आनन्दाश्र्मसस्कतग्रन्थावरिः १,११.१११ ९८१५.१७.९९.१९ ९१.१९.१६५. ग्रन्थः ५२ वेयनाथकुतगदाटीकासंवलितः परिभापेन्दरोखरः।

एतत्पुस्तक १० शा० रा० रा० गोखले इवयुपाहि्भणेशशा- धिभिः संशोधितम्‌ तत्‌ हरि नारायण आप्टे इत्येतेः धण्यास्यपत्तने आनन्दाअ्रमयुद्रणाखये आयसाक्षर्मुद पित्वा प्रकारितम्‌

शाछिवांहनशकाब्दाः १८३५

खिस्ताब्दाः १९९३

( सस्य सर्वेऽधिकारा राजश्चासनानुप्ारेण स्वायचीक्ृताः मूल्यमाणकषटूक सहितं रूपकद्रयम्‌ ( २८६)

आदशंपुस्तकोदेखपतरिका

अस्य गदादीकासहितस्य परिमाषेन्डुशेखरस्य पुस्तकानि येः परहि-

तैकपरतया संशोधनार्थं परद्तानि तेषां नामादीनि संज्ञाश्च पद्हर्यन्ते--

( क. ) इति सन्ञितम्‌--के° नारायणशाखी सदे इत्येतेषाम्‌ अस्व ले खनकालः शके १५८८

( ख. ) इति सृञितम्‌-रा० रा० निन्छोपंत वञ्च इत्येतेषाम्‌ अस्य लेख- नकालः शके १७१२

( ग. ) इति संक्तितम्‌--आनन्दाश्रमस्थप्र अस्य ठलेखनकालः संवत्‌ १८३१

( घ. ) इति, सत्नितम्‌-बे० शा० सं० रा० वासुदेकशाखी अभ्वैकर इत्ये. तेषाम्‌ अश केखनक्यटः शके १८१२

( ड. ) इति,.संज्ञितम्--वे० शा० रा० का्ीनाथक्ञाखी आगाशे इत्येते- षाम्‌ अस्य टेखनकालः शके १७२६

( च. ) इति पजञत्म--पुण्यपत्तनस्थानां रा० रा० काञ्लीनाथ बल्ट्वंत पेणसे इत्येतेषाम्‌! अस्य लेखनक्षप्टः शकः १८२९.

शुद्धिपत्रम्‌ नि

अशद्धम्‌

द्रा

& ~प ८५ = 5 + -ठ ¢ =

शद्धम्‌ः \

स्रा

पी

था चाच उष

प्रष्ठम्‌ ७२ ९२ ९.५ ९.८ ९.९, ९९, १०० १०५, ९०१ ९०९१ १,०२ १०४६. १०४. ९०५ ९०६ १०७ ९०८ १०९ ९०९ ११६१ ९११ ९१७. ९९७ ११७ ९१२०, १२०. ९३२१ १२६ ९३५

पद्ध"

[ २]

भराद्धम्‌

-ध £ (६ 1 |

24 =>,

द्नमि,

ट.

से

गदर त्याश्स्यु

{३1

ष्टम्‌ पद्भिः) सशुदम्‌ \ सदम्‌! १६७ १.७ त्त प्तं ९.६८ ष्‌ पु ९३८ ९० श्यं थ्य ९४ ९१ वा ना १४२ ११ स्ति त्ति १४४ १२ भ्य ध्य्‌ १९२ २४ यी पी १५६ धु व्‌ १०.६८ २३ पां ९९९. धा धो ९.९९, १३ डय डय १९९. १५ मे ने १९९ ३९ जिलय नित्याशये १६१ ९.४ तै वे १६४ २४ घ्या ख्धा २६४ २५ विभक्तौ किमुक्तं किरुक्त विमतौ १७४ ९९. पा ९७५७ = १२ धा घा ९७८ घो 4 १७८ ९६ विवि वि ९.७९ २१ रीव रवि १८१ १७ थोः योः १८९ &‹ १९.९१ त्वं त्वं ९९.२ ल्द त्र १९२ ९७ ९९२ २० दत्‌ त्‌ २०० १७ कूडिचे कूडति ५०८ २६ ता त्‌ १०९ १४ स्वौ त्वां

2

२९९ ९.९ स्था

यृष्म्‌ २९४ १९६ 4.9 ९९५ ९२१ ११६ १३१

समाप्तम्‌

तत्सद्रह्मणे नमः

परिभिन्दुरोखरः

वैयनाथरूतगदादीकोपेतः। नत्वा साम्बिवं गह्य नागेशः कुरुते सधीः बालानां सुखबोधाय परिमपिन्दुश्लेखरम्‌ प्राचानवैयाकरणतन््रे वाचमिकान्यत्न पाणिनीयतन्ते ज्ञापकन्याय- सिद्धानि माष्यवार्तिकयोरूपनिबद्धानि यारि परिभाषर्पाणि तानि व्याख्यायन्ते ब्रह्मादयो यस्य पारमप्वन्गङ्गाऽद्भत मस्तकदेशवाधिनी धामाधदेहाऽपि चण्डिकाऽऽप ध्यायामि देवं सनकादिवन्धकम्‌ वैद्यनाथः पायगुण्ड नत्वा नगेश्वर गुरुम्‌ विवृतिं परिमाषन्दुरोखरे तरते गदाम्‌ प्रारिप्सितस्य ग्रन्थस्य निर्वित्परिपमाप्र्थमिष्टदेवतानतिरूप मद्वटमाचरशिष्यशिप्ताये ध्यास्यातृश्रोतणामतषङ्गतो मङ्गराय निवधधाति--नतवे ति निरुणमूर्तनेत्यक्तमवादाह- साम्बेति। रूपकेमिदम्‌ बाखाना, माष्यादितः परिभाषाथनिणयाप्मर्थानाम्‌। परिमभवेन्दुर“ थेप्रवनशच्त्वात्स शेखरे यस्येति मन्थपश्चे तत्र तासामेव भ्यार्येयत्वेन वन्त्वान्मस्तकधू- तत्व॑मारोप्यते यद्रा शेखरो मृषण यस्य यद्वा तस्य शेखर आश्रयः यद्रा ताप्तां प्रकारकाल्कारस्तेम्‌ रिवपक्षे तु परिभाषा छवेन्दुरित्यादि स्पष्टमेव नद कास्ता. परिभाषा आह-- प्राचीनेति # इन्द्रादीत्यर्थ' वाचनिकोनि, सूत्ररूपेण पठितानि अत्र, मस्मिन्‌ एवमग्रेऽपि ज्ञापकेत्यस्य प्रायेणेष्यादिः तथा वाचनिकानामपि वत्सहचरि तानां समहः न्यायकिद्धाञ्जञापकपिद्धस्य प्राबस्येनाम्यर्हितत्वाज्जञापकशाब्दस्य ददे पूरव निपातः ततरेतच्छाश्चीय चङ्ग ज्ञापकम्‌ एतच्छाखटकतन्त्रान्तरपमभिद्धा युक्तिन्यार्यः सूत्रपटस्थपरिमाषाणामत्राव्यास्ू्यानाय [ + वाचनिकाना सप्रहाय ] प्राचीनोक्तानां कास्ता चिद्प्रामा्योय चाऽऽह-भाष्येति [ >तयोस्तचेन पठितानीत्यर्. तथा सोत्नव-

# इन्द्रश्वन्द्र कारकृत्लापिशदटी दचाकटायन पाणिन्यमरजेनेन्द्रा जयन्लयष्टाऽऽदिशा

ल्दिका. * इद पद्य कपुस्तकस्थम्‌ + धनुधिहान्तगतो मन्धो पृस्तकस्थ, 1 +< धनुश्िहान्तगेतो मन्थो घ. पुस्तकम्थः

घ. (माययुगेन्गा उ.भरिमन्पक्षे इ, °य, अनेन सू! * ग, इ, शल्याने$पि क्षतिरिति स॒चितम्‌ प्राः } ग, ङ, ण्यायाऽऽह

दरेधनाथक्कतगदाटीकोपेतः-~

लन ' लण्‌ ` अइडण घू्योणीकारस्वैवोपादानेनाणिएगरहभ सेदेहादनिणंयाऽत आह--

व्याख्पामता विशेषप्रातेपाचनं 1 संदहादटक्चषणम्‌ >

वि्ञेषस्यान्यतराद्यथषूपस्य -याख्यानाच्छिष्टकरतासतिपत्तिरमिश्चयो हि यतः संदेहाच्छाद्मलक्षणमननुष्टापक लक्षणमटक्षणं चथा श्षाखस्य निण॑यजनकव्वोचिव्याादत्व्थः असंदिग्धानुष्ठानसिद्धवथेऽच शाखे संदिग्धोञ्चारणद्पाचायव्यवहास्प संदेहनिव॒त्तेव्याख्यानातारक्त- निभिततानपेश्सं बोध्यत इति वाद्‌ 1तन ~ ~ बोध्यत इति वादत्‌ तेन अणु दित्सवणस्व [ पा०्सू०११ तन्निरापस्तत्सग्रहह् एतठर्थमव वातिकपदम्‌ अन्यथा भाव्य इस्येव वदेन्‌। | अनन हल्यपतावच्छेद्कसुक्तम्‌ तथा शुद्धरूढमिद्‌ पारभापपद यद्वा योगरूढमस्तु परिता माघ्यते या सेति योगस्रमवात्‌ अत एव परितो व्थाषटता परिभाषा प्रचक्षते इत्यभियुक्तोक्तिः परिभाषा पुनरकदेशस्थत्यादमा गच्छते एतन शदधयोगिकमिद्‌ मिति रानतोक्किरपास्ता सन्ञादिप्वतिपरसङ्ञादिति माव" उनः परतिज्ञा तु स्पष्टाथा \ पया तथाऽपरतीतेः त्र भाप्ये स्तः पूव व्या्यानत इत्यस्यां उक्तं सर्वदाखोपकारक- तेन ता तावद्रकतं शङ्कते---नन्विति! विशेषेति) कर्तकरमेति कमेषष्ठयन्तेन समासः उमयप्राप्ताविलयस्योभयप्रयोग एव प्रवृत्तरत्राभ्वृत्त्या कमणि चेति निषेघाप्रवृत्तेः शेषषष्ठया वा ) तदध्वनयन्नाह--विशेषेति बहूपदेहऽन्यतमस्याऽऽद्ना फलन व्याख्याना- दिति पदच्छेद पदार्थेक्ि्वि्रहो वाक्ययानना अष्षिपोऽथ समाधान व्यारू्यारन षड्विध मतम्‌ ' # इत्युक्तोपदेशपर्परारूपागमादित्यथः नव्वेवमतिप्रसज्ञोऽत आह-- शिरटेति माप्यकारादीत्यथं परसतुतत्वादाह- राखि 16 प्रकतश्चाखमित्यथः नसु तत्र लक्षणत्वस्य बद्यणाऽपि निपेधो दुष्करो ऽतं आह - अननुष्टेति तदथान्तमावणात वृत्तिरिति भावः आचत्य{दूति अन्यता दाश्चानथ॑क्यापत्तरिति भावः नन्वेणादपु माप्योक्तन्नापकेरेव सदेहपरिहारे किमथे परमापयमत आह-असद्‌ात सिच्यर्थ सिद्धिफच्के सदिग्धपद्‌ऽराजा्च्‌ सदिग्धा्थपरतिपादकणकासदबन्धोचारणरूपरिव- ग्यवहारेगेलय्थः तरथा ते्महद्धिः प्रयत्नः प्दहपार्दार प्रतिपत्तिगोरवं ज्ञापकदून्य- +. स्यठेऽनिर्ाहेतीयमावद्का अन्यथा खाघवाय वणान्तरमवानुन्यती भावः ननु ज्ञापितेऽपि प्रवतकतया निव्तैकतया वा नास्य चा(ता्वमत्‌ आह-पोध्यत इति तया चोदापरम्परया सिद्ध एवायमर्थस्तादशब्यवहारेण बोध्यत इति नान्यन्‌ ज्ञापकता मगवतोऽभिमतेति मावः उक्तदोषोडरलपभतलराट _ तनेति व्यास्यानेनेवेत्ययः

„श पषते इरोवस्पादि" इति पामान्त्म्‌ +र {= --------- पम्तक्ते रयेवरूपादि° इति पाछटान्तरम्‌ + पुस्तक अणोऽप्रगद्येदयादा ग, साष्योयक्मेगेव तासा च्यख्यानमित्ति सूचायतु, ताघच्छङ

परिमषेन्दुशेखरः

६९ इव्येतत्परिंहाय पुवेणाण्यहण, परेणेणोयहणमिति ठण्सुज भाष्य स्पष्टम्‌ १॥ सक्ञापरिभाषाविषये पक्षष्यनत्याह- यथोहेशं सङ्ापर्ाष्ड्‌ कार्यकालं संज्ञापरिभाषम्‌ ३॥ उदहेकषमन तिक्रभ्य यथोहेशाप्‌ उद्ेशश्वोपदेश्षदेशः ! अधिकरणसा- नश्वायम्‌ यच दश्च उपदिश्यते तहर एद वाक्याथवापेन गहीतक्ष- स्या गह तपरिमाषाथन सवच शादे व्यवहारः देंश्श्चोच्ारण- काल एवा शाखे व्यवहियते तत्तद्वाक्याथबोधे जाते भविष्यति किंचिद्नेन प्रयोजनभिति ज्ञानसतचरेण सतुष्यद्यथाश्रुतयाहिप्रतिषञ्चपे- [ *# लणुसूत्र इति तत्र हि दूरम पृषस्य दीरघोऽण शइत्यादिज्ञापकादणुदितसु्ातिरिक्ते पर्णेव अणुदित्सूत्रे त॒ ऋत उदित्यादिज्ञापक्रात्परेण इण इत्येव सिद्धे य्वोरिति ज्ञापका. दिण्परणेवेत्युक्तम्‌ ] माष्य इति अनेनेव सति ज्ञापकानुपरणङकेशो वृथेति सुचितम्‌ एतेनः तेषुक्ता्थपिद्धि ्याख्यानमात्राक्कितु + सन्नापकादिति तथा प्राचोक्तमयुक्तमिति सीरदेव-

4

भ्रान्तादयुक्तमपास्त भाप्यविरोधापततेरिति दिक्‌

अथ सीरदेवादिमिरत्रादक्तमपि परिमाषाद्वय सन्ञापरिभाषाणा स्वैशाखोपकारकत्ादादी तत्परकरणोधेखवततद्विषयकमादो वक्तु पवसगतिमाह- तये ति शाख इत्यथैः अहक्षण- भित्यनेन तस्य पृषमुपध्थितत्वादिति भावः संज्ञेति दतरेतरट्नद्रः अग्रे समाहारद्न्रः तत्राऽऽ्याया अरथमाह--उदेश्चामि ति स्यबन्तस्य कैत इति शेष. उदेशोपदेशयो- रन्यत्र कचिद्धेदादैदेहपदस्य मावधजन्तत्वाच्ाऽऽह-उपदेकशेति, अपीति तथा चोपदेदय एवातो दिशेरथः अयम्‌ , उदेशरान्दः व्धुतत्ति सुचयितुमत्र पक्षे निर्वा हमाद--थतेति एवेन विषिदेर्यादृत्ति, सन्ञास्यर आह- गृहीतेति परिभाषा. स्थर आह- गदी तपरी ति उभयत्र कम॑धारय, सर्वत्र, अष्टाध्याय्याम्‌ ननु कोऽपता- व्र देशो यत्न वाक्याथनोधः | प्रसिद्धटेशस्त्वत्र न. सभवतीत्यत आह-- देशाश्च ति चस्त्वे व्यवह्ियत ति। तया सुस. तत्व कि त्वारोपितमिति मावः नन्वेवं तदानी विधिवाक्या्थन्ञानेन किमस्य फठमित्याकाह्वाशान्त्यमावेन दुष्ट एवायं पक्षोऽत्‌, आह- तत्तदिति सज्ञापरिभाषावाक्यार्थल्यथं. अनेन, रशाक्तिग्रहेण परिभाषाथग्र््ण मात्रपदेन विेषज्ञानन्यावृत्ति नन्वत्र प्षेऽ्धी इत्यादो छतस्या्षिद्धत्वेन तत प्रामिव पतामावपक्षेऽननाप्तिकप्रतिबन्धेन फख्वत्या प्रगह्यकिन्ञाया ततः छते द्विमात्नत्वेन पदयन्स्याः

जतिता तानामा नामानो

# वृन्त ्वह्वन्तम्ता न्त्या फएल्त्कस्य {~ पुस्तक ज्ञापकसाहतादत्यथः

कोणिम नमिनामि

9 ग, ध्य प्रतिन्ञनरोये7ऽ5ईइ--त“ घ, (दुपरदेशपः

: वैथनाथकरतगदादीकोपतः--

छषोऽयं पश्च इतीदतसूतरे [ १। ११ ] कैयटः केचिच्च परिभाषा- विषये तस्मिन्‌ ` ( १। १1 ६६ ) इत्यादिवाङ्या्थबोधे सत्तमीनिरद- ्षादि केति पर्यालोचनायां सकलतत्तद्विध्युपस्थितो सकलतत्तत्षंस्का- राय गुणमेव परिक्प्येकवाक्यतयेव नियमः कार्यकालपक्षे तु चिपा- दयामप्युपस्थितिरिति विहेषः एतदेवाभिमरेव्यायिकारो नाम चिप्रकारः कथिदेकद्शस्थः सदं॑शाखमभिच्वलयति यथा प्रदपः सुप्रञ्वटितः

सर्वं वेदमामिञ्वङयतीति ' षष्ठी स्थाने ` (१११४९) इति सूत्र माप्य उक्तम्‌ अधिकारशब्देन पारार्थ्यासपरिमाषाऽप्युच्यते कथ्चित्प- रिमाषाहप इति यट: दीपो यथा भ्रमाद्वारा स्वगृहप्रकाशक एव- मेतत्स्वुद्धिजननद्वारा सर्वशाल्लोपकारकमिति तत्ता्प्यम्‌ एतच पक्ष- दयसाधारणं माष्यं पक्षहूयेऽपि प्रदेशेकवाङ्यताया इतः प्रतीतेः \ तचे- तावान्विशेदः--पथोहेशे परिमाषदिशे स्व॑विधिसूत्रुद्धावात्ममेदं परिकरप्य तेरेकवाक्यता परिभाषाणाम्‌ तदुक्तं ' कूडति ` ( १९)

अपि सहाया. एनः प्रदत्त बीजामावादल्विधित्वेन स्थानिक्तवामावाचप्रगृह्यत्वेनानुनासिकः स्यादिति चेन्न सज्ञया. कायर्थितया पुनः प्रवृत्तो कार्यसिद्धिहपवीजसचवेन पुनस्तस्याः सुलभत्वात्‌ स्ष्ट चेद ततैव माष्ये दुष शङ्कैव नास्तीति सूचयितुं कैयट इति सूति- तामरुचिमुक्तषे घ्नन्‌ सिद्ान्तभाप्यमतमाह-के विदित्यादिना केचिदिति माभ्यतत्वविद इत्यषः एरीति सन्ञाया विरेषस्य वक्ष्यमाणत्वादिति मावः बोधे; सतीति शेषः यादिभ्यामभरिमसू्तदविषययो्हणम्‌। सकल तत द्विधी ति समीनिर्देशा- दिवटित्सवविधीत्यथः एवम्मेऽपि संस्कारः, विरिष्टवाक्यार्थनिश्चयः गुणभेद, परि- माषामेद्म्‌ एवेन भिन्नवाक्यताग्यावृत्तिः नियमः, इतरव्यावृत्िः ननु यथेदिशेऽपयेव पदैकवाक्यताया को भेदः कार्यकाल्पक्षादत आह-- कार्येति अपिः सपादपप्ताध्यायी- पमुच्ायकः तथा पष स्ैकवाक्यताऽत तु तिपादीभिननेनेवेति मेदः वाक्याथ- नोधस्तु सगृह उमयथाऽप्य्येवेति भावः अचर प्रमाणमाह--एतदेवेति पक्षद्वयेऽपि पेकवाक्यतयेव नियम इत्येतदत्यर्थः नामेति निश्चये ननु परिभाषाप्रसङ्ेऽधिकारं इतयुकतिरतगताऽत आह--अधी ति तडुमयाशायमाह-दी इति एतदेवाभिपरत्यत्यु- कममिप्रायमाह-एतचचे ति पक्च्ये ति यथोदेशकार्यकाटेत्यथेः। परदेशः विधिः इतः, उक्तमाप्यात्‌। तत्र, द्वयोः पोरेकवाक्यतायाम्‌। आत्ममेद्‌, परिमाषामेदम्‌। तैः, विभिपूतरेः।

ड. ण्वादयाशं" घ. णि 1 युकिभा०। घ, ड, %्य॒क्ताऽ1 इ, ध्योमेष्वे भा!

परिमावेन्दुशेखरः ) इति सूरे केयटेन--यथोदेशे प्रधानान्याससंस्काराय संनिधीय- मानानि गुणमेदं प्रयुञ्जत इति कार्यकाले तु तत्तद्िधिप्रदेशे परिमाषा- बुद्धयेकवाक्यतेति अचेकदेशस्थ इत्यनेन तचत तत्तद्बुद्धावपि तत्तदेश् स्थत्वं वारयति यथा व्यवहरणं कायांथंमनेकदेशगमनेऽपि तत्तहेश्लीयत्वव्यवहारः किं त्वभिजनदैक्ीयत्वव्यदहार एव तद्त्‌ निषेधबा. क्यानामपि निषेभ्यविशेषाकाडक्षत्वाद्धिभ्येकवास्यतयेवान्वय इति परि माषासाहश्यात्परिभाषात्वेन व्यवहारः कडिति च(१।१।५)इत्य् माष्ये त्ैकवाक्यता पर्युदासन्यायेन। प्रसञ्ज्यप्रतिषेधेऽपि तेन सह वास्या्थबो- धमानरेणेकवाक्यताभ्यवहारः संज्ञाश्ाख्रस्य तु कार्यकालपक्षे परथ-

प्रधानानि) विधिसूत्राणि अनेन तततद्धिषयकनिषधोपवे बीजं ददतम्‌ गुणभेद, निषेधमेदम्‌ तत्तदित्यनेन यौगपद्य निरस्तम्‌ एव यथोदेश एकंदेदास्थस्व स्ष्टमेव कौरयकालेऽपि तस्येव स्वविषयविषयकसर्वरालैकवाक्यत्वात्तछ प्रपिद्धदेशस्येनेव तत्तत्र स्ववुद्धिजननादिति मावः तदाह--अ्चैके ति उक्तमाष्य इत्यथ. कार्यकाल इति भाव. [ # नन्व पे इः सीत्यादौ तस्मिन्निति तस्मादित्युमयोपस्थितावेकदश- स्थत्वेन परप्वादुभयनिर्दश्च इति नियमानुपपत्तिरत आह --वारयतीति ] एवः स्प्टथः पएरसिद्धदेशस्थत्वमेव सर्वथा बोधयितुमेकदेशस्य इत्युक्तमिति ताघ्यम्‌ ननु कार्यकार्खपक्षेण माध्युक्तिस्तत्न माप्येऽयुक्ता हि निषेधस्य परिभाषात्वग्यवहारोऽत आह-मनिषेधेति अिभुस्यसमुचायकः तस्य त्वेन व्यवहार इत्यवान्वयः निषेध्येति अदुवृत्तगुणवृद्धिः श्त्या तद्विशेषरूपनिपेध्याकाटक्षाया यावह्ुणवृद्धिविधायकरास्रोपस्थितो तततािषयविषयक- निषेधवाक्यानां व्याक्तपक्षे विनिगमनाविरहादुषषवनेकवाक्यतयेवान्वय इत्यर्थ. इतीति तथाऽन्वितत्वरूप यत्परिभाषासाददय तस्मादित्यर्थः इतिरमेद इति केचित्‌। वस्तुत इतिहि पादस्यस्य पदाथान्तरत्वादिति बोध्यम्‌ तथा चाऽऽरोपित तच्च तु मुख्यमिति भावः| नु विरोषात्कथमेकवाक्यताऽत आह-तचरैकेति तयोर्विधिनिषेषयोरिष्यर्थः प्यु- दासेल्नेन पदैकवाक्यता सूचिता पा दडिद्धिनसार्धातुकादौ गुण इत्यादिरूपा शाब्दी नेन्वप्तमस्ते प्रायेण निषेध एव नजर्थं इतीद्मसगतमत आह-प्रसज्ज्ये ति तेन, विधिना पनाहित्यं चाव्यवहितोत्तत्वसंबन्धेन तथा वाक्यैकवाक्यता अनन्तरं सा प्रागुक्तरूपाऽऽर्थीति मावः | एव यथोदेशे कार्यकाडे परि-

भाषास्थङे निर्णयं कृत्वा सन्नास्थले तमाह--संज्ञेति प्रथगिति स्वदेश इत्यर्थः

# धनुशिहान्तभेतो ग्रन्थो ड. पुस्तके वतेते

9 ट, “के त॒ स्वविषयस्र° श्वं पठितदेः। “थेः। पठितदे०। ग, ठय. यद्ेशपक्षमेरेन पक्षद्रयोकिस्तत्र नन्वेव पक्षान्तरेऽनिवाद्योऽतर

& वेधनाथक्घतगदादरीकोपेतः--

वाक्थावोधः किं तु प्रदेक्षवाक्यार्थन सहैव अत एष अणोऽप्रग- ह्यस्य ` (८ \ ५७ ) इत्येतदैकवाक्यतापन्नम्‌ ` अदसो मात्‌ (?। १।१२ ) इत्येतस्यति मुला्यसद्धम्‌ अस्द्धत्वस्य कायाथतया कार्यत्तानोत्तरमेव प्रबत्तिः कार्यज्ञानं प्रदेशशदेश एबेति वहैशस्थस्या- सिद्धव्वाव्पर्वग्रहणेना्रहणात्‌ \ एवं तद्गोधोत्तरमेव विरोधप्रतिरसधानं चेति तध्चत्यपरत्वमेव विप्रतिषेधसुच्प्रवत्तौ बीजम्‌ अत एव कायका- लपष्षेऽयादिभ्यः परेव प्रगद्यसंज्ञेति अदसो मात" ( १।१।१२)

सुते माष्य उक्तथ्‌ आकडाराधिकारस्थमपदसंज्ञादिविषये तु यथो- हेश्षपक्च एवेति तत्रत्यपरस्वेनेव बाध्यवाघधकमावः पदादिसक्ञानां तज

सहैवेति प्राग्वत्‌ तथा वक्येकवाक्यतेति भावः अत्र मानमाह-अत एवे ति तत्रैव बोधादेवेत्यथं ननु तेदेकवाक्यत्वेनाग्रे गमनेऽपि पएवे पाटन तं दुवारमतोऽन- सिद्धत्वे हेवमाह--असि द्ध वेत्यादिग्रहणादित्यन्तेन असषिद्धत्वस्य, पू्वाि- द्मित्यतिदेशस्य प्रदेशेति वाक्यार्थबोधोत्तरमेव तज्ज्ञानादिति मावः! तथा यदेश वाक्यार्थबोषस्तदशस्थत्वमेव तस्य तदाह-- तदेश स्थस्येति गमकान्तरमत्रेव वक्त. माह्‌--एवामिति उक्तवदित्यथेः तद्रो धो त्तरमेवेति प्रदेशदेश एव ॒वाक्या- यंबोषोत्तरमेवेत्यथं- चेन तत्काय॑विन्नानससुचथः तचस्येति प्रदेशदेशस्थेत्यर्थः अव्र मानमाह--अत एषेति ! प्रदेशस्थपरत्वस्य तद्ीजत्वव्वेप्यर्थः परैवेति उक्त एवास्य माप्यस्याऽऽदायः पूवं पाठेऽपि तत्र वाक्याथेबोधामावादिति सावः एवकारेण सन्तास्थटे क्चिप्पाटक्रत पवस्व विद्यमानमपि विप्रतिषेषसूत्रपवृत्त नियामकभिति^ सुषि तम्‌ परिमाषाणा तु तव्क्चेऽपि स्वदेशेऽथबोधोऽस््येवेति तद्िषये विप्रतिषेधसत्नप्रवत्तौ पारङ्रतमेव तननियामकमिति तत्तात्पथमित्यनपद्मेव स्फुटी भविप्यति मरे नन्वेव भप- दपन्नादाविष्टवाध्यगाधकमावो स्यादत आह--आकडारेति ! भपद्संज्ञादीति [ > स्वादिष्वित्यादिविहितासु मियेबाध्यनाधकमावपत्चाखिल्यथ. तथा सुपति इन्तभिलयस्य काथकार्त्वेऽपि बाधकम्‌ ] स्न्नाद्वयसुपदेरेन यत्र प्राप्त ततरैल्यथैः तेन

पवापरविरोधो वा भाष्यशब्द्रत्नादिविरोध इति मावः [ + ष्यङू इतिपूतस्थ माप्य त्वकदेदषुक्तिः ] ततस्य पि ख्देशस्थत्य्. [ > एतेन कायकाल्पक्षे यष्ण इयता नद्योपापत्तिः स्वादीत्यस्याधिद्धत्वा्याचे समित्यनेन तेदाधायोगादित्यपास्तम्‌ ] नन्वेव तद्दृष्ट्या निपाया अस्षद्वत्वात्ततर भरवृ्तिनं स्यादत आह्‌-पदादी ति ततर, स्वगृहे 1

# धनुच्वन्दृान्तगंतां अन्यां ध. पस्तकस्थ. + धनश्विहान्तम॑तोभ्रन्थो ड, पस्तकस्थः > भनश्वन्हान्तभ्तो अम्ो पस्तकस्थ.

धृ, ममू) तेन प्रिः।

परिमाषेन्दुशेखशः

जातक्शक्तिथरहणेनेव विपाद्यामपि व्यवहारः अत दव 'परवचाकिद्धम्‌ : (८\२।१) इति सुते माष्ये परिमाषाणमेव विपाद्यामप्श्षत्तिमा- राङ्क्य कायकालपक्षाश्रयेण समाहितमित्याहुः यथोदेशपक्षंः परगृह्य संज्ञाप्रक्रणे भाष्ये २॥

कार्यकाल मित्यस्य कायण काल्यते स्वससनिर्धिं प्राप्यत इत्यथः कार्यण स्वसंस्काराय स्ववुत्तिटिङ्कचिद्धितपरिभाषाणामाक्षेप इति यावत्‌ अत एव 'पूवत्रासद्धम्‌ (८२१ ) इति सूते माष्ये चेष्या असिद्ध त्वात्तश्र सपादसप्ताध्यायीस्थपरिभाषाणामप्रबुतत्तिमाशङुक्य यद्य पीदं तन्राधिद्ध तच्िह सिद्धामस्यक्त्वा ताबताऽप्यसिद्धरित्यभिपषा- यके कथमिति प्रश्ने कायकाटं सं्ञापरिमाषं यव कायं तच्रोपास्थत

एवकारेण विषिप्रदेश्े शक्तियहनिरास्तः अपिः सपादसप्ताघ्यायीसमुच्चायकः प्यड; पुप्रतारणमितिसूत्रस्थ मपन्ञाया. काथैकाठत्वपर माप्यं त्वेकदेदषुपक्तिरिति माव. अत्र मानमाह-अत एवेति ! तत्र यथोदेशाङ्धीकारे तथा निर्वाहादेवेत्य्थः एवेन पज्नाग्यावृत्ति" आश्ञङ्कच, यथोदेशे तदसिद्धत्वात्‌ अन्यथा शङ्कस्माध्योः संन्ना- यामपि तुल्यत्वेन विशिष्य तत्रैव तदुक्तयपतोंगल्य स्यष्टमेवेति भावः यथोदेशस्य दुबेरत्वा" त्त्सचे मानमाह -- यथोद्ेशेति २॥

एषमाखपरिमाषारथसुक्त्वा द्वितीयार्थमाह--कार्य ति च्त्वर्थे नन्वचेतनत्वादुभयोः पक्चयोः परिभाषायाः कय सानिष्यप्रा्ि | कि सवत्र स्वासा तदापत्तिः ! फि नासिद्ध तस्मिन्कथं तदुपस्थितिरत आह-कार्येणेति तथा चाऽऽरोपिताकाडक्षया नोक्तदोषत्रय- मिति भावः ततर तुतीयदोषोद्धारं स्ष्टयितुुक्तस्याऽऽकेपस्य परिभाषाथत्वे मानमाह- अत एवेति अस्यास्तदाषेपार्थकत्वादेवेत्यथ. तत्र, चरिपाद्याम्‌ परिमाषाणामिति। सन्नास्यले गतिस्त्क्तैवेति भावः इद्‌, भ्रिपादीस्थम्‌ तत, रस्मिन्परिमाषाराखे तचिहेति परिभाषाशाख तु तिपा्यां सिद्धमित्ययः असिं रिति कथं सिद्धमित्यर्थः असिद्धे तस्सिन्कथं तदुपस्थितिरिति मावः कायकारमित्य- स्योत्तरमित्यादिः ! न्वस्या अपि कषये कार्येण समकाक तयोः प्रवृत्तिरितयर्थस्तत्र कारय स्यातिद्धते कथ तत्समकाटं प्रवृत्तिः यत्काय हि सिद्धं त्ोपस्थितिरास्तां नाम येषाम्‌. भिद्धत्र तत्नोपस्थितिर्‌ए षाधितेवात आह--यच् कार्यमिति 1 कर्येणाऽऽेपादित्यथः |

ध, “सिद्धत्वे तः

(भी

वेधनाथक्घर्तगदादीकोपेतः-~

्रव्यमिद्युक्तम्‌ कार्यकालपक्षे मो हस्वात्‌ ' ( ३।३२ ) इत्याद "तस्मादि्यु्तरस्य ` ( ६७) ˆ तस्मिन्निति निर्दिष्ट पर्वस्प ' ( १। १। ६६ ) इति परिमाषाद्रयोपस्थितौ परत्वादुमयनिः देशे परश्चमीनिरदैशो बटीयानिति तस्मि्धितिसूत्रस्थमाष्यासंगतिः उभयोरेकदेश्चस्थतेन परव्वादित्यस्यासंगस्यापत्तेः स्पष्टं चेद्मिको गुण (१।१।३ ) इत्यत्र कैयट इति वाच्यम्‌ विप्रतिषेधसूनेऽशाध्यायी- पाठङृतपरत्वस्याऽऽश्रयणेनादोषात्‌ हि कार्यकाटपक्ष इत्येतावता तदपेति पक्षद्रयेऽपि प्रदरेषु स्वुद्धिजननाविक्ेषात्‌ हि तत्पक्षेऽ प्यचेतनस्य शाखस्य स्वदेशं विहाय तदेशगमनं संमवति नाप्यस्मद्‌- दिबुद्धिजननेन स्वदेशत्यागो मवति अत एव माष्य एकदैशस्थस्येवं

सवशाखाभिज्वालकव्वमुक्तम्‌ अत एव तस्मिन्नि तिसु केयरः--सूत्रप*

तथा कार्येण मूढोक्तरीत्या तापतामाक्षेपप्तमव- कायस्य खप्तस्कारकत्वात्परिमाषपि्षा; परिमाषाया अपि स्वपस्का्यत्वेन विध्यपेक्षा तत्र स्पाद्पप्ताध्याय्यामुमयाकाडप्षया सन- न्धशिपाधा तदीयाकाक्षयेवेति विरेषः एव पक्षद्वयप्ताधारण उमयाकड्क्षयेव संबन्ध इत्यादायकः पूर्वपक्षः काय॑कालाश्रयणान्यतराक्ाह्नयाऽपि सबन्ध इत्यत्तराशयः तत्रत्यकैयरस्तु चिन्त्य इति स्य्ट॒ततरवोदद्येति तथा चेद भाष्यमुक्ततात्पयैकमेवेति न्‌ कश्चिदोषः तथा परिभाषाणा कार्यतया कार्यकारुत्वमेव युक्तमिति सिद्धम्‌ तत्र शङ्खते-न चेति [* परिमाषाविषये पूवेक्तिकदेशस्थपदसुचितख्वदेशहान्यमावकिद्धान्तान- भिज्ञस्येयमाराङ्कति भावः ] आदिना सीलादिपरिगरहः परत्वादिति प्रकृताभिप्राय तु परिमाषान्तगतम्‌। स्पष्टमिति कर्टीयप्तमतविप्रतिषेधखण्डके नेष युक्तो विपरतीतिभाष्य- प्रतीके यथोदेदपक्षे परिमाषयो पोर्वापयं तु कार्यकार्तायामिति तेनोक्तम्‌ पाठकरतेति। परिमापास्यल इति रेष: ताप्तामत्र पक्षेऽपि स्वदेशेऽथंबोधोऽसत्येवेति भावः नन्वत्र पक्ष तत्र गमनेन कथ त्वमत आह-न हीति तत्‌ ;, पाठङ्ृतपरत्वम्‌ प्रदेशेष्विति निषयप्तपतमी 1 तथा तृद्धिषयबुद्धिः गृहे तत्र वा जन्यत इति भावे. ननु कार्यकाले स्वस्येव विधौ गमनमिति कथमुक्तरीत्याऽविरेषोऽत आह-न हीति तव्पक्ेऽपी ति। पद्वयान्तग॑तकायकाल्पक्षेऽपील्थ अपिययोदेशप्सुच्ायकः। तत्र वैपरीत्य बोध्यम्‌ ¦ बुद्धी ति तद्विषयेत्यादि'। इद परिभाषास्थटे सन्नास्थे तृक्तंमाप्यवात्तथाऽङ्ीकृत- मिति मावः | अत एव, स्वदेशात्यागादेव तच्च भा्यमुक्त प्राक्‌ [ + पठितदेरादेशस्थ- त्वमेव सर्वथा परिमाषाणा बोधयितु तथोक्तमिति भावः] कैयरस्यापीत्थमेवेटभिल्याह--अत एवेति) उक्त एवार्थः। नन्वेवशुक्तमाप्यविरोधात्छविरोधाच्च तत्कैयस्स्य का गतिरत आह- _ # धनुश्िहान्तर्मतो पन्यो पुस्तकस्य. + धनुशिदान्त्मेतो अन्यो ड. पुस्तकर्थः ! ` ` ध्‌, (क्रपरिभापरा३र

परिमापेन्टुशेखरः

ठपेश्चथां परत्वस्य व्य॑वस्थायकत्वमिति इको गण(१।१२)इतिशुत्रस्थं कैयरस्तु चिन्त्य एव अन्यथा सर्वशाश्रा्णां प्रयोगार्थत्वेत प्रयोग पेकदेश्षस्थव्वेन क्रापि परत्वं स्यात्‌।किंचक्‌ङिति च(१1१।५) इति सुत स्थकेयटरीत्या विधिसूत्राणां यथोद्दक्शपक्षे परिमाषदेशसनिधानेनं तेषां परत्वं व्याहन्येत एवं वृक्षेभ्य इत्यच्रं सुपि (५ ।१०२) इत्यतः परत्वात्‌ 'बहुद चने क्षल्येत्‌ ' (७। ३। १०३ ) इत्येकमित्याद्यु- च्छिथेतेव्यलभ्‌ ॥२॥ इत्संज्तका अनुबस्धास्तथा तेष्ववयकानधयवत्वसदेह आई-~-~

1

इको गुणे तीति विपक्षे बाधकान्तरमप्याह-अन्यथेति पैपक्षीयकेयोकत्य्गीकारं इत्यर्थः प्रयोगारथत्वेन, प्रयोगप्ताधनफलकरत्वेन देश्ष्थत्वेन, तत्र मिलनात्‌ स्यादिति। तथा परत्वस्योच्छेद्‌ एव स्यादिति माव, नन्वत एव तादश्चदेशो यद्यतेऽत आह-किं चेति 1 कैयटेति। प्रागुक्तः सनिधनेन, बोदधेन तेषामिति। तेषामपीत्यथः इष्टापत्तौ बाधकमाह-एवं चेति तत्यर्व्याघते चेत्यथैः चेव कार्यकालपक्षमादाय तरिपाद्या परिभाषाश्ाख्ाणा प्रदृ्तर्यथोदेशे तु पर्वाण्येतानि प्रति तिपा्या असिद्धत्वेनापरवृ- त्तिव स्यादिति माप्यादुक्तमन्न प्रागुक्त विरुध्येतेति वाच्यम्‌ परिमाषाणां सिद्धस्वेनात्र पक्षेऽसिद्धेनापि कर्येण स्वाथे स्वमात्राकाडक्षया तद्षेप्तमवस्याक्तत्वात्‌ वरतुः सर्वत्र पाटकृतपरत्वमेव तचियाभकम्‌ परैव प्रगृह्यप्ेत्यत्र सज्ञापदेन तेत्काये प्रकृतिभाव उच्यते ! आशयानमिन्ञस्याम् प्रभः कथमिति, एकदेशिन उत्तर॒का्यकालमित्यादीति,। एव तद्विरोध इत्येकरूपता सज्ञपरिभाषयोः सिद्धा एव चात्रापि स्वगृहे वाक्याथ. जोध, पृव॑वहयक््यसस्कारकत्वमपि तस्य तुल्यम्‌ एतेन कायेकारेऽपि पाटङृतपरत्वमयादी. नामेव अन्यथा डमो हस्वादित्यादो तरिपादीस्थे कार्यकाट्पक्ष एव परिभाषयो. प्रवृत्त्या परत्वात्तत्र तस्मादिप्येवेति सिद्धान्ताप्रगतिरुमयोरकदेशस्थत्वेन परत्वासमवादित्यपास्तम्‌ अत एवैतावदशस्य दुष्त्वन तत्रारचिपुचनाय केविदित्युक्तम्‌ अन्यथेतदन्यस्य र्वस्य, धिद्धान्तत्वेन परे त्विति षक्तुचितम्‌ अते एवेतदरन्यस्यादूप्ो मादित्यत्रस्योद्द्योतविरोधो नेति दिक्‌ तदेतद्ध्वनयन्नाह--अलमिति | अथेत्सन्ञायाः भनज्ञप्रसङ्गनेव स्सृतायास्तद्ठिरोषमूतायाः शाखमूढलात्तच्छासस्या ऽ. दावुदेखवत्तद्विषयक पर्माषाद्वयमादौ वक्त जीर्णातुक्तत्वात्तदुपरन्थे न्युनता ध्वनयितुं पूर्वपमतिमाह- इत्सेज्ञेति सज्ञायाः पूर्वमुपस्थित्वाततदविशेषे तादृशो विचार इति भावैः सत्सन्ञाप्रयुक्तस्वरोपान्यक्षार्यननकत्वविशिष्टमिदमनुबन्धप्रामान्यरक्षणम्‌

१३. शव. संज्ञा (युकतेतकार्य" +

१० वेदनाथक्तगदादीकोपेतः-

अनेकान्ता अनुबन्धा इति

अनेकाम्ता अनवयवा इत्यर्थः यो ह्यवयवः कदाित्तचो पलभ्यतें एव अयं तुन तथा तदर्थभूते विधिये कदाऽप्यदशनात्‌ शिक्किदि त्यादौ समीपेऽवयवत्वारोपेण समासो बोध्यः ' बुञ्छण्कठ ` (४। २। ८० ) इत्यादौ णि्वप्रयुक्तं कार्य पूर्वस्येषेव्याहि तु व्याख्यानतो निणेयस्‌ ' हटन्त्यम्‌ ' ( १।३२। ) इत्यत्रान्तयशब्दः परसमापवा- धकः ।॥

यतो हीप्सं्तका इत्यप्येत्सज्ञाद्रारकसखटोपान्यभावामावषपकार्यमाज इत्यर्थं इति त्म्‌ तथा, पर्यवतितम्‌ एवमेव वाच्ये तथोक्तिः प्राचां मतस्यापि सुग्रहाय अवयवेत्यस्पर ्कृत्यादीत्यादिः [ *# त्तरैव तततप्युक्तकार्यमेदपतभवत्‌ तदेकदेशिमतमाद-- 1 अनेकान्ता इति इत्यस्येति शेषः तत्व ग्यतिरेकरुखेणोपपादयति--यो द्यति क्षीखादिसत्यरथः छेदने तत्राङपरम्मादाह-- कदाचिदिति छेदनात्पृवैमित्यर्थः। वे ातुपरम्भव्यवच्छेद्‌. } अयं तु, अतुबन्धत्वावच्छिन्नस्तु तथा, नावयवः तदर्थेति! ` जपदेरिकमोधकबेध्ये रोकिकप्रयोगस्थ इत्यै. मन्वनवयवत्वे [ + तदहुवा- द्कराब्दान्त्रे ] दत्तम स्यात्सबन्धामावास्प्ामीप्ये तु वृत्तिरिति सषटमेवातं आह शिदिति समासः, बहुनीरिः [ > सामीप्यं तदभिन्तदवोषकोपदेरिकगतम्‌ एतावता तत्न कार्येऽपि सोपाधिकोपलम्भापत्र्नेति बोध्यम्‌ ] नन्वेवमपि पृवेवत्परविषरेऽपि. ्का्यपङ्गः कचिद्त आइ-वुञि ति पूषैसयेवेत्यस्य पूर्वतबन्धिन एवेत्य [ © स्पष्ट चेद्‌ तस्य ठप इति सूत्रे माष्ये पक्षद्वयं सदोषरुक्स्वा स्वीकरत एव तहयंनन्तर इति तृतीयपक्षे पवपरयोरित्कार्थप्रपङ्कदटपदत्तदोष परिहरता व॒त्तद्धे्यनेन व्या्यात कैयटेन न्यारूयानपरतया ] नन्वेवमपीत्वस्थैवामवि मृटे कुर एवात आह--हंलन्त्यभिति छृक्षणयेति मावः

# धनुचिन्हान्त्गतो प्रन्धो ष. पुस्तकस्थः + धनुधिहान्ततो घ. पुस्तकस्थः > धन्‌- दिहान्तगतो प्रन्थो घ. पुस्तकस्थः © धनधिहान्तगतो प्रन्धो ध, पुस्तकस्थः

१. स्थ छाक्केकप्रयोगस्थप्रः। शदेः जनवन्धा इति भनवबन्धत्व का्यविरे"

बदपाद्कतवम्‌ 3 घ, षः माष्पेऽत्रानुक्तमेकान्तत्वोकदेत्‌तौ छर्म्धं हेत्‌ ठ्य ङ, ति। तद्षटिवा्थे य०। ष, पर्व बोध्यस्वेबेः

परिभाषेन्दुशेखर. ११

वस्तुतस्त॒- एकान्ताः

हस्येव न्याय्यम्‌ शाखे तत्रोपटम्मादन्यवानुपटम्माच्च अनव यवो हि काकादिरेकजातीयसंबन्धेन गृहवृक्षादिषरपलभ्यते नेवमयम्‌ एवं हि बहूव हिरपि न्यायत एवोपपन्नः अन्त्यश्ब्डे टक्षणा न। किं चानवयवववे णरकप्रस्ययादौ कारैरिच्वानापात्तिः प्रत्ययादिलखामा- धात्‌ 1 द्रचश्चकारस्य वैयथ्यीपत्ते्य इद्‌ / तस्य लोपः (११

एवमेकदेशिमतमुक्त्वा सिद्धान्तमतमाह-- वस्तुत इति एकान्ताः, अवयकः ननु तंदभावस्ताधकहेतोसूक्तत्वात्कथ तत्वमत आह-रशाश् इति तत्र, विधेयनोधके [*तद्‌- भिन्न ओपदेशिके ] एतेन विधेयेऽदपटम्भेऽपि क्षत्यमावः सूचितः अवयविनिदरशनस्यैवा- पेक्षितष्वेने [त्वेति नियमाभावेन तस्यात्र सच्वात्‌। ] [तदुक्त घर्ञासूतरे भाष्ये इह हि व्याकरणे स्वपवेव साचबन्धकग्रणेषु रूममाश्वीयते यत्रा्येतदरूपमिति रपनिर््रह्च शब्दस्य नान्तरेण रोकिकि प्रयोगं तसिश्च जोकिकर. प्रयोगे सासुबन्वाना प्रयोगो नास्तीति कत्वा द्वितीयः प्रयोग उपास्यते कोऽपरावपदेक्ञ [इट] नामेति ] तस्यात्र प्रचात्‌ -अन्वयसुक्स्वा व्यतिरेकमाह-अन्यञ्रे ति तथा चायुपटम्भकयत्न बिना तत्रान्यत्र चोपलम्यमानोऽनव्यवद्तं विनां ततरैवोपरुम्यमान एव यः सोऽवयव इति एङितिम्‌ अन्यथा श्ञाखाया अपि च्छेद्नोत्त. रमन्यत्रोपठम्मा्त्रोपम्भामविनानवयवस्व स्यादिति मावः इदमपि

स्यतिरेकश्खेणेवोपपाद्यति--अनवेति एकंनातीयप्तबन्धेन, संयोगादित १५५ तैवमयमिति अनुबन्धो तादरोसबन्धेन स्र्व्रोपटम्यत्‌ इत्यथ.

एवमनेन हेतुना तद्धेतुनिरामेन सापितेऽवयवत्वे साधकान्तरमप्याह-एवं हीति यतो ऽवयवत्व इत्यर्थः अस्योभयत्रान्वय" न्यायतः, ओचित्येन आपं विनेति यावत्‌ नन्वनैयोः पूरवत्रोक्तगतिम्यामपि निर्वाहोऽतः आह-किं चेति नन्वादिशब्दोऽ. प्यन्त्यदाग्दवत्सुशको व्यास्यातमत आह--दघ्रच इति नड पृव॑सुक्त एव व्यास्यानन निर्णय इति तस्य वैय्य॑मत आह--इदं चेति पूर्वोक्त सवं चेत्य. तदेवाऽऽह-

# धनुश्चिहान्तगतो अरन्थो पुस्तकस्थः + धनुश्चिह्यन्तगेतो ग्रन्थो ध. पुस्तके वतैते २८ अयमपि पुस्तकक्थ एव = अत्रायं घ, पुस्तके पाठः~नन्देव राखाबत्काद्रदेरप्यवय्वली- पत्तिरत आह-अन्य्रैति

सिनोति नामनु

घ, भति व्यक्तिभेदादाह-जातीयेति ! सै १, (दितेः ने ङ, 'नयोषिः निगमनादिरहापपू्वोकत पिरे युह्यतेऽत

१२ त्रैयनाथकुतगदारीकोपेतः~

३1 ) ह्यत्र मा्ये स्पष्टम्‌ तच ह्यक्तमेकान्ता अहुबन्धा इत्येव न्याय्यमिति दिक्‌ ॥१५॥ _ | नन्वेकान्तवेऽनेकाटूत्वादेवोश्ादीनां सवदेशत्व सिद्ध्या अनेकाल सृध्रे ( १। १।५५ ) शेदयहणं व्यर्थमत आह- | तानुबन्धरृतमनेकाट्तम्‌ शिदग्रहणमेैतञ्जापकम्‌ तेन ' अवंणस्तु ' ( ६1 ४। १२७। इत्यावेनं सवादिशखम्‌ डादिविषये तु सव दिकं विनाऽतुबन्धत्वस्यै- वामवेनाऽभनुपूर्यात्रसिद्धम्‌

तानिमे ननो

तञ द्यक्तमिति एकान्तत्वानेकान्तत्वोकत्यु्तरंमिदमुक्तं तत्र माप्य तस्याय मावः एकान्तत्व एकोऽवयवो ह्ययोनं सेमवतीति म्याख्यानेन निणेयेऽपि ननिकान्तत्वे तयाऽऽनन्त्‌- यस्योमयाप्षप्येकत्र विरोधाभावात्सदेहाभावाद्याख्यानाप्रवृततेः विरुद्धानेककोटिविषयक- ज्ञानस्यैव पदेहत्वात्‌ तथा चवैयथ्यं॑प्तम्यगेव कि चोक्तरीत्या व्यास्यानाप्रवृत्ती वुम्डणादिविहितकादिविषये णित्वादिप्रयुक्तवृष्याद्यपत्तिरक्षणारोपाभावप्रयक्तं राघवे च्‌ वोक्तरेतुनेतस्येव सिद्धियेति तदघ्वनयन्नाह--इति दिगिति

एतत्यकषे माष्यादयुक्तदोषत्रय तदुक्तरीत्येव तत््मेणोद्ध पृगतिमाह-नन्वकान्तव्व इत्यादि अनबन्धक्तमनेकार्स्वं माऽऽश्रयणीयमिति परिभाषा्थः एवमग्र ऽपि अस्यां ज्ञापकमाह--शि दिति उक्तरीत्येति भाव. ष्वसोरेदाविलयत्र निर्वाहस्तु भाष्यादौ स्पष्ट इति ताष्प्यम्‌ चारिताभ्यं खस्मिन्सष्टत्वादुपेषय ज्ञापितपरिभाषाफटमाद--तेनेति। जञाप्ितिवचनेनेलय्ः एवमग्रेऽपि सर्वत्र बोध्यम्‌ नन्‌ णलः प्रत्ययाधिकारपादादोपदेशिक- प्रत्ययत्वेन तदरगन्धत्वेनानया प्रा्तदोषस्य प्रद्टेषेण निवारणेऽपि डादिरनया सर्वादेशो भ्पनोति गल्न्तरसमपेन पूर्ववत्परशटेषो नात आह--डादीतिं ज।दिना जपः शी, सुपा- मितिसुत्रोक्तशे इत्यादिप्रह. ओपदेरिकपत्ययत्वस्याज सर्वत्राभावात्‌ तथा सवीदेदाताऽऽदो तत आतिदेशिक प्रत्ययत्व तत इत्सत्तेति पूवे तदभाव एव अन्धत्वं विदेषणं तूपलक्षणमिति भावः तदाह--आनुपर््यादिति उक्तक्रमादिल्य्भः | एतेनात्र णहे कुवन्पीरदेवादिः परास्तः उक्तहेतो. इदं प्राचीन्रीत्या अत एवा+ रचिनोधकस्तुः प्रयुक्तः वस्तुतो णल्यक्तप्रकार्‌ एव डादौ जसः शीत्यादौ शित्वादेव सवोदेश इति बोध्यमित्यन्यत्न निरूपितं गुरुभिः खष्ट चेद॑॑ज्ञापके तस्य रोप इत्यत्रैव माष्ये ६॥

ध. "रभाष्योक्तनमनन्तरपक्षोक्त्युत्तरमि- ग. त्वेनानुः घ. धति यद्वा एवश्च" ब्दोऽप्यथं विनाशभ्दोऽभवे 1 तथा चानुवरन्धत्वस्याभविन विनाऽपि नाऽऽभाति अः

परिमाषेन्दुशेखरः १९

` नन्वेवमप्यवदातं मखमित्यच पटोपोत्तरमात्वे कृते अदाप्‌ ' ( १२० ) इति घुसंज्ञाप्रतिषिधो स्यात्‌। दैपः पकारसच्छेऽनेजन्तत्वाः दात्वाप्राप्त्या पलोपोत्तरं पकाराभावेनास्य दाब्‌ ` ङपत्वामावावूत आह-

नानुबन्धरतमनेजन्तत्वम्‌

' उदीचां माङः ` (२।३।१९) इति रनिर्दिशोऽस्या ज्ञापकः ' आदेच उपदेशे (६। ४५ ) इतिसूतेणोपदिहयमानस्यंजन्त- स्याऽऽत्वं छ्छियते ङकारसततव एजन्तत्वामावादात्व्षाततेस्तस्यासंगतिः \ चास्यामवस्थायां तस्य धातुत्वामावाक्कथमात्वपर्‌ तत्रं धातोः (६) १। ) इत्यस्य निवत्तेरित्यन्यत्र विस्तरः स्पष्टं चेदं ' दाधाष्वद्ापु ` (१।१।२० ) इतिसूनं भाष्ये ७॥

एवमपि, उक्तदोष्यात्र मत उद्धारेऽपि पलोपोचरमात्वे इतिं अन्यथाऽ. नेजम्तत्वान्न स्यादिति मावः। स्यादिति। तथा चोपसगां देति स्यादिति मावः। नु पस्त्व, एव निषेधोऽत आह-दैप इति! आत्वाप्राप्त्येलयस्य दाप्तवामावेऽन्वयः नन्वेव तह्छोषोत्तरं सोऽत _आह--पलोपोत्तेति अस्य उक्तपयोगस्यस्य इति निदेश इति इत्यत्त्यो मेङः साचुबन्धस्याऽऽत्वमूतस्य माड इति निर्दक्न॒ इत्यथ. तस्य॒ तच्वसुपपाद्‌- यति--आदच इति \ उपदेश इति कभणि घन्षष्ठयर्थं सर्षपी विरेष्यत्वं तस्य तदाह-~उपदी ति \ तस्यासंगातारति माड इतिनिर्दैशस्याप्तगतिरित्यथः तस्य तदथज्ञापकतासंगतिरिति कचित्पढः तत्र निर्देशस्य परिभाषाथंत्तापकत्वप्तगतिरित्यथः अस्या मेङ इत्यस्याम्‌ तस्य, मेड इत्यस्य अनुबन्धरोपे जात्‌ एव धातुत्वमित्यथेस्य धातु- ठोप्‌ इतिसूत्रे भाप्यक्रैयटयोः स्ष्टत्वादिति भावः तत्र आदेच इत्यत निदु चेरिति गवादिशब्दाना दोक्तरिलयायेकदेशानां चानुप्देशान्नात्वम्‌ इरपरथतीनासुपदेशेऽप्यशित्परत्वा- मावान्ने तत प्रतञ्ज्यप्रतिषेषेऽपि प्रलासत्याऽशित्प्रत्ययपरस्वयोग्यानामेजन्तानामेवप्रहणानज्न दोषः उचचारणसाम्यीदपि तत्रादोषः यावता विनेतिरसिद्धान्तादिदमपि त्जञप्यम्‌ एतेन तड देशाना टेरनेत्वज्ञाएनेन चरिताथं तदिष्यपारतम्‌ अत्‌ एवाथापि निवृ्तमित्यादेच इत्यत्र तदेतद्धातुग्रहणं तिष्ठतु तावत्पान्या्िकमिति टि धातोरिद्यत् माप्य उक्तम्‌ अन्तरङ्क- त्वाद्यतीहारनित्यपनद्धप्य मेड एव पत्र ग्रहणं माडस्तस्य पदान्तरप्तनिधानेन प्रतीयमान्‌- अहिरङ्धग्यतीहारवृत्तित्वादिति कैयटः अन्ये तु माडोऽनभिधानात्क््वो ऽदुत्पत्तिरिति न्‌ तस्य तत्र ग्रहणमित्याहूः तदाह--इव्यन्यत्रेति उद्ोतादावित्य्थः अत्र समति- माह-- स्पष्टं चेदमिति उक्तज्ञापकमित्यर्थः दाधाषिवत्युपरुक्षणं तस्य छोप इति सुत्रस्यापि

"~ ` १ख्ा देद्दृषोिति स्वाङ्ग रग. न्तर मावमन ` दोददषोरिति स्यादित्तिः ग, “ज मानम

पभ्यननतदिमि

१४ वेयनाथङ्कतगदादीकोपेतः-

नन्वेवमपि ' वाऽसदपः ' [ ३।१ ९४ ] इतिसूत्रेण कविषयंऽणो-

ऽप्यापत्िरित्यत आह- नानुबन्धरूतमसारुप्यम्‌

ददा तिदधात्योषिमावा ' [ ३। १) १३९ ] इति णवाधकक्स्य विकल्पदिधायकमस्या ज्ञापकम्‌ तेन गोद्‌ इत्यादौ नाणिति षाऽसदूप- सूत्रे माष्ये स्पष्टम्‌ <

ननु संख्याग्रहणे बहवादीनामेव ग्रहणं स्यात्‌ प्रकरणस्वाभिधानि- यामकतवसिद्धाकरजिमाकृषिमयोः कृजिमे कार्यसंप्रत्यय इति न्यायात्‌ अस्ति प्रक्रते बहवादीनां संख्यासंज्ञा कतेति ज्ञानरूपं प्रक- रणम्‌ तु लोकप्रसिद्धेकद्यादीनामित्यत जआह--

उभयगतिरिह भवति °

इह शाखे संख्याया अतिरादन्तायाः ' [ ५।१।२२ ] इति निषे. धोऽस्या ज्ञापकः हि क्विमा संस्या स्यन्ता शद्न्ता चास्ति तेन ¢ कर्तरि कर्मभ्यतिहारे ` [ १।३।१४ | कण्वमेघेभ्यः करणे ` [ ३।१। १७] विप्रतिषिद्धं चानधिकरण ` [ ५४।१३ ] इत्यादौ लोकिक-

एवमपीति प्राग्वत्‌ इति णेति } इत्यत्र इयाद्व्पेति प्राप्तणस्य बाधकरास्य द्दातीतिसुत्रविहितस्य विकलविधायकं विमाषाग्रहणमित्यथः तत्कृतासरारूप्याङ्गी- कारे तु तैनैव सत्रेण रूपद्यपिद्धौ तदान्थक्ये सष्टमेव शङ्ककोक्तं वाश्यति-- तेनेति वाऽपरूपेत्युपलक्षणं तस्य छोप इति सूरस्यापि

अयेत्संत्नाप्रज्ञातसंन्ञाविरोषोदेद्यतावच्छेदकविधावन्यत्र विचार इति पूरव्॑गतिं ध्वन यत्राह- ननु सख्येति प्रकरणे ति इद हयादिपरनथे स्म्‌ ननु सेन्धवमा- नयेत्यादो भोजनादिकवत्प्रकृते कि तत्प्रकरण येन तद्वदत्रापि शक्तिप्तकोचो भवेत्‌ पवोप्रान्तत्व त्म्‌ अभ्यवदित्य तस्याभावात्‌ अत आह-अस्ति चेति कृते- तीति शाख इति भावः एकवग्यवच्छे्य स्ष्टाथमाह--न स्विति एकरान्द्स्या- नेकार्थत्वेन = सष्याशब्द््ररणायाऽऽह--द्यादीति परिमाषापाठनिराप्तायाऽऽह--

~ {~ 2

दाच इति वाया इतीति इत्यत्ातीति निषेध इयर्थः ज्ञापकयुपपादयति-- हीति नन्वनर्थकवेऽपि तेः साम्यात्कतीति कतिमसस्पामादाय निषेधः सफ- छोऽत आह-श्चदन्ता चेति लौकिकेति ! तव चात्र वेद्भित्रविदितत््म्‌ अत एव तत्र सामर््याततन्नान्तरपरपिद्धदरम्यम्रहणेऽपि क्षति; यद्प्यज्तिमस्येत्र ग्रहण

वदिन्त ९. ®, _ (9

इ, त्व प्रक्प्णते स्य ! ड, तत्वाभा- “ति यन्तनि। घ. विहितः

( १. कि

परिभाषेन्दुशेखरः (ध

क्ियाद्रव्या्यवगतिः तन्न क्रोमयगतिः क्ाकरविमस्यैव करविभ्येव्रे त्यत् लक्ष्यानुसारि ध्याख्यानमेव शरणम्‌ अत एवाऽऽम्रेडितन्लब्देन कृजि- मस्थेव ग्रहणं तु द्विखिषुं्टमाचस्य स्पष्टं चेदं संख्यासंज्ञासूञचे म्ये यन्न संत्ताकशाखाणां मच्छासख्ेऽनेन शब्देनेत एवेति नियमार्थं कुतिमा- करतिमन्यायवीजमिति तन्न तेषामगृहीतशक्तियाहकत्वेन षिधिस्वें संमव्रति नियमत्वायोगात्‌ स्वं सवर्थवाचका इत्यभ्युपगमोऽपि योगिहष्या त्वस्मदादिहिष्या विशिष्य सर्वशब्दाथन्ञानस्याशक्थत्वात्‌ः सामान्यज्ञानं तुं ोधोपयोगीव्यन्य् निरूपितम्‌ ॥. +

मितिमातरज्ञापनेऽप्यश्य सताफल्य तथाऽप्याम्रेडितावौ दोषापत्ते, सं्ञाकरण्वेयर्थ्यापत्तश्चाद्क* ननिमस्यापीत्येव ज्ञाप्यते एव स्ख्याग्रहणेऽपि दोष इति मावः ठन्याद्यवम्‌- तिरिति क्रियाद्र्यद्रवावगतिरित्य्थः तु कारकप्योति मावः ननूमयगतिरित्यु- कृत्वेद्‌ फटकथनमयुक्तं तथा तत्राभावात्‌ सस्याग्रहणस्थरे तथा फं वक्र युक्तमिति चेन्न | उमयगतिरितयस्योभयोः कृनिमाक्रतरिमयोर्विषयमेदनेकत विषये गतिप्ंहणमिध्य्थन चित यलामात्‌ त्नान्त्यशक्षयं तु पूर्वपक्षविषय एवेति पुनरुक्तम्‌ अत एव तदोषपरिहारः अत एव ङः कर्मगीत्यादो कारकावगतिः तद्ध्वनयन्नाह--तचेति तेषां तयाणां मध्य इत्यर्थः व्याख्यान, भाष्यङ्ाददीनाम्‌ अत एवेति तथान्याछ्यानस्य शरण. सवदिवेत्यर्थः तन्न तै्तयेव व्यास्यानात्‌ अन्यथा तदप्तगति. स्पटैवेति भावः एतेनो- भयेर्रहणे वा स्यत्कृतनिमस्यैव वाऽङ्घत्रिमस्येव तु ग्रहण कथमित्यपास्तम्‌ स्पष्टं चेद्‌. भिति प्रागुक्त सर्वमित्यर्थः तत्र ह्यकादीनां संस्यासंज्ञाथं सख्याग्रहणसुदेश्यपतमपके कतैवयमित्याशङ्कयोक्तरीत्या प्रत्यारूयातम्‌ केययद्युक्ति खण्डयति--याखिति 1 तेषा,

[क

संजञासूत्राणाम्‌ ननु सर्वेषा ॒सवार्थवाचकत्वपिति पक्षे गृहीतरशक्तिमाहकत्वमेव तेषाम

0 9 (५

आह--सर्वं इति लिति यतस्तदस्माभिदु्तेयमिति मावः तदाह-विंशि- ष्येति सर्वशब्दारथेत्यत्र दन्द्कर्मधारयषष्ठीतत्पुरुषा बोध्याः सामान्ये ति शन्द्‌- त्वादिनिद्य्थः चैवम्‌-

"यवहाराय नियमः संज्ञायाः संन्निनि कचित्‌ शत्यादिहरियन्थाप्गतिरिति वाच्यम्‌ तप्य तत्र तत्र सकेते गृहीते तत्स्सकेतज्ञानल्- पप्रकरणवशात्तस्येवोप्थितिरनान्यस्येति फलितनियमपरत्वात्‌ तदेतद्विशेषणविदेष्यवदित्य- नेन सूचितमिति मन्जूषाया विस्तरः तदाद--अन्यघरे ति

१६ वे्यनाधक्रतगदादीकोपेतः--

नन्वध्येता शयित इत्यादाविङ्शीडोङचवादृगुण निषेधः स्यादत आह~

कार्यमनुभवन्दि कार्थ निमित्ततया नाऽश्रीयते १०॥

स्थण्डिठाच्छयितरि ` ( ४।२।१५ ) इति निर्दशञश्चास्या जापकः ऊणुनधिषतीत्या दिसिद्धये कायमनुमवश्चिति अत्र हि द्विवचनेऽचि ' ( १।१।५९ ) इति तुक्ञच्वस्य द्वित्वम्‌ अन्यथा " सन्यडोः ` ( ६।१।९ ) इत्यस्य षषटय॑न्तत्व त्सन्नन्तस्य कार्यखेनेसो दििखनिषमित्तत्वामावत्तस- वृत्तिनं स्यात्‌ बर्तुतः समवापिकारण निमित्तकारणयोभदस्य सकललो- कतन््प्रसिद्धतया तस्य तचेनाऽऽभ्रयणामावेन नेषा ज्ञापकसाध्या +

अथ सिहावरोकनन्यायेनेत्सं्तकविशेषोदेद्यकविधो विचार इति ध्वनयन्नाह--नतवं- ध्येतेति शयित इति निष्ठा शीडिति किंखनिषेध. आदिना शयेतेत्यादिपमरहः। शाथितेति तजन्तपारस्तु समम एव निषेधः स्यादिति कूडितीति सत्सक्तमीति मावः | चैव निष्ठा शीडिति व्यर्थम्‌ | तेन तावन्मान्नवारणापेक्षया परिभाषान्ापनस्येगोचित्या- दिति बोध्यम्‌ यत्स्या ज्ञापकं दीधीकेन्योगेणप्रतिषेध. कुटादौ कूड पाठो वेति सीरदेवाद्‌- यस्लन्न | दीधीवेवीरमित्यस्य प्रत्याख्यानात्‌ प्रत्यारूयानस्थछे द्टफटामविन भाष्यरीत्या तदूप्तमवात्‌ आदीभ्यक इत्यादावनिग्डक्षणाचो स्णितीतिवृद्धिनिषेषेन प्ताफस्येन पूत्ररी- त्याऽपि तक्वास्मवात्‌ पाटस्याशोकवनिकन्यायेन चरिताथेत्वा्च अत॒ आह-- स्थण्डिठादिति निर्देशः सौत्रः तथा सत्यन्यतर प्रयोगो स्यादिति भावः चेन निष्ठा श्ीडिति निषेधस्य दीधीवेव्योः प्रकारन्तरेण प्रत्याख्यानपरमाप्यस्य सभु यः अन्यथा तयोत्वात्‌ कूडति चेत्यनेनैव निपेधे सिद्धे प्रकारान्तरारपस्रण व्यरथ- मेवेति बोध्यम्‌ तथा चाघ्येता शयितोऽरिरिषतीत्यादितिद्धिः नेवमृणनविषतीत्यादावि- स्याह-ऊणंनेति हि, यतः + [ चीतीति निषधोऽत इति षठ. ] द्वित्व मिति। तु पृैत्रेति मावः अन्यथा, तद्विशेषणामवि निमित्तत्वामावात्‌, तत्वामावापततेः ततपवृ्तिः, द्विषैचनेऽचीत्यस्य परवृत्तिः एतेन परिमाषाद्वयमिदमिति सीरदेवाुक्त स्यु. पास्य इत्यादावनया प्राप्तदोषस्य ज्ञापकाद्वारणमेति भान्तोक्तमेकपरिभाषापक्षेऽपि प्रायिक- मेनह्क्ष्यवज्ञात्कविदाश्रीयते कचिननेत्यादोक्तसुक्तन्ञापकतिद्ध॒ परिभाषान्तरमित्यन्योक्तं चापास्तम्‌ उक्तयुक्तमौष्येऽस्यानक्तश्च ग्याकरणेऽपि कायिणोपरिष्टस्येव निमित्तत्व व्यषहारा्च चारिरिषतीत्यादाविसस्तथा उष्दटेषस्यं सभीप॑सनन्धरूषस्य भेदनिबन्धनत्वात्‌ तद्ध्वनयन्पिद्धान्तमाह--वस्तुत इति अस्य तच्छमित्य- घ्ान्वयः तन्त्नेति न्यायज्ञाख्ादीलयरथः तस्य, समवायिकारणस्य तच्छेन,

धनुधिहान्तगतोप्रन्थो पुस्तकस्थः

पिनाकिनि नोनाव 4 काणा

कृ, ्त्रेति 1

परिम षेन्दुशेखरः -१७

अते एव हिः प्रयुक्तः हिस्तच्चेनानाभ्रयणे हेतोः प्रसिद्धस्वं द्योतघतीति त्वम्‌ ' द्विर्वचनेऽचि ( १।१।५९ ) इत्यत्र भाष्ये ध्वनितेषा १०

ननु प्रणिदापयतीत्वादौ दाद्पस्य विधीयमाना धुसंज्ञा दृपेनं स्वादत आह

यदागमास्तदगुणीभतास्तदय्रहणेन गृ्यन्ते ३१

यमुदिर्याऽऽगमो विहितः सं तद्गुणीमूतः शास्रेण तदवयवत्वेन चोधितोऽतस्तदयहणेन तद्गराहकेण तद्वोधकेन शब्देन गद्यते बोध्यत इत्यथः तच तद्रगुणी भूता इत्यंशो बीजकथनम्‌ ¦ टोकेऽपि देव दत्तस्या-

निमिक्कारणत्वेन अत एव, अन्नापकमाध्यत्वदिवं हेतो, सकररोकतन्प्रसिद्धमेदष- त्वस्य ध्वनितेषेति तत्र हि जेघ्रीयते देध्मीयत इत्यतद्रारकाजुप्रहणस्य रूपातिदे- शाज्ञापकतोक्ता तेन यथा ध्वनिता तथा स्पष्टसुदद्येति ६०

अथ स॒ज्ञाप्रप्चादेव सन्ताकमके संन्निविरोषोदेद्यके विधौ विचार इति भ्वनयन्नाह- नन प्रणीति ! इपेर्न स्यादिति तत्र स्व खूपमिति तद्दणेन प्तसुदायस्यादारूप- त्वदेकदहास्य चानर्थकत्वात्‌। तथा चं णत्व स्यादिति मावः} इद्‌ मुख्यकार्यकाष्पक्चे द्वितीयप्त॒ इुबर एवेत्युक्तम्‌ सम्राहकवाक्थेऽ बहूषचनपत्वेऽपि रक्ष्यसस्कारकवारवये तदतपयोगादाह--य मिति एतत्परिमाषप्रवृ्तिविषयमुत्रे कार्थित्वेन निर्दि्टमित्यथः अस्य.तसद्राथद्वयेनान्वयः तस्य तत्रोदेद्यता यथा कथचिन्न तु तत्सूत्रोपात्ततावच्छे- दकरूपेणेवेत्याग्रह इति माव" आगम इत्यस्य य॒ इत्यादि तदरणौमूत इत्यस्य यत इत्यादि अस्यैव न्यख्या--श्ञाच्नेणेति आन्तौ टकरिनावित्यादिनेत्य्थं [ # एवे चास्य केयोक्तार्थो युक्त इति स्पषटमृदथोते ] नउ ग्रहणसच्चरण ज्ञानं वा हि तेन तस्य ग्रहण समतीत्य आह--तद्भाहेति नद तद्भाहकेण श्रोत्रेण त्‌ हणेऽपि प्रकृतेष्टासिद्धिरत आह--तद्भो घेति नन्वेवमपि तेनोच्चरणाप्तभवोऽत आइ- बोध्यत इति सर पमुदाय इति रोषः इदमेव ध्वनयितुमस्या रोकन्यायत्तिद्धत्व प्रतिपादयितु तत्साधकतया विरेषण स्फल्यति- तेति तेन वद्दोधन इत्यर्थः | परिभाषायामित्यथं इति कथित्‌ तद्रणीभूत इति पठे ततरेत्यस्य व्याख्यान इत्यथैः [ + अनेन प्रिभाषास्थस्यापि तदुक्तप्रायम्‌ ] तदेवाऽऽह--लोकेऽपीति अपिः

# धनुधिहान्तयेतो म्नन्थो घ. पर्तफस्य + वनुधिहन्तपेतो प्रन्थ. क, ख. पृष्तक - योवैतेते १, गते) अय यत इन्यादि, ~

१८ वेथनाथक्ततगदटकोपर्तः--

कायिके तद्ििष्टस्यैव देवदत्तग्रहणेन अ्रहणं ह्यते यमुदि्य विहित इत्युक्ते भरनिदारयतीत्यादौ दारिव्यस्य शतम्‌ जने सुक्‌ (५।२।८२) इति य॒म्विधानसामथ्यदेषाऽनित्या अम्यथा पचमान इत्याद्ावकःण्टय (^ क, #\ कदे ¢ ५१६, १४५, यद्यनया परिभाषया विश्जिष्ठस्य सवणदीरधे तद्वंश्यं स्यष्टमव तत (१ की >. ( [5 दिदीय इत्यादौ यणादि जहारेत्यादौ ˆ अत णलः ` {५१1३४ )

$ (.

शाखप्सचायकः तद्विणिष्ठस्येत्यनेनोक्तार्थप्तिद्धिः एवेन तेव्रहितस्पावृत्ति नघु यदागमा हृत्यप्य यथा कथचिद्यत्सबन्षिन आगमास्तदवयवा इत्यायवार्थोऽसस्वत आह~ यमुद्वीति # स्यब्टोपे पञ्चमीविधानादित्यरथः समाप्तु पश्चमीति योगविभागा- पुप्यति वा मयुर्यप्तकादित्वाद्वेति कश्चित्‌ ) त्वमिति रेफस्य यथाकथविदर- ज्तापुबोपात्तदामुदि्याविधानात्‌ अत एव नेणैत्व अन्यथा रेफस्य शाखेणाऽऽकाराव. यवत्वबोधनेनावयवावयवस्य ससुदायावयवत्वस्य रोककषिद्धत्वेन दावयवत्वस्य रेफे प्षखेन तदापत्तिरिति मावः

नन्वेवमप्यन्यत्रातिप्रसङ्गस्तदवस्थ एवात आह--आने मुभिति अन्यथा) अनित्य- स्वानङ्गीकारे विरिष्ट्य, अमः ! अकेन प्रहणादाकारेण सहेति शेष" तेन, एतदनि- यत्वेन } अस्योभयनान्वयः नद्वयोपादानान्न चक्ति अन्यथा दिदीय इत्यत्रान्तरङ्गत्ना- यटि ्ितवेऽनया तद्विरिष्टस्येयोऽग्य्रहणेन प्रहणदेरनेकाच इति यणापाक्तः युड्‌- विधानं तु पाक्षिकयत्रयश्रवणेन सफटमिति मावः। जहारेति नङ परनिदारयतीत्यतोऽत् को विष इति चेत्‌ शृणु तत्रोक्तरीतया पुपज्ञासत्रोपात्तदोदेशेन रेफम्याविधानमन्र तु तथाऽऽ इत्येतन्पूत्रोपात्ताकारोेन रेफस्य विधानम्‌ धातुपदस्यःनुृत्तेरप्मवात्‌ इत्यनेना ऽऽक्षपेऽपि तस्य पाथेक्येना ऽऽकारविशचेषणतया वाऽन्वयप्तभवात्‌ आक्षिप्तश्य विशेषणत्वस्येवाङ्गीकारेण समवतीति न्यायानङ्गीकारात्‌ व्क््यमाणरीत्याऽन्यथानुपप्य- भावाच्च अङ्धपज्ञानिमित्तणङ इत्यर्थनाङ्गस्येति तु षष्ठयन्तमेव ठु पश्चम्यन्तमिति स्पष्ट भाप्यादाविति एतेनानित्यत्वमनसिप्रय चिच्छ्दितुरित्यादौ हखादिःरषेण तुको निवृत्तिः स्यादिल्यादिदोषानाभिधाय महता प्रयापेन यथा कथचित्समा्धिं कु्न्ीएदवादि याुयेऽनयोदात्तते सिद्ध उदात्तविधानमागमानुदात्तत्व ज्ञापयतीति बदन्धान्तश्च परस्त्‌. अनित्यत्वेन त्रापरवत्ते आद्य उक्तरीत्या परिभाषाप्रवृत्तरवाभावात्‌ अनथ मूाप्तमि- स्यादौ तस्य चारितार्थ्यात्‌ ईष्य यासुस्यपि स्य स्थान आद्युदात्त स॒ भवतीःयेवपथीदुप्य- दममानस्येवाऽऽ्ुदात्ततया तत्र यदागमा इत्यस्या अनुवादविषयाया अप्रवृत्या यासुडुदात्त-

* धनुश्िहान्तगेतो भ्रन्थो पुस्तक्स्थ

१ख य. तत्र घु} ठस्थानिक आदुदात्त, खभ 1

परेमाषेन्दुशेखरः १९

इति चन) चाकारादृ्ब्णस्य व्णास्तरमवयवः कथमिति वाच्यम्‌ } चनेनाकवयवत्वबोधनात्‌ तस्य चावयवत्वसाट्टदये प्थवसानं बोध्यम्‌ चा करापकाद्रणयरहणेऽस्या अप्रवुत्तिवरिति वाच्यम्‌ आने मुक्‌ (७।२) ८२) इति सूते माष्येऽकारस्याङ्गावयवस्य भुगित्यर्थे पचमान इत्यत्र ' तास्यनुदात्तेत्‌ ` (६। १। १८६) इतिस्वरोन स्यादित्याशङ्कयादुपदेश मक्तस्तद ग्रहणेन यदीष्यत हव्युक्तेरसंगत्यापन्तेः किं उ्मन्तपदावयवस्य ह्स्वात्परस्य ऊमा ङभुडित्यथं कुर्वन्नास्त इत्यादी डमो ङन्धुडागमे णत्प्रा्िमाकङ्य यदागमा ति न्यायेना!ऽऽ- दयनस्यापि पदान्तयहृणेन यहणात्‌ ˆ पदान्तस्य ` (८।३। २५) इति निषेध इत्यनया परिभाषयाऽऽगमानामागभिधमवेशिषयप्रपि

~~ ~~ ^

त्वदोरैभ्याच्चेति दिक्‌ कथमिति शाखायाः श्ाखान्तसवयवत्वम्यवहारादर्शनादिकति मावः नन्वसिद्धपदाथस्य वचनप्रहस्ेणापि गोधन दव॑ंचमत आह्--तस्य चेति अवयवत्वक्य वेत्यथ" अन्यत्रान्यशब्द्ः प्रयुज्यमाना विनाऽपीति न्यायादिति भाव. वर्णग्रहण इति यथा कथचिद्रणग्रहण इत्यर्थः ज्ञापकस्य सामान्यापेक्त्वात्‌ अत एव दिदीय इत्यादौ दोष इति भाव. अथं, स्िद्धान्तमूते इत्यत्र, इत्यादौ तास्थेति चित्छर बावित्वा परत्वादिषएट इत्या२. अडपदजञेवि अकारान्तोपदि- द्यमनित्यथः स्वरविधौ तथेव सिद्धान्तत्वात्‌ अत एव हतो हथ इत्यादौ नानुदात्त. स्वम्‌ शुद्धाकोरे तु व्यपदेिवद्धावो नेध्यंः तत्नत्यकेयरस्तु चिन्त्यं॑एवेति स्पष्टमदद्योते तत्रैव " अत्र यतस्तद्धक्तोऽनस्तदयोधकरब्देन स्सुदायो अरहीष्यत्‌ इत्यर्थो बोध्यः 1 गरािष्यत्‌ इति तु चिषप्वद्धादेन ख्यम्‌ एव वर्णस्य विरेषणत्वेनाऽऽश्रयण एदद्प्वृत्तो दोषमुक्त्वा विशेष्यत्वेनाऽऽश्रयणे तत्र तमाह ऊभन्तेति अथै, अश्िदधान्तमूते ) दिना कैपन्नास् दूयादिपररहः ङमुडाग्परे णत्वे ति 1 डागमनकरे णत्वे्य्थः तस्य पूकत्वेनापदान्तत्वेन निषेषाभरवृतेरिति भाव. आयनस्यापि , आगमनकरारस्यापि निषेध इतीत्यस्य भाष्य इत्यनेनान्वय, } ननु माष्ये पदान्तमक्त पडान्तप्रहणेन प्राहिष्यतु इतत तदयुक्तम्‌ यदागमा इध्यनयोक्तरीत्या समदायस्य पदान्तत्वातिदेशेऽप्रि केवल्मग- मनकारस्य तक्वामात्वात्‌ नत्व तु ॒तस्याप्यस्त्येवेति अत॒ आह--अनणा चेति \ चस्त्वर्थे वाक्याकारे वा कचिच्निश्व. पाठः अपिर्भिच्क्रम आगमानारित्यत्र योज्यः तेन समदायसमुच्चयः अयं सावः-प्ररिभाषाया गृह्यन्त इति पाठः यद्रागमा इत्यतरापीति

शेषः तदहणेनाऽऽगमिप्राहकधरमेण गृह्यन्ते ज्ञानविषयी क्रियन्ते तथा चाऽऽगमी यत्र

9 ड, ध्वस्त दौ? > 8. श्य, 1 अर कृष्यन्नाः }

२० ` वैयनाथक्तगदादीकोपेतः- बोध्यत हइत्याशषयकङ्युटघूत्र-( < 1 ३। ३२ )-स्थमष्यासंगतेः

[क

ङि गणादे रपरत्वे रेएविशिष्टे गुणत्बाधेव्यम्‌ अन्यथा कका- रस्य शणवद्धी अरारवेवेति नियमा स्यात्‌ तच्च वणद्रहण एतदप्रवत्तौ संगच्छते अत एव रदाभ्याम्‌ ` (८) २।४२) इति सुरे माष्यम्‌--““ शणो मवति व॒द्धिभवतीति रेफशिरा गुणढ्द्ध- संज्ञकोऽभिनिर्वर्ततं इति अत एव "नेटि: (७।२।४) णेरनिटि ` (६।४।५१) इत्यादि चरितार्थम्‌ अनागमकानां

सामाना

मेण गृह्यते तद्वहणेन तद्धाहकधर्मेण यमुद्दिश्य विहिता जगमा यतस्तद्णीमूता अतस्तेऽपि गृह्यन्तेऽपिना तद्विशिष्टा अर्पीत्यक्षराथः यमुदिदयेत्यस्यायस्तु प्रागुक्त एव आगमी यद्यद्धमवेरिष्टयेन भाप्ते परिमाषाप्रव्तिविषय आगमविध्यन्यविधो तदारोपेणाऽऽगमस्यामि तद्धम॑वेशेषठयेन ग्रहणमिति यावत्‌ आगमी येन येन शब्देन बोध्यते तेन तेन शब्देना ऽऽ. गम्य सरसदायस्य कार्यादरोधेन बोधनमिति फल्तोऽैः प्रागुक्तो मूषे तत्र समुदायस्य तेन बोधन टोकन्यायसिद्धमुक्तम्‌ आगमस्य तेन बोधनमपि रोकन्यायसिद्धम्‌

इगुल्याययवयवेऽड गुस्यादिव्यवहारदशनात्‌ इद्‌ भाष्यमप्यत्र गमकमिति इत्याशयके

०५ (५

त्यपि भाष्यविहैषणम्‌ सगतेसिति निश्चः पाठः|

ननु हृषात्परपदावयवडमः परस्याजादे, पदस्येति म्याख्यानस्येव सिद्धान्तत्वनास्यैक- ेदयुक्तमतावम्बनकत्वेनापिदधान्तत्वान्नाय दोषोऽत आह--किंच शणादेरिति

4 ५.

यथेति बिरिष्टे तदभाव इत्यथः | सवेत्राऽऽन्तरनम्यामाक्स्य तु्यत्वादिति भावः तच्चेति विशिष्टे तदेषण चेव्य्थ. यत इत्यादि विरिष्टे तत्वे समतिमप्याह-- अत एषेति विशिष्टस्य तच्वादेवेत्यथः माप्यामेत्यस्य स्तगच्छत इति शेषः तदे- वाऽऽह्- गुण इति 1 यत्तु आन्तादयो नेत्यादिनञापकमातरप्ताध्येयमिति तन्न | रोकन्यायिदधत्वप्योक्ततवात्‌ तद्ध्वनयन्नाह--अत एषेति तथापरिभाषाङ्गीकारा- दत्य अन्यथाऽपरीत्कारयितन्यमित्यादाविा म्यवहितत्वादेव बृद्धिणिङोपयोर्भावाक्ि निधाम्यापिति मावः" तथा चाऽभ्ये सूत्र द्वितीयेऽशरूपमनिटीति निषेक चरिता्थामि व्यथां बध्यः आदिनाऽधराणीत्यादिनिर्दरपरिग्रहः नन्वनागमकानां सागमका आदेश्षा इति सिद्धान्तत्स्यानेवद्धवप्राप्तवृध्यादिनिषवार्थतथा नेदीत्यादेः साफल्यमिति कथमेतज्जञा- पकत्वं तयोः कि समुदायस्य ते्वमित्यशषूपा व्य्थेयं तेनेव गताथ॑त्वात्‌ अत आह

अनागमेति अयमर्थ इत्यस्य कतव्येवीत्यत्रान्वयः यथाश्चतार्थतात्पये बीजप्रतिपाद्‌न-

घ, ्रान्या सीरेदवाद्‌ः घ, ह. (प्राप्त्या कि प्वेधेमति ग्ष, इ, तद्य

परिमाषेन्दुशेखरः २१

सागमका अदेशा इत्यस्य तवयमर्थः जआर्धधातकस्येडागम इत्ययं ज्ताते नित्येषु शब्देष्वागमविधानानपपस्याऽ्थापत्तिमलकवाङ्यान्तरक-

त्पनेनेद्ररहितवुद्धिपरसङ्खे सेडबुद्धिः कर्तव्येति एवं बाडऽदेरोष्विवा- चापे बुद्धविपरिणाम इति नित्यत्वहाभि

स्था निषत्सु नदरशादेशयह णम्‌ साक्षादृष्टाध्यायीवोधितस्थान्या- दृशमावे चारिताथ्णात्‌ कि चेवं सति स्थानिबुद्धयेव कोायप्रवृत्त्या निर्दिहियमानस्य ' ( प० १२) इति परिभाषाया अप्राप्त्याऽडागमस- हितस्य प्विाद्यादेक्षापच्या लावस्थायामडितिमाष्योक्तसिद्धान्तासं.

गातेः स्थानिवदद्धूवदिषये निदिरयमानस्येति परिभाषायाः प्रवृत्तौ

पूवंकमत्र देतुमाह-आृधातुकेव्या रि कट्पनेनेत्यन्तेन तथा चपा हेतौ तृतीया अनुपपस्येति अभेदे तृतीया तदभिन्ना याऽथांपत्तिस्वन्मृच्रित्यथः वुप-

¢

पत्यथपत्तीति पाठस्तु सुगमः यद्रा कल्पनायां तस्या हेतुत्वेनान्वय इति यथाश्चतं तदपि

साप अथापत्ता(ति कल्पकप्रमाणोपन्याप्न वाक्यान्तरेति वद्रहितार्धधातुक- बुद्धौ सेडार्थधातुकनुद्धिरित्यादिरूपेत्यादिः तत्तात्ययमाह--एवं चेति बुद्धिविपरि- णामस्वीकारे चेत्यर्थः अत्रापि, आगमेष्वपि विपरिणाम इत्यस्य तन्मात्रामित्यथैः | नन्वस्स्वेव तथाऽपि तद्रततेन गताथेत्वादि तदवस्थमेदात आह--स्थानिवदिति इदो ति \ अनागमकानामित्युक्तत्यर्थ" साक्षादिति हनो वघेत्यादिनेति भावः | नतु बद्धिविपरिणामस्य तत्रापि स्वादविरोषोऽत आह-किं चेवमिति ईदशा- देशस्यापि तत्र ग्रहणे सती्यथं यतं, स्थानिवद्भावेन सर्वत्रेति रेष" स्थानि- बध्येव का्यप्रवस्येति। परिभाषाया अप्राप्रो हतु" तस्य दैद्नघ्या कापकरणे नि्दिदयमानस्यव जायमानत्वेन फलाभावात्तदप्राप्िरिति भाव, | अप्राप्त्येत्यम्रेऽपिबदित्या- दाविति रेषः ननु तंदूबुद्धिविषयत्वेन तत्वऽपि व्यत; स्वरूपननिर्दिर्यमानत्व तत्र समुदायस्येति नोक्तदषो निर्दिद्यमानेति परिभार्ीप्रवुच्या चैव इन्त्यादिकाय वधादौ स्यादिति वाच्यम्‌ इष्टापत्तः। अतिदे्स्विडाधागमस्थल्विरोष एव सफरोऽत आह-- स्थानिवदिति ( #जदेशातिरिक्तकारये साफस्येन स्थानिवद्धाववेयभ्यापत्तिरूपदोषा.

पनिना नोना तानमः

% धनधिहान्तग्रतो प्रन्थो घ. पुस्तकस्थः।

१७ वक्‌ तत्र ।२ तस्याम्‌ 13 इड प्त्वे वाऽन्वे ज्व भति। इदुदि ख. ततः। घ. तदबुध्या 1 तदबद्धिः। < घ, षाया. फटठप्तप्वेन प्रदत्ते भतस्तत्रदशस्यापि प्रहरण एव दाषान्तरमाई--स्था०

२२ वै घनाथक्रतगदारीकोपेतः-

तिस्ृणामिप्यत्र परत्वात्तिख्ादेशे स्थानिवद्भावेन चयादेश्षमाश्षङचं सक्ृद्रतिन्यायेन समाधानपरमाष्यासगतिः एरुः ' (३1 ४। ८६) इत्यादौ स्थानपष्ठी्िर्दश्षात्‌ तदन्तपरतया पठितवाक्यस्येव सथुदाया- दृशपरवेनाऽऽदेदायहणसामथ्यात्तस्य स्थानिवस्सूत्रे यहणेन द्रषः

आनुमानिकस्थान्यादेश् मावकल्षनेऽपि भोतस्थान्यादृशमावस्य त्याग इति * अचः परस्मिन्‌ ` (१) १। ५७) इत्यादेनांसंगतिः

भावादाहू--तिपणामिति ] प्रत्वादित्यस्य अयदेशपिक्षयेत्यादि अर्यैगतिरिति निदिद्यमानेतिन्यायेन शङ्काया एवामावात्‌ अज्ञानेन तत्करणऽपि ते विहाय समाध्यन्तर्‌- करणासगतिरिति मावः नन्वेतावता तद्विषये तदप्रवृत्तिसिष्या बुद्धिविपरिणामस्योमयत्न तुस्यत्वेनाविरोषात्कि चेव सतीति दोषाप्या यत्र भ्रोतस्थान्यादेशम्पवेन प्रयोगनिर्बाह्‌- स्तादशस्याऽद्देशस्य तत्र ग्रहण नाऽऽ्वुमानिकदेशस्येति सिद्धम्‌ तथा सत्येरुरित्यादो दोषापत्तित आह--परुरि ति तदन्ते ति नित्यत्वाद॒पपत्तिमूटिकयल्यादिः अथकत्यव्‌ | न्यदिशमावविभ्रान्तेः शब्दश विशेप्यमादाय वर्णग्रहणे वदन्तग्रह्णादिति मावः वाक्यस्यैव, एररित्यदेरेव इद्‌ मध्यमणिन्यायेनान्वेति एवेनापठिताममस्थटीयानुमा- निकवाक्यसदशवाक्यन्यष्रत्तः अदेश्षग्रहणेति स्थानिवदित्युक्त्येव संबन्धिशब्द- महिन्नाऽ<देराक्षेपे सिद्धे पनरदेशग्रहणएराम््यीदित्य्थः तस्य, तादृश्चसमुदायादेशस्य तथा शरतस्यान्यादेशामवे तदचुपन्तिमूढकरतया कर्प्यमानतादरस्थान्यादेकामावे च, त्प्वृत्तिनं त्वागमस्य्ीये तत्रेति फलितमिति नोक्तदोषद्वयमिति बोध्यम्‌ | =,

नन्वेवमपि श्रीतस्थान्यादेरामावस्य द्वितीये वयागादच' प्रेत्यादनामसमगतिवच्छौतावयवा- वयविभवस्य तत्र प्यागायदागमा इत्यस्याप्यस्तगतिरवात आह-अभानमा निके ति यथेलादिः नासंगतिरेति तथाञ््ापि प्रेतावयवावयविभावस्य त्याग इतिं यदागमा इत्येतत्प्रदृतिरम्याहवेति प्रणिदापथतीत्यादौ दोष इते रोषः जन्यथाऽऽन मानकेत्या(दग्रन्थस्य प्रजृतानुपयक्तत्वे स्पष्टमेव प्रा्रञ्धिकृत्वकस्पनापेक्षया हीत्थमेवोचित मिति बोध्यम्‌ यत्वत्र पृक्च आगमत्व नात्येति तन्न अनागमकानापित्यादिव्यवहारा- सगतेः कि निरवयवकनुद्धिनेमज्जनपृ्वकपावयवकनुद्ध्युन्मजनेनाऽऽगमतन्यवहार्‌ स्यापि निाधत्वात्‌ करि नित्यत्वरक्षणायेरुरित्यादाविवाघ्रापि बुद्धिविपरिणाममास्वी-

कारेण समुदाये गौणदेशत्वन्यवहरेणावयवे तद्पगमो युक्तो भित्निष्ठतेनाविरोषाक्ि

| शवः) तथा तरखिदयः सिचैव सतीति दोपापत्त्या नोक्तादेश्चस्य तत्र ग्रहणमिति

नतेन गताथत्वादति भाव. नन्वेकं श्रौतादेशचस्य तत्र भ्रः। च. १योगित्वं \ 9. ष. दिपूष॑कभ्य।

पारभाषेन्डश्खरः 4

एतेन यदागमा इति परिभाषा स्थानिवल्छुवेणं गताथत्यषास्तम्‌ एतत्सर्वं ' दाधा ध्वद्‌।प्‌ (११२०) इति सूच भाष्ये स्पष्टम्‌ ११

नन्बेवगुदस्थादित्यादौ उदः स्थास्तम्भोः पदस्य ' (८।४। ६१) इति पवस्वणापत्तिरत आह--

बदर्य्‌ साचस्याऽऽद्शा अदन्त ॥१२॥

षष्ठी स्थानेयोगा ' (१) १।४९) इति सूत्रमादर्तते तचरं द्वितीयस्यायमर्थः, षष्ट्यन्तं नि(ददपमानमुयायंमाणमुचायमाणसज- तीयमेष गिर्दिदयमानावयवखूपमेय वा स्थानेन स्थाननिषूपितसबन्धेन

दिक तद्ध्वनयचाह--एतेनेति उक्तरीत्याऽनयेधिन्नविषयकत्वेनेत्यथं इदं सवं समू लयति--एतत्हर्वं शिति परिभाषातद्यःख्यानमनागमकानामित्यादि स्वे चेत्यथंः तत्र हि प्रनिदारयतीत्यादो तद्मावाय कृत॒" प्तमानराब्दध्रतिषेध. इति बार्तिकमथवद्रहण- परिभाषया खण्डयित्वा प्रणिदापयतीत्यत तथेवाग्या्तिमारोड्कय वाऽथैवतो ह्यागमस्तद्रणी - मृतस्तद्भहणेन गृह्यत इत्याद्युक्त्वा निप्येष्वागमशासनमयुक्तमित्याराङ्कय नित्येप्वदिराक्ञासनं यथा बुद्धिविपरिणामेन तथाऽतरापीत्याशयेनाऽऽदेशास्तदीमे भविष्यन्त्यनागमक्राना सरागः मकाः तत्कथम्‌ स्वै स््व॑पदादेशा इत्याचक्तम्‌ अदिशा इत्यादेरिम आगमत्वेन उयवहियमाणा अपि क्था विर्धोयमाना अप्यादेशास्तत्सदश्चा भविष्यन्तीत्यथं इति बोध्यम्‌ ९९

एवं, यदागमा इपयज्गीकारे अमेन पूतगतिरुक्ता नेयं ज्ञापकलोकतन्त्ान्तरस्थन्याः यत्त्वा किं तु सूत्राथमूतेद्याह--षष्ठीति यपि ' षष्ठी स्थाने ' इति सूत प्रपिद्धा, थक नपेक्षित तद्विनेवान्तरङ्खत्वादिनाऽ दाखे तादशस्यल सर्वत्र स्थानसनन्धङामात्तया चाऽ<नर्थक्यात्तस्थेवायमर्थं इति भ।प्य उक्त सीरदेवादिभिरपि तथेवोक्त तथाऽप्यबुधबोध- नाय सुत्रमतावलम्बनाऽऽह-अआविर्तत इति तत्रैकस्य प्रिद्धाथकत्वादाह-- त्रेति तयोर्मध्य इत्यर्थः अय, कक्ष्यमाणः तमेवाऽऽह-- षष्ठयन्त मित्यादी- तीत्यन्तेन प्रल्ययग्रहण इति परिभाषया षष्ठीपदेन तदन्तम्रहादाह- षष्ठ्यन्त मिति निर्दिरयमानपदाष्याहारागह-- मिहिदये ति तदर्थमाह-उञ्चायंतिं ननु सूत्रा चयुच्ाथमाणस्य तत्पबन्धः कि तु प्रयोगस्थस्यात आह--उञखाय॑ति सवे वक्य- मिति न्यायेन सतामध्यांसरिभाषायाः फल्ववीत्वाच्चा ऽऽह--एषेति नन्मैव॒सुपद्‌ उद्‌ स्थादित्यादितिद्धावप्यतिस्य इत्याद्‌। दोषोऽत आह--न हदश्येपति उच्चायमाणसना- तीयाकयवरूपमेव वेत्यथ; एव यत्र समुदायात्तर्‌ स्यानषष्ठौ तद्विषय पूव पक्षी यत्रा- वयवपष्ठी तद्विषयो ऽन्स्यः पक्ष इति विकल्प अत एव क्क्ष्यतीयं चावयवधष्ठीविषये ऽपीति मध्यम्‌ ्दमप्यध्याहारछम्यम्‌ सुपद्‌ उदस्थादित्यादौ तु व्यपदेरिवद्धवेन सिद्धिरिति भावः स्थानस्यापंनन्धत्वस्यान्यत्र प्रतिपादितत्वादाह--स्थानेने ति निवर्त्यनिवतक-

२४ वेदयनाथक्तगदादीकोपेतः ~

युज्यते नं तु प्रतीयमानमिति तैनेदं सिद्धम्‌ च^अस्य च्वौ! (७।४)। ३२) इत्यादो दीघाणामादकशाना- परतिस्तेषां निक्विस्यमानत्वामावादिति वाच्यम्‌ जातिपक्षे दोषामावात्‌ किं (न मृषुयियोः' (६।४।८५) इति निषेधेन ग्रहणकशशाखमृह।तार्ना नि्रियमानक्बोधनान्न दोषः 1 इयङ्ुवडनोडित्वं विवणोषणा- न्तधातुश्तुभुवामि्यर्थन धात्वादीनामपि निरदिषटव्वादन्त्यादेश्शत्वाय भवेनेत्यधैः ¦ योगेति कर्मणि धनित्याह्‌-- युज्यत इति एवव्यावत्यंमाह-- नेति प्रतीयमान, प्रतीयमानप्तनातीय प्रतीयमानप्नातीयावयवरूप वेष्यथः [ % प्रतीयमानत्व शव यत्किचिच्छाखान्तरप्ापितत्वम्‌ आलुमानिकामेति यावत्‌ ] इति तेनेदमिति पढे: इत्यधस्तेनेदमित्यपारः तेनेदमिति उक्ता्थकतत्सुत्रणोक्तवचन समूढमित्यथः यद्वा, उभयत्राथै इत्येव पाठः अयमित्यस्योक्तवचनरूप इत्यथस्तदेवाऽऽह-षष्ठयन्तमित्यादिष्ति- द्धमिप्यन्तेन इत्य इति द्वितीयसूत्रस्येति मावः अन्यत्सवे प्राग्वत्‌

एव साधितपरिमाषाया व्यक्तिपक्षे शङ्खते-न चेति इत्यदौ; इत्यादिविषये माङ भवतीत्यादौ दोषामावाहिति जतिः खतो निर्दिदयमानत्वामावेऽपि ˆ नान्तरीयक तथा तत्तातप्योचरितम्यक्तिद्रारक तदस्त्येव जातिश्च सर्वत्राविरिष्ट एवं चोच्चायमाणप्व- मारोपानाोपप्ताधारणमतो ककषयमाणमरन्यासगतिरपीति भाव. नन्वेवमपि व्यक्तिपक्षे दोषस्तदवस्थ एवात आह-ं चे त्ति यत ईति दोषः ग्रहणककशाखरेति माहकराखाणुदित्सत्रत्यधैः कार्यबोधनात्‌ , काथभवनबोधनात्‌ अन्यथा, एरनेकाच ओः सुपीत्यदौ तेन तेषं ग्रहगेऽप्यनिर्दियमानत्वादूधियोयण प्रिव नेति निषधवै- य्य स्षटमेव षातोरनद्त्या तादुशनिरदिषटत्वेऽपि हस्वेकारान्तादेरेषे तस्य तत्व तु दीर्धकारान्तदे. चिच्यतुरित्यादविरित्यस्य पटुमन्तमाचष्टे गिउमतुब्रोपस्ततः किम्‌) पटु, पटावित्यादागो" सुषीत्यस्य चारिता्यीमिति भावः नन्वेवमपीयडुवडोडित्व व्यथे योरि तयुक्याऽनया तथोरव मवनादत आह-इथङिति इहं सरिति समवतीतिन्यायेन धातोरेव समानाधिकरण विरोपण नान्ययोरसमवाद्न्यमिचाराच तदाह--इवणोव- णन्तिति षाठशघ्रवामेति पाठः परवमूरत्वेनाभ्यहितत्वाद्धातन्तस्य पूवनिपातः अत एवग्रे घात्वादीनामित्युक्तिः सूत्रे तु सोत्रतवात्तदविवक्षयाऽसाचूतरप्वेन तथा प्रयोग इति बोध्यम्‌ इत्यर्थन, अचि इनधात्वित्यस्येति रोषः अपिवणसरमुचायकेः निरदिष्टत्वात्‌, खरूपतः प्रागुक्तरीत्या यथाप्तमव निर्दिष्टत्वात्‌ पताक्षादिति शेषः

जलम

+ वनुशिहान्तमेतो भ्रन्थो पृस्तकस्थः

१ष. भनवे" गदिछयषे मा ३. यभावो जघ, ददे विभ्यतुः 1५ ष. व्यथम्‌ भो इद्यनयोत्तत्रानुवृत्या तदन्ते प्राप्तावप्यन”

परिमाषेन्दुशेखरः। २५

रीङ्रिडोङ्कित्वं तु स्पश्टाथमेव ! एतनेदं ङित्वं वणयहणे निपिहयभान- परिमाषाथा अप्रवुत्तिज्ञापकामित्यपास्तम्‌ हयवरद्रसूचस्थन अयोग- चाहानष्ुपदेश्ेऽलोऽन्व्यविधिः प्रयोजनं वृक्षस्तत्र नैतदस्ति प्रयोजने निष्विदियमानस्येत्येव सिद्धम्‌ ` इति भाष्येण विरोधात्‌

अनथा परिभाषया येन विधिः (११७२) इति सूजथो धिततदन्तस्य

ननन" ----------------------- ~~~ -------~--~--------~--~------~-----------~-----------~ +न

एव तत्वाविरोेऽपि प्रधान्याच्छदशुवोरक्तयुक्त्यसंभव, तेषामेव स्यादिति मानया वारणमिति डित्वमावर्यकमिति भाव. नन्वेवमपि रीद्रिडोडित्व व्यर्थम्‌ तद्विधौ व्ेवत्स- सुदायस्यानिर्द्त्वादनयेव निर्वाहात्‌ चाङ्कस्येत्यधिकारपराक्तमिति तदपि तथा निर्दि छमेवेति वाच्यम्‌ तावताऽप्यतिप्रस्तक्त्या तस्य स्वातन्ञधेणास्थानित्वेन तदन्तविधिं विना ततराऽऽ्देशाभ्राप्त्याऽवदयवाच्यतदन्तविधौं तत्र तदमावनोधकत्वेन स्थानित्वनिवारकत्वेनास्या - स्तत्र विद्यमानस्यापि निरदिषटत्वस्याप्रयोनकत्वात्‌ अत॒ एव प्राग्धात्वादीत्यत्राऽऽदिपद्‌- क्तिरेरनेकाच इत्यादावङ्गप्यातस्व एव चाडुवृत्या तततमधिकारसूत्रान्यसुत्रस्थपद्ये. वेति वेधष्यमाणातिस्य इत्याघ्न्थाप्गतिरत आह-रीङति एवेन फंखान्तरभ्यव- च्छेद्‌; तमेवाऽऽह--एतेने ति वक्ष्यमाणदोषैगेत्यथैः इद॒ डिप्व, रीङदेरित्वम्‌ तमेव दोषमाह--हयेति अघ्य माप्येगेत्यत्रान्वयः उपदेश इति प्रयोजनवि- शेषदेश. विनोपदेश इत्यथः वृक्षस्तत्रेति अखोऽन्त्यश्यत्यन्त्यस्य प्त्वपिद्धिरिति माव; विरोधादिति तत्रापि वर्णग्रहणेन ववद्रीवयेतदप्वृत्यापत्तरिति भाव,

नन्व॑वतरणादस्या यदागमा इतिन्यायमा्र्न्धविशिष्टस्थानित्वनाषकत्वरामीत्पुपद्‌ इत्याद्यिद्धेः सामान्यतः सर्वबाधकत्व त्वस्य चावित्यादयक्तरीत्या शवेचम्‌ अतः पर्यव्तितमाह--अनये ति एव चोभयर्न्धविरिष्ठदवय प्रतीयमानत्वेन विवक्षितं ' तद्धितं भरागुक्तशत्योचार्यमाणत्वेन विवक्षितमिति कथिदोषः तथा चोपरस्थितत्वेन तथोक्तीवपि तत्तप्याप्युपलक्षणामेति माव" पदाङ्भाधीत्यस्य सूतरप्रपच्चत्वादाहं--येने ति ततः परादेः कार्थस्येष्टत्वादाह-- स्थानित्वे ति सूतस्तथेव ङामादिति मावः ठब्धस्य बेति। विशिष्टस्य तच्वामावबोधनमित्यथः इदमुपलक्षणम्‌ स्थविशषेऽरोन्त्यपरिमाषारञ्घ- स्यापि तस्याभावबोधनमिल्यपि बोध्यम्‌ इदमदुपदमेव स्छुटी भविप्यति अनेनैव क्रमेण तयोरुदाहरणे आह--तेनेति अस्य वचनस्य तदुभयादिनोधिते तत्र तैहाधकत्वेने-

ध, °णोक्तसीत्याश्स्या 1 > इ, रिष्देस्तस्ा ३३. तद्वाषः। - ति

२६ वेदयनाथकरतगदादीकोपेतः~

सपव उइस्थादित्यादिसिद्धिः अनया स्वस्वनिमित्तसनिधापिता- नाम्‌ ' अलोऽन्त्यस्य ` (१) १। ५२) इत्यादीनां समावेश एवंन वाध्यबाधकमावो विरोधाभावात्‌ नाप्येतयोरङ्गाङ्किमाव उमयोरपि परार्थत्वेन तदयोगात्‌ ' अनेकाल्दित्‌ ' (१ १। ५५) इति सूते सदश्रेतत्परिमाषा्ोधित एव गृह्यते

यत्त॒“ अदैः परस्य (१ ५४) ' अलोऽन्त्यस्य (१।१।५२ ) इत्येतावेतद्रापकािति तन्न उदस्थादितिसूत्रवि- धयेऽस्याः / पादः पत्‌ ` (६।४। १३२० ) इति स॒ते माष्ये सचा- रितत्वात्‌ नाप्येतयोस्यिं बाधिका एतयो्निष्िषयतप्रसङ्खा दिति

9

प्य्थः अदिना विंशक इत्यादिपरिग्रह. कस्यचिदुक्तिं खण्डयितुं पिद्धान्तमाद-- अनया चेति सहेति हेष. ! त्यदादीनाम एरमेफाच इत्यादाविति मावः } आदिनाऽऽ. देरिष्यप्य परिग्रहः बहुवचनेननिकारित्यस्य परिग्रहः समावेश एषेति अधिक्र- ताङ्जाययुपात्तव्यदा्नेकानादिव्यवच्छेदद्ररेतदयवस्यापकत्वस्यापि तेषां संभवादिति मावः एवम्यवच्छेयमेवाऽऽह-- बध्येति ।! विरोधेति कचिन्निष्फरुत्वेऽप्येतत््रवृत्तो दोषाभावेन कचित्तस्साध्यफरस्यैवानया साध्यत्वेन पर्मदरयाक्रान्तत्वप्येकज सभगरेन तदभावादित्यथ. अन्यथा प्रपत्वात्तेषामेतहाधकत्वापत्तिरिति मावः | नन्वेवमङ्धाङ्धिमावा- पत्तिरत आह- नापीति परार्थत्वेन, विध्युपक्रारकत्वेन गुणानामिनिन्यायादिति भावः नन्वेवमपि येन विधिर्थदागमा इत्युभयवोधितस्यानिनोरनेकाटिन्यक्रत्यसषपदेन म्रहणादनया सह तस्य विरोधप्तमकेन बाध्यबाघफ़मावापस्या परत्वादनेकालित्य(प प्रवृत्त्या संपदो निजरपाविध्यायपिद्धिरात्‌ आह--अनेकालिति एेन तदुमयबोधितत्यावृत्तिः। तथा तेनापि समावेश एव पदन्न इत्याद्वप्यदिरैः पाणिनिङ्कतस्थान्यु ारणारुमाना- त्तेषां व्यवस्थाथत्वाद्वा दोष इति मावः।

कोमस्तुमोक्ति सण्डयति--याच्वि ति ! परत्वात्सरवादेदाविषयेऽस्याश्चारिताश्थे तेनैव हि समावेशरतथा माप्य उदाहरणात्‌ तयोस्तु कृते चारिताश्यमिति माव उदस्थारितिं सूतरेति। पादः पदेतिसूत्रमाष्य उद्स्थादिति लक्ष्य आदैरितिपत्रविषयेऽस्या, सचारितत्वा दिव्यथः इदमुपट््षणम्‌ तत्सत्रे ति विरतेरिति सूत्रे चाखोन्त्यप^माषाविषथेऽस्या पतचारितष्वादित्यपि बोध्यम्‌ किचोक्तरीत्या तेषा व्यवस्यापक्रत्वे समवति बाधक्रत्वक्रसय नानोचित्यादबाेनेपितिन्यायादित्यपि बोध्यम्‌ एतयोः, प्वोक्तयोरनयोः बाधि केति \ अन्तरद्नत्वादिति मावः निर्विपयत्वेति कचिदनया बाधेन सिद्धः

तितकननेगेकनि,

“ट्‌: कौस्तुभो?

