४ 1 इ. ५ $ {षै ~ । क ~ ~ = ५ # इ त ॥ आनन्दाथमसंस्कतग्रन्थाविः । मन्थाङ्ः ७४ रुद्स्कन्दप्रणीता द्ाद्यायणगृद्यसूच्दत्तिः । आनन्दाश्रमस्थपण्डितेः वे° शा० सं गोखठे इत्युपाहै- गेणेशशासिभिः संशोधिता ! सा हरि नारायण आपटे इत्येतैः पुण्याख्यपत्तने आनन्दाश्रमस॒द्रणाख्ये आयसाक्षरेम॒दयित्वा प्रकारिता । "णयाय 0 | शालिबाहनकशकाब्दाः १८३६ सछिस्ताब्दाः १९१४ ( अस्याः सर्वेऽधिकारा राजशासनावस्रारेण स्वायक्तीङ्ताः । ) भूलयमेकां रूपकः (-र० १ ) आदशपुस्तकोदेषपभ्िका । ककय कोनयषि 0ो अस्या रुदस्कन्दप्रणीतद्राह्ययणगृ्यपुत्वृततेः पुस्तकं परहितेकपर- नया येदं तेषां नाम प्रद्श्यते- रा० रा० दत्तात्रेय गणेश दरवीड यवतमाढ हायस्कृटमास्तर इत्ये. तेषाप्र्‌ । अस्य ठेखनकाटः संवत्‌ १८४० पमापरेयमादशपुस्तकोेखपत्रिका । 1१ १ 7 7 ७2 तत्पद्रह्यणे नमः! रुद्रस्कन्दप्रणीता द्राह्यायणगृद्यसूतरवर्तिः । तत्र प्रथमपटट प्रथमः खण्डः । अथातो गृह्या कर्माणि ॥ १॥ अथानन्तरम्‌ । कस्मा्नन्तरम्‌ । देवसवितरित्यादिमन्नरवच्छासा- ध्यप्रनात्‌ । यतोऽनधीतवदस्य मन्त्रापरिज्ञनाद्क्ष्यमाणेषु वाक्येषु कर्मानुष्ठानयोग्यतया प्रतिपत्तुभशक्यमतस्तदनन्तराभिति गम्यते । नस मन््रप्रााध्ययनादपि शद्पः प्रतिपत्तुम्‌ । सत्यप्र्‌ । य दिमभ्बमावेऽध्यय- नविपिः स्यात्‌ । बिधा[यक]विध्यमवेको दोषः) इच्छानिवन्धनमध्य- यनं स्यात्‌ । तथा सव्यध्ययनस्य पुरुपप्रतिपच्युपायत्वात्‌ । तस्माच तत्साध्यपुरुषा्थपरामश्ापक्षतात्‌ । मन्नाणां चार्ताद्धियएरुषपा्थसाधन- कारोपकारिपरकाशन शक्तिसद्धावनिश्वयप्रमाणामवेन तद्विवक्षासमवा- दुवईयमन्यदिवक्षया भवितव्यम्‌ । अन्यविवक्षया चोचारितस्यप्रामाण्य- माहूर्मीमांसकाः । यन्थगौरवमियाऽस्माभिनं लिख्यते । अप्रमाणमृतस्य चय साधनतायोगान्न तावन्मा्रमध्यथनस्य वृत्तत्वम्‌ । वैधे ध्ययने ‹ स्वाध्यायोऽध्येतव्यः ' इव्यक्षरप्रधानत्वाच्निरदरयस्य संस्कियमाणता [द] ्षरद्रारेण च पुरुषाथ(वघरोधनङूपप्रयोजनसिद्धिसंमवासामाण्यम्‌ । वेधत्वं स्वध्ययनस्य नियतक्रमत्वान्न तवन्भाच्चस्य संभवति । एवंविधमिति ( वमपि ) तत्परस्य वृत्तत्वम्‌ । एकत्व द्विधरेन्तरतः स्थितो विधिविरो. धात्‌ । न हि प्रघानभूतामध्ययनक्रियां परिसमाप्य तदृपेक्षितष्या- पारान्तरे प्रबुत्तिः । अतःशब्दो वक्ष्यमाणं प्रति प्रवृत्तस्थाध्ययनस्यं पववसानलक्षणं हतुत्वमाह । अभ्ययनविधिद्यथावमेधपयन्तोऽनुष्ठान- अोग्यमवब्रोधं विना न पर्थवस्यति। “देष सवितः प्रसुव ˆ हष्यादि मन्तोर्पन्नस्य विनियोगो न गृद्यशाखापदेक्ं विनाऽ्नुष्टानयोगयो २ रुदरस्कन्द्प्णीता- [ १ प्रषमपररे- मवति + अत एष सूत्रार्थः--अध्ययनानन्तरं तदपयवसानादेव हेता- गृह्याणि कममण्युपदेक्ष्याम इति । ओपसनाख्योऽभिर्गृह्यः । यस्मिन्नप्रौ पाणिं गृह्णीयात गद्य इति षचनात्ततस्ाध्यानि कर्माणि लक्षणया गृद्याणीत्याह । अत ओपास्नहोमादिषु गृह्याचिः । अत एवाधिकार इत्युक्तं मवति । आहत्यविहितं वर्जयित्वा यथा पुनमामिति बह्यचारि- णश्चाटादीनि बाटसस्काराथंतया तच्छेषत्वेन यद्यपि बध्यन्ते तथाऽपि एत्र संस्कुयादिस्येवमा दिव चनाप्पितुरपि तानि कृत्पान्येव स्वकृत्यानि च सव।ण्यभिसाध्यान्यस्मिन्नेवाय्ा कायाणे। अस्य स्वसाधारणत्वेनो- त्पन्नतादहग्न्यन्तराध्चेपं प्रपाणान्तरामावाच् । बालङ्कत्यमाप प्रसङ्ाचद्ध त्वान्नागन्यन्तरमाक्षिपति । यदा तु सर्वाधानेन पितुरग्न्यमावस्तदा बाल- कृ त्थेनाऽभक्षिप्यते लोकाः । सवहोमषु समाचारतः सिद्धत्वा- लौकिकस्य । पिताऽपि तस्मिन्नेवाग्नौ संस्ङुयात्‌ । विद्यमाने हि गद्य उपात्तस्य विदयमानववादुंपादानक्षमः । अनर परसंस्काराथान्येकदेक्ं प्रणीय तस्मिन्नेव कार्याणि । समातेषु तस्य टोकिकतवमित्युपलभ्पे देशे समाचारः । यद्येवमेव समाचारः साव्॑चिकः स्यात्तथेव शरुतिकल्प- नया प्रमाणं स्यात्‌ । अय तु देशान्तरे विमानं स्ाक्कृतप्न एव परार्था- न्यपि स्युः । नाप्पगेरन्ते लौकिकत्वम्‌ । यदाऽनिः पिता मार्यामरणा- द्मा यदि शाखान्तरेष्वनयेः संस्कारप्रतिपेधो विद्यते तद्ाऽन्येन कार. येत्‌ । अयं तु न विद्यते स्वयमेव टोकिकेऽ्यी कुर्यात्‌ । नन्वन्यदीपेऽप्रा- वन्यः किमिति न करोवि । आहवनीयादिवत्पुरुषविशेपं प्रति नियत- ताद्यस्य यो गृह्यस्तस्थव संस्कारयोग्यः । य[अ]्र गृह्याणीति प्रप्त छान्दसो दु्कृतश्छन्दस्तुल्यत्वमस्य शाखस्य गमयितुम्‌ । तुल्यत्वं च वेदमुव्वेन । मन्वादिविदृतीन्दिषाथं प्रामाण्यादरेवुमटत्वाच्च । वेदमृलेषु सपूतिशाखेषु वेदाङ्कषु च यथ्यदस्य शाञ्चस्यापेक्षिते विद्यते तस्य तस्य संग्रहः सिद्धो भवति । सर्वषामध्ययनदिध्याक्षिप्ततयेक विज्ञनविषयतवा- द्पेक्षामावे स्वविरोाधिनां[(न] पिना समुचय । परामशदैत्वमविन वाक्याथस्य पयवसानादृगृद्याणीति सिद्धे कर्माणीतिवचनमगन्यन्तरसा- ध्यस्यान्वष्टक्यादेरनगिसाध्यस्य च संग्रहाथेम्‌ । तस्य च प्रयोजनं वक्ष्य. माणायां परिभाषायां साधारणत्वं सूचयितुम्‌ । अत एष वाक्ष्याथः ब्याण्यगृद्याणि च कपाण्युपदृक्ष्याम इति । गद्यसाहचयादगद्याण्य- प्योपाप्ननवबत एवेति कचित्‌ ॥ १. - ~ १ प्रथमः लण्डः] द्रह्यायणगद्यसश्रवृत्तिः। ३ उदगयनपूपक्षपुण्याहिषु प्रागावत - नादहः कालोऽनोदश इति ॥ २॥ यास्मन्क्षणं मकरं गच्छति स्यस्ततः प्रमति षण्मासा उद्णयनप्‌ । यास्मन्क्षण सुयाचन्द्रुमस। सह वस्तस्तत ऊध्व यास्मनक्षण तयार परमा विप्रकपषंस्ततः प्राक्पु्वपक्षः । जयोतिःशाखे कमयोग्यं यद्रक्तं तत्पुण्यमहः । तेषां द्रन्द्रस्मासः । अन्वये तेषाभितरेतरयोगमाहं विभक्तेः । अतो येषु कर्मषु सप॒चितानामन्वयः संमवति तेषु समु च्ेतानामेवाङ्कत्रप्‌ । येषु सदंसंमवस्तेषु यथासंमवं द्रथारेक स्मिन्वाऽ- न्वयः । ननु सङृदुचारितस्य कथमनेकधाऽन्वयः । सर्वकमणामविकृत- तवादुर्थादावतते पदम्‌ । इतरेतरयोगाविवक्षया च समुचयासंमवेऽपि यञ्ज्योतिःश्ाखे निषिद्धमहस्तद्रनीयम्‌ । उद्गयनपुपक्षावनादु्य दोषहेतुलान्मध्यंदिनादृध्वंमहरावतेनादित्याहुः । ततः प्रारगृहाणां वक्रा- मविऽप्यावृत्तिरस्ति । अह्न इति विशिनष्टि । ननु प्रातराहुतिं हुत्वा हवि नि्ददित्यननेव सिद्धम्‌ । न सिध्यति पर्वकालनिपेधपरतात्तस्य + अपि च सवमहः प्रातराहुतेः स्थानमिति वचनादृपराह्नऽपि स्यात्‌ । काल इति । यथाऽन्ये दकशदथः काठा अधथिकारहेतवस्तथाऽयमप्युक्तः काटोऽधिकारहेतुनाङ्गमाचमिति गमयितुम्‌ । अतोऽन्यकाले कृतमफृतः मेव न विगणमात्रम्‌ । विरोषादृवास्य बटीयस्त्वे सिद्धेऽनादेक्ञ इति शाजान्तरादेशः संग्रहणाथंः । तत्र विरुद्धानां विकल्पो यथा विवाह सर्वकाटत्वमुएनयने च पश्चमवर्षादि । अविरुद्धानां समुच्चयो यथोपनः यने वसन्ताद्सर्वेष च युहूरतादि । एवं स्व॑र ॥ २॥ अथ वर्गे यथोत्साहं बाह्मणानाशयेदिति ॥ ३ ॥ अधथिक्षारप्पगे समाप्ते स्थाभ्राद्धं उपवरान्बाह्यणान्मोजयेत्‌ + यज्ञोपवीतमिति ॥ ४ ॥ कमाज्गः स्थादिति शेः । नित्ये वियमाने न यज्ञोपवीतान्तरं प्रधा सिद्धेः ॥ ४ ॥ सो्रमिति ॥ ५॥ तद्यज्ञोपवीतं कापसिसृत्रकृतं रज्बुषासा वाः स्पृत्यन्तराच्छेषावं- बते; ५ ५॥ ४ शद्रस्न्द्प्रणीता- [ १ भथमपटटे } कोशं वेति॥ ६ ॥ कुश्षाविकरतं वा कुशविकारः ॥ ६॥ ग्रीवायां प्रतिमृच्य दक्षिणं बाहूमु- त्य यज्ञोपवीती भवतीति ॥ ७॥ सौत्रं कोशं वा पाश्ञाकृतिं कृता य्ीवायामासज्ज्य दक्षिणं बाहुगुद्धष्य तस्याधस्ताद्वलम्बनं कृत्वा यज्ञोपवीती मवति । विन्यासदिकशेषयु- कतेऽस्मिन्दष्ये यज्ञोपवीतक्षब्दो वतते तदथं दष्य उपचारात्‌ ॥ ७ ॥ कवि कि सव्यं प्राचीनाबीतीति ॥ < ॥ वायां प्रतिमुच्य सव्यं बाहुमुद्धत्य प्राचीनावीती भवति । एत- पपिरे । स्पत्यन्तरात्‌ “ उपासने गुरूणां वृद्धानामतिथानां च हामे जप्यकमणि मोजन आचमने स्वाध्याये यज्ञोपवीती स्यादन्येष्वप्येवं- प्रकारेषु मवतीति । व्याप्त्यथं गह्यशासखे गिहिताद्न्यत्राप्येतहूयमङ्ग- भिति निवीतिता नोक्ताऽस्मिञ्शासे निवीतिना क्रत्यं नास्तीति। केचि- र्वायसान्वधङम इत्यत्र निकीतित्वमिच्छन्ति वधकामे इयेनयागे दुरोनात्‌ । तदथं च भीवा्ां प्रतिमुच्येति सूत्रमवि[ब]च्छिद्य निवीती मवतीत्यध्याहरन्ति ॥ ८ ॥ सर्वकणामङ्गमावमनमादो कर्तव्यं तदर्थं तदाह- तरिराचम्यापो द्विः परिमृजीतेति ॥ ९॥ उदकं चिरङु्टमृठतलठेन पीताऽङ््ठमूढतलनालोमप्रदेशाहृदहिः परित ओष्ठो पजीताद्धिः ॥९॥ पादावपयुक्ष्य शिरोऽय॒क्षदिति ॥ १० ॥ पादो युगपदमिभुखं प्रोक्षदद्धिः । प्रथक्सू्चकरणं पूर्वात्तरसुतरार््या वैलक्षण्यं गमयितुम्‌ । वैलक्षण्यं च पादाव वविशेषानपेक्षतम्‌ ॥ १५ इन्द्रिपाण्यद्धिः सस्पृशेदिति ॥ ११ ॥ अङ्गष्टानामिकाम्यां चक्षुषी अङ्क्टपदेशिनीभ्यां नासिके अङ्गष्ठक- निष्ठिकाभ्यां श्रोत्रे । अप इत्यधिकारास्पिद्धेरद्धिरिति प्रत्यङ्गमवग्रहणा- धम्‌ । इद्दियाणीति सामास्योक्तावपि पादयोः प्राक्पुथग्प्रहणाताया. १ प्रथमः छण्डः ] ब्राह्यायणगृद्यसूचव त्तिः । ५५ दीनामय्रहुणमयोग्यतात्‌ । मनसश्चाक्क्यत्वात्‌ । तचः सर्वगतत्वाव- (द) सिद्धे जिहायां चापाने पारिशेष्याञ्नयाणामेव ॥ ११ ॥ अन्ततः परत्युपस्पुश्य शुचिणैवतीति ॥ १२ ॥ प्रत्युपस्पृशयेत्युक्ते एवा क्तानां प्रत्येकं स्यादित्यन्तत इत्युक्तम्‌ । उपस्पर- देयेति सिद्धं परती तिपुवमप्युपस्पशेनमस्ती ति सूचयितुम्‌ । पर्वमप्युपर्परत- भपक्ष्य प्रल्युपस्पशेनं भव ति। तच्च स्मरत्यन्तराद्‌ गम्यते-आ मणिबन्धना- स्पाणी प्रक्षाल्येति। तत्परामशं च तत्सहचरितानां प्राङ्मुख उदङ्मखो वा शुचो देश आसीनो दक्षिणं बाहु जान्वन्तरा कृखा यज्ञोपवीती वाग्यतो हदयस्पुर्शाऽतष्णामिरफेनाभिरद्धिस्तीयथन पादो प्रक्षाल्येव्येवमादीना- मपि परामशः सिद्धा मवतीति तैः समुच्चयः । पादप्रमृतिकियाविकशे- षणान्निरपेक्षभ्रवणान्शुखमाजनादीनां न निवृत्तिः । शुचिरिति न केवलं क्माङ्गमाव एव, आचमनाहाय प्रायधित्ते सति श्ुद्धवर्थमपि भवती. व्येवैमर्थो मवतीति यज्ञोपवीती मवतीतिवत्‌ ॥ १२॥ आसनस्थानसवेशनान्युदगगेषु दभष्िति ॥ १३ ॥ कुयादिति शेषः । विध्य॒पदिष्टानि नार्थप्राप्तान्यासनादीनि वचनस्या- न्यथा वेय्यत्‌ ॥ १३॥ प्राङ्मुखस्य भरतीयादिति ॥ १४ ॥ प्राङ्मुख इत्युक्ते कु्यादित्यध्याहारकरतुरेव प्राङ्मुखलं स्यादिति सव- स्येव कर्मसंबन्धिनः प्राङ्पुखत्वं विधातुं संबन्धमात्रवाचिन षष्ठीमाह । यथा चौले मातुः । वाक्यविरेषास्पिद्धे प्रतीयादिति मधुपके दातु्रोले नापितस्य प्रत्यदयुखनियमार्थम्‌ । प्राद्मुखस्य प्रत्यङ्युखक्रिा्थऽभि- भुखमीयाद्गच्छेदितिर इत्यथः ॥ १४ ॥ पश्चादमयत्र होमः स्यादिति ॥ १५ ॥ थस्मि्मदृशे होमो विधते ततर प्रधानमङ्ानि च पश्चादगररुपविरय कुति । स्यादिति व्याप्ययर्थं मवतिवत्‌ ॥ १॥ सहशिरपं क्लानंशब्द इति ॥ १६॥ परतीयादिति शेषः। "घाता महतेनाऽऽच्छाय' राप्य कुमारम्‌ ' इत्यादो कषान इत्येव सिद्धे शब्द्‌ इति गृद्यासानमभिपिशचेदित्यत्र शिरस्यमिषे- & रवरस्कन्दप्रणाता~ ` [ ९ प्रथपपरठे - कथम्‌ । इतरथा सेकमाजमिदं प्नानमिति न शिरसि स्यात्‌ । घ्राति कषान तुटयवावचिनि च शब्द्‌ इति सूत्रार्थः ॥ १६ ॥ दक्षिणेन पाणिना छत्यमनदिशे ॥ १७॥ ्षुया दित्यधिकारास्तिद्धे कृत्यमिति गद्यो क्ादन्यद्पि यत्कृत्यं तदपि हक्षिणेनेव हस्तेन ढुयादिव्येवमर्थम्‌ । अदिष्शवलीयस्त्वास्िद्धेऽनादेश्च शते यद्थस्वमावादेशाविनिवृत्यथं यथा परिदध्यादिव्यादो हयोः. एषाः ॥ १७ ॥ मन्त्रान्तमव्यक्ते प्रस्पाऽऽदिग्रहणेन षियात्‌ ॥ १८॥ मन्त्रान्तमभ्यक्तं च विनियोगतः परिमाणतश्च परस्पेत्याकाङ्क्षाव- शाद्रावथवुत्तरस्य मन्त्रस्पेत्यकः प्रधानस्य मन्तबोधस्यार्थस्येति द्वितीयः। आश्व हणं चाऽऽदेग्रहणम्‌। यथासंस्येनान्वयः। एषः सुत्रार्थः। मन्त्रा न्तमुत्तरस्याऽऽद्ना वेद्यात्‌ । अष्यक्तं विनियोगतः परिमाणतश्वार्थवरोन विनियुक्तं परिमाणयुक्तं च विद्यादिति अविनियक्तो हि मन्त्ोऽध्ययन- सस्छरतः कायावशेषसबन्धाकाङक्षः कमविशेषाथानां मन्त्राणां संनि धावान्नायमानस्तद्धमविशेषमावं प्रतिपद्यते सनिधिषिशेषादपर्यवसा- नाच्च तास्मन्नपि कमणे यत्पदाथप्रकारनसमर्थो यः स तस्येव शेषः सामथ्याविशोषात्‌ । यस्त्वतत्मकाञ्ञकः स तक््रमेणेव जपतयाऽऽशीर्वाव्‌ तया चापयुज्यते । आकाङ्क्षाद्विशाचेयत्तामात्रपरिच्छेदो मन्त्रस्य ननु परस्य ग्रहणनत्यननव पारेमाणस्याप्यक्तत्वादन्तमादिनेत्यनेन किमस्यत दयमन््रयामध्यगतस्य यस्य पद्स्याऽऽभिधामिकोऽन्वयो न केनि- ठ्‌ गम्यत तस्यावश्यमकनान्वयः कल्प्यः अन्यथा तस्याऽऽनथंक्यात्‌ । यस्य > द्राभ्यामापर केनापि प्रकारेणान्वयो दुह्यते तस्याप्येकेनेवान्वय अक ङ्क्षापएतरकत्वाज्चाव गम्यते । एतदुक्तं मवति उत्तरमन्तदेः प्राक्‌ पर्वत एव मन्ता नान्वया किंचित्पदमित्येकोऽ्थः\ उत्तरमन्त्रादः प्रागेव पएवमन्तरा नात्तरादृ्षहिति इति द्वितायः। मध्यम पदं किं पवेणामि- स्वध्यत उत्तरेणेति सदेहे कत्यनाटाधवादिशचेष्याध्यवसायः । अस्याः थस्य न्पायासद्धे न दापो नेयापिकतात्‌ । सूत्रस्य वाक्यशेषालिद्ध न स्वरुच्या कल्पयत्‌ । न्यायसिद्धमेव जानीयादिप्येवमर्थः ॥ १८॥ $ वाचाऽ१॥१ पाठान्तरम्‌ । ९ प्रथमः खण्डः ] दराह्ययणगृ्यसूत्षुत्िः । ७ स्वाहान्ता मन्त्रा होमेषु ॥ १९ ॥ ये पदि न स्वाहान्तास्तेऽपि स्वाहान्ताः कार्याः स्वाहा सोभाय पितुमते स्वाहाऽ्रये कथ्यवाहनायेत्यत्र न स्वाहान्तताऽऽयेनेव कृता. त्वात्‌ । पुरस्तास्स्वाहाक्रृतयोऽन्ये देवा उपरिषटासस्वाहाकृतयोऽन्ये देवा इवि रतेः । अधिकारास्तिद्धे मान्त इत्यतिभ्याप्त्यथः ॥ १९॥ च ् पाकयज्ञ इत्याख्या यः कश्वेकाभ् ॥ २०॥ संज्ञा व्थवहारार्था। एकाथिगरद्योऽभथिः। एकाप्रिय्रहणमन्याभिसाध्यानां संज्ञानिवृच्यर्थम्‌ । यः कश्चेति सप्त पाकयज्ञसस्था इति दश्चनात्तद्यतिरे- कार्थं शान्नानतरोक्तसग्रहणा्थं च ॥ २० ॥ ८ भः 9 तत्रविग्बह्मा सायप्रातहामवजेम्‌ ॥ २१ ॥ तत्र तस्मिन्नेव पाकयज्ञ नान्य । अतो मथिते लोकिकेषान बह्म वििगित्यषयोऽनूचान इत्याद्युविग्गुणनियमाथंम्‌ ॥ २० ॥ स्वय हति ॥ २१ सायं प्रातहपिजमित्यलुवतते । इतरथा सूत्रानर्थक्यात्‌ । तथाऽपि सवहोमेषु स्वामिनो होमकतुत्वे न सिद्धय विधेयं नित्यप्राप्तत्वात्‌ । सायं- प्रातहामि स्वामिनो ऽन्यस्याकतुत्वाभ्यनुज्ञानार्थं सूत्रम्‌ । तदधिकारार्थमेव हि बह्मासनमनुक्सवेदमुक्तम ॥ २१॥ क त्‌ ® भ र दक्िणोतेऽपेरुदह्मखस्तृष्णीमास्ते बरह्माहामासागभेषु ॥ २२ ॥ अदेदक्षिणतो न होतुः । तुष्णीं वाग्यतः । आहोमालयोगसमातेः । प्रागग्रेषु स्पष्टम्‌ ॥ २२॥ कामं वपि यज्ञियं व्याहरेत्‌ ॥ २३॥ यज्ञोपका्यं तदितो बह्मा बथात्‌ । अत एव कमविदेव ब्रह्मा । कामं विति लौकिकस्यारि कर्मोपकारिणो व्याहरणाथंम्‌ ॥ २३ ॥ अयत्ियां वा व्याहृत्य महाग्याहतीजपेत्‌ ॥ २४ ॥ - वाशब्दाधयसियामष्यन्यथासिद्धां जपेन्मनसा व्याहूतय एव महाभ्या. हूतयः ॥ २४॥ | | ८ रद्रस्कन्दप्रणीत्ता- ` [ १ प्रथमपट्टे- इदं विष्णुरिति वा कचम्‌ ॥ २५ ॥ होत्रमेह्ते स्वयं कर्वन्बल्ञासनमुपविश्य च्छन्मुतरा- सङ्ग कमण्डलुं वा तत्र छवाऽथान्यकर्यात्‌॥ २६ ॥ आपकह्योऽयम्‌ । उतरासङ्गसत्तरीयं वासः । अथान्यदिति । बह्म पवेशनात्पवेनिवृत्तं यत्कमं तद्नन्तरविहितं यत्कमावि शिष्टं तदित्यथः । अत एव न कमाद्‌। वह्यपवेशनम्‌ । क तां । इद मृमारव्पस्या नन्तरमेव वक्ष्यामः ॥ २६ ॥ अग्यावृ्िं यक्नङ्गरव्यवायं चेच्छेत्‌ ॥ २७ ॥ होमाङ्ेः सहारः पराङ्मुखो न ममेत्‌ । अन्तरा च न गच्छेदिव्यथः। कुया देत्यध्याहारात्‌ । सिद्ध इच्छेदिति यदिप्रमाद्‌द्व्यावृत्ति व्यवायं वा कु्यत्तदा पुनः प्रतिमुखं स्यात्त्यागच्छेदिव्येवमथम्‌ । पाकयज्ञस!- धारणमिद्‌ं सूम्‌ । एवमरत्तरपरिमाषा ॥ २७॥ इति भ्रीरुद्रस्कन्दविरवितायां गृद्यव॒त्ती प्रथमपरले प्रथमः खण्डः ॥ १ ॥ अथ द्वितीयः खण्डः} २॥ पूवं भागे वेश्मनो गोमयेनोपरिप्य तस्य मध्यदेश लक्षणं कृयत्‌ ॥ १ ॥ गृहस्यामिमुखे महस्येकदेशे मग पूर्वोपटितेऽपि स्वयं गोशकृतौ. पलिप्योपलिक्तस्य मध्यदेशे लक्षणं कुयात्‌ । लक्षणस्य स्वरूपमन्यतोऽव. गन्तग्यम्‌ । पांसुभिः स्थण्डिलं कुया दिर्यथंः ॥ १ ॥ दक्षिणतः प्राची रेखाम॒द्धिस्थ ॥ २॥ ` स्थण्डिलस्य दक्षिणापरात्‌ । कोणादररभ्य प्रागपवगां रेखां टिखेत्‌ ।॥ २॥ | $ कि क तद्सिदुवरचा तदसनादार्ची तिसा मध्य प्राचाः॥३॥ ` पाश्चमरखारम्मा उत्तरोत्तराः । कुतः । अपिडये सर्वं प्रागपवंमुकग- वग वा स्मरन्ति यतः। एषं सर्वश्ननादशे ॥३॥ २ द्वितीयः सण्डः] द्रद्यायणगरह्यसूत्रषुत्तिः । ९ तद्षयक्ष्य ॥ ४ ॥ उदहिसितं स्थण्डिलमद्धिरथक्ष्य ॥ ४॥ अभिमुप्तमाधाय ॥ ५॥ स्थण्डिलस्य मध्येऽचिसंमखममिमुखं भिधाय । उपेति । उपयोगो त्र यत्र शाश्नेण होमार्थोऽप्यथिर्बिधीयते तञ्च तचोपटेपनाथेवं निधा. नान्तं ऊुर्यादित्येवम्थम्‌ । यथा सर्पबलो तथा सर्वतरेतद्धोमेषु कुयांदिति वषनादाहोमार्थं न स्यात्‌ ॥ ५॥ दमं स्तोममिति परिमृह्य तृचेन ॥ ६ ॥ निधीयमानस्याभ्रेः प्रकाणाञशकलान्समन्तत एकी माषं प्रापयिता प्रत्यचं परिसमूहनं प्रागुपक्रममुदगपवगं कुया्निराकाङ्क्षत्वाह चाम्‌ । अस्य विनियोगमाच्रपरतान्नारथक्यकत्पनायां प्रभत्वम्‌ ॥ ६ ॥ पश्वाद्ेभृमो न्यो पाणी छुवदंप्मेरिति ॥ ७ | अभेरनन्तरमेव पश्चान्तणादिमिः सहित मूमिगतावाङ्मुखो हस्ती छृतवेदं भूमेरिति जपेत्‌ “ अन्येषां वन्दते धनम्‌ ' ' अन्येषां विन्दते वसु ' इत्यन्ततः । अनयोस्तत्याथव्वाद्धिकृर्पेन मन्ान्तत्वम्‌ ।॥ ७॥ तयोनियममाह- वस्वन्तं रात्रा ॥ ८ ॥ रािकाले विहितं यद्रात्रौ करियते तत्न वस्वन्तमेवानम्तरं बह्योप वेशनम्‌ । ङुतः। अग्निनिधान पूर्वं तावन्नोपवेश्चनं दक्षिणतोऽमेरिति वच नात्‌ । परतोऽप्युपसमाधाय परिसम्ह्य न्यश्चौ पाणी कृत्वेदं मूमेरिति जपेदित्युक्त्वा प्रच्ययेन समानकतंकस्योक्तत्वात्‌ । अवान्तरप्रयोगेक्ष्यष्वा- वगते बोधादुपवेशनम्‌ । इदानीं तु दिरोधामावाद्रक्ष्यमाणस्य बह्मता- पेक्षत्वादुपवेशनम्‌। पवोक्तानां सूजैक्ये सत्यपि सु सखबोधाथ सूत्रावच्छेद्‌ः कृतः ॥ € ॥ ¢ ® £ क पश्चादुभानास्तपि दब्षणतः प्राचीं प्रकर्षदुत्तरतश्च ॥ ९॥ अथः पश्वालागशरान्दमांन्निरन्तराना स्थण्डि्मुदगपवगान्पकी्य ब १० सतुस्कन्वपणीता- { १ प्रषमपटरे- दक्षिणतः प्रशीर्णानयेषु गहीत्वा प्राथीं पफर्पतथोत्तरतश्च प्रकर्षययधप्र ¶१रस्तादग्राणि संयतानिस्यु॥९॥ भपर्ष्य वा ॥ १०॥ एशात्स्तरणमात्रमेषेप्येव कल्पः ॥ १०॥ पूर्वापकरमं परदक्षिणम स्तृणुयान्मुखान्य- भेश्ठादयंद्विवृतं पञ्चवृत्तं बा ॥ ११॥ अग्नेः पुरस्तादपर्वं ततो दक्षिणतस्तत उत्तरतस्ततः पश्चान्न त्तरः समापनीयं प्रदक्षिणमिति वचनान्मूटान्यगेश्छादयन्निति वचनात्‌ । उदगपरगे हि मटेरम्राणि छादितानि न स्युः । नन्वप्राण्युल्सिष्य किमिति न स्तरणम्‌ । छाव््यस्तुणायादिति स्तयमाणावस्थायामेव स्तय॑माणेश्छा- दनोपदेशात्‌ । किं तहिं मृूलान्ययेश्छादुयन्नित्यनेनेव सिद्धताप्पुर्वाप क्रमं प्रदक्षिणमिस्यनर्थकम्‌ । न । अन्यदपि यततिदिक्षं त्पर्वापक्रमं प्रदक्षिणमिति ज्ञापनाथ यथा प्रतिदिक्षयुपरिम्पेदिति । अच्रापि स्फुटीकरणाथताद्तरेवोक्तम्‌ । अत्र तु प्रथमं दक्षिणतस्तत उत्तरत ॐ ह्यपि प्रदक्षिणश्स्यार्थाऽवगन्तं शक्यते । इदं स्तरणं तिः ष्वा पश्च कृत्वो धा । पूर्वसूत्राभ्यां विहिते सक्र्सकृदेव पितृयत्तष्वाद्यं स्तर. णमन्वष्टकपे द्वितीयमितरव्र तुतीयमिष्युपदेशः ॥ ११ ॥ उपविश्य दकागरे प्रादेशमात्रे प्रच्छिनत्ति न नखेन परिेस्थो देष्णव्यावितीति ॥१२॥ उपषिश्येति । इतः प्रमृति दमासना्थं प्रच्छिनत्ति न पाणिनोषधि- मन्तधायेति गृह्यान्तरे ॥ १२॥ अद्धिरन्पृज्ज्य विष्णोमनसा पूते स्थ इतीति ॥ १३॥ उत्‌) ऊध्वमुक्गमरे । अङ््ठाम्यामनामिकाम्यां च संगृह्य विराज्य मुत्पुनातु देवस्तवा सवितोत्प॒नाखच्छिद्रेण पविन्नेण वसोः सूपस्य रर्मिभिः ' इति मन्त्रस्यापि निरावृत्तिः। प्रदेशान्तरे द्विस्तृष्णीमिति यतनान्तरदूत्पनाति। पाचीमूरधवं क्षिपत्यच्छिद्रेण पवित्रेणेति संश्ठिष्टयोः समुकायमाहु ॥ १३॥ + ९ द्वितीयः कष्टः] ब्राह्यापणगद्यसूजधृत्तिः । ११ अचुक्ष्याप्राषनु प्रहरेत्‌ ॥ १४ ॥ अद्धिरभ्युक्ष्य पवित्रे उद्गये अगा प्रक्षिपेत्‌ । अन्विति । उप्पवने शनुमते उदगये इत्यथः ॥ १४॥ क्षि क्र भ आज्यमपिभ्रितयोत्तरतः कुर्यात्‌ ॥ १५। अधरिरुसरे मागे स्थाटथा सहाऽऽस्यमुपनिधाप कुयात्‌ । किं कुर्यात्‌ । शाज्ञान्तरादरम्यते दिरत्मुकेनामिनज्वाल्य दे दर्मा प्रक्षिप्य बिरुत्मु- केन परदृक्षिणं परिहूत्योत्तरतो बहिषि मिदध्यादिव्यथः ॥ १५ ॥ दक्षिणजानक्तो दक्षिणेनाभरिमदितेऽनुम- नयस्वेत्युदकाजजठिं प्रिथेत्‌ ॥ १६ ॥ सदक्षिणेन जादुना मूमिगतो बह्मारन्योरन्तर उद्कपुणंमश्लिमव- सित्‌ ॥ १६॥ अनुमतेऽनुमन्यस्वेति पशात्सरस्व- तेऽनुमन्यस्वत्यु्तरतः ॥ १७ ॥ हामाङ्गानामप्यु्तरतो ठेखवदथठिसेको हशनुगुण्यात्‌ ॥ १७ ॥ हृष्टे कल्पनाः यतः- | द्वसांवेतः प्ररुषीते प्रदक्षिणमा् ९०५. पयंषद्िपरिहरनहव्यम्‌ ॥ १८ ॥ £ छेः क क प्रसिश्चेरिति प्रकृते प्क्षेदिर्येतावदेव णएयुश्षणसज्ञाथम्‌ । पयुक्षण- बर्जमित्यत्र होमाद्ग सर्वमन्तमावयन्पागुरकममदका जिं पयुक्षेत्‌ ॥१८॥ सिवा ॥ ३९ ॥ सकृन्मण््मुक्स्वा धिव पयुक्षेत्‌ ॥ १९॥ समिध आधाय ॥ २० ॥ ओदुम्बरीः खादिराः पालाश्लीवां तदमवे याज्ञिकाः पश्चदश् समि- च यवाधाय । दकप्िततरता बाहाष चद्भ्वाद्त्वन्ाहमरः शशाः न्तरात्‌ ! अनन्तरमध्ररदनता चर्त ॥ २० ॥ १२ शदरस्कन्दुपणीता- [ १ प्रयमपटटे- परपदं जपितोपताम्य कल्याणं ध्याय- वेरपाक्षमारपोच्छसेत्‌ ॥ २१ ॥ तपशेत्यारभ्य ब्रह्मणः पुत्राय नम हत्येवमन्तमन््स्य प्रपदङ्ष्वो वाचकः । जपित्वेति । जपन्नित्यर्थः। विरूपाक्षोऽसीत्यस्य प्रपवमध्यपाति- त्वात्पोवौपर्यानुपपत्तेः । कल्याणशब्दोऽपवर्गवाचकः । निरुच्छरासो मुत्वा प्रपदृं जपन्मूमुवस्वरोमित्यंकारे परमासन्ञानं मे मुयादिति ध्याय्नित्यर्थः । यथासामथ्यमांकारं भावयिता विषूपाक्षोऽसि दरन्ा- जिरिवयुच्छषेदित्यथः ॥ २१॥ निप्येष्विव काम्पेष्वाह धतिकामं काम्येषु ॥ २२॥ काम्यग्रहणमुपलक्षणम्‌ । प्रज्ञानसाध्यविशेषवतां कर्मणां तेषु विशे धमेव परापपेदमेव मे मृयादिति ध्यायन्नित्यर्थः ॥ २२॥ १०. अ सर्व्रेतदध मेषु कुयात्‌ ॥ २३ ॥ सवत्रेति व्थाप्त्यथम्‌ । एतहुपलेपनादिप्रपदान्तं सर्वं पदजातं सर्वत्र होमात्मके कमाण तत्तद्विशेषेभ्यः प्रागेव इुरयाद्यानि तु धरतेऽप्नो तस्मिन्नेव देशे कियन्ते तेष्वथलोपादग्न्युपसमाधानान्तस्य निवृत्तिः ॥ २३॥ इति भीरुदरस्कन्दविरदिता्ां गृद्यवृत्तो प्रथमपटले हितीयः खण्डः ॥ २॥ भथ ठतीयः खण्डः ॥ २ बरह्मचारी वेदमधीत्योपन्याहृत्य गुर वे<नुज्ञातो दारान्कुर्वीति ॥ १॥ बह्म वेद्‌; । वेदाध्ययनार्थानि गोदानादीनि वतान्यशरीन्धनादीनि ख स्यतिकरेरुक्तामि ठक्षणया बह्यप्युष्यन्ते तान्यनुतिष्न्नेकां शाखामधी- त्याध्ययनप्रयागमथनिश्वयपरयन्तं पडङ्धं परिसमाप्योप गुरुसमीपं निष्पाद्य स्वय गुव मिठपितद्रव्यमजंपित्वा तद्गुरं तदर्थं बोपन्याहत्य समीपम > ‰ ^ ३ तृतीयः खण्डः ] दह्ययणगरद्यसूवुत्तिः १३ हृत्य गरव आचार्याय दत्वा तेनैव गुरुणा त्वं स्नानं विषाहं च ुर्वित्यतु- ज्ञातः स दृरान्मार्या कुर्वीति । यथा गुरवेऽनुज्ञात आलानं प्रति मार्या मवति तथा कुमारीं संस्कुथां दित्यर्थः । दारानिति बहूत्वपुस््वे अषिष- क्षिते आविष्टलिङ्कत्वात्‌ । एवं वत्य्थेऽध्यापनेऽहष्टा्थे तु गुरुदक्षिणा- मदस्वाऽप्यनुन्ञामात्नादेव विबाहुः । सहं श्वेतं चाश्वं प्रद्यानुज्ञातो वेतिश्ुतेः । तवं चापन्याहूत्य गुरवेऽनुज्ञातो वेति वाशब्द के चिद्ध्या- हरन्ति । दक्षिणां दत्वा नोद्कपवमिदानीं षटूविंशदामग्दिकं तवुर्धकं पादादिकं वा बह्मचारिवतम्‌ । बह्म तचरित्वा वेदं सकटमनर्धीष्यापि विवाहः। अथ वा वतमचरित्वाऽपि बैदं सकलटमधीत्यापि विवाह इति । अस्मिन्व्याख्याने नाथावबोधपयंन्तमध्ययनं चेति केचिदाहुः । अपरा ष्याख्या वा शब्बाध्याहरेण बरह्मचारी वेदमधीत्य वेतिद्रादुक्शषवाषिक- मध्ययनं केचिदाहुः । “ षटूविशदाग्दिङं चर्यं गुरो नेविधिकं वतम्‌ । तदूर्धक पादिकं वा ग्रहणान्तिकमे[ वेवेति । अस्मिन्ना(न्भा)नवे भ्टोके वेदु्रया्थंत्वेन षटूविंशदादेशुक्तत्वाद्रेदानधीत्य वेदी वा वेवं वाऽपीति चानेनेवोक्तत्वादेषृह्वासवशात्कालद्वासोऽप्युक्त एवेति वर्षादि. वरणमप्यनुज्ञातमवेति तद्युक्तमयुक्तं वेति विचारणीयम्‌ । बह्मचारीत्य- स्यापरा व्याख्या वेद्वतानि वल्वारे गोदानं वातिकमादित्यवतं महा- ना्निकमित्येतामि गोदानं वातिकमादित्यवतं महानाभ्चिकमोपनिषव- मिति वा बह्म तच्चरित्वा विवाह इति । अस्याथस्य न्यायप्रलत्व केचि. दाहः । बह्मचारिवतानि पुरुषसस्काराथांनि नाध्ययनाङ्गानि पुरुषोदे- हेन विधानात्‌ । अतस्तद्विधिपर्यवसाननिबन्धनोऽयं वत्नानोपदेशः । अध्ययन विधिरपि न विचारपयन्तः । रागत एव तस्िद्धेः । अतस्ताभे- बन्धनो बेदस्नानोपदेश्च इति । तदिदं मीमां सकेनष्यते । वाक्यशेषात्‌ । सिद्धे कुर्बतिति नान्दीमुखवेरुपसंग्रहणाथम्‌ ॥ १ ॥ भआपुवनं च ॥ २॥ उपन्याहत्य गुरषेऽनुज्ञातः दूर्वतित्यस्यानु[प]कर्षणार्थश्वकारः । आपुवनं सानं समावतनम्‌ । द्रापुवन इति वक्तव्ये पृथग्ग्रहणं पथक्प्रयोगार्थम्‌ । अत एव कालोऽपि भिद्यते ग्युत्कमस्तु दाराधिगन्तु- रेव पुवनं न नेषिक्षस्वेत्येवमर्थम्‌ । इतरथाऽष्ययनपरिसमापिनिभित्त- भापुवनमित्युपसंकेतः ॥ २॥ तयोराएवनं पूवम ॥ ३॥ १४ रुदरछन्दुप्रणीत- [ ! प्रपपपे- जायापत्योरविवाहात्पवमापुवनं क्ष्यम्‌ । तप्पुरुषस्य मण्प्रक्षभानु- सारेण पुरस्ताद्रक्ष्यते ॥ २॥ आपुवने परस्तादित्यारभ्याऽऽह- मन््राशिवादतत पाणिग्रहणस्य पूर्व व्यास्यानम्‌॥ ४ ॥ वध्वाः पाणि्गह्यतेऽस्मिक्निति पाणिग्रहणं विवाहः । विवाहस्य काले वध्वा आप्टवनं मन्त्रलिङ्कानसारेण कतञ्यमिति सूत्रा तशब्दे विशेषणाथः । यद्यप्याप्ठवनं प्रसिद्धं तथाऽपि वध्वा उपस्था- प्टवनमात्र आगप्टवनकब्दः । मन्त्राभिवाद्‌ादिति एवमिति । यदू माप्ठवने पूर्वमन्द्योतितपुरासाधकं तदेषोत्तरमन्तराभ्यामपि कर्तेष्यमि- त्येवमर्थ॑म््‌ । अत एव मध्वाज्यजशब्डाभ्यामपि सुरेव टक्षणयोच्यते । हरेति षा पिष्टसंयुक्तमुदकं लक्षणया पेशिकसुरासादहयादुच्यते मुख्य- राया अस्पृश्यत्वादनाचाराच। वीति विवक्तवाचि विविक्तकर्तुंकलम्‌ । पाणिग्राहज्ञातिकतंकमिदमाष्टवनमिव्य्थंः । अपुमिति मन्त्रे च पद्यु परोक्षवन्निर्दशादष्ययमथों विज्ञायते । अध्याहारासिद्ध आख्यातमि- यदपि बद्धेरन्यदारष्यातं तदप्यत्र कतव्यमिति किं तन्नान्दरीमुखम्‌ । क तुकबन्धन संकत्प इत्येवमादि एवं प्रयोगः विवाहदिविसात्पवैद्य- नन्द मुखभ्राद्ध खयात । यगमान्बाह्यणान्वमषूपवेरय नान्दीमुखेभ्यः पतिभ्यः स्वाहा नान्दीमुखेभ्यः पितिामहेम्पः स्वाहा नान्दीम॒खेभ्पः प्रपितामहेभ्यः स्वाहेति छोकिकाश्चं मोजनाथं पएक्षेन हविष्येणान्नेन चरुतन्त्रेण परिचरणतन्तरेण वा हुत्वा गन्पपुष्पधुपर्वीपवासोमिर्यथा- लामं यथाविमवमर्चपिता मोजयित्वोख्छिष्टसमीप उद्गगरेषु दुर्भेषु दधि. बदराक्षतमिधान्पिण्डान्दयद्धोममन्वेरुदगपवगान्स्वाहस्थाने तुतिर- स्विति विकार एतन्नन्दीमुखभ्राद्धम्‌ । अतर श्टोकः पसि नामान्नचोटोपञ्नानपाणिय्रदेषु च । अन्वाधाने तथा सोमे दशस्वभ्यद्यं स्थतम्‌ । इति ॥ केचिन्नान्दीमखभ्रद्धमागामिनः भाद्धस्व प्त्याम्नायमाहूः । स्वधा- स्विति पिण्डदाने मन्तरान्तमाहूः । ततः पच्युज्ञातयो वध्वाः स्वामिन- मागत्य वरणं क्यः । मारद्राजगोत्रायोमामहेहवरशमणे काश्यपगोत्रजां मबनीनाश्नीं धमप्रजार्थं वृणीमह इतिवद्यथागोचरं यथानाम वरणं कुयुः। दास्यामीति प्रतिवचनम्‌ । तत अप्टवनम्‌ । कामवेदृत(?) इत्यादेमे- मन्वे; स्वाहाकारान्ते; पिषटसथक्तनोदकेन पर्पुज्ञातयः श्िथिलाङक़तव- ज्ञाया वष्ा उएस्थमापुषयन्ति । प्रतिमश्नमयुमित्यत्च पतिनाम त्रय ९ ततीयः खण्डः ] वरह्यापणगृष्यसत्रव्तिः । १५ विष्णुह्रमाणमिति वत्‌ । ततः पुण्याहवाचनम्‌ । सर्वकमसु पुण्वाह- वाचनं करतव्यमित्याचायां आहुः । नन्दुभुखपुण्याहवाचनेऽनित्ये आचार्येण वचनात्करणे अभ्युकये विशेषः । ततो वध्वाः स्वामा वधू- मङ्कमारोप्य मारद्राजगोत्रायोमामहेश्वरकशमणे कारयपगोत्रजां मानी. नाम्नां तुभ्यपिमां प्रजासहप्वक्मभ्यः प्रतिपादयामीति यथागोतं यथानामोक्ता पाणिग्राहस्य पाणाबुदृक्क सिश्चेत्‌ । ततो ब्रह्मोएषे. शानान्तम्‌ ॥ ४॥ तत जह बाह्मणः सोदकृम्पाः प्रावृतो वाग्यतोऽर- णाध गत्वोदढमुखस्तष्ठेत्‌ ॥ ५ ॥ उत्तरवाससा सकण। प्रावृतशिरा उदकपुरणङकम्मं शिरसा धारयश्चुदृक्प- देश्मवूर्वेणार्निं गखा बाह्मणः पुरस्तादुषमयरेषु वर्भषद्डपरखसिषेदामू- $न्यवसेकाषहाग्यतः ॥ ५॥ ज्ञातां सह तेनाऽऽच्छाय या अषृन्तननित्यानीयमा- नायां प्राणिग्राहो जपेत्सोमोऽदददिति ॥ ६ ॥ पाणिग्राहो वधृदशं गत्वा पूर्वमेव सह शेरसं प्षतां वधं नववश्ञ- हयेन था अङृन्तन्परिधित्तेत्याभ्यां स्वथमेवाऽऽ्च्छाद्य ततो मङ्ःत्यसूतर वध्वाः पनरथिदैशं गत्वा प्रदात्रा तदैशं वध्वां प्राप्य प्राणायां तां वीक्ष्य पतिः सोमोऽइश्दिति जपेत्‌ । था अकरन्तश्चित्यधरवश्नदानम्‌ । ततः परिधत्तेत्यत्तरीयदानप्‌ । प्रमे पति्यनि इति वधूर्जपेत्‌ । प्रस्याः पतिः यान इति परति्जपेत्‌ । मन््रलिङ्कात्‌ ॥ ६ ॥ पाणिग्राहस्य दक्षिणत उपषैशयेत्‌ ॥ ७ ॥ संनिधानास्िद्धे पाणिग्राहस्पेति पत्युरेवाऽऽषन उपवेशनार्थं दरम. पवेशयेदूधूमानीताम्‌ । ततः परिस्तरणादि प्रपदान्तं कृलाऽऽज्यसतस्का- रानन्तरभाज्य घृवमिध्मं शमी पलाशमिभं सलाजं च शुपमगेरुत्तरतो वहिषि निदध्याद्‌दृषप्पचरथात्रेः । पश्चाद्हषस्प्ोदङ्म्मयोः परिपेषने बहिमवि; ॥ ४७ ॥ १६ रुदस्कन्दप्णीता- [ १ प्रथमपट्डे- अहव्यत्वाचपदजवपानन्तरमाह- अन्वारब्धायां सुेणोपधातं महब्या- हतिभिराज्यं जुहुयात्‌ ॥ ८ ॥ अतुः सादृश्ये । उपवेशनवदक्षिणेन पाणिना दक्षिणं बहूं संनिधा. नास्स्पष्टवत्यां कल्यायां बर्हिषि निहतेन दवेणोपहत्य सस्करुतमाज्यं भूः स्वाहा गवः स्वाहा स्वः स्वाहेति प्रतिमन्त्रमभ्नी चहयात्पतिः । सुषस्य स्वरूपमध्वर प्रसिद्धम्‌ । नत्रपघातमित्यवाच्यमथसिद्धत्वात्‌ । आज्यमितिचावाच्यमाज्यं जुहुषाद्ध दिषोऽनादेश इति वचनात्‌ । जहुया- हिति चषाच्यं वाक्यशेषास्तिद्धः । इवं तहि प्रयोजनं यत्रोपधातमिति वक्ष्यति ततराऽऽज्यं प्रधानद्रभ्यं यत्र षा मन््रमनुक्ला होमं दिधास्यति तत्र तत्र व्याहूतिमिजहुयादित्याञ्यमेव च ष्यं परिमाषितत्वात्‌॥ ८॥ समस्ताभिश्वतुथी ॥ ९ ॥ मूमभुवः स्वः स्वाहेति मश्व: । अन्वारग्थायामिति वर्तते । अयं होमो नोपघातादिसूचितेष्वस्ति । समस्तामिश्वेति सिद्धे चत्॒थींति ऽयक्षरनि- दंशा च्विष्वपि विवाहृष्ोमेषु कथम्‌ । चतुर्थी स्यादित्यथिकववनात्‌ । चतुथा स्यादिति वौीप्साथों गम्यते नातिप्रसङ्गः । संनिधिविशेषाच्च तद्रप्सासिद्धः॥ ९॥ एवं चोटोपनयनगोदनिषु ॥ १०॥ चतुर्थीमात्रातिदेशः । ननु गोदानय्रहणमनथंकं गोदाने चोषत्कल्य हत्यननेव सिद्धत्वाद्‌ । न । तज केशस्टतिमाच्रस्थातिदैशात्‌ ॥ १०॥ अभरिरेतु प्रथम इति षड्भिश्च पाणिग्रहण इति ॥ ११॥ चशब्दो ऽन्वारभ्मातुकषणा्थंः ॥ ११ ॥ नाऽऽज्यभागो न सिष्टटदाञ्याहूतिष्वनदिशे ॥ १२ ॥ उपधघातादिशब्बस्‌ चितास्वाज्याहूतीषु सतीष्वाज्यमागो खिष्टकृच न स्युः । नाऽऽज्यमागो स्विष्टकृदिति वक्तव्ये प्रथग््रहणं यत्र न सिविष्टक्त्तत्राऽऽज्यमागो न स्त इत्येवमर्थम्‌ । यथा वास्तुहोमे सोविष्टकर" तीमषटम्येति पश्षावादेशात्तत्र प्रतिषेधामावाथमनादेश इत्युक्तम्‌ ॥ १२॥ १ ततीयः लष्टः] द्राह्यायणगरद्यसूत्रवृत्तिः। १७ सव्रोपरिषटान्महाव्याहतिभिः ॥ १२ ॥ सवेत्रेति व्याप्यथम्‌ । प्रतिकमं षिकशषेषविहितं कृतवा मुः स्वाहा यषः स्वाहा स्वः स्वाहैत्याज्य जुहूय।त्‌ । प्रपद्‌ न्तवत्स्वेव प्रयक्ताज्यलामान्ना- जन्वारम्मः॥ १३॥ भाजापत्यया च ॥ १४॥ प्रजापते न त्वदेतानीति प्राजापस्यया । वशष्वुः सवत्रोपरिष्ठादिष्व- स्पातुकपणाथः ॥ १४॥ प्रायश्चित्तं जुहुयात्‌ ॥ १५ ॥ प्राजापस्ययेति वतते । यत्रान्तरितविप्यासादो प्रायशित्तापेक्षा तत्र प्राजापत्यया दवेणाऽऽज्यं जुहूयात्सधानाथमिति सूत्राथः। अन्तारतेऽ- म्तरितं कृत्वा प्रायित्तसंनिपत्योपकारकाङ्गान्तराय उपकाये निवृत्तप- योजने प्रायश्चितमेष नान्तरितस्य पनः करणम्‌ । पदाथरिपयासि प्रायश्चित्तमेव न क्रमाय पनरावत्तिः। अन्यसंस्कारात्पुष् वेन्निमेचं स्यात्संस्करताग्येन प्रायधित्तं र्यात्‌ । उत्तरकाठे षेत्निमित्तं परिज्ञाना- नन्तरमेव । वाक्ष्यशेषास्सिद्धे जुहुया दित्यग्न्यनुगताद्षप्येतैष प्राय शित्तमिव्येषमथप्‌ । इतरथा प्रकरुतत्वातपदान्तवत्स्वकमस्वेव स्थाद्‌ । घदहिस्तन्बे ताज्यतश्नेण परिषरणतश्बेण वा प्राथश्ित्तहोमः । तन्न मध्ये तु तत्तन््रमेवोपजीवति । मश्लिङ्कादपि सर्वत्र प्रायथित्तार्थता गम्यत एव । अयं मन््राथंः--हे प्रजापते यान्येतानि निमित्तानि प्रजा- तानि प्राजापत्यानि तानि न तदेतानि तदृन्यो न कश्चिवृपि प्रतिसमा- धानेन परिता षमूष न पदृर्थी कतु समथः । अता यत्समाधानकमा वयं तुभ्यं जुहुमः । तद्स्माकमस्तु । तस्समाधलाच् स्यीणां धनतुह्यारना पुरुषार्थानां स्वयं स्वामिनो भूयास्मेति । स्वद्रव्यत्यागलक्षणानां कर्मणां काठात्यये यक्छुषीदमिति होः प्रायथित्तं मश्नविङ्गत्‌ । प्रपदान्तवत्कमलोप आज्यतन््रमितरत्र परिचरणतन्त्रम्‌। अय मन्नारथः- यत्कुसीदम्रणतुल्यमवश्यं प्रदेय प्रदत्तं मयेह जन्मनि येन प्रवृत्तेन निधिना निधितुल्येन यमस्य स्ने यथेष्टं चरामि तत्पदेयामिद्मेषाऽऽज्पं त्कार्यकरणं हेऽ जीवन्नेवाहं ते तुभ्यं तति तत्पदेयं प्रति तत्समाधा- नाय दृहामीत्यथः । सर्व्ाङ्गप्रेषप्रयोगसमाप्तयुत्तरकाठं यदि स्मरेत्तत्र त पुनः करणं नारि परायभित्तम्‌ । प्रधानसंशन्धायोगाहिगुणमेव तदस्तु । १८ रुवररकम्दप्र्णता- [ १ प्रथमपररे- प्रधानभ्रेषे तु साङ्गस्य पुनरावृत्तिः \ बहुप्रधानके तुं भरष्टस्येव प्रधानस्य साङ्स्याऽप्वत्तिनाभ्रष्टप्य । एवप्करणऽपि शास्यायानपोक्तं प्रायभि त्तम्‌ । प्रजापत्वया यक्कुसीदमिव्येतेन च सवत्र विकल्प्यते । ए्ववत्त. न्त्रनियम; । अनुगतेऽ्रावग्न्यन्तरससभ रजस्वलाभिगमने दिवामेशुने कुमारस्य संस्काराकरणे मेलठाधारणे संभ्वाठोपे च शास्य।यनिप्रोक्तं पयभिततं स्थात्‌ । अनुगतादु दषलपुत्वगुरुत्वापेक्चषवा चत्र नियमः । यथाल्पकाल विच्छेदे परिचरणतन्तं बहुकाल विच्छेद आज्यतन्त्रमिति । भूः स्वाहा अवः स्वाहा स्वः स्वाहा पाहि नो अग्र एनसे स्वाहा पाहि नो षिश्ववे्से स्वाहा यज्ञं पाहि विमावसो स्वाहा सर्वं पाहि शत- क्रतो स्वाहा पाहि नोऽगर एकहयं परुनेजा(?) निषतेस्व सहरय्या निवर्त. स्वेति तिभिः पुनश्च व्याहुतिभिराउपं हया दिति क्ञास्याथनिविधानम्‌ पुनराधाननिमित्ते तु पुनराधानमेव कुति । अथद्रादशाहं विच्छ ह्ादकशाहमेकोपासनहोमविच्छेदोऽः स्वेच्छया त्यागो जावामर्त्राः प्रवासः ग्वकाकचण्डाटरजस्वठादिस्पशंः समिन्नाश इत्येतानि पनराधाननिमि- तामि । तस्य विधिः-दिवा हविष्यमन्नमेकमुक्तं भुत्वा बह्मचारिववीऽ- परेदयुरुपवास कुर्षस्तपश्च तेजश्रेत्यादि ब्रह्मणः पाय नम इत्येवमन्तं शातक्रत्वोष्टकृत्व श्वाऽऽरण्ये जपित्वा देषकरतस्येती तिचाऽ्दो तस्येत्यन्तः प्राक्तथा जपेत्‌ । ततः श्वोमृतेषु नमामात्वेताभ्यां जलमवगाष्य बाह्मण स्यारूचानस्यािमतो गृहात्तदृलामे यथासंमवं भ्रोतस्मार्तपरस्य गृहा ठुिमाहत्य प्रपद्‌।न्तं कतवा व्याह तिमिहुत्वा मूः स्वाहेति #िजंहयपत्‌। ततो भवः स्वाहेति तिः) ततः स्थः स्वाहंति भिः । ततश्च प्रतिमन्त्रं हादशकरत्वः । ततश्च प्रतिमन्त्रं तिःकृत्वः; । तत उत्थाय नमस्कारार्ठिं कृत्वाऽपि दूतमथिमूर्षा निस्तिममेन भरे रक्षा ण इति चतुरं जपेत्‌ । अथोपवियाश्र आयाहि वीतश्ऽिं वो वृधं तं नमस्तेऽग्र ओजस उप- त्वाऽमे दिवे दिष इति चतयुभिराज्यं जडया । सोमं राजानं सौ विषकृतं घं तत उपरिशद्धोमादहिः। नात्र वध्वा अन्वारम्भोऽयिसस्कारस्वात्‌ । सवेषां प्रपदुान्तानामन्ते वामदेष्यगानं तदृग्जपश्च सायं प्रातर्होमन्ते यथासंख्यं गोसूक्त श्वसक्तगनम्‌ । अग्ेधारणासंमवेऽयं ते योनिरिति समित्समारापणं या तेश्य्र इत्यालमसमारोपणमुमयनच्र लाङिकायावुपाव- रोह हइत्यवरोहणम्‌। इदं सवं एुनराधानविधादुक्तम्‌। दिवा हविष्यमाजना- दिदवकृतजपानः स्पृर्युक्ताभ्यां क्छ चान्द्रायणाभ्यां विकल्प्यते तत्रैव ३ तृतीयः शण्डः | ब्र्ययणगृष्युत्रवुिः। १९ विनिवेशः-अकामफृते निमित्ते संधानसंमवे सत्यतुपक्षायामिवमुपेक्षाषां तु कच्छः । कामकृते चान्द्रायणम्‌ । अच्रापरं मतम्‌-कृच्छचन्द्रायणे ता प्निविषय एव गद्याभ्रिनाशे पुनराघानं विध्युक्तमेवेति गृह्याय विशा- विच्छेदे पुनराघानभिष्युक्तम्‌ । पुनराधानःवेधेरबेव गृदये संगह्योदस॑शः गृह्यारन्यनुगते मासादूर्ध्वं पुनराधानम्‌ । ततः प्रा्रादशाहादध्वं शाव्वाय- निपरोक्तमार्यतन्त्रेण पाह तरयोदृश्च होमः । तत प्राद्त एव पारेचरणत- न्रेणेति। आज्यतन्त्राणां प्रङ्नतिविषाहः । परिचरणतन्तराणमोकासन- हामः। चरुतन्त्राणां द्कपूर्णमाकषो । पश्चतन्ताणामष्टकापश्चुः। आज्यतन्तर वरणस्याऽऽवृ्लिस्तस्य प्रधानार्थत्वात्‌ । अ्थ॑लोपदृाह्म(ह)षनस्पापि समानयाऽमुमिति मन्त्रलिङ्कत्‌ ! मतुसंकन्धाथं मार्गक्लातिपरत्वाव्ष- वृत्तिः । ठेखाचतु्धीहोमयोरपि न पुनः क्रिया होमच्रथासकस्य मार्ग- स्येकतात्‌ । हषप्पत्रस्य वाऽऽक्रमण्णथत्वाद्प्रवृत्तिः । शुपटाजनां च लाजहोमार्थत्वान्न निधानम्‌ । आगस्यतन्वष्वन्व रम्मस्तु संस्कारक्म॑ु संसकारकार्येण कर्ध्य एक सस्काएाप्थतवात्‌ । नान्येषु हामानां प्वृत्तिर- परिषटद्धोमान्व्जवितवा प्रधानात्‌ । मवतुवा व्याहतिहोमनमद्गतलं तथाऽपि दद्षेपणमासयोरप्पेतसक्कतिखत्सर्ेषु प्राप्तानामुर्दातापिषू- दनम्‌ । एवं चौटोपयनगोद्‌ नेष्विति च नियमार्थं मविष्यति । प्रयो- गमध्येनाऽऽज्यमागावित्याहेः सर्वक्राथंस्य विधानस्येतत्योजनं कथं नमितसागु क्रानामेवेति करतव्यतात्वेन नो पवेज्ञान्तरे प्रबुत्ति; ।.न पुरस्ता. हक्ष्यमाणानां हृत्वोपात्तिष्ठत इत्येवमादुीनपमेति ॥ ५ ॥ प्रकृतमनुसरामः हत्व प्रत्तः ॥ १६ ॥ | इ्याहृतिमिहुत्वोपश्लि्टो जायापती सहोत्तिष्ठतः । वध्वा दक्षिणं वाणि दक्षिणेन पाणिना गृह्णन्पतिरत्तिटे्तस्यास्वातण्डयात्‌ । हुषवेति समानकतकलहोमेऽप्युपरटषाथम्‌ । अतोऽन्वारब्धायां होमः पव॑वदेष नल्वारम्मः । षतिपाणेहेमि व्यावृतत्वात्‌ ॥ १६ ॥ अनुपृष्ठं गत्वा दक्षिणतोऽवस्थाय वध्व्रटिं गृहीयात्‌ ॥ १७ ॥ अनुः खादुरे । उत्थानवत्‌--पाणिं गृह्णन्नैव तस्याः पृष्ठदंशेन दृक्ष शतो गत्वा दुमष स्थित्वा कोशाखलिकाम्या हस्ताम्यामुपाद्वाक्स्वय() कयत्‌ ॥ १५५ | २० रव्रस्कन्दुप्रणीता- [ १ प्रपमश्ट्टे- पुर्वं माता शमीपलाशमिश्रा्हना- ऽशूपं छप्वा पश्वात्‌ ॥ १८ ॥ उद्‌ाहव घनाद्‌ ध्रगृहं गत्वा विवाह हति वधूमातुः संनिधानान्सा पु्व- भेष लाजान्स्वयमुत्पा्य शमीपटाशेन संस्पृष्टाञ्शमापठाश्चमिश्रांस्तान्व- हिषि शूर्पे निधाय तिष्ठति तदानीं भुर्पगाऽऽदायाभ्चेः पुरस्ताद्रधूमाता तिष्ठेत्‌ । एवं सत्रयोजना-लाजान्कृत्वा श्प निहिताञ्शमीप्ठाशमिभी- माहाय पूर्वपुवहिक्संबन्धिनी वधूमाता तिष्ठेदिति ॥ १८ ॥ पश्वादपरहपतुत्रमाक्रमयेष्टधु दक्षिणेन परपदेनेममश्मानमिति ॥ १९ ॥ पथादरेदुषत्पुत्र स्येन पाणिनाऽखरठिं गृह्णन्नैव दक्षिणेन पाणिनो गृहीत्वो स्िप्याङ्कटिमलेन स्वयं मन््मुक्लवाऽऽक्रमयेत्‌ । संनिधाना- सिद्धे दक्षिणेनेति प्रागदीचीमुकक्रभयेदिप्यत्रापि दक्षिणनियमार्थम्‌ ॥१९॥ सछदगृहीतमजर्टिं ठाजानां वध्व- अलाववपेदभ्राता ॥ २० ॥ वधभ्राता । बध्वञ्रटाविति वध्वाः संनिधानात्‌ । क्मीपटाक्षभिभ्रा- णामखटिम्‌ ॥ २०॥ पुहृदवा कथित्‌ ॥ २१ ॥ भ्रातुरलामे वध्वा हितेषी कथित्परुष आवपेत्‌ । च॒हृद्रवेति सिद्धे क चिदिति पुरुषनियमाथम्‌ ॥ २१ ॥ तं सागरो ज॒हयादषिच्छियाञ्जटिमियं नारीति ॥ २२॥ धरकूततवास्िद्धे तमिति तमेव ठाजा्लिं जुहयदुपस्तरणामिधार- णेन कुर्यादिवयेवमर्थम्‌ । अन्यथा हि होमदुभ्येऽदृशनाच्छङका स्यात्‌ । सेति सा वधूज्ञहुयादेव न मन्त्रं व्रृयात्पतिरेव मन्त्रं बुयादित्येवमथम्‌ । अद्माविति प्रम्तेऽप्रावि्येवमर्थम्‌ । पाण्योरविच्छेदं डुवेती वधूरङ्ल्य- रेण जहृथात्‌ । हषत्पु्र क्रमणाञ्टि गृह्णयादेव पतिः ॥ २२॥ ^. ; , अयमण पष्णनिवुत्तरयोः,॥.२३ ॥ .., उलरपोट(जहोमणोरिमो मन्त्री ॥ २६॥ क ऋः ९ तृतीयः सण्डः | वराह्यायणगद्यसूत्रषृतिः । २१ हृते तेनेव गता परदक्षिणम परिणये- त्कन्यला(का) पितू इति ॥ २४ ॥ इयं नारीति हूते येनैव प्रक्रारेण दक्षिणतो गतस्तेनव प्रकारेण पार्णिं गह्वन्ननुपष्ठमुत्तरता गत्वा पाणि गृह्णन्नेवायिं प्रदक्षिणीदुवन्व धरमनुगम- यत्‌ । आज्यदुवदषत्पु्रगर्पदङ्ुम्भानां प्रदक्षिणेऽन्तमांवः । मातुबह्मौ दकानां बहिमावः । पतिमन््ं ्रुषात्‌ ॥ २४ ॥ अवस्थानप्रषत्येवं जिः ॥ २५॥ मध्यमया ध्यावृत्ताव्षमणमिति लाजहोममन््र उत्तमया एषणमिति। उत्तरतः समानम्‌ ॥ २५॥ न र + शूपण शिष्टानप्रावोच्य भरागदीचीम्‌- त्रमयेदेकमिष इति(?) ॥ २६ ॥ परकृतिलास्षिद्धेऽ्यावित्यग्न यत्कृत्य तत्सर्वं तत्रैव समापनीयम्‌ । परागुदी चीमुक्रमयेदित्यस्य च गमनोपएक्रमत्वान्न प्रत्यावृत्य सम्िरिति के चित्‌। तद्युक्तम्‌ । अय्रावित्यनुक्तेऽप्यन्यच्ाथ होमलाह्ाजपरक्षपप्रसङ्गा- वृपरेणाथिमोदक इति वचनाद्रन्य्थमवदयं मावितत्वाच्च प्रत्यागमनस्य वध्वाक्रमस्य द्योतितत्वात्‌ । उक्तमणं हषद्युत्राक्रमणवततिमन्वं सप्त पदानि सखी सप्तपदी ति वधुमीक्षज्‌जपेन्मन्तरणिङ्गात्‌ ॥ २६ ॥ क्षकवेक्षणरथारोहणदुरगानमन््रणान्यगिरपाभिः ॥ २७॥ वधुदरष्रुमागताः हुमङ्कलीः शियो वीक्षन्पुमङ्गर्ट रिति जपेत्‌ । चर्ण श्ुकमिति वधूं रथमारोहयेत्‌। अध्वनि मयस्थाने मा विदुक्निति जपेत्‌ । सुमङ्ष्टी रिचयस्यानागताभ्यां सह निर्दृशञस्तत्स्ाध्यार्थः । यथा महत्य- ध्वनि रथारोहणबहुतवे मयस्थानबहूत्वे च तयोरावृत्तिहं्टाथतात्तथाऽ- स्थापि छयागमादावा विवाहसमातेरावात्तेरिति । दक्षकावेक्षणान्तर- माह~-अपरेणाथिमोदको गत्वा पाणियराहक म॒र्धन्यवसिश्चेत । बरह्मा- ग््योरन्तरेण गत्वा वधूं च समश्नवित्यवसिक्तां जपेत्‌ । पतिदक्षिणं पाणिं साङ्ष्ठं गृह्णी याद्‌धामित इति षडाभेः । उत्तरोत्तरेणोत्तरोत्तरम- मिपीडनम्‌ । अथ प्रदक्षिणमथिं प्रत्यागम्पोपरिशद्धामादिवामदेभ्यगा नान्तं ङुय।धथा दशपणमासयोवक्ष्यते नात्रान्वारम्मः ॥ २७॥ | इति रद्रस्कन्दविरवितायां ग्यवृत्त प्रथमपटटस्य तृतीयः खण्डः ॥ २॥ २९ रुस्कन्दप्रणोता~ [ १ प्रथमपट्टेन सथ चतुथः खण्डः ॥ * ॥ भ्ागुदीचीमुदरेत्‌ ॥ १ होम नन्तरमेव प्रागु चीं दिशं वधरम्िं च प्रापयेत्‌ ॥ १॥ पति्ाहणकृठेऽभिमुपसमाधाय पश्वादि चर्मा नदुहमुकत्तरटोम भाग््रीवमास्तीय वाग्यतामुपेशयेत्‌॥२॥ विवाहृगृहे गृहान्तरे वा यदि क्षतरियाद्गृहे षिषाहस्तदा तवन्यस्मिः निव बाह्मणकुलेऽगरिमुपसंधानान्तं कृतवा चर्मणि वधुमुपवेशयेत्पति- रस्तमनकाले । नात्र वध्वा वृमासनं तत्कतायंकरणला्मंणः ॥ २॥ प्रोक्ते नक्षत्र<न्वारञ्धायां स्रुवेणोपघातं जुहूयासदभि- रैखाप्रतिभिः संपातानवनयम्मुध॑नि वध्वाः ॥३॥ पेनोदिताने नक्षत्रार्ण युक्त शवोपणच्छादिते वैशे होमः । प्रशब्दः प्रथमोदुया्थः । परिसमृहनादी ने कृतवा व्याहृतिमिः समस्ता- न्तामिहुंता टेखादिभिः स्वाहाकारा जुडुथात्‌ । प्रकृतितः सिद्धेऽन्वा, रष्धायामित्यतः प्रङृतिसादहयार्थताडपवेशशनवत्पत्युरवाऽऽछम्मप्रयोक्तु- स्वार्थम्‌ । इतरथा पिजादेः स्यात्‌ । घ्ुवेणेति चुषेण संपातावनषनाः थम्‌ । इतरथा हि दक्षिणेन पाणिना स्यात्‌ । उषघातमिति प्रत्युपातं उयाहूतिहोमेष्वपि संपातावनयनार्थम्‌ । उपषघातमित्यामी्षणये णमुल्‌ । एतञ्नथमपि स्यायसूचनपरमेष । तथा हयाय होमे न पितुत्वमन्वारण्य- प्योक्तुसवे कारणं किं तहि तस्याः पि्रधीनता । बास्ये पितुवश्च तिषठ. दिति वचनापिपित्रधीनतम्‌ । सा व्िदानीं मश्रधीना पाणिग्राहस्य योवन इति वचनन्यायपरलात्‌ । सूत्रस्य न्यायस्य च तुल्यत्वात्‌ । चतु ्थीह।मेऽपि मतुरेव प्रयोक्तुत्वम्‌ । उपनयनादिषु चाऽऽचायस्य चसंपा तानपि सूवगतत्वेन साधनान्तरपयुक्तिक्षयात्तनेवावनयनम्‌ । अत एव चतुर्थाहोमोऽपि तथेव । तथा दृकशानां हमानां सस्काराथत्वात्‌ । संस्कारस्य संपातावनयनद्वारत्वाहशस्वध्यवनयनम्‌ । अत एव चतुर्थी हामेऽपि नवस्वाप्ुवनद्रारलवात्सस्कारस्य हत्वा संफातावनयनम्‌ । हाम शिष्टसपातप्रसिद्धः ॥ ३॥ % धतुः खण्डः ) दराह्ययणगह्यसूत्रधुततिः । २३ दक्षिणमपि परिकिम्य धुवं दर्शयति धवा योरिति ॥ ४ ॥ पत्य॒मन््ः ॥ ४ ॥ अभिवाय गरुन्गोत्रेण पिसृ ेदादम्‌ ॥ ५॥ , कार्यपगोत्रोऽहममिवदियमीतिवरत्स्व गोत्रमुस्तवाऽमिवाय वधवाड- नियमं व्यजत्‌ । नावर्यं वदेत्‌ । अथोपारद्धोमादि बामदेष्यगानान्तं कुयात्‌ ॥ ५ ॥ तत आह- गोदक्षिणा ॥ ६॥ होमध्रपाथपमरस्मिन्काले अह्यणे देया । अत एव ध्रिष्वपि होमेष्वेक एव बह्मा ॥ ६ ॥ अत्रायम्‌ ॥ ७॥ अस्मिन्काले विवाहे तञ्जातिम्श्च वध्वाः प्रातासष्पं ह्या । तस्य वि.घमण्लक्रमःनुसारेण मधुपक प्रतिग्रहीष्यन्ञत्यारभ्प वक्ष्यते ॥ ७ ॥ आगतेष्वित्येके ॥ < ॥ यषा विवाहाय वध्वा गृहमागतास्तदेत्य्थः ॥ ८ ॥ निरज क्षारटणे दुग्धमिति वजंयानो सह शग्यतां बहचारिणो ॥ ९ ॥ होमादष्वं नियमः । तिनिप्रमृति निरात्नं दुग्धमुद्धतसारपिण्ा. कादि सहैकस्यां शय्यायां रात्रीषु निवृत्तमेथुनौ परस्परमन्यतभ्र । हइ तिशब्वोऽन्थस्थापि बतविरोधिनो वर्जनार्थः ॥ ९॥ हषिष्यमन्नं परिजप्यानपागनेत्यसा- विति वध्वा नाम बुयात्‌ ॥ १०॥ भरिरात्रं मोजनक्षालेष्वाहृतमन्नं मोजनकाटेष्वमि पश्य जपिला।॥१०॥ शृक्तोच्छिटं वध्वै दयात्‌ ॥ स चाग्रीधाटेखाहोमं समाप्य वधं धुकिंशकभिति रथमारोप्यायिं च गृहीत्वा मयस्थाने मा विदृ्निति जपित्वा स्वगृहं प्रविर्येह गाव इति जपित्वा शय्यायुपविरय वधूमीक्षमाण इह पृतिरिति जपेन्मन्न लिङ्गात्‌ । तन्न विरात्नं सह शयाताम्‌ ॥ ११॥ ९६ रुद्रस्कन्द्पर्णाता- [ ९ प्रथमपट्डे- उदिते च्रानुदिते वा॥९॥ सध्यायामेव ॥ ९॥ हविष्यस्यारृतं वेखक्षात्य चुहुयात्याणिना ॥ १० ॥ हविष्यस्य माषवरककोद्रवादिष्यतिरिक्तस्य टवणाद्यसंयुक्तस्य येषु केषुविद्धोमेषु साधनतयाऽऽभरितस्योदनस्य षष्ठीनिर्दृशात्तदेकदेशस्य साधनतयोपादानं न पक्वावस्थस्य कृत्घ्रस्योपादानम्‌ । अतः पक धर्मान स्युः| इतरथा शङ्का स्थाह्शपुर्णमासाद्ो दृश्चनात्‌ । अङ्ग तपाकानुक्तजातीयानेव तण्डुलांलिः प्रक्षाल्य याष पवमाच्प्रमाणमाहूु- तिम्‌ । होमसामान्याल्घुषस्य प्राफठो पाणेरविधानम्‌ ॥ १०॥ क ®, ० (कि ॐ कि कि दपि चेत्पयां वा कनति चेदिति ॥ ११॥ सिद्धषद्यपदेश्षः श्ाच्ान्तरविहितस्यापि द्रव्यस्य संग्रहणाथंः । अत आज्यमपि दरष्यम्‌ । परथश््रहण मिहरेतरसंयोगव्युदृस्राथप्‌ ॥ ११ ॥ चरुस्थाल्यां वा ॥ १२॥ कसेन्‌ विकल्पः ॥ १२॥ न ० ¢ भ अप्रयं स्वाहातं मध्य ॥ १३॥ अग्निमध्ये ॥ १३ ॥ तृष्णीं परागुदीचीमुत्तराम्‌ ॥ १४ ॥ मन्त्रमनुशधरन्तय्रावेष प्रागुदीच्यां दिशि द्वितीयां जुहुयात्‌ । साय. ्रातष्ामस्य स्ाध्यतवाद्यया कयाचित्पाप्तो तष्णींधर्मस्य प्रजापता- वसाधरण्यासजापत्तये स्वाहेति मनसा स्मरञ्ज॒हूयात्‌ । तस्माघ्राजा- पत्यां मनसा ज्ञहतीति शरतेस्त्‌ष्णीधमतवं प्रजापतेः । याः प्रागुदीच्या- ह तिदेशपणेमासयोरग्रये खिष्टङेतं इति तामत जुहुयादिति केचित्‌ ५ तद्युक्तम्‌ । वक्ष्यमाणस्य सिद्धवद्यपदेशायोगादस्ताधारणश्चन्दा मावाचच। पश्चाद्िधानदेवेत्तरत्वे सिद्ध उत्तरामिति यत्र यत्रेकाहुतिश्वोधते तच ततरैष एवोत्तरा स्यादित्येवभर्थम्‌ ॥ १४॥ ष्क ९ प 9 सुययेति भ्रातः पर्वा ॥ १५ ॥ सूर्याय स्वाहैत्पगििमध्यं ॥ १५॥ (> ® ®> ४ ४९ नात्र परिसिमहनादीनि प्षणवर्ज॑म्‌ ॥ १६॥ ९ पृश्चमः खण्डः | बह्यायणगद्यसू्वुत्तिः २७ बहुवचनमुपरिषद्धामानां समिदाघानादेश्च निवृरयर्थम्‌ । समन्ता- त्परिषैचनं पुरस्तादुपरशाच पयुक्षणवर्जमृत्तराहुत्यनन्तरमु मयत समिध- मादध्यादित्युपदेशः पुबाहूतेः पदमिति केचित्‌ ५ १६ ॥ + (र पनी जुहुयादित्येके ॥ १७ ॥ + क ०, क ० क (| गृहाः पत्नी गृह्योऽप्निरेष इति सिद्धे सायप्रात- क यो अ = श ¶तमित्यक्त आमित्ुचेत्रंपात्‌ ॥ १८ ॥ मोजनाथमोदने सिद्धे मोजनस्य काटस्य परतन््त्वान्न पएरवाह्ननि. यमः । कालोषलक्षणत्वाचासत्यपि भोजनाथ पाके पाक कलवा भद~ त्येव तास्मिन्काठे होमः । सायेप्रातरिति र्रावहनिं चेत्यर्थः । प्कृ- तितः सिद्धे वचनं परिचरणतन्त्रेषु कालटप्राप्तिनस्तीति द्योतनार्थम्‌ पचनकत॑रि मूत मित्युक्ते गहपतिरोभिति बूयात ॥ १८ ॥ माक्षा नमस्त इत्युपांशु ॥ १९ ॥ ब्धा दित्यनुक्तंते ॥ १९ ॥ हविष्यस्यान्न्य जुहुपााजा- क कन, (५ , पत्य सार्विशछत च ॥ २० ॥ प्रजापतये स्वाहूति मनसाऽश्चिमधष्ये परिषरणतन्त्रेण । प्रकृतितः सिच ह विष्यस्पेति हविष्यमोजने मोज्यसंस्कारप्युक्तभ्रान्त्या पनापि होमः आशङ्कयेतेति तननिवच्यथम्‌। अश्नस्येति तण्डुढा द नवृ्वधम्‌ । प्राजा पर्थं सौ दिष्टकृतं च. प्रजापतये स्वाहंति मनसाऽपरिमध्पेऽग्रये स्वषटकृष स्वाहेति प्रागु च्यां जुहुयात्‌ ॥ २० ॥ 1 के हि र € ५9 बिं नयेद्रहिरन्तवा चतुरनिधाय ॥ २१ ॥ वक्ष्यमाणेषु देशेषु निवृध्यात्‌ । गृह एव गर्मृहाद्रहिरन्तगृष् चा चतुरितिग्रहणाहठिचतुष्ट्याथमादृदन्ते च सक्रदेव पएरपेचनम्‌ ^ प्रत्येकमिति केचित्‌ ॥ २१॥ क र माणक्द्श.॥ २२॥ उदकधारणसम।पे ॥ २२॥ मत्य्‌. ॥ २१२॥ गभमहुरय मध्वे ॥ २२ ॥ , २८ रुदस्कन्दुप्रणीता- [ १ प्रथमपट्ठे- दारे ॥ २४ ॥ गर्मगरहश्येव ॥ २४॥ शय्पामनु ॥ २५॥ दायनसमीपे ॥ २५ ॥ वृच्‌ वा॥ २६॥ अवस्करसमीपे । पररीषोऽवस्करः । वारब्दो विनिवेश्ञाथः। कथप्‌ । शय्यामनु नक्ते वचमनु दिवा देश्षौचित्यदहेवतो विव्याच ॥ २६ ॥ अथ स्तूपम्‌ ॥ २७॥ अन्विति वतेते । अथेति वक्ष्यमाणानां सर्वेषां बलीनामेष एव देश इत्यर्थः । प्रथमस्थापितस्थुणः स स्तूपस्तत्समीपे तमनु समीप- वृके ॥ २७ ॥ न ® क एकेकमुषयतः पारिपिश्रेत्‌ ॥ २८ ॥ आब बलेरमावात्परिपकशब्डानन्वयादमितः सेचनमज्नसिक्ते बलिं किः (च, क निधाय प्रागुपक्षमं प्रदक्षिणं परिषिओ्चेत्‌ ॥ २८ ॥ गेषमद्धिः सार्थं दक्षिणां निनयेत्‌ ॥ २९ ॥ बटिस्थात्यां शिष्टमन्नमद्धिः सह स्त्पस्य दक्षिणतः प्राचीनावीती फिडिपिण तीर्थन निनयेत्‌ ॥ २९ ॥ फटीकरणानामयमाचामस्वेति विश्राणिते ॥ ३० ॥ फलीकरणमुद्रूमोदनावद्ंसनं च मिश्रीकृत्य विगतश्रभऽतिथावमं बराह्मणाय दच्वेत्यस्यानन्तरमिवेत्यथः । तस्य स्तूपस्य प्रागदव्यां दिशिं रोदत्वात्‌ ॥ ३० ॥ पृथिवी वायुः प्रजापतिर्विश्वे देवा आप ओषधि- वनस्पति(त)य आकाशः कामो मन्युवा रक्षा- गणः पितरो रुद्‌ इति बटिदैवतानि ॥ ३१ ॥ उक्तानां बलीनां यथासखूयमेता देवताः कामो मन्युवंति पर्ववहिनि- वेशः ॥ ३१ ॥ तृष्णीं तु कुयात्‌ ॥ ३२ ॥ तुशब्दोऽवधारणाथंः । बटिदेवतान्पेव । त्ष्णीहोम हति हमेऽपि पराजापत्यं मनमेव ‹ तस्मालाजापत्णं मनसा जुह्वति ` इति श्रतेः । ९ पचमः खण्डः } द्रा्यायणगष्यसूतवृतिः । २९ कुर्यादिति मनोष्यापारमा्रार्थम्‌ । परथिव्यै वायवे प्रजापतये विश्वेभ्यो देवेभ्य आषधवनस्पतिभ्य आकाशाय कामाय मन्यवे रक्षोगणेभ्यः पितृभ्यो रुद्रायेति चतुथ्यन्तं मनसा स्मरन्बणिं निदध्यात्‌ ॥ २२॥ सवस्य वन्नस्येतत्कर्यात्‌ ॥ ३३ ॥ स्वस्यति शाकमांसादिपरिग्रहणाथमितरथौदनस्यव स्यात्‌ । प्रकृता- व।पासनहोमे दृक्शनात्‌ । अन्नस्पेति । अदनी यस्य । तुशब्ब्‌ एवकारार्थं । मोजनाथस्पेव दशशप्रणमासादिचिरोः एषरः स्थालीपाक इत्यादयश्च त्यर्थः । एतदिति सकठपेश्वदेवकर्मपरामर्शायं । इतरथा हि प्रकृतता- दी नामेव विशेषः स्यात्‌ । कुया दिर्यनप्नेरपि टौ फिकऽ्यो कर- णार्थम्‌ ॥ ३३ ॥ असषदेकस्मिन्काठे सिदध सदेव कृयात्‌ ॥ ३४ ॥ रात्रावहनि यदि पाकावृततिः स्यापकपेव इयात्‌ ॥ २५४ ॥ बहूधा चेदगरहपतेः ॥ २५ ॥ युगपक्तमण वा यदि बहवः पाकाः स्युस्तदा यद्रुहपतेमजना्थं तस्येव कुर्यात्‌ । यदा गहपतरपि बहवः पाकास्तदाऽप्ये रस्येव ॥ ३५ ॥ सर्वस्य त्वन्नस्याप्रो छत्वाऽगरं बराह्मणाय दयात्स्व (चा स्वयं कृपात्‌ ॥ ३६॥ सर्वस्येत्यहविष्यस्यापि परिग्रहणार्थम्‌ । अन्नस्येति पक्षोपटक्षणा- मपक्राज्ननिवृत्तये । अग्नाविति ठोकिकागन्यथम्‌ । तुशब्द ववशेष- णार्थः । न पर्ववदेकस्येव रितु सवेषामेव पक्तान्नानां ।क।चे(्किचब्र ही तेकीकृस्य त॒ष्णीं लोकिकाय्ा दे आहुती नेदध्यादिव्यथः । मोज्यसंस्कारा्थमेतत्‌ । अगं बराह्मणाय दरवा स्वय कुयात्‌ । अध प्रथमं बराह्मणाय ततो वणान्तरम्यो यथाक्रमेण 1 उपलक्ष[ण|्वःसति- वर्णमपि भयस पूर्द दधात्‌ । अयं चाथ.-सवान्वन्वदेवम(गनः कुर्वातित्येदमादी नि वाक्यान्यालोच्य न्याय उक्तः) अवश्य कायमेतदहानं पक्तस्य यथासंमवं मत्या नात्र रोधेन । चतु्पव सिद्धे दत्वेति यथासंमवमति निवृत्ते स्वमोजनाम्धनुज्ञानाथ नावश्यं तेषां मोजनप- रिसमािः प्रतीक्षणीयेति । दत्वेति समानकतुकत्वे स्वमा जने नेत्यस- धार्थमस्षति र्व भोजने नाबहयं कायमेतहानमिति । असत्यपि स्वमा. ३० ` रुद्रस्कन्दप्रणीता- [ २ द्वितीये जने सर्वकाटसाधारण्येन येभ्योऽवश्यं दानमुक्तं सांतानिक यक्ष्यमाण. मित्यादिना तेभ्यो दद्यादव । स्वयग्रहणमात्मन एव नान्तयानियमेन संमत्यस्येति भव्यानां तवागतः सहापि भोजनम्‌ । तथा मायाया अषि गर्भिण्या रोगिण्याश्च । स्वस्थायास्तु स्वमोजनानन्तरमेव । भुञ्जीतेति वाक्यशेषास्सिद्धे कुयादिति वचन स्तारमपि तेषां ङुयादिस्यिवमथम्‌ \ सप्रत्याचारसिद्धस्य सचनमाच्रमेतत्मत्रम्‌ ॥ ३६ ॥ क क = 2 क वदहिपरूत्यायवेष्यो यषेषयो वाऽऽ बहिः पयः स्वयं ररेत्सयं हरेत्‌ ॥ ३७ ॥ सायंप्रातहेमवजं स्वयं हात्रमिति कतंरनियमे प्राते वीहिसंपत्ति- प्रमृति यवसंपत्तिपमृति वा षर्‌ मासेषु स्वयंकतत्वं नियम्यते । हरेदिति स्रहीमस्य बटेरुपटक्षणाथम्‌ । द्विरुक्तिः प्रटटसमापियोतिका ॥ ३७ ॥ इति भह्रस्कन्द विरचितायां गद्यवत्त प्रथमपटलस्य पथ्चमः खष्ड.॥ ९ ॥ प्व्टथ्च समाप्तः । भथ द्धिर्तयः पटः) पणेमासोपक्रमो दशेपृणमास। ॥ १ ॥ निस्यप्रकरणविधानादधिकारारुक्तेश्च सार्यप्रातहोमवश्चिस्यावेतौ । तद्रदेवाधिकारकषयं च यावर्जी्वं यावदाभ्रमं यावदाधानम्‌ । अतोऽ नन्तरं बाह्यणभोजनम्‌ । सुथाचन्द्रमसो यस्मिन्क्षणे संमवतः स दरश य स्मिन्क्षणे चन्द्रमाः पयते स पुणमास्षस्तत्रालसबन्धः प्रयोग दृश पर्णमास्राविति लक्ष्येते । न चेकस्मिनक्षणे किं सपराह्न उपक्षम्पानन्तर पाह समापियुक्तेति । तस्मान्मध्यद्नादृध्वेमागामिमध्यादेनाच्च पूरवः मसौ क्षणोऽस्ति असी काटा लक्ष्यते । अत एव तत्कालवतिनी प्रयोगा कुथां दित्यः । वक्ष्यमाणसूतरद्रयेनेद सिद्धं पार्णमासोपक्रमाविति म६५ मरणङङ्ायामापे दृशनियमाथमुपक्रमस्यापसहारापेक्षत्वात्‌ । एवं सायः माहृत्युपक्रममित्यत्रापि द्टव्यम्‌ । समाप्तिप्रकार उक्ता निदने तदप्य परपक्ष इत्यारम्य मृतेऽप्यवमेव समाप्य संस्कता सस्टुयत्‌ ॥ १॥ ५ पञ्चमः सण्डः | दराह्ययणगृह्यग्रत्रवृत्तिः । ३१ दाशं चैृ्मुपपेत पोणेमासेने्ठाऽथ तनकुर्यात्‌ ॥ २ ॥ चतुथीहोमानन्तरं यदि दरः परव॑मागतश्रेत्तदा द्र्शकाटाव्परषमेव परणम।सं कृत्वा स्वके कुर्यात्‌ ॥ २॥ अकुर्वन्पोणेमासीमाकाडश्षेद्येके ॥ ३ ॥ स्पष्टम्‌ ॥ ३ ॥ अपराहे स्लातोपवसथिकं देपती भुजीयाताम्‌ ॥ ४ ॥ सषानमपि मध्यदिनादूष्वमेव कमाङ्कपर्‌ । तद्यजनीयातपुवंमहरूपव- सथस्तदहर्याग्यं यच्छा्चान्तरे हृष्टमशनीयं तदोपवस्थिकम्‌ । तदुक्तं पापमांसमाज्पेनाश्चीयादिति ॥ ४५ मानदन्तन्य उवाच भेयसीं प्रजां विन्दते ॥ ६ ॥ मानदन्तष्य कषिविन्दते ठमते॥ ५॥ काम्यो भवत्यक्षोधको य ओपवसथिकं भङ्क्ते ॥ ६ ॥ काम्यः मियद्कशषनः। अक्षोधुकः श्युिपासारहितः ॥ ६ ॥ ` तस्मायत्कामयेत तद्भरुञजीत ॥ ७ ॥ यदिच्छेतजादीनां तदोपवसथिकं मीत नित्यादेवाऽभ्तुपद्धिक- फल स्तुतिमात्नं वा । राजौ न मोजनमपराह््रहणस्य सवाहनियमारथ- त्वात्‌ । यतो रागपराप्तस्यायं नियमोऽत उपवासेऽपि न वेगण्यम्‌ ॥ ७ ॥ नृव्रत्यमाकच्स्त्‌ ॥ < ॥ वतविरोपि मधुमांसमक्षणादि न कुयादा प्रयोगसमापेः ॥ ८ ॥ प्रातराहूती हूत्वा ॥ ९ ॥ दरंपणमासों कतंव्याविति शेषः । अनयोः वृेदयुरुपकरान्तत्वात्‌ । प्रातराहूतेश्च सर्वमहः प्रातराहूतेः स्थानमित्यस्तमयात्कालाभ्यनुज्ञाना- तातराहूतिः पश्रात्स्यादिति तन्निवृत्तये परववन्नियम्यते॥ ९॥ हविर्नर्वपेदम्मे त्वा जुष्टमिति देवताश्रयं सरृयजषा द्िस्तुष्णीमिति ॥ १० ॥ यद्धविः शाखान्तरे प्रतिज्ञातं बवीहितण्डुटा यवतण्डुला वा तत्‌ पाणिना गहीत्वा अशिपरणमय्ये ता जुष्टं निवेपामीति निवापवद्यथा- देवते चरुस्थाल्यां सकरद।वद्पेदिरमन्छकम्‌ । बह्मोपवेशनान्तं कृत्वा निर्वापः ! अस्यापि ब्रह्मपिक्षत्वात्‌ ॥ १०॥ ६२ रुद्रस्कन्दप्र्ण।ता- [ ९ द्वितीयपट्टे- क ० जिव्‌१्यः प्रक्षारयत्‌ ॥ ११ ॥ उदकेन प्रक्षालनम्‌ । प्रक्रतत्वास्सिद्ध देवेभ्य इत्यन्यत्ापि यवेभ्यः प्रक्षालनं तश्चिरवेव्येवमथं यथोपासनहोमे ॥ ११॥ अथ प्रक्षालनप्रसङ्ाइुच्यते- दिमनष्येभ्यः ॥ १२ ॥ जनाथं पाके द्विः प्रक्षालनम्‌ । असत्यपि पाक यत्न प्रक्षाटनं विहितं तत्रापि द्विरेव ॥ १२॥} सरुपितृपः ॥ १२ ॥ भराद्धार्थ<न्वष्टक्यादौ वाऽसत्यपि पाके पूर्ववत्‌ ॥ १३॥ अथ प्रकरृतमाह- मेक्षणेन प्रदक्षिणमृदायुषं श्रपयेत्‌ ॥ १४ ॥ मक्षणं दुर्वा । यथा याभ (्ली)चेषमुदकस्य वा वहिगमनं न मे. त्थोदायुवं श्रपयेत्‌ । यदि बहिग॑च्छेद्ययोरोजस इत्यप आसिश्चेत्‌ । तद्यन्न उल्बणं क्रियते तदप उपनिनयेद्ययोरोजप्त इति श्रतेः । अस्मि. न्काले परिस्तरणमाज्यसंस्कारं [रश्च] संस्कारापेक्षत्वाच्छरतममिषा- रस्य ॥ १४ ॥ तत आह- गतमा्वि।दगृद्रास्य प्रत्पाज्धारयत्‌ ॥ ३५॥ सषेणाऽऽज्येनामिघारणम्‌ ॥ १५ ॥ सवाण्येवं हवाषीति ॥ १६ ॥ ण सवाणीति व्याप्त्यश्वमेवं निवापादि हवींषीति मोजनाथं भरद्धार्थं कृसरस्थाठीपाक इत्याद्‌। च निवत्यथम्‌ । निहतेषु पाकावस्थायामह- विष्ठं देवताहेशामावात्‌ । ओपासनवेश्वदेवहामयोरप्येकदेशस्येव देव- ताहशेनापादानं तस्याते पष्ठानिरदक्षात्‌ । अतस्तयारपि पाकविस्थायां न हेविष्ठम्‌ ॥ १६॥ बहिषि साय(या) ॥ १७॥ साद्यानीत्यथः । छान्दसः शेलृक्‌ । बहुवचनात्सर्वाण्येव होमाङ्गानि साद्यानि, आज्यं चरुखवां जुहू रष्ममिति। बरिषीति सिद्धवनि्हेशास्स्त- रणावस्थायामेवद तथा स्तरणं यथा तन्नाऽऽसादनं संमवेत्‌ । इतरेतरयो" १ प्रथमः खण्डः | ्राह्यायणगृह्यसूतरवृत्तिः । ३३ गाञ्च हविःसदनावस्थायामेवोत्तरतः सवेषां सादनम्‌ । बहुवचनाञ्च लृक्रतोऽस्य बहुविषयतवे गमयितुम्‌ । अतो विवाहादिष्वपि होमाङ्गा- नमेव सादनम्‌ । ओपास्नादिषु दृभामावादत्तरतोमूमाषेव स्रादनं प्राङ्‌ पयुक्षणात्‌ । एवं प्रयोगक्रमः-प्रातराहृतिं हत्वा बह्मोपवेश्षनान्तं करत्वा चरुं श्रपायेत्वा परिस्तीयं दमषपविरशयाऽऽज्यं सस्कृत्यामिषा- योत्तरतः सवाणि सादयित्वा परिषेचनादिप्रपद्‌ान्तं कुर्यात्‌ ॥ १७॥ तत आह- महाव्याहतिशिहतवाऽऽज्यभागो जहूयाचतुगहीत- माज्यं गृहीता पञ्चावत्तं भगूणां जामदरन्यानामश्रे स्वाहेत्युत्तरतः सोमायेति दक्षिणतः ॥ १८ ॥ आज्यमागाविति संज्ञा व्यवहारार्था । सुवेणाऽऽाय जुहवामा- मेष्य जह्वेव चतगृहीतं जहषात्‌ । वेण दच्याज्यं गर्ह्वीयादिति परि. माषादृशश्नात्‌, गद्यान्तरदृशनात्‌ , चूवजुह्वोः पराधिः । क्वस्य तु विवा- हषकरतिलाव्‌पि प्राहिरस्वयेव । गहीत्वेति प्रत्येकं चतुर्यहणा्थं पोनःपुन्पे [९]कलास्मरणात्‌ ॥ १८ ॥ विपरीतमितरे ॥ १९॥ सोमाय स्वाहेति दृक्षिणतो हुलाऽ्यरये स्वाहित्युत्तरत इत्यन्य आकषाया आहुः ॥ १९ ॥ आज्यमपस्तीयं हविष्यवयेन्मेक्षणेन मध्यातुरस्तारिति॥ २० ॥ घुवेण जहाभरपस्तीयं हविषोऽङ्ग्टप्वमा्रमवखण्ड्य हस्तेन जुहां निवृध्यात्‌ । इतिशब्दः पक्षसमाप्त्यथः ॥ २० ॥ पश्चाच पश्चावत्ती ॥ २१॥ मगुजामदृग्न्यः ॥ २१॥ अपिधाय प्रत्यनक्त्यवदानस्थानानि ॥ २२॥ सवेण जहस्थं हविरमिधायांऽऽज्येनावदानस्थानानि यथाक्रममन- कत्याज्येन ॥ २२॥ ३४ रुद्रस्कन्द्प्रणीता- [ २ द्वितीयपटले- न चिवष्टरतः ॥ २२ ॥ खिटकतोऽवदायावदानस्थानं न प्रत्य[ न क्ति 1 प्रत्यश्जनप्रतिषे- धादेवदं सवं स्विष्टकृत्यपि तुत्यमिति गम्यते ॥ २३॥ अमुष्भे स्वाहेति जुहूयायदेवत्यं स्यात्‌ ॥ २४ ॥ अग्नये स्वाहेतिवद्यथावदेवतमभ्निमध्ये जा जुहुयात्‌ । एतसधानप्‌। अत एव व्यतिरिक्तं सर्वं चरुतन्येष॒ प्रतते ॥ २४ ॥ सिष्टरतः सखदुपस्तीयं दवशेगृणां सछृद्धविषो दिराजवावप्रग्र दसवहदछ्तं सह्यत व्र॒दच्या ज॒हूयात्‌ ॥ २५॥ शोमनमिषटं दरव्यप्रतिपत्तिद्रारेण करोतीति स्विष्टकयागः । अतोऽ प्रथानमिदम्‌ । सक्र्ुपस्तीयत्यनूयते । भगणा जामदग्न्यानां द्विरुपस्त- रणविशेषं विधातुं मध्याप्पुरस्तातवश्चप्पुरस्तासश्चादिप्पेतेषां प्रत्या ञ्नायः ॥ ९५ ॥ की , ( सङ2[१ब रति ॥ १६ ॥ उतराध(द्वदानम । उत्तराधास्स्विष्टकरत इति अतेः । गृह्यान्तरवि- धाना । द्िरमिधःयति सकूच्वपरत्यान्नायः । प्रागुदीच्यामिति मध्य प्रत्यान्नायः ॥ ₹द६ ॥ नि कः 9) अथोपारिषटाद्धोमादि ॥ २७ ॥ आज्बेन व्याहूतिमिश्चतसृभिः प्राजापत्यया वा ॥ २७॥ तत आह- मामध्माषपि।॥ < ॥ परिषिश्चेदित्यध्याहारः । समिधमाधायानु पयुक्ष्येति गोतमीयातु- वादात्‌ । पुवं निहतां समिघमद्यावाधायादितिऽन्वमस्थाः सरस्वतेऽ- न्वमंस्था द्वस वितः प्रास्रावीरिति पववत्परिषिश्चेत्‌ । ग्यान्तरान्मन््- प्राप्तिः ॥ २८ ॥ १ [ऊपे ¢ ® ® र 9 दभनिज्ये हविषि वा मिरदायाग्रमध्यमटान्यक्त प रिहाणाव्यं नु वय इत्यायुक्ष्याप्रावनुपरहरेत्‌ । पः ९ द्वितीयः खण्डः) व्राह्ययणमगृह्यसत्रवुत्तिः) ३५ पशूनामधिपती सुदस्तन्तुचरो वृषा पशूनस्माकं मा हिसीरेतदस्तु हृतं तव स्वाहिति ॥ २९ ॥ प्रतिपत्तिकमदं दमानिति द्ितीयानिदेक्ञात्‌। अत एव स्तृतान्सवेद्र्मा- शिष्ट आन्य हविषि वा सक्रन्मन्त्रमुक्त्वाऽयाणि मध्यानि मलानि क्रमेण संगज्य पनश्चेवं द्विः समृज्याद्धिरमभ्यक्ष्याग्रपरव प्रक्षिपेद्‌ ॥ २९ ॥ तयज्ञवास्त ॥ ३० ॥ तत्पवष्ूवाक्त कम । यज्ञवास्तुसंन्ता व्यवहाराथा ॥ ३० ॥ सर्वत्र कुयात्‌ ॥ ३१ ॥ समिधाधानादि समिहमवस्सु कमसु सवत्र कुयात्‌ । अध्याहारा- सिद्धे कुयादिति वामदेव्यगानाथम्‌ ॥ ३१ ॥ हविरुच्छिष्टमुदगद्रास्य बरह्मणे दयात्‌ ॥ ३२॥ ह विभरहणमाज्यय्युशासा्थंम्‌ । उच्छिष्ट इति स्वयं किंवित्माहयाव- शिष्टस्य दानार्थ॑म्‌ । पूवमेवादण्देश स्थिते सिद्ध उदम्प्रहणयुदगश्चास्स्था त्या सहोद्रास्षनार्थम्‌। अन्यथा हि स्थाल्यामोदनस्योद्रासनमाश्ञङ्क्यत । चतुथ्यैव सिद्धे दद्यादिति स्वयं बह्मसेऽप्यन्यस्मं दानाम्‌ ॥ ६२ ॥ पूणपात्र दक्षिणा ॥ ३२॥ ओदनेन तण्डटेवा तदलाभे फटेवां परणपत्रं बरह्मणे दक्षिणार्थं दद्यात्तूष्णीभोमिवि वा प्रतिगृह्नीयात्‌ ॥ ३३ ॥ पथलत्साह वा ३४॥ यथा बह्योत्साही मवति तथा दयात्‌ । तदभिटपितं दयादित्यथः। आज्यतन्तेष्वपि यथीस्साहमेव दक्षिणां \" ३४ ॥ इति भरुदस्कन्दकरेतायां गद्यवृत्तो दितीयपटलस्य प्रथमः खण्डः ॥ १ ॥ नथ द्वितीयः खण्डः । प्रकृतस्य प्रधानदेवतः आह- थ ~ = क य आप्रेयः स्थारीपाकोऽनाहिताभ्रदशपणमास्षयाः ॥ १ ॥ अनाहिता्रदरपूर्णमासयारागेय एव स्थालीपाकः । अथय चा जुष्टं निवेपामीति निवापः । अय्य स्वाहेति होमः॥ १॥ ३६ रुदस्कन्दप्रणीता- [ २ द्वितीयष्ट्टे- अग्नीषोमीयः पोर्णमास्यामाहितगेः ॥ २॥ अग्रीषोमाभ्पां त्वा जष्टं निवंपामीति निर्वापः । अग्रीषोमाम्वां क, स्वाहेति हामः॥ २॥ रदो महेन्दो वेन्दापरो वाऽमावास्यायाम्‌ ॥ ३॥ आहिताययरेषेशिवद्िनिवेशः । इन्द्राय ता जुष्टं निर्वपामि । महेन्द्राय त्वा जुष्टं निवपामि । इन्दागिभ्यां तवा ज्ञ्टं निवंपामीति निवपिः। इन्द्राय स्वाहा महन्द्राय स्वाहेन्दाभिभ्यां स्वाहेति होमः ॥ २॥ यथा वाऽनाहितागरः ॥ ४ ॥ वकष च परणमासे चानाहिता्नेयंथा वा तथेत्यर्थः ॥ ४ ॥ सवेमहः प्रातराहृतेः स्थानम्‌ ॥ ५॥ सवमिति परबाह्नासंमवेऽपरहेऽपि होमार्थम्‌ ॥ ५॥ राजिः सायमाहूतेः ॥ ६॥ स्पष्टम ॥ & ॥ सवे[ऽपरपक्षः पृर्णमासस्य ॥ ७ ॥ सवं इत्युपकरान्तस्य पएवाह्वातिक्रमेऽपराह्े समाप्त्यथम्‌ । तदतिक्र- मेऽपि रात्रावनुपक्रान्तस्य तु स्वकालेऽपराह्े प्नावत्याद्यहरन्तेऽपि मषरपेव ॥ ७ ॥ पर्ेपक्षो दाशस्य ॥ ८ ॥ सवं इति वर्तते। आपत्काल एते । अन्यथाऽस्तमिते होम इत्यर्देर्वै- यध्यप्रसङ्गात्‌ 1 उत्तरहामोपक्रमकालातागेवेते काटाः। आपत्ाटलताच पथासमवं न काटात्कषः कापः ॥ ८ ॥ अभोजनेन संतनयादित्येके ॥ ९ ॥ स्वकाटा्ययेऽमोजनेन तक्कार्यसिद्धिरित्यन्ये । आ स्वकालात्यया- दुमोजनेन तत्कायसिद्धिरित्यर्थः । वाक्यशेषास्षिद्धे संतनुयादिति विष्छेदस्य विवक्षितत्वं दक्षयति । अतः कालात्यपेऽरि प्रायथित्तं कृते- वोत्तरस्य करणम्‌ । अधिकारेक्ये च सति संध्योपासनादिलोपेऽप्यमोज- नेनापि संतानं भवत्येव । ९ द्वितीयः खण्डः] ्राह्यायणगृह्यसूत्रवृत्तिः। ३७ वेदोदितानां नित्यानां कर्मणां समतिक्रमे । प्रातकवतलछोपे च प्रायथित्तममोजनप्‌ ॥ इति मनुवचनाच्च ॥ ९॥ अवियमाने हव्ये यज्ञियानां फलानि जुहूयात्‌ ॥ १०॥ ओपासनहामेऽधिपक्रान्यनथिपस्वानि च वैश्वदेवे पएक्ान्येव दक्ष. पणमासयोर्मिरवापादि कृता ॥ १०॥ पलाशानि वा ॥ ११॥ फलामापे यज्ञियानां पर्णानि षा जुहुयात्‌ । पएर्वबत्पाकनियमः॥११॥ अपोवा ॥१२॥ सर्व्रापां प्रक्षालनं भरपणं च नास्त्यथलोपात्‌ ॥ १२॥ हृतं हि ॥ १३ ॥ हिरशब्दो हेत। । यस्मादापक्ताटेऽलामनिभितते दरष्येण च हृते हतमेव मघत्यतो न तच वैगुण्यनिभित्तं प्रायभित्तमित्यर्थः ॥ १३ ॥ संतनु दित्युक्त कथमहूतस्य संतानमित्यत अह- प्रायशित्तमहृतस्य ॥ १४ ॥ अतिपन्नकाटस्य प्रायश्चित्तं संतानं मवतीत्यथः। प्रायश्चत्तं तु प्राजा पत्थाद्युक्तभेव सूत्रान्तरमतात्तिहोमं वा कुयात्‌ ॥ १४॥ आज्यं जहूयाद्धविषोऽनदिशे ॥ १५॥ आज्यं जुहु यादनादेश् इति सिद्धे हविष इति हविषः संस्कारमपि शृतमभिषार्यैत्यादिष्वाज्यमेव स्वादित्येवमथम्‌ ॥ १५॥ देवतामन्त्र(नदेशे ॥ १६ ॥ यहेवत्वं हविरुक्तं तदेवताहोममन्वः स्यादय्षे स्वाहितिवत्‌ ॥ १६॥ प्रथमगणे तृतीये मासि पुक्तवनम्‌॥ १७॥ सर्वगमाथोऽवं संस्कार आधारसंस्कारद्वारण सकृदेव कियते । माया- न्तरे तु कर्तव्यमेव । प्रथमगम दशदध्वेमा दृशादेको मासः । यत्र: कुज बिद्िनेऽप्याहिते ग्भ स एको म।सो गणयितव्यः । सज्ञा व्यवहा-. राथा । कृत्वेव । मासीति मास इत्यर्थः । अत्र केविदतिक्रान्तेऽपि. भरख्यकाठे प्रसवात्माज्ञाटातिक्रमप्रायधित्तं कृता कतव्यमेवाऽऽहुरुपन- ६८ रुद्ररन्दप्रण।ता- [ २ द्वितीयपष्डे- यने दशनात्‌ । तेन च स्पृतितुल्यवद्रणनात्‌ । कासुचिस्स्मृतिषु काल- निर्देशेन विधानाकाप्कालाभ्यनुज्ञानं सर्वदा संस्करणमस्तयेवमाहुः । जननादरूध्च तु द्रारामवात्मायश्चित्तेनेव जातं संस्कुय॑।त्‌ । एकदेशेऽ्य गभ।न्तराथं तु द्वितीये गमं कुयादेव । अपरे तु काटात्ययेऽधिकारा- मवात्मायश्चित्तमेवाऽष्हुः । पर्व एव त प्च क्षः) भ्रेयान्‌ । अथापि स्शपेऽपे लोपालोपान्यायतर(१) इति निदनकरोऽप्याह ॥ १७ ॥ सरातामहतैनाऽच्छाय हवा पतिः पृष्ठतस्तिष्ेत्‌ ॥ १८ ॥ अहतेनाधरीयेणोत्तरीयेण च बह्मोपवेशनान्तं कृवा वधुदृक्षिणेतो दृरभषूपवेश्य प्रपदान्तं कूलाऽन्वारब्धायां व्याहतिमेस्तिसुमिहुंखा पुनश्च हत्वा वध्वाः पश्चाहूभषु तिष्ठेत्‌ । पतिरेति महेरमावे पालनापिक्रूतनि- यार्थ । मुरन्यः कुर्वन्परणीतेऽग्रौ टकिके वा कुयात्‌॥ १८॥ दक्षिणमेसमन्ववमृश्वानन्तरहितानाभिर- शमिमरशेतपमांसावितिं ॥ १९ ॥ अन्विति । वध्रमनुणतः प्रहमूत इयथः । वध्वा अंसमन्दवमृरय वखादिनाऽनन्तरहितमभिपकनेव पाणिना नामि प्रापय्य सकटमेवोद्र मन्त्रणामिप्रशेत्‌ ॥ १९ ॥ अथापरं न्धग्रोधशुङ्गामुपभयतःफटामक्षामामकरि- मिपरिसूपतां तिःसपेथवेः परिकीयोत्थापयेन्मा- पवौ सर्वज्ोष्थयः सुपनसो भवाऽस्यां दीर्य समायततेऽयं कभ करिष्यतीति ॥ २० ॥ अथेत्यानन्तयार्थन प्रयोगेक्यमाह \ अतोऽनन्तरं बाह्मणमोजनम्‌ । अपरमिति कमन्तरत्वमाह । अतो वामदेब्यगानान्तं करत्वा ब्रह्मणे दक्षिणां दत्वा वक्ष्यमाणं कुषत्किमदरयात्मकम्‌ । इदमेकं पंसवनास्यं कमं । असरामाप्चष्कां न्यग्राधाधिदृवताभ्यः परिकरीणामीत्यनया बुद्ध्या ® € म सप्तभियवेर्भूत्यतयेव कत्पतैः शुङ्ग परितलिः प्रकीं शुङ्गामूर्वा्रा मन्त्रेण विकर्पैद्यथा छिदयेत । यवामदे मापेः ॥ २०॥ ९ द्वितीयः खण्डः ] दाद्यायणगरह्यसूत्रवात्तः । ३९ आहत्य वेहायसीं क्यात्‌ ॥ २१ ॥ गृहमागत्यो पयनाच्छादिते देशे श्॒ङ्गां निदध्यात्‌ ॥ २१॥ कुमारी बरह्मचारी वतवती वा ब्राह्मणी पषयेदपरत्याहरन्ती ॥ २२॥ बाह्मणी बह्यचारी वा वाग्यतो भूत्वा प्रों दिशं प्रतिपेषयेत्‌॥२२॥ ज्ञातां संवेश्य दक्षिणे नासिकासरोतस्या- सिश्ेत्पमानभिरिति ॥ २३ ॥ पनः स्ताम्चेः पश्चालाक्शिरसं दभेषु सवेरय शुङ्कारसमासिश्चेत्‌ सा च रसभुदृरस्थ कुयादृथ बह्यणमाोजनम्‌ ॥ २३ ॥ अथास्याश्रतुथं माति षष्ठे वा सीमन्तोन्नयनम्‌ ॥ २४ ॥ अरथत्यक्रतेऽपि तृतीये मासि पुसवनेऽस्मिन्काठे पुसवनं कृतवा सीम- न्तकरणा्थम्‌ । अस्या इति प्रथमममनियमाथम्‌ ॥ २४॥ सातामहतेनाऽऽच्छाय हूत्वा पतिः पृष्ठतस्ति- छ्ननपूर्वया फलवृक्षशाखया सरृत्पीमन्तमुन्न- येलिःश्वेतया च शरत्याऽयमूर्जावतो वृक्ष इति ॥ २५॥ अनुपर्येति । न्यग्रोधशचङ्गाधर्मयुक्तयेत्यथ; । फटवृक्ष उदुम्बरः । उर्वो ुम्बर इति श्रतेः । अयमूज।वतो वृक्ष इति मन्त्रवणनात्तदरदैव शाखामाहृत्य वैहायसीं कृत्वा पुसवनवय्पृष्ठतः स्थानान्त कृत्वा तया शाखया मरि गतान्वध्वाः केशान्पत्यश्चमुन्नयेत्कृणोमीति मन्वान्तः । ततच्िषु श्वेतया वराहमुच्या तद्वदेव रशकामहमित्यु्नयेत्‌ । रराणेति मन्तान्तः ॥ २५ ॥ कसरस्थाटीपाकः ॥ २६ ॥ कसरस्तिटमिभः पाकपर्मयुक्तो मवेत्‌ । चोठे वृथा पक्र इति विशे- पणात्‌ । निवापमन््स्त॒ नास्ति देवतामवात्‌ ॥ २६ ॥ उत्तरथतमभेकषनतीं पृच्छेत्कि पश्यसीति. ॥ २४ ॥ स्पष्टम्‌ ॥ २७ ॥ | | ४० रद्स्कन्दप्रणीता- [ २ द्वितीयषरे प्रजामिति बाचयेत्पतिः॥ २८ ॥ अथोपरिष्टद्धोमारि बाह्यणमोजनान्तं कृत्वा स्थाटीपाकमश्नीषा- इदिति गृद्यान्तर उक्तम्‌ ॥ २८ ॥ क क ० व अ क ष्यन्तं ®. म प्रातिष्ठत वस्ता साष्यन्तष्टमः ॥ २९॥ घस्ती गमं प्रतिष्ठिते स्वस्थानासरच्युते । प्रतिगर्ममेतजायमानाथ- त्वात्‌। प्रणीताग्माषेतत्‌ । नात्रान्वारम्मोऽसंस्कारत्वात््‌ । अकृते यदि जननं स्यान्न तन्न एनः क्रिया जनिष्यत इति मन््रटिङ्गात्‌ । तत्राऽऽजोचा- दध्वं प्रायथित्तनेव संस्कारः ॥ २९॥ या रिरशवीति दाग्याम्‌ ॥ ३०॥ पपदन्तं कृत्वा ष्याहूतिमिसितसृमिहुलवा या रिरश्वीति हृष्वा विप शित्पुच्छभिति जुहुयात्‌ ॥ ३० ॥ अक्ताविति नाम दध्यात्‌ ॥ ३१ ॥ यदि पनामाभिटषितं विष्णुश नामेतिवन्मश्नस्येऽसोरय निदध्यात्‌ । युर्माक्षर बाह्यणस्य द्यक्षर चतुरक्षरम्‌ । मङ्गल्यं बाह्मणस्य स्य स्क्षन्ियस्य बलान्वितम्‌ ॥ वेश्यस्य धनणष्िसंयुक्तं शुद्रस्य तु जशप्सितम्‌ । शा्मवद्राह्यणस्य स्याद्राज्ञो रक्षासमन्वितम्‌ ॥ वेश्यस्य पुष्टिसंयुक्तं गुदस्य प्रेष्यसयुतम्‌ । इति मनुवचनात्‌ । युगभाक्षरं बाह्यणस्य मङ्गल्यं शमंवत्स्यात्‌ । बलरः क्षान्वितं क्षचियस्य धनयुषटिसंयुक्तं वेश्यस्य । जुगुप्सापरेष्य [संयुक्त] शुदस्येति मनुवचनाज्च ॥ ६१ ॥ तदगुद्यम्‌ ॥ ३२ ॥ वेदिककर्माथमेतत्‌ ! व्यावहारिकं त्वन्यदेव । नामापरिज्तान आभि. चारायसिद्धिः फलम्‌ ॥ ३२॥ प्राङ्नाभिन्तनात्स्तनरानाइ ्रीहियवो पेषयेत्‌ ॥ ३२ ॥ विसमासः प्राङ्नामिकृन्तनादसंमवे रतन एनात्माक्रतुम्‌ । दविवचना- दयक्तेदरयं जात्यमिप्रायेणेति केचित्‌ ॥ ३३ ॥ द्‌ ब्द नाम ९ द्वितीयः खण्डः] द्राह्यायणगरह्यच्ू्वत्तिः। ४१ शृङ्गवत्‌ ॥ ३४॥ शुङ्काप्रकारेण कुमारा बाह्यणा बह्मचारी [वा] पेषयेद्प्रत्याहरन्ती ॥३४॥ अङ्गषनानामिकया चाऽऽदाय कुमारं भाशयेदियमा्नेति ॥३५॥ अङ्गषानामिकाभ्यामितिसिद्धे परथग्य्रहणं विषयद्रयसुचनार्थमन्नपा- शनमप्याभ्पामेवेति । चकब्दोऽन्नप्राशनेऽप्येतन्मन्त्रप्रापणार्थः ॥ ३५ ॥ सर्पिश्च मेधां त इति ॥ ३६॥ चराब्दुः पववन्मेधां ते मिच्रावरुणाविति मन््रादिर्मन्ननियमार्थः । अन्नप्राह्नन आभ्यां मन््राभ्यामन्नमेव प्राशयेत्‌ । काठस्त॒ षष्टे भासेऽ- ज्षप्राहानमिति स्पत्यन्तराद्रम्यते । केचिचशब्दो हिरण्यमधसमचयार्थ इत्याहुः । तथा च मनुः- हिरण्यमधुसर्पिषामिति ॥ ३६॥ , इति भ्रीरुदरस्कन्दविरवितायां ग्यवृत्तौ द्ितीयपरलस्थ द्वितीयः खण्डः ॥ २॥ अथ ततायः खण्डः । जननाज्ज्योत्सने तृतीये तृतीयायां प्रातः जाप्य कृमारमस्तामिते शान्ताप्॒दिक् पिता चन्दमसमुपतिष्ठपराज्ञटिः ॥ १ ॥ भातुः पितुर्वा रुच्या यदा कदाचिच्छिश्षोनिष्करमणे प्राति तदुपक्रम- निषमोऽयम्‌ । देवान्मासुषाद्रा निष्क्रमणे करतेऽपि संस्कराथमस्मिन्काठे क्यदिवि । एवमत्तरत्रापि कालात्यये त्क्त एव न्यायः सवषु संस्कारेषु । ग्यात््रा चन्द्रुप्रमा तद्यागाप्पवदपक्षा स्वत्त्रः । जननादूध्व च स्वात्र. स्तेषां तृतीये तुतीयायां तिथावित्यथः । यदि परपक्षे जननं स्थान्नासौ गणपितव्यः । कुत्स्य अननादुध्वत्वामावात्‌ । तथा च मतुः- चतुथे मासि कर्तव्यं शिज्ञोनिष्कमण गृहात्‌ । इति । उपस्थानकाठे ततीयामियमः । शान्तास्रपरतादित्यर।शभषु दिषु \ उपतिष्ठेदिति दर्भेषु तिष्ठेत्‌ । चन्द्रामिमुखो वक्ष्यमाणप्रकारेण डुमरमावाय मन्म्रेश्न्द्रमसममिदध्णाहत्यथः ॥ १ ॥ ४२ रद्रस्कन्दध्रणीता- [ ३ तृतीयपट्टे- शचिनाऽऽच्छाय माता भरयच्छेदुदक्िरसम्‌ ॥ २ ॥ बसेणाऽऽच्छाद्य दक्षिणतः स्थित्वा कुमारं पित्रे प्रयच्छेन्माता ॥ २॥ अनुप गतोत्तरतसतष्ठेत्‌ ॥ २ ॥ ॥ र्वशष्दो दिग्वाची । अनुपृष्ठं गत्वा पितुरुत्तरतः प्रत्यद्शुखी दर्भषु तिषठन्माता ॥ ३५ यत्ते पुशीम इति तिपृतिरुपस्थाथोदच्ं मातरे प्रदाय यदद्‌ इत्यपामञ्जलिमविभेत्‌ ॥ ४॥ उदश्चमुदकिशरसं प्रातःकाले पेण पूर्णां गृहीवाऽपस्तामिर्दर्भषु हुक्चिणतसििष्टन्बाद्यणोऽञ्नलि प्ररपेद्‌ मुमाववाश्चं सिश्चेव्‌ ॥ ४ ॥ दिस्तष्णीमिति ॥ ५॥ स्पष्टम्‌ ॥ ५॥ जननादृ्वं दशराज्राच्छतरात्रात्सवर्सराद्ना नाम कुर्यात्‌ ॥६॥ ` जननदिवसादृष्वं यो दशराच्रस्तस्मादध्वं यदृहृस्तस्मिभित्यथः । एवादशेऽहनीति यावत्‌ । एवमुत्तरयाः पक्षयोः । नात्रोदूगयनाध्ादरः चित्सं मवस्य नियमात्‌ ¢) । असं मव विषयेऽपि तद्रशे शटविश्ेषो वेङ्प्यप्रस्ङ्गत्‌ ¢) \ ६ \ ज्ञाप्य कृमारं करिष्यत उपविष्टस्य शुचिनाऽऽ- च्छाय मादा प्रयच्छेदुदाकशरसम्‌ ॥ ७ ॥ हो मारभ्भाप्पवं द्भपपविष्टस्य शुचिना वस्रेणाऽऽ्च्छाद्य दृक्षिणतं उपि वप्ण्छेट्रद्तिरतम्‌ ॥ ४॥ अनुपृष्ठं गवोत्तरत उपविशेत्‌ ॥ ८ ॥ हभषु माता ॥ ८ ॥ हुत्वा कोऽसीत्यस्य मुख्यान्माणानभिमृशेत्‌ ॥ ९ ॥ उदिशरसं कुमारं स्वाङ्के धारयन्पपदान्तं कृवा दिसिसुमिर््याह- तिभि्हुला इ्ुमारस्य चक्षुषी भोते नासिके चामिगशेत्‌ ॥ ९॥ असाविति नाम कुयात्तदेव मन्त्रान्ते ॥ १० ॥ यत्सोष्यन्तीहोमे तदेव परददातु विष्णाशमननितिवत्टुयात्‌ । मन्ना- न्ते्सोशब्दो न मध्ये ॥ १०॥ | प्रः सष्डः } ब्राह्मायणगृह्यसूतवृत्तिः । ४३ मार प्रथममाख्यय ॥ ११॥ मातरे प्रयच्छेदुदकिरिरसमिति शोषः । प्रथममास्यायः। प्रथमराब्दस्य द्वितीय पेक्षत्वाल्थमं गुह्यं नाम मातुरक्त्वा द्वितीयमपि व्यावहारकं नामेदं बरयादित्यथः । ततो मोजनान्तम्‌ ॥ ११ ॥ कि क क क + विपोष्याङ्कादङ्गादिति पुत्रस्य मधान परि- गरही यात्पशूनां वेत्यक्षिजिपेत्‌ ॥ १२ ॥ ्रामान्तरे रातरिमुशित्वा दाऽऽमच्छति तदा पु्रमायान्तमह्कमारोध्य दक्षिणेन पणिनोमाभ्ां हस्ताभ्यां परितोऽद्रनदङ्गादित्यनेन मश््ेण तस्य मृधौनं परिग्रहम पशूनां तवेत्यनेन मन्बेण परधानममि जियेत्ततेऽसो शब्दे विष्णुक्षमेक्ितिषद्त्रूयात्‌ ॥ १२॥ तष्णीं धियाः ॥ १६ ॥ , जातकर्मा्चिलान्तं भन्वव्जं खियाः कुर्यात्‌ । सद्कस्तु होमा निवर्तते मन््रादिलोपे देवतोहेशस्यापि लोपात्‌ ॥ मानवेऽपयुक्तम्‌- अमन्िता तु कार्यैयं ्ीणामावृतशेषतः । संस्कारं त॒ क्षरीरस्य यथाकाटं यथाक्रमम्‌ ॥ इति । उपनयनं तु नास्ति तच्छरतिवचनात्‌ । उपनयनामाषान्ना" ध्ययनम्‌ । तद्‌मावात्तथा नियमाश्च जपा न सन्ति । अहत्य विदि- तास्तु वचनवलाद्भदन्सयेवेति कालापन्नतया विवाहस्य करणात्‌ । अतो विदाहासागतुपनीततुल्यमा चरेत्‌ । ऊध्वं तु मरतृतुल्यं सहधमश्चय- तामिति ॥ १३ ॥ = भ्व ज \ तृताप्‌ २५ चष ५ द, अत्र जननादिमास्षगणनया [ह्वा]दक्ञ मासाः संवरपरो न चेतरादिः \ क ७, € ० तत्र नापित उष्णोदकमादशः क्षुर आदु- म्बरः पिञ्नूल्य इति दक्षिणतः ॥ १५ ॥ ` नापितो वपनकर्ता आयसक्षरपाणिरायसेन प्रच्छिथेति वचनात्‌ ॥ उष्णोदकं कसपातरपर्णम्‌ । आदक्षा रक्तलोहमय ओदुम्बरो वा _विक्ष- स्पते । श्षुरो दुम; । प्डिजूल्य एकविंशतिः ।.-एतान्यगवक्षिणतः स्यु; | १५ ॥ ४४ रद्रस्कन्दुप्रणीता- [३ तृतीयषट्टे- आनडइहो गोमयः छषरस्थाटी- पाकं वृथापक्र इत्युत्तरतः ॥१६॥ पगवककृत्पाकधममरहितोऽन्यन्तरसिद्धस्तिटमिभ्रः स्थाटीपाकश्चा- मररुत्तरतः स्याताप्र ॥ १६ ॥ माता च कृमारमादयपि ॥ १७॥ पथङ् निर्देशः कुरुत्तरत उपवेकशनाथंः । मातुनं दमसिनम्‌ । चकारः कर्ुर्तरत इत्यस्याुकषणाथ ; 1 एतन्ना पितादिस्थापनं बह्मोपवेकाना- दध्वं स्यात्‌ । एतान्यहोमा्थान्यतः शिया अपि स्युः। अव्यावृक्तिरष्यवा- यश्च तेषां नावश्यं स्याताम्‌ । तथा परिपेचनेऽभिपरिहरणम्‌ ॥ १७॥ हूत्वा यमगादिति नापितं परक्षत्सवितारं ध्यायन्निति ॥१८॥ प्रपदन्तं कृत्वा मातुप्रयुक्ते कुमारेऽन्वारम्पे व्याहृतिभिस्तिस॒मिहता पुनः समस्तां ताभिश्च हत्वा यमगादिति नापितं प्रक्षत्सवितरं ध्यायन्‌ ॥ १८ ॥ उष्णेनेतयुष्णोदकं रषद्रायुं ध्यायन्‌ ॥ १९ ॥ वायुं मनसषा ध्यायन्‌ । रपष्टम्‌ ॥ १९॥ आप इत्युन्देत्‌ ॥ २० ॥ दक्षिणतः केशानुष्णोद्केन कदयेत्‌ ॥ २० ॥ विष्णोरित्यादर्श कषदोुम्बरं मेति॥ २१॥ गतमिति ॥ २१ ॥ ओषध इति दणंपिञज॒टीः सपोध्वाा अभिनिधाय केशः संहत्य स्वधित इत्यादशन श्षरेणोदुम्बरेण वा ॥ २२॥ दमो ग्रसंयुक्तान्केशानन्पतरेण संयोजयेदित्यथेः ॥ २२॥ येन पुषेति दक्षिणताश्वः भ्रां परोहेत्‌ ॥ २३॥ आदर्शेन क्षुरेणोदुम्बरेण वा केशान्दुर्मा्रयुक्तान्संमृज्यादित्य्थः । मश््रस्यापि तरिराव्त्तिः ॥ २३ ॥ । सरृदायसेन भच्छियाऽऽनडुहे गोमय केशान्कुयात्‌ ॥२४॥ अमन्नकमेतत्‌ ॥ २४ ॥ १ प्रथमः सण्डः | द्राह्यायणगृद्यसूत्वृत्तिः । ४५ उन्दनपरपत्यवं पश्वादुत्तरतश्च ॥ २५॥ स्पष्टम्‌ ॥ २५॥ उयायुषमिति पुरस्य मृधनि परिगृह्य जपेत्‌ ॥ २६ ॥ उमाम्यां हस्ताभ्यां परितो गृहीत्वा ॥ २६ ॥ उदङ्ङत्ृप्य कृशी कारयेयथागोत्रकुठकल्पम्‌ ॥ २७ ॥ वपनं कारयेन्नाफ्तिन । गोादिषकषेन शिखाग्यकवश्था स्मर्रते ४ तदृनुसरेण नापितं संप्रेष्य होमं समापयेत्‌ ॥ २५७॥ अरण्ये केशानिखनेयुः ॥ २८ ॥ केश्चान्गोमयेन प्रच्छाद्य कमंकारा निखनेयः॥ २८ ॥ स्तम्बे निदधत्येके ॥ २९ ॥ दुभस्तम्बे ॥ २९॥ गोदक्षिणा ॥ ३०॥ बरह्मणे देया । अनेदं चिन्त्यते-गमांधानाद्यः संस्काराः शरीरं संसकुवन्तः सरवेष्ववृष्टार्थेषु कर्म॑स्वत्र योग्यतातिशयं ढुर्वन्ति फलं प्रति ग्रहणयोग्यतातिशयं च न पुनरयोग्यस्यैव योग्यतां कुवन्ति । संस्कार- वन्तममिनि हिय परुषमात्रस्येव कमणां विधानार्स्वत एव विद्यमान. वाद्योग्थतायाः । नाप्यकिचिक्छरा आनथक्यप्रसङ्कात्‌ । नापि तते) स्वत एव परुषाः संस्कारश्रतिविरोधात्‌ । योग्यतातिशपित्वं संभवति यथा पानीयस्य गन्धादि श्वुरादेश्च तक्षण्यादि । चाटपयन्ताः सव संस्कारा अतिक्रान्ताः स्वकाटमपनयनतसागेव कालातिपातेप्रायाश्चत्त कृता कतव्याः । ऊध्व तकुताना लोप एव ताह्तेयि जन्मात जन्मा. न्तरव्यपदशात्‌ । संस्कारेषु द्विप्रकारं शाघख्रमस्ति। एक पितुरुपदेशक पु्रमुत्पादयेर्संस्य चिति, अपरं पत्स्यते संस्कारा आस्माथतया फतव्या इते । नन्वस्य व्यापारे कथ प्रामाण्यम्र्‌ । सत्यम्‌ । याद व्यापार कततावोधः स्यात्‌ । कर्मजन्यस्य हि पुरुपाथस्य पुरुपविरेषतया जन्यताशब्देन बोध्यते । सा च कदृचेत्स्वव्यापारः स्याकदूाचत्पर- व्यापारः स्थात । इयाविक्षेषः । स्वव्यापारे तात्सद्धे स्वयमेव प्रवतेते परष्यापारे त यदि स्वाधिकारादृव प्रवतनमन्य ठटमते ततादास्ते पसङ्गात्कार्थतिद्धः। अटामे ठु स्वयमेव प्रयोजनमिति केनाप्युपायेन । ४६ रद्रस्कन्दुप्रणीता- [ ३ तृतीयपरे- नन्वसौ शिद्धुत्वात्तिपन्तु न शक्रोति गमाधानाधवस्थायां तु सुतरां परति. परयसंमवः । सत्यम्‌ । यस्येव फट तस्येव प्रतिपच्युत्पादकत्वेन शब्दस्य प्रामाण्यं सयात्‌ । स्वर्गकामो यजेतेति स्वर्गकामिण इद्‌ कतेष्यमिति स्यात्‌! तस्यान्यस्य वाऽविशेषेण प्रमितिं जनयत्ये(दे)व शाखमुमयोरपि प्रमाण. मेव । इयान्विशेषः । स्वगकामश्चेन्ममेदेदं कतव्यमिति प्रतिपद्यतेऽन्यश्च. त््वगकामिण इदिति प्रतिपद्यते न ममेदम्‌ । कामसद्स्च्छोपाधिनिमि तोऽसो हेतुं शब्द्स्थ व्यापारः। अतः पिता तस्य कतेष्यं श्ाख्ेण निशि. र्याऽऽसनश्चावरयकतव्यतां प्रतिपद्य तत्करोति । पितुरमावे तद्रक्षणेऽ्ि. कृतस्तद्मावे यः परं परोपकारं कतुं प्रवृत्तो थो वा तं प्रत्यालनो शुरुव- भिच्छति हितैषी वा कथचिक्कुरयाक्तारयेद्रा स्वाधिकारः प्रवृत्तशयेत्‌। आसमीयमेव द्रभ्यं बह्मणे दक्षिणां इयाद्‌ । तक्काषप्रवत्तश्रत्युभारस्य यत्स्वं तदेष ॥ ३० ॥ इति रुदस्कन्द्कतायां गह्यवृत्तो द्वितीयपरलस्य तृतीयः खण्डः ॥ २॥ भष चतुथः कष्टः । अष्टमे ष१ गाह्णमपनयेत्‌ ॥ १ ॥ अत्र गमाधानादिव्षगणनं गर्मादिः सस्या दषांणामिति स्मृतेः \ एष्‌- मुत्तरत्ापि । वसन्ते बाह्यणटुपनयीत यीष्मे राजन्यमिति शशाज्नान्तरे दशनात्तरस्पामविरोधादुदगयनस्य रुमुखयः केचिदिप्याहुः \ शरदि वैश्यभित्यनेन विरोधात्तेन च तुर्यश्रुतित्वादसन्तदेविकल्प एवेति ।१॥ तस्याऽऽषोदशादन्तीदः राट इति ॥ २ ॥ आडमिविधा । आपकाटोऽययत उध्वं पतितो मवति \ एवमुत्तर त्रापि ।॥२॥ एकादशे क्षक्रियमिति ॥ ३॥ उपनयेदिति वतते ॥ ३॥ तस्याऽश्रा्िंशादिति ॥ ४ ॥ अनते।तः काट इति वतते ॥ ४॥ दादश वैश्यमिति ॥ ५॥ स्पष्टम्‌ ॥ ५॥ १ प्रमः खण्डः] द्राह्यायणगुहःसूत्रवृत्तिः। ४७ वस्याऽऽचतुर्विशादिति ॥ ६ ॥ स्पष्टम्‌ ॥ ६ ॥ कृशलीरतमलुरृतमहतेनाऽ‹च्छाय हुताशे व्रतपत इति ॥ ७ ॥ कुशटीकृतशूपं चाङ्खं च वपनाटंकारी । अतस्ता वावश्यमुपनयनम- हते कत्य तत्र कतेग्यं वपनं कृत्ाऽलंकरत्य नान्दीमुखं एत्वा कातु कबन्धं कृत्वा पुण्याहं वाचयित्वा कुमारं भोज यित्वाऽधरवाससा नवे- नाऽऽच्छाद्य यज्ञोपवीतमनजिनं चामन्त्रकं प्रतिमूच्याऽऽचमयित्वाऽऽतसनों दक्षिणत उदगगरेष दर्भषपवेरय प्रपदान्तं कुत्वाऽन्वारम्धे माणवके व्याहू- तिमिस्तिग्रमिहुतवा पुनश्च समस्तान्ताभिश्चतसुमिहुर्वाऽग्रे वतपत इत्या- दिभिः पश्चमिमाणदकं इवयेन्मन्त्रविङ्ात । शन्बटिङ्कनिरोक्षणाथ- मेव हि पश्चमिरित्यनेनाक्तय् ॥ ७॥ उदरतोऽभः प्त्यह्मुखमवस्था- अदिं करयेत्‌ अग्न्यासनोरन्तरेण भाणषफं गमयित प्रदुष्‌ भष्‌ परए ट्भुखमवस्थाप्य कोशाञ्जलिं कारयेन्माणवकमाचायः \ ८} स्वये चोपरि कृयात्‌ ॥९॥ प्रत्यङ्मुखदर्मेषु स्थितः ॥ ९ ॥ दकषिणतत्तिष्ठन्मन्तवान्नाह्नण आचा- यायोदकाञ्जिं पुरयेत्‌ ॥ १० ॥ आचायस्य दृक्षणत उदगग्रष दम्षदङ्मरखास्तष्टन्नह्यणा बह्यच. पमागामुपपानयस्वेत्येतन्पन््रावेत्‌ १ अत दव कमावद्व व्ह्या । ऋल्छ पेतवातस्तिद्धे बाह्मण इत्यत्राप्यञ्जदिप्रणे ब्रह्मणानेयमाथ यथा चन्द्रा परस्थाने ॥ १०॥ आगन ¢ न ४४९ न््रातिं जपलक्षमाण ॥ ११॥ अखलिस्थमुदकं प्रक्षमाणे माणवक आगन्त्रेति जपेदाचायः बह्मचय॑मागासुपमानयस्वेति बाह्मणो ब्रह्मचारिणं बाचयेन्मन््रि. दगात्‌ ॥ ११॥ ४८ रद्रर्कन्दुप्रणाता- [ ३ तुतीयषटटे- को नामाहषीदुक्तो देवताश्रयं नक्षत्राश्रयं गाऽभि- वादनीयं नाम तव्रयादसतावस्मीति ॥ १२॥ आवार्येणोक्तः स देवताश्रयं स्वजन्मनक्षतरं यहेवत्यं यहेवताभ्रपं नामाऽऽरेय इतिवन्नक्षत्राभ्रयं वा स्वजम्मनक्षत्राभरयमाशइ्वयुग्विष्णाशमं- नामाऽहमस्मी तिवसतिबयान्माणवकोऽभिवाद्नायं गुह्यम्‌ । अश्व. युग्भरणी कृत्तिका रादिणी मृग्ीषं आद्रा पुनवसू तिष्य आर्ेषा मघा पूर्वा फलुन्युत्तरा फल्गुनी हस्तश्चित्रा स्वाती विशाखाऽनुराधा उ्ेष्ठा मलं पृवांषाढोत्तरापाढा भरवणं धनिष्ठा हातमिषकर्पाष्टपदोत्तरा प्रोठपद्‌ा रेवत्येतानि नक्षत्राणि । अश्विनो यमोऽभिः प्रजापततिः सोमो सद्रोऽदितिवंहस्पति सपाः पितर अयमा मगः सवितेनद्रो वायुरिनदरा्ी पिच इन्द्रः प्रजापतिः पितरो वाऽऽ१ः विश्वे देवा विष्णु्वसव इन्द्रोऽजकप- दुहिवुध्न्यः पपैतानि देवतानि । आश्वयुजोऽपमरणीयः कार्तिकेयो रोहि. णेयो मर्ग्शीष आप्रकः पौनवंसुः पौष आशटेषो माघः फाल्गन ओत्- रफालगुनो हस्तश्चेवः स्वातिको वैशाख आनूराधो ज्येष्ठो मोल आषाट ओत्तरषाढः भावणः भ्राविष्ठः शतभिषजः परी्ठपद ओंत्तरपष्ठपदो रेवतो नक्षत्राभयनिरवेशः । आश्विनो याम्य आग्नेयः प्राजापत्यः सौम्यो री आदित्यो बाह॑स्पत्यः स्यः पित्रिय अर्यमणो मागः सावित्र रनर वायस्य देन्द्राम्नो मत्र देन्द्रः पिञिय अप्यो वैश्वदेवो वैष्णवों वासव टेन्द्रोऽनेकपादोऽदिदुध्न्यः पोष्यो देवताभयनिर्दुशः ॥ १२॥ उत्मृज्यापो देवस्य त इति दक्षिणोरराश्यां हस्ताण्यामजाह गृहयादाचायंः॥ १२॥ माणवकाञ्चलावुत्पज्यासोशब्दे विष्णुशमंन्निति व्रयात्‌ ॥ १३ ॥ सूुयस्येति प्रदक्षिणमादतयेत्‌ ॥ १४॥ अजल गृह्न्नेव यावत्ाङ्मुखः स्यात्तावदार्वतयेत्‌ । असाविति पुववत्‌ ॥ १४॥ दक्षिणमस्षमन्यवमृश्यानन्तर्हितां नाभि- मारषेस्राणानामिति ॥ ३५ ॥ स्पष्टम्‌ ॥ १५॥ + , न र ४ चतुथः खण्डः ] द्राह्ययणगृद्यस्चव तिः । ९ अथेनं परिदियादन्तकप्रमतिभिः ॥ १६ ॥ अथशब्दो विशेषवाच। । अनन्तर्हितमेव पाणिभ्यां परितो ग्नी यात्‌ । अन्तक इदं ते परिददाम्यद्रमिल्युद्रम्‌ । अहुर इद्‌ ते परिद्दःम्यर इत्युरः । कृशन इदं ते परिददाम(ति कण्ठम्‌ ॥ १६॥ दक्ञषिणमप्त भ्रजपितम त्वाति ॥ १५७ ॥ दक्षिणेन पाणना गृह्णायाद्‌ति शषः । इतः प्रमत्यसाश्षञ्ड पिषप्ण- १ ७ ® शमन्नितिवन्माणवकनाम ब्रथाद्‌ चार्यः ॥ १७॥ सव्यनं स्वय दर्वेय त्वत ॥१८॥ सव्येन पाणिना सब्यांसं गह्णीयादत्यधः ॥ १८ ॥ बरह्मचायंसीति ॥ १९ । वष्णाशमन्नितिवन्माणवकमुक्त्वा ॥ १० ॥ ० सेष्योपविश्य दक्षिणजनानक्तमजटिषतं प्रदक्षिण म॒ञजमेखलामावप्रन्वा चयेदियं दुरुक्ताटिति ॥२०॥ समिधमापेहीत्यादिभिश्चतुभिः संप्रप्य द्भपपिष्ट नमस्कार ल कृतं चिवृत्करतां मुञ्जमेखलां प्रदृक्षिणवृत्तां चेः पररवारयन्नाचा्या माणवके मन्त्रं वाचयत्‌ ॥ २० ॥ अधीहि भो इत्युप देत्‌ ॥ २१॥ अरेः पश्चात्स्वस्थान आचाय उपविष्टे माणवकः पृववत्प्त्यागम्य दक्षिणेन पाणिना सव्यं पाणिमनङ्क्ठमुपसंगरद्या हि भो इति दृक्षिणत उदगयेष दभपु प्राङ्प्रख उपवेशेदाचायाममुख चक्षुमनास क्रत्वा प्राग. गषुदुभप्दङ्मखा वा। अय 1वंशपः स्प्रृत्यन्तरद्रम्यत- प्राङ्मुखा दृक्ष णतः शिष्य उदङभखो वेति । आचर्यश्चतं तथा कारयत्‌ । तदतदा- चायस्य समीपनयनमुपनयनश्ब्दस्य प्रवत्तिनिमेत्तम्‌ । अथापरशद्धा- मादि समापयेत्‌ । नन्वेवं सति साविञ्याध्यापनादेह(मप्रयागान्तमवि न स्यात्‌ । नाय दषः । उपन(तमध्यापयाद्त्युपनयनात्तरकटमावत्व- भवणादध्यापनस्य । ननु वेदाध्यापनं तचाक्ताभेह तु सविञ्वाध्पाप- नम्‌ । नायं दाषः । सर्ववेदाध्यापनोपक्रमरुप्रतवारसावस्यध्यापनस्य | ५० र्ररङम्हुप्रणाता- [ २ द्वितीयफने- तथा हि सवैभ्या वेदेभ्यः साविन्नी चिरुच्यत शंत बाह्मणम्‌ । अपि च स्ववेदतमकतं सवंवेदसारत्वं च साविञ्यादनां श्रुतिस्थरृतिषु श्रूयत एष । तथा हि-" जिभ्यएव तु वेदेभ्यः पाद्‌ पादमदूदुहत्‌ ` इत्ण- दिभिः । अत उपरिशद्धोमादि समाप्यंव साविञयाद्यध्यापनम्‌ ॥२१॥ अत ऊध्वं सावितयादेरध्यापएनप्रफारमाह- तस्मा अन्वाह साकिन्रीं पच्छोऽध्चशः सर्वामिति॥२२॥ पादे पादेऽवसायाध्यापयीत । ततः पाददयेऽवक्षाय ततः सर्ब सहूत्प ॥ >२॥ मह्याहतीश्वककशः ॥ २३ ॥ भवः स्वारति प्रत्येकमवमाय ॥ २३ ॥ +कृरच्‌॥२४॥ ओमिति चाध्यापयीत ॥ २४ ॥ परयच्छत्यस्मं वाक्षं दण्डम्‌॥ २५ ॥ रृत्यक्तवण्ड प्रयच्छद्‌।चाः ॥२५ ॥ भ्रवस्सुश्रुवसं मति ॥ २६ ॥ माणवकः प्रतिगृह्धीयाद्ति शषः ॥ २६॥ समिपमादन्पाद्त्रध मधान ।॥ २५७ ॥ यक्षा समिध तास्मन्नेवाद्यवाद्ध्यानमाणवकः । आपासनवदुमयतः परिपे वनम्‌ ॥ २७ ॥ क्षं चरेत्‌ ॥ २८ ॥ भषति भिक्षां दहाति बाह्मणः । भिक्षां मवति देहीति क्षन्निषः भक्षां दहि मवतीति वश्यः। इण्डहस्त आदित्यमुपस्थायाथि प्रदक्षि णी कृत्य भक्षं याचत ॥ २८ ॥ मातरमग्रे ॥ २९॥ प्रथम मातरं याचेत ॥२९॥ अथान्याः सुहृदः ॥ ३० ॥ सप इति जीपुंसोः साधारण्यत्ज्लीनियमार्थमन्या इति विशि म्‌ | २० ॥ ८ पृर्तभः ण्डः ] द्ाह्यायणमृद्यसूत्र वसिः । ५१ 0. = 4, (०. 9 आचय भैक्ष विर्दपत्‌ ।॥२३१॥ मेक्षमितीदमुपयुज्यताभिति बयात्‌ । आवचार्योऽपि गृह्णी यादतिपरय- षद यथारुचि । उपनयन वेदृध्ययनङ्ु एरुषसस्कारद्रारेण तदर्थमेव क्रियमाणमपक्षत । अध्ययनमध्यापनं यजनं याजनं दानं प्रतिग्रहो द्रिजातीनामिव्यधिकरस्य विधानादुपनयनाच्च द्विजातितवसिद्धेः । अत उपनयनरहितानां तेष्वधिकरि न केवटमवेधत्वं कितु निपेधाल- पवायश्र ॥३१॥ क म ® क तिष्टरऽस्तमयात्तष्ण।[ त्रिगतम्‌ ॥ २२॥ ० (क्‌ (क जें ति ्षाररषणे दुग्धमिति वजयेत्‌ ॥ ३२ ॥ स्पष्टे सूत्र ॥ २२॥ ६३ ॥ इति रंद्रस्कन्दृकरतायां ग्यृतत। दित यपटटस्य चतुथः खण्डः ॥ ४॥ स्थ पतवमषः कखन्ड्ः। गोदनि चालवककल्पः ॥ १ ॥ अष्टो रतानि सपन्त छन्दोगानाम्‌ । उपनयनं गदान व्रातेक्रमा- हित्यत्रतं महानाश्क्मोपनिपद्‌ं माोतिकं तरह्यसामवतमिति । तषामुपाक्र- रणि र्गौ च स्पर्यते । तप्रोपनयनं कृत्प्नाध्ययना््मपि सद्दतान्तरनिर- पक्षं साविञयध्ययने तत्सामाध्ययन चपकरोतीति वतान्तरत्वन व्यष- दिश्यते निरपेक्षाकारस्य च विसगः क्रियत । उपनीत वक्ष्यमाणान्यधः- शय्यादीनि स्॒व्यक्तानि च नियमादुानि समाचरन्तं सादिता तत्साम चाध्याप्य यथाभ्रद्धे काटे गते विसर्गं कुयात्‌ । हविष्यमकमुक्तं भाोज- पित्वा प्रागदपालाग्वोदसा ग्रामान्निष्कम्य कमण्डलुनादृक गृहीत्वा प्रागदुक्धवण दृश गमनप्टिष्य कुशः प्रदक्षिण मण्डल कृत्वादत तेनाद्केनाऽऽचम्य दममु्टिं गृहीता प्रह्व मृतो वामदुत्येन मण्डलं प्रवि शदाचार्यः। शिष्यश्च तमन्वारभ्य तथा प्राविङ्ञत्पुनराचम्य प्रपद्‌।