परिभाषेन्दुशेखरः २७

शति विंशतेः" ( ।४। १४२ ) इति सूते केयटः

अकञ्विषये नाय न्यायः स्थानिवद्भावेनैव तन्मध्यपतितन्यायेन कविदनिष्टापत्तेः कचिदन्त्या्योरनिदिदयमानविषयत्वामावाच्च एव चैतद्विषय उक्तसीव्याऽ- छोन्त्यस्पेत्यादिप्रवृ ्तावप्धनाधिततद्िषयताके राज्ञ. वेत्यादौ नैतघ्मवृत्तिरभयादयविषय- त्वात्‌ एवे सप. सुटि ताप्षस्त्योरित्यादं येनेतिविषय एनत्पवृत्या तत्परवृत्तिः सवचेति दोष स्थार्घेत्यत सीतिवत्स इत्यवृत्तिरप्यन्त्ये सुवचेति मावः ति विंशेति,। तत्र हि यस्येति येल्यनेनैवान्त्यस्य रेपे सिद्धे सूत्रारम्मपामर््यत्सुदायस्य निर्दिष्त्वास््मा- प्तादेशशव।रणाय तिग्रहणे इतेऽप्यन्त्यस्य कतो नेति प्रे निरदिदयमानेतिवारणपरोत्तरभाप्य- प्रतीकेनान्न परिभापाप्रवत्निरिष्ा हि सा तयोब।धिका उक्तहेतो. वचस्मप्रततिमरह्‌ णत्तभ्यादखोन्स्यस्येत्यस्याप्रव पो सर्वप्यार्थाह्ठोप इति भाप्याकृतामिति तेनोक्तम्‌ केयट इत्यनेनाराचेः सूचिना उक्तायस्यषटत्वेऽपि नानक इत्यस्य प्रत्याख्यानप्रप्िद्धान्तमाप्य- रीत्या तद्धाप्ययोजनेत्थमनचिता अक्षराख्ारस्यात्‌ च॒ माष्यापेगतिः एकददेषु- क्तेन प्रकारान्तरेण सुयोजत्वात्‌ तथा हि-द्योद्शतोवि्रदेशः शतिच्त्यय इति पक्षेऽ- व्युत्पत्तिपक्षे विदादेशस्तिच्मत्यय इतिं साधुत्वाय व्युत्पत्तावपि वस्तुत. शद्धूढे वचानर्थक- सवेनारोन्त्यस्येत्यस्याप्रवृच्या ऽनया सर्वादेश इति एव वेकदेशिमताभिभायकमेव तद्धा. प्यम्‌ अत्‌ एवोदू्योतेऽन्य ।इत्युक्तम्‌ सिद्धान्तस्तु केययेक्त एव इदमेव सुचपिपं तिर्विरेतिसत्रपर्थन्त गमनम्‌ अन्यथोक्तार्थप्य षष्ठौ स्थान इत्यत्रैव केयदेनोक्तत्वेन तावत्पयन्तगमन व्यर्थमेवेति गोध्यमिति केचित्‌ वस्ुतस््विथं परिभाषा तयोर्भिषय इव प्रकारान्तरे बधिताजेन्त्यपरिमाषाविषयेऽपि तच्वध्य बाधिकेति तद्धाष्याकूतम्‌ नेतावता तयोर्नर्विषयत्वप्रसङ्गः। सामस¶हकारस्यङ एव तथाऽङ्खीकारत्‌ युक्त चेतत्‌ तिर्द्दय- मानत्वस्याक्तपरिमाणधमेतया सख्यादिवनन्यनाधिकयोरससेना धरे तम्यवच्छेदवन्त्य॒नेऽफि तत्सभवात्‌ एव चैव भाप्यस्तगतावन्यथा वदन्तौ केययेदद्योतौ चिन्त्यावेव अत्‌ एव्‌ कैयट. ग्यार्यानश्क्वा स्वव्यास्यानेऽन्य हत्यरुविपूचकमदद्योत उक्तम्‌ एवे ितयनोध्यस्था. नित्वायाप बीधनमनया क्रियत इति बोध्यम्‌

नन्वेवमप्यस्य। अकन्‌विषयेऽपि प्रवृत्तिप्तमवेन पव तन्मध्यपतितन्यायस्याप्युद्धेष्र उक््िः। तथा स्ताकचक्रस्य का स्यादत जआह-अक जिति [नायं न्याय इति येन विधियदागमा इत्येतहाधक्र्वेनात्सगपमानदेशा इति न्यायेनास्यास्तद्धिषयत्वन तद्‌ विषये तत्राप्रपतिरिति मावः ] तनेतन्यायाप्रदृत्तो हेतुमाह-- स्थाना ति [ +एव यत्रे न्यायेनेत्युत्तर योज्यः तथा यथा स्थानिद्धविन स्थानिबुध्या कां तथा

# धनुच्िहन्तयतो अ्रन्थो ग. ष॒ प॒स्तक्योकेतेते। + घनुशिहन्तमेतो भरन्धो ग, ््‌, पुस्न स्थ.

"न --~-------------------- ~~~ ननमय

११.घ. ध, नन्वेव ता त॒त्र कायमत भद~

२८ वेधनाथक्रतगदारीकोपेतः-~

तद्बुदध्येव कार्यजननात्‌ इयं चाचयवपष्ठी विषयेऽपि अत एव (तदोः सः सो ` (७।२। १०६ ) इति सत्वमतिस्य इत्य्ोपसर्भतकारस्य न। निदिह्यमानयुष्मदाद्यवयवमप्यन्तस्पेव यूयादयो व्वतियूयमित्यादौ सोपसगक्षयवमपर्यन्तस्येति बोध्यम्‌ पादः पत्‌ ` (६ ।४। १३० )

पा"

तेन न्यायेन तद्बुदध्येव कार्यनननादिलयर्थं अध्याऽऽ्लयः किं चेव पतति स्यानिबुद्धयेवेति- म्न्थन्यारूयानरीष्या वोध्यः चैवमत्र दष्टान्तोक्तिरधिकेति वाच्यम्‌ | पूेदोषारूच्या तिृणामिलतनान्यथात्रयादेशावारणपरभाप्याप्तगत्यापत्त्या तदग्निमया पूर्व्रोक्तया यथा तद्विषय एतद्प्रवृत्तिरमत्रारुचिपरेऽपि किम ॒इत्यस्योत्तरार्थत्वेऽपि कादेशिधानप्तामर्थ्या- स्थानिवद्धाववत्तन्मध्येतिन्यायवेयथ्यौपाताच्च तष्धिषय एतदप्रवृत्तिरिति तन्मध्येतिन्यायः स्थानिवद्धावतृस्यो तु ताभ्यामिति तत्कोटिपरविष्टत्व तन्मघ्येत्यस्य नेति तै द्रौ मिथस्तु. स्येत द्धौ च्‌ मिथ इति तास्यामत्र भेद्‌ इति सूचनार्थ्वात्‌ ! एतेन \ तयेरेव विष- येऽस्याः प्रवृत्तिरित्यत्न कि मान तन्मध्येतिन्यायविषयेऽपि प्रवृत्तिसमवात्‌ किं यदा- गमां इत्यनेनापि तदनुद्धयेव कायजननने ततोऽविदेषेण ततरेतदपरवत्तावस्य हेतुत्वाप्तभवो म्यथो स्तपूवापरविरोध्‌ इत्यपास्तम्‌ प्रन्धयोरन्याशयकत्वस्योक्तत्वात्‌ शीडो रुडितयत्र रू क्षस्य तथा स्त्यत्तस्य स्यात्‌ , आटरित्यनेन स्ट एव स्यादिति स्याप्तकद्य- क्तस्तु चिन्तयैव तथा सत्यनया तस्य सर्वथा दौटम्यापत्तः 1 अत एवादभ्यस्तादियुतोऽ- दित्यबवृत्तिरूरीकृता दीक्षितैः एतनत्दनपेक्ष्येय त्यासक्रदक्तिमपर्यन्तेतिसत्रे तदभावे युत्रकामित्यादवातप्रपत्च इति तदु, क्तरपि तेथोति सीरदेवोक्तमपास्तम्‌ ! आद्य उक्तरीत्या दोषामागात्‌ ° न्त्य एतदप्रवृततरुक्तत्वात्‌ नन्वेवमपि षष्ठी स्थान इत्यस्या अनिर्धारित संजम्धविशेष्‌ एव प्रवृत्त्या तद्थकत्वेनास्या अपि तत्रैव प्रवृत्तिः स्यादिति प्रथमार्थं एव

प्रागुक्तो युक्तो द्वितीय इत्यातिस्य इत्याद्यपिद्धिरवात आह-इयं चेति चो वाक्या ठक्रारं अन्न रक्ष्याजरोषस्य हेतुत्व सृचयितु फटमाह-अत एषेति तत्रापि प्रवर्तना- दवत्यथः जस्य बाध्यामेत्यत्रान्वयः अतिस्य इत्यन्न कमघारयः तकारस्य नेति। भन्यथाऽद्नाधिकारात्तदन्तविधो लदाचन्तानामङ्गाना तथः म॒ इत्यर्थेन तदापत्ति, स्य्टेवेति माव, फलानारमाह--निदिरये ति एतत्पवृ्तिटव्धाकथनमेतत्‌ एवन्यावत्य॑माह- त्वत।ति अत्याद्य इति समाप्तः सोपेति अन्यथा पूर्वव्तदन्तविधिना

(५ (५

डष्मदचन्ताङ्गावयवमपयनतस्येत्यर्थन प्राषिरिति भावः नन्वस्याः पाद्‌; पदिति मूत्रस्य का

१क्‌ स. “र्ब क्रि २३ भेत तु०।

परिभाषेन्दुशेखरः २९

इतिं सते ' ष्टी स्थनेः(१। ?\ 9९) इति सुते मध्ये स्पशटषा १२॥

ननु चेतव्यादु हस्वस्येकारस्य प्रमाणत आन्तयषदुकारोऽपि स्यादत आह-

य्रनेकविधमान्तर्यं तच स्थानत आन्तथं बटायः १३

अनेकविधं स्थानाथगुणप्रमाणकरतम्‌ \ अज्र मानं "र्ट स्थाने (१।१४९) इत्यत एकदेशानुवतस्था स्थानेयहणे पुनः स्थानेऽन्तरतमः (१।१।५०) इति सूत्रे स्थानेग्रहणमेव तद्धि तृतीयया विपरिणमय्य वाक्यभेदेन स्था. निनः प्रसङ्ग जायमानः सति संभवे स्थानत एलान्तरतम इत्यथकम्‌ त्वेऽपि प्राथपिकत्यागो निर्बानोऽत आह--षष्व) ति उक्तमेतत्‌ १२ सथान्यादेदामावप्रसङ्गात्तदभरि५सूत्रमूलफत्वाच तदक्तिरिति ध्वनयन्नाट- ननु चेते त्यादाविति केचित्त नन्वित्यस्यैवमपीति शेष, उक्तपरिमाष्था प्रतीयमानप्याऽऽदेश- वारणेऽपीति तदथं तथा स्थानिङृतदोषवारणेऽप्यदेशङृतातिप्रसद्धस्तदवस्य एवेति माव इत्याह.। अकारो ऽपी ति अपिना पक्षे स्थानत आन्तयीत्प्राप्िफारससुचयः। उमयो. स्तुल्यबरत्वादिति माव. यत्र, चेतेत्यादिरुक्ष्ये स्थानिन अदेशे. सहेति रेषः अनेकविधं, स्थानतदन्यङृतम्‌ आन्तयंम्‌ \ अनियमप्रसङ्गनिवारणप््कमिोविरुदधा- देशप्पादकतया नियामकत्वेन प्रघक्तम्‌ तत्रेति प्राग्वत्‌ तयो्मध्य इति शेषः वाग्धरिरित्यादौ स्थानत आन्तथस्य निथामकतेन प्रपक्तिरिति सत्वेऽपि तस्य न्‌ गुणकृतान्तथतः प्रानद्यमिति परिभाषाक्षराथ॑, प्रागुक्तमेव फलम्‌ अनेकत्वस्य ब्यादि- पराधपर्यन्तेषु स्वात्माचीनमतस्य सुयोजत्वेन माप्यमतमनपेक्ष्य तन्मतेन वास्तव तद्धिरोष- स्वरूपमाह--स्थानार्थति तेषामेव सभवाद्न्येषामत्रेवान्तर्ावसतमवाच्चेति भावः मन्वेवमपि वचनं निमटमत आह-अत्र ति परिभाषायामित्यथः एकदृरोति दामहायनान्ताच्चेव्यादौ दृष्ट्येति शेषः एकदेशे स्वरितत्वप्रतिन्ञानादिति भावः स्थानेग्रहणे, प्रसङ्गवाचिनि अनुवतेमाने इति देषः अन्यथा तृतीयान्तप्प्तम्यन्तयो- दनन्वयः स्पष्टएव स्थनेप्रहण, कण्ठादि स्थानवाचिे एवेन ज्ञापकादिनिवृत्तिनं तु सूवरस्येति ध्वनयितु केवरस्य त्य तच्वापमवात्सुतद्वारा तस्य तत्वुपपादयति-- तद्धीति ! स्यनिप्रहणं हील्थैः तृतीयया, तदन्तेन तुतीयार्थे सप्माति

(न,

तत्वम्‌ विपरिणमय्येत्यस्य भूचितेनेति शेषः अन्यथा स्यबनुपपततिः स्पष्टैव वाक्य- भेदेन योज्यमिति पठे तु हेषपूरण विनां तेन तथा इत्वा तेन योज्य तद्धीयथकमि- स्यः ।प्रतिद्धपर्ववाक्यार्थटन्धम्थेमदवदति-- स्था निन इति} स्ति सभव इत्यनेनापमवेऽ-

नम्र जत इ, ््रिमायाः सूः

३० वैयनाथक्कतगदार्टीकोपेतः-~

तमव्थरहणमेवानिक विधान्तयसत्तागमकप्‌ स्थानतः स्थानेनेत्यथः } तत्र स्थानत आन्तर्यम्‌ ' इको यणावि ` ( ६।१ ६५५७७) इत्यादौ प्ररिद्धि- मेव अर्तः पदन ` (६1 ६३ ) इत्याद \ स्थान्यथाभिधान- सम्थस्येवाऽऽदेशतेति सिद्धान्ताद्यद्थाभिधानसमथ)। यः तस्याऽऽ- देश इति तत्मानाथतस्समानवर्णपादादुीनां ते तुजक्कोष्टुः (७। १।९१ ) इति गुणतो वाग्घरिरेत्यादु प्रमाणतः ' अदसोऽसेः " (< \ २। ८० ) इत्यादौ स्थानेऽन्तरतमसतरे ( ४१। ५० } माष्पं स्पटेषा १३॥

स्यस्यापि ग्रहो यथा वाग्बरिरेत्यादाप्रिति सुचितम्‌ ! एवेनान्यान्तय्यावृत्ति; नतु बाक्यमेदेन फटमनेविधान्तर्थपत्व एव मानाभावात्‌ स्थनेपग्रहण तथा + प्रपठडगे स्मानक्रतान्तर्यवानिल्य्थनेव द्धेः तथा तद्धसतीत्यादावन्यवस्थापत्तिरत, आद-- हमिति यचेकर स्थानक्ृतमव तत्स्यात्तदाऽऽन्तर इत्येवसिद्धे तद्वान्थक्य स्पष्टमेव ।. उत्कर्षस्य प्रतियोगिप्तत्वात्‌ तथा चेकवाक्यतायाशक्तदोषापत्तिरिति वाक्यभेद्र आव श्यकं इति मावः नड तत्र स्थान इत्यस्य तृतीयान्ताथकत्वेऽपि परिभाषाया स्थानत इति, पश्म्यन्तस्य स्वेनाथमेदापत्तिरत आह--स्थानेनेति आचादित्वात्ृतीयान्तात्तिरिति, माध प्रति प्मव इतिविशेषणपताफस्याय चतां कमेणोदाहरणान्याह- तनेति \ चतुणी मध्य इत्यथः ननु पदन्न इत्यादौ स्थानिनमिवानुपादानात्कथ तत्त्वम, आहू -- स्थान्यर्थति अर्थवत्येव स्थान्यदेराभावविश्रान्तेरिति भावः तत्समानेति तत्राऽडदेशेत्वग्रहे स्थान्यथाभिधानपतपधत्वग्ररे सति स्थानिन्यपि तदथाभिानसमरथत्वस्य तुल्य वित्तिवेयत्वेव्‌ प्रदेणाऽद्देशा्षिक्षादेशसमानार्थेत्यथ, नन्वेव चरणादीनामपि वदाप. तिरत आह-तत्समानेति अदेशसमानवर्भव्यथे. तदपि भूयसा यथाकथचिन्न, तु सवीशेनेति माव, ते, पदाद्य. ननु पदन्न इत्यदिर््यवस्थायैत्वेन स्थन्यदेशभाव एव तत्र नात आह--तुज्वदिति इति च, इत्यादो गुणशब्देनोक्तत्रितयातिरिक्तं धमे. मात्र तेनानान्तरयमेवेतयोरियादिभाष्येण विरोध. बाह्याना विगारादीना ाक्षाद्रणावृत्ति- तऽप्थापचारिक गुणत्वम्‌ तदाह--गुणतो वाग्ब रिरिति इद्‌ च. कोमु्या सषटम्‌ + आदिना कृष्णद्धिरित्यादिपरिहः प्रमाणस्य हृस्वत्वादेवंस्तुतो गुणवतिऽपि ब्राह्मणविष्ठ-

न्पायेन पृथगुक्तिरिति ध्वनधन्नाह- प्रमेति अदृ सोऽसेरितिं अत्राऽल्तरतम्याद्‌. हख्व्यज्नयोहेस्वो दीर्य दीं इति भावं १३

$ क. (दग्रहगेन स्थ!।

परिमापषेन्दुशेखरः ३९१

ननु भोढंवानिव्यत्र श्रोहूहोढ (६ १। <९। वा० ) इति वद्धिः स्थादत आह-

अथवद््रहणे मानथ॑कस्य ३४

विशिष्टर्पोपादान उपल्थितार्थस्य विज्ञेषणतयाऽन्वयसतमवे व्याने मानामावोऽस्या मूलम्‌ अत्रार्थः कल्पितास्वदव्यत्तिरेकडदिपतः शाश्नी- योऽपि गृह्यत इति ' सेख्याया अति ( ५।१1 २२) इतिसूत्रे मध्ये स्पष्टम्‌ इयं वर्णग्रहणेषु नेति ! टस्य ' (७। ७७ ) इस्यतच् माष्ये स्पष्टम्‌ ! अत एवेषा विशिष्टखूपोपाद्ानविषयेति बद्धाः एतभ्म- खकमेव / येनं विधिः ` (१ १। ५७२) इत्यज माष्ये पठ्यतेऽङेवा-

दुता ायाााा ~ ~----------------------------------------- > ~ *~------म

नन्विति एवमपीति शेषः ! स्थानत आन्तरस्य प्राबस्यप्रतिपादने ऽपीति तदथः | इत्यन, इत्यत्रापि तथा चान्यत्रान्यथाऽतिप्रसद्धस्तदवस्य इति स्थान्यादेशमावप्रसङ्ग एव संगतिरिति भाव. परिभाषाया भाष्यमते मानमाइ-- विशिष्टेति वर्समृहेव्य्थः इदे वकष्यमाणरौतिपिद्धार्थकथनम्‌ विशेषणे ति उपात्तशब्दरूपं प्रतीति भावः समवे, सतीति शेष नन्वत्र प्रसिद्धत्वाह्छोकिकाथप्रदणम्‌ सच वाक्ये पद्‌ वा। एवं प्रोढवान्पटनातीययेत्यादावनया कथ वारणमत आह-अत्र परिभाषायामि- त्यः अन्वयव्यतिरेकयोरपि शोकेऽलुषयोगेन व्तुतोऽप्वादाह--क ठ्पितेति शाखवासनाकलितेत्यथः कल्पित इति 1 प्रक्ृतिपरत्ययादिबोध्य इति शेषः अपि छाकिक्तमु्रायकः संख्याया अताति तत्र हि इतेश्चेति वार्तिकमनयोक्तरीत्या परप्याख्यातम्‌ ननवेवमुक्तरूपविशिष्टषूपोपादान एव प्रवृत्तो मानाभावेन तथोक्तिरयुक्तेति भवत्वितीत्यादों रक्ष्मीनारायणार्थकयशब्दादौ सावकाशो यणन स्यादत आह--इयं वर्णेति टस्येत्यत्रेतिं तत्र खदेशे स्वपरसद्धा ऽविदेषादिति दत्ताया टुनातील्या- दावापत्तेरनया छरुत वारण वणग्रहणेष्िति खण्डितम्‌ अत एवेति ततो वणग्रहणं एतदप्रवर्तनादवेत्यथः उक्तार्थं मानान्तरमपि ध्वनयितमाह--एतन्मलेति वर्णग्रहणं एतदप्रवृत्तिमूटकमेवेत्यवः वातिकमिति शेषः एषेन मृलान्तरव्यावृत्तिः अय माव.- यदि सवत्रास्या. प्रव॑त्ति्तद्यरोंऽनथकेनेति विरोषणपयुक्तम्‌ एतत्परिमाषाविरो षात्‌ तसमाद्रणदिन्यभरेव स्याः प्रवृत्तिरिति हनादो पदाद्धाधिङार इति तदन्तविधिना प्रा्ष्ठीहना- दिप्रहणाभावाय तद्वातिकम्‌ तथा वणेप्मुदायेन चेत्तदन्तविधिस्तद्यथ॑वतेवेति फलितम्‌ एतेन वण्रहणेध्विति पूषापवादमूत परिभाषान्तरमिति तत्र ज्ञापकसु्जं इति सूत्रम्‌ अन्यथा इतीप्यन्न अचो आनयेक्या्यणदिरस्येवाप्रसञ्चे फि तेन ईद्तो सक्तम्यर्थ

चिन

१्‌, त्थं मलन्त० हयखऽन

ह२ वेद्यनाथकरतगदाटाकोपेतः-

नर्थक्ेन तदन्तविधिरिति किंच “स्वं रूपम्‌ ` (१) १-६८) इति जाश्चे स्वजन्डेनाऽऽत्मीयवाविनाऽथ। गह्यते रूपशब्देन स्वरूपम्‌ एवं तदुभयं शाब्दस्य स्तीति तद्थेः तच्नाथा विशेष्यस्तत्र ्ाश्ी यकार्यासंमवाक्ति त॒ शब्दविशेषणम्‌ एवं चाथरिशिष्ठंः शब्दः संज्ञीति फलितम्‌ तेनेषा परिभाषा सिद्धति भाष्ये स्पष्टम्‌ १४

तन्वेवमपि महद्मूतश्चन्द्रमा इत्यत्र आन्महतः' (६ २। ४६ ) इत्यात्वापत्तिरत आह-

माणमुख्ययापुख्य कपयसप्रत्पयः १५

इति निर्देशो वेत्यादि सीरदेवाचयुक्तमपास्तम्‌ तवरैतदप्रव थेव निर्दे वचनान्तरकल्पने गौरवात्‌ सृत्रमते परिभाषाया मानमाह-किं चेति स्वरूपमिति शन्दस्वरू- परमित्यर्थः 1 एवं चेति उमयप्रहणे चेतव्यथै तथा पदार्थोपद्िति सपेन्ेति भाव. तदुमयमिति तत्पूत्रमवकरब्ददवयबोष्य द्वयमित्य्थः एवमपरे ऽपि तदुभय ताभ्यां खरूपराब्दाम्यां गृह्यमाण द्वयमिति वा एतदुमयमिति पाठस्तु सुगमः तत्र, अथे शाश्नीयेति प्रत्ययेन पोव॑पर्थाप्िभवात्‌ प्रातिपदिकादित्यनेनान्वयासमवाच्ति मावः शब्द्विदोषण, शब्दस्य विशेषणम्‌ अथ इत्यरुषग्यते एव च, अर्थ्य तद्वि शेषणत्वे तेनैषेति तथा तदर्थेन सूत्रेणेत्यर्थः ननुं सुर्य प्रत्याख्यानादयुक्तमि- दमत आह--माध्य इति } ईत्यादिभाष्ये स्पष्टमित्यर्थः अनेनाऽऽद्यप्रकार्‌ एव तदा बोध्य इति सूचितम्‌ एतेन सुत्परत्याख्यानीत्ीरदेवक्त शप्रहण ज्ञोपकमिति चिन्त्य मिति भ्रान्तोक्तं ब्रश्वादिपुत्रे भानिग्रहणमिह ज्ञापकमिति सीरदेवोक्त चापास्तम्‌ सूत्री स्योपपत्याऽऽदयस्यायुक्तत्वात्‌ व्रश्वादिसाहचर्येण धातुसज्ञकरानेरेव तत्र प्रहणेन भानि. ग्रहणस्योपक्षीणत्वेनान्त्यस्यायुक्तत्वात्‌ ऋकारस्य तदबन्धकत्वाचैति दिक्‌ १४ एवमपीति तत्र॒ टेकिकिशाखोयार्थ्रहणेन तया सर्वथा ऽनथंकवारणे आद्यर्थः जनेन स॒ चार्थः कीटगित्याशङ्येतदक्तिरिति पू्व्॑तणतिः प्रदर्शिता महदिति च्व्यथं चायम्‌ आत्वापत्तिरितिं सस्यप्येव ग्रहणमित्यत्र मानाभावादिति भाव वाक्यार्थवोधफटकपदाथबोधाय तत॒ आगत इत्यणन्तो गोणशब्द इत्याह-गुणा- दिति गुणहेतुकयथाकयचिच्छब्दनन्यतादरबोधविषय इत्यर्थः तमेव सद्ष्ट। . न्तमाह~यथेति गोनिष्ठनाड्वादिगुणपनातीयनाञ्यादिगुणहतंकारोपविषयगोत्वादिनि- मित्तकप्रवत्तिकतच्छब्द्‌जन्यवोधविशेप्यको वाहीकषूपोऽं इत्यथः अभिव्यक्तेति सप्रहा- # धनुधिह्वान्तगतो प्रथो पुस्तकस्थः

भूति अत्र म्‌ः।२क. ख, भेनात्र

परिमापेन्दुशे खरः +

वाहीकः ! अधरसिद्धश्च संज्ञादिरपि तद्गुणारोपादेव बध्यते भ्ुखमिव परधानववान्मुख्यः प्रथम इत्यर्थः गोणे द्य्थं शब्दः प्रयुज्यमानो मुख्या- थरोपेण प्रवर्तते एवं चापरसिद्धूस्ं गोणलाक्षणिकस्वं चाज गोणत्वम्‌ तेन परियञ्चयाणामित्यादौ चयादेरो भवत्वेव तच चिन्ञब्दा्थस्येतरषिशे- षणववेऽप्यक्तरूपगोणत्वाभावात्‌

किं चायं न्यायो परातिपदिककायं कनि तपात्तं विश्िष्यार्थोपर्थां

याऽऽह्-अप्रासंद्धश्चात नन्वस्य कै हष किं भदनरक्त्याञत्य गुणानामत्तकर्त्वा

क,

भावेन गोणत्वामावेनात्न कथ प्रहणमत जआह- सज्ञा दरति [ॐ सन्ञेति कृमण्यड्‌ | सन्ता, आदिः प्रथमो बोधको ऽस्येत्यथं तथा सन्ञानोध्य इति फचितम्‌ अपिनाऽु रणे शठ्ररूपपरिग्रह, अनेनाऽऽयरशङ्का समाहिता तद्धणेति तद्गणारोपपू्वक

तद्धमीसेपादेवेत्यथं एव गुणादागतत्व तद्वदनयोरपि तुच्यमिति द्वितीयङङ्का समाहिता अत एव युप्मददेः स्वरूपमाच्नाश्रयकायौणामथाश्रये चेत्यादिवक्ष्यमाणरीत्योपसनंनतायामिव सन्नाया प्रवृ्तियुप्मद्यपपद्‌ इत्यादावपि एकाच प्राचामित्यादौ स्मादादीनामपि एव- मन्यत्रापि वोध्यम्‌ यद्वाऽपिः प्रागुक्तप्सुच्वायकः। तद्कुणे ति। यद्वाचकरब्दप्रयोगस्तदीय गुणेत्य्थः एवेन प्र्िद्धपरपिद्धयोरिति परिभाषान्तरमिति रतलनङृइुक्तमपास्त्‌ सादृश्ये हतुमाह--परधानत्वा डिति प्रधानाथान्तपरतीतिनिसेक्षतया प्रतीयमानत्वादि त्यर्थः तादशतादशा्बोधकत्वाच्छब्दस्यापि गौणत्व मुख्यत्वं वेध्यम्‌ श्ाखादिभ्य इति य. उपमेयमाह-- प्रथम इति प्राथमिक शक्तिजन्यत्रोधविषय इत्यथे प्रथमं सत्ोपपादयति-गौणे श्चेति आरोपाय हि पूवे तदुपस्थितिरावकष्यकीति भावः मख्यार्थति म॒ख्यार्थप्रब्तिनिमित्तारोयेणेत्यः आरो पितगोत्ववान्वाहीकपममिव्या हरे गोरान्वार्थं इति भाव" फलितमाह --एषं चेति उमयोगणनिमित्तकत्वे चेत्यं चात्र परिमाषायाम्‌ अनेनान्यत्र नेवामेति सुूनितम्‌ इटशन्याख्यानस्य फल्माह-- तेनेति तदर्थमाह-- तमेति प्रियव्रयाणामित्यत्रलयथ. इतरेति ! अन्यपदारथेत्यथः। उक्तशूपेति द्विविेत्यथः अत एवोपप्तजेनप्रतिषेधो वार्तिककृता सर्वादिसुत्रे कृत इति भावः

ननूपमगनत्ववत्यपि गोणत्वव्यवहतणां मतेऽयपतिप्रसङ्कस्तदवस्य एवात आर्ह- क्षिं चेति। नठ तद्वारणाय यदि दिश्यककरय प्वृत्तरित्युच्येत तर्हिं खाशयुरिरित्यादो यदेव स्यात्‌, गोऽमवदित्यादौ प्रगृ्यसन्ञा स्यात्‌ एतेन यथाकथचित्पदप्तबन्धिकार्ये प्रवृत्तिरित्यप्यपास्तम्‌ अन्त्यदोषापत्तेः श्वाशुरिरित्यादाविजनापत्तेश्च अत आह-- किं तूपात्तमित्यादि विशिष्टेति अर्थवत्परिमाषामूढकल्वादस्या अपि विशिष्ट

# धनुश्िहान्तगतो न्धो ग. पुस्तकस्थ १क्‌.ख (वनात्र।२क्‌ स, “मू 1 अपि.

३४ वैयनाथक्रतगदारीकोपेतः--

कि कि,

पकं विशिष्टूपं यत्र तादशपदका्यं॒एव परिनिष्ठितस्य पदान्तरस- बन्प हि गौर्वाहीक इत्यादो गौणलभरतीतिनं मातिपादिकसंस्कारवे- छायाभित्यन्तरङ्कत्वाज्जातसंस्कारबाधायोगः प्रातेपदेककाथं परव्त्य मावे बीजम्‌ श्वश्चुरसदशस्यापत्यामित्यथंके श्वाछ्ारिरेत्यादावत इञः सिद्धय उपात्तमित्यादि प्रातिपदिकपदं ताहशमिति वाच्यम्‌ तेन हि प्रातिपदिकपद्वच्ेनोपस्थितिरिति तस्व विशिष्याथोंपस्थापक- त्वामावात्‌

पोपादानविषयत्वमिति माव. ख्यपित्यस्योदेश्यमिति शेषं वणंप्मूहात्पका्थवद्रूपसुदेस्य- मिति तदः | यत्र, कार्ये नहु ततरेवेतयुक्तो तु पदकार्येऽय न्याय इत्यभियुक्तोक्यपतग - त्यापत्तिः तत्र पदकार्यं इत्युक्तौ तु पद्स्यामि कार्ये निमित्तत्वभ्रम. स्यात्‌ अत आह- ताति 1 वस्तुतः पदन्यपदेशरदितानिमित्तेलयथं एव" प्रातिपदिककार्यव्यवच्छे. दाय तत्र निषेधे हेतुमाह--परी ति स्वार्थे परिपृणापित्यादिभाष्योक्तेरिति माव. हि, थतः बीनमित्यत्रास्यान्वयः प्रातीति तस्य॒ सुबादिक्रताधुत्वरूपरस्करित्यथः साधायोग इति उत्तरकारप्रतीतिकगोणत्वहेतुकपरतरत्तिकिगेणमुख्यन्यायेन बहिरङध णेति मावः } नतु विषिष्टेल्यादितरो्तकटेप्रयोगसिद्धावड क्रषणद्वयेन, अत इ. स्यत्रात एवोदेश्यत्वादोदित्यत्र चोटन्तनिपातस्योदेश्यलादत आह--श्वश्युरे ति वैषम्ये मीजामावेनोदन्तनिपातवदत्राप्यदन्तप्रातिप हिकस्योदेदयत्वाभेति बिशिष्टूपम्योदेद्यत्वमस्वे.- भेत्यतिप्रसदगस्तदवस्य एवेति भाव. इत्यश्रक इति अनेनास्य विग्रहत्वं ˆ निरस्तम्‌ अत स्न. + अत इनितीज. उपात्तमिति तथा चादन्तरूम नोपात्तमिति नातिप्रसङ्क इति मावः नन्वेव तवदेवास्तु, अल द्वितीयविशेपणेनात आह--आदी ति अनेने मूवितं द्वितीयविरोषणस्यापीद्मेव कृत्यमिति एतदेव प्रतिपादयितु प्राथमिकरत्या शङ्कते वेति। ताददाम्‌ , उपात्तम्‌ तथा तावन्मात्रे दततेऽपि नातिप्रस्द्धवारणमिति भाव सुचितरीत्या पिद्धान्तमाह-- तेनेति प्रातिपदिकादेनेन्य्थ हि. प्रपिद्धौ हतेः ¶श्चम्याश्च सात्‌ सत्ताराब्दे शाब्दस्य प्रवृत्तिनिमित्तच्वप्य प्रिद्धत्वादिति भाव एव पत्यायविशेषणवेयभ्यं तु अदन्तप्रातिषदिकस्य विद्विषस्य विशिप्यार्थेपस्थापकत्वादिनाऽ- तिप्रसङ्गतादवस्थ्यात्‌ एव केवटघ्यात इत्यस्य ॒विरिष्टरूपत्वमात् प्रातिपदिकपदस्य

0 (५

विशिष्या्थोपस्यापकत्वमात्रमदन्तप्रातिपठिकस्य तादृशस्य नेोपात्तत्वमात्रमिति वेध्यम्‌ १4, $ [घ्‌ (^ [$ ९५ नन्वेव गोऽमवदित्यादावनया वारण। स्यादोदित्यत्र निपातपदरस्यापि सन्नाश्ब्दत्वेन

¢^ {~

तुल्यत्वात्‌ कि चार्दृत्तस्य नोपात्तत्वामिति प्रागुक्तदोषनिरासे द्वितीयवि्षेषण व्य्मे- 1 9 ग, भद्ितकाथित्वानाधरवकेः

परिभाषेन्दुशेखरः) ३५

निपातपदं चादितेतैव चादीनायुपस्थापक (माति तउदेश्यककायवि

धायके “ओत्‌ (१।१॥।१५) इत्याद वितस्मवृच्या माऽमवादस्व्‌ाङा दाषां अद्यषामां माणवक वित्य प्रसिद्धदवताद्रनद्वाच्यय्यषम^ पदस्य तत्षहश्ष परत्वे ऽन्तरङ्गत्वाद्‌। तपस्ये भवत एव सद्शटाक्षाणकाः येसोमपदयो्हन्दरे तन्नासकाविव्यर्थके घत्वम्‌ जप्‌ गाणदुन्लि- गिकववादन्स्येऽ्रसिद्धवात्‌ अत एवाथिसोमां माणवक्रादत्यत्र र- मुख्यन्यायेन षत्ववबारणपरम्‌ ' अभ्रः स्तुत्स्त्मतप्तामा, (< ८२) इ(तेसचस्थ भाष्य समच्छते।

[रीं चो,

= वात आह-निपातेति चादेत्वेनवेतं चत्ववात्वहत्वादिनेव्यथ एवेन निपातत्वस्याखण्डोपाधिजातिशब्ददूपत्वस्य निरास अय भाव्‌.-1नपातत्व नाखण्डोपपिषू- पम्‌ तदनङ्गीकारात्‌ नापि जातिरूपम्‌ यातकत्वादिना साकथात्‌ नापि शब्दरूपम्‌ अस्य योगखूढतेन प्रातिपदिकरपदवच्छद्धरूदत्वाभावाच्छन्दस्य तत्रैव तत्वाङ्ग।कारात्‌ अत एव पवतां वेरश्षण्यसुचकष्तुरु्त इर्त कात, प्रगद्यपत्ेव्यथं एद्‌ ति। मौणमस्यन्यायेत्यथ. गोऽमवदिति गोभिन्नकनकस्य गासदसकतृकंत्वरूपण भवनस्य प्रतीतिरजर गोणत्वम्‌ यत्र योगीश्वरशापादिना मुर्यगारूपपाहस्तन्र च्वर्नेष्यत इति मावः दोषो प्रगृह्यतप्रयुक्तप्रकृतिभावो तथा यचयदुवृततस्य तत्त + स्यात्तत्र दोपो दर्मिवार तथा दोषवारणपरभाप्याप्तगतिरिति तथाऽकदय वाच्य मिति निपातपदमादायेवेततप्रवत्तिनं प्राग्वदिति ततांञच वैटक्षण्यमेवेति भावः नन्वेवमश्ी

सोमौ माणवकाविल्यत्रापात्वषते स्यातामेतत्पवत्तेत आद-- अर्ति भररद्धाते

मोणत्वस्य तदा निराप्राय देवताष्रन्द्रेति देवताद्वयल्यथः भक धवेति अत्र वीनसक्तम नन्वेव माप्यवियोधोऽत आद-सदुराते दन इस्युभयान्वाव द्वितीयेऽपि रक्षणेव तत्त्रणाद्यारोपमूढकतत्तत्पवृत्तिनिमेत्तसप्ण, इति मञ्नषाया सष्टामिति गौणत्व यक्तमेवेति मावः षलत्वामात व्व्ताहृ्द्न्‌- वादीत्वस्य प्रा्षिरव नेति तदवधखः एवमप्रऽपि नैत्वपत्वै ईत ¶र यथोक्तहेतो- रीत्व तथाजनेन षत्व नेत्यथे. तदेव माष्यमाह्‌ --अत एवात उक्ताष्ायकत्वादेवे

यर्थ; एव चा्चापोमावि्यादौ प्रागुक्ते तथोरद्धीकारे भाष्यविरोघ इति मावः |

नन परिनिष्ठितस्येत्यादिना यदुक्त तस्याय भाव ---बिमक्त्यथेस्य क्रियाकारक्तजन्धरूप- त्वेन तयो. सनन्धबोध. श्रतिङत इति श्चतेवाक्यपक्षया शिघ्रं प्रवृत्त्या चम तुयोरन्वय.

~

क, पू ! अन्यन्न. 1 » नति तत्ततोऽ

२६ वेद्यनाथक्रतगदादीकोपेतः-~

गां पापेत्याद स॒स्वगोपडाथस्य पाठनकमव्वासमवेन विभक्ल्युत्प- त्तिविला्यां प्रयोक्त भिभौणाथंत्वस्य प्रतीतावप्यपदस्याप्रयागेण बाद्धामः सर्वत्र पदस्येव भौणा्थंकव्वस्य यहेणावं तं संपययतेऽपरहान्महान्मूतस्त्व- पद्धवतीत्याद्िमिाष्यपरयोगे त्वाद्यादेश्शदीवादीनां करणेन चास्य न्यायस्य पदकार्यविषथत्वमेवो चितम्‌ अन्यथा वाक्यसस्कारपश्षे तेषु तदना. पत्तिः किं शुक्कामित्यु्ते कमं निर्दिष्टं कतां किया चानेदिषट इत्या- दुश्ववेहेदानीं गामभ्याज कृष्णां देवद्तेत्यादं सवं निद्ष्ट गामव कर्मं देवदत्त एव कर्ताऽभ्याजेव क्षियेत्यधंकेनाथंवत्पुचस्थभाष्येण कार कादिमिा्रप्रयोगे योग्यसर्वकरिषाध्याहारे प्रसक्ते नियमाथंः कियावाचका- दिपरयांग इत्येतत्ताव्पर्यकेण सामान्यतः क्रियाजन्यषलाश्रयत्वमाच-

बोधः पश्चान्मिथो गा वाहीकमानयेत्यादौविति इदमणुक्तम्‌ गा वाहीक पा्येत्यादौ यत्र गोणायप्राहुमाव विना क्रियानन्ध एवाप्तमत्री पूवमेव गोणत्वावगतेरात्वा्यनाप. तेसतादवस्थ्यात्‌ अत आह--गामिति 1 बेखाया, तस्रगेलायाम्‌ गोणार्थत्वस्य प्र्तताविति ग्यस्तः पाठः उभयेति नियमप्राप्या कमणि चेति निषेधप्रवृत्तेः। अत एवं

तैरि # तृतीया एव गोगार्थकत्वस्य प्रहेणेयत्रापि बोध्यम्‌ अपदृस्येति 1 तथा चारुपपत््यवेतन्न्यायाप्रवृ्या करयप्रृत्तिरिति भाव अप्रयोगादेवाऽऽ्ह-बो द्धु भिरिति तथा तेषां नादुपपत्तिरेशोऽपरीति भाव स्िद्धेथं चषिसमपिमप्याह-- त्वमिति आदिना मद्धवतीस्यादिपरिग्रहः अन्यथा, अस्य पद्कायीविषयकत्वे | तेषु, गा शये त्यादिषु तदनो आत्वाद्यनेत्यथः माप्यप्रयोगेऽपीद्‌ वोध्यम्‌ इद्‌ प्रयोक्तणां तदा गणाथकतप्रती तिमभ्युपेत्य वस्तुतः साऽपि नेत्याई्‌--फिं चेति आदिना देषद्तेत्युक्ते कता निर्दिष्टः कर्मक्रिये अनिष्टे अम्यानेत्युक्ते क्रिया निर्दिष्ट कतुकमणी अनिदिष्ट इत्यस्य परिग्रहः सवं निरदिषटमित्यस्येत्युक्तेनेति रषः अन्यथा कत्व इत्यर्थके- नेतयप्य चोंगतिः स्षटेव मामेवेति गामितिशष्द्वाच्यमेव करमेत्यादिक्रमेणा्थ, एवास्ेदन्यम्यंवच्छेदकाः दत्तेति पाठः आदिभ्या यथाक्रम क्रियाकारकयोः परियरहः प्रसक्तं इतिं एतेन सर्वच वक्यपेव बोधकमिति पदार्थातिरिक्त, कधिद्राकयार्थोऽस्तीति सुतरितेम्‌ + सामान्यत इति करियात्वेनत्य्थ, मा्नपदेन विोषव्यावरत्िः तदादि.

विक्तार्यामित्यथ, जत॒एवाग्रिमादिप्गतिः अन्वा्यान, कर्मणीत्यादिपुमरेण विरेष-

घ, दात्रपि } दइ 1 इ, महददूत इस्या०।

परिमाषेन्दुरोखरः

विवक्षायां द्वितीयादीनां साधत्वान्वाख्यानमिस्य्थलामेन पाठनद्िया" न्वंयकाले पद्स्येव गौणार्थत्वप्रतीतिः प्रयोक्तरपि

एवमेतन्मूटकः ““ अभिन्यक्तपदार्था ये "' इति श्छोकोऽपि पदकार्य- विषयकः ध्वनितं चेदु ' सवादीनिं '( १। १। २७ ) इति सू संज्ञा- भूतानां परतिषेधमारमता वार्तिककरता पृकेपर ` (१।१। ३४ )इति सूञऽ्॑ज्ञायामिति वदता सूचक्रताऽन्वर्थसंज्ञया तदत्याख्याने कुर्वता माष्यक्रता अ्थीश्रय एतदेवं मवति राब्दाभ्रये वद्धचात्वे इत्यो. त्सू्स्थमाष्यस्य लोङिकार्थवच्वयोग्यपदा्रय पष न्यायस्तद्रहितशब्डा- भयेचते इत्यर्थः) "गोतः" (७।१। ९० ) इति यथाश्रुतसूतरे

क्रियान्वय आह--पाठनेति एवेन प्रातिपदिकम्यावृत्तिः गौणार्थतवपरतीति- रिति शेषे विभाषेति विकस्मेन नियमाप्रवृत्तिपक्षे कतैकरमेत्युमयत्र षष्ठया कर्मणि चेतति निषेधाप्रवृच्या प्तमापस्त इति भावः अपिबेद्धूपरुचायकः वृद्धिूतरस्यमाप्यमप्यत्न मान. मित्युद्योते स्ष्टम्‌

एवमस्य कैययादयुक्तपदकार्यविषयकत्वं सुसम््याभिन्यक्तेति परिभाषान्तरमिति भ्रमं निर्व तत्राप्येवमेबेत्याइ-- एवमिति उक्तन्यायवदिलय्थः एतन्मूटक इत्यनेन तस्या अन्यत्व निरस्तम्‌ छोकोऽषीत्यनेन तस्य॒ कल्यितत्व सूचितम्‌ एवं सिदधर्थे मानान्तरमप्याह--ध्वमितमिति ध्वनितमपीत्यथः इदम्‌ , अस्य न्यायस्य पद्कार्य- विषयकत्वम्‌ सवीदीनीति सूत्र इति पाट. पूवैपरेतीति पाठः तसस्यास्पेति सवेष नामानि सर्वनामानीत्यन्वध्ज्ञया तदुमयप्रत्यारूयानामित्य्थः अत॒ एवात्र सूत्रवार्विकयो- वयत्यासोक्तिः अन्यथा तद्धैव प्र्ाख्यानमिति रमः स्यादिति मावः करता चेति \ अन्यथा गुणयोगेन सखक्षणिकत्वरूपगोणत्वामवेऽपि तन्मूरतवेनाप्रपिद्धत्वादिकस्याप्यत् ग्रहणप्योक्तत्वेन सोदिषूपसन्ताया अपि तथात्वेननेनैव वारणे नरितयप्तंगतिः स्यषेवेति मावः नन्वेवमप्योत्सूत्रस्यमाप्याप्तगतिरेवात आइ--अर्थति वस्तुतो रोकिकाथव- त्स्य वाक्य एव सत्वादाह--योग्येति अथैपदस्य लक्षणेति मावः एतरदेवमिलस्या- थमाह--एष न्याय इति तद्रहितेति लेकिकार्थवच्छयोग्येत्वसमानाभिकरणपद्‌- त्वरहित्येथः सस्यग्यपदेशरहितस्वा्बोधकभ्रातिपदिकषूपशब्दाश्रये इति यावत्‌ व्तुतः पदन्यपदेरारहितस्य तत्रं निमित्त्वेनाऽऽश्रयणापेति मावः } ते, वृद्धचात्वे नद शब्दाश्रये चेत्यस्यार्थरहितवर्णमा्राश्चये इति प्रतीयमानार्थः कुतो नेत्यत आह-गोत इति ! यथाश्चुतेति गकाराकषवक्षा्यामप्तत्यापिति भावः युक्त चेतत्‌ अस्येक

नाकः

"क 9 ख, ग, 0ग्वपद्त्- ग. (त्र कायि} 3 ष, इ, ध्यामि }

३८ वेयनाथक्तगदारीकोपेतः--

विशिषटखूपोपादानसखेनोक्तयीस्येव तस्य भाष्यस्य व्याख्येयतारिः त्यटम्‌ १५॥ अर्थवद्हणे ( प० १४) इत्यस्यापवादमाह- अनिनस्मन््रहणान्यर्थवता चानथंकेन तदन्तविधिं प्रयोजयन्ति ।॥ १६

येन विधिः ' ( १। ७२) इत्यच भाष्ये वचनदूपेण पठितेषा। तेन राज्ञा सश्चेत्यादावह्टोपे दण्डी बागग्ीत्यादा ' इन्हन्‌ ` (६ ।४। १२) इति नियमः सुपयाः खश्ोता इत्याद ˆ अत्वसन्तस्य ' (६ ४।१४) इति दौषः सुशर्मा सुप्रथिमेत्यादो ' मनः ` (४।१।११) मतस्य प्िद्रान्तत्वादिति वेध्यम्‌ व्याख्येयत्वादिति यत्त॒ सवैलामस्थानामूश- साकषिप्तभातिपदिकस्यौत इत्यनेन विरोषणात्तयोरपि विरिष्टशब्दाश्चत्वात्तथा भाष्यार्थो युक्त इति तच्च स्वायादिप्रयक्तकार्येण पणस्य पदस्या्थधरतिपादनाय प्रयोगाहंस्य पदाथान्तरान्वये बधप्रतिप्तधाने गोणाथत्वप्रतीतिराक्षेप आसिक्षप्य वा शाब्देऽन्वये माना- माचेति दिक्‌ } तदाह--इत्यठ मिति नन्वनिनित्यस्या्थवत्परिभाषापवादत्वेन तदु कत्वा गोणमुख्येति व्सुचिताभिति कय पूवमक्तमिद तथा मूलमस्य वक्त्र नेोक्त- मिति चेन्न | अर्धवद्वहण इति परिमाषायमार्थस्य सस्यस्य प्रधानन्यायेन ग्रहणे. नास्य॒ न्याय्य सिद्धत्वेनानतिरिक्तत्वात्‌ इदमेवः सु वयितुमेवमपीत्यपिशाब्दघटि. तसुक्तं पूर्वपक्षे तेन दहयर्थप्रसङ्वात्तैव पूमाकाष्लोदय सुवितः अस्या भिन्नत्वे तु नन्वेवमिव्येव वदेत्‌ तथा चेतदुकति किना तदथनिश्चय इत्यपवादो दुर्वच इति तदमेतदुक्तिः १५

तदेतद्ध्वनयत्राइ--अर्थव दिति अपवाद्मिल्यनेन पूर्॑पगतिः सूचिता अथवतेत्यादितृतीयान्त॒विरोपणेनेत्यथकप्य सौत्रस्य येनेलस्य विशोषणम्‌ तद्ध्व- नयत्राह--यनेति वचनेति वार्पिकिलर्थः अनेनापूषैत्वमस्याः प्रचितम्‌ अर्थवता चानर्थकेन चेत्युक्तेरनादिषु प्रत्येकमुदाह्रणद्वयमाह- तेन राज्ञा सारे त्यादेना परिभाष(क्रपेणेवाऽऽ्मथेवते द्वितीयमनथकस्येति बोध्यम्‌ अह्ोप इत्यादिप्रथमान्ताना सिद्ध इत्यत्रान्वयः अष्छोप॒इत्यप्याछ्छोषोऽन इतीत्यादि; नियम इति तथा पौ चेति दीर्बिद्धिरिति भाव. स॒श्चोता इति! अनागम- काना सागमका इति पक्षेऽनर्थकत्वं सयष्टमेव पक्षान्तरेऽप्यागमप्रनिधी तद्विरिष्टस्येवा्थ. वत्ताया न्याय्यत्वेन माप्य उक्तत्वेन तत्वम्‌ एतेनाथवतो ह्यागम इति पक्षेऽयम्वाने. मेति चिन्त्यमिद्मुदाहरणमिति तत्रलकेययोक्तिरपास्तेति सष्टमदधोते खण्डयितुं मता-

१, ये बोधः।

परिमाषेन्दुशो खरः ३९

हति डी भ्निपेधश्च सिद्धः 1 अन्ये तु परिवेविषीध्वमिव्यत्र ठतभ्याधत्तये क्रियमाणात्‌ ' इणः षीध्वम्‌ ' (८ ७८) इत्यनाङ्यहणादृर्थवत्वरि- माषाऽनित्या तन्मूठक मिदमित्याह्ुः "विमाषेटः' (८ 1 २।४९ ) इत्यः ्ान्थकस्येव षीध्ठ्मः संमवादतापि तस्येव यहणमिति भरमवारणाया- ङ्ादिति परे १६

ननु उश्च '(१।२। १२) इत्यत्र ' लिङ्सिचौ (१।२) ११ ) इत्यत आत्मनेपदष्विव्येव संबध्येतानन्तरताद्त आह~-~

एकयोमनिदिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः १५७

वाहोष्द्‌ एवार्थे परस्परान्विताथकपदानां संहैवानुवृत्तिनिवृत्ती इत्यथः एककार्यनियुक्तानां बदरूनां लोक्षे तथैव दरानादिति भावः न्तरमाद-अन्ये सिति प्राञ्च इव्यर्थः ¦ बेदी ति विपधातोर्विधिडि रूपम्‌ दत्वेति षीध्वनिमित्तकेलादिः तन्भूलेति तदनिलत्वमूटेयथः आचन्ताम्यामन्ये त्वाहुरित्याम्या सुनितारचिमाह--दिमाषेट इति आगपप्तनिधौ विरिष्टस्येवाथै- धत्वादिति माव अत्रापि इणः षीष्वमितिप्रागुक्ततत्पूवसत्रेऽपि तस्यैवेति अनर्कृस्येव्‌ अथाधिकारालरोधात्‌ एव चापूर्वतवमेवास्या इति प्रागुक्त सिद्धम्‌ नन्व. वत्परिमाषायुरोधाद्विमाषेट इत्यत्र षीष्वमोऽपबन्ध एवयङ्धग्रहणं ज्ञापकमवेति चेन्न एकयोगेतिन्यायेन परेण तत्सबन्धस्याऽ<वद्यकत्वात्‌ ९६

अत एव तामेव ॒तत्रोक्तामवतारयति-- ननृश्वेव्यत्रेति अनन्तरस्वादिति तैत्पदप्येवाभ्यवहितत्वादित्यर्थ विकल्पान्वयांप्तमवादाह-- वाब्ड इति जातावेक- वचन वाराव्दावित्य्थः वा स्यद्विकस्पोपमयोरवार्थऽपि समुच्चये ' इति कोश्ादिति भाव वेवारथं इति पाठान्तरम्‌ एकयोगे्यस्य पदस्या शाब्द सूचयन्परिमाषार्थमाह-- परेति एतेनेकपबन्धनिर्दिष्टानामिति शाब्प॑स्तद्थ" सूचित" यदपि तच्मेकसूत्निर्दिटा. नामेव फति तथाऽपि तथा व्याख्यातमेकसूत्रनि्दिष्टानामप्यनन्वितौथीना सहानुवृत्या- दयापत्तेः सहेवेति त्वेकस्य निवृ्तिरपरस्यादवृत्तिरिति भाव अध्य शछोकन्याय-

~ (५ ^

पिद्धत्वमाह--एकेति एतेन इने सिजिति सिजुप्रहणमत्र ज्ञापकमन्यथां छिड्सिचावि- त्यतः स्िजुवृत्येव सिद्धे कि तेनेति सीरदेवादयुक्तमपास्तम्‌

घ्‌, उ, °ब्दतद्‌< 1 > ख. (ताना।

४५ वेधनाथक्तगदारीकोपेतः-~

य्य ज्ञापकं ' नेडवक्ञि ` (७। २1 ) इत्यत इडित्ययुवतमाने +आर्पधातुकस्ये्‌ ` (& \ २। ३५ ) इत्यत्र पुनरिडयहणम्‌। तद्धि नेत्य- स्यासंबन्धार्थमिति तन्न ! ' दीधीवेवीटाम्‌ ` (११६) इति सूज माष्ये तचव्येड्ग्रहणप्रत्याख्यानाये इगरहणेऽनुवतंमाने पुनरिदयहणस्येटां शुणद्पदिकारामावार्थकसस्योक्तसेन तद्विरोधात्‌ नजो निवृत्तिस्तु कछ विदेकदेश्षोऽप्यनुवर्तेत इति न्यायेन सिद्धा वस्तुतस्तु दीधीवेवी- टाम्‌" ( १। & ) इतिसू्रस्थमाष्यमेकदेश्युक्तिः। ˆ आधधातुकस्यः (७1 २। २३५ ) इतिश्रचरस्थेडग्रहणस्य ' नेड्वशि ` ( ।२)।८ ) इतिसूञमाष्ये प्रत्याख्यानात्‌ तत्करणेन गुरुतरयत्नमाभित्येतसत्या- र्यानस्थायुक्तत्बात्‌ १४७ नस्वद्ुगधिक्षारः प्रागानङ उत्तरपदुधिकारः प्रागङ्ाधिकारादित्यनु- पपश्चमेकयोगनि्दिष्टवात्‌ 1 तथा दामहायनान्ताच्च ` (४।१।२७ ) इत्यादौ संर्याव्ययादे; ` ( 1 २६ ) इत्यतः संस्यादैरिव्यदुषतं- तेऽन्बयादेरिति निवृत्तमिति चानुपपन्नमत आह- = @ एकयमगरमरहनासमकदशऽप्यनुवरतत १८

भ्रान्तो सण्डयति--य स्विति अत्र, परिभाषायाम्‌ तच्मृपपादयति- तद्र ति गुनरिड्ग्रहमं हीत्यथं तघ्नव्येडिति दीधीवेवीतिपुत्नस्थत्य्थः विकारान्तरस्ये- खत्वादाह--गुणद्ूपेति नच नेत्यस्य निवृच्यथै तत्‌ स्ष्ट॒चेद्‌ नेड्वशीतपत्र भाष्य इति कथमुक्ताथकत्व तस्य तद्माप्योक्तमत आह--न इति न्यायेन, अनुपदमेव वक्ष्यमाणेन भरान्तोक्तेः स्वंधाऽप्ाङ्त्य ध्वनयनिद्रान्तमाह-- वस्तुतस्त्विति प्रत्याख्यानादिति नजो निवृत्तरुक्तरीत्थेव सिद्धत्वेन तदनुवृ र्येव सिद्धत्वात्‌ एवे शरान्तस्य सवथा माप्यविरोधः स्पष्ट एव | प्रत्याख्यानस्थले दृष्टकरनाया अमावस्यान्यत्र भिद्धानिततत्वादिति मावः तत्करणेन, तत्र छतेद्ग्रणाश्रयणेन गुरुतरयत्नमिति उक्तनियमरूपमित्यथः एतदिति 1 दीधीवेवीतिसूत्रस्येदप्रहणलय, १७ ननिि्यस्येवमिति शेषः उक्तपरिभाषाङ्गीकार इति तदथः तथा संगति; स्पष्टा त्था; एकयोगनिर्दित्वरूपहेतुनेत्यथ. चेति एतेन चेन पौनस्कत्य परिह्तम्‌ अनुपपन्नमिति अस्य पनरक्तिः स्पष्टार्था एकयोगेति इदमदधृत्तिरन्धम्‌ ! अपिरकतायेप्तमुच्चायकः तथा विरोधाचेकमाभयम्‌ कि तु कचित्तथा कविदेवं रक्ष्या

(9

सुरोधादिति फलतिम्‌ तदेतदहुः--कविदेकदेशोऽप्यदवर्तत इति नन्वेकपू्

ख. इूदखयःवननाय िः। क, द्दाह्‌ क?

परिमाषेन्दुशेखरः ४१

एकवाथं योगः संबन्धस्तेन निदिशटयोः समुदायापभेधायिद्रं दनिर्दिटटयोरिव्यर्थं इति "पक्षात्तिः' ( ५। २। २५ ) इति सूते केयटः। तावन्माचाके स्वरितवप्रतिज्ञाबलाह्भ्यामिदुम्‌ स्पा चेयं ` दमहा- यनान्ता् ! (४। २७) इति घञ : ओतोऽम्शसोः ` (६ ।१। १३) इति सूरे माष्येपर्वाच।॥१८॥

भोयो" ५०

निरदिषटानमेकदेरानवृत्तिर्ददयते यथाऽत इनित्यादाविनूषदमात्रस्य बाहादिम्बशयेत्यादौविति समासानिर्दिष्टानामि्येव तदर्थो वाच्यो प्रागुक्तोऽथं इति समासरनिर्देरा एवानयोः भ्षृत्तिने व्यस्त इति प्रागुक्तव्यस्तोदाहरणासगतिरिति प्वनयन्मतान्तरमाद--एकञा्थं इति इत्यथ इतिं कथ पुनरेकयोगनिर्दिष्टयोरकदेशो ऽनुवतेत एकदेशो नेति पक्षात्तिरितिसूत्र- स्थपूर्वपक्षमाष्यस्थस्य तस्येति रेष तथा प्माधानपरपरिमाषाऽप्युक्ताशयेति तद्धाव. केयट इति अनेनारचि सूचिता तद्वनं त्वोतोऽम्शपोरितिपूत्रस्यमाप्यासगतिस्तथा- सति स्यात्‌ | तत्र हि वा सुप्यापीत्येतः सुयोऽनुवृत्तिवाशब्दाननुवुत्तिरक्तन्यायेनाशक्पेत्यार- ङ्चाद्ुगुत्तरपद्‌ इति दृष्टान्तेनानेन स्यायेन तस्साधितमिति प्रागुक्तां एव युक्तो नाय. मिति क््तुतस्तु प्रकृताश्येन तथोक्त कैयटेनेति समाधानपरपरिमाषायास्तथाऽ्थप्तदाभि ग्रेत उक्तमाण्यविरोधात्‌ समासेऽपि तथाऽदवृत्तो किमु वाच्यमप्मातेऽपि सेति तद्धाव्या- दाय एव परिभाषयोरुमयत्र प्रवृत्तिः वचन विनोक्तार्थ्य दुज्ञेयत्वात्‌। एव पकेययो युक्त एव एकसुत्रनिरदिष्टानामिति सर्वथा नार्थं इति सूचनाय परमत्र तस्योडेख तस्मा दुक्तोऽ्ं एवेति सर्वत्र तेन शङ्कायार्मनया समाधानमिति तत्वम्‌ एतदेञ ्वनयितुमुमयनिरदेशे तथाऽनुवृत्तो बीजं त॒ल्यमिति सूचयितुमत्र बीजमाह --ताव दिति मत्ररब्दोऽक्धारणे इदम्‌, उमयत्रे्टपाधक प्रकृतवचनम्‌ अयं भाव'-अर्थीयिकारपकषे ऽ्थ्येकत्वादविच्छेदान्त स्यादेकदेशादवृ्तिरित्येतत्यक्षाशयकमृवपरिमाषया पूर्वपक्षः शब्दाधिकारे तु यस्थेव शाब्दस्य स्वरितत्वप्रतिन्ना तत्पदररठरान्तरप्रतीतिर्योगान्तरे, साऽपि भिन्नधरतिज्ञापाम्याद्धित्रावधि. काऽपि कचिदित्येतत्पक्षाशयकोऽय समाधिरूपो न्याय. ! तथा भिन्परतिज्ञानला दधिना. धिकत्वमेकदेशे तदलात्तन्मारानुवृत्तिर्िरिष्टे तद्लत्समानावधिकनदनुवृत्तिरिति परिमाषयो.- दंयोरथैः फित इति एतेन तस्मादिष्यु्तरेतीतिग्रदणमत्र ज्ञापकमन्यथा निर्दिष्पदक्तदनु- चृता सिद्धमिति सीरेवोक्तम्‌, इको गुणेत्यत् गुणवुद्धि्ररण तथाऽन्यथा पू्णसू्द्वयाद- वृत्या सिद्धमिति रान्तोक्तं चापास्तम्‌ सूत्रे माप्य इति चेन पक्लात्तिरिति सूरस्यापि प्रह. नव॒ पूर्वा कुतर स्यष्टाऽत आह--प्र्वां चेति उक्तसू्रत्रय- माप्यादाविति भावः तेषु हि तया पूवपक्षं कृत्वाऽनया समाहितम्‌ ।॥ १८

उ, “त्यतस्तन्र सु ! क, प्वृत्तिविचः ! ड. तथा | ४ग, प्मनेनस° |. ५७. ड, सूत्रादिसः। #

४२ वैयनाथक्रतगदादीकोपेतः-~

ननु ' त्वदादीनामः ' (७।२। १०२) इत्यादिनेममित्यादाबनु

नारिकः स्यादत अह भाव्यमानेन सवर्णानां म्रहणं १९

अणुदित्‌ ` (१1? ६९) सूत्रेऽप्रत्यय इत्यनेन सामथ्याप्सूत्र. भ्रात जातिपक्षेण प्राप्तं गुणाभेदकत्वेन प्राप्तं नेत्यथः। अत एवाणु- दित्सूत्रे प्रत्ययदेश्ागमेषु सवर्णग्रहणामविं प्रकारान्तरेणेवोक्त्वेवं तर्द सिद्धे यद्प्रतयय इति प्रतिषेधं शाति तञज्ञापयति मवत्येषा पारेमाषा माष्यमनेन सवणानां महणं मेति कि ज्याद ईयस इत्यवाऽऽन्त-

नन्वार्धधातुकेतिपूतनस्येदप्रहणस्य गुणरूपविकारामावाथत्ववत्सव्णग्रहणप्राप्ठदीघामावा्थ- स्वमपि कुतो नोक्त तत्र भाप्ये एव # प्रल्याख्यानमप्य्रगतामिति चेन्न | माग्यमान- तिपरिमाषया निषेधात्‌ तद्ध्वनधस्तामेव तत्रत्यामवतारयति- ननु यदेति अनुनासिक इति म्रइणकपूत्रादिना तस्य य्रहणे स्थानेऽन्तरेष्यनेन एवेत्यधं. | नेयमपूतरी किं तु सूत्राथिद्ेत्याह --अणुदि दिति अप्रत्यय इत्यनेन, नेत्यन्वयः नन्‌ प्रत्यये निषिद्धेऽपि तेनाऽध्देशादो क्थ निषेधोऽत आह्‌-सामथ्यादिति। तं चानुपदमेव स्फुटी भविष्यति नतु केन प्राप्त तन्निषिन्यत इति चेत्तताऽऽदर ग्यक्ति- पक्ष आह- सवेति जातिपक्ष आह-ज तीति ! व्यक्तिपक्ष एवानप्पाधारण्ये नाऽऽह- गुणेति प्राप्तमिति प्रप चेत्यथैः सवना प्रहगमिति मावः तथा चाऽड्देशादो तिधा प्राप्त तत्तत्सूत्रस्याप्र्यय इति निषेवेन सामध्पादित्यथः | अप्रत्यय इत्यतत्सामभ्यादिति पारस्तु सुगम उक्त समृख्यति- अत पवते तैन पामभ्ात्तत्र तद्वारणेन परिभाषार्थीपतिद्धत्वदेवेत्यर्थः प्रकारान्तरेणेति अदे शादो ्राह्कपूत्रमत्यास्यानपघे जातिग्रहणप्रा्तप्यानण्पाधारण्येन गुणामेदकप्ाप्तस्य सवणग्रहणस्य वारणाय सुत्रमतेऽपि रितपरत्यययान्नापकानमिधानाम्या वारणेऽप्यन्यत्र तद्रा- रणायाऽऽव्यकोक्तपरिभाषयत्यथ. सिद्ध इति ।॥ सूत्रपतेऽपि पिद्ध इत्यथ ज्ञापयतीति एकदेशारमतिद्वायोक्तपशमाषा बोधयवीत्यथः एव चेतदथमोधकतेनव तस्य साथंक्यामिति नान्यत्रेवात्र ज्ञापकत्वामेति भावः नेतीत्यस्येत्यक्त भाष्य इति रोषः बरल्केयरादिप्रन्थास्तदरुपारिणोऽत्यपीरदेवादिप्रन्याश्च चिन्त्या एेत्यन्यत्र स्ण्टम्‌ ननु ग्यन्तरप्रमव एव परिभाषाबेधनमुक्तमाप्यीयमयुक्तम॑तोऽन्यत्र माष्योक्तमेवाऽऽह-- ङि चेति! आनर्थतः, प्रमाणन आन्तर्यात्‌ हृद पामान्यपिक्च ज्ञापक बोध्यम्‌

की

भज्जगाकक

# इ, पुस्तके गड्वरा।तसूत्रस्यम्‌ | नि क. ^तोऽभरयञ्[०।

परिमषेन्दुशेखरः ! ४२

यतों दीर्ये सिद्धे " ज्यादादौयसः' (६) ४) १६०) इति दीर्घोचा- रणमस्या ज्ञापकम्‌ अणुदित्पूते ज्याद्ादिति सुञे भाष्ये स्पटटेषा। ° चोःकुः (<) २।२० ) इत्यादो भाग्यमानेनापि सवर्णयहणम्‌

विषेय उदित्करणसामथ्यात्‌ एतकदेवाभिप्रेस्य भाव्यमानोऽण्सद्णान्न मृह्लात।ति नव्याः पठन्ति १९

न्वेवमदसोऽसेः (८ २। ८० ) इत्यादिनाऽप इत्यादौ दीर्घबि- धान स्यादत आह- भाव्यमानोऽप्युकारः सवणान्गृहति २०

दिवि उत्‌, (६1१) १३१) कत उत्‌ ' (६।१।१११) इति तपरकरणमस्या ज्ञापकम्‌ ' तिस्स्वरितम्‌ ` (&। १। १८९५ ) इति से माष्पे स्पटेषा ॥.२०॥

अस्य चारित्य तु स्ष्टमेव अत एव ॒क्रमेणाऽऽह-अणुडिदेति ज्यादादिति चेन ज्ञाजनोरितिसूत्रस्य समुच्चयः अस्या अतिव्याप्ति निराच््े-- चोः कुरिति। एतदेवेति अनण्युदिदिति तत्सामथ्ममेवेत्यर्थ; तु वास्तवस्तथा पडो भाष्येऽदृ्ष- नात्‌ एव चानणि निषेध एवेति मावः | एतेन तथा पाठ धृत्वा ीरदेवादिव्यारूयानं

निक 0

भाष्यरीस्येय माऽस््विति भ्रान्तोक्त चाप्तगताभेति ध्वनितम्‌ १९

एवै तादशेऽणि सर्वथानिषेवे अनेन सगतिः प्रदधचिता स्याहिति इति- पमादारदन््रनिर्देश इति तु युक्तमिति स्वन्यत्र स्पष्टमिति माव. दिवि उदिति तित्छरितिमितयतरैतस्थेतजज्ञापक्वोक्तिपरमाष्यविरोधादेतत्तपरकरणपताम््यादेव चुम्यामित्यादौं माविदीर्घव्यावृक्तिरिति सपरप्ारणपन्ञासत्रस्यकेयटाद्यधिन्त्या एषेति गृढाकूतम्‌ ज्ञापितेऽपि चारिताथ्यं त्‌ दुभ्यामित्यादौ च्ोरिति पू्वमूथपि तस्य इख्प्रृत्या बेध्यम्‌ ननु चोरित्यत् कूडितीत्युवृत्तिपक्षे ततरोढेव दुरमोऽत आह--ऋत उदिति 1 इद्‌ त्वान्तर ~ तम्यादकारकारये. स्याने प्रातदीषैन्याकृ्य्थीमिनि चरितमिति, मावः भाष्येऽपि कचिदे- वमेव पाठ इति गूढाकूतम्‌ तित्स्वारितामेति तत्र हि तिति प्रस्ययग्रहुणामित्यस्य द्का- रेण प्रत्याख्याने स्वर्ण्रहणाद्त इद्धातोरित्यादो प्रा्तदोषवारणायोक्तपरिभाषाश्रयणेऽदपतोऽपे- रित्यज्रक्तदोषमाराङ्कवानया सज्ञापकया समादितम्‌ एतेन पृवत्र भ्यमानोऽणिति एद व्यारूयाय दिव उदिति तपरकरणात्तस्यानित्यत्व ख्ीङृत्यामू इत्यादौ दोष इत्र सीरदेवोक्तमपास्त माप्यविरोधात्‌ २०

~ ~~~ -_-~-~--~--~-------------------~-----~---^------ ५कृ, घ, (त्तस्या अनिः।

४४ वेदयनाथक्रतगदादीक्ोपेतः-

भनु गवे हितं गोहितमिस्यादौ प्रत्ययलक्षणेनावायददेशशापत्तिरत आह- वर्णोश्रये नास्ति प्रत्ययलक्षणम्‌ २३१

व्णप्राघान्पाविषयमेतत्‌ तत्वं ! प्रत्ययलोपे ( १।१।६२) इति सूते ° स्थानिवत्‌ ` १।५६ ) इत्यनुवस्येव सिद्धे प्रत्ययलक्ष- णयहृणं परत्ययस्येतराविशेषणवतदूपं यच प्राधान्यं तनैव प्रवृत्यथ॑मित्ये- तच्िद्धम्‌ वर्णप्राधान्यं वणस्येतराबिशेषणव्वरूपं प्रत्ययानिरूपि. तकििष्यताखूपं तेन गोंहितमिस्यादाववादिनिं चि्रायां जता दिनेव्यादावण्योऽकारस्तदन्तान्ड) बिति उीपच इयमल्िधो स्था- निवच्वापराप्तावपि भराप्तप्रत्ययलक्षणविर्धोनिषेधिकेति स्पष्टं माष्ये॥ २१

| वणप्रतङ्गादवणीश्चय इतिपरिमाषामवतारयति-- नन्विति द्विवचनबहुवचनान्तेन समासे तेन तदप्राततराह-गवे हितमिति दष्ान्तार्थमिदमिति कश्चित्‌ आदिभ्यां रकुरमिल्यादावायादिदः वर्णाश्रये , विधौ कार्य इति शेषः तथा बहू्ीहि- रर बोध्यः नन्वेवमतृणेडित्यादाविमादि स्यादत आह--वर्णे ति वर्णप्राधान्याश्चय- कविधिप्रदृत्तिविषयमिद्‌ वचनमित्यथं. नलु तादरावचन एव फि मूरमत आह-- त्वं चेति 1 वणप्राधान्याश्चयकरविषौ कार्येऽप्रत्ययरक्षणत्व चेत्यर्थः द्वितीयप्रत्ययग्रहणादय- मर्थो ठम्यते तछक्षणमित्येव सिद्धेरिति सीखेवाद्क्तेरपागत्यसुचनायाऽऽह--स्थानी- ति यत्र ; विधो प्राधान्य , तत्वेनाऽऽश्रयणम्‌ तत्रैव, कर्तन्ये प्रवत््ययै, प्रत्यय- खोप इतिमूत्रस्य 1 इत्येतस्सि द्धम्‌ चेतन सिद्धमित्यषः एतेन श्रवगेतिनिरदशोऽत ज्ञापक इति सीरदेवायुक्तमपास्तम्‌ नयु प्रत्ययप्राधान्यवद्रणप्राधान्याद्धीकारे गोहितमि- त्ादितिद्धावपि वित्रेत्यादौ डीबापत्तिरकारस्य प्रातिपादिकविरेषणत्वादत आह--वर्भति। चषतव्थं प्रत्यये ति प्रत्ययनिष्टप्रकारतानिरूपितेलर्थः क्रमेणानयोः फठे आह-- तेनेत्यादि चित्रेति वार्तिकेन सथिवेरेत्यणो छुक्र सखीप्रत्ययडुक्रि टाप्‌ अण्योऽ- कार्‌ इत्यनेन द्ितीयप्रकारसत्ता सूचिता तदन्तादिल्यनेनाऽऽयप्यासत् सूचितम्‌। ङापच नेति 1, नः स्पष्टाः कचित्तदपाठोऽपि नु भाष्यमते प्रत्ययदोप इत्यस्य नियमा्थत्वेन वणाश्रये प्रापिरेव नेतीय व्यर्थाऽत आह--इय मितिं जलिध, यथा कथविदस्िधो विधेरिति तथा चासो विध्य ततमूत्रमिति वाततिकमतेनेय म्यमतेनेति मावः ` भ्य, तत्तरसये २१ ` ¡`

परिमाषन्दुक्तेखरः। ४५

नन्वतः करकमि (८ 1 ३। ४६ ) इत्यत्र कमिग्रहणेन सिद्धे कसय हणं व्यथंमत आह--

उणादयोऽव्यु्न्नानि भातिपदिकानिं २२

इदमेवास्य ज्ञापकमिति कैवटादयः। कसेस्तु कसोऽनमिधानात्‌

प्रत्ययस्य लुक्‌ (१। १1६१ ) इत्यादौ माष्ये स्पष्टेषा ण्वुल्‌- तुचौ ` (३१ १। १६३३ ) इत्यादौ माध्य प्युत्पन्नानीव्यपि 1 इदं शाक टायनादिरीत्या पाणिनेस्खष्युत्पत्तिपक्च एवेति शब्देन्दुशेखरे निरूपिः तम्‌ ‹आवनेयी ` (७।१। २) इति सूते माष्ये स्फुटमे. तत्‌ २२

सिद्धे घाती सप्तमीनिर्दिष्टे तदादिग्रहणादयस्कंप्त इतिरूपे सिद्धे उणादयः तदन्तानि तदन्तत्ेनाभिमतानि वा अब्युत्पदचानीत्यस्याऽभ्ये ्युत्पत्तिकार्यामात्रव्तीत्यर्थ+. अन्त्ये तु यथाश्रुत एव इदमेवेति ! कंसप्रणमेवेत्यथः एवेना्थवत्मतं ज्ञापक- मिति सीरदेवादयुक्तिनिरासः बहुपटव इत्यादय तस्याऽऽवदयकत्वेन चारिताथ्यात्‌ आदिनी सीरदेवादिग्रहणम्‌ ननु नेदमपि ज्ञापक्र केरे कप्त इति पिद्धेएत आह-कसे- स्त्विति कंपो, कंप इति शब्दः अत एव कमे; सः कंप इत्येव तत्र॒ भाष्यं उक्तम्‌ ननु इत्रेयसुक्ताऽत आह-प्रत्ययस्येति प्रत्ययस्य दुकदटुुप इत्यादावि. त्यथः ।*आडिनाऽऽयनेयीतिसुत्रपरिरहः युवोरनाकावित्यादाविति त्वपपाठ; ततर हि म्रत्ययग्रहणामवे कप्तीयपरशम्ययोरिप्यत्र छ्यतोरिति वाच्यमवदय भ्रकृतिनिवृत्यर्थमन्यथा कृतेऽपि प्रत्ययग्रहणे सस्य, ओश्र टोपापत्तिरिति दोपोऽनेया वारितः ण्वुिति तत्र हि तुचश्चक्ाराभवे मावरादिशब्द दीर्घापादनं कृत्वा तत्समर्थनं कतम्‌ नाये सिद्धान्त इत्याह-इदिति ग्युतन्ानीत्युक्तमित्यथंः। आदिना नेरुक्तादिपेग्रहः। सिद्धान्तमाह- पाणिनेस्ति ति शब्देन्दुशेखरे, उणादय इत्यत्र ! उणादय इति व्याकरणान्तरस्यसूत्व्यव- स्थापकम्‌ उणाचन्ता येन व्याकरणान्तरेण स्युत्पादिताः शब्दास्तत्र बहुटमिति वक्तव्यं वतेमानाधिकारे ते वाच्या भूतेऽपीति वाच्यमिति सुत्राथः स्वशाख् तेषा साधुत्व गोधन चैतावतेव कृतम्‌ सर्पिषा यनुषेत्यादो षत्व तु बहुल्य्ररणादेवेत्थादि ततैव सष्टम्‌ 1 इद समृख्यति--आयनेयी ति तत्र हि शण्ठः कण्ड इत्यादौ दोषवारणाय प्रातिपदि. कविज्ञानाच्च मगवतः पाणिनेः सिद्धमित्युक्तम्‌ एतत्‌ , अस्याग्युतयत्तिपक्ष एवत्येतत्‌ 1 एवेन तद्न्यन्यवच्छेद्‌ः विस्तरस्तत एव बोध्यः २२

9 इ, “9 यजजोध २क. न्नं चताः)

४६ व्े्यनाथक्रतगदादीकोपेतः-

ननु देवद्त्तथिकीषंतीव्यादौ देवादेः सच्चन्तव्वादियुक्तधातुत्वायापः सिरत आह- प्रत्ययग्रहणे यस्मा विहितस्तदादेस्तदन्तस्य ग्रहणम्‌ २२॥ यस्मासत्ययविधिः ` ( १।४1 १६३) इति सते यस्मात्पत्ययः विषिस्तदादि प्रस्यथ इति योगो विमज्यते गृह्यमाण उपतिष्ठत इति शेषः ! तेन तदाथन्तांशः सिद्धः तदन्तांशस्तु ' येन षिधिः ` ( १।१४ ७२ ) इत्यनेन सिद्धः। शब्दरूपं विहेष्यमादाय विकेष्थान्तरासक्वे यत्त॒ प्रत्ययेन स्वपर्कत्यवयवकसमदायाक्षेपात्तद्विशेषणत्वेन तदन्त विधिरिति तन्न इयानित्यादौ तस्व तादुशसमुद्ाेन व्यभिचारेणाऽऽकष पासंमवात्‌ देवाः सबन्तस्येति शेषः पन्‌ अन्तो यस्येति ब्युतपत्तः ( # आदिमिर्दवदत्तो गाग्यं इत्यादौ तद्धितान्तत्वादिरथुक्तप्ातिपादिकत्वादिपरिगरहः यद्यपि प्रत्ययग्रहणे. यस्मात्स तदादितदन्तविज्ञानमित्येवमेकपरिमाषसरूपं भाष्ये पठित तथापि तत्वं तेब्यास्या- नमेव्‌ स्षटाथेमाह--प्रलययेति एकपरिमाषाशद्यस्य भिन्नमूढद्रोनेन ) परिभाषा प्मूल- यति--यस्मादिति इष्टवावयार्थायाऽऽह--गृद्येति तथा, प्रत्यये गृह्यमाणे यममत्ययनरिपिस्दादीतयुपतिषठत इति वाक्यार्थः तेन, योगविमागेन \ तद्ाद्यन्तां शं इति तदादेरिल्यन्तः सषुदायघटोऽवयवः सिद्ध इत्यथ. अवरिष्टटाभोपायमाह-- तदन्तांशस्स्विति नह्‌ सर्वत्र विरेष्यानुक्तेः कय तद्छामोऽन आह--स चेति

तदन्तविधिरित्य. शब्दरूपमिति रब्दानुशसनप्रस्तावादिति मावः

नणोक्ति खण्डयति--यचिति स्व्रेतिदरह' स्र) प्रत्ययः इयानित्यादा- विति आदिना, इरित्यादिपर्िहः म्यति इथानिति, त्वपपाठ. तत्प्योगस्येवामावात्‌ } एवमग्रेऽपि तस्य, श्रूयमाणप्र्ययस्य समुदायेन, सदेति रेष. व्यभीति व्यभिचारे द्वयो; साहित्यम्‌ यद्वा तादश. ख्प्रकृत्यवयवको यः तमुदायस्तदूपो इनो विशेप्यसतद्वयाभेवरगेलर्थः + अयं भावः--कृत्तदधितेत्यादौं प्र्ययमात्रस्य कायैवारणाय तावत्तदन्ताशविधि; तदन्तश्च मुख्यो द्विविधः इष्टोऽनिष्टश्च द्वितीयो ऽपि ्विविषोऽधिको न्युनश्च तदुमयवारणाय तदादीति नियमः विनिगमनाविरहात्‌ तथा ऋद्धस्य राज्ञः पुरुष इत्यादावधिकवनयूनस्यापि समापतन्यादृतियिते सरभेदो

(~अ म्र च्‌ १५ वि # धनावेहान्तेयतो भरन्धो घ, पुस्तकस्थः 1 + धनुविहान्तगेतो अन्थो घ, पुस्तकस्य;

परिमषेन्दुरोखरः ५७

यत्रं प्रत्ययो निमित्तव्वेनाऽऽश्रीयते तच तदादेरित्यन्तांशमाच्ापस्थि. तिरिति अङ्कस्य" (६) ४) १.) इति सूत्रे माष्यकेयटयोः एवं यत्रापि पञ्चम्यन्तात्परः प्रत्यय आश्रीयते तचापि तदादीत्यन्तांशोपस्थितिः परं तु तत्न पश्चम्यन्तता। अत एव ' पङ्हवस्वात्‌ ` (६।१।६९) इति सुच एङन्तादत्यथलाभः

देवदत्तप्यापत्यमि्यर्थं देवदात्तिरिवि अत एव सथदायदूपावयवाना सुबन्तत्वेन पदा नेति हयवरटसूत्रस्यमाप्यकैयध्योरुक्तम्‌ एवं चेष्टस्य तत्र ग्रहणम्‌ परिमाषाफ- छत्वेनाधिकनिरासस्येव प्रद्रौनानन्यूनव्यावृत्तिनं तदभिमतेति वाच्यम्‌ प्राकरोदित्युपक्रमानु‹ दोषेन प्रति तथैवोक्ततखेन तस्योपलक्षणत्वात्‌ ऋद्धस्य राज्ञ. पुरुषो देवदत्तो माग्यौ - यण इतिवत्प्रागुक्त्यावृत्तेरपि समवानत्तुल्यत्वात्‌ अन्यथा न्युनतापत्ते; सपष्ठत्वात्‌। नियमेना- धिक्रस्येव व्याधृ्तिनं न्युनप्येत्युटूयोतादिप्न्यास्त्वनुपेतिपुत्रस्यकेयगनुरोधिन इति तदवि रोषः कविनु सरामध्यादधिकप्येव व्यावृत्तिं न्यूनस्य तथा चोत्सर्मिकमिद सुरूपतव्यव- हारविषयम्‌ अप्यापत्य युवेत्यादौ मुख्ये तत्वाभावेन परिभाषाविषयत्वस्येवाभवेन ग्यावर््यत्वराङ्केव नेति तत्र व्यपदेरिवद्धविनेष्टसिद्धिरिति दोष इति ! )

ननु केऽणः, ङुद्र्ड्खद्क्ित्यादौ तदन्तप्रहणामावात्सम॒चचयो भाप्तमानोऽयुक्तो ऽन आह---यत्र ति उक्तस्य इत्यर्थः तथा व्यवस्थितत्वान्न सवत्र समुचयः मात्र- पदेन तदन्तांशम्यावृत्तिः तच स्यतेद्यादिवक्ष्यमाणरीत्या तदन्तविधे" प्रत्ययग्रहणे चपन्चम्या इति निषेधादुपस्थिताङ्गदिरवावधिववनान्वयादिति भाव. प्रत्ययविघौ तु नास्याः प्रवृत्ति विहितप्रत्ययग्रहणविषयत्वादस्या इति बोध्यम्‌ एव द्भ एते प्रिमाषे इति गृढाकूतम्‌ तदादेरिति तत्र षष्ठ्यन्तम्‌ अङ्कःस्येती ति तत्र ह्यस्येति सूत्रखण्डनाय श्वीकते प्रत्यय इतिन्यापे प्राकरोदित्यादौ प्रादेः प्रगडादव्यावृत्तये स्वीकृतेषेकदेशिना उपस्थित- पुवैस्येत्यस्थेवावधित्वेनान्वयादपच्चम्था इति निषयेन तदन्तविधिरनेति तदाचन्तांशमाघोप- स्थितिरिति एव कायति तत्राडादीति कैयट अस्य यस्य फं त्वान्महत इति जातीयारो तत्र तददिरियन्तासोपस्यिल्या महदन्तस्य तददिरित्यथंधिद्धि अत एवा- तिमहाप्रकारोऽतिमहानातीय इयादिसिद्धि तदन्ताश्तूक्तरीत्या तत्र नेत्यादि बोध्यम्‌ अत एव तयेोन्धूनता निरच्े--एव मिति यतर, एडहस्द्रदाम्यामित्यादौ अथी वपमुचायकौ आभ्रीति ! यथा कथचिननिमित्तवेनेत्यादि" एव तेव्येऽपि कचिद् शेषमाह--परं विति तवर, एड हवादिन्यादौ पवम्यन्तता, योग्यतया तदादेरि- त्यस्थति भावः एतदैव विरिष्याऽऽह--अत एवेति तेत्र तदुपस्ित्यङ्धीकारादेवे-

[/* +

शरियशषि०। अपिः परपदोत्तर योज्यः निमित्ततेनेत्यस्य समुचायकः भस्निमोऽपिः पुवैसमचायशः एवं तोः

2

वियनाथक्रतभदारीकोपेतः-~

अस्थाः परिमाषाथाः प्रयोजनान्तरं येन विधिः ' ( १) १। ४२) हत्यत्र माध्य उक्तं परमगाग्यायण इति

यर्थः अन्यथा विशेष्यामावात्तथाऽरथो स्यात्‌ कोमृद्यक्तप्रकारस्तु युक्त इ्य- न्यत्र शष्टमिति सावः थत्र तु प्रल्यथ एव कार्थित्वेन निर्दिष्टो वतुडतिडत्रडतमतयङ्त्त. 1 शण्डः $ (^

द्वितेत्यासचे तत्र तदादेसतदन्तस्यं संघातस्य ग्रहण भवतीति बोध्यम्‌

( #नन्वस्या नोक्तं फटम्‌। अनुनापिकात्पर इत्यननेव परश्चप्यतेनापि प्रत्ययानामन्तावय- वत्वनोधनेन तत्र द्राचकान्तदरन्देन बहूत्रीहिणा सनाघन्तावयषमाविन एव समुदायस्य हणेन कनादिभ्यावृह्तिभिद्धेः किच प्रतीषिषतीत्यादावम्याप्तान्तसमुदायस्याच्छनेति दीर्ष- धारणायोचारणमेदाच्छब्दमदेन द्वित्वनिष्पत्नीत्तरमागस्य प्रल्ययाधिकारस्यत्वाभावेनाप्रल्य- यतयाऽभ्यापान्तसमृष्टायस्याङ्गत्ववारणपश्चे भन्त्वघ्य प्रत्ययाप्रत्ययस्ाधारणत्वेन प्रल्ययमा- घ्रम्रहमविषयेतत्परिभाषाया अप्रवृत्तेरिति चेत्न अन्तशब्दस्य तत्र॒परममीपरमोधकत्वस्य क्यनादतुरोधेन तद्धाष्यानसेधेन स्वीकारात्‌ द्वितीयत्तनोऽप्रययत्वमितिषक्षस्य परतीषिषेत्यादावप्रययापिष्याऽयुक्तछ्वाश्च अत एवाङ्गपन्ञासूत्रस्थमाष्यसंगतिः। अत्राऽऽदि- पब्ाह्मतत्रतयप्रातिपदिकल्वादिपछान्तरसत््वाच तथा सत्यागमवन्मूलयुकत्युक्तस्तल्यत्वाप्या भरस्ययानामपि प्रकृतिप्रहणापततेश्च तस्मात्तत्र परदाबदस्तस्पर एव अनुनासिकात्पर्‌ः रवौ तु ताम्यामित्य् त॒ सामष्यौत्तयोस्तखेनाऽऽगमपरतवम्‌ ) इदमेव ध्वनयितमाह-- अस्था इति स्तसुदिताया इत्यर्थ. तथाफरुस्य पूवयकषेऽत्र वत्र चान्यस्योक्तत्वादाइ- प्रयोजनान्तरमिति [ + अङ्गपज्ञासूतरस्थप्रयोजनपिक्षयाऽन्यत्रयोजनमित्य्थः ]

भ, (५

भ्रत्ययग्रह॑ण चपश्चम्या इति वार्विकेनेति देषः प्लम्यन्तात्परः प्रत्ययो यत्र कार्यान्तरवि- धानायागूघते तद्धिघप्टे परत्ययग्रहण तदन्तविधेः प्रयोजनमिति तदथः

नन्वेव यनिमोश्चत्यत्र उचाप्मरातिपदिकादित्यधिकारादपञ्चम्या इति निषेधापत्तिरितिः चेत्न 1 थनिजोरिति पञ्चम्यर्थपंढया तस्य समानाधिकरण तद्विरोप्यमिति तद्विषयत्वात्‌ | अत्र कैयटः--गारग्यायण इत्येगोदाह्रण तु परमगाग्यीयण इति तथा सति पारमगा- ग्यायण इत्यनिष्टरपापत्तः तद्पन्यापे बीन तु प्रत्ययप्रहणे यस्मादिति नियमोऽ- जापि तद्न्तबिधावपे्ष्य एव॒ एतत्तिद्ध॒ एव तदन्तविधिस्तत्रानू्यत उक्तनियमनोध-

># धरनुशिहान्तगेतो भ्रन्थो घ. पुस्तकस्थ. + धनुिहवान्तगेतो भ्रन्थो घ. पुस्तकस्थः

भ. 'दितघनायन्ता श्या घ, भ्‌ तदेतद्ध्वनयन्विशेषे वक्तम्‌! 3 इ. शदे १२५, ति कथमिदमिति चे०।५ ङ, ध्वष्टथन्तस्य।

परिमाषेन्दुरो खरः ४१

परमगाग्यंस्यापस्यमिति विरहेऽपि मार्ग्व॑शब्डदिव प्रव्ययो पशि. टात्‌ निष्क्रष्य ताषन्मारेणेकार्थीमावामावेऽपि व्रत्तिर्मवत्येव अरं चेद्‌ भाष्यमेव मानमित्यन्यत्र विस्तरः प्रत्ययमाजयइण एषा मतु परत्ययाप्रत्यययहण इति ' उगितश्च ` (४।१।६) इतिं सूते माध्ये इयमङ्संज्तासूते माष्ये स्पष्टा २३॥

° येन विधि; ` (१1 १।७२) इति सूत्रे माष्य एतद्घरक तदन्त" स्यापवादः पञ्यते-

प्रत्ययग्रहणे चापश्चम्याः २४

नाथ अन्यथा प्रमगारग्य॑शन्दात्फकि पारमगारग्यायण इति स्यादिति न्याय्युत्पादनमेवेनि | अत्र गुरुचरणाः-वद्रीत्या परमश्वापो गाग्यायणश्चेति माष्योदुहरणाथः ॒हीदशेऽयं प्रमगाग्यशढदस्य प्रकरृतिखसभावनाऽषीति कथमेतन्न्यायप्रदशनमनेन भाष्येण तस्माद- न्यथा माभ्याश्चय इति वदाह-परमेति # गार्म्यरब्दादेव, तदेकदेशादेव स्ष्टार्थमे- वग्यवच्छेयमेवाऽऽह-- नेति अनयेति भावः } नस विरिष्टनैकार्थीमविऽवयवेनापि तस्य सखेऽपि निष्कृष्य तावन्मात्रेण सोऽत आह-निष्छरुष्ये ति ! एव वृत्तो निमित्त मित्यत्र मानमिति भावः एवः प्र्यापत्तो अनुपसजेनादिति सूत्रे कुम्भकारीकश्ग्देक- देरकारीराब्दादप्युत्प्यापत्तिरिति शङ्कापरमाप्यस्यापि मानत्वात्‌ केयट्स्याप्यत्रैव तात्प मिति सष्टमृद्योते तदाह--इस्यन्यत्रेति गितश्वेति तच द्यगितः प्रातिपदिका- दिति पक्षेऽपिद्धिखेऽप्युगिदन्तातप्रातिपदिकादिति पक्षे निर्गोमती निर्यवमतीत्यिदिरेवं परिहृता इयमङ्केति तप्पू्रखण्डनाय तत्राऽऽदतेति भावः अङ्गस्येति सत्रे तु तत्ण्डनायैवदोश्ेनाऽऽदता तत एवाञ्सन्नासूत्रखण्डनपरमपि माभ्यमेकदेदयुक्तिरिति

चोध्यम्‌ | २६

एतद्धटकेति प्रत्ययग्रहणे यस्मादियेतद्धरे्य्थेः ! अपवाद", निषेधः नतु तत्र प्रत्ययग्रहण चाप्वम्या इति पठयते तस्य॒ चार्थं उक्त एवेति कथ प्रस्ययग्रहगे

चापञ्चम्या इति परिभाषा पठ्यत इत्युक्तिरिति चेन्न तथा पाडनेतदर्श्य फञितितिनास्यां

(0

अपि फडितत्वात्तथोक्तिपागत्यात्‌ प्रत्यासत्या प्वम्यन्तनिरदिषटप्र्ययाद्यत्र प्रस्ययवि-~ धिप्तत्र प्र नेव्य्थं एव युक्तः समापप्रत्ययविधाविति तु सौतरस्यैव निषेध इति नं तेनास्यं

# क, गाग्येशब्दादेवेति परमगाग्योयण इयर प्रातिपदिकत्वै॑ल॑ परस्यशम्यतराघटितं

यद्वृत्तिद्रयं तत्प्रयोजकं यल्युबन्तखमथ तद्धििषटौ य. समदायस्तस्य चेद्धवति तदि समापक्येवेतिं नियमात्‌ 1 पद्विरिष्ट द्यत्र विदिष्टत्वे स्ववाच्याथान्तम्पयवाचकत्वसबम्मेनेति #*,

५७ वेद्यनाथक्रुतगदारीकोपेतः--

यच पश्चम्यन्तास्परः प्रत्ययः का्यान्तरविधानाय परिगृह्यते तत्र तक्हन्तविधिर्नेत्य्थंः यथा रदाभ्यां निष्ठातो नः: (<।२।४२) इत्यत्र ¦ तेन हषत्तीणेत्यादो धातुतकारस्य नत्वम्‌ तदन्तेत्यंशञानुपस्थि- तावपि तदादीत्यं्ञस्योपस्थिती रेफदान्तात्परस्य निष्ठातस्वेव्यर्थं इति दोषस्तदशानुपस्थितौ मानाभावात्‌ तदन्तांशोपस्थिती तूमयोरेकविषय-

त्वमेव स्यादिति दुषत्तीर्णेत्यादी दाषः स्यादेव स्यतासी लृलुटोः ` (३। १३३ ) इस्यादी टृलुरोः परयो.

गतार्मतेति वाच्यम्‌ जितश्च तस्मत्ययार्दत्यस्य विकाराक्यवविहितप्रस्ययादेवाजित्यथापत््यो- .्विकारौष्टकादमि बूम एवाङ्कपन्ञाया बृद्धिस्वरापत्ते. तदेतद्ध्वनयस्तमेव फलङ्तिमथमाह- यत्रेति कार्णान्दरेति ! अनेन विधिविषयतादशप्रत्ययमादाय प्रवृत्तिरिति सुचि तम्‌ कार्यान्तर चाऽऽदेशादिरूप प्रत्ययरूप ॒वेत्यन्यदेतत्‌ परिगृह्यते, अनृते इति भिन्न पदमप्र८ त्युक्ते: तदेव फङितमाह-- नेत्यथं इति धातुतकारस्येत्ु- पटक्षण तत्पदस्यापि यत्त॒ केययादेना रेफदकाराम्यारिति सिद्धान्ते व्यास्याते तदयुक्त- पिति ध्वनयितुप्‌, एव यत्रापीत्यस्य लक्षयान्तर सूचयितुम्‌, (> एतद्धरकेत्युक्ति सफटयेतु ) सूत्राथमाह- तदन्तेत्य॑शेति तदन्तस्येत्येत्यर्थः सौत्रकमाठुरोषेनाऽऽह-- रेफकान्तादिति \ तददेरिति शेषः दोष" , तस्य नत्वम्‌ नु प्रकते तदमावे तस्याप्यनुपस्तिति" सनियोगदिष्टेति न्यायादत जह- तदेशे ति तदडिरिलयन्ताजेत्यरथः। गुणानामिति न्यायौद्प्नियोगशिष्टत्वाशच तदप्रवृत्ते अत एव प्रागेतद्धरकेत्युक्त तदभावे तदुपस्थितेः फएठमप्यताधारणयुक्तम्‌ एतत्परिमाषाया अमावे दोषमुपपादयति -- तकषन्ताशोपेति अर्थः प्राग्वत्‌ रदाभ्या परो यप्तदादिर्मिष्ठान्त्तस्य तकारस्य तत्पुवंदकारस्य नत्वमिलयर्थस्तथा सति स्यात्‌ तदाह--उमयोरिति अंशयोरि- स्यथः एके ति यत्र तद्न्तत्व तत्रैव तदादित्वमित्यर्थ. दपत्तीर्णत्यादिर्क्ष्यप्तमवात्‌ अप्तमवे खलु॑तयोरभना्षयत्वङ्गीरकीरः अत॒एवेवः प्रयुक्तः तेन केवछेऽपरवृत्ति. धवोनिता तथा धातुतस्य तत्परवदस्य नत्वापत्तिस्तदवस्थैव तदाट--दरषदिति नन्वेवमपि स्यताप्ती इत्यादावस्या अप्राप्या ुुडन्ते तदादावित्यथांपत्तः रहि पच्चम्यन्ताप्परत्वेन ट्रादिप्रत्ययप्तत्र विशेषितः धातोरिति तु स्यतािविशेषणमत आह- स्थतेति आदिना सुपि रोः सुपील्यादिपरिग्रहः परयो रित्यर्थ इति तक्ष

५५४

% धनुश्चिहान्तगेतो म्रन्थो घ. पुस्तकस्थः।

कावा ॥५ [ [ऋ »>च चथ चे (मि

9 ध. (य्कथनेन तदभावमा? ध. ^स्थितिरेकयोगनेश्छेति न्या 3 ध, ग्वासरि

भावासनियागतवाच तद्परतेरङगस्येतिपूत्रभाष्याच्च ०} * क, “कारात्‌ भ?

परिमाषेन्युरो खरः ५१

रिव्यथं नियमेनावधित्ाकाङ्क्षव्वेनोपस्थितधातारित्यस्पेवावधित्वेनान्ब- यान्न तदन्तविधिः ङय्भ्यः' (६ ।१। ६८) इत्यादौतु दोषः तच कस्मादिति नियतावध्याकाङ्क्षाया अमावेन पश्चम्यन्तस्य प्रत्ययविशेषणत्रामावात्‌ अङ्गसंज्ञासूतरे तु तदादेः प्रत्यये पर इत्यर्थं पश्चम्यन्तस्य विशेषणत्वं स्पष्टमेव अत एव ' उत्तमेकाभ्याम्‌ ' (५।. ४। ९० ) इत्यादिनिर्दशाः संगच्छन्ते २४

नन्वेवं कुमारी बाह्यणिद्पेत्यादो घरूप (६ ३। ४२) -इति निति परिभाषयेति मावः अषधीति क्मादितीत्यादिः तस्य दिक्शब्दत्वादिति मावः स्यताह्िविधानाय तस्याधिङ्ृतत्वादाह--पास्थितेति एवं तस्य शन्दतः स्यतापिविरोषणत्वेऽप्यत्राप्यथत आवृच्या शब्दतो वा तक्वेनान्वय इति पश्चम्यन्तस्य तद्वि दोषणवेन निषेषपरवृत्तिरिति भाव. एव सुपि चेत्यादावप्यन्यार्थमुपस्थिताङ्धदेरेव त्तं बोध्यम्‌ तदाह---न तदन्तेति द्वितीयारप्तु केऽण इत्यादि परागुक्तवत्प्वतेत एवेति भावः उक्तवार्तिकञ्यास्यावपतरे स्यतेत्यादो धातोरित्यधिकारान्निषेधोऽय सुवच इति केय- रोक्तप्रकारस्तु चिन्त्य तस्य स्यताधिविरोषणत्वादिति गृढादूलमिति सष्टद््योते नन्वव हर्डचयाञ्म्य इत्यादौ उयान्भ्या प्रातिपदिकाक्षपे पशचम्यन्तस्य प्रत्ययविदोषणत्वेनं निषेषा- स्ड्यन्तादाबन्तादित्यर्थाामापत्तिरत आह--उन्छाब्भ्य इत्यादौ स्विति दर्ड्धाम्म्य इति पाठान्तरम्‌ ! इत्या्यश इत्यथः सुतिसीत्यंशे तु निवेषप्वृ ्तिरस्त्येवेति भव. त्न, उथावरो अभावेन) पररान्दामावात्‌ पथ्वेति प्रातिपदिकस्य उन्धान्‌विशेषणत्वामावा-. दिलयर्थः आष्षेप आक्षिप्तस्य श्ञाब्दे<न्वये मानम्‌ तथा चोक्तपरिमाषयोमयो९-. स्थित्या तथाऽथदखम इति मावः नन्वेव प्रत्ययसामान्यग्रहणेऽङ्पन्ञासुद्रेऽपि तदभावादस्या अप्राप्त्या दोषोऽ जह-अङ्खसंज्ञा सूक विति 1 सूतरेऽपीति पठेऽपिः प्रागु्श्यतेति- समुच्चायकः तदादेरिति प्राग्वत्‌ प्रत्यये पर्‌ इत्यर्थे नियमेनावधित्ताकाङ्क्षत्वेनो- पस्थिततदादीत्यस्थैवावधित्वेनान्वय इति माव, तत्र मानमाह--अत एवेति तस्य तच्ेनेतत्पाप्त्या तदन्तविव्यमावदिवेदर्थ, अन्यथाऽङ्गत्वस्य त्यामावेन दीर्घो स्यादिति भवः २४

एवम्‌ पश्चम्यन्तस्य प्रष्ययविरोषणत्य एव तदन्ताङ्ञमा्रानिषेधाङ्गीकारे # अयं मावः-येन नाप्राचिन्यायेनोक्तनिषेधो बाचनिकतदन्तविधरेवेति घड्पेत्यादात्रत्तरपदस्य विशे प्यतया प्रपततदन्तविधिः स्यादेवेति ) कुमारी बाह्यणिषूपेतिं समानाधिकरणपमाप्त-

प्ुशना्थं वाक्यमिदमुपात्तम्‌ हि तथा सतति तत्र तत्प्राप्तिः तस्य तत्र ददस्वात्‌ `

1

# धनुधिहान्तमेतो मन्थो पुस्तकस्य,

५२ देध्नाथक्रुतगदाटीकोपेतः-~ ह्स्वापत्तिरत आह-- उत्तरपदाधिकारे भत्ययग्रहणे तदन्तग्रहणम्‌ २५ षहृदयस्य हृेखयदृण्लासेषु ' (६ ५० ) इव्यत्र ठे खग्रहणाद्‌ तत्र ठेखेति घजन्तमनभिधानात्‌ इयं हद्यस्येति सूच एव माष्ये स्पष्टा २५ नन्पेवं परमकार षगन्ध पुत्र इव्यत्रेवातिकारीषगरभ्यापुत्र इत्यच् ˆ ष्यङः संप्रसारणं पुत्रपत्योः ' (६ १। १३) इति स्यादत आह

घीप्रस्यये चानुपसर्जने २६

>

रूप तु कुमाराह्मणिरूपेति ब्राह्मणी तक्िटादिष्वितिएवत्व बाधित्वा तेन हृप्वतव वन तु पुवतकरमपारयेतिषुव्म्‌ घयागस्तु सन्ञाविधाविति निवेषपतामध्योतत्नापि तद्भा- वतिवद्धया ब्रोप्यः स्वापत्तिरिति प्रवद्धावादधरघवत्व विप्रतिषेधेत्युकते परत्वात्‌ तथा छुमारित्रह्मणिर्ूपेति स्यादिति मावः प्रत्यययहण इति परनिमित्तत्वेन र्यग्रहण इत्यः तेनोड इत्यत्र दोषः तदृन्तयहणमिति 1 अशान्तं तु फटपत्वे प्रवौते नान्यत्र परिभाषाणां फटत्वनियमात्‌ समुयाभावस्य प्रागुक्त- स्वाञ्च अते एव पर्तेऽपरवृत्तरान्मदत इत्यादौ प्रवृत्तिरिति बेभ्यम्‌ |

अने जापकमाह--हदये ति अन्यथाऽेव पिदधे टेसग्रहण व्यर्थ स्यात्‌ | ठे इत्य, णन्तमेव ततर गृह्यत इति भावः न॒ तद्धनन्तं नाणन्ताभिलज्ञापकमत आह- तयेति उक्तसुत् इत्यः गृह्यत इति शोषः जनभिघधाने मान सुचयन्ाह--इयं चेति ततर छणन्तत्वास्िद्धिरेखप्रहणेन ज्ञापितयाऽनया वारिता अत्रेद्‌ बोध्यम्‌--उत्तरदा. भकारे भ्रत्ाप्त्या परनिमित्मूतपत्ययस्यैव विशेष्यतेन तत्तद्रेण ग्रहे तद्नतप्रहणं नेत्यर्थः ज्ञापकस्य पनातीयपिकषत्वात्‌ अतोऽपि घल्यागः एवे ¦ डथोऽनेकाचः ।हवोऽडयो गाखवस्य ' ' उयपोः सज्ञाछनदूपोः सिन ! पति रत्र; कृति ' स्यचतावपरत्यये तनिषु कावित्यादौ दोषः उपमस्य घन्यमुप्य इत्यत्र तु सरामभ्यात्तदन्तािषि्ेध्यः एवमेकतद्धिते चेष्यत चकारकरणपामध्थनोत्तरपद््य षड्‌ निमित्ततयाऽविरोष्यत्वेन तदन्तविध्यभावो बोध्य इति २५

एवमिति अपीति रोषः यद्रोक्तस्यर एषं तदन्ताशमाते निषेधाङ्गीकार्‌ स्र्थः दृष्टान्तेन सुचितमू | य॒दि तदादिनियमस्तहिं सस्येऽपि स्यादथ सन तद्नुरोधात्तर्ह

ऽपि स्यादिति इत्यत्र, इत्यत्रापि नन्वसुपप्नन्रीपरत्ययगप्रहुण इत्यथ ग्रहणपदाुदस्याऽ-

9 अश्ान्तरमपि तत्र एलभावात्‌, असभवाच पवाशोपस्थितेरन्यग्यभिचाशतविऽपि तस्य

तद्मनिचाप्िभिति ताददृ्ेसत्तिरिषि भावः तत्र ज्ञाः इतीद्‌ ग, युस्तक्ते पाठान्तरम्‌

वरिभापेन्दुशेखरः ५३

|

विषयसत्तमीयम्‌ वः खीप्रत्ययः छिव प्राधान्पेनाऽऽह तच तदाद ियमो \ यस्वप्राघान्येनाऽऽह तत्र तदादिनेयमोऽस्त्यवत्वर्थः परत्या्स्या यस्य समुदायस्य छी प्रत्ययान्तत्वमानेय तदथ भद्नुपत्त ज~ नत्वमेवेतत्पसिभाषाप्रवत्तौ निमित्त तेनातिराजङ्कमासिरत्याद्‌। सजङ्- मारीशब्दार्थस्यातिशब्दाथं प्रत्युपसजनस्येऽपि तदर्थ परत्यनुरसजनत्वा त~ दादिनियमामावेन हस्वसिद्धिः अत एवात्र पारमापाचा राख. यमुपसजनव्वमसंभवात्‌ \

अस्याः प्रत्ययग्रहणे ( १०२२ ) इत्यस्यापव्छदृस्वात्तदृकवाङ्यता- पञ्चतान्चा्ापि य्रहणपद्संबन्धेन ख।प्रत्ययसमान्पद्रहण विरशेषयहणे

वदं वक्ष्यमाणया प्रतीयते चायुक्तः रक्ष्यभदनकनव सूत्र एतत्प्वृच्यप्रवृ्योरि- त्वात्‌ अत॒ आह--विषयेति तथा चत्धिषयके शालय पत रप विषयक तु तत्रैव सोऽस््येेतय्थः। तत्ट्तिमाह--य इति तत्र, तपकः एवमग्रेऽपि तद्‌- नाशस्य वैत्र्टत्वादाह--तदादिनियम इति तदादिमान्राहुकपार्नात्ल | एव- ममरऽपि यस्त्विति 1 अनेन चस्त्वर्थे व्युत्क्रमे चति सूचितम्‌ यथया तदा नियतेनोमयनिरासवद्त्र तदभविनोमयपग्रहस्ताऽप्यनुपत्ननाषदेयावकारताम +ना सेव स्प्रहो न्युमस्येति पाक्षककूम्मकारेयानष्टामल्यन्यच स्ट त्त एव बरोभ्यस्‌ अतिप्रसङ्गनिरास्रायाऽऽह-- प्रत्ये (तं 1 7६५ तत्समदायार्थम्‌ एवमम्रेसपि अनेनात्र तदन्तारस्येष्त्वं स्फुवमेवोक्तम्‌ एव मिथस्तो व्याभचार्ता(त्यन्वत नेप. परव्यस्याप्यभावो नेति बोध्यम्‌ अव्र; अस्याम्‌ अति एवेत्यस्या्थमाह--असम- वेति प्र्याप्तस्या परिभाषाघरकरखीप्रययनिष्ठापपननत्वस्य सा, योपतननत्वविरुद्धत्वेनाम्न" मवांदित्यधेः

एतत्प्वृत्तिस्यटमाह--अस्या इ॥ते उत्सगप्तमानदयः अपवादा इति न्यायादिति मादः नु तस्य श्रमादौ व्यभिचरितत्वमत आह -- तर्दृक ति वाक्येकवाक्यतेत्यथः तथा गृह्यमाणे खीप्रत्यये सत्यदुपप्तजनविषय तदादिनियमो नान्यत्र तु तनैवास्त्यव+ ल्यः अरपसरसन इत्येव विषयस्षमीति प्रागुक्तविरोष इति, बाध्यम्‌ पमिन्यतरह्‌ 9 गोखियोरित्यादि वििषगरहण) प्यङ इत्यादि 1 ग्रहणे चेति, गढ, चात १० ऽप्ययमे*

(क

#

9 ग्र, श्रतयाम द, तत्र स्पष्ट इ, €न्यतस्चभा

५४ वेद्यनाथक्कतगदारीकोपतः-

प्रवत्तिनं तु ख्ीप्रत्ययाश्नी प्रत्ययग्रहणे धवनितं चेद्धथवत्‌ (१ \

२।४५ ) सूते भाष्ये इयं बःचनिक्येव ' ष्यडः (६।१।१३) इति स॒ते माध्यं स्पा || २६

नन्वेव तरप्तमणै घः , (१११) २२) इत्यादिना तरथन्तादेः

स्ता स्यादत आह- सज्ञादिधो प्रत्ययग्रहणे तदन्तग्रहणं नास्ति ॥२७]

सुिडन्तम्‌ ` ( १।४। १४) इस्यन्तय्रहुणमस्या ज्ञापकम्‌ प्रत्ययोः पदसज्ञायामपि प्रव्ययय्हणपरिमाषया तदन्तयहुगसंभबा- उक्ञापितेऽपि फडछामाव इति वाच्यम्‌ पदसंज्ञाया; (स्वादिपु' (१) %। १४७ ) इति विषये प्रक्रतिनिष्ठतया पदय्रहगस्य प्रतयमत्रयहणता- मावात्‌ ' सु,पेङन्तप्‌ ` (१।४। १४) इति सते माधवे स्पष्टा॥२७॥

वथः | वा स्यादेति कोशात्‌ नतु खीति} अत एव पद्य विभञ्यान्वारूपाने सद्पपमुदायादिफविमक्तवेक्ररोष इति पक्ष आबन्त्मृहस्याप्रत्ययान्दत्वेन परातिषादिकत्वा-

दामि भिका मक्षा भिश्नाजम्‌ अणित्यादौ सर्वविधिम्प इत्यामो टुकि विभक्तिपरत्वाभा-

(१,

वेदूकरोषा स्यादिति सख्पसूज्रमाप्य सगच्छते अन्यथाऽनथा ससृदायस्याऽञजन्तत्वेन, प्रलयान्तत्वप्रयुक्तनिषेषेनाऽऽपो ऽप्राप्तदप्रगति, स्पष्टेव किं तेत्रतत्प्रवृ्यद्ीकरि फटामावात्‌ तदाह--ध्वनितमिति ष्यङः इतीति तत्न हि सुस्यदष्ान्तेन गोणेऽतिप्रपङ्गोऽनया वारितः २६

एतमित्यस्यापीति रोष" यदरेतयुक्तप्रकारो वा आदिना तौ दित्यादि संज्ञा वि.

धावति सत्तया विधायके शाख इत्यथः प्रत्यययोः सुस्तिडे. तदन्तेति प्रदेशेधिित्यादिः ज्ञापितेऽपि, तद्न्तविध्यमाव इत्यादिः फटाभाव इति \

(५ (१५ (१५ _ 0, ५,

चारिताध्यामाव इत्यथ तथा ज्ञापक्रत्वासगतिरिति माव. स्पषटेति अस्येयमिति रोषः ( + तेत्र हयन्तग्रहणेनेय साधिता मगवता तदाशयः कैययेन प्र्ययम्रहण इत्यनन्तरो

[कक

तपरभप्या वणः शब्दरूप विरेष्यमादाय तत्िद्धिरितथुभवतातयम्‌ एव पुवसूत्रात्तरदीत्यन्तप्यादुवृत्तिनामिमता अस्वरितत्वात्‌ अन्यथा तदबुवृत्या तद्विशषण-

[+ नि

तथेव तत्िद्धि ब्रूयात्‌ हयव्ट्पूत््थकेयरस्वरथान्तरपर इति ॒विरषः अते एव सन्नाविध) प्रत्ययग्रहण इति पापन्यमूनज्ञाप्या्थपिद्धि. अन्यथा ततैव विशिष्य तदननु-

(१ (म

वृ तनावननवान्तप्रगहुप्ताफस्य भाष्वादययत्तगतिरष्ायो सिद्धस स्यात्‌ | चैवमपि पुसत्र.

+ धनुिहान्तगेतो मन्धो घ. पस्तस्थ. मिमे १, "कारे वा फः,

~ परिभाषेन्दुशेखरः, ॥),

भन्ववतभ्ेनङुठ स्थितमित्यादो नद्ध स्थितशब्देस्य क्तान्ततवामावा- त्समासो स्यादत आह--

छद ग्रहणे गतिकारकपूरस्यापि अरहणम्‌ २८ अस्याश्च कर्मणि क्तान्त उत्तरपदेऽनन्तरों गतिः प्रक्रतिस्वर शत्यर्थके ¢ गतिरनन्तरः (६ २।४९ ) इति शञेऽनन्तरय्रहणं ज्ञापकम्‌ तद्धि, अभ्युद्धतमित्यादावमावतिष्या्तिवारणार्थंम्‌ प्रत्ययग्रहणपरि-

भाष्यविरोध. तत्र धात्वादिप्न्ञावत्परिभाषाफख्त्वनानन्तरपदसन्नाया अनुदेखनन तद्रुवृत्तेरेव तदमिपतत्वछामादिति वाच्यम्‌ तथासिद्धिसमावनया तस्या नासाधारणफछ्त्वमित्याशयेन तत्यागाद्‌ समाप्तस्य फटत्वकथनेन वुध्यतया त्या अप्ुक्तप्रायत्वात्‌ अनुनापिकात्पर इत्यनेनेव परश्चेत्यनेन प्रत्ययाना प्रक्त्यवयवत्वबोधनेन चरमावयवत्वन बोधकान्तश्ब्देन बहुनीहिणा सुनायवयवकावयविरूपपरमुदायस्येव तेन अ्रहणेन न्युनाधिकन्यावृत्तििद्धया तदुवृत्तम॑फटमित्याश्चयाच्च चेवमन्तम्रहणसराफस्ये सुपिडि तिसुत्रमाप्याप्तगल्यापत्ति- रिति वाच्यम्‌ तस्य तत्र तावन्मात्रफटस्यान्यार्थमावदयकोक्तपरिभाष्येव पिद्धघाञन्तप्रहणं व्य्थमित्यायाश्यपरत्वात्‌ ¦ सनाद्यन्ता इत्यत्र त्वन्तङशब्द. परस्तमीपबोधक इति धातुसन्ञा- फृरपरमाप्याविरोधः इत एवारुच्या प्रवे तत्र॒ धात्वत्युक्ति कनेऽन्तग्रहणे तद्‌. शाप्वृत्याऽशान्तरस्याप्यप्रृ्या न्यूनाधिवः्यावृत्तये तदचवृत्तिरावरियकति वाच्यम्‌ उक्तोत्तरत्वात्‌ तयाऽधिकस्येव व्यावृात्तन न्युनस्येत्यादि तु दूषितमेवति एषिषीष्त्यादौ षीटेत्यादेरपि व्यावृत्ति" सिद्धा सुबन्तस्तमदायवत्‌ ! एव धातुप्रातिपदिकेतिमाप्यसुप- रक्षणमव पुपिडन्तमितिसूत्रभाष्यप्रामाण्यात्‌ तस्मात्तत्र तदनचवृत्तिरेव फलामावादस्वरि- तत्वाचचति सिद्धम्‌ केवट्प्रत्ययविषये मुख्यतव्यवहाराभावेन तत्परभाषासस्कतोपदेशप्राप्ता- वपि प्यपदेरिवदित्यतिदेेनेया नित्यादौ पदत्ववदस्यापत्य युवत्यादिविषये फगादिसिद्धिरिति तया स्यूनव्यावृत्तौ तत दोषस्रमावनाऽपि तथादद्योतादिपन्थास्तु केयय्रोधिन इत्युक्त- मेव तस्मात्तत्र तददवुत्तिपराः देखरादिप्न्थाः प्राचामनुरोधेनेव यदि त्वनुनाक्षकात्परः रवौ तु ताम्यामित्यत्न सामर्थ्यात्तयोस्तेनाऽऽगमपरत्वेऽपि परश्चत्यत्र तथात्वम्‌ परातिषदिकादित्यादिपश्चम्या दिग्योगटक्षणत्वेनानियताध्याहारप्रसङ्े पूर्वन्यावृत्तये तस्य पर्‌ समीपबोधकत्वलामात्‌ कि तथा स्त्यागमवन्मूलयुक्तस्तुस्यत्वात्प्त्ययानामपि प्रकृति ग्रहणापत्तिरित्युच्यते तर्बस्त॒ तथा पूर्वयुक्तेरनिटुषटस्वेन माप्योपटक्षणत्व एव तात्पयादिति दिक्‌ )॥ २७

नन्वित्यस्थेवमपीति शेष" क्तान्तत्वामावादिति 1 प्रत्ययग्रहण इति परिमाष- येति मावः अस्याश्चेत्य्य ज्ञापकमित्यत्रान्वयः कमेणी ति कमणि यः क्त्लदन्त इत्यथे, तचमुपपादयति-- द्धी ति अनन्तरप्ररण हीत्यर्थ. बारणाथ॑मित्यस्य क्रियत्‌

५4 वैदयल्ाथक्ततगदादीकोपेतः-

माषधोद्धूतस्थ क्तान्तत्वामावादेवाप्राततो तद्यथ सदस्यं ज्ञापकं तं चाभ्युद्धतमित्यादौ परत्वात्‌ मतिर्गती ' (८ १।५७० ) इध्यनै- नामे्िघात एवेति वाच्यम्‌ पादादिस्थल्वेन पद्ात्परत्वामावन तवु- प्राप्तेः अनन्तरयरहणे करते तु तत्सामथ्याद्रत्यक्षिप्तधातुनिङूपित- मेवानऽऽन्तर्य गृह्यत इति दोषः चाभ्युदधूतमित्यादावभिना समा. सेऽनन्तरस्योदः पर्वपदलामवेऽपि स्वरार्थं तदिति वाच्यम्‌!“ कार. कांत ` [ १।२। १४८ ] इति सूरे कारकादिति योगं विभज्य गति ग्रहणमनुवत्यं कारकादेव परं गतिपू्वपदं क्तान्तमन्तोदात्तमिति नियमेन थथादिस्वराप्राप्लया कृत्स्वरेणोद उदात्तवसिद्धः तस्माद्नन्तरग्रहणं धव हित निवृच्यथमेवेति ज्ञापकमेव

0०1

ज्ञापितयेतत्परिभाषयेद्धतस्य क्तानतत्वेऽभेस्तदानन्तयस्य स्वात्‌ तथा चाचारिताश्वं तद्‌- वश्थमेत आह--अ्च॑न्तरेति तत्साम्यात्‌ , अनन्तर्रहणप्ताम्ात्‌ धतु- छाभोपायमाह--गस्याक्िप्तेति गृह्यत इति अभिस्तु तथेति भाक; ननु तप्यान्या्थत्वनैतदत्वामविन ज्ञापकत्वाप्मव इत्यस्तु तदर्थमररवेयमित्याशयेना ऽऽ हङ्ते-- चेभि अभिना समास इति धुतब्दस्योच्छब्देन गतिप्तमापे पुरोहितमितिबद्रतिखरेणाऽऽ॒दात्तोद्तशब्दस्यति भाव" } तत्‌) अनन्तरप्रहणम्‌ अन्यथा बहवीहौ प्रकृत्येत्यतः पृवैषव्ग्रहणामुवृत्याऽत्रोढात्तो स्यात्‌ सति रिष्टयाथादि्छरेणा- न्तोदात्तत्व स्यात्‌ सूं तेकगतिके पफटम्‌ तत्र कृते तु तत्छामभ्यात्तदसनन्ध इति थाादिष्वरतोऽप्यय सरति शिष्ट. एप्र॒हि ्वरकम, समापनान्तोदात्तत्वबाधकान्ययपूचपद्‌- परकृति्वस्नाधकक्रत्छरबाधकथाथादिस्वरनाधको गतिरनन्तर इति स्वर इति एव॒ तस्याधिकप्रहार्थत्वेन ज्ञापकत्वाप्तमव इति भावः गतिथहण मिति मतिकारकेपे- त्यतः अपरे समुदितानुृत्तावपि योगकिमागस्यषटतिद्रंयथत्वेन तस्थेवात्र सबन्धः सुपमा- नादित्यतः क्ग्रहण त्वनवतेत एवेति मावः गते पर क्तान्तमिति शब्दर्थन फच्त- माह--गतिपूवैति करत्स्वरेणे ति गतिकरारकोपपदः दित्यनेनेति माव तगऽपूै याऽ्यायमावस्यकयेतत्परिभाषयोदधतसय करदन्तत्वात्तस्य॒ चाऽयुदात्तत्वधुक्तमेव एव च॒ तव्ेष्टत्छरिद्धिरित्यधिकप्प्रहा्थत्व तित्यन्यथा चारिताश्यीभविनेवमेव तद्वाच्यमिति तत्व सम्यगेव तदाह--तस्प्रदिति ज्ञापकमिति ! एकेश्वर छतखपरिमाषांया इत्यथः

कत :॥ पदादीति 1 [4 दु “प्ति हृतः क,ख, घ्‌, इ, भभेत्वेन | क्‌, ख, घ, ङ्ध, स्येखेव°।

परिमायेन्दुकशेखरः ५७

चन्न गतिकारक सममिष्याहूतं कूदन्तं तच्च कृदथदहणे तदिशिष्टस्येष ग्रहणमपिशब्ास्दसम्मेव्याहूतस्य फेवलस्यापीत्यर्थः अन्वथाऽनया कर द्ग्रहणविषये पर्त्वालत्ययथदणपरिभावाया बाध एव स्यादित्यपि- य्टणम्‌

अत एव सांङ्कडिनमिति गतिकारङोपपक्ानाप्‌ ' ( प० ७५) इहि कृदृग्रहण इति परिभाषाभ्वां छदन्तेन सत्रासं कृते विशिष्टादेदार्णिं सिध्यतिनतु संकोशिमिधितीति " पुंयोगाद्‌ ' (४।१६ ४८) इति सूते भाध्योक्तं संगच्छते अन्यथा तच केवलं छू टिक्घिव्येतस्यापीनुणन्ब- त्वात्ततोऽणि पाक्िकदोषो इु्घार एष स्यान्‌ स्प चेदु सर्वं 'समासिऽ- नच्पर्वे ` (७। ३७ ) इदि युते माष्यकेवटयोः गतिरनन्तरः "

(५ (५

परिमाषा्थमाह-- यत्रेति ! सथं वायमिति न्ययेनाऽऽह-विशिष्टस्येषेतिं तदसमेति रथा चाषिना प्रययप्रहणपरिभाषाया अन्यत्र प्मुखयो नान्यपूर्वर्य तच्र एतेनानम्पूवंग्रहणेन तत्सनिधाने ऽप्यमिना केवलप्तएुचथ इत्युमयमेकतेत्यपास्तम्‌ अनल्पूरवम- हणस्य तत्रैव कृद्रहणपरिभाषादपस्थितित्तापकवया साफल्यात्‌ अप्रकृत्येत्यत्राप्यनापत्तेश्च गत्यादिपूरवस्य क्तान्दस्य समाप्तस्यानन्पृवस्येत्यथापत्तेरिति भाव. स्यापीत्यथं इति पठ त्येतद्थं इति कचित्पाठ अन्यया, अपिव्दामवि परत्व(६ति सवै द्यं सावधारणमिति न्यायेन तद्भरणे तत्पूवस्येव मरहमामेत्यर्थीवगमा द्विरोधेन परस्वमिति मावः एतेन तदपवाद्‌ इयमिति सीरदेव क्त प्रत्युक्तम्‌ येन नेति न्यायाविषयत्वेन तत्वायो- गात्‌ व्यावचर्चीत्यादौ सीप्रत्यये चेति निपेषेन प्रत्ययग्रहण इत्यस्या अप्रवृततेरस्या- स्तत्र प्रवृत्तेरिति कैयट. यद्यपि तया तदादिनियेममात्रे निषिद्धे कृद््हणपरिमाषां

विनाऽपि समुदायस्य तदन्तत्वात्तत्सिद्धिस्तथाऽपि दद्धिकप्ररणाभावाय तद्विषयताप्तत्वमा- चरेणावकाश्चो बोध्यः

अत एदेति तत्समभिव्याहरि तद्ििटस्येव यहणमित्याय्ाद्धीकारदेवेत्यर्थः कडिति एतेनेय तद्रिपयविषय्तग्राहितत अत एवापिना तदयंस्यापि सग्रह इत्येवा सिविति कस्यचिदुक्तिः परास्ता माप्याप्तगते" अन्यथा, उभयोरेकराङ्गीकारे सवम्‌ , जादित आरम्य यावदुक्तम्‌ तत्र हि सात्वाकाल्कादिषु प्रतिषेध इत्येतत्खण्डनाय पक्षान्तरतेनोक्तप्रत्ययम्रहणपरिमाषाप्रपडेनेदमुक्तम्‌ नस॒तत्समभिव्याहारे तदिशिष्टस्येव ग्रहणे परोहितभित्यादौ गतिरनन्नर इति स्याद्विदिष्टस्य क्तान्तत्वेन ठतो भेदामावादत्‌ माह-- गतिरिति पूर्वस्य, वदुः पूर्वपद भूतस्य } नेदमडवृत्तिपर तदननुवत्तेरक्त-

५८ वेयनाथक्षतगदारीकोपेतः-~

(६ ।२।४९) इत्यत्र तु गतैः पएू्पदुस्य क्तान्त उतसरपषे परे काय. विधाना्त्समवधानेऽपि केवलस्य क्ान्तत्वेन अह्ण वोध्यम्‌ हरय चं क्र द्विशेषग्रहणे कृस्ामान्यय्रहणे तु ददक्रद्हण इति अयुपसर्ज- नात्‌ (४।१। १४) इति सुते माघ्ये स्पष्टम्‌ २८

पदाङ्गाधिकारे तस्य तदन्तस्य २९

पकुमद्कः विशेष्यं बिोषणेन तदन्तविधिः "पेन पिधिः (१) १।४७२) हत्यस्यायं प्रपथ्चः तेनेष्टकचते परक्वशटकाचतामत्वादा इटकेषीकामालानां वित ' (६1 २।६५ ) इति ह्रस्वां महान्परमम- हान्परमातिमहानित्याक्षो ' सान्तमहतः ` (६ ।४)। १०) इति दीर्घः पिद्धः अत एव तदु्तरपदस्येति एाठोऽयुक्त इति भाष्ये स्पष्टम्‌ अत्र पृशष्देनोत्तरपदायिकारः केवटपदाधिकारश्च पादस्य पद्ाज्याति ' (६।३। ५१ ) इत्यत्र तदन्तग्रहणं लक्ष्यानुसेधादिति स्वं "येन विधिः: (११११५७२) हस्य माप्ये स्पष्टम्‌ \॥ २९

[र

त्वात्‌ ! विधानादिति तस्साम्यादिति शेषः माष्य इति } तत्र हि प्रधानेन तद्न्तविधिषैथा स्यात्कुम्मकारीति, अन्यथाऽत्र॒पुप्रवचनेनावयवादुत्पत्तिः स्यादित्युक्त्वाऽ नया प्तषातादुसत्तिमविष्यतीति दाङ्कत इद्सक्तम्‌ २८

नन्वेवमपि प्केष्टकनितमिप्यादौ हृस्वादि स्यादव आइ--पद्ाङ्गात्‌ परिमा- घार्थमाह--पद्मिति ! तथा विप्यविशेषणभावव्यवस्याथमिदमिति नापृबं तदाह- येमे भत्र पदशब्देनोत्तरपदाधिकारों गृह्यते कि तु शुदधपदाधिकारं इति प्राचा मतमप्तगतमिति ध्वनयितुमाह-तैमेष्टेति अद्वाधिकारादाह्रणमाह्‌--महानेते अत एवेति परमातिमहानिष्युदाहरणदानदिपेत्यथं द्वितीयप्तमापे महदन्तत्वेऽपि तदुत्तरपदकष्वं नेति माव ! यद्यपि मापये वार्तिकङ्नाऽऽदौ तथा पठिन तदन्तविधरपवादऽ- यमृक्तरपदविधिरत एव तस्य चेति पनरभिहित वदन्तविषां हि बदुच्पू्वऽपि स्यात्तच नष्टमिति वातिकाशयस्तदन्तविध्यपवादस्यापि विद्रोषण एव प्रपृत्तिस्तयाऽप्यग्रेऽरेवानकेनं स्पतव्याख्यावसरे किं पुनरत्र ज्याय शइत्यादिनेवसक्तम्‌ तदाह-- भाष्य इति } येन दिषिरित्यतरवत्यभः तथेवोदाहरणदानाश्षयमाह--अत्रे ति कारश्वेति ! गृह्यत इति शेषः नन्वेवमतिप्रसङ्गोऽत आह--पादस्येति सर्धभिति आदित आरम्य यदृक्त तत्सपमित्यय; प्दाङ्गाधिकारं इति वातिकम्याख्यावपरे सवैमिद्‌ तत्रो चमू २९ |

परिमाषेन्दुशेखरः १११

नन्वेवमस्वापत्यमिरित्यादावदृन्तपातिपदिकामावादिञ्नि स्यादत

आह- व्यपदेशिवदेकस्मिन्‌ ३०

निमित्तसनद्धावाद्विक्िेऽपदेश युख्यो व्यवहारो यस्यास्ति ष्यप- देशी यस्तु व्यपदेशहेत्वमावादविद्यषानव्यपदेशोऽसहायः तेन तुल्यं वर्तते कार्यं प्रतीव्येकस्मिन्नसहायेऽपि तत्का कर्तव्यमित्यथः \ तेनाक्षा- रस्याप्यदुन्तत्वान्न क्षतिः एकस्मिन्निव्युक्तः समासन्नयन आकारस्य नाऽऽदित्वं दरिद्ाधाताषिकारस्य नान्तत्वम्‌ अन्यथा समासन्नयने मक्ष इत्यथ व॒द्धाच्छः' (४।२। ११४) दरिद्रतेरिवणान्तटक्षणोऽक स्यात्‌ अत एव ह्रिष्वित्याद सोः पव \

लोकेऽपि बडएुच्रसत्वे नेक स्मिङ्येष्ठक निष्ठष्वा दिव्यवहारोऽयं मे ज्येष्ठः कनिष्ठो मध्यम हति सिखेकपुच्स्च् एव अनेन षाशशाञ्नीयस्याप्व-

योनिना

वार्थः अत्‌ इनित्यस्योमयबहिर्ूतत्वायेन विधिरित्यत्र तस्य चेत्यादि नास्तीति माब; शेषप्रणेन व्याच््े--निमित्तेति 1 वेरथ॑माह-- विशिष्टेति ऋमेणानयोरथमाह- मुख्य इति 1 एकपदार्थमाह--असरहाय इति तेन, व्यपदेशिना कायं प्रतीति कार्याथमेवातिदेशाङ्खाकारादिति मावः तदेवाऽऽह--दकस्मिन्निति तद्रधमाह-- असेति तत्कायै, सृस्यकार्थम्‌ उक्तदोषमुद्धरति-तेनेति। अकारेति भगवद्राचकर- स्येत्यर्थः अपिना दक्षादिप्तम॒च्चयः पमासन्नयने, तच्छब्दे अन्यथा, एक्मिन्ित्यस्या- मावे | अयं मावः-प्रमाप्तन्नयने यस्याचा वृद्धिरित्यंशसत्ववदादित्वस्यापि न्यपदेरिवद्धावेन स्वापेक्षया ततर सचवमिति तत्समदायस्य वृद्धसज्ञा दुवीरा एवं दरिद्रातेरिव्णस्यान्तत्व सपिक्षयाऽस्तीति धातो्विणान्तत्वमक्षतमिति नन्‌ तत्राऽदिग्रहणुपतामर्ध्येन सर्यादेरेव ग्रहणमिति नायं दोषोऽत आह--द्रिद्ातेरिति ! फछन्तरमाह-अत एवेति एकसमिनित्यक्तेयेत्यथैः पदत्व, पदत्वमपि अन्यथा यस्माद्धिहितस्तदादित्वस्याश्चाज्नी. यस्यानयाऽतिदेशात्तत्व दुर्वारमिति मावः

एवमेव टोकन्यायेन िद्धमित्याह-लोकेऽपी ति ग्यवहारस्वखूभमाह--अर्य मे ज्येष्ठ इति एकपवरसत् एवेति पाठः एकपुवत्व एवेति पाठे तु निमित्तसप्तमी कम- धारयाहहत्रीरेवां त्वः कैयट खण्डयितुं स्वकषिद्धान्तमाद-अनेन चेति चस्रथे तेनान्यत्रातिदेसे नैवमिति बोध्यम्‌ अपि. शाखी यधमप्तमुचायकः अत्र शाख्ीयत्वं शाखरविधेयत्वम्‌ अस्ति चैतैद्घटकतदन्तत्वे आदन्तवदिल्नेन तस्य विधानात्‌ नेव

9 तत्तद्‌ चट

६० व्ेयनाथक्कुतमदाटीकोपेतः~ तिश्च अत एवेवापेव्यादावेकायत्वनिदन्धनद्वितव सिद्धिः अत एव मदतीत्याहौ मू हत्यस्याङ्खतवम्‌ , इयारित्यादो कायकालपक्षे तद्रेतः न्त्व निबन्धनप्रातिष दकत्व सिध्यति अन्यथा यस्माद्विहतस्तद्‌ा- हित्वामाबा्न स्यात्‌

यत्त योऽथवांस्तनार्थस्य व्यागोपादानाम्यामेकाञ्व्यपदेष्ो यथेयाये- त्यादावथवतो धातोरयं वर्णख्प एकोऽजिति फेयटस्तन्च तस्येकपदा ्रगित्यत्र माष्योक्तरीत्या बुख्यव्यवहारलव्वात्‌ एकपदा ऋगेव्यत्राथन युक्तो व्यपदेश हति माप्य उक्तम्‌ कक्त्वापरथश्ञब्डाभयदृत्तिस्वेन तस्याः शष्वमा्रूपं पदमेकोऽवयव इत्यथ ति तदाश्ञयः तस्मादेक स्मिस्तत्- द्ववष्सेपेण युगपद्यथा ज्येष्ठव्वादिव्विवहासो यथा शिापु्कस्य शरीरशित्यादवेकस्मिन्चारोपितानेकावस्थाभिः सयुद्ायरूपत्वा्यारोपे- पोतस्य शरीरमित्यादिष्यवहारस्तथाऽनेकाखत्वादिन्यवहारोपपत्तिर-

किमा

[शकक

य्पाद्विरितस्तदादित्व इति बोध्यम्‌ तत्फट्माह-अत एवेति अशाद्धीयस्यापिदिश्चा - देवेलयभेः एवमग्रेऽपि अस्याऽवद्यकता सुचयितुं फटान्तरमाह--अत एवेति म्यति इत्यादिपदप्वभित्यन्तो ऽपाढ, रोके तत्प्योगस्येवामावादिति भावप्रकाशे विशदी- कूतम्‌ प्रणानिस्ाहाविति आदिनाऽधनेत्यादिपरिग्रहः कार्यकषेति \ तस्येव मुख्यप्वादिति भावः अन्यथा, अदाल्ञीयातिदेशानङ्धीकारे स्यादिति तणा चैतद तथाऽवकषयं वोच्यम्‌ इृयायेत्यादावप्ययमेव प्रकर इति कैथरद्यक्तिरघुकतै- वेति माब;

तदेवाऽऽह--य खिति तस्य, तथेकाच॒त्वव्यवहारत्वेनाभिमतस्य अख्यव्यव- ह्ारस्वादिति तथा तथोपपाद्नेन परिमावायोनन कैयटीयमय॒क्तमिति भाव व्यवहारपएत्वादिति पाठे तस्येत्यस्याथक्त इत्यर्थो बध्यः तदेव भाष्यमाह-- एकेति युक्तत्वमुपपादयति-कक्त्वादेरेति आदिना मन्वत्वादिपरियहः उमयेत्यनेनं विरिष्टनिरापः सूचितः तस्या", ऋवः इत्यर्थं ति एकपदा च्हगिलयस्योति मावः। तदाशयः, माप्याशयः उपप्तहरति- तस्मादिति एकस्मिन्‌, पते एकस्मिन्‌

(#, भ्‌ (ष)

५५५

तेति समुदायरूपत्वेति अनेकाव्यापरिरिष्टशिटाएतरकलेत्य आद्निकावस्था- दिरिष्टशिकापवकत्वपश्यिदः एतस्येति अनेकाव(याविरिष्टशिटापएत्रकसेकावस्या-

दििष्टमिद्‌ शरीरमवयव इ्यादिव्यवहार इल्यः तथाऽ द्ययेत्यादावुक्तपर-

कर, ख. &, वास्य इयाः

परिभाषेन्दुशेखरः \ ६१

तिरोकन्याय सिद्धम्‌ चास्षहाय एवैत्वुत्तो भवतीत्यत्र मू इत्य. स्थाङ्कत्वानापाच्तेः ससहायत्यादिति वाच्यम्‌ शपमादायाङ््ते कार्ये यस्याद्विहितस्तदादिष्वे तस्य ससहायत्वाभावाद्ोके विजातीवयकन्यादि- सच्वेऽप्येकपुच्चस्य तस्मिन्चेवायमेव ज्येष्ठ हत्याडिव्यवहारवत्‌ चेवं निजी चत्वार एकाच इति माष्यासंगतिरिकारस्यासहायत्वामावेन ततैकाचूतवानुपपाद्नाडिति बवाच्यब्‌ एकस्निान्नित्यस्याप्यालो चनया तसवृत्तेः

अथवता व्यपदरिवद्धाव इव्य्राथंवत्पदेनाप्यसहायतमुपलक्ष्यते अर्थवोधकेन राब्डेन व्यपदेरिसहक्षो मावः कार्य लभ्यत इति तदर्थः! प्रायोऽह्याय एवार्थंवत्वात्‌ \ छुरत इत्यादौ तशज्डाकाराऽचामन्त्य इति

कार्रयनेत्ययं इति लोकेति तु केययक्तरी्येति भावः अङ्कत्वेति शब्‌-

निरूपितेव्यादि" सस्हायेति शबादिनेति भाव. अङ्घत्वे कार्य ! जन्यजनकभावः

सप्तम्यथः तजनकीमूत दति यावन्‌ तदादित्वे, व्यवहारे कर्वव्ये ! तस्य, भू इत्यस्य

सेति कार्थित्वेन सनातीयसहायप्तहितत्वाभावादित्यथः } निमित्तत्वेन विजातीयसहाय-

सत्वेऽपि क्षतिरिति भावः टोकन्यायेनाप्येवमेव रभ्यत इत्याह- लोक इति !

एकपु्रेति बह्त्रीहि तस्मिन्नेव, एकस्मिन्पुत्र एव चैवम्‌ ! अपहाय एवैतत्मवृत्तौ (५ (५

तत्र, इकारे ¦ उपेति 1 अनया परिभाषयेति मावः तस्पवृतते) उक्तमाप्यप्रवत्ते, एव पूवैपकष्युक्तत्वैन तदसागत्य दोषावहमिति माव्‌, |

नन्वर्थवता व्यपदेरिवद्धाव इति भाष्योक्तेः ेययोक्तपरिभाषाथं एव भगवदभिमत इति रम्यते सल्येकवाकयत्वे वाक्यमेदप्यान्याय्यत्वदिव कथ तत्खण्डनमत आह-अथ- वतेति अपिनेकपदसमुच्चयः 1 तद्थमेवाऽभ्दो दाब्दाथमाह-अर्थ(ति बोध्यमोधुक" मावस्तबन्धस्य मत्व्थत्वमिलयाह-- ब) धनेति वत्यथमाह--खहश् इति माव- पद्स्याथः काय॑मिति तदध", उक्तमाप्या्. नस्वेवमपि कथमेतदुपरक्ष्य तेनात आह-- प्रायोऽसहाय एषे ति ` चोतकप्तपभिव्याहदरिऽधीत इत्यादी धात्वदे, सपहायस्याथकत्वद्‌- दनादाह--प्राय इति तथा तत्र तथाँसलेऽप्येतत्प्वृ्तििषये सर्वत्र तथा सत््वम- स्तीति तेनेतदुपटक्षणे सम्यगेनेतति मावः नन्वेवमपि करन इत्यादुवात्मनेपद्याकारस्यं टिसंज्ञा स्यात्सप्तहायत्वेनास्या अप्रवृततेरव आद--छुरुत इति एवं विजातीय परहायस्तच्वेऽपि सनातीयप्नहायपततो ऽऽत्मनेपदप्तबधिनी ऽन्त्यस्याचोऽमवादिति दाष

न~~ --------------------------------------------------------------------~------~-----~----------- ~

9 ग, पत्ति आगमस्थल सयैवदायमिनः २क, स, ग, (धाघ्वेऽप्येः

६२ वेयनाथक्कतगदाटीकोपेतः-~

व्यवहारे आदिर्यस्येति व्यवहारे चासहाय एवेति तत्र व्यपदेशिषब- द्धषिन रिस्ञासिद्धिरित्यन्यज्र दिसतरः ३० ननु गगदिभ्यो विहितो यञतदुन्तदिधिना परमगगीदिभ्योऽपि स्यादत आह- (के कि.

ग्रहणवता प्रातपादङन्‌ तद्न्ता दधन्त ३३ हयं समासप्रत्ययविधौ परतिपेध उगिद्रणयहणवजमिति वार्तिक.

स्थप्रव्ययां्षाल॒वादः अत एवायं पर्ययदिधिषिषय एव अत एव

येन विधिः' (११५७२) इति सू्रमष्ये प्र्ययविधिभिन्ने अप्तुन्‌' ( ६।४।११ ) इस्यादौ गृद्यमाणप्रातिपद्किनापि तद्न्तविधिप्र- तिपादनं स्वस्रा परमस्वक्त्यायुदाहरण संगच्छते अत एव तदन्त

> (0

विधिसुते भाष्ये समासेत्यादिनिषेघस्य कथनवद्स्य कथनम्‌ सोऽपि

इति भावः | नन्वचामन्त्य इति व्यवहारः प्रकृतिमादायापि सुटमोऽत आह--स अदि. रिति तत्र, तराब्दाकरे एतेनेदं परिभाषान्तरमित्यप्यपाप्तम्‌ तदाह--इत्यन्य - तेति उदद्योतादावित्यथैः २०

यद्यपि पदाङ्खेत्यस्य येनेतिसूतरप्रप्चत्वात्तत्मद्धनं तत्रं प्राग्दोषस्पर्तेस्तदपरे अहणवतेति, वाच्यं व्यपदेरिवदेकेति युक्त तथाऽपि परिभाषाधरके तस्य चेदयश्च श्रते तदन्यत्र तत्रैव ्ाग्दोपोपप्थितिरम तु मृटभूतच्नोपस्थितसूत्र इति सा पूर्वमुक्ता चैवमपि तद्रे तद्‌- तिन्याप्तिनिवारक्ाभिमपरिभाषेव वक्त युक्ता नेयमिति वाच्यम्‌ तदनन्तरं ततपूत्रातिव्या पि छ्पदोषस्यैव प्रागुपस्यितिनं ददक्तिया्षिरोषस्येत्येतदुत्तमेव तदुक्तेः तदेवदमिप्र्याऽऽह- ननु गर्भति गगादीनामधिङ्कतप्रातिपदिकविरेषणत्वेन येनेत्यस्य प्रापषरिति मावः | अपिः केवरपमुचायकः त्र व्यषदेरिकद्धापरे बाध्यः ग्रहणवता; विरिष्य तत्तदूपेणो- चारणवता ¦ इद सौवस्य येनेत्यस्य विरेषणम्‌ एवपत्रेऽपि इद्‌ समाप्प्रेति भिन्न वचनद्रयमिति जीणेक्तििन्त्येति ध्वनयितुमाह--इयं देति अत॒ एव, तदशशावाद्‌- त्वादेव अयं , ग्रहणेतिनिषेध. ! उक्त समटयति--अद् एमे दि अप्याः प्रत्ययति. धिविषयत्वाद्वेत्यथः एवमग्रेऽपि अपिरिगह्यमाणप्रातिपदिकप्र चायकः उदाहरण + तप्रतिपादन अत्र युक्त्यन्तरमाहू--अत एव चेति अस्य , ग्रहणवतेतिनिषे- धृष्य नन्‌ प्र्ययविधावितिनिषधस्यागृह्यमाणप्रातिपादकतत्सु्रेऽपि प्रवृत्तेः कथमस्य तद्‌

2 ~.

मुवादकेत्वमते आह--स ऽपातै प्रयययवघाविलयपीप्यथ, अपरस्य समच्ायकः |

क, द्रारदो?।

परिम षेन्दुशेखरः ६१

निषेधो विशिष्य तत्तद्रूपेण गु्वीतपातिपदिकयुत् एव ध्वनितं चवम्‌ असमासे निष्कादिभ्यः (५।१। २०) इति सुते माभ्ये) अत्र ज्ञापकं ˆ सपूर्वाच्च ` (५ \ २। ८७ ) इति सुघम्‌ अन्यथा पूर्वा. हिनिः ` (५।२। ८६ ) इत्यन्न तद्न्तषिधिनेव सिद्धे किंतेन॥३१॥

नन्वेवं : सत्रान्दाष्ट््‌ ' (४।२) ६०) दृक्ान्ताङ्डः ` [ ५। २1 ४५ ] एकगोपूर्वा ! { ५।२। ११८ | इत्यादेः केवलमुचशष्ड- द्राञशब्डेरशब्डाष्ष्वपि प्रबतिव्वपदे शिबद्रादात्स्यादत अह-

व्यपदेशिक्दवोऽप्रातिपदिकेन ३२

पुवत्िपर्वाहिनिरिस्येकयोम एव कतेष्ये पुथग्योगकरणमस्या स्ञापः कम्‌ नच " इष्टाहिभ्पः' (५।२।८्ट) इति सूतरेऽनुबत्प्थं त्तथा पाटोऽत एवानिष्ीत्वादिल्िष्धरिति वाच्यम्‌ सापङूपरमाष्यप्रामाण्ये- नानिीत्यादिप्रयोगाणामनिष्टतात्‌ एकयोनेऽपि तावव उत्तरचानुषत्तीं घाधकामावाच्च अत दव " यान्तदुसंख्यादैः (५) २४९) इति चरितार्थम्‌ अन्यथा पएश्चम इस्यादावपि व्यरदेशिवन््धातेन संख्यादि- विश्षिष्येव्यत्य व्यार्या-तचद्िति ! गृदीते ति रीहिग. कमंघारय. कतु वेक- सिकत्वान्न एव समव्याप्ठत्वमम्योः सिद्धभिलयत इजिव्याद तदन्तविधि सिदध इत्यु. गिद्र्भे्यत्र नापू व्प्रहणाेति बोध्यम्‌ ननु तच प्रातिपदिर्यहणामाबात्कयमेतदत आइ- ध्वनितमिति तत्र ह्यसमाप््रहणप्रयोजनोक्त्यवक्तरे पराग्वतेष्ठजित्यन तदन्तविधौ परम- निष्करन्दाद्डन्पिद्धिरिति फट्‌ ग्रहणवतेति निषेषो विरिष्य प्रङ्ृत्यनिर्देशादिति सिद्ध एवे तदन्तविधिरिति खण्डितम्‌ यदि तस्य साधारणत्वं स्यात्तदा तद्विषयत्वेन माष्याप्तगति स्पष्टैव एव वाक्यार्थसुक्त्वाऽतर मूलमाह--अञ्न चेति अन्यथा, एतद्‌- मावे सिद्धे, छृतपूरीतयादिप्रयोगे सिद्धे ९१

एवम्‌ प्रातिपदिकेन तदन्तविषिमात्रनिषेषाङ्ीकरि तथा व्यपदेरिव्द्धावस्या- तिन्याप्तिः जादिना गोशब्दपरिग्रह* अर्थस्य सष्टत्वाञ्ज्ञापकमाइ--एवाददिति मान्योक्त दोष खण्डयति- चेष्टेति तथा पाठः, प्रथकतूत्रपाठ अत एव, इष्टा- दिभ्यश्वत्य् सपुरवादित्यस्यादवृततर ज्ञापकपरेति येन विधिरितिसूत्रस्थोक्तपमाना- कारतथामाप्येत्यथः इद्‌ चैकयोगनिर्दष्ठाना सह देतिन्यायावलम्बेनोक्तम्‌ एकदेरो ऽपी- तिन्यायावरम्बेन तेषामिषटत्वेऽप्याह--एकतेति } इद्‌ प्रक्म्रनिपादितम्‌ प्राचामनुरोः धनात ज्ञापकरान्तर्‌ सूचयन्क्ताथं द्रदयति--अतत एषेति प्रातिपदिकेन तन्निवेषदेवे- स्यथः इतीति \ इविपुत्रमिलयैः अन्यथा, एतल्िषेधाभवे प्राचीनोक्लयसगरति

ख, “दिकत्वेच ध, सुहव? 1 ग, (दिकमदृणेन

६४ वेधनाथक्तगदादीकोपेतः-

त्वात्त्यथ्वं स्पष्टमेव इयं पाविपदिकथहण एव तु प्रातिपदि काप्रातिपदिकमदणे वेन ' उगितश्च (४१ ) हत्य दोष इति तत्रैव भाष्ये ईपष्टस्‌ द्यं यरहणवता ' ( प० ३१ ) इति

परिमाषा प्रत्ययविधिविषयवेति असमासे निष्कादिम्यः' (५) १।२०)

ध्वनयितुं विरेषविवक्षयाऽतिप्रसङ्वारणद्रारा सिद्वान्तप्राह--इयं प्रातीति म्रहण. वपेत्यदुवृया यथाकथचिद्धद्णबता प्रातिपदिकेन म्यपदेरिश्दवो नेत्यथाद्गोकारादिति मावः, (#नतु .वेवत्‌ ) तदथमपि तथा करमाद्र्‌ इत्यपि बोध्यम्‌ उगितश्चेति उगि- स्वस्थ प्रत्ययादिप्ताधारणत्वात्मातिपरिकादित्यस्यादवृत्तावपि सुते तस्य स्वख्पेणानुश्चारणा* चेति मावः तत्रैव, उगितश्येम्यत्रैव तत्र द्युगितः प्रातिषदिकादुगिदन्ताद्विस्य्द्रयसुक्त्वा द्वितीयपक्षस्य ग्यपदेशिवद्धावेन समर्थनावप्तर एतत्परिभाषाप्दृ्तिजरणाय कष्ठतस्तथोक्तम्‌ | पूववदेव ्िद्धानतान्तरमाह--इयं ्रहेति परिमापेति प्रत्येकान्वयाभिप्रायमेकवच- नम्‌। एवमग्रेऽपि! अस्मास इति तत्र ह्यपमासग्रहणप्रयोजनेर्वत्यव्तर आहदगोएच्छे- त्यत्र तदन्तमिषो पारमगोपुच्छिकमि्यत्र उक्रतिवेधाट्न्फरमिति खण्डनाय विधौ प्रतिषेषः, प्रतिषेधश्वायमित्युक्तम्‌ तेन चानयोद्योस्तष्टिषयता स्पष्टमेव ध्वनिता अन्यथा तदन्त. विधिदोुभ्येन केवेऽप्ाघनेन तेद॑गति स्पटेव एव चात एव नान्तादित्यादिप्राचो- क्तिरसङ्खतेव अत्र तदनुवीदस्वेतत्तिद्धान्तामवे यथाश्रुता्थामिप्रायकस्तदसगतिष्वननफ- लक उक्तायेस्य स्रवाभिमतत्वध्वननफल्कश्च अत एव शब्दरत्ने तदवतरणमध्य उक्तम्‌ एव स्पषटमेतैत्यग्र इति केचिदिति शेषो बोध्य इति तत्छम्‌ यत्तु प्रत्ययविधीत्यस्य प्रल्ययकर्मकविधीत्येवतम्त्ययसबन्धिभावषपविधीत्यप्य्थः अनत एव विधौ प्रतिषेधः परतिषेषश्चायमिलवोक्त भाव्ये तु प्रत्ययेत्थपीति अत एव येन विपिरित्यत्र ज्ञप- कस्य सनातीयिकषत्वातपूत्रोपात्तान्ता्ादिश्चब्दविषयत्वमेवास्य कैयटेनाक्तम्‌ अत एव पवीदिनिरित्यिव तदन्तविधिना सिद्धे सपृ्वाचचत्यस्य अ्रहणततेतिपरिभाषाज्ञापकरव कैय- योक्त सगतमिति तन्न एवमप्युगित इत्यतो नान्वदित्यत्रविक्षण्येनोक्तसिद्धान्तेन तद॑ मवद्याश्रयणीयेन ततरेतत्पषृ दुर्वचत्वात्‌ ! अत एव म॒ कैयंयोऽ् सम॑तित्वेन नाटेलि नान्तादिलयादौ त्वप्रूयादेरितिविरेषणपताम््यात्सूतरवैयभ्याद्वा व्यपदेशिवद्धावाप्रवृत्तिरिति वोध्यम्‌ ननु समापपरप्ययविधावित्यस्य विजेषणविन्ञेप्यमावन्यल्याप्मात्रतात्पयप्राहकतयों

+ 9

नान्तादित्यादाविवांचापि तदन्तर्विधिप्रमवेनान्तमरहणप्ताम्ध्यादेव केवरेऽप्रवृत्ताविदं स्यथम्‌

% वनुश्चिहान्तशते मन्थो पुरस्तकस्थ १ग॒ भति जातविकः। घ. ड. ध्ट्यपि) अ०।३ड ^ चकै} ४घ. (टोऽसः।

©= ^~

इ, “मतत्वेनाऽऽदेः ! इ, दतः } ना? घ, व्यादिः

परिमाशेन्दु शेखरः ६५

इति धते भाष्यकेयदयोः तेन अहन्‌ | ( < २।६८ } हत्वादै परमाहञ्शब्दे केवलाहञ्शाब्दे प्रवृ ्तिरित्यन्यज्न विस्तरः ३२

नयु वान्तो पि' (६। १।७९ ) इत्यादौ यादौ प्रत्यय हत्यर्थः कथ. मत्तं आह-

थस्मिन्िधिस्तदादावद््रहणे ।॥ ३३

तहन्तविधेरपवाद्‌ इयम्‌ बाचनिक्येषा येन विधिः (१1१ ७२ ) इत्यत्रं माष्ये पठिता अस्याश्च स्वरूपसती सप्तमी निमित्तम्‌ अत एव नेद्धवक्षि कति ` (७। €) इत्यादो षक्षादेः कृत इत्य- थंलामः इयं ' आर्थधातुकस्येर ' (७।२ ३५ } इति सु

वलादेरित्यादियहणसामथ्यां द्विशेषण विशेष्ययोरु मयोः सप्तम्यन्तस एव प्रवर्तते तेन ¦ डः सि धृट्‌ ` (८ ३। २९) इत्यादो सदेः पदस्येति

| एतेन प्रहणवतेतिनिषेधात्तदन्तेविधिदडम इत्यपा्तपर्‌ वि प्रमदित्यादिम्य इवा.

नमिधानेन केवठेऽप्रवत्त्यर्थमेवेदमिति वेन्नं विरशेषणविशेष्यभावन्यल्ाप्ततास्पयैग्राहक° तया स॒मापतेल्यादिप्रतिषेषवचनवद्स्याप्यावदयकत्वात्‌ सूत्रवातिकमप्यारूढतोस्पर्यप्राहका-

भवेऽपि तदन्तविधिकल्पनेऽतिप्रसङ्खापत्तः अत ॒एवोगिदररणप्रहणवर्जमित्यदेश्वारिवाध्यंम्‌ अनिघानेनात्र प्र्याख्यानं तु चमत्कारमावहतीति दिक्‌ तदाह--इत्यन्यश्रेति उद्य्योवादाविल्यथः ३२

एवे स॒प्रप्ं तदन्तवधं प्रतिपाद्य तस्परपङ्गात्तदपवादमवतारयति--नम्वि ति कथ मिति तदन्तविधेः प्रपङ्धादिति मावः अत्‌ एवाऽऽह--तवुन्तेति पितेति कात्यायनेनेति शेषः अल्प्रहण इत्यस्याले ग्रहण उचारण इति नाथैः ¦ प्रत्याहाप्रहणे ` दोषापत्तेः कि त्वर. प्रतिपादकरब्द्‌ इत्यथैः अत एवेकोऽचीति सूत्रे भाष्येऽचि कि ग्ञ्जने मा भृदित्यत्र ्यज्जनादाविति मगवता। व्याख्यातम्‌ ययपि परिभषायामत्र यस्मि. जितीतिं विना तस्मिनितिसूत्रस्यतस्मिननितिवनिर्वाहप्तथाऽपि विरषाह--अस्याश्वेति 1 स्वरूपेति तु स्वा्थविशिष्टेति माव. तत्र मनमइ--अत एवेति सरूपप्- त्सप्तम्या एतैमिमित्तत्ववितेलर्थः अन्यथा तस्याः षष्ठयर्थत्वान्न स्यादिति मावः विश- पाम्तरमाइ--इयं चेति नेव तीषपेत्याद्वेतदपरवृस्यापत्िरविशेण्यस्याऽऽषषातुक-

9, °दिलयादिभ्य४२क, ह. शदेक्ति। क, शणमाः * क, (तिम्रि)

६& वेयनाथक्रतगदारीकोपेतः-

नार्थः तीषसह ` (७) २1 ४८ ) ' सेऽङिचि ` (७ २५१) इत्यादौ यथा तादेरित्याद्य्थला मस्तथा शब्देन्दुशेखरे निरूपितम्‌ ॥२२॥

घटपरं घटपटाकिस्यादि सिद्धय आह-

सर्वो द्न््रो विन्नाष्येकवद्धवति ३४

द्न्द्रश्च प्राणि ` (२।४1२) इत्यादिपरकर्णाविषयः सवो दरन्् इत्यर्थः ' चार्थं दन्दः ` (२।२। २९) इति सण समाहारेतरेतर- योगयोरविरेषेण द्न्द्रविधानाह्यायसिद्धेयम्‌ ˆ तिष्यपुनवेस्वोः ' ( २।६३ ) विस्ू्रथं बहुवचनस्येति ्रहणमस्या ज्ञापकम्‌ तद्ध तिष्यपुनवीस्वित्यन्न तद्याव॒स्यर्थंम्‌ चैवमप्यत्च ! जातिरप्राणिनाम्‌ ' स्यात्वादत जाह-- तीवति श्देन्दुशे खर इति बलादेरिल्यरवृतततिरेषणीमूत- वस्पदारथस्य सोचत्वाच्तकरारेण विनेषणातकारख्पवरदेरिति वाच्यो ऽध. एतत्फङिताथ, सः) पप्तमी तु प्रथमाध्‌ एव एव हेऽचिचोतयादावपीति हि तत्रोक्तम्‌ वस्तुतस्यु तकाराग्यव- हितपरकेच्छल्यादे परवखाचार्थधारकष्येडितिपूत्राथ॑च काऽपि कल्पनेति बोध्यम्‌ इद्मेव ध्वनयितु तत्राट्मित्युकम्‌ एव इघ्रम्यो हर्धिरित्यत्र हटीत्यनुवृत्या हखदर्हैरितिव्यास्या- नपे हट्य्रहणानुव्तिप्रामभ्यीद्धस्तदन्तत्वासभवात्तल्यम इति बोध्यम्‌ ३३

प्रारक्तातिदेशभसङ्चादेवाभिमेति ध्वनथन्नाह-- घटेति नन्व जातिपरेतिनियक- वद्धविन नोमयामेति चेच ! जातिप्राधान्ये तस्यैव स्वऽपि व्यक्तिप्राधान्य उमयभित्यस्य स्वीकारात्‌ अहुपदमेवेतव्यक्ती भविप्यति इव्यादी्ते इत्युमयादीत्यथं आदिना बाभ्वकशाङ्यन बअ्रवशालद्कायनावित्यादिपरिरह सर्द हन्द्र्‌ इति नद स्व पदोकत्या दवन्रशच प्राणीत्यादिप्रकरणविषयस्यापि वेकलिक्षत्वापात्तेएत आह-द्रनह्श्चेति। अन्यथा तत्परकरणवेय््यं स्पष्टमेव तदविपयता तदप्राप्त्या सा तन्निमित्तामाकेन पयुदासेन जातिप्राधान्य एवेत्यादिना चानेका अत एव सर्वत्वोक्तिः तथा सर्वत्वं चार्थे दनद इत्येतटकष्यनिष्ठ तु खक्षणनिष्ठम अस्या न्यायिद्धाथबाधकत्वेन सवशब्दस्ये- दराप्रकृचद््तिताया एव युक्तत्वाचति भाव इदमेव ध्वनयन्चत्र मूढमाह--चाथं इति अविरेषेण, तप्प्करणाविषयलुक्ष्यविरषानाद्रेण | न्यायापिद्ध ऽर्थं टि मप्याह-- तिष्ये ज्ञापक, ज्ञापकमपि कचित्तथेव पाट तटुपपाद्यति-- तद्धीति बहूुवचन्येतिपदं हील्य्थ. तिप्यति समाहय्न्ध द्रौबता स्फटथयितुभिदरब्द तस्य चोदितमित्यथं तदिति ) द्विवचनत्य्थं अन्यथा पुनवष्ोरद्विवात्ामान्यसुत्रणतरेतरट्न्र सदा बहूव- 'चनस्थेव सत्वेनाक्तमयोगरेवामावात्तदानर्थक्य सपषटमेवेति भाव सर्वश्द्‌ सफद्यचक्त- मेन प्रतिपादयितुं शङ्ते- चैवमिति तेन चार्थे दरनद्र इत्यस्य वैकल्सिकत्ववोधनेऽपी-

ग्र, इलयादुभयेयः

परिमापेन्दुकशेखर ६७

+

८२१४।६)) इति निदैकञद्धावेन वहुषचनामाव दिदं सुतरं ष्यर्थ- मिति वाच्यम्‌ तहकल्पिकत्वस्याप्यनेन ज्ञापनात्‌ चैते प्राणिन इति वाच्यम्‌ आपोमयः प्राण इति श्रतेरद्धिषिना ग्छायमानप्राणा- नमेव प्राणित्वात्‌ स्पष्ट चे तिष्यपुनर्षस्वाः ` (१।२।६३) इति घु भाष्ये अव एव " द्न्द्रत् प्राभि (२४२) इत्यादेः प्राण्यङ्घादीनमिव समाहार इति विपर।तनियमो ३४

सव विधयश्छन्दक्भि विकल्प्यन्ते ३५

व्यत्ययो बहुलम्‌ ` (३) १। ८५ ) इति सूते माष्ये बहूटमितिं योगविभागेन " षष्ठीयुक्तश्छन्द्सि ` (१।४।९) इति सुते वेति योगविभागन चेषा साधिता तेन प्रतीपमन्य ऊ्र्यभ्यतीत्यादि सिद्धम्‌ युध्यत इति पराप्नोति \ ३५ स्यरथ.। अत्र, तिप्येतिरक्षये! एते चाप्राणिनः। अप्राणिनातिवाचिना समाहार श्वेति नियमा द्ीकारात्‌ एव बहुषचनग्रहणस्य साथक्येऽपि सुत्रमेव भ्यं भवतीति भावः अतं एवाऽऽह--इदमिति तिष्यपुनरितीत्यरथ. तद्रैकेति जातिस्ाणिनाभिति केके- स्यथ. अत्र रक्ष्य इति देष. यावता विनाऽदुपपत्तिप्तावन्मात्रस्य ज्ञाप्यत्वात्‌ तेन जातीत्यस्य भेयर्यम्‌ यद्रा जातिप्राधास्य एव नियमो ग्यक्तिप्राघाम्ये तुमयमित्यरव- फष्ितवेकेस्यर्थ, एव याणा मध्ये कस्यापि वेयर््यम्‌ ! अपिना चार्थं इत्यस्य तेन तस्य सग्रहः अनेन, तिप्येतिपुत्रेण चैते, तिप्यादय तथा तयोः साथैक्येऽपि तद्विषयत्वान्ात्त तद्रकखिकत्वज्ञापनमिति मावः आपोमय इति अत्राष्डाब्दपमा- नाथाद्‌प््रकृतिकासुच्न्तादाप शब्दान्नयट्‌ } अपोमयमिद्‌ सर्वमापोमूर्विः हरीरिणामितिवत्‌। छान्दप्त वेति भाव. ग्टायभानेति बहुवीहि स्पष्टमिति प्रागुक्तं परिभाषादि- सर्वमित्य्ः तत्कृत्यावप्तर इति भावः नन्वेतेषा प्राभित्वपक्षे तदरैकलिपकरत्वन्ञापनेऽपि द्न्दरशवेष्यादीना समाहारः प्राण्यज्ादीनामेवेति निथमार्थत्वनेदं तिप्यपुनवैश्विति प्रयोगासाबा- टुवचनस्येति ग्य्थमवात आह--अत एषेति बहूुवचनग्रहणादेवेत्यथः ! अन्यथोक्त“ रीत्या तदानथतवयं स्पष्टमेवेति भावः ३४

विभाषापरपङ्धदेवाऽऽह--स्वं इति केव समाहारदन््र एवेति मावः विक. एप्यन्त इति पाठः अत्र मानमाह~व्यत्येति एकपूत्रेण रिकिरणन्यलयययविषानादाह-- योगेति ततोऽपि खघवादाह--षष्ठी ति एष व्यत्ययो बहुखमिल्यपरि वक्तव्य- मिति भावः ३६५

ग, र्न बहुवचनस्थैयनेन > > ड, दाप्ठप्रः। ३ष. (क.बज्ञाः | ४घ. ढ्‌, ण्कुल्पन्त्‌

६८ वैयनाथकरतमदारीकोपेतः-~

तु क्षिवः ' (६।४।५९ ) (८ \२।४६ ) इत्यादावि्ः दुःथमत अहु प्रकृतिवदनुकरणं भवाति ३६ क्षिय इतीयद्धनिरदैशषोऽस्या ज्ञापकः तनैव प्रातिपदिकत्व निबन्धनः विमक्तिकरणादनिस्या चेयमिति ^ क्षियो दीर्घात्‌ ` (८। २.४६) हति सुते भाष्ये स्पष्टम्‌ ३६ ननु रामावित्यादौ वृद्धौ कृतायां कायंक्ाट पक्षेऽपि कथं पदं यस्मा द्विहितस्तदादितदन्तत्वामए्वादुमयत आश्रयणऽन्तादिवचवामावा- वत आह एकरेशविदतमनन्यवत्‌ ३५७ अनन्यवदित्यस्यान्यवन्नेत्यर्थः ! तच्ाम्यसाहश्यनिषेधेऽन्यत्वा मावः हुततराम्‌ अत एव ताहशादथंबो धः अन्यथा शक्ततावच्छेदकासुपृष्य-

्रागुक्ताविदिदप्सङ्गदेव तयेति सुचयत्राह--ननु क्षिय इति सौजप्रयोग इति शवः कथमिति अडकरणतया शन्दपरत्वाधातुत्वादिति माव; निर्दश इति स्‌ सौ्निरदेश ष्ठेतयर्थः नन्वेवं तत्र षिमक्किराऽऽ्दो स्यादिति तदनुपपत्तिः त्रहु-त्ैवेति क्षिय इति पोत्ररयोग एवेत्यथंः ६६

अतिदेशप्रपङ्गादेव तथेत्याह-- नन्वि वि \ अफकू्वात्पूवै ॒पदत्वमित्याह-- बुद्धाविति खादिधितिपदादिपक्नासु यथोदेशस्येव सत्तेऽपि पु्तिङन्तमिति पदत्वे कायकार्त्वस्यैकाचो दे अन्तादिवन्ेतिपूतरमाष्यादौ स्षटत्वादाह-कार्यके{लपक्षेऽपीति४ अपिना यथोदेशसमुयः निएपिपटि व्ूरक्षणमिदं तस्यापि। तदनुक्तिवीजन तु कैयररी्या तरक््याप्रयोजक्वम्‌ फल रामो पश्येत्यादौ निघातादीति बोध्यम ननु तथाऽपि सुबन्तपवेन त्वमत आह-यस्मादिति अतिपरसङ्गनिराप्ताय तदादिनियमाशपरवृत्तरिति भावः नन्व्तादिवदधावेनोभयं सुवचमत्‌ आह-डमयत इति ध्कारान्तरमप्यन्यन्र स्पष्टम्‌ विकृत मिति भवे क्तः बहत्रीहिः स्यमान्ये नपु्तकम्‌ आहिताग्नयादिः कम्तन्तेन ततीयाप्तमाप्तः पूतरनिपातभिया केयटादिनोक्तः नन्वनन्यवदित्यस्यान्यमि- वदित्र्थेऽपंमवो वैयथ्यै चास्या अत आह--अनन्ये ति नम्ेवमन्यपादृश्यनिपेे$ प्यनयलपत्वादन्तयदरोषप्तदवस्य एवात आह--तेति \ श्कदेशाविङ्कत॒सइत्व्थः सन्पतवरामावः $ अन्यस्वनिषेषः केचित्तु वृत्तिविषयेऽत्रान्यशब्द्स्य धूर्मपरत्वेन बरहुषां

भणानि मुयानानककणयिकयाकनि,

+ ष. कृति 1 क. मू यत्र देतुः-यः\ ३क, ङ, "ति सडवृत्तरिदं कञपित्ि भाः 13 घ, सति, कमणि कः धष, नदिः!

परिभापेन्दुरो खरः ६९

ज्ञनत्ततो बोधो स्यात्‌ एवं राम्‌ इति मान्तस्य यस्माद्विहित- सत्वम्‌ आं इत्यस्य परादिविच्वेन सुप्तवामिति तदादितदन्तववमाथसमाज- यस्तम्‌ छिन्न पएच्छे श्नि रवत्वव्यवहारवन्मान्ते तत्वं ठलोकन्वायाकि- द्धम्‌ \ अत एव ! प्राग्दीव्यतः: (४।१।८३) इति ते म्ये द्ध्य तिराब्दैकदेश दीव्यच्छब्दानुकरणमिद्मिस्युक्त्वा किमश्च विकरुतनि- देश एतदेव ज्ञापयत्याचार्यो भवत्येषा परिमापेकदेशविङतमनन्यवदि- त्युक्तम्‌ एतेनायं स्यायः शाच्नीयकायं एव राखीवविकार एवेत्यपा- स्तम ! विक्रतावयवनिबन्धनकायं तु नायम्‌ छिन्नपुच्छे श्युनि पृच्छवच्व- व्यदहारवद्िङकतादयवव्यवहूारस्य दुरुपपादत्वात्‌ एवमक्ूपारमाणय्च.

> प,

चान्यत्वस्येव्‌ निषेधो ऽनयेत्याहुः अत एव, फलितान्यत्वामावादव तादचात्‌ ; विङ्तात्‌ | अन्यधा, अन्यत्वे बोधो नेति ! इद्‌ मन्जूषाया सष्टम्‌ एव च, सुतरामन्यत्वा- भावे ननेवमपि तदन्तत्वं कथमत आह्--तदन्तेति अत्र मृटमाह-द्िन्ने ति तत्वं, यस्माद्विहिवततच्च व्यवहारख्पष्‌ ठोकन्यायासे द्धामोति मूयाोवयवद्नं नातिष्यज्ञकभितिमट्कोक्तरूपखोकन्यायेल्यथः। एतादराश्रयण प्रमाणयति-अत एवेति लोकन्यायसिद्धेतदङ्जीकारदवेत्यथः विक्रृतेति इकाराभावरूपविकारविशिषटनिर्दशच इत्यथः एतदेवेति रोकन्यायसिद्धाथोश्चयणमेवेत्यथः ज्ञापयति , बोधयति प्रिभाषात्वेनालाऽऽश्रयण सचितम्‌ एतेनाय न्यायो ऽपि स्थानषष्ठीनिदि्ट॒एवेत्यपास्तम्‌ भवत्यषातं एव चेकदशरवकङ्तां ऽप्यथनाघकः अन्यथा न्यायन श्न्द्स्वरूपागद्प्रात्‌- पादनेऽप्युक्तरीत्युःऽ्यगोधकत्वेना्स्यावधित्व स्यादिति तात्पयम्‌ एतेनेति टोकन्याथसिद्धस्य प्राग्दीभ्यत्‌ इत्यनेन ज्ञापितत्वेनेत्यथः तचोमयरेभावादिति भावः नन्वेवं विङतावयवपरयुक्तमरि कायं स्यादत जाह-वेकरृताति व्यवहृष्टवदिति पाठः | दुरुपपात जातेव्यञ्चक्रभूयावयवद्‌शनस्वतद्ग्यज्ञकत्वासते मावः व्यवहाराभावव- दिति पाटे तूक्तहेतोयंथा ततर तव्यवहाराधावस्तथाऽतर तम्यवहारो दुर्पपाद्‌ इत्यथः एवम्‌, तन्नेव अक्ततिं } अचर परिमाणमारुपूवाविरषाऽपं ( # तथा परिच्छन्नादुपूर्वी- विरेषकपन्निमूतशब्द््रहणेऽपीद्य्थः भाष्थे | परिमाणत्युपलक्षणं परिच्छेद्कमात्रस्य

तथा प्रिच्छिनपरिच्छेदककायग्रहण इयथः } अत एवं ॒द्वगादेवत्प्याया अपि

पमान ाणनााकिका

# धनु्विहान्तमतो भ्रन्थो घ, पुस्तकस्य

प्क

कृ, ०त॒त्तव तत्व ष, भ्यः अस्या भ्र ऽ5ऽभ्र०। 9 ध, -काद्दयायेनाभावर्ूवािश्चिः ध, अमामीति तच्चाधः।

७9 केद्यनाथरदगदटरा पतः

हृणेऽपि नायम्‌, उक्तयुक्तेः 1 एतत्‌ " येन विधिः ' (१११।५४२) इत्यत माष्यकेवटयीध्दानेतम्‌

व्र वर्धं तदधिकं वा शकतं तत्न जातेन्यजरभूयवियव्‌द२। नामावेन तच्वाप्रतीतौ का्यसिद्धथय ववेक्कतानल्‌ ङषावेयवत्वध्रतत्विय स्थानिवत्सचम्‌ क्रवितु लक्ष्यातुराघान्न्यायानान्रयणन््‌ तना- मीयादिव्यादिसिद्धिः। स्पष्ट क्ष (चेर्न्थायाप्रवृत्तिः प्रथसः पूदसवणः

साष्ये इष्टनतेनोछेखः उक्तेति उक्तरीतेसत्यधेः नातितयज्ञकमुयोवयवद शनस्य सभकादौ सचेऽपि सर्वायारपर्वीविद्षोपाठानेन क्रियमाणप्तवनामसन्ञायास्तत्र तत्वतद्न्त्‌- स्वयोरमवेन दुरुपपादस्वादिति यावत्‌ अत्र॒ मानमाह--एतादिति अब्यवहिताक्त- मिद्यर्थः भाष्येति इदमुपलक्षणं यस्मास्रत्ययविधिरियत्नत्यमाप्यादरप्‌ तत्र हि पशचद्रोणादिद्षटानेनोक्तस्यडे तदभावमाशङ्कच तदेकदेशमूत तेद्हणेन गृह्यत इति परिमाषयाऽफोरिति ज्ञापितया समाहितम्‌ # तत्र मूतशब्द्‌ उपमा. एक्दरप्ता- इरयं मध्यपातितेन तद्क्षयति तन्मध्येति यदागमा इति त्वमध्यपातिविषय इति भेदः यथक्तपरिमाण््रहगेऽप्येकदेशविक्ृतन्यायप्रव्ति्तहि तत्र मूटयुक्तिपाम्येन विनि गरमनाविरहेण न्य॒नसमाधिकरूपनिविधविकारस्यापि ग्रहणेन शाखे छोपस्याविका ` रत्वेऽपि प्राग्दीग्यत इति भाप्यप्रामाण्यादभावस्य विकारत्वेन ग्रहणवदाधकस्यापं तत्त्वन ग्रहणादधिक ›) गड्वादिपतसखेऽपि शुनः खत्ववदैकनाधेकस्य सवक्रस्य स्ेरान्दत्वमक्षतमेवेति माष्याप्गतिरेकतस्तथाऽथं इति तदाक्नपेति भावः

नन्ववमन्यतर सर्वत्र न्थायप्र त्तौ तनव पद्ध स्थानिवत्सुत्र ग्यवमत आह--यच् विति अर्धम्‌ , एरुहित्यादिना तदधिक, उवरत्वरेत्यादिना छिन्यादो त्ते उभयत्रेल्यथः अस्य पिष्यथमित्यादावन्वय. फटन्तरमाह--:4 कृतेति इदसुभय- भननापिद्धपिति ह्यकमिति मावः नन्वेवमप्यनयाऽभीषादिल्यादौ मान्त उपप्तभत्वेन

परादिष्वेनेण्वेन हस्वापत्तिदोषोऽत आह-- क्रा चास्वात [ ~+ जक्तपरमणघ्यट जव कृपिषय एवैतदपरवृत्तिन न्युनविषय इत्यभिमानः } न्यायात एतन्न्यायल्यथः उक्त द्रदयितु सामान्यरूपेण दृष्टन्तमाह-- स्पष्टं चाति स्यायाते न्यायत्वावाच्छन्नन्या- येत्यर्थः तत्र हि नपक्षसोः पररपबाधाय प्रथमयोरिति योगमिभागेऽप्यतिप्रसड़ परिहारा.

याऽऽध्रितमध्यपवाद्न्यायन्याख्यावप्तर न्यायश्चाय तु वचन यद्भक्ष्यात्‌ यद्यतद्स्ताति

क-- ~र (हः भच भद # घनुधिहान्तधेतो ग्रन्ों घ, पुस्तकस्थः + वनुचिदहवान्तगेतो भ्रन्थो घ. पुस्तकस्थ

ध. °वन्यवहारयोदुरुपपादसवेन दुवेचतादित्ति या-। क, छ. भ्‌ यदि तर्व॑तल्मवृरत्त स्तष्यनिकगदूवाः। ष, °द्केऽधकस्योपजनेऽपि इ०। » ध, (कपाबाः

पारिमाषेन्दुशेखरः ७१

{६ १०२) इत्यत्र केयटेन दरदितेत्यन्यच विस्तरः ३७

पो (4९ [+

हि वचनस्याप्तत्तासभावना न्यायस्तु कचित्कश्चिराश्ीयते इति युज्यते वक्तामिति तेनोक्तम्‌ ४५

वस्तुतो ऽधीयादित्याद्रनमिधानमेव अमिधानेऽपि यथा तत्र तद्रा िस्तथा<न्यत्र स्पष्टम्‌ एव क्चिदिति सिद्धान्ताक्तिः किं तु केयददुरोधेन अत एव तदृष्टान्तकथनं सफम्‌ ( #एषमक्तेव्यादिनो क्त चायिक्वत्तुल्यन्यायान्न्यूनविषयेऽप्येतदप्रवृत्तिखामात्‌ ) भ्रायप्तरान्दादणन्ताष्टरिवचने श्रायसतावित्यत्र वृद्धौ सान्तस्योगित्वननिन न्यायेना्गतया परस्य परादितेन सर्वनामस्थानतया प्राप्त्य नम पूर्वपजन्धित्वेनाचः परेतिस्यानिव्वेन तत्रैव + भाप्ये वारणाद्धाप्यप्तमताऽीयम्‌ एतदभावे त्वङ्गत्वमेव दुरुभमित्यादि शब्देन्दुरोखर्‌ स्यष्टामिति बोध्यम्‌ तटाह--अन्यघ्रेति ३५७

# धनशिद्वान्तभतोग्रन्थो घ॒ पस्तकष्य ~+ माव्ये टस्य 1र्माषासमािपरय॑न्त- मय भ्रन्थो घ॒ पुस्तके--वारण कृतमियय न्याय आरदःक एतद्भावऽङगत्वनव तत्र द्रुममिति तदसगति गडोदकनिजरसावित्यायश्॑ चाऽऽवर्यक इत्याहु वस्तुतस्त्वस्य न्यायस्य र्यसिद्धय्ैमावदयरतवेऽप्यक्तमाष्यप्रामाण्यादक्तपरि माणग्रहणे नैव प्रवृत्ति तद्विषये मध्यवातत्व इष्टसिद्धयर्थं तन्मव्यपपतित इति ज्ञापकपिद्धपरिभाषास्वीकार भमभ्यवर्तित्वे तस्सिद्धयथं ठोकन्ञापक्सिद्धाया यदागमा इिपरिभाषाया स्वीकार ! द्रोणार्दना न्युनाःयक- योरप्रवत्तिमवत्वा प्रकृते दाष्टगन्तिक उभयमूरेऽयिके कथमित्यवाऽऽशद्क्य शब्दान्तरेणाऽऽ* योक्ता ¦ त्‌ न्य॒ने कथाभ्रति शद्काऽपि द्ताया त॒ तादरर्पये मविपूयव न्युनविषयति स्पष्टमेव दाधा प्विति सृच्रभाष्ये , सवौद्यपादनदद्ावलुपादानात्‌ घसज्ञाया अूपरिमाणनिष्ठत्वात्‌ एषं चास्य न्यायस्योभयविवायि फभिन्नयावद्भिपयत्वं सम-यनसावारण तत सिद्धम्‌ किचावकष्य विंकारत््मपि श्ाल्लसिद्धलोपवत्‌ एव चै तच्रैतदविषयता यक्तव तथां सखमन्यनविकार्‌ शास्लीयभावरूप एव तथाऽपीह विकारो द्विविध ठकिक. शा्ञीयश्च ) भग्दीव्यत इतिसश्र- स्थभाष्यम्रामाण्यात्‌ ) शश्ाल्नीयोऽपि द्विविध लोपारिहृतोऽभावकूप भदेशरूपश्च द्ितीयोऽपि द्विवि एकस्शानिक पव)परस्थानिकश्च } भय द्विविधोऽपि वियमानेकदेश्ापगमाियमानैकदेशोः पगमकूपतवेनावान्तरभावाभावलूपत्तया प्रयेकं दिविध ' तश्र भावरूपसवौन्त्यमिन्नसवेरि्धविकारेड ध्यस्य प्रवृत्तिनान्त्यविकारे तेत्र यदनन्यत्व यत्राऽऽनेय तद्‌कदेशमत्रविकारात्‌ जातिग्य जक. भूयोवयवद्शनमितिपृलकचिगन्नपुच्छ्ृ्यन्तेन तत्रेवैतत्थवृत्तिलामात्‌ अन्तादिवचेतिसूच्रस्थभा- ष्याश्च ! तन्न हिं गडेदकमित्यादावकायादिरूपतदेकदेम चवि कारमादायतत्प्वृत््योदकत्वमाभित्रेयो- कारान्ते पवपदत्वमन्तवत्त्वनेत्यक्तम्‌ तथ! समन्द ऽन्तरङ्गव्वाद्रणेऽव्यपवर्गेण ननरस्येति व्यथं सत्प्‌- ांत्तरपदेतिपरिभाषाज्ञापकमित्यक्तम्‌ अन्यथा मान्तेऽभावमादायानेन पृवपदत्ववदेव द्‌न्दरेऽमाव- मादायोत्तरपदत्वन तत्पाथक्ये भाष्वासगति स्पषेव ! तथाऽननेवोकारान्त पूवपदत्वस्यापि सिद्धया तद्धाष्यापण्तिः स्पष्टव ¦ तदेकदेशमाचािकारवचव तदेकदेशा याभि करत छति तेदेकदेशवि मर खम्‌ मात्रसमभिन्याहारे तथेव व्यत्पत्ते 1 तथा चनेन भाव्रन्प गद्रीत्वा निजरपापिव्यादि विदि अभाक्प महत्व गडोदरकमिदयारि भद्ध रापाविन्यादो मान्ते तस्वमप्यभावमादाये बानन कायकारठे सिद्धम्‌ पदतन्ञाया ि्विषटह्पापारनिनामिवाननाकपरिमागानिष्ठन्वात्‌

9 क, "चिः क्राचिद्‌ा० | २६, समू केचित्वभीः ध, चिबति।

७२ वेना <करतगदादीकोपेतः-~

पपरनित्यान्तरङ्ापवाशनामृत्तरो तरं वरीयः ।॥ ३८ पवविर्बलवत्‌। विधरतिषेधराख्राप्पूवस्य पर बाधकसति यावत्‌) ३<॥ नन्वेवं मिन्थकीत्यत्र परत्वाद्धिना बापताऽकञ्न स्वात्‌ अह पुनःप्रसङ्गविक्ञानास्तिद्धम्‌ २९

______-_-------------~~~

निपेषप्रङ्गादाह- पर्द॑परे ति इत आरम्योप्तननिष्य पर्मन्तपस्येव क्रमेण प्रषश्च- दाद पर्वपदिति परिभाषाया हेतवुक्तेराहइ--विपरेति \ एवमप्रेऽपि नु बडक- त्वमा्कत्या नेष्टपिद्धिस आह--पवस्य।त ३८

एवं परस्य पृपनाधकत्वाङ्गोकारे भिन्धकीलत्र परत्वाद्धेना नायितोऽकज् स्यादिति पाड भिन्ीलयत्र पएरत्वात्तातडा बाधितो धिते स्यादिति स्वपपाठः अचश्चेतिसत्रस्थमा- व्यकैयटादिविरोधात्‌ ततर श्च्छमुदायनिवृत्य्मुकार इतयत्राजूप्रहणं तैन तितउच्छत् पित्यादौ दी्घासदान्ताद्वेति वा तुड्नेति माप्य पत्वादीचङक्षम वेकारपकं तुक सङ्ृद्भतावि तिन्धायाद्धघरक्षणः पुनम प्रकते थतौ नेददो विषये पूरनं प्रसङ्गन्यायः निष्यविकरपयो विसेषात्‌ प्शवाज्जातेन पूर्वेण पूर्वनातस्य परस्य प्रवृत्यफङ्वरक्षणनापप्रसङ्गात्‌ तस्मा- द्विकखविधिप्रवृ्तर्वैयथ्यापच्या निलयस्य बाध एवं तर्हिं पुन.प्रपङ्कविनज्ञानमिति चेत्‌ शुणु ! पूर्वो विषिः पर बाधते तत्न ्रचित्तदाश्रीयते। यथा भिन्धकील्यादो पर्‌- त्वाद्धौ क्ते पएनःप्रषदधविन्नानादकच्‌ है ततर ध्यकच्छवृत्त्यावराधः एवमीभतुरि त्यादावपि बे्यम्‌ | तदुक्त टुट' प्रथमस्यति सूत्रे भाष्य

इरोरपः कृते रर्‌ यथा [दत्व प्र्रण सवख्यन नार्थोऽस्ति सिद्धा स्थनेञ्यतान्तरा

इतीति केयटेनोक्तमितीति केचित्‌ वस्तुतस्त्वयुक्तः स॒ केयट द्विवचनं इतिसूत्र थमाप्यकेयटवत्तिहस्दतादिप्रन्थविराधात्‌ दत्र द्यक्ष इन्द्र (द्रः इत्यादावक्षि ओं

दममेव प्रकारमभिप्रेय वक्ष इयदां परादिनस्वेन सप्वात्तदन्तत्रैन पदत्वमक्तम्‌ भन्यथा तदस

गतिरपि स्यैव यथोद्ो तु मनोरमायुक्तप्रद्ठारेभेव पद्प्वम्‌ एवेत्य भ्रायस्ाविदयादा सान्ता द्ावनेनाक्त सभावितम्‌ तथाऽपि यष्मात्प्ल्ययविविस्नदादां तेविसिष्टरूपपगिप्रहेम क्रियमाणा स. ्ञाया भक्तपस्माणनिष्ठसस्य यस्मासपत्ययति परिरिपिसूत्रे कण्ठतो भग्वतोक्त्वेन तन्रतद्प्रवत्त्या नातव तन्न दर्कभमेबेति तद्धाष्यमेकदेद्य क्तिरेव एवमुपसगौदिन्ञाया भवि सवनामादिषजञा उदक्त“ परिमाणनिष्टतयाऽनेन न्यनेऽभविनाभीयादित्यादौ दोष इति कर्थिित्यादि केयटानुरोध्येष एवं शवाभीयादिव्ययाभिषानमेव उभयत रति तत्सिद्ेेति बोधव्यम्‌ तदाह--भन्यत्राते नाभ्या" दावितपभ; { ३५

10

~~

घ, शृष्युपठक्ष" 1 क, इ. शध्यमिति कै.

परिमाषेन्दुशेखरः ७४

नन्वेवं तिसृणाभिखज्र परतवात्तिख्ादेशे पुरखयादेक्षः स्वाद्त आह-

सद्दढतो विभरतिषेषे यद्वाधितं तद्वाधितमेव ४०

धवि स्थिते उमः परत्वादीकारे सङृद्भनिन्यायाःपुनस्तदमवि शीभवि पूर्वपतरणे रूपततिद्धिरि युक्तम्‌ मवद्रीत्या तु तत्र पुनःप्रपङ्गविज्ञानस्य विषयो नापरस्य षँ सक्षात्प्र मृतीनीतिपूत्रस्यमाष्येकयटविरोषः तत्र हि च्व्यन्तस्य प्रतिषेधो वाच्यः ' रूवणीङृलय अन्यथाऽत्र परत्वाष्धिकपः स्यात्‌ नित्या मतिपजञेष्यते वा पूर्वेण कृतलाद्॑त्वनेनं विभाषा पूर्वेण नित्या भविप्यति परत्वाद्विकद्येऽपि तदभावे पन प्र्ङ्गविज्ञानान्नित्यविधि- प्राप्त्या दोष इत्युक्तम्‌ मवद्रीत्या तु तत्न स॒ङृद्तिन्यायस्य विषयो नापरस्य स्पष्टं चेदं भावप्रकाशे तस्मादेतदन्यतरन्यायाश्रयणे चक्ष्यानुरोध एव ॒बीनमिति तत्वम्‌ दमेव ध्वनयितुमप्रे वक्ष्यति तत्र रुक्ष्यानुपारादित्यादि तत्रत्योदधोतस्तु केययनुरोधेन तद्धाण्य त्वेवमपि सुयोजम्‌ एवं प्रचुर. पाठोऽपि युक्त एव योजना त्वित्थम्‌-- भिन्धीत्यनन पिरम स्यात्‌ ! तत्र -हेनुगमेविरेषणमाह--परत्वात्तातडा बाधित ति यतः पक्षान्तरे भिन्तादित्यादातित्यादि लक्ष्ययो स्जिाचयेनेक्यात्‌ विकसशाद्स्य रकष्यद्भये तात्परयणोमयलक्ष्यकत्वाच्च अत॒शएव पुन प्रसङ्ेतिन्यायप्तचरिण सिद्धान्ताक्तिप्तमतिरपि चैव भिन्तादित्यत्रापि तदापत्त. स्यानिवत््वादिति वाच्यम्‌ प्रतिलक्ष्यं ठक्षणमेदेन तद्विषयतातंङ्शास्याऽऽनर्क्रयापत्त एतेन भव्ताचिदुतादित्यादो चरितारथमित्यपास्तम्‌ तत्राप्यतो ₹हेरुतव्येति डकरः प्राप्तत्वा कि चं परिमाषाणामिष्टपिद्धिमात्रफलकत्वम्‌ अत एवं कुरतादित्यत्र पनटुगभावः स॒ङ्ृद्रतिन्यायेन . साधितो विप्रतिषेधसूत्रे कैयटेन अन्यथाऽन्तरङ्धानपीतिन्यायेन परादपि दको ब्वच्वेन तदप्तगतिः सष्ठ } एव चेतङ्या- याश्चयणे छक्षयपिद्धे मृख्तवेनात्रेवारमेदेनोमयोराश्चयणमपि सुवचमितीति बोध्यम्‌ ॥६९॥ एवं, सर्भत्र पुन ्रसञ्गविज्ञानाङ्गीकरे पुनरिति स्यानिवरद्धविनेति भावः ! सकृदिति! गतो शाच्लयोः प्राप्तौ सत्यां यो विप्रतिषेधस्तसिन्सति सङ्ृदेकवारं यह।धिते त्ाधितमभेत्य्थः यद्वा गत्यभिन्ने विप्रतिपेषे अन्यत्र छन्धाष्कादायोरेकस्मल्यु- गपदूपमावितेप्रा्तर्व विप्रतिषेधपदाथत्वेनोक्तत्वात्‌। अन्यत्प्ाग्वत्‌। पूपैपरिमाषारथस्तु स्पष्ट इति नोक्तः तथा रुकष्यानुरोध एवान्यतरन्यायाश्चरयणे बीजमिति नोक्तदोष इति भावः अनयोरन्त्यमूढं प्रत्यापरत्याऽऽह-- तत्रेति तयो्मभ्य इष्यः कचित्‌, अन्यत्राि- ष्ये एकसषिन्‌, रक्ष्ये अप्तमप्रपङ्भयोरविरोषाय का्शाच्लये्निवेशः असमः

१, भति | तन्त; पाडार्तः १५

७४ वे्यनाथक्तगदादीकोपेतः~~

कामावात्पयायेण तुजा दिवच्छाखद्रयप्रसङ्ग नियमार्थं विप्रतिषेधसन्चः मिति सक्रदरतिन्यायसिद्धिः यथा तुटयबलयारकः भर्या भवति तयो; पययेण कायं करोति यदा तभुभा युगपल्षयता नानादह् कार्ये तदोमयोनं कराति योगपद्यासमवात्तथा शाखयाटक्ष्याचवाः चिक्ये योगपद्येन प्रवच्यसंमवाद्प्रतिपचो प्राप्तायामद्‌ परविच्यथ; तच्च कृते यदि पूर्प्रािस्तद्पि मवत्यवाति पुनःपरसङ्गविज्ञानसिद्धिरिति विप्रतिषेधसतरे भाष्ये स्पष्टम्‌

यत्त॒ केयटादयो व्यक्तौ पदाथं प्रविठक्ष्यं॑लंक्षणपषुवादुमवाराप शाखयोस्तत्तटक्ष्यवि षययारचाररतास्यन पयदिण द्वयोरपि प्रात्ता परम- वेति नियमाथमिदमिति सक्द्रतिस्पायसिहद्धिः अचर पश्चि एतान्लयमच शादेतह्वक्ष्पविषयकपवशाखल्ुपगुद एव जातिपक्षे तदैश्यतावच्छद्‌" काक्रान्ते क्ञविदक्ये चरितार्थयेद्रेः श्चाञ्रयोः सतमातपक्षन्यावन

मेति विरोधादिति भाव बाधक्राभावादित्यननात्सगापवादतधम्ब द्रीनम्‌ | दृष्टान्त- दा्टन्तिकयोः पर्यायप्रसङ्धे हेतु वचन्वयप्रामाण्यादिति तदाशय" 1 ननु हाखप्रपद्धो ऽपि कार्य एवेति काथयेोयुंगपदपमवे कथं शाज्लयोः प्रसङ्गाऽत॒ आई- तु जात एव युगपदूप्मवः पर्यायेणोमग्रसङ्च॒ इति तत्यथम्‌ तथा पर प्राप्त्या तनत्रान्तरपरसिदधनियमविभिरेवायमित्यप्ाघ्ाशपरिपूरकत्वमेवास्यतरनिवृतति्त्वाथी तदुद्योतकं एवकार इति बोध्यम्‌ आधमृलमाह--खथतिं ज्य न॒ कृरातीत्यत्रान्वयुः नु तदान्नोहटङ्घनेन तावचरितार्थावत॒ आह--तुटये्याद्‌ कराते।त्यन्तन्‌ तथा तुल्पनछत्वादेव पर्ययव प्रेरणया प्रेष्यस्य मिथो ऽविरुद्कायकरणन स्वामिनौ चरितार्थो यथा तद्वदिति भाव एकत्र तत्समवादाह-नाने(ति उक्त जराः तत्रापि प्रदेशो स्मवादाह-दिक्विति 1 कार्थ, स्त इति रेष यागेति तयायाग्‌* पयेनासभवादित्यषः लक्ष्यार्थति 1 अन्यत्र क्ष्ये चरिताथयार्त्यथः इद विप्रति पेधसूत्रम्‌ तत्र, परासमन्‌

केयटाइय इति ! आदिना सीखदेवहरदत्तकोस्तमङृदादयः। अभिषृयवाच्य रन्द्र नरषिङ्गतवादाह--पदाथं इति प्रतिर्वीप्सायाम्‌ उपनस्तषामाभाति' अपिर्विष- ययोरित्यमे योज्यः द्वितीयोऽपि प्राप्तावित्यपम्रे मिथः सरचायकत्वन यथा्चुता्च चा | षद, विप्रतिसूत्रम्‌ एवमग्रऽपि नन्वेव तद्विषयकपुवरक्षण्याभरमागत स्यादत अह-- अचेति नियमपक्ष इत्यर्थः एतदिति विप्रतिषधसुसेत्यथः चत्‌ } तत्तद विषये सदिति साध्याभावसाधकं हेस्वन्तरं यस्य सत्प्रतिपक्षः तेन यथा नतः प्रतिबन्धादनमितिद्वय नेवमत्रापीति मावः अप्यपरा्तो, अप्रापतावपि। यथाश्रुत वा रां

परिमाषन्दुशेखरः

युगपदुमयासं मवरूपविरोधस्थल उमयोरप्यप्राप्तो परविध्यथंमिदमिति पुनःप्रसङ्कविज्ञान सि द्धिरव्याहूस्तन्न व्यक्तिपक्षे सर्वं लक्ष्यं ज्ञां व्याप्राति जातिपक्ष इत्यत्र मानाभावात्‌ बाह्यणं हस्यादित्पादों जात्याश्रयसकलन्यक्तिषिषयलार्थमेव जातिपक्षाभ्रयणस्य भाष्ये दरश. नात्‌ अत एव सद्पसूत्रे माष्ये जातो पदार्थेऽनवयवेन साकल्येन विधेः प्रदृत्तेगौरुबन्ध्य इत्यादो सकलगवानुबन्धनासेमवात्कमंणो वैगुण्यमुक्तम्‌ द्रव्यवादे चासरवेद्रव्यावगतेभरनुबन्ध्य इत्यादा वकः शाखो क्तोऽपरोऽक्ाखोक्त इत्युक्तम्‌ चनः हि माष्योक्ततुजादिह- छान्तस्य व्यक्तिपक्च एव सर्वविषयत्वं जातिपक्ष इत्यत्र भानमस्ि। अपिच व्यक्तिपक्षेऽप्यन्यव्यक्तिखपपिषयलामेन चररताथयोरियं व्यक्ति विरोधास्स्वविषयकत्वे कल्पयतीति कक्ु शक्यम्‌ जातिपक्षेऽपि

कत प्व॑ठक््य कम नतु व्याख्यानमेव तत्र मानमतं आह-न बाह्येति वयर्ती(ति ग्यक्तिव्िषयकत्वार्थमितय्थ. सक््राह्मणहुनननिषेधायेति यावत्‌ माप्ये, एकरोषसुत्रस्थे तत्रैवं हेत्वन्तर सुचयन्राह--अत एवेति जातिपक्षप्य व्यापक्रत्वा- देवेत्यर्थः अनवयवनेत्यस्य व्याख्या--साकेति जात्याश्रय न्यक्तिविरैषा अवयवा इत्युच्यन्ते तथा व्यक्तिविरेषानाढम्बननेति तदर्थो बोध्य \ एवं साकल्य फरितिम्‌ सकलेति देशकालदिभेदेनाऽञनन्त्यादिति भादः गवानुडन्धनेति पाठः गोः पृस््वात्‌ वैगुष्यमिति तथा फलनवाक्षिरिति भावः 1 प्रत्युत वैपरीत्ये मानमस्तीस्याह-- द्रव्येति ! चत्वथं एकः रखोक्त इति एकः शब्दः परत्य- धनिवेरित्वादेक द्रव्य गोषूप बोधयत्तस्य केनाचिद्नबन्ये कृते शाद्या्थ॑पतषस्या पैसन वाऽन्यदा गवान्तरोनबन्धोऽशाखथ. स्यादित्यथ. त्वःमते व्वेतदपंगतिः सष्टेव पक्षद्वय- साधारण्येन प्रतीयमान विप्रतिषेधसुत्रमाप्यमपि विरुद्रभित्याह--किं चेति अय भावः-उक्तमाष्य पषद्रयप्ताधारण्येन दृष्ठन्तमेदेन पर्यायाप्रतिषत्ती ये प्राप्ते तदाश्रयेण तद्वचनोपपत्तिपर तु जातिष्यक्त्याश्रयणेति खष्टेव अन्यथा नातिपक्ष्रवृत्तामप्रतिपत्ति- मुपक्रम्य त्व्यादिदोषशङ्कापरमाष्यापतमत्यापत्तेः अनवकारात्वेनेवा परत्वेन व्यवस्थेति कैयटायुक्लसेगत्यापत्तश्च अन तृजादितुर्थतायां एव तेषु प्रतिपादनाच्च हि तृनादयो व्यक्तिप्क्च एव प्र्वविषथा अपि तु जापिप्षेऽपीति त्वदुक्तयुक्किद्धयमपि मियो व्मि- चरितमित्याह-अपि वचेव्यादिगमक्षामाव इत्यन्तेन अन्येति विरेषा- धारान्ये्वर्थ. दय, विरोधाधारमता कत्व मिति चरिताथयोः शाल्लयोरिति भावः

५, = 9

9 प्तस्तन्न हेतो देतमाह।२ड. पव मानाभवेहेः। य, चिदाकम्मे कः॥ *ष, एठम्भो ऽशा० ष, (एलम्मेऽशग्ल्ाथ्षपरयाऽ९दह-- कथेति

पेयनाथक्ूतगदारीकोपेतः--

तजात्याश्रयतद्यक्ति विषयकत्वमेव नेतद्यक्तिषेषयकत्वामत्यत्र विनिग. अक्षाभावः तच लक्ष्यानुसाराक्तविच्छस्रीयहष्टान्ताभ्रयणं कराच किक्द्ान्ताभ्रयणमिति भाष्यसंमतमामं एव युक्त इति बोध्यम्‌

£ =

हयोः काययोयगपद्यनासमव एव विप्रतिषेधशास्रोपयोगी इदम्‌

इको गुण ` (१।१।३) इति चूते कैयटे स्पष्टम्‌ चथा रिष्टा- दित्यादौ तातङ्क्षामावयोयुगपत्मवुच्ता स्वस्वानामत्तानन्तयास्तमवः + यद्यपि तातङषैः स्थानिवक्वैनास्त्येव तत्तथाऽप्यादेशग्रवृ्युत्तरमव स, तु तसव्रत्तिकाठे एवं युम्तृञ्वच्वयोः भ्रियक्रोषटूनीर्यादां बुगपद्स- मवो यदागमाः ` (१० ११) इत्यस्य सुम्प्रवृच्युत्तरं प्रवृत्तेः एवं भिन्धीत्यनत्र तातङ्धिभावयोयगपदेकस्थानिसबन्धस्याङ्करूपानामेत्तान-

न्व -~-------------------------------------------~------------------~-----------~---------------- ~~

तद्यकत्त ति मिथोऽविषयव्यक्तीत्य्थः नैतदिति विरोधाधारब्यक्तीत्यथः शाख- स्येति शेषः उपषहरति-तत्रेति तयोमेध्य इत्यथः तस्मादित्यादि: कचित्‌ तिपणाप्रि्यदौ श्ाल्ीयद्टान्तः, तनादिखूपः कयित्‌, भिन्धीत्यादौ टोकिक दूतरूपः युक्तं इति अत्‌ एव कुरुतात्वमिति केथयोक्तसृद्रतिन्यायोदाहरणप्तगति,

अन्यथा कुररब्दद्धेदगितिवचनस्य तातडमोवपक्ष चारिताभ्थ॑ऽपि कुरशब्दाद्धस्ताताडिति

वेचतक््यानवकारस्वेन विप्रतिषेषाप्र्तक्त्या तदप्तगतिः स्पषटेषाते दिक्‌

भाष्यस्य एुकसमि्नित्यस्य रक्ष्य इतयर्थोऽभिमतो तु कायद्वययोमिनीति सूचयितु माह-द्योरेति अन्यत्र छन्धावकाशयोरित्यादिः एवेनकस्यं कायद्वययोगित्व्य- वच्छेद्‌ः शाञ्नोपेति शाल्लप्रवृद्युपेत्यथः कैयट ति नापदय द्विकाययोग एवं विप्रतिषेधः कि तर््यप॑मवोऽपीति भाष्ये द्विकार्ययोगत्वामावे केवटलोऽप्यसभवो विप्रतिषेष इति हि तेनोक्तम्‌ तसुपपादयति-यथेति 1 आदिना शामावपरिप्रह्ः तैत, तत्तदानन्तर्य॑म्‌ सः, स्थानिवत्पदवाच्यः स्थानिवद्भावः ₹नेनान्यतरस्मिज्ञाते निमित्ते विवातादन्यतरन स्यादिति द्ण्ड्यादीना विरोधौपपादनमपास्तम्‌ इदस्रैव ष्वनायेतुं बहुषु तसुपपादयति--एव मित्यादिना एवं , सवस्वनिमित्तानन्तय(सभवरूपोक्तप्रकारेण प्रवत्ताराते अडइत्वसपादक्थानवच्वस्य त्ज्वद्धावप्रवृत््युत्तर पवृत्तश्चत्यापं बाध्यम्‌ एवे) पूतेतेव शरकारान्तरमप्यन्न समवतीति प्राचामुक्तिमहपरत्याऽम्-युगपादे ति नरु बुद्धिविंपरिणामष्य पिद्धान्ततवेन वास्तवस्थानिष्बन्धः करामि न, प्रक्रत उभयबुदधिपराप्ता- वपि वाचः क्रमवृत्तिखदिच्छिकक्रमेण स्थिति, सभवतीति नेद यक्तमाः पागुक्तमे¶ऽऽह- अङ्षपेति 1 चयेीत्यप्यारसमवादावन्वयः पवीत्परं प्रवर मि य्या पावै्क्ताभाह--

१. ्योगादाविव वि

परिमापेन्युशेखरः # ५७9.

[क

न्तय॑स्य खासंमवो बोध्यः नुम्बुटोरपि ज॒स्यजादिकिभक्तयानन्तयबाधो तमि इस्वान्ताङ्खबवाधप इत्यसमवाद्विधतिषेधः कवचिदिष्ानुरधेनः पूर्वशाख्रे स्वरितखपरतिनज्ञाबलात्स्वरितेनाधेकं कायमित्यथाद्यूवमेव भवति तेन सर्वर पूवविप्रतिषेधाः संगरहीता इति ` स्वरितेन `\१। &। ११) इति सृते भाष्ये विप्रतिषघसूच्स्थपरराढ्डस्येषट्वाचितात्त- स्सयह इति विभरत्तिेधसूतरे माष्पे ४०५

न्वेवमेधते इत्यादो परत्वाद्विकरणे * अनुदात्तङ्तिः ` ( १।३। १२) इत्यादेनियमानुपपाततेस्तेल व्यवधनाद्‌त अहइ--~

विकरणेयो निपमो बलीयान्‌ ४१

अच वृद्भ्यः स्यसनोः ` (१।३।९२) इति सूत्रेण स्ये पिभा. घाऽतङ्विधनं ज्ञापकम्‌ अन्यथा स्यन्यवघाने नियम प्रवृत्तो सामान्य

विदिति + पूर्वविपरतिषेधविषय इत्यरथः अनेन परस्यैव निरासो निलयदिस्तुल्य - जातीयत्वात्‌ फं यादरादोर्बट्ये प्रसक्ते प्राबल्पाय सखरितत्व प्रतिज्ञायते तादशमेक

(५ _ £ ०५. ०५,

दौबस्य॒तेनापनीयते तदेतदध्वनयत्नाह-- पूर्वमेवेति तेन तथार्थन प्रकारान्तर- माह-विग्रेति तर्षंयह इति 1 सकल्पवेविप्रतिषेधपग्रह इत्यषः नन्वेव स्वरितेनेतिं सूत्र तेथा्थकमपि ग्यथूमिति चेन्न अन्याथं तथा्थुकप्य तैस्याऽऽवदयकत्वस्य तत्र भाष्य एव श्यषटल्येत्‌ उपायस्योपायान्तरादषकत्व हि तदकूतमिति साव. ४९

एवं, पूवविप्रतिपेधविषयाद्न्यत्र सवत्र परस्य पुर्बाधकरत्वे एधत इत्यादाविति आदिना पचत्‌ इत्यादिप््रहः पचत इत्यादाविति त्वपपाठ; धातुषठे प्राक्पटितत्यगे मानाभावात्‌ अत एषादात्तेति दाषल्तगति. तद्पि प्रागेव सूत्रपाठे पञितिम्‌ स्यदेः पुर. त्वाह्कस्य तिनादिषु सत्सिति शेष. यथा नियमत, स्यादेः परत्व तथा स्यादतो राद समिति बोध्यम्‌ तेन, विकरणन अत्र) परिमाषायाम्‌ स्थ, परत इति शेषः अता. तिच्छेद्‌; परस्मैपदेति तद्ध. तडित्यत्याऽऽत्मनेपदोपलक्षणत्वात्‌ एवमुक्ते, फल तु तस्य प्रतिप्रसव॑विपित्वसुचनम्‌ तडिति च्छेद, परसमेपदविकिरेन पतै तड्विवानमिल्यथं इति कश्चित्‌ कचित्तु भिक्पविधानमिति पाठः ककिसपेन परसपदविधानमिल्य्थः उपषा- द्नपयालोचनया त्वयमेव पाठो युक्त इति भाति तक्छमुपपादयति--अन्यथेति

पररिमाषाविरह इयर्थः नियमेति अनदात्तडित इत्यादीनामिख्ः सामान्येति

१६्‌, उ, तदेव 1 ड, तथाऽऽवः)

७८ वेद्यनाथकरतगदारीकोपेतः-=

शाद्ेणोमयसिद्धौ विकल्पविधानं व्यर्थं स्यात्‌ अवराय ज्ञापिते वु स्य हति तच विषयसप्तमी बोध्येति अुदात्तङ्तिः ` (१।३। १२) इयत माष्यकेयटपोः स्पष्टम्‌ विकरणव्यवध नेऽपि ननियमप्रवृत्तेरिषं ज्ञापकमिति शदेः शितः ' ( १1 ३। ६० ) इत्यत्र भाष्ये ५बनितमर्‌ वस्तुतोऽस्माज्जापक्ात्‌ “अनुदात्तङितः "(१ ३। १२ इत्याद्परकरणं तिवादिविध्येकवाक्यतया विधायकम्‌ तत्र धात; ` (३) १।९१)

_____._----~-------------------------------- ~

कवत तिप्त यनेत्यर्थः उमयेति पदद्ेतय्. षिकत्पेति विक- सेन परसैषदविधानमि यर्थः नन्वेवमपि स्य इति परपपमीति तदानी तद्मविन तदप्राप्त्या चारितध्परमावात्कथ जञापकवमत आद--अरेति असित्नपं इयथः तत्र, सूत्रे इती ति उक्त सर्वैभियथैः। मतान्तरमाह--विकरणे ते परव ते रिति। परिभाषाया इत्यै. इट, प्रागुक्त, तद्विकसवियायक सूत्रम्‌ ध्वनितमिति तत्र द्युपेनिभि- सकनियमेऽद्भ्यवाय उपततर्यान न्यविरतिषयुक्तम्‌ यदि. तथेषे सत्त प्ासूनियमे निल - ल्वद्विकरगेऽदागम इति वातिक व्यथै स्यात्‌ इदानी तु पर्वनियत्वाम्या द्वाम्धा यथा- सस्य प्राणिश्रे निद्यत्वादडागमे चानया द्वितीयया विकरणस्यान्धवधायकत्वेऽप्यटा उ्यवहितत्वान् प्रभोतीति तत्फलम्‌ खवस्यायामडित्यनाभरिय चेदं नोध्यम्‌ इत एवा- ह्च्या यदि पुनरिय परिभाषा विज्ञ येतेत्यचदाततेत्यत्र पि द्वन्तमाप्योक्तपू अत॒ आाह-- वस्तुत इत्यादि तच्छभित्यन्तन असनात्‌, परगुक्तत्धिकस्सविधायकभूात्‌ एकेति वक्पैकवाक्यतयत्यथः अत एव मध्येऽपि र्य तित्रद्था मवन्तीतयुपस्थित्‌- मिद्‌ मदत्यनर्ततयायुक्तम्‌ अत एव कार्यक्राखास् इद्‌ बोध्यं यथेदिशे वाक्यभेद सैव स्तात्‌ प्ता चेत्य धत्य स्यनि तिबादथो मन्ति ते चानुदत्तडितौ रुध्य स्ये तादृशा मन्ति येषा नातानामात्मनेपदपन्ञा मवनीति अथे मावः-कार्यकषिऽप्यनु- दत्तडित्‌ इत्यादिभकरणमेव स्वाकाद्या तेनैकवाक्थतामलुमवरति भाप्ये प्रिभापेत्यस्य तद्रदित्य. यथा परिमाषा कार्याकाह् वशात्तेनेकवाक्यतपन्ना तथा तदपि स्वाका्घव. शात्‌ आकाह्ोत्यापके शिङ्गत्वन्यवहारः प्रकृ तस्य तदाकाष्ोत्यापकरावात्म- नेपदत्वादिना बोधकर तौ शब्दाविति तत्र॒ टिङ्गत्वम्यवहारः एतेन स्त्र प्रिभाषारिङ्ग विये, प्रिमापकाद्वोत्यापक पिष दृ चात्र तथा चिपिपूत्र आल्मनेपदतवादिनाऽदप- स्ते यदि पुनरिति माष्यमयुक्तमित्यपास्तम्‌ उक्तरीत्या माप्योपपत्तः एव भूवादय इतिपुवरप्थादुपदस्य नियमेवु सवन्धाथे मण्डुकष्टुतिरविमक्तिविवरिणामश्च नाऽऽश्र- यणीयाविति तदेतदाह--तत्रेति तिनादिसूत्र इत्यथः छखवस्थायां स्यादाव्या

._------------_~-_-~~~~__---~_~__~__~_-~_~~_~~~~_~___--~~~-~~~~~~~~~-~-~~~--------

१क. ध, नन्या त्राः

धरिमाषेन्दुशेखरः ७९

हति विहितपश्चमीति तत्समानाधिकरणम्‌ "अनुदात्त" ( १।३।१२) इत्यादि विहितविशेषणमेव एव लावस्थायां स्येऽपि तद्यवधाने तद्भसिद्धिः शवर्दभ्यस्तु पर्वमेव नियमः

यद्रा लमाश्चापेक्षत्वादन्तरङ्गा आदेशा टकार क्षसवात्स्यादयो

आवरयकत्वात्‌ उत्तरमूत्रानरोधाच्वेति भावः एव च, विहितविरेषणत्वे |

स्येऽपीति यद्यप्यत्र पश्च परत्वान्नित्यतवाच्च तिकीदिविधिः | स्यादिविधिस्वु नित्यः

हाब्दान्तरण लक्षणन्तेणं प्राप्त तादृश्षानित्यत्वानाश्रयणेऽपि द्भयोनिं त्ययो. परप्वात्म॒ एव अन्तरङधत्वमप्या्द्वयप्रकाराभावेऽपि तृतीयान्त्यरीत्या द्विवि-

(6

धतुरयरीत्या तस्थेष चापवाद्ष्व स्यादिविषेर्विशषविरहितत्वादिति वाच्यम्‌ चारिताथ्यीत्‌ अत एव परत्वविषयः अत एव ॒च स्येऽपीति स्यमत्रोेखः ताप्तावपवाद्त्वस्य सुवचत्वात्‌ एव कथ छावस्थायां स्यः किमथ विहितविशभेषणत्वम्‌ | अत एवानुदात्तापितिसूत्रमाप्यप्तगति तथाऽपि शयनादितः स्याव्योऽन्तरङ्ञाः काऽन्तरङ्गता छावस्थायामेवर विधानादिति स्यतेतिसूत्रमाप्योक्त्याऽऽ्षातुक इत्यस्याऽऽयादय इत्यतोऽ- सुवृत्याऽऽ्धातुकत्वोषस्थाया स्यादय उत्यस्यान्तरद्वास्त ईत्यर्थिकयाऽऽधधातुकत्व विशेषण नोपरक्षणमित्याशयिकया सूत्रैस्यतदनुवृतश्च स्तामध्या्वावस्थायामेव तत्मवृत्ति अन्यथा तद्वेयथ्थं स्पष्टमेव अत एव विदहितविश्ेषणावक्यक-वम्‌ एव तत्र भाप्ये<- स्तरङ्गशब्दो मोण. अत एव ॒काञन्तरङ्वेति प्रभो भैतु कथमिति बहिरङ्- शब्दस परिभाषायाश्चाटुक्तिश्च | परिभाषायाः विषय एव | एतेनोक्तपक्ष चतुष्टयासमवात्तद्धाप्यतत्पक्चयोरपगत्यापत्तिरित्यपास्तम्‌ ! उक्तरीत्योपपादनात्‌ तत्रत्यकर यटप्य तु प्रमाद्‌ एषेत्यन्यत्र विस्तर ताङति आत्मनपदत्यथं एधिष्यत इत्यादा. विति मावः ननु श्बादिञ्यवाये तत्सिद्धिरपि तत्फटं कुतो नाक्तमत आह-श बाद भ्यस्तिति कतरीदो सार्वधातुके तद्विधानादिति भाव. नियमः, तत्तेनान्याभिमतो वाक्यैकवाक्यतया विधिः|

एवं तदयुवृत्तिमभिप्रत्य छदेशानामन्तरङ्खत्वमतरैपेकष्य तम्य विहितेविेषणत्वमाक्तम्‌ तदननुवृत्तावनुषदोक्तदविवियैतदाश्रयणेनेदानी वपरीत्येन धातोरिति परपच्वम्यामपीष्टपिद्धि- रिति वक्तु प्श्षान्तरमाह--यद्रेति कैययानुरोधेनाऽऽह-- माचरे तिं वस्तुतस्त्वत् मात्रशब्देन परनिमित्तमात्रव्यवच्छेद्‌ तथा चापरनिमित्तकत्वादित्यथ आदेशा, खादृशाः कारेति ख्कारखूपो यो विष परस्तदपेक्षत्वादित्यथ परनिमित्तकत्वादिति यावत्‌

एव चानुपदाक्त द्िविधमन्तरङ्गत्वभेव तेषामनेनाक्ताभिति बोध्यम्‌ यथाश्रुते तुन युक्त

घ्‌, प्त्वाश्रः } २, न्त्रस्भात्तद्‌ः) (नाभिश्च * घ, शवेवतः।

वेधमाथक्रतगदारीकोपेतः--

बहिरङ्ग इति द्ग्योगलक्षणपञ्चम्यामपि दोषः अक्र पक्षे ' दुदुभ्वः स्य :ः(१।३२१९२।) इति सुत्रं स्वब्रिषय इति व्यारूयेषप्र्‌। ओष्ष- नेपदक्षब्दादा भाविसंत्ताऽऽभ्रवणीयेति तचम्‌ भिन्नवाक्यतया सामास्य- काखछविहितानां नियमे तु लुंगादिनेव नियमेन जातनिवत्तिरङ्गीकार्षा शक्तवन्त भराति मा मुक्था इति बुयात्कं तेन कृतं स्यादिति न्यायस्तु नाच प्राच आश्रयपित युक्तो नियमादिश्ाख्राणां वेय्थ्यापत्तेः ध्वनितं चेद्‌ “स्थानेऽन्तरतमः (१) १।५० ) इति सूते भाष्ये शाश्चानथक्यं दु प्र द्धिसज्ञाचूतरे भाष्ये तिरस्कृतम्‌ सामान्यश्ञासनेणोत्पत्तिस्तु सरूप-

भ्न

केयरश्च चित्त्य इत्यनुपदमे्मे स्फुटो भविप्यति दोष इति श्रदरिव स्यादिवोऽबि त्य प्रक्पवृत्तस्त्रापि दोष इत्यथ, अच पक्षे, सिद्धान्तपक्तान्तश्मत द्वितीयपक्षे \ श्याख्येयमिति तस्य परत्वासभवीदिति भावः नन्वेवमपीतेतराश्रयोज्त पते प्राक्तेषामसत्वेन तैत्सत्तयोरदर्वच क्याथवोधात्तर तेषा खस्यानिकत्वज्ञानादात्मनपदादिपन्ञोत्तसेवेकवाक्यताऽस्तु कि मि सन्ञाश्रयणनति वाच्यम्‌ तष्य तत्रोपर्तो तावत्पर्थन्त तेनासेबद्धतयाऽवस्यमे साचा. भवात्‌ अन्तरङ्गतया तेन ॒सवन्धादुभवात्तरमेव तिबादिभिः सन्नान॒भवाचेति भवः) चरमप्स्याक्त तत्व ॒प्रतिपादयितुमादयपक्षयोदांषानाह-भिन्नेस्यादिभौरवपमित्य- न्तेन नियमे तिति पाठः नियमे त्वङ्गीक्रियमाण इत्यर्थ. | नच नातनिवृत्तौ भक्त वन्तमिति न्यायविरोधोऽत आह-श्रुक्तंति यो भुक्तवन्तं प्रति तथा बथात्तेत किं तावत स्यद्षि तुन किमपाते खक्किन्यायाथेः। भक्थो इति) निररुस्वार पटः डंडा रूपमतत्‌ मेयमादीति आदिना निषेधादिपस्यिहः उक्तार्थस्य तस्याजानाश्रणस्य सूत्रारूढस्य माष्यार््देवमपि निरमूढत्वनिराप्रायाऽऽह--ध्वनित- मेते तत्र हि तस्यान्य्रतिद्वादृशनिवतकरत्व इष्टरब्दमात्रनिर्ु्यपषिद्धौ तदरैय््यसुकन्या- यनाक्लाक्त वेति समाहितम्‌ तत्र वाराब्देनायमर्थ. स॒चित. अन्यथा पक्षान्तरानक्ते स्तदपतगाते" स्पष्टैव ननु नियमादिशाखवेय्यं इष्टापत्तिरत आह- ङपशे ति प्रमाणमत आचायः द्गपाणिरेत्यादि्रन्थनेति भावः नन्वकस्याः प्रकतरनेकप्ययानामव्यषरितैपर त्वात्तमकदुत्पात्तरवाऽऽद्‌/ सव॑षा दुर्मति कथ जात्तानां नियमेन नवृत्तरत जह-- सामान्यत वुश्वा्थानया कर्यत्यग्रे योज्यः सरूपेति तत्र॒ हि यथैव बहवो

प. तत्सत्तयो" 1 ध. यणं सू" घ.श्ल्ठ माय रष, ्डमपि। पब, द्यदिनै रु. निवेदंति०। ष, मनिनि? क, पतपरवस्यघ"

` परिमाशेन्दुशेखरः ८१

सूधरस्थकेयटरीत्या व्रधानातरोधेन शणमेदकल्पना तावतक्रतिकल्प- नया कायां प्रत्ययनिद्ती तत्कल्पितप्रकरतरापे निवृत्तः कल्प्याते गोरव रित्यन्यच् विस्तरः | ५१॥ प्राज्चत्प बटवत्‌ ४२॥ कृताक्रतप्रसङ्कित्वात्‌ ! तत्रास्टप्तामावकस्यामावकल्पनापेक्षया क्यु प्नाभावकस्येव तत्कत्पनमचितमिति नित्यस्य बटवस्वे बाजम्‌ तवाह- कृताकरृतप्रसङ्कि नित्य तद्धिपरीतमनित्यम्‌ अत एव तुदृतात्यादां परा- पि गणान्नित्यल्ाच्छपत्ययादिमवति ।। ४२॥ यद्यक्तेसंचन्धितया पूर्वं प्रवुत्तिस्तद्यक्तिसवन्धितयेव पुनः प्रवृत्तो कृताक्रतप्रसङ्कित्वमित्याकयेनाऽऽह- शृब्दान्तरस्य प्राघ्ुवान्वाधरानत्या परवत ४२॥ इदं शदेः रितः" (१।३।६० ) इति सूत्रे माष्यं स्पष्टम्‌) त्र हि न्यविश्षतेत्य्न विकरणे कृते तद्न्तस्पाडकरते धातुमाच्नस्येत्यड नित्प इत्यक्तम्‌ ४३॥ येन एव प्रकृतयोऽपीलन्न भाष्य एकैकस्यापत्यस्य प्रक्ृत्य्थन योगात््रधानभेद गुणा- यत्या गाग्यशब्दानामेवेकरोषः क्रियत इति तेनोक्तम्‌ प्रातिपादिकेदिशेन तद्विषानास्मा- तिपदिकार्थस्य तत्र विद्ञेषणप्वाद गुणतेति तदाशयः तदाह- प्रधानेति \ किंचेकप्मा- दुनेकंषा पत्वाप्तमवादित्यपि बाध्यम्‌-1 रेवन्तं चति कस्प्यत्यग्र याज्यः एवं दापत्रयं तत्र पिद्धम्‌ तत्के ति प्रत्ययकद्ितेत्यथः यदि तु दुगादिवन्निय- मेनाप्यदुत्पत्तििवान्वाख्यायते तदाऽऽयपक्षावपि निदृष्टावित्यादि बोध्यम्‌ तदाह-- अन्यते ति उदद्योतादावित्यर्थः ४१ करुतेति तथा चाऽऽवदयकत्वमिति भावः कृताक्वप्रसद्धित्नस्य नख्वत्वप्रयानक- तवंन वाचनिक किंतु युक्तिपिद्धामित्याह-ततरेति परनित्ययोर्मभ्य इयथः तच्छत्पनमिति अमावकरपनमिदय्थः उचितमिति उपस्ितिराधवादिति मवः इति, इदम्‌ नित्यस्य, आवदयकस्य अनाऽऽ्यांशफटमाह--अत एवेति आदिभ्या रुणद्धीत्यादरो शमादिपरिप्रहः ४२९ द्वितीयाश्च प्रपश्चयितुमाह--यद्यक्ती ति तद्यक्तीति गुणानित्थेकादेश इत्याश येन सावधावुकमपिदितिमप्योदाहते च्यवन्त॒ इत्यादो सध्यावन्दनादां चेत्यथः एवं न्यायमूतेय वाचनिकीति भाव इद, न्यायखूप वचनम्‌ त्यां ति ! एतन्यायप्तशार छतेति देषः ४९॥

१, जसू" ए? रष “ति बि ११

८२ वेद्यनाथकृतगदाटीकोपेतः--

एतनुल्यन्यायेनाऽऽह- शब्दान्तराताप्नुवतः शब्दान्तरे प्राप्नुवतश्वानित्यतम्‌ ४४ एतन्भलकमेवाऽ¶्ह-

लक्षणान्तरेण प्राप्नु्न्विधिरनित्यः ४५ अतिदेशविषय इयमसिद्ध वत्सु केयटेनोक्ता ४५

यदा त॒ शशाखव्यतिरेकेण तद्विधेयकार्ययोरेव निस्यत्वादिविचरो यढाऽि व्यक्तिविशेषाभ्रयणामाचस्तदाऽऽह- (+ (भ काचेव्छतारूतप्रसङ्गमज्रंणाप नत्यता ४६ कृते द्वितीये निस्यवेनाभिमतस्य पुनः प्रसङ्कमा्ं नित्यत्वभ्यवहारे प्रयोजकं बाधकाबाधितफलो पटहितप्रसङ्खोऽपि तथेति मावः ॥४६॥ "~~~ -~-~--~ -- -~-~~ ~~ ~~~

लल्यन्यायेनति प्रागुक्तवचनमृरमूतयक्तितुस्यतयेत्यथः यद्यक्तिपनन्धितया पुव परवृतति्तव्यक्तिपबन्धितया प्राप्त्या कृताङृतपरसङ्गित्वामाव इति दि प्रागुक्तं वचने मूढम्‌ तच्च हन्दान्तरात्प्रभुवदादावपि दैस्यमिति मावः वतश्चोति विधेररेति शेषः एव तद्धिपरीतमित्यस्थेव प्रप्चमते एते इति बोध्यम्‌ इय भाष्ये स्पष्टा ४४

एतदिति उक्तपरिमाषाद्वयमुलकमेवेत्यथ. एवेनपुवेत्वनिराप्तः लक्षणा. मतेति उप्देशन्येनेदय्थः } तदाह-अती ति असिद्धवदिति 1 अपिद्धवद््रा- भादियत्रेत्य्थ, तत्र॒ हि कुर्व इत्यादो निध्यत्वास्मरागुकाररोपस्ततो गुण कृते हि तवर प्रत्ययलक्षणेन ग॒ण इत्येतन्यायेनानित्य इत्युक्तमू--कैयटेने ति अनेना्-माप्वाक्त- त्वनिरास अत एवेतन्मृटकमेवेत्यवतरण उक्तम्‌ ४५

नन्वेव दुदतीस्या्पतिद्धिरेव शब्दान्तरार्सक्षणान्तरेण तत्र कते प्राप्त आह-- यषा त्विति शाद्जब्यती ति अनेन रक्षणान्तरेणेत्यस्याविषयता सूचिता व्यक्ति- विशेषेति \ यद्यक्तीत्यादयकतेत्यथः। अनेन तन्न्यायद्वयाविषयता सुविता तद्ाऽऽहेति। तदाऽरहेत्यः क्र चिदिति वुदतीप्याद्‌ वित्यर्थः मात्रपदेन शाच्भ्यक्तिविरेषेतदु- भयवेरिष्टयस्य कर्ये व्यवच्छेदः अपि सावंनिकयद्यक्तीत्यादिपतमुख्चाथकः परिमाषा- न्तर्‌ वक्तु मात्रपद्भ्यवच्छेदयत्वेन स्भावितपृवान्याधकाश्रटितमस्या आश्शयमाह-- क्रत इति अभिमतस्य, कार्यस्य माघ्रपदन्यवच्छे्यमाह-- वि ति बाधकानाधित- तेऽपि कारणान्तराभवेन फरनुपहिततन्निराप्रायाऽऽह-- फद्ोपेति प्रसङ्खोऽपीति पठः अपिः प्रागुक्त्तमुचायकः तेन तस्यापि व्यवच्छेदः अत॒एव पूवैप्गतिः तथा, तद्यवहारे प्रयोजकः ४६

पररिमाषेन्दुशे खरः ८३

वशाह--

यस्य ठक्षणान्तरेण निमित्तं विहन्यते तदनित्यम्‌ ॥४७॥

कचित्तु बाधकाबाधितफलोपहितपसङ्ग एव गद्यते तदाह--

यस्य लक्षणान्तरेण निमित्तं विहन्यते तदप्यनित्यम्‌॥ ४८५

सप्तमे केयटेनेतदुपष्टम्मकं लोकव्यवहारद्यगुदाहतम्‌ वालिस्ुमीव- योयुभ्यमानयोमंगवता वालिनि हतेऽपि सुथीवस्य वाटिनः प्राबल्यं व्यवहरन्ति मगवस्सहारैः पाण्डवे्जपे लन्पेऽपि पाण्डवानां प्राबस्यं ठयवहरन्ति चेति स्व॑ चेदं टक्ष्यानुरोधाद्यव स्थितम्‌ ४८

लुटः प्रथमस्य ` ( ४।८५ ) इति सुते मघ्ये

स्वरभिन्नस्य प्राभुवन्विधिरनित्यो भवति ४९॥

इति पठचते यत्र सेकस्येव कार्यस्य परस्थं नित्यत्थं तचरेच्छयाऽ.

म्यतरत्तदुमयं वा तस्य बलवक्छं नियामकमुल्टेख्यम्‌ अत एव तत्र तत्र

तदाहेति अधिकाशाशयकमाहेत्यथः एव तत्पपश्चमूतेवेयमिति भावः यस्य चेतिं का्यस्येत्य्थः 1 ४५७

एवेन प्रागुक्तप्रसङ्गव्यावृत्तिः गद्यत इति तच्चवहारप्रयोनकप्वेनेति भावः अप्र. स्तष्धिपरीतप्रागुक्तरूपसमुच्वायकः अनयोरन वाचनिकत्व कि तु रोकन्यायत्तिद्धत्वमि- त्याह- सप्तम इति स्वमोनपंसकादिति सूत्र इत्यथः तत्र हि त्त्कुरमित्यत्रात्व- टकोः प्राप्तौ परादस्वाननिष्यत्वालटुगिस्युक्तेऽनिस्यो छ्‌ 1 हि कृतेऽत्वे प्राप्रोति अमा भाग्यमित्युक्तं माष्ये एतदरुपेति उभयेपेत्य्थः वाछीति सत्सप्तमी निर्षीरणेः षष्ठी वा मरवता, श्रीरामेण वाङ्न इति पश्चमी स्यक्ह्रन्ति, शूरमानिन इति दोषः मगव दिति वासुदेवेत्य्थः प्राबल्य, कोरेम्य इति शेष; नन्वेवमप्य- तिप्रसङ्कः सर्वेषा तदवस्थोऽत आह--स चेदमिति इताङ्तेत्यारभ्य यदक्त- मित्यथेः ४८

प्रथमस्येती ति इत्यादिपञ् इष्यः आदिनाऽऽदयदात्तशवेत्यादिसूव्रपरिग्रहः शवः कर्तेत्यादौ तास्यचदात्तदित्योपा्य तस्य डादिभिर्थिपरतिषेषिचरे द्वयोर्निस्यस्वसुक्स्वा निघातस्यानित्यत्वसुक्तरीत्योक्त्वा डादीनामेवमनित्यत्वसुक्त तत्र भाष्ये स्वरमिन्न- स्थे ति स्वरेण भिन्नस्येत्यर्थः रूपवत्वरोऽपरि श्रुतिमेदहेतुत्वाच्छब्दाम्तरत्वमेव करो वीति भावः विरेषमुमयपाधारणमाह-- यञ्च सिति तदुभयं) परत्वनिलत्वो मयम्‌

यनाय मिनामि कनननयमाययदयतयननवदितयदि

` १५ क, प्त्वादुदात्तस्य ! ड. (लाद्ायुतः 1.

८४ वेधयनाथकृतगदारीकोपेतः--

परत्वान्निच्यताचचे ति माप्य उच्यते वस्तुतस्तत्र परत्वादि्युक्तिरेकदे- शिनः स्पष्टं चेषं विप्रतिषेधसूत्रे कैयटे "णो चडि ( ७४१ ) इति हुस्वापिक्षया नित्य्वान्तरङ्गखयुक्तद्विस्वस्य _ भथमतः भवृत्ती नित्यत्वा- दितिव भाष्य उक्तम्‌ एवं नित्यान्तरङ्कयोषलवसवमपि यगपद्यासंमक एषेति बोध्यम्‌ 1 ४९ निव्यादष्यन्तरङ्गः बलीषोऽन्तद्ध बहिरङ्स्यासिद्धत्वात्‌ तकाह~ असिद्धं बहिरङ्गमन्तरङ्गे ५० अन्तमध्ये बहिरङ्गकशाखीयनिमित्तसमुद्ायमध्येऽन्तभूतान्यङ्कानिः

तस्य, कार्यस्य } तत्र तत्रेत्यस्य भाष्य इत्यत्रान्वयः तत, भाप्ये एकदेशिन इति। नित्यानिदययोर्वप्रतिषेधासमवादिति भावः + वदाह-- स्पष्टं चेदमिति 1 तत्र 8 कार्यभिलत्राहोरथे कृत्यः करणयोग्ये काय तुस्यबर तपेति नित्यानिल्योत्सर्गापवादान्त- रङ्गबहिरष्वस्य सूतरस्याभ्यापार इत्युक्त तेन एव तत्र॒ निप्यत्वादिप्येव वाच्यम्‌ | यत्राप्युमयप्तभवः प्रकारान्तरेण तत्रोक्ता विकसेनेष्टसिद्धावपि प्रथमोपस्थितत्यागो नोचित एव तदाह---ष्पो चेति मघ्ये, णो च्डीति सूत्रे एवमिति परस्येवेत्यथः बोध्यमित्यत्रान्वयः यद्वा विरोषान्तरमाद--पएवभिति उक्तव. दित्यः ४९1

परिः प्रप्सुश्चायकः यत्तु सीरदेवादयो निष्यादप्यन्तरङ्ग बलीय इति परस्वफं तवपू्म्‌ अत एवान्तरङ्जबहिरङ्गयो रित्यस्य नाजानन्तयं इति निषेध; भन्तरङ्गतवा- शको दीप्य नित्यत्वात्मा्वपि प्रत्वाहीधस्येव प्रतेः तन्न युकत्यन्तरस्यादुपदमेव वक्ष्यमाणत्वात्‌ तद्ध्वनयन्नाह--अन्तरङ्क इति कर्तय इति देषः अहिरङ्स्य, नातस्य तत्कादभ्ाकषिकस्य चेति शेषः वाक्याथंबोषे पदार्थभियो हेदुत्वादादौ तामाह-- अन्तरित्यादिनिरूपित पित्यन्तेन तत्नाऽऽ्दावन्तःरावदार्थमाह--मध्य इति कस्येत्याकादक्षायापाह--ब हरिति उ१ स्थितत्वादिति भावः शा्ञीयेति तदूष- रकेतयथः अन्तमूतानीति शेषपूरणम्‌ तत्व पूसथितत्वात्पनिमित्ताभावादस्पतवाप वोप््थितत्वाह्ा 1 अत्र तृतीयं घटकत्वेन स्यया वा अन्स्यमपि प्रकरियाक्रमेण प्रयो- गीयो्वारणक्रमेण त्रा आचमप्येव द्विधा निमित्तानीत्ययं निमित्तशब्दः स्थान्यादेर्वि- ्रेषणपरे ऽपि कायानुमववतस्तततेनानाश्रयणस्यान्यत् विधिषु नहि कायीतिन्यायेन स्वीका- रवदिहापर तस्य स्वीक्रारेण स्थान्यादेस्तत्वाभावेऽपि तद्विरोषणस्य तत्वेनाऽऽश्रयणाद्धष्य- पमतत्यच् यदपि गुणानामितिन्यायेनेह तद्मवृस्या तस्यापि तष्टिरेषमेस्येवानाथ्रये 1

ग, न्पिदिततवालतदभा२ क. ०गत्वेनाऽऽश्र"

परिमाषेन्दुशेशरः <

निभिचानि यस्य तदन्तरङ्कम्‌ एवं तदौीयनिमित्तसमुदायादटिभताङ्कं हिरङ्गम्‌ एतच ' खरवसानयोः ` (८ ।३। १५) इति सूजऽसि- द्धव्पूञे माप्यकेयटथोः स्पष्टम्‌

अव्राङ्गशब्देन शब्द्खूपं निमित्तमेव गद्यते शष्दशासखे तस्थव प्रधान-

मानाभाकपलस्य तत्परत्वममि समवति तथाऽग्यनिष्यतया गुणानाभित्यस्याप्रवृन्तः च्छ हि कार्यीत्य्य ठोकसिद्धत्क इदमरुपदमेव स्फुट भविप्यति तत्र सर्वान्त्यपक्षेभै तच्छं युगपत्पवृ्तो पुवेभवृत्तिनियामकमेव तु परत्वाजातस्य बहिरङ््य तादशेऽन्तर ङ्गे कर्ये ऽ- पिद्धतानियामकम्‌ तवतेष्टपिद्धावपि छोकतस्तथेव खामात्‌ तत्र कृते पन॑हिरङ्धप्राक्षौ भवत्येव तत्‌ अन्यथा तु तत्‌ आद्यपक्षण तु तत्त बरैवासिद्धतानियामकम्‌ आङ्‌- प्ररणात्तयेव छामात्‌ अङ एव तदनन्तर बहिरङ्ग नेव एव चेदमुमयं युगपस्पराधिषिषय- कम्‌ द्विविधनर्वा्यपक्षेण तत्व वतु कचित्पृवेभ्वृत्तिनियामक कचिदसिद्धतानियामकम्‌ ! अत एवेदं नातयौगपचघ्वमात्तपरापतिकत्वरूपशरितयविषयकम्‌ } अत॒ एव तदनन्तर कवित्त- स्वृत्तिः कंचिन्न एतछ्ठाभस्तु टोकतो ज्ञपकाच यथायथ बोध्यः ठक्ष्याचरोधेत सर्वेषं व्यवस्थेति दोषः कपि एतदन्यपक्षद्वये तु तत्वमक्िद्धतानियामक न।तस्थेवेति पनर्बहि- रषवस्य प्रप्तदध एव उदप्रहणात्तयेव छाभात्‌ एव चेद्‌ द्वये युगप्त्पाप्िविषय्क तजाऽऽय प्तः पट्येत्यादो क्रमेणान्वार्थाने अन्यरक्ष्याण्यपरे द्रष्टव्यानि द्वितीयः पचवेदमिप्यादौ तृतीयाः स्योन इत्यादौ तद्वितीयो विश्वोह इत्यादौ तुरीया; खद्बोढ इत्य्रादौ तद्न्त्यो विभज्यान्वाख्यान १८्येत्यादौ परादुद्रवदित्यादो चेति बोध्यम्‌ अद्ध र्दः सज्ञिविदेषस्य श्रीरात्रयवस्य वा वाची किं तूपकारकवाची तदाह-- निभित्तानी ति बहूव्चन सक्ष्यामिप्रायम्‌ बहूव हिणा सर्वटिङ्गत्वमनयोः सिद्धम्‌ ठव मिति उक्तरीप्येत्यथः तदीयेति अन्तरङ्ग शाख्ीयित्यथः इदं शेषपृरणल- भ्यम्‌ बहिरिति बहिमूतान्यज्ञानि यप्येत्यथः बहि शब्दार्थो बहिभृतत्व तच्चो- ्तैपरीत्येन एव परस्परापेक्षया ग्याप्यनिमित्तकमन्तरङ्ग ग्यापकनिमित्तक बहिरङ्- भिल्युत्सर्मः अल्पनिमित्तक बहूनिमित्तक चेति यावत्‌ उक्ताय समृल्यति--एतञ्चेति उक्तार्थदरयमित्यर्थः खरेति तत्र छन्तरङ् बहिरङ्गमिति प्रतिद्धन्दिभाविनावेतावरथा- वियुक्तम्‌

निमित्तत्वस्याथादावपि सत्वेन तत्कृतातिप्रपङ्ध निराचष्टे --अचाङ्कःति परिभाषाया- भित्यथः निमित्तमेवेति सक्तम्थाचन्तोपात्तपरयोगस्यदाब्दरूपमेव निमित्तमित्यर्थः तस्य शब्दस्य एवे प्रघानाप्रघानयोरितिन्यायेन सामान्यरूपेण पिसेषग्रहणमिति

9 क, (्दुत्वाश्च घ, °ग त्वात्‌ च. इ, (न्द्रमा

9.4 वेधनाथक्तगदादीकोपैतः-

त्वात्‌ तेनाथनिमित्तकस्य बहिरङ्गत्वम्‌ अत एव ¢ तिखुचतसु ` (६।४।४) इति निदेधश्चरिता्थः अन्यथा खीतषरूपाथनिमित्त. कतिद्वेक्चषयाऽन्तरङ्कत्वाञ्रथादेशे तदसंगतिः स्पष्टैव अत एव अयादैज्े घन्तस्य प्रतिषेध इति स्थानिवत्सूजस्थमाष्यवातिकादि संगच्छते एतेन गौधेरः पचेदित्यादवियादीनामङ्गसंज्ञासपेक्षस्वेन बहिरङ्कतयाऽसि-

(५

द्रव्वाह्लि लोपो स्यादिति परास्तम्‌ एयादेशादेरपरनिमित्तकसे

नान्तरङ्कत्वाच ननु वेन पिषिस्तदन्तस्य' ( १। ५२ ) इति सूत्रे माष्य इको

यणवि ( १।७७ ) इत्यादावपि तदन्तविधौ स्योन इत्यत्रान्तर- ङ्त्वाद्यणो गुणब धकत्व मिष्यते तन्न सिध्येत्‌ , उलकषब्दमाभेत्य यणा-

___------------------------- मावः तेन, तद्धहणेन } रङधत्व) प्रिभाषाप्रवृरयुपयीगीति रोषः अत्रार्थे पाणिनिपतमति ध्वनयितुमाह--अत एवेति तस्य तच्वानङ्ाकारदेवेत्य्थः अन्यथा, तस्य तच्ा्काकरे तदप्तगतिः, मिमिधैय्यम्‌ एव पाणिनितमत उक्तार्थे माप्यवारतिका- हदत्वमप्याह--अत एवेति उक्तोऽथ. चेति चेखय, इति अयद कार्यं लन्तस्य स्यानिवत्व नेति बाधिकार्थः न. चैव पतमानाधिकरणसरमासादुत्ीहिरिति वरति- कल्य विपरतिमेषपरतयोक्तस्य खण्डनाय स््पदार्थे कपैधारयोऽन्तरङ्ञोऽन्यपदर्थं बहूत्रीरि- बहिरङ्ग इति वर्णो वर्ेनेति सूत्रे माप्योक्त विरुन्धतेति वाच्यम्‌ तभ्रा सत्यषीष्सिच्यमा- देन विप्रतिेधपरता सखण्ब्येष्टपरतायास्तदप्रे म्यवस्यापितत्वनेतदरे पूकषमेषिकाया जकर- गेन तलकदेदकतित्वादिति मावः एतेनेति सतम्पायन्तोपततप्रयोगस्यरान्दरूप- निमित्त्येवाचच ग्रहणेनेतयर्थः पचेदित्यादापिति पाठ" पचेरननित्यपपाठ. सीयुटोऽनङ्गा- धिकारस्यतवात्‌ \ प्रसिद्धतवाद्ववेदिलस्य त्याग. एयादी आदिना इयादेश्ादि. प्रग्रहः बहुवचन रक्यामिप्रायम्‌ परास्त ति प्रज्ञाया, प्रयोगस्थराठ्दरूपत्वा भावादिति भाव, वैपरीत्यमेव प्रत्युतास्रीत्याह--एयादेश्चादेरिति रपरेति # तथा प्रागुक्तद्वितीयप्रकारेण तच्छ बोध्यम्‌

~

नन्‌ तद्वलजञाङृतमपि तख भप्यायारूदामिति कथमत्र तत्य प्ररणमित्याशयेन ङ्त नन्विति इको यणिति रोव्दाचशासनप्रस्तावाच्छन्दर्प विशेण्यमादा. येति माव, इष्यते, धिदधान्त इति शेष, वपरितिसूत्े माप्योक्तरिति मावः इदमचु* पदमेव स्फुटी भविप्यति तस्नेति वर्णमात्नाश्रयतवेन वाणरष्यान्तरङत्वमिषट तदपि चेत्समदायाभित त्दष्टपिद्धिमं स्यादिति भावः तत्र हेतमाह--ऊगेति अस्थ यत इत्यादिः तदादिविष्िपि स्यादत्र फते अनेन यणो बदिरङ्त्व गुणप्यान्तरङ्तं तृती-

परिमाषेन्दुशेखरः।

देश्णो नक्षब्दमाभिर्य गुण इत्यन्तरङ्गत्वाद्गुण एव स्यादित्युक्तम्‌ अव कैयटः-सिवेबाहुलकादौ णादिके नप्रत्यये गुणवलापोढां प्रसङ्गः अडपवा- दृत्वाद्रटोपं बाधते गुणं व्वन्तरङ्कत्वाद्रधते गुणः ह्यंङ्गसंबन्धिनी मिग्ल- क्षणां लष्वीमुपधामार्धपातुकं चाऽऽ्रयति ऊद्‌तु वकारान्तमङ्गमनुना- सिकादि प्रत्ययमित्यल्पापेक्षत्वादन्तरङ्खः तच कृते यण्युणो प्राघ्रुत इति एवं संज्ञापक्षस्याि बहिरङ्गत्वं स्पष्टमेवाक्तमिति चत्‌

तदन्तविधावपि बहूुपदाथपिक्षत्वरूपब हिरङ्गस्व स्य गुणे सच्वेन तत्र दोषकथनपरमाष्यासंगतेः बहिरङ्ान्तरङ्कशब्डाभ्यां बह पेक्षत्व(. ल्पापेक्षलयोः शब्डमर्यादयाऽला माच्च तथा सत्यसिद्धं बहपेक्षमल्पा पेक्ष इत्येव वदेत्‌ अत एव विप्रतिषेधसुतरे माष्ये गुणा्येणादेशोऽन्तर- गत्वादित्यस्य स्योन इत्युदाहरणं तु गुणाद्ूउन्तरङ्गत्वा दित्युक्तम्‌ त्वद्रीत्या तदपि वक्मुचितम्‌ प्राधम्यात्तदव वा वक्तुमुचितम्‌ मम याद्यपक्ेण प्रहस्यते गुणं एव, पगन्तेत्यनेन गुणवेति स्थानिक्रमेण गुणस्य पू निपात. बाधत इत्यस्य पृनरुक्तिगदषद्धाकसपननलाघवाय तयोस्तत्वे आह-- गुणः ह्येति इकारस्येति शेष. सत्ताया अप्यत्र तत्तेन प्रहे प्रकारमाह--त्यल्पापे- षेति गुण पश्वकाश्चय उटूतु चतुप्काश्रय इति विवेक, तत्र कृते, ॐउडि ने ्राप्चत॒ इत्यमर उनशब्दमित्याय्युक्तिरतसधेया परकृतमाह--एवं चेति तथादोषोक्तो चेत्यथेः प्रसङ्गादन्यदपि निराक्रतुमाह--स्यापीं तिं अपनिहुपदाथपिश्षमसुच्चायक

तदन्तेति एव सज्ञादिबहूुपदाथपिशषत्वेन त्वाङ्गीकार इत्यादि बाह ति उक्तरीत्या पदार्थपश्चकापेक्षत्वात्‌ यणसिविगन्ताजादिशब्दद्वयमात्रषिक्षत्वमित्यन्तरगत्वामिति माव. तन्न, तदन्तविधों दोषेति उक्तरीत्या गुण एव स्यादिति दृषत्यथं इं चाम्युपेत्य तदुक्तमन्तरङ्गत्वसुक्तम्‌ वस्तुतस्तदेव नेत्याह--ब हिर ङ्केति ननु तत्तात्प येण छक्षणिक्रभयोगोऽत आह--तथेतिं तत्तात्प्येण प्रयोगे सतीत्यथः इत्येवेति निर्बीनरक्षणानोचित्यादिति भाव. उक्ताथं॑द्रदयति--अत एवेति | तथातदर्था भावददेत्यर्थः उदाहरणमिति दत्तमिति शेष. सिति तत्रैवेति रोषः ऊडन्तरङ्कत्वादिप्युक्तमिति अन्तरङ्ग वरीय इतिपरिभाषाफकथनावप्तर इति भावः त्व्रीत्या, कैयटरीत्या उदितमिति तथा तयोस्तत्वयो सत्वादिति मव. ननूषरक्षण तत्तप्यापीत्यत आह--प्राथम्यादिति तेन तस्थेवोपलक्षणतया ग्रहण संमवात्‌ तदेवेति तवेताऽपि तस्याः सफर्त्वसिद्धेरिति मावः मम त्विति

५.