न्तं कृत्वा<न्वारभ्पे व्याहति भिहुतवेन्दरा य बहद्धानव स्वाहा प्रजापतये मन॑ स्व हेत्यावाराधावायाऽऽ्ज्यमागो च हषवाश््रय स्वाहा क्षमाय स्वाहा रुद्राय स्वादेन्द्राय स्वाहा ब्रह्मणे स्वाहा प्रजापतये सदाह ५२ रद्स्कन्दप्रण।ता- [ २ द्वितीयषटले- विष्पभ्यो देवेभ्यः स्वाहा कपिभ्यः स्वाहा करभ्यः स्वाहा यजुभ्यः स्वाहा सामभ्यः स्वाहा श्रद्धाये स्वाहा प्रज्ञाय स्वाहा मेधा स्वाहा साविन्ये स्वाहा सद्चस्पतये स्वाहाऽतुमतये स्वाहेति च हूत्वा होमं समाप्य कुरोप्वासीनः दक्षिणेन पाणिना कुशमुष्टिं धारयन्यथाविधं यक्ष्यमाणस्तथा विधं श्रावयेत्‌ । अप्वा व्याहृतीः सावितवीं च चतुरन- दत्य मनसा सम साविवं च सोमं राजानं बरह्म जज्ञनमिति द पश्चनिः धनं वामदव्यवेरूपवाचोवतानि च मद्रश्रेयस्तां च पवं गत्वा गायतं श्रावयेत्‌ । अथोपरिष्टात्सत्त ह महसामकल्माषवामदेष्यानि गीला पूनरकदेशं प्रणीयाथातुप्रवचनीयहामः । प्रपदान्तं कृत्वाऽन्वारभ्ये व्याहृतिभिस्तिसृमिहुत्वा पुनश्च समस्तान्ताभिश्चतसुभिहुत्वाऽ्म्रे बतप्रत इत्याद्भिः पञ्चभित्रह्मचारणं हावयेत्‌ । उपनयनव्रतमचारिषं तत्ते प्रावाचं तदङ्क ॒तेनाराद्धमिदमहमनृतात्सत्यमुपागामिति मन्त्रव कारः। कचं साम सदसस्पतिमिति चाऽऽज्यं ज॒हूुयात्‌ । उपारश- द्भवामि दक्षणान्तं कृत्वा तसमिन्नेवाग्रावथचिका्यं कारयेत्‌ । ततो वामदृव्यन कमनो निष्क्रमण ततां बाह्यणमोजनम्‌ । अथ गोदानोपा- करणम्‌ । तत्र षांलवक्रपिवंपनमित्यथंः । वपनाङ्गत्वान्ना पितादि- रप्य तिदिर्यते । कृसरस्थाीपाको मात उयायुपमिति च चयं निवत, अत इथताद्धोमस्त्वस्ति । एवं चोटोपनयनगोद्‌ानेभ्विति वचनात्सम- स्तान्तमिव्याहूतिमिर्होभः कतव्य: ॥ २॥ सलाम वापथत्‌॥ २॥ स्पष्टम्‌ ॥ २॥ गोअश्वाविमिथुनानि दक्षिणाः पृथग्बणानाम्‌ ॥ ३ ॥ गामिशनमर्वामथुनमातमिथुन च यथाक्रम ब्राह्मणादीनां गोः स्थात स्वात्‌ ॥३॥ सर्वषां वा गाः ॥ ४॥ स्पषटप्र ॥४॥ ~ अजः केशपरतिग्रहाय॥ ५॥ ` यः के श्ञान्निखनेत्तस्म देयः ॥ ५ ॥ \ पचमः खण्डः | द्राह्यायणगद्यसूत्रवृत्तिः । ५३ उक्तमुपनयनम्‌ ॥ ६ ॥ च[टवद्वपनान्तं कृत्वा पुनरेकदेशं प्रणीयोपनयनवकृत्त्रं कूर्यात्‌ । गोदानवते चरिष्यामीति मन्त्रविकारः। समीपनयनस्याध्यापनार्थता- तसाविञयाद्यध्यापनमपि तद्देव ज्गु्यात्‌ । यदूपनयनं गोदानेऽपि तदेव - क्तमिति सुज्रयाजना ॥६॥ आचरिष्यन्तं संवत्सरम्‌ ॥ ७ यस्य सवत्र चारष्यामातं बद्धस्तमवद्‌ बत ग्हुयत्‌ । यस्यतन चरिष्यामीति बुद्धस्तं न य्राहयेदित्यथः। तमपि केनाप्यपायेन तथा घद्गत्पाद्य यहयदव ॥ ७॥ अनियुक्तं वहतम्‌ ॥ ८ ॥ अनियक्तमनियतप्‌ । तशब्दोऽवधारणार्थोऽहतभवानियतमव । सूत्र च मखट दण्डा नियता एव । असत्यवधारणे कृतकायतया तेषामपि निवत्तिराक्ङ्कयतातः पुराणानि स्यक्त्वा नवानि गृह्णीयादित्य्थः॥ ८ ॥ _ तवाश्छकरः ॥ २ ॥ अनियतः ॥ ९॥ अथ वतिनो नियमा उच्यन्ते- अधः संवेश ॥ १०॥ खट्वादिनिपधः॥ १०॥ अमध्मासाशा स्यात्‌ ॥ ११॥ स्पष्टम्‌ ॥ ११ ॥ मेथुनक्ुरर्यस्ञानावटेवनदन्तधावन- पाद्धावनानि वर्जयेत्‌ ॥ १२ ॥ . शुरफृत्यनिषेधो ने पर्च्छेद्नस्व । वुष्टाथस्य प्चानस्य निपेधोन विहितस्य । अवलेखन स्पृश्यमला गकप्णभ्‌ । पादधावनं नखकून्त- नाद्‌ ॥ १२॥ नारय वमि रेतः स्कन्देत्‌ ॥ १३ कामे निमित्ते रतःस्कन्द्नं न दु्यात्‌ । अनेनेव निषिद्धे मेथुननिपेधो दोपमृयस्त्वमुचनार्थः ॥ १३ ॥ ५४ रुव्ररफन्द्प्रणात- [ २ द्विनीयषन- गोयुक्तमारोहयेत्‌ ॥ १४ ॥ गवा युक्तं रथादि । १४॥ न्‌ अ्रामपि्ह्य ॥ १५ ॥ उपानहौ यमे वर्जयेन्न बहिर्मिपेधः । एषु सवेष्वधिकारवचनानि सजातायस्पृत्युक्त(पसग्रहाभान ॥ १५ ॥ मखटाधारणनक्षचयदण्डसावदवन पसप श्नप्रातरा्वाद त्यम्‌ ॥ १६ धारणश्रहणं वखसत्रचमणामपसंग्रहणाथम्‌। मेक्षचयमुक्तेन प्रकारण, खयग्रहणं सायंप्रातभक्षभोजनाथम्‌ । दण्डस्थानन्तरं धारणशब्दोऽध्या६ तेष्यः। वेनष्टानप्पु प्रवेश्यान्यान्मन््रेण गृह्ण यात्‌ । मेखलामजिनं दण्डमुपवात कमण्डलुम्‌ । अप्सु प्रास्य विनष्टानि गरह्तान्यानि मन्नषत्‌ ॥ इति भनुवचनाच् । समिदाधानं देव सवितः प्रसु्रेति टोकरिकरश् परिचरणतन्त्रेण सायं प्रातश्च । आधानग्रहणं व्याहूतिमिश्च समस्ता म्तामिः समिहाधानाथम्‌ । यया एव सभिधः 1 उपदपशनं पानम । प्रातरभिवादो गुरूणां कण्टप्तमो बहर उद्धत्य व्यस्तेन पाणिना दक्षिणेन दक्षिणं पदं गह्णीयात्सष्येन च समग्यममिवादयेद्वष्युशम। नामाहमस्मि मा इतिवद्यथानाम । नित्यमिति समापरेष्यपि वतष्वा क्नानाः दनुवृत्यथम्‌ । एते सववतप्ताधारणा अनियुक्त मित्यारभ्योक्ताः ॥ १६ । गोदानवरातिकादित्यव्रतोपनिषञ््प- सामिकाः सवत्राः ॥ १७॥ संवत्सरं च कष्या इत्यथः ॥ १७॥ नाऽऽदित्यवतमेफेषाम्‌ ॥ १८ ॥ एकेषां शासिनामादित्यवतं नास्ति येषां श्ुक्रियपाठोन विद्यत हत्य्थः। अपरा व्यास्या--एकेषामाचारणां मतेन सर्वेषामेव शाखिनः मादित्यवतं नास्ते।ति ॥ १८ ॥ "प = क य चरन्त्येकवापस्ा अ्रवान्त ।॥ १९॥ न वाससां परतनं कुयात्‌ ॥ १९॥ ६ पश्चमः खण्डः |] दाह्य यणगृह्यसूतधुक्सिः । ५५ न चापोऽ्युपयन्ति ॥ २१॥ स(ना५मपि नाव गाहनं कुथः ॥ २१ ॥ शर्केवरीणां दादश नष्‌ षट्‌ अय इति विकंत्पाः ॥ २२ ॥ संवत्सरा इति वर्तन्ते । विकल्पा इति । विविधा एते कल्पा न हल्या इत्यथः । अनेन काटप्रपस्त्वेन फल प्रस्व थोत्यते ॥ २९ ॥ अथ महानाश्िकवतिनो निषममाह- छण्णव्क्चः ॥ २२ ॥ कृष्णस्तु वणं विशेष आपद्रुवखता वा ॥ २१॥ रष्णभक्षः ॥ २४॥ नोरसाहाराऽपक्ष्वाहारो वा ॥ २४ ॥ आचायाधिनः ॥ २५ ॥ असत्यप्यध्ययने तलियहितक्ारी स्यात्‌ ॥ २५॥ तपस्वी तिष्ठेदिषिति ॥ २६ ॥ आस्त नक्तम्‌ ॥ २७॥ स्पष्टे ॥ २६ ॥ २७॥ संवरसरमेकेषां पुः श्रतधेत्‌ ॥ २८ ॥ यस्य पित्रादिभिस्डयवरेः श्क्वय।ऽधीताः संवत्सरमेव चरेदित्यक्ष मन्यन्ते ॥ २८ ॥ उपोषिताय परिणद्धाक्षायानुगापयेत्‌ ॥ २९ ॥ व्यत्ययो बहुलमिति दिती षस्थाने तादृ्थवाची चतुर्था कृता तद्‌- धानां धर्माणां बहत्यं सूचयितुम्‌ । ते च धमां निदानकारणाक्ता भाचारसिद्धाश्च वदितव्यासतान्वक्ष्यामः-महानाम्न्यध्ययनकाल अ- चायंशिष्ययोहस्तनोादकधारणम्‌, एकावाद्रावा गायेतां न बहवः, सकः दचमुक्त्वा साम च सकृदेव पुरीषपदमुक्त्वा पुनः पादशः सक्रद्त्रया- नाऽऽवतयत्‌, एकस्मिन्दिने बरत चरणकले सायं प्रातः प्नानं) षपति शरणं ५६ रुद्रस्कन्दुपरणीता- [ २ द्वितीयपट- नातीयात्‌, नात्रोपेक्षा कर्तव्या कृत्प्रवेद्तुल्यतादस्य साभ्नः, वतचरण. काले पर्णंऽहाराने वाग्यत उपवसेत्‌, प्रागस्तमयादृहतेन वाससा चक्षुष पाय राघ्नावारसीत। अथापरेदयुरुपा पितं परिणद्धक्ष वाग्यतमुपनयन वच्छेयःपयन्तं गत्वा शक्वरीगापयेत्‌ । भ्रावयद्रा भ्रवणविधिवचनात्‌। अनुः साहश्याथः। अध्ययनक्राठवदृद्क धारणमृग्जपश्चत्यथः । प्रतिस्त- तीयं परीषपद्ाभ्यासो विशेषः ॥ २९ ॥ पथा मान प्धक्ष्यन्तीति ते प्रातरभिवी- क्षयन्ति यान्यप्रधक्ष्यन्तं मन्यन्तेऽपोऽग्र वत्समादित्यम्‌ ॥ ३० ॥ | शक्वरी गानानन्तरं यथा दीक्षणे कृते मां दग्धु न शक्ष्यति माणक इत्याचार्या मन्यन्त तथा त बीक्षदेखातःकाले । अमीत्यामत्य (2) वीक्षण थम्‌ । बहुवचनं गुरुत्वात्पजनाथम्‌ । यानि दग्धुमश्क्पं मन्यन्ते तामि वीक्षपेत्‌ । कानि पुनस्तानि । अवाद्‌ नि ॥ ६० ॥ तेषां वीक्षणमन्त्रान्कमश् आह- ज्योतिरक्षव्यख्यमित्यभ्नं पशुनभि- व्यर्यमि।ते वत्सं सुरभि व्यस्य मित्यादित्यं विभृभेद्राचम्‌ ॥ ३१ ॥ याङ्ानियम त्यजेन्नावहय मेत ॥ ३१ ॥ गोदक्षिणा ॥ २२ ॥ , दीक्षिता मोराचार्थाय देया माणवकेन ॥ ३२॥ कंसो वासो रुक्मं च ॥ ३३॥ कसपूणां आपस्तत्र रुक्मं निधाय वीक्षेत कंसरुदमयोश्ापिधाना्थं दख्मायार्याय दद्यात्‌ ॥ ३२ ॥ अनुप्रवचनी येष्वृचं साम सदसस्पति- भिति चाऽ{स्यं जुहूयात्‌ ॥ ३४ ॥ पवचनात्श्चाक्कियत इत्यनुप्रवचनीयहोमः। चकारः समुच्चयाथ उप नयनविसगऽस्मामिशुक्तानाम्‌ । आनज्यमितिप्रतिनिधिवजेनाथमलामेऽपि कालोकषं एवेति । सषिताभ्रावणरहस्वविधयो गृह्यशेप द्रष्टग्या; । ५ पृश्चमः खण्डः ] द्राह्यायणगृद्यसूजवृत्तिः । ५७ सवानुषरिणास्मामेरुवनयनमुक्तम्‌ । अथोक्तेन प्रकरेण गोह नवतस- पाकरत्य तस्मिन्सवत्सरेऽ्र आयाहीत्यादिवर्मीव धृष्ण वा सजेत्यन्तमच प्ध्याप्य 'ओंगनायि' इत्यादीनि चाऽऽ्येयन्द्रपावमानानि पर्वाण्यध्याप- यीत । पूर्णं संवत्सर उपनयनविसर्गवद्धिसग कूर्यात्‌ । नात्र प्रागुाद- गमननियमः। वामदेभ्येन परवेश्षनिष्कमणे। वामदेष्यादिभेयोन्तं सप्त(प्ता). हादिकल्माषन्तानि निवतन्ते । गायत्रस्य स्थान आयेयेन्दरपावमानानि पर्वाणि श्रावयेत्‌ । अशशक्तश्व्पवा्यन्तानि सामानि ‹ सोमं राजानमित एत उदारुहन्सपभ्यां महोनाम्‌' इति अमि विपृष्ठम्‌' इति च श्रावयेत्‌ । अनुप्रवचनीये गोदानवतमचारिषमिति मन्तरविकारः ॥ २४॥ अथ व्रातिकमुपनयनवत्वं क्यात्‌ ॥ ३५॥ तस्मिन्संवत्सर इन्द्रज्येष्ठं ब आ मरत्यादिदुप्रपाणा इह स्तेत्यन्तम च- मध्यप्यार्कद्रद््रवतानि च्छन्दसानि चीणि परवाण्यध्यापयीत। आदि. त्य्ठतामावपक्षे श्ुक्रियमपि श्रावयेत्‌ । पणे संवत्सर उपनयनविसर्ग- वत्स कुर्यात्‌ । गायन्नस्थाने छान्दसानि पर्वाणि श्रावयेत्‌ । अश्क गोदानवतवद्रातिकव्रतमिति मन््रविकारः। वातिकादित्यवतमहानाभभि- कोपनिपदेषु नास्ति संहिताहोम इति केचिच्छूवणाप्पुवो होमः । स हिताध्ययनार्थतात्संहिताहोम इत्युच्यते । इमं होमं करखाऽग्रेया- दीनां पर्वणां छन्दसानां शक्वरीणां चाध्ययनं संहिताध्ययनापे- त्युच्यते ॥ ३५ ॥ वरातिकवतानन्तरमादत्यत्रतम्‌ ॥ ३६ ॥ तस्य व्रातिकवदुपाकरणम्‌ । तस्मिन्संवत्सरे शयुक्रियाध्यापनम्‌ । तमू(ढ)म्मिः सहोपनयनविसगवल्छुयत्‌ । गायच्रस्थाने चुक्ियाणे । अशक्तो पुवंवदादित्यवतमिति मन्रविकारः ॥ ३६ ॥ अथ महानाश्निकम्‌ ॥ २३७ ॥ अस्योपनयनवदुपाकरणविसर्गो महानाश्चिकवतमिति मन्न विकार) गायत्रस्थाने शक्यं: । शेपभुक्तम्‌ ॥ ६७॥ क "ना अधपितियनवदपिनपदम्‌ ॥ ३८ ॥ उपनिषद्रतमिति मन्त्रविकारः । गाणचस्णराने देव सविनतरिन्मिहि > श ५८ रव्रस्कन्दप्रणीता- [ २ द्वितीयपष्छे- च पुनरावर्तत इत्येवमन्तं स्यात्‌ । कृत्छग्रावणाशक्तो यज्जरोकारादिभ्यः प्राणानामाद्यन्तामि वाक्यानि सोमं राजदीनि च भावयेत्‌ ॥ ३८ ॥ क अथ ज्यष्ठसामव्रतपर ॥ ३९ ॥ उपनयनवत्छदमिति ज्येष्ठसामवतमिति मन्तरषिकारः ॥ २९ ॥ = क क ® भ(तिकवतामात का ॥ ४०॥ गायन्नस्थान आज्यदहादित्रियम्‌ ॥ ४० ॥ कप, # + ७ अथ बह्मपामद्रतमें कुर्यात्‌ ॥ ४१ ॥ रुच्या( ष्या )चरणं काट नियमो बदह्यसामवतमिति मन््रविकारः । गायघ्रस्थाने तव इयावीयम्‌ । ऊर्गि, इत्यायेवमन्तं तव श्यावीयमिति केचित्‌ । इट द्पश्चानुगानमिति केचित्‌ । शाखान्तरस्थमित्यन्पे । गोदानादिचत्वारि वेदवतादीनीति गोतमवचनादादित्यवतामाषपक्ष आओपनिषदसं हितानि चतवारि स्युः । वतचतुष्टयपक्षे तूपनयनं सर्वा त्वान्न गण्यते वतत्वेन । बतापेक्षाणां वेद्मागानां वतकाटेऽध्ययनाश्शक्तो वतकालोक्षः कायः । समाप्य वावतमनियतकाढमधीयीत । इतरस्य त॒ वे्मागस्य न कालनियमो वेदाङ्गानाम्‌ ॥ ४१॥ अथ प्रकृतमनुसरामः क चेः ० ¶ णको (क श चित्ययुपोपस्पशेनकणंकोशाक्षिवेपनेषु सूापयु- क सू ८ ^ श (क २.9 दितः सूयाभिनिमुंकत इन्दियेश्च पापस्पर्शः १ क भ, ९ ® €` पुनमामित्येताष्यामाहूतीजंहुयात्‌ ॥ ४२ ॥ यपागनिचयनयाः क मापव गादष्वमुपस्पशने दोषोऽस्ि तन्निर्हरणार्थ- मिदम्‌ । श्रोत्रे शब्दिते वामचक्षुःकम्पने च दुनिमित्तत्वात्तनि्हैरणार्थम्‌ । स्वपन्तं सुपा ऽभ्युदयादस्तामेयाद्रा तत्र दोषनिहरणाथेम्‌ । मनसा निषिद्ध चिन्तिते चक्षुष निषिद्धे दष्टे भोत्रेण तिपिद्धे श्रते घाणेन निषिद्ध आघाते वाचा निषिद्धे भाषित एवमिच्िेः पपङृद्धिगुक्त- स्तदोषनिहैरणा्थं जुहुयादाज्यतन्त्रेण परिचरणतन्तरेण वा । एनमिति पुनर्मन इति च मन्त्रादिः ॥ ४२॥ आज क, क ० ज्यल्पे वा समिषा ॥ ४२॥ समित्तश्नेण ॥ ४३ ॥ ` ५ पृशचमः सण्डः ] द्राह्यायणगद्यसूतरवृ तिः । ५९ १ न नपद्रा ठषुषु जपद्रा टषुषु ॥ ४४॥ अल्पेषु पापेषु । द्विरुक्तिः पटलसमाप्यर्था ॥ ४४ ॥ इति रुदस्न्द्कृतायां गरह्यवृत्तो द्वितीयपरटस्य पञ्चमः खण्डः ॥ ५॥ अथ ततीयः पट्टः । पतन पथवः दण्टः) आप्टवने प्रस्तादाचार्यकटस्य परित आस्ते ॥ १॥ तयोराप्ठावनं परवंमित्यक्तं तदिदानीं परुषस्योच्यते । आप्टवनं स्नानम्‌ । तश्च कर्जन्तरा निदंशे स्वयमेव सर्वं कुयात्‌ । आचायगह- स्याग्रे मागे प्रावृते देश उद्गगरेषु दु्षूपविशेत्‌ ॥ १ ॥ उदङ्मुख आचायः प्रागग्रेषिति ॥ २ ॥ तस्य दक्षिणत उपविशेत्‌ ॥ २॥ एवं ब्रह्मवर्चसकामः ॥ ३॥ नित्ये कामोपबन्धोऽयम्‌ ॥ २॥ गोष्ठे पशुकामः ॥ ४ ॥ स्पष्टम्‌ ॥ ४॥ सभायां यशस्कामः ॥ ५॥ बह्मस्थाने ॥ ५॥ सर्वोषपेनापः फाणयेत्‌ ॥ ६ ॥ सरवैरोपधिफलेर्यथालामं संयोज्योदकम परिनाऽपः फाणयेत्तापयेयः काश्चत्‌ ॥ ६ ॥ सुराभिभिश्च ॥ ७ ॥ सुरमिगन्धिमिश्च संयोजयेषृपः ॥ ७ ॥ ताभिः शीतोष्णाभिराचायाऽभिषिथेत्‌ ॥ ८ ॥ तप्तामिः शीतोदकसंयुक्तामिः रशिष्यमूरधन्यवसिचेद्रक्ष्ययाणप- कारेण ॥ ८ ॥ ६१ रद्रस्कम्दप्रणीता- [ २ तृतीयषटे- स्वयं वा मन्वाभिवादात्‌ ॥ ९॥ मामिति मन्त्रलिङ्गात्‌ ॥ ९॥ उभ्रावि्येके ॥ १० ॥ तेनेममित्याचा्यां त्रयात्‌ ॥ ११ ॥ तेनाहं माममिपिश्वामीर्यन्र तेनेमममिष्श्चामीति ॥ ११॥ ये अप्छित्यपामञ्जदिमवतिश्वेत्‌ ॥ १२॥ उपनयनवदन्यः परयेत्‌ मूमाववाश्चं सिश्चेदाभिषेक्ता ॥ १२॥ क्ष, कि, अ, कि यदपामात चतं ॥ १२॥ तृष्णीं वेति ॥ १४ ॥ स्पष्टे ॥ १३ ॥ १४॥ गारोचन इति गृद्याऽऽत्मानमभिषिच्ेत्‌ ॥ १५ ॥ एवंवद्स्लिना परणं गृहीत्वा । गद्येत्यसमासेऽपि बहुटषचनार्ल्य- प्करृतोऽस्य बहुविषय योत यितुम्‌ । अतो गृहीत्वाऽभिपेकः । आलत्रान- मिति शिष्योपटक्षणाथम्‌ ॥। अच्राऽऽचा्योऽपि शिष्यमेवाभिषि- भ्वेत्‌ ॥ १५ ॥ क्षि, क्ष के, क येन शिपमिति चेति ॥ १६॥ तृष्णं वेति ॥ १४७ ॥ स्पष्टे ॥ १६ ॥ १७॥ उयन्नित्यादित्यमपतिष्ठत्‌ ॥ १८ ॥ अनाद्रण वखेण परिधायाऽऽचम्बोदगपरेषु द्भषु स्थित उपतिष्ै- च्छिष्ः ॥ १८ ॥ समस्ये देति ॥ १९॥ प्रातयावमिरस्थात्सतिपनेभिरस्थात्सायं यावभिरस्थादशसनिरसि शतसनिरसि सहस्समिरसीति दृक्षसनिं मा कुर शतसनिं मा कुरु सह. ससनिं मा र्विति समासः ॥ १९॥ [ प्रपमः लण्डः] द्राह्यायणगृद्यसूत्षत्िः । ६१ विहरन्ननुसंहरेदक्षरसीतीति ॥ २० ॥ यथापाठं बुवन्नाविरेत्यस्यानन्तरं चक्षुरसतीत्याहि विरनपञ्ज्य वृषात्‌ ॥ २० ॥ उदुत्तममिति मेखलामवमश्वेत्‌ ॥ २३ ॥ समासः ॥ २१ ॥ भ्ाश्य वापयेच्छिखावर्जं केशश्मश्ुटोमनखानि ॥ २२ ॥ स्पष्टम ॥ २२॥ अलेछृतोऽहतवासप्ा श्रीरिति सज प्रतिमश्चेत्‌ ॥ २२ ॥ द नवे वसे परिधाय सरजं बलयाकृतिं कृत्वा शिरप्ति प्रति मृशवेत्‌ ॥ २३॥ नेत्यो स्थ इत्यपानही ॥ २४ ॥ पादयोः प्रतिमश्चेत्‌ ॥ २४ ॥ देदशाच( णव )दण्डमादया्रन्धव।ऽप्तीति ॥ २५॥ सपृत्युक्तलक्षणं दण्डं गरह्ण।यादित्यथः॥ २५॥ उपेत्याऽऽचायं परिपदं परक्षेसक्षमिवेति ॥ २६॥ आचायसमीप गत्वा संपदं परयेन्मन्त्रेण ॥ २६ ॥ उपविश्योष्ठापिधानेति मख्यान्ाणानभिमृशेत्‌ ॥ २७ ॥ दूभषुपमिभ्य चक्षुषी भोतरे नासिके चामिमृशेन्मन्त्ेण ॥ २७॥ गोयुक्तं रथमाटैद्रनस्पतय इति ॥ २८ ॥ आस्थाता त इत्यागोहदिति ॥ २९ ॥ प्राचीं भ्रपायोदीचीं बा प्रदक्षिणमावतयेत्‌ ॥ ३० ॥ स्पष्टानि ॥ २८ ॥ २९ ॥ ३० ॥ क्षि, ॐ, ०० प्रत्यायातायध्यामस्यक ॥ ३१॥ प्रत्यागताय मधुपक दद्यादाचायः॥ ३१ ॥ उक्तमाष्रवनम्‌ । अत ऊर्ध्वं प्नातकस्य कृतविवाहस्य च साधारणा- ्यमानाह- ६२ रुद्रस्कन्द्प्रणाता- [ ३ तृतीयपण्टे- वृद्धशीटी स्यादत ऊर्ध्वम्‌ ॥ ३२ ॥ दर्पादिपरिवर्जक हत्यर्थः ॥ ३२ ॥ नाजातटोम्न्योपहासमिच्छेत्‌ ॥ ३३ ॥ विवाहादृध्यं मेथनप्रसक्तावसमर्थया मेथुनं तदर्था च चेष्टां न कुष. दित्यथः ॥ ३३ ॥ नायुग्बा ॥ ३४ ॥ अस्वार्थ्येनाश्क्यादिनिाऽयोग्ययोपहासं नेच्छेत्पी डाहेतत्वात्तस्याः॥३४॥ न्‌ रनस्वठयपा ॥ २५ ॥ रजस्वटया स्व माययाऽऽघ्नानात्‌ ॥ ३५ ॥ न समान्या ॥ ३६ ॥ समानार्षेयया । अथां द्विवाहस्यापि प्रतिषेधः ॥ ३६ ॥ अपरया दारा प्रपच्द्िःपकपयषितानि नाश्रीयात्‌ ॥३५७॥ इद्वारपवेशनं यञ्च योग्यमेव द्रव्यं पक्वमेव पुनः पच्यते ब्रीहिमूल- फठादेस्तु संस्काराथं द्िःपक्रस्य न प्रतिषेधो यच पक्रमुषःकालमत्येति तन्न मुश्नीत ॥ ३७ ॥ अन्यत्र शाकममांसयवपिष्टविकारेभयः ॥ ३८ ॥ दिःपक्रपयुषितयारभ्यनुज्ञा ॥ ३८ ॥ पावस्नार्च ॥ २९॥ अन्यत्रेति वतेते । चकारः पयोविकाराणां च संग्रहाः ॥ ६९। फटप्रचयनोदपानवेक्षणवषतिधावना- पानत्स्वयंहरणानि न कृयात्‌॥ ४०॥ उत्पत्तिस्थाने प्रकीर्णानां फलानां संधीकरणं प्रचयनं दूपादाकवाः ङ्मुखवेक्षणं वपति सति तदेशो द्धावनं स्वयोरुपानहोहस्तादिना धार णम्‌ । रज्ज्वादिव्यवधाने न दोषः ॥ ४०॥ नागन्धां सरजं धारयेन्न चेद्धिरण्यस्चक्‌ ॥ ४१॥ स्पष्टम्‌ ॥ ४१ ॥ पदमिति न वृथा व्याहरेत्‌ ॥ ४२॥ मद्रामित्यकारणं न षेदेत्‌ । उक्ता नियमाः । ४२॥ प्रथमः खण्डः] द्राह्यावणगरह्यसूत्रवत्तिः। ६३ पुष्टिकामो गाः प्रकाटयेतेमा म इति ॥ ४३॥ पषबद्धिकामा गाः प्रातरगृहाश्निर्गमयेत्‌ ॥ ५३ ॥ प्रत्यागता इमां मधुमतीरिति ॥ ४४ ॥ सायं प्रत्यागता अभिमन्येत्‌ । अयमेकः कल्पः ॥ ४४ ॥ अधापरः- पुष्टिकाम एव प्रथमजातस्य वत्सस्य प्राडमातुः रटेहनाहलादमुदिह्य निगिरदरवामितीति ॥ ४५। संवत्सरे पण जातस्य ॥ ४५ ॥ संप्रजातासु गोष्ठे निशायां विलपनं न जुहूयास्पग्रहणेति ॥ ४६ ॥ स्बास॒ संमरजातासु सायमाहूत्वनन्तरमाज्यतन्त्रेण । अयमप्येकः ॥४६॥ अथापरं पुष्टिकामस्येव- अथापरं वत्समिथुनयाः कणे लक्षण कृयाद्पुवनमिति ॥ ४७ ॥ पुसः खियाश्च कर्णेषु विन्द छेद्न कुयात्स्वापितिना ॥ ४५७॥। पंसोऽग्र ॥ ४८ ॥ प्रथममित्यर्थः ॥ ४८ ॥ लोहितेनेत्यनुमन्त्रयेत ॥ ४९ ॥ तृष्णीमन्यासामपि टक्षणं करत्वा स्वां एवानुमन््येत ॥ ४९॥ तती प्रतारिताभिपतन्तीम्‌ ॥ ५० ॥ निगतासु गोष्ठे बन्धनार्थरज्जुममिमन्बयेत । अयमेकः कल्पः । एते रह्पा अहरहः फल सिद्धेः कायाः ।॥ ५० ॥ इति रुद्रस्कन्द्कृतायां गद्यवृततो तुतीयपटलस्य प्रथमः खण्डः ॥ ? ॥ अथ द्वितीयः खण्डः) पय श्रावण्यां पोर्णमास्पां गृह्यादभिमतिप्रणीय प्रतिदिशमुपरिम्पेदधिके प्रकमे ॥ १ ॥ प्रादण्यामित्येव सिद्धे पणमास्यामित्यन्यत्रापि प्रावणीग्रहणे पीण- ६४ सद्रस्कन्दुप्रणाता- [ ३ तुतायषएे- मास्यर्थं ्राषणी मित्येक इत्यत्र । इतरथा हि हस्ते स्यात्‌ । प्रकृतलादु. पवसथ्येऽहनि वाहन पशथदश्यामेतत्कुयात्‌ । यदि पएर्वाह्न पश्चदकश्ी त विद्यते यजनीयेऽहनीदं कृत्वा पोणमसं कुर्यात्‌ । रवमुत्तरेष्वपि करममु 1नवापशन्य तण्डुल स्गह्याय मजतन्कितवा ताज्रधायवि सक्तन्करत्वप्य ाध्णद्मःतरन। दुभमघु नरूपमुद्कप्रण पात्रमन्यञ्चाद्कपन्न दुवा दम स्त्वं च (ध. { गद्याय. परस्माद्‌ द्विपदमतीत्या्ने4क्षिणतो गत्वाऽभ्य क्षणः -त्व। 2 ्या्चेर्कदेश्ं प्रणीय तच निधाय तस्याः प्रतिदिशमे- कदु" प्रागुप्भ परदृक्षिण गोमयेनोपलिम्पेत्‌ ॥ १॥ सटरट्गहातान्सक्न्सव्या छता वृ्ब्हत् नना यापाः प्राच्पामात बढ वचवपत्‌ ॥ २ ॥ दक्षिणपश्चिमयोरुपलिप्तस्थानयोरन्तरुपविरय परणंपाघ्ात्पाान्तरे किंचिदरुद्कं निनीय तदं पव॑स्मिन्रुपठिक्तस्थाने पाणिनऽऽसिच्य तेनेव पाणिना दभ्या सक्तननिधायोपटि प्तस्थाने दर्व्या सक्तूननिद्ध्यात्‌ ॥*२। @> अ 9 क, निनयदपा रष ॥ २॥ शिष्टमथम्‌ ॥ २॥ = 6 क ® 9 थ ९ अप उपर्द्रषव्‌ प्रातद्श पथादङ्गम्‌ ॥ ४॥ पाणा प्रक्षाल्य यथाविङ्क मन्वाः।॥ ४॥ (भि क्र, ०, भ क्न $ द[क्षणपाश्चमात्स्णात् च सचरः ॥ ५॥ दृक्षिणस्योपालेप्तस्यागरश्चान्तरेण पार्णिं प्रसायं पर्ववत्कर्यात्‌। पश्रि मस्याप्रेश्वान्तरेणो त्तरेण । अनतिप्रणीतस्योत्तर एव द्रव्याणि स्यः तदश्ादययावदृवदानाथमेवोपादायापादाय षरटिकमं ।॥ ५ लूपण राषहनत्रववप्पातप्रणातादनातप्रण- क ६ ¢ ® तस्पाच्व नप्ा पारणा स्वा नमः (अ (क म पृथिव्या इति जपेत्‌ ॥ ६॥ निनात्यन्तमपस्त्वात्ानं तथा तेषामेव यावस्तदर्थो विधीयत इति यक्तमभिधातं सवन्सदतनतिप्रणाताश्विोष्यानतिप्रणातस्य पश्चात्स्व स्थानं गत्वोपदिश्यावश्वा पाणा ममां निधाय जपेत्‌ । तत उत्थाय ९ द्वितीयः सण्डः |] द्राह्यायणगृह्यसूत्रवत्तिः । ६५ सोमो राजति व भस्तम्बमुपस्थाय स्तम्बस्थानात्सवांत्मना साध्यां सायं संध्याभिति नमस्कुयान्मन्लिङ्गात्‌ । अतः परं प्रणीतस्य लोकिक- त्वम्‌ ॥ &॥ अक्षतानााय प्राङ्वोदङ्वा ग्रामानिष्केम्य जुहुयात्‌ । अञ्जलिना हये राक इति चतसृभिरिति निहितानाद्यं च गृरीताऽधुक्षणान्तं रवानि निधाय परिचरणतन््रेणाविच्छियाडगुल्पमरजहूया- दाहुतिमन्तं भरागुपकम्य जपेद्रसुवन एषीति तरिधिः परतिदिशमवान्तरदेशेषु च ॥ ७ ॥ होमं समाप्योत्तरतोऽेः प्राचीं गत्वा प्रागुपक्रमप्रदक्षिणमग्चेरश दिषु पिषठन्नरन्यमिमुखधििर्वंयात्‌ ॥ ७ ॥ ऊध्वं परक्षन्देवजनेयः ॥ ८ ॥ वसवन एधीति बुयात्‌ ॥ ८ ॥ तियंङ्डितिरजनेभ्यः ॥ ९ ॥ तिथङ्पेक्षन्‌देवजनशिष्टेभ्यधिर्रुपात्‌ ॥ ९॥ अवाङ्गरक्षन्परतयेत्यानवेक्षन्क्षतान्परा्रीयात्‌ ॥ १० ॥ होमशिष्टानभथिं च गृहीष्वा तान्यवचित्तां गृहं प्रत्यागम्य मक्ष येत्‌ ॥ १० ॥ शरोपरतेऽक्षतसकतृन्कत्वा नवे पाते निधाया- स्तमिते वर्ठिं हरेदग्रहायण्याः ॥ ११ ॥ पववत्पातःसक्तूकरणं नार्धं निधानं सायं होमानन्तरं प्रववदेव प्रभ. दिशं बि निधानं शुपावनप्यन्तमा मार्मकीपपार्णमास्याः ॥ ११॥ रष्ठप्द्‌ हस्तेनाध्यायानुपकृयुः ॥ १२ ॥ प्रोष्ठपदे मासे हस्तेन युक्ते काठेऽध्यायान्वद्‌ मागांस्तदङ्गानि चोप विष्टा; संहता आचायः शिष्याश्च । नोपनयनादिविलत्यकम्‌ । अङ यथं । तच्नाऽ्दावादौ दुर्यरधी्यीरन्निति वक्ष्यमाणन प्रकारेण । पोष्ठपदे हस्त इति दक्त[व्ये] बहन्यथोक्तमन्यदपि बहुस्मृतिसमाचारासेद्धमात्र ६६ सुद्स्छन्द्प्रणाता- [ ३ ततीयष्टटे- तव्यमिति यचयितम्‌ । तदुच्यते--यद्यस्मिन्मासि हस्तद्रयसं मवे पर्ष स्मिन्हस्ते क्यातिं । नात्र पवोह्लनियमः । प्रोष्ठपदामिति सप्तप्य्ध द्वितीया । तस्याः कृत्छसयोगाथत्वात्‌ । अधपश्चमासानध।त्य पोषीयु त्सर्ग हति वचनात्पर्वपक्षसं मवाच । पवपक्षस्य प्रोष्ठपयाः पोर्णमास्याः सं निकृश्याच परव स्मिन्‌हस्त इति । पश्चगव्यमपामाग संपुणं दृवास्तेल मामलटकपिष्टं हरिद्राकस्श तिटानक्षतान्प्ाणि पष्पाणे फला मलानि वन्यानि धरपं दीपं गन्धम वज्ञोपवीतं द्माश्चाऽऽदाय नदीं गत्वा तदलाभे यथालाभं महोद्के श्युद्धजलतटक्र गला शिष्यैः सह हर्पमाणा नाभिमात्रे सक्खगाह्याप आचम्य पञ्चगव्यं प्राक्य जिरें प्रगाह्य नेत्य कम समाप्योत्सर्जनं कर्म करिष्य इति संकल्प्य तीथं प्रक्ष. ठ्यार्कपत्रेषद्गग्रेषु दमेषु वसिष्ठादीनां सप्र्षीणामेकरां पङ्कं पिण्डैः प्रकल्प्य तत्पुरस्तात्तथेव राणायन्यादीनाचाय।