मनि

इ, ९दतृत्र त९।

८८ देयनाथक्रतगदारीकोरेतः--

तन्तरङ्कपरिमाषया तद्वारणासंमवातचन्नो क्तम्‌ सिद्धान्ते नित्य- खाद्रणासूर्वमूर्‌, श॒णस्तूठि यणा बाधितत्वादनित्यः ऊनशब्दमा- भित्पेत्याङिमाष्येण परिमाषायामङ्खक्षब्देन सप्तम्यायन्तोपात्तं शब्दरूपं निमित्तमेव गृह्यत इति स्पष्टमेवोक्तम्‌ य्न केयटेन तदन्त वि- पिपक्षे परताहुणः प्राप्नो तीप्युक्तं तत्तूनशब्डमाभित्येत्यादिमाष्यासंगत्या चिन्त्यम्‌

वकि लोपेऽन्तरङ्कपरिमाषा प्रवर्तत इति तुन युक्तम्‌ तत्सुत्र- माघ्य एव बश्चादिषु छोपातिपरसङ्कमाराङुः्यो पदेशसामथ्यान्न वृश्वतीत्यादौ चारितार्थ्य, बहिरङ्गतया संभरारणस्यासिद्धतवेन पर्वमेव

काभेन निजो जोन

अस्य मत इति शेष. तद्वारणे ति उडा युणवारणेत्यथः संन्ञाकृतनदिरङ्गत्क्साधकतथा- यानाश्रयणेन समत्वादिति भावः तत्‌ , प्राथमिकम्‌ ननु 'भाग्यान्पभासुपपस्या केयोक्तमावरयकमत आह-किं चेति यत ईति रेष. 1 सिद्धान्त इत्यनेन तवा तद्‌" हिद्धिरपि दोष इति माप्याशय इति सूचितम्‌ यणे ति यस्य क्षणान्तरेण "निमित्त दिहन्यते तदप्यनित्यमिति न्यायेनेति मावः उक्तार्थं तद्धाष्यविरोधमप्याह--ऊनेति यत्‌ इत्यादि. चेति ! उक्तमिययग्रे चो योज्यः ! घन्तोपात्तामेति पाहः 1 आदिना पश्चम्यादिपस्थह्‌. अयं भाव"-उक्तरीत्याऽङ्गशब्दो निमित्तपरो तु स्थान्यादिषरोऽपि निमित्तत्व चात्र श्ाच्र हीतिन्यायेन विधिषु यथा का्यानुमवविशिष्टमात्रस्य नाङ्गी क्रियतेऽन्यस्य तद्धी क्रियते तथाऽ्चापीति स्यानिन आगमिनश्च तच्वनं प्रहममन्यस्यं तद्विशेषणस्य तु वैखेन प्रहणमस्त्येवाग्रहणे मानाभावात्‌ यद्यपि गुणानामिति न्यायेन रकृते तदप्रवृच्या परादिनिमित्तवस्सयान्यादेरमि प्रण सुवच थाऽप्यनित्यत्वाद्ुणानामिल्य स्यापरवृत्ति हि कार्यीत्यस्य रोकाभिद्धत्वं चेति स्थान्यादिभिन्नस्य स्वस्य ग्रहणम्‌ # ( अत्‌ एवान्तरङ्गानपीतिनज्ञापकरपरमाप्यसगति तथा तत्न प्रक्षे यणिनपित्तोनशब्दा- वयवत्कैन नराग्दप्य ततो ] बहिष्वाभाव गुणनिमित्तनरान्दादुनशब्दप्य बहिभूतोकारघटि- तत्वात्तानेमित्तत्वाद्यणो बरहिरङ्कत्वमिति परत्वादिति तदा दयोः समत्वादिति मावः

माष्येति अन्तरङ्धत्वबहिरङ्ष्वबोधकमाष्यत्यथः गोधेरादो ेनचिदुक्तप्माधिप्रकारस्य तद्विषयतामात्रेणात्रापि स्तवात्केयरश्चिन्त्य एवे. त्यारायिका कप्यनिदुक्ते खण्डयति--वठी ति 1 अतित्यत्वादिति भावः तत्सूतरेति रोपो व्योरिति सूत्रेत्यधे. श्च दिष्विति "\ आदिना ब्रह्यादिप्रहणम्‌ स्यनन्तस्यो्ता- * पनुशिडन्तगतो अन्धो पस्तकस्थः। =

"~~~ --------------------------------~------------------7 ममान नाम ४,८०

ग, ऋमीप इ, तुदददः क, इ, गमतो ब?

परिमाषेन्दुशेखरः 1 ८९

प्रा्ैरिति भाष्योक्तेः यन्न नलोपस्थ षट्‌ सन्ञायामासेद्धत्वार्पञ्चिध्यत्र घत (४।१।१०) इति सिषेध इति तच्चिन्त्यम्‌ नलोपस्य

हि पदसनज्ञासपेक्षस्वेन बहिरङ्गत्वं वाच्यम्‌ तच्च सज्ञाक्रतव दहिरङ्कघ- स्यानाभ्रयणात्‌ पञ्चेत्यत्र निषेधस्तु खियां यस्प्ाप्राति तन्नेति व्याख्या. नसाभथ्यंन भतपर्वषर्‌त्वमादायेति बोध्यम्‌ अत एव कृति तगग्रहणं चरिताथंम्‌ घचहभ्यामित्यादां पदत्वनिमितंकव्वे ऽपि नलोपस्य बाहुः रङ्गत्वाभावात्‌ | भ्यामः पदसं्ञानिमित्ततेऽपि नलोपस्य तन्निमित्तक- स्वामावात्‌ परम्परथा निमित्तत्वमादाय बहिरङ्गत्वाध्रयणे तु मानम्‌! ध्वनितं चेदं ' नलोपः प्‌ ' (८।२।२) इति सुतं

वन्धेयः आदिना वृक्णादिपरिग्रह. पेप्रप्ारणस्य, तठदिः तत्पराप्त, वछोपप्रापतैः उक्तकैययोक्िव्ररोपः पुप्स्रेतिपूत्रस्थकेयरोक्तिमपि खण्डयति-यखिति असि. द्धस्वादिति बरहिरङ्कत्वेनेति शेष निषेध इति टाप इति मावः एवमग्रेऽपि तचचिन्त्यमित्यस्य दु्वंचत्वादिति हषः तत्वमेवाऽ रो वेवं पद्ेत्यत्र टाबापततस्तदवस्थेव नोप. सुप्प्वरेति निर्वाह षटसन्ञाया नङोपािदधत्व- स्याफरत्वस्य भाष्ये तत्रेव सुत्न उक्ततात्‌ अत॒ आह-पञ्चेत्यत्रेति \ सन्ञाकृतत्‌. सछरामावे सुच्रप्तमतिमप्याह--अत एवेति उक्तोऽथः चारितार्ध्ये य॒क्ति- माह--वुज्रेति नरेपित्यस्य मध्यमणिन्यायेनान्वयः भावादिति तत्करतत्वाना- श्रयणत्‌ अन्यथा क्रिन्निमित्तके तुकि पदत्वहुतुकनरोप्य बहिरङ्गासिद्धत्वेनेव तिष्या तदानर्थक्यं स्पष्टमेवेति भावः ननु नर्पस्य सज्ञाक्रत तख किं तु किमो बहिमत- म्याँन्निमित्तकत्वेनात आह-- भ्याम इति पदेति तत्पुरुषः तन्निमीति म्याञ्निमीत्य्थः साक्चादिति मावः नन्वेवमपि परम्परया तचमस्त्येवात आह-पर- म्परयेति नरपे स्याम इति रषः } नन्वेनमप्यप्रतिषिद्धमितिन्यायेन तदङद्धीकारः कति. तुग््रहणं प्रत्या्यात्‌ परम्परया वत्छमादाय तत्वाश्रयणस्म कचिदावदयकत्व चात आह- ध्वमितमिति तत्र हि तुग्विधो वव्रहम्याभेति फल्सुक्त्वा तुग्विधौ चोक्तं॑किमुक्तं सनिपेत्यादिना छन्मेजन्त इति सूत्र म्रामणिकरुखमित्यादो तुगमावफटकत्वेनोक्तया सनिपात- परिभाषया खण्डित तु तत्रव सन्ञाविधो ब्राह्मण्य इत्यादौ टाबूनिषेधर्पप्रयोननस्य तुग्विधौ वृत्रहम्यामित्यादिप्रयोजनस्य खण्डिकात्वेन कैयरोक्तयाऽनया तथा चायमेव तदाद्रय, तथा क्चिद्धाप्यादिप्रामाण्यात्तदद्धीकरेऽप्य्र भाध्यप्रामाण्यात्तदनङ्गीकार

८* © © = ,„ ५. सूजमते 1 ९, इ, ष. ८५या्‌ हेते '

९० वेद्यमाथक्रत गदार्सीकपेतः-

माध्य इति तत्रैव माष्यप्रईपाद्‌द्य।ते निरूपितम्‌

अन्तरङ्े कतव्ये जातं तत्छाटप्रःभिकं वदिरङ्कमसिद्धभित्पर्थः। घ॒श्चत्याहिपु पदरससस्कारपक्षे समानकटत्वमेव द्यारति बध्यम्‌ एते. नान्तरङ्क बहिरङ्गाहटीय इति परिभाषान्तरमित्यपास्तम्‌ एनामा- भित्य बिप्रतिषेधचुते भाष्ये तस्याः प्रत्याख्यानाञ्च अन्तरङ्शाख्ल- स्वमस्य लिङम्‌ |

क्यं चिपाद्यां प्रवर्तते धिपाया असिद्धत्वात्‌ अस्यां चं बाहं ऊदषवस्थमृदयहणं ज्ञापकमित्येषा सपाद्सप्ताध्यार्यास्था अन्यथा संपरसारणमा्रकिधानेन टघ्रूपधगुणे बवुद्धराच (६।१।८८) इते वृद्धां विभ्वौहु इत्यादिसिद्धस्तद्रैयथ्यं स्पष्टमेव सत्यां ह्यतस्यां बहिरङ्ग

इति मावः एतेनौन्यथा तत्र केषटेनोक्तं चिन्त्यम्‌ तदाह--तन्रैवेति नलोप इति सूत्र एवेल्थः

एव पदां निश्चि वकया्थमाह्‌ -- अन्तरः इति नन्वेव रोपो व्योवीतिसुर" स्थप्रागुक्तमाष्याकषरोधः तत्र हि वलोपप्योपदेश एव प्राप्त्या तदानी सप्रपतारणादेनातित-

त्काट्प्रापतिकत्वयोरमाकनापिद्धष्वापतमवादत आह-- वश्चत्याद्‌ ति आदिना पट्व्यादि परिः एव ततक्षौरयकमेव तदेति विरोध इति भाव. कैयरप्रमृतिदीक्षितान्तो किं खण्डयति--एतेनान्तेति अर्थद्यस्यानयैव क्रोडीकारादफठत्वेनत्यरथः नन्व भेदाच्छन्दभेदे तद्धेदः फलित एवात आह-एनामिति अ्निद्धमितीमामिलययथः तस्याः , अन्तरङ्कमित्यस्याः तथाचीत्तरमनिप्रामाण्यात्तथेवीचितमिति भावः "परिभाषायां दिङ्गवत्वनियमादाह--अन्तरङ्क(पि

केययाद्र्वाचीनान्तीक्ति ने चेत्यादिना खण्डयितुं सिद्धानमादावाह--इयं चेत्य(- दिदिगित्यन्तेन नन्वस्या सपादप्प्ताध्यायीस्थत्वाभेति हेत्वपिद्धिरतं आह-- अस्यां चेति त्वमुपपादयति--अन्यथेति एतंदमाव इत्यथः संपरेति 1 वप्तोः सप्रे्यतोऽदवुच्येत्यादि मात्रपदेन प्यावृत्तिः रघुपधगुणे हेतुरथम्‌ परिभाषाङ्ीकारे तत्पाक्यमाह- सत्यामिति द्येतस्यामिति पाठः हिस्तर्थं बहिरङ्केति भप्त तच्च वाच्यम्‌ तच तद्धि नाऽशश्रीयत इति कथ तत्वमिति वाच्यम्‌ ज्ञापकपरमाध्यप्रामाण्याद्यन।दिप्रत्ययनिमित्तमत्वनिमित्तकत्वेन परम्परया यनादिप्रत्ययनिभि- तकत्वाश्रयणेन तत्स्यान्न सुवचत्वात्‌ यथेव पृवीपराविरोधस्तथाऽदपदमेवोक्तम्‌ चैव मपि परनिमित्तकत्वप्य तुद्यत्वात्छथ त्म्‌ कपरत्ययावधीत्यादिविरेषणबाहुस्येन तस्या-

१६, नानया त। घ, ््ाश्रयन उ, थारेतर्‌

परमाषेन्दुशोखरः ९९

र॑प्रसारणस्यासिद्धव्हपुपधगुणो स्यात्‌ पुगन्त ` (७। ८६) इति सूते निभित्तमिक्ो विशेषणमत एव भिनत्तीत्यादौो गणः, एवं ˆ नाजानन्तयं ` ( प० ५१) इति निषेघाक्कथं परिमाषाप्रवुत्तिरिति वाच्यम्‌ प्रव्ययस्याङ्खनंश उच्थिता- काङ्क्चत्वेन तचेंवान्वयात्‌ पुगन्तेत्यादहो कर्मधारयाश्रयणेन प्रत्ययपरा- क्ावयवलधुपयारूपको गुण इति ' इको गुणवृद्धी (१।\१।३) इति सुज भाष्यसंमतेऽथं भिनत्तव्यादावद।षाच्च अकारान्तोपसर्भऽन- कारान्ते चोपपदे बहेवाहेवां ण्विविचावनमिपानान्न स्त॒ एव वायह इत्यादि तहतः किपि बोध्यम्‌ धातनामनेका्थलास्नाधासंगतिः प्रोह इत्याद्यसाध्वेव वद्धेरपापेः अस्योहस्याऽऽनथकष्यान्न ध्ाद्ूहट\' ( १। ८९, ब?० ) इत्यस्यापि प्रवृत्तिः पिकरनिमित्तकत्वेन सख्याक्ृततच्वेन तत्वपतच्वात्‌ उभयथाऽपि प्रस्थितत्वेन तत्वाच्च तुरीयस्य नाय विषयः युगपदन्वाख्यानेऽपि कार्ययोयोँगपद्यामावात्‌ उभयोरयोगपदय एव तद्धिषयताङ्गीकारात्‌ स्यादिति! तथा वृद्धयमभावे रूपासिद्धिरिति वृद्धयथमूद्‌- ग्रहणमिति साफल्यमिति भावः नानेत्यशे सिद्धान्तरीत्याऽन्याशे प्राचीनरीत्या तच्छ विघट- यति-न चेति निमित्त, सावेधातुकादिकम्‌ गुण इति येव नाव्यवधानमिति स्यायादिति मावः एषं चेति तस्य तद्धि्चेषणत्वेनाचोऽन्यानन्तयैसे चेत्यथः तघ्रेवेति-। अङ्ध एवेत्यर्थः तथा चाङ्धप्य तदानन्तय॑मच्वेऽपि नाच इति दोष, इति मावः नन्वेव तत्पराङ्गावयवस्येको गुण इत्यथ भिनक्तीत्मादौ दोष एवेति तद्न्यथानुपपच्या तदङ्गाकार आवरथक इत्ययं दाषसततदवस्य एवात आह--पुगन्तेप्ये ति } प्रक्तमाद- कर्मेति रघ्वी चापादुपधा चेतीत्यथः प्रत्ययेति सार्वधातुकादीत्यथंः इद्‌ चाङ्गविदोषणम्‌ नन्वेवमपि प्रोहः शास्युह्‌ इत्यादििद्धशर्थमूद्विधान सफलम्‌ आचेऽ- त्यथा पर्पप्रस्खोऽन्त्य ऊरूपदीरवश्रवणे स्पात्‌ एव कथ ज्ञापकतेत्यत्‌ आह- अक्षारान्तोपेति नकेति उपसगे तद्धिने वेत्यर्थः वाशब्दः समुचये वा स्याद्विकल्पोपमयोरेवार्थेऽपि समुच्चय इतिं कोशात्‌ यथास्स्यमन्वयः ज्ञापकपरमाष्यप्रा. माण्यादिति मावः नन्वेव व्यूह इत्या्यप्तद्धिरत आह- वारिति ऊहतेररीते वह्यकादिति मावः तदाह-घात्ूनाभिति नन्वेवं प्रोह इत्यायपि स्यात्तयाऽत आह - प्रोह इति वृ द्धेरिति ॐडोऽभावादिति भावः नन्वेवमपि प्रादृहोदेत्यनेन दृद सुखमाऽत आह-अस्योह पि रसनतेकदेरस्थत्यथैः तस्य सरदायाद्धिधेस्तस्य तत्स्य

(* (५

कथमत्यत्रात्तासर्तं मावः

ध्‌, उट्‌

५२ ेयनाधकतगदादीकापेतः-

कार्यकालपक्षे जिपाद्यमेतस्यवृ्तिहुबपरति वच्थम्‌ पर्वं प्रति परस्यासिद्धत्वादन्तरङ्गगभावेन पूवस्य तन्निरूपितब हिरङ्कत्वा मावात्तया तस्यासिद्धस्वप्रतिपादनासंमवात्‌ चानया परवस्यासिद्धव्वात्तदमा- दत तं प्रति परासिद्धं 'एरवत्' (८। २।१) इत्यनेन वक्तमशक्य- मिति वाच्यम्‌ एवं हि विनिगमना विर्हाहुमयोरप्यपरवच्यापत्तेः कि पूर्वत्रेत्यस्य प्रत्यक्षत्वेन तेनाऽऽनमानिक्या अस्या बाघ एवोचितः अतः कार्यक्ाटपक्चऽपि विपाद्यामस्या अनुपस्थितिरेव अत एव कायंकाल- पक्षमेवोपक्रम्योक्तयुक्तीरक्त्वाऽतोऽयुक्तोऽयं परिहारो वा बहिरङ््ट- क्षणत्वादितीव्यु्तं विसजंनीयसूत्रे माध्य सिद्धान्तिना \ जिपादीस्थेऽ- न्तदे कतैव्यऽयं परिहारो युक्त इति तदर्थः किं तु वचनमेवाऽऽ.

क.

रब्यष्यमिति तद्य; अत एव ननिगाल्यत इत्यादो त्वर्थं तस्य दोष

` ~~~

्रागुकतं सव येदिशषप्े कार्थकाखपकष इति कैमाचुक्ति सण्डयति--न चेति तदसिद्धत्वरूपदेत्वमावादिति मावः एततप्वृत्ति, असिद्धभित्यस्याः प्रदत्तः पवै- मिति पूरवत्रापिद्धमिल्यनेनेति भावः तयाः तत्नोपस्थितयाऽनया तस्य नकिङस्य पस्य चानया, असिद्धं बदिरित्यनया एवं हीति दाभ्या

मिथः प्वत्तिपतिबन्धे क्रियमाणे हीत्यर्थः अन्यतरस्य ॒त्त्तस्ये्टत्वऽ्यन्यतरस्या- निष्टत्वादाह--अआ पत्तेरिति एव तदभावमम्युपेतयोक्तम्‌ प्रत्युत विनिगमक- मस्तीत्याह किं चेति यत इति शेषः परत्येति सूत्रेषु पाटाच्छरवण-

लेनेलर्ैः तेन, पूनेत्यनेन अस्या ज्ञापकसिद्धतवेनाऽऽखमानिकभत्वम्‌ उपसहरति--

अत इति ! हेतुदरयादित्यथै. अपिेथोदेशप्शषपसुच्चायकः एवमुक्तं माध्य संमति-

मप्याह--अत एवेति उमयत्राप्येतदनुपस्थितेरिष्त्वदिवेलय्थः एवेन यथोदेश्षपक्षव्या-

वृत्ति;। उपकरम्येल्यनेनोपेहारस्य यथोदैशपरत्व निरस्तम्‌ तयेरिकरूप्यस्योचित्यात्‌ क्युक्तीः पव प्रति) एवं हि किवेतिपरागुक्तयुक्तीरिष्यथं. अत्‌ इत्यारभ्य माप्यमुपत्तहारपर युक्िनया- दिति तदः विसर्जेति खरवस्ानयोरितिपूत्र इत्यथः एकेद्ुक्तत्वानराप्ताथाऽ - सिद्धान्तीति युक्त इति पथोगान्तस्य रदाभ्यामित्यादौ यत्रयत्नोक्तः स॒

एवो युक्त इत्यथ; ! वचनमिति एकवचनं प्रकृताशयन जातौ वा वचन नीत्यैः

तानि विननीयोऽत्तरपद्‌ इत्यादीनि बोध्यानि उक्त्य सिदधान्तमा्यारायतय गोरं + तु श, निन, कच्‌ स,

परिहुमाह--अत एवेति ततरतदसेचारादेवेत्ययैः \ छत्वेति \ अचीति वा ठ्तव- ~~

१क.श्तिताकैः। र्व ष्यवा} सन ।३ ड, तादीनि।

परिमाषेन्दुरोखरः ९३

हति वचनमेवाऽऽरब्धम्‌ अन्यथाऽन्तरङ्कववाण्णिलापात्पूवे वंकाल्पक- टखतवे तद्रुषथ्य स्पष्टमेव येऽपि टक्ष्यानुराधादानुमानेक्याऽप्यन्तरङ्- पारमाषया प्रत्यक्चसिद्धस्य पवेत्यस्य बाय वदन्ति तेपे टक्षणक्च- क्षुभिनाऽऽदतष्या इति दिक्‌

अत एव ' आमाडयेश्च ` (६) १। ९५ ) इत्याङ्पहण चारनाथम्‌ तद्धि खट ऊटेत्यत्र परमपि सवणदाघं बाधित्वाऽन्तरङ्गव्वादगुणे क्रते वद्धिप्राप्तं परखूपाथम्‌ साधनबोधकप्रत्यय)त्प्यनन्तर पव धातोरुपसर्गयोमे पश्चात्खटूराब्दस्य समुदायेन योगाद्गुणस्यान्तरङ्ग

त्यथः आरब्धम्‌ वार्विकङ्तेति ेषः अन्यथा तत्रत्पवृत्तौ एवं प्रामाणिकं गोरवं दोषयेत्यर्थ. ¦ केययदयुक्ति खण्डयति--येऽपीति तथा युक्त एवाय परि हर इति भावः पुवपन्षस्य वस्तुतस्तु प्लक्षस्य प्राबस्यात्तया वक्तुमेवारक्यम्‌ एत रक्षयेकचक्षषा तदाद्यो युक्त इत्यपास्तम्‌ उक्तयुक्तेः भगवदतिरिक्तं त्वामावात्‌ शाञ््याक्षदादीन्प्रति प्रवृत्तश्च एव तथा ह्रदत्तादयवोचीन्न्तोक्तिस्तत्र तव्राप्तगतवेति ध्यम्‌ तदाह- दिगिति

ननृक्तन्ञापकेनाऽऽ्यार्थलामेऽपि नान्त्याथंछामोऽतः स॒ निमृटोऽत आह--अत पवोमेति द्वितीयार्थवीकारव्खित्यथः विभज्यान्वाख्यान एवात्र समकालप्राक्िपतमव इत्याह--खट्‌बेति 1 गुणे कृते, आद्रणे क्ते ! बद्धौ ति वृद्धिरेचीस्यनेनेति भावः + नद गुणस्यान्तरङ्खत्वमस्पपेक्षत्वेन उमयोरुमयापेक्त्वेनं तस्य॒ समत्वात्‌ नाप्यायप्र- कारद्रयेन तस्यास्वात्‌ तुरीयान्भरकारेण प्रत्युत पवोपस्थितनिमित्तकत्वरूभान्तरङ्गत्वस्य सवमदीषे एव साच निमित्तानां कायाणा योगपद्यप्तच्वात्‌ अत्त. आह-- साधनेति रूपेति तच्ज्छदेत्यथ. समरदाभेनेति उपप्तगयात्याथसदहिंतधात्वथ- कैन उेत्यनेनत्यर्थ, तस्य क्रियाकादप्षत्वादुपस्स्य पृथगथामावाच्च एव त्रीयाचप्रकरेणान्तरङ्त्वं धातूपसरगकार्यस्य गुणस्थिव तु तस्य यथाकथचित्‌ घातूपप्तमै- कार्यत्वं तु नान्तर्ताप्रयोजकं प्रद्ध इत्यादौ व्यभिचारात्‌ धातुप्ग॑योः का्मन्तरङ्क- मित्यस्य तु नाय॑ विषयः! द्यरुषदमेव स्फ़टी भविप्यति चोपर्गयोगे दीधनिमित्तम-

प्युपस्थितमेवेति वाच्यम्‌ तस्थ परनिमित्तोपश्ितावपि प्वेनिमित्तानुपस्थितेः अत ए,

#

सप्तम्याचन्तेत्यजाऽऽदिशब्दः पश्मीसप्राहकः प्रागुक्तः चैवमपि तुरीयान्त्यरीत्या दीर्य तत्वमाघ्रीत्या गुणस्येति द्रयोरन्तरङ्गयोः षरत्वादीर एवेति तद्वेयभ्येमेवेति वाच्यम्‌

वरणस्य नित्यत्वात्‌ सव्णत्वस्यापिं निमित्तेन सख्याक्ततत्व्ष्य गुणे परत्वाच ज्ञापकषरभाणष्यप्रामाण्येन धाद्प्तगक्ायत्वस्य तच्वाप्रयोनकत्वेऽपि तदुषोहटकत्वस्यान्य- प्रकीरस्येक्रपद्‌ एव वा स्वीकाराच्र तत्परामाण्यादृन्त्यत आद्यस्य ब्छवस्वमेति त॒ १य्व्य-

सनन न~" ------------------- ~~ ममत

१इ.भत्‌ २, नमत्‌ ङ. तत्र 1२१६. तत्थाथ * क, तस्य

णि

९४ वै्नाथक्रतगदादीकोपेतः-

स्वपिति संभ्रसारणाच्च ` (६) १। १०८) इति शते माध्य स्पष्टम्‌ 1 एदटीत्यनुकरणस्य शिवा दिशब्दसंबन्ये तु नास्य प्रवत्तिन्ञापकपरसंप्रसार- णाच तिसचस्थमाष्यप्रामाण्येनानिष्यं प्रकृतिबदनुकरणमित्यतिद्क्मा- दाय दन्धाङ्त्व एतद्धरवृत्त, . यत्त पर्वं धातर्पसगेमण यज्यते पश्चरात्छाधनेन उपसगण तस्स॑ज्ञकशब्डेन साधनेन कारकेण तत्मयुक्तकायणं अत एवानु मूतं इस्यादो सक्मकष्वाकमाण लकारसिद्धराते तन्न करियायष्ट साध्यत्वेन बोधातव्छाध्यस्य साधनाकाङ्क्षतयां तत्सवन्धात्तरभव

ल्यादिसिद्धावपि प्र्ुद्रषदित्याय्षिच्यापत्ते. अयज इन्द्रमित्यादौ तु गुणस्थेव द्विविधमन्त ए्त्वमस्तीति दोषः अत्त एव धातूपप्तगयो्यत्कायं तदन्तर्खभिति प्रतिज्ञाय कुत एत दिति प्रश्चे तथोपपादित भाष्य इति भावः नन्वेहीतिवदैत्याचनुकररणके रिषप्तवाधनके एहीत्यनुकरणके रिवघदितषष्ठीप्तमामे वा शिब एहीत्यादावाड्यहग सफम्‌ तत्र हि ्रकृतिवदितिन्यायेनाऽऽइत्वद्रदि बाधित्वा तत्पवतते.। एतेनादकाय एकादेशशापरवृस्याऽ- स्वद्धावेनाऽऽदत्वरामेऽप्यनुकरणे तदमाव इत्यपास्तम्‌ एव कथ ज्ञापकत्वमत आह-- एही तीति 1 नास्य, ओमाडोश्चेत्यस्य \ वानित्यमिति तख तस्याऽऽक्दयकः, अत एष यत्तदेतेभ्य इति निरदशासगनिः भाष्यप्रामाण्यमनित्यतवेऽपरवृत्तो हेतुः ठन्थाइत्व इति बहुव्रीहि अभिव्यक्तपदाथा इति न्यायो ऽप्यत्र निवारको बोध्यः + म्तुतस्त्वाट्त्वस्य ततरकदेशनिष्ठतेऽपि समुदायानिष्ठवेन, प्रकघत्यपूरमतवात्पररूपत्याऽऽद्‌ मा चकाथत्वाचात्रातिदेशस्येवास्तमव इति माप्य यथाश्रुत सम्यगेव अत्र॒ एवाभिव्यक्तेति- न्यायस्याप्यविषयः फरामावात्‌ एक्‌ चेद्‌ प्राचामनरोधेनेति बोध्यम्‌

ननु वहधातोः क्त उडेतििद्धावाङ्खटवाशब्दयोयुगपद्न्वये गुणदीषयोयुगषद्धाष्याक्त- संपरषारणा युक्ता प्र एव धातुपपरगयोः कार्यमन्तरङ्ग पूते हि धाठुरुपप्गेण युज्यते पश्वात्ताधनेनेति सुटकऋदतिगैतावित्यत्र माष्योक्तेरिति कथ ज्ञापकत्वमित्याशयेनाऽऽद-- यत्विति मतान्त॑रवितोधाय केयदाद्यमिमत तद्थमाह--उपेत्यादि पताधनश्ञ- व्दूस्य कणमात्रपरत्वभ्रमनिराप्तायाऽऽह--कारेति तावताऽप्यथांिद्धराह-त दि ति भत्ययनेलथैः अत एवेति तयोर्योगयोः पवापरीषावनियमदेवेलयर्थः सुखमिति शेषः आदिनेपास्यते गुररियादिपरि्रहः स्ियाया इति घातुते इति शेषः साध्यस्य, तेचेन प्रतीयमानस्य साधनेति आदौ नियमत इति देषः साध्यत्व चः निप्मादयत्वरूपमेवेति तयोर्मिथो निरूप्यनिरूपकमावादिति भावः काङ्क्षतयेति

काप्त्वादिति पान्तरम्‌ तत्सेबन्धोत्तरेति साघनप्रयुक्तकार्थसन्धोत्तरामि यथः

97, ्तासेव 1२ श, ९मवि^।

पारिमापेन्दुरो खरः ६५

निर्धितकियाबोधेनं साधनकार्यपवद्यत्तरमेव क्िथायोगनिभित्तोपसम- संज्ञकस्य सबन्धो चत्यात्‌। अत एव ुरदाव्पर्वः (६।१।१३२५) इति सूते पुवं धातुरुपस्गणप्युक्त्वा नैतत्सारं पर्व धातुः साधनेन युज्यते पश्चादुप- सगेणव्युक्त्वोक्तयुक्त्याऽस्येष युक्तव्वशयुक्तं साधनं हि कियां निवतंयती- स्थादिना माध्ये

उपषरगयोत्याधन्तिमविन धातुनेवार्थाभिधानादुक्तेषु कर्मणि लका रादिषिद्धिः। पश्चाच्छरतुर्योधाय दयोतकोपसगसंबन्धः 1 एवं चन्तर-

एवस्ततपूरवम्यवच्छेदाय एवमप्रेऽपि तत्सबन्ध वि साध्यत्वेन प्रतीतरपर्यवसानादितिं भाव तदाह-निशितक्षियेति निशिते साध्यत्वे तेन प्रतीयमानत्वरूपक्रियात्व- निश्चये कदधाक्रियेतय्थं अत्र हेदविमकत्यन्ताना क्मेणोत्तरात्तरहेतुत्वम्‌ क्ियायो- गेति ! क्रियाविरोषणीभ्वाथद्योतकववेद्य्थः ज्ञस्य, शब्दस्य सताध्यत्वेन निश्चयं विना क्रियायोगविहितोपपर्गपन्तकरान्दैयोगाज्ञानादिति भाव. अत एवेति उक्तहे- तेरवेत्यथः सटकादित्युषलक्षमग गतिगशतावित्यस्यापि पृवे हीति पाठ उमयत्न। इत्युक्त्वा, इत्यादकरत्वा साधनेनेत्यादेरुक्त एवाथः उक्तयुक्त्या, क्रिधाया इत्याद्युक्त - युक्त्यारयेन अस्येव, द्वितीयमतस्येवे एव चौ क्ताथक निगुक्तिक तद्श्चद्धयामिति भावः | साधनं हीति तृतीयान्त पृबान्वाये ! क्रिया, वल्रतातेम्‌ सराधनयागन हे पताध्य-

(0 (५

सेन धाव्व्थ्य प्रतीतिः सण्यत्वस्य साधनत्वनिरूप्यत्वात्‌ क्रियायोगे चोपसर्मत्वात्‌ नन्वेष भ्रक्रान्तातृषसर्गक्रायान्तरङ्गत्वस्य कथ सिद्धिरत आह--उपेति यौव्येति।

अनुमवादीत्वै्. एव॒ उपपर्गसन्तकशब्दपनन्धनिवृत्तये अथा मीति तद्िशिषटव्या- पाराभीव्यर्थः उक्तेषु, अतुमयते पुखमित्यादिष पश्चात्‌ खादिसिद्धयनन्तरम्‌ योत. कोपेति तद्योतकतत्सत्तकशब्दसबन्ध इत्यर्थः अय मावः--वक्ता धातोरेव विशिष्ट- मभे बद्धौ कृत्वा स्ताधनप्तनन्धपरयुक्त कायपरत्यययोगेन तरर सध्यत्वावगतौ श्रोतृबोधाय क्रियायोगनिमिततोपपरमसन्नकशन्दयोगं करोति, अन्यथा केवख्यातुतः स्वत्राप्रतीयमानतया ्रोतस्तत्तस्तदोधो स्यादिति एव पूरवसुप्तीयोगो नाम तदर्थप्बन्ध , त॑तस्तत्संत्तक- शब्द्योगत्यवै साधनपयुक्तर्थपरत्यययोग , तत उपपगंन्तकशन्दयोग इति वचनद्वयाथै हत्येव(क्यतेव द्वयो मिथो विरोध एतेन तयोयेथाश्चुताथकत्वेऽप्यध्ययने प्रत्यय इला- दिनिर्शन कचित्ताधनप्रयुक्तकायत्परगुपप्तमनिमित्तककायप्निवृतते्ञपनेन वे धातुः साध- तेनेत्यस्य तद्धिषयत्वमपरस्य तदभ्यविषयत्वमिति विरोध इति दीक्षिताद्यक्तमपास्तम्‌ | एकषाक्यतथेव निवाह एवमनो चित्यात्‌ तदध्वनय्ाह--एवं चान्तेति उक्ताथं.

१३. त॒त॒तायान्ता >+ इ. त्वम्‌ नः | 2 घृ, बसष्तक्षुर्व्‌ (अ भक, नतन घा \, घ, (तुस्तः |

९६्‌ वैयनाथक्रतगदादीकोपेतः-

ङ्गतरार्थकोपंसगनिमित्तः सुट्‌ संकृ तीत्यवस्था्यां द्वित्वादितः पूर्वं प्रवतत ततो द्विादि अत एक प्रणिदापयतीत्यादृ णवं यदागमाः ; (प० ११) इतिन्यायेन समाहितं माष्ये

अत एव परत्येति प्रत्यय इध्यादिसिद्धिः, अन्यथाऽन्तरङ्गत्वाक्सवण- दर्थे ख्पासिद्धिः यदुपसर्मनिमित्तकं का्यैमुपसर्गाथाभितं विशिष्टोप- सर्गनिमित्तकसात्तिद्न्तरङ्कम्‌ यत्त॒ तथा तच पूर्वागतस्ाधननिभित्त- कमेवान्तरङ्गम्‌ अत एव धातु ` (१।१।४) इति सृते रद्ध पिद्धौ चैत्यैः उपपरगर्थष्यान्तरङवत्वमुक्तरीत्या बोध्यम्‌ एव पूरवोपप्थितान्तता्थ- कनिमित्तकत्वात्सुडादेस्तखं॑बाह्यप्ताधनप्रयुक्तका्प्रत्ययनिमित्तकत्वा्ित्वादेबहिरज्गत्वम्‌ अयमेव धातुपपर्मयोः कार्यमन्तरङमित्यस्य विषय. अत एवैतत्परतिपक्षमूतमथं यदुपेत्या- दिना वक्ष्यतीति माथः निमित्तः, निमित्तकः सक्त इत्यवस्थाया सुडिति केययक्तेरुक्त. रीत्याऽयुक्तत्वमिति ष्वनयन्राह--संक्रतीति तत इति एवं सुय्काप्पू इत्यादि वक्तव्यमिति मावः पृवै ततः पाधनयोग इत्युक्ताथं द्रटयति--अत एवंति पर्वमुपसगयोगे तु प्रागिवान्तरद्वत्वाप्णत्विद्धा शङ्काया एवामावः अज्ञानेन शङ्कायामपि तथा ्माधेर्वाच्यत्वेन न्यायेन तत्प्ाधन व्यर्थमेव स्यादिति मावः | ननु वैषादिकेऽन्तरङ्ग एतदपरवत््य पूरवतरोतिणत्वा्िदधत्वेन पुगेवाऽऽदाविति माप्य युक्तमेव 9 सरूयाकृततक्छेन एकोऽपि त्वम्‌ एव चोभयोरन्तरङ्योनित्यत्वात्पुगादौ करं तद्धप्यप्रामाण्वात्तुरी- यात्ततीयस्य प्राबल्यमिति वेन्न तत्र पक्षे णिच एवाऽड्दौ दोर्छम्यात्‌ | एव ॒च तजनिमित्तस्येव सत्वेन तत्पिद्धिस्तदानी तत्र पक्षे धिद्धान्ते तद्विना साघनप्रू्ययाप्तभवेन तेन तदा्षेपेण तस्य मावारथकत्वन पृवंसुत्पात्तिरिति न्यायं विना तत्पिद्धिरिति दिक्‌

एव माष्य्॑तमते सुत्रसमतिमपि ष्वनयन्नाह--अत एषे ति उक्ताथाज्गीकारदेके्यर्थः।

अन्यथेति उक्ता्थानङ्धीकार्‌ इत्यथः अच्रोभयत् द्विविधौयरीष्याऽन्तरङ्गत्वम पटव्यस्तीत्यादावपीदमन्तरङ्गत्व बोध्यमिति पूर्वविरोधः नन्वेव धाविपिसूत्रमाष्यवि- रोषोऽन आह-- यदुपेति अत्रान्वयन्यतिरेकाम्यासुपसर्मस्य तद्धावमावितामत्रेणामि निमित्तता बोध्या तु सूत्रे तस्य तच्वेनोहेखो पक्षित एवेत्याग्रहः अत एव तत्र लादिसिद्धिरिति बोध्यम्‌ साक्षादर्थाधरितत्वस्य स्व॑नामावादाह-- विशी ति समुदि- तेपेत्यथं एवं चार्थवत्परिमाषयाऽ्थस्यापि निमित्तत्व बोध्यम्‌ यन्त॒ तथेति उपप्रगीयवर्णप्बन्धिका्ैरुपपर्ानाधतत्वेन सुतरा तदर्थाध्ित नेलयथैः तत्र, तद्विषये पूर्वा- गतेति एव परश्चादागतपदान्तरनिमित्तकस्य खरवेदित्यादौ नान्तरङ्क्वामिति मावः साधनेति साधनप्रयुक्तप्रत्ययेत्य्थः एवेन मिन्नपदवाच्यकारकमतनन्धनिमित्तकन्या वृत्तिः

००००।००।11 कथका

णत्व स्यादिति भा-। उ, ष्यस्षभवेन सू ड, धातुरोयायः ग्घ, इ, “भू यद्यस्ति

परिमषिन्दुशेखरः 1 ९७

हत्यत गुणो बहिरङ्गः इति माष्य उक्तम्‌ फं पूर्वयुपसर्गथोगे धात्‌ पसगयाः समास सेकष्वय।यपत्तिरिति ' उपपदमतिडः ` (२) २। १९ ) इति सत्रे मष्ये स्पष्टम्‌ मावार्थप्रव्ययस्यापि पर्वमेवोत्पत्तिः | अत एव ` णेरध्ययने ` (७।२)२६ ) इति निरदशः संगच्छते हदं सामान्यापेक्ष ज्ञापक माषतिडमेऽपि पवमरत्पत्तेः 1 अन्यथा तव समभा- सापात्तेः तिङि त्वतिङिति निषेधान्न दोषो यहि मावतिङ्युपस्गयो-

उक्तमिति धात्वितिनि)धध्यान्तरङ्गत्वप्रै्वेति मावः 1 यत्तितिपते दोषान्तरमाह- हि चेति यत इति शेष. समाप्ते, सहेतियोगविभगिन कतीति वा आदिनैकपद्य परिप्रहः मैन्बेवमप्य््ययनमित्याघयसिद्धिस्तत्र पाषनप्रयुक्तप्रस्ययामावादते आह--

¢

मावार्थति तदथककृतोऽपीस्य्थः पर्वमिति उपप्मीपज्तकशब्दयोगादिति शेषः एव त॒प्राप्यन्तरङ्त्वात्तत्कायं उपप्तगयोग इति ततस्तत्कायमिति नाधिना धातोः समाप इति मावः नन्वेवमम्युक्तनिदेशस्य सनातीयपेक्षन्नापकवेन भावतिड्न्ते दोष एवात भाह-इृदुं चेति उक्तनिर्दृशङूपमित्य्थैः उव्पत्तरित्यस्येषटत्वादिति रोष

अन्यथा, पृवं तदुत्पत्यनङ्ककारेणोपहगेयोगे तत्र, तद्विषधे धातुनोपपर्गस्येति शेषः वस्तुतो विदेषपेक्षत्वेऽपि दषप्तत्र वययोगस्येवामावादियाह--यक्षीति # प्रदं

+ यदीतीत्यस्यप्रे पुस्तकेऽय प्रन्थ -एतेन विरुढपक्षद्टयप्रतिपाद शक भाष्यदय मिथो किड इमित्यपास्लम्‌ भाष्यस्य पक्नामेदस्येवं गषाभिमतत्वेन विसेधस्यैवामावात्‌ तथां हि--उपपद्‌" भितिमत्रे गतियियत्र चातिक्र्हणात्पुप्युपेति निवत्यं गतिकारकोपपदानामितिपास्माषां अद्याङ्याय येतस्शषाप्थते केनेदानीं समासो भविष्यति समर्थनं यथेव धातपसगंयोरपि समासः प्रप्नोति यर्म भातुरुपसरगेण युज्यते पश्चात्साध॑नेनेति नैतदस्ति पूवं घातु साधनेन युज्यते पश्चाद्ुपसगैण साधनं हि क्रिया निवतंयति तामुपसर्मो डिशिनषटि भमिमिवत्तस्य वचाथैस्योपसर्गेण बिशेष शक्यो वक्तमित्यपपदमातिडितिसूतरे माभ्यम्‌ + तदथस्तु-यद्येताषिति भतिश्क्लस्य समासि बणतया शब्देनोत्तरपदस्यानुपादानास्प्रनः समर्थेनेति उपपदस्य सुबन्तत्वेन सुविंलयनुवत्या वा पदविधिववेन समथेपरिभषोपस्थानात्‌ यथेवमिति ततंशवैकस्वयीदिप्रषङ्गः चातिङ्िभ्यस्य पयंदा सत्वेन तिमि त्रप्रययान्तः समाप्त इदयर्था्र दोप्रः अपिपदिप्रतीत्याणौ प्रहृष्टा पठनेच्छद्या. अथर सक्नन्तधातुनोपसर्गस्य समासापसेदै्वारत्वाव्‌ तिद्भिन्न. कृष्पययं एवेखत्र मानम्‌ तथा सत्युपपद्‌ कृददेयेव सूत्रयत्‌ घातप्रकृविकत्वातिर्किंषा जात्यस्य कृतछप्यमात्राश्च धातुरिति उपरेण, तत्घ्॑ञकफेन शब्देन ततस्तयोः सामध्यमरित, उपसमगाथबिशिद्ायाः क्रियायाः साधनेन योगात्‌ वैतदस्तीति पुने षातुरुपसमगेयेतन्रास्तीय्थैः भन्यथा नेष दोप इत्येव वदेत्‌ पव धातु स्ाधनेनेति साधनेन, ककमेरूपकारकेण 1 साध्यत्वेन प्रतीतस्य पूवं साभमाकाश्क्षोदयेनं तत्सबन्धस्यान्तरङ्कत्वात्‌ ततश्च पूव सराभनामिवायिप्रययोखत्तिः पशवात्ाधनरसंसष्ट एव धातुरुपसर्गेण युज्यते म॒ केव इति तयः समांपामावः तश्र कृदन्तेन समासो भवस्येव तिंढन्तेन स्वतिङितिनिवेषानन

ध, मुक्तमिति 1,

9६

९८ वैयनाथक्ुतगदारीकोपेतः-

गोऽस्तीत्यलम्‌। ___ ___ ~

गोऽयम्‌ , --------------- दाष्यमू- रवि. प्ेत्यरदनि" प्रत्वयोग्याद्विशोः पपुत्वयोग्यात्छचेरित्यादिक्रमेणाथः गोप्रदाय इत्यादावपि सचोत्याथविरिष्टाद्धातीः कमणि बाद्ध उपपदेअण ततः समा यागं गतिपमास उपपदेन योग॒ उपपदप्मासे बेध्यः सर्वथाऽपि भिन्पदवाच्यकारकंमोधक ° पदपबन्धसतक्तपनाञ्योपपगसंज्कराब्दयोगोचतरेव संप्रसारणाचेतिसुत्स्योक्तमाप्यपरामाण्या- दिति तत्वम्‌ ! तदाह--अल मिति

भवति पूं धातोः साधनेन योगे य॒क्किमाह--खाधनं हीति क्रिया, तस्मतीतिम्‌ निवेतेयति, निष्पादयति धातोभरं सत्तायामियादितो व्याकरणाद्ृहीतक्चक्रिकस्य तत्मरतीतिः कारिकसबन्धं विनाऽपि सिद्धैवेति वष्व्यमू स्राध्यत्वविश्िषटस्य कारकसबन्धसाध्यत्वाप्कयान्तराकाङ्न्नानुन्था पकतावच्छेदकतरैजालयसूपमपि साध्यत्व पश्चादेव ज्ञायते पाकं ईयादौ करियान्तराकादक्षत्थापनस्य घाधनंसबन्धोत्तरमेव जायमानत्वेन तदनुत्थापनस्यापि तदुत्तरकालिकस्थेव ग्रही तुमोचित्यात्‌ उपसर्गस्य त॒ क्रियागतविद्ेषयोतकत्वरूपकयायोगनियित्तत्वम्‌ रकाराणामपि कारकाथंकरतायाः शादसिद्धतवात्तत्सनन्भेरैव साध्यपवबोष उपसमसबन्ये खमसो द्वौ्ः काल्पनिक तत्‌। विभक्तैरपि काल्पानिकमेव तदित्यथंस्याथैवत्सत्रे भीभ्यकेयरयो" स्पष्टवादिति वाच्यम्‌ तेषा भावा- थेकतवक्त्यापि सचवेन तत्मतीतिववे नियामद्लाद्‌ कि चात्र साधनस्य रद॑द्याविशिष्टत्वनियमात्त- निमित्तकतिद्प्वमिति दोद. अत एवाध्येयावःमित्यादौ ठछावस्थायामाय्यपि पृते वद्धिः } साधनश्र्यस्याऽऽताम एव पे प्रवृत्तेः 1 साध्यस्य साधक्रादश्चनियदयेनान्तस्तात्‌ ततो वाणा दाद्मितीयडि यणि वद्धाविष्टसिद्धेः 1 चैवमपि परमगाग्यैस्ाप्यमिदययं परमगाग्यायण इत्यादौ परमसयुषटस्यापि गाग्यस्य केवटस्यापत्येनेकार्यभाव द्वग्यं शब्दादेव फठ्‌, अत एव पकाराकारस्य वद्धिरिति येन विधिस्तदन्तस्येति सत्रे भाष्ये स्पष्टम्‌, तद्रीलाऽत्रापि धातुपसगयुः समासो दवार , तिडर्थरहितेनापि सामथ्यंसच्वादिति वाच्यम्‌ तिढा कर्रादिदयोतकत्वेन विशिष्टस्य धात्व“ थतया त्य वक्त मराक्यत्वात्‌ ता, साध्यत्वेन गृहीताम्‌ उपसगे, त्सन्नकशव्द. योतकन्वेन विशिनष्टी यथः तच युक्तिमाह-अभिनिवृत्तस्य चेति निष्पक्चानस्ेलयथेः ) विरोष", विशेषणं प्रकधोदिः उपसर्गेण, प्रजयतीत्यादौ शक्यो वक्त, शक्यो योतयथितुम्‌ गोद्धारं प्रतीति देषः

मन्वेव्‌ सचस्करतरित्यादो सेऽन्तरद्त्व सटकात्पवे इति भाष्योक्तं भज्येतेति चन्न तत्र भाष्य एव समािततात्‌ एव हि तत्र भाष्यम्‌ धातपसर्गयोः कार्यमन्तरद्गम्‌ पै धातुरुपसर्गेण युज्य ते पश्वात्साधनेनेति नेतत्सार पूर्वं धातु. साधनेनेलयादिविरोषः शक्यो वक्त॒मिखन्तमुक्त्वा सत्यमेवमेतद्‌ यस्त्वसौ धातृपसगंयो रभि्तबन्वस्तमभ्यन्तरं कृत्वा धातु. साधननं युज्यते अवद्य वेतेदव वक्तव्यम्‌ यो हि मन्यते पर्व धातु साधनेन यज्यते पश्वादपस॑णेति भास्यते गरणेयकर्मृ", उपास्थते रुरिति केन सकर्मक स्यादिति अस्यायमथेः-सत्यमिध्यादिना पर्व धातुः साधनेनेयद्गीक़यान्तरद्घत्व सटो दरयति धात॒पसगयोरभिसबन्ध. तत्संबन्धजृतत्वेनं योऽथस्तवाभिमतस्त केवल्धातुरेवाभ्यन्तर इत्वा स्वाथत्वेनाद्गीकृखय तस्य साध्यत्ववोधाय कारकणं युज्यते तत उपसर्गेण एव सङृतस्‌ इयस्यामवस्थायामन्तरङ्गतराथकसशब्दनिमित्तताद्द्वित्वाय”

पक्षयाऽन्तरद्गः सुडिलखथेः 1 एव प्रकृ्टजयोयेकधातोः प्रयये कते पश्चादद्योतकोपसरगस्बन्ध इति बोध्यम्‌

मनामा तामानय

११, द्द्रपिनेः षः,

परिमादेन्युशेखरः ) ५९

चत्त॒विकेषापेक्चत्सामान्यपेक्षमन्तरङ्गं विशेषपेक्े िशेषधर्मस्या- यिकस्य निभित्तव्वात्‌ चथा रुदादिभ्यः सार्वधातुक" (७। २१ ६६) इत्यत्र रुद(दित्वं सार्वधातुकं तञ द्ार्दधातुकत्वज्ञनेाय प्रकृत. धतुत्वन्ञानं प्रत्ययस्य प्रत्ययत्वन्ञानं काऽऽवश्यकभिति याञ्डन्तरङ्गः एतेन वत्‌, अदुडात्ङ््तिःः १।३। १२) इति सूते केयटेनक्तं लभादापेक्चषाऽन्तरज्लमस्तिबादयो छकारविशेषापेक्षत्वाद्रहिरङ्घाः स्यादय इति तत्परास्तय्‌ बिरेवपेक्षष्देऽपि तस्य सामान्यधमंनिमित्तकत्वा- मावेन तस्वस्य टुरुपफएादत्वाद्‌ परनिपित्तकत्वन स्वादीनां बदिरङ्ग- ताचेति तन्न ! दिलेषस्य व्याप्यव्येन व्यापकस्यानुमानेनोपस्थितावपि तस्य निरशितव्वे मानामविनाप्विरुधभनिमित्तकव्वानुपपाद्नात्‌ माष्य एर्वविधान्तरङ्गबदहिरङ्गमाएदस्स कप्यसुद्ेखःच

दीक्षिताधुक्तं खण्डयति--य स्विति अधिकस्य, सामान्यघर्मतः कत्वं चेति निमित्तमिति शेषः तत्र सामान्यधमनिपित्तत्वमप्यस्तीत्याह-तत्रे ति उक्तपू्र इत्यथः धातो, प्रत्ययस्य चाधिकाराद्धातुविदितप्रत्ययपंन्चकतिङदिस्तत्सक्विधानादिति मावः प्रकृतेः, शुददेः प्रव्ययघ्य, तिडः इतिर्देतो तथा यत्सामान्यघ्मवितश्चाख्लविक्षया कथिद्विरोषधरमोऽधिको निभितकोयै यत्र छिरोषपेक्तश्ाखेऽस्ति तत्ततो बहिरङ्गमिति फटितमु एव चेड्बहिरङ्ग इति यायुटस्तव्वं शिद्धम्‌.। तदाह--यास्ुडिति एतेनेत्य- स्यार्थमाह--विंशेषेति तस्य, स्यादिविषेः त्वस्य, बहिरङ्कत्वस्य नन्वेवमनुदात्त- डित इति प्रकएणस्य ख्देशिष्येकवाक्यवापक्षे यदि पृनरित्वादिना माप्योक्ते खव. सयाया स्यादथ इति पक्षे विदहितविशेषणतेन निकटे ऽपि प्थमन्दे बहुेश्चत्वेन खदेशानां महिरङ्गत्वात्कथ स्यादिषु निवीहोऽत आह--एरेदि तथा प्रागुक्तरीत्या विपरीत्‌ तत्वं तु तथा बहुपेत्वेन ठच्ं तु नेवेत्युक्तमिति माव. अनुमानेनोपेति तत्र तस्येव समवादिति मावः तस्य, व्यापकध्य खानेति शठ्दायुपात्तत्वादतिप्र्त इ़देरमावाचेति मावः अधिकेति एकक पठम्धन्तमुमयत्र निमित्तमिति समनिमि- तकत्वा्प्रकारान्तरं तु नेवातरेति मादः ननु समवमातरण, तस्थ निमित्तत्वमूरी क्रिये खू- सिष्यथमन्यथानुपप्त्याऽत आह--माष्य इति यासुट नियत्वात्तत्र बोध्य. अर्यो ठु यासुटि इतेऽनप्क्तत्वनापराप्त्याऽनित्याविति त्म्‌

१०७ वैद्यनाधकृतगदारीकापेवः-~

यत्त॒ मतुप्सूते भाष्ये पश्च गावो चस्य सन्ति पञश्चगुरित्यश्च मतुप्पाप्रोतीव्याशङ्कय प्रत्येकमसामथ्यात्समुदायाद्प्रातिपदिकात्त- मासात्वमासेनोक्तवादिति सिद्धान्तिनोक्ते नेतत्छास्पुक्तेऽपि हि प्रस्य- याथं उत्पद्यते द्विगोस्तद्धितो यथा पश्चनापितिररिति पूवपक््युक्तिः द्विगोलुंगनप्त्ये ` ( ४। ।\ ८८ ) इति लुम्िधानात्तद्धिता- धद्िगोस्तद्धितो मवति पश्चगुशब्द्श्च द्विगुरिति तदाशय कैयटः ततो द्ेमातुरः पाश्चनापितिः पश्चषु कपाटेषु संस्कृत इत्यादा सावकाशद्रि- गोबंहुवीहिणा प्रत, एरत्वादाध इत्याशयेन नेष द्विगुः कस्तं बहुनी - हरिति सिद्धान्तिनः तूर काशमजानानोऽपवादस्वादहिगुः भराप्नोतीति पूव॑पक्षी अन्यपश्थं ुबन्तमाचस्य विर्धयमानबहुरवाहैः संख्यायास्त- दधित्थ विधीयमानो द्विगुविशेषविहितत्वाहुाधकः प्राप्रोतीति कैयटः ततः सिद्धान्त्येकङेरथाह अन्तरङ्गषद्रहुनीहिः काजन्तरङ्कता, अन्य-

नन्वन्तयहेष्वतिद्धि्मतुप्पुतरे भाष्य एष तस्य श्ष्टत्वादिलाराङ्कानिरास ध्वनयन्दषयितु तद्धाप्यमनुवदति--यच्ित्यादिना केयर इतीत्यन्तेन स्यारशङ्कयेति तदार त्वा ननु कि समाप्तादापाद्यतेऽथ वा वाक्याद्न्त्येऽपि किं प्रस्येकमुत समदायात्त्र मध्य इत्याह्‌-प्रत्येकमिति अपतामभ्यात्‌ , मियेपेक्षत्वेन नान्त्य इत्याह-समुदे ति नाऽऽच इत्याह-समेति नेति शेषः स्त्र हि, यतः पञ्चाना नापितानामपष्य- मिति तद्धितारथद्धिगो रत्य इभे अनपत्य इति निषेधाच्न टु यचपि तद्धितायं इति विषयप्तपतमी सिद्धान्ते त॒ वाच्य्‌ इति, अत एव तत्र तद्धितस्तथाऽपि पपक्ष वाच्य इत्येधार्थ मन्यत इति देषः पूर्ष्षुक्तिरितयग्र दविगोरिति पाठ. बिधानात्‌ ज्ञापकादिति रेष अन्यथोक्तायैत्वत्तदमवि त्रैयभ्यै स्ष्टमेव तद्धितारथद्विगोरिति पाठः नन्वेवमपि पश्वगुशब्दो बहुधीहिनं द्विगु आह--पश्चेति समासान्तस्त्वनि त्यत्वान्न | द्विगो्ुगिति मतेुगिति तु न्‌ अपरा्दीन्यतीयत्वादिति मावः तदाशयं, विप्युकत्याशयम्‌ कैयट इति अस्याऽडहेति शेषः एवमग्रेऽपि उक्तस्य पूर्षु क्तेषठं प्वनयति- तत इति अघ्योक्त इदयत्रन्वयः सावकाशेति ततरप्रथमा- तत्वेन बहुत्रीहिः प्रकृते, पश्चगुरियादैः परत्वादिति युक्तः पाठः तमिति द्रपातुर; पाञ्चनापितिरिलादिरूपमुक्तमिदर्थः ननु द्विगोरप्यन्यतद्धितार्थे सावकाशत्वात्कयं तत्तमतोऽपवाद्स्वमुपपादयति--अन्येति तथा चापवाद्प्वादि्यस्य विरेषविहितत्वमा*

्रादित्यथे इति मावः सिद्धान्स्येकेति 1 किनेदशचे तत्वं किंचिदशेऽतत्वमिति भावः

9 इ, उयघ्वादिति पागस्त्रप

प्ररिमाशेन्ुहसरः १०४

पषाथं बहूवीहिविरिषेऽन्यपद्यं द्विगुस्तस्मिश्चास्य तद्धितेऽस्तिग्हणं क्रियत इति अधिकास्व्यथापेक्षमतर्थनिमित्तो द्विगु्दिरङ्क इति कैयट इति।

नेषा सिद्धान्स्युक्तिरेतावताऽप्यपवादत्वाहानेः अचसामान्यापेक्ष- प्रणो विशिष्टसवर्णाजपेश्चदीचण बाधदर्शनात्‌ किं चोक्तरीत्या परत्वे- नैव षाधसिद्धेः किं चाचाधिकापेक्षव्वेनैव बहिरङ्गत्वं केवलविशे-

9.५

ापेक्षत्वेनेति नेतद्धष्यारूढं विशेषापेक्षस्य षहिरङ्कत्वम्‌ \ अत एव प्वेकतिरेकदेदयुक्तित्व त्ववकाशाज्ञानादेव अन्यपदर्थे, तन्मात्रे विषिष्टे, विशे- वणविरिष्टे ननु कथ तत्र द्विगुः तद्धितार्थ इत्येव शि तत्रोक्तमत आह-तस्मि- भिति अस्य द्विगोरद्वारा निमित्तमूते तस्िक्तद्धिते मतुञ्विधायकेऽस्तिप्रहणं क्रियत इष्यः अधिकेति बहु्रीहिनिमित्तान्यपदा्ीपेक्षयाऽधिको योऽस्यर्भस्तदपे्षो यो मदुस्तदर्थनिमित्तक इत्यथः इति कैयट इतीति भस्य ॒बहुवीदिश्वीकर्तृतवेन षिद्रान्तितवप्रकारोक्तशुक्तेरेकदेश्युक्ित्वमिति मावः

एवमनुध सण्डयति-नेषेति यतु तससूतरे मघ्ये ततोऽन्तरक्घ्वादित्यादिकमदैषा तिदधान्युक्तिनैलथेः एतावता, अधिकारथापक्त्वेन बहिरङकत्वेऽपि 1 प्यपेतिं पूव. श््युक्तापवाद्त्वाहनिरिव्यर्थः त्रीव्येवाधिकपिक्षत्वेऽपि बाधकत्वमियेतावन्मात्रेण षा तत्र ॒हेवुमाह--अजिति। विशिष्टेति विरि्टोऽधिको यः सव्णप्तत्पदार्थप्रवृत्ति- निमित्तं साषण्यं तद्विशिष्टो योऽच्‌ तव्यकषेतय्थः यद्रा विरिष्ैत्वमेवाऽऽह-- सवणंति अन्तरङ्गबहिरङ्गमावस्तु नाच, पिद्धान्ते सं्नाकृततखानाश्रयणादिति गोध्यम्‌ | इद्मभयुपेत्य वस्तुतो ऽपवाद्त्वमेव नास्तात्माह--क्षिं चोक्तेति ¦ साक्काशत्वस्य त्रो क्तिषपयेत्य्थ. एव चान्तरङ्गत्वपयन्ति धावनं व्यर्थमेवेत्याभिद्धान्तो क्तं प्रकारांश इति मावः नन्वस्ेकदेदयुक्तित्वेऽप्यनेन स्तामान्यापेः विदपिक्षादन्तरङ्गमिति सूचितमेवा - स्यथोक्तिप्तमव एव स्यात्‌ एव केयय्दीक्षिताद््तिथुंकेकं अत आह-किं चात्रेति द्विगावित्यर्थः अधिकेति \ अधिकनिमित्तत्येनेत्य्थः तप्यापि प्राक्खण्डि- तत्वात्‌ यद्वा, एकदेयुक्तित्वेन तदघ॒रोधित्वमेवास्येति यथाश्रुतमेव रङ्कत्वमिति स्तीति शेषः केवलेति अधिकप्षत्वरून्येत्य्ैः विरोति केवेत्यादिः एवे माप्यस्योक्तिपतमव इति तथाऽद्गीकार इति मावः ननुमयप्ततवे तदेवाभिम॑त तेदमत्र किं मानमत आह-अत एवेति 1 तदनमितत्वद्वेत्य्थः अन्यथा तदप्युक्तं

है

१ख.घ, ड, "दिस आह} २, छव स्वर्णीचो मिशेषणम्‌ 1 स?। ३९. ७, प्त > [न (न अः तदत्रैव घ, न्‌ तृत्नेद्‌ ि।

१०२ वै्यनाथक्षतगदादीकेपेतः~

सुबन्तसामान्य पेक्षो बहुवीहिस्त दविशोषपिक्षो दिगुरिति नोक्तं माष्ये चार्थङ्खतबहिरङ्गतवस्यानाभयणादिदमयुक्तम्‌ एकदेश्युक्तिलेनादो- घात्‌ अत एवास्तिग्रहणं नोपाध्यर्थं किं त्व स्तिशब्दान्मतुबथंमिि तदभिमतं बहिरङ्व्मपि द्विगोनीस्तीति प्रतिपादय सिद्धान्तिना मवर्थे द्विगोः प्रतिषेधो वक्तभ्य इति वचनेनेतस्सिद्ध मिद्युक्तम्‌ अत एव तदः सः सो" (७।२। १०६ ) इति सूतेऽनन्त्ययोरिति चरि. तार्थम्‌ अन्यथा प्रत्ययकस्तामान्यापेक्चव्वेनान्तरङ्खत्वादन्त्यस्यात्वेऽनन्स्य- स्येव सते सिद्धे तद्वेय्यं स्पष्टमेव ^पाद्ः (६।४ १३०), इति सूते माष्यकैयटये(रष्येतदृन्तरङ्गत्वामाव एव सूचित इति सुधिथो विमावयन्तु

नन्वेवमदघ्व दित्यत्र छशधूपधगुण्णटुबडऽल्पनिमित्तत्वा मावाहुवङ्‌ः

स्यात्‌ , प्रथमोपस्थितत्वात्तदेव बोक्त स्यादिति भाव" इदट्भरू इदमपि तथा बहिरङ्गत्व- संयोननमपि अत. एक, एकदेदयुक्तेवादेव नोदेति तदमवेऽप्रि शब्दरक्तिखा- भाव्याहहीहिवद्स्य्थविषयकत्वाभादिति मावः टःतुबिति अ्तिमानित्यादौ खदमीति। सिद्धान्येकदेदमीत्यथः तथा सदि दयोः समत्वादिति मावः अपि. रपवाद्त्वप्तमुचचायकः ! धि द्धान्िनाः ¦ त्तेन, हदाभिमतेनेकदेशिना एतप्‌+ पचगुरि- त्यादिरूपम्‌ \ अस्य िद्धान्तवे तूक्तरीत्या पर्त्वेनेव निर्वीहे वचनाङ्कायो म्यं एव, स्यात्‌। तस्मादुक्तप्यले एावकाशद्धिगोः परत्वाततत्र कटू हिणाः भाध इति तत्वमिति मावः ूत्रानारुढत्मपि द्तयाऽऽह यत्‌ पदे ति अन्यथा, तदङ्वीकारे $-परत्ययेति विमक्तीत्यर्ः \ माष्यायनाख्दत्वपपि ददयक्ाह--प्रद दति एतद्न्तरङ्कतिं सामान्यापक्षतवपान्दङ्खत्य्थः त्त हि भिर्दिदयमानपरिमाषाप्रयोजनकधनावप्तरेऽ- रुदितापित्यादादिदितामादोः समघारणाय। प्रत्वादिरमाइुयान्तरङ्गत्व तामादीनासुक्तम्‌ कटेन च्‌ प्रालदेशेघ्यो पात्वधिकारात्तेषां तरवपुपपादितम्‌ तत्सच्तर, तु तदधिज्गारेऽपि तेषा सिद्धमेवेति त्थोक्तिरफटय स्यादिति वः

एवमिति प्रागक्तन्ञापकद्वयेनः गातदत्काव्ध्रातिकयोरशि यथापिद्धान्तरङ्गत्वादे- रङ्धीकार इत्यर्थः | तजाऽऽथ्ञाफेकेन्‌ पातस्येत्यस्येव॒पृदविहितत्वा्यस्निमित्तत्वयोर्खमः अलनिमित्तत्वमप्रि सस्यया ङब्धम्‌ येन विधिरितिू्स्थोक्तमाप्यपामाण्वाद्भरकत्वनेत्य- स्यापि छामः अल्पनिमित्तस्य ते, परनिभित्तस्येवामविनानेमित्तफरस्य तत्व कैमुतिक- स्यायेन पिद्धमिति तस्यापि लामः द्वितीयज्ञापकेन प्रकरियाक्रमेण पूर्वोपसियतनिमित्तक- स्वस्य छाम इति बोध्यम्‌ इत्यत्र, इप्यादो निमित्तेति इदमुपलक्षणं प्रागुक्तप्र

परिमापेन्दुरोखरः १०३

तर स्थादिति चैत्‌ न। त्ान्तःका्यतवख्पान्तरङ्त्वसच्वात्‌ अन्तः कायेत्वं पूर्वोपस्थितमिमित्तकत्वमङ्शब्डस्य निमित्तपरत्वात्‌ इदमश्तरङ्कव्वं लोकन्यायसिद्धमिति मनुष्योऽ्यं प्रातसत्थाच प्रथमं स्वशरीरकायाभे करोति ततः खहदां ततः संब र्धिनाम्‌। अर्थानामपि जादिव्यक्तिलिङ्कसेख्याकारकाणां बोधक्रमः शाखक्रकक लस्पितस्तं च्रमेणेवः तद्ोधक्षङ्ब्द्प्राहुमांवः कल्पित इति तंच्करमेणेद तत्कायाणी ति परञ्ये- घ्यादावम्तरङ्ग्स्ास्पर्व एवयणादेज्ञः परयणादेशस्य बहिरङ्गतय।ऽसिद्धः स्वादित्यनेन अचः परास्मिन्‌ ' ( १।१।५७ ) इतिसुते मार्यं स्पष्टम्‌ तद पि युगपत्तौ पवंपर्त्तिनियामकमेदं यथा परत्येव्यत्र पदस्य विम- उ्यान्वाख्यामे 1 दु जातस्य षहिरङ्कस्य ताद्शेऽन्तरङ्ेऽसिद्धतानिया-

करमात्रस्य प्रत्युत गुणस्य प्रक्रियाक्रमेणं प्रागुक्त तदस्तीति स॒ एव स्यात्‌ तत्र, उवङि अन्तःकायत्वस्यानेकविषत्वात््रागु क्तरीत्या तस्य॒ तत्वस्य दुर्वचत्वाच्ाऽऽद--

(५

अन्तःकायेतं चेति पू्ोपेति लेकिक्प्रयोगीयोचारणक्रमेण पूर्शुतनिमित्तक त्वमिल्यथः यथाश्चेते तस्य परागुकछत्वेन प्रक्रिखाया गुणनिमित्तध्येव प्रागपस्थित्य चाप्तमतिः सष्टेव हटरास्थेव प्रहणे प्रागुक्तमपि स्पष्टत्वाय नियामकमाह-अङ्कति नन्वस्य पूषेव ज्ञापकिद्धत्वम्‌ ] कि चाज्नाऽऽदम्रहणपिद्धर्थेन निर्वाहस्त्न प्रकिया ूर्वीपस्थितत्वस्येव धमिग्राहकमानटन्धत्वात्‌ पट्ञयेत्यादौ यद्यपि तत्पमवोऽसि तथाऽपि तदप्रवाततिः। प्रयणादेशामावापत्तः तत्रािद्धत्वस्य बीध्यताप्रयोनकत्वात्‌ यत्रान्तरङ्गे कृते वहिरङ्गं तत्रैव तद्विषयत्वस्य तन्मानरब्धत्वाच प्रादुदरुवदित्यादावगतेश्च एव कथ. भेतत्सत्वमत आह--इदमिति शरीरेति तस्य पुखादिप्ाक्षात्कारायतनत्वात्‌ सुहृदा मिति 1 तप्य प्रयमोपश्ितिदेतुत्वात्‌ संबन्धिना मिति अवदयकतैब्यत्वा . दिति मावः कल्पित इति अनेन वस्तुतो युग॑पदुपस्थितिः सनिता अनेन प्रका- रेण तु निमित्तस्य प्रागुपस्यित्याञन्तरङ्गतवप्रतिपादनम्‌ दृष्ट न्तेऽप्येवमेव तत्करमेणोव चेति बेधकमणेव चेत्यर्थः पटूऽयेव्यादा विति विमभ्यान्वाख्यान इति मावः अन्तरङ्गत्वात्‌, पूर्वोपस्यितनिमित्तकत्वात्‌ पव पूर्वेति प्रयणदेश्पूरमित्यर्थः हिरङ्केति प्शादुपस्थितनिमित्तकत्वेनेलर्थः असिद्धत्वात्‌, प्रागप्रत्ति इत्यने- नेति अन्थेनेलर्थः तदपीति तत्र भाष्ये स्पष्टम॒क्तमिदमन्तरङ्खत्वमपीत्य्थं य॒गपदिति प्रादुद्रवदित्यादाविति भावः पर्वति अन्तरङ्गस्येत्यादिः अच इष्टान्त माह-यथेति पटटव्यत्यतर, परटृव्येत्यादौ एषेनोमयोरुमयं व्यवच्छेधमाह-न स्विति

इ, बाधकतां `

१०४ वैयनाथक्रतगदा्ीकोपेतः~

मकं प्रगुक्तछोकन्यायेन तथेव लाभादिति ˆ बाह उदर्‌ ' (६।४। १६२ ) सशर कैयटे स्पष्टम्‌ अत एव बाग्वाप्त्यादौ बलि ठोपो यणः स्थानिवच्ेन वारिताऽचः परस्मिन्ञित्यच माष्यकरूता क्रमेणन्वाख्याने त॒क्तोदाहरणे पुंव ततिकतलमप्यन्तरङ्कसं बहिरङ्गस्यासिद्धस्वमपि निभि. सामावादप्रापिश्पं बोध्यम्‌

यचेवरीत्था पूवंस्थानिकमप्यन्तरङ्गमिति तजिन्स्यम्‌ भ्रजिष्ठ इत्यादौ विन्मतोर्ुकि र्कोपस्यापवादविन्मतोटकपरवुरा जातिपक्षाश्रयणेन तारे, पूर्वोपाधितनिमित्तकत्वर्पे तद्धाष्योक्ते कतेन्ये # तत्रापीष्टतिदधेः स्तवादाह- प्रागुक्तेति मनुष्योऽयमिष्यादिपबन्धिनामित्यन्तेद्ः तस्य युगपदुपर्थित्यादिविषय- स्वात्‌ एवं चानन्तरं यदि बदहिरङ्कपरा्तिस्तारि भवत्येव तत्‌, अन्यथा नेति दृष्टान्ततो ङग्धम्‌ स्वन्यत्रेव कचित्छप्रवर्तक छचित्छनिवतैक तदितीति मावः अत पवेति तस्य तत्र तदनियामकत्वदिवेत्यर्थः 1 अन्यथाऽपिद्धत्वाद्वारे तदपसतगतिः सि जैव- मपि प्रागुक्तरील्याशिद्धमि्यस्याः प्रवृत्तिडुवौरेति वाच्यम्‌ परनिमित्तकत्वेनोमयोः समत्वेनातखात्‌ , प्रकारान्तरस्यामावाच, प्रयुतं पूर्ोपस्यितनिमिततकत्वस्य यणि सर्वाश्च पदान्तेति निषेष्पु न, स्वरदीर्धयरोपेष्विति निषेधादिति मावः। नन्वेवमपि क्रमेणान्वा- ख्याने कथ परिमाषया निहो माभ्यादयुक्तोऽत आह-क्रमेणेति उक्तोदाहरणे, वट्वये्यादौ प्राुदुवदित्यादौ तृमयथाऽपि प्रागुक्तरीतिखेति बोध्यम्‌ पूर्व॑मेति सपदिग्प्रथमप्रत्यथैः प्पवेयणदेशस्य बोध्यम्‌ तत्रे क्ये परयणदेशस्य) इति शेषः ठुप्र निरिति तदानीमित्यादि" एवं चोक्तमाष्यस्य साधारण्येन युगपत्क्रपेण वोप स्थितिविषयत्वेऽप्यन्तरङ्गभरवृच्युत्तरवदिरङ्गप्वृत्तिविषयत्वमन्त्येन वतु बहिरङ्गप्वृत्युत्तरान्तर्‌- ङधवृ ्तिविषयत्वापेति नेवन्यवच्छेयपरपरागुक्तमर॑न्भविरोषः अतरान्त्रङ्गत्वं प्रागुक्तरूप- मप्तमवात्‌ पूरव्व्तिकत्वेन तुं त्म्‌ अङ्गशन्दस्य निमित्तपरत्वात्‌ किं वु पूवस्ित. निमित्तैकत्वरूपम्‌ अर्तं एव वुः प्रजुक्तः पूवंस्व यथाकथंचित्‌ तस्य साधारणत्वात्‌ अते एव ट्टन्तस्तगतिः इृषटोन्तेऽप्यत्र पे करमेणोपस्थितावप्यासत्तिवद्ादेव पृष पुव तत्तदुपध्थितिरिति बोध्यम्‌

दीकिताघ्ुक्ि खण्डयति--यच्िति सनिष्ठे संगिवन्दन्दान्पतुप्‌ क्प ति विन्मतोरिति विनो हकि सतीद्यथैः यद्रा, आदिना गविष्ठ हइतयादिपाश्हाघयधाश्रतमेव सूत्रणे तेनेति शेषः अग्रे ठु तस्सुतरपरेमेव श्लिप्ेति छन इति मावः नच विषयभेदेन टिछोपस्य मिन्नत्वात्पूवैटिरोपस्य तेनं नघेऽप्यपरनाधः कथमत जह-जातीति

# इ. पुस्तके-भसिद्धतानियःमकत्वेऽपि दति पाठान्तरम्‌

मताय

१.४, पस्थ रक. “व निने ख, 'णानेने* ि

परिमावेन्दुकशेखरः १०५

वारणप्रयासंस्य ' प्रकृत्यैकाच्‌ ` ( ।४। १६२ ) इतिसूवप्रयोजन- खण्डनावसरे माष्यक्रत्करृतस्य नेष्फल्यापत्तेः। त्वइुक्तरीत्या विन्मतोर्लुंको अदिरङ्गासिद्धव्वेनामायासतस्तद्वारणात्‌ भाष्य हईदश्रीत्या बहि- रङ्गा सिदद्धल्स्य क्र्यनाश्रयणाच् परिमाषायामङ्कक्षब्दस्य मिमिच्तपर- र्वा

इयं चोत्तरपदाधेकारस्थवहिरङ्कस्य नासिद्धत्ववोधिकेति इव एका- खोऽम्‌ ( ६।३।६८ ) इतिध्ूत्रमष्ये पूर्वपक्षयुक्तेरिति सा नाऽऽद्‌- तम्या परतप इत्याद्ावनुस्वारे नासिद्धं मुमखिपाधां तदप्रवृत्तेः।

नपेक्तितविषयभेद्‌ टिोपशाख डका बाध्यते | तन्न्यायस्य तथैव स्वरूपात्‌ तथा नाप्रपति टिोष१ अरम्यमाणः इति न्यायप्तचारः प्रयासेति \ तस्य स्वरसतो डाभा- दिति भावः| करुतस्येति प्रकृस्यकाजिति सुत्र इति भाव, बहिरिति धर्मपरम्‌ एवमप्रेऽपि पैत्र प्रयाप्पदोक्तरतर तद्विपक्षमाह--अनायासत इति हारणा. दिति प्राप्तएुनष्टिोपवारंणपतमवादिल्य्थः ननूपायस्योपायान्तरादषकत्व उपाया इत्युप येति हयुक्तेरतव आह--माष्य ति नन्वेवमप्यप्रतिषिद्धमयुमतमिति न्यायेन तद्‌- प्यस्त्वत आह- परीति तत्र तस्य तत्परस्व्य प्रतिपादिवत्वाचचेल्यथेः

इयं चेति असिद्ध बहिरङ्गमिति चेत्यर्थः पूवपक्ष्युक्तिरिति पवेकतिण उक्तिरित्यथः इति, एवरूपा तत्र योक्तिः सा पूर्वपक्षिण इति हेतोर्न ऽद्त॑येत्यन्वयः समापेऽप्युदेश्यविधेयमवप्र्ततिर्नाप्िगति. तत्र हि कथ माव्यमिहेति प्रश्न भियमन्यमितिं भाग्यमिति सिद्धन्त्युक्त स्वमोरिति दुक्कुतो नेति पूर्वपेयुक्तो नाप्राप्ते ुक्यम्विधरस्याऽ5- रम्मास्सुपो धातिवितिवत्छमोरित्यस्याप्यनेन नाघ इति बाध्यत्ामान्यचिन्तया स्िद्धन्त्युक्तो नाध्यविदोषचिन्तयेतद्धिषय आद्यस्य नप्रापतिनन्त्यस्येति वैषम्यामिति तदुक्तौ पुरैस्थितनि मित्तकमन्तरङ्ग परस्थितनिमित्तक बहिरङ्ग पुव॑त्वादि यथाकथचिदित्याशयिकाया तत्रा प्यकिद्ध बहिरङ्गमिति निर्वह इतिं सिद्धान्त्युक्तो नेवेरात्तपदाधिकारे विज्ञातु शक्या द्विषतपः परतप इत्यत्र हि दोष. स्यात्‌। तस्माच्च््रन्यमित्येव मान्यमित्युकतिः पूत्पक्षिण. कार्यकाट्पक्षेऽपि तेपादिकेऽन्तरङ्ग एतदपवृत्तरविं्तनेनीयपत्रे भाष्ये वाततिकखण्डकसिद्धा- नत्युक्ते , यथोदेशपक्षेण तस्य सुप्राधत्वाच्चेति भावः एतदेव ध्वनयन्नाह्‌-परभति त्वं मुभ इति अत्र घ्रठकत्वेन त्वं बाध्यम्‌ तदृप्रवृत्े रेति सवथा तदव ्तरिस्य्थ,!

१क्‌ सग ठेप्त ञः! २. अत्र) ३क्. ल्ल °रणाक्षा कृ. “पय दति नृषा

१०६ वे्यनायकृतगदादीकोपेतः-~

नव्यमतेऽपि यथोषशपक्षाश्रयणेनान्यथासिद्धोदाहरणवानेन तस्य तदः क्िखमाबर्यकमित्याहुः आभीयेऽन्तरङ्ग आभीयस्य बहिरङ्कस्य समा- नाश्चयस्य मानेनासिद्धलदभसिद्धत्वादित्यषिद्धवत्सूत्रे भाष्ये स्पष्टम्‌ | एवं पि दि बद्धेन नाप्रािन्यपेनान्वरङ्बाधकत्वमूठकं सिच्यन्त- १ङ्गमस्तीति इको गुणः ( १।१।२ ) इषि सते माष्ये स्पष्टम्‌ ॥५०॥

नन्वेवमक्चद्यूरिव्यादौ बदिरङ्कस्योठाऽसिद्धवावृन्तरह्रो यण्‌ नं स्यादत आह-

नाजानन्तय बहृष्टवप्रक्टात्तः ५१

नव्यमतेऽपि दीक्षितादिमतेऽपि अन्यभेत्यस्य व्यास्या--यथोदेशेति तथा तोद यसरकारान्तर्‌ तेन प्िद्धेयादर्ष, दााहरेति ततरेतदप्वृततेः परंतप इतयांशहरणे- थरः तस्य, उक्तमाध्यस्य तदुक्तितव, पूवष्युक्तित्वम्‌ आहुरिति माप्यपति- दवान्तादुयाथिन इत्यर्थः ! समानाभ्रसेति ग्याश्रयस्य तु भवत्येवेति मावः ननेनेति सपषिद्धमिति वचननेल्यर्थः असिद्धत्वात्‌, आमीयात्निद्धत्वात्‌। माष्य तति तत्र हि वसुसप्रारणमञ्विधो सिद्ध वाच्यमन्थथाऽऽमीयापिद्धत्वाह्नहिरङ्गा- पिद्धत्वाच्ाङ्खापादीनि पुषश्िच्युष्य। ट्ट्वष इत्याद न॒ स्मुरत्युक्त्वाऽप्तमानाश्रय- त्वनाऽभऽ्य सखण्ड्य बहिरद्वमन्तरड्गमिति प्रतिद्न्दिमाविनावतावथावित्यादिनाऽ न्यमपि खण्डितम्‌ तस्याय मावः--दयं प्रिमाषा वाह उगूू्रस्यत्वादामीयेत्य- तस्या कतेम्याया स्मानाश्रयस्य बहिरज्वपप्र्तारणस्याऽऽभीयत्वेनापषिद्धत्वाभेति नेमेत्ताभावा- द्रवति; तत्प्रत्याख्याने त्वनित्यत्व शरणमिति यस्यापिद्धत्व तननिमित्तमिमित्तकत्वं परिभाषाया अपिं भाष्यप्रामाण्यादिति समानाश्रयत्व बोध्यम्‌ अत एव परम्परया निमित्तत्वेन तं काचित्क प्रागुक्तम्‌ आष्ठोपादीनमन्तरङ्गत्व त्वस्मनिमित्तकत्वे पूवंस्थितनिमित्तकत्वेन बोन्यस्‌ एव, पूववत्‌ पिचि वृद्धरित्यस्य बाधकवेऽन्वयः अन्तरङ्खतं गुणत्यथः। तस्य तच्छ प्रया घरकृत्वेन चासनिमित्तत्वेन बोन्यम्‌ ज्ञापकमप्यत्रातो हादे व्यत्राद्रहणं गिधिप्रतिषेधश्च अन्यथाऽकोषीदित्यादो गुणेऽल्छुत्वादश्वयीदित्यादौ गुणायदेशयो्यान्त्वात्तदमावसिद्धिरिति तद्य्थम्‌ तेननेनायीदित्यादौ वृद्धििद्धः अन्यथा गुणायदिशयो्यान्तत्वान्न स्यादिति बेध्यम्‌ ५०

एवं, प्िनाभीयत्रिपायन्यत्र प्रागुक्तान्यतमान्तरङ्त्वेन _तत्मृत्यङ्गीकारे षदहिर. ्घेति यण्निमित्ताचो बहिभूतकिमूनिमित्तकप्योढ इत्यथः अत्र परस्थितनिमित्तकः

प्वरूप बहिरद्धत्व प्वेस्थितनिमित्तक्रत्वरूपमन्तरङ्गत्व बोध्यम्‌ अनर, परिभाषायाम्‌ यद्यपि

भाप्ये यद्यं षस्वतुकोरपिद्ध इ्याहेत्युक्त तथाऽपि षत्वप्रहण समापनिर्दिषटत्वान्न तु ज्ञापक

[2 ~ ~-- ~ -------~-~------~------~-------न-

१... [क

१क्ग्ग म्‌.) भन) स्म, रवदूतत्व्‌ ।३ग, ददत

एरिमाषेन्दुरोखरः १०७

अच ^ षत्वतुकोः *(३।१।८६) इति सथस्थतुग्यहणं ज्ञापकम्‌ \ अन्य- थाऽधीत्य प्रव्येव्यादौ समासोत्तरं ल्यप्परबतस्या पव॑ समासे जाते तच संहि ताया नित्यत्वाद्यश्स्पत्तिपर्यन्तमप्यसंहितितयाऽषस्थानास्मवेनेकादेशे ल्यपि तुगपेक्षया पदद्यसवस्धिवर्णद्थापेक्षिकादेश्ञस्य बहिरद्गतवाऽसि- द्त्वेन तद्वैयर्थ्यं स्पष्टमेव पदद्यसंबन्विवणंद्रयापेक्षेकादेशस्य बहिर- त्वमिति भद्ध इत्यादो गुणो बहिरङ्गः इति अन्धेन (न धातुलोप ` (१।१९।४) इति सुते " संयोगान्तस्य लोपः ` (८।२।२३) इति सुते माष्ये स्पष्टम्‌

यत्त षतग्रहणमपि ज्ञापकम्‌ अन्यथा के(ऽसि चदित्यादो पदद्रयसं- बन्िवर्णद्रयापेक्षव्वेन बहिरङ्कस्येकादेशस्यासिद्धस्येन षत्वाप्रवत्तौ कि

वक्ष्यमाणयुक्तेरत आह--तुग्रहणमिति तखमुपपादयति--अन्पथेति परि भाषानङ्ीकार इत्यर्थः समास्य पर्वते हेतुमाह-समेति ततर, समासे ! अपिना तदनन्तरं स॒तरा तदप्तमेवः सचितः तन्नित्यत्व तदसमवे हेतुः तद्रैयभ्ये, तुग्प्रहणवै य्यम्‌ नद पदद्रयत्तबन्धिवणद्मयापेश्चत्व बहिरद्गत्वे हेतुस्तदेव दुवच॑॑माप्यानुक्तत्वात्‌ + प्ागुक्तवहिरङ्खत्वपाधकाभिच्ष्वा्ात जाह--पदेति इत्यादाविपि आदिनो- पेद इत्यस्य प्प्रहः तृतीयान्तमनव्यवहितेनेवान्वेति तत्रैव ॒तत्चान्‌ लोप ईति सच इति तत्र ह्याषधाकनिपित्ते रोपे गुणवरद्धी नेव प्रद्ध॒इत्यादादतिप्रसङ्मास- इूक्येत्य समाहितम्‌ नतु त॒त्र नेदृश बहिरङ्गत्व फं तु यद्पस्गनिमित्तकमित्यादिना प्रागुक्तरूपमकः एव वस्तुतस्तथा स्थितमपि तथा तत्र नोक्तमत आह--घंवोमान्तस् लोप इति सुते चेति। तत्र हि यणो लोपमाशड्क्य प्रतिषेवाच्ु्त्वा दध्यत्रल्यादौ बहिरङ्गो यणदेशोऽन्तर्ञो खेप इति समाहितम्‌ ततर चैक्रपदीयवगौश्चयत्वं लोप्य पदद्वयसंनधिवर्णद्रयाथितत्वं यणः स्पष्टमेव यद्यपि तत्र पदद्भस्य तच्सुक्त तथाऽपि तहछक्षये पदद्वयाश्रयो यण्‌ दवे पदे आश्रित्य सवणदीधत्वमपि भवत्थाद्ुणो ऽपीति माष्यस्य संमरेतिपूत्रस्थस्यापीदमेव तात्पर्यम्‌ एव प्रागपि एव न. तच्छेन तत्व कि तु तत्र परनि मित्तामावकृतनिमित्तिकषेनाधीवयेल्यदोौ सरर्पया घरकवेन वाऽसनिभित्तकत्वेनान्तरङ््व बोध्यम्‌ पदुद्रयपर्बन्धीत्यस्य विदरोषणस्य तत्रानुपरादानेऽपि वक्ष्ये वदतस्तस्य स्वेन विशेष्यस्य तत्वेन घटकत्वनिर्वाहः

केयटदीक्षिताद्यकिं खण्डयति--पखिति अपिना प्रागुक्तपमुचयः आदिना केऽस्येलयादिपर्रः एफदेशध्य, पूषै जातस्य विना तघ्येवप्राततैः त्वप्रवृ्तो,

क, (भवसमुचचयः ग, कङ्ृत्वानाक्रान्तताः ड, इत्वारसाः क, ख. ब. <दीषैगगेऽपी इ, %षृन्धितस्य

, 6८ वैद्नाथकतगवादीकोपेतः--~

तेति तन्न इणः परथपदसंबन्पिसन षत्वस्यापि पदद्यसंबन्पिवणद्र- (विक्चषल्रेनो मयोः समत्वात्‌ पकादेशस्य पराद्विसेनापिच दित्यस्य दतेन सस्य पदादित्वामावान्न ' सात्पदायाः (८३ १११) त्यनेन निषेधः चेपादिक्ेऽन्तरङ्क कायंकालपक्षेऽपि बहिरङ्कपरिभा- या अप्रवृत्तेः पूर्मुपपादितताञ्च

परेमाषार्थस्तु, अचोऽन्यानन्तपंनिमित्तकेऽन्तरङ्क कर्तव्यं जातस्य णः परत्वामावात्‌ इण", ओकारत्य अनपीण्मध्येऽन्तर्गतः अपिरकदेशपसुचा- कः | तदाह--मयोरति ननु स्मत्वेऽपि माऽस्तु षल्वप्रहणं िचदित्यस्येकदेशवि- तन्यायेन पदत्वेन सात्पदायोरितिनिषेषनेष्टपिद्धरत आह--एकेति पष्ादीति करस्येति देष. मन्वरा्ञीये निषिधपवृत्तितरतिजन्ये कथमतिदेशः एव तद्यथमेव तत्प्रतिनन्धोऽपि श्राख्ीय कायं ॒तदयुक्तशत्योप्तिचदित्यस्य पदत्वेनेणः पुवेपदापसत्र- बष्वेन द्योरपम्वाञ्तापक युक्तमेव किंच पद्द्रयसबन्धिवुणह्धयपक्षत्वेन त्वमु हेतो. किं स्वस्पनिमित्त्वादिनेति तत्र षस्व्थेव तच्छादुक्तमेव तत्‌ तथा घटकत्वाङ्गी- रन मानम्‌ तुकोऽत्तापकत्व इष्टाफततिव्ष्यते अत॒ एव सामान्यतो भगवतोक्तमत 1ह-- तरे पेति अगियैयोदेशसमचायकः

यत्तु हरदत्तपीरदेवादयो द्विक्चनान्तेन पमाः, हयमस्तीत्यप्याहारः तथा चाचोरा- तर्ये यत्र द्वयमसि बहिरङ्क प्रवत्तमन्तरङ्न प्राप्रोति, अन्तरद् प्रवृत्त बहिरङ्ग गा तत्र दिरङ्गपरिभाषा नेति परिमाषाथं. तथा चान्तरङ्घे बहिरङ्क उभयत्र काऽचोऽनानन्तर्ये हेङ्गपरिमाषप्रव्तरनेति फाटिनमित्याहुः तत्न एतञ्जापकपरङृतिुग्प्रहणवेय््यापतेः+ १वेदमित्यादयत्िष्यापतते, ॒घातुखोप इतिपूत्रस्यमाण्यविरोधापत्त) धर्िग्राहकफानवि- पाप्तेश्च यद्पि सीरदेवाद्य. स्हिताधिकारीये कार्ये कर्तव्ये प्रागुक्तस्यटे तस्य तदा- त्य तदप्रवृ्तिरिष्यथान्तरमाहुः } तदपि भक्षरमर्याद्या तथाऽथालामात्‌ + कद्यान्त्यदोषवारणात्‌, ज्ञापितेऽपि तस्याचारिताथ्य्राच्च धन्त केयटमान्याद्य पवचनान्तेन मापो नु वु तथा गोरवात्‌, फठामावाचं एवं चोत्तरकार्प्र त्तकेऽच आनन्तर्ये त्त्प्तियोगिकानन्तरये निमित्तत्वेनाऽऽश्रिते तदप्रवृत्तिरित्य्थमाहुः अनुपदोक्ता्यान्यदोषद्धयापत्तेत आह-परीति अच इति सबन्धप्नामान्ये रीन तु स्थानषष्ठो मूरविरोधापत्तः। अन्तरङ्ग, आनन्तर्ये चान्वयः | स्यः तस्यान्यभ्रतियोगि नन्तं इस्यथै, ज्ञापकस्य सनातीयविषयत्वादाह- जातस्येति परिरेषदाद-- % नन्वेव क्रा?

परिमाषेन्दुशेखरः १०९०

बदिरद्गःस्य हिष्टपरस्लृधिनं बटिष्पदेन बहिरङ्गम्‌ तस्य मावो बहि रङ्गत्वं तवमयुक्तािद्धत्वस्य प्रक्लपिः, प्राकिरिति असिद्धं बहि रङ्खामत्युक्त्वा नाज नन्तं इति वक्ष्यामीति माष्योक्त्या तच्रत्यस्यान्त- रन्न इत्यस्यानुवत्तिसुचनात्‌ तेन पचवेदमित्यादौ दोषः अन्तर. ्गःस्याचस्थानिकका्ंस्येत्वस्यान्यानन्तर्यनिमित्तकत्वामावात्‌ जात्तस्य

हिरङ्स्येति यद्यपि तादरोऽन्तरङ्ग कार्ये बहिदब्देन परिभाषा गहीप्वा तदप्रवृत्ति- रित्ये स॒वचस्तथाऽपि त्वासगतिनतिस्येति तत्सनातीया्थाखामश्च स्यादत जाह-- हिष्यदेनेति माव इत्यग्रे बहिष्टवापिति शेष. कवित्तथा पाठ एव तदथमाह-- बहिरिति ब्रह्मणाऽपि तस्य निषद्धुपशक्यष्वाद्‌ाह-- तत्पेदि नन्वन्तरङ्क इत्यस्य लाम उक्तार्थलामः सएवन अक्षरमर्यादया तदुप्रतीतेः रेच्छिकार्थकसने किमिति प्ाचोक्ता्थूत्यागोऽत आह-असिद्धमिति इति माग्योक्त्येति विरिष्टभाप्योत्क्येत्यथेः एष भाष्यादुपू्थवेदसीति ततर क्त्वाप्रत्ययेन तदानन्त५- मतरानुबृत्यथमुक्तमन्यथा क्त्वान्ताप्तगति. स्पष्टव तदाह-- ततरे ति यद्शेन वारणं तत्पू- चयितु तद्रूप तेनेत्यस्याथमाह--अन्तरङ्केति यच्पि धातोरिति प्रकतमधिकार्‌- प्राप्त तत्र तथाऽपि तद्विहितविशेषणम्‌ एव तत्र तत््वमपरनिमित्तामावङ्तानैभित्तिकत्वेन प्वनिमित्तकत्वेनाद्यनिमित्तक्वेन वा बोध्यम्‌ नातस्योत्िमान्नस्य फटमाह-जातेति यतु तीरदेवादयोऽधिद्धमिष्येकस्या एवाङ्गकारेऽयन इन्द्रमिल्यादौ दोषोद्धारः पद्सस्कारपक्षेण यदाहु" विचायं पदस्या वाक्य गृहन्ति सूरयः, इति शुक्त चेतत्‌ अन्यथा तत्र यक्षे मिन्नपरिमाषाङ्खीकारेऽपि क्ञब्दपरविप्रतिषधेनान्तरञ्नत्वास्प्ाप्त गुण बाधित्वा दी एव स्यान्न्यायतो वचनस्य प्राक्स्यादित्याहुः तन्न ¦ तावताऽप्यन्यत्रानिकाहात्‌ शब्दतः प्र त्वमादाय विप्रतिषेवसूत्रापरवत्तरवः परेतिपत्रे भाप्ये ध्वनितस्वाञ्च तदेतदुभ्वनयस्तस्य फखन्तरमाह-धियतति आदिना प्रादृद्ुवदित्यादिपम्रह. अत एवाक्म॑यत्र तत्रा. ्तमेवान्तरङ्गस्व बोध्यम्‌ यद्यषीयड्विधावादी प्र्यय इति धातोविंशेषणामेति तत्या न्यानन्तयं तथाऽपि विदेषणतया तस्य तदस्त्येव यदि तु प्राधान्येनाच एवान्यानन्तयत्या- द्यैः स्मवात्‌ इयडविधौ त॒ तयेति विमाव्यते तदाऽऽ्यमेव प्रसमुदाहरणम्‌ अत्‌ एवोदुद्योतविरोधो पुगन्तेव्यत्र सिद्धान्ते प्राधान्येनाप्राघान्येन तस्य तदाश्रयण- मिति नोटूयहणज्ञापकत्वपरभा्यासगतिः दीक्षितमते त्वयमपि तत्र दापो बोध्यः एते- नियट्‌ विधावचोऽन्यानन्तधीनाश्रयणादिद्‌ फठ चिन्त्यम्‌ यथाकथाचित्त्वे तु प्रागुक्तोद्दण-

१, छ, ०६. } तथाच २क्‌, श्स्येत्यस्य 1 3क. स्रोधोऽपिने !* 5. त। 6.९ ^ ^

धर, (ति चोठः क, “भाष्यस प्र, "या नमित्तक्त्वादि

११० वेयनाथक्रतगद्ारीकोपेतः--

हिरङगस्यत्युक्त्याऽवज इन्द्रं धियतीव्यादौ वदहिरङ्दीर्वगुणारेरसिद्धव्वं सिद्धम्‌

अत एवेणङशीनाभाद्रणः सवर्णदीधत्वाच्छवङन्तस्यान्तरङ्गलछक्ष- णत्वाहिप्याहि संगच्छते अत एव ' ओमाङोश्च ` (६।१।९५ )

हत्याङ्ग्रहणं चरितार्थम्‌ तद्धि शिव इदहीति स्थिते परमपि सवर्णदीर्घं बाधित्वा धात॒पस्ग॑कायंतेनान्तरङ्गतवाह्रुणे वृ द्धियाधनार्थम्‌

चाक्षद्यर्त्य्र यणि कृत ऊटोऽसिद्धव्वाद्राछे ठोपापत्तिरिते वाच्यम्‌ अचोऽन्यानन्तयनिमित्तकऽन्तरङ्ख कतव्थे कृते कस्मिन्यद्‌-

वनानां

ज्ापकमरस्मरन्थविरोध इत्यपा्तम्‌ ननु प्रादुदुवदित्यादौ सार्बधाठुकेतितिनिनमित्तकगुणा- त्ाग्नित्यत्वाच्चाड द्विवेचनेऽचीति निषेषादुवङ्मावे द्वित्वात्पात्वाह्धधुपधगुणो दवार इति चेन्न अन्तरङ्गस्वाद्ितवस्येव प्र्िः तस्य तच प्रयोगीयोच्वारणेत्याययुक्तरीत्या द्विवादुपधाकार्यस्य प्राब्स्येऽदि यथा दोषस्तथाऽन्यत्र स्पष्टम्‌ दीघति प्वणदीधछ- पूपषगुणादेरिल्थः।

अत्रार्थे बातिकमपि प्रमाणयति-अतत षवेणिति जातप्येत्यथाङ्गीकारदवेत्यथः ¦; एवमपमरेऽपि \ भत्राऽऽ्च, विप्रतिषेधसूत्रस्यमन्त्यं कूडति, चेतित्थम्‌ अप्रादेना बहिरङेणः सिष्यतीत्यादिपस्िहः अन्यसूजमप्यत्रार्थे प्रमाणयति-अत एवमेति अन्यथा, तदानथेक्य ध्वनयितुपाह--तद्धीति \ विमज्यान्वारूयान, इदम्‌ ।. धपतूपेति क्रियायाः साध्यतया घातुतः प्रतीत्या सवतः प्राकप्ाधनाकाडक्षानेयत्येन तद्वोषकरप्रत्ययोत्पत्य- नन्तर प्राक्सवाथं्योतकत्वेन, ाकाङ्क्षतया धातोरपरपगयोगे ततः शिवशब्दस्य समुदायेन योगाद्ुणस्थान्तरङगस्वापेति समपारणा्ेतिसूत्रमाणष्योकत्या, प्रारुक्तया धातृप्तमकार्यऽपि प्रक्रियाक्रपेण पूरवोपस्थितनिमिकचेनेवान्तरङ्गतवं तु तचेन एतेन पश्वपान्तरङ्गत्वस्यामा- वेनेद्‌ चिन्त्यमित्यपास्तम्‌ द्येकेनैकमेवेति न्यायेनास्य तस्य तादशाथज्ञापकताऽपि मागुक्ताऽविरद्धा अन्यथाऽऽनर्थक्यं सष्टमेवेति मावः

हरप्तादिकियादिमतष्छषारण दोषं सत आ्षङ्कते-न चेति अतः एवैवमिय- नुक्तिः असिद्धत्वात्‌, परप्ितनिमित्तकत्वेन नहिरद्भप्वेनापिद्धं बहिरित्यनेन निषेधस्तु कस्यापि मते पृवेस्थितनिमित्तकत्वेनान्तरङ्गप्य वचिरोप्याच्छंबन्धिकरार्यत्वामावात्‌ यणस्तेनवासिद्धत्वं तु न, प्षमस्वेनातत्वात्‌ केयटहरदत्तादिमतेन समापत्त-अच इति।

करुते चाते। मू इतिवदिति मावः त्येतदथात्‌, प्रकृतपारिमाषार्थात्‌ एतद

$ ग, दिसते दोषामावेऽपि केयट्मः ग. ड, अतेनाऽऽ०

परिमापेन्दुशेखरः १११

हतश प्राप्नोति तत्न कर्तव्ये नासिद्धतवमिव्येतदर्थात्‌ असिद्धपरि- माषाया अनित्यत्वेन तद्वारणे त्वस्या वैयश्व तेत्रैव सिद्धः। अंत एव नलोपः सुप्‌ ' (८ २।२) इति त्रे कृति रतुग्हणं चरितार्थम्‌ अन्यथा वृच्रहभ्यामित्याद बहिमूंतम्याश्चिमित्तकपद्त्वाभयत्ेन बहिः रङ्गतथा नलोपस्यासिद्धवेन सिद्धेस्तद्ैयरथ्यं स्पष्टमेव मम तु तुक्यजा- नन्तयसच्वान्न दोषः

चेवं सति ष्स्वस्य पितिः (६। १।७१ ) इतिषू्रस्थमाष्य- विरोधः तच्च हि भामणिपुत्र इष्यत्र “इको हस्वोऽङ्यः' ( ३।६१) इति हस्वे कृते दुकमाशङ्च ह्वस्वस्य बदिरङ्ासिद्धस्वेन समाहितम्‌ नाजानन्तरथं इत्यस्य सचे तच तदप्रात्तेरसंगतिः स्पष्टेषेति वाच्यम्‌ तेने माष्येणास्या अनावश्यकत्वबो धनात्‌ एतन्ज्ञापङ्ेनान्तरङ्कपरिमाषाया अनित्यव्वदोधनस्यैव न्याय्यत्वात्‌ अत एव अचः परस्मिन्‌ (१) ५५७ ) इति सूत्रे माष्पे पदु इत्यत्र परयणदिश्ञस्थ तयाऽसिद्धत्ा-

कतृ वृहद्विवरणकारोक्तिं खण्डयति-असिद्धेति अरनित्यतवनत्यस्याप्रापतयेति शेषः तद्वारणे ठु, खोपापत्तिवारणे तु अस्या , नाजानन्त्यं इत्यस्या" तेनैव, अनित्यत्वेनैव दष्टापत्ति खण्डयति--अत एवेति परिभाषाप्तादेवेत्यथः अन्यथा, अनित्यापिद्ध- परिभाषयेव निर्वाह देतदनङ्गीकारे त्वाश्रयत्वेन, तन्निमित्तकत्वेन तथां परम्परया निमित्तत्वेन “नहिरङ्कत्वस्य काचित्कस्याप्रापि स्वीकार इति म्याम्निमित्तकत्वेन प्रनिभित्त- कत्वाद्वहिरङ्कत्व बोध्यम्‌ नटोपस्यािद्धतवेनेति पाठ. चानिलयत्वात्तदपवत्तिः इष्ठ- स्यटेऽप्यपरबत्तौ न्यायस्य निर्विषयतापत्तेः अत पवेतयुक्तमर्थमाह-मम विविति। परिभाषाङ्गीकर्तृरिव्यथं, ठकि) ताद्ववायकं हृष्ठस्येति सूत्रे अजेति अचोऽन्यानन्त- ्याश्रयणप्तच्चादिव्य्थः तथा चानसिद्धत्वेन तद्वारणाय तदावद्यकमिति मावः |

चेवं सति परिमाषाङ्गीकारे सति तुकभिति ¦ प्रव्ययल्क्षणेन क्िपमाध्ित्येति भावः बहिरिति ततो बहिभूतोत्तरपदनिमित्तकृत्वेन परनिमित्तकरत्वादिति मोवः एवं सतीप्युक्ताथमाह--नाजेति तत्रेति मरामणिपत्र इत्यत्र हस्वे नहिरङ्ाभिद्ध.- त्वप्रषरुक्तमाप्यापगतिरित्यथः अस्याः + नाजानन्तयं इत्यस्याः ननृक्तादिफखनां ल्ञापकाना स्वात्कथमनावरयकत्वमत आह्‌--एतदिति नानानन्तरयं इत्येतज्ताप कत्वामिमतेन षत्वत॒कोरितितुग्प्रहणेनेत्य्थः न्याय्यसादिति वचनाकदयननरचवा - दिति भावः | एवः परिमाषाव्यवच्छेदाय न्याय्यत्वमवैपपादयति--अत एवेति

अप्या अनावदयकत्वेनाप्वदेवेत्यथेः तया, असिद्धपरिमाषया अनयेति पठन्तम्‌

११२ वैद्यनायङतगदाशीकोपेतः-

त्वेथणदिशः साधितः अंत एवेषा परेमाषा भाष्ये पुनः कापि नोषिखिता अत एवान्तरङ्गपरिमाषामुपकम्यं विपरतिषधस्नत्रेऽस्या बहूनि प्रयो- जनामि सन्ति तदथमषा परिमाषा कतष्या प्रातिविधेयं दोषेष्विव्युक्तं सप्रसारणाञ्च '[६।१। १०८ ] इतिसूत्रे माष्ये। प्रतिविधानं परिमाषादिषयेऽनिखतवाभयणमेवेति ध्व नितमित्यलम्‌ ५१

साधयित इति एतत्स तु निपेधात्तदप्षगतिः स्व नन्‌ नेद युक्तम्‌ एतत्स- खेऽपि प्रागुक्तरीस्पा ततरापरातेएत ह~ भत एवैति उक्तोऽथैः एनः कापि, विप्रतिषेषसत्रातिर्कि | मवेवमपि तत्र फरा्थमुहेवेनाऽपवदयकष्वमेव हि बहुषुषेख एवाऽऽवइयकत्वप्ताष- को.ऽतिप्रपङ्गापत्तेरव आह--अत पएवान्तेत्यादिमाष्य इत्यन्तेन मप्रप्तारणाच्च तिसुतरे माष्येऽन्तरङ्गपरिमाषासुपक्रम्येसबुक्तमिप्यन्वयः इतीति किं तदार्ह-विप्रेति इद्‌ तर्हि प्रयोनन पृक्ता जेत्रेत्त्र विभज्यन्वारूपाने वृक्ष अप्र अत्रेति ध्थिते सुवे द्वयो. यगपश्रातो प्रधुदरपदिष्यत्रेवोस्वादन्त्रङ्प्वात्पूवै वं्वणदीर्ो नावहयमि फटमि- व्यादिः ! अस्याः, अन्तरङ्कपरिमावायाः ननु नेतावतैतदमावसिद्धिरनेन फटानामन्यप्रति- विधानानां तत्रोक्तत्ववन्नाजानन्तयं इत्यस्या अपि तेन तत्रो क्तत्वादत आह-प्रतीतिं परिमाषाविषये, असिद्धपरिमाषार्थे एवेन विप्रतिषेषपत्रोक्तप्रतिविषाननिरप्तः ध्वनि. तमिति प्रतिविषेय देषेष्वितिविधिप्रस्ययान्तप्रक्रतिकरेकवचनान्ततैदहुवचनान्तप्रयोगेणेति शेष. तयेष्टत्वे तु दोषेषु भ्रतिविषानान्धुक्तानीत्येव वरेत्‌ तत्रोक्तत्वात्तत्र नैव वदेत्‌ प्मात्सषदोपष्वेक प्रतिविधान ततोज्न्यत्कार्यमिति तदर्थ. तथा तु तदनित्यत्वभेव नान्यया विप्रतिषेषपूत्रस्यमाष्योक्तिरकदेशिन इति तततापर्यम्‌ गोरवात्तथाग्रतिपाद्क्ृपर- रदेवादयोऽपि चिन्त्या एव अक्षयरित्यादावपि तद्नित्यत्वादेव निवह इति तदथमप्यस्या सवद्यकता सते एव नि्मृढाऽपि। मुशेधिरयात्‌ तुगेकादेशयोः प्रत्येकं निमित्त यपिक्षत्वेन सन्ञाकृततत्वानाश्रयणेनान्यथा वा समत्वात्‌ प्रत्युत तुके एव बहिरङ्गत्वात्‌ अन्यस्य तत्तस्य दुर्बघत्वात्‌ तथाघटकत्वाङ्गकरेऽतिप्रपङ्धापत्तश्च एव॒ चेतञत्ञापकपर्‌ विप्रतिषेषे परमितिसत्रस्यं माष्यमेकदेदयुक्तिरेव अत एव॒ तत्र माप्ये ज्ञापकानुपपादनं समन्योक्तिश्च अत एव तुग््रहणमवदयकमेवोति माव. नन्वेव बहद्विवरणीक्तरीषस्सम- थनेऽपि कृति तुग््रहणवेयभ्यापत्तिरेवेति चेदिष्टापत्तः सनिपातपरिभाषयेष्टपिद्धिमभ्रिष्य भाष्ये तस्य प्रस्यारूयानादिति केचित्‌ तस्या भनित्यत्वमेव तेन ज्ञाप्यत इति तस्य

¢ ^ (५

वेयथ्यमिति सीरदेवादयः वैप्तुतस्तु सत्ताकरतं बहिभृतनिमित्तकपज्ञाक्रतं भ्यवदितनिमित्तकृतं

१४, (वता सि? ए, तद्र ग, (तबहु ध्येमगौ। ठक सुम्याकति

परिमाषेन्दुरेखरः ११३

नन्वेवं गोमय इव्यादौ पदह्रयनिमित्तकसमासाभितत्वेन बहिरङ्गः

लुकं बाधिलाऽन्तरङ्गवाद्धलड्वादिलोपे न॒मादयः स्युरत आह- अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते ५२॥

अचरं च॑ श्रत्ययोत्तरपदयोश्च ' (७।२। ५८ ) इति सुच ज्ञापकम्‌ ! स्वत्कृतमित्यादौ लुगपेक्षयाऽन्तरङ्कत्वाद्विमक्तिनिमित्तकेन ` खमावेकव- चने ' (७। २। ५७ ) इत्यनेन सिद्ध इदं भ्यर्थं सदेतञज्ञापकम्‌ नतु तव पुचस्तत्पुच इत्यादो तवममाद्विाधनार्थं तदावश्यक मिति चेत्‌ एव तद्यवस्यमपर्वन्तग्रहणानुवृत्तिस्तज्ज्ञापिकेति माष्यक्रतः

बहिरङ्गत्व नाऽऽश्रीयत इत्यथ्ञापकतया तत्साफस्यस्य प्रागुक्तवेनासिद्धपरिमाषया वृतरहम्यामित्यदेः िद्धधमावः तैया सिद्धिमाधित्य तत्प्त्याख्यातमिति त्वन्यदेतदिति दोष. एव चातिद्धेलादि नं दोष इत्यन्ता प्रागुक्तिः प्राचां तथाव॑हिरङ्घत्वमङ्गीकुषैतामवी - चीनानामनुरोधेन अत एव पूरवापरपरन्थविरोषो किं चेतत्सत््वेऽपि कते चेत्यादिष्ि- तीयाथौनुपयोगः भक्षद्यूरित्थत्रोढोऽपिद्धत्ाद्रलि ोपरपतिरचः परेतिस्थानिक्दधवेन सुवा- रस्वात्‌ प्रत्येषिषर्ित्यादो जु धोऽमावाय पश्रमीसमास्याऽऽवदयकल्वात्‌ प्रविगण्ये- त्याद्यथं तदनिस्यत्वेऽपीष्टस्थे प्रवत्तखत्थुहात्‌ पृवेप्मानिमित्तस्वेनाऽऽश्रितादितिकैयटस्योद्‌- द्योते द्पितत्वात्‌ स्वविधावित्यस्य स््ोदेश्यकविधौ प्रवृत्तेः पृदान्तेति निषेध. उक्तोत्तरत्वात्‌ एव तथार्थकरण प्रायुँक्तोद््योतादो पञ्चमीप्मापतानङ्गीकर्वृमतानुरो - धनेति न^तद्धिरोष इति सुबोध्यम्‌ तदाह--इत्यल मिति ९९

एवम्‌ , अनित्यातिद्धपरिमाषायाः प्िजादाविवानानन्तर्थं॑एवानङ्गीकारे आदिना गोर्मत्पतिरित्यादिपप्रहः सराध्रितत्वेन, तत्पयोज्यत्वेन परम्परया तत्वस्य कचिदङ्धीका- रात्‌। अन्तरङ्गत्वात्‌, समासान्तगेतेकदेशनिमित्तकत्वादित्यादिः। आदिना दीधादिपरिप्रहः गानपी ति। अपिः परनित्यसमुच्ायकः अत्र च, परिभाषाया तत्त्वमेव विहयदयति- त्व दिति आदिना त्वया कृतस्त्वदीय इत्यादिपप्रहः टुगेति उक्तरीत्येति भाव. एकवचन्‌ इत्यस्या्थपरत्वादाह-- विभक्ती ति अष्टन इत्यतोऽदुवृत्तेः तत्फठं तु युप्मड्हत्थपुत्र इर्यादो निपदबह्ीहो नेति मावः ! इद्‌ प्रागुक्त सू्म्‌। एतदिति 1 परिमाषेत्यथंः कचिदेतद्रहितः पाठः एवमग्रेऽपि जदिना तुम्थ॒ हित त्वद्धित तवाय स्वदीय इत्यादिपरिग्रः अग्रिमादिना वुभ्यादिपप्रहः तेषा तहाधकत्वात्‌ तत्‌ सूत्रम्‌ अत्रत्येति प्रल्ययोत्तेतिपूष्र्थेत्यथ" तत्रत्येति पाठान्तरम्‌

ड. तथा।>क ल.त्यद्ः ) पू) ३खग. ` गयोः -मत्यतीत्या) ग-

ड, चृत्तेरिति भावः 5, ध्टयादित्रिः ।! व्रोह्यादावादेराभाव इति वोध्यम्‌ 1 इ" १५

११४ वैयनाथक्रतगदारीकोपेतः-

युष्मादिभ्य आचारक्रिप्‌ तु न। संपूणसूत्रस्व ज्ञापकतापरमाष्यप्रा- मराण्यान ह्वस्वनद्यापः ( ७। 1 ५४ ) इति नुख्बिधायकस््स्थ-

-प रःस ण्येन ह्न्तेभ्य आचारक्िवभावाच्च एवमेवेकाथेकाभ्यां प्रा ग्डिक्.>* प्रारिपदिकप्रक्रतिकणिचोऽप्यनमिधान बोध्यम्‌ एतेन तचाऽऽक्ा प्रत्ययय्रहमं चरिताथंमित्यपपस्तम्‌

ननु मप्यन्तायुवुत्तिरपि सवदिशस्ववारणेन चरितार्था बोत्स-

यत्तत्र सूत्र ज्ञापकं प्रत्ययग्रहणस्य किबादौ तत्सपादकतया साफद्यात्‌ 1 कं तृत्त- रपदग्रहणमिति प्ाञ्चस्तत्ण्डयितु माधे प्रागुक्त यथाश्रुतं सपृणेसूत्रस्य ज्ञापकत्वं सम- थेयत्रमयविषये तदनुवृत्तेप्त्च द्रयति--युष्मेति आचारेति } प्रातिपदिकमकृति- केत्यादिः नै केवटमिद्मेव पताधक किं त्वन्यद्प्यस्तीत्याह--ह्भस्वेति त्र हि काप्मत्ययादित्यामोऽतर प्रहरण पानुबन्धकत्वान्न मस्येत्वाभावस्तु तत्कर फलाभावात्‌ यतः प्र्ययान्तादयं विधीयते तजन नासि विशेषो मिदचोऽन्त्यादिति परत्वे प्रत्ययः परशति वाऽऽछरापोरामविधानाचवेत्युक्तम्‌ प्रत्ययान्ता अनन्ताः हलन्तेम्य आचा- रक्िप्व सरवप्रादिपदिकेभ्य इत्यस्थेकीयमतत्वात्तम्मताश्रयमेऽध्येतद्धाप्यात्तेम्यस्तद्माव एवेति केयटः अवगस्मादौ स्वकारान्तरस्य ॒प्र्छिष्टस्यानुजन्धत्व्वीकारान्न हङन्ततेति तद्धावः। एवमेवेति किव्देवेत्य्ः एकाथंकराम्या प्रातिपदिकाम्या, युषमदसमद्भ्याम्‌ हर्दत्तमतनिरप्तायाऽऽह-- प्रातीति ! तदा प्रागुक्ततुल्यतैव मवेत्‌ अपिनाऽत्य- न्तखा्थिकतरबदेरपि संग्रहः अनभिधानभिति आहेतोरिति मावः ( # अत्र वोध्यमित्यनेन सूचिताऽरचि्तु त्येकदेदयुक्तप्वरूमोक्तेवेति नेदं युक्तमिति ) प्राचोक्त सण्डयति--एतेनेति किगाचमविनेत्य्थः तनेति किबादो त्वमदेशा - भमित्यथः |

यतु कैयटाद्यस्तदनवृत्तिः केवला ज्ञापिका तदमवि छ्यदेश्चन्तराणामपि बाधकौ ते स्वदेशो स्यातामनेकाल्वात्‌ उत्सगीप्मनति तु॒ अपादो भ्यमिचरितम्‌ तस्मात्त- वादीनां प्रसङ्ग इत्यधद्रारा स्यानिप्रक्लप्त्यथै या तवाचनुवृत्ति्तत्सहिता तदनुदृ्िन्ञापिका कवा हि तदनुवृत्तिर्खाषवाय स्यात्‌ गरीयक्षी दि तवाघयुवृ्या स्थानिप्रतीतिरिति तज्जञापनाय भवेदिति तदयुक्तम्‌ 1 अतिगुरुत्वाज्जञापितेऽपि तवाद्यतुवृत्तेः प्ताथक्यस्य दुरुपपादत्वाच् तदेतङ्कूनयन्नाह-- नन्विति अपिः सुध्सुश्वायकः मुन्यप्तमतत्वेना-

# धनधिहान्तगेतो प्रन्थो ङ. पुरस्तकस्थः

[. ,

. ग. ननु तद्धाष्यस्योक्टयरीत्येकदेश्युक्कितिन कथमिषटसाधकृत्वमत माद-दट्र० इ, पुस्त कोऽप्येवमेव पाडान्तरम्‌

परिमाषेन्दुरो खरः 1 ११५

गसमनदेशा अपवादा इति न्ययेनातिद्धषत्पत्स्थमाष्यसंमतेन मपर्य. न्तस्येवाऽऽदेशे किद्धे तदत॒वत्ति्॑र्थति वाच्यम्‌ तस्य श्रमकजा्ै व्यभिचारादिति चेन्न श्नमि मित्वेन बहुवि पुरस्तादयहणेनाकाचे प्राक्ट्रहणन तस्य ब(धेऽप्यनोत्छगस्य त्यामे मानाभावात्‌ अत एव

तास्मन्नणे ˆ(४।३)\ २) इत्यनेन यष्माकायादेशकिधानं चरिताथपर अन्यथाऽऽकडदृशमेव विदध्यात्‌ आकङि तवकाद्यादे- शयोरेतद्पवादयारुकन्यायनान्त्यादेश्ञत्वापत्तिः ! अतस्तद्धिष नामेदमेवं तञ्ज्ापकम्‌

क, ष, च,

यद्यपि विरोधे बाधकलमिति वार्तिकपतेऽयं स्यायो माष्यकारस्तु विनाऽपि विराधं सत्यपि संमबे बाधकवमिच्छतीत्यनमिह्ितद्ुचस्थ-

पि रि पिपी पिपरि

ध्रामाण्यनिरासायाऽऽह--असि द्धबदिति तदवृत्तिः) मपयन्तग्रहणाछवृत्तिः त्य, उत्सगेप्तमनेतिं न्यायस्य आदिना बहुच ग्रहणम्‌ श्च ति अवयविनोऽधि करणत्वविवक्षया सप्तमी यद्वा तस्य बधिऽीत्यत्रान्वथः अत एव बहटूर्चीत्यादिप्तगति, पुरस्तादिति 1 वष्टिधिुत्न इति भावः एवमग्रेऽपि तप्य; उत्सगेतिन्यायस्य अचर; त्वमयोः उत्सस्य, बाधामवि प्वत्र प्रवर्तमान्योत्सर्गेतिन्यायस्य अत एव वक्ष्यति- उत्सः स्वी क्रियत इति प्रत्युत तदङ्खीकार एव मानमिल्याह-अत एवेति तप्य तादशसा्व॑तरिकत्वाङ्गीकारादेवेत्य्थः अन्यथा, तत्र न्यभिचरेण तसयेवानङ्गी करे प्रतिपत्ति्ाघवायाऽऽह--अ{कडिति 1! अल्यथाऽकङमेव विदध्यात्‌ अस्य॒ स्ितवाद्‌- स््यदेशत्वेऽप्यपवादर्योरनेकाख्त्वात्सवोदेशत्वपिद्धिरिति भावः तद्ध्वनयन्राह--आक- डति कियमाणे स्त्रीति शेषः उक्तेति उत्सगेत्ययः तद्धिधान, युष्माकाचा- देशतिधानम्‌ ननु तप्य भाष्यप्तमतत्वतत्छाफल्यकारित्वयोरपि मक एव कुडसेऽत आह्‌- इदमेव चेति युष्मकायादेशविधानमेव चेल्ः ज्ञापिते चारिताध्ये तुक्तमेव

उक्तमेव शङ्कसमाधिम्यां द्रदयति--पद्यपीत्यादिनिा केय्मन्थमाह--

विरोषे ततैव अयमिति उत्समतीत्यर्थः विरोषोऽप्यपवादप्वेन वाये कारणं

विरेषविधानमेव |स समानश सत्येव घटते नान्यथेति तन्मते तस्याऽऽवदयकत्वमिति

मावः। विनापीति अगिना विरोधपतसुचयः अग्रिमापिनाऽतमवसमचयः ! बाधकत्द- ५.

मिति विरोषविधानमात्रेणेति शेषः! तक्रकेण्डन्यन्यायमूककेन येननेति न्यायेनेति मावः ननु सत्यपीत्या्यपिम्यामसंमवे विरोधस्यापि बाधहेतुत्वस्योक्तस्वान्न्यायामावो ऽत मते दवचोऽन्‌

१: घ, (भवविर

११६ वेयनाथक्नतगदादीकोपेतः--

केथटरीत्या नाय नियमस्तथाऽपि युष्माकाद्यादेकश्शकिधाननज्ञापित उत्वर्भः स्वी कियत एवेति प्रकृते दोषः एतद्धाष्यमपि तत्स्वीकारे मानम्‌ एवं मपर्यन्तानुवत्िस्तक्करृतमित्यादु मपयन्तस्याऽ०देशविधानार्था। तत्र चन्तरङ्कत्वात्‌ तमो ` (७।२।९७ ) इत्येव सिद्धे व्यथां सेतज्ज्ञापिका ज्ञापिते व्वसिमिन्नेतद्विषये तवाद्ीनामप्राप्त्या तद्पवाद- त्वामावेन मपयन्तस्यवाऽऽ्दृशा्थं सा चरितार्थेति तदाक्षयः यज्ञ॒ हरदत्तेनान्तरङ्गपवुत्तौ प्रत्यव उत्तरपदे मपयंन्तासंमवेन तदनुवत्ति. व्यथा सती ज्ञापिकित्वुक्तं तन्न अन्तरङ्गाणामप्यपवाद्वषष्यत्वेन तद्विषये

आह-- नायं नियम इति एवं तैनानिर्वाहान्मपर्यन्तायुवृत्तिः सफटोति कथं तस्या ज्ञापकतेति मावः उपपर्गः, उक्तोऽथैः एवेतीति एवेनास्वीकारव्यवच्छेदः अन्यथा तदानथक्यापक्तियिति माव. प्रकते, त्वादिविषये नतु यथोत्तरं सनीनां प्रमा. ण्यादनियम एव युक्तो नोत्मग्वीकारोऽत आह-एत दिति मपरथन्तप्रहणादवृत्ति- त्ापकपरोक्तमा्थेलयर्थः एव द्वयोः समत्वेनेष्टतो व्यवस्थायां युष्माकादयदेशविधान- पहकृतमाष्येण प्रकृते तथेवाङ्गी क्रियत इति तदनुधृत्ति्ञापकता सुस्था तदाह--एवं चेति प्रहृते तन्नयायाङ्खीकारेण ॒त्वतपत्र इत्यादौ बाधकबाघनार्थेन सूत्रेण निरवहेण सुतरपताफट्ये चेस्यथैः विधानार्थेति भस्य वाच्येति शेषः तत्र, व्वत्छृतमिल्यादौ चान्तरङ्कत्वाहिति उक्तरीत्या डगपेक्षयेत्यादिः तत्र तदनुवृत्त. स्वाईति माव अस्मिन्‌, अन्तरङ्गानपीति न्याये एतद्विषये, प्रत्ययोत्तरपदयोरित्येतद्विषये अप्राप्त्या, विभक्तिपरत्वामावात्‌ अभावेन) अप्तमवेन उत्सर्गेति न्यायाविषयत्वेनेति शषः एवेनाधिकव्याधृत्तिः तदाशयः, भ्याायः एतेन कैयटमते ज्ञापितेऽपि तवा्तु-ततेः पार्थक्यस्योपपादयितुमराक्यत्वेन केययायुक्त चिन्तयमेवेति प्रागुक्त सूनि- तम्‌ अन्तरङ्गेति अस्यान्तरङ्ेतिन्यायामबे प्ागित्यादिः पदे च, प्रत इति शेषः न्ताप्तमवेन, कचित्वमयोः क्यित्तवदिरनातत्वात्‌ तत्राऽश्ये तये्स्षि- द्वावप्यन्त्ये दोष एवेल्याराथेनाऽऽह--अन्तरङ्गेति अपिरनित्यादिप्तमुच्ायकः; तथा चापवाद्प्रत्ययोत्तरेति विषये तवादेरपरा्तो मपयन्तपतमवेन तत्राधिकव्यवच्छेदाय तदु. चवततः पाफव्येन ज्ञापकत्वाप्तमव इति मदुक्तरीत्या न्यायाश्रयणेनैव तक्वोपपादनं युक्त. मिति भावः नतु यथाँ स॒ न्यायो वातिक्रमते तथा युप्माकाय्यदेशविधानमपि तदरीव्थवेति

इ, “हे चेयं} > ड, “था न्वासयोवीपि°

परिमाषेन्दुरोेखरः। ११७

तदप्रवृत्तेः वस्तुत इदं ज्ञापकं वार्तिकरीस्येव माध्यरीत्या तु वाचनिक एवायमर्थं इत्याहुः

इये सुप। धातु ` (४।२)।७) इति टुगविषयेवेति केचित्‌ ^ एङ्हस्वात्षंबुद्धः ` (६।१। ६९) यासयोः (७।३।४५) इतिसूुजस्थाकरपामाण्येन लङ्ःमाचविषया अधे हे चपु इत्यादा- वनेन न्यायेन लोपं बाधित्वा लुगूमवतीति माप्य उक्तम्‌ \ अन्त्येऽन्तर श्च विधीन्सर्वाऽपि लुग्बाधते तु सुन्टुगेव

क्रथ माष्यमते ज्ञापकत्वनिरवाहोऽत आह--वस्तुत इति इदं, मपर्यन्तग्रहणाच- वैनम्‌ अस्य पर्भस्याऽऽशयस्तु यद्ीत्यादिनोक्त एव एवै चेदं माप्यमपि तद्रत्थेवेति सावः एवन्यवच्छे्यमाह--माघ्येति आहूुरिते अनेनारुचिः सुचिता एवं सति वाचनिकत्वमपि निष्फटम्‌ असिद्धमित्येतस्यानित्यत्वेनेव सिद्धे्न्तरङ्गातिरिक्तेऽ- स्याः एड तदेतीति दिक्‌ |

केचिदिति सचितारनिमाह--एङिति केयरपंग्रदायाऽऽह-अआकरेतिं मात्रशब्दः क्स्य तदुपपादयति कमेण-अजाद्यं इत्यादेना आये, एड्हस्वा- दित्यत्र | रोषं, संबुद्धिटोषम्‌ माष्ये, सकरेयट इल्यादिः तत्र हय्रृक्त्बुद्धिरोपाम्यां ट्ग्विप्रतिषेधेनेति सूतरपतिद्धिवार्पिकिप्रत्याख्यान दु्डोपयणयवायावेकादेशेम्य इति विप्रति- पेसूत्ररोषस्यवातिकमाभित्य वा कोपटकोर्टगवधारणाचयथाऽनइ्यत इति वाकेन तद्‌- भिमेण कृतं माष्ये तत्र केयटेन दुगेपेतिवार्तिकध्यापि खण्डनायान्तरङ्ानपीति न्याय उपन्यस्तः विप्रतिषेधसुत्रेऽप्येवम्‌ रोपटुकोः समत्वात्कथमन्तरङ्ग नहिरङ्गमाव इति वाच्यम्‌ लोपस्य हट्पमात्रनिमित्तक्वं सबुदधेरित्युपरक्षणमप्रधानं वा लुक्त्‌ सपरदायनिमित्तक इति भेदादिति केचित्‌ अन्ये तु तस्य प्रसक्तवर्णादशनमात्र निमित्त द्कस्तु प्रपतक्तप्र्ययादशनमिति देन तत्वादित्याहुः। वस्तुतस्त्वन्तरद्धानपि विधीन्बाधमाने दुग्नल्वानित्यतुल्यबदेन छापेन सघा नाहतीतिं विप्रतिषेधो नोपन्यसनीय इति तत्र केयट- नोक्तम्‌ अन्तरङ्गानपि विधीन्बहिरङ्गो छुग्बाधत इत्यस्य प्रत्ययेोत्तरेत्यज ज्ञापितत्वा- त्सिद्धमिति विप्रतिषेषमूत्र उक्तम्‌ तस्योभयस्याय माव.--अपिना परनित्ययोः सप्र हात्परनित्यान्तरङ्गबाधकत्वेनापवादतुल्यत्वस्य तत्न प्रतिपादनेन विप्रतिषसत्रादीना तद्वि-

पयेऽपरा्िरिति तस्यान्तरङ्गत्वा्यपे्ेति अत एव ॒त॒त्रान्तरङत्वा्यनुपपादमिति बोध्यम्‌ अन्त्ये, याप्तयारित्यादौ ङशचेति चाऽप्य्

घ, “सिद्धियेः

११८ दैयनाथक्तगदादीकोपेतः-

अत एव सनीस््ष इत्यादौ नटोपो मवति पश्चमिः खटा कीतः पश्चखटर इत्यादावेकादेशासरागेव टापो लुक्‌ अन्यथा कृतका देशस्य लुक्यकारभवणं स्‌ स्यादिति कैयट उक्तम्‌

एतद्विरोधायत्‌ तद्राजस्य ` ८२।४.। ६२) इति सृते केयटे. नोक्तमङ्कगनतिक्रास्तोऽत्यङ्ग इत्यत सुपो लकि बहुवचनपरतवामावात्त- दह्नस्येति टुङ्न स्यादिति शङ्कपरमाष्यन्यार्पावसरेऽन्तरङ्गानपीति न्यायेनायं लुर्सुबलुको बाधकः स्यादित्याशङ्क्य सुबूलुक एवानेन वटवच्वं बोध्यत हति त्सोव्येति दह्टम्यम्‌ लगपेक्षया लुको बटबव- स्वस्य वक्तुमशस्यत्वादिति तदाशङ््सभाधानं वक्तु युक्तम्‌.

उक्ताधे द्रयति--अतं एवेति न्याये डुङ्मात्रम्रहणद्वेलयधेः अप्योमयत्रा- त्वयः } नलाप इति अन्यथा यङन्तादचि पूरवोपस्थितनिमित्त्रतवेनान्तरङ्गत्वायडोऽ चीति टकः प्रागचः प्रगेव वाऽनिदितामिति स्यादिति माव. एकेत्यस्य दपा सहे व्यादिः लुगिति } छुक्र मवतीलयर्थः अन्यथा, अत्रोक्तरीत्या न्यायप्रवत्तौ कतै - कादशस्वेति यप इल; विभञयान्वार्याने क्रमेणान्वाखूयाने च.पट्ञये्याद््‌(वि- वान्तरङकत्वादेति मावः भआादिक्ताश्चनप्रहणेन प्रहणाच्छुङ्ूद्धितेतीति शेषः तत्र हि स्यकनः प्रतिषेष, इति वार्पिक्लण्डनाय सदसतिकनितीतवनिरदेशप्य ज्ञापकते माष्योक्ते ज्ञापक्रताखण्डनाय, पशचत्तिक इत्यादौ कीतायैकठको ऽध्य्धति डुक लुक्तेत यमो इकर, हेत्वमावादित्वाभा्तावित्वनिरदेशः सफल इत्युकवा तदुपपाद्नायान्तरङ्गशेत्य्चुक्त तेन

नन्वेव, केय्यो, पृवौपरविरोधोऽत आह-एत डिति उक्तस्तमाष्यकैयटद्रयेत्यर्थः अयं प्रोढत्वे हेतुः तत्सत्रे तद्वप्तर इत्याशडक्थेति यततेनोक्त तदुक्तविरोधातमोव्येति द्रहन्यमि त्यन्वयः |, अङ्भानित्यस्य प्रत्ययग्रहणपक्च इत्यादि; सुपः, शपः अधं दुक्‌ तद्रानस्येति क्‌ एवं शतमेवाऽऽभित्य घटकववेनान्तरङ्गःवात्तस्मात्प्ाकत छुगिति मावः। एवेन तद्न्य- को व्यावृत्तिः अनेन न्यायेन तस्यैव तत्र॒ समेन ज्ञापकस्य रिरेषपिकषत्वात्‌ ननु तर्हि न्यायेन श्चप्तवस्याया स्यादेव ज्ञापकस्य सामान्यपकषत्वादिलयङ्गानित्यादिमाष्याप्तगति- सत्त आह--लुगिति \। तदाशङ्क+ केयटीयाशङ्का वक्त युक्तं, तेनैव अयं, माव्‌;--प्यपयुक्तमप्येकेययकत्या ज्ञापकस्य सामान्यपेक्षता तथाऽपि तद्रानेतिसूत्रमाघ्य भामए्यात्छायान्तरनिमित्तविनाश्चकटुक एव ॒कार्यान्तरपेक्षया प्रानद्यनोधकोऽय॒न्बायो ज्ञापकस्य पनातीयाप्ष्कव्छ नं माप्यासेगतिरिति \

१, ज; 'व्यात्तज्ञाः )

परिमापेन्दुशेखरः 1 ११९

- अनेन न्ययेनान्तेरङ्गनिमित्तविनाशकलुकस्तसयोजकसमसिादीनां प्राचल्यं बोध्यत इत्यन्य विस्तरः ५२

नन्वेवं सोमेन्द्रेऽन्तरङ्त्वादादगुणे पृषपदात्परेन्दरंशब्दा मवेन नेन्दस्यः (७।३। २२) इति दृद्धिनमिषेधो व्यर्थः अन्तादिवद्भावस्तूमयत आभ्रयणे निषिद्धः। किं वृद्धिरणप्य्र प्राप्रोति अन्ताद्वखोमया-

तदेतद्भ्वनयन्नाह-- अनेनेति अन्तरङ्गानपीद्यनेनेतयथः तरङ्गेति ड्ग न्ेत्यादिः अन्तरद्गादीत्य्थं डुक , दुद्माजस्येव ध्ि्राहकमानात्‌ ! अत्त एव भातिपदिकाधिकाराभावेऽनुदात्तादेरित्यस्य सुबन्तविशेषण्तवेन प्र्वस्य॒पयुषीत्याद्युदात्तत्ेन स्ैस्य॒ विकारः सावे इत्यत्राजुप्रापतिरमौष्येऽभिहिता त्य ड्को धघटकत्वेनान्त- रङ्गायुदात्तत्वाविनाशकत्वात्‌ सोवर्थप्तपम्यास्तदन्तप््तमीत्वेनं॑विरिष्टकायैत्वेन टम. तेतिनिषेधाप्ाप्त्या प्रत्ययलक्षणेन तस्य सौम्यात्‌ अन्यथाऽनेन न्यायेन दुग्े- तुप्रत्ययात्प्ामाचुदात्ताप्राष्या तस्य तद्धिरेषणवेऽप्यदोषेण तदूप्तगतिः स्पषटेवेति मावः नन्वेवमपि भोमत्पियहृत्यादौ समापरास्माड्नुमाद्यः स्युरेव हि तदा लुक्प्राप्तः समाप्तादि तु ततो बहिरड़मेव एव न्यायो विफङ एव उत्तरदप्र- हण तत्र तदनुवृत्तिश्च व्यथवेति तंतवासमवशवात्त आह--तदिति तादरद्गि- त्यथः प्रातिपदेकस्य द्वारमूतत्वादाह--्रयो जके ति 1 आदिना तद्धितादिपसिहः उक्तन्ञापकेनेवायमप्यर्यो ज्ञाप्यते अन्यथा तदान्थकेयं स्यष्टमेव अत ॒एवेकेनैकमेव जञाप्यमिति नियमोऽत्र नं अय चानित्यः ज्ञापकपिद्ध॑स्याप्तावंत्रिकत्वात्‌ अत एव याप्तयोरितिमूतरस्प्रागुक्तमाष्यप्रगतिः तत्रत्यप्रागुक्तकेषरस्तु चिन्ध्य॒पएवे्यादि स्य्मु- द्योतादौ 1 तदहि--इत्यन्य्ेति ५२

एवं, तद्वत्मागुक्तोमयत्रेव तदपवृत्तो सोमेन्दे, सोौमेन्द् इति तहक्षये अत्रान्तरङ्गवव पट्व्येत्यादिवदुमयथाऽपि गध्यम्‌ नन्वन्तादिक्द्धविन तस्य तत. फात्वंमत आह-- अन्तादीति उमयत इति पूर्वपरशब्दाम्यामन्तादिश्चन्दाम्या चं विरोधस्य पुरसफुतिकत्वाद्विरद्वातिदेशद्धयस्थेकत युगपदप्मवात्‌ यथा ॒दयोरेकः प्रेष्यस्ताम्या युमपद्धिचदेशकायंयोः परेरितोऽविरोधारथीं कस्यापि कायै करोति तद्वदिति न्यायसिद्ध- मिद्म्‌ ननूमयत आश्रयणेऽन्तादिव्खामावेऽपि तद्वत्ते व्यपवर्मामावेऽपि वा विकार्विरिष्टे सोमथ्यन्तवद्धविन पूर्वपदत्वे न्द्रशष्द एकदेरोतिन्ययेनेन्द्रशग्दत्वात्ामर्भ्यादस्य देवते- तिपरप्तयद्धिनिषेष एवास्त्वत॒ आह-किं चेति अपिरेवार्थे अन्न सोमेन इत्यत्र देवतादरन्ेचेत्यनेनेति भावः अन्तादीति। एतद्रूषोमयेत्यथः उक्तमिषधादिति मावः।

१्‌, (पीति न्यायतः स्ख, ग, छ. प्त्वे घ्रः।

१२० वेयनाथक्षतगदारीकोपेतः-

भवेऽपि परवीन्तवच्वेनेकादेशविशिषटे पर्वपद॑तेन न्द्रशब्दस्येकदेशवि. क्रुतन्यायेनोमयत आश्रयणे नान्तादिवदिस्यस्यामवेन तद्ाभरयेण वोत्त- रपदत्वेऽपि तस्यानच्‌ त्वात्‌ एक स्येकादेशेन परस्य नित्येन "यस्यः ६। ४।१४८) इति छोपेनापहारात्‌ परादिवद्ध वैनेकादेशविशिष्टस्यो- त्रपदत्वमेवा स्विति तत्तेभव इति वाच्यम्‌ उत्तरपदा्सस्थानिक- स्वाद्‌ वृद्धेस्तद मविनाप्रापेस्तादरप्यानापिदेशात्‌ अन्यथा खटूवाभिरि- स्थादावपि पर्वन्तवच्वेनादन्तत्वे भिस देसापत्तिरिति माष्ये स्पष्टम्‌ अत एव पूर्वषुकामशम इत्यादावन्तरङ्कत्वादृद्कणे बद्धिनं स्यादित्या-

न्यायेनेत्यस्योत्तरपदतेऽपीष्यत्रीन्वयः ननुमयत आश्रयं इति निर्मूढम्‌ वतिधस्ति- शस्याऽऽ्हायीरोपबोधकत्वेन तस्य विरृदधद्वयविषयकतवस्यापि युगपत्समवेन लोकिक- न्यायेनोक्तेनास्य भिद्धयमावात्‌ अन्तादिवच्वेऽपि ग्यपवगांमावेनोपपर्गात्परस्वस्येण्यभावेना- भीयादित्यादिसिद्धेश्च 'उप्तगस्यायतौः (अम्तादिक् (न ध॑दान्त गोलियोहित्यादि- सूत्रमाप्ये तदुद्धेखस्त्वेकदेशिन इति ख्ठमुद्योतादौ अत आह--डभयत इति तदाभ्रयेण वेति अन्तादिवत्वोमयाश्रयेण वेत्यर्थ, यपि पक्षदवयेऽप्याहायीरोपनोध. कत्वेन व्यप्वर्गो दुर्निरूपस्तथाऽपि मृल्मेव नेत्याह- तस्येति न्द्रशब्दस्येत्यथः एव न्द्रशब्दस्येत्येव पूवे पठो वोध्यः अछोपाज्ञनेन सस्वरपाटो वा अनचरे हेतुमाह--एकस्पेके ति प्रथमस्यत्यर्थः अतं एवाऽऽह-- परस्येति बतु परत्वा- दवद्धिरत आह--नि्पेनेति एकेति एल्द्शब्दस्यवेत्यर्थः एवध्यात्रान्वयात्‌ यद्रा यथाश्रुत एवैकादेशविरिष्टस्य पूषैपदत्वन्यवच्छेदक. सः एव चार्थान्मान्त एकदेशेति न्यायेन पूर्वपद्त्व बोध्यम्‌ तत्समव , वृद्धिप्राप्चिप्तमव. एव निषेध स्फट. तद्‌- मावेन, आदित्वामावेन नन्वादित्वस्यापि तेनातिदेशोऽत आह--ताद्रप्येति प्रथग- वस्िताम्यामाचन्तव्तिम्यां य॒ ग्यवहाराः प्रत्ययत्वभरातिपदिकत्वपुबन्तत्वादयप्ते ङतै- कदेशस्यापीत्यथं इति माव अन्यथा, तादप्यातिदेे अपिः खटूाभ्य इत्यादि. समुच्चायक एस्तवेति भिप्तादीनामेा्यापत्तिरित्यर्थः भाष्ये, अन्तादिक्चेतिसुत्े अतं एवे, तादृप्यानतिदेश्नाऽऽदित्वाभावादेव न्तरङ्खति पर्व्यत्यादिवदन्तरङ्गत्वम्‌ वृद्धिः, प्राचा प्रामेलयनेन इषुकामरमीरब्दस्य प्राग््रामवाचित्वात्‌ आराङ्कितम्‌ , उमयत्र माष्ये } समाधिस्तु परिभाषारूप एव ननु सोमेन्द्रे यथेकदेशेतिन्यायेन मान्तस्य पवपद्त्व तथेकादेराविरिष्टस्योत्तरपदत्वमपि स्यादिति वक्ष्यमाणमाप्यासगतिरेवात आह--

ड, °्यण 1

परिभाषेन्दुशेखरः ` १२१

शङ्धितम्‌ तदेकदेक्षमाच्स्व विकारामावाच्च तदुक्तं भाष्य इन्दर हब चावेको यस्यति लोपिनापहूतोऽपर एक्रादेश्ञन ततोऽनचक इन्दुशब्द्ः संश््स्तत्र कः प्रसदङ्खमे वद्धेरिति मरूदादिभिरिन्रस्य दन्द्र इन्द्रस्येव पवनिएातोऽत आह--

पदा दरपदनिमित्तकायातपूवेमन्तरङ्गोऽप्येकदिशो ५३

अवच ˆ भेः-स्व ' (४७।३) २२) इति निषेध एव ज्ञापक इति अन्तदव्य ' (&) १।८५) " विप्रतिषेषे परम्‌ ` (१। २) इति सञ्योमांभ्ये स्पष्टम्‌ ५३

नन्वेवमपि प्रधाय प्रस्थायेत्पाद्ावन्तरङ्गवाद्धित्वादिषु हृतेषु ल्वष्स्याद्त आह-

("शि कि, अन्त्रज्ञना९ विधजब्हस्ड्भ( ल्फव्बाधत॥ 4४॥

अदो जग्धिः ` (२४) ३६) इति दते तिकितीव्येव सिद्धे स्यन्यहणमत्या ज्ञापकूभिस्यदो जग्धिरितव्यच् भाष्ये स्पष्टम्‌ ५४

| पि पि पिम 1

तदेकेति \ गुणरूपएविकरारस्योत्तरपदेकदेशयात्ासंबन्वित्वात्तस्योभयस्थानिकलवादिव्यर्थः एव यत्रागन्यत्व तदेक्देशपाचविकारश्य तत्र म्रहणभित्यत्रोमय तेन कतुमरा- क्यमिति भवः तदुक्त, तदेतत्सर्वपाभितरेयोक्तम्‌ भाष्ये, विप्रतिषेषेऽन्तादिवचेति सूत्र दयस्थे नत मारुदिन्द्रमित्यत्र हखन्तपव॑पदत्वेनेकादेशाभावद्बुद्धिप्रपङ्धे निषेधः सफरोऽत आह-म हदा तिं ननु पृवनिपातप्रकरणस्यानित्यत्वात्तेति चेन्न ज्ञापकपरोक्त माप्या्ुगत्यापतत्या तेषामनभिधानात्‌ अत आह--स्थेबेति निमित्तेति बहुतीहिः निमित्तत्वं यथाकथचित्‌ रेत्यस्य भरवतेत इति शेषः अत्र उक्तपरिमाषाया यथा चैत्तवाऽवतरण एवोक्तम्‌ भाष्ये इति तत्र हृक्तमाध्यादये प्यति त्वाचार्यः पवोपरपदयोस्तावत्का्य भवति नेकदेक इति तदो नेदरस्येति निषधं शास्ती- स्युक्तम्‌ ९३

एवमपि, स्थल्त्रये निर्वाहेऽपि आदिना प्राय प्रखन्येत्यादिप्रहः अन्तरङ्ग- स्वात्‌ , अनेकपदाश्रयपतमाप्तनिपित्तकस्यग्पेक्षयेकदीयप्रङतिप्रत्ययपेक्षस्वेन = धटकतवेनं

४4

त्वात्‌ हित्वादिषु, दधावेरहिरित्यादिषु आदिना धतिस्यति जनप्तनखनामित्यादिपरि-

ग्रहः स्यादिति एवं चानिषटूपपत्तिरिति मावः ज्मनपीति 1 अपिः कैसुततिक- न्यायेन प्राग्वत्परादिसमुचायकः स्पष्टम ति ननु स्थानिवत्पूप्रेऽस्विधों स्थानिवत्वा-

यख, ग, घ, ह, “मुचयाय सपः } १§

१२२ वैयनाथकरतगदादीकोपेतः-~

नन्वेवमपीयायेत्यादौ द्वित कृतेऽन्तरङ्कस्वास्सवर्णदी षत्वे तदसि" द्धिरत आहू- णादाङ्गं बरीयो भति ५५

तेनान्तरङ्गमपि सवर्णदीषं बाधिता वृद्धिरिति तस्िद्धिः अम्पासस्वासवणं (६ ४।७८ ) इतीयङ््विधायकसुचस्थमसवर्ण- गहणमस्या ज्ञापकम्‌ तद्धीषतुरित्यादावेयङदिष्यावृस्यथम्‌ पएतत्प. रिमाषामावे च्वीर्षतरित्यादावन्तरङ्तण सधर्णदीर्धेण बौधात्तद्यर्थम्‌ इयङ्वदड्धो ह्यभ्याससंषन्धानमित्तकस्वाद्रहिरङ्खं चेयडादिरिपवादां येन नापािन्यायनेयतीप्यादिसिकललक्ष्यपात्तयणपवादस्वस्येव नणया. दिति प्राञ्चः

मवे ज्ञापकमिदेसुक्त माप्य इति तैयोर्मियो विरोध इति चेन्न यावता विना यदूनुपपननं तस्य सवस्य ज्ञाप्यत्वम्‌ हयकेनेकमिति नयम इति केयटेनेवोक्तत्वात्‌ ५४

एवमपि, सपन्विषये निवोहेऽपि द्विषैयनेऽचीति निषयेन द्विषवाल्राङ्ने वृद्धिः यद्वा वृद्धेद्िर्वचनेऽचीति खूपातिदेरोनापहार इत्याह-- द्विसे इति अन्तरङ्गत्वात्‌ + पर्वोपस्थितनिमित्तकप्वरूपान्तरङ्त्वात्‌ दीर्घत्वे, वुद्ध्यदौ चेति शोष" तदसिद्धिः + हृयायत्यिद्धिः आयेल्मस्येवे प्राप्तेः तेनान्तेति वचनाद्धीकारेणेद्यथं प्रतिपादयितु तत्फटमाह- तद्धी ति यताऽपतवेण्ग्रहणप्ि्यथः आदिभां , उषतुरि त्यादिपसरह इयङ। दी ति कित्वादरुणःमवे सवर्णेऽचि परत इत्यादिः -आदिनोव* दर्परप्रहः भाषामावे त्वित्यत्राकारप्रश्ष. एवमग्रेऽपि बाधादित्यस्येयङ्वडोरित्यादिः। तथा तयोरुप्राप्तिखेत्यप्वर्णम्रहण भ्यथं सदुक्ता्थज्ञापकामिति मावः। ननु परनिमित्तकतक्य तुल्यत्वाःकथ तत्त्वमत आइ --इयःङति हि, यत सवर्णेऽप्तवण इति विशेषणयोरपि तुल्यत्वादाह--अभ्पासति संन्ताकरतबहिरद्धप्वानाश्रयणादाह-संबन्पेति स्थानिता त्वनुवुत्या स्वोरेव नाम्यापषस्थति तत्सबन्धस्य निमित्तत्व सुवचम्‌ तथा तनि- मित्तरमुदाय।हहिमूतनिमित्तकत्वन सख्यया तत्वमिति मावः चयडादिरपवाद्‌ हति सवणदीरघापवाद्‌ इत्यर्थः प्रक्रतरकषये तैस्यावदयं प्राप्तरिति माव स्वविषयत्वा वच्छेदेनोत्सगप्राप्तो येन नेत्य्य दिषथैः चेह तयेत्याशयेनाऽऽह-- येनेति तेत्यादीति आदिनेषतुरितयादिपप्रह्‌. स्वस्येव इयड देरिति शेषः प्राम्चः प्ीरदेवादयः

१२, इ, च्य, सवे

परिमापेन्दुरौखरः १९६

परे व्वेतत्परिमाषामावेऽभ्यासस्येति सूचमेव श्यर्थम्‌ वेयेषेययि ' त्यादौ चरितार्थम्‌ तयोरपि पएरवेभवृत्तगुणस्य परवपरव तवद्धेश्च ' द्विवंच- नेऽचे ` ( १। १।५९) इति रूपातिदेशेनापहर द्विव कृते पुनः प्राति गुणवृद्धी बाधिवाऽन्तरङ्कत्वात्सवर्णदोघपत्तेः चेयर्तीत्यादौ तच- रितार्थम्‌ तावन्ाच्नप्रथोजनकूत्व उरित्येव ब्रुयात्‌ य्वोरित्यनुवतते इणो यणिति साहचर्याद्याख्यानचक धातोरेव यहणम्‌ अर्तरिव्णस्येय- इङित्यथः अभ्यासस्यातांवित्यभ्यासस्यातेरेति वा युरुत्वान्न यक्तम्‌

अनेन सुवितामरुचि प्रकटयन्सिद्धान्तमतमाह--परे दिव्यादिनि(<ऽहुरित्यन्तेन सू्रमेवेति एवेनाप्तवणपद्मात्रग्यवच्छेद्‌ः तथोः, दथेषेयाथेत्यनयोः अकिराद्धराञ्च- स्याव सेव्यदेः समुच्चायकः पूर्व ति। द्वित्वादिति शेषः प्रष्वादिनेति कवः ¦ अपहर, सतीति शेषः पुनः भरापते ति रुक्ष्यमेदािति मादः षाष्ठद्विठस्य द्विःपरयोगखूपत्ते-

नाविकरारत्वात्‌ अतरान्तरङ्गत्व पूवोषस्थितनिमित्तकत्वरूपम्‌ दी घपत्तेरिति एव

चाऽऽ्येऽचरत्वामावदिव तदप्राक्तिरिति भावः द्वितीयादौ तु विशेषो ककष्यते तत्य? दाविति आदिनेयृत इत्यादिषरिग्रहः तत्‌, सूम्‌ उरिप्येवेति एवेनाम्याहेति सेपूणसूत्रव्यव्च्छेदः नन्वेवमारेत्यादावपि तदापत्ति(त जाह--य्थो रिति 1 अचि स्वि इति मावः नन्वेवमपि ऋधातेरेव अह्णे किं मानम्‌ ऋकारान्तस्याङ््येव्य्थेऽधातो.पि ग्रहणपंमवात्‌ तथा तद॑तवृत्तो पिर्थकरोदित्यादो चवयन्तेऽपि दोषापत्तितं जइ- इण इति नन्वेतदपेक्षयाऽग्यवहितखिय्ा इति साहचबोत्तारशाषातारव प्रहणे स्यात्‌ रिं ग्यवहितपूत्रान्तरप्ाहच्ये मानामावश्चात आह --ग्यारूपे वि एकेदेरो स्वरित्व. प्रतिज्ञया व्छप्तयाऽचि दिनवत्यतो धातुपदानवत्तरित्यथेः नद तथा स्यपि छछकारान्तपा- पुमात्रप्ररणापत्तिरवेति नेष्टपिद्धिरतो व्याख्यानादेव रन्ध शषषटप्रतिपत्तये वाक्याथनाइ-- अर्तैरिति विरेषणविरेष्यमावे कामचरेणम धातोरित्थस्य विरषणत्वम्‌ भत एव रतपा निर्दशन तदभिन्यक्त्या व्याख्याने तस्याप्रवेरः उकारस्याघ्तमवास्थायः स्षमाप्तनिरदि्ट- त्वाद्विशिष्टाबवृत्तिरिति भावः } कैयटहरदत्तधीरेवप्रकाशक्र-कोस्मङ्दाय॒क्ति सण्डयति-- अभ्यासेति विनिगमनाविरहादाह--अम्यासेति संत्तेव १९ दतिपानिर्देशाचड- टुकि स्यादिति पवोक्ताः तज्ञे मवतेर इतिवत्तत्सत्त्वात्‌ सितिपाश्पेत्यस्या माष्येऽ- दीनाच तट्ष्वनयन्नाह--गुरुत्वादिति मात्रागोरवस्य ष्दद्वयज्कतः।रखस्य प्वादिति भावः

0

नि पी

क, ख, इ, शत्रेन भः घ, टनव

१२४ वैद्यनाथक्तगदादीकोपेतः-

नचष्रे शब्देऽ्य आचारक्विबन्तेभ्यो ठिरीयडमद्यर्थं तस्घू्मादरयकम्‌ तथा ओण्धातोण्वृटन्तादिच्छाक्यजन्तात्सन्युबोण्‌- दी पिषतीत्याद्यथमष्धादर्यकमिति वाच्यम्‌ षाष्टप्रथनाह्धिकान्तस्थमा- ध्यप्रामाण्येन तेषामनगिधानात्‌ \ अन्त्ये द्वितीयहिवदनस्येव स्वेन त्वदुक्तप्रयोगस्येव दुठंभर्वात्‌ ¦ एकं शंपूणदत्रस्य ज्ञाररता युक्ता \

यद्यपि भाष्ये यदयसम्णासस्यास्तवर्णं हत्यसद्णयष्णं करोतीति गन्थेनासवर्णयहणस्यैव ज्ञापकता ठभ्यते तथाऽपि ह्यन्तरेण गुण. वृद्धी असवर्णपरोऽभ्यासो मवतीति तदुपपादनयन्थेन संपूर्णवुङ्कस्येवं

रे इत्यादो निःसदिग्धस्वरूपबोधनाय सथिनं इलादित्वामाकेन यलोऽप्रिराचार- क्तिबन्तेभ्यः सनोऽतुत्वततश्वाऽऽह-टिरी ति तथा, उक्तवत्‌ षटीतयःदीति आदिना, इयेनकीयिषतीत्यादिपग्रहः थमपीति जपिहक्तप्तसुच्चायकः कचि दपाठ एव तदा तथेत्येव प्मुचचायकः चेनादेरितयामापत्याऽऽचदोषः वारः इजादित्वयुर्मच्वयोरेकेकस्यातिदेदेनाखभात्‌ यन्निमित्तेकस्यङ्ृतोषदेराप्रा्षवतिदेसे खग्यते तजिमित्तान्यनिमित्तवत्दप्य तत्राङ्गीकारातू धातुत्वनछ्च्छत्यन्धत्वे स्त एव तथा सत्यनुच्छ इति पथुदापादज्रत्मकसमुदायादेव तद्विध्यङ्गीकारात्‌ कासूपत्य- यादिति तत्परा; प्रत्ययग्रहणापनयवादिमते तद्समवात्‌। कै तद्पनयकादिनैकार्भ्योऽ- नभिधानात्किब्ुत्पततरेव वाच्यत्वेनादोषात्‌ अन्यथा सृत्रवार्तिकयो. फर्धेदापत्तेः जधि- कमन्यतर द्रष्टव्य को गुण ° वद्त्रन ¦ ओतः यनि ' अदेव इत्यादिसूत्र- स्थभाव्यप्रामाण्यदेजन्तेम्य आचारक्तिभावाच एतेन पय॑दाप्तरस्यार्थानङ्धीकरेण तेनं

गपत्या प्रत्यय्हणप्तत्वमिति िद्धान्तपते तेन तदाप्प्या दष. सवार एवेत्यपा स्तम्‌ तदेतत्सवं ह्यदि निधाय तथेवाऽऽय आह--ए!. लि पष्ठाध्यायप्रथमपाद्प्रथमा- हिकचरमदाश्वान्साहानिव्यतत्सू््योक्तनज्ञापकपरभाष्येल्यथ, अन्यथा तत्र चारित्य ज्ञापकत्वाप्यतिः स्ण्ठेव तेषा, सध्यक्षर्रकतिकाचारकिगन्तानाम्‌ अन्त्ये, उवोणकीयि- धतत्यादौ द्वितीयेति अजदेरितीयस्थेत्यादिः ययेष्टमित्यस्याधिकस्प्रहारषत्वेना्ा- प्राः नामरान्द्स्य सुबन्तप्रतया तत्मह्नतिक एव तत्परापशेतिमावः एव च्‌, अन्यत्रा चारितार्थथे च|

अत्र मते माष्यविरोधमारादक्य परिहरति-यद्यपीत्याद्निा स्यादित्यन्तेन माष्ये, दाखानितिसूत्रस्ये अस्य मरन्धेनान्वयः स्थैदेति एवेन सूत्रग्यवच्छेद्‌; तदुपेषि ज्ञापकेपेत्यथेः इथं दि तदाकूतम्‌--अपतवर्णाचपराम्पासिवर्णादीन्ममियज्ञ- दिविषान तथा प्ति व्यस्मेव स्य त्‌ चास्वर्भगरहणाकरणेनापीदं सिद्धम्‌ शषदुरित्या- 1

गोमन,

ग, इ, योरि"

परिमाषेन्दुशेखरः १२५

ज्ापकता लभ्यते अथेऽरि नैतदस्ति ज्ञापकमत्यर्थगरेतत्थादित्यनेन सुजसाथक्यमेव दुरितम्‌ \ असखवणद्हणस्येव स्षाएकत्वे तु तद्यावत्दपद्‌- शनन तत्सार्थस्यमेव दङ्किदं स्त

चाक्रतपरिमारयेयेषेव्यादौ तवर्थदीर्वाश्मतिर्वडि दील स्यात्त हि गुणः स्यादिति संमादनायाः स्वेन एरिप्ादशध्टत्तेः सुषरएाद्ध्वा- दिति कथं संएणसु्स्य कापकतेति जच्यय्‌ } दरया असखात्‌ धएखे वेतद्धःव्यप्रापाण्येन यज्ान्दण्ङ्ककःशथ्थबत्विेःदकाटः चरमे तडमि- चविनाशकवाहिरङ्कष््िः पाह्तिस्चेव तत्पदिरप्वाचिरवाद्दायःद वान्तरङव्वाषहऽपदारेस्दादौ दबोन्तवस्वेनः दा सत्दःद्धणत्दा णल्यतबणं हवद्दि दषेन उं कदेदःय्‌ ; दअ इदु" (६५५१.५) इत्यदेन {द्धङद्िदा धना थत्वादिति दाञ्यय्‌ 4 परत्याद्स्याऽदरपद्‌ नाम्पःसोसरखलण< ददम्न्यङशङ्याच सद ग्रहणाद्‌ श्ायपददसन. पेक्षा परिमाद,इाएरकपटद्शेव 1३ स्या देत्यादुः दावधीय्डाचापत्तेः एद शारवणरहणविशरिष्ट॒सूतरमेतदधज्ञापकम्‌ उपक्रमेऽपि नहुत्रीर हिणा सू्धमेवाभिमतपिततीति याव. ! सपद स्थिति वुरुूक्तव्यवच्छेदे सत्खण्डनावतर्‌ इति शेष, एएदत्यं हि र.हव्भेदटण्ादर्त्य्यरथः

उभयत्र कौस्तुःक्दाद्क्ति उण्डयति--र दत्यादिना करालेष्न्देद \ शाक्त" तपरीति ! अङ्देतिपरल्य्थ, ¦ आदिनेयायेत्यादपदियहः नयु दीर्ध गुगा्यधरण्तया माविनिमित्तविनाह्मावेन षं दत्पहित अत्-- यदी टि £ गुण इत्युपक्षय शद्धे र्पि सिद्धान्तरीलया सरषाधत्त--दरथाः टि ; ञछतेत्यस्या इत्य" केथटपदे्छा समाधत्ते--सश्वे वेटि वङष्दोऽमास्यया हु दिकसे उसे ति छम्त्‌- रणेत्यादिर्वमप्येत्थः दि्तीये ददु खण्ड्यति-- येहि अन्तद्वत्वाच्‌, पो पस्थिदनिभित्तकतवेन :वाट्‌ ! जीर, सवर्मदीद् हवर्गेत्यःय स्वव इत्यादिः लृष्प सेति ! णद्ड्पेऽसवर्भुऽवीत्ययः द्वीहि अरः ज्थिदीद्नेनेति मादः } उत्‌ एवात्र शङ्काया प्रागुपात्तस्येयेदेत्यःय त्यागः ! रज्रा असदणेपदेन) अस्तव" णाचपदेन भ्यासो तरति ! रद्िषूपिदपर्दत्वमादायः "यात्तत्दं तद्वच्छित्तोेल्यधैः ननु प्रत्याप्त्तिन्यायाद्यह्िन्याथस्य प्रावल्यमतं आह--शा वि वुद्धिविधीत्यथ. तथा रि सतीयायेत्यादि्वल्पटक्ष्यपिद्धौ व्या्िन्यायविरोध. स्यादिति भाव. तद्ध्वनय- न्नाह-ओ चित्याडिति ननु परिभाषाज्ञापन केवखाम्तवर्णपदेनापि सिद्धमिति तच्छख- जाधायमेवारत्वत आह- चेत्याहुरिति चेन ङदतिद्मूत्रस्यमाभ्योक्तरीलयाऽचः परेति स्थानिव्वेन तदभवृत्तरित्यस्य ससुचयः |

ङ, दीधेयु> ग, "पवादत्वाः

१२६ वैयनाथकृतग्वादीकोपेतः-~

चा चेयं धर्भियराहकमानादाङ्कवाणंयोः समानका्विकत्व एव यक्त समाननिमित्तकस्वदूपसमानाश्रयस्व्‌ एवेषेति तन्न ज्ञापितेऽपीवयिये- देच्याद्यसिद्धेः 1 सुश्वे दथ्यंस्य तद्वस्थतवाच्च स्योन इत्यन्न तु वक्ष्य. पाणरीत्यास्या अनित्यत्वादप्रवृत्तो गुणादुन्तरङ्कष्वाद्यणादेशञः

देवमपीयायेव्यादाकिविङ्दु मस्तत्र कतेष्ये वृद्ध्यादेः स्थानिव.

केषा चिन्मतमाह~सा चेयमिति सपूर्णक्तसूत्रज्ञापितोक्तपरिमापेतय्थः धर्मी भररिमाषा तदाक मानमुक्तपूत्रम्‌ समानेति वार्णह्याऽऽङ्गकार्थिकार्थिकस्व इत्यर्थः} रवतत इति रोषः अत एव सावंधातुकमपिदिति शूेऽपिदितिपयुदाप्तपषषेः च्यवन्ते वन्त, इत्यादो गुणास्पूष नित्यात्वादन्तरङ्त्वाचेकादेरो कते षिद्पितोः परस्येहापित आधितत्वा- च्छान्द्फटलाभाय परस्य कायं प्रत्यादिवद्धात्तादपित्वेन सिततवप्रृत््या गुणनिषेधः स्यादिः द्युक्तम्‌ अन्यथा तु तद्पंगतिः स्प्टेवेति भावः खम्यवच्छेय सीर्देवादिमत खण्डयति- चस्ति रक्ष्य त्वियायत्यादावुत्तरखण्डे यणः पूवैमकारं पत्वा वृद्धिरित्येक कुम्भकार इत्यादि बोध्यम्‌ एवेनोक्तग्यवच्छेद्‌' शेषः प्राग्वत्‌ असिद्धेरिति अप्तमा. ननिमित्तकत्वेन परिमापाया अप्रकृत्या द्धं अयेत्याद्यपत्तेरिति मावः. इष्टापततिमम्यु- त्याऽऽह--सुञनेति अभ्यापप्येतिपूत्रेय्थः एव. स्क्षमि्चारितार्थ्येन ज्ञापक- प्वाप्तगतिरिति भावः उँतुरूच इत्याद्यसतिष्यापततेश्च हृस्वस्य प्रस्ययाश्रयत्वेऽपि सवः णदीधं्य तदनाश्रयत्वेन तदभावदितदप्रवत्तावन्तरङ्गत्वास्सव्णदीरधे हृस्वापत्तेः . पिद्धान्ते तु र्ये लक्षणमिति न्यायेन नेत्यपि बेभयष्‌ केष, चिन्मतेऽरुचिं ५वनयन्नाह--श्योन इति 1 अत एव तः प्रयुक्तः सिवेरोगादिके नप्रस्यय उटि यणि गुने रूपम्‌ वक््यमणेत्यस्यातुपदमित्यादिः अस्याः, बाणोदिप्यस्याः यणादेश इति एतेना छप्वाल्टवुपधगुणोऽत्र स्यादिल्यषास्तम्‌

एवमपीति उक्तपरिमाषयाऽऽदौ वृद्धिगुणादिप्रवृत्तावपि यत्त ॒ीरदेवादयः परत्वाहुणे कृते द्विवेचनेऽचीति श्थानिवद्धावाद्िवचनम्‌ दकृते द्वित्व एवेस्यवधारणाद्गुणः पूपरूपेणावपिष्ठते पुनरदितवेन तदुत्तरकार पुनः क्रियते तेनाऽचः परेतिस्थानिव्वभियङ््‌- वोः कतन्ययानं। यदि हि स्यातत्यतरम्याप्तस्येत्येव नयात्‌ ।इदमेवासवणेग्रहणमनादिष्टादचः पैमिषो स्यानिवपरिलत्र मूटमिति तन्न रूपातिदेशस्थेव भाप्यसषिदधान्ततेन दोषता- द्वस्थ्यात्‌ यत्न माप्ये दृशवानि्यत्रेवमेवाक्त वतु दविपैचनेऽचीति कायोतिदेश इत्याशय-

ङ, ववह्मभार \ ह, ऊषतुः

परिमापेन्दुरखरः। १२७

्वेनारवर्णं इति प्रतिदेधादिति वाच्यम्‌ सुत्ारम्म॑सामथ्यदिंव स्थानि वत्वाप्रवत्तेः तच्च सोभोन्यापेक्चमम्यासकायं तदुत्तरखण्डादेशस्य तत्का- येप्रतिषन्धकी मूतं स्थानिवस्वं नेति अत एवाऽऽरतीत्यादौ यणादेक्ञस्य स्थानिवस्वादभ्यासस्य दृटोप इति दीर्घो दुलंम इत्यपास्तम्‌ दीर्घ- विधो तधिषेधाच्च अरियिया दित्यत्र स्थानिवच्वेनेयङ्मवत्येव तस्व स्थानिवच्वस्याभ्यासकार्यप्रतिबन्धकतवामादात्‌

इयं ह्खःसंबम्धिन्धाङ्क एवेति ' स्वरितो वा" {८ २।६) इति सूत्रे म्ये तञ ई} कुमाय इत्यादौ यणात्तरमाङ्क्तः

कमिति दोषस्तद्ध्वनयत्नाह-- सूते ति अम्याप्तस्येतिपूत्रस्यथः अधिकरक्ष्यपतम्रहा- धाऽऽह- तच्चेति अभ्यासस्येतिपूत्रं वेत्यर्थः सामान्यपिक्षमित्यस्य ज्ञापकमिति शेष. तदाह-अभ्धास ति अतिप्रसङ्निरासायाऽष्द-तत्कायंति वस्तुतो- भ्याससबन्धिकार्यमात्रे कर्व्यिऽभ्याप्ादुत्तरस्य द्वितीयमागस्व खण्डो ऽवयवो अद्‌ दास्तस्य तत्कार्येला्र्षः दाश्वानितिपत्रस्थोद्योतस्याप्ययमेवा्ैः वदनवेयवधात्ववयवा- देशस्येत्यादिशेखरस्य त्वत्र कार्थेऽम्यासस्यानवयवधातुसबन्ितादशावयवस्याचोऽम्याप्तानवय- वकधातोर्योऽयमवयव उत्तरखण्डसंबन्ध्यभ्याप्ताद्ग्यवहितपराजषस्तस्य वा अदेरास्त्या- भ्याप्तकार्यप्तिबन्धकी मूत स्थानिक नेत्यर्थः धातुत्वसुत्तरखण्डस्येवेति ध्वनयितु तदनव- यवेति तत्र॒ बोध्यम्‌ अत॒ एव ॒यातिरिव्यादिप्िद्धिरिति भवप्रकारे स्ष्टम्‌ \ अत- एवेति पामान्यपिक्षत्वदिवेल्यथः. आरतीति यङ्ुगन्तम्‌ एवमग्रेऽपि 1 यणा- देशस्य, उत्तरखण्डदेशस्य अभ्यासेति सको रो रीतिषटोषे सतीति रेष. तत्कार्य- प्रतिबन्धकीमृते्यस्य फट्माह-अरीति तस्य॒ तत्साधकत्वादिति मावः यदि तवन्त्रङगस्वेन रिः प्रागेवेयदतदेतद्विशोषण निष्फटमिति बोध्यम्‌

यत्त न्यापस्कारादयो ग्याश्रयेऽपीयं प्रवतैते यजयाचेति नडो डित्करणान्ज्ञापकात्‌ प्रशन चाप्रनोतिनिदेशेन सप्रपारणस्यानिष्टत्वेन विश्च इत्यत्र गुणनिपेधार्थं क्रियमाणं तद्धि तत्र ज्ञापकम्‌ अन्यथाऽन्तरद्त्वात्तुकि गणाप्रपङ्ग एवेति तवय्य स्पष्टमेव अत एव च्यवन्ते छवन्त इत्यादावनयेकादेशात्प्राग्गुण इत्याहस्तन्मतमपि परिहदुमाह--इयं चेति 1 द्ध, अङ्खप्तबन्धिन्येव कायं प्रवर्तत इत्यर्थः माप्य इत्यस्य स्पष्टमिति शेषः तदेवाऽऽह-- त्न हीति खवरितो वाऽदान्त इति सु्रमाष्ये दीत्यथेः आडुक्त इति तदुत्तरमुदात्तयण इत्युदात्तेन सह संप्रधारणा कत्वा परत्वादाडुक्त इत्यथः एकदेग्र स्वरोऽन्तरङ्गतः सिद्धो कक्तव्योऽयाद्यथमित्यत्राथ कुमाय इदम्‌ उदात्तयण इति कत

[षि यरी 22 1

[नि

कनक

क, प्िष्तु इ, °रिकरु?

१२० वियनाथक्रतगदादीरोपेतः--

इयं दानित्या * च्छवोः ' (६।४। १९) इति सदुरानर्द्ात्‌ अन्यथाऽङ्घत्याध्पव तुकः शादे तुकोप्राप्त्या तदरयर्थ्यं स्पष्टम

उदात्ताददात्ेरेकदेक्च उदात्तस्य भिद्धत्वादायदेश उदात्तः सिद्ध सत्युक्तवोक्तप्रधोनन- खष्डनायोऽ"मोरनिययोः परत्वादास्य॒दासैकादेशयोः परेदात्तादनिलत्वेऽप्यन्तरद्स्वादेका देश , ब्ावश््येकदिश्षो विभक्ते्दा्त्वविधानात्पद्‌शदात्त्व्रिति हि तन्येक्तम्‌ ¦ तच पूष यणि पथेव ईरःति नान्यथा तच्राप्डृत्तिकरणेन तमेवैतत्भवृत्तिरभिमता भगवत इति मावः घर्मिम्राहकमाना तथेव छम्यत इति तदाद्तम्‌

दस्तुतरक्तपत्रेण परिभाषाभावं ज्ञाप्यते नं तु विक्िष्य समानाश्रय एवेत्यपि अतं शव नडो ज्.करणमपि सफरुमिति तस्था ऽऽनयकयशङ्केेति लाघवम्‌ इष्टानिष्टयोः धरवृ्यप्वृत्ती तु परिभाषानित्यस्वागथं बोध्ये ¡ अनित्यत्वं स्योन इत्यादर्ष केषा जिन्मदे न्याप्तकारादिमते चाऽऽकरयकमेयेपि कि तथा कसपतथा भूव सा चेयमि- सयुक्तिसतु यैः सषानाश्रय ष्वेत्यपि ज्ञाप्यभिःयुच्यते तेषामपि मध्ये सीरदेवाद्क्तमयुक्तं केषा चिःमत तु युकूभिति ६दयितु तु सिद्धान्तं अतिपदथितुच्‌ अत्र मतेऽङ्गसगम्धि. न्याङ््‌ एवेत्यषि कना नेत्यपर साघवभितति तिदधान्दो बोध्यः तद्ध्वगयद्ाह-इयं दानि- व्येति ! चस परं पिलि ! छनिमित्ततुकः पूर्वभियथः। अप्राप्त्या) निमित्तामावात्‌ तदेयं दक्छनिरदेशेयस्य य्‌ दतेन तेन निर्देलेग समानाश्रय एव प्रवतत इति ज्ञाप्यतः इत्यपास्म्‌ } स्योन (त्याचष्ट: उन्तुरित्याचप्िदधेश्च अन्नस्याऽऽडजादीनामित्या- दिमू्स्थमाष्यादौ पष्ठपथमा हिन्त चेययेत्यादी 7 व्याश्रवस्ताधारणानां प्रयोजनानामु- शन्यापादेति दिक जनतरङ्गपरिमादापवाद्‌ इय्‌ नन्वेवमप्वध्येयातामित्यादयहिद्धिः ! रावस्यायाषडिति पक्षे परेयडा निमितस्थेवाभावेन ततः प्रषपूर्वस्थितनिभित्तकत्वेनान्तरङ्त्वा- ददु दवापतेः \ उक्तपरिभाषायाएतयारयुगपत्मवृत्याऽग्राे \ ठयोश्युगपत्पवृत्तावपि प्रवृत्तिरिति कययिद्‌श्रयणेऽप्यनेकाचत्वाद्यणापेः ! चाऽऽयोऽपिदधत्वाक यण्‌ अज पक्षेऽसिद्धव- सूरस्य म्ये प्रत्यल्यानात्‌ चैरनेकराच इति याग विभज्य इणो यणित्यनुदत्यडा- दि्तरितानेकाचश्चचणतदवणन्तिण एदेति नियमान्न दोष इति केस्तुमायुक्तं युक्तमिति वाच्यम्‌ शष्दमर्यादयाऽखमाद्‌ उक्तरील्याऽडादिपहितानेकाजिणो यण ॒एवामावाचचेति चेत्न रपस्येाप्त्वात्‌ तथा हि भाष्येऽसिद्धवत्सूवरप्रत्याख्यानेऽप्य योगविभागस्य विष्यधैत्वमाभित्यतत्सामध्योदायन्नित्यत्र प्वमाडित्युक्तम्‌ तस्मादीदृशे विषये पक्षयोः

१. प्तताऽस्य सि। ड. न्तस्तस्यः। सिः ठ. ्युक्लाक्त ०३ अ.ग, ¡ पनित्यत्वानिप्यत्वाभ्यां 1 » घ, इ, पतुक्निः §, "पतुः

परिमापेन्दुरोखरः। १२९

वैत्यन्यत्र विस्तरः ।॥ ५५॥ नन्वेवं सेदुष इत्यादो क्वसोरन्तरङ्गत्वादिरि ततः संपरसारणेऽपीटः भवणापत्तिरिति चेत्‌ अचर फेखित्- अदछूतव्यहाः पाणिनीयाः ५६ करतो विशिष्ट ऊहो निश्चयः शाक्नप्रच॒त्तिविषयो येरित्यर्थः। माविनि निमित्तषिनाश इत्यध्याहारः बहिरङ्घेणान्तरङ्गस्य निमित्तविनश्ञे पश्चात्संभावितेऽन्तरङ्गः नेति यावत्‌ अचर ज्ञापकं ' समर्थानां प्रथ.

फरमेदायेडधातोरछोकेऽनमिधानमेव सप्रपारणचेतिसुत्रोदाटतमष्येयातामित्यादि दइ छन्दम्‌ तत्र हि बहक छन्दस्यमाडयागेऽपीति बहुल्परहणादादेशोत्तरं पर्वादियदि तत आटि वृद्धिः चाणूनित्यः इयङञोऽपि त्वात्‌ अन्तरङ्गया वृद्धा बाधेऽपि रक्षणान्तरेण निमित्तविघातेऽनिप्य्वाद्खाकारादिति बोध्यम्‌ केचित्त छवस्थायामडिति पक्षेऽपि वाणदिङ्गमिति न्याथेनाङ्गस्य तज्निमित्तमूतादेशाना पव प्रवृच्या दोषः यथाऽन्तरङ्नपीति न्यायो छकस्ततप्योनकप्तमाप्तादीनां प्राबल्यनोधकस्तद्रदघ्राप्यङ्धी- कारात्‌ अतिप्रपङ्गस्वनिलयत्वाद्वारणीय इत्याहुः परे त्विद्धवत्मू्ारम्मस्येव ज्याय- रत्वेन त्पक्षस्येवामावेनाऽऽदेशोत्तरमाडपक्षया परत्वादियङि आटि वृद्धया रपिद्धिमाहुः तदेतदमिप्रत्याऽऽह-- अन्यते ति शेखरादाचित्यर्थः ५९

एवम्‌ , उक्तेष्वेवान्तरङ् परिभाषाया अप्रवृत्त षटस्यादा विति आदिना पुष इत्यादिपरिग्रह* अन्तरङ्गत्वात्‌, पैवैस्थितनिमित्तकत्वात्‌ एवमप्रेऽपि ततः; विम. क्स्यत्परयभन्तरम्‌ निमित्तसस्वादिति शेषः यत्तु उस्यपदान्तादिति पर्प मविष्यतीति तन्न अतो गुण इत्यतोऽत इत्यनुदृत्तः अत॒ आह--भ्रवणेति केचित्‌, सीरदे- वदीलितादयः उह इत्यस्य व्या्या निश्चय इति वैशिष्टथमेवाऽऽह--शाश्रे ति येः, पाणिनिपरोक्तध्येतृभिः नन्वेव निमित्तं विनाशोन्पुखं दष्टवेत्यस्य कुतो खामोऽत आह--मावी ति सति सप्तमी नन्वेवमपि तत्र सप्रपतारणाचप्रवृत्तिरित्येवाथेः कुतो नेत्यत आह--बहिरङ्केण ति संमावनाया अपि निमित्तत्वस्य वक््यमाणस्वादाह-- संभावित इति ततनापीव्य्थः अत एव वक्ष्यति विनाक्षामाव इत्यादि अन्तरङ्कः नेतीति तथा तद्पवादत्वादस्यास्तथाऽथो नेति भावः यत्र॒ गोरतद्धितट्कीति तद्धितग्रहण ज्ञापकम्‌ ताद्धि राजगवीयतीत्यादो सुब छुकि निषेधो मा मूदिव्येवमयं क्रियते अस्या अभावे स्वन्तरद्खत्वा््चा माग्यमिति तदानथ॑क्यमेव ज्ञापिते तु माविद्ुकः पच््े- नाद्धगुरूपनिमित्तविनाशाद्ञ्न स्यादिति तत्सफटमिति सीरदेवादयः तन्न अन्त-

©

रङ्ानपीतिन्यायप्रप्तानिष्ठवारणेन तत्साफर्यादिति केचित्‌ तद्ध्वनयन्नाह--अञ्चं

इ. पूर्योपस्थिः

१५७

१३० वैद्यनाथक्रतगवादीकोपेतः-

मात्‌ ` (४। ८२) इति दे समर्थानामिति तद्धि दुल्थिता- दिभ्यः करतदीर्घेभ्यः प्रत्ययोत्पत्यर्थम्‌ अन्यथाऽन्तरङ्कत्वाहीरचं करत एव प्रत्थयग्राप्त्या तद्यथंता स्पष्टैव ! तन्न हि माविन्यादिवुद्धथा सवर्णाचत्व- विनाशः स्पष्ट एव

चतरेकादेशप्रवक्लिसमये व्रद्धयप्राप्त्येकादेशो करत आवेकले वृद्धे प्राप्तावपि तश्चिमित्तविनाशशामाव इति वाच्यम्‌ तहूारेव तस्निमित्त- विनाशसच्पेनाक्षतेः सौस्थिती बहिरङ्गतया वृद्धेरसिद्धतवान्च तज्निमित्तविनाश्च इति वाच्यम्‌ सम्थग्रहणेनेतद्विषये तस्या अपवृत्ते रि ज्ञापनात्‌

यत्त॒ सम्थ्॑रहणेनान्तरङ्कपरिमाषाया अनिवत्यत्वमेव ज्ञाप्यत इति तन्न अरिद्धपरिभाषया समकालप्राप्तबहिरङ्गस्य पूर्बजातबदहिरङ्गस्य

चेति उक्तपरिभाषायामित्य्थ, तचमुपपादयति-- तद्धी ति \ समर्थप्ररण दीव्य्थः | अन्यथा, एतद्गचनामावे प्रत्ययेति इनादीस्यर्थः तद्यर्षता, समथेपदभ्यथंता ज्ञापिते चारिताभ्यमाह-- तत्न हीति अस्या ज्ञापितष्वे दील्यर्थः च्त्वविनादाः, सवणौष्विना शः यथा चैतत्तथा स्पष्टमन्यत्र एव ॒च ततेतदपरवृत्यथै स्मथेग्रहणं कायमिति भाव,

ारिताथ्यं विघटयति--न चेति अत्र, पृत्थितादो वृद्धयेतयस्य निमित्तामावा- दित्यादिः आदेरो, दीर्वषूपे इसप्प्तावित्यादिः तन्नि भित्तेति रनिमित्त- भूतंहस्वसवर्णामित्यर्थः तदह रेति अदिदाविनाश्द्वरवेलरथः एवेन तत्र सक्षा- स्वभ्यवच्छेद्‌ः तननिमित्तति पाठ अर्थः प्राग्वत्‌ एवमग्रेऽपि पुनरन्यथा तं विघटयति चेति घटकत्वेन पूर्वस्थितत्वेन वाऽन्तूतनिमित्तनिमित्तकत्वेनान्तरङ्घाृत- परिभापप्वृत्ताविति शोषः एव चाचारितार्थ्येनाज्ञापकत्वात्समथग्रहणं व्यर्थमेवेति मावः | अतएवाऽऽह--समर्थति एतद्विषये, अज्ृतेतिविषये तस्याः, अन्तरङ्परिमाषरायाः तेरपीति अिरेतत्परिभाषापरमृखायक यावता विनेतिन्यायेनेति भावः

नन्वेवं कृतमनया तदनित्यत्वेनैव सेदुष इत्यादिपिद्धरित्याशयेनाऽऽह--यखिति 9 के (५ |) तरो | त्वमेवेति 1 एवनेतत्परिभाषाव्यावृत्ति. ! तननेलत्रापतमवादिलन्तो हेवुः बदहिरङ्कस्य

# &, पुस्तके तद्वच््छिश्नमिनाश इति पागन्तरम्‌

का

4 ड, ^तुस्वरूपष्षः

परिमागेन्दुशो खरः १३१

चान्तरङ्खे कतव्येऽपिद्धसं बोध्यते तु जातेऽन्तरङ्धे तस्य तच्छं धोध्यते मानामाषाफला मावा एवं सूष्थितादावकादेशस्य परिमाषासा- ध्यत्वामावेन तद्नित्यवज्ञापनासंमवात्‌ अन्तरङ्ानपि किधीनित्या- दैरप्यस्यामेवान्त्मावः। एतत्पवत्तौ निमित्तविनाशसंमावन।ऽपि निभि-

भवने

चार्तेति प्रागुक्तन्ञापकद्वयादिप्तस्वादिति माव नन्‌ प्रागुक्तखोकिकन्यायेन क्रवेणा- न्वास्याने पटृबयेत्यादाविव पवैभ्थितनिमित्तकत्वेनान्तरङ्गे तत्र कर्ये भाविबहिगङ्स्यािद्ध- स्वमपि परिभाषां इति कथमेतदिति चेन्न चकारेण तस्यापि सम्रहात्‌ तदध्वनयन्नाह- व्विति। अत्र कथने तात्मथैन तु तत्रेति भावः} तस्येति बहिरद्धस्यापी- त्मथं. तचम्‌, अक्षद्धत्व पशात्प्ाप्तृ द्धिनिषेधूपम्‌ कन इल्यपिेषपूरणेनायमप्यर्ो रम्यः धर्थिग्राहकमानविरुद्ध॒इत्याह- मानेति नन्वेवमपि फटबरात्कद्प्यतेऽत आह--फले ति जनन्यथातिद्धकष्पतिद्धिरूपसिद्धफल्यमावादित्यथः यदपि सृत्थि- तादावाबौ निमित्तामावादन्यकार्थाप्राप्त्या दोर्धप्रवृत्तावपरिभाषात्चरेण तेन तदनित्यत्व ज्ञापनापमवा दित्येव हेतु सुवच इत्य्िद्धेत्यादिमावाच्चेयन्तम्रन्थानुपयोगः तथाऽपि यदि तथाऽप्यधः स्यात्तदाऽनन्तरप्रापठवृद्धिनिवारकत्वेनेकादेशश्चवणकपिद्धप्रयोमोऽपि तत्परिमाषा फरपिति तदनिल्यत्वन्ञापनं तेन सुकरमिति वदर्थामावप्रतिपादनम्‌ तदाह-- एवं चेषि तैद्थामावे चेत्यथे. ! परीति अन्तरद्वपरीत्यथंः तदनित्येति \ सन्तरङ्गपरिमाषानत्येत्ययथेः घम्थग्रहुणेनेत्यादिः नन्वेवमपि पट्व्येव्यादिवददुपदोक्तरीत्था परिमाषाप्तथार एषेति तेन तदनित्यत्वन्ञापन पुक्चम्‌ अत एवान्तरङ्गत्वादिति बहिशङ्खेणेलयादि प्रागुक्तिः संगच्छते पूर्वमते तु तदुक्तरगोणत्व कटप्य स्यादिति चेन्न एकदेरषुक्ति- स्वेनादोषात्‌ विप्रतिषेषसूत्तमाष्यविरोधापतेश्च वक्ष्यते चेदम्‌ तदेतद्भ्वनयन्नेतदङ्की कारेऽन्तरङ्गानपीत्यादुच्छेगापततिं निराचष्टे--अन्तरङ्ानपीति धीनित्यादेर- पीति दिना प्रागुक्तपसमावितपस्िहः जपि कतमपीत्यादिप्तमृचायक. अस्याम्‌, अङ्ृतव्युहपरिभाषायाम्‌ एवेनातिरिक्तत्वनिरापः नन्वेवमपि सेदुष इत्यादौ साक्षा- न्निमित्तविनाशसत्वेनात्र तादशानिमित्तविनाशषग्रहभे मानामावेन सूष्यितादौ तथाऽत््वनै- तद्प्रवृत्याऽचारितार््येनाज्ञापकवात्समथेम्रहण व्यथमेवात आह--एतदिति चयस्य िचेत्यथः प्राम्योजन समावना, एककोटिकनिश्वयः अपिः, स्वषूपपद्विनारापतम शायकः समथेग्रहणज्ञापकपराकरप्रामाण्यात्तद्हणाञ्च तथा यथेकदेशो स्यात्तं

क, क, (९

वृद्धिः स्यादेवेति तत्समावनाऽस्तीति भावः ननु तयोरूपपादितरीत्योपपत्तिरव आह--

ग. पि उक्पः। २, तथाथ ग, तद्‌/करस्थोप० + छ, पस्तफऽप्येतत्पाञन्वरं काचित्कमिध्यछेखः

१२२ वैद्यमाथकृतगकादीकोपेतः--

कर

तप्‌ अत एव मोमदण्डीत्यादौ हल्ड्यादिलोपो } अन्यथा हृल्ङ्या- दिलोपकाले सामासिकलुकोऽप्राप्त्या तदुत्तरं चापहार्यामावाद्प्राप्त्या लोपस्यैवाऽऽपत्तेः अस्ति चाच्ापि यदि लोपो स्यात्त टुक्स्षा- हिति संमावना \

अल्लोपोऽनः ` (६।४। १३४ ) इति सूत्रस्थतपरकरण तु परिभाषाऽनित्यतज्ञापनेन चरितार्थम्‌ तद्धयान इत्यादो छोपवारणाय। अन्यथा दीर्घामावे लोपसंभावनयैतप्परिमाषाद्टादीवापराप्तौ तदरथ्यं स्पष्टमेवेत्याहुः

समर्थानाभितिसूते केयटस्तु समर्थवचनेनेयं परिमाषा ज्ञप्यतेऽकृत- व्यूहाः पाणिनीया इति। तेन पपुष इत्याद्ावन्तरङ्गत्वाद्यर्वं करतो ऽपीडा-

अत एवेति तत्सभावनाया अप्येतन्निमित्तत्वाङ्गीकारदेवेत्य्ः मोमद्ण्डीति कमम - धाए्यः आदिना मवदण्डीत्यादिपरिग्रहः अन्यथा, संभावनाया अनिमित्तत्वे अप्राप्त्या, निमित्तामावात्‌ तदुत्तरं चेति द्डयादिरोपोत्तर त्वित्यर्थः यद्वा चो यथाश्चुतांऽ भरप््यत्यमरे योज्यः आपत्तेरिति तथा प्ति दुमादि स्यात्‌ अत एवाऽऽपत्तिरिति मावः अन्त्रङ्गानपीप्यादि तु नातिरिक्तमिष्युक्तमेव तथाऽङ्कीकरे स्वाह--अस्ति धवेति चर्त्वं सतमावनापदेत्तरं योज्यः। कचिन्निश्वः पाठ.। अतापि गोमदण्डीत्यादा- यदि दषो स्यादिति पठ. एव चातन पर्परया निमित्तविबाशस्य ग्रहणमिति तत्वम्‌

नन्ेवमक्रतेस्यङ्धीकरिऽलोपोऽन इस्यत्रस्यतपरकरण व्य्थमत आह- अष्टो पऽक इतीति परीति अतेति फरीत्यर्थः भावषानित्यष्वेस्यताकारपरद्टेषः तदेवाऽऽ्~ तद्धीति तपरकरण हीत्यर्थः आन इति \ अनितेः किप्‌ अन्त्वं त्वत्रकदेश- विह्कतन्यायेनेति भावः अन्यथा, एतदनित्यत्वाभवे दीर्घेति यि दीर्घो स्यात्त रोपः स्यादिति संमावनयेत्यथः भाषानटात्‌ , तत्परवृत्तिनलात्‌ इत्याहुरिति केवि- दिस्यनेनान्वयः

परिभाषापत्वेऽप्ययमेदान्मतान्तरमाह--समर्थंति अत॒ एव तुः प्रयुक्तः कैयट शयस्यामिनतीत्यनत्रान्वयः तेन, परिमाषांज्ञापनेन निवतैत इत्यत्रासवेति अन्तरङ्कः- स्वादिति उकतोऽथैः वाणादाङ्गमिति तु ्मानकार्पराप्तिविषयमिति माव;

#

१४, (तो वादुप्राः। २. श्वाद्वीषरेण।

परिमाषेन्दुशेखरः २६९

गमो निवर्तत्‌ इति वदन्‌ कृतो व्य॒हो विशिष्टस्तर्को निमित्तकारण- विनाशेऽपि कार्यस्थितिखूपो येरित्यर्थमभिप्रेति। निमित्तापाये नेमित्तिक- स्याप्यपाय इति यावत्‌ ।स्ुल्थितादिजि बद्धौ दीर्घनिवृत्तो साबुत्थितिमां भूदिति समर्थानामिति लोकन्यायसिद्धश्वायमर्थः। तथा हि टोके निमित्त द्विविधं दृष्टम्‌ कार्यस्थितौ नियामकं तदनियामकं च। आद्यं यथा न्यायनयेऽपेक्षावृद्धिः तन्नाशे द्विवनाज्ञाभ्युपगमात्‌ वेदन्तिनये प्रारब्धस्य विक्षेपस्थितिनियामकत्वं प्रसिद्धमेव दवितीयं यथा दण्डादि तच्नारोऽपि घटनाश्ञादृक्षंनात्‌ शाखे टक्ष्यानुरा पाद्व वस्था मा विनि निमित्तविनाशे पर्वंमनुत्पत्तौ तुन कश्िह्यायो नापि सप्रतिपन्नो दृष्टान्तः सम्थानाभितव्यस्यापि लोकसिद्धाधज्ञापनेन चारिताभ्यसंमवे लोकासिद्धापूर्वतादशा्थक्तापकतवे मानामाव इति तदाशय इति बोध्यम्‌

वदन्निति केययविरोषणम्‌ वेरिष््थमेवाऽऽह-निभित्तेति तत्फटितमाह-निमि- तेति जत्र पे समर्थपदस्य चारिता््यमाह--सूस्थितादिति वृद्धौ, त्यामिति शेषः निवृत्ताविति तथा परम्परया तन्निमित्तविनाशसत्तेनेततपवत्तवेकादेशो स्यात्तदाह--साविति रविचेतिपक्षे तु यथेकादेशो स्यात्तर्हि शृद्धिः स्यादेवेति निमित्तविनाशप्तभावनापतचेन कतदीरनिवृत्तिरिति बोध्यम्‌ वस्तुतो ज्ञापकानपक्षत्वेन खाघवमन्न. पक्ष इतीदमेव युक्तं नाऽऽ्यमतमिष्याह- लोकेति चोऽप्यर्थे स्थिता“ विति स्वस्थितौ कार्यसितिक्तपादक स्वास्थितावपि तस्स्थितिप्तपाद्कमिति क्रमेणाथ. + बुद्धि रिति द्िस्वषूपकायैस्थितो नियामिका स्वस्थिताविति भावः | वेदान्तीत्यस्य तथेत्यादिः किक्षपः, सप्तारः कत्वं चेति चेनोपाये स्फयिकटोरित्यादिस्थितिनिया- मकत्वस्मुच्चयः कचिन्निश्च. पाठ नन्वेवमपि शाखे वैपरीत्य कतो नात आह- शाख इतिं एवैत तत्िद्धत्वमुक्त्वाऽऽये नेत्याद--माकिनी ति विनाश्चे, यथा- कथित्‌ कश्चिदिति ननु प्रक्षारनाद्धीति न्यायसचखमिति चेद्धान्तोऽपति दि तेनोक्तार्थो बोध्यते विं तु पूैमकरण पएश्वा्निवतैनमिष्यनयोढधरतागुरूते बोध्यते इति भावः अत ॒एवाऽऽह- नापीति सप्रतिपन्नो, शुक्तः नद न्यायाद्यमवेऽपि ज्ञापकसिद्धः सोऽर्थोऽत आह-समर्थति ताहशे ति प्रागुक्तायेत्यर्थः तदा- हाय इति बोध्यमिति कैयदाश्षय इति नेध्यमिलयर्थः ! कचित्तदाशय इतीति राठः तत्रतिमतप्माप्तो

ग, भ्राप्तायामि ९। २१. ति रकताभत्याने बीजमाद-भा० &, ण्वन्यत्र सिद्धः

१३४ वेयनाथक्तगदारीकोर्तः--

परे तु सेहुष इत्यादो पद्ावधिक्ेऽन्वाख्याने सेद्‌ वस्‌ अश्र इति स्थित इटसंप्रसारणयोः प्राप्तयोः प्रतिपददिधित्वाप्पूव संप्रसारणे वलादित्वामावादिटिः प्रा्िरेव नेति तत्सिद्धिरिति समर्थानामिति सुते केयटेऽसिद्धस्सूत्े कैयटे स्पष्टमेतत्‌ \ यद्यपि परतिपदृबिधिखमनवका- श्वे सत्येव बाधकत्वे बीजं तथाऽपि पएर्वप्रवत्तो सावकशव्वेऽपि

नियामके मवव्येवेति तदाशयः निरूपितं चेतद्रहुशः शब्बेन्ुरोखरे 1 | केचित्केयये ऽभिप्रतीतिसुचितामुभयपक्षीयामरुयि कथयन्तिद्धान्तमाह--परे वित्या- दिनि दिगित्यन्तेन कमेणान्वाख्यने दोषोक्तराह-- पदेति पद्घटकाविभक्तिपर्य- नतेऽन्वास्येयत्वेनाऽऽदौ संस्याप्य इत्यथैः पदस्य विमागपूवैक स्थापन इत्वेऽति यावत्‌ वुक्यस्याव्रार्पयोगत््यागः तदेवाऽऽह--सेदिति प्रकृताहपयोगवेवमुक्तम्‌ अन्यथा सदित्यक्त स्यात्‌ यद्वा पद्स्य विमञ्यान्वाूयानमितति पक्षे तत्र स्थित इयथः यत्त सपरप्ारणं तदाश्रयं बरीय इति पव सप्रपारणमिति केयरपीष्ठेवादयस्तन्न रिव्यभ्या- सस्येति सूवरस्यमाप्यविरोधापत्ेः 1 तद्भ्वनयन्नाह-प्रती ति शीध्रोपध्थिततयेति हेष सपरतारणे, पूनरूपे चेत्यपि बेध्यम्‌ तस्सिद्धि रिति अङ्तव्युहपरिभाषापतध्यार्थपि- द्विरिल्यथः एतत्‌ , सप्रततारण तदाश्रयं कार्यं बरीय इति तदुक्तप्रकारान्तरसुचितो- प्रकारेण तत्साधनम्‌ चोक्तरीत्या पूते सप्रतारेऽप्यन्तरड़परिभाषया तस्यापिद्ध- तवत्स्यादेवेडिति वाच्यम्‌ तस्या अनित्यत्वात्प्रतिपद्विधिविषये तदप्रृतते्च अत्त परनित्यान्तरङ्प्रतिपद विषयो पिरोधिप्तनिपाते तेषा मिथः प्रसवे परबदीयसत्वमिति प्र्य- योत्तेतिसतरस्यकेयसंगतिः तथा चापवादूप्तमककषत्वमस्य तदध्वनयन्नाह-धद्यपी- त्यादि सव्येचेति शेपद्विभपितिसू्स्यमाप्यप्रामाण्यादिति मावः प्रवत्ताविति। एतत्सवेमुपदमेव मूढे स्फुटी मविष्यति तदाशय. , फेयराशायः नन्वेवं प्रतिपदविधित्वेन शीभरोपर्यत्या पू्वपवृल्यङ्गीकार इयायेत्यादौ द्विकैचनेऽचीतीणो यभित्यस्य मिपेषाष्िवे वाणदाधमिति स्वणेदीेवाधकवृद्धर्रत्या प्रागिणो धणिति स्यादिति चेत्‌ जत्र केचित ठक्ष्याधिकःरणकपदपज्ञाप्रयोनकपुन्विमक्तिमङ्‌ तिविरेषन्चार् विहितत्व प्रतिपद्‌- विधित्वम्‌ एवे कापि शेष इलया. वप्तुतकिवणो यणिलादना प्रतिप्रसवविधि- स्वमिको यणित्यस्य बाधकप्वणैदीर्ैयडादिवाधनार्थत्वात्‌ एवं चानेकाच एरनेकाच इति यणा स्षिष्ेत्सगपमनिति प्रकस्प्येति पू ह्येति न्यायिरेकाउमात्रविपयकस्य यन्तीत्यादि- रष्यकस्येणो यणित्यस्येयायेत्यादावप्राप्त्या प्रा्तस्यैरनेकाच इत्यस्य परत्वाद्चो स्णितीत्य- नेन बाचाृद्ववभ्याप्स्येतीयरीयायत्यादििद्धिरिति श्कामपर एवेति मो्यम्‌ तदेव. दपृदि निषायाऽऽह- निरूपितमिति 1 बहुशः, बहुषु स्थरेषु 1

ग, ^स्थिहितयेति भवि" २ख. घ, ¶त्‌ | कश्या?

परिम षेन्दुशेखरः \ १६५

समर्थानामिति द्चस्थसमर्थय्रहणं तु पिषुण इत्यादावकरतसंधेः परस्ययदर्शनेन सर्वव तथाभ्रमवारणाय न्यायसिद्धाथानुवाद्‌ पएव। ध्वनितं चेदं विप्रतिषेधस्नजे माष्ये \ तन्न हि वेक्षमाणिरिव्यन्तरङ्गपारे- माषोदाहरणमुक्तम्‌ किंच विमज्यान्वाख्याने सु उत्थित अख इति स्थिते वषाणाद

बलीय इति प्राप्तपद्धिवारणाय समर्थग्रहण मित्यत्रेव सुते केयटे स्पष्टम्‌

[

अत पएवासिद्धवत्सुते वसुशप्रस्रारणमग्विध सद्धं वक्तव्यं पपुष इत्यादौ वसोः संप्रसारणे करत आतो छोपो यथा स्यादिति माष्य उक्तम्‌ पदस्य विमञ्यान्वाख्याने पर्वोक्तकेयटरीत्या पूवं संप्रसारण

बृटोऽप्राप्त्या उसनिभित्तक एव आतो लोप इति तदाशयः अन्यथाऽ-

निका ~~~ -~--------------------~~- ~~~ ~~~ ~~ भानकममः

नन्वेव समथग्रहणान्थत्यापत्तिरत आह-समर्थनाभिति किषण इति। नच वातिक ट्वा सूत्रकृतो ऽप्रवृत्तरिदमयुक्तमभिति वाच्यम्‌ तद्दरेनेऽपि प्रयोगदरोनस्यावि. नत्वात्‌ अत एव वार्तिकाटुद्टेख दशेनेनेत्यनेन प्रस्यक्षस्य चसवैतो बल्वत्वात्तथा्च- मयोग्यता सचिता सवच, वदन्यर्ध्येषु तद्धितविषये तथा, अङ्ृतपतधे, प्रत्यय ति अत एव पदस्य विभञ्यान्वाख्यानेऽक्ृतप्तथेरपि प्रत्यय. स्यादिति कैयटनोक्तम्‌ न्यायेति अन्तरङन्यायेत्यर्थः ननु द्विविधान्वाख्यानेऽपि प्रागुक्तरीत्याऽन्तरङ्वषरि भाषाविषयत्वस्तच्वात्तदनित्य्वज्ञापकमवास्तु समथग्रहणामति कथमनुवादत्वमत आदह्‌-- ध्वनितमिति देदृभिति तदनुवादकत्वसूचनद्वारा तत्प्त्याख्यानमित्यथे गिरितीति हृत्यादीत्यथ अतरङ्गेति अन्तरङ्ववदिरहचयोरन्तरङ्ग वरीय इति परिमापत्यथे. वृद्धरेकादेशोऽन्तरद्वत्वात्‌ वेक्षमाण्रित्यादिनेति भावः वार्णपरिभाषः त्वानित्यत्वान्न प्रवतैत इति तदाशयः

इदमेव द्रदयितु तस्य परिमाषाज्ञापकत्व विघटयितुं वाणीदियस्य प्रवृत्तिमम्युपेव्या- प्याह-- किं चेति प्राप्तस्येकादेश्च बापिववेत्यादि अमैव, प्रामुपक्रान्ते समर्थना. मितिसूत्र एव॒ एवं चानित्यत्वाद्राणौदित्यस्याप्रवत्तौ तथा प्रवृत्तौ त्वेवमिति सर्वथा. क्ृतपरिमाषामावः सिद्ध इति मावः ! एतदभावमेव द्रढयति--अत एवेति अत्राङ्- तपरिभाषामावादेवेत्य्थ. पर्वोक्तिति प्रतिपदविधित्वादितीत्य्थ. इटोऽप्रेति अव. छादित्वादिति भाव. एवं मिथो व्यवच्छेदको एवे समानाध्रयत्वात्प्राप्तासिद्धत्ववार्‌-

क,

णाय बरात्तकं स्फटमाते मव. अन्यथारन्तात पृवाक्तकयट्सलयनज्ञाकार्‌ इत्यव

# इ, पुस्तके (तो व॒क्तव्यत्यारिति पाठान्तरम्‌

ग, इतीदयथः अरग ध्ये त॒त्र्यमाध्यस्यायमकवाऽऽरथ इति सचयितुमाह-- ध्व ६३ ग, वेक्षुमागारदयाद्तत्प्रयाजनम्‌ वाः |

१३६ चैयनाथक्कतगदार्दक्षोपेतः--~

ज्तरङ्गत्वादिरि तन्निमित्तक एवाऽऽतो रोप इति तदसङ्गतिः अत एवं ससौ प्रतयङ्गस्य प्रतिषेध इति वचनं वार्तिफकृताऽऽरग्धं मष्यकरता प्रत्याख्यातम्‌ प्रत्यङ्गमन्तरङ्कम्‌ अस्यां परिमाषायां सत्यां तु तदवैयथ्वै स्पष्टमेव अत एव " च्छवोः ` (६ ।४। १९ ) इति सूते ऽवक्यम् तुगभावार्थो यलः कार्योऽन्तरङ्गलवाद्धि तुक्पाप्रोतीति माप्य उक्तम्‌ एतत्सव तु तुकोऽप्राप्त्या यत्नावश््यकत्वकथनमस गतमिति स्पष्टमेव चेतदनित्यवन्ञापनार्थमेतदिति तदाक्षयः। अवरयमनेत्यक्षरस्वारस्य- मङ्गापत्तेः। किं चानयेव ' प्रत्ययोत्तरपदयोश्च ` ( ७। २। ९८ ) ' अदो जग्धि- त्यि किति ' (२।४। ३६ ) इत्यनयोश्चारिता्यन तञ्ज्ञापकवशा- ल्लुग्ट्यपोरन्तरङ्गवाधकता माष्योक्ता मच्येत किं चेषामाष्ये इश्यते तदुक्तमसिद्धवत्षूते कैयटेन निमित्तापये नैमित्तिकस्याप्य- पाय इति परिमाषाया भाष्यकरताऽनाभ्रयणाईिति पदसंस्कारपक्ष हरि.

तन्निमित्तक एवेति एव चाऽऽतो रोपोत्तरं सपरारेणे तन्निमित्तकरोपामयेन तस्यासि- द््ाप्रप्त्या तत्तः प्राक्‌ सप्रसारणे तत॒ आतो लोपे तस्यापिद्धस्वेऽषीटः सत्येन तन्नि. भित्तक एवातो शोप इत्युभयथाऽपि क्रियमाण स्िद्धत्वाथं वार्तिक तद्धाभ्य दत्तनदय- ज्ञि स्यादिति सता रीतिरावदियकीति मावः तदाह-तदस्तगतिरिति अत एवेय- स्योभयघान्वयः उक्तोऽ्ः नन्वन्नानादारम्मेऽपि प्रस्याख्यानान्नायं सद्धे्तरत आह- भाष्येति चो भिन्नक्रम. प्रत्याख्यात चेत्यथेः प्रत्यद्शब्दस्यानेकार्भ्॑वादाह- अन्तरङ्गमिति अस्याम्‌ , अङ्तेस्यस्याम्‌ तेद्वेयश्यै, वार्तिकवेय्य॑स्‌ अनेयेव भान्यकारनिवृत्या यणादिनिवृत्तििद्धेरिति भावः सूत्र इत्यस्य भाष्य इत्यत्रान्वयः अर, भ््त्यादौो यत्न", सकूच्छनिर्देशरूपः एतत्सत्े, अकृतेति सत्वे घीरदे- वदीक्षितायुक्तिं खण्डयति-न चैतदिति अङ्रतेष्यथः एतत्‌, सतुक्छनिरदुररूपयत्ना- वरयकस्थकथनम्‌ तदाशयः माष्याशय,

परिभाषाप्तचे दोषान्तरमाह किं चानयेवेति अङ्तेत्यनयवे्य्थः त्यनयो- रिति मपयेन्तग्रहणानुवृ्तिस्यभ्य्रहणविरिष्टयोरिप्यर्थः भाष्योक्ता, तेरविशिष्योक्ता | तयोरतेवान्तमीवेऽपि तदुक्तिभङ्ञो दुरुद्धर एवेति मावः दोषान्तरमाह -कं चेषेति दइदयते, कथमपि इृरयते तदाह- तदुक्तमिति पष इति प्रतीक धृत्वाऽन्तरङ्ग- त्वादिटमापा् प्रसारणे कते तक्निवृत्तिरित्याराङ्कानिवृत्तो हेतुत्वनोक्तमित्यर्थः नन्वङ्त- स्यस्यामावे कचिद्निष्टापततिरतः फलबलकरप्येयमावर्ियकीत्यत आह-पदेति हरिर

छ, रणेऽपि तः।२क. ङ, (तुकनिः।

परिमापेन्दुशेखरः ! १६७

रित्यादौ विसे कृते ततो गच्छतीष्यादिसंबन्पे हरिः गच्छतीत्यायेवं साधु तद्विषये पद्सस्कारपक्षानाश्रयणं वेति दि ५६ अन्तरङ्गादप्यपवादो बलवान्‌ ५५७ तचापवादपदाथंमाहं येन नाप्राप्ते यो विधिरारभ्यते सं तस्य धाधको मदति प्रात इति मावे क्तः येन नाप्राप्त इत्यस्य यत्कतुंका- वरयकप्रात्ताविष्यर्थो नञूद्रयस्य प्रकृताथद्ाव्ेबो धकत्वाद्‌ एवं विरो. षशासखद्ेर्य विशेषधर्मावच्छिन्नवृत्तिसामान्यधमावच्छिन्नोहेश्यकशाखं-

स्यादाविष्यादिना रव्यादिषरिग्रहः विस्म कृते, अवप्तानसत्वत्‌ व्यायेडेति ! एवेन हरिगेच्छतीत्यादिन्यावृत्तिः तथाप्रयोगाद्रोनात्पक्षान्तरमाह- तद्विषय इति पदान्तरसबद्धपदप्तबन्धिविसमेविषय इष्यर्थः एवं फठामवेन तहुखकरभ्यच्वम- प्यस्या इति भवैः कं सेदुष इत्यादाबुक्तरीत्या पूवैमिटि ततः सप्र्तारणे नाजानन्तरय इति निषेधादनित्यत्वाद्वा बहिरङ्गपरिमापाय। अप्रवृत्या यणि बहिरङ्लतयेव सुप्रस्ारणस्या- पिद्धत्वेन वह्परस्वा्यकाररेपे तत्िद्धि. यत्त सीरदेवाद्यः संहितापन्ञपिक्षवेन बहिरङ्च - तया यणदेरस्येवािद्धप्वेन तद्भावात्छतो वलि खोप. किं चैव तेते वधते इत्याद्‌- वातो ङिति इति बहिरङ्गप्येयादेशस्यासिद्धत्वाद्रलि रोषो दुर्घट एवै तद्विषये तद्प्रबृ- त्तिरनित्यत्वाद्क्रय वाच्येति तन्न सन्ञाकृतबहिरड्त्वानाश्रयणात्‌ अत॒एवेयादेरपर. निमित्तकत्वेनात्तरङ्गत्वाचच तस्मात्पसिमाषाया अमाव एव अत एव च्छरोरिति सूतरैन हीद्‌ वचन.नापि न्याय इति हरदत्तनोक्तम्‌ एवं स्थितेऽनित्यामेतामङ्गीकृत्याऽऽमात्सूत्रस्य- कैयादिग्न्थान्गौरवात्छृतमपीत्यमावपरतया कथंचि्योजयित्वा ज्ञापकान्तरोपन्यापनैना इदी ङुवेन्तो दीक्षितादयो भान्ता एवेति बोध्यम्‌ तदाह--दि गिति ५६ अन्तरङ्खादपीति अपिरनिलयादिपतसचायकः तत्त, बख्वदपवादे धटकत्वं सप्तम्यथैः उक्तपरिमविकदेगोधको वा कमीदर्थानुपयोगादन्वयायोग्यच्वाचा ऽऽह प्राप्त इतीति तथा येनेति कतरि तृतीया सतिसप्तमी चय तदाह- येन नेति अवदयत्वलामबीनमाह--नञद्रयेति अत एव येन प्राप्त इति नोक्तम्‌ प्राप्ताव्‌. दयत्वे चापवादप्वृत्तः पर्वमनन्तर वेत्सरगस्य स्वारपिकसबन्धिस्वम्‌ स्वारसिकत्व चातिदेश- ्रवृ्तिनिरपेक्षत्वम्‌ | एतद्थैमेवेवमुक्त तथा नोक्तम्‌ इष्टन्ततोऽप्ययमर्भो म्यत इति तात्प- यम्‌ फ्ितमाह-एवं चेति तथा शब्दार्थे चेत्य्थः। दिश ति विशेषशाख उदेद्यमूतै यद्विशेषधमावच्छिवं तन्निष्ठो यः सामान्यधर्मस्तद्विरिष्टसुदेश्य यत्र तादशाशाख्रस्य प्रत्या- सत्तया तेन विरोषराल्चेण बाघ इत्यथः तथा विदषत्वप्तामान्यत्वे परस्परापेक्षे इति

क, (धके वक्रय ब्‌[°। धै&

१६८ वेधनाथङ्कतगदादीकोपेतः-~

स्य विशोषक्ञाच्रेण बाधः 1 तदप्राप्तियोग्येऽचारिताथ्यं द्येत॑स्य बाधक्वि पीजम्‌। किं चानेन न्यायेन तस्पवृच्युत्तरमपि चारिताथ्यं तद्वाधबोधनम्‌। अन्यथाऽनवकाकषसवेनैव बाधे सिद्ध पएतत्कथनस्येव वेयथ्यौपत्तेस्तक्र- कौ ण्डिन्यन्यायगरदृरीनस्यापि वैयथ्यापत्तेश्च

यथा प्रथमद्धिवच॑नस्य तदुत्तरं साकारोनापि द्वितीयद्धिर्वचनेनं धाधः। यथा चाऽड्दैरपि प्रवुच्या चरितार्थन अदैः षरस्य ` ( १।१। ५९ ) इत्यनेन अलोन्त्यस्य ` (१ 1 १५२) इत्यस्य बाधः

नान्यपिक्षयोस्तयोर्बाध्यवाधकमाव इति भावः अत्र हेतुमाह--तद्भ्रति सामान्य शास्रप्ेयथ" हि, यत तं विरोधादिरिति माव॑; एतस्य, अपवादस्य नन्वचा. रिताथ्यमित्येव सिद्धे तदप्राक्षियोग्य इति विरेषण व्य्भमतप्तत्सफट्यन्नाह-- किं चेति नेन, येन नेति न्यायेन एवमप्रेऽपि तत्रेति सामान्यदाच्चप्रृत्यत्तरमपीत्यथः | # अपिना तपपूर्वकारप्तमकारयोः ससुश्चयः तकरोण्डिन्यन्यायविषये द्वयोरेव संभवेन सत्वेन तदृषटन्तेनान्न द्वयोख॑मेऽपि समवाततुतीयमपि गृह्यते अयमेव ततोऽत्र ॒विरेष श्येतदुक्तिपाफलस्यम्‌ अन्यथा तेनेव सिद्धे येनेत्यपि ब्रधात्‌ चारितारथ्य, तत्रैव चारितार्थ्यऽपीति पडे स्वपिरवार्थे तत्प्ृल्युत्तरमचारिताभ्यसमुच्चायकेत्व तु ततर पव॑थाऽनवकाश्ञ्वाद्धाधस्य वकष्यमाणत्वनेतदप्राप्त्या रिचेल्यादिसर्वमन्थासङ्गत्यापततेः तेनं तत्समुच्चयेऽपि दृष्टान्ततया योजन यथा तत्र सर्वथा ऽनवकाशत्वा हाधस्तथाऽतरानेन चाध इति फेचित्‌ तदप्रापीत्यादिप्रुचवायक इत्यन्ये वस्तुतस््वपितयु क्रमे तत्पवृत्युत्तरमपीप्यन्वयेन प्रागुक्ताथटाम इति बोध्यम्‌ परसप्तमीपके सूत्रत्रयेण मिन्नवाक्यतापक्च जायोचनुवृच्येव सिद्ध एनरक्तिरामश्यातपश्चम्या विपरिणामः सवथा ततराचारितार््यं सतति तदुत्तर तत्पूवै वा॒स्वारसिकमतिदेराप्रवृत्तिनिरपे्ष चारिताथ्यं यत्र तत्रानेन बाध इति सिद्धम्‌ अत एव शेखरविरोधों नेति बोध्यम्‌ अन्यथा, तत्र चारिताभ्यौभाव एवं तत्वा वीकरण तद्धिरोषणत्यागे अनवकाशत्वनैव सर्वथा ऽनवकारात्वेनेव थने ति मार्य इति शेष. नन्वनेन पर्वथाऽनवकाश्त्व एव तत प्रकार्यतेऽतं आह-- तेक्षेति } अकर दृष्टान्ततया टोकिकेत्यादि तुस्यत्वे हि दष्टान्ततेति भावः

तत्र सपष्टायमस्योदाहरणद्रयमाह--यथा प्रथमेत्याद्ना ! अनादिधातोरिति शेषः शनापीति अपिन्युतकमे तदुत्तरमषीलर्थः तत प्राग्वत्‌ देरपीति

भपिरनत्यप्रकृत्तिपसुचायके, कालत्रय अदेरपीत्यादिः रविचेत्यादिनोक्तेऽर्थे संमति. # अःपनेयारभ्य ब्रूयादिष्यन्तो भ्न्थः ख. पस्तकं एवं वतते

अ, इ, ज़ प्रेस > ग, “वं तत्समकार बा ३६. व्त्वानद्गी * इ, (कः तदुररभित्यादिः [र

परिमाषेन्दुशैखरः १३९

तदुक्तं मिदचोऽन्प्यात्‌ ' ( १।१।४७ ) इति दते माध्य सत्यपि संमवे बाधनं मवतीति अन्यथा बाह्यणेभ्यो दधि दीयतां तक्रं कोण्डन्याये- त्यत्र तक्रवानेन दधिदानस्य बाधो स्यात्‌। तदहनोत्तरं तपपूर्वं वा तदा नस्य चारिताथ्यसंमवात्‌

अत एव " जयादयः ' (३।१। ३१) इति सूरे गोपापि- ष्यतीत्यादावायादीन्वाधित्वा परत्वात्स्यादयः पराप्ुवन्तीत्याशङ्क्यान- बकाश्चा आयादयः मोपायतीस्यादावपि शष्स्यादिः प्राप्रोति नद सति इष्यसतिवा विशेषः, अन्यदिदानीमिदमुच्यते नास्ति विशेष

माह-- तदुक्तमिति \ सत्यपीति अपिः सर्वयानवकाशत्वसमृच्छयकः माप्येऽ्ेऽस्या- व्वयसुखेनोपपादनप्रच्वेऽपि व्यतिस्क विना दादा्तमवादन्वयमुपक्ष्य व्यतिरेकमाह-- अन्यथेति अप्तमव एव॒ बाधकत्वाङ्धीकार इत्यर्थः सवंथाऽनवकाशत्व एवं तत्व इति यादत्‌ ¦ इत्य प्रतिपादित इति शेषः गध सतस्यत्रन्वयः तहून. त्रमिति दधिदानोत्तरमित्यभैः

तदपरत्यादि प्रयममक्ताथै द्रयति--अत शदेति तभाऽचारिताभ्यं एषा- नेन बाधाङ्खीकारदकेत्य्ः मोपेति अस्य यथाश्च॒तसुत्र आयदेस्तदन्तायदाधेषातुकं तत्र पर आयादीना पे निवृत्तिरिति पे गुि्जुगोपेति स्यात्‌ गो़॒योपाचकारेति स्यात्‌ आयादय इति पदोक्तिपामर्यास्थक्पाठपतामा््याच सूत्रत्रयस्याऽऽषेवातुक एकवाक्यता सर्वषातुके भि्नवाक्यतेत्येदमायादिप्रङृवेभदार्थधातुक तत्र पर तेषा प्क्ष उत्पत्तिरिति पष प्रागुक्तष्टकषिद्धावपि मोपायेतीष्ट सिष्यतीप्युक्त्वा खीकृते आयादयो वा ततः सार्वधातुके नित्यमिति न्या्तमेदपक्ष इत्यादिः परत्वादिति ददेरापरवृत्यु- तर्‌ स्यतापी इति पक्ष इदम्‌ तस्यनिमित्त्वादन्तरङ्कत्वनिरासः तथा स्रङ्द्रतिन्या- येनाऽऽयादयो स्युरेवेति गावः अपबादनिषय उल्सरगाभ्रदृ स्या स्वावंधातुदविष्ये सनामा. नयसूत्रतो नाऽऽयादयः एतेन निप्यमित्यस्य परत्वाह्वापेऽपि सतामान्यसुजञनयेग ते स्यतं हि तेनापि विप्रतिषेधस्तस्यानेमित्तकत्वेनान्तरङ्गत्वादिल्यपास्तम्‌ आशङ्क्येति छ्यनन्तस्योक्तमित्यघ्रान्वयः ननु गोपायतीत्यादिर्वकाश्चोऽत आह-मोपेति स्यादि.

ह,

समुदायान्तर्गतः श्प््रामोतीलथैः विशेष इति विरोषक्च्छाञ् तद्भवे न्‌

१८, थः उक्ताय त, थैः द्विविधो दरः घ. गोपाया ब. \

१४० वैद्यनाथकरुतगवादीकोपेतः--~

इति यदुकमायादीनां स्यादिभिरब्याप्तोऽवकाश इति नारत्यवक्षाश्ं इति माभ्य उक्तम्‌ एवमत तस्पव्र्युत्तरं चा रिताश्यऽपि तद्व्याप्तोऽव- काशो नास्तीति सममेव