छयोदृश्च शास्वयादीन्प्रवच नकरतृश्च दश पदद्वयं प्रकरप्य गङ्गादिषु वसन्तीनां देवतानां नवाना- मेकां पड़ प्रकल्प्य बरह्माणं वायु रत्यु वेभ्रवणं काडयपमथिमिन्द्र प्रजा पातमेकां पड वक्ारसारणेकां पाङ प्रकल्प्य साध्यानां मरतां विश्वेषां देवानामष्टौ वसव एकादश रुद्रा द्रदशाऽऽदिषत्याः प्रजापतिश्च वषटू कारश्च चयखिक्ष इत्येतेषां चत्णां गणानामथं प्रतिगणं जींश्ीन्स्वा- नेकां पङ्क्ति प्रकह्प्य मध्यमय पङ्कत्यादक्षिणायेषु दभ॑षु पात्रेष दृक्षिणापवगाखरीन्पित्रादीनेकां पङ्क्ते प्रकल्प्य सान्व सिष्ठादीस्तताऽऽ वाद्य सनिदहितान्ध्यात्वा तेभ्यः स्वेषु स्वेषु पेषु पवित्रमासना् निधायाभ्यञ्जनाय तैलं निधाय शरीरपरिमाजनार्थमपामार्भपिष्टं दा केश्रक्षालनाथमामलक पिष्ट त्वा अआपस्तरत्ष यः पवमानीः श्रद्ध वत्यः सोम राजा यत इन्दर बह्मजज्ञा पवितंत इत्य॒क्सामभिश्र सापन करृत्वाऽऽचमनाथप्रुदक दुच्वा वशे प्रदाय पएनराचमनें दत्वा यज्ञापवात दच्वाऽ्षतपष्पमुदके दत्वा पतुभ्यस्तु तिटमिभ्र द्यति । गन्धद्रारामिति हरिद्राकल्कयुक्तं गन्धं दुरवेष््ेति धूपं पावमान इति द्‌। पमचन्त्यचताऽचन्ति गायन्ति तवा प्रगायेति पुष्पाणि दद्युः । तत आचमनाथमुद्क दत्ता माोजनाथं फलानि प्रलानि वन्यानि दद्युः । पुनश्चोद्कम्‌ । अता दुमाक्षतान्पात्रेषु कृता देवान्यथापुं मित्या दिशं च वुवन्तस्तेस्तेस्तीर्थरमुष्मा अमुष्मापिदमुषकरं तुप्तयेऽस्तिति ध्यायन्त. स्तपयेयुः प्रतिनाम । पित्णां चाक्षतस्थाने तिलाः । पितयं सर्व २ द्वितीयः खण्डः] दराह्यायणगृह्यसूत्रव॒त्तः । ६७ प्राचीनावीतिनः कुयुः । एवगरृषीणां ( देवादीनां) सर्व॑ कृता पश्राषत्यत्रणा समाजनादृमाजनपयन्तं सर्वं मन््रवदेव कृत्वा पश्रा- तपण कतन्यम्र । दव सव यज्ञ(पवातिनः कुयः। आष सव निवीतिनः। पितयं सर्वे प्राचानावातेनः। तता देवषिपितिणमद्रासनं कृतवा ताना ठट (ङ्य विभ यत्षाम मन्तः पषामरालसानमभ्युक्ष्पापार्न्युपयः। एतद्‌ त्षजन नाम । ततां गहं गत्वा यथाप्षमवमटकय; । तथाऽऽचायं उपाक काव्य हात सकत्प्य कृत्या बह्यापवशनान्त करत्वा स्तव ({)न्सपत पान्सकत्प्वादृकएण कटश सादयेत्‌ । चतुरा वेदनेके सादयन्ति सवे प्ानाद्यचनपयन्ते पूर्ववक्कुयंः ॥ १२॥ अथ प्रकृतमनुसरामः श्रावणीमित्थके ॥ १३ ॥ श्रावण्यां पाणमास्याम्‌ ॥ १३॥ हत्वोपनयनवत्‌ ॥ १४ ॥ स्तरणादि कृत्वा समस्तान्तामि्होमः । नाचाग्ने व्रतपत इत्यादन्यथ- ठोपात्‌ । शिष्यस्तु संनिष्टिता एव भवेयुः । नात्रान्वारम्मः । अत- संस्कारत्वात्‌ । अथ होमसमापनम्‌ । ततो यज्ञोपवीतमेखले नवे ग्राह्य शिष्यैः ॥ १४ ॥ तत आह- सावित्रीमनुवाचयेत्‌ ॥ १५ ॥ वाचयेदिति सिद्धेऽन्विति साविञ्याः पश्चादध्ययनषाचनाथम्‌ । क्षिं तदनुवाच्यभित्याकाङ्क्षाबलादुपनयनवदित्यस्यापि सूत्रस्य शेष इति विज्ञायते । अतः प्डछोऽर्धर्च्ः सवर्मिकेक्रशो व्याहतानामा- कारस्य च वाचनं शिष्याणाम्‌ ॥ १५॥ सोमं राजानं पवादीश्च ॥ १६॥ कक्सामनी नियतो यन ध्येतारो निरुच्छरासमुक्सवा विरमन्ति । चिरकालं ताषदेक्षं परवाप्र भावाहि तद्रो उच्चात दन्दरज्येषठमुपस्मा इत्येक कामृच वाचयत्‌ । ` अग्रहतद्राहा व उच्चा इत्यकक साम यद्ावप्राणवाचोवतक्चकियायशक्वरीसामाःने पश्चाहे सत्त स्तात्रेयाः। तथा रहस्ये बाह्यणे पवा्यानि वाक्यानि यवदेकाथा (नि) षट्विंश- सामविधावार्पये देदताध्यापे वाऽभ्यानि वाक्ष्याने देवस्तवितरामिरःत्‌- ६८ रदस्कन्दुप्रणीता- [ ९ तृतीयप्टे- दृप्तो वाऽऽदित्यो यो हवै उ्येष्ठमिस्युपनिषदि संहिते वंशे चाऽप्ये वाक्ये । चकारद्र्ाङ्गामि लक्षणानि यथागमम्‌ ॥ १६ ॥ धाना दपि च प्राश्रीयुरभिरपाण्याम्‌ ॥ १७ ॥ धानावन्तमिति धाना आचम्य दपि काग्ण इति दपीनि चकाराषा- पसय॒त्तरधुतमश्नीयुः । अतर परवाह नास्तीव्युपदेशशः ॥ १७ ५ हप्यपाकम । = न ^ प कक प श्रोते प्रातरधीयीरञ्शिष्पेभ्यः ॥ १८ ॥ भ्वोमूते पएर्वाह्न एव स्नालखाऽटंकुयः । पर्ववद्षीणां प्रानाद्यचनप- यन्तं कत्वा साविञ्यादीनि पूर्वाक्तानि बूयादाचायंः शिष्येभ्यः। पूजा बहुवचनम्‌ ॥ १८ ॥ ४ क ® च अनुवारदयाः कृयुक्रगादिभिः प्रस्तावश्च ॥ १९ ॥ कक्ष पादमावेः प्रस्तारमातरैः सामसु सावित्रीं सोमं राजानं कृत एव । चकारादनषांथवाक्यमा्रर्बाह्मणादिषु यथानुवचनीय शिष्यास्तथा कुयुंशचार्यः[श्र] ॥ १९॥ अनुगायनं रहस्यानाम्‌ ॥ २० ॥ इतः प्रमृत्यारण्यानामध्ययनान्निवृ्तिरोत्सजनात्‌ ॥ २० ॥ वियुत्स्तनपित्ुवनंमू ॥ २१ ॥ उपाकमप्रमति प्रागत्सजनास्मातःसध्यायां विद्यत्स्तनयितनां दिवाऽनः ध्यायः सायसंध्यायां रात्री । तथाऽऽह मनुः- प्रादुष्कृतेष्वध्चिषु तु विदयुत्स्तनितनिःस्वने । सज्योतिः स्यादनध्यायः शेषं राघ्रो यथा दिवा । इति। धावच्छम्या प्राप्तं रोहितादिरोहितादिविणा वा गतिर्यावती प्यते मवति तद्‌ ऽनध्याय हत्पापस्तम्ब हति ॥ २१॥ अर्पपश्चममासानपीत्य पोषीमत्सर्गः ॥ २२ ॥ अर्धः पञ्चमो मासो येषां तेऽ्धपश्चममासाः । अधांथिकाश्रतरः । पुष्येण युक्तायां पोणमास्यां पुवाक्तयुत्सजनं कुयुः । अधपश्चममासा- नितिवचनात्‌ । प्रा्ठपदे मासे हस्तद्रयसमवे पवहस्त उपाकरणम्‌ । भ्रावण्यामप्युपाकरणे पोष्यामेवोत्स्गः ॥ २२॥ २ द्वितीयः सण्ः] द्रह्ययणगृह्यसूशरवत्तिः। ६९ तते उध्वमघानध्यायः ॥ २३॥ धषपमथा मेधा यदा वृहयन्ते वदाऽनध्यायो मवति ॥ २३ ॥ विदुत्स्तनयिल्नुपृरितेषु च ॥ २४॥ संभ्यायामेतेष्वाकाटठिकमनध्यायः । तथाऽ९ह्‌ गौतमः-- स्तनपिलष- पविद्मतश्च ष्कृता्िष्विति । परषिता वर्षः । चकारः स्पृत्यन्तरो. क्त नध्यायसं ग्रहार्थः ॥ २४ ॥ नरि्तनिपाते तिसध्यम्‌ ॥ २५ ॥ प्रातःसभ्यायां याणां संनिपापे तदहोरात्रमुत्तर वाहरनध्यायः। सासध्यायां सा रातिरुत्तरथाहोष्त्रः ॥ २५।। अष्टकाममावास्यायां चातुर्माीरुदगयनं च पक्षिणीं रात्रिम्‌ ॥ २६ ॥ माघमासे कृष्णाष्टम्यष्टकाश्चतुषुं मासेषु मषाः पो्णमास्यश्वातुमास्या वपासु शरत्सु च याः। चकाराक्षिणायने षाष्टका अमावास्पाः | चातुमासीष्वेकमहोरा्मुत्तरं बाहरनध्यायः । अथनयोस्तु दषा पेत्सक्रमणमहरुमयतश्चाहनी । राविग्हणमशटकादिषु पवरा्रवजनाधम्‌ । केचिहिवासंक्रमणे च यद्रात्िसंनिधो संक्रमणं तामुमयतोऽहःसष्िता- माह रा्िग्रहणात्‌ ॥ २६॥ सब्रह्मचारिणि च परेत इति ॥ २७ ॥ स्वाचार्य॑णोपनीते प्रेते एते ततःप्रमृतिकाटन्रयमनध्यायः । चकाराः न्मातुटादिषु ॥ २७॥ की क ७५, ॐ, क्ष भ क र उल्कपिति भामचाटे जपातषाश्ापत्तम एतेष्वाकाटठिकं वियात्‌ ॥ २८ ॥ ज्योतिषोः सूर्याचन्द्रमसोगहणे चकारादग्यक्त च ध्वनौ । विद्या दिति स्भरत्यन्तरोक्तस्‌ ग्रहार्थम्‌ ॥ २८ ॥ कारष्वा तु कठकोधुमाः ॥ २९॥ शवगभ्रेष॒ यावति वपं उदकं तिष्ठति तावति संध्यायां वरप सति कठाः 7ेधमाश्रानध्यायमाहूने व्मातरेण ॥ २९॥ इति स्द्रस्कन्दकृताणं गृद्यवृत्तो तुतीयपरठस्य द्वितीयः खण्डः ॥ २॥ ७० रद्रस्कन्दप्रणाता- [ ३, तुतीयपर्रे- मथ ठतीयः खण्डः । आश्वयुजं रुदाय पायसः ॥ १॥ आश्वयुज्यां पोणंमासयां रुद्राय त्वा जुष्टं निषेपामीति निर्वापः, चरुतण््मेतत्‌ ॥ १ ॥ मा नस्तोकं इति जुहूयात्‌ ॥ २ ॥ प्रधानाहुतिः ॥ २॥ पयस्यवनयेदाज्यं तत्पृषोदकम्‌ ॥ ३ ॥ समाप्य होभमवनयेत्‌ । आज्यसंयुक्तस्थ पयसः प्रषोवकषपिति नाम ॥ ३॥ तेनाप्यागता गा उक्षदा नो मित्राषरणेति ॥ १ ॥ सायमागताः॥ ४॥ । वत्साश्च मातृभिः सह वासयेत्‌ ॥ ५॥ तां रम्‌ ॥५॥ नवयक्ने पायस एन्दाप्रः ॥ ६ ॥ तत्कालपक्तेः सस्यैः साध्यो होमो नयज्ञः । अहुत्वा तु नवेनं मोक्त- व्यम्‌ । शाकादानां तुन निषेधः । शाख्नान्तराक्तालद्रम्यावगतिः। शरदि पोर्णमास्याममावास्यायां वा कीहिमिव॑सन्ते यवैः। इन्द्राभ्या तवा ष्टं निष॑पामीति निवापः । इन्द्राधचिभ्यां स्वाहेति प्रधानाहुतिः । चरुतश््मेतत्‌ ॥ ६ ॥ शतायुधायेतिं चतसृभिराज्यं जुह्यादुपरिषटात्‌ ॥ ७ ॥ प्रानाहूतेरुपरिशत्‌ ॥ ७ ॥ अधिः प्राश्रवितीति॥ ८ ॥ अनेनाप्याज्य जहपात्‌ ॥ < ॥ अथ विष्टकृदादि- तस्य शेषं प्राश्चीयुयोषन्त उपेताः ॥ ९ ॥ यज्ञवास्वनन्तरं॑तस्य पायसस्यापेता उपनीता; स्वमृत्याः स्वयं च ॥ ९॥ ६ तृतीयः खण्डः] द्राद्यायणगरष्यसूचवृत्तिः। ७१ क £ उपर्तीरयापां दर्नरस्यावयेत्‌ ॥ १० ॥ मोजना्थं पात्र ॥ १०॥ भिभगृणाम्‌ ॥ ११॥ पश्चावत्तीनाम्‌ ॥ ११॥ _ , भपां चोपरिषटात्‌ ॥ १२॥ अपस्तस्येवोपयवाङ्निनपेत्‌ ॥ १२॥ भदान इत्यसंर्यायपगिरतरेश्विरिति(}) ॥ १२॥ पाणिना प्रानम्‌ । मन्नस्यापि त्रिरावृत्तिः । नान्तराचमनम्‌ । अदिवक्षितमेकवचनम्‌ ॥ १२॥ एतम्‌ प्थमिति वा यवानाम्‌ ॥ १४॥ अथं षा यवानां प्राशनमन््रः एवां वा।॥ १४॥ अमोऽसतीति मुस्यान््राणानपिमृशेत्‌ ॥ १५ ॥ आचम्य चक्षुषी नासिके भरोत्रे चाभिमुकशेत्‌ । अथ रेष्टमुवगद्रःस्य बह्मणे द्वा दक्षिणां दयात्‌ ॥ १५ ॥ आग्रहायणं कर्मं श्रादणनेव व्यारूपातम्‌ ॥ १६॥ मागशीषपोणमास्थां भजनादिपराक्ञनान्तं पूर्बाह्न कुर्यात्‌ । उपवसध्५- वहिन ॥ १६ ५ नमः पृथिष्या इतिं जपेत्‌ ॥ १७ ॥ मन्त्यस्य प्रतिषेधः ॥ १७॥ प्रदोषे पायसस्य जहुयाखथमेति ॥ १८ ॥ ॥ तस्मिन्नेव दिने राञ्यामाद्ययामे हृव्यवाहायत्वा जुष्टं मिवेपामाति निर्वापः । सर्वत्र केवलमन्वनिरदशो त्प्णीं निषाप इतिं केचित्‌ । मन्त्रण प्रधानाहुतिः । चरुतन्त्रमेतत्‌ ॥ १८ ॥ न्यश्चौ पाणी छता प्रतिक्षत्र इतिं जपेत्‌ ॥ १९ ॥ होमं समाप्य जयपेद्भूमिगताववाश्चौ पाणी कृतवा ॥ १९ ॥ पश्चाद्रः स्वस्तरमुद्गग्रस्तृणेरुदक्मवणमास्तीयं तस्िन्नास्तरणे गरहपतिगस्ते ॥ २० ॥ स्वस्तरमिति कमनाम ॥ २०॥ ५२ रदरस्कन्दुप्रणाता- [ ३ तृतीयप्ट्टे- अनुपुवेमितरे ॥ २१ ॥ सर्वे मृतपाः कमेणोत्तरतः स्वस्तरेण वाऽऽसते ॥ २१ ॥ अनन्तरा भायां पुत्राश्च ॥ २२॥ मार्याऽनन्तराः पत्राः । चकाराप्पुत्रानन्तरमितर ह्येके ॥ २२॥ नयश्च पाणी छव स्पोनेति गृहपति्जपेत्‌ ॥ २३॥ मूमिगतौ एत्वा ॥ २३ ॥ समाप्तायां दक्िणेः पार्थैः संवि शेयुकचिशचिरध्यात्ममावत्य ॥ २४ ॥ स्योनेत्युषि समाप्तायां प्राक्रिरसः संविशेयुः ॥ २४॥ स्वस्त्ययनानि कृयुः ॥ २५॥ आशङ्ञीर्षाद्‌ अश्ीवेचनानि ॥ २५॥ ततो यथार्थं स्यात्‌ ॥ २६॥ तत एव यथार्थ न पूर्वम्‌ । आग्रहायणमित्यारभ्येक एवसौ प्रयोग इत्यथः ॥ २६ ॥ उध्वमाग्रहायण्यासििस्स्तामि्ष्ट- म्योऽष्टका इत्याचक्षते ॥ २७ ॥ अपरपक्षाष्टम्पः ॥ २७॥ ताप स्थार्टौपकाः ॥ २८॥ एकस्यामेकः ॥ २८ ॥ अष्टौ चापुपाः प्रथमायाम्‌ ॥ २९ ॥ स्पष्टम्‌ ॥ २९॥ तानि पयिितयन्कपाले श्रपयेत्‌ ॥ ३० ॥ अष्टकाये त्वा जुष्टं निवंपामीति निरुप्य विभज्यार्धं स्थालीपाकर्थं चरुस्थाल्यां निधायापरं वा्धबष्टावपूपान्कृखेकस्मिन्कपाठे युगपच्च. पयेत्‌ ॥ ३० ॥ उत्तमायां शाकमन्वाहाय ॥ ३१ ॥ उपवंशार्धं बाह्मण मोजने न (2) दद्यात्‌ ॥ ३१ ॥ ४ चतुथः खण्डः ] दरह्यचणगृह्यसूत्रवूत्तः । ७३ च का ९ अष्टकयि स्वाहेति जुहुयात्‌ ॥ ३२ ॥ प्रधानाहुतिश्चरुतन्धमेतत्‌ । चरोरपपेभ्यश्च किंविकिरिदादाय सिवि्टकृद्थं संहतमेकेकमवद्‌ नम्‌ । उत्तमायां चरुरेव हविः । समान- मितरत्‌ । मध्यमा्थां तु विशेषं वक्ष्यति ॥ ३२॥ इति स्रस्कन्दकृतायां गहयवत्त तुतीयपटलस्थ तृतीयः खण्डः ॥ ३॥ भथ चतथः खण्डः मध्यमायां गोः॥१॥ स्थाटीपाकेन सम्रचचयः! चरुश्रपणवजमाज्यसंस्कारान्त ङुात्‌॥ १॥ तत आद- तां प्रस्तादगरः परत्य्मुखीमवस्थाप्य जुहुयायः पशव इति ॥ २ ॥ स्पष्टम्‌ ॥ २॥ हुत्वा वाऽनुमन्तयेतानु सेति ॥ ३ ॥ व्याह तिमिश्च हृत्वा पश्चुमनुमन्ध्रमेत ॥ ३ ॥ यवमतीभिरद्धिः प्रोकषेदष्टकाये ता जुष्टं प्रोक्षामीति ॥ ४ ॥ सपषएटप्‌ ।॥४॥ प्ोक्ष्योत्मकेन परिहत्य प्रोक्षण पाययेत्‌ ॥ ५॥ तुष्णा च प्रह््य गहा{गन्यल्पकन पद्यु प्रदक्षिण पारवाय प्रह्निणशष पाययेत्‌ पञ्चमत्मुकमग्रो विस॒जत्‌ ॥ ५ ॥ उदट्ढत्मृप्य प्त्यकृशिरसीमुदक्पादा संन्नपयेत्‌ ॥ ६ ॥ शमिता ॥ ६ ॥ संज्ञप्रायां जहुयायसशुरितीति ॥ ७॥ गहपतिः ॥ ७॥ तस्याः पनी सोतांमि प्रक्षाटपेत्‌ ॥ ८ ॥ स्पषटप्र ॥८॥ ५९ ७४ रद्रस्कन्द्प्रणीत- [ ३ तृतीयफडे- पित्रे अन्तर्पायोत्छेत्य वपामृद्धारयेदिति ॥ ९ ॥ शमिता ॥ ९॥ यज्ञियस्य वृक्षस्य रिशाखाशाखा१्यां परिगद्यामरो श्रपयेत्‌ ॥१०॥ ग्रहपतिः ॥ १० ॥ प्रसूतायां विशषेच्छमिता ॥ ११ ॥ यदा श्रपणाद्रपायां प्रञचवेद्रादिि तस्मिन्काले शमिता ॥ ११॥ उक्तमुपस्तरणािधारणं पथा खिष्टरूतः ॥ १२ ॥ स्पष्टम्‌ ॥ १२॥ अष्टकये स्वाहेति जुहूयात्‌ ॥ १३ ॥ स्पष्टम्‌ ॥ १३॥ सव ङगयाऽदानान्ुद्धारयेत्‌ ॥ १४ ॥ हषयजिह्वावक्षःशकृरपक्षद्रयस्यबाहुपाश्वदयदक्षिणध्रोणिगुद्येभ्य एकादशशाङ्गम्य आहुतिमातयुद्धारपेच्छमिता ॥ १४॥ न सव्यात्सक्थ्नो न ङ्काप्नः सव्यं सक्थ निधाय ॥ १५॥ अन्वष्टक्याथम्‌ । १५॥ पृथङ्मेक्षणान्यवदानानि स्थाटीपाकं च भ्रपपिवा ॥ १६॥ अवदानानां कुरम्यां भ्रपणं चरोस्तृष्णीं निर्वापः । भ्रपयित्वाऽवद्‌ा- नानि स्थाटीपाकं चाभिघार्थोदगुद्रास्य प्रत्यभिधायं बर्हिषि कसपुक्ष शाखाथकादश सादयेत्‌ ॥ १६॥ तत अह कंप रसं प्रस्ाव्य ॥ १७॥ अवद्‌ानरसम्‌ ।॥ १७॥ प्टक्षशासास्ववदानानि छता ॥ १८ ॥ हृदयाद्येकादश्ञाङ्गानि निधाय ॥ १८ ॥ एकेकस्मात्कंसेऽवयेदिति ॥ १९॥ कंप्स्थे रसे प्रत्येकं मध्यात्परस्ताज्च ॥ १९॥ स्थाटीपाकाच्च ॥ २० ॥ स्पष्टम्‌ ॥ >१?॥ ४ चतुथःखण्डः |] दराह्यायणगृद्यसूत्रवत्तेः । ७५ अथ परिषेकादययाज्यमागान्तं तत अ!ह- चतुगृहीतमष्टगृरीतं वाऽ जहयादग्रारित ति ॥२१॥ दरा विहतिः पश्ववक्ानानिं तेषां चतवा्य्॑ो वा चर्ववदानरसमिभाणि गृहेत्वा जुहात्‌ । अतेतयुपस्तरणामिषारणप्रतिषेधाथमत्रेव गृहीत्वा जुहुयान्नान्यत इति ॥ २१॥ कंस्ावरागिद्राग्यां द्वाष्यामेकेकामाहूतिम्‌ ॥ २२ ॥ सदिव ग्रहीत्वा पराभिक्रग्मिरोल्‌खला इत्यादिभिः षदमिदरःम्यामे- केकामाहूतिं पश्चवदुाना््या चर्ववदानमिभरामया जुह्वा जृहुयात्‌॥ २२॥ स[[वष्क्रुत[मषटम्पा ॥ २२ कंसे यच्छिष्टं तेनानिमं नो अनुमपिस्वि्टकृत्स्थानापन्नं ज॒हूयात्‌ । अतो न स्विष्टकृद्नन्तरमुपरेष्टाद्धोमादि ॥ २३॥ वह वपामिति पिये वपाहोम इति ॥ २४॥ पितुदेवत्पे ॥ २४॥ जातवेद इति देवत्ये तदद्शमना- ज्ञाते यथाऽशटकाया इति ॥ २५॥ स्पष्टम्‌ ॥ २५ ॥ पशुरेव पशोदक्षिणा ॥ २६ ॥ एवकार उपलब्धतुत्याथः ॥ २६ ॥ स्थालीपाकस्य पृथपात्रम्‌ ॥ २७॥ अन्न यथोत्साहनिवच्यथ चरुतच््प्र[कर | तिरयं हामः ॥ २७॥ इति रुद्स्न्दकृतायां गृह्यवृत्ता वरतायपटलस्य चत॒थः खण्डः ॥ ४॥ अथ पञ्चतः «०९१ | नवमीं दशमीं वाऽन्वषएटक्यम्‌ ॥ १॥ द्वितीया ऽत्यन्तसं योगार्था पुवाह्व्यतिस्कायानादरते च । पवह्निऽपि- इयत्वादपराहनियमः । पिञ्यं च पिण्डदानप्रधानलालाचीनावीती ७६ सव्रस्कन्दप्रणाता- [ ३ वतीयष्टटे- र्यात्‌ । अत्रापि होमे तदङ्कषु च यज्ञोपवं।तित्वमेव । मध्य दिनिादू्व- मपराह्ममहः । पञ्चधा विमज्य चतुर्थोऽह्मागः । अदहवस्ततीयो दिमाग इति केचित्‌ । अषटकामनङ्कियत इत्यन्वष्टक्यं कमं ॥ १ ॥ दक्षिणपुर्ये भागे परशिायं तमोत्त- राधं मथिताऽभनं प्रणयेत्‌ ॥ २॥ गृहस्य दुक्षिणपवे गृह्याोरिति केचित्‌ । प्रोक्षणान्तं कृत्वा प्रणये. ननिदध्यादित्यथः। अस्य भ्रपणाथल्रासाचीनार्वाती ॥ २॥ सरृद्गरहयतान्वीहीन्सरुकटीरतान्परसष्यमुदायुवं भ्रपयेत्‌॥ २॥ सकृ द्रहतान्सकफलीकरृतानिति सिद्धवद्यपदेशान्न स्वयंकतुकत- नियमः । भृतकाठनिर्दैशाच्च नापराह्ननियमः । सकृदेव तूष्णीं स्थाल्यां निरुप्य सकृखक्षाल्य मेक्षणेनोद्‌ युवे ्रपयेम्मथितेऽग्नो गह्य वा॥६॥ अमुष्मा सक्थ्नो मामिति ॥ ४ ॥ | अन्वष्टक्याथं निहितं सक्थ्नो मांसमवदाय मोजनार्थवच्छकली. कत्य स्थाल्यन्तरे मेक्षणान्तरेणोद्‌ायुवं युगपच्छरपयेत्‌ । इतिश्ेद्रथं । स्थि चेद्वियते तदेवं प्रथमोत्तमयोरष्टकयोरन्वष्टस्ययाः स्थालीपाक एषेत्यपरं मतम्‌ । अष्टकायं स्वाहेति जुहुयादिति तिसृष्वप्यष्टशा- स्वाषिशशेषेण वचनान्मध्यमायां पर्वसम्वे केदलस्थाटीपाकहेमोऽप्य- नुज्ञात एवेति तस्मिन्पक्षेऽन्वष्टक्येऽपि स्थाटीपाकभ्रपणमेव ॥ ४ ॥ दक्षिणाद्वास्य न प्रत्यिषारयेत्‌ ॥ ५॥ मप्ं चरुं च शतममिषायं ॥ ५॥ पश्वादपरेदक्षिणतस्तिस्षः कषः खन्या- चत्रङ्ग्रटमधस्तियक्‌ ॥ ६ ॥ पश्चाुमरेरपविष्ट आतनो दृक्षिणतो दुक्षिणापवर्गाः कषः खन्यात्‌ । भपणात्पुव मेवा स्मिन्देश उपवेशने सिद्धे पश्चादयेरिति वचनं वक्ष्यमाणं स्वम स्मिन्नेव देश उपविश्य कुया दित्येवमथधम्‌ । ६ ॥ तासां पुरस्ताद प्रणयेत्‌ ॥ ७ ॥ मध्यमकष्वाः प्ररस्तादृजुदेशे द्विपदमाच्रे स्वस्तरदेशमतीत्य तत्रोप्टे एना दिषोक्षणान्त कृत्वा मथितं सर्व, निदध्यात्‌ । यज्ञापर्व।तं सवत्र यद्‌ प्राचीनादीतो भृत्वा यज्ञोपवीती मवति तदपस्पृशेत्‌ ॥ ४७ ॥ ४ चतुपः खण्डः] व्राह्मायणगृह्यसूत्रत्तिः । ७७ स्तणुयादिति ॥ ८ ॥ स्तरणान्ते यज्ञोपवीती ज्भुयात्‌ । नात्र बह्मा । अत्र पश्चात्स्तरण- पक्षः ॥ ८ ॥ कषुश्च ॥ ९ ॥ कषुणामुपारे दृक्षिणप्रेः प्राचीनावीती छाषठयेन्न प्रति । कषु वृ्म- मेव; ॥ ९॥ पश्चादभरेः स्वस्तरं दक्षिणाग्रस्तणेदक्षिणा- परणमास्तीयं बृक्तीमुपमिदध्यात्‌ ॥ १०॥ स्वस्तरमिति कर्मनाम । बसी कर्मफटकं कटकमिति केचित्‌ । स्वस्त तेपरे निधानम्‌ ॥ १०॥ (शेक) ० तास्मचरकेकमाहूरत्‌ ॥ ११॥ तस्मिन्वस। संज्ञक उद्कपर्णानि चीणि पत्राणि तिरो मपिज्नु- लीश्ररुमथनं तें गन्धं सूत्रतन्त्‌ श्वकः कमशो निदध्यात्‌ । एना न्येव प्राीनावीती कृत्वा यज्ञोपवीती दृ मापवश्शनारिप्रपव्‌ानपं कुर्यात्‌ । बहिषि सद्नकाटे कसं च सादयत्‌ ॥ ११॥ कंसे समवदाय मेक्षणेनोपघातं जुहूयात्स्वाहा सोमाय पितमते स्वाहाऽप्रपे कष्यवाहनापेति ॥ १२ ॥ शरं मांसं च सहावदाय सादनं च सायेत्‌ । कंसं समवे [त] या मांसं विद्यते । मेक्षणेन घुवजहयोर्निवृत्तिः प्रधानहोमयोनात्रोपस्तरणा- भिधारणे । उपघातङ्ब्दः पुवं व्याहृतिहोमाथः । अत एवाऽऽज्यमाग- सिष्टकृतः कृत्रमन्त्ो चारणमेतन्मन्नान्ते स्वाहाकार निवत्तये । अथ गानान्तं समापयेत्‌ । अत उध्वं प्राचानावीतां॥ १२॥ सव्येनोत्मुकं दक्षिणतः कषप निद्‌- ध्यादपहता इति ॥ १३ ॥ सभ्येन हस्तेन कषः प्रज्वाल्य तासां दक्षिणतो निदध्यादुल्‌ पक्षास्षमातेर्नालुगच्छत्‌। अस्मादिति मन््ान्तः ॥ १३॥ पवस्यां कष्वे। पितुः ॥ १४॥ प्रथमखातायां वक्ष्यमाणं पिच्य यकं त्छुयात्‌ । ७८ रद्रस्कन्दुप्रणाता- [ ३ तृतीये मध्यमायां पितामहस्योत्तमायां भपितामहस्य ॥ १५ ॥ वक्ष्यमाणं स्वं पितृतीथन दक्षिणापरवगं क्रमेण पितुपितामहप्रपिता- महानहिश्य दक्षिणेन पाणिना कुर्यात्‌ । एत पतिर इति. पिच्रादीनावा- हयेन्मन्त्रलिङ्कात्‌ ॥ १५॥ उदपाजाण्यवसठवि कर्षैष निनयेदकैकस्य नामोक्तवाऽस्ाववनेनिङ्क्व ये चात्र वाऽन याश्च त्वामनु तस्मे ते खपेति ॥ १६॥ कि @ भः अवसि पितुतीर्थन । प्रदेशिन्यङ्गषठयोरन्तरा पितृतीथम्‌ । विष्णु- हामेन्पितरषनेनिट्ृक्षवेति पित्ादीनां निर्दैशः । यदि नामानि न विद्या. व्पितः पितामह प्रपितामहेष्येवं बुयात्‌ । पुचिकाजातस्तु मात्रे माता- महाय तप्पित्रे च दृ्यात्‌ । अथवा मातामहाय तप्िन्रे तच्पित्रे ष दृद्यात्‌ । यदि जनयितुः पु्नान्तरं न विद्यते द्रौ दावेकस्मिन्बिण्डे निर्दिशेत्‌ । ए्िकापुत्रस्तथा दत्तपुत्ो जनयितुः पु्रान्तरामाषे । एव मन्योाऽपि दयोः पुः स्यात्‌ ॥ १६॥ तथेव पिण्डान्निधाय जपेद््र पितरो माद- यध्वं यथाभ्रागमावृषायध्वामिति ॥ १४७॥ कसाद्‌ गह।त्वाऽवनेनिङ्क्ष्वत्येतस्य स्थाने म्रङक्षवेत्य॒हः ॥ १७ ॥ उक्तवोदङ्ढ वितत स॒व्यं बाहम्‌- परहव्य प्रसन्यमाव॒त्य ॥ १८ ॥ व्याहृतिपवा सावित्रा तस्यां चेव गायत्रम्‌ । यद्रा ऊ विश्पातारलया- दनि प्त्याणि सामान्ुक्तवा सव्यं बाहमुपसंहृत्य दक्षिणं बाहुं रसां परसव्यमावृत्याद्ङ्मखः स्यात्‌ ॥ १८ ॥ उपताम्य कल्पाणं प्यायन्नभिपय।वतंमानो जपेदमी- मदन्त पितरो यथाक्षागमादरृषायिषतेति ॥ १९॥ यथाशक्ति निरुच्छरास आसीन उच्छरवास्य यदाऽऽतनोऽभिल पितं मेऽस्त्विति ध्यायञ्चपेत्‌ । अभिलषितं दुपाः पतरः प्रयच्छन्त [इति) हि स्मरन्ति ॥ \९॥ ४ चतुथः सण्डः । व्राह्यायणगृ्यसूतरवुत्तिः । ७९ तिसो दर्षपिञ्नृलीरजजने निषष्य कषुषु निदध्यायथापिण्डम्‌॥२०॥ अङक्षवेत्यहः ॥ २०॥ तटं सुरनि च ॥ २१ ॥ सुरभि गन्धः । अभ्यरक्ष्वानुटिम्पेतयुहः ॥ २१ ॥ पिण्डप्रभृति यथाथमृहेत्‌ ॥ २२॥ स्पष्टम्‌ ॥ २२॥ अथ निह्वनम्‌ ॥ २३॥ | अथानन्तरदेशे कपुर्णां पश्चात्पाणी निधाय निह्ववनमिति वक्ष्यमाणः पजा व्यदहामरथधा॥ २३) वस्या कर्ष्वा दक्षिणोत्तानो पाणी त्वा नमो बः पितरो जीवाय नमो बः पितरः शुषायेति ॥२४॥ परव॑स्थाः कर्ष्वा पश्चात्समीपे दक्षिणं पाणिं प्रागयराङ्कुलिमुत्तानं भूमी निधाप तदुपरि तथेव सव्यं न्यश्चं पाणे कूत्वा जपेत्‌ ॥ २४ ॥ सम्येनोत्तानो मध्यमायां नमो वः पितरं घोराय नमो वः पितरो रसायेति ॥२५॥ सव्यस्थोपरि दक्षिणं न्धं फुत्वा ॥ २५॥ दक्षिणोत्तानो पश्रिमायां नमो वः पितरः स्वधाये नमो षः पितरो मन्यव इति ॥ २६ ॥ गतम्‌ ॥ २६॥ अञ्जठिंख्वा नमो व इतिं॥ २५७॥ नमस्काराश्नलिं कृत्वा पितूनुपएतिषठते ॥ २७ ॥ सूत्रतन्तन्कर्षपु निदध्यातथां पिण्डमेतद्र इति ॥ २८ ॥ कमेण ॥ २८ ॥ ८० रद्ररछन्दप्रणीता- [ १ तृतीयप्टटे- ऊर्जे छृत्वा नमो वं इति नमस्काराजजरलि वहन्तीरिति कंषुरनुमन्त्रयेत ॥ २९ ॥ सूत्‌ ॥ २९ ॥ मध्यमं पिण्ड पुत्रकामां प्राशयेत्‌ ॥ ३० ॥ [ स्पष्टम |॥ ३० ॥ आधत्तेति पर्नी मन्त्र बरुयादन्नो हत इत्युल्मृकमग्नो प्रक्षिपेत्‌ ॥ ३१ ॥ यदक्षिणतो विहितं मन्नलिङ्गात्‌ ॥ ३१ ॥ दनदरपा्राण्यतिहुरेयुः ॥ ३२ ॥ निहितानि परिचारका उद्रासयेयुः ॥ ३२ ॥ एष एव पिण्डपितृयज्ञकत्प इति ॥ ३३ ॥ प्रयोगक्रृतिरेवाति दिश्यते न काटः । स तवन्यतो विज्ञायते । यस्मि प्रह रातरेऽमावास्याक्षणस्तस्मिन्नेवापराह्न कुर्यात्‌ ॥ ३३ ॥ विशषस्त्च्यते- गृद्येऽग हविः श्रपयेत्‌ ॥ ३४ ॥ चरुरे(मे)व न मांसम्‌ ॥ ३४॥ तत एवातिभ्रणयेत्‌ ॥ ३५ ॥ गह्यामनरेकदेशं प्रणीतस्य क्मापवगे लोकिकतं चान्न बह्माऽसि दक्षिणा च हविरुच्छिषटदानम्‌ ॥ ३५ ॥ एका कषः ॥ २६ ॥ एकस्यामेव पित्रादीनां जयाणामपि सवं यथाक्रमं कुयात्‌ ॥ २६ ॥ म्‌ स्वस्तर्‌;ः ॥ २३७ ॥ स्वस्तरदेशे द्रव्याणां न निधानम्‌ ॥ ३७॥ मधुपक प्रतिग्रहीष्यनिदमहमि- मामिति पिष्ठन्‌ूजपेत्‌ ॥ ३८ ॥ मधुपकप्रदातुः परिचारकेः प्रतियहीतुः पुरस्तादूगोमयेन गोमुखं कारयित्वा तत्र विष्टयादिष्ि पजासाधनेषु समाहृतेषु तान्धुषक्रथि- ५, पश्चमः खण्डः ] द्रह्यायणगद्यसूत्रघात्ते; । ८१ सध्यायन्पधुपके प्रतिग्रहेष्यन्‌ । अथ पतकप्रसङ्ादहन विधिरुच्यते- आहिताग्रेमरणसरायऽ््र। न्वहत्याजं कुयादा। दहनाद्‌। व्याधिमोक्षाद्रा यद्यपरपक्षे मरणं शङ्कत यावत्योऽपरपक्षस्यातिशिष्टाः सांंप्ातराहुत- यस्ताः सवास्तदानीमेव क्रमेण हूत्वाऽमाषास्येश्वा यजेत । केविष्पक्ष. होमतन्त्रेण होममिच्छन्ति । इष्ट्वभावे चतुगहीतान्याज्यानि तस्थे तस्ये परथानदेवतये पुरोनुवाक्यामनूच्य याज्यया जुहुयात्‌ । प्रकान्ताया- मिष्ट्वां हविष्डप्त्यसंमवे चतुरगहीतरेवाऽऽज्येयंजते । हविषः इ्रपेषु यदि भ्रियेत सर्वेभ्यः प्रधानहवि्यः समवदाय स्वाः प्रधानदेवताश्च- तुथ्णा विमक्त्याऽनुदुत्य स्वाहाकारेण जुहुयात्‌ । मरणदूर्वं शिष्टस्य लोप एव । यद्यहुतास्वेवातिरिषशटाहुतिप्वन्वारब्धायां चे्यां प्रियत तदा द्रादृशगरहतिन घुचं पूरयिता प्रजापतिं मनका ध्यायन्नाहवनीये जुहोति। योऽस्याथरज॒ह्तो मांसकामः संकल्पयते यजमानमांसरं जनाति । ते हविष सादृताय स्वगं लोकमिमं भेतं नयविति स्वस्य समाप््यथम्‌ । चातुमास्याद्ष्वारग्येष्वनयेव दिक्षा समाप्तिः । यदि पर्वपक्षे रात्रा मरणं शङ्कत तदानीमेवाऽऽगामिनीं प्रातराहतिं जह्यात्‌ । यद्यविहत- प्पथिष॒ म्रियेत तदानामव व्हित्यातिरिष्टसमाक्तिं च कृत्वापक्रमः । मरणसमापकाले दाक्षणायः परस्तात्छकताः प्रकेय दक्षणाग्रपु दभषु दक्षिणाशिरसं संपश्य ' अग्र आयाहि वातय ` ' एषस्य धारया सुत इति वर्गद्रयं जीण्याज्यदोहानि ' आदिसरलनस्य रतसः ' (उद्र तमस- स्परिं ' ‹ उन्नयामि ` इति सामानि प्रा्स्मरतिवियागात्सस्कतां श्राव- येतं । तवर्यावीयानि च भ्रावयेदययदि भ्रातरयस्तवर्यावीयाद्यध।तवान्‌ । के विदरगित्याद्यिमन्तं तवरयावीयान्याहुः । दाखान्तरस्थानीत्यपरे । मरणकाले ‹ अभिप्रत्रा अप्षु दक्षाः सेतुषाम च'[ इति |] दक्षिणे कर्णे जपति । स्म्रतिप्रपे तवशयावीयानां निव्रत्तिः । मृतश्चत्सतुषामा- न्तानां निबत्तिः । उक्करानते प्रजापतेहदयं मनसा ध्यायत्‌ । प्ष(पायत्वा शवमलंकृत्य बदध्वाऽद्रोनाङ्कषे पाण्याः पद्योश्चदुम्बयामासन्यां दाक्ष णारिरसमुत्तानं संवेर्योदग्दशनाहतेन वाससा परच्छाद्य ज्ञात्यादा निहैरन्व्यग्नीश्वा ऽऽहितायेरापासनं च । यदि सवमाहितोऽनाहिताय्रम(- पासनेन ब्रह्मचारिणं कपाटसतपनायेनात्तपनावनतरानलन खया यद्यत्स॒ष्टानिर्विच्छिन्नायिर्विधुरायिर्वा परमाथत द्वादरगरहं।तन चच पर यत्वा लाकेकेभ्यरा प्रजापत मनसा ध्यायञ्जहूातं । क&्दचनय्‌, ११ ८२ रुदरस्कन्द्प्र्णाता- [ ३ तृतीयपटटे- तततिलतण्डलोद्कुम्मदमपरदयज्ञपात्रणे पुरस्तादग्रान्सस्कतां मुक्त शिखो मध्यतः शवं पश्चत्संमारानितरे श्मशाने निहतेषु सकल्प्योस. ज्यान्ते गच्छा ( ताऽ) यमध्वनः पूवमष वः सुषदा दव पर व्याम नयध्वे गछन्तं स्थानमुत्तममिति प्रागुदीच्यां दिशि पञ्चदज्ञ प्रक्रमा- नक्रम्य प्रकान्तदेशं दक्षिणाप्रत्यक्प्वणममङ्गुरमनिरिणमसुषिरं समं वाऽऽदरया शमीशाखया पलाशशाखया बारुणश्ाखया बवाऽपसपत प्रता य॑ केचिदिह पर्थजा इति दहनदेशं संमृज्याद्धिरवोक्ष्य तिः कपदंक्षि. णापवर्गाः परश्चुना खात्वा द्रुत्य मृत्तिकां पलाशशपत्रपुटे कृत्वा यम्यां दिशि निधायाप उपस्पृश्य तिलतण्डुलानां मुष्टि पूरयित्वा यमाय दः नाधिपतये प्रेताय स्वधा नम इति प्रथमखातायां निवपति । कालाय दहना पिपतये प्रेताय स्वधा नम इति मध्यमायाम्‌ । मृत्यवे दहनाधि. पतये प्रेताय स्वधा नम इत्य॒त्तमायाम्‌ ) आयेन वा मन्त्रेणावशिष्टन्स वतः प्रसव्य प्रकाय मध्यमायां कष्वा हिरण्यश्शकलटमपारे नेधाय तत्र दमानास्तीयं तेषु यज्ञियैः कष्ठेदक्षिणदारचितिं चित्वा प्रेतस्य केशरमश्ुलामनखानि वापयित्वा दक्षिणतो वितस्तिमात्रमवटं खनित्वा तत्र तानि निदधाति । प्नापयित्वा शवं चितिं चाद्धिरवोक्ष्य शवमुत्तानं दक्षिणाशिरसं सवेशय रशवं परिस्तीयं दक्षिणाग्रदकषिणाेषु दर्भेषु पश्चात्पाच्ाण्यासाद्य पश्चाद्राहपत्यमवसादयति । दक्षिणतो दक्षिणां पुरस्तादृाहिवनयं सभ्यावसथ्या च वायन्यामोपासनं पुरस्तादास्ये चक्षु. पोनसिकयोः भोजयोश्च सतत हिरण्यशकलानाज्यनिदृन्वा सतत व्याहतमेनसा ध्यायत्निरस्यत्याज्यं मुखे निनीय _ पाद्परमृत्या- मुखन्तात्सतत रेष निनीय दक्षिणतः पत्रं निरस्यति एवं दृधिमधुतिलतण्डुलांश्च । आहिताथिश्रेत्पात्राणि सादयेत्‌ । यानि बिटवन्ति तानि पुषद्‌(ज्येन परयित्वोत्तानानि सादयेत्‌ । शिरसि फपालाने चरुस्थाटों च बहुप्चुके कर्मणि समवदानार्थं चम- सात्थितं च॑ शिरस्येव सादयेत्‌ । इडापात्रमिव्यन्ये । लदाटे प्राशि- व्राहरण नासिकयोः सवा कणयाश्चाऽऽस्ये हिरण्यशकटमवघायानुस्तर णिका गोवेपया मुख प्रच्छाद्य तत्राथिहोत्रहवर्णाः भ्रागथां दक्षिणे पाण। जह सथ्य उपभृत पाश्वयोः स्फ्योपवेशावनुस्तरणिक्या गोवुंक्यां नाम मासिपिण्डां वतलाक्ारा तयोदक्षिणं दक्षिणे पाश्च सव्यं सव्य उरसे धरवामुद्रे पाजीमुरस्परे कृष्णाजिनं दक्षिणस्य कटिप्रदृशस्य ५ पमः सण्डः ] द्ाह्यायणगरद्यसूत्रवत्तिः। ८३ दक्षिणत उलूखलं दक्षिणसक्थ्यनु मुसलानि पादयोः शकट इतरत्सर्वं कृष्णाजिन नन्तरण सकष्थानें सादयेत्‌ । क्रमस्त क्रष्णाजेनानन्तरस्य । अथ सपिण्डाः प्रथमाः कनिषटपुवां आयं गारिति वामतुचस्य प्रथमां सतोत्रायां सपदस्तोमामुक्तवाऽगन्म ज्योतिरिति सत्रस्यद्धि गीता सत्यतः कशाग्प्रकय दृक्षणातरूनाघ्ननाः पाणिभिः सिग्मिरभिध- न्वन्ता प्रदक्षिणं मृते चरिः परीयुः । वातास्ते वान्तु पथि पुण्यगन्धा मनःश्ुमा गाव्रश्चुमा अनुलोमास्वचः सुखा मांसञ्ुखा अम्थिसोख्या वहन्तु त्वां मरूतः सुकृतां यत्र लोका इति प्रतमनुभच्छय दक्षिणतः केशान्पकाय सत्यानदखनाघ्राना अभिधृन्वन्तश्िः प्रदक्षिणं परीयः । एषं द्वितीयां स्तोर्रायामक्ता सतरस्याद्ध अप्रदृक्षिणानुमन््रणं पूववत्ततीया यक्त्वाऽपि तथेव कुर्यः। धिषु स्थानेष सिग्वाता मवन्ति रामे पथे चितायां सवं चितायां वा । अथ पतनी सस्कतां वा रिरसि दर्भेषु पूणकुम्मं निधाय मृतं चिः प्रदक्षिणं पर्येति । प्रथमे प्रदृक्षिणेऽरमना परञ्चुना बवाऽधस्ताकि विव्हरति उदृकुम्म तां धारामन॒मन््रयत- ईमा आपो मध॒मत्योऽस्मिस्ते लोकथुपदृह्यन्तामक्षीयमाणाः स्वपा नमः इति । एवं द्वितीये ततीय चोपयुपरि प्रहरणमन्तरिक्षे स्वगं इति मन््रविकारसितष्ठन्नेवोदककुम्मं विसजत्‌ । प्रास्येककपाटस्थमुदकं प्रेतस्य प्राणस्थानेष्वाप्यायस्वेति निनयति । कृष्णतिवेम्रतमवक।याङ्ुषठपद िचाऽऽज्येन पराङ्मखो हस्ताभ्यां सुरमिनाकपृष्ठं स्वधा नम इतिं प्रतस्य पाडावभ्यज्याऽप्रनिोपधिवनस्पर्तानालम्यां त्तिष्ठति । पयसा हस्तौ प्रक्षाल्याऽऽदित्यं परयति । ब्राह्मणं गां चदृष्रा युवणमालभ्य कुशे्॑तं छादपितवा सर्वैभ्योऽधिभ्य उलपराजी स्तरणुयात्तत्र यथाऽस्मि- त्रय्यः समरवेयः। आहवन चश्च सथममेयाद्रह्मलाक्मप्यतं। ति विद्याद्राह- पत्याहव टके दाक्षणा, [पतटदाक्रप । तस्माच्माधजाताज्स त्वद्‌ जायतां पनरसी स्वर्गाय लोकाय स्वाहेप्य््चञ्डारीरण सयांजयत्‌ । असाविति परेतनाम व्रयाद्विप्णश्षमीन्नितिवत्‌। अथ नाक्रे घपणमिति गामे भयेनोपतिषेत धष उदेत त्वेषस्ते धूम कण्वतात प्रजाटतश्य मृडा. महा असीव्येतयोरन्यतरेण बाऽन्तेऽगन्म स्योतिरिति च चिचखरेतानि सामानि गायेत्‌ । दहनमन््ेणाऽऽज्याहूतिं च हुत्वा वामदेव्य तृचे गात्दा नमो बः पतिर इत्यपश्ि जप्ता तुष्णा प्रदृक्षण कयत्‌ । प्लार्या दक्षिणां सस्कत्र दद्यात्‌ । तद्मावि दायादुः । अथ सापण्डा अधमुखा ८४ रद्रस्कन्द्प्रणाता- [ ३ तुतीयपटे- उश्कं जन्ति । राजपुरुषः स्वगोत्रबान्धवो वा कण्टकिनीं शाखामादाय माऽवतरतेति तान्निकारयेन्न पएनरवतारष्याम इति प्रतिन्रयुः । केशान- कीं पांसनोप्यकेकवाससो दक्षिणामुखाः सकृढुपमज्ज्योत्ती या ऽऽचम्यामं प्राप्रोतवमुं प्राप्रोविति वासः पीडयन्ति । केशान्पकीयत्यादिरेवं बिरा- चम्यासावेतत्त उदक मिव्युदकाश्चनलिं विटमिभरं दद्ुवत्सगोचाय कुष्ण. शमणे प्रेतायेतत्तिटोदकं दद्‌।मीतिवन्मन््रोऽथोदृकवासांसि गृहीता गामं प्रविश्य गृहद्रारपाश्वं वटे शरावं तदुपयंरमानं च निधाय स्रीप्रथमाः क निष्टपूव( उद्कदानमन््ेण तत्र वासं ( सांसि ) पडयन्ति । वत्सं च दप च परः प्रविश्य भरणदेशं गोमयेनोपलिप्य प्रदीपे प्रज्वठिते दूवातण्डुलातदकमिभ्रान्विकिरन्ति । स्वस्त्यस्तु वां गहाणां शेषे शिव वो ऽस्त्विति । अथ साय॑काले प्रेतोहेशनेकं बाह्यणमामचछय कंस्तवखा दिना यथासंभवं तपयेयुः । द्वितीया दिष्वहुःसु दशाखलिवद्धोद्क करिया । प्रथमतुतीयपश्चमसत्तमनवमेषु वाऽहःस्वासचयनाद्रारिवासः पाडयन्ति। यावदृकोचं स्वं सपिण्डा अधःकशय्यासनिनो बह्मचारणः स्वेन मार्जयीरन्न दानप्रतिग्रहा यज्ञस्वाध्यायो च तेषां निवतते । नित्यं वेतानि वज्यानि। एकोदटिषटान्मांसं न भक्षयेयुः । संस्कत मोजनादपूवं द्ितीयादिष्वहःसु गहद्रारपश्व दक्षिणायेषु दमेषु बलिं दद्यादेवते बलि रिति मन्तरविकारः। एषते पिण्ड इति पिण्डाक्रति वा दद्यात्‌ । दशशाहमध्ये यदि दृक्ञों मवति मातापितुव्यतिरिक्तानां तत्रेव पिण्डोदकसमापनम्‌ । एवं पत्नी परव॑पारणीं सस्कूर्यात्‌ । अस्याः केशरमश्रटोमनखच्छेदवज वपनानन्तरं छ्लानं च निवतंते। सहप्रवासे दंपत्योः सहैव पपित्रमेधः कायः पथाक्पिण्डो द किया रजस्वला प्रसूता वा रता चेदुद्धतैजेः । सषापयेत्वा च तां पावमानीभिः स्नापयेस्पुनः ॥ आच्छाद्यान्येन वखेण कुयाहाहादिकं ततः । यदुत्सष्टापनिर्विच्छिन्नापिर्विधुरागिरवा प्रमीयेतोद्धुत्यावोक्ष्य विकर कठ्पयित्वा गाहपत्यायतनेऽधिं मथवा त्रष्णां विहृत्य ॒द्वादशगहीः तेन सुच परयित्वा प्रजापतिं मनसा ध्यायन्नाहवनींये जुहुयात्‌ । ओंपासनािविच्छेदादौ लोकिकाौ द्रादश्गरहीतं हत्वा तत उपक्रमते । यथ्ातरूटोऽ(हायराम्रयेत तस्य दृष्षण पाण लाोककेश्य्रावामत @ ® प्यापावरोहेत्यवराहेत्‌ । यद्यरण्याखूटःऽ( दा ) भ प्रयेत तस्य दक्षिणेन # ॥ # चू ~> |, ५ पञ्चमः खण्डः ] दराह्यायणगृद्यसूत्रवाततेः । ८५ पाणिनाऽराणिं संस्पृश्य मथित्वाऽवरोहयेत्‌ । यदि देशान्तरे श्रियेता- तस्काराधिहोचरं हजुयात्‌ । अश्चिरक्षणार्थं तस्य मृतिभ्रवणानन्तरं पाथङतानमाषह कृत्वा तद्य 1वहतानवाद्यनजस्रान्ङ्गुयात्‌ । या मृत- वत्सा वत्त्ान्तस्ण इद्यत ता प्राचनिावति दाहयातें । पारस्तरणदभन- दग्रान्दक्षिणाग्रान्करता दुक्षिणाधं गार्हपत्यस्य शीति तस्मिन्न यिभित्य दक्षिणोद्रास्य सकृदेव सवं तष्णीमुन्नीयाधस्तात्समिधं धारयन्दक्षिणेन विहारमुद्धत्य सकृदेव सर्वं तण जुहुयात्‌ । प्राशनोत्सेचनपरिपे चनानि न स्युरितरत्सवममन्यकं कुयात्‌ । प्रतं तेलद्रोण्यामवधाय शकटेन य्राम- सीमानमाहरेहग्ध्वाऽस्थीनि कृष्णाजिनेनोपनह्य व्रह्मचारी मन्मयमो- ज्यधः शय्यां हरेत्‌ । तत्राग्रीन्नीतवा दहेत्‌ । एवमेवोपासनेनाऽऽहिताभ- ( भिं ) दहेज्ञपात्रवजम्‌ । बह्यचारिणं कपालसतपनािनात्तपनीय- नेतराननेन ! शियोऽन॒पनीतानां कुमाराणां च संमाजनदहने समन्यके स्ातामितरत्सवं तुष्णीं छुयदुदक क्रियाऽपि मन्त्रेण वा । अस्थिसंचय- नादीनि वतन्ते । यावदृज्ञोचमेवोदकक्रिया । चूडाकररणास्राटन भम- स्कारो नोदकक्रिया । प्रासङ्गिकमुक्तम्‌ । दहन रप उच्यते । यदि शरौर नश्येतपटाशषपत्रेः समृटेः कृष्णाजिनेन पुरुषाकृतिं कुर्यात्‌ । चव्वारि शता शिरो दशभिर्वा विंशत्यारखिश्तादर पश्चाशता पञ्चाशता बाह तयोरेव पश्चभिः पञ्चभिरङ्कर्छीः सप्तत्या सप्तत्या पादा तथेव ङ्कलीरष्टाभिः शिश्नं द्रादृश्ञभिवृपण तां कुशवष्टयिल्ा प्रत सकल्प्य परवंवहहेत्‌ । अयिशरीरस्थ्नामन्यतमस्य वा सद्भाव वा संस्कारः । द्वितीये तुतीय पश्चमे सप्तम वाऽहन्यास्थस- चयनं कुर्यात्‌ । घ्षास्वोद्ककियां करता द्वारि वप्रः पाड पित्वा शरावादमानाबुद्धत्यावटं प्रथिवा पिण्डं दच्वा चरुस्था्टं तण्डलज्ञरावकुम्भक्षीरदधिमधुुतोदकहिरण्यशकलनारिकलापूपपृष्पफ- टक्षेवटवीरणस्तम्ब दुम्बरशाखासदंशेध्मकदमादीन्गहीवा इमान गला दहनाग्रेरुल्मकं दक्षिणाऽपाद्य तद मावे मथित्वा प्राजाप्स्यान्तप- श्चकं विधाय गद्योक्तेन विधानेन बह्यप्रपदास्यमागस्विष्टकृच्छबटि- वर्जं यमाय लखा जष्टं निर्वपामीति निरुप्य जीवतण्डुलं भ्रपयित्वा दक्षिणोद्रास्य नाभिधारयेत्‌ । व्याहृतिभिराञ्यं हृत्वा पस्तरणाभिधार- वर्जं दर्यां चरोः सकरत्सकरद् गृहीत्वा सप्ताऽषहुतीजुहोति स्वाहा सोमाय पित्ुमते स्वाहाऽ्रये पितमते स्वाहाऽ््यये क्रभ्याद्‌ं स्वाहाऽग्नये कव्यवा. ८६ रद्ररकन्दप्रणाता- [ ९ तृतीयषटठे- हनाय स्वाहा यमाय स्वाहा यमायर्माभ्यां सवाहा विवस्वत इति, यज्ञवास्वन्तं कृता तन्तं समाप्य क्षीरोदकेन)दम्बरशाखयाऽस्थीन्यवो- कष्याऽ्दांणि कृतवा प्लाशसंदशषेनोदुम्बरसंदंशेन वा शिरस्युरसि पाशवंयोः पादयोः पाण्योश्रास्थीन्यप्रदक्षिणानि गहीत्वा दक्षिणतः पलाशपत्रपुटे कृता वहेमं मये प्रच्छाद्य धोति माति मानुनेति कुम्मे समोप्य क्षीरद्धिमधुधतोद्केः परयित्वा हिरण्यशकलमुपरि निधाय प्राग्बाहिनीं सरस्वतीं संकल्प्य प्राचीं रेखामुद्िस्य तत्ोदकं निनीय तस्मिन्चदकेऽस्थिक्रुममं पवयित्वा वृक्षप्रलेऽस्थिङकम्मं निदधाति । निख- मद्रा यावदस्थीनि सरक्षितानि भवन्ति तावत्स्वर्गे लोके वस्ति मृतः । अनदूवान्‌( इहं ) कसो( सं ) वासो दक्षिणा( णां ) संस्क्र दयात्‌ । प्ली दायादो वा यदीच्छेजीवन्नेव संस्कत दयात्‌ । उर्ध्व. रेताः प्रजनासमथां खरी वाऽस्थीनि दध्यादिति केचित्‌ । अथ मस समुद्य मस्मराशि कदुमेन प्रच्छाद्य शोवटेन च्छादयिला वीरणस्तभ्बं ततर प्रतिष्ठाप्य पृष्पपत्रेः प्रच्छाद्य पुष्पमथीं प्रतिकृतिं करता पुष्पफल मक्षान्पकीयं तं चरुशेषं प्रेतराजाय नमः प्रेतायेति दच्वोदपान्नं तत्न निन येत्‌ । संचित्यादकङ्कियास्थानं तदहर्न गच्छेयुः \! अथ दशमेऽहनि केश- इष्शरुरोमनखः(नि चापयेत्वः स्र!त्वा दशखटिमुदकं द्वा पववद्रेदिका' पूजां कृत्वा च पुनः स्वात्राऽ््र आयृषत्यादित्यमुपस्थाय पश्येम शरदः शातं जीवेम शरदः शतं नन्दाम शरदः शतं मोदाम शरदः शतं मवाम शरद्‌; शतं शणवाम शरदः शत प्रववाम शारदः शतमजाताः स्याम शरदः हाते ज्योक्च सुय हशेयमिति सवे सपिण्डा जपेयः । अथ यामरमशशा नयोमध्ये महापथे वक्षमले वा गोचर्मण्यपविश्य गद्योक्तविधानेन टाकिकथ्यां चरुभन्वः सप्ताऽश्हूताहुत्वा तन्त्रे समाप्य पुण्याहं वाचयत्‌ । नात्र बरह्मणा मवितभ्यम्‌ । गहागताः सगोत्रा उदकदातारः पत्राः पात्राः प्रपोचाश्च जीवन्तु शरदः शतभिति जपेयुः । अथेको दिष्टम्‌ । दशमेऽहनि रातां पेतोहेशेनकं बाह्मणमामन्त्य प्रमाते गहं गोमयेनां पाटेप्य मध्यादृन एकाह कुयात्‌ । प्रणायाम करता प्राचानार्बाता मूत्वेकां कपु खाता त्न दक्षिणाग्रान्दमांत्निधाय ततः पश्चासाडममुखं बाह्मणमुपवेश्य तिलरिभ्रजठैस्तस्य पादो प्रक्षाल्य दक्षिणायेषु दम॑पद्‌- डमुखभुपवेश्य तस्य दक्षिणं पार्णिं दक्षिणेन पणिना संस्पृश्य वत्सगो- चाय विष्णुकषर्मण प्रेताय प्रथमेरोटिष्टश्राद्धे मवता क्षणः कर्तव्य इति ८ पचमः खण्डः ] दरह्यायणगरह्यसत्रव ततिः । ८७ वसेतस्य गो्रनामनिदशेन वरणं कुर्यात्‌ । ॐ तथेति भोक्ता । प्रापरोत मानेति प्रदाता । प्राप्रवानीति मोक्ता । ततस्ताम्बरलादि प्रदायाभ्यङ्घ कुयात्‌ । स्रातवतिं प्रादुपरक्षालनवरणे पदेवक्करत्वा पवित्रान्तर्हिते पात्रे शं नो दवातते गन्धोदकं गृहीत्वा तिष्ठोऽ्तीति तिलानावपेत्‌ । सर्वे ( पितकब्दस्थाने पेतशब्दं व्रयात्‌ । अवर खधानमःशब्दो न स्याताम्‌ । ततो मोजनपात्र द॒च्वाऽष्यपा्स्थं पवित्रं तस्य दृक्षिणहस्ते दक्षिणाय निधायाध्यपात्राक्िचिदुदृकमादाय या दिव्या आपः पयसा संबमृवुर्या अन्तरिक्ष्या उत पाथिवीयां हिरण्यवणां यज्ञियास्ता न आपः शं स्यो- ना सुहवा मवन्ित्यनेन मन्त्रेण यज्ञङ्ञमस्नेतत्तेऽध्य मितिवस्रेतनामोक्ा सपविषरे हस्ते निनयेत्‌ । मो क्ताऽस्वध्यभिलयु्षत्वा तजलं शिरस्यवन- येत्‌ । दृता पुनः पवित्रमादायाष्येपाजरे प्रक्षिप्य गन्धवश्रधनादिकं प्रदाय सवव्यख्नसहितमन्नं पात्रे निधाय परथिवी ते पात्रं यौरपिधानं बाह्म णस्य मुखेऽमृतं होमि बाह्मणानां तवा विद्यावतां पाणाप्रानयोजुहो- प्याक्षितमसि मेषा कष्टा अपुत्रमुष्मि्ीक इत्यनेन मोजनपा्रमाटभ्य भोक्तुरङ्ष्ट मिदं विष्णाव चक्रम इस्यनेन मन्त्रेणाद्धऽवघायापद्‌त्‌ः इर्य नेन मन्बेणप्रदृक्षिणं प{रपिच्य भोजनकाले मभुवः स्वरिति जप्लिा सावता तत्साम च यद्रा उ क्द्िपिकिरित्याशि कनिकनीत्यन्तं 1५उयवग चक्वा मक्त्वा तुप्त(सति परट्वा ततऽस्मत्वनु्चातस्त मरत जीवाय ते प्रेत शषायते प्रत परायते प्रेत रसाय त प्रत मन्यव इति ते प्रेत प्रेत गहान्नः प्रत देहि सदस्ते परत देष्माति मन्त्म्रूहन जपत्‌ । य त्वाग्रदग्धा जवा य अप्यद्ग्धा, कूटे मम! भमा दत्तन तृप्यन्तु तरता यान्त परां गतिम्‌ । इत्यनेन मन्बेणोच्छिष्टस।पेऽनन प्रक।य सक्रदाचान्त शिपमन्नमन्नज्ञेयेः रं कियतामिति प्रवेटः सहोपमुज्यतामत्यनुज्ञात उच्छिष्टसमीप एकां कर्षं खात्वा कप्वामुल्मुक प्रज्वाल्यापहता इत्यनन स्रेणो्यकं दक्षिणतो निदध्यात्‌ । अथोदकरपात्रारजठमादाय यज्ञ- शर्माल्चितिवपेतनामोकवाऽवनेनिदक्षव ये चाच त्वानु याश्च तमनु तस्मै ते नम इति पितृतीर्थन निनयेत्‌ । जट पात्रं कप्वा दृक्षिणताशवाह्- भसं प्रक्षिपेत्‌ । अथ कसपात्रे चरुं मर्दयिता तिलव्यञ्नादमरमभ्रा- कत्य कुक्रटाण्डप्रमाणमेकं पिण्डं देवद्त्तशमन्मडक्षव य चत्र वाऽनु यांश्च वमनु तस्मै ते पिण्डमित्यनेन मन्बेण कप्वा नेदध्यात्‌ । अचर त मादयस्व यथामागमावृपापस्वेत्युक्तवा मृमुवः स्वः सापत्ना तत्साम ८८ रुद्रस्कन्दप्रणीता- [ ३ तृतीयपटदे- क ® अ च यद्रा उ विरपतिरित्यादिपिच्याणि सामानि गालोदटूमुखमावर्तत। सव्य बहुमुपष्हृत्य प्रसत्यमावृत्प यथाशाकं नरुच्छसा भरता भिटपितं मेऽस्त्विति ध्यायन्नभिपयवतमानः पिण्डं प्रति जपेत्‌। असौ मदन्त प्रेत यथाऽसौ मागमावृषायष्टेति । ततोऽञ्जनपात्राद्‌ अनमाद्‌ायेकां दर्भपिञ्जिटीमश्चनेन मद गित्वाऽङ्क्षव ये चात्र वाऽन यांश्च॒ तमनु तस्मे तेऽ्रनभित्यनेन मन्त्रेण कर्ष्वा दर्मपि- उजलीं निद्ध्यादञ्ननपाचरं च पर्ववल्छुर्यात्‌ । एवं तैलगन्धयोद्‌।- नमम्पङ्क्ष्वानुलिम्पेति मन््रविकारः । करष्वाः पश्चाच्चिह्ववनं दक्षिणं पाणि पत्राग्रमुत्तानं भूमौ निधाय तस्योपरि पूवायमेव सव्यं पाणि- मवाङ्मखं निधाय तेप्रेत जीवाय ते प्रेत श्यूषायेति मन्त्रतः -स्य- मुत्तानं तस्योपरि दक्षिणमवाङ्युखं निधाय ते प्रेत घोराय ते प्रेत रसायेति द्वितीयम्‌ । प्रथमनिह्ववनवत्पाणी करत्वा ते प्रेत स्वधायतेप्रत मन्यव इति तृतीयम्‌ । ते प्रेत भेत ते गृहान्नः प्रेत देहि सदस्ते प्रत देष्मै- त्यनेन मन्बेण प्रेतमुपतिष्ेत । एतत्ते परेत वास इति वासोदानम्‌। ऊजं वहन्त। रेति विवरणेनाप्रदृक्षिणं पिण्डं परेषिच्याऽऽचानतेषु एष्पाण्यक्षतांश्च द्वो त्तष्ठतामिति वाचयिता दृतारो नोऽभमेवर्धन्ता- भिव्युक्त्वा कता दातारो व॒ इति वाचयिता तें प्रदक्षिणीङ्रत्य छत्रो पानक्कृण्डलपवेवाङ्गटायकाश्चनादि द्वा प्रणिपत्य प्रसादयेत्‌ । तम. मिरमतामिति पिसज्यानुवज्य प्रदृक्षिणीक्रस्य गहं प्रवि्य वामदेव्य तुचं गता प्ण्डमप्मु प्रक्षिपेत्‌ । गां विप्रमजं वा पिण्डं प्राक्ञयेत्‌ । वयो. भिषा खादयेत्‌ । प्रावा शेषं मुञ्जीत । अस्तमयान्नोच्छिष्टमाजंनम्‌ । गरामाद्राहिरुदकसमीपे पिण्डदानं केचिव्डुवनिि । अथ पयोवतः पाव नाथ समुद्रमवगाहेहशसहषे वा गायत्रीं जपेत्‌ । तिदो वाऽनश्नन्ंहिता- मध।यात पायसेन वा बाह्मणान्भोजयेत्‌ । ततः पुण्याह वाचयिता पतो मवि । असिन्नेकोदिष्टे न दैवं नाऽऽवाहूनं न धूपो न दीपो नोदकपिण्डससर्गः । एतदेकोहिषशन्तं तदनच्रामावे प्रत्यासन्नः सपिण्डः कुयात्‌ । तद्भावे मातसपिण्डः ररोष्यत्विगाचाय{ वा} एतदेकोदिषट प्राक्सरिण्डीकरणान्मासि मासि यस्यां तिथं प्रतस्तस्यां कुर्याद्ध्व तु प्रतिसंवत्सरम्‌ । मरणादृष्वं त॒तींप पक्षि षषे मासि चेत्येके । संवत्सरा द््वाक्सापिण्डीकरणम्‌ । प्रतिवपं(2) ततः पएर्वाणि मासिकादुीन्य पि प्रति कृष्य कतेघ्यानि । सोद्ङ्ुम्ममन्नमहरह्दयात्‌ । अभर द्वादशे ऽहनि त॒रतायं -> ^ ~+ € ६ पमः खण्डः ] द्राह्यायणगृह्यप्रधत्तिः । ८९ पक्षे तृत्तीये मासिं चतुर्थं षष्ठ एकादशे संवस्सरे षा सपिण्डीकरणम्‌ । र्वद्यरनिन्दितान्गुणवच्छीटसंपन्नाम्षड़बाह्यणानामन्त्रयेत । दौ वषे धीन्धिहये प्रेतायेकम्‌ । अमन्नितादृन्यं न प्रतिगरह्णीयुः। परेः स्ाताना- हय परक्षाठितपाणिपादानाचान्तान्पाङ्पुखानुपवेश्य स्वयं च प्रक्षालित. पाणिपाद आन्तः पवित्रपाणिः प्राङ्मुख उपदविय प्राणायामं कता प्राचीनावीती मूता प्रेतस्य गो्नामनी चोक्ता सपिण्डीश्राद्धं करिष्य हति सकल्प्योदगगेषु द्मषु प्रङ्पुखी द्रो दिन्वेभ्यो देवेभ्य उपवेरय प्राचीनावीती मूता दक्षिणायेषूदङ्मुखान्पितुपितामहुपपितामहेभ्य- जी न्विप्रानुपवेश्य दक्षिणाग्रेषु भरेतायेकं प्रत्यङ्मुखमुपवेशय यज्ञोप- वीती देवं सर्वं होमं च प्राचीनावीती प्यं परेतार्थं च सर्व॑ कुर्यात्‌ । री दर्मो विश्वदेवहस्ते दत्वा प्रेतस्य गोत्रनामनी चोक्त्वाऽमुष्य सपि- ण्ड।करणभ्राद्धे विश्वेभ्यो देषेभ्यः क्षणः कतंष्य इति प्रच्छति । ॐ तथेति प्रतिवचनम्‌ । प्राप्नोतु मवानिति प्रच्छि । प्राप्रवानीष्यनुज्ञात- स्ततो यवानादायोकारं करता बिश्वास्द्वानावाहयिष्य इति प्रच्छति । आमावाहयेत्यनुज्ञातो ‹ विश्वे देवास आगत शृणुताम इमं हवम्‌ । ए बहिनिषौ दृत ' इत्यनयाऽऽबाह्य यवेरवरीयं (विभ्वे देवाः शुणुतेमं हवं मे ये अन्तरिक्षे य उप्यविष्ठ। ये अथिजिहा उत वा यजत्रा आसदयास्मिन्ब- हिषि मादयध्वम्‌" इति जपित्वा पिज द्विगुणमुग्रांस्त द्‌ मान्दा पर्वव- पितर पितामहप्रपितामहेभ्यः क्षणः कतन्य इति प्रत्यकं पृच्छति । पव. वत्प्रतिवचनम्‌ । तिलानादायोंकारं कृत्वा पितनावाह पिप्य इति प्रच्छति ओमावाहयेत्यनुन्ञात ‹ एत पितरः सोम्यास गम्भीरेमेः पथिभिः पूर्विणेभिः । दत्तास्मम्यं दरविणेह मद्रं रपिं च नः सर्वव।रं निषच्छत हत्यनयाऽऽवाह्य तिलेरवकी.