अत एव बिषयमेदेऽप्यपवादस्वम्‌ } अत एवा रादैशेन नुटोऽप्य- पवादल्वाद्वाधमाशङ्क्य ' तिस ' (६।४। ) इति ज्ञापकेन समाहितं तुज्व्छतरे माप्य तेन विषयमेदेऽपवादत्वामाव एव बोध्यत इति कथित्तन्न विन्मतोटुंका टिलोपमाच्रस्य बाधानापत्तेः यत्तु £ दयतेर्दिगि ` (७।४।९) इतिसूत्रे द्वित्वोत्तरं दिग्यादेशस्य चारि. तार्थं केयटेनोक्त तत्मीढया ध्वनितं तेनापि तस्य तथात्वं तदुत्तर

~~~". [ शि |

बी

प्रवतत इति मन्यते स॒ नास्स्येति पर्जन्यवर्रक्षणप्रवृत्तेरिति मावः द्वितीयमफि ततो टभ्यत इत्याद--एवमिति तत्र यथ। तदुत्तर तत्पूवै वाऽऽयादेश्चारिताध्यै तदव दि्यर्थ. अत्रं अनादिधात्वादिविषये तैत्मवृच्युत्तर, प्रथमद्धित्वा दिप्रवृल्युत्तरमपि तथा विरिष्टमपि ततो खव्ामिति तात्पय॑म्‌ चारीति अन्यतरसूत्रेण शवादिकमेव मत्वाऽमत्वा वा पनः प्रसङ्घविन्नाननाऽऽयादीनां चारितार्ध्येऽपि तदव्याप्त इलयादि-+ ्रनथस्तुल्य एवेत्यथः

समंकाटमित्यपि पवथाऽऽवद्यकामिति सुचयन्नाह--अत एवेति सत्यपि म्बे वाधाङ्गीकारादेनेत्यथः विषये ति 1 तचोक्तमेव तत्र॒ कवित्तया मव्‌, कचि. युगपदेव सभव इति भावः अत्र मानान्तरमप्याह--अत एवेति विषयभेदे तत्वा- दीकारदेषेत्यथंः नुरोऽपीति अषिगुंणादिपम॒चायकः यथा त्य तहाधकत्व तद्रतहाधकत्वमित्यथेः मतान्तरं खण्डयति-तेने ति तिखित्यननेप्यर्थः च्लि. पमा्स्य नस्तद्धित इयस्य देरिलयस्य कयटविरोष पीहरति--यच्विति चारितश्यंमिति तथा सति साष्यीयविपरतिषेषोपपत्तिरिति तद्धावः तस्मोदचेति प्रागुक्तमाष्यविरोधादिति मावः तदभिमतमपीदमित्याह-- ध्वनितं चेति तेनापि, कैयटेनापि तस्य, प्रागुक्ताथस्य तथात्व, ध्रौढत्वम्‌ पव सामान्यविरोषमावानाश्रयगेन सावकादात्वसुक्तमिदानी तु तदाश्रयेण नाप्रपत, द्धित्व ˆ~ ग, इ, वः नन्वित्े भाष्यात्तदग्राप्िग्रोग्येचारितार््ं तथैलस्य उभेऽपि फरिचियार सुक्ताथौलभोऽत आद-ड, शतके तु योर्यत्वेऽचारि” इति पाठान्तरम्‌ \ ग, १तति उष्कश्र,

कगोक्तथैवदिस्ययैः 1३य. छ. त्र, गोपरायत्रि गोपायिष्वतीत्थादौ तत्म। * ग्‌, तदिति अनादीत्यथंः बाद ढ, मद्य"

वरिमाषेन्युशेखरः १४६

गन्थेन असमव एव बाधङव्वं विरोधस्य तद्वीजत्वादिति रार्तिकमभतं तु भाष्यकृता दूषितत्दान्न लक्ष्यसिद्धशुपयोभि

तक्रकाण्डिन्यन्यायोऽपि तद्धाधियोग्येऽचरितार्थंविषयो विधेथषि. षय एव चेति तद्धितेष्वचामादेः ` (७। २। ११७) धातोरेकाचः (३।१। २२ ) इत्याहिदन्षु माष्ये स्पष्टम्‌

1 पोपप 20 1

आरम्यमाणदिग्यादेशस्य तदपवादत्वमुच्यत इति तदुत्तपरन्यनेव्य्थः एवं तद्धाप्यम्‌+ पयेकदेश्युक्तिरिति बोध्यम्‌ क्त्ेवूममि वार्तिकमते रक्ष्यमेदापत्तिरत आह- असमव एवेति विरोधस्य, तस्यैव एवेनोक्तवीजव्यवच्छेद्‌;

येननेति तकरेति स्याययेयं प्रागुक्तं रिचिद्धषकयनेन ददयितुमपतेहरति-- तक्रे ति अपिरितत्समुच्चायकः तद्प्राियोग्य इति ! तदुदेदयताक्च्छेदकाकरान्त- ल्वष्पतत्पराक्षियोग्यत्वावच्छेदकावच्छिन्रपरतियोगिताकमेदवतील्यर्थः अन्यथा काठभेदेन तद्परापियोग्यत्वस्य ततैव सचतेनासगतिः सपैव एतदेव योग्यत्वनिवेशः साधकयु- सयत्र क्रमेणाऽऽह--त द्धि तेष्विति ! तत्र हि क्रोष्टो जागत इत्यादावन्त्योपधावृद्भ्यो - निषेषमपूरवसुक्ततोक्तन्यायेन तयोरादिवृभ्या नाधमाराङ्कय दृष्टान्ते नाप्रापतिप्तचेऽपि सश्चत इत्यादौ तयोरपघ्ाप्स्येह तदमाव इत्युक्तम्‌ सामान्यविरेषभागो बाघहेतु सर चेह नास्तीति तत्र कैयटः निमित्ताशे तत्सतवेऽपि कोयो तदमाव इति तदाकृतम्‌ धातोरेकाच इति \. ययप्यत् सूत्रे किमि माप्य उक्तं तथाऽपि नह्य कौटिल्ये डुपसद्स्यत्रायै- तेभ्यः करियाप्तममिहारे यम भवितन्यमिति प्रभ क्रियाप्रमभिहारे नेतेम्य इत्युक्तम्‌ तत्न पूवंवारतिकस्यस्य विरेषापप्रत्ययादित्यस्य चकारेणानुवृ्तिः तथा श्रा जपतीत्या= चर्थविरोषस्य तादशयडन्ताद्प्रतीतेः सर नेति भावः यद्यनुवादेऽपमि तन्न्यायत्तचारः स्यात्तं तथैव वदेत्‌ य॒तो नोक्तमतस्तस्य विधेयनिधयत्वमेव तत्रत्यकेयरस्वन्याय्‌- ारपरसवयुक्त एव ! पिरोषविदितेन सामान्पविदितस्य नाध उत्सीपवादस्थु इत्यन चहुषटन्तस्य मिदूचोऽनत्यतमूत्रे माष्य उक्तत्वात्‌ किंच न॒हि विरोषानुवादेन मान्या नुवादबाधे दृष्टान्तो छोकिकोऽस्ति नापि तद्विषये नियमेन तत्रारि क्रियाप्तमभि- हाराविवक्षायाः संभवात्‌ क्रियास्ममिहारदेय्चोत्यतया त्ृततषतिरिदयर्भनानुवाच्रतव सष्टमेव ! नित्यग्रहणं त्वनमिधानमाभितय माप्य प्रत्यारूयातम्‌ तन्नत्यमनोरमादिकं तु

9 ख, ग, ब, परित्तट्प० 1 > क, घर, धतिविषयलतरस्य 1 ख, स, प्र, कार्य्ये ग. छः “शतरैत० `

१४२ वैयनाथकतगदारीकोपतः---

क्वचिच्च सर्वथाऽनवकश्त्वादेव बाधकत्वं यथा उरामों याडादि- बाधकत्वम्‌ हि साडादिषु कृतेषु डराम्पाप्रोति गिर्दिऽयमानस्श दयव धानात्‌ तत्र स्वस्य पुवप्रवत्तिरित्येव तेषां बाधः तच बाधे वृत्ते यद्यत्स्भरातिर्भवति तदा .भवत्येव यथा तत्रैव याडाद्यः अप्राप्तोतु यथा पचेयुरित्यारां दीघंबाधके मिरवकाश्च इयद्शे दी घामादः ५५७.॥

तदेतत्पव्यते--

चिन्तयमेवः तथा चेत्यादीत्यनातहुणपतविज्ञानबहूत्रीदिणा नि्यं कौटिल्य इत्यादिपरिग्रहः तद्लेख्ठु प्राक्सामान्यश्ाज्रोपस्थितेन्यत्वेन तस्यापि, विषयत्वाच्ेति बोध्यम्‌ बहुवचनेन, भिदचोऽन्यात्मू्रपस्हः तचोक्तं प्राक्‌

एवं वैतेदुमयमिन्नस्थे सर्वथाऽनवकाद्चत्वमेवपिक्षितमिति तत एव बाघे नास्य प्रवृति. स्तदाह--कविदिति दु" पूषेवेरक्षप्ये सर्वथा, तद्प्ा्ियोम्ये तत्परवच्ुत्तरमवि चेव्यर्थः एवः स्पष्टाः याडादीति ञदिना आटूप्याषरिप्रहः नि{ईिश्येति डेरित्यथः याडादिनेति शेषः यदागमा इति व्यापन समुदायस्य तेचेऽपि िर्दिह्यमानत्वम्‌ याडादितः प्रागपि तत्त्वम्‌ इत्सत्तकल्कारोपरुक्षितस्यातिदः शप्रवृत्ति भिनाऽतचरेन याडादप्रा्तः समकाडं तत्व तु दूरापास्तमेव चाऽऽगमादे- क्ायोनं तत्व भिन्चविषयत्वादिति काच्यम्‌ उक्तोत्तरत्वात्‌ अपवादो नुग्दीधंत्वस्येति दीर्थोऽकित इत्यत्र भाभ्ये तयोरपि तत््ोक्तेथ पादुः पदिति सूत्रं, शब्दान्तरप्रप्त्याऽ- नित्ययोराडामोः पत्वादामिति भाष्य त्वेकदेर्युक्तिरिति मावः नन्वेवमतरापवादत्वाग्यव- हाराद्वाधकताप्रयोनकेषु तत्त्वेन्ेरवादस्य तहहिभून्वात्कथं बापकत्वमन्यथा न्युनतापषत्ति- स्त्रात आह्‌ वदेति समथा निरवश्रश्चत्वस्थर इत्यर्थः स्वस्य, सवथा निरवका. शस्य रित्शेवे ति इतिरमेदे एवः पूवोक्तमान्यकच्टेदे तेषा, परादीनाम्‌ अत्‌ शव पृव॑तो बेरक्षण्यमिति ध्वनयन्नाह- तत्रेति उक्तोऽैः बाधके, सर्वथा निरक- काशे प्रागिति शेषः तत्रैव, उेगाम्विषये स्मायामित्यादविक अपरेति तत्र कत उस्सगापराप्तो तु नेत्यर्थः निखेत्यस्य सर्वयेत्यादिः कीर्घामाव इति यनः दिपतावधातुकापरत्वेनातो यसति दीषीभाव इत्यर्थः ५७

तदेतदिति तदुत्तप्ापतिकोत्सरगकर्वकं मवनमिलयेतदेवेलयर्थः आधुनिकैरिति शेषः तदप्रात्तो तदभवनात्कविदिसयुक्तम्‌ ननु नोक्तोऽस्य वचनस्य विषयोऽतरापकादशब्दप्तता-

१७. ष्‌, ह, तदिन ग्‌, ट,. भप्िमदुर्सः

परिभषिन्दुरोखरः १४३

8 कि कष, किष, = रुविदपवादविषयेऽप्यु्सगोऽभिनिविशतं इतिं ५८ अपवोदशष्दोऽज बाधकपरः तदुक्तं गुणो यङ्लुकोः ` ( ७। ! ८२ ) ह्यत्र माष्ये अभ्या. सादिकारेष्वं पदादा उत्सर्गाश्च बाधन्ते अजीगणत्‌ अचर गणे. रीत्वमपवादव्यद्धलाईडिःशेष बाधते किं तद्यंनवकाडत्वाहिति यन्न 1 गण्रूपाभ्यास्रान्त्यणस्वेत्वामित्यर्थे हटा दिःशेषेण तन्निवृत्तौ तदनवका-

तत्र तत्त्वामावादत आह-अपेति ! अंतरं, उक्तवक्ये। बाधकेति सर्वथानिरव- कारोत्यथः एतेनास्यापवादविषये त्यान्येन निषेषेऽप्युत्स्ो मर्वतीदर्थः यथा रामा- वित्यत्र बृद्धथपवाद्पृवसवर्णदीर्स्य तादिचीति निषेधेऽपि शद्धः तौ सदिति निर्दसोऽन टिङ्गम्‌ नान्तःपादामिति पठे सुनाते अश्वमृनृते इत्यादौ पूवरूपे निषिद्धेऽप्ययाद्परृत्े कचिदिति यद्रा चा द्दीति स्यानादेशस्य द्धित्वापवाद्स्वेऽपि तस्मिन्कृते द्वित्व मवति अनेन वचनेन दिग्यदेशविषये द्वित्वापरदृत्तेः कचिदिति इदमेवामिेतय भष्टावपरत्वान्नं पनः भवृत्तरिति तत्र तत्र षष्ठसप्तमयोः केयट।दय' | नातिम्यक्तिपक्मूलकं चेतत्यद्गयमिल्य- पास्तम्‌ अपवाद्विषयपरिहारेणोतसरगप्रदततस्तद्धिषये तस्याप्रवत्या तस्य॒ वुद्धिवाष- कत्वायोगात्‌ आर्षधातुकीयाः सामान्येन भवन्तीति सिद्धान्तेन बाध्यनाघकमावस्थेवा- भावाच दिग्यादेरास्यानार्षधातुकीयत्वेनादोषाञ्च अष्टावसरन्यायानाश्रयणस्य वक्ष्यमाणत्वा. च्चेति दिक्‌

उक्तं प्रमाणमाह-- तदुक्तमिति इति अन्यनत्यस्याजान्वयः तत हि डोै- कयत्‌ इत्यादौ हस्वक्षवैयोरन्यतर सावकाशयोः परत्वादौकारस्यौकार एव दीर्घः स्यदेवं हस्वे कृते दीर्पापवादे गुणेऽपि त्येव दौडम्यमिति दोषो अन्याय क्रियमाणयाऽम्यास- विकारेष्वपवादा इति परिभाषया निर्वाहादित्युपकान्तम्‌ तदाह-अम्यासे ति तदेवा- न्यत्फरमाह--अजीं ति वहुपपादयति--अत्रे ति उक्तपरिमाष्येति शेषः एव णस्य निवृत्तानस्येत्वे तत्सिद्धिरिति मावः उक्तपरिभाषादि खण्डयति-न गणेरीत्व- मिति तमुपपाद्यति-गणिति शणं इत्यत्राम्यासस्येति स्थानषष्ठी संम वतीति न्यायेन सामानाधिकरण्यम्‌ तथा चारोऽन्त्यस्येप्येकवाक्यतया तथावाक्यार्थ इति भावः इत्यथं इति सत्सप्तमी तथा चास्यानवकाश्चत्वे निमित्ततवेनान्वयः हा- दिरिति अघ्राभ्यासुस्येखवयवषष्ठी तनिवत्तो, णनिवृत्तो तदनवकाशम्‌, ईत्वमन- नवकादोम्‌ सवेथा तदनवकारात्वमिति काचित्कः पाठः एवं चाऽऽदावीत्वे तदसिद्धिः

$ प, “ये स्वस्या

१४४ वेयनाथक्कतगदादीकोपेतः-~

कमर्‌ ईते तुं कते तस्य प्रा्िरन्त्यहलोऽमावात्‌ अभ्यासविकारेष ाध्यवाधकभावामावेन साधितम्‌ तस्मिश्च सति ठोपे करते साम. श्यां च्छिषटस्यान्त्यस्येव्वमिति दोषः

चयेन नाप्राधिन्ययिनापवादत्वमप्यस्य युषचम्‌। तस्य चरितार्थावि घयताया उक्तत्वात्‌ " इको सल्‌ ` (१।२।९) इत्यत्र भाष्येऽपि ध्वनितमेतत्‌ तत्र हे " अज्छन ` (६।४। १६) इति दीघंण गणो. त्तरं फलामावेनानवक्षाश्ञत्वाहणे बाधिते दौ षात्तरं गणः स्यात्‌। दीर्घवि. धनं त॒ मिनोतदीर्षे कृते ' सनि मीमा ` {७ ५४ ) इत्यन्न मीर

वाणा ता पि

उक्तषरिमाषायास्तु विषय एव नेति मावः नन्वेवमपि तस्य स्थानिक्सखेन हलादिः शेषे ठक्ष्यमेदेनाकारस्य पूनरीष्वे खूमसिद्धिरेवात आह--स विति अन्त्येति प्रङ्ता- भिप्रायनतु पथा तत्र निवेक्षः अखिधित्वास्स्थानिवत्व न! णामावात्तदप्राकिश्येति मचः तथा हेषपदरम्यनिवृत्तिनाधकस्वे भाष्यस्य तात्पर्यमिति बोध्यम्‌ अनेन ततः पराक्चारिताश्यांमावः सूचितः समकाक चारिताध्यं त्वस्मावितमेवेति बोध्यम्‌ नन्वेवम- लीगणदित्यस्य दोटीक्यत इ्यदेश्च कथं भिद्धिरत भाह--अम्यासेति वेन चेति चस्य पूवेवेदक्षण्याय \ अपवोदाघटितपरिमाषान्तरेणेत्य्थः इद चे स्फुटी भवि प्यति यद्रा ची यथाश्रुतः सराधितमित्यमरे योग्य. पर्वोक्तिप्मुच्चायकः ययपवाद्त्व- मेवानव्काशत्वं त्क्तपरिभाषयेव सिद्धे परिमाषान्तरस्वीकारेण तत्ाधनौघपतगतिरेवेति मावः ¦ नन्वेवमप्यादावीष्वे तदधिद्धिरवात आह-तस्मिश्चेति 1 परिमषन्वरे तु सतीत्यर्थः तत्र सत्यपि तस्मिन्थदीत्व स्यादादौ तदा तत््वीकारो व्यथं एवात आदौ लोप स्तदाह-कोपे इति नन्वेव पृवोक्तरीप्येत्व स्यादत आह-साम््या दिति 1 सूत्रार- म्भतामध्यादिप्यथं; एकदेशविकृतन्यायेन गस्य गण्वेन तदन्स्याकारस्यान्स्यप््वादिति भवेः यद्रा तत्सामथ्योत्समवतीति न्यायनाधेनोक्ताय॑विहाय गण्सनन्ध्यम्यासान्यस्ये- त्वमित्य्ाङ्गीकारारिति भावैः

तत्सत्रोक्तकेयोरकिं खण्डयति-न चेति त्वमपीति अपिः सर्थानवकारात्वसमु चायकः एवे चाक्तपूवेपरिमाषयाऽपि निवांह इति मावः तस्येति उत्सर्गे कृतेऽपि चरिताथस्येवापवादप्वमिति भावः उक्तार्थे मानान्तरमप्याह--इको सेति माष्येऽ- पीति पठः 1 ततर दीत्यस्योक्तमित्यत्नान्वयः सूत्रामावे चिचीषवीत्यादाविति शेषः सपेथाऽनवकारात्वायं समावितमन्यथा कते चारित्य निराच्े--गुणोत्तरमिति ! नन्वेवं दीधैविधानमनरथकं स्यादत आह--दीर्े ति ! प्रहणे, सतीति शेषः चास्य

(का नेन

१. इ, बाद्त्बब् रगग्च, इ, नास (३1. &, तिरति भा

परिमिन्दुक्तं खरः १४५

हणेन यहणेऽथवचन्न पश्चासपराप्युणबाधनार्थमिको हलिति किच्वमिः त्युक्तम्‌ अन्यथाऽपवादर्वेन बापे तद्विषय उत्सर्गाप्रवत्तेमाभ्यस्य चूतस्य चास्तंगतिरिति स्पष्टमेव

यच्च काञ्चनीत्यादावपवादमयड्िषयेऽव्यण्‌मद ति कविषपषाद विषयेऽ पीति न्यायादिति तदच ' अणकर्बणि ` (३।६३। १२) दति दथ. स्थमाष्यदिरोपाद्‌ तत्र यणः पुनवेचनमपवाद्विषयेऽनिष् स्वरथं

0 रि पप पोषय कनात

खक्षणिकस्वम्‌ यम्र रक्षणाद॒पेषानेन शब्दरूपाश्रयण तन्न॒ तत्पवृत्तादषि प्रयोगस्पा- भ्रयणे तदप्रवततेः ¦ अन्यथा गामादात्रहणेषित्यश्यागत्यापततः माप्ताह बथान्मी शब्द्‌ ऽपि सा नेति तचम्‌ ! देवमप्द हुति कित्व एज्विषयत्वेनाऽऽत्वप्रवृस्या गापदेतिवचना- त्सग्ररणेन महणःविषषमविप्यतीति दन मीगरहणमेव व्यथधिति तदीर्घदिषानत्यं एख्षिति बाच्यम्‌ ¦ एवं त्यनथकत्वेन तत्र गुणस्येव ज्ञीप्तीत्यादौ भिोपस्यापि गाषाप्तेः अथ स्थानिवसवातत्र ते दुर्वारः बाधस्तु समानकाचिकिस्थेवेति रत्तं टथेय तस्प्बु - च्युत्तरं गुणोऽपि स्यात्‌ दीघत्व तु सामान्पप्रह्णाविषाता्थभिति भायः शध, चिवीदती- त्यादो एव चेत्यादि. यद्वा क्न तस्मिन्हति तस्य साफल्ये एति प्रदताई--

अम्दथेति स्वेथाऽनवकाशस्थरेऽपि यन नेतिन्यायेन बाधाङ्गीकार्‌ इत्यथः परकृत इति शेष अपवाद्त्वेन, तेनेव तद्विषये, अपवादत्वेन बाधविषये अप्रवृत्तेरिति सस्य पिद्धान्तितस्वनेति रेष. माष्यस्य, उक्तभाप्यस्य सूत्रस्य, इको श्वङ्ति सुञ्चस्य त्मात्सक्नया ऽनवकाशास्वविषये तद्भवृत्तिरित्येव तत्वमिति भावः

कचिदपवादेति न्यायाविषयं सीर्देवाश्ुक्त खण्डयति--यच्दिति आदिना भ्रदीयतां दाशरथाय पेयिीत्यादावपवरादस्यात इजित्यस्य परिग्रहः भय डिति नित्यं वृद्धेतीवि मावः यत्तु वावुत्तरिनमवे तस्यापत्यमित्मणा दारारथायेवि सिद्धमिति तन्न उप्त- गीपवादयेर्विकल्पिकव्वेऽपवादामाव उत्सर्भाप्रदत्तष्यसमतत्वात्‌ ! यदि तस्येदपित्यणा पिद्धमुभयमिति तदपि दाक्षस्थायेस्यस्य सिद्धावपि वृद्धाच्छस्याष्वादतया काश्चनी- त्यस्यापिद्धेः अत एव तदेवात्नोपात्त मूड आदि्प्राघ्च तु तञ्नातीयमेवेति प्वैपकष्या- दाय. यत्तु काञ्चनी वाप्तयष्टिरित्यादावपवादमयड्विषयेऽनुदात्तादेश्वेष्यञ्‌ भवतीति सीर- देवाद्यः तत्न काञ्चनरशन्द्भ्य छित्सेण ननूविषयस्येति वाऽऽुदात्त्वाद्त आह-- अणिति प्रागदीम्यत इतीति मावः अपवादेति कादिविषयेऽपीत्ययः अनिवृस्यररभिति अन्यथाऽमू्वीविधितः प्रतिपरवविधो छाघवादुनपर्भविषय दैव तुञुन्ु ठाति ष्वुक बाधिलाऽण्स्यात्काण्डडबो अ्रनतीप्यादाविति भावः | गनतीत्युक्त्या तद्पि

१, ति! क्विदितिविः } २. ह, एवाण भाषिः। 49

१४६ वैद्यनाथकूतगदाथैकोपेतः-~

गोदायो बजतीत्याद््तम्‌ काश्नीत्यावौ काञ्चनेन निरितेत्यर्थं ही वि- कोऽण्‌ बोध्यः

अत्रेदं बोध्यम्‌ ) येन नाप्रात् इस्यन्न येनेत्यस्य यदि स्वेतरेणेव्यर्थश्तकां स्वविषये स्देतरयथ्स्ःप्रोति तद्राभ्यं विध्यन्तराप्राप्तबिषयामाबात्‌ इयमेव बाध्यसामान्यदिन्तेति उयवद्धियते अनवकाशव्वेन बाधेऽप्येषा घक्तं दाक्या यद्युदाहृरणमस्ति विनिगमनारिरहात्‌ यदि तु येनेत्यस्य

फं सूचितम्‌ तच्चापि नोक्तम्‌ यथा चोमयरामस्तथा माप्य एव स्पष्टम्‌ उक्त- मिति। यदि मर न्याय उक्ताथकः स्यात्तदा तेनैव त॒त्र सिद्धे भाभ्याप्रगतिः सखेव चेतदनित्यत्वैप्‌ माष्यम्‌ निभूटत्वात्फटामावाच्च तथेतस्या एवासतवेन तथा वक्तुम- शक्यत्वादिति मावः एव सति काश्चनीत्यस्यापताधत्वनिराचष्टे-काश्चेति शेषीति तस्य विभित्वस्यापि प्तवात्‌ वृद्धाच्छ इति तु घादौना जाताधर्थष्येव विरोषरूपेण तत्त्सूत्रेण विधानात्तदन्यप्म्रहा्थमेव तस्य तवाङ्कीकारात्‌ यद्यपि चक्षुषा ग्यते चाक्षुषमित्यादाविवोपोश्छात्रा ओपगवा इत्यादौ शेष इति रक्षणेनाणादिसिद्धि शव॑ धापप्यादिबितुरभ्यन्तादर्नातादन्यार्थस्य विशेष्यतया भासमानस्य रशोषत्वेन तदप पवेविकेषाणां प्तामान्यरूपेण प्रत्ययार्थत्व त्येदमित्यत्रेदमित्यनेन बाधितमिति तस्येद्‌ मिति छः प्राप्नाति तथाऽपि तेनाणादीना पश्चाना घाना स्वेषां विधानेऽपि षष्ठ्यन्ता प्संबन्धिनि विधानेन प्रकते तथाथामावेन तस्याप्राप्ति. गर्गीणा खता वृद्धाच्छ इत्यादय शत्र तश मन्था भि तस्यदमि्याश्यका एवेति दोषः अत॒ एव हेष इति- ठक्षणेन्‌ छात्रर्थेऽणवद्धाद्न्यत्रैव एवं मगनिर्मितो गामं इृस्यत्रेबात्न छो यदा वु गर्गाणं छात्रा इतिवत्काश्चनस्येयमिति विवक्षा तदा भवत्येव हृति मावः | परस्तादित्याद्विन्यायसषूप वक्त येनेस्यत्र कचित्सिद्धान्तमाह--अत्रेदमिति स्वेतरेणेति अपवदेतरत्वावच्छेदकावच्छछिननेत्य्थः खमपवाद्‌ः स्वेतरद्यद्यदिति स्त्र वीम्मितस्य तदा परामशोन्नामे वीप्पा विध्यन्तराप्रापेति बहूनीहिः समाना पिकरणः आहिताग्न्यादिष्कत्परनिपातः प्रापेति कर्षरि क्तः प्राप्तेति मवे क्तो न्यधि- करणबहु्रीहिरिति कश्चित्‌ तद्न्याप्तरक्ष्याभावादिति परमार्थः इयमेवेति स्वेतरस कटनाधिकेत्यथ; अपवादस्य एतारुक्स्वा सर्वथाऽनवकाशस्थलेऽप्येनामाह--अनवेति एषा, बाध्यप्तामान्यचिन्ता यद्युदाहुरण मिति अनेन तदभाव. सूचितः एवम्‌- ऽपि शक्यत्वे ेतमाह-- विनी ति ! यदि विति 1 तुवैरक्षण्यपूचक. येनेत्यस्य

ग. ङ, यद्यय न्वा > ग. ल्वज्ञापनपः इ, भिद्धेरेः = घ, भषतः ख, ज्‌, गग निमिः ख. ग, ष, भ्रापैवेदय०।

परिम षेन्दुशेखरः १४७

छक्षणेनेत्यर्थः कार्येणेत्यथो वा तदा बाध्यविशेषचिन्ता अनवकाङ्ञ- स्वेन बाधेऽप्येतह्वाघेन सार्थक्यमुत तदाधनेव्येवं विशेषयचिन्ता संमवतिं ` यद्युदाहरणमिति ५८ \

तञ्च कायंणेत्य्थं पररूपत्वावच्छिन्ने कायं आरम्पमाणाया धद्धेस्तद्वाधकव्वे निर्णति फिंशाखविहितस्पेत्येवं तद्विशेषचिन्तायामाह-

पुरस्तादपवादा अनन्तरान्विधीन्वाधन्ते नोत्तराच्‌ ५९

अवयं स्वपरस्मिन्धाधनीये प्रथमोपस्थितानन्तरबापेन चारित्य पश्चादुपस्थितस्य ततः परस्य बाधे मानामावः आकाङ्क्षाया निवृत्ते विप्रतिषेधकश्ाञ्चबापे भानामावाचेस्येतस्य बीजम्‌ ५९॥

नासिकोद्रौढजङ्वादन्त ` (४) १।५५) इत्पस्पोाच्चंशे

रक्षणेनेत्यथंः कर्येणेत्यथों वेति पाटः लक्षणेनेति श्षास्चविरेेगेत्यैः प्राधा- न्यादाद-कार्यणेति प्राग्बदाह--अनषेति स्वेथेलयादिः प्राग्बदाह-वद्यु देति। इतिः माप्त ५८

नन्वेव पक्षमेदेऽपि कथ पुर्तादिस्यादितिद्धिरत आह-तच्रे ति 1 तेषां प्रयाभाम्ानां मध्य इत्यर्थः तत्र कर्येणेति एठः कर्येणेत्यस्य कायैविरेपेणेत्यर्थेऽपि कार्यतावच्छे दको यो विशेषपमस्तदवच्छिल्सर्वकायग्रहणसंभवादाह-- परेति अतं एव रष्षभेनेत्यर्थ न॒ सेभव इति तच्यागः वृद्धेः, एस्येधतीस्यस्याः क्रा घेति परङूपवाधेत्य्ः निर्णीते, पूतैन्यायेन तद्विशेषे ति अवान्तरकायविशेषेत्यथः दतेन बेननेति न्यायन यत्नोमयनाधकत्वं प्राघरं तमेव बक्ष्यशणन्यायानां व्यक्वापकत्कमिति सूचितम्‌ अस्य न्यायस्य युक्तिसिद्धत्वमाह--अवकश्यमिति स्वपरेति स्वेन छान्षस्मि्नितयशः "4 मेति यतोऽनन्तरमतः प्रभमोपस्थितमित्यथेः तथा प्रत्वाहतक्तिन्थाखमूरुकत्वमस्य सूचितम्‌ एवमग्रेऽपि अत एव तत्र चानुक्तिः ततः, अनन्तरात्‌ अङ ङ्क्षाया इति बाधकस्य बाध्याकाङ्क्षाया इत्यथः नन्वाकाङ्स्ता करसप्यतामत जइ-विप्रेति। एतस्य, न्यायस्य ५९

मध्येऽपवादा इति न्यायमवतारयति- नासी नि नापिक्रोदरयोरपरयोगोपधस्वादाह- आष्ठाधंशा इति आदिना जङ्घादिपसरहः येन॒ दयत सोमिहयणेव प्राग्व

ख. ध, ध्यंति। ग, रति भावः। वूः।

१४८ बेधनाधङ्तमदारीकोपेतः---

ढीन्निषेधत्वावच्छिश्चदाधकस्वे निर्णीति किंविहितस्वेत्याकाङ्क्षाय- पाह-- मध्येपवादाः पूर्वानिविधीन्बाधन्ते नोत्तरान्‌ ६० तेनो्ादिषु पश्चस्वसंशोगोपधारिति प्रतिषेध एव बाध्ये नतु सहटन्विधमानलक्षण इति भासिष्छोद्र (४ ५५ ) इत्यत्र माष्डे स्पष्टम्‌ पूर्वोपस्थितवापेन दैराकाङक्ष्यमस्या बीजम्‌ + ६० न्यु ' षा छन्दुकिः (३ ।४। ८८) इत्यनेन ' सेधप ` ६३ ।॥ ४१८७ ) हइत्यनम्तरस्यारिस्वस्येव हरपि विकल्धः स्यात्‌ तथा ° येहि ` (७।२।४) इति किषेधोऽनन्तरहटन्तलक्षणाया इद सिद्िदुद्धिटुजिष्ृभ्योरपि स्थाद्‌ अत उक्तन्यायमूटरमेवाऽऽह-- अनन्तरस्य विध्दा षवदि भरिषेधो देति ६१ र्त एव एल्पाण्ययाहेः ` (४! १। २६ ) इति उपबर्हणं धारि. ताथः दण्दलन्दरस्य सीषो दिध्यमावाद ‹न क्तिचि ` ( ६।४। १९ ) हवि सूरे ददष्जं वरिम तद्धवनन्दरस्व अनुदारो- पदेश ` (६।४ २७ ) इत्यस्यैव निदेधामावाख मध्येऽएवाद्‌-

दाह--ऽगभ्निषेधेति देपौेति न्यायाङ्कीकारेणेत्यथैः उक्तसूनेणेत्य्ं इति क्त्‌ श्वव्यारत्यं एपर्थपह--त त्विहि अन्न मनपाई--पूर्बोरेत्ति षोुपवनन्यतत्कारयन्यरपुतिदिपयेप्व्ः उत्तरस्य स्वननुभवास््युत्ययो हति मावः दाधेनेति यत्य दरिताप्यं {ति शचेदः प्यान्तरपि प्रागबहोध्यम्‌ अस्या; न्याय- रूपदरिमाषायाः एतेवानयोपकं ददः: प्रदेवाद्यः परास्ताः युक्त्यैव सिद्धर्थेन चारितारधय ज्ञापकत्वापंमवात्‌ अं. स॒ रृत्यद्स्यकैयटविरोषःपतेशत्यनुपद्मेव स्फुदी भविप्यति ६०

बिधिुक्वा मिपेषमाह--ररेति ! यद्यपि भू्जे्वद्थंसे पूर्मोकमष्येऽेति न्यायेन निवाहस्तथाऽपि पिषि वृद्धवर्थपायशयकेनानेनैव तप्ापि सिद्धौ तदाश्चयणमफटमिति भ्वन- यन्नाह- एए जिवृद्धथोरपीति उक्तन्यामेति अनन्तरपरयमोवस्थितनापेय साफस्मे न्यवहितपशवादुपत्यितनाभे मानामाव इतयेतत्मथमन्यायमूलमत्याप्तचिन्यायमूकमेमेत्यः वव स्पकमूलकत्वनिरापः अते एव्‌, न्यायाङ्गीकारादेव अस्य चरितार्थदरयेऽन्वयः शव एव चपगरतिः तत्र विध्यशफरल्माह-सं स्येति 1 निषेधांशफलमाह--न [क्त चीति त्यस्यैवेति एवेनानुनापिकस्य कि्षटोरित्यस्य निरासः एतेन तयो. 1

भ्र, पूव?

परिमारेन्दरोखरः १४९.

न्दायादयपेक्षथाऽनन्तरस्येति न्यायः प्रवठ इति " अष्टाभ्यः ` (७१।२१) इति सूते कैयटः प्रत्यासत्तिमूलकोऽयम्‌ \

ठक्ष्यामुरोधा व्यवस्थेत्यपि पक्षान्तरम्‌ \ तच तत्र कचित्स्वरितत्व- भतिज्चानात्सामर्थ्येन बह बध्यतेऽवं स्यायः यथा “रखिड्टा' (४,१।१५) इति सूत्रेण डापएर व्यवहितस्यापि ङीपो दिधिः ¦ "चष्ट ' (४।१ १० ) इत्यादिनि हयोरपि टाबङगीपोः प्रतिषेधः इयं ^ शि सवं नमस्थानम्‌ ` ( १।१।४२ ) इत्यादो माध्य स्पषटेत्यन्यत्र विस्तरः \\६१\।

स्तयेरितञ्जापकत्व वणयन्त. सीरदेवाद्यः पराप्ताः न्यायाद ति जादिनां न्याय.व. सेषपपरहः ! क्षेयड इति यो तस्मादनन्तरं इति माप्यन्याख्यावष्र्‌ ईस्यादिः अच केचित्‌ तय स्यःयमूलक्वमस्य ज्ञपकमूच्वत्वभिति तद्धाव, केयर इत्यनेनारयिः सुधिता, पतद्सस्वापि ज्ञापकसम्वेनर्थनरतीयानो चिद्रूपा तत्राऽभ्य ज्वापक फह्त- णाद्यायामित्यव स्व्ररणम्‌ तष्टे एनिस्यधव बाधो कितु अऋ्दोरम्प्यस्यागरि लो दराित्यादावियेवपर्थम्‌ ! दिरीये चहुनीदेरूषस इत्यस्य सुत्स्वान उपश्रलेगिन इत्यतरागुवृ्ययै ङतं वृतिकारादि्समतं सपरतप्वप्रतित्तानम्‌ वेन घये्तीत्याद बलु. रिति रोषेव त्वन उष्वेति पते डीप्‌ ¦ अतः एव पक्षान्त्रमाह-- शल्येति भरत्यस्न-

क्तिस्क्ता जयम्‌ , अनन्तरेति न्य्यः

नन्वेवं तुस्यत्वात्मगुदुर्बमावामवि कथं व्यच्याऽत आह--छक्ष्येति चरथ ततर तत्र, बहु सत्रेषु केयटदौ 1 रैकं तत्रेति तत्सत्तस्यकैयट इत्यर्थकं पूदन्वपि अपरततरान्वथि उक्तन्यायत्रयमध्य इति तदर्थः तत्राऽऽ्यत्य॒विघातुषयोगमाह्‌--- यथा टिदिति अपिना यतृचीति यपा व्यददितप्रास्यैः युह्वय्यास्टरिहत्वादेव नाुवृ्तिरित्याक्षयेनाऽऽह-- ङीप इति 1 अन््.य निषेधे तमाह- > दरति अनन्त्रटावृचीति निषेधे सूतेयध्यापत्या परयख्या ऊीपः स्वरितत्वेऽपि विनिगमनाविरडा- त्मवात््ागुक्तरीत्या बोमयोर्िमेध आद्ययोरिति भावः एष काराध्वनोरिति द्वितीया- विधिरनेरवस्येति योगविमागस्ताम्यात्सरवनिषेध इत्यपयुदाहरणे कोधे मेण एतदपेक्षया येन नाप्रा्िन्यायः प्रनङ.; अस्यं पाठरक्ष्यविरेषोमयपतपेकषत्वेन बरहिरद्नत्वात्‌ तदाह-- अन्वतरेति उद्योतादाकित्य्थः ६१

[का 1

भ, ड, “ना पुरस्तादप्रवादन्यायसे° ग. &. इति देषः) म? 1 दय. ड, तयोन्धा स. ड. स्तयोरपि ) ख. घ. वविप्येः ) ख. ध. भये 1 कतिसूनादिभाष्यविरोधापत्तिरतः रायक्तत्वमेदाऽऽड वेति + अद्यचन्तिून्कते सतीद्ति तद्य: \ 4 य, (श्व ड"!

< ग, शोषपाठोभः

१५५ वैद्यनाथकतगदारौकोपेतः-

मनु इधतीत्यादाषन्तरङ्गत्वादन्तादेशेऽखििधो स्थानिवत्वामावाक्वा-

हेशो स्यादिदि तदय्यापततिरत आह- पुः श्‌ श्वादुः वं ह्यपवादा आभिावार्वेशन्ते पश्वादुव्छगाः ६२॥

लक्षणेकचश्षुष्को हछ्यपवादषिषयं पर्यालोच्य तद्टिषयत्वामावनिश्य उत्सर्गेण तत्तहक््थं संस्करोति अन्यथा बिकल्पापत्तिरित्यथंः अभि- निविशन्त इस्यस्य बुद्धयाखूढा मधन्तीत्यथः अपवादो यद्यन्यत्च चरि- तार्थः ( प० ६५ ) इति न्यायस्य तु ना भ्रातिरन्तदशापा पिदिषये चारिता्यामावात्‌ ।। ६२॥ टश्षयैकवक्षष्कस्तु तच्छाञ्नपर्यालोचनं विनाऽप्यपवादविषयं परित्य-

अन्तरङ्गत्वात्‌ ; पूर्वीपस्थितनिमित्तकत्वातपुवेस्थितनिमित्तकस्वाद्सनिमित्तकत्वाद्पर्‌- निमित्तकत्वाच्रं दवित्वाद्धिकरणाचेत्यादिः यद्भा प्ठम्यन्तनिमित्तामावेन तत्त्वम्‌ एवं द्वयोः समकाडप्राप्तावपि नः क्षतिः एतेन जक्षतीत्यादो स॒मकाठप्राप्त्या तहाघेन तत्साफस्ये दधतीत्यादावपवादोऽपीति न्यायेन नैव स्यादिस्यपास्तम्‌ कायकाखपक्ष आद्यमतेऽप्यदोषाच्च प्रागुक्तरीत्येव तद्भावे सिद्धे न्यायारुपयोगाच्च तस्य युगपत्प्रापि- विषयत्वेन प्रवृत्यमावादेति मावः अत॒ एवाऽऽह---तदैयर््यति अद्म्यस्तादिति सुतरवेयर्थयत्य्थः अद्भहणस्येोत्तरार्थत्वेऽपीह वेयध्यमेवेति भावः मेन परिभाषायां सतापकं सर्वथा ऽनवकाशाविषयत्व सूचितम्‌ ! पूवं दह्यपवादा इति हिरमिश्वये सपवादशाख्राणीत्यथैः ¡ उत्सगां इति प्रवतेनत इति शेषः| ,

इद ॒रक्षणेकचशषुष्कामिप्रायमित्याह-छक्षणेकचक्षुष्को द्यपेति जन्या; उदेदयतावच्छेदकावच्छिने सर्वनोस्सगङतसस्करं विकस्पेति शाखद्वयप्रामाण्यात्‌। सा नष्टेति भावः। ननु पर्यादेच्ये्ायर्थलामः कुतः आदौ तत्मवृत्तरेव कामात्‌ किं पूवैमपवादपरवृतिरयत् संमवति तत्र पा प्र्वाऽनककारास्वेनेव एिद्धा अत एव पश्वादुत्तमै- रवृत्तिरपि कचिदपवादेति प्रायुक्तन्यायेन प्राप्तत्वे सिद्धेति तथाथकमिदं म्यथम्‌ रि, दधतीव्यादावप्तमवोऽनिर्वाहश्वात भह-अभीति एवं तं पयालोच्य तद्धिष- यत्वामावेन निर्भति विषय उत्सर्गो बुद्धिविषयः स्यं संस्करोति एवं चेोत्सगै- भरवृत्तो तज्ज्ञानमेव कारणमिति भावः नात्र द्षती्यादो मावादिति तस्य युगपत्प्राधिविषयत्वान्चेयपि बोध्यम्‌ ६२९

द्वितीयामवतारयति- लक्ष्येकेति अत्र एव तुः प्रयुक्तः ¦ तच्छास्रेहि अफ बाद्शाद्ञेल्ः ननु रष्येकचक्चुष्कस्य रक्षणापलेव नेति कथसुत्सर्मस्यापि प्रवृत्तिर्‌

म, गा, तदहे ग, इ, प्त्कारबुदौ वि

परिभाषेन्दुशेखरः १५९

ज्पोस्मैणं टक्ष्यं संस्करोति ! तस्षापि शाखप्रकियास्मरणपवेकप्रयोग एव धर्मौत्पत्तेः तदाह- प्रकल्प्य वाऽपवादविषयं तत उत्सर्गोऽभिनिविशते ६३ तवे हत्यस्यापवादृश्षान्नञप्थटोचनास्ागपीत्यथंः प्रकर्प्येत्यस्य परित्यज्येत्यथंः ६३ अत एष प्रातिपदिकार्थसूते माष्य हद ` दयमध्युक्ला कदाचिचा- वदुत्स्गो मवत्यपवादं तावत्तीक्षत हइत्यथकमुक्तम्‌ एतन्मूलकमेव नवीनाः पठन्ति-~ उपसंजनिष्यमाणनिमित्तोऽप्यपवाद उपरनाताने- मितच्तमप्युत्सगं बाधत इति ६४

आह--तस्यापीति \ रष्येकचश्चुष्कस्यापीत्य्थः ! अपिरुक्तसम॒च्चायकः योग एवेति एवेन तदन्यथाप्रयोगे धर्मोत्पत्तिनिराप्तः स्ट चेद पर्पशाह्िके इदमपि तत्र ' गमकाभितिं भावः एतेनापवदेनोस्सगेस्य बाधाविरेषात्पक्षद्वयोपन्यापतो म्यं इत्यपास्तम्‌ प्रकरप्य चेति पाठः वाशब्दः परक्षविकस्पे यथाक्रम ॒प्रकरप्येत्यस्य बुभ्यारूढ कत्वा ततस्त. द्नन्तर प्रवतत इतयथं॒पूतो भेदो स्यात्‌ इषटापत्तो वाऽपगतिरवकष्यमाणदोषश्च अतो ब्युत्कमेण प्रागपीति शेषपूरणेन न्याच्चै--तत इति तस्य प्रकान्त- परामरेकत्वादाह--अपवादेति अत एवाऽऽह- परी ति अभिनिविरत इत्यस्य प्रवर्तत इस्यथः ! एव चापवादद्ाख्विषय स्वयमेव स्यक्त्वा देवदत्तादिरुत्र्गेण रक्ष्यं सक~ रोतीत्यथेः प्रागेवोत्सस्यापवादिषयान्यविषयं निणेयतीति यावत्‌ तथा पुषैमते सर्वैर प्रा्तस्योस्सगेस्य विषयविरोषेऽपवादेन बुध््याखूडेन गिवृत्तिरत्र तु प्रगेव तयेति मेद्‌ इति पङ्तिम्‌ ६३

अत एव; द्वितीयस्योक्ता्थकत्वेन प्रकारभेदेऽपयुक्तरीत्या दयोः फल्तिक्यदिव तावत्‌, आदौ प्रतीक्षते, अपवादविषयत्वं यथाकथचिच्जञात्वा तत्रोत्सरगबुद्धिर्िवति ततोऽन्यत्र सा मवतीति तात्पयार्थः इत्यर्थकभिति तावदत्र कदाचित्तिड ददो मवति अपवादौ तावच्छतृशानचौ प्रतीक्षत इतीति मावः यदि द्वयोनन्याययोर्भि्ा- थत्व स्यात्तहुपहारद्य कुयात्‌ तस्मादुक्त एवार्थं इति मावः एतन्मृलकमेवे ति एतदुमयफङितमूटकमेवेत्यथैः ।-एवेन मृढान्तरनिरासः ऋष्यस्तमतत्वात्‌ अत एवाऽऽह- नाना इति दीक्ितादय इत्यथः द्धतीत्यत्न तन्नियामकत्वेनेति देषः द्वितीय"

भर, “त तेनान्य९॥

१०९ वेयनाथक्रतगकारीकोपेतः--

यखभ्यस्तसं्ताच्ूते केयरेन प्रकल्प्य वेति प्रतीकमुपाष्ाय चथा नं संप्रसारणे ' (ह १। ३७ ) इति परस्य यणः पूव संप्रसारणं पूर्वस्य तु तल्चिमित्तः प्रतिषेध हइव्युक्तं तच्च तत॒ उस्सगं इत्यायक्षरानसुगुणम्‌ - यत्वएषाुदाकष्थायं दिना नोत्सर्मवाक्याथ इति तदथं इति तन्न अभि- निविक्षन्वेऽपक्षाषविषय भित्यादिपदस्व्रस्यभङ्गापतेः पवृजन्पवद्ार्थोः परस्थितौ बाङ्याथपोधामादे कारणामाबाच्च। यच्च व्वदवादो निषिद्ध स्त्नापधाद्षिषयेऽप्युत्सर्भः प्रघतत एव यथः वुक्षाविच्दच नाऽऽदहिषि (६। १) १०४ ) एति परवस्वणदीधमिषेधाद्प्रवर्तमानस्य वृद्धिबाध- कत्वाभावाद्वृद्धेः एवते

अत एव नतौ सत्‌ ` (३१२) १२७) इत्यादि संगच्छते ! अत एष निदृंशषदभ्र्टादसरन्यायस्याच शाने नाऽऽभ्रयणम्‌ ध्वनितं चेदम्‌

बचमस्य तदेवाथान्त्रं खण्डयति--यखि ति अभ्यस्तेति उमे अम्यस्तमिति सत्र इत्यषः यथेति अस्येतद्धिषयमृतमिलयादिः इती ति इति बुद्धिस्ये सतीर्थः सप्रसतारणामित्यस्य प्रवतत इति रेषः इत्वाष्षी ति \ आदिना वा प्रकर्प्येष्यादिषरियरहः किच सप्रप्तारणं सयत्र ज्ञापकादयमर्थः साधितो सगवता यदि न्यायाविषयस्तर्हि माघ्यापगतिरवेति वद्धाण्यविरुद्धमिप्यपि बोध्यम्‌ तदर्थ इति वचनद्रयार्थ इत्यर्थः पृषरोषस्यापि माण्यक्षमतत्वान्नासगतिः कमेण बाधकमाह--अभीति शन्त इति पाठः ! तेन हि टक्ष्यसतस्कारकवादयाथनोधामावेऽपि सामान्यतः सोऽस्तीति सुच्यते अन्य- येवमुक्तिरयुक्ता स्यात्तथैव वदेदिति मावः आदिना ततोऽभिनिषिशत इत्यस्य सम्रहः। ननु पदास्वारस्येऽपि त्ास्ययोय एवास्तु सोऽत आह-पदे तिं आकाटुक्षादिपत्तव इति शेषः अत्रोमयत्रापवादविषयता फडोपहिता आह्याऽन्यथाऽनिष्टपततेः तावित्यादिरनिदैशाघांग- व्याप्तेश्च अप्रव्तमानस्य बाधकष्वाप्तमवाच तस्माद्वाधकानाधितापवाद्विषयता यत्र ततर नोत्सरगप्दृत्तिरन्यत्र तु मवत्येवेति फर्तिम्‌ तदाह-- यच्च खिति विषयेऽ यी ति अपवादूपरषयत्वयोग्येऽपीप्यर्थः अपिः प्रागुक्ततदविषयपरापर्शकः एवो निवृ- ्त्यवच्छेदे अप्रवतंमानस्य) पूववर्णदीरषस्य

न्यायत्िद्ेर्े ज्ञापकमप्यराह--अतत एवेति तथाथाङ्गकारदिवेत्य्थः भैष यस्यावक्रो अष्टस्ततनेति न्यायेन वृद्धिनैव स्यादत आह-अत एवेति ताविल्यस्मादेव नरदेशादित्यथैः अन्न, पाणिनीये यावता विनेति न्यायादिति मावः सूतरारूदे ष्प्मरि प्माणयति-ध्वनितमिदहिं तत्र हि यद्यपीको गुणेति सूत्र वृद्धिग्रह-

पमनम

ख, ध, नन्वेशुमपि चः

परिमाषेन्दुशेखरः १५३

¢ इको गुण ' ( १।१।३) इति सूते माष्य इति माष्यपर्दपोद्‌योते निरूपितम्‌

अनर देवदत्तस्य हन्तरि हते देवद॑त्तस्योन्मज्जनं नेति न्यायस्य धिषयं एव नास्ति हते देषदत्त उन्मजनं देवदत्तहननोद्यतस्य तु हनने मवत्येवोन्मजनम्‌ भरक्रतेऽपि पूवंसवणंदीघण वृद्धेदंननम्‌ कितु हननोयमसजातीयं परसक्तिमाच्म्‌ प्रसक्तस्येव निषेधात्‌ प्रतिपदाक्तत्व-

णाभवेऽभेत्सीदित्यादौ हछन्तलक्षणाया बाधक्रत्वेऽप्यकोषीदित्यादौ प्राप्तायाः प्तिचि बृद्धि. रिति बृद्धेवाध्यप्तामान्यचिन्तापक्षे नेटीति निपेधमुक्स्वा विरेषचिन्ताप्े प्िचि वुद्धिरिप्यस्या बाधिकाया हलन्तलक्षणाया नदीति निषेधादपवादे निषिद्ध उत्सर्गो नेति प्माधानदार्याय नान्त.पाद्मिति पडे सुजाते अशु नते इत्यत्र पूवेरूपनिपेधेऽयादयोऽपि नेति दृषटान्तत- योक्ते तन न्यायस्य साधकमेव तथाऽपि द्वितीयपक्ष. प्रव्यक्त: न्यायामावात्‌ जतं एव सिच्यन्तरद्गामैवे दत्तप्यातो हरदेशत्यचाद्रहणस्य ज्ञापकस्य खण्डकनैतदस्ति ज्ञापक- मित्यादि तदप्रिममाप्यस्तगतिः अन्यथा न्यकुरीरित्यादावन्तरङ्गतया वृ द्धिवाधकरुणस्य निषेधे तैन न्यायेन वृद्धयमवे सिद्धे तदप्तगतिः स्पष्टैव अत एव नान्तःपाद्मिति सूत्र एडऽ- तीत्युवत्यं एडोऽति यद्यत्प्रा्योति तस्य निषेध इत्यथमाभ्िलय तस्य सव॑निषेधकत्वसु- त्तम्‌ तस्मात्तदमाव एवेति बोध्यम्‌ तदाह- निरूपितमिति उक्तमर्दीदेवदत्तहन्तृहतन्यायोऽनित्य इति कप्यचिदुक्ति खण्डयति- अन्नेति ! वृ्तावित्यादावित्यर्थः रेत ककेत॒ममावन्ताने प्रतियोगिज्ञानस्य कारणत्वात्तद्विषयत्व्ञान- स्थाऽऽदावाक्दयकत्वात्तस्य तत्र्पत्नानाधीनत्वादादो तच्छरीरमाह-इहत इति दत्त इति 1 तद्धन्तरि हतेऽपीति शेषः उन्मञ्जन नेत्यस्य देवदत्तस्येति शेषः इतत्वस्य तद्ध- न्तयीरेपे तु सतरा वध्य नोन्मञ्जनमिति मावः हननेति ! तद्थस॒यतेलर्थः उन्म- जनस्‌ देवदत्तस्येति शेषः तदविषयत्वे हेतुमाह--प्रकरते ऽपीतिं वृक्षावित्यादा- वित्यर्थः अपिदयये प्रसक्तिमात्र, प्रसङ्गमाचम्‌ मात्रपदेन हननस्थानीयलक्ष्यनिष्ठप्रवृत्ति- व्यावृत्तिः तत्र हेतुमाह-प्रसेति एषेन नातभ्यावृत्ति. ननु प्रतिपदोक्तस्य दिवि धमपि बाधकत्वं कथम्‌ उक्तेष्वपरिगणनात्‌ अन्तमोव इति चत्क अत आह-- प्रतीति पूवैसुच्चायकोऽपि' निखेत्यस्य यथाकथचिदित्यादिः तेनोभयपतमरह; अत्रापि बाधः प्राग्वत्‌ तत्राऽऽयस्योक्तन्यायमृलकत्वन सिद्धत्वात्तदुक्ष्य द्वितीये मान-

किकारवतककाकक पाका

१क. ॐ. न्त न्याः। २क, ङ, न्मवि एतस्याः) घं, छ, णक्‌ नेः! “फ, श्शादेष्‌ देव ।५ श. घ. ति तावि) ` 29

१५४ वैयनाथक्तगदाटीकोपेतः-~

मपि निरवकाशत्व सत्येव बाधप्रयोजकम्‌ ¦ स्पषं चेदं शोषाद्विमाषा ; (५।४। १५४ ) इति सूने भाष्ये तत्र हि कवश्रहणमनर्थकं ये प्रतिपदं विधीयन्ते ते बाधका मविष्यन्तीत्याशङ्‌क्यानवकाश्ञा हि विधयो बाधका भवन्ति समासान्ताश्च कबमावे सावकाशा इत्युक्तम्‌ !

कविदनवकाशव्वाभावेऽपि परनित्यादिसमवधाने की घ्रोपस्थिंतिकः- सेन पर्वप्रवत्तिप्रयोजकं बलवच्छं प्रतिपदविधिसनपि परनित्यान्तर- क्परतिपद्‌ विधयो विरोधिसनिपाते तेषां भिथः प्रसङ्खे परब यस्तमिति परत्यथोत्तरपदयोश्च ` (७। २१९५८ ) इति सूते कैयटेन पाठात्‌ अत एव रम इत्यादो प्रतिपदोक्तत्वायूरवमेत्व आकारषनश्टेषद्धल्‌ः ङ्यादिलोपो प्राप्रोतीव्याज्ञङ्क्य ' एङ्नह्स्वात्‌ ` (६ १।६९)

माह-- स्पष्टमिति षेति समासान्तपि्षयेव रेषत्वमिति भाबः यद्यपि तत चारितार्थ्ये सति तदप्ाप्ियोग्येऽचारिताभ्यरूपमनवकारात्वम्ि येन ॒नेतिम्यायविषय- मतमिति माप्यापगतिरेव तथाऽप्यस्मादेव माष्यात्तनन्यायाविषयोऽयमिति तथात नं गृह्यत इति स्र्वथानवकाश्प्रतिपदोक्तस्थव बाधकस्वाभिति सवेथाऽनवकाश एवास्यान्तमाव इति सा्वतरिकोऽयमथं इति भावैः यत्र तु प्रतिपदविधित्वे सति सवेथाऽनवकाशत्वं नं वितु तादश तत्न येन नेति न्यायेनेव बाधः अत एव प्रतिज्ञाया निरेति बाधेति सामान्येनोक्तम्‌ इदं परनित्याद्यप्तमवधान उक्तम्‌

अथ तत्समवधानेऽपि प्रागुक्तदाट्यीयाऽऽइ--क्रचिदिति शाखस्य तर्देमविऽपि तत्समवधाने प्रतिपदविधित्वेन यच्छीध्रापस्थितिकत्व तेन पूप्वृत्िप्रसोनक बलवत्वमप्यद्गी क्रियत इत्यथः तत्र मानमाह-- परति विरुद्धयोद्ैेयोः शाखयोः सनिपात एकर्क्षये प्रवृत्तो पवादितो यत्पराचन्यतम तद्वति तेषा, परादोना मध्ये मिथः, परनिल्याद्ो- यृगपत्प्रज्च उपात्तक्रभण तह द्वदित्यथेः एव वाक्यद्भयमिदूमिति विधय इति प्रथमो पपत्तिषिरोधीत्यस्य साफस्य यत्त॒ विरोधिप्तनिपात इत्यनेन मित्रविषयागमादेशयोनी- पवादत्वामेति सूचिताभेति केचित्‌ तत्र सुम्नटाबध्यवाधकत्वानापत्तेः नित्यात्सुन्द काऽन्तरञ्ञा आदश्षा इति प्रल्ययात्तेति सूत्र व्यथोमिति ज्ञापक परिभाषाया इत्य तेनतदुक्तम्‌ इति, इत्यस्य } अत एव केयटेतितृतीयासरगतिरुमयेति नियमप्राक्ठे मन्वे मापि तद्भा्यात्प्रतिपदविधित्वस्य तस्व रन्धमिति तदहो केययप्तगतिरेवेति कथसूक्ता य्तिद्धित आह--अत एवेति 1 उक्ता्थाङ्गीकारदिवेत्य्थः एत्वे, सबुद्धौ चलनेन

१क ष. वः। भन्न ।>२ड.,१्द यन्न क, पृस्तके ध्योरपि बोध्य इति पाठान्तरम्‌ 9४१, ङ्‌, त्र ताह ते

परिमाषेन्दुशेखरः; १५५

शति छोपेन समाहितम्‌ ।॥ ६४

नन्वयज इन्द्र मित्यादावन्तरङ्गस्यापि गुणस्यापवादेन सवर्णदीर्णः बाधः स्यादत आह-

कि £. नित

अपबाद्‌ ययन्यत्र चरितायथस्तद्यन्तरङ्गण बाध्यते &१५

निरवका्ञत्वरूपस्य बाधकत्वबीजस्यामावात्‌ एवं प्रक्रतेऽन्तः शङ्गण गुणेन सवणदीधंः समनिश्रये चरितार्थो यण्गुणयोरपवादोऽपि बाध्यते पूर्वोपस्थितनिमित्तकत्वषूपान्तरङ्गत्व विषय इदम्‌ 1 यच्वाग- मादृश्योनं बाध्यवबाधक मामो मिन्नफलत्वादत एव बह्यमणेभ्यो दधि दीयतां कम्बलः कोण्डिन्यायेत्यादौ कम्बठेन दधिदारबाध इति ¢ चछवोः ` (६।४। १९) इति सुच केषटस्तन्न अपवादः तुग्दी- घत्वस्येति ' दी घोऽकितः ` (७। ८२ ) इतिस्नजस्थमष्यविरो- धात्‌ ६५ तत्र सबुद्धिपदोपादानात्‌ समाहितमिति अन्यथा शङ्कस्याज्ञानेऽपि सिद्धान्ती तथेव वदेदिति तदूदुकह्या तथेक्त्येतदथस्य तदभिमतत्वभिति मावः ६४

अन्तरङ्गस्य, पूर्वोपर्थितनिमित्तकस्य अपवेति अनेन पृवेप्तगतिः सूचिताः स्वविषये चारितार्थ्थन वेपरीत्यमित्माह--यद्यन्यत्रे ति बीनमाह--निरवेति। अयं मावः--दण्डाम्र श्रीश्च इत्यादो प्रमानत्थानिनिमित्तके सर्वथाऽनवकाश्चत्वेन यण्यणयो; परग्दीर्धे, सति तत्र तयेोरप्रा्ठावपि भिन्नस्थानिनिमित्तकेऽयन इन्द्रमित्यदो गुणदीर्धयोः धराप्तो दीर्ध॑स्य प्र्वथानवकाशत्वामावेऽपि. तत्न चारितार्थ्ये सति तदप्रा्चियोम्येऽचारि तारथ्यरूपानवकाशत्वसत्वयेन नेति न्यायेन प्राक्तगाधो ¦ तस्यस्थानिनिमित्तकयरेव तेन नाध्यबाधक्रमाक्स्य मिथो विप्रतिषेषसुत्रस्यमाप्यादङ्कारादिति \ ठदाद--ए चेति तादराबीजामवे चेत्यर्थः \ प्रकते, अयन इन्द्रमित्यादेः समानठि तयोरपवादोऽपि

नि

यतस्तत्र पमानाश्रये चरितार्थोऽत इत्यथैः { उक्तेतोरवाऽऽह-पूर्वोपि [ति }\ रूपान्तर ह्वत्वविषय इति पाठ" एव च्‌ सत्र स्थानिनिमित्ेक्येऽन्तरडत्वमन्याहशं तत्र तस्याप्वदे- नेव बाध इति माव.। यचि ति। अन्यथोठशित्वपक्ते नाप्राप्ते ठेपे वस्याऽऽरम्यमाण ऊउडा- गमोऽपवाद्त्वाद्ाधकः स्यादिति वरोपाभावे रूषसिद्धिरिति वेपन तत्स्राघकमाप्याप्तगतिः स्यादति माव भिन्नेति छोपो हि स्थानिनिवृत्तिफल्क उदरूतु तन्निवृत्तिफट्क इति, भावः एव फल्मत्रवानर शाखपिदितखूप मराह्य तु प्रयोगरूपम्‌ अन्ययेतदस्गतिः सपैव अत एव टष्टान्तप्रगतिरपि अन्यथा तत्रापि शरीररक्षणषूपफटप्य तुद्यत्वात्तदप् एति; सैव तदाह--अत एवेति मिन्रफटत्वे तच्छानङ्गीकारादेवेलयथः दभि,

* ५ख, च, त्तेक्यान्तः। ख, ग, घ, नन्तररूप

१५६ वैयनाथक्रतगदादीकोपेतः-

नन्वजीगणादिव्यादौ गणेरीतवं निरवकारावाद्धटादिःरोषं बाधेत तन्ाऽह- 8 अग्यासविकारेषु बाध्यवाधकभावो नास्ति ६६

दीरघोऽङ्गितः' (७) ४1 ८२ ) इत्यकिद्हणमस्या ज्ञापकम्‌ अन्य था येयम्यत इत्यत्र तुकि कृतेऽनजन्तत्वादीषाप्राप्तो तद्वैयथ्यं स्पष्टमेव इयं परान्तरङ्गादिबाधकानामप्यबाधकत्वबोधिका तेनाचीकरत्‌ मीर्मा- सत इत्यादि सिद्धम्‌ आये सन्वद्धाधस्य परत्वाही्धण बाधः पाप्रो- ति। अन्त्ये 'मान्बध' (३।१।६)।) इति दीीचैणान्तरङ्गत्वा दित्वस्य बाधः प्राप्तः 9 [कप अ,

यत्तु यथेकेकप्वु्युत्तरमपि सर्वेषां प्रबृ्तिस्ततरेवेद्मिति अत एक `

सदनपस्कारकम्‌ कम्बटः, शीतनिवारक इति मादः प्िद्धानते तु तद्धाप्यस्येकदेश्यु- क्तित्वादन्यथाऽपि सुयोनलाच्च दोष इति बोध्यम्‌ | ६५ ॥।

निरवेति अस्य प्वयेत्यादिः अनेन पुवैंगतिः सूचिता अनयोः क्रमे त॒ पूर्वौ. क्रम एव नियामकः तेन विपरीतो बाध्यनाधकमावः प्रतिपादयत इति प्राक्तदुप- स्थितिः अत्र तु तस्थेवामाव इति प्रशवादुपस्थितस्वमिति भावः बाधेतेति अस्यति चेदितिःषः अन्यथा, एतत्परिमाषाऽमवे नुकीति ॥। अपवादत्वात्‌ नाप्र्ठि दीरपे युक आरस्भात्‌ तत्र समकाटं चारितार्थ्ये स्ति तदप्राक्षियोग्येऽचारिवाभ्यीत्‌ नतु कृतेऽपि नुक्यन्त्यनकारस्य दीर्ध. स्यादिति चेन्न दीर्धशरुत्याऽचपरिभाषोपस्थानाद्चाऽ- भ्यापतस्य विशेषणाद्नन्ताम्याप्तन्त्यस्य दीर्घो मवती्यर्थात्‌ तदाह--अनजन्तेति अभ्यासविकरेष्वपवादा उस्सर्गान बाधन्त इति त्यक्तवेतदङ्धीकारफटमाह-इथमिति ङ्गदति आदिना निलयपररहः एतदूपनाधकानामिर्थः आये, अचीकरदित्यत्र अस्यान्यथेस्यादिः सन्वद्धावावकाद्योऽविक्षणदिति दीर्ैष्वावकारोऽदीदिपदिति जघेऽ भ्याप्स्याल्पुस्वादीघप्रापतिः अन्प्ये सन्यत इत्यादिना कस्यचित्कार्मस्यानिधानाप्सन्व- च्वाप्रापिः दीर्षस्तु सन्वद्धावविषय उच्यते तु तेनेति मावः, प्राप्नोतीति वर्तमानक्त मीपे मूते ठट अनस्य, मीमाप्तत इत्यव अन्तरद्धेति। सन्त्ययोऽभ्याप्तदीर्धत्वे संनि- योगेभ वियत इत्यन्तरङ्गं॒दीरत्वम्‌ इत्वं बहिरङ्गं सनि परतो विधानात्‌ | च॑ सन्ध्रतमयकाङेऽम्याप्तामावेन तदप्राप्स्या कथं दीरष्यान्तरङ्गल्वाेति वाच्यम्‌ अभ्याक्षत्व- ्ाऽऽवहयकत्वेन तावस्प्यन्ते दीर्स्यावस्थानेऽपीत्वपर्यन्तमवस्थितो कारणाभवेन तदपक्षयाऽ- नतरङ्गस्वपत्त्वादिति मावः

एकेति ! उपपगस्यापादस्य चेलय्ः यथा मादाडरदे स्गाद्यलेषु

परिमादेन्डुरो खरः १५

(६ ।४। १२० ) इति सुज केयटस्तन्न तुकि कृते दी्वाप्राप्त्या धर्मि ाहकमानविरोधात्‌। मान्वधादीनां दुर्वे करत इला प्राप्त्या “गुणो यज्क- लुकोः ( ७।४।८२ ) इतिूचस्थमाष्योक्ततदुडहरणासंगतेशवेत्य- स्यच विस्तरः ६६

ननु तच्छीलादितन्द्षिये ण्वुलपि स्यात्‌। तुन्नपवादोऽसङ्पा- पवादस्य विकल्पेन बाधकत्वात्‌ \ अत आह-

ताच्छीलिकेषु वाक्हूपविधिनांस्ति ६७

ण्वुलि सिद्धे निन्दहिंसादिश्ेणेकार्भ्यो बुच्‌ विधानमन ज्ञापकम्‌ तत्र ण्वुलबुज्)ः स्वरे विशेषाभावात्‌ तदिति माव; कते, अजन्ताम्यासामावेनेति शेषः धर्मीति दीर्घोऽकित॒ इत्यकिदि- तीत्यादिः मानादीतामिल्येव सिद्ध एवगुक्तिवैचिन्याय गुणो यङिति मान्वषे. त्यपि दवष्टम्यम्‌ तडदाहरणेति मीमाप्तत इतीत्वघरितैतदुदाह्रणेत्य्थः ! चेवमन्वा- चयस्य गमकाधीनत्वेन समुयस्य प्रपिद्धतरत्वादस्यासखोष्येति समुचये चप्रयोगानेमतु- रिव्यादर्थं रिटीत्यस्याऽऽदेदाविदोषणत्व पक्तेत्यादौ गमहनेत्यतः कूडितीत्यनुवृत््या वार॑णेऽपि पक इत्यादौ टखोप्तनियोगिष्टत्वाद्ीकारेण बरणेऽप्यत एकेत्यनेन पाप च्यत इत्याददेत्वादेरतिप्रसङ्खश्य परत्वादषैत्वमतर बाधके भविष्यतीति वारणप्र- स्यात एकेतिमूत्रमाष्य्यापंगतित्तदरथमेद हि कैयटेन तत्र वथोक्तमिति बाच्यस्‌ ज्ञापक पिद्धस्यपतावतरिकत्वेनानित्यत्वादम्याह्टदिकारेषिति परिमाषाया अनाश्रयणिति भगवतोऽ* भिप्रायात्‌ तदाह---इस्यन्थेति उद्योतादाविस्य्थः ६६

तुन्नपवादं इति केस्टच्छीलेत्य्पिरेषे विदितत्वादिति मावः अनेन सगतिः मृचिता एवमभिमद्रयेऽपि बोध्यम्‌ ण्वुल तिं करणस्याधिकरणत्व॒विवक्षाया सप्तमी यद्वा ण्वुि सति निन्द्क इत्यादिरूपे सिद्ध इत्यर्थः एकाञम्यः, कण्डूवादियगन्तासूधाभि- नेम्यः ततस््वव्यं विधेयः सः ण्वि प्रत्ययात्पदैमुदात्त बुनित्वादिर्दात्त इति विसे धात्‌ अत एवाऽऽह--तत्रेति वदन्येक्धश्िवस्यथः रूपे विरेषाभाक्स्य स्षटत्वा- दाह--स्वर इति सामान्याप्षं चेदं ज्ञापकरिति मादः

नद ताच्छीच्किष्वत्यधिकरणपतपम्यात्सगीपवादयोस्ताच्छी खिक्‌त्वसुतापवाद्स्थैव भाव उक्तज्ञापकाप्तगतिण्वैटोऽतत््वात्‌ तथा निन्देतिपूत्रे तेषां म्रहणानथेक्यापक्निः अघुदाततेतशचेति युचैव पद्न इत्यस्य तिद्धौ पुनञजुचटक्रम्यत्यत्र युज्थ॑परदिप्रहण हि तत्र ज्ञापकम्‌ ठषपतेत्युकना बे प्राते पक्ेऽनेन युच्परतिप्रसुयत इति वाच्यम्‌

ध, °रणव्रत"। ग, ड, “दौ तथाथेहस्य तस्यानुवृतत्या ख?

१५८ व्रेथनाधकूत्तगदादीकोपेतः--=

ताच्छीठिकेष्विति विषयसप्तमी तेन ताच्डीटिकेरताच्छी टिके वासरूप विधिनेति बोध्यम्‌

नन्वेवं कम्रा कमनेत्याद्यसिद्धिः नमिकम्पि ' (३।२। १६७) इति रेण अनुदात्तेतश्च हलादेः ' (३। २। १४९ ) इति युचो बाधा. दिति चेन्न सूददीपदीक्षश्च ` (३१२) १५३ ) इत्यनेन दीपदज्‌- निषेधनोक्ता्थस्यानित्यत्वात्‌ ६७

नन्वेवं हसितं छाचस्य हसनमिष्यादौ घजिच्छति मोक्ुमित्यत्र लिड्लोटाबीषस्ानः सोमो मरतेत्यच्र खलधाप्रोतीत्यत आह-

क्तत्य॒ट॒तुमृन्ठलथ॑षु वारूपविधिनास्ति ६८

वाप्ङूपविधिनाः तत्सिद्धेः एव द्वयोस्तच्वायुक्त त्वम्‌ ।, कि तथा सत्यल्पुवात्क- रोतेस्न्यज्करतेति क्रिविष्णुच्यख्करिष्णरित्यस्य सिद्धावप्यनया रीत्याऽल्करिष्णुरितिव- दटकारक इत्यपि स्यात्‌ कि स्थेशामापेति वरचि भास्वर इतिवदनुदातेतश्चति युचा माप्तन इत्यस्यामावेऽपि मारक. इत्यपि स्यात्‌ अन्त्य उक्तज्ञापकप्तमवेऽपि पदिप्रहणा- नर्थक्यापत्तिरुक्तरक्ष्यसिद्धिविपरीत्यापत्तिश्च अत आह -ताच्छीलिकेष्िति विषयेति। विषयता द्रयोस्तचेनापवादस्थेव वा ।, उत्सभैस्थेव त्वेन तु अ॑मत्रात्‌। अपवादस्य तु सर्वथा तक्छमपेक्ितभेति भावः तदाह-- तेनेति विषयप्तम्यङ्गीकारेणेत्यथः ताच्छीलिकानामपवादानामिति हेषः एव चैकेनैव ज्ञापकेनोमयदाभे पदिग्रहणमपि सफ सकलेष्टरकय्निद्धिरपीति बोध्यम्‌

एव, द्वयोस्त्ेऽपि परिभाषायाः प्रवृच्यङ्ाकरे कम्रेति एकसचेऽपि द्यं वाप्तीतिवदुमयापिद्धिरित्यथः तथा कम्रेतिवत्कमनेत्याद्यपिष्धिरियथः फलित्‌- स्तदा वेध्यं दृष्टान्तः ।! आदिना गन्ता गामुको विकत्थी विकत्थन इत्यादिपरहः आये तृनो अन्त्ये धरिडगुयुचौ रेण विरोषविहितेन सर्वथा ऽनवकाशेन सुदति व्यधिकरणं निपेषविदोषणम्‌ युजित्यत्र बूु्ी हिमा सामनाधिकरण वा सैमवेऽपि तर्देशस्थेव ज्ञापकत्वात्तया युक्तम्‌ उक्तार्थस्य, परिभाषाथस्य अनित्यत्वात्‌ ; अनित्यत्व- ज्ञापनात्‌ अन्यथा नमिकमीति ताद्धारेणेव दीेरयि युचो बापे सिद्धे तद्वेयभ्यं सष्ट- मेवेति मावः ६७

एवं, ताच्छीलिकिष्वेवानिव्यवाङूपविधिनिषेषाङ्गीकरे हसितमिति \ छखचस्येति सध्यमरणिन्यायेनान्वेति, नपुंके भवे क्तः स्थुटचेत्यस्य विषयोऽयम्‌ ! घञिति बनपीत्यथेः उचितक्रियाध्याहारः एवमग्रेऽपि सप बोध्यम्‌ तथा सति हाप्तमित्यपि स्यात्‌ मोक्ुमिति समानकभकेष्विति तुमुन्‌ छि डिति इच्छरथेषु ल्द - विति ते \ सिति \ आतो युनित्यस्य विषय इति माव; 1 क्तस्युडिति एतेषु

परिभाषैन्दुशेखरः 1 १५९

इद वासखूपविधेरनित्यत्वासिद्धम्‌ तदनित्यस्वे ज्ञापकं चं अर्हं कृत्यतृचश्च ` (३।३। १६९ ) इति त्च हि चकारसमुचिप्तलिडग कृ्यतृचो्बधा मा भूदिति कृत्यतृजूयहणं क्रियत इस्यन्यत्र विस्तरः ! दासरूपसञे माष्ये स्पष्टा ६८ नतु श्वः पक्तेत्यत्र वासरूपवे।घेना दछडये प्राप्रोति छत आदेश वैरूप्यादत आह- लादंशेषु वासरूपविधिनांस्ि ६९

धरमादीनामपवादमृतेषु सत्सु स॒नास्तीत्यथ. तथा चैतं उत्सगचित्यं बाधन्ते तु वासरूपविधिना विकलेन एव यत्र क्तादय एवोत्सर्गास्तत्र सोऽस््मेव यथाऽञ्विघों मयादीनामुपप्तस्यानं नपुसके क्तादिनिवृत्यथमित्यञ्विषय वाप्रूपविधिना स्युडपि तेनं भय भयन वषे वर्षणामित्यादि सिद्धम्‌ अत एव वृषमो वर्षणादिति माष्यप्रयोगः आशिते श्व इत्यन्नाऽऽरितमवन इति कारिकादिप्रयोगश्च रगच्छते सखपत्वात्‌ खचा धव बाध्यते तु स्युट्‌ एतेन क्तल्युडिति निषेधात्तत्र ल्युटय॒क्त इति प्रकाशो कःमपास्तम्‌ अत्र परिभोषाया पाह्चये नाऽऽश्रीयत इति सष्टमन्यत्र

अयमर्थो ज्ञापकाछ्छभ्यत इति सीरदेवाद्यस्तन्न गोरवात्‌ क्तादिविषये विरेषता ्ञापकामावाचच वकष्यमाणतदनित्यत्वज्ञापकेनेतजज्ञापनाप्तमवाचच तद्भवनयन्नाह--इदं चेति परिमाषावचन चेत्यथंः यत्तु वाप्तरूष दध्यत्र व्यवस्थितविमषाश्रयगा्म्यत्‌ इदमिति न्यासछृत्‌ तः ताप्ता परिगणनात्‌ तद्धवनयन्नाह--अनित्यत्वादिति यन्त सीरुदेवादयो विभाषाऽ प्रथमेत्यत्र विमाषाग्रहणादनित्यत्वलाम इति तत्न तस्य पे क्नादिविवक्षाया स्डादिप्तपादनेन चारिताभ्यादिति स्यषटमन्यत्र अत आह--तदृनिः त्येति चाह किति चर्वथे इत्यतृग्यहण ज्ञापकं सूत्रमित्याह-- तं हीति सुते दीत्यथैः यदि तदृनित्यत्व स्णर्तर वापरूपविधिनेव पके तयोः सिद्धौ तदानरभकय स्पष्टमेव ! यदि तु शकि छिड्चेति त्याचुकर्षकचेनेव काघवात्तदनित्यत्व ज्ञाप्यत इत्युच्यते तदा इत्यतृन्यहेण प्रेषातिपरगेतिसूत्रे छत्याश्चेति सत्यम्‌ एतेन परषोतिसुत् कत्यग्रहणादुक्तोऽ्यो भ्यत इति जयादित्योक्तमपास्तम्‌ एव तद्नित्यत्वेनव ताच्छी- च्किषु ठादेरोषु निर्वाह उक्तवक्ष्यमाणपरिमाषाद्वयमनाक्दयकमिति बोध्यम्‌ तदाह-- इत्यन्ये ति शेखरादावित्य्थः ६८

नम्विति एवमिति देष उम्यंरेव तदङ्गीकार इति तदर्थः इत्यत्र, इत्याद ननु नादबन्धङ्ृतमप्तारूप्यमिति सिद्धान्तात्कथं तत्प्राप्तिरत आह-करूत इति तथा चाऽऽ्देशनिष्ठवरूप्यस्य त्राऽऽरोप इति भावः। लादेश्ञेष्विति अचर कर्मधारयः कडारादि्वाह्स्य पूषनिपातः मादेशपद्‌ खनिष्ठरूप्ये खक्षणिक्रमरोजाचनिलः `

१६० वेयनाथक्तगदारीकोषेतः-

आदेशक्षतवैशप्यवत्सु ठक्षारेषु नास्तीत्यथः। अत्र ' हृशश्वतो- रुहंच ` (८ ६।२.१। ११६ ) इति टङ्बिधानं ज्ञापकम्‌ अन्यथा परोक्षे लिष्र्‌ ` (३।२। १५) इति लिटा लड; समवेशोऽपारूप्या- स्िद्ध इति किं छङ्विधानेन शत्रा दिभिस्तिडनं समावेक्ञाथं दातृषिधा- यके विभाषाप्रहणादुव तिः लिः कानज्वा ` ( ३। २। १०६ ) इति वाग्रहणं कतम्‌ तज्ज्ञापयति बासरूपसूतेऽपवादं आदेश्त्वाना- क्रान्तः प्रस्थय एव गद्यत इति केयटादो ध्वनितम्‌ तर्फ्ल तु सदा दिभ्यो भूतसामान्ये हिरः सुरेव तु पक्ष तिडः इति बोध्यम्‌ ६९

यद्र ' ङमो ह्रस्वात्‌ ` (८ ३। ३२ ) इत्यादा ङमः परस्याचाऽच

परतो डम इति वेति सदेहः स्यादत आह- उभयनिर्देशे पश्चमीयिर्दशो बङीयान्‌ ७०

अचीति सप्मीनिर्दश्शस्य मय उञः ' (८।३। ३३) इत्यु. नाऽऽह-- आदेशे ति नीरृषूपवदितिषत्प्रयोगः अत्र चेति चस्त्वर्थे वाक्याङुकारे दा अन्यथा, एतद्वचनामावे टडः ; अनद्यतने रृडिति विहितस्य अमारूप्यात्‌ , उक्तरीत्या एव सुत्मुक्तार्थे ज्ञापकम्‌ ननु यथाश्च॒ता्थं एवास्तु किं रक्षणाद्याश्रयणे- नात आह्‌-शन्ना दिभिरिति आदिना काननपि अतं एव बहूवचनम्‌। शतुविधायके, ट्टः शतृशानचाविति योगविमागे विभाति नन्वोविभापित्यतः सदादिभ्यो -बहूखमि इघायर्विति वार्विकप्रल्यास्यानाय भाष्यक्घत्करतेत्यथः सूत्ररीत्याऽऽह-छिट इति करृतमित्यस्य यदित्यादिः तत्‌ , उमयम्‌ अपवादः, अप्ररूपपदबोध्यः व्यय एवेति। एवो भिन्नक्रमः आदेरात्वानाक्रन्त एव प्रत्यय इत्यर्थः ध्वनितमिति अनेन तदनुक्तत्वं ध्वनितम्‌ सामान्य इति अनेन तद्विरोषे यथायथं तिडो भवन्त्यवेति सूचितम्‌ पक्षे तिङ इति अन्यथा तु पक्षे तेऽपि वाप्तरूपन्यायेन स्युः कानच्छु पक्षे तस्य च्छन्दप्त्वात्‌ अस्वरितत्वात्तस्य नातवृत्तिरिति माव; एव यथाश्रु ताथस्य इर्वचप्वात्तदाश्रयणमावद्यकाभेति तत्वम्‌ 1 ६९

बरवत्वपरसङ्गाद्वाऽऽह- नन्विति यन्त सीरदेवादयो विप्रतिषधपुत्रस्येवोमयनिरदेश इत्यथ इते } तन्न उमो हस्वादित्यादावनिवाहात्‌ तद्ध्वनयत्तत्रैव वावदोषमाह-- डम इति स्याच इति ! अस्येतीति शेषः इति वेति अस्यार्थं इति शेषः ङमो वेति सदेह इति पठे तु किमपि ! अत्र॒ बीनमाह- अचीति एषसृक्ताशये-

9 ग, ° चानुष्टतवेना्र नाः

परिमाशेन्दुक्ैखरः। १६१

तर्च वारिताथ्यात्यश्चमीनिर्दशोऽनवकाश इति तस्पादित्युत्तरस्य ' ( १। १।&७ ) इष्यस्येव प्रवरत्तिः। यच तु “डः सिधुर्‌ '(८। २९ ) इत्यादाबुमयोरप्यचारिता््यं तत्र तस्मिन्‌ ` (१)१। ६९ ) इतिसूजपेक्षया ^ तस्माद््युच्तरस्य ' ( १। ६७ ) इत्यस्य परत्वात्तनेव व्यवस्था एवमुभयोश्वारितार्थ्येऽपि यथा ¦ आमि सर्वेनान्नः ` (८। ९)! ५२) इत्यादो } तच्नाऽऽमीति सप्तमी " चेख्यः (७। १1 ५३) इत्यत्र चरितार्था आदिति पश्चमी ˆ आजनसेर्सुर्‌ (७। १। ५० ) इत्यत्र चरितार्थति स्पष्टं तस्मि्चिति सुते माष्ये केयर | ७०

नतु ˆ अतः कृकमि ` (८ & ४६ ) इति सत्वमयर्कुम्मीत्यन्न स्याच्कुम्मशब्दस्येवोपादानादत आह-

नाऽऽदावनवकाक्षव्वेन जाधसुक्स्वा परत्वेन गाधमाह--यच खिति अत्‌ एव वैरक्षण्य- बोधकस्तुः प्रमु्तः उभयोरपीति अपिरेवार्थे अन्वयोऽगरे मिथः समुश्चायको यथाश्रुत श्व वा ! तेनेव, पाठक्ृतपरत्वेनैव एतेन निर्देशग्यावृाततिः एव, पाटङ्तपरस्वेन व्यवस्था तत्र, दयोर्मष्ये यद्यपि श्रोती सर्वनाख्न इति पश्चम्यनवकाश्ञत्याधतुद्यत्व सुवं तथाऽपि तस्य विहितविशेषणत्वेन तस्मादित्यस्य तत्राप्रवृत्तिरेव अवं एव ॒सवेनाख्लः परस्याऽऽम आमि परे सर्वनाश्नो वेति सदिद पश्चम्यनवकाञ्चेति भाग्योक्तिरकदेशिन इति मोध्यम्‌ तदेतदुष्वनयन्नाह--आ दिति ततोऽनुवृत्तेयादिः अत्रत्यं तच मावर काशे स्पष्टम्‌ एवं परत्वनिरवकाशत्व्कतबधद्वयबो धिकेयं तु तथेति मावः तदाह--इति स्पष्टमिति तथानोधकमेतद्रचन स्ष्टमि यर्थ, यथाश्रुते यत्र षविल्या- देस्ततरानुक्तत्वादसगतिः स्प्ेव ! स्पष्टीकारकत्वात्कैयरस्याक्तिः यत्र॒ तु सप्तमीनिर्दश्च एवानवकाशस्तत्र त्येव प्राबस्यम्‌ यथाऽऽने सुगित्यादौ तत्र ह्यान इति सप्तम्यनव- कारा अत इत्यदुवृत्तपश्चम्यतो येय इत्यत्र सावकराश्षा दीर्घोत्यदान्तदविस्यादो वु ज्ञापकादिना कृताथांया अपि पूर्वत्रच्छे चेति सप्तम्याः प्राज्यं नानवकश्चाया भपि पञ्चम्या दीधौदित्यादिकायाः एवमिकोऽचीत्यत्राऽचः सवेनामस्थान इस्यनयोरनुवृच्या दयोश्ारिता््येऽपि सप्तम्याः प्रकछकत्वपरमाप्येऽनवृत्तिपताम्यादिक इति साहचयचच सप्तम्याः प्राबस्यं बोध्यम्‌ एवै चेयमनिस्येति फलितमिति बोध्यम्‌ ७०

उमयनिरदशप्रपङ्ादाह-नन्वत इति 1 इत्यत, इत्यादौ कुम्भेति। छम्भादीत्ययः

% इ, (मव्‌ तः २५

१६२ वेयनाथकतगडारीकोपेतः--

प्रातिपदिकग्रहणे दिङ्विरिष्टस्यापि ग्रहणम्‌ ७१ सामान्यशू्पेण विशेषश्पेण वा प्रातिपदिकमोधकशब्दयरहणे सति लिङ्क्ोधकप्रत्ययविशिष्टस्यापि तेन यहृणं बोध्यम्‌ अपिना केषटस्या- पीत्यथः अस्याश्च ज्ञापक सक्रामाथिकरणाधिकारस्थे छ्ुमारः भमणादिभिःः (२) १। ७० ) +इति सष खीलिङ्कधमणादिराब्पाटः 1 स्जीपत्य- यविल्िष्टभ्रमणािभिश्च कुमारीकशब्दस्येव सामानाधिकरण्य तु माः

सामान्येति अत एव उचाप्सत्र प्रातिषदिकम्रहणेन डयाग्यहणवेय््यमाशङ्कित माष्बे। विशेषेति अय वु ज्ञापकादयद्छुम्मीत्य्रानया साभनपरमाप्या्च सिद्धोऽथः। एतेन ज्ञापकाद्त्नैव प्रवृचिने तु सामान्य इत्यपास्तम्‌ यत्त॒ प्रातिपदिकमरहण इति बहू नीहिः तच शाल प्रल्याप्तततिन्पायात्स्ीप्रत्ययविधायकमेव गृह्यत इति तन्न तत्रान्षे- नापि तद्भहणापतेः उक्तमाभ्यविरोधापततेश्च ज्ञापकाप्तगत्मापत्तेश्च तप्पुरुषस्यान्त- एङ्त्वा्च तद्ष्वनयसाह-- प्रातिएदिकबो घेति संति सक्तमीयमित्याइ-- सतीति रिङ्गशब्देन तदहोधकाष्टामादयो गृह्णन्तेऽभिषानेऽभिषेयधर्मोपचारात्‌ तदाह- लिङ्कबो धकेति परत्यापसिरुन्धमाद्‌- तेनेति \ तथा ्रतिपदिकमोधकरशब्दनेत्यः प्रण बोध्यमिति पाटः

अस्याश्चेति चस्त्वर्थे ज्ञापकपरोत्तरं मोऽयः यद्यपि गवा खरूतीति सूत्रे जर्‌. तीग्रहणं ज्ञापकं माप्यकारादिभिरूक तथाऽपि ततरैतञ्ताषनेऽपि तदवस्थानुपपत्तकप्तामानां- धिकरण्याय युवत्मा नरतीधमारोपस्याऽऽवर्बकत्वेनो च्छुनस्तनत्वाच्छमश्ुशुन्यल्वाश्न यूनि नरधीत्वारोपेण जरत्या प्रागष्भ्याद्यवत्वारोपेण वा सामानाधिकरण्येन प्रमाप्तोपपत्तौ ज्ञापफ- प्वापमब इति हरदत्तः अथ युवनरतीत्यश्र समासे तथोप्वारिक सामानाधिकरण्यं श्द्‌- शक्तिस्वाभाव्याननैव प्रतीयते यथा पश्वमुक्तशब्दात्पञ्जभिर्भक्तमस्येत्यथं इति हरदततोऽयुक्त एवेत्युक्तमाष्यस्तगतिरित्बुच्यत एवमभरि विपरीत ज्ञापक कुतो खिङ्कवििष्ठम्रहणेन प्राति- पदिकस्यापि ग्रहणमिति फट तु सवतीनगतीहविष्याभ्यः प्रक्षस्य इत्यत्र जगतीग्रहणेन नगतोऽपि ग्रहणम्‌ एण्या उनिलयनत्नेणीम्रहणेनेणस्यापि प्रहरणमिति अथव ज्ञापितेऽपि कमारः श्रमणादिभिरिलयेतद्विषयकगणपाठे खीरिङ्कभमपादिरिर्देशसगतिरेेष्युच्यते तर्हि तदेव ज्ञापकमस्तु क्ुतमनेन तद्ष्वनयन्नाह्‌ - कुमार इति सूते, भूत्रविषयकगणपदे। मत॒ एवाऽऽद--णादी ति 1 तत््वमुपपादयति-श्जीति रिमिश्नेति दे ह्यर्थे)

$ क, इ, सङ्धकम्यार्याप्रन्थाभ्यासच्र इति रृत्रे ° इयेवं पाठ इति गम्यते 1

* इ, सत्सप्त ख, घ. “स्तवथ ज्ञ क, इ, ति भिरिति चेति हभ बुः

परिमाषेम्दृशेखरः ` १६३

रशध्वस्येति तदंतञ्ज्ञापकम्‌

इयं ! द्विषत्परयोः ` ( ३।२।३९ ) इत्याद्यपपद्विधो समासान्त. विधौ महदाले डिनित्स्वरकिधो राज्ञः स्वरे बाह्यणकुमारयोः ' बहोनञ्र- वदुत्तरपदमृन्नि ` (६। २) १७५ ) इत्यादो समाससवातयहणेषु प्रवर्तत इति उ्धापृसत्े माष्ये स्पष्टम्‌ विभक्तिनिभित्तककायें नेत्यपि तत्रेव त्र समासान्तविधाववयवगरहण एव समाससंघातग्रहणें तु प्रषतेत एव! स्वरविधावेव समारुषघःतय्रहणे तत्र दोषोक्तेः। बहूवी - हेरूधसः' ( २५ ) इवि सूच माप्रा एतावस्स्वेवानित्यत्वाद्‌- परवृ्तिदोषाः खल्वपि साकल्येन परिगणिता इति भाष्योक्तेः

नन्वेवं बहुवीदेरूधसो ष्‌" (४।१।२५) इति सूच्स्थमाभ्यासगतिः। तत्र हि कुण्डोश्नीत्यज (नथुतश्च'ः (५।४)। १५३) इति कवापादितों नद्न्तबहुषी दे रित्य्थात्‌ नयन्तस्य बह्व हित्वा मावात्तद्संगतिः नद्य. न्तानां यः समास हत्यर्थन परिहृतम्‌ नयन्तप्रक्रतिकस्चबन्तोत्तरप- उपहरति--इति तदे तज्ज्ञापकमिति खीरिद्धभमणादिप्रहणे प्रातिपदिकेति- ष्रिमाषाज्नापकमित्यथंः |

अतिपर निराचष्टे इं चेति ! रज्ञः स्वरे ब्राह्मणङुमार्योरिप्वेकम्‌ आर्यो आ्यणकुमारयोरित्यतप्व्दसुवृत््या राना चेति सूत्रे तत्न परतस्तप्य विधीयमानस्वरकं इत्यर्थः बहोनैन्बदित्यस्य समासेत्यनेनामेदान्वयो वेदाः प्रमाणामितिवत्‌ वक्ष्यमाणाश्न- येन पएथगाह-शिमक्तिनिभित्तेति बदटुघ्ीहिः मिमित्तताऽत्र यथाकथचिहोष्येति सष्टीृतं षाषप्रकारो तत्र; तेष भध्ये एवन्यावल्यमाह--समासेति तत्र, स्या- पत्रे माष्ये ननु स्वश्विधो तथोक्तेरधिकत्राहिका नियामिकाऽत आद बहु - व्रीहिरिति इद चादुष्दमेव स्फुटी मविष्यति उपप्रहरति--एतावदिति अनि- त्यत्वात्‌ , धरटीग्रहणन्ञापितात्‌

तत्‌ एव माष्यास्िद्धान्तं वक्तं यथाश्चुतार्थे शङ्कते-- नन्वेव भिति परिभाषाया उक्ताथीङ्गीकार इत्यथ. नु नघन्तानुत्तरदकत्वात्कथं तदादादनमत आह्‌-न्यन्त- बेति स्यनछपे पचमी र्यथंयभिरत्येत्यथे अपतेगतिुपपादयति--न्यन्त- स्येति बहुतरी हित्वस्य सुबन्तसमूहधभैतवेनान्यतरख्पेण प्रातिषदिकाप्रहणात्यरिमाषाप्रवृ- त्यभावेन तस्य तच्वाभावादित्यथ. बहुवरीह्यधंकवाक्यत्वामावचेत्यपिं बोध्यम्‌ ननु ूरवपक्षिणोऽज्ञानात्तयोक्तिरिति नासगतिरत आह--नछन्ताना मिति समास इति बूह्रीदिरिलर्थः एवमग्रेऽपि ! थ॑न चेति चो व्युत्क्रमे परिहत चेत्यर्थः तद्ञ्च- यमाह--नद्यन्तप्रेति इतीति ! अस्य तदाशय इति शेषः अत एव करमोरूरित्यत्

१६४ वेद्यनाथकृतगदारीक्षोपेतः--

(भ्‌

हारे तद्रहित हाना प्रातिपदहिकत्तद्याप्यधर्माणां विशिष्टेऽपि पर्याप त्वम तिदियत इत्याक्ञयात्‌ ७१

नन्वेवं यूनः परयेत्यत्रेव युवतीः परयेत्यत्रापि ˆ श्वयुव ' (६।४। १३३ ) इति संप्रसारणं स्यादत आह-

[कर = ¢ &ज्खवाश्हम्रहणमप्र्‌ ७२

स्पश्ठा चेषं ' युवोरनाङो (७।१।१) हत्य माष्ये घटपरदी ग्रहणेन लिङ्गषिशिषटपरिमापाया अनित्यलात्तन्परलेरेस्यन्ये ५२

नित्यः कन्नेति बोध्यम्‌ एवं सिद्धान्तिना यदि तथाऽभिदहितं स्यात्तर्हि तस्याज्ञानक- खना युक्ता नान्यथेत्यसंगतिष्देवेति भाव समभिव्याहार इत्यस्य विरिष्ठेऽपीत्यतान्वयः दृष्टाना भिति एष चान्यतरखपेण वस्तुतः प्रातिपदिकन्वादिवद्रहणे सति तद्विरिष्टस्या- पीति परिमापार्थो बोध्य. अस्ति कुण्टोधीत्यादौ दीष्प्रकृतो प्रातिपदिकतनबह्ूत्रीहि- स्वादिकिमिति नोक्तदोषः यदि पमासान्तविघो सकैनेतद्धरवृत्तिस्तहिं तद्तगति; पुनरपि स्पष्टैव अतोऽवययग्रहण एव तत्रापरदृत्तिः तत्न तु समाससघातप्रहण नचन्तचऋ्न्तयो- रत्तरपदत्वेन पूवेपदाक्षेपादिति बोध्यम्‌ ेऽपीति अपिः प्राग्वत्‌ ७१

विमक्तिनिमित्तेति एथवप्रागुक्ताश्चयमेव प्रतिपादयितुं यथाश्चते शङ्कते-नन्वेवमिति रक्षयविरेषे्वेवानितयत्वाद्प्रवृ्तिकोक्तपरिमाषाङ्गीकार शदयर्थः युवती रिति एवमर्थ- मन इत्युमयोः शेष इति नाऽऽ्रथणीयम्‌ तथा दुरा्रहे तु गोमतीयादौ नुप्पचापत्ति- बोध्या नन्वस्याः कि ज्ञापकमत्‌ आह--स्पष्टेति तथा सुत्रानारूढत्वेऽपि मा्याद्ुक्तत्वादेव वाचनिकत्वास्प्रमाणमिति भाव, अत एव यथाकथचिद्वातिकारूदतव सुषयितुमेक्देदक्तिमाह-- घटेति रक्तिटाङ्लाइकुरेति वार्तिके घय्यहणनेव सिद्ध धरीग्रहणनेत्यथे. \! घटघ्रधैत्यत्र घटीग्रहणेत्यथो वा अनिध्यत्वात्‌ , तज्ज्ञापनात्‌ तनिति तन्मृदेेत्यथैः तथा नातिरिक्तेयमिति माव, अन्य इति 1 अनेनारुचिः सूचिता युवोरनेतिसुत्रमाभ्याद्‌वस्याः परिमाषातेन व्यवहारादवदयमेषा परिमाषाजनेकफङपिद्धयर् का्त्ु्तश्चास्या पाथक्यमन्यथा तदविसेषः डयाप्सूत्रमप्ये त्वेतलन्धा्थकथनमेव अत एव विभक्तो चोक्त विभक्तो किुक्त टिङ्गविरिष्टाग्रहणादित्येव त्रोक्तम्‌ अन्यथोप पद्विधो यजिनोः फागिस्यादिवद्विभक्तिविधो चेत्येव वदेत्‌ प्रामाण्यं तु प्रागुक्तरीत्येवेति एवं सति यथा निघ्रमवीणामित्यादावदोषस्तथा भावप्रकाशे स्पष्टम्‌ ७२

9 इ, `चित्सत्रायाङ्

१६५

नतु ' तस्यापत्यम्‌ ` ( ४।१।९२ ) इत्येकव चननपुंसकाभ्यां निर्दैशा-

दराग्यां गार्यावित्याययुक्तमत आह- सूरे लिङ्वचनमतन्बम्‌ ॥। ७३

अर्घं नपुंसकम्‌ ' ( २।२२ ) इति नपुसकम्रहणमस्यां ज्ञापकम्‌ नित्यनपुखकत्वार्थ तुन तद्ित्यन्यत्च निंखपितम्‌ धान्यपटालन्पयिन नान्तरायकतया तयोरुपादान मिति तस्यापत्वमित्यत्र भ्ये स्पष्टम्‌ अत एवाऽऽकडारसूच एकेति चरितार्थमित्यन्यत् विस्तरः ।। ७३

ननु ' मृशादिभ्यो भष्यच्वेः ' (३२ १।१२ ) इत्यादो विधीयमानः क्यङ्क द्वा भृशा मवन्तीत्यच्रापि स्याद जआह-

टि्गपरसङ्धदेवाऽऽह-- नन्विति तस्येति इतिपूत्रेऽपत्यमित्थेकेत्ययेः वचनस्य शाखीयत्वेनाम्यितत्वात्पूवेनिपात; तस्येत्यत्र तु वृत्तावुपप्तजेनेऽप्तति गमके संस्याभानामावात्‌ अन एव द्वनरनिरदेश. अत एव चाऽऽह--गाग्याविति \ अन्यथा तदि प्रद्रित स्यात्‌ यत्त व्यस्यानमूचिकषेति तनेति ध्वनयत्नाह--अर्धं- भिति ! निर्देशादेव नपुस्कत्वछामे पुननपसकग्रहणवेयर्भ्यादिति मावः नद पमारवाचि. नित्यनपुर्तकङामाथं तदिति दीक्षितादिभिरुक्तमत आह--मिव्येति बहूनीहिः नित्यनपुसकत्ववद्रहुणार्थमित्यर्थः तद्दिति एओीड्‌ रेओचर्‌ एव इणितिसुत्रेषु एवो हृस्वसासनेनाभैकाराप।कारयो्िषानमाशङ्कय वेदे नेव छोकेऽप एकारो ऽष ओकारो वाऽस्तीतिप्तमाधानपरमाप्येऽषे इति प्रयोगात्माशवाचिनोऽपरि नित्यनपुप्तकत्वामावात्‌ अवथववत्वी तु पुटिङ्ग एव अपृपाधे यामार्षमित्याद्यपि समपभरविभाग एवेति बोध्यम्‌ तदाह--अन्यन्रेति शेखरादाविल्यै, माप्ये तु युक्तिपिद्धत्वमस्या उक्तमित्याह-- धान्येति कञ्चिदना्थी शच्किटाप सतष॒सपटाल्माहरति तावन्नन्तरीयकत्वात्ततः स॒ यावदादेय तावद्‌दाय तुषपलाद्न्युत्सूनतीति भाष्यम्‌ नन्वाद्यमते सिज्ञारेऽविवक्षाख्‌- भेऽपि वचनासे तद्ामोऽतः सिहावछोकनन्यायेनाऽऽह--अत एषेति तथाथाङ्गीका- रदेवेतयर्थः नन्वेव षड्भ्योलभिति गोगे प्यात्‌ ¦ च्ोण्डर्धुम्य इत्यत्र गणम्रहण स्यादिति चेच एकवचन एव कर्ये तत्सापभ्धादिष्टपिद्धेगणपारप्तामभ्याच आदुण इत्यादौ यथकत्वविवक्षा तथान्यत्र स्ष्टम्‌ मशादिभ्य इत्यादौ तु बहुवचनमप्यतन्त्रमिति दिक्‌ तदाह-इत्यन्थञे ति शेखरादावित्य्थः ।॥ ७३

वचनठकषयान्तगेतमृरादीतिसुतरप्रसज्ञदेवाऽऽह-ननु मृशेति \ बिधीयेति ! भभृशो सृशो मवति भृशायत इत्यादाविति रेष. क्र दिति ये रात्री मृश्ञा नक्षत्रादयस्ते दिवा मवन्धीत्यथ. यत्तु सीरदेवादयोऽन्यदेति सप्तमीविमक्तिप्रतिरूपकनिपातपाढं

रपकपथमानतपाठ वाऽमप्रय व्याचस्छुः ¦ ननिवदुक्त पदमन्यदन्यि्तरेऽपिकणणे

0 7

१६६ वेयनाथकुतगदाटीकौपेतः-

मजिवयुक्तमन्यसदशाधिकरणे तथा हयर्थगतिः ७४ नञ्युक्तमिषयुक्तं यर्किचिद्‌दरश्यते तच तस्माद्धिन्ने तत्सवृशेऽधि- करणे द्रष्ये कार्थं विन्ञायते हि यतस्तथाऽ्थगतिरस्ति दयबाह्यणमान- येल्युक्ते टोषटमानीय कृती मवति अतरच्व्यन्तमिन्ने चष्यन्तसदुशेऽम्‌त- तद्धावदिषये क्यङ् ङिति नोक्तदोषः ' ओषधेश्च विमक्तावप्रथमा- याम्‌ ' (६।३। १३२) इत्यादो विमक्तेग्रहणं दयतहयायसिद्धा- थानुवाद्‌ एव एतेन विमक्तावित्याद्यस्यानित्यत्वे ज्ञापकमिति ववुन्तः परास्ताः अनित्यत्वे माष्यसंमतफलामावात्‌ अत एव (अकत॑रि ` (२।२।१९) इति सूते कारकग्रहणं माष्ये प्रत्याख्यातमिदि बोध्यम्‌ ! स्पष्टा चेयं मृज्ञादिस्यः ` (३।१।१२) इति सूत्रे माष्ये + अच्रान्यसदृशे-

[1 णपि

वतेते यद्रा ननिषयुक्त पदं सटशाधिकरणे वतेते कुतः यप्मादन्यच्छब्द्ख्पम्‌ हेतुगमेविशे- पणम्‌ | मृखूया्थंबाचिशब्द्रूपादन्यदिल्यथं इति तन्न तथापादामाकात्‌ \ तथाही तिवाक्य- दोषविरोधाश्च तदूध्वनयन्दोषपुरणेन वाक्यत्रयेण व्याच््े-नञ्युक्तभिति यत्रेलादिः। यक्किषि दिति अनेन वाक्ये कचित्त्पत्तापेक्ितेति सूचितम्‌ तथार्थति तादश शवाः प्रतीयत इत्यथः रोक इति शेषः तदेवाऽऽह- द्यति ! तथा खेक- न्यायपषिद्धेयमिति भाव. रो, ्सिण्डम्‌। उक्तातिप्रपतङ्क वारयाति-अत इतिं षरिमाषा- क्ीकारादित्य्ः पादर्यपयोनकधर्भमाह--अ मूतेति ननवेनमोषेशेत्यादो विमक्ि- अहणाद्यानर्भव्यापत्तिरत आह-आओंषयेशवेति आदिनाऽकतेरि चेलयादो करिकमरहण- संम्रहः |

यत्त सीर्देवादयोऽनित्या चेयं विभक्त्यादिग्रहणात्तेनासू॑पदया इत्माद प्रसव्यप्रतिषेषः सिद्ध इति तन्मतं लण्डयति--एतैमेति एतेनेलयस्यार्थमाह--अ नित्शत्व इति फटस्योकत्वाराह-- भाष्येति अभिधानस्वामाम्यादेव तत्र तथार्भनोधश्य सिद्धत्वा- उ्तञापकानपेक्प्नात्‌ मत प्रतीत्येव परिमाषा्ः साधितः तदर्थे हा त्वं तु ज्ञापकेन सापितमे. भगवतेति भाव. नन्बेवमबमि विनिगमनाविरदहाद्नित्यत्वसिद्धा्थादुवाद्‌ एवाऽऽस्तां भवन्मत्‌ इवात्‌ जाह--अत एषे ति वदनमिमतत्वादेवेत्य्थ" | अन्यथा प्रत्यास्याना- सगतिः स्ष्टेवेति माबः अत्र, ष्रिमाषायाम्‌ पादृदयं साधारणधर्मूप्तबन्धप्रयोज्यं सद श्ारपदश्चक्यतावच्छेदकतया सिद्ध सदृदादशने संस्कारो द्ोधकत्वस्य सवैसंमतत्वेन तत्कार- शतवच्छेद्कतया िद्धमसण्डमतिरिक्तः पदार्थः इवयुक्तोदाहरणम्वि परतिङ्रतावित्व~

१क, ख. घ, (दिभ्वामकः

~

परिमाषेन्दुशोखरः 1 १६७

सयुक्त्या साहुरयस्यं भेषाघटितत्वं सूचयति निरूपितं चेतन्मञज्‌- घायाम्‌ ७४

ननु व्याघ्री कच्छपीत्यादो सुबन्तेन समासात्ततोऽष्यन्तरङ्त्वााष्य- दन्ततामावाज्जातिलक्षणों उष्‌ स्यादत आह-- जतिकारकोपषदनां छद्धिः सह समासवचनं भाक्‌ सुवुत्पतेः॥७५॥

ˆ उपपदम्‌ ` (२) २) १९) इति सूत्रेऽतिङ्गहणेन कुगति ' ( २। २। १८ ) इत्यज्र तंदुपकर्षणेनातिङन्तश्च समास इत्यथांतचयोः सूजयोः स॒प्सुपेत्यस्य निवृच्येकदेशशानुमत्या कारकांशे सिद्धेयम्‌ तेनाश्वकीतीं

धिकारे शाखादिम्यो इति मे सोम्य इत्यादि } वत्र सोमसदशस्तद्धिनः प्रतीयत इत्यादि मल्लूषाया प्रतिपादितम्‌ तदाह--निरूपितमिति उपपदमतिच्नत्यादयप्या्योदा हरण बोध्यम्‌ ७४

वृत्तिप्रसङ्गाप्समासप्रपङ्गादुदाहरणान्तर्गवोपपदमितिप्रपङ्गकषाऽऽह--नन्विति जादि" नाऽधक्रीतीलयस्व परिग्रहः ततोऽपि, सुपोऽपि स्ार्थादिप्रमुक्तकार्याणा कमिकत्व स्वीकारााह--प्यन्तेति पैस्थितनिमित्तकत्वरूपादित्यथेः द्धि, तैर सह प्यावत्यै ध्वनयन्नाह---प्रा भिति उत्तरपदे सुबुत्पत्तेः प्रागित्यर्थः अतं एव चर्मकरी. तीत्यादौ नोपादिसिद्धिः इदरुपरुक्षणम्‌ ।! उक्तहेवोरेव प्राक प्रस्ययोतपत्तरित्यपि बोध्यम्‌ अन्यथा फटामावाज्ज्ञापकत्वागत्येतदप्तंगतिः सैवेति बोध्यम्‌ |

अत्र ° बीनमाह--उपेतिं कगतीति गतिश्वेति विभक्तपूत्र इत्यर्थः 1 भतिडिति बहुत्रीहिः प्रथमान्तस्वास्समास एव तेन विरेष्यस्तदामिपरेत्योमयत्रा्थमाह-- नातिङिति सुपेत्य्य निवृत्येति षठः सुपपपेत्मश्येति पठे समृदायनिवृत्तो तात्प तु केबलुनिल्यस्य तत्त्वद्व्तत एवोक्तहेतोरिति गेष्यमिति केयदयः ! व्तुतस्तूष- पद्मित्यनवर्थसज्ञया सुन्तस्येव पदत्मेनोपपदत्वादवतेः सुनन्तत्वाच्च राजदुष्वेस्यादौ पूप नटोपादिपदकांयपिद्धेस्तिड घटित इति समासकिकषेषणन कारको बनतीत्यादिभ्यावृत्तिपिद्धेशच प्रथमान्तसुबचुदृत्तेरपि फटामाव इति केयरादयश्िन्स्या एवेति यथाश्रुतमेव युक्तमिति बोध्यम्‌ नन्वेवसुमयाशसिद्धावमि कारकादासिद्धिः कतुंकरण इति इट्प्ररणात्त स्सिद्धिरिति केयरादयुक्त युक्तम्‌ तस्य काष्ठैः पचतितरामित्यादिन्यादृच्या साफटयात्‌ नापि बहुटप्रहण तत्र मानम तस्यौन्यार्थकलात्‌ अत एव घनक्रीतेत्यस्य पिद्धिरत आह- एकदेशे ति एकदेश्ाद्मतिद्वारा विशिष्ठपरिमाषागोधनेन कारकांशे चेव्यथः ! चेनोमयां- समुच्चयः गत्ुपपदथोरकष्ययोरुक्तत्वादाद्‌- तेनाइवेति अन्यधा, एतदनङ्गीकारे

पिनि नानानना #ि

घ. (काचे सिद्ध तिः। >, “स्याप्वन्याः

१६८ वैयनाथङ्कपगदादीकोपेतः--

सिद्धा अन्यथा पद टराष्यदन्तखामावाव्‌ ' कीताकरणपूर्वात्‌ ` (४। १) ५० ) इति ङीष्‌ स्यात्‌

अस्या अनित्यत्वात्करचिस्सुद्घुत्च्यनन्तरमपि समासो यथा साहि तस्य धनक्गतिि अन्ये नित्यत्वे मानं तज्ाजादित्वाहानित्याहुः

अत एव कुःम्धक्षार् इत्यादो षष्टीसमासोऽपि सुबुत्पत्तेः पूर्वमेव षष्ठीस- मासाभषवे चोपपद्समासकरत एकार्थीभाव इति तच वाक्यमिति ' उप- पद्म्‌ ` (२।२।१०) इति सचे माष्ये स्पष्टम्‌ तन्न हि षष्ठीसमासाहुपपद्‌- समासो विप्रतिषेधनेति वार्तिकम्‌ अथवा विभाषा षष्ठीसमासो यद्ए षष्टीसमासस्तदोपपद्श्षमासर इति तत्मत्याख्यानं यथष्यु-

अस्या अनित्यत्वादिति अम्बाम्बेति सूत्रे गवादिप्रहणात्‌ अन्यथा गोष्ठ इत्यादौ सुपि स्य इति केऽनया पूबुत्यतेः पुष मापे पराप्पदाघ्योरिति निपेधाप्राप्तावदेश- ्रत्यययोरित्येव सिद्धे तद्वैयथ्यं स्पष्टमेव } तत्न हि स्थ इति प्रतिषदोक्तपरिमाषया सुपि. स्य इति विहितकप्त्ययान्तानुकरणं षष्ठधर्थे प्रथमेति भावः [ क्शविदितिं जनेनारुनिः सुचिता ] मानमिति पदस्याऽऽदिरिति पक्षे तस्य॒ तच्चप॑भवेऽपिः पदादादिरिति सिद्धान्तपक्षे वस्य तच््वाप्तंमवादिति मावः तत्र, धनक्रीतेत्यत्र अत्रोपप+ तिरुक्ता अत्रान्य इत्यनेनारुचिः सूचिता तदह्ीनं तु पदेऽन्त॒ इति सप्तमी्माप्ष गोचेत्यादेरेतदनित्यप्वं विना सिद्धिरितीति केचित्‌ पद्‌ इत्यस्य पदत्वयोग्योपटक्षणत्केन तस्सिद्धेरयुक्तमेतदिति परे

कारकार द्रढयति--अत एवेति कारकाशेऽस्या अद्धीकारदेवेत्य्थः पूवैमेवे- त्यत्रान्वयः षष्ठीति कृधोग्क्षणा हि षष्ठीति तस्यास्तघ्न कारकष्वादिति भावः | सोऽपीति अपिरपपदप्तमाप्समुश्वायकः ननु तत्र षष्ठीप्माप्रः उपपदसमाेन माधितत्वात्‌ नापि तत्रतत्परिमाषप्रृत्तिः प्रतिपदोक्तपरिभाषया कारकाधिकारविरि- तसंज्ञामात्रनिमित्तकविमक्स्यन्तस्य ग्रहण एवेतत्पवृ्यङ्खीकारात्‌ अत आह--षष्ठी ति एकार्थीमाव इति तथा चाविग्रहत्वेन नित्यसमासत्वलामात्षष्ठापमापेऽप्यन्तोदात्ता- दुत्तरपदादिलयस्याप्रव्या षष्ठुपपदप्तमाप्तयास्तत्र विशेष इति पत॒ एवास्त्विति मावः तदेतदुपपादयति- तन्न हीति तदोपपद्समास्र इति उपपदमिति सुत्तविहि- त्तमापरसज्ञा तत्पुरुषसन्ञा स्थास्यतीत्य्थैः विप्रतिषेधे परमित्यस्य तु प्रवृत्तिः यगपदुमयविहितसमापपंत्तातप्पुरुषपत्तयोः प्रवृत्तिपतमवेनाप्मवदूपविप्रतिषेधामावात्‌ अन्या- इराविरोभस्य तत्प्वुत्तिनिमित्तसवे मानमिति तत्तात्पथम्‌ नित्य्वानित्यसवन्नानङ-

, # धनुधिहान्तगेत्नो अन्धो ह, पुस्तकस्थः

परिभाषेन्दुशेखरः १६९

पपदसमासस्यान्तरङ्गतवामिप्रायकं वा षष्टीसमासामावादुपपदसमास इति वातिककरतोक्तं तथाऽपि तहुमयप्रत्याख्यानपरमथवेत्यादि माष्यम्‌ परिमाषायां सामान्यतः कारकोपादानेन कारकषिमक्त्यन्तेन कृद्भिः समासमा्स्य सुबुत्पत्तेः पूर्षमेव लामात्‌ एतेनेषा कारकतद्विशेषयो. रुपादान एवेति परास्तम्‌ अस्या विध्येकवाक्यत्वामावेन विप्रतिषे- धादिश्षाख्लवत्कायव्यवस्थापकत्वेनोपादान एवेव्य्थाङामाच्च ।॥ ७५

ननु उगिदचाम्‌ ` (७ 1 ७० ) इत्यत्र धातोश्वेहुगि- कार्यं तरद्यश्चतेरेवेति नियमेनाधातोरेव तुमि सिद्धेऽधषातु्रहणं व्य्थमत आह-

सप्रतिकाभवे प्रृतपू्वगतिः ७६

तविरोध* केयटनोक्त एवेति वाच्यम्‌ बोधे बाधन्ञानस्याप्रतिनन्धकत्वात्‌ एवं षष्ठी- समासोऽपि नित्य एवेताद्विषये फटिति तद्धोधितामावास्येतद्विरोधेनेतद्धिषये त्यागात्‌ नित्य क्रीडेत्यादिविषथे तस्य क्ट्ठनाधत्वादिति भावः अन्तरङ्कत्वे ति ! षष्ठीतिसूतर सुपेति तृतीयान्तस्य सबन्धात्त्र तद्भावादेति मावः अत एव मातुः स्मरतीत्यादौ षष्ठीपमाप्तः अत एव पष्ठपन्तस्यनिकसुबन्तेन ॒स्माप्र इति बोध्यम्‌ कृतो- क्त मिति पूषेवार्तिकखण्डनाय तयोमध्य इति शेषः तहुमयेति पूपक्तपिद्धा- नतरूपवार्विकदवयेत्यथः भाष्यमिति वार्तिकमिति मावः ननुक्तरीत्या विपरतिषेषा- समवाचस्प्रस्याख्यानेऽप्यन्तरङतवस्योपपादितत्वात्कथं तत्प्रत्याख्यानमिति प्रविज्ञाताथांसि- द्धिरेवात आह--परी ति प्रक्तेदयादिः इदम॒प्क्षणं गतिकारकोपपदादित्यस्यापि कारकोपेति वस्त॒त इत्यादिः कारकपदोपेत्यर्थो वा प्रतिपदोक्तपरिमाषा तु प्रवतेते तस्या अनित्यात्‌ स्वरप्तस्तया तथाथाखमाच कारकेति तेन सह ॒तन्मा्नस्य ततः पूैमेव तैः पह ॒लामादित्यथैः समानस्येति मात्र काल्यै तथा षष्ठी- समासोऽपि तपर्यन्तरङ्त्वमेव तस्य नास्तीति प्रागुक्तार्थपर्वपिद्धिरिति भावः एतेने- षेति तथायेखाभेनेलथेः कारकेति तन्मात्रयोरि्यर्थः दृषणान्तरमाह-- अस्या इति निराकाडक्षत्वादिति मावः नच प्रातिपदिकग्रहण इत्यतो ग्रहणपदायु-

[ (कोप

वृत्तिः करप्याऽऽकाटक्षया तदेकवाक्यता वाऽत आह--विप्रेति ।। ७९ बोद्धानित्यत्वादिफलगोचेल्याव्प्रसङ्गदेवाऽऽह--ननूगिद्‌ चा मिति इत्यतरलस्यो-

मयत्रान्वयः नाधातोरेव, उगित. यत्त॒ सीरदेवादयोऽचो यदित्यम्यरहणमस्या ज्ञापकम-

न्यथा हटन्तेभ्यो ण्यति पारिशेप्यादजन्तेम्य एव यता भाग्यमिति तद्वैय्य सष्टमेबेति

सख. घ, त्रातरि} २३

१७० गे्यनाथक्रतगदाटीकोपेतः-~

तत्तद्रचनसाम््यन्यायसिद्धयप्‌ तत्सामर्थ्यादधातुमूतपूर्वस्यापीत्य- थन गोमत्यतेः क्विपि गोमानित्यादो नुस्सिद्धिः। ' नामि ` (६।४। 2) इत्यादिदषेषु भाष्ये स्पष्टा ७६ [शकष + ® वहू्रीहौ तद्गुणसंविज्ञानमपि ७४७

अपिनाऽतद्गुणसं विज्ञानम्‌ तेषां गुणानामवयवपदाथानां संबि.

ज्ञानं विशेष्यान्वयित्वमिति तदथः य्न समवायसबन्धेन संबन्ध्यन्यप-

दा्थंस्तच्र प्रायस्तद्कणसं विज्ञानम्‌ अन्यच प्रायोऽन्यत्‌ लम्बकणंचि- €^ &# ^~

घरगु उदाहरणे सर्वादीनि ` (१।१ २७ ¦ जक्षित्यादयः ' (६ ।१।६) इति चादाहरणे सर्वनामसन्ञासूते भाष्ये स्पष्टा ॥७७

तत्र एवमपि परिमाषया स्वसिन्दोषाप्राप्त्या चारिताथ्यस्यान्य्र तञ्नातीयफर्स्य चामावात्‌ तद्ध्वनयन्यायपदवटितमाह-- तत्तदिति सामर््यरूपो यो न्यायस्तत्ि- देयमित्यर्थः यथा तत्रेवाञ्य्रहणप्ताम्यादजन्तमूतपूरवादित्यथः अत एवाऽऽह-- तत्सामथ्यांडिति अघातुप्रहणघ्राम्याीदित्य्. स्यापी ति उगित इति रोषः | अपिरिक्तपमुच्चायकः माष्य इति तत्र ह्यामीत्येव कयं यदागमा इत्यनेन नामि सिद्धेः निल्यत्वादादौ दीर्वेऽपि मृतपूषैगत्या खटमिद्धिरपरीनामित्यादौ तिादौ त॒ सावकारशत्वे षटचतुरिति चरित्यनुवृ्या सिद्धः नापि नुशब्दे नेकमिति न्यायात्‌ अन्यथा नृनदयाप इत्येव वदेदिष्युक्स्वोत्तराथं तथा निर्देश इत्युक्तम्‌ ।। ७६ |

उगिदित्यत्र बहूत्ीहेर्गोमानित्यस्य मत्वर्थे बहुव्रीहिरिति सिद्धान्तेन प्रप्ञादाह-- बहुवीति पष्ठीमापततः कर्मधारयस्य दघुत्वादाह--तेषा पिति गुणाना , विरेष- णानाम्‌ अत एवाऽऽह--अवयवेति एतेन सीरदेवादिव्याख्यानमपास्त बोध्यम्‌ विरोष्यान्वयिनाऽन्वयित्वमिति पाठ विरेष्यान्वयित्वमिति पठे तु स॒स्यविशेप्यं वाक्या- थरूप ग्राह्यम्‌ तदर्थः, उक्तवचनेकदेरार्थः एव योगार्थसुक्त्वाऽविरोधाय द्रयो्बहस्येन विविक्तविषय आह--बञ्रे ति यद्यपि केयटादिभिरत्र स्थोमोऽपि निवेरितस्तथाऽपि तस्याप्तबन्धत्वाह्लाघवाचाऽऽह-- समवायेति ठम्बकरणं मोन्येल्यादो व्यभिचारादाह- भाय इति अन्यत्र, समवायान्यसंबन्धेन सबन्धिन्यन्यपदार्थे अस्यापि रक्तदण्ड जनीयतामित्यादौ व्यभिचारादाह--प्राय इति \ अन्यत्‌, अतदरणप्तविज्ञानम्‌ तथा चोमयमपि स्मवामिप्रायकं बोध्यम्‌ क्रमस्य बेध्यत्वाह्टम्बकर्णस्य पूैनिपा तः लौकिके ते उक्त्वा शाल्लीये आह-स्वादी ति 1 तथा टोकन्यायपिद्धेयम्‌ गमकमप्यत् यथाक्रममाव्यसुमगेत्यत्राच्वेस्याम्प्त्ययवादिति अन्यथा च््यर्थं इत्यनेन च्विभित्ना- ` त्ानामेव प्रहणादामन्तस्येव ग्रहणाच्च तदसगति; स्पेव ७७

वरिमावन्दुशेखरः। १७१

ननु ' वदः सुपि क्यप्च ` (३। १०६) इति चेनानुक्रृष्टस्य यतो भुवो भावे ` (३! १1 १०७). इत्यवाप्यनुवुत्तिः स्यादत आह-

चानुरुष्ठं॑नोत्तरत्र ७८

णयुल्यनुषर्तमाने अभ्ययेऽयथाभिपरेता ` (३।\४) ५२) इतिं सञे एनर्णमुल्य्रहणमस्या ज्ञापकम्‌ अन्यथा क्त्वा चेति वदेत्‌ तध्यु- तरन्रोभयोः संबन्धार्थम्‌ उदाहरणानि स्फटानिं इदमनित्यम्‌ अत एव तृतीयाचहोः(२।३।३) इत्यत्र चानुकरृष्टाया अपि द्वितीयाया " अन्तरान्तरेण ` (२।३।४) इत्यत्र संबन्धः

लुटि क्टपः ` (१ २। ५३ ) इति सूच्रस्थनानुवत्पथस्तकल- चकारपत्याख्यानेन विरद्धेयम्‌ व्याख्यानादेवानुवत्तिनिवच्योनिवाह इति तदाशयः ' कुलिजाल्लुस्लो ८५। १।५५ ) इतिसूत्रस्थ- भाष्यविरुद्धा च) तत्रहि" द्विगोः छश्च ` (५।-१1 4४) इति सुजाक्छनस्तच चेनाप्यतुक्षटस्य खोऽन्यतरस्यामित्यस्य चानुवृत्ति स्वीकृत्य लृक्खों चेति माप्ये प्रत्याख्यातम्‌ ७८

समुच्चयाथकापिप्रपङ्दाह-- नन्विति यत. अचो यदिति सूत्रस्थस्य अनुब- तैति घ्वादुमीलयतः अन्यथा, एतदमवे ज्ञापिते चारिताभ्यमाह-- तद्धीति पुनर्णमस्प्रहण रीत्यथः उत्तरेति तिर्यच्यपवर्ग इष्यादो क्त्वाणमुरोरिद्यथः इद मिति उक्तवचनमित्य्थ. अनित्यमिति ! चादुङृष्टविकल्पनिवारणफल्कादेक- जुति सूत्रे णप्रहणादिति मावः अत एव, अनित्यत्वादेव द्वितीयाया; , तस्या एष स्वरितत्वात्‌ तृतीयाया अतक्तात्‌

यत्त सीरदेवादयः खरितत्वेनादवृत्तिपिद्धो पुनश्वप्तदथं यत्र॒ क्रियते ततरेतत्मदृक्तिः यत्र तु प्रतियोगिनं इष्ट निवृत्तिप्राप्तौ चेनाठुवृत्तिस्त्र अत॒ एवान्तरान्तरेणेत्यन दोषः | मत्रेयसत्वनियमेन प्रवृत्तिमाहिति तदयुक्तमिति ध्वनयनाह--लुटीति अनुतर च्य- थति अदुवृ्तिफल्केतयथः एतेनान्यफल्कमना चाना प्रत्याख्यानमिति सूचितम्‌ विरुद्धयमिति। जद्टाथं चपच्चेऽप्यदृ स्याचधंत्वामविन चानक्ृषटत्वस्य क्प्यभावात्‌। तदाह--व्याख्यानादेवेति खरतिनाविकार्‌ इत्येतन्मृखकाद्धाप्यीयादिवर्थः जम्यर्दितत्वादनुवृत्तेः पृथेनिपात. निवृत्तिप्रहणेन इष्टानतारथेन व्यास्यान्याऽऽवरयकत्वं सूचितम्‌ एषेन चामावत्यतुृतपयत्वमपि उपारूपानस्याऽऽवदयकत्वं ध्वनितम्‌ तदाक्ञव इति तत्म्याख्यानपरमाष्याशय इत्यथैः उक्ताय द्रदयति-कुडिजादिति तत

^ (५ (क्‌

दि, उक्तसूत्रे हि माप्य इत्यत्रान्वयः छठनस्तत ति गोरिति सत्र इल. चेनेति।

दवन , च,

ग, इ, ०, ननु सूत्ररील्याऽ्थि तद्धिरोधोऽत भा-क"

१७२ व्रद्यनाथकतगदादीकोपेतः-~

नन्वततदात्तादेरन्तोदात्ताच्च यटुष्यते तद्यश्चनादेष्यश्ननान्ताचच नं

पराप्रोतीत्यत आह- स्वरविधो व्यञ्जनमवियमानवत्‌ ७९.

स्वरोदेर्यके बधा दित्यर्थः शनोत्तरपदेऽनुदात्तादावपरथिवीरुदपषम- न्थिषु ` (६ २। १४२) इति सूते परथिव्यादिपयुदासोऽस्या ज्ञापकः अन्यथा परथिव्यादीनामनुदात्तादिवामावाद्पाप्तौ तद्वैयर्थ्यं स्पष्टमेव धर्मि्ाहकमानादेव स्वरोदेश्यक बिधिविषयमिद्म्‌

अत एव शतुरनुमो नद्यजादी ` ( & १७३ ) ' अचः कतू- यङि ` (६। १। १९५ ) इत्यादावजादी अच इत्यादेश्चारिता्थ्यंम्‌ चेनानुङ्ृष्टस्याषील्य्थः इत्यस्य चेति पाठः एन्तमुच्चायकश्वः तद्रहितपठे तु पूर्ोऽपिरर योज्यः आमि स्वैनाम्न इति सूत्रे माप्ये प्रकृते किमेदित्यामो ऽग्रहणमुक्त्वा ग्रहणेऽपि दोष इति पक्षान्तरे प्चतितरामित्यादौ परत्वास्पापतस्य रयोऽमावाय हृस्वनयेलयत्र यस्य रोप इत्यनयोरिवि तद्धित इत्यस्याप्यनुवृत्तिः कृतेति बोध्यम्‌ [ # एव यदि सुप्तरीत्येयं भवेत्तदेतत्मत्यास्यानाप्तगतिरिति मावः ७८ 1 )

बहु्ीहिप्पद्वादनुदाततादेशेति चप्रसज्ञाच्ाऽऽह- नन्विति यत्तु॒सीरदेवाद्यः स्वरविधावित्यस्य स्वरकर्मक्रविधाविलयर्थः तेन कर्तन्यमित्यादौ तकारादेरवि्यमानकव्खाद्‌- कारदेरादुदात्ताद्यो भवन्ति ज्ञापकं चात्र विल्वादिभ्योऽणिवि सूत्रम्‌ तद्धयनदात्तादेशय. त्यजूबाधनार्थम्‌ अन्यथा तेषामनुदात्तादित्वामावाद्नोऽपराघ्या स्तामान्यपूत्रेणाणः ष्या किं तेनेति हस्स्वरपराप्ताविति त॒ नैबोक्तवन्त. तत्न धर्मि्राहकमानात्तदछाभेन. मिथो विरोधात्‌ अन्यार्थकामि्रफरकपन्नापकपरिमापाद्वयस्य समाप्तस्येति सुतै भाप्ये कण्ठत्‌ उक्तत्वाच्च तदध्वनयत्नाह--स्वरोेश्यक इति अन्यथा, अस्या अभवे अप्राप्तो, निषेषाप्रा्तो तथा देवताद्वद्धं चेति पूवसत्रेण पूेत्तपदयोरिषटः प्रकृतिस्वरः सिद्ध इति मावः नन्वेव परिभाषायास्तथेवार्थः स्या्चायमत आह-धर्मींति उक्त- पयुदासरूपादिल्यथः नोत्तरषद्‌ इत्यस्य स्वरनिषेधविधित्वेन स्वरकमकविधित्वामागादिति मावः इद्‌) कचनम्‌

सीरदेवाधुक्तो दोषान्तरं सूचयितुमक्ता्ं द्रयति--अत एवेति एवमर्थाङ्गीका- रादेवेष्यथैः हरायादिम्यावृतत्यथं हि ताज चादिप्रहणम्‌ यदि स्वरकर्मकविषौ तथा स्यात्तदा व्यावत्यामवेन तदानरथक्यं सष्टमेव बिल्वकादिभ्योऽणिति सूतमप्येवमेव सफ. मिति भावः एवसुक्तार्थस्य सूत्रारूटत्वसुक्त्वा माप्याद्यारूढत्व ध्वनयन्प्राग्वदाह-- ` जषलुखिहान्तूते न्थ इ. पृस्तक्स्.।

घ, (जादि २ग, ड, सूत्र त्वेममपि सः

परिमापेन्दुशेखरः ! १५३

अत एव राजवतीत्यादो नलोपस्यासिद्धस्वादन्वतीश्षब्डत्वात्‌ ' अन्तोऽ- वत्याः ` (६। १। २२० ) इति स्वरो नोदस्ित्ानित्यच ' ह्वस्वनुड्‌- भ्याम्‌ ` (६। १। १५८६ ) इति मतुञ्वुदात्तत्वं नेत्याकरः स्पष्टं चेद्‌ ° समासस्य ` (६ ।! ! २२३ ) इति सृते माष्ये ' उचेरुदात्तः ( १।२। २९ ) इति सूते केयटस्तु, इयमनावदयकी समभिव्यषहुता- जुपरागेण हलोऽप्युदाचाद्विद्ृबमासात्तडुपपत्तेरित्याह तच्च माप्येऽपि ध्वानितमेतत्‌ ७९

नन्वेवमपि राजहपदित्यादों ˆ समासस्य ` (६ १। २२३ ) इत्य न्तादात्तत्वं षकाराकारस्य स्यादत आह-

हट्स्वरपाो व्यञ्जनमवियमानवत्‌ < ° अस्याश्च ध्यतोऽनावः' ( ६।१।२१२ ) इति सूज नोप्रतिषेधो ज्ञापकः नाव्यमित्यत्राऽऽदिर्नकारो स्वरयोग्या यश्वाऽऽकारस्तयोग्यो नासावा- हिरिति प्रतिषेधोऽनर्थकः चाऽऽदि्रिव नकार उडात्तगुणवि्ञि- छान्तरतमा्चपोऽस्तविति वाच्यम्‌ तथा सति निमित्तभूतद्यचूकत्वस्य

विनाश्चादुपजीव्यविरोधनाऽभदुदात्त्वाप्रातेरित्यन्यच् विस्तरः स्प्टा

अत एवेति प्राग्वत्‌ आकर इत्यत्रान्वयः तस्य सगच्छत इति शेषः 1 कैय-

रादिपतहाय तथोक्तम्‌ शब्दत्वादिति हेतुः स्वरामावे | उदात्तत्व नेति निश्चः पाठः| नुद्रयोक्तेः अत एवेल्यग्रे योजने नाद्प्े योनने वाऽस्तु त्थ त्वेतद्पंगतिः स्पेष केयटस्तु अस्याऽऽहेत्यत्रान्वयः समभीति सममिन्याहारच पूर्वणोत्तरेण वा तदुपपेति रटदरहढन्तात्तत्मत्ययोपपततेरित्यथैः अत्र निर्मूरत्वं निरच््--त्रेति उचेरदात्त इत्यतेत्यभ. ] तथा चैतत्तथा स्ष्टमन्यत् ७९

एवमपि उक्तपरिमा्षैयाऽचदात्तदिरियादो निबौहेऽपि स्यादिति तरस्य न्तत्वामावात्‌ तथा तकारस्य ककारो वक्ष्यमाणरीत्या स्यादिति माव. अस्याश्चेति चस्त्वर्थे तच्स्पपादयति-नान्यभिति अन्यथेत्यादिः चा दि्रेषे ति एवेनाऽऽन्‌- व्यावृत्तिः विशिष्टान्तरेति वृकारेदर्थः अस्तु, स्यात्‌ तदानथक्यात्र्‌ एवं तद्वारणा्थं प्रतिषेधस्याऽऽवश्यकत्वेन ज्ञापकत्वापमव इति मावः निमित्तेति आघुदात्तस्रेत्यादिः दात्तस्वापरासेरिति तस्येवाप्रप्नैरित्यथं. ! एवं प्रतिषेषोऽन- कः सन्ज्ञापक एवेति भाव. इटः स्वरप्राघ्यमवाद्वायुक्तेयसुवेरुपरम्यमानोऽनु-

(का)

१क., घ, न्ने वाऽ घ. श्वासे त^। घ, श्वया पृवौक्तादौं } * ग, प्स्यानन्तत्वादिःं भावः; त०। क्‌, ग, द, नाऽऽव्याः

१७४ वैयनाथकृतगवादीकोपेतः--

चेयं : समासस्य ` (६ १। २२३ ) इति सूते माष्ये ८०

नतु श्पूरणगुणः ( २।२।११ ) इति निषेधस्तव्यत्यपि स्यात्‌ "दिवि ओतः ( ५।१।८४ ) इत्योखं दिवेः किप्यपि स्यात्‌ तथा यतोऽनावः" (६।१।२१३) इति स्वरो ण्यत्यपि स्यात्‌ ऊहटरोऽङ गुणः" (७।४।१६) इति चडङ्यपि स्यात्‌ अत आह-

निरनुबन्धकग्रहणे सानुबन्धकस्य ८१ तदनुबन्धक्रहण नातदनुबन्धकस्य <२॥

"वामदेवाड्ड्यद्ल्यो ' ( ४।२।९ ) इति सूते उ्यज्यर्तोडिसवमनयो- ज्तापकम्‌ तद्धि ययतोश्चातदर्थे" ( ६।२।१५६ ) इत्यत्र तयोरयहणा- रथ॑म्‌ नजः परस्य ययदृन्तस्योत्तरपदस्यान्त उदात्त इति तदर्थः 9 एवं चावामदेव्येऽव्ययपर्वपद्प्रक्रतिस्वर एव मवति। तन्माजानुबन्धकग्रहणे चान्यश्चानुबन्धो यस्य तद्रहणं नेव्यन्त्या्थः। दात्तः चाचः स्यान इत्याद्ययादिति वाच्यम्‌ षष्ठयन्तस्याच इत्यस्यानवुवृच्योदात्ता दिपदानामध्यु संकेतादादिस्दोत्तगुणकः स्यादित्याघयरथे तत्तदन्तरतमः कश्चिद्च्स्यादिति हशः स्वरप्ाप्तिपमवात्‌ तदाह--इस्यन्यघरे ति भाष्यादावित्य्थः चेयमिति इयमपी- स्यथः तेन पूर्वस्याः समयः अत एव तत्न तथा नोक्तम्‌ तत्र॒ हि व्यञ्ञनानतेषू- पस्ख्यानमितिवापिकप्रत्याख्यानाय परिमाषाद्वयमक्तम्‌ ८०

स्वरप्रसद्धदेवाऽऽह-नन्वि ति अत एव तृतीयोकिः तन्यत्यपि स्यादिति पाठः| स्वकरतव्यमिलयादो भअपयस्तव्यप्रातिपादिकादिप्मुच्चायकाः किप्यपि, अक्षदयहत्यादौ जत्र प्दावधिकेऽन्वाख्यानेऽपरनिमित्तकत्वेन वेर्क्तेति रोपे पेदुष इत्यत्रोक्तप्रकारो बोध्यः | एकदेशविकरतन्यायो वा यत्तधातोरिलयनधृत््या पिद्धनेद प्रयोजनमिति न्तः तन्न तस्या माष्य एव दूषितत्वात्‌ अत्राऽऽ्यद्वयमा्यपरिमाषाविषयः अपरद्वयमन्त्यपरिमाष विषयः सौतक्रमुष्टइध्य प्रिमाषक्रमेणाऽऽह--ञ्येति तोः, उयञ्यतोः अन- योरिति पठेऽप्येवम्‌ नञ इति 1 गणप्रतिषेधविषयादिलयादि. अनुचरत्तिरन्धभिदं सर्वम्‌। पदस्यान्त उदात्त इति पाठः तदर्थः, ययतोरितिपूत्रार्थः एषे , तयोस्तत्राऽऽम्याम- ग्ररणे च। अष्ययेति। तत्पुसषे तुल्यारथेतीति भावः स्ष्ठतवादादयाथमुपेषयान्त्याथमाह--

तन्ाजेति सवे वाक्यं सावधारणमिति न्यायेनेति मावः स॒ एवानुबन्धो यस्येति

वाच्योऽथैः तत्फटितिमाह--स चेति न्यासकारादक्तधरभमाहकमानरन्धार्थनिरापरा-

क~~ -----~------------------------------------------------------ ~~~ -- ~~~

* इ, पुस्तके--भपयः, अपिक्षव्द्‌ा इखथः

भारतात

१क, इ, -दात्तादिगुः क. छ, “योः, ययतोः

परिमषेन्दुशेखरः ! १७५

एते प्रत्ययाप्रत्ययस्ाधारणे दिवि ओत्‌ ` (७१ ८४ ) इत्यादौ संचारितत्वात्‌ वर्णग्रहणे चानयोरपवरत्तिरिति स्पष्टं ओङ् आपः: (७1१) १८) इत्यत्र माष्ये यनारूबन्धेन सासुब- न्धकतवं द्यनुबन्धकत्वादि वा तदनुचारण एवेषा धर्मियाहकमा- नात्‌ तेन जहश्सोः ` (७।१।२० ) इत्यत्र नैपेति निरनु- बन्धकत्वात्तद्धितश्स एवा यहणं स्यादिति शङ्न्यम्‌ एवमन्त्या- न्यतरानुबन्धोचारण एव तेन चनो चः (४1१७) इत्याद ङवनिष्क्व- निपोर्यहणसिद्धिः एकातुबन्धकय्रहणे सं मवतीति वर्था माष्यादि-

याऽऽह- एते चेति दिव इति अत॒ एवावतरण एतद्धेखः अत॒एवोहौकः किवं सफटमिति प्राञ्चः एतेनाऽभ्ये तथा सर्वेऽपि द्वितीये फटमित्यपास्तम्‌ अतिप्रसङ्ग निराच््े-- वर्णेति ओंङः इति ङकाराभाव आया प्राप्तदोषवारणाय तथोक्तं कण्ठत इति भावः धमिग्राहकमानसिद्धमेवदमिति तदाकूतम्‌ तदेवद्भ्वनयन्नाह- येनेति आद्य उक्स्वा # द्वितीय आह-- दयनुबन्धकेति ह्वलड्म्यामित्यत्र इमतपोऽग्रहणात्त्तग्रहायाऽऽह--त्वादी ति वाशब्द" समुच्चये अत ॒एवैषेत्येकवचनं + जातो प्रत्येकान्वये तु यथाश्र॒तमेव स्व युक्तम्‌ धर्मीति उ्यञ्यतोडित्करणा- दि्यर्थः आयस्य फटमाह- तेनेति उक्ता्थाङ्गीकारेणेत्यर्थः नेषेत्यत्रान्वयः नाऽऽ्येति तदर्थः तिने शङ्कथमित्यत्र हेपुव्वनान्वेति तदेवाऽऽह- निरे ति वात्न, नरदासोः श्चिरित्यत्र एवं, धर्मिग्राहकमानादेव अन्यतरेति इद व्यडबन्धोचारणस्याप्यु- परक्षणम्‌ अते एव फरोक्तिसगतिः इवनिपएक्रनिपोरिति पाठ. तयोरपीत्यथ. अन्यथा दयनुबन्धकत्वाद्रनिप एव ग्रहण स्यात्न द्वनिपादेः ध्वनितमिद मतुवसरोरित्यत्रत्येन वन उप- स्यानं प्रातरिस्व इति माष्येणापि अन्यथा वन इत्युक्त्वा प्रातरित्व इत्यन्येम्योऽषीति क्वनिबन्तोदाहरणदानाप्तगतिः सष्टेव स्ष्टीकरत॒चेतत्ततैव कैयटेन ओहाकः कित्वं तु गःस्थकनधुमृल्व इति पूर्वोत्तरसाहचयेण हशत्यत्राप्यव्युबन्धकस्येव प्राप्ग्रहणामावाय अन्यथा कं विनाऽपि वनोरे्यत्रेव पामान्यग्रहण सूपपादामिति तदानयक्यमेव स्यात्‌ एतेन तस्पादनिष्टायापत्तिरिलयपास्तम्‌ इति स्वथं इति इत्यादि त्वथ इव्यर्थः अस्यापि धमिग्राहकमानटब्यत्वादाह--न भाष्ये ति वनो चेत्यादौ दोषापततेमैतुवसो रित्यत्रत्य- प्रागुक्तमाप्याप्तगत्यापततेश्च यत्त पीरदेवाद्यः परिभाषात्रयं निरयुबन्धकेकाबन्धकतददु- बन्धकेति अधये उक्तज्ञापकपताध्ये उदाहरणान्युक्तान्येव तत्तदनुबन्धोचारणप्तामथ्ये-

# क, ड. पस्तकयो.--तादशलक्ष्यासंमवादादहंति पाठान्तरम्‌ + जाताविदस्याप्रेञ्य भ्रन्थ" ड. पुस्तक्यो ~ वमिग्रादक्मानसिद्धमेवे दनिति तदाकूतम्‌

१३, (हाग्वातो. च्विः)

१७६ वैयनाथक्रृतगद्ारीकोपेतः-

संमत इत्यन्यत्र विस्तरः ८१ ८२

नु ुटीर इत्यादा स्वाथिकत्वात्स्वाथक्षानां प्रकरतितो लिङ्वच- नादुवृत्तेन्यांयप्राप्तवाष्पुस्त्वानुपपत्तिरण्कल्प मित्यत नपुंसकरस्वेकवचनयो- रनुपपत्तिश्येत्यत आह-

कचिर्स्वा्थिकाः प्रङूतिता लिङ्गवचनान्यतिवतेन्ते ८३॥

णचः खियाम्‌ ' (५ ४। १४ ) इति सूते क्ियामिल्युक्तिरस्या ज्ञापिका अन्यथा कर्मव्यतिहारे णच सियाम्‌ ` (३।३।४६) इति सखियामेव व्िधानाकिं तेन स्पष्टा चेय बहुज्विधायके भाष्ये ८३

नमु सुपथी नगरीति युवोरनाका ` ( ७।१।१) इतिष्ूचमा- ष्योदाहूत इनः शयाम्‌ ` (५ ४। १५२) इति कपस्यादत आह-

समासान्तविधिरनित्पः ८४

प्रतेरश्वादयस्तप्पुरुषे ' ( & २1 १९३ ) इत्यन्तोदात्तत्वायाभ्वा- दिषु राजञ्शब्दपाठोऽस्या ज्ञापकः अन्यथा टचैवान्तोदात्तवे सिद्ध कि तेन 1 " द्वितिभ्यां षाहन्मूर्ध॑सु ` [ २। १९७ ] इति स्वरषि- धायके भाष्ये स्पष्टेयम्‌ <४

ख्न्धाथानुवाद्स्तृतीया तछछक््य माड डुडिति अत्राडितो माक्षब्दस्य ग्रह्छाम्‌ तथा चडि विधीयमान ह्ित्वमडि नेति त्न माप्यविरोधात्‌ परिभापाद्वयस्येव मापये सत्त्वात्‌ तत्तदनुबन्धोच्चारणप्ताम््यदेव माडीत्यादौ दोपामावेन तत्परिभाषानपेक्षणाच अनुबन्धादावेवमप्यनिर्ाहेण न्युनतापत्तशवेति दिक्‌ तदाह--इत्यन्यञ्न विस्तर इति। दू्ोतादावित्यथंः ८९ ८२

निपेषप्रसङ्गादाह- नन्विति रप्येति हेषः न्यायेति यी य्न तद्धम- मागिति लोक्िकन्यायेत्य्थैः स्वा्थीदिकार्याणा क्रम्य बोध्यत्वादाह-- नपुसके ति कचिदित्यनेन बहुषु स्यण्षु तदद्वृत्ति सूचिता प्रङरतीति आदादित्वात्वष्ठबन्ता- तिः अन्यथा, एतदमावे तेन; च्ियामिति पदेन ज्ञापकस्य प्ामान्यपिक्षत्वाद्रच- नारोऽपि सिद्धिरबोध्या ८३

तत्परघङधदेवाऽऽह-- नन्विति कषितिं 1 तथा डीव्न स्यादिति भावः टचेवान्तेदेति रााह इतीति भावः द्विचीति यथा चैतत्तथा स्ट कौस्तुभे वृद्धिपज्ञाविधायके सूत्रे ८४

% ध, योऽपन्न. स।

परिमाषेन्दुशेखरः १७७

नु शातानीत्यादो तुमि करते षट्संज्ञा धराप्रोति ततश्च लुक्स्यात्तथो- पादा स्तेत्यत्राऽऽत्वे कृते ' स्थाष्वोरिच ` (१।२) १७) इतीत्वं प्ा्रोच्यत आह-

संनिपातलक्षणो विधिरनिमित्तं तद्विधातस्य ८५ संनिपातो द्योः संबन्धस्तन्निमित्तो विधिस्तं संनिपातं यो विहन्ति तस्यानिमित्तम्‌ उपजीभ्यविरोधस्यायुक्तत्वमितिन्यायमटठेषा अत एवात्र संनिपातशब्देन पूवपरयोः संबन्ध एव क्षतु विशेष्व- विशेषणसंनिपातोऽपि गृह्यते अत एव यामणि कुलमित्यादौ नपुंसकलह- स्वत्वेऽपि पिति ङ्कृति ` (६ १।७१ ) इति तुग् प्रातिपदिका-

यरय 224 वाकाककाातकााककाककिकानणाताकाकाााकककाकााानाकपाकक

तत्परसङ्गदेवाऽऽह- नन्विति आत्व इति दीडा ल्यपि चेतीति मावः। स्थाध्वोरिति अस्य पुप्वादित्यादिः यन्त सीरदेवादय आनन्तर्थलक्षणो विभिस्तद्धि- धातस्यानिमित्तम्‌ वदूनन्तयेम यो विहितस्तदानन्तयंमप्तौ विरुणद्धीलर्थः यस्संबन्धेन यो नातस्तस्य स॒ विधातक इति याषत्‌। विघात इत्यत्र मवे घञिव्याहुः तन्न वक्ष्य- माणदूषणगणापत्तः तद्ध्वनयन्नाह--संनिपात इति दयोः, पूर्वपरयोरविंशेषणविशे- ष्ययोश्च तन्निमित्त इति बहु्रीहिः विधिरियत्न कपरणि किः तद्धिषात इत्यत्र कर्म- भ्यणित्याह-- तं समिति यद्यपि सीरदेवेनोक्तमत्र ज्ञापकं तिलिति निषेधः सच विभक्तिनिमित्तयोसििसचतलोरनया डीप प्रत्यनिमित्तत्वादीषभरापतावुपपद्ते अन्यथा तद्य. वहितत्वान्न स्यात्‌ डपिश्च दीघादीभोभ्यामविरोषादिति यत्त॒ भान्तो नेद॑ज्ञापक युक्तम्‌ ध्वखदिषु तयोः पाठान्दयैबूनिषेधेन तस्साफद्यात्‌ | प्रत्यत तस्पाठादनित्येयमिति तन्न छृन्मेनन्त इतिसतरस्थतत्परिभाषाफर्त्वखण्डकडीनमावन्ञापकपरमाष्यस्वारस्येन तयो. स्तन्न पाठस्यानाषत्वात्‌ अतं एवेतदानित्यत्वे ज्ञापकं वक्ष्यति-कष्टायेत्यादि अन्येवाऽचि हृस्वशवत्येव सिद्धे डिति इखश्च वाऽमीतिपूत्रह्यकरणमस्या ज्ञापकम्‌ तद्धि भ्रणामि- त्याद्‌। उडथम्‌ अन्यथा स्र स्यात्‌ उट्यनादिप्रत्ययप्तब न्धविनाश्चादिव्युक्तम्‌ तथाऽपि कक्ष्यमाणदाषगणापत्या तदयुक्तमिति ध्वनयन्नाह- उपजीव्येति

तत्र तमेव दोषगणं सूचयन्द्रयो" सबन्ध इत्येतत्परिष्करोति-अत एवेस्यादिना केचिदित्य- न्तेन अत एव, ज्ञापकं विहाय न्यायमृटकत्वस्योक्तत्वादेव संबन्ध एव, आनन्तर्या्य एव सनिपातोऽपि, तयोर्विरण्यविरोषणमावाख्यस्बन्धोऽपि अस्या ज्ञापकम्‌ल्कतवे तु तत्र तद्सच्चात्तस्य सजातीयापक्षत्वात्तद्रहणं स्यात्‌ एतत्फल्माह--अत पवेति विशेभ्यविशेषणमावप्तबन्धस्यापि ग्रहणदेवेत्यथः ्राभणीति व्यस्तं पद्‌ क्रिबन्तप्रकृतिकम्‌ त्वेऽपीति अपिना वकष्माणसमस्तोदाहरंण उत्तरपदहेतुकहस्वके तुगमावस्य पूैसेबन्ध-

चि घ. इ, “दिपाः > क, (रणेपृत्तः |

ॐ.

१७८ केद्यनाथक्रतगदारीकोपतः-

जन्तत्वषनिपातेन जातस्य स्वस्य तदृषिधातकत्वात्‌ तुक्यजन्तखः वि्ातः स्द्ट एव

चा परवत्येन ह्स्वस्य बाट्रिङ्गतयाऽसिद्धत्वय्‌ अयद्तव हिरङ्कला- साधयणस्वोक्तव्यत्‌। किं शत्वतुकोरासिद्धः' (६।१।८६) इस्येतदलात्कर- तितुग्यहणाच तुग्विघों बहिरङ्कपरिमाषाया अप्रवृत्तेः सर्वविधसंनिपात- ग्रहणादेव दणांभ्रयः; प्रत्ययो वणंबिचालस्यानिभित्तं स्याद्त्येततपरि- माषादोषनिरूपणावसर वातिककृतोक्तम्‌ हि प्रत्ययः पू्॑परसंनि- पातनिरित्तकः एव संनिपातङब्डेन गद्यत इति मत्वा प्रत्ययः संनिपातनिमित्तक इति शङ्कायां तदस्युपेव्येवाङ्कसन्ता तर््यनिभित्तं स्यादि्येकदे शिनोक्त भिति तद्धाष्यविरोधः

क्कि चेवं शेषो गाग्यां वैनतेय इत्यादावप्यङ्गसक्ञाया लोपनिभित्तत्वा-

अहणेनेव िद्धि सूचिता अजन्तप्तनीतिपाठः तयोस्तदाख्यप्बन्पेनेलय्थ अनन्तत्व- सनीति १२ द्वद्ठोत्तर त्व. 1 सचोक्तरूपंबन्धाथक एव छत्तद्धितेति न्यायात्तदूपसबन्धेनेत्यर्थं इति केचित्‌ तच्च दद्धेऽनन्तेत्यस्य पृवनिपातापत्ते. तस्माद्त्वक एव पाटः षष्ठीतस्पु- पोत्तरपदकः षष्ठीतत्पुरुषः फे तु मेद्‌ इष्यन्ये वस्त॒तस्तु सत्वक एव ¶ठः। प्रातिपदिक. स्याजन्तत्वरूपविविरोषणेन यः परबन्ध्नेत्यर्थस्य स्वादिति बोध्यम्‌ तदवी ति सनिपातविघातकतुगनिमित्तत्वादिष्य्थः रक्षणप्रतिपदोक्तेति न्यायेनतु निर्वाहः

^

स्वतः पिदधबद्धस्वपदविहितस्यापि प्रतिपदोक्तत्वात्‌ एवमर्थ्यान्यत्राऽऽवद्यकत्वात्‌ शीध- विरुम्बोपस्थिल्योरेव तयोर्वीनत्वादिति दिकं यचाराप्रयुक्तस्तच्ाशप्तमीह-रतंकीति

उक्तफखान्यथापिद्धया नात तस्य ग्रहणमिति केययाद्यक्ति खण्डयति-न चेति \ अर्थो नपुसकत्वरूपः तदाश्रयणमतेऽप्याह--क्षिं चेति अन्यथा तयैव पिदधे तुक्‌ कतितुकोगरहणानथक्य स्पष्टमेव एवमत्र तद्वहणे फटयुक्त्वा प्रमाणमाह--सर्वेति उभयविधेलयथेः नन्वेवमुत्तरमाष्यविरोधापत्तिरत आह--न हीति हिर्निश्ये चो हयर्थ त्वर्थ वा कचिदचः पाठः मत्वे ति अनेनोक्ताशयमनानानस्येय शद्धेति परूचितम्‌ उकहेतोरभ्युपेत्यवादत्वादेवा ॐऽह-- एकदेशी ति

केययुक्तरीत्या फटामविना् तदप्रहणेन पूर्ववारुच्यैव तद््न्यप्रवृत्तिस्तदारय एव वा तेन प्रकारयत इति सिद्धान्सयुक्तिरेव पाऽ आह-किं चैवमिति तस्य तषिद्धान्त्युक्तित्व इयर्थः उक्तप्रकरेणेत्य्थो वा बहुषु दौषसूचनायनेकोदाहरणोपन्याप्तः | द्वप ति। अदंक्षिसमुचायकः नापत््या, तुस्यया एव वार्तिककृतस्तथेषटत्वे प्रत्ययो 1

प्रायेऽेक्षितः भाः 1२, “रेवेतः। ३क, ख. इ. णक्‌ तुकीति। » ङ. माहे दखयथयः।!उः। छ. उक्तेहेः।

परिमपेन्दुशेखरः १७९

नापस्या दणाश्चय इत्यस्य दैयर््यम्‌ याणं यमणिपुत्र इत्यादा. वुत्तरपदनिभित्तके ह्वस्वस्वे यथाकर्थविद्बहिरङ्कपरिभाषयाऽपि वारणं संमवतीति ' क्रन्मेजन्तः ' ( १। ३९ ) इत्यत ह्वस्वस्य पिति ` (६।१।७१ ) इति सूरे चेकदशिना तया परिभाषया तुग्बारितो भाष्य अत एव परिभाषाफलत्वेनेदघुक्तं (कन्म जन्तः*(१।१।३९) इति सृषं वातिकक्रूतेति केचित्‌

संनिपातलक्षणविधित्वमस्या लिङ्घम्‌ स्वप्रवत्तेः भाक्‌ स्वनिभित्त- मूतो यः संनिपातस्तद्रिषातस्य स्वातिरिक्तश्ाखस्य स्वयमनिमित्तमिति फलति

अ, (> (०

वर्णविचारप्येत्येव वदेदिति ततार्च्या तत्प्रवृत्िरनाि तदारायप्रकारानमिति तथेव युक्तापिति मावः नन्वेव समस्ते मामणिकुलमित्यादावृत्तरपदहेतुकहुस्वतवेऽपि तुकोऽनथेव वारणपतम्वे- नान्यथावारणपरमाप्यविरोधोऽत आइ--ग्रामणी ति षष्ठीतत्पुरुषः नानानन्त4 इति. निषेधार्थस्य जागरूकत्वादाह--यथाकथंविदिति 1 निपेधार्थमनाधि्येत्यथः षयाऽ- पाति अपिरेतत्परिभाषापतमुचायक. सं मवेति तु वास्तव वारणमिति भावः इतिरैतो छन्मेनन्त इयतेति पाठ उक्तज्ञापकात्तग्वियौ तदप्वृततेरुकतहेतोश्वाऽऽह-- चेति तया, वदिरङ्गपरिमाषरया एतेन तत्रत्यकेयटशिन्त्य एवेति सूचितम्‌ अ्नारथे युक्त्यन्तरमपि सूचयन्राह--अत एवेति उक्तरीत्योक्तमा्यस्यैकदेश्य॒क्तित्वा- देकेत्यथः परीति एतत्परीत्यथः नेद, तुम्वारणफर्क ग्रामणिकरमित्यादि यद्यप्युपनीय्येत्यादिकृतेत्यन्त. प्रागुक्तः सर्वोऽ्, सिद्धान्त एवेति केचिदित्यतुपपन्न तथाऽमि परगुक्तः परिभाषाया यथाश्चुतोऽर्थः केयरादिप्तमताथंप्राहकत्वान्न धिद्धान्त इति सूचनाय तत्‌ तद्ष्वनयन्सिद्धान्त वक्ष्यति स्वरेतीति केचिद्धाप्यतत्वविद्‌ इद्यर्थक तदित्यन्ये उपायस्योपायान्तरादूषकत्वा्र तत्तदेकदेदयुक्तित्वप्ताधकमिलयरुचेरत ए्वेत्यादिचरममाभ्रोक्त तह्ोषकमिति पर्‌

परिमाषाया डिङ्गवत्वादिनियमात्फरमुक्त्वा सिड़माह--संनी तति सनिपातरक्षण- विधिः ्वप्रवृत्युत्तरीव्यमानप्ननिपातस्य विवातकस्यानिमित्तमिति कैययदीष्टा्थ युक्त इति ध्वनय्तं॑मित्यादि परिष्करोति--स्वप्रवृत्तेः प्रागिति अत्र सादिपदन सनिपातरक्षणविधि, अयं भावः-य सनिपात निमिततीक्ृत्याथिमकार्योपनीव्य यत्काय

^ (५

प्राप्त तस्य टेशतस्तद्धिषातकत्ेऽपि डेशतोऽदवत्तस्निपातक्र्वाराविवातकदाखान्तरानिभि-

१. र्विना? घ. देवम! ङ, द्द, तत्र त॒। जघ. प्व्रोक्तदेष्‌ः 1५७, ५५।

'स्तस्प्रवर्यादि ग, इ, यत्सनिः

१८० वेद्यनाथकतगदारीकोपेतः--

नन्वेवं रामायेत्यादौ ' सुपि ` (७।३। १०२) इतिदीर्घानः पत्तिः अदन्ताङ्कडषंनिपातेन जातस्य यादेशस्य तद्विकातकलतात्‌ यजादित्वसपिक्षदी घंस्य बहिरङ्गतयाऽधिद्धत्वान्नाच संनिपातषि- धात इति वाच्यम्‌ आरोपितासिद्धव्वेऽपि वस्तुतस्तद्िषातस्य जाय- भानववेनेतखव॒त्ेः कि चान्तरङ्गः कर्तव्यं बहिरङ्कस्यासिद्धत्वेऽपि तच कृते तस्यासिद्धत्वे मानामावः किं चाऽऽतिदक्षिकसंनिपतविघाताः- मावमादायेतदप्रवत्तो मौरीत्यादौ संबुद्धिलोपेऽपि स्थानिवच्वेन हस्व- निमित्तसंनिपातविघातामावात्तवेतस्यातिव्या्पिपर ' कृन्मेजन्तः ` ( १। ३९ ) इतिसूचस्थमाष्यासंगतिः संनिपातस्याकशाख्ीयलान्नात्र स्थानिवस्व भिति चेत्तद्यत्रासिद्धत्वमपि कथमिति किभावय ।अशासरी- येऽसिद्धव्वाप्रवृत्तेः ईदृदेत्‌ ` (१।१६११) इति सते कैयटे

11 ताता)

तत्वमिव्य्थः यत्तो्नित्यपतबन्धास्पत्यासततशच अत एवेओडिको गुगेतिपू्रमाष्यसंगतिः। तत्रलकैययदीनां तु प्रमाद एव उक्तहेतोः ्षिद्धान्ते जातिपकषेऽनिर्वाहाच्च स्पष्ट चेद्मृद्दयोतादाषिति

उक्ताशयेनेव शङ्कते---नन्विति एवं, परिमाषाङ्गीकारे नापत्तिः, अप्राप्ति; \ तष्ट्वी ति अद्स्ताङ्ञडेपनिपातविघातकदीधविध्यनिमित्त्वादित्य्थः संनिपातविघात्‌ इत्यश्र मावे घञ एवमग्रेऽवि एव दीर्थविधो तदविघातकत्वानैतत्पवृत्तिरिति भाव; ननु संनिपातरुक्षणविधिनिमित्तनिमित्तकत्वस्यात्राङ्गीकारात्‌ किमस्या अन्त्रङ्त्वमुत यादे- शस्येतिचेत्तत्र नाऽऽ इत्याह--अआररोपितेति नैतत्पवृत्तेरिति \ स्वरूपपद्विधात श्वेतत्मवृत्तौः निमित्तमिति मावः नान्त्य इत्याह--किं चान्तेति यत इति शेषः #

एवमग्रेऽपि त्र, अम्तरङ्गे ननु तज्ज्ञानमेवेतत्पवृत्तौ निमित्तमास्तामिलयनाघदोषेण, तत्क्षः सम्यगेवात आह-किं चेति गोरील्यस्य हे इत्यादिः स्थानीति आय- स्रेणति भावः नियमशाद्यणा निषेधमुखेन प्रवृत्तिरिति प््ेणदम्‌ विधिम॒खेनेति पिद्धा- न्तपकष प्र्ययरक्षणेनेति बोध्यम्‌ हषवेत्यस्याम्बायेतीत्यादिः तत, हे गौरीत्यादौ माष्येति नदीहस्वस्व सेबुद्धिरोपस्यानिमित्ते स्यादित्यादिमाष्येल्य्थः तदप्तगतिनिरा. साय शङ्कते--संनीति अमावामावस्य प्रतियोगिरूपत्वापति मत इदम अतिरिक्तते त॒ फटिताथेकयनाभिद्म्‌ ! क्तुतः एव नेति मम्नूषाया स्ष्टमिति बोध्यम्‌। ना, सनिपते तद्त्ेति पाठः उक्तोऽ्ैः कचिदुमवत्र तत्ेतयेव पाठः तत्राऽऽयस्य हे गौरीत्यादौ द्ितीयस्य समायत्यादावित्य्ः कथमिति अत एष पृर्ह्वत्व्यादीद्पदिति माष्य+

ख, ख, इ, मिति नाऽऽय॒

परिमापेन्दुोेखरः। १८१

#

स्पष्टयुक्तत्वात्‌ एवं पूर्ष्ासि द्वयेऽपि कायं एतत्परिमाषापवृत्तिम- वत्येदेति चेन्न “कष्टाय ` (३।१। १४) इति निरदशेनेतस्या अनित्यतात्‌

ययोः संनिपातस्य बिधातक्रं शाखं तयोः सेनिषातनिभित्तकबि- धावुपादानमपेक्षितमिति तु नाऽऽयहः अत एव दाक्षिरित्य्राकारान्त- प्रकृतीडसंनिपातनिभिताङ्कसंज्ञाऽनया परिमाषयाऽलोपस्य निमित्ते स्या दित्याशङ्कयानित्यत्वेन समाहितं कृन्मेजन्तः ` ( १।१। ३९) इति सूते माष्ये। छ्ङ्गसेज्ञायामदुन्तस्याङ्गसंेव्यक्तमस्ति \ कूुम्मकारेभ्य आधव इत्यादावव्ययसंत्ञाया अन्या परिमाषया वारण- परमाष्यासगतिः अनया परिमाषया लुड्गमा मृत्‌ अष्ययत्वं तु स्यादेव लुका हि तदीयसंमिपातस्य विघातो नाष्ययसंज्ञया। संज्ञाफलं

सेयतिरिति माषः अत एषाऽऽ्ह-- स्पष्टमिति अन्यथा भाष्यं विहाय केयटपर्य- न्तथावनास्तगतिः स्प्टेव एव्‌ , अद्ास्रयेऽपिद्धस्वामवृत्तो च॒ नेतस्या इति पाठः कचिन्नास्या इति षाठः

अप्याः सिद्धान्ता उक प्रागुपस्थितातिव्याप्तिमनित्यत्वेन परिदस्य पनस्तद्ं देषा श्या वारयसरिष्करोति-ययोरित्यादिसवाभयत्वा दित्यस्तेन ययोः स्निष- तस्य विघातकं शाख तथोः पनिपातनिमित्तकविधादूषादानमिति षाठः उपादानभित्यस्य विशिष्येत्यादिः अत एवाभ्रिमात णएवेस्यादिमरन्थस्गतिरिति बोध्यम्‌ ययोः सन्निपातः कार्यस्य निमित्तं तयोः सूत्र उपेति पाठान्तरम्‌ उक्त एवार्थः अत्र भाष्यविरोधापत्त- रिति हेतु सुचयचुक्तं इद्यत्ि-अत एषेति तदनाम्रहादेवेत्यथः अत॒एवेत्यस्य समाहितमित्यत्रान्वयः शङ्काया एकद्दयुक्तत्वस्य प्रागुक्तस्वात्‌ अन्यथा प्रागुक्ताश्चया-

नभिन्ञोक्तत्वेन शङ्कायास्तत्ववदेतदनाभिन्ना्छतया श्ङ्कायोजनेऽपि तथेव पमाथेवेक्तम्यतय्‌! तथाप्तमाधानाप्तगतिः स्पष्वेति मावः तदेवाऽऽह-- हयङ्गति हि तद्धिषावद्‌- नतप्येत्यङ्धपनज्ेत्युक्तमित्यथैः। अत्र भाष्यविरोधं परिह शङ्ते--न चेति त्यादा- विति आदिना चिकीर्षव इत्यादिप्तप्रः अणुक्यु्स्ययानां ज्कत्वादेत्वादयुत्तरं॑ङन्मे- जन्त इति प्रािबोध्या भ्यपदेदिवद्धवेन न्‌ चान्तग्रहणान्नित्ययोगनह््ीदिणोपदेश एजन्त इत्यथीद्् दोषः अनयेव सिद्धेऽनतप्रहणे कार्यमिति माप्याशयात्‌ अक्षगतिसुपपाद्‌- यति--अनयेतति नन्वेवमफट्त्वाच् सक्त आह~संज्ञाफट मिति ! एतदिति

$ ध. विरेष्येलाः ग, ड. ^ति स्वपाः अश्या तच्वेनानेदेशाच विधौ तयोस्तस्या- तखा भः? ग, घ, “भि्ञत्वे * ग, ध, भभिज्ञतया घ, नन्तस्याद्^

१८२ परेयमाथङ्कतगदादीकोपेतः-~

तकचस्यादिति वाच्यम्‌ एतदुदाहरणपरमाष्यप्रामाण्यन साक्षा त्परम्परया वा स्वनिमित्तसंनिपातकिवातकस्य स्ववमानसत्तामेत्यथनाः दोषात्‌ एतेनाद्राकचूस्यादित्यपास्तम्‌ कायकालपक्ष छुगक- वाक्यतापन्नसंन्चाषापेऽप्यकजेकवाङ्यतापन्ना स्यादति वाच्यम्‌ अन्त रङ्गायां तदेवास्यतापन्नसंज्ञायां बहिरङ्गगुणादेरासद्धल्नात्‌ लु कवा क्यतापन्ना तु गुणादितोऽन्तरङ्गोमयोरपि राब्वतः दछुबराद्यान्र यत्वात्‌

यासयोः" ( ५५३।४५ ) इति निरदशशाचेषाऽनित्या तेन नाति- प्रसङ्गः स्पष्टा चेयं कृन्मेजन्तः ' ( १। १। ३९ इति सूत्रे माप्य अप्या अकजहितोदाहरेयर्भः। इस्य्थनेति अप्या इति शेष. कतरिदतद्रथनेति पठः) एतेन, उक्तर्थेनानयाऽम्ययत्ववारणेन। नन्वेवमपि माष्यस्येकदेश्युित्वमावरयकमेवेति किमयं तथार्थकरणमित्याशयेनाऽशङ्ते-न चेति \ एकवावैयताया स॒स्यत्वाच्चाऽऽह-कार्यति जेङेति तस्याः परम्परया तच्वेऽप्यस्या अतच्वादिति मयवः अन्तरङ्गःतिं अन मित्तकत्वेनापरनिमित्तकत्वेन वा तथा चेजन्त्‌ एव नेति मावः नन्वेव तस्या अप्थव वारणेन माप्यापंगतिरेवात आह--लुगेकेति 1 दितोऽन्तरङ्गति पाठः सुबाद्याभय- सादिति सुपि दरे छ्य एलन्तस्तदन्तमव्ययसन्ञ तस्मात्तस्य इुगिलर्थः आदि

नाऽम्ययरूपप्रङृत्यादिपप्रहः तथा चेकैकनिमित्तकत्वस्योमयत्र तुस्यत्वेनानेमित्तिकत्वादि तमेति मावः यद्यपि प्राग्वदपरनिमित्तकप्वेन तत्व सुवचं तथाऽप्यसपनिमित्तकृष्वादिना धैपयत्यमे तस्य ततः प्राबस्यस्य प्रागक्ततात्‌ उक्तमाप्यमप्यत्र गमकाभाते मावः म्यप्रामाण्याततत्र यथेदेश एे्यन्ये वस्तुतस्त॒॒गुणस्याधिकनिमित्तक्वेनान्यनिमित्तक त्वूपान्तरङघत्वं तन्न॒ सवचम्‌ कि चैकवाक्यत्वेऽपि वाव्थकवाक्यतया सन्ताया निमि

तवौतवमेव दुरपपादमित्यन्तरङ्गायामिति युक्तमेवेति तया तस्या वारणेऽम्युपायस्यापायान्त रादृषकवेन भाष्याप्तगतिरिति वोध्यम्‌ अनित्यतवात्तत्र तदप्रदृतरितते भाप्याशय, इत्यन्ये

ननु कष्टयेतिनिरदेशेन दीं एवानित्यत्व स्यादत आह--न येति अत एव च~ प्रयोगः माप्य इति तत्र रि कुम्भकरेभ्य इ््वीदावनतिप्रपङ्गाथं कतस्यानन्यप्रक

~~~ , १६, क्क्यत्वाय म्‌ ॥२ग, °व्‌. माष्यस्यैकदेरयक्तित्व परेदराति-दु €, १६ क्यजन्त० घ. चेक? घ. ्ववश्यतु- (कव्येन य. ।७घ. स्यात्ततः

ह, समेमि०। घ. ड, च्ल 2 \ १० ध, इ. व्दमेमेयः \ ११. मेर एवं तस्या दाः + १२ इ, ^द्याद्यये कू°

परिभाषेन्दुशेखरः १८३

अस्या अनित्यत्वे फलानि समाष्ये परिगणितामि वर्णाय प्रत्ययो वणविचालस्यानिमित्तम्‌ 1 दाक्षिः आत्वं पुण्विधेः क्रापयति पुग्‌- ह्स्वस्वस्य अदृद्पद्‌ त्यद्ाद्यकारशान्विधेः या सेति इडविधि- राकारटोपस्य ! पपिवान्‌ ' ह्रस्वनुड्भ्यां मतुप्‌ ` (&। १। १५६ ) : अन्तोदात्ताहुत्तरपदात्र्‌ ` ( ६। १। १६९ ) इति मतुब्बिमक्त्युका- त्तत्वं पूवेनिघातस्य अथिमान्‌ परमवाचा नदीहुस्वतवं संबुद्धिलो- पस्य नदि द्रुमारीत्यादि यादेश्ो दौ घेत्वस्य कष्टाय इतोऽन्य् प्रवृत्तिरेव दोषाः खल्वपि साकल्येन परिगणिता इति माष्योक्तेरित्यन्य् विस्तरः <५

नचु पञ्चेन्द्राण्यो देवता अस्य पश्चेन्द्र्‌ इत्यादो शद्विगोटु्‌' ( ४।१। << ) इत्यणो लुकि ' लुक्‌ तद्धित ' ( १।२। ४२) इति खीप्रत्ययथ- लुक्यादुकः भ्रवणापत्तिरत आह-

संनियोगरिष्टानामन्यतरापाय उभयोरप्यपायः ८६

अन्न बितल्वकादिभ्यश्छस्य लुः (६।४। १५३) इति. सूवस्थ छगहणं ज्ञापकम्‌ तद्धि छमाचस्य दुगबोधनद्रारा कको

नाना ाभधम "षमा णीयं

तिरिति वार्तिकस्य खण्डनायेयसुक्ता परिभाषाऽनित्यत्वयोभ्यैवस्थामाह--अस्या इति नन्ववणश्रिय इति पाठ आत्रेयादीनामसप्रहोऽत आह- वर्णाश्रय इति विचारो रोपः अनिमित्तमित्यस्यामे स्वज सबन्धः अनया स्यादित्यस्य सवेत शेषः दाक्षि रिघयादिरुक्षयनिर्देशः या से तीति उतिराचर्थकः मतुङ्विमक्च्युदेति मत्‌- च्विमक्त्योरुदात्तत्व इत्यथः जातावेकवचनम्‌ र्थापख्यमन्वयः हखेति सुतरेऽन्तोदात्ता- दिल्यस्यादुवृत्तिबोध्या त्यादीति आदिना गोयादिपसििह. यदेश दीरस्वस्य कष्टायेति पाठः ! इतः, नेम्यः यद्यपीदानीतनमाप्यपुस्तकेषु चरमवाततिक दस्यते नथाऽपि तद्धष्टमिति बोध्यम्‌ अन एवैते दोषाः समा इति भाण्यप्तगतिस्तदाइ--इस्यन्य- चेति ! उदुच्योतादावि्यथः <^

तत्पसङ्गदेवाऽऽह- नन्विति इत्यादाविति \ आदिना पच्र्धवेत्यादौ रकार. परिग्रहः तत्र पञ्चमिर्धावरीभि" कीत इत्यथं आर्हीयस्य उकोऽव्य्धेति छ्क्‌ संनीति निषारणषष्ठी अन्यतरेति शाख्रतः प्राते सतीति शेषः छमाजेति माचर- व्दोऽवधारणे इत्यथ, इतिप्रयोज॑नकम्‌ एतदभषे विल्वकादितः परत्वं च्स्यैव नतु कुक इति छम्रहण विनाऽपि तस्येव दुगिति तद्वैयश्यं स्पष्टमेव नन्वकारोचारणात्छा्थ-

इ, (जकर

१८६ ेयनाथकतगदाटीकोपेतः-~

निवतिर्यथा स्यादित्यर्थप्‌ + कृतकुगागमा नडाञ्चन्तगण बित्वादय एव तत्र निरिष्टा बिल्वक दिष्देन

चेवमपि छग्रहणं व्यर्थम्‌ कूतद्गागमानुवादसामथ्यदिव तद्‌ निवु- त्तिसिद्धेः अन्यथा बिहबादिम्य इत्येव वदेत्‌ लक्षणप्रतिपदोक्तपरि. भाषया बिल्वादिपुरस्कारेण विहितपरस्ययस्येव हग्विधानान्नातिपषरसङ्गः हति वाच्यम्‌ ततोऽपि प्रतिपदोक्तव्वेन “बिल्वादिभ्योऽण्‌ (४।३।१३६) इति विंकारा्यथंस्य टुगापत्तिवारणाथं कुगतुवादचारिता््यीत्‌

कप्रयययान्तप्रहणत्तत्मङृतिकान्यप्रत्ययव्याुत्या त्य घाफटयात्कय ज्ञापकताऽत आह- क्तेति अश्र हेतुगम विशेषणमाह-नडाद्यन्तरिति तत्र, निष्वकादिम्य इति सूत्रे आगन्तुनाऽकारेणेति शेषैः शीधोपस्ितेः न्यथा चछप्रहणेऽपि कप्रयया- नताच्छस्येवाप्तमवेन सूत्र व्यर्थमेव स्थादिति मावः

जचारितार्थयैन ज्ञापकत्व विघटयति-न वचेवमपीति ॒चेप्यस्य वाच्यमिलय धान्वयः उक्तात्योक्त्थं ज्ञापितिऽपी्य्थः नुवादेति निर्देश्यः तव्नीति

कुकोऽनिवृत्तीत्यथः अन्यथा, तदेवास्य तदनिवतैकत्वामवि इत्येवेति ततः परस्य म्रत्ययस्य दुगित्यर्थ उक्तन्यायेन कुकोऽपि निवृत्तिपिद्धः ! तथा ग्रहणस्य वारिता. येन ज्ञापकोपपत्तावपि त्िर्दशवेयभ्यै दुरुदधरमेवेति तेप्सामर्ध्यात्तदनिवृत्तिसिध्या द्र य्य सुस्थमेवेति मावः | नञ्च तथा दुवंचम्‌ अनतिप्रसङ्गाय त्िर्देशावशयकत्वात्‌ तयाहि-तेथा सति बिखेभ्य इत्यादावतिप्रपद्ः भ्येलयधिकारेण निर्वाहे तु विखवाये- त्यादौ सः हरस्तद्धितस्येति तद्धितग्रहणादुवृत््या इति तु तस्यावयवयष्ठयन्त- त्वादस्ठरितत्वाच्च त्येदमित्यणो ुगापत्तेश्च एतेनाऽऽपस्यस्य चेत्यतस्तद्धित इत्यस्या. लुवृत्तिरपि निरस्ताऽत आह--लक्षणेति प्रतिपदोक्तत्वखरूपमाह-बितल्वादीं ति विरवादितो विह्ितितयुक्ते कको निवृति स्यादत आह--पुरस्कारणेतिं विशिष्यानु- संधानेनेव्य्थः एव तत एवे्टिष्या तननिर्दशानथक्यापत्तिरेवातस्तप्साथंक्याय तथोक्तो ज्ञापितेऽपि तदचारिताभ्य सिद्धमितयज्ञापकत्वामिति मावः ततोऽपि, नडादिच्छादपि प्रतीति विशिप्योच्चारितत्वनेष्यथैः णितीति विहितस्येति शेषः ¦ विकारा- द्र्थस्येति आदिनाऽवयवपरिप्रहः अण इति शेषः ताथ्यांदिति एवं चानया प्राप्तङकगनिवृ्यमावाय छग्रहणस्य चासिाथ्यीञज्ञापकस्वं सुस्थमिति मावः नन्वेवमप्ययुक्त- मेतत्‌ अनतिप्रस्वाय तस्य चारितार्थ्येन ज्ञापकत्वास्ंमवात्‌ तथा हि चग्रहणाभावे

% ध, पवः मन्यथा रोप्रोपस्थितेः क्रययान्तम्रहणेऽपि छस्य? ; २६. न्था, अनुः द. (तकाभा? घ. पुस्तङे ^सुपपाद्मेः इति पाठान्तरम्‌ ष, तस्वासामभ्यीदनि? तत्रैव ध्याद्वानिः ईति पाठान्तरम्‌

परिमापेन्दुशेखरः १८५

सशुचयाथंकवशष्दयागे तु विधेययोरेककाटिकव्वेकदेशववनिथमा- ्यायसिद्धाऽपीयम्‌ यन्त णा विष्टव दित्यनेन पंवस्वविधानमेतद्नित्यत्व- ज्पपना्थमन्यथेतयतीस्यादो रिलोपेनैव ङॐपि निवृत्ते संनियोगरिष्टपरि- माषया नस्थापि निदच्येतयतीत्या दिसिद्धरौ पवच्ववे यश्य स्पष्टमेषेति टेः" ( ६।४। १५५ ) इति सूते केयटस्तन्न इडवेडमाचष्ट एेडवंडयता-

त्यादाो पंवच्वस्वाऽऽवशयकत्वात्‌ एेनेयः श्येनय इव्यादि तु स्थानिव-

निस्वकादिम्य इत्युक्तो कृतकृगागमनिर्दशस्येवानिश्ययेन प्रत्यताकारोच्चारणेन कप्रत्ययान्त- स्थेव अहणापततौ कप्रत्ययान्तस्थले बिस्पकेम्य इत्यादावुक्तरीत्या बारणेऽपि बिखकायेत्याद्‌ तस्येदमित्यणन्ते कोपधाचेति षिकारा््ंकराणन्ते बैस्वकमित्यादो चातिप्रसङ्गः यत्व नुदात्ादेश्ेत्यमन्ते इति केयटस्तन्न अणोऽपवादत्वात्‌ नस्तद्धित इत्यतस्वद्धितग्रहणा- नुवृत्या सिद्धान्ते स्थितयाऽन्यत्र क्टप्तया तद्धिते पर इत्यर्थेन तत्र निर्वाहे तु चतुरभ्यं- नत्गतमत्वथा्थकनडादिच्छान्तप्रकृतिकमवारथैकाणन्तप्रकृतिकवृद्धत्वहेतुकच्छन्ते वेखकीय- मित्यत श्रागुक्ताणन्तप्रकृतिकवृद्धत्वेतुकच्छान्तप्रकृतिकयोपधत्वहेतुकवुजन्ते वैल्वकीयैक < मिस्य चेकदेशविृतन्यायेन बि्वकात्परत्वेनातिप्रसद्चः बिल्वकादिम्यो विहितस्येति व्याख्याननाऽऽये निवीहेऽप्यन्त्ये प्रागुक्ताणन्तप्रकृतिकवृ द्धत्वहेतुकच्छान्ते स॒ तद्वस्य एवेति भाष्याध्यटुपप्नमेवेति चेन रक्षणप्रतिपदो क्तेति परिभाषया बिल्वकादिशब्दपुरस्का- रेण विहितस्येतयर्थनादोषात्‌ चैवमप्यप्तमवो रुक्षयेऽत्वादिति वाच्यम्‌ तया माविकु गागमकञ्िस्वादिशब्दपुरस्कारण विहितस्येत्यथाज्गीकारात्‌ गणपाठस्य श्रीघ्रोपस्थितिक- त्वात्‌ हि कान्ताना कचित्पारोऽसि गणपाठप्तेनेव प्रकारवाचिता नादिश्चब्दस्य छग्रहणसत््े तस्येव सभवाच्च एव प्रैपरीत्यादीत्यगत्याऽऽगन्तुनाऽकारेणेव निर्देश इति सवं युक्तमिति दिक्‌

योगे चिति त॒नान्यत्रास्या ज्ञाप्कसिद्धप्वमेवेति सूचितम्‌ नियमादिति काच्किदैशिकपमनियतत्वरूप्यापतिप्रतीतिरित्य्थः यासिद्धाऽपीयमिति अपिना ज्ञापकसिद्धत्वसमुञ्चयः चेयमिति पठेऽप्येवम्‌ इत्यनेन, टरित्यत्रत्यवार्तिकेन तत्र पुवद्धावप्य पाठात्‌ ज्ञापनार्थमिति अत एव॒ द्येनेय इत्यादिधि- द्विरिति मावः अन्यथा, एतदनित्यत्वामावे नैवेति एवः पृव्तन्यवच्छे- दाय टेरिति सत्न इति तुरिष्ठे इत्यम्रिम इत्यथः एेडेति दीद टििपेन तिभ्यतीति मावः आदिना द्रदमाचष्टे दारदयतीत्यादिपरिग्रहः नन्येवमुक्तरूगसिद्धिरत्‌

(~

आह--ठेनेय इति आदिना रोरिणेय इत्यादिपरिग्रहः स्थानीति 1 अचः

१३. न्न कृतया धृ. ध्यं परे रदर्येन घ, ध्यमिः। रध, इ, न्ने वधि ५, ॥ि

१८६ वेद्यनाथक्रुतगदादीकोपेतः--

स्पेन धिद्धमित्यन्यच विस्तरः ८६

ननु चुरा शीठमस्याः सा चोरीत्यावौ ' शीलम्‌ ' (४।४।६१) ^ छचाद्भ्यो णः ' (४ 1 ४। ६२) इति णे ङीब्न प्राप्रोतीत्यत आह-

ताच्छीलिके गेऽण्छतानि भवनि ८७॥

ˆ अन्‌ ' (६ ।४। १६७) इत्यणि विहितप्रकूतिमावषाधनार्थं ˆ कामस्ताच्छील्ये (६ ४। १७२ ) इति निपातनमस्या ज्ञापकम्‌ ताच्छौठिकणान्तात्‌ अणो दयचः ` ( ४। १। १५६ ) इति फिञ्सि- द्धिरप्यस्याः प्रयोजनमिति नव्याः ताच्छीलिक इत्युक्तेः तद्या प्रहरणम्‌ ˆ ( ४। २1 ५७ ) इति णे द्ण्डेत्येष ' कार्मः ` ( ६। % \ १७ ) इति सूरे भाष्ये स्पष्टा ८७॥

परेलयनेन भत एव॒ भ्या इ्यत्राड इति प्तफटम्‌ एतेनास्या अनित्यत्वेऽढ इति ्रतिषेषो ज्ञापफ इति सीर्देगाधुक्तिः परास्ता ज्ञापकसषिद्ध सरवत्ेस्येवमनित्यत्व त्वस्त्येव अत एव श्रो्मित्यादिपिद्धिः अत एव समुदायनिपातनषक्षेण सह ॒फलमेद्‌ः स्पष्ट चेय जिठकादिम्य इति सूत्रे भाप्ये तदाह---इत्यन्यत्रे ति रेखरादावित्यर्थः ॥८६॥

उक्तपरिमापाविषयस्य बौद्धस्य तद्धितस्याणश्च प्रसङ्गादाह- नन्विति आदिना ठापरीत्यादिपसिगरहः परिभाषाविषयत्वायातवृच्यथमाह-- कीट मिति ङीष्नेति विधायक्रामावादिति भावः ताच्छीति शीटमित्येवाथों दु तच्छीटमित्या केस्तच्छीरमितिवत्‌ एव॒ ताच्छीलिक इत्ययुक्तमिति चेन प्रथमान्द्र्थसतमन्धि शीलरूपाथमपत्वेन ताच्छीलिकत्वोक्तेः यद्वा यस्य तच्छीट तस्य तच्छीटत्वात्त्रमवते- नाऽऽ्िकाथमादाम तत्रोक्तः एतेन ताच्छील्य इत्यपि द्धम्‌ फृतानीति अणा कृतंन्यन्यत्र कायाणीव्यर्थः ज्ञापकमिति 1 कार्म इत्र च्छादित्वाण्णः अन्यथा तदप्ाप्त्या नस्तद्धित इत्येव सिद्धे तदवेयथ्यं स्पष्टमेवेति मावः ज्ञापकसिद्धस्यापार्भननिक- स्वाच्छात्रे्येष अत एव च्छत्रादिभ्योऽणिति सूतितम्‌ एतेन तथेवोचितमिति सीरदे. वाधुत्तेभपाप्तम्‌ नघ्या इति ! दीक्तितादय इत्यर्थः अत एव परिमाषायामुपक्रमभाष्ये चाण्कृतानीति बहुवचनप्रयाग्तगतिरिति तदाशयः अनेनारुचिः सूचिता तद्धन तु तन्नापत्यार्थकाण एव अरहणेन सामान्यातिदेरा इति न्यायेन तदनतिदेराः अत एवोप-

की

हारमाष्टेऽणन्तादितीकार्‌. सिद्धो भवतीयेवोक्तमिति तदस्यामिति एव # कुत्सने

# गोत्रचिया. कु?

9 ख. “व्वक्रतताः > क, ङ, °तान्य्॒र 1

परिमापेन्दुकेखरः १८७

ननु कषषपरिमिङभ्यामित्यादौ मृजेरवद्धिटुवारेत्यत आह- + यम | [१

धातोः कार्यमुच्यमानं तत्मत्यये प्रवति \ << भ्रीणहत्ये तत्वनिपातनमस्या ज्ञापकम्‌ धातोः स्वरूपग्रहणे तव्पत्यये कायविज्ञानमिति पाठस्तु प्रसृदमिरि- त्यादौ ' अनुदात्तस्य चदुपधस्य ` (&। १। ५५) इत्यमापावनेन माष्ये दूषितः यत्कार्य॑प्रत्ययनिमित्तक तेषं व्यवस्थापिका। तेन पदान्तत्वनिबन्धने ' नकशेवां ` (८ २। ६२ ) इति कुत्वं प्रणङ्म्या-

# णफिनौ +- वृत्तिभ्यो > आचरिम्यो इत्यादावपि बोध्यम्‌ ८७

्रत्यप्रप्त्ादेवाऽऽह- नन्विति दुर्वेति किनन्तानां धातुत्वान्खनित्वाद्म्यामः रत्ययत्वाचेति मावः इदमुपलक्षणम्‌ रज्नुसृट्म्या देव्गम्याद्कमगम्या प्रणड्म्यां र््र्नो देवगिराविल्यादावम्नुम्तच्वरत्वाद्यापत्तिरपि बोध्या धातो", सामान्यस्य विके धस्य वा तत्प्र्यये, तत्मकृतिकप्रलये हये, तच्छब्दे निपातनमिति दाण्डि- नायनेति सूत्र इति रेष. अन्यथा मावे प्यजि न्तद्धित इति टिलोप बाधित्वा परत्वाद्धनस्त इति सिद्धे तद्धेय्णं सष्टमेव उपधावृद्धयमावाथं तु निपातनम्‌। आदिवृद्धया बाधात्‌ नापि छखरबाधवा्थम्‌ तस्येष्यमाणत्वात्‌ कुत्वामावाधं तत्‌ निपातनानामनेकप्रयो- जनकत्वेन तावताऽप्क्षतेः यद्यपि तद्धिते परे तत्व भवतीत्यस्येद्‌ ज्ञापकमिति तत्र सुते माप्य उक्त तथाऽपि श्नेद॑द्धिरितिपू्रमाप्येकवाक्थतयाऽयमेवार्भस्तेन ज्ञाप्यत इति दाष्दान्तरेण तत्र॒ तथा माप्य उक्तमिति बोध्यम्‌ परिभाषामनपेक्षयोक्तमिति कैयस्स्य तु भ्रमाद्‌ एवेति मावः

प्राचासुकि खष्डयति--धातोरिति स्वरूपेति विरेषेदथः पाठस्वि- ति वार्विकङृदुक्त इति मावः प्रत्ययेति र्भि्राहकपानढनव्धमिदम्‌ किं सप्त म्यन्तपदेन यत्र प्रत्ययस्य निमित्तत्वं ततरैवानियमप्रसङ्गे नियमार्थेपा धर्मिग्राहकमानात्‌ जत एवे चाप्रशानिति निषेधः सार्थक इत्यपि बोध्यम्‌ एव प्रये परतो यद्धातोः कायं मुच्यते तद्धातुसशब्दनेन विहितपरत्यये परतो बोध्यमिति परिभाषाथं इति भावः प्रणड-

ककन

# फाण्याहृतिमिमताम्या णकिनो + प्रहञाघ्द्धाचौवृत्निभ्यो ण. > शीलिकामिभर्याच. रिभ्यो णः

सातानि जमनम जनमन

१४, ड, तदितप्रयः\ ख, घ, शेष इस षर ममू गचन वप्रः

१८८ वैयनाथक्रतगद्ाटीकोपेतः-

मित्यादौ मवव्येव इयङादिविधो तु नेषा। " नभूषुषियोः ` (६। छे ८५4 ) इति निषेधेनानित्यवात्‌ ˆ भृजवृाद्धः ` (७।२। ११४) इत्यत्र माष्ये स्पष्टा << नयु सर्वक उचकैरित्यादो सर्वनामाव्ययसंज्ञे स्यातामत आह- मध्यपतितस्तदश्रहणेन गद्यते ८९

कि)

नेदमदसोरकोः ` (७। १1 ११ )' इति सूनऽकारिति निषेधोऽस्या ज्ञापकः तदेकदेक्षभतं तद्रहणेन गद्यत इति ' यन विधेः. (१।१ ७२ ) इति सूते माष्ये पाठः ८९

भ्यामिति पटः भवस्येवेति पक्ष इति भावः अत एव माप्ये क्चित्कुत्वपतहित पाठो इष्यते इयडादी ति आदिनं यण्परिग्रहः यत्तो सुपि वर्षाम्यश्वतयारम्भाद्‌ नितयेयमिति सीश्देवादयस्तन्न तत्न सुपीति विरिष्योक्लयाऽनियमाप्रसङञेनेतदपरसङ्गात्‌ अप्तमषाच्च अत आह-न भसुधीति सुधीशब्दाराविषयकेणेति भावः नानिल्य- त्वात्‌ तच्चज्ञापनात्‌ माष्य इति तन हि कंपपरिष्ड्भ्यामितयादौ वृद्धयमावाय इतं वातिक र्नुखद्म्यामिप्याद्यधंमाव्यकेतत्परिमाषया प्रलाख्यातम्‌ ८८

प्रत्यप्रसङ्गादेवाऽऽह- नन्विति 1 संज्ञायाः पराफल्यायाऽऽद--सर्वक इतिं सज्ञयोः पाठक्रमस्य बेध्यत्वादाह-सर्व ति अत एव तथा रक्ष्यनिर्देशः स्याता- मिति विशिष्टस्यापाटादिति भावैः येन विधिय्मात््रलयविधिरितिसुत्रमाप्योक्त- माह- नेदमिति ज्ञापक इति अन्यथेदमदपोभिरतं एप्त उच्यमाननिषेघस्य शब्दा न्तत्वात्त्ाप्राप्त्या तद्वेयभ्यं स्पष्टमेव नदु नाये पाठो युक्तः अकनदिस्तन्मध्यपतित* स्वामावात्‌ मध्यपतितस्याप्येनवयवस्य यस्य कस्यचित्त््वापत्तेश्च येन विधिरियत्र भाष्ये पाठान्तरस्य स्ष्टत्वाच्च अत आह- तदेकेति येन विधि रितीति इदमुपलक्षणं यस्मात््रत्ययेतिपस्यापि यदि त्विदमदप्तोः कादिति नियममङ्गीङ्ल्याकोरिति प्रत्यायात नेदमदप्तोरित्यज माध्य इत्युच्यते तदैतत्तदोरित्यत्राकोरिति प्रतिषेधो ज्ञापको बोध्यः [# अत एव रकोरिति चेति चकारोक्तिः ] उक्तपूत्रद्वयमाप्यं तु सूत्ररीत्येति बोध्यम्‌ | ८९

# धनु हान्तगेतो अन्धो इ, पस्तकस्थः

% घ. (द्प्राप्तप्र घ. ५ति कमबोः। ङ, धवः) विप्रतिषेषे इति सः ४, श्त ५५, प्यन्याव्‌ क. रिखदां भाः इ, किः विप्रततिषेधमसूत्रमाः

, परिमाषेन्दुशेखरः १८९

ननु भातिस्थापुपामूभ्यः ` (२।४। ७७) इति सिचो दुगपासी-

दित्यादो पतेरपि स्यादत आह- छृगिकरणाटुगिकरणयोरटुगिकरणस्प ९०

अस्याश्च ज्ञापकः ˆ स्वरतिसति ` (७ २। ४४ ) इति सूञे सङि. ति वक्तव्ये सुतिसुयत्योः परथङ्निर्देश इति केयटः तन्न साह चर्याद्‌- हुगशिकरणस्यैव ग्रहणे प्रापे पथडनिर्दशस्य तञ्ज्ञापकत्वासं मवात्‌

५्वनिता चेयं परिमाषा यस्य विमाषाः (७।२।१५॥ ) इत्य माष्ये तत्र हि विदित इति प्रयोगे निषधमाशङ्क्य यदुपधिविमाषा तदुपाधेमिषेधो विमाषा गमहनविदविशाम्‌ ` ( ५२६८ ) इति चतरे शब्विकरणस्य गहणं लुभ्विकरणश्चायमित्युक्तम्‌ त्र चो हेतौ यतोऽ-

ुैस्थितधातुप्रसङ्गादाह-- नन्विति पातेरपी ति ततः परस्यापि सिचो गि- त्यथः अपिरिष्टिबतिषरैतत्समुचायकः अलुगिति सवै वाक्यमिति न्यायेनाङ्गि- कर्ण्वे; क्चित्तयेव पाठः पकः स्वरेति पाठः सूडितीति स्कारः पू प्रण इत्यस्य वारणायेषटपंग्रहाय अन्यथा निरदुनन्धकत्वात्स्येव ग्रहणं स्यात्‌ यत्त नतु सतीति

हितिपा निर्द्शः कचित्‌ दितपि पित्वामावैषारन्ञापनार्थस्तेन सूतीद्यत्र गुणनिषेिद्धि-

[५१ [प [कोको

रिति वेत्ति सूतिमूडिवयेव ब्रूयात्तामैताऽप्युक्तार्थपिदधेः एव सूयतीतिविकरणनिरद- @५

होऽ ज्ञापक इति सीरदेवादयस्तन्न सो्रतानिपातनाद्वा सूरतीतिप्रयोगसिदधेरुक्ताथंज्ञापन फलामाकद्रक्ष्यमाणदोषापत्तश्च तद्भवनयन्नाइ--पथगिति कैयट इति स्वरतीति मूतर इति मावः पराहचयौत्‌ , पूर्वपरप्ाहवरयत्‌ अनिल्यवेऽगर्टस्यटेऽपदृतत मानामा- वात्‌ अत एव किमघं तयोः प्रथग्य्रहण सुवेमा भृदि्येव भाप्य उक्तम्‌ उक्त एव हि वरस्याऽऽश्चयः।

ननेवमप्रामाण्यापत्तिरस्यामत आह-भ्वनिता चेयमिति चस्त्वर्थे तच हीत्य. स्योक्तमित्यत्रान्वयः दविदित इति वत्ते रूपम्‌ दिवादितुदादिरुषादीनामददात्त- त्वादेव निषेध. इति भाव. निषेधमिति यस्य विभेल्यनेन विमाषागमेति कैपोस्त- द्विकल्पविधानादिति माव, यदुपाषेरित्यादि बहुव्रीहिः प्श्म्यन्तं विरेषणमा्मतरो- पाधिमै त्वर्थविरेष उपाधिरिति रक्षित. तच्चाथैरूपम्‌ एवमग्रेऽपि प्रपाहचयस्य बलवन्त मानामविनैतदमाव उमयपताह्चर्याडुमयोर्भरमं स्यदेतत्छसे त्वनैयोपो छितपरसाहचस्य-

> ये

च, रस्तत्यः। क. ङ, व्वन्नाः "वतैवोक्ताः। *ध. सिद्धेरेव ५१, "ति वक्रकरणादिनि०। क, 'रणादिनि° ग, क्सो वि इ. "स्प. 1 एः ९. ड, न्नया प९।

१९० वेयनाथकरतगदारीकोपेतः--~

यं लुभ्विकरणोऽतो बिशिसाहचर्थाच्छब्विकरणस्य यरहणं तु हमिसा- हचयदिस्याप्येतत्परिमाषाविरोधादिति तदाङायः

अत एव परिभाषायां टणिकरणस्येवेति नोक्तम्‌ कण्ठतस्तु भाष्य एषा क्रापि पठिता ' गातिस्था ` ( २४।७५७ ) इति सूत्रे पिवतेयं- हणं कर्तव्यमिति वातिकक्रुता सववेव पाय्रहणेऽलुभ्विकरणस्य गहण. मिति माष्यकरता चोक्तम्‌ ° स्वरतिसुति ' (७। २) ४४) इति सते केयटेन स्पष्टमुक्ता ९०

नलु प्रजिधाययिषतीत्यादो 'हेरच डि" (७। ३। ५६ ) इति विधी- यमानं कुतं स्यादत आह-

प्रतिग्रहणे ण्यधिकस्यापि ग्रहणम्‌ ९१

वाऽऽश्रयणमित्याश्चयिकया तथोक्लयेयं ध्वनिता यथाश्रुते निर्वाहाभावान्‌ 1 तदाई-- अस्यापीति टग्विकरणस्यापीत्यर्थः अपिना तस्य ससुचयः तथा भाप्यप्रामा- ण्यादेव वाचनिका अस्याः प्रामाण्यं सिद्धम्‌

करययोक्तो दोषान्तरमपि सूचयन्निदं द्र्यति--अत एवेति अस्या उक्तमाष्येण ध्वननादेवेत्यर्थः स्थेवेतीत्यस्य विपरीतमिति शेषः अन्ययोक्तन्ञापकस्य तत्रापि समव इति पिनिगमैकाभावात्तयेवोक्त स्याव प्रथमोपस्थितत्वरूपान्तर्त्वाप्रहायोभयं तु ज्ञाप्यं तावतैव पाफल्यादिति भावः यत्त॒ वेतर्विमवेति रितिपा निर्दुीऽतरैव ज्ञापकः अन्यथां तया रैषादिकन्यावृत्तौ किं तेनेति द्ीरदेवादयस्त्न तनिदेशानामर्थाक्षकत्- स्यान्यत्र प्रपञ्चितत्वात्‌ ध्वनिता वचेत्युक्तिस्वारस्यमाह--कण्ठतस्त्विति एषा; एवमातुपृवीका सामान्यशूपा उक्तार्थे मानान्तरमपि सूचयतनेतदेव द्रब्यति--गाती ति उक्तमित्यत्रास्यान्वयो वातिककृतेलयस्यापि सर्वत्रेति त्वतरवेति मावः कैयटेन चेति 1 चस्त्वर्थे | सृतिमुयसयोः प्रथदुनिर्देशः पू प्रेरण इत्यस्य निवृत्तय ईति माध्यं भृतवोक्तरीत्या तेनोक्ता ९०

धातुप्रपङ्दिवाऽऽह--नन्वि ति स्यादिति दिनेतेरङ्गावयक्स्य योऽम्याप्तस्त- स्मादिव्य्थेन द्वयो, श्वनिमित्तदामे प्रत्यास्तच्याऽङ्गन्ञानिमर्चनिमित्तकाम्याप्तस्येव प्रह भात्त्र ण्यनोऽस्य शब्दान्तरत्वादिति भावः प्रक्रती ति \. प्रकृतिबोधकरब्द्महणे सति तेन तस्य ग्रहणम्‌ अपिना केवट्स्येलर्थः णिचो छोपेऽपि प्रवृत्तये

१६. स्याः अ्रप्राण सिः। मनाविरहात्तः। ३. त्त्‌ + उक्तां मानापर्थिः।ठष “शोऽत्र स्ताः श्थाऽनया ङ, ननोक्तेतिमाव, क, ^एननिमिर क, इ, (तकाः + % घ, ण्ाण्ण्यन्तस्य १० ड, “न्ते तस्य

परिमाषेन्दुकशेखरः। १९९ अचडीति प्रतिषेध एवास्या ज्ञापकः इयं कुत्वविषयैव हेर- चडनति सूत्रे माष्ये स्पष्टेयम्‌ ।॥ ९१ ननु युष्मभ्यमित्यादौं म्यसः ` (७। १) ३० ) इत्य भ्यमिति च्छेद्‌ भ्यसो भ्यमि कृतेऽन्त्यलोप एच्वं स्यादत आह- अङ्गवृत्ते पनवृत्तादविेः ९२॥

अङ्केऽङ्गगधिकारे वृत्तं निष्पन्नं यार्यं तस्मिन्सति पनरन्यस्यान्घः- कायस्य वृत्त पवृत्तावविधानं मवतीत्यथंः

रीषि पिरि 11 त्‌

प्यन्तेति विहाय ण्यथिकेत्युक्तम्‌ ज्ञापक इति अन्यथोक्तरीलया ताघ्राप्राप्त्या तदै यथय स्पष्टमेव एवमादुपूर्वीकेतत्परिभाषाया भाप्ये क्राप्यपाटाद्न्यत्रानुपयोगाच्चाऽऽह--

इयं चेति ऊुत्वे ति देश्वङि प्रतिषेषानर्थक्यमङ्गान्यत्वात्‌ ज्ञापक त्वन्यत्र ण्यधि. कयापि कुत्वविन्ञानाथमिति माप्यादक्तेरिति भावः तद्ध्वनयन्नाह--हेरचेति एतेनानित्येयम्‌ भेतिसूत्े प्यन्तमादीनाशुपप्त्यानमिति वार्तिकात्‌ तेनाऽऽस्पर्ादन्ते- प्यन्ताक्नऽऽडो यमेत्याप्मनेपदमरं इत्यत्र ण्यन्तस्याहतेन अहमिति रक्षितप्तीरदेवाद्यक्तम्‌ , अभिषावयतीस्यादावनया षत्वस्तिद्धिनं मेतिपूत्र उपसस्यान कर्तव्यं मवतीति पुरुषोत्तमदेवोक्त चापास्तम्‌ अस्याः ऊत्वमा्रविषयत्वात्‌ ९१

प्रययप्रसद्घादजञपरपङ्गाच्चाऽऽह-- नन्विति लोप इति कृत इतर्थः अङ्कवुत्त इति अयमेव भाष्याद्यारूढः पाट. एतेनाङ्गवृत्तेः पनरङ्गवृत्तावविधिरनिष्ठि- तप्याज्गस्य कार्यस्य वृत्त परृतततोनि्ितस्य प्रयागाहस्याङस्य पुनरङ्गकार्स्य परवृत्ता तिधानमपरिनिप्पत्तिः पनर वृत्ताविति षष्ठयर्थे सप्तमी चेति श्चुतपारपरीरदेवायक्तमुमयत्र सप्तम्यन्ततया पाठ इति न्यासाय चापास्तम्‌ नन्व्वृत्त इति कर्मधारये बहूुनरीदौ वा निष्ठान्तस्य पृवनिपातापत्तिरत आह--अङ्क इति अनतिप्र्ङ्गाय तदथेमाह-- अङ्खेति व्यधिकरणचतुध्य्बहुत्ीरिर्यम्‌ तत्सरान्यरक्षय इयथः यद्वा तथा प्प म्थथनहु्रीहिरङ्ञाधिकार्‌ इति ययाश्चुतम्‌ निष्पत्रं, पठित शखद्वारा यद्वा सप्तमी- तत्पुरुषः कार्य, शाखम्‌ दय सति सप्तमी तदाह-तस्मिन्सतीति तस्मिज्ञते सतीत्यर्थः पनः, पथा अनेन प्रत्यासत्तिः सूचिता तेन रक्षयक्यटामः नच पुन्तस्थव प्रवृत्तरसमवोऽत आह--अन्यस्येति प्रत्यासत्तराह--अङ्कति प्रवृत्तो

४५ {५

सत्यामिति रोषः अविधानम्‌, अपरिनिष्पत्ति.

१. कके तु चडोऽन्यत्र ण्यन्तेऽपि कृत्वभावस्वेति भाः) २. द्हतिनाऽप्रः। 3 घ, "कागमः » क, इ, मी वेति ५१, व्रीदवद्राः। षृ, शतः 1 गिः॥७, तत्‌ ननु

१९२ वैदययनाथष्तगदारीकोपेतः-~

एषा ' ज्यादादीयसः ; ( ६।५।१६० ) इत्याद्धिधानेन ज्ञापिता अन्यथकारलोपेन अक्रुत्सावं ` (७।४। २५) इति दीर्घेण सिद्ध तद्वेय्थ्यं स्पष्टमेव अत एव भिन्चस्थानिकाङ्ककायविषयाऽप्येषा हयं चानित्या। " द्ुषोः ` ( १।२। ५९ ।,५।३।९२ ) इति निद शात्‌ अनित्यतबललभ्याथमादायंव ' भ्यसा भ्यम्‌ ˆ(७।१।8०) इति सूरे माष्ये निष्टितस्येति पठितम्‌

के चित्वनया पारेमाषया किंचिहक्ष्यं साध्यते अत एव ` ज्ञाज- नाजा ` (७।३।५७९ ) " ज्यादादीयसः ` (६ ।४। १६० ) इति सुच्चयोरेनां ज्ञापबि्वा किं प्रयोजनमिति प्रश्न पिबतेगुंणप्रतिषेध उक्तः सन वक्तव्य इत्येव प्रयोजनमुक्तं तु लक्ष्यसिद्धिखूपम्‌ तदुक्तम्‌- ्थसोऽभ्यमित्यत्राभ्यमिति च्छेदः शोषे लोपश्चान्त्यटोप एव ' अतो

9 ५०९

चेति चो षिधानेनेत्युत्तर योभ्यः ज्ञाननार्नेति जादेश्ञविधानस्य प्मुच्चा- यकः अन्यथा जमवेऽतो दीर्ध इति दी्चे सिद्ध जानातीति चद्धेयश्यं स्ष्टमेव लोपे" नेति बहोर्खोप इत्यतोऽनुवृत्तरिति भावः अकरुदिति तत्र हि कूडितीत्यस्यानयु वृत्तः उसुयेत्यादौ दीर्घामावस्तु च्छान्दूपत्कदिति मावः त्वय्य्‌ , आद्विषानवे यर्ध्यस्‌ अत एव, अस्मदिव ज्ञापकात्‌ याऽप्येषेति अपिना ज्ञाजनोर्जति ज्ञाप- कास्समानस्थामिकाद्कार्थपिषयत्वसमुचयः समानस्यानिकत्वं पृैपरस्थानिभिन्नस्या- निकलम्‌ अन्यस्यासंमवात्‌ इदमेव वक्तमेतस्थवोडेखः ननु किमथमस्या अनित्यत्वं परिमाषाया निष्ठितस्यत्यंशस्य दीरदेवादिभिः पठितत्वेन तद्विनाऽपि द्वयोरियत्ेत्यिद्धेल- हिना तस्यानिष्ठितत्वादत्‌। अत एव द्वाम्थामियन्र सुपि चेति दीर्धः। अत एव म्यसोऽम्य- मितिसू्रस्थतथापाठः सगच्छतेऽ आह--अनित्यत्वेति दायेवेति एवेन तस्य ्ञाप्यांशपविषटष्वनिरापतः अत एव ज्ञापकमपरोक्तसूत्रदवयस्थमाप्यप्तगतिः अत एव त्॒ोमयत्र तद्घधितिपाठ इति मावः भ्यपतोम्यमित्युपरक्षणं पाघ्रध्मेत्यस्यापि

किचित्‌, किमपि एकमपीति यावत्‌ साध्यत इति अन्यथा तेषां प्िद्धत्वा- दिति शेषः नज विनिगमनािरहोऽत आह -अत एवेति अस्या रक्ष्यापताधकत्वा- देवेद्य्थः इव्यव प्रेति पठः एवव्यवच्छे्यमाह--न विति टक््येति युष्मम्य मस्मम्य दवयति तनयतैत्यादीत्य्थैः तत्राऽऽयपिद्धिपरकारमाद- तड क्तमिति अस्या रक्ष्यापाधकत्वमस्पित्यो तमित्यर्थः च्छेदं इति अत एव चाऽड्देशो हलादिरस्तीति युष्मदस्मदोरनदेशच इतिसूत्रमार्यं सगच्छते इचान्त्यलोप एवेति अत एव ठिद्ञामावाद्िलोपवचनानर्थक्यमिति साम आकृमित्यत्र माप्य उक्तम्‌ शेषग्रहण

६, पवौ

परिमाषेन्ुक्ञेखरः। १९३

शणो ` ९७) इति परख्पेण सिद्धं युष्पभ्यमित्यन्यन्न निरूपि- तम्‌ एवं सखद्वयस्थमेतञ्ज्ञापनपरं माष्यं भ्यसोभ्यमितिसूचस्थं साष्यमेकदेश्युक्तिरित्याहुः ।\ ९२ यच्वोरोढिति बच्ये ओशुंणः ` ( ६। ४1 १४६ ) इति गणय हणात्‌ ® ® सज्ञापवंकविधेरनित्यखम्‌ ९३ इयं विधयकोटो संज्ञापुर्वकत्व एव तेन स्वायंभुवमित्यादि सिद्धम्‌ ९३

तु माष्ये प्रस्याल्यातमेव स्यदादीनाम इति सुप्चस्य रिरोपष्टाबभावार्थं इति तु वार्विकै. केदेशिवचनमिति तद्विरोध इति भावः ठक्ष्यानुरोधाद्धाप्यारोधाचचष्ठवदित्यभावातिदे- शोऽपि रक्ष्यविरेषे तेन द्वयतीत्यादौ वृद्धिः प्रापयतीत्यादौ तु मवव्येव तदाह- इत्यन्यत्रेति उद्योतादापित्यथः एव च, अस्यास्तदप्राधकत्वे माष्यम्‌ , माष्यं च। एकदेश क्तिरिति अदन्तत्वेनैव गुणप्रतिषेधवारतिकमत्यास्यानप्तमवेनास्य प्रयत्नस्य गुरुत्वादिति भावः अत्र फचिदित्यरुचिपूचकम्‌ तर्न तु हटन्तत्वे वारविकप्रत्याख्या- नस्य प्रकारान्तरेणासिद्धे. चाकारोचारणाददन्तत्वमेव भिघ्रादिवदकारपतत्वात्‌ तथाऽपि ्ष््याप्ताधक्रत्वं समागतमेव वार्विकफरपताधकत्वेनेव तन्माचरक््यसाधकल्स्य रामात्‌ इदमव ध्वनयितुमुक्तपूत्रहमये प्रयोजनपरनन तथैवोक्तम्‌ तु युप्मम्यं द्वयती- स्यादिपिद्धरूपम्‌ तेषामन्यथाऽपि सिद्धः अत एव पर्रेतिसूत्रमाप्यपंगति. एतत्सचे तद्प्यस्या एवोदाहरणमिति कवित्‌ एवमपि तथोक्तिस्वारस्यमिति तथैवेति नार्‌ चिरिति माष्यतच्वविद्‌ इत्यथंक तदित्यन्ये ९२ अथ सन्ञप्रसङ्गात्तस्या वक्तम्यतवे प्राप्ते खण्ड्यत्वेन खण्डनीयत्वप्ताधरम्यात्सीरदेषादि- भिस्तथाऽनित्यत्ववदितत्वेन क्रमेणोक्ता काश्ित्तया सह करोदीछ्ृत्य ङाघवेन खण्डयति-- यचित्यादिना विस्तर इत्यन्तेन विषेयकरोये, तदशे कत्व एषेति ज्ञापकस्य पजातीयपिक्षत्वादिति मावः साजात्यं विधेयत्वेनेव छोकेऽथ॑परत्वेन प्रसिद्धैराब्दत्वेनापि नोण्यम्‌ | अत्‌ एषाणदित्छ रूपमित्यादिपनज्ञाविषये नेपा अत्‌ एवोरोदिल्युक्तौ तच्व- मिति बोध्यम्‌ मित्यादीति आदिना अ्योतिप पएञ्चबाणः क्षिणोतीत्यादिप्तयहः आद्यऽधिक्रत्य कृत इत्यणि वृद्धिः द्वितीये गुणाभावः उतो वृद्धिटकीतिसत्चसं बद्धि्रहणमपीह ज्ञापक बोध्यम्‌ ९३ 9 छ. स्थ भाष्य चेकेति पाठ एः! २क, पस्तके भवेऽप्य स्य प्रेति पाञन्तरम्‌

ङ, श्टवस्यालः 1 घ्‌, वोत्ते। ५. दि ध. (दत्व २५

१९४ वैयनाथकृतगदादीकोपेतः--

तथाऽऽनिलछोडिव्येव सिन्ध आनियहणत्‌- आगमशास्मनित्यम्‌ ९४ तेन सागरं ततुंकामस्येत्यादि सिद्धम्‌ ९४ तश्चा तनादिपाठदिव सिद्ध ' तनादिङ्कजभ्यः ` (३।१। ५९) इति सूत्रे कृञ्यहणात्‌- गणका्थमनित्यम्‌ ९५॥ तेन विडवसेद्‌विदवस्त इत्यादि सिद्धम्‌ ९५ तथा चक्षिडे ङित्करणात्‌- अनुदाचेलक्षणमात्मनेपदमनित्यम्‌ ९६॥ तेन स्फायन्निर्माकसंधिरित्यादि प्सद्धम्‌ ९६ , तथा विनार्थनजा समासेनानुदात्तं पदमनेकमित्येव सिद्धे वज- ग्रणात्‌- | नजञ्यटितमनित्यम्‌ ९७ तेन नेयङ्वङ्‌ ( ) इत्यस्यानित्यव्वाद्धे शु इति सिद्धमिति तन्न माष्येऽदक्चनात्‌ म्यानुक्तन्ञापिताथंस्य साधुताया

[पिति भै

आनिग्रहणात्‌, आकारविशिष्टनिग्रदणात्‌ आकारग्रहणादिति यावत्‌ यत्त॒ स्ीश्चु- नेलत्राङ्ृतसमागमनिदेदो ऽत ज्ञापक इति पुरुषोत्तमदेवस्तन्न सोत्रस्ेन तस्योपपत्ते. कामस्येत्यादि सिद्धमिति आदिना ष्षुन्धो राना, अपि शाकं पचानस्येलयारिपप्रहः। अत्रे्मुको ९४

क्रऽग्रहणादिति सीरदेषस्तु घटादित्वादेव षत्वे सिद्धे पुनः क्षमूषः ष्स्वमत्र ज्ञापकम्‌ सामर्यात्षिदगेरेति रीषथे तु तत्‌, क्षमायामिति मिरदशादित्याह स्त इव्यादी ति आदिना षामि किमतः परमित्यादिर्मरहः ९९

सदिति 1 इस्थाने युजर्भोऽकारः पाठ्य इति मावः अुदात्ते्वेति एवमपि शपामीत्यस्य कथवि्सिद्धिरिति चिन्तयम्‌ सू्रपक्ष वा ज्ञापकमस्तु सीरदेवसत चक्षि डोऽनुबन्धद्यमुभयत्र ज्ञापकमित्याहं धिरित्यादीति 1 आदिनोद्यति विततो्वह्यादि- सम्रहः ९६

आदौ साधारणदोषमाह--माष्य इति ननु तत्रादरेने नाभावसताधर्कं तद्धृतानां पुत्राणाममावापत्तेत जह--माष्यानुक्तेति ज्ञापितेति उक्तरील्येति भावः

उद 60 ^ <० ~= ष, भति पाठान्तरम्‌ य०॥ रग, घ, ह, न्य सिद्धिः) ध. वितेति। उक्तरीयेतनि भावः ९६॥

परिमाषन्दुशेखरः १९५

नियामकत्षे मानामावात्‌ मष्याविचारितप्रयोजनानां सौच्राक्षरार्णां पारायणाद्ववरष्टमाज्ाथकत्वकत्पनाया एवो चित्यात्‌

किंच ज्ञापितेऽप्यानीत्यस्य सार्थ्यमाडाममशुन्यप्रयोगस्याप्र- सिद्धेः आड्ग्रहणं तु लोडयहणवदिति बोध्यम्‌ अत एव घोर्लोपो लेटि वा ` [ ७।३।७० ] इति सूते वेति प्रत्याख्यातम्‌ लोपेऽप्याट्‌पक्ष आटः भ्रवणं मविष्यति दधादिति अरि दधदिति आगमक्ाखस्या- नित्यत्वे वास्यस्ति दधादित्यसिद्ध्या बाग्रहणस्याऽऽवश्यकत्वेन तद्पत्थाख्यानासंगतिः स्पष्टैव एतेन यत्कैयटे केचिदित्यादिनाऽस्येव वाग्रहणस्य तदनिष्यतज्ञापकतोक्ता साऽपि चिन्त्या प्रत्याखूयानपर-

एवं त॒त्र दोषटेशामविन वार्विकाप्रवृत्या प्रामाण्येन माप्याधतानामपि तेषा स्वेऽप्यत्र किचिदशे तत्प्रवृत्या माष्यधुतप्वेन सस्वेऽपि तत्र तद्मावाधथोत्तर मुनीन प्रामाण्येन तस्य तदनियामकत्वम्‌ अन्यथा द्वयोरज्ञानकसनापत्तिः पसा च॒ युक्ता प्वाज्ञाननिरा- साय भगैतोः प्वृत्तरिति माव नन्वेव तथा सौचाक्षराणायुक्तरीत्या वैयथ्यापत्तिरतस्तथे-

भथ, क,

वावदय वाच्यमियाशङ्कायामुक्तहतारेवाऽऽह-माष्यादीति

एवं साधारणदोषयुक्तवाऽऽय गैणप्रहणस्य ज्ञापकत्वस्य टणिति णकरारस्येवेश््वेन ज्ञापि- तपरिमाषाप्रयुक्तानिष्टामविन तन्निरासेन चारिताथ्यानपेक्षणेनाचासितिध्यैरूमास्राधारणदो- पामावाद्ितीयेऽप्रापारण तमाह-फिं चेति यत इति शेषः यद्यप्यत्र ज्ञापितपरिमा- नैषप्र्युक्तानिष्टप्राप्त्या तश्निवारकतया साफस्य सुवच तथाऽप्यन्यथा तदाह-आडा. गेति अप्रसिद्ध रिति। तथा ज्ञापकत्वमेव नेति मावः नन्वेवमाद्पमणवेयथ्येमत- आह--आडिति सत्सं्तकर्कारोपरक्षितमाग्रहणमित्यथः आय ग्रहणं ्राहकः शब्द्‌ आकार इत्यर्था वा कचिदाग्रहणमित्येव पाठः इष्टान्तेनेद सूचितम्‌ यथा तस्य कथ- मवि दष्टर्थत्वं छोटं विनाऽऽनिघटिततदोग्यप्रयोगामावात्तयेतस्याप्थुमयोरदष्टाथष्वमेवेति धोोपो ठेटि वेति वाग्रहणमत्र ज्ञापकमितिन्यासाघक्तिखण्डन ष्वनयन्नाह-अत एवेति आगमरशाच्रमनित्यमित्यस्यामावदेवेदर्थः तत्परकारमाद-लोपेऽप्याडिति खेयंऽ- डायावित्यनेन बाधे दढ इति न्यायेन क्रेयटविरोध परिहरति--एतेनेति यदिति

सामान्ये नपुंसकम्‌ एतेनेल्यस्यार्थमाह--प्रत्येति अत एव तेनापि केचिदित्यह्चपू-

# ड, पुस्तके "षा भग्रयु? इति पदच्छेदः

११ ङ, "्धततेऽप्यः। २१, प्तेऽ्पिन। ३, इ, ववतुः; प्रः प्‌, गुणात्र ॥५ क्‌, न^निषटाप्राः `

१९६ वेयनाथक्रतगदाटीकोपतः-

माष्पविसेधात्‌। तनाङ्पुतरे करञ्पहणस्य माष्ये प्रत्याख्यानाच चक्षिडमे डन कारस्यान्तेदिस्वामावसपादनेन चारताथ्याच ९७॥ एवमेव--

आतिदेशिकमनित्यम्‌ ९८ सर्वविपिज्यां ठोपविपिरिइविधिश्च वलवान्‌ ९९ इत्यादि माप्यानुक्तं बोध्यम स्वायंमुवमित्यादि लोकेऽसाध्वेवे-

चकमुक्तम्‌ तच्च न्यासादय इत्य्थकम्‌ तृतीये तमाह-तनादंति तुर्ये तमाह-- चिङ्‌ इति अन्तेदि्वेति अन्यथा वुम्स्यात्‌ तत्राकारः पाठ्यं इतिं तवेफीनप्रखाधिकरणन्यायेन वक्तमदक्यम्‌ कि चापामिनीयत्वेनादृष्टहानिः स्यादिति भविः ९७

तथा तदक्तास्तदग्रिमा अन्या अपि खण्डयति--एवमेवेति यसदेवेतयर्थः ! अनित्यमिति स्थानिवस्सूत्रेण भिदे प्रलयो इति सूत्रमत्र ज्ञापकम्‌ लोपविधि- रिति अत एव कानि सन्तीत्यादौ यणः पू्वमहयोपः उक्तसूत्रमेवात्रापि ज्ञापकं यावता विनेति न्यायात्‌ अन्यथा पूर्वतर प्राक्प्रत्ययनिमित्तककार्थं कत्वा प्श्चाछपिनेश्पिद्धौ तै यथै स्पष्टमेवेति मावः ¦ इडविपिश्चेति तेन शवयित्वेयत्र सपस्तारणात्पूवोमिटि क्त्वा सेडिति किच्वनिषेधात्सप्रसारणाभावः ज्ञापकं चात्र सनि प्रहेत्यत्रोकोऽहकषणाय चकरणम्‌ अन्यथा रुरूषतीत्यादाविको अटिति किचाच्छर्क इति निषेधेन सिद्धे त्- यथ्यं सृषटमेव सत्या त्वस्यामादाविरि सामान्यसूप्रेणामरशटादितात्तदप्राप्ल्या तत्ाथंक्यं रष्मेवेति भावः आदिना क्रियाविदेषणाना कर्मत्वं कबत्वमेकत्व प्रतिपद्विधानादयो. गिमागो गरीयानिल्यादिपरि्रहः अनुक्तमिति निभूर चेत्यपि बेभ्यम्‌ प्रलयस्य इत्यस्य नियामकस्वस्य॑भाष्ये सिद्धान्तत्वात्‌ आशीरित्यादौ क्षिबदेरन्तरङ्गत्वाह्लोष इलायै तस्योपक्षीणत्वाच्च अलुवृ्यर्थकचाना मापये प्रत्याख्यानाच श्वीदितो निष्ठायामिति श्िग्रहण ज्ञापकम्‌ अन्य्थाऽष्दौ संप्रसरारणादो श्युक इत्यव सिद्धे कि तेनेति वाच्यम्‌ श्युक इत्यस्योपदेश्षाधिकारेणा्रीप्या शुन इत्यादावन्तरङ्गत्वात्संभतारण पत्वे चेणनिवेषाथं तस्याऽऽवद्यक्वात्‌ निष्फं चेप्यपि बोध्यम्‌ नन्पेव ॒स्वायंमुव- भित्यादीना का गतिर आह्‌--स्वायमि ति स्वयमुव इदमित्याद्यथं इति माषः आदिना प्रागुक्तम्रहः टोक इति अनेनाऽऽप्रयोगाणा साधुता सूचिता एवमे-

„_ 9. “कोनु 1 रग, ङ. स्य सिः। ३, भथा शून इत्यादावन्तरद्त्वात्सभद्यारणे पुबत्वे शयु * घ, पप्राप्ेणिषे°

परिमापेन्दुशेखरः १९४७

त्यन्यञ्च विस्तरः ९२

यदपि नु हन्तेयङ्लक्याक्।लिङि वधादश्षो स्यादत आह-

प्ररु[तश्रहण यङटमन्तस्पाप अ्रहणम्र्‌ ३००

घा्ठद्ित्वस्य द्विष्परयोगलवसिद्धान्तेन भ्रयोगद्रयरूपे समुदाये प्रकृति. ख्पत्वबोधनेनेदं न्यायसिद्धम्‌ अत एव जहुषीत्यादेो दित्वे कृते ध्ित्व- सिद्धिरिति तदपि म्पेऽदृक्षनात्‌ किंच तेन सिद्धान्तेन प्रत्येकं द्रयास्तच्चबाधनेऽपे सयुदायस्य तच्ववोधने मानामावः।

अत एव 'द्यर्तादमिः (७।४।९) इति सेऽस्तेः परत्वाहूत्वे कृते परस्यास्तेभमवे क्रते पवस्य भवण प्राप्रोतीत्याक्शङ््य विषय. सप्तभ्याश्रयणेन परिहतं माष्ये अन्यथा तदुक्तरीत्येकाज्‌द्वषचनन्या- येन सभुदायस्येवाऽद्देशापत्तो तदसेगतिः स्पष्टैव तस्मादुत्तरखण्डमा- वौपदेशिकेत्यादौ वक्ष्यमाणे क्रियाविक्ञेषणानामित्यादाङुक्ते माप्यादक्तत्व निमूरुत्व निप्फ+ टत्वं बोध्यम्‌ तदाह--इव्यन्यत्रेति उद्योतशेखरादावित्यथः | ९८ ९९

खण्डनीयत्वप्रसद्धदेवाऽऽह-- यदपीति ! स्यादिति पखदायप्य चिड़प्र- तेन्हपत्वाभावात्‌ गन्तस्यापीति अपि" केवप्मुचायकः परिमाषाथः प्राग्वत्‌ षष्ठ द्वित्वेति बहुव्रीहिः द्विष्परयोगत्वे ति ! द्विपप्रयोगरूपत्वस्य सिद्धान्तनेत्यथः बोधने हेतुरयम्‌ इद, परिभाषारूप वचनम्‌ न्यायासेद्धामेति इदं निष्ठा कीडितत्यत्र न्याप्ङ्कतोक्त सीरदेवादिकेययीक्षितादिभिरनछतं एतस्य बीजस्या- स्यत्राऽभभरयणमावदयकमित्याह--अत एवेति उक्तवीनाङ्गीकारादेवेत्यथंः प्राग्व त्पर्वारुच्या बीजामवेन निरमृरत्वमाह-िं चेति यत इति शेषः तच्वेति ¦ परकृतिशूपतवेत्य्थैः अत एव स्थनेदटिवेचनद्धिदपद्धिरेति बोध्यम्‌ मानाभाव इति भिन्नानुपूर्वीकत्वात्स्थानिवत्तवस्य त्वत्र पके प्राकषिरव नेते भावः

अत्‌ एवात प्रमाणमप्याह--अत एवेति तेन तस्य तत्वबोधनस्य मानामावेना- सस्ादेवेत्यथः परत्वादिति अस्य मूमावादित्यादिः विषयेत्यस्याऽऽषेषाठुक इती- त्यादिः अन्यां, तत्न निर्वाहायोक्तवीनकपरिभाषाया एवाङ्गीकारे त्वदुक्तेति तेन तत्न तच्वबोधनषूपया तथेवेत्यः नलु केवलस्यापि त्वसत््वात्कदाचित्तस्यापि स्यादिति तदावद्यकत्वमेवात आह--काजिति दायस्येवेति एवेन केवरग्या- वत्तिः अदेश्चापत्तो, अदिषपरापतो तदसगतिः, शङ्काया अज्ञानेन योजनेऽपि परिहारा- संगतिः नन्वेव जुहूधीति कथमत आह - तस्मादिति 1 उक्तमाप्यात्तद्मावात्तेन तदङ्धी-

१. ङ, न्दौ भा २६. च्ट्तवम्‌ अन्रप्रसाणमा) ३. नदेसंस। घ. "दि. द्धिरू-

५, 0 0

पत्वेदयथः अत एव, स्थानें दद्ररवेचनास्द्‌साद्‌राते ब्यम्‌ 1 वि | ५कृ. ष्‌, या, तस्यव सघत त्वः ग्‌, “था पररेभाषासत्वे त्वः

१९८ वै्यनाथकृतगद्ादीकोपेतः-

ह्येष यथायोगं तत्तत्ार्यपरवुत्तिर्बोध्या ' मृषुवोः ` (७।२ \ ८८ ) इत्यस्य तदृन्ताङ्कस्पेत्यथाद्पि प्राप्तस्य गुणनिषेधस्य बोभूविति नियम इति तद्िरोधः।

तस्माद्धन्तेयद्लुकि वध्यादित्यादि माधवाद्युदाहूतं चिन्त्यमेवेत्यन्यच विस्तरः १००॥

यदपि ननु बद्धिरयेस्यावामादिः ` ( १। १। ७७ ) इत्यत्रेक्परि- माषोपस्थिती शालीयायसिद्धिरत आह-

कारादिलयथः मूत्वादीना भूवादय इति धातुप्वस्याथक्छखस्य चोत्तरखण्ड एव स्त्वम्‌ अतं एव वेवेद्‌ वेविद्तुरित्यादो विदो ब्टो वेति णखादिपिद्धिः सन्नता इति घातुत्वस्य समुदाये स्ेऽपि' भूवति धातुष्वस्य तत्र संवादिति भावः नन्वेवमप्य- छत्वस्य ॒तत्रामावात्परिमाषाया अमविऽपराप्तगुणामावप्ताधकतया साफल्ये बोभूत्िति निपातनस्य खोव्यके्येव नियामकत्वै भाप्योक्त विर््येतात आह--मूसुवोरिति तदन्ताङ्कति तस्परामाण्यादुत्तरखण्डस्य मभूत्वादेखिङ्गस्वस्य समुदाय एवाङ्गीका- रादिति मावः यथा चैतत्तथा शेखरे स्ष्टम्‌ थादपीति अपिनोक्तरी- त्याऽङ्गावयवयोभूुवोरित्यथपरिगरह' पर तु संमति प्तामानाधिकरण्य इति न्याय्ा- घ्ाऽऽ्याथं एव युक्तः तदा पृवैवक्ष्यमिमतपरिभाषासमुच्चायकः स॒ बोध्यः अपिरिहित- पाठस्तु युक्त एव गुणनिषेधस्येति पाटः स्यागुणष्येति पठः काचित्‌ अर्थः पणव |

उपंहरति-- तस्मादिति परिभाषाया अमावादित्यर्थः अत एवोदुपधाया इत्यु. पधाग्रहणमोः सुपीत्यत ओरित्यनुवरृ्या ्षिद्धे गमहनजनेस्यु्तरार्थमेव एतेनात्र तञ्ज्ञाप्क- मिति वदन्तः पुरूषोत्तमदेवसीरदेवादयः परास्ताः यत्त॒ सीरदेवनोत्तराथत्रे ज्ञापकप्वं कथ- मित्याश्ङ्कय तत्रात इति स्थानी निर्देष्टव्य इत्युक्तम्‌ तन्न उत्तराथैस्यापीह रकिंचित्रगें इति न्यायेन त्वन्मते तच्वप्तमवात्‌ माधवादीति आदिना दक्षिततदयः जाग्रह्ति- त्यादौ तु दीधैभापिख प्तमुदायस्येवाद्वत्ववत्सनायन्ता इति धातुत्वस्याप्यज्गीकारात्‌ हि तस्य ग्रहत्वम्‌ एव चेकानचुवृ्या दीर्घं इति हर्दततोक्त दीक्षितादुक्तं चिन्स्यमेव एव तत्रत्यमाधवोक्तेयुंरैव तदाह--इत्यन्यञे ति शखरादा- वित्यथः १००

तत्मपङ्गादेवाऽऽह-- यदपीति स्थिताविति इक्थानिकवृद्धिरिति तदाऽ इपि भावः नानुबाद्‌ इतयुकतर्यनास्या इष्टत्वाचच विधिसुत्र इत्य्थामवेऽपि साक्षाद्रिषेये

9 ध, पि वेत्तिधाः।>च, भति एत 3 घ, ग्पक्षामिः। * घ, इ, रन्यत्र तस्या.

परिमाषेन्दुशेखरः १९९

=,

विधो परिभाषोपतिष्ठते नानुवादे १०१

अनूयमानविशेषणेषु तञ्नियामकपरिमाषा नोपपिषत इति तदर्थः विध्यङ्गमूतानां परिमाषाणां विधेयेनासिद्धतया संबन्धासंमवेऽपि द्विशेषणे व्यवस्थापकत्वेन चरितार्थानां तद्विश्ेषणभ्यवस्थापकत्वे मानामाव इति तकंमूलेयम्‌। फिं उदीचामातः स्थने ` (७।३। ४६ ) इवि सूते स्थानेग्रहणमस्या लिङ्कम्‌। अन्यथा " ष्ठी स्थाने

(१।१। ४२) इति परिमाषयेव तह्छामे तद यर्थ्यं स्प्टमेवेति

तन्न उदात्तस्वरितयोयंणः ` ( २।४ ) इत्यादो ' ष्यङः संप्रसारणम्‌ ` ( ६।१। १३) इतिसूचमाष्योक्तरीत्या ' अल्लो- पोऽनः ` ४1 १२३४) इत्यादो चेतस्या व्यभिचरितत्वात्‌ माष्या- लक्तत्वाचच स्थानसंबन्धो परिमाषालभ्य इत्यथस्य षष्ठीं स्थाने ` (१।१।४९) इति दूते भाष्ये स्पष्टयुक्तव्वेन वहुक्तन्तापकासंम-

किना नाना ाानमजन #

परिभाषोपस्थितेरपमवाष्टिधावित्यस्य साक्षाद्धिषेयविशेषण इत्यथं इति सूचयितुं निषेधवाक्या थमाह्‌-अनयेति तदथ इति 1 एतद्घटकनिषेधवाक्याथं इत्यथः अत॒ एवात्र तथेव रीतिमाह--विध्यङ्केति अङ्गत्वसुपकारकत्वम्‌ तद्विशेषणे, विधेयविरोषण त्रीति विरेषणविरेषणेत्य्थः एतेन प्रघानाप्रघानयोरितिन्यायद्न्धोऽयम्थं इति सीरदेवाद्यक्ूमपास्तम्‌ तस्यान्यविषयस्वप्य वक्ष्यमाणत्वात्‌ अत एव ॒ज्ञापकमप्याह--

१.१ कि +

फर चति।

तन्नेति तदपि नेष्यर्थः इत्यादाविति आदिनाऽचो रहाम्यामिष्यादिपरि- ग्रहः भाष्यापंमतिष्वनर्नोथं कोव्यन्तरमाह-- ष्यङ्‌ इति ! रीत्येति इयं चानन्त्य- विकार इति परिमाषान्याखूयाने स्फुटी भविष्यति चेतस्या इति पाठः नयु संख्यान्य- यदेरित्यादियहणादनित्येयपिति सीरदेवादय॒क्तत्वान्नायं दोषोऽत आह-माष्येति नन्वयमपि दोषो युक्त इति प्रागुक्तमत आह-- स्थानेति स्यानशब्दाथनिरूपितसं- बन्ध इत्यधेः ! परीति षष्ठी स्थान इतीत्यर्थः किं त्वन्तरङ्कत्वलेम्यः तथा सस्यन्या- ज्ञापनसम्बेऽपि नोक्तार्भज्ञापनप्तमव इति भावः नन्वेव तत्न स्थानपदानथक्यमत्‌ आह-

९, ०्ब्‌ बीजम?) ड, त्वात्‌ क, नाथकोऽये अन्धस्तदाद्‌ * क, ड, नन्वेवमः क्‌, इ, (टभ्य इति भावः

2०० वेधनाथक्रतगदारीकोपेतः--

वाच ! तच स्थानेयहणं स्पष्टा्थमेव किं विधो परिमापेति प्रवादः इको गुणवृद्धी ' (१।१) ३)“ अचश्च :ः(१। २। २८ ) इत्यनयो्बिधीयत इत्यध्याहारमूलकोऽन्यत तु नास्याः फटभि- स्यन्यच विस्तरः १०१ नतु नमस्करोति देवान्नमस्यति देवानित्यादौ ˆ नमःस्वस्ति ` (२। ३॥ १६ ) इति चतुर्थी हुवारत्यत आह- उपपदविभक्तेः कारकविभक्तिबिलीयसी १०२

कारकविमक्तित्वं क्िथाजनक्राथकविभङ्छितवम्‌ 1 तच्च प्रथमाया अप्यस्तीति साऽपि कारकविमक्तिरिति ' सहयुक्ते ` (२।२३) १९) इत्थादिसू्ेषु भाष्ये ध्वनितम्‌ इयं वाचनिक्येव अत एव ("यस्य मावेन ` (२३1२७) इति सप्तम्यपक्षयाऽधिकरणसप्तम्या बल-

वच्वमनेन न्यायेन " तच दीयते ' (५। १। ९६ ) इति सते माष्ये

तत्रेति उदीचामात इत्यत्रेत्यथेः थंमेवेति 1 एवेन परिभाषामात्रानित्यत्वज्ञापकमिद्‌. मिति मतव्यवच्छेदः ! उक्तयुक्ते. तर्कस्य तु न्यायज्ञापकभिननत्वेन साधकत्वम्‌ तत्साध्यानामेव चात्र निरूपणमिति मावः एव सर्वथा सार्वतरिकेतदसस्वं प्रतिपा क्षाचै- तत्वेन सत्ताऽ्पि दुष्टे्ाह--किं चेति अध्याहारति अत एव शारीया् सिद्धिरनेति मावः अत एषात्र हेत॒माह--अन्यन्च चिति वयर्थं कूडि चेत्र तु सति्तपम्या निर्वाहः तदाह--अन्यत्रे ति उद्योतादाविल्यथ. १०१

एव सखण्डनीयखण्डनं कृत्व बेद्धपषष्ठीविभक्तिप्रतद्धादाह- नन्विति 1 निव्यादा विति आदिना मनित्रयं नमकृवयेल्यादिपरिग्रदः कारकाथिकारपञितपज्ञानिमित्तक- विमक्तित्वं कारकिभक्तित्वमिति भ्रमनिरासायाऽऽह-कारफेति तस्या अपि कियाजनकेऽथे कर्वासि विधानादिति मावः | या अप्यस्तीति साऽपि काेति पाठः अपी ह्वितीयादिपसचायक्रौ क्त इत्यादी ति 1 प्रपिद्धतर्वात्सहयक्त इवयस्योपन्यासः तथा चाऽऽदिङब्दः प्रकारे तेनान्तरान्तरेणेत्यादेरपि सग्रहः एवमग्रेऽपि बोध्यम्‌ माष्ये ध्वनितमिति 1 तत्र हयप्रधानग्रहणामवि पुतेभत्यादौ प्रथने प्रथमाऽनेन न्यायेन साधिता सा तस्यास्तं विनाऽदुपपन्ना तद्धवनयन्वक्ष्यति स॒हयुक्त इत्यादौ चेति निक्येवेति एवेन प्रधानान्तरद्वन्यायलर््धत्वव्यकव्च्छेद्‌ः अत एव, वाचनिकत्वादेव अस्य ध्वनितसुक्तमिस्युमयत्रान्वयः तच दीयत इति तत्र हि कायमित्यस्येव

.. 9 घ, 'ता १०। २ग, इ, 7ति मतदिः। ३. वे मानामावात्त्वात्‌) पुः। घ. “उ्धच्यः |

४.

` परिमाषेन्दुशेखरः ! ` २०१

ध्व मितं कैयटेन स्पष्टयुकूम्‌ एतेन क्रियान्व पिवं कारकत्वमित्यपास्तम्‌ यस्य भावेन( २।२।२७ ) इति सप्तम्या अपि क्रियास्व पित्वाद्‌ ये तु प्रधानी मूतक्रियासंबन्धनिमित्तकायंतेन कारकषिभक्तीनां बल- त्वं वदन्ति तेषामुभयोरपि क्रियासेबन्धनिमित्तकव्वेन तदस्तगतिः स्पष्टेव नमोवरिवः ` (३। १९ ) इति सृते नमस्यति देषा- नित्यादौ चतुर्थाबारणाय माष्य उपन्यासस्यासंगतिश्च एतेन क्रियाकारकसंबन्धोऽन्तरङ््‌ इति तन्निमित्ता विमक्तिरन्तरङ्खो- पपदार्थन तु यक्छिचिक्कियाकारकमावमूलकः संबन्ध इति तान्नेभित्ता घाहिरङ्गेत्यपास्तम्‌ ! नमस्यतीत्यत्न नमःपदार्थेऽपि कियाकारकमावेनेवा- न्वयात्‌ अच नमःपदाथस्यापि क्रियात्वं मण्डयतो सुण्डस्येव

दीयत इत्यर्थस्यापि वेयभ्यदकावसेरे माप्त इति मावक्षणपप्तमी किं दर्यपनछेषिकेऽधि - करण इत्युक्तम्‌ ध्वनित मिति अस्य स्षगच्छत इति दष. ! उक्तमिल्यस्य चेति दोषः तेन तस्य तत्नान्वयः अन्यथाऽन्तरङ्षत्वस्य प्रधानेत्वस्य द्वयोः समत्वेन तैनन्या - ययोरविषयत्वनेततदृत्यमावात्तदप्तगतिः स्ष्टैव दीिताष्कतिं सण्डयति--एतेनेति तस्यार्थमाह--यस्य चेति तथा चोभयोरपि कारकविभक्तित्वादुक्तमाप्यासंगतिरे- वेति मावः |

परषानन्यायमूरिकियमिति सीरदेवादयक्तिं खण्डयति -ये चविति सीरदेवादय इत्यथः तेषामिति अथरिमापिव्युत्कमे तेषामपीत्यथः 1 उभयोरिति सत्सप्त- म्याधिकरणपप्तम्योरित्यथेः क्रियेत्यस्य प्रधानीमूतेव्यादिः तदेति तत्र चेति सूत्र भाष्यासंगतिरियथः दोषान्तरमाह- नम इति असंगतिश्वेति नम.पदर्थिऽज देवस्य क्रियाकारकमविनेवान्वयेन तुल्यत्वादिति मावः एतेन यत्रेकस्या एवोपपद्विमक्तित्वं कारकाविभक्तित्व ततरैवास्याः प्रवृत्तिस्तेन ज्योतिष्टेमिनेत्यादो करणे तृतीया त्वभेद इति अभान्तादयक्तमपास्तम्‌ उक्तमाप्याप्तगत्यापत्तेः केयरपीरदेवाद्युक्ति खण्डयति-- एतेनेति अन्तरङ्कः इति तद्विना पदाथोन्तरानन्वयात्‌ तान्चिमित्तेति बहु ब्रीहिः त्किचेदिति सवत्र समन्धस्य किचित्कियाकारकमावमूलकत्वात्‌ यथा स्वत्व क्रयादिनिबन्धनापति भावः एतेनेव्यस्यार्थमाह- नमस्ये ति देवादेरिति शेषः तथा चोक्तमाप्याप्तगत्यापत्तिरिति भवं, नरु नमःपदस्य नामत्वेन कथ तद््थस्य क्रियात्वमत आह-- अन्न चेति नमस्यतीत्यत्त्यथं विशिष्टधातुतानियामकक्यजा-

दिपमभिन्याहारादिति मावः अत एवाऽऽह--मुण्डेति ! तत्र दोषान्तरं ध्वनयन्नाह-

क्क (५

घ. नस्य ध. तप्प्राप्तयोरः इ, 'तिरित्ति। * ध. ददाथे केः ५१.व.। अत्र एवन) ६, नति! दौः ४४६

२०२ वेयनाथक्रृतगदारीकोपेतः-

¢ सहयुक्ते ` (२।३। १९) इत्यादो प्रधाने प्रथमासाधनार्थमियं माष्य उपन्यस्तेत्यन्यत् विस्तरः १०२ नन्वदृश्टयङ्कङित्यादौ पूर्वस्यापि मुत्वापसिरत आह

अनन्त्यविकारेऽन्त्यसदेशस्य १०३ अन्त्यसवेक्षानन्स्यददेशयोरेकपरयोगे युगपत्पाप्तवन्त्यसवेशस्पेवेति तदुरः अन्यथा धात्वादेनैत्वसत्वे नेता सोतेत्यादावेव स्यात्तांन जु नमति सिश्तीत्यादौ अनन्त्यविकार इति िङ्गम्‌

सहयु क्त इति अत एव चपगतिः पुनेतत्कयनप्ताफट्य तथा चास्या अन्तरङ्ग- न्यायमूखकलव प्रथमापवाद्त्वे तृतीयायाः सर्वत्र तदापत्तिरन्यथा स्वे प्रथमाप्॑तिस्तदमपत चैव द्वितीयपक्षे सूत्राणा वेयर््यम्‌ न्यायाचगतेऽ्थे हि किं कमः तत॒ आद्यपक्न हैवास्तु एव सर्वथाऽप्रधानम्रहणावर्यकतेऽनया तत्साधनपरमाप्यासंगतिरेव तस्मा- दूचनमेवेदम्‌ ङाधवात्‌ चैव नमश्चकार देषेम्यः, रावणाय नमः कुया इति भद्टि- ्रयोगाप्तगतिः अनुकूलयितरमिलरथेन निर्वाहात्‌ नमःस्तीति चतुर्थीति नयमङ्गलो - क्तिस्तु चिन्त्येव उक्त हेतो. तदाह-इत्यन्यत्रेति ! उदद्योतादावित्यथः॥ १०२

वाचनिकत्वप्ताधमम्येणोपस्थितेराह-नन्बदेति पूवस्य, दस्य प्रस्यासतत्तिन्यायेनःऽऽह- अन्त्येति युगपदिति कायस्येति शोषः सवे वाक्य सावधारणमिति म्यायेनैवेति तदर्थः, विधाबुपस्थितस्य वचनघटकान्स्यशदेशास्यत्यस्याथः तस्य विधिनि. वेधयोरेकप्रयोगरूपविषयकत्वाश्रयणमिति # भाव, तथा यत्रानन्त्यविकारस्तत्रान्त्यसे- सयुपतिष्ठत इति परिभाषार्थः अन्यथा , उक्तार्थानङ्गीकारे धात्वदेरित्यस्य विधीय- माने इति शेषः आदिना त्दादिपतबन्धि्तखविध्यादिः प॒ इत्यादावेव स्यान्न तु स्य इत्यादा वित्यस्य परिग्रहः एतेनेतद्थमस्या अनित्यत्वमिति भान्तोक्तमेतदेषेणेय प्रलया- स्यातेति ीरदेवायुक्त चापास्तम्‌ नन्बेवं सप्तम्यन्त कुत्रान्वेतीत्यत आह--अन्‌- न्त्येति परिभाषाया लिद्धवत्वनियमात्‌ तथा ॒यत्रानन्त्यविकारस्तचानन्त्यसत्युपति- छत इति परिमाषाथं इति मावः एतेनानन्स्यविकार्‌ इति सीरदेवाद्याहतप्रथमान्तपाटोऽ- नन्त्यस्य यो विकारः सोऽन्त्यसतमीपवर्तिनो यस्य कप्यचिदित्यर्थकः प्रत्युक्तः

% भाव" इद्यस्याम्रेऽय मरन्थो घ. पुस्तके -------------------~------------------------------------ ~~~ ~~~ | अद (#) रिप [थ ।॥

4 ध, पत्तिः) द्वितीयपक्षे चेव स्यात्तद्भावे मू” ध. वुर्मस्तस्माः। ३क एव वाऽस्तु » ग. चिन्त्या नमस्परघोरिति सत्वानापत्तेस्तदा क, ड. तया क. ट. %दिव्रि

कि [क थः ५. धति )ए॥ < ग. "न्त म्यथमत आः। ९५ग. पाठः अत्युक्तः मप्यविरोधात्‌ सदेव डात्सादिखयप्रतीतिरिति प्रमनिरःसा०।

परिभाषेन्दुशेखरः २०३

अन्स्येन समानो दक्षो यस्व सोऽन्त्यसदेशः तच्छं चान्त्यवणतद्रर्णयोरितराग्यवधानेन बोध्यम्‌ अत एव विद्ध इत्याधर्थं : संप्रसारणे ` (६ १। ३७ ) इति चारताथम्‌ अद्ोपोऽनः ` (६।४।१२४) इत्यादृरनस्तक्ष्णेत्यादावायारपरादावप्र- त्तिरष्यस्याः फलम्‌! यजादिस्वादिपरानन्ताङ्गःस्याकारस्य टाप इत्ययः स्थैवाङ्कशिे प्रत्ययस्योच्थिताकाङक्षतया चित्यात्‌ अङ्गावयवयजाद्स्वा- दिपरस्यान इत्यादिक्रमेणानेकन्ानेकाङ्कऽकल्पनःपक्षयाऽस्या उचत तात्‌ भाप्यविरोधाच् | सादेशश्रवणबसत्ताहित्यप्रतीतिरव्ययीमावे बहु्ीहौ वाऽयांपतगतिर्‌- नन्वयापत्तिवियेयेन सहेति दोषनिरापराय्षरार्थमाद--अन्स्येनेति निपातनादनहू्रीहिः सादेशश्चेति भावः नन देशङब्देनाऽऽकाशस्य प्रयोगस्य वा ॒प्रहणेऽतिप्रसञ्चस्तद्वस्य एव्‌ स्वूकठ ग्रहणेऽप्येवम्‌ सूष््मकालग्रहणे त्वसमवः सवेत्रात आइह--तच्ं चेति \ अन्त्यसद्‌- हत्व चेत्यर्थः इतरेति प्रथमप्रवृत्तविधिविधेयकार्यस्थानित्वानाक्रान्तवणल्यथः यथा- श्रते काटन्यवधानप्ताददमयहिव्यादौ व्ैव्यवायप्तच्चाच्चसगतिः स्पष्टव तथा समान- धाब्दस्येकपर्वेन तथाऽ्यवधानेन तयो; काट्योरेक्याभ्यवप्तायक समुदितं कार्द्शपदाथमा- दाय तव्यवहार इति तद्व्यवहितप्तमीपवर्षिन इति फर्तीति सदेशरब्दा तेथा तकर इति बोध्यम्‌ अत्रार्थे मान सूचयन्नाह--अत एवते तथाऽन्यववाननवशन ततवा यङ्खिकारादेवेत्यर्थः अन्यथाऽनयेव भिदे तद्वैयध्य सयष्टमेवेति भाव. एतेनस्या पत्या इत्यत्र तदोः सः साविति सत्व स्यादिति भान्तक्त ॒विद्धमिल्यत्र वह्यानया सेप्रसारणमिति पुरुषोत्तमदेवोक्तं विदुष इत्यत्र विदो वस्य नानया वोरिति सप्रसारणमिति पुरषोत्तमपीरदेवाद्यक्त चापास्तम्‌। विदुष इत्यत्र निर्दिरयमानेतिपरिभाषया नवाहाच तदेतदध्वनयन्पाचास॒क्ि सखण्डयिष्यंश्ास्याः फखन्तरमप्याह--अद्टोपोन इति आदिना विभाषा डिष्योः सान्तमहत इत्यादिपरियरहः अन इतं जनः दकट तत्त बन्धितक्षणकर्वैत्यर्थः आदिना पयारीत्यादिषिरिगरहः द्वितीयादिना द्वितीयायक्रार्‌- पररः अपिरदमयडित्यस्य प्रागुक्तस्य समृचायक. नच प्राचोक्तन्यार्याभव्न तन परवृत्तिरव नात आह-यजा्दीति अङ्गस्य भस्यत्युभय्ब्यामद्म्‌ 14ध। परिभाषेति त॒ नास्सयेवेति माव. नन्वस्मिन्नर्थ॑ऽस्या अङ्गीकारे गोरवमतस्त व्याख्याभेदं सुचयन्नाह -- अङ्गावयवेति। यजादिस्वादृपरस्यान इत्याद (त आदिना पन्तमहत ईत्यने

9 ड. °त्तिश्वान्येन २ड ण्व स्थलः श्वायान्त काठदेशषप। घ, सयाद ~

काट देच *ग, न्नाकारादिपरिः। ५क, ख, इ. त्रयादिन्याः

२०४ वेद्यनाथकृतमदादीकोषपेतः--

वेषा ! ष्यडः संप्रसारणम्‌ ` (६।१)। १३) इति सूते भाष्ये प्रत्याख्यातेति भ्रमितव्यम्‌ बातिकोक्तफलानामनेकङ्कि्टकल्पनाभिर- न्यथा सिद्धि प्रहश्यापि यान्येतस्याः परिभाषायाः प्रयोजनानि तदृ्थ॑- मेषा कर्तव्या प्रतिविधेयं दोपेषु प्रतिविधानं चोदृात्तनिदेशात्सिद्धः मित्याद्युपसंहारात्‌

मिमाजिषतीव्र्थं ! तत्र वृद्धः पूर्वमन्तरङ्गवाहितवं परत्वादम्यास- कार्ये ततोऽभ्यासेकारस्य वृद्धिवारणायाऽऽवक्यकी बद्धां पुनर- भ्यासह्वस्वव्वेन सिद्धः लक्ष्ये लक्षणस्येति न्यायेन पुनरपरवुतचतेः

तथा व्यास्यानपसिपरद' निराकाङ्घ्वेनैवमन्वयापतमवः इवीजम्‌ नेक, अष्छोपोनः विमौषा डद्रयो ` सान्तमहतः भूनेवृद्धिरित्यादो वातिकपटिते नेकेति सा मनोरमादौ स्पष्टा

परुषोत्तमदेवसीरदेवाघक्तिम॒क्तन्याख्यामेदाश्रयिका खण्डयति-- चेषेति } वार्ति. कोक्तेति भ्रयोनन संप्पतारणे सपरस्ारणमित्यादि तेतसू्रस्यवार्तिकोक्तेतत्परिमाषाए- छानामिल्थः अनेनादमुयडित्यस्य नान्यथा सिद्धिरिति सूचितम्‌ ततसूरस्यकातिकालु- क्तत्वात्‌ प्रद्श्याषीत्यस्योपपहारादित्यवाश्वयः यान्येतस्या इति दोषाः समा भूयांसो वा तस्मा्चा्थः परिभाषयेत्युक्त्वा हि दोषाः सन्तीत्यादुक्तवोक्तं दोषाः सस्वपि पाकल्येन परिगणिताः प्रयोजनानामुदाहरणमात्र कुत एतत्‌ , नं हि दषाणा रक्षणम्ि तस्मादितील्यादिः उदात्तेति यथा स्वरतिनाधिकारस्तथा प्रतिज्ञाप्रामितेनोदात्तनेतत्प- रिमाषाप्रवृत्तिः | तथा चानन्त्यविकारेऽन्तयदेरप्योदात्तनिदेश इति पाल्यम्‌ तथाच तदुक्तप्कल्फङानामन्यथापिद्धः किं तु केषाचिदेवेति तदर्थमप्यावरयकीयमिति मर्व; सिद्ध मित्याद्युपेति आदिनेतत्लण्डनपरकारस्यान्त्यपदेशानन्त्येत्यादिधरागुक्तस्य परि. ग्रहः अनिमरप्यत्न गतिस्तु वक्ष्यते

इदमेव ध्वनयन्वार्तिकोक्तमेवास्या रक्ष्यभदेन माष्योक्तफटान्तरमाह- मिमेति व्यर्थं चेति इय सीकति देषः तदुपपादयति- ते ति मिमार्मिषतीप्यत्रेल्र्थः न्भरङ्गेति अपरनिमित्तकत्वेनान्तरङ्त्वम्‌ सन्यडोरिति हि षष्टी वुद्धीति इक्परिमाषया न्यमाडित्यस्य धिद्धावप्यत्र दोष एवेति भावः णायाऽऽवरयकीति पठः माघ्योक्तसीरदेवाद्यादृतपमाधि निराच्ट---न चेति पर्नन्यवस्टक्षणपरवत्तिरिति न्यये- नाऽऽह-- लक्ष्य इति विकारान्यादुृर्क्यमिति भावः

क. (तत्तत्सू. ग, शतिक्कृद्तु? 3 सिद्धिरिति सूचितम्‌ तदृक्ताना सर्वेषा ~ नान्यथासिद्धिः कि। जख, ध, श्रः ६०। घ, प्वायुकसः। स, ड, प्वेक्य

परिमाषेन्दुशेखरः २०५

यन्तु संप्रसारण इति सूते माष्ये नेतस्याः परिमाषायाः प्रयोजना- नीत्युक्तं तस्यायमथः एतत्सूच्रप्रयोजनान्येतस्याः परिमाषायाः प्रयो- जनानि मवन्ति व्यधादावन्त्यसमानदेरायणोऽमावादिति नेतान्ये- तस्याः प्रयोजनानीति पाठोऽपि कचिद्‌ दृश्यते वाचनिक्यवेषा स्पष्टा ˆ ष्यङः ' (६) १३) इति घञे ' अदसोऽसेः ` (<) २। ८०) इति सूत्रे केचिदन्त्यसदेशषस्पेव्यनेन माष्य इत्यन्यत्र विस्तरः ॥१०३॥

ननु ' अन्यक्तानुकरणस्यातः ` (६ १।९८ ) इति पररूपं पटः दिति परितीत्याहो ' अलोऽन्त्यस्य ` (१। ११५२) इत्यन्त्यस्य पराप्रोतीत्वत आह-

नानथकेऽलोऽन्त्यविधिरनभ्यासिकारे ३०४

नन्वेवमप्यस्याः स्वे संभसतारण इतिसुप्रस्यमाष्यविरोषोऽत आह -यच्विति भवन्ति व्यधादाविति पाठः व्यधादाविति हेतुप्रणम्‌ अमावादितीति भका- रेण तादृशेन म्यवधानादिति भावः एवमर्थकरणे मान॒ सूृचयन्नाह-नैतान्येतेति अत एव नेषाऽस्ति परिमापेति नोक्तम्‌ ! निक्येवेति एषः प्राग्वत्‌ भद्मुयञ्त्यित- त्पिद्धथथमस्या आवद्यकत्वमपि भाष्योक्तमिति सृचयन्परागुक्त फठं द्रढयश्च पएरथगाह-- अदुसोऽसेरितीति एवमादपू्व्यसतत्रापाटदाह--के चिदिति चित्रयतेः किप्यतो रोषे णिोपादौ प्रातिपदिकत्वात्सौ हस्ड्यादिरमे यणः प्रतिदेधादितः सयोगान्तरोपाभवि पषत्रापिदधे नेति निषेधात्स्थानिवत््वामावे प्रत्ययलक्षणेन पदान्तत्वाचित्र्‌ इत्यत्रान्त्यप्तदेश- स्थकोऽमावादनन्त्यसदेशस्येको दीेवारणाय रवेरित्यत्रोपधाग्रहणम्‌ रंवमचकाप्रीदि- त्यादावुक्तरीत्याऽऽयाकारस्य वृद्धिवारणायोपधाग्रहणमत उपधाया इत्यत्र एतेनोपधाद्व- यग्रहणादनित्येयमिति अन्तोक्तमत उपधाया इत्य्रोपघाग्रहण चिन्त्यमिति सीरदेवादक्तं चापाक्तम्‌ तदाह--अन्यञ्रेति भाप्यादावित्यथेः १०३

प्रतियोगितेनेपस्थितालेन्त्यपरिमाषाप्रसङ्गादाह-नन्वष्यक्तेति पटदिति, परि. तीत्यादििद्धयर्थके प्टदितीद्यादाविल्य्थः तथा प्टेतीत्यादि स्यात्‌ पठितीत्यादि स्यादेतदर्थमेव तदुपादानम्‌ नानेति अभ्यापरविर्कोरिविषयभिन्नानर्थके पर॒ नेत्यथेः दो मृजामिदिल्याच्यमिति पाठः आदिभ्यामनीगणदित्यादावी गण इल्यादिपप्रहः "

ग॒ रति। भविभरियत्रान्त्यसः( २. पिति सः! प्देतत. स।३ख.ग. ष, €, एवं अच 4 * इ. (कारा

२०६ वैयनाथक्रतगदारीकोपेतः--

अनभ्यासेत्युक्तेधिमर्तीत्यादो भृजामित्‌ ' (७ १४।५७६ } इत्या- दयन्त्यस्थैव अभ्पासोऽन्थंकोऽ्थावच्यमावात्‌ किं तृत्तरखण्ड एवाथः घा नित्यन्यत्र निरूपितिप्‌ पषाष्लोऽन्त्यात्सूनं माष्ये स्पष्टा फला- नामन्यथासिद्धिकरणेन प्रत्याख्याता चेति तत एवावधायताम्‌ १०४॥

ननु बाह्मणवत्सा वाह्मणीवत्सश्चेत्यादो ˆ पुमानरश्लेया' ( १। २१६७ ) इव्येकशेषापत्तिः खीत्वपुस्तवातिरिक्तकृत विकषेषामा- वाढत आह-

^ + प्रथानाप्रधानयोः प्रधाने कायसंपरत्ययः ३०५

तासाम म५७०००५१०७०७०१

नन्वनम्यासेति व्यर्थमभ्यापस्या्भवच्ेन मिषिधत्येगप्रपेरत आह-अभ्यास इति च्यमावादिति शब्दद्वयश्रवेणवत्ततो अ्बद्वयाप्रतीतेरिति माव. समुदा- यस्थेवा्थवत््वमिति प्राचीनमतनिरासायाऽऽह-फरिं विति एवस्तश्चावृत्तये अयं मावः-केवरम्यापतस्याप्रयोगेण ततो खोकेऽथांबोधात्तस्य तत्वम्‌ उत्तरखण्डस्य तु प्रत्ययाग्यवहितप्रागवर्तिनः केवरुप्याप्यन्यत्रार्थनोधकताया ्ववेनार्थवत्तवमेव पेचतुरि- त्यादौ तदमवेऽप्य्थनोधाश्च अभ्यापप्रयोगस्तु रैपोषं व्यतीतिवस्म्ाधु्वारथं एव याति. रित्यादौ तु रशिप्यमाण दुप्यमानार्थामिधायीति न्यायेनैकदेशेतिन्यायेन स्वै सर्वषदेति न्यायेन चोत्तरखण्डाभावाच्छिष्यमाणस्येवा्थबोधननकत्वम्‌ न॒हि रोपाविषये तस्य तत्त दृष्टम्‌ इद केवरस्यानर्थकत्वं समुदायस्यार्थवच्वमिति वदतोऽप्यावद्यकम्‌ अव॒ प्रागुक्तद्यतेरितिसुत्रस्यमाप्यप्तगतिरिति तदाह-अन्यत्रेति शेखररादावित्यथैः अलोन्त्यादिति उपधाप्ज्ञासूत्र इत्यर्थः अन्यथेति नाऽऽग्रडितस्यान्त्यस्य ठु वेति ज्ञापकात्पटिगल्यादिपतिद्धिः अनादेशे कृते हि छोष इति नरोषाद्‌म्यापित्यादि- पतिद्धिः द्विशकारकनिर्देशेन ध्वसोरिति रोपः सर्वादेशः अत्रप्रहणाद्न खोप इति लोपः सवादेशः अत एव तस्य लोप इप्यत्र तस्य अरहण सार्थकं सर्वादेशत्वाय इत्या- दिपरकारणेत्यथः इय वाचनिकीति केचित्‌ इदमो तैः, इदश्च यः सो, अयूपरछतयेव द्धे दप्रहणमाद्याशत्ञापकमतिपिपरत्योरिति िर्दशोऽनम्यातित्येशज्ञापक इत्यपरे ॥१०४॥

७, 0. (भातु (9 अनम्याप्नस्युक्त्यात्तरखण्डस्याथवत्छेन स्पतप्राघान्यप्रसङ्धादाह- नन्विति नु (क [९ ^

ाह्मणेति पा, त्यादाविति आदिना क्षन्नियवसपा क्षतरियावत्श्ेष्यादिपस्िहः

(. कक) ^ (न [९ = रै

प्रधान इति निरूपितत्वं सपतम्यथैः तन्मा्निषूपितकार्येत्यादयर्थः तेन, उक्त-

घ्‌, प्वणात्तः क, पुष्माती० ग, ड, भमः, द्षव} भग, सिद्ध इद्र 1 ड. सिद्ध इदमः घ, ध्येययेः।

परिमापेन्दुशेखरः ! २०७

तेन प्रधानस्नीत्वपुंस्तातिरिक्ताप्रधानखीत्वपुंस्त्वकृतविशेषस्यापि स- स्वेन दौषः

स्पष्टा चेयं * पुसान्खिया ` ( १।२। ६७ ) / नपुंसकमनपुस- केन ` ( १। २१६९) इत्यनयोमष्पि अन्तरङ्खोपजीष्यादृपि प्रधानं प्रबलमिति हेतमति ` (३। ?१। २६) इत्य माष्यके- यटयोः १०५

ननु स्वक्तादित्वप्रयुक्तो मातुञब्दस्य डाीब्निषेधः परिच्छेत्तवाचकमा. तुशब्देऽपि स्यादत आह ~

अवयवप्रसिद्धेः समुदायप्रसिद्धिबंखीयसरी ३०६

परिमाषाद्धीकारेण क्ताप्रधानेति ब्राष्मणनिषठिलयथ॑ः अपिना तत्करततत्मुखयः दोष., नैकशेषापत्तिस्वत्र यत्तु सीरदेवाद्य कडारादिलत्न कडाराः कमधारय इप्यत्रत्यः कडारशब्दो ऽवधिर्म तु प्राकडारादित्यत्रष्य इत्यस्याः फलम्‌ आच पूवेत्व- विशिष्टानां तेषा विधानेन प्राधान्यमन्त्ये वैपरीत्येन क्वामाव इति तन्न } इयोरप्यधि- कारत्वेन गुणानामिति न्यायेनाप्तजन्धात्‌ खकिकोऽय न्यायः तत्र हि जयपराजयौ राश्थेव प्रतीयेते बहुषु गच्छत्सु को यात्तीति प्रभ रजन्युत्तर

स्पष्टा चेयमिति आयेऽनयोक्तरीत्योक्तस्यर एकरोषो वारित अन्त्येऽनया करीनरेषमङ्ीकृलय तत्सत्रं प्रत्यास्यातम्‌ अनिज्ञतेऽ्थ गुणसदेहे विदरेऽव्यक्तरूपे रोके नपुसकुटिङ्स्थैव प्रयोगात्तस्य प्रधानत्वम्‌ केनेत्यनयोरिति पाठः नेत्यादाविति पाठान्तरम्‌ आदिसम्राह्यमेव प्रकटयन्परिमाषाया विषयान्तरमप्याह--अन्तरमि ति अन्तरङ्गादुपजीन्याचेत्य्थः प्रादितोऽन्यस्मात्मक्छेमिति शिम वक्तन्यमित्यपिना सूचितम्‌ कयटयोरिति तत्र हि हेतुमतीत्यस्य प्रकृत्यविरेषणत्वं सद्य स्वीकृते प्रत्ययाय विशेषणत्वे पाचयत्योदन देवदत्तो यज्ञदत्तनेलयादौ प्रयोउयकतैरि स्वन्यापारपिक्षया स्वात- त्येण॒ परत्वादन्तरङ्गतवादुपनीग्यत्वाच्च प्राक्तकतैत्वमनात्यदत्तकमेतापत्तिदोषो गतिबु- दधीति नियमेन वारितः छेके तथा दीनं हि तद्वनम्‌ अन्यथा तदप्तगतिः स्वेति मावः एतेन मनोरमादिकफ चिन्त्यमेवेति सूचितम्‌ ९०९

प्राब्यप्रसङ्गादाह- नन्विति शब्दस्येति अवपेः संबन्धितवेन विवक्षायां षष्ठी एवमप्रेऽधिकरणत्वेन तस्या सप्तमी परीति परिच्छेत्ता धान्यमाता पि स्यादिति व्या्षिन्यायात्‌ तस्य यौगिकत्वेन व्यक्त्यादिविरोष्यकत्वेन स्ियामपि

१क.ग. घ्‌. ष्ट दति। >ध. दत्व क| घ, प्टत्य क० क्‌, इरश्म्‌ प्राधान्येन तात्पयविषयप्राः

२०८ वैद्यनाथक्रतगदारीकोपेतः-

तेन शुद्धशूहस्य जननीवा चकस्येव शंहणं परिच्छेत्तुवाचकस्य योगजबोधे तदना छिङ्कितचुद्धरूडिजोपस्थितिः प्रतिबन्धिकेति च्युत. तिरेव तद्ज रथकाराधथिकरणन्यायसिद्धोऽयमथः

कथन्त ' दीधीवेवीटाम्‌ ` (१।१।६) इत्यत्रानया परिभाषया दीपीङ्बेकीडनेरेव ग्रहणे दीङ्धीङ्वेडवीनामिति तन्न तथा सति

+

दवे धीवी टाभिस्येव वदेदित्यन्ये १०६

वृत्तेः तेन, तद्र खव्वाङ्खीकारेण समुदायप्रपिद्धिप््वाय योगन्यवच्छेदाय चाऽऽह-- युद्धेति अत्र न्याये बीनमा-- योगेति रुढ्यतावच्छेदकानाकान्तेमा्विषय- कयोगननोध इत्यथः शुद्धेत्यस्य प्यार्या--तदनेति योगामि्ितेत्यथः „। यद्वा यतस्तदनाङङ्धितक्वमतः शुद्धत्वमित्यथः तथा यौगिकरूढस्यङेऽयं परतिबध्यपरतिन. न्धकभावो योगरूढस्यर इति बोध्यम्‌ ननु प्रतिनध्यप्रतिबन्धकमावकल्यन एव कि मानमत आह--रथेति ' मारिष्योग्रौ प्रनायेते विदशुद्राज्नधारनृपात्‌ शदार्ा करणो वेदयाद्विचासेष विधिः स्पत. माहिष्येण करण्या तु रथकारः प्रजायते इति मुः तद्थिकरणे हि योगेन त्की द्विजो अष्योऽथ वोक्तरूपो रूढ इति सदय्य विद्यादिमच््वायोगाथं एवेति पृवेपक्ष कृत्वा रेः प्रानल्यात्स॒एव गृह्यते तद्न्यथानुपप- त्याऽध्ययनादिक तस्य करध्यत इति सिद्धान्तितम्‌ द्धोऽयम्‌ प्रतिनध्यप्रातिबन्धक- मावः | एतेन नायमेतदधिकरणसिद्ध इति भान्तोक्तमपास्तम्‌ परषोत्तमदेवपीदेवा्युक्तिमाह--क श्चि दिति समुदायस्य सवानुप्राहित्वेन प्राधा- न्याल्मधानन्यायरन्धोऽयमर्थस्तनेतयुक्तवैततैरु्म्‌ इतीत्यस्याऽऽहेति शेषः अत्र कश्चि. दिप्यनेनारुविः सूतिता सिद्धान्त इद्ग्रहणपचेऽपि दीधीवेन्योग्रहणस्य प्रत्याख्यानद्पा तथा माप्यरीत्या न॒तत्फङमिति तात्पथम्‌ सूत्ररीत्याऽपि तवेति मतान्तरमाह-- तन्नेति यत्त॒ वीवेदीधीयमिति वदेदिति न्यापक्ृदचवादिप्तीरदेवादयस्तन्न तावताऽपि क्ीत्यरो दोषताद्वर्थ्यात्‌ ! अत॒ आह--दीवेधीति यत इत्यादिः तथा निप्परयोननेयं परिभाषेति वद्धावः अन्य इति न्याप्रङृदाद्य इत्यथः अनेनारचिः सूचिता तदधीनं त्वेवमषीडे सदेहतादव्भ्यमेवेत्युपायान्तराश्रयणावदयकत्वे तेनेवात्नापि निर्वाह इति ने्प्रकाराश्रयणमपि किं चावतारणोक्तफलप्तखेन सफरत्वमिति किं कश्चिन्मे तत प्रधानन्यायेनानिर्वाहः एतेन प्रानन्यायेनेवेय गतार्थेति अन्तोक्तमपा- स्तम्‌ तस्मादुक्तमूल्फलिकिकेयामेति मावः ¦ इदमपि सराहचर्यानाश्रयणेन यदि तु साह.