र्यापहना इति ‹ आयन्तु नः पितरः सोभ्या- सोऽगिष्वात्ताः पथिमिर्दैवयनेः। अस्मिन्यज्ञे स्वधया मदन्तधिबरुवन्तु ते अवन्तस्मान्‌ ' इति जपिदैवमेव प्रेतस्य वरणं कृत्वा प्राङ्गणे तिः कपद्‌- क्षिणापवर्गाः खातवाऽक्षतैः प्रथमकप्रमटकरत्यतरे च तिलरलक्रत्य प्रथम- कष्व! देवपादौ प्रक्षाल्य मध्यमायां पित्रादीनामुत्तमायां प्रेतस्य॑ते सुर- मिभिर्वारिभिः प्क्षाठितपादाः पू्व॑वदुपविशेयुः । तत उपविष्ठेभ्यो गन्धपष्पताम्बूलाभ्य नादि दुर्य । ततोऽभ्धङ्क करत्वाऽऽगताञ्ज्ुची- नपषवत्करषृषु पादौ प्रक्षाल्याऽऽघनेषुपेश्य पूरववद्ररणं यात । सपवि- श्राणिं प्चाणे दक्षिणाग्रेषु दु्भेषु दृक्षिणापवगं सादया. १२ ९९ रद्रस्कन्दप्रणीता- [ ३ तृतीयपट्टे- दगगरषु धे्भष्वेकं पाघ्रे ततः पश्चिमतः सादयेत्‌ । दुक्षिणागरे दम प्रतपान्न पुरस्तास्ादयत्‌ । तानि पात्राणि गन्धोदकंः परापिता शं नो देषीरिति पश्िमतो निहिते विश्वदेवपात्रे तण्डुलानोष्य ‹ यवोऽसि धान्पराजो वा वारुणो मधुसंयतः । नि्णोद्‌ः स्वपा पानां पवित्रमूषिभिः स्पृतय्‌' । इति पितुपात्रेष्वेकेकस्मिन्नेव तिला- नावपति । ' तिलोऽसि सोमदेवत्यो गोसव देवनिर्मितः । प्रलवद्धिः प्रलस्वधया पितनिमाल्लोकान्प्रीणयाहि नः स्वधा नमः ` । इत्यन्तं मन्त्रं पितामहादिषु यथाथमृहैत्‌ । सपवित्रेषु पात्रेषु प्रत्येक पलाज्ञपच्- पुटं निदध्यात्‌ । विश्वदेवकरेषु शुद्ध) दक निनीय तत्पात्रगतं कू चमुदगग्र प्रदाय पचपटेनाध्यमादाय ^ या दिव्या आपः पयसा संबमूवुर्यां अन्त रक्ष्या उत पाथिवीयाः । हिरण्यवर्णा यज्ञियास्ता न आपः शंस्योनाः सुहवा मन्तु ` इत्यष्यं दद्यात्‌ । अस्तध्यंमिति प्रतिवचनम्‌ । ततः शद्रोदृकं प्रदाय कचमादाय पूववसाघरे निदध्यात्‌ । एवमेव पित्रादीनां नाममिरष्धदान तत्तत्पात्रेभ्योऽष्धजटमादायानेनेव मन्वेणास्मिन्नेवाव सरे गन्धपुष्पधुपदापवसोदिरण्यादिदनं द्वेभ्यः रितरादिभ्यश्च । अनन्तरमेव कृतेऽ परिसम्‌हनादिप्रपदान्तं कूला व्याहूतिभिस्तिम- भिहुतवा पुनश्च व्याहुतिभिहुता धताक्तमन्नगुद्धूत्य प्राचीनावीती भूता पित्रादीनां पुरः स्थिवाभ्यो करिष्य इति पृष्ट्वा कुर्पित्युज्ञातः प्रत्यागत्य पश्चादुपविश्य यज्ञोपवीती मूत्वा स्वाहा सोमाय पितुमते स्वाहाऽगरये कूव्यवाहनायेव्पेताम्पामाहुती जुहुयात्‌ । तत उपरिशाद्धो- मादिवामदेन्यगानान्तं करत्वा इतश पमन्न तेषां मोजनपातरेषु दृदयात्‌ । तद्नन्तरमपूपग्यञ्चनस्तहितमन्न प्रदाय मोजनपाचमाटभ्य प्रथिवीते पात्रं दयोरपिधानं बह्यणस्य मुखेऽग्ृतं जहोमि ब्रह्मणानां वा विद्यावतां प्राणापानयोजुंहोम्यक्षितमसि मेषां क्षेष्ठा अषुचरामुष्मिहाके ` इति जपित्वा सर्वमन्नपरभिमश्येदं विष्णुरिति मोक्तरङ्ग्ठमन्नेऽवधाय हभ्यमिति दवे कव्यमिति पिञ्ये सकरृद्पः प्रदक्षिणं तृष्णीं दैवेऽपहता इव्यप्रदक्षिणं पिये परिषिश्वेत्‌ । बाहेस्तिठैरवकयं ततः प्रविर्य तेषां पुरतः स्थित्वा प्रहवीमूतो नमस्काराश्जठिं कृवेदभन्नमुपति्ठस्व दृततं दास्यमान चाऽऽ तुत्तरिदृमन्नामिति त्रयात्‌। ततः प्रसन्नचेता उपविरईय न्याह तिपुव। सावित्री तस्यां वेव गायवमिदं ह्यन्नोजस इति देवसंहितां जपेत्‌ । यद्रा उ दिरपतिरित्थादिपितुवर्भं जपेत्‌ । भुक्तवत्सु पित्रादिषु ५ पृश्चमः वण्डः ] दाह्य यणगृह्यसूतवृत्तिः । ९१ तप्ताः स्थेति प्ष्वा तृप्ताः स्म इत्यनुज्ञातो नमो वः `पिनर इति जपित्वा विश्वदेवानां पएरतोऽन्नं प्रकीयं (असोमपाश्च ये देवा यज्ञभागविवजिताः। तेषामन्न प्रदास्यामि विकिरं वेरवदेविकम्‌ ` इति जपेत्‌ । पितृणाम- च्छि्टसमापे ' ये त्वथिद्ग्धा ये जीवा यऽप्यदुग्धाः कुले मम । भूमौ दत्तेन तरष्यन्तु तृप्ता यान्तु परां गतिम्‌ । ` इति । सक्रदाचानेषु दक्षि णाग्रेषु पवित्रेषु व्रीन्पिण्डान्दृदयात्‌। परेतायेकम्‌ । वक्ष्यमाणक्रमेण पितभ्यः पितामहेभ्यः प्रपितामहेभ्यः स्वधोच्यताभित्यस्तु स्वपति प्रयुक्तो दृक्ष णाग्रान्द्मानास्त।यं पितपात्रारकिचिदुदकमादाय यज्ञशमन्मम पितरव- नेनिङ्क्ष्व ये चात्र वाऽनु यांश्च त्वमनुतस्मते स्वधेति निनयेत्‌ । ततः पितामहपात्रासमपितामहपान्नाक्किचिदुदकमादायावने निङमक्ष्वे ति निन- यत्‌ । खछयश्चर्हुवाकप्रतऽवननेरृक्ष्वाते यथाथमूहत्‌ । भृक्तरपमन्नमु- दत्य चतुरः पिण्डिन्कृलवेकं पिण्डमादाय क्रमेण तत्तत्स्थानेषु दंवदृत्त- शर्मन्मम पितभंडक्ष्च ये चात्र ताऽतु यांश्च मनु तस्मे ते पिण्ड इति पिञ्येण तथन निदध्यात्‌ । एव द्वितीयं तर्त।य च 1पतामहुप्रापताम- हेति मन्त्रावेकारः । ततः प्रेतपिण्डमादाय यज्ञशमन्भत भडक्ष्वय चात्र व्वेत्यादृनेतेषां प्रस्तान्ने(न((ण)क्तदेशे निदध्यात्‌ । एर्व [नाहं तेषु पिण्डेष्व्न पितरो मादृयध्वामेति जप्त्वा पूववद्याहतपूवाण सामानि जापतवोदङ्मरखमावतेत । सव्यं बाहमुपसहत्य प्रसव्यमावुत्य निरुच्छसा भूत्वा कल्याणं ध्यायन्नाभिपय।दतमानां जपेदृममदृन्त पितरो यथामागमावरषापिषतेति । ततश्चतस्रा दभाप॑ञ्जृठारश्चनन नेध॒ष्य कषु निद्ध्याद्यथापिण्ड ते सुरभि च । एतपमङक्ष्वाभ्य दक्ष्वा्तटेम्पात मन्त्रावेकारः । अनन्तर 1पतरापण्डस्य पाश्चमद्श दक्षिणं पाणिम॒त्तानं करत्वा मूमा गनेधाय तस्यापार्‌ सव्य न्यञ्च नधाप नमो बः पितरो जीवाय नमो वः पितरः शुषायति जपेत्‌ । सव्य।त्तान। मध्यमायां नमो वः पितामहा पाराय नमो वः 1प्रतामहा रसायातं दक्षिणोत्तानो पश्चिमायां नमो वः प्रप्तामह स्वधायं नमा वः प्राप तामहो मन्यव इते प्रेतापण्डस्य पश्चाद्व कयत्‌ । तं प्रत जबाषात मन््रमहेत्‌ । उत्थाय कृताञ्जषिनमो वः 1 पतरः 1पतरां नमा वा गृहान्नः पिन्नरो दत्त सदो वः पितरा देष्म इत्युपार वास्रस्तन्तूनाद्‌ा यतद्व; 1 पतर वास एतदः पितामहे वासर एतद्र प्राफेतामहां बसि एतत्ते ५त वास हात 1प्ण्डेषु निधाय प्रेतपात्रमादाय पित्रादिमेरनुक्ताताो य समानाः.समनसः 1९तर ९२ रुद्रस्कन्द्प्रणीता- [ ४ षतर्थपटटे- क, क, छ यमराग्ये तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्यतामित्यनेन मन्नेण पित्रादीनां फिण्डिषु क्रमेण योजयेत्‌ । तत उत्थाय नमस्काराञ्जठिं कत्वा ‹ समानी व आक्रूतिः समाना हृदयानि वः । समानमस्तु वो मनो यथा वः सुसहा सति इत्यनेनोपस्थाय पितृपात्रमादायोजं वहन्ती रेति पितुपिण्डमप्दक्षिणं परिषिश्चेत्‌ । पां पिण्डानां दक्षि. णतोऽवाङ्मुखं निधाय पितामहपा्रमादायानेनैव मन्त्रेण पितामह पिण्डं परिषिच्य तत्पात्रं दक्षिणतोऽवाङ्पुखं निदध्यात्‌ । प्रपितामह. पात्रेण प्रपितामह पिण्डं परिषिच्य तदपि पृववन्निद्ध्यात्‌ । आचनेषु गन्धपुष्पोदकाक्षतांश्च द्वा यथाशक्ति दक्षिणां च दृत्वाऽक्षय्यमस्तिति धाचयपित्वा दातारो नोऽभिवर्धन्तामिति मन्त बूयात्‌ । दातारो बोऽभि- वद्ध॑न्तामित्यनेनाऽऽकशिषः प्रतिगृह्य वाजे वाज इति सर्वान्विसज्यानुवञ्य पश्चाहेवं विसजयेत्‌ । प्रविरहयागारं वामदेव्यं गायेत्‌ । आऽस्तमयान्नो- च्छिष्ट माजंपेत्‌ । एवमेव मातुः सपिण्डीकरणं मरां पुत्रादिभिरवा कुर्याद्‌ । अथ वा मातामद्यादिभिवां । सपिण्डाकरणादूर्ष्वं पासि मास्य- परपक्षस्य पश्चम्या ( मीमा) रभ्य मामि श्राद्ध ङयति ॥ ३८ ॥ अथ प्रक्रतमनुसरामः- ृन्दाण्याः स्थाटीपाकस्येकाष्टकेति जुहु- यदेकाष्टेति जुहुयादिति ॥ ३९ ॥ इन्द्राणी तवा जुष्टं निवेपामीति निवापः । एकाष्टकेति प्रधानाहुतिः, खरुतन्त्रमेतत्‌ । चत्री पोर्णमासी काटश्रेऽयाभ्वयुजीति गोतमवच नात्‌ ॥ ३९ ॥ इति भीरुदस्कन्दकरतायां गह्यवृत्तो तुतीयपटले पश्चमः खण्डः ॥ ५॥ ततीषपटलश्च समाप्तः ॥३॥ अथ चतथेः पटलः । उक्तामि नित्यानि पष्टिकामार्थानि च वक्ष्यमाणमोजननियमेन सपिक्षाणि मन्त्रक्रमानुसारेणोक्तानि । इदानीं वक्ष्यमाणमोजननियम. महि ९ प्रथमः खण्डः ] द्रष्यायणगृद्यसूश्रवस्सिः । ९३ काम्येषु षदभक्तानि जचीणि वा नाश्रीयादिति ॥ १॥ काम्यग्रहणाद्यत्र कामप्रतिपाद्नपरः कामरशब्द इच्छाश्ब्दो वा नास्ति तत्रायं [न] नियमः । चतुथ्यां पञ्चम्या चाऽऽदित्योपस्थाने +. भुवः स्वरोमित्यादि्यनावं वास्तोष्पत इत्येतेषु कम्बकपण्योपतापिहोमेषु ्रन्थीकरणे हरितगोमयप्रमरतिषु चाऽऽ परिसमापतेनियमामावः । वीहि. यवाक्षततण्डुलास्तिलतण्डुलान्कणान्कम्बूकान्ुरीपं हरित गोमयं च परि. चरणतन्त्रेण जुहुयात्‌ । शङ्कुशतं जुहूयात्सामेत्तन्त्रेण । वास्तुपतापि- होमौ चरुतन्त्रेण । शिष्टन्होमानाज्यतन्ेण । षड मक्तानि उयहम्‌ ॥१॥ नित्यप्रयुक्तानामादित इति ॥ २॥ नियमानन्तरं नियमेन प्रयोक्त शक्ष्यानामाष्ो मोजनम्‌ ॥ २॥ उपरिष्ठात्सांनिषपातिक इति ॥ ३ ॥ नि(नै)भित्तिकोक्तकरम कृत्वाऽमोजनम्‌ ॥ ३॥ एवं यजनीयप्रयोग इति ॥ ४ ॥ यजनौय इति निरिश्य विहिते कमाणे ॥ ४॥ अधृमासत्रतीति ॥ ५॥ अर्घमारवती पौर्णमास्यां राघ्रावित्यादावधमासममोजनम्‌ ॥ ५॥ अशक्तो पेयमकं काटमिति ॥ ६ ॥ अर्धभमासवते पयं क्षीरादि ॥ ६ ॥ अरण्ये प्रपदं जपेदासीनः प्रागग्रेभ्बिति ॥ ७ ॥ अन्नाऽऽसननिथमादन्यत्र जपे दा(नाऽऽ)सननियमः॥ ७॥ एवं ब्रह्मवर्चसकामो यथोक्तं पशुकाम इति ॥ < ॥ गो पष्ुकाम उद्गगरेषु ॥ ८ ॥ सहस्बाहूरिति पशुस्वस्ययनकामो व्रीहियवौ जहयादिति ॥ ° ॥ पशूनां शोमनादिच्छेदकामो मिश्रीकृत्य तिः प्रक्षाल्य स्वाहेति च हवितीया ॥ ९॥ ९४ सद्रस्कन्दृषणाता- [ ४ चतुपपट्टे- येनेष्छेत्सहकारं कोतोमतेनास्य महाव्र- ्षफलानि परिजप्य दयादिति ॥ १०॥ येन सस्यभिच्छेत्तस्मा उदुम्बरफलानि कोतोमतमित्यभिमन्ञ्य दयात्‌ ॥१०॥ _ „_„ , = अधमापत्रता पणमस्पि रत्रा मातर्मा परगाह्याविदासिनि हदेऽक्षततण्डुलानास्येन जुहुया- द्दकवृक्ष इवेति पश्चक्भिः पाथिषं कमति॥ ११॥ अविदासिन्यशोष्ये ति्ठन्नेवाखण्डनाथलोपान्न समित्‌ । अथिस्थाप- नमुद्‌कम्‌ । थिवी पतितप्राप्त्यधमिवुं कम । । ११.॥ प्रथमयाऽऽदित्यमुपतिष्द्धोगकामो- पतो प्रक्षमाण इति ॥ १२॥ वृक्ष इवेत्यादीनामेव प्रत्येकं कर्मोच्यते । कामनामेदनेषु नाधमासव. तित्वम्‌ । इव्यानुमवकामो दरव्यं तमात्मानं परयति सति ॥ १२॥ दितीययाऽश्षततण्डुलानादित्यो(त्यः) परििष्य- माणे बृहव्यत्र स्वस्ती (स्त्य)यनकाम इति ॥१२॥ स्वाहेति द्वितीयाऽऽहूतिः । याच्नागमनसाधनं महता( तां ) मखा- दनां शोमनाविच्छेदं य इच्छति ॥ १३॥ तृतीयया चन्द्रमसि तिंखतण्डुरन््- दपशुस्वत्ययनकाम इति ॥ १४ ॥ परिविष्यमाणे चन्द्रमसि मिभिव्यहोमः । स्वाहेति द्वितीयाऽऽहुतिः। ्ुद्रपशवोऽजाविकादृयः॥ १४ ॥ चतुध्याऽऽदित्यमृपस्थाय गुरवेथमश्युततिषठेदिति ॥ १५॥ महाध्यदरन्यं प्राघ्मु्योगं कुयात्‌ । एवं कृते फलातिश्यो मवति॥१५॥ पञ्चम्पाऽऽदित्यमुपस्थाय गृहानेयादिति ॥ १६॥ वेइम प्रविशेदुत्तिषठेत्फलातिश्ञयो मवति ॥ १६ ॥ अन्नकाममारण्ये नित्यं जपेद्धूरितीति।॥ १७ ॥ अहरहरामरणाद्यो जपेत्काममरणं स ठमते । अन्नकामो न भ्रियत इत्यथः ॥ १४ ॥ १ प्रथमः चण्डः 1 दाह्यायणगयसूत्रवुततिः । ९५ यजनीये जुहृयामूर्भोऽधि म इति षड्‌- भिवामदेव्यागिर्महाग्याहतिभिः पराजाप- व्यया चाटक्ष्मीनिणदि इति ॥ १८ ॥ नित्पादरध्वमलक्ष्यपगमः फलम्‌ । अक्षेमे पथ्पपेहीव(?)तिजपेनन्त- टिङ्गत्‌ । क्षेमो मवति ॥ १८ ॥ यशोऽहमित्यादित्यमुपापिषठेयशस्कामः पुरवाहमध्यंदि- नाप्राहेषु प्रातरहस्पेति यथार्थमृहेदिति ॥ १९॥ मध्याहस्य सायमह्वस्येति ॥ १९॥ आदित्यनावमिति संध्योपस्थानं सस्ययनमिति ॥ २०॥ शुमप्रािसाधनमेतत्कमं । अहरहरुपस्थारम्‌ ॥ २० ॥ उदयन्तं लेति पूर्वा भरतितिषठन्तं वेति पश्चिमामिति ॥ २१॥ स्पष्टम ॥२९१॥ अर्पमासवती तामिश्चादो बाह्मणाना- शयेद््ीहिकिंसादनमिपिं ॥ २२ ॥ अपरपक्षप्रतिपहि व द्योदनं कसेन माजपेत्‌ ॥ २२॥ तस्प कणानपरासु सध्यापु प्रतयम्प्रामानिष्कम्प भटायेति जहूयादधह्वायेति चेति ॥ २३ ॥ उक्तवीहिकणान्सायंसभ्यास्वारभ्पाऽऽगामितामिघ्रादेमलाय स्वाहा महाय स्वाहेति च ।। २३॥ एवमेवापरसिमस्तामि्चादो ॥ २४ ॥ बी हिकसोदनं बह्यणान्मोजयेत्‌ ॥ २४ ॥ ब्रह्मचयंमा समापरराचरितशतं भवतीति ॥ २५॥ यावति द्रश्य्षंचितवानिति व्यपदिशति तच्छतगुणितमस्य फलं भवति ॥ २५॥ इति शुवरस्कन्दक्रतायां गृ्यवृत्ता चतुर्थपटलस्य प्रथमः खण्डः ॥ १ ॥ ९५६ शदस्कन्शुप्रणीता- [ ४ धतु्षट्टे- भष द्वितीयः खण्डः । गोरे भूमिभागे प्राह्णो रोहिते क्षत्रियः छ्ष्णे वेश्योऽवानं जोषयेत्समं न ठोमशमनिरिणमशु- ष्कमिति ॥ १॥ वासस्थानं सेवेत श्वभ्रादिरिहितं तुणबहुलमनुषरमाद्री भृतम्‌ ॥ १॥ यत्रोदकं प्रत्यन॒दीचीं प्रवतत इति ॥ २ ॥ प्रत्यगुदृक्प्रवणः ॥ २॥ | ्षीराः कण्टकिनः कटुकाश्वात्रोषथयो न स्युरिति ॥ ३॥ क्षीरिणः कण्टकिनः कटुकरसाश्च वृक्षा यत्र पूर्वमपि स्युस्तमप वजयेत्‌ ॥३॥ दमित बरह्मवचस्यमिति ॥ ४ ॥ स्पष्टम्‌ ॥४॥ बृहतणेरवल्यमिति ॥ ५ ॥ स्थूलत॒णेयुक्तं षलार्थम्‌ ॥ ५॥ मदुतृणेः पशब्यमिति ॥ ६ ॥ स्पष्टम्‌ ॥ ६ ॥ स्यादभमण्डलद्री पिवेति ॥ ७ ॥ दाघस्थाटीभिर्युक्तं पश्वर्थम्‌ ॥ ७॥ यत्र वा स्वयंछृताः शवभाः सवतोऽभिमृखाः स्युरिति ॥ ८ ॥ _ प्रयत्नजाः कष्वं उध्वेमुखोदका य्न तदपि पशव्यम्‌ । वासमू- (भर्ता ॥ ८ ॥ अथ गृहमाह- पारां धम्यं पश्यं चेति ॥ ९॥ स्पष्टम्‌ ॥९२९) उदग्रं प्यं परब्यं चेति ॥ १० ॥ स्पष्टम्‌ ॥ १०॥ २ दवितीयः खण्डः] द्राह्यायणगृह्यसू्वत्तिः। ९७ दक्षिणद्वारे स्वं कामा इति ॥ ११॥ स्पष्टम्‌ ॥ ११॥ अनुद्रारं गेहद्रारमिति ॥ १२ ॥ यस्यां दिशे बहिद्रारं तस्यमेवान्तगृहद्वारं स्यात्‌ ॥ १२॥ अप्षलाकी स्यादिति ॥ १३॥ गृहमध्ये दायं न स्यात्‌ । द्वारदधयं परस्पर न स्यादिति केचित्‌ ॥ १३॥ अथ तद्रूहवासिनामभ्युदयसाधनं होममाह- पायसं हविरिति ॥ १४॥ वास्तोष्पते त्वा जु निवेपामीति निवापः ॥ १४॥ ठष्णा गोरिति ॥ १५॥ वस्ाथा ॥ १५॥ अनोवाश्वेत इति ॥ १६॥ स्पष्टम्‌ ॥ १६ ॥ पायस एव वति ॥१५।॥ _ पायस एवेको हविः स्यात्‌ । पशोर्िवरत्तिः । अस्मिन्पक्षे वपाया नत त्तिस्व ॥ १७॥ मध्ये वेश्मनो वसां पायसं चाज्येन मिश्रमष्ट- गृहीतेन जहयाद्वास्तोष्पत इतीति ॥ १८ ॥ यावदन्तर्गृहायामं दर्भरज्जचतष्टयं करत्वा प्रतिदिशं मध्यं प्रतिकोणं च नियम्यान्तगहे मध्ये रज्जपंगमदेक्षे रज्ज्वन्तयु च प्रागुपक्रमं प्रदक्षिणं गोमयेनोपदिष्य शमीपलाश्श्रीपर्णीनिां पतरैस्तण्डुलेः पुष्पश्च गृहं सवत परकीयं मध्यमोपरिते प्रपद्न्तं कृष्वा कृत्घ्रगृद्येऽो व्याह तिभिराज्यं हुत्वा वसां पायसं चाऽऽज्येन मिश्रीकृत्य मिभरतान्य्टाववद्‌ नानि जुह्वा गृहील्वोपस्तरणाभिधारणवर्जं धानावन्तं गीता वास्तोष्पत इति जुहुयात्‌ ॥ १८ ॥ याश्च परा इति ॥ १९॥ परायाकचो हये राक हव्यादयाश्चतघ्रस्तामिश्च जुहुयात्‌ ॥ १२ ॥ १३ ९८ रुदस्कन्दप्रणीता- [ ४ चतुर्थप््टे- सपालक्ष्मीनिणेदि ताभिश्वेति ॥ २० ॥ तामिरिति प्रकृतपिक्षतवाययाः परा इत्यनुकृष्यन्ते । अलक्ष्मा निणोदे याः परा वामदेष्यरिमिमहाष्याहूतिमिः प्राजापत्यया चेति सत्त ताभिश्च जुह्यात्‌ । चशब्दः पएववत्‌ ।॥ २०॥ हुत्वा दिशां बटीन्नयेदिति ॥ २१ ॥ हुत्वेति स्वि्टकृखतिषेधा्थः । उक्तान्येव हर्वापि हुत्वोति तत्मतिषधा- न्नाऽऽज्यमागां स्तस्तेषाममावाप्पुरस्ताद्याहतिहोमाः स्युः । गानान्तं समाप्य बालेहरणम्‌ । नात्र हाविरुच्छिष्टप्राशनम्‌ । नापि तस्य ब्रह्मणे दानं तस्य बठिहरणे विनियोगात्‌ । उक्ता मन्त्राः सामविधो । अथातो वास्तुकमनमित्यादिना स्वैर शेषतेन परिगृह्यते । कथमेतदवगम्यते । पायसं हविरिति वक्तव्ये बहु गचनात्‌ । विभक्तिष्यत्ययः कृतो बह्म( ह )- त्वा( त्वम ) तुक्तमपि विद्यत इति सूचयितुम्‌! अत एव दिग्रहणं मध्यमस्याप्युपलक्षणम्‌ । उपटिप्तस्थानेषु पटाश्चमध्यपत्राणि स्थाप- पित्वा तेषु बिं निदध्यात्‌ । प्रजापतये स्वाहेति मध्यमे । इन्द्राय स्वाहेति परं । वायवे स्वाहेति दक्षिणपवं । यमाय स्वाहेति दक्षिणे । पितृभ्यः स्वाहेति प्राचानावीती पितुतीथन दक्षिणपश्चिमं । अप उप- स्पृर्य वरुणाय स्वाहेति पश्चिमे । महाराजाय स्वाहेत्युत्तरपश्चिमे । भ सोमाय साहेत्युत्तरे । महेन्द्रा य्युत्तरपएवं । वासुकये स्वाहेति भूमौ यत्र कुचचित्‌ । नमो बह्मण इव्युपरि । एप एव वटिक्रमः । सर्वेषां वेश्व- देववदुमयतः परिपेकः ॥ २१॥ अवान्तरदिशां च ॥ २२॥ उध्ववाचिणयां चेति ॥ २३॥ स्पष्टे । एततपूवपर्ठपदे नक्षत्रे कार्थम्‌ । एवं कृते बहुपश्युधनधान्य हिरण्य- मायुष्मत्पुरुषं वारसूषुमगाविधवास्चीकं शिवं पण्यं वस्तु मवति ॥ २२॥ २३॥ एवं संवत्सरे संवत्सर इति ॥ २४ ॥ स्पष्टम्‌ ॥ २४ ॥ नवयत्तयोर्धेति ॥ २५॥ षट्सु षटसु वा मासेषु प्राष्टपद्‌ एव चतुषु मासेषु शतेबहुलकरणे फल मूयस्वम्‌ ॥ २५॥ ३ तृतीयः खण्डः] व्रह्यायणगृह्यसूत्रष॒त्तिः। ९९ वशंगमावित्येताण्यामाहूतीहुपायमिच्छेदशमायान्तं तस्प नाम गृहीलाऽसावेति वशी हास्य भवतीति ॥ २६ ॥ मम विष्णुशमाऽयं वशमेवितिवन्नाम गहीत्वा ॥ २६ ॥ इति रुद्रस्कन्द्कृतायां गृह्यवृत्तौ चतुथपटलस्य द्िर्तयः खण्डः ॥ २॥ भय तृ्यः खण्डः । अर्पमासव्ती पी्णमास्यां राजो शङ्कृशतं जहूयादकाक्षयवायसान्वधकाम इति(1)॥ १॥ अआक्रातामत मन्त्र । वध्यमनतया शन्न्ध्यायन्जहाति । चर्षः वृक्षस्य शङ्कवः । प्रत्येकं हामः॥ १ ॥ खादिरानायुष्काम्‌ इति ॥ २॥ स्पष्टम्‌ ॥ >॥ अथापरं प्राङ्वोदङ्वा ग्रामानिष्कम्य स्थण्डि लमुपटिप्य वर्तत(?) दाऽऽरण्थरमोमयः ल्ल पयि- वाऽङ्गरानपोद्याऽऽस्येन जुहुयादिति ॥ ३॥ अथेति प्रकृत्यपेक्षत्वादर्धमास्तवरती । अपरमिति । सादिररवाऽऽकृति मित्यपरं क्म कर्यादिव्य्थः । आरण्यग।मयेः शुष्कैः स्थाण्डिठमतिशच येन दर्ध्वाऽभ्निमणोद्य तप्तायां मूमा वक्त्रेण शङ्कुशतं जुहुयात्‌ ॥ ३॥ ्रादश ग्रामा उवटित इति ॥ ४॥ खादिरात्तप्तप्रमिस्योगाद्यदि ज्वलनः स्याहुदञ थामास्तस्प फलं मवेयः ॥४॥ ऽवृवरा धूम इति ॥ ५॥ धम्रप्रत्रे जात ॥ ५॥ कम्बुकान्सायं प्ातर्जुुयान्नास्य वर्तिः क्षीयत इति ॥ ६ ॥ ॐ क # क शष्कु वछयानाकूतिमेत्यहरहजुहया। दति । स्वाहंति तयाम ॥ ६ ॥ १०० रद्रस्कन्दपर्णाता- [ ४ चुपेपट्टे- इदमहमिति पण्यहोमं ज॒हूयादिति ॥ ७ ॥ येन येन पणते तेन तेन होमः । हूत्वा व्यवहरतो द्रध्यवद्धिभदति। = (न, ® दरव्यानसारं च तन्त्रं परिषरणमेतत्‌ । स्वाहेति द्ितीयाहुतिः ॥ ७॥ पर्णहोमं यजनीये जहुयादितिं ॥ ८ ॥ पणहोममिति मन्ादिः । इतिशब्दामावो मन्रलिङ्कानुसरणार्थः । अता यकः फलम्‌ ॥ ८ ॥ इन्दु मवदादिति सहायकामोऽएटरात्रोपोषितः बड्वादर्वा म्रमचचतच्पथ स्रामद्धाश्रिमा दम्बर हध्मः स्यात्सुषचमस। जुहया- दन्नं वा इति श्रीवां दर्तीति ॥ ९ ॥ घवचमसा चोद्म्बरी । चमस आन्यधारणा्थः । अन्नं वेति । $ $ क द्1 श्यामात्‌ न्द्र्‌ पयग्यहण वषयद्हूत्वाथम्र्‌ । उपताप्हाम क्षम पथात्यत्र चानयारापे नेवत्तेः सद्धा भवतिं । अन्यथाऽऽनन्तयादन्न- स्यत्पस्यव स्यति ९ ग्रमे त॒तीयाद(म)्स्येत्याधिपत्यं प्राभोतीति॥ १० ॥ तृतीयामिति पूरणनिर्दशात्सव जुहुयात्‌ ॥ १० ॥ उपतापिनीषु गोष्ठे पायं ज॒हयादिति ॥ ११ ॥ व्याधेताञ्ु गोषु व्याधिनिहरणाथामेद्‌ं कमं कुयात्‌ । गोष्ठे ततीण- नेदशास्सव जुहुयाव्यवाक्तंखिभिमन्त्ेः । अतो न खिषटकरृत्तद माबान्ना- ज्यमागां तेषाममावाद्याहूतिहामा न स्युः ॥ ११॥ अक्षमे पथि वश्चदशानां ग्रन्थिं कृया- तसहायानां च स्वस्त्ययनीति ॥ १२ ॥ ्रकरुतेरेव मन्त्रैः । क्षेमगमनाथान्पेतानि ॥ १२॥ षधे स्वाहैत्यतायामाहृतिसहसं नुहृया- दाचितसहस्रकाम इति ॥ १३ ॥ यावति द्रष्यसंचये सति द्रव्यसंदयवानयमिति लोक्िका आहुस्तत्सह- त्रगुणितमस्य फटम्‌ ॥ १२॥ # भतु्थः सण्टः ] दराह्यायणग्यसूत्रवृ्तिः । १०१ वत्समिथुनयोः पुरीषेण पशुकाम इति ॥ १४ ॥ स्पष्टम्‌ ॥ १४ ॥ अविमिथुनयोः क्षुदपशुकाम इति ॥ १५ ॥ पुरीषेण क्षुप स्वाहेव्येताभ्यामाहुतिसहसम्‌ ॥ १५ ॥ हरितिगोमयेन सायं प्रातर्जहयान्नास्य वृत्तिः क्षीयत इति ॥ १६ ॥ आद्रगोमवेण छ्ुषे स्वाहेत्येताम्पामेव होमः । ज॒हूुयादिति प्रकृतेः एनवे चनमाहुतिसहस्रनिवृत्यथम्‌ । वृत्तिक्षयामावः फलम्‌ । अहर- हहोमः ॥ १६॥ इति रुद्स्न्दक्ृतायां गह्यवत्ता चतुर्थपटटस्य ततीयः खण्डः ॥ ३॥ भथ चटुथः खण्डः । विषबता दष्टमद्धिरयुक्चञ्जपेन्मा भैेषीरसिीति ॥ १ ॥ विषनाशशः फटम्‌ ॥ १ ॥ स्नातकः संविशन्धेणवं दण्डमुपनिदध्या- नुरगोपाथोति स्स्स्ययनमिति ॥ २ ॥ समीपे निदध्यात्‌ । उपद्रवरक्षाफलटम्‌ ॥ २॥ हत स्त इति छमिमन्तं देशम- द्विरय॒क्चश्चपेदिति ॥ ३ ॥ कृमिनाशः फटम्‌ ॥ ३ ॥ पशूनां चेदपराहे सीताोष्टमाहस्य तस्य प्रातः पांसुः प्रतिष्किरजपेदिति ॥ ४॥ कृप्णपरत्तिकामाहत्य वेहायसीं कूत्वा हत स्त इत्याद्भिमन्नेः ॥४॥ इत ऊर्ध्वं काम्यानां निवृत्तिः- १०२ रुद्रस्कन्दप्रणाता- [ ४ चतुर्ष मधुपर्क परतिग्रदीष्यनिदमहामिमा- मिति प्रतितिष्ठञ्जपेदिति ॥ ५॥ मधुपक्रदातुः परिचारकैः प्रतिग्रहीतुः पुरस्ताद्रोमयेनोपषिप्य गोमुसं च कारयित्वा तत्र विष्टराद्षु पजासाधनेषु समाहृतेषु तान्मधुपक- थान्गां च ध्यायन्मन्न्रठिङ्काद्हणेति जपित्वा दमेषु तिष्ठज्निदमहमिमा मिति जपेत्‌ ॥ ५॥ अहयत्सु वा ॥ ६ ॥ मधुपकदानकारेवा॥६॥ विष्टरपायाष्या चमनीयमधुपकाणामे- ककं विर्विदयन्त इतिं ॥ ७ ॥ पश्चविंशतिदूर्ममयी कूर्चो विष्टरो । पादुप्रक्षालनार्थमुद्कं पाद्यम्‌ । पष्पस युक्तयुदकमध्यम्‌ । पानाथमुदकमाचमनीयम्‌ । दधिमधुधतस्तयक्तो मधुपकेः । तेषामेकेकमादाय तस्य तस्य प्रदानकाले बिखिङ्वंयात्‌ | परदता विष्टरो युगपत्‌ ॥ ७ ॥ (क विष्ठरो पायाध्याचमनीयमधपका हति ॥ ८ ॥ बहुवचनं पूजाथप्‌ । दातुरभ्यदयसू चनमेव ॥ ८ ॥ गां चेति॥ ९॥ गोषट(नक्राठे ॥ ९ ॥ गामानय ॥ ३० ॥ गोरिति तरिद्रुषात्‌ । परथक्सत्रकरणं गोस्तत्काटहरणाथम्‌ ॥ १०॥ ५ ® उदञ्चं विष्ठरमास्तीयं या ओषधीरि्यध्यासीत ॥ ११ ॥ राविति चिरित्युक्ते तावाद्‌ाय तथरेकगुदगयमास्तीयं तास्मिन्या [द कु (शप ह # ओषधीरिति पवेणासीत ॥ ११॥ न ® ® म पादयाद्वितीयया दव चेत्‌ ॥ १२॥ वक्ष्यमाणेभन्तेः पादो प्रक्षाल्य द्वितीयं विष्टरमुदगग्रमधस्तात्पादयोर्या ओषध।रिति द्वितीययचा स्तृणुयात्‌ । चेच्छब्दात्पादयोरनित्यो विष्टरः तव्‌ विष्टर इति चिषेचनम्‌ ॥ १२॥ ४ षरतुधः खण्डः ] द्रह्यायणगृद्यसूत्रवृत्तिः। १०३ अपः पश्येय(द)तो देवारि(द)ति ॥ १२३ ॥ पाद्यमि्यक्ते तृष्णीमादाय मन्त्रेण पर्येत्‌ ॥ १३॥ सव्यं पादमवसिच्ेत्सब्यमिति ॥ १४ ॥ दक्षिणं दक्षिणामिति ॥ १५ ॥ स्पष्टे ॥ १४ ॥ १५॥ उभो शेषेण ॥ १६ ॥ पुवमन्यमिति मन््रेणोमो पादाववसिश्चेत्‌ ॥ १६॥ अन्नस्य राष्टिरसीत्यध्यं प्रतिगृह्णीयात्‌ ॥ १७ ॥ अध्यमिति तिरुक्ते मन््ेण प्रतिगृह्य तष्णोमातानमभ्युक्षेत्‌ । अथ वज्ञादीनां दानम्‌ ॥ १७ ॥ यशोऽसीत्याचमनीयम्‌ ॥ १८ ॥ आचमनीयामध्युक्त यशोऽसीति प्रतिगृह्य त्ष्णीं पौलाऽऽचा- मत्‌ ॥ १८ ॥ यशसो यशोऽसीति मधुपकंम्‌ ॥ १९ ॥ मधुपक इत्युक्ते मन्ेण प्रतिग्रहः ॥ १९॥ त्रिः पिषेयशसो महसः भिय इति ॥ २० ॥ यकशषसो मक्षाऽसि यशो मपि पेहि स्वाहा । महसो मक्षोऽसि मह। रयि धेहि स्वाहा । भभ्रेयो भक्षा अकि श्रियं मयि पेहि स्वाह । स्वाहाका- एन्ताः सूत्रकारवचनात्‌ ॥ २०॥ तष्णीं चतुथम्‌ ॥ २१ ॥ स्पष्टम्‌ ॥ २१ ॥ भूयोऽभिवाय बाह्मणायोच्छिष्टं दयात्‌ ॥ २२॥ अन्ते सक्रदाचमनम्‌ । वाक्यशेषास्षिद्धे दयादिति बाह्मणाठाभऽद्धिः पपोक्ष्यान्यस्मे दानाथम्‌ ॥ २२॥ गां बेदिताऽनमन्त्रयेत मृच्च गामिति ॥ २३॥ स्पष्टम्‌ ॥ २२३ ॥ अमुष्य चेत्यपितुनाम इयात्‌ ॥ २४ ॥ विष्णक्षमाणं चोमयोरिति दातुनाम ब्रूयात्‌ । विष्णुक्शमणे गृहमचन्त-