ख.ग.घ. ड. “ये मूलम" नन्तस्तदस्य य्रयकत्वेन व्यक्त्यादिषविशेष्यकत्वेन जियोगिकरूढयुपरिथतयोगजनो" षः ग्योरदविजात्‌ » इ, शयुक्ति सण्डयति-क°

परिमाषेन्दुशेखरः २०९

लमु बातायना्थं गवाष्षेऽवङो वैकलिपिकत्वाद्ोक्ष इत्याद्यपि स्यादतं आह-- व्यवस्थितविभाष्याऽपि कार्याणि कियन्ते १०७ लक्ष्यानुसाराद्यवस्था बोध्या ' शनच्छोः ' (४७।४। ४१) इतिं सूत्रे ठठः श्ञतृ ` (३) २।१२४ ) इत्यादिदधतेषु भाष्ये स्पष्टा १०७ विधिनियमसंभवे विधिरेव ज्यायान्‌ १०८ नियमे द्यश्च॒ताया अन्यनिवृत्तेः साम्थ्यात्परिकत्पनमुक्तासुवाद्दोषश्वेति

चर्येण योनिप्तबन्धवाषकस्यैव खीटिद्धिमात्र्यैव वा प्रहणमित्युच्यते तदेषा निप्फल्ति केचित्‌ वस्तुतस्तु पाण्डकम्बलादिनिरित्यतर खूदस्येव तस्य ग्रहण यौगिकस्यापीत्यादि- फलाथमस्या जावदयकत्वम्‌ मृ तूपलक्षणमिति बोध्यम्‌ १०६

योगिकरूढमपङ्गन योगरूढविपैयामाह-- ननु वातेति नार्थं गेति अभिषेय- चाच्यथशब्देन बहवीहिः शन्दपरेण तेन सामानाधिकरण्यमिति मावः यद्वा तदप्य गोक्च इत्याद्यपि र॑यात्तत्र तस्य वेकस्िकच्वा दित्यं यायपीति आदिना मो अक्ष इत्यस्य परिग्रहः व्यवे ति विशिष्टविषयेऽवस्थितया विभाषया विकल्पेनेत्य्ं अपिः सारवत्रिकान्यवस्थितविमाषासमच्चायकः क्रियन्त इति कचिदिति शेषः तदाह-टक्ष्येति एतेन जातिपक्षप्तमाभ्यणङ्न्योऽयमथः तत्न हि सकृदेव रक्षण प्रवतत तस्या एकत्वदिकत्र लक्ष्यनातो कृतोऽपि भावः सर्वत्र कृत इति विकल्पस्य चारिताथ्य॑म्‌ मावामावात्मको हि विकस्प इति पुरुषोच्नमदेवीरदेवादयुक्तमपस्तम्‌ तदाश्र. यणेऽपि रक्ष्यारपतारस्यैव बीजत्वात्‌ त्वदुक्तयुक्तेः सङृद्रतिन्यायप्रसद्धे खण्डिता एतेन व्याख्यानत इत्यस्य प्रपश्वभूतेयमित्यपास्तम्‌ व्याख्यानस्यापि ठक्ष्यमृल्कत्वात्‌ लक्ष्याचुपारमेव दरेयचाह--शाच्छोरितीति तत्न हि देवत्रात इत्यादिना तासा परि गणन कृतम्‌ अन्त्ये कोवंत पाचत इत्यादेः पचतितराभित्यादेश्च र्ादितदमावाम्यां ्षिद्धिरनया कता १०७

विकस्पविधिप्रसङ्गादाह-- विधीति अप्विपरीत्य्थः संमव इति ।! अनेनापं- भवे तस्यावकाशः प्रदर्दितः प्रकर्षे हतु स॒चयन्नरन बवीनमाह- नियमे हीति यतस्तत्ेत्यथः परिसर्याऽप्यत्र शाखे नियमपदेन गृह्यत इति न्युनता नियम खाणा विधिुखेनेव प्रवृत्तेः पिद्धान्तितत्वादाह-- साम्यादिति षश्चेतीति

१क “लिद्माः घ. ्वयमाः। ३ख.गड व्रीहेः राः। * घ. र्स्यादलयादि त्ने क, पुस्तर "वे व्यकस्थि> इति पाठान्तरम्‌ इ, पत्रिकन्य २.७

२१० वेयनाथकरतगदारीकोपेत-

लाथवाद्विधिरेवेति बाध्यम्‌ ' यस्य हलः ` (६ ४। ४२ ) इत्यव भाष्ये स्पषटेयम्‌ १०८

ननु " आक्शसायां मूतवच् ` (३।३। १३२) इत्यनेन लुङ इव लङ्लिरोरप्यतिदेशः स्यादत आह-

सामान्यातिदेशे विशेषानतिदेशः १०९

सामान्योपस्थितिकाटे नियमेन विश्ेषोपस्थापकसामय्यमाषोऽस्या बीजम्‌ तेनानदययतनभूतखूपे विशेषे विहितयोस्तयोर्नातिदेक्षः इयम-

~^,

नित्या।*न ल्यपि? (६। ४। ६९) इति लिङ्गात्‌ तेन स्थानिवस्तू-

०.१

चेन प्राप्तवाधप्तमचचयः तथा दोषत्रयम्‌ इतिर्हेतो डाधवात्‌, दोषत्रयाकमननल. धवात्‌ तथा तन्मूढेयम्‌ एतेनान्तरङ्न्यायसिद्धो ऽयमथं इति सीरदेवाद्युक्तमपास्तम्‌ अर्थकृतबरहिरङ्त्वप्य निरस्तत्वात्‌ प्रागुक्तान्यतमस्य तस्य दुष॑चत्वाच् यस्येति तत्र हि यस्येतिप्तघातग्रहणपक्षेऽन््खोपे पूर्वण सिद्धे सामध्यदप्राप्तः प्वछोपो विधेय उव यस्य एव नान्यतो रोद्यितेत्यादाविति सराय्यानयासपृषैविधिरेतयुक्तम्‌ इनादेः सुम इत्यन त॒ पूर्वपक्षिणेयुक्ता सिद्धान्तिनेति तस्यात्रानुङेखः काचित्कस्तथा पाठस्तु युक्त इति बोध्यम्‌ १०८

विधिप्रसङ्ञादतिदिशविधिनिषंथामाह-- नन्विति स्यादिति तयोरपि भूते विधानेन व्याप्षिन्यायादिति भावः न्यातिदेशे, तत्समे अन्यथा तु तृस्येवातिदेश इति बोध्यम्‌ सामान्योपेति तृतीयार्थे पञ्चम्यर्थे वा बहुत्रीहि. तदुपस्थापकपताम- गरीकाढ इत्यर्थः एतेन ब्राद्यणवदस्िनक्षननिये वर्तितन्यपिति ल्येकन्यायपिद्धो ऽयमर्थस्तत् हि तत्सामान्यकछषायै पादवन्दनादिकमतिदिश्यते माठरादिप्रयुक्त परिवेषणादिकमिति परुषोत्तमदेवपीरदेवादक्तमपास्तम्‌ तत्न प्यस्येव बीजत्वस्य वाच्यत्वात्‌ एतेनोपस्थितप्ता- मन्य्म्तदाक्ित्यापक्ष्मशय विध्याकाडक्षाप्रणे सति, तदन्यम्रहणे मानाभाव इति तर्कमूरेयमिति मान्योक्तमपास्तम्‌ तत्र मृरुस्येवामावात्‌ रतस्य मूरत्वस्य निरस्तत्वाच नियमेनेत्यनन तत्सत्त्वे तदतिदेदोऽपीति सूचितम्‌ तेनै, परिभाषाङ्गीकारेण यत्नित्य- तवेऽनखिधाविति विधिग्रहण रिङ्मित्ि सीरदेवस्तत्न तस्यान्याथताया माप्य एवं सष्टतवात्‌ तद्ध्वनयजाह--न ट्यपीति अन्यथा क्त्वा पेडिति निषेधेन सेरस्तदभावाप्कित्वस्य कत्वाविरोषधर्मत्वादनतिदेशेनेत्वप्रप्त्या निषेषवैफल्यं स्पष्टमेवेति

ध, ष्यमा? ग. तस्याप्यतति° 3 ध, व्ान्यस्यैः \ घ. तत्रास्य 1१५, न्न, तद्भावस्येतद्रीजत्वेन य? घ, प्देवादयस्तः क, पवरयर्थ्यं स्पः |

परिमापेन्दुशेखरः २११ भरेण विशेषातिदेश्ोऽपि स्पष्टं चेतस्सर्वं स्थानिवस्सूतरे माप्य | १०९

ननु तित्स्वरितम्‌ ` (&। १। १८५) इति स्वारितवं किरती. त्यादावपि स्यादत आह-

प्रत्ययप्रत्यययोः प्रत्ययस्य अ्रहणम्‌ ११०

इयं ˆ अङ्गस्य ` (६।४।१) इति सूत्रे मघ्ये पठिता) वर्णग्रहणे प्रवर्तत इति तत्रेव कैयटे स्पष्टम्‌ अत एव सनाशंस- भिक्ष उः ` (३।२। १६८) (बलेः (£) ३। ११८) इत्यत्र सन्वटयोः प्रत्यययोग्रहणम्‌ 1

परे तु तित्स्वरितम्‌ ` (६१) १८५) इति सुञ एषा परिमाषा टक्ष्यसस्काराय मध्ये क्रापि नाऽऽभितेति क्ेयटेनोक्तम्‌ अङ्गस्य ` (६।५४।१) इति सञ्च तस्मत्याख्यानायेषा भाष्य एकदेशिनोक्ता अत एव तिति प्रत्ययग्रहणं कतेग्यमिति वार्तिकक्रतोक्तम्‌

मावः तेन, एतदनिलयत्वेन देशोऽपीति अत एवाग्रहीदित्यादौ दीर्घस्य क, दि इटी { [+ (4 स्थानिव्वनेटूत्वादिर इटीति छोपसिद्धि. प्रखाय प्रखन्येत्यादावात्वविक्र्पदिसिद्धिश्च

चेतत्व्वमिति न्थायदीजानिलयत्वहूप त्रितयम्‌ १०९. लुडादिपरत्ययप्रसङ्गादाह- स्विति नड तित्छरितिमिति स्वरितत्वं किरतीत्यादाव- वीति पाठः सनाक्षसेत्युः सन्धातोरपीत्यपपाठ वक्ष्यमाणेन पोनस्कत्यापत्तेः। स्यादि ति। ग्या्िन्याथादिति मावः प्रत्ययस्य, तस्यैव कचित्तथेव पाठ. इय चाङ्गस्येति सूत्र इति पाठः अङ्गपज्ञासूत्र इति पठेऽङ्गपज्ञाधिकारसुत्र इत्यथः पठितेत्यनेन काच निकत्वं सूच्यते हणे चेति चस्त्वर्थे तत्रैव, अङ्गस्येति सूत्र एव अन्यथेको यण. चीत्यादि चयो जय इत्यादावेव स्यान्नतु दध्यत्रेत्यादाविति मावः! अप्याः फटान्तरमघ्याह- अत एवेति वणीन्यत्र परिभाषाङ्गीकारादेवेत्यर्थ" सक्यत्कारायेत्युक्तिवारस्यमाह-अङ्कस्येत) ति \ तत्पत्येति अङ्गाथिकारपत्ये त्यर्थः | परिमाषापेक्षयाऽज्ञाधिकारे छाघवादनया सरवेष्टाप्ताधनीचास्या एकदेदयुक्तित्वम्‌ इदमेव द्रढयति--अत एवेति ततर तदथं तदुक्तत्वेन लक्ष्यास्तस्कारकतया वस्तु- तोऽस्या अमावादेवेत्य्ै; तिति, तित्स्वरतमित्यज एतत्छचे तु तदसगतिः स्ष्ठेव | अत॒ एव नानया तत्प्रत्याख्यात किं त्वन्यथा मगवता अत॒ एव चाष्रक्त एकार खाद्धे तित्यादौ प्रत्ययग्रहणवरैयथ्यम्‌ विज इडित्यतर प्रत्ययग्रहणामावश्च 1 नन्वेवमुक्त-

कृ, घ, न्ययो। २घ ननाद्राऽ्स्या।

२१२ वेयनाथकरतगदाटीकोपेतः--~ उक्तसूत्रयोव्यास्यानास्त्वययारेक ग्रहणमिव्याहुः ११०

ननु " विपराभ्यां जः: (१।३२। १९) इत्यासनेपदं परा सेन जयतीव्यथङे एय जयति सेनेत्यन्च प्राप्नोतीत्यत आह--

[9 _ स्म, सहचरितासषहचरितियाः सहचरितस्थेव अ्रहणमू १९३ तेन विशब्दसाचर्यादुपसर्भस्येव परशब्दस्य ग्रहणमिति तचे माध्ये स्पष्टम्‌ सहचरणे सह शयोरेवेति सहचरितकब्देन साहश्यवानुच्यते रामलक्ष्मणावित्यादावपि सादृश्यमेव नियामकम्‌ सव्क्षयोरेव सह- रिवक्षा तयोरेव सहप्रयोग इस्युस्स माच

सत्रयोः का मतिरत आह--उक्तेति स्तेत्यादिपुत्रयोरित्य्थेः तित्खरितमित्यत्र गतिस्तु मगवतैवोक्तेति भावः व्याख्यानादिति मगादिषु जिगीषुशब्दधाररूपज्ञा- पकमूलकरादाये मतो वहच इति मतुप्पाहचथमूलकादुपप्मस्य घमीत्यतो बहुखप्रहणादुवृ- ततिमृलकाद्रा भ्याख्यानादन्त्ये निर्वाह इत्यथः जन्यथाऽऽये घातुपाह््याद्धातोख ग्रहणं स्यादन्त्ये व्याप्चिन्यायादुमयोग्रहण स्यादिति भवः ११०

सादवरयभसङ्गात्पानात्याचाऽऽह-नतु विपति षरा, उत्कृष्टा स्यत्र, त्यत्रापि व्यािन्यायात्‌ तेन, परिमाषाङ्गीकरिण तेतरैव; विपराम्यामिति सूत्र एव पक्षिगचकविराब्द्स्यारपसर्गस्यापि सखेन कथ तस्साहचर्यमिति वाच्यम्‌ नयतिप्तनद्धविश- व्दस्यान्याथेकत्वामावात्‌ बहुवि जयति वनं विं जयति वी जयत इति प्रयोगाणा-काप्यदश- नात्‌ करेय्सतु चिन्त्य इत्युद््योते स्म्‌ } अस्या खोकसषिद्धत्व प्रतिपाद्यति-- सहेति सहगमनप्दप्रयोगादिषूपमित्यर्थः मत्य्त्वात्कतेरि क्त इत्याह- साह श्यवानिति ननु सोके इष्टपाहचयंपबन्धस्य रामरक्ष्मणावित्याद्‌विकन कर्थ ्रतिर्धमिःसापतवपं- बन्परूपस्यामिघानियामकत्वं दष्टं साद्द्यस्येति कथसुक्ता्थीपिद्धिरत आह-रामेति सहचरस्य भावः साहचयं तच्च ॒तयोखति साहचर्यशब्देन* सादश्यखामादिति मावः र्यमेवेति एवेन तस्य व्यवच्छेद्‌ः सराहदयनियामकत्वं॑तु तस्यास्त्येवेति बोध्यम्‌ तस्येव ते हेत्वन्तरमाह--सहशयो रिति आयन्तो यकितावित्यादौ कयेव्यमिचार- दाह-इत्युत्सगाचेति

नन्वेवमप्येषा स्राह्चयैसनन्धो कापि गृहीत इति कथं प्रकृता्थपिदधिरतं आई--

9 क. ग. इ, 'पाधज्जञापकादाः ख. घ, अखयग्रस क, °यमृलकाग्याठ्यानात्छाः ख, घ, द्धमिखयस- ग, %सेद्धिः देषां कापि सादचयंखवन्धो गृदीतोऽतर°

परिमापेन्दुकशेखरः २१३

ध्वनितं चेवं कर्मप्रवदनीययुक्ते हितीया ` (२।२।८) इति मत्रे माष्ये तच हि " प्श्चभ्यपाङ्परिभिःः (२।\३। १०) इति हूत्रेगं टक्षणादिद्योतकपरियामे पञ्चमीमाश्ङ्क्य यद्यप्ययं परिर्हशटा- दचारो वज॑ने चावर्जने चायं खलत्वपश्ब्दोऽहशापचारे वजंनर्थं एव खभप्रदचनीयस्तस्य कोऽन्यः सहायो मवितमहत्यन्यो वजनार्थायथाऽ- स्य गोः सहयेना्थं इति गौरेवाऽऽनीयते नश्वो गदंम इत्यक्तम्‌ तेन हि सहशशानामेव प्रयोगे सहायमावा बोधितः \ ' द्िखिश्चतु (< ३।४३ ) इति सू साहचयेणेव कृत्वोथस्य गहणे सिद्धे कृत्वो्थगहणादेषाऽनित्या तेन ' दीधीविवीटम्‌' (१।१।६) इत्यत्र धातुसाइचयंऽप्यागमस्येो यहण मित्यन्यज्न विस्तरः १११

ननु ˆ अस्थि ` (७।१।७५ ) इत्या्यनङ्परियसक्थ्ना बाह्यणे- नेत्य स्यादुङ्कस्य नपुसकत्वामावादतआह-

भ्रुतानुमितयोः श्रतसंबन्धो बट्वान्‌ ११२

ध्वनितमिति दष्टापचार", अनियतार्थकः तदाह-- वज ति चावज॑ने चेति रक्षणादाविलयर्थः अनर्थकस्यापि तस्य तादृशस्य पक्वात्‌ द्वितीयकोरिपदङ्रीनायेव- मुक्तम्‌ कर्मप्रवचनीय इत्यत्रान्वयः अपशब्दः) अपेति शव्दः अदृषटेलयस्य व्याख्या-- वर्जेति नार्थैः, प्रयोजनम्‌ ध्वनितत्वं विहाद्यनि--तेन हीं ति यतस्तत्सुत्तस्योक्त- मप्येगेवय्थः साहेति। अस्य द्विखिरित्यादिः त्वर्थस्य, चतुःशब्दस्य कत्वोधानामिति पटेऽथपिक्षं प्रयोगापेक्च वा बहवचनम्‌ पृवैनिपातस्य ग्यभिचरितत्वादाह--तेन दधीति आदृगमेत्यादावृघातेर््रहणामाबोऽपि फटामिति बोध्यम्‌ सहचरितराब्दस्योक्त एवार्थो तु सहगन्तृमातिम्‌ अत एव सयोगो विप्रयोगश्चेति हरिकारिकान्याख्यावसतर साहचर्थं पञ्चम्यपादपरिभिरित्युदाहसयय वन॑नाथापसाहचयात्तद्थस्थव परे; कमभरवचनीयस्य ग्रहणापित्युक्तं॑दहेटाराजादिभिः, तस्मात्पहवरणसरनन्धज्ञानमूलकतद्थमात्रतात्पयग्रहऽस्या

नीनम्‌ तदाह-अन्यञ्चेति उद्दयोतादाविल्यथः १९१

साह्चयनन्धप्रसङ्गादाह-- नन्वस्ति यत्त श्रुताइमितयोः श्रतेनेव संबन्ध [> ऋ. + (१ म, ष्फ़रं इति परिमाषान्तरमिति तन्न वक्ष्यमाणरीत्याऽस्यौ नेष्फल्येनाच श्रुतायोगिकतवन्धसेयेव

9 क, ख. ग, इ. चतुरशस्द्‌ ध, स्यामैकफ़ः! इ, शनुयोगिः 1

२१४ वैयनाथकरुतगदादीकोपेतः-~

भरतेनेव संबन्धो नातुमितेन प्रकरणादिप्रापतेनेव्यथंः प्रकरणादितः शतेर्बलटवस्ादिति मावः एषं तच लिङ्कमस्थ्यादीनामेव विशेषण नाङ्गस्य शिक्ञीटुदनुम्बिधिषु हु गह्यमाणस्यामावास्रकरणप्राप्ताङ्ग- स्येव विशेषणम्‌

अत एष वा नपुंसकस्य ` (७) १६७९ ) इति सूत्रे षा शाविति कूतम्‌ तच नपुंसकग्रहणं हि गद्यमाणशशचन्तस्येव नपुंसकत्वे यथा स्याद्ृहवो दृद्तो येषु तानि ङुटानि बहुदद्तीत्यत् मा भद्रन ददन्ति येषु ते बहूुद्दृन्त इत्यत्र यथा स्यादित्येवम्थम्‌ स्पष्टं चदं स्वमोनपुंस- कात्‌ ` (७।१ 1 २३) इत्यत्र भाष्ये

केचिन्न अवो रहाभ्यां द्रे ` (८ ४। ४६ ) इत्यत्र श्रुतेन रेफस्य

विवक्षितत्वात्तदाह--श्रुतेनेति बहीयानित्थकेवन्यवच्छद्यमाइ- नानुमीति एतदथमाह--प्रकरेति अनेन स्थानप्राप्तस्य तत्वमिति सूचितम्‌ स्फुटी मविप्यत्यनु- पदमेवेतत्‌ अघर प्रकरणप्रातेर सचालिङ्गत्यागः आदिपद स्वेतद्धीनमूतन्यायसंचारध्वन- नाय तदाह--प्रकरेति श्रुतिलि्धवाक्यप्रकरणस्थाने्मास्यानां पारदैस्यमर्थविप्र- कषादिति न्यायेनेति माब; तत्र, अस्थीत्यापिपूत्रे | खि, प्रकरणप्रा्तम्‌ इदं तस्सेमवे बोध्यम्‌ तद्माव आह--शिश्चीति गृद्यमाणस्य, ्िविधश्रुयमाणत्ववतः यत्र हि श्रुत्व सराक्षाद्च्चारितत्वम्‌ अन्यतेराकाह् रूपस्थानप्रमाणडन्धत्व अनुमि. तत्वं तृमयाकाइक्षाष्पप्रकरणप्राप्तत्वमिति बोध्यम्‌ 1

तदेतदुध्वनयतक्तारथे ज्ञापकमप्यस्तीति सचयंश्चाऽऽह--अत एवेति एतद्र चनपततोदेवसययेः तत्र नपुकग्रहणं हीत्येवमयमित्यनयः गृरह्यमाणश्ञत्- न्तेति अत्र द्वितीयप्रकारेण तत्वम्‌ नच केवस्यदेऽङ्धविरोषणत्वेऽपि सिद्धिरिति किमे नियमोऽतस्तस्य पएटैमेव व्यवच्छेयपाद--बहेत्याद्ना ॥। फटान्तरम- प्याह--बहूनीति स्पष्टं चेदमिति अधीत्यादौ तत्तप्य॒विरोषणम्‌ स्यादिविधो तदमावात्त्तस्य विशेषणमितीत्यथः हि श्यादिविधो तत्कस्य विरिषण. मिति प्रभे तथोक्तम्‌ तेना्थतः परिभाषा ध्वनितैवेति भावः

अथोन्तराभिप्राया पुरुषेततमदवसीरपेवाद्युक्ति खण्डयति--केचिसिति श्रुतेन, साक्षाच्छन्दबोधेतेन अनमितत्व चात्र मते प्रकरणप्राप्तत्व कितु सामान्यरूपेण प्रती-

9 ध. ननम २. वङग, स्थानप्रमप्रार न्द्र, स्थानप्रकः ध. (त अकाः,

ष. वंवा।जः। ५क. स, घ, ममू ेवठस्थल दति भाव. ] क. भरेति विधा- तस्त. ग, ठस्यैव व्यः

परिमाषिस्ुशेखरः २१५

निमिर्तत्वेन यरन्तमविादनुमितं कारिं बाध्यत इत्येतदुदाहरणमाहुः तन्न तकरकोण्डिन्यन्यायेन सिद्धेरिव्यन्यज् विस्तरः ११२

नद ' तव्पुरुषे तुल्यार्थं ` (६ ।२।२) इति स्वरः परमेण कार- केण परमकारकेणेव्यादु स्यात्तथा गातिस्थाघ्रुपाभूम्यः ` (२।४। ७७ ) इति दुक्‌ पे रोषण इत्यतः करतात्वास्परस्यापि स्वादत आह-

लक्षणप्रतिपदोक्तयोः प्रतिपदोक्स्येव ग्रहणम्‌ ११३

लक्षणोक्तेरय्थंः तत्तद्विभक्तिविशेषाद्यनुवादेन विहिती हि समा- तिविषयत्वम्‌ तेन विदषविषयानुमानात्‌ तदाह--यरन्तरिति सिद्धेरिति। एतेन्‌ तत्पिद्ध एवायमथं इति भरान्ताक्त रोकन्यायटन्धोऽयम्स्तथा पत्यते सा्षाच्छि- छेनादुमित बाध्यत इतीति सीरदवोक्त चापास्तम्‌ अध्य वैय्यीपत्तेः [> उक्तरीत्या पिभिन्नविषयत्वाच्च ] यत्तु पुसूपात्तमदेवो प्रामहदोत्तेतिनिर्देशोऽ्ृतद्वित्वोऽत्र ज्ञापक इति तन्न रो सौत्यस्य द्वित्वाप्तिध्याऽविषयत्वेऽपि हलो यमामिति छोपप्तमवात्‌ तदाह-- इत्यन्यत्रेति उद्थोतादावित्यर्थः ९९२

्ुतत्वप्रप्नदाह--नन्विपि परमेणे ति परिनिष्ठितविमक्त्या विशेषणमिति समासः दिना परमकारक इत्यादिपरिप्रह, नद नाय नियतदोषो छेके स्वरस्येवा- नियतत्वाच्छन्दामि तु तत्वादेव सुपरिहरत्वादत आह - तथेति परस्यापि, सिच इति शेषः लक्षणेति अत्र रक्षण प्रतिपद्‌ चेति दन्द कत्वोक्तशब्देन यथासभवम्थ- केन तुतीयात्तमाप्त. दरन््रान्ते श्रूयमाणत्वात्मत्येकं सन्ध. रक्षणरब्देन पामान्य- रक्षणमेत्र प्रतिपदोक्तसममिग्याहारादिति बोध्यम्‌ तद्‌ाह-लक्षणोक्तेत्यर्थं इति \ एकदेशस्येति मावः अशेआचचाऽपीद्‌ सुवचम्‌ एतेन रक्षण छाक्षणिकसुपचारादिति सीरदेवोक्तमपास्तम्‌ यत्त्र खाक्षणिकत्व खण्डरो , व्युत्पत्तत्वमिति शीरदेवस्तच प्रति- पदोक्तेऽपि तत्स्य कचिस्स्वरादिविषय उक्तस्थले विभाषा दिक्समाप्न इत्यादौ पिषये सत्त्वेन तत्र दोषापत्तेः प्रतिपदोक्तत्वं विशिष्यप्रतिपादितत्वमत्र तु तत्पदसुच्ाय- विदितत्वम्‌ इ्टतिद्धेरनिष्टापत्तेश्च तदेतत्पतिपादयन्रा्यदोषमुद्धरति- तत्तदिति भ्रतिपदेल्यस्यायमथः पदशरीर उमयोर्निवेशात्‌, अत॒एवाऽऽदिना प्रकृतिविरोषादिपरि- ग्रहः विहितो हीति हि यतस्तादश॒ सर प्रिपदोक्तोऽतस्तस्येव प्रहणमित्यथ. प्रतिषदोक्तत्वस्य तत्र हेतुत्वस्य प्रकटनाय तत्तात्पर्याथं प्रतिपादयन्परिभाषाबीनप्त्ता ध्वन्य॑-

५५५

# धनुधिहान्तगेतो अन्थ. ख, पुस्तकस्थः

१, त्य दोः। घ. “निश्त्वाः। क, ^त्यादिविषयत्वे च। ड, €व्याद्विषः। घ, शेषप ध, (स्य त॒त्र हेतत्वमत्र तास

२१६ वैदयनाथक्ुतगदार्दकिपेतः-

सारिः प्रतिपदोक्तस्तस्यैव ग्रहणं शीघोपस्थितिकत्वात्‌ द्वितीयो हि प्विटम्बोपस्थित्तिकः पे इस्यस्य पा इति रूपं लक्षणानुसधानपर्वकं विलम्बोपस्थितिकं पिबतेस्तु तच्छी घोपस्थितिकम्‌ इद्मेव द्यतत्परि- माषाबीजम्‌

इयं वणप्रहणेऽपि। ओश्घूञ् माष्ये सं चारितत्वात्‌। यन्तु व्णयरहणे नैषा अदेचः ` ( ६।१ ४५4 ) इस्यत्नोपदेश्ञा्रहणादिति तत्त॒ तासिन्नेव सूते शब्देन्दुशेखरे दूषितमिति ततत एव दृष्टभ्यम्‌ अनित्या चेयं * भवश्च महाष्याहृतेः ` (८ २। ५१ ) इति महाष्याहतिय- णादित्यन्यच विस्तरः ११३

शार हेतुमाह-- शी धोपेति द्वितीयो ही ति तदननुबादेन विहितः समाप्तादिर्यत इष्यर्थः खाक्षणिकशष्दतास्प्याथमाह-- वि मिति यदपि प्रागुक्तशब्दाथमाद्ये- तरोक्तष्टे निवांहस्तथाऽप्यन्य्ानिवाह इति तात्पयीषावदयकत्वामिति घ्वनयितुं द्विती. यदोषमुद्धरति--पे इत्यस्येति लक्षणेति हेतृगमं विशेषणम्‌ पिषतेस्तिति। ुर्वैरक्षण्ये तत्‌, पा इति रूपम्‌ नलु नाय परिभाषाञब्दाथं इति कथमत्र प्रवृत्ति ्ेथाऽप्यस्याः साफस्यान्न वैयध्यमत आह--इदमेवे ति शीघोपस्थितिकत्व ॒विलम्बोष. स्थितिकत्वं रूपमेव यत इत्यथः अत एवाध्याप्य गत इष्यत्र विभषाऽऽप इति नाय्‌ \ रएतःपरीति पाठः एवेन प्रतिपदो क्तखाक्षणिकशन्दयोयथाश्रताथनिराप्तः एतेन रक्ष्यत इति खक्षणमरमेयम्‌ प्रतिपदोक्त प्रत्यक्षम्‌ तथा प्र्यक्षानुमानयोः प्रलक्षं कटय इत्तिन्यायपिद्धेवेयमिति भान्तोक्तमपास्तेम्‌ अनेनैव तत्संगरहादशब्दारथत्वा्च क्त्राप्य- तस्यैव बीनत्वाच्च बीज; तत्पवृत्तिवीजम्‌ तथा लोकिकढाघवगौरवमृरकोऽय न्यायः एतेन खिप्णुच इकारादित्वमत्र ज्ञापक्रम्‌ तदुक्तम्‌--! उदात्र्वाह्कवः सिद्ध. मिकारादित्वमिष्णच वास्तु स्वरपिद्धयर्थमिकारादित्वमिष्यते ' इति सीरदेवभान्तादक्तं° मपास्तम्‌ \ रोकत एव सिद्धे तदाश्रये फलाभावात्तस्यापि साफर्याच्च

वर्णेति ऋत इद्धातोरित्यादावित्यर्थः संचारीति ॥। तत्रैव सूत्र इति मावः दीक्षितादक्ति सण्डयति-यच्िति दूषितमिति ओत्ूतरमाप्यविरोधापत्तेरपदेरग्र हणस्यान्यार्थतवाचचेति माव. नन्वेवमध्यापयतीत्यत्र कथं पुक्‌ दापेत्यत्र धेटः कथ सिद्धान्ते हणमत आह--अनित्येति याव्पुरोतिनिपातग्रहणमपीह्‌ ज्ञापकं बोध्यम्‌ महेति अन्यथाऽनया तस्या एव प्रहण जघन्तस्येति कद्धैयभ्ये स्ष्टपवति भवः १९६६९

9 तन्नापि साः घ, “वलाद्धवेिद्धः ख, व्येःतु * इ, सिद्धेः त९।

परिमाष्दुकशे खरः २१५७

न्वेवं देड दोधातोश्च कृतात्वस्य घुसंज्ञा स्यात्तथा मेङ आव प्रणिमातेत्यादौ नेगेद्नद्‌ ` {< ९७ ) इति णत्वं स्यात्तथा गे इघ्यस्याऽभ्तवे घुमास्था ` (६।४) ६६ ) इतीदं स्षाइत अजह

गामादायर्हणेष्वविशेषः ।॥ ११४

अत्र ज्ञापकं दपः पिस्वम्‌ तद्भ्यदाविति सामान्य्हणार्थम्‌ अन्यथा टक्षणिकत्वादेव विधो तदयहणे सिद्धे कि निषेधे सामान्य- गहणार्थन प्त्विन तेन बेकदेशान्रमतिद्रारा संपर्णपरिमाषाज्ञाष्यते

इयं टक्षणप्रतिपदोक्तपरिभाषानिरनुषन्धक् परिमाषालुभ्विकरण- परिभाषाणां बाधिका ' दाधाधः(१।१। २०) इति सुञे मध्ये स्पष्टा गातिस्था ` (२।४। ५७७) इति सूत्र इणादेकमाग्रहणमे.

एवम्‌ , अनित्यरक्तणप्रतिपदोक्तपरिमाषाङ्गीकरे अनेन गतिः सूचिता परिः माषा्युतकरमेणाऽऽह- वेड इति स्थादिति तथा चेघ्वादि स्यादिति माषः इदमेवाग्रेऽपि बीजम्‌ अदाभिती ति अस्य निषेध इति रहेषः अन्यथा, अस्या अमवे तदिति ! देबित्यथैः निषेध इत्यस्यादाबितीत्यादिः नन्वेवं साशपतिद्धावपी- तराशाप्िद्धिरत आह- तेन चैके ति दैपः पि्वेन चलथ.

लश्चणप्रतिपदोक्तपरिमाषानन्तरमस्या उद्टेखेन तदपवादत्वमेवेति प्रमस्य॒तदनित्यत्वा. देव सिद्धे वैफदयस्य निरप्तायाऽऽह--इयं चेति 1 अत्रैवोल्टेखस्तु॒ज्ञापकानुरोधा- द्दीकवनिकान्यायार्छवान्त ओचित्याशचेति मावः बाधिकेति बाध्यप्तामान्य- चिन्तया येन नाप्रा्िन्यायादिति मावः एतेनानन्तरस्येति न्यायेन रुक्षणेत्यस्या एष नाधिकेयमिति सीरदेवभ्नान्ताद्यक्त तदनिलत्वादेव सिद्ध इयं निष्फटेति तदुक्तं चापास्तम्‌ अन्यनापेन साफट्पात्‌ प्रलयात्तिन्यायतो व्ासिन्यायस्य ्राबल्याज्च नन्वेव गातिस्येत्यत्रापि सर्व्रहणापत्तिरत आह-गातीति गपेग्रेहण इणषिबत्योहणमिति भाप्योक्तेरिति मावः एतेन रक्षणप्रतिपदोक्तपरिमाषाया एवेयं वापिका निररुबन्धकपरिभाषायास्तस्याः प्रत्ययविधिविषयत्वात्‌ नापि लुगविकरणपरिमाषाया बहिरङ्गत्वात्‌ अत॒ एव नेगदेलत्र माटमेडोरव॒प्रहणं तु मा मान इत्य्॑येत्यपि सीरदेवादुक्तमपास्तम्‌ तस्या. प्रत्ययाप्रत्ययप्ताधारणत्वात्‌ द्वितीये बाहिरह्नलवस्य दुर्वचत्वात्‌ अरथकृतबहिरङ्गत्वानाश्रयणात्‌ ततन ॒तद्प्रहणस्येष्ट- स्वा अत एव ततर बस्य प्रणिमातीत्मुदाहृत चन्दरगोमिना माप्ये घुप्रकृतिमाडिति

[1 11

इ. पियसज्यम्‌ ड. (लस्वाषीति साः [44

२१८ वेयनाथक्कतगदादीकोपेतः-

वेष्यत इत्यन्य विस्तरः ११४ नमु वद्ध्यादिसंज्ञाः समुदाये स्युरत आह~- रत्येकं वाक्यपरिसमापिः ११५

देवदत्तादयो मोज्यन्तामित्यन्न भुजिवत्‌ ११५ नन्वेवं संयोगसंश्ासमाससंज्ञाभ्यस्तसंज्ञा अपि प्रत्यकं स्युरत आह

कवचित्समुदायेऽपि ११६

गर्गाः शतं दण्डयन्ताम्थिनश्च राजानो हिरण्येन मवन्तीत्यादो दण्ड- नवत्‌ लक्ष्यानुरोधेन व्यवस्था ११६

शयानान

पाठेनैव तद्वारणाच्च अथवत्परिमाषायास्तु नेय बाधिका ठक्ष्याचुरोधात्‌। एवमग्रेऽपि अत एष दारो दाशब्दस्य धरुसन्ञाया ग्रहणम्‌ नापि प्ताहचयेपरिभाषायाः अत एव हावामशयेति सूत्रे साडुबन्धकपूरवोमयप्ताहचयान्माङ्मेदयेर महण तु मा मान इत्यस्येति बोध्यम्‌ तदाह--हत्यन्यत्रेति उद््योतादाविल्य्ः ११४

मैद्धपंज्ाप्रपङ्ादाह-- नन्विति आदिना गुणादिपरिग्रहः समुदाय इति \ तथा निर्देशादिति मावः टोकिद्धोऽयं न्याय इत्याह- देवद ते ति देवदत्तयज्ञदत्त- विष्णुमित्रा इत्यथ. भरुजिवदिति 1 यथा तत्र समुदाये बाधात्तत्वं तथाऽत्रापि ससदा. यस्थेकतामावात्तत्वमिति मावः ११९

एवम्‌ , एतच्छाख्रस्वाक्यानां प्रत्येक परिस्माप्यङ्गीकारे अनेन प्तंगतिः सूचिता संयोगेति पाठक्रमस्य बोध्यत्वात्तस्य पृवैनिपातैः क्विदिति इष्टस्यङ इष्यथैः वाक्येत्याघयनुवृत्तिः अपिः पूर्व्॑तसुच्चय एव अयमपि छोकतिद्ध एव न्याय इत्याह --~ गगा इति ननु कथमनयोर््यवस्यषटत्वस्य दुज्ञेयत्वादत आद्-लक्ष्येति' तेनानियमो नेति बोध्यम्‌ इदं रक्ष्येकचक्चुप्कमाप्यकारमते लक्षगेकचक्ुष्कमतेनाऽऽह-- चेति तेनाम्व्थत्वादिरूपगमकफपसुञ्चयः तथा कचिदित्यस्य तादृशगमकवतीप्य्थः एवं यथा तात्र वाक्यशेषात्तखं तथाऽत्रापि रुक्ष्यासुरोधादन्व्थत्वादिगमकबराच्च तत्व. मिति भावः गर्गः सह मोक्तम्यमित्यक्ते समदितैसः सह प्रत्येकं चामोजमवदुमयथा वाक्यपरिस्माप्तिरित्यस्य न्यायस्य तु नात्रोपयोगः रुक्ष्यामावात्‌ अल्ुप्वादिन्त्यत्र समुदायन्यवाय इत्यथस्याप्तमवात्‌ अवान्तरपमदायग्रहणस्य व्यास्यानसपक्षस्वेन तत्र रिमाषयेव निरवाहाश्च व्यकयोरित्याद्विकवाक्यतानेकवाक्यतयोरपि व्यार्यानत एव रामाच्च एतेन ता वदन्तः सीरदेवाद्यः परास्ताः ११६

ग, तः तेनाजियमो नेतरि वोध्यम्‌ ! कः २१, ^ति। इ, ख, व्वाक्याप।

परिमाषेन्दुशेखरः २१२

ननु ८य्‌ खयास्यौः (१।४।३) इत्यत्र व्यक्तिपक्षे दीघेनि- देक्षादनण्तेन माहकसूत्राप्राप््योदात्ता्यन्यतमोच)रणेऽन्यस्वररस्य सज्ञा स्यादत आह-

अभेदका गुणाः ३१३७

असति यत्ने स्वरूपेणोचारितो गुणो मेदको विवक्षित इत्यर्थः। अच ¦ अस्थिद्धिं ` ( ७। १।७५ ) इत्याद्ावनडनदेरुदाचस्थेवोच।- रणेन सिद्ध उदात्तग्रहणं ज्ञापकम्‌ स्वखूपेणोचारित इ्युक्तेरनुदात्तादे- रन्तादात्तादिव्युदात्तादिकशब्दोचारणे विवक्षिव उञः (१।१। १७) "ऊ (१।१। १८) इत्यत्राननुनासिक एवोचारणीये यलना- पिक्येनानुनासिकोच्चारणाद्विवक्षा बोध्या ' पथिमथ्युमुक्षाम्‌ ` (७। १। ८५ ) इत्याद स्थान्यनुङूपतयाऽनुनासिक एवोच्चारणीयं निरनु- नासिकोचारणात्तदिवक्षा एतदथमेवास्तति यत्न इव्युक्तम्‌

चैवम्‌ अस्थ्यादीनां नवकिषयस्य ` (फि० २।३) इत्याद्युशा- तत्तयाऽन्त्यादेशस्यानङः स्थान्यन्रूपेऽनुदात्त एवोचारणीय उदात्ता.

आद्ययिषयविषयकत्वसगति ध्वनयन्नाह- नन्विति ज््रतिपक्षेऽनुपयोगस्य वक्ष्यमा- णचादाह--व्यक्तीति दीर्घेति व्याष्णन्दिति मावः यन्येति शेषषठया पमाः अन्यस्वरकेति यप्स्वरकोश्चारण तद्धिननस्वरत्वावच्छिननस्वरकध्येस्यथः संज्ञा; दीसंज्ञा पंग्राहकपरिभाषाया तच्छेऽपि रक्ष्यत्त्कारकवाक्थे बहत्वानुपयोग्रदाह-- असती ति शोषप्रणमिदम्‌ स्वरूपेणेति तत्तदरपणेत्यथः चचारित इति अनेनाश्न शाख एवमिति स॒चितम्‌ तेन रोके दवेविष्येऽपि क्षति; अत्र॒ च, अस्यां परिभाषायां ¦ आदिना चतुरनडइहारास॒दात्त इत्यादिपरिप्रहः + स्यैवोचेति एवो भिन्नक्रमः उश्चारणेनेवेत्यथः शवहूपेणोश्रित इति निगेषैणप्य फटमाह-- स्वरूपेणेति इति, इत्यादौ व्युत्कमेणाऽऽह-उदात्तादी ति। अप्तति यत्न इत्यस्य यत्नविरेषेऽपतीत्यर्थ कस्य फठे आह--उज ऊँ इत्यादि नयनेति स्थान्यदरूपतयेति मावः एतद््थेमेव; एतदूमयारथमेव

चैवम्‌ , अपति यत ॒इतिविदाषणोषदाने उदात्तादयः शाब्दा धर्मपरा धर्मिपराश्येति

दोषः मविष्यतीतीत्यगरे खसिन्नवारितार्थ्यादिति शेष. ! अप्य, उदात्त्रहणस्य पवो

$ सख विरोति? घ. °विष्रयेऽय०।२ ध. शणं ज्यपक्साजायेन ख्न्वमस्य 3 क, ६, फलमाह ! घ, "ने जनुदात्तोदाः ध, “तीयस्य स्व.

२९० वेयनाथक्रतगदारीकोपेतः-

चारणं विवक्षां मविष्यतीति कथमस्य ज्ञापकत्वमिति वाच्यम्‌ परः मास्थिङ्ाम्डादावन्तोदात्त उदात्तगुणकस्याफि स्थानित्वेन विवक्षायां मानामाबात्‌ चतसर्याद्यदात्तनिपातनं करिष्यते वधादेशः आद्युदात्त निपातनं करिष्यते पदादयोऽन्तोदात्ताः निपात्यन्ते सहस्य उदात्तो निपात्यत इत्यादिमाष्यं वेकश्चुत्याञ्छाध्यायीपादठे क्विदुडात्ताद्युचारणं विवक्षार्थमित्याकशयेन चेस्वरयेण पाठ इरि पक्षे लु ज्ञापकपरं माष्य- भिति केयराद्यः

परे त॒ निपातनं नापान्यावर्षे प्रणेगे प्रापेऽन्याहश्चप्रयोगकरणं तद्ध पाद्यलात्तत्रतजोदारादि विवक्षा तिसुचतष्धित्यत्र दरन्द्रप्युक्तेऽन्तो- दात्त उच्वारणीय आद्यदात्तोदारणमन्यच् स्थान्यनुरूपे स्वर उच्चारणीये तत्चदूचारणं विवक्षार्थम्‌ संपूर्गा्टाध्याय्याचा्येणेकश्चत्या परठितेत्य्च मानम्‌ क्रदित्पदस्येकश्चत्याऽपि पाठो यथा दाण्डिनायनादिसूज देक््वाकेति यद्चप्यभ्येतार एकश्रुत्येवाङ्कानि पठन्ति काह्यणवत्तथाऽपि व्पाख्याभतोऽनुनासिकत्वारिविदुदात्तनिषातना दिज्ञानमित्याहुः

कस्य यद्वा अस्य, न्यायस्य उदात्त्रहणस्येति शेषः } दात्त इति समापरष्ठरे- णेति मावः अषिरिनुदात्तुणकसमुच्चायकः ! स्थानित्वनेत्यमे स्यान्यतुरूपोचारणस्यैव सत्वेन यत्नविशयेष्रमावादिति देषः ।॥ एव, केवटेऽ्तुदात्त एव स्यादित्यदात्तम्रहं चरिता्थमिति मावः नन्वेवमपि निपरातनसथरे यलननिरोषामावाचतप्तरीत्यादिमाप्यासगतिः रत. आह-- चतेति नन्वेव न्ञापकपरमाष्याप्तगतिस्तत्राप्युक्तरीत्याः तदुचारणस्य, विवक्षा

क)

भतवसंमवादत आह--स्वर्येणेति पट इत्यप्याष्टाध्यायी्यादिः

र्वत्रारुच्या पिद्धान्तमाह-परे त्विति एव सामौन्येनोक्तमर्मुक्तेषु विरिष्याऽऽह- तिसखतद्धित्यज द्रन्द्रेति अत्रापिपामे टेखकप्रमादात्‌ ऋरणमित्यस्य विव- सषथमिचभ्रान्वय' 1 अन्यत्र, वधाद केययाद्य इति सुचितामद्धच ततराऽऽह--संपः- णेति भेस््रथेण स्पूणी सा पदितेत्यत्र मन ध्वनयन्पूर्णादिपतछक्तिफमाह--क्रावि- हिति अपि्युत्मे पठोऽषाल्य्थः यदि कैययोक्तोऽ्थः स्यात्तं तत्राऽऽङ्केवा- युक्ता स्यात्‌ यद्यपि तत्र द्वन्रेन समासतान्तोदात्तसखे त्िमित्तरोषनिघ्रतिन निर्दशाच्मऽऽ- दयुदात्तस्य नाप्यन्तोदात्तस्य निदश्च इति शङ्काऽयुक्तेव तथाऽपि वदीयविग्रहवाक्याभिप्रायषः शङ्कादिपरत्वमिति मावः पणिनेस्तथा पदेऽप्यष्येतणा तथा पादाभावात्तदज्नानेन निषा. नेनापि कयं सिद्धिरत आह- यद्यपीति

9 घ, "मान्य उक्तम्‌. उक्त ।२ष, पपणंसा।

परिमाषेन्दुशेखरः २२१

विधेयाण्विषये तप्रत्यय इति निषेधान्न गुणाभेदकत्वेन सवणयह- णम्‌ अत एव घटवदित्यादौ मतोर्म॑स्य नानुनासिको वकारः अत ठव तद्वानासाम्‌ ` (४।४1 १२५) इति द्रमिरदंशः अन्यथा प्रत्यये माषायामिति नित्यमनुनासिकः स्यात्‌

जातिपक्षे तु नास्योपयोग इति बोध्यम्‌ इत्यादौ दीर्घमात्नवु- त्तिजातिनिरदेशशानन क्षतिरित्यन्यच् विस्तरः ११७

ननु ' स्वनामानि ` ( १। १। २७ ) इत्यत्र णलामावनिपातनेऽरि लोके खणत्वप्रयोगस्य साधुत्वं स्यादत आह-

बाधकान्येव निपातनानि ११८

तत्तत्का्यं नाप्राप्ते निपातनारम्मात्‌ ! पुराणप्रोक्तेषु ` (४।३)॥ १०५ ) इति निपातितपुराणशब्देन पुरातनशब्दस्य बाधः प्राप्तोऽपि

(य रपिर रिरि वव रिरि णप रििरीीीिणणीीथीिी

ननु व्यक्तिपक्षेऽनणयं खीकृतेतत्परिमाषाया अनुदयमानेऽणि प्रवृत्तावुपायस्योपायान्तरा- दूषकत्त्वाह्ाधकामावेऽपि विधेयेऽणि प्रवृत्यापत्तिरपरत्यय इति तु सूतरस्थैव न्षिधोऽत आह- दिधेयाणिति अप्रत्यय इत्यस्य योगविभागेन सर्वनिषेधकत्वात्‌ एतेनाजु दिदित्येवु तिद्धेऽणहणेनाण्सु गुणमेदकत्वं ज्ञाप्यत इत्यनित्येयमित्यपास्तम्‌ विधेये प्राप्त्यमावेनानु- वादे दोषामावेन तज्ज्ञापने फलभावादिति मावः ! अत एव, विधेयाण्येतदप्रवर्तनादेव ! अश्र मान सुचयन्निष्टापत्तिं तत्र ॒ररिहरति--अत एव तद्वानिति नित्यमित्यनेन पक्षे तत्तिद्धधमावः सूचित. यवा निरनुना्तिका एवेति शब्देन्दुशेखरे स्पष्टम्‌

अवतरणे ग्यक्तिपक्ष इत्युक्तेः फल्माह- जातीति तेनेवेषटसिद्धेरिति माव अस्य, उक्तन्यायस्य नन्वेवं॑यु इत्यादो पर्वग्रणापत्तिसत आह-यू इल्यादादिति वृद्धिपूत्रे माप्ये स्ष्टेयम्‌ देवदत्तो रँडयषीत्यादिन्यायश्चात्र मृमिति भरान्तोक्त तु युक्तम्‌ अन्यदिदमष्णमिति दृष्टान्तस्यापि छोके सत््वेना्ापि दवैविध्याप्तेः एतेनाऽ5- ध्रीयमाणो गुणो भेदको मवतीति प्रिभाषान्तरमित्यपास्तम्‌ फदामावात्‌ तदाह--

इत्यन्यत्रेति ११५७

उक्तापंगतिं गुणपदनोध्यसन्तापरपङ्गं सुचयन्नाह-- नन्विति इ्यत्र , सूत्र इति शेषः इत्यादाविल्यपपाठः स्य॒ साधुत्वमिति प्वेपदादिति सूत्रेणेति मावः नापराप्त इति तथा येननाप्रा्षिन्यायमृल्कत्वमस्या इति मावः परिमाषान्त्रसा- धकं सीरदेवाद्युक्तमतिप्रसङ्क निराचष्टे पुरेति पुरा तनेति सायमिति ग्युत्पननस्य

ध. ऽपि त०। २. (तः विधेये प्रप्त्यमावेनानुब्रादे दोषामावेन चतुय-(\ ३, सण्डयतीलयाः §

२२२ वेधनाथकृतगदारीकोपेतः--

परपोष्रादितवाक्नेति बोध्यम्‌ पुराणेति पषोद्रादिः परातनेति चेस्यन्ये इयं सर्वादिसुते माष्ये स्पष्टा अबाधकान्यपि निपातनानीतितु माष्यविरुद्धम्‌ ११८

ननूखधातोदिसे स्वत एव हस्वत्वापपूरवमभ्यासहस्व प्रवत्तौ हलादिः शोषे सवर्णवीर्वे हुस्वापत्तिरत आह-

पमेन्यवलक्षणप्रवृ्तिः ११९

एवं हस्वस्यापि हस्वतवे कृते लक्ष्ये लक्षणस्येति न्याथेन युन हस्वः तदुक्तम ' इको क्षल्‌ ` ( १।२।९) इति सुजने माष्ये कृत- कारि खल्वपि शाखं पजन्यव हिति सिद्धेऽपि हुस्वादिकारीत्यधंः

कियाय दियमान मायिनाममिनाः

त्यर्थः प्राप्तोऽपीति पाठः प्राभोतीति पठे यद्यपि तथाऽपेति शोषपुस्मेन व्याष्येयम्‌ पषोदेति बाधकस्य पराणेति निपातनस्य पक्षे गाघनाथे तत्र तस्यापि निपातनमिति, भावः | उमयत्रानिपातननखाष्वादाह--पुराणेर्तीति एतेन पुरातनीनंदीदृषतः * पुरातनसनेमूनितामिति माघभारविभरयोगो प्रामादिकाविति मागृत्तिपीरदेवा- युक्तामपास्तम्‌ केयटेदीक्षिताधकतिं खण्डयति-अ(धेति माष्येति माषकान्थेव हीत्यादि तत्रोक्तेरिति मावः अत एव॒ पृरपोत्तमदेवादिभिरप्येवमेवोक्तम्‌ एतेन निजां तयाणापिति निपातनादेव पिदधे प्ते त्रीणामिति प्राप्तभ्यावतैकेन ्ेश्लय इति पूप्ेण ज्ञातां तामेवाङ्गीवन्सीरदेवधान्तादिः परास्तः ११८

संज्ञाप्रसद्वात्सन्ञोदेद्यकविधिविषयोक्तिरिति निपातनप्रसङ्गत्तदुक्तिरिति वा सूचयन्नाह लनूखेति द्विवचनादाविति मावः पूर्व, वक्ष्यमाप्त्‌ एषं च) परिमाषासत््वे कृत इति अस्य ततो हटादिःरेषादागिति शेषः इय शब्दान्तरेण भा्यारूढे- लयाह-- तदुक्तमिति द्टान्तेन रोककषिद्धत्वमस्या दर्दितम्‌ मेधो दयन पूर्णे चोख- ( ) रेऽनूख ) रे वषैति तद्वत्‌ एतेन जरेऽपि वतीति सीरदेवाद्ुक्तमपास्तम्‌ पुण लठे फकसत्त्वात्‌ नतु॒ृतादिशन्द्बरादन्यशाखक्तेऽन्यशाखप्वृत्तिरिलयथेस्या- न्यशाखङ्ृतमेव करोतील्थत्य वा खाभाक्ञ प्रकृततिद्धिरनिष्टापत्तिरकषये लक्षणस्येति न्याय- विरोधापत्तिश्वात आह--सिद्धेऽपीति स्वतः सिद्धेऽगीत्यथेः एतेन सखट्वादकमि- स्यादौ दी्धिद्धिः फङमित्यपि सीरदेवादयक्तमपास्तम्‌ अत्र ज्ञापकमपि प्रवाहणस्य दे इत्युत्तरपदस्याऽद्दर्ृद्धिविधानम्‌ तद्धि प्रवाहणेयौमानिनीत्यत्र बृद्धिनिमित्तेति प्वत्तप्रति. देषाथेम्‌ अमानिनीस्यनुवृत्तेनीतेशेखनेन सिद्धिरिलयपि बोध्यम्‌

9 घ, धदपुरषोत्तमदेवसीरदेवदीभषितभ्रान्ताधुः इ, छेजव्‌-।

परिमापषेम्पुशेखरः। २२९३

रक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरित्यन्न भानमिति धाच्यम्‌ समो वा छौपमेक इति लोपेनेकसकारस्य दितेन द्विस्कारस्य पुनर्द् च्वेन विसकारस्य सिद्धो ' षमः इहि (८।६।५) इति सूज- स्येव मनघ्वात्‌ ' संप्रसारणाश्च ` १। १०८ ) "सिचि वृद्धि ( ५।२।१ ) इत्यादो माष्ये स्पषटशक्तवाश्च अच्र विकारकरतो टक्ष्यमेदों नेति सिचि वृद्धिरिति माध्यासतीयत इत्यन्यत्र विस्तरः ११९

नद स्यन्दरधातीः स्यन्स्स्यतीत्यादाी सक्रारादिविशेषापेक्षत्वादातमने- पदमिमित्तत्वामावनिमित्तत्वात्‌ ष॒द््‌भ्यश्चतुरम्यः ` (७ २।५९ )

इति निषेधस्य बहिरङ्गत्वेनान्तरङ्गत्वाहूदिदहक्षणस्येडविकस्पस्याऽऽप- तिरत आह~--

निषेधाश्च बटीर्यासः ३२०

प्रषश्षत्ता प्रतिपादयितुं शङ्कते-मन चेति। मानमिति तथा पुनरपि हास्या पर्जन्यवदिति परिभाषा निष्फेव स्यादिति मावः इरयोर्‌ इति द्विवचनं तत्र मानमिति खण्डनङ्ृदुक्त्यप्ताङ्गत्य ध्वनयन्नाह-सम इति न॒ वार्तिक द्रवा सूत्रकृतो प्रवृत्तिरिति सूत्रमते तस्या वेयर्थ्यैनाज्ञापकववेऽप्येकपकारकप्रयोगसिष्यर्थमाद+ इ्यकवार्तिकेनेव सिष्य तस्य वैयभ्यैमिति वार्तिकमते ज्ञापकत्वमिति वातिकाशूदस्वेऽपि भाप्यारूदल्रमिति भममपाकुवन्नाह--संप्रेति तथा तावताऽपि प्रामाण्यमेवेति मावः | नयु रक्ष्ये छक्षणस्येति न्यायस्य प्रामाणिकष्वेऽपि प्रवे विकारक्रतरक्ष्यमेदादुप्राप्तावुक्तदो- षस्तद्वस्थ एवात आह-अरे ति लक्ष्य इति प्रोक्तन्याय इत्यधेः विकारक्ृत्‌ इति पाट. विकारागमक्ृत इत्यपपाटः आगमक्ृतल्दयमेदाङ्गीकारात्‌ तद्धाष्यात्तदडामाच्च | माष्यादितिं तत्र द्यदबोदामिघयादावोत्वातयरस्वाद्रद्रनेतिबुद्धौ वर्णपदतामर््येनोत्वेने् साधितम्‌ अन्यथा एनवृद्धधापच्या माप्यासगतिः स्पष्टैव प्रतीयते, निश्चीयते तदसां- गत्यादि चान्यत्र स्पष्टमित्याह-इत्यन्यत्रेति उद॑चयोतादावित्यर्थः ११९

क,

तत्प्रसङ्कदेवाऽऽह-- नन्विति धातोरिति प्रक्ृतिविकरतिमावसंनन्धे ष्ठी ! इत्यादावित्यस्याऽऽपत्तिरि्यत्रान्वयः सके ति सकारादित्वरूपो यो विरोषप्तदपेक्षत्वा- दित्यर्थः ननु तत्रापि बरादित्वपेक्षत्वेन समत्वमत आह-आत्मन इति इति केचित्‌ वस्तुतस्तु तीत्यादावात्मनेषदनिमित्तत्वाभावनिमित्तत्वान्न वृदभ्य इति पाठः तत्र पनिमित्तकत्वस्योभयत्र तुस्यत्वादाह--आत्मनेपदेति तथा चाधिकनिमित्तकत्वेनात्र तत्वं बोध्यम्‌ धाश्चेति चो दहय्ये चात्र हेतोः भतिद्धत्वमूचकः स॒चारपदुमेव

२२५४ वेयनाथक्रतमदाटीकोपेतः-~

अन्तरङ्गाहुपजीग्यादपि बटीर्यास इत्यर्थः। चतुर्भ्य इति तु स्पष्टमेव

अत एव तत्त्यास्यानं माष्योक्तं संगच्छते अत एव सवर्णसंज्ञादे- निषेधविषये विकल्पः अन्यथा मीमांसकरीस्या विधेरुपजीष्यत्वेन पराबल्यात्तस्य सर्वथा बाधानुपपच्या दुर्वारः इति मञ्जुषायां विस्तरः! अत एव * दन्द च" (१।१। २१) ˆ विभाषा जसि (१।१। ३२ ) इति चरितार्थम्‌ बिष्युन्मूलनाय भ्रवत्तिरस्या बीजम्‌! "न ल॒मता ` ( १।१।६३ ) ' कमेगिङ््‌ ` (३। १। ३० ) इत्यनयो. म्य स्पष्टेषा १२०

व्यक्ती मविष्यति अन्तरिति अन्तरद्गादुपनीष्याचचेत्यथैः अपिः परादिपमुच्चायकः | तथा चानयाञ्तरङ्गमपि विकर बाधित्वा तत्र निषेध इति मावः ननूक्तफटस्य चतुर हणप्तामध्यीदेव तिद्धिरत जाह--चतुभ्यं इतीति

नतु परिमाषाद्धीकारेण सोपदस्यान्यार्थत्व नोचितमत आह--अत एवेति तस्य सपष्टाथत्वदेवेत्यथः वृतादिम्यो यद्यत्प्राप्त॒तत्त्नेति वचनव्यक्त्या र्वेणनिधसिद्धेरिति भावः एवमन्तरङ्गतस्तस्य प्राबल्यमुक्सवोपनीव्यात्तत्साधयति रक्ष्यद्नद्वरा--अत एवेति उपजीव्यतोऽपि तत्प्राबस्यादेवेत्य्थः अन्यथा, एतत्परिमाषायास्तथार्थामवि स्वमते तस्य तत्तेन प्रावस्यस्यामावादाह--मीमांसेति ननयाजेष्विल्ादौ पयुदास एव प्रप््यप्रतिषेधः विदहितप्रतिषिद्धत्वेन विकल्मापत्तरिति हि तैरुक्तम्‌ सः, विकलः मन्जूषाया, नञ्वाद्‌ तदे ज्ञापकमपि ध्वनयन्नाह--अत एवेति तत्रापि निषेष- प्राबल्येन विकल्वाटामदवेत्थैः द्रन्द्रे चेति अस्येति कृतेऽपीति इत्यप्रिममिति वा शेषः द्वितीये तदनवृत्तिसूचनार्थमात्न तदुेखः अन्यथोक्तरीत्या द्वनद्रे वेव्येताकतैव विकर्परामे तदप्गतिः स्ष्ठवे नियमार्थ तदिति वाच्यम्‌ विधिनियमपतम्वे विधे- रेव ज्यायस्त्वादिति मावः अस्या रोकिद्धत्वमाह-- विध्युन्परठेति प्राप्तस्य विषे नवतेनायव्यर्थः यस्य यदुन्मूढनाय प्रवृत्तस्तस्य तततव ततो छेके परसिद्धतरमित्यपवादन्या- येनेवेतद्विषयेऽन्तरङ्गायपतंभव इति मावः तसिलादिषु नातीयदेशीययेर््रहणरमप्यत्र खिद्गम्‌। अन्यथा पुवत्कमधारयेति सिद्धे तदवेयध्यै स्प्टमेवेत्यपि बोध्यम्‌ टमतेति तत्र हय्रपदत्वे चेत्यस्य प्रत्याख्यानावप्तरेऽपर्वनामस्थान इति प्रतिषेधोऽनया प्रामोतीत्युक्तम्‌ कमेणिडित्यत्रापि णिडोऽनबन्धयोः सावकाश्त्वेन प्रतिषेधबरीयस्त्वासतिषेधः प्राभोती* स्युक्तम्‌ १२०

खव ह, नानुयाः। २. ज्यया क. श्ल्यामाबदिः। * क, ध्येन ©. .0

ख.घ. इ, नेत स, घ. इ, भतर।

परिमाषेन्दुकशेखरः २९५

नन्वत्यन्तस्वाथिकनामर्थप्रत्यायकत्वशूपप्रत्ययत्वानुपपत्तिरत आह- अनिदि्टाथाः प्रत्ययाः स्वार्थं १२१ यस्याथेः भ्रत्य प्रत्याय्यते सोऽपि प्रत्यय इत्यस्याप्यङ्खीकारात्तस्य प्रत्ययसामेति दोषः स्वार्थं इत्यस्य स्वीयगप्रक्रत्यर्थं इत्यर्थः महा- संज्ञाबलादथाकाङ्क्षायामन्यानुपस्थितिरस्या बीजम्‌ ^ छुपि स्थः (३।२।४) इत्यादिसुतरेषु माष्ये स्पष्टेषा १२१ योगविभागादिष्ठसिद्धिः १२२ इष्टसिद्धिरेव निष्टापाद्नं कार्यमित्यर्थः तत्तत्समानविधिकद्ि- तीययोगेन विमक्तस्यामित्यतवज्ञापनमेतद्रीजम्‌ ।॥ १२२॥

प्थायशब्दानां छाघवगोरवचर्चा नाऽऽदियते १२३ _ चश तश्ानयतरस्वं विभावा वेति चूनि्ेशननापितिमिदम्‌ ५१२३

(५८ १५,

निषेधप्रङ्गादाह-- नन्विति खारथेके दोषामावादाह-अत्पन्तेति तत्राथ- स्थेकमावादिति मवः स्वार्थिके सखेऽप्यत्यन्तसार्थकेऽ्वयन्यतिरेकयोरमावा्मकृत्यथ- ्रत्यायकत्वमपि दुर्बचमत आह--यस्या्थं इति तत्वेनाभिमत इत्यर्थः अनेन विकारागमयोर्नानया तत्वमिति सुचितम्‌ यत्र हि प्रकृतेः प्रथगर्थस्तत्रैवास्याः प्रवृत्तिः हि विक्रारादिरहिता प्रकृतिरर्थवतीति बोध्यम्‌ प्रकरत्येति अन्वयभ्यतिरेकयोः सत्वादिति मावः इत्यस्य, प्रत्ययपदार्थस्य अपिना भ्रत्येत्यथं बोधयति यः प्त प्रत्यय इत्यस्य परिग्रहः तथा प्रत्ययश्दे तन्त्रेणा्थद्वयम्‌ तस्य, अत्यन्तप्वाथिकत्वावच्छि . नस्य नन्वेवं स्वीयाथाभावात्स्वा्थं इत्यरपपन्नमत आद-- स्वार्थं इति स्वराव्द्‌ आत्पीयवाची नाऽऽत्मवाचीति मावः अस्या म्यायिद्धत्वमाह--महे ति प्रत्यय इति महत्यः एतेन यावादिभ्य कानित्याद्यदाहरन्तः सीर्देवादय" परास्ताः सुपि स्थ इति तत्र द्यासूस्य इत्यायथं योगविभागेन विहितः प्रत्ययो माव एव कमादावनेन न्यायनेत्युक्तम्‌ १२१

बद्धयोगविमागप्रपङ्गागह-- योगेति स्व वाक्यमिति न्यायेनाऽऽद--इष्टेति एवम्यवच्छेैमेवाऽऽह- लिति तत्तदिति योगान्वयि विधीति कमणि किः यदि विभक्तस्य सर्षविषयत्व स्यात्तर्हि तस्य वैयभ्य॑स्म्टमेव विक्सपस्य तु शङ्कैव सामान्ये बोधकामावादेकयोगवत्‌ १२२

बोद्धविकस्पप्रसद्धादाह--पयाये ति एतेनान्यत्न साऽस्तीति सूचितम्‌ अस्या मानमाह-- तच तत्रेति ब्रु सूत्रेष्वित्यथ. विमाषा वेति सूति इत्या-

१. भकृलर्थं ख, घ, इ, “य. पोषिता. ग, घ्‌. "माह २९

२२६ वेयनाथक्रतगदादीकोपेतः-~

ज्ञापकसिद्धं सर्वच १२४॥

स्पष्टमेव पठितव्येऽनुमानाद्रौधनमसार्वचिकेत्वा्थमित्यथः। तेन ज्ञाप कसिद्धपरिमाषयाऽनिष्टं नाऽभ्पादनावमिति तात्पर्य॑म्‌। मध्येऽपि ध्वनि- तमेतन्ड्चाप्सूत्रादो ज्ञापकेति न्यायस्याप्युपलक्षणम्‌ न्यायज्ञापक- सिद्धानामपि केषांदित्कथनमन्येषामनित्यत्वबो धनायति भावः यथा तत्स्थानापन्ने तद्धर्मलाम इति न्यायसिद्ध स्थानिवस्छतं ज्ञापकसिद्धं तत्रानल्विधाविति १२४

नल द्रोग्धा दोग्धा द्रोढा द्रोदेत्यादौ घंतादीनामसिद्धस्वायूरद दिख एकच घत्वमपरत्र ठष्वमित्वस्याप्पापत्तिरत आह-

पुषत्रासिद्धीयमद्धित्वे १२५

द्िव्वभिन्ने पुव कर्तव्ये परमसिद्धमिव्यर्थः ^ एं्वजासिद्धम्‌ : (८ २॥ १) इत्यधिकारमवं शाखमस्या लिङ्कम्‌ दिविविषमू्रनिर्दशेत्थाध, अन्यथा सव्र वेत्येव सिद्धे तदानथक्य सपष्टमेवेति मावः | ९२३

मोदधत्तापकप्रसङ्चादाह--ज्ञापकेति अस्या बीनमाद--स्पष्टमेवेति ज्ञाप- कर्दाथमाह--अदमानादिति तेन, तदप्तावेत्िकत्वन अस्या माघ्यामिमतत्वमाह- माष्येऽपीति 1 धाप्सूत्रादौ माप्येऽपीलय्थः आदिना स्व॒ रूपभित्यादिपरिप्रह" नन्वेवमपि न्यायापिद्धाना सार्व्निकत्वापत्तिरवात आह -ज्ञापकेतीति नन्‌ स्ष्टोक्तौ गोरवमित्यतमानाट्ोघन रघ॒मूतमिति कथमपता॑त्रिकत्वमत आह-- न्यायेति प्रारम्भे तथा प्रयागस्तु साभिप्राय इत्युक्तम्‌ केषाचित्‌, अथांनाम्‌ अन्येषा, परिभाषार्थानार्‌ अस्योदाह्रणमाह-- यथेति इति न्यायेति यथा गुरोः स्थने शिष्यो याश्यकुः रानि गत्वाऽग्रास्तनादीनि कमते तद्वदत्रापि सिद्धिरियथंः इद्‌ स्व रुपमितिशाखा- विषये बोध्यम्‌ ज्ञापक्रेति अदो जाग्वरिप्यतरत्वल्यनप्रहणेत्यथः १२४

विकल्यप्रसङ्गात्तथाऽतिदेरप्रसङ्गाचाऽऽह-- नन्विति त्यादौ, साध्य इति शेषः घत्वादीनामिति आदिना उत्वादिपरि्रह पूवंमिति तथा दरोहतादरोह्‌- तेति स्थितिर्गोध्या व्यस्याप्येति अपिर्भित्तकमः इत्यस्याऽऽपत्तिरपीःयथं. अपिना पाक्षिकेष्टपिद्धि्सुच्चय. अय भावः-यदेकस्या आङ्तेरित्यस्याः सचारोऽथान्तरपमाव. नाया द्धित्वामावप्तमावनाया. प्वात्तदष्टिद्धियदाऽनित्यत्वादिनाऽनाश्रयघ तंदापत्तिरिति \ एतेन तत्र संचार कुबेन्धान्त परास्त" पूर्वत्रेति य्पूैवाप्िद्धीय शाख ततराद्धत्व इत्ुपतिष्ठत इत्यथ. एव सति पूर्वत्रा्िद्धमित्यधिकारादकवाक्यकत्या ततरत्या्थमाह-- द्विर्बेति परिभाषाया उक्तायै ध्वनयस्तदानरथक्यं परिहरम्तन्नियमाद्‌ाद्‌-- पूर्वेति

परिभाषेन्दुशेखरः २२७

यत्र सिद्धतवासिद्धत्वयोः फटे विशेषस्ततैवेयम्‌ कृष्णरदिरि- त्यादौ जशत्वात्पूवमनन्तरं वा द्विखे ख्पे विशेषाभावेन नास्याः प्रवृत्ति- रित्यन्यत्र विस्तरः "सर्व॑स्य द्रे '(८।१।१) इति सूते माध्य स्पष्टेयम्‌ १२५ ननु गोष्वश्वेषु स्वामीत्यादिविद्रोष्वभ्वानां स्वामीत्यपि स्यात ˆ स्वामीश्वर ` (२।३।३९) इति सत्रेण पषर्ठीसक्ठम्योर्विधाना- दत आह- एकस्या आक्तेश्वरितः भयोगे दितीयस्या- स्तृतीयस्याश्च भविष्यति १२६५॥ य्ान्याक्रुतिकरणे भिन्नाथतस्मावना तद्वषयोऽयं न्याय इत्यन्यत्र

रक्षणया तस्य तत्परत्व गहादित्वाच्छ इति भाव" एतेन द्वित्वे कार्य पूवत्राप्िद्धमिति सूत्र प्रवतत इति परिभाषां इति सीरदेवादुक्तमपास्तम्‌ उदक्षरत्वात्‌

परिमाषाणा फल्वत्तनियमादाह--यच चेति कृष्णद्धिरिति अस्य तथा चेत्यादिः एतेन तत्न सचारं कवन्धन्तः परास्तः इय द्वित्वाश्रयवर्णस्यान्यस्य वा पिद्धत्व यत्न कर्ये तत्र सर्वत्र प्रकतैते अप्रवृत्तौ मानामावात्‌ उद्च्योतादिप्रन्थास्त्वेकदे- शिन इति दोषः अनित्या चेयम्‌ उभौ प्ताम्याप्तस्येति चिङ्ात्‌ तेन प्रणिनाये- त्यादिपिद्धिः वोक्क्‌ वागिति ाप्योक्तरक्षयतिद्धयेऽरथान्तरमप्यस्या स्वीकाथं तदाह-- इत्यन्यभ्रै ति शेखरादावित्यथ. स्पष्टेयमिति उक्तप्रयागसिद्धयर्थमेव तत्र वार्ति- कत्वेन परितेत्वभः | एतेन सु इति योगविभागेन सिद्धेयमित्यपास्तम्‌ ¦ तस्य माष्यादावद्रानात्‌ यत्र आ्यनन्त कृतपर्वकायेकेत्यथक स्वस्य द्व इत्यत्रत्यपतग्रहण- मत्र ज्ञापकमिति सीरदेवादयस्तच्र तस्यान्थाथत्वस्य भाष्य एव॒ स्पष्टत्वादति दिक्र्‌॥ ९२३५

उक्तोपयोगित्वादेवाऽऽह- नन्विति ! व्यादिव दिति आदिना गवामश्वाना स्वामील्यादिपरिप्रहः विधानादिति प्रयोगभेद्‌ खवेकप्रयोगेऽमि तयोदर्वारत्वादिति मावः एकस्या ति यतोऽत इति शेष यत एकस्या आङ्तेः स्वरूपस्य प्रयोग . श्रितः कतोऽवो द्वितीयस्यास्तूतीयस्याश्च नेत्यर्थः चश्चतु्यादिपमुचायक. अत्र॒ बीनं ध्वनयच्रतिपरप्तङ्कामावमाह--यञ्चे ति असि चात्र गोप्वश्चाना च्त्युक्तेऽधाना स्वामी गोषु तिष्ठतीत्यर्थानतस्य तादृशी प्रतीतिरिति म्व: तथा रोकपिद्धप्रतिपत्तिखाघवम्‌- र्कोऽयं न्याय इति वेध्यम्‌ तदाह--इत्यन्यच्रेति उद्द्योतादावित्यथः

कनन ~--~--------------------------------------- ------------------------------

{= (न

१, इ, वाक्राभिः २, सिदेरथीः। ३. र्स्थेनाः।

२२८ वेयनाथक्कतगदारीकोपेतः--

विस्तरः " कृश्वादुप्रयुज्यते ` (२। ४०) इति सूते माष्ये स्पषटेयम्‌ १२६ नतु षिभ्यापेव्यादौ परत्वाद्धलादिःशेषे वस्य संपसारणं स्यादत जह # 9 [1 सुप्रसारण तदूश्रय काय वदटवत्‌ ॥३२७॥

तदाश्रयं संबसारणाच्च ` (६।१। १०८) इति पूर्वरूपम्‌ वस्तुतो छिटयभ्यासस्य ` (६ १। १७) इति सत्र उभयेषां गहणस्योमयेषां सपरसारणमेव यथा स्यादित्यथंकत्वेनेद सिद्धभित्पेषा व्यथति लिट्यभ्यासस्येति सुज भाष्ये स्पष्टम्‌ फलान्तरान्यथासिद्धि- रपि तत्रेव माष्ये स्पष्टा "णी संश्चङोः: (६।१।\६३१) इत्यादो संश्चङोरिव्यादि विषयसपतमीति तारि दोष इत्यन्य बिस्तरः १२५७

माष्य इति तत्र हि सूतराक्षपे दिट्परस्येवादप्रयोगो यथा स्यादन्यषरस्य मा मृदित्युत्तर- मनया संखण्ड्यान्यथा सिद्धान्तितम्‌ केयरन वेप्रपनिद्धत्वमप्यस्यास्तत्मक्तम्‌ एतेननामनः दन्पीरदेवादिः परास्तः १२६

द्वितप्र्ङ्गादाद- नन्विति परत्वादिलयस्य संप्रपारमादिलयादिः तदाश्रयत्वं स्याततिपरपक्तत्वादाह-संप्रेति रणमेदेति अन्यथा व्च्यादीना म्रद्यादीनम चाह. वत्येव द्धे किं तेनेति मावः नेद्‌, विन्याधेत्यादिखूपम्‌ फलान्तरेति ण्यह्धेपे यङ्यणनिवृत्तिरूपेत्य्थः भष्टो जुहुवतुः शशुवतुरित्यादौ नित्यत्वादिना तत्पिद्धिरिति भावः मष्ये न्यूनता परिहरति- णो चेति एतेनोभयेषा मरहणेनेय ज्ञापिता तद्धि वतरभेत्यादौ हादिदोष बाधित्वा संप्रसारण यथा स्यादित्येवमर्थामेति साीरदेवादयक्तं सहिवहोरितिू्वस्थावणग्रहणं ज्ञापकमूढवानिति व्यावर्तक हि तदिति न्यासकृदा॒क्तं चापास्तम्‌ भाप्यविरोधात्‌ तदाह-इत्यन्यञ्ेति। उद्योतादावित्यर्थः वस्तुतोऽम्याप्त- विकारेषु बाध्यमाधकमावामवेनेष्टाचुरोधेन कार्युपरवत्ये्टापिदध्या व्यधादौ दोष इत्यपि मध्यम्‌ ९२७

"------~--------------------~----------------------~----------------- ~~~

9 ङ, द्मूल्कत्व (दिनैत 3 घ.भाष्यन्यू९ जप, न्त्रस्य | ५क.घ, ज्बधादो

परिमाषेन्दुरोखरः २२९. यत्त--~ (ज्‌ [कृष के[यद्रक्ातः प्ररूति गृहात १२८ तेन (निसमुपविभ्यो हः ( १।३।३० ) इव्यच् हाय्रहणेन दहेज ग्रहणसिद्धिः १२८ तथा- र, 9, नु ^ = अप्दशकप्रासामकयारापदाशकस्यव ग्रहणम्‌ ३२९ तेन ददेधातोः ` (८ २। ३२ ) इत्यचोप्देशिकधातोरेव ग्रहण. मिति तन्न तयोरभिर्मटतवाद्धाष्याव्यवहूतत्वा्च विक्रुतिः प्रक्रतिं गृह्णतिीति ˆ यहिज्याः (&। १। १६) इतियू्स्थमाष्येणाऽभऽ्या- यास्तिरस्काराचच निसमुपिभ्यो इत्यादो हेजोऽदुकरणे सोः प्रयोगः आत्वविष एवाऽऽस्मनेपद्‌ं प्रयो गस्थानामेवानुकरणस्य धुसक्ञासूत्रे माप्ये स्पष्टमुक्तत्वादिव्यन्ये अन्त्याऽपि तच्च तवोपदेक्ञय्रहणं कुर्वतः

की, ©

अथ तदुक्ताः काथित्लण्डयति-यखिति सिद्धिरिति त्था नियत इल्यादावात्मनेपदपिद्धिः १२८

अन्यामाह--तथौपदे शिके ति उपदेशो मब ओपदेरिकः अध्यात्मादित्वास्‌ एवमप्रेऽपि गहण मिति तेनाधोगिल्यप्य॒सिद्धिर्डमल्डित्यादौ नेति भावः तत्राऽऽदौ प्ताधारणदोषमाह-तयोरिति नन्‌ तयोमृलमस्ति तत्र द्वितीये मूं श्वीदित इत्यादौ शछ्यादि्रहणं यथाकथवित्सीरदेवादिभिरुक्तम्‌ तद्धि द्यून इत्यादावनया श्रयुकः इत्यस्यारवृत्तो सार्थकम्‌ न॒हि तत्रोपदेशयहणप्यानुव्तिः तीणमित्याठेरनथैव द्धः तथा व्यो ठिदीति विकृतरनिर्देश आये ज्ञापक इति कथं॑निमूत्वमत जह- भाष्येति नन्वेवमप्यप्रतिषिद्धमिति न्ययेनानुमतत्वमास्तामतो विरोषदोषमाद्य आह- चेति हीत्यर्थः नन्वेवं निपेत्यादौ का गतिरत आह-नि सेति \ नन्वरितीति प्र्ञयप्रतिषेषेऽपि पक्षान्तरैकवाक्यतया रित्परत्वयोग्यस्यैव तेनाऽऽत्वविधाना्क्षणवरासप- जनत्वमात्वस्य सीरदेवाद्क्त दुर्वचमत आह-सौच्र इति एतेन व्यो दैत्यस्य ज्ञापकत्वमपास्तम्‌

पिद्धान्तमाह-आस्वेति कतात्वस्थेवानकरणादिति भावः अत्र हेतुमाह-- प्रयोगेति खे फलामावानेयमिति माव. अन्त्याया तमाह--अन्त्याऽपति

क, च, कः

१क, ध. (द्क्ते केविर्लः। ख, प्दुक्तो केः

२३० वैयनाथकरतगदादीकोपेतः-

सूनङ्रता बातककरतश्चासमता इह हि व्याकरणे सर्वेष्वेव सानबन्ध- कग्रहणेषु रूपमाभ्रीयते यत्रास्थतट्रूपमिति रूपनिर््हश्च शब्दस्य नान्त रण (किक प्रयाग तास्मश्च लाक्िक्े प्रयाग सानुबन्धकानां प्रयोगो नस्तात कृतवा द्ूतायः प्रयाग उपास्यते उपदेशो नामेति घसज्ञा- सूत्रभाष्यण प्रायागकास्भवे तदूय्रहणभित्यथस्वय ठामन मष्यासंमता च। भाष्य सानुबन्धरेत्याद श्रकरृतामिप्राचेण दादे रितिधूते दादिपद्‌- ९१८पद्‌ शकद्‌ दृत्ववाति लक्षणेति दष इत्यन्यत्र विस्तरः ०२९

यद्‌पं नन्वजघ। बेभिद्‌।तीतव्याद्‌ तत्तद्रणभरयुक्ता विकरणा यङ्लु 5 स्युस्तथा यङ्लुके वेभेदितेत्यादीो एकाचः (७।२।१०) इत णनिषधः स्यादत आह-

श्तिपा शपाऽनुबन्धेन निदिं यहगेन

(भि

यनकानुम्रहण पव्‌ पर्वतानि यङ्टछफिं॥ २० जनुबन्धानेप॑शो द्विधा स्वरूपेण डत इत्यादिपदेन हन्ति याति वाति (८1४1 १७) ^ सनीचन्त ` (७।२।४९) इति ^^ 1110

भोपद्‌ केति परिभाषाञैलयै,. | भाप्यात्तमतत्वमाह--इह हेव्यादूना यत्रास्य ताद्‌तं यतराप्य॑तदूपमचवन्धयुक्त तत्र घ्न्ञेत्वा््थे एव चोपदेश एव "धन्ना तयाग स्थानवद्धाविन तदिति ध्यम्‌ पडहणम, ओपेरिकग्रहणम्‌ भाष्ये युनता निराचष्टे माप्य इति शान्दमातग्रहणेऽपि स्व रूपमिल्यतेन ख्पाश्रयणादिति मावः | गन्त तार्य का गातरते आह- दृादूरति दीक्षितादुक्तप्रकारस्याप्ागत्यादाह-- द्ाद्‌ाति इदं शेखरादौ स्पष्टम्‌ एतेनाऽऽद्याया दाधा ध्वदानिलयत् देदधेटोर््ररणा सपद्यत भ्राणवयताति द्धि. फठमिति सीरदेवादयुक्तमन्त्याऽनित्योपदेशोऽनित्यत्ो प्दराप्रहणापदाति अन्ताक्त चापास्तम्‌ तदाह्‌--इत्यत्यञरेति उदद्योतादाषि- त्यथः १२९.

जन्यामपि केयद्दीक्षिताचक्तां खण्डयत्ति-- यदपीति यड्‌ टुकर्छान्दपतवेऽदोष- गनाद्भपायामत्तवनतरकत्वात्त्र भाप्योक्तरक्ष्याण्याह-अजर्घा इति आदिना चेच्छि- दीतीत्यादिपसरहः विकरणा इति भमूदयन्नादय इत्यर्थः ङिति दक्ष्य- विरोषणम्‌ अत एव तयेव दोषान्तरमाह- तथा यां (ते गणकायानित्यस्वेन तत्‌. सुषरहरमित्याशय. निषेध इति उपदेश एकाचृत्वस्य सत्वादिति भावः। यदिति।

१द.त्वेतु दोष्गणाद्राः। घ. °तेऽपि माषाः ।२ दध द्धा ३क. खः इ, ध्यः) तस्यि,

परिम पेन्बुरोखरः २२१

भूते मरेति दीडो युडचि ` (६।४।६२) अयुदात्तडितिः (११३) १२) दिविादिभ्पः रयन्‌ ` (३१) ६९) एकाच उपदेशे ` (७।२। १०) इव्युदाहरणानि द्वित्वं सनायन्ताः ` (३।१)।३२) इति“ भृवादयःः (१।३।१) इति धातुत्वं

~+ विवी

मवत्येव ' गुणो यङ्लुकोः ` (४७। ४) ८२) इत्यादिभिनिषेधा- नित्यत्वकल्पनात्‌ तेन मष्भावोऽप्यजधां इत्याद मवति अत एव ' श्वीदितः ` (७।२। १४ ) इति सूते कैयटे यत्रेकाजूयहणं किचि. दिति पाठः ' एकाच उपदेश्ेऽनुदात्ताद्‌ ' (७।२1 १०) इति सूत्र एकाज्‌ग्रहणेनेकदेशानुमस्येषा ज्ञाप्यते ।! अन्यथोपदेशेऽनेकाचामुद्‌ात्त त्वस्यैव सत्वेन तद्रेयर््यं स्पषटमेवेति

तदपि माष्यारुक्तव्वात्‌ ! एकाजय्रहणस्य वधिव्यावृच्यथंमाव- इयकतवाच्च वधिः स्थान्युपदेकश् एकाजेवेति वाच्यम्‌ साक्षादुष- देशसं भवेनेतद्विषये स्थान्युपदेशा्रहणादुपदशात्वावच्छेदेनेकाजित्य्थाचं। किं चोत्तराथमेकाज्‌्रहणम्‌ अत एव जागरितवानित्याद्ाबुपदेक उग-

यत्रेलर्थेऽव्ययम्‌ यद्रा यत्‌, जाब्दस्वूपम्‌ यत्रेत्यस्य सर्वत्र सबन्धः इत्यु- देति क्रमेणेति भाव" नन्वेव तत्र द्वित्वादिक स्यादत आह -- द्वित्वमिति सना्यन्ता इत्यस्य प्रत्याख्यानादाह- भूवादेति इति धातुत्वं चेति पाठ गुणो यङिति अन्यथाऽम्याप्तामावेन वदवेय्यं सष्टमेव आदिना दीघोऽकित इल्या- दिपशप्रह निषेषेतिं एतत्परिमाषीबोत्यनिषधेल्य्थं अनित्यत्वस्य फडन्तरमाह- तेनेति एनदनित्यत्वेनत्यर्थ' ध्भावोऽप्येति अपिरुक्तफटादिप्तमुचायकः अतत एव, एतदनित्यत्वदिव फिचिदित्यस्य सर्वत्रान्वयः तथा केषाचिदेव तत्राप्रवृत्तिनं तु सवेषामिति माव. उमत्या, तद्वारा अन्यथा, अस्या अमवि त्वेवम्‌, एकाच्‌पद्‌- वेयभ्यम्‌

ननु तदनुक्तैवेऽपि प्राग्वदद्धीकारोऽत आ--एकाजिति तस्यादन्तत्वात्‌ 1 तथा निर्मुलेयमिति माव. चेति तया तेन तस्याव्यावृत्या वैयर्थ्य तस्य ज्ञाप कत्व सुस्थमेवेति भाव. ! साक्षादिति स॒ख्यत्वादिति भाव उपेति अवच्छेद्‌- कावच्छेदेनान्वयस्योत्सर्भिकत्वाहृक्ष्याठरोधाच्च तथा तेग्यावरत्यो वधिरेवेति ज्ञापक-

त्वमिति भाव. तत्न दोषान्तरमाह-- किं चेतति उपदेशे, तत्कालिकिम्‌ ननूपदेश-

१२. तदांनर्थवये सपः। ड. ष्पालम्यनि?) घ, ° त्वेऽन्यभ्रतिषिद्धमिति न्यायन तद्‌०।*इ, न्न ज्ञाः।

२२९२ वेखनाथक्रुतगदारीकोपेतः-~

न्ततमादाय युकः किति" (७।२) ११) इतीणानिषेधो तनो. पदेश इध्यसुवृत्तिश्च स्तीणं मिस्यादाविए्निषेधापेत्याकरे स्पष्टम्‌ नच भाष्ये यङ्लोपे बेमिदितेस्यादाविरपरवृच्यथमुपदेशोऽनुदात्तादेकाचः भ्रूय- माणादुद्खनदित्यथं सनीटरप्रतिषेधो वक्तव्यो भिभित्सतीति दोषोपन्या- सवयङृलुकि दोषानुपन्यासेन तत्रेड्ष्टः यङ्लोप इत्यादि माषं न्‌पक्रमोपसंहारबटठेन यङ्लुग्िषयम्‌

किंच तस्य तद्विषयकत्वे यङ्लोपे स्थानिवच्वस्येव यङ्कलुक्युपाया- भदृशंनेन न्यूनतापत्तिरिति वाच्यम्‌ ! इदावषय यङ्कलुको लोकेऽनभि- धानेन च्छन्दासे सवेविधीनां वेकल्पिकत्वन तच दोषानुपन्यासेनादो- षात्‌ अन्यथेकाज्‌यहणं किमोमिति प्रश्नस्योत्तरत्र जागत्यंथमिह चध्यथमित्युत्तरस्य माष्ये निराछम्बनतापत्तेः अहणंस्य तत्र नुवि सानामावादिति त्र तस्प्रवृत्तिरत आह-तथोपेति ॐधुक इत्यत्रेल्थ. वृत्तिश्चेति चक्तवथे | अत एव पू्व॑मवतरणे यथाकथचिदित्युक्तम्‌ परवच्य्थामिति अस्याङ्ीक्रियमाण इति शेषः दोषानुपेति यड्ल्करी एप्तिपेधो वक्तम्य इति दोपेत्यथेः तत्र, यडटुकफि इडिष्ट इति सिद्धान्तार्थे दितपा दापेति निषेध विनाऽनुपपन्न इतीयमावद्यकीति भावः ननु तद्धाप्यं यड्‌ टुग्विषयमेवेति तत्र दोषोपन्यास एवेति त्तिद्धयथं तदर्थस्येवाङ्खीकरेण सिद्धान्तायामावेन तदप्राप्त्या निषेषानावदयकत्वमेषेतिः तदमावप्रयुक्तमवदिष्टततिद्धिरत आह-यङ्लछोप इति तपेति उपक्रमो छोपपदेन, अपरे स्थानिवत्सेन ग्यवायेन समाधानमुपप्तहारस्तदरःछेनेत्यथः। यद्लुगविषयमिति तन्भात्रविषयमित्यर्थ.

नतु तद्विषयत्वमप्युच्यते छोपत्वस्य व्यापकत्वादिति नोपक्रमविरोधो खोपमात्रविषय- त्वा्नोपसहारविरोधोऽप्यत आह-किं चेति 1 तस्येति उपक्रमभाष्यस्य तद्विषयक- तेऽप्यद्धीक्त इत्यरथः पात्िरिति तथा तद्टिषयकत्वमिति प्रागुक्ताथसिद्धिरिति भावः | नन्वेवमपि च्छन्दस्याभिधानमेवेति तत्न का गतिरत जह--दछन्दै तिं तत्र, यड्‌“ टकर दोषालुपेति दोषाठषन्यापक्रतपरिमाषाद्गीकारापत्तिरूपदोषाभावादित्यथेः अन्न बीनमाह--अन्यथेकाजेति उक्तप्रकारानङ्गीकार्‌ इत्यर्थः त्तरत्र, श्रयुकः क्षितीत्यत्र नरु तर्हि तत्रैव कर्मन्यमत आह--इह वेति यद्लुगव्यावृच्यध॑त्वेनोक्त-

रीत्या साफस्ये प्रश्रादेर्निराटम्बनत्वमिति मावः |

ह, 'णस्येव इ, (त्तिमा- घ, “ति वत्तद्०

पररिमराषेन्दुरोखरः ! २९३

चाऽऽधधातुकाक्षिप्तधातोरेकाच इति विरोषणम्‌ एवं विभि. षती त्याद्‌ादुत्तरखण्डस्य धातोरेकूास्त्वमस्त्येबोत्तरखण्डेऽस्तित्ववत्‌ एतच ˆ दयतेः ˆ (७।४१९) इति सुते भाष्ये स्पष्टम्‌ एवं प्रक्रतम!ष्यास्वगतिरिति वाच्षम्‌ आक्षेप आद्षिप्तस्यान्वये माना- मावाव्‌ अङ्गत्वं तु विशिष्ट एवेति “एकाचो द्रे'(६ १।१) हाते सूते माष्पे स्पष्टम्‌ दिरूपितं तना द्शेषे शब्दन्दुशे खरे

धातुत्वं त्चरखण्ड एव अत एष : एकाचो बशो मष्‌ ञ्पन्तस्य स्ध्वोः (८ २। ३७ ) इति सुभे धातोरवयवस्येक्राच इति वेय धि. करण्येनान्वये मर्धप्िद्धिः प्रयोजनमुक्तं भाष्ये नतु प्रसिद्धमजर्धां इति।

®

अजघ बेभिदीतीव्यादो श्रम्डयनादृयस्तु चकंरीतं चेत्यस्यादादौी पाठेन

एवं तस्य तादशतद्विशेषणते टष्टान्तापिद्धि परिहरति- तच्चेति ! तवा, सतित्वं चेत्यर्थः स्पष्टमेतत््रृति ग्रहणे यद्टुगन्तस्यापीति परिभाषाखण्डनावपरे मृ एव ततः किमत आह--एवं चेति तत्र तचादिण्निषेधसिद्धो चेतयः असंगति. रिति 1 एव वेकदेदथुक्तित्वेन नोक्ता्थे साधकत्वसुक्तभाष्यस्येति भाव. ¦ आक्षेप इति फटामावात्‌ यथा पीनत्वादपपत्या ऽदमीयमानरािमोननस्य पीनत्वोपपत्ति, फट तथा त्र सूत्र तदनुमनिनाऽऽथेषातुकत्वोपपत्तिमवति किं चाऽऽर्धधातुकस्योत्यत्तो धात्वपेकषत्येऽपि ज्ञाने तदनपेक्षत्वादिति मावः अन्वये चेति अनतिप्रसङ्ाय वृ्युपस्यितस्येव प्रयेण शाब्देऽन्वयप्रतियोगित्वाङ्गीकारादिति भावः नन्वेवमप्यज्गस्येल्स्याधिकारादेकाचोऽद्वादि- तयर्थेन प्रागुक्तरीत्योत्तरखण्डे तप्य सत्वेन बिमित्सतीत्यादावदोषेण भाष्याप्तगत्तिरेवात आह--अङ्कत्वं विति दविष्पयोगो द्विवचनमिति सिद्धन्तेनाऽभ्च . प्रत्ययवि- धानावधित्वप्रल्यमिज्ञयः तदादिग्रहणपत्वेन द्सुदाय एव तत्त्वम्‌ निर्थकेऽप्य्धत्वदरोने- नाङ्ककन्ञायाम्थवत्परिमाषाया अप्रवृत्तेः यस्मादित्यनेनोदद्यतावच्छेदकरब्दादुपूरवीमा्राव- च्छिन्रप्यैव ्रहणाच्न वदाह- नि पितं चेति

नन्वेव घातुस्वमपि समदाय एषेव्येव कुतो समाहितमत जह-धातुत्वं विति अभ्यासस्य तैर्क्यात्‌ इदमपि तत्रैव निरूपितमत्र प्राकं्रतिपादितं अवान्य- द्ष्यमपि प्रमाणयति--अत एवैकेति तप्योत्तरखण्डीयत्वादेवेत्यथः भाप्ये, दद रितिसुतरस्मे नन्वेवमनघां इत्यादौ विकरणाः कुतो नात आह--अजर्घा इति पाठेनेति अस्य नोधितयेति शेषः चकेरीतमिति यड्‌ टकः सज्ञासामथ्योत्तदन्त्रहणम्‌ ] पराहकवाक्य चैतत्‌ तथा चानेन यडूटुगन्तत्वावच्छिन्नस्य तत्त्वं बध्यते यदि ते

[1

२३४ वेयनाथक्रृतगदार्टीकोपेतः--

यङ्लुगन्ते गणान्तरपरयुक्तविकरणस्याप्राप्त्या मवन्ति } छॐन्द्‌- सस्वादेव कार्यान्तराणामपि च्छन्द सि द्टपरयोगेष्वहष्टानाममावा बोध्यः भाषायां त॒ ताद्श्षानाममाव एव रितष्टाबादिनिदज्ञास्तु " मवतेरः (७ ७३ ) इत्यादिसूत्रस्थतन्नि्दशवन्नाथसाधका इत्यन्य विस्तरः १३० नन जभोऽचि रधेश्च नेखलिटीस्येव यञ्यतां किं द्वी रथिग्रहणेनेत्यत ~ = = = पदम्‌(रवादययागववेभागा गरायन्‌ १२१ प्रतिवाक्यं भिन्नवाक्यार्थबोधकत्पनेन गोरवं स्पष्टमेव परं तु माष्यासंमतेयम्‌ टाङसि " (७। १। १२) इतिसूत्रस्थमाष्यविरुद्धा तत चेनादेशकारपत्याख्यानं योगवि मागेनेव कृतमिति बहवः॥१२३१॥ अर्धमाचालाष्प्रन पजोत्सवं मन्यन्ते वैयाकरणाः॥ १३२ एओडओचस्जयोध्वनितेषा माप्य युस्ति तथा बोधनासगतिस तस्मात्तदन्ताच्छनेव, तेन मोध्यत इति मावः नन्वेव. मप्यन्यत्र दोषः स्यदेवात आद- छान्द ति नन्वेवमपि भाषाया स्युरत आह-- भाषायां खिति तादश्शानामिति परिभाषाविषयाणामित्यथः अनेन केषा- चित्त्ता सूचिता नन्वेव श्वितिगादिनिर्देशानथक्यमत आह--ितिपकबेति मवतेर इति प्रयोगदानुकरणाचूरितवनिपातनाच्छप्‌ अत्र छ्य निमित्तत्वेन यड्‌ ुकि प्राक्षिशिति तदेश: साधुत्वद्वाराऽदषटा्ं एव यथेवमन्यत्रापीति मावः तननिदृशेति दाबादिनिरदैशेयथः १३६० तप्रसङ्गातपदप्रसङ्धाचाऽऽह--नान्विलि सून्यता चिसूत्री क्रियतामिष्टारेवु

तये कक्यमिति तथाः प्दगोरवपक्षया प्रतिपत्तिगोस्वे प्रकर्षण योगविभागे. न्‌ भिच्रवाक्ये गौरवाधिक्ष्यं स्पष्टमेवेति भाव, परं खिति वदचक्तत्वादिति भावः| पवैवदाद-टाङसीति। द्वितीयचो दथ योगेति जडिः चाऽऽप' इलयतरेति भावः। एतेन प्रतिपदविधानाद्योगविमागो गरीयानिति सीरदेवादयुक्त परिमाषान्तरमपास्तम्‌ द्वी सधिग्रहणं तवेकदेश्षादुवृत्तिगोधकषरेमाषाया, अनिलष्वज्ञा्षद्वारा तत्रत्यस्य कचिदित्यस्य बोधनाय. मिति बोध्यम्‌ |} १३१

गोगप्रपङ्ादाह-अर्धेति वेयाकरणा अर्भमात्राटाघतेनापि पुत्रोत्सवं, मन्यन्ते विसुताधिक्रलाष्तरनत्य्थः एओ ङिति तच ह्च इगित्यस्य प्रत्याख्यानायर्धकारा-

000००००० पिनि ख. ढ, °वेवेति बोः} इ, ग्तल्नानणौ ग, °गेनाति भिर! = क्प. पिति, नोधनरद्मः

परिमापेन्दुशेखरः। २२५

तच्नानेकपदचघारेतसरतरे प्रायेण पशटाघवविचार एव त॒ मानाला. धवावचार इति ˆ ऊकालोऽच्‌ ` (१।२।२७) ' अपरक्त एकाल्‌, ( १।२।४१) इत्यादिसूतेषु माष्ये ध्वनितम्‌ तत्र हि सूत्ेऽलयहण- दद्टयहणयावशषवचारं सज्ञायां हद्यहण ' ण्यक्षाच्रेय ` (२।४। ५८ ) इतिं सुत्रेऽणिजोरिति वाच्यमिति चीणि पदान्यल्यहणे तदेक स्वादौ हल्ग्रहणं ण्येतिसूत्रेऽणिजोरिति वाच्यमपरक्तेति वाच्य. माते जाण्यव पद्ानातिं नास्ति लाघवक्रतो विशेष इत्युक्तम्‌ !अचि श्लु (६ ।४। ७७) इतिं सूर इण इत्येव सिद्धे स्वरिति समदय गहणावपर्वेणेणयहणं तच विम क्तिनिदृशे सम्य यहणे सार्धथा- स्तिस्ो माचा इणूय्रहण इति किध मात्रा इति ठणसूतरे माष्योक्तेः

@ अ, क,

ओंकारो यदि स्याता तर्हिं तवेव दाषवादयमुपदिशेदित्युक्तम्‌ ताम्यामुषदिषटाम्या दीचप्टुतयोरपि प्रदेशेषु ग्रहण सिध्यति नन्वेव मान्रिकयोरेव गुणपज्ञा स्यात्तपरत्नादिति +>

चेन्न तत्र दीर्धयोख स्वरूपेण -निर्देशलादिति केयटः एवमपि त॒त्र इस्वपठेऽ्ैमात्- लाघवं भवतीति तद्‌कूतम्‌

गात्र पदलघवयो््यैवस्यामाह-- तत्रेति तयोर्मध्य इत्यर्थः खवन्यवच्छ्यमाह-- च्विति आदिना प्रत्ययस्य छकटप एड भनित्यादिसुजपरिग्रहः तत्रान्त्यध्व नितमुपपादयाति छिति उक्तमित्यत्रान्वयः। वाच्यमिति चीणीति पाठः | अवान्तरपदत्वाभिप्रायमिदम्‌ अल्यरहण इति अस्य सन्ञायष्ममेत्यादिः तदेकम्‌ , अल्यहणमेकम्‌ चीण्येवति अप्रक्तशब्दस्य सन्ञाश- न्द्त्वान्नावान्तरपदभेद्‌ इति भाव, उकालो ऽनजित्य् हृस्वन्ञावचनप्तामथ्यादीर्घठतयोः प्वसनज्ञा मविप्यतीपि समाधान समथयितु यावद्ग्रहणं तावद्धस्ग्रहणामेति घन्नाया अमवे धिहखप्रदेशेप्वेच इमिति षड्ग्रहणानि सन्ञाकरणे पनरष्टावित्युक्तम्‌ प्रत्ययस्य दगिति सूत्रे सत॒ एषोऽनन्याथः कप्ीयपररान्ययोरविरिष्टनिरदेर कतन्यः प्रत्ययग्रहण, वा करीव्यमित्युक्तम्‌ ! ओडिया वणकदेरानाः वणप्रहणेन ग्रहणपक्षे दर्षे प्राप्तु विध्यमावाय दीषादेति त॒गिविधायक ज्ञापकमित्युक्तम्‌ अन्यथा हृस्वस्यत्यत्रच इत्यव भिद्धे इषग्रहणप्ताम््यादेवं॑तुडनेति ज्ञापकप्थन्तधावनापतगतिः शष्ेवेति बोध्यमितिः मावः प्रायेगेन्यक्तस्य फलमाह--अची ति संमति अदेदेनः तां मिवर्त्य. त्यर्थः ग्रहण नेति पाठ; तदेवोपपादयति-- तन्नेति अचीति, सूत्रः इत्यथः तयोम॑ध्य इति वाऽथः ¦ ग्रहणं चेति षाठः इते एतच्च इति \ पद्च्छदानत्रायण

प्न

१, भ्रौ यः। रच, (व सिद्धौ तत्पयः

२२६ े्नाथक्कतगदारटी कोपितः परिम षेन्दुशेखरः \

था ओतः श्यनि (७।३।७१) इति स्तरे शितीति वक्तव्यं तश्चाय मप्यर्थः ' षिवुकुमु ' (७।३। ५५) इति सूते शितीति कत्य

भवतीति माष्ये केवल माच्नालाघवं यावदयमप्यथं इति केयटोक्तेः प्रायेणेति शिवम्‌ १२२

इति भ्ीमदुपाध्यायोपनामकशिवमतसतीगमेजनागेश- महृक्रतः परिमापेन्दुशेखरः समाप्तः

कतनम ननम

[का

कप

दम्‌ ! अत एवोक्त विभक्तिनि्दैश इति सहिताया तु सा्थमात्रद्भयमेवेति नभ्यम्‌ \ - तयेति तथेति मौप्य इति कैययोकतरित्यन्वयः म्यः, प्रयोजनम्‌ यावदिति पदमौरवराघवमपीष्यथैः ऋल्कूमूत्रमाप्यं वु पद्लाघवपक्षणापि सुयोजमिति नाजर तदु त्तम्‌ एव ज्ञाजनोजेत्यादिसूत्रमाप्यमप्यत गमकं भध्यमिल्यन्यत्र विस्तर इति प्वेमनत्‌- हमिति शिवम्‌ \॥ १२२

दति श्रीमत्यासगुण्डोपा स्यमहदिवसुतेणीगर्मनैयनायभदकृतपरिमापनदु- रोखरकाश्षिका परिपूणा

पणम्‌ पङ्क ३२ १४ & १३ १८ १८ ~ २१ २९ १९ ३० १९ ३२ २५ ३२ २५ ३४ ११ ३५ २९ ३९ ९८ ४० २३ ४३ ~ ५७ २८ ८२ २० २८ १०३ ११९२ १८ १२६ २० १२७५ २९ १४१९ २० ९५७ १७ २६२ < १५२ २७

९५५

चत्तकगदादीकासमेतपरिभाषेन्दुशेखर-

पुस्तकस्थपाठान्तराणि

गम्‌

गङ्धादधु

ततु भक्ञापकादिति त्व लुः

तिदेद्चस्य

तुतः

चिच्यतु

(कृत्वः

ष्हे स्थाः

^्थे चायः

भति | गुः ध्पातिपदिककार्यव्यः ध्यि। ददिः ध्योगेति `

तत्र कृतेदुयरहणाश्रयणेन

चानणि

^त्वेन ततो भेदाभावाद्‌ न्य्‌ कृः

'दन्तोपाः

व्‌ ग्‌?

भेधौ तथा स्या थाक किनिाः

तमद्यु?

तुसा श्तापकादिनेति

वैकसिकत्वाल्प्लुता

(तिदेर्यस्य

तुनतः

विव्यतु?

“क्‌ विधत्वे?

ष्टेण स्था

‹थऽग्ययः?

°ति प्रवृत्तिकगुः

प्रागुक्तपद्कार्यदयव्यः

धि तेन न्यायेन दि?

ध्योगनिरदिटेति

आधेधातुकेति सूत्र इट्ाब्द्स्य, करणेन

चाणि °त्वेनान्तोदात्ताभावाद्‌"

गुणे कृ

'यन्तङ्ब्दोपाः

ववग

न्तङइवतः

°नान्तरदू"

श्वाय्‌ कु |

(तीतिस्तच तेभ्य

न्‌ तत्तथोः

°न्योति ! प्रातिपदिकत्वात्मकसामान्यधर्म- पकायेषस्थितिजनकराब्दोचारण इत्यथे ! षिरोषस्पेणेत्यस्य प्रातिपदिकत्वव्याप्यध-- मौिरिष्टगोधकरब्दोचारण इत्यर्थ, °िधावित्यथं स्फः

"था, कनिना

चवसक्ञकगदाटीकासमेतपरिमाषेन्दुशेखरपुस्तकस्थपाटान्तराणि

पृष्ठम्‌ 1 पडि मूलम्‌ पाठ १९७ २९ वरीः “दनद्गी

१९८ १० त्रस तत्रास्त

२०० १४ भ्त सामाभावात्‌ तः

२०७ २६ न्भ १०५ प्राय्‌ °म॒ १०५ प्राधान्येन तात्पर्यविषय

समाप्तानि पाढान्तराणि |