आनन्दाश्रमसंस्कतग्रन्थावसिः । ग्रन्थाः ७५ सब्रह्मण्यविरचिता कम-मयि-----> बह्मसू्रश्षांकर- भाष्या्थरत्नमाख । एतत्पुस्तकं व° शा० रा० गोखले इत्युपाहैर्गगेशशाधिभिः संशोधितम्‌ । तच हरि नारायण आपटे इत्येतैः पुष्याटयपत्तने आनन्दाश्रमञद्रणाख्ये आयम्नष्षरे्ुवरयितवा प्रकाशितम्‌ । हालिबाहनशकाग्ाः १८३६ खिस्ताब्दाः १९१९ ( अस्य सवेऽभिकारा राजशासनानुसोरेण स्वायत्तीृताः ) मत्यं सपादश्पकचहदुष्टयम्‌ ( ४८४) । अस्या माप्या्थरल्नमालायाः पुस्तकं परहितैषिभिः रा० रा० ब्रासाहेवगदं इवयतेद्॑तम्‌ । ॐ तत्सद्र्यणे नमः । सुब्रह्मण्यविरचिता बरह्मसू्रशांकर- भाष्याथंरत्नमासख । प्रथमाध्यायस्य प्रथम, षाद्‌ः । रयिस्‌ युचरितपरिपाकेः शुद्धसत्वप्रधानेः प्रशमितमषमेदेमुंक्तसंपेरुपास्यम्‌ । श्ुतिशातनुतकीति सचिदानन्दमूर्ति परमपुरुषमाद्यं मावयेऽमीष्टसिद्ध्ये ॥ १ ॥ आत्मावबोधविधुरं पसमीक्ष्य लोक- मद्धतुमाहतमना निगमा्थंसारम्‌ । निथित्य सू्रनिचयं रचयां चकार भीवाद्रायणमुनिभुंवनेकमान्यः ॥ २॥ दुयुक्तिपरथनप्रशस्तविमवैर्बोदद्धाच्यसद्रादिमिः ्रक्षुम्यत्परमात्मनिर्मट धियामास्मावबोधाप्तये । यः शारीरकसूज्रमाष्यमनघं चक्रे कृपासागरः सोऽयं सवेयतिप्रयुश्जिजयते भीक्षंकरार्यो गुरुः ॥ ६ ॥ मुवनेकमान्यच रितं सूच्नक्कतं च प्रणम्य माष्यक्रृतम्‌ । श्वयति सुबह्मण्यो रम्यां माष्यार्थरतनसन्मालाम्‌ ॥ ४ ॥ सत्यज्ञानसुखार्मा केनायं शोकसागरे मग्मः। इत्यालोच्य यतीन्द्रः प्र गध्यासं पदृक्षंयामास ॥५॥ आत्मानात्माध्यासे विवेकविन्ञानमथवद्धवति । रजतेद्म्योरिव स युज्यते स्याद्यदा तयेरेक्यम्‌ ॥ ६ ॥ रूयातोऽपि युष्मद्स्मत्मतीतिगौ विषयविषयिणो टोके । तिमिरपकार्षयोरिष विरुद्धयोः स्याकथं तयोरैक्यम्‌ ॥ ७॥ अध्यासमटमेक्थप्रमोत्थसंस्कारमामनन्ति यतः । तदमाबवाल्नाष्यासो न च विष्यो न प्रयोजनं वाऽपि ॥ € ॥ सुब्रह्मण्यविरचिता- [ ९ प्रथमाध्यायस्य ] तवृनुषहपवर तोऽप्याधेकारी दुं मोऽपि तद सत्वम्‌ । तस्माद्ध्यासकथा शाखारम्मो वृथेति चेन्मैवम्‌ ॥ ९ ॥ देक्थान॒मूतिजनितः संस्कारोऽध्यासकारणं नान्यः । कथमन्यथाऽपि लोके नीं भ्योमेति विभ्रमो मवति ॥ १०॥ युष्मसत्ययगोचरविषयस्य च विषयवृत्तिधर्माणाम्‌ । विषयिणि विदालकेऽस्मत्मत्ययगम्येऽपि योऽयमध्यासः ॥ ११ ॥ यश्चापि विषयितद्धर्माणां च विपय॑येण विषयेऽस्मिन्‌ । अध्यासः किल यद्यपि भिथ्येव न चेष मवति परमार्थः ॥ १२॥ इति सत्यभिह तथाऽपि ह्यन्योन्यस्मिन्परस्परात्मत्वम्‌ । इतरेतरा विवेकेनाध्यस्य विविक्तयोद्धयोरनयोः ॥ १३ ॥ स्याद्धूर्मधरभिणोः किल मिभथ्याज्ञानावठम्बनायत्तः। सत्यानृते ह भिथ॒नीकरत्याहमिदं ममेद्मित्येषः ॥ १४॥ नेसगिको हि ठोकष्यवहारः प्रथित एव सर्वेषाम्‌ । अध्यासस्येतस्य च लक्षणमेवंविधं हि कथयन्ति ॥ १५॥ यः पर्वद्शनाहितसंस्कारकृतावलम्बनो ऽन्य । अव मास्योऽवगतानां धमाणां लक्षणं मवेत्तच्वम्‌ ॥ १६ ॥ कार्याभ्यासस्थैव हि टक्षणमन्नोपव्णितं माष्ये । यस्माद्नथहेतुः कार्याध्यासेन कारणाध्यासः॥ १७॥ उमयानुगतं लक्षणमन्यक्नान्यावमास एव स्वात्‌ । एतच्च सर्वथाऽपि त्वन्यस्पेत्यत्र दितं माध्ये ॥ १८ ॥ अथौध्यास इतीमं ज्ञानाभ्यास इति वणेयन्त्यार्याः । रजते हि शयकत्यविद्यापरिणामः शुक्तिका तले मवति ॥ १९ ॥ विज्ञायते हि तच्चा विद्यावृस्येव न पुनरन्येन । अर्थाध्यासो यच्चाविद्यापरिणाममूतमिह रजतम्‌ ॥ २० ॥ ज्ञानाध्यासस्तस्याव मासकाज्ञानवृत्तिरेव स्यात्‌ । तमिममनिवंचनीयख्यातिं वेदान्तिनो हि कथयन्ति ॥ २१ ॥ स्वे बाधायोगात्तस्यासच्वे प्रतीत्ययोगाञ्च । अन्यच्च तस्य सत्वे त्वपरोक्षत्वं च संनिकृष्टत्वम्‌ ॥ २२॥ ततानुपपन्नं स्यात्तनानिवध्यिताऽस्य युक्तैव । एके विदन्यथासख्याती किल वर्णयन्ति काणादाः ॥ २३॥ | [ प्रथमपादः १ ] माध्या्थरत्नमाला । ३ बौद्धाश्च तत्मदृकितलक्षणमेष प्रदतं भाष्ये । तं केविदन्यधर्माध्यासोधन्यत्रेति तस्य चार्थोऽयम्‌ ॥ २४॥ सादृहयादिनिमित्ताच्छुक्त्यादौ यत्परतीयते रजतम्‌ । स्थाधयवधर्ममूतं शुक्तावारोप्य तेन चान्यदिति ॥ २५॥ यो ुद्धिरूप आत्मा रजतत्वाद्या मवन्ति तद्धर्माः । बाह्यार्थे शुक्त्यादृावारोण्यन्ते त एव नान्य इति ॥ २६ ॥ अपरोक्षसंनिकृष्टत्वाभ्यां पक्षद्रयं च युक्तिसहम्‌ । अशूयातिवादिनिः किल गुरवोऽध्यासं हि वणेयन्त्येवम्‌ ॥ २७ ॥ यत्न यदृध्यास इति प्रवाद्‌ उपलभ्यते हि लोकेऽस्मिन्‌ । न च वस्तुनोर्विवेकाग्रहणनिमिचो हि तद्धियोरपि च ॥ २८ ॥ तन्मूटको विशिष्टव्यवहारो रजतमिदमिहास्तीति । सोऽयभिहाध्यासः स्थादित्यभ्यासं हि व्णयन्स्येतम्‌ ॥ २९ ॥ तत्र बिशिष्टभ्यवहारादध्यासो विशिष्टविषयः स्यात्‌ । यदिन बिशिष्टाध्यासो व्यबहारशववरशो विटुप्येत ॥ ३० ॥ जगदेतदखिलमसदिति वदन्त्यसत्ख्यातिदादिमिाध्यमिकाः । अध्यास्षस्यास्य पुनस्तदनुमतं टक्षणं मवेदित्थपर्‌ ॥ ३१ ॥ यन्न यदृध्यास इति प्रवदन्ति जनास्तमेतमध्यासम्‌ । विपरीतधममकत्पनशूपत्वं वर्णयन्ति ते तस्य ॥ ३२ ॥ अत्यन्तासतत एव हि जगतः सहूपकल्पना सेति। सर्वप्रमाणबाधितमसारतरतकंजाटसरम्मम्‌ ॥ ३३ ॥ यद्यप्येतद्थापि च न बाधकं कथमपीह तद्धषति । अन्यस्य चान्यधर्मावमासताख्पलक्षणं हीदम्‌ ॥ ३४ ॥ स्यात्सर्ववादिसंप्रतिपन्नमवान्तरमतप्रमेदेऽपि । तस्माक्षणसच्ादध्यासे नेह बाधकं किमपि ॥ ३५ ॥ लोके हि शुक्तिकेयं रजतवद्व मासते तथा चन्द्रः एकोऽपि सद्धितीयवद्वमासत इति तु तु प्रसिद्धमिदम्‌ ॥ ३६ ॥ ननु विषयस्य च तद्तधमाणां यश्च बणितोऽध्यासः । न च कथमविषयमूते प्रत्यग्वस्तुनि समश्रसो मवति ॥ ३७ ॥ लोको हि संनिकर्टे षिषयेऽध्यस्यति किठापरं विषयम्‌ । आत्मा न संनिकृष्टो न च युष्मत्पत्ययस्य विषयोऽपि ॥ ३८ ॥ शक्त्यादयो हि युष्मसत्ययविषयाश्च संनिकृष्टाश्च । तत्र च रजतादीनामध्यासो युक्त एव नेह तथा ॥ ३९ ॥ सुबह्यण्यिरायेता- [ १ प्रथमाष्यायस्य ] युष्पततीव्यपेते प्त्यप्नपे मवेश्न विषयत्वम्‌ । तस्मादुध्यासोऽयं तत्रानुपपन्न इति तु नाऽऽशङ्कचम्‌ ॥ ४० ॥ यस्मादिहायमाता न तावदत्यन्तमविषयो मवति। अस्मलत्ययविषयस्तथाऽपरोक्षश्च दहते सोऽयम्‌ ॥ ४१ ॥ अस्मतरतीतिज निता विद्यासंशयवृत्तिफल माक्लात्‌ । विषयत्वमौपचारिकमाभितमध्यासकारणं तत्स्यात्‌ ॥ ४२ ॥ अध्यसितव्यं विषयान्तरमिन्दियसंनिङ्टविषय इति । मवति न कथिक्नियमो यस्माद हि विपर्ययो दुष्टः ॥ ४३॥ तटमदहिनतादिधर्मानध्यस्यन्त्यम्बरेऽप्यनध्यक्षि । बाला न तच्च विषयो न चेच्ियेणापि संनिक्रष्ं स्यात्‌ ॥ ४४ ॥ अविरुद्ध स्तद्रदुसावध्यासः प्रत्यगात्मचेतन्ये । अध्यासमुक्तलक्षणमेवाविद्यां वदन्ति विद्वांसः ॥४५॥ विद्यामाहूर्थज्ञ स्वरूपनिधारणं विवेकेन । यत्र यद्भ्यासः स्याहोषेण गुणेन तक्कृतेन पुनः ॥ ४६॥ वस्त्वएुमात्रेणापि च न हि संबध्येत कल्पितत्वेन । एतमविद्यासंज्ञं विज्जडयोः किल परस्पराध्यासम्‌ ॥ ४७ ॥ अलम्ब्यमानमेव व्यवहाराः सर्वं एव संवृत्ताः । तद्ब्छाखाणि षिधिप्रतिषेधविमोक्षतत्पराणि स्युः ॥ ४८ ॥ ननु फथमजाविद्याव द्विषयाण्येव हि प्रमाणानि। प्रत्यक्षादीनि तथा शाखाणि स्युरिति न पुनराश्ङधक्थम्‌ ॥ ४९ ॥ देहे चेन्दियादावहंममाध्यासवजितस्य पुनः । नेवोपपद्यते हि प्रमात॒ता संपरसाद्समय इव ॥ ५०॥ यदिन प्रमातुता स्यात्तदा प्रमाणप्रृत्िरपि न स्यात्‌ । मवति प्रत्यक्षादिष्यवहारो नेन्दियाण्यनादाय ॥ ५१ ॥ नैव विनाऽधिष्ठानं व्यापारः क्वाचिदपीन्दियाणां स्यात्‌ । व्याप्रियते न हि कथिहेहेनाऽऽत्मामिमानर हितेन ॥ ५२ ॥ नेतस्मिन्सवेस्मिन्चसत्यसङ्गातनः प्रमातुत्वम्‌ । नेव प्रमातुमावं विना प्रमाणप्रवुत्तिरिह वुष्टा ॥ ५३॥ तस्मावत्यक्चादिप्रमाणजाठानि यानि शाल्राणि। सर्वाण्येवाविद्यावद्धिषयाणीति युक्तमेवेतत्‌ ॥ ५४ ॥ पश्वादीनां हि यथा व्यवहारोऽध्यासम्रटको दष्टः विदुषामपि मवति तथा ध्यवहारोऽध्यासम्रटकः सकठः ॥ ५५॥ [ प्रथमपादः १ ] माष्या्थ॑रलनमाला । ५्‌ दण्डोद्यतकरममिमुखमायान्तं पुरुषमेकमालक्ष्य । इच्छति हन्तुमसाविति भीताः पश्वो हतं पलायन्ते ॥ ५६ ॥ करविनिहतहरिततृणं पुरुषं वृ्वाऽतिनिकटमायान्ति । व्युत्पन्नचेतसोऽपि ह पुरुषा लोके तथो पलभ्यन्ते ॥ ५७ ॥ आक्रोशतो नितान्तं खड्गधरान्मूरहषिसंवलितान्‌ । बटवत उपलभ्य ततो मीता एव हि पुननिवर्तन्ते ॥ ५८ ॥ तद्विपरीतान्पुरुषानालक्ष्य च तान्प्रति प्रवर्तन्ते । तस्मान््यवहारोऽसौ सर्वोऽप्यध्यासमूल इति युक्तम्‌ ॥ ५९ ॥ पश्वाद्योऽपि यद्यप्यध्यासं प्रकटयन्ति न परेषु । वागाद्यपाटषेनाथापि समं मवति कार्यम मयनत्न ॥ ६० ॥ अधभ्यासकायंमूतो भ्यवहारो याहशशः पशुनां स्यात्‌ । वयुत्पत्तिमतां पुंसां व्यवहा!रस्तादुशों हि तत्काटे ॥ ६१ ॥ निर्णीयते स चायं ध्यवहारोऽध्यासजनित एषेति । व्यवहारे शासखीये यद्यपि यो बुद्धिपुर्वकारी स्यात्‌ ॥ ६२॥ न हि नाधिक्रियते परलोक गतिं स्वातमनोऽपरिज्ञाय । परलोकग तिपरिज्ञानं देहान्यारविषय विज्ञानात्‌ ॥ ६३ ॥ तेन च देहविविक्तात्मन्ञानं क्मंहेतुरिति वाच्यम्‌ । तन््यवहारस्याऽऽध्यानाधीनत्वं कथं मवेदिति चेत्‌ ॥ ६४ ॥ कर्मणि देहवि भिन्नार्मनज्ञानं केवटं मवेजनकम्‌ । नैवाऽऽत्मतचखगो चरम पि विन्ञानं हि तत्र जनकं स्यात्‌ ॥ ६५ ॥ अश्षनायादिविवर्जितमपि वेदान्तेकसमधिगम्यं च । बह्मक्ष्न विभेदापेतमसंसारि चाऽऽसमतक्वं हि ॥ ६६ ॥ तद्विज्ञानं यदिदं कर्मस्व धिकारकारणं न मवेत्‌ । कर्मस्वधिकारे न हि यथोक्ततच्वावगत्यपेक्षाऽस्ति ॥ ६७ ॥ प्रत्युत यथोक्ततच्वज्ञानात्कर्माधिकारमङ्गः स्यात्‌ । प्रागाततक्तबोधात्मवर्तमानं हि शाखमखिलमपि ॥ ६८ ॥ यदिद्मक्दिावद्धिषयत्वं तन्नातिवरतते तद्धीः । यानि च कमेपराणि ह शश्ाख्राणि बाह्मणो यजेतेति ॥ ६९ ॥ तान्यात्मनि वर्णाश्रमवयोविहोषादिविषयमध्यासम्‌ । आभित्य हि प्रथन्ते न कदाचिदिमानि वैपरीत्येन ॥ ७० ॥ सुबह्मण्यविरविता-~ [ १ प्रथमाध्यायस्य ] तस्माद्यवहारोऽयं सकलोऽप्यध्यासजनित इति सिद्धम्‌ । अध्यासोऽयमतरस्मिस्तदू बुद्धिरिति प्रपशितं पूर्वम्‌ ॥ ७१ ॥ सोऽयं हि पुजमार्यादिषु विकलेषु च तथेव सक्टेषु । हृष्टो हि बाह्यधममाध्यासो विकटोऽहमिति सकल इति च ॥ ७२॥ एवं हि देहधर्माध्वासः कृष्णः कुशोऽहमिति दुष्टः । इन्दियधमाध्यास मूकः फीबोऽहमिति च काण इति ॥ ७३ ॥ बधिरोऽहमन्धं इत्यप्यन्तःकरणस्थकमंजातमपि । कामादिकं तथेवाध्यस्यति हि प्रत्यगात्मचेतन्ये ॥ ७४ ॥ एवमहंभत्ययिनं तद्धयं स्वप्रचारसाकषिणि च । प्रत्य गूपेऽ्यस्य प्रत्यूषं तमेतमात्मानम्‌ ॥ ७५ ॥ अन्तःकरणादिष्वध्यस्यति किल तद्विप्ययेणापि । इति सिद्धोऽध्यासोऽयं लक्षणसंमावनाप्रमाणान्तैः ॥ ७६ ॥ सकटानुमृतसिद्धः सामयी सहकृतोऽयमध्यासः विषयफलसिद्धिहेतुः शाखारम्मेऽस्य वर्णने न वृथा ॥ ७७ ॥ विरकाटसंभ्रवत्तः स्वांनथकसाधनं हि परम्‌ । सोऽयमनन्तोऽध्यासः पुसामासेक्यविस्पृतौ हेतुः ॥ ७८ ॥ तस्य च म्रलोच्छेदे विश्युद्धमासेक्यमन्तिके माति । वेदान्ता्थविचारस्तत्विद्धौ कारणं परं मवति ॥ ७९ ॥ इति मनसि सकलमर्थं सम्ङ्निशित्य सूत्रकारोऽसौ । चक्रे शाख्रारम्मे विचारकर्तंव्यतापरं सूत्रम्‌ ॥ <० ॥ इच्पध्यासः समाप्तः । अथातो बह्मजिक्नासरा ॥ १ ॥ विषयफटयथोः सतोरप्यधिकारी नास्ति वेदवृथा शाखम्‌ । तच्नाथातःशब्दावधिकायर्थौ पद्श्षितौ मुनिना ॥ ~छषय दिव्यो हीव्युपदिष्टं दिव्यत्वाद्यनुपपन्नमेव स्परत्‌ । आविद्यकदेहादावहमभिमानेन विस्पतस्वातसमा ॥ १५४ ॥ यः शारीरः सोऽयं दिग्यत्वाद्यैः कथ विशिष्येत । ¦ अद्रेश्यत्वादिगुणं यदक्षरं मूतयोनिरिव्युक्तम्‌ ॥ १५५ ॥ उपदिश्यते प्रधानाद्धिन्नं तस्माच्च तत्परास्मेव । अप्राणो हीत्थस्मिन्मन्त्रे पुंलिङ्ग शबदनिर्दिष्टः ॥ १५६ ॥ योऽयं परमात्मा स्यात्स चाक्षरात्पर इहोपदिष्टः स्यात्‌ । तत्राक्षरशब्दोऽसाषभ्याकरृतप्तसृष्ष्मपर एव ॥ १५७ ॥ [अ का १ न हि तदिन परास्मा सुष्टिस्थितिनाशकारणो मवति । खूपोपन्यास्नाच्च ॥ २३॥ अथिमूधेतीयं श्चतिरस्यवाक्षरस्य रूपमिदम्‌ ॥ १५८ ॥ त्रेलोक्यावयवत्मकमुपदशति हि तस्य चान्तरात्मत्वम्‌ । न द्येतादक्शरूपं ज्ञारीरे स्याच्छरीरपरतन्ते ॥ १५९ ॥ सर्वान्तरात्मताऽपि चन च प्रधाने ह्यचेतने मवति । प्रकरणात्‌ । परकरतासुकषंणं हि प्रकरणश्ब्डाथं एष उपदिष्टः ॥ १६० ॥ सर्वस्य चान्तरात्मा यस्तं ह्येष इति निर्दिशन्पूर्वम्‌ । पुनरप्पेतस्मादिति तमेव मूयः परागशन्नस्य ॥ १६१ ॥ प्राणादिकारणत्वं प्रपञ्चितं येन स खलु परमाता । केविदिहाऽऽदुः सुधियस्तभिपधेतिवाक्यनिर्दि्टम्‌ ॥ १६२ ॥ रूपं यदेतदखिलं नाद्ेदयत्वादिगुणक उचितमिति । अज्ञादीनामेर्षा निर्दिष्टा जायमानता यस्मात्‌ ।॥ १६३ ॥ तस्मात्तदिदं रूपं हिरण्यगमंस्य युक्तमामाति । पुरुष इति वाक्यशेषप्रदशितं रूपमच्र सृतरेक्तम्‌ ॥ १६४ ॥ तस्योपन्यासोऽयं तसतिपत्तिप्रजननो मवति । ननु शाक्यशेषददितसरवज्ञत्वादिधमयोगेण ॥ १६५ ॥ यद्यक्षरं प्रधाने न मवति चेद्धवतु ताह तनेवम्‌ । वैश्वानर इति रूढश्छन्दोग्े हि प्रदाशितो योऽसौ ॥ १६६ ॥ होमाधिकरणमावाचात्रोक्ताजाठराथिरेव स्यात्‌ । अयमभिरिति च वाक्ये यद्य॑शब्दऽपि जाठरे इष्टः ॥ १६७ ॥ द्वितीयपादः २] माप्याथरलनमाला । ४९ यद्यं म्रतािर्वा वेभ्वानरशब्डवाच्यतां गच्छेत्‌ । विश्वस्मा इति वाक्ये वेभ्वानरशबच्द्‌ एष मूता्नौ ॥ १६८ ॥ बृष्टस्तस्मादृथ वा मवेदसो तदृभिमानिदेवो वा । वैश्वानरस्य सुमताविति शरुतिर साधिका मवति ॥ १६९ ॥ यद्यात्मश्ञब्दयोगान्नेते वेश्वानरा मवन्ति तदा । जीवो वा स्याद्यद्यं जाठरवैश्वानरेण संनिहितः ॥ १७० ॥ परादेक्ामाजमिति च श्रतिरप्यास्मिन्समशसा मवति । तस्मादिह जीवो बा जठरािर्वाऽथ वाऽपि मूताः ॥ १७१ ॥ वैश्वानरकाब्दः स्याक्किवाऽसो तदभिमानिदेवो वा । न तु परमासेव्येव निरसितुमुक्तपकारमाक्चेपमर्‌ ॥ १७२ ॥ स्वंज्ञोऽसौ मगवानिदमधिकररणं चकार मुनिवर्थः । वेश्वानरः साधारणशब्दविशेषात्‌ ॥ २४ ॥ उदहाटकावसाना ये च प्राचोनज्ञालमुनिमुख्याः ॥ १७३ ॥ कोनु इतिते च सवं मीमांसां चकरुरवमन्योन्यम्‌ 1 मतिवैरूप्यादेते परिनिष्ठां तत्र टब्धुमसमर्थाः ॥ १७४ ॥ वैभ्वानरविद्यां तां ग्रहीतुकामाः श्युचिवता मुनयः । एतद्ि्याकुशलं केकयमणश्वपतिमेत आजग्मुः ॥ १७१ ॥ राजानं पप्रच्छुबरहीत्यन्तेन वाक्यजालेन । राजाऽपि परमकृपया तदभिप्रायं च सकल माकणण्यं ॥ १७६ ॥ व्यस्तोपासनयपक्षं निन्दित्वाऽऽत्मानमुपदिदेशेव्थम्‌ । यस्त्वेतमिति च वाक्येद्युमूर्धताद्यङ्गषद्‌कसंवटितम्‌ ॥ १७७ ॥ वैश्वानरं वदिष्यंस्तुपास्तिफलं च वणंयामास । अत्र च वाक्ये सकले योऽसौ वेश्वानरो विनिर्दिष्टः ॥ १५७८ ॥ स च परमात्मेव स्यान्न जाठरारन्यादिरथच जीवोवा। न ह्यस्य जाठरयेद्यमूर्धता स्याद्यतः परिच्छिन्नः ॥ १५९ ॥ यद्यपि भूताभिरसावपरिच्छिन्नस्तथाऽपि नेयं स्यात्‌ । यो हि विकारो लोके नेव विकारान्तरासको दुष्टः ।; १८० ॥ नायं जीवोऽपि तथा यतः परिच्छिन्न एष निर्दिष्टः । जगतोऽस्य कारणत्वात्परमात्मन एतद्‌ खिलमुपपन्नम्‌ ॥ १८१ ॥ कायगता ये धर्मां निर्दिहयन्ते हि कारणे टोके । फलगतमपि माधुर्यं चूतादो मन्यते यतो ठोकः ॥ १८२.॥ & ४२ 1 सु्ह्यण्यविराचेत्ता- [ ९ प्रथमाध्यायस्ट-~ क, क क तस्मादसौ परासा दयुमूधतादिभिरिहोपदिशे यः यदि परमात्मा न स्याद्योऽसो वैश्वानरोऽत्र निर्दिष्टः ॥ १८३ ॥ तदुपासकस्य मोग्य सर्वेत्येतददुपपन्नं स्यात्‌ । तद्यदिषीकानूलं यस्नौ प्रोतं प्रदूयत यद्वत्‌ ॥ १८४ ॥ तद्वद्वेश्वानरविदि पापं क्माति चाप्युक्तं स्यात्‌ + आत्मबह्मपद्‌ाभ्यामुपक्रमश्चाऽऽत्मशब्दयोगश्च ॥ १८५ ॥ लोकादिषु फट मोगव्यपदेश्ञः पापकर्मनाश्लोक्तिः । वभ्वानरकञब्दोऽयं हतुभिरतेः परात्मपर एव ॥ १८६ ॥ इममर्थं बोधयितुं पश्चम्यन्तोऽत्र सूचनिर्दिष्टः। व्यवधानं गमितो तौ दयोखयाणां च बोधक मवतः ॥ १८७ ॥ तवती संनिहितौ परमेश्वरमेनमेव बोधयतः । माणवकम्चिमेनं पश्यव्यवविपेषु वाक्येषु ॥ १८८ ॥ माणवकजब्दयोगादुत्कृ्टपरो यथाऽथिशब्दः स्यात्‌ । हह वेश्वानरराब्दोऽप्यचत्येनाऽऽसमक्ञव्डयोगेन ॥ १८९ ॥ परमेश्वरमेवेनं वेभ्वानरमीवृशं प्रबोधयति । स्मयंमाणमनुमानं स्यादिति ॥ २५ ॥ द्यां मूर्धानभितीयं स्मृतिरपि वेश्वानरस्य रूपमिदम्‌ ॥ १५० ॥ दरयति तच्च रूपं श्रु तिनि्दिष्टत्वसाधकं मवति । श्तिभ्रलं स्मुतिवाक्यं वदन्ति वेदाथपारगा बुद्धाः ॥ १९१ ॥ यश्च स्मतिनिद््टं तच्छतिवास्येन दुरितं मवति। एतच्च पारमेश्वररूपमिति स्प्रतिरियं हि दशयति ॥ १९२॥ छान्दोग्येऽपि हि तदिदं प्रदतं येन मवति परमात्मा । इतिक्षष्दो हेववर्थः सूचाक्तः पारमेश्वरं रूपम्‌ ॥ १९३ ॥ श्ुतिनिषटं यस्मात्सोऽचिन्त्यात्मेति दृ शितं स्मृत्या । शब्दादिश्योऽन्तःप्रतिष्ठानाच नेति चेन्न तथा ्टचु- देशादरपपवातुरुषमपि चैनमधीयते ॥ २६ ॥ नन्विह वैश्वानर इति निर्दशो भवति नैव परमासा ॥ १९४ ॥ शब्दादिभ्योऽपि तथा तथेव चान्तःप्रतिष्ठितत्वेन । वेभ्वानरशब्दाऽसां तथाऽ्ेज्ञब्दाऽपं योऽत्र नंद्ष्टः ॥ १९५ ॥ तावेतावभिपरौ स एष इत्यादिवाक्यनिर्द््टो । आदिपद्‌ादज्ञत्यादथितरेताप्रकल्पनं ग्राह्यम्‌ ॥ १९६ ॥ द्वितीयपादः २] माष्यार्थरलनमाटा । ४३ प्राणाहुत्याश्रयता याद्या या बाक्यजेषनिर्दिष्टठा । अन्तःप्रतिटितिखन्यपदेशोऽप्यत्न दृशशितो मवति ॥ १५७ ॥ एतेभ्यो हेतुभ्यो वैश्वानर एष जाठराभिः स्यात्‌ । इति शङ्काऽ् न कार्या नाधिर्जाठर इहापदिष्टः स्यात्‌ ॥ १९८ ॥ अपितु तडुपाधिकेऽस्मिन्परमात्मनि हिरत निर्दि । शब्ादिहितवो य पूर्वोक्ता नान्न बाधकास्ते स्युः ॥ १९९ ॥ यदि जाठर एवािर्वेश्वानर इति निरूप्यते तत्र । आव्मत्वमनुपयन्नं द्ुभूर्धतादिकिमपीह निर्दिष्टम्‌ ॥ २०० ॥ किं चार दितं यत्पुरुषत्वं तदपि बाधितं तत्र । यत्पुरुष इति च वाक्ये पुरुषो वैश्वानरो विनिर्दिष्टः ॥ २०१ ॥ पुरुष विधमित्यपीमं सूत्रावयवं पठन्ति केचि दिह । तत्र च पुरुषविधत्वं यदुक्तमपिदैवतं यदध्यालम्‌ ॥ २०२॥ दयु प्रमृतिष्वधिेवं प्रधादिष्ववयवेषु चाध्यात्मम । तदभिप्रायं तच्च हि न जाठरे मवति किंतु परमेशे ॥ २०३ ५ अत एव न देवता धतं च ॥ २७॥ उक्तेभ्यो हेतुभ्यो भूताभर्वाऽथ दुप्रतात्मा वा। वैभ्वानरो न हि स्याद्यतः स नाऽऽत्मान चापिपुरुषो वा (1२०४१ लिङ्गानि बाधकानि हि यानि स्युश्रैतद्वतापक्षे । तानि प्रदृर्ितानि हि तस्मद्रैश्वानरः परात्मेष ॥ २०५ ॥ साक्षादप्यविरों जमिनिः ॥ २८ ॥ पर्वं हि जाठरः प्रतीकमावं द्यराधिमवं च । आभित्येव हि दरितमेतस्यान्तःप्रतिष्ठिततमपि ॥ २०६ ॥ योऽसो दयमूर्धतादिभिरुद्ाह्नतः परमपुरुष इह वाक्ये । अन्तःपरतिष्ठितव्वं तस्यान्त्यामि मावियोगेन ॥ २०७ ॥ अथ वा चिगरुकान्तेषु हि पुरुषावयवेषु मूर्धत ह्युक्ता । अन्तःप्रतिष्ठितवं साक्षादेवेति जेभिनिः प्राह ॥ २०८ ॥ तस्मादस्मिन्वाक्ये परमात्मैव प्रडशितो नान्यः! वैभश्वानरशब्दोऽयं थोगेन तमर्थमेव बोधयति ॥ २०९ ॥ वि्वेषां धा नर इति विश्वे वाऽस्येति योग इह मवति। सर्वजगप्कतेत्वात्सवन्ति्यमिमावनिर्दृशात्‌ ॥ २१० ॥ ४४ सुबह्यण्यविरविता- [ १ प्रयमाष्यायस्य~ वैश्वानरः परासमा मवति ह्यत्राशिक्ब्दबोभ्योऽपि । अग्फलनेतुमावाद्या च ञताथचिकरल्पना साऽपि ॥ २११ ॥ सर्वात्मके परात्मनि सकलं चतत्समञसं मवति । अस्य प्रादशात्वं सप्रति सम्यङ्निरूप्यते सृजः ॥ २१२॥ अभिव्यकतेरित्याश्मरथ्यः ॥ २९ ॥ परिदश्यतं परात्मा योऽसो प्रदेशिकत्वमात्रेण । मक्तानुकम्पयाऽयं तस्मास्परादेशिकः परात्मा स्यात्‌ ॥ २१३ ॥ हृदयादिषु प्रदेशेष्वयं परात्मोपलभ्यते येन । प्रादृ्िकः परात्मा तस्मा दित्यारमरथ्य आचायः ॥ २२४ ॥ अनुस्मृतेबदरिः ॥ ३० ॥ प्रावेशमाज्रहदये भ्रतिष्ठितं मन इति प्रिद्धं हि । तेनानुस्मरणी यः कथितः प्रादेशमात्र एष इति ॥ २१५॥ प्रस्थमिताः प्रस्था इति निरदैशोऽयं यथा तथेहापि । इति बादरिराचार्यो वदति प्रादेश्शमाच्रतामस्य ॥ २१६ ॥ संपततेरिति जेमिनिस्तथा हि दशयति ॥ ३१ ॥ यान्यापिदैविकानि ह्यङ्गान्यत्रोपद्क्शितान्यस्य । परादेशिकमूर्धादौ यदत्र सेपादितानि चैष इति ॥ २१७॥ , प्रादेशिकसंपत््या सेयं प्रादेकशमाचता तस्य । इति जेमिनिराचायंस्तस्य प्रादेशमात्रतां वते ॥ २१८ ॥ आमनन्ति चेनमस्मिन्‌ ॥ ३२ ॥ मूधांदिच्ुव्रकमध्ये यदेनमिह वणंयन्ति जाबालाः । वैश्वानरं परेशं य एष इत्यादिमन्नमागेण ॥ २१९ ॥ तस्मादसौ परात्मा प्रादेिकशब्दमाजनं मवति । शब्दोऽयमभिविहितस्तच्च परात्मनि समञरसो मवति ॥ २२० ॥ सर्व्राभिगतोऽयं परिमेतिर्हाना यतोऽयमाता स्यात्‌ । जगदेतद्भिविमीते विमीयते वा य आभिमुख्येन ॥ २२१ ॥ तस्मदितद्वाक्यं द्॒मूधताद्यङ्गजालसंवलिते । वैश्वानरे परात्मन्युपास्यरूपे समन्वितं मवति ॥ २२२५ तृतीयपादः ३ ] माप्यार्थरत्नमाला । ४५ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्‌ 1 चतुरध्यायी तस्यां प्रथमो योऽसौ समन्वयाध्यायः ॥ २२२ ॥ तत्र द्वितीयपादे सू्ाथो यश्च माप्यकारोक्तः। आर्यावृक्तेरमलेः प्रकाशितो जयतु सोऽयमनवदय्यः ॥ २२४ ॥ इति प्रथमाध्याये द्वितीयः पादः ॥ २॥ अथ तुतीयपाद्प्रारम्मः। इह च द्वितीयपादे यानि च वाक्यान्युपास्यबहुलानि । तानि द्युपास्यरूपे समन्वितानी ति दिते पूर्वम्‌ ॥ १॥ अत्र च तुतीयपादे यानि ज्ञेयप्रधानवाक्यानि। तेषां समन्वयश्च ज्ञेये बरह्मणि निरूप्यते सद्यः ॥ २॥ ननु वाक्यजेषदशटो द्युमूधंताद्यन्वयानुरोधेन । वेश्वानरशब्दे(ऽसाबुपक्रमस्थो यदा परात्मपरः ॥ ३ ॥ द्युभ्वाद्यायतनं यन्मुण्डकवाक्ये निरूपितं चाऽऽदू । तदिदं प्रधानमेव स्यादन्ते सेतुशब्द्निदैश्ात्‌ ॥ ४ ॥ दप्रमृतिप्राणान्तं यस्मिन्नोतमिति दशितो योऽसौ । अन्ते सेतुवेनाप्यम्ृतस्येत्यादिवाक्यशेषेण ॥ ५ ॥ अचाप्रतक्ञब्दोऽसौ बह्मण्येव प्रयुज्यते शाच्ने । ष्ठी संबन्धा्था सेतुर्दशे हि पारवा्धीके ॥ ६ ॥ तस्मादेतद्राक्यं यद्मृतसंबन्धिपारवत्वगुणम्‌ । बोधयति हि प्रधानं यतिः(तः) परात्मा न पारवान्मवति ॥ ७॥ अथवा दयुपरप्रतीनां विधारकत्वेन निश्चितो योऽस्तौ । वायुर्वा स्यादथ वा शारीरो वाऽऽत्म्ब्दुयोगेन ॥ < ॥ तस्मान्मुण्डकवाक्ये द्युभ्वाद्यायतन मावमापन्नः । न परासेत्याशङ्कां निरसितुमधिकरणमेतद्‌ाह मुनिः ॥ ९ ॥ युण्वायायतनं स्वशब्दात्‌ ॥ १॥ युपमृतीनमिषामायतनव्वेन बणितो योऽसौ । _ न च परमाव स्यान्न च प्रधानं न चेतरः कशचित्‌ ॥ १० ॥ यस्मिन्नोतं सकलं तमेकमात्मानमेव जानीथ । इत्य्थके हि वाक्ये तस्मिन्दष्टो य आसङ्नब्दो हि ॥ ११॥ ४६ सु बह्मण्यविरविता- [ १ प्रथमाध्यायस्व- चेतनवाची सोऽयं दुष्टः सव॑न चेतनार्थपरः । दयुम्बाद्यायतनत्वं न च प्रधाने श्तौ क्चिद्दृष्टम्‌ ॥ १२॥ सन्मूला इति मन्ते सर्वायतनत्वमात्मनो दुष्टम्‌ । यद्वाग्विमोकपु्वंक विज्ञेयत्वं प्रदात ह्यत्र ॥ १३ ॥ तदपि च परात्मनः स्यान्न च प्रधानस्य कु्रचिद्दु्टम्‌ । ्रत्यन्तरे तमेवेत्यस्मिन्हष्ं परात्मनस्तदिदम्‌ ॥ १४॥ पर्वापद्‌ारतं वा सवंज्ञत्वं यदेक विज्ञानात्‌ । तस्मिन्नितिमन्तोक्तं परालपक्षे समसं मवति ॥ १५ ॥ यच्छब्दसहकृतोऽयं तच्छब्दृश्चा ऽऽव्मरञब्दसहच रितः । परमात्मानं बूते विज्ञेयत्वं च तस्य निर्दिष्टम्‌ ॥ १६॥ अतदर्थकवाक्थानां त्यागं वक्तीह्‌ मन््रशेषोऽयम्‌ । मन्नो हि पुरुष एवेत्यपि स्वस्येव पुरूषतां बूते ॥ १७॥ सामानाधिकरण्यं यद्र दष्टे विलापनाथ स्यात्‌ 1 षटं विया्थंतं चौरोऽयं स्थाणुरिति च वाक्यं हि ॥ १८ ॥ तद्भसश्चमलिलं विलप्य शुद्धं यदेतद्‌।यतनम्‌ । बह्म बते मन्तो न सप्रपञ्चंन चप्रधानंवा॥ १९॥ सेतुत्वमभिहितं यद्यशरृतस्थेष इति मन््रभागेण । तदपि च विधारकत्वात्परात्मनो युक्तमेव सेतुत्वम्‌ ॥ २० ॥ राहोः शिर इति वाक्ये षष्ठी चामेदबोधिका दृष्टा । अह्य यदाऽगृतशब्दं तदा व्वभेदाधिका हि षष्ठीयम्‌ ॥ २१॥ भोक्षो यद्‌ाऽमृतः स्यात्संबन्धार्थेव भवति षष्ठीयम्‌ । यो वाग्विमोकपूर्वकसाक्षात्कारस्तदा स मन्नोक्तः ॥ २२॥ एतत्पदाभिधेयः प्रापक मावेन तस्य हेतुत्वम्‌ । तस्माद्‌ बह्यैवेदं दुभ्वाद्यायतनमच्र निर्दिश्म्‌ ॥ २३॥ मुक्तोपसप्यव्यपदेशात्‌ ॥ २ ॥ रागादिदोषमुक्ता ये च स्युस्ते हि मुक्तपदवाच्याः। मुक्तोपसप्यता खलु निर्दि ह्यस्य चोत्तरत्र यतः ॥ २४॥ भिद्यत इति मन्धेरितसाक्षात्कारेण दोषमुक्तानाम्‌ । पुरुषमुपेतीत्यन्तो मन्बोऽयं तदुपस्रप्यतां त्ते ॥ २५॥ मन्त्रान्तरं यदेति हि कथयति कामादिदोषमुक्तानाम्‌ । अत्र बह्म समर्नुत इत्यन्ते तहुपस॒प्यतामस्य ॥ २६ ॥ तृतीयपादः \ ] माष्याथरलमाला । नानुमानमतच्छब्दात्‌ ॥ ३ ॥ द्युभ्वाद्यायतनं न प्रधानमनुमानगम्यमत्र स्यात्‌ । अचर च तत्परशब्दो यतोन दष्टः कथं प्रधानं स्यात्‌ ॥ २७ ॥ यः सर्वज्ञः स्वविदित्यादौ चेतनार्थश्षब्दो यः। सर्वे्न वुरयतेऽसी तस्माद्यदिदं कथं प्रधानं स्यात्‌ ॥ २८ ॥ अत हह योऽय वायुर्युभ्वाद्यायतनतां स नोपेति । यच्च प्रधानपक्षे दूषणजालं तदेतद्च्ापि ॥ २५॥ प्राणफच ॥ ४ ॥ प्राणप्नव्पि शारीरो नैषामायतनमावमुपयाति 1 यद्यमसर्वज्ञः स्याद्यस्माद्बुद्धचादिभिः परिच्छिन्नः ॥ ३० ॥ भदग्यपदेशाच ॥ ५ ॥ भेद्भ्यपदेज्ञाच्च दुभ्वाद्यायतनमन्न न हि जीवः। ज्ञातत्वेन नियुक्तः स कथं विज्ञेयमावमुपयाति ॥ ३१ ॥ दभ्वाद्यायतनं यद्रिज्ञेयत्वन दशितं पवम्‌ । जानीथेति हि वास्याज्ज्ञातरत्वेनोपदरितो योऽसौ ॥ ३२॥ तस्मादिह परमात्मा विज्ञेयत्वेन दशितः सोऽसौ । दभ्वाद्यायतनं स्यान्न च प्रधानं न कश्चिदन्यो वा ॥ ३३॥ प्रकरणात्‌ ॥ ६ ॥ प्रकरणमपि यच्ैतत्परमात्मपरं हि दश्यते विपुलम्‌ । कस्मिन्नित्यारभ्य हि यतः परातमाऽत्र वा्णतो मुवः ॥ ३४ ॥ स्थित्यदनाष्यां च ॥ ७ ॥ अन्योऽमिचाककश्शीतीत्यस्मिन्वाक्ये स्थितिर्विनिर्दिशा । स्वाद्रत्तीति च वाक्ये कमफलादनमपीह निषठिष्टम्‌ ॥ ३५ ॥ ताभ्यां स्थित्यदनाभ्यामीक्क्षेत्रज्टक्चषणं कथितम्‌ । क्षत्रज्ञाव्पथगीकषं यथोक्तलक्षणमिहोपपादयितुम्‌ ॥ ३६ ॥ इह लोक सिद्धमेनं क्षेचज्ञ न भ्रति बोधयति) ईशो न ठोक सिद्धो ह्यस्मात्तमिम श्रुतिः प्रबोधयति ॥ ३७ ॥ वैङ्गिष्यारयानेऽपि हि योऽसो क्षिचज्ञ इस्युपन्यस्तः । सत्वोपापिषिवजितपरमास्मवेति तेन न विरोधः ॥ ६३८ ॥ ७ ४८ सुबह्यण्यविरचिता- [ १ प्रथपाध्यायस्य- तस्मादेतद्वाक्ये यथोक्तलक्षणसमन्विते शुद्धे । बह्यणि परमे ज्ञेये समन्वितं तेन सकलमनवदयम्‌ ॥ ३९ ॥ नन्विह मुण्डकवाक्ये दुप्रमूतीनां यदेतदायतनम्‌ । तच्चाऽऽ्मश्षब्दयोगात्परमासिवेति दुतं पूर्वम्‌ ॥ ४०॥ ततरेदमनुपपन्नं यदात्मशब्दो ह्यचेतनेऽपि स्यात्‌ । छान्दोग्ये मूमवाक्ये ह्यपक्रमे पठित आत्म्ब्दौ यः ॥ ४१ ॥ उपसंहारे सोभ्यं शब्दो दष्टो ह्यचेतने प्राणे । तच्रोपक्रमवाक्ये सनत्कुमार हि नारदोऽभ्येत्य ॥ ४२॥ श्रतमित्याद्ना(रा)सम विद्य (द)न्तेरातमविविदिषां चके । तत्र च सनत्कुमारोऽप्युगादिपारगमषिपरवीरे तम्‌ ॥ ४३ ॥ नाम बह्येत्यादीन्युपासनानि प्रदक्णंयामास । पर्षप्रतिवचनाभ्यां प्राणान्तं सम्यगेनमुपदिहिय ॥ ४४॥ प्र्रादिकं विनैव हि मूयः प्राणं प्रसञ्जयामास । प्राणो हेति हि षाक्पैः प्राणे सवात्मकतमुपदिष्टम्‌ ॥ ४५ ॥ सवात्मकत्वसिद्धौ तस्याऽऽत्मत्व च दृरितप्रायम्‌ । सर्वसमर्पणमुक्तं तस्मिन्प्राणे यथेति मन्त्रेण ॥ ४६ ॥ प्राणविदो निर्दिश ह्यतिवाद्यस्मीति मन्त्र मागेण । अतिवादिता तथोक्ता द्यतिवादित्वापवाद्निन्दा च ॥ ४७॥ सर्वसमपेणकथनाद्धूमत्वं प्राण एव संमवति । यद्मूमटक्षणे स्याद्यतरेत्यादो प्रद्र्ितं तदपि ॥ ४८॥ सौपुप्तावस्थायां प्राणे सवं समखसं मवति । यञ्च सुखत्व मूम्नो दृरितममर॒तव्वमपि च यच्चोक्तम्‌ ॥ ४९ ॥ प्राणेऽपि तहुमयं स्याद्यतो हि मन्त्रान्तरे तथा दृष्टम्‌ । यतचैष इति च मन्त्रे सुखखूपः प्राण एव निदिष्टः ॥ ५० ॥ अग्रतत्वमपि च तस्मिन्निदं प्राणवाक्यज्ेषे हि। तस्माद्योऽसौ भूमा प्राणोऽयं मवति नेव परमात्मा ॥ ५१ ॥ इममाक्षेषं निरसितुमिदमधिकरणं चकार मुनिमान्यः । भरमा संपसादादध्युपदेशात्‌ ॥ < ॥ नायं मूमा प्राणः प्राणादुरध्वं यतोऽवमुपदिष्टः ॥ ५२॥ परमातसमेवायं स्याल्टक्षणमेदास्ममाणमेदाच । श्रुतमिस्यादौ वाक्ये ह्यपक्रमे चाऽऽतमविविदिषा वृ्टा ॥*५३ ॥ तृत्तीवपादः ३ ] भाष्यार्थरत्नमाला । ४९ शोकं परतीत्यस्मात्फटमपि निदिष्टमालसबोधस्य । प्राणोऽवं यदि भूमा कथं स आत्मा कथं फटं चेतत्‌ ॥ ५४ ॥ एतस्पाणं ज्ञात्वा सोऽयं शोकं कथं तरेटोकः । नामादिप्राणान्ते प्रतीतमावेन बाणतं ह्य ॥ ५५ ॥ तच्च यदि बह्म स्पादाता वा शाखद्र्टविपरीतम्‌ । वागादिप्राणान्ते भूयःशब्द्‌ः प्रदृक्शितो योऽसौ ॥ ५६ ॥ साषयिकबहुलमाव पूर्वस्मादुत्तरस्य दक्षयति। निरषधिकबहुल मावं भूमङशब्डोऽथ एष वर्णयति ॥ ५७ ॥ यस्मात्पश्चम्यन्तं पदान्तरं नेह सनिधो हषम्‌ ! निरवधिकं च बहुत्वं परातनोऽन्यच न क्वाचदूदर्टम्‌ ॥ ५८ ॥ यो धर्मवाचकः स्यार्छब्दो नियमेन धर्मिप्ाकाङ्क्षः। मूमञशब्डुः सोऽयं धर्मपरो नियतधर्मिसाक्राटक्षी (क्षः) ॥ ५९॥ शाकाटक्षतेऽनुरूपं घप्िणमानन्दबोधपरिपूणंम्‌ । तस्मान्दूमडशष्दः सर्वगतं बह्म सचिद्‌नन्दम्‌ ॥ ६० ॥ बोधयति नान्यमर्थं तेन प्राणः कथं स भूमा स्यात्‌। सर्वसमर्पणमेतत्सवीत्मत्वं च यचच पूर्वोक्तम्‌ ॥ ६१ ॥ तत्र च सर्वपदं स्याद्रागादिपरं न चाखिला्थपरम्‌ । उक्तं हि युिषाक्ये वागादीनां सम्पण प्राणे ॥ ६२॥ प्राणावस्थासकतां प्वादीनां प्रबोधयत्येषाम्‌ । प्राणो हीति प्रथिता श्रुतिनं सर्वात्मतां बवीत्यस्य ॥ ६३ ॥ अतिवादित्वं यद्पि प्राणविदो दशितं हि पूर्वत्र । अतिवादिष्वं तदपि प्राणविदः श्रुतिरपोद् भूयोऽपि ॥ ६४ ॥ सत्यविदो दशयति येष तु वेत्यादिवाक्यदोषेण । अच्र तुशब्दो योऽसादुत्तरभाङ्नव पू्वमारमवति ॥ ६५ ॥ सत्यपदं ब्रह्मपरं सत्यं ज्ञानमितिमन्वनिदंशात्‌ । सत्यन्ञानेनेव ्यतिवादित्वं न चतरज्ञानात्‌ ॥ ६६॥ इति मन्त्रार्थे सिद्ध बह्यविदश्वातिवादिता सिद्धा । अत्रत्यमेव सत्यं विज्ञानादीनि साधनान्युक्त्वा ॥ ६७ ॥ आक्रष्य भूमवक्ये बहुपरपञ्चे निरूपितं बह्म । प्राणो यदि मूमास्यादृलावा परि तदाऽभस्तः प्राणः ॥ ६८ ॥ ५० सुबरह्यण्यविरविता- [ १ प्रषमाध्यायस्य- इति मन््राधनं स्याद्यदात्मजस्याऽऽसमता विरुद्धा हि। देहेकदेकशसंस्थो योऽसौ प्राणः कथं मवेद्मूमा ॥ ६९ ॥ तस्मादिह परमात्मा भूमा नान्य इति निशितं मवति । धमपपततेश्च ॥ ९२॥ ये चेह मुक्ति धमाः शरूयन्ते वाक्यशेषमागेषु ॥ ७० ॥ ते सर्वे परमालन्युपपन्ना न ह्यतादृशञे प्राणे । यघरेतिवाक्यदृक्ितलक्षणमस्यव सम्यगुपपन्नम्‌ । ७१ ॥ यस्मिन्दुष्टे नान्यत्पश्यति नान्यच्छृणोति लोकोऽयम्‌ । नहि मूमेति च लक्षणमस्येव स्यान्न चतरस्यापि ॥ ७२॥ योवे भूमा तदुभरृतमितिमन्त्रोक्तं यदेतदमृतत्वम्‌ । तदपि परात्मन एव द्य॒पदिषटं सववेद्वाक्येषु ॥ ७३ ॥ तत्सकलमिव्युपदिष्ट सुखत्वमपि तस्थ सुप्रसिद्धं हि। अनन्दो ब्रह्मेति हि मन्ते चान्यत्र दुरितं मूयः।॥ ५४॥ आनन्दर्वं यदि चेद्‌बह्मणे सिद्धं खुखत्वमप्येवम्‌ । उपसंहृतौ हि कथितं तमसः पारत्वमुचितमेवास्थ ॥ ७५ ॥ सकल निगमान्तवाकयेस्तमःपरत्वेन वण्यते योऽसौ । यः सत्येनेत्येतन्मन्बोक्तं रूढमस्य सत्यत्वम्‌ ॥ ४६ ॥ स्वे महिमनीतिमन्तरे श्रुतं च यस्स्वमहिमप्रतिष्ठत्वम्‌ । यदपि च स्ारमत्वं सर्वगतत्वं च यदपि निर्दिष्टम्‌ ॥ ७७ ॥ तदृखिलमपि परमात्मनि मृम्न्येव समश्रसं न चान्यत्र । उपसंहृतिवाक्थस्य ह्युपक्रमेणेकवाक्यमावाऽपि ॥ ७८ ॥ मृघ्नः परमात्मत्वं साधयति न चेतरस्य कस्यापि। तस्मादेतद्राक्यं छान्दोग्ये सप्तमे विनिर्दिष्टम्‌ ॥ ५९ ॥ मूमपरमसिलमात्मनि समन्वितं निरविश्ेषचिन्माचे । नन्विह तस्सत्यपदं बह्मणि रूढमिति भूमवाक्यमिद्म्‌ ॥ <० ॥ तस्साहवर्थयोगाद्ह्मपरं वेत्तथव तत्रास्तु । षहद्ारण्यक्रवाक्पे ह्येतौ त दितिवाक्यनिर्दिटम्‌ ॥ ८१ ॥ अक्षरापिह वर्णः स्यादक्षरकब्डश्च वर्णरूढा हि । यद्यपि योगाभ्रवणे बह्मपरत्वं प्रतीयते तास्मिन्‌ ॥ <२॥ तदपि च योगाश्रयणं रूहिविरोधान्न चेह संमवति। तस्मादक्षरशबष्वादोकारो द्यत्र गह्यते नान्य; ॥ ८३ ॥ तृतीयभद्ः ३ ] माष्याथंरतनमाला । ५१ सवस्मिकत्वकथनादाकाक्ञान्तस्य धारकत्वेन । निर्दिश्यते स एव ह्योकार इति प्रदशितां शङ्काम्‌ ॥ ८४ ॥ निरसितुमवदहितहद यश्चकार मुनिकयं एतद्‌ पिकरणम्‌ । अन्षरमम्बरान्तधृतेः ॥ १०॥ प्रथमे गार्गीप्रश्रे ह्याकाश्ो भूतधारकोऽमिहितः ॥ ८५4 ॥ तस्मिञ्चिति द्वितीये ह्याका्ञान्तस्य धारकत्वेन । अक्षरमिदमुपदिषटं मुनिपरवीरेण याज्ञवल्क्येन ॥ ८६ ॥ अस्थलादिपदैरेह लक्षणमुक्तं च तस्य तेनेव । एतहक्षणलक्ष्यं बद्येवाक्षरपदेन निर्दिष्टम्‌ ॥ ८७ ॥ उपदिश्यते यदक्षरमाकाशशान्तस्य धारकत्वेन । वर्णास्मक ओंकरे ह्यक्राज्ञान्तस्प धारकख षा ॥ ८८ ॥ अस्थ्रलादिपदोक्तं लक्षणमपि षा यतो न संमवति। स्वात्मकत्वमपि वा तस्याकारस्य यपि निरद्टम्‌ ॥ ८२ ॥ तदिव ध्यानार्थं स्यान्न वस्तुयाथातम्यनिणंयस्य कते । ननु यदक्षरशब्दादाकारो नेह गृह्यते ताह ॥ ९० ॥ मवतु प्रधानमक्षरमस्मिन्पूर्वोक्तलक्षणं युक्तम्‌ । अपि वाम्बरान्तदिघरणमपि युक्तं तस्य कारणत्वेन ५॥९१॥ शारीरो वा स्यादिह यदृक्षरं यज्ञक्ल्य्यनिर्वि्टम्‌ । सा च प्रशासनात्‌ ॥ ११॥ या चाम्बरान्तविधृतिः परात्मनः स्यान्न च प्रधानस्य ॥९२॥ जगतः प्रश्ञासित्रुलं यदत वाक्ये ऽक्षरे विनिर्दिष्टम्‌ । सर्वज्ञे परमाप्मनि तदतटचितं न च प्रधानेऽपि ॥ ९३ ॥ शारीरेऽपि न युक्तं यदसो देहादिभिः परिच्छिन्नः। अन्यभावष्याब्रततेश्च ॥ १२॥ अत्राक्षरशब्डेन हि यदन्यद्‌ शङ्कितं प्रधानादि ॥ ९४॥ तद्धावरहितमेव ह्यक्षरमेषा श्रुति!हं बोधयति । द्रषटत्वादृषटत्वाद्यलखिलं यच्चोपदशितं श्रुत्या ॥ ९५ ॥ तेनाचेतनमावः सकलोऽयं बाधितो मवत्यस्य । असरशब्बृः सोऽयं योगशटाद्रह्मबोधको मवति ¶॥ ९६ ॥ सुबह्मण्याविराचिता- [ १ प्रथमाध्यायस्य यत्र हि रूटिर्योगस्तत्र हि योगाद्रटीयसी रूढेः(ढिः) । अचर च रूढेबाधायोगबलेनाक्षरं परं बह्म ॥ ९५७ ॥ तस्मादक्षरवाक्यं ज्ञेये बह्यांणि समन्वितं मवति। ननु यदि ब्रहदारण्ये यदृक्षरं याज्ञवल्क्यनिर्दे्टम्‌ ॥ ९८ ॥ विङ्कवशेनाक्षरपदृरूटेवघाद्धषेत्परं बह्म । प्रश्नोपनिषदि या खलु निरूपिता सत्यकामसंज्ञाय ॥ ९९ ॥ प्रणवालम्बनविद्या यः पुनरित्यादिवाक्यनिवहेन । तत्र च यः परशब्व्‌ः पुरुषविशेषणपरो हि निविष्टः ॥ १०० ॥ गतिलिङ्कयोगतः स्यात्परकायंपर एव रूढिवापेन । गतिरहं दृष्टा कार्ये बरह्मणि सा खलु न कारणे दष्टा ॥ १०१ ॥ ईक्षत इत्यन्तेन हि मन्त्रेण यदीक्षणं विनिर्दिष्टम्‌ । अन्वेतीस्यन्तेन हि तस्रात्तिफलं यदेतदुपदिष्टम्‌ ॥ १०२॥ तदमयमपि कार्ये स्यादयुक्तं न हि कारणे कथंचिदपि । तस्माद्यद्भिध्यानं तदपि च कायस्य युक्तमामाति ॥ १०३॥ इत्याश्चपप्राप्तानिद्मयिकरणं कृतं मुनीन्द्रेण । दक्षतिकर्मव्यपदेशात्सः ॥ १३ ॥ इह पिप्पलादनामा मुनिवयः सत्यकाममुपसन्नम्‌ ॥ १०४ ॥ आकारं च सतत्वं तद्वयवांश्च प्रबाधयन्भूयः। बह्मध्यानालम्बनमावं द्विविध हि दशयामास ॥ १०५ ॥ बह्यप्राप्त्यात्मकमपि फटमुमय विधं निरूपयामास । एतद्वा इत्यायेनान्वेतत्यन्तमन् मागेण ॥ १०६ ॥ पश्चान्निर्दिटेन हि यः पुनरित्यादिमन्त्रभाभण । यः साधको हि पुरुषखिमात्रमकारमनिकञमालम्ब्य ॥ १०७ ॥ ्यायन्परं पुमांसं विस्ष्टदेहश्च सूर्यमुपयाति । सूर्ये संपन्नः सन्स सामभिर््र॑ह्यलोकमुपर्न।तः ॥ १०८ ॥ योऽसौ हिरण्यगमों ज॑वघनो यश्च पर इति प्रथितः । तस्मात्परं पुमासि स दक्षते पुरायं परं बह्म ॥ १०९ ॥ इममथमुपदिदेश हि स पिप्पलादश्च सत्यकामाय । अत्रायं परङाब्दो बरह्मणि रूढ इति सुप्रसिद्धं हि ॥ ११० ॥ अत्र च रूटेवाघे न कारणं किमपि शाक्यते वक्तुम्‌ । यत्कायगमनषुक्तं लिङ्गं तस्स्यान्न बाधकं रूढेः ॥ १११ ॥ तृतीयपादः ३] माष्यार्धरतनमाटा । ५५३ का्यंगतस्य हि पुंसः कारणसाक्षाककृतियतो दुष्टा । कार्यास्यय इति सूत्रे तस्मात्कारणपरोऽत् परशब्दः ॥ ११२ ॥ यदि परशञब्दो योऽयं का्यंपरः स्यात्तदतदफलं स्यात्‌ । उमयासकत्वकोतनमुमयप्रा तिस्वरूपफटकथनम्‌ ॥ ११३ ॥ एतद्रा इति मन्त्रे हृष्टं यदिद्‌ निरथ॑कं तत्स्यात्‌ । ध्ये यत्वव्यपदेशो ह्यतथामूतस्य दुर्यते शाखे ॥ ११४ ॥ पञ्चाथिध्यानादावीक्षतिकर्मत्वकीतनं न तथा । तस्यादृच् ध्येयः परः पुमानेव नापरं बह्म ॥ ११५ ॥ यस्मात्परस्य पुंसः श्चतिरीक्षतिकमतां बवीत्यस्य । तस्मादेतद्वाक्यं यथापदिष्ट हि पिप्पलादेन ॥ ११६ ॥ ज्ञेये प्रणवध्येये बह्यणि परमे समन्वितं मवति । नन्विह परशब्दोऽयं परमात्मन्येव मुख्य इति मत्वा ॥ ११७ ॥ परमातमपरतयाऽयं निद्व्टशरेत्तथेव चाघ्ास्तु । इह दृहरवाक्यमेतच्छान्दोग्ये हर्यते ह्यथत्यादि ॥ ११८ ॥ तत्र बह्मपुरेऽस्मिन्दृहरं यत्पण्डरीौकमुपदिषटम्‌ । तस्यान्तरपरकाशं दहरत्वेनेह दरशपि्वाभ्य ॥ ११९ ॥ तस्यान्तस्थं यत्स्यात्तस्यान्वेष्टव्यता पिनि{ई्टा । भूताकाज्ञः स्यादिह योऽसावाकराराब्दनिर्दष्टः ॥ १२० ॥ यस्माद्भूताकाशे रूढो ह्याकाशक्षब्द्‌ इह दष्टः । दहरायतन पेक्ष दहरत्वं तस्य सम्यगुपपन्नम्‌ ॥ १२१ ॥ अन्वेष्टयत्वादिकमस्थैव स्यान्न चेतरस्याच्र । अन्वेष्टव्यत्वादिकभाकाश्चान्तस्थ एव दुष्टमिति ॥ १२२ ॥ यद्युच्यते तदाऽयं श्ञारीरः स्यान्न चेह परमास्मा । दहरत्वादिकम खिलं तस्मिन्नाराग्रमात्र उपपन्नम्‌ ॥ १२३ ॥ जविपुर एव तस्मिन््रह्मपुरत्वं श्रुतिहि बोधयति । जीवक्रतकर्मजन्यं दारीरभेतद्धि जीवपुरमेव ॥ १२४ ॥ जीवे च बह्मपदं माक्तं स्यान्नैव मुखूपभावेन । यो हि पुरस्वामी स्यात्पुरेकदेशे स्थितिरभवेत्तस्य ॥ १२५ ॥ बुद्धयाद्यपाधिकत्वाच्छारीरोऽयं मवेत्पुरस्वामी । परमात्मनो विभुत्वादहरत्वादिकमयुक्तमेतस्मिन्‌ ॥ १२६ ॥ 1 सुबह्यण्यमिरविता- [ १ प्रथमाध्यायस्य इत्याशङ्कां निरसितुमधिकरणमिवं चकार मुनिरत्र । वि दह्र उत्तरः ॥ १४॥ हत्पुण्डरीकवेरमानि दहरो योऽसा विहान्तराकाशः॥ १२७ च सच परमात्मा नासौ मूनाकाश्चो न चापि श्चारीरः। यस्मादुत्तरवाक्ये दयतच्छब्दैन दृहरमनुकरृष्य ॥ १२८ ॥ आत्मलाद्युपदिष्टं तस्माहहरः परः पुमानेव । आलमत्वं च यदुक्तं ह्यपहतपाप्मत्वमपि च यच्चोक्तम्‌ ॥ १२९ ॥ यदिद हि सत्यसंकल्पत्वान्तं विजरतादिमभ्यमपि । तत्सर्वं परमात्मन उचितं न व्योक्चि नापि शारीरे ॥ १३० ॥ यस्माद्मूताकाश) ह्यचेतनस्तेन भवति नाऽऽत्माऽसौ । यद्यप्यात्ा जीवस्तथाऽपि नापहतपाप्मतादिगुणः ॥ १३१ ॥ मूताका्ञोपम्यं तद्गुणप्तारस्य नेव संमवःति। बह्मामेदेन यद्‌। तदेतद्‌पाद्यते तदा माक्तम्‌ ॥ १३२ ॥ मुख्यासं मवपक्षे गोणार्थो गह्यते न चेतरथा । यद्यप्याकापद्‌ं मूताकाशे तु मुख्यमेव स्यात्‌ ॥ १३३ ॥ परवाक्तधर्मवाधात्तथाऽपि सोऽयं न गद्यते दहरः आकाश्ञरत लिङ्गा दित्याधिकर५न पोनरुक्त्यमपि ॥ १३४ ॥ नेवाऽऽशङ्चं यस्मा्ययदत दष्टं हि लिङ्खमस्पष्टम्‌ । अन्वेषटव्यत्वादिकमन्तस्थस्थंव वस्तुनो ष्टम्‌ ॥ १३५ ॥ दहरस्याऽऽकाङ्ञास्व तु नेतद्‌दुष्टमिति नैवमाशङ्कयम्‌ । यद्याकाशो दहरो नान्वेष्टन्य। मवेत्तदैवं स्यात्‌ ।॥ १३६ ॥ द्यावामूमीत्यादिकमन्वेष्टव्यं मवेदतो नेवम्‌ । इह दहरवाक्यशेषे ह्यपहतपाप्मव्वगुणकमासानम्‌ ॥ १३७. ॥ हत्पुण्डरीकवेरमन्यन्विष्य तदाभितांश्च सत्यादीन्‌ । अन्विष्य मोगरोषं क्षपयित्वा ये बजन्ति परलोकम्‌ ॥ १३८ ॥ तेषामुपासकानामकुण्ठितः कामचार उपदिष्टः । यस्मात्तरमादत्न हि दहरं च तदाभितं च सत्यादि ॥ १३९ ॥ अन्वेष्टव्यं तदुमयमिति बोधयितु यदृन्तरिति कथितम्‌ । बह्मोपल।न्यस्ताघनामेदं शरा।रमिति सुप्रसिद्धं हि ॥ १४० ॥ तृतीयपादः ३ ] माष्यार्थरलनमाला । ५५ बह्मपुरशब्द्योगो ऽप्यनुकूलो मवति नेव विपरीतः । आकाशौपम्यादिकमखिलं परमात्मना हि युक्ततरम्‌ ॥ १४१ ॥ यस्मात्सवंगतोऽसावायतनापेक्षमस्य दहरत्वम्‌ । ये वाक्यशेषदृितधर्मास्ते साधकाः स्युरत्रेति ॥ १४२ ॥ पश्चम्यन्ताथंमिमं सूत्रवंणंयति सूच्क्रारोऽयम्‌ । गतिशब्दाण्यां तथा हि दष्ट रिङ्ग च ॥ १५॥ हह दहरवा क्यरशेषे बह्मगतिदं षिता हि जीवानाम्‌ ॥ १४६ ॥ सा ब्रह्ममावमस्य हि साधयति बह्यलोकञब्डोऽपि। अहरहरिमाः सुपुप्ताः प्रजाः खलु वह्मलोकमिमम्‌ ॥ १४४ ॥ न विदुगंच्छन्त्योऽपीत्ययमर्थश्च प्रद्‌रातस्तत । हत्पुण्डरीकनिलयो दहरा योऽयं न चेत्परात्मा स्यात्‌ ॥ १४५॥ नेतल्सुषु्िसमये जीवानां बह्मलोकगमनं स्यात्‌ । यो बह्मलोकशशब्दः सोऽप्यस्य परात्मतां हि साधयति ॥ १४६ ॥ न हि सत्यलोक गमनं सुपाद्‌ हि सर्वजन्तूनाम्‌ । ब्रह्मैव लोक इति खलु सहसरा इह भवति नैव तस्ुरुषः ॥ १४७॥ तस्माद्तिशब्दाभ्यां दृहराकाश्ो हि मवति परमात्मा । बह्मगमनं हि दुष्टं सुषुप्तिकाटे च सवंजन्तूनाम्‌ ।॥ १४८ ॥ सति संपयेत्याद्‌) श्रुतिनिर्द्टं तदेतदिह लिङ्कम्‌ । धृतेश्च महिभ्नोऽस्यास्मिञुपटन्धेः ॥ १६ ॥ अथ य इतिवाक्यदशितसेतुपदेनोपदिष्ट आत्ाऽसौ ॥ १४० ॥ अस्य चराचरलक्षणजगतो विधतेश्च मवति परमासा । अचर च विधृतिपदार्थो धारयिता न खलु धारणं मवति ॥१५०॥ आत्मपदसाहचयांदयं च महिमा न दरयतेऽन्यच । बृहदारण्यकवाक्ये द्येतस्पेत्यादिवाङ्यशेषेऽपि ॥ १५१ ॥ सोऽयं महिमा जगतो ह्यसंकरायापवर्ण्यते भूयः । प्रसिद्धेश्च ॥ १७ ॥ अन्राऽऽकाकशषपदेन हि परमात्मा गह्यते न चान्योऽपि ॥ १५२ ॥ आकाशो हेत्यादावाकाश्पदं परात्मनि प्रथितम्‌ । इतरपरामशौत्स इति चेन्नासंपवात्‌ ॥ १८ ॥ अथय इति वाक्यशेषो दहराध्याये हि दररयते तत्र ॥ १५२ ॥ ५५ सुब्रह्मण्यविरचिता- [ ९ प्रथमाध्यायस्य यः संप्रसावृक्ञब्दः छुपुप्तरूढोऽपि जीवव चनः स्यात्‌ । अचर हि शारीरोऽस्माच्छरीरदश्ञात्समुस्थितो मृता ॥ १५४ ॥ ज्योतिः संपद्य परं ह्पेण स्वेन युज्यते योऽसौ । स ह्यासेव्युपदश्ात्स एव जीवोऽ दहर इति चेन्न ॥ १५५ ॥ जीवो यदि दहरः स्यप्पूर्वोपन्यस्तघमबाघः स्यात्‌ । तस्माद्योऽसौ दहरः स हि परमातमा न चेतरः कथित्‌ ॥ १५६ ॥ तदाक्षयश्ेषव्‌शितगुणजातं तत्र युक्तमखिटमपि । उत्तराचेदाविभूतस्वरूपस्तु ॥ १९ ॥ जीवस्य दहरतायामसं मादिति च हेतुरुपदिष्टः ॥ १५७ ॥ न हि युक्तो यदि बाधो धर्माणां पारमेश्वराणां स्यात्‌ । नचनहिद्रष्टो बाधः शारीरेऽस्मिन्यथोक्तधमाणाम्‌ ॥ १५८ ॥ यस्मादुत्तरवाक्ये हरयन्ते जीव एव ते धर्माः । आदौ चोदुश्षराववब्रह्माणि वाक्येन वृरशवित्वाऽन्यम्‌ ॥ १५९ ॥ वेहालमवादपक्षं तस्मिन्दोषे मरुत्वताभिंहिते । तस्मै प्रजापतिरसाविन्द्रायाऽऽस्मानमुपदिदेशेव्थम्‌ ॥ १६० ॥ एतं व्ववेत्याद्ेबंहु प्रपञ्चं द्यनेकप्यायः। गोऽसौ जायत्पुरुषा य एष हत्यादिवाक्यनिर्दि्टः ॥ १६१ ॥ सोऽयमभरृतादिटक्षणपरमा सेवेति वर्णयामास । तद्वरस्वापनिकपुरुपोऽप्यम्रतामयलक्षणो विनिर्दिष्टः ॥ १६२ ॥ सौपुत्तिकोऽपि पुरुषो यथोक्तलक्षणसमन्वितोऽभिहितः । पर्थायचितयेऽस्मिन्दरषणजाले हि मघप्रताऽभिहिते ॥ १६३ ॥ मघवन्नित्यारभ्य हि स एव जीवस्तुरीय उपदिष्टः! सक्रीरता निमित्तं यदप्रियं यदपि च प्रियं वाऽन्यत्‌ ॥ १६४ ॥ न ह्यक्षरीरस्य सतः प्रियं च किंचिन्न चाप्रियं वाऽपि । अविवेकमूलक स्याप्सकश्षरीरत्वं यदस्य निर्दिष्टम्‌ ॥ १६५ ॥ शरुतिङकृतविवेकबोधाद्‌ भिवके शिथिल मावमापन्ने । व्युत्थायास्माहेहात्साक्षास्छुवन्परं पुमांसं यः । १६६॥ संपद्यते परात्मा स उत्तमः पुरुष इति हि तचोक्तम्‌ । सोऽयमम्नतादिटक्षण आसा जीवः कथं न दहरः स्यात्‌ ॥१६७ तृतौथपादः ६ ] माप्यार्थरणनमाला । ५५७ अपहतपाप्मलादिकमसखिलं तस्योपपन्नमेव यतः । इति नाऽऽशङ््ै तत्र ह्यवि भूतस्वरूप उपदिष्टः ॥ १६८ ॥ स च परमाव स्यात्तस्य च नापहतपाप्मताब्राधः । बाधोऽयं तच स्यायोऽसो देहात्ममाषमुपयातः ॥ १६९ ॥ तद्भिप्रायेभव द्यसभवादिति निरूपितो हेतुः । स व्यज्यते कदूावचिद्ध्मः स्वामाविको हि सोपा ॥ १७० ॥ नीलाद्य॒ पियो गार्स्फटिकादी शोक्लयतादिधमं इति । स्वामाविकधर्माणां बाधो निदिहयते हि सोपाधो ॥ १७१ ॥ तद्रदविद्योपाधिक अत्मनि बाधोऽत्र सूत्रकारोक्तः। जीवे हि पारमेश्वरधम।णां च प्रद्शिते बाघे ॥ १७२ ॥ जीवाद्विटक्षणत्वं परमालन्यपि निरूपितं मवति । परमेश्वरस्य जीवाद्धिलक्षणत्वे प्रपञ्िते पश्चात्‌ ॥ १७३ ॥ तस्यासंसारित्वं सर्वज्ञत्वं समथितं मवति। एतदि तिवाक्यजष्ेबंह्यामेदेन दाशिते जीवे ॥ ४७४ ॥ यद्विद्यापरिकल्पितसंसारित्वं निवत्थते तस्मिन्‌ । संसारित्वनिव्ौ जीवोऽयं बह्ममावमुपयाति ॥ १७५ ॥ बरह्मा माषासेद्धौ मवति बह्येत जगदिदं सर्वम्‌ । पराग्बोधात्स्वाभाविककतुंत्वादिक भिहावलम्भ्पेव ॥ १७६३ ॥ कर्मविधयः प्रवरत्तास्तथैव चोपासनादिविधयोऽपि । अन्यार्थश्च परामर्शः ॥ २०॥ जीवपराभर्शोऽसौ दष्टा यो दृहरवाक्यज्ञेषे हि ॥ १७७ ॥ सच खल न हि जीवपरः किंतु परात्मप्वुत्तिसिद्धयधः। यज्ज्येतिःसंपन्नो जीवो निष्पद्यते स्वरूपेण ॥ १५८ ॥ अपहतपाप्मा चायं द्यन्वेष्टव्य इति बोघयव्येपः । अल्पशरुतेरिति चेत्तदुक्तम्‌ ॥ २१ ॥ हहरत्वमस्य नोचितमिति नाऽऽङ्क्य यतश्च तस्थापि ॥ १५९ ॥ वणितमेतव्पूवं निचाय्यतापेश्चमर्मकोकस्त्वम्‌ । नन्विह मुण्डकवाक्ये न तत्न सूयं इति मण््र उपदिष्टः ॥ १८० ॥ तत्र च मन्त्रे सये न्द्रो नक्ष्नविधयुवुष्ीनि । तश्च न भान्तील्युक्सवा तद्धासा माति सर्वमिति चोक्तम्‌ ।॥१८१॥ ८ ९५८ सुबह्मण्यविरविता- [ १ प्रथमाघ्यायस्य- तत्र हि तच्छब्दोक्तस्तेजोधातुः स किं पराता वा। विनिगमका मावादिह संदेहोऽयं समथितो भवति ॥ १८२ ॥ परत्र दहरवाक्ये ह्यात्मत्वादिश्तेर्परोधेन । तत्राऽऽकाङ्ापद्स्य हि रूढर्बाधात्परात्मपरतोक्ता ॥ १८३ ॥ तष्टदिह मासमाने माननिपेधश्रुति(ते,र्बिरोघेन । लट इह रुढेबांधाद्ध्‌ विष्यद्र्थत्वमू चेतमाभ्रपितुम्‌ ॥ १८४ ॥ सत्यथां चयं स्यात्तत्रेतिपदे च सप्तमीयासा। तस्मिन्सति सूय।दि्किमगन्यवसानं न मःस्यत [कमपि ॥ १८५ ॥ इति बक्यार्थं ज्ञात तेजोघातुर्हि तत्परार्थः स्यात्‌ । अहनि च मास्करपिम्बे प्रकाङमाने हि चन्द्रतारादि ॥ १८६ ॥ किमपि न मास्यत इति यत्तदेतद्स्माकमनुमवारूढम्‌ । य दिहानुभासमुक्तं तदपि च तुल्यस्वमावयोयुक्तम्‌ ॥ १८५८ ॥ अनुगमनादिकमखिलं लाके तुल्यस्वमावयोहष्टम्‌ । सस्मात्तेजोधातुः शस्तः कोऽप्यत्र तत्परार्थः स्यात्‌ ॥ १८८ ॥ हति शङ्कां वाररितुं मुनिना राच तदेतधिकरणम्‌ । अनछ्तेस्तस्य च ॥ २२॥ तच च मुण्डकवाक्थं न तत्र सयं इतिमन्त्रनिदिष्टः॥ १८९ ॥ तच्छब्वुर्थः सोऽयं परमातमा मवति नतरः कश्चित्‌ । यस्मादुस्मिन्मन्तरे तस्थानुक्रतिरहि दिता जगतः ॥ १९० ॥ अनुक्रातिरनुमान स्यादनुमातीव्यादिवाक्यनिदिष्टम्‌ । तस्यति सूत्रशेषश्चतुथंपादोपदिष्टबोधार्थः ॥ १५१ ॥ मन्त्रे तस्येत्यत्रःच पष्ठी संबन्धवाचिका मवति । तत्संबन्धिक मानप्रयोज्यभानाभ्रयत्वमस्याथः ॥ १५२ ॥ यत्छबन्धिकमानप्रयोज्य मानावटम्ब जगदेतत्‌ । न हि तत्पदोपदि्टः कथमन्यः स्यात्परं तु परमात्ा ॥ १९३ ॥ नन्वसुकर तिरिह लोके वुष्टा तुट्यस्व मावयोरेव । विजडोरिह साधकामिति शद्ूऽप्यत्र नेव कर्तव्या ॥ १९४ ॥ संतप्तायःपिण्डे ह्यग्न्यनुकरणं हि दृश्यते लोके । रजसि च वाखरनुकृरणं तस्मानुटयत्वमत्र न निमित्तम्‌ ॥ १९५ ॥ यतैवकारघटित मन्तस्थतीयपाद्वाक्ष्यमपि। तव्‌ मानष्यपिरेकादृन्यामासं स्वमर्थमाचष्टे ॥ १९६ ॥ वृतीवपाद्‌ः द } मण्यार्थरत्नमाला ४ ५९ एषं घ लक्षणद्रयमत्र परात्मन्‌ इ्टोपदिषटं स्यात्‌ । यदूमानव्यतिरेकादुन्यस्यामासमानता तखम्‌ ॥ १९७ ॥ सवाथमासकत्वं मण््रस्थचतुथपाद्निर्दटम्‌ । मश्त्े प्रथमे पादे मार्तोणिज्योग एव कर्तव्यः ॥ १९८ ॥ विषयार्धिका हि सा स्यात्तत्रेतिपद्स्थसप्तमी खा हि। सूर्यो वा चन्द्रो वा नक्ष्राण्यपि च विद्युदादीनि॥ १९९ ॥ बह्याधंमासकान्यपि तानि परं तन्न भास्रयन्धीति। इति वाक्यां फलिते न बाधकं किमपि मनि संस्फरति ॥२०० सतिसप्षम्याभ्रयणे श्रुतहान्यादीनि दूषणानि स्युः । परवोपदृशितार्थप्रतिप्तिपरं हि तत्परं हम्‌ ॥ २०१ ॥ पर्वापद्शत किल सवज्ञ बह्म निर्विक्ञेषं यत्‌ । य स्मिन्यौ रिव्यायेस्तच्छनब्डाचस्ततः परातैव ॥ २०२ ॥ तुल्यस्वमाबयोः स्यादनुकरतिरिस्यत् कोऽपि न विरोधः। तं देवा इतिमन्घ्रे ज्योतिषं ह्यस्मनो विनिर्दिष्टम्‌ ॥ २०३॥ तच्छुभ्रमिति च मन्वऽप्यतः पराटभव तत्पदनोक्तः । अपि च स्मयते ॥ २३॥ दूपे ब्रह्मोक्त न तच मुय इति मच््रवाक्येण ॥ २०४॥ तद्रूपं गीतायां न तदिस्यारभ्य वणितं मूयः। तस्मादेतद्राक्यं न ततर सूय हति मुण्डके पठितम्‌ ॥ २०५ ॥ मारूपे परमालममि विज्ञेये तस्सम।न्वत भवतिं। नन्वस्या कठषट्यां मन्त्रो यो ऽङ्ुष्ठमात्र इत्यादिः ॥ २०६ ॥ अमात्र इह खलु पुरुषोऽय देहमध्यमध्यास्ते । न च म॒तमव्यराशोरीशानः स्वंकालक्षनिहितः॥ २०७ ॥ इत्युपादे्ो योऽसौ स किं परात्माऽथ मचति जवो वा। इत्यत्र संशयः किठ मवव्यसावुमयलिङ्गयोगन ॥ २०८ ॥ मुण्डकवाक्यस्थस्य च न तत्र सूर्यं इति मन्त्रमागस्य । अध्याहारेण णिचस्तत्र च हष्टानुमानटिङ्गेन ॥ २०९ ॥ अह्यपरत्वं साधितमनासमपरतां व्युदस्य पृवत्र + अङ्कषमानलिङ्गादध्याहस्य क्रियामिहास्मीति ॥ २१० ॥ ध्यानविधिशेषमावाजीवपरत्वं हि युक्तमस्यापि। अथ सत्यवतः कायादितिस्पृतिष्ध॑तर साधिका मदति ॥ २११ ॥ ६ © सु्रह्मण्यविरचिता- [ १ प्रथमाध्यायस्य योऽङ्ष्ठमा पुरुषस्तञोक्तो जीव एव न तदन्यः । तच्रोक्तपाशञबन्धनलिङ्कान्यखिलानि जीव एव यतः ॥ २१२॥ स्यृत्यनुसाराद्बाप्युपदिष्टो जीव एव न परात्मा । इति शङ वारयितुं परास्मपरतां च तस्य बोधयितुम्‌ ॥ २१६ ॥ अधिकरणमेतदमलं चकार मुनिसघभाननीयोऽसौ । शब्दादेव प्रमितः ॥ २४ ॥ योऽङ््‌गरष्ठपरिमितोऽसौ पुरुषो मन्त्रेण दितः सोऽयम्‌ ॥ २१४ ॥ परमेश्वर एव स्याद्यत ईश्ञानादिक्ञब्दयोगोऽच्र । यो मूतमव्यरारेरीक्चानः स च कथ हि जीवः स्यात्‌ ॥ २१५॥ प्रकरणमपि यदिह स्यात्तदपि च दुष्टं परात्मपरमेव । अन्यतरेत्यारम्मे प्रश्नो योऽसौ परात्मपर एव ॥ २१६ ॥ तस्य प्रतिवचनपथे पठितो योऽङ्गषठमात्र इत्यादिः । स कथं ज वपरः स्यात्तस्मादिहि द्‌ रितः परामेव ॥ २१७ ॥ अङ्घु्ठपरिमितव्वं कथमास्मन इति च नैवमारङ्ूयम्‌ । हयपेक्षया तु मनुष्याधिकारलात्‌ ॥ २५ ॥ यद्यपि परमालसाऽयं स्वंगतः सर्वशक्तेसपन्नः ॥ २१८ ॥ मनुजहदयाधिवासात्तस्य हयङ्कु्ठपरिमितत्वमपि । योऽसौ हि मनुजकायः प्रायो दुष्टो हि नियतप(रमाणः ॥ २१९॥ मनुजहृद्यं यदेतत्प्रायेणाङ्न्ठ परिमितं हषम्‌ । तस्माद्सों परासमा निदिष्टो ऽङ्गु्ठमाज्न इति तत ॥ २२० ॥ अविक्षतः प्रवृत्ते शाखेऽधिकरृतो 1हे मनुज एवासौ । शक्तत्वायत्वादिकमपिकारोविशेषणं च तस्यव ॥ २२१ ॥ यदि च परिमाणटिङ्घाजीवपरत्वे भवेदधृदायेश्ः)। परमातकत्वेन हि जीवे तात्प्यमस्य वाक्यस्य ॥ २२२॥ सकटनिगमान्तवचसां द्विधाप्रवृत्तिस्तु शाद हि। परत्यगाभिन्नबह्यगि सविकशेषे सत्यकामतादिगुणे ॥ २९३ ॥ ज्ञानोपासनमेद्‌ात्तस्मात्पक्चद्रयेऽप न विरोधः । उत्तरनिर्दिशो यो मन्तो ह्यङ्क्ठमात इत्यादिः ॥ २२४ ॥ तस्य प्रत्यगमिन्नबह्मारथत्वं स्फुटं हि ततैव । ्ञेयपरतवं वा स्पादुपास्यपरताऽथ वाऽस्य मन्त्रस्य ॥ २२५ ५ तृतैयपादः ३ ] माप्याथरत्नमाठा । ६९१ परमेश्वरपरतायां न बाधकं किमपि मनसि संस्फुरति । कठव्ीवाक्यस्थो योऽसावङ्गषठमात्न इतिमन्ञः ॥ २२६ ॥ बह्मण्युपास्यख्पे विज्ञेये वा समन्वितो मवति। मनुजाथिकारिकं' चेच्छाखं देवाधिकारिकं न स्यात्‌ ॥ २२७॥ तद्नधिकारे यानि कममुक्त्यथान्युपास्तिवाक्यानि । बाध्येरन्नितिशङ्कां निरस्य देवाधिकारकथनेन ॥ २२८ ॥ तदुपष्टम्मपुरःसरमिदमाधेकरणं चकार सुनिवयंः । तदुपयंपि बादरायणः संभवात्‌ ॥ २६ ॥ मनुजानामुपारेतना ये देवाः सन्ति तेऽपि चाधिङ्कताः ॥ २२९ ॥ भरवणमननादिसहक्रतविशुद्ध परमासमविषयविद्यायाम्‌ । विद्याय्रहणाङ्गानि दयाथत्वादूनि संमवन्त्येषाम्‌ ॥ २३० ॥ मन््राथंवाद्वाक्येर्विय्रहवस हि हर्यते तेषाम्‌ । विद्याय्रहणाङ्घानि हि लिङ्घानि बह्मचयमुरुयाणि ॥ २३१ ॥ इन्दा दिदेवतात्म(न्य)तु दहराध्याये प्रददातान्येव । स्वोदेर्यके हि कमणि न तस्त्येवाथिकार इति मता ॥ २३२ ॥ इन्दादौीनां कर्मण्यधिकारो नेति वणितं मूयः। विद्यायामधिकारे नेतद्बाधकमुदाहतं किमपि ॥ २३३ ॥ तस्मादेवादानामपिकारः स्याद्हाऽऽसमविद्यायाम्‌ । विरोधः कभणीति चेन्नानेकप्रति- पत्तेदेशंनात्‌ ॥ २७॥ वियाय्रहणाङ्कं ननु वि्रहवचछं यदा हि देवानाम्‌ ॥ २३४ ॥ कर्मणि विरोधशङ्का परिहतं नेह शक्नुगत्कोऽपि । विग्रहवतां हि लाके स्वरूपसनिधिवशैन वाङ्कत्वम्‌ ॥ २३५ ॥ कऋवििक्पभृतिपषु दुष्टं तथेव कमङ्गिमाव इह वाच्यः। बहुभिः क्रियमाणेषु हि बहुषु च यागेषु सनिधानेन ॥ २३६ ॥ एकः सन्निन्द्रादिः कथमिह यागाङ्कमावमुपगच्छेत्‌ । यागे संनिहितास्ते विहवन्तः कुतो न वृहयन्ते ॥ २३७ ॥ तस्मान्न देहिनस्ते किंव्वर्थोपहितशब्द्रूपः स्युः । इति चेन्नेयं शङ्का यतश्च ते योगवीयंसमुपविताः ॥ २६८ ॥.. ६२ सुबह्यण्यविरखिता- [ ९ प्रथमाष्णयम्य- योगेश्वर्यबटेन च बहूनि गात्राणि संसृजन्त्येते } निजयोगसृष्टगात्रेयुंगपद्नेकत्च चाङ्गता यान्ति ॥ २३९ ॥ योगश्वर्यबलेन च देवानां बहुश्ञरीरसपात्तिः । शाकल्ययाज्ञवल्क्यपरश्षप्रतिव चनसरणिषु प्रथिता ॥ २४० ॥ इह वेश्वदेवशखे कति दृष्टाः शस्यमानदेवाः स्युः । इषि शाकलत्यप्रश्न प्रातिवचनं याज्ञवल्क्यमूननोक्तम्‌ ॥ २४१ ॥ चीणि सहस्राणि तथा णि शतानि च षडुत्तराणीपति। तेषां संखूपाकथनात्संल्येया दृाराता मवन्त्यव ॥ २४२ ॥ केषामेते देवा विभूतयः स्युरिति पुनरपि प्रश्ने । वस्वादिदवतानां विभूतयस्ते प्रद्‌{शतास्तेन ॥ २४३ ॥ वस्वाद्यश्च षण्णा पृश्व्यादीनां वेभूतयः कथिताः । कतमस्पते देवा विभूतयः स्युरिति चाहन्तमप्र्न ॥ २४४॥ प्राणोऽसौ निर्दिष्टो हिरण्यगर्भः समषिरूपा यः| आलसन इत्याद्या या स्मरृतिरप्यणिमाद्यागासद्धस्य ॥ २४५ ४ युगपदुनेकश्रीरेर्याग च तथाऽपे पारामाचष्ट । यागाद्धमावकलिता अपि दवास्ते पर्न दरयन्ते ।॥ २४६ ॥ ऋत्विज इवते न स्युय ह्यन्तर्थान्ञक्तिसपन्नाः। अ्थान्तरमपि भवति हि सचे निर्द्ष्टचरमभागस्य ॥ २४७ ॥ विग्रहवानेकोऽपि हि युगपद्नेकाङ्कभावमुपयाति। एको यथा हहे लोके बहुभियुंगपजननो नमस्क्रिथते ॥ २४८ ५ तद्रद्यजि करियायामेकोऽनेकत्र चाङ्कतां गच्छेत्‌ । यज्यथस्त्यागः स्यास्यागोहश्यत्वमेव चाङ्कत्वम्‌ ॥ २४९ ॥ पतचेकस्यापि हि युगपद्नेकज व्रकश्यते लेके । तस्मादिह देवानां विग्रहवच्वेऽपि बाधकामावाद्‌ ।\ २५० ।४ ` देवानामयिकारो विद्यायाभिति यदेतदनवद्यम्‌ \ शृब्द इति चेन्नातः परभरासत्यक्षा- नुमानाभ्याम्‌ ॥ २८ ॥ नन्विह विग्रहवस्वेऽपीन्द्रादीनां विरोधपरिहारः ॥ २५१ ॥ कमणिं परं कृतः स्याच्छब्दे तु विरोध एव जागति । ओत्पत्तिकयुे किल नित्यस्याथस्य नित्यसबन्धात्‌ ॥ २५२॥ तृतीयपादः ३ ] माष्या्थरतनमाला । ६९ वैदिकशष्दे सकले नित्यत्वं स्थापितं हि पूर्वत्र । संप्रति िप्रहवत्वे देवादीनामिहास्मदादीनाम्‌ ॥ २५8३ ॥ जननमरणादिसाम्याद्नित्यता सेयमपरिहार्थव । तदु नित्यत्वे सिद्धे तद्राचकवेद्वाक्यजातस्व ॥ २५४ ॥ सिद्धा नित्यता सा वेदाप्रामाण्यमेव साधयति। हति शाङ्काऽत्र न कार्या प्रभवत्याखिलं हि वदिकाच्छब्श्ात्‌॥२५५॥ यत हइृदमखिट प्रभवति तस्य च नित्यत्वमपरिहा्यं हि। च्रह्यप्रभवत्व हि प्रथमे सूत्र प्रदशितं जगतः ॥ २५६ ॥ शब्दुप्रभवत्वामिह प्रपञ्चित जगत एतदसमरसम्‌ । हति नात्र हद्ुनीयं यतस्तयोर्मिन्नरूपता भवति ॥ २५०७ ॥ ज्रह्यप्रभवतञ यद््यापादानक्त्वमवेह । इह शब्दपवकत्यं हव्प्रभयत्यमव्र निर्द््टम्‌ ॥ २७८ ॥ तेन ततो न विराध वणाव काऽपि क्ञक्टुयादृ् । शब्दरप्रभवत्वन च दवदानामनित्यता सिद्धा ॥ २५९ ॥ दवाद्यनित्यतायां चद्प्रामाण्यमपगत भवति । इत्येतदृदरूपणमपि नास्मत्पक्ष स्पृशेत्कथंचिद्पि ॥ २६० ॥ देवाद्यत्पत्तावपि वेद्‌ प्रामाण्यमच्र नाऽऽहादुचम्‌ । आक्रत्या संबन्धः शाब्देन व्यक्तिभिः कथाचद्पि ॥ २६१ ॥ व्यक्तीनां नानावात्तत्संबन्धो हि दुप्रहो २न। शब्दप्रमवत्वमिह श्रुतिस्मृतिभ्या हि निश्चितं मवति ॥ २६२॥ एत इतिमन्रदङितपद्पद्धुस्मरणपू्षिकां सृष्टिम्‌ । एत इतिस्परृतिरेषा वणयति यतोऽस्य हाष्द्मृलत्वम्‌ ॥ २६३ ॥ श्रुत्यन्तराणि जगतः शब्द्प्रमवत्वमेव कथयन्ति । स्मतिरप्यनादिनिधनेत्वाद्या जगतश्च मूलत्वम्‌ ॥ २६४ ॥ प्रथयति तस्माच्छब्द न विरोधः कश्चिदत्र संमवति। ननु शब्दप्रमवतवं जगतो यद्रणितं हि पवंव् ॥ २६५ ॥ सच शब्दः कि वणः कि वा स्फोटोऽयामिति मवेच्छङ्का। त्न च शब्डस्फोटो मवेदुयं न खलु वर्णंरूपः स्यात्‌ ॥ २६६ ॥ वर्णा एते यस्माुसपन्नध्वं सिनश्च गह्यन्ते । वर्णासकत्वपक्षे पर्वोक्तं सकलमनुपपन्नं स्यात्‌ ॥ २६७ ॥ ६४ सुबह्यण्यविरिता- [ १ प्रथमाध्यायस्य निष्याच्छन्दादखिलं जगदेतस्ममवतीति पूर्वोक्तम्‌ । ्रतयुञ्चारणमेते वणा भिन्ना यतः प्रतीयन्त ॥ २६८ ॥ तारत्वादैरर्थभिन्नत्वेन प्रतीयमानानाम्‌ । अर्थावबोधकत्वं नित्यत्वं वा कथं हि वणानाम्‌ ॥ २६९ ॥ एककस्मिन्वर्णे नार्थपरत्यायकत्व मिह इटम्‌ । क्रमवत्वद्रर्णानां तत्समुदायः कथं प्र्त।५त ॥ २७० ॥ न द्यप्रतीयमान स्वाथप्रत्यायकत्वमुचितं स्यात्‌ । पवाोक्षरानुमूतिजसंस्कारेः सहकृतोऽन्त्यव्णोऽपि ॥ २७१ ॥ स्वयमप्रतोयमानो ना्थप्रत्यायकत्वमुपयाति । संस्कारानवबोधे न तत्सहक्रतान्त्यवणबोधः स्यात्‌ ॥ २५२ ॥ स्मान्न वणेरूपः काष्डोऽयं स्फ) ररूप एव स्यात्‌ । एकेकवणवः घजसंस्कारपुरस्करृतान्त्यवर्णमतौ ॥ २७३ ॥ एकमतिगोचरतया स्फुरणार्स्फोट इति वण्यते सोऽयम्‌ । एकमतिगोचरत्वं वर्णानां स्यादितीह नाऽऽङशङ्क्यम्‌ ॥ २७४ ॥ तेषामनेकमावादसिद्धमेकशरुती तिविषयत्वम्‌ । उच्ारयित्रविभेपऽप्यकाकारपरतीतिगम्यत्वात्‌ ॥ २५५ ॥ स्फोटोऽयं नित्यः स्थात्प्रमति तस्मादिदं हि जगदखिछम्‌ । इति पक्षोऽयमयुक्तो यत उपवर्णो हि नेवमाचषटे ॥ २७६ ॥ किंतु स मगवानेतसोवाच हि वणं एव शब्ड हात । तत्मत्यभिज्ञया किट वर्णानां नित्यता परं सिद्धा ॥ २५५७ ॥ उत्पन्नध्वंसित्वं वर्णेषु न दुष्टमेव केनापि । नाऽऽशङ्क्ये सादरश्यात्सेयं हि प्रत्यभिज्ञेति ॥ २७८ ॥ यत्रोत्तरकालवेद्धाधो निर्णीयते तदेवं स्यात्‌ । शब्दामेद्‌ सत्यप्युच्चारणमेदतो हि मेदमतिः ॥ २७९ ॥ तारत्वं मन्द्रत्वं यचोदात्तत्वमन्यद्‌पि यच्च । ध्वनिक्रृतमेतत्षकलटं न बर्णकरृत मिति न मेदश ङकाऽच ॥२८०॥ दूरादाक्णयतः प्रथमं कर्णपथमवतरे्यस्तु । स ध्वनिरिति निर्दिष्टस्तद्धेदेना् मेदनिर्देशः ॥ २८१ ॥ गोरित्येकं पद्मिस्येकलतवप्रत्थयोऽत्र यो दुष्टः । समुदायदिषयकत्वाद्रनसेनादा षिवेह निरवद्यः ॥ २८२ ॥ तृतीयपादः ३ ] माष्याथरर्नमाला । ९५ जारा रजेत्यादौ मवति करममेदतो हि मेवमतिः। तस्मादर्णां एष क्रमोपदिषशा मजन्ति पदसंज्ञाम्‌ ॥ २८३ ॥ पदसंज्ञा ठममाना वर्णाः स्वार्थान्परवोधयन्त्याज्चु । ' स्फोटस्य वाचकत्वे गोरवमाधेकं न कथिदिह टामः॥ २८४ ॥ वर्णाः कमादिकषिताः स्फोटभभिष्यखयन्ति न स्फोटः। अथं परत्याययतीत्य्र फलं गौरवं न चान्यदपि ॥ २८५ ॥ वर्णेभ्यो भिन्नोऽयं स्फोटः स्वा्थाभिधायकश्च यदि । स्फोटप्रतीतिविषया वणा न स्युर्विलक्षणा हि यतः ॥ २८६ ॥ यदिच विलक्षणयोरपि नियमेनेकप्रतीतिगम्पत्वम्‌ । गोमहिषशब्दयोरपि नियतेकज्ञानगम्यता भयात्‌ ॥ २८७ ॥ तस्माद्योऽयं ज्ञाब्वुःस चन स्फोटः परंतु वर्णः स्यात्‌ । वणासकाद्धि शब्वूासभवति जगद्‌ सिलभेतदिति सिद्धम्‌।।२८८॥ अत एव च नित्यत्वम्‌ ॥ २९॥ नित्यनियताकरतेरिह जगतः सवस्य वेदुम्रटत्वात्‌ । वेदस्य ताद्ुशस्य हि कर्तुरसिद्धेश्च वेदनित्पत्वम्‌ ॥ २८९ ॥ यज्ञेन वाच इति हि श्र॒तिरुपपाव्यति वेद्नित्यत्वम्‌ । यानि स्षरृतिवचनानि हि युगान्त इत्यादिनोपदिषशटानि ॥ २९० ॥ तान्यखिलान्यपि मयः प्रथयन्ति हि वेवृश्ब्वनित्यत्वम्‌ । अकरृतिसंबन्धेन हि वेदुप्ामाण्यमपि च निरवद्यम्‌ ॥ २९१ ॥ समाननामरूपताचाऽऽवृत्तावप्य- विरोधो दशनाल्स्मृतेश्च ॥ ३० ॥ शब्दर्थयो्हि लोके प्यवहाराद्धासते हि संबन्धः । सबन्धमास एव हि शाब्दुस्या्थामिधायकत्वं स्थात्‌ ॥ २९२ ॥ अ्थावबोधकव्वे वेदुपामाण्यमखिलमुपपश्नम्‌ । जगतः स्थितिकाले स्याद्यधोपादिष्ट हि सकलमुपपन्नम्‌ ॥ २९३॥ जगदेतदलिटमपि यत्पलयतेऽप्यभिनवं च जायेत । अभिनवयृष्ट पूरवंम्यवहारः स्वं एव लुप्तः स्यात्‌ ॥ २५८४ ॥ व्यवहतृमूलकोऽसो व्यवहारो दश्यते न वेतरथा । । स वागादिलये पनः प्रषोपे हि तदनुसधानात्‌ ॥ २९५ ॥ ६६ सुब्रह्मण्यविरविता- [ १ प्रथमाघ्यायस्य- एववानृप एव भ्यवहारस्तत्र मवति नाच्र तथा । ध्यवहुतुष्यवहारव्यवहा्यांणां लये समुत्पन्ने ॥ २०६ ॥ अनुसेघातुरमाचात्तद्य वहारः कथं पुनः सर्गे । बत्रवहारो यवि न स्याद्योऽसो शबार्थयोहि संबन्धः ॥ २९७ ॥ न स विज्ञायेत तद्‌ कथमस्याथांवबोधकत्वं स्थात्‌ । तष्मावे वेदृस्य प्रामाण्यकथाऽपि दूरवातिव ॥ २९८ ॥ इति शद्कुःाऽज न कायां समनामजगत्समानूपं हि । जगति समनामसूपे द्यावुत्यम्यु रगमेऽपि न विरोधः ॥ २९९ ॥ यदि नामरूपमेदः पर्बोत्तिरयो मवेत्तदा त्र । व्यवहारलोपतः स्यादर्थानभिधायकत्वमनिवार्यम्‌ ॥ १६०० ॥ जगति समनामरूपे व्यवहारदिलोपकारणामावात्‌ । अथांवबोधकत्वे सिद्धे प्रामाण्यमनपवद्नीयम्‌ ॥ ३०१ ॥ कल्रान्तरं गतानां ग्यवहारो नेष कस्यचिद्भवति । अनुंधातुरमाषा दिप्युक्त दूषण च नात्र स्यात्‌ ॥ ३०२ ॥ ये चेह पूर्वकत्पे प्रकरष्टविज्ञानकममसेपन्नाः । अपि बतमानकल्पे प्रादुमूता हिरण्यगमोद्याः ॥ ३०३ ॥ कल्पान्तरगतम खिलं स्मतुं व्यवहतुमधिकरृतास्ते स्युः । यो बह्माणमितिश्चतिरिममेवा्ं हे सकटमाचष्टे ॥ ३०४ ॥ काण्डर्षिप्रमतीनां ब्यतीतकल्पाभिसंधिसामर््यंम्‌ । प्रथयान्त श्रतयोऽन्याः स्पुतयस्तस्मान्न काश्चादृह दाोषः।॥ २०५॥ समनामरूपतां खलु जगतो दृश्यति नामानदशात्‌ । सूया चन्द्रमसावितिमन्त्रोऽयं तैत्तिरीयके पठितः ॥ ३०६ ॥ नक्षत्रे विधावप्यध्चिषत्यादिका श्रुतिश्चैवम्‌ । अग्न्यादेदेबतानां कल्पान्तरनामरूपतां व्रते ॥ ३०७ ॥ श्रतयोऽन्याः कथयन्ति हि जगतः समनामरूपतामस्य । नामभिरेवेत्यन्ताः स्पृतयोऽप्युक्ताथमेव कथयन्ति ॥ ३०८ ॥ मध्पौदिष्दसंभवादनपिकारं जमिनिः ॥ ३१ ॥ देवानामधिकार विद्यायां बादरायणेन क्तः । सचखलु न समञ्जस इति जैभिनिराचायं एवमा ॥ ६०९ ॥ तृतीयपादः ३ ] माष्वार्थरत्नमाला । ६७ छान्दोग्ये मधुविद्या या चासावित्यनेन निर्वि्ा । तत्राऽऽदित्यो योऽयं मध्विति शब्देन मश्निदिष्टः ॥ ३१० ॥ मधुमावेनोपास्यो ह्यादित्य इति प्रतीयते तस्मात्‌ । नेयं मधूविद्या स्यात्त्ाऽऽदित्यस्य नाधिकारः स्यात्‌ ॥ ३११ ॥ आदित्यसंभितानि ह्यमृतानि च पश्च तत्र हृष्टानि । वस्वाद्युपजीव्यानि प्रथितान्येतानि रोहितादीनि ॥ ३१२ ॥ तदपासनाफलं यद्रस्वादिप्रा्िलक्षणं तदपि । ततैव दृष्टमन्त्रे ह्यधिकारो नेव देवतानां स्यात्‌ ॥ ३१२ ५ योऽयमृपास्योपासकमावः सकलो हि मेदम्रूलः स्यात्‌ । मेदू मावादृ्र ह्यपिक्रारो नेव हाक्यते वक्तुम्‌ ॥ ३१४ ॥ कर्णादिसिप्तकेष्वपि यान्ययमित्यादिमन्वदृ्टानि छषिमवनात्मकानि ह्युपासनान्यपि च सुप्रसिद्धानि ॥ ३१५॥ तहुपासनेष्व॒षीणामयिकारोऽयं न शक्यते वक्तम्‌ । तस्मादिन्द्रादीनां मध्वादिष्वनधिकारसंसिद्धा ॥ ३१६॥ किद्यान्तरानाधिक्ृते निरुक्त विद्या पिकारमङ्घण । बह्यासगोचरार्यां विद्यायामनधिकार एक स्यात्‌ ॥ ६१७ ॥ ज्योतिषि भावा ॥ ३२॥ यदिदं उ्योति्मण्डलमाभित्य नमो विमासयत्यसिटम्‌ । आदित्याद्याः श्ब्डास्तत्पतिषादनपरा हि लक्ष्यन्ते ॥ ३१८ ॥ ज्योर्तिभ॑ण्डलसरूपा देवाः सर्वे ह्यवेतना वृष्टाः । विद्याग्रहणाङ्ग यत्सामर्थ्यं तत्कथं मवेत्तेषाम्‌ ॥ ३१९ ॥ विग्रहवतां हि मूथस्तदेतदसिलं हि दश्यते लोके । न हि वियहादिरिष्िता देवा विद्छाधकारिणस्ते स्युः ॥ ३२० ॥ विग्रहयोगो हविषां मोगश्चैर्वयसुपरसन्नत्वे । फलद्‌ातुत्वमपीदं पञ्चकमितिहासदरित यदपि ॥ ३२१ ॥ तत्पौरुपे यवाक्यप्रद्शितं न प्रमाणसिद्धं स्यात्‌ । विधिविनियुक्ता मन्ाः प्रयोगनिहिताथबोधमान्नपराः ॥ १२२५४ न हि देवविग्रहादिप्रदक्नार्थे प्रमाणभूताः स्थुः । इति जेमिन्याक्षपो निरस्यते बादरायणेनेह ॥ ३२३ ॥ सुब्रह्मण्यविरचिता- [ १ प्रथमाध्यायस्य- भावं तु बादरायणाऽस्ति हि॥ ३६ ॥ हह बाव्रायणो मुनिरथिकारं देवतात्मना बते । अहमत्वगोचरायां विद्यायाम्थितादियोगेन ॥ ३२४ ॥ यद्यपि मधुविद्यावौ दृवानामनधिकार एव स्यात्‌ । नैतावताऽथिकारे प्रसरति दोषः परात्मविधायाम्‌ ॥ ९२५ ॥ एकचानधिकारे ह्यन्यत्राप्यन धिकार एवेति । नायं नियमो दष्टः केनापि हि कुच चित्कदाविदपि ॥ ३२६ ॥ अप्राप्तराजसुयोऽप्यथिकारी मवति वुरयागादौ । त्र चयो न्यायः स्यादन्नापि स एव निणंये हेतुः ॥ ३२७ ॥ तद्यो यो देवानामित्यादिश्रुतिरपीह देवानाम्‌ । विद्यायामपिकारं विद्याफलमूतमोक्षमभिधत्ते ॥ ३२८ ॥ इन्दो हेत्याद्या या श्रुमिरपि देवाधिकारमभिधत्ते । गन्धर्वंयाज्ञवठक्यस्पृतयोऽप्ुक्ताथमेव कथयन्ति ॥ ३२९ ॥ ज्योतिमण्डलसरूपा देवास्ते देहघारिणो न स्युः । इति क्ञाङ्का हि न युक्ता यस्महवास्तु शाक्तिसंपन्नाः ॥ ६२३० ॥ ज्योति्मयालमना हि स्थातुं वियरहविशेषमाद्तुम्‌ । निपुणा इति खलु हषं सुबह्मण्याथवादृवाक्पेषु । ३३१ ॥ गङ्खातटेऽति विमले छन्ती स्वध्यानतत्परां दृष्टा । आदित्य एप मगवान्पुरुषाकरतिमास्थितो जगामाऽऽह्यु ॥ ३६२॥ हइत्यादिस्मृतयोऽपि हि देवानां विग्रहादिोगं च। यञ्ज्योतिरालमना हि स्थितिमपि कथयन्ति तेन न विरोधः॥२३३॥ विग्रहयागामवे देवानां तदिद्मनुपपन्नं स्यात्‌ । मघवान्पजापतावोतिवाक्ये यद्‌ बह्यचर्य॑मुपदिशटम ॥ २३४ ॥ अन्पद्पि श्रतिवचनं प्रथितं यद्रूजहस्त इति यच्च । इन्द्रु सहस्रनयन गात्राभद्‌ वज्जबहूमाभधत्तं ॥ ३३५ ॥ विग्रहयोगामावे यागोदेश्यत्वमनुपयपन्नं स्यात्‌ । भ्यायदुपट्‌करिप्यन्नित्यन्तानीह वेदवाक्यानि ॥ ३३६ ॥ ध्यानारूढस्येव हि याग हेश्यत्वमामनन्ति यतः । ला हे विग्रहरहितो ध्यःतुं शक्यो न नियतमावेन ॥ ३६७ ॥ इह विग्रहादिमच्वप्रतिपत्तिपरं हि वाक्यजातं यत्‌ । तश्चार्थवादुरूपं स्वाथपरं नेति नैवमारशङ्क्थम्‌ ॥ ३६८ ॥ तृपीयपाद;ः ] माष्यार्थरत्नमाटा । ६९ येनार्थवाद्वाक्यान्यवान्तरान्वयधियं हि जनयित्वा । कैमर्थक्यवशेन स्तुतिटक्षकतां प्रयान्ति नेवाऽभ्दौ ।॥ ३३९ ॥ नैतावताऽर्थवाद्‌ः स्वार्थपरो नेति युक्तमभिधातुम्‌ । श्ुतिवचनहष्टमर्थं न हाक्नुयात्कोऽपि वा निराकर्तुम्‌ ॥ ३४० ॥ इतिहासादिकमपि यत्तदृखिलमच प्रमाणमेव स्यात्‌ । यस्मात्समूटमेतन्महर्षिजुष्टं न चाप्रमाणं स्यात्‌ ॥ ३४१ ॥ इह पौरुेयमावादुप्रामाण्ये तु शाखमफटठं स्यात्‌ । वर्णांभ्रमव्यवस्थामिधायि ज्ञाखं यदुाऽप्रमाणं स्यात्‌ ॥ ३४२ ॥ जगदुखिलमव्यवस्थितवर्णा्रमधर्मकलु पितं प्रमवेत्‌ । तस्माद्यदि सकलं प्रमाणमूतं न चान्यथा मवति ॥ ३४३ ॥ ये चाणिमादियोभेः सिद्धा स्यासादयश्च ये चान्ये । ते देवान्पश्यन्तीव्येषा श्ाख्प्रसिद्धिरपि युक्ता ॥ ९४४ ॥ तस्माद्वियहवच्वं देवादीनां प्रमाणसंसिद्धम्‌ । विग्रहवस्वादेव हि विद्यायामथिष्रता हि देवाः स्युः ॥ ३४५ ॥ विद्याधिकारिवाक्यं समन्वितं विग्रहादिमूतार्थ। तद्वद्‌ बह्माणि मूते समन्वितं सकल निगमचाक्यमपि ॥ १९४६ ॥ ननु यदि विग्रहवत्वादेवा विद्यापिकारिणः स्युरिति । शयुत्रा अप्यविकशेषाद्िद्यायामधिक्रताः कुतो न स्युः ॥ ३४७ ॥ इह शुदयोनिजनिता विशिष्टविज्ञानसंपदनुकम्प्याः । दिदुरपमुखा ये स्युर्धिख्याता बह्यवित्समाजेषु ॥ ३४८ ॥ अ्धित्वं सामर्थ्यं विद्याङ्कं यच्च सकलमुपदिषटम्‌ । तत्सवं शुद्राणां विग्रहयो गात्समखसं मवति ॥ ६४९ ॥ तस्माच्छरद्रो यज्ञेऽनवक्रुप्त इति प्रदरितं यद्पि। यज्ञानवकुपतरवं तच न विद्याधिकारविद्वेषि ॥ ३५० ॥ यच्ाभ्निहांसाधनसंपद्रहितोऽत्र नाधिकारीति। नायं नियमो यस्माद्रिहुरादिष्वपि च हश्यते विद्या ॥ ६५१ ॥ संवर्गवाक्यशोषे ह्ययमेवाथः प्रदृशशितों मवति। जनश्रुति कश्चिद्धिरयातः परमधार्मिक। मृषः ३५२ ॥ सच हंसवाक्यद्‌ितरेकमहायुनिचरित्रमाकण्य। षटछतसंख्याङेः सह गोमी रथमेकमाददानोऽयम्‌ ॥ ३५६ ॥ विद्याय्हणार्थं ते जगाम दढमक्तिमावितरवात्मा । तग्रृषी रेको इषा जानभ्रुतिमाह शुद्रशषब्देन ॥ ३५४ ५ सुबह्मण्यविरचिता- [ १ प्रथमाध्यायस्य तस्माच्छरत्रोऽप्यस्यां विद्यायामधिकृतो मवत्येव । इत्याक्षेपं सकलं निरसितुम पिकरणमेतद्‌।ह सनिः ॥ ३५५ ॥ शुगस्य तदनादरश्रवणा्तदा- दवणात्मूच्यते हि ॥ ३४ ॥ विग्रहयोगाच्छरव्रोऽप्यापेङ्ुयःदिति हि नेवमाराङ््म्‌ । यो वै गृहीतवेदो योऽसौ सम्पग्गृहीतवेवार्थः ।॥ ६५६ ॥ बह्मात्मगोचरायां किद्यायामधिङ्कृतः स एव स्यात्‌ । अस्ति हि सामथ्यं स्यादृधधित्वं कवलं न विद्याङ्खम्‌ ॥ ३५७ ॥ शाख्रोपदिष्टमेव हि सम्य यत्तदेव विद्याङ्गम्‌ । अध्ययनविभ्ययिकृते विचारकक्तिं हि शाखरमाचष्टे॥ २५८ ॥ उपनयनपूर्वकेऽस्मिन्वेद्‌।ध्ययने न चायमधिक्रारी । उपनयनादिकमखिटं विहितं वर्णत्रयस्य नान्यस्य ॥ ३५९ ॥ विदुरादिषु हृष्टा या विद्या सा पएरंसाधनायत्ता। यज्ञानवकृप्त्वे प्रमाणमूतं यदेव वाकथं स्यात्‌ ॥ २६० ॥ विद्यानवकरुप्त्वे तदेव मानं हि युक्तेसामान्यात्‌। शुद्रपवं यच्चेतलिङ्ग संवगवाक्यनिर्दिष्टम्‌ ॥ ३६१ ॥ नेतकयायामावाष्यायानुगृहीतमेव लिङ्गः स्यात्‌ । तत्र च रूढेर्बाधादययोगाथांभयणमेव कतंष्यम्‌ ॥ ३६२ ॥ कम्वर इति हेसोक्तरस्य व जानश्रुतेः श्ुगुत्पन्ना । श्ुषमेतां सूचयितुं रेकप्रनिः प्राह त च राजानम्‌ ॥ ३६६३ ॥ आस्मापरोक्षबोपं प्रख्यापयितुं स एष मुनिषर्यः । योऽयं रथो हरित्वा गोभिः सहितस्तवास्तु शुद्रति ॥ ३६४ ॥ तत्र च शूद्रुपदस्य हि योगार्थ गृह्यते न रूढ्य्थः । श्ुचमभिदुद्ावाय शुचा हि दुदाव रेकमयमिति वा ॥ ३६५ ॥ योगबटबोधितोऽसौा राजा जानश्रतिनं शुद्र: स्यात्‌ । क्षश्नपरेषणरूपदिभ्व्यात्सूच्यतेऽयमेवार्थः ॥ २६६ ॥ ्षत्रियलगतेश्वोत्तरज चेज- रथेन लिङ्गात्‌ ॥ ३५ ॥ संवगंवाक्येषास््रक्ियता हि प्रतीयते तत्र । विन्ररथवशशजन्मा ह्यमिपरतारी वपो विनिर्दिष्टः ॥ ३६७ ॥ तृतीयपादः ६ माष्याथरत्नमाटा ॥ ७ तद्याजको हि योऽसौ कापेयः शौनकोऽपि तत्रोक्तः । चित्ररथः क्षञ्चिय हति कापेया याजकाश्च तस्येति ॥ ३६८ ॥ निर्दिष्टमेव तस्मादभिपरतारी हि मवति राजाऽसौ । तेन च सह निर्दशालिङ्गाजानश्रति्मवेदाजा ॥ ३६९ ॥ संस्कारपरामशां्दभावाभिलापाच ॥ ३६ ॥ इहं खलु विद्या्रहणे सस्कारो वेदिकः पराघृष्टः 1 बह्मपरा इत्यायेस्तदमावश्चामिटप्यते शुद्रे ॥ ३७० ॥ श्रे न पातकं स्याद्धक्षणम्रूलं न चास्य संस्कारः। इममर्थमुपदिशशन्ति हि न शुद्र इत्यादिकानि वाक्यानि ॥ ३७१॥ तदकावनिर्धारणे च वृत्तेः ॥ ३७ ॥ गोतममुनिरिह भगवाञ्जाबालं निकटमागते द्वा । सत्यवचनेन तस्मिञ्शुद्रत्वामावनिश्वये जाते ॥ ३७२ ॥ अनुशासितुमुपनेतुं जावालमिमं प्रवृत्त इति दृष्टम्‌ । तस्माद्योऽसोौं शृद्रो विद्यायामपिकरृतः कथ नस्यात्‌ ॥ १७३ ॥ श्रवणाध्ययनाथप्रतिषेधास्स्मृतेश्च ॥ ३८ ॥ वेदस्य श्रवण वाऽप्यभ्ययनं बा निषिध्यते श्ये । तदुभयनिपेधने स्यादृधावगमो निषिद्ध एवास्य ॥ ३७४ ॥ अयमथः सकलाऽपि ह्यथास्य वेद्‌ मितिसूत्रवाक्येषु । उपदिष्टस्तत्करणे प्रायश्चित्ते च तत निर्दिष्टम्‌ ॥ ३७५ ॥ संस्कारादिविहीनः भ्रवणाध्ययनादिसंपदा रहितः । बिद्यायां प्रतिषिद्धो क्िद्याधिक्रृतः कथं मवेच्छरदः ॥ २७६ ॥ तस्मदेतद्राक्यं समन्वित क्षश्चिये यथा सिद्धे । सकटम पि श्रुतिवाक्यं सिद्धे बह्मणि समन्वितं मवति ॥ ३५५७॥ ननु कठवह्पामस्यां यदिदं किं चेतिवाक्यमुपदिष्टम्‌ । तत्र च जगदखिमरि प्राणाभ्ितमेव चेष्टते यदिदम्‌ ॥ ३७८ ॥ सुमहत्तरमयहेतुः समुद्यतं वज्मिव हि टोकेऽस्मिन्‌ । यच्ेवं विदुरेनं ते सवे यान्ति मोक्षमि्युक्तम्‌ ॥ ३५९ ॥ अङ्गृष्ठमात्रवाक्यं जीवे बद्येक्योधजनकतया । बह्मपरमेतदिति खलु बणितमच्र तु तथा न संमवति ॥ १८० ॥ एजयितुत्वाद्दिदिते प्राणे बह्येक्यबोधनायोगात्‌ । बह्मपरत्वायोगे प्राणपरतं हि युक्तमाभयितुम्‌ ॥ ६८१ ॥ 2 सुषष्यण्यविरचिता- [ ९ प्रथमाष्यायस्य- वज्नोपमितत्वं यद्वायोः पजन्यमावयोगेन । युक्तं स्याति शङ्कां निरसितुमधिकरणमे तवाहं मुनिः ॥ ३८२ ॥ कम्पनात्‌ ॥ ३९ ॥ अजन हि योऽपो प्राणः स हि परमात्मा न वायुमरात्रं स्यात्‌ । न हि केवलो हि वायुः स्वपरिस्पन्दकारणं मवति ॥ ३८३ ॥ न प्राणनेत्याद्यै सवपरिस्पन्दकारणत्व यत्‌ । परमात्मन्युपदिष्टं तस्मात्माणोऽत्र मवति परमात्मा ॥ ६८४ ॥ मयहेतुत्वादिकमपि परमात्मन्येव दुरयते यस्मात्‌ । अञ्च मयादित्यादौ तस्मास्ाणो हि मवति परमात्मा ॥ ६८५ ॥ मीषाऽस्मादित्यादावेतत्सर्वं प्रपञ्ितें मूयः। मयहेतुत्वं यदपि च सर्वपरिस्पन्दकारणत्वं च ॥ ३८६ ॥ पूर्वस्मिन्नपि मागे तदेष शुक्रमितिवास्यनििष्टः। परमातेव हि तस्मावत्र प्राणः कथं स वायुः स्यात्‌ ॥ ३८७ ॥ प्रकरणसमाभ्रयेऽपि हि परमात्मैव प्रतीयते नान्यः । अन्यत्रेत्यारम्मात्पकरणमविलं परालमपरमेव ॥ ३८८ ॥ तद्विज्ञानफलं यद्धचभृतत्वं तत्परार्मपक्षे स्यात्‌ । न हि वायुमाजपक्षे तस्मासाणोऽच्र मश्रति परमासा ॥ ६८९ ॥ कटठवली वाक्यस्थं यदिदं किं चेतिवाक्यमाखलमपि। बह्मणि परमानन्दे विज्ञेयात्मनि समन्वितं मवति ॥ ३१० ॥ नन्विह दहराध्याये प्राजापत्यं य एष दत्यादि । वाक्यं ष्टं तत्र ज्योतिःशब्दो हि दुहयते योऽसौ ॥ ३९१ ॥ ब्रह्मपरो वा किंवा सूयपरो वेति संशये जाते । पूर्वत्र सवंशब्दं बह्मपरत प्रसाधकं मत्वा ॥ ३९२ ॥ त्पदयोगेनायं प्राणो बह्येति युक्तमश्रयितुम्‌ । अत्रतुन तथा छिङ्ख प्रकरणमप्यातगोचरं दूरे ॥ ३९२ ॥ तस्माज्ज्योतिःश्ब्द्‌ न परं बह्येति शङ्कितं दोपम्‌। निरसितुमिदमधिकरणं कृपया रचितं मुनिभरवीरेण ॥ ३९४ ॥ ज्यो तिदंशनात्‌ ॥ ४० ॥ अत्र ज्योतिःशब्बं मवति परं बह्म नेव सूयादि। यस्माद्स्मिन्वाक्षये स उत्तमः पुरुष इति तु हष हि ॥ ३९५ ॥ तृतीयपादः द |] माण्पा्थरल्नमाला । ७ उक्षमपुरुषपद्‌ं तत्रकरणसाहाय्ययोगमालम्न्य । ज्यो तिःशब्दुस्यास्य बह्मपरत्वं प्रसाधयितुमीषट ॥ ३९६ ॥ कममुक्तिषोधना्थं नेदं वाक्यं प्रवृत्तमिह यस्मात्‌ । इह निर्विरेषगोचरमसखिं वाक्यं तु हश्यते द्यतत्‌ ॥ ३९५५ ॥ अशरीरं ववेतिश्रत्युक्तं यदृश्शरीरतारूपम्‌ । तच्च न मा्गायत्तं तस्माद्युक्ता न सर्थपरताऽत्र ॥ २९८ ॥ सरयप्रापिद्वारा बह्यप्रा्तिर्मिवक्षिता यत्र । तत्र च सूर्यपरस्वं ज्योतिःशब्दस्य युक्तमाभ्रयितुम्‌ ॥ ६९९ ॥ सगुणोपास्तौ तदिदं युक्तं न हि निर्विरोपविद्यायाम्‌ । तस्माद्‌ स्मिन्वाक्ये ज्यो तिःशाब्वुः परात्मपर एव ॥ ४०० ॥ अकशरीरतात्मकोऽसो मोक्षो बह्मापरोक्षसापेक्षः । बयादायेत्यत्रेव ह्यत्र क्तवान्तस्य विनिमयो मवति ॥ ४०१॥ तस्माष्टहराध्याये ज्योतिवाक्यं यवु निर्दिष्टम्‌ । तत्स्वप्रकाङषरूपे बह्मणि परमे समन्वितं मवति ॥ ४०२॥ नन्वत्र च्छान्दोग्ये ह्याकाशशो हे तिवाक्यमुप दिष्टम्‌ । तत्राऽऽकाक्षो योऽसौ निर्वहिता नामरूपयोमवतिं ॥ ४०३ ॥ ते चापि नामरूपे यस्माद्धिन्ने हि तत्पर बह्म । तदमूतमार्माऽपि स्पादित्याकारः प्रदरातो मूयः ॥ ४०४ ॥ सकि मूताकाशः किं परमात्मेति मवति संदेष्ैः। पूषंमुपक्रमवाक्यभ्रुतात्मपदयो गवल सहायेन ॥ ४०५ ॥ ज्योतिष्पदं यदेतद्वह्यपरं हीति षणित मूयः। तद्र दिहोपक्रभगतमाकाङ्ञश्रु तिबलं समालम्ब्य ॥ ४०६ ॥ मूताकाश्चपर स्याद्‌खिलं वाक्यं यदेतदुपदिष्टम्‌ । इत्याक्षप निरसितुमधिकरणमिदं चकार मुनिवर्यः ॥ ४०७ ॥ आकाशोऽथ।न्तरतादिव्यपदेशात्‌ ॥ ४१ ॥ अत्राऽऽकाश्ो योऽसो बह्येव स्यान्न मूतमाच्रं हि । अ्थान्तरत्वमस्मिननिदिष्ठं येन नामदूपाभ्याप्‌ ॥ ४०८ ॥ तन्निरदश्ञाद्‌स्मिन्न कार्यरूपत्वममि हितं मवति। निवदहितुत्वमिहोक्तं परात्मनोऽन्यत् नैव संमवति ॥ ४०९ ॥ तद्कह्म तदुमतमिति भ्यपदेश्षाो योऽत्र हर्यते मूयः। न हि सवो युक्तः स्पाद्रह्मणि परमे न मूतमान्रेऽपि ॥ ४१०॥ सुबह्यण्याविराचेता- [ १ प्रथमाध्यायस्य आकाशश्च तिरेषा बहुमिषटिङ्गेरुपदुता भूयः । स्वविषयविकलादीनां विषयान्तरमग तिक ममाभ्रयते ॥ ४११ ॥ तस्मादेतद्राक्यं छान्दोग्ये दक्यमानमसिहमपि । अमृता मयस्वरूपे बह्मणि परमे समन्वितं मवति ॥ ४१२॥ नन्विह बृहदारण्ये योऽयं विज्ञानमय इति प्रथितम्‌ । षाक्यं दुष्टं त्किं जीवपरं स्यात्परात्मपरमथवा ॥ ४१२ ॥ पूरवेस्मन्नयिकरणे लिङ्ग ह्यथान्तरत्वमुपदिषटम्‌ । तच्च न लिङ्गं यस्मादभिन्नरूपऽपि मेद्‌ उपदिष्टः ॥ »१४॥ एवमितिवाक्य एव हि विज्ञानमयो हर्यते न कशारीरः । ह्याक्द्भूं निरसितुमाधेकरणमिदं कृतं हि सूत्रकृता ॥ ४१५ ॥ सुषुप्पय्रान्त्योर्भेदेन ॥ ४२ ॥ थपदेश्षादितिसूतरे पश्चम्यन्तस्य पूरणे कार्यम्‌ । विज्ञानमयो योऽसौ न हि शारीरः परंतु परमात्मा ॥ ४१६॥ यस्मात्स खलु छषुपतावुत्करान्तावुच्यते हि भेदेन । एवमितिवाक्यजलेः शारीरविलक्षणो हि यः पराज्ञः ॥ ४१५७ ॥ निर्दिइयते स एव हि विज्ञानमयः स एव परमाता । यस्माहि्ञानमयो महानजश्चेति पूर्वनिर्शि्टः ॥ ५१८ ॥ अयमिह सछिठादिपदैयदुत्तरतापि द्रितो भूयः । प्रभ्प्रतिषचनानि हि परमात्मपराणि, तत्र दृथन्ते ॥ ४१९ ॥ पत्यादिशब्देषयः ॥ ४३ ॥ पत्यादयश्च शब्दाः स एष दत्यादिवाक्यनिर्दिष्टाः । ते खलु परमात्मपरा विज्ञानमये हि दुरिता ह्यज ॥ ४२० ॥ तस्माष्टिज्ञानमयः पर एवाऽऽ्त्मा न चेतरः कश्चित्‌। यदिदं षाक्यमिहोक्तं समन्वितं निर्विशेषचिन्माने ॥ ४२१ ॥ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्‌ । खतरध्यायी तस्यां प्रथमो योऽसौ समन्वयाभ्यायः ॥ ४२२ ॥ तत्र हि तृतीयपादे सूत्रार्थो यश्च माष्यकारोक्तः। आयव््तरमलेः प्रकाक्ितो जयतु सोऽयमनवद्यः ॥ ४२३ ॥ इति प्रथमाध्यायस्य ततीयः पादः समाप्तः ॥ ३॥ चतरथगद; ४ ] माष्या्थरलनमाला । ७५ अथ चतुथपादप्रारम्मः। अिभिरप्येतैः पादेव्रह्यणि वेदान्तवाक्यनिचयस्य । लिद्गेरुपक्रमादिभिरन्येश्च समन्वयो हि निर्णीतः।। १ ॥ &क्षत्यधिकरणे हि प्रधानवाद्श्च परेहृतः पूर्वम्‌ । तद्यस्मधानमस्य वीक्षणलिङ्कादशब्दता कथिता ॥२॥ अत्र च वेदान्तानां गतिसामान्यं च चेतने गदितम्‌ । तेत्रेवुमनुपपन्नं यदृशब्दृत्वं निरूपितं तस्य ॥ ३॥ बह्मणि गतिसामान्यं प्रधानमिह येन शब्द्वदवर्टम्‌ । तेन च गतिसामान्यं प्रधानपक्षेऽपि युक्तमाभ्रयितुम्‌ ॥ ४॥ कठव्ह्पामेतस्यां महतः परमिति हि वाक्यमुपदिष्टम्‌ । तत्र च वाक्ये महतः परमव्यक्तं प्रदृशितं मवति ॥ ५॥ विज्ञानमयपद्स्य बह्मपरत्व प्रदरितं पर्वभर । अस्याव्यक्तपरस्य प्रधानपरतेह तद्रदेव स्यात्‌ ॥ ६ ॥ पत्यादिक्ब्दयोगाद्िज्ञानमपो यथा परं बह्म । महदा दिशब्दयो गादष्यक्त मिह प्रधानमेव स्यात्‌ ॥ ७॥ तस्माच्छब्दवदेतसाधानमन्रोपटम्यते वाक्ये । तस्यच सशब्वतायां गतिस्लामान्य च तत्र सुगमं स्यात्‌ ॥ < ॥ तस्यैव युक्तमेतज्जगतो जन्मादिकारणत्वमपि । सकल गमान्तवचसां समन्वयो यश्च पर्दनिर्दि्टः॥९॥ बरह्मणि स कथं सिध्येयतः प्रधाने प्रतीयते सोऽयम्‌ । इत्याक्षेपं निरसितुमिदमधिकरणं चकार मूनिवर्यः ॥ १०॥ आनुमानिकमप्येकेषामिति चेन्न शीर ख्पकविन्यस्तगरीतेरदशंयति च।॥ ३॥ कप्टिस्मरतिवचनेरिदमचेतनं यलसधानमुपदिष्टम्‌ । कठवल्यामेतस्यामव्यक्तपदक्तमेतदेव स्यात्‌ ॥ ११ ॥ (161 रूटिबलायोगबलादव्यक्तपदं समञ्जसं ततर । इति तस्य शब्दवरादृशब्दता त्नुचिताऽस्य वक्तु स्यात्‌ ॥ १२५ इति चेन्नेयं शद्भा यतः प्रधानं न चतदुव्यक्तम्‌ । रूपकविन्यस्तं यच्छ (रम्य क्तशब्द योरयं स्यात्‌ ।॥ १३ ॥ ५६ सुबह्मण्यविरविता- [ ९ प्रषमाष्यायस्य- पर्वस्मिन्वास्ये किल योऽसावात्ा रथी विनिर्दिष्टः । तस्य च रथः शरीरं बुद्धिः साराथेरिदं मनो यदपि ॥ १४॥ प्रग्रह हति निविष्टं हयाश्च सकट द्ियाणि मार्गाश्च । शब्दादयो हि विषया मोक्ता संघातरूप आस्ेति ॥ १५॥ निदिह्य सकटमेतद्रयिनो मार्गहूयं च निर्दिष्टम्‌ । बुद्धी न्ियेरश्चद्धेः पुरस्कृतश्वेत्स याति संसारम्‌ ॥ १६ ॥ योऽसौ रथी यदु स्याद्विशचद्धबुद्धचादिपरिवृतः शद्धः । सहि मार्मपारमूतं ष्रिष्णोः परमं पदं प्रयातीति ॥ १७॥ तदिदं परमपदं यदृक्षयितुं बाक्यमेतदुपदिष्टम्‌ । तच्चेन्द्ियेभ्य हति खलु त्र चहष्ट त एव निर्दिशाः ॥ १८ ॥ ये पर्ववक्यहष्टा आत्मप्रम्गखा भवन्ति विषयान्ताः । आत्मान्ता येऽत्र स्युः प्वत्रहापि तुह्यशब्डा हि ॥ १९५ अव्यक्तपषुमिहोक्तं पूर्वस्मिन्नोपठलभ्यते वाक्ये । तदपि प्रकरणबलतः पूर्वाक्तश्सीरपरमिति न्याय्यम्‌ ॥ २० ॥ पूव्राऽऽत्मानन्तरमुपादिषटं यच्छरीरमवशिष्टम । बुष्ययारूढ यस्मादव्यक्तपदेन गृद्यते तदिदम्‌ ॥ २१ ॥ भकरणविधुरं हि कथं प्रधानमव्यक्तशब्दुथोग्यं स्यात्‌ । अव्यक्तपद्‌ं चेतद्रूढिबलाद्रौ धकं प्रधानस्य ॥ २२॥ सांस्यानामेवेयं रुढिदरष्टा न चेतरस्यापि । तत्परत्यभिज्ञया स्यादस्तुगर्णं न हि क्रमादेव ॥ २९ ॥ अश्वस्थाने परयन्गामशव नो बुधो विजानाति । प्रकरणमपि यदिदं स्यात्परात्मपरमेव न प्रधानपरम्‌ ॥ २४॥ यच्छेदितिवाक्योक्तो योगः सर्वः परातधीहेतुः । एष इतिवाक्यनिवहैदुर्विज्ञेयत्वमात्मनः प्रथयन्‌ ॥ २५॥ तद्विज्ञानायेव हि योगो रथशूपकलत्पना चेयम्‌ । तच प्रधानवार्ता न हर्यते केनचित्कविद्राऽपि ॥ २६ ॥ अव्यक्तपद्‌ं चेतद्योगेन स्याच्छरीरपरमेव । ननु कथमिदं शरीरं भ्यक्तपदार्ह मवेदिहान्यक्तम्‌ ॥ २७॥ तस्मासधानमेवाव्यक्तपदाहं न चान्यदिति वेन्न। सुक्ष्म तु तदत्वात्‌ ॥ २॥ यदिदं सृष्ष्मशरीरं तदेव चाव्यक्तशञब्दनिर्दृरयम्‌ ॥ २८ ॥ चतुर्थपादः ४ ] माष्यार्थरलमाला । ७७ तद्वाचको हि शब्दस्तत्कायंपरोऽपि दश्यते लोके । गोभिरितिवाक्य एव हि गोक्षब्दः क्षीरवाचको रष्टः ॥ २९ ॥ तहदिहाग्यक्तपदं सक्ष्मपर स्थुलबोधकं मवति । यदिदं सूष््मं लोके तैवाव्यक्तशब्द उपटन्धः ॥ ३० ॥ स॒ष्ष्मे मुख्ये मूत्वा गौण्या स्थूले प्रवतेते सोऽयम्‌ । तदधीनव्वादथवत्‌ ॥ ३॥ अव्यक्तङाब्दथोग्यं यदिद सूक्ष्म शरीरमुपदिष्टप्‌ ॥ ३१ ॥ रथिनोऽस्य चेतनस्य हि न वद्धिना मवति तस्य संसारः। सक्षम शारीरमेव ्यभ्यक्तपदेन गृद्यते नान्यत्‌ ॥ ३२ ॥ तदधीनः संसारो यस्मादिति केचिदत्र कथयन्ति । तद्युक्तं पूर्व् हि रथरूपतया करीरमुमयविधम्‌ ॥ ३९ ॥ निर्दिष्टं यद्यत्र द्येक चेत्तर्हि वाक्यमेद्‌ः स्यात्‌ । ननु यद्यव्यक्तपद्प्रतिपाद्यं सूष्ष्ममिह शर।र चेत्‌ ॥ ३४॥ तदिदं प्रधानमेव ह्यत्रोक्त स्यादितीह नाऽश्ङ्कूघम्‌ । यदिद्मविद्याव्मकमिह सृष्ष्मशरीरं तवात्मपरतन्त्रम्‌ ॥ ३५ ॥1 यच्च प्रधानमुक्तं स्वतश्नमेतदिति वण्यते सस्यैः! तस्मासधानवादः सोऽयं वेदान्तिमिनिराक्रियते ॥ ३६ ॥ यदि च प्रधानमेव ह्यव्यक्तपदाहंमत्र निर्दिष्टम्‌ । ज्ञेयत्वावचनाच् ॥ ४ ॥ ज्ञेयत्वमत्र वाक्ये तदिहाव्यक्ते कुतो नं निर्दिष्टम्‌ २३७ ॥ पदमात्रमेतदिह किल निर्दिष्टं दश्यते हि वाक्येऽस्मिन्‌ । गुणपुरुषान्तरबो धान्निःभ्रेयसमिति च तेन तदुक्तम्‌ ॥ ६८ ॥ ज्ञेयत्वावचने किल तन्नर्दशो वृथेव तेषां स्यात्‌ । तस्माखधानमेतस्दृशयितुमच्र नेदमुपदिष्टम्‌ । २९ ॥ अपितु परमेश्वरं तं बोधयितु वाक्यमेतदुपयुक्तम्‌ । रथरूपकत्पनादयेः परमेश्वर एव चित्तमवतायं ।। ४० ॥ निःभेयसफलकतया परासविज्ञानमुपदिश्षत्येतत्‌ । वदतीति चेन्न.भाज्ञो हि भकरणात्‌ ॥ ५ ॥ ज्ञेयलानदेशादष्यक्तं न प्रधानमिति नैतत्‌।। ४१ ॥ सुबह्मण्यविराचिता- [ १ प्रथमाघ्यायस्य- यस्मादस्यां वलवामक्ब्द्मित्यादिवाक्यमखिलमपि । यद्श्ब्दृतादिगुणकं प्रधानमेतन्निचाय्यममिधत्ते ॥ ४२॥ इति वचेन्नेयं शङ्का यस्मासमाज्ञोऽयमत्र निर्दिष्टः । यदिदं प्रकरणमेतत्परमात्मपरं न हि प्रधानपरम्‌ ॥ ४३ ॥ येनासौ परमात्मा न जायते भ्रियत इत्यनेनोक्तः । सप्युमुखमोक्षफलकं यदस्य विज्ञानमत निदिषटम्‌ ॥ ४४॥ तदपि परमास्मपक्षे समञ्जसं न प्रधानपक्षेऽपि । चपाणामेव चेवमुपन्यासः प्रश्नश्च ॥ ६ ॥ अस्यां कठवह्यां खल्व थिजीवस्तयैव परमात्मा ॥ ४५॥ चय एते निदिष्टाः प्रश्चप्रतिवचनवाक्यजाटेन । प्रश्न उपन्यासो वा प्रधानविषयो म हश्यते क्वापि ॥ ४६॥ तस्मादु स्मिन्वाक्ये नाव्यक्तपदं प्रधानममिधत्ते। नन्वेतवनुपपन्न प्र्नोपन्यासरूपटिङ्ग यत्‌ ॥ ४७ ॥ नविकताः किल पित्रा प्रहितो मत्योः सकाशमुपयातः । मृत्युः किलतं हषा परितुषटखीन्वरानिमान्प्रादात्‌ ॥ ४८ ॥ जनकस्य सौमनस्यं तथाऽधिविद्ां तथाऽऽप्मविद्यां च । जनकस्य सोमनस्ये प्रथमं दत्त वरद्रयं शिष्टम्‌ ॥ ४९ ॥ या चेयमशिविदयाया च परात्मप्रकाश्िका विया । शिष्टे वरदयेऽस्मिन्प्रभ्नच यमेतदनुपपन्नं हि ॥ ५० ॥ प्रतिवचनं च तथेवानुपपन्न मिती ह नेवमाश्ङूःचम्‌ । यस्माद्ररपदानष्यतिरेकेणाच किमपि न हि ष्टम्‌ ॥ ५१ ५ प्रभ्नव्यतिरेकेण च नेहोपन्यस्तमेव किंचिदपि । एवं सत्यपि नात्र प्रभ्रतयमङ्गलेशक्ङ्काऽपि ॥ ५२ ॥ शिष्टे वरद्रयेऽस्मिन्परश््नयमेतदुचितमेव स्यात्‌ । भिन्नाथंकं यदा स्यालश्नान्तरमच्र भवति दोषोऽयम्‌ ॥ ५३ ॥ जीवेशगो चरस्य प्रश्चयुगस्थकविपयकत्वेन । एकत्वादिषि न मवति वरप्रद्ानव्यतिक्रमाकशक्ा ॥ ५४ ॥ प्र्नतरित्वोक्तिरियं विशेषमेदप्रवाद्माभधित्य । तस्मादिह मात्रां परात्मपक्षे न कोऽपि दोषः स्यात्‌ ॥ ५५ ॥ दोषः प्रधानपक्षे मवति तततो न प्रधानमव्यक्तम्‌ । चतुर्थपादः ४ ] मप्यार्थरलमाला । ७९ महद | ७ ॥ सास्येः सत्तामात्रे प्रयुज्यमानो यथा महच्छब्दः ॥ ५६ ॥ न हि वेदिक प्रयोगे तामभिधातु यथान शक्तः स्यात्‌ । अभ्यक्तशब्द एष प्रधानपर इति हि बाणितः सांख्यैः ॥ ५७ ॥ न हि स प्रधानवाची मवति ततोऽव्यक्तमिह शरीरं स्यात्‌ । यदिदं प्रथानमस्य द्यश्चब्दता निरपवाद्मिह सिद्धा ॥ ५८ ॥ तस्माष्टुदान्तानां बह्यणि परमे समन्वयः सुगमः । अब्यक्तपदायोगादशब्दमेतसधानमिस्युक्तम्‌ ॥ ५९ ॥ नन्धचाजामन््राद्ञब्दता दुं मेव पुनरस्य । तत्र च काचिद्जोाक्ता या लोहित्युङ्ककृष्णवर्णा सा ॥ ६० ॥ बहीः प्रजाः सरूपाः सजति हि तामेक एष जुषमाणः । अनुशेते ह्यविवेके जहाति चान्यस्तु भक्तमोगां ताम्‌ ॥ ६१ ॥ ति तत्र च निर्दिष्टा द्यजा प्रधानं ततो न चान्यत्स्यात्‌ । पर्वं प्रधानपक्ष लिङ्ग किंचिदपि नोप्लन्धामिति ॥ ६२॥ भ्राज्ञप्रकरणबलतो ह्यव्यक्त पुं शरीरपरमुक्तम्‌ । इह लोहितादिश्ब्दैः सत्वादिगुणतयं हि निदिष्टम्‌ ॥ ६३ ॥ तज्चाजाशब्द्स्य प्रधानपरताप्रसाघक लिङ्गम्‌ । स्रषटत्वमपि च तस्मावशब्दता स्यात्कथं प्रधानस्य ॥ ६४ ॥ इत्याक्षेपं निरसितुमपिकरणमिदं चकार युनिमान्यः । चमसवदविशेषात्‌ ॥ ८ ॥ अर्वाग्बिट इति मन्त्रश्चमसप्रतिपत्तिस्राधनो दृष्टः ॥ ६५ ॥ तत्रावाग्बिलशब्द पिश्ञषतो नार्थबाधको मवति । येन स्वार्थं बूते ग्रहादिसाधारणेन ध्भ॑ण ॥ ६६ ।। एष इतिवाक्यशेषाद्विश्ेषतः स्वार्थनिर्णयो मवति । तददिहाजामन््रः सामान्याथप्रदक्णंको मवति ॥ ६७ ॥ नाच्र प्रधानवाचकशब्दो दुष्टो न दृश्यते जिङ्कम्‌ । यदजापद्मच्र स्वाययोगेनान्याथक च तद्भवति ॥ ६< ॥ रुदिश्वाजायां किल दुष्टा नास्मिस्तथा प्रधानेऽपि । ये लोहितादिकब्द्‌ास्तेऽपि न सत्वादिवाचकाः स्युरिह । ६९ ॥ खूपविरोषपरत्वं लोके वेदे च हष्टमेतेषाम्‌ । मुख्यार्थसमवे किल गौणार्थो गह्यते न केनापि ॥ ७० ॥ 9 सु बह्मण्यविरविता- [ १ प्रषमाण्यायस्य~ तस्मादिद्‌ प्रधान नाजाक्षब्देन गृह्यते कितु । ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥ ९ ॥ येयं ज्योतिष्प्रमृखा मूतत्रयलक्षणा जगद्योनिः ॥ ७१ ॥ परमेभ्वरपरतन्ता या लोहितश्चुङ्कुकष्णव्णांऽपि । छान्दोग्यवाक्यदुष्टा सेयमजा शृद्यतऽत्र न तवृन्या ॥ ७२॥ ` तस्था हि वाक्यशेषे हष्टोऽसौ लोहिता िगुणयोगः । संदिग्धासंदिग्धौ यदेकतेव संगतौ मवतः ॥ ७३ ॥ तत्रासदिग्धेन हि संदिग्धार्थस्य निगमनं न्याय्यम्‌ । तेनाजामन्तरेऽपि हि मूतत्रयलक्षणा यजा ग्राह्या ॥ ७४ ॥ उपभज्यते ह्यविदुषा विदुषा संत्यज्यते हि सेवाजा। कषेचज्ञ मेषु सिद्धये विद्रदविद्रपदर्नं न कृतम्‌ ॥ ७५ ॥ मेदमनूध तयोरिह बन्धविमोक्षब्यवस्थितिः कथिता । नन्वत्राजाश्ब्दो ज्योतिष्ममुखां कथं हि बोधयति ॥ ७६ ॥ शह यागरूटेबाधादित्याशङ्का निरस्यते सपदि । कल्पनोपदेशाच मध्वादिवदविरोधः ॥ १० ॥ योगेन वाऽपि रूढा ज्यो तिष्पमुखां न सायममिधत्ते ॥ ७७॥ सादुहयोपाधिकया कल्पनया ता प्रबोधयत्येषः । लोके काविदृजा हि स्याह्टो दिवश्च कृष्णवर्णाडया ॥ ७८ ॥ जनयति सरूपवर्भं तथेयमिति बोधयत्ययं शब्दः । तस्मात्काल्पनिकत्वं तत्राजाशब्द्‌ एप उपपन्नः ॥ ७९ ॥ मध्वाद्यश्च शब्दा आदित्यादौ यथोपपन्नाः स्युः । तस्मादक्ष्दतेषा सिद्धा सांस्योचितप्रधानस्य ॥ ८० ॥ अह्यणि वेदान्तानां समन्वयो निरपवाद एषात्र । नन्वज्राजामन्वादिह प्रधाने सशब्दता मा मूत्‌ ॥ ८? ॥ यस्मि्नितिमन्त्राक्किल सक्षाब्दता स्यादिह प्रधानस्य । तस्मिन्मन्ते पश्च हि पश्चजनास्तद्रदेव चाऽऽकाशः ॥ <८२॥ यस्मिन्प्रतिष्ठिताः स्युस्तमेव मन्ये सद्‌ाऽहमात्मानम्‌ । एवं विद्वानघ्रृतो बह्मापृतदूप एव भूयासम्‌ ॥ ८३ ॥ इत्येवमथंजातं प्रपञ्चितं पञ्चकद्रय तत्र । तदिदं हि पश्चपिंशतितस्वानि स्पृतिगतानि निर्दिशति ॥ ८४ ॥ घतुरथपादः ४ 1] माष्पाथरत्नमाला । ८? मूलप्रकृतिरविक्रृतिमंहदाद्याः प्रकृतिविकृतयः सत्त । षोडशकश्च विकारो न प्रकरृतिनं विकृतिश्च पुरूष इति ॥ ८५ ॥ स्प्रतिनिदिष्टामव हि त्वाना पञ्चविंशतिं बते । रुहं त्यक्त्वा ज्यो तिष्परमुखाधकता ह्यजापदस्योक्ता ॥ ८६ ॥ तद्रजनशब्दस्य हि रूढिं परिहृत्य तत्वपरता स्यात्‌ । मन््रान्तरावलम्बात्सांस्यैरुद्धावितामिमां शङाम्‌ ॥ ८७ ॥ चारयितुमाहतात्ा चकार मूनिवयं एतद्‌ पिकरणम्‌ । न संख्योपसंग्रहादपि नाना- भावारतिरेकच ॥ ११ ॥ सनिबन्धनेव संख्या द्विचाद्या हर्यते हि लोकेऽस्मिन्‌ ॥ ८८ ॥ धर्मनिवन्धन विरहे पश्चत्वाध्चा कथं मवेत्संख्या । पश्चपदद्रययोगास्सख्येव हि पञ्चविंशतिधा ॥ ८९ ॥ तावन्मात्रेण कथं तत्वानां पञ्चविंशतेर्षोधः । जन्ब्देन समस्तं पञ्चपवं वा कथ विशेष्यं स्यात्‌ ॥ ९० ॥ उपसजन हि लोके विशेष्यस्वे न केनविदवुष्टम्‌ । पञ्चजना इत्येतत्समस्तमेषेह न मवति व्यस्तम्‌ ॥ ९१ ॥ मािकवाक्यावृस्य हयोकपदत्वं विनिश्ितं मवति। पश्चजना इत्यस्मात्संख्याष्टामे कुतस्तद्‌ाकाट्क्षा ॥ ९२ ॥ सेख्याकाङक्षाविरहे पञ्चेति पदु पुनवृथेव स्यात्‌ । इह पश्च पञ्च पूर्य स्युरिति चदृष्टा हिसा समाहारे ॥ ९१६॥ पश्चजना इत्यत्र तु समास इह कर्मधारयो येन । दिक्संख्ये संज्ञायामित्यस्मादिह समास उपदिष्टः ॥ ९४ ॥ संख्याबोधाथं किट पञ्चपदं जनपदेन न समस्तम्‌ । सप्तषय इत्यादौ संज्ञायां किट समास उपदिष्टः ॥ ९५ ॥ तद्वदिहापि स्यादिति स पञ्चविंशतिरितः प्रतीयेत । सूत्रे ह्यात्माकाश्ौ तच्वान्तःपातिनो विनिर्दिष्टौ ॥ ९६ ॥ यस्मिन्नितिमश्े खलु तौ परथगेवोपद्रितौ मवतः । आधारतवेनाऽऽता दयाकाश प्रतिष्ठितव्वेन ॥ ९७ ॥ निर्दिष्टौ तस्माक्किल त्वानां पश्चविंशतेमंङ्कः । तस्माद स्मिन्मन््े निरुक्तयतरेकवाक्यतामङ्गात्‌ ॥ ५८ ॥ ११ दर सुबह्मण्याविरचिता- [ १ प्रथमाध्यायस्य सेयमयुक्ता शङ्का तस्वानां पञ्चविंशतीनां या। इह पश्चजनपदे फिल समासषिधिना प्रतीयते संज्ञा॥ ९९ ॥ सेयं प्रतीयमाना संक्ञिनमाकाङक्षते हि नियमेन । तस्थामाकाटृक्षायां रूढिषलात्साज्ञेनं प्रो धयति ॥ १०० ॥ सोऽयं हि वाक्यशेषः प्राणस्य प्राणमित्युपन्यस्तः । प्राणादयो वाक्यशेषात्‌ ॥ १२ ॥ यस्मिक्षितिमण्ोत्तरमिहोपलन्धो हि वाक्यशेषोऽयम्‌ ॥{०१॥ त प्राणश्चक्षुः भोचं चान्नं च मन हति दयेते। पश्च पदार्थाः कथितास्त एष मन्घ्रे मवन्ति जनाः॥ १०२॥ जनश्शष्वुः प्राणादिषु कथं प्रवर्तत इतीह नाऽऽशङ्स्यम्‌। मवतां तत्वेषु यथा प्राणादिष्वपि तथा प्रवर्तेत ॥ १०३ ॥ इह सुपसिद्धसंनिधिपठितो यो द्यप्रसिद्धवचनः स्यात्‌ । तस्य प्रसिद्धपरता बुष्टाऽन्यचोद्धिद्‌ादिक्षष्देषु ॥ १०४॥ जनप्वृ्मार्थकं च प्राणादिषु दुश्यते हि पुरुषपव्म्‌ । ते बार्ते पश्चेस्यस्मिस्तस्मान्न कथिदिह दोषः १०५ ॥ माभ्यदिनाश्च ये स्युस्तेषामेते मवन्तु पञ्चजनाः । काण्वानां कथमेते प्राणादिषु नाऽऽमनन्ति ये चान्नम्‌ ॥ १०६ ॥ न हि तन्न पश्चस्ंख्या तत्पारे स्यादितीह नाऽऽङ्ाङ्क्यम्‌ । ज्योतिंपेकेषामस्यन्ने ॥ १३ ॥ येषां पण्टे चान्न प्राणादिषु नोपलभ्यते तच ।॥ {०७॥ पूर्वत्र दृक्ित षञ्ज्योतिष्प्राणादिसमुद्ये योज्यम्‌ । तस्मात्त एव मश्छे पञ्चजनाः स्युनं सांरुपतत्ानि ॥ १०८ ॥ काप्लिसूत्रं यदिदं तस्यच मग्रं न दश्यते किमपि। तस्माधदृश्ष्दृववं पूर्वोक्तं तच्च निरपवाद स्यात्‌ 1 १०९ ॥ बह्यणि वेदान्तानां समन्वयो निश्पवाद्‌ इति सिद्धम्‌ । बरह्मणि वेदान्तानां गतिसामान्यं प्रपञितं हि नन्नु ॥ ११०॥ तदुनुपपन्न यस्माद्वेदान्तानां विगानमिह हषम्‌ । श्रुतिवचनवेपरीव्ये जगज्निपभृतिकारणत्वमपि ॥ १११॥ ततरासिद्धं तन च लक्षणवाक्यं कथं समन्वेति। तजर श्रतिवचनानि ह्यनेकमिधसृशिमामनन्त्येवम्‌ ॥ ११२॥ अश्मन इति चेका श्रुतिरादावाकाशजन्म निर्दिशति । [० तत्तेजो ऽसृजतेतिश्ु तिरादु जन्म तेजसो वदति ॥ ११३॥ चतुथपादः ४ } माप्याथरत्नमाला + ८१ स प्राणमसृजतेति श्रुतिरादौ प्राणजन्म निर्दिक्ाति। स इमानित्याद्या हि श्रतिरादो लोकसुषिुपदिाति ॥ ११४॥ तत्कतुंकां हि सृष्टिं बोधयति श्तिरियं सद्वेति। जगदेतवुसत्कतंकमुपदिङाति श्रुतिरियं ह्यसदेति ॥ ११५ ॥ श्रुतयोऽन्था अप्येव सुटि नानाविधां हि कथयन्ति । सृष्टिश्रतिषाक्यानि घषटव्येषु क्रमा दिवेविच्यात्‌ ॥ {१६ ॥ विप्रतिपन्नानि यतो लक्षणबोधः कथं मवव्येभ्यः। जन्मादिकारणत्वं लक्षणमुक्तं हि तस्यः यत्पृवम्‌ ॥ ११७ तदसिद्धं वेद्भह्याणि गतिसामान्यं हि दुरुपपाद स्यात्‌ । योऽय प्रधानपक्षे दोषः सोऽयं परत्मपक्षेऽपि ॥ ११८ ॥ इत्याश निरसितुमिद्मपिक्ररणं प्रपञ्चितं मृनिना। कारणतेन चाऽऽकाशादिषु यथाष्यपदिष्टोकतैः ॥ १४ ॥ हह स॒ज्यमानविषये विगानमुपटम्यते हि षेदेषु ॥ ११०॥ सष्टारे वेदान्तानां विगानमुपटम्यते न किंचिवृपि। हक्षणपुवंकमस्य हि कारणतां वर्णयन्ति वेदान्ताः ॥ १२० ॥ सत्थ ज्ञानमनन्तं सर्ध्ञं बह्म दुक्षयन्ति तथा । सोऽकामयतेत्येषं कामयितृत्वं हि तस्य निर्दिष्टम्‌ ॥ १२१॥ अन्यश्रापि तथेव हि तदक्षतेव्यत्र ताद्धे निर्दिम्‌ । मन््ान्तरे तदैव हि स रईक्षतेत्पादिवाक्यनिक्किटम्‌ ॥ १२२ ॥ एवं किलेक्षितरुरवं हीक्षां चक्र इतिवाक्यनिर्दिष्टमर्‌ । तच्चेतनस्य धर्मो नान्यस्येल्युक्तभेव पुवं ॥ १२३ ॥ सर्घज्ञत्वादिकमपि सर्वत्रैव प्रपञ्ितं तस्य । बह्मेह यादशं हि प्रपञ्चितं कारणव्वधर्मेण ॥ १२४॥ नघान्तरे तथेव षह्य प्रतिपादितं हि सर्व॑त्र । कायं विगाने सत्यपि कारणमविगीतमेव सव्र ॥ १२५ ॥ नेतावन्मा्रेण हि टक्षणमङ्गोऽत्र शङ्कितु शक्यः। बह्येकरूपमेव तु कारणमूपदिश्यते हि वेदान्ते ॥ १२६ ॥ सत्कतृका हि सृशटिश्छान्दोग्ये या प्रतीयते सराऽपि। परमात्मक तुंकेवेत्येवं निर्धारितं हि पूर्वत्र ॥ १२७ ॥ च सुबह्यण्यविरविता- [ १ प्रथमाध्यायस्य नन्विह लक्षणमेतद्कह्मणि नैवो पपद्यते यस्मात्‌ । अक्षतोऽपि कारणत्वं वुक्ञंयति श्रुतिरेयं शयसद्रेति ॥ १२८ ॥ समाकर्षात्‌ ॥ १५ ॥ अपदित्यस्मिन्मन्ते निरात्मकं नासदुच्यते किंतु । षह्य सदेवास्षदिति ह्यत्याकरतनामरूपमुपदिष्टम्‌ ॥ १२९ ॥ यद्यन्यथा हि पू सत्यज्ञानादिलक्षणं बह्म । आक्रुष्य सम्यगस्य हि कामयितृत्वं ख वशयत्येव ॥ १३० ॥ तस्मात्सृष्टिं विततां मि्द्र्यानन्तरं हि तस्येव । अस िस्युपवेक्ोऽसावसंगतः स्यादतो ह्यसच्छब्वः ॥ १३१ ॥ बह्म सवात्पकमेव ह्यव्याक्रतनामरूपमुपादिशति । यत्रासच्छनब्दोऽयं छान्वोगये बुश्यते सदित्यादिः ॥ १३२ ॥ सोऽपि स्ववाक्यदृर्ितसत्पद्यो गात्सदुर्थको मवति । व्याक्रियतेत्यादो हि व्याकरणं कतुतन्त्रमुपदिष्टम्‌ ॥ १६३ ॥ सर्वत्र व्याकर्तां परमात्मेवेति षणितं श्त्या । व्याकरवाणीत्यनया तस्मान्नेहा स्ति बाधकं किमपि ॥ १६३४ ॥ लक्षणवाक््यषिरोधो न केनचिच्छङ्कितुं हि श्षक्योऽत्र । तस्माह्क्षणवाक्पं बह्मणि परमे समन्वितं मषाति ॥ १६५॥ नन्विह टक्षणवाक्यं सकट बह्मणि समन्वितं कथितम्‌ । तवृनुपपक्नं यस्मात्कोषीतकिवाक्यमन्पथा दृष्टम्‌ ॥ १३६ ॥ तत्र च बालाकिरसो राजानमजातश्च्खुमुपपातः । तं चोपगम्प सोऽयं बालारिरजातज्ञाञ्चमाहेवम्‌ ॥ १३७ ॥ अहम वाणि त हति हि संबोध्येनं प्रबोधयामास । अ! दित्ये चन्द्रमसि च योऽसो परुषो मवेत्परातेति ॥ १३८ ॥ तच्छत्वा राजाऽसौ त्योक्तमखिलं सृषेति निर्दिर्य । एतेषां पुरुषाणां योऽसौ कर्ता हि यस्य तत्कमं ॥ १३९ ॥ स हि वेदितव्य हति खलु राजा बालाकिमुपदिदेशेस्थम्‌ । तत्र च योऽसौ कतां प्राणो वा स्यादृथापि जीवोवा॥ १४० ४ इत्येवं संदेहः कर्मपद्भवणयोगतो मवति । पर्वभसत्पद्मेतत्स्ववाक्यगतसत्पदृवटम्बेन ॥ १४१ ॥ सद्रह्यपरतया तद णितमज तु न साधकं किमपि। बालाकिवाक्यटृष्टं बह्मपद्‌ तन्न राजवाक्येऽस्ति ॥ १४२ ॥ चतुर्थपादः ४ ] माष्याधरलनमाला । ८५ तस्मास्ाणोऽयं स्याद्योऽसौ कतां हि दशितो राज्ञा । चलनात्मकं हि कमं च तस्योचितमेव वायुरूपतया ॥ १४३ ॥ पुरुषाणां क्तव समष्टिरूपेण युक्तमेवास्य । जीवो वाऽयं तस्य च धमाधर्मात्मकं हि कमं स्यात्‌ ॥ १४५४ ॥ पुरुषाणां कतुत्वं मोक्तृत्वात्तस्य युक्तमेव स्यात्‌ । पूर्वोक्तटक्षणं हि प्राणस्यापि प्रदतं ह्यत्र ॥ १४५ ॥ तस्मालक्षणवाक्पं बह्मणि कथमिह समन्विते मवति । इत्य क्षपं निरसितुमिवमपिकरणं परदृितं मुनिना ॥ १४६ ॥ जगद्राचितात्‌ ॥ १६ ॥ यदिदं क्मपवं तच्चटनातसमककर्मबोधकं न मवेत्‌ । एतच्च सुप्रसिद्धं ह्यपक्ृृतमरम्दितं च मवति यतः ॥ १४७ ॥ कन्यापारं वा क्रियाफलं वा न बोधयत्येतत्‌ । कतु पवात्तलामे कर्म॑पवं स्यादिदं हि पुनरुक्तम्‌ ॥ १४८ ॥ अत्र परदुक्षितानां पुरुषाणां बोधकं न कर्मपवृम्‌ । ूर्वोपवशितस्वादुमय् च लिङ्गव वनवैप्यात्‌ ॥ १४९ ॥ तस्मादिह कर्मपदं यागेन स्वाथबोघकं वाष्यम्‌ । यच्कियते तत्कर्मेव्येवं योगेन का्य॑परमेव ॥ १५० जगदेकदेश्चमूत्या कायत्वेन प्रषृशयन्पुरुषान्‌ । प्रविशिककतूत्वाशङ्कां वारथितुमेवमाह पुनः ॥ १५१ ॥ यन्नामरूपमिन्नं जगद खिलं तप्पदेन निदि । तदिदं यस्य हि कार्यं स वेदितव्य इति निर्िक्षस्येनम्‌ ॥ {५२॥ तस्मादिह कर्मपदं जगत्परं सक्कियापरं मवति । यः सर्वस्य च जगतः कर्तां सोऽयं मबेत्परासेव ॥ १५६३ ॥ सर्वेषां मूतानामित्यस्मिन्वाक्यशेष उपदिष्टम्‌ । तद्विज्ञानफलं यन्निरतिङायं बह्म मवति तेनायम्‌ ॥ १५४ ॥ जीवमुख्पप्राणलिङ्गामेति चेत्दुव्याख्यतिमू ॥ १७ ॥ नन्वत्र वाक्यशेषे बाटाकिमसौ बुबोधयिषुरादौ। आमन्छय सुप्तपुरुषं प्राणस्यामोक्तुतां प्रदृशंयति ॥ १५५॥ यष्टयभिघातोत्थानात्तद्यतिरिक्तं च जीवमुपदिश्ति । तत्रैव दरितोऽसौ मुखूपप्राणो छयथेति वाक्पेन ॥ १५६ ॥ ८६ सुब्रह्मण्यविरविता- [ ९ प्रथमाध्यायस्य एवं जीवोऽपि तथा निदि्टस्तद्यथेति वाक्येन । तस्माजीवो वा स्यास्राणो वेत्यत्र नेवमाशङ्कचम्‌ ॥ १५० ॥ जीबादि लिङ्घयोगात्तत्तदुपास्तिय द्‌ विवक्ष्येत । विषिधमुपासनमनत्र प्रसज्यते तत्त नेव युक्तमिह ॥ १५८॥ प्राणपदस्य हि वृत्तिः परमासमनि दृहितेव पूषन्न । जीवपरातमेक्येन हि परमासनि जीवलिङ्गमुपपश्नम्‌ ॥ १५९ ॥ अन्यार्थं तु जैमिनिः प्रश्रष्यास्या- नाभ्यामपि चैवमेके ॥ १८ ॥ जीवपरामराऽयं जीवलक्षणपराष्मबोधपरः। प्रभ्नव्याखूपाने किल परमात्मपरे यतः प्रतीयेते ॥ १६० ॥ इति जैमिनिराचार्यो जीवपरामशशशकारणं बूते । क्वेष इति वाक्यशेषे प्रभोऽयं स्यात्परात्मपर एव ॥ १६१ ॥ प्रतिवचनमपि हि दष्टं यदेतिमश्त्रे परात्मपरमेव । अप्येके शाखिन हह वदन्ति बाटाकिराजसंवादे ॥ १६२ ५ विज्ञानमयं जीं निर्दिश्य स्वापमुपदिश्न्त्यस्य। हादांकाक्ञे बह्मणि तस्मादिह दुितः परात्मैव ॥ १६३ ५ अत्र परातमन एव हि निर्दिष्टं सर्वकारणत्वमपि। यदपि च गतिसामान्यं ब्रह्मणि वेदुान्तवाक्यनिययस्य ॥ १६४॥ अनवद्यं हि तदस्माक्छोषीतकिवाक्यमेतद्खिलमपि। जगतः कारणश्पे बह्माणि परमे समन्वितं मवति ॥ १६५ ॥ नन्विह षृहदारण्ये मेजेयीबाह्यणे समान्नातम्‌ । पत्युः कामाय पतिः भिय इर्यादिकमनेकमात्मपरम्‌ ॥ १६६ ॥ वाक्ष्यं तत्र प्रथम भतरेयी याज्ञवषक्यमुनिमाह । मगवन्यञ्च रहस्यं वेत्सि तदेतन्ममाद्य कथयेति ॥ १६७ ॥ तच्छत्वा सुनिवर्थो भेतेप्वे तदिषुमुपदिवेश किल । पत्युः कामाय पतिनं हि प्रियो भवति चाऽऽत्मकामाय ॥ १६८॥ पतिजायापुत्राद्या ये चान्पे मोगस्ाधनीमूताः। आत्ार्थतया सपं परिया मवन्त्य्न न स्वकामाय ॥ १६९ ॥ सोऽयं परिथतम आत्मा सवेषां मोगसाधनानां यः । ब्रटष्यः भोत्यो मन्तभ्योऽसौ तथा निदिभ्यास्यः ॥ १७० ॥ चतुथषादः ४ ] माष्या्थरलमाडा । ८७ अस्मिन्नात्मनि दृष्टे श्रते मते तद्वदेव विज्ञते। सर्वमिदं विदितं स्यादिति मेन्नेयीमुवाच मूनिवर्यः॥ १७१ ॥ एवं मध्येऽपि तथा श्रुत्या वणितमिदं महद्‌ मूतम्‌ । तद्रकनन्तमपारं विज्ञानघनः स एष चाऽऽत्माऽयम्‌ ॥ १५२ ॥ एतेभ्यो मृतेभ्यः समुत्थितस्तान्यनु प्रणश्यति हि । तामेवमुपदिदेश्च हि योऽसावास्मेह दशितो मुनिना ॥ १५३ ॥ सहिङ्षिं परमात्मा स्याज्ीवो वाऽयमिति संशयप्राप्तो । पृवंमुपक्रमवाक्ये ब्रह्मपवुश्रुतिबलाबलम्बेन ॥ १७८ ॥ अालाक्यजातशच्वोः प्रश्नप्रतिवचनवाक्यमसिलमपि। बह्मपरं तद्वणितमच्र तु वाक्ये ह्युपक्रमे दृष्टः ॥ १५५ ॥ पियससूचित आत्मा भाक्ताभयं जीव एव किन स्यात्‌ । यञ्च समुत्थानं स्याद्धूतेभ्यस्तद्‌ पि जीवेद हि ॥ १७६ ॥ वरष्टसयत्वादिकमपि तस्यवोक्त न चेतरस्य स्यात्‌ । सर्वं विदितमिहाक्तं मोक्त्र्थत्वाच्च मोग्यपरमेष ।। १७७ ॥ तस्माद्स्मिन्वाक्ये निर्विष्टो जीव एव न परात्मा । इत्यक्षपं निरसितुमि्मयिकरणं प्रदात मुनिना ।॥ १५७८ ॥ वाक्यान्वयात्‌ ॥ १९ ॥ योऽसाव स्मिन्वाक्ये निर्दिष्टः स खलु मवति परमात्मा । यस्मादृतद्राक्यं परमारमन्येव सम्यगन्वेति ॥ १७९ ॥ अत्र द्युपक्रमे किल मेत्रेय। याज्ञवल्कयमुनिराह । अमृतत्वस्य त्वाशशा वित्तेनानेन काऽपि नास्तीति ॥ १८० ॥ येन च वित्तेनाहं न स्याममभरृतादि तेन वित्तेन) किमहं कुर्यामिति सा तत्साधनमेनमिति हि पप्रच्छ ॥ १८१ ॥ तस्ेन च मुनिना य एष आत्मा हि सम्पगुपदिष्टः । स हि कथमिह जीवः स्यात्परमासेवोपदिष्ट इह मवति ॥१८२५ बह्य्तानादेव द्यमतत्वं वणयन्ति वेदान्ताः । यद्यत्र ददतोऽयं न वेत्परात्मा वुथोपदेश्ञः स्यात्‌ ॥ १८३ ॥ अश्रतत्वसाधने किल पृष्टे तत्साधन हि वक्तत्यम्‌ 1 परमासानुपदेशे कथमिह तत्साधनं हि कथितं स्यात्‌ ॥ १८४ ॥ आत्मनि विदिते स्वं विदितं स्यादिति च यच निर्दिष्टम्‌ । कि, क ®. स्वांके परात्मनि विशति तदिदं समञ्जसं मवति ॥ १८५ ॥ । ~ 1 सुब्रह्मण्यकिरचिता- [ १ प्रथमाध्यायस्य यद्येतजीवपरं तदेवमिति वाक्यमनुपपन्नं स्यात्‌ । बुष्ययाद्युपाधिको न ह्यनन्ततापारतादिगुणयोगी ॥ १८६ ॥ यस्येतिवाक्यदुर्दितसकलटजगत्कारणत्वमपि जीवे । असमञरसमेव स्यात्तस्मादिह दृह्ितः पराव ॥ १८७ ॥ इदं सर्वं यदितिश्रुतिबोधितसर्वका्यरूपत्वम्‌ । सर्वस्य कारणत्वात्परमात्मन्येव तदपि युक्ततरम्‌ ॥ १८८ ॥ दुन्दुभ्याद्या अपि ये वुश्टन्ताश्चाज्र दुता मूयः। तेऽपि च परात्मपक्षं प्रसञखयम्त्यत्र न हि ततोऽन्यमपि ॥ १८९॥ आत्मनि विज्ञाते सति निट यच सर्वविज्ञानम्‌ । येनाश्र॒तभित्यादौ प्रदृरितं तत्परामटिङ्खं हि ।॥। १९० ॥ तस्मादिह परमातमा भेतेयीनाह्यणे विनिर्दिष्टः । दटव्यत्वादिकमिह तस्येव स्यान्न बेतरस्यापि ॥ १९१ ॥ नन्विह यदि परमात्मा विवक्षितः स्यात्तदेतदृसमरसम्‌ । पत्पादिसूवचितस्य हि मोक्ुवुशव्यतादिनिर्वचनम्‌ ॥ १९२ ॥ यचच समरत्थानं स्याद्धूतेभ्यो दशितं हि तदयुक्तम्‌ । परमात्मबोधने फिट विज्ञानाता यतो निराकाङ्क्षः ॥ १९६ ॥ प्रतिन्नापिदधेटिङ्गमाश्मरभ्यः ॥ २० ॥ प्रियसूचितस्य मोक्त्रटव्यत्वादिकीर्तनं यत्स्यात्‌ । सर्वं विदितं मवतीस्येवंरूपा हि या प्रतिज्ञा स्यात्‌ ॥ १९४ ॥ तस्याः सिद्धेः सूचकलिङ्घमिति ह्याईमरथ्य आचार्यः । जीवपरमात्मनोरिह मेदाशङ्ूं भ्रशं निवस्य किल ॥ १२५ ॥ साधयति तां प्रतिज्ञां तदिदं लिङ्कमिति सूच्रवाक्यार्थः। यद्‌ च तयोर्भैदः स्यात्तदा प्रतिज्ञा हि बाधितेव स्यात्‌ ॥१५६॥ उत्कमिष्यत एवेभावादित्योडलोमिः ॥ २१ ॥ ज्ञानध्यानाभ्यामिह विवेक विज्ञानसुप्रसन्नस्य । देहेन्दियस्घातादुच्चिकमिषोः परात्ममावेन ॥। १९५७ ॥। प्रियसूवितस्य मोक्तर्मिदंशोऽसावुपक्रमे सफलः । इत्यौडलोमिरार्यो मोक्तुग्रहणं हि सफलयस्यादौं ॥ १९८ ॥ अवस्थितेरिति काशरुत्ः ॥ २२॥ इह चोपक्रमवाक्ये परियादिसंचूवितस्य मोक्तरयम्‌ । दर्टव्यता निदेशः सकटोऽयं सफल एव न विरुद्धः ॥ १९५ ॥ चतुर्थपादः ४ ] माष्यार्थरतनमाला । ८९ परमाटनो यद्‌ स्याद्धिन्नो मोक्ता तदा हि विफठं स्यात्‌ । यत इह परमातमाऽसावष स्थिता मक्रभावमालम्न्य ॥ २०२ ॥ तत एत स्मिन्वाक्ये न कोऽपि दोष इति काशकृत्छमनिः । तस्मादेतष्टाक्यं बह्मणि परमे समन्वितं मवति ।॥ २०१ ॥ नन्विह वेदान्तानां अह्याणि परमे समन्वयः कथितः । बुद्धचारूढे वस्तुनि तासपर्स्यावधारणं मल्वा ॥ २०२॥ बृद्धचारोहाथ किल लक्षणमुक्तं हि तस्य पूर्वत्र । तदपि च लक्षणमस्य हि जगतो जन्मादेकरणत्वं हि ॥२०३॥ किमुपादानं तत्वं किं वा तर्स्यान्निमित्तत।रूपम्‌ । इत्यत ्िर्णेतुं सपदि विचारः प्रवर्तितो मुनिना ॥ २०४॥ छक्षणसूजानन्तरमयं विचारस्तु कतुंमुचितः स्यात्‌ । निधांरितता्परदर्वहान्तस्तस्य निर्णयार्थं हि।॥ २०५॥ अध्यायान्ते तस्य हि विवार एष प्रवर्तितो मूनिना। जन्मा दिकारणत्वं निमित्ततारूपमनत्र युक्तं हि ॥ २०६ ॥ इक्षणपंकमेव हि कारणतां दृरयन्ति वेदान्ताः । सा कततता स्वरूपनिमित्ततायां हि पयवस्थेत ।। २०७ ॥ यत हैभ्वरत्वमस्य परसिद्धमस्मान्निभित्तता युक्ता। वेवस्वतादिषु परं राजानुङ्रल्ये निमित्तता हृष्टा ॥ २०८ ॥ य दिचेन्निमित्तताऽस्य हि जगत उपाद्‌ नमन्यदिह वाच्यम्‌ । कायानुङूपमेव हि हष्टमुपादानकारणं लोके ॥ २०९ ॥ जगदिद्मदेतनं स्य त्तदुपादानं च तादृक्ष मवति। त्रिगुणात्मकं प्रधानं ह्यचेतनं मवति जगदुपाद्नम्‌ ॥ २१०॥ वस्मात्पराकटक्षणमचेतनेऽस्मिन्मषेत्मधानेऽपि । इत्याशङ्कां निरसितुमिवमधिकरणं प्रदतं मूनिना ॥ २११ ॥ प्ररतिश्च प्रतिज्ञादणान्ता- नुपरोधात्‌ ॥ २३॥ जिज्ञास्य बह्येतजगन्निमित्तं च जगदुपादानम्‌ । नोचेत्तथा प्रतिज्ञद्टान्तावत् कुण्ठिती स्याताम्‌ ॥ २१२॥ ब्रह्य जगतो यदा स्यान्निमित्तमात्रं तद्‌। तयोमेदात्‌ । बह्म विदिते सवं विदितं स्यादिति हि या प्रतिज्ञा सा॥२१३॥ उपरुभ्यत यदा तज्जगत उपादानकारणं मवति । बह्मामेदाज् गतस्तदा प्रतिज्ञा समधिता मवति ॥ २१४ + १२ युबह्मण्य विरचिता- [ १ प्रथमाध्यायस्य ब्रह्म यदि कवले स्याजगत उपादानकारणं हि तदा । कतंयन्यास्मिन्सति तदनुपपन्नं हि सवविज्ञानम्‌ ॥ २१५ ॥ तस्मादुमय विधं स्याज्गतो जन्मादिकारणव्वं हि । उक्ताथकाचशाब्डात्समाथतं मवति सवविज्लानम्‌ ॥ २१६ ॥ चुष्टान्ताश्च मृदाद्या यदेतिवास्ये प्रदृितस्तेऽपि । भ्रथयन्ति कारणत्वं प्रकृतित्वासमकमतोऽत्र न विरोधः ॥ २१७ ॥ शाखान्तरे प्रतिज्ञाह्टान्ताषेतदर्थको मवतः । तस्मात्परमार्माऽयं प्रकृतिः कतां च मवति नेकतरम्‌ ॥ २१८ ॥ अभिष्योपदेशाच ॥ २४ ॥ सोऽकामयत बहु स्यामित्येवं तेत्तिरीयकं वाक्यम्‌ । आध्यानप्रप्रिका हि प्रवृत्तिर्ोपलम्यते तस्य ॥ २१९ ॥ तज्रामिध्यानस्य प्रतीचते स्वातममे(चरत्वं हि । भ्यातुत्वात्कतुतवं ध्ययत्वालसकरृतिताऽपि तस्य स्यात्‌ ॥ २२० ॥ सक्षाचोभयान्नानात्‌ ॥ २५॥ छान्दोग्ये किलहष्टं सणि ह वेति वाक्यमात्मपरम्‌ । इतरानपेक्षता किल बोधयति द्य वकार इष पठितः ॥ २२१ ॥ तनेतरानपक्षसृशिप्रखयौ परात्मनः कथितौ । कतूत्वप्रङृतित्व तस्मादवाक्यात्परातमनौ ल्पे ॥ २२२॥ आत्मरतः परणामात्‌ ॥ २६ ॥ आत्मानं स्वयमकरोदिस्येवं तेत्िरीयवाक्यमिह । स्वयमक्ुरुतेतिवकप्रात्कतंत्वं तस्य मवति निविष्टम्‌ ।॥ २२३ ॥ आत्मानमित्यनेन प्रक्रतित्वं तस्य दशितं मवति । कमेतं कतुत्व कथभेकस्यव मवति हीत्येतत्‌ ॥ २२४ । परिणामा दित्यस्मान्निरस्यते सपदि सूचेषेण । क व क [० परिणमयत्यात्मानं स्वक्ाक्तियोगेन हि परामेति ॥ २२५ ॥ क क क, „ क याश्च {ह्‌ गायतं ॥ २७ ॥ सर्वज्ञः परमास्मा योनिरयं गीयते हि वेदान्तैः । ~ 9 न (न क न यत्तदिति चेवमायवीक्येयद्धूतयोनिमित्थन्तेः ॥ २२६ ॥ तद्राक्यमध्यपटितैषिमुमिव्येतेहि कतृता ठन्धा । तत्रैव योनिकब्द।तपङृतितं चापि लभ्यः तस्य ॥ २२७ ॥ श्रपमपाद्‌" १ ] ` माष्यार्धरललमाछा 1 ९९ जन्मादिकारणस्वं यदुमयविधमत दुरितं तञ्च । सत्यज्ञानानन्ते परमात्मन्येव समुचितं मवति ॥ २२८ ॥ एतेन सरवै व्याख्याता व्याख्याताः ॥ २८ ॥ इह च प्रधानवाद्‌ः प्रत्यासन्ने हि वेदवादस्य । शिष्टेश्च परिगरहीतो वेदिकलिङ्गोपन्रहितश्वापि ॥ २२९ ॥ तस्मात्तत्रतिपये यत्नोऽपि ततः करतो हि सूत्रकृता । तत्रतिषेधकूलिङ्करन्ये बादाश्च निरसिता एव ॥ २३० ॥ तत्रापि तुल्यमेतद्यवश्ञब्दखं हयदाहृतं लिङ्गम्‌ । अचर पदाभ्यासोऽयं ह्यध्यायसमािमेव बोधयति ॥ २३१ ॥ शारीरकमीमासा मुनिना भ्यासेन विरचिता सेयम्‌ । चतुरध्यायी तस्या प्रथमो योऽसौ समन्वयाध्याय ॥ २९२ ॥ तत्र चतुथं पादे सूजार्थो यश्च माष्यकारोक्तः। आर्यावृत्तेरमलेः प्रकाशितो जयतु सोऽयमनवदययः ॥ २३३ ॥ कशारीरकमीमांसाप्रथमाध्यायस्थसकलसुतरार्थः । भी माप्यकारदृङ्िततरणिं संभित्य वर्णितः सोऽयम्‌ ॥ २३४ ॥ माप्याथरत्नमाला बयासकिसुत्रजालसंग्थिता । मगवति परमानन्दे समर्पिता जयतु जगति निरवद्या ॥ २३५ ॥ इति प्रथमाध्यायस्य चतुथः पादुः समाप्तः ॥ ४ ॥ ~~~ ------- इति प्रथमाध्यायः समाप्तः ॥ १॥ अथ द्वितीयाध्यायस्य प्रथम पाद्‌" । प्रथमेऽध्याये जगतो जन्मस्थित्यन्तकारणं बह्म । जन्माद्यस्येत्यायेः सृत्रैरुपद्‌रितं हि सूत्रकृता ॥ १ ॥ व्या पित्वं नित्यत्वं सर्वज्ञत्व तथाऽदरयत्वमपि। सतेण शाखदु्टया विवित्याद्येनोपद्रितं मुनिना ॥ २ ॥ ये च प्रधथानवादासतथाऽएाषादाश्च ये च विख्याताः । ते चाऽऽनुमानिकादिकसृतैरग्रोतमावपरिमूताः ॥ ३ ॥ सकलनिगमान्तवचसासपक्रमादेः समन्वथोऽभिहितः \ ब्रह्मण्युप स्यरूपे विज्ञेये सबिद्‌ादिप्द्लक्ष्पे ॥४॥ ५२ सुबद्यण्यविरषिता- [ २ द्वितीयाध्यायस्य ननु सकलश्रतिव वसां ब्रह्मणि योऽसौ समन्वयोऽभिहितः । स्पृत्यनवकाशदाषादसमखस एव सोऽयमामाति ॥ ५॥ न हि कपिटस्मृतिवचसां कर्मण्यवकाशलेशक्ञङ्काऽपि । सम्यग्डशानमेव हि फलं समरहिश्य तानि रचितानि ॥६॥ न द्येताद्ृकश्वचसामप्रामाण्यं हि शङ्कितं शक्यम्‌ । तेन च तदानुगुण्याच्छरृतिवचषामिह समन्वयो वाच्यः ॥ ७॥ तस्माददान्तानां समन्वयो नेह मवति युक्ततमः । इति खट विरोधशङ्कां परिहतुं िषयविषयितारूपाप्‌ ॥ € ॥ संगतिमाटम्ब्येमामध्यायाऽय द्वितीय आरभ्धः 1 अज्ञाते विषये न हि विरोधशङ्का समाधियोगो वा॥९॥ इत्यविरोधाध्याये समन्वयानन्तरत्वमुवितमिति । निधित्य सकलमर्थं चकार मुनिवर्यं एतदधिकरणम्‌ ॥ १०॥ स्मृत्यनवकाशदो षधरसङ्ग इति चेन्नान्य- स्मृत्यनवकाशदोषप्रसङ्गात्‌ ॥ १ ॥ सांख्यस्मृतिव नानां न्यायामासोपर्रंहितत्व मिति । प्रथमे तावस्पाहे प्रत्यधिकरणं निरूप"त भूयः ॥ ११ ॥ स्परतिरिह तन्ताख्पा या कप्लिादिमहर्बिमामितासा हि। तदनुगृणाश्च स्मृतयः समथधयान्ति प्रपानक।रणताम्‌ ॥ १२॥ न हि तास्तामवकाशः कथयितु न्यत्र कनचिच्छक्यः। मन्वादिरमु{पवषसां वणाश्रमघर्मनिर्णयार्थतया ॥ {३॥ कमण्यवकाहाः स्यादिह च तथा नेव कर्मपरता स्यात्‌ । गणपुरुपान्तरबोधान्निःभेयसमिति वदन्ति कपिलाद्याः ॥ १४॥ बरह्मणि वेदान्तानां समन्वयो यश्च ददतः पूर्वम्‌ । स्मुत्यनवकाशदोषे जाग्रति स कथं हि संस्थितिं यायात्‌।॥ १५॥ तस्मार्स्मृत्यनुसाराच्छरवन्तानां समन्वयो युक्तः । नोचेद्वेदान्तानामपरामाण्यं हि दुमिवारं स्यात्‌ ॥ १६ ॥ इति चेन्मेवमिहापि हि दोषोऽ दुर्मिवार एव स्यात्‌ । स्पृत्यनवकाश्ञरोषद्ेद्न्ताश्च प्रधानवादपराः ॥ १७॥ मन्वारिस्मरतिवचसामवकाशो नोपलभ्यते तच्र । सथ्चायमन्तरात्मा क्षजज्ञश्रेति कथ्यते विबुधैः; ।¦ १८ ॥ प्रथमपादः १] माष्या्थरलमाला । ९३ यञ्चाव्यक्तं तरिगुणं तस्मादुत्पन्नमुपदिश्ञत्यन्या । मनुना च सवमूतेष्वात्मानं चाऽऽत्मनीह मृतानि ॥ १९ ॥ पर्यन्त आस्मयाजी स्वाराज्यं गच्छतीति निर्दिष्टम्‌ । एव मिह मारतादावयमेवार्थः प्रहितो मूयः ॥ २०॥ तव मम चान्तर्यामी ये चान्यदेहसंस्थिताः स्वे । सर्वेषामपि तेषां सक्षी न हि गृह्यते स जडधीमिः ॥ २१॥ सोऽयं हि विश्वमूषां विश्वमुजो विश्वपा विभ्वाक्षः। अनुसरति सर्वमूतेष्वयमात्मा स्वैरचारिमर्यादाम्‌ ॥ २२॥ इत्यादिविचनजातेः सवज्ञलादिगुणगणोपेतः । आदिष्टः परमातमा नियामकत्वेन न प्रधानमपि ॥ २२३॥ आपस्तम्बाद्येरपि पर एवाऽऽत्मा हि जगदुपादानम्‌ । तस्माक्तायाः प्रमवन्तीत्याद्यषंणितं हि भूयोऽपि ॥ २४॥ तस्मास्स्पृतिववनानां श्रुव्यनुसाराखमाणता वाच्या । शरुतिविपरीताथांनामप्रामाण्यं हि कप्लिवाक्यानाम्‌ ॥ २५॥ प्रथमे तन्त्रे चैवं जोमिनिना सुतरितं हि सूत्रकृता) अक्षति विरोधे श्रुत्या स्मृतेः प्रमाणत्वमितरथा नेति ।॥ २६॥ कपिलस्परृतिवचसाभिह मूलं नेवापलम्पते क्वापि। निभ्लेरतेरिह कथं विरोधः समन्वये श्रौत ॥ २७ ॥ ननु कपिटस्मृतिवचसामप्रामाण्यं न शङ्कितुं शक्यम्‌ । यस्माद षिपरसूतं कपिलमितिश्रुतिरिमं हि वणंयति ॥ २८ ॥ यस्य ज्ञानापिजयं श्रतिरियमेवं हि वणंयत्यमटम्‌ । तदचसां हि विरोधे भौतः कथमिह समन्वयो मवति ॥ २९ ॥ इति श्ङ्काऽ्र न कार्या यद्यं कपिल न मन्तनिर्दिष्टः। सगतस्ुतविट यक्तं मगकान्कपिलिो हि मन्धरनिर्दिष्टः॥ ३०॥ सश खलु न सूत्रकर्ता किं न्यस्तेन त्निराक्रियते। न हि शब्दृमात्रसाम्याहइमिटपिताथीः क्वचिच्च सिध्यन्ति ॥३१॥ स्पुत्यनवकाशदोषस्तस्मा दिह नव शङ्कितुं शक्यः । श्रोते समन्वयेऽस्मिन्विरोधशङ्काऽपि दरवर्तिव ५ ३२॥ नन्वीक्षत्यधिकरणे प्रधानवादो हि निरसितः पूर्व॑म्‌ । कथमिह पुनराशङ्का संज तिरेति नेवमाशाङ्कचम्‌ ॥ ३३ ॥ १. सुबह्मण्यविरविता- [२ द्वितीयाध्यायस्य परतण््प्रतिमाः स्युः प्रायेण जना हि वेव्वाक्यार्थम्‌ । निश्वेतुमस्वतन्ताः स्थृतिषु प्रस्यातकतुकस्वेव ॥ ३४ ॥ वहम नादिश्वस्युनास्मद्याख्यानसरणिषु ह्येते । अत इह तरस्पृतिवचसामसारतां वक्तृमयमुपन्यासः ॥ ३५ ॥ इतरेषां चानुपरब्धेः ॥ २ ॥ यानीतराणि सांख्येमहदादीनि प्रथानक्षार्याणि + निर्दिष्टान्येतामि हि लोके वेदै च नोपलम्यन्ते ॥ ३६ ॥ भूतेन्द्रियाणि तावह्लोके वेदे च सुप्रसिद्धानि। तद्विषयस्मृतिरपि या प्रमाणमिति सा हिनो निराक्रियते ॥३५७॥ महदादीनि हि ठोके वेदे न कापि बोपलभ्यन्ते । चष्ठेन्वरियार्थकल्पान्यच् स्मृतिरपि कथं प्रमाणं स्यात्‌ ॥ ६८ ॥ कविदिह तत्परमिषव यन्मा दिपदं हि हर्यते वेदे । तज्चातत्परमिति खलू निरिं ह्यानुमानिङे सूत्रे ॥ ३९ ॥ यदि कायस्य स्मरणं न चत्ममाणं हि कारणस्य स्यात्‌ । तत्कथमिह प्रमाणं तत्र स्मृत्यनवकारादोषः स्यात्‌ ॥ ४०॥ सांरपस्थृतिचाधेऽपि हि तदुक्तगुक्त्यादिबाधनं नेति } नेयं शङ्का कार्या तदृत्तर्ोपवणण्यते यन ॥ ४१ ॥ नन्विह वेदान्तानां समन्वये हि प्रधानवादेन । न मवतु विरेधश्ङ्का योगस्पृत्या तुं सेव जागतिं \॥ ४२॥ इति शङ्कां वारयितुं सोत्कण्ठो बाद्रायणाचार्यः । पर्वोपदिष्टमेव न्यायं त्वत्रापि सम्यगतिरिकशिति ॥ ४६३॥ एतेन योगः प्रत्युक्तः ॥ ३ ॥ यस्मादिह प्रधानं महद्‌ादीस्यपि च वेद्बाह्यानि । नििष्टान्य्रापि हि तस्मायोगोऽपि निरसितो मवति ॥ ४४ नन्वयम तिदेशः किट निरर्थको भाति नात्र फटदेशः। सामान्यन्यायव्वाद्योगः पूर्वेण निरसितो येन ॥ ४५ ॥ नाये दोषो यस्माद्योगोऽसो वेद्वाक्थनिर्दिष्टः । भोतव्यो मन्तव्यस्तथा निदिध्यासितव्य इत्येवम्‌ ॥ ४६ ॥ श्वेताभ्वतरादौ हि रुतं स्थाप्य सममिति प्रथितम्‌ । योगविधानपरं कठ बहुभपश्चं हि वाक्यमुपटण्पम्‌ ॥ ४७॥ प्रथमपादः १ ] माष्याथरतनमाडा । ९५ लिङ्गानि वेदिकान्यपि योगपराणि स्फुटं प्रतीयन्ते । तां योगमित्यधीते मन्त्रे विधामिति प्रसिद्धेऽपि ॥ ४८ ॥ अथ तक्वदृशनस्योपायो योग इति योंगक्षाख्ेऽपि । सम्थग्दशंनक्रारणमाबवाद्योगो हि दशितो मवति ।॥ ४९॥ संप्रतिपन्नार्थत्वाद्योगस्मरृतिरनपवद्नयोग्या स्यात! इत्यभ्याधिक्रा शङ्का निरस्यते सपदि चातिदेशेन ॥ ५०॥ क्वविद्‌पि संप्रतिपत्तौ षिगप्रतिपत्तिः क्वचिद्यतो दृष्टा) अध्याल्मगोचरानुस्षरुतिषु च बहुधा सतीष्वपि ह्यनयोः ॥ ५१ ॥ मुनिना तु सांख्ययोगस्प्त्योर्यलनः कृतो निराकरणे । यस्माच्च साख्ययोगौ पुरुषा्थकराविति प्रसिद्धौ हि ॥ ५२॥ शिरश्च परिगृहीतो लिङ्गेनाऽऽन्नायचोदितिनद्धा । अयमस्तत्कारणमितिमन्त्रे सास्ययोगयोहष्टः ॥ ५३ ॥ श्रतिनिरपेक्षण न तत्सांख्यज्ञानेन योगमाण । निःमयसमयिगम्यत इति हि निराकरणमेदयोभ॑वति ।॥ ५४ ॥ आपमैकत्वज्ञानादन्यन्मोक्षेकसाधनं नेति । स्फुटतरमिह बाधयति श्रृतिरेषा विश्रुता तमेवेति ।॥ ५५ ॥ यस्मात्सांख्या यागा नाऽऽत्मेकसत्वं षवन्ति तेनते । श्रु तिबाद्या इति मत्वा सूजकृतेतन्मतं निरा करियते ॥ ५६ ॥ तत्कारणमि तिभन्त्रे निदिष्टः सांख्ययोगक्षब्दोऽपि । वेपिकमेव ज्ञानं ध्यानं बूते न हि स्मृतिप्रयितम्र ॥ ५७ ॥ येनाऽऽसन्नविरोधो न भवति साख्यैस्तथेव योगैश्च । योऽसौ संप्रतिपन्नो वेदान्तैः सोऽय नो निराक्रियते ॥ ५८ ॥ योऽयमसङ्गो ही तिश्रत्युक्तः पुरुष एव सांख्योक्तः । योगाक्तमथ पारिवाडतिश्रुती रितनिवृत्तिनिष्ठत्वम्‌ ॥ ५९ ॥ तदु मयमिष्यत एव ह्यविरुद्धं येन वेद्वाक्यानाम्‌ । प्रतिवक्तव्यान्येवं तकस्मरणानि यानि चान्यानि॥६०॥ तस्मास्स्मृतिवाक्येरिह विरोधशङ्कावकाञ्चपरिहारात्‌ । बह्मणि वेदान्तानां समन्वयो निरपवाद्‌ इति सिद्धम ॥ ६१ ¦ नन्वन्न स्मरति चनेराक्षेपे परिहतेऽपि पुनरन्यः । तकनिभित्तः सोऽयं विरोध इह दुनिवार एव स्यात्‌ ॥ ६२॥ ९६ सुब्रह्मण्यविरविता- [ २ द्वितीयाध्यायस्य धर्म इवाऽऽम्नायोऽसावनपेक्षोऽतरेति नेवमाशङ्क्यम्‌ । धर्मस्यासिद्धत्वात्छ च न हि मानान्तराणि संस्पृशति ॥ ६१ ॥ बह्म च सिद्ध यस्मान्मानान्तरवेद्यमावमुपयाति । इत्याम्नायसमन्वय मिह पृनराक्षिपति तकंसाधनतः ॥ ६४ ॥ न विलक्षणत्वादस्य तथाववं च शब्दात्‌॥ ४ ॥ दुष्टानुसारतोऽसावदृष्टम्थं समपयन्ती या । युक्तर्दि संनिकृष्टा श्रुतिरनुमूतेस्तु विग्रकर्टेव ॥ ६५ ॥ अनुमूत्यवसानं यद्वह्यज्ञान हि मोक्षफलकं स्थात्‌ । भवति तदेवाविद्यानिवतकं न हि परोक्षविज्ञानम्‌ ॥ ६६ ॥ द्र नस्ाधनमेतन्मननं भवणातिरिक्तमुपदिशाति। श्रोतव्य इति श्रु तिरप्यावयकता हि तन तकंस्य ॥ ६७॥ तस्मात्तक विरोधान्न बह्मप्रकृतिकं हि जगदेतत्‌ । यस्माद्‌ चेतनं तच्ुखदुःखाङुलमश्ुद्धमा माति ॥ ६८ ॥ जह्य त्वानन्द्‌ घनं शुद्धं च स्वप्रकाश चिन्माच्रम्‌ । प्रकृतिविकारात्मकता विरूपयोः कथमियं मवति ॥ ६९ ॥ न हि रुचकादि विकारा भृदुपादाना मवन्ति लोकेऽस्मिन्‌ । ये च शरावाद्या अपिन सुवर्णप्रकृतिका हि हश्यन्ते ॥ ७० ॥ यस्माज गादिद्मसिलं सुखढू खान्वितमचेतनं तस्मात्‌ । खदःखाकठितस्य ह्य चेतनस्यैव काय॑मिह मवति ॥ ७१ ॥ जगदिदमचेतनं सस्स्यादुपकरणं हि चेतनस्येतत्‌ । न हि सत्युमयोरुपकृ तिरिह कस्यचित्केन विद्धवति॥ ७२॥ लोके न हि प्रदीपावन्योन्यस्योपकरणतामेतः । उपकरतिरिह चेतनयोरन्योन्यं स्वामिभत्ययोयंदरत्‌ ॥ ७३ ॥ कार्यं करणं देतनमष्युपकरणं हि मोक्तुरिति चेन्न। न हि लोके केवलयोश्रेतनयोरुपकृतिः क्वविद्टष्टा ॥ ५४ ॥ स्यात्स्वामिमृत्ययोरप्यचेतनांश्स्य वचेतनोपकरृतिः। बुद्धचाद्यचेतनांशे मवति हि तद्र चेतनोपकरतिः ॥ ७५॥ पुरुषाश्चाकतांरो निरतिङ्ञायाश्चेतना विनिर्दिशः। तस्मान्नेतेषामिह परस्परं चोपकारिता मवति ॥ ७६ ॥ न बह्मप्रकृतिक मिह जगदेतत्तद्विटक्षणं येन । म्रत्पाषाणनामरपि चैतन्यं स्याद्यदा तदैवं स्यात्‌ ॥ ७७॥ भरषमपादः १ } माष्यार्थरत्नमा्ठा 1 ९७ ननु सुप्तमूछताद्‌। चेतन्यं सदपि मवति न ष्यक्तम। तद्न्प्रहारिकाना चेतन्यं नो विभा्यत सदपि ॥ ७८॥ चेतनव्िलक्षणत्वं जगतः कथमिति हि नेवमाशङस्यम्‌ । एवमपि चास्य जगतो विलक्षणत्वं हि दुमिवारमिति ॥ ७९ ॥ बह्म च शुद्धं जगदिदमश्युद्धमपदिश्यत हि शाघ्रेषु । इति शुद्धचष्चद्धिलक्षण चिलक्षणवत्वं तु जगति दुवांरम्‌ ॥ ८० ॥ तस्मादचेतनस्य हि कार्य जगद्तद्खिलमपि वाच्यम्‌ । तदिहाचेतनमेतसधानमनुरूपकर (रणं जगतः ॥ ८१ ॥ चेतन विलक्षणत्व जगतः कथयति हि ब्द एवायम्‌ । सञ्च त्यच्च निरुक्तं तथ।ऽनिरुक्तं च भवति विज्ञानम्‌ ॥ ८२॥ तद्रदविज्ञानभिति वृते चेतनविलक्षणन्वं हि। तस्माद चेतनं स्याजगन्न हि बह्म जगदुपादानम्‌ ॥ ८३ ॥ ननु चेतनत्वमपि किल यृदादिकना तथेद्दियाणां च। धयत एव हि मन्त्रे मद्जवीदितिषतेह वाचमिति ॥ <८४॥ अभिमानिन्यपदेशस्तु विशे- षानुगतिश्याम्‌ ॥ ५ ॥ प्रकृताश्ञङ्कां निरसितुमयं तुशब्दो हि सू्रनिर्दिष्टः नहि खलु मृद्त्रवीदित्यनया श्रुत्या मुदार्कानां स्यात्‌ ॥<त्‌ चेतनता ह्यभिमानिन्यपदेशोऽसौ न मूतमा्रस्य। वागाद्यभिमानिन्यो ह्यभिमानिन्यो पदा दिक्ानां याः ॥ ८६ ॥ तास्तु खट चेतनाः स्युर्यपदिश्यन्ते हि वदुनकरृष्येषु । यस्माद्धोक्तणामपि तथेव भूतेन्दियादिकानां च ॥ ८७ ॥ ष्ेतनताचेतनतापविमागोऽयं हि पूवमुपदिष्टः स्वस्य चेतनत्वे प्रविभागऽयं हे रपपादः स्यात्‌ ॥ ८८ ॥ कौषीतङिवाक्ये किल दुष्टो यः प्राणवाक्यसंवाद्‌ः। तन्न च कारणशङ्ा निवतिता देवतादिब्देन ।॥ ८९ ॥ सर्वत्र देवताः खल्नभिमानिन्यस्तथेव चानुगताः। मन्तरार्थवाद्वाक्णेष्ववगम्यन्ते तथेतिहासादौ ॥ ९० ॥ अभिर्वागितिमन्बः करणानुगतां हि देवता बुते। अभिमानिन्यपदेक्षं तेह भाण इति श्रतिषेक्ति॥ ५१ ॥ तत्तेज रेक्षतेति श्रुतिरपि सद्ूपदेवताया हि । स्वबिकारानुगताया रक्षा ष्यपरिरियते न जान्यस्व \ ९२॥ १३ ९८ सुब्रह्मण्य विराचेता- [ २ हितीयाष्यायस्य- यस्माद्वह्म विलक्षण मिदं जगद्‌तुयते हि छोकेऽस्मिन्‌ । तत्पकूतिकमिंह न स्यादित्याशङ्कां निराकरोति मुनिः ॥ ९१॥ दश्यते तु ॥ ६॥ अचर तुक्षष्दो योऽसावाक्षेपं निरसितुं प्रवृत्ता हि । ब्रह्मविलक्षणमेतजगन्न तत्पक्रतिकं भवेदिति ह ॥ ९४ ॥ यदिदं दूषणमुक्तं तदत्र पक्षे पवं न शिदधाति। अत्र च विलक्षणत्वं यक्किविद्राऽथ सर्वतोषा स्यात्‌ ॥१५॥ किंचिद्रेलक्षण्पं प्रतिकूलं प्रक्र तिविक्रतिमावे चेत्‌ । पुरुषशशरीरादिह किल कशनखानां कथं भवेजन्म ॥ ९६ ॥ इहु चतनं प्रसिद्धं पुरुषशरीर ह्यपेतनान्येव । केशनखाङीनि ततस्तत्प्रकरत्किता कथ हि तेषां स्यात्‌ ॥९७॥ तद्वच वृध्िकानागुत्पत्तिरभवति गोमयाद्भ्यः। ते चेतनाः प्रसिद्धा अचतनान्येव गोमयादीनि।॥ ९८ ॥ ननु [च शरीरमचेतनमचेतनान्यव गोमयादुौनि। न विखक्षणता तषामतो मवेलकरृतिरिकरतिभावा हि॥ ९९ ॥ तदच तश्विकानां गात्ताणि मवन्त्यचेतनान्यव । गोमयक्रायांयि यतोन विरोधः प्रकरृतिविक्रातमावेस्यात्‌॥{००॥ इति चद्रिलक्षणत्वं तथाजपि दुवरमेतयार्भवति। एकं हि वेतनस्याघष्ठान स्यात्तथा न चान्यत्स्यात्‌ ॥ १०१ ॥ इति खल वैलक्षण्यं परिहर्तुं नत्र फेन विच्छ्यम्‌ । वैलक्षण्ये च कथ तयो मेखकर(िविक्रतिमावोऽपि ॥ १०२॥ सर्घात्मना हि तचेदेटक्षण्थं हि बाधक प्रकृते । .नेतजगति यतोऽयं सत्ताङ्पश्च धर्म उमयत्र ॥ १०३ ॥ चेतन्यानन्वितमिति जगन्न चतन।वकार इति चन्न । चेतनकारणवादे हष्टान्तो नात्र विद्यते कश्चित्‌ ॥ १०४ ॥ सवस्य जनिमतः किल जगतः प्रकृति चेतनं तत्र । दुष्टान्तमन्तरेण ह्ययमाक्षिपो न शङ्कितुं शक्थः ॥ १०५ ॥ पक्षातिरिक्त एव हि दृष्टान्तः नेव पक्षकुक्षिस्थः । का्णगुणसंक्रमण का | सर्वत्र दुष्टमि 1 मव्वा॥ १०६॥ वेतन्यं कयं स्यादिति $ ङ्‌ राऽप्यत्र नेव कर्तव्या। अण्वादिकारणत्वे दोषोऽयं दुनिवार एव स्यात्‌ ॥ १०७५ भवमपादः १] भाष्यार्थरलनमाला । ९९ तत्र च योऽघो न्यायः स एव वाच्नापि निर्णये हेतुः । खेतनकायत्वे स्याजगतश्चेतन्वमिति तु नाऽऽशङ्क्पम्‌ ॥ १०८ ॥ न विमाभ्यते कदु चत्स्वगता धर्मां हि सुतर्मू्ठितयोः । लद्दिहापि स्यादिति दोषो नं बह्मक्रारणत्वे स्थात्‌ ॥ १०९ ॥ यदपि च वलक्षण्यं जगत्यश्ुद्धत्वधर्मयोगेण । अविमावितत्वमृलकमखिलं स्यान्नैव वस्तुवृत्तमपि ॥ ११० ॥ चेतनक्रारणतायामेतदूधकमुदाहतं न भवत्‌ । श्चतिरपि तदैक्षतेति प्रथयति सत्यादिलक्षणं बह्म ॥ १११ ॥ जगतः कारणमिति खल्वस्य च सवा स्मकत्वमुपदिकाति । या खलु मननं भरवणव्यतिररेण श्रतिः प्रदरयति ॥ ११२॥ तक विर्यकतायां समानमिति हि प्रपञ्चितं नेतत । यत॒ इह केषटतर्को न मवति कस्यापि निर्णय हेतुः ॥ ११२ ॥ नैषा तकंणेतिश्रुतिरिममथं प्रदुशंयत्येवम्‌ । जगतः कारणविषया मतिहिं तर्केण नापनेया स्पात्‌ ॥ ११४ ॥ शुत्युपदिष्ठा सेयं यथोक्तविज्ञानसाधन हेतुः । श्ुतिबलविरहे कोवा तरण हि केवलेन निर्णतुम्‌ ॥ ११५॥ प्रमवतिकोषा वक्तं कुत आजाता कुतश्च सृष्टिरियम्‌। सृषटर्षाचीना देवा नैवास्य निणय शरुश्षलाः ५ ११६ ॥ अप्य जगतो योऽसावध्यक्षः सत्यलोकनिलथोऽपि । वेदन वा वेदेति प्रथयति दुर्बोधद्पतामस्य ॥ ११७ ॥ तस्माच्छरत्यमिगम्ये तकविरोधः पदं न विद्धाति। भुतिश्षतगेये तस्मिन्मननं भरवणाङ्गमेव निरद्ुम्‌ ॥ ११८ ॥ दष्टध्यः भरोतव्यो मन्तव्य इतिश्चुतिः प्रवृत्तेयम्‌ । श्च तिनिदिष्टेऽपि मवे्तस्यासं मावितत्वशङ्काऽपि ॥ ११९ ॥ तामपनेतुं हयेषा श्रतार्थसं मावितस्व विज्ञाने । मनने परमं साधनमुपदिकशति न हि स्वतन््रमानमिति॥ १२०५ भुत्यनुगुणं हि तचेधथोक्तविज्ञानसाधनं मवति । प्रतिकूलं मननं यत्तदुप्रमाणं हि तेन न विरोधः ॥ १२१ ॥ सूत्रकृदिममेवार्थ प्रवक्ति तकाप्रति्ठितस्वेन । सिद्धं हि वस्तु रोके हृष्टं मानान्तरामिगम्पयमिति ॥ १२२॥ (4 1 । सुबह्मण्यविरचिता- [ २ द्ितीयाण्यायस्येः तद्ुद्रह्यापीति हि दूषणमेतन्न बेह संमवति। बरह्मतु ययि सिद्धं तथाऽपि मानान्तरं न संस्पृशति ॥ १२२॥ रूपावियोगरहितं बह्म यतो मवति नेन्दियग्रद्यम्‌ । नेवानुमानगम्यं लिङ्गामावाक्किमन्यदिह मानम्‌ । १२४॥ तस्माच्छरत्यमिगम्ये तकंविरोधः स्पृतेविरोधो वा) अह्मणि पदमाधातुं न शक्नुयात्तेन कोऽपि न विरोधः ॥ १२५ ॥ बह्मणि परमानन्दे न बाधक श्रुतिखमन्वये किमपि। बह्म यदि कारणं स्यात्परागुत्पत्तेस्तदात्मना सत्वम्‌ ॥ १२६ ॥ कार्यस्य वाच्यमेतन्न च खलु युक्तं विरुद्धङूपेण । पदि च प्रधानमेतज्नगतो जन्मादिकारणं मवति ॥ १२७॥ भरागत्पत्तेः सत्व तदात्मना जगति युक्तमिति चेन्न । असदिति चेन्न प्रतिषधमत्रतात्‌ ॥ ७ ॥ ननु यदि चेतनमेकं जगतो जन्मादिकारणं यस्मात्‌ । शब्वादिमिच्च कार्यं स्थूलं परिहहयते हि जगदसिलम्‌ ॥ १२८ ॥ ब्रह्म च तदिपरीतं कारणमुपवण्यंते तदेवं स्यात्‌ । असदेव कारय॑मेतत्मागुत्पत्तारेति प्रसज्यत ॥ १२९ ॥ सत्कार्यवादिनस्ते तदृनि्ं स्यादतीह नाऽऽङाङ्क्म्‌ । प्रतिषेधमात्रमेतञ्नास्य प्रातियेभ्यमास्ति क्रिविद्पि॥ १३० ॥ सत्वं प्रागुत्पत्तेः प्रतिपदं नैव हाक्नुादेषः यत उत्पत्तः प्रागपि कारणषूपेण सत्खमस्य स्यात्‌ ॥ १३१ ॥ हित्वा कारणसत्ता प्रागुटपत्तेस्तथैव चेदानीम्‌ । कयस्य नेव हं स्वं भरातेपद्यते हि तच्च कथम्‌ ॥ १३२ ॥ अपीतौ तद्रससङ्गादप्तमञ्जतम्‌ ॥ < ॥ चेतनकारणतायां दुपोऽयं दुर्निवार एव ननु) स्थितिसमये जगदेतस्स्थूलमयु द्रं च हर्यते लोके ॥ १३३ ॥ अप्यकाले तदिदं कारणरूप प्रपद्य सकलमपि । शद्ध कारणरूपं स्वीयाश्यु द्धचादिधभनिवहिन ॥ १३४ ॥ छ।द दूषयेदिति दूषणमेतच्च दुर्मिवारं हि। अविमागमुपगतानां मोक्तृणामपि परेण पुरूपेण ॥ १३५ ॥ पुनरत्पस्तो तेषां मोक्तृ'वमागोऽपि दुलंमो मवति । अप्तति इ नेयामर स्याद्धःक्ूवेसागस्तदुा हि एुक्तानाम्‌१२६॥ अपमभाद्‌ः १ ] माप्यार्थरत्नमाला । १०१ पुनरुत्पत्तिरपि स्यादिष्येतद्‌ दूषणं हि इर्बारम्‌ । यदि चेद्प्ययङाठे परेण कार्यं विमक्तमेव स्यात्‌ ॥ १३७ ॥ स्थितिसमयाद्विशेषाद्प्यय एवास्य दंभो भवति । अपृथग््यवहारे स्यादप्ययवातां हि कार्यकारमयोः ५॥ १६८ ॥ यद्यविमक्त यदिवा विभक्तमेवेह कारणे कार्यम्‌ । अष्ययसमये सोऽयं दुर्वारो दोष एष इति चेन्न ॥ १३९ ५ न तु रष्टान्तंभावात्‌ ॥ ९ ॥ नायं दोषः प्रसरति जगतो जन्मादिकारणे तस्मिन्‌ । अविमक्तमेव कायं बह्मणि जन्मादिकारणे मवति ॥ १४० ॥ अप्थयसमये तत्र [च] दृष्टान्तो दोषमेनमपनुदति । मृलक्ृतिका विकारा घटकरकाद्याः स्थितिग्यतिक्रान्तौ ॥१४१॥ तामपियन्तोऽपि चते न संसुजन्त्यात्मधमंलेशोन । रुचकाद्यः सुवर्णं न संस्नजन्त्यप्यये स्वधर्मेण ॥ १४२ ॥ पथ्वीविकारमूतो मूतयामश्चतुक्षिधो योऽत । उच्चावचप्रमेदोऽप्यप्ययकराठे न चाऽऽत्मघर्पेण ॥ १४३ ॥ यद्रतपधिरवामितां न दूषयति तद्वदेव चेहापि । बह्यणि विद्ृद्धरूपे न दोपससर्गलेशशङ्काऽपि ॥ १४४ ॥ त्वत्पक्षस्राघने किल हष्टान्तो नोपलभ्यत कोऽपि । दूषणमपि यञ्चैतस्तदल्पमेवोपदिते मवता ॥ १४५ ॥ स्थितिसमयसुलममपि यत्तप्थये दशितं यतो मवता। खेतनकारणकादे तस्मात्तं न दूवणं किमपि ।। १४६ ॥ अविमागमुपगतानादपि मोक्तृणा परेण चापीतो । शक्त्यवशेषादेव च मोकतुवमागः पुनः भवर्तेत ॥ १४७ ॥ स्वपक्चदोषाच ॥ १० ॥ योऽसो दोषः सोऽयं प्रधानवदिऽपि तुल्य एव स्पात्‌ । शाश्द्‌ दिमिच्च कायं प्रधानमेतच्च तद्विहीनं हि! १४८ ॥ स्थूलं सकलं कार्यं प्रधानमेतद्धिटक्षणं तस्मात्‌ 1 यदि च विटक्षणयोरिह नेव स्यात्पकतिविकरृतिमाबोऽवम्‌॥ १४९॥ न स्यातधानजगतोस्तव चायं प्रकृतिविकरृतिमाशोऽपि । जगतः प्रागुत्पत्तेरसत्वमपि दुर्भिवारमेव स्यात्‌ ॥ १५०५ १०२ द्रह्मण्यविरचिता- [२ द्वितीयाष्यायत्य- अव्ययक्ालेऽपि तथा कारणमेतञ्च क्यधर्मण । संसृज्येत तथव हि मोक्तुविमागोऽपि दृलंमो माति ॥ १५१ ॥ शक्तानां च तथेश्र हि पुनरुत्यतिस्तु दुर्मिवारिव । यदि केचिःप्ययेऽपि हि विमक्तरूपा परं प्रधानेन । १.२॥ तेषां कथं प्रधानं कारणमेषां प्रधानक।यत्वम्‌ । यस्माददूषणमेतज्ञृल्यमतो नेह बाधकं मवति ॥ १५३ ॥ तकापरतिष्ठानादप्यन्यथाऽनुमेयमिति चदेवमप्यविमोक्षपरसङ्गः ॥ ११ ॥ इत्यागमगम्येऽरथे तकंविरोधो हि नेवमाश्षङ्क्यः। यस्मानिरागमास्ते पुरुषोसेक्षानिबन्धना एव ॥ १५४ ॥ पुरुषमतिवेरूप्याद्यतो मवन्त्यप्रतिष्ठितास्तक्रौः । उतमक्षिताश्च निपुणं कुश्लेरनुमातुभिश्च ये तर्काः ॥ १५५ ॥ अन्येरभियुक्ततरेराभास्यन्ते दिते च सर्वेऽपि। अथ सुप्रसिद्धकीर्तेः कपिलस्य स्यादरतिष्ठितस्तर्कः ॥ १५६ ॥ इति नाच शङ्कनीयं प्रसिद्धमहमो मवन्ति तीवकराः। बहवः कणमुक्यमुखा विप्रतिपत्तिश्च द्यते तेषाम्‌ ॥ १५७ ॥ तकंबिद्‌ामप्येषा कपिलः सर्वात्तमो हि मवतीति। कणमक्ममुखेरेतेः कपिलोऽयं नेव परिग्रदीतोऽस्ति ॥ १५८ ॥ अथ वयमन्यथेव ह्यनुषास्यामो यथान दापोऽयम्‌ । नैव हि वक्तु शक्यं तकः सकलः प्रतिष्ठिता नेति " १५९ ॥ अ्थामास्तनिरासद्रारा श्रुत्यथनिणेये सोऽयम्‌ । तकः कारणमिति हि श्रतिः परदश्ंयति मननसाहाय्पम्‌ ॥ १६० ॥ तक्॑बलादेव यतः सुखतबन्धे च दु.खपरिहारे । लोकः प्रवरतेतेऽपावती तस्लाम्यादनागते तस्मिन्‌ ॥ १६१ ॥ तस्मात्साषद्यमिमं तङ हित्वा य एष निरवद्यः । तकः संभरवणीयो मवतीत्याज्ञाऽच नेव कर्तव्या ॥ १६२ ॥ क्वचिष्ुपि विषये तक्षः प्रतिष्ठितः स्यात्तथाऽपि न विमोक्षः । वागाद्यगम्पमेतद्कह्य यतो दकशशेयन्ति वेदान्ताः ॥ १६३ ॥ तत्र च तकः सोऽय निरागमो हि प्रतिष्ठितो नेति। तस्माद्ागमवरातस्तदुवुगुणस्पतिववःसहायेन ॥ १६४ ॥ प्रथमपादः १ ] माष्याथरतनमाटा । १०३ चेतनमहयरूपं बह्येवेतस्य कारणं सिद्धम्‌ । अन्यच्छरतिविपरीत प्रघानमेतस्य कारणं नेति ॥ १६५ ॥ बरह्मणि वेदान्तानां समन्वये नेव बाधक किमपि। नान्वह समन्वयेऽस्मन्पुनविरोधो हि दुनिवारः स्यात्‌ ॥ १९६६ ॥ कपिलस्मरतिवचनेरिह विरोधशङ्कातु परिता पूर्वम्‌ । दरव्यं न विभुपरक्रतिकभिति योऽसौ कणभरुगमिमतस्तरकः ॥१६५७॥ संप्रति तेन विरोधो दुवारः श्रुतिममन्वय भवति। कपिलस्तरे कुशलः कणभक्तस्माद्‌तीव दुश्षलः स्यात्‌ ॥ १६८॥ कणमुक्तकंविरोधाच्छरपिव चसामिह समन्वयोऽसिद्धः। इति शङ्काम तिदेश्षावृषनेतु राचतमेतद्‌ धिकरणम्‌ ॥ {६९ ॥ एतेन शिष्टापरिग्रहा अपि व्यास्याताः ॥ १२॥ शिष्टपरिग्हविधुराये वे शिष्टा[ परिग्रहा ]स्तेस्युः। अतिदेशेन निरस्तास्ते खल्वण्व। दिवादुमुरूवा ये ॥ १५४० ॥ योऽसौ प्रधानवादः प्रव्यासश्नो हि वेद्व।द्स्य। शिष्टश्च परिगृहीतः धृतिलिङ्गेनो पदर हितस्तदवत ॥ १७१ ॥ अणुकारणतावादो नायं कस्यापि संमतो मवति। शिष्टेन परिगरहीतस्तस्माद्‌जात्यनादृरो ऽभिहितः ॥ १५२ ॥ तस्थ निराकरणेऽपि च तुल्यं साघनमिहोपदष्टं हि । अतिगम्मीरं चेतद्भह्माऽऽगममात्रसमपिगम्यं स्यात्‌ ।॥ १७३ ॥ तक नव गाह्यत्व त~व तकाप्रतिष्ितत्वम पि । अपि चान्यथानुमनेऽप्यविमोक्षः सक्ृलमेतदिह तुल्यम्‌ ॥१७५॥ ननु यदि जगदखिलमपि बह्मप्रङ्ृतिकमितीष्यत भवता । बह्माद्वितीयशूपं कायं सकलं हि भिन्नरूपं हि ॥ {५७५ ॥ क्रारणवलक्षण्यःदवैलक्षण्यं हि हश्यते कार्ये । मृत्न्तुमेदतः स्पादूवटपटयामिन्नरूपता हृष्टा "। १७६ ॥ बह्मण्यप्रत्यक्ष श्चुतिः प्रमाणं न चान्पदिष्युक्तम्‌ । अचर पुनः प्रत्यक्षे जगति विरुद्धाथरूपताऽनुविता ॥ १५७ ॥ इह मोक्तभोग्ययोयः प्रत्यक्षे चोपलभ्यते मेदः । बह्मपरकतिकतायां तस्थ च बाधो मवत्स चायुक्तः ॥ १५८ ॥ आदित्यो यूप इतिश्रतिय्था गीणमथमाचषे । तद्वरप्ञ्च त्यचेव्येवंमूला श्रुतिश्च गोणपरा । १७९ ॥ १०४ घुबह्यण्यविरविता- [ २ द्वितीयाध्यायस्य तस्पाज्गदखिटमपि प्रधानक्ारणकमुषितमाध्रयितुम्‌ । इति ङ्का मपनेतुं मुनिना रितं ततद्‌ पिकरणम्‌ ॥ १८० ॥ भोक्ापततेरमिभागश्वत्स्याल्टोकवत्‌ ॥ १३ ॥ बरह्म यदि चाद्वितीयं कारणमुपदिहषते हि वेदान्तः । मोक्ता हि मोग्यमाव मार्यं वा मोक्तुमावमुपगच्छेत्‌ ॥ १८१ ॥ न हि करणविशेषे कार्यविशेषो हि दधते क्वापि । मोक्त्रपत्तौ सस्वामविमागो दुर्मिवार एव तयोः ॥ १८२॥ जति खलु मोकतृमोग्यौ विभक्तरूपेण सुपरसिद्धौ हि । अपुवितभिद्माभ्रवितुं प्रमाणसिद्धाथवाधनं श्रुत्या ॥ १८३ ॥ इतिचेच्नैवं यस्माह्टोकवदेवात्र निर्णयो मवति । म॒त्पकरतिका विकारा घटकरकाद्याः परस्परं भिन्नाः ॥ १८४ ॥ मुत्ल्वेकाकारा प्रक्रतिविकारत्वमच्र वष्ट हि । वोच्यादयो विकाराः समुद्रमूलाः परस्परं भिन्नाः ॥ १८५ ॥ तेषां कारणमुतः समुद एकोऽद्वितीय आमाति। रुचकादयो विकाराः सुवर्णभूलास्तयेव श्यन्ते ॥ १८६ ॥ एकस्वरूपमेव हि सुवर्णमाभाति तद्रदेवेह । शब्दादयो हि भोग्या मोक्ता चाऽऽविद्यकश्च संघातः ॥ १८७ ॥ अहाविकाराः सन्तो मजन्ति मेदं परस्परं स्वै । मेदः प्रमाणसिद्धो वीच्यादिषु हर्यते यथा लोके ॥ १८८ ॥ त द्धोक्त्रादिष्विपि भेदे नैवास्ति बाधकं क्रिमपि। तस्मात्पक्रृतचमद्‌ दकारमद्‌ इति नायमक्रान्तः॥ १८५ 1 वीच्यादिकायजाते यद्यं नियमो हि मङ्गमापन्नः। तस्माच्छत्वनुसाराद्रह्मपक्तिक मिदं हि जगद्खिटम्‌ ॥ १९० ॥ बह्ममि कारण हये भरत्यन्तस्रमन्वयोऽपि निरवद्यः बह्यप्रकरतिकताथां योऽसो दोपः प्रदुकितः एवम्‌ ॥ १९१ ॥ सच परिहृतो हि दोषः परिणामप्रक्तियां समाटमभ्ब्य । यदिदं दूषणमुक्तं विवत॑वादावलम्बनेन पुनः ॥ {९२॥ तदिदं दुषणमखिलं निमूंलयितुं कृतप्रयत्नेन । इह खल्वाहतमनसा मुनिना रचितं तदेतदधिकरणम्‌ ॥ १९३ ॥ तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ १४ ॥ ष्यवहारावसरे किट जगत्समथं विमक्तमामाति। . परमार्थतो हि सकलं कारणरूपं सकार्यमन्यदिह ॥ १९४ ॥ प्रथमपादः ९. ] माध्या्रल्नमाल्‌ । १०५ यस्माद्नन्यतेष हि विभृष्टोर्भवति कार्यकरणयोः । कारणसत्तां हित्वा कार्यसत्ं तयोरनन्यत्वम्‌ ॥ १९५ ॥ शद्‌ षरयोरिह लोके मृद्नन्यत्वं तदेहशं हष्टम्‌ । सर्वत्र कार्यज।ते ह्यनन्यता मवति कारणेनेवम्‌ ॥ १९६ ॥ आरम्मणश्ञब्दरायेस्तमेतमर्थं श्चतिः प्रदर्शयति । येनाश्र॒तमित्यादावेकन्ञानेन सर्वविज्ञानम्‌ ॥ १९७ ॥ निरदिश्य तत्र चायं दृष्टान्तो हि प्रदङ्ितः श्रुत्या । सपिपिण्डेनेकेन च प्ृन्मयमाखिलं यथेव विज्ञातम्‌ ॥ १९८ ॥ यस्माद्राचारम्भणमेष विकारा हि नामधेयमिति । चटकरकादिविकारो वाचेवाऽऽएभ्यते हि केवलया ॥ १९२ ॥ परमार्थतो विमर्ष न विक्रारो नाम कथिद्न्याऽस्ति। अनृतात्मको विकारो नामेव हि श्ृ्तिकेव सत्यमिति ॥ २०० ॥ तेजोबन्नेषु तथा चीणि हि रूपाणि सत्यमिति चोक्तम्‌ । दुष्टान्तोऽयं बह्मण उक्ता्थसमर्थनाय निर्दिष्टः ॥ २०१॥ जह्यपक्र तिकमेतत्तद्य तिरेकेण नास्ति चेतदिति 1 प्रख्याप्य सत्यमेकं बह्येवेतिश्र॒तिः प्रदुक्षंयति ॥ २०२॥ सूत्रे चाऽऽदिग्रहणाच्छरत्यन्तरमभेतदास्पभिव्येवम्‌ । मानमिति सूचितं स्यात्तद्नन्यतवे यथोपदिषटारथे ॥ २०३ ॥ दुष्टानतेरेतैरिष्ट मवेद्नेकात्मकत्वमस्येति । नवाऽऽशङ्ं यस्मात्कारणमाचस्य सत्यता कथिता ॥ २०४ ॥ तस्करदरषटान्तोऽयं विकारजातः स चानरुनत्वं हि। प्रथयति न चेरदूव तदुपन्यासो हि विफल एष स्यात्‌ ॥ २०५ ॥ दृष्टान्ते चैतस्मिन्बन्धन मिह तस्करे विनिर्दिष्टम्‌ । अन्रृताभिसंपियोगात्तथेव दार्टान्तिॐऽपि वक्तव्यम्‌ ॥ २०६ ॥ परक्रतिबिकारौ सत्यौ स्यातां को वाऽ्नृताभिसंधिः स्यात्‌ । तस्मादनूतं कार्य सन्त स्यात्कारणं परं बह्म ॥ २०७.॥ इति खल्वङ्गीका्थं दृष्टान्तोऽधं तङ्ाऽनुक्रलः स्थात्‌ । बह्म ननु निर्विशेषं सविशेषं च द्विरूपमुपदिष्टम्‌ ॥ २०८ ॥ प्रथयन्ति निर्विशेषं ह्यशब्दमित्यादिषाक्यजालानि। सविशेषभुपदिशन्ति श्रुतिव चनान्थपि च सर्वकर्मेति ॥ २०९ ॥ एकत्वं नानात्वं बरह्मणि सत्य तदेतदुभयमपि । उपयुज्यते तु कर्मणि ननल्वेनेस्य यञ्च पिज्ञानम्‌ ॥,२१० ५४ 1। १५६ चुव्रह्मण्यविरषिता- { २ द्वितीयाध्यायस्य एकत्वेन च सत्यज्ञानं मोक्षेकफठमिति न्याय्यम्‌ । तस्मात्तदिदमयुक्तं कारणमाचरस्य सत्यताकथनम्‌ ॥ २११ ॥ हतिचेन्मवं राङुष्यं बह्म यतो निर्विशेषरूपमिति । यस्मिन्साणीतिश्चुतिः प्रदर्शयति नह नानेति ॥ २१२॥ ननु यदि चेवं चेत्स्यात्सविश्ेषनिरूपणं वृथेव स्यात्‌ । शुतिवाक्यद््ितस्य हि वय्यं नेव दश्यते क्वापि ॥ २१३॥ इ तिचेन्मेवं यस्मात्सविरोषमुपासनाथमुपदिष्टम । तस्य च परिणामित्वं जगदाकारेण वर्णितं यदपि ॥ २१४ ॥ तदपीह निर्विज्ेषप्रतिपच्यर्थं श्रुतिः प्रदर्शयति । अन्येन सोम्य ्ुङ्गनेतिश्रतिरेतमर्थमाचष्टे ॥ २१५ ॥ व्यवहारावस्थायां परात्मनो मवति चेशितुत्वमपि। तचरेकितव्यमावो जगतः सर्वस्य वण्यते जाखर ॥ २१६ ॥ तत्रोपास्योपास्कमावोऽसावीक्ञजीवयोमवति । घोधयितुमेतमर्ं लोकवदित्याह सूत्रकारोऽयम्‌ ॥ २१७ ॥ परमाथविस्थायां न चशितव्य न वाऽपि चोपास्यम्‌। कवलखूपो ह्यासा विमाति नान्यत्ततोऽस्ति किचिद्पि॥ २१८ ॥ श्रुतिरेषा बोधयति हि यस्मिन्सर्वाणि नेह नानेति । दकशषयितूमेतमर्थं तद्नन्यत्व हि सूवितं मुनिना ॥ २१९ ॥ ननु चेत्छकलं कार्यं विकारभूतं तथाऽनतं ताह । छोकब्यत्रहारोऽयं विच्छियेताध्यव स्थितत्वेन ॥ २२० ॥ व्यवहारः सकल्ोऽयं प्रमाणमूलः प्रमातृमूलश्च । सर्वस्य चानृतस्वे न च प्रमातान हि प्रमाणं वा॥ २२१॥ उयवहारस्तदमावे कथं हि लोकप्रवर्तनहेतुः । गाख्ीयो विधिरूपो ज्योतिषटोमादिगो चरो योऽसौ ॥ २२२ ॥ पतिषेधश्रापि तथा विच्छिदयेताप्रमाणकत्वेन । 7जेण चान्ुतेन प्रतिपाद्य यदपि चाऽऽत्मतचमपि ॥ २२३ ॥ गख कथं सत्यं स्यादित्याशङ्काऽत्र नेव कर्तव्या । आत्ावचो धतः प्राग्जगदाखलं सत्यद्पमामाति ॥ २२४॥ तहुपाशित्य च सकलः प्रमापरमातूपमाण विषयोऽसौ । व्यबहारश्च तथेव व्यवस्थितार्थो न चान्यथा मवति ॥ २२५ ॥ रधमपाद्‌ः १ 3 माष्वार्थरलनमाा । १५ स्वप्रभ्यवहारः प्राग्यथा प्रबोधान्न बाध्यते तद्रत्‌ । स्वप्नेन चानतेन हि श्युमस्य लामो यथा मवेद्ोके ॥ २२६ ॥ अनरृतेन चाऽऽसलामस्तथा भवत्येव मोक्षङशाखेण । भागे चोपटब्धैः ॥ १५ ॥ एतस्माद्‌ पि हेतोरनन्यतां मवति कायकारणयोः \। २२७ ॥ यस्माक्तारणमावे हृष्टा कार्यस्य नियतमुपलय्धिः । सत्यां मृदि करकादिः सति च सुवर्णे तथेव रुचक।दिः । २२८५ उपलभ्यते हि तस्मादनन्यता मवति कायकारणयो, । नेवान्यस्य चं भावे न ह्यन्यस्योपलग्धिरिह हृष्टा ॥ २२९ ॥ न ह्यश्वो गोरन्यो गोमापि चोपलभ्यते ह्यश्वः । एवं कुटालमवे घटोपटम्धिश्च नैव हृष्टा हि ॥ २३० ॥ सत्यपि निभित्तनेमित्तिकमभावे न हि तयोरयं नियमः । यद्यं नियमो हो यत्र स्यासकरतिविकरतिमावोऽयम्‌ ॥ २३१ ॥ नम्बन्यस्य च मवेन द्यन्यस्योपठ ग्धिरिति न स्यात्‌ । धूमश्चनेरन्यः स चाभिमावेऽपि नियतमुपलम्धः ॥ २३२ ॥ नियतोपटन्धियोगाद्नन्यता स्यादितीह न हि नियमः। मैवं निबातदेशो ह्यग्न्युद्रा ऽपि दश्यते धूमः ॥ २३३ ॥ अथ षा तद्नन्यत्वे तद्धावेनोपठन्धिविषयत्वम्‌ । हेतुं वयं बदामो हेतुरयं नाथिपूमयोमंवति ॥ २२४ ॥ मरद्‌षरणोरिह दृष्टः सोऽथ तस्मादनन्यत। हि तयोः । अथवा मावाच्चेति हि सूजावयवोऽयमच पठनीयः -२६५॥ तेनोपलग्धिमावादनन्यता साधितेतयो मवति । पूतं शब्डबलेन ह्यनन्यता दृहिता हि सूत्रकृता ॥ २९६ ॥ प्रात्याक्षिकोपटन्ध्या तदनन्यत्वं प्रसाधितं ह्यत्र । सरवाच्चिस्स्प । १६५ ॥ हेतोरेतस्मादप्यनन्यता मवति कायंारणयोः ॥ २३७ ॥ यस्मादागुत्पत्तेः कारणरूपेण ससवमषरस्य । कांस्य वाच(च्य)मेतन्नचेत्ततः स्यात्कथं तदुत्पत्तिः ॥ २३८ ॥ उत्पत्तिप्राक्स्षमये यदात्मना यन्न वर्तेते कार्यम्‌ । न ततस्तस्योत्पत्तिः सिकरताम्यस्तलपुर इव मवति ॥ २६९ ॥ बस्माद्नन्धदेव हि कार्यं सकटं च करणेन स्यात्‌ । १०८ चुबह्मण्य विरबिता- [ २ द्वितीयाघ्यायस्य- अपद्भ्यपदेशान्नेति चेन्न धमान्त- रेण वाक्यशेषात्‌ ॥ १७ ॥ परागुत्प्तेननु यदि स्व स्यात्कारणासना कायं ॥ २४० ॥ स्याह तदैतयोरियमनन्यता तच नेव संमवति। यस्मात्यगत्पत्तेरसस्वमस्योपदशंयत्येषा ॥ २४१ ॥ शर निरसदेवेदमिति दयन्यःऽ८५ब श्रुतिर्यसद्रे ति । तस्मात्मागुत्पत्तेरनन्यता सद्सताः कथं घटते ॥ २४२॥ इति चन्भेवं सस्मासागुतत्तेरसन्न कार्यं स्यात्‌ । किंतु सदेव हि कार्य प्रगत्पत्तेरसदिनिर्द्टम्‌ ॥ २४२ ५ धर्मान्तरेण चायं व्यपदेशो मवति युक्त एवास्य । धममोन्तरभियमेव द्यभ्याकूतनामद्पतेवास्य ॥ २४४ ॥ सच्छब्दाह लोके यद्याकरूतनामद्पमिह मवति। उत्वस्यनन्तरं स्याद्भ्याकृतनामस्वरूपता कार्यं ॥ २४५ ॥ तदृ मावादुत्पत्तेः प्रागसदिते कथ्यते सदेवेदम्‌ । अजव्यवाक्वश्ञेषादयमेवाथः प्रतीयते यस्मात्‌ ॥ २४६ ॥ तजोपक्रमवाक्ये यदृसच्छब्देन वणितं पूर्वम्‌ । उत्तरव।क्पण च तत्सच्छब्देनोपवांधतं हि पुनः ॥ २४७ ॥ श्ुत्यन्तरेऽप्य सदेत्यत्र च यद्‌सस्पद शितं तस्य । स्बयमकुरुतेति चोत्तरवाक्यात्सदूपता मवेत्तसमात्‌ ॥ २४८ # युक्त प्रागुत्पत्तेः कारणरूपेण सत्वमवरस्य । युक्तेः शब्दान्तराच्च ॥ १८ ॥ चस्वमनन्यत्वं वा प्रागत्यत्तेश्च कारणेनास्य ॥ २४९ ॥ कार्यस्य यक्तमेव हि युक्तेः शब्दान्तराच्च माति यतः अत्रच या युक्तिः स्यात्सेवेदानीं निरूप्यते मूयः ॥ २५० ॥ दथिषटरुचकायधिभिरेतानि क्षीरपष्छुवण।नि । नियतमुपादपयन्ते न वैपरीत्येन तानि गृद्यन्ते ॥ २५१ ॥ संत्कायवाद्‌ एव हि तदिद्‌ युक्तं न चेतरत्रापि । कारणनियमो न स्या्त्रासत्कार्यवाविषातां स्यात्‌ ॥ २५२ ॥ खवंत्रे चाविरोषे कां सत्वे तथेव चान्यत्वे । प्रथमपादः १1] माष्याथरत्नमाला । १८९ शद एव स्यान्नैव क्षीरादिति नियम एष इह न स्थात्‌ । प्रक्ायस्याससवे तुल्येऽपि हि कश्चिदतिशय: क्षीरे ॥ २५४ ॥ दधः स्यादेवं किल घटादिकार्यस्य भृत्तिकादिषु च । इतिचेदेवं हि तदृ तवापि सत्का्य॑वाद एव स्यात्‌ ॥ २५५ ॥ कायांतिक्यो योऽप शक्ति विकोषो हि कारणे वाच्यः । सच कारणात्ममूतो नापि तदन्यो न चाप्यसन्मवति'॥ २५६ ॥ यदि चान्यो यदि चासन्क्षीराद्पि वा घटः कुतो न मवेत्‌। क्षौरेऽपि चास्य तुल्यं ह्यन्यं वा तयेव च सत्वम्‌ ॥ <५० ।। भ्रागसदन्यत्कार्यं समवैति कथ हि कारणे पश्चात्‌ । समवायक्ृल्पना वा नेव च युक्ता तु कार्यकारणयोः ॥ २५८ ॥ संबन्धमन्तरा खलु न मवति कायस्य कारणे स्म्‌ । अत इह समवायोऽयं संबन्धा युक्त एतयोरेति चेत्‌ ॥ २५९ ॥ समवायस्यापि तदा संबन्धश्चान्य एव किंन स्यात्‌। संबन्धता च यस्मान्नासबन्धस्य युज्यते वक्तुम्‌ ॥ ९६० ॥ यदि खलु संबन्धोऽयं संबन्धान्तरमपेक्षते नैव । संयोगः संबन्धो नेवापक्षेत तं च समवायम्‌ ।; २६१ ॥ यदि चेत्समवायोधयं समवायान्तरमपोक्षते च तदा। तस्यान्यस्तस्यान्यः संबन्ध इतीह चानवस्था स्यात्‌ ॥ २६२॥ संयोगो हि गुणत्वात्संबन्धान्तरमपक्षते नायम्‌ । समवाया यस्पाबृयमगुणः स्यादति पुनन चाऽऽशटयम्‌ । २६२॥ गुणपरिमाषा सेय न चात्र तच्त्रं परं तवपेसेव । संयोगः संबन्धः सन्नपि वाऽयं समाहत यद्रत्‌ ॥ २६४ ॥ तद्रष्समबायोऽपि स्यादिह बीज तु तुल्यभरुमयच्न । तादाक्षमेब चेह प्रतीयते जगति कायकारणयोः ॥ २६५ ॥ यद्यश्बमहिषयो रिव मेदृश्वेत्स्यात्तयोह समवायः । यद्पि च कार्यद्रम्यं सवावथवेषु भवति समवेतम्‌ ॥ २६६ ॥ कि वाऽव्वेक्ेकस्मिज्निति वक्तव्यं न युक्तमुमयमपि। सर्वाबबबेचु यदा तत्प्रत्यक्षं हि इटंमं मवति ॥ २६७ ॥ सर्वाबवबानाभिह मबेदयदा संनिकषे एतत्स्यात्‌ । न च ठक हि बहुत्वं व्यस्तग्रहणेन गद्यते क्वापि ॥ २६८ ॥ अवयवशः प्रत्ये कार्ये समवेतमवयवेषु यदि । आरम्मानतिरिक्ता अन्यकषयविनः स्युरवयवाश्वान्ये ॥ २६९ ॥ ९.9 छुबह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य एकेकस्मिन्ि यदा समवेतं कायंमभिमतं मवति। एकेकसं निकषं सत्यपि गृह्येत कायंमखिलमपि ॥ २७० ॥ एकन व्यापारे व्यापारोऽन्यत्र तस्य नेव स्यात्‌ । न हि देवदत्त एकः सुघने निषसंस्तु पाटलीपुत्र ॥ २७१ ॥४ छत्र इव तदहरेव च संनिहितः स्पादतो न युक्तमिदम्‌ । प्रत्येकपरिसमा तिर्गोत्वादिप्दस्य वण्यते च यदा ॥ २८२॥ प्रस्येकमवयवेष्दपि फटयोगः स्यात्तदा स्वकार्यस्य । उरसा च प्ष्ठकायं स्तनका्यं वा मवेच शृङ्गण ॥ २७३ ॥ नैतस्क्वापि च दुष्ट तस्माकथमेतयोर्विभिन्नत्वम्‌ । भ्रागत्पत्तेरसदिह कार्य वा कारणे कथं मवति ॥ २५४ ॥ असतोऽपि जन्म चेत्स्याद्रन्ध्यापुच्रोऽपि जायते न कथम्‌ । असतो निस्तच्वत्वान्मयांदाकरणमस्य न च युक्तम्‌ ॥ २७५ # क्षेचगरहादीनामिह मर्यादा दयते सतामेव । प्राङ्पूणेवर्मणोऽयं वन्ध्यापुत्रो बभूव राजेति ॥ २७६ ॥ न ह्यकस्षतो मयादा वन्ध्यापुत्रस्य कुचविद्दृष्टा । उत्पत्तिरपि च या स्याक्किया च सा स्यात्सकतुकाऽपि तथा ॥ नाकरतुंका क्रियेयं नेवासत्कतुंका क्व विद्‌दुष्टा । ननु यदि कार्योत्पत्तेः प्रागपि कार्य सदेव चेत्तर्हि ।। २७८ ॥ यापारः सकले(ऽयं विफलः स्यात्कारणस्य सर्व॑स्य । इत्यपि नेवाऽऽशङ्क्वं कारकयोगस्तु नात्र विफलः स्यात्‌ ॥२७९।४ यद्यपि कारणमेतस्रागपि सिद्ध तथाऽपि सफलोऽयम्‌ । करणव्यापारः स्यात्तायकिारेण योजयितुमेतत्‌ ॥ २८० ॥ तस्मादुर्एत्तेः भाक्सद्नन्यत्कारणेन कायेमतः । बहयप्रकृतिकम खिलं बह्मानन्यत्तदात्मना सपदि ५ २८१ ॥ सिद्धमिष् या प्रतिदा येनाश्रुतमिति च साऽपि सिद्धेव । सत्वानन्यत्ये ङिछ युक्तेरेवे समथिते मवतः॥ २८२.॥ शब्दान्तराच्च जगतस्ते बे सम्थङ्निखूपपिप्येते । पुवंमसद्रयपदेशी योऽसो शब्दः प्रसितः कारये ॥ २८३ ॥ तस्माच्छब्दान्तर मिह सच्छब्दोऽयं हि व्यते कारये । यस्मात्सदेव सोभ्पेत्यस्मिन्मन्ने हि सत्पदेनाऽऽदौ ॥ २६४ ५ ममदः १ ] माष्याथरतनमाला । १११ सृष्टः पृ सकलं सद्‌ात्मनेवोपद्‌ शितं मवति । कथमसतः सस्वादीर्याक्षिप्य पुनस्तदेव नििष्टम्‌ । २८५ ॥ सत्येवेव्येब्रस्मादये कार्य सदेव नान्यदिति। पटवच्च ॥ १९ ॥ संबे्टितः पटोऽयं न विशिष्टायामविस्तरो माति॥ २८६ ॥ पश्चाद्सारितोऽसो यावत्स्वायाम विस्तरो भाति। ने च संवेशितिरूपात्मरसारतोऽसौ हि भिद्यते लोके । २८७ ॥ वेमादिव्यापारास्ागिह तन्तुषु पटो न गृह्यत । वेमकु विन्दतुरीणां व्यापारोऽसो यदुः प्रवृतः स्यात्‌ ॥ २८८ ॥ तन्त्वात्मनेव तत्र स्फुटतरमुपलभ्यते तदेवासौ । एषं यष्टेः पूवं द्यव्याक्रतनामरूपमवेन ॥ २८९ ॥ सदपि च कार्यं सकल स्फुटतरमिह नोपलभ्यते किमपि। यद्याविद्यकमेतन्नाम च रूपं तथा [च] भूतमपि ॥ २१५० ॥ छथाकरतमेतचेत्स्यास्परेण सकट सदात्मना भाति। यथा चप्राणादिः॥२०॥ प्राणायामनिरुद्धे प्राणापानादिपश्चकेऽपि यथा १५२९१ ॥ आष्ुश्चनप्रसारणकार्य नवो पलभ्यते किमपि । जीवनमात्रं कायं माति च तस्मिन्समीरणात्मत्वम्‌ ॥ २९२ ॥ प्राणानामवियोगे जीवनमाच्राधेकं हि कार्यमिदम्‌ । आकुश्चनादिकं स्यासाणापानादिमेदुव्रु्टिश्च ॥ २९३ ॥ तदरत्मटेः पूर्दं सदृालमना मवति जगदवस्थानम्‌ । नैवाभ्युदयफलं स्यात्तेजोवन्ना दिमेददुशिि ॥ २९५४ ॥ सृष्टेः पश्चाद खिलं द्यभ्युद्यफलं विमेदवृष्टिवां । तस्मास्सिद्धं जगतस्तदनन्यत्वं तदात्मना सम्‌ ॥ २९५ ॥ भ्रत्य गभिन्ने बह्मणि बेद्‌ान्तसमन्वयोऽपि निरवद्यः । इतरव्यपदेशाद्धिताकरणा- दिदोषपरसक्तिः ॥ २१ ॥ अन्नाहितक्रणं तदज्ज्वध्यासात्पतीयते सूत्रे ॥ २९६ ॥ नन्वेतदनुधितं स्याद्रह्य यदा मवति जगदुपादानम्‌ । इतरब्यपदेशोऽयं शरुत्यन्तेष्ुपठभ्यते यस्मात्‌ ॥ २९७ ॥ ` २१२ सुब्रह्मण्यविरचिता- {९ द्वितीयाध्यायस्य ~ हह च नेनेव्य स्मिन्मन्ते बह्यात्मता हे जीवस्य । तच्वमसीव्येतस्मिन्बह्मणि जीवातताऽपि निर्दिष्टा ॥ २९८ ॥ तस्मात्प्रत्यक्परयोः परस्परात्मत्वममिहेतं मवति । तन बह्मप्रकरतिकमिदमखिलं जीवकतंकं मवति ॥ २९९ ॥ यञ्चानिषटं लोके नरकाद्यखिलं हि सजति जीव इति । अभ्युपगन्तध्यं किल दोऽयं हुतिवार एव तद्‌। ॥ ३०० ॥ आत्ाहितकरणं यन्न हि स्वतन्तस्य कुत्रचिदृद्रशटम्‌ । एतहयायविर्द्धं दरष्टुत्वं ब्रह्मणः कथं घटते ॥ ३०१ ॥ जीवेशयोरमेदे ह्मगतस्रषटूतादि जीवस्य । यदपि ख संसारित्वं जीवगतं ब्रह्मणोऽपि दुर्वारम्‌ ॥ ३०२ ॥ तस्मादयं स्वतन्त्रो जीवः कर्ताऽऽत्मसीमनस्यकरम्‌ । कुर्यान्न चाहितं यज्न्मजगरोगमरणजालमपि ॥ ३०३ ॥ न हि कथिदुपरतम्बो निजात्मनो षन्धनालयं कमपि। स्वयमेव तं च स्रष्टवा तदनुपरविशन्डि दुःखमनु मवति ॥ २०४ ॥ अन्त्यन्तनिमंलः सन्नतिमशिनं देहमालममावेन । नैवोपेयार्स्वय मिह कृतमपि यदृदुःखकरमिदं जह्यात्‌ ॥ ३०५ ॥ विरचितमिदं विचित्रं जगन्मयेति स्मरेद्यं जीवः । सर्वो लोकः स्पष्टं स्मरति हि कार्यं कृतं मयेत्येवम्‌ ॥ ३०६ ॥ मायावी निजमा्यां स्वच्छामा्राद्यथोपसंहरति। एवं शारीरोऽपि च स्रष्टिमिमां नोपसरंहरेद्धि ङतः ॥ ३०७ ॥ स्वमपि शरीरं त्यक्तु नानायासेन राक्सुया जीवः । तस्माद्धि तक्कियादेरदर्शनाद्मुवितेव सुशिर्यम्‌ ॥ ३०८ ॥ इत्याशङ्कां निरसितुमेतत्सूत्रं परदर्दितं मुनिना । अधिकं तु भेदनिर्देशात्‌ ॥ २२॥ अत्र तुशब्दो योऽसावाक्षेपनिरासफलक इह मवति ॥ ३०९ ॥ योऽसौ शारीरः स्यात्त्र्टारं ते वयं न च त्रमः। यः शारीरादधिकः सर्वज्ञः सवंशाक्ते संपन्नः ॥ ३१० ॥ तं परमेहवरमेव तु जगतः खष्टारमिह वयं त्रूमः। न च तस्य विद्यते किट हितपरहितं वेह नित्यतृप्तलात्‌। ९११॥ शारीरे तस्स सचनस्ष्टा परंतु परमात्मा। परमेश्वरे तु तस्मिन्कथं हिताकरणठक्षणो दोषः ॥ ३१२ ॥ प्रथमपादः १ 1 माष्याथरलनमाला ॥ ११३ थस्माद्सौ परात्मा मिन्नव्वेनोपदिश्यते शा । व्रटव्यः श्रोतत्यो मन्तव्य इति श्रु तिस्तथवेयम्‌ ॥ ३११ ॥ सोऽन्वेष्टव्य इति श्रुतिरपि मेदं त्वीश् जीवयो वक्ति । न हि कतुंकर्ममावो विनैव मेदं क्ववितरसिद्धोऽस्ति ॥३१४॥ तस्मादसौ परात्मा कर्मत्वेनोपदिष्ट इह योऽसौ । न हि खलु मवति परात्मा सरष्टा तस्मिन्न दोषशङ्काऽपि ॥३१५॥ ननु तच्वमसीत्येषा श्रुतिद्यमेदं तयोः प्रदुरशेयति । यनाश्र॒तमित्यन्या श्रतिरप्येतं तयो्निरूपयति ॥ ३१६ ॥ कथमेक स्मिन््रह्मणि मदामेदौ तु संमवेयाताम्‌ । इति नात्र शङ्कनीयं यत इह मेदो ह्यपाधिमूलः स्यात्‌ ॥ ३१७ ॥ आविद्यकदेहादावहेममाध्या स्रकवलितो योऽसौ । न हि श्ारीरस्तस्माद्धेदो निर्दिश्यते हि परमेशे ॥ २१८ ॥ नित्यनिवृत्ताविद्यो यतः पराता हि दोषनिमुक्तः । अविवेकलक्षणोऽसावध्यासो यावदस्ति शारीरे ॥ ३१९ ॥ तावत्ससारित्वं तस्य सष्ूत्वमीश्वरस्य स्पात्‌ । अविवेकमखिटमेतं व्युदस्य चेतन्यरूपमाच्रेण ॥ ३२० ॥ प्रतिबोधितो यदाऽसौ तदा न मेदस्तदा न संसारः। परमेश्वरस्तदा स्यान्न ष्टा किं त्वखण्डरूपः स्यात्‌ ॥ ३२१ ॥ तदभिप्रायेणव हि तत्वमसीत्याद्वाक्यजालेन । नवधा प्रपथ्ितोऽयं प्रत्यक्परमात्मनोरमेदी हि ॥ ३२२ ॥ अविवेकक्रृता भ्रान्तिर्या तु हिताकरणदोषमरलं स्यात्‌ । बह्यामेदे सत्यपि न ष्टा भ्रान्तिकवलितो जीवः ॥ ३२३ ॥ तदमावाच् परात्मा जगतः खष्टेति सर्वमनवद्यम्‌ । अश्मादिवच तदनुपपत्तिः ॥ २३ ॥ नन्विद्मखण्डखूपे बह्यणि वैचिञ्यमनुपपन्न मिह ॥ ३२४ ॥ एकः शारीरः स्यादन्यः परमेश्वरश्च मवतीति । कार्यक्रतं वैचिञ्यं स्वरूपक्रतमपि निरूपितं शाखे ॥ ३२५ ॥ इति दोषो न तु शङ्क्यो ह्यदमादिवदेव सवंमुपपन्नम्‌ । पृथिवीत्वजातिकलिता अप्यरमानो मवन्ति वज्ाद्याः ।: ३२६ ॥ केचिन्महाहंमणयो मध्यमवीर्याश्च सुयकान्तायाः। अन्ये श्ववायसानां प्रहरणफटका मवन्ति पाषाणाः ॥ ३२७ ॥ १५ ११४ खुष्ह्मण्यविरषिता- [२ द्वितीयाध्यायस्य- पाथिवमागोऽवगतेष्व पि बीजेषु तथेव वेविञ्यम्‌ । पत्रफल पुष्पगन्पैरनेकविधमेव लक्ष्यते ठोके ॥ ६२८ ॥ एकस्यान्नरसस्याप्यध्यात्मं ल हिता दिवैविञ्यम्‌ । ब्रह्मण्य खण्डरूपे तद्रज्नीवेक्ष माववैचिञ्यम्‌ ॥ ३२९ ॥ खषटुत्वं मोक्तृत्व सर्वज्ञत्वं तयेव वाज्ञत्वम्‌ । तस्मात्सिद्ध जगतो बह्मव तु कारण न चान्यदिति ॥ ३६० ॥ बह्मण्येवंरूपे उवान्तसमन्वयोऽपि निरषध्ः । ननु परमात्मा जगतो न कारणं स्याद्यताऽयमसहायः ॥ ३३१ ॥ असहायस्य च लोके खट्वे नोपलभ्यते क्वापि । ससहायः खशा स्यान्न चासहाय इति लोकनय सिद्धम्‌ ॥३३२।४ न्यायविरोधाद्‌बह्मणि जगतः घषटूत्वमनुपपन्नं हि । तस्मद्रेदान्तानां समन्वयोऽप्यन्न दुरुपपादः स्यात्‌ ॥ ३२३ ॥ इत्याशङ्कां निरसितुमिदमाधेकरणं प्रव्रिीतं मुनिना । उपरंहारदर्शनाभेति चेन्न श्चीरवद्धि ॥ २४ ॥ लोके कार्यारम्मे च कुलालादयो हि कर्तारः ॥ २३४ ॥ मृदण्डचक्रसाचिबाः सन्तः कार्येषु ते प्रवतन्ते । यद्रह्य तद्‌ षहाय कायं जगद्‌खलमतिहुरारम्म 7 + ३३५ ॥ कथमदुशस्य जगत्तः सरष्रसहायं मवेत्परं बह्म । इति चेन्मेधं यस्मारक्ष'रतदेवेदमखिटमुपपन्नम्‌ ॥ ३३६ ।! क्षीरं जलं विनैव हि सह।यमन्य वथा हि लोकेऽस्मिन्‌ । दधिकरकाकारेण च परिणमते बह्म तद्रदेवदम्‌ ॥ ३२३५७ ॥ जगद्‌ त्मना स्वमावाद्विना सहायं तथैव परिणमते । नन्वसहायं क्षीरं तैव हि दृध्यात्मना च परिणमते ॥ ३३८ ॥ ओष्ण्यादिना हि लोके क्षीरं दधि मवति न स्वतः क्वापि। इति चेन्नेयं शङ्का स्वयमपि दधिमावमेतदुपयाति ॥ ३३९ ॥ ओष्ण्यादिनिा दपि स्याच्वरयेत्येतच्च टोकसिद्धमिदम्‌ । इधिमावश्ीटता यदि न स्यात्स्वयमरन्नैव ओष्ण्यायेः ॥ २४०॥ दधिमवोऽस्य बलादिह न युज्यते कद्‌[ऽपि कुत्र बिद्वाऽपि । न हि छोके वायु्वांऽप्याकाश्ञो वाऽथ वा तदन्यो वा ॥ ३४१ ॥ ओष्ण्यादिना बलाद्रा दृषिमवगतोऽपि कुघचिदृहष्टः । भ्रयमपादः १ ] माष्यार्यरस्नमाला। ११५ भ [43 [प्‌ व देवादिवदपि रोके ॥ २५ ॥ देवा षयः पित्तरो गन्धव श्चापि जगति विख्याताः ॥ ३४२ ५ त सण्विच्छामाच्ात्मृजन्ति हर्म्याणि रम्यङूपाणि । तद्रद्विचित्ररूपाण्याप गात्राणि च समजन्त्यमिध्यानात्‌ ॥ ३४३॥ उपसंहरन्ति पुनरपि तान्यखिलानि च निजच्छ्वेति। रेतःसेकसहायं विना बलाका ऽपि गर्भमिह धत्ते ॥ ३४४ ॥ प्रस्थानसाधनं वा किमपि ह्यनपेक्ष्य पञ्चनी च तथा| उपसपति ह्ययत्नात्सरोन्तरात्सा सरोन्तर तद्रत्‌ ॥ ३४५ ॥ एवं ब्रह्मापि तद्‌ पिना सहाय प्रवर्तते काय । नन्विह हष्टान्तोऽयं न चानुखूपो विभाति कश्चिदपि ॥ ३४६ ॥ वेवादिकतुंकायां श्रष्टो देवादिदेह एव स्यात्‌ । कारणमपि च बलाका स्तनयिस्नुरवेण गर्भमिह धत्ते ॥ ३४७॥ चेतननियोजितेव हि सरोन्तरं पद्चिनीयमुपसरति । तस्माचचेतनकतुंकस्षटो दु्टान्त एष विषमः स्यात्‌ ॥ ३४८ ॥ इति चेन्भेवं यस्मादृदृष्टान्तोऽयं हि मवति न च विषमः। हृष्टान्तन विवक्षितमिह हि कुलालादिक्वेधम्यम्‌ ॥ २४९ ॥ बाह्यं साधनमिह किल यथा कुलालादयो हयपेक्षन्ते । एवं देवाद्या हह नापेक्षन्ते हि साधनं बाह्यम्‌ ॥ ३५० ॥ ब्रह्मा पे तद्वदेव हि जगदारम्भे न साधनं फिमपि । बाद्यमपेक्षत इति खल्वंशस्तुल्यो हि सोऽयमुमयत्र ॥ ३५१ ॥ देवादयो यथा वा निजयोगबटेन सस॒जन्त्येवम्‌ । बह्मापि विश्वमेतत्प्रजत्याचिन्त्यात्मक्तियागेन ॥ ३५३ ॥ श्रुतिरपि तमेतमर्थं न तस्य कायंमिति दुक्शय्येषा । तस्मादसहपिऽपि बह्मणि वियदादिकारणत्वं स्यात्‌ ॥ ३५३ ॥ ब्रह्माणि वेद्ान्तान' समन्वयोऽपीह मवति निरवद्यः । ऊत्लभसक्तिर्निंरवयवत्वशब्दकोपे। वा ॥ २६ ॥ नन्व क्षीरा्येह्टान्तेबह्य जगदुपादानम्‌ ॥ ३५४ ५ असहायमेव भवतीर्येतत्सर्व प्रपते पूर्व॑म्‌ \ तज्चैतदनुपपन्नं यस्मास्षीरादि मकदि परिणामि ॥ ३५५ ॥ तद्‌ दष्टान्तबलेन हि पथाऽखहायस्य कारणत्वं स्यात्‌ । परिणामिकारणत्वं तथेव परमातमनोऽस्य वक्तव्यम्‌ ॥ २५६ । ११६ सुबह्मण्यविराचेता- [ २ द्वितीयाध्यायस्य बह्म यदि निर्विशेषं जगदाकारेण परिणमेत तदा । करत्लप्रसक्तेदोषाद्र्टव्यत्वो पदेशशवेय््यम्‌ ॥ २५७ ॥ कत्घप्रसक्तिरत तु जगदाकारेण कृत्त्रपरिणामः। छत्रस्य कार्यमावापस्या द्रष्टव्यताऽस्य नेव स्यात्‌ ॥ ३५८ ॥ यदेकदेक्षमात्राजगदाकारेण परिणमेत तदा । निरवयव मावबोधकशञब्दा ये चास्य वेद्निर्दिष्टाः ।॥ ३५९ ॥ निमंटश्ञब्दपुरोगा विरुद्धकथनेन ते हि कुप्पेयुः । निरवयवस्य च लोके नचेकदेश्येकदेश मावः स्यात्‌ ॥ ३६० ॥ यदिषा परिणामि स्याद्यदि वा कृत्घ्रस्य कायंपरिणामः। यदेकदेश् मावस्तद्‌ाऽस्य चानित्यताऽपि दुबारा ॥ ३६१ ॥ तस्माच्चेतनकारणबादाऽयमयुक्त एव मातीह । निरसितुमिममक्षेपं मुनिना रचित तदृतदधिकरणम्‌ ।॥ ३६२॥ श्रुतेस्तु शब्दमृलतात्‌ ॥ २७॥ अचर तुङ्गब्दो योऽसाबुक्तक्षेपस्य निरसनार्थः स्यात्‌ । चेतनकारणवरादे नायं दोषः प्रवर्तते कोऽपि ॥ ३६२॥ हह कारणस्य रूपे श्रुतिः प्रमाण न केवलस्तकः । जगतः सुष्टयारम्भे परिणमते बह्म तत्स्वरूपेण ॥ ३६४ ॥ न च परिणमते कृत्सं तदिति श्रुतिरेव बोधयत्येषा । सोऽकामयतेत्याद्या पादोऽस्पेव्येवमादिका च तथा ॥ ३६५ ॥ तदिवं हि शब्दमूं बह्म यथाज्ञाब्देमभ्युपेयं स्वात्‌ । नैव ह्यतीन्दरिया्थं विनैव शब्दं वथार्थबुद्धिः स्यात्‌ ॥ २६६ ॥ अस्यातीन्दियमावं न चक्षुषेति श्रुतिः प्रबोधयति। नेतादशस्य तस्य हि रूपं शब्द विनैव तर्देण ॥ ३६७ ॥ अपिवा निर्पारयितुं प्रतिपाद्‌ˆ तुं च कोऽपि शक्तः स्यात्‌ । मणिमश्नशक्तयोऽपि तु विवि्रकार्यैकसाधनी मूताः ॥ ३६८ ॥ घरश्यन्ते खलु लोके ता अप्युपदेक्समपिगम्याश्च । किमुताचिन्त्यमहिश्नः परात्मनः शक्तिरपतक्यैति ॥ ३६९ ॥ तस्माच्छरूस्यमिगम्ये जगतो जन्मादिकारणे तस्मिन्‌ । कृतघप्रसक्तिरूपा दोषा नेवेह शब्भितुं शक्याः ॥ ३७० ॥ नन्विह विरुद्धमर्थ श्रुतिरप्येषा कथं पभरवोधयति । परिणमत न च कूत्फर परिणमत इदं विरुद्धमामाति ॥ ३५१ ॥ प्रथमपादः १ 1 माष्या्थरलमाटा । ११७ अतिराच्रे षोडशिनं गृह्णातीत्यादिक्मवाक्येषु । मवति विकल्पाश्रयणं विरोधपरिहारकारणं तेषु ॥ २३७२ ॥ तत्कमं पुरुषतन्तरं यतो विकल्पादि तच युक्तं स्यात्‌ । ज्ञानं तु वस्तुतन्वं प्रमाणजन्यामिति सुपराक्द्धं हि ॥ ३७३ ॥ वस्तुनि न विकल्पः स्यात्स च क्रियायां हि हर्यते शास्रे । अविरुद्धाक्षेपेषा श्रुतिः प्रमाणं न वैपरीस्येन ॥ ३७४ ॥ परिणामवाद्पक्षे सावयवत्वं ह्यनित्यताऽपि स्यात्‌ । तस्माचचेतनकारणवादो हि न युक्त एष इति चेन्न ॥ ३७५ ॥ इह खलु विवततवादाभ्रयणे तात्पर्यमस्य सूत्रकृतः । अत्रच न विरोधः स्यान्नानित्यतादिदोषशङ्ाऽपि ।॥ ३७६ ॥ मायावी परमात्मा निजमायाङ्क्तियोगमालम्ब्य । निरदयवो नित्योऽपि हि जगदाकारेण मासते बहुधा ॥ २७७ ॥ तिमिरहतलोचनानां चन्द्रो हि यथा ह्यनेकधा माति। तद्रदविद्ाकवटितनिजात्ममासां स माति विश्वात्मा ॥ ३७८ ॥ प्रदेशिका हि माया जगदाकारोऽपि चेकदेशगतः मायायोगविहीनं बह्म द्व्य मादःुःपयाति ॥ २७९ ॥ मायोपाधिसहायास्सकलं तस्योपपन्नमेव स्यात्‌ । परिणाभवाद्पक्षे दोषोऽयं न हि विवर्तवाद्‌ऽपि ॥ ३८० ॥ आत्मनि चेवं विचिज्राश्च हि॥ २८ ॥ आत्मानुपमर्देन हि सुष्टिरियं बह्मणा कथं घटते । इति नात्र शद्कूनीय यत इह सृश्स्तथव दृष्टा हि ॥ ३८१ ॥ मायाब्यादिषु लोके विना स्वरूपोपमदमुपलन्धा । हस्त्यश्वरथपदातिप्रमुखाणां सृष्टिरेवमन्यत्र ॥ ३८२ ॥ स्वप्रहगादिषु हृष्टा तथेव सृष्िमवेत्परात्मनि च । तत्र यथा नेते स्ुदोषा मायामयत्वयोगन ॥ ३८३ ॥ तदरद्रह्मणि नैते दोषा जगतोऽस्य मायिक्वेन । तस्मा न्निरवयवेऽस्मिन्वेदान्तस्मन्वयोऽपि निरवद्यः ॥ ३८४ ॥ स्वपक्षदोषाच ॥ २९ ॥ चेतनकारणवादे योऽसो दोषः प्रसखितः सोऽयम्‌ । तुल्यः प्रधानवादे परमाणुप्रकरतिमाववादृऽपि ॥ ३८५ ॥ ११८ एबरह्मण्यविराेता- { २ द्वितीयण्यायस्य- काष्वादिरहितमेतन्निरवयवं च प्रधानमण्वादि । सावयवस्य च शब्दादिमितः कारणमिति प्रतिज्ञातम्‌ ॥ ३८६ ॥ तत्र च पूर्वोक्तोऽसौ दोषोऽयं दुर्मिवार एष स्यात्‌ । अणुकारणताबवदि ह्यणुरपरेणाएाना हि सयुक्त: ॥ ८८७ ॥ द्यणाकादि जनयतीति पपञ्चितं तञ्च नेव युक्ततरम्‌ । निरवयवयोस्तयोरिह संयोगः स्था प्रक दशेन ॥ ६८८ ॥ परमाणुनां हि तदा सावयवत्वं तु दुिवारं स्यात्‌। सर्वावच्छदेन तु संयोगो यदि तथाऽपि दोषोऽयम्‌ ॥ ३८९ ॥ प्रथिमानुपपरादिः कार्यस्य स्यादतो न दोषोऽयम्‌ । परिहृत एव हि पं दोषोऽय बह्मकरारणत्वे हि ॥ ३५० ॥ तस्मान्निरवयवमाप बह्मेद्‌ मवति जगदुपादानम्‌ । जह्मणि तथाविषेऽस्मन्वेदान्तसमन्वयोऽपि निरवद्यः ॥ ३९१ ॥ नन्विह सशरीराणां कायास्पादैकसा धका शक्तः । मायाविभगृतीना इष्टान्तोक्तेन चाशशरीरस्य ॥ ३९२ ॥ अहाण्यशारीरेऽस्मिखगहुत्पाद्प्रयोजिका शाक्तः । कथमिति शङ्कं निरसितुमिदमाधेकरणं प्रदशितं प्ुनिना।।९९३॥ सर्वोपेता च तदर्थनात्‌ ॥ ३० ॥ यद्यपि मायाब्यादिषु सशशरीरेष्वेव दश्यते शक्तेः । मवति तथाऽपि न दोषो यतः परास ह्यकुण्ठितैरवर्यः॥ २९४ ॥ न च शक्तेप्रतिबन्धः कदाऽपि तस्यास्त्षटुप्तशक्तित्वात्‌। शारीरे हि शिलेद्‌ कायांरम्भे शरीरसाहाय्यम्‌ ॥ ३९५ ॥ यस्माष्छारीरोऽसौ शरीरसंयोगसाधनो मवति । परमात्मा तु शरीरं विनाऽपि तत्सर्वशक्तेसंपन्नः ॥ ३९६ ॥ दशयति श्रुतिरेषा परासमनः स्वेशक्तिक्षयोगम्‌ । यस्भात्पराऽस्य शक्ते वविधेति तथेव सर्वकभ॑ति ॥ ३९७ ॥ तस्मादेकस्य यथा साम्यं स्यात्तथा परस्यापि) साम्यं मवतीति हिन चायमेकान्त इत्यभिप्रायः ॥ ३९८ ॥ विकरणत्वान्नेति चेत्तदुक्तम्‌ ॥ ३१ ॥ एतदचक्षुःभोचं तथेव चापाणिपादमिस्येषा । अभ्रो्नमवागमना इति भ्र तिद्यकरणं विनिदिशति ॥ ३९९ ४ प्रथमपादः १ 1 माष्यार्थरतनमाछा । ११९ एषं विधस्य तस्य घटत्वं स्याद्विरुद्धमिति चेन्न । एतस्य चोत्तरं तु प्रदुितं नेह किमपि वक्तव्यम्‌ ।॥ “०० ॥ मायाशशक्तेसहायात्परमात्मा सजति वि्वमखिलमपि। वेच्छामात्रात्सकरणमारमश्ञरीर मनोज्ञमातनुते ॥ ४०१ ॥ नेन च विहरति मक्तैरुपदिशति निजाव्मतच्वमखिटमपि। संहरति दनुजवर्भं पालयति च दीनलोकमखिलमपि ॥ ४०२ ॥ उपसंहृत्य च सकलं केवलङूपेण माति विहवाला । तस्याकुण्ठितशक्तेनेवा शक्यं हि विद्यते किमपि ॥ ४०३ ॥ तस्माद्ेदान्तार्नां बह्मणि परम समन्वयो युक्तः । न प्रयोजनवखात्‌ ॥ ३२ ॥ सृिप्वृत्तिरेषा नवु मवति परात्मनो न युक्ततमा ॥ ४०४ ॥ लोके प्रवृत्तिरेषा दृष्टा ह्यास्मप्रयोजनार्थव । आत्मप्रयोजनाथा परात्मनः स्वाद्यद्‌ा प्रवुत्तिरिवम्‌ ॥ ४०५ ॥ व्याहन्येत तदानीं परितुप्तत्वं परात्मनस्तदिद्म्‌ । उन्मत्तस्य यथावा प्रतरत्तिरेवं परात्मनो मवति॥ ४०६ ॥ सवज्ञप्वं तस्य श्रुतिनिदिष्टं विरुद्धमेव स्यात्‌। तम्मादुन्याय्येयं चेतनसृषिः श्रुतिप्रणीताऽपि ॥ ४२७॥ इति शङ्कां परिदतुं मुनिना रचितं तदैतदृ धिकरणम्‌ । लोकवत्तु रीलाकिवल्यम्‌ ॥ ३३ ॥ श्तिनिर्दि्टा से सष्टिः केवल मिहास्य लीलैव ॥ ४०८ ॥ लोके च यथा राज्ञः क्रीडादिषु मवति केवलं लीला । अनपेक्ष्य किंचिदपि वा प्रयोजन तद्वदेव चेहापि ॥ ४०९ ॥ परमात्मनः प्रवृ तति्लीलारूपेव चान्तरेण फलम्‌ । राजादिक्रीडास्वपि मवे किंचितपयोजनं सृष्ष्मम्‌ ॥ ५१० ॥ परमेश्वरस्य सृष्टिक्रियासु नास्ति प्रयोजनं किमपि । यस्मादसौ परात्मा स चाऽऽप्तक्ाम इति गीयते शान्ञे । ४११॥ तस्माच्छरृतिवचसामिह समन्वये नेव बाधकं किमपि। ननु परमात्मा सोऽयं जगतो जन्मादिकारणं न मवेत्‌ ॥ ४१२॥ यस्मादसौ परात्मा विषमां सृष्टिं हि जगति निममांति । अत्यन्तसुखसप्द्धान्देषान्परजतीह मत्यवर्गमपि ॥ ४१३ ॥ १२० सुबह्मण्यषिरचिता- [ २ द्वितीयाष्यायस्य- मध्यमसुखमाजमिमं तथेव चात्यन्तदुःखमाजोऽपि । पभ्वादीनपि ख्रजति हि तेन च वैषम्यमस्य दुर्वारम्‌ ॥ ४१४ ॥ प्रटयावसरे सर्वप्राणिनिकायं विनाऽपराधेन । संहरतस्तस्येव तु परमात्मनो निधरंणत्वमनिवार्यम्‌ ॥ ४१५॥ क्रत्वमपि च तस्य हि दुःखविधानात्तथव दुर्वारम्‌ । रागदेषादिकमपि परथग्जनस्येव तस्य दुवारम्‌ ॥ ४१६ ॥ अपहतपाप्मनि तस्मिन्सष्रूत्व युक्तमीदश नु कथम्‌ । तस्मान्न जगत्कारणमात्मा वेषम्बनिषृंणव्वाभ्याम्‌ ॥ ४१७ ॥ इत्याशङ्कां निरसितुमिद्मधिकरणं प्रद्‌ हितं मुनिना । वैषम्यनेर्धण्ये न सापक्षवा- तथा हि दशयति ॥ ३४॥ इति चेन्मेवं यस्मान्न चास्य वैषम्यनि्धृणते स्तः ॥ ४१८ ॥ यदि निरपेक्षः सोऽयं विषमां सृष्टं हि निर्मिमीते चेत्‌ । स्यातामेतौ दोषावस्य परात्मा स किंतु सापेक्षः॥ ४१९ ॥ भ्राणिकरृता यौ घमाधर्माञव ह्यपेक्ष्य सृष्टिमिमाम्‌ । रचयति स चायमात्मा कुतोऽस्य वेषम्यनि्ंणत्वे तु ॥ ४२० ॥ यद्र द्वीही यवादिषु साधारणकारणं च पर्जन्यः। तद्वत्परमात्मा स्यात्साधारणकारणं जगत्घष्टा ५ ४२१ ॥ तत्तद्वीजान्येव व्रीह्यादि विज्ञेषकारणानि यथा । तत्तकमांणि तथा देवादिविशेषकारणानि स्थुः \ ४२२ ॥ नेश्ापराधमूला सृष्टिः कर्मापराधमूटैव । देषम्यादिनिरासे सपिक्षत्वं हि यच्च तस्योक्तम्‌ ॥ ४२९ ॥ तदं सापेक्षत्वं भ्रपश्यते सपदि स्रशेषेण । दशयति श्रुतिरेषा सापेक्षत्वं यदेष एवेति ॥ ४२४ ॥ ऊर्वं हि नेतुमिच्छति यं च पराता तपेनमादौ हि। कारयति कमं साध्विति य चाधो नेतुमिच्छति द्यामा ॥ ४२५॥ तमसाधृ कर्म कारयतीत्येषाऽपि प्रद्हयस्येवम्‌ । नन्विह कारयितुत्वात्फलगप्रद्‌ातुत्वमस्य निर्दिष्टम्‌ ।॥ ४२६ ॥ कारयितुस्वे तस्य च सापेक्षत्वं कथं मवेदिति चेत्‌। जन्मान्तरवासनया कुन्तं कारयत्यसावासा ॥ ४२७ ॥ प्रथमपादः १ 1 माष्वार्थरत्नमाला । १२१ तेन च सापेक्षत्वे न बाधकं किमपि श्तु शक्यम्‌ । यदि चाकुर्वन्तमपि ह्यात्मा साध्वादि कर्म कारयति ॥ ४२८॥ अवति तदाऽयं दोषः सापेक्षत्वं च दु्धटं तस्व । न कर्माषिधागदिति वेना नादित्वात्‌ ॥ ३५॥ नन्विह सापेक्षत्वं यच्चोक्तं तञ्च दुर्धरं माति ॥ ४२९ ॥ यस्मात्मलयावसरे निर्ठेपं मवति कमं सकलमपि । उत्तरकाले सृष्टौ वेषम्यकरस्य कभणोऽसत्वात्‌ ।\ ४३०॥ तुल्येवाऽऽ्या सृष्िर्मवेन्न दवादिविषममावेन । यदि तुख्या सृष्टिरियं तदोत्तरत्रापि तद्वदेव स्यात्‌ ॥ ४३१॥ यदि वेद्विषमा सृष्टिर््ेषम्यादिकमबाधितं तस्य । इति चेन्नानादित्वात्कर्मण इह नास्ति दोषशङ्काऽपि ॥ ४३२॥ तदनादिकालसंसृतमखिटं कर्मेति नास्ति दोषोऽयम्‌ । कथमस्य कमणः स्यादना दिकाल पवुत्ततेत्येवम्‌ ॥ ४३२ ॥ क्कामेतां निरसितुमेतस्पूज्रं प्रदृरितं मुनिना । उपपयते चाप्युपरभ्यते च ॥ ३६ ॥ संसारस्तन्प्रठं क्मानादीति चोपपन्नं हि ॥ ४-४॥ यद्यादिमानयं स्ात्संसारस्तस्य पूलमपि कम । म॒क्तानामपि लोकेऽस्मिन्पुनरपि संसारबन्धनं न कुतः ॥ ४३५ ॥ उपलभ्यते च तदिदं कर्मानदीति मण््रवर्णेषु । सूर्या चन्द्रमसाविति मश््रो बूते तैव चान्याऽपि ॥ ४३६ ॥ प्रथयत्यमेन जीवेनेत्याद्या तेन सकटमनवदयम्‌ । सपदि परपक्षदरूषणमुख्यफलं प्रकरणं प्रवर्तयितुम्‌ ॥ ४३७॥ सूञङ्रदुपसंहरति प्रकरणमेतत्स्वपक्षपिद्धिफलम्‌ । सर्वधर्मोपपत्तेश्च ॥ ३७ ॥ चेतनकारणपक्षे कारणधर्माश्च ये च विख्याताः ॥ ४३८ ॥ कारणरूपे बह्मण्युपपद्यन्ते हि सर्वधर्मास्ते । सर्वज्ञता चथा स्याद्विचिजरमायासहायताऽप्येषम्‌ ॥ ४१३९॥ तदच स्वशक्तिः कारणतामस्य साधयन्त्येव । तस्मद्ेदन्तानां सर्वते स्वशक्तेषंपन्ने ॥ ४४० ॥ १६ १२२ षुष्ह्मण्यविरविता- {२ द्वितीयाष्यायस्य- ब्रह्मणि कारणङूपे समन्वयो निरपवाव्‌ इति सिद्धम्‌ । शारीरकमीमांसा मुनिना ष्यासन विरचिता सेयम्‌ । खतुरध्यायी तस्यां दितीयसंज्ञश्च योऽयमध्यायः ॥ ४४१ ॥ तत्न प्रथमे पादे सूत्रार्था यश्च माष्यक्रारोक्तः। आयवृत्तरमटैः प्रकाशिता मवतु सोऽयमनवद्यः ॥ ४४१ ॥ इति दिती षाध्यायस्य प्रथमः पावुः॥१॥ अथ दितीयपादुप्रारम्मः। सास्पादिस्पृतिवचनेविरोघशङ्कूं ष्युब्रस्य पूर्वत्र) ब्रह्मणि वेदान्तानां समन्वयोऽसौ स्थिरीकरतः सूतरेः॥ १॥ सारूपादिद्पूतिवषसां न्याया मासोपवरंहितसरेन । स्थिरवितुमप्रामाण्यं द्वितीयपादः प्रवर्तते सपदि॥२॥ यद्यपि वेद्ान्तानामेदपयवधारणाथंमिद्म्‌ । हाञ्ं हि केवलामियुकक्तिभिरेवेह कमपि सिद्धान्तम्‌ ॥ ३ ॥ साधपितुमप्रवृत्तं वूपयितुं वाऽपि तकषश्ाञख्रमिव । सत्यं तथाऽपि लाके विरूयातानि च महान्ति तश््राणि ॥ ४५॥ कपिलाविसंमतानि हि महाजनेश्वापि परिगृहीतानि। उपलभ्य जङमतीरनां केषां चेत्स्यादिहापि च श्रद्धा ५॥ तत्वावधारणायप तु मवन्ि चेतानि साधनानीति। अत इहं तदसारत्वं याव्ेवोपवण्यते तावत्‌ ॥६॥ वेदान्तवाक्यनि षयेरुत्पन्नं ज्ञानमाकुटी मवति। तस्मादसौ हि यत्नो युक्तः कपिलादेमतनिरासे स्थात्‌ ॥ ७॥ अत्र स्वपक्षसाधनमभ्यर्हितमिति कृतं तदादौ च । संप्रति परपक्षोऽयं निरस्यते हि स्वपक्षदार्याय ॥ ८ ॥ हक्षस्याद्यधिकरणे प्रागपि सांस्यादिमतनिरासोऽयम्‌ । भायः कृतो हि पुनरपि तत्र च यतनो वृथेति चेन्मैवम्‌ ॥९॥ पव प्रधानवादे श्रतिस्राहाय्यं न चास्ति किचिदिति। निरसितमनत्र च पादे युक्तिसहायो निरस्यते सपदि ॥ १०॥ नन्विह कारणधर्मा बह्मण्येवोपपादिताः सर्वै । लदिदृमयुक्तं स्मा दिह प्रधानेऽपि सं मवन्त्येते ॥ ११ ॥ द्वितीयषादः २ ] माण्पा्थरतनमाहा । १९९ चघटकरकादिविकारा प्रदात्मनाऽन्वीयमामङ्पा हि । तेष खलु मृदधिकारा मूर्सामान्येकपूरवका हशः ॥ १२॥ आध्यासिक अपीत्थं मेदाः सुखदुःखमोहरूपेण । अन्वीयमानरूपास्ताहशसामान्य पवैका एव ॥ १३ ॥ सखदुःखमोहरुपं ह्यचेतनं तत्धानमेव स्यात्‌ । तदक प्रधानमेव ह्यचेतनं मवति जगदृपावानम्‌ ॥ १४॥ परिमाणा्येषिङ्खेरपि जगतः कारणं तदेव स्यात्‌ । इति शङ्कामपनेतुं मुनिना रचित तदतदधिकरणम्‌ ॥ १५॥ रचनानुपपत्तेश्च नानुमानम्‌ ॥ १ ॥ नेवामिलितसिद्धिष्ह्टान्तावैव केवलाद्धषति । हष्टान्तोऽयं छोके घुटमो मवतीषह सर्वपक्षेषु ॥ १६॥ यदुेतनं हि छोके न सेतनेनानधिष्ठितं किमपि । कायं रखयद्वृष्टं मृदादिकेषु च रथादिषु ह्येवम्‌ ॥ १७॥ लोके दायो धा रथादयो वा फछुलाटवाहाद्यैः । अनषिहठिता घटादुीन््वयन्तो जगति नेव वरषन्ते ॥ १८ ५ केतनपुरस्कृतेरिह मृदव ये विरचिता दशः, गेदप्रासादादयाः एुखदूःखप्रासिविघटनानलसाः ॥ १९ ॥ जगदेतसिटमपि किल देवमनुष्याद्याप५ हितं मकति। कमंफलमोगपोग्यं मूभ्यतेजोनिटादिपयाप्तम्‌ ॥ २०॥ परज्ञाषद्धिः शिल्पिमिरालोशपितु हि जातु मनताऽपि। यदशक्यं तद्र बमेतस्वतन्नमेततघानमनभिन्ञम्‌ ॥ २१ ॥ मृदहष्टान्तैरेष ह्मनुमेषं मूलकारणं जगतः । न तु बाह्यकुम्मकारपमुखेरिति निमकारणं किमपि ॥ २२॥ शरुतिरेवमनुगरहता चतनदृष्टान्तप ग्रहे मवति। यस्मा्देक्षतेति श्रुतय कथयन्ति चेलनास्मुिम्‌ ॥ २६॥ सर्वज्ञकारणत्वे तदेतदखिलं समसं मवति। यदि चेतधानमेतत्स्वतन्नमेवखिटं जगज्जनयेत्‌ ॥ २४ ॥ स्थृलोप्ठाः स्वतन्त्राः प्रासरदार्दृन्कुतो हिन सृजन्ति। इति रचनानुपपत्तेः स्पृतिहष्टमिवुं न कारणं जगतः ॥ २५ ॥ खखदुःखमाहमावेनान्वषरूपो य एष निर्विष्टः । हेतुस्तस्यासि द्धि सयति क्षब्ब्‌ एष सूत्रस्थः॥ २६५ १२४ सुबह्मण्यविराकेता- [ २ द्वितीयाध्यायस्य बह्याभ्यासिकमेदेष्विह्‌ न हि सुखदुःखमोहरूपतया । अन्वय इहास्ति ठोके यतश्च तेषां विडद्धमावोऽसिति ॥ २७ छखदुःखादिकमखिटं प्रतीयते चान्तरष्वधर्मेण । शब्दादयश्च बाह्या अनन्तरत्वेन जगति मासन्ते ॥ २८॥ शब्दादयो हि मेवाः सुखाविकानां निमित्तमावेन । हृष्टा यतः कथं स्यादन्वयहेतुः स चायमुपपन्नः ॥ २९॥ नलु भि्नरूपयोरयममिन्नमावो हि ह्यते क्रापि । यश्याऽऽदिशशिब्दलभ्यः सृतरेऽसौ परिमितत्वहेतुरपि ॥ ३०॥ संसर्गपूर्वकन्वप्रसाधनायोपदिष्ट हह कर्ये । वेशपरिच्छेदातमा मागासिद्धो हि सोऽयमाकाशे ॥ ३१ ॥ कालपरिच्छेवेऽस्मिन्हेतो स्य स्विद्धसाधन दोषः । योऽयमविद्यागुणयोः संसमंस्तत्च मवति दोषोऽयम्‌ ॥ ३२ ॥ पक्षहयेऽपि सोऽयं स कंचिदर्थं हि साधयस्येषः। वस्तुपरिच्छेवृत्मकमेतद्यदि परिमितव्वमवोक्तम्‌ ।। ३३ ॥ सच्वरजस्तमसामपि तुल्यं तदतो ह्यसावनेकान्तः । तस्मावृस्ाधकोऽयं यश्चोक्तः परिमितत्वहेतुरपि ॥ ३४॥ लोके हि कार्यकारणविमागबुद्धिः प्रवर्तते यावत्‌। तादेतनपूषेकमखिटं कायंमिति नायमेकान्तः ॥ ३५ ॥ यत्र च विमागबुद्धिः समाप्यते जगति का्ंकारणयोः। तदचेतनं प्रधानं तप्पू्कमेव सकलमपि कार्यम्‌ ॥ ३६ ॥ इति सांरूयदृ शितं यहक्षणमेतत्परात्मनस्तुल्यम्‌ । तैन च सकलं कां चेतनपवंकमितीह किं न स्यात्‌ ॥ ३७ ॥ प्रवततेश्च ॥ २ ॥ अव्रानुपपत्तेरिति पदमनुवृत्तं हि मवति पूर्वस्मात्‌ । तेनानुपपसिरस। विह परवृत्ते प्दहिता मवति ॥ ३८ ॥ आस्तामियं तु रचना तस्सिद्धव्थाऽपि या प्रवृत्तिः स्यात्‌ । सा सस्वरजस्तमसां मवति ह्यङ्गाङ्किूपतैव किल ॥ ३९ ॥ एवं कायामिमुखपवृततता सेतितांच कथयन्ति । साच परवुत्तिरिह खल्व वेतनस्यैव केवलस्य भूवि ॥ ४० ॥ दृष्टा नैव एद देश्वेतःसं थो गमन्तरा क्वापि । जेतनपुरस्करृतस्य हि सा तु श्रद्‌ द्स्तथा रथदेश्च ॥ ४१॥ द्वितीयगदः २] माष्वार्थरलनमाला । १२५ तस्मात्तद्नुपपत्तेः प्रधानमिह नैव जगदुपाषानम्‌ । नन्विह बेतनयोगादु वेतनस्य च यद्‌ प्रत्तिः स्यात्‌ ॥ ४२॥ सिद्धेव सा प्रधाने तदुनुपपत्तिश्च नेति चेन्भेवम्‌ । यद्यप्यचेतनेऽस्मिन्परदादिके सा प्रवरत्िरुपलन्धा ॥ ४३ ॥ मवतु तथाऽपि च सा खल्वचेतने मवति बेतनादेव । दृहनप्रकाकश्षरूपा क्रिया च काष्ठा दिसंभ्रयाऽपि यथा ।\ ४४ ॥ ज्वठटनाधीनेव स्यात्तथैव सा मवति चेतनाधीना। छोकायतिकमतेऽपि हि जीवदेहस्य चेतनत्वेन ॥ ४५॥ अनुमतमिह रथक्शकरटप्रम्नतीनां तु प्रवर्तकप्वं स्यात्‌ । तस्मादचेतनानां प्रवर्तकत्वं हि चेतने युक्तम्‌ ॥ ४६ ॥ ननु परमार्मा सोऽयं चतन्येकस्वरूप एवोक्तः । तदृव्यतिरेकेणास्य प्रवतेकं नोपलभ्यते किमपि ॥ ४७।॥। स कथं प्रवर्तकः स्यादिति शङ्काऽप्यत् नैव कर्तष्या । पस्मात्सर्वज्ञोऽसौ परमात्मा सर्वशक्तिसंपन्नः ॥ ४८ ॥ तस्य प्रवतंकत्वे शङ्केयं कथमुदेति मनसि तव । एकोऽसौ परभास्मा प्रवततकः कथमितीह नाऽऽशङ्‌क्यम्‌ ॥ ४९ ॥ मायोपाधिदकशेन हि तदेद्‌खिटं समश्सं तस्य । तस्मात्परानोऽस्य परवतंकत्वं यदेतद्नवद्यम्‌ ॥ ५०॥ पयोम्बुवचेत्त्रापि ॥ ३ ॥ नन्वल्रादेतनयोः पयोम्बनोरपरतश््रयोलोके । बृषटा प्रवृत्तिरेषा तथा प्रधानस्य सा कथं न स्यात्‌ ॥ ५१ ॥ शत्सविवृध्र्थं किल यथा स्वतः स्यन्वृते पयो लोके । लोकनामुपक्रृतये यशा जलं वा तथा प्रधानमपि ॥ ५२॥ महदाधाक्ारेण स्वमावतो नैव पारणमेत कुतः । इति किन्न येन कथयति चेतनसपेक्षतां हि तत्रापि ॥ ५३॥ योऽस्स्विति मश्ो योऽसौ तथव चतस्य वेति मन्ञोऽपि। अपि वत्सचोषणं यन्मातुः प्ेमानुबन्धनं यच्च ॥ ५४ ॥ तदुमयसापक्षमिदुं पयः परिष्यन्द्ते जलं यच्च । तजिन्नमूम्यपेक्षं सदा परिष्यन्दृते न चेतरथा ॥ ५५ ॥ अत इह दृष्टान्तोऽयं पक्षसमो नेव तद्रहितः । तस्मार्ययोभ्बुवचेत्य दुपन्यसनी यमेत दिह मवति ॥ ५६॥ १२६ हब्ह्मण्यविररिता- [ १ द्ितीयाष्यायस्ष- व्यतिरेकानवस्थितेश्वानपेक्षत्वात्‌ ॥ ४ ॥ सस्वं रजस्तमश्च त्रया गुणा यदि समानमावेन। अवतिष्ठमानङूपाः प्रधानमेतदिति वर्ण्यते सांख्यैः, ५५॥ तद्यतिरेकेण तदा प्रवतेकं न हि निवर्तक वाऽस्ति । तदु मावावनपेक्षं ह्यनपेक्षत्वासवतते च कथम्‌ ।, ५८ ॥ गुणवेषम्पकरतोऽयं सर्गो वा मवति तस्य तव्मवि। तस्माखधानवाद्‌ः प्रतारणार्थो न युक्तेमूलः स्थात्‌ ॥ ५९॥ अन्यत्राभावाच्च न तृणादिवत्‌ ॥ ५॥ तुणपष्टवोदकादि क्षीराकरत्पा यथा हि परिणमते । तद्त्मधानमेतन्महदाद्याकारपरिणतं न कुप्तः ॥ ६० ॥ इति श्ङ््काऽत्न न युक्ता यतस्तुणाद्यपि मवेन्न निरपेक्षम्‌ । यदि निरपेक्षं ह्येतरक्षीराकारेण परिणमेत तदा ॥ ६१ ॥ अन्यत्र षेनुकायास्तुणादिकिं क्षीरतां कुतो नेयात्‌ । यदि चेदन्पत्रापि क्षीरी मूयात्तृणादिकं लोके ॥ ६२॥ यच्च प्रहीणमेतद्यञ्च बलीवदुंच वितं वाऽपि। तदपि क्षीराङृत्या परिणतिमेतां हिनो ठमेत कुतः ॥ ६३ ॥ मानुषसाष्यं किंचिद्धवति च देवादिकरत्यमपि किंचित्‌ । न च निभिमित्तमेतत्तस्मात्तदिदं हि देवताकृत्यम्‌ , ६५४ ॥ मत्या अपि भरमूतं क्षीरं टभ्पुं पमूतघासमिमाम्‌ । धेनुं हि शवारपन्त्यपि तस्मात्सकलं हि वेतनायुक्तम्‌ ॥ ६५ ॥ अपयुपगमेऽप्यर्थाभावात्‌ ॥ ६ ॥ स्वामािकी प्रवृत्तिनं चास्य मवतीति वृतं पूर्वम्‌ । अम्युपगच्छेन बयं मवतः श्रद्धामिहानुरुध्येताम्‌ ॥ ६६ ॥ स्वामिकं प्रवृत्तिं तथाऽपि दोपोऽनुयुज्यते सोऽयम्‌ । स्वामाविकी प्रबत्तिः सेयं न पेक्षते हि किंचिदिति ॥ ६७ ॥ यद्य॒ष्येप्त तदैष ययेव नापेक्षते हि सहकारे । एवं नेक्षेत प्रगोजनमपीति दोष इह मवति ॥ ६८ ॥ साधयति च प्रधानं पुरुषरयार्थं समग्रमिति योऽयम्‌ । हीयेत सा प्रतिज्ञान च प्रवृ्तिर्हि हर्यते विफला ॥ ६९ ॥ यदि ख प्रवृत्तिरस्य प्रयोजनमपेक्षते हि न सहायम्‌ । त्पि प्रयोजनं वा तस्या नेवपठम्यते किमपि ॥ ७० ॥ द्वितीयषादः १ ] माष्यार्थरतनमाला । १२७ भोगो वा स्यादथ बाऽप्यपवर्गो वाऽथ तदूमयं वाऽपि! नेवं प्रयोजनं स्याद्यत इह पुरुषो हि निष्कलो मवति ॥ ७१ ॥ विषयकृतञुखविशषाधाननेवास्ष मोग इह वाच्यः। अभ्यासमन्तरेण हिसचन हि पुरुषे मवेद्यं मोगः॥७२॥ अध्यासोऽयं सस्थेनेवाम्युपगम्यते हि कुत्रापि। तस्मादिह भोगार्था प्रवृत्तिरिति नेव शक्थते वक्तम्‌ ॥ ७२॥ तस्था मोगार्थत्वेऽप्यबिमोक्षपत्तिरतर दुर्वारा । सा स्याद्पवगर्थिल्ययमपि पक्षो न चेह संमवति ॥५७४॥ अपवर्गोऽयं पुंसः स्वास्मावस्थानलक्षण। नान्यः । सोऽयं हि तवत्तः प्रागपि सिद्धं प्रयोजनं न मवेत्‌ ॥ ७५ ॥ अपवरगाथत्वे बा कब्दृाद्यप्लभ्धिरनुपपन्ना स्यात्‌ । उमपार्थता यदा स्यादविमोक्षोऽयं हि तन्न दुर्वारः ॥ ७६ ॥ यस्माकरुनन्तता स्यादूमाक्तव्याना प्रधानमाच्राणाप्‌ | ओस्सुक्यनिरसना्थं क्रिषासु यद्वस्पवरतते लोकः ॥ ७७ ॥ पुरुषस्य मुक्तये हि परवर्तते तद्रते (दे)तद्व्यक्तम्‌ । इत्योर्पुक्यनिरासप्रयोजनाथां प्रवृत्तिरित्यपि न ॥ ७८ ॥ इच्छा विक्षोष एव ह्यीस्सुस्यं तद्धि चेतनस्येव । नाचेतनस्य लोके क्वचिदपि हठं तवेतदोौत्सुक्यम्‌ ॥ ५९ ॥ यदि बेतनदुक्शक्तेर्वैयध्यं मयाद्भवेत्पवृत्तिरियम्‌ । दुक्शक्तेरवियोगासधानगतसगंशक्त्य विच्छेदात्‌ ।॥ ८० ॥ पुरुषस्य चाविमोक्षः प्रधानवाहे हि मवति दुर्वारः । तस्मात्पघानवादो न कथविदृपीह घटयितुं शक्यः ॥ ८१ ॥ पुरुषाश्मवदिति चेत्तथाऽपि ॥ ७ ॥ लोके यका हि कश्चित्पुरुषो क्शक्तेसंयुतो गन्तुम्‌ । शक्तिविहीनः पहु पुरुषं दृगशक्तिविच्युत चान्धम्‌ ॥ ८२ ॥ गतिक्शक्तिसविवमपरं वार्व्यापारेण ते प्रवर्तयते । एवमयस्कान्तोऽहमा प्रवृ ततरहितोऽप्ययः प्रवततयति ॥ ८३ ॥ तद्रदयं परुषोऽपि प्रवर्तयिष्यति परं प्रधानमिद्म्‌ । इतिदष्टान्तालम्बत्पुनराशङ्का समुत्थिता सेयम्‌ ॥ ८४ ॥ सातुन युक्ता यस्मादृृष्टान्तोऽयं हि षिषम इह मवति) बागाद्ेः पङ्करसावन्धमधि्ठाव ते नियोजयति ॥ ८५ ॥ १९८ सुबह्मण्य विरविता- [ २ द्वितीयाष्यायस्य-~ तत्रेदुमुचितमेव हि परुष उदासीन इह च निर्दिष्टः । सोऽयं निव्यांपारः कथ प्रधानं प्रवतंयितुमहंः ॥ ८६ ॥ एवं विधस्य लोकं प्रवतकत्वं न हि क्वविद्पष्टम्‌ । यदि च प्रवर्तकत्वं तथाविधस्यापि कल्प्यते सास्यैः ॥ ८७ ॥ पुरुषस्योदासीन्यं स्वातन्ञ्यं वा कथं प्रधानस्य । यदि चापस्कान्त इव प्रवत॑ते संनिधानमात्रेण ॥ ८८॥ पुरुष उद्सीनेऽपि प्रधानमेतत्तदा मवेदेवम्‌ । स निधिसातत्येन प्रवृत्तिसातत्यमप्रतीकारम्‌ ॥ <९ ॥ परिमाजंनायपेक्षो ह्यनित्यसं निधिरसावयस्कान्तः । तस्मादृहष्टान्तोऽसौ विषमो न प्रकरतनि्णंयार्थः स्यात्‌ ॥ ९० ॥ पुरुष उद्ासीनोऽसाव चेतनं हि प्रधानमिह च तयोः । संबन्धयिता चान्यस्तृतीय दह नोपलभ्यते क्वापि ॥ ९१ ॥ इह योष्यतानिभित्तः संबन्धो यदि तयोभवेत्तार्हु । योग्त्वानुच्छेवासपवृच्युनु च्छित्तिरपरिहार्थैव ॥ ९२ ॥ पुवेवद्थांमावो दोषोऽयं तुल्य एव चेहापि । चेतनकारणयक्षे सोऽयं दोषः पं न विदधाति ॥ ९६ ॥ सर्वज्ञे परमात्मनि मायामूल प्रवतंकलतवं स्थात्‌ । ओदासीन्यं यदिव स्वतोऽस्य सिद्धं न साधनायत्तम्‌ ॥ ९४ ॥ अङ्गितानुपपततेश्च ॥ < ॥ यदि सत्वरजस्तमसां समता न गुणप्रधानमावः स्थात्‌ । सेयं साम्यावस्था प्रधानमिति बणंयन्ति खलु सांख्याः ॥ ९५॥ सा कूटस्था नित्या मवति यदा नैव सर्गवातां स्यात्‌ । सर्गो महदादीनां गुणवैषम्ये हि मवति नेतरथा ॥ ९६ ॥ कूटस्थानां कथमिह तेषाभङ्खाङ्गिमावरसंपत्तिः । अङ्कित्वानुपपत्तेरयुक्त एव प्रधानबादोऽयम्‌ ॥ ९७ ॥ यदि नैते दूरस्था गुणा न नित्यास्तथाऽपि दोषोऽयम्‌ । दुवाररिस्तव पक्षे यतो नियन्ता न वेह कथिद्पि ॥ ९८ ॥ अन्यथानुमितो च ज्ञशक्तिवियोगात्‌ ॥ ९ ॥ अनुमीयते तथेदं दोषो न यथा प्रधानवादे स्यात्‌ । एते सस्वादिगुणा वैषम्योपगमपोग्यतापन्नाः ॥ ९९ ॥ द्वितीयपादः २] माष्याथरत्नमाला । १२९ गुणसमत्तायामपि न हि रचनानुपपत्तिदषशङह । समत्तापन्ना अपिते कार्यवशेन च मजन्ति वषम्यम्‌ ।॥ १००॥ कार्य यथा यथा स्यात्तथा स्वमावो हि कल्प्यते तेषाम्‌ । चल मिह गुणवृत्तमिति ह्यभ्युपगच्छन्ति कापिला इति चेत्‌॥ १ ०१॥ एवमपि दुर्निवारो रचनानुपपत्तिरूपदोषः स्यात्‌ । यस्माज्ज्रशाक्तिविधुरं चिगुणमचतनमिवं प्रधानं स्यात्‌ ।॥ १०२॥ यदि च ज्ञशक्तियुक्त भवेतप्रधानं तदा निवृत्तं स्यात्‌ । पतिवादित्विमथ स्याच्चेतनकरारणसमपणं तेन । १०३ ॥ चेतनमेके जगतो जन्मस्थित्यन्तकारणं ह्य । हति चेतनकारणतावादृः स्यान्न प्रघानवादोऽयम्‌ ॥ १०४ ॥ विप्रतिषेधाचासमञजसम्‌ ॥ १० ॥ विप्रतिषेघादपि खल्वसमञओ्जसमेव कापट तन्त्रम्‌ । विप्रतिषेधश्चायं बहुतर उपलभ्यते हि तन्बेऽस्मिन्‌ ॥ १०५ ॥ क्वचिदिन्ियाणि सप्त क्वचिदेकादश वदन्ति तान्येव । तन्मा्राणा सर्म महतः क्वचिदिह वदन्त्यहंकारात्‌ ॥ १०६ ॥ क्व विदन्तःकरणानि चीणि ददे क्वाचेच कथयन्ति । इत्यन्यान्य विरोधः प्रर एवाच कापिले तन्त्रे ॥ १०७५ चेतनकारणपरया श्रुत्या स्मृत्या प्रपिद्ध एवायम्‌ । इत्यन्योन्यविरो धाद्समओसमेव सांख्यतन््र मिदम्‌ ॥ १०८ ॥ नन्वेतदृशेनम पि भवत्ययुक्त यदृ पनिषद्‌ानाम्‌ । जात्यन्तरमावोऽयं न वर्ण्यते तेहि तप्यतापकयोः ॥ १०९ ॥ संसारी जीवो यः संसारस्तप्यतापकावेती । अथीं चार्थश्च तथाऽनर्थोऽनर्थ च जगति विख्यातौ ॥ ११० ॥ अर्थाऽपि तापकः स्यात्स चाजंनङ्कुश्चतोऽप्यलामेन । तापयति पुरुषमस्मात्तप्यः पुरुपश्च तापकोऽथंः स्यात्‌ ॥ १११ ॥ स्वत एवानर्थोऽयं तापक इति जमति सुप्रसिद्धा हि। पययिण चत्ताभ्यां यः संयुज्येत मवतिन हि तप्यः॥ ११२॥ अभ्युपगता यदा स्यादेकात्मकता समस्तज गतोऽपि । दुष्येत लोकसिद्ध मेदो योऽसौ हि तप्यतापकयोः ॥ ११३ ॥ न हि टोकसुप्रसिद्धं बाधयितुं जगते केनबिच्छक्यम्‌ । यद्यर्थिनः स्वताऽन्यो न स्यादथस्तदेद्‌मधथित्वम्‌ ॥ ११४ ॥ ५५७ १६० सु्रह्मण्यविरयिता- [२ दितीयाध्यायस्य- कस्मिन्खलु विपये स्याय्यतोऽयमात्मा स्वरूप एवार्थः । अभ्यर्थना हि दैक्पे न च सिद्धे जगति कस्यविद्वृषश्टा॥ १६५॥ अशिव्वस्यासिद्धौ नेवाधत्वं च कस्यचिद्‌मवति। नन्वेकात्मकयोरष्यन्योन्यं जगति हहयते भेदः ॥ ११६ ॥ एकागन्यात्मकये।रपि दष्टो लष्णयप्रकाकायोर्भद्‌ः । पकषत्रह्मालसमकयोरनयोर्भद्‌स्तथति चेन्मेवम्‌ ॥ {१७ ॥ एवमपि दुशनेऽस्मिन्भवति च दोषो न दोपनिस्तारः। ओष्ण्यपकाकशनाभ्यामविमोक्षो ऽवथा हि लोकेऽस्मन्‌ ॥११८॥ षह तप्यतापकाम्यामविमोक्षम्तद्द्स्य दुवारः। धर्मापाये ननु किल यदवस्थानं हि घामिणो मोक्षः । ११९ ॥ फनतरङ्घापाये जग।ते जलस्य स्वद्ूपमाच्रेण । समवस्थानं दृष्टं यथा तथवेह सर भवतीत्यपि न ॥ १८० ॥ अ(विर्मावतिरोमावाभ्यामनपाविनो हि फेनायाः । तैरिह विमोक्षवार्ता सतो जलस्यापिदुलमा दृष्टा ॥ १२१॥ दष्ट न्तिके कथं वा तदृहष्टान्तन दौषपरिहारः । भिन्नात्मकतायामिह न दाषशङ्काऽस्ति तप्यतापकयोः ॥ १२२॥ ताभ्यां मवति विमोक्षस्तत्सयोगङृहेतुपरिहारात्‌ । इत्यभ्यपिकां राद निरसितुमचाऽऽधीयते तदिदम्‌ ॥ १२३ ॥ सर्वस्येकालमकता विशुद्ध विज्ञानविलसिता हि यदा। सा परमार्थद्शोय तद्वस्थाथा न तप्यतापकता ॥ १२४ ॥ ओष्णवस्थः परमातमाऽप्यनावुतैकालय मावमुपयातः । प्रविटीनेऽपिद्रेते स चकं तापयति तप्यते च कथम्‌ ॥ १२५॥ तस्माच्च तप्यतापकमावानुण्पत्तिरच् न हि दोषः । दटश्च तप्यतापकमावो व्यवहारसमय एवासौ ॥ १२६ ॥ यत्र या दुष्ठः स्यात्स च खलु तस्यैव धर्मतामेति। क्व पुनरिह तप्यतापकमावः स्यादिति तु नेवमाज्ञङ्कचम्‌ ॥१२५॥ जी देहस्तप्यः सविताऽसौ तापकः प्रसिद्धो हि । नन्विह ततिद्ुःखं सा चेतयितुन चास्य देहस्थ । १२८॥ इति येदयद्सौ दोषो मवति तपेवायमपतीकारः । €. ~. सत्यपि देहे केवट वेतपितुमंवति तैव तसिरसौ ॥ १२९॥ 7यषद्‌ः २} माप्वाथरत्नमाला । १३१ } चेतयितुरेव सा येदशुद्धतादिप्रसक्तिरनिवार्गा। न च देहचेतयितोः संहतभावो निरूप्यते सारूयैः। १३० ॥ न च तततेस्तपिः स्याद्‌तस्तवेष दुर्निवारः स्यात्‌ । सरथं तप्यं हिं रजस्तापकमिति नेव वक्तुमिह शक्यम्‌ ॥ १३१ ॥ ताभ्यां कथमस्पृष्टे चेतयितरि तप्यतापकात्मकत।। प्रतिभिम्बितत्वयोगात्तप्यत इव चेतनोऽयमित्यपि न ॥ १३२ ॥ तदिह परमाथतोऽसौ न तप्यत इति प्रप्ितं मवता। नवेवकारयोगादृतथामूतस्तथाविघो मवति ॥ १३३ ॥ सपं इव दुण्डुमोऽसावित्युक््या निर्विषो न सविषः स्यात्‌ । इति खलु यथोक्तधर्मानुपपत्तिरसा तक्षैव दुर्वारा ॥ १३४ ॥ आविद्यको हि तस्मादपारमा धिक इतीह वक्तव्यम्‌ । मबता तदिदं तुल्यं ममापि पक्षेन दूषणं किमपि ॥ १३५ ॥ सिद्धान्तमङ्घुमीत्याऽहिष्वेत तप्यतापके नित्ये । स्वस्वामिमावरूपः संयोगश्चाविवेकसव टितः ॥ १३६ ॥ भवति षदा तत्साचवं ह्यहुकशनारूषं तमस्तदा पुसः। संसारबन्धनं स्यात्तस्य {रामो यदु। विवकन ॥ १३७४ अपथ्गस्तस्य स्यादित्युक्ताषपि म दोषनिस्तारः। यस्मादददोनारूषं तमो {हि नित्यं प्रधानवावेऽस्मिन्‌ ॥ १३८ ॥ निव्यसखरेऽपि च तमसो यतो गुण श्वाद्धवामिमवयोगात्‌ ॥ अनियतव॒सास्तस्मासत्लंयागोऽयम नियतो मवति ॥ १३९ ॥ तेन विक्ञि्टा्टो) पशमे युक्तस्तस्यापवगं इत्यपि म। यद्यनियत रषाद श्वामः स्याथ वियोगोऽपि ॥ १४० ॥ अनियत एव स्वादित्वपबर्गकथाऽतिदुलेमा मवतः। तस्मादसंगतोऽयं प्रधानबादो निराकृतो मबति॥ १४१ ५ नन्विह चेतनकारणवादोऽप्ययमनुपपन्न एष स्यात्‌ । यस्माच्चेतनकारण वादेऽपि हि दाष एष दुर्वारः ॥ १४२॥ सुखदुःखमोहरूपः प्रधानधरमः स हश्यते जगति । इति किल प्रवं जगतः कारणमेतन्न हीति निर्दिष्टम्‌ ॥ १४९ ॥ तद्वदिहापि च वादे दरूषणमेतद्धि तुटयमामाति। तन्त्वादिकारणस्थं गुणजातं शुनी टपोतादि ॥ {५४५ १३२ सुबह्मण्यविरचिता- ( २ द्वितीवाभ्यारय्वं ~ समज।तीयगुणान्तरजनकं दष्टं पटादिके कार्ये । यपि चच्ेतनमेव हि जगतो जन्मादिकारणं मवति ॥ १४५ ॥ कारणगतचेतन्यं चेतन्यान्तरमिहाजंयेन्न इतः कायं यज्गदखिलं तद्चेतनमेव दयते लोके ॥ १४६ ॥ तस्भाककथमिह जगतो जन्मस्थित्यन्तकारणं बह्म । इत्याकशङ्ां निरसितुमिदमाधिकरणं कृतं मुनीन्द्रेण ॥ १४५ ॥ महदीरधवद्वा हस्वपरिमण्डलाभ्याम्‌ ॥ ११ ॥ कारणगतगुणजातं य्यत्कार्ये समानजातीयम्‌ । अ(रमते किल तत्तद्गुणान्तरभिति ह नेष नियमोऽस्ति ॥ १४८ काणथुजे किल समये सोऽयं ग्ष्टिप्रकार उषदिष्टिः। ` परमाणवः किलामी पूवंमनुत्पन्चकायसरम्माः ॥ १४९ ॥ पश्चादुव्र्टसचिवास्ते खलु सयागसहक्रृताः सन्तः । व्यणुकादिकं हि सकल बह्याण्डान्तं जगत्प्जन्तीति ॥ १५० ॥ शङ्का दिगुणविशहोषाः परमाणुगुण णहे तुके द्यणुके । अपराञ्युक्कादिगुणान्समजातीयान्समारमन्त हि ॥ १५१ ॥ परमणणुगुण विशेषः परिमाणं यच्च पारिमाण्डल्यम्‌ । तक्किल समजातीयं द्यणुके नेवाऽऽरमेत परिमाणम्‌ ॥ १५२ ॥ परिमाणे चाणुत्वह्वस्वत्वे दयणुकवुत्तिनी मवतः । दवे एकं संवलिते चतुरणुकं यद्‌ाऽपि जनयन्ति ॥ १५३ ॥ दाणठकगतं परिमाणे न उयणुकाद सरूपमारमते। द्यणुकगते चाएत्वह्वस्वत्वे वणयन्ति परिमाणे ॥ १५४ भ उयणके चत॒रणके वा महस्वदी घेत्वसंज्ञकं मवतः कारणगुणतायां किल तुल्यायां चात्र मवति वेषम्यम्‌ ॥ १५५ ॥ शङ्कादिगुणविशेषाः परमाणुगताः समानजातीयान्‌ । द्यणुकाङ्कार्यजाते शुङ्कादीनारमन्त एवान्यान्‌ ॥ १५६ ॥\ नेवाऽऽरमते किंचित्परमाणागतं हि पारिमाण्डल्यम्‌ । इति किट काणाद्नये वैषम्यं भवति तद्रदृचापि ॥ १५५७ ॥ चेतनकारणवादेऽप्युपपन्नं भवति सकलमवेवृम्‌ । कारणसमाशितं कि चैतन्यं जगति नाम वर्तेत ॥ १५८ ॥ अस्तित्वलक्षणोऽसौ कारणधर्मस्तु वतते कार्ये । इति किट स्ादुपपत्ती तदिदं कथमन दूषणं मवति ॥ १५९ ५ ्वितीर्धषादः २1] ¦ माष्यार्थरतनमाला । १६३३ अथ तत्र युक्तमेतत्परिमाणेन च विरोधिनाऽऽक्रान्तम्‌ । द्यपु़कादिकायंजातं तेनाजनकं हि पारिमाण्डल्यम्‌ ॥ १६० ॥ चेतनकारणपक्षे जगदेतचेतना विरुद्रन । नेवाऽऽकान्तं हष्टं तेन कुतो नाऽऽरमेत चेतन्यम्‌ ॥ १६१ ॥ कार्ये चेतन्यान्तरमिति शङ्कु हुधरेथमिति चेन्न । कारणगतमपि चतन्न यथाऽऽरमते हि पारिमाण्डल्यम्‌ ॥ १६२ ॥ तद्रचैतन्यमपीत्ययमंशो मवति तुल्य उभयचर । न हि सर्वाश साम्यं हष्टान्ते क्वापि दश्यते छोके ॥ १६२ ॥ किंच विरोधाक्रान्तं कार्य परिमाणजननतः पश्चात्‌ । प्राक्परिमाणारम्मात्परिमण्डलताऽऽरमेत तन्न कुतः ॥ १६४ ॥ परिमाणान्तरजनने परिमण्डटतेयमन्यथा सिद्धा । यस्मात्पारेमाणान्तरमुपःदेषटं हयन्यहेतुकं मुनिना ॥ १६५ ४ कारणवबहुत्वमपि वा तथेव कारणमहत्वमपि वा स्यात्‌ । प्रचयविरोषोऽप्यथ वा कार्यमहस्वकसाधनं नान्यत्‌ ॥ १६६ ॥ वितयायत्तं च महं तद्विपरीतं ह्यणुत्वमिह मधति । दीर्त्वह्स्वत्वे तत्सहचरिते तथाविधे मवतः ॥ १६५७ ॥ इति यस्सूतरितमेतत्कणादमुनिना च तदपि निमूलम्‌ । कारणब्रहुतादौ वा परमाणुगते च पारिमाण्डत्ये ॥ १६८ ॥ कारणगुणतासाम्ये महत्वहेतुबेहुत्वमेवेति । विनिगमनायां बीजं वर्णं यितुं नेह शक्यते किमपि ॥ १६९ ॥ द्रभ्यगुणान्तश्योय)। ह्यारम्म. कारणस्थगृणजाते । स्वाश्रयसभवायेन तु गुणान्त ' रम्मकत्वमभविशिषटम्‌ ॥ १७० ॥ तस्मात्स्बतोऽन् वाच्या नाऽऽरम्भकता हि पारिमाण्डल्ये । तद्रे तनताया अपीति नेवेह दोषर्ञहा स्यात्‌ ॥ १७१ ॥ कारणस्षमदेतो यो विशेषगुण एव का्थजाति हि । स्वसजातीयगुणान्तरमापाद्यतीति नायमेकान्तः ॥ १४२ ॥ चि्रपटद्पकारणतन्तुगते शक्टनीटपीतादो । स्वसजातीयाजंकता मङ्घाद्यभिचार एष दुर्वारः ॥ १७३ ॥ संयोगादपि लोके कार्यद्रव्यं विलक्षणं वृष्टम्‌ । एवमुषूाहरणानि प्रथितान्येव हि विटक्षणारम्मे ॥ १५४ ॥ ! दथ, सुबह्मण्यविरविता- { २ द्वितीयाष्यायस्य- तस्माञ्चेतनमेकं जगतो जन्मादिकारणं नान्यत्‌ । तत्र च कणादद्रिततकविरोधः पदं न विदधाति ॥ १७५ ॥ नन्वीरवरानधिष्ठितमिदं प्रधानं न कारणं जगतः। इत्यादियुक्तिजालेः प्रधानवादो हि निरसितः पूर्व॑म्‌ ॥ १७६ ॥ इह च परमाणुवादे न तथा दोषावकाशलेशोऽस्ति । यस्मादीीशसहाया अणवोऽत्र भवन्ति जगढुपादानप्‌ ॥ {७७ ॥ इति खलु परमाणुनां कारणतापक्षमखिलयुन्प्रल्य । काणादानां समयं निरसितुमधिकरणमतद्ाह मुनिः ॥ १५८ ॥ उभयथाऽपि न कमीतस्तदभावः ॥ १२ ॥ स ह्यण॒कारणवादः प्रपञ्ितश्रैवमत्र काणादैः। लोके पटादिकाथं सावयवं सकलमेव यदृदृष्टम्‌ ॥ १७९ ॥ संयोगक्रत सहायैः स्वानुगतेरव यवैस्तदारब्धम्‌ । तत्सामान्याद्यदिदं क्षितिजलतेजोनिलास्यमखिलमपि ॥ १८० ॥ स्वानुगतेश्चानेकेरारग्धं द्यवयवैः ससंयोगैः । अवयव्यब्रयवमावः सोऽयं यस्मान्निवत॑ते स खलु ॥ १८१ ॥ अपकषांवधिमूतः परमाणुः स च चतुर्विधो भवति । सकटमपि कायजातं ह्यायन्तवदेव दरुरयते लोके ॥ १८२ ॥ कारणबिधुर चेततकरायं न क्वापि दह्यते जगति । अत इष जगतः कारणमणवो हीति प्रदृ्ितं मुनिना ।॥ १८३ ॥ तेषामपकबवाधिभृतानां न परतो बिमागः स्यात्‌ । अण्वन्तो हि बिमागोमू.यादना विनरयतां मवति ॥ १८४ ॥ नेव विभागाबस्थाप्रलयः सकलस्य भूतवर्भस्य । तत इह सरष्टयाररम्भे वायुपराणष्वदु्टसपेक्षम्‌ ॥ १८५ ॥ कर्मोत्पन्नमणुं तं स्बाश्रयमण्वन्तरेण योजयति । मवति ततो द्यणुकादिकमेण वायुः प्रजायते स्थूलः ॥ १८६ ॥ एवमयमथिरापः प्रथिवी च शरीरमिन्द्रियं सकटम्‌ । मवति हि परमाणुभ्यस्तदूपादद्यणाकरूपमपि चेवम्‌ ॥ १८७ ॥ तन्तुपटन्यायेनेत्यामिमन्यन्ते हि ते च काणादाः। तत्पक्षं निरसितुमिह तदेतद्‌ मिधीयते हि सूत्करता ॥ १८८ ॥ तत्न विमागदश्लायां परमाणुनां हि कर्मसापेक्षः। संयोगः स्याष्टोके कर्मवतां दररयते हि संयोगः ॥ १८९ ॥ द्वितीयपादः २] माप्याभरत्नमाटा 1 १३५ कमं च कार्यं यरमात्तस्य निमित्तं हि किमपि वक्तव्यम्‌) यदि च निमित्तंन स्यात्परमाएषु कर्म चाऽऽदधमपि न स्यात्‌ ॥ यत्नो वाऽप्यभिघ।तो निमित्तमुपगम्यते यथादुष्टम्‌ । तस्येहानुपठम्भाव्परमाणुषु नापपद्यते क्म ॥ १९१ ॥ तस्यां चावस्थायां देहवियोगात्कथं मवेयत्नः । देहप्रति ितेऽस्मिन्मनसि यदा चाऽऽत्मना मनोयोगः ॥ १९२॥ आत्मगुणो यत्नोऽसौ जायेत तदा न चान्यथा मवति । अनिषघाताद्यापि इष्टं प्रत्लाख्यातं निभित्तमिह भवति ॥ १९३ ॥ स्गेत्तरकाल स्यात्कं निमित्तं तदेतद खिलमपि । अथ यद्यद्ष्टमेव हि निमित्तमिह यस्य कर्मणो बूपे॥ १९४ ॥ आत्मनि समवेतं स्याददृ्टमथ वाऽणुमात्रसमवेतम्‌ । इदमुमयथाऽपि नाएाष कमं निमित्तं ह्यचेतनं यस्मात्‌ ॥ १९५ १ यच्चेतनानधिष्ठितमचेतनं तत्कथं प्रवर्तयति । अता तदवस्थायामचेतनोऽजात चेतनत्वेन ॥ १९६ ॥ अभ्युपगतभेतच्वल्वदृष्टमप्यात्ममाच्तसमवायि । तेनासंबन्पे कथमणुषु मवेरकर्मणो निभित्तं तत्‌ ॥ १९७ ॥ यदि चाद्ष्टवता किल संबन्धोऽयं हि कममूलः स्यात्‌ । संबन्धसततमावास्मवृत्तिसातत्यमपरिहायं स्यात्‌ ॥ १९८ ॥ तस्मात्कमं निमित्त नियतं नैवोपलभ्यते यरमात्‌ । कमंनिबन्धन इह किल संयोगो नाणुपूपजायेत ॥ १५९ ॥ संयोगस्याजनने सर्गो वा तन्निबन्धनश्च कथम्‌ । अण्वन्तरेण चाणोः संयोगः स्याद्यदेके शेन ॥ २०० ॥ सावयवत्वापस्या ह्यनित्यता तेषु दुनिवारेव । स्वाशिन यदा स्यासपरथिमानुपपत्तिरपरिहार्पव ॥ २०१ ॥ कल्पितदेशेन स चेत्घ॑योगः कथमक स्पितो मवति । तस्यापि कल्पितत्वे दचणाकादेवास्तवस्य कायस्य ॥ २०२॥ संयोगोऽसावण्वो मवेदसमवायिकारणं हि कथम्‌ । सर्गादावणुषु यथा संयोगार्थं न संमवेत्कमं ॥ २०३ ॥ एवं प्रलयावसरे कर्म विमागार्थमनुपपन्नं हि । कर्मनिमित्तामावो योऽसा तश्रापि तुल्य एव स्यात्‌ ॥ २०४ ॥ १६६ सुबरह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य यच्चादष्टं तदपि च मोगार्थं नेव मवति विलयार्थम्‌ । तस्मादृणुकारणता सुसमर्था नेह मवति युक्ततमा ॥ २०५ ॥ समवाययुपगमाच साम्या- क दनवस्थितेः ॥ १३ ॥ अण्व); समवेतीदं द्यणुकमणुभ्वां हि भिन्नमल्यन्तम्‌ ¦ समवायलक्षणेन हि संबन्पेनति कणभगभिमानः ८०६ ॥ द्यणाकमणुप्यां भिन्नं समवायमवेक्षते हि सबन्धम्‌ । स्वावास्थतये चण्वोः समवायोऽपि च तंव किं न स्यात्‌ , ९०७॥ द्यएुकस्थवास्यापि हि समवायस्यापि मेदसाम्वेन । यदि समवायाऽप्येवं संबन्धान्तरमपेक्षते तहि “ २०८ ॥ तस्सबन्धोऽप्यवं संबन्धान्तस्मपेक्षते न कुतः । एवं सत्यनवस्था तद्ज पक्षे हि मवति दुवांरा ॥ २०९ ॥ समवायः संबन्धः संबन्ध।न्तरमपेक्षते न यदि! संयोगश्च तथेव हि नापेक्षेतापरं हि समवायम्‌ ॥ २१० ॥ संयोगो हि गुणत्वास्संबन्धमपेक्षते न समवायः । इति च मनोरथमात्रं तुल्पमपेक्षानिमित्तमुमयन ॥ २११ ॥ तस्माद्नवस्थयं समवायाभ्युपगमे हि दुर्वारा । सत्यामनवस्थायामेकासिद्धावसिद्धमिह सकलम्‌ । २१२॥ द्णुकमणुभ्यां दाभ्या नेवोत्पदयेत चा प्रमाणत्वात्‌ । अणुकारणतावादस्तस्मादयमनुपपन्न एवेह ॥ २१२ ॥ नित्यमेव च भावात्‌ ॥ १४॥ अणवः प्रवृत्तिमावा निवृत्तिमावाः किमुमयथामावाः। अनुमयमावा वा स्युर्नैव चतुधांपपद्यते चायम्‌ ॥ २१४ ॥ नित्यप्रवृत्तिमावासलयामावः प्रवृत्तिमावत्वे । नित्यनिवृत्तेमावात्सगां मावो निवत्तिमावत्वे ॥ २१५ ॥ उमयस्वमावतेयं लोके नैवोपपद्यते क्रापि । अनुमय मावव्वेऽपि प्रवु्तिमावे निवृत्तिमावे वां ॥ २१६ ॥ अद्घीक्रियमाणेऽपि हि निभित्तवश्तस्तथाऽपि दोषः स्यात्‌ । तत्र यदाऽदृषटं स्पान्निमित्तमेतस्य निव्यसानिभ्यात्‌ ॥ २१७ ॥ नित्यं प्रवृत्तिरेव स्यादथ तस्याप्यतच्छतायां स्यात्‌ । नित्यापवृक्तिरेव स्यादिति दूषणमशक्यपरिहारम्‌ ॥ २१८ ॥ द्वितीयपादः २ ] भाष्या्थरत्नमाला । १९७ रूपादिमचाच विपर्ययो दशनात्‌ ॥ १५ ॥ रूपादिमच्च सकलं पटादि दष्टं हि जगति सावयवम्‌ । स्थूलमनित्यं च तथा स्वकारणापेक्षया हि तदद्ृष्टम्‌ ॥ २१९ ॥ तन्तूनपेक्ष्य चायं पटस्तथा तन्तवो निजावयवान्‌ 1 इति खलु सकलं इष्टं तथेव परमाणवोऽपि किं न स्युः ॥२२० ॥ खूपादिमक्वहेतुः परमाण़ष्वपि यतोऽविशि्टः स्यात्‌ 1 परमाणुनां हि तदा निव्यत्वविपययः प्रसज्येत ॥ २२१ ॥ नित्यत्ववादिनिस्तव परमाणुनामनित्यताऽनुचिता । तस्माद ए़वादोऽयं न कथविद्पीह घटयितुं शक्यः ॥ २२२ ॥ सदकारणवन्नित्यं त्विति य्नित्यत्वकारणं कथितम्‌ । तदपि च परमाणूनां कारणवत्वान्निराक्रतं मवति ॥ २२३ ॥ जित्यत्वप्रतिषेधो लोके प्रतियोगिनियतस्ताकाङ्कूः । नित्यत्वाकाङ्क्षी सन्स एव परमाणनित्यताकाङ्क्षी ।॥ २२४ ॥ तस्मादणवो नित्या इत्यपि नेवाण़निस्यतामानम्‌ । नित्ये यस्मिन्कस्मिन्नसत्यनित्यमिति नऊ्समासोऽयम्‌ ॥ २६५ ॥ न हि मवतीति हि सत्यं न तावतैवाणानित्यतासिद्धिः। नित्यं बह्माऽऽलम्ब्येवेह समासोऽपि सोऽयमुपपन्नः ॥ २२६ ॥ नित्यत्वे कारणमिह यदृबिद्येति च ¶ृतीयमिह कथितम्‌ । सा चादिदया हि यदा प्रत्यक्षेणेह कारणाग्रहणम्‌ ॥ २२५७ ॥ दणाकादिनित्यताऽपि स्यादिह दूषणमशक्यपरिहारम्‌ । यदिच विशिष्येतासमवेतद्रभ्यात्मकत्वयोगेन ॥ २२८ ॥ पूर्वेणेव गतार्थ लिह पुनरुक्तं निरर्थकं तत्स्यात्‌ । पुवत्राभिहितं स्यात्कारणवव्वेन दूषणं तदिह ॥ २२० ॥ कारणनाश्ात्कारणवि मागतोऽन्यस्य नाशकस्येह । योऽयममाबोऽविद्या सेवाणुनां हि नित्यतागमकम्‌ ॥ २९० ॥ इति न विनरयद्स्तु द्वाभ्यामेव हि यद्‌ विचश्येत । मवति तदेयमविद्या परमाणूनां हि नित्यतागमकम्‌ ॥ २३१ ॥ संयागसचिवमेवानेक मिहाऽऽरम्मकं यदि द्रन्यम्‌ | मवति तदैवं हि यदा समान्यमपास्तमेदमिह जनकम्‌ ॥२३२ ॥ ५८ १३८ सुबद्यण्यविरचिता- [ २ द्वितीयाध्यायस्य सविशेषावस्थान्तरमापद्याऽऽरम्मकं यदा मषति। घरूतकठिनतादिलकव.्ृतावस्थादिविलयनेनापि ॥ २३३ ॥ का्यविनाश्ञोत्पत्तेसुक्ता विद्यादिवणनं हि वृथा । तस्मात्सावयवानामवयवश्ाऽपि हि विमज्यमानानाम्‌ ॥ २२४ ॥ यत्र च परो विभागो न मवति खलु ते चतुविधा ह्यणवः। रूपादिमन्त एते नित्याश्चाऽऽरम्मका हि मूतानाम्‌ ॥ २३५ ॥ ति वैकश्ेषिकपक्षो मवति निरालम्बनो वथेवायम्‌ । ख्पादिमच्वयोगादणुत्वनिच्यत्वबेपरीत्येन ॥ २३६ ॥ उक्यथा च दोषात्‌ ॥ १६ ॥ गन्धरसरूपसाहितरपश। स्थुटेयमवनिरिह शटा । रसरूपस्पश्चगुषाः सूष्ष्मा आपस्तथैव तेजो ऽपि ॥ २३७ ॥ रूपस्पशांगुण तत्सुक्ष्मतरं मबति वायुरेष तथा । स्पक्ञगुणः सृष्ष्मतमो मूतान्येतानि सन्ति चत्वारे २३८ ॥ उपचितगुणमदैन हि तरतममविन जगति लक्ष्यन्ते । उपचितगणादिमेष्ात्तरतममावोऽयमणुषु कल्पेत ॥ २३९ ॥ उर्पाचतगुणता्यां स्यात्तेषां मूर््युपचयोऽपि दुर्वारः । मूत पचये हयणुनामनणुत्वापात्तिरच्र दुबारा ॥ २४० ॥ यच्च गुणोपचयः स्थान्मूर्तेरप्युपचयोऽपि तच्च स्यात्‌ । कायात्मकेषु मूतेष्वेवं हृष्टं यतो हि सर्वत्र ॥ २४१ ॥ यद्येतद्टोषमयान्नोपचिताद्गुणत्वमिह न स्थात्‌ । सर्वे चेकेकगुणाश्चतुगुंणाश्चापि सर्वे एव स्युः ॥ २४२ ॥ अपरिग्रहाबाव्यन्तमनपेक्षा ॥ १४७ ॥ सत्कार्थतावलम्बान्मन्वाद्ेरपि च परिगृहीतस्वात्‌ । साधुः प्रधानवावः स कथोचेत्स्यान्न चाणए़वादोऽयम्‌ ॥ २४२ ॥ नासौ शिटगरहीतः केनाप्यंशेन तेन चैतस्मिन्‌ । अनपेक्षा कतेव्या भ्रेयस्कामेन चाऽऽद्रः कायं; ॥ २४४ ॥ किंच द्रव्यगुणादुीन्पडपि पवार्थान्परस्परं भिन्नान्‌ । अभिधाय पुनरिहेव विवमपरं कल्पयन्ति काणादाः ॥ २४९ ॥ जुणकर्माहीनां हि दरष्याधीनत्वमिति तु कथयन्ति । तच्चायुक्तं ह्येते यदि भिन्नान हि परस्पराधौनाः॥ २४६ ॥ द्वितीयषाद" २] माप्याथरलमाला । १३९ न हि शशशकाशपलाज्ञा भिन्नाः सन्तः परस्पराधीनाः। व्रह्यगुणादीना मिह भिन्नस्वं वा न युज्यते यस्मात्‌ ॥ २४७ ॥ तादात्म्यमेव तेषा परस्परं हि प्रतीयते लोके । द्रव्यगुणाङीनां न हश्वद्विपयोरिवास्ति मेद्मतिः ॥ २४८ ॥ नन्विह चक्षुर्याद्यं खूपं स्पश्शस्तवगिन्दिय्राह्यः । उमयग्राद्यश्च घटः कथमिह तादासम्यमेतयोरिति चेत्‌ ५ २४९ ॥ सत्यपि तादास्म्ये किल मेदमति्बाद्यद्प्रसापेक्षा । एकः पुमान्हि लोके पिता च पुच्नस्तथैव जामाता ॥ २५० ॥ श्वञ्युरः शाटक इत्यपि मेद्मतिमाग्यथेव मवति तथा । ग्राहकमेदापेक्षा मेद्मतिः स्यात्स्व रूपसापक्षम्‌ ॥ २५१ ॥ तादात्म्यं चेत्युमयं ह्य मेदपक्षेऽपि बाधकं न मवेत्‌ । तस्माहभ्यगणानां द्रव्याधीनत्वमपि च मिन्नत्वम्‌ ॥ २५२॥ नापि प्रमाणगम्यं नेव हि युक्त्यकसाधनं मवति। ननु गुणकर्मादीनां द्रव्याधीनतमच्र युक्तं हि ॥ २५३ ॥ द्रव्यगुण तु विभिन्नौ तथाऽपि तावयुतसिद्धरूपो यत्‌ । व्रभ्याधीनतं तद्गुणादिकानां सुयुक्तमेव स्यात्‌ ॥ २५४ ॥ शशकुशकाज्ञादीनां नायुतसिद्धत्वमस्ति कुध्रापि। तेन न तेषामेषां परस्पराधीनतेति चेन्भवम्‌ ॥ २५५ ॥ अपरथग्डशत्वं षा ह्यपरथक्षाटत्वमपरथगात्मत्वम्‌ । तच्चायुतसिद्धस्ं वाच्यं तदिदं तरिधाऽपे नो मवति ॥ २५३ ॥ अपृथग्देशत्वं हि दरध्यगुणानां कथोचिव्पिन स्वात्‌ । रूपादि हि पटदेशं परस्तु तन्तुप्रदृश एव यतः ।! २५५७ ॥ अप्रशक्षाटत्वं चे्त््पि विरुद्धं मवेद्धवत्पक्षे । उत्पन्नेषु पटादिषु पश्चादुत्पद्यते हि रूपादि ॥ २५८ ॥ कथमीहशयोस्तत्स्यादृप्रथक्नाटत्वमयुतसिद्धत्वम्‌ । धेनुविषाणकयोरपि तत्स्यायचेदमयुतसिद्धत्वम्‌ ॥ २५९ ॥ यच्चा प्रथगात्मत्वं तत्स्वाम्युपगमविरुद्धमेव स्यात्‌ । न ह्यवयवसंयोगादेव च कायं प्रजायते लोके ॥ २६० ॥ संयोगमन्तरायाह धिहिमकरकादि हश्यते लोके । तस्मादणुवादोऽयं भ्रयस्काभेरुपेक्षणीयः स्याद्र ॥ २६१ ॥ १४० सुबह्मण्यविरविता- [२ द्वितीयाध्यायस्य वेशेषिकसममये किल देहोऽयं चाऽ्चतरविनाश्ी स्यात्‌ । परिमाणान्तरजननात्तद्ध्मवेनाशिकं (१) हि कथयन्ति ॥ २६२ ॥ तस्पक्षनिरघ्नान्ते सकलो वैनारिकोऽपि बुद्धिस्थः । इति खल तत्पक्षोऽयं निरस्यते सपदि सत्कारेण ॥ २६३ ॥ समुदाय उफयहेतुकेऽपि तद्भाति: ॥ १८ ॥ [अ क [न्त सच खलु बहुपकारो बुद्धिविमेदाद्विनेयमेदादा। तत्र घय एते स्युः केचित्सवास्तितां तु कथयन्ति ॥ र्४ ॥ कथयन्ति केचिद तु विज्ञानास्तित्वमाच्रमेव किल । अस्यतु वर्णयन्ति हि यदिदं सकं च शून्यमेवेति ॥ २६५ ॥ ये सवां स्तित्वपरा बाह्यं मृतं च मोतिकं चापि । चित्तं चैत्तं चान्तरमभ्युपगच्छन्ति ताश्निराचष्टे ॥ २६६ ॥ [स्कन्धाणहेतुको यः] समुदाय उ मयहेतुकेऽपि तद्प्रा्तिः । पथिवीजलतेजो निठचतुष्टयं मृतमिति तु कथयन्ति ॥ २६५७ ॥ मोतिकमिह रूपादिकमपि चशक्षुष्प्रमुखमिच्ियं चेति । मूतं मौ तिकमेतत्सकटं ह्यणवोऽच संहता एव ॥ २६८ ॥ चित्तं चेत्तं च तथा रूपं विज्ञानवेद्ने वैवम्‌ । संज्ञाः संस्काराख्याः पञ्च स्कन्धाश्च संहता एव ॥ २६९ ॥ ततरेदमनुपपन्नं यच्चोमयहेतुकश्च समुदायः । अणुहेतुकश्च योऽसौ यश्च स्कन्धेकटहेतुको वाऽपि ॥ २५० अङ्कीछृतेऽपि तस्मिन्समुदायापास्तिरत्र दुवरा । यस्मादेणवः स्कन्धा अचेतना एव केवलं ते स्युः ॥ २५७१ ॥ यदि संहता न मोक्ता कशिचेतन इहोपपन्नः स्यात्‌ । मवति तदा संघातः सचेतनस्तव न चास्ति सहन्ता ।! २७२ ॥ तस्मादुमयदिधोऽसौ संघातो नोपपद्यते योऽयम्‌ ॥ २७२ ॥ रितरमत्ययत्वादिति चेननोत्पत्तिमाजनिमित्तत्वात्‌ ॥ १९ ॥ इह सोगतीयसमये या चाविदयाऽथ यश्च संस्कारः। विज्ञानं नाम तथा रूपं यदिदं षडायतनमपि च ॥ २७४ ॥ स्पर्शोऽपि वेदनेय तुष्णापाानसंज्ञिके च तथा । यञ्च मवो जातिरियं जरा च परििद्ना च मरणं च ॥ २५५ ॥ द्वितीयपादः २ 1 माष्यन्थिरलनमाला । १४९१ दुःखं च दुर्मनस्तेत्येवेखूपाणे सुप्रसिद्धानि । तानीह चेतनेतरजनकानि यतो मवन्ति चैतस्य ॥ २५६ ॥ संघातस्य निमित्तं तान्येव स्युरिति नेवमाशङ््क्यम्‌ । सधातमनवलम्ब्य ह्यात्मानं ये च नोपगच्छन्ति ॥ २५७ ॥ ते चाविद्यादय इह संघातनिमित्ततां कथं यान्ति । संघातसिभ्यनन्तरमिह चाविद्यादिसंततिः प्रमवेत्‌ ॥ २५७८ ॥ चित्तामिज्वटनमिदं न तु संघातस्य कारणं मवति। संघाते सिद्धे सति चित्तामिज्यठनमेतदुद्धवति ॥ २७९ ॥ आश्ायसंज्ञं चाऽऽ८य विज्ञानं नो निमित्तमस्य स्यात्‌ । समभुदायेभ्यो ह्यस्य त्वस्य स्वा (?)नन्यतादिदुरबो धम्‌ ॥ २८० ॥ तस्मात्परमाणूनामचेतनत्वा द्धि चेतनस्येह । संघातु(हन्तु)रप्य मावात्सघातः कथमिहोपपयेत ॥ २८१ ॥ संघातस्यामावे कथं नु तन्मूटलोकयात्रा स्यात्‌ । संघात एव केवलमिह संघातस्य कारणं यदि तु ॥ २८२ ॥ पवेस्मार्संातास्सं घातान्तरमपूर्वमिह यत्स्यात्‌ । तक्कि सदशं वा स्यादसहशमथ वाऽपि विसदुशं वा स्यात्‌॥२८३॥ यदि सदशं नियमेन स्याच्च तदा मत्यपुद्रटस्येह 1 कमंविपाकवशादिह न स्यादेवासुरादितनुयोर्गैः ॥ २८४ ॥ विसहशमसद्ृकश्मथ वा यदि सघातान्तरं प्रजायेत । स च मनुजपुद्रलोऽसौ क्षणेन हस्त्यश्वजन्म किं न लमेत्‌॥२८५॥ अपि यद्धोगार्थोऽसौ संवातस्तेन न स्थिरो मोक्ता । मोगो मोगाथः स्यान्मोक्षो मोक्षार्थं एव यदि चैवम्‌ ॥ २८६ ॥ यद्यन्यः प्रथयिता भूयाद्धोगापवर्गसमयेऽपि । तद्बस्थानापत्या क्षणमङ्खकथा सुदूरतोऽपास्ता ॥ २८७ ॥ उत्तरोत्पादे च पूर्वनिरोधात्‌ ॥ २०॥ उक्तम विद्यादीनां परस्परोत्पत्तिमा्हेतुत्वम्‌ । नेताबताऽपि सोऽयं संघातः सिध्यतीति चाप्युक्तम्‌ ॥ २८८ ॥ अचरा विद्यादीनां संप्रतयुत्पत्तिमाहेतुत्वम्‌ । न कथचन संमवती्येतसरतिपाद्यतेऽच निपुणतरम्‌ ॥ २८९ ॥ क्षणभङ्कवादिना खलत्बेवं नियते च सव्र । उत्तरषस्तूत्पादे निरुभ्यते पृर्वंमसिठमेवेति ॥ २९० ॥, १४२ सुवह्यण्डविरचिता- [ २ द्वितीवाध्यायस्य~ अभ्युपगच्छन्नवं पूर्वोत्तरयार्िं हेतुफल मावम्‌ । वैनाशिकः कथंचन न समर्थयितुं हि शक्युयात्तमिमम्‌ ॥ २९१ ॥ योऽयममावय्रस्तो यश्च निरुद्धो निरुभ्यमानो यः । स च कथमुत्तरहेतुर्दग्धग्रदादिषेटादिकस्येव ॥ २९२ ॥ अथ मावमृत एव हि परिनिष्पन्नक्षणोऽस्ति यः पूर्वः । स मवल्युत्तरहेतुस्तच न पूर्वोक्तदोष इति चेन्न ॥ २९२ ॥ मवति तथाऽपि च दोषो यद्युत्तरकार्यहेतुतासिद्ध्ये। व्यापारः एनरन्यः परिनिष्पन्नस्य मावभूतस्य ॥ २९४ ॥ क्षणमद्गवादहानिं क्षणान्तरस्थायिताप्रसङ्खेन । अथ माव एव चास्य व्यापारः स्यात्तथाऽपि दोषः स्यात्‌॥ २९५१ हेतुस्व मावशुन्यात्फलस्य चोत्पर्थसं मवा यस्मात्‌ । हेतुस्वभावयोगे फलकालस्थायेताप्रसङ्घन ॥ २९५६ ॥ क्षणभङ्गबादमङ्गः पूर्वोक्तो दुसिवार एवान हेतुस्वमावयोगं विना विफलहेतुताऽस्य कल्पेत ॥ २९७ ॥ सर्ब्रेष हि क्षार्यापस्येहातिपसङ्क एव स्यात्‌ । अपि शोत्पादनिरोधौ किंवा वस्तुस्वरूपमथ वा किम्‌ ॥ २९८ ५ तक्वस्थान्तरमथ वा वस्त्वन्तरमिति तु नेव संमवति। वस्तुस्वशूपता चेद्स्त्वन्तर्माव एतयोर्मव ति ॥ २१९५. ॥ तेनाना) दत्वं चानन्तत्वं वस्तुनोऽज हूवीरम्‌ । आद्यन्ताबस्थे यद्युल्शादनिरोधसंज्ञिके मवतः ॥ ३०० ॥ आद्यन्तमध्यवतिक्षणच्रयस्थायिताऽस्य दुर्वारा । यदि चोत्पादनिरोधो व्यतिरिक्तावेव वस्तुनो मवतः ॥ ३०१ ॥ ताभ्यामस्पृषटव्वाद्रसतुन एवास्य शाश्वतस्व स्यात्‌ । यदि चादशेनदर्शनरूपौ स्थातां न वस्तुधर्म तौ ॥ ३०२॥ बषटगतौ किल ताभ्यामस्पृष्टं वस्तु शाश्वतं न कुतः। तस्मास्सौगतमेतन्मतमग्राह्य न युक्तमिह यस्मात्‌ ॥ ३०३ ॥ [> [क ४५ असति प्रतिज्ञोपरोधो योगपयमन्यथा ॥ २१ ॥ हेतावसति यदि स्यात्फलं प्रतिज्ञोपरोध एव स्यात्‌ । विषयः करणं यत्स्यात्सहकारी यश्च मवति संस्कारः ॥ ३०४ ॥ एते चतुर्विधाः किल हेतव एतान्प्रतीत्य जायन्ते । ते वित्तचेत्तसंज्ञा इति प्रतिज्ञा हि बाधिता मवति ॥ ३०५५ द्वितीयपादः २1 माष्यार्थरत्नमाला । १४३ अथ यद्‌ फलपर्यन्तं पूर्वं वस्तु प्रतीक्षते काठम्‌ । संस्काराः सर्प॑ऽपि क्षणिका इत्यस्य मङ्ख एव स्यात्‌ ॥ ३०६ ॥ परतिसंख्यापरतिसख्यानिरोधापरापिरविच्छेदात्‌ ॥ २२ ॥ अपि यच्च बुद्धिमोध्यं ्याद्यदन्यञ्च संस्कृतं क्षणिकम्‌ 1 चेनाकशिका इतीह क्षणिकत्वं कल्पयन्ति मावानाप्‌ ॥ २०७ ॥ प्रतिसंख्याप्रतिसंख्यानिरोधसंज्ञा च यदपि चाऽऽकाज्ञम्‌ । च यामिद्मवस्तुमूतं निरुपाख्यममावमाच्रमेवेति ॥ ३०८ ॥ प्रतिसंख्यारूयनिरोधो मावानां बुद्धिपुकंको नाशः । तद्विपरीतश्वान्यो द्यावरणामावमाच्रमाकाज्ञम्‌ ॥ ३५९. ॥ संस्कृतमुत्पन्नं स्थासपरमेयमेवेह बुद्धिबोध्यं स्यात्‌ । सपदि निरोधद्धितयं प्रत्याचष्टे हि सुत्रकारोऽयम्‌ ॥ ३१० ॥ प्रतिसंस्याप्रतिसंख्यानिरो धयोर्नृह समवा घटते । संतानगोचरौ वा स्यातामथ मावगोचरी वा तौ ॥३११॥ संतानेषु च सर्वेष्वथापि संतानिनामदिच्छेदृत्‌ । फलहेतुमावयोगे कथमिह संतानविच्युतिमेवति ॥ ३१२ ॥ अथ च निरोधावेतौ तथेव न हि मावगोचरौ मवतः। न हि मावानां लाके निरन्वयो वा तथेव निरुपाख्यः " ३१३ ॥ क्वापि विना्षो यस्मादृन्वय्यवियोगमेव लोकोऽयम्‌ । प्रत्यभिजानात्पत हह भावानां न हि निरन्वयो नाक्ञः ॥ ३१४ ॥ तस्मात्सवाविस्थास्वप्यन्व यिनां कद्ाऽप्यविच्छेदात्‌ । परपरिकल्पितमेतननिरोधयुगमे न चोपपयेत ॥ ३१५ ॥ उभयथाऽपि च दोषात्‌ ॥ २३॥ योऽयमविधादीीनां परपरिकल्पितनिरोध इह मवति । स चकि सम्यगज्ञानाद्थ वाऽन्वयमेव वेति वक्तव्यम्‌ ॥ ३१६॥ निर्हैतुकनाज्ञस्याभ्युपगमहानि स्त्विहाऽऽद्यकल्ये स्यात्‌ । मागोँपदेशयत्नानथक्यं चोत्तरत्र दुर्वारम्‌ ॥ ६१४७ ॥ आकाश चाविशेषात्‌ ॥ २४॥ प्रतिसंख्यादिनिरोधद्रयेऽपि निरूपाख्यता निरस्तैव । संप्रत्याकाशस्यापि हि निरुपाख्यत्वं निरस्यते मूयः ॥ ३१८ ॥ १४४ सुबह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य आत्मन आका इति श्रु तिव चनादुस्य वस्तुतासिद्धौ । आवरणामावतया निरुपाख्यत्वं न युक्तमेवास्य ॥ ३१९ ॥ अपि चाऽऽवरणामाबवो यद्याकाशञस्तथा हि दोषः स्यात्‌ । एकस्मिन्हि सुपर्णे पतति सुपर्णान्तरस्य चो पिपित्सोः ॥ ३२० ॥ आवरणस्य च मावात्तस्याऽऽकाश्ञतमनुपपन्नं स्यात्‌ । अपि चाऽऽवरणामावो यथाकाशस्तथा हि सुगतस्य ॥ ३२१ ॥ वायुश्च वियत्संश्रय इति वाक्यं वे मवेदुनुपपन्नम्‌ । अपि च निरोधद्रयमिदमाकाशं च जयं हि निरुपार्यम्‌ ॥ ३२२ ॥ नित्यमवस्तिति चेतद्विपरतिषिद्धं हि सकलमप्येतत्‌ । यदि धर्मघर्मिमावस्तदा हि वस्तुत्वमेव तस्य स्यात्‌ ॥ ३२३ ॥ अनुस्मृतेश्च ॥ २५ ॥ अभ्युपगच्छन्यद्सौ क्षणिकत्वं सवंवस्तुना जगति । उपलबन्धुरपि किलायं क्षणिकत्वं किं तथेव नोपेयात्‌ ॥ ३२४ ॥ इह चानुस्मृतियोगाहपलम्धिरितश्च नैव संमवति। अनु मवमुपलग्धिमनूत्पन्नं स्मरणं ह्यनुस्मति मवति ॥ ३२५ ॥ अन्योपटच्धिविषये ह्यन्यस्यानुस्पुतेरहष्टत्वात्‌ । एकोपलन्धुकेव हि सा स्यान्नहि मिन्नकतुंका मवति ॥ ३२६ ॥ अहमिदमद्राक्षमिदं स्मरामि चेव्येवमनुमबो लोके । अद्राक्षीदिदृमन्यः स्मराम्यहं विति तु कस्यविद्राऽपि ॥ ३२७ ॥ जैवानुमवो दष्टो यदस्य वैनाशिकस्य चाप्येवम्‌ । यद्युपलभ्धिस्पत्योरेकः कतां मवेत्तदा न स्यात्‌ ॥ ३२८ ॥ क्षणमङ्गवादसिद्धियंस्मादेकः क्षणद्रयानुगतः । उपलग्धिस्शुत्योरिह नैकः कर्ता न चापि विषयेक्यम्‌ ॥ ३२९ ॥ यस्मात्सेयमभिज्ञा साहर्यादेव केवलादिति चेत्‌ । तेनेदं सदरशमिति द्वितयायत्तं हि मवति साहश्यम्‌ ॥ ३३० ॥ इह सदुशयोद्रंयोरपि यही तुरेकस्य दुठं मत्वेन । सादुश्यमूरमेतसरतिसं धानमिति दुष्प्रापः स्यात्‌ ॥ ३३१ ॥ सादुशयग्राह्येकः पूर्वोत्तरयोयथा मवेद्धि तद्‌ । समयद्रयसंबन्धादेकस्य क्षणिकता कथं घटते ॥ ३२२ ॥ तेनेदं सहशं स्यादिव्येतसत्ययान्तरं मवति । भिन्नपदार्थग्रहणान्च पूर्वपरबोधमूलमिति चेन्न ॥ ३३२ ॥ द्वितीयपादः २] माष्याथेरप्नमाला । १४५ भिन्नपषार्थग्रहणाद्‌ मवेदिदं प्रत्ययान्तरं हि यदि। तेनेदं सचुशमिति प्रयोग इह नैव संभवेकितु ॥ ३३४ ॥ सावररुयमात्रगो चर. एव स्यासपत्ययो हि न तवुन्यः । नेवं हि र्यते सा प्रतिसंधानं न चापि सादरात्‌ ॥ ३३५ ॥ ब्य वस्तुनि छोक तद्रा तत्सहश्मेव वेर्पेवम्‌ । स्यात्संदेहः क्वापि हि न चोपल न्धिभवेत्ससदेहा ॥ ३३६ ॥ नसितोऽदृष्टत्वात्‌ ॥ २६ ॥ स्थिरमनुयायि च कारणमिह यदि वेनारिक्रास्तु न सहन्ते । मवति तदेवममावाद्‌ मावस्योत्पत्तिरिति तु फलितं हि ॥ ३३७ ॥ जैवामावाद्‌मावः क्वविदप्युत्पद्यमान इह दृष्टः । यदि चामावाद्‌ भाषः कारणसंपत्तिरनुपयुक्ता स्यात्‌ ॥ ३३८ ॥ नानुपश््य प्रादुमोवादिति ये हि व्म॑यन्यच । तत्र ह्युपमृदितानां बीजानां हि योऽप्यमावः स्यात्‌ ॥ ३३९ ॥ तस्य च शङाशङ्कस्य च निरा्कत्वेन निर्विशेषत्ात्‌ । सीरदेव दपि स्यादृबीज्देवाङ्कुरश्च मवतीति ॥ ३२४० ॥ कारणविशेषविषयो निर्बन्धोऽसौ वृथैव तेषां स्यात्‌ । यदि निर्विशेष एवामाषो मावस्य कारणं चेत्स्यात्‌ ॥ २४१ ॥ कथमङ्गुरादिकाय नेवोत्पद्ेत क्षा विपाणाधचैः । यदि चामावस्यापि विशेषस्तद्‌। स मावः स्यात्‌ ॥ ३४२ ॥ यदि चामावस्थैव हि मावोत्पस्येकहेतुता ताईं । कार्यं सकलममभावान्वितमेव स्यान्न दुरयते चैवम्‌ ॥ ३४३ ॥ सकलं कार्य यत्स्यान्परदादिमावान्वितं हि तदहष्टम्‌ । तस्माच हा्ाविषाणाष्षतः सत्कायजन्मनोऽवृ्टेः ॥ २४४ ॥ असतश्च कारणत्वाभ्युपगम एवायमनुपपन्नः स्यत्‌ । ` तस्माद्सगतो यद्वेनाशिकसमय एष न ्राद्यः ॥ ३४५ ॥ [4 ल =. ~ ^ उदास ननामाप चव साद्धः ॥ २७ ॥ यदि चामावादेव हि मावस्योत्पात्तिरत्र कल्प्येत । एषयुदासीनानामप्यमिमतसिद्धिरत क्ति न स्वात्‌ ॥ ३४६ ॥ सर्वत्राभावः किट सुखमा यस्मा्छरषीवलस्यापि । अकृतक् षिकर्मणः स्याद्यतमानस्पेव सस्यनिष्पात्तेः ॥ ३५७ ॥ ५१९ १४६ सुब्रह्मण्यविरविता- { र द्वितीयाध्यायस्य स्वर्गापवगंयार्वा नैव हि कशिजनः समीहेत । तस्मात्सोऽयममावाद्‌मावोत्पादोऽयमत्र न हि युक्तः ॥ ३४८ ॥ नाभाव उपलन्पैः ॥ २८ ॥ इह खलु बाद्याथकथामाभित्योद्धावितेषु दोषेषु । वि्ञानमाच्रवादी बोद्ध इदानीं हि पूर्वपक्षयति ॥ ३४९ ॥ इह शिष्याभिनिवेज्ञाद्राह्याथप्रक्रियेयमारम्धा । विनज्ञानवाद्‌ एव हि सुगताभिमतो न चेतरः कथित्‌ ॥ ३५० ॥ तस्मिन्बुध्याखूढे चान्तस्थो मानमेयफलमेदः । तद्रूपेण किलायं व्यवहारश्चोपपद्यते सकलः ॥ ३५१ ॥ सत्यपि बाह्या यऽसिमिन्बुध्यारोहं विनैव कस्यापि । व्यवहारो न हि दष्टो यस्माद्न्तर्थ एव सकलोऽयम्‌ ॥ ३५२ ॥ जात्याद्यस्तथेव ह्यन्तस्था एव नातिरिक्ताः स्युः । ज्ञानगतं हि विशेषं दिना विशेषो न वाद्यबुद्धौनाम्‌ ५ २५३ ॥ विषयाकारः सकलो ज्ञानेनैवावसरुभ्यते यस्मात्‌ । नैव हि बाह्यार्थः स्वाद्पाधथिका बाद्यकल्पना सकला ॥ ३५४ ॥ अपि किल सहोपटम्भाद्विषयन्ञप्व्योरमेद्‌ एव स्यात्‌ । एकस्यान्‌ पलम्मे न द्यन्यस्योपलन्धिरिह हृष्टा ॥ ३५५ ॥ बाह्यार्थमन्तरेण स्वप्रादिप्रत्यया यथा लोके । जागरितगोचरा मपि रस्तादिमतयस्तथेव किं न स्थुः ॥ २५६ ॥ स्याद्वासना विहोषासमत्ययवे चियमसति चाप्यर्थे । संसरि चानादौ बीजाङ्कयुरवच्च वासनानां च ॥ ३५७ ॥ ज्ञानानामन्योन्यं न प्रतिषिध्येत हेतुफल मावः । बाह्याथस्यामावाद्युक्तो विज्ञानवाद इति चेन्न ॥ ३५८ ॥ ज एहि बाह्यस्यामावोऽध्यवसायितुमत्र हाक्यः स्यात्‌ । बाल्योऽर्थोऽयं सकलो यस्माटुपलम्यते हि सर्वत ॥ ३५९ ॥ उपलमभ्यमानमर्थं प्रतिषेद्धुं नैव शाक्नुयात्कोऽपि । मुखानो भुजिस्या तुपि द्यनुमूयमान एवेह ॥ ३६० ॥ नाह मुखे नैव हि वृप्यामीति च बदेरथं प्राज्ञः। स्वयमुपलममानोऽस्ताविच्ियसंबद्धमथमिह बाह्यम्‌ ॥ २६१ ॥ नेवाहमुपलमे न च सोऽस्तीति वदेत्कथं जनो मान्यः । ननु नोपमे बाय विति मेवाहं बीमि किं तन्न ॥ ३६२ ॥ द्वितीयपाद+ २ ] माप्यार्थरतनमाटा ॥ १४५ उपटभ्धिव्यतिरिक्तं नोपटमे किमपि बाह्यमिति चेन्न) उपलब्िविषय मावाद्राद्यार्थेषु प्रतीयमानेषु ॥ ३६२ ॥; उपल च्धिष्यतिरेके प्रतीयमनेऽरपि कथमियं शङ्का । सर्पैरपि प्रमाणेर्बाह्याथं बोपलभ्यमनिऽपि ॥ ३६४ ॥ ष्यतिरेकादिविकषूप्पैः स न संमवतीति कथमिहोष्पेत । न ज्ञानविषययोरिह सारूप्याद्िषयबाधनं मवति ॥ ३६५ ॥ असति च विषये तेन हि सारूप्यं कथमिहोपपदयेत । तैव च सहोपलम्माद्थन्ञप्तयोरमेद्‌ आशङ्क्यः ॥ ३६६ ॥ सोऽयमुपायोपेखात्मकतायोगन मेवमूलः स्वात्‌ । तस्माद्धज्ञप्त्योरभेदोऽसौ सप्रमाण आस्थेयः ॥ ३६७ ॥ विज्ञानयोद्रंयोरप्युपहतयोरारमवेदनेनेव । इतरेतरयोगरषद्यय्राहकमावोऽयममुपयपन्नः स्यात्‌ ॥ ३६८ ॥ विज्ञानमेदविषवा क्षणिकववादयर्थगोचराऽपि तथा । याच स्षलक्षणार्थां तथैव समान्यलक्षणार्था व ॥ ३६०॥४ या षास्यबा्कत्वाविद्योपपुवपरा तभरेवेयम्‌ । सदसद्धमर्था याथा किल बन्धापवर्मधिषयाऽपि ॥ २५० ॥ सकठा अपि प्रतिज्ञा हीयेरन्याः स्वशाख्विषहितास्ताः । विन्ञानमम्युपेत्य हि नेवाम्युपगम्यते कुतो बाह्याः ॥ ३७१ ॥ अनुमूयते यथा वा विज्ञानं तद्वदेव बाद्योऽथः । स्ववमनुमूयत एव हि विज्ञानं स्वप्रकाशरूपत्वात्‌ ॥ ३७२ ॥ न तथा बाद्योऽर्थोऽसाविति चेदात्मनि बिरुद्धमेतत्स्यात्‌ । स्वात्मव्यतिरिक्तेन हि विज्ञानेनानुमूषते योऽस। ॥ ३७३ ॥ अविरुद्धमतं बाह्यं नेच्छासि पाण्डित्यमद्धुतं तदिदम्‌ । स्वव्यतिरिक्तयाह्यं विज्ञानं यदि तदाऽनवस्था स्यात्‌ ॥ ३७४ ॥# इति खलु नैवाऽऽशङ्कषयं यदि विज्ञानसाक्षिमास्यं हि । इह साक्षिपरस्यययोरुपटग्धुपटभ्यमावेन ॥ ३७५ ॥ वैलक्षण्यं हृष्टं प्रत्याख्यातुं न शाक्नुयात्कोऽपि । किंच यदि मासकान्तरनिरपेक्षमिदं विमाति विज्ञानम्‌ ॥ ३७६ ॥ त्यप्रमाणगम्यं विज्ञानमिति पर्{क्ञतं हि मवेत्‌। चश्षुष्पसाधने खत्धवगन्तरि सतिं यथा प्रह़ीपायेः॥ ३७७ #॥ १४८ सुबह्यण्यविरचिता- { २ द्वितीयाध्यायस्य प्रथनं हृष्टं तद्र दविज्ञानस्यापि साक्षिमास्यत्वम्‌ । इह सा क्षिणोऽव गन्तु" स्वयंप्रसिद्धत्वमिच्छता मवता ॥ ३५८ ॥ विज्ञानवाद्‌ एवं ह्ययमाभ्रित इति न संभ्रमः कार्यः| विज्ञानस्योत्पत्तिभ्वंसादिकमाभितं यततो मवता ॥ ३७९ ॥ व्यतिरिक्तयाद्यत्वं विज्ञानस्य प्रसाधितं हि ततः। वैधर्म्याच्च न स्वभादिवत्‌ ॥२९ ॥ बाह्यार्थमन्तरेण स्वप्रादिप्रत्यया यथा लोके ॥ ३८० ॥ जागरितगोचरा अपि विनेव चार्यं मवेयुरिति चेन्न । यर्स्वप्रजागरितयो्वै धर्म्यं हर्यते हि लोकेऽस्मिन्‌ ॥ ३८१ ॥ स्वप्रोपटन्धमसिष प्रबोधसपये न हर्यते लोके । एवं मायादिष्वपि यथायथं बाध्यते हि वस्त्वखिलम्‌ ॥ ३८२ ॥ जागरितगो चरं यदेहप्रासादृक्षयनमूम्यादि । न हि बाध्यते कदाचित्तस्माद्रेधम्धमेतयोभंवति ॥ ३८३ ॥ वैधर्म्यं सति च तयो्धिनाऽपि चाथ यथा मवेत्स्वपरः। एवं जाग्रसत्यय इत्यालापो बथा प्रलापः स्यात्‌ ॥ २८५४ ॥ प्रत्यक्ष वेधम्पं साधम्यं कथमिहोपवर्ण्येत । न भावोऽनुपलब्धेः ॥ ३० ॥ बाह्या्थमन्तरेणाप्युपपयेतेव वासनाबलतः ॥ ३८५ ॥ ्ञानगत नबित्य सकलं यच्चेति नेह शङ्का स्यात्‌ । यस्माच्च वासनानामपि मावो नोपपद्यते हि तव ॥ ३८६ ॥ अर्थोपरन्धियोगान्नानाद्पा हि वासना ठाके । तेष्वनुपलम्यमानेष्वापि भिंम्रूलास्तु वासनाः स्युरिह ॥ ३८७ ॥ यि पूवेवासनातः पुनरन्यद्रासनान्तरं मवति । अन्धपरम्परया कट तदाऽनवस्था हि दु{िवारा स्थात्‌ ॥ ३८८ ॥ उपलम्धिमन्तरेण हि न वासना क्रारिं जायते लोके । अपि वासनां विनैव ह्यपलन्धिदश्यते हि सर्वत्र ॥ ३८९ ॥ तस्माद्थनिभित्ता द्युपटग्धिरिति ह्यवरयमिह वाच्यम्‌ । क्षणिकत्वा्च ॥ ३१ ॥ अआटयविज्ञाने यत्कलिपित मिह वासनाभ्रयसवेन ॥ ३९० ॥ द्वितीयपादः २ 1 माष्याधरलनमाला ॥ १४९ तदपि क्षणिकत्वेन हि न वासनानामिहाऽऽग्रपो मवति । कूटस्थे कालत्यसंबन्धिनि सकटवृक्षानि ह्यसति ॥ ३९१ ॥ न हि कासनानिमित्तप्रतिसंधाना विलक्षणं कार्यम्‌ । यदि च स्थिरस्वरूप ्यालयविज्ञानममिमतं मवतः ॥ ६९२ ॥ सिद्धान्तहानिरपरो दोषोऽयं दुर्निवार एव तव । बह्या्थवाद्पक्षे क्षणिकस्वनिवन्धनानि यानि स्युः ॥ ३९३ ॥ तानीह दूषणानि प्रतिसंघानेकमाजनान्येव । बाह्यार्थवाद्पक्षस्तथेव विज्ञानवादपक्षश्च ॥ ३९५ ॥ तावेतौ वैनाक्िकपक्षी द्वावपि निराकृतौ मवतः । सर्वप्रमाणविप्रति षिद्धोऽयं श्युन्यवादिपक्षः स्यात्‌ ॥ ३९५ ॥ तस्य निराकरणे खल्वतो निमित्तावनादृरः कियते । स्वथाऽनुपपतेश्च ॥ ३२ ॥ वैनाश्िकसमयोऽयं यथा यथा वा परीक्ष्यते हि तथा ॥ ३९६ ॥ सिकतारूपवदेव हि विदार्यते नोपपद्यते सोऽयम्‌ । बाद्याथवादपक्षं तथेव विज्ञानवादपक्षमपि ॥ ३९५७ ॥ शयून्याथवाद्पक्षं हयुपादिशतैव चयं च सुगतेन । स्पष्टीकृतं हि केवलमनतासंबद्धविप्रलाप्तिम ॥ ३९८ ॥ तस्मात्सा गतस्मयः भ्रयस्कामरुपेक्षणीयः स्यात्‌ । भ्रममृूलकेन सौगतसिद्धान्तेनेह मवति कदाचिदपि ॥ ३९९ ॥ वेदान्तस्रारमूते सिद्धान्ते न हि विरोधश्ङ्का स्यात्‌ । इति मुक्तकच्छसमये निराकृते मवति गुक्तवसनानाम्‌ ॥ ४०० ॥ मतमिह बुध्यारूढं तस्मात्तदिदं निरस्यते सपदि । नेकस्मि्नसंभवात्‌ ॥ ३२ ॥ विवसनसिद्धान्तोऽयं प्रमाणम्रूलो यतश्च तेनेह ॥ ४०१ ॥ वैदिकसिद्धान्तेऽस्मिस्तेन विरोधो हि दुर्मिवार इति। तव्पुव॑पक्षफटममिसंधायेतन्मतं प्रदशंयति ॥ ४०२॥ इह मोक्त मोग्यरूपौ जीवाजीवौ विवक्षितौ तत्र । विषयेषु चेन्द्रियाणां प्रवृत्तिरास्व इहोपदिष्टः स्वात्‌ ॥ ४०३ ॥ तां संवृणोति योऽसौ यमनियमादिः स संवरो मवति। तत्तश्िलारोहादि्जरयति मरमिति स निर्जरो मवति ॥ ४०४॥ १५० सुबह्मण्यविरविता- [ २ द्वितीयाध्यायस्य बन्धः प्रसिद्ध एव हि मोक्षः सततोध्वंगमनमेष स्यात्‌ । इति किल सत्त पदार्थास्तेष्वपरमिमं भ्रपञ्चयन्त्येते ॥ ४०५ ॥ जीवास्तिकाय एकः पदार्थं इह पृद्रलास्तिकायश्च । धमास्तिकायसंज्ञोऽप्पेवमधमां स्तिकाय आकाशः ॥ ४०६ ॥ इति सर्वेषामेषां बहुप्रभेद्‌न्हि कल्पयन्त्येते । हह सप्तमद्भिनयभिति कमपि न्यायं हि वणयन्त्येते ॥ ४०७॥ स्यादस्ति स्यान्नास्ति स्यादस्ति च नास्त्यथाऽप्यवक्तव्यः । स्याद्स्त्यवाच्य एव स्यान्नास्ति न वाच्य एव मवति तथा॥४०्८ स्यादस्ति च नास्ति तथा न वाच्य इति सप्तधा हि कथयन्ति । विवसनपरिकल्पितभिह यदेतदखिलं विरुद्धमेव स्यात्‌ ॥ ४०९ ॥४ न द्येकस्मिन्पर्मिणि सदसद्धममत्वकल्पना युक्ता] इति चेदेवंखूपाः सत्त पदार्थाः प्रपञ्चिता भवता ॥ ४१० ॥ ते किं तथेव षा स्युः किंवाऽप्यतयेत्यनिशितं ज्ञानम्‌ । संशयवद्प्रमाणं समुपदिशेत्कथमिहेष तीर्थकरः ॥ ४११ ॥ इह च निरङकुशमेव हि यदिदमनेकान्त्यमखिलवस्तुषु च । प्रतिजानानस्थदृं निर्घारणमपि कथं प्रमाणं स्यात्‌ ॥ ४१२॥ एषं निर्धारयितुप्रमूतेरस्तित्वनास्तिताद्यसिलम्‌ । स कथं प्रमाणमूतस्तीथंकरो दयेवमुपदिशे च्छिष्यान्‌ ॥ ४१३॥ उपदिषटमेतमर्थं बुद्भ्वाऽप्येते कथं प्रवर्तेरन्‌ । एेकान्तिकताया मिह नि्णीताया तदूनुकृद्येन ॥ ४१४ ॥ तत्साधनादङ्किव्ये प्रवर्त मानोऽ हश्यते लोकः । तस्मादनिधितार्थं ज्ञाघे प्रणयन्नपीह तीर्थकरः ॥ ४१५ ॥ मत्तोन्मत्तवदेव ह्ययमनुपादेयवचन एव स्यात्‌ । पश्चास्तिकायसंज्ञा पे निर्दिष्टा हि तेष्वपि ह्येवम्‌ ॥ ४१६ ॥ पश्चत्वमस्ति किं वा नास्तीत्येवं न शाक्यते बोद्धुम्‌ । तेन न्यूना संख्य! स्यादृधिका वा न प्श्चसंख्यैव ॥ ४१७ ॥ यञ्च वक्तन्यत्वं तदपि च तेषां कथं नु समवति । यदि चावक्तव्यास्ते नेवोव्यरंस्तथा न बुश्यन्ते ॥ ४१८ ॥ तश्निधांरणफलमप्यस्तित्वायेनं शाक्यते बोद्धुम्‌ । स्वर्गापवगंयोरपि पक्षे मावस्तथेव चाभावः ॥ ४१९ ॥ द्िकियप्ादः २] भाप्याधरलमाला । १५१ इत्यनवधारणायां तत्न च ठोकः कथं प्रवर्तत । जीवप्रमूतीनां वा स्वसमयनिश्चितनिजसममावानाप्‌ ॥ ४२० ॥ उक्तानेकविकल्यैरयथावधुतस्व मावतापत्तिः । यदिद्मणुभ्यः पुद्रलसंज्ञेभ्यः केवलं हि संघाताः ॥ ४२१ ॥ प्रमवन्तीति तदेतूर्वत्ेव तु निराकृतं मवति। एवं चाऽऽन्माकात्स्न्यम्‌ ॥ ३४ ॥ किं खाऽऽहेता हि जीवं कषरीरपरिमाणमेव कथयन्ति ॥ ४२२॥ सोऽयमसर्वगतः सन्नत आत्मा मवेत्परिच्छिन्नः । स्याञ्चेदेवमनित्यो घटादिवत्स्यादसो हि शारीरः ॥ ४२३ ॥ मानुषजीवो षाऽयं मनुष्यतनुमात्रपरिमित) मूता । केनापि कर्मणाऽपं स एव हस्त्यादिजन्म टममानः ।॥ ४.४॥ हस्त्पादिविपुलदेहं कृत्रं विन्देत कथमसौ जीवः । इर्तिश्ञरीरो मुत्वा सष्ष्मक्ञरीरं स एष लममानः ॥ ४२५ ॥ सक्ष्मशरीरे तस्मिन्नहि संमीयेत कृतर एवासौ । यादि चानन्तावयवो जीवः स्यात्तस्य सृष्ष्मतनुयोगे ॥ ४२६ ॥ केचिच संकुचयुर्महति च विकसेयुरवयवा इति चेत्‌ । मे चानन्तावयवा जीवस्योक्ता हिते च सर्वेऽपि ॥ ४२७॥ जीवा पिष्ठितदेश्ञे प्रतिहन्यन्ते न वेति षक्तव्यम्‌ । यदि चेत्प्रतिहन्यन्ते संमीयन्ते कथं श्रीरेऽल्ये ॥ ४२८ ॥ अप्रतिघाते तेषां तस्यकावयवदेक्षताप्राप्त्या । इतरावयवबानां स्यासथिमानुपपसिरज दुवारा ॥ ४२९ ॥ एवं सति जीवस्य ह्यएाभानच्रस्प्रसङ्ग एव स्वात्‌ । न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ ३५ ॥ उपगच्छन्ति ह केवित्पर्यायेण च ब्रहत्तनुप्राप्तौ ॥ ४३० ॥ के चि्ूष्ष्मशरीरे छ्यपगच्छन्तीति नेदमपि युक्तम्‌ । पययिणावयवापएगमापगमादियो गतोऽप्यस्य ॥ ४२१ ॥ न च देहपरिमितत्वं नित्यत्वं चास्य शक्यते वक्तुम । येनावयवोपगमापगमामभ्यां विक्रियादिमिच्वेन ॥ ४३२॥ जीवस्यानित्यलप्रसक्तिरमेयमपरिहर्ैव \ जीवस्यानित्यत्वे तस्य च मगापवर्गसंयोगः ॥ ४६३ ॥ १५२ छबह्मण्यविरविता- [२ दवितीयाध्यायध्य उपपाष्पितुं शक्यो न कथचिद्पीह केनविद्राऽपि । अत एवमादिदोषभरसाक्तेयोगेन चास्य जीवस्य ॥ ४९४ ॥ पर्ययिणावयवोपगमापगमौ न वाज्छितुं शस्यो । अन्त्यावस्थितेश्वोभयनित्पतवाद्विशेषः ॥ ३६ ॥ मोक्षावस्था सेयं ह्यन्त्याबस्येति वण्यते जैनैः ॥ ४३५ ॥ नित्यमिति चेष्यते खलु तदुवस्थामाविजीवपरिमाणप्‌ । यद्यन्यं परिमाणं नित्य स्यात्त पूर्वयोरपि च ॥ ४३६ ॥ परिमाणयोस्तथा स्यान्नित्यत्वं न हि तयोर्विशेषः स्यात्‌ । एकतनुमानता स्यान्नोपचितापवितगाच्रयोगोऽस्य ॥ ४३७ ॥ अपि चान्त्यं परिमाणं जीवगतं यद्यत्र स्थितं मवति । पू्॑त्रापि तथेवावस्थितपरेमाणजीवः स्थात्‌ ॥ ४३८ ॥ एवं सति च सदैव द्यपुर्महान्वा मवेदसो जीवः । न दहि नानातनुयोगात्तत्तत्परिमाणतामसौ गच्छेत्‌ ॥ ४३२९ ॥ तस्मात्सोगतमतवच्चाऽऽहंतमपि मतमिदं न युक्तं स्यात्‌ । क्षपणक सिद्धान्तेन हि बेदान्तसमन्वयस्य म विरोधः ॥ ४४० ॥ लुखितक्ेश्ञमतेऽस्मिञ्चिराकरृते ज टिल शेवमतमेतत्‌ । बुद्धावध्यारूढं वेदान्तसमन्वयस्य परिपन्थि ॥ ४४१ ॥ इति भत्वा सूजकरृता तदिदं हवं मतं निराक्रियते । पत्युरप्तामजस्यात्‌ ॥ २३७ ॥ नि [^ ५ इह चाधिष्ठातेव हि न भ्रकरतिः सोऽयमीभ्वरो जगतः ॥ ४४२ ॥ आगमकरताबलम्बाः पाशुपताश्रेवमत्र कथयन्ति । केचित्तु सांख्ययोगव्यपाश्रयाश्चैषमन्न कथयन्ति ॥ ४४३ ॥ ईशः प्रधानपुंसोननियन्तुमावान्निमित्तमाचं स्यात्‌ । इतरेतरभिन्ना हि प्रधानपुरुषेश्वरा भवन्तीति ॥ ४५४४ ॥ माहेश्वरा स्त्विहिवं मन्यन्ते वणंयन्ति चाप्येवम्‌ । ये कार्यकारणयोगा विधिहुःखान्ताश्च पश्च पञ्ुपतिना ॥ ५४४५ ॥ इह पञ्यपाशविमुक्तये ्युपदिषशाः पड्यपति्मिमित्तमिति । कार्यं महदा दिकिमिह करणं च स्यासधानमेवेदम्‌ ॥ ४४६ ॥ योगः समाधिरेव त्रेषवणजलमनज्ननादि विधिर । दुःखान्तोऽसो मोक्ष; पञ्च पदार्थास्त एत एवेह ॥.४४७ ५ द्वितीयपादः २] माप्यार्थरलनमाटा । १५३ तत्रेदमनुपपन्नं यचच हि माहेश्वरादिनिदिष्टम्‌ । ईशस्य कारणत्वं तदिदुमधिष्ठातुमावयागेन ॥ ४४८ ॥ तत्ासामश्जस्यात्तदेत दिह नोपपद्यते किमपि । इह चासामसखस्यं तदेतदीशस्य दश्यते लोके ॥ ४४९ ॥ यद्धीनमध्यमोत्तममावेन प्राणिवर्ममखिलमपि। विदधत दक्षस्यापि हि रागद्रेषादिदिषतापत्तिः ॥ ४५० ॥ रागद्रेषापत्ताविहास्मद्‌द्विद्नीभ्वरत्वं स्यात्‌ । प्राणिक्रुतकमसाधनसापेक्षत्वाद्दोप इति चेन्न ॥ ४५१ ॥ यदिच नियम्यनियामकमावः कर्मेशयोस्तदा चायम्‌ । अन्योन्याभ्रयदोपप्रसङ्क इह दु्भिवार एव स्यात्‌ ॥ ४५२ ॥ सोऽयमनादित्वादिहं न दाष इति नेव शाक्यते वक्तुम्‌ । स हि वर्तमानकालवदृतीतकालेऽपि तुल्य एव स्यात्‌ ॥ ४५३ ॥ नयवित्समयः सोऽयं प्रवर्तनालक्षणो हि दोप इति। दोषेण चाप्युक्तो न स्वार्थं वा तयेव न परार्थं ॥ ४५४ ॥ लोकः प्रवर्तमानो हष्टः स्वार्थप्रयुक्त एवासो । येन प्रवत॑ते किल लोकस्तनेह चासमञओसता ॥ ४५५ ॥ ईशः स्वाथपरश्चदनीशता तस्य दुर्सिवारा स्यात्‌ । अन्यदसामस्नस्यं पुरुषविशेषः परो द्युदासीनः ॥ ४५६ ॥ संबन्धानुपपरेश्च ॥ ३८ ॥ योऽसौ प्रधानपुरूषव्यतिरिक्तो हीश्वरो विनिर्दिष्टः । संबन्धमन्तरेण प्रधानपुंसोः स ईशिता हिं कथम्‌ ॥ ४५७ ॥ न च संयोगो येन प्रधानपुरुपेश्वरा हे स्बगताः। निरवयवाश्च तथाऽतः कथभिह सयोग ददशां भवति ॥ ४५८ ५ इह चाऽऽभ्रयाभ्रयित्वानिदूपणान्नापि भवति समवायः। कर्थैकसमधिगम्यों नाप्यन्यः कश्चिदत्र संबन्धः ॥ ४५९ ॥ अद्यापि कायकारणभावस्येवात्र चाप्रसिद्धत्वात्‌ । ताद्ास्यलक्षणोऽसौ संबन्धो बह्यवादिनो भवति ॥ ४६० ॥ आगमबलावलम्बास्स खलु निषूपयति कारणाद्यसिलम्‌ । आगमहष्टं सकलं ह्यम्युपगन्तव्यमेव तेनेह ॥ ४६१ ॥ इह कारणादिर्पं हष्टान्तबलेन केवलनेव । व्णयतो हि परस्याभ्युपगन्तव्यं यथेव दर मिदम्‌ ॥ ४६२ ॥ २०५ १५४ सुबह्मण्यषिरविता- { २ द्वितीयाध्यायस्य स्वज्ञदृशितागमसद्‌ मावादिह मवेत्परस्यापि । आगमबटसाहाय्यं समानमिति चेत्परस्पराभ्रयता ॥ ४६६३ ॥ आगमविइवासाककिल सर्वज्ञत्वस्य सिद्धिरिह वाच्या। भ्रामाण्यमागमस्य स्यादिह सव॑ज्ञतादिसिद्धौ हि ॥ ४६४॥ अषिष्ठानानुपपत्तेश्च ॥ ३९ ॥ इह चानुपपात्तिः स्यात्ताफिकपरिक ल्पितस्य वेशस्य । यद्रच कुम्भकारो भदाद्यिष्ठाय संप्रवतेयति ॥ ४६५ ॥ एवं प्रवर्तयेदयमीङ्ञोऽधिष्ठाय हि प्रधानादि । हह चाधिषठेयं यन्मृदादि रूपादिमद्धि तददु्टम्‌ ॥ ४६६ ॥ इह रूपादि विहीने प्रधानमीज्ञस्य कथमधिष्ठेयम्‌ । तस्मादयुक्तमेतन्मृदा दिदष्टान्तवस्तुवे धर्म्यात्‌ ॥ ४६७ ॥ करणवच्चेन्न भोगादिष्यः ॥ ४० ॥ लोके च चक्पुरादिकमप्रत्यक्षं यथा हय धिष्ठाय । पुरुषो यथा नियुङ्ध तथा प्रधानं प्रवर्तयेदीशः ॥ ४६८ ॥ नेवोपपन्नमेतन्न हि करणय्ामसाम्यमिह मवति। मोगादिना हि करणय्रामस्याधिष्ठितत्वमिह दुष्टम्‌ ॥ ४६९ ॥ नैवमिह दश्यते किट मोगः संसारिणाभिवेशस्य । व्याख्यायते किलेदं सूचद्रयमन्यथेव पुनरपि च ॥ ४७० ॥ 4 अयिष्ठानानुपपत्तेभ् साधिष्ठानो छोके सशरीरो हीर्िता तु राजादिः । नेव हि निरधिष्ठानो द्रृ्टो रास्व चेशिता क्वापि ॥ ४७१ ॥ करणायतनं किचिच्छरीरमीशस्य तद्र दिह वाच्यम्‌ । सृष्टयुत्तरं शरीरं मवन्न सृष्टेस्तु पूर्वम पि किंचित्‌ ॥ ४७२ ॥ स च निरधिष्ठानः प्रवतंकत्वं कथं मवेत्तस्य । निरधिष्ठानस्यापि प्रव्तकत्वे न चेह हष्टन्तः ॥ ४७३ ॥ ‹ करणवच्चेन्न मोगादिम्यः ` । अथ चेत्करणायतनं क्रीरमीशशस्य किमपि कल्प्येत । संसारिवद्स्यापि हि मोगादिरनीभ्वरत्वमपि च स्यात ॥ ४५४ ॥ द्वितीयगदः २] माष्यार्थरलनमाला । १५५ अन्तवखमसवेज्ञता वा ॥ ४१ ॥ अपि चेदमनुपपन्नं ताकिकपरिकल्पितस्य वेशस्य । स हि सर्धज्ञोऽनन्तस्तद्रदनन्तं प्रधानमथ पुरुषाः ॥ ४५७५ ॥ अभ्युपगम्यन्ते तैर्मिथो विमिन्नास्तथेव चानन्ताः। स्वेज्ञनेश्षेन प्रधानपुरुषात्मनामिहेयत्ता ॥ ४७६ ॥ सा हि परिच्छिद्यत न वेप्युमयजापि मवति वोषोऽयम्‌ । पर्वत चान्तवत्वं प्रधानपुरुषेश्वरेषु दुवारम्‌ ॥ ४५५७ ॥ लोके तदन्तवक्किट इष्टं यदियत्तया परिच्छिन्नम्‌ । तद्रसधानपुरुषेश्वरत्रयं यदि मवेत्पाःच्छिन्नम्‌ ॥ ४५८ ॥ तर्यन्तवदेतत्स्यात्सख्यापरिमाणमपि च वक्तव्यम्‌ । हइ च परिच्छिन्नार्नां ये मुच्यन्ते जनास्तु संसारात्‌ ॥ ४५९ ॥ संसारः किल तेषां संसारित्वं तद्न्तवद्दुष्टम्‌ । इतरेषु मुच्यमानेष्वपि संसारस्य चान्तवत्वं स्यात्‌ ॥ ४८० ॥ एवं प्रधानमपि किल सविकारं चान्तवद्धवति। स्वंस्य चान्तवच्वे किमधिष्ठेयं मवेदिहेशस्य १ ४८१ ॥ सर्वज्ञतेशवरत्वे स्यातामीशशस्य कुत्र किंविषयं । यद्यन्तवकत्छमेषां तद्ादिमच्वं च मवति दुर्वारम्‌ ॥ ४८२ ॥ यदि चेदेदं हि तदा प्रसज्यते श्ुन्यवाद्‌ एवात्र । यदि चेयत्ता तेषां न परिच्छियेत तहि दोषोऽयम्‌ ॥ ४८३ ॥ सर्वज्ञत्वाभ्युपगमहानिः परमेदवरस्य दवारा । तस्मादसंगतः स्यात्ताफिकपरिकस्पितेशवादोऽयम्‌ ॥ ४८४ ॥ पश्चपदा्थनिङूपकङोवमतेऽस्मि निराकृते सपदि । व्यहचतुष्टयवादो अुद्धिस्थोऽसो निरस्यते सोऽपि ॥ ४८५ ॥ उत्पत्यसंभवात्‌ ॥ ४२॥ प्रकरतिराधिष्ठाताऽसावुमयात्मफमेव कारणं हीक्ः । येषामभिमत एवं तत्पक्षोऽसौ निरस्यते सपदि ॥ ४८३ ॥ नतु च श्रुतिमृलं वा दयेवरूपो विनिधितो हशः । या हि भ्रत्यनुकृला स्मृतिः प्रमाणमिति वणितं पूर्वम्‌ ॥ ४८७ ॥ तत्पक्षस्य निरासः सूत्रकृतो नेव युक्त इति चेन्न। परकृतित्वा्शोऽयं नेव विस्वादगोचरो भवति ॥ ४८८ ॥ १५६ सखब्ह्यण्यविरचिता- { २ द्वितीयाध्यायस्य अस्ति वव॑श्गान्तरमिह तद्धि विसंवादविषयतामेति। एको हि वासुदेवो मगवान्पघ च खलु निरञ्ननन्ञानः ॥ ४८९ ॥ प्रविमज्येवाऽऽत्मानं स चतुर्धा हि प्रतिष्ठितो मवति । आद्यो हि वासुरुवव्युटः संकषणो द्वितीयः स्यात्‌ ॥ ४९० ॥ प्रद्युम्नश्च तुतीयरतथादनिरुद्धश्चतु संज्ञः स्यात्‌ । यो वासुद्वसन्ञो व्धहः स परो हि कारणं मवति ॥ ४९१ ॥ जीवमनोहंकाराः कार्य संकपंणाद्यो व्यूहाः । इत्थमूतं तं खल्वभिगमनादेश्च साधनेरिष्ा ॥ ४९२ ॥ श्षीणङ्कृशो मनुजस्तवन्ते प्रतिपद्यते हे मगवन्तम्‌ । यच्चैतद्‌ मागवतं प्रपञ्चितं तच्च मगवतो योऽसौ ॥ ४९३ ॥ बहुधा मावो यदपि द्यजघ्रमाराधनं विनिर्दिष्टम्‌ । तक्किल न निराक्रियते यस्मदेतच्छरतिस्पतिप्रथितम्‌ ॥ ४९४ ॥ संक्पंणादिकानां या चोत्पत्तिः प्रदश्ितासा हि। ज्ेवोपपद्यते किल यस्मात्तेषामनित्यतापत्तिः ॥ ४९५ ॥ तदनित्यत्वे मोक्षो मगवटापिनं चास्य संमवति। न च कतुः करणम्‌ ॥ ४२॥ एतस्मादपि हेतोरसंगतैषा हि कल्पना सवां ॥ ४९६ ॥ यस्माद्धि वर्णयन्ति हि संकर्पणसक्ञकाचच कतुंरिद्म्‌ । उत्पद्यतेऽच करणं यच्च प्रद्यश्नसं्ञकं हि मनः ॥ ४९७ ॥ उत्पद्यतेऽनिरुद्धोऽहंकारः कतुजाच्च मनस इति । तचायुक्तं करणं न च कर्तुजायते क्व चिद्वाऽपि ॥ ४९८ ॥ नेह च वु्टान्तो वा श्रुतिरथवा नोपलभ्यते काऽपि । विज्ञानादिभावे वा तदप्रतिषेधः ॥ ४४॥ अथ यदेवं व्रपे य॑ वे संकर्षणाद्यो गदिताः ॥ ४९९ ॥ जीवादयो नते स्युधिज्ञानिश्व्॑दाक्तिवलवीर्थैः। तजोभिरपतरक्वर््वरधर्मः समन्विताः सर्वे ॥ ५०० ॥ निदृषा निरवथा निरधिष्ठानाश्च वासुदेवास्ते । तस्माद्यथोपवरणितदोषः कथमपि न चेह मवतीति ॥ ५०१ ॥ एवमपि दुनिवांरो योऽसाबुत्पत्यसं मवो दोपः । यदि च परस्परभिन्नास्तुल्यात्मानो हि वाखुदेवायाः ॥ ५०२ ॥ तृतीयपादः \ | माष्या्थरतनमाला । १५७ एकेन कार्यसिद्धेरनेकपरमशकल्पना विफला । सिद्धान्तहानिरपरो दोषोऽयं दुर्मिवार एवात्र ॥ ५०३ ॥ अभ्युपगतं हि मगवानेवेको वासुदेव इति यस्मात्‌ । एकस्य भगवतो यदि चत्वारस्ुलय मावमापन्नाः ॥ ५०४ ॥ एवमपि दुर्मिवारो यथोपदिष्ट हि दोप इह मवति। हह वासदेवसंन्ञातकथमिह संकपणस्य चोत्पत्तिः ॥ ५०५ ॥ असति विशेष क्रापि हिन हर्यते कायंकरणमावोऽयम्‌ । हह तरतम मावोऽय न दरयते पाञ्चरात्नसिद्धान्ते ॥ ५०६ ॥ अपि च चतुःसंस्यायां मगवद्चूहाश्च नावतिषठेरन्‌ । स्तम्बावसानमेतद्वह्यादि च यच्च वरयते सकलम्‌ ॥ ५०७ ॥ मगवद्रचहव्वेन च तदेतद वगम्यते हि सर्वत्र । विप्रतिषेधाच ॥ ४५ ॥ विप्रतिषेधश्चायं बहुविध उपलभ्यते हि शाखेऽस्मिन्‌ ॥ ५०८ ॥ ज्ञानेश्वरयप्रमुखा गुणास्पष आतान एव मगवन्तः । इति गुणमावं गुणिताविरुद्धमेवोपवर्णयन्स्येते ॥ ५०९ ॥ विप्रतिपेधपदस्य हि निन्दार्थपरत्वमपि च संमवति। वेदेषु चतुषु परं भयोऽलन्ध्वा स एष ज्ञाण्डिल्यः ॥ ५१० ॥ शाखं तदेतदृधिगतवानिति दष्टा हि वेद्निन्दाऽपि । तस्माद्संगतषा बेदविरुद्धाथकल्पना सकला ॥ ५११॥ शारीरकमीमांसा मुनिना व्यासेन विरविता सेयम्‌ । चतुरभ्यायी तस्यां द्वितीयसंज्ञश्च योऽयमध्यायः ॥ ५१२॥ तत्र द्वितीयपाद्‌ सूजार्थो यश्च माष्यकारोक्तः। आयावृत्तेरमटैः प्रकाशितो मवतु सोऽयमनवद्यः॥ ५१६॥ इति द्वितीयाध्यायस्य द्वितीयः पादः समाप्तः ॥२॥ अथ तुतीयपाद्प्रारम्भः। जीवस्यानुत्पत्तावाकाशो वा कथं प्रजायेत । इस्येकदेशिशङ्कां निरासितुमिदमाह सच्रकारोऽयम्‌ ॥ १ ॥ १५८ सुब्रह्मण्यविरविता- [ २ द्वितीषध्यायस्य~ न वियदश्रुतेः ॥ १ ॥ श्रतिविप्रतिषेधाद्यदि परपक्षाणामुपेक्षणीयत्वम्‌ । त¶ह शरुतिपक्षोऽयं विप्रतिषेधाहुपेक्षणीयः स्यात्‌ ॥२॥ इति खलु शङ्कोव्थाने वादृरम्मो हि त्निषृस्यथंः। इह मृतमोक्तुव चसां मिथो विरोधो निरस्यते पादे ॥ ३॥ उत्पत्तिश्रुतयः किठ भिन्नप्रकमपरा हि लक्ष्यन्ते । आकाश्चस्योत्पत्तिं वदन्ति खलु तेत्तिरीयकश्ुतयः ॥ ४ ॥ छन्दोगाः खलु नैवं वियदुत्पत्तिं समामनन्ति यतः । जीवस्य प्राणानामपि कमादिक्रितविरोध इह वृष्टः ॥ ५॥ ्रत्यन्तरेषु तस्मादेयमपि पक्षो हयुपेक्षणीय इति । शङ्का निरसिनपूर्वकसकलश्चत्यर्थनि्मलस्वाय ॥ ६ ॥ आरभ्यते विचारस्तच प्रथमं हि वियदुपाभित्य । नोत्पद्यते हि तदिदं वियद्यतो मवति तच्च षिमुसंज्तम्‌ ॥ ७॥ किंचोत्पत्तिप्रकरणवाक्ये न भ्रयते कविद्ाऽपि । छान्दोग्यं हि सदेवेत्यादौ वाक्ये लु पश्चभूतानाम्‌ ॥ ८५ तेजो मष्यममाद्यं करत्वा सृष्टिः प्रपख्िता हिं सतः । मानं शरुतिद्यतीन्दियविज्ञाने या न हर्यते सेयम्‌ ॥ ९॥ अस्तितु॥२॥ अचर तुङ्षाब्दो योऽसो न हि पक्षान्तरपरिग्रहे मानम्‌ । यद्यपि वियदुत्पत्तिशछान्दोग्ये नेव दुरयतेऽथापि ॥ १० ॥ दृष्टा च तेत्तिरीयकवाक्ये ते खलु समामनन्त्येवम्‌ । सत्यं ज्ञानमनन्तं बह्यत्यादिश्य तदिद्मिह पठितम्‌ ॥ ११॥ तस्माद्वा एतस्मादात्मन आकाश इति च यद्वाक्यम्‌ । तज्न च विप्रतिषेधः श्ुत्योरनयोर्हि दुर्मिवारोऽसो ॥ १२॥ तेजःप्रमुखासर्टिः कविदिह दुष्टा क्वचिच्च वियदाया। नैवावगम्यते खल्वनयोः श्रुत्या रिहैकवाक्यत्वम्‌ ॥ १३ ॥ खष्टः सक्रच्छरतस्य हिन स्रष्टव्यद्रयेन संबन्धः। यद्येवं तत्तेजोऽसृजत तवाकाश्चमस्नजतेति स्यात्‌ ॥ १४ ॥ कतंब्यद्वययोगों नन्विह कतुः सच्रच्छरृतस्यापि । हृष्टः सूपं पक्त्वा तथीदृनं पचति विप्र इति चेन्न ॥ १५५ तृतीयपादः ३ ] माष्याथ॑रतनमाला । १५९ तत्न हि षीरवापयांद्युक्तो नाऽऽकाश्षतेजसोस्तु तथा । हह चाऽ८ऽदिमत्वमु मयो छन्दोग्यतेत्तिरीयकयोः ॥ १६ ॥ सष्टः सछृच्छुतस्य हि युगपत्ताभ्यां कथं नु संबन्धः। वायोरथ्चिरितीदं प्रथगाक्नानं विरुद्धमिह मवति ॥ १७॥ गोण्यसंभषात्‌ ॥ ३॥ एवे धिप्रतिपेधे या ह वियज्जनिपरा श्रुतिः सेयम्‌ । गौणी वाच्या यस्माद्वियदुत्पत्तिः कथविदपि न मवेत्‌ ॥ १८ ॥ हह कारणसामग्री वियदुत्पत्तौ न हश्यते काऽपि । समवायिकारणं स्यायदेकजातीय मिह तथाऽनेकम्‌ ॥ १९ ॥ वरव्योप्पत्तौ साधनमेतदूदरष्ट पटादिके कार्य । वियतः कार्यत्वे किट तदत्र नैवोपलभ्यते किमपि ॥ २०॥ एवं सति च निभित्तं यच्चासमवायिकारणं तद्पि। तदनुयहप्रवृ्तं तवसस साधयेत्कथं कायम्‌ ॥ २१ ॥ उत्पत्तिमरतां दृष्टः पूर्वोत्तिरकालयोर्विशेषः स्पात्‌ । आकाशशस्योत्पत्तौ सं मावयितुं न शक्यते सोऽयम्‌ ॥ २२ ॥ किंच प्रथिव्यादिभ्यो वेधभ्यं चास्य दश्यते भूयः । तेन विभुत्वमजत्वं सिध्यति नोत्पत्तिमच्वमेतस्य ॥ २२॥ घटकरकाकाशगृहाकाशा इति वियत एकरूपस्य । मेद्ग्यपदेश्ोऽयं ह्युपाधिमरूलो न वस्तुमूलः स्यात्‌ ॥ २४॥ अकाशो जात इति व्यपदेशः स्यादुपायिजनिम्रूलः । गौणो दियदुत्पत्तिश्चतिरपि गौणी तथेव किं न स्यात्‌ ॥ २५ ॥ शब्दाच्च ॥ ४॥ वायुश्चेत्याद्या या श्रुतिदहि वाय्वन्तरिक्षयोरेवम्‌ । अभरृतत्वमुपदिशन्ती वियदुत्पत्तिं निवारयत्येषा ॥ २६ ॥ आकारव दिति चान्या श्रतिराकाशोन तत्परं बह्म । सर्वगतत्वेन तथा नित्यत्वेनापि सहक्शमुपदिश्ति ॥ २७ ॥ उपदिश्य सदुशमेतत्तौ धमांवस्य सृचयत्येषा । स यथाऽनन्त इति श्रतिराकाश्ञस्याप्यनन्ततां वक्ते ॥ २८ ॥ श्रुतिराकाशशश्ञरीरं बह्मेति तथेव बोधयत्यपरा । तस्मास्तिद्धं बह्मवदाकाशं नित्यमपि च सर्वगतम्‌ ॥ २९ ॥ १६० सुब्रह्मण्यविरचिता- [२ द्वितीयाध्यायस्य स्यादेकस्य बह्मशब्दवत्‌ ॥ ५ ॥ शङ्कोत्तरसू्मिदं शङ्का चेयं हि मवति तत्रेवम्‌ । संमूतकशब्व्‌ एष हि सङ च्छरतस्तैत्तिरीयके वाक्ये ॥ ३० ॥ वियति चस कथं गोणस्तेजःप्रमूतिषु कथं स मुख्य इति । नेयं शङ्का कार्या येनासौ बह्मक्ञब्दबद्धवति ।' ३१ ॥ तपसा बह्येत्यस्मिन्नधिकारे तपसि चेवमन्नावु । स्याद्रह्यशब्द्‌ एव हि गौणो मुखुयस्तथेव चाऽऽनन्दे ॥ ३२ ॥ ननु नमसोऽनुत्पत्तौ श्रुतिप्रतिज्ञा हि बाधिता मवति। एवं किटैकमेवाद्वितीयमिति दश्यते प्रतिज्ञेयम्‌ ॥ ३२३ ॥ यदि नमसो नित्यत्वं बह्म तदा सद्धितीयमेव भवेत्‌ । आत्मनि विदिते सर्वं विदितमितीय तथेति चेन्मैवम्‌ ॥ ३४ ॥ अच्नत्यसर्वशब्दः स्वका्पर एव नेव सर्वपरः । कश्चिव्टुलालगेहे मरदण्डादीनि पूर्थमुपलमभ्य ॥ ३५॥ नानाविधान्यमच्राण्युपलमभ्य परेद्युरवमाचष्टे । एकाकिनी देव द्यासीप्पुवदयरेतदसिल मिति ।। ३६ ॥ सतु सत्कार्य सकलं नाऽऽप्ीपूर्दद्युरित्यमिप्रयात्‌ । नतु दण्डादिकमेवं नाऽऽसीदये स्वकायजातमिति ॥ ३७ ॥ अथपेयमद्ितीयश्रतिरिह कचन्तरं निवारयति । इह चामघ्रप्रकृतेमृद्‌ः द्ुलालो चथा द्यथिष्ठाता ॥ ३८ ॥ नैवमयिष्ठाताऽन्यो मवतीह बरह्मणो जगस््ृतेः । अथवाऽ नाद्वितीयश्रुतिमङ्गोऽयं हि शङ्कितुं शक्यः ॥ ३९ ॥ इह सद्वितीयता किल छोके दृष्टा हि भिन्नटक्षणय)ः। प्रागुत्पत्तरछक्षणमेदो न बह्मगगनयो मवति ॥ ४० ॥ क्षीरोदकयोरिव किल तयोश्च संसृष्टयोः पुरा सृष्टेः । व्यापितामूर्तव्वाद्यखिलं तुन्थं हि धर्मजातं तत्‌ ॥४१॥ तद्रह्यसर्गक्ाछे यतते स्तिमितं वियद्यधापूर्वम्‌ । तेनान्यता तोः स्यास्सृष्टश्चत्तरमेव नेव तव्पूरवम्‌ ।॥ ५४२॥ किंचेवमेव सिध्यद्रह्यज्ञानेन सर्वविज्ञानम्‌ । अपि किल कार्यं सकलं वियताऽभ्यतिरिक्तदेशकालं हि ॥४२॥ वियदपि यदिदं हि तथा बह्माव्यतिरिक्तदेशकालं स्यात्‌ । तन बक्मणि विदिते भवति हि विरतं तदेतदाकाशम्‌ ॥ ४४॥ दृत्ीयपादः ६ ] माप्याथेरल्नमाला 1 १६९ ्षीरगतो जलबिन्दुः क्षीरयहणेन गृद्यते हि वथा । एवं बह्मणि विदिते वियदपि तदिद्‌ गुहीतभेव स्यात्‌ ।। ४५ ॥ इति सकलश्रुतिवचसामविरोध इहेति चैकदोशिमतम्‌ । र्निदरश्य सप्रपश्चं तदिद्‌ दूषयति सूचरकारोऽयम्‌ ॥ ४६ ॥ परतिज्ञाहानिरव्यतिरेकाच्छब्देभयः ॥ ६ ॥ येनाश्ुतमिपि या स्यादालनि खस्विति तथेव चान्याऽपि । कस्मिननित्यपरायान च काचन मिति यैवमन्याऽपि ॥ ४५७॥ श्रतिवेदान्तं चेवरूपा खा दुरयते प्रतिज्ञा हि । तस्या एबमहानिस्तदनुपरोधो मवेन्न देतरथा ॥ ४८ ॥ यद्यव्यतिरेकः स्याद्विजञेयषद्रहमणोऽस्य क्रुत्स्नस्य । उपपद्यते तदैव द्यष्यातिरेकः स एष निर्दिष्टः ॥ ४९॥ यथयेकस्माद्रह्मण उष्पद्येतेदमखिहमपि वस्तु । शत्याऽप्यन्यतिरेकादियं प्रतिज्ञा प्रदृ्िता भवति ॥ ५०॥ इह कार्यकारणाभितति पाद्‌नपरमृदा दिदृ्टान्तेः । येनश्रुतमित्याद्या श्रुतिप्रातिज्ञा समधिता श्रुत्या ॥ ५१॥ ये चोत्तरत्र पठिताः सदेव सोम्धदमय्र इत्यायाः । ते खल्वीक्षणपूवकमविटं तेजःपुरःसरं कार्यम्‌ ॥ ५२॥ बह्मण उपदिश्य ततश्चाव्यतिरेकं प्रद्क्षयन्ति किल । इह चेतदरम्यमिति किल बास्यमुपक्रम्य चाऽऽखमातेहं ॥ ५३ ॥ न बह्मकरायमेतद्द्याकाशं मवेदयुक्तमिद्म्‌ । ज्ह्याणि विज्ञाते सति न हि विज्ञायत तदिद्माकाज्ञम्‌ ॥ ५४ ॥ एवे सति प्रतिज्ञा श्रौती सेयं हि बाधिता मवति। ही येत चेखतिन्ञा वेदाप्रामण्यमनच्र दुर्वारम्‌ ॥ ५५॥ भ्रतिवेदान्तं शान्दा इदं स्वमिति च्वमायामे। ते तत्तददृषटवन्तेरिमां प्रतिजां समथयन्ति खलु ।, “६ ॥ तस्माज्ज्वलनादिषदिदमपि गगनं च्यणो जनिं ठमते 1 नोत्पद्यते तदेतदियदभवणादितीह यचोक्तम्‌ ।। ५७ ॥ तदयुक्तमेव यस्मा द्वियदुत्पत्तिः प्रदृरिता श्रुत्या । तस्माद्वा एतस्मादात्मन आका्ञ एवमादिकया ॥ ५८ ॥ जनु तत्तेजोऽसूजतेस्येनेन चास्य विरोध इति चेन्न । न हि भिन्नवाक्यता स्याच्छूतिव वसां सिंविहैकवास्यरवम्‌ ।५९॥ 2१9 १६२ सुबह्यण्यविरचिता- [ २ द्वितीयाध्यायस्य-~ नन्वविरुद्धाना मिह भवेच्कद्चित्तदेक वाक्यत्वम्‌ । अवरेकस्य स्रष्टुः घ्टव्ययुगेन युगपद स्पात्‌ ॥ ६० ॥ अ।का्तेजसनो्वां प्रथमोत्पत्तेरसं माच्च तथा । इह च विकल्पायोगाद्वाकंथकत्वं कथं तयोरिति चेत्‌ ॥ ६१ ॥ इह तत्तिरीयक किल तेजःस्गस्तुत्तीय एवोक्तः परिणतुमन्यथा सा न शक्यते तत्तिरीयके दुष्टा ॥ ६२॥ छान्दोग्यश्रुतिरेषा शक्या परिणेतुमन्यथा भवति । सृष्टवाऽऽकाश्ं वायुं तेजोऽसुजतेति शक्यते वक्तुम्‌ ॥ ६२ ॥ तजोजनिप्रधाना वियदुतपत्ति हि सान विरुणद्धि । मवति द्यरयेकत्वे न चाथनातवकल्पना युक्ता ॥ ६४ ॥ न दयेकस्य सष्टुयुगपत्घश्टव्ययुगठ योगोऽत्र । खष्टव्थान्तरमितरश्रत्यनुसाराद्धि परिगीतं स्यात्‌ ॥ ६५ ॥ यद्रत्सर्वं खल्वित्यविशेषश्रतमपीह सर्वस्य । बह्यप्रमवत्व यत्तादेद्‌ छान्द्‌।ग्यवाक्यानदष्टम्‌ ॥ ६६ ॥ उत्पत्तिक्रममेतं तेजःपरमुखं न वारयितुमीष्टे | तद्वच्च तेजसोऽपि बह्यघ्रमवत्वमव्र यद्हष्टम्‌ ॥ ६७ ॥ तदृ पि श्रुष्यन्तरगतमृत्पात्तेकमामिम नमःप्रमुखम्‌ । श निवारयितुं शक्रोत्यत इह न तयोर्षिरोधक्षङ्का स्यात्‌ ॥ ६८ \. ननु स्थं खल्विदामिति वाक्थ मवतीह शमविधानाथेम्‌ । यस्माच्छान्त उपासीतेति श्रुतमिह न सृष्टिवाक्यमिदम्‌ ॥ ६९ ॥ तस्माद्वियदुत्पत्तौ यथाक्तदुष्टान्तसाधनामावात्‌ । तत्तेजोऽस्नजतेतिश्ुत्यनुसाराच्करमो मवेदिति चेत्‌ ॥ ७० ॥ तेजोजनिप्रधानश्रुत्यनुरोधाद्यदा क्रमोऽयं स्यात्‌ । श्चत्यन्तरप्रसिद्धाो वियतः सरमां मवेत्पारेस्याज्यः ॥ ७१ ॥ वियतः सर्गा धमी प्राथम्यं तद्रतं च यदपि स्यात्‌ । तजः प्राथम्याथं तदेतदुभयं हि बाधितं मवति ॥ ५२॥ योऽसौ क्रमः स च स्यात्सदाऽ्थधर्मो न चायमिह धर्मी। तच प्रधानधर्ित्यागाद्धि वरं हि धम॑लोपः स्यात्‌ ) ७३ ॥ अपि च च्छान्दोग्येऽस्मिन्करमपरङब्दो न दहथते क)ऽपि । आधिकमावेनासो कमो भवेन्नैव मुख्य मावेन ॥ ७४ ॥ सच वायोर्चेरितिश्रुतिपरसिद्धकमेण वार्येत । भाथभ्पे हि विकल्पः शाखामेदात्समुचचयो वाऽपि ॥ ७५॥ तृतीयपादः ३ ] माप्यार्थरलमाला ! १६३ द्विदलङ्कुरवस्स्यादिति पक्षोऽप्येतेन परेहृतो भवति । तस्माद्िभतिषेधः श्रत्योरनयोनं चास्ति कथिदपि ॥ ५६ ॥ अपि किल येनाश्च॒तमिति वाक्यं सकलं समथ॑यितुमच्र । असमाश्न(तमपद्‌ वियदुत्पत्तावपेक्षितं चेत्स्यात्‌ ॥ ७५७ ॥ कस्मान्न ग्रह्यते वा वियदेतत्तेत्तिर)यकाञ्नातम्‌ । यच्चोक्तं वियतः किट सर्वेणानन्यदेश्कःलत्वात्‌ ॥ <८ ॥ तद्रह्मणा च कायी््यद्‌पि सह विदितमेव भवीति । नाप्यद्भितीयाबिषयश्रुतिकोपो मवति चह कश्चिदपि ॥ ७९॥ अव्यतिरेकः क्षीरोदकव द्रह्यान्तरिक्षयोयस्मात्‌ । इति तु न युक्तं यदि चेदेकज्ञानेन सर्वविज्ञानम्‌ ॥ ८८ ॥ क्षीरजलन्यायेन स्याचेत्तदिदं ह्ययुक्तमेव स्यात्‌ । इह च भदादिभिरेव हि दृष्टान्तैः प्रकरतिविक्रतिमवेन ॥ ८? ॥ सर्वज्ञानं यादेई नेतव्यं तदिति गम्यते नान्यत्‌ । तदिदं स्वंज्ञान सम्यग््ञानं न चन्यथा भवति ५८२॥ क्षौरज्ञानगृहीतं जल न सम्यगगृरहीतभिह मवति । मवति न पुरुषाणाभिव वेदस्याटीकवश्चनाययखिलम्‌ ॥ <३ ५ नाप्येकपरागिषयं सव॑क्ञानं स्वकायसापक्षम्‌ । एकाद्ितीयतददिरवधारणमपि तथेति नो युक्तम्‌ \॥ ८४ ॥ सवं संमवादिद्मपूववचेह नोपदेष्टव्पम्‌ । तस्मादृश्ञेषाविषयं सवज्ञानं तदत निरदष्टम्‌ ॥ €५ ॥ तदुपन्यासो योऽसौ सर्वस्य बह्यकाय॑तापिक्षः। गौणी जन्मश्रुतिरेति यचोक्त त्निरस्यते सपदि ॥ ८६ \ यावद्विकारं तु विभागो टोकवत्‌ ॥ ७ ॥ जन्मासंमवशङ्कानिवतेनारथस्तुकब्द्‌ इह मवति । यस्माद्यावक्किचिद्धिकारजातं घटाद्कं दृष्टम्‌ ॥ ८५ ॥ तावद्धिमक्तमेव हि घटपटकटकादि दश्यते टोक । न त्वविकरतं हि किविद्धिमक्तमुपलभ्यते कुतश्चिदपि.) € ॥ अचर पुथिव्यादिभ्यो विभाग उपलभ्यते हि वियतोऽपि, तस्माद्धि वियद्पीदं मवति विकारः कदाऽपि नाविङ्घत्ू।॥<९॥ १६४ सुब्रह्मण्यवबिरचिता- [ २ द्वितीयाध्यायस्य एतेन व्याख्यातं दिगादिकानामपीह कार्यत्वम्‌ । नन्वात्माऽपि विभक्तो वियद्‌ादिम्योऽ्रगम्यते लोके ॥ ९० ॥ तस्मात्सोऽपि विकारो घटवत्स्यादितीह नाऽऽशङ्क्यम्‌ । यो धर्मिसत्तया कल समसत्ताको मवेद्विमागोऽसो ॥ ९१ ॥ हेतुः स चायमात्मनि न संमकेधेन कलि्पितोऽयं स्यात्‌ । हेतावज्ञानान्यद्रव्यत्वमपीह पूरणीयं स्यात्‌ ॥ ५२॥ एवं चेद्यभिचारो नाज्ञाने वा तदीयसंबन्पे । आत्मन आकाश्च इति श्रुव्याऽऽकाश्ला दिकारणत्वेन ॥ ९३ ॥ निर्धारितोऽयमात्मा कथ विकारो यथा विकारः स्यात्‌ । अकाशादिकम तत्कार्य सकट निरात्मकं मवति ॥ ९४ ॥ एवं च शून्यवादः स्यादत आस्मा कदाऽपि न विकारः । योऽसौ सर्वस्याऽऽत्मा जगतः सवस्य कारणीमूतः ॥ ९५ ॥ स द्यासेहश्रूपः केन कथं वाक्त वा निराक्षियते। अनपेक्ष्य च प्रमाणं सोऽसावारमा भवेस्स्वयं सिद्धः ॥ ९६ ॥ वियदादयः पदार्थाः केनचिदपि नैवमभ्युपयन्ते । सर्वव्यवहाराणामाभ्रय मृतो यतोऽयमास्मा स्यात्‌ ॥ ९७ ॥ प्राग््यवहारास्तिद्धः स चायमाता कथ निराक्रियते । जानामि वर्तमान दती तमनज्ञासिषं तथेवाहम्‌ ॥ ९८ ॥ ज्ञास्याम्येवमनागतमिव्यवं ज्ञातुरेव स्व॑त्र । भत्यभिंसधेर्योगादास्मा नित्यो न चेवमाकाङ्ः॥ ९९ ॥ समजातीयमनेकं व्योश्न उपादानकारणं यस्मात्‌ । नेवोपटभ्यतेऽतो नित्यं वियदिति हि यच पूर्वोक्तम्‌ ॥ १०० ॥ तदनुपपन्नं यस्पाद्रव्यारम्भेऽत्र नास्ति नियमोऽसौ । आरभते किल कायं समजातीयं ब चान्यदित्येवम्‌ ॥ १०१ ॥ यदि चेवं नियमः स्यात्पटादिकार्य कथं मवेत्तत्र } तन्तौ तस्ये समजातीयल मङ्ुलमं हि यतः ॥ १०२॥ समवायिकारणस्याप्येवंरूपो हि नेव नियमः स्यात्‌ । सूतरर्गोवालिरप्येका रज्जु सुज्यते यस्मात्‌ ॥ १०३ ॥ आरमते किक कायं नेवेकं किंस्वनेकमेयेति । नेवायं नियमः स्याद्यतश्च परिणामवाद इह भदति ॥ १०४ ॥ तृतीयपादः ३ 1 माष्याथरतनमाला । १६५ परिणमते किल लोके क्रचिदेकमनेकमपि च परिणमते । मद्री जादिकमे तच्वनेकमेवाङ्कुरादिमावेन ॥ १०५ ॥ क्षीरादि तु परिणमते ह्येकं दध्यादिकार्यभावेन । नेवेशशासनं स्यादनेकमुत्पादकं न चकमिति ॥ १०६ ॥ तस्माच्छरूत्वनुसारादेकस्माद्रह्मणो हि जगदखिलम्‌ । जायत इति सिद्धं तरश्चोरव दित्य हश्यते सुते ॥ १०७॥ आकाश्ञस्योत्पत्तो पूर्वापरकालयोर्विशेषः स्यात्‌ । इति किल नेवाऽऽशष््क्यं यश्च विशेषो हि हश्यते सपदि॥ १०८१ वियति परथिव्यादिभ्यिःस हि पूर्वं नेति गम्यते वियति। पर थ॒ऽ्यप्ते जावायुस्व मावविधुरं यथा भवेद्बह्म ॥ १०९ ॥ ्रागुरक्तेरेवं वियत्स्व मावेन वर्जितं मवति । तस्माद्वियदपि कार्यं यथा प्रथिव्यादि तद्देव स्यात्‌ ॥ ११० ॥ एवमनित्यगुणाभ्रयमावेनानित्यता मवेद्वियतः। अभरृतव्वश्रुतिरपि या वियतो नित्यत्वबेधिका साऽपि॥ १११॥ अभ्रुता देवा इतिवचिरकाटाव स्थितत्वसापेक्षा । आकाङ्ञस्य जनिश्रतिरपि गोणी बह्मङञब्दवत्तपसि ॥ ११२॥ इति तु निराक्रतमत इह वियदेतद्रह्यकायमेति सिद्धम्‌ । एतेन मातरिश्वा व्याख्यातः ॥ < ॥ अतिदेश्त्वाच्पथगिहं संगत्यन्तरमपक्षते नेदम्‌ ॥ ११३ ॥ व्याख्यानेन हि वियतो व्याख्यातो मवति मातारिश्वाऽपि । छान्दोग्यः स हि पद बटवत्तरतेत्तिरीयकश्चत्या ॥ ११४ ॥ नयनदुक्तघष्टरि समन्वयोऽसो तदेकवाक्यतया । एवं सत्थाकाश्चानन्तरता तेजसोऽस्य टन्पैव ॥ ११५ ॥ तुल्यवदानन्तर्थं मवति यद्‌ वायुतजसोरनयाः। वायोरश्चिरितीह करमश्रुतियां हि बाधिता सा स्यात्‌ ॥ ११६॥ पौर्वापर्ये च पुनस्तेजःप्राथम्यमङ्घ एव स्यात्‌ । तद्धङ्घे च श्रुत्योस्तदेकवाक्यत्वमनुपपन्न स्यात्‌ ॥ ११७॥ इति गौणवाद्परतामाभिव्येहापि पवेपक्षः स्यात्‌ । उत्पत्तिपरे वाक्ये छान्दोग्येऽसौ न हर्यते वायुः ॥ ११८ ॥ आङकाश्ञाद्रायुरिति ह्यान्नातम्तेत्तिरीयके च पुनः । ुत्योर्विप्रतिषेथे चोतत्तिश्रुतिरियं हि गोणी स्यात्‌ ॥ ११९॥ १६६ सुबह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य यस्मत्सेबेत्या दिश॒ तिरस्तमयं निवारयत्यस्य । इत्य क्षेपं निरसितुमेतस्सूध्रे प्रदशितं मुनिना ॥ १२० ॥ उत्पद्यते हि वायुयतः प्रतिज्ञानिरोध इह मवति । अभ्युपगतं हि यावद्विकारजातं विभक्तमिह यस्मात्‌ ॥ १२१ ॥ अस्तमयप्रतिपेघश्चापरविद्यापर न मुख्यः स्यात्‌ । अमृतत्वादिभ्रषणं व्याख्यातार्थं हि भवति पूर्व् ॥ १२२ ॥ नन्विह वियत। वायोरुत्पत्तिप्रकरणे हि तुल्यतया । भवणादिद्मधिकरणं मवेदिहैकं न चातिदशोऽयम्‌ ॥ १२३ ॥ इति चेन्मन्दाधेयामिह कदाचिद्षा हि शब्दमाचकरता 1 शङ्का स्यादिति मत्वा द्यतिदेश्ीऽयं प्रदक्ञित मुनिना ॥ १२४ ॥ संवर्मवाक्यशेषे यदसा वायुः श्रतो महामागः। असंभवस्तु सतोऽनुपपत्तेः ॥ ९ ॥ ननु यदि वियदादीनामुत्पत्तिः सा परारमनऽपि स्यात्‌ ॥१२५॥ वियतो विकाररूपाद्विकारखूप यथा भवेद्रायुः । स्याद्रह्मण। बिकाराद्वियदादीनां तथेव चोत्पत्तिः 1 १२६ ॥ स्याञ्चेद्नाद्यनन्तं महतः परमिति हि गोणमेतस्स्यात्‌ । अग्रृततं हि यथा वा वाय्वादेः स्यात्तथेव चेहापि ॥ १२७ ॥ त्वं जातो मवसीति श्र॒तिर्हि मुख्या्थंब।धिका वाच्या । तस्मात्परात्नोऽपि स्यादुत्पात्तिः कुतश्चिदिति शङ्काम्‌ ॥ १२८॥ निरसितुमसमवस्त्विति मुनिना रावितं ततदाधिकरणम्‌ । न बह्मणः सतोऽस्य स्यादुत्पात्तिः कुतश्चिदन्पस्मात्‌ 1 १२९ ॥ सद्रपं बह्म यता न मवेत्त एव तस्य चोत्पत्तिः । भक्रतिविकारासमकताऽप्यसति विपे हि न क्वविद्‌दृष्टा ॥१३०॥ नापि विरेषात्सत इह सत्सामान्यं हि शङ्कितुं शक्यम्‌ । लोके भदो घटादि घट देनं हर्यते क्वापि ॥ १३१ ॥ नाप्यसतो व! सत्स्यादसयदेतन्निरात्मक इष्टम्‌ । श्रतिरेषा हि ख कारणमित्याद्याया च हश्यते साऽपि। १३२ ॥ अधिपं च जनयितारं परात्मनोऽन्यं नचेति वारयति । त्वं जातो मवसीति श्रुतिरोपाधिकजनिपरधानेव ॥ १६३३ ॥ तृहीयपाटः ३ ] माष्याथरत्नमाला । १६७ म „ क सद्नाद्यनन्तमेतद्रह्य न चेह श्रुते विरोधोऽपि । तेजोऽतस्तथा ह्याह ॥ १०॥ छान्दोग्ये तत्तेजोऽसृजतेति श्रूयते हि वाक्यमिदम्‌ ॥ १३४ ॥ तेन च सन्मुटत्व प्रतीयते चास्य तेजसस्तस्मात्‌ । तस्यैव तैत्तिरीयकवाक्ये हृष्टं हि वायुमूलत्वम्‌ ॥ १२५ ॥ एवं विप्रतिपत्तीं पराप्तं हि बह्मयानि तज इपि। तत्तेजोऽसृजतपि ह्युपदेशोऽयं च तत्परो येन ॥ १३६ ॥ एवं यदेत?) स्यादकञ्ञ(नेन सवं निक्ञानम्‌ । वायोरथिरितिश्रुतिरपि वास्वरन्योः क्रभाधथिका मवति ॥ १३७॥ एषे प्राप्ते वते तेजोऽत जायते हि मरुत इति । आह श्रुतिरेषा किल वायोरभेरिति चममेवाथम्‌ ॥ १३८ ॥ इह चापादानार्थान च क्रमा्थां हि पञ्चमी सेयम्‌ । आत्मन आका इति प्रथममपादानपश्चमी दृष्टा ॥ १३० ॥ नैव पुरस्तादपि किल सा स॑मवति क्रियानिमित्तेव । समवतेरधिकारे तुप कथमथमेद्‌ इह मवति ॥ १४० ॥ अपिच क्रभार्थकत्वे वायादर्ष्वमिति कत्पनीया स्यात्‌ । उपपद्योगः सोयं कारकयोगाद्ध इटं मो मवति ॥ १४१ ॥ श्रुतिरेषा तस्मादिह गमयति खलु वायुयानि तेज इति । तत्तेजो ऽग्रजतेति श्रुतिरन्या बह्मयोनि तेज इति ॥ १४२॥ गमयति यद्यपि तस्याः परम्पराज{निपरत्वमेव स्यात्‌ । तस्याः श्रुतमामिक्षा दापे तस्या इति हि दु्टमन्य ॥ १४३ ॥ हशस्मरणमपीदं भवन्ति भाबा इतीह गमक स्यात्‌ । इह चाक्रमवचनानां बलवत्कमपरतदकवाक्यत्वात्‌ ॥ १४४ ॥ वियद्‌ा दिकारणेऽस्मिन्बह्मणि तेषा समन्वयः सिद्धः । आपः ॥ ११॥ इह खलु मुण्डकवाक्य सं वायुज्योतिराप इत्यन्ते ।! १४५ ॥ ब्रह्मप्रभवत्वपपां श्रतमन्यत्राभ्चेजत्वमपि तासाम्‌ । तस्मात्तयोर्विरोधेनैवासामप्रिजतसिद्धिः स्यात्‌ ॥ १४६ ॥ यत इह दुष्टा लोके ता आपो ह्यथिदाद्यमावेन । एतस्मादिति तत्र क्रमाथिका पञ्चमीति शङ्ायाम्‌ ॥ १४५७ ॥ १६८ सुब्रह्मण्यविरविता- [२ द्वितीयाध्यायस्य - तेजोन्याय इहापि स्यादित्यतिदिशशषति सत्रकारोऽयम्‌ । प्रत्यक्षतो विरोधे कथमासामथिजत्व मिति चेन्न ॥ १४८ ॥ ये च त्रिवृत्कृते ते तयो रोधो हि दर्यते नेह । ्रतिवचनादविरोधो निर्णत येन चा्रिवृत्कृतयोः ॥ १४९ ॥ केवलटमतिदृशो न श्रत्यविरोधप्रदुशंनार्थः स्यात्‌ । पञ्चमहा मूतानामुत्पत्तिक्रमनिरूपणाथंश्च ॥ १५० ॥ तेजो मावापन्ने पर श्ुतीना समन्वयस्तस्मात्‌ । पृथिव्यपिकाररूपशब्दान्तरेषयः ॥ १२ ॥ इह किट ता आप इति च्छान्दग्यवाक्यमेतदुपलग्धम्‌ ॥१५१॥ अदृभ्योऽन्नस्नशिरस्मिन्वाक्य ता अन्नमित्यनेनोक्ता । इह चान्नशब्दलभ्यो वीद्यादिवांऽथवाहपि प्रथिवी वा ॥ १५२॥ शब्दुप्रकरणयागाहिह संदे समुत्थिते तत्र । व्र हियवायवान्नं सस्यां वृष्टी तदेव बहू मवति ॥ १५३ ॥ इति शङ्कामपनेतुं परथिवी निर्दिशति सच्रकारोऽयम्‌ । पुथिदीयमन्न्ञब्दासरतीयते नोदनादि किंचिदपि ॥ १५४ ॥ अधिकाररूपक्षब्दान्तराणि लिङ्गानि तत्पराणि यतः । प्रकरणमधिकारः स्यात्स खलु महामृतगोचरो दष्टः ॥ १५५ ॥ परथिवी कमागताभिह विलङ्ध्य नोदृनपरिग्रहो स्पाय्यः। इह वाक्यश्षदृष्ट तदनुगुणं द्रयते हि रूपमपि ॥ १५६ ॥ यत्करष्णामित्यनेन प्रदारितं कृष्णरूपमव (वा) स्याः । बरीहियवादौ तु पुनः कृष्णत्वे नोपलभ्यते नियतम्‌ ॥ १५७ ॥ कचिविह पाण्डुरवर्णां लोहितव्णा च दशयते परथिवी । एवमपि नेह दोषो बाहुटयापक्षया हि कृष्णलम्‌ ॥ १५८ ॥ पौराणिकाश्च तद्र्करृष्णं ङपं प्रदुक्ञ यन्त्यस्याः । तस्मात्कृष्ण रूपं मवति पृथिव्या न चेतरस्येदृम्‌ ॥ १५१ ॥ श्रत्यन्तरमप्यद्म्यः परथिवीत्येवं हि दश्यते यदपि । तद्पि ह्यद्भ्यः सृष्टं प्रथिवी दरयति नौद्नादि तथा १1१६० ॥ परथिवीसृषटः पश्चाद वीद्यादयुत्पत्तिरमिहिता यस्मात्‌ । तुतीयषादः \ ] माप्या्थरल्नमाटा । १६९ तस्मादिहान्नङब्दात्पृथिवी स्थान्नोदनादि किंचिदपि ॥ १६१ ॥ लोकप्रसिद्धिरपि या साऽप्याधिकाराद्बाधिता मबति। योऽसौ हि वाक्यशेषो यत्र क्व च वर्षतेति सोऽन्नस्य ॥ १६२ ॥ पा्थवतामुक्तवाऽसावदृम्यः पुथिवीसमुद्धवं वाक्ते । एवं हि तैत्तिरीयभ्रुतिमाभित्यैव तद्‌नु्षारेण ॥ १६३ ॥ छन्दो गश्रुतिनयनाद्विरुद्धो मूतसटिवाक्यानाम्‌ । बरह्माणि परमानन्दे समन्वयः सपदि तानि मृतानि ॥ १६४ ॥ आभित्य परिहरिष्यति तर्स्षातन्ञयेकविषयकां शङ्काम्‌ । तदभिध्यानादेव तु तद्िङ्गात्सः ॥ १३॥ स्वयमेव स्वविकारान्सृजन्ति वियद्ादिकानि मतानि ॥ १६५ ॥ परमेश्वर एवासौ तदात्मनेवाव तिष्ठमानः सन्‌ । तत्तद्विकारजातं किममिध्यायन्हि सजति वेव्येत्रम्‌ ॥ १६६ ॥ संदेहे सति तावत्स्वयं सृजन्तीति युक्तमामाति । श्रतिराकाशाद्रायुवांयोरथिरिति बोधयत्येव ॥ १६७ ॥ स्वातन्ञयं मूतानामतः सुजन्त्येष तानि मृतानि) तत्तेज दक्चतेति श्र ति॑तश्वेतनत्वमपि वक्ति ॥ १६८ ॥ इति शष्कु वारयितुं तदेतदमिधीयते हि सूत्करृता। परमेश्वर एवासो सजति स्वयमेव तानि मूतानि॥ १६९ ॥ तान्येवाभिध्यायस्तदात्मनेवावतिष्टमानश्च । तदभिध्यानादेव हि तेजःप्रमुखेषु चक्षणं मवति ॥ १७० ॥ सर्वनियन्तुत्वं यलिङ्गं तस्येव मवति नान्यस्य । अन्त्यां मिपरेऽस्मिन्बाह्मणवाक्ये !हे दश्यते तदिदम्‌ ॥ १७१ ॥ सोऽकाभयतेत्यस्मिस्तन्य() च सात्ममाव उपदिष्टः । विपर्ययेण तु कमोऽत उपपद्यते च ॥ १४ ॥ शरुतिकरतविरोधजङ्का षद्यपि नेवेह परिह ताऽथापि ॥ १७२ ॥ भूतानामुत्पत्तिक्रमे तु बद्धाविहाधिरूढे हि । विलयक्रमोऽपि तेषां बुध्यारूढो विचायते सपदि ॥ १७३ ९ किमनियतेनेतेषां क्रमेण विलयः किमन्यथा घा स्यात्‌ । [क्प ० मूतोत्प्तिक्रमतस्तद्विपरीतेन वेति संदेहे ॥ १४५४ ॥ २९ १७० छब्रह्मण्य विरचिता- [ २ हवितीयाश्यायश्य उत्पत्तिस्थितिविलया ब्रह्मायत्ता यतो हि मूतानाम्‌ । तत्र विशेषामाषादनियम एवेह युक्त आमाति ॥ १७५ ॥ अथदैतेषां विलयः स्यादुष्पत्तिक्रमानुरोधेन । इत्याज्शङ्कायो गात्तदेतष्मि धीयते हि सूत्रकृता ॥ १७६ ॥ विपरीतक्रम एव स्यादुत्पत्तिक्रमाद्धि षिटयस्य । सोपानारोहादौ यथाऽवरोहक्रमो हि विपरीतः ॥ १७७ ॥ आषध्यादिकमवं मदि बिलयं याति मृदपि चाप्स्वेव । आपस्तेजसि तेजो वायो वायुश्च वियति वियदपि च ॥ १५८ ॥ बह्यणि विपरीतेन क्रमेण सकलं हि विलयमुपयाति । स्परतिरपि जगत्प्रतिषठेत्याद्या विलयक्रमं हि विपरीतम्‌ ॥ १७९ ॥ दरयति येन तस्मान्नैवोत्पत्तिक्रमो हि मवतीह्‌ । यद्युत्पत्तिक्रम हह विलयेऽपि स्यात्तदा मवेदेवम्‌ ॥ १८० ॥ समवस्थितेऽपि कार्ये कारणविलियश्च जगति वरश्येत । कार्याप्यये तु कारणसमवस्थानं हि वृक्ते रोके ॥ १८१ ॥ तस्माद्िपरययेण क्रमो हि विलयस्य युक्त एवेह । न्तरा विज्ञानमनसी करमेण तच्चिङ्गादिति चेन्नाविशेषात्‌ ॥१५॥ मृतानामुत्पत्तिप्रलज वेत श्ुतिस्मृतिपरथितौ ॥ १८२ ॥ अनुलोमप्रतिलोमक्रमेण तौ मवत इति हि निर्दिष्टम्‌ । उत्पत्तिश्वाऽऽसरीदिः प्रलयश्चाऽऽत्मान्त इत्यपीहोक्तम्‌ ॥ १८३ ॥ इह सेद्ियस्य मनसो बुद्धेरपि हश्यते हि सद्धावः। बुद्धि तु सारथिमिति श्रुतिवाक्ये तत्परं यतो लिङ्गम्‌ ॥ १८४ ॥ उत्पत्तिप्रलयौ किट संग्राह्यादेतयोः क्वचिद्धवतः । अभ्युपगतं हि यस्माद्रह्यप्रमवं हि सकट मेतदिति ॥ १८५ ॥ अपि चेतस्माजायत इति मन्ते सेन्द्रियं मनोऽ्धौीतम्‌ । उत्पत्तिपरे वाक्ये मूतानामात्मनोऽन्तराले हि ॥ १८६ ॥ करणानामुत्पत्तिक्रमोऽयमपरो हि हश्वते तन्न । एवं सति च विरोधो मवति हि तित्तिवंथवंणश्रत्यो; ॥ १८७ ॥ एवं सति च विरोधाच्छरत्योबंह्माणि समन्वयोऽसिद्धः । तस्मदुक्तोत्पत्तिक्रमविलयक्रमविमङ्खः इति चेन्न ॥ १८८ ॥ आत्मन आकाश इति श्रुतिवाक्षये पश्चमी हि निर्वि्टा । तस्याश्च का्यकःरणमावेनाथक्रमः भरतीयेत + १८९ ॥ तृतीयपादः २ 1 माष्या्थरतनमाला । १५७१ पाठक्रमसृन्रं स्यादथर्वणे तेन चेह न विरोधः) पाठक्रमाद्धि बलवानथंकरम इति हि श्ाखरमर्यादा ॥ १९० ॥ तस्मात्करणानामिह भ्रतानन्तयमेव युक्तं स्यात्‌ । यस्माच्च मोतिकानि हि करणानि मनःपुरःसराणि स्युः ॥ १२१॥' भृतोत्पत्तिक्रमतो न तदुत्पत्तिक्रमे विशेषः स्यात्‌ । अश्नमयं हीव्येषा करणानां मौतिकत्वमाचष्े ॥ १९२ ॥ अथ चेदमौतिकानि हि करणानि तथाऽपि चात्र न विरोधः । मूतानन्तरमेव हि करणानि मवन्ति नेव तस्पक॑म्‌ ॥ १९३ ॥ एवं पश्रगान्नातः प्रजापतिर्देति मन्त्रवाक्ये यः। भ्रतक्रमाद्धि करणक्रमः स चायं हिनो किरुद्धः स्यात्‌ ॥१९४॥ तस्मात्छमखसः स्याद्‌ प्रतोत्पत्तिक्रभोऽयमुपदिष्टः । चराचरव्यपाश्रयस्तु स्यात्तव्यपदंशो भाक्तस्तद्धावभाविवात्‌ ॥ १६ ॥ तत्पद्षाच्यार्थस्य हि कारणरूपस्य निर्णयायव ॥ १९५ ॥ मूतश्रतिवाक्यानां विरोधशङ्का निराक्रता पूर्वम्‌ । इष्ट चाऽऽ पादसमापेस्त्वंपदवाच्याथसिद्धये भूयः ॥ १९६ ॥ जीवश्रुतिवाक्यानां विरो धशङ्का निरस्यते सपदि । जातेष्टिदृक्शेनेन हि न जायते भ्रियत एवमादुीनाम्‌ ॥ २९७ ॥ श्रुतिवचरसां हि विरोधे जीवाजव्वश्रुतोर्हे बाधः स्यात्‌ । तेन च जीवोत्पत्तिकमेण मूतक्रमस्य बाधः स्यात्‌ ॥ १५८ ॥ इति शङ्कामुद्धत मुनिना रवितं तदेतदाधिकरणम्‌ । चेतनमुदिश्येव है जतिष्यादि च विधीयते टके ॥ १९९ ॥ उदेश्य मिह दिर्धेयाविरोधतो नेयमिति नयो दुष्टः । तेन च जतिश्थादिकमखिटं देहाङिजन्ममूलं स्यात्‌ ॥ २०० ॥ न हि जीवस्य कदाविजन्म लयो वा स्वताोऽस्य संमवति । यदि देहाङ्ुविनाश्शी जीवः स्याच्छाख्रमेतद्फटं स्यात्‌ ॥ २०१ ॥ इष्टप्रातिफलं य द्विपेश्ञाखमानिष्टनरसनाथं यत्‌ । प्रतिवेधज्ाख्नमसति द्यधिकारिणि ङु सफलमेतत्स्यात्‌ ॥२०२४ तस्मान्न जायतेऽसौ न भ्रियते जीव एष नित्यः स्यात्‌! श्तिरपि जीव पेतं वावेति किटेतमथमुपदिशति ॥ २०३ ¢ ६ सुब्रह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य जन्ममतिव्यपदेश्षो लोके दष्टः स माक्त एव स्यात्‌ । स्थावरजङ्गमदेहव्यपाश्रयौ जन्ममरणश्ब्दौ स्तः ॥ २०४ ॥ त्र हि यख्य सन्ताबुपचर्थेते तदाभिते जीवे । देष्टोद्धवामिमवयोरेतौ शब्दौ यतो हि हश्येते ॥ २०५ ॥ दृकशेयति श्रुतिरेषा स वा अयं पुरूष एवमाद्या हि । तुसेयोगवियोगायत्ताविति जन्ममरणशब्दौ द्वौ ॥ २०६ ॥ जातेट्यादिविधानं सकलमपि शरीरजन्मसापेक्षम्‌ । स्थूटाषुत्पत्तिलयौ तस्मादेहव्यपाश्रयावेव ॥ २०७ ॥ न हि जीवे तावेतावितीह सूत्रे निराकृतौ मवतः। बस्य परस्मादुदयो वियदाकीनामिवास्ति नास्तीति ॥ २०८ ॥ ङ्का निरसितुमेतामुत्तरसूतरं मुनिः प्रदशोयति । नाऽऽत्माऽ्तेर्नित्यत्वाच ताग्यः ॥ १७ ॥ देहेन्ियसंघाताध्यक्षे जीवः प्रसिद्ध आस्माऽसो ॥ २०९॥ देहोत्पत्तिलयाभ्यामस्पुृष्ट इतीह दर्शितं पूर्वम्‌ । मवतु तथाऽप्ययमात! विंयदाविवदात्मनः परस्माद्धि॥ २१०५ उत्पद्यत इति वाच्यं यतः परतिज्ञा हि नोपरुध्येत । आश्नतिवोत्पत्तियंथा सुदीप्तादिति श्रुतावपि च ॥ २११ ॥ अविक्रत एव परात्मा प्रविष्ट इह जीवमावमापन्नः। एवं सति प्रतिज्ञा समओ्सेवेति नेह युक्षतमम्‌ ॥ २१२॥ अपहतपाप्मत्वगुणः परमात्मा गीयते हि सव्र । तद्विपरीतो जीवो धमधिर्मादिसाधनो यस्मात्‌ ॥ २१३ ॥ एवं छक्षणभेदे जाग्रति कथमेकयमेतयो मव ति । वियदादि यद्टिमक्तं तत्सर्वं विक्रतभव दष्टं हि ॥ २१४ ॥ परमात्मनो विमक्ता जीवोऽसावपि विकार एव स्यात्‌ । यञ्च प्रवेश्वाक्यं स एष इत्याद्मिन्तरपरिपठितम्‌ ॥ २१५ ॥ बद्पि च विकारमाधापस्या तस्योपपादनीय स्यात्‌ । जीवोत्पत्तिस्थितिरिह वाक्ये यद्यपि न हरयतेऽथापि ॥ २१६ ॥ क्वचिदश्रतमन्य शरुतं न वारयितुमहेतीति न्त्‌ । उपसं हतेन्येयं जीवोर्पत्ताहि मवति सर्व॑ ॥ २१७ ॥ उत्पद्यते स तस्मात्तस्य च योऽसावजत्वनिरदेशः । न क कतपान्तरालजननप्रतिषेषार्थो हि सोऽयमिति चेन्न ॥ २१८५ तृतीयपादः ३ ] माप्यार्थरतमाटा । १७९ योऽसावात्मा जीवः स च खलु नोत्पद्यते कदाचिद पि। जीवोत्पत्तिरियं न शुव्यन्तेषुपट म्यते कापि ॥ २१९ ॥ उत्पत्तिरेव तस्य हि कथमपि वियद्‌ दिवन्न संमवति। नित्यत्वमेव तस्य श्रत्यन्तेभ्योऽवगम्यते यस्मात्‌ ॥ २२० ॥ सत्रस्थाच्च चशब्दादजत्वमवगम्यते हि तस्येव । अविकारत्वं च तथा परात्मनो ह्यविक्रतस्य जीवतया ॥ २२१ ॥ समवस्थानं ब्रह्मस्वरूपता ट भ्यते हि तस्यैव । उपपद्यते हि सा कथमेवरूपस्य तस्य चोत्पत्तिः ॥ २२२ ॥ हरयन्ते हि श्तयो न जायते भ्रियत एवमाद्या हि । एष महानज अत्मेव्येवमजो नित्य एवमादयाश्च ॥ २२९ ॥ एवमनेनेत्याद्यास्तत्सृष्ट्वेत्येवमादिकाः श्रुतयः । तत्वेमसीत्याध्ा अपि तथा स एष इति चेवमादययाश्च ॥ २२४ ॥ नित्यत्वममिद्धाना जीषोत्पर्तिं निवारयन्त्येव । ननु जीवो हि विमक्तो विकार एवेति युक्तमिति येन्न ॥ २२५ ॥ नास्य स्वतो विमागो मवति हि बुध्यादपाधिमूलोऽसी । एको देव इति श्रुतिरेकस्वं येन दुर्शंयत्यस्य ॥ २२६ ॥ तस्यैकस्य वाऽऽत्मन उपाथिमयतां प्रदुक्शंयत्येषा । अयमात्मा घरह्येति ह्या दिय बह्मरूपतामस्य ॥ २२७॥ विज्ञानभवत्वादिकमस्याविकृतस्य दरयत्येषा । तन्मयता हि विविक्तस्वरूपविज्ञानविधुरतामूढा ॥ २२८ ॥ जाल्मः क्लीमय इतिवत्तन्मयता तडुपरक्ततादख्पा । जीवस्षोततिटयभश्रवणं यदृपीह हश्यते तदपि ॥ २२९ ॥ तत्चदुपाध्युत्प्तिप्रलयगप्रतिसं धिपरतया नेयम्‌ । विज्ञानघन इतीह श्रुतिरियमप्येतमथंमुपादिंशति ॥ २३० ॥ तुरूपपरेणतेभ्यो मूतेभ्योऽसौ जनिं समालम्ब्य । तान्येव लीबमानान्यनु्त्यायं विनङ्गामुपयाति ॥ २३१ ॥ इत्योपाधिकमर्णानन्तरमेतस्य नास्ति संज्ञेति । एवमुपाधिप्रलथाधीनः प्रठयोऽस्य न स्वतोऽस्तीति ॥ २३२ ॥ श्ुतिरतैवेत्याद्या प्रश्रपुरःसरमिद्‌ं परदशंयति । आत्मा वित्ञानघनः परेत्य च संज्ञा न तस्य कचिदिति ॥ २३३ ॥ १७४ सुबह्यण्यविराचेता- [ २ द्वितीयाध्यायस्य आपादितषान्मोहं श्रूहि न जानामि तन्ममेत्येवम्‌ । सति मेत्रेयीप्रश्ेन वा अरे अहमितीह दर्शंयति ॥ २३४ ॥ मुभिरविनाशित्वाद्यं माजासंसर्गमस्य यत एवम्‌ । आत्माऽसौ नित्यः स्यादिह प्रतिन्ञानुरोध एवं स्यात्‌ ॥ २३५ ॥ अविकृत एव परात्मा न जीवमावेन देहसंस्थ इति । टक्षणमेदोऽप्यनयोरुपाधेतश््रो न वस्तुतच््रः स्यात्‌ ॥ २६६ ॥ यस्माद्‌त ऊध्व॑मिति श्रुतिरेषा तस्य दक्शंयत्येवम्‌ । विज्ञानादिमयस्य प्रकरृतस्यैवाऽऽत्मनो हि सकल मिदम्‌ ॥ २३७ ॥ संसारधर्मजातं प्रत्याख्यायोपदिश्ति तस्यैव । परमात्ममावममलं स कथं भ्रियेत वाऽथ जायेत ॥ २३८ ॥ तस्मादात्मा नित्यो नैवोत्पद्येत न प्रमीयेत । ज्ञोऽत एव ॥ १८ ॥ संप्रत्यालेवास्य ज्योतिर्भवतीति वेदवास्यानाम्‌ ॥ २३९ ॥ परयं षुः शृण्वजभ्रोत्र मिति श्रुतिव चोभिरन्योन्यम्‌ । ज्ञाना नित्यत्वपरेर्यश्च विरोधो निरस्यते सोऽयम्‌ ॥ २४० ॥ जीवस्यानुर्पत्तावपि नासौ स्वप्रकारचिद्ूपः । आगन्तुकचेतन्यः काणश्जानामिवायमास्मा स्यात्‌ ॥ २४१ ॥ यदि नित्यं चेतन्यं तस्य मवेत्सुप्तमूषितादीनाम्‌ । चेतन्यं ङि न मवेत्साधनवेय्यमपि च दुर्वारम्‌ ॥ २४२ ॥ आगन्तुक चंतन्ये बह्मेकयं तस्य मवति कथमिति चेत्‌ । तस्योत्तरमेतत्स्वावामाऽसौ मवति नित्य चैतन्यः ॥ २४३ ॥ नोत्पद्यते यतोऽयं परमेव बह्म यदपि चाविकृतम्‌ । बुध्याष्यपाधियोगात्तदेव जीवास्ममावमापन्नम्‌ ॥ २४४ ॥ यद्धि परं बह्म स्थात्तन्नित्यस्वप्रकाशविद्रूपम्‌ । त्यं ज्ञानमनन्तं बह्येति श्रुतिवचोभिरान्नातम्‌ ॥ २४५ ॥ यदि च परबह्मासौ जीवः स्यात्ता्हि नित्यचैतन्यः। शरतंयो विज्ञानमयप्रकरणपटितास्तथेव हश्यन्ते ॥ २४६ ॥ सोऽयमसुपतः छप्तानर्थानमिटक्ष्य परयतीत्यर्था । स्वात्मज्यातिः पुरुषः स्वापे मवतीति बोधयत्येका ॥ २४५७ ॥ विज्ञातुर्धिज्ञतिनं विलोप इतीह बधयत्यम्वा । अथ थो वेदेद्मिति प्रतिकरणं वेद्नानुसंघानात्‌ ॥ २४८ ॥ तृतीयदः ३ } माध्यार्थरतनमाला । १५५ जीवात्मनोऽपि मवति हि नित्यज्ञानस्वदूपता सिद्धा । जीवस्य नित्यचेतनमावे धाणाद्यनर्थकं मूयात्‌ ॥ २४९ ॥ इति तु न हि प्राणादिकमन्यत्र गन्धादिविषयवुत्यर्थम्‌ । गन्धाय घ्राणमिति[शरुति]रप्युक्ताथंमेव बोधयति ॥ २५० ॥ सुप्तादिषु चेतन्यं स्यादिति शङ्काऽपि नेह कर्त॑म्या । श्रुत्येव परिहतेयं परयन्वे तन्न परयतीत्यनया ॥ २२१ ॥ यदि चेतयमानववं सुप्तादिषु हर्यते हि तद्धि किल । न हि चैतन्यामाषात्परतु तद्दिषयवुत्य मावेन ॥ २५२ ॥ वियद्‌ाश्रयः प्रकाक्षो यथा प्रकाङया्थविरहितव्वेन । नेवाभिष्यक्तः स्यात्तद्रदिहापीति सवंमनवध्यम्‌ ॥ २५६ ॥ तस्मास्सिद्धं नित्यः स्वयेप्रमक्ञानरूप आसति । उक्कानितिगत्यागतीनाम्‌ ॥ १९ ॥ संप्रति किंपरिमाणो जीवः स्यादिति विचार्यते भूयः ॥ २५४ ॥ ननु जीवे निर्णतिं नित्यत्वं नित्यषेतनत्वमपि । अत इह परमात्माऽसौ जीव इति निरूपितं हि पूर्वर ॥ २५५ ॥ आघ्नाता हि परस्य त्वमन्ततासा हि मवति जीवस्य । तेन ष परिमाणान्तरचिन्ता नेहो चितेति चेम्पैवम्‌ ॥ २५६ ॥ षत उक्करान्त्याक्ीनि ह्यस्य परिष्छेदमेव गमयन्ति। क्र विदृएापरिमाणत्वं तस्येवाऽऽप्नायते स्वशब्देन ॥ २५७ ॥ एतस्यानुकङलतामुपपादयिुं कृतोऽयमारम्मः। उकत्कान्त्यादिश्रवणाद्णुरात्ाऽसौ भवेत्परिच्छिन्नः ॥ २५८ ॥ उत्कान्तिः स यदेति श्ुतिवक्येनोपदृक्िता तस्य । गतिरपि येवै के चेत्यनयाश्र्योपद्िता मवति ॥ २५९ ॥ आगतिरपि निर्दिश तस्माह्लोकादिति श्रुती तस्य । उक्कान्त्यादिश्रवणस्स मवेदात्मा यदा परिच्छिन्नः ॥ २६० ॥ तसुपरिमाणनिरासादृणुरयमत्मेति गम्यते हि तदा । स्वात्मना चोत्तरयोः ॥ २० ॥ ग्ाम्यस्वाम्यनिवृत्तिवदियमुत्क। न्ति्मबेदचटतोऽपि ॥ २६१॥ नाचटतो हि कदाचन गत्यागमने तथोत्तरे मवतः । गमिधातुर्यं यस्मात्कतंगतां हि किरया प्रदशयति ॥ २६२ ॥ १५७६ सुबह्यण्यविरविता- [ २ द्वितीयाध्यायस्य गत्यागती त्मध्यमपरिमाणस्याएुताप्रयुक्ते हि । एषं सत्युत्कान्तिर्दृहाद्‌ पस पिंरेव नान्या स्यात्‌ ॥ २६३ ॥ चक्षुणो वा मूर्धा वेति कतिरेवमेव दुरशयति। आगतिमस्य स एतास्तेजोमान्ना इति श्रुतिवंक्ति ॥ २६४ ॥ श्ुक्रमिति श्रतिरेषा गतिमपि सिद्धान्ततोऽएारास्मेति । नाणुरतच्छरतेरिति चेने- 2 तराधिकारात्‌ ॥ २१ ॥ नन्वयमात्मा नाएु्यतोऽनणत्वं हि तस्य निर्विषम्‌ । २६५ ॥ एष महानज आत्मा यौऽयं विज्ञानमय इति श्रुतिषु । तस्मादृणपरिमाणः कथमयमात्मेति नेह शङ्का स्पात्‌ ।॥ २६६ ॥ यस्मात्मकरणमेतद्वह्यपरं मवति नेव जीवपरम्‌ । विरजः पर आकाञ्ञादित्यपि वाक्यं परात्मपरमेव ॥ २६७ ॥ नन्विह क्षारीरोऽयं म््वयोगेन दशितो मवति। योऽयमिति श्रुतिवाक्षये बिज्ञानमयो यतश्च शारीरः ॥ २६८ ॥ इति नेह शङ्कनीयं निरवशोऽयं हि शाखप्ृटयेव । मनुरहममव मिति यथा निर्वो वामदेवसंज्ञस्य । २६९ ॥ तस्मात्पाज्ञस्येव हि परिमाणान्तरमतोऽएरात्माऽयम्‌ । स्वशब्दोन्मानाण्यां च ॥ २२॥ अयमणारात्मा यस्मादएात्वमस्य श्रतिरदिं निर्दिशति ॥ २५७॥ एषोऽणुरिति श्र॒तिरिह जीवे प्राणाभितत्वयोगेन । निर्य द्यति किल तस्यैधाणुत्ववेदितव्यत्वे ॥ २७१ ॥ उन्मानं किल यदिदं वालायेतीह कशतं तदपि । एवं द्युन्मानान्तरमाराग्रेति प्रद्ाशतं तदपि ॥ २७२ ॥ तेजोन्माने अपि खल्वएापरिमाणश्वमस्य दशयतः । नयु जीवस्याणत्वे स चेकदेशस्थ एव देहे स्यात्‌ ॥ २७३ ॥ सकलशरीरगता कथमुपट ग्धिहेश्यते हि सा लोके । उपलभ्यते हि गङ्गगाजलमग्यानां समग्रतनुशेत्यम्‌ ।॥ २७४ ॥ परितापोऽपि तथेव च निदाघसमये हि सकलदेहगतः । अविरोधश्न्दनवत्‌ ॥ २३ ॥ इति चेद्यथा हि एोके हरिचन्दनबिन्दुरेकदेशस्थः ॥ २७५॥ तृतीयपादः १ ] माष्यार्थरल्नमाठा । १७७ सकलजशरीरब्यापिनमाह्कादं जनयतीह तद्रयम्‌ । वेहैकदेशसंस्थो जनयत्युपलन्धिमसिलदेहगताम्‌ ॥ २७६ ॥ स्वक्संबन्धाचास्य हि सकलशरीरगतवेदना मधति । अवस्थितिरशेष्यादिति चेन्नाष्युपगमाद्धदि दि ॥ २४ ॥ नन्विह दृष्टान्तोऽयं धिषमो नेहार्थसाधको मवति ॥ २५७ ॥ हरिचन्दन बिन्दुरसाविह खलु देहेकदे शरसंस्थोऽपि । प्रत्यक्षेण हि दृष्टो जनयन्नाह्लादृमखिलदेहगतम्‌ ॥ २७८ ॥ इह पुनरुपलन्धिरियं सर्वाङ्गव्यापिनी परं दृष्टा । नैवेकदेशसं स्था प्रत्यक्षेणोपलभ्यतें तस्य ॥ २५९ ॥ तस्येकदेशसंस्थितिसाधकमनुमानमपि न देहेऽस्ति । उपलन्धिरियं किंवा कुर्स्नतनुस्थस्वगिन्दियस्येव ॥ २८० ॥ किंवा वियत इव विमोः किंवा देहेकदेशसस्थस्य । इतिसंशयानिवुतेर्हष्टान्तो नेह युक्त इति चेन्न ॥ २८१ ॥ देहेकदेशशसंस्था वेदृन्तेषूपलभ्यते तस्य । योऽयं विज्ञानमयः प्राणेषित्याद्विदवाक्येन ॥ २८२ ॥ हृद्यन्तज्योंतिरिति श्तिव चसा हृव्यदेश्ावृत्तिव्वम्‌ । यस्मादुस्याभ्युपगतमत उपपन्नः किंठेष दर्टान्तः ॥ २८२ ॥ हष्टान्तविषम्यादृ विरोध इतीह युक्तमेवोक्तम्‌ । गुणाद्ा रोकवत्‌ ॥ २५ ॥ चेतन्यगुणव्यापेरविरोध मवति लोकवच्ेह ॥ २८४ ॥ यद्वन्मणिप्रदी पप्रमृतीनामेकदेशसस्थानाम्‌ । याच पध्रमा तदीया सा चाधिकदेशशसंगता द्रष्टा ॥ २८५॥ नन्विह चन्दन बिन्दोरपि किल देहैकदेशसंस्थस्य । अवयव विसर्पणेन ह्याह्काकृयितुत्वमुचितमेवास्य ॥ २८६ ॥ इह खलु जीवस्थाणोनित्यस्य तथेव सन्ति नावयवाः । केरवयवेः कथं वा सकट देहं स॒विप्रसर्पेत ॥ २८७ ॥ इति शङ्कां वारयितुं सूत्रं तदिदं कृतं गुणाद्ेति । नन्विह कथं गुणोऽसौ गुणिनमतिक्रम्य वितु प्रमवेत्‌ \॥ ८८५ पटगतश्चुङ्कादिगुणो न पटादन्वत्र दुर्पते लोक । दीपपरमा हिन गुणो दभ्यान्तरमेष कितु सा माति ॥ २८९ ॥ २३ १५७८ सुबह्मण्यविरयचिता- { २ द्वितीयाध्यायस्य ~ निबिडावयवं तेजो दभ्यं टमते प्रदीपसन्ञां हि, विरटावयवं यदिव तेजाद्रव्यं हि तत्ममा मवति ॥ २५० ॥ तस्मादयुक्तं एव ह्ययमपि दृष्टान्त इत्यतः पठति । व्यतिरेको गन्धवत्‌ ५ २६ ॥ तथा च दशयति ॥ २७॥ गन्धवतो द्रव्यस्य व्यतिरेकेणापि वत॑तेऽन्यन्न ॥ २९१ ॥ गन्धो गुणो यथा वा चेतन्यगुणोऽपि तद्वदेव स्यात्‌ । उपलभ्यते हि चुसुमेष्व प्राप्तेष्वपि च गन्धगुण एषः ॥ २९२ ॥ तेन गुणत्वादुपवदाभ्रबविग्छिष्टता न युक्ताऽस्य । इव्येतद्यमिचरितं दृष्टो गन्धे यतश्च विश्टेषः ॥ २९३ ॥ गन्धस्यापि सहेषाऽऽश्रयेण विश्टष इतित न हि यक्तम्‌ । यस्मान्मूल द्रव्या द्विश्टष।ऽस्येपवण्यते तदिदम्‌ ॥ २९४ ॥ क्षीयेत पवस स्थगुरुबुध्यादिभिरपीह हीपेन । सूक्ष्माः कुञ्चमावयवा विप्रसताः सर्वतो हि जनयन्ति ॥ २९५ ॥ गन्धं प्रविशन्ति तथा नासापुटमिपि न चेह युक्ततमम्‌ । सूक्ष्मा ह्यतीन्दिपास्ते स्फुटो हि गन्धः प्रतीयमानोऽसौ॥ २०६ ॥ तस्मान्न किंचिदेतदययेव हषं तथाऽभ्युपेत्यम्‌ । दशंयति श्रुपिरेषा तथेव हृद्वालयत्वमणुतां च ॥ २९७ ॥ तस्याभिधाय पुनरप्या लोमभ्वस्तथाऽऽ नखायेभ्यः । चतन्येन गुणेन हि सर्व॑तनुव्यापितां च दृश्यति ॥ २९८ ॥ धरुव्यम्तरावेलम्बाद्या पित्वं तस्य दशशयत्यधुना । पृथगुपदेशात्‌ ॥ २८ ॥ परज्ञा परथगुपादेशाते श्रतिरह या प्रज्ञया शरारामाते ॥ २९९ ॥ करत््रतनुष्यापित्वं तयेव तस्योपदृक्षयत्येषा । स्वापाधिक!रपठिता श्रुतिस्तदेतदिति दर्शेयव्येवम्‌ ॥ ३०० ॥ अणुर्यमात्मा हीशो विश्ुरत रकथं कथे तयोरिति चेत्‌ । तद्गुणस्तारतान्तु तव्यपदेशः भाज्ञवत्‌ ॥ २९ ॥ सोऽयं 1 पूवपक्षव्यावृत्तिफलस्तु शब्द इह मवति ।। २०१ ॥ उत्पत्तरभ्रवणाद्भह्यण एव प्रदेशदुश्या च । तद्रुपतापदृकशात्परमेव बह्म जीव इत्युक्तम्‌ ॥ ३०२ ॥ तृतीयपादः ३ } ` माष्याथरतनमाला । १७९. यावद्वह्य परं स्यात्तावाश्गीवोऽपि मवितुमर्हति हि ! इह च परस्य विभुवं श्रुतमत आत्माऽपि मवति विमुरेव।(२०३॥ एष महानज आत्मा योऽयं विज्ञानमय इति प्रथितः) जीषपरा हि श्रोता विभत्ववादाः समथितास्तेन ॥ २०४॥ यदि चाणुर्जीवः स्यात्सकलतनुध्याप्तिषेदना न स्यात्‌ । त्वक्सबन्धात्ा चेत्कण्टकतोदेऽपि तद्वदेव स्यात्‌ ॥ ३०५ ॥ कण्ट तुन्नो छ मते पादतले चदनां न चान्यत्र । इह चैतन्यगुणस्य व्याप्तिवां कथमणो हिं जीवस्य ॥ ३०६ ॥ यच्च गुणस्य गुणत्वं गुणिनमनाभित्य तत्कथं सिध्येत्‌ । गन्धः साभ्रय एव हि संचरतीत्५तदेव युक्तमतः ॥ ३०७ ॥ द्वेषायनेन मुनिना ह्य पल म्पाप्स्विति तदेतदेवोक्तम्‌ 1 सर्वशरीरव्याप्तं चेतन्यं स्याथदाऽस्य जीवस्य ॥ ३०८ ॥ न तदाऽणुर्जीविः स्वांद्यतो हि चैतन्यदूप एवासौ । ओष्ण्यप्रकाङारूपो यथा हि वह्िस्तथाऽयमातमा स्यात्‌ ॥२०९॥ गुणगुणि मावायोगात्तनुपरिभाणत्वनिरसनाचेव । तस्मा ह परिशेषाद्धिमर्यमासेति युक्तमभिधातुम्‌ ॥ ३१० ॥ तदृणएुत्वव्यपदेशे संगमयति सपदि सूच्रकारोऽसो । तद्रणसारे जीवो यतोऽणुरयमिति हि गीयते तेन ॥ ३११ ॥ इच्छद्रेषप्रमुखाये वै बुद्धेगुणा हि बिख्याताः। तेषामध्यासेन ह्यएुतववादोऽयमस्य संवृत्तः ॥ ३१२५ करतत्वमोकतूतात्मकसंसारितवं च मति तन्मलम्‌ ॥ स्वत इह सोऽयमकतां तद्रदमोक्ता च नित्यमुक्तश्च ॥ ३१२ ॥ अणुपरिमाणाध्यासो बुद्धयध्यासप्रयुक्त एवास्य । उक्क्ान्तिव्यपदेशो बुद्धञ्चव्कान्त्या न च स्वतोऽस्य स्वात्‌॥३१४॥ श्र तिरिह बाायेति प्रथममणुखं हि तस्य निर्दिरय । अन्ते स चति वाक्यादूानन्त्यं तस्य सम्यगुपद्शिति ॥ ३१५॥ तच्चवमाखसं स्या्यदोपचारिकमणुत्वमिह भवति । आनन्त्यमौ पचारिकमिति नाऽऽदाङ्ल्यं यतश्च समच । ३१६॥ बह्यत्व माव एव श्रत्यन्तेषूप दिश्यते तस्य । या बुद्धेरिव्याद्या श्रततिरस्याऽऽराय्रमातच्रता शास्ति ॥ ३१७॥ १८० सुबह्मण्यविरचित्ा- [ २ द्वितीवाध्याथस्- घा बुद्धियागमूटां तमाचष्टे न हि स्वरूपेण । या श्रुतिरपोऽणुरिति प्रथयत्यणुतां न तत्परासाहि ॥६३१८॥ ज्ञानप्रसाद्गम्यः पर एषाऽऽत्मा यतोऽत्र निर्दिष्टः । अणुपरिमाणत्वं किल जीवस्याप्यनुपपन्नमेवातः ॥ ३१९ ॥ दुज्ञानत्वपरं स्याहुपापिसंबन्धपरतया वा स्थात्‌ । यञ्चान्य्नरतिवाक्यं प्रदृश्ितं प्रज्ञया शरीरमिति ॥ २२० ॥ बुद्धिः प्रजेव स्यादथवा व्यपदेशशमाच्रमेतत्स्यात्‌ । व्यपदश्षोऽयमभिन्ने मवति शिलापुत्रकस्य गामिति ॥ ३२१ ॥ अत्र च गुणगुणिमावो नैवास्ती्युक्तमेव परवे्र । हृद्यायतनत्वो क्तिबष्यायत्ता तथेव चोःकान्तिः ॥ २२२ ॥ इममथमेव कस्मिन्दहमित्येषा श्रुतिः प्रदकशयति. यद्यत्करान्तिनं स्यात्स्यातां गत्यागती कथं तस्य ॥ ३२३ ॥ तस्माद्यपदेक्षोऽसाङुपाधिगुणसारतोऽत् युक्तः स्थात्‌ । परमात्मनो वथा बा प्राज्ञस्योपासनेषु सगुणेषु ॥ ३२४ ॥ स्याद्यपवेक्ोऽणीयान्वीहेरित्ययमुपाधियोगेन । संसारितवमपात्वं तद्वज्नीवेऽप्युपायियोगेन ॥ ३२५ ॥ बुष्दयात्मय।गतो ननु संसारित्वं यदाऽस्य कल्प्येत । संयोगस्यापगमो मवत्यवर्यमिति तद्वियोगे हि ॥ ३२६ ॥ तस्यासंसारिव्वं स्यादिति शङ्कां निराकरोत्यधुना । यावदात्मभावित्वाच न दोषस्तदर्शनात्‌ ॥ ३० ॥ नैषा शङ्का कार्यां यस्मादबुध्य्याट्पाधियोगोऽसौ ॥ ३२७ ॥ स च यावदातममावी नाकस्मात्तदवसानमिह मवति। यावत्तत्वावगतेरस्य न संस्ारिता निवर्तेत ॥ ३२८ ॥ तावच्च नोपशाम्यति बुष््या योगो न केनविद्वाऽपि। बृष्यया योगो योऽसौ स कथं स्याद्यावदात्ममभावीति ॥ ३२९ ॥ एषा शङ्का मुनिना निरस्यते सपदि सूत्रशेषेण । योऽयमिति श्रतिवरष्टो विज्ञानमयो हि बुद्धिमय एष ॥ ३३० ॥ मनञअदिसाहचर्यं विज्ञानस्योपलम्पते येन । विज्ञानमयमनोमय पुरःसरा श्रुतिवचोन्तरे दष्टा ॥ ३३१ ॥ अनुसचरतीत्यन्ता स समानः सन्निति श्रुतिर्याऽपि। छोकान्तरगमनेऽपि हि बुद्धय योगं परदुर्शयत्येषा ॥ ३३२ ॥ चुतीयपादः \ ] माष्याथरल्माला । १८१ मिथ्याज्ञानपुरःसर एवासावात्मबुद्धिसंयोगः। मिथ्याज्ञाननिवृत्तिनं हि सम्यम््ञानमन्तरा मवति ॥ ३३२ ॥ तस्माद्बुद्ध्या योगः सम्यग््ञानाहते न शाम्येत । श्रतिरपि वेदाहमिति प्रथयति तमिमं यथोपदिष्ार्थम्‌ ॥ ३३४ ॥ अत्येति तं विदित्वा शयुं मार्गोऽयनाय नान्य इति। नन्विह सुपो प्रलये बुद्धया योगो न शक्यते ज्ञातुम्‌ ॥ ३३५ ॥ कृत्सं विकारवियं स्वमपीत इति श्रतियंतो वाक्ते । पस्त्वादिव्वस्य सतोऽभिव्यक्तियोगात्‌ ॥ ३१ ॥ सुप्त्यादौ निर्टैपे बुद्धेरयोगेन विलयमुपयाति ॥ ३३६ ॥ सत एवामिन्यक्तिलकि दृष्टा न चासतः क्रापि। पुस्त्वादीनि हि छेके बात्ये जीवात्मना स्थितान्येव ॥ ३३७ ॥ आविरमवन्ति पश्चाद्योवनश्षमये न वैपरीत्येन । यदि चेन्नायं नियमः षण्डदीनां कुतो न जयन्ते ॥ ३३८ ॥ तस्मात्सुप्तौ विलये बुद्धघा योगो हि सूक्ष्मरूपेण । स्थित एव संपरनोपे व्यक्तं गृह्यत इतीह वक्तव्यम्‌ ॥ ३३९ ॥ न (~ = दुशयति श्रुतिरेषा सति संपयेति चेममेवाथम्‌ । नित्योपलन्ध्यनुपटन्धिपसङ्गोऽ- न्यतरनियमो वाऽन्यथा ॥३२॥ आत्मन उपाधिमूतं ह्यन्तःकरणं मनश्च बुद्धिरिति ।। ३४० ॥ विज्ञानं चित्तमिति ह्यनेकधा गीयते हि वेदेषु । निश्चयवृत्तिबद्धिः संशयवृत्तिकभिदं मनो मवति ॥ ३४१ ॥ यद्यन्तःकरणमिवं नाभ्युपगम्यत तर्हिं दोषोऽयम्‌ । नित्योप्टन्धिरथवा नित्य) नुप भ्धिरेव तस्य स्यात्‌ ॥ ३४२ ॥ उपटन्धिसाधनानामासरन्दियविषयपरिकरादीनाम्‌ । सततोप्टभ्धिरेव हि संनिधियोगेन तस्य जायेत ॥ ३४३ ॥ सति हेतुसमवधाने यदि च फं नेव वुश्यते तर्हिं । अनवरतानुपल ग्धिस्तस्येयं मवति दुर्भिवरिव ॥ ३४४ ॥ शक्तेप्रतिबन्धो वाऽप्यात्मेन्धिययोरिहाम्युपेयः स्यात्‌ 1 शाक्तिप्रतिबन्धोऽसावात्मन इह वक्ुमनुचितो मवति ॥ १४५ ॥ १८२ सुब्रह्मण्य विरविता- [ २ दिषीयाध्यायस्व- यस्माद्विक्रियोऽसावौतमा तेनायमनुचितस्तस्व । नापीन्दियस्य परवोत्तरक्षणाकुण्ठशक्तिकस्यैव ॥ ३४६ ॥ मध्ये हि कथमकस्माच्छक्तिरियं तस्य चोपरुध्पेत । तस्माच्च यद्वधानानवधानाग्पामुमे इमे मवतः ॥ ३४७ ॥ तच्चाऽऽवश्यकमेव हि मन इममर्थं श्रुतिः प्रदुरशयति। मनसा द्यवेत्याद्या श्रुतिरन्यत्रेति चापराऽपि तथा ॥ ३४८ ॥ तस्मास्घू्ज्तोक्तं तद्णसारत्वमुचितमेवास्य । कतां शास्राथवदखात्‌ ॥ ३३ ॥ तदणसारत्वेन हयएाताध्यासरात्स्वतो महच्व मिति ॥ ३४९ ॥ स्थापितमेतत्संप्रति कतुत्वाभ्यासमपि च दकंयति । अत्रासङ्गत्वशवतिवचनानामपि विधिश्चतीनां च ॥ ३५० ॥ विप्रतिपत्त बुद्धेः करतुतवेनेव शास्रनिवहात्‌ । सोऽयमकर्तैव स्यादिति सांख्यमतं हि निरसितुं सकटम्‌ ॥३५१॥ कर्तत्वाभ्यासोकत्या सिद्धान्तयतीह सूत्रकारोऽयम्‌ । आस्माऽसो कता स्याद्यस्माद्विधिशशाखमर्थवद्धूवति ।। ३५२ ॥ कथमन्यथाऽथवत्स्याहभ्ना जुहु याद्यजेत पञ्चुनेति । दष्टा भोता मन्ता बोद्धा कर्तेति शाख्रमसिलमपि ॥ २५३ ॥ नेवासद्गत्वशधिपरिपन्थ्याविद्यकं हि कर्तत्वम्‌ । विहारोषदेशात्‌ ॥ ३४ ॥ तस्मात्स हि करता स्याद्तोऽपि चाऽऽत्मा मवेदसो कर्ता॥३५४॥ यस्माद्विहारमस्य श्रुतिः स ईयत इति प्रदशंयति । उपादानात्‌ ॥ २३५ ॥ आत्माऽतो कर्ता स्पाद्यतस्तदेषाभिति श्ुतिस्तस्य ॥ ३५५ ॥ जीवप्रकरण एव हिं करणो पादानमस्य कीतयति । व्यपदेशाच्च फरियायां न चेभिदैशविपययः ॥ ३६ ॥ विज्ञानं यज्ञमिति श्रुतिरेषा हि क्रियाद्चुकतुंखम्‌ ॥ ३५६ ॥ व्यपदिशति तस्य यस्मादितोऽपि चाऽऽव्मा मवेदसौ कतां । नन्विह विज्ञानपदं बुद्धिपरं स्यान्न चाऽऽव्मपरमि ति चत्‌ ॥ ३५७ बुद्धि परं चेत्तदिदं मिर्दैश विपर्ययः प्रसज्येत । विज्ञानेति स्याद्रिज्ञानमितीह नो निदेशः स्यात्‌ ॥ ३५८ ॥ तुतीयपादः ३ ] माष्यार्थरलमाला । १८३ बुद्धि विवक्षायां खलु करणविमक्तिर्ि हश्यतेऽन्यत्र । विज्ञानेनेत्येव श्रुतो तदेषामिति प्रसिद्धायाम्‌ ॥ ३५९ ॥ ननु यदि बुद्धय तिरिक्तो जीवः कतां स च स्वतन्त्रः सन्‌ । भियमातमनो हि यस्स्यात्तदेव संपाद्येन्न विपरीतम्‌ ॥ ३६० ॥ विपरीतमपि च कार्य कुर्वाणो हर्यते ह्यसावात्मा । एवंविधा प्रवृत्तिनं हि स्वतन्त्रस्य मवति युक्ततमा ॥ ३६१ ॥ इत्ये तामाज्ङ्कां निरसितुमपरं हि सूज्रमिह पठति 1 उपल न्पिवदनियमः ॥ ३७ ॥ "आत्मा यथोपटन्पि प्रति स्वतन्ोऽप्यनिष्टमिष्टं च ॥ ३६२ ॥ उपलमते तद्रदिहाप्यनिष्टमिष्टं समर्जयन्न डतः । उपलन्धिसराधनानि हि मवन्ति विषयप्रकल्पनाशांनि ॥ ३६३ ॥ उपलब्धौ त्वनपेक्षः स्यादयमार्मा हि चेतनत्वेन । न्वयमात्ा करणान्यपेक्षते विषथकसत्पनार्थं चेत्‌ ॥ ३६४ ॥ स च कथमिह स्वतन्यः स्यादित्येतञ्च तुस्यमुमयच्र । कर्तां व्यपेक्चते किल देशं काठं निमित्तमपि किचित्‌ ॥ ६६५ ॥ नैतावता हि कार्थ कर्तुः स्वातन्डयमपहतं भवति । एधोदकपापेश्चः पक्ता पाके स्वतन्व एव स्यात्‌ ॥ २३६६ ॥ सहकारान्तरयोगादिष्टानिषप्रवृत्तिरस्य स्यात्‌ । ` शक्िविपर्ययात्‌ ॥ ३८ ॥ विज्ञानव्यतिरिक्तो जीवः कर्तेति वक्तुमिह युक्तम्‌ ॥ ३६७ ॥ विज्ञानजशब्दुवाच्या बुद्धिः कत्स्वमागिनीं चेत्स्यात्‌ । बुद्धि करणशक्तिः भ्रयिता सर्वत्र सा च हीयेत ॥ ३६८ ॥ एवं हि कर्तुशक्तेस्तस्या बुद्धेः परं प्रसज्येत । सर्वाथंकारिकरणं कल्पयितग्यं तद्‌ाऽन्यदेतस्याः ॥ ३६९ ॥ शक्तोऽपि सन्करियास्विह करणापेक्षा हि दश्यते कर्ताः । करणग्यतिरिक्तेऽपि हि कतरि संज्ञाक्रतोः विवादः -स्यात्‌॥२७०॥ समाध्यभावाच्च ॥ ३९ ॥ आौपनिषदासमबोधप्रयोजने यः समाधिरपि. 1 दरषव्यः भ्रोनब्यरो मन्तव्य इति श्ुतिपरदक्तेषु ५ ३७१ ॥ सुबह्मण्यविरविता~ [ ९ द्वितीयाध्यायः असति च कतुंसवे कथमुपपन्नस्तस्य सोऽयमिह मवति । तस्मादृष्यय आता कतेत्येतच्च युक्तमेव स्यात्‌ ॥ ३७२ ॥ यथाच तक्षोभयथा॥४०॥ शाा्थवत्वपूर्वहंतुभिरेतस्य यच्च कतुंखम्‌ । मीर्मासकानुमत्या स्वामाविकमेव तदिति संप्राप्ते ॥ ३७२ ॥ न स्वामाविकमस्य च करतुत्वं स्यादितीह दशयति । तचचेर्स्वामाविकमिह न विमोक्षः स्यात्कथं चिदपि तेन ॥ ३७४ ॥ कतुंत्वाद्‌ विमुक्ते पुरुषार्था वा कथं मवेत्को वा । ननु कतंत्वे सत्यप्यस्य च कतुत्वकायपरेहारात्‌ ॥ ३५५ ॥ पुरुषाथः स्यादस्य हि तत्परिहारो निमित्तपरिहारात्‌ । अथः शक्तस्यापि हि काष्ठवियोगे यथा न कार्यं स्यात्‌ ॥ ३७६ ॥ तद्वदिहापि स्यादिति नेयं शङ्का हि मवति युक्ततमा । येन निमित्तानामपि संबन्धः शक्तिलक्षणेन स्यात्‌ ॥ ३७७ ॥ तत्परिहारायोगाद्किमोक्षोऽसी ततोऽस्य दुर्वारः । ननु मोक्षसाधनाकिल मोक्षः स्यादिति तु नेवमाङ्क्यम्‌।।३७८५ साधनसापेक्षो यि मोक्षस्तर्ययमनित्य एव स्यात्‌ । साधनसापेक्षं किल लोकं सकल हि वृरयतेऽनित्यम्‌ ॥ ३७९ ॥ बह्मात्व (त्म)मावबोधान्मोक्ष इति निरूपितं हि शाशखेऽस्मिन्‌ 1 स हि नावकल्पते किल बोधः स्वामाविके हि कृत्वे ॥ ३८० ॥ तस्मादुपाधिधर्माध्यासेनैवास्य ककतृता वाच्या । दृशंयति वेममथ श्रुतिरेषा ध्यायतीवशब्वमुखा ॥ ३८१ ॥ न विवेकिनां परस्मादन्यो जीवो हि विद्यते कर्ता। नान्योऽतोऽस्ति व्रत्या श्रुतयोऽपि दरशयन्त्येवम्‌ ॥ ३८२ ॥ पर एव ताह कतां मोक्ता च स्यात्तथैव संसारी । इति तु न दोष इह स्याद्यस्मादा विद्य कानि चैतानि ॥ ३८३ ॥ आपविद्यकमेवेदं कर्तस्वादिकिमिति परवृशंयति । श्रुतिरन्या यत्रेति हि विद्यावसरे तु वारवत्यपरा । ३८४ ॥ यत्र त्वस्येत्याद्या श्रुतिरपि तस्मान्न कश्चिदिह दौषः । तस्य स्वप्रे जाग्र्युपाधिसंपकजनित एवासौ ॥ ३८५॥ श्रम आकाशो पततः श्येनस्येवेति दक्षं यिववैवम्‌ । तदमावं च सुषुपे प्रावयति प्राज्ञसंपरिष्वक्ते ॥ ३८६ ॥ चतीयपाद्‌ः ६ ] माष्याथरलनमाला 1 १८५ तद्वा अस्येत्याद्या श्रुतिः परानन्दङ्पतामस्य । दशं यितुमेतमरथं प्राहाऽऽचार्यो यथा च तक्षति ॥ ३८ ॥ त्वथंश्चेह चशब्दः पक्षव्याकृत्तिफलक एवासौ । स्वामाविकमेव स्था्कतुंत्वादिकमितीह नाऽऽश्यम्‌ ॥ ३८८ ॥ लोके तक्षा हि यथा गृही तवास्या दिकरणहस्तः सन्‌ । दुःखी मवति स एव स्वगृहं प्राप्तो विमुक्तवास्यादिः ॥ ३८९ ॥ स्वस्थो निवृंततोऽसौ निष्यांपारः सुखी मवत्पवम्‌ । दवेतमवियामूलकमाटम्ब्य स्वप्रजाग्रतोरात्मा ॥ ३९० ॥ कतां दुःखी मवति हि स तच्छरूभरयापनुत्तये हि पुनः, भविक्षन्परमात्मानं प्रविलापितक्षार्यकरणसंघातः ॥ ३९१ ॥ स हि भवति प्रसादावसरे च इखी तथव चाकतां ) दवमविद्याभ्वान्तं षिद्यादीपेन मुक्त्यवस्थायाम्‌ ॥ ३९२॥ आला विधूय सकलं परमानन्दो हि केवलो मवति । तक्षा हि तक्षणादौ यथा हि षास्याद्यपेक्ष्य कतां स्यात्‌ ॥२९९॥ एवं मनआदीनि ह्यपेक्ष्य कतां स्वतस्त्वकर्तैव । इत्य वेदयितुं किल हष्टान्तोऽयं प्रद्‌ रितो मवति ॥ ३९४ ॥ षोधयितुं कत्वं स्वामाविकमिति न वेह विधिकशाश्ञम्‌ । तवनूयाऽऽविद्यकमिह क्तेष्यविशेषबोधनाथ स्वात्‌ ॥ २९५ ॥ नन्विह संध्ये स्थाने प्रतीयते केवलस्य कत्वम्‌ । कामं परिवर्तत इति विन्तानेनेति वाक्ययुगलेन ॥ ३९६ ॥ इति चेन्नाय दोषो यतश्च तत्रापि करणसंबन्धः। श्रतिवचनेन सीरिति संभ्यपरेण प्रतीयते हि वतः ॥ ३९७ ॥ स्मृतिरपि किटठेन्दियाणामुपरम इत्ये तम्थंमाचष्टे । तस्मात्समना एव हि विहरति संध्य इति युक्तमभिधातुम्‌॥२९८१ सोऽय हि वास्नामय एव विहारो न तथ्यरूपः स्यात्‌ । श्च तिरियमुतेवशब्दपरयुसल! तमिमं विहारमुपदिक्ञति ॥ ६९९ ॥ एवमुपादानेऽपि हि कर्तां समना न केषटो मवति । करणविमक्तिरधुक्ता करणविंशिष्टस्य कततायां स्वात ॥ ५०" इति नान्न शङ्कनीयं लाकविवक्षा ट हः" पटु : युध्यन्ते योधा इति योपदुस्थत एद राजति ५५१ (१) १८६ छनह्यण्यविरचिता- [ रे दितीयाध्यायस्ये~ तस्माक्तरणविमक्तेः सेह विवक्षावशोन युक्तैव । अपि चोपादानेऽस्मिन्व्यापारोपरम एव करणानाम्‌ ॥ ४०२॥ न स्वातन्ञ्यं कस्यविदृबुद्धिपूर्वः स दश्यते स्वापे । विज्ञानं यज्ञमिति भ्यपदेज्ञा यश्च दुरितः पृदम्‌ ॥ ४०३॥ स हि बुद्धेरेव स्यात्कतुंतवपरो न चाऽऽत्मनो मति 1 मनसोऽनन्तरपठितं विज्ञानपदं तु इद्धिरूढं हि ॥ ४०४॥ भद्धाद्यवयववस्वं चुद्धरेवोपदक्चंयत्येषा । तस्य श्रद्धेत्या्या श्र तिरत इह बुद्धिरेव विज्ञानम्‌ ॥ ४०५ ॥ एवं स एष वाचश्ित्तस्येति श्रुती हि यज्ञस्य । व!ग्बुद्धिसाभ्यतोक्ता तस्मा द्वि्ञानमच बुद्धिः स्यात्‌ ।॥ ४०६ ॥ शक्तेविपयंयश्कुा न हि बुद्धेः कलुंतामते मवति । करणानामपि लेके स्वस्वव्यापारकत्रंता हि यतः ॥ ४०७॥ उपलब्ध्यपेक्षयाऽपि हि करणानां नैव करणता युक्ता । नित्योपठन्धिरूपो ह्यास्मा यस्मादतो न तदपेक्षा ॥ ४०८ ॥ एवमहंकृतिपूवकमपि कर्तत्वं न चोपलब्धुरिह 1 बुद्धेः कतत्वे वा करणान्तरकल्पना न चेहास्ति ॥ ४०९ ॥ तस्य समाधिविधानं चाऽऽविधककतुतामुपादाय । ` तस्मादोपाधिकमिह कवृत्वं नैव तथ्यमिति सिद्धम्‌ ॥ ४१० ॥ परात्तु तच्छरतेः ॥ ४१ ॥ य दिदमुपापिनिबन्धनमस्य हि कतरैत्वमभिषहितं तिम्‌ । &श्वरमनपेक्ष्य स्याक्किवा तमपेक्ष्य मवति चेव्येवम्‌ ॥ ४११ ॥ एष हयवेत्यादिश्रुतिवचस्तामपि तथेव विधिवश्साम्‌ । अन्योन्यं हि विरोपे शङ्का सय॑ समुत्थिता मवतिः॥ ४१२ ॥ सत्याभतस्यां खल्विह मी मांसकमतेन चाऽशक्षेपः । नापेक्षते हि जीवः परमाटमानं प्रयोजनामावात्‌ ॥ ४१३.॥ रागद्वेषादियुतः कारकसंपत्तिसहकरृतो जीवः । अनुभवितुं कर्तृत्वं शक्रोति यतः किमीङवरेणास्य ॥ ४१४ ॥ कृष्यादिकषु कर्मस्वीशापेक्षा न दश्यते लेके । क्छेदाद्कतंतेन च जन्तून्सृजतोऽस्व निघृणतवं स्यात्‌ ॥ ४१५ ॥ कृतीयपाद्‌ः ३ ] माप्याथरत्नमाटा । १८७ विषमफलं कत्वं विदधत ईशस्य विषमताऽपि स्यात्‌ । सापेक्षतवान्नासौ दोषः स्यादिति तु नेह युक्ततमम्‌ ॥ ४१६ ॥ सापेक्षता तदा स्यद्धमांधर्मो यदा हि जन्तूनाम्‌ । जीवस्य करततायां सत्यां सद्धाव एतयोर्मवति ॥ ४१७ ॥ थदि वेदीशापेक्षं कततवं स्यात्तदा हि किगिषयम्‌ । सापेक्षत्वं तस्य स्यादृक्रताभ्यागमश्च दुवौरः ॥ ४१८ ॥ इत्येतामाशङ्कामपुव ति हि सूचक शब्देन । जीषोऽविद्यासरे मवत्यविद्यातमान्ध एव किट ॥ ४१९ ॥ स हि कार्थकरणसंघाविषेकद्र्शीं मवेदतस्तस्य 1 चेतयितुरीइवराक्किल कमाध्यक्षा्च सर्वमूतस्थात्‌ ॥ ४२० ॥ तदनुज्ञया किल स्यत्तसारः कतुमोक्ततारूपः। तवृनु्रहेकदहेतुक विक्ञानेनास्य मोक्षसिद्धिरपि ॥ ४२१ ॥ एष दयोवेष्पाद्या श्रुतिरिममर्थं यतः प्रदश्शंयति। याचय आत्मनि तिष्ठक्चिति श्रतिः साऽपि दुक्शयत्येवम्‌ ॥४२२॥/ नन्वीशः कारयिता यदा मवेत्तम्य विषमताऽप्येवम्‌ । निश्रंणता जीवस्य स्यादक्रूताभ्यागमोरऽप्यतः पठति ॥ ४२३ ॥ क [0 ब्‌ अभ्य [8 भ „> कृतप्रपत्नपक्षस्तु विहितप्रतिषिद्धादेयभ्यादिषयः ॥ ५२ ॥ उक्ताक्षेपनिवरत्तिप्रयोजनोऽसोौ तुशय्व्‌ इह मवति । जीवप्रयतनसाध्यो धर्माधर्मेकटक्षणो योऽसौ " ४२४ ॥ तदपेक्ष एव हशः कारयति ततोऽत्र नैव दोषोऽयम्‌ । धर्माद्यपेक्षयेव हि विषमं विमजेत्फलान्यसावीशः ॥ ४२५॥ तत्तद्वीजापक्षो बीहियवादुीन्यथा हि पर्जन्यः । सजति तथा परमात्मा धममांधमांवपेक्ष्य कारयति ॥ ४२६ ॥ असति च पजन्यऽस्मिन्नसत्ु बीजेषु नोपजायेत । रसपुष्पफटपलाश्ञाद्यसिलं यच्चो पद्ररयते तद्धि ॥ ४२७ ॥ एवं परमात्माऽसौ धममाधमांवपेक्ष्य जीवगतो । जीवानामेतेषां श्चुमान्चुमातकफलं हि विदधाति ॥ ४२८ ॥ नन्वेतत्कतृंरवं जीवस्य यदा मवेत्परायत्तम्‌ । कथमिह कृतप्रयत्नापेक्षतवं स्यादितीह नाऽऽशङ्क्यम्‌ ॥ ४२९ ॥ कारयति हि परमात्मा कुषन्तं पर्ववासनावरतः । पूवतरं चापेक्ष्य प्रयत्नमाशां ह्यकारयत्पुव॑म्‌ ॥ ४३० ॥ १८८ सुबह्यण्यविरायेता- { २ द्वितीयाष्यायस्व~ पूवमपेकषयेदान कारयतीकशो यतो ह्यनादिरिषौ 1 संसारस्तस्मादिह दूचकृतोक्तं हि सकलटमनवद्यम्‌ ॥ ४६३१ ॥ कथमवगम्यत दंशः कृतप्रयत्ना द्ययेक्ष इति वेश्च । निहितप्रतिरिद्धावैयध्यादिम्योऽषगम्यते ह्येवम्‌ ॥ ४३२॥ एवं चेदेव स्याल्सुवर्गकामो यजेत च न हिंस्यात्‌ । इति विष्ठितं प्रतिषिद्धं सफलं नो वेत्तदेतवृफकं स्यात्‌ ॥ ४३३ ॥ ईभ्जर एव विधो वा प्रतिषेधे वा सदु नियुज्येत । यस्मात्परतन्भोऽखो जीकः स कथं नियुज्यते तत्र ।॥ ४३४ ॥ विधिविहितकारिणं वाऽनर्थन निकिद्धकारिणं च तथा । अर्थेन संसजेदिति वेदोऽसाषप्रमाणमेष स्यत्‌ ॥ ४६३५ ॥ अनपेक्षश्चदुीशो शोके स्यात्पुरुषकारवैयर्ध्यम्‌ । प्रवं हि देशकाठाकीनामक्ृतागमादिदोषः स्वात्‌ ॥ ४३६ ॥ इति खदु हूषणजातं स्वादिग्रहणेन वुर्डितं दुनिना । तस्मात्कमपिक्षः कारथतीश इति कोऽपि न विरोधः ॥ ४३५ ॥ अंशो नानाव्यपदेशादन्यथा चापि दाशकिंतवादित्वमधीयत एके॥४३॥ एको जीवो नित्यो नापुरकर्ता स्वयंप्रकाश इति । वणितमेतत्पव बह्मेस्यं तस्य सुगममेषेति ॥ ४३८ ॥ संप्रति मेदामेवश्रतिवचसाभिह विरोधशङ्कायाम्‌ । तामपनीय हि सकलां बह्मक्यमिदं दृढं करोति युनिः ॥ ४३२९ ॥ उपकार्यो जीवोऽसापुपकारक एष मवति परमासा इति तु पुरा निर्दिष्टं स मवति संबन्धिनोरयं धर्मः ॥ ४४० ॥ किं स्वामेमृत्ययोरिव किमसावचिस्फुटिङ्कयोरिव वा। इति शङ्कायां सत्वां युक्तः स्यात्स्वामिमूत्यवच्चात्र ॥ ५४४१ ॥ तत्र निशोज्यनियोजकमावोऽसौ सुप्रसिद्ध इह लाके । तदह दिहापि स्यादित्याक्षेपो वै निरस्यते सषदि ॥ ४४२ ॥ हशस्याशों जीवा यथा स्फुलिङ्गो मवत्यसावभ्नेः। नन्वीशो निरवयवः कथं हि तस्याश एष जीवः स्यात्‌ ॥ ४४३॥ तस्मान्नासावंश्षो नानाभ्यपदेशदरशनादपि च। >, नानाध्यपदेश्ोऽसौ सोज्न्वेष्टव्यो य आत्मनीत्यादिः॥ ४४४॥ छतीयपादः ३} माष्यार्थरत्नमाला । १८९ श्रुत्यन्तरेषु वृष्टो नासति मेदे स युज्यते क्ापि। स स्वामिमूत्यसाम्ये युक्तः स्यादिति तु नेह शङ्का स्यात्‌ ॥५४५। न हि नानान्वपदेश्षादेकस्मावंशताऽत्र निर्विष्टा । किं त्वन्यधाऽपि तस्य व्यपदेशादंज्ञतोपपन्ना स्यात्‌ ॥ ५४६ ॥ व्यपदेशो नानात्वप्रतिपत्तिपरोऽपि मवति तस्येह । दशकितवादि माषं बह्मण एके समामनन्ति यतः । ४४७ ॥ इह शाऽऽयवंणिकाः किट सूक्ते बह्मासतसवधोधपरे । दाका दासाः कितवा बहवेत्पर्थमुपदिशन्त्येते ॥। ४४८ ॥ स्वं सीति श्रुतिरन्या व्यपविशति बह्मतच्वमेवमिति । खी च पुमांश्च कुमारस्तथा कुमारी तथव जीर्णोऽपि ॥ ४४९ ॥ यश्च हि जातो टोके सकलोऽयं बह्म मवति नान्य इति। सर्घाणीत्याद्या अपि कथयन्ति बह्म सर्वङूपमिति ॥ ४५० ॥ चेतन्यं त्वविशिष्टं मवति हि जीवेश्षयोय॑तस्तसमात्‌ । मेका मेद्ाषगमाम्यामीज्ाशषत्वमस्य युक्ततमम्‌ ॥ ४५१ ॥ मन्बवर्णांच ॥ ४४ ॥ तावानस्पेत्या्यो मण्प्रऽप्यमुमथंमेव दुशंयति । मण््रे च मृतज्ञ्वुः स्थावरजङ्गमसजीवदेहपरः ।¦ ४५२ ॥ तत्परताऽदहिंसश्चिति मन्ते व्ृश्टा हि मूतशब्बुस्य । अत्र च पार्दोऽश्ः स्यात्तस्मावृंशत्वमस्य युक्ततमम्‌ ।॥ ४५२ ॥ अपि च स्मर्यते ॥ ४५ ॥ ईभ्वरगीतास्वपि किट जीवस्पेशां क्षता विनिर्दिष्टा । तन्न ममैषा इति व्यपदेशो येन जीवमुतस्य ॥ ४५४ ॥ अञ्च निथोज्यनियोजक मावोऽसौ स्वामिभरुत्ययोरेव । छेके यद्यपि दृषटस्तथाऽपि श्ाचरेण चाहता कथिता ॥ ४५५ भ हीनोपाधियुतानिह जीवान्मायासहायसंपन्नः । परमालाऽसो शास्तीत्यन्न न काविद्धिरोधशङ्का स्यात्‌ ॥४५६॥ नन्वी्षांशो जीवो यदा तदीयेन दुःखमागेन । अंशिन ईशस्यापि हि दुःखितं दुर्मिवारमेव स्यात्‌ ॥ ४५७ ॥ हस्तायवयवसंगतदुःखेन यथाऽङ्किनो मवेदृदुःखम्‌ । नानाजीवांशगतेहःसरीशस्य दुःखमाधिकं स्यात्‌ ।॥। ४५८ ॥ १९० सुह्यण्यविरविता- [ २ द्वितीयान्यायस्य~ मुक्ती तत्पाप्तानां महत्तरं दुःखमपरिहायं स्यात्‌ । सम्पग्दशेनमफटं एवः संसार एव वरमिति चेत्‌ ॥ ४५९ ॥ प्रकाशादिवन्नेवं परः ॥ ४६ ॥ जीवो यथा हि दुःख संसारकृतं सदाऽटुमवति तथा । नैवं परो हि यस्माजीवो देहात्ममावमापन्नः ॥ ४६० ॥ तद्‌ इुःखनाविधथावशतो दुःखित्वमालनो मनुते । देहात्ममावयोगो दुःख्यभिमानोऽपि नैवमीशस्य ॥ ४६१ ॥ जीवस्यापि च देहाय विवेकथ्रमनिबन्धनो भवति । दुःखाभिमान एष हिनतु सख च परमार्थतोऽस्तिकथिव्‌पि ॥४६२॥ इह पुञ्चमि्रगोचरमपि दुःखं तव्भिमानतो वृष्टम्‌ । अभिनिविशमान एव बहवकशेनेह पुज्मिघादौ ॥ ४६३ ॥ तत्रामिमानयोगादूनुमवति तदीयदुःखमसिलमपि । मिध्याभिमानमूटो दुःखानुमवो हि मवति तेनासौ ॥ ४६४ ॥ ये पु्रमित्रबन्धुष्वभिमानविवभिता हि यतिनः स्थुः । तदृदुःखमूलकं किल दुःखं नेतेषु दुरयते किमपि ॥ ४६५॥ किमुत परज्ञानघनात्परात्मनोऽन्यन्न वस्तुतो वस्तु । हःखित्वं नेति ततो नैवाऽऽत्मज्ञानमफल मिति शदुचम्‌ ॥ ४६६ ॥ अच्र निदुशेनमेतसकाङवदिति प्रद्‌ शितं मुनिना । लोके यथा प्रकाज्ञः सौरश्चान्द्रो दयूमण्डलव्यापी । ४६५७ ॥ कञ्ुवक्रमावककितेष्वङ्कलिद्ावाद्यपाधिषु प्रायः । उपगततद्धाव इव प्रतिपन्नो न परमार्थतः सोऽयम्‌ ॥ ४६८ ॥ तद्धावं प्रत्तिपद्यत एवं स्व॑र गोऽपि चाऽऽकाशः । गच्छत्स्वपि च घटादिषु गच्छन्निव माभ्यमानरूपोऽपि ॥ ४६९॥ गच्छति न स परमार्थत एवं जलकम्पनेन तच्रस्ये । सूर्यादिपरतिनिम्बेऽपि कम्पमानेन कम्पते सूर्यः ॥ ४७० ॥ एवमबिदयाव स्थितबुद्ध्ुपहित जीवसेन्ञके ह्यशे । दुःखापितेऽपि तस्मिस्तद्रददुःखायते न हीशोऽप्रम्‌ ॥ ४७१ ॥ जीवस्यापि हि दुःखप्रा्तिरविद्या निबन्धनेपयुक्तम्‌ । एवमविद्यामूलकमेतं जीवात्म मावमुन्भूल्य ॥ ४५२ ॥ बह्यात्मतां बदन्ति हि तत्वमसीत्यादिसकलबेदान्ताः । तस्मयन्नो जेवेन च दुःखनेशस्य दुःसितापाततेः ॥ ४५७३ ॥ तृतीयपादः ३ ] माष्य्थरलमाटा । १९१ स्मरन्ति च ॥ ४७ ॥ व्यासादयः किलामी स्मरन्ति परमातमतत्वमखिलमपि । तत्र च परमात्राऽयं इ हि नित्यो निर्गुणश्च मवति यतः॥ ४५४ ॥ न हि कर्मणा फलेवां न लिप्यते पद्मपचचमिव पयसा । कमरा त्वपरोऽसो स युज्यत मोक्षवबन्धैरिति हि ॥ ४७१॥ अच चश्ब्दृभ्रवणात्समामनन्तीति वाक्यशेषः स्यात्‌ \ नन्वत्र चान्तराता भूतानाभेक एव चेत्तहि ॥ ४७६ ॥ कथमवरानुज्ञापरिहारौं तावर्थवत्तरौ मवतः । नन्वीशांशो जीवस्तद्धेदात्तौ समञसौ मवतः ॥ ४७७ ॥ इति चेदनंशशतामपि जीवस्यामेद्बोधिकाः श्र॒तयः। मत्योः स मरत्पुमाप्रोतीत्याद्या हि प्रदशंयन्त्येवम्‌ ॥ ४७८ ॥ नान्यऽतोऽस्तीत्याद्यास्तत्सष्प्यवमादिकाः श्ुतयः। नन्विह मेदामेदावगमाम्यामङ्घता हि निर्णीता ॥ ४५९ ॥ सत्यं तथाऽपि भेदाभेदौ नात्र च बुबोधयपिषितौ हि। भेदमनूयाऽऽविद्यकममेद्‌ इह किल रुषो धयि पितो हि ॥ ४८० ॥ निरवयवस्य बह्मण इह युख्यां ऽशः कथं मवेज्नीवः । तस्मात्पर एवैको मूतानां मवति चान्तरासा यः ॥ ४८१ ॥ सोऽयं हि जीवमवेनावस्थित दइत्यवशयमिह वाच्यम्‌ । एवं चानुज्ञापरिहारानुपपत्तिरित्यतो त्ते ॥ ४८२॥ अनुज्ञापरिहारो देहस्तबन्धाञ्ज्योतिरादिवत्‌ ॥ ४८ ॥ अ्यीषोमीयं पञ्युमित्याद्या किल मवे दिहानुज्ञा । परिहारश्च न हिंस्यादित्यादिस्ताबुमावपि प्रथितौ ॥ ४८३ ॥ एवमतौ मार्यामिति गुरुपत्नी नैव संस्परशेदिति च । एतौ चानुज्ञापरिहारो मवतो हि देहसंबन्धात्‌ ॥ ४८४ ॥' अत्मन एकत्वेऽपि च द्टोऽसावत्र देहसबन्धः । देहेन्ियसंघातावियेकमूलभ्रमालकः सोऽयम्‌ ४८५॥ अहमन्धो मूढ)ऽहं गच्छाम्यहमेव चाऽऽगमिष्यामि । इति किल सम्यग्ज्ञानात्ाक्प्रततोऽसौ हि स्वेजन्तुषु च ॥४८६॥ तस्मान्नेहानुज्ञापरिहारादौ न बाधकं किमपि, तद्यानर्थ॑क्यं स्यात्सम्यग्दक्ञंन इतीह नाऽऽशङ्यम्‌ ॥ ४८५ ॥ १९२ सुब्रह्मण्यवषिरचिता- [ २ द्वितीषाध्यायस्य~ हेये चोपादेये यस्त्वविवेफी नियुज्यते सोऽयम्‌ । यस्त्वात्यतिरिक्तं हेयमुपादेयमपि च नेक्षेत ॥ ४८८ ॥ बह्यणि निरूढ वित्ता विद्वान्स फथं नियुज्यते तच्र । सम्यग्दरिीन इह यदि न नियोगः स्याद्ययेष्टचेष्टा स्यात्‌॥ ४८९॥ इति तु न स्घनेव ह्यमिमानोऽसौ प्रवर्तको यस्मात्‌ । अभिमानामाषेन हि तरखविदो न हि यथेष्टचेष्टा स्यात्‌ ॥४९०॥ तस्माच्चानुज्ञापरिहाराविह वैहयोगजावेव ! इह च निदुर्शनमूता ज्योतिष्पम्ुखा मवन्ति लोकेऽस्मिन्‌ ॥४९१॥ ज्योतिष एकत्वेऽपि ह्यभ्निः श्ा(पापो न गृह्यते लोके । परिवज्यते हि सवितुः प्रका्ञ एकोऽप्यमेध्यदेक्षस्थः ॥ ४९२५ वेदरर्याद्या मोमा गृह्यन्ते नरकठेवराणि न हि । मूत्रपुरीषं च गर्वा पवित्रमिति गृह्यते न चान्यस्य ॥ ४९३ ॥ असंततेश्वाग्यतिकरः ॥ ४९ ॥ नन्वेषमपि चं दोषो मवति द्येकासतामते सोऽयम्‌ । स्वाम्पेकत्वा दिह किट फमफरष्यतिकरो मवेदिति चेत्‌ ॥४९४॥ न हि कर्ुरमोक्वां संबन्धः सर्वतनुभिरिह मवति । योऽसरावुपाधितन्तः कमंफटष्यतिकरो न तेनास्य ॥ ४९५ ॥ आाक् एव च ॥ ५०॥ जीवस्पेशांशषत्वं पूवंमवच्छेदुपक्षमाभित्य । करकाकाङ्स्येव हि वणितमिह चेवकारयोगभेण ॥ ४०६ ॥ तज्नावच्छेष्मते ह्यरुचि कांचिदपि सुचयन्नेव । रूपं रूपि तिश्रतिसिद्धं प्रतिविम्बपक्षमनुसरति ॥ ४१७ ॥ आमास एव जीवः परात्मनो वारिसूर्यवद्धवति। साक्षान्न स एव स्यान्नापि च वस्त्वन्तरं हि जीवोऽसौ ॥ ४९८ ॥ यस्मादिह प्रविष्टः परः स एष इतिवाक्यानिर्दिष्टः । तस्मादिह बुद्ध्ादिपरतिविम्बो जीव एष इति युक्तम्‌ ॥ ४९९ ॥ शुक्तौ रजतवद्स्य हि न च स्वरूपेण कलि्पितव्वं स्यात्‌ । नेदं रजतमितीव हि नेदं मुखमिति न बरहथते वस्मात्‌ ॥ ५०० ॥ प्रतिषिम्बस्य च बाधोन दर्पणे मुखमितीह दष्टः स्यात्‌ । तस्मादुपाधिमक्तस्वङ्पमात्रेण कल्पितोऽयं स्यात्‌ ॥ ५०१ ॥ तृतीयणदः \ ] माष्याथरल्नमाटा । १९३ एकस्मिखलसूर् प्रकम्पमाने न कम्पते चान्यः । एकस्मिन्किठ जीवे कमणि न तदन्तरस्थ तद्योगः ॥ ५०२ ॥ अत्र व्यतिकरशङ्का ह्यकात्म्येनेव कमंफलयोः स्यात्‌ । आमासोऽयमविद्याकरतस्तदालम्बनोऽपि संसारः ॥ ५०३ ॥ आविद्यक इत्येत व्यु स्य परमार्थरूपमुपदिशाति । बहवो विभवो येषामातमानो ग्यतिकरो हि तेषा स्यात्‌ ॥५०४॥ चेतन्यमात्ररूपा बहवो विमवो भवन्ति चाऽऽत्मानः। साधारणं प्रधानं तद्थंमिति तज्निवन्धनेवेषाम्‌ ॥ ५०५ ॥ मोगापवर्भसिद्धि्भवतीति हि वर्णयन्ति किल सांस्याः। चहवः सवंगता अप्यात्मानः स्वयमचेतना एव ॥ ५०६ ॥ उपकरणानि बहूमि हि मनासि तान्यप्यचेतनान्येव । आत्ममनोषोगेन दयुत्पद्यन्ते गुणा नचेच्छाध्ाः ॥ ५०७ ॥ प्रव्येकमात्मसु यद्‌ ह्यभ्यतिरेकेण समवयन्त्येते । मवति तदा संसारस्तदुपरमो मोक्ष इति हि काणादाः ॥ ५०८ ॥ सांर्यनये जीवानां स्वतश्च चेतन्यमाचरूपत्वात्‌ । एकस्मिन्नपि देहे सर्वेषामात्मनां च सांनिध्यात्‌ ॥ ५०९ ॥ एक स्मिन्सुखयोगे तत्सर्वषां कुतो न जयेत । अविशेषेऽपि च पुंसां सर्वेषां प्रकरतिसंनिधानस्य ॥ ५१० ॥ नियमेन प्रकृतिरियं वसां मोगापवर्मसिद्भ्यथेम्‌ । उदिर्य प्रतिपुरुषं प्रवर्तते तेन तद्यवस्था स्यात्‌ ॥ ५११ ॥ भोगो विषयमतिः स्याद्पवर्गो गुणविटक्षणास्ममतिः । तस्साघनमूतेयं नियता प्रकर पिपत त्तिरेव स्यात्‌ ॥ ५१२ ॥ एतदनङ्गीकारे स्वमहस्वख्यापनाथिका सा स्यात्‌ । एवं चेदुदश्यव्याघातोऽत्रा विमोक्षरूपः स्यात्‌ ॥ ५१३ ॥ इति चेन्नेतत्सार विनोपपत्तिं कथं व्यवस्था स्पात्‌ । अयमुदेशय विवेको जडप्रधानस्य नेव युक्ततमः ॥ ५१४ ॥ नाचेतनस्य लोके नियामकत्वमपि हश्यते क्वापि । तस्माच्च न व्यवस्था व्यतिकर इह दुनिवार एव स्यात्‌ + ५१५ ॥ काणादानां च नये यद्येकेनाऽऽस्मना मनोयोगः । आत्मान्तरेस्तदाऽयं सां निष्यस्याविशेषतो हि मवेत्‌ ॥ ५.१६ ॥ २4 १५५ सुबह्यण्य विरविता- [ २ द्वितीषाष्यायस्वे- हेत्व विशे षात्तेषां समसुखदुःखत्वम परिहार्यं स्यात्‌ । इह चाहष्टनिमित्तो नियमः स्यादिति तु नेह युक्तवरमम्‌ ॥५१५७॥ अदृष्टानियमात्‌ ॥ ५१ ॥ यश्च मनोवाक्ताबेर्टष्टमुत्पद्यते हि तच्च किल । सवात्मनां विमूनां प्रतिदेहं संनिधानसाम्येन ॥ ५१८ ॥ एतस्पेदमहष्टं नान्यस्येति हि न शक्यते ज्ञातुम्‌ । सांख्यानां तु नये तत्प्धानसमवेतमेव नाऽऽत्मगतम्‌ ॥ ५१९ ॥ तस्व ख सुखादिमाभे न प्रत्यात्मं नियामकत्वं स्यात्‌ । नन्वित्थं करवाणीतीत्थं प्रयत इति चेवमादया हि ॥ ५२० ॥ अमिसंध्याद्य इह ये प्रत्थात्मनि ते प्रवर्मानाः स्युः । स्वस्वामिमावममका मवन्त्यहष्टात्मनामिति प्राप्ते ॥ ५२१ ॥ अभिसेध्यारिष्वपि चैवम्‌ ॥ ५२॥ अभिसभ्वादीनामपि हेत्वविश्ेषायथोक्तदोषः स्यात्‌ 1 प्रदेशादिति चेन्नान्तर्भावात्‌ ॥ ५३॥ वेहप्रतिष्ठितेन हि मनसा योगस्तु तन्ववच्छिन्ने ॥ ५२२ ॥ अ(त्मप्रदेकश एव हि मवत्यतः स्यादिह व्यवस्थेयम्‌ । इति चेन्नेदं युक्तं यत हह सवांत्ना विमृष्वेन ॥ ५२३ ॥ सर्वष्वऽपि च शरीरेष्वन्तमवो ऽयमप्रतीकारः । तेन च तवृबच्छिन्नः सर्देष्वालसघु समो शि संयोगः ॥ ५२४॥ नापि च निरवयवस्य प्रदेश रिकस्पनाऽपि युक्ततमा । यदि कल्पितः प्रदेशः कार्यं परमार्थतः कथं जनयेत्‌ ॥ ५२५ ॥ सवांससंनिधाने शरीरमुत्पययमानमस्पैष । नान्यस्येति नियन्तुं न शक्यते केनचित्क्रचिद्राऽपि ॥ ५२६ ॥ यत्राऽऽसनाद्रंोरपि समानस खदुःखमोग इह हष्टः । देहेनेकेनैव हि तयोद्वेयोर्मोगसिद्धिरपि च स्यात्‌ ॥ ५२७ ॥ तत्र हि तबोद्रंयोरपि समप्रदेशं द्यहष्टमिति युक्तम्‌ । सुखदुःखमन्वमरक्किल यस्मिन्देशे हि देवदत्तोऽसौ ॥ ५२८ ॥ अपयाते तस्िन्किल काशीं दत्तं तमेव संप्राप्ते । तस्यापि चेतरेण हि समुखदुःखानुमतिरिह वृष्टा ॥ ५२९ ॥ अनुपादः ४ ] माप्वार्थरलनमाला । १९५ सानस्याद्यदि ष तयोः समप्रदेश्ं वहष्टमिह न स्यात्‌। स्वगांशयुपमोगस्यानुपपत्तिरपि प्रदेशशवा दिनिये ॥ ५१० ॥ आाह्मणशरीरदेशावच्छिन्ते स्यावृ्टषटनिष्पत्तिः । स्वगायुपमोगः किल देवादिशशरीरदेश्च एव स्यात्‌ ॥ ५९१ ॥ ठोके हि कायंकारणमावो न विभिन्नदेक्षयोहष्टः । इह चाऽऽसनां बहूनां सर्वगतखमपि नोपपन्नं स्यात्‌ ॥ ५९२५ सति वुष्टान्ते तदिव बुदृध्यारुढं मवेन्न चेतरथा । धद तावत्वेकेते बहवो जीवाः समानदेशाश्च ॥ ५३९ ॥ रूपरसाषय इव ते समानदेश्षाश्च बहव इति चञ्च । तेषामपि धम्व॑शेनामेदा्तत्स्वङूपता युक्ता ॥ ५३४ ॥ अथवा लक्षण मेदात्तेषां मेदो न चाऽऽत्मनां स मवेत्‌ । नेह बहूनां तेषां लक्षणमेदथ् वक्तुमपि श्षक्यः ॥ ५३५ ॥ अन्त्यविशेषादेष इहे तेषां मेदोपपत्तिरिध्यपि न। सति मेदेऽन्त्यदिशेषस्तस्मिन्सति मेदकल्पना मवति ॥ ५६९६ ॥ इति रेतरेतराभ्रयतादोषोऽप्थच दुर्भिषारः स्यात्‌ । आकाज्ञादनामपि विभयुत्वमस्माकमननुमतमेव ॥ ५३७ ॥ आत्मन आकाज्ञ इति भुतिवाक्ष्येनास्य कायेतावगमात्‌ । अशसेकत्वे दोषा वादिभिरुद्धाविताश्च ये सवे ॥ ५३८ ॥ ते निरसिता हि बुदष्याद्पापियोगावलम्बनेनेव । तस्माद स्मिन्पक्षे न दोषशङ्कावकाश्च इति सिद्धम्‌ ॥ ५३९ ॥ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेषम्‌ । खतुरध्यायी तस्यां द्वितीयसंज्ञश्च योऽयमध्यायः ॥ ५४० ॥ तघ्र च तृतीयपादे सूत्रार्थो यश्च माष्यकारोक्तः। आयांवृत्तेरमटेः प्रकाशितो मवतु सोऽयमनवद्यः ॥ ५४१ ॥ इति दितीयाध्यायस्य तृतीयः पादः ॥३ ॥ अथ चतुथपाद्पारम्मः। परवंसिक् धिकरणे विचायं कतुः स्वहूपमखिषटमपि । -%^ इह ख तदुपकरणानां प्राणां साधयत्वथोत्पत्तिम्‌ ॥ १ ५ ९ सुबरह्मण्यषिरथिता- [ ९ द्वितीयाष्यायस्य- पर्वञ्र मृतमोक्तृस्वरूपमसिलं विचायं सम्यगिह । प्राणस्य मोतिकस्य हि विचार हति हेतुहेतुमद्धाषः ॥ २॥ पादृद्यस्य संगति रिव्येतस्स्फुटयितुं हि वर्णयति । भियद्‌ादिमिचरश्॒तिविप्रतिषेधस्त्रतीयपादेन ॥ ३॥ परिहत इह तु चतुथे पादे प्राणाविमोचरो योऽसौ । श्रुतिविप्रतिषेधः स्यात्स चायभिह किल निरस्यते सम्यक्‌ ॥ ४॥ तत्तेजोऽसुजतेति ह्यालन आकाञ्च एवमादयेषु । श्र तिवचनेषत्पत्तिः प्राणानां नोपलभ्यते क्रापि ॥ ५॥ किं चानुत्पत्तिः कविवंषामान्नायते ह्यसद्रेति । अस्मिन्मश्च्े प्राणा कषिस्वरूपेण दरशितास्तेषाम्‌ ॥ ६ ॥ प्राणानां सद्धाषः प्रागत्पत्तेः प्रतीयतेऽन्यत्र । तेषां प्राणानामप्युत्पत्तिः पठ्यते यथेत्यस्मिन्‌ ॥ ७ ॥ एतस्माज्नायत इति मन्त्रोऽपि च हश्यते तदुत्पातिः + एवं सप्त प्राणाः प्रमवन्तीव्येवमादिमभ्त्रेषु ॥ ८ ॥ एवं हि श्रतिवचसा विप्रतिषेधोऽत्र मवति दुवारः अचर तदुन्यतरस्य हि निधारणकारणं न ईिंचिद्पि ॥९॥ तस्मादृप्रतिपत्तिः श्रुशिव चनानामिह प्रसज्येत । अथवा प्रागुत्पत्तेः सद्धावश्रवणतो मवेद्रौणी ॥ १० ॥ भाणानामुत्पत्तिश्रुतिरिति पक्षान्तरं प्रसज्येत । इति विविकित्सायां किल सत्यां मगवांस्तदेतदिह पठति ॥११॥ तथा प्रणाः ॥१॥ नन्वक्षरानुलोम्यं तथेति कथमिह पुनर्मिरूप्येत । प्रकृतोपमानमच्न हि न दश्यते तेन तत्कथं मवति ॥ १२॥ एर्वमतीतानन्तरपादान्ते वणितं हि भूयोऽपि । सर्वगतातमबहूत्वप्रतिपादृकवादिहूषणं हि परम्‌ ॥ १२३ ॥ सादुश्यामाबेन हि तदिदं नेवोपमानमिह मवति । नापि ह्यह्टसाम्यप्रतिपादनपरमिद्‌ं तथेति स्यात्‌ ॥ १४॥ सव त्मिसंनिधने द्यदष्टमुत्पन्नमनियतं यद्रत्‌ । पवमनियताः प्राणाः सर्वेष्वातमस्वितीह वक्तव्यम्‌ ॥ १४ ॥ तिल देहानियमेनेवोक्तं मवति येष पनरुक्तम्‌ । अपरसिन्धान्तमयेन प्रणा जीवेन नोपमीयस्‌ ॥ १६५ नवुयेपादः ४ ] माष्यार्थरत्नमाछा । १९७ प्राणानां तूत्पत्तिर्विवक्षिता मवति सान जीषस्य। तस्मादनुचितमेतत्तथेति सूब्ोक्तमिति तु नाऽऽशङ्यम्‌ ॥ १७ ॥ एतस्माद्‌ात्मन इति यस्राणोर्पत्तिवाक्यमुपदिष्टम्‌ । तदिवुमुदाहरणं स्यात्तटरतमुपमानमज संगाह्यम्‌ ॥ १८ ॥ प्राणास्तथा एरस्माद्यथा हि छोकादयो भवन्त्यस्मात्‌ । इति किल सूत्राथः स्यात्तत्र न पर्वोक्तदूषणं किमपि ॥ १९॥ एतस्माज्जायत इति मण््रान्तरमपि मवेदुदाहरणम्‌ । तेन च खादिषदेव प्राणा जायन्त इति हि फटितं स्यात्‌ ॥२०॥ अथवा व्यव॑हितमेव हि वियदादि तृतीपपादनिर्दिष्टम्‌ । उपमानमन्न मवति व्यवहितयोगोऽपि दरयतेऽन्यत् ॥ २१ ॥ पानव्यापचेति हि सुतरेऽस्मिन्हश्यते तथेवासी । यज्ञे हि सोमपाने क्षियमाणे सति मबेद्यदा वमनम्‌ ॥ २२॥ सोमेन्दरदेवेताकं इयामाकषरुं स निर्वपेत्तदरत्‌ । इति खलु सूत्रार्थः स्यात्त हि तच्छब्द्योगतो हि थथा ॥ २३॥ अश्वपरतिग्रहेिन्पायोऽसो व्यवहितः परामृष्टः । तद्वदिहापि ग्यवहितस्तबन्पे नेव बाधकं किमपि ॥ २४ ॥ तस्माहुत्पदयन्ते प्राणा वियदादिवदिति िद्धमिह 1 अचर श्र॒तत्वमेव प्राणोत्पत्तो हि साधको हेतुः ।। २५ ॥ ननु केषुचितद्रेरोष्वि यशुत्पत्तिहि न श्रुत्युक्तम्‌ । तद्युक्तं किल यस्माताणोत्पत्तिः श्रुतेव चान्यत्र ॥ २६॥ क्विदृश्रुतमपि तदिदं न श्रुतमन्यत्र वारयितुमीे। तस्माच्छरृतिनिर्दशासाणा जायन्त इति तु सृक्तमिद्म्‌ ॥ २७॥ गोण्यस्तभवात्‌ ॥ २॥ प्राणानायु्पत्तिर्गौणीति न चेह शङ्कितु शक्यम्‌ । गौण्या असंमवादिति तचपुरुषसमास इह च निर्दिष्टः ॥ २८॥ सेयं प्राणोत्पत्तिर्गौणी कथमपि न चेह ्ंमवति । सेयं मोणी चेत्स्यात्तदा भ्रतिज्ञोपमद एब स्यात्‌ \ २९॥ कस्मिज्ु मगव इत्यत एकन्ञानेन सवेदिज्ञानम्‌ । आदिय तदुपपत्तय एतस्मादिति हि बाक्यमा्नातम्‌ ॥ ३० ॥ यदि च बह्मविक्रः प्रणादयखिटं तका भविशेयम्‌ । भठतिविकासमद्न्पाेनेव हि भमिता मयति ॥ ३९ भ १९५८ सुवह्मण्यविरविता- [ २ द्वितीयाध्यायस्य बह्यवेस्येतस्मिञश्र तिवाक्येऽप्येवमात्मनो वेति। श्॒त्यन्तरेऽपि तेन स्यायेनेषा समर्थनीया हि ॥ ६३२ ॥ नन्षेवं प्राणानामय्युत्पत्तियेथा भवेत्तर्हि । प्राणानां सद्धावः प्रागुत्पत्तेः श्र॒तो विरुध्येत ॥ ३९॥ इति चेदेतद्वाक्यं न हि मूटप्रकृतिगोचरं मवति । यस्मादुप्राणव्वं श्रुतिरप्राण इति दुक्षयति तस्याः ॥ ६४ ॥ तस्मादेतद्रास्थं ह्यवान्तरपरक्रतिगोचरं मवति। प्राक्सद्धावभ्रवणं स्वविकारापेक्षमेव तषां स्यात्‌ ॥ ३५ ॥ व्याकरृतविषयाणां हि परकृतिस्वमपि शरतिस्षृतिप्रयितम्‌ । यहुषिकरणे तदिद्‌ सूत्रं किल पु्पक्षसुजमिति ॥ ३६ ॥ गीणी जन्मश्रुतिरिथमसमवादिति हि वणते तच । तत्र च मवेत्प तेन्ञाहानिरतोऽसावपे क्षितः पक्षः ॥ ₹७ ॥ इह पनरेतत्सूत्रं मवति हि सिद्धान्तस्नूतरमिति मत्वा । गोण्या असंमवादिति वर्णितम च[न | कोऽपि दोषः स्यात्‌॥३८॥ ततमाक्श्रतेश्वच ॥ ३॥ एतस्माइपि हेतोियदादीनाभिवात्र मुख्ये । प्राणानामपि चैषा जन्मश्रु तेरिति ह युक्तमामाति॥ १९ ॥ दियद्‌ाद्वनुतरुत्तं जायत इत्ये तद्कमेव पद्म्‌ । मुरूयं देद्धियदादी प्राणेषु प्राक्शुतं तथा मुख्यम्‌ ॥ ४० ॥ स प्राणमस्ूजतेतिश्रतिगतसु जतेस्तथाऽनुषङ्गः स्यात्‌ । भ्राणे श्रुतस्य तस्य भद्धादिष्वपि परेषु संबन्धः ॥ ४१॥ तदुर्वकवाद्राचः ॥ ४ ॥ यद्यपि तेजोबन्नानामेगोत्पत्तिरमिटिता ह्यस्मिन्‌ । ` छान्दोम्पे प्राणानाङ्गुत्पत्तिनापलभ्यतेऽथापि ॥ ४२ ॥ बह्यप्रकरतिकतेजोबन्नमयत्वं हि वणितं येन । अन्नमयं हीत्पस्मिन्मन्डे वाक्पाणमानसानां स्यात्‌ ४ ४२॥ तेन च तेषां बह्मपरमवत्वमपीह बणितप्रायम्‌ । मयडि विकारवाची मवत्थतो बह्मकायता तेषाम्‌ ॥ ४४ ॥ यदि मयडिह माक्तः स्यात्तदाऽपि कार्यत्बमनपवाद्‌ं हि। तदधानस्थितिकत्वे तत्कार्यत्वस्यः सहजसिद्धत्वात्‌ ॥ ४५॥ सटुधकदः ४ ] माप्वार्थरनमाछा । १९९ येनाश्च॒तमित्यस्मादुपक्रमादेतदृरम्यमिस्यस्मात्‌ । उपसंहाराच्च तथा श्रुत्यन्तरदशंनेन चैतेषाम्‌ ॥ ४६ ॥ अह्यविकारत्वं स्यान्मनआदीनामिति भरदर्शयितुम्‌ । अन्नमयत्वाछ्क्ति्मनआदीनाभिति स्फुटं मवति ॥ ४७॥ भाक्सद्रावश्रत्यविरोधादिह कारणे परात्मनि हि। तस्मासाणोत्पत्तिश्रुतिव चकस्षामपे समन्वयः सिद्धः ॥ ४८ ॥ सष्ठ गतेरिरषितवाच्च ॥ ५ ॥ लिङ्कविचारपराणां फलमिह लिङ्खित्वमथंमेद्मतिः । प्राणानामुपजीष्यो परजीवकत्वस्वरूपसगत्या ॥ ४९ ॥ उत्पत्तौ सिद्धायामपि श्रुतीनां विरोधतो जाते। संख्यासचेहे किल तां निर्णेतुं हि पूर्वपक्षयति ॥ ५० ॥ उत्प्तिगो चरः किल विप्र तिषेधस्तु परिहतः पूर्वम्‌ । सख्याविषय इदानीं विप्रतिषेधो निरस्यते ह्यत्र ॥ ५१ ॥ मुख्यभाणो योऽसौ स चोपरिष्टान्निरूप्यते सपदि । ये च तदितरे प्राणास्ते च कतीति हि विचार दह मवति ॥५२॥ अचर श्रुतिवचसां किट विपरतिपत्तिस्तु बहुविधा वृ्टा। सत्त प्राणाः प्रमवन्बीत्यत्र हि सप्त वु्शिताः प्राणाः ॥ ५३॥ अष्टावतिग्रहा इति मन्त्रे चाष्टौ टि कीतितास्ते स्पुः। क्वचिदिह नव ते प्राणा सपेत्यस्मिन्प्रदृशिता मन्त्रे ॥ ५४ ॥ क्वविदिह दशा निरदृष्टा नव रे पुरुष इति मन्त्रमागे हि। क्व विदेकादक कथिता दशमे पुरुष इतिं मन्रवाक्पेण ॥ ५५ ॥ क्वविदुपदिष्ा द्वदक्ष सर्वषभिवमाद्वाक्यन । एवं चयोदक्षापि क्व चिदुपदिष्ा हि चश्षुरिव्यादृ ॥ ५६ ॥ एवं विप्रतिपत्तौ प्राणाः सप्तेति वक्तुधिह युक्तम्‌ । यस्मात्तावन्तस्ते गम्यन्ते वेद्वचसि सप्तेति ॥ ५७ ॥ यस्माद्विशेषितास्ते शीषण्या इति पदेन सपैव । नन्वतिरिक्ताः प्राणा गुहाशयाः सत्त सत्त निर्दिष्टाः ॥ ५८ ॥ अघर च वीप्साभवणात्कथमिह सप्तत्वसि द्धिरिति चेन्न । वीप्ता हि पुरुषमेदामिप्राया नेव तच्चमेदपरा ॥ ५९ ॥ श्ुत्वन्तरोपदिष्टा नन्वषटत्वादिकाऽपि सर्येह । | इति चेननेह विरोधादन्यतमा मवति वेह निर्णेया ॥ ६० ॥ २०० छएवह्यण्यविरचिता- [रे द्वितीयाष्यायश्य- स्तोकाधिककट्पनयो मभ्य हि स्तोककल्पना युक्ता 1 इति सेव प्राणाः संख्यान्तरमतर वृत्तिभदेन ॥ ६१ ॥ हस्तादयस्तु स्थितेऽतो नैवम्‌ ॥ ६ ॥ सपव प्राणा इति यदुक्तमेतन्न युक्तमत्र थतः। इस्ताद्योऽपि चान्य हस्तो वै रह इति श्रुतिप्रथिताः॥ ६२ ॥ एकदश ते प्राणा द्युत्तरसंखूयानुरो धतस्तस्मात्‌ । दक्ेमे पुरुषे प्राणा आसिकादृश् इति श्ुताबुक्ताः॥६३॥ करणा{धिकरारतोऽसावात्माऽन्तःकरणमेव नान्यः स्यात्‌ । नन्वेकादृशताया अपिका संख्याऽपि दिता पूर्व॑म्‌ ॥ ६४ ॥ सत्यं तथाऽपि कारं नाधिकमेकादज्ञभ्य इह दृष्टम्‌ । सूपरसगन्धज्ञब्डस्पश्ञार्थाः पश्च बुद्धिभेदाः स्युः ॥ ६५ ॥ बुद्धीद्धियाणि चशक्षुष्परमुखाणि सदृथकानि पञ्च स्युः । वचनाद्ानविहारोत्सर्गानन्दा हि कममेदाः स्युः ॥ ६६ ॥ पञ्च तदर्थानि तथा वागादीनीद्धियाणि पञ्चैव । सवार्थगो चरं स्यादनेकवृत्तिकमिदैकमपि च मनः ॥ ६७ ॥ तच्च मनो बुद्धिरहंकारशि्षमिति वृत्तिमेद्‌न । उपदिर्यते चतुधा श्रतिरेषाऽनेकवुत्तिकं वक्ति ॥ ६८ ५ कामः संकल्पो विविकित्सेति श्रुतिरनेकरूपतया । एतत्सर्थ मन एवेत्यन्तेनोपदरशंयति हि मनः ॥ ६९ ॥ अपि चेमे सत्तेति हि वदृतश्चत्वार एवते च स्युः। स्थान विमेद देते चत्वारः सप्तसख्यया गणिताः ॥ ७० ॥ द्वे नासिके तथेव द्वे भ्रोजे चक्षुषी तथेका वाक्‌ । इति खलु न द्येतेषामितरे प्राणा हि वृत्तिमेदाः स्थुः ॥ ५१ ॥ हस्तादिवृत्तयः किट वागादिभ्यो यतो विजातीयाः । नाभिदंश्ञमीति श्रतिरपे देहच्छिदरमेदमभिघत्ते ॥ ७२ ॥ नैतस्य तच्वमेदं न प्राणः कथ्िदस्ति नाभिरिति । मुख्यस्य प्राणस्य ह्यायतनं नाभिरपि च मवतीति ॥ ७३ ॥ नाभिरदशञमीत्येवं प्रदरितमतो न कश्चिदिह दोषः । तच्च ह्युपासना्थं [ प्रद्दरीनार्थं ] प्रपञ्चिता दह्येते ॥ ७४ ॥ ते कायंजात्व्ञातः प्राणा एकदेव न न्यूनाः । सू्रहयस्य पुनरियमपराऽपीहार्थयोजना मवति ॥ ७५॥ चतुर्थपादः ४.] माष्याथरलनमाला । २०९१ सप्तानामेव गतियंतः श्चुता तेन ते हि सतव । इह च तमुत्कामन्तं प्राणोऽनूत्कामतीति वाक्यान्ते ॥ ५६ ॥ प्राणमनूत्करामन्तं सरवे प्राणा इति श्रतिदुष्टा । नन्वत्र स्व॑ङाब्द्श्रवणास्ाणाः कथं हि सप्त स्युः ॥ ७७ ॥ इति चेद्यतस्त एव हि विशो पिताश्चक्षुरादृयः सप्त । ते हिस यत्रैष इति श्रुतौ विशिष्योपङशिता हि खलु ॥ ७८ ॥ प्रायणसमये चाष्छुपपुरुषादू स्वाकशिनं समुपयाते । एकी मवन्ति मनसि हि लिद्धांशाश्चक्ुरादयः सप्त ॥ ७९॥ अत एनं पाश्वंस्था नायं परयति न जिघतीत्यपि च। न वदति न रस्यते न च ज्ुणोापि नाप्येष मनुत इत्येवम्‌ ॥८०॥ न स्पृशति नो विजानातीत्याहूुरिति प्रपञ्चिताः सप्त । सरवे द्विजा हि भोज्या इति वाक्यगतो हि सव॑शब्दोऽयम्‌ ॥ ८१ ॥ यद्रन्निमच्नितद्विजमात्रपरः स्यात्तथैव चेहापि । प्रक्रत एव प्राणाः प्रतिपाद्यन्ते हि सर्वशब्देन ॥ ८२ ॥ विज्ञानमष्टमं ननु हषं प्राणाः कथं हि सप्त स्युः। इति तु न बेहाऽऽशद्भा कायां भेदो यतो मनोबुध्योः ॥ <३ ॥ तस्मात्ेयेते प्राणा इति पक्षमत्र वारयति) हस्तादयोऽपि चान्ये हस्तो वै यह इति श्तौ दृष्टाः ॥ <४ ॥ गहसंज्ञका हि ते स्युः धरेवज्ञमिमं यतश्च बध्नन्ति । हस्तादिभिरिह देहे क्षेचज्ञो बध्यते यथा तद्त्‌ ॥ ८५ ॥ देहान्तरेऽपि बध्यत इति बन्धनरूपता मवेत्तेषाम्‌ । आवश्यका इमे खल्वतिरिक्ता एव नेव सप्त स्युः ॥ ८६ ॥ पु््॑टकेन लिङ्घनेति स्प्तिरेवभव दृशंयति । प्राज्ञोऽक्षादवियोगो यहसंज्ेनास्य दुस्तरोऽयामिति ॥ <७ ॥ तद्वदथर्वेणवाक्यं चक्षुश्चेत्यादितो विनिर्दिर्य। हस्तौ चेति ह्यन्ते हस्तादीन्यपि च निर्दिश्ञतव्यवम्‌ ॥ ८८ ॥ एवं दृकेमे पुरुषे प्राणा आत्मेति मन्बवर्णाऽपि । प्राणानामेकादशस्ंख्यानामनुगति प्रदश्याते ॥ ८९ ॥ प्राणेषु सर्वशब्दः सं प्राणा इति श्चुता दृष्टः सहि सरवप्राणपरो न केव सतमाज्रपर एव ॥ ९० ॥. .. २९ २०२ सुबह्यण्वविरविता- [२ द्वितीयाध्यायस्य ~ प्रकरणमपेक्ष्य शब्दो बलवानिति शाख्रसिद्धमेवेतत्‌ । सं विप्रा भोज्या इत्यादा सर्वमोजनायोगात्‌ ॥ ९१ ॥ प्रकरतनिमन्तितपरतां तत्र हि युक्त्येव सर्वशब्दस्य । इह तु पुनः संकोचे न दश्यते कारणं हि किचिदपि ॥ ९५२ ॥ अत इह सवे ग्राह्याः सप्त्रहण प्रदक्नार्थं स्यात्‌ । ते तेन शाब्दतऽपि हि कार्यत एकाद्रोति सिद्धमिह ॥ ९३ ॥ अणवश्च । ७ ॥ अणवश्चैते परक्रताः प्राणा एकादशेति वक्तव्यम्‌ 1 सोकष्म्यपरिच्छेदात्मकमणुत्वभिह न परमापुतुल्यत्वम्‌ ॥ ९४ ॥ परमाणत्रट्यता चेत्करत्घतनरुष्यापि कायमिह न स्यात्‌। सृष्ष्मा एते प्राणा नि्गमस्रमय यतो न दश्यन्दे ॥ ९५ ॥ उक्क्रान्त्यादिश्रवणादेते प्राणास्तथा परिच्छिन्नाः । सर्वगताश्चेदेते त्तद गरणसारत्वमारमनो न स्यात्‌ ॥ ९६ ॥ स्वंगतानामपि किल वृत्तिर्दैहे मवेत्परिच्छिन्ना। मवति तयेव हि तद्गुणसारतमिहेति नैव युक्तमिदम्‌ ॥ ९५७ ॥ यदि च परिच्छिघ्नेयं वत्तिः स्यात्करणमपि च नेव स्यात्‌। तत एव कायंसिद्धौ करणन्याप्त्विकल्पना हि वृथा ॥ ९८ ॥ मवति ह्युपासनाथां प्राणानन्त्यश्रुतिस्तया तस्मात्‌ । प्राणोत्करान्त्यादिश्रुतिवचसामविरोध इति तु सिद्धमिह ॥९९॥ ्ेष्ठश्च ॥ ८ ॥ इतरपाणवदेव बह्यविकारो मवेदसौ मुख्यः। नन्वेतत््रागेव प्रथमे सूत्रे प्रपञ्चितं मूयः॥ १०० ॥ एतस्मादिव्येतैरप्युपदिष्ं वृथाऽतिदेशोऽयम्‌ । इत्येतद्न्न सत्यं तथाऽपि किंविननिमित्तमिह दुष्टम्‌ ॥ १०१ ॥ मन्तो न पत्युरासी[दि]त्याद्यो मवति नासदासीये । बह्मप्रधानसूक्ते तत्र ह्यानीद्वातभिति पठितम्‌ ॥ १०२॥ आसीदिति शब्देन प्रतीयते प्राणकमं तेनेह । प्रागुत्पत्तेरस्य हि स्वं प्राणस्य सूचितं मवति ॥ १०३॥ प्राणस्तस्मादज इति जायेत मति कस्यचित्पुंसः । मतिभेतां निरसितुमयमतिदेशोऽयं प्रदक्शितो मुनिना ॥ १०४ ॥ चतुथपदः ४ ]} माष्यार्थरत्नमाला । २०३ प्राक्प्राणस्य हि सच्वं नाऽऽनीच्छब्दो निरूपयत्यत । यस्माद्वातमिति किल विहोषणं तस्य दशितं मन्ते ॥ १०५ ॥ अप्राणो हेत्यादिर्मन््ः प्राणादिरहिततां जते । तस्माद्‌ानीच्छनब्दः कारणसद्धावगमक एवेह ॥ १०६ ॥ प्राणो ववेव्येतन्मन्त्रबलाञ्ज्यष्ठताऽस्य युक्तेव । यस्माच्छुक्रनिपेकप्रम्रत्यसो लन्धवुत्तिकः प्राणः ॥ १०७ ॥ श्यकं पूयेत न चेदेवं श्रोत्रादिकरणजातस्य ४ स्थानविमागोरपत्तेरनन्तरं तस्य वृत्तिलामः स्यात्‌ ॥ १०८ ॥ तस्माच्छोत्ादीनामज्येष्ठत्वं प्रसिद्धमपि चायम्‌ । मुख्यः प्राणः श्रष्ठः शरुतिप्रदृक्ितगणाधिकत्वेन ॥ १०९ ॥ न वायुक्रिये पृथगुपदेशात्‌ ॥ ९ ॥ स पुनमुख्यः प्राणः किंूप इतीह मवति चिन्तयम्‌ । तत्र प्रततं ताबयोऽसी प्राणः स वायुरवेति ॥ ११० ॥ उपदिशति श्रुतिरेनं प्राणं यस्मात्स एष वायुरिति । अथवा तन्त्रान्तरतः प्राणोऽयं सकटकरणव्त्तिरिति ॥ १११ सामान्यकरणवृत्तिः प्राणापानादिवायवः पञ्च । तन्त्रान्तरावलम्बिन एव प्राणान्निूपयनन्ति यतः ॥ ११२ ॥ तस्माद्रायुरयं स्यादित्याज्ञङ्खा निरस्यते सपदि) नासो प्राणो वायुमवति हि न समस्तक्रणत्र्तिवा ॥ ११२ ॥ पथगुपद्शिति प्राणं वायोय॑स्मात्स वायुनेत्याद्या । श्रुतिरेषा स कथं वा प्रथगुपदिरयत वायुरूपश्वेत्‌ ॥ ११४ ॥ तष्ट करणवृत्तः परथगुपदेशोऽस्य हइयतेऽन्यच । एतस्मादिति मन्त्रे प्राणमनःप्रमृतयः पथग्दृष्टाः ॥ ११५ ॥ नाप्येका सर्वेषां करणाना वरृततिरच्र संभवति । एककवृत्तिकतया वागादना हि करणता दृष्टा ॥ ११६ ॥ प्रत्येकं व्यूहस्य तकारकत्वान्न वृ त्तिरका स्थात्‌। नन्विह पञखरचालटननयेन सम्‌दायवत्तिरेका स्यात्‌ ॥ ११५७ ॥ प्रति नियतव्यापाराः पतगाः संभूय पञ्नरे निहताः । एकादशसंख्याकाः पञ्चरमेकं हे चालयन्ति यथा ॥ ११८ ॥ एवं शरीरनिहिताः प्राणा एकादृश्षापि संभूय । प्राणार्यवुत्तिमेकां मजन्ति चेकेकवृत्तिका अपिते ५ ११९४ २०४ सुब्रह्मण्य विराचिता- [ २ द्वितीयाघ्याय्य~ इतितु ने युक्तः पञ्चरचाटनसमता न चेह संमवति। सद्रशव्यापाराः किल पतगाः सवंऽपि पञरे निहिताः # १२० ॥ तस्माच्च चालयेयुः पञरमेतच हष्टमपि लोके । श्रवणादिष्यापारेरवान्तरेरम्विता विजातीयः» १२१ ॥ प्राणाः सेमूय कथ प्राण्युर्नेह प्रमाणमपि किचित्‌ । तच्छष्ठव्ाद्युक्तिः संप्रति वागादिकरणजातस्य ॥ १२२ ॥ गुणमावोपगमो वान युज्यते करणव्रत्तिमातरे ऽस्मिन्‌ । तस्मादन्यः प्राणो मव्ययं वायुकरणवृत्तिभ्याम्‌ ॥ १२३ ॥ ननु तर्हि कथमिमं यः प्राण इति श्रुतिरिहोपपयेत । इति चेन्न वायुरेव ह्यध्यातमं लब्धपश्चवृत्तिरसौ ॥ १२४ ॥ प्राण इति कथ्यते न हि तच्वान्तरमिह न वायुमा वा। तस्मादुमे इमे अपि मेद्मेवृश्च॒ती हिन विरुद्धं ॥ १२५॥ स्यादेतन्नन्वेष प्राणों जीववदिह स्वतश्छरः स्यात्‌ 1 भेष्ठत्वादिमिरस्य ह्यनेकधा वण्यते विभ्रतिरपि ॥ १२६ ॥ सुतेषु हि वागादिष्वेको जागति मृल्युनाऽनाप्तः। वागादीन्सेवृङखे पुत्रान्मातेव रक्षति प्राणान्‌ ॥ १२७ ॥ इत्येवं किल तस्मत्राणस्यापीह माक्तृता देहे । जीववदेव स्यादिति शङ्कामेतां निवारयत्यधुना ॥ १२८ ॥ चक्षुरादिवितु तत्सहरेष्टवादिण्यः॥ १० ॥ प्राणस्य स्वातच्यं व्यावतायतुं तुशन्द्‌ इह पितः । जीवस्य कत्ता भरति यथोपकरणानि चक्षुरादीनि ॥ १२९५ ॥ राजामात्यवदेव हि मवन्ति चैतानि न स्वतन्त्रे । जीवोपकरण मूतः प्राणोऽपि तथह न स्वतन्त्रः स्यात्‌ ॥ १३०॥ सह शिष्यते यताऽसं प्राणस्पश्चक्षुरादि्भिः सर्वेः सह शासनं यद्‌तत्तत्संवाद्‌ादिपूपटन्धं तत्‌ ॥ १३१ ॥ समधर्मष्वेवेतयुक्तं हि बरहद्रथन्तरषु वथा । अस्वातच्छ्ये कारणम वेतनत्वादि सुप्रसिद्धं यत्‌ ॥ १२२ ॥ स॒तरेऽयमा दिक्ञ्दस्तदेतद खिलं प्रदृशंपितुमेव । ननु चक्षरादिसाम्यादस्य च जीवोपकरणता तर्हिं ॥ १३३ ॥ तदद्विषयान्तरमपि खूपादिवदस्य किमपि वक्तव्यम्‌ । तत्राणकायंजातान्पेकादश्च बणितानि पू्वत्र ॥ १३४ ॥ चुधषदः ४ ] माष्याथरत्नमाछा ) २०५ तानि च परिगणितानि हि रूपालोकनपरःसराण्येव } द्वादश्शमपरं कार्यं न हश्यतेऽतो व्रथाऽयमिति चेन्न ॥ १२५४ अकरणत्वाच न दोषस्तथा हि दशयति ॥ ११॥ विषयपरिच्छेदेन प्राणस्य च करणता न चेहास्ति । एताव ताऽस्य कायं किमपि च नास्तीति वक्तुमिह शाक्यम्‌॥१२६॥ प्राणान्तरेष्वदृष्टं वशोपिकमस्य कायमुपदिशाति । यस्मिञ्ुत्कान्त इई शरीरमित्यादिका श्रुतिद्येवम्‌ ।॥ १३७ ॥ यमिस्द्ुत्कान्ते सति पाप्ठितरं शरीरमेतर्स्यात्‌। स मवति वः श्रेष्ठ इति प्रजापतेव)क्यमेतद़ाकण्यं ॥ १३८ ॥ उत्कान्तेष्वपि वागादिषु तेषा वत्तिमचल)पेऽपि । जीवनमेतस्य यथापूर्वं जीवस्य दरायत्येव ॥ १३९ ॥ प्राणोचिक्रमिषायां वागादीना हि शियिटतापत्तिम्‌ । तद्रच्छरीरपातप्रसङ्गमस्योपदृशयित्वेव ॥ १४० ॥ भ्राणनिमित्तामेव हि देहन्दियसं स्थितिं प्रदर॑यति। प्राणनेति श्रुतिरपि सुत्त वागाद्किरणजाते हि ॥ १४१ ¶ प्राणनिभमित्तेवयं शरी ररक्षति ब।धयस्येवम्‌ । यस्मात्कस्माच्चाङ्गास्राण इति श्॒तिरपींह दशयति ॥ १४२ ॥ प्राणनिमित्तामेव हि देषेन्दियपुष्टिमेवमपराऽपि । प्राणनिमित्ते एव हि जीवोक्रान्तिस्थिती वनिर्दिशति ॥ १४६३॥ प्च वृत्िर्भनोवह््यपदिश्यते ॥ १२ ॥ एतस्माद्पि हेतोगुंख्यप्राणस्य दृष्टमिह कायम्‌ । व्यपदिश्यते हि यस्माच्छरृतिषु प्राणो हि पश्चवसतिरसौ ॥ १४४ ॥ प्राणोऽपानश्चेति व्यान उदानः समान इच्येवम्‌ । प्राणः प्राग्वृत्तिरसो तद्वदपानो मवेद्वाग्वुत्तिः ॥ १४५ ॥ वतत इह तत्संधा व्यानोऽसा वायकमहेतुः स्यात्‌ । ऊर्धवसुखवर ्तिरेष दवान उक्करान्तिकमहेतुः स्यात्‌ ॥ १४६ ॥ स समानो योऽन्नरसं सर्वष्वङ्गुषु समतया नयति। एवं हि पश्चवृत्तिः प्राणो व्यपदिहयते मनोवद्सौ ॥ १४७ ॥ मनसो यथा परसिद्धाः भोच्रादिनिमित्तवृत्तयः पञ्च । शब्दादिगो चरास्तास्तथेव चास्यापि वृत्तयः पश्च ॥ १४८ ॥ २०६ सुबह्मण्यविरयिता- [ २ द्वितीयाध्यायस्य कामाद्थस्तु मनसो न पश्चसंख्यातिरेकतो ्राष्याः । नन्विह मूतम विष्यद्विषयाऽप्यपरा मवेन्मनोवृत्तिः ॥ १४९ ॥ एवं च पश्चसंख्यातिरेक इह दुजिवार इति चेन्न । परमतमपरतिषिद्धं द्यनुमतमेवेति नयमुपाभित्य ॥ १५० ॥ इह योगा सिद्धाः परिगृह्यन्ते हि वृत्तयः पश्च । स्थृत्यवसाना मनसः प्रमितिविपयंयविकल्पनिदाख्याः ॥ १५१ ॥ अथवा बहुवुत्तित्वात्ाणस्य निद्कनं मनो मबति। मनस इव प्राणस्याप्युपकरणत्वं हि पश्चवुत्तित्वात्‌ ॥ १५२ ॥ अणुश्च ॥ १२ ॥ इतरप्राणवदेव च मुख्योऽप्यणरेव मवति हि प्राणः । सोक्षम्यपरिच्छेदो सखल्वच्राणुत्वं न चाणुतुल्यत्वम्‌ ॥ १५२ ॥ कृत्क्षरीरभ्यापी येनासौ पञचवृत्तिभिः प्राणः। सृष््मश्च प्राणोऽसावुष्कान्तावनुपलभ्यमानत्वात्‌ ॥ १५४ ॥ मवति परिच्छिन्नोऽसावुतक्रान्तिगस्यागतिश्चुतिभ्यश्च नन्विह विभरताऽपि समः प्टृपिणेत्यादिधत) चिनिर्दिटा ॥ १५५५ इति चेहाऽऽधिदैषिकसमषटिरूपो हिरण्यगर्भो यः । श्राणालसा तस्वेन हि विभत्वमान्नायतेऽस्य नेतरथा ॥ १५६ ॥ ज्यातिराययपिष्ठानं तु तदामननात्‌॥ १४॥ अध्यास्मिकाधिद्पिकविमागतोऽएात्वमपि विभुत्वं च । प्राणस्य प्वमक्तं तेषामिह सपदि तस्सङ्घेन ॥ १५७ ॥ इदमा पिदेविकाधीनतयं वर्णयति सच्रकारोऽयम्‌ । अत्र हि वाचा नामान्यभिवदतीतिश्रुतिप्रदेशेपु ॥ १५८ ॥ निरपेक्षसाधनत्वं वागादीनां प्रतीयते हि तया । अथिवागित्यादिश्रतर्धिरोघ समुत्थिते सेयम्‌ ॥ १५९ ॥ नािष्ठातुपराश्यस्तदुपादानत्वबाधनार्थव । तेच प्राणाः प्रकृताः स्वकायंशक्ता यतः प्रतीयन्त ॥ १६० ॥ तस्मात्स्वम हिघ्नेव छेते प्राणा इह प्रवभरन्‌ । अपि चायिष्ठातुत्वे देवानां माक्ृताऽपि दुबारा ॥ १६१ ॥ भोक्तत्वं चेत्तेषा शारीरस्वास्य भोक्तता न स्यात्‌ । इति शङ्कां वारयितुं तदेतदभिधीयते हि सूत्रकृता \॥ १६२ ॥ चतुर्थपादः ४ ] माप्यार्थरत्नमाला । २०४७ इह पूर्वपक्षनिरसनः सोऽयं तुशब्द इह पठितः । वागदिकरणजातं द्यय्रयाद्यभिमा निदेवत। पकरतम्‌ ॥ १६३ ॥ तदनुग्रहावटम्बात्स्वीये कायं प्रवतते सततम्‌ । अथि्वागित्यादिश्रुतिरप्यमरुमथमेव द्यति ॥ १६४ ॥ उग्नेवागमावोऽय मुखप्रवराश्च नान्य इह भवति । रिंचिह तद्यिष्ठातुल्वापिष्ठेयत्वरूप एवासा ॥ १६५ ॥ एव वायुः प्राणां भृत्वत्यादावसा मचः ॥ वागेव बह्मण इति मन्वे वाचोऽ्िमावक्थनमपि ॥ १६६ ॥ उक्ता्थकं हि तस्मात्पस्यासत्तिस्तयो१द्‌वम्‌ । वागध्यात्ममिति स्मरुतिवचनैवागादिकरणजातस्य ॥ १६५७ ॥ अश्रचाद्यापिष्ठितत्व स्फुटत्रमेव प्रपञ्चितं भवति। स्वमहिद्नैव प्राणाः स्वकार्यशक्ता इतीह यच्चोक्तम्‌ ।॥ १६८ ॥ तच्चायुक्तं लोके शक्तानामपि मवेत्परपेक्षा । अश्वाद्ययिष्ठितानामेव रथाना यतः प्रवरत्तिः स्यात्‌ 1 १६५ \। अभ्रचाद्यधिष्ठितत्व तस्माद्रागादिकरणजातस्य । युक्तं तदागमादपि तेषां मोक्तत्वमिह निराक्रियते ॥ १७० ॥ प्राणता शब्दात्‌ ॥ १८५ ॥ सर्स्वेवाधिष्ठातुष्वग्रचा दिषु देवतास्मसु प्रथितः । प्राणवता क्षारीरेणैदेषां मवति निव्यसंबन्धः ॥ १७१ ॥ अथ यत्रैतदिति श्रुतिरपि श्ञारीरेण सवंकरणानाम्‌ } भोक्तव्यमोक्ततादिस्वरूपसंबन्धमच दशयति ॥ १५७२ ॥ अपि चाधिष्ठातृणामनेकमावान्न चेह मक्तृत्वम्‌ । अवकल्पते ततोऽसावेकः शारीर एव मोक्ता स्थात्‌ । १५७३ ॥ प्रतिसंधानादिबिलादपि शारीरोऽयमत्र मोक्ता स्यात्‌ । मोक्ुतवं देवाना मिह न कदाचिदिति दुयत्यभूना ॥ १७४ ॥ तस्य च नित्यत्वात्‌ ॥ १६ ॥ कारीरस्यैवास्मि्नित्यत्वं भवति मोक्तृमावेन । पुण्यापुण्याजेनतस्तथैव सुखदुःखमोगयांगाच ॥ १४७५ ॥ या देवताः परस्मिन्नेश्व्यपदेन तिष्ठमानाः स्युः । ता हि निहीने देहे ठन्धुं मोक्तरत्वमन्न नाहान्ति ॥ १७६ ॥ २०८ सुब्रह्मण्य विरचिता- [ २ द्वितीयाध्यायस्य~ श्चतिरपि च पुण्यमेवामूनीत्याद्या निरूपयेस्येवम्‌ । प्राणानां संबन्धः शारीरेणेव मवति निव्यतया ॥ १७५५७ ॥ येन तमुत्करामन्तं प्राण इति श्रुतिरपीह दशयति । शारीरेणेवेषामुत्कान्ती तदनुवत्तितामेव ॥ १७८ ॥ तस्मादा सतीष्वपि न हि शारीरस्य मोक्तृताहानिः। देवा हि करणपक्षे दीपवदे[व ] हि न मोकतुपक्षेऽपि ।। १७९ ॥ तस्माच्च चक्षुषेति श्रुतिरेषा भवति साधनतपरा। तद्यिष्ठात्रषरेव ह्यथिवागिति तयोश्च न विरोधः ॥ १८० ॥ त इन्दियाणि त्यपदेशादन्यत्र भरेष्ठात्‌ ॥ १७ ॥ एको मुख्यस्त्वितरे प्राणा एकादृश्ेति निर्दिष्टम्‌ । मुख्यस्य वत्तिमेदा इतरे प्राणा मवन्ति किवाते॥ १८१ ॥ तक्छान्तराणि तस्मादिति संदेहे समुत्थिते तच । युख्यस्य वृत्तिमेदा इतरे प्राणा इतीह युक्ततमम्‌ ॥ १८२ ॥ हन्तास्येवेत्याद्या श्रुतिरपि मुरुयार्मतां बबीत्येषाप्‌ । एकत्र मुख्यव्त्तिरेतरव च लक्षणातुन हि युक्ता ॥ १८३ ॥ तस्मादेकस्येव प्राणाद्याः पश्च वृत्तयो हि यथा । एवं वागाद्या इति हाङ्कमेतां निवारयत्यत्न ॥ १८४ ॥ चागादीन्येतानि हि मवन्ति तच्वान्तराणि तानि यतः। एकादशे न्ियाणीस्युच्यन्ते श्रेष्ठमेक्रच विना ॥ १८५ ॥ एकस्मादिति मन्ते प्राणाः पथगेवमिन्ियाण्यपि च । व्यपदिश्यन्ते हि यतस्तस्मात्तप्वान्तराणि तानि स्युः ॥ १८६ ॥ प्राणस्येवं हि मनसो नन्वेवं सत्यनिन्दियत्वं स्थात्‌ । व्धपदिशयते हि यस्मात्पुथद्नोऽपीन्दियेभ्य इति चेन्न ।॥ १८७ ॥ व्यपदेशोऽसो यद्यपि मनसः पृथगेव दुश्यतेध्थापि । मनसोऽपि चेन्दियत्व स्मृतिपरसिद्धं श्रुतिप्रसिद्धमपि ॥. १८८ ॥ प्रणस्य चेन्दियत्वंन च श्रुती न स्मृती प्रषद्धं स्यत्‌) व्यपदेश्शभेद्‌ एष हि त्वेकत्वे ्ययुक्त एव स्यात्‌ ॥ १८९ ॥) भेदश्ुतेः ॥ १८ ॥ भेदेन व्यपदेक्षो वागादिभ्यो हि हर्षते प्राणे । नेहेति श्रतिवाक्ये वागादीन्ुरपापविष्वस्तान्‌.॥ १९० ॥ चतुर्थपादः ४ 1 माष्याथरलमाला । २०९ निद्िक्य सकलमेतद्रागादिपरकरणं च संक्षिप्य । भ्ुत्याऽथ हेममिति किल सुरुणोऽप्तावसुरपाप्मविध्वंसी ॥ १९१ ॥ घ्यपदिष्टः पृथगेव हि तस्मात्तच्वान्तशणि करणानि । तच्वान्तरतामेतामधूना हेत्वन्तरेण वर्णपतिं ॥ १९२ ॥ वेलक्षण्याच ॥१९॥ वैलक्षण्यं हृष्टं मुख्यप्राणस्य चेतरेषां च । सुतेषु हि वाग। दिषु मुख्यो जागति नेतरे प्राणाः ॥ १९१३ ॥ तस्य स्थित्योत्करान्त्या तनुधारणपतनकायं मिह मवति 1 एतञ्च नेचन्छंयाणा विषयपरिच्छेदहेतुता तेषाम्‌ ॥ १९४ ॥ तस्मादप्येतेषां तच्वान्तरमाव सिद्धिरिति युक्तम्‌ । एतस्यैव हि सर्वे रूपमितिश्रुतिबठन तच्वेक्यम्‌ ॥ १९५ ॥ न हि वर्णयितुं शक्यं यस्मात्तत्र प्रतीयते मेदः । इह च वदिष्याम्येवाहमिति श्रुत्या बतं विनिर्दिष्टम्‌ ॥ १९६ ॥ वागादी नामेवं कथितभ्रमसु्युक्रवटितत्वमपि । पश्चादुथेममेवेत्यनया श्रुत्या हें मध्यमः प्राणः ॥ १९७ ॥ ८ पुथगेव मृत्युनाऽनभिमूतोऽसप वणितस्तथेवास्य । ©^ ® ~ ^£ वाक्यनायं वे नः भ्रष्ठ इति भष्ठताऽपि निदि ॥ १९८ ॥ तस्माद्हभिलिङ्गेरत विरोधे समुत्थिते तेषाम्‌ 1 तदूपभवनमेतत्तदृधीनस्थितिकतात्मकं वाच्यम्‌ ॥ १९९ ॥ मुख्य प्राणे शक्ता लाक्षणिकः प्राणज्ञब्द्‌ इह मवति । तस्माद्रागादीनां प्राणात्तत्वान्तरत्वमिह सिद्धम्‌ ॥ २०० ॥ सन्नामूर्तिक्लिस्तु रिवृ्कवैत उपदेशात्‌ ॥ २० ॥ तन्नामरूपमेद्‌।साणोऽसो करणभिन्न इत्युक्तम्‌ । तन्नामरूपकुपिमवति हि किकतुंके ति विन्तेह ॥ २०१ 1॥ सत्पकरण हि तेजोवन्नाना सृषटिसिरणिमभिधाय । एकेकं करवाणौत्यन्तं वाक्यं हि सेयमित्यादि ॥ २०२॥ एतद्नन्तरपठितं तस्मात्संदेह एष समूतः । क्क जीवकतुकमिदूं किं वा परमेशकतुंकं वेति ॥ २०९५ तञ्चेह नामद्पभ्याकरणं जीवकर्तुक्ं युक्तम्‌ । यस्मादनेन जीवेनेति शह्तिरात्म माषुपदिष्य ५ २०४ ॥ २१० सु बह्मण्यविरवचेता- [ २ द्वितीयाध्यायस्य व्याकरवाणीत्यस्माद्याक्तरस्वं हि तस्य दृक्षंयति । लोके चरेणाहं परसैन्यमनुप्रविईय कलयानि ॥ २०५ ॥ एवं विधप्रयोगे तक्कर्तकमेव सेन्यसंकलनम्‌ । अध्यारोपयति यथा स्वास्मनि राजा हि हेतुकनुत्वात्‌ ॥ २०६ ॥ संकलयानीस्येवं तथेदमपि जीवकतंकं सदह । स्वात्मन्यारोपयति व्याकरवाणीति दवता द्येषा ॥ २०७॥ अपि किल डित्थादिषु वा नामस्वेवं घटादिरूपेषु । जीवस्येव हि दुष्टं व्याकतष्वं न चेतरस्येह ॥ २०८ ॥ तस्माच जीवकतुकमिदमिति शङ्का निराकरोत्यधुना 1 सूचस्थों हि तुशब्दः प्रकृताश्ञङ्कानिवतंनाथः स्यात्‌ ॥ २०९ ॥ यच्चेह नामदपव्याक्ररण तत्परेश्बरस्यैव । तस्येह निरपवादं कतुंत्वं स्यान्न चेतरस्येद्म्‌ ॥ २१०॥ येयं सं्ञामूर्तिप्रकल्पनाऽग्न्यादिषूपलन्धा हि । सा तेजोचन्नानां निमांतुमंव तिक तिरिषेशस्य । २११ ॥ सेयमिति श्रतिरेषा व्याकरवाणीति चरमवाक्पेण । परामात्मन एव यतो व्याक्रतृतव तदृतदुपदिशति ॥ २१२॥ मन्विह जीवेनेति व्यपदेश्ाज्नीवकनतृकं तस्स्यात्‌ । इति न यती जीवेनेत्वतुभविशयेत्यनेन संबन्ध्यम्‌ ॥ २१३ ॥ अव्यवधानानेह व्याकरवाभात्यनेन संबध्येत । स्थाकौपचारिकोऽसावुकत्तमपुरुषश्च तेन संबन्पं ॥ २१४ ॥ अगि गिरिनदीसमुद्वादिषु नानारूपनिवहेषु । सधाकरणकत्ंता कथमनीन्वरस्यास्य मवति जीवस्य । २१५ ॥ येष्वपि साम्यं स्यात्तेष्वपि तदिदं मवेत्परस्येव । राज्ञश्रार इवायं न परस्माद्धिन्न एव जीवः स्यात्‌ ॥ २१६ ॥ यस्मा दिहाऽऽत्मनेति च विशेषणं दश्यते हि जीवस्य । तस्यापायिनिबन्धन एवास) जीवभाव इत्युक्तम्‌ ॥ २१७ ॥ तेन च तक्करृतभतत्परात्मकरुतमेव मवति सर्वमपि । परमेश्वर एवासौ व्याकतां नामरूपयोरिति हि ॥ २१८ ॥ आकाशो हेतयः भ्रुतिव चनेव्यक्तभेतदुपदिष्टम्‌ । भरत्यकमामरपव्याकसण मूतसमवाक्यणः॥ २१९ ॥ चतुर्पादः ४ } माप्व्थिरत्नमाटाः१ २११ निर्दिष्टमघ्र तु पुनर्विवक्ष्यते मोतिकेषु तदिदं हि ४ तेजाबन्नानां किल मवेचिव्रत्करणपूवकं यस्मात्‌ ॥ २२० ॥ तस्मादृगन्यादिष्वियमुपदिश्षति भ्रुतिरिदं चिवृत्करणम्‌ । श्रुतिरेषा हि यदृभ्रिव्या्या सकलमेतदुपदिश्चति ॥ २२१ ॥ अग्न्यादित्यादीनां यदुदाहरणं श्रत विर्नििष्टम्‌ । तेनतेषु िष्वपि मौमांमसतैजसेषु तस्िद्धम्‌ ५ २२२ ॥ यस्माद्‌ विशेषेण श्रताविमा इल्युपक्रमो दुष्टः यदु रोहितमित्याद्‌ाबुपस्हारोऽपि चाविश्पण ॥ २२३ ॥ तासां बहिस्तिसृणां चिबरुल्करृतानां तु देवतानां हि । अभ्यात्ममपरमेषा श्रति्िवृ्करणमच् दुक्शंयति ॥ २२४ ॥ सा चेभारसितिस्र इति प्रथिता हि तथैव दरयस्येतत्‌ । मगवानाचायाऽसावाशङ्भितद्‌। षमपहरिष्यन्हि ॥ २२५ ॥ मांसादि भोमं यथाशब्दमितरयोश्च ॥ २१ ॥ भ्रमेशिवत्क्रतायाः पुरुषणेहःपयज्यमानायाः । निष्पद्यते हि कार्यं मांसादि हि मवति तदययथाज्ञब्दम्‌ ॥ २२६॥ दुर्श॑यति चाञ्नमरशितं चेपेत्याद्या श्ुतिर्यथोक्ताथम्‌ । भूमेरुपञ्क्तायाः स्थविष्ठरूपं पुरापभवेन ॥ २२७॥ निर्गच्छति बहिरेव हि मध्यममध्यात्ममेव मासाद्‌ । वर्धयति यद्धचणिष्ठं मवति मनो द्यवमितरयोरपि च ॥ २२८ ॥ म्र टो हितमेवं प्राणश्च तथा भवेदृपां कायेम्‌। अस्थि च मन्ना वागपि तेजस एतञ्चयं वेका यम्‌ ॥ २२९ ॥ नन भवं मौतिकमप्यविशेषेण तिवत चेत्स्यात्‌ । योऽयं विशेषवादस्तेजोषन्नेषु स च विलुप्येत ॥ २३० ॥ इदमिह तेज इमाः खल्वाप इद्‌ चान्नमेवमादिरिसो । अध्यात्ममपि तथदं कायं मांसादि चाशितान्नस्य ॥ २३१ ५ शवमपां पीतानां कार्य चेतद्धि लोहितादीति। ९ अशितस्य तेजसोऽपि द्यस्थ्याद्येवास्य कामिति चेन्न ॥ २३२ ॥ वैशेष्यात्न तद्रादस्तद्रादः ॥ २२॥ चोदितभेतं दोषं तुशब्दयोगेन सम्यगपनुदति । अत्र हि विशेषमादो वैरोप्यं तच्च मवति मूयस्त्वम्‌ ५२६३ +. २१२ सुबरह्मण्यविरविता- [ ९ तृतीयाध्यायस्य यद्यपि सकलं चेदं चिवृत्कृतं स्यादुथापि वैशेष्यम्‌ । एकस्य भूतधातोर्भुयस्त्वं चोपलभ्यते क्वापि ॥ २३४ ॥ तेजो मूयस्त्वं खल्वगनेदट तथोदृकस्यापि , अभ्मूयस्त्वं वृष्टं तथा पृथिव्या इहान्नमूयस्त्वम्‌ ॥ २३५ ॥ व्यवहारसिद्धय खल्विदं चिवरत्करणमाभ्चितं मवति । इह च पव्‌ाभ्यासोऽसावध्यायसमार्तिमाश्चु बोधयति ॥ २३६ ॥ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्‌ । खलुरध्यायी तस्यां द्ितीयसंज्ञश्च य) ऽयमध्यायः ॥ २३७ ॥ तत्र च चतुर्थपादे सृच्रार्थो यश्च माष्यकारोक्तः आयावृत्तिरमटेः भकाशितो मवतु सेऽयमनवदयः ॥ २३८ ॥ माष्यार्थरत्नमाला वेयासिकसूत्रजालसंग्रथिता । मगवति परमानन्दे समर्पिता जयतु जगति निरवद्या ॥ २३९ ॥ इति भी मापष्याथरत्नमालायां द्वितीयाष्यायस्ष चतुर्थः पादः ॥ ४॥ ~-- ~-----~ समाप्तश्च द्वितीयाध्यायः ॥ २॥ माष्याथरलमालायां ब्रुतीयाध्यायस्य प्रथमः पाद्‌: ॥ 13 # „श तदन्तरपरतिपत्तो रहति संपरिष्वक्तः प्रभरनिदूपणाभ्याम्‌ ॥ १ ॥ पर्वस्मिन्नध्याये कपिला दिस्मतिनयेर्विरोधोऽसौ । बेद्‌ान्तवाङ्यविहितबह्यावगमे हि परहतः सकलः ॥ १ ५ अनपक्षत्वं च तथा परपक्षाणां प्रपञितं मवति । विप्रतिषेधश्रायं श्रुतिवचसामपि निराङ्कृतः सकलः ॥ २॥ जीवव्यतिरिक्तानि हि याति च जीवोपकरणमूतानि। “ तानि परस्माद्रह्मण उत्पद्यन्त इति दृरशितं पूवं ॥३॥ एवं वेदान्ताथं विरोधश्ङ्कानिरासतो विमले । छन्धावसरा सेयं जाता तञ्ज्ञानस्ाधने चिन्ता ॥४॥ , .इति हेतुहेतुमद्धावात्मकसंगतिमिहावलम्न्पैव । त्र्याय संपरत्यध्यायोऽपौ तृतीय आरब्धः ५५॥ भ्रयपरःादः १] भाष्याथरलनमाला । २१३ लिङ्गोपापेः सिद्धा मवति हि तहुपहितजीवसंसारे। चिन्तेति पादयोरपि संगतिरिह हेतुहेतुमद्धावः॥ ६ ॥ एतस्मिञ्नध्याये योऽसाबुपकरणपरिहतो जीवः । तस्य हि संस्ारगतिस्तद्वस्था बह्मतच याथात्म्यम्‌ ॥ ७ ॥ विद्यामेदामेषौ गुणोपसहारतद्विपयासौ । सम्यग्दृशशनयोग्पुसां पुरुषाथंसि द्धिरप्येवम्‌ ॥ < ॥ सम्धग्दक्षनसाधनविधिप्रमेदो हि मुक्त्यनियमश्च । एत न्निरूपयिष्यत इह प्रसङ्ागत तथाऽन्यदपि ॥ ९ ॥ प्रथमे तावत्पादे पञ्चस्वथित्वगोचरां विदाम्‌ । आभित्य विरतिहेतोः संसारगतेः प्रदृश्यते मद्‌; ॥ १० ॥ तस्य ज॒गरप्सेतेति ह्यन्ते दष्टा विरक्तसाधनता । मुख्यप्राणसहायो जीवोऽसो सेन्दियश्च समनस्कः ॥ ११ ॥ विद्याकर्मपुरस्करतपुवंप्रज्ञापररेग्रहोपेतः। पुवं विहाय देहं देहान्तरममिनवं हि लमत इति ॥ १२॥ इत्येतदवगतं खल्वथेनमित्यादिवेदवास्येषु । धर्माधर्मफलानामुपमोक्तुसवेन तस्य तद्युक्तम्‌ ॥ १३ ॥ स हि देहर्बाजमृतैः सृक्षमेभूतेरसंपरिष्वक्तः । गच्छ्याहोस्विक्कि सर सपरिष्वक्त एव यातीति ॥ १४॥ विन्तेयमत्र यक्ता ह्यसंपरिष्वक्त एव यातीति । करणोपादृनवदिह मूतोपादानमच न हि दृष्टम्‌ ॥ १५॥ इह च स एतास्तेजोमात्रा इव्यत्र करणमात्रपरः । तेजोमाश्राशष्द्‌ः भ्रूयत एवं न मूतपरक्ञब्द्‌ः ॥ १६ ॥ अपि चेह वाक्यशेषे कथितानि हि चक्षुरादिकरणानि। एवं न मूतमाचोपादानस्येह कर्तन दृष्टम्‌ \। १७॥ छठमाश्च भूतमात्रा यस्मात्तासां हि निष्फलं नयनम्‌ । तस्माद्संपरिष्वक्तो यातीत्यत इदं पठव्यार्यः ॥ १८ ॥ व्यवहारसिष्धये किट पञ्चीकरणं प्रद्‌्धितं पूवम्‌ । संप्रति स व्यवहारो निरूप्यत इतीह हेतुफल मावः ।! १९ ॥ देहान्तरसंपत्त सृक्मर्मेतेः सहैव संयाति । जीवोऽन्र मवति हेतुः प्रभ्षपरतिवचनरूप एवेति ॥ २० ॥ २१४ सुबह्मण्यविरदिता- [ ३ तृतीयाध्यायस्य राज्ञः प्रवाहणस्य प्रश्रोऽसौ श्वेतकेतुमुदिश्य । वेत्थ यथा पञ्चत्व मित्यादिस्तस्य चोत्तराज्ञाने ॥ २१॥ तव्वितरं राजाऽसौ पप्रच्छोह्‌।लकं यथापूर्वम्‌ । तेनासौ बावेति वचनं हीद्‌ प्रदतं राज्ञे ॥ २२॥ इह खल्वग्रावेताः श्रद्धाख्याः श्रद्धया हता आपः) आज्यपयोदधिरूपा मवन्ति यजमानसगतास्तामिः ॥ २३५ सोमाख्य दिव्यदेहात्मना स्थिताः स्वग॑लाकमासाद्य 1 कमन्ते पर्जन्ये हुतास्ततो वृष्टिमावमुपयान्ति ॥ २४ # एवं हताः परथिन्यां ताश्रान्नत्वेन परिणतास्तद्रत्‌ । पुरुषे रेतोरूपा योपिति च हता हि पुरुपपद्वाच्याः ॥ ६५ ॥ दृकेयतीति त्वाद्या श्रतिरेषा सकलमेतमथमिह । तस्मादद्धिर्जीवो बजति परिष्वक्त इति तु युक्तमिह ॥ २६॥ नन्विह पूर्वं देहं त्यक्त्वा जीवस्तदृन्तरं लभते । इत्यत्र वणितं तत््रतिकूटं तृणजलायुकेत्यस्याः ४ २७ ॥ पर्वतनुत्यागोऽसो तदन्तरप्राप्त्यनन्तरं त्र 1 निर्दिष्ट इह तु पर्वं तस्मादतद्विरुद्धमिति चेन्न ॥ २८५ मावनयेव श दीत्वा कम।यत्तं हि माविदेहमसौ । पर्वं देहं त्यजतीव्येव जलूकानिदृशनेनेषा ।। २९ ॥ बोधयति सूत्रद्‌दीतमर्थं श्चतिरिति न कथिदिह दोषः। देहान्तरसंपत्तिपरकार एवं श्ुतिर्णतिप्राथते । ३० ॥ तत्राऽऽत्नसतथेव हि करणानां व्यापिनां मवेद्‌ तिः । इति सांख्यकल्पना वा तयेव सुगतादिकल्पना याऽसौ ॥ ३१ ४ केवलमात्मन एव हि तदन्तरे मवति वृत्तिलाम इति । एवं काणादानां मन एवामिगप्रतिष्ठते तादेदम्‌ ॥ ३२५॥ उत्पद्यन्ते देहवदामनवदूपाणि चेन्दिथाणीति । या कल्पना तथेयं शुक इव वृक्षात्तदन्तरं हि यथा ॥ ३३ \ उच्प्टुत्य जीव एकस्तदन्तरं छमत एवमादया हि । जैनानां ताः सकला नाऽऽदुतेस्या यतश्च निरलः ॥ ३४ ॥ श्रुतिविप्रतिषेधाश्चेत्यत एतासु ह्यनादरो युक्तः । भश्नप्रतिवचनाभ्यां नन्वद्धिः केवठामिराकठितः । ३५४ भरभमःपदः १ 1 माष्यार्थरत्नमालछा । ९१५ रंहति परलोकमिति प्रतीयते कथमिह प्रतिज्ञातम्‌ 1 सरवि मूतसृष्षमेः सह प्रयातीत्वतस्त्विद्‌ं पठति ॥ ३६ ॥ उयात्मकलातत भरूयस्वात्‌ ॥ २ ॥ अच्नत्यश्च तुशब्दो यथोक्तशष्ानिषर्तनार्थः स्यात्‌ । प्रभ्रनिरूपणवाक्यप्रदिातालखिस्वरूपका ह्यापः ॥ ३७ ॥ यस्माञ्चिवृतभिति श्रुतिरिह ति्चस्ताल्िवृत्करता बूते । तास्राभारम्भकतासिद्धावितरद्रयस्य सा सिद्धा ॥ ३८॥ तेजोबन्नाना मिह यस्मात्कार्यं च हर्यते देहे । तस्मादेहरयात्मक एष पुनर पात्मकाखधातुत्वात्‌ ॥ ६९ ॥ यस्माच वातपित्तश्टेष्मभिराकटेत एव दहोऽसो । न च केवलाभिरद्धिर्विनेव मतान्तराणि चाऽऽरन्धुम्‌ ॥ ४०॥ नेव हि शक्यस्तस्माद्‌बमभूयस्त्वापक्षयेह चाप्शाब्द्‌ः । ह्यत एव हि यस्माद्न्भूयस्त्वं हि सवेदेहेषु ॥ ४१ ॥ ननु पार्थिवोऽपि धात॒भूविष्ठो हर्यते शरीरेषु । भेवमपां बाहुल्यं विहेतरस्माद्धि दशयते छोके ॥ ४२॥ यदेहबीजमृतं शुक्रं शोणितमिति प्रसिद्धं तत्‌ । दवबरहुलमेव दृष्ट कमापि निभित्तकारण यत्स्यात्‌ ॥ ४३२ ॥ तदपि च सोमार्यादिद्रवबहुलद्रव्यसंभितं मवति । तत्समवेता ह्यापः श्रद्धाञ्ञच्द्‌) दिता भवन्त्येताः ॥ ४४ ॥ सह क्म भिद्युसज्ञे ययो हूयन्त इति च वक्ष्यति हि । तस्माद्राहुल्यमपामष्शब्देनह देहबी जानाम्‌ ॥ ४५॥ युक्तमुपादानं किल सपेषामेव मूतसक्ष्माणाम्‌ । यच्चेह मूतसृक्षमेः सहगमनं तस्य तदपि निरवयम्‌ ॥ ४६॥ प्राणगतेश्च ॥ ३ ॥ देहाम्तरसंपत्तौ प्राणानामपि गतिः श्रुता ह्येवम्‌ । इ च तमुत्कामन्ते प्राणोऽनूत्तामतीति वाक्येन ॥ ४७॥ साहि गतिः प्राणानां नैवाऽऽभरयमन्तरेणं संमवति। अत इह तद्रत्यर्थं तदाभ्रषाणामपीह सा वाच्या ॥ ४८॥ न प्राणानां दुष्टा निराभ्रयाणां क्चिद्रतिस्तस्मात्‌ 1 ध्रतान्तरसहितानामपाम पि गतिस्वधदय मिह वस्या ॥ ४९ ॥ २१६ सवह्मण्व विरविता- [ २ तृतीयाष्यायस्य- (4 अग्न्यादिगतिशरुतेरिति चेन भाक्तत्वात्‌ ॥ ४ ॥ ननु देह।न्तरयोगे नेव प्राणाः सहैव जीवेन । गच्छन्त्यग्न्यादिगतिभ्रुतेस्तथेय श्रुतिः प्रदुर्शयति ॥ ५० ॥ देहावसानसमये प्राणा वागादयो हि गच्छन्ति । अग्न्याद्‌)न्देवानिति यत्रास्पेति श्रुतिर्हि दक्शयति ॥ ५१ ॥ इति चेद्रागादीनामरन्यादिगतिशरुति्हि गौणीयम्‌ । ~~ ^~ ~ [क लोमसु केशेषुचसा न दश्यते श्रुतिरिहेत्थमुपदिशिति ॥ ५२॥ लोमानि चौपधीरिति केशाश्च वनस्पतीन्परयान्तीति। न हि लोमानि च केशा उष्प्टुत्योषधिवनस्पतीन्यान्ति ॥ ५३ ॥ न च जीवस्य प्राणोपाधित्वागेन गमनमपि युक्तम्‌ । देहान्तरे हि मोगो वाऽपि प्राणर्बिनोपपयेत ॥ ५४ ॥ जीवेन च सह गमनं प्राणानामपि च ंहयतेऽन्यच्र । तस्मादग्न्यादौीनां वागाद्यपकारिणां हि देवानाम्‌ ॥ ५५ ॥ उत्करमसमये केवलमुपकारनिवृत्तिमाजमाटक्ष्य । वागादयः प्रयान्ति ह्यरन्यादी निति तु माक्तमेव स्यात्‌ ॥ ५६ ॥ प्रथमेऽश्रवणादिति चे्नता एव ह्युपपत्तेः ॥ ५ ॥ नन्वेतक्कथमापः पश्चम्यामाहूतो हि पुरुषाख्याः 1 यस्मादृग्नी प्रथमे नेवापां भ्रवणमरित किचिदपि ॥ ५७ ॥ आहूत्वाधारतया पञच्वाधीतास्तिहाय्रयो दय॒मखाः। तेषां प्रथमे त्व्म तस्मिन्निव्येवमादिकां भरद्धाम्‌ ॥ ५८ ॥ होम्यद्रष्यतया हि श्रुतिः प्रदशेयति तेन तदयुक्तम्‌ । पर्जन्यादिषु सोमप्रमृतीनां होंमकरणमूतानाम्‌ ॥ ५९ ॥ द्रवबाहुलयनापां होम्यद्रभ्यत्वमुचितमेव स्यात्‌ । प्रथमे वश्यो श्रद्धा श्रतां परित्यज्य चाश्रुता आपः॥ ६०॥ कथमिह होतन्याः स्युः पञ्चम्पामित्ययुक्तमिति चेन्न । यस्मात्थमेऽप्यम्नौ ता एवाऽऽपो मवन्ति होतव्याः ॥ ६१ ॥ भ्रद्धाशब्देनापि च ता एवाऽऽपो विवक्षिताः स्युरिह । एवं चेदेवं स्यात्तदाद्मिध्यावसानसंबन्धात्‌ ॥ ६२॥ एकं वाक्यमनाकुलमुपपद्यत इतरथाऽऽहूतावस्वाम्‌ । पश्चम्यामेव।पां पुरुषव षस्त्वप्रकार इह पृष्टे ॥ ६३ ॥ परभभपादः १1 माष्धाथर्त्नमाषछा । ९१७ प्रतेव चनावसरे हि प्रथमेऽ््नौ प्रथममाहुतिस्थाने । अनपो हीम्यद्रव्यं भद्धा सामावतारयेत्तहि ॥ ६४ ॥ नात्रेकवाक्यता स्यालस्रश्चप्रतिवचनवैपरीस्येन । उपसंहारोऽपीति विध्याद्या चेकवाक्यर्ता षक्ति ॥ ६५ ॥ टक्ष्यत एवाग्बहुलं धद्धाकायं च सोमवृष्ट्वादि । कार्यानुरूपमेव | ख ] लोके दषं हि कारणं सकलम्‌ ॥ ६६ ॥ मनसो जीवस्यायं श्रद्धार्यः प्रष्ययोऽत्र धर्मः सन्‌ । पश्वादिभ्यो हृद्यानीवाय धर्मिणो निकृष्य कथप्‌ ॥ ६५ ॥ हातुमुपावेयः स्याच्छरद्धाशब्दा इहाऽऽप एवातः । धद्धाशब्दश्चाप्सु श्रद्धा वा अप एवमादिषु च ॥ ६८ ॥ वाक्येषु वैदिकेष्वपि दष्टस्तस्मात्तनुत्वयोगेन । भद्धासमानरूपाः भद्धाशब्दा इहाऽऽप एष स्युः ॥ ६९ ॥ अथवा भरद्धाशष्दः धरद्धासवलितकमसमवायात्‌ । भ्रद्धा्तुतवाद्वा श्रद्धाङ्षब्दोऽयमप्सु युक्तः स्यात्‌ ॥ ७० ॥ आपो हास्मै भरद्धा इत्याद्या हि श्रुतिः प्रदृशंयति। श्रद्धाहेतुत्वेन भद्धाशब्दापपात्तिमप्सु यतः ॥ ५१ ॥ अश्र॒तल्वादिति चेनेष्टा्किरिणां प्रतीतेः ॥ ६॥ प्रषप्रतिवचनाभ्यामापः श्रद्धादिमावमापन्नाः। प्रतिपधेरन्पुरुषाक्रारं ताश्चाऽऽहूतो हि पश्च्याम्‌ ॥ ७२॥ ताभिस्तु संपरिष्वक्ता ज वाश्चेह नेव रंहेयुः । न हि जीवानां कथ्चिच्छरावयिताऽपाभमिबेह शब्दोऽस्ति ॥ ७६ ॥ तस्मादयुक्तभव ह्यद्धिः परिवे्ितस्य गमनमिदम्‌ । इतिचेतयतीयते तद्रंहणमिष्टादिकारिणामत्र ॥ ७४ ॥ अथय इमे याम इतिश्रुतिरिह धमादिवत्मनेतेषाम्‌ । हष्टारिकारिणां गतिमपि चन्द्रप्राप्तिमच्र दृश्शंयति ॥ ५५ ॥ यात्याकाशाञन्द्रं चन्द्रमसो मवति सोमराज इति। प्वामहापि हि तस्मिन्नित्यादवेतदेव निविष्टम्‌ ।॥ ७६ ॥ तस्मिन्नग्नौ देवाः भद्धां जुह्वति तदाहूतरेषः । सोमो राजा भवतीत्यत्र श्र॒तिवचनसाम्यतां लब्धम्‌ ॥ ७७ ॥ तेषां च कमसाधनमूता एते हि दथिपयःप्रयुखाः । दवमूयस्त्वादापः प्रत्यक्षेणेव ता हि श्रयन्ते 1 ७८ ॥ 1, सुष्रह्मण्यषिरविता- [ ३ तृतीयाध्यायस्य आहवनीये चं हुताः सृक्षेमास्तानाश्रयन्ति यजमानान्‌ । तेषां शरीरमपि खल्वन्तेऽग्रावृदिजोऽत्र जहति हि ॥ ७९ ॥ आपश्चाऽऽहतिमय्यः सृष्ष्माश्रे्टादिकारिणो जीवान्‌ । परिवेष्टयामुं ठोकं फलदानाय च जयन्तिता इषि हि। ८० ॥ अग्नौ देवा श्रद्धामित्याद्येन प्रतीयते द्येषम्‌ । श्रत्यन्तरेऽग्चिहोचप्रकरण पठितेन वाक्यङपेण ॥ ८१ ॥ फलजननायाऽहरप्योलोकान्तरगमनममिहितं भवति । जनकेन याज्ञवल्क्यं प्रति षट्‌पषश्चाः प्रदरितास्तत्न ॥ ८२१ पुरुषस्प)त्क्रामत इह ते एते आहुती हृते मवतः । यश्चान्तरिक्षठोकस्तहू रा ते दिषं हि गच्छन्त्यो ॥ ८३ ॥ दिवमेवाऽऽहवनींयप्रातिष्ठयेपितमातनुत एते । ते हि दिवं तपंयतस्त्वावरतेते ततो हि पुनरपि च ॥ ८४ ॥ ते च परथिव्यां पुरूष योपिति च हूते हि पुरुषरूपेण । उपतिष्ठत इव्येतत्कर्भिषु सवच दर्शयिदैव ॥ ८५ ॥ स्वमनुत्कान्ति न गतिं न च प्रतिष्टां त्र्िमपि वेषम्‌ । न च पुनरावरत्तिवान च लोकं प्रत्युपस्थितं वेत्थ ॥ ८६ ॥ इति षट्‌ परक्नविवृते न हे पनरावृत्तिवार्जतः पन्थाः । तस्मादद्धिश्वाऽश्हु।तमयाभिरपेष संपरिष्वक्तः ॥ ८७ ॥ रहति परलोकमसी फएलमोगायेति युज्यते तदिदम्‌ । श्टाद्कारिणां ननु फलोपमोगाय रंहणं यदिह ॥ << ॥ धूमादिवत्मनोक्तं तदयुक्तमिव प्रतीयते यस्मात्‌ । इष्टादिकारिणां किल राक्ञधरमण्डलमुपागतानां हि ॥ <९ ॥ तहेवानामन्नं ते दवा एवमादिका तेषाम्‌ । श्रतिरन्नतां हि कथयति कथमेतेषां फलोपभोगः स्यात्‌ ॥ ९० ॥ ते चन्द्र प्राप्यान्नं मचन्ति तानेवमादिकाऽप्यपरा । श्रतिरिममर्थं व्रते कथमिह तेषां स्वकमफलमोगः ॥ ९१ ॥ तस्मान्याय्यादिभिषरिव देवैः सर्वं मक्ष्यमाणानम्‌ । उपमो गार सनमिह कथमिति शङ्कां निराकरोत्यधुना ॥ ९२॥ भाक्तं वाऽनातमदिचात्तथाहि दर्शयति ॥ ७ ॥ अच व वाश्षब्दोऽसौ यथोक्तशङ्कनिरासफलकः स्थात्‌ 4 एतेष।मन्नतवं न हि मुख्य किंतु माक्तमेव स्यात्‌ ॥ ९९ ॥ प्रथपाद्‌ः १ 1} माष्यार्थरलमाला ४ २१५ मुख्ये किलान्न मावे विषिवाकयं स्व्गकाभपरमखिलप्‌ । असमशरसमुपमोगो यदि तेषां चन्द्रमण्डले न स्यात्‌ ॥ ९४॥ अधिकारिणः किमथ कमम यदायासबहुटमिह कु; । लोके किलान्नज्ञव्दोऽनन्नेऽप्युपचर्यमाण इह दृष्टः ॥ ९५ ॥ राज्ञां यथा विशोऽन्नं विशशाभिहान्नं यथा हि पश्व इति तस्मादिष्टतमखीपुत्रादिभिरिव गुणत्वमुपयातैः ॥ ९६ ॥ इष्टादिकारिभियत्सुखविहरणमेतदेव देवानाम्‌ । मक्षणमभिमतमेतक्न चर्वणं नापि निगरणे वाऽपि ॥ ९७ ॥ श्रतिरिहन हवै देवा इत्याद्याऽप्येवमेष दृक्षेयति। नाश्नन्ति नव देवाः; पिवन्ति हष्टवाऽगृतं हि तृप्यन्ति ॥.९८ ॥ इति तेषां देवानां कारयति हि चर्वणादिकं सकटम्‌ । इष्टादिकारिणां पनरुपमोगे(ऽयं हि भवति युक्ततमः ॥ ९९ ॥ राजोपजी विनामिह जगति यथेवेष परेजनानां स्यात्‌ । युक्तो ह्यनात्मवित्वात्तेषां देवोपमोग्यमावोऽसौ ॥ ॥ १०० ॥ क = म क अथ योऽन्भमित्येषा श्रुतिरपि देबोपमोग्यरतां तते । सच नहि वेद्‌ यथाऽसौ प्चुरेवं स खलु दषतानां स्पात्‌॥ १०१४ स हि यस्मिन्नपि लोके कर्भिरिषश्टाहिमिश्च देवादीन्‌ । परितोषयन्हि पशुवहेवानामुपकरोति चाविरतम्‌ ॥ १०२॥ एवममुष्मिह्टोके फठं तदादिष्टमेव मुश्चानः। पद्ुवदसो देवानामुपञ्ुरुत इतीह गम्यते हि ततः ॥ १०३.॥ अर्थान्तरपरमपि खत्वनास्मवित्वादितीह यचोक्तप्‌ । इष्टादिकारिणः खल्वनात्म विद्‌ एष केवलं ते स्युः ॥ १०४ ॥ यस्मात्समुचयानुघानविहीनाः हि कर्ममात्पराः। तस्माहूणवादून हि तेषामन्नत्वमचत्र निर्दिष्टम्‌ ॥ १०५॥ पश्चापरिविश्यया खलु विधुरास्तस्माद्नात्मविद्‌ एते । दृकशेयति क्ममोगं स सोमलोके विमूतिमनुमूष ॥ १०६ ॥ पुनरावतत इति हि भ्रतिरेषा चन्द्रमण्डले तेषाम्‌ । भत्यन्तरमथ ये हातभित्यादिकमेवमेव दुरशयति ॥ १०७॥ इष्टादिकारिणापिह माक्तत्वावश्नमाक्षव नस्क । रहति फलोपड्क्ये स संपरिष्छक्त इति हि युकरमिदषु॥ १०८॥ २२० सुक्रह्मण्य विरविता~ [ १ तृतीयाध्यायस्य-+~ रूतात्ययेऽनुशपवान्द्स्मृतिषयां यथेतमनेवं च ॥ ८ ॥ ध्रमादिवि्म॑ना किल श्श्धरमण्डलमुपागतानां हि । इष्टादिकारिणामिह तनैव च भुक्तसकलमोगानाम्‌ ॥ १०९ ॥ परत्यवरोहस्तस्मिन्यावत्संपातमित्यनेनोक्तः । येनाभ्वना गतास्ते पुमस्तमध्वानमनु निवर्तन्ते ॥ ११० ॥ पदि रमणीयाचरणा रमणीयां योनिमेव ते यान्ति। यदि चेत्कपयचरणाः कपूययोनिं प्रयान्ति ह्युक्तम्‌ ॥ १११ ॥ ते किं निरनुश्या वा सानुशया वा ततोऽवरोहन्ति । इति शङ्कायां प्राप्तं निरनुश्या एव केवलं त इति ॥ ११२ ॥ यावत्संपातभुषिस्वेति विशशेपणमपीह निर्दिष्टम्‌ । येनेव संपतत्ययमस्माह्ोकाद्सो हि संपातः ॥ ११३॥ सच कर्मानुशयः स्याधावत्संपातमित्यनेनोक्तः। कृत्स्नस्य कर्मणो हि प्रतीयते मक्तता हि तवैव ॥ ११४ ॥ श्रुत्यन्तरेण तेषां यदेस्यनेन प्रतीयते ह्येवम्‌ । मन्विह यावद्सुष्िंहोके कर्मापिमोगयोग्यं स्थात्‌ ॥ ११५ ॥ तावलत्युपमुक्त इति भ्रत्पथंश्वेह्ठ कल्प्यतामिति चेत्‌ । यावत्पद्स्को चोऽप्पनुचित इह कल्पनीय एव स्यात्‌ ॥ ११६॥ यक्किचेह करोत्ययमित्यादिश्रुतिभिरपि विरोधः स्यात्‌ । अपि चानारब्धफलं यत्कर्माभिष्यनक्ति कृत्स्ते तत्‌ ॥ ११७ ॥ प्रायणमेतस्मासामारष्थफलठेन कर्मणा तस्य । प्रतिबन्धादेव स्याव्‌नभिव्यक्तिरिति तद्वियोगे तु ११८ ॥ सामगा अविेषाद्यदिदं प्रायण मिहोपपन्ञं तत्‌ । यावद्नारष्धफलें तावदुभिव्यश्कं मवत्येव ॥ ११९ ॥ साधारणे निमित्ते नेमिततिकमपि च ताहशं दृष्टम्‌ । घटपदयोरुपलब्धौ न तारतम्यं हि दीपसांनिध्ये ॥ १२० ॥ तस्मान्निरबुश्यास्ते ह्यवरोहन्तीति पक्षमपनुदति । येनैव कर्मणा ते शशिमण्डलमुपगता हि मोगाय ॥ १२१ ॥ उपमोगेन क्षपिते तस्मिस्तेषां यदृम्प्रयं गाम्‌ । उपमोगायाऽऽरण्धं तध्टयुपभोगक्षय हि संनद्धे ॥ १२२॥ होकाग्निज्वाकाभिः प्रतीयते सवितुद्धिरणसंपकत्‌ । दिमकरकादिखिवेदृ तत इष्टदेः कृतस्य सर्वस्य ॥ १२३२ ॥ प्रथपादः १ ] माप्या्थरलमाला । २२१ कमणा उपमोगेन क्षये समुत्पन्न एव सानुश्षयाः। अपररोहन्त्थत इति श्रुतिस्मरतिभ्यां प्रतीयते तदिदम्‌ ॥ १२४ ॥ तद्य इहेति श्रुतिरिह तमेतमर्थं हि सकलमुपदिक्षति । य रमणीयाचरणास्ते चावहयं प्रयान्ति रमणीयाम्‌ ॥ १२५ ॥ बाह्मणयोनिं वाते क्षञ्चिययानिं च वैश्ययोनिं वा । ये हि कपूयाचरणास्ते हि कपुयामवहयमुपयान्ति ॥ १२६ ॥ सकरथोनिं वा ते श्वयोनिमथवाऽन्त्यजातियोनिं वा । अच्रत्यचरणश्ब्देनानुक्ञायः सूच्यते न चान्यदिह ॥ १२७ ॥ दुष्टो हि जन्मनैव प्राणिषु सर्वेषु चोपमोगोऽयम्‌ । प्रविमज्यमान एव ह्यनुक्षयसद्धावमेष सुचयति ॥ १२८ ॥ वर्णा इत्याद्याऽपि स्मरृतिरिममेव प्रदशंयत्यर्थम्‌ । नतु योऽसाषनुश्शय इह सरचोक्तः स खलु किंविध। ऽय मिति॥ १२९॥ स्वगथंकर्मणोऽयं मुक्तफटस्यावरोष एव स्यात्‌ । माण्डानुसारितेटवदयमिति केचिच्च वर्णयन्तीह ॥ १३० ॥ भुक्तफलटकर्मशेषावस्थानं ननु न युक्तमिह माति। यद्यच्च कम लोके तत्सकलं मोगनारयमिति चेन्न ॥ १३१ ॥ सर्बात्मनां हि कर्मण इह मुक्तफटठत्वमनुपपन्नं स्यात्‌ । इष्टादिक्मफल मिह यद्यपि मोक्तु हि चन्द्रमारूढाः ॥ १३२ ॥ सत्यं तथाऽपि चात्पावश्ञेषमात्ं न शक्यते स्थातुम्‌ । इह सेवको हि कञथित्समग्रसेबोपकरणसंपन्नः ॥ १३३ ॥ राजङ्कुलमनुमृतोऽसो विरप्रवासा्िरपसादाच्च । अपगतबदह्ूपकरणः कतिपयसेवोपकरणमात्रेण ॥ १३४ ॥ राजकुले हि स्थातुं यथा न रशाक्रोति तद्वदेवायम्‌ । अनुक्यमाघ्रेण पुनः शक्रोति न चन्दमण्डठे स्थातुम्‌ ॥ १३५॥ इति पक्षो हि न युक्तो यस्मादि्टादिकं हि यत्कमं। मवति हि तस्स्वर्गाथं मोक्तृफलं त्न तस्य मवति कथम्‌५ १३६॥ टेश्ञानुव जञिरेषा स्वरगादन्यत्र फलमसौ जनयेत्‌ । हशाड्दुप्रमाणकार्नां न वेद्री कल्पनाऽपि युक्ततमा ॥ १३७ ॥ दृशा हि तेल माण्डे तलेशस्यानषत्िरिह लोके । सेवोपकरणलेशानुदत्निरपि सेवकस्य हष्टेव ॥ १२८ ॥ २२२ सुबहमण्यविरविता- [ ३ तृतीयध्याचस्य- टेश्षानु्रत्तिरेषा न स्वगांथंस्व कममणो हृष्टा । स्वगफलशाख्रबाधान्नाप्यषा कल्पनाऽपि युक्ततम् ॥ १३९ ॥ स्वर्गफलस्येष्टदेर्टेश स्तस्मान्न चानुशय एषः । यदि तस्य टेक एव ह्यनुश्षय इति कल्प्यते तदा चायम्‌ ॥१४०॥ रमणीय एक एव स्याद्नुक्षय इह च नेव विपरीतः । अनुशशयसद्धावपरा तद्य इहेत्यादिका श्रुति्वेह ॥ १४१ ॥ अनुकश्षयमुमयविधं किल रमणीयकपूयमेदतो ब्रते । तस्मात्तञाऽऽमुष्मिककमफले निरवकशोपमुपभक्त ॥ १४२ ॥ यचचेदमेहिकफलं कर्मान्तरजातमनुश्शयस्तस्स्यात्‌ । लद्न्तस्ते स्वर्गादुवरोहन्तीति युक्तभवोक्तम्‌ ॥ १४३ ॥ सर्वस्येह कृतस्य च कर्मण उपमामतोऽन्तमासाय 1 निरनुशथा एते ह्यवरोहन्तीति यच्च पृवाक्तम्‌ ॥ १४४ ॥ यक्किचेतिशरुतिषलमालम्न्य तदुत्तरं हि मवतीदम्‌ । आमुभ्मिकफलमिह कृतमपि यच्चाऽऽरब्धमोगमपि कमं ॥१४५ उपमोगेम ख सकलं ततक्षपयिस्वेति गम्यते हि ततः 1 यञ्चानारन्धफलं कम॑ प्राक्प्रायणान्न तमि(दि)द्म्‌ ॥ १४६ ॥ प्रायणमित्यनुश्ञयसद्धावश्रुत्यव परिहृतं तदपि । यच्चानरन्धफलं कृत्स्षमभिष्यज्यते हि तस्येह ॥ १५७ ॥ वुत्तिप्रतिबन्धः स्यादारन्धफलठेन कर्मणा तस्य । युशपदनारण्धफलठं कृत्तरमभिन्यज्यते हिःतदुपज्ञमे ॥ १४८ ॥ इति तस्पूवं कथितं तदपि च नियुंक्तेकं हि निमूलम्‌ । प्राक्पायणाद्ययेव श्यरष्धफलेन कर्मणाऽन्यस्य ॥ १४९ ॥ प्रतिबद्धस्य हि युगपन्न दृत्तिकामस्तभ्रैव चेहापि । कर्मानिकविधं तद्टिरुद्धफलमपि च हश्यते शाखे ॥ १५० ॥ तस्य च सर्वस्येव हि युगपदभिष्यक्तिरनुपपन्नेव । भरबलेन दुबंलस्य प्रतिबद्धस्य च न वृत्तिरिह हष्टा ॥-१५१ ॥ तस्माप्पायणसमये कस्यचिदेव हि मवेदभिष्यक्तिः ! जत्यन्तरोपमोग्यं कर्मानारम्धफलमनेकं च ॥ १५२ ॥ एकरिमन्धराय्ण इह युगपद्‌ भिष्यज्यते कथं व। तत्‌ + यस्मात्सकलं कमं प्रतिनियरतफटठं हि हश्यते शाम्रे ॥\१५२ ५ प्रथरपदः ९ ] माष्वार्थरत्नमाला । २२६ नापि प्रायणसषमये कस्याचेदिह कर्मणो ह्यभिग्यक्तिः । कस्वाचेदुच्छेदुः स्यादिति किट वक्तुं न शक्ते यस्मात्‌ १५४॥ सकलमपि कमं मवति ह्येकान्तिकमतो न किंविदिदम्‌ । प्रायधित्तादिकमिह पिना कथं कर्मणां सयुच्छेदः ॥ १५५ ॥ इह च विरुद्धफलटेन प्रतिबद्धस्यास्य चिरमवस्थानम्‌। कर्मण इह दशयति स्पृतिरेषा खलु कदाचिदित्याद्या ॥ १५६ ॥ यदि च प्रायणस्षमये कृत्त्रमनारम्धफलटमिदं कर्म । युगपद्भिव्यक्तं सत्तचचेकां जातिमारमेत ततः ॥ १५७ ॥ नारकति्यग्योनिषु देवमनुष्यादियोनिभेदेषु । अधिकारासंपत्ताविहोत्तरा जातिरुद्धवेच कथम्‌ ॥ १५८ ॥ बह्महननादिकर्मण एकस्यानेकजन्महेतुत्वम्‌ 1 स्म तिवाक्यदरितं यत्तदेतद्‌ खिलं विरुद्धमव स्यात्‌ ॥ १५९ ॥ वृष्टफटं कारीरिपरमुति प्रायणमभिष्यनक्ति कथम्‌ । वीपोपन्यासोऽपि हि कर्मबलत एव परिहायंः ॥ १६० ॥ इह दीपसं निधाने स्थूलमभिव्यञ्यते न सृक्ष्ममपि। प्राप्तावसरे कर्मणि कत्र प्रायणमभिव्यनक्त्येवम्‌ ॥ १६१ ॥ कर्म यदेतद्रलवत्तदव नेवेह दुं किमपि । तस्माद्शेषकमोभिव्यक्तिकथा प्रमाणपरिमूता ॥ १६२॥ यदि भवति कमरेषस्तदा कथं मोक्ष इति वृथा प्रभ्नः। ` बह्मालमद्षंने सत्र पकमंश्चयः श्रुतो यस्मात्‌ ॥ १६२ ॥ तस्माद्‌ुश्यवन्तस्ततोऽवरोहन्ति सोमलोकगताः । ते च यथेतमनेवं ह्यवरोहन्तस्ततेऽवरोहन्ति ॥ १६४ ॥ अवरोहे पित्रुयाणे धूमाकाश्चश्रुतेयंथेतमिति । अभ्रादयपसख्यानाद्राञयादेरकथनाद्नेवभिति ॥ १६५ ॥ चरणादिति चेननोपलक्षणा- थति कार्ष्णाजिनिः ॥ ९॥ नन्वनुश्शयसद्धावप्दशंनाय श्रुतिः पुरा कथिता । सा खल चरणादयोन्यापत्तिं दक्षेयति न हि तथाऽनुशयात्‌॥१६६॥ चरणं चारित्रभिति याचारः शीलमिति च पयायाः । यतेषु कमणा वा मनसा वाचाऽपि सततमदोहः ॥ १६५ ॥ रएर४ सुवबह्यण्यविरवचित- [ ३ तृतीवाध्यायस्व- [२ % ५ (५ + बा तदनुयहस्तथेष ज्ञानं शीलमिति वणंयन्ति बुधाः । भ॒क्तफलाद्तिरिक्तं कर्मानुशयं हि वणयन्त्यार्याः ॥ १६८ ५ व्यपदिशति कम॑चरणे भेदेन श्रुतिरियं यथेत्याद्या । यान्यनवद्यानीति श्रतिरन्याऽप्येवमेव वुरशयति ॥ १६९ ॥ चरणायोन्यापत्तौ कथमनुकश्षयसिद्धिरित्यतो ्रूते । काष्णांजिनिराचायंः श्रुतिरेषा तहुपलक्षणार्थति ॥ १५० ॥ आनर्थक्यमिति चेन्न तदपेक्षत्वात्‌ ॥ १०॥ स्थादेतत्कस्प्रादिह पुनर्येन चरणशब्देन । ओ्रोतं विहाय ज्ञीलं लाक्षणिकोऽसौ हि गृद्यतेऽनक्षयः ॥ १७१ ॥ शीटस्यैव श्युमाल्युमयोन्यापत्तिः फलठे भवेदत्र । अभ्युपगन्तन्यं किल शीलस्यावश्यमेव किंचिदिह ॥ १५२ ॥ नो चेद्‌ानथक्यं शीलस्य स्यादिहेति चेन्भेवम्‌ । इष्टादिकमं यस्माच्चरणापेक्षं ह वीयंवद्ह्टम्‌ ॥ १७३ ॥ नाप्याचारविहीनः कर्मणि कुच्ापि हरयतेऽधिकरतः । स्पृतिराचारविहीनं न पुनन्तीत्येवमादिकाऽप्येवम्‌ ॥ १७४ ॥ अ! चारविरषहितस्य हि कर्मानधिकारभेव दर्शयति । इष्ादिकर्मजाते व्वारममगणे फलं हि विधिदष्टम्‌ ५ १७५ ॥ आ चारस्तदुपक्षस्तजैव च कंविद्तिशयं जनयेत । स्थका कमं श्ुतिस्छृतिभ्प) ऽवगम्यते यस्मात्‌ ॥ १७६ ॥ तस्मादृनुश्चयमूतं तदेव शीलोपठ क्षितं कभ । योन्यापत्तां कारणमिति काष्णाजिनिमतं हि युक्ततमम्‌॥ १७७ ॥ कमाणे संमवति च सति योन्यापत्ति्नं शीलतो युक्ता । पद्भयां पलायिता किट जानुभ्यां रहितु हि नार्हते ॥ १७८ ॥ सुकतदुष््ते एवेति तु बादरिः ॥ ११॥ इह सुङ्कत इष्टृते दे प्रत्याय्येत हि चरणशब्देन । इति बादरिराचायां मन्यत एवं हि चरणक्ञाब्दार्थम्‌ ॥ १७९ ॥ चरण हि कमं यस्माद्विशेषणेव कर्ममा च । चरतिः प्रयुज्यमानः सवनेवेह दश्यते लोके ॥ १८० ॥ योऽसौ हि नियतनब्ृच्या करोति २ेष्टादिलक्षणं कमं । धम चरति महात्भेस्येवं त लकिका वदन्ति ततः ॥ १८१ ॥ प्रथमपादः १] माष्याथंरःनमाला । २२५ मेदव्यपदेक्षोऽयं बाह्मणतापसनयेन नेतभ्थः । इह निमंटकर्माणो निन्द्तिकमाण एव नेर्दिशटाः ॥ १८२ ॥ अनिष्टादिकारिणामपि च श्रुतम्‌ ॥ १२॥ इृ्टादिकारिणा ये ते चन्द्रमसं प्रयान्ति हीप्युक्तम्‌ । संपति पुनरन्रेव हि ये चानिष्टादिकारेणस्तेऽपि ॥ १८३ ॥ खन्द्रमसं गच्छन्त्युत नैव हि गच्छन्ति त इति चिन्तयम्‌ । गच्छन्ति चन्द्रमण्डलमेतेऽपीर्येतदच युक्तं स्यात्‌ ॥ १८४ ॥ कोपीतकिनो यस्मात के चेत्यनेन वाक्येन । प्रयतां सवेपामपि चन्द्रपरािं हि व्णयन्त्पेते ॥ १८५ ॥ तत्पा्षिमन्तरेण च देहारम्भोऽपि दुल मोऽन्येषाम्‌ । आहुतिसंख्यानियमादपि चन्दरुपरा्तिरतर युक्ततमा ॥ १८६ ॥ हृष्टा दिकारिणामपि नन्वितरेषां समानमार्मस्वम्‌ । कथमिति चेदितरेषां न हि मोगश्चन्द्रमण्डठे मवति ॥ १८७ ॥ संयमने त्वनुभृयेतरेषामारोहाव- रोहो तद्रतिदश॑नात्‌ ॥ १३ ॥ एतत्पक्षं नेरसेतुमेष तुशब्दो हि सूजनिर्दि्टः । चन्द्रमसं गच्छन्ति हि सर्वऽपीव्येतदनुपपन्नं हि ॥ १८८ ॥ चन्द्रारोहणमेतद्धोगायैव हिन निष्फलं मवति। नापि प्रत्यवरोहाय॑व तद्ारोहणं हि युक्तमिह ॥ १८९ ॥ आरोहति किल वृक्ष पुष्पफलादेः परिहाय नरः। नापि च निष्फलमेव हिन चापि पतनाय वृक्षमारोहेत्‌ ॥१९०॥ चन्द्रमसि भोगवातां नेवानिष्ठादिकारिणामस्ति । तस्मादेष्टादिकरा एवाऽऽरोहान्ति चन्द्रमितरे तु ॥ १९१ ॥ यमनिलयमाञ्यु गत्वा दुश्वारेतफठं च सम्पगनुमूय। पुनरेषेमं लोकं प्रत्यवराहन्त्यनिष्टकमकरतः ॥ १५२ ॥ तेषामेवभूतावेवाऽऽरोहावरोहसज्ञी स्तः । अच्रानिष्टादिक्रितां प्रयतां यमवरयतां गतिं यामीम्‌ ॥ १९२ ॥ श्चतिरेह न सांपरायः प्रतिमातीव्यवमादिका ब्रते । श्रतिरन्पा मेवस्वतमित्याद्यासप्येवमेव दक्षयति ॥ १९४ ॥ ९ २२६ सुबह्मण्य विरचिता [३ तृतीयाध्यायस्य- स्मरन्ति च ॥ १४॥ अपि च मनुष्या्ाया ये खलु शिष्टाः पुरे हि संयमने । ते च स्मरन्ति दुष्करृतकर्मविपाकं चिरं यमायत्तम्‌ ॥ १९५ ॥ अपिं च सप्त ॥ १५ ॥ अपि चेह स्त नरका दुष्कृतफलमोगमूमयां छेते । गच्छन्ति ताननिष्टादिकृतश्चद्रं कथ हि गच्छेयुः ॥ १९६ ५ नयु दुरितकाप्णिस्ते यमनियमितयातना मवन्तीति। नेत्त दययस्मादन्पे स्मथन्ते तत्न चित्गुप्ताद्याः ॥ १९७ ॥ तत्रापि च तदृव्यापारादविरोधः ॥ १६ ॥ तेष्वपि च सप्तनरकेष्वस्याधिष्ठा कृता यमस्यैव । अन्ये यमप्रयुक्तापिष्ठात्तारो न हि स्वतन्त्रास्ते ॥ १५८ ॥ वियकर्म॑णोरिति तु प्ररूतत्वात्‌ ॥ १४७ ॥ पश्चाथचिगोचरायां बिद्ायामेष हश्यते प्रश्नः । वेत्थ[यथाऽ]्रादिति किल तस्य प्रति[व ]चस(न)षमय इदमुक्तम्‌ ये चेतयोः पथोय॑द्यन्यतरेणापि साधनेन युताः। ते जननमरणसंततिसंकटितानि हि मवन्ति मूतानि॥ २००५ तत्रेकयोः पथ) रेति विद्याकर्मपरदहोनार्थमिदम्‌ । देव पितुयाणय।स्ते प्रतिपत्तौ मुख्पसाधने भ्करते ॥ २०१ ॥ विद्या हि तद्य इत्थं विदुरिति गदिता तयो गन्तव्यः । सोऽयं ह देवयानः पन्था एवानच्न दशितो भवति ॥ २०२॥ छम व्विषटापूर्ते दत्तमिति निरूपितं हि तेनायम्‌ । प्रतिपत्तव्यः पन्थाः पितुयाण इति प्रदृशिनो मवति २०३॥ तत्पमकरण एवैतच्छरतं किंलाथेतयोः पथोरिति च । ये विद्यामाधनता न पवयानेन कर्मणाऽपि चये ॥ २०४॥ पितृयाणेऽधिङ्कताः स्युस्तेषा पन्धास्तृतीय एवासौ । ्ुद्रतरजन्तुटक्षण इति दृ।यति श्र॒तिहि तानति ॥ २०५॥ तस्मादपि चानिष्टादिकारिभिश्चन्द्रमा न लभ्यत । ननु तेऽपि चन्द्रमण्डलमारुह्य ततोऽवरुद्य पुनरपि च ॥ २०६ ॥ ्ुद्रतरनन्तु माषं प्रतिषस्स्यन्त इति युक्तमिति चेन्न । भोगामावाद्षामायोहो ऽन्थक्षः प्रसभ्येत ॥ २०७ ॥ भ्रथमपदः १] माष्या्थरत्नमाटा । २२५. अपि च प्रयत्सु सर्वेष्वपि चन्द्रं प्राषरवत्स्वसो लोकः सर्वैरपि प्रयद्धिः संपू्यतेत्यतो न युक्तमिदम्‌ ॥ २०८ ॥ प्रभ्नविरुद्धं तदिदं प्रतिवचनं च प्रसज्यते तच्र। अवरोहादेवहासंपूरणमिति तु नेह युक्ततमम्‌ ॥ २०९ ॥ यस्माच्छरतिस्मृतीयस्थानोक्त्या पूरणं हि दृक्शयति । तस्माचचानारोहादेवासंषुरणं हि युक्त मिह ॥ २५० ॥ इष्टादिकारिणामप्यवरोहान्यादिशिष्ठतायां हि । इह च तुतीयस्थानप्रतिपादनमेतदफलमेव स्यात्‌ ॥ २९१ ॥ या खल्वकोषगमना्ञङ्ा शाखान्तशीयवाक्यात्था । तामेतामाशङ्कमुन्मूट यितुं तु्ञब्द इह पठितः ॥ २१२॥ शाखान्तरीयवाक्ये त्वाधिकरृतविषयो हि सर्वशब्दः स्यात्‌ । ये च प्रयान्त्यधिकरता अस्माहोकात्त एव चन्द्रमसम्‌ ॥ २१३५४ सर्पं गच्छन्तीति श्रुत्यर्थं न हि विरोधटेशोऽपि। देदोद्धवाय चन्द्रारोहणमिति यत्तद्च् परिहरति ॥ २१५४ ॥ न तृतीये तथोपलन्धेः ॥ १८ ॥ आहुतिसंख्यानियमो न तृतीप॑ं मवति देहलामाय । यस्मादिह च तुतीयस्थानप्रातिर्षिनेव तान्नियमम्‌ ॥ २१५ ॥ उपलभ्यते हि जायस्वे तिश्रुतथन्तरस्थवास्येषु । अपि चेहाऽऽ्हुतिसख्या कथिता मानुषश्षरीरहेतुतया ॥ २१६ ॥ नेतरहेदुतयाऽसंः पुरुषपदस्यास्य मनुजवचनत्वात्‌ । अपि चेह पुरुषमावः पञ्चम्पामाहुतावपां कथितः ॥ २१७॥ प्रतिषिध्यते न चेहापच्ाम्यामाहूतौ हि तद्धावः। उमयार्थकतायां किल वाक्यस्य द्य्थतादिदोपः स्यात्‌ ॥ २१८५ आहुतिसंख्या तेषा यष्वारोहावर)हणे मवतः अन्येषां तु विनेव हि सख्यानियभं हारीरमुद्धवति ॥ २१९ ॥ स्मयतप च टक ॥१९॥ धृषट्यक्नदोणप्रभूतीनां जगति सुप्रसिद्धानाम्‌ । सीतप्रम्रतीनामप्यय।निजव्वं हि विश्रुतं ल।* ॥ २२० ॥ # द्रनाच् ॥ २०॥ अपिच चतुर्विधमूतयमे हि स्मेदजद्धिदरेवम्‌ । उत्पत्तिरन्तरण याम्यं धम हि दश्यते लोके ॥ २२१ ॥, २२८ सुब्रह्मण्यविरचिता- { ३ तृतीयाध्यायस्य- तन्नाऽष्हतिसंख्याया मवति यथाऽनाद्रस्तथाऽन्यत् । ननु तेषां खल्वेषां भूतानामेवमादिके मश्त्रे ॥ २२२॥ अण्डजमिह जीवजमिव्युद्धिजमिति धियैव निर्दिष्टः । मृतप्रामः स कथं चतुर्विध इतीह कथितमिति चेन्न ॥ २२३ ॥ तृतीयशब्दावरोधः संशोकजस्य ॥ २१ ॥ संशोकजज्ब्देन स्वेदज एवात्र गद्यते तत्र 1 इह चोद्धिजपदेन भ्रुतिवाक्यस्थेन संप्रहो मवति ॥ २२४ ॥ साभाव्याप्तिरुपपत्तेः ॥ २२ ॥ एवं हि पापिनां खल्वेते गत्यागती विचार्यैव । इष्टा दिकारिण मिह संप्रत्यवरोहलक्षणं नृते ॥ २२५ ॥ अवरोहलक्षणपरा श्र तिरत्राथतमेवमाया हि । चन्द्रमसा हि निव्त्तास्ते पुनराकाङ्ञमेव गच्छन्ति ॥ २२६ ॥ आकाशादपि वायुं बायुभूत्वाऽपि मवति धुमोऽसौ । धूमो मृत्वा चाग्रं ह्यभ्रं मृत्वा हि मवति मेघोऽस्तौ ॥ २२७ ॥ मेधो भूत्वा चासौ प्रव्पतीव्येतम्थमुपदिङाति । अवरोहन्तस्स्वेते ह्याकाशा दिस्वरूपमुपयान्ति ॥ २२८ ॥ किंवाऽप्याकाश्ायेः साम्यं यान्तीति संशय प्रात्त! तच्रैतद्युक्तं स्यादाकाक्ाद्यात्तां प्रयान्तीति ॥ २२९ ॥ श्ुतिरिह मुख्यार्था स्यादेवं चेदन्यथा हि गौणी स्यात्‌ । श्ुतिलक्षणयोर्विज्ञाय न्याय्या श्र॒तिरव लक्षणा न तथा ॥ २३० ॥ धुमो मूत्वेत्यादीन्यवकल्पन्तेऽक्षराणि चेहेव । तस्माद्‌ाकाश्चादिस्वरूपतापत्तिरत्र युक्तेपि ॥ २३१ ॥ एवं प्राप्ते बते यान्त्याकाशशादिसाम्यमेवेति । चन्द्रमसि मोगफटकं यद्म्मयं गा्रमेतदारब्धम्‌ ॥ २३२॥ उपमोपापाये हि प्रविटीनं तद्वियत्मं मवति। वायोर्वशमेति ततो धूमादिभिरेव मवति संपरक्तः॥ २३३ ॥ इममर्थमेव कथयति यथेवमित्यादिका श्रुतिर्यस्मात्‌ । उपपद्यतेऽयमर्थो न ्यन्यस्यान्यरूपता युक्ता ॥ २३४ ॥ यदि चेदाकाक्षादिस्वरूपतापत्तिरिह भवेत्ताईि । वाय्वादिवित्मना हि कमावरोहोऽपि नोपपद्येत ॥ २६५॥ प्रथमपाद" ९ 1] माष्या्थरलनमाला 1 २२९ अकाक्ञस्य विभत्वात्तेन च तस्येह सततसंयोगात्‌ । संयोगलक्षणायां मवति श्रुत्याऽनुवाद एव स्यात्‌ ॥ २३६ ॥ तत्साव्ररयादृन्यस्तत्सवन्धो हि न घटते तस्मात्‌ 1 यलक्षणानुसरणं तदुरपौह श्रत्यसंभ न्याय्यम्‌ ॥ २२३७ ॥ तस्माद्‌ाक्राक्ञायेः साभाव्यापत्तिरेव तद्धावः। सामाव्यं सममावस्तत्वल्‌ साहटर्यमव नान्यः स्यात्‌ ॥ ९३८ ॥ नािचिरेण विशेषात्‌ ॥ २३ ॥ वरीद्यादिपरतिपततेः प्रागाक्राक्ञादिसाम्पसंपत्तौ । कि दीर्घं काटमसंौ परवसमस्वेन वतमानः सन्‌ ॥ २३९ ॥ उत्तरसमतां गच्छत्युतात्पकराटभिति सशय भवति । अच्रानियमो न्याय्यो न चह क्रिचिन्नियामकं यस्मात्‌ ॥ २४० ॥ एवं प्राते पठति हि नातिचरे५ ति सूचकाराऽयम्‌ । अल्पं ह्यल्पं कालं ते चाऽऽकश्ञादिसमतया स्थित्वा ॥ २४१ ॥ मुवमापतन्ति पश्चादेते हि सहेव व्पधाराभिः। इत्येतदेव युक्त यस्माद्वीद्यादिभावतः पश्चात्‌ ॥ २४२ ॥ शरुतिरेषाऽतो वै खलु दु्निप््रपतरभिति परदरशयति। छान्द्स्या प्रक्रियया ह्य तकारो हि टृप्त इह मवति ॥ २४३ ॥ इह दुर्निष्प्रपततरं दु निष्क्रमणं स्वरूपमेव स्यात्‌ । व्रीह्यादि मावपरता दुनःसरणं प्रदृश्यन्ते सा ॥ २४८ ॥ पूवेष्वाकाकादिषु सुखनिष्करमणं हि स्‌चयत्थव। सुखदुःखताचिकपो निष्क्रमणस्य हे पिराचेरव्वकृतः ॥ २४५ ॥ न हि मोगमूलकोऽसौ तस्मिन्नवधौ तनोरनिप्पत्तः । बीह्यादिमावतः प्रामचिरेणेवावरोह इह तस्मात्‌ ॥ २४६ ॥ अन्याधिष्ठिते पूववदर्भिलापात्‌ ॥ २४ ॥ तस्मिन्नवरोहे हि प्रवर्षणानन्तरं तु पठिेयम्‌ । त इह बी हियवा इत्याद्या श्रुतिरत्र संशयोऽयं स्यात्‌ ॥ २४५७ ॥ स्थावरजात्यापन्नास्तत्सुखदुःखानुश्ञयिन एत स्युः । अन्यस्वामिकतनुषु हि किंवा संब्टेषमेव यान्तीति ॥ २४८ ॥ अच्र किलेतद्युक्त स्थावरमावानुशयिन एत इति । स्थावरजात्यापत्तौ जने मुस्पार्थतोपपन्ना स्यात्‌ ॥ २४९ ॥ २२० सुबह्मण्यकविरविता- [ ३ तृतीयाध्यायस्य = उपमोगः किल हष्टः स्थावरजातावपि श्रतिस्पत्वोः। पश्युविशश्सनादियोगाद्निष्टफलकता भवेदिहेष्टादेः ॥ २५० ॥ तस्मादनुशयिनामिह मवति व्रीह्यादिजन्म मुख्यं हि । अनुश्षयिनां हि यथा वा मुख्य स्व च्छरादिनन्म तद्वदिह॥ २५१ ॥ इति शङ्ायां हरते ह्यन्ये जीविराधेष्ितेष्येषु । बीह्यादिष्वनुशपिनः संसग केवलं प्रपद्यन्ते ॥ २५२ ॥ न हि तस्सुखदुःखमजो यथा ह्ययं वायुपूममावः स्वात्‌ । ब्रीह्यादिमाव एवं भवति हि संष्टेषमात्रमवाच ॥ २५३ ॥ यस्माच्च तद्वदेव ह्यमिलापोऽत्रापि दश्यते भूयः । सकीर्तनं यदेतत्कर्मव्यापारमन्तरेणेव ॥ २५४ ॥ तद्वद्धावः सोऽयं ह्याकाक्ञादिप्रवर्पणान्तेषु । भवति हि तत्र न किंविकममव्यापारकीतनं यस्मात्‌ ॥ २५५ ॥ कर्मव्यापारोऽयं कपूयचरणा इति प्रदेशषु । संक तितो हि तत्र व्वनुश्यिनां मुरखूधमेव जन्म स्यात्‌ । अपि यद्यनुश्शापनां चन्मुर्यं बीद्यादिजन्म मवति तदा । तेष्वेव लु पमनेष्वपि किल तेष्वेव पच्यमानेषु ॥ २५७ ॥ बीद्यादिष्वनुशशयिनः प्रवसेयुरतद्भिमानिना ये स्युः । यञ्चाभिमन्यते किल जीवस्तस्मिन्ह पीड्यमाने तु ॥ २५८ ॥ प्रवसति स चेत्ततः खल्वनुश्शपिनामेष नाभिलष्पेत । इह रेतःसिग्भावो योऽसौ वीद्यादिमावतः पश्चात्‌ ॥ २५९ ॥ तस्माव्‌नुश्च पिनां तत्सङ्गो बीह्यादिमाव इह मवति । स्थावरजन्मान्पेषामपुण्ययोगन मवति तच्च किल ॥ २६० ॥ उपमोगस्थानं स्यात्तेषामेव हि न चानुश्चयिनां स्थात्‌ । तस्भादनुश्षिनस्ते स्थावरभावं न चेह गच्छन्ति ॥ २६१ ॥ अशुद्धमिति चेन्न शब्दात्‌ ॥ २५ ॥ पञ्युविश्शसनादियोगादाध्वरिकं कमं चाविशुद्धं स्पात्‌ । तस्य त्वनिश्ट्फटम पे युक्तं बरीद्यादिजन्म मुख्यमिति २६२ ॥ यज्चेततपरवाक्तं तदेतद हि निरस्यते सूते । नाऽऽध्वरिकं कम स्यादृद्युद्धमेतस्य शास्रमूटत्वात्‌ ॥ २६३ ॥ यसमाद्धमद्धमवितीन्धियवेतयोश्च विज्ञानम्‌ । न हि शाख्रमन्तरेण च कस्यचिदपि किल सुमेधसा भवति ।२६४॥ प्रथमपादः १ 1 माप्याथरस्नमाला । २२१ यस्मिन्देशे का७ तथा निमित्ते च मवति यो धर्मः। मवति स एवाधर्म यथोक्तदेश्ादिवेपरव्येन ॥ २६५ ॥ न दवं वधयोरिह विज्ञानं क्ाखमन्तरेण स्यात्‌ । हिंसानुय्रहखूपो ज्योतिष्टोमो हि धमं इत्युक्तः ॥ २६६ ॥ शाखेणेव हि तस्मात्स कथमधर्मं इति शक्यते वक्तुम्‌ । ननु चन हिंस्यारस्रवां भूतार्नस्येवमादिकं शाखम्‌ ॥ २६५७ ॥ अवगमयति हिंसामयमधमं इति मूतगोचरामिति चेत्‌ । बादं तदेदमथापि द्युत्सग। मवति नापवादः स्यात्‌ ॥ २६८ ॥ अगीषोमीयं पशुमित्याद्यं मवति चापवादा हि) अपवादृश्ाख्रविषयं हित्वा द्युस्सरगश्चाख्रमखिलमपि ॥ २६९ ॥ अवगमयति किल पुरूपं प्रवतयति तद्वदेव नान्यत्र । न हि भिन्नविषययोरिह विरोधशङ्का प्रवते शाखे । २७० ॥ तस्मादिद्माभ्वरिकं क्मं॒विश्चद्धं हि शिष्टजनसम्यम्‌ । कासखेरनिन्यमानं स्थावरभावो न तस्य फलमुवितम्‌ ॥ २७१ ॥ त्रीह्यादिजन्म यदिदं तक्किल न श्वादिजन्मवद्धवति। इह किल कपुयचरणानधिङ्रत्य श्वाद्जिन्म निदृष्टम्‌ ॥ २७२ ॥ नैवमिह किंचिदपि वाकमं परामशंलिङ्गमुपलब्यम्‌ । तस्माद्वीद्या दिष्वनुक्शायिना सन्टेषमात्रमेव स्यात्‌ ।॥ २७३ ॥ रेतःसिग्योगोऽथ ॥ २६ ॥ वी्यादिमाव इह किट तत्षन्टेषो न चान्यदिह मवति। यस्मात्ततोऽनुशश पिनां रतःसिग्माव एष आम्नातः ॥ २७४ ॥ यो ह्यन्नमत्ति रेतः सिश्चति तद्भूय एव मवतीति । रेतःसिग्भावोऽसंौ म॒ख्यो नेषह तस्य समवति ॥ २५५ ॥ हि ~. क, सच रेतःसिग्मवति हि विरजातः प्राप्तयौवनो योऽसौ । कथमद्यमानभक्तानुगतो<नुशश्य। हि मुख्यतद्‌ मावम्‌ ॥ २७६ ॥ प्रतिपद्येत स तस्माद्रेतःसिग्योग एव तद्‌मावः। आत्माऽवश्यं वाच्यस्तद्रदवीद्यादिमाव इहं भवति ॥ २७७ ॥ 9 याने: शरीरम्‌ ॥ २७ ॥ अथ रेतःसिग्भावोत्तरभिह योनौ; हि रेतसि निपिक्ते । योनेरध्यनूश्शयिनां फटमोगायोपजायते देहः ॥ २७८ ॥ २६२ सुव्रह्मण्यविरविता- [ ३ तृतीयाध्यायस्य ~ हममथमेव सकलं तद्य हइहेत्या दिका श्रुतिनूते । वीद्यादिमावस्षमये तस्माद्‌वचिरान्न चावरोहेत्सः ॥ २५९ ॥ यानिजमेव शरीरं त्सुखदुःखान्वितं भवन्नान्यत्‌ । च्ीद्यादिजन्म तस्मात्तत्सभ्टेषो न चान्यदिति सिद्धम्‌ ॥ ॥ गत्यागतिसंसारः दुर्वारः कभरणामितीह स्यात्‌ । अनुसंधानात्तचवन्तानफल क्मफलटविराभित्वयर ॥ २८१ ॥ हारीरकम।मासा मुनिना व्यासन विरचिता सेयम्‌ । चतुरध्ार्या तस्या तुतीयसं्तश्च याऽयमध्यायः ॥ २८२ ॥ तत्र प्रथमे पादे सृत्राथ। यश्च भाष्यक्ारोक्तः। आयवृत्तरमलेः प्रकाशितो मवतु सोऽ्यमनवद्यः ॥ २८३ ॥ ९ इ।त त॒त ([पाध्यायस्य प्रथमः पादः ॥१॥ अथ द्वितीयपाद्प्रारम्मः। पर्वाक्तवत्मना किल निरूढवेरागयममल चित्तस्य । यश्च पद्ाथंविपेको वाक्याथंज्ञानसाधनीभूतः ॥ १॥ सोऽयं दितीयपादे निख्प्यत इतीह पादयोरुमपोः । हेतुफल मावरूपा संगतिरित्येतदृच् दशयति ॥ २॥ गत्यागतिप्रमेदो जीवस्यास्य प्रपञ्चितः पूर्वम्‌ । तद्वस्थाभेदौाऽसावस्मिन्पादे प्रपञ्च्यते सकटः।॥ ३॥ अच्रोहेश्यतया हि प्रथमं जिज्ञासितस्त्वमथः स्यात्‌ । तेनावस्थाद्रारा तमेव चाऽऽदौं विवेचयित्वाऽन्ते।। ४॥ आ पादपरिसमाप्ताविविच्यतेऽत्रैव तत्पदार्थोऽसौ । पूर्वं जायद्वस्था गत्यागतिचेन्तया विनिर्दिष्टा ॥५॥ सपदि स्वप्रावस्थां तदनन्तरमाविनीं प्रदर्शयति । श्रुतिरेषा हि स यत्र स्वपितीत्याद्या रथादिमुशिमिह ॥ ६ ॥ स्वप्रे प्रपश्चयति सा प्रचोध इव पारमार्थिकी किंवा) मायामयी हि सेषा सृष्टिरिति प्रमवतीह संदेहः ॥ ७॥ तत्र च युक्तः पक्षः सरष्िः सा पारमाथकीस्येतत्‌ । इत्यतभेव पक्षं मगवानन्र प्रदृशयत्यादौ ॥ ८ ॥ हवितीयःषादः २] भाष्या्थरल्नमाला । ९६४ संध्ये सृष्टिराह हि ॥ १॥ संध्यमिह स्वप्र: स्याद्यतः स जाग्रस्सुषु्तयोः संधौ । भवति तथवासाविहृपरयोश्च लोकयोः संधौ ।॥ ९॥ तस्मिन्संध्ये स्थाने सृष्टिरियं मवति तथ्यरूपेव । यस्मास्ममाणमूता श्रुतिरेवेमां हि सृष्िमुपदिश्ति ॥ १०॥ साऽथ रथान्रथयोगान्पथः सृजत एवमादिका मवति । स हि कर्तेत्याध्याऽपि श्रुतिरिममेव प्रदुर्शयव्यर्थम्‌ ॥ ११॥ निर्मातारं चैके पुत्रादयश्च ॥ २॥ नि्मातार मिहिके शाखिनमात्मानमामनन्त्यपि च । प्रकदीक्कतोऽयमर्थो य एष हइत्यादिकिन वाक्यन ॥ १२॥ कामपदेनानेन च पुत्रादृय एव तत्र गृह्यन्ते । नैवेच्छारूपास्ते यत इह तेष्वेव कामशशब्दो ऽयम्‌ ॥ १३ ॥ यस्मात्कठवहटधां किट कामाना वेवमाद्वाक्प हि। पुत्रादिषु प्रयुक्तः पर्वभरकूतेपु कामशब्दोऽयम्‌ ॥ १४ ॥ अत्रच निर्मातारं प्राज्ञं प्रकरणवलेन निशिनुमः। इह च प्रकरणमन्चरेत्याद्यं प्राज्तविपयकं दृष्टम्‌ ।। १५ ॥ तद्गोचर एवासौ तदेव शुक्रमिति वाक्यशेषोऽपि । या प्राज्ञकतका स्यात्सरष्टेः सा पारमाथिकं। दृष्टा ॥ १६॥ जागरितसंश्चिता किल भवति स्वप्राथिताऽपि तद्रदियम्‌। श्रुतिरपि चाथो खल्विति तुल्यन्यायत्वमेतयोवक्ति ॥ १७ ॥ तस्मास्संध्ये स्थाने या सुष्टिदूरता रथादीनाम्‌। सा भवति तथ्यशूपेत्येवं प्राते विदं पठति चाऽभऽ्यः ॥ १८ ॥ मायामात्र तु काल्स्येनानभिष्यक्तस्वरूपत्वात्‌ ॥ ३ ॥ इह पूर्वपक्षमेनं ष्यावतयितुं तुश्ष्द्‌ इह पठितः । येयं संध्ये सृष्टिः सा किल मायैव केवलं मवति ॥ १९ ॥ तस्मात्काल्स्न्येनासावनमिव्यक्तस्वरूपतो दृष्टा । कात्स्यैनाभिव्यक्तस्वरूप इह नेव द्रश्यते स्वप्र: ॥ २० ॥ इद देकशकाट साधनसंप िरबाध एव कास्यं स्यात्‌ । परमार्थवस्तुगो वरदेश्षादीनि हि न चास्य विद्यन्ते । २१॥ स्वप्रे रथादिकानामुकितो देशो न चेह संमवति। न हि संते हि देहे रथाद्यस्ते ठमेयुरवकाशम्‌ ॥ २२॥ चुबह्मण्यविर्विता- [ ३तृतीयाध्यायस्य~ ननु दहाह्हिरेव स्वप्रः स्याद्राह्यवस्तुसाहाय्यात्‌ । श्तिरपि बहिष्कुलायादित्याद्या द्येषमेव दर्शयति ॥ २३ ॥ स्थितिगतिमेदश्चासौ नानिष्करान्ते समञ्जसा मवति। इति तुन युक्तं यस्माजन्तोः स्तस्य हि क्षणेनैव ॥ २४॥ अतिदूरपथं देश्ञं पर्येतु वा तथा विपर्थतुम्‌ । सामथ्यं कथमपि किल संपादयितुं न शक्यते तस्य ॥ २५ ॥ प्रस्यागतिवजितमापि ते च स्वप्नं चिच्च कथयन्ति । अहमिह कुरुषु शयानस्तथेव निद्रापरिष्टृतः स्वप्रे ॥ २६ ॥ पश्चालानभिगतवास्ततरेत्याहं प्रबुद्ध इत्येवम्‌ । यदि देहादृपयातः पञ्चेषु हि तदा प्रबुध्येत ॥ २७ ॥ नेव प्रबुध्यतेऽसौ किंत्वत्रेव प्रबुध्यते कुरुपु । येन च देहेनायं देशान्तरमश्नुवान इति मनुते ॥ २८ ॥ तं शयनदेश् एव हि परयन्त्यन्ये हि पार्श्वदेकशस्थाः। देश्चान्तराणि चायं सुप्तः स्वपने यथेव पहयति हि ॥ २९॥ तानि चन तथामूतान्यपि तदेशे मवन्ति सर्वेषाम्‌ । हक्षंयति चान्तरेव हि दहे स्वप्नं श्रुतिः स यत्रेति ॥३०॥ ्रत्युपपात्तिषिरोधाद्र हिष्डुलायश्रुति्हि गौणी स्यात्‌ । अद्रिव स क्ुलायादि्येवं तत्नेवजशब्दयोगेन ॥ ६१ ॥ यो हि वसन्नपि देहेन तेन कार्यं करोति किंचिदपि। सोऽयं बहिरिव दृहाद्धवतीत्वेतञ्च युक्तमेवास्य ॥ ३२॥ स्थितिगत्यादिप्रत्ययभदः सकटोऽपि विप्रलम्मः स्यात्‌ । काटविसंवादोऽपि स्वप्न दष्टो निशि प्रसुप्तः सन्‌ ॥ २३३ ॥ भारतवर्षे वासरमेकं मनुते कदाचिदिह मरत्यः। एवं क्षणिके स्वप्रे कद्‌ चिदब्दानिहातिवाहयति ॥ २४ ॥ अन्न निभित्तान्यपिवा न बुद्धये समुचितानि विय्यन्ते। तन्न रथाद्द्रहणे न चक्षुरादीनि तस्य विद्यन्ते ॥ ३५ ॥ निवर्तने रथादेः कुतोऽन्यशक्तिर्निमेषमाचेण । नापि रथादेः चष्ट तदाऽस्य दृङूणि वा कुतस्तस्य ॥ ३६ ॥ बाध्यन्ते खल्वेते स्वप्रे हृष्टाः प्रदोधस्षमये हि । एते हि इलमव्राधस्तत्रैवाऽऽद्यन्तथोहिं हर्यन्ते ॥ ३७ ॥ दवितीयः षदः २) माष्यार्थरतनमाला। २२५ स्वप्रे रथोऽयमिति किल निर्णीतः स्यातक्षणेन मनुजोऽयम्‌ । मनुजोऽयमिति च तन्न हि निर्णीतः स्यातक्षणेन वृक्षोऽयम्‌ ॥३८॥ स्वप्रे रथाद्यमावं भ्रावयति श्रुतिरियं न तत्रेति । तस्मान्मायामाच्रं न हि स्वतः स्याल्क्षणेन वृक्षोऽयम्‌ ॥ ३९ ॥ इह यदि मायामाचः स्वप्रः स्यात्तर्हि कश्चिदपि तत्र । न च परमार्थोऽस्तीति प्राप्तं तस्येद्मु तरं ब्रूते ॥ ४०॥ सूचकश्च हि भरुतेराचक्षते च तद्विदः ॥ ४॥ स्वप्रो हि सूचकः स्यात्स माबिनोः साध्वसाधुनोरुमयोः । अच्र श्रुतिरेव यदा कर्मसु काम्येष्विति प्रदर्शयति ॥ ४.१ ॥ खिषमिह कार्ये कर्मण्यनुकूलां यः प्रपहवति स्वपने । ,' स्वेष्टा्थलामरूपां समृद्धिमस्मिन्स एषः जानीयात्‌ ॥ ४२४ यश्च स्वप्रे पुरुषं पश्यति कृष्णं च कृष्णद्न्तं च । न च खल्वेनं हन्तीत्यकवगमयति साध्वसाधुसूचकतापर ॥ ४३॥ स्वप्राध्यायविद्‌।ऽपि स्वप्रस्याऽऽचक्षतेः हि सूचकताम्‌ । स्वप्रे हि कुरारोहणादिकानि च भवन्ति धन्यानि ॥ ४४ ॥. यानि च खरयानादुन्यत्राधन्यानि वणंयन्त्येवम्‌ । मण््रादिमूटकाश्च स्वप्नाः सत्यार्थगन्धिनः स्युरिति ॥ ४५ ५ तत्रापि सम्यता डिल सुच्यश्थस्येव सूुचकस्य न हि! तस्मास्स्वप्रस्यास्य हि मायामाजस्वमेतदुपपन्नम्‌ ॥ ४६ ५ यज्चोक्तमाह हीति व्यास्यातव्यं तदत्र भाक्तमिति। लाङ्गलमुद्रहतीषं वथा गवादीनि तर्हिं माक्ते स्यात्‌ ॥ ४७ ॥ तत्र च गवादिजीवननिमित्तता लाङ्कलस्य मवति यथा । करषिकर्मद्रारेव हि तयैव चेहापि मवति हि स्वप्ने ॥ ४८ ॥ मोः डुरु वृष्टद्रारा स्वाप्रिक्टां निमित्तितामनच्च । रथक्ारस्येव रथं प्रति साक्चात्स्वप्रकर्तृता नास्य ॥ ४९ ॥ ` रथतुरगमानमूटकमोदत्रासादिदिहोनादस्य । & तद्धेतुडक्ृतदुष्कृतकर्तत्वेन च निमित्तता तस्य ॥ ५० 1 अपि जागरिते तस्य हि विषयेद्धिययोश्च सततभेयोगि ओंदित्यादिग्योतिर्व्यतिकरतश्च स्वयप्रकाज्ञत्वम्‌ ॥ ५१7 इह दुर्विवे चनं स्यादिति मत्वा तदिवेचनायेव । स्वप्र उपन्यस्तोऽयं श्रुतिरियमिहं यहि रथादिसुटिदसा ॥ ५२॥ २३६ सु बह्मण्यविरविता- [ ३ तृतीयाध्यायस्य तहि स्वयप्रमत्ं यखकरतं तच्च नेव नि्णीतिम्‌ । तस्माद्रथादिसृषटिप्रतिपादनमेतदखिटमपि माक्तम्‌ ॥ ५३ ॥ योक्त प्राज्ञमिमं निमातारं समामनन्तीति । तदपि च न समीचीनं यतः श्रुतिश्चवमचर दशेयति ॥ ५४॥ जाग्रे हत्वा निर्माय च वासनामयं देहम्‌ । आस्मीयद्द्धिव्स्या चेतन्येनानुमवाति हि स्वप्नम्‌ ॥ ५५ ॥ जीवव्यापारं हि श्रतिः स्वयमिति प्रदृश्च॑यति तच्र। दशयति चेमम्थं शरत्यन्तरमपि य एष इत्यादि ॥ ५६ ॥ तस्यैव वाक्यशेषे तदेव श्रुत्य( शुक्रं ) तदेवमाये हि । व्यावत्यं जीवमावं विरतनं बह्ममाव उपदिष्टः ॥ ५७ ॥ तस्वमसीत्यादिव दिह न बह्यप्रकरणं विरुध्येत । म प्राज्ञव्यापारः स्वेऽपि निषिध्यते यतस्तस्य 1 ५८ ॥ सर्वशत्वात्सवापिष्ठातुत्वादि सकलमुपपन्नम्‌ । वियद्‌ दिसर्गवद्यं न तथ्यरूपो हि संभ्यसगं इति ॥ ५९॥ प्रतिपादितमेतावन्न च वियद्‌देरपीह सप्यत्वम्‌ । यत आरम्मणसूतरे मिथ्यात्वं दशितं हि सकलस्य ॥ ६० ॥ ब्रह्मात्मतावबोधात्मागियद्‌ा दिव्यवस्थितात्मा स्यात्‌ । संध्याश्रयस्तु न तथेत्यत इह मायामयत्वमुपदिष्टम्‌ ॥ ६१ ॥ सामग्चाः कुप्ताया विरहेऽपि स्वाप्निके हि सृशिरियम्‌ । सांकल्पिके हि सत्या स्यादिति शङ्कां निवारयत्यपुना ५६२॥ पराभिध्यानन्त तिरोहितं ततो हयस्य बन्धविपर्ययो ॥ ५ ॥ भन्वात्मनः परस्य ह्यंशो जीव इति दरदीतं पूर्वम्‌ । दहनप्रकाशश्ञक्ती समे यथाऽभिस्फुलिङ्गयोर्मवतः ॥ ६३ ॥ ज्ञनेश्वरताशक्ती अपीह जीवेशयोः समे स्याताम्‌) जीवस्वैश्वर्यवकास्स्वमे सांकलि्पिकी रथादीनाम्‌ ॥ ६४ ॥ .. सुर्शिषहि तथ्यरूपा स्यादिति शङ्का न चेह कर्तव्या । यद्यपि जीवेभ्वरयोरुशा शितं तथाऽपि जीवस्य ॥ ६५ ॥ परसयक्षेणेवैषा परात्मविपरीतधमेता दुष्टा । हेश्वरसमधमेत्वामावेनेयं न चास्य संप्रात्ता ॥ ६६ ॥ द्वितीयः पदः ४ 1 माप्यार्थरतनमाला । २३७ किं व्वीभ्वरसाधम्यं निरन्तरं तस्य विद्यमानमपि। तदनाद्यविद्यया किल तिरोहिते तत्तिरोहितं सदपि ॥ ६७॥ ध्यायत इंश्वरमनिशं यतमानस्य हि विधूतपापस्य। तिमिरतिरस्क्रतदृेद्शक्तिरिवोषधादिवीर्येण ॥ ६८ ॥ परमेश्वरप्रसाद्‌ास्षि द्ध स्याऽऽविमंवेन्न चेतरथा । यस्मात्ततः परेशाद्स्य च जीवस्य बन्धमोक्षो स्तः ॥ ६९ ॥ अपरिज्ञानाद्रन्धो मोक्षस्तस्य स्वरूप विज्ञानात्‌ । ज्ञात्वा देवमिति श्रुतिरिममेवार्थं प्रदश्चयत्यत्र ॥ ७० ॥ देवं साक्षात्कृता विधयादिङ्केशमूलनाक्ः स्यात्‌ । क्ुश्ापाये जनिभ्रुिरूपो बन्धः स्वतो निवर्त्यत ॥ ७१ ॥ सविरोषाभिध्यानाद्विशवेश्व्यं तुतीयमणिमारि । सिद्धतनौ मवति ततस्त्वात्मज्ञानेन केवलोऽयमिति ॥ ७२ ॥ देहयोगाद्वा सोऽपि ॥ ६ ॥ जीवः परमात्मांश स्तिरस्कृतज्ञानपारमेश्वयः । इति तु न युक्तं यस्मादुतिरोमावस्तयोर्हि युक्तः स्यात्‌ ॥ ७३ ॥ दृहनपरकाञ्ञयोरिह यथा स्फुलिङ्गस्य तद्रदिति चेन्न । सत्यं तथाऽपि तस्य ज्ञानेश्वर [मावयोस्तिरो मावः ॥ ७४ ॥ मव[ति हि देहयोगादेदेन्दियवेदनादि]युक्तस्य । बह्वेररणिगतस्य हि ते एते दवे तिरस्कृते मवतः ॥ ७५ ॥ [ दहनप्रकाश्ने ये तयोयंथा मस्मना तिरोमावः। एवमविद्यामरूलकदेहमनोबुद्धसुपाधियोगेन ॥ ७६ ॥ अविवेकभ्रान्तिकरृतो ज्ञानेश्वर मावयो |स्तिरोमावः । वाशब्दो जीवेभ्वरमेदाशङ्कानिवारणाथंः स्यात्‌ 1 ७७ ॥ नन्वन्य एव जीव[स्तिरकृतज्ञानपारमेशभ्वयः । किं देहयोगकल्पनयाऽनन्यत्वोपपादनादिति चेत्‌ ॥ ७८ ॥ अन्यत्वं हि परेश्ांत्कंथमपि जीवस्य नोपपद्येत । यत्सेयमितिशरुतिरिह सवात्ममावेन जीवमुपदि्ञिति ॥ ५९ ॥ तरवमसीति श्रुतिरपि जीवस्यापदिक्तीश्वरात्मत्वम्‌ । तस्माद्योऽसौ जीवः स मवति परमेश्वरादनन्यो हि ॥ ८० ॥ स च.मवति देहयोगात्तिरस्कृतज्ञानपारमेश्वयंः । लाकर्दिकेन तस्मात्तस्य स्वप्रे रथादिसृष्टिः स्पात्‌ ॥ ८१ ५ १३८ सुबह्मण्यविरविता- [ ३ तृतीयाध्यायस्य [4 +कः सांकलििकी यदि स्यात्प्िरियं स्वाभ्निकी तथाऽनिष्टम्‌ । स्वप्रं कथमिह पर्येत्संकल्पयतीह कोऽपि नानिष्टम्‌ ॥ ८२ ॥ जागरितदेश एवेत्येषा श्र तिरेव सत्यतां त्ते । स्वप्रस्येति यदुक्तं तच्छतिवचनं न सत्यताकुलितम्‌ ॥ ८३ ॥ यस्माच्छत्यैवायं रथाद्यमावः प्रदृशितः स्वपे । यस्माच्च स्वप्नोऽयं जागरितप्रमववासनामृलः ॥ ८४ ॥ जागरिततुल्यनि्मासित्वामिप्रायमत इदं वचनम्‌ । तस्मात्स्वप्रस्यैवं मायामाच्त्वमेतदुपपन्नम्‌ ॥ ८५ ॥ एवमविद्याविल सितमेनं स्वप्नं विचायं सम्यगिह । वणंयति तां इषुं प्रतियोग्यनुयोगिमावसंगत्या ॥ ८६ ॥ तदभावो नाडीषु तच्छरतरात्मनि च ॥ ७ ॥ तत्र च तद्भेतत्सुप्त इति छपुभविषयकाः श्रुतयः । ताभिः प्रत्यवसृष्येत्यपराऽपि श्रुतिरियं सुषुप्तपरा ॥ ८७ ॥ ताञ तदा मवतीति श्रतिरन्याऽपि हि सषप्तविषयेक । अन्यत्रापि य एषोऽन्तहृदय इति श्रुतिस्तदृर्थव ॥ << ॥ त द्विषयाऽन्याऽपि सता सोभ्य ब्रदेत्यादिका श्रुतिमवति । तत्न च नाङ्य(दीनि हि निरपेक्षाण्येव भिन्नमिन्नानि ॥ ८९ ॥ सुधिस्थानानि स्युः परस्परापेक्षितानि तानीह ! एकं सुपिस्थानं स्यादिति वा मवति चात्र सदेहः ॥ ९० ॥ सुिस्थानानि स्युर्मिन्नानीव्येतदच युक्तं स्यात्‌ । यस्मादेकार्थकता नाङ्यादीनां प्रतीयते ह्य ॥ ९१ ॥ एकाथानां कविद्पि परस्परापेक्षता तुन हि दष्टा } वी हियवादीनां न द्यकार्थानां समुच्चयो दृष्टः ॥ ९२॥ सुप्तावेकार्थकता नाञ्यादीनामपीह हटैव । नाडीषु छतत इत्यपि पुरीततीव्येवमन्र निर्दैशात्‌ ५ ९३ ॥ नाडीषु सप्तमीयं तथा पुरीतति च दश्यते सा हि। ' ननु सप्तमी न दृष्टा सति रितु सतेति हष्टमिति चेन्न ॥ ९४॥ अच्रापि बाक्यशेषात्सप्तम्यर्थोऽव गम्यते योऽसौ । आयतनेषी जीवः सदेतदुपसपंतीति दृशंयति ॥ ९५ ॥ अन्यत्राऽऽवतनमिति भुतिरिथमायतनमावमस्य सतः । अत्र सदेब प्राणो ह्यायतनतवं ख सपमीवास्यम्‌ ॥ ९६ ॥ द्वितीयपादः २] माष्यार्थरत्नमाला २९९ वृष्टा च सप्तमीयं सति संप्येति वाक्यशेषे हि! तस्मादेकाथकता नाञ्यादीनां प्रतीयते ह्यत्र ॥ ९७ ॥ एवं च सति विकल्पात्स कदाचि क्किचिदेव हि स्थानम्‌ । स्तय उपसरतीति प्रापे तद्धाव इति हि पठतीह ॥ ९८ ॥ अत्र च तद्मावपदृं स्वभ्रामावं सुपुत्तमाचषटे । इह च चशब्दान्नाठ्यादीन्यातमानं समुचयेनेव ॥ ९९ ॥ स्वप्रापायेऽपेति हि न विकल्पेनेति दितं मवति। यस्मान्नाञ्यादीनां सुप्तिस्थानत्वममिषहितं शरुत्या ॥ १००11 वी हियवादीनामिव नन्वेकार्थत्वमच्र पूर्वोक्तम्‌ । तेन विकल्पो युक्तो न समृचय इति तु नेह वक्तव्यम्‌ ॥ १०१ ॥ एकविमक्तिश्रवणान्नेकाथत्वं मवेद्विकल्पश्च । नानाथतासमुच्ययारेकविमक्तिरञ दुष्टा हि ॥ १०२॥ पाकारे प्रासादे पयं; शेत एवमादिषु हि। तद्रन्नाडीषु पुरीतति च. बह्मणि समु्येनायम्‌ ॥ १०३ ॥ स्व पितीत्येतद्यक्तं यस्माच्छरृतिरिह समुचय बते । ताञ्ु तदा मवति यदा सुतः स्वप्नं न कंचनेत्याद्या ॥ १०४ ॥ सा वेकवाक्यमावान्नाडीप्राणादिकस्य दर्शयति । स्िस्थानस्वमिदं प्राणस्य ब्रह्मता तु समधिगता ॥ १०५॥ ननु छ्तिस्थानत्वं नाङीनामेव दक्ष यव्येषा । ताञ तहा मवतीति श्रुतिरिति शङ्का न चेह कतंष्या ॥ १०६॥ श्ुत्यन्तरपरसिद्धं बह्म प्रतिषेद धृमनुवितं यस्मात्‌ । बरह्मणि नाडीद्रारा स्वपितीव्येतच्च युक्तमभिधातुम्‌ ॥ १०७ ॥ नाडीषु सप्तमीयं कथमिति शङ्का न चेह कर्तभ्या । नाड़ीभिरपि बह्मणि सत्तो नाडीषु सुप्त एव स्यात्‌ ॥ १०८ ॥ [ यो गङ्खया हि सागरमभिगच्छति स गत एव गङ्गायाम्‌ । अपि वेह रस्मिन!डीसमन्वितबह्मलोकमागंस्य ॥ १०९ ॥ [ वक्तव्यत्वान्नाडीस्तुत्य्थं सुप्िकीतेनं ज्ञेयम्‌ । एतच्च तं न कश्चन पाप्मा स्पृशतीति दर्शयन्ती यम्‌ ॥ ११०॥ [ श्वुतिरपि नाडीः शंसति सृप्तो मवतीत्यनन्तरं पठिता । पाप्मास्परे हतुं श्रतिरेव तेजसा हीति वक्ते ॥ १११ ॥ ] इह तेजसेति नागतं हि पित्तार्यमनच्न निर्दिशति । अथवाऽत्र तेजसेति ब्रह्मण एवैष मवति निरदशः ॥ ११२॥ २४० सुव्रह्मण्यविराचेता- [ ३ तृतीयध्ययिस्व~ बरह्मणि तेजःशब्दो दष्टो बद्धैव तेज एवेति । नाडीद्रारा चासौ संपन्नो बह्मणा तदा मवति ॥ ११२ ॥ तस्माच्च तं न कश्चन पाप्मा स्पृशतीति दृतं मवति। पाव्मस्पक्शामावे परातलमसंपत्तिरेव हेतुरिति ॥ ११४ ॥ स्वँ पाप्मान इति श्रुतिव चनेनेव दिते मवति । एवं सति प्रदेशास्तरषसिद्धन च परात्मनाऽनुगुणम्‌ ॥ ११९ ॥ नाड़ीनामपि सुतिस्थानत्वमिदं समाभितं मवति। नाड़ीपरात्मनो रिह समुचयोऽसौ गुणप्रधानतया ॥ ११६ ॥ तस्याः पुरीततोऽपि हि सुपिस्थानत्वमेवमेव स्यात्‌ । हृद यपरिवेष्टनं किट पुरीतदेतन्न चान्यदिह मवति ॥ ११५७ ॥ आकाशे हि तदृन्तर्वति नि परमे शयान एवासौ । शेते पुरीतति व्यपदेष्टुं शक्यते यथा टोके ॥ ११८ ॥ चपतिरिह वर्तमानः परितः प्राकारवेष्िते हि पुरे । प्राकारे चूृपतिरसो वतैत इति वण्यते जनैः सर्वैः ॥ ११९ ॥ बह्यत्वमुक्तमेव हि हदयाकाशञस्य दहरवाक्येण । एवं त्रीणि श्रुतिभिः इुक्तिस्थानानि कौतितानीह ॥ १२० ॥ नाडयः पुर तद्बह्म च नाडी पुरीतदुमयं हि । स्याह्रारमात्रमेतद्वहयवेकं तु सप्त्यपिष्ठानम्‌ ॥ १२१ ॥ नाडयः पुरी तदपि वा तदुपाभ्याधार एव मवतीह । खस्मात्करणान्यसिलान्यपि जीवस्यास्य तत्र वर्तन्ते ॥ १२२ ॥ नोपाधिमन्तरेण स्वत एतस्यास्ति कथिदाधारः। बह्मा धारत्वोक्तिः सत्तादाम्यप्रदशंनार्थेव ॥ १२३ ॥ स्वमदोतो मवतीतिश्रुतिरियमुक्ताथमेव दुरशयति । अपिच न कदाचिदपि वा जीवस्य बह्मणाऽस्त्यसंपत्तिः ॥१२४॥ किंतु स्वप्ने जाग्रत्युपाधिसंपकंतोऽस्य संप्राप्तम्‌ । ` पररूपापत्तिमिवावेक्ष्य श्रुत्याऽनया हि तदुपशमात्‌ ॥ १२५ ॥ छक्ता हि तस्य सेयं स्वरूपसंपत्तिरेवमुपदि्टा । एषं च सति कदावित्सता स संपद्यत कदाविद्यम्‌ ॥ १२६ ॥ न हि संपद्यत इति यत्तदेतदृखिं छययुक्तमेवाच्र । [~ क्त "संति संपन्नस्तावन्न विजानातीह किंिदपि यच्च ॥ १२७ ॥ द्वितीयपादः २] माप्या्थरतनमाला । २२४९ सत्सं पत्तावनयोरेकत्वात्तदपि युक्तमेवेह । एतन्नाडीषु पुरीतति च शयानस्य नेष युक्तं स्यात्‌ !। १२८ ॥ नाविज्ञाने कारणमिह सति मेदे हि दश्यते किमपि । तच्रान्पोऽन्यत्परये दिति श्रुतिश्चषमेव दृशंयति ॥ १२० ॥ दूरादिवक्षादेवाविज्ञानं यद्यपि क्रचिदृदृषटम्‌ । इह तु तथा नेव स्यान्न हि जीवोऽसो स्वतः परिच्छिन्नः ॥१३२०॥ तस्य परिच्छेदोऽसावुपाधियोभन संप्रवृत्तो हि। उपशान्ते चोपाधोौ सति संपन्नस्य ताद्दमिह युक्तम्‌ ॥ १३१ ॥ न हि नाङ्यादिसमुचयममिघातुं सूत्रभतद्‌ारम्धेम्‌ । नाङ्यः सुिस्थानं मवति तथेतत्पुरीतद्थवेति ॥ १३२ ॥ न दयेतद्विज्ञानाययोजने किमपि वक्ुमिह शक्यम्‌ । नैतद्‌ विज्ञानपरतिबद्धं वा फलमिहास्ति किंचिदिह ॥ १३३ ॥ न द्येतद्विस्ञानं कस्याचेदङ्धः हि फलवता मवति। बह्मानपायि सु्तिस्थानमितीदं विवक्षितं मवति ॥ १३४ ॥ बह्मात्मत्तावबोषः स्वप्राद्यस्पृष्टतावब।!धश्च । तेन फल स्थात्तस्मास्सुतिस्थानं सर एष आत्मेव ॥ १३५ ॥ अतः प्रवोधोऽस्मात्‌ ॥ < ॥ यस्माद्‌ास्मिवायं सुत्तिस्थानं न चान्यदृत एव । तस्मादात्मन एव पभरचोध उपदिह्यते हि सर्वत्र ॥ १३६ ॥ श्रुतिरेषा हि यथाभ्मेः श्चद्रा इत्यादिका प्रदशेयति । अगधथा स्फुलिङ्गास्तथाऽऽत्मनो व्युच्चरन्ति सवै इति ॥ १३७ ॥ एव सत आगम्येस्वाद्या श्रतिरेतमथंमुपदिश्शति । अत्र विकल्पाश्रयणे नाईडःभ्याऽपि कचिमबुध्येत ॥ १३८ ॥ सएव तु क्मानुस्मृतिशब्द्विपिष्यः ॥ ९॥ अचर प्रबुभ्यमानः सत्संपन्नो य एष जीवः स्यात्‌! भरातिचुभ्यते स एव हि किंवाऽन्य इतीह मवति चिन्तेयम्‌ ॥१३९॥ तत्रानियमेनेव प्रबोध इति वक्तुभत्र युक्तं हि। छ)के जलराश्ो हि प्रक्षि्तो यश्च मधति जट विन्दुः ॥ १४० ॥ जलरारिरेव स मवति पुनरुद्धरण स एव जट बिन्दुः । भवतीति दुर्विवे घनमिद्मच्र यथा तथैव देहोऽपि ॥ १४१ ॥ ९४१ ९४२ सुब्रह्मण्यविरविता- [३ तृतीयाध्यायस्य भ, क ४. सुप्तो हि संप्रसन्नः परार्मनेकात्ममावमापन्नः 1 योऽसौ मवति कथं वा पुनरुत्थातुं स एव शक्रोति ॥ १४२॥ तस्मात्स वेभ्वरोऽन्यो जीवो वाऽत्र प्रञरुष्यते कश्चित्‌ । [इति शदाऽच न कार्योत्तिष्ठति जीवः स एव सप्त] इति ॥१४३५ एषं कर्मानुम्मतिशब्द वि धिग्यो ऽव गम्पते यस्मात्‌ । टोके हि कम[णोऽनुष्ठितस्य शेषं तु हर्यते कुवन्‌] ॥ १४४ ॥ उपदेक्मन्तरेणाप्यन्योच्थाने न युज्यते तादेद्म्‌ । न ह्यन्यन च टो सा{सिकरृतं कमं विद्यते तस्य] ॥ १४५ ॥ कथमन्यः स्वयमेव हि कं शेषक्रिया प्रवर्तत । तस्मादेकः कतां पूर्वोततरवासरेष्वहेकस्य ॥ १४६ ॥ एवमद्‌) ऽद्राक्षभिति प्रामनुमूतस्य भवति यत्यश्चात्‌ । स्मरणं स्मरामि तदिति दह्यन्योत्थाने तु नोपपद्येत ॥ १४७ ॥ प्रतियोन्याद्रवतीति च तथव सर्वाः प्रजा इति प्रथित्ताः। स्वापप्रनोधवाक्यप्रद्िता ये मवन्ति शब्दास्ते ॥ १४८ ॥ असमओसा भवेयुः स एव तस्मासवुध्यते नान्यः । एषं कमविधिभ्यः स एव चोत्तिष्ठतीति मातीह ॥ १५९ ॥ अन्योत्थाने विधयः कमंपरा ये निरर्थकाः स्युस्ते । अपि चेह सुक्तमाच्रो मुच्यत तदा हि कमणा क्त स्यात्‌ ॥ १५०॥ अन्योत्थाने यदि किल जीवो देहान्तरीय उत्तिष्ठेत्‌ । तन्नत्यव्यवहारः सकलो निट पमेष लुप्येत ॥ १५१ ॥ अन्यत्र सप्त एव ह्यन्यत्रोत्तिष्ठतीति कल्प्येत । नास्यां हि कल्पनायां कश्चन ठकामो निरथिकेवेषा ॥ १५२ ॥ विध्वस्ताविद्यस्य च मुक्तस्योत्थानमीश्वरस्य तथा । दूरायतं तस्मादसंगतेषा हि कल्पना सकला ॥ १५३ ॥ अङ्कतागमकरृतनाज्ञावन्योत्थान तु दुर्निवारौ हि। तस्माद्य ए सुप्तः स एव चोत्तिष्ठतीति युक्त मिह ॥ १५४ ॥ जलराश्ो निषिक्तो जल विन्दुरिवैकतां गतो योऽसौ । सति संपन्नो जीवो नार्हसयुत्थातुमिति हि यचोक्तम्‌ ॥ १५५ ॥ तत्र च हष्टान्तोऽयं जल बिन्दुर्बिषम एष मातीह । जछबिन्दोरुद्धरणे न हि तन्न विवेक कारणं किमपि ॥ १५६ ॥ द्वितष्षद्‌ः २] माष्या्थरलनमाटा । २४१४ तदनुद्धरणं तस्मात्तत्र च युक्तं न चेवमन्रापि। इह किल विवेककारणमस्ति हि कर्म च तथक चाक्या॥?५५॥ किंचेह दुर्विवेचनयोरन्येरस्मद्‌ा दिभिर्जगति । मिदितक्षीरोदकयोर्द॑सेन यथा विपे चनं मवति ॥ १५८ ॥ प्राणिकृतसकृतकमद्पेक्षयेवेश्वरः करोतीदम्‌ । न हि जीवोऽ परस्माद्रिभिन्नरूपो य एष निर्दिष्टः ॥ १५९ ॥ न हि जलबिन्दुरिवायं जलरारोनं हि वथा पथग्मृतः। न तथाऽसौ जीवः स्याक्कितु स बुद्धयाद्यपाियोगेन ५ १६० ॥ परमात्मा सन्नप्ययमुपचयत एष जीव इति लोके । बन्धानुवरत्तिरेषा यदय्ेकोपाधिसंगता मवति ॥ १६१ ॥ तदुपाधिकजीवस्य भ्पवहारस्तावदेव मवतीह । सा यदि तदन्तरगता व्यवहारोऽयं तदन्तरस्येव ॥ १६२ ॥ सोऽयमुपापेः स्वापप्रमोधयोः स्थलसृक्ष्ममवेन । सततानुवृत्त एव हि स एव तस्मात्परबुध्यते नान्यः ॥ १६३ ॥ = । ९ + „क [३ मुग्धऽधपषपत्तिः पारर्षत्‌ ॥ १० ॥ अस्ति हि सुग्धः कश्चिदयं मूषित इति जना हि कथयन्ति । सच खलु किमवस्थः स्यादिति चिन्तायां निरूप्यते सेयम्‌॥१६५॥ श्ारीरस्यावस्था मवन्ति तिच्चस्तथा हि जागरितम्‌ । स्वप्नः सुषु्िरेवं देहादपसधिरेह चतुथ। स्यात्‌ ॥ १६५ ॥ ॥) ध्व [3 [पि ~ [4 इह पश्चमी त्ववस्था श्रुती स्मृतो वाऽपि न प्रसिद्धाऽस्ति) तस्मादेषाऽवस्था भवति हि तिगणां हे काचिद्न्यतमा ॥१६६॥ हत्याशङ्का सकला निरस्यते सपदि सू्कारेण । न हि जागरितावस्थो मुग्धो योऽसौ कदाचिदपि भवति ॥१६७॥ यस्मात्स हं) न्द्ियेरिह विषयान्नेवेक्षते कदाचिदपि । नन्विषुकारन्यायाजाग्रद्वस्थों भवेदसौ मुग्धः ॥ १६८ ॥ इष्वासक्तमनस्को यदेषुकारो हि जाग्रदपि चायम्‌ । तरैवान्यान्विषयानिह समीक्षते तद्वदृष मुग्धोऽपि ॥ १६९ ॥ मुसलाभिधातजनितप्रमूतदुःखानुमूतिविकलमनाः। जाग्रदुरि चायमन्यान्विषयानीक्षत इतीह म हि युक्तम्‌ १५० ॥ व्यापतमना बवीति ह्ययमिषुकारः स्वकरत्यमखिलमपि । हषुमुपट ममानो ह्यपमेतावत्काठमासमत्रेति ॥ १४१ ॥ २४४ सुबह्मण्यविरवित।~ [ ३ तृतीयाध्यायस्य~ मुग्धस्तु ठब्धसेश्ञो नवीति न मयाऽत्र चेतितं किमपि । एतावन्तं कालं प्रक्षिप्तो ऽन्ध तमस्यभूवमिति \ १५२ ॥ तस्मान्न हि जागत्ययमपि च स्वप्रान्न पश्यति दयेषः । निःसंज्ञत्वादयमिह नापि प्रतः स्यादिहोप्मसद्‌मावात्‌ ॥ १७२ ॥ मुग्धे जन्तौ हि मृतो न वा प्ृतोऽयमिति संशयानास्तु । उरष्माऽस्ति नास्ति वेति स्पृक्ञान्ति हृद्यं तदत्र निर्णेतुम्‌ ॥ १५७६॥ प्राणोऽस्ति नास्ति वेति हि निर्णेतुं नासिकाप्रदेकमपि । प्राणं चोष्माणं वा प्रतिपद्यन्ते यदा हि तत्रेव ॥ १४५५ ॥ नायं मृत इति मतवा संज्ञालामाय तं मिपज्यन्ति। नन्विह निःसं्ञतवास्ुषुप्त एवास्तु मुग्ध इति चेन्न ॥ १४६ ॥ मुग्धोऽयं चिरमपि श्लि नोच्छरसिति सवेपथुश्च देहोऽस्य । वदनं मयानकं स्यान्नेनरे विष्फाररेते हि मवतोऽस्य ॥ १७७ ॥ सुपः परसन्नववनः पुनः पुनस्तुल्यकालमुच्छरसिपि । नेते निमीलित किन च देह वेपमान इह हृष्टः ॥ १४५८ ॥ सुत्तं हि पाणगिपषणमात्रेणोत्थापयन्ति न तथेमम्‌ । मुद्‌गरपतिनापि च निमित्तमेदश्च मवति चेह तयोः ॥ १५९ ॥ मुसलाभिवातम्रलो मोहः स्वापः भ्रमादिमृलः स्यात्‌ । परिरेषादिह तदिद्‌ मुग्धस्वं मवति चार्घसपत्तिः॥ १८० ॥ यत इह निःसज्ञोऽय संपन्नः स्यादथाप्यसंपन्नः। इतरविटक्षणमावात्तस्माद्युक्तेयमधंसंपात्तिः ॥ १८१ ॥ ननु मुग्धता कथ वा पुनरिह मवतीयमधसंपात्तिः । इह सता सोम्येति श्त्या सुप्तं प्रतीत्थमुपदिष्टम्‌ ॥ ८२ ॥ अस्य च सति संपत्तिः स्तेनलायसिलध्मराहित्यम्‌ । सुक्रृत। दिकर्मबन्धनवियोगमपि यस्सुखित्वदुःखादेः ॥ १८३ ॥ अननुमवः सकलोऽयं सुते एुरूषे प्रदशितो हि तया । सच खलु मुग्धे तुल्यो हये गमुपाध्युपश्ञयऽपि तुल्यः स्यात्‌॥ १८४१४ तस्मास्मुप्तवदेव हि मुग्धे युक्ता हि कृत्म्रसंपात्तेः । इति चेन्न बयं ब्रमः संपत्तिह्यणाऽस्य मवतीति ॥ १८५ ॥ किंव्वेतन्धुम्धतं सुषु्तधमार्धधर्मयोगेण । मवती्येतावक्किट सूत्राभिगरेतमिति तु निर्णीतम्‌ ॥ १८६॥ पहतीयगाद्‌ः २ ] माष्याथरलनमाला । २४५ दशितमेव हि पूर्व वेलक्षण्यं हि सु्तिगुग्धतयोः। द्वारममिमवति चेतन्मुग्धतवं मरत्युलोकसंकमणे ॥ {८७ ॥ तस्माद्‌ बह्मविदोऽत्र हि वदन्ति मुग्धत्वमर्धसं पत्तिम्‌ । नेवेह पश्चमी किल कावचिदवस्थेति यच्च पूर्वोक्तम्‌ ॥ १८८ ॥ नासौ दोषो यरमात्कादाचित्की मवेदवस्थेयम्‌ । तेन श्रती स्मृतो वा मुर्धावस्था न हि प्रसिद्धाऽस्ति ॥ १८९ ॥ यदि भुग्धताऽप्रसिद्धा कथं विचार इति नेह शङ्का स्यात्‌ । यस्मादेषाऽवस्था छोकायुरवेद्योः प्रसिद्धेव ॥ १०० ॥ अत्र च सुषुत्तिषत्योधमाणामधधमंसंपत्या । इह मुग्धता हि छोके न गण्यते पञ्चमीति केनापि ॥ १९१ ॥ सर्वावस्थाभिरसावलिप्त एव त्वमर्थं इत्येवम्‌ । सम्यग्विचार्य संप्रति निरूपयति तत्पदाथंमीश्ञानम्‌ ॥ १९२ ॥ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥ ११ ॥ अतर त्वमथंजिन्ञासोपरमानन्तरं हि तस्येव । अवसरसंगत्या हि स्वरूपमूतं विचार्यते बह्म ॥ १५३ ॥ सन्त्यनोमयलिङ्गाः श्तयो बह्मस्वरूपबो धपराः। अन्न किल सर्वकर्मेत्या्याः सविकशेषगोचराः श्रतयः॥ १९४ ॥ अस्थूटमेवमाद्याः श्तयः किल निर्विशोषबोधपराः। श्रुतिषु सतीष्वेतासु बह्मोमयलिङ्घमेव किंवा स्यात्‌ ॥ १९५ ॥ अन्यतरलिङ्कमथ वा यदाऽपि चान्यतरलिङ्कमेतत्स्यात्‌ । सविशेषलिङ्गमेतक्किवा त्निर्वि्ञेषमेवेति ॥ १९६ ॥ संदेहे सति तत्र बह्मोमयटिङ्गमिति तु युक्तं स्वात्‌ । प॑त सु प्तिमरणो मयरूपं वणितं हि मुग्धत्वम्‌ ॥ १९७ ॥ तद्रञ्छरत्यनुसाराद्‌ बह्याच ध्येयमुमयरूपं स्यात्‌ । इति दष्टान्ताठम्बाद्बह्मण्युमयासकत्वजञङ्ायाम्‌ ॥ १९८ ॥ तामतामाशङ्कां निरसितुमेतत्पवतितं सूत्रम्‌ । अत्रोमयलिङ्गत्वं स्वत एव परस्य नोपपन्नं स्यात्‌ ॥ १९९ ॥ वस्त्वेकमेव लोके मवति हि रूपादिगुणगणोपेतम्‌ । तद्विपरीतं चेति ह्यवधारयितुं कथं हि शक्येत ॥ २०० ॥ नोपाधियोगतोऽन्याहश्ञस्य चान्यादृशषः स्वमावः स्यात्‌ । न स्वच्छः स्फटिकोऽसावस्वच्छोऽलक्तकादियागेन ॥ २०१॥ २४६ यु बह्मण्यबिरचिता- [ ९ तृतीयाध्यायस्य तत्ास्वच्छत्वव्यपदेशोऽयं भरान्तिमूटको दष्टः 1 ये चोपाधय इह ते भवन्त्यविद्यासमुत्थिता एव ॥ २०२५ तन्प्रलकं हि तदिदं भ्रन्त्यायत्तं न वस्तुवरत्तमतः । अन्यतराश्रयणेऽपि प्रतिपाद्यं बह्म निविशेषमिह ५ २०२ ॥ बह्यप्रतिपत्तिपरेष्वश्ञब्दमस्पशेमेवमादयेषु । यस्मादपास्तसर्वोपाधिविशेषं प्रपञ्चितं बह्म ॥ २०४ ॥ न भेदादिति चेन्न प्रत्येकमतद्चनात्‌ ॥ १२ ॥ यच्चिधिशेषमेव बह्य प्रतिपाद्यमिति तु पर्बोक्तम्‌ 1 तन्नोपपद्यतेऽत्र बह्याकारास्तु मिन्नभिन्ना हि ॥ २०५ ५ उपदिश्यन्ते ते हि प्रतिविद्यं सकलनिगमवाक्येषु । बह्म चतुष्पादित्यपि षोडशशकटमिति च वर्णितं बह्म ॥ २०६ ॥ तद्वच बामनीत्वादिलक्षणं बह्म सकलम्रुवनतनु । वेर्वानरशब्दितिमपि कथयन्ति बह्म सववेदान्ताः ॥ २०७ ॥ तस्मात्सविशेषत्वं परात्मनो ऽवश्यमभ्युपेयमिह । नो चेन्निर्विषयं स्यात्सकल मिदं मेदश्ञाखमिति चेन्न ॥ २०८ ॥ यस्माद मेदमेव प्रस्यकं बह्यणः श्र तिवृंते । यश्चायमेवमाद्या श्रुतिरस्यामेदमेवमुपदिशति ॥ २०९ ॥ तेजोमयोऽमृतमयः पुरुषो योऽस्यां मवेव्पुथिव्यां सः । यश्चाध्यात्मं पुरुषः शारीरः स।ऽपि तद्रशो गदितः ॥ २१० ॥ तावेवंविधरूपौ निदिह्यामेदमेव हि चूते । अयमेव स योऽयमिति श्रतिरभ्यात्मादिमेद्मपवार्य ॥ २११ ॥ [> न म अपि चैवमेके ॥ १३॥ अपि चेह मेदद्रशंननिन्दापु्वंकममेदष्ट्टिमिमाम्‌ । एके हि शाखिनः किल मनसेवेत्यादिना पठन्तीह ॥ २१२॥ अन्येऽपि मोक्तमोग्यपर रितुरूपस्य सकलजगतेऽपि । बह्यात्मतां वदन्ति हि मोक्ता मोग्यमिति वाक्यनिचयेन ५॥२१३॥ सविशेषनिर्विशेषवबह्मपराछ् च सतीस्वपि श्रुतिषु । ननु नि्विशेषमेव बह्म कथं स्याद्तीह नाऽऽ ङ्ल्धम्‌ । २१४ ॥ अत्रातत्परतत्परविप्रतिषेधे हि तत्परं बटवत्‌ । एतज्यायाभ्रय्णान्नासौ दोष इति पठति सूत्रमिदम्‌ ॥ २१५ ॥ दितीयफद्‌ः २] माष्याथरत्ममाला । ४७ अहपवेदेवं हि तसरधानत्वात्‌ ॥ १४ ॥ रूपादिरहितिमेव ब्रह्य परं स्यात्ततो न विपरीतम्‌ । श्ुतिव चनानि च सर्वाण्यपि र्यन्ते हि तसख्धानानि ॥ २१६ ॥ अस्थूटमेवमायं द्यशञब्दमस्पशमेवमाध्यपि च । आकाक्षो हेत्यादिकमपि किल दिभ्यो ह्यमूतं इत्यायम्‌॥ २१७ ॥ यचान्यदृपि तदेतद्रह्यापवंमिति निगमवाक्यं स्वात्‌ । परतचबोधकानि ह्येतानि मवन्ति तत््धानानि ॥ २१८ ॥ तस्माच्च निविशेषं श्रतिवचनेषु हि यथाश्रुतं र्यम्‌ । आकारवत्पराणि श्रुतिवचनानितु न तत्रधानानि॥ २१९ ॥ किंत्वेतानि मवन्ति हि सविशेषोपासनाप्रधानानि। असति विरोधे तेषामा्रयितव्यं यथाश्रुतं मवति ॥ २२० ॥ सति च विरोधे कलिपतविशेषसरालम्बनानि तानि स्युः । न हि निविशेषवास्याण्येवं कुचापि सावकाशानि ॥ २२१ ॥ तस्माद्धवन्ति तानि हि परात्मतच्वप्रधानवाक्यानि। इममर्थमव सकलं चोधयितु सूजरमेतदिह पठति ॥ २२२ ॥ प्रकशवच्चावेयथ्यात्‌ ॥ ३५ ॥ लोके यथा प्रकाशः सौरश्चान्द्रो नमस्थलव्यापी । कजुवक्र मावकठिते ह्यङ्कुल्यादावुपाधिसंबन्धात्‌ ॥ २२३ ॥ तद्भावं प्राप्त इव प्रतिपन्नो न प्रपद्यते हि तथा । तत्तूपाधिवशेनाऽऽयातीव हि तत्तदाकरतिं बह्म ॥ २२४ ॥ एवमुपास्त्यङ्गतया साकारबरह्मविषयवाक्याणाम्‌ । न च वेयश्याशङ्का मवति हि नेवेह वेद्वाक्यानाम्‌ ॥ २२५ ॥ कस्याचेद्‌नथंकत्वं कस्यचिदिह सार्थकत्वमिति युक्तम्‌ 1 सर्वस्य षेद्राकेः प्रमाणमावे यतो हि न विशेषः ॥ २२६ ॥ नो पायियोगतोऽपि बक्ष(भयलिङ्कमिति तु यच्चोक्तम्‌ । इह तद्विरुद्ध मुक्तं मवती्येवं न शङ्कनीयमिह ॥ २२७ ॥ यच्चा पाध्यायत्तं तदिद्‌ नेवेह वस्तुधर्मः स्यात्‌ । आविध्का ह्युपाधय इत्येतत्सकलमेव पूर्वोक्तम्‌ ॥ २२८ ॥ आह च तन्माम्‌ ॥ १६ ॥ स यथा सेन्धवघन इत्येषा श्ुतिरेवमत्र दरयति । वह्यं प्रज्ञानघनं रूपान्तररहितमेकम विशोषम्‌ ॥ २२९ ॥ २४८ सुब्रह्मण्यविरचिता- [ ६ तृतीय्यायस्य- यद्रत्तैन्धथववन इह बहिरन्तश्रेकटवणरस एव । वेतन्यमातभेव बह्म निरन्तरमिदं तथैवेति ॥ २३० ॥ दशयति चाथो अपि स्मयते ॥ १७॥ दशयति भरुपिरेषा ह्यथात आदेश एवमाद्या हि । इतरप्रतिषेधेन ब्रह्मण एतस्य निर्विशेषत्वम्‌ ॥ २३१ ॥ शरुतिरन्यदेव तद्िदितादिव्याद्याऽपि दृशंयत्यवम्‌ । अन्याऽप्यत्र यतो वाच इति श्रुतिरपि तथैव दर्शयति ॥ २३२ ॥ बाप्कटठिना ब।भ्रव्यः पृष्टः सन्नेतमव चनेनेव । ब्रह्म भोवाचेति श्रुयत इह निगमवाक्य एव किल ॥ २३२॥ तत्र स होवाचा्धीहीति प्रथमं स एष पृष्टः सन्‌ । नोवाच किंविदयभिति तेन प्रश्नद्रये कृते पश्चात्‌ ॥ २३४ ॥ त्वं तु न जानास्येव मवति द्युपशान्त एष आस्मेति । आत्माऽपास्तद्रैतो ह्यव चनमत उत्तरे मवेत्तस्य ॥ २३५ ॥ सोत्रश्वाथोशब्दस्तदथंको नास्पम्धमाचषे। गीतादिस्पृतिव चनेबह्य परं नििशेषमुपविष्टम्‌ ॥ २३६ ॥ एतच्चानादिमिदिते वाक्येषु स्पष्टमेवमन्यत्र । नारायणोपदिष्टे माया दयेषा मयेति वास्य हि ॥ २३७ ॥ अत एवं चोपमा सूयंकादिवत्‌ ॥ १८ ॥ यत एवाऽऽत्मा सोऽयं चेतन्येकस्वखूप एव स्यात्‌ । वाड्रनसातीतः स्यादितरप्रतिषेधसमुपदेथश्च ॥ २३८ ॥ तस्योपाधिनिभित्तामपारमाथिकविरेषवत्तां हि । आलम्ब्य मोक्षश्ाखे ह्युपमा जलसू्ंकादिभिः कथिता ॥ २३९ ॥ दर्शयति श्रुतिरेषा यथा ह्ययं ज्योतिरेवमाद्या ८हे । सूर्यो यथाऽनुगच्छन्नपो हि भिन्ना उपाधियोगेन ॥ २४० ॥ भिन्नस्तथाऽयमात्मा क्ेत्रेषुपाधितों हि भिन्न इति। श्ुतिरेक एव हीति च मते मूते व्यवस्थितो ह्यास ॥ २४१ ॥ बहुधेकधा च दश्यत एको जल चन्दरवदिति वर्णयति । सपक इति कपत्यय इह सूते योतनार्थको मवति ॥ २४२९ ॥ द्वितीयपादः २1] माध्पार्थरतनमाटा । २४९ अम्बुवदय्रहणात्त्‌ न तथात्वम्‌ ॥ १९ ॥ ननु जलसूयाद्यपमा न चाऽऽत्मनः कथत्चपीह संमवति। स्यां दिभ्यो मवति हि जटमेतद्िपक्र्टदेश्स्थम्‌ ॥ २४६ ॥ रूपवतः सृयेस्य प्रतििम्बस्तच युक्त एव स्यात्‌ । अत्र च मायबुद्धचाध्युपाघयाो नैव दृरदेङ्ञस्थाः ॥ २४४ ॥ बह्मस्वरूपमेव हि सर्वात्मकमपि च सवदेक्षगतम्‌ । तस्माद्‌ इष्टान्तोऽसावयुक्त इत्यस्य चोत्तर पठति ॥ २४५ ॥ वृद्धिद्दासभाक्तवमन्तभ।वादुभयसामञस्यादेवम्‌ ॥ २० ॥ हष्टान्तोऽसौ युक्त) विवष्षितांश्ञो यतोऽत्र संभवति । दाष्टान्तिकस्य टोके हष्टान्ते न च सर्वस्राम्य स्यात्‌ ॥ २४६ ॥ नेतत्स्वमर्न पिकया हष्टान्तप्रणयनं कृतं किंतु । शाख्रोपदश्ितस्य हि फलमात्रमिहो पदिश्यत तस्य ॥ २४५७ ॥ तदिदं प्रयोजनं स्याद्यदात्मनो निर्विशेषतारूपम्‌ । अत्र च विवक्षित यत्साद्प्यं तदिद्मीदुशं मवति ॥ २४८ ॥ जलगतमिह सूयां दिपतिषिम्बं यच दश्यते तदिद्म्‌। वर्धत इह जलब्रद्धौ तद्धसे ह्षति किच जलचलने ॥ २४९ ॥ चटति च जलभ॑द्‌ किल भिद्यत इति चतदेवभिह भवति। जलधम्सुविधायि हि न तथात्व मवति चास्य सुयस्य ॥२५०॥ एवं बह्याविक्रतं परमार्थत एकरूपमपि सदह । देहाद्युपापियोगाद्धजत इहोपाधिधर्मबृद्धयदीन्‌ ॥ २५१ ॥ दा्ट न्तिकद्ष्टान्तोभवयोर्व यथोक्तघभण । कथ, सारूप्यादूद््टान्तः समखखसाभ्यं तथा च न विराधः ॥ २५२ ॥ दशना ॥ २१॥ अचर पुरश्चक्र इति श्रुतिः परस्य प्रवेशशमभिधत्ते । द्विपदकशरीराणे तथा चतुष्पदानि च वपूंषि सष्ठ सा॥ २५२॥ पूर्वं हि चक्षुरादेः पक्षित्वेनाविशत्स तानीति । श्तिरन्याऽनेनेति प्रव॑शमत्र च परं प्रदृशंयति ॥ २५४ ॥ तस्मादय॒क्तः सोऽयं याऽसौ जलसूयकदिद्ष्टान्तः। बरह्मन चोमयलिङ्घं नापि च सविशेपटिङ्गमिति सिद्धम्‌॥२५५॥ २३ ९२५५ सुवह्यण्यविरषविता- [ ३ तततीयाघ्यायस्व* इह कल्पयन्ति केचिहू अधिकरणे हि तञ्च च प्रथमम्‌ । किवा प्राप्तविराषं सविशेषं बह्म किं मवदिति हि ॥ २५६ ॥ प्र्वस्माद्धिकरणात्पत्यस्तमितप्रपश्चता सिद्धा । किं स्टक्षणमेतद्वह्य मवेद्रोपलक्षणं वेति ॥ २५७ ॥ अथवा तदुभयलक्षणमिति शङ्कायां द्वितीयमधिकरणम्‌ । इह स्वथाऽप्यनथंकमधिकरणान्तर मिदं ह्यनारग्धम्‌ ॥ २५८ ॥ यद्याधकरणमिद्‌ं स्यादनेकलिद्धत्वनिरसना्थं हि । तकि पूर्वेणेव हि न स्थानत इत्यनेन परिभूतम्‌ ॥ २५९ ॥ उत्तरमापेक्रर्णामिद्‌ प्रकाश्वच्चेति विफलमेव स्यात्‌ । सल्क्षणमेवेदं न शोधलक्षणमिदं मवेद्रह्म ॥ २६० ॥ इतिङहद्भूतु न शक्यं विज्ञानवनश्चतर्विरोघेन । अपगतचेतन्धं तद्भह्य कथं वाऽपि चेतनस्यास्य ॥ २६१५ जीवस्य श्रातवचनेस्तदात्मावेन चोपदिश्येत । नाप्यन्च बोधलक्षणमेव न सछ्षणं तदेठदि मि.॥ २६२ ॥ ब शक्यमिह स्यादुस्तोत्यादिश्रुतर्विरो पेन । तदुमयलक्षणमव बह्येत्यपि नेह शङ्कितुं शक्यम्‌ ॥ २६३ ॥ तस्येकालिङ्गतायाः पूर्वोक्ताया विशेध एव स्यात्‌ । सत्तात्याचृत्तन च बोधन तयैव सत्तय)पेतम्‌ ॥ २६४ ॥ तसरतिजानानस्य हि पूर्प्रतिपिद्धसप्रपश्चत्वम्‌ 1 पनरपि तस्य स्यादित्यस्तमञख्रसमेव तदिदमखिटे स्यात्‌ 1 २६५ ॥ न श्रुतिवचनशतेन)प्यकस्यानेकरूपता भवति ॥ यद घोध एव सत्ता बोधः सत्तैव न हि तयोभदः ॥ २६६ ॥ भवतु तद्‌ सक्षणमित्यादि विकल्पना निरालम्बा; । निर्णतिान्पस्माभिः सूच्राण्येकायिकरणमावेन ॥ २६७ ॥ अयि चान्यान श्चुतिवुँ हि भिप्रतिपन्नासु निर्विरेषेऽस्मिन्‌ । बह्मणि त्र गर्ह गतिरितरासामवरयमिह वाच्या ॥ २६८ ॥ तत्परतयाऽधवन्ति प्रकाङञवद्ेवमादिमा्राणि। इह केविव्वमाहुः साकारपरा भवन्ति याः श्रुतयः ॥ २६९ ॥ प्रविलटयमुखेन ता अपि मचन्त्यनाकारतत्परा इति हि । त्दुपि चन समीचीनं याः परविद्याप्रपख्िताः श्रुतयः ॥ २७० ॥ दितीयपादः २ 1 माप्याथरत्नमाला । २५६ युक्ता ह्यस्येव्याद्याः प्रविलयफलिका भवन्ति ता एय। यस्मात्तद्‌तदित्ययमपसंहारोऽत्र निर्विशेषपरः ॥ २७१ ॥ ये चश्रतः प्रपञ्चा उपासनाप्रक्रियामू हङषन्त। छन्दोगे हि मनोमय इन्याद्यास्तं कथं प्रविठया्थाः ॥ २५२ ५ स क्रतुमिस्प्तेन ह्यपासनातत्परेण विधिनैव । यत एषां संबन्धे श्रूव्यव यथाक्तगुणक्रदम्बस्य ।; २१३॥ तदुपासनाथकत्वे प्रतीयमाने च लक्षणा-र्ग)। तस्यापि च प्रपश्चप्रविलयपरता कथ हि युक्ता स्यात्‌ ¦ २८४ ॥. य्चोपदिष्टमेतद्धिनिगमकारणमङ्पवदिनि)ह । तचेदृमनघकाशच सवस्य प्रविटया्थकते स्थात्‌ ॥ २५५ ॥ फलमप्युपासनानां भिन्न भिन्न प्रतीयते शाखे । हुरितक्षयः क्रवित्स्यात्क विदेश्वर्य क्र चित्करमान्युक्तिः ॥ ८५७६ ॥ तस्मास्पुथगर्थकता ज्ञयापास्यप्रघानवाङ्यानाम्‌ । नन्वेकवाक्यता किल यथव चाद्कप्रथानवाक्यानाम्‌ ॥ २७५ ॥ मवति हि योगस्येकयात्परमपूर्वस्य तद्ररेवेह । प्रषिलयविषयक एक। नियोग आत्मावबोधकामस्य ॥ २४८ ॥ अविट(पिते प्रपञ्चे कथमपि न बह्मतच्वबोधः स्यात्‌। य) गोऽनुष्ठातन्य। मवति यथा स्व्गलोककामस्य ॥ २५९ ॥ एवं प्रपश्चविलयो विमोक्षकामस्य मवति संपायः। तमाति यथा धघटतच्व बुमुत्घुनाऽऽदौ विलाप्यते हि तमः २८०॥ एवं प्रपश्चविटयः कर्तव्यो बह्यतच्वविविदिषुणा । अत्रेदं प्रष्टव्यं प्रपश्चविलयो हि किंविधोऽयभिति ॥ २८१ ॥ यदि पावकसंपकादधूतकाठिन्यस्य विद्यमानस्य । प्रविटय इक चद्यमपि विटठयस्तस्यैव मियमानस्य ॥ २८२ ॥ व्य्थस्तद्‌ पदेशः स खलु न शक्यो हि परुषमा्रेण । यदि मुक्तेनेकन प्रपञ्चविलयः श्रुतस्तददानीम्‌ ॥ २८३ ॥ प्रव्यक्चहष्टमेतजगस्पुधिव्यादि शून्यमेव स्यात । यदि चाव्दाध्वस्तः सकलोऽयं विद्यया विलप्य इति॥ २८४ ॥ तत एतदेव लन्धं तत्सव्यज्ञानटक्षणं बह्म । आविद्यकप्रपश्चपत्याख्यानेन देदितित्यमिति ॥ २८५ ॥ २५२ सुबह्मण्यविरचिता- [ ३ तृतीयाप्यायष्य~ आवेदिति हि तस्मिन्विद्या स्वयमेव जायते तस्य । प्रविटीयते तया चाविद्या ध्वस्तो हि सकट एवायम्‌ \ २८६ ॥ स्वप्रपपच्छ हव किट न वैपरीत्ये हि जायते विद्या। रज्जपरदशशनेनैव च भवति हि तस्स्वरूपविज्ञानम्‌ ॥ २८५ ॥ तेनाविद्यारो पितसर्पदिप्रवि्टयश्च मवति यथा। भवति तथेवहापि बह्मण्यावदिते स्वयं विद्या ॥ २८८ ॥ नापि नियोगज्ञतेन च विद्याऽनावेदिंतं भवेत्तस्मिन्‌ । अपि च प्रपश्चपक्षे जीवः किं बह्यपक्ष एव स्यात्‌ ॥ २८९ ॥ प्रथमे हि निष्प्रपश्चव्रह्यप्रतिपादनेन जीवेऽपि । प्रविलापिते जगद्रत्कस्य नियोगः कुतोऽस्य मोक्षो वा ॥ २९० ॥ जीवो द्वितीयपक्षे ह्यनियोज्य ब्रह्मरूप एव स्यात्‌ । जीवत्वं चाविद्याकलि्पितमेवेति बोधिते तस्मिन्‌ ॥ २९१ ॥ इह च नियोज्यामावान्नियोगनिष्ठा न कस्यचिद्भवति । वर्टम्याद्याः शब्दास्तच्वाभिमुखीकरतिप्रधानाः स्युः ॥ २०२॥ यदि चाऽभन्नायः सकलः प्यवसन्चो नियोगनिष्ठतया । जविस्य यद्नियोज्यब्रह्मामत्वं तद्प्रमाणं स्यात्‌ ॥ २०३ ॥ करत््रस्याऽऽन्नायस्य हि नियोगपरता यदोपवण्यंत । श्चुतहानिरश्रताथंप्रक ल्पना चा दुर्मिवारव ॥ २९४ ॥ मोक्षस्यानित्यत्वं ह्यदशफलताऽपि कमंफलवत्स्यात्‌ । तस्माद्वह्यपराण द्यवगतिनिष्ठानि सकलवाक्यानि ॥ २९९ ॥ तस्माजचेकनियोगप्रती तितश्रैकवाक्यतव्येतत्‌ । अदुचितमेतत्सकलं याद्‌ चाभ्युपगम्यते नियोगोऽयम्‌ ॥ २९६ ॥ बह्मपरेष्व पि वाकपैष्वसिद्धमेव हि तदा तदेकत्वम्‌ । सविशेषनिर्विशोषप्रतिपाद्नतस्परेषु तेषु स्यात्‌ ॥ २९७ ॥ शब्दान्तरैः प्रमाणेनियोगमेदेऽवगम्यमानेऽपि । सर्वत्रापि ह्येको नियोग इति नैव शाक्यमाभ्रयितुम्‌ ॥ २९८ ॥ दशप्रयाजवाक्येष्व धेकारामेदतस्तदेकत्वम्‌ । साङ्के प्रधानयागे ह्येकस्य स्वगंलाककामस्य ॥ २९९ ॥ अधथिकारात्परमापुपक्यात्ततरैकवाक्यता युक्ता । न त्वत्र सशुणनिगुणवाश्यष्यकतसाभ्रको(ऽशोऽस्ि ॥ ३०० ॥ तीयपदः २] मप्या्थरत्नमाला । २५९. मारूपत्वादिगुणा न हि प्रषिलयोपकारिणो दुष्टाः । नापि प्रपञ्छविलयो भारूपत्वादिसहचर दृष्टः ॥ ३०१ ॥ यस्मात्परस्परं ते दरयन्त किल विरुद्धखूपतया । सुक्त्यभ्युद्‌याथिन इह भवन्ति विद्याधिकारिणा भिन्नाः ॥३०२॥ नेवाद्गाङ्धित्वं वा मिथोविरुद्धाथविद्ययोर्भवति । कत्स्नप्रपश्च विटियस्तदेकदेक्षायपेक्षण चापे ॥ ३०३२ ॥ न द्येकस्मिन्धमिणि तच्च समावेशायितु ₹ाक्यम्‌ । साकरतिवाक्यानामिह न मवत्याकारविलयनद्रारा ॥ ३०४ ॥ निगंणवाक्येकत्व तस्मादस्मस्रपश्ितं युक्तम्‌ । भर्तेताव्ं हि भतिपेधति ततो वीति च प्रयः ॥ २२॥ तदिदं बह्य श्चतिभिर्निरदि्ं निर्चिजोपचिन्माचम्‌ ॥ ३०५ ॥ सकलप्रतिपेधावधि सद्रूप तदेति वण्यते सपरि। मूर्तममू चेतिद्रे ख्पे बहाणो विनिरशय ॥ ३०६ ॥ पश्च महाभूतानि द्वराश्यन च विभज्य तत ऊर्वम्‌ । तस्यामूतरसस्य हि पुरुषस्य च यानि सङुटरूपाणि ॥ ३०७ ५ तानि महारजनादीन्यप्येतस्यव व्णायिता<न्त 1 वाक्य तद्र पठितं ह्ययात आदेश एवमादि किल ॥ ६०८ ॥ तत्र च वाक्ये नेतीच्यतद्राक्ध ह्विवारमुपादिष्टम्‌ । न दयेतस्मादिव्यपि वाक्य तयोपलमभ्यत [कच ॥ ३०९ ॥ नेत्यन्यत्परमस्तीव्येवं वाक्यानि तत्र दरयन्त । अचर प्रतिषेभ्यं किल विज्ेपतो नोपलभ्यते किमपि ॥ ३१०॥ अत्र च नञ्शब्दोऽसा विविशब्द्परः स चायमितिशब्दुः । संनिहितक्ररछवस्तुप्रदशंनाथः प्रतीयते लोके ॥ ३११ ॥ प्रकरणसाम््यादिह खूपद्यमतर भवति सनिहितम्‌ । तस्यैव सप्रपञ्चव्रह्मण एतदूद्रयं यदुपदिष्टम्‌ ॥ ३१२॥ तत्र च संदेटः कं प्रतिषेधात्‌ रूपरूपवद्यगलम्‌ । किंवा रूपं यदिदं किंवाऽप्येतच्च खूपवद्रह्य ॥ ३१३ ॥ तत्र च रूपं रूपवदुमयं प्रतिषिध्यत ति युक्तं स्यात्‌ । नञ्शब्दद्ययोगाद्थ वा बह्यैव रूपवद्य दिदम्‌ ॥ ३१४ ॥ तद्वाङ्मनसातीतं किंचासमाव्यमानसद्धावम्‌ । तन्न प्रतिपेधाहं प्रतिरेधाहां न हि प्रपश्चोऽसो ॥ ३१५॥ २५४ सुबह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य परत्यक्षगो चरत्वादभ्यासस्त्वाद्रार्थ इह मवति । एव प्रापे ब्रूमः प्रतिषेधो नो मयस्य भवतीह ॥ ३१६ ॥ प्रतिषेधः सकलाऽय किचेत्परमार्थतत्वमाटम्ब्य 1 यश्चापरमा्थः स्यात्स खल प्रतिषिध्यते न समपि ॥ ३१७५ सर्व॑स्य प्रतिपये भवेदसो शून्यवाद एव तदा । रज्ज्वादू सपांद्याः प्रतिपिध्यन्तेऽवशिप्यमाणेऽस्मिन्‌ ॥ ३१८ ॥ कररह्नप्रतिपेये किल कोऽन्यस्तच्ावश्चिष्यत मावः। अन्यस्यानवरोष क्र्छ्स्थवारय छन्यताप्राप्त्या ॥ ३१९ ॥ प्रतिपेद्ुरप्यमावे प्रतिषेधः कथमेहो पपद्यत । बह्यप्रतिषेधो वा कथमपि नेवेह शक्यते वक्तुम्‌ ॥ ३२० ॥ यनोपक्रमवाक्षये बह्यपरतिपादन प्रतिन्ञ।तप्र । किंचासन्नेवेति श्रुतिरसवात्मत्वमस्य निन्दति च ॥ ३२१ ॥ अस्तीत्यवेत्यपरा श्रुतिरस्तित्वेन वक्ति तद्भघ्य । श्ुतिवचसां व्याकोप बह्मासक्छे हि दुनिवारः स्थात्‌ ॥ ३२२५ वाङ्मनसातीतत्वं यच्चोक्तं बह्मणस्तदृतद्‌ पि । नाभावाभिप्रायं किंतु प्रतिपादनप्रकारोऽयम्‌ !¦ २२३ ॥ तद्राखनसातीतं सवेषां प्रत्यगात्ममूतमपि । नित्यं छ्द्धं मृतं बह्येतन्नित्यम॒क्तरूपमिति ॥ ३२४ ॥ प्रतिपादयन्ति सर्वे वेदान्ताः कथममावशङ्काऽस्य । तस्माद्रह्मण एतल्मातेषेधति इपमेव न बह्म ।॥ ३२५ ॥\ प्रतिपेधावधिभूतं यत एतद्ह्म परिशिनष्टि ततः । परकृतं यच्चेतावन्मूतःमूतकलक्षण रूपम्‌ ।। ३२६ ॥ तच्च प्रतिषेधति किल नेति च शब्दो न रूपवद्रह्य। रूपं तदिद परकृतं परवं्रन्ये प्रप्ते चेतत्‌ । २२७ ॥ अधिदैवतमध्याप्मं तदधीनं वासनामयं त्वपरम्‌ । रूपमम्तरसात्मकमपि टिज्गास्मकव्यपाश्रयं यच्च ॥ ३२८ ॥ वणितमच्र महारजनाद्युपमामिर्यथेति वाक्येन । तचापनायते खल्वितिक्षब्देन च नजं प्रतीत्पेवम्‌।। ३२९ ॥॥ अवगम्यते यतोऽत्र हि खूपविशेषणतयेव तद्रह्म । षष्ठया किट निर्दिष्टं रूपं तत्तु परधानमावेन ॥ ६३०५ , द्वितीयपादः २] माष्याधरलनमाला । ६५५ रूपवतो जिज्ञासायामेवेतत्पदरितं वाक्यम्‌! कल्पितरूपग्रत्याख्यानेन बह्मणः स्वरूपमिह ॥ ३३१ ॥ निर्णी यते तदास्पद्मखि्ं नेति हि निषिध्यते तस्मात्‌ । वाचारम्भणक्ञब्दादिभ्पिः कायस्य चानृततेन ॥ ३३२ ॥ युक्तः प्रतिषेधोऽयं न बह्मण इह भवेदसौ युक्तः । तस्यकथवा स मवेद्रह्य यतः सवंकल्पनामूलम्‌ ॥ ६३३ ॥ स्वयमेव शशाख्रमेतटूपद्रयमस्य द्‌शशायेस्वाऽऽद्‌) । प्रतिषेधतीह कथमिति नैषा शङ्काऽज्र मवति युक्ततमा ॥ ३२४ ॥ रूपट्य मिह शाखं प्रतिपाद्यत्येन नेव निर्दि । रूपद्वयं प्रसिद्धं बरह्मणि कल्पितमिद परागति ॥ ३३५ ॥ प्रतिपध्यत्वाय तथा शुद्ध बह्यस्वरूपबोधाय । द्वावेतौ प्रतिषेधौ मूतामूर्ते निपेघतः क्रमतः ॥ २३६ ॥ एको हि मूतराश्चि प्रतिपेघति वासनात्मकं त्वपरः । अथवाऽपि नेति नतीव्येषा बीष्षा हि किमपि नेतीति ॥ ३३७ ॥ परिगाणितप्रतिषेपे किंयेतद्‌बह्य किमथवाऽन्यदिति । स्यादेपा जिज्ञासा वप्सायां सक्रलविपयजातस्य ॥ ३३८ ॥ प्रतिपेधाच्चाविषयः प्रत्यग्ब्ह्ये ति सा निवत । तस्मात्कल्पितमेतत्पमतिपेधति परिक्िन्ि तद्भह्य ॥ ३३६९ ॥ अन्यत्परमस्त) ति बवीति मूयो यतस्तदिंह सत्यम्‌ । आ दिहिय नेति नेतीत्यादेशं किल पुनश्च निवेक्ति ॥ ३४० ॥ बह्मण एतस्माद्धि व्यतिरिक्तं नह किविदुस्ताति। उक्तार्थबोधनाय हि नती्ुक्तं तदेव दयति ॥ ३४१ ॥ अन्यच्च प्रतिषिद्धं बह्मपर यत्तदेतदस्त।ति। न द्यतस्मादिति यद्यपदेशान्तरानिपेधना५ स्थात्‌ ॥ ३४२ ॥ सूते ततो बवीतीत्पतस्स्यान्चामघयपरमेव । अथ नामयेयामिति हि वीति सत्यमिति तत्परं तत्स्यात्‌॥३४३॥ प्रतिषधोभ्य सफलो यदि च बह्मावस्ान एष स्यात्‌ । यदि चामावावाधिकः कथमिह सत्यस्य सत्यमुच्यत ॥ २४४ ॥ तस्मासतिपघोऽयं मवति बह्मावसन इति सिद्धम्‌ । तदव्यक्तमाह हि ॥ २३॥ अन्यस्प्रपञ्चजातासतिषिद्धाद्य (दि भवेत्परं बरह्म ॥ ३४५ ॥ २५६ सुबह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य- तच्च कुतो न हि गृह्यत इत्यत एतस्य चोत्तरं वृते । तदिदं बह्माप्यक्तं भवति हि तत्सर्वदरुहयसाक्ष्यपि च ॥ ३४६ ॥ तेनेन्दरिपैनं गद्यत इप८्तच्छ(पिरिह भदुर्शयति । साहि श्रुतिः किलेषा न चश्षुपेत्यादिका बवीव्येवम्‌ ॥ ३४७ ॥ अन्याऽपि श्रतिरेवं स एष नेत्यादिका प्रदृक्शयति । इयमपराऽपि यदा दयेधेष इति श्रतिरिति प्रदृायति ॥ २४८ ॥ अब्यक्तोऽयमाचेन्त्य)ऽयमिति स्थर तिरपि तथेव दशयति । अपि संराधने प्रत्यक्षानुमानागयाम्‌ ॥ २४॥ अपि चेह य) गिनस्तं सराधनसमय एव परयन्ति ॥ ३४९ ॥ संराधन हि भक्तिध्यानानुष्ठानभ्व न तदन्यत्‌ । तद्धयेवमेद यस्माच्छरतिस्मृती चवमव दुश्शयतः ॥ २५० ॥ श्ुतिरेह पराचि खानि व्यत्रणदितिव्येवमनच्र दशयति । चहिरर्थमेव सर्य पश्यन्ति न कश्चिद्न्तरा्मानम्‌ ॥ २५१ ॥ यो धीमान्मोक्षार्थी स हित परयति निरुद्रदष्ुरिति। अपराऽपि शयुद्धसत्वस्तत इत्याद्याऽपि दश्ञेयत्थवम्‌ ॥ ३५२ ॥ स्प्रतिरत्र यं विनिद्धा इत्याद्या योगिनस्तमित्याया । परमात्मनोऽस्य फेवलयोगिध्यानाभिगम्यतां जूते ॥ २५३ ॥ ननु स्राध्यः संराधक इति भिन्नत्वभतय। रोति चेत्‌ । भकाशादिवचविशेष्यं प्रकाशश्च कर्मण्यगयासात्‌ ॥ २५॥ लोके प्रकाशरूपा ये सवितृप्रमृतयो हि वतन्ते ॥ ३५४ ॥ ते खलु सविशेषा इव भासन्त परमुपाधियोगेन । एवे ध्यानोपाधिषु कर्मसु भिद्यत इदप परमात्मा ॥ ३५५ ॥ परमाथतो ऽयमात्मा न भिद्यते नापि सविशेषः । भद उपाधिक्रतोऽसौं स्वतस्त्वमेद इति वर्णयन्त्येते । ३५६ ॥ अभ्यासेनासकरृदिह जीवप्राज्ञौ हि सर्ववेद्ान्ताः । अतोऽनन्तेन तथा हि रङ्गम्‌ ॥ २६ ॥ यनाविद्यामूलो भेदः सकलोऽपि तेन जीवोऽपत ॥ ३५७ ॥ सकलम विदयाध्वान्तं विद्यादपेन संनिरस्येव । पराज्ञेनानन्तेन हि परात्मना सोऽयमेकतां याति ॥ ३५८ ॥! श्रुतिलिङ्गमेवभेव हिसयोहपे तदेति बणयत्यत्र। द्वितीयपादः २ ] माष्यव्थरत्नमाला । २५७ उभयव्यपदेशाखहिकुण्डलवत्‌ ॥ २७ ॥ स्वमतविश्युद्धय इह किल मतान्तरं किमपि दुक्षयत्यत्र ॥ ३५९ ॥ क्वि दिह जीवेभ्वरयोध्यातुध्यातव्यमावमालम्ब्य । घ्यपदिहियते हि मेदस्ततस्तु तं परयतेति वाक्येन ॥ ३६० ॥ व्यपदिश्यते कविक्किल परत्परं पुरुषमवमाय्ेन ! वाक्येन गन््गन्तत्यत्वेनापि च तयोरसौ मेदः ॥ ३६१ ॥ एवं नियन्तुनियमनकमत्वेनापि मेद्‌ उपदिष्टः । यः स्वाणीत्याये वाक्यैः कविदिह तयोरभेदोऽपि ॥ ३६२॥ त्वमसि बह्मास्मोत्यायेवाक्थस्तथेतरेरपि च । एष त आत्माऽन्तर्याम्यश्रुत इति भ्रथितवेदवाक्येश्च ॥ ३६२ ॥ अत उभयव्यपदेशाददिकुण्डलवद्धवेदिद्‌ं तच्वम्‌ । प्रकाशाश्रयवद्वा तेजस्तात्‌ ॥ २८ ॥ अथवाऽ यः प्रकाञः सवितुरयऽसौ तदाश्रयः सषिता ॥ ३६४ ॥ तेजस्त्वेनाभिन्नो मेदब्यपदेशिनो तथेहापि । ु्ववद्रा ॥ २९ ॥ एर्वप्रकाश्वच्चावशेष्यामिति प्रद्‌ तं यत्स्यात्‌ ॥ ३६५ ॥ भवति तदेव हि तं येनाविदयाकरतो हि बन्धाऽयम्‌ । बह्यात्मविद्यया किट बन्धापायेऽत्र मवति मोक्षो हि ॥ ३६६ ॥ अद्ि्कुण्डलवद्रन्धः परस्य संस्थानमूत एव यदि 1 क्रिंवास हि प्रकाञ्ाश्रयवद्ययेकदेशामूतः स्यात्‌ ॥ ३६५७ ॥ मवति तका परमार्थो बन्धस्तस्य च तिरस्करुतिनं मवेत्‌ । एवं चेदवेयर्थ्यं दुर्वारं मवति मोक्षक्ञाखस्य ॥ ३६८ ॥ भेदाभेदौ तुल्यवदिह न व्यपदिशति किंतवमेद्‌ मिह । प्रतिपाद्यत्वेन श्रुतिरेषा निर्दिशति तच्वमस्थाया ¦ ३६९ ॥ मेदं त्वुवदुति ततः प्रकाशवच्ेति मवति सिद्धान्तः । प्रतिपेधाच ॥ ३० ॥ नान्योऽतोऽस्तीत्याद्याऽप्यथात आदेश एवमाद्याऽपि ॥ ३७० ॥ प्रतिषेधति प्रपञ्चं बह्मभ्यतिरिक्तमालिलभेव यतः । तद्कह्म परिशिनष्टि हि यदिदं स्निर्विशेषदिन्माच्म्‌ ॥ ३७१ ॥ ३३ सुब्रह्मण्य विरचिता- [ ३ तृतीयाध्यायस्य तस्मास्मकाक्ावच्चत्यु पदशो मवति चात्र सिद्धान्तः+ परमतः सेतुन्मानसेवन्धगेदव्यपदेशेभयः ॥ ३१ ॥ यदिदं निरस्तसकलप्रपश्चमच्रापवणितं बह्म ॥ ३५७२ ॥ तस्मादन्यत्तत्वं किमस्ति नास्तीति मथति संदेहः । तच परस्मादृन्यत्तस्वं स्यादिति तु युक्तमामाति॥ ३७२ ॥ सेत्वादिष्यपदेश्ञा यस्मात्तत्साधका हि दुरश्यन्ते । आत्मा सर सेतुरिति हि श्रतिः परस्यास्य सेतुतां वृते ॥ ३७४ ॥ शहावादिप्रचये जल गति विच्छेद साधने सोऽयम्‌ । रूढा हि सेतुशब्दः प्रयुक्त आत्मनि यतो मषेदेषः ॥ ३७५ ॥ लौ किकसेतोरिव फल गमयति वस्त्वन्तरास्तितामस्य। उन्मानव्यपदेश्ोऽप्यत्र तथा दहते तदेतदिति ॥ ६७६ ॥ बह्म चतुप्पादष्टाकफ च षोडशकटं च तचोक्तम्‌ । कारपापणादि लोके यदुन्मितं स्यात्ततोऽन्यदस्तीति ॥ ३७७ ॥ भवति प्रासिद्धमत इह म वितव्यमिति प्रतीयतेऽन्येन । सोम्य तदा संपन्नो मवर्तीत्यादेषु निगमवाक्येषु ॥ ३७८ ॥ संबन्धध्यपदेशशो ऽप्ययमुक्ताथस्य बोधको मवति। संबन्धः किठ लोकें मवति मिताना मितेन यत एवम्‌ ॥ ३५७९ ॥ सोऽयं सुप्तौ दुष्टस्तस्मात्परमस्ति किंचिदिति माति। ख्यपद्ियते पराता मिन्नव्वेनेव साऽन्तरादित्ये ॥ ३८० ॥ एवं स चान्तरक्षिणि सावापिक चेभश्वरस्मुपदिष्टम्‌ । मवति तयोरह तस्मात्परमन्यद्रह्मणोऽस्ति श चिदिति। ३८१ ॥ इत्येतामशङ्कां निरसितुमेतसदृ शित सूत्रम्‌ । सामान्यात्तु ॥ ३२ ॥ अत्र तुक्षब्डेन हि खल्वाक्षेपोऽयं निरस्यते सकलः ॥ ३८२ ॥ न बह्मणः परस्मादन्यत्तत्वं कदाऽपि संमवति। न छयन्यस्यास्तित्वे प्रमाणगरुपलग्पतेऽज किंचेद्‌ पि ॥ ३८३ ॥ सर्व॑स्य जनिमतः किल जगतो जन्मादिकारणं बह्म । निर्धारितं हि तस्यानन्यत्वं च प्रदशितं मवति ॥ ३८४ ॥ नद्यतद्या तारकं किंचिदज तस्वमत्र संमवति । यस्मात्सदेव से)म्येत्यस्माद्षधारित हि सद्बह्म ॥ ३८५ ॥ द्वितीयमदः २} माष्या्थंरतनमालटा । २५५ येनाश्रुतमिति वाक्यादेकन्ञानेन सर्वविज्ञानम्‌ । दरितमिह तेन कथं बह्मव्यतिरिक्तवस्तुसत्यं स्यात्‌ ॥ २८६ ॥ सेतवादिग्यपदेश्ञात्स्यादन्यत्तत्वमिति तु यचोक्तम्‌ । तदयुक्तमेव यस्माच्चूतिरेषा वक्ते सेतुरात्मेति ॥ ३८७ ॥ न ततः वरमस्तीति श्रुत्वा चेवोपदिष्टमेवाच्च । सेत्वादिव्यवदेक्षादन्यास्तिव्वप्रती तिरित्यपि न ॥ ३८८ ॥ टिङ्गेन चाद्ितीयश्रुतित्राघोऽयं यतो न हि न्यास्यः। सेतुनिदर्शनमात्रेणान्यत्तच्वास्तिता यद्‌।च्येत ॥ ३८९ ॥ तद्दृष्टान्तेन तदा महारुमयत्वमस्य कप्त । नेतहृयायं यस्मादजव्वमुपदिद्लाति ज्ाखमतस्य ॥ ३५० ॥ इह सेतुशब्द्‌ आत्मनि तस्सामान्यात्पयुक्त इति युक्तम्‌ । जगतस्तद्धर्माणां द्िघारकत्वमिह स्तुसामान्यम्‌ ॥ ३.१॥ सेतुं तीव्वेत्यत्र च तरतिनातिक्रमाथक। भवति । आत्मा यतो विभुः स्याकितु प्राप््यथं एव तर्यातरस। ॥ ३९२ ॥ प्राप्त्यर्थे दृष्टोऽयं व्याकरणं तीण एवमादू हि । वुद्धयथः पादवत्‌ ॥ ३३ ॥ उन्मानव्यपदेक्ञाद्पि नान्यास्तित्वक्षल्पना युक्ता ॥ ३९३ ॥ स मवति किल बुद्धचथः सा बुद्धिरुपासनेव नान्या स्यात्‌ \ बह्मण्यपरिच्छिन्ने स्थापयितुं बुद्धरियमशकप ति ॥ ३५४ ॥ जह्य चतुष्पास्षोडकलमित्युन्मानकट्पनाऽच कृता । पादवदित्येतककिल निदुर्शन स्याद्यथोपदिष्टाय ॥ ३९५५ ॥ बह्यप्रतीकयोरिह मनअकश्ञस्वरूपयहं यथा! वागादयश्च पादाश्चत्वारस्ते च मनस उपदिष्टाः ॥ ३०६ ॥ आकाक्ञस्याग्न्यादय अध्यानयेव ते हि निरदि्ाः। तद्रदिदह्ापि स्यादियमथवाऽप्यन्याथकं हि पाद्‌पवम्‌ ॥ २९७ ॥ कषांपणे यथावा पादृविमागस्तु कल्प्यते लोके । व्यवहारप्राचुयं न मवति काषापणेन सकलेन ॥ ३९८ ॥ तस्मात्कथादिसिद्धये पाद्विमागो यथा तयहापि। स्थानरिशेषासकाशादिवत्‌ ॥ ३४ ॥ सबम्धष्यपदेशाद्धेद्ष्यपदेशवरशनाङ तथा ॥ ३९९ ॥ २६० सुबह्यण्य विराचिता- [ ३ तृतीयाध्यायस्य परमन्यत्तस्वं स्यादिति यज्चोक्तं निरस्यते तदिदम्‌ । व्यपदेक्षावेतौ हि स्थानविरोषावलम्बनौ मवतः ॥ ४०० ॥ बुद्धवाद्यपाधियोगाहद्‌ भूते यद्धिशेष विज्ञानम्‌ । बुद्धभुपक्षमे हि तस्योपक्ञमो यः स हि परेण संबन्धः ॥ ४०१ ॥ सोऽयमुपाध्यायत्तो माक्तो न हि पारेमितत्वसापेक्षः । भेद्व्यपदेश्ञोऽपि द्युपाधिमेदपरयुक्त एवास्य ॥ ४०२ ॥ न हि वस्तुभेदम्रटो यथा प्रकाशादिषूपलन्धोऽयम्‌ । लोके यथा प्रका्ञाकाश्प्रभूता उपाधियोगेन ॥ ४०३ ॥ संबन्ध्यपदेश्षो मेद्व्यपदेश एवमेवा । उपपत्तेश्च ॥ ३५ ॥ इह वेताहश्ञ एव हि संबन्धो युज्यते न चान्यविधः ॥ ४०४ ॥ स्वमपीतो मवतीति स्वरूपसबन्धमामनन्त्येवम्‌ । तच्च स्वरूपमन्यतस्वनपा्यःति श्रुनिस्मृतिप्राथेतम्‌ ॥ ४०५ ॥ तस्मा्यदुपाधिक्रतं स्वरूपमागन्तुकं भवेदस्य । तस्य तिरोमावे हि स्वमपीत इतीह युक्तमुपदिष्टम्‌ ।॥ ४०६ ॥ मेदृत्यपदेश्च उपाधिकृतो नान्याद्रशोऽतर संभवति । अन्याहश्ो यदि स्याच्छरपसिद्धंकेश्वरत्वबाधः स्यात्‌ ॥ ४०७ ॥ आका दृष्टाऽसावुपाधियोगन भेदनः । तथाऽन्यप्रतिषेधात्‌ ॥ ३६ ॥ सेत्वादि्यपदेशान्देतूनुन्मथ्य पक्षमात्ीयम्‌ ॥ ४०८ ॥ हेत्वन्तरेण संप्रसयुपसंहरति ह्यनेन सुत्रेण । अच्रान्यप्रतिपेधादन्यन्नास्तीति गम्यते तस्मात्‌ ॥ ४०९ ॥ यस्मादुहमवाधस्तादास्मैवेति वेद्वाक्येन । अन्यैश्च नेह नानेत्या्येरेतेरनन्यपरवाक्यैः ॥ ४१० ॥ जह्मव्यतिरिक्तं किल किचिन्नास्तीति निश्चितं मवति। अनेन सव॑गतत्वमायामशब्दादिश्यः ॥ ३७ ॥ परपक्षहेतुनिरसनमन्यपरतिषेधवणैने च कतम्‌ ॥ ४११ ॥ सर्वगतत्वमनेन ह्यात्मन एतस्य {सिद्ध मिह मवति । सेत्वादिव्यपरशा यदि मुख्याः स्युस्तदा परिच्छेव्‌ः ॥ ४१२॥ द्वितीयः भदः २1 माष्याथरत्नमाला । २६१ आसन एतस्य स्यात्सेत्वाद्या एवमात्मका हि यतः । अन्यप्रतिपेधेऽपि ह्यसति परिच्छेद एव तस्य स्थात्‌ ॥ ४१३॥ आयामक्शब्दृतः किल सर्वगतत्वे प्रतीयते तस्य । आयामश्ब्द्‌ इह किल सर्वव्यापिस्वद्पवचनः स्यात्‌ ॥ ४१४ ॥ यावान्वेति श्रतिरिह तथेव चाऽऽकाश्चवदिति चान्याऽपि । उ्यायान्द्वि इत्यपरा श्रतिरप्यायाममस्य दृशंयति ॥ ४१५ ॥ नित्यः सवंगतः स्थाणुरिति स्मृतिरपि तमस्य दुरशयति । फटमत उपपत्तेः ॥ ३८ ॥ पूरवो पदृशितस्य हि परात्मनो व्यावहारिक) येयम्‌ ॥ ४१६ ॥ ईशो शितव्यमावावस्था तस्था निरूप्यते तदिदम्‌ । इष्टानिषटव्यामिभ्रलक्षणं कम॑फल मेदं विविधम्‌ ॥ ४१७॥ संसारगो चरं तज्नन्तुषु सर्वेषु सुप्रसिद्धं हि । तच्कमणः किमीज्ञार्स्यादिति संदेह निरसनार्थमिह ॥ ४१८ ॥ पर्वोपदा रतस्य हि परास्मनो निर्विशेषमावेन । फलद्‌तृत्वं कथामिति शङ्काया निरसनाथंमपि किंच ॥ ४१९ ॥ फलदातरृसवं कर्मण एवेव्याक्षेपमखिलमुन्मूल्य । लक्ष्यार्थवो धस्राधनवाच्याथंसतचनि्णंयार्थं च ॥ ४२० ॥ सर्वं हि संगमयितुं फलमत इत्यादिसूतमारन्धम्‌ । अस्मात्परात्मनः किट मवति फलं तदिति युक्तमाभ्रपितुम्‌॥४२१॥ यस्मादसौ पराप्मा सर्वाध्यक्षस्तयेव सर्वज्ञः । स हि देशकाटभेदाभिज्ञः स्र्टयादि वित्रमारचयन्‌ ॥ ४२२५ कर्मानुरूपफल मिह दातुं तस्मात्स एव शाक्तोति । कर्म विनाशि क्षणिकं जनयति कालान्तरे फलं तदिति ॥४२३ ॥ इदमनुपपन्नमेव हि नाम वादद्भावस् भवो येन । नतु कर्मेह विनश्यत्फलमनुरूपं हि किंचिदुत्पा्य ॥ ४२४॥ नह्यति कालान्तरितं तच्च फट मोक्ष्यते हि म।स्तरेति । इदमपि न युक्तमेव हि यतः फलत्वं न चास्य संमवाति ॥ ४२९ ॥ लोके यथा सुख वा दुःखं वा यदुपभुज्यते पुंसा। तदिद्‌ हि कमंणः फलमिति च तदा वर्णयन्ति न हि पूवभ्‌४२६॥ यदि कर्मजादृपूर्वा्फलमुत्पत्स्यत इतीह कल्प्येत । तदपि न युक्तं यत इदमचेतनं काष्ठलोशसममेव ॥ ४२७ ॥ २६२ सुबह्मण्यविरचिता- [ २ तृतीयाध्यायस्य तञ्चेतनापरवमितमचेतनं कथमिह प्रवर्तेत । इह चापूर्वास्तित्वे प्रमाणमुपभ्यते न किंचिदपि ॥ ४२८ ॥ अर्थापत्तिर्या स्वादीरवरसिद्धयेव साऽन्यथासिद्धा । श्रतत्वाचच ॥ ३९ ॥ उपपस्यैव न वासावीशवर इह मवति कमफलदेतुः ॥ ४२९ ॥ भ्रुतिबलसमाभ्रयादपि मवति परासेव कमफलहेतुः । याहिसवा एष महानज आलाऽन्नाद्‌ एवमाम्नातः ॥ ४३० ॥ अन्नादं वसुदानं परमेद्वरमेनमुप दिशन्ती सा । क शरुतिरेवेरवरमेनं फलस्य दातारमुपद्शव्यत्र ॥ ४२१ ॥ धर्मं जैमिनिरत एव ॥ ४० ॥ दह जेभिनिराचायंः फलदात्रं हि धर्ममाचष्टे । श्त्युपपत्ती यस्मादिह धर्मपरत्वसाधिके दष्टे ॥ ४३२ ॥ यत्स्वगंकामवाक्यं तत्र च विभ्यथंमावनाविषयः। यागः स्वर्गोत्पाद्क इति खल्वर्थः भरतीयते तस्मात्‌ ॥ ४३३ ॥ नोचेदेवं यागो ह्यननुष्टातुक हह प्रसञ्यत । तन्न यजेतेत्येषामुपदेशः सकल एव विफलः स्यात्‌ ॥ ४३४ ॥ क्षणिकस्य कमणः किल फलं न किंचिदिति मनसि निथिस्य । पथं निराकृतोऽसौ पक्ष; कथमच्न युक्त इति चेन्न ॥ ४२५॥ श्तिरिह यदि पमाणं फलसंबन्धोऽपि कल्पनी योऽस्य । ना [ चुत्पा ] यापूव कमं यदेतद्विनश्यदन्वक्षम्‌ ॥ ४३६ ॥ फलमिह कालान्तरितं दातुं तत्कर्म नैव शक्रोति । या हि फटस्य च धृां तथोत्तरा कममणो ह्यवस्था या ॥ ४३७ ॥ सेवापूर्वं तेन च फलठबन्धोऽस्य निरपवादः स्यात्‌ । ईशः फलं ददातीव्येतन्नात्रो पपद्यते हि यतः ॥ ४२८ ॥ अविविच्ः परमात्मा कार्य सकलं विविच्रमामाति। तवृनृष्ठानं विफटं वेषम्थाद्यपि च तस्य दुर्वारम्‌ ॥ ४६९ ५ पुवं तु बादरायणो देतुग्यपदेशात्‌ ॥ ४१ ॥ फलदहेतुमीशमेव हि मन्यत इह बाद्रायणाचार्यः । कमण एव फलं स्यादिति तु तुशब्देन परिहृतं मवति ॥ ४४० ॥ त॒तीयपादः ३ 1 माष्याथरत्नमाा । २६३ यस्मादसौ परात्मा हेतुव्यपदिर्यते हि शाचखेषु । कर्मण इह कारयिता फलस्य दाता च मवति परमात्मा ॥५५१॥ एष दयवेत्याद्या श्रु तिरिममर्थं हि सकटमुपदिश्ति । स्मृतिरपि यो यो यां यामित्याद्याऽप्येतमथंमाचष्टे ॥ ४४२ ॥ सष्टय!दिकारणत्वं तस्योपदिज्ञिन्ति स्वैवेदान्ताः । तेन च फलद्ातुत्वं परमात्मन एव निशितं मवति ॥ ४४३ ॥ सृजति हि परमाताऽसौ प्रजाः स्वकर्मानुखूपत। यस्मात्‌ । तस्य च सापेक्षत्वाद्विचिच्रसृष्टो न बाधकं किमपि ॥ ४४४ ॥ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्‌ । चतुरध्यायी तस्यां तुतोयसंज्ञश्च योऽयमध्यायः ॥ ४४५ ॥ तत्र द्वितीयपादे सूजार्थो यश्च माप्यकारोक्तः। आयावत्तेरमलेः प्रकाशितो मवतु सोऽयमनवद्यः ॥ ४४६ ॥ इति तृतीयाध्याये द्वितीयपादः समात्तः॥२॥ अथ तृतीयपादः । पव स्मिन्कल पादे बह्म परं निर्विशेषचिन्माचम्‌ । श्ु्युपपत्तिभ्यां तज्निर्णीतं किल तृतीयपदेऽ्र ॥ १ ॥ तदुपासनास्वरूप तज्ज्ञाने मुख्यसाधन यत्स्यात्‌ । चित्तेकाग्यद्रारा तदेतदत्रोपवण्यते सकलम्‌ ॥ २॥ तस्मास्संगतिमेनां फलफलि मावास्िका मिहाऽऽलम्ब्य । सविशेषपिषयिणीयं विद्याचिन्ता हि सपदि संजाता ॥ ३॥ सववेदान्तप्रस्ययं चोदनायविशेषात्‌ ॥ १ ॥ शाखान्तरोदितानि हि तद्विज्ञानानि चेकरूपाणे । किंवा तानि विभिन्नानीति प्रथमं विचार्यते तत्र ॥ ४॥ ननु निणातं पूं पुर्वापरभेद्रहितमेकरसम्‌ । विज्ञानघनं तक्किठ विज्ञेयं बह्म मवति नान्यदिति ॥ ५॥ तद्विज्ञाने हि कथं मेदामेदकविषयिणी चिन्ता । कर्मेबहुत्ववदृव ब्रह्मबहुलं न चेह संमवति॥ ६॥ कथमेकस्मिन्बह्मणि विज्ञानानि ह्यनेकरूपाणि । अन्यवि षेऽ द्यं कथमन्यरिषं मवेदिष ज्ञानम्‌ ॥ ७॥ २६४ सुब्रह्मण्यविरचविता- [ ३ तृतीयाध्यायस्य बह्यण्यकस्मिन्नपि तानि बह्न्युरिपादपिषितानि। तेषां तदेकमवाभ्रान्तं भ्रन्तानि चतराणीति॥ ८ ॥ मेदान्तेष्विह सर्वेष्वपि दुर्वारो मवेदनाश्वासः । तस्मात्कतुमश्ञक्या बरह्मणि विज्ञानमेदशङ्कयम्‌ ॥ ९॥ नेवेह चोदनाद्यविशेषात्तदमेदवर्णनं युक्तम्‌ । बह्यज्ञानं यस्मादचोद्नालक्षणं विनिर्दिष्टम्‌ ॥ १० ॥ अविधिप्रधानवाक्यैस्तजन्यत इति समन्वये तस्मात्‌ । विकज्ञानमेदचिन्ता न करतुमत्रोचितेति चेन्भेवम्‌ ॥ ११॥ सविशेषविषयकेयं चेन्ता प्राणादिविषयका च तथा । तद्विषये विज्ञाने चिन्ता सेयं हि भवति युक्ततमा ॥ १२५ कभवदुपासनानां मेदामेदु यतोऽ संभवतः। दष्टादरश्फलानि हि कमबवदेतान्युपासनान्यपि च ॥ १३॥ क्रममुक्तिसाधनान्यप्युपासनानीह कानिदित्सन्ति । सम्यम्ानद्रारा साक्षान्मुक्तिपरयोजनानि तथा ॥ १४ ॥ तेष्वेषा खलु चिन्ता तत्तदरेदान्तवाक्यनिरदिष्टम्‌ । बह्मज्ञानं यदिदं किं भिन्नमभिन्नभव वेत्येवम्‌ ॥ १५॥ यदि भिन्नं विज्ञानं गुणोपसेहारकारणं नेह । तच्रेतद्वि्ञानं प्रतिवेदं भिन्नमिति तु युक्ततमम्‌॥ १६ ॥ यस्माजेमिनिना किल शाखामेदेन कर्मभेदे हि । नामादिहितवः किल ये निर्देष्टास्त एव चेहापि ॥ १७॥ नाम च रूपं धमविशेषः पुनरुक्तिरपि च निन्दा च। प्रायधित्तमशक्तिः समािरन्याथंदशने चेतिं ॥ १८ ॥ तत्र च नाश्नस्तावद्धेदप्रतिपत्तिहतुता दुष्टा । ज्योतिष्टोमपरेऽस्मिन्नथेष दइत्यादिविद्बाक्ये हि ॥ १९ ॥ ज्यो तिष्पदं द्विवारं पठित तत्कर्ममेदमा चष्टे । वेदान्तान्तरविहितेष्वपि विज्ञानेषु भिन्नाभिन्नं हि ॥ २०॥ नामेह तैत्तिरीयकमपि वाजसनेयक च कोधुमकम्‌ । श्षाट्चायनकं चेति हि तेन च विज्ञानमेद्‌ इह मवति ॥२१ ॥ यश्चापि रूपभेद्‌ः स कर्ममेदस्य बोधको दुष्टः । अत्रैव वेभ्ववेध्यामिक्षा वाजिभ्य एवमादौ हि ॥ २२॥ तृतीयपादः \ 1 मष्यार्थरत्नमालछा । ४९६५ पश्चानिगोचराथां विद्यायामपि च हश्यते स खलु । केचिश् षष्ठम ह्यन्ये तग्रीन्पठन्ति पञ्चैव ॥ २३ ॥' प्राणानां संवादेऽप्येवं केचित्पठन्ति बागाष्टीन्‌ । ऊनानपिकान्के चित्तेन च विज्ञानमेद्‌ इह युक्तः ॥ २४ ॥ योऽसो धर्मविशेषः स क्म॑भेदस्य साधको हष्टः। कारी्ं्ययने किल ये च स्युस्तैत्तिरीयकास्तेषाम्‌ ॥ २५ ॥ भूमो मोजनरूपो धर्मः सोऽय हि मवति नान्येषाम्‌ । तच्नाऽऽथवंणिकानां शिरोवतं धमं इति हि निर्दिष्टम्‌ ॥ २६॥ अन्येषां तदमवाद्ि्यामेदः प्रतीयते तेन । पुनरुक्त्याद्य एवं विद्यामेद्प्रषशोनार्थाः स्युः ॥ २७॥ तस्मादतिनेदान्तं विज्ञानं भिन्नभिन्नमेवेति। एवे प्रति बूते विज्ञानमभिन्नमेव तत्रेति ॥ २८ ॥ सकठैरपि वेदान्तेविज्ञानानि भ्रतीयमानानि। तत्तद्ेदान्तेष्वपि तानि न भिन्नानि किंत्वभिन्नानि ॥ २९ ॥ यस्माच्च चोदनाभिरविको षोऽत्र प्रतीयते तस्मात्‌ । हह चोदना विधायकशब्द्‌ः पुरुपप्रयत्नरूपो वा ॥ ३० ॥ सुज चाऽऽदि्रहणात्तत्तच्छाखाधिकरणसिद्धान्ते । सञरप्रपश्िता ये द्यभदृहेतव इहानुकृष्यन्ते ॥ ३१ ॥ धात्वर्थावच्छिन्नो यतनोऽसो चोदनाऽच निर्दिष्टा 1 सा खल्विहाथिहोवे शाखामेदेऽपि तुल्यख्पेव ॥ ३२ ॥ जुहुयादिति प्रतीयत एवं प्राणाद्युपास्तिवाक्येऽपि । उयेष्ठ च श्रेष्ठं चेत्यादौ छन्दोगवाजिक्ञाखायाम्‌ ॥ ३३ ॥ सा चोद्नेकरूपा हष्टन्तेन च न मेवृकङकाऽच । ज्येष्ठश्च श्रष्ठश्च स्वानां मवतीति वाक्पनिर्दिष्टम्‌ ॥ ३४ ॥ फलमपि तुल्य तद्टदिज्ञानस्यास्य रूपमपि तुल्यम्‌ । उवेष्ठयग्रे्ठयादिगुणेयंद न्वितं प्राणतस्व मिह रूपम्‌ ॥ ३५ ॥ विज्ञानस्य च रूपं विज्ञेयं दव्यदेवते हि यथा । यागस्य या समाख्या साऽपि समा प्राणविद्येति ॥ ९६ ॥ तस्माद्िज्ञानमिदं श्ाखामेदेऽप्यभिन्नमेव स्यात्‌ । विदान्तरेषु पश्चानिपमृतिष्वेवमखिटमपि योज्यम्‌ ॥ ३७ ॥ ४४ ९२६६ सुब्ह्मण्यषिरचिता- [ ६ तृतीयाध्यायस्य ख भेदहेतवः किल नामाद्या दशिता हि पूर्वे्च। ते परिहूता न नान्नेस्यायेन प्रथम एव काण्डे हि ॥ १३८ ॥ अत्रापि परिहरिष्यति मेदान्नेव्येवमादिसूत्रेण । मेदान्नेति चेननैकस्यामपि ॥ २॥ ननु सकलनिगमगम्यं विज्ञानमभिन्नमिति हि यच्चोक्तम्‌ ॥ ३५ ॥ पञ्चाग्न्युपासनादो गुणमेदान्नोपपद्यते तदिदम्‌ । विधायामेतस्यां के चित्षष्ठं समामनन्त्यञ्चिम्‌ ॥ ४० ॥ पश्चैवा्ीनपरे छन्दोगाः किल पठन्तिन च षष्ठम्‌ । कथमु मयेषामेषामेका विद्योपपद्यते तत्र ॥ १ ॥ नाप्यत्र शक्यते हि प्रव्येतुमसौ गुणोपसंहारः । अपिच तथा प्राणानां संवादे श्रष्ठवजिताश्चतुरः ॥ ४२॥ छन्दोगाः प्राणान्वचं चक्षुः श्रोच्रमामनन्ति मनः। वाजिन इह रेतो वे प्रजापतिरितीह पञ्चमं त्वन्यम्‌ ॥ ४३॥ वेद्यमपि भिन्नमेव ह्यावापोद्रापमेदतो माति। वेद्यस्वरूपमद विद्यामेदोऽच् युक्त इति चन्न ॥ ४४ ॥ विद्यायाभकस्यामेवजातीयको हि गुणमेदुः। युक्तो यद्यपि पष्ठस्याग्रेरुपसंहातिनं चेह स्यात्‌ ॥ ४५ ॥ मवतु तथाऽपि न विद्यामेदोऽसावच्र शङ्कितुं शक्यः 1 दयुभमुखाः पञ्चाग्नय उमयत्र प्रत्यभिज्ञया हि समाः ॥ ४६॥ म हि षोडशिनो यहणाग्रहणाभ्यां भिद्यतेऽतिरानोऽसो । अग्मय एव हरन्तीस्येवं पष्ठाभरिमपि पठन्त्येते ॥ ४७ ॥ वाजसनेयिन इह खल्वथिषु सांपादिकेषु पञ्चसु च । समिदादिकल्पनाया अनुवृत्ताया निवृत्तये चैवम्‌ ॥ ४८ ॥ अभ्िमवति समित्समित्यन्तं वाक्यमामनन्ति हिते। तस्माच्छन्दोभेरप्युपसंहरतुं हि शक्यते स गुणः ॥ ४९ ॥ न छत्र पञ्चसंख्या विरो धक्ङ्काऽपि मवति युक्ततमा । सांपादिकाग्न्यभिप्रयैवेषा मवति पश्चसंख्याऽत्र ॥ ५० ॥ प्राणाहु पासनेष्वप्युपसंहारोऽधिकस्य न विरुद्धः । रेतस आवापोऽयं छान्दोग्ये नेष इश्यते किंतु ॥ ५१ ॥ तृतीयपादः २ 1 माप्पाथरत्नमाला । २ वाजसनेयक एव च्छान्दोग्ये मवति तस्य चोष्रापः। जैतावन्मात्रेण हि विदयामेवोऽत्र शङ्कितं शक्यः ॥ ५२ ॥ बेद्याहास्य च कस्यचिदावापोद्रापयस्तथवह । भराचुर्येणामेदापगमान्नेवेह भिद्यते विद्या ॥ ५३ ॥ स्वायाध्यस्य तथात्वेन हि समाचारेऽधिकाराच सववच तन्नियमः ॥ ३॥ यञ्ाऽऽथवंणिकानां विधां प्रति कट शिरोवतं विहितम्‌! अन्येषां न तथेति हि विद्यामेदोऽत युक्त इत्युक्तम्‌॥ ५४ ॥ त्तु न युक्तं यस्मात्स्वाध्यायस्येषव मवति धर्मोऽयम्‌ । नासौ विद्याधमों यतस्तथेवावगम्यते तदिदम्‌ ॥ ५५॥ आथर्वणिका इदमपि वेद््रतरूपमुप दिशिन्त्यत्र । ते हि समाचारास्ये मन्थे स्वाध्यायधमरूपतया ॥ ५६ ॥ नैतदचीर्णवत इति वाक्यं यचोपदशित तत्र । अधथिङतविषयादेतच्छग्दादध्ययनशव्दतश्चापि ॥ ५७ ॥ निधायते तदेतस्स्वो पनिषद्धीतिधर्म एवेति । ननु तेषामिति वाक्ये वतामिह विद्याङ्घमेव निर्दष्टम्‌ ॥५८॥ अभ्ययनधमं एत्कथमिति नवेह शङ्कितुं शक्यम्‌ । ततरैतामित्यस्माखक्रुतस्यैव हि भवेत्परामर््ञः ॥ ५९ ॥ इह च प्रकृतो य्रन्थस्तत्संयोग्येव भवति ध्मोऽयम्‌ । अच्र च सववचेति हि निदशनं स्याद्यथा सवाः सप्त ॥ ६०॥ सौयादयः शतोदनपयंन्ता विश्रुता हिते च किल। वेहान्तरोपदिष्टतरेता्निभिरमुपदिष्टसंबन्धाः ॥ ६१ ॥ किंत्वाधर्वगिक्ैकाग्न्यमिसंबन्धाच्च ते नियम्यन्ते । आथर्वगिकानामेवेव्येव मिहापि यस्त्वयं धर्मः ॥ ६२॥ अध्ययनशब्दयोगात्तवरेव नियम्यते न विद्यायाम्‌ । तस्भादिहिमनवद्यं विद्येकत्वं यदेतटुपदिष्टम्‌ ॥ ६३ ॥ दशयति च ॥४॥ वेद्यैकत्वादेव च विद्येकतवं हि दशयति वेदः । सर्वे वेद्‌! इति खट तयतेमेवति वेदृमागोऽपि ॥ ६४ ॥ 2६८ सुब्रह्मण्यदिरवित- [ ३ तृतीयाध्यायष्य- एवं कठवह््याम्रपि महद्भयं वज्जमवमादयेन । वाक्येन चेश्वरस्य हि मयहेतुत्वं यदेतदुपदिषटम्‌ ॥,६५ ॥ तस्येव तेत्तिरीयेऽप्यथ तस्येत्यादिना परामर्शः । एवं वाजसनेयकवाक्ये वेभ्वानरो ययैवोक्तः ॥ ६६ ॥ प्ादेशमाच्ररूपरछान्दौ५ऽपि च तथेव निर्दिष्टः । यस्त्वेतमेवमा्ेस्तस्मात्सर्व् मवति विद्यैका ॥ ६७ ॥ उपसंहायेऽथभिदादिपिशेषवत्समाने च ॥ ५॥ वेदान्तेष्वाखिटेष्वपि विज्ञानं व्वेकरूपमुपदिष्म्‌ । विनज्ञानेकस्वे यत्मयोजनं तादिह वर्ण्यते सूत्रे ॥ ६८ ॥ विज्ञानेकत्वे किट ये चान्यद्रोपद्‌;शशता हि गुणाः । उपसंहरतव्यास्ते सर्वनेव च समानविज्ञाने ॥ ६९ ॥ अथरांमेदादिस्ययमुक्तार्थस्यैव साधको हेतुः । यश्चेकन गुणाना विशिष्टविद्योद्धवों मबवदेषः ॥ ७० ॥ ये चायिहो्घमां विशेषाः श्रतिषु दृ शितास्तेषाम्‌ । दघ्राथिदहात्रक्मण्येकस्मिन्साध्यतोपसंहारः ॥ ५१ ॥ अन्यथातं शब्दादिति चेन्नािशेषात्‌ ॥ ६ ॥ वाजसनेयिबाह्यणवाक्यं ते हेति दह्यते तच । स्वेकव्रततिरूपा देवा असुरान्रजस्तमोरूपान्‌ ॥ ७२ ॥ उद्वीथकमंणा तानतीत्य देवत्वमाश्च गच्छामः । हति नित्य हि देवा ऊचुस्त्वं न इति वाचमादौ हि ॥ ७३ ॥ तत एते देवाः कि वागाद्या असुरपाप्मना विद्धाः । इति निन्दित्वा मुख्यं प्राणं तवं न इति तत तातूचुः ॥ ५७४ ॥ तच्छ्रत्वा तत एप प्राणस्तेभ्यस्तथोद्गायदिति 1 छान्दोग्येऽपि तथेव प्रकम्य ततस्तदेतदुपदिषटम्‌ ॥ ७९ ॥ उद्रीथभ्रुपासांचकिर इत्यवसानमथ ह इत्यादि । उमयच्रापि प्राणप्रशंसनं तुट्यमेव माति यतः ॥ ५६ ॥ तेन प्राणस्येयं विद्या स्यात्तत्र संक्षयो मवति । किंवा विद्याभेदो विदैकत्वमिह मवेदिति वा ॥ ७७॥ तत्र च विद्यैकत्वं पूर्वन्यायेन युक्तमामाति । पकमभेवुाज्ञान्विह विद्येकतवं कथं भवेदयुक्तम ॥ ५७८ ॥ कयषाद्‌ः ३ ] माप्यार्थरलनमाला। २६० वाजिंभिरुपदिोऽसौ प्राणश्रोद्वीथकतुं मावेन । उद्गीथत्वेनेव च्छन्दोगेः पाण एष निर्दिष्टः ॥ ५९ ॥ कथमियमेका विद्या स्थादिति चेन्नेष दोध इह मवति! एतावन्मात्रेण च न हि विधेकत्वमपगतं मवति ॥ ८० ॥ यस्माद्‌ विशेषोऽपि हि बहुतर उपलभ्यतेऽयमु मय । देवासुरसङ्ख(मोपक्रमणं ह्यसुरविजयता्पयंम्‌ ॥ <१ ॥ उद्वीथोपन्यासस्तथेव वागादिकीरतनं चापि। त्निन्दया च मुख्यप्राणस्यास्य व्यपाश्रयस्तद्रत्‌ ॥ <२ ॥ तद्रौ यद्सुरलयश्चारमा दि निद्श्चनेन चेव्येवम्‌ । बहबोऽथो उमयवच्ाप्यविशिष्टा एव चोपटभ्यन्ते ॥ ८३ ॥ सामानाधिकरण्यं श्रुतमुद्रीथन बाजिवाक्येऽपि । प्राणस्येष उ वेति च्छन्दोगानां तथोपनिषदिह [ हि ] ॥ ८४ ॥ अस्य) द्रुपदस्य च लक्षयितव्यं हे मवति कत्वम्‌ । तस्माद्वि्ेकत्वं वाजिच्छान्दोग्यक्ञाखयोरिति चेत्‌ ॥ ८4 ॥ न वा प्रकरणभेदात्परोवरीयस्त्वादिवत्‌ ॥ ७ ॥ इह विद्याभेदः स्याद्ियैकतवं हि न न्याय्यम्‌ । हेतुप्रकरणमेद्‌ः प्रक्रममेदालमक। हि मवतीह ॥ ८६ ॥ छान्दोग्ये खठ्वादावो मित्येतदिति वाक्यमुपलन्धम्‌ । अक्षरमुद्रीथमुपासीतेत्यकारमच् निर्दिश्य ॥ <७ ॥ रसतमतादिगुणोपल्याख्यानं चापि तत्र कृत्वेव । अथ संत्वेतस्योपम्याख्यानमितीह पुनरपि दयेनम्‌ ॥ << ॥ उद्रीथावयवात्मकम।कारान्तं किलानुवत्य॑व । देवाखरवृत्तान्तद्वारा तं प्राणमिति हि निर्दृटम्‌ ॥ ८९ ॥ यदिदं वाक्यं तत्र च यथुद्रीथो हि सकट मक्त: स्यात्‌ । तस्थाः कतेद्राताऽप्युपरुष्येत द्युपक्रमे सोऽयम्‌ ॥ ९० ॥ स्यालक्षणा तदाऽत ह्युपसहारोऽप्युपक्रमायत्तः । - तेनोद्धीथावयवे ह्योकारे प्राणहष्टिरिह वाच्या ॥ ९१ ॥ वाजसनेये चोद्धौथावयवग्रहणकारणामावात्‌ । सकरटैव साममक्तेष्ुद्रीथपदेन बोध्यते तत्र ॥ ९२ ॥ उद्रायेत्यपि तस्याः कतां ह्यु विक्च योऽयमूद्राता.। . 2७० सुबह्यण्यषिरचित।~ [ २ तृतीयाध्यायस्य ~ स खलु प्राणत्वेन हि निरूप्यत इतीह भिन्नगतिरेषा ॥ ९३ ॥ सामानापिकरण्यं यच्चोद्रीथेन तत्र निर्दिष्टम्‌ । तदपि प्राणस्योद्रातुत्वेन निदृशंयिपितरूपस्य ॥ ९४ ॥ सवत्त्वप्रतिपच्यर्थमतो नेह मवति विद्यैक्यम्‌ । उद्गीथमाव इव पुनरुद्रातुतं द्युपासनाथंतया ॥ ९५ ॥ उपदिश्यते यतोऽसावुद्धाता प्राणवीयंमालम्ब्य । ओद्राचक्मं कुरुते तस्मान्नेहास्व्यसं मवा ॥ ९६ ॥ वाचा प्रागेनासावुद्धायेदिति हि वर्णितं येतत्‌ । मेदेऽव गम्यमाने वाक्यच्छायानुकारमाच्रेण ॥ ९७ ॥ नेव समानाधत्वाध्यवसानं स्याद्यथाऽभ्युदयवाकपये । जेधेति वाक्यमुक्तं तथेव पञ्युकमवाक्यमुपादिष्टम्‌ ॥ ९८ ॥ न्रेधा तण्डुलकरणं तथेव चेतन्थदेवतापनयः । उमयत्र तुल्यमेतत्तथाऽपि यागो विमिद्यत तच ॥ ९९ ॥ परवत्र देवतान्तरविनियोगों नैव कर्मभेदः स्यात्‌ । उत्तरवाक्ये तु पुनयांगान्तरभेव दशितं तत्र ॥ १०० ॥ प्रथमे किलाम्युदे ति ते यव्येवं द्युपक्रमो दृष्टः । उत्तरवाक्ये यः पञ्युकामः स्यादित्युपक्रमो मवति ॥ १०१ ॥ सोऽमावस्यामिषटवेत्यनेन यागान्तरं च तव्रोक्तम्‌ । एवमुपक्रममेदात्तत्र वथा यागमेद्‌ उपदिष्टः ॥ १०२॥ तद्रहुपक्रममेदादियामेदोऽत्र मवति युक्ततरः । अन्न च परोवरीयस्त्वाद्वदिति दशितो हि दृष्टान्तः ॥ १०३॥ उद्रीथे परमेश्वरदष्टवभ्यासे समानरूपेऽपि । आक्ाज्ञो हयेवेम्यो ज्यायानित्यादिविाक्यनिरदिष्टम्‌ ॥ १०४ ॥ तत्तद्रुणसंवटितोद्रीथोपासनमिति प्रसिद्धं यत्‌ । अक्ष्यादिगतदिरण्यरमश्रुत्व हिरण्यकेशतादिगुणेः ॥ १०५ ॥ अथय इतिवक्यदृष्टादुद्रीथोपासना्यथा भिन्नम्‌ । शाखायामेकस्यां नेह यथा स्याहुणोपसंहारः ॥ १०६ ॥ शाखान्तरस्थितेष्वप्युपासनेष्येवमनुपसहारः। संज्ातशेत्दुक्तमस्ति तु तदपि ॥ < ॥ नन्विह संज्ञेकतवाष्ियेकतवं हि युक्तमाभ्रयिवुम्‌ ॥ १०७५ तृतीयपादः ६ ] माध्यार्थरत्नमाला । २५१ उ मयच्राप्यकव श्रद्रीथोपासनेति संज्ञेयम्‌ । इति चेदेतस्योचरयुक्तं प्राक्षिट न वेतिसूञेण ॥ १०८ ॥ भ्ुत्यनुगतं हि तर्स्यात्संज्ञेकत्वं भतेर्बहि मृतम्‌ । तच प्रसिद्धमेवासूपार्तिषु हि प्रषुातं पूववम्‌ ॥ १०९ ॥ इह वापरिहोतरदशशपरप्रतीना हि प्रसिद्धमेदानाम्‌ । काठकपठितानां किल काठकर्सं्ञा मवत्यसावेक। ॥ ११० ॥ तहदिहापि मविष्यति संज्ञा य्रतुन भदहेतुः स्यात्‌ । संवर्गोपास्त्यादिषु विधेकस्वं हि तत्र तेन स्यात्‌ ॥ १११ ॥ व्यापेश्च समञप्म्‌ ॥ ९ ॥ अच्र च्छान्दोग्ये खत्वो मिव्पेतदिति वाक्यमुपदिष्टमर 1 अक्षरमुद्धीथभुपासीतेति च तत्र दहयते वाक्यम्‌ ॥ ११२॥ सामानापेकरण्यं विह क्षरोदरीधज्ञब्दयोहेष्टम्‌ । तेनात्राध्यासो वा किंवाऽप्यपवाद्‌ उत तदेकस्वम्‌ ॥ ११३ ॥ किंवा भिकशेषणं स्यादिति संदेहं विचार्यते तदिदम्‌ । अध्यासो नामायं यत्र च वस्तुद्रये हि बुद्धिस्ते ॥ ११४ ॥ अनिवतितात्मशद्धावेकस्मिन्नन्यबुद्धिरव स्यात । नामप्रतिमादौ वा यथा मवेद्ह्य विष्णु दुद्धिरियम्‌ ॥ ११५ ॥ एव मेहाक्षरदुद्धिः स्यादुद्रीथे किमक्षरे वा स्यात्‌ । उद्रीथबुद्धि रिति पुनरपवादो यत्र पूर्वनिर्दिष्टे ॥ ११६ ॥ पूर्वनिविष्टायां खलु बुद्धो मिथ्येति निशितायां या। पश्चादुपजाता किट यथा्थबुद्धिहि पूवंसिद्धायाः ॥ ११७॥ भिथ्याबुद्धिमवति हि निवर्तिका सेव चायमपवादः । देहेन्दियसंघाते चाऽऽत्ममतिः किल विरंतनीया स्यात्‌ ॥ ११८॥ सा चाऽऽत्ममा्रगोचरयथाथबुदभ्या निवत्य॑ते हि यथा । एवमिहाक्षरबुद्ध्या चो द्रीधमतिस्तथेव तद्बुद्धय ॥ ११९ ॥ अक्षरबु द्धिर्वेयं निवत्यंत इति ह्यवरय मिह वाच्यम्‌ । उद्गी थाक्षरपदयोरेकस्वं ह्यनतिरिक्तवत्तित्वम्‌ ॥ १२० ॥ मुदेवोऽसौ बाह्मण ईत्यादौ दुष्टमेतदेकतवम्‌ । सामान्यकाचकस्य च विशेषपरता विशेषणं प्रकृते ॥ १२१ ५ यत्सर्ववेदसाधारणमो भित्यक्षरं हि तस्येह । गहणापत्तावोद्रामरे विषये तत्समपंणं यदिदम्‌ ॥ १२२॥ २७२ सुबह्यण्यविरचिताः- [ ३ तृतीयाध्यायस्य = नीट यदुत्पलं स्यात्तदानयेत्यत्र हष्टमेतस्स्यात्‌ । य हहोदरीथोकारस्तमुपासीतेति योजनेह स्यात्‌ ॥ १२२ ॥. सामानाधिकरण्ये विमृहयमाने त एत इह मानि । तत्रान्यतरावधुती कारणविरहाद्निश्चये पठति ॥ १२४ ॥' व्याततेश्चेति वशब्द्स्तुशष्दतुल्यार्थको मवेदच्र । स हि पक्षत्रयनिरस्नफलटो यतस्ते यो निरस्यन्ते ॥ १२५ ॥ तत्र विशेषणपक्षा। निरवद्य इतीह गृह्यते नान्यः । अध्यासे किल तावद्यद्‌बरुद्धियंदि परत्र चाध्यस्ता ॥ १२६ ॥ तच्छब्दलक्षणाऽपि च फलमपि कल्प्येत यदुचितं तच्र । आपपितेति भ्रतमपि फलं तदाप्त्यादिद्टिफलमेव ॥ १२७ ॥ अध्यासे तु यथावा न फलं रिंचित्तथाऽपवादंऽपि। मिथ्याज्ञानापायो न चेह पुरुषाथसाधको मवति ॥ १२८ ॥ नाप्यत्र वस्तुतच्वप्रतिपादनपरमिदुं मवेद्राक्यम्‌ । किंतुपासनविधिपरमेतद्वाकथं ततो न युक्तोऽयम्‌ ॥ १२९ ॥ एकस्वपक्ष इह यदि पदद्रयोच्चारण वभव स्यात्‌ । एकेनेव पदेन हि विवक्षिताः समप्यंते यस्मात ॥ १३० ॥ न च होत्रविषयभूतोंकरे ह्यदीथक्ञब्द्‌ इह दुष्टः । नेवेह सकलमक्तावोँकारस्य प्रसिद्धिरपि दष्टा ॥ १३१ ॥ तेन विशेषणपक्षः परिशेषादेष गृह्यते नान्यः । इह सर्ववेदसाधारणमक्षरमेतदिति विचर्यैव ॥ १३२ ॥ उद्रीथेनाक्षरमिह विशिष्यते तेन सकटमुपपन्नम्‌ । नन्वेतस्मिन्पक्षेऽप्युद्रीथपदस्य लक्षणा तुल्या ॥ १३२३ ॥ यस्मादुद्रीथपद्‌ं ह्यवयवलक्षकमितीह वक्तव्यम्‌ । सत्यं हि ठक्षणायामपि किल दृष्टो हि संनिकर्षोऽत्र ॥ १३४ ॥ अध्यासे चार्थान्तरबुद्धिश्वार्थान्तरे विनिक्षिप्रा । तेनेह विप्रकृष्ट मवतीय लक्षणा हि ततक्षे ॥ १३५ ॥ अत्र विशेषणपक्षे हयवयविवचनेन गृह्यतेऽवयवः । इति मवति संनिकर्षो लोके समुदायवाचकाः शब्दाः ॥ १३६ ॥ अवयवमान्नपरास्ते पटनगरादिषु तथैव दुरयम्ते । तस्माद्यातर्हेतोसेमित्यस्याक्षरस्य मवतीदम्‌ ॥ ` १६७ ॥ तृतीयपादः ६] भष्या्थरत्नमाला । २७३ उद्भीथमिति बिक्ेषणमत इह सकलठं समञ्रसं मवति । सर्वापेदादन्यतेमे ॥ १० ॥ प्राणानां संवादे छन्दोगानां च वाजिनां च तथा ॥ १३८ ॥ म्रष्ठय(दिगुणविश्िष्टप्राणस्योपास्यता विनिर्दिशा । वागादुषो वसिष्ठत्वादिगुणेरन्विता हि तवोक्ता: ॥ १३९ ॥ ते च वसिष्ठत्वाद्याः प्राणे प्रत्यपिता हि पुनरपि च। यद्वाऽहमिह वसिष्ठस्त्वमिह वसिष्ठोऽस्यथापि तेनेति ॥ १४० ॥ अन्येषां कोषीतकिमुख्यानां प्राणकरणसंवादे । प्राणमेव कथित न वसिष्ठत्वादयो गुणास्तत्र ॥ १४१ ॥ क्विदुक्ता हि वसिष्ठत्वादुय एते गुणाः किमन्यत्र । अष्येरक्चत नास्येरन्निति सदेह एष मवति यतः" १४२॥ एवं विद्रान्प्राणे निःभ्रेयसमिति पठन्ति वाक्यं ते। एवंश्षब्देन च खलु वेद्यं वस्त्विह निवेद्यते किमपि ॥ १४३ ॥ एषंशब्दः संनिहिता८म्बो वरयते हि सर्वत्र । श्ाखान्तरपरितं गुणजातं नाति निवेद पितुमेषः ॥ १४४ ॥ यस्मात्स्ववाक्यदुरितगुणेनिराकाङ्क्षमव तददष्टम्‌ । हर्याक्षेपे प्रापे प्रतिवचनं तस्य चेवमाचष्टे ॥ १४५ ॥ अस्येरन्क्व चिदुक्ता वसिष्ठताप्रमृतयो गुणा एते । अन्पत्रापि च सवमेदृदेवं प्रतीयते ह्येतत्‌ ॥ १४६ ॥ सर्वत्रे वाभिन्नं प्रतीयते प्राणविषयविज्ञानम्‌ । संवादवाक्यमेतत्स्वरूपमुपलभ्यते हि सर्वत्र ॥ १४५७ ॥ यदि विज्ञानमभिन्नं तद्‌ कुतोऽन्यत्र ते हि नस्येरन्‌ । नन्वेबशब्दोऽयं स्ववाक्यनिर्दिष्टमेव गुणजातम्‌ ॥ १४८ ॥ वेद्यत्वाय समपंयतीव्युक्तं कथमिहैवभिति चेन्न । कोषीतकिवाक्यगतेनेवशब्देन वाजिवास्यगतम्‌ ॥ १४९ ॥ तद्रुणजातम्रसशब्दितमेवासंनिकर्ट माबेन । एवमपि वाजिज्ञाखीयेवश्ब्दरेन परिगृहीतं तत्‌ ॥ १५० ॥ म हि परशाखागतमप्यमिन्नविज्ञानसक्तगुणजातम्‌ । ततैव च स्वक्ञाखागताद्विशिष्येत कथमिदं शाच्रे ॥ १५१ ॥ श्ुतहानिरश्चुता्धप्रकल्पना वा न चेह संभवति । एकत्र च धुतायेते सर्वत्र श्च॒ता मन्त्येव ॥ १५२ ॥ ३५ २७४ सुव्रह्मण्यबिरयिता- [ ३ वृतीयाध्यायस्य~ न हि देवदत्त एकः दोर्यादिगुणैः स्वदेश विरूयातः । वेक्षान्तरे विमावितकोौर्यगुणोऽप्यतट्ुणो मवति ॥ १५३ ॥ परिचयवक्ातो देशान्तरे गुणास्ते यथा विमाष्यन्ते । अभियोगादेवैते गुणाश्च शाखान्तरे तथाऽस्येरन्‌ ॥ १५४॥ तस्मदेकघ्रोक्ता गुणा च एकप्रधानसंषन्धाः। उपसंहतेष्यास्ते सवत्रेदेति निशितं मवति ॥ १५५ ॥ आनन्दादयः भरधानस्य ॥ ११॥ बह्यप्रतिपादनपरवेद्ान्तेषु प्रदृरिता द्यते । आनन्दरूपता विज्ञान घनस्वे च सर्व गत्वमपि ॥ १५६ ॥ सवांतत्वमितीहभग्विधाः क्वचिद्रह्मणो गुणास्तश्च । यत्र श्रुयन्ते ते प्रतिपाद्याः रि भवान्ति त्ष ॥ १५७ ॥ किंवा सर्व॑बेते प्रतिपाद्या इति तु मवति सदेहः। प्राणस्य विशषोऽसाविति युक्तः ्राग्गुणोपसंहारः ॥ १५८ ॥ बह्मापास्तविशेषं तदद्वितीयमिति दितं श्रुत्या । तत्र च श्ाखान्तरगतपदापसहारकारण न मवेत्‌ ॥ १५९ ॥ इत्याङ्कां निरसितुमिदमधिकरणं प्रदृष्ठतं मुनिना । आनन्दत्वादी नि बह्मण्येतानि कल्पितान्येवं ॥ १६० ॥ तद्भिष्यखकवुत्तिप्रमेदतस्तानि मान्ति भिन्नानि) ेषामुपसंहारस्तदथकानन्दिपद्कदम्बस्य ॥ १६१ ॥ उच्चारणं यद्तत्सर्वत्रैवेकवाक्थमावेन । तेन च तद्धर्माणां विरोधशङ्का निवर्तिता मवति ॥ १६२॥ उपहतानि तानि च पदून्यखण्डं हि लक्षयन्ति परम्‌ । एकस्मिन्हि पदे न हि विरोधशङ्का न लक्षणावतरः॥ १६३ ॥ ध्मा आनन्दादय इह ये ते बरह्मणः प्रधानस्य । ध्मास्तस्मादेते प्रतिपत्तव्या भवन्ति सर्वत्र ॥ १६४ ॥ पषा धिकरणदृशितनिद्‌ शिताद्वपि तदुपसहारः । बह्येक्याद्‌नन्दत्वादीनां ननु यथोपरसहरः ॥ १६५॥ संन सगुणवेद्यागतधमाणां तथास किंन स्यात्‌ । ये तेत्तिरीयके हि भियशीर्षत्वादयो विनिरदिष्टाः ॥ १६६ ॥ उपसंहारस्तेषाभरि युक्तो ब्रह्मणीततः प्रठति। तृत्तीषपादः दे } मष्याथरलनमाला । २७५ परियशिरस्तवायपरापिरुपचयापचयौ हि मेदे ॥ १२॥ परियज्ीर्षत्वादीनां धर्माणां तैत्तिरीयकोक्तानाम्‌ ॥ १६७ ॥ नान्यत्र प्रातिः स्याद्यत एते ह्युपचितापवितरूपाः। इह चोपचयापचयौ सति मेदे सगुण एष संमवतः ॥ १६८ ॥ जह्य तु निरस्तमेव श्रुतिवक्येरेक मित्युपन्यस्तम्‌ । तरतम मावोपेता निवे प्रा्ुयुः कथं हीमे ॥ १६९ ॥ ब्ह्मात्मका न चेते बह्मज्ञानोपयोगिनो नापि । एते हि कोश्षधमां एवेत्येतस्मितं पुम्‌ ॥ १७० ॥ अपि च परस्मिन्वह्यणि वित्तावतरणनिमित्तरूपतया \ परिक ल्पितास्त एते तस्मान्चान्यत्र मवति तत्पापिः ॥ १७१ ॥ आटम्ब्येतान्धर्मानिह सूत्रे न्यायमात्रमुपदिष्टम्‌ । स च निधितेश्शधर्मषुपास्तय इह किलोपदिरेषु ॥ १५२॥ संयद्ामत्वादिषु नेतभ्यः सत्यकामतादिषु च । सत्येवोपास्येक्षये पक्रमभेदादुपासनामेव्‌ः ॥ १७२३ ॥ तेनेतरघमां्णां न मबेदितरत्र कथमपि पातिः । छजेणेका नारी नृपमेकमुपासते यथा लोके ॥ १७४ पै अपरा तु चामरेण हि तच्नोपास्ये ह्यभिन्नरूपेऽपि । मवति द्युपासनाया मेदो धर्मष्यवस्थितिशारि ॥ १७५ ॥१ एवमिह पचितापवितगुणत्वं सगुण एव संमवति । क्रविदुक्तस्त्यकामत्वादीनां प्रात्तिरपि न सर्वत्र ५ १७६ ॥ इतरे त्वथस्ामान्यात्‌ ॥ १३ ॥ आनन्दादय इतरे प्रतिपाद्यस्य हि परस्य चैकत्वात्‌ । सर्वदैव चते स्युबहमज्ञानप्रयोजना हि यतः ॥ १७७ ॥ आध्यानाय भरयोजनाभावात्‌ ॥ १४ ॥ इह चेन्दियेम्य इति किल काठकवाङ्यं हि हर्यते कंज ! अर्थादथो हि एरुषान्ता हि परस्वेन वणिताः श्रुत्या ॥ १७८ ॥ तन्न च संदेहोऽयं किंये ह्य्थद्यो विनिर्दिष्टः \ ते सर्वेऽपि ततस्तत हह तु परव्वेन वेद्नीयाः स्युः ॥ १७९. ॥ किंवा परमासाऽसी सर्वपरत्वेन वेदनीय इति । त्र च सर्वषामप्यर्थादुीनां परत्वमिह्‌ केयम्‌ ॥ १८५०. ॥ २७६ सुबह्मण्यषिरचिता- [ ३ तृतीयाध्यायस्य तस्मात्तस्माद्धि परं यस्माच्छृतिरेव बोधयत्येषा । अचर परत्वेनाथांदिषु बहुषु प्रतिपादयिषितेषु ॥ १८१ ॥ सिद्धे हि वाक्यमेदे न चेकवाक्यतवमङ्कशङ्का स्यात्‌ । तस्मादुर्थादुीनां प्रस्येकपरत्वकथनमिह युक्तम्‌ ॥ १८२ ॥ इति शङ्कासंप्राप्तावेतत्सुज्ं प्रदतं मवति । इह सर्वेभ्योऽपि परः पुरुषः प्रतिपाद्यत इति युक्तं स्यात्‌॥ १८२ ॥ प्रतिपन्नेषु परत्वेनान्येषु फलं न किंचिदपि हष्टम्‌ । सर्वभ्योऽपि परस्मिन्परतिपन्ने पुरुष इह फलं मोक्षः ॥ १८४ ॥ श्रतिरपि निचाय्य तमिति ज्ञानफलं मोक्षमेव दृशशयति । अपि चेह पुरुषविषये ह्यनल्पमाद्रमियं प्रदृशंयति ॥ १८५ ॥ पुरुषाश्च परमिति श्रुतिरितरप्रतिषेधकाष्टशब्दाम्याम्‌ । पुरुषपरतिपस्ययेवेषा पूर्वोक्तिरिति हि वृरशयति ॥ १८६ ॥ आध्यानायेतिपदं तच्राऽऽध्यानं हि दशितं मवति। क क 9 आभ्यानपूर्वकं किट सम्यग्दशनमिहोपदिषटं स्यात्‌ ॥ १८७ ॥ आत्पशनब्दाच ॥ ३५ ॥ इह चेन्दियाद्यः किल पुरुषप्रतिपत्तये विनिर्दिष्टाः । यस्मादिहैष सर्वैष्वितिशरुतिः पुरुषमासज्ञब्देन ॥ १८८ ॥ निहय चेतरेषामनात्मतामेव सूचयत्येषा । तस्य च दुर्बोधत्वं संस्कृतमतिगम्यतां च दशयति ॥ १८९ ॥ तज्जञानायाऽऽध्यानं यञ्चेदित्यादिनिा विनिर्दिष्टम्‌ । अपि चेह सोऽध्वनः पारमिति च निर्दिरय परमपदमेतत्‌॥१९०॥ तद्वोधनाय देहेन्दियायनुक्रमणमाहतं मवति । तस्मादास्मप्रतिपत्वथों ह्याम्नाय एष इति सिद्धम्‌ ॥ १९१ ॥ आत्मगृहीतिरितरवदुत्तरात्‌ ॥ १६ ॥ हष चेतरेयके खल्वात्मा वेत्यादिवाक्यमुपटन्धम्‌ । अम्मःप्रप्रतीनामिह लोकानां सृष्टिरात्मनोऽभिहिता ॥ १९२ ५ अच्राऽऽत्मज्ञन्द बोध्यः पर एवाऽऽाऽथ वेतरः कश्चित्‌ ॥ इति संदेहे नासौ परमात्मेत्येव युक्तमिह वक्रम्‌ ॥ १९३ ॥ यद्यपि चेक्षणपूवं सष्टत्वादिकमिहास्य निर्दिष्टम्‌ । एवमपि ठोकसृषटिस्त्वादृवेवेह दाता यस्मात्‌ ॥ १९४ ॥ तृतीयपादः ६ ] माष्या्थरतनमाला । २७७ तस्माद्परः काभित्सष्टाऽसौ मवति नेष परमातमा । ष्टा परमातमा चेत्पञ्चमहामूतसु्टिरिह वाच्या ॥ १९५ ॥ नेवेह मूतसृष्िः प्रदृशिता किंतु लोकसृशटिरिह । ते संनिवेशरूपा लोकाः सर्वेऽपि पश्चमूतानाम्‌ ॥ १९६ ॥ बूते चाम्मःप्रमूती्ीकतवेन ह्ययोऽम्म इत्याद्या । स्याल्टाकसुषशटिरेषा परमेश्ा धिष्ठितेन पुरुषेण ॥ १९७ ॥ आत्भेवेदमिति श्रुतिरपि पुरुषविधं तमेतमाचषटे 1 स्मृतिरपि स वै शरीरी प्रथम इति द्येतमर्थमाचरे ॥ १९८ ॥ इह चेतरेयिणोऽपि ह्यथात इस्यादिकेन कथयन्ति । देवादिस्ृशिमिखिलां रेतोमूलां प्रजापतिप्रसूताम्‌ ॥ १५९ ॥ आतमेदेद्‌मिति श्रुरिरस्यैवाऽऽप्मत्वमपि च दर्शयति । जगतः प्रागु्पत्तरात्भकत्वाव धारणं यद्पि ॥ २०० ॥ तत्स्वविकारापेक्षं हीक्षणमपि तस्य चेतनत्वेन । उपपन्नमपि च ताभ्यो गामानयदेवमादिको मयान्‌ ॥ २०१॥ व्यापारोऽपि च लोके विशेषवत्मु प्रसिद्ध इह माति। तस्मादात्मेह स्याद्विशेषवान्कश्िदित्यतो ब्रूते ॥ २०२॥ अच्रोपदिर्यते किट परमात्मा सोऽयमात्मशब्देन । तस्माद्रा एतस्मादात्मन आकाश एवमायेषु ॥ २०३ ॥ सृिभ्रवणेष्वितरेष्वात्मा हि परो यथा तथेहापि । लोकेऽपि चाऽऽतङ्ब्दात्पत्यग्रपो हि भुख्य आत्मेव ॥ २०४ ॥ परिगृह्यते यथा वा तथेव चेहापि मवितुमहंति हि । यच्च च पुरुषविध इति हि विशेषणं किमपि दृयते तत्र ॥२०९॥ मवतु विशेषवदात्मय्रहणं नात्र तु तथाऽस्ति किंचिद्पि। दक्षणप्र्वकसृष्रयुपदेशादपि गृद्यतेऽत्र परमात्मा ॥ २०६ ॥ अन्वयादिति चेत्स्यादवधारणात्‌ ॥ १७ ॥ नन्वेतस्मिन्वाक्ये निर्दिष्टा लोकसृषिरादौ हि। साऽपि च रेतःपएवा कथिता सयं प्रजापतिप्रमवा ॥ २०४॥ वाक्यस्यैतस्य स्यात्तातपर्यं हि प्रजापतौ युक्तम्‌ । पर्वं पुरुषवास्याद्थादिपरस्य वाक्यजातस्य ॥ २०८ ॥ मेदापत्तिमयेन द्यतद्र्थकतेव तस्य निदि । तद्वदरेतो देवा इति परवस्मादिहास्य वाक्यस्य ॥ २०९ ॥ २७८ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य ~ मेदापत््येतस्य च तात्पयं स्यासमजापती युक्तम्‌ । इति वेन्मेवं यस्माद्वधारणमेतदच्र निर्दिष्टम्‌ ॥ २१० ॥ अदा विहाऽऽव्मश्ञष्डः प्रागेकत्वावधारणं च तथा । बह्मपदे प्रज्ञानं बह्येव्युपसंहतौ च दृष्टमतः ॥ २११ ॥ एतेरन्येिङ्गेरेकस्य च लोकमसृशिणिङ्गस्य । बाधेनास्मिन्धाक्पे प्रत्यग्बह्येव गृह्यते नान्यः ॥ २१२ ॥ यष्टोकस्शटिविचनं तदपि श्रुत्यन्तरानुगुण्येन । पश्चमहामूतानां सष्टयुत्तरभाविग्रशिपरमेव ॥ २१२ ॥ छन्दोग्यतेत्तिरीयकवाक्येषु च सृष्टिवचनभेदेऽपि । य।जनयैकार्थत्वं यथोपपन्नं तथेव चेहापि ॥ २१४॥ श्यापारोऽपि च योऽसौ ताभ्यो गामानयदिति बिख्यातः। सोऽपि ष विविक्षिता्थानुगुणतवनेव संग्रही तव्यः ॥ २१५ ॥ सकलः कफथाप्रन्धो न विवक्षितविषय एष मवति यतः। तत्तिपत्ताविह खलु पुरुषार्थो नोपलभ्यते कथित्‌ ॥ २१६ ॥ इह च बह्मारमत्वं विवक्षितमिति प्रतीयते येन । अम्मःप्रमृतीनां किट लोकानां लोकपालकानां च ॥ २१७ ॥ अग्न्यादीनां स्ट शिष्ट्वा करणानि चाऽऽयतनमेषाम्‌ । उपदिश्य देहमेतं खष्टा हि स एव कथमिदं मदृते ॥ २१८ ॥ स्यादिति वीक्ष्य शरीरं प्रविवेशेति श्रतिः प्रदशंयति। नैषा स एतमेवेत्याया हीत्थं प्रवेशभुपदिशति ॥ २१९ ॥ पुनरपि यदि वाचाऽभिष्याहृतमित्यादिना च करणानाम्‌ । तत्चद्यापारान पि विषे चयित्वाऽथ कोऽहमिति वीक्ष्य ॥ २२० ॥ एतं त्वमर्थमेव बह्म उथाततमयमपश्यदिति । श्ुतिरिह स एतमेवेत्याद्या बह्मात्मतां प्रदृक्षेयति ॥ २२१ ॥ उत्तरवाक्यं यदिदं ह्येष बट्मेष इन्द्‌ इत्यादि । तेन महामतेः सह समस्तमपि मेदजातमनुकीत्यं ॥ २२२ ॥ स्वं तदज्ञानेन प्रज्ञाने प्रतिष्ठितं हीति । परज्ञानं बह्येति यन्ते बह्मात्मतामियं बूते ॥ २२३ ॥ तस्मादिहायमात्मा मवति परात्मेव नान्य इति सिद्धम्‌ । एतस्मिन्ब्याखूयाने न हि स्षुटः स्यादृूगुणोपरसंहारः ॥ २२४ ॥ तृतीयपादः ३ ] माष्यार्थरलमाटा । २५९ न हि पादसंगतिः स्यादिति हि व्याख्यान्तं प्रदकषंयति । आत्मगहीतिरितरषदुत्तरात्‌ ॥ १६ ॥ वाजसनेयक एतद्वाक्यं दृष्टं हि कतम आसति ॥ २२५॥ य।ऽयं विज्ञानमयः भ्राणेष्वित्यादिना च ततैव । हृदयन्तज्यातिरसो पुरुषो निधांरितश्च तस्येव ॥ २२६ ॥ उपदिश्य सवसंगपिमुक्तत्वं बह्मरूपतां बते । उपसहारोऽपि स वा एष महानज इतीह दुष्टोऽयम्‌ ॥ २२७ ॥ छन्दाग्य तु सदुरत्यतद्राक्य द्युपक्रमं दुष्टम्‌ । तत्र हहे न चाऽऽत्म्ब्दः स खलु स आम्मेव्युद्कं एवास्ति।।२२८॥ तत्वमसीत्याद्येरपि ताद्‌ रम्यं चोपदिक्षति ततैव । तुट्याथत्व वा स्पाक्किमतुल्याथत्यमेतयोरिति हि ॥ २२९ ॥ संदेहं सत्यनयोः प्राप्तमतुल्यार्थकत्वसुवितमिपति । आन्नानयद्वेयोरम्यतुल्यतेव प्रतीयते यस्मात्‌ ॥ २२० ॥ न ह्यान्नाने विषमे युक्तं स्यादर्थसाभ्यभिह वक्तम्‌ । वाजसनेयकवाक्य हयुपक्रमस्थात्मक्ञष्दयागेन ॥ २३१ ॥ सकलमपि चाऽऽत्मतत्वप्रातिपत्तिपरं प्रतीयते वाक्यम्‌ । छान्दोग्ये तूपक्रमविपययात्तद्िपर्ययो मवति ॥ २९२ ॥ यद्यप्युपसहारे तच्राप्युपष्टमेव तादात्म्यम्‌ । सत्यं तथाऽप्युपक्रमतन्नोऽयं स्यादिहोपसंहारः ॥ २३३ ॥ तस्मात्तरवमसीति स्यात्संपदुपास्तिपरमिद्‌ं वाक्यम्‌ । इत्याक्षपप्राप्तावस्य प्रतिवचनमतर निर्दिशति ॥ २३४ ॥ छान्दोग्येऽपि सदेवेत्यज् परात्मेव गृह्यते नान्यः । आत्मगरही तिरिय स्याद्यथेतरेषां हि वाजिनां तद्त्‌ ॥ २३५ ॥ यस्मादिहोत्तरत्र च तादात्म्यं समुपदिश्यते मूयः। अन्वयादिषि चेरयाद्वधारणात्‌ ॥ १७ ॥ हह चोपक्रमवाक्ये न चाऽऽत्म्ब्दौ हि दश्यते सोऽयम्‌॥ २३६ ॥ उपसंहृ तिवाक्यं यत्तदिदं मवति द्युपक्रमायत्तम्‌ । तस्माद्‌ त्गृहीतिः कथभित्यस्योत्तरं हि भवतीदम्‌ ॥ २३७ ॥ आत्मगरृही तिरिहापि स्याद यतोऽवधारणं दुष्टम्‌ । यनाश्ुत मितिषाक्यादेकन्ञानेन सर्वविज्ञानम्‌ ॥ २६८ ॥ ९८० सब्रह्यण्यविरचिता~ [ ३ तृतीयाध्यायस्य अवधार्यह सदेवेव्येतत्तत्संपिपादपिषयोक्तम्‌ । आसगरहीतौ सत्यां तदेतद खिलं समञ्चं नोचेत्‌ २३० ॥ मुख्यो योऽपावात्मा स न विज्ञात इति कथमिदृ युक्तम्‌ । एवं प्रागुत्पत्तेः सत एकत्वावधारणं यच्च ॥ २४० ॥ जीवस्य चाऽऽत्मश्ञव्देन परामशः सुषुष्ट्यवस्थायाम्‌ । सत्संपत्यनुकीतेनमपि च परिप्रश्रपएूवंकं च पुनः ॥ २४१ ॥ तत्वमसीत्यवधारणमेतत्तादास्यचोधने युक्तम्‌ । तादासम्यसंपदीदं पूर्वोक्तं सकलमनुपपन्नं स्यात्‌ ॥ २४२ ॥ नेहोपक्रमतन््रत्वोपन्यास्ोऽपि मवति युक्ततरः । आलमत्वकोतेनं वाऽप्यनास्मताकोतनं च नेहास्ति ॥ २४३ ॥ सामान्योपक्रम इह स वाक्यशेषगविशेषसाकाराक्षः। सच्छब्दार्थोऽपि तथा विग्रृश्यमानस्तु मुरुय एवाऽऽसा ॥२४४॥ सच्छब्दोऽसौ दृष्टो मावावधिमूतवस्तुपर एव । वा चारम्मणज्ञब्डाद्भ्यिः स्वस्य चाप्रृतत्वेन ॥ २४५ ॥ सच्छब्दार्थो मुख्यः परमात्मा स्यान्न चान्यदिह वस्तु । आश्नानविषमताऽपि हि न चार्थवेषम्यमावहत्यन्न ॥ २४६ ॥ आहर पचर तदिदं पाज्नमिहाऽऽहर तदेतदिति वाक्ये । आन्नानविषमतायां सत्यामप्यथंसाम्यमुपठम्धम्‌ ॥ २४७ ॥ कथितो हि वाजिवाक्ये त्वमर्थं एव तु तवृथंपर्य॑न्तः । छान्दोग्ये तु तद्र्थस्त्वमर्थपयंन्त एव निर्दिष्टः ॥ २४८ ॥ प्रतिपादनप्रकारे मिश्नेऽपि तदथतस्त्वमेदेन । पएकेवेयं विद्या युक्तो द्यत्र च गुणोपसंहारः ॥ २४९ ॥ का्यास्यानादपूर्वम्‌ ॥ १८ ॥ छन्दोगा अपि वाजिन एते हि प्राणकरणसवादे 1 आक्नाय प्राणस्य श्वक्रिमिमयांद्मन्नमादौ हि ॥ २५० ॥ तस्यैव प्राणस्य ह्यापो वासः समामनन्त्येते 1 छन्दो गास्तस्माद्रा एतदिति पुनः समामनन्तीह ॥ २५१ ॥ प्रागुपरिष्टदद्धिः परिदधतीत्येवमादि ततोक्तम्‌ । वाजसनेगिन इ किल विद्वांसः भो निया अशिष्यन्तः ॥ २५२॥ तृतीयकषदः \ ] माष्यार्थरत्नमाटा । २८१ अआ खामन्तीत्याहिकमेतद्राक्यं समामनन्त्यञ्र । अश्िशिषतामशितवताभाचमनमनय्रचिन्तनं चापि॥ २५३ ॥ प्राणस्य हेरयते किल किमेतदुमं विधीयते किंवा । अचमनमेव केवलमनञ्यता चिन्तनं विधीयेत ॥ २५४ ॥ इति संदेहे तच्रोमयं विधीयत इति प्रशस्तं हि । उमयमपि गम्यमानं तद्रदपर्थं ततो हि विध्यर्हम्‌ ॥ २५५ ॥ केवलमाचमनं वा विस्पष्ट विधिविमक्तिरत्र यतः। आचमनस्तुत्यथं ह्यनय्मताकीतेनं भवेद ॥ २५६ ॥ एवं प्राते ब्रूते नेवाऽऽचमनं विधेयमन्रेति । कायत्वेनाऽऽचमनं शुद्धतया स्प्रृतिप्रसिद्धं हि ॥ २५७ ॥ न ख विध्यहं तस्मादृ्ान्वाख्यायते किलाऽऽचमनम्‌ । नन्वेषा श्ुतिरस्याः स्छुतेमवेन्प्रूलमिति तु न हि युक्तम्‌ ॥ २५८॥ इह मृलमूठिमावा योऽसः न दिभिन्नविषययोमवति। सर्वेपामाचमनं शुभ्यर्थं स्मरतिरियं प्रदर्शयति ॥ २५९ ॥ या प्राणविषयविद्याप्रकरणएठिता श्रति्हि सा चेह। तद्विषयमेव केवट माचमनं विदधती विदध्यात्तत्‌ ॥ २६० ॥ न प्राणधिषयविद्यासयोग्याचमनमिषह विधेयमिति । नेवाऽऽग्रयितुं शक्यं पर्वस्थेवोपलमभ्यमानत्वात्‌ ॥ २६१ ॥ न विधेयमुमयमत इद्घुमयविधाने हि वाक्यभेदः स्यात्‌ । तस्मास्स्ृतिनिरदिष्टं प्रायत्यार्थं यदेतदाचमनम्‌ ॥ २६२ ॥ अशिशिषतामशितवतामनूद्य तत एतमेव तदनमिति । आचमनीयास्वप्सु ्यनयताचिन्तनं हि व्िद्याङ्कम्‌ ॥ २६३ ॥ उपदिश्यते हि यस्मादपवेमेतत्ततो हि विध्यहंम्‌ । आचमनस्तुप्यर्थो ह्यनयताबाद्‌ हति तु न न्याय्यम्‌ ॥ २६४ ॥ आचमनविध्यमावे स्तुत्यर्थत्वं कथं मवेत्तस्य । किच विधेयत्वमपि हयनग्नताचन्तनस्य मातीह ॥ २६५ ॥ प्रायत्वार्थत्वं किल परिधानार्थत्वमिति तु या चास्य । एकस्याऽऽचमनस्यो मयाथेता सेह नाभ्य पतेह ॥ २६६ ५ यस्माद्‌ चमनं तस्ायत्यार्थं क्रियान्तरं मवति । आचमनीयास्वप्सु च वासःसंकत्पनं कियाऽन्येव ॥ २६७ ॥ ३६ ५) २८२ एबह्यण्यविरचिता- [ ३ तृतीयाध्वायस्व- परिधानार्थं प्राणस्याभ्युपगभ्यत इतीद्मनवदयम्‌ । अपि चेह पृव॑वाक्यं यदिदं ह्या श्वभ्य आ करिमिभ्य इति ॥२६८॥ तेन च सर्वान्नाभ्यवहारश्चोद्यत इतीह न हि युक्तम्‌ । नासौ हि शब्दलभ्यः स शक्यते नापि मानुषैः कतुम्‌ ॥ २६९ ॥ किंतु प्राणस्यान्नं सकलमितीहान्नदु्िरुपदिश । तत्साहचयंतोऽस्मन्नापो वास इति वाक्यशेषेऽपि ॥ २७० ॥ तदिदिमपामाचमनं न चोद्यते कितु सुप्रसिद्धासु। आचमनीयास्वप्सु हि विहिता परिधानहिरिति युक्तम्‌ ॥२७१॥ यदि चात्रैव न स्यात्तदा भवेद्थवैशसं प्रकृते । पूर्वत्र ध्यानविधिस्तदुकत्तरत्र क्रियाविधिश्चेति ॥ २७२ ॥ अपि चाऽऽचामन्तीति हि नायं शब्दो विधिक्षमो मवति। ट्रभत्ययो यतोऽसौ स वतमानाभिधायको वष्टः ॥ २७३ ॥ यद्यपि च वतेमानार्थताऽत्र मन्यन्त इति हि तुल्येव । सत्यं तथाऽपि वासरः कायांख्यानाद्विधीौयते तदिदम्‌ ॥ २५७४ ॥ वासःसंकल्पनमिदमपामपरदं न चाऽऽचमनमेतत्‌ । आचमनं हि तदेतप्पूवेव दिति दशितं हि पू्॑त्र ॥ २७५ ॥ यञ्चोक्तं हयाचमने विस्पष्टा विधिविमक्तिरिति तदपि । अषमनस्येतस्य प्रसक्तं पूर॑वर्वलिङ्घेन ॥ २७६ ॥ अत एव चेह काण्वास्तस्मादेवमिति नाऽऽमनन्तीह । कृषन्तो मन्यन्त इति हयतरैव च किल्‌ भ्यवस्यन्ति ॥ २७७ ॥ तस्मादिह माध्यंदिनपटे चानूद्य तदिद्माचमनम्‌ । एवं वासोवित्वं विधीयत इतीह युक्तमाश्रयितुम्‌ ॥ २७८ ॥ आपो वासर इतीयं दुष्टा वाक्यप्रवृत्तिरेकेव । तस्माद्विधेयमत्र च वासो विज्ञानमेतदिति सिद्धम्‌ ॥ २७२ ॥ समान एवं चाभेदात्‌ ॥ १९॥ वाजसनेयकशाखायामथिरहस्यसंज्ञके यन्थे । क्षाण्डिल्यनामक ठित्ता काचन विद्या प्रदद्कता मवति ॥ २८० ॥ तन्न स आत्मानमुपासीतेत्यादि भ्दरितं वास्यम्‌ । तत्र च मनोमयतवं प्राणशरीरत्वमालमनस्तस्य ॥ २८१ ॥ मारूपतेति सेते भ्रूयन्ते किठ गुणास्तयेवान्पे । कषङयामेतस्यां बृहदारण्ये पुनश्च पठितिभिदम्‌ ॥ २८२ ॥ तृतीयपादः ई | माप्याथरतनमाला । २८३ वाक्यं मनोमयोऽयं पुरूषो माः सत्य एवमाद् हि । स च पुरुपोऽन्तहदये बीहियवाभ्यां समां हि तत्रोक्तः ॥ २८३ ॥ स हि सवेस्पेशानः सवांधिपतिः प्रशास्ति सर्वमिद्म्‌। यदिदं किंचेत्यन्ते तस्मिन्वाङ्य प्रदृदीतः पुरुषः॥ २८४ ॥ तत्र किमभिरहस्ये बृहदारण्पं मवेद्स्रावेका ॥ विद्या तत्न गुणानाभुपसंहारोऽथ वा किमन्येव ॥ २८५ ॥ विद्या तत्न गुणानुपसंहारश्चेति मवति संदेहः । तत्र च विद्याभेद गुणव्यवस्थेति युक्छमामाति॥ २८६ ॥ येका विद्येयं भवति तदा पानरुक्त्यमनिवायम्‌ । भिन्नासु च शाखासु हि वेदित्तध्येत्ुमेदमाटम्ब्य ॥ २८७ ॥ परिहृत्य पौनरुक्त्यं विदेकत्वं च तत्र निधारय । उपसंद्धियन्त एते गुणा इहान्यच्न येऽतिरिक्ताः स्युः ॥ २८८ ॥ प्राणेच्िया दिसं वाद्‌ दिष्वेवं हि द्रितं पर॑म्‌ । एकस्यां शाखायां वेदिच्ध्येत॒मेद्बायेन ॥ २८९ ।; जाग्रति च पौनरुक्त्य कथमिह विद्यामवेदसावका । एकं विद्याविपिपरमपरं स्याद गग विधानाम्‌ ॥ २९० ५ इत्यान्नानविमागाद्वियैकतवं न वक्तुमिह युक्तम्‌ । तर्तिरिक्ता एष ह्यान्नापेरन्गुणा इहान्योन्यम्‌ ॥ २९१ ॥ इह च समाना अपिते ह्याज्नायन्ते मनोमयत्वाद्याः। तस्मादिह नान्योन्यं गुणोपसंहार इत्यतो बते ॥ २९२ ॥ शाखासु विभिन्नास्वपि वि्ेकत्वं गुणोपसंहारः । मवति यथैवेफस्यां शाखायामपि तथेव मवतीदम्‌ ॥ २९३ ॥ यस्मादुपास्यमेतन्मनामवत्वादिगुणकमुमय् । बह्याभिन्नं प्रत्यभमिजानीमोऽतो न भिद्यते विद्यया ५ २९४ ॥ रूपामेहे सत्यपि विद्याभेद न शङ्कितुं श्यः । यस्मादुपासनाया रूपमरुपास्यं न चान्यदिह किंचित्‌ । २९५ # ननु पौनसक्त्य मीत्था विद्यामेदोऽच्र युक्त इति चेन्न। अभ्रदिमागेनोमयमप्यान्नानं हि मवति युक्तमिह ॥ २९६ ।१ विद्याबिपिपरमेकं त्वपरं गुणविधिपरं मवेदिति हि । नन्वेवं सत्यपठितमथिरहस्ये स एष इत्यादि ॥ २९४ ॥ २८४ ञबह्मण्यविरविता- [ ३ तृतीयाध्यायस्य पठितम्यमेतदेव हि बृहदारण्ये तु यञ्च तत्रान्यत्‌ । पठितं मनोमयोऽयं पुरुषो मा इति तु नैव पठितव्यम्‌ ॥ २९८ ॥ इति चेन्नायं दोषो विद्याया विप्रकरशटवेश्स्था । अच्च समानगुणान्नानबात्तां प्रव्यभिज्ञाप्य ॥ २९९ ॥ तस्यामीश्ानत्वाद्यपदिरश्यत इति हि सकलमनवद्यम्‌ । श्रूयन्ते यञ्च गुणा बहवस्तत्र प्रधानविधिरेव ॥ ३०० ॥ अन्यत्र तदनुवादाद्रुणविधिरेव हि न च पधानविधिः। बृहदारण्ये गुणविधिरभिरहस्ये प्रधानषिपिरेव ॥ ३०१ ॥ अप्रापतां्ञार्थतया वाक्यं यत्नार्थवत्तरं तत्र । प्राप्तपराम्शंः किट मवति हि नित्यानुवाद्‌ इति तेन ॥ ६०२ ॥ तस्मान्नोपेक्षितुमिह शाक्या स्यात्पत्यभिज्ञेषा । एकस्यां श्षाखायां विधेकत्वं गुणोपसहारः ॥ ३०३ ॥ संबन्धदेवमन्यजापि ॥ २० ॥ अत्र च बृहदारण्ये सत्यं ब्रह्मेति चोपदिहयाऽ०दी । तद्यत्तत्सत्यमसावित्यायं वाक्यमेतदाम्नातम्‌ ॥ ३०४ ॥ तस्य च सत्यस्यास्य बह्मण एवाधिदैवमध्यात्मम्‌ । आयतनभेदमुपदिरय व्याहृतिदेहतां च सपाद्य ॥ ३०५ ॥ दे उपनिषदावा दिश्येपे तस्योपनिषदिहाह रिति । अधिदैवं हि तथेवाध्यातमं तस्योपनिषदिहाहमिति ॥ ३०६ ॥ तत्र च संदेहोऽसावुपनिषदौ थ प्रद्रिते मवतः । अविमागेनेवेते किमुमे उमयत्र चानुसघेये ॥ ३०७ ॥ एकाऽपिदैवमपरा तवध्यात्ममितीह किं विमागेन । इति संदेहे तदिदं सूत्रेणैव हि निरूप्यते सपदि ॥ ३०८ ॥ क्ाण्डिल्यसंज्ञिकायां वियायां किल गुणोपसहारः। यद्वत्द्रदिहापि च गुणोपसंहार एष युक्ततमः ॥ २०९ ॥ एका हि सत्यविधा किलाधिदैवं तथेव चाध्यात्मम । अन्राधीता यस्माहुपक्रमश्चाप्यभिन्न इह इष्टः ॥ ३१० ॥ पाठश्च व्यतिषक्तो हष्टस्तस्मात्कथं ह्ययं घर्मः! तस्यामुदितः सन्नपि न स्यात्तस्यामितीदसुचितं स्यात्‌ ५ ६११ ॥ योऽव्याचारश्योदित इहानुगमनादिदूप आचार्यैः । ग्ागमतेऽरण्यनाते स च ुल्थवदेवर मवति न विमिन्न;॥ ६१२॥ तृतीयपादः ६ | माष्यार्थरलनमाटा । २८५ तस्मादुमयोरप्युपनिषदोरुमयच्च मवति संबन्धः । एवं प्राते तमिमे पक्षं संप्रति निराकरोतीह ॥ ६१९ ॥ न वा विशेषात्‌ ॥ २१॥ नेवो मयोस्तयोरियमुमयत्र प्रापिरत युक्ता स्यात्‌ । स्थानविकशेषनिवन्धो यत एतस्यामुपासनायां स्यात्‌ ॥ ३१४ ॥ एतस्मिन्मण्डल इति निर्दिश्य ह्या पिदेविकं परुषम्‌ । उपनिषदहरिप्येवं श्रावयति हि दक्षिणिऽक्षिपुरुषं हि ॥ २१५ ॥ आध्यात्मिकं प्रकृत्याहमिति च तस्योपनिषदुपन्यस्ता । तस्यति सेनाम च संनिहितालम्बनं हि सर्वे ।। ३१६ ॥ तस्माद्‌ायतनविक्षेषाटम्बने [न] ह चोपदिश्यते । एते उपनिषदाविति हुत उमयव्रैतयभवेतपा्निः ॥ ३१७॥ नन्वेक एव पुरुषो भवति ह्यधिदेवभेवमध्यासम्‌ । बह्मण एकस्येव च सत्यस्याऽऽयतनयुग्ममुपदिषटम्‌ ॥ ३१८ ॥ इति चेदकस्यापि हि तत्तदवस्थाविशेषयागेण । , उपनिषषुपदेशोऽसावहरहमिति किल विशेषतो दष्टः ॥ ३१९ ॥ तस्मादुपनिषदेषा तदृवस्थस्थैव मवति युक्ततमा । आलार्यस्येकख्पाप्यनुवतनमिह यथा विभिन्न स्यात्‌ ॥ ३२० ॥ तत्तिष्ठतो हि न मवेदासीनस्यानुवतनं यत्स्यात्‌ । यत्तिष्ठत उपदिष्टं न तदासरीनस्य मवति तद्वदिह ॥ ३२१ ॥ यञ्च स्वरूपमाच्रानुषद्ध धमां मवे दिहा ऽऽयंस्य । तस्य अरामारण्यविशेषामावेन तुल्यवद्मावः॥ ३२२ ॥ अत इह दृष्टान्तोऽयं न्‌ भकृतार्थेकसाधनो मवति । तस्मादूपनिषदोरिह युक्तेव स्यात्तयोव्यंवस्थयम्‌ ॥ ३२३ ॥ दशयति च ॥ २२॥ अपि चेवंजातीयकधरममांणां स्यादृग्यवस्थितत्वमिति । द्वति लिङ्गमेतत्तस्थैतस्य हि तदेव रूपमिति ॥ ३२४॥ विदयक्यादेव यदा गुणोपसंहार इह मवेत्ताह । त्येतस्य तदेवेत्यतिदेशोऽयं वथैव तत्र स्यात्‌ ॥ ३२५ ॥ तस्माद्वि्येक्येऽपि स्थानं भिन्नं यथा मवेत्तन्न । अतिदेश्चादेव स्याहुणोपरसतहार इति हि सिद्धमिह ॥ ३९६ ॥ २८६ सुबह्यण्यविरविता- [ ३ तृतीयाध्यायस्य तस्थैतस्येत्यादाव तिदेश्षबलाद्रुणोपसंहारः । उपनिषदहरित्यादो तदस चात्ते व्यवस्थिते मवतः ॥ ३२७ ॥ संभृतियुव्याप्त्यपि चातः ॥ २३॥ बह्यज्येष्ठा वीर्यत्याद्या राणायनीयश्ञाखायाम्‌ । शरुतिराम्नाता तत्र बह्म जपे्ठत्वगुणकमुपदिषटम्‌ ॥ ३२८ ॥ वीर्याणि संभृतानि परदृक्शितान्यस्य तस्पुनर्ब॑ह्य । प्राग्देवाद्युत्पत्तदयुंलोकमेतं समाततानेति ॥ ३२९ ॥ एषा खेषु पठिता बह्मविमूतय इमाश्च तचोक्ताः । तेषामेवोपनिषदि शाण्डल्यपद्‌ङ्किताश्च परविदधाः ॥ ३३० ॥ पठिता हि तासु किमिमाः संमृत्याद्या विमूतयो यास्ताः । उपसंगरयेरन्चुत नेति विचारे तदेतदिह पठति ॥ ३२१ ॥ संमृत्यादिविमूतय इह शाडिल्यादिसंज्ञ विद्यासु । आयतनमेद्योगादुपसंहतुं न ता हि शक्यन्ते ॥ ३३२ ॥ श्ाण्डिल्यदहरवास्ये हदयायतनत्वमस्य निर्दिष्टम्‌ । उपकोसल विद्यायामक्ष्यायतनत्वमेष तस्योक्तम्‌ ॥ ३३३ ॥ आध्यासििकमायतनं प्रतीयते द्येवमासु विद्यासु । संमृत्यादिविमूतय एताः केवल मिहाऽऽधिदेविक्यः ॥ ३३४ ॥ शरूयन्ते न त्वेतास्वपि च विमूतय इहाऽऽधिदैविक्यः । ज्याथान्दिव हत्यादावेष हि सर्वेष्विति श्रुतिष्वपि च ॥ ३३५ ॥ यावान्वा अयमाकाश इति श्रुतिषु च तथा प्रतीयन्ते । सन्त्यायतनविहीनाः षोडशकल संत्तिकाश्च परविद्या ॥ ३३६ ॥ तस्मात्संमूत्यादेरुपसंहारोऽत् युक्त इति चेन्न । सं मत्यादेरवानुपसंहारेऽस्ति कारणं किंचित्‌ ॥ २३७ ॥ ` कतिपयसमानगणसक्तोपास्येक्ये हि मवति वियेक्यम्‌ । तक्किल गुणोपसंह तिकारणमेतन्न हर्यते प्रकृते ॥ ३३८ ॥ तद मावास्संमृत्याद्युपसंहारो न चेह संमवति। अन्नोपास्यैकत्वं विद्यैकत्वे नियामकं न मवेत्‌ ॥ ३३९ ॥ तज्चोयास्यैकत्वे विद्यामेदेऽपि दश्यते शाखे । बहयेकरूपमपि किठ विमूतिमेदैरुपास्यते बहुधा ॥ ३४० ॥ इह किट परोवरीयस्त्वादौ दुष्टो द्युपासनामेदः । तस्माद्वियेकत्वं थदिवं तसरत्यमिज्ञयेव स्यात्‌ ॥ २४१ ॥ तृतीयपादः ६ ] माष्यन्थरतनमाला । २८७ तदृ मावास्संमूत्यादीनामेतासु नोपसहारः। पुरुषरियायामिव वेतरेषामनान्नानात्‌ ॥ २४ ॥ अस्ति रहस्यब्राह्मणसंज्ञं किल ताण्डिपेङ्किशशाखासु ॥ ३४२ ॥ तन्न रहस्यबाह्मण इयमान्नाता हि पुरुषविद्यार्या । तन्न च पुरुषो यज्ञः कल्पित एवं तदीयमायुश्च ॥ ३४३२ ॥ ेधा विमञ्य सवनचयं च यान्यशिशिषादिकान्यपि च। दीक्षाद्यात्मतया किट तानि च तत्रैव कल्पितानि तथा ॥३४४॥ आश्ञीर्मन्नजपाया अन्ये धर्मांश्च तत्र निर्दिश्टाः। इह तेत्तिरीयका अपि पठन्ति कमपीह पुरुषयज्ञं हि ॥ ३४५ ॥ तस्पैवं विदुषो यज्ञस्याऽऽसेत्या दिकेन वाक्येन । ये ताण्डिपेद्किवाक्यप्रदश्शिताः पुरुषयन्ञधर्माः स्युः ॥ ३४६ ॥ हह तैत्तिरीयके तेऽप्युपसंहा्यां न वेति संदेहे । इह पुरुषयज्ञताया उ मयन्नैव च समानरूपत्वात्‌ ॥ ३४७ ॥ उपसंहारः स्यादित्याक्षेपे तस्प चोत्तरं त्रूते । उपसंहतुं नार्हन्स्येते धर्मा यतोऽन्न वैषम्यम्‌ ॥ ३४८ ॥ इह पुरुषयक्ञकीतेनमेकेषां ताण्डिपेङ्खिनां हि यथा । न हि तैत्तिरीयकाणामाम्नानं हर्यते तथवेह ॥ ३४९ ॥ तेषां हि यज्ञसंपादनमितरविटक्षणं हि दृष्टमिह । पत्नीयजमानादिकमितरविलक्षणमुदाहतं तत्र ॥ ३५० ॥ यत्ातर्मध्यं दिनमि्येवं सवनकल्पनं तेषाम्‌ । इतरविलक्षणमेव हि मरणावभुथत्वसाम्पम पि यच्च ॥ ६५१ ॥ तदपि ह्यल्पीयस्त्वाद्वैलक्षण्येन भूयसाऽभिमवे । न च तसत्यभिसं धिक्षमं मवेन्नापि तेत्तिरीयेऽस्मिन्‌ । ३५२॥ पुरुषस्य यज्ञमावः श्रुतोऽस्ति किंत्वन्न वाक्यमिदमस्ति । विदुषो यज्ञस्येति भ्यधिकरणे एव मवति (त) इह पष्ठच।।३५३॥ सामानाधिकरण्ये षष्ठयावेते न चेह सं मवतः । न हि विदुषो यज्ञत्वं मुख्यं केनापि वक्तुमिह शक्यम्‌ । ३५४॥ विद्रस्संबन्धी यो यज्ञस्तस्येत्यवरय भिह वाच्यम्‌ । आतस्रा यजमान इति श्रुतिहि यजमानमावमुपदिरय ॥ ३५५ ॥ व्यधिकरणव्वेनेव हि विदुषो दर्शयति यज्ञ संबन्धम्‌ । तत्र च तस्पैवमिति स्फटमनुवादश्रतौ प्रतीतायाम्‌ ॥ ३५६ ॥ ९८८ सुव्रह्मण्यविरविता- [ \ तृतीयाध्यायस्य ' पुरुषस्य यज्ञमावं तथव यजमानमावमात्मनि च । कल्पयतस्तव चायं दुर्वारो मवति वाक्यमेद्‌ इह ॥ ६३५७ ॥ किंच सर्सन्यासेयं पराविद्या प्रदुरिीता पूर्व॑म्‌ । तस्यैवं विदुष इति ध्यनुकभश्ेह पू्ंशेषः स्यात्‌ ॥ ३५८ ॥ अद्ुवाकयाद्रंयोरपि फटमेकमिहोपलभ्यते यस्मात्‌ । तस्माद्रह्मण इति हि बह्मभासिहि फलमिह मभिहितम्‌ ॥ ३५९ ॥ इतरेषां चाऽऽम्नायस्त्वनन्यकशेषो हि पुरुषयज्ञस्य । अत्र ह्येष ह धोडशवषंशतं जीवतीति वाक्येन ॥ ३६० ॥ फलमपि यत्निर्दिष्टं तदपि च केवल मिहाऽऽयुरभिवृद्धिः । तस्मादिह शाखान्तरपटितानां एरुपयनज्ञधमांणाम्‌ ॥ ३६१ ॥ आक्ीमन््रादीनामपरा्षिस्पेत्तिरीयके युक्ता । वेपायर्थभेदत्‌ ॥ २५ ॥ आधर्वे णिकानाभुपनिषदारम्भे स एष मन््ोऽस्ति ॥ ३६२ ॥ सर्वै प्रविध्य हद्यं प्रविध्य धमनीः प्रवृज्य शिर इति हि । मन्त्रोऽत्र देवसवितः प्रष्ुमेत्यादिहि ताण्डिनां वु्टः ॥ ३६३ ॥ शाटयायनिनां मन्व; शवेतादवों हरितनील इत्यादिः । शं नो भिन्नः शमिति हि मवति कठानां च तैत्तिरीयाणाम्‌॥२६४। देवा इति प्रवर्ग्यबराह्मणवाक्थं तु वाजिनां दृष्टम्‌ । अशिषटोमनब्राह्यणवाक्यं यद्रह्म वेति निर्दिष्टम्‌ ॥ २६५ ॥ उपनिषदारम्भे किल कौषीतकिनां तदेतदाम्नातम्‌ । अचर प्रविध्यपुर्वां मन्त्राः सर्वैऽपि ये च नि्दिशटाः ॥ ३६६ ॥ यानि प्रवर्गयपुर्वाण्यपि कर्माणि प्रदृशितान्यच्र । विद्यास्चुते च मन्त्राः कर्माणि चयानि तत कथेतानि॥ २६५७ ॥ तान्युपसंगह्यन्ते किंवा नेत्यत्र मवति ममास । तश्च हपसंहारो विद्यास्वेषां हि युक्त इति माति ॥ ६६८ ॥ यस्मात्सर्वाण्येतान्युपनिषदामिह समीपपठितानि । यद्यपि विद्यार्थत्तया विधानमिह नोपलभ्यते तेषाम्‌ ।॥ ३६९ ॥ स्यं तथाऽपि संनिथिस्रामर््यात्तदनुमीयते हीह । । जन्वेर्षा मन्त्राणां विद्याविषयं न किमपि सामर्थ्यम्‌ ॥ ३७० ॥ कर्माणि च प्रवर्यादुन्यन्यार्थे नियोजितान्येव । तस्माक्कथमेतेषा मिह विदधाथंत्वमुवितमिति चेन्न ॥ ३७१ ॥ तृतीयपादः ३ ] भाप्या्थरत्नमाटा । २८९ सामथ्यं मन्त्राणां विधाविषथमपि वक्तुमिह शक्यम्‌ । मन्त्रेषु कौतितानि च हृदयादीनि द्युपासनेषु किल ॥ ३७४ ॥ आयतनाद्यासतया यत उपदिषशानि तेन तद्द्वारा । मन्त्राणामुपपन्नं ह्युपासनाद्ध त्वमेवमादीनाम्‌ ॥ २७५ ॥\ विनियोगो मन्वाणां दृष्ट उपास्तिषु च मूः प्रपद्य इति। कोश्ञतया तरेलोक्पोपा स्तिशछान्दोग्यद ता तच ॥ ३७६ ॥ सुतदी घांयुष्यार्थं पितुरेष प्रथंनापरो मन्त्रः । इह कर्मणां प्रवग्यादीनामप्यन्यथा नियुक्तानाम्‌ ॥। ३७७ ॥। विद्यासु च विनियोगो बृहस्पतिसवस्य वाजपय इव) अविरुद्ध इति प्राते तेपामुपसहतिं निराचष्ट ॥ ३५८ ॥ नेषायुपसंहारो विद्यास्तरतायु मवति युक्ततमः। हृदय प्रविध्य धमनीरित्येतन्मन्वदिता ह्यर्थाः ॥ २७९ ॥ हदयप्रमेदरूपा विदयासवन्धवाजिता भिन्नाः । नच ताभिर्विद्याभिः संगन्तुं तेषु मवति सामभ्यम्‌ ॥ ६८० ॥ ननु हदयमुपास्त्यङ्गः तद्द्रारा स्यादुपास्तिसंबन्धः । इति चेन्न हद्यमाचरं ्यपासनाद्खं कथंचिद्‌ भवेत्‌ ॥ ३८१ ॥ हद्यप्रभेदरूपो मन्वाथः कथमिहपयुज्यत । अविचारविषय एव हि मन््रार्थोऽय प्रतीयते सकलः ॥ ३८२ ॥ तस्मादिहाऽऽभिचारिककरस्येनेवास्य भषति संबन्धः । तद्वच्च देव सवितः प्रसुवत्यस्यापि यन्ञटिङ्घन ॥ ३८३ ॥ यज्ञेन कर्मणेव ्यभिसंबन्धो मवेन्न विदयाभिः। यः संबन्धविशेषः स हि प्रमाणान्तरेण निर्णयः ॥ ३८४ ॥ मन्त्राणां चान्येषामपि केपांचित्रसिद्धलिङ्गन । केषाचिद्रचने[न च ] तथा प्रमाणान्तरेण केषांचित्‌ ॥ ३८५ ॥ इत्यथान्तरविनियुक्तानामेषा रहस्यपठितानम्‌ । संनिधिमाक्नेणेव हि विद्याशेषत्वमनुपपन्न तिह ॥ ३८६ ॥ शरत्यादिम्यः संनिधिदौरेल्यं प्रथमतन्त्र एवोक्तम्‌ । श्चतिरिह लिङ्गं वाक्यं भ्रकरणमेतानि यानि चान्वानि ॥३८७॥ स्थानस्षमास्यारूपाण्येतेषां स्याद्यदा हि समषायः। तच्नाथविप्रकषत्सूतोक्तानां हि पारदबंत्यम्‌ ॥ ३८८ ॥ | ॥ । सुबह्यण्यविरचिता~ [ ३ तृतीयाध्यायस्य सूत्रे समवायपवं समानविषयत्वमर्थमाच 1 यन्न दयोषिरोधः समानविषयत्वमूलको बु्टः ॥ ३८९ ॥ पर्देण व्यवधानास्स्वार्थप्रमितो परस्य दौबेटयम्‌ । इति संनिधिदौर्बल्यं श्रत्यादिभ्यः प्रदतं सूत्रे ॥ ३९० ॥ तस्मात्संनिधिमावाद्विद्याङ्कत्वं न चेह मन्त्राणाम्‌ । इह क्मंणां प्रवरग्यादूानामन्य् संनियुक्तानाम्‌ ॥ ३९१ ॥ न हि विद्याज्ञेष््वं नो वा तच प्रमाणमपि किचित्‌ । यद्वह्मवच॑साख्यं फलं बुहस्पतिसवस्य विधिहष्टम्‌ ॥ ३५२ ॥ तच्र नियुक्तस्यास्य च यथा नियोगो हि वाजपेषे स्यात्‌ । यत्कर्मणां प्रवग्य।दीनां वियाता तथेव्युक्त्‌ ॥ ३९३ ॥ नैतद्यक्तं हि यतो च्रटस्पतिस्रवस्य वाजपेये हि। विधिनेव वाजपयन्वत्युपद्‌ {70 दि विनियोगः ॥ ३९४ ॥ एको ह्ययं प्रवग्येः सकृदुप! २ 7+यसाऽन्यत्र । विनियुक्तः सन्कथमिह पुननियुज्येत दुर्बलेनासौ ॥ ३९५ ॥ एवं विधिमन्नाणां तथा प्रवरग्यादिक्मणां तस्मात्‌ । संनिधिमा्रेणेव च विद्याशेषत्वमत्र नाऽऽशङ्क्यम्‌ ॥ ६९६ ॥ संनिधिपाठो युक्तस्त्वरण्यवचनत्वघभसाम्येन । हानी तुपायनशब्दशेषवाक्कुशाछन्दस्तुतयुपगान- वचदुक्तम्‌ ॥ २६ ॥ अस्ति किट ताण्डिनः, भ्रुतिरश्व इवेत्यादिका हि तचोक्तम्‌ ॥३२०५७॥ अश्वो रोमाणि यथा पापं सकलं बिधूय तद्रदहम्‌ । राहोर्भुखासमुच्य स्पष्टश्चन्द्रो यथा तयेवेह ॥ ३९८ ॥ धत्वा शरीरमेतन्मुक्तो देदेन्द्रियादिश्नघातात्‌ । करुतकरत्यः सन्नकृतं लोकं बह्यात्मकं प्रपद्य इति ॥ ३९९ ॥ अच्राऽऽथवंणिकानां श्रुति्यथा नय इति समाश्नाता । ये किल श्षास्यायनिनस्तेषां पाठे विशेष इह कथित्‌ ॥ ४०० ॥ ते हि किल तस्य पुरा दायमिति श्रुतिभिमां पठन्स्यन्न । तहत्कोषी तङ्िनस्सस्सुकृतेति श्र पिं पठन्त्य्न ॥ ४०१ ॥ क्वविषृत्र सुकरृतदुषकरृतयो्हानं श्रयते क्वचिच्च तयोः । स्थानबिमाभेनोपायनं प्रियैरमियेश्च निर्दिष्टम्‌ ॥ ४०२॥ तृतीयपादः ३] माष्याथरत्नमाला । २९१ हानमुपायनमुमयं क्व चिच्छरतं यत्र चोमयभ्रवणम्‌ । तचावश्ञिष्टमपरं वक्तव्यं नावशिष्यते किमपि ॥ ४०३ ॥ यत्रोपायनमेव तु केवलमुपलगभ्यते हिनो हानम्‌ । तच्नाप्य्थादेव हि संनिपतति तदिदमेतया्हानम्‌ ॥ ४०४ ॥ अन्यपरिग्राह्ये यद्यात्मीये सुकृतदुष्कृते मवतः । तत्साधनमूतमिदं हानमवर्य तदाऽभ्युपेयं स्यात्‌ ॥ ४०५ ॥ यत्रतु हानं केवटमुपदिष्टमुपायनं तु नैवोक्तम्‌ । तत्नोपायनमतत्संनिपतेद्रा न वति संदेहे ॥ ४०६ ॥ अभ्रवणादेतस्य ्यसंनिपातोऽजर युक्त इति माति। क्ाखान्तरश्रुति्या विद्यान्तरमोचरा मवेदेषा ॥ ४०७ ॥ अपि चाऽऽत्मकतुंकं स्याद्धानमुपायनमिदं तु परकृत्यम्‌ । अस्ति तयोः संबन्धे हनिनोपायनं कथं सिध्येत्‌ ॥ ४०८ ॥ तस्माद्संनिपातो हानावस्येत्यतस्तिदं पठति । हानौ हि केवलायामपि श्रुतायामुपायनं तदिदम्‌ ॥ ४०९ ॥ संनिपते विह यस्मात्तच्छब्दो हानक्ब्दशेषः स्यात्‌ । तक्पेक्षितार्थकतवं तच्छेषत्वं हि २ < ५न्यत्र ॥ ४१० ॥ तस्माकरेवलदहानश्रुतावुपायनमिहानुवृत्तं स्यात्‌ । विद्यान्तरविषयत्वादश्रवणा्स्यादृसंनिपात इति ॥ ४११ ॥ यच्चोक्तं तदयुक्तं नेवानुष्ठेयमत्र निर्दिष्टम्‌ । हानमुपायनमपि वाऽनुषठेयस्वेन कीत्य॑ते नेह ॥ ४१२ ॥ विद्यास्तुत्यर्थं किल हानमुपायनमिहोपदिष्टं हि । ये सङृतदुष्करते किल विदुषः संसारकारणीमृते ॥ ४१३॥ चिरकाटसप्रवत्ते विद्याबलतो हिते बिधूयेते। विनिवेर्येते ते किल सुष्द्‌ द्विषत्स्वपि च तद्रलेनव ॥ ४१४ ॥ नेषा बिद्या हि महाभागेति स्त्रयतेऽत विद्येषा । स्तुत्यर्थं चेतस्मिन्ुपायनस्य कचिच्छरतस्थापि ॥ ४१५ ॥ हानश्रतिसामान्येऽप्यनुवृत्तिकथा स्तुतिपरकर्षाय । येनाथेवाद्वाक्यप्रवृत्तिरखिला तवन्तरापेक्षा ॥ ४१६ ॥ एक विरा इतोऽसावित्यादिष्वर्थवादवाक्येषु । ष्टा दादश्च मासाः पञतव इति तदन्तरापेक्षा ॥ ४१७॥ २९५२ सु ब्ह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य येनोपेयोपायनवादो विद्यास्तुतिप्रकषांथः । तेनतस्मिन्नर्थे नाभिनिवेष्टव्यमनतमेतदिति ॥ ४१८ ॥ सूरे शब्दग्रहणं स्तुत्यथत्वप्रदर्नार्थं स्यात्‌ । सृञरे विवक्षितो य गुणोपमहार एव चेत्तर्हि ॥ ४१९ ॥ हित्वोपायनश्ब्द ह्युपायनस्येव हेषतां बुयात्‌ । तस्माद्रणोपसंह्तिवि चारधाराप्रसङ् योगेन ॥ ४२० ॥ स्तुत्युपसहारवि पिप्रदरनार्थं हि सूच तस्स्वात्‌ । अचर कुशाछन्दःस्तुत्युपगानब रिति निदृशेनं कथितम्‌ ॥ ४२१ ॥ माह्विनां हि कञ्ञा वानस्पत्याः स्थति मन््रमागेण । अविशेषेण कुशाना वनस्पतिप्रमवताश्रुतो सत्याम्‌ ॥ ४२२॥ काटच।यनिनामौदुम्बराः कुङ्ञा इति विशेषवचनेन । ओदुम्बर्यश्च कशा आभ्रीयन्तं यथा तथवेह ॥ ४२३ ॥ अविशेषेण च दृवासुरसज्ञच्छन्दसा प्रसङ्कः हि । पेङ्कचा्नानादेवच्छन्दास्यवधारयन्ति पूर्वाणि ॥ ४२४ ॥ केषां चेत्पोडकशिनः स्तात कालाविशेपसंपराप्ती 1 समयावि(ध्यु)पिते सर्य षोडशिनः स्तोघ्रमवमादिकया ॥ ४२५॥ आचंश्रत्या तच्च च कालवेरपप्रतीतिरुद्धवति। केचित्वविशेषण ह्यपगानमिद्‌ समामनन्त्यत्र ॥ ४२६ ॥ मालविनस्तु विरेपणेवेति यथा कुश्ञप्रमुस्येषु । श्ुत्यन्तरोपदशितविशे पयोगो मवेत्तयेयेह ॥ ४२५७ ॥ हानावुपायनान्वय इति सृचार्थोऽत्र निश्चितो भवति । ह्वादृशलक्षण्यामपि जमिनिना सूचितोऽयमेवाथः ॥ ४२८ ॥ स॒चं तदेतदेवापि तु वाक्येत्यादिकं हि तत्रोक्तम्‌ । उ्पातिष्टोमप्रकरण एतद्राक्यद्रय समाक्नातम्‌ ॥ ४२९ ॥ यावजीवं जुहुथादित्यपि च न दीक्षितो जुहोतीति। प्रतिषेधा्थत्वे किल नमोविकलत्पो मकेत्म चायुक्तः ॥ ४३० ॥ नजपयुंदासवृच्या स हि यावज्नीववाक्यशेष इति । अथ वैतास्वेव विधूननश्रुतिष्वेतदज सूत्रेण ॥ ४३१ ॥ दिन्तयितव्यमनेन विधूननवचनेन सुकृतदुष्कृतयोः । अपिधीयते हि हाने किंवाऽथान्तरमितीह विदिकिन्सा ॥ ४३२॥ धृतीयपादः १ ] माष्वा्थरलमाला । २९३ तश्र विधूननशशब्दान्न हानमभिधीयते परं खन्यत्‌ । धृज्‌ कम्पन इति धातो्दोधरयन्ते द्वि (ध्व) जांशुकानी ति ॥ ४३३॥ लोकप्रयोगदशनतश्चालनमिह विधूननं युक्तम्‌ । इह चालनं तु किंचित्कालं हि तयोः फलं।परोध इति ॥ ४३४ ॥ एवं प्राप्ते चरते विधूननं हानमेव नान्यदिति। इह चो पायनश्ब्द्‌ः शेषत्वेन प्रतीयते यस्मात्‌ ॥ ४२५ ॥ न सुकृतदुष्करृतयोरप्रहीणयोः क्राप्युपायनं हि परैः । तेनोपायनकथनात्तदनुगुणामेदं विधूननं हानम्‌ + ४३६ ॥ एतच्च संनिधाने विधूननस्य क्रचिच्छत सपदि । भवति कुक्ाछन्द्ःस्तुत्युपगानव दिह विधूननश्रुत्या ॥ ४३७ ॥ सर्वत्र कृुतसहायं साचधिकनिर्णये हहं निपुणतमम्‌ । अद्रभ्यव्वादेव तुन चालनं स्याद्रिधूननं हि तय); ॥ ४३८ ॥ अभ्व इवे तिश्त्युपद शितहष्टान्तमूतरो मादः दरव्यत्वात्तयेव हि विधूननं चालनं न चेह स्यात्‌ ॥ ४३०५ ॥ 1 अत्रानेकाथ॑त्वाद्धात्रनां न स्कर (्पर)तर्विरःाऽपि। सांपराये ततेव्याभावात्तथा हन्ये ॥ २७॥ पर्यङ्कसज्ञेकायां विद्यायां किल समामनन्त्येत ॥ ४४० ॥ कौषीतकिनस्ततच्र च स एतमित्यादिवाक्यमादिष्टम्‌ । तञ्च चस दृवयामं पन्थानं प्राप्य चायेलोकं हि ॥ ४४१॥ आगच्छत्यागत्याऽऽगच्छति विरजां नदं ततस्ता च । मनसेवात्येति ततो विधूनुते सुकृतदुष्कृते चोमे ॥ ४५४२ ॥ इति वणितं किमत्र च यथाश्रुतं व्यध्वनीद्मुपदिष्टम्‌ । यत्तद्धियोगवचनं प्रतिपत्तव्यं भमेकिमथवाऽऽदौ ॥ ४४३ ॥ देहादपसर्पण इति विचारणायां श्रतेः प्रमाणत्वात्‌ । ्रत्यनुसारेणेव प्रतिपत्तिरिति प्रसखने पठति ॥ ४४४ ॥ इह सांपरायज्ञाब्दाहेहाद्पसपंणं हि निदिष्टम्‌ । एतञ्च सुकर तदुष्कृतहानं तत्सा पराय एव स्यात्‌ ॥ ४४५ ॥ ' विद्यासाम्यादिषह पञ्चम्यन्तोपद रितो हेतुः । विदुषो हि संररेतस्यास्य परं विद्ययैव सरेप्सोः ॥ ४४६ ॥ सुब्रह्मण्यविरचिता- [ ३ तृतीयाष्ययस्य- न ष सुकृतदुष्कृताभ्यां किवेसापतत्यमन्तरालेऽस्ति । स्याचेदक्षीणे ते कठ्पेयात क्षणाश्च कतिचिदिह ॥ ४४५७ ॥ विदयाविरद्धफलयोस्तयोश्च वियावटात्क्षयोऽभिहितः । विधा फलटोन्युखी स्याद्यदा तदैवेषप मवितुमहेति हि ॥ ४०८ ॥ तस्मासागेवासो सन्नपि पश्चात्तयोः क्षयः पठितः । अन्येऽपि शाखिनो ये श्षास्यायनिनश्च ताण्डिनश्यैते ॥ ४२९ ॥ प्रागेव सुकतदुष्करृतयोरुभयोहानमामनन्ती ह । छन्दत उभभयाषिरोपात्‌ ॥ २८ ॥ देहादपसृप्तस्याचिरादिना प्रस्थितस्य तस्य यदि ॥ ४५० ॥ अम्युपगम्येतार्थे पयि क्षयोऽसौ हि सकृतदुष्करृतयोः । पतिते देहे च तदा तत्क्षयहेतोयंमादिरूपस्य ॥ ४५१ ॥ इच्छ।तोऽनुष्ठानानुपपत्तावनुपपत्तिरेतस्य । तद्धतुकसुकतादिक्षयस्य मवतीयमपरिहर्येव ॥ ४५२ ॥ तस्माच्च पर्वमेवानुष्ठानं छन्दतो मवेदस्य । तस्पूवंकमेषेदं हानं स्यादत्र सुकृतदुष्कृतयोः ॥ ४५३ ॥ इति किल निमित्तनेमित्तिकयोरुपपत्तिरिह निराबाधा । तदच ताण्डिक्ञास्यायनिश्रुतियुगस्य संगतिश्वारि ॥ ४५४ ॥ विद्यास्तुतये हानादुपायनस्थोपसंहतिः सिद्धा । गतरेर्थवत्वमुभयथाऽन्यथा हि विरोधः ॥ २९ ॥ चिदपि च युकृतदुष्करतहानसमीपे हि देवयानोऽसौ ॥ ४५५ ॥ पन्थाः श्रूयत एवं क्चिच्च न श्रयते हि तच्ायम्‌ । संदेहः किं हानावविशेषेणेव देवयानोंऽसौ ॥ ४५६ ॥ संनिपतेदथवाऽसो कविद्धिमागेन कुत्रचिन्नेति । तत्न यथा हानावविषेषेणोपायनासु वृत्तिः स्यात्‌ ॥ ४५७ ॥ एवमिह देवयानानुवृत्तिरत्रोचितेत्यतः पठति । इह च विमागेनेव हि पथोऽर्थवत्त्वं तु देवयानस्य ॥ ४५८ ॥ यद्य विशेषेण गतिः सर्वन्र स्यात्तदा विरोधः स्थात्‌ । परमं साम्यमुरेवीत्येषा श्रतिरेवमच्र द्यति ॥ ४५९ ॥ विदुषो निरञ्जनस्य च मन्तण्यं परमसराम्यमेदेति । गन्ता रिरञ्जनोऽसौ प्ाश्चव्यं परमसाम्यमेवेह ॥ ४६०४ तृतीयपादः ६ ] माष्यार्थरत्नमाटा । २९५ वेश्ान्तरातिसाधनमूता च गतिथिरुध्यते न कथम्‌ । उपपन्नस्तक्षणार्थोपलभ्ेर्छोकवत्‌ ॥ ३० ॥ कविदर्थवती हि गतिः क्रचिच्च नेव्येवमुमयथा मावः ॥ ४६१ ॥ उपपन्न एव सोऽयं यस्मात्तटक्षणाथं इह वृष्टः । गतिस्ाधनमूतोऽथः प्य्॑कपभ तिसगुणविद्यास ॥ ४६२ ॥ उपलभ्यते हि तत्र तु पह्कारोहणं च संवदनम्‌ । परयङ्कस्थन समं विशिष्टगन्धािरेवमाद्यं हि ॥ ४६३ ॥ देश्षान्तरसंप्राप्त्यायत्तं हि धूयते फटं यदिदम्‌ । तत्रा्थवती हि गतिर्न तु सम्यग्द्ञेने मवेदेवम्‌ ॥ ४६४ ॥ आलेक्यदर्िनां हि ध्वस्ताविद्यादिसषकटबन्धानाम्‌ । आरन्धमो गकर्मव्यतिरेकेण च न किंविदस्त्यपरम्‌ ॥ ४६५ ॥ तश्र च कथं गतिः स्वात्मयोजनं वा न किचिदपि तस्याः। लोकवदेष विमागो यथेव लोके हि नगरसंप्ा्तौ ॥ ४६६ ॥ पन्थाः कथिदपेक्ष्पो नाऽऽरोग्याप्तो तथेव चेहापि । अनियमः सर्वास्रामविरोधः शब्दानुमानाभ्याम्‌ ॥ ३१ ॥ गतिरथंवती सगुणास्वेव हि विद्यासु निगुंणायां तु ॥ ४६७ ॥ परमात्मगोचरायां विद्यायां नेति पवेमुपदिषटम्‌ । सगुणास्वपि विधासु हि गतिः कचिच्छरयते क्विभेव ॥ ४६८ ॥ उपकोसलाद्यायां तथेव पर्यङ्कषज्ञविद्ययायाम्‌ । पश्चा्िविषयविद्यायामपि दृहरात्मविषयविदययायाम्‌ ॥ ४६९ ॥ मतिरियम्ुपदिषश्टान तु मधुविद्यायां तथेव चान्यत्र । षोडशकल विद्यायां तथेव शाण्डिल्यसज्ञविद्यायाम्‌ | ४७० ॥ वैहवानरविद्यायां तच्च च संदेह एष जागर्ति । थासु श्रूयत एषा किं तास्वेव हि गतिनियम्येत ॥ ४७१ ॥ एवंविधविदध्ाभिः संबध्येतेयमनियमेन 1 तश्र च नियमो न्याय्यो यत्रैव श्रुयते गतिर्यषा ॥ ४७२ ॥ तत्रेव सेति यस्मात्परकरणमत्र च नियामकं हष्टम्‌ । अन्य्रोक्ताऽपि गरिर्भच्छेद्धिद्यान्तरं यद्‌ हि तदा ॥४५३॥ सर्वं सर्वार्थं स्याच्छुतिप्रमाणत्वमपि च हौयेत । एकन्रोक्ताया अप्यन्यत्र गतेयंदा मवेतापिः ॥ ४७४ ॥ ९०६ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य ~ उपकोसट विद्यायां तथेव पश्चाधिविषयविद्यायाप्‌ । यव चिरादिकाया गतेः पुनवंचनमनुपपन्नं स्यात्‌ ॥ ४७५॥ तस्मान्नियम युक्तः स्यादित्यत एतदुत्तरं पठति। सवासमभ्युद्यप्राप्तिफलानां च सगणविद्यानाम्‌ ॥४०६॥ अविशेषेणेवेषा भवितु युक्ता हि देव पानगतिः अविशेषापगमे कथमच्र प्रकरण विरोधपरिहारः ॥ ८७७ ॥ इति नाऽऽशड.क्यं मवति श्र॒तिस्परृतिभ्यां विरोधपरिहारः। श्रतिरत्र तद्य इत्थ विदुरिति पञ्चाग्न्युपासकानां हि ॥४५८॥ पन्यानमविरादिकमवतायं तथोपद्क्षिति चान्येषाम्‌। ये चेभेऽरण्य इ्प्रकरटविद्यान्तरावलम्बानाम्‌ ॥ ४७९ ॥ पश्चाथिषिषयविद्यायद्धिः सममागेतां प्रदरयति । नन्वेषा विद्यान्तरवतां गतिश्रुतिरितीह न हि युक्तम्‌ ॥ ४८० ॥ श्रद्धातपःपराणा गतिरेव हि तच दशिता यस्मात्‌ । इति चेन्नासौ दोपो वियावलमन्तरेण कथमपि च ॥ ४८१ ॥ न श्रद्धयाऽपि तपसा केवठया गतिरियं हि ठभ्यत। यस्माच्च विधययेपि श्रुतिरिमिमथं प्रदृश्षयत्यत्र ॥ ४८२ ॥ तद्यान्ति किद्यवव हि यच च कामादयः परावृत्ताः। नो यान्ति दक्षिणा वा नापिद्रांसस्तपस्विना वेति ॥ ४८३ ॥ विद्यान्तरोपलक्षक एव श्रद्धातपःपदे तस्मात्‌ । श्रद्धां सत्यमुपासत इति वाजसनेयिनः पठन्त्यच्र ॥ ४८४ ॥ सत्यं बह्मोपास्षत इह ये भ्रद्धालबो ह्यरण्य इति । व्यास्येयं तद्वाक्यं यतश्च सर्वत्र सत्यशब्दस्य ॥ ४८५ ॥} अपकर द बह्मण्येव प्रयोग उपलभ्यते हि शा्ेऽस्मिन्‌ । अचर च पश्चाभिविद्‌ामित्थंविचेन परिगृहीतत्वात्‌ ॥ ४८६ ॥ इह परिशेषाद्िखान्तराभ्रयाणां परिथरहो न्याय्यः । अथय इति श्रुतिरपरा पन्थानौ दक्षिणोत्तरौ पे वे ॥ ४८७ ॥ न विदुस्ते कीटाः स्युस्तथा पतङ्ग बिलेशया वेति । मार्मदयच्युतानामधोगतिं ह्येवमुपदिशन्ती सा ॥ ४८८ ॥ देवपितुपाणयोरेवेतानन्तः प्रवेशयत्येवम्‌ । तत्रपि देषयानप्रातिर्विद्याविशेषतस्तेषाप्‌ ॥ ४८९ ॥ शृतीयपाद्‌ः ६ ] माष्यार्थरत्नमाटा । २९७ स्मृतिरपि च शुक्टकरष्णे गतीं इति दयेतमर्थयुपदिशति । तस्मादुपकासलविद्यायां पञ्चागन्युपासनायां च ॥ ४९० ॥ उमयच देवयानाम्नानं व्वनुचिन्तनार्थंमेव स्यात्‌ । मागांनुचिन्तनस्य च विद्याङ्गत्वं श्ुतिस्मृतिपरथितम्‌ ॥ ४९१ ॥ येषां मा्गश्रवणं न चास्ति तेषां विनैव तद्धचानम्‌ । विद्यासामर््यन हि मा्गप्राक्तिरितिबोधनार्थमियम्‌ ॥ ४०२ ॥ पुनरक्तिरनियमेनाविरापिसिधापिरपि च सिद्व । यावदधिकारमवस्थितिराधिकारिकाणाम्‌ ॥ ३२ ॥ गतिरत्र सगुण विद्ास्वर्थवती बह्मलोकफलकत्वात्‌ ॥ ४९३ ॥ निगुंणविद्यायां गतिरनथिका मुक्तिफलतयेत्युक्तम्‌ 1 विदुषो हि देहपातोत्तरं तु देहान्तरं मवेन्नेति ॥ ४९४ ॥ इह चिन्त्यते हि नन्विह नेयं चिन्ताऽत्र मवति युक्ततमा । न हि विद्यासंपत्तो ुक्तिविलम्बेऽस्ति कारणं किमपि ॥ ४९५ ॥ नैवेह पाकसाधनसंपत्तावोद्नो भवेन्नेति । सु शानस्त्प्येक्कि न वेति चिन्ता तु कुत्रविदहष्टा ॥ ४९६ ॥ इति चेदुपपन्नेयं चिन्ता यस्मादिहेतिहासादौ । बह्मविदां केषां चिहेहान्तरजन्म दुरितं मूयः ॥ ४९७ ॥ स्प्रत इह वदाचा्यो नाम्नाऽपांतरतमा इति ख्यातः । विष्ण़नियोगाच्च कठेरादौ द्रेपायनो बभूयेति ॥ ४९८ ॥ इह च वसिष्ठोऽपि तथा बह्मण एवैष मानसः पुः । सन्नपि निमिशापादृपगतपूर्वतनुश्चतुयुखादेशात्‌ ॥ ५९९ ॥ मिच्नावरूणाभ्यां पुनरसौ बमूवेति च स्प्रृतो मवति । भृग्वादीनां च तथा पुनरुत्पत्तिस्तु वारुणे यज्ञे ॥ ५०० ॥ स्मर्यत एव तथेव बह्मण एवैष मानसः पचः । सोऽयं सनत्कुमारः स्कन्दस्वेन स्वयं बमूवेति ॥ ५०१ ॥ इह दक्षनारदादीनामपि हृष्टा तदृन्तर स्पततिः स्मृतिषु श्रुतिषु च मन्जा्थवाद्योरपि च दह्यते सेयम्‌ ॥ ५०२ ॥ [9 १०, म क म पतिते हि पर्वदहे केचिहहान्तरं समादृद्ते । [३ अ क स्थित एवास्मिन्के चिद्यो गेश्वयांदनेकमादृद्ते ॥ ५०६३४ | [4 सुब्रह्मण्यविरकिता- [ ३ तृतीफध्यायस्व~ सार्यन्ते सर्वँ ते सम्पद्‌ निर्णीतसकलवेवार्थाः । तस्माद्‌ बह्यविदामपि देहान्तरदर्शनादिंह प्राप्तम्‌ ॥ ५०४ ॥ अन्याः (स्याः) परविद्यायाः पाक्षिकमेव हि विमोक्षहेतुतवम्‌ । तदहेतुत्वं वा स्यादेव प्राप्ताविहोत्तरं बूत ॥ ५०५ ॥ वेदुप्रवर्तनादिष्वधिकारेष्वेव संनियुक्तानाम्‌। तेषामपान्तरतमःप्रमृतीनामाधिकारिकाणां हि ॥ ५०६ ॥ तावदृवस्थानं स्यादधिकारो यावदेव तेषां स्यात्‌ । भगवान्यथा हि सविता सहघ्रयुगमाधिकारिको भूषवा ॥ ५०७॥ उद्यास्तमयविवजितमन्ते केवल्यमनुमवत्येषः । अथ तत ऊर्ध्वमिति श्रुतिरिममेवारथं प्रदुर्शंयत्यस्य ॥ ५०८ ॥ ये चेह वतमाना बह्म दिदस्ते यथेव केवल्यम्‌ । आरभ्धमोंगनाशे संजाते सम्यगनुमवन्ति तथा ॥ ५०९ ॥ इह तस्य तावदेवेत्येषा श्रतिरेतमथंमुपदिश्ञति। एवं बह्मविद्‌ इमे ये चापान्तरतमःप्रुख्याः स्युः ॥ ५१० ॥ परमेश्वरेण ते तेष्वधिकारेषु च नियोजिताः सन्तः । केवल्यहेतुमूते सम्यग्ज्ञाने हि विथिमनेऽपि ॥ ५११ ॥ अक्षीणमूरिकरत्या अव तिष्ठन्ते हि यावद्धिकारम्‌ । अधिकारान्ते तु पुनमूच्यन्त इतीह सकलमविरुद्धम्‌ ॥ ५१२ ॥ जन्मान्तरं यदेतत्तचखज्ञानामपीह चेत्तरि । ज्ञानान्धुक्तिः कथमिति शङ्का पदमादधाति नेवेह ॥ ५१३२ ॥ यस्मात्सकृत्पवृत्त प्रारब्धं ते फलप्रदानाय । अतिवाहयन्त एव हि गृहाद्‌ गृहान्तरमिवान्यमन्यं हि ॥ ५१४ ॥ हहं कमेण युगपामिरह (मा) च स्वायिकारसिध्यर्थम्‌ । तानपितिष्ठन्तोऽपरिमु पितस्परृतथो हि संचरन्ति किल ॥ ५१५ ॥ यत्पूवजन्महेतुः प्रारभ्ध ज्ञानिनां तदबेह । जन्मान्तरहेतुः स्यान्मुक्तिः रयः त्द्वसान एतेषाम्‌ ॥ ५१६ ॥ पूर्वपारब्धान्तरकमं च जन्मान्तरे यदा हेतुः । तयेव मुख्यमावो न चेवमव्रास्त्यतो न दोषोऽयम्‌ ॥ ५१७ ॥ जातिस्मरा न चेते त एवैत इति हि यतः प्रसिद्धास्ते। ये पवदेहनामाभिस पिदीना मवन्ति परतन्ताः ॥ ५१८ ॥ तृतीयपादः ३ ] माष्या्थरत्नमाला । २९९ ये चापि सामिभानास्ते वै जादिःमरान वैते स्युः। एते हि निरमिमानांस्तथा स्वतनश्च पूर्वनामानः ॥ ५१९ ॥ इति वेषम्यान्नैते मवम्ति जातिस्मरा: कथंविद्पि। सुटमा विबदितुक्रामा जनकेन घह्यवाविनी काऽपि ॥ ५२० ॥ स्वीयं व्युदस्य देहे ततस्तु सा जनकदेहमाविर्य । तेन समं व्युद्य पुनः स्वमेव देहं समाविवेशेति ॥ ५२१ ॥ स्पृतिनिरदशादेव स्वातन्त्य तेषु दितं मवति। यद्युपयुक्ते कमणि देहान्तरकारणं हि कमान्यत्‌ ॥ ५२२५ आवि्मवेत्ततोऽन्यत्तथा प्रसज्येत [ तद्वदेव पुनः ]। पाक्षिकमेक तदा स्यात्परविद्याया विमोक्षहेतुत्वम्‌ ॥ ५२९ ॥ नेषा शङ्का ध्करृते ज्ञानात्कर्मक्षयस्य निरदश्ञात्‌ । तिरत मिद्यते हदयय्रन्थिरितीममथमुपदिशाति ॥ ५२४ ॥ दश्यत च स्मरतिप्रतिटम्म इति श्र॒तिरपीममेवार्थम्‌ । स्मृतिरपि दशयति यथधांसि समिद्धोऽथिरेवमाधा हि ॥ ५२५ ॥ यीजन्यग्न्युपदग्धानीत्यन्याऽपि स्परृतिर्यथोक्ताथम्‌ । नाविद्यादिस्टेशे दुग्येऽपि क्टेशकार्यखूपस्य ॥ ५२६ ॥ कर्माशयस्य चेकांशे वृाहशवैकतः प्ररोहं इति । उपपद्यते कथचन न चाथिद्ग्धस्य शालिबीजस्य ॥ ५२७ ॥ एकांशतः प्ररोहो लोके केनापि कूत्रविद्तृ्टः। कमांशयस्य खाप्यारम्धफलस्य तु निवृत्तिरेव स्यात्‌ ॥ ५२८ ५ मक्तेषोरिष वेगक्षयादिष्ापि च श्रीरपातेन । वुकीयति चेममथं भुतिरेव हि तस्य तावदेवेति ॥\ ५२९ ॥ तेनाऽऽधिकारिकाणामवस्थितिर्मवति यावद्धिकारम्‌ । ज्ञानफलस्यानेकान्तिकताऽपि न चेह शङ्कितुं शक्या ॥ ५३० ॥ श्तिर्िशेषेणेव ज्ञानान्मोक्ष हि सर्वजीवानाम्‌ । तद्यो यो देवानामित्याद्या कट यतः प्रदर्शयति ॥ ५३१ ॥ सगुणोपासनया ये तवैभ्व्यादिषु फलेषु सक्तास्ते। पश्चादेभ्वर्यक्षयदृरशनमात्रेण तत्र निर्विण्णाः ॥ ५६३२॥ परविध्यपरनिष्ठाबलेन तेऽपि प्रयान्ति कैवल्यम्‌ । दशयति चेममथु शुतिरेषः बह्मणा सहेत्याधा ॥ ५६६ ॥ सष्रष्यण्यषिरचिता- [ ३ तृतीयाध्यायस्ष~ यदिदं ज्ञानफलं स्थाद्धवति हि तचेदमनुभवारूढम्‌ । फलपिरहाशद्रुयं तत्च न युक्ता परात्मविज्ञान ॥ ५३४ ॥ अननुभवारूढे किल कमफले युज्यते हि शद्भुःयम्‌ । यत्साक्षादपरोक्षादिति श्रुतिस्तदपरोक्षमुपदिशशति ॥ ५३५ ॥ श्चतिरपि तत्वमसीति स्वातक्येनोपदिङाति फलमेतत्‌ । श्रुतिरियमन्यार्थतया परिणेतुं नेव शक्यते यस्मात्‌ ॥ ५३६ ॥ तद्धेतत्पद्यन्नित्यषा द्यात्मापरोक्षसमकालम्‌ । सवांतममावरूपं परासदृर्शनफटं प्रदृशंयति ॥ ५३७ ॥ एेकान्तिकी हि तस्माद्धिदुषः केनस्यसिद्धिरिति सिद्धम्‌ । अक्षरधियां त्ववरोधः सामान्यत- द्ावाभ्यामोपप्षदवक्तदुक्तम्‌ ॥ २३२॥ इह खलु वाजसनेयक एतद्र तदिति वास्यमान्नातम्‌ ॥ ५३८ ॥ आध्वणिकेऽथ परा यया तदक्षरमितीदमुपदिषम्‌ । अन्यत्रापि विशेषप्रतिषेधेनाक्षरं परं बह्म ॥ ५३९ ॥ उपदिष्टं तत्र पुनः प्रतिषिध्यन्ते हि केविदृतिरिक्ताः। तत्र च विशेषनिरसनवुद्धीनां तत्न तत्र दृष्टानाम्‌ ॥ ५४० ॥ स्वासां सवच प्रा्िः किंवा मवेद्यवस्थेति । सेदहे श्र तिमेदादिह व्यवस्था मवेदिति प्राप्तौ ॥ ५४१ ॥ अक्षरधिया मिहाऽऽसां सर्वत्र प्रािमेव दर्शयति। ये त्वक्षरे हि धर्मिणि निपेधधीहेतवो हि शब्दाः स्युः ॥ ५४२ ५ अक्षरधियोऽत्र ते खल्वदरोधोऽप्यत्र तहुपसंहारः । अक्षरबुद्धय एताः स्वाः सर्वत्र चावरोद्धव्याः ॥ ५४३ ॥ यस्मात्सवत्रैव बरह्मप्रतिपाद्नप्रकारोऽयम्‌ । सर्वविशेषनिरस्तात्मकः समानो हि हरथते किंच ॥ ५४४ ॥ सर्वत्र प्रतिपाययबह्याभिन्नं प्रतीयते तस्मात्‌ । अन्यत्र च श्रुता अपि स्वन्रैता धियः कुतो न स्युः ॥ ५४५॥ तदिदं ह्यानन्दादय इतिसूत्रव्याक्रुतौ पुरा कथितम्‌ । त्र च विधिरूपामि हि विशेषणान्पव चिन्तितानि परम्‌॥५४६॥ अचर प्रतिषेधारमकविशेषणान्येव चिन्तितानि पुनः । अस्ानन्दादीनामुपसंहारः स्वरूपमूततवात्‌ ॥ ५४७ ५ ठृलीयपद्‌ः ६ ] माष्यार्थरत्नमाला । २०९१ न निषेधानमेवं स्याद्‌ानन्त्यादनात्म मावाच्च 1 इत्य पिकाश्ङ्कायां प्रतिषेधानामनास्ममावेऽपि ॥ ५४८ ॥ तेषां हि निर्िशेषवबह्यप्रतिपत्तिसाधनवेन । उपसंहारो युक्तो निपेधवाक्थेकवाक्यभावेन ॥ ५४९ ॥ इत्येतदश यितुं सेयं चिन्ताऽत्र मवति युक्ततमा । अच्रोपसद्वदिति यन्निद्रशनं तननिरूप्यते सपदि ॥ ५५० ॥ जमदभिना कृतोऽसाषहीनसंत्ञः कठुश्चतूरा्ः 1 सतु जमद्गन्य इति किछ विख्यातस्तत्र चोपसत्संज्ञाः ॥५५१॥ इष्टय एतास्तु पुरोडाशिन्यस्तेत्तिरी यके विहिताः। अवो त्नं वेरिति च पुरोडाक्दानमन्त्राणाम्‌ ॥ ५५२ ॥ उद्रातुवेदजानामध्वयुमिरेव भवति संबन्धः तच्च पुरोडाशस्य प्रधानमभ्वयुकतुंकं यस्मात्‌ ॥ ५५३ ॥ तदिह प्रधानतन्त्रं हयङ्कं निदष्टमेवमन्रापि। अक्षरतन्त्रत्वादिह विशेषणानां हि यच कुजापि ॥ ५५४ ॥ उत्पन्नानामेषां सवंतैवाक्षरेण सबन्धः । उक्तः प्रथमे काण्डे गुणमुख्येत्यादिना हि सूञ्चेण ॥ ५५५ ॥ ` उत्पन्नस्य फले विनियो गविधिभुरुय एष मवति गुणः । उत्पत्तिवि पिरि तयोर्यतिक्रमश्चेत्तदा तु मृख्येन ॥ ५५६ ॥ मन्त्रात्मकवेदस्य च मवति ह्यध्वयुंणेव संयागः । उत्पत्तिहि फलाथां सर्वेत्रेवो पटभ्यत लोक ॥ ५५७ ॥ तस्मात्फट विधिनैव हि गुणस्य नयनमिति मवति सुत्रार्थः। इयद्‌मननात्‌ ॥ ३४ ॥ आथर्वणिकाः श्वेताश्वतराश्च द्वा सुप्णेति ॥ ५५८ ॥ एवं ह्यतं पिबन्तौ सुकृत स्येत्यादिकं पठन्ति कठाः अचर च विधंकत्वं विद्यानानात्वमिति तु सदेहः ॥ ५५९ ॥ ह विदयानानावं युक्तं यस्माद्धिशेष इह दष्टः अजाधर्वेणवाक्ये हयकस्य च भोक्ता विनिरदृ्टा ॥ ५६० ॥ कठवलीवास्ये हि योश्च मोक्तूत्वमभमिहितं भवति । . वेद्यं हि भिद्यमानं विद्यां मिद्यादिहे्यतो ब्रते ॥ ५६१ ॥ १०९ चुबह्यण्यविरचिता- [ १ तृतीयाष्यायस्व~ विथेकत्वमिह स्याद्यत उमयोर्मन््रयोरभिन्नं हि । दित्वपेतं वें दृष्टं हीयत्तया परिच्छन्नम्‌ ॥ ५६२ ॥ इह वेयरूपमेदो नाऽऽशङ््यो मवति मन््योरुमयोः । यस्मादेतौ जीवद्धितीयमेवेश्वरं प्रद्रोयतः ॥ ५६२ ॥ अन्योऽभिचाकशीतीस्यतोऽङनायाद्यतीत एवायम्‌ । प्रतिपाद्यते परात्मा सर एव पुनरपि च वाक्यशेषेऽपि ॥ ५६४ ॥ कठवटलयां खलु जवे पिबति च तत्ाहचर्यमाच्रेण । परमात्मा पिबतीति च्छविन्याया दिदं मवेद्‌ माक्तम्‌ ॥ ५६५ ॥ प्रकरणतोऽपि परासमा प्रतीयते वाक्यजेषतोऽप्येवम्‌ । तस्मान्न वेद्यमेदाद्वि्यामेदोऽत्र शङ्कितुं शक्यः ॥ ५६६ ॥ लादास्म्यवोधनार्थं जीवोपादानमिह मवेस्सफलम्‌ । मेदा मेदविचारावसरो नेव हि परात्मकिद्यायाम्‌ ॥ ५६७ ॥ इत्युक्तं तस्मादनाधिकधर्मोपसंहतियुक्ता । अन्तरा रृतग्रामवत्स्वात्मन्‌ः ॥ ३५ ॥ यत्साक्षादृपरोक्षाद्‌ बह्येति दिः समामनन्त्यत्र ॥ ५६८ ॥ नेरन्तर्वेणोषस्तकहोलप्रश्नयोरिव्‌ं वाक्यम्‌ । वाजसनेयिन एते तन्न च विद्या मवेक्किमेकैव ॥ ५६९ ॥ किंवा नानेत्येवं संदेहे सा तु मवति ननेति। युक्तं वक्तु यस्माद्भ्यासश्वेह दश्यते तस्याः ॥ ५७० ॥ विद्यैकत्वे तुल्यार्थकं दिरान्नानमफलमेव स्यात्‌। सस्मादम्यासाक्किट मवति यथा कर्ममेद्‌ एवमिह ॥ ५७१ ¶ विद्या मेदोऽभ्यासस्स्यादिति शद्धा निराकरोतीह । अजओोषस्तकहोलबाह्यणयोः स्वात्मनो हि विद्ेक्यम्‌ ॥ ५७२ ॥ यस्मादिहान्तराऽऽन्नानानामाविश्ेष उ मयतो दृष्टः ¦ सवान्तरोऽन्तरात्ा ह्यविशिष्टः पृच्छयते स उ मयश्च ॥ ५७३ ॥ भत्युच्यते च न द्वावासानावान्तसौ हि संमवतः। थदि चाऽऽन्तरत्वमुमयो मूत्र मवदिदं भरसज्येत ॥ ५७४ ॥ इह पाश्चमोतिकेऽसिन्देहे चाऽऽपोऽन्तरा पुथिष्याः सुः । अद्धपस्तेजोऽन्तरमिति यथा तयेवेह वान्तरतं स्यात्‌ ॥ ५७५ ¢ सृतमीयपादः ६ ] माप्यार्थरत्नमाा 1 ०९ सर्वान्तरत्वमेतञ्चाऽ०येक्षिकमेव नेव मुरूयं स्थात्‌ । अथवा मृतय्मामवदित्यस्या्थान्तरं मवेदेतत्‌ ॥ ५७६ ॥ मृतथ्रमेष्वात्मा ह्येको देव इतिमन्निर्दिष्टः । सर्वान्तरस्तथेतद्वाह्यण योरपि मवेदसादिति हि ॥ ९७७ ॥ तस्मद्दियेकत्वा द्वियेकत्वं मवे्निराबाधम्‌ । अभ्यासादिह विद्यामदो यश्चेह शङ्कितः सोऽपि ॥ ५७८ धै जेवात्र भवति यत्रतु निरर्थकः स्यात्स वावमम्यासः। सत्रेव मेदकोऽसाविह तूषस्तप्रदृशितस्यास्व ॥ ५७९ ॥ अशशनायादिनिरासा्थतया सफल इति सपदि दुशयति। अन्यथा मेदानुपपरिरिति चेन्नोपदेशान्तरवत्‌ ॥ ३६ ॥ अथ यदि विद्यामेदो नेवाभ्युपगम्यते तयोरुमयोः ॥ ५८० ॥ आश्नानमेद्‌ एव बाह्मणयोः कथमिवोपपयेत । इति चेदुपदेशान्तरवदेष आ्नानमेव्‌ उपपन्नः ॥ ५८१ ॥ ताण्डचुपनिषदि हि षष्ठे प्रपाठके दृश्यते हि नव धाऽसो । तच्वमसीत्युपदेशो विद्यामेदो न तच संभवति ॥ ५८२ ॥ यदुपक्रमोपसंहाराम्यमिकाभ्यमवगतं तत्र । अपिमूय एष मा मगवानिपि वाक्येन गम्यते द्येत्‌ ॥ ५८३ \। अर्थस्पैकस्यैव हि पुनः पुनः परतिपिपाद्पिपितत्वम्‌ । तन्नासङ्कदु पदेशस्तत्तच्छ ङा निवारणार्थो हे ॥ ५८४ ॥ भवति तथेवहापि प्रश्रस्षमाप्त्योः समानरूपत्वात्‌ । एका्थगोचराविह दुष्टौ चोपक्रमोपसंहारौ ॥ ५८५॥ तत्र च यदेव स्षादिति द्वितीये कहोलकपश्ने। आ विशय चैवकारं पृवपरश्रस्थमुत्तरत्र पुनः ॥ ५८६ ॥ आक्ृष्यमाणम्थं दृशंयति परं तु पूर्ववाक्ये च। कायितो हि कार्यकरणभ्यतिरिक्तस्याऽऽत्मनो हि सद्भावः ॥५८० उपदिश्यतेऽङानायाद्यसङ्गिता तस्य चोत्तरत्रेति । व्यतिहारो विभिष्न्ति हीतरवत्‌ ॥ ३७ ॥ तद्योऽहं सोऽसाविति योऽसौ सोऽह मिति चाऽऽमनन्तीदृप्‌॥५८८॥ तत्रेतरेयिणो हि प्रकरत्य रविमण्डट स्थितं पुरुषम्‌ । त्वं वा अहमस्मीति वमस्म्पहं वा इतीह कथयन्ति ॥ ५८९॥ ६०४ सुबह्मण्यविरचिता- [ ६ तृतीयाध्यायस्य जाबाला वाक्यमिदं तत्न च संदेह एष संमवति किमिह व्यतिहारेणो मयदूपा मतिरियं हि कर्तव्या ॥ ५१० ॥ अथवा भिमेकश्पेत्यत्रयं स्यादिहैकदूपेति । न ह्यज ऽऽस्मेरवरयोरेकयं मुक्त्वाऽन्यदसिति किंचिदिह ॥ ५९१ ॥ वचिन्तयितभ्यं यदि चेचिन्तायितव्यं हि किमपि कल्प्येत । जीवस्येरात्मत्वं संस्राय।तमत्वमीरवरस्येति ॥ ५९२ ॥ जी वस्येशाव्मत्वे तस्यात्क्पो मवेययदीश्षस्य । संसार्यातमव्वं स्यात्तदेरवरस्य हि निकषं एव स्यात्‌ ॥ ५९३ ॥ तस्मािहेकरूपा मतिरेव स्यान्नहि द्विख्येयम्‌ । व्यतिहाराम्नायस्त्वेकत्वदुदीक्रतिकलाथं इत्येवम्‌ ॥ ५९४ ॥ प्राते ब्रूते द्याध्यानाय व्यतिहार एष आम्नातः । इतरवदिति च निदर्शनमन्न मविष्यति यथेतरे हि गुणाः ॥५९५॥ सर्वास्मत्वप्रमूतय आम्नायन्ते तथेव चेहापि । इह च समाम्नातारस्तथोमयोचरणाद्विरशिंषन्ति ॥ ५९६ ॥ र्वं वाऽहमस्म्यहं च तमसीति हि तकि द्विरूपायाम्‌ । कतंउयायां हि मतावथंवदेतन्न चान्यथा मवति ॥ ५९७ ॥ ननु यद्य मयाम्नानस्याथविशेषोऽत्र कल्प्यते तर । देशस्य च संसारित्वापच्या स्या्निकषं इत्युक्तम्‌ ॥ ५९८ ॥ नासो दोष इह स्याद्रैकातम्यस्यानुचिन्त्यमानत्वात्‌ । नन्वेकत्वदुढीकारोऽसा विह दुर्निवार इति चेन्न ॥ ५९९ ॥ अनरैकतदुर्दीकारोऽसौ न निवार्यते परत्व । वचनप्रामाण्याद्यतिहारेणेह तु मतिद्विखूपेव ॥ ६०० ॥ करतंव्या न त्वन्या मतिरिस्येतावदेव वक्ष्यामः तस्यां मतौ कृतायां फलतश्रैकत्वमपि बढी मवति ॥ ६०१ ॥ आध्याना्थं हि यथा सत्यादिगुणेषु चोपादिेषु । तत्तद्रणः परात्मा प्रसिभ्यतीहापि तद्वदेव स्पात्‌ ॥ ६०२॥ तस्माद्यतिहारोऽसावाध्यातव्यस्तथोपसंहा्यः । सेव हि सत्यादयः ॥ ३८ ॥ इ किठ वजसनेयश्रुतौ स यो हैतमिति समाम्नातम्‌ ॥ ९०३॥ सृतीयपाद्‌; ६ ] माष्यार्थरतनमाटा । १९०५ योऽयं सुमहक्चं प्रथमजमेतं हिरण्वगर्माख्षम्‌ । सत्वं बह्मेत्येवं वेव्‌ मवेत्तस्य लोकविजय इति ॥ ६०४ ॥ एषा हि सत्यविद्या नामाक्षरविद्यया समाकलिता । त जाऽऽम्नाता हि पुनस्तद्यत्तत्सत्यमिति समाम्नातम्‌ ॥ ६०५ ॥ वाक्यं तज्नाऽऽदिस्यो ज्योतिमेण्डलगतो हि पुरुषो यः । यो दष्षिणाक्षिसंस्थः पुरुषस्ती सत्यमिति समाम्नातो ॥ ६०६ ॥ किंद्रे हि सत्थविद्ये किंवाऽप्येकेति तत्र संदेहः । त्रतु भिन्ना युक्ता फलसंयोगो यतोऽत्र भेदेन ॥ ६०७ ॥ जयतीमष्ठीकानिति मवति हि पूर्वच हन्ति पाप्मानम्‌ । जयतीति चोपरिष्टात्फलसंयोगो हि भिद्यते च पुनः ॥ ६०८ ॥ प्रकृताकर्षणमन्नोपास्थकत्वेन मवति युक्तमिति। एवं प्राते बूते द्येकेवैषाऽत् सत्यविद्येति ॥ ६०९ ॥ तद्यत्तत्सत्यमितिप्रकृताकर्षणमिद्‌ यतोऽज्ास्ति। नमु विद्याभेदेऽपि प्रक्रेताकपंणमुपास्यरूपेक्यात्‌ ॥ ६१० ॥ उपपद्यत ह्युक्तं कथमिह विद्यक्यमिति तु नाऽऽशङ्कषयम्‌ । यत्र विशिष्टनिमित्ताद्धियामेद्‌ः प्रतीयते तत्र ॥ ६११ ॥ एवं तत्स्यादिह त्रूमयथावाक्ये प्रतीयमाने हि । पर्वोपदिषटविद्यासंबद्धं सत्यमुत्तरत्रापि ॥ ६१२॥ पुनराङ्ृष्टं दष्ट्वा विधेकत्व हि निशितं मवति । फलमेदश्रषणादिह वियामेद इति यच पूर्वोक्तम्‌ । ६१३॥ तदुदूषणमेव यतः फलमेद्श्रतिरिहाथंवादः स्यात्‌ । आदित्यमण्डलेऽक्षिणि पुरुषस्योपासना हि परोक्ता ॥ ६१४ ॥ अहरह मिस्येवं खल्वङ्गान्तरमपि च पूवेमुपदिष्टम्‌ । अङ्कफ्श्रुतिरेषा स्तुतिरूपा न हि विष क्षिताथां स्यात्‌ ।६१५॥ यस्मासधानविधिना फटप्रतीतावियं निराकाङ्क्षा । तस्मादिह फलमेदासिद्धौ विचेक्यमनपवाद्‌ं स्यात्‌ ॥ ६१६ ॥ यद्वा प्रथानषाक्ये कामपदृाद्नात्फटा सिद्धौ । तस्मिस्तु रािसतनन्यायेन फले निरूपणीये हि ॥ ६१७ ॥ अद्भेऽपि च प्रधाने श्रुतमपि तदिदं फटं समुच्चित्य । मवति प्रधानफट मिति फठमेदोऽसाषसिद्ध एवेह ॥ ६१८ ॥ २९ ३०६ सुब्रह्मण्य विरवित्ता- [ ३ तृतीयाध्यायस्य- तस्मादेकैवेयं विद्या तत्तदिक्षेषणोपेता । आष्ायत हत्यत हह सत्या दिगुणोपसंह तिर्यक्ता ॥ ६१९ ५ केचिच स्मिन्घुतरे यच्चाक्ष्यादिर्यपुरुषविषयं हि । वाजसनेयकवाक्यं छान्दोग्येऽप्यथ य एष इत्यादि ॥ ६२० ॥ त्रैव चान्तरक्षिणि पुरुएो दश्यत इति प्रसिद्धं यत्‌ । वाक्यमुदुाहृत्यैतत्सेवाक्ष्यादित्य पुरुष विषयेयम्‌ ॥ ६२१ ॥ उमयत्रेका विद्येत्येवं निथित्य तत्र सत्यादीन्‌ + धाजसनेपिभ्यो हि च्छन्दो गानामिहोपत्तहा्यान्‌ ॥ ६२२ ॥ मन्यन्ते हि तदेतत्समञ्सं नेव कथमपीह स्यात्‌ । छान्दोग्ये चाोद्रीथस्यपाभ्रयोऽयं प्रतीयते विद्या ॥ ६२९ ॥ तच्राऽऽदिमिध्ययोरपि तथादऽषसामे च क्म चिह्वानि। इयमेव भिः सःमेत्येवमुपक्रमे हि निर्दिष्टम्‌ ॥ ६२४ ॥ तस्यक्सांम उ गेष्णाविति मध्ये साम गायतीत्यन्ते। नेबेह वाजिवास्ये किमपि च कमद्गिचिद्वमस्त्यत्र ॥ ६२५ ॥ प्रकममेद्ादिद्यामेवे युक्ता गुणव्यवस्थेव । कामादीतरत्र ततरे चाऽभ्यतनादिभ्यः ॥ ३९ ॥ अथ य इदृामिर्यधीतं छान्दोग्पे हश्यते हि वाक्यमिदम्‌ ॥६२६॥ त्र बह्मपुरेऽस्मिन्दहरं किल पुण्डरीकवेऽमाक्तम्‌ । तस्यान्तस्थाकाशं दह्‌ प्रस्तुत्य चायमुपदिष्टः ॥ ६२७ ॥ अपहतपाप्मा विजरो विगत्युरयमिह विशोकरूपश्च । विजिषत्ो ह्यपिपाप्तः स सत्यकामश्च सत्यसंकल्पः ॥ ६२८ ॥ इह किट वाजसनेयकवास्यं तदिदं स वेति चाधीतम्‌। एष महानज अत्मा योऽयं विज्ञानमय इति प्रथितः ॥ ६२९ ॥ योऽसावन्तहुदयाकाकषोऽत्यल्पोऽस्ति तच शेतेऽसौ । सर्वस्य वश्ची सर्वस्पेश्चानः सोऽयमिति हि त्रोक्तम्‌ ॥ ६३० ॥ तच्च च विद्येकत्वं परस्परं किल गुणोपसंहारः । विद्यानानावं वा किमत्र युक्तमिति संशये व्रते ॥ ६३१ ॥ अच्च च विद्येकत्वं युक्तमतः स्याद्रुणोपसंहारः । छन्दृग्यवाश्यवृष्टा प वै किट सत्यकामतादिगुगाः ॥ ६६२॥ तृतीयपादः ६ ] माष्याथंरलनमाला । ३०७ तेहिस वा एष महानज आत्मेत्यादिवाजिवाक्ष्पे हि ४ संबध्यन्ते यत्विह वाज्युपद्‌हितमिईं वशित्वादि ॥ ६३६ ॥ छान्दोग्य एष आत्मेत्य् तु संबध्यते तदेतद्पि । यस्माद्ायतनादिकिमुमयन्रैवोपलम्यते हि समम्‌ ॥ ६१४ ॥ हृष्‌ यायतनं हि समं वेद्यः परमेश्वरः समानोऽत्र । सेतुं च समानं लोकास मेदकारणं यदिदम्‌ ॥ ६३५ ॥ नन्विह विद्येकत्वं न चोमयतापि शङ्कितुं श्क्ष्यम्‌ । हृद्याकाश्षस्येव च्छान्दोग्ये दुहयते हि गुणयोगः ॥ ६६६ ॥ तच्च शयानस्येव बह्मण उपदिश्यते हि गुणोगः । वाजसनेयकवाक्ये वेद्ये भिन्ने कथं हि षिद्येका ॥ ६६७ ॥ इति चेन्नासौ दौषः कथमपि नैवार वेयमेदोऽसि । छान्दोग्यदृहरवाक्षये बह्यवाऽऽकाशक्ञब्दुमुप दिष्टम्‌ ॥ ६६८ ॥ यद्यप्यज्न विशेषश्छान्वोग्ये बह्म सगुणमुपदिष्टम्‌ । वाजसनेयकवाक्थे निगुंणमुप दियते परं बह्म ।॥ ६३९ ॥ विद्यामेदेऽनुषिताो गुणोपसंहार इह किलाधापि। गुणवत एकत्वेनाऽऽयतनादीनां समानरूपतया ॥ ६५० ५ बुद्धिस्थानां तेषामुपसंहारो हि निगंणस्थाने । स्तुत्यर्थोऽसावुपसंहारो नोपासनाय मवपीह ॥ ६४१ ॥ यच क्वचिदपि वृेगंणेः स्तुतेः कुमर शक्यत्वात्‌ । आदरादलोपः ॥ ४०॥ छान्दोग्ये वेश्वानरविद्यायां वाक्यमेतदुपविषटम्‌ ॥ ६४२ ॥ तद्यद्‌ मक्तमितिस यां प्रथमामाहुतिमितीदमुपदिषम्‌ । तच्च च पश्च प्राणाहुतयो विहितास्ततश्च तास्वेव ॥ ६४३ ॥ स य एतदेव मित्यादिनो पदिष्टोऽथिहोक्षब्डोऽपि । तच्च विचार्यत एतकिमिह प्राणाग्निहोचसंज्ञस्य ॥ ६४४ ॥ भोजनलोपे लोपो मवेककिमथवा न तस्य ठोप इति। त्द्धक्तमितिश्रतमक्तागमनस्य मोजना्थतात्‌ ॥ ६४५ ॥ मोजनलोपे टुप्यत एव प्राणाथिहोचमेतदिति । एवं प्राते वते स (न) टुप्यते तदिदमगरिहोश्रमिति ॥ ६४६ ॥ ३०८ सुबह्यण्यविरचिता- [ ६ तृतीयाध्यायस्य यस्मादिहा होने श्र तिरेवाऽऽद्रमियं प्रद्षंयति । जाालश्रतिरेषा या किल पर्वोऽतिधिभ्य हत्याद्या ॥ ६४७ ॥ उपदिशति चेतद्र्थं यश्वाहुत्वाऽ्चिहोघ्रमात्मीयम्‌ । जुहुयाव्पराग्रेहोचं तथेव बेदमपि विफलमेव स्यात्‌ ॥ ६४८ ॥ यच्चाऽऽत्मभोजनासागतिथीनां भोजनं मवेत्तस्मात्‌ । अतिथिभ्यः प्रागेव स्वयमश्रीयादिति परदुर्ध्ेषा ॥ ६४९ ॥ प्राणािहोतच्विषयकमाद्रमाविष्करोति सर्वेषाम्‌ । नन्विह मोजनलोपे लोपो मुक्त्य्थमक्तसंयोगात्‌ ॥ ६५० ॥ प्रागुपदशित इति वेन्नासौ दोषो यतश्च षाक्यमिदम्‌ । द्रव्यविकेषविधानार्थकमेव स्याद्यथाऽगरहेत्रे हि ॥ ६५१ ॥ आज्यपयःप्रम्रतीनि द््याणि भवन्ति यानि चान्यानि। इह चािहो व्रशब्दात्तेपामपि कोण्डपाय (पि) इष ॥ ६५२॥ सम्यक्परापतौ सत्यां मक्तद्रव्येकगुणविधानार्थम्‌ । तद्यद्धक्तमितीदं वाक्यं गुणलोप इति नपेनान्न ॥ ६५३ ॥ मोजनलोपेऽप्य द्धि द्रष्येणान्येन चाविरुद्धेन । प्रत्यान्नायन्यायेनेव प्राणाञिहोच्रसंज्ञस्य ॥ ६५४ ॥ स्यादेवानुष्ठाने न छोप इस्यस्य वोत्तरं पठति । उपस्थितेऽतस्तद् चनात्‌ ॥ ४१ ॥ भोजन उपस्थिते किल मोज्याखपथमोपनिपतिताद्रभ्यात्‌।६५५॥ प्राणा्चिहोत्रमेतन्निवंत यितव्यमन्यथा नेति । तद्यद्धक्तमिति श्रुतिवचनं बोधयति हीममेवारथ॑म्‌ ॥ ६५६ ॥ रतिरियमेवं व्रते यच्छब्देनेह मोजनाक्षिप्तम्‌ । मक्तमनध च तस्मिस्तद्धोमीयमिति होमसंयोगम्‌ ॥ ६५५ ॥ तस्मादिदहाऽऽहुतीनां भुक्स्यथद्रव्यसाध्यतेव स्यात्‌ । इह मोजनार्थमेतद्ध क्तमुपाभित्य ता उपन्यस्ताः ॥ ६५८ ॥ भोजनलोपे तासां लोपो नैवाऽऽभ्रयान्तरापकता । आभित्य च विहितानामाश्रयलोपे हि छोप इह युक्तः ॥ ६५९ ॥ गोदोहनस्य च यथा क्रत्वरथप्रणयनाभितस्यैव । क्रवुलोपे लोगेऽयं न चाऽऽभरयान्तरसमपक त्वमपि ॥ ६६० ॥ तृतीयपादः \ ] माष्णाधरलनमाला । ३०९ प्रकृता थिहोचधर्मपाप्तिरपि न षेह शबद्भितुं क्क्या । यः कुण्डपापिस्रे हृष्टो मासाथिहोच्रशब्दीऽयम्‌ ॥ ६६१ ॥ सतु विधिवाक्यस्थोऽतस्तत्र तु तद्धर्मयोग उचितः स्यात्‌ । इह चाधिहविशब्दौ योऽसौ दृष्टः स चाथवाद्गतः ।॥ ६६२ ॥ स्तुतिपर एव न नित्यायिहोत्नसाम्यं विधापयितुमर्हः । यदि कब्दमात्रसाम्यात्तद्धमेप्रापतिरच कटप्येत ॥ ६६३ ॥ होमाधिकरणमावायागन्युद्धरणाद्योऽपि कत्प्येरन्‌ । यद्ययमग्नौ होमस्तदा विटुप्येत भोजनाथ॑त्वम्‌ ॥ ६६४ ॥ बते जाबालश्रुतिरन्याघारा हि होमनिवंत्तिम्‌ । उर एव घे दिरित्यादिका्चिहोचाङ्गजातमखिलमपि ॥ ६६५ ॥ मुख्यानां चाला मात्सांपादिकमेव तञ्च दक्षांयति । मुख्याञचिष्ोजकालावरोध एतस्य नेव विहितोऽस्ति ॥ ६६६ ॥ अन्ये चोपस्थानादयो विरुद्धा इष्टोपलमभ्यन्ते। तस्माद्धोजनपक्षे होमा एते मवन्ति नेतरथा ॥ ६६७ ॥ आद्रषचनं भोजनपक्षे प्राथम्यबोधनारथं स्यात्‌ । यत्स्वामिमोजनस्योत्तरकालत्वं भुतिस्पृतिप्रथितम्‌ ॥ ६६८ ॥ तदुपासकान्यविषय तस्मात्पघ्रोक्तमखिलमुपपन्नम्‌ । तननिधौरणानियमस्तदृ्टेः पृथग््य- प्रतिबन्धः फटम्‌ ॥ ४२ ॥ वेश्वानरविद्यायां यच्च प्राणािहोचमुपदिष्टम्‌ ॥ ६६९ ॥ तद्नित्यमोजनाभितमनिस्यमिति वणितं हि पूर्वं । कमङ्गिसंभ्रितानि हि विज्ञानानि च मवन्ति चान्य ॥ ६७० ॥। अक्षरमृद्धीथमुपासीतेस्यादौनि तानि किंवा स्युः| कर्मसु नित्यान्येव हि पर्णमर्यत्वादिविककिमेतानि ॥ ६५१ ॥ गोदोहनादिषद्रा मवन्त्यानित्यानि हीति संदेहः । तच्च तु कर्म॑सु नित्यान्येवेतानीति युक्तमामाति॥ ६७२ ॥ इह चानारभ्याधीतान्यप्युद्री थसं भ्रितव्वेन । क्रतुसंबन्धादृङ्कान्तरवत्तानि प्रयगव चनेन ॥ ६५७३ ॥ परेगरह्यन्ते या च स्ववाक्यदृष्टा फलश्रुतिस्तेषाम्‌ । आपपितेत्या्या सा हि वतमानापदेश्षरूपत्वात्‌ ॥ ६७४ ॥ ३१० सुष्रह्मण्यविरयिता- [ ९ तृ्तौयाण्यायश्य- स्पादृर्घवादुरूपा स्तुतिप्रधानेव केवलं मवति । सा चापापन्टोकभ्वणवङेव हि न च प्रधानं स्यात्‌ ॥ ६५७५ ॥ तस्माञ्च यस्य पणमवीत्वाद्यपरकरणोपविष्टानाम्‌ । अपि जुह्वादिहारा कतुपवेशाद्यथेव नित्यत्वम्‌ ॥ ६७६ ॥ एषमिहोद्रीथोपास्तीनामपि नित्यतेत्यतो बते । निरधारणानि यान्यद्रधाद्यङ्गष्यपाभयाणि स्युः ॥ ६७७ ॥ रसतम आः प्राणः सषृद्धिरादित्य एवमादीनि । न नियम्परेन्कमसु नित्यवदेतानि तेषु तदृदष्टेः ॥ ६७८ ॥ प्वजातीयानामनियतमावं हि दर्शयत्येष । तेनोभौ क्षुरुत इति श्रुतिरिह सा चेतमर्थमुपदिङशति ॥ ६७९ ॥ यश्रर्दवेदु नयोवेदोमोतौ हि फर्म कुरुत इति। उपदिदियाविदुषोऽपि हि क्मानुज्ञां परदृशंयव्येषा ॥ ६८० ॥ प्रस्ताषदेवताविज्ञानाष्िष्वपि तथेव दर्शंयति। विज्ञानानामनियतमावं प्रस्तोतरेवमादया हि ॥ ६८१ ॥ अपि चेषंजातीयकविज्ञानस्य च फट हि पृथगेव । कर्मण उपलभ्यत हह कमंफलातिष्ायरूपमेवेतत्‌ ॥ ६८२ ५ शरुतिरेतमर्थमेव हि दशयति यदेव विदयते(ये)त्वाया । तत्र घ तरपः अरहणाद्िद्याहीनमपि वीयंवत्कमं ॥ ६८३ ॥ मवतीति गम्यते तद्धिद्यानित्यत्व एव संमवति । नित्यत्वे विद्यायाः कथमिह विद्याषिहीनमपि तदिदम्‌ ॥ ६८४॥ सवङग पस्करणाक्कियमाणं वीयवद्‌ मवेत्करमं । एवं हि टोकसामादिषु नियतानि हि फलानि शिष्यन्ते ॥६८५॥ कल्पन्ते हास्मा इत्यादयो प्रत्युपासनं तानि । नेहा्थंवादमा्ं प्रतिपत्तुं युज्यते फटश्रवणम्‌ ॥ ६८६ ॥ स्तुतिलक्षकतापस्या गौणार्थकता मवेततदेवं चेत्‌ । संमवति मुख्यव्रच्या सफलठार्थवे हि सा तु न न्याय्या ॥ ६८७॥ प्रकरणवलास्याजादीनां दशादिकाद्भतालामात्‌ । तेषु फलध्रवणस्यार्थवाद्मात्रव्वकल्पनं युक्तम्‌ ॥ ६८८ ॥ पणमयीत्वादिष्वपि फलश्रतेरथवाद्ता युक्ता । नेवाक्रियातसकानां फटसंबन्धो विना क्रियायोगम्‌ ॥ ६८९ ॥ वृतौयषादः ३ ] माघ्या्थरत्नमाला । ३११ अत इष फलाथंमेषां क्रतुयोगापेक्षितस्व मुषितं स्थात्‌ । क्रतुरपि च जुहुपकृतिद्रव्याकाङ्क्षी मबेच तवृद्र्यम्‌ ॥ ६९० ॥ पणमयीति श्रुत्वां परकृतिद्रव्यार्पकेण निर्दृष्टम्‌ । तेन जुह्द्वारेषा कव्वङ्गत्वे हि निधिते पश्चात्‌ ॥ ६९१ ॥ तत्र फल भ्रवणस्याथंवाद्माच्नत्वनिश्वयो मवति । गोदहनादिकानां कत्वाकाङ्क्षाविष जितत्वेन ॥ ६९२ ॥ 'वमसेनेव प्रकरताप्पणयनशूपाभ्रयस्य लामेन । उपपन्नो हि फटे भिपिरेवं बैत्वादिपुपपन्नोऽयम्‌ ॥ ६९३ ॥ नतु प्णमयीत्वादिष्वेवं प्रकृतोऽस्ति कश्चदृाधारः। कत्वाकाङ्क्षानियतो जुह्वादौ हशयतेऽयमाधारः ॥ ६९४ ॥ क्रत्वाकाङक्षारहितो ह्याधारो हश्यते हि बेल्वादौ । प्णमयीत्वादौ यदि फल विधिः कतठप्यते हि व।क्येन । ६९५ ॥ ज्ञह्वाफलट सबन्धः प्रक्रतिव्रव्येण चा(पे संबन्धः। वाक्येन कल्पनीयस्तवा मवेद्राक्यमेद्‌ एवाच्र ॥ ६९६ ॥ कमाङ्गसंभरितानामुपासनानां स्वतः क्रियास्वेन । त्यागादिवदेतेषां फटे विधानं विरुध्यत नेह ।॥ ६९७ ॥ क्रत्वाश्रयाणि गोकोहनादिकानि च फेन संबन्धात्‌ । यद्वदनित्यानि तथेवोद्गीथादिव्यपाभ्रयाणीह ॥ ६९८ ॥ शुतिवाङ्यदशितानि ह्युपासनान्य५ मवन्स्यनित्यानि । प्रदानवदेव तदुक्तम्‌ ॥ ४३॥ वाजसनेय] हि व दिष्याम्येवेस्यादि वाक्पमान्नातम्‌ ॥ ६२९ ॥ तत्र च वागादीनां प्राणः भषटठोऽवधारितोऽभ्यातमम्‌ । अधिदेवतमनग्न्यादेर्वायुश्छान्दोग्यकोपनिषदि तथा ।॥ ७०० ॥ वायुववित्यत्र ्वर्न्यादुीनां हि बायुरधिदेवम्‌ । संवगों निर्णीतो वागादीनां तथेव संवर्गः ॥ ७०१ ॥ प्राणोऽध्यात्मे तज च वायुप्राणाविमो हि पृथगेव । उपगन्तव्यो स्यातामपुथग्वतीह मवति संदेहः ॥ ७०२ ॥ तत्नापथगिति युक्तं यतस्तयोर्नह त्व मेदो ऽस्ति । नेहाभिन्ने तत्वे प्रथगनुविन्तनमिदुं मवेषटयाय्यम्‌ ॥ ७०३ ॥ ६१२ सुबह्यण्यविरचिता- [ ६ तृतीयाध्यायत्य- अधिदैवतमध्यासे तस्वामेदं श्रुतिः परदृश्शयति। अथ्चिवांगिव्याद्या तथा त एत इति चेवमाद्याऽपि ॥ ७०४ ॥ प्राणानामेतेषां विमूतिमस्याऽऽधिदेविकीं बूते । उपलभ्यते हि बहुधा तस्वामेद्स्तु तत्र तयोः ॥ ७०५ ॥ निर्दिशति च यः प्राणः स वायुरिति हि श्रुतिस्तयोरेक्यम्‌ । वाजसने[य] हि यतश्चोदेतीस्यादिनिगमवाक्प हि ॥ ७०६ ॥ भ्राणाद्रा एष उदेतीति प्राणेन चोपसंहारात्‌ । एकत्वमेव हि तयोदृक्शेयति यथो क्तवानिवाक्यमपि ॥ ७०७ ॥ प्राण्याज्चैवापान्याचचेति प्राणव्रतेन चैकेन । उपसंहारोऽपि तयोः केवलमेकत्वमेव बोधयति ॥ ७०८ ॥ छान्दोग्येऽपि महात्मनश्चतुरो देव एक इति वाक्यम्‌ । संवर्गमेकमेव हि गमयति न तयोः कथंचेद्‌ पि मेदुम्‌ ॥ ७०९ ॥ तस्माद्रायुप्राणावतापुथगेव चोपगन्तव्यौ । एवं प्राप्ते व्रते पृथगेबेमाविहोपगन्तव्यो ॥ ७१० ॥ यस्मात्पृथगेवेतो वायुप्राणाविहो पादरयेते । अध्यानार्थो द्याध्यासिकायिदेवतविमाग उपदिष्टः ॥ ५११ ॥ सोऽयमसत्याध्यानपृथक्खे चान्थकः प्रसज्येत । नन्विह तच्वामेदानुविन्तनं ह्यपथगेव युक्तमिति ॥ ७१२ ॥ प्रागुक्तं कथमेतव्पथगमवेदेति न श्ङ्वितुं श्षक्यम्‌ । तत्वामेदऽप्यज्ावस्थामदेन चोपदृशस्य ॥ ७१२ ॥ भेदवशन तथोरनुचिन्तनमेदो मवेदसौ युक्तः । तच्वामेदामिप्रचिणैवास्योपपद्यमानस्य ॥ ५१४ ॥ अत्र यतश्वोदेतीत्यस्य तुन ध्येयमेदविघटकता । स यथेषां प्राणानां मध्यम हत्यादिवाक्यमपि वायोः ५१५ ॥ भरणेन साम्यमुक््व। यथोक्तमाभ्यानमेदमुपदिश्ञति । योऽसाविहेकमेव वतमित्यत्रेवकार उक्तोऽसौ ॥ ७१६ ॥ भ्राणवताभिष्भ्या वागादिबतनिवर्तेनार्थः स्यात्‌ । मग्मवतानि वागादीनीति च तानि सृल्युरित्याद्यया ॥ ७१७ ॥ मश्मवतत्वकथनाद्रागादिवतनिवतेनार्थव । चतमीमांसेति प्रस्तुत्या मग्मवतत्वमुपद्टम्‌ ॥ ७१८ ॥ हृतीयपादः ६ ] माप्याथरल्नमाला । ११६ वायुप्राणोमययोवंतफलमपि वायुलोकसंप्रा्तिः 1 सेषाऽनस्तमितेतिश्रतिद्ृष्टो यश्च देवताशब्दः ॥ ७१९ ॥ अपरिच्छिन्नासत्वाद्ायावस्मिन्समस्रसो मवति। वेदेषु च बायुरसौ प्राणः प्राणेषु मवति संषर्मः॥ ७२० ॥ इति भिन्नखनैतो तौ वा एताविति श्रतिवरुते। चश सन्तस्तच्करृतमिव्युपसंहारो ऽपि भदृपर एव । ७२१ ॥ तस्माव्पथनेवेमावाध्यातव्यौ न वेकरूपतया । अत्र निदश्नमेतस्रधानवदिति प्रदतं हि यथा ॥ ७२२॥ चिपरोडाशोन्यां खल्विष्टाविन्द्राय राज्ञ इत्याद्या तत्र पुरोडश्ाक्षेपाथा मच््राख्रयो हि निर्दा: ॥ ५२३ ॥ सर्वेषामभिगमयन्निति श्रुतेरपि च देवतेक्याचच । तत्र पुरोडाशानां सहप्रवानप्रसखने हि कृते ।॥ ७२४ ॥ याज्यापुरोनुवाक्याध्यस्यासविघानतश्च गणमेदात्‌ । तदेवताप्रथक्त्वं प्रदानपा्थक्यमपि यथा मवति ॥ ७२५ ॥ एवं तच्वामेदेऽप्याध्यानपुथक्त्वमत्र युक्तं स्यात्‌ । अध्येयांशशप्रथक्त्वादुक्तं संकर्षणेन नानेति ॥ ७२६ ॥ तत्र किट यागमेदों मवति परं दव्यद्वतामेदति। इह च न विद्यामदो विद्ेकत्वं प्रतीयते हि यतः ॥ ७२५ ॥ आध्यासिकाधिदृवोपदेशवाक्ये ह्यपक्रमायेहं । वियेक्पेऽप्यध्यात्माधिदेवमेदात्पव्ृत्तिमेद्‌ः स्यात्‌ ॥ ७२८ ॥ सायप्रातःकाटप्रमेइतश्रा्चिहोत्र इह स मवेत्‌ । रिङ्गप्यस्त्वा्दि बटीयस्तदपि ॥ ४४ ॥ वाजसनेयिन इह खल्व भिरहस्ये हि नैव वेत्यादि ॥ ७२९ ॥ वाद्यं पठन्ति तन्न च सृष्टः पव॑ न सञ्च नासदिदम्‌। इत्यादिश्य च मनसः स्ट शिष्ट्वा मनोऽथिक्कत्योक्तम्‌।। ७३० ॥ तद्पश्यत्षट्िंशत्सहस्रसंख्यान्मनोमयानभरीन्‌ । जकन्मनभित इति ह्यारमन इत्यादिना निरच्येतान्‌ ॥ ७३१ ॥ वाक्ित इत्यादीनपि प्रृथगञ्मीनामनन्ति तत्रेव । तेष्वेषा विविक्षता मनधशिदाद्य हहोरदिष्टा ये ॥ ५३२॥ 81 ९१४ सुबह्मण्यविरचिता- [ ३ सृतीयाष्यायस्व- ते कमशोषमूताः किं कर्मानुपरवेशिनोऽतर स्युः । किंवाऽपि ते खत्त्नाः केवल विद्यात्मका मवन्तीति ॥ ७३९ ॥ तत्र प्रकरणबलतः क्रियानुषङ्खेः हि तेषु संप्राप्ते । तेषां स्वातच्छयमिह प्रतिजानीते हि सृूत्रकारोऽयम्‌ ॥ ७१४ ॥ मूर्यास्यस्मिन्बाह्मणवाक्ये लिङ्गानि बचोपलभ्यन्ते। विद्यातमकत्वमेवोपोद्रलयन्त्येषु तानि सकलानि ॥ ७१५ ॥ पक्किवेमानीति श्रतिवाक्ये लिङ्मेतहुपदिम्‌ । सवेपाणिमनोवृत्तिमिमंम सद्ाऽ्रयो हि चीयन्ते ॥ ७३६ ॥ इत्याभ्याने हि हे सवांण्यपि यच्च किमपि मूतानि। संकल्पयन्ति मनसा सा चा्मीनां करतिम्विदिति हि ॥ ७३७ ॥ एतद्विद्यात्मत्वे मवति हि लिङ्गन च कियाद्गत्वे । यक्किचित्करणेन हि सिद्धिृ्टा न च कियाङ्गस्य ॥ ७६८ ॥ तान्दैतानेवंविद इति भरुती लिङ्गमपरमपि दष्टम्‌ । स्वपतोऽपि जायरतोऽपि च तस्येवा्रीन्हि सर्वमूतानि ॥ ७३९ ॥ चिन्वन्ति सवंदैवेते तद्वियासकत्व लिङ्क स्यात्‌ । कमङ्गमुदितकालानुषठेयं सार्वकालिक चेदम्‌ ॥ ७४० ॥ यञ्चान्यत्पट्‌ विंशत्सहघ्रषख्यत्वमपि च कमङ्गिम्‌ । शुतिलिङ्गमुवृषटं लिङ्खं तु प्रकरणादलीय इति ॥ ७४१ ॥ विद्यात्मकत्वमेषां तस्मादयुक्तं हि लिङ्कमूयस्तवात्‌ । ुवविकल्पः प्रकरणास्स्याक्किया मानप्तवत्‌ ॥ ४५ ॥ यच्चाग्मयः स्वतश््ा द्यनन्यङोषा हतीह निर्दिष्टम्‌ ॥ ७४२ ॥ नेतयुक्तं यस्माल्करणमेतक्कियामयस्याभनेः । तद्विषयो हि विकल्पविशेषादेक्ञो न हि स्वतश््रः स्यात्‌॥ ७४३ ॥ पर्वस्य चेष्टकागनेः संनिहितस्य हि विकल्पबोधाथम्‌ । इह संकल्पमयत्वभरकारमेदोपदेश् एवायम्‌ ॥ ७४४॥ नन्वत्र पूर्वमुक्तं लिङ्ग हि प्रकरणाद्रटीय इति । सस्यं हि लिद्गमीहङ्न हि प्रकरणाद्रलीय इह मवति ॥ ७४५ ॥ विधिवाक्यस्थं यत्स्यात्तदेव हि प्रकरणादरलीयः स्यात्‌ 1 विधिवाक्ये न हि लिङ्घ किमपि च दुष्टं परं चिहेवेतत्‌ ॥ ७५६ ॥ सांपादिकाभचिविषयप्रशेसनातसमकमिदं मवेद्रास्यम्‌ । तच्चाथंववृरूपं तत्स्थं टिङ्गं न बाधकं मवति ॥ ७४७ ॥ तृतीधपादः ३ } माष्या्थरत्नमाा । ३१५ अप्रात्ते ह्यन्यार्य गणवादेनोपपद्यमानं यत्‌ । भरकरणमेतदाधितुमुत्सहते लिङ्कमीदूशं हि कथम्‌ ॥ ७४८ ॥ सांपादिका अपीमेऽ्रयः कियानुप्रवेशिनस्तस्मात्‌ । मानसवदितिनिदकेनमच्र यथा दादृशाहसते हि ॥ ७५४९ ॥ स्यक्त्वाऽन्त्वाहद्धितयं दश्राचस्य विशेषितस्यान्ते । दशमेऽहन्य विवाक्ये मानस एव ग्रहो विनिर्दिष्टः ॥ ७५० ॥ तत्र चं पथिकी पत्रं सोमरसोऽसौ समुद्र एवोक्तः । स्याहेवता प्रजापतिरस्मे तस्येव गृह्यमाणस्व ॥ ५५१ ॥ ्हणासावनहवनाहरणो पहला नमक्षणानि यथा । तत्र च तान्पेतानीत्याश्नायन्ते हि मानसान्येष ॥ ७५२ ॥ शअहकल्पो हि यथा वा क्रियाप्रकरणाक्कियाविरोषः स्यात्‌। पवमपमथिकत्पः कियाविज्ञेषो न हि स्वतन्नः स्पात्‌ ॥ ७५६ ॥ अतिदेशाच्च ॥ ४६ ॥ अतिवेक्षश्वाग्नीनां करियात्मकरवानुमापको हृष्टः । एकैक एव तावान्यावान्यः पवेमभिहितोऽप्मिरिति ५ ५५४ ॥ क [9 क्षामान्पे सत्येव छ्य तिदेशशोऽयं प्रवतेते श्चाखे । वियेव तु निधोरणात्‌ ॥ ४७ ॥ उक्ताक्षेपनिरासप्रयोजनोऽसौ तुशब्द इह पठितः ॥ ७५९ ॥ एते मनधिदाद्याः केवट विद्यात्मकाः स्वतन्नाः स्युः । विद्याचित एवेति हि निधारयतीह येन तानग्रीन्‌ ॥ ७५६४ अन्याऽपि विद्यया हेदैत इति श्रुतिरपीस्थमेवेतान्‌ । दशना ॥ ४८ ॥ एतेषां स्वातष्ये चिद्गुः यत्पुर्वमेव तञओ्ोक्तम्‌ ॥ ७५७ ॥ ननु लिद्भमीहशं न प्रकरणतो बलव दित्यतो ब्रते । भ्रत्यादिबलीयस्त्वा्च न बाधः ॥ ४९॥ नैवं प्रकरणसामथध्यदेषां हि कियाविकशेषत्वम्‌ ॥ ५५८ # अध्यवसाय ततो हि स्वतन्डातापक्षबाधनं युक्तम्‌ । श्त्यादीन्यच्र यतो मन्ति हि प्रकरणादलीवां षि ॥ ७५९ ४ तानि च मनष्िदृष्दीनां स्वतन््यं हि साधयन्त्येव । । ३१६ सुबह्मण्यविरविता- [ ३ वृतीयाभ्याय्य-+ ते हैते विद्याचित एवेति श्रुतिरियं हि मवतीह ॥ ७६० ॥ लिङ्गं हि सव॑दा सर्वाणीत्यादिकमुदाहतं पूर्वम्‌ । वाक्यमपि विद्यया हैवैत इति हि तत साधकं मवति ॥ ७६१ ॥ विद्याचित एवेति श्रुतिरेषा सावधारणेतेषाम्‌ । अभ्युपगते क्रियानुप्रवेशपक्षे हि पीडितेव स्यात्‌ ॥ ७६२ ॥ नाबा्यसाधनत्वाभिप्राषं तदवधारणं तहि । अवधारणमफलटं स्याद्धिद्याचित हत्यनेन तह्ामाद ॥ ७६३ ॥ गृहकल्पवदेतेषां तुल्येनाबाद्यसराधनतवेन । प्राप्तङकियाङ्गताया निवर्तनायावधारणं सफटम्‌ ॥ ७६४ ॥ एवंविधे हि मूतान्यद्मीशिन्वन्ति सर्वदैवेति। सातत्यदनभिद्‌ तेषां स्वातन्डयपक्च एव स्यात्‌ ॥ ७६५ ॥ वाक्प्राणमयायिष्वपि सातत्यं दरयते हि सततमिति । सातत्यदकनेन क्रियाप्रयोगस्य चाल्पकाटत्वात्‌ ॥ ७६६ ॥ स्वातन्ञ्येण हि तेषां विद्यारूपत्वमवधूतं मवति । इदमर्थंवाद्रूपं संकीतंनमाच्नमिति तु न न्याय्यम्‌ ॥ ७६७ ॥ यत्र च विधायकोऽन्यो लि डादिरुपठभ्यते हि विस्पष्टम्‌ । तत्रेव युक्तमेतत्सेकीतंनमथंवादमा्नमिति ॥ ७६८ ॥ अत्र तु विधायकान्तरमन्यन्नेवोपलमभ्यते किमपि। संकीतेनमाच्ा दिह विज्ञान विधानमुचितमेतेषाम्‌ ॥ ७६९ ॥ सातत्यद््शनादिभिरेषां स्वातन्ञयसिद्धिरिह वाच्या । एवंविदश्चिता इति पुरुषविशेषानुबद्ध मिह वाक्यम्‌ ॥ ७७० ॥ न क्षमते कतुयोगं तस्मरात्स्वातचछयपक्ष इह युक्तः । अनुवन्धादिियः प्ज्नान्तरपृथक्तववद्दृष्टश्च तदुक्तम्‌॥ ५० ॥ प्रकरणमुपसूत्यापि स्वातन्ठयं स्यान्मनशिदादीनाम्‌ ॥ ७७१ ॥ येन मनीव्यापरेष्वनुवध्नाति क्रियावयवयोगम्‌ । मनसे वाऽऽधीयन्ते मनसेवेमे ग्रहाश्च गृह्यन्ते ॥ ७७२ ॥ मनसा होसन्मनसा स्तुषन्यदेतन्न कम यज्ञीयम्‌ । तञ्च मनथित्सु मनोमयमेव क्रियत एवमनुबन्पः ॥ ७७३ ॥ संपत्फल इह हष्टः प्रत्यक्षा अपि न च क्रियावयवा; । इह संपदा त एते ठिप्सयितव्या हि मवितुमहंन्ति ॥ ७७४ ५ उद्रीथोरास्त्यादिविदिह क्ियाङ्गष्पपा्रयेणषाम्‌ । वृतीयषादः ६ ] माष्यार्थरल्नमाला । ३१७ तवृनुप्रवेशितेयं न शङ्कनीया श्रुतेश्च वैरूप्यात्‌ । अत्रतुन हि कियाङ्गे ्यभ्यसितष्यं तु किंचिदपि दृष्टश्च ॥७७५॥ किंत्वत्र दि पटूर्ंशत्सदस्रसंस्या दह मनोवृत्तीः । आय कल्पयन्ति ह्यभत्वं च गहादिकास्तासु ॥ ७७६ ॥ पुरुषायुषो ह्यहः च संस्या हृष्टा सतीह तत्स्थाघु । मनसो वृत्तिष्वारोप्यत इति वेरुप्यमत्र मन्तध्यम्‌ ॥ ५७७ ॥ तस्मावनुबन्धादिम्यः स्वातन्तयं मनश्चिद्ादीनाम्‌। आदिग्रहणाद्‌ तिदेशादप्येव हि योजनीयमिह ॥ ७५८ ॥ यावानसौ हि पूस्तेषामेकेक एव ताहमिति । यच्च करियामया्नेमाहास्म्यं तच्च मावनाप्चीनाप्‌ ॥ ७७२ ॥ एकेकस्यातिदिश्छरतिः क्रिथानाद्रं हि दर्शयति। अतिदेक्षो हि विकल्पार्थं एव नानादरार्थं इत्यपि न ॥ ५८० ॥ यत्रेकस्मिन्साभ्ये निरपेक्षं साधनद्वय मवति । मवति हि तत्र विकल्पो वीहियवायो्यथा हि यागे स्यात्‌॥७८१॥ आहवनीयो द्धरणादिलक्षणं साधनं विरेकं स्यात्‌ । साध्यं कियामया्िध्यनािश्वेति मिन्नमिह दृष्टम्‌ ॥ ५८२ ॥ एकस्य साधनस्य तु न साध्ययुग्मे मवे द्विकल्पोऽसो । यत्व पूर्वपक्षोपोद्रलकश्चातिदेश ह्युक्तम्‌ ॥ ५८३ ॥ तसत्युक्त मिहापि द्ययित्वेनातिदेशसाफल्यात्‌ । श्रत्यादीन्ययिष्वे ध्यानाग्रीनां प्रदृशितान्येव ॥ ७८४ ॥ प्रज्ञान्तरपाथक्यं निददीनं दितं हि सूचकरता । प्रज्ञान्तराणि शाण्डिल्यङ्कितविदयापुरःसराणि वथा ॥ ७८९ ॥ कर्मभ्यः पृथगेव प्रज्ञान्तरतोऽपि हि स्वतन्बाणि । तद्र मावनाग्मय इह कर्मभ्यो मवन्ति पूथगव ॥ ७८६ ॥ या चेह राजमूयप्रकरणपठिता ह्यवेशिनमेषटिः दु्टस्तस्या दष्टेरुत्कर्ष; प्रकरणाच्च तत्रैव ॥ ७८७ ॥ वणन्रयानुबन्धाद्राजसवच्वाचच राजसूयस्य । क्रतवर्थायामिति चेदित्यत्र प्रथमतन््र इदमुक्तम्‌ । ७८८ ॥ न सामान्यादप्युपटन्यूल्युवन्न हि लोकापत्तिः ॥ ५१ ॥ ११८ सुबह्मण्य विरविता- [ ३ तृतीयाण्यायस्वं~ मानसवदिति यदुक्तं तचचेदानीं निराकरोतीह । नैवेह मानसग्रहसामान्यात्स्यान्मनभिद्‌ादीनाम्‌ ॥ ७८९ ॥ कल्पयितुम्‌ च शक्यं परवप्रकरतक्रियाविशेषत्वम्‌ । धवेक्तिम्यः शुत्यादिभ्यः केवलपुमर्थतासिद्धेः ॥ ५९० ॥ न हि किंचित्कस्यचिदेपि केनविदुंरोन साम्यमिह नेति) एतावता यथास्वं निवर्तते किं स्व माववैषम्यम्‌ ॥ ७११ ॥ मृत्युवदिंतिदरृष्टान्तो यथा स एष इति मण्प्रवाक्येषु । मण्डटवर्ती पुरुषस्तथाऽयमभिरपि मृ्युरिल्युक्तम्‌ ॥ ७९२ ॥ इह सुत्युाग्दसाम्येऽप्यादित्यागन्थोने स्वेसाम्य स्यात्‌ । एवमसौ वावेति श्तौ युलटोकेऽथिशब्दसाम्पेऽपि ५ ५९३ ॥ आदित्य एव समिदित्यादित्ये तत्पदे समानेऽपि । छोकादित्यादीनां न चाग्निसमिदादिरूपतापत्तिः ॥ ७९४ ॥ प्रेण च शब्दस्य ताद्िष्य प्रथतवास्खनुबन्धः ॥५२॥ तादिष्यं क्ब्दस्य प्रयोजनं क्ष्यते परस्ता । एषोऽध्निश्ित इव्येतस्मिन्ि बाह्मणान्तरे चेतत्‌ ॥ ५९५ ॥ यत्र ब कामक्रोधाः परागतास्तं च छोकमेते हि। आरोहन्ति हि क्िद्यासंपन्ना विद्ययेव केवटया ॥ ५९६ ॥ नाविद्वांसः कर्ण एवं केवलतपस्विनो वेति । विदां च संप्कंसति क्म विनिन्दति हि विययेत्या्या ॥ ७९७ ॥ अन्यत्रापि यदेतन्भण्डल मित्यत्च दशयते चेतत्‌ । अग्रतो मवति हि पृ्यु्यस्याऽऽम्मत्यादिकेन वाक्येन ॥ ७९८ ॥ विद्याफलोपसंहारादेवास्य तु न कर्म॑शेषत्वम्‌ । यस्मादिषागन्यवयवाः संपाद्याः खलु मवन्ति भूयांसः ॥ ७९९ ॥ तस्मादिहाथिनेयं विद्या केवट मिहानुबध्येत । तस्मात्केवट विद्यात्मकत्वमेव हि मनथिदादीनाम्‌ ॥ <०० ॥ एक आत्मनः शरीरे भावात्‌ ॥ ५३ ॥ इह देहव्यतिरिक्त ह्यात्माऽस्तीति तु समथ्यंते सपदि । देहष्यतिरिक्तासमन्यसति च परलटोकचोदनाः सकलाः ॥ ८०१ ॥ तृतीयपादः ६ ] माष्पार्थरलनमाला । ६१९. उपरुष्येशन्बन्धो मोक्षोऽपि च कस्य वोपदिश्येत । नन्विह शाञ्प्रमुखे प्रथमे पादे हि वण[ते] ह्येतत्‌ ॥ ८०९ ॥ वेहध्यतिरिक्तस्य हि शाज्ञोक्तफलोपमो गयोग्यस्य । आस्मन इद्मस्तित्वं सत्य तदिदं हि तत्र माप्यकृता ॥ ८०३ ॥ प्रतिपादितं न तन्न ह्यारमास्तित्वेऽस्ति किंचिदपि सृतम्‌ । अन्राऽऽक्षेपपुरःसरमात्मास्तित्वं हि सूत्रकारेण ॥ ८०४ ॥ वणितमित एवाऽऽकृष्याऽऽचार्येणापि क्षबरसंज्तेन । तदिदं प्रमाणलक्षण उपदिष्टं मगवतोपवर्ेण ॥ ८०५॥ अत एवाऽऽत्मास्तित्वाक्षेपे शारीरके हि वक्ष्यामः| इत्युद्धारो हि कृतः प्रथमे तण्प्रे समखसः सोऽयम्‌ ॥ <०६ ॥ किंबान्यत्पुवंस्मिन्नधिकरणे किट मनश्िदृवीनाम्‌ । प्रकरणतश्वोत्कर्षोपि गमेन पुरुषार्थता हि निर्दिश ॥ ८०७ ॥ तत्र च कोऽसौ परुषो मनश्चिदृद्य इमे यदर्थाः स्युः । इति शङ्कायां देहभ्यतिरिक्तातमास्तितोच्यते सपदि ॥ ८०८ ॥ आलास्तित्वाक्षिपाथं चेदं स्रत्रमादिमं मवति। आक्षपपू्धिक। किठ परिहारोक्तिर्विवक्षितार्थं हि ॥ ८०९ ॥ प्रमवत्युत्पादयितु स्थुणानिखनननयन हढबुद्धिम्‌ । एके लोकायतिका ये किल देहाप्मवादिनिस्ते वे ॥ ८१० ॥ देहष्यतिरिक्तस्याऽऽत्मनोऽस्य चामावमेव मन्वानाः । व्यस्तसमस्तप्रथिव्यादिषु देहाकारपारणतेष्वेव ॥ ८११ ॥ चेतन्यं मदशक्तिवदिति किल संमावयन्त एते हि । विज्ञान चेतन्यं विशिष्टकायश्च पुरुप इत्याहुः ॥ <१२॥ स्वगापवगगमनायान्प) देहातिरिक्त इह नास्ति । तस्माच्च चेतनश्वाप्यत्मा भवरोह देह एवासौ ॥ <१३॥ अत्र शरीरे मावादिति हेतुयंद्धि सति च यस्मिन्हि) मवति यसति च न मवति तत्तद्धर्मं इति चाध्यवसितं हि॥८१४॥ ओषण्यप्रकाङञरूपाविहाश्चिधरमौ तथेव दष्टा हि । चेतन्यस्मत्याद्या ये चामिमताः स्युरासघर्मतया ॥ <१५ ॥ न हि बहिरुपलभ्यन्ते ह्यु पलभ्यन्तेऽन्तरेव देहे ते । अतिरिक्तातासिष्द्ा तद्धमां एव मवितुमदंन्ति ॥ ८१६ ॥ ६९० सु्ह्मण्य विरचिता [ ३ तृतीयाष्यायस्ये- व्यतिरेकस्तद्धावाभावित्वान्न तूपरुभिवत्‌ ॥ ५४ ॥ अभ्यतिरेको देहाव्‌त्मन इति यञ पूर्वमाक्िप्तम्‌ । तच्च न युक्तं देष्टादस्य व्यतिरेक एव युक्तः स्यात्‌ ॥ ८१७ ॥ यद्धावामावित्वादिति तु यथोक्तार्थसाधको हेतुः । यद्यत्र देह मावे भावात्तद्धमंता मवेत्तेषाम्‌ ॥ ८१८ ॥ सति देहेऽपि कदाविज्ज्ञानादीनां हि तत्र चामावात्‌। स्याचचेतद्धमत्वं तथाऽऽत्मधर्मत्वमपि मवेत्तेषाम्‌ ॥ <१९॥ रूपादयो हि ये स्युयावहेहं मवन्ति ते धर्माः। चेतन्स्मृत्याद्याः सत्यपि देहे मृतौ हि न मवन्ति ॥ ८२० ॥ ये देहर्ममूता रूपाद्यास्ते परेश्च दुश्यन्ते । चेतन्यस्मृत्याद्याः सत्यपि देहे परेनं हश्यन्ते ॥ ८२१ ॥ यहे चेतन्यं यस्योत्पत्तिश्च मवति मृतेभ्यः । किंरूपं तच्च स्यान्न हि मूतचतुषटयातिरिक्तं तत्‌ ॥ ८२२ ॥ लोकायतिकनयेन हि मूतचतुष्टयविटक्षणं त्र । यद्मृतमो तिकानामनु मवनं स्यात्तदेव धेतन्वम्‌ ॥ ८२३ ॥ इति चेचर्यतेषां विषयत्वाज्नास्य विषयधर्मत्वम्‌ । एकस्य करतुंकमोमयात्मकत्वं न दशयते लोके ॥ ८२४ ॥ इह मूतधर्म चेतन्येनैव हि मृतमोतिकानि कथम्‌ । विषयी कियन्त इह न हि खूपायेः स्वं परस्य रूपं वा ॥ ८२५॥ विषयी कियते चेतम्येन तु मूते च मीतिकं सकलम्‌ । विषयी कियते तेषामुपठम्धिरियं यथाऽभ्युपेता स्यात्‌ ॥ ८२६ ॥ उपलब्धेमूतेभ्यो व्यतिरेकोऽपि च तथाऽभ्युपेयः स्यात्‌ । उपलाभ्धिरूप एव ह्यात्मा न ततोऽतिरिक्तं इह कश्चित्‌ ॥ ८२७ ॥ देहभ्यतिरिक्तव्वं नित्यत्वं चाभ्युपेयमेवास्य । अहमिदमद्राक्षमितिप्रस्यमिसधिन चान्यथा सिध्येत्‌ ॥ ८२८ ॥ अपि चोपरब्धिरेषा सत्सु तु दीपादिपूपकरणेषु 1 मवत्ति ह्यसरसु न मवति सेति न वचेतावतोपटभ्धिरिथम्‌ ॥८२९॥ न मवति यथा प्रदीपादौीनां धर्मस्तथेव देहेऽस्मिन्‌ । सति मवति चोपलन्धिर्नासति मवतीति तावता हीयमर १८६९०॥ न हि देहधर्भं एव स्यादेहटस्योपकरणतामाच्रात्‌ । दीपादिवदुपयोगः कथंविदुपपद्यते न चात्यन्तमर ॥ ८३१ ॥ तृतीयपादः ३ ] माष्यार्थरत्नमाला । ३२१ उपलन्धो देहस्योपयोग इह वरुरयते यथा स्वप्रे । तस्माहैहभ्यतिरिक्तासास्तित्वं यदेत्तद्‌नवद्यम्‌ ॥ ८३२ ॥ अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम्‌ ।॥ ५५॥ प्रासङ्किकीं समाप्य प्रकृतामेवानुवतंते हि कथाम्‌ । ओमिस्येतदिति प्रकरम्याधीता उपासनाः श्रुतिषु ॥ ८३३ ॥ उद्रीथसरामविषयास्तथेव चोक्थादिशिस्रविषयाश्च । कर्माङ्गसंभिताः प्रतिवेदं शाखान्तरेषु दुश्यन्ते ॥ ८३४ ॥ तत्तच्छाखावरष्टोद्रीथादिष्वेव ता मवयुः किम्‌ । किंवाऽपि सर्वश्ाखागतेषु तेष्विति हि मवति संवेहः ॥ ८३५ ॥ तत्र प्राप्तं तावत्स्वकीयज्ञाखागतेषु तेष्वेव । एता उपासनाः स्थुनं तत्स्वकश्ाखा गतास्तु संनिहिताः ॥ ८३६ ॥ इह तूद्रीथमुपासीतेति च सामान्यतो हि विहितानाम्‌ । तत्तदुपास्तीनां स्याद्विरोषविषये हि निस्यमाकाङ्क्षा ॥ ८३७ ॥ सा संनिकरष्टशाखाहष्टेन निवतंते विशेषेण । शाखान्तरविहितविशेषोपादाने न कारणं किमपि ॥ ८३८ ॥ तस्मादुपासनानां शाखामेदाद्धवेद्यवस्थेति । इत्याशङ्का निरसितुमेतत्सूत्रं प्रदतं मुनिना ॥ ८३९ ॥ उक्ताक्षेपनिरासप्रयोजनोऽसौ तुशब्द इह सुतर । एता उपासनास्त्विह न प्रतिशाखं व्यवस्थिताः किंतु ॥ <४० ॥ भ्ुत्यविशेषास्ताः खल्व नुवतरन्हि सर्वशाखासु । श्षिरुद्रौ धमुपासीतेति च सामान्यतः प्रवत्तेयम्‌ ॥ ८४१ ॥ संनिधिवशाद्विशेषे यदि व्यवस्थापिता मवेत्ताहु । शरुतिर पीडिता स्यान्नेतनयाय्यं हि संनिधानाद्धि ॥ ८४२ ॥ शरुतिरेह बलीयसी न च सामान्यप्रत्ययोपरोधोऽस्ति । तस्मात्स्वरादिमेदेऽप्युद्रीधत्वाह्यपास्यधमाणाम्‌ ॥ ८४३ ॥ सर्वत्र चाविशेषात्समस्तशश्ाखा गतेषु तेष्वेव । उद्रीथादिष्वेदजातीयाः प्रत्ययाः कुतो न स्युः ॥ ८४४ ॥ मन्त्रादिवद्वाऽविरोधः ॥ ५६ ॥ श्ाखान्तरोदितेषूद्धीथादिषु कथमिहान्यतो विहिताः। स्युः प्रत्यया इतीयं विरोधकशङ्का न चेह कतंन्या ॥ ८४५ ॥ ॥8। ३९२ सुब्रह्मण्यविरचिता- [ ३ तृतायाध्यायस्य- शाखान्तरोदितानां मन्त्राणां कमणां गुणानां च। उपसग्रहस्तु शाखान्तरे मवेच्छाखिनां यथक्ेषाम्‌ ॥ ८४६ ॥ अश्मादनि मन््रः ञुटरुरसीत्यारको हि नाऽऽन्नातः। कुटरुरसि कुक्कुटाऽसीति च विनियोग) हि हर्यते तषाम्‌॥८४७। यषामपि प्रयाजाः समिदृाद्या न स्फुटं समाक्नाताः। कतो वा इति तेषा गुणविधिराश्न।यते हि तेष्वेव ॥ ८४८ ॥ येषामपि प्रठेऽजोभ्य्ीषोमीय इति जातिनिर्दुकः। नेवास्ति भवति तेषामपि तद्विषयो हि मन्त्रवर्णाऽसौ ॥ ८४२ ॥ छागस्य वपाया मदृस इत्यादिः किलेवमन्यत्र । पद्न्तरोदितानाम्चर्दरेवमादिमन्ाणाम्‌ ॥ ८५० ५ वेदान्तरे हि दृष्टः परिग्रहो बहध॒चीक्तस॒क्तस्य। यां जात इत्यधीतस्याध्वयंव इत्यतो हि निषे ॥ ८५१ ॥ अध्वयुकत्रकेऽस्मिन्प्रयोग एव हि परिद्रहो दृष्टः । तस्माद्यथाऽऽप्रयाणां कमह्धाण हि मवति सर्व ॥ ८५२ ॥ अनुवत्तिरेवमेव हि तदू श्चितानामुपास्रनानां स्यात्‌) प्रागुक्तां हि विरोधो मन्त्रादिवदेव परिहृतो भवति ॥ <५३ ॥ भूम्नः कतुवञ्ज्यायस्तवं तथा हि दर्शयति ॥ ५७ ॥ पेश्वानरविद्यायां ट्टा प्राचीनशशाख इत्याद्या । आस्यायिक्ा हि तस्यां व्यस्तस्यापि च तथा समस्तस्य ॥८५४॥ वैभ्बानरस्य तस्य हयुपासनं श्रूयते द्विरूपमिदम्‌ । व्यस्तपासनममिहितमेवं त्रोपमन्यवे्यादि ॥ <५५ ॥ एवं तत्र समस्तोपासनमपि तस्य पेत्यनेनोक्तम्‌ । तत्न च संदेहोऽयं कि मिहो मथथाऽप्यु पासनं न्याय्यम्‌ ॥ ८५६ ॥ व्यस्तसमस्तोमययोरथ तु समस्तस्य तस्य वा तदित । तत्रोपास्स्वेति प्रत्यवयवमपि च क्रिथापद्भ्रवणात्‌ ॥ ८५७ ॥ तव सुतमासुतमिति फलमेदश्रवणाउच तत्र युक्तानि। व्यस्तान्युपासनानि स्युरिति प्रापेऽभिधीयते हि ततः ॥ ८५८ ॥ यञ्च समस्तोपासनमरय हि वैभ्वानरस्य तस्पैव । भूश्नो जपायस्त्वं खल्व स्मिन्वाक्ये विवक्षितं मवति ॥ ८५९ ॥ दशशादिकनुषु यथा साङ्गस्थेव प्रथानयागस्य । एकः प्रयोग एव हि सामस्त्येन च विवक्षितो मवति ॥ ८६० ॥ चरतीयपादः ६ ] माष्याथरलनमाला । ६३२३ न व्यस्ताङ्गानामपि न वेकदेश्ाङ्गयुक्प्रधानस्य । तद्वदिहापि च भूम्नो ज्यायस्त्वं हि श्रुतिः प्रद्क्ष॑यति ॥ ८६१ ॥ उदहाटकावसाना कषयः षड्ये मवन्ति विख्याताः । वैश्वानरविद्यायां परिनिष्ठां लन्धुमक्षमास्ते हि ॥ ८६२॥ अभ्याजग्भुः केकयराजानमितीह दकं यित्वैव । एकफकस्योपास्यं दयुप्रप्रतीनां हि दशं प्त्वैव ॥ ८६३ ॥ मूर्धादिमावमेषां मूर्धा खेष इति त्र विदधाति। मूर्धा ते व्यपतिष्यदयन्मामिव्याप्ना हि तनव ^ ८९४ ॥ व्यस्तोपासनपक्ष व्ध्ाुत्य समस्तपक्षमनुतर्य 1 मूमाभ्रयमेव फं सर्बष्वित्यारिना प्रदुक्षयति ॥ <६५ ॥ प्रत्येकं हि सुतेजःप्रभ्रतिषु फट भेदकीतनं यच्च । तद्पि ह्यङ्गफलानां प्रधानफलताप्रदुरशना्थ हि ॥ ८६६ ॥ एवमुपास्स्वेति प्रत्यवयवमाख्यातदृश्नं यदृपि। तदपि परामिप्रायं न व्यस्तोपासनाविधाना्धम्‌ ॥ <६७ ॥ तस्मादत्र समस्तापास्त्यवटम्बो भवेदसौ भयान्‌ । कवित्समष््युपासनपक्षं ज्यायासमन्न निर्विहय ॥ <६८ ॥ जायस्त्वकीर्तनादेव व्यस्त।पास्तिपक्षमप्यच । सू्द्नुमन्थत इति निरूपयन्त्पतदच न हि युक्तम्‌ ॥ ८६९ ॥ अत्र समस्तोपास्तो सत्या खत्वेकवाक्यतावगतौ । उमयवेधानेन कथं युक्ता तद्धदृकल्पना प्रकते ॥ <७० ॥ मूर्घत्याद्युपदिष्टा निन्दाऽप्यत्र तु मवेद्विरुद्धेव । यद्य मयथास्प्युपासनाभेह सिद्धान्तो मवेच्तदा त्र ॥ ८७१ ॥ व्यस्ते पासनमेवेत्येषं वाच्यो हि पूर्वपक्षः स्यात्‌ । उपसंहारेण समष्टञचुपासने यव गतऽपि विस्पष्टम्‌ ॥ ८५२ ॥ तदु मावस्तु कथंवा वक्तु शक्णोऽत्र पवेपक्ष स्यात। ज्यायस्त्ववचनमपि यत्सूत्रे परेहश्यते तदतद्‌पि ॥ ८७३ ॥ अत्र च समष्टचयुपास्तेः प्रमाणवत्वप्रदश नाथं स्यात्‌ । व्यस्तोपास्तीनामप्रमाणसिद््रत्वबोधनार्थं च ॥ ८७८४ ॥ (^ नाना शब्दादषदात्‌ ॥ ५८ ॥ सतिं हि सुतेजःप्रभृतीनामपि फलमेद गो चरे श्रवणे । तत्र समस्तोपासनमेव ज्याय इति दारिते पूर्वम्‌ ॥ ८७५ ॥ ६२४ सुबह्मण्यविरचिता- [ २ तृतीयाध्यायस्य तन्यायेन च सर्वाण्युपासनानि श्रुतानि यानिस्युः। तान्यपि सामस्त्येनोपासिष्यन्त इति बुद्धिरुत्पन्ना ॥ ८५६ ॥ अपिवन वेद्यामेदे विद्यामेदो मवेत्कथाचेदपि। परमेश्वरस्तु वेदयः श्रतिनानाववेऽपि चेक एवासौ ॥ ८५५७ ॥ अवगम्यते मनोमय इत्यादिश्तिषु वैक एव तथा । प्राणो वावेतिश्रुतिवचनेषु प्राण एवमन्यत्र ॥ ८७८ ॥ यदपि श्रुतिनानाव्वं तदपि गुणान्तरसमर्पणार्थं स्यात्‌ । तस्मादिहेकवेद्यव्यपाभ्रयं यच्च भवति गुणजातम्‌ ॥ ८५७९ ॥ विद्याकास्स््याय हि तच्छाखान्तरगतमिहोपसंहायम्‌ । एषं प्राप्ते च्रूते वेद्यामेदेऽपि मवति नानेति ॥ ८८० ॥ एवंविधा हि विद्या वेद्यामेदेऽपि मवति भिन्नेव । वेदोपासीतेति हि शब्दो भिन्नः प्रतीयते यस्मात्‌ ॥ ८८१ ॥ शब्दान्तर इति सुखे क्षब्दो ऽसौ कर्ममेदहेतुरिति 1 वणितमत इह विया भिन्ना शब्दादिमेदता मवति ॥ ८८२ ॥ आदिग्रहणाच्च गुणादयो यथासंमवं हि योज्याः स्युः । नन्विह वेदेत्यादां प्रतीयते ब्दमेदमाचं हि ॥ ८८३ ॥ यजतीस्यादिवदेव प्रतीयते ना्थमेद्‌ इह कथित्‌ । हह तु मनोव्यथा वेदेत्याद्या मवन्ति ये श्ञब्दाः ॥ ८८४ ॥ तद्मेदेन कथं वा विद्या भिन्नेति चेन्न दोषोऽयम्‌ । तेषु मनोवृर्थथंत्वामेदेऽपि च गुणादिमेदेन ॥ ८८५ ॥ वेद्ये मिन्ने विद्या भिन्नेव स्यान्न सा मवेदेका। एकस्यापीशस्य प्रतिप्रकरणं गृणा विभियन्ते ॥ ८८६ ॥ प्राणस्येकस्यापि हि गुणो यथा ततर तत्र मिन्नः स्यात्‌ । एवमनुबन्धमेद्‌ द्विधिभेदे भिद्यते हि वियेयम्‌ ॥ ८८७ ॥ शरुतिनानाववं हि गुणान्तरविध्य्थमिति यच्च पूर्वोक्तम्‌ । तच्च न यस्मादत्र तु विनिगमकं नोपलभ्यते किमपि ॥ ८८८ ॥ पराप्तमन्रद्य विद्यामप्राप्तानेकगणविशेषाणाम्‌ । यदि चेद्धिधानमच्र तु दवरो वाङ्यमेद्‌ एव तदा ॥ ८९९ ॥ विधेक्ये हि गुणानां पुनरुक्तिरपीह मवति षिफठेव । असहृच्छरयन्ते किठ गुणाः समा; सत्यकामताद्या हि ॥ ८९० ॥ तृतीयपादः ३ ] माष्यार्थरत्नमालछा । ३२५ प्रकरणमेदाज्ेराकाङ्क्षये नात्रैकवाक्यता युक्ता । वैहवानरविद्यायामिवाच्न न समस्तचोद्ना वाऽस्ति ॥ ८९१ ॥ वि्कत्वनिमित्ते विद्येकत्मे स्विह प्रतिज्ञाते । सकलगुणानामुपसंहारोऽशक्यो मवेसतिज्ञातः ॥ ८९२ ॥ तस्मादिह शब्दादेर्भेदाद्विद्याऽपि मवति ननेति। सुष्रक्तमत्र सूत्रे तद्ानुगुण्येन मवति विद्येक्यम्‌ ।॥ <९३ ॥ विकल्पोऽविशिष्टफलवात्‌ ॥ ५९ ॥ विद्याभेद्मिहोक्त्वा तदनुष्ठानक्रमं निरूपयति । अचर चिविधा विद्या अहग्रहा अपि तथा तटस्थाश्च ॥ ८९४ ॥ अङ्गाथिताश्च ततराहंग्रहविद्यास्विषुं विचारयति । एतासां विद्यानां किमिह यथेच्छं समुच्चयः किंवा ॥ ८९५ ॥ मवति विकल्पो वेति हि संदेहे सति विकल्प इह युक्तः। इह नाऽऽसां विद्यानां समुञ्चय नियमकारणं किमपि ॥ ८९६ ॥ नन्वश्चिहोचदृश्ादीनां हि परस्परं विभिन्नानाम्‌ । मवति समुञ्चयनियमो यथा तथेहापि स तु मवेदिति चेत्‌\८९७॥ मेवं हि नित्यताश्रुतिरेव हि तच तु समुचये हेतुः 1 इह विद्ानामेवं नित्यत्वपरा श्रुतिर्न काचिदपि ॥ ८१८ ॥ तस्मान्न समुचय इह नापि विकल्पोऽत्र मवति युक्ततमः। एकल्नाधिक्रुतस्य प्रतिषेधो नोपलटमभ्यतेऽन्यच ॥ ८९९ ॥ परदोषाद्् यथाकःम्यानुष्ठानमेव युक्तमिति । नन्वविशिष्टफटत्वाद्धिकल्प आसां मवे दिह न्याय्यः ॥ ९०० ॥ कं बह्म ख पुराणे मनोमयः सत्यकाम इत्याद्याः । तुल्यवदीशप्राक्निफला लक्ष्यन्ते यतोऽत इति चेन्न ॥ ९०१ ॥ स्वर्गादितुल्यफलकेष्वपि च यथाकाम्यमेव वृष्टं हि । एवमिहापि यथाकाम्यमेव न विकल्प इत्यतो वृते ।॥ ९०२ ॥ आसां विकल्प एव न्याय्यो न समुच्चयः कदाचिदपि । यस्मादुपास्यसाक्षाकरणात्मकफल मिहाविशिष्टं हि ॥ ९०३ ॥ साक्षाक्कृते परालन्येकेनेव द्वितीयमफटं स्यात्‌ । अपि चोपास्तीनामिह न समुच्चयेन हि फलं मवे क्किवित्‌॥९०४ यदुपास्यविषयसगक्षात्करणं फलमिह मवेदूपास्तीनाम्‌ । विक्षेपसादनेऽस्मिन्समुच्चये सति मवेत्फठं तदिदम्‌ ॥ ९०५ ॥ १२६ सुबह्यण्यविरवित।- [ ३ तृतीयाध्यायस्य विद्याफल हि सक्षात्करृतिसाध्यं ददायन्ति वेदान्ताः । यस्य स्यादित्याद्याः स्शरृतयश्च सदेति दकशेयन्त्यवम्‌ ॥ ९०६ ॥ तस्मादुविशिष्टफलानामन्यतमामुपासनामेकाम्‌ , आलम्ब्यतत्परः स्याद्यावदुपास्यापरोक्षमन्यत्स्यात्‌ ॥ ९०७ ॥ (^ न काम्यास्तु यथाकामं समुत्चीपेरनन ९ वा पुवरहुत्वभावात्‌ ॥ &० ॥ सय एतमेव वायुं दिश्षामिति प्रथितकाम्यविद्यासु। कमवदेवादृषटद्रारा हि फलं प्रसा धयन्तीषु ॥ ५०८ ॥ साक्षाक्तरणापेक्षा न चास्ति तन च भवेद्यथाकाम्यम्‌ । यस्माद्विकल्पसाघनमविशशिष्टफलत्वमच नैवास्ति ॥ ९०९ ॥ अङ्गषु यथाश्रयभावः ॥ &१ ॥ कर्माङ्खपूद्रीथादिषु विहिता या उपासनास्तास्तु। अआभ्रयतन्त्रा हि यथा संभूयवाऽऽप्रवास्तयेवेताः ॥ ९१० ॥} [त रिष्टे ॥ ६२ ॥ धिषु वेदेषु यथावा स्तोत्रादय आश्रया हि शिष्यन्ते। एवं तदाभिता अप्युपासनाः स्युर्न तच वैशेष्यम्‌ ॥ ९११ ॥ समाहारात्‌ ॥ &२॥ छान्दोग्ये हि प्रणवादौ चक्यध्यानाञपिरसो दष्टः । तत्रेव होत्रषदनाद्धेवाऽऽदित्यादिरिथवादोऽपि ।। ९५१२ ॥ तत्र स्वरप्रमादृाद्निा हि दैवेन दु्टमुद्रःथम्‌ । प्रणवोद्रीथेकत्वध्यानबल यद्व सोऽयमुद्राता ॥ ९१३ ॥ निर्दोषं ते कुरुते सम्यक्कतहोत्रशंसनादिति हि । वणितमत इह वेदान्तरो चितप्रत्ययस्य चेतस्य ॥ ९१४ ॥ वेदान्तरोपदिष्टानुबन्धसकीतनं हि सव॑च । वेदान्तरोदेतप्रत्यय)पसंहारमेव सूचयति ॥ ९१५ ॥ वन गुणक्ताधारण्यश्रतश्च ॥ ६४ ॥ विद्याध्येयं विद्या्रयमकारं हि स्वेदेषु । साधारणं च तमि तनेयमिति श्रुतिः प्रद्र।पाति ॥ ९१६ ॥ तृतीयपादः ३ 1 माप्याधथरत्नमाला । ३२७ आभ्रयसाधारण्यादाभ्रितसाधारणत्वमपि तस्मात्‌ । अथवेते क्मगुणा ये चोद्रीधादयो भवन्त्येते ॥ ९१७ ॥ सवप्रयागसाधारणा इमे कर्मसूपटभ्यन्ते। तेन ऽऽभ्रयसह भावात्यत्ययसह माव एव युक्त हह ॥ ९१८ ॥ न वा तस्तहभावाध्रुतैः ॥ ६५ ॥ आभरयसहमावेन प्रत्ययसहभाव इति हि यच्चोक्तम्‌ । तन्नाऽऽश्रयसहमावों न चाऽऽभरितानामुपासनाना स्यात्‌ ॥११९॥ यस्मादिहाऽऽभ्रितानां तत्स्हमावः श्रुतो न कुचापि। वेद्रयवि हितानां स्तो्रादीनां तयेव चाङ्गानाम्‌ ॥ ९२० ॥ सहमावश्वमसं बोन्नीयेत्या{देप यथोपलन्धः स्यात्‌ । एवं ह्य पासनानां सहभावे न क्रचिच्छरतिरृष्टा । ९२९१ ॥ नापि प्रयोगवचनं सहभावं प्रापयेदिहितासाम्‌ । अञ ्यपासनानां पुरुषाथत्व प्रत।यते श्रातष । ९२२॥ क्रत्वथानामद्रीथादीना हि प्रयोगवचन तु। सहमावमेव केवलमिह गमपेन्न द्युपासनानां च । ०२३ ॥ अद्भितान्यपि च तान्युपासनानि स्वतः पुमथानि। गोदोहनादिवदिति प्रपञ्चित चेतदेव पूर्वत्र ॥ ९२४ ॥ क्रस्वर्थान्यङ्घानि हि पुरुषार्थानि द्युपासनानि स्युः । सति वेवं हि विशेषे सहमावो न हि कथवचिदपि तेषाम्‌ ॥९२५॥ लिङ्दवयमपि च परं न्यायामावाच्छरतेरमावाञ्। नोपासनस्रहमावस्थोपाद्रलकं हि साधनं मवति ॥ ९२६ ॥ आभ्रयतन्व्राण्यतान्याभषलोपे परं हि लुप्येरन्‌ । न तु तस्सह्माबाहण्यतो यथाकाममेव तानि स्युः ॥ ९२७ ॥ दशना ॥ ६६ ॥ श्रतिरसहमावमेव ह्यपासनाना मिह प्रदुरयति । एवंविदे बह्मा ज्ञं यजमानमूखिजः सर्वान्‌ ॥ ९२८ ॥ अभिरक्षतीति तत्र हि सर्वत्र प्रत्ययोपसंहारे । स्थ सवविदा न ज्ञानवता बह्मणेतरेषां हि ॥ ९२९ ॥ परिपाल्यसवं युक्तं तत्संक तंनमिद्‌ मषेव स्थात्‌ । तस्मादूपासनानां समुच्चयो वा मवेद्विकल्पो बा ॥ ९६९० ॥ ३२८ सुबह्मण्यविरचिता- [ ६ तृतीयाध्यायस्य शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्‌ । चतुरध्यायी तस्यां तुतीयसंज्ञश्च योऽयमध्यायः ॥ ९३१ ॥ त्न च तृतीयपादे सृच्रार्थो यश्च माष्यकारोक्तः। आयाव्ैरमलेः प्रकाशितो जयतु सोऽयमनवद्यः ॥ ९३२ ॥ इति तुतायाघ्याय तुतयपाद्‌ः समाप्तः ॥३॥ अथ चतुथः पादः । पादेऽतीते हि परापराविद्यानां गुणोपसंहारम्‌ । निदिर्य तस्स्वरूपं निश्चित मिह किल चतुथंपादे हि १॥ पुरुषार्थहेतुता कर्मानङ्गतया निरूप्यते तासम्‌ । यज्ञादीनि च बहिरङ्काणि शमादीनि चान्तरङ्गाणि ॥ २॥ विद्योत्पत्तौ साधनमभूतान्यपि चेह दर्शोयिष्यन्ते । मवतीह चेकविद्याविषयत्वं संगतिद्रैयोरनयोः ॥ २३॥ न श्‌ पुरुषाधाऽतः शब्दादि बद्रायणः ॥ १॥ त्छक्ञाने बहुधा विप्रतिपत्या तदेव चाऽऽदौ हि । निर्णीयते किमासनज्ञानं यच्चौपनिषदमुपदिष्टम्‌ ॥ ४॥ तक्कर्मण्येवानुप्रविश्षत्यापिकारसाघनद्रारा । किंवा स्वतन्तरमेतत्परुषार्थं साधयिप्यतीत्यस्याम्‌ ॥ ५ ॥ मीमांसाया सत्यां सिद्धान्तनेव तदिदमारमते । वेदान्तवाक्यजनितादृा्मनज्ञानादतो हि पुरुषाथः ॥ ६ ॥ मवतीति षाद्रायण आचार्यो मन्यते तदेत दिह । अवगम्यते श्रुतिभ्यो बह्मविदाप्रोति तरति श्ोकमिति ॥ ७॥ एतावद्रे खल्वमुतत्वमिति श्रुतिरपि प्रदरशयति। निरपेक्षायास्तस्या विद्याया इह परुषा (म)धहेतुस्वम्‌ ॥ ८ ॥ 7 + न क @ = ^ श्षतात्पुरुषाथवादा वथाऽन्याष्वात जामिः ॥ २॥ स्वत एव ज्ञानमिदं पुमर्थसाघनमितीह यच्चोक्तम्‌ । तत्तु न युक्तं यस्माज्ज्ञानं तदिदं हि मवति कर्माङ्गम्‌ ॥९॥ येनाऽऽत्माऽसौ कर्ता तेनासो मवति कर्मरेष इह । मवति हि तद्विज्ञानं विषयद्रारेण कर्मसंबन्धि ॥ १०॥ चतुथः पादः ४] माध्यग्धरत्नमाला । ।.1-9 ्रक्षणसंस्कारादिषदेव फलश्रुतिरिहार्थवादः स्थात्‌ । इति मन्यते हि जेमिनिराचार्योऽन्येषु मवति सा हि यथ॥११॥ शरुतिर्थवादख्येवान्यासु दरष्यसंस्करियास्वेषा। हृष्टा हि यस्य पणमधीत्याद्या तच्च चेवमुपदिष्टम्‌ ॥ १२॥ यस्य जुहूः पणमयी स नैव पापे शुणोति हि श्छोकम्‌ । अखनमस्य यदेतद्भ्रातृव्यस्यास्य चक्षुरपहुरति ॥ १२॥ एवमिति यत्मयाजान्ूयाजाश्रापि सम्यगिज्यन्ते । यक्षस्य बमं तत्स्याद्यजमानस्यापि मवति बति ॥ १४॥ एवंजातीयश्चुतिवचनानामथवादृरूपत्वम्‌ । दृष्ठं तद्वदिहापि च फलश्रुतरथंवादता युक्ता ॥ १५॥ प्रकरणमन्यकि वि द्विनैव तस्य करतुप्रवेशोऽवम्‌ । आलसज्ञानस्यानारभ्याघीतस्य न कथमिति शङषम्‌ ॥ १६॥ तद्धिज्ञानस्यापि हि कर्तद्रारा कतुपवेश इह । आसा द्रष्टव्य हतिश्रुतिवाक्यवलेन युक्त एव स्यात्‌ ॥ १७ ॥ मनु विनियोगः क्रतुषु श्रु तिवाक्यस्यास्य नोपपन्नः स्यात्‌ । तत्रानारभ्याधीताना वाक्याक्करतुपवेश्षः स्यात्‌ ॥ १८ ॥ यत्र त्वव्यभिचारे द्वारं टभ्पत किचिषृपि तेन । लौ किकवेदिककमेसु कतां साधारणो न तदृव्याप्यः॥ १९॥ तस्मान्न हि तद्द्रारा तद्विज्ञानस्य कर्मसबन्धः। इति चेदुपपन्नोऽय तद्विज्ञानस्य कमसबन्धः । २०॥ इह {किल देहव्यति रिक्तात्मज्ञानं िवक्षितं तञ्च । न हि लाकिकेषु कर्मस्वपेक्षितं तद्विनाऽपि पश्वादौ ॥ २१॥ दश्यत एव हि लौकिककर्मातस्तदिद्मात विज्ञानम्‌ । तमुपातोत्तरकाटफलेष्वेव हि य दिकेषु जनकं स्यात्‌ ॥ २२॥ नन्वपट्रतपाप्माऽयं १द्‌ान्तेषुपदिर्यते ह्यार्मा । याददं तद्धित्तानं तदस्सायाप्माेषयमेव स्यात्‌ ॥ २९॥ तच कथं कर्माष्घः स्यादिति शङ्का न चेह कतेव्या । यस्मात्ससायीत्मा भिया दिसंसूचितोऽज् निर्दिष्टः ॥ २४॥ अपहतपाप्मतवादिकमस्य स्तुत्यर्थमेव निर्दिष्टम्‌ । नन परषमेतदुक्तं बह्माससारि जगदुपाद्ानभ्‌ ॥ २५॥ ष सुबह्मण्यविरविता- [ ३ तृतीयाध्यायक्यु= संसारिणः स्वरूपं तदेव परमवर्थतो न चान्यदिति। उपदिश्यते हि वेषुन्तेध्विति चेत्सत्यमेव पूर्वोक्तम्‌ ॥ २६ ॥ पर्वोक्तस्थेव पुनः स्थुणानिखनननयेन बुदर्धौय । उपविदयेते ह्याक्षेपस्माधाने उमे फलद्वारा ॥ २७॥ आचारदशनात्‌ ॥ ३ ॥ जनको हेतिभमृतीनि यक्ष्यमाण हति चैवमादीनि । बह्मविदामपि विद्याविधिपरवाक्येष्विमानि वाक्यानि ॥ २८ ॥ ह्यन्ते तानि बष्यषिदां कथयन्ति कम॑संबन्धम्‌ । उहालकादिषु तथा पुचाद्यमक्ञासनेन गाहंस्थ्यम्‌ ॥ २९ ॥ अवगम्बते यदातु ज्ञानाचेक्केवलात्पुमथः स्यात्‌ । बहूलाथासानि पुनः कर्माण्येतानि ते कथ कुयुः ॥ ३० ॥ मधु विन्डेत सभीपे किमथमचलं बजेदिति न्यायात्‌ । तच्छरतेः ॥ ४ ॥ दह कमंरोषतेव हि विद्याया न स्वतः पुमथत्वम्‌ ॥ ३१ ॥ हत्येतहूर्शयति श्रुतिरत्र यदेव विद्ययेत्याद्या । समन्वारम्भणात्‌ ॥ ५ ॥ तं विद्येति श्रुतिरियमिह विद्याकर्मणोः फलारम्भे ॥ ३२ ॥ दृक्ष॑यति हि साहित्यं तस्माद्विद्या न केवलाऽ्थकरी । तद्रतं विधानात्‌ ॥ ६ ॥ शुगिरेषाऽऽचार्यकुलाद्रेदमधीस्ये ति दरशयत्येवम्‌ ॥ ३३ ॥ गुरुशुशरूषाकम॑ण्यनुष्ठिते योऽति शिष्यते कालः । तत्र च यथाविधानं वेदमधीत्य च ततः समावृत्य ॥ ३४ ॥ गार्हस्थ्ये हि स्थित्वा धमा न्विधिचादिताननुष्ठास्यन्‌ । स्वाध्यायं तमधीयानोऽषौ सततं श्ुचिप्रदेरोषु ॥ ३५ ॥ भूतानि चाप्यहिंषन्नारमनि सर्वैन्द्रियाणि संस्थाप्य । एवं स वतमानो ब्रह्मपदं शावतं प्रयातीति ॥ ३६ ॥ वेद्ा्थज्ञानवतः कर्मण्ययिकारदरशनादच्र । स्वातन्त्परेणेतस्या विद्याया न हि पुमर्ध॑हेतुत्वम्‌ ॥ ३७ ॥ वतु. पदः ४ ] माष्यार्थरत्नमाला ! ६९१ ननु वेद्स्याध्वयनं श्रूयत इह ना तदथ विज्ञानम्‌ । इति वेद्वेदाध्ययनं मवति ्यर्थावधारणार्थमिह ॥ ३८ ॥ नियमा ॥ ७ ॥ कुवेन्नेवेत्याद्या श्रुतिरेतद्रै जरेति चान्याऽपि। दुर्शथति हि विद्याया नियमेनेवेह कर्महोपत्वम्‌ ॥ ३९ ॥ अधिकोपदेशात्तु बाद्रायणस्येवं तदशनात्‌ ॥ < ॥ उक्ताक्षेपनिरासा्थकस्तुश्ब्दा ऽत सूत्रनिर्दिष्टः। यतच्वस्य कमशोषत्वेन फलश्रुतिरिहा्थवाव्‌ हति ॥ ४० ॥ तन्तु न युक्तं यस्माद्वेदान्तेषूपदिश्यते बह्म । यादि संसायेवाऽऽत्मा ज्ारीरः कतुंमोक्तृतादिगुणः ॥ ४१. उपदिष्टः स्याद्रेदान्तेषु तदा युक्तमर्थवादत्वम्‌ । इह पुनरपहतपाप्मा परमात्मा स्वप्रकाशाविन्मात्रः ॥ ४२॥४ शरीरादिकं यो वदान्तेपूपदिश्यते सोऽयम्‌ । तद्विषयं हि ज्ञानं प्रवर्तकं कर्मणां क्थवा स्यात्‌ ॥४३॥ कर्माच्छित्तिं यस्मादुपमर्द देति वक्ष्यति ज्ञानात्‌ । तस्मात्पुरुषा्थोऽतः शब्दादिति मगवतो मतं यत्स्यात्‌ ॥ ४४॥ शेषत्वादिमिरेतन्न चाल्यते तन्त मवति तद्षस्थम्‌ । परमेरवरं तम धिकं प्रदर्शयन्ति किल सवेवेदान्ताः ॥ ४५ ॥ यः सर्वज्ञः स्षविदित्याद्या अपि तदक्षतेव्याद्याः। ' यच्चोक्तमात्मनोऽस्य प्रियादिससूचितस्य वेद्यतया ॥ ४६ ॥ संसारिणोऽनुकष॑णमुपलभ्यत आत्मनस्तु कामाय । सर्वं प्रियमि्येवं त्वेव त इत्यादिकं च तत्सकलम्‌ ॥ ४७॥ न विरुद्धमस्य महतो मूतस्येत्यादिभिः परं उयो तिः । , उपसंपद्य स्वेनेद्यायर्वदान्तवाक्यशे्ेहि ॥ ४८ ॥ सत्थामधिकोपदिदिक्षायामेतन्न चातिमेद्परम्‌ । यदिदं शारीरस्य स्वूपमिह पारमेश्वरं तत्स्यात्‌ ॥ ४९ ॥ ओपाधिकमेवेतच्छारीरत्वमिति तच्वमस्याद्यैः। उपदिश्यते तदेतज्निर्णीतं तत्र तच्र पूर्वं हि॥ ५०॥ तुल्यं तु दशनम्‌ ॥ ९॥ आचारदश्नादिह विद्येयं कर्मदोष इत्युक्तम्‌ । आचारदशनं तद्वि्यायाः खल्वकर्महोषत्वे ॥ ५१ ॥ ९६२ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य तुल्यं श्रतिरिह पस्मादेतद्ध स्मेति दुर्शयत्येवम्‌ । कमेफले स्वर्गादावुषयः संजातमूरिषेराग्याः ॥ ५२॥ यक्ष्यामहे किमथां वयमिति यागाद्यनादराविष्टाः । तत्षाधनाथिहोत्रादिकमुत्सज्य हि तमेतमालमानम्‌ ॥ ५३ ॥ विज्ञाय भेक्षचर्यामपास्तसवंषणाश्चरन्तीति । हृष्टं हि याज्ञवत्क्यायात्मविकामप्यकमं निष्ठस्वम्‌ ॥ ५४ ॥ एतावदरे खलवश्रतत्वमितीत्या दिविद्वाक्येभ्यः । यच्चेह चिङ्गमुक्त हि यक्ष्यमाण इति कर्मशेषष्वे । ५५ ॥ तकिल वेभ्वानरविद्याविषपयं मवतिसाच विया हि। स्िरोषविषयका स्यात्तच्च च युक्तं हि कम॑साहित्यम्‌ ॥ ५६ ॥ नतु निर्षिशोषगोचरषिद्या कमाङ्गमावमुपयाति। कर्मप्रकरण विरहाद्यन्यदुक्त मिह तच्छतेरिति हि । ५७ ॥ असावान्नका ।॥ १०॥ मेयं हि सर्वविद्याविषयाऽच्र देवविद्ययेत्याद्या । कितु प्रकृतोद्री थोपास्तिपरेव श्रुतिर्मवेदेषा ॥ ५८ ॥ विभागः शतवत्‌ ॥ ११ ॥ यञ्च समन्वारम्मणमुक्तं यच्चेह मवति विदयायाः। अस्वातण्छये लिङ्गं तं विद्याकर्मणीत्यनेन) क्तम्‌ ॥ ५९॥ तस्येदं प्रतिषचनं मवति विभाग इति सूत्रनिर्दिषटम्‌ । इ विद्याऽन्वारमते ह्यन्ये पुरुषं तथेव कर्मान्यम्‌ ॥ ६० ॥ इति तु विमागोऽत्र स्याच्छतवदिति मिदक्षनं मवेदृत्र । कषतमेताम्वां देदीत्युक्ते प्रथगेव दीयते हि यथा ॥ ६१ ॥ पश्चाश्त्पच्वाङत्तथेतद पि वस्तुतोऽत्र वचनमिदम्‌ । संसारिपरमिहेति त॒ कामयमान इतिवाक्यनिरदशात्‌ ॥ ६२ ॥ अच्राथाकामयमान उति मुशृष्चः परथग्विनिरदिष्टः। विद्या विहिता प्रतिषिद्धाऽपि च संसारविषय एव स्यात्‌॥ ६३४ संसारविषय एव हि कमं प्रतिदिद्धमपि च विहितं च। अविमागेनाप्यत्र समन्वारम्ने न बाधक किमपि ॥ ६४॥ अध्ययनेमाज्रवतः ॥ १२॥ यत्तष्तो षिधानादित्यत्रोक्तं निरस्यते तदिह । आचायंङुटादरेदमधी्येत्यध्ययनमाचमेवेतत्‌ ॥ ६५ ॥ जहुः पादः ४ 1 माष्यार्थरतनमाला । ३३३ श्रुतमिह तेन च क्मण्ययिकारोऽध्ययनमात्रवत एव । निर्णीयते द्यविद्रान्कथमिह कर्मस्वाधिक्रिपेतेति ॥ ६६ ॥ नेषा शङ्क्‌ कायां न वयमिहाभ्ययनमाच्रसंमूतम्‌ । क्माववे।धनं यत्कम॑स्वाधिकारकारणं नेति ॥ ६५ ॥ परक्रृते निवारयामः कित्वासज्ञानमौपनिषदं यत्‌ । स्वत एव फलवदेतन्न पुनः कमांधिकारहेतुरिति ॥ ६८ ॥ प्रतिपादुयाम एतद्ययव हि करतु विशेपविज्ञानम्‌ । कत्वन्तराधिकारे कथमपि नापेक्ष्यते तथवतत्‌ ॥ ६९ ॥ [र्कक्‌ नावश्षात्‌ ॥ १३२॥ [०९ न [द्‌ [नव क नियमाज्चति यदुक्तं दूपणमधुना निरस्यते तदिदम्‌ । कुवेश्नेवेत्यादिषु नियमश्रवणेषु विदुष एवेति ॥ ५० ॥ नास्ति विशेषो यस्माद्विरेपेणोपदिश्यते नियमः । स्तुतयेऽनुमति्वा ॥ १४ ॥ कुर्वन्नवेरयत्र त्वपरोऽप्यास्यायते विशेषो हि ॥ ५१ ॥ यद्यपि विद्वानेव प्रकरणवबलतः प्रतीयतेऽथापि । विद्यास्तुतये तदिदं कमानृज्ञानमिति तु विज्ञेयम्‌ ॥ ७२ ॥ तवुभिप्रायेणेव हि न कर्म लिप्यत हृति प्रहक्ञंयति । यावज्नीवं कुरव॑त्यपि विदुषि न कमं मवति लेपाय ५७३; विद्यासामध्यादिति विद्यस्तुतिरेव गम्यते तस्मात्‌ । कामकारेण चैके ॥ १५॥ अपि बात्रिके प्रव्यक्षीकृतवियाफला हि विद्वांसः ॥ ७४ ॥ स्वर्गादिसाधनेषु प्रजादिषु हि तद्लावलम्बेन । निष्फलतामेतैते निधिन्वन्तीति दृशशंयत्येषा ॥ ५५ ॥ श्रु तिरियमेतद्ध स्मेत्याद्या प्रजथा फलं किमस्माकम्‌ । परमात्भवाऽऽत्मा नः प्राप्यो लोको मवेत्परात्मेति ॥ ७६ ॥ तस्मादपि विधाया न कर्मशेषत्वमुचितमाभरयितुम्‌ । नापि च तद्विषयाया; फलश्तेरथवादता युक्ता ॥ ४७॥ ३६४ सुबह्मण्यविरचिता- [ ३ तृतीयाध्यायध्य- उपमदै च ॥ १६॥ कर्मायिक्ारहेताः कारकफलतक्किया दिरूपस्य । आविद्यकस्य विद्यावी्यादुपमदृमामनन्त्यपि च ॥ ७८ ॥ यत्र त्वस्येत्याद्याः श्रतयः किंचेह वैपरीत्यमपि । ओपनिषदात्वियापर्वं कमाधिकारसिद्धमिह ॥ ७९ ॥ आक्ासानस्य परं कर्मण्यधिकारमङ्ग एष स्यात्‌ । तस्मादपि विधायाः स्वातष्छयं स्यान्न कमशेषत्वम्‌ ॥ ८० ॥ उऊ्परेतःसु च शब्दे हि ॥ १७॥ विदेयमूष्वेरेतःसु च दष्टा सा मवेन्न कम्गम्‌ | न हितेषु हर्यते तद्यद्थिहोचरादिलक्षणं कमं ॥ ८? ॥ ते चोध्वरेतसः किल न श्रूयन्ते हि वेद्‌ इत्यपि न। येनो्वरेतसस्ते श्रुयन्ते वेदिकिषु शब्देषु ॥ ८२ ॥ चय इह ध्म॑स्कन्धाः भरद्धां तप दत्थुपासतेये च। ये चोपवसन्ति तपःबद्धे कवटमरण्यकृतवासाः ॥ ८३ ॥ प्रवाजिनो हि लोकं काङ्क्षन्तः प्रवजन्तिते हेति। रिच पुनबह्यत्यादिश्चतिवाक्ये तदूऽवरेतस्त्वम्‌ ॥ ८४॥ श्रूयत एव प्रतिपन्नाप्रतिपन्नाग्रमान्तरा्णां च । तस्मादपि विद्यायाः स्वातन्ञयं स्यान्न कम॑शेषखम्‌ ॥ ८५ ॥ परामर्शं जैमिनिरचोदना चापवदति हि ॥ १८ ॥ ये चोध्प्रेतसामिह सद्धावाय प्रद्शिताः शब्दाः । श्रय इत्याद्याः श्रौतास्ते तत्मतिपादनक्षमा न स्युः ॥ ८६ ॥ यत आश्रमान्तराणां शब्दष्वेतेषु किट परामक्ंम्‌ । केवलमिह जेमिनिराचाषोऽस। मन्यते न तत्र विधिम्‌ ॥ ८७ ॥ येन लिङडादुीनामन्यतमो नेहास्ति चोद्नाशब्द्‌ः अथांन्तरपरतैव हि दुष्टा प्रत्यकमेषु शब्देषु ॥ ८< ॥ चय इत्यादो यज्ञोऽध्ययनं दानमिति वर्णितः प्रथमः ' सं मवति गृहस्थ इह तप इति तु वनस्थो द्ितीय इह कथितः॥८९। आचार्यङुट निवासी योऽसौ हि बह्मचर्यमापन्नः । उथक्ुवांणो नेहिक इति स द्विविधस्मृतीय इह मवति ॥ ९०॥ बतुः पादः ४ ] माष्याथरतनमाला । ३९३५ एते हि पुण्यलोका इति तु परामरपूर्वकं तेषाम्‌ । तंकोत्यानात्यन्तिकफलतामत्यन्तफलटतया हीयम्‌ ॥ ९१ ॥ प्रस्तूयते पूनबह्यसस्थता बह्यसस्थ इत्याद्यः । नन्वाभ्रमाः परामर्शेऽपि हि गम्यन्त एष तत्रेते ॥ ९२॥ सत्यमथापि स्पृत्याचाराभ्यां तस्मसिद्धिरह हृष्टा । न प्रत्यक्षश्रष्या हृष्टा सा चेह तद्विरोे तु ॥ ०३ ॥ नाऽऽद्र्णीयेवानधिकृतविषया एव ते मविष्यनित । ननु गाहंस्थ्पमपीदं सहोध्वरेतोमिरेह परामृष्टम्‌ ॥ ९४ ॥ सत्यमथापि गृहस्थ प्रत्येव विधीयतेऽ्निहोत्रादि । तेन श्रतिप्रसिद्धं गहैस्थ्यमिति प्रतीयते व्यक्तम्‌ ॥ ९५॥ इह च परामर्शोऽयं स्तुत्यः स्यान्न चोषनार्थोऽपि । अपि च प्रत्यक्षश्रुतिरपवदृति किलाऽऽभ्रमान्तरं हीयम्‌ ॥ ९६॥ आचार्याय प्रियमित्याद्याऽपि तयैव वीरहेत्याद्या । ये चेमेऽरण्य हति श्रुतिरपि मवतीह वेवयानपरा ॥९७ ॥ नेहाऽऽग्रमान्तरस्य प्रदजशंनाथां यतश्च संदिग्धम्‌ । तद्धधाभ्रमान्तरं त एवेत्यादौ तथेतमेवेति ॥ ९८ ॥ न हि पारिवाज्यविधिभवति न चायं हि लोकस्ताषः। तदिद तु पनर्बह्यत्यादौ वाक्ये प्रदृ्शित हि ननु ॥ ९९॥ पारिवाज्यविधानं कथमिह दूषणमिद्‌ मवेडिति चेत्‌ । सत्यमथापि त्वेतां जाबालश्रुतिमिहानपेक्ष्थेव ।। १०० ॥ श॒त्यन्तरावलम्बाद्िचार इह चाटितो हिं सूक्ता । अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ १९ ॥ तदिदं पारिवार्पमवहयमनुष्ठेयमव मवतीह । १०१ ॥ गास्थ्यवदेषेति हि मन्यत इह बारायणाचायंः। अनधिक्रृतानृष्ठेयं तदाग्रमान्तरमेतीह नाऽऽशङ्कवम्‌ ॥ १०२ ॥ ्रुतिसाम्यभेव दुष्टं गाहंस्थ्येनाऽऽश्रमान्तरस्य यतः । स्कन्धश्रुतो यथेव श्रुत्यन्तर वि {६तमेव गादैस्थ्यम्‌ ॥ १०३ ॥ मवति पराग्रष्ठं तद्वदेव खल्वाश्रमान्तरं तदिदम्‌ । भवति यथैव निवीतप्राचीनावीतयोः परामर्ञः ॥ १०४ ॥ ॥ ९३६ ' सुब्रह्मण्यविरविता- [ ३ तृतीयाध्यायस्य श्ाखरान्तराबगतयोरुपर्वातधिधिप्रधानके वाक्ये । तस्मादिष्ठाऽऽग्रमान्तरमपि गाहंस्थ्येन तुल्यमेव स्यात्‌ ॥ १०५॥ किंच प्रतराजिन इत्यस्य च ताक्यस्य दु्यतेऽत्र पुनः। समभिन्याहारिः( रः ) श्रुत्यनुव चन।यस्तथेव चेहापि ॥ १०६ ॥ ये चेमेऽरण्य इति श्रुतेर्हे पश्चािविद्यया मवति। तव एवेत्यादिषु किल संदिग्धं तदिति यच पूर्वोक्तम्‌ ॥ १०७॥ तदिदमयुक्तं निश्चयकारणम्ोपटभ्यत्‌ यस्मात्‌ । धमस्कन्धाख्रय इति यदिदं स्कन्धव्रयं प्रतिज्ञातम्‌ ॥ १५८८ ॥ यज्ञादय। हि धमाः प्रथगुलपन्ना मवन्ति भ्रयांसः। हित्वाऽऽग्रमसंबन्धं चित्वेनान्तभवन्ति तत एते ॥ १०९॥ मवति गृहस्थाश्रम एवैको यज्ञादिलिङ्घकः स्कन्धः । विस्पष्टमेव चान्यो निदो बह्मचारिशब्देन ॥ ११० ॥ तप इत्यत्रापि तपःप्रथान एवाऽऽभ्रमो वनस्थोऽसौ । यं चेभेऽरण्य इति श्ुतिवाक्ये खल्वरण्यलिङ्गेन ॥ १११ ॥ सोऽयं तुर्य एव स्यान्न स्कन्धत्रयप्रविष्टोऽयम्‌ । श्रद्धातपःपराणामेव यतो द्याभ्रमान्तर्गरहणम्‌ ॥ ११२॥ पिधिर्वा धारणवत्‌ ॥ २०॥ अनुवाद्कत्वपक्षं हित्वा स्कन्धश्च त्वे धित्व मिह । परिकतप्यते हि तन्न च लाघवमेवेति दृशयत्यध॒ना ॥ ११३ ॥ विधिराधमान्तरस्य स्यान्न परामशेमात्रमेवाच्र । अविरक्तविषयकत्वाद्यावजीवश्रुतेनं बाधकता ॥ ११४ ॥ ननु यदि विधित्वमस्यास्तदेकवाक्यत्वमनुपपन्नं स्यात्‌ । अनेकवाक्यता हि प्रतीयते बह्मसंस्थतास्तत्या ॥ ११५ ॥ अल्पफटत्वेन ची न्निन्दित्वा बह्यसंस्थता चेह । शृतव्वफटतयव स्तुता हं सा बह्यसतस्थ इत्यव ॥ ११६ ॥ इति चेत्सत्यमथापि त्यक्त्वा स्त॒त्यकवाक्यतामच्न । वि धिरेवापूषत्वाद्भ्युपगन्तभ्य इति तु युक्तमिह ॥ ११५४॥ विध्यन्तरस्य चानुपलम्बा(भ्पा)द्‌्र च विेोधिपरततेश्च। संमवति हि मुख्यार्थं स्तुतिलक्षणयाऽत्र गणवादृत्वम्‌ ॥ ११८॥ आभित्य योजना न हि युक्ता स्तुत्येकवाक्यमात्रेन । धारणवदिति निद्शंनमुषरिष्टं तफिटठेवमन्न स्यात्‌ ॥ ११९ ॥ चतुः पादः ४ ] माष्यार्थरत्नमाला । ३९७ इह च महापितुयज्ञे मवति प्रेताथ्िहोत्रमच्र हविः । प्रक्षिप्तं ुच्याषहवनीयं प्रतिनीयते यदा तहिं ॥ १२० ॥ हविषस्तस्याधस्तात्समिधं धत्वा ह्यनुवजेरष पुनः । इत्युक्तवोपरि देवेभ्यो धारयतीति दातं श्रव्या ॥ १२१॥ अनयाऽधस्तादित्यादिकयाऽदोधारणस्य विहितस्य । स्तावकतयोपरिगरहीतस्य च तनेकवाक्यतामाने ॥ १२२ ॥ सत्यपि देवे चोपरिधारणविधिरिह यथा तथेहापि । वुल्यसाच्चापूवंत्वस्योक्त शषलक्षणेऽपीदम्‌ ॥ १२३ ॥ यद्यपि केवठमच्राऽऽग्रमान्तरस्यास्ति किट परामर्शः। तदपि विधेयात्तस्तवसामथ्य) द्रह्यसंस्थताऽवरयम्‌ ॥ १२४ ॥ या बह्मसस्थतोक्ता सा स्याद्ाश्रमचतुष्टये किंवा। मवतीह यस्य कस्याचेदृथ तु परिबाजकस्य वेत्थेतत्‌ ॥ १२५ ॥ अत्र विवेक्तव्यं याद मवेत्परिवाजकः पराग्ृष्टः। सर्वेषामदिशेषेणेव गहस्थादिवत्परामात्‌ ॥ १२६ ॥ यो बह्मसस्थ एकश्चतुपुं फिल कथ्िद्‌श्रमेषु स्यात्‌ । यदितुसन पराग्ृष्टस्ततस्तु परिशिष्यमाण इह योऽसौ ॥१२७॥ स खलु पारेव्राडेव स्यादत्र बह्मसंस्थ इति युक्तम्‌ । तत्र तपःशब्देन हि मवेत्परिवाजकः पराम्रष्टः ॥ १२८ ॥ इति के वित्तद्युक्तं सत्यां हि गतावनेन ब्देन । वानप्रस्थपरेण च कथं परिवाजके(ऽ्र गृद्येत ॥ १२९ ॥ इह च पराग्ृ्टो किल गरहमेपिव्रह्मचारिणावेतौ । अत्र यथा साधारणविंशपणेन च विशेषित मवतः ॥ १६० ॥ एतौ हिं भिष्चुवैखानसावपि तथा विशे पितौ मवतः । वानप्रस्थानां खलु तपस्त्वसाधारणो भवेद्धमः ॥ १३१ ॥ कायक्रुशपुरःसरकमणि रूढो ह्ययं तपःशब्द्‌ः। भिक्षोस्तु धर्म इन्द्ियसंयमनादिनं चेतरः काश्चित्‌ ॥ १३२ ॥ यदि च तपःशब्दनेन्द्ियसंयमनादिरिपि च गृह्येत । तर्हि चतुष्टवेन सतां विष्वन्तमावकथनमन्याय्पम्‌ ॥ १३३ ॥ एकोऽगरतत्व माक्स्थात्रय एते पुण्यलोकमाज इति । व्यपदेकशोऽ्र तु दृष्टः स चाऽऽश्रभप्रथक्त एव संमवति॥ १३४ ॥ ४३ ३३८ सुबह्मण्यविरचिता- [ ३ तृतीयाघ्यायस्ष~ तस्मादेते पूर्वे मन्ति फिट पुण्यलोकमाचरफलाः । परिशिष्यमाण एष परिव्राडपुतत्वमागिति न्याय्यम्‌ ॥ १३५ ॥ ननु संमवन्हि योगात्सर्वच बह्मसस्थज्ञब्दोऽयम्‌ । अवतिष्ठते परिवाजक एव फथं यदा तु रूढिः स्यात्‌ ॥ १३६ ॥ आश्रममात्रादम्रतत्वप्रातेज्ञानमफलमिति चेन्न । तच्चानन्यव्यापारतासिकां बह्मसस्थतामव्र ॥ ३७ ॥ न बह्यसं स्थशब्दाो बवीति सा नाऽऽग्रमच्रयस्य स्यात्‌। स्वाभ्रमविहितानामननुष्ठाने पातकं श्रुतं तस्व ॥ १३८ ¶॥ अननुष्ठाननिमित्तं तज्ञ परिवाजकस्य कथमपि च । न मवेद्यतश्च तस्मिन्हष्टः खलु सर्वकमेसंन्यासः ॥ १६९ ॥ धमः क्ामादिरिस्यापोद्रलको बह्मसंस्थतायाः स्थात्‌ । यञ्च शमाद्युपवुंहितमस्य पुनवबेद्यनिष्ठताद्पम्‌ ॥ १४० ॥ तत्तस्याऽऽभथमविदहितं कमन्पिषां यथेव यज्ञादि । यदि तद्ष्यतिक्रमः स्यात्त भवेत्मत्यवाय एतस्य ॥ १४१ ॥ न्यास इति ब्रह्मेति श्रुतयस्दे बह्मलोक इत्याद्याः । स्मृतयस्तद्शुद्धय इति कमांभाव प्रदुक्ञयन्त्यस्य ॥ १४२ ॥ तस्मावाभ्रममाच्रान्न चेह तस्यामृतव्वसप्राप्तिः। नापीह ज्ञानानथंक्यापत्तिश्च दरूपणं मवति ॥ १४३ ॥ तनेतराभ्रमाणामचत्र समानेऽपि किल परामर्शे । लभ्यत एव हि पारिवाज्यं यद्वह्यसस्थतारूपम्‌ ॥ १४४॥ अनपेक्ष्य च जाबाटश्रुतिमाचार्येण चाटठेता च्चा । इष्ट चाऽऽभ्रमान्तरश्रातेरस्येव बह्मचयंमित्याद्या ॥ १४५॥ पारिवाज्यं वनया श्र(क्ोमेण दृरितमथाक्रमेणापि । अनयिकरृतगो चरेयं श्रुतिरिति नैवेह युज्यते वक्तुम्‌ ।। १४६ ॥ अविशोषभ्रवणात्परमनधिक्रतानां परथग्विधानाच्च । अथ पुनरित्यादिश्रृतिरनधिक्कतानां तदेतदुपदिश्ञति ॥ १४७ ॥ बह्मज्ञानस्यास्य च परिपाकाङ्कः हि मवति तच्चैतत्‌ । पारिवाज्यं नानधिक्रतविषयमिति श्रुतिः प्रदृशेयति ॥ १४८ ।। सा चेयमथ परिवाद्विवर्णवासा इति प्रसिद्धेव । तस्मादिहोध्शरेतस इह सिद्धा एव तन्न विहिताया; ॥ १४९ ॥ चतुर्थः पदः ४] भाष्या्थरतनमाटा । १३१९ विद्यायाः स्वात्तन्ञ्यं सिद्धं तेन च समशसं सकलम्‌ । स्तुतिमाजमुपादानादिति चेन्नापूरतवात्‌ ॥ २१ ॥ षह च स एष रसानां रसतम हत्यादिवाक्यमुपदिष्टम्‌ ॥ १५० ॥ छान्दोग्ये तत्र रसः प्रथिवी तस्या रसस्त्विमा आपः। ताभ्यश्चौषधयोऽपि हि तथौपधिभ्योऽपि पुरुष एष रसः ॥१५१॥४ पुरुषस्य षाग्रसः स्यादृग्वाचः स्यादुचश्च साम रसः। साक्नोऽष्टम ऽयमृद्रीथ हि रसानां च रसतमः परमः ॥ १५२॥ इति निर्दिष्टं हि तयेवान्यत्राप्येवमेव निर्दिष्टम्‌ । हयमेवगंभनिः सामायं वावेतिवेद्वाक्येषु ॥ १५३ ॥ उद्रीथादेः स्तुत्यर्था एवैता मवन्ति कि श्रुतयः । आहोस्विच्छरतय इमा उपासनाविधिपरा भवन्त्यत्र ॥ {५४ ॥. हति संदेहे सति ताः स्तुत्यर्था इति तु युक्त मिह यस्मात्‌ । पूयन्ते ताः क्माङ्काण्युद्रीथादिकानि चाऽऽभ्रिस्य ॥ १५५ ॥ इयमेव जहूरादित्यः कूर्मः स्वर्ग एवमाद्या हि । स्वा दिस्तुत्यथां यथा भवन्ति हि तथेति चेन्भेवम्‌ ॥ १५६ ॥ श्र तिदचसां नैतेषां स्तुतिमा्र मिह प्रयोजनं युक्तम्‌ । उपलभ्यते किलापूर्वत्वाद्टिध्य्थतेवं येनात्र ॥ १५७ ॥ विभ्यथस्वे वापूर्वोऽर्था विहितो मवेद्सौ तत्र । स्तुर्यथव्वे तेषामानथक्यं तदृच्र दुवारम्‌ ॥ १५८ ॥ विधिसंनिधिपठितानां स्तुतिपरता ह्यते न चान्येषाम्‌ । विधिनेत्यस्मिन्सुतरेऽप्ययमवाथः प्रदृद्ातो नान्यः ॥ १५९ ॥ न व्यवहितपठितानामेषामिह वाक्यशेषता युक्ता । इयमेव जुहूरिव्यादीनां विधिसंनिधी समा्नानात्‌ ॥ १६० ॥ स्तुत्यर्थतया तेषां विधिशेषत्वमिति मवति वैषम्यम्‌ । तस्मादेताः श्तयो विध्यर्था न स्तुतिप्रधानाः स्युः ॥ १६१ ॥ भावशब्दाच्च ॥ २२॥ सामोपासीतोद्रीधमुपासी ताहमुक्थमस्मीति । दिधादिति च भरूयन्ते विस्पष्टा विधायकाः शब्दाः ॥ १६२॥ ते च स्तुतिपरतायां व्य।हन्पेरन्स्मुतिस्तथेयम पि । कुर्या क्कियेत कते्यं च मवेत्बादितीह पञ्चविधम्‌ ॥ १६२ ॥' ३४० सुबह्यण्यविरचिता- [ ३ तृतीयाध्यायस्य- एतच्च स्व॑वेदेष्वपि नियतं लक्षणं विधेरिति हि । एवं स्मरन्ति हि लिडाद्यर्थं विधिमज्न मन्यमानास्ते ॥ १६४ ॥ इह तु शरूयन्ते हि प्रतिप्रकरणं फलानि भिन्नानि । आपयिता वे कामानामिति कल्पन्त एवमादीनि ॥ १६५ ॥ तस्मादुद्रीथादिश्रुतय इहोपासनाविधानार्थाः । अङ्गा भितकिद्ा अप्येता दष्टा इह स्वतन््रफलाः ॥ १६६ ॥ किमु वक्तव्यं स्वातन्ञ्यमिति परात्मप्रधानविद्यानाम्‌। परविद्यासवातन्ञ्ये पय॑वसानात्समसखसं सकलम्‌ ॥ १६७ ॥ पारिपुवार्था इति चेन्न विरषितत्वात्‌ ॥ २३ ॥ पुत्ादिपरिवृताय हि राज्ञे िहिताश्वमेधयागे हि । पारिप्रुवपयोगो नानाख्यानाभिघानरूपोऽसौ ॥ १६८ ॥ एवमिह याज्ञवल्क्यस्य द्वे भार्ये इति प्रसिद्धेषु) वेदान्तवाक्यदुईितनानाख्यानेणु संहायोऽय स्यात्‌ ॥ १६९ ॥ पारिपुवप्रयोगार्थानि किमेतानि किमथवेतानि। तत्तदिदयाप्रतिपस्यर्थान्येवे ति तच्च विहितत्वात्‌ ॥ १७० ॥ पारिपुवप्रधाना एवैताः श्रुतय इति यदोच्येत । लुप्येत तहिं वेदान्तानां विद्याप्रघानताऽच्र पुनः ॥ १७१ ॥ मन्त्रवदेव हि तेषां प्रय गक्षोषत्वसंमवादिति चेत्‌ । पारिपुवमाचक्षीतत्यत्न विशो षितानि तान्येव ॥ १७२ ॥ यान्याख्यानानि पनर्मनुरित्यारभ्य दृशितानि स्युः । आख्षानव्वेन यदा सवंगरही तिस्तदेदमफलं स्यात्‌ ॥। १५७३ ॥ मनुरित्यादिविशेषणमतो न पारिपरुवाथतेतेषु । तथा चेकवाक्यतोपबन्धात्‌ ॥ २४ ॥ आख्यानानामेषां यदि चन पारिपुवा्थंता ताह ॥ १५४ ॥ तत्तद्धिद्याप्रतिपाद्नोपयोगित्वमेकवाक्यत्वात्‌ । दुर्यत एव हि संनिहिताभिर्विद्याभिरेकवाक्यत्वम्‌ ॥ १७५ ॥ तेन च विधिशेषत्वं प्ररोचनाच्च परवृत्तिसोकर्यात्‌ । इह मेञेयीबाह्यणवाक्ये द्रष्टव्यवाक्यद्‌ क्षितया ॥ १७६ ॥ श्ुद्धासमविद्यया तद्‌हष्टं प्रातदनेऽपि वाक्ये हि । प्राणोऽस्मि प्ज्ञासमेत्यनया संवरग॑ंविद्ययाऽपि तथा ॥ १७७ ॥ चतुर्थं पादः ४ ] माष्याथंरत्नमाटा । ३४१ जानश्रुतिरितिवाक्ये तदेकवाक्यत्वमवगतं मवति। प्राजापत्यमजं तूपरमिति विधिह्ेषता यथेतेषाम्‌ ॥ १७८ व मवति स आत्मन इत्याद्याख्यानानां तयेव चेहापि । तस्माद्रेदान्ताख्यानानां पारिपुवाथ॑ता नेह ।॥ {७९ ॥ अत एव चाप्रीन्धनायनपेक्षा ॥ २५ ॥ अधिकरणचितयेन च विद्ास्वान्तन्छयमेवमभिधाय । प्रथमापिकरणफलमुपस द्विषते पुनरिद्‌ हि स॒त्रकरृता ॥ १८० ॥ अत एषेत्यत आदिमसूत्नोक्त गृह्यते न चान्यदिह । तस्मादिह वियायाः स्वतश्च पुरुषाथसाधनव्वेन ॥ १८१ ॥ अभ्रीन्धनादिसाध्यान्याश्रमकममाणि यानि चान्यानि। विद्यायाः फलसिद्धौ नापेक्ष्यन्त हि तानि सवांणि ॥ १८२ ॥ सवपिक्षा च यन्नादिश्रतेरश्ववत्‌ ॥ २९५॥ चिन्त्यत एतदिदानीमतर किमत्यन्तमेव विद्यायाः । अनयपेक्षा विधिविहितेष्वाश्रमकभस्वथास्ति काचिदिति ॥ १८३॥ अग्रीन्धनादिक्रानि ह्याध्रमकमाणि तानि फलसिद्धौ । न पेक्षते हि वियत्युक्तं पर्व॑ तेन चात्यन्तम्‌ ॥ १८४ ॥ अनपेक्षायां प्राक्नायामेतादहाभि धीयते सूत्रे । यज्ञादीन्याश्रमकर्माणि हि सर्वाण्ययपेक्षते सेति ॥ १८५॥ नन्विह विरुद्धमेतान्यपेक्षते न ह्यपेक्षते चति । न विरुद्धमच्र किंचित्स्यादुत्पन्ना यद्‌ मवद्धिदयया ॥ १८६ ॥ नापेक्षते तदथं फलसिद्धि प्रति तु साधनं किमपि। स्वोत्पत्ति प्रति विद्या ह्यपेक्षते साधनान्तरं तदिदम्‌ ॥ १८७ ॥ इममर्थमुपदिङाति हि श्र॒तिरेषा या तभतमित्याय्या । ज्ञानेऽपि वेष्यमाणे किंवा पुनरत विविदिषायां वा॥ १८८ ॥ तेषां विधीयते किल हेतुत्वं दुरितनिरसनद्रारा । पारम्पयजितायामच्र तृतीया श्चुतिभवेदय॒क्ता ॥ {८९ ॥ काष्ठैः पचतीत्यादौ ज्वालाद्रारा यथा तथेहापि । उत्पत्तिहेतुतेषां प्रतीयते ह्य विविदिषायोगात्‌ ॥ १०० ॥ अथ यद्यज्ञ[ इति ] श्रतिवाक्ये हि बह्मचय॑रूपस्थ । विद्याहेतोः समामिन्याहारो हश्यते च यज्ञादेः ॥ १९१ ॥ १४२ छुबह्यण्यविरविता- [ ३ तृतीयाध्यायस्य विद्यासाघनमावो यज्ञादीनां हि सूच्यते तेन । सें वेदा यत्पद्मित्यादिश्रुतिवचोमिरप्येवम्‌ ॥ १९२ ॥ सूच्यत एव हि विद्याक्षाधनमाबोऽत्र कमणामेषाम्‌ । स्परतिरपि च कषायेत्याद्का यथोक्तार्थमेव दृ्शंयति ॥ १९१ ॥ अश्ववदिति च निदकेनमचर यथाऽभ्वो हि योग्यताव्तः। रथवचर्यायां युक्तो न छाङ्गलाकर्पणेऽपि युज्येत ॥ १९४ ॥ एव मिहाऽऽग्रमकरमाण्यपि विद्यायाः फलस्य ससिद्धौ । नापेक्ष्यन्ते तस्या उत्पततो पुनरिमान्यपेक्ष्यन्ते ॥ १९५ ॥ शुमदमायुपेतः स्यात्तथाऽपि तु तद्विधेस्तद- क्ता तेषामवश्यानुष्ठेयत्वात्‌ ॥ २७ ॥ यज्ञादीनां विद्यासाधनमाबवोऽयमनुचितो यस्मात्‌ । विष्पिरतर नेव कथिद्दृरयत इति यदि तु मन्यते कश्चित्‌॥ १९६ ॥ यज्ञेन विविदिषन्तीर्येषा केवल मिहानुवादः स्यात्‌ । सा किल विद्याभिष्टवपरा न यनज्ञादिविधिपरा मवति ॥ १९७ ॥ विदा सेयं हि महाभागा यज्ञादिसाधनैरेताम्‌ । वाञ्छन्ति ठब्धुमित्येवमथापि च शमाद्युपेतः स्यात ॥ १५८ ॥ विद्यार्थिन हि पुरुषं तमेतमथं श्रतिः प्रदशंयति। एवंविच्छान्तो दन्त इति हि विद्यैकसाघनषवेन ॥ १९९ ॥ येन शमादीनामिह्‌ विधानमुपलम्यते ततश्वैवम्‌ । विहितानां चावक््यानुषठेयतवान्न चेवमरापि ॥ २०० ॥ आस्मन्येवाऽऽस्मानं परयति मृत्वा श्ञमाद्युपेत इति। स्याद्रतमाननिर्दश एव न विधिरिति एनरिहाऽऽशङ्कपम्‌॥ २०१॥ तस्मादिति तु प्रकृतप्रशेसनात्तद्िधिभवद्न । माध्यंदिनास्तु पदयेदिति विस्पष्टं त्वधीयते हि विधिम्‌ ॥ २०२॥ यज्ञा्यनपेक्षायामपि च शमादुीन्यपेक्षितव्यानि । ननु नोपलभ्यते विधिरतेव्युक्तं हि विविदिषावाक्पे ॥ २०३॥ सत्यं संयोगस्यापूर्वत्वेन च विधित्वमिह युक्तम्‌ । यदि पूर्वं प्राप्तः स्याद्यन्ञादीनां हि विविदिषायोगः॥ २०४ ॥ तर््ययमनुवादः स्यापपूरवं क विदप्यसो न संप्राप्तः । न पृषा प्रपिष्टमागोऽदृन्तक हइर्थादिकेषु वाक्येषु ॥ २०५॥ चटुः पादः ४ ] माष्याधरलनमाटा । २४९ अश्रुतविधिकेष्वपि चापूर्वस्वेन तु विधिं हि परिकल्प्य । पोष्णं पेषणमेतस्मथमे तन््ेऽवधारितं विकृतौ ॥ २०६ ॥ मगवद्रीताद्यासु स्ृतिषु फलासङ्गवजितानि पुनः। यज्ञाद्‌ानि मुशुक्षोरुक्तं हि ज्ञानसाधनानीति ॥ २०७ ॥ तस्माद्यज्ञादीन्यपि कमादिकान्यपि यथाश्रुत तानि। विद्योत्पत्तौ केवलमपेक्षितव्यानि साधनत्वेन ॥ २०८ ॥ तच्राप्येवविदिति हि विद्यासंयोगतः शमादीनि । प्रस्यासन्नानि हि यज्ञादुनि तश्च विविदिषायोगात्‌ ॥ २०९ ॥ षाल्यतराणि मवन्तीर्येवं तेषां परस्पर भदः । सर्वा्नानुमतिश्च प्राणात्यये तदशनात्‌ ॥ २८ ॥ छन्दोगानां न ह वा एवंविदि किंचनेति वाक्यं हि ॥ २१० ॥ ्टष्टमिह प्राणानां संवादे वाजिनां तथेव किल । नह वा अस्यानन्नं जग्धं न प्रतिगृहीतमित्याि ॥ २११॥ तत्र च निर्दिष्टं खल्वद्नीयं सवमस्य मवतीति। तत्र च सवान्नानुज्ञानं यदिदं प्रदृहितं शरुत्या ॥ २१२ ॥ तकि शमादि द्ेयाङ्कमवशयं विधीयते किंवा । स्तुत्यथं संकीत्यत इति संदेदेऽत्र विधिरिति पापम्‌ ॥ २१३ ॥ एवं चेदुपदेशो मवति हि पुरुषप्रवतनाहेतुः । तस्राणविषयविद्यासांनिभ्यादिह तदङ्ग मवेन ॥ २१४ ॥ टभ्धा मवति हि नैषा नियमनिवृत्तिरिति सति च नन्वेवम्‌ । मक्ष्यामक्ष्यवि मागब्याघ।ताच्छाञ्जमफलमिति चेन्न ॥ २१५ ॥ उपपद्यते स चायं सामान्यविशेषमावतो मावः । पञ हिंसाविधिना किल यथेव हिंसा निषेधबाघः स्यात्‌ ॥ २१६ ॥ अपि वामदेव्यविद्याविपयेण न कांचनेत्यनेन यथा । गम्यागम्वविमागप्रदृ्शनार्थं हि बाध्यते शाखम्‌ ॥ २१७ ॥ एवमिहापि च सर्बान्नाभ्यवहाराथकेन वचनेन । मक्ष्यामक्ष्यविमागप्रदृ्शकं शाख्रमपि च बाध्येत ॥ २१८ ॥ एवं प्राप्ते बते नेद्‌ सर्वान्नमक्षणं प्रकृते । विध्यहंमिति यतोन हि विधायकः कथचिद्च्र शब्धोऽस्ति॥२१९॥ ३४४ सुरह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य योऽपो नहं पेत्यादिः स वतमानापदेश्च एव स्यात्‌ । न द्यत्रासत्यामपि विधिप्रतीतो प्रवृत्तिल)मेन ॥ २२० ॥ विधिरभ्युपगन्तत्य स्याकिच श्वादिजन्तुमयदिम्‌ । प्राणस्यान्नमिहोक्त्वा तदेतदाम्नायते हिन ह वेति ॥ २२१॥ नेतद्धो क्तु शक्यं श्वाद्यन्नं मानुषेण देहेन । शक्यत एव ज्ञातुं प्राणान्न सकटमेतदिति तस्मात्‌ ॥ २२२॥ प्राणान्नज्ञानस्य प्रशंसनार्थोऽर्थवाद्‌ एवायम्‌ । न मवति सवांन्नानुज्ञानविधिरसावितीह वशयति ॥ २२३॥ सर्वान्नानुमतिः स्यास्ाणात्यय एव न पुनरन्यत्र । दक्षयति श्तिरेषा तथेव चाक्रायणस्य परमर्पेः ॥ २२४॥ अपदि संपराप्तायाममक्ष्यमक्षणविपिप्रव॒त्तिमिह्‌ । मटचीहतेष्वितीयं छान्दोग्य हश्यते श्र तिस्तत्र ॥ २२५॥ आपदूगतो हि चाक्रायणमुनिरिभ्यस्य नगरमागत्य । इभ्येन सामि खादितकुल्मापान्परा्थयश्चखादासौ ॥ ९२६ ॥ प्रत्याचचक्ष एतद्‌ध्युच्छष्टमिति हि तदुयमनुपानम्‌ । कारणमिह(मा) न खादच्नाहमजी विष्यामिति हि तचोक्तम्‌।२२५॥ अनुपानस्य प्रत्यारूयाने कामो ह (म) इति हि तत्कथितम्‌ । स्वपरोच्छि्टानपि पर्युपितानेतान्परेद्युरपि च पुनः ॥ २२८ ॥ न हि मक्षयांबमूवे्युपदिष्टं गम्यते हि तेनैतत्‌ । प्राणात्ययप्रसङ्घ सनद्धे प्राणधारणाय पुनः॥ २२९॥ यच्चामक्ष्यं तदपि च मक्षयितव्यं तथान हि स्वास्थ्ये । विद्यावताऽपि कार्यं तदति द्यनुपाननिन्दया सिध्येत्‌ ॥ २३० ॥ ॐ तस्मान्न ह वेत्यादिभवेत्परमिहाथवाद्‌ एवायम्‌ । अबाधा ॥ २९ ॥ एवं सत्याहरे शुद्धे स्यात्सच्छशय द्धिरिव्यर्थम्‌ ॥ २३१ ॥ मक्ष्यामक्ष्यविमागं प्रदक्षयच्छाख्जमथंवद्धषति। अपि चस्मर्यते॥३०॥ अपि चाऽऽपदि स्वान्नाभ्यवहारोऽपि परदश्शितो ह्यनया ॥ २३२॥ तुषः पादः ४ ] माष्या्थरत्नमाला 1 ९४५ स्मृध्येव जी वितात्ययमापन्नो योऽन्नमत्ति यत इति हि। अपि च सदेव हि मद्यं विभः खलु वर्जयेल्टुरापस्य ॥ २३६ ॥ विप्रस्योष्णामास्पे द्यासिश्चेयुः सुरां सुरापश्च । क्रिमयो जायन्त इति यस (न)न्नवर्जन मिहं स्मरन्त्यास्ये ॥२३४॥ शब्दश्वातोऽकामकारे ॥ ३१ ॥ शब्दश्च कामकारनिवृत्तिफलः श्रूयते कठानां हि । अस्यां हि संहित्तायां तस्मान्न पिचेत्सुरां हि विप्र इति ॥ २३५ ॥ तस्मान्न ह वेत्याद्या मघन्ति केवट मिहायवाद्‌ास्ते। विहितलाचाऽऽश्रमकर्मापि ॥ ३२ ॥ सर्वापिक्षेस्यत्र त्वाभमकम।णि यानि विहितानि ॥ २३६ ॥ तानि च विद्यासाधनमूतानीत्यवधूतं {हे पृवत्र । अमुमृक्षोः किं केवलमाभ्रमनिष्ठस्य तानि कर्माणि ॥ २३७ ॥ अननु्ठेयान्यथवाऽनुषठेयानीति चिन्त्यते सपदि । तत्र तमेतमितिश्रतिवाक्ये यज्ञादिकमणामेषाम्‌ ॥ २३८ ॥ विद्यैकसाधनतया विहितत्वात्तामनिच्छतो विद्याम्‌ । नित्यान्यनुष्टेयान्येव फलान्तरमवेक्षतस्तस्य ॥ २२९ ॥ अथ तस्यानुष्ठेयान्येतानि स्युर्यदा तदैतेषाम्‌ । न हि विद्यासाधनता स्यान्नित्पानित्ययो गचाधेन । २४० ॥ एवं प्राप्ते पठति ह्याभममायेकसंस्थितस्यापि । अश्ुमुक्षोरेता नि हि कर्तव्यान्येव नित्यकमाौणि ॥ २४१ ॥ यावज्जीवमितिश्रुतिवाक्येन यतश्चतानि विहितानि । ज्ञाना्थतयानुष्ठानेनानित्यत्वमपि च निष्यत्वम्‌ ॥ २४२ ॥ यावज्जीवश्रत्यत्युमयविधाने न कश्चिदिह दोषः । ननु यदि नित्यत्वमिह स्यादाश्रमकर्मणां तदैतेषाम्‌ ॥ २४३ ॥ कथमिह विद्यासाधनता तेषामित्यतः पठव्येतत्‌ । सहकारित्वेन च ॥ ३३ ॥ विद्यासहकारीणि ह्याभ्रमकर्माणि तन्न विहितस्वात्‌ ॥ २४४ ॥ श्रुत्या तमेतामेत्यनया सर्वैत्ादिकेन सूत्रेण । तदपि च सहकारिपं यदिहाऽऽश्रमकर्मणां हि सजोक्तम्‌ \ २४५ ॥ ष ६४६ सु्रह्मण्यविरविता- [ ३ तृतीयाध्यायस्य~ वि्याफलविषयं तन्न हि भ्रयाजादिवद्‌ मवेयस्मात्‌ । विधिलक्षणा न विधया विद्याफटमपि न चेह तत्साभ्यम्‌ ॥२४६॥ विधिटक्षण हि दर्शायेव स्वगादिसाधनार्थं हि। सष्ठकारिसाधनान्तरभपेक्षते नैवमत्र विद्याऽपि ॥ २४७ ॥ अत एव चेतिभूते तदेतदुपदिष्टमेव परव् । उत्पाततिहेतुतैव हि सहकारित्वं मबेदिहेतेषाम्‌ ॥ २४८ ॥ हह च विरोधो न मवति नित्यानित्यात्मकेन योगेन । कममेदे सत्यपि मवति हि संयोगमेई एकच ॥ २४९ ॥ नित्यः संथोगोाऽयं यावज्जीवादिवाक्यनिरदि्टः। संयोगोऽयम नित्पस्तमेतमित्यादिवाक्यनिर्दिष्टः ॥ २५० ॥ चिद्या परमस्येव हि फल न नित्यस्य मवति कथमपि च। क्रत्व्थतवं नित्येनैव हि योगेन खादिरस्य यथा ॥ २५१ ॥ संयोगेना नित्येन पूनस्तस्य च पुम्थता तद्त्‌ । सर्वथाऽपि त एवोभययिङ्गात्‌ ॥ ३४ ॥ आभ्रमकर्मत्वमते विदध्यासहकारितामते वाऽपि ॥ २५२ ॥ उमयत्रेव त एते स्थुरथिहोत्रादयो ह्यनुष्ठेयाः । वारयति कर्ममेदाशङ्कां सूजस्थ एषकारोऽसौ ॥ २५३ ॥ नित्याशिहोच्रभिन्नं यथेव मास्ाथिदहोत्रमन्यत । नैवं प्रकृते यस्माच्छरृतिलिङ्गमिहोपलभ्यते तमिति ॥ २५४ ॥ यज्ञादीन्युत्पन्नान्येव नियुङ्धेऽत्र विविदिषायां हि । एषामपृवङूपं न जुह्वतीतिवदिहोपपाद्यति ॥ २५५ ॥ स्थ्ृतिलिङ्गमप्यनाभित इस्यारिकिमेवमेव दशयति । यस्येते चत्वारिंशदिति स्यतिरपि किलेत्थमुपदिश्ञति ॥ २५६ ॥ तस्मात्कर्मणि मेदावधारणं तदिदमत्र साध्वेव । अनभिभवं च दशयति ॥ ३५ ॥ विद्यासहकारितस्येवोपोद्रटकमेतदिह लिङम्‌ ॥ २५७ ॥ श्च तिरर दृक्तोयति खल्वनभि मवं वह्मचययुक्तस्य । रागादिभिरतैर्हि ड्कैशेरात्मा न नरषतीव्येवम्‌ ॥ २५८ ॥ तस्माहाभ्रमक्माण्यपि विद्यासाधनानि तान्येव । चतुर्थः पादः ४ 1 माष्वार्थरत्नमाला । ३४७ अन्तरा चारि तु तदृद्टेः ॥ ३६॥ विधुरादीनां संपद्रहितानां चाऽऽध्रमान्तरेण पुनः ॥ २५९ ॥ संबन्धविरहितानां तदन्तराटैकवर्तिनामेषाम्‌ विद्यायामधिकारः किमस्ति कि नास्ति वेति संदेहे ॥ २६० ॥ नास्तीव्येतद्युक्तं यत इह विद्येक साधनत्वेन । विंहितान्याश्रमकममण्यितानि तु तेषु नैव हर्यन्ते ॥ २९१ ॥ एषं प्रपि बते ते विद्यायामधिक्रियन्त इति । यस्माद्रेक्दीनां विधुराणामपि च हर्यते विद्या ॥ २६२ ॥ अपि च स्मयते ॥ ३७ ॥ संवतेपमृतीनामनिचर्यादिसंपवृचतानाम्‌ । स्मर्यत एव महायोगित्वमनाभ्रमविधिप्रव्रत्तानाम्‌ ॥ २६६ ॥ नन्वत्रानाभरमिणां विद्याङ्गं कमं किं तदिति चेन्न । विशेषानुयहश्च ॥ ३८ ॥ तेषामप्यविरुद्धेधर्मविोेर्जपोपवासायेः ॥ २६५४ ॥ मवति हे विद्यानुगरह इति खल्वेषा स्मृतिः प्रहुशेयति । जप्येनैव तु शुध्येद्राह्यण दह नास्ति संय कश्चित्‌ ॥ २६५ ॥ कुर्यादन्यन्नो वा मेत्रोऽसौ बाह्यणो न चान्य इपि। जप्याद्निव तेषामपि विद्यायामनुयहस्तस्मात्‌ ॥ ६६ ॥ जन्मान्तरकरतकर्मभिरपि विद्यायामनुग्रहो मवति।. स्मृतिरियमनेकजन्मेत्याद्या दृशंयति चतभेवार्थम्‌ ॥ २६७ ॥ दृष्टार्थं विद्या प्रतिषेधामावमाचरमालम्ब्य । जप्यादिसाधनेन भ्रवणादौ पुरुषमधिकरोपति ककेठ ॥ २६८ ॥ तस्माद्विधुरादीनामधिकारे नेह बाधके किमपि । अतस्िवरज्ज्यायो लिङ्गाच्च ॥ ३९ ॥ अतान्तराखवृत्तित्वा दि तरच्चाऽऽभ्रभेकनिष्ठत्वम्‌ ॥ २६९ ॥ ज्यायो विद्यासाधनमेतच्छरत्यादिभिश्च संदृन्धम्‌ | = ० ~> श्चतिलिङ्खं च तदेतत्तेनैति बह्यविदिति वाक्ये हि ॥ २७० ॥ स्परतिलिङ्गमपि च दष्टं दिनिमेकमन।भ्रमी न तिष्ठेत । यदि चेद्नाभमी सन्संवत्सरमधिवसेत्तद्‌ा चायम्‌ ॥ २५७१ ॥ ३४८ सुबह्मण्यविरविता- [ ३ तृतीयाध्यायस्य कृच्छ्रं द्वादकारात्र चरेदयथाशाखमवहितासभेति । तदूकूतस्य तु नातद्भावो जैमिनेरपि नियमातदरूपाभाकेभः ॥ ४०॥ ये चो्वरेतसः खल्विहाऽऽग्रमा दिता हि पच ॥ २७२ ॥ प्राप्तस्य तास्ततः कि प्रच्युतिरस्त्युत न वेति संदेहे । रागेण पुर्वकर्मानुष्ठानविक)।षेया कडाचित्स्यात्‌ ॥ २५३ ॥ प्रच्युतिरित्याशङ्का परिहरतु सुत्रमेतदिह पठति । य।ऽसाविहोध्वरतो मावस्तदभ्त एष इह मवति ॥ २५४ ॥ तस्यातद्‌ मावेऽस्ति प्रच्युतिरेव हि ततोन सा युक्ता। नियमात्तद्रूपामवेभ्या हि किल प्रतीयते चैवम्‌ ॥ २५७५ ॥ नियम दहऽऽचार्यकूलेऽवसाद्यन्निति ततो द्यरण्यमियात्‌ । सततो हिन पूनरेयादि्युपनिषद्िति ह हश्यते किंच ॥ २७६ ॥ आवचार्येणेस्यादिस्मतिरपि नियमं तमेतमुपदिश्ति । अपि च प्रथमाभ्रममिह समाप्य स गृही मवेत्ततश्च वनी ॥२७४७ इत्यारोहपराणे ह्युपलभ्यन्ते षचांसि नान्यानि । न दयवं शिष्टानामाचाराः क्चिद्पि प्रहर्यन्ते ॥ २७८ ॥ यच्ेह पर्वकर्मानुष्ठानविकीपयस्युपन्यस्तम्‌ । भेयान्स्वधर्म इति हि स्मरणादयायाद्‌ युक्तमेतत्स्यात्‌ ॥ २७९ ॥ यायं प्रति विहितः स्यात्स तस्य धर्मो मवत्परं न्याय्यः। कतुं युक्तः सोऽयं धर्मस्य हि चोदनाप्रमाणसात्‌ ॥ २८० ॥ न च रागादिवशेन प्रच्युतिरिह नियमज्ञाख्तो बाात्‌ । जेमिनिषप्रतिपत्तिः प्रदशिता पुनरिहात्र दादर्धाय ॥ २८१ ॥ न चाऽऽपिकारिकमपि पतनानुमानातरदयोगात्‌ ॥ ४१ ॥ [4 यदि नैष्ठिकः प्रमाद्‌ादृवकीर्णीं स्यात्तदा हि किं तस्य । स्यादवकीर्णी्युक्तं प्रायश्चित्तं न वेति संदेहे ॥ २८२॥ तत्र हिनेतितु युफ यदृतदथिकारलक्षणे कथितम्‌ । प्रायथिस्यवकीर्णी पञ्चुरिति तदपि च न नेष्ठिकस्य स्थात्‌+२८३॥ यस्मादारूढो न्ते तै)्िक मि्येषा स्म्रतस्तु तस्य पुनः। पातकमसमाषेयं बृतेऽतः सा प्रतिकियां च पुनः ॥ २८४ ॥ इदुः भदः ४ ] माभ्या्थरत्नमाला । ३४९ वारयति येन शुध्येत्स आत्महेत्येवमन्तवाक्पेन । उपकु्बाणस्य पुनः पतनस्मरणं न तावृ्षं क्रापि ॥ २८५॥ तस्मालायश्चित्तं तदेतदुपपद्यते हि तस्यव । उपपु्वमपि ल्वेके भावमशनवत्तदुक्तम्‌ ॥ ४२ ॥ आचायां अत्के द्युपपातकषमेव तदिति मन्यन्ते ॥ २८६ ॥ यन्न्ठिकस्थ ग॒रुदारादिभ्योऽन्यत्र तदवकीर्यैत । तन्न महत्पातकमिह गखुतल्पादिषु यतो न परिगणितम्‌ ॥२८७ उपकुर्बाणस्येव हि मवेदिकं तस्य नैकस्यापि । भरायश्चित्तं येन दयोरपि न दुहते विरोषोऽत्र ॥ २८८ ॥ अशनवदिति तु निद्शैनमच यथा बह्मचारिणो दैवात्‌ । मधु्मासाक्षनयोगे वतलोपः स्यात्पुनश्च संस्कारः ॥ २८९ ॥ तद्वदिहापि स्या प्रायश्चित्तं न चेह वाञ्छन्ति । तेषां तु नोपलभ्यत इह मृं किमपि ये च वाञ्छन्ति ॥ ९९५० ॥ तेषां तु पुनर्बष्य्युक्तं ह्यषिशेषवचनमिह मूलम्‌ । तस्मात्तस्यापि किल प्रायथित्तस्य माष इह युक्तः २९१ ॥ प्रापथित्ामाषे तद्धावे च प्रसिद्धिसाम्पेऽपि। श्रुतिभूलतयाऽऽदू्तु युक्ता मावप्रसि द्धिरेवाच्न ॥ २९२ ॥ इह पूर्वतण््रसंमतिमा विष्कर्तुं तदुक्तमिति तत्र । यवमयचरुवाक्ये किल यवक्ब्दां दी घंद्युकधान्पेऽपि ॥ २९३ ॥ देशशविकशेभे च तथा प्रसिद्ध इति कस्य चरुरिह न्याय्यः। इति संदेहे बृद्धप्रयागसाम्याद्विकल्पतः भाप ॥ २९४ ॥ सूत्रं समेति त्र मराह्या शाखप्रसि द्धि रिह यस्मात्‌ । धर्मज्ञानं शाखात्तद्यत्ान्या इति स्फुटं तस्मात्‌ ॥ २९५ ॥ धान्वविशेषोऽत्र यवश्चरुरिह तेनेव कार्य इत्युक्तम्‌ । प्रायाश्चत्तामावस्मरणं स्याद्यलगारवापेक्षम्‌ ॥ २९६ ॥ तद्वच्च भिक्षुवेखानसयोरपि तद्धवेद्यवस्थातः । वानप्रस्थो दीक्षामेदे कृच्छं चरेयथाशशाखम्‌ ॥ २९७ ॥ हवादक्राच्रं स ततः प्रवधंयेक्किठ महान्तमपि कक्षम्‌ । मिष्चस्तु सोमवृ द्धिविवर्जितमेतचरेयथाकशाखम्‌ ॥ २९८ ॥ ३५० सुबह्मण्यविरविता- [ ३ तृतीयाध्यायस्य यश्च स्वकशाखविहितः संस्कारः सोऽपि तेन कर्तव्यः । बहिस्तुभयथाऽपि स्मृतेराचाराच ॥ ४३ ॥ यचो ध्ररेतसां हि प्रच्यवनं स्वाभ्रमेभ्य इह तच्च ॥ २५९. ॥ यदि च महापातकमुपपातकमथवा मवेत्तथाऽप्येतत्‌ । आरूढो नैष्टिकमित्यादिस्शृतिनिन्दिता बहिष्कार्यः ॥ ३०० ॥ शिनं हि शिष्टानामाचरणं तैः सह कचिद्दष्टम्‌ । स्वामिनः फलश्रुतेरित्यात्ेयः ॥ ४४ ॥ चरितप्रायथित्तः संब्यवहार्य इति नियमशाखरस्य ॥ ३०१ ॥ नेष्ठिकविषये निन्दातिश्ञायस्पुत्या यथेव बाधः स्यात्‌ । यस्त्विह यदङ्ककर्ता स च मवति तदाभितस्य कर्तति ॥ ३०२॥ उत्सगंस्य हि कर्तुः फलभ्रवणतों मवेत्तथा बाधः । इह पुनरुपासनानि हि यान्येवाङ्गाभितानि किं तानि ॥ ३०३२ ॥ कऋवििक्षरमाण्यथवा यजमानस्यैव तानि कर्माणि । तत्र च यजमानस्यैबैतानीत्येतदेव युक्तं स्यात्‌ ॥ ३०४ ॥ यस्माद्रषंति हास्मे वषंयतीत्वादिकिं फलभ्रवणम्‌ । यजमानगामि हष्टं न्याय्य साङ्घप्रयोग एतस्य ॥ ३०५ ॥ अधिकरृतमावादपि चतस्याधिकृृताधिकारमावाच्च । वर्षति हास्म य उपास्त इति फलं कतंगामि बुष्टमिह ॥ ३०६ ॥ नन्वृविजोऽपि हष्टं तदात्मनेवे तिवाक्य इति चन्न । तस्य च वाचनिकत्वात्फलवत्सुपासनेषु कुत्वम्‌ ॥ ३०५७ ॥ स्वामिन एव स्यादित्यात्रेया मन्यते किलाऽऽचायंः । [^+ [> अके „9 =, क, [> + आवज्यामत्यट्लामस्तस्म ह परिकीयते ॥ ४५॥ न स्वामिकतंकाणि ह्यपासनान।ह किंतु तानि स्युः ॥ ३०८ ॥ कऋवििक्षमीणि परं स मन्यते द्योडलोभिराचायंः । साङ्गाय कर्मणे खल्वुविक्तस्मे यतः परिक्रियते ॥ ३०९ ॥ एतानि तलखयोगान्तःपातीन्यधिङुःताधिकारत्वात्‌ । गोदोहनादिनियमवदु वि ग्मिस्तान्युपासनानीह ॥ ३१० ॥ निर्व्त्यरस्तदिद्‌ विज्ञानस्य श्रुतिः प्रदर्शयति । उद्भातुकर्तृषत्वं ते ह बको दारभ्य एवमाद्या हि॥ ६११ ॥ चतुः पादः ४ ] माष्यार्थरतनमाला । ६५१ कर्चाभ्रयमेव फलं भरूयत इति यच्च दितं पूर्वम्‌ । तदपि चन परार्थत्वाव्रविज इह मवति न स्वतन््रत्वम्‌ ॥३१२॥ फल संबन्धस्तस्य च वचनादृन्यत्न नैव संघटते । श्रतेश्च ॥ ४६ ॥ यावे कांचन यज्ञे विज अ!शिषमिति श्रुतिश्वापि ॥ ३१३ ॥ यदिदमुपास्नसाध्यं फट मिह यजमानगामि दृशशंयति । कं ते कामम( मा) गायानीत्याेनेव वाक्यजातेन ॥ ३१४ ॥ तस्मादङ्गोपास्तीनामृवििक्घर्तंकत्वमिति सिद्धम्‌ । सहकायन्तरविधिः पक्षेण तृतीयं तद्रतो विध्यादिवत्‌ ॥ ४७॥ आत्मानमिह विदित्वा पुवेतना बराह्मणा हि संन्यस्य ॥ ३१५ ॥ भिक्षाचर्य यस्माच्चरन्ति ते बाह्यणोऽधुना तस्मात्‌ । पाण्डित्यं निर्विद्य च नियतं बाल्येन स खलु तिष्ठासेत्‌ ॥ ३१६॥ बाल्यं पाण्डित्यं चोभयमपि निर्विद्य सोऽथ मुनिरेव । मौनममौनं च तथा निर्विद्य बाह्मणोऽथ मवतीति ॥ ३१७ ॥ बहदारण्यकवाक्य श्रुतमेवं तन्न मवति संदेहः । मनं विधीयते किन वेति न वैति युक्तमिह यस्मात्‌ ॥ ६१८ ॥ विध्यवसानं बाल्येनेत्य स्मिन्टश्यते न चान्यत्र । अथ मुनिरिव्यत्र पुननं हर्यते काऽपि विपिविमक्तेरसौ ॥३१९॥ तस्माद्थ मुनिरित्ययमनुवादो मवति न खलु विधिरेषः । मुनिपण्डितकशब्दौ हि ज्ञानाथविष केवलं तेन ॥ ३२० ॥ पाण्डित्यं निषियेत्यत एव च मौनमपि किल प्राप्तम्‌ । किंचामोनं मोनं नििद्याथेत्यनन्तरं हीदम्‌ ॥ २२१ ॥ ब्राह्मण इति निष्टं न बाह्यण्यं विधीयते तत्र । येन प्रागवैतसाप्तं तेन प्ररंसनाथं स्यात्‌ ॥ २२२॥ अथ मुनिरित्यप्येवं प्रशंसनाथं समाननिरुञात्‌ । एवं प्रापे सहकार्यन्तरवि धिरिति तदुत्तर च्रे ॥ ३२३ ॥ विधिरेवाऽऽभरयितम्यो विद्यासहकारिणोऽस्व मौनस्य । तदिदमपूरव॑त्वा दिह बाल्धं पाण्डित्यमिव हि विध्यहेम्‌ ॥ ३२४ ॥ पाण्डित्यभोनश्षब्दौी तुल्यार्थाविति न शङ्कनीयमिह । ज्ञानातिक्षवार्थोऽयं मननान्मुमिरिति यतोऽत्र मुनिशब्दः ॥२२५॥ ६५२ सुबरह्मण्यविरचिता- [९ तृतीयाध्यायस्य व्युत्पत्तिबलाच मुनीनामप्यहमिति किल प्रयागाच्च । ननु परमाभ्रमपर इह मुनिञब्दुः श्रुयते हि गार्हस्थ्यम्‌ ॥ ६२६ ॥ आचायकुलं मौनं वानपरस्थमिति वाक्य इति चेन्न । वाठमीकिमुनिपुंगव त्यादौ तत्परत्वबाघेन ॥ २२७ ॥ इतराश्रमसांनिध्यात्पररोषादुत्तमाश्रमस्तत्र । परिगरह्यते स चायं प्रज्ञाप्राघान्यतो न सर्वंत्र ॥ ३२८ ॥ तस्माच्च बाट्यपाण्डित्यतस्तुतीयं हि मोनमिद्मत । ज्ञाना तिक्षयाव्मकमिह विधीयते यत्तु बाल्य एव विधेः ॥ ३२९ ॥ प्यवसानमिति न सत्तद्पूरवत्वादिधीयते मौनम्‌ । स्यान्मुनिरिति मौनस्य प्रकृते निर्वद्नीयताकथनात्‌ ॥ ३३० ॥ बाट्यादेरिव तस्य च वियेयताभ्रयणमुचितमेव स्यात्‌ । तदत इति संन्यासिन एव हि विद्यावतो मवेद्ग्रहणम्‌ ॥ ३३१ ॥ अथ भिक्षाचय॑मिति ह्यधिकारो येन तत्फलो हष्टः । नयु सति विद्यावच्वे प्राप्रोत्यतिङ्ञायमसो किमेतेन ॥ ३३२ ॥ स्यादघ्न मौनदिधिना पक्षेणेत्यत इदं समाम्नातम्‌ । यस्मिन्पक्षे ज्ञानातिक्शयमसौ भददकनातिक्ञयात्‌ ॥ २३३ ॥ न प्राप्नोति हि तस्मिन्पक्षे विधिरेष सफटतामेति । विध्यादिवद्यथेव च दर्शादिविधो हि तस्य सहकारि ॥ ३३४ ॥ अगन्यन्वाधानादिकमखिलमपि विधीयतेऽङ्गजातं हि । तेनादिपिप्रधाने वाक्थऽप्यस्मिन्विधीयते मौनम्‌ ॥ ३३५ ॥ इति बाल्यादिविशिषटे सति कैवल्याश्रमे कुतो वेह । छान्दोग्ये गृहिणेव द्युपसंहारः कृतस्ततो माति ॥ ३३६ ॥ तद्विषय एव तस्थाऽऽद्र इति तत एत दुत्तरं पठति । रत्स्नभावात्त गृहिणोपसंहारः ॥ ४८ ॥ अतर तु विशेषणा मवति तुशब्दो हि सूचरमभ्यस्थः ॥ ३३७ ॥ एतस्य क्रर्स्नमावो विशिष्यते येन भूरिकमागे । यज्ञादीनि हि ते प्रति कतेग्यतयोपद रतानि तथा ॥ ३३८ ॥ इतराभ्रमकम।ण्यपि तस्य यथास्ंमवं मवन्त्येव । किंचाहिसेन्ियसयमनार्दीन्यपि च तस्य विध्यन्ते ॥ ३९९ ॥ चतुषेः पादः ४ ] माप्यत्थरत्नमाला । ५६ तस्मादुपसहारभ्छान्दोग्ये नो विरुध्यते गृहिणः । मोनवदितरेषामप्युपदेशात्‌ ॥ ४९ ॥ मौनं गाहस्थ्यमिति श्रतिनिदिौ यथाऽऽग्रमवेतौ ॥ ३४० ॥ एवं वनस्थगुरुकुलवासौ शरुत्यव दरतो मवतः । तस्मादिहाऽऽग्रमाणां सर्वेषामपि समाननिदंशात्‌ ॥ ६४१ ॥ प्रतिपत्तिरत्र तेषां समुचयेनाथवा विकल्पन । इतरेषामिति सूते बहुवचन यह्योः श्रतं तच ॥ ३४२ ॥ मवति किल वृत्तिमेदापेक्षमनुष्ठातुमेदसपेक्षम्‌ \ अनादिष्कु्व्न्वयात्‌ ॥ ५० ॥ तस्माद्‌बराह्यण इति बुदृ्ारण्ये श्रूयते हि यद्टाक्पम्‌ ॥ ३४३ ॥ तत्रानुष्ेयतया बालं यच्च प्रदूनं ताच्म्‌ । बालस्य भाव इतिवा करिषा बालस्य कम॑ चाल्य स्यात्‌ ॥१४४॥ तद्धितलभ्यस्य घयोवस्थारूपस्य बालभावस्य। इच्छातोऽनृष्ठातुमश्षक्यत्वाद्रलकमं चाद्यं स्यात्‌ ॥ ३४५ ॥ तद्रालचरितमुपपद्मू्रपूरीपत्वमन्यद्थवा किम्‌ । यटृम्म्ुपराहित्यनाऽऽन्तरमावशुद्धिरूपं स्यात्‌ ।! ३४६ ॥ इति संदेहे तत्र च चाल्यामेद्‌ं बाठचारितामिति युक्तम्‌ । यत्कामचारवादृ्ञनोपपद्मूत्रकृत्यमित्यादि ॥ ३४५७ ॥ लोकप्रसिद्धमेतद्वात्यं तद्यहणमिह भवेद्युक्तम्‌ । ननु कामचारताद्याज्यणे पतित) मवेदसापरिति चेत्‌ ॥ ३४८ ॥ नासौ दोषो विद्याबलेन सन्यासिनः कदाचिदपि । वचनप्रामाण्याव्पञ्युहिंसादिष्विव हि दोषपरिहारात्‌ ॥ २४९ ॥ एवं प्राप्ते ब्रूते बाल्यं नैपेह बाटचरितभिति । इह बाल्यक्ञब्दतः खल्वविरुद्धा्थं प्रतीयमानेऽपि ॥ ६५० ॥ तस्मिश्च लभ्यमाने गत्यन्तरस्मवेऽपि वचनस्य । आपातप्रतिपस्था पिध्यन्तरभङ्गकल्पनाऽनुविता ॥ ३५१ ॥ यञ्चप्रधानसहकारि स्यादद्धः विधीयते तद्धि। संन्यासिनां प्रधानं भ्रवणावृच्याप्‌ परमनुष्ठेयम्‌ ॥ ३५२ ॥ अङ्खीक्रियमाणऽस्मिन्सकलेऽपि च बाठचे्िते तेषाम्‌ । न श्रवणादेरभ्पासस्तस्माद्वाटयमान्तरो भावः ॥ ३५३ ॥ ५ ३५४ सुबह्मण्यविरविता- [ ९ तृतीयाध्यायस्य आश्रीयते प्ररूटेन्ठियता दिक मिह तदेव चाल्यमिति। इह चानापिष्छुर्वन्निति सृघे सृध्रक्रस्पदृक्शयति ॥ ३५४ ॥ अध्ययनधार्मिकत्वादिमिरपारेख्यापयन्स्वमात्मानप््‌ । दम्भाद्राहित एव हि यतिर्भवेदिति यथा ह्यसौ बाटः ॥३५५॥ नाऽऽ्मानमप्ररूटेन्द्रिय आविष्कतुमाहृतेऽन्यत्र । एवमसौ विद्वानपि भवेद्यदैवं तदाऽस्य वाक्यस्य ॥ ३५६ ॥ उपपद्यते प्रधानोपकारकाङ्कप्रदर्शनाथव्वम्‌ । उक्तं हि स्प्रृतिकार4 च हि सन्तं न चाप्यसन्तं यम्‌ ॥ २५५७ ॥ नाश्चुतमपि न बहुश्रृतमपि न सुच्त्त न चापि दुकंत्तम्‌। येद न कश्चन विद्र्‌ान्ष एष इह गहधममाभ्रित्य ॥ ३५८ ॥ तदिदमपिज्ञातकतमन्धजडा दिवदसौ चरेदिति हि । एेदिकमप्यपरस्तुतपतिबन्पे तदशनात्‌ ॥ ५१ ॥ विद्यास्ाधनमेतत्सव पक्षेति सूच्रमारभ्य ॥ ३५९ ॥ उच्चवचमवधारतमच्र पुनस्तत्फलास्िका विद्या । सिध्यन्ती किमिदहेव हि जन्मनि सिभ्यत्यमुत्र षा 1सिध्येत्‌।२६०॥ इति चिन्त्यते हि तत्र विडेव सा सिध्यतीति युक्तं स्थात्‌ । भवणादिषपूर्धिका या विद्या तामिह न काश्चेद्‌पि पुरुषः ॥३६१॥ सा जायताममृत्रेव्यभिसंधाय प्रवतते किंतु । अस्मिन्नव हि जन्मनि तामभिसधाय तु प्रवतत ॥ ३६२ ॥ श्रवणादिघु तत्साधनयज्ञादिष्वपि च सिद्धये तस्याः। तस्मा दहेकभमव हि विद्याजन्मेत्यतस्त्विद्‌ च्रूते ॥ ३६२ ॥ असति प्रतिचन्ये स्याद्विययाजन्मेहिकं न वेतरथा । श्रवणादिसाधनस्य प्रतिबन्धो याद्‌ मवेद्नेन पुनः ॥ ६६४ ॥ प्रारब्धकर्मणा संजातविपाक्रेन तत्र न हिसा स्यात्‌ । यदि कमणा न तेन प्रतिबन्धः स्पाद्धवेदिहवैषा ॥ ३६५ ॥ भवतीह देश्कालःनमित्तोपनिपातवकश्षत एतस्य । प्रारभ्धस्योपस्थितविपाकता कमणो न चान्यस्मात्‌ ॥ ३६६ ॥ एकस्य कर्मणः किल विपाचकानि हि मवन्ति यान्यच्न। तान्येवान्स्यापि हह विपाचकानीति नायमेकान्तः ॥ २३६५ ॥ चतु. पाद ४] माप्यार्थरत्नमाला । ३५५ यस्माद्विरुद्धफलदान्यपि चानेकानि तानि कमाणे । श्ाख्मपि कमंणोऽस्य है फल मिदमेवेति तु प्रदृयति ॥ ९६८ ॥ न हि देशं कालं वा निमित्तमेदमपि तस्य के।तंयाति। साधन्वीर्यविशोषादेवाऽऽविभवति कम्यचिच्छक्तिः॥ ३६९ ॥ तत्पतिबन्धात्कस्यचिदतीच्िया सा हि कुण्ठिता भवति। ननु विद्यायामस्यामविशेपेणामिसधिरह न मवेन्‌ ॥ ३७० ॥ इह वाऽप्यमुज् वामे चिद्या स्याति कथ तदेति चेन्न । अभिसंधिरथमङिवि्करो हि तस्य च निरद्ुशत्वेन ॥ ६७१ ॥ अवणादिसाधतेरिह भिद्या ययं जनिष्यमाणा स्यात्‌ । सा विद्या पुनरत प्रातिबन्धक्षयमपक्ष्य जायेत ॥ ३५२ ॥ श्रवणाया्पौतिश्रृतिरपि दुर्बोधत्वमास्मनो त्ते । मुनिरेष वामदेवः प्रतिबु्ुपे बह्मभावमिह गभ॑ ॥ ३७२ प इति कथयन्ति श्र॒तयस्तस्माजन्मान्तरो यसाधनतः । जन्मान्तरेऽपि विद्योत्पत्तिरियं मवति सप्रमाणेव ॥ २७४ ॥ न हि गम॑स्थस्येहिकमपि विद्ास्राधनं भवेच्किचित्‌। मगवद्रीता स्परृतिषु यथोक्तं प्रपञ्चितं बहूधा ॥ ३५५ ॥ अप्राप्य योगस सिद्धिमिति स खल्वजनेन प्रष्टः सन्‌ । भगवान्स वासुदेवो न हि कल्याणक दितीद्मारभ्य,॥ २५६ ॥ तस्येव पुण्यलोकप्रािमतः सल्ुलप्रस्ुतिं च। अभिधाय तच तमिति प्रकम्यानकजन्मसंसिद्धः ॥ ३५७ ॥ याति ततोऽसौ परमां गतिभिन्युक्ताथमेव द्‌ शितवान्‌ । तस्माद्भिया येयं सा चहामुत्र वाऽपि जयेत ॥ ६७८ ॥ सेयं हि जायमाना प्रतिबन्पक्षयमपेक्ष्य जयेत । एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥५२॥ इह च यथा हि मुमुक्षािदयासाधनकरतावलम्बस्य ॥ २५९ ॥ साधनवीयविशेषाद्विद्यारूपे फले हि पर्वोक्तं । एेहिकपारविकफलमावक्रुतः किल मवेद्विशेषाऽयम्‌ ॥ ३८० ॥ एवं मुक्तिफलेऽप्युर्कपनिकपपरयुक्त इह काश्चित्‌ । न विशेषप्रतिनियमो यस्मादक्ा हि सुक्त्यवस्ययम्‌ ॥ ३८१ ॥ ३५६ सुबह्यण्यविराचेत।- [ ३ तृतीयाध्यायस्य अवधायते किलेयं वेद्ान्त्वेवमेव सर्वेषु । एकास्मिका यतः सा बह्येव हि मवति मुक्त्यवस्थेयम्‌ ॥ ३८२ ॥ न बरह्मणो ह्यनेकाकारत्वं तस्य चेकलिङ्कत्वात्‌ । अस्थूटमनण्वह्वस्वमिति तथेवैष नेति नेत्यात्मा ॥ ३२८३ ॥ नान्यत्पर्यति नान्यच्छरणोति नान्यदिति चेवमपराऽपि । बह्यैवेदमिति श्रतिरिदं सर्वमिति चेवमन्याऽपि ॥ ३८४ ॥ एष महानज आस्माऽजरोऽमराऽमृत इति शुतिश्चान्या । यत्र त्वस्येत्येताः प्रथयन्त्येतस्य नििशेषस्वम्‌ ॥ ३८५ ॥ किंच यदेत द्विधासाधनमच स्ववीर्यवेशेष्यात्‌ । आसश्नयेद्िशेषं कमपि च विद्यालके फठे स्वीये ॥ ३८६ ॥ न हि विद्याफलमुक्तो मुक्तिरलं खल्वसाभ्यमिह यस्मात्‌ । यद्‌ बह्य नित्यसिद्धं तदेव विद्यंकसमांघगम्यमिति।। ३२८७ ॥ असक्रखपच्ितं न हि परवियाथां विदोष इह कश्चित्‌ । स्यादुत्कषनिकषात्मको निकृष्टा हि न खलु सा बिद्या । ३८८ ॥ या परयुक्क्ृष्टा स्यात्सा विद्या मवति सा च मुक्तिफलटा । तस्पां खलु विद्यायां चराचरोत्पत्तिलक्षणोऽतिश्यः ॥ ३८९ ॥ मवतु तथाऽपि न ुक्तावतिशय एवंविधा हि कथ्चिद्पि। वियामेदामावान्न च विद्याफलटमपीह भिन्नं स्यात्‌ ॥ ३९० ॥ कमंरूले खलु मेदुः स्याद्व हि कर्मणामनेकत्वात्‌ । न तथा मुक्तिफलायां विद्यायामस्ति कश्चिदपि भेदः ।३९१॥ विद्या सगुणविषयासु च सति गुणयोगमेदतो भेदे । तच यथास्व फलमभेदोऽसो स्यात्कमणामिवायं हि ॥ ३९५२॥ उपदिशति श्रुतिरेव यथा यथोपासते तथेवेति । इह निगरंणविद्यायां गुणविरहान्नास्ति कश्चिदपि मेदः ।।२९३॥ न हि गतिरधिकाऽस्तीति स्प्रृतिरप्यथं यथोक्तमुपदिशति । . तद्वस्थावधरतरितिपदस्य सूत्रेऽत्र योऽयमभ्यासः । अध्यायपरिसमा्तिं विद्योतयति परं समसं सकलम्‌ ।१३९४॥ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्‌ । चतुरध्यायी तस्यां तुतीयसंज्ञश्च योऽयमध्पायः ॥ ३९५ ॥ तश्च चतुर्थं पादे सूत्रार्थो यश्च माघ्यकारोक्तः । आयवृत्तेरमठैः प्रकारितो मवतु सोऽयमनवषद्यः ॥ ३९६ ॥ चतुय. पाद्‌: ४ | माष्याथरलनमाला । ३५५७ माष्या्थरत्नमाला वयासिकम्मचजालमंग्रथिता । मगवति करुणासिन्धो समर्पिता जयतु जगति निरवया ॥३९ इति माप्यार्थरस्नमालायां तृतीयाध्यायस्य चतुथः पावः समाप्तः ॥ ४॥ ~~ इति व्रती याध्यायः समाप्तः ॥ ३॥ अथ चतुाध्यायः ॥ तत्र चतुथाध्यायस्य प्रथमः पाद्‌ः॥ पूवस्मिन्नध्यापे साघनमखलं निरूप्य तस्य फलम्‌ । एतस्मिन्नध्याये निरूप्यते तेन हेतुफटमावः ॥ १ ॥ अध्याययद्रंयोरपि सगतिरच्र च फट प्रसङ्गेन । उत्करान्तिर्विरादिकमागश्च विचार्यते तथैवेह ॥ २॥ श्ुल्युपदिष्टं साधनमपि संन्यासादि चिन्तितं पूर्वम्‌ । अथापत्यभिगम्यावरर्यादिकमव वचिन्त्यतेऽध्याये ॥ ३॥ आवृत्तिरसरृदुपदेशात्‌ ॥ १॥ प्रायेण साघनाध्रथकिचार एष प्रवर्तितः पूर्वम्‌ । अस्मिन्पुनरध्यायं फलाश्रयः सोऽयमागमिष्यति हि ॥ ४ ॥ न्यच चिन्तयिष्यति षच्चात्र पुनः प्रसङ्गतः प्राप्तम्‌ । प्रथमे तु साधनाश्रयविचारशेषं तमेतमनुप्तरति ॥ ५॥ दरष्टम्यः भरोतव्यो मन्तव्य इतीह वे्वाक्यानि । एवं तमेव धीरो विन्ञायेत्यादिकानि वाक्यानि ॥ ६॥ भ्यां सि श्रयन्ते तत्रावतरत्ययं हि संदेहः । श्चतिवचनैरेतेः किं.सक्रदात्मपरत्थयोऽच कर्तव्यः ॥ ७॥ उपदिर्यतेऽथवाऽसावावृस्थेव हि किमच्च करतेव्यः। तत्र च सकरदैवासौ कर्तव्य इतीदमेव युक्ततमभ्‌ ॥ ८ ॥ सक्रृदपि कृते हि शाखं सफलार्थं स्या्यथा प्रयाजादो । भ्रति चनेष्वावरन्तिः कविद्पि न श्रूयते यतस्तस्मात्‌ ॥ ९॥ तस्यां क्रियमाणायां कृतो भवेदिह पर ह्यशाखरार्थंः । नन्वन्नासक्रदुपदेशा एव श्रुतिषु हि परतीयन्ते ॥ १०॥ ३५८ सबह्मण्यविरचिता- { 9 चतुर्थाध्यायस्य श्रोतध्यो मन्तव्यस्तथा निदिध्यासितव्य इत्येवम्‌ । सत्यं तथाऽपि यावच्छब्द्भिह।ऽऽवतयेच्सक्रच्छरवणम्‌ । ११ ॥ मननं सकृदेव निदिध्यासनमेवं न चातिरिक्तं स्यात्‌ । सकरदुपदेशे वदोपासीतेत्याविकि हि नाऽध्वृत्तिः ॥ १२॥ एव प्राप्ते ब्रूते द्यावुत्तिरवरयमज् कार्येति । दृर।नसाधनविषयोऽसक्रदु पदेशोऽत्र हश्यते यस्मात्‌ ॥ १४ ॥ भ्रोतभ्यो मन्त्यस्तथा निदिध्यासितव्य इत्पवम्‌ । सोऽन्वेष्टव्य इति श्रुतिरप्ावृत्ति हि सूचयत्यच्र ॥ १४ ॥ नन्विह यावच्छब्द प्रत्ययमावतयेदितीहोक्तम्‌ । मेवं दह।नपर्यवसानानि धवणमननपूर्वाणि ॥ १५ ॥ स्युः साधनानि दुष्टाथानि मवन्ति हि पर्‌ तदावरृत्पा । तण्डुलनिष्पत्यवसानान्यवघातादिस्राघनानि यथा ॥ १६॥ अपि चोपासनमपि यद्यच निदिध्यासनं तदेतदपि। नियताव्र्तिगणेव क्रिया मवेन्मानसं। हि याऽन्तःस्था ॥ १७॥ लोके हि गुरुमुपास्ते राजानमुपास्त एवमादौ हि । स दयेवमुच्यते यो गुर्वा्दुस्तस्परोऽनुवतत ॥ १८ ॥ भरोितनाथा ध्यायति पतिभमित्यादौ निरन्तरस्मरणा । या साक्कण्ठा हि पतिं प्रत्येव साऽभिधीयते लोके ॥ १० ॥ हृष्टश्च विद्युपास्त्यारग्यतिरकेण च प्रयोगो हि । वेदान्तेष्वह विदिनोपक्रम्योपास्तिनोपसहरति ॥ २० ॥ यस्तद्ेदेत्यादू विदिना चोपक्रमोऽयमुप्लन्धः। या द्वतामुपास्स इति ह्युपसंहतिरुपास्तिना दष्टा ॥ २११ एतच्च हंसवाक्यं यस्तद्रेदेति दशितं तत्र । यद्वेद स खलु रेको रेकादन्योऽपि यश्च तद्रेद्‌ ॥ २२॥ तत्प्राणतत्वविद्याफले हि स्व॑म पि चान्तरेव स्यात्‌ । एवं मया स रेको द्युलकृष्टस्वेन कथित इति वचनम्‌ ॥ २३ ॥ हंसं प्रति हंसान्तरवचनं जानश्रतेस्तदाकण्यं । गत्वा रकं राजा प्रोवाचानु म इतीदृभिह वाक्यम्‌ ॥ २४ ॥ एतां हि रेकबिदितां हे मगवो मेऽनुज्ञापि हीव्यवम्‌ । क क क भ [न एवमुपक्रम्यो पास्तिना हि विदिनोपसहृते तत्र ॥ २५ ॥ प्रथमः पादः १] माष्याथरलनमाला । २५९ श्रुरषन्तरे मनो बह्येत्यादौ पुनरिहोपसंहारः । एवं येदेतति तथोपासीते(त ह्युपक्रमो वष्टः ॥ २६ ॥ सगुणस्य निगंणस्य च साक्षात्कारे भवेदिहाऽऽवृत्तिः । सिद्धा भोती हष्टाथां च तथा श्रवणमननयोरेवम्‌ ॥ २७ ॥ सङ्दुपदेशेष्वपि चेदावुत्तिः सेयमसफ़दुपदशश । इह च न िध्येत्कस्मात्तस्मादृवुत्तिरत्र युक्तैव ॥*२८ ॥ ठेङ्गाच ॥ २॥ लिङ्गमपि दुशयति तामाव्रुत्तिं तदिदमत्र विज्ञानम्‌ । उद्रौथविषयकं प्रस्तुत्याऽऽदित्योऽयमेष उद्रीथः ॥ २९ ॥ इत्येतदेकपुत्रत्वात्मकदृोपेण खल्विहापोद्य । र्मा स्त्वं पयांवतयति कापीतकिः स्वपुत्र मिद्म्‌ ॥ ३० ॥ विद्धद्रहुपुत्रलाय च ररिमबहुत्वपिषय विज्ञानम्‌ । सिद्ध बदेव ऽऽ सर्वेषु प्रत्ययेषु दरयति ॥ ३१ ॥ तत्सामान्यास्त्यवसामान्ये सिध्यतीयमावृत्तिः। नन्वावत्तिः साध्यफटेष्येव प्रत्ययषु युक्ता स्यात्‌ ॥ ३२॥ तच्ाध्यं हि फलं किल तत्रैव स्यान्न चेह संमवति। यन्नित्यमुक्तरूपं [ व्रह्म परं ज्ञायते विशुद्धं हि ॥ ३३ ॥ तत्सकरदुपदेशेन च यतो हि नित्यापतेक्षता तस्य । ननु च सक्र ]च्छूवणेन बह्मात्मत्वप्रतीतिरिह न स्यात्‌ ॥ ३४॥ क्रियमाणायामप्यावृत्तौ हुवार एब दोषोऽयम्‌ । ननु केवलं हि वाक्ये साक्षात्कारे न साधक “किंतु ॥ ३५९ ॥ तदिद हि युकत्यपेक्च बह्मालमत्वापरोक्षजनकं स्यात्‌ । इति चेत्तद्यावृ्यानथक्थ किंच साऽपि युक्तेरिह ॥ ३६ ॥ सक्रृदेव हि प्रयुक्ता स्वमथंमनुमावायितुमलं मवति। अथ युक्त्या वाक्येन ज्ञान सामान्यविषयमेव स्यात्‌ ॥ ३७ ॥ न विशेषविपयकं तद्यथाऽस्तिश्दि भ महच श्यूलमिति। वाक्याच्च गात्रकम्पनटिङ्घाद्पि शृठमात्रसद्धावम्‌ ॥ ३८ ॥ प्रतिपद्यते किलाऽन्यो न विशेषं कमपि चानुमवति यथा। शठे स तद्धिशेषानुमदोऽविद्यानिवर्तंको मवति ॥ ३९ ॥ २६० सुबह्मण्यविरचिता- [ ४ चतुधाध्यायस्य- आवृत्तिरेतदथां स्यादिति चेदेवमपि च दोषः स्यात्‌ । तावन्मात्रे क्रियमाणे विज्ञानोदयो यतो न भवेत्‌ ॥ ४०॥ योऽसौ सकरसयुक्ताभ्यामेताभ्यां हि श्ाखयुक्तिभ्याम्‌ । मेषावगम्पतेऽसौ शतकरत्वोऽपि प्रयुञयमानाभ्याम्‌ ॥ ४१ ॥ न हि इाक्यतेऽवगन्तुं तसमाद्यद्यत्र शाखयुक्तिभ्याम्‌ । प्रतिपाद्यते विशेषो यदि वा सामान्यमरुमयथाऽपि पुनः ॥ ४२॥ एते सकृत्प्रयुक्ते स्वफलं कुरुत न किचिद्‌वृच्या । एते हि राखयक्ता सकरत्पयुक्ते हि कस्याचित्पुसः ॥ ४३॥ नोत्पादयतोऽनुमवं कदाऽपि चेति तु न शक्यते वक्तुम्‌ । येन विविचप्रज्ञाः प्रतिपत्तारो भवन्ति छकेऽस्मिन्‌ ॥ ४४॥ अपि चनेकाश्युते सामान्यविरशेपवति पदार्थं हि। अवषधानेनैकेनैकमशशमन्येन चान्यमंङमपि ॥ ४५ ॥ अवधारयति हिं लोके ययैव दीघंप्रपाठकग्रहणे । तच्राभ्यासः सफलः स्यान्नेषं निर्विशेषचिन्मातरे ॥ ४६॥ बह्मण्यनुमू्युद्ये तस्मादाव॒त्तिरनुचितेवाच्र । इति चेद्ावृत्यानरथक्यं तं परति वेद्य हंहकस्यात्‌ ॥ ४५७ ॥ सकृदुक्तमेव तच्वमसीति बह्यानुमवितु मेह शाक्तः । यस्तु न शक्रोति पुनस्तं प्रति युक्तव हीयमावृत्तिः ॥ ४८ ॥ तच च्छान्दोग्ये त्वमसीति इवेतकतुमुपदिर्य । सहि मूय एवमा भगवानिति परिचोद्यमान एव पुनः॥ ०९॥ उहालक। हि तत्तच्छकायाः कारणं निराकृत्य । नवकरत्वस्तत्वमरत्येवं हि उवेतकेतुमाचस्यो ॥ ५० ॥ ननु सकृदुक्तं तच्वमस। पति न शक्रोति तदनुमावयितुम्‌ । यदि तर्हि नेव शक्ष्यति तरेव चाऽऽवत्यमानमपि वाक्यम्‌॥ ५१॥ इति चेन्नासौ दोषो दष्टे न द्यनुपपन्न मिह किंचित्‌ । दुरयत एव सकृच्छतवाक्यान्मन्द्प्रो तमथ हि ॥ ५२॥ आवर्वय॑स्तमेव हि सम्यक्प्रतिपद्यमान इह लोके । अपि च यदेतत्तत्वमसीति तदेतच्वमथरूपस्य ।॥ ५३ ॥ इह तत्पदार्थभावं नृते किल तत्पदृन च प्रकृतम्‌ । सद्‌ ब्रह्मक्षत्र जगतः कारणम मिघीयते हि तच्च पुनः॥ ५४ ॥ प्रथमः पादः ९1 माष्यार्थरत्नमा्टा । ६६९१ सत्यं ज्ञानमनन्तं बहयेव्या दिश्रुतिप्रसिद्धं हि। तत्राजादिपदैर्जन्मादिविकारा निवर्तिता एवम्‌ ॥ ५५॥ अस्थूलादिपदै्हि स्थौतल्याद्या अपि निवर्तिता एवम्‌ । विज्ञानादिपदैरपि चेतन्याद्यालमकत्वमस्योक्तम्‌ ॥ ५६ ॥ व्यावुत्तसवंसंसारधमेकोऽमुमवदरूप इह योऽयम्‌ । सोऽयं हि तत्पदार्थो वेदान्ताभिज्ञस्प्रसिद्धो हि ॥ ५७॥ एवं त्वमर्थं एष भोतुर्दहपरदेशमारभ्य । प्रप्युक्तया च चेतनङूपतया चावधारितो मवति ॥ ५८ ॥ प्रतिबद्धावितौ द्वावेषामज्ञानसंशयायेः सः । तेषां त्वमसीति प्रमां जनयितुं सकरन शक्रोति ॥ ५९ ॥ येन पदाथन्ञानायत्तं बाक्यार्थगोचरं ज्ञानम्‌ । तेन पदा्थविवेकायेव च तान्प्रत्यवश्यमष्टव्यः ॥ ६० ॥ सोऽयं हि शाखयुक्त्यनभ्यासो यद्यपि निरंश एवाऽऽसा । सत्यं तथाऽपि तास्मन्देटेन्दरियविषयवेद्‌नारूपम्‌ ।। ६१ ॥ अध्यारोपितमेतद्रहंशत्वं हि तत्र चेकेन । अवधानेनेकांश्षं तथाऽपरेणापरं त्वपाहति हि ॥ ६२ ॥ इति तु क्रमित्येषा प्रतिपत्तिः परमसाधनं ह्यस्याः । स्यादासप्रतिपत्ेरित्यावत्तिरहि तन्न सफठेव ।॥ ६३ ॥ येषां निपुणमतीनां न प्रतिबन्धोऽस्ति संज्ञयाज्ञानैः । ते शक्नुवन्ति सकृदुक्तमपि च वाक्थाथमेतमनुमविवुम्‌ ॥ ६४ ॥ स्यादेवाऽऽनर्थक्यं तान्प्रति तच्च च न चेयमुपदिष्टा । सक्रदुत्पन्नात्मप्रतिपत्तिरबिद्यां निवतयेत्तेषाम्‌ ॥ ६५ ॥ ननु यदि कस्यचिदेव प्रततिपत्तिस्ताहे युक्तमिदृमखिटम्‌ । दृष्टवा दुःसित्वादिपरतिपत्तिर्बलवती हि सवस्य ॥ ६६ ॥ प्रतिपद्येत कथं वा दुःखित्वाद्रमावमिति चेन्न । हुःखित्वाद्यमिमानो योऽसौ देहाभिमानवन्मिथ्या ॥ ६७ ॥ भरव्यक्षमेव तदिदं देहे केनापि पीड्यमाने हि । अहमेव पीडितोऽस्मीव्येवं मिश्याभिमान इह इष्टः ॥ ६८ ॥ घाटोष्वपि पुत्रादिष्वेवं संतप्यमानगात्रेषु । संतपोऽस्म्यहमेवेत्यध्यारोपोऽयमिह यथा दुष्टः ॥ ६९ ॥ ४६ ६२ सुब्रह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य~ [५ स्वात्मनि हुःखिताद्यमिमानो मिथ्याप्रतीतिरेव तथा । बहिरुपटभ्यत एतच्वेतन्याद्‌दुःखितादि नैवान्तः ॥ ७० ५ दुःखित्वादर्यस्मादनुवृत्तिहरयते न सोपुते । चेतन्यस्य घुुप्तावप्यनुचरत्ति समामनन्तीह ।॥ ७? ॥ बृहदारण्थकवाक्पे परयन्वेतन्न परयतीत्यादु । तस्माच्च सकलदुःखविवजितचतन्यरूप एवाहम्‌ ।। ७२ ॥ इत्ययमात्मानुभवा भवन्न चाऽऽत्मानमेवमनुभवतः । अवशिष्यते हि किमपि च करत्यमितीयं श्रुतिः प्रदर्शयति ॥७३॥ कि प्रजयत्याद्या सा विदुषः कर्तव्यविरहमुपदिशति । यस्मात्छरतिरिति स्मृतिरपि क्रत्यामावमस्य दर्शयति ॥५८४॥ यस्थ त्वात्मानुभव) नेव जायेत इटिति तं प्रति हि। उक्तानुभवायाऽऽवृस्यभ्युपगम एष मवति सफलोऽत्र ५ ५५ ५ वाक्या्िच्थात्य च नेवाऽ०्वृत्ती प्रवर्तयेदेनम्‌ । नेवोद्रहन्ति कन्या प्रमाता (थं)पव केवलं वृद्धाः ॥ ७६ ॥ यः पुनरत्र नियुक्तः कर्तार मन्यते स्वमात्मानम्‌ । तस्य बह्यप्रत्ययविपरीतप्रत्ययो भवैन्नियतः ॥ ७७ ॥ यो वाक्याथमतस्रतिमावान्मतिमान्यतो जिहासेत्तु । तस्यतस्मिन्नर्थं यथेव मनसो भवेस्स्थिरीकारः ॥ ७८ ॥ आवृ्यादौ वाचोयुक्त्या तिम प्रवर्तयेत्तस्मात्‌ । आवृत्तिर्युंकतेव हि परविषये प्रत्ययऽपि तदुपाये ॥ ७३ ॥ आस्मेति तुपगच्छन्ि ग्राहयन्ति च ॥ ३॥ यः शाखरोक्तविकशेपण इह परमात्मा निरूपितः स हि किम्‌ । अहमिस्येव ग्राह्यः किंवा मराह्यो मदन्य एवैति ॥ ८० ॥ संप्रति विचायते नन्वत्र कथ संशयोऽयमवतरति । अवमात्मा बह्मेति श्रुतिवक्थरेक्यमेतयोरिति हि ॥ <१ ॥ निर्णीतिमेव पूर्वं शन्दादेवाति सूत्र इति चेन्न । मुख्याऽयमात्मब्दो भवां किल प्रत्यगात्मपरतायाम्‌ ॥ <२ ॥ जीवेशयारभेदे तत्परता स्यान्न चैतयोभदे । उपलभ्यते हि मेदः श्रुत्या प्रत्यक्षतस्तयारतर ॥ ८३ ॥ तस्माद्यमासमेति श्रतेर्हि गणा्थता परं युक्ता । अत इह शदुा युक्ता तत्र च युक्तः स एप पक्षः स्यात्‌ ॥ ८४॥ ग्रषमः एद्‌; १ | माप्याथरत्नमाला । ३६३ मस्स्वामीति याह्य: परमात्मा नाहमिति यतश्चासौ । अपहतपाप्मा मवति हि विपरीतगुणो यतश्च शारीरः ॥ ८५ ॥ यदि चेशः संसारी निरीङाता तच्च भवति दुवारा। शाखानर्थक्यमपि स्यात्ससार्यव यदि च परमासा ॥ ८६ ॥ तद्यधिकारिषिलोपादन्थकं श्ाखमुभयथव स्यात्‌ । तस्मादिह भेदस्य प्रत्यक्षादिपरमाणसिद्धवात्‌ ॥<८अ॥ प्रतिमादिग्िव विष्ण्वादीनां तादास्म्यमावनेय स्यात्‌ । संसारिणः परात्मा कदाचिदपि नेह मवति मुख्यात्मा ॥ << ॥ एवं प्राते बते ह्यात्मेति याह्य इह परात्मेति । यस्मादिह जबाला; परमात्मप्रकरप्ं तमात्मानम्‌ ॥ <> ॥ त्वं वा अहमस्मीति ह्यु पगच्छन्त्येनमात्ममावेन । अन्ये तथेव चाहं बह्यास्मीव्यादिना पठन्त्यत्र ॥ ९० ॥ इत्यात्मत्वोपगमात्परयनिति याहयन्ति चाप्येनम्‌ | आत्मव्वेनेव परात्मान वेदान्तवाक्यजालानि ॥ ९१॥ एष त आला सर्वान्तर इत्यादीनि चेवमन्यानि। एष त आत्माऽन्तयाम्यमृत इति तथेदमपि स आत्मेति ॥ १५२॥ तच्वमसीत्यादीनि च वाक्यानि ग्राहयन्ति चाऽऽत्मतया । प्रतिमान्यायेनेदं प्रतीकदक्षनमितीह यच्चोक्तम्‌ ॥ ९२ ॥ तच्च न वाक्यस्यास्य च वैरूप्याद्रौणताप्रसङ्घाच । यत्र प्रतीकदु्टिः सक्रदेव हि त्र वचनभेतस्स्यात्‌ ॥ ९५४ ॥ तच्च मनो बह्माऽऽदित्यो बह्येत्यादि हश्यते वाक्यम्‌ । स्व वा अहमस्माति त्वमस्यहमितीह दुश्यते चेतत्‌ ॥ ९५ ॥ तस्मादिह प्रतीकश्रतिवेरूप्यादमेद्‌ एव स्यात्‌ । किंचेह भेददृश्वपवाद्पराः श्रुतय एव हर्यन्ते ॥ ९६ ॥ अथ योऽन्या[मुपास्ते] ह्यन्योऽसावन्य इति तथेवेयम्‌ । मत्योः स पत्युमाप्रो तीच्याद्या मेदमषवद्न्त्येताः ॥ १७ ॥ नान्योन्यात्मत्वं स्याद्विरुदद्धगुणयो रितीह यच्चोक्तम्‌ । नासौ दोषो मिथ्याज्ञननिमित्ता विरुद्धगुणतेयम्‌ ॥ ०८॥ यचोक्तमीभ्वरामावः स्यादिति दषणं न चेत्स्यात्‌ । शाखप्रामाण्यादप्यनभ्युपग्माच्च नेह तद्धवति ॥ ९९ ॥ ९६४ सुबरह्मण्यविरविता- [ ४ चतुर्थाध्यायस्य प्रतिपा्चते न संघा्यासत्वं किल परात्मनः किंतु । संसारिणो हि संसारित्वापोहेन चेश्वरात्मत्वम्‌ ॥ १०० ॥ एतावदेव नान्यत्स्याद्नर प्रतिपिपादयिषितं हि। एवं सत्यद्रैतेश्वरस्य चापहतपाप्मतादिगणः ॥ १०१ ॥ सिध्येच्छारीरस्य तु विपरीतगुणत्वमत्र मिथ्येति । उमयं व्यवस्थितं स्याद्यदपि द्यधिकायंमाव इत्युक्तम्‌ ॥ १०२॥ परत्यक्षादिविरोधश्वेति च तदपीह परिहृतं मवति । प्रागात्मतस्वषधास्संसारित्वं मवेदिहतस्य ॥ १०३ ॥ प्रत्यक्षादिष्यवहारोऽपि च संसारविषय एव स्यात्‌ । दर्शयति प्रत्यक्षाद्यमावमस्य प्रबोधसमये हि ॥ १०४॥ यत्र त्वस्येव्याद्या श्रुतिरेषा ननु यदा प्रबोधे हि । प्रत्क्षामावश्चेच्छरतेरभावोऽपि न कुत इति चेन्न ॥ १०५॥ इष्टत्वादत्र पिताऽपितेत्युपक्रम्य दशितशुस्या । ववा अवेदा इत्या दिना श्रुतेरप्यमाव इह यस्मात्‌ ॥ १०६॥ कस्यायमप्रबोधो य एष संसारम्रलमिति चेन्न । यरववं पष्छसि तस्यैवेति वदामः पुन्यद्‌। व्ववम्‌ | १०७॥ अहमीइवर एवोक्तः श्रुत्या स्यात्कथमिहाप्रबोध इति । यद्येवं प्रतिबुद्धस्त्वमपि न कस्यचिदिहा प्रबोधः स्यात्‌ ॥ १०८ ॥ यद्रि ह्यविद्यया खल्वात्मन एतस्य सद्धितीयत्वात्‌ । अदेतानुपपतिरदृष इतीह प्रजलिपितं केथित्‌ ॥ १०९ ॥ तदपि च सर्वस्यानिवंचनीयत्वेन परिहृतं मवति । तस्मात्परमासन्यात्मेत्येव मनो दधीत नेतरथा ॥ ११० ॥ प्रत्यक्षाद्े्॑द्यपिं विरोधावधृतिर्य॑तः समाधौ हि। स्यात्केवलाऽन्तरङ्गा तस्मात्तत्संगतिभेवेदत्र ॥ १११ ॥ न भरतीकेनहिसः॥ ४॥ इह च मनो ब्रह्मत्याकाङो बह्मेति चेवमाद नि । आदित्यो बह्मेति च नाम बह्मेति चैवमादीनि ॥ ११२॥ अध्यासं त्व थिदेवं प्रतीक विषयाण्युपासनानीह । श्यन्ते तताय संदेहः स्यादुपासनष्वेषु ॥ ११३ ॥ प्रथमः पादः १] भ्या्थरत्नमाटा । ६६५ कर्तभ्यः फिमिहाऽऽत्मग्रहो न वेतीह मवति युक्तोऽयम्‌ । तेष्वात्मग्रह एव बह्म परं श्रुतिषु चाऽऽत्मावेन ॥ ११४॥ येन प्रसिद्धमेव हि किच मनःप्रभूतयः प्रतीकाश्च। बह्मविकारास्तेन बह्मत्वे चाऽऽत्मताऽपि तेषां स्यात्‌ ॥ ११५ ॥ एवं प्राप्त व्रते प्रतीकवर्गे न चाऽऽस्ममतिरिति हि । व्यत्यस्याऽऽत्मत्वेनाऽऽकलयेत्स उपासको न चेमानि ॥ ११६॥ बह्यविकारत्वेन बह्मत्वाद्‌ात्मतेति यचोक्तम्‌ । तदिदमयुक्तं यस्मात्परतीकविलयगप्रसङ्ग इह मवति ॥ ११७ ॥ यद्‌ बह्मणा स्वरूपेक्यमिह विकारस्य न खलु तद्युक्तम्‌ । यदि तद्रापेनैकयं प्रतीकबाधादुपास्तिविधिबाधः ॥ ११८ ॥ स्यादेवं चेत्तस्य च कुतः प्रतीकव्वमात्ममतिरपि वा । करतभ्यादेरनिराकरणेनोपासनाविधिमंवति ॥ ११९ ॥ तद्वधेन ब्रह्मण आत्मत्व दशते हि एवे्च । अत्र फिट बाधमरलबह्येकयज्ञानमेतदालम्ब्य ॥ १२० ॥ एतेषु च प्रतीकेष्वहेयहोपा स्तिकल्पनाऽनु विता । यस्मादुपासकोऽयं समः प्रतीकेन तत्र चाऽऽत्ममतिः ॥ १२१ ॥ न हि रुचकस्वस्तिकयोरितरेतरख्पता कदाऽपि स्यात्‌ । तस्मादिह प्रतीकेष्वात्ममतिं न स कदाचिदपि कुर्यात्‌ + १२२॥ बरह्हष्टिरुत्कर्षात्‌ ॥ ५ ॥ तेष्वेवोदाहरणेष्वयमपरः संशयो मवत्येवम्‌ । बह्मण्यध्यसितभ्याः किमिहाऽऽदित्यादिहिष्टयः किंवा ॥ १२३ ॥ आदित्यादिष्वेवाध्यसितष्टया बह्यह शिरियमिति हि । आदित्यो बह्म मनो बरह्मत्यादौ हि दररयते चेतत्‌ ॥ १२४ ॥ सामानाधिकरण्यं द्यादिव्यवह्यक्षब्दयोस्तथच । तदिदं सामानाधिकरण्यं नेवाऽऽश्नसं मवेद्नयोः ॥ १२५ ॥ बह्मा दित्यादिपदानामथांन्तरपरत्व मिह यस्मात्‌ । गौरश्व इति न सामानाधिकरण्यं कदाचिदपि मवति ॥ १२६ ॥ बह्यादित्यादिषु ननु दष्टो हि प्रकृतिविकरतिमावोऽयम्‌ । तेन च सामानाधिकरण्यं स्यान्मृच्छराववत्तेषाम्‌ ॥ १२७ ॥ इति चेद्विकारविटये प्रकृतिसमानाधिकरणता युक्ता । स्यादिह ततः प्रतीकामावः परमात्पवाक्यमेतत्स्यात्‌ ॥ १२८ ॥ ३६६ सुबह्यण्यविरचिता- [ £ चतुभाध्यायप्य- एवं चेदत पुनर्बाध्येतोपासनायिकारोऽयम्‌ । व्य्थमिह परिमितविकारोपादानं यदेदशे यस्मात्‌ ॥ १२९ ॥ बटुरयमिह वैश्वानर इत्यादिषु किल यथेव चान्यत्र । संभावितेऽन्यदृष्टयभ्यासे क्राध्यस्यते हि किंहष्टिः ॥ १२० ॥ इति संदेहे तच्नानियमो न्याय्यः प्रतीयते यस्मात्‌ । शाखं हि किंचिदपि वा नियामकं नोपलभ्यते चात्र ॥ १३१ ॥ अथ वा बह्मण्यादित्यादीनां हृष्टयो भवेयुरिह । बह्मोपासितमेवं सत्यादित्यादिदरुशटिभिभवति ॥ १३२ ॥ फलवद्रह्मोपासनमिति किल दुष्टा हि शाख्रमयदिा । यस्माद्‌ादित्यादिपु न युज्यते बह्यदुशिरिव्येवम्‌ ॥ १३३ ॥ प्राते ह्यादित्यादिषु युक्तंह बह्मह्टिरिति वक्ति । उक्कर्षेणाऽऽदित्याद्या हि दष्टा मवन्ति यद्येवम्‌ ॥ १६४ ॥ उत्कृष्टदुषिरध्यसितव्या हिं निकरष्टवस्तुनीस्येवम्‌ । लोकन्यायो दुष्टः क्षत्तरि दृष्टा हि राजदरशिरियम्‌ ॥ १३५ ॥ अनुगन्तव्यः सोऽयं विपर्यये प्रत्यवाय एव स्यात्‌ । नेव हि निकरृषटदुश्यध्यासे न निक्रृ्टतां गतस्यास्य ॥ १६६ ॥ भरयःसाधनता स्यादुत्कृषटस्याप्युपास्यमानस्य । हाखप्रामाण्यान्ननु न ह्यत प्रव्यवायश्दा स्यात्‌ ॥ १६७ ॥ न्यायेन लोकिंकेन च हष्टिस्प्वेषा नियन्तुभिह युक्ता । यस्मादेषा दृटिः शाखीयाऽतो न दोप इति चेन्न ॥ १३८ ॥ निर्णति चाखार्थं यदुक्तमेतत्तदेवमेव स्यात्‌ । संदिग्धे किट तस्मिस्तं निर्णेतुं हि छोकिको न्यायः ॥ १३९ ॥ आश्रयणीयो मवति हिन विरोधः स्याक्कुतशिदप्यत्र । उक्करृष्टविषयटष्यभ्यासे तेनावधार्यमाणे हि ॥ १४० ॥ न निक्षि मध्यस्थान पुनः प्रत्यवायमुपगच्छेत्‌ । इति युज्यते हि किंचाऽऽदित्यमनोविद्युद्‌ रिशब्दानाम्‌ ॥ १४१ ॥ प्राथम्याच्च स्यादिह मुख्यार्थत्वं यतो मवेदेवम्‌ । तैः स्वार्थवृत्तिकेरवरुद्धायां प्रथमत धियामस्याम्‌ ॥ १४२ ॥ पश्चाद्बतारो हि बह्यपदृस्य च मु्यय। वुत्था। सामानाधिकरण्यं स्यादिति तद्रदुटिरेव विहिताऽच ॥ १४३ ॥ प्रथम पादः १] माष्यार्थरत्नमाला । ३६७ किंच बह्यपदस्येतिपरत्वेनेष नेव युक्तोऽर्थः । बह्येतयुपास्त इति च बह्म्यदेश् एवमादौ हि ॥ १४४ ॥ उच्चारयन्ति सवबेतिपरं बह्मश्शब्दमिह शुद्धान्‌ । आदित्यादीजञ्शब्दास्ततो यथा शुक्तिकं हि रजतमिति ॥ १४९५ ॥ परव्येतीत्यादौ किल शयुक्तिपरो मवति शुक्तिकाशाब्दः । रजतप्रती तक्षक एवासौ तज रजतक्शष्द्‌ः स्यात्‌ ॥ १४६ ॥ अच्रापि तान्प्रतीयाद्वह्येति तु गम्यते हि वास्याः । किंचेह वाक्यशेषोऽप्यादित्यादीनुपास्यमानान्हि ॥ १४५७ ॥ एवं विद्वानादित्यं बह्येत्यादिना प्रदृश्षयति । बह्योपासनमिह खल्वाद्रणीयं फलाथमिति यदपि ॥ १४८ ॥ तद्‌ युक्तमेव यस्मादृादित्यादेरुपास्यतावगमः । बह्यव दास्यते फलम्नातिथ्याद्युपासनेषु यथा ॥ १४९ ॥ यस्मात्परमात्माऽप्तो सवाध्यक्षो मवेत्स फलदाता । फलमत उपपत्तेरित्यस्मिन्सूते प्रपञ्चितं चेतत्‌ ॥ १५० ॥ तस्योपास्यव्वं तदृदुष्टवध्यारोपणं प्रतीकेषु । प्रतिमादिष्विव विष्ण्वादीनां तदिहोपपन्नमेवास्य ॥ १५१ ॥ आदित्पादिमतयश्वाङ्ग उपपत्तेः ॥ ६ ॥ इह च य एवासौ तपतीति च छेोकेष॒ पञ्चविधमिति च। एवं सप्तविधं सामोपासीतेतिवाक्यवर्टेषु ॥ १५२ ॥ इयमेवर्गभेः सामेत्या दिशरुतिनिदृशितेष्वपि च । अङ्गाभ्रितेषु तत्तदुपासननिवहेषु संशयोऽयं स्यात्‌ ॥ १५३ ॥ आदित्याद्‌ बुद्रीथादीनां दृष्टयो मवेयुरिह । किंवोद्रीथादिष्वादित्यादीनां हि हष्टयः स्युरिति ॥ १५४॥ इह नियमक्ारणस्यानुपलम्माद्नियमो मवेद्युक्तः । न हयचर बह्मण इव कस्यविदुत्कृ्टतेयमुपटन्धा ॥ १५५ ॥ अपहतपाप्मत्वादिकगुणयोगादखिलकारणत्वाचच । आदित्यारिभ्यो हि ब्रह्मोच्छृष्टं मवेन्न चेहापि ॥ १५६ ॥ आदित्योद्रीथादीनां तु विकारतधर्मसामान्यात्‌ । नैवेह कश्चदस्त्युकपविशेषवधारणे हेतुः ॥ १५७ ॥ अथवा नियमनेवाद्वीथादीनां हि दृष्टयः स्युरिह । आदित्याद्बुद्रीधाया हि यतश्च कम॑खूपाः स्युः ॥ १५८ ॥ ३६८ घुबह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य फलदायिनी हि शक्तिः कर्मण एवेति शाखभुपदिशति । उद्गी थाद्यात्मतयाऽप्यादित्याद्या उपास्यमाना हि ॥ १५९ ॥ उद्वीथाद्यास्मकतां नीताः फलदहेतवो मविष्यन्ति । इयमेवगंथिः सामेत्यादौ हश्यते तथेवेतत्‌ ॥ १६० ॥ एतस्याग्ुच्यध्यूटं सामेत्यादि यच्च वाक्यमिह । छक्छब्देन हि तत्र च परथिवी निर्दिङाति सामशब्देन ॥ १६१ ॥ अथि च स हि परथिष्यग्न्योरेवङ्सामदुशिपक्षे स्यात्‌ । ऋक्सा्नोः एनरनयोनं खलु परथिव्यगिदरशिपक्षेऽपि ॥ १६२ ॥ ्षत्तरि हि राजदरु्टिनिमित्तादुपचरयते कदाविदसो । तत्र किल राजज्ब्दो न तथैव क्षत्तृशाब्ड्‌ इह राक्ञि ॥ १६६३ ॥ छक्सामोयंदि स्यादत परथिव्यथदु्िरेव तद्‌ा । नेव परथिव्यग्न्योरयम्ुक्सामपद्प्रथाग इह युक्तः ॥ १६४ ॥ लोकेषु पश्चविधमिति दर् लोकेषु सप्तमी हि तया । हिकारपरतिहारप्रस्तावोद्रीथनिधनभदेन ॥ १६५ ॥ पञ्चविधस्य च स्ना लोकेषूपास्यताप्रतीतिः स्यात्‌। एतद्भायत्रं प्राणेषु प्रोतमिति चैवमेव स्यात्‌ ॥ १६६ ॥ प्रथमं निर्दिरेष्वादित्यादिषु चरममागनिर्दिष्टम्‌ । बह्याध्यसितत्यमिति प्रपञ्चितं तसघानवाक्ये हि ॥ १६७ ॥ एवमिहापि प्रथिष्याद्य एते प्रथमतो षिनिदिश्ाः । हिंकाराद्याश्चरमं प्रथिवी हिंकार एवमाद्या ॥ १६८ ॥ श्रतिषु ततोऽनङ्गष्वादित्यादिष्वङ्कमतिरिति प्राप्ते । तते हयङ्घष्वतेष्व्ाऽऽदित्यादिमतय एवेति ॥ १६९ ॥ एवं चेहुपपन्नं फटदहेतुष्वं यदत्र विद्यायाः । उद्वीथादिषु संस्कियमाणेष्वेतेषु मपिभिरेतामिः ॥ १७० ॥ श्ुतिरिह कर्मसमद्धि दुक्षयति यदेव वि्ययेत्याद्या। ननु संनिङ्कृ्टकर्माङ्ख द्वारापेक्षमेव यत्र फटम्‌ ॥ १७१ ॥ मवति ह्युपासनानां तत्र फलप्राप्तये तदङ्गानाम्‌ । स्यादेवोपास्यतं पुनरिह कमाङ्गमेतदनपेक्ष्य ॥ १७२ ॥ यानि च लोकादिफलान्युपासनानि श्रुतानि वेदेषु । सोऽयमुपास्यविवेकस्तन्न कथं स्यादितीह नाऽऽशङ्क्यम्‌ ॥ १७३॥ प्रथमः पाद्‌ः १ ] माप्यार्थरलनमाला । ३६९ यस्मात्कर्पाधिक्रतस्येवेतदुपासनाधिकारः स्यात्‌ । यद्रर्स्वतन््रपड्युफल गोद्‌ाहनरूपकम जं हे फलम्‌ ॥ १७४४ ॥ अद्गद्वारापेक्षं मवति तथव ह्यपासनेष्वेषु । लोकादिफटेष्वपि क्रिल कम।द्द्ररतः फल मवति ॥ १४७५ ॥ तस्म!दङ्कमनामेव हि सर्वत्राप्युपास्यमानत्वम्‌ । उत्क्षानवधृत्या स्याद्रानियम इति तु यत्तन्न ॥ १५६ ॥ येनाऽऽदिस्यादीना फलातमकत्वाद्‌ भवेदेहोत्कर्ः । कमात्मकेभ्य उदथारिग्यः किल स चायमुपपन्नः ॥ १७५७ ॥ श्रतिषु यतः क्फ द्यादिद्यप्रा्िलक्षणं दुष्टम्‌ । अपि चोद्धीथमुपासौतेति प्रक्रम्य तामममुद्रथम्‌ ॥ १७८ ॥ तस्मिन्नेवाऽऽदित्यादीना हष्टीरिहोपवर्णयति । यच्चाप्यादिर्याद्य एवोद्वीथारिह शेभिश्वेह ॥ १५९ ॥ स्युर्दयुपारयभानास्ते हि तदा कमंमावमाटम्ब्य । दास्यन्ति फल मिहेत्यतद्युक्तधुपासनस्य कमत्वात्‌ ॥ १८० ॥ स्वत एव तस्य सिद्ध फलवत्वं न प्रयत्नसाभ्यं तत्‌ । किचोद्रीधादीनामादित्याद्याल्ना हि वष्टानाम्‌ ॥ १८१ ॥ सिद्धे करपात्मत्वे तद्पूववद्व नेह वक्तव्यम्‌ । एतस्यामुच्यध्यूढ सामेत्यत्र भवति लाक्षणिकः ॥ १८२ ॥ यश्च प्रयिव्यद्मचोरयमुक्सामपदपरयाग इह हृष्टः । द्वविदुपि च संनिकरृेन घु संबन्धो हि ठलश्षणाव।जम्‌ ॥ १८३ ॥ क्वचिदपि च विग्रङृ्ेनापि स्यादेष लक्षणा्ाजम्‌ । गङ्खापदस्य तीरे मवति हि सा संनिकरृष्टवोगेन ॥ १८४ ॥ अथिबटरित्याद्‌।वथेगतोा यः शुचितङूपगुणः। तद्त्तारूपपरं पदार्थयोगेन मवति सा तच्र ॥ १८५ ॥ एतस्यामच्पध्यूढं सामेत्यत्र तद्वदृषेषा । तच्चकसामपदाभ्यां स्वा्धव्रुटव्यतादियोगेन ॥ १८६ ॥ स्याहक्षणा प्रयिव्यग्न्पारवक्सामशब्द्‌योरनयाः तस्मादृच्यध्युदं सामेति च मुख्पयोः प्रथग्प्रहणात्‌ ॥ १८७ ५ एतस्यामच्पध्युहं सामेति हि एुनस्तयोग्रहणे । स्यात्पौनरुक्त्यमत इह तववर्ट्याटस्बनत्व यागेन ॥ १८८ ॥ 2 ३५० सुबह्मण्यविरचिता- [ ४ चतुथाभ्यायस्य-- संनिहितयोः प्रथिव्यरन्योरव दहि तत्पद्प्रयोगः स्यात) ध्येयाथलक्षणाऽपि प्रतीकवादकपद्स्य द्व ॥ १८० ॥ राति क्षत्तेपदं प्रयुज्यते कारणान्न न्िदपि । इयमेवगयिरति ह्य चोऽवधारयति तपि प्राथवीत्वम्‌ ॥ १९० ॥ अचर प्रथिव्या कक्त्वऽ्वधा्यमाणे लियं द्यूगेवेति । स्यादक्षरभिन्यासः किच य एवमिति वाक्यहोपेऽपि ॥ १९१ ॥ उपद्हतमङ्कःभ्रितमिह न प्रथिव्याश्रयं हि विज्ञानम्‌ । लोकेषु पश्चविधमिति यद्यपि लकेषु सत्तम दश ॥ १९२ ॥ सामन्५व हि छोका अध्यस्येरस्तथाऽपि तद्रकपे । सामापासीतेति द्वितीयया चावगप्यते साश्चः॥ १९३ ॥ येनोपास्यत्वमिष्‌ं यदि टोकानाग्ुपास्यता तच । सामात्मना हि लोकान्स उपासीतेति योजना कार्या ॥ १०४ ॥ तच श्रुतद्धितीयासप्तम्यामङ्गकल्पना काया । तदपेक्षया हि केवलसत्तम्या एव मङ्ख इह युक्तः १९५ ॥ लोकाना हि सामोपासौततीह योजना कायां । इह च तृतीयेवेक। परिकटप्या मवति सप्तमीस्थाने ॥ १९६ ॥ पर्वत्ोमयमङ्कस्तथोमयं कल्यनीयमेव पुनः । एतद्वायत्रं प्राणेषु प्रातमिति चवमेवेह ॥ १५५७ ॥ व्याख्येयं यत्र पुनस्तुल्या द्यु मयत्र च द्वितीपैव । अथ खस्वमुमादि्यं सप्तविघमिति श्रुतिप्रदेशेषु ॥ १९८ ॥ तत्रापि खलु समस्तस्य च साघ्न उपासनं तु साध्विति हि। साघ्नः पञ्चविधस्य च सप्तविघस्याप्युपास्यतावगमात्‌ ॥ १९९ ॥ साम्न्येवाऽऽदित्यादरध्यासः स्यान्न वेपरीव्यन। पृथिवी हिंकार इति प्रथितं यञ्चोपलभ्यते वाक्यम्‌ ।॥ २०० ॥ हिकारोदशेन च यदि प्रथिवीलं विधीयते तच । उदेशयवाचकृस्य प्राथम्यापत्तिरेति न शङ्क्य मिह ॥ २०१ ॥ पञ्चविधस्य च साश्ना हिकारादरूपास्यताकथनात्‌। उदेश्यस्वे सिद्धे याजनया पूर्वभावितह स्यात्‌ ।, २०२ ॥ तस्मादुद्रीथादेष्वेवाऽऽरित्यादिमतय इति सिद्धम्‌ । आपनः संभवात्‌ ॥ ७ ॥ कम।ङ्गपत{भतानामुपासनानां हि कमेतन्न्रत्वात्‌ ॥ २०३ ॥ प्रथम षदः १| माप्या्थरत्नमाला । ९५७१ नैवाऽऽसना दिविन्ता न तच्वबोधऽपि वस्तुतन््रत्वात्‌ । किं त्वेषा चेन्ता खल्वितरेषूएासनेषु मवति परम्‌ ॥ २०४ ॥ तिष्ठन्नासीन। वाऽ्थ वा शयानाऽपि वा प्रवर्तत । उत नियमेनाऽऽसीनो वाऽय तेष्विति परं मवदेषा ॥ २०५ ॥ तच्ोपासनमखलं मवति यतो मानसं ततश्चेह ! देहस्थितेरानियमे प्राचे तस्योत्तरं बवीतीदम्‌ ॥ २०६ ॥ आसीन एव सततमुपासीत यतश्च भवति तत्तस्य । येन समानप्रत्ययसततिरूपं द्युपासनं तदिदम्‌ ॥ २०७ ॥ एतत्कथचिदपि वा न गच्छतो धावतोऽपि वा मवति। गत्याद्यो हि मनसो भवन्ति विक्षेपकारिणो यस्मात्‌ ॥ २०८ ॥ एवं हि तिष्ठतोऽपि च मनो मवेहेहधारणव्पय्म्‌ । तन न सृक्ष्मनिरक्षणसमथमेतत्तथा शयानस्य ॥ २०२ ॥ निद्रासमागमेनामिभूयत किल मनो यतस्तस्मात्‌ । आसीनस्य परं स्यादृवजातीयदोषपरिहारः ॥ २१० ॥ तनोपास्रनमेतत्स्याद्‌ासौनस्य न हि तदन्यस्य । ध्यानाच ॥ < ॥ ध्यया्थां हि समप्रस्ययसतानरूप एवेह ॥ २११ ॥ निश्रेरेष्वेकाथ।सक्तमनोव त्तषूपपन्नोऽयम्‌ । एवमचञ्रलहध्पु ष्टो ऽन्येषपचर्यमाणोऽयम्‌ ॥ २१२ ॥ ध्यायति बकस्तयेव प्रो पितबन्धुरिति चवमादू हि। अचलत्वं चपिक्ष्य ॥ ९॥ अपिच ध्यायतिवादृो योऽसौ हि ध्यायतीव पथिवीति॥२१३॥ स खल्‌ प्रयिव्यादिष्वचलस्वमपेक्ष्यव केवलं भवति। आसीनकमं तडिदमुपासनमिव्यस्य लिङ्गमेतस्स्यात्‌ ॥ २१४ ॥ स्मरन्ति च॥ १०॥ अपि च स्मरन्ति रिष्टा आसनमच्न द्युपासनाङ्गतया । मगवद्वीतासु स्परतिपु चा देश इति समारभ्य ॥ २६५ ॥ अत एव पद्मकाद्यासनमेदा योगक्ञाख्नि्द््टाः। यंजकाय्रता तचाविशेषात्‌ ॥ ११ ॥ यद्रदिहाऽऽप्तननियम्ु भ्व दिग्देशकालमेदषु ॥ २१६५४ ३५२ सुब्रह्मण्यविरचिता- [ ४ चतु्थाध्याय्य- अस्ति हि कथ्िन्नियमः सिवा नास्तीति मवति संदेहः । प्रायेण वैदिकेष्वारम्मेषु दिगादेनियमद्शेनतः ॥ २१७ ॥ अच्रापि स्यान्नियमः काश्चिदिति भ्रममिमं निरकुरुते। यस्यां दिशि दृशे वा काठे वकाग्रता भवेन्मनसः॥ २१८ ॥ सौकर्थण स चायं तत्रोपासीत नियतमावेन। प्राच्यां दिशि एवाहनि प्राचीनप्रवण एवमादीनाम्‌ ॥ २१९॥ अभ्रवणादच्र पनभनसस्त्वेकाय्ताविरषाच्च। नन्वामननिति केचिद्रिशेषमपि फिट समे श्ुचाविति हि॥ २२० ॥ तत्र च शुचिप्र;शे समे तथा शर्कराद्चिसिकतायेः । शब्दृजलाधारेरपि विवारजते किच वित्तरमणीये ॥ २२१ ॥ चवक्षुष्पीडारहिते गृहानिवाताश्रये प्रयुञ्जीत । इत्युपदिष्टं तेन च विरुद्धमतदिति चेन्न दोषोऽयम्‌ ॥ २९२ ॥ दिग्देशशादिविशेषाः श्रुत्या यद्यपि निरूपितस्तदपि । तेषु न नियम इति श्रुतिरव बूते मनोनुकृल इति ॥ २२३ ॥ द्शंयितुमिह सुदद्धविनाऽऽचार्थण कृतमिदं सूत्रम्‌ । आप्रायणात्त्रापि हि दृष्टम्‌ ॥ १२ ॥ आवृत्तिः सर्वोपास्तिषु कर्तव्येति वणितं पूवंम्र्‌ ॥ २२४ ॥ तत्र च यानि हि सम्यग्दर्शनफलकान्युपासनानि स्युः । तानि च फलपर्यवसानान्यवघ,तादिवद्यतस्तेषाम्‌ ॥ २२५ ॥ आवत्तिकाल नियमो ज्ञातो न हि तच्वद््शंने कार्ये । निष्पन्ने सति यत्नान्तरभिह कि चिदपि शासितुं शक्यम्‌ ॥२२६॥ अनियोञ्यबह्यात्मप्रतिपत्ती शाखाविपयताबाधात्‌ । किंत्वभ्युदयार्थानि हि यानीहोपासनानि तेष्वेषा ॥ २२७ ॥ मवति हि चिन्ता किंचित्कालमिमं प्रत्यय किमावस्यं। विसूजेक्किवा य।वज्नीवमिहाऽऽवतपेत्तमेत मिति ॥ २९२८ ॥ तत्र च युक्तं किंचित्कालमिमं प्रत्ययं समभ्यस्य । विन्नजेदिति यस्म!द्‌ाकृत्तिविशिष्टस्य मवति कृत एव ॥ २२९ ॥ एवं प्रति ह्य प्रायणात्तमावतेयदिति द्ते । यदि चाऽप्प्रायणमेतं प्रत्ययमावतयेक्तदा, तस्य ॥ २३० ॥ श्रयमः फदः १] माष्यार्थरत्नमाला 1 २७२ अन्त्यप्रव्ययवक्षतो निष्पन्नं स्यादृहृ्टरूपफलटम्‌ । जन्मान्तरफलजनकान्यपि कमणीह यानि तान्यपि च ।॥ २३१॥ प्रायणकाले प्रात्तव्यफलस्फूतिं समाक्षिपन्ति किल । श्रुतिरपि चेह सविज्ञानो मवतीति प्रदृश यत्येवम्‌ ॥ २३२॥ यदिह फटस्फुरणं भावनामयं स्यात्तदृव विज्ञानम्‌ । विज्ञानं स्फुरितं तत्फल सविज्ञान एव यत्येषः ॥ २३३ ॥ तत्सहितस्य फल स्फूत्यनन्तरं लयते मनः प्राणे । प्राणश्चोदानालकजीवयतः सन्सहेव मनसा तम्‌ ॥ २३४ ॥ संकल्पितं हि लोकं नयतीति निरूपित किल श्रुस्या । किंचेह त्रणजलकानिदशंनान्यपि च वुश्यन्त्येवम्‌ ॥ २३५ ॥ यदिदं हि मावनामयमेव हि विन्ञानमभिहितं श्रुत्या । तुल्य प्रत्ययसंतत्यात्मकमावृत्तिरूपमेतटस्यात्‌ ॥ २३६ ॥ प्रतिपत्तव्यफलस्फुरणात्मानः प्रत्यया हि ये चेह । आप्रायणात्त एते परमावर्याः स्युरिति तु सिद्धं स्या।२३५७॥ किंच स यावत्कतुरस्मादित्याद्यया श्रुतिश्च या चह । साहि प्रायणकाले द्ंति प्रत्ययानुव्त्तिमिमाम्‌ ॥ २३८ ॥ य॑य वाऽपीत्याद्या स्मृतिरष्युक्ताथमेव दुशयाति। या चेह सोऽन्तवेलायामिति देहावसानसमयेऽपि ॥ २३९ ॥ अक्षितमस्यच्युतमसि तथेव हि प्राणसंमितमसींति। मन््र्रयसंस्मरणं चाऽऽदिरहियोपासकस्य सम्यगिह ॥ २४० ॥ कर्तव्यशेषभेवं प्रावयति श्र॒तिरियं तदाऽप्यस्य । तदधिगम उत्तरपुषोधयोरण्ठेषवि- नाशो तद्यपदेशात्‌ ॥ १३ ॥ अत्र ह्यपासकानां यथाऽन्तसमयेऽपि चास्ति कर्तव्यम्‌ ॥ २४१ ॥ न तथाऽऽस्मविदामेषामिति जीबन्मुक्तिम् दश्ंयति। एवं ततीयश्ेषं विचार्यं सम्यक्समापिते तस्मिन्‌ ॥ २४२ ॥ संप्रति परात्मविधथाफलं प्रति किलोपजायते चिन्ता । बह्मायिगमे सति तद्धिपरीतफलं हि यच्च दुरितमिह ॥ २४३ ॥ तरक्षीयते न वेति हि संदेहे तत्र युक्तमेतत्स्यात्‌ । यस्मात्कर्म फठार्थं फटं ह्यदत्वा न च क्षयोऽस्य स्वात्‌ ॥२४४ ॥ ३५७४ सु बह्मण्यविरविता- [ 8 चतुषौष्यायस्य- फलदायिनी हि शक्तिः श्रुत्येवास्यावगम्यते सा हि। उपमोगमन्तरेण च यद्यपवृज्येत कर्मणः शक्तेः ॥ २४५ ॥ श्रतिरिह कदर्थिता स्वाल्स्मृतिरपि नाभुक्तमवमाथ्या हि। नन्वेवं चत्परायश्चित्तादीनामनथंकतवं स्यात्‌ ॥ २४६ ॥ इति चेत्पायश्चित्तादीनां नमित्तिकत्वमेव स्यात्‌। गरहदहे्टयादिवदिह यथाऽऽहिता् गहेऽभिना द्ग्पे ॥ २४७ ॥ दाहात्मकरे निमित्ते सत्य्यय इति किटेशिरुपदिषा । दोपात्मके निमित्ते प्रायश्चित्तं मवेदिहापि तथा ॥ २४८ ॥ किंचेह दोपसंयागेन विधानाक्कथं्चदेतेषाम्‌ । प्रायश्ित्तादीनां दोपक्षपणार्थता मवेन्नेह ॥ २४९ ॥ न हि परविद्यायामिह दोपक्षपणाधताविभिः कश्चित्‌ । ननु यदि विदुषः कमंक्षयोऽयामिह नाभ्युपेयते तहि ॥ २५० ॥ कर्मफटस्यावकश्यं भोक्तव्यत्वाद्‌ मवेद निमक्षः। देति चेन्नासो दोपो मक्षः स्याहशकाटसापेक्षः । २५१ ॥ न क्षीयतऽस्य दुरितं फलं ददाव्येव कभ विदुषोऽपि । एवं प्राप्ते ब्रूते तद्धिगमे मवति दुरितषिलय इति ॥ २५२ ॥ बह्यापिगमे सत्यपयारुत्तरपृवैयोरुमो मवतः । अश्टृषश्च विनाज्ञस्तच्र स्यादुत्तरस्य चश्टेषः ॥ २५३ ॥ पर्वस्यास्य विनाशस्तद्यपदेशाद्धवेदसाववम्‌ । संमान्यमानदुरतानमिसंबन्ध किलास्य विदुषो हि ॥ २५४ ॥ व्यपदिहिति पुष्करपलाश आप इत्यादिका भ्रुतिश्चेह । तच्च किल पश्मपच् न श्िप्यन्ते यथा इमा आपः ॥ २५५ ॥ न श्छिप्यते तथैष हि परात्मविदि कर्म पापमिन्युक्तम्‌ । व्यपदिशति नाक्ञमन्या वेदुषः पूवाजितस्य दुरितस्य ॥ २५६ ॥ अग्रौ प्राततमिपीकात्रूल यद्रव्दूयत सकलम्‌ । एवविदः प्रदुयन्ते पाप्मान इ, । तद्यत्नाद्या ॥ २५७ ¶ व्यपदिशति श्रुति म्या भिद्यत इति कट यथाक्तमेवाथम्‌ । यच्चोक्तमनुपभ॒क्तफलस्यास्य च कर्मणः क्षये कथिते ॥ २५८ ॥ राख कद्‌ितं स्यादित्येतन्नेह दूषणं मवति । नेवेह कर्मणोऽस्य च शक्तेः फलदापिनी निराक्रियते ॥ २५९ ॥ प्रथम. पादः १ 1] माप्यार्थरल्नमाला 1 ३५५ किंविह सा परविद्याबलेन विरुद्धा न किंचिदार्जयति। इति तु वदामः जाखे व्याप्रियते शक्तिसत्वमात्रेण ॥ २६० ॥ न प्रतिबन्धाप्रतिबन्धयोरपीतीह सकलमनवदयम्‌ । न हि कमं क्षीयत हइत्येतत्स्मरण मवेदिहोत्सर्भः॥ २६१ ॥ यत्र खल नापवाद्‌ स्तचोत्सगां न वेपरीत्येन । इष्यत एव प्रायाश्चत्तादिभिरस्य कर्मणो नाशः ॥ ६२॥ सर्वं पाप्मानं तरतीति श्रुतिरपि किछवभुपदिशति। यत्तु प्रायश्चित्तादनि च नेभित्तिकानि हीस्य॒क्तम्‌ ॥ २६२१ तद्सत्तेषां दोपनिवु्तिफटत्वेन विधिनियुक्तस्वात्‌ । संमवति हि मुख्यपःरे गाणफलाथत्वकल्पनाऽनुवचिता ॥ २६४ ॥ यत्पुनरुक्तं दोपक्षवमुदहिश्य च यथा विधानमिह । प्रायश्चित्तादीनां न तथा चिद्याविदानमिह चेति ॥ २६५ ॥ नैतद्धियत एव हि विपानभिह सगुणविपयवियासु । ततरैश्वय॑प्रा्तिः पाप्मनिवृतच्तिः फलं हि निर्दट .. २६६॥ इह च तयोरविवक्षाकारणविरहाद्वशयमेतत्स्यात्‌ 1 वाप्पप्रहाणपूवकमेश्वर्यप्रातिरूपफलमासाम्‌ ॥ ९६७ ॥ यद्यपि परषिद्यायां न दहते तद्िधानमेवमपि । स्याद््ाक्त्मप्रबोधत। दुरितकमविलयाऽसा ॥ २६८ ॥ अश्टेष इति च कमस्वागािपु करता न यातीति) दक्शयति यद्यपि स्यादृतीतक्रम स्विहास्य कत्रंत्वम्‌ ॥ २६९ ॥ भिश्याज्ञानवबलेन हि तथाऽपि विदहुषोऽस्य विद्यया परया । मिथ्याज्ञानापगमे कारणनाश्नाचच तानि कमणि ॥ २७० ॥ नहयन्त्येव हि तषां विनाश्षकथनं यद्र तद्युक्तम्‌ । बह्मयि दिह किल यस्मायद्ह्याकतरंमाक्तचिन्माचम्‌ ॥ २५१ ॥ अवगच्छति तदृहमिति स्वात्मानं कतुमोकतरृतारहितम्‌ । जानाति पूर्वमपि वा भपिष्याति च वत॑मानसमऽपि ॥ २७२ ॥ नो विपरीतं जानाव्यताऽस्य मोक्षापदेश् उपपन्नः । कथमन्यथा विनाश्श्चिरक्षवचिनकमंणां भवेदस्य ॥ २५३ ॥ नापीह देशकालनिमित्तापेक्षो मवेदसा मोक्षः। यदि कर्मफटवदेव स्यान्मोक्षस्तर्यनित्य एव स्यात्‌ ॥ २७४ ॥ ६४६ सृष्ह्यण्य विरचिता- [ ४ चतु्यध्याण्त्य~ कर्मफले हि परोक्षे युक्ता देश्ञादयपेक्षता नेह । अपरोक्षत्वात्तस्माद्रह्याधिगम्‌ हि भवति दुरितलयः ॥ २७५ ॥ इतरस्याप्येवमसश्टषः पाते तु ॥ १४॥ परवंस्मिन्नधिकरणे शाखरब्यपदेश्षतो(ता)ऽप्य निर्दिश । ज्ञाननिमित्तावण्टेषविनाशशौ केवठस्य दुरितस्य ॥ २५६ ॥ षह शाख्ीयो धमां बह्मज्ञानं च मवति शाखीयम्‌। तेन च विरोधविरहान्न तद्विनाश इति पुनरिहाऽऽश ङ्क्य ॥२७अ] तामपनेतुं पूव पिकरणनयमेव चातिदितीह । सुकृतस्य कर्मणां विज्ञाननिभित्ताकिमाबुभी मवतः ॥ २५८ ॥ हुरेतस्यवाश्टेषमिनाशो फठजनकता समा यस्मात्‌ । किंच ज्ञानफलप्रतिबन्धित्वात्कमंणोऽस्य तो युक्तौ ॥ २७९ ॥ श्रतिरियमुमे उ हवेत्याद्या सुक्रुतस्य दुष्करृतस्थेव । नाकं व्यपदिरति हि किचाकनत्रणत्मप्रबोधरूपस्य ॥ २८० ॥ इह सुक्तद्ुरितयोरुभयारपि ल यकारणस्य तुल्यत्वात्‌ । क्षीयन्ते चास्यति श्युतिवाक्यस्याविशेषतः भवणात्‌ ॥ २८१ ॥ यत्रापि पाप्मज्ञब्द्ः केवल उपलभ्यते हि तत्रापि । तेनेव पुण्यमप्याकसितमतो य्ाद्यमुमयमेव स्यात्‌ ॥ २८२ ॥ किच ज्ञानकलापक्षया निङरषटं फल भवेदस्य । ननं सेतुमहोरान्रे तरत इति श्रुतो यतश्चायम्‌ ॥ २८३ ॥ हृष्टो हि पाप्मज्ञब्दः सर्वे पाप्मान इति तु सुकृतेऽपि । तस्मादूदुरितस्येव हिं सुक्रेतस्यापि च विनाश इह युक्तः ॥२८४॥ पाते वित्यन्न तुशब्दो ऽस्राववधारणार्थको भवति । एवं च सुकरतदुष्करृत योबेन्धकयोहि विद्यया परया ॥ २८५ ॥ यद्यम्टषविनाश्चौ तनुपातानन्तरं तदा मुक्तिः । मवततीत्यवधारयितुं सूक्ता किल तुशब्द इह पठितः ॥ २८६॥ अनारब्धकाय एवं तु पूर्व तदवधेः ॥ १५ ॥ अधिकरणद्धितयेऽपि च पूर्वस्मिन्सुक्रतदुरितयोरुमयाः। ~ ज्ञाननिभित्तो नाशो मवतीत्यवधारित हि किमिहासौ ॥ २८७ ॥ अविरशेषेणाऽऽरग्धानारग्धफलस्य तदु मयस्यापि। [क किंवाऽनारण्धफलस्येव विशेषेण मवति नाश इति ॥ २८८ ॥ श्रथमः पदः १1] माध्यार्थरश्नमाला । ९७७ [न्क [ (9) देहे चेतस्मिश्मे उ देवेष इति किठ श्रुतिषु । अविशेषेण भ्रवणादुविशेषेण क्षयोऽन युक्त इति ॥ २८२ ॥ एवं प्राप्ते ब्रूते सोऽयमनारन्घक्ायय)रिति हि। य त्वपरवृत्तका्ें जन्मान्तरसचिते तथेवास्मिन्‌ ॥ २९० ॥ जन्मन्यपि च ज्ञानोत्पत्तेः प्राक्स चिते हि ये मवतः। ते क्ृतदुष्कृते किङ पूवे बह्माधिगमवलेनेह ॥ २०१ ॥ क्षीयेते नेवेतेऽप्यारब्धफले हि साभिभुक्तरठे । याभ्यामेतद्‌ बह्यज्ञानायतनं पिनिितं जन्म ॥ २५२ ॥ इह तस्य तावदेवेत्येषा श्रुतिरपि यतोऽत्र तनुपातम्‌। क्षिमप्राततेरवयि दश्चयति ततस्तयोहि न विनाज्ञः ॥ २९३ ॥ ना चेदेवं ्ञानादुशपकमस्ये शरीरस्य । स्थितिकारणस्य विरहाच्छेयो ज्ञानक्षण स विन्देत ॥ २९५४ ॥ तत्र च शरीरपातप्रतीक्षणं यच्छरृतिर्नं तदूनूयात्‌ । नन्वेष ततत्वबाधः कमक्षपणप्ररस्तक्ञाक्तयतः ॥ २९५ ॥ कमांणि कानेचिच क्षपयत्कानिं च कथंन हि क्षपयेत्‌। न ह्यञ्चिबी जयो रिह संपके सति समानरूपे स्यात्‌ ॥ २९६ ॥ केषा वचच्छक्तिटयो नान्येषा स इति शक्यते वक्तुम्‌ । इति चेदारब्यफ़टं कमपे च कमाशय द्यनाभित्य ।। २९७ ॥ नैवोपपदयते हि ज्ञान त्पात्तिः समाभ्रिते तस्मिन्‌ । सोऽयं कुलालचक्रवदेव हि संरन्धभूरिवेगः स्यात्‌ ॥ २९५८ ॥ बैगक्षयः कुतश्चिन्न चान्तराले भवेदृतस्तस्य । वेगक्षयप्रतीक्षणमावरथकमात्मतच् ब धेऽपि ॥ २९९१. ।। यद्यपि भिश्याज्ञानं तत्वन्ञानेन बात तदपि । बाधितमपि तच्छिचित्काठं संस्कारताऽनुव्त॑त ॥ ३०० ॥। चन्द्रे वु्टेऽपि यथा काचित्काटं द्विचन्द्रताभ्रान्तिः। अपि चेह बह्मविदः कचिच्काठं शरीरमतद्धि ॥ ३०१ ॥ धियते न भियते वेत्येषा शङ्काऽत्र न खल कर्तव्या । स्वमनो गम्य बह्यन्ञान मिदं इहधारणं चापि ॥ ३०२ ॥ कथमन्योऽनाधिगततद्भन्धः शक्रोति तसतिक्षेपुम्‌ । इममर्थमुपदिङानित श्रुतिस्थितप्रञ्ञलक्चणस्पूतयः ।॥ ३०३ 14 ॥ छुव्रह्मण्यविरचिता- { ४ चतुयाध्यायस्य- तस्मादिह प्रवृत्तस्वकाययोरेव युकरृतदुप्कृतयोः । विद्यासामर्थन क्षया भवन्न प्रवृत्तफलयोश्च ।॥ ३०४ ॥ अभ्रिहोत्रादि तु तत्का्यायिव तदशनात्‌ ॥ १६ ॥ अश्टषनाङ्ञयोरतिदेक्ञः पुण्यस्य दुरितः पर्षम्‌ 1 सर च सवपुण्यविपयः स्यादिति शद निराकरीत्यश्रुना ॥३०५॥ <क्ताकाङ्कापरिह।राथां भवति हि तुशाष्द्‌ हह दुष्टः । नित्यमिह पेद्‌ाबेहितं यद्‌ यहोत्रादिलक्षण कमं ।॥ ३०६ ॥ ज्ञानस्य यचच कार्य तत्कायांरव भवति ततम । यस्मात्तभेतमित्याद्श्रतिवाक्पु तत्तथा दृष्टम्‌ ॥ ३०५७ ॥ नन्विह कार्थेकत्वं न युज्यते ज्ञानकर्मणोरनयोः। येन विलक्षणकायत्पादक्रता दुङयते तयोरिपि चत्‌ ॥ ३०८ ॥ ज्वरमरणका्ययोरपि द्‌ पिविषयोः शकरादियागेन । तुप्त्यादिजनक्रतावत्स्यादेवहापि कम॑णस्तस्य ५ ३०९ ॥ ज्ञानन सहक्रतस्य च मोक्षफटत्वं यद्तदविरुद्धम्‌ । ननु मोक्षो यदि नित्यस्तदा कथं तस्य कमकरा्यत्वम्‌ ॥ ३१० ॥ इति चेन्नासौ दोषो न संनिपत्यो [प]क्रारक कम॑ । कित्वारादुपकारक्रमव ज्ञानस्य कारक सदिद्म्‌ ।। ३११॥ मोक्षस्य कारकमिदं कर्म्युपचयते तदेवेह । अत एव चह यरिद्‌ कार्थकलत्वानुकोतन तदपि ।\३१२॥ नाऽऽमाभिकार्य विषयं पर त्वतिक्रान्तविषयमेव स्यात्‌ । भवति बह्मविदः किल यदओिहोजादि तन्न चाऽऽगामि ॥३१३॥ रिधिशाखविषयता न द्यनियोज्यतह्य भावष, पे स्यात्‌ । कतत्वाद्यनिवृ्या मवति हिसा सगुणविषयनियाञु ॥ ३१४॥ असामि तद्विदः स्पाद्यद््चिहोचारिलक्षणं कमं । विद्योपजायते किल तस्यापि फलामिस्तंधिरषहितस्य ॥ ३१५ ॥ नयु यादे बियाङ्गः त्द्शिहोच्रादिलक्षणं कर्मं । तद्यंश्टेषविनाशानुक्ररतनं तादिदमच किविषयम्‌ ॥ १६ ॥ विनियोगवचनमपि सुहदादुरे यच्ोपदशितं पूर्वम्‌ । श्रुत्या तस्यत्यनया तदपि च किंमिपयमित्यतो च्रूते ॥ ३१७ ॥ शभम. पाद्‌" १ | माप्याथरत्नमाला । ९७९ अतो<न्याऽपि दयकेषामुभयोः ॥ १७ ॥ नित्यादतोऽधिहोचदिरन्याऽ्प्यान्ति साधुक्ररेह } या फलमभिसघाय क्रियत विनियोग एपतद्विपयः ॥ ३१८ ॥ तस्या पएवाष्टेषविनाश्चप्रतिपाद्न मदद्तत । एवविध हि काम्य कमं न पिद्यापकारक मवति ॥३१५ अत्र च संप्रतिपर्तिजिमिनिसर्व्तवादरायणयोः। यदेव विययेति हि ॥ १८ ॥ यन्नित्यमयेहोत्ादि सयु्षाः कम॑ भवि सोक्षार्थम्‌ ॥ ६२० ॥ तदुपात्तदुरितनाशद्रारा चेत(विद्युद्धिकारणताम्‌ । प्रतिपद्य मोक्षफलकवह्याधिगमकसा घनत्वेन ॥ ३२१ ॥ विद्यासमफलमेतद्धवतीव्यतसपाञ्चित पवम्‌ । विदयासयुक्तं तद्विपरीतं भ्रयतेऽ्होत्रादि ॥ ३२२ ॥ विद्वान्यजते दिद्राञ्जहाति शंसति च गायतीत्येवम्‌ । तस्मादेवविदमेव बह्याणमिति तद्ररवमपि ॥ ६२३ ॥ तेनोभौ डरुतो य्येव वदेह यश्च नो वेद्‌) इति वाद्वेभ्यो विदयासयुक्तं केवलं च निरदष्टम्‌ ॥ २२४ ॥ इह चिन्त्यते यदेतद्रद्यासंयुक्तमयिहेत्रादिं । किं विद्यादेतुतया तया सह किलककायता लमते॥ ३२५ ॥ किवा विद्यायुक्तं केवलमपि चाविशषतो लभते। इति संदेहे विद्यायुतभेव यदेतद्‌ शिहो ताद्‌ ॥ ३२६ ॥ प्रतिपद्यत तदव हि किद्ासहकरारितां न चान्यद्पि। किद्यायुतस्य विद्याहीनादवगम्यते विज्ञेषोऽपम्‌ " ६२७ ॥ श्चतिरत्र यदहरेव ज्ञटोतीव्या्या किठवमुपप्शति। अपु्युषिजयष्पं विद्यायुतकमणः फल किंच ॥ ३९८ ॥ बुद्ध्या युक्त इति स्थरृतिरपि विद्यायागतः फलं ब्रते । इति शङ्का वारयितुं बरूतेऽत्र यदेव विद्यपेत्येवम्‌ ॥ ६२५ ॥ सत्यं विधायुक्तं यद्‌ येहो्रादिलक्षणं क्म । तककिल विद्ययाहीनाद्विशिष्यते बाह्मणो यथा विदान्‌ ॥ ३३० ॥ एवमपि कमं विधाहीनं यजेदम परिहारा । तच्वेदं विद्यायां न ह्यत्यन्तानपेक्षभिह मवति ॥ ३३१ ॥ ३८० सुबह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य यस्मा्तमेतमित्यादिश्चातिभेः कर्मणोऽ्चिहोच्रादैः । विद्याहेतुत्वं खल्वविशेषेण प्रदशितं तस्मात्‌ ॥ ६३२ ॥ नच्विह विद्यायुक्तं विद्याहीना्यदा विशिष्टं स्यात्‌ । विद्यासाधनमेतद्वियाहीनं तदा कथं मवति ॥ ३३३ ॥ इति चन्मेवं विया न हि तस्य च कर्मणोऽथिहोचादेः। सामर््यातिशशयेन हि विदां प्रति कशिद्तिकषयो मवति ॥ ३३४॥ मेतावता हि बिद्याहीनस्पैतस्य निष्फलततं स्यात्‌ । यज्ञेन विदिदिषन्तीत्यादिश्रुत्या किला विशेषेण ।¦ ३३५ ॥ आत्मन्ञानाङ्कतया प्रदृशितस्यास्य चाथिहोच्रादेः। न हि विद्यानङ्कत्वं शक्यं कैनापि दशे धितुमत्र ॥ ३३६ ॥ यत्कमं विद्यया किल करोति तद्रीय॑वत्तरं भवति। उपदिशति चेममर् श्रुतिरत्र यदेव विद्ययत्याद्या ॥ ३३७ ॥ विद्याहीनमपीदं वीयवदिति गम्यते तया श्रुत्या । तस्येह वीयवस्वं स्वकायसाधनसमर्थताङ्पम्‌ ॥ ३३८ ॥ तस्माद्विघ्यायुक्तं विद्यारहितं यद्ग्निहोवादि। भोक्षोहेशेन कृतं तदुभयमपि किल सुमृष्ठणा सम्यक्‌ ॥ ३३९ ॥ इह जन्मनि पूवं वा स्वशाक्तियोगेन दुरितमुन्मूल्य । बह्यापरोक्षसाघनमावं प्रतिपद्यमानमेतद्धि ॥ ३४० ॥ भरवणश्रद्धामक्तिध्यानश्मादयन्तरङ्कसापेश्चम्‌ । बरह्मात्मविद्यया सह करम स्यादृककार्यभिति सिद्धम्‌ ॥ ३४१ ॥ भोगेन वितर क्षपयित्वा संपयते ॥ १९ ॥ ये सुकृतदुष्कृते चानारम्धफले तयोः क्षयोऽभिहितः । विद्याबटेन ये पुनरारन्धफठे हि ते तु मोगेन ॥ ३४२ ॥ क्षपयित्वाऽनन्तरमिह विद्रान्संपत्स्यते परं बह्य । इह तस्य तावदेषेत्याद्याः श्रुतयोऽपि दर्यन्त्येवम्‌ ॥ ३४३ ॥ सत्यपि सम्यग्ज्ञाने मवति यथा तनुविसर्गतः पूर्वम्‌ । द्वितप्रपश्चमानं द्िचन्ददशननयेन तद्रदिदम्‌ ॥ ३४४ ॥ पश्चादपि नदक्ुतो वाभ्नुवतेत इतीह न पुनराशङ्कचम्‌ । उपमोगक्षपणं किल मवति द्रैतानुचृत्िम्रल मिह ॥ ३४५ ॥ न हयनयोरुपमोगे पुनरन्यत्ताद्रुगस्ति कििद्पि। अपरः का्माज्ञय एवाऽऽरमते मोगमपरमिति चेन्न ॥ ६४६ ॥ द्वितीयः पादः २ ] माप्याथरत्नमाला । ३८१ नाऽऽरमते स हि मोगं ज्ञानेन च तस्य दग्धवीजत्वात्‌ 1 मिथ्याज्ञानबलेन च तनुपाते कर्ममोगमारमत ॥ ३४७ ॥ मिथ्याज्ञाने तस्मिस्तच्वन्ञानेन मृलतो दग्े। आरमभ्धकार्य विगमे विदुषः केवल्यमप्रतिदरन्द्रम्‌ ॥ ३४८ ॥ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्‌ । चतुरभ्याया तस्यां चतुथसंज्ञश्च योऽयमध्यायः ॥ ३४९ ॥ तत्र प्रथमे पादे सृ्रार्थो यश्च माष्यकारोक्तः। आ्यावृत्तिरमछः प्रकारितो मवतु सोऽयमनवद्यः ॥ ३५० ॥ इति चतुर्थाध्याये प्रथमः पादुः समाप्तः॥ १॥ अथ द्वितीयपाद्ः। ~~~ पर्वस्मिन्किल पादे ज्ञानफलं सकठमेव निर्वण्यं । अस्मिन्पादे यञच्चोपास्तिफल बह्मलोकसंमोग्यम्‌ ॥ १ ॥ तद्रक्तभ्यं तत्खलु सेप्राप्यं ह्यिरादिमार्भेण । सा चार्बिरादिमार्गप्रा्िनेत्किान्तिमन्तरेण स्यात्‌ ॥ २॥ तेनोपास्तिफटेनाऽऽक्षिप्तस्योतक्ान्तिविषयपादस्प । अध्यायसेगतिः स्याद्‌ नन्त्यं च पूर्वपादेन ॥ ३॥ वाङ्मनसि दशनाच्छब्दाच् ॥ १॥ अत्रापरासु विद्यासु हि फलमोगाय दृवयानार्यम्‌ । , पन्थानमविरादिकममिधास्यन्प्रथममिह यथाशाखम्‌ ॥*४ ॥ उचव्क्ान्तिक्रममेवाऽऽचष्टे भवतीह पयमत्करान्तिः सा खलु विद्रदविदुपोस्तुल्या न विशेष इह मवेत्कश्ित्‌ ॥ ५ ॥ प्रायणविषया श्रुतिरियमश्नाता खल्विहास्य सोम्थेति। तत्राऽऽदौ पुरुषस्य प्रयतो वाङ् मनासि तन्मनः प्रणे ॥६॥ प्राणस्तेजसि तेजस्ताद्ध परस्यां हि देवतायां च । ` संपद्यत ह्युक्तं किमत्र वाचः सवुत्तिकायाः स्यात्‌ ॥ ७॥ मनसीयं संपत्तिवग्वत्तेरेव वा मवेत्सा किम्‌ । तत्र च सवृत्तिकाया वाचः संपत्तिरेव युक्ता स्यात्‌ ॥ ८ ॥ ३८२ सुबह्यण्यविराचेता- [ ४ चतुथाध्यायष्व- वृ त्तिमद्थपरायाः श्रतर्यद्‌ा व॒त्तिमा्रपरता स्यात्‌। स्याक्षणा न चेयं युक्ता मुख्याथसं मवेऽपि स्यात्‌ ॥ ९॥ तस्माञ्च वाच एव हि सवृत्तिक्राया लवाऽत्र युक्त इति। एवं प्राप्ते घ्रे वृत्तरेव हि लय।(ऽत्र युक्त इति ॥ ४० ॥ नन्वाचार्येणाच च वाङ्मनसीन्यादिद्चमुपदिष्टम्‌ । वाग्वुत्तिपरतया तद्याख्थातु युक्तमत्र कथमिति चेत्‌ ॥ ११॥ अविभागो वचनारिति वक्ष्यति येनोत्तरत कृत्यम्‌ । तस्मादिह व्र त्तिलयो विवक्षित नैव वृत्तिमद्धिलयः॥ १२॥ इह तच्वलय विवक्षायां प्रव्राविमागसान्येन । अविभाग इति परस्तादरिभागमिम कुतो विशिष्परात्सः।॥ १३ ॥ तस्माद्वच्युपसंहारविवक्षयं ततो हि वाग्वृ्तिः। उपसाह्वथते एवं सवृत्तिके मनसि विद्यमानेऽपि ॥ १४ ॥ उपलभ्यते मनोकृत्ता सत्यां पूषमे वाग्वृत्तः। व प उपसहारो लोके स्वप्रेन तु वाच एप मनाकि लयः ।। ?५॥४ केनचिदपि हष्टोऽय ननु वाङ्मनसीति हि श्रुतिन्रूत । वागप्ययो हि मनसि प्रतीयते न तन कुत इति चन्न ॥ १६ ॥ मनसो वाक्प्रकरतित्वाभावान्न हि वाग्लयो भवेन्भनसि। यस्य यतश्चोत्पत्तिस्तत्र लयस्तस्य हर्यते लोके ।। १७ ॥ मदि करकादेरिव न च मन्तो वागु्धवः काचेद्दष्टः। वुस्युत्पत्तिप्रठ यावक तिसमाश्रयावपीह स्तः ॥ १८॥ अग्ने पेजसस्य च वत्तिः किल पाथिवेन्धनेभ्यः स्यात्‌। अप्सु च तदुपश्योऽयं तथव चेहापि मवति नन्वच्न ॥ १९ ॥ वाङ्मनसीति कथं वा साधुः स्यादित्यताऽच्र पटठतमेदम्‌ । रब्डाचेति स माक्ताभेद्परो मवति वृत्तिवृत्तिमतोः॥ २०॥\ अत एव च सर्वाण्यनु ॥ २॥ इह चोपशान्ततेजाः पुनभवमिति प्रपश्ठिता श्रुत्या । या चेह मनसि संपत्तिः स्याधा यावद्न्दिषाणां च ॥२१॥ त्रापि वाच इव चक्षुरादिकानां सवृत्तिके मनति । समवस्थिते हि तेषां वच्युपशाम एव न स्वरूपठयः ॥ २२॥ वृत्तिद्रारा स्वांण्यपीन्द्ियाणि हि मनोऽनुषतेन्ते । [ क सय॑षा करणानामुपसंहारे हि मनसि ठुस्येऽपि ॥ २६३ ॥ 1 „9 ॥ दती यः पदः २] माष्या्थरतनमाटा । ६८३ अच्र पृथग्ग्रहणं यद्राचस्तच्छरतिनिदेशमालम्ब्य । शरुतिनिरदशोऽय वाड्रनसीतीदं च तदनुरोधेन ॥ २४ ॥ तन्मनः प्राण उत्तरत ॥ २॥ समधिगतेयं वाड्रनसीत्यत्र च मनसि वृत्तिसंपत्तिः । यच्चानन्तरवाक्यं तदिह मनः प्राण इति समान्नतम्‌ ॥ २५ ॥ किमिहापि वृत्तिम पत्तिः किंवाऽत्र वृत्तिसंपत्तिः । इति विचिकिप्साया वृत्तिमतः सपत्तिरत युक्तेति ॥ २६ ॥ श्त्यनुसारालखाततं तत्मकरतित्वस्य दृशनाचाच्र । इह चान्नमयं हीति श्रतिरन्नमयं मनः प्रदश्षयति ॥ २७॥ अब्योनिं च प्राणं तथव चापामिहान्नयोनित्वम्‌ । आपश्चान्नमिति श्रतिरपि दरोयतीह तेन यच्च मनः ॥ २८ ॥ प्राणे प्रटीयतेऽस्मिस्तदृन्नमेवाप्सु टींयते नान्यत्‌ । अन्नं हि मनश्चाऽऽपः प्राणोऽसं प्रकरतिविकरतिमावोऽयम्‌ ॥२९॥ भवति तयोरित्यवं प्राप्ते बरूतेऽतर वृ (तेसंपात्तिम्‌ । तदिहागरही तबाद्येन्दि वृत्ति मनः प्रलीयते प्राणे ॥ ६० ॥ वृत्तिद्रारणेष हि तथ) त्तरस्मासरतीयते वाक्यात्‌ । किंच घुपुष्सोश्च मुसूर्पोश्च प्राणे सवृत्तिके सति हे ॥ ३१॥ हश्यत एव हि मनसो वृत्तिठयो न खल्‌ वत्तिमद्रिटयः । न हि मनसः प्राणेऽस्मिन्स्वरूपवि लयः कदाचिद पि मवति॥३२॥ येन तत्क्रतिरसो पभराणो ननु दुक्षिता हि मनसोऽस्य । प्राणप्रकतिकता न द्येतत्ार न वत्म॑नाऽनेन ॥ २३ ॥ प्राणप्रङ्तित्वेन प्राणे संपत्तमर्ह॑तीह मनः। इह चान्ने मन एव हि लीयेत तथाप चान्नमप्पेतत्‌ ॥ ३४ ॥ अप्स्वेव प्राणोऽय ठीयेत पुनर्न धैपरीप्येन । एतावताऽपि खल्वद्भूचः प्राणत्वेन परिणताभ्यो हि ॥ ३५ ॥ जायेत मन इतीह प्रमाणमुपलमभ्यते न किंचिदपि। तस्मान्मनसः प्राणे वृत्तिलयः स्यान्न वृत्तिमद्विठयः ॥ ३६ ॥ सोऽध्यक्ष तदुपगमादि्यः ॥ ४ ॥ यस्यतु येनोत्पत्तिस्तस्य च तस्मिन्हि वृत्तिलय एव । नतु वुत्तिमहपः स्यादिति समधिगतं हि पूर्वमत्र पुनः; ॥ ६७॥ ३८४ घु्रह्मण्यविरविता- [ ४ चतुथाध्यायस्य- संदिष्यते किलेदं यसणस्तेजसीति वाक्य मिह । तच्च प्राणस्य यथाश्रति [तेजसि] वृत्तिलय एव स्यात्‌ ।। ३८ ॥ देहेन्दियाधिनाये जीवे वा तस्य भवति विय इति। तत्रानतिशङ्कयत्व च्छरतेस्तदनुसारतो मवेदेवम्‌ ॥ ३९ ॥ तेजस्येवैतस्मिन्धाणस्पैतस्य विलय उचित इति । यद्यश्रुतार्थप्ररिकल्पना मवेत्सा मवेदिहान्याय्या ॥ ४०॥ इति शङ्कां वारयितुं प्राणस्याध्यक्षगामितां वृते । सोऽयं प्रकरतः प्राणो विद्याकमांद्युपाथिकेऽध्यक्षे ॥ ४१ ॥ विज्ञानात्मन्येवावतिष्ठते तदुपगामिदाद्भ्यः। श्तिरियमिहैवभेवेत्या्या दुश्शंयति तदुपगाभितवम्‌ ॥ ४२॥ हिस्वरथंश्चोपगमानुगमनतदवस्थितिश्ुतिग्य इति। यचेच्छावन्तं किल राजानं सेवका यथवेह ॥ ४३॥ उपगच्छन्ति तथेव हि परलोकं जिगमिषुं च जीवमपि 1 सर्वे प्राणा अभिमुखतो बान्तीस्युपगमः श्रतो दष्टः ॥ ४४ ॥ सर्वेषां प्राणानामविशेषेभेव चायमुपदिष्टः। इह च तयुत्करामन्तं प्राणोऽनरस्कामतीति वाक्यमपि ॥ ४५॥ प्रणम्य पश्चघ्त्तरनुगमनं किल विशेषतो ब्रते । अन्तर्विज्ञानं किल यच्चाधयक्षस्य दुरितं श्रुत्या ॥ ४६ ॥ त्चान्ता्विज्ञानं जीवे प्रणस्थितिं विना न मवेत्‌ । इत्युपदिशति सविज्ञान इति श्रुतिरिह ततो भवेज्नीवे ।1 ४७ ॥ प्राणस्यावस्थानं तेनास्याध्यक्ष एव संपत्तिः । नन्विह तेजस्येव प्राणलयः भूयते परं सूत्रे ॥ ४८ ॥ सोऽध्यक्ष इति ह्यधिकाला(वा)पः कुत एष इति म शङ्क्य मिह्‌ । यस्मादुत्करमणादिन्यवहारोऽध्यक्षमूल कस्तस्मात्‌ ॥ ४९ ॥ अपि च श्रुत्यन्तरगतविशेषसापेक्षता मवेदस्य । नन्वेतच्छरतिव चनं यत्पाणस्तेजसीति कथमिति चेत्‌ ॥ ५०॥ ४ न ~ तेषु तच्रतेः ॥ ५ ॥ तेजःसहच रितेष॒ च मृतेषु प्राणसहकरतोऽध्वक्षः । सृष्ष्मेषु देहबीजेष्ववतिष्ठत इति किल श्रुतेरर्थः ॥ ५१ ॥ दयति श्तिरेषा प्राणस्य च तेजसि स्थितिं हि ननु । न प्राणसहकरृतस्याप्यध्यक्षस्येति चेन्न दोषोऽयम्‌ ॥ ५२॥ द्वितीयः पदः २] भ्या्भरत्नमाला । ३८५ श्रुस्या हि पर्वसूतरोदाहूतयाऽध्यक्षगामितापरया । अभ्यक्षोऽपि किलाय तदृन्तराले निवेशितो यस्मात्‌ ॥ ५३ ॥ यश्च घुष्नान्मथ॒ुरां गत्वा हि बजति पारलीपुत्रम्‌ । स वजति पारलीपुत्रमिमं सद्नादितीव मवतीह ।; ५४॥ तस्मादुध्यक्षस्य च तदन्तरा मवेदवस्थानम्‌ । ननु तेजःसह च रितेष्वस्यावस्थानमिति तु यच्चोक्तम्‌ ॥ ५५ ॥ तत्कथमुपपन्नं स्याद्यत एकं श्रूयते हि तेज इह । वाङ्मनसीत्याद्ये हि श्रु तिवाक्ये तेजसतीत्यतः पठति ॥ ५६ ॥ नेकस्मिन्दशंयतो हि ॥ ६ ॥ तेजसि नेकस्मिन्किठ देहान्तरयोगसमय आयाते । जीवोऽवतिष्ठतेऽसो पञ्चात्मकरता यतः शरीरस्य ॥ ५७॥ ्रभ्नप्रतिवचने अपि यथोक्तमेवाथमच्र दर्शयतः । वेत्थ यथा पञ्चम्यामित्यादा उपातमकत्वसूत हि ॥ ५८ ॥ बयार्यातं तत्सवं श्रुतिस्मृती चेतमथमुपदिशतः । पृथ्वीमय आपोमय इत्याद्या हि श्रुतिस्तथेवयम्‌ ॥ ५९ ॥ स्थरतिरण्व्यो मात्रा इत्याद्या पश्चमूतकायत्वम्‌ । देहस्य व्यपदिशति हि तस्माद्‌भूतेष्वितीह साधूक्तम्‌ ॥ ६० ॥ नन वागादिषि करणेष्वखिटेष्वपि चोपसंहतेषु पुनः देहान्तरसम्रप्सावेटायां क्व पुनरेष भवतीति ॥ ६१ ॥ क्षे हि श्रुत्यन्तरमस्य च कर्माश्रयत्वमुपदिहाति। श्रुत्यन्तरं हि तौ ह यदूचतुरिव्यादिना प्रसिद्धं हि ॥ ६२॥ अत्र किल याज्ञवल्क्यातं मागसन्ञो मुनी हि कर्मैव । जीवाधारं ब्रतस्तेन च क्मांभ्रयत्वमस्योक्तम्‌ ५ ६२३॥ भूताश्रयत्वमेवं सति पूर्वोक्तं विरुद्धमिति चेन्न । तत्र च कर्माभ्रयता यरहादिसंज्ञप्य कममूलस्य ॥ ६४॥ इन्दिय विषयात्मकबन्धनरूपस्य प्रवृ त्तिरित्युक्ता । इह तु पुन मंतोपादानो देहान्तरोद्योऽयमिति ॥ ६५ ॥ मूताभयत्वमुक्ते प्रशशष सतुरित्यनेन पुनरत्र । प्राधान्यमान्रमेव हि कमण इत्येव दर्हितं मवति ॥ ६६ ॥ ¡81 ३८६ सुबह्मण्यविरविता- [ ४ चतुर्थाध्यायस्य तत्कमंणो निमित्तव्वेनाप्युपपद्यते हि पुनरत्र । मृतोपादानकता मूताभ्रयता ततश्च न विरोधः ॥ ६७ ॥ समाना चाऽऽसवयुपकरमादमृततवं चानुपोष्य ॥ ७ ॥ उक्रान्तिरिहि किमेष शिष्रद विदुषोः समानरूपव । अवति हि किंवा सेयं विशेषवत्येव वेति संदेहे ॥ ६८ ॥ तत्र विकशेषवतीति प्राप्तं नेषा हि मूतसंश्टिष्टा । आभ्रीयन्ते मूतान्यत्राविदुषा पुनर्भ॑वायेव ॥ ६९ ॥ न पुन्मवोऽस्ति विदुषो यस्मादभुतत्वमश्चने बिद्वान्‌ । तस्माद्विदुष एवोत्करान्तिरियं सा हि न खलु विदुषोऽस्य ।.७०॥ ननु विदुष एव विद्याप्रकरणबलतो मवेदिहोक्करा न्तिः । मेषं स्वापादिवदिह सामान्पेनानुकीर्तनं तादेद्म्‌ ॥ ७१ ॥ यत्रतव्पुरुष इति श्रम्या हि स्वपिति नाम निर्दिष्टम्‌ । आश्श[शिगुघति नाम पिपासति नाम च पुरुषस्य द्‌ रितं हि तथा॥५२॥ सर्व॑समा वैते ह्य स्वापाद्योऽनुकीत्यन्ते । बिद्याप्रकरण एव पकरृतप्रतिपाद्नानुगुण्येन ॥ ७३ ॥ स्वापाद्यो हि विदुषो विल्ेषतः क्वापि न हि दिविक्ष्यन्ते। एवमिहोत्कान्तिरियं महाजनगतेव कीत्वते नान्या ॥ ७४ ॥ यत्न परस्यां प्रयतस्तेजः संपद्यते हि पुरुषस्य । स ह्याता तच्वमसीत्येतावत्पतिपिपाद्‌ पि षित मिह्‌ ॥ ५५ ॥ विदुषो यस्मादेषा प्रतिषिद्धा सेयमविदुषस्तस्मात्‌ । एवं प्राते ब्रूते व्ययुक्रान्तिरेयं मवेत्समनेति ॥ ७६ ॥ उकरान्तिर्वाङ्मनसीत्वाद्या या सा समानरूपेव । विद्रदविदुषोरासृत्युपक्रभादेवमेव मवति यतः ॥ ५७ ॥ अविशेषतः श्रुतयं ततराविद्वान्हि देहबीजानि । भूतानि सृक्ष्मरूपाण्याभित्य च कभसंप्रयुक्तोऽयम्‌ ॥ ५८ ॥ देहान्तरं ग्रहीतुं संप्रति पुनः स एष विद्वांस्तु । ज्ञानपरकाशितं किट मोक्षद्वारं परं समाभ्रयते ॥ ७९ ॥ आसृत्युपक्रम दिर्येतावहशितं हि सूत्रकृता । नन्व ध्रतत्वं प्राप्यं नेतहेशान्तरप्रयुक्तं स्थात्‌ ॥ ८० ॥ द्वितीयः पादः २ 1 माष्यार्थरत्नमाला । ३.८७. मूताभ्रयता काऽऽसृल्युपक्रमो वाऽपि तत्र मवति कथम्‌ । इति शङ्कां निरसितुमटुपोष्येति तदेतद भिहितं सृते ॥ ८ ॥ अभ्रृतत्व मिह यदुक्तं तदिदमविद्यादिकानद्रध्वेव । अआपेक्षिकमेव स्यात्तदृपरविद्याबलेन छम्पेत ॥ ८२ ॥ आस्युपक्रमोऽयं मूताश्रयता च तत्र संभवति । गतिरिह निराभ्रयाणा प्राणानां नोपपद्यते क्रापि ॥ ८२५ तदाऽपीतेः संसारव्यपदेशात्‌ ॥ ८ ॥ ॑ तेजस्तच्च परस्यामित्यत्र प्रकरणादियोगेन । तदिदं प्रक्रतं तेजः साध्यक्षं सरणं च सपरमाणम्‌ ॥ ८४ ॥ मूतान्तरोपसृष्टं पयतः पुंसोऽस्य देवताया हि । संफयते परस्यामित्युक्त कीदृशी मवेदेषा ॥ ८५ ॥ संपत्तिरिह भवेदिति चिन्तयं जायहे हि तत्रासौ । आत्यन्तिक एष छया युक्तस्तत्पकृतिता यतस्तस्याः ॥ ८६ ॥ सवस्य जनिमकततो हि प्रकरृतिरेयं देवता परा सेति । प्रागेव हि प्रपश्ितमत इयमात्यन्तिकी मवेदस्याम्‌ ॥ ८७ ॥ अविमाग।प्तिरिति प्राते ब्रते विमागमेकात्र । भूतान्तरस हितं तत्तेजः भोच्रादिकरणससृष्टम्‌ ॥ ८८ ॥ आससारविमोक्षादाऽपीतेरार्मवेदना पत्तात्‌ । अवतिष्ठते हि तावच्छरत्या व्यपदिस्यतेऽस्य संसारः ॥ ८९ ॥ इह योनिमन्य इत्पादिकिया श्रुत्या प्रपञ्ितश्चायम्‌ । नानाश्ञरीस्योगात्संसारोऽस्यान्यथा हि सर्वोऽपि ॥ ९० ५ संपद्येत बह प्रायणसमयऽप्युपाधिविटयेन । तत्न च विधयेकश्षाखरमिदं विद्याशाचनं च विफलमेक स्यात्‌ ॥५९१॥ मिथ्याज्ञ.ननिमत्तो बन्धो ज्ञानादृते न नश्येत । तस्माल्मुषुपतठ यवत्सपत्तिरियं हि बौजशेषेण ॥ ९२ ॥ सूक्ष्मं प्रमाणतश्च तथोपरग्धेः ॥ ९ ॥ भ्॒तान्तरस हितं यत्तेजः पर्वोक्तमस्य जीवस्य ४ अस्मादेहातसमवसत आध्रयमूतं प्रमाणतस्तच्च ॥ ९३.॥ सुष्ष्मं नाडीनिष्कमणादिम्योऽस्यावगम्यते सौक्ष्म्यम्‌ 1 [ कन तत्र तन्चुवापव हे संचारः स्वच्छतादिषागेन ॥ ९४ ॥ ३८८ सुबह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य अप्रतिमूता देहानिर्गच्छन्नोपलम्यते चातः । नोपमर्देनातः ॥ १० ॥ सृष्ष्मत्वाद्व पुनः स्थलक्ञरीरस्य चोपमद्न ॥ ९५ ॥ दाहादिभ्रलकेनतरदिह स॒ष्ष्मं तु नोपमृधयेत । अस्यैव चोपपततेरेष ऊष्मा ॥ ११ ॥ सुष्ष्मस्यास्य रारीरस्येव मवत्येष योऽयमूष्माऽत्र ॥ ९६ ॥ यं चोष्माण दहे संस्पशेन हि जना विजानन्ति । चरमदशायां खूपादिगुणेषु च तच्र सत्स्वपि च ॥ ९७ ॥ नैवोपलमभ्यतेऽसौ जीवद्वसरेऽव गम्यते सोऽयम्‌ । तस्मास्सिद्धक्ञरीरव्यतिरक्तसमाभितोऽयमिति सिद्धम्‌ ॥ ९८ ॥ शरुतिरुष्ण एव जी विष्यन्नित्याद्याऽपि दृशे यस्येवम्‌ । प्रतिषेधादिति चेन्न शारीरात्‌ ॥ १२॥ आत्यन्तिकेऽप्र॒तत्वे गव्युक्रान्त्योरमाव उपदिष्टः ॥ ९९ ॥ पूर्वत्र चानुपोष्येत्यनन केनापि हेतुनाऽत्र पुनः । आश्ञङ्कच प्रतिषेधति ताभेतामरुत्तरत सुत्रेण ॥ १२० ॥ इह चाथाकामयमानो योऽक्राम य इति हश्यते वाक्यम्‌ । काण्वश्रुती हि तत्र चय आत्मकामःस आप्तकामः स्यात॥१०१॥ यदि मवति चाऽऽप्तकामो निष्कामः स्यात्ततो ह्यकामः स्थात्‌ । इटगकामयमानस्तस्योत्करामन्ति नेव हि प्राणाः ॥ १०२॥ बह्येव सन्स भिद्वान्बह्माप्येतीति चोपदिषटं हि । पएर्णानन्दात्मा यः स चाऽऽत्मकामोऽयम।पकामस्तु ॥ १०३ ॥ प्राप्तपरानन्दो यों निष्कामोऽग्यक्तवासनारहितः । सोऽयमकामो यश्च व्यक्तवहिष्कामविरहितो मवति ॥ १०४॥ इह परविदयाविषयास्मतिषेधाच्न परमात्मत विदुः । प्राणानामुक्कान्तिदेहादस्तीति चेन्न चेवं स्यात्‌ ॥ १०५ ॥ प्रतिषेधोऽयं यस्मान्न शरीराद्धवति किंतु शरीरात्‌ । अवगम्यते न तस्मास्राणा इति पञ्चमी प्रयोगेण ॥ १०६ ॥ काण्वश्रतो हि दुष्टा षष्ठी संबन्धमाच्रविपयैव । शाखान्तरगतया पञ्चम्या सा मवति तद्विशेषपरा ॥ १०७ ॥ द्वितीयः पदः २] माष्याथंरतनमाला 1 ३८९ तस्मादिति तच्छब्देनाभ्युदयाद्यधिक्ृतो हि यो देही । संबध्यते स एव प्राधान्यान्न तु कदाचिदपि देहः ॥ १०८॥ नोत्कामन्ति प्राणास्तस्मादुचिक्रमिषत इह जीवात्‌ । तेन सहैव मवन्तीत्यथंस्तस्मालतीयते वाक्यात्‌ '। १०९ ॥ मवति हि सप्राणस्य प्रवसत एतस्य सेषमुत्कान्तिः । देहादेतस्मादित्याक्षेपमिमं निराकरोतीह ॥ ११० ॥ स्पष्टो येकेषाम्‌ ॥ १३ ॥ यञ्चोक्तमिह परव्रह्मविद्‌।ऽप्युत्करान्तिरियमतो देहात्‌ । प्रतिषेधो यश्चायं स देद्यपादान एव भवतीति ॥ १११ ॥ तदिदमयुक्तं वक्तं देहापादान एव यत एषः । उत्करान्तिप्रतिषेधस्तथेव किल शाखिनामिहैकेषाम्‌ ॥ ११२॥ उपलभ्यते हि सम्यक्स एव खल्वातभागसेप्र्रे । यत्रायं पुरुष इति प्रक्रान्ते पुरुष एष देहः स्यात्‌ ॥ ११३ ॥ अस्माहेहासाणा उकत्कामन्त्युत न वेति तस्म । नेत्याह याज्ञवल्क्य इतीहानुत्का न्तिपक्षमालम्ब्य ॥ ११४ ॥ प्राणेषु तद्यनुत्कान्तेषु क्व मतोऽयमिति पुनः प्रश्न । अत्रेव समवलीयन्त इति हि तस्पवि्य प्रतिज्ञाय । ११५ ॥ तस्सिद्धये स उच्छरवयतीति चाऽऽरभ्य दशितं शरुत्या । उच्छवयत्याध्मायति चाऽऽध्मातः सन्ष्रेतः स रेत इति ।११६॥ इह बाह्यवायुपूरणबलेन देहाभिव द्धिरुच्छवयनम्‌ । आध्मानमाद्रंमरीवदेव पंहस्य राब्दृकाररेत्वम्‌ ॥ ११७ ॥ सइति परागृष्टस्योत्कान्त्यवधेः पुरुषशञब्दवाच्यस्य । देहस्यैवोच्छरवयनादुीनि स्युदृहिनो न चैतानि ॥ ११८ ॥ तस्मादत्र न तस्मास्राणा इति पश्चमीप्रयोगेऽपि । तत्सामान्याहेहात्मनोरमेदोपचाग्मात्रेण ॥ ११९ ॥ देहापादानस्योत्करमणस्यैव हि मवेन्निषेधोऽयम्‌ । यद्यपि देहिन एव प्राधान्यं माति पश्चमीपाठे ॥ १२० ॥ पष्ठीपठे तु पुनर्विद्रत्संबन्धिनीयमुत्तरान्तिः। प्रतिषिध्यत इव्येतत्मतीयते तावता क्षतिरनेह ॥ १२९१ ॥ ३९० सु बह्मण्यविरचिता- [ ४ चदुरथाध्यायस्व- प्राप्तोत्कान्तिप्रतिषेधा्थंत्वादस्य निगमवाक्यस्य । देहापादानेषा प्रतिषिद्धा स्षान्न देद्युपादाना ॥ १२२ ॥ इह देहादुत्कान्तिः प्राप्ता न तु देहिनः कविद्राऽपि । अपि चेह चक्षुषो व। मूधो वेत्यादिनिद्मुत्कमणम्‌ ॥ १२३ ॥ आदिय सप्रपञश्चमविद्रद्धिषयं प्रपञ्चगमनं च। इति कामयमान इति ह्युपसंहत्य च कथामिहाविदुषः ॥ १२४ ॥ विद्वासं एनरव्राथाकामयमान इति परागुश्य । उत्करान्तिमेव यदि तद्विषयेऽपि प्रापयेदिषदं वाक्यम्‌ ॥ १२५॥ असमञ्जस एव स्याद्यपदेशः सकल एव ततत्यः । तेनावि द्विषये गल्युत्कान्त्योः प्रसक्तयोरत्र ॥ १२६ ॥ विद्द्विषये प्रतिषेध हति व्यपदेशसाथंकलत्वास । व्यारूपय मिह न च बह्मविद्‌ः सर्वासमतां प्रसन्नस्य ॥ १२७ ॥ प्रक्षोणकामकर्मण उक्करन्तिगतिरपायमुपपन्ना । उक्कान्तौ च गतो वा न निमित्तं तस्य विद्यते भिंचित्‌ ॥१२९८भे अत्र बह्म समरनुत इत्याद्या अपि मवन्ति याः श्तयः । ताः किट गस्युत्कान्त्योरमावमुपदशषयन्ति चाऽऽत्मविद्‌ः ॥९२९॥ स्मयते च ॥ १४॥ इह मारपेऽपि विदुशे गल्युत्कान्त्योरभाव एवेति \ अपदस्य पदैषिण इत्येवं हि स्मर्वतेऽयमेवाथः ॥ १२० ॥ बह्मविदोऽपि गतिनंन्वन्न किल स्मयते शुकाचायः। वेयासकिभयुश्चमास्करमण्डलमभिप्रतस्थ इति ॥ १३१ ॥ मेवं सशरीरस्येवायं किट योगबलसहायेन । मास्करमण्डलसं प्रािपुरःसरमस्य तनुविसरगं इति ॥ १३२॥ वक्तव्यमस्य यस्माहर्डितमिह सवंमूतदुहयत्वम्‌ । न ह्यशरीरं यान्तं दरष्टुभिमं शक्नुवन्ति मूतानि ॥ १३३ ॥ उपसंहतमेवं किट ततेव श्युकस्तु मारुताच्छीघाम्‌ । गतिमन्तरिक्षगोऽसौ करत्वा स ततश्च दुरयित्वेनम्‌ ॥ १६४ ॥ आत्मप्रमावमसिटं जगाम सवांलमावमयमिति हि। तस्माद्रतिश्रुतीनां विषयोऽग्रे वक्ष्यमाण एव स्याद्‌ ॥ १३५ ॥ द्वितीयः पाद्‌; २] माष्याथेरत्नमाटा । ६९१ तानि परे तथा ह्याह ॥ १५॥ यानि प्राणणदेन प्रदद्टितानीन्धियाणि मूतानि। तानि बह्मषिदस्तस्मिन्परमात्मनि प्रलीयन्ते ॥ १६६ ॥ श्रुतिरत्र चेवमेवास्य परिद््टुरिति बोधय्येवम्‌ । नन्विह गताः कलाः पश्चद्शेत्याद्या श्रुतिः परा सेयम्‌ ॥ १३७ ॥ साहि परस्मादन्यत्रापि कलानां ठयं प्रदृशंयति। मेवं सा व्यवहारपेक्षा खलु पाथिवाविका हि कलाः ॥ १६८ ॥ स्वप्रकरति (ती) रेव पृथिव्यादीरपियन्ति हीति दृकषेयति । एषा परमार्थाभिप्राया बरह्मणि कटालयं ब्रूते ॥ १३९ ॥ अविभागो वचनात्‌ ॥ १६ ॥ विदुषो योऽसौ हि कलाप्रलयः प्रतिपादितः स बायमिह । किं सावशेष इतरेषा मिव किंवा स निरवशेष इति ॥ १४० ॥ संदेहे ठयसाम्यादिह शक्स्यवशेषता प्रसक्तो हि। अविमागो वचनादिति ठयमेतं निरवक्षोषभुपदिशति ॥ १४१ ॥ बह्मविदोऽस्य कटानामबिमागापत्तिरेव युक्ता स्यात्‌ । यत इह वचनाद्स्मात्परमविमागः प्रतीयते तासाम्‌ ॥ १४२॥ इह च कलाटयमुक्त्वा भिद्येते एवमादिना बते । आसां हि नामरूपे भिद्येते परोच्यते हि पुरुष इति ॥ १४३ ॥ एषोऽकटोऽशृतो मवतीति च पुरुषोऽकलोऽयमन्रोक्तः। अन्राविद्याजनितानां च कलानां न बिद्या जनिते ॥ १४४ ॥ प्रलये पुनरेत स्मिन्स्थाच्छक्त्यवशेषता कथंविद्पि । तस्माद्र कलटानामविमागापत्तिरेव युक्ता स्यात्‌ ॥ १४५ ॥ तदोकोग्रज्वलनं तत्रकारितद्रारो विवा- सामथ्याचच्छेषगत्यनुस्मृतियोगाच हाद{- नुगृहीतः शताधिकया ॥ १७ ॥ इह पर विद्याचिन्तां समाप्य तच प्रसङ्गतः प्राप्ताम्‌ । चिन्तामभुना परबिद्याविषयां पनरिहानुवत॑यति ॥ १४६ ॥ विद्वद्विदुषोरामत्युपक्रमाक्किल समेति चोक्तान्तिः। पागमिहितं तमेवेदानीमासृत्युपकमं बते ॥ १४७ ॥ ६९२ सुब्रह्मण्य विरविता- [ ४ चतुर्थाध्यायस्य उपसंहृतवागा दिकलापस्योचचिक्रमिषत एतस्य । विज्ञानात्मन को ह्यायतनं हृदयमेव नान्यदिति ॥ १४८ ॥ दुरयतीह स एतास्तेजोमात्रा इति श्रतिः सेयम्‌ । तस्य च हृदयस्याग्रं प्रथमं प्रद्योतते ततश्चायम्‌ ॥ १४९ ॥ चश्षुष्प्रमतिद्रारा निष्कामति तत्पकाशशितद्ारः। इति चश्षुरा्यपादानमुत्करानिति प्रदश्यत्येषा ॥ १५० ॥ हृदयस्यां प्र्योतत इत्याद्या ्रर्तिहि सा किमिह। विद्वद्‌ विदुषोहि समा किंवा विदुषो विशेष इह कश्चित्‌ । १५१॥ इति विविकित्सायां भ्रुत्यविशेषाद्‌ नियमोऽन्र युक्त इति । एवं प्राते वृते हृद्यप्र्योततने समानेऽपि ॥ १५२ ॥ अपि तत्पकाशितद्वारत्वे तुल्ये स एष विद्रास्तु । मूर्धस्थनदेव हि निष्कामति नेतरेभ्य इति यस्मात्‌ ॥ १५३ ॥ विद्यासामथ्यं किल दष्टं तस्येव नेतरस्य पुनः । इतरववेव हि बिद्रान्पतः कुतश्चिसदेश्षताऽपि यदि ॥ १५४ ॥ उक्कराभत्स तदाऽयं नात्कं टोकमच्र विन्देत । एवं चेत्त्हीयं विद्या सर्वाऽप्यनथिकेव स्यात्‌ ॥ १५५ ॥ तच्छेषग्यनुस्षुतियोगाज्च गति्विलक्षणाऽस्य स्यात्‌ । विद्याशेषत्वेन च गतिरिह मूर्धन्यनाडिकाद्रारा ॥ १५६ ॥ अबुक्शीलयितन्या सा विहिता विद्या विशेषविषयं हि । तामभ्यसेस्तयेव प्रतितिष्ठत एष इति तु युक्तभिह ॥ १५७ ॥ तस्मादुपासितेन हि परात्मना हृद्यसंस्थितेनायम्‌ । परमनृगहीत एव हि विद्वांस्तद्‌ मावमिह समापन्नः ॥ १५८ ॥ मूधेन्ययंकशततमनाङ्य। निष्करामतीतराभ्योऽन्ये । शतमित्याद्या श्रुतिरप्येवं दृक्शंयति हादृविद्यायाम्‌ ॥ १५९॥ रश्म्यनुप्तारी ॥ १८ ॥ असि किल हादंविद्या दहरोऽस्मिन्नन्तरिति समाश्नाता । सा चाथ यदिद्मस्मिन्त्रह्मपुर इति प्रपञ्चिता मयः ॥ १६० ॥ तसकरण एव ह्यथ या एता इत्यर्धीत्य तत्न पुनः । नाङीररमिपुरःसरसंबन्धं सप्रपश्चममिधाय ॥ १६१ ॥ यत्रैतदिति तथैव च तयोध्व॑मित्यादिवाक्यमान्नातम्‌ । उत्क्रमणमेतद्स्य प्रारभ्धान्ते यदा मवेत्ता्ह ॥ १६२ ॥ द्वितीयः पादः २] माष्यार्थरत्नमाला । ३९४ नाड़ी गतररिमिभिरेवैतेरुत्रामतीति तवोक्तम्‌ । तस्माद्र शताधिकनाञ्या विद्रानसा हि निष्कामन्‌ ॥ १६३ ॥। रङ्म्यनुषारेणेव हि निष्कामत्येष इति तु युक्त मिह । तक्कि रर्म्यनुसारित्वं रातावहनि चाविशेषेण ॥ १६४ ॥ श्रियमाणस्वास्य स्याक्किवाऽहन्येव तदिति संरहे । अविंशेषभ्रवणात्खल्व दिशेषेणेव वण्यते तदिदम्‌ ॥ १६५ ॥ निशि नेति चेन्न संबन्धस्य याव- देहभावित्वादर्शयति च ॥ १९ ॥ अहनि च नाडीररम्योः संबन्धोऽस्तीति युक्तमेतत्स्यात्‌ । अहनि घृतस्य च रदम्यनुसारिषं न तु मवेदिदं रात्रा ॥ १६६ ॥ विच्छिद्यते हि यस्मान्नाङीरहम्यो{इ तत्र संबन्धः । रात्रौ भृतस्य तस्मान्न हि रदम्यनुसारितेति चेन्भेवम्‌ ॥ १६७ ॥ भवति हि यावदहं नाडी ररम्योाः स एष संबन्धः । श्च तिरेषाऽमुष्मादादित्यादित्यतमथंमुपदिङ्ञाति ॥ १६८ ॥ ये नाडीषु च सृप्ता रई्मय इह सन्ति ते किलाऽऽदित्यात्‌ । अस्मालग्धबिकासा आभ्यो नाडीभ्य एवमेवैते ॥ १६९ ॥ आदित्ये किल सृप्तास्तथा प्रतायन्त इति हि तचोक्तम्‌ । उपटभ्यते निहास्वपि निद्‌'घकाले च सूर्यकिरणानाम्‌ ॥१७०॥ अनुवुत्तिस्तत्र यतो रात्रौ तापादि द्रर्यते मूयः। स्तोकानुव्त्तितः स्याददुरलक्ष्यत्वं तदन्यरजनीपु ॥ १४५१ ॥ शेशिररिविसेष्विव दुर्दिनेषु दुर्लक्ष्यता मवेदुत्र । अहरेवेतद्रात्री विदधातीति श्रतिनेवीव्येवम्‌ ॥ १५७२ ॥ यदि राचिगरतो विद्रान्रदम्यनुसरणं विना क्रमेदर्वंम्‌ । मवति हि रम्यतुमारानर्थक्यं तत तच्च दुवारम्‌ ॥ १५७३ ॥ न द्यत्र यों दिवैव प्रेति स रई्मीनयेक्ष्य चाऽऽक्रमते। ऊर्ध्वं हि यस्तु रात्रौ परत्यनवेक्ष्येव स इति युक्तं स्यात्‌ ॥ २७४ ॥ अथ विद्वानपि नोर्ध्वं यदि राचिप्रायणापरायेन। अ।क्रमते सा पाक्षिकफटेति ततरा प्रबुत्तिरेव स्थात्‌ ॥ १४५ ॥ म्रत्योरनियतकालत्वात्तस्य दिवव मद्युरित्यपि न । जथ विद्ान्यान्नाबपि मूतोऽहरागममसावुषीक्षेत ॥ १७६ ॥ ५ 9 सुब्रह्मण्यविरचिता- { ४ बतुथीध्यायस्य- अहरागमेऽपि विदुषः शरीरमिह पावकाविसेस्कारात्‌ । न मवति हि रश्िसंबन्धाहंमतो नाऽऽकमेदसावृर््वम्‌ ॥ १७५७ ॥ किच स यावर्पिप्येन्मन इति दर्षयति तदन दीक्षां हि। ® भ तस्मादुविशषणाहुन रात्रा वाऽस्य रारईमसबन्धः ॥ १५८ ॥ अतश्वायनेऽपे दक्षिणे ॥ २०॥ यत इह नेवोदीक्षा न पाक्षिकफला च मवति विद्येयम्‌ । मृत्युन नियतकालस्तस्मादृयनेऽपि दक्षिणे विद्वान्‌ ॥ १५९ ॥ प्रियमाणः स कदाचिद्धिद्याफलमखिलमपि समाप्रोति। या चोत्तायणम्रृतिपरारास्त्यप्थितिरपि च मीप्मस्य ॥ १८० ॥ यच्चोत्तरायणस्य प्रतीक्षणं नेजतनुविसगाथम्‌ । आपय॑माणपक्षाद्यानित्याद्या श्रतिश्च येयमिह ॥ १८१ ॥ एतेभ्यो हेतुभ्यस्तनुपाते चात्तरायणं हीदम्‌ । आवश्यकमिति शङ्का सु्तेण निरस्यते हि सूचक्रता ॥ १८२ ॥ या चोत्तरायणमृतिप्राशशस्स्यस्य प्रसिद्धिरिह कथिता। सा चाविद्रद्िषया मीष्मस्य च यत्प्रतीक्षणं तदपि ॥ १८३ ॥ आचारप्रतिपालनरूपफला्थं पितृप्रसादेन । "लब्धस्वेच्छामृत्युं पर्यापयितुं च मवति नान्या्थम्‌ ॥ १८४ ॥ यच्चोत्तरायणे स्यान्मरणं तच्च प्रशस्तमज्ञानाम्‌ । इत्यभिवद्नं प्राज्ञानामाचारोऽत्र भवति न तदन्यः ॥ १८५ ॥ श्रुतिरपि च देवताभिप्राया सा नेह कालमात्रपरा । इत्यातिवाहिका इति सूत्रे वक्ष्यति च सूचकारोऽयम्‌ ॥ १८६ ॥ ननु यत्र काल इत्यादिस्मृतिवाक्येषु काल एवायम्‌ । अहरादिकः प्रधानप्वेनानावृत्तये विनिर्दिष्टः ॥ १८७ ॥ कथमिह विद्रान्यचौ किंवाऽसौ दृक्षिणाषने वाऽपि। प्रेतोऽनाऽवृत्तिमिमां यायादित्यत इदं पठस्यत्र ॥ १८८ ॥ योगिनः प्रति [च |स्म्ते स्मा चेते ॥ २१ ॥ अहरादिकालनियमो योऽयमनावृत्तये स्मरती हृष्टः सच योगिनः प्रति स्थात्स्माते चेते हि योगसाख्ये दवे ॥ १८९ ॥ न श्रोते तेनाच प्रमाणमेदाच्च विषयमेदाच्च । विज्ञनेषु श्रोतेष्यवतारो नास्य मवति कथमपि च ॥ १९० ॥ बरतीयः ¶दः ३} माप्या्थरलमाटा ४ २९५ नन्वथिरज्योतिरहधंभ राम रेति चैवमा हि। ०५ क = भ इह देवयानपितृयाणे भते एव हि प्रतीयेते ॥ १९१ ॥ ५ स्थ तिवाक्येऽ्षव्थेवं नाऽऽशड्क्यं यन तत्र तं कालम्‌ ५ वक्ष्यामीति च काटप्रतिञ्चया किल विरोधमाश्ञङ्क्य ॥. १९२ ॥ परिहारोऽयं कथितो यदा पुनः स्म्रतिषु दवता एव । अग्न्याद्यभिमानिन्यो गर्यन्ते न हि विरोध इह कश्चित्‌ ॥१५२६॥, कशारीरकमी कासा मुनिना व्यासेन विरचिता सेयम्‌ । चतुरध्यायी तस्यां चतुथसंज्ञश्च योऽयमध्यायः ॥ १९४ ॥ तत्र द्वितीयपादे सूत्रार्थो यश्च माप्यकारोक्तः। आर्याबुत्तेरमलैः प्रकाशितो मवतु सोऽयमनवद्यः ॥ १९५ ॥ इति श्री माप्याथेरत्नमालायां चतुथाध्यायस्य द्वितीयः पादः समाप्तः ।। २॥ अथ तृतीयपादः ~~~ ~~ अवैरादिना तत्परथितेः ॥ १ ॥ एषं हि परवंपादे निरूपितोत्करा्तिरत्र तत्साध्यम्‌ । गन्तभ्यं किल म दृशंयितुं पाद्मेतमारमते ॥ १ ॥ आसूत्युपक्रम। दियमुत्कान्तिर्विद्रद्‌ विदुषोस्तुट्या । इत्युक्तमासतिः सा ह्यनेकधा श्रूयते श्रतिष्वासु ॥ २॥ नाडी ररिपयुतिकाऽथंतरेवेतिवा्यनिर्दिहा ५ अपराऽकिरादिकाऽपि हि तेऽविषमित्यादिवाक्यविख्याता ॥ ३।४ मवतीह देवयानं पन्थानमिति श्रुतिप्रसिद्धेका । अन्या तवस्माह्टोकासरेति स वायमिति वाक्यतो दृष्टा ॥५॥ अपरा सूयद्ररिणेत्यादिभ्रुतिनिरूपिता तच । किमिह परस्परमिन्ना एताः सृतयो मवन्ति किंवाऽच ॥ ५॥ एकैवानेक विशेष णाऽश्सृतिरितीह संशयो भवति। ततरे तत्स्यात्सूतयो भिन्ना एवेति यत इमाः स्पुतयः ॥ ६ ॥ मिन्नोपासनलेषा भिन्चप्रकरणमताश्च "लक्ष्यन्ते । अपि चाधेतरेवेत्यवधारणमबिरादयपेक्षायामू ॥ ७ ॥ ९५६ सुबह्मण्यषिरचित- [ ४ चहथीध्यायस्य- उपभ्ुद्येत तथेव त्वरावचनमेतदृपि च पीड्येत । इह च स यावस्कषप्येन्मन इव्यादित्वरावचो हष्टम्‌ ॥ ८ ॥ तस्मादेताः सृतयो भिन्ना एवेत्यतस्त्विदं पठति । बह्म प्रेप्सुः सर्वोऽविरादिनेवाध्वनोष्वमाक्रमते ॥ ९॥ इति तु प्रतिजानीते तत्मथितेरिषि च भवति हेतुरिह । स्वेषामपि विदुषां प्रथितोऽसावविरादिको मार्गः ॥ १०॥ ये चेमेऽरण्य इति श्रुतौ हि सिद्यान्तरावटम्बानाम्‌ । ८ पञ्चागन्युपासकानामिवाचिराद्या गतिः समाम्नाता ॥ ११ ॥ स्यादेतदत्र यासु च विद्यासु न काचिदपि गतिः पठिता। तास्वकिरादिकिव हि गतिरियमुषाते्ठतां हि याघु पूनः ॥ १२१ श्रूयत एवान्या विद्यासु किमित्यविरादिकाभ्रयणम्‌ । इति चेद्धवेदिहैवं सुतय इमा य परस्परं भिन्नाः ॥ १३॥ एफेवानेकविकशेषणाऽऽसृतिनह्यठोकपदृवीयम्‌ । कविदिह केनचिदेव हि विरोपणेनोपलक्षिता मवति ॥ १४॥ सर्वत्र चेकदेशाभिन्ञानाद्वहुविशोेषणा सयम्‌ । मवतीयमेकरूपाऽऽसृतिर्पिरोषणविज्ेष्यमावेन ॥ १५ ॥ प्रकरणमेदेऽपि यथा विधेकत्वाद्रुण)पसंहारः । मवति हि तदटत्पक्रते स्यारवं विरोषणोपसंहारः ॥ {६ ॥ वियाभेदऽपि यतोऽभिज्ञा सर्वत्र चैकदृशस्य । गन्तञ्यामेदाद्पि मवति परं गत्यमेद्‌ एवाश्र ॥ १७॥ या ब्रह्मणो जितिर्या व्युष्टस्तां जितिमिति श्रुतिश्चापि। विद्याफलं तदेके बह्मप्रासिस्वरूपमुपदिश्शति ॥ {८ ॥ यञ्चायेतरेवेत्यवधारणमत्र दशितं तदपि । रान्न घृतस्य विदुषो रहम्यप्राप्तौ हि तन्निरासार्थम्‌ ॥ १९॥ तच्चापि रङ्मियोगं प्रपञ्चयितुमेव न पुनरन्यस्य । घ्यावुस्यर्थं तत्स्यान्न च सकृदुक्तोऽयमेवकारोऽत्र ॥ २० ॥ ररम श्च प्रापयितुं निषर्तेयितुम्विरादिकांश्च तथा । अहेति तस्मादच्नावपार्यते स खलु रकिमिसंबन्धः ॥ २१ ॥ यज्ञ॒ स यावष्छिप्येन्मन इत्यादित्वरावचस्तदपि । शतिषु यथेव हि ठोके मवति शिटिम्बो य एष लोककृतः ॥२२५ तृतीयः षादः ३ ] माष्यार्थरत्नमाला । ३९७ नैवाविरादिकेऽध्वनि मवति स एष इति बोधनार्थं स्यात्‌ । लोके निमेषमाजेणाऽऽगच्छन्तीति वास्यविन्यासे । २३॥ नेव हि निमेषमत्रेणाऽऽगमने तत्न मवति तात्पर्यम्‌ । किंतु विलम्बामावे तद्वदिहापीति तदिद्मविरुद्धम्‌ ॥ २४ ॥ इह खल्वथैतयोरित्याय्या मार्गद्वयच्युतानां हि। कष्टं तुतीयमेषा स्थानं संकी्यं देवयानमिमम्‌ ॥ २५ ॥ पितरुयाणम्यतिरिक्तं पन्थानं द्यचिरादिप्वाणम्‌ । प्रथयति तमेकमेव श्रुतिस्मृतीयानुव्णनेनेह ॥ २६ ॥। अपि चा्िरादिविषयसृता हि भूयांसि मागंपवांणि। श्रयन्ते पुनरन्यत्राल्पीयास्येवे तानि प्रवाणि ॥ २७ ॥ भवतीह मूयसामनुगुणमावेनेव नयनमन्येषाम्‌ । न्याय्यतरं तस्मादिह युक्तं स्याद्बिरादिनित्यादि ॥ २८ ॥ वायुमब्दादविरेषविशेषाश्याम्‌ ॥ २ ॥ केनेह संनिवेक्विशेषेण च गतिविशेषणानां हि । स्यादृन्योन्यविशोषणविशेष्यमाव इति तदिद्माचार्यः ॥ २९ ॥ गथयति हि वायुमब्दादितिसूतरेण स्वयं सुहृद्‌ भूत्वा । इह पठ्यते हि पन्थाः स एतमिति देवयानसन्ञोऽसौ ॥ ३० ॥ कौषीतकिनां तत्र हि स चाभेलोकं स वायुलोकमिति। स वरुणछोकं च तथेन्द्रलोकमपि स प्रजापतेर्लोकम्‌ ॥ ६१ ॥ स बह्मलोकमिति च करमोऽयमुपटभ्यते हि तत्र किल । यावचिरभिशब्दौ तुल्वार्थो उवटनवाचको तौ हि ॥ ३२॥ नवह संनिवेशक्रमोऽयमन्विप्यते क्रवित्कश्ित्‌ । वायुस्विहािरादौ व्म॑नि न श्रयते स कस्मिन्वा ॥ ३३॥ स्थाने निवेश्ञनीयः स्यादित्यत उक्तमच्र सूक्ता । तेऽिषमेवेत्यस्मिन्निरनन्तरमहर्थिनि दिश्य ॥ ३४ ॥ आपूयंमाणपक्षं तत उद्गयनादिकांश्च षण्मासान्‌ । तेभ्यः संवत्सरमपि तत आदित्यभिति दृश्यते तत्र ॥ ३५ ॥ आदित्यादर्वश्वं तथेव संवत्सरात्पराश्चमिमम्‌ । वायुमभिसेमबतीव्येवं वायो संनिवेश इह ॥ ३६ ॥ क्चिदविशशेषविरशेषावुपलम्यते यतस्तयोः श्रुत्योः । कधा तकिबोस्ये किट स वायुटोक्रमिति चाधशेषेणं ॥ ३७ ॥ ९९८ सबह्मण्यविरविता- [ ४ चतूर्थाध्यायस्य~ [ +“ उपदृक्षितस्य बायोर्विकेष उपटभ्यते हि वाक्येऽस्मिन्‌ । तदिह यदा वै पुरुषोऽस्मा्टोकात्मैति स इति तत्र कि ॥३८ ५ सख उपासको हि देहाद्यदि निगच्छति स वायुमेति तदा। वायुरसवपि तस्मे विजिहीते छिद्रमेष संतनुते ॥ ३९ ॥ रथचक्रबिलसमानं तच्छिद्रं तेन वायुत्तेन । द्वारेण स खलु विद्रानाक्रम्योर्ध्वं तमेतमादित्यम्‌ ॥ ४०॥ आगच्छतीति दृरितमत आदित्यात्मतीयते वायोः । पर्वत्वमेव तस्मादब्दा दित्यन्तराल एवासो ॥ ४१ ॥ वायु्िवेश्नीयः स्यादिति युक्त मिह सूत्रकारोक्तम्‌। न्वस्य पुनरिहायेः परत्वदृकशनविक्ोषतः कस्मात्‌ ॥ ४२ ॥ अविरनन्तरमेव हि न निविरयत एष वायुरिति चेन्न । नासौ मवनि विशेषः स एतमित्यादिके यतो वाक्ये + ४३॥ केवल एव हि पाठः स वाथिलोकं स वायुलोकमिति। क्रमवाचको हिशब्दो न कथिदिह किल यतः पदाथानाम्‌ ॥४४।४ उपलभ्यतेऽनुक) तेनमाचं तं तं च गच्छतीस्येवम्‌ । रथचक्रबिटसमेन च्छिद्रेण हि वायुना प्रवृत्तेन ॥ ४५ ॥ स च खल्वाक्रम्योर्ध्वं तत आगच्छति तमेतमादित्यम्‌ । इत्यव गम्यत एव क्रमोऽयमत इह भवेद्विशेषोऽसौ ॥ ४६ ॥ तस्माद विशेषविशेषाभ्यामिति युक्तमेव सूत्रोक्तम्‌ । वाजसनेयिन इह किल मासेभ्यो देवलोकमि्युक्लवा ॥ ४७॥ तस्माच्च देवटोकादादित्यमिमं समामनन्त्यत्च । तच्राऽऽदित्यानन्तयाय पुनर्दृवलोकतो वायुम्‌ + ४८ ॥ अभिसं मवेयुरिति वाजसनेवश्रत्यपेक्षया वाच्यम्‌ । यच्चेह वायुमन्द्दिति तच्छन्दोगवाक्यमालम्ब्य ॥ ४९ ॥ छन्दो गश्च तिवाक्ये न देवलोकोऽस्ति वाजिषाक्पे तु । संवत्सरो न दुष्टः श्रुतिद्रयपरत्ययादुमावपि हि ॥ ५०५ उमयन्ेव याद्यौ तत्र च मासाब्दयोहं संबन्धात्‌ । संवत्सरो हि पूर्वस्ततो मवेदेवलोक इति बोध्यम्‌ ॥ ५१ ॥ तडितोऽषि वरुणः संबन्धात्‌ ॥ ३ ॥ आदित्याचन्द्रमसं चन्द्रमसो विद्युतं च निर्दिश्य । पशाद्रहयप्रातिं प्रथयत्येषा श्रतिस्तथाञन्या तु ॥ ५२५४ तृतीयः पादः २] माप्यार्थरत्नमाला । ६५९ वरुणादिप्राप्तिमपि प्रदृक्षंयति तत्र तदनुसारेण । विद्यत उपरिष्टाक्किट वरुणः संबध्यते यतश्च तयोः ॥ ५३ ॥ स्याञ्नियतः संबन्धो यद्व हि विज्ालकिद्युतो मेघाः । सस्तनितगजिता अपि सम्यङ््‌नत्यन्ति देवलोकेषु ॥ ५४ ॥ आपः प्रपतन्ति तदेव्येतत्सवानुमूतिसिद्धं हि । विद्योतते स्तनयतीर्येषा श्रुतिरपि तथेव दुक्शंयति ॥ ५५ १ बरुणश्चापामपिपतिरिति श्रुतिस्मृतिषु सुप्रसिद्धं हि। इन्द्र प्रजापती किल वरुणादूष्वं हि संनिवेरयेते ॥ ५६ ॥ स्थानान्तरषषिरहादैपि पाठस्य तथेव दुक्षनादपि च। आगन्तुक मावाद्पि वरुणादृन्ते हि संनिवेश्यौ तौ ॥ ५७ ॥ आतिवाहिकास्तष्िङ्गात्‌ ॥ ४॥ तेष्वेव चा्िरादिषुं संदेहः पुनरेहैवमवतरति । किमिमानि मार्गचिदह्वान्याहाखिद्धोगमूमयः किंवा ॥ ५८ ॥ नेतारो गन्तृणामित्येवं तत युक्तमेतत्स्यात्‌ । एते हि माग॑लक्षणम्रता एवा्िरादयः स्युरिति ॥ ५९ ॥ यस्मादुपदेशोऽयं दश्यत इह तसत्स्वरूपपर एव । प्रस्थातुकाम इह किल लोके यामं च नगरमपि कथित्‌ ॥ ६० ॥ अनुशिष्यते त्वमेतं गच्छ महापरवैतं पुरस्तस्य । न्यग्रोधमपि महान्तं ततो नदीं निकट एव तत्परतः ॥ ६१ ॥ रामं च नगरमपि वा स्वाभिमतं प्राप्स्यसीति तद्रदिह। तेऽ्िषमिति हि ततोऽहस्ततः किटाऽध्पूयंमाणयक्षमिति ॥६२॥ अथवाऽ भोगभूमय एषेते स्युरिति युक्तमामाति। यस्माच लोककब्देनेते ह्यग्न्यादयोऽनुबध्यन्ते ॥ ६३ ॥ अत्राथिमागच्छतीति वाक्ये हि टोकशब्दोऽयम्‌ । मोगायतनेष्वेव प्राणिनिकायस्य माष्यते हि परम्‌ ॥ ६४ ॥ वेदे मनुभ्यलोकः पिवृ्ोको देवलोक हत्यादौ । अन्यच्राहोराजेप्वित्यादो व्रशयते तथेवायम्‌ ॥ ६५ ॥ तस्मादिहार्चिरादय एते नेवाऽऽतिवाहिकाः किंच । तेषामचेतनत्वाद्‌पि तेवाच्राऽऽतिवाहिकत्वं स्यात्‌ ॥ ६६ ॥ लोके हि चेतनाः किल राजनिययुक्ता मवन्तिये श्युराः। मार्गेषु दुर्गमेष्वतिवाह्यानतिवाहयन्ति ते नान्ये ॥ ६७ ॥ ४०० सुव्रह्मण्यविरविता- [ ४ चतुथोध्यायस्व~ एवं प्रापे ब्रूते ते खत्वत्राऽऽतिवाहिकाः स्युरिति । अचर च तलिङ्कादिति यथोपदिशथस्राधको हेतुः ॥ ६८ ॥ इह चन्द्रमसो विद्यृतमिस्येतदनन्तरं समान्नातम्‌ । तस्पुरुषोऽमानव इति वाक्यं हि बह्म गमयतीत्यन्तम्‌ ॥ ६९ ॥ तेन प्रतीयते खल्वमानवस्योत्तरत्र गमपितृता । गमयितुता्निर्दैशास्विद्धं तस्याऽऽतिवाहिकत्वमपि ॥ ७० ॥ तत्छामास्याद्ग्न्यादुयो मवन्त्यातिवाहिकाः पूर्वम्‌ । ननु तस्पुरुषोऽमानव इति व चनममानवस्य पुरुषस्य ॥ ७१ ॥ गमयितुतापरमेव हि नागन्यादीनां तथेति चेन्भेवम्‌ । सं प्राप्तमानवत्वनिवरत्तिपरत्वा द्विशे षणस्यास्य ॥ ७२॥ यद्य्विरादिपवेसु पुरुपा एतेषु गमयितार; स्युः । ते मानवास्तदेवाऽऽवर्यकमेतद्धि तन्निव्रस्यर्थम्‌ ॥ ७३॥ यद्द्ममानव इति किल पुरुषविशेषण मिहोपदिष्टं हि । ननु न हि लिङ्क गमक न्यायामावादृतस्तिदं पठति ॥ ७४ ॥ उकभयव्यामोहात्तस्तिद्धेः॥ ५ ॥ ये त्वविरादिमा्मोपगतास्ते किट हारीरविगमेन । सुङुटितकरणयामा न च स्वतन्त्रा मवन्ति गत्यादौ ॥ ७५ ॥ ये त्वविरादुयस्तेऽप्यचेतना एव न स्वतन्त्राः स्युः । तस्मा दिहाचिराद्यभिमानिन एते हि चेतना देवाः ॥ ७६ ॥ अतियाज्रायामस्यां नियोजिता इति मवेद्यवस्थेह । इह मत्तमृच्छताय्या अपि लोके विकलकरणपरिवाराः ॥५७\ केवलपरप्युक्ताध्वानो हृष्टाः परत्र किमुतेते । न हि मागंलक्षणत्वं कथमप्यत्नरार्विरादिकानां स्यात्‌ ॥ ७८ ॥ अनवस्थिता यतस्ते रात्रौ प्रेतस्य न हि कथंचिदपि । मवति द्यहःस्वखूपप्रातिनं च तत्मतीक्षणं वाऽस्ति ॥ ५९ ॥ इत्थेतदुक्तमेव न दोषोऽयं मवति देवतापक्षे । यस्मादूधुवा हि देवास्त एव चेहाचिरादिपद्वाच्याः ॥ ८० ५ तेषां च तद्भिमानात्तच्छब्दाथंत्वमुचितमेवेह । किंचाविषोऽहरिति निर्वेशः खह्वातिवाहिकव्वेऽपि ॥ <१ ॥ न विरुध्यते कथं वचित्तच्छब्दात्तद भिमानिनो यरहणे । ठ\केऽपि दुह्यते हि प्रस्यातेष्वातिवादहिकेषु पुनः ॥ ८२ ॥ तृतीयः पादः ३ ] माष्वाथरत्नमाटा 1 ४०९ एधंविध उपदेश्षो गच्छ त्वमितश्च फूष्णगुप्तमिति । गच्छ ततो जय सिंहं बलवमांणं ततश्च गच्छेति ॥ ८३ ॥ अपि चोपक्रमवाक्ये तेऽ्विषमित्यादिनिा समान्नातः। संबन्धमाच्रमेव हि न तद्विशेषोऽत्र कश्िडुपदिषटः ॥-८४ ॥ उपसंहारे तु स एतानित्यादौ विशेष इह दुष्टः । गमयित्रशब्द्बटेन च स चातिवाद्यातिवहनरूपः स्यात्‌ ॥ ८९ ॥ तेन ह्यपक्रमेऽपि च स एव निर्णीयते न चान्योऽपि । उपसंहूतकरणत्वान्न तत्र मोगो मवक्किटेबेषाम्‌ ॥ ८६ ५ त्रानुपभ्रखानेष्वपि गन्तुषु गमयितुं मवेच्छक्यः सोऽयं हि लोकशब्दस्तच्रान्येषां यतश्च मोगः स्यात्‌ ॥ ८७ ॥ एवं चाभिस्वामिकलोकं गलाऽयेनाऽतिबाद्येत । वायुस्वामिकलोकं गतैवं वायुनेति योज्यमिह ॥ ८८ ॥ नन्वातिवाहिकत्वं यथ्येतेषां तदा हि वरुणादौ 1 तत्कथमुपपन्नं स्याद्ररुणादन्यो यतोऽत्र निर्दिष्टः ॥ ८९ ॥ आ बह्मप्राप्तेः किल विद्युद्‌नन्तरममानवः पुरुषः । तस्येव गमयितृत्वं श्रुतमित्यत एतदुत्तरं पठति ॥ ९० ॥ वेयुतेनैव ततस्तच्छरतेः ॥ ६ ॥ विद्यसातेरूध्यं विद्युद्‌न-तरमव स्थितेन पुनः । केनाप्यमानवेनातिवाद्यमाना हि वरुणलोकाषौ ॥ ९१ ॥ ते बह्मलोकमेतं गच्छन्तीत्येवमन् निष्कः । विद्युलोकपाप्तो वेद्यत इति गृह्यते हि सूत्रेऽस्मिन्‌ ॥ ९२ ॥ तान्वेद्यतादिंति श्रुतिवाक्ये वैद्यतपदुं हि लोकपरम्‌ । तान्वेद्यताद्धि टोकादमानवोऽम्पेत्य गमयति बह्म ॥ ५३ ॥ इत्येतच्छरतिवाक्यादमानवस्यैव गमयितृत्वमेह । वरुणाद्यस्तु तस्थवानुपरोदेन वा सहायेन ॥ ९४ ॥ केनापि हेतुना ते मवन्त्यतुयाहका इनि ज्ञेयम्‌ । तस्मादिहाचिरादय एते खल्वातिवाहिका एव ॥ ९५ ॥ कायं बादरिरस्य गल्युपपत्तेः ॥ ७ ॥ एवं निरूप्य मार्भं गन्तव्यं बह्म चिन्तयत्यधुना । श तिवाक्येन स एतान्ब्रह्म गमयतीति दशितं तत्र ॥ ९६ ॥ ५ १ ४०२ सुबह्मण्याविराचेता- [ ४ चतुयाध्यायस्य- किं कार्यमपरमेव बह्म गमयतीह किं परं बह्म । यच्चा विकृतं सर्वोपनिषत्मतिपाद्यमिति तु संदेहः ॥ ९७ ॥ स्याद्रह्यकब्द्‌योगाद्‌ गतिश्रुतेदुक्शनाज् तत्र किल । कायं सगुणं बरह्मेवेनान्गमयत्यमानवः पुरुषः ॥ ९८ ॥ इति मन्यते हि बादरिराचार्यो युक्तमेतदेव यतः । गन्तव्यत्व मिहोक्तं तण्दिं कायस्य नेतरस्य स्यात्‌ ॥ ९९ ॥ तस्य प्रदेशवच्वात्सवंगतत्वात्परात्मनो नेयम्‌ । गन्तव्यता गतिवां गन्तूर्णां प्रत्यगात्मरूपत्वात्‌ ॥ १०० ॥ विशेषितत्वाच्च. ॥ < ॥ ब्ह्माधिष्ठितलोकान्पमयत्येतानमानवः पुरुषः । इति निर्दिश्य च छोकाडश्रुतिरपरा ब्रह्मणोऽस्य लोकेषु ॥ १०१॥ ते शाश्वतीः समा निवसन्तीति यतो विेषमुपदिशति । अत इह या गतिरुक्ता सा कारयव्रह्मगोचरेव स्यात्‌ ॥ १०२ ॥ बहुवचनलोकब्दुस्तथेव चाऽऽधारसत्तमीश्रवणम्‌ । नेव परस्मिन्बह्मणि कथमप्यवकत्पते हि कर्ये तु ॥ १०३ ॥ तद्वस्थामेदेन च भदात्समवति सर्वमेवेतत्‌ । या चेह संनिवेशविशिष्टा सविकारमोगमूमिः स्यात्‌ ॥ १०४ ॥ लोकश्रुतिरप्येषा तस्थामिवाऽऽखसी न चान्यत्र! ह्येव लोक इति किल गोणी ह्यन्यच्न तदिद्मन्यास्वम्‌ ॥१०५॥ किंच परस्मिन्बह्मण्याधाराघेयमावनिर्दशः । असमखस एवातो गमनमिद्‌ कायविषयमेव स्यात्‌ ॥ १०६ ॥ ननु नायं का्थपरो नपुंसक बह्मशब्द्‌ इह भवति । कारणपर एव यतः समन्वये दश्ितोऽयमिति चेन्न ॥ १०७ ॥ सामीप्यात्ु तन्यपदेशः ॥ ९॥ अत्र तुष्दा योऽसाबुक्ताशङ्कानिवतेनार्थः स्यात्‌ । कार्यस्यापि बह्मण हह च परबह्मसंमिधानेन ॥ १०८ ॥ स्याद्‌ बह्यशब्दुयोगो नाच विरोधो मवेत्कुतश्विद्पि । गन्तन्यत्वन्यायादाधाराघेयमावनिर्दुशात्‌ ॥ १०९ ॥ छोकबहूत्वश्रुत्या लक्षणया स खलु कार्यपर एव । बह्म परं चच्छुद्धं तदिह किंढोपाधियोगमात्रेण ॥ ११० ॥ दृतीयः पाद्‌ः ३ ] माष्यार्थरतनमाला । ४०३ धर्मेमनोमयत्वप्रमृतिभिरुपदिश्यमानमेतेरह । अपरं ब्रह्मेदमिति व्यपदिश्यत एव केवलं शाखे ॥ १११ ॥ नन्वत्र कार्यमेव बह्म प्राप्यं यदा भवेत्तेषाम्‌ । यद्नावृत्तिश्रवणं तत्कथमेषामिहोपपदयेत ॥ ११२॥ न ह्यन्यत्र परस्माद्‌ ब्रह्मण एषां मवेदनष्वृत्तिः । श्रतयोऽत्र दक्चयन्त्यविरादिमार्भेण निर्गतानां हि ॥ ११३ ॥ एतेनेति च तेषामिति च तयोध्वमिति चाप्यनावुत्तिः । तस्माद्रह्मपदेन हि कायंग्रहणं न युक्तमिति चेन्न ॥ ११४॥ कार्यात्यये तदध्यक्षेण सहातः प्रमभिधानात्‌॥ १०॥ कार्य बह्यपदेऽस्मिर्हयोन्पुखे तस्पदं गता एते । तच्रोर्पन्नक्ञाना हिरण्यगर्मेण तद्थिनायेन ॥ ११५ ॥ प्रतिपधन्ते शुद्धं विष्णोः परं पदं हि तेन सह । एवं क्रममुक्तिरनावृत्तिश्रतिवाक्यदरङिता मवति ॥ ११६ ॥ स्मृतेश्च ॥ ११ ॥ या बरह्मणा सहेति स्मरृतिरिह साऽप्येतमथमुपदिश्ञाति । तस्भाक्तारय॑बह्यप्रा्तिपरेव हि गतिश्र॒तिः सवां ॥ ११५७ ५ आशङ्क पु्पक्ष यमन्न सिद्धान्त एष निर्दिष्टः । कार्यं बादुरिरिस्येतत्सुत्रेण प्रद्श्यंते सपदि ॥ ११८ ॥ परं जेमिनिमृसख्यत्वात्‌ ॥ १२॥ इह जैमिनिराचायः परमेव कल्य गमयतीव्येवम्‌ बह्मपदस्य परस्मिन्मुख्यत्वान्मन्यते हि सिद्धान्तम्‌ ॥ ११९ ॥ बह्यपदस्य च युरुथाटम्बनमेतद्धवेस्परं बह्म । अपरं गौणं तत्र च मुख्ये संप्र्ययो भवेन्न्याय्यः ॥ १२० ॥ दशना ॥ १३ ॥ गतिपूर्वंकमगरृततवं तयोध्वंमायन्निति श्रुतित । अभ्र॒तत्वं च परसिमिन्बह्मण्युपपद्यते न कार्येऽस्मिन्‌ ॥ १२१ ॥ कांस्य मवति नाको यतः श्रुतिर्म॑त्वेमल्पमुपदिश्ति । परविषयैवैतेषां कठवह्ीपरपदिश्यते हि गतिः । १२२॥ न हि विद्यान्तरपरता कठबहटीषुपठभ्यते क्रापि । अन्वत्रेति च तन्न प्रक्रान्तं बह्म मवति परमेव ॥ १२३४ ४०४ यु बह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य- बहश्रुतेः प्रकरणादपि तद्रदिहामृतत्वलिङ्गा्च । गतिरेषा परविषया स्यान्नापरगोचरा कथंचिद्‌पि ॥ १२४ ॥ न च कार्ये प्रतिपस्यभिसंधिः॥ १४ ॥ अपि च प्रजापतेरिदमहं समां वेश्म तत्प इति । प्राणवियोगावसरे संकल्पः स्यादुपासकस्येति ॥ १२५ ॥ कारयप्राप्त्यभिसंधिश्रुतेनं गन्तव्यमच्न परमिति चेत्‌ । आकाशो हेत्यादौ परकरतव्वाद्रह्मणः परस्यव ॥ १२६ ॥ तद्वद्यशोऽहमित्यादिभिश्च सवांतमकत्वनिदेशात्‌ । यस्य च नाम महद्यश्च इति हि यशोनामताप्रसिद्धेश्च ॥ १२७॥ वेइमप्राप्तिश्चेयं मवति परप्रापिलक्षणेवाच । वेश्मप्रतिपत्तिरियं कथभिह गतिपूर्विका मवेदिति चेत्‌ ॥ १२८ ॥ अपरब्रह्माणि वेइमपरतिपत्तिरियं हि हादविद्यायाम्‌ । श्रुत्यैव सभरुपदिष्टा सेयं किल तद्पराजितेव्यवम्‌ ॥ १२९ ॥ तत्र च विद्याहीनेबंह्यण एषाऽपराजिता हि पुरी । प्रुणा हिरण्यगर्भेणेव च रचितं हिरण्मयं वेइम ॥ १३०॥ इत्यादि दृतं तस्मा्तिरियं दिता हि गतिपूर्वा। परविषग्रेऽपि च वेहमप्रति पत्तिश्र॒तिरियं समाना हि) १३१ ॥ तस्मादिहापि तस्या गतिपूर्वंकतैव मवति युक्ततमा । किंचाश्र पद्‌ गतावित्यस्माद्पि धातुपाठसामथ्यात्‌ ॥ १२२ ॥ भागापिश्चा वेरमप्रतिपत्तावत्र भवति युक्तैव । तस्मात्र गतिश्रुतयः सर्वा अपि मवन्ति परविषयाः ॥ १३३ ॥ इति पक्षान्तरमेतो द्वाबाचार्येण सूचितौ पक्षो । एको गल्युपप्याहिभिरपरो मुख्यतादिभिश्चेह ॥ १३४ ॥ मख्यत्वादीनामासयितुं गत्यादयः समर्थाः स्युः । न तु गत्यादीन्मुख्यत्वादृय इत्याद्य एव सिद्धान्तः ॥ १३५ ॥ व्याख्यातोऽस्माभिरसो द्वितीय इह पूर्वपक्ष एव स्यात्‌। मुरख्यस्यार्थस्थेव गरहणमसत्यपि च संमवे कतुम्‌ ॥ १३६ ॥ उचितमिति कथिदाज्ञापयिता नेहोपलभ्यते क्रापि। उपपद्यते तदेतत्परविद्याप्रकरणोपदिष्टमपि ।। १३७ ॥ विद्यान्तरानुक्ली छितगत्यभिधाने स्तुतिप्रकषाथ॑म्‌ । व्रि्यसंबद्धषुन्न(स्तुत्यर्थं यथेव विष्वगिति ॥ १६८ ॥ ततीयः पद्‌. ३ ] माप्याथरसनमाटा । ४०५ नाञ्यन्तरसंकीतनभिह परविदयास्तुतिप्रकर्षार्थम्‌ । तत्मकरणेऽपि चापरविद्याभ्रयगतिकथेयमुवितेव ॥ १३९ ॥ निरतिशशयफला हीयं परविद्यागतिमिहान्तरेणापि । गतिसाध्यमपरविद्याफलमस्याश्चान्तरेव मवतीति ॥ १४० ॥ स्तुतिलामार्थं तत्स्यान्न तु परविद्ययावलम्बि तद्धवति। गन्तव्यस्य तथा बहुवचनान्तस्यापि लोकरब्दस्य ॥ १४१ ॥ अपि दिव्यगन्धमोगश्रुतेश्च संकल्पतोऽपि परभिषये । मुख्यार्थस्येतस्यायोगाद्रतिरपरगो चंरेव स्यात्‌ ॥ १४२ ॥ याच समा वेदम प्रतिपद्य इति श्रतिरिहोपदिष्टाऽसौ । कार्यपराऽ श्रुत्या वाक्येन प्रकरण मिह बाध्यम्‌ ॥ १४२ ॥ सार्गार्यमपि यदुक्तं यश्ञोऽहमित्यादिना हि तदपीह । बह्मण्यपरस्मिन्नप्युपासनार्थं हि युक्तमेव स्यात्‌ ॥ १४४ ॥ यद्वच सर्वकर्मत्वादिनिदेशा मवेयुरन्यत्र । तस्माद्च्न गतिश्र॒तयः सवां अपरगोचरा एव ॥ १४५ ॥ केचिन पूर्वसूत्राणि स्युः किल पूर्वपक्षसूत्राणि । उन्तरस्च्राणि पुनर्भवन्ति सि द्धान्तविषयसूत्राणि ॥ १४६ ॥ इति खल्विह उ्यवस्थामनुरुध्य गतिश्रु तिहि परविषयाः । सवां अपि प्रतिष्ठापयन्ति तचेदमनुपपन्नमिह ॥ १४७ ॥ सर्वगतं स्वन्तरमपि यत्सर्वास्मकं परब्रह्म । यत्साक्षादपरोक्षाद्रह्म य आस्ेतिवाक्यनिर्दिटम्‌ ॥ १४८ ॥ आकाशव दितिवाक्ये्रद्येवेदमि तिनिगमवाक्येश्च । निधांरितस्वरूपं बह्म कथ वेह मवति गन्त्यम्‌ ॥ १४९ ॥ ननु गतमपि गन्तव्यं मवति हि देश्षान्तरादियोगेन । परथिवीस्थ एव परथिवी देश्ञान्तरयो गतो यथा वरजति ॥ १५० ॥ एवं बालः काठान्तरयो गादात्ममूतमेैतत्‌ । वार्धकमनन्य एव वजति तथा बह्मणोऽप्यनन्यस्य ॥ १५१ ॥ तस्य गतस्यापि च गन्तव्यत्वं सर्वशक्तियोगेन । इति चेन्मेवं बह्म प्रतिषिद्धाखिल विशेषमिह यस्मात्‌ ॥ १५२ ॥ निष्कटमेतन्निष्कियमपि शान्तं तच्च मवति निरवधम्‌ । अस्थ मनण्वित्यादिश्रतिगेयं स्मृतिष्वपि प्रथितम्‌ ॥ १५३ ॥ ४०६ सुब्रह्मण्यविरचिता- [ ४ चतुथोध्यायस्य- कथमीद्ुशे परस्मिन्कल्पयितुं शक्यते विशेषोऽयम्र । नैतच्च मप्रदेशषयोन्यायेनात्न मवति गन्तव्यम्‌ ॥ १५४ ॥ मूवयसोः किल देक्विशेषावस्था विशेषयोगेण । गन्तव्यतोपपन्ना मवति प्रादेशिकत्वसंपस्या ॥ १५५ ॥ ननु जगतो जन्मस्थितिलयहेतुतश्रुतेः परं बह्म । स्यात्सकटशक्तियुक्तं प्रमवति गन्तभ्यमेत दिति चेन्न ॥ १५६ ॥ हह च विशेषनिराकरणश्र॒तिव चनानि निरवकाशानि। ज गदुत्पच्या दिश तिवाक्यान्यपि खलु तथेति वेन्भेवम्‌ ॥ १५७ ॥ एकत्वप्रतिपाद्नषराणि सवाणि सरश्टिवाक्यानि । यस्मान्पदा दिदृष्टान्तैरतेर्बह्मणोऽस्य सव्यत्वम्‌ ॥ १५८ ॥ एवं सर्वस्येव हि विकारजातस्य चानृतव्वमपि । प्रतिपाद्य शाघख कथमृत्प्यादिपरमिह प्रमवेत्‌ ॥ १५९ ॥ नन्वच्र नि्िशेषश्चतिशेषत्वं कुतो मवेदेषाम्‌ । उत्पत्तिश्रुतिवचसां व्पत्यासो नेह मवति कुत इति चेत्‌॥ १६० ॥ इह च विशेषनिराकरणश्र॒तयः खलु परं निराकाङ्क्षाः । एकत्व मात्मनोऽस्य च नित्यत्वमजत्वमपि च इद्धम्‌ ॥ १६१॥ यद्यवगतं तदा खलु नेषाऽऽकाङ्क्षोपजायते भूयः । पुरुषा्थंपरिसमाप्त्यवधरतिरेव किलोपजायते तच्च ॥ {६२ ॥ श्रुतयोऽपि तन्न को मोहः कः शोक इति बोधयन््येतम्‌ । सावांत्म्यमावमेव हि विदुषोऽप्यु(षस्तु)्यनुमवादिकं च तथा ॥ मृत्योः स म्त्युमाप्रोति य इह नानेव परयतीव्यादेः । श्तिवाक्याच्च विकाराचताभिसंधी च निन्दितौ मवतः॥ १६४॥ तेन विशेषनिराकरणश्रतिवचसां न चान्यशेषत्वम्‌ । उत्पस्यादिपराणि श्रतिवचनानीह यानितेषां तु ।॥ १६५॥ न निराकाङ्क्षार्थप्रतिपाद्नसामध्यमिह कथंचिदपि कितु निषेध्यार्पकतादरेण निपेधवाक्यशोषत्वम्‌ ॥ १६६ ४ फलटवत्मानिभ्यं नाफलं तदङ्गमिति वुशयते न्यायः । न्यायाच्च कवलादिह न हि तच्छेषत्वमुच्यते किंतु ॥ १६७ ॥५ तच्छुङ्कमुत्पतितमिव्यादिश्वतिवाक्ष्यतोऽपि तददृ्टम्‌ । तस्मिन्कारणरूपे ब्रह्मणि हि ततादेह शुङ्गम्र ॥ १६८ ५ तृतीयः पादः \ 1 माप्यार्थ॑रलनमाटा । ५०७ जगदात्मकमुत्पन्नं नेद्ममुलमिति तदिद्मारभ्य । अन्विच्छतेन शङ्गेनेव च सन्मूल मिस्युदकं हि ॥ १६९ ॥ विज्ञेयत्वं सत एकस्य जगत्कारणस्य दुरशयति। अन्यत्रापि यतो वेत्यादौ जन्मादिकारणस्यास्य ॥ १७० ॥ ह्मण एकस्येव हि विज्ञेयत्व प्रदतं तस्मात्‌ । उत्पत्तिश्रतिव चसामेकाटम्यावगममाच्रपरतेव ॥ १७१ ॥ ननेकशक्तियोमो बह्मणि परमार्थतः कथंचिदपि । गन्तम्यता परस्य बह्मण इह नापपद्यते तस्मात्‌ ॥ १५७२ ॥ अपिच न तस्य प्राणा उक्करामन्तीति या श्रुतिःसा हि । उक्करान्ति प्रतिषिध्य परस्मिन्बह्माणि गतिं निवारयति ॥ १४७३ ॥ स्पष्टो द्येकेषामित्यत्र व्याख्यातमेतद्सिटमपि । गतिरत्र कट्प्यते यदि गन्ता जीवः परात्मनस्तस्य ॥ १७४ ॥ गन्तव्यस्यावयवोऽथवा विकारोऽथवा मवेदृन्यः) आत्यन्तिकताद्‌ातम्पे न हि गमनं मवति कू्रचिह्टोके ॥ १७५ ५ ययेकदेश एव हि जीवस्तर््यकदेशिनस्तेन । नित्याप्तत्वात्पुनरिह गमनं नेवोपपद्यते तदिदम्‌ ॥ १५६ ॥ बह्मण्यपि च परस्मिन्यदेकदेशोकदेरिता ताह । निरवयवत्वं तस्य व्याहन्येत श्रुतिस्तदथंपरा ॥ १७७ ॥ तुल्यं विकारपक्षेऽप्येतन्न घटो भृद्ालमतां हित्वा । अवतिष्ठते कदा चिच्ये वा तस्य शुन्यतापत्तिः ॥ १७८ ॥ यदि च विकारोऽवथवो वा जीवस्तार्हि तद्विशिष्टस्य । परमालमनः स्थिरत्वात्ससारगतिश्च न सुमा तस्य ।। १७९ ।। न हयचलब्हदुपलयोमण्डूकब्ह च्छिलान्तरवयवयोः । चलनं कदाचिदपि वा स्यादस्माक त्वनाद्यविद्यातः ॥ १८० ॥ नानोपाधिवशेन हि गव्यागतिविभ्रमोऽयमा मोक्षात्‌ । यदि च परस्माद्स्माजीवोऽसावन्य एव मवति तदा ॥ १८१ ॥ सोऽपुव्यापी मध्यमपरिमाणो वा यदा मवेद्यापी । आकाशादीनामिव गमनमसंमावितं तदा तस्य ॥ १८२ ॥ यदि मध्यमपरिमाणस्तस्यानित्यत्वमपरिहार्यं स्यात्‌। यदि चाणुर्जीविः स्याक्करतनशरीरगतवेद्ना न स्यात्‌ ॥ १८२ ॥ ४०८ सुब्रह्मण्यविरवचिता- [ ४ चतुथीध्यायस्य~ तस्य च मध्यमपरिमाणत्वमणुरवं च परिहृते पूर्वम्‌ । तस्य परस्मादन्यत्वे तच्वमसीति शाखरबाधश्च ॥ १८४ ॥ योऽसौ दोषस्तुल्यः स विकारावयवपक्षयोरपि च । तद्रदनन्यौ हि विकारावयवौ तेन नेष दोषः स्यात्‌ ॥ १८५ ॥ इति चेत्तथाऽपि मुख्येकत्वानुपपत्तिरत दुर्वारा । विष्वपि पक्षेष्वस्यानिर्मोक्षापत्तिरपि च दुबारा ॥ १८६ ॥ संसा्यातसत्वापरिहारात्तत्परिहतौ च तस्य पुनः। स्याच्च स्वख्पनाशस्ताच्विकजीवात्ममावनाजशेन ।॥ १८७ ॥ बह्मामत्वं ताखिकमस्मामिरिव त्वया हि जीवस्य । अभ्युपगतं मवेद्यदि संसृतिनाशेऽपि नो बिनश्येत्सः ॥ १८८ ॥ नु किं बह्यात्मतया संसारामाव एव मोक्षः स्यात्‌ । सच खलु कर्मामावास्सिस्स्यति किमनेन तच्वबोधेन ॥ १८९ ॥ इति किल कर्मजडानामाश्भा सा निरस्यते सपदि । कर्माणीहानुष्ठीयन्ते नैमित्तिकानि नित्यानि ॥ १९०॥ दुरितक्षयाय काम्यानि निषिद्धानि च परिद्धियन्ते हि। स्वगस्य च नरकस्यानवाप्तये प्रकृतदेहमोग्यानि ॥ १९१ ॥ कर्माण्युपभोगेन क्षप्यन्तं बह्यतां विनैवास्य । प्रकृते देहे पतिते देहान्तरयोगकारणा भावात्‌ ॥ १९२ ॥ स्वात्मावस्थितिलक्षणकेवल्यं सेस्स्यतीदृश्चस्येति । यजल्पितं हि केथित्तद्सद्यस्मालमाणामेह नास्ति ॥ १९३ ॥ न दयेतत्केनापि च शाघ्रेण निरूपितं हि मोक्षार्थं । इत्थं समाचरेदिति बुद्ध्यैव हि तितं मवेदेतत्‌॥ १९४ ॥ येन च कम॑निमित्तः संसारोऽतो निमित्तविरहेण । न मविष्यतीति नेतत्तकंयितुं शक्यते हि केनापि ॥ १९९ ॥ यस्मान्निमित्तविरहो न राक्यते ज्ञातुमच्र केनापि । , इष्टानिष्टफलानि हि जात्यन्तरसं चितानि कर्माणि ॥ १९६ ॥ एकैकस्य च जन्तोः संमाव्यन्ते बहुभकाराणि । इह च विरुद्धफलानां तेषां युगपत्फलोपमोगस्य ॥ १९७ ॥ अत्यन्तदुलं मत्वालम्धावसराणि का निचिचेदम्‌ । अन्म किल निर्मिमते पराणि कालान्तरं प्रतीक्षन्ते ।॥ १५८ ॥ तृतीयः पादः ३] माप्याथरलनमाला । ४०९ तेषामवशिष्टानां सांप्रतमोगेन यापनायोगात्‌ । न यथाव्णितचरितस्यापि शरीरे हि सांप्रते पतिते ॥ १९९ ॥ देहान्तरयोगनिमित्तामावः शक्यते विनिश्वेतुम्‌ । तद्य इहेति श्रुतयः प्रथयन्ति हि कर्मशेषसद्धावम्‌ ॥ २००1 स्थरुतयोऽपि ततः शेषेणेत्याथास्तद्रदेव नन्व । तरक्षपकाणि नित्यान्यपि किल नैमित्तिकानि कर्माणि ॥ २०११ मेवं विरोधविरहत्सति च विरोधे परस्परं तेषाप्‌ । कषेण्यक्षेपकमावो भवेन्न चेहास्ति स च विरोधोऽत्र ॥ २०२ ॥ न हि संचितसुक्रतानां निर्नभित्तिकैषिरोधोऽस्ति । तेषा परस्परं किल विद्यु द्धिरूपत्वमवगतं शाखात्‌ ॥ २०३ 1! दुरिताना क्षपणं स्याद्विश्युद्धितया तती विरोधेन । देहान्तरय। गनिभित्ताभावस्तावता कथं सिध्येत्‌ ॥ २०४ ॥ देहान्तरस्य संचितसुक्रतनिमित्तस्य सं मवात्त्। निःशेषतश्च दुरितस्यापि क्षपणे हि दुरवगममेव ॥ २०५ ॥ संवितपुण्यापुण्याभ्यां पुनरेतस्य जन्म दवारम्‌ । न च नित्यानुष्ठानाद्‌दुरितारुत्पत्तिमाजमेव स्यात्‌ ॥ २८६ ¶ न पुनः कालान्तरफलमिति निश्चेतुं प्रमाणमिह किंचित्‌ । दुरितक्षपणार्थऽपि च नित्ये पश्रात्फलान्तरं मवति ॥ २०५ ॥ इति तु स्मरति यथाऽग्र निमित्त इत्यादिनैतमेवाथंम्‌ । आपस्तम्बस्तत्र च फलार्थमारो पिते यथेवाऽभम्र ॥ २०८ ॥ छायागन्धावुत्पद्येत ह्यनु तद्वदेव धर्ममिमम्‌ । क्रियमाणमर्थकामाबुत्पद्येते किलान्विति प्रोक्तम्‌ ॥ २०९ ॥ असति च सम्यग्ज्ञाने काम्यप्रतिषिद्धवजंनं तदिदम्‌ । सबात्मना मवेदिति न केनविच्छक्यते प्रतिज्ञातुम्‌ ॥ २१० ॥ यस्मादतिकुकशलानामपि सृष्ष्मो दुर्यतेऽपराधोऽत्र । काम्यादिकिमंणा स्यान्निश्चयविरहेऽपि संशयस्तत्र ॥ २११ ॥ तेन निमित्तामावो न कन विच्छक्यतेऽ्र निश्चेतुम्‌ । श्रुत्यमिगम्यं बह्मात्मत्वं यदि नाम्युपयते ताहे ॥ २१२ ॥ कतत्वमोक्ततादिस्व मावकस्याऽऽत्मनोऽस्य केवल्यम्‌ । कथमिह यथोक्तवरितस्याप्याकराद्रक्षितुमिदं मवेच्छक्यम्‌॥२१३१ ५२ ४१० सुबह्मण्यविरचिता- [ ४ चतु्पष्यायस्व-~ अग्न्यौष्ण्यवत्स्वमावः परिहर्तुं शक्यते न केनापि । करतुत्वमोक्ततादेः कायंमनर्थो न हाक्तिमाचं स्यात्‌ ॥ २१४ ॥ इह शक्िमात्रसद्‌मावेऽपि च कांस्य तस्य परिहारात्‌ । उपपन्नो मोक्षोऽसावित्यपि मेवेह शङ्कितुं शक्यम्‌ ॥ २१५ ॥ शक्त्यवशेषे कायप्रसवो लोके यतश्च दुवारः। ननु शक्तेरिह निमित्तान्तरनिरपेक्षा न काथमारमते ॥ २१६ ॥ अत एकाङिन्येषव स्थिताऽपि नैवापराध्यतीत्यपि न। कशषक्तथास्मना निमित्तानामपि सवच नित्यसबन्धात्‌ ॥ २१७५ तस्मादातमनि कतत्वादौ स्वामाविके सति ह्यसति । विद्येकसमपिगम्य बह्मातत्वे कदा विदप्यस्य ॥ २१८ ॥ मोक्षं प्रत्याक्षाऽपि हि मवति परं दुर्ठभेव न हि खलमा। शरिरपि नान्यः पन्था विद्यत इत्यादिका हि दरयति ॥ २१९॥ ज्ञानादन्यस्त्वपरो विमोक्षमार्गो न कशिदित्येवम्‌ । ननु जीवस्य परस्मादनन्यता यदि तद्‌ विटुप्येत ॥ २२० ॥ व्यवहारोऽयं परतयक्षादीनामप्र त्तिरिति चेन्न । प्रागास्मतत्वबो धात्स्वप्र्यवहारवद्‌ मवेदेषः ॥ २२१ ॥ श्षाख्जमपि यत्र हि द्वैतमिवेत्वाद्यप्र्ुद्ध विषये हि । प्रायः प्रत्यक्षादिव्यवहारं सकलटमेतमनुवण्य ॥ २२२ ॥ यश्च त्वन्येति पुनः प्रबुद्धविषय प्रवक्ति तद्‌मावम्‌ । तस्मादत्र परबह्यविदो गन्तभ्यतादि विज्ञानम्‌ ॥ २२२ ५ बापेतमेवेत्यत इह न केनविद्‌गतिरेयं समर्थ्यत । तहिं गतिश्चुतय इमाः किंविषया इति न शङ्कनीय मिह ५२२४॥ या सगुणपरब्रह्मपरा विद्यागतिरपि च मवति तद्विषया । क्वचिदिह पञ्चाग्िपयं विद्यां प्रकम्य गतिरूपन्यस्ता ॥ २२५ ॥ क्वबिद्‌पि पर्यङ्कपरां वेभश्वानरगोचरां क्व चिद्धियाम्‌ । यत्र पुनबह्येव प्क्रूत्य गतिरियमुदाहता वास्य ॥ २२६ ॥ प्राणो बह्येत्याद तथाऽथ यदिदमिति दहरवाक५ऽपि । तत्रापि वामनीत्वादिभिस्तथा सत्यकामताधैश्च ॥ २२७ ॥ तेस्तैगुणेहि सगुणस्येवोपास्यत्वमिति गतिक्ता । एवं न परब्रह्मणि गतिरेषा भ्राभ्यते स्वविचापि ॥ २२८ ॥ चरृतीयः पादः ३ ] माष्यार्थरत्नमाला । ४११ किंतु गतिप्रतिषेषः श्रूयत इह केवलं न तस्पेति । बरह्मविदाप्रोतीत्यत्राऽऽप्रातियं्यपीह गत्यथां ॥ २२९ ॥ वमपि वणितेन न्यायेन गतेरसंमवादच्र । यद्नाधविद्यया परिक ल्पितमेतद्धि नामरूपादि ॥ २३०॥ तस्मविलयात्स्वरूपप्रतिपस्य्था मवेदिहाऽऽप्रोतिः। बह्व सन्नितिश्रुतिवाक्य इवाऽऽपोतिरीदुशी मवति ॥ २३१ ॥ अपि च गतिः परविषया निरूप्यमाणा प्ररोचनाय स्यात्‌| अनुचिन्तनाय वा स्यान्न बह्मविदृः प्ररोचन तदिह ॥ २६२॥ गतिवाक्येनाभिहितं यस्माष्धि्यासमर्पितेनेव । स्व गतेनैव स्वास्थ्येनाव्यवधानेन तस्व संसिद्धः ॥ २३३ ॥ इह नित्यसिद्ध निःभ्रयससंस्फुरणाद्य एष सिद्धफटः । आतावगमस्तच्न च गत्यनुचिन्ताफल न किचिदपि ॥ २६४ ॥ तेनाषरविषयेव हि गतिः परापरविवेचनामावात्‌ । आरोप्यते परस्मिन्गातिरेषा निर्वि पचिन्माच्रे ॥ २३५ ॥ दे बह्मणी किमेते परमपरं चपि बाढमेवं {हि । ्रुस्येव द्‌ दतं खल्वेतद्रे सत्यकाम इत्यत ॥ २३६ ॥ उपदिश्यते हि यचाविद्याक्रृतनामङूपनिमुक्तम्‌ । तद्धि परं बह्य स्यात्तदेव किट नामरूपमदेन ॥ २३७ ॥ उपदिश्यते यदा पुनरुपासनाय हि मनोमयादिपदैः । तध्यपरं बह्म स्यान्न चाद्वितीयश्रतेविरोध इह ॥ २३८ ॥ येनाविद्याकल्पितनानोपाधिभिरिह प्रसक्त भिद्‌ । अपरबरह्मोपासनमित्यविरोधः प्रपञ्चितः पूवम्‌ ॥ २३९ ॥ तत्संनिधौ श्रुतं यज्जगदेभ्वर्यादिलक्षणं च फलम्‌ । संसारगोचरं त्ेनाविद्या हि तत्न न निवृत्ता ॥ २४० ॥ देक विशेषकरृत तत्तदराप्त्यर्थं हे गमनमविरुद्धम्‌ । सर्वगतत्वेऽप्यासमन आकाशस्येव करक गमनेन ॥ २४१ ॥ बुष्याद्युपायिगमनेनास्य च गमनोपपत्तिरुक्तेव । तद्गुणस्रारत्वादित्यादिषु सूतेष्वतोऽ्र न विरोकः ॥ २४२ ॥ तस्मात्कार्यं बाद रिरित्ययमेवेह मवति सिद्धान्तः। पक्षान्तर परं जेभिनिरिति मेधाविकाक्षनायेव ॥ २४३ ॥ ४१२' छबह्मण्यविरचिता- [ 8 चतुर्थाध्यायस्य- अप्रतीकारम्बनान्नयतीति बादरायण उभ्रयथाऽदोषात्तक्तुश्च ॥ १५ ॥ मधतीयमपरविषया गतिनं चेषा कदाऽपि परविषया । एतावदच्न वणितमिह किल संदि्यते हि पुनरपरम्‌ ॥ २४४ ॥ प्रापयति किमिह सवान्का्यांलम्बानमानवः पुरुषः । तं बह्मलोकमविज्ञेषेणाथ स कांशिदेव नयतीति ॥ २४५ ॥ अ्रैतदेव युक्तं षिदुषामविरोषतो हि सर्वेषाम्‌ । स्यादन्यत्र परस्माद्रतिरिति यस्मात्मपञ्चितं पूर्वम्‌ ॥ २४६ ॥। अनियमसूतरे षिखान्तरेष्वपीयं गतिः समानेति । इत्याशङ्कां निरसितुमत्र विशेष तमेतमुपदिशाति ॥ २४७ ॥ बे च प्रतीकदरष्टय इह तान्हित्वा वमानवः पुरुषः । अन्यानेव विकारालम्बान्बन्सि एष ठोकमिमम्‌ ॥ २४८ ॥ नयतीति बाद्रायण आचार्यों मन्यते न चेवामिह्‌ । मार्गोऽयमप्रतीकोपासकविपय) न सर्वेविषय इति ॥ २५४९ ॥ दोषा य उमयथामावः स्यात्सोऽनियमसरत्र इति वाच्यम्‌ । अनेयमनयः प्रतीकव्यतिरिक्तोपासनेषु मवति परम्‌ ।॥ २५० ॥ यो यध्दयायति स हि खल तसपरा्नोतीति तत्कतुन्यायः स छ्यत्रोमयथामावस्य च हेतुः समपंको मवति ॥ २५१ ॥ बह्मक्रतुरासी दत्थश्वय बाह्यमिति हि युक्तमिदम्‌ । दृशंयति च शरुतिस्तं यथा यथोपासते तथेवेति ॥ २५२ ॥ बह्यकरतुत्वमिह न प्रतीकविषयेऽस्त्युपासने क्वापि । नन्व बह्यकतुर पि यांऽति (हि)व्ह्मेति दरशयत्येषा ॥ २५३ ॥ पञ्चारन्पुपासनायां श्ुतिरेनान्बह्य गमयतीत्याद्या । इषि चेत्तथाऽपि तच्च प्रतयक्षश्ुतिबलेन बाधोऽस्य ॥ २५४ ॥ यन्न प्रत्यक्षश्च तिरवं नैवोपलभ्यते त्र । आ।त्सर्गिकेन तत्करतुनयेन निर्णीयते हि तसमात्तिः ॥ २५५ ॥ न = क, न ये च बह्मक्रतवस्तेषामेवेति नेति चान्येषाम्‌ । रिशेषं च दशयति ॥ १६ ॥ शंदयति किव नामाद्यणासनेषु प्रतीक विषयेषु २५६ ॥ चतुर्थः पादः ४ ] माष्यार्थरत्नमाला । ४१६३ पर्वस्माज्च परस्मिन्चुपासने फट विशेषभेवं हि । यावन्नान्नो गतमित्याद्या शतिर फलविशेषोऽयम्‌ ॥ २५७ ॥ उपपद्यते किलोपास्नीनामासां प्रतीकतन्वत्वात्‌ । न बह्मतन्च्रतायां फलमेदो बह्मणोऽविशिष्टस्वात्‌ ॥ २५८ ॥ तस्मादिह प्रतीकाटम्बानां नेतरः फलं तुल्यम्‌ । गमनमपि मवति तेषां विद्यु्टोकावसानमिति सिद्धम्‌ ॥ २५९ ॥ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्‌ । चतुरध्यायी तस्यां चतुर्थसंज्ञश्च योऽयमध्यायः ॥ २६० ॥ तत्र हि तुतीयपादे सुतरार्थो यश्च माष्यकारोक्तः। आर्यावृक्तेरमलैः प्रकाशितो मवतु सोऽयमनवद्यः ॥ २६१ ॥ इति भी माप्यार्थरत्नमालायां चतुथाध्यायस्य तुतयः पादः ॥ ३ ॥ अथ चतुथपाद्‌ः ॥ बह्मोपास्तिपराणां काय ब्रह्मासिरभिहिता पूर्वम्‌ । संपरत्येश्वयविशोषं तेषां बह्मलोकसंमूतम्‌ ॥ १ ॥ पादोत्तरमागेण प्रदृक्ञपिष्यंस्तमेतमादौ हि । अभ्यर्हितपरवियाफटमूतं बह्ममावमुपदिशशति ॥ २॥ संपयाऽऽविर्भावः स्वेन शब्दात्‌ ॥ १॥ श्रुतिरियमान्नायत इह किछेवमेवेष संप्रसाद इति। तजर किल संभरसादो जीवः संसारकलुषितिः पूर्वम्‌ ॥ ३॥ देहेन्दियस घाताद्स्मासविविच्य तमिममासमानम्‌ । साक्षाक्कृत्यानन्तरमपास्तससारदुःखपरितापः ॥ ४॥ पर्योतमानपूर्णानन्दासेवावतिष्ठते स इति । उपदिष्टमन्न च स्वपदस्य स्वस्वीयबोधकत्वेन ॥ ५॥ किंवाऽज देवलोकादिष्वयमागन्तुकेन केनापि । रूपविशेषेण पुनर्यथाऽभिनिष्पद्यते तथा किंवा ॥ ६ ॥ आलस्व ख्पमातेणेवायमितीह मवति संदेहः । युक्तं तन्न स्थानान्तरेष्विवाऽऽगन्तुक्ेन केनापि ॥ ७ ॥ ४१४ सुबरह्मण्यविरविता- [ ४ चतुर्थाध्यायस्य ख्पेण स्याद्भिनिष्पत्तिरितीदं यतोऽस्य मोक्षस्य । फट ताप्रसिद्धिरमिनिष्पत्तिरपीयं मतरे दिहोत्पत्तिः ॥ ८ ॥ यदि चेत्स्वरूपमा्रेणेवेषा स्यादिहाभि निष्पत्तिः । न विमाग्यते कुतस्तप्पवदक्ञासु स्वरूपसद्धाषात्‌ ॥ ९॥ तस्मादभिमिप्पद्यत इह केनचिदपि विशेषह्पेण । एवं प्राप्ते वृते स केवलेन स्वरूपमात्रेण ॥ १० ॥ आविमवतींति यतः स्वेनेति हि हश्यते स्वक्ब्दोऽत्र । आगन्तुकेन वेद्मि निष्पत्तिस्तत्न हि स्वशब्देन ॥ ११॥ रूपविशेषणमेतदद्धवेदयुक्तं नतु स्वकीयपरः सोऽयं स्वशब्द इति चेन्न तस्य वचनाभिपेयताविरहात्‌ ॥ १२॥ येन च स्पेणासा्रभिनिष्पयेत मवति तस्यैव । आत्मीयत्वं तज स्वेनेति विशोषण मवेद्टिफलम्‌ ॥ १३ ॥ स्यादात्मवचनतायामथंवदेतद्विशेषणं तेन । स्वेनाऽऽतना विमाव्यत एष न चाऽऽगन्तुकेन रूपेण ।\ १४॥ अभिनिष्पद्यत इति ननु विशेष इह नोपलभ्यते कोऽपि + पुवांवस्थास्विह च स्वरूपसाम्यादतो बवीतीवम्‌ ॥ १५॥ मक्तः प्रतिज्ञानात्‌ ॥ २॥ योऽसावभिनिष्पद्यत इत्युक्तः स्वरूपयन्धनिर्मुक्तः सच खलु शुद्धनेवाऽऽत्मनाऽवतिष्ठत इतीह निदिष्टम्‌ ॥ १६॥ पुषा खल्ववस्थास्वन्धो मवतीति रोदितीवेति। एवं विनाशमेवापीतो मवतीति सोऽयमात्मा हि ॥ १७॥ तत्तद्बस्थाकटु पितदूपेणेवेति खलु विशेष इह । ननु म॒क्तोऽयमिदानीमितितु कथं वा तयाऽवगतामिति चेत्‌॥ १८१ अव गम्यतेऽयमास्मा मुक्त इदानीमिति प्रतिज्ञानात्‌ । प्राजपत्थ वाक्ये ह्यते स्वेव त इति प्रतिज्ञाय ॥ १९ ॥ जाग्रत्स्वप्रुषुतावस्थात्रयद्‌ पजाल निभरक्तम्‌ । आत्मानमिमं व्याख्पेत्वेन पूनः पुनः प्रतिज्ञाय ॥ २०॥ अशरीर वेत्याद्ेः स उत्तमः पुरुष एवमन्तेहि । उपसंहत मिह मुक्त(व्ममा्नग।चरमिदं प्रतिज्ञानम्‌ ॥ २१ ॥ किंच य आसेत्याद्या या चेहाऽऽख्यापिका समान्नता । तटूपक्रमवाक्ये खल्वपहतपाप्मेति यत्समाश्चातम्‌ ५ २२॥ बतुधः शदः ४ ] म्यार्थरत्नमाटा । ४१५ मुक्तात्ममात्रगोचरमेव तदेतत्पतौयते सकलम्‌ ) या मोक्षस्य फलत्वप्रसिद्धिरतोपदिता साऽपि ॥ २३ ॥ नापूवंवस्तुजननापेक्षा स्यादरन्धनिरसनापेक्षा । अभिनिष्पद्यत इत्युत्पत्तेः पयाय इति तु यच्चोक्तम्‌ । २४ ॥ तदपि च पूर्वाविस्थापेक्षे स्याद्रणमेव न तु मुख्यम्‌ । रोगनिवृत्तिमपेक्ष्यारोगो निष्पन्न एष इति हि यथा ॥ २५॥ आत्मा प्रकरणात्‌ ॥ २ ॥ कथमयभिह मुक्तोऽस्य च संपत्तव्यं यतः परं ज्योतिः । ज्यो तिःशब्दश्चायं भौ तिकव चनो टि हर्यते लोके ॥ २६ ॥ योन हि विकारविपयाद्यावृत्तः स च कथ मवेन्भुक्तः। यस्माद्विकारजातं सकलं चाऽऽत॑मिति शाखमुपदिशति ॥ २७ ॥ तस्माज्ज्योतिः संपन्नोऽसो कथमत मुक्त इति चेन्न । प्रकरणबलाद्यतोऽज ज्योतिःशब्देन गृह्यते ह्यात्मा ॥ २८ ॥ अपहतपाप्मा विजरो विगरस्युरित्यादिनोपदिषटऽस्मिन्‌ । प्रकृते परात्मनि कथ कार्यं ज्योतिगेहीतु मिह शस्यम्‌ ॥ २९॥ प्रकरृतत्यागाप्रकृतप्रहणादसमश्सं तथा चेत्स्यात्‌ 1 ज्योतिःराब्दुस्त्वात्मन्यपि तदेवा इति श्रुती दष्टः ॥ ३० ॥ अविभागेन दृष्टवात्‌ ॥ ४ ॥ ज्योतिः संपद्य परं विमाव्यते स्वेन यः स पुथगेव। किमिह परस्मादात्मन उताविभक्तोऽवतिष्ठते स इति ॥ ३१ ॥ विन्तायामेतरयां सत्यामत्र च स तत्र पर्येति। हत्या दिवाक्यजतिनाऽऽधाराधेय माव निर्दशात्‌ ॥ ३२॥ उपसंपयेत्यत इह तथोः पुनः कतुंकमंमावोक्तैः । मेदेनेव न्याय्यं तस्यावस्थानमितितु यस्य मतिः॥३३॥ तं व्युत्पादयतीहावि मक्त एवावतिष्ठते स इति । मुक्तोऽव तिष्ठते खलु परात्मना परमिहाविमक्ततया ॥ ३४ ॥ परमासनाऽविमक्तं मुक्तं यस्मातरदश्यन्त्येताः । ततमसीति च नान्यत्पश्यति न तु तदितीयमस्तीति ॥ ३५ ॥ ४१६ सब्रह्मण्यविरविता- [ ४ चतुर्थाध्यायस्य एवमहं बह्यारमीत्याद्याः श्रुतयो न वैपरीस्येन । दृशनमत्र यथा स्यात्फलमपि च तथेव तक्ततुन्यायात्‌ ॥ ६६ ॥ श्रुत्यन्तरं यथोद्क मित्यायप्येवमेव दृकशंयति । शुद्धे जले हि शुद्धं जलमासिक्तं यथेव ताहक्स्यात्‌ ॥ ३७ ॥ एवं मुनेर्विजानत आत्मा मवतीति तद्रदन्यद्‌ पि । श्रुत्यन्तरं यथा नद्य इति तथा चेह मेदनिर्दशषः ॥ ३८ ॥ स्यादौपचारिकः सत्यपि चाभेदे यथास मग्रव हति। आत्मरतिरेवमादावपि भेदस्त्वोपचारिको दष्टः ॥ ३९ ॥ ब्राह्मेण जेमिनिरुपन्यासादि्यः ॥ ५॥ मुक्तोऽयमात्मरूपेणेव हि नाऽऽगन्तुकेन रूपेण । अमिनिष्पद्यत इति तु स्वशब्द योगेन दितं पर्वम्‌ ॥ ४० ॥ मुक्तोऽयमच्न किं सत्येन हि सर्वज्ञतादिधर्मण । अवतिष्ठते स किंवा धमस्य च शक्ाविषाणतुल्यव्वात्‌ ॥ ४१॥ चिन्मात्रेतवासाववतिष्ठत इत्ययैष चिन्मात्रः। सन्नपि मुक्तात्मा खल्वन्येषां बद्धजीवसंघानाम्‌ ॥ ४२॥ अन्योन्यव्यवहारात्कल्पितसर्वज्ञतादिमानिति वा । मुनिविप्रतिपत्तिबठात्संदेहं तद्विशे षजिज्ञासा ॥ ४३॥ तामनुरुष्येवाऽऽदी तदेतदभिधीयते हि सूक्ता । यदिदं हि सत्यसंकल्पत्वान्त श्र तिवचों विनिर्दिष्टम्‌ ॥ ४४॥ बाह्यं रूपं सर्धक्ञत्वं सर्वेश्वरत्व भित्येतत्‌ । तेन च रूपेण स्पेनाऽऽविभंवति हि स एष मुक्त इति ॥ ४५॥ , इह मन्यते हि जेमिनिराचार्॑स्तन्न हेतुरयमेवं । योऽयमुपन्यासादिः स तत्परो हश्यते यतो ह्यस्मिन्‌ ॥ ४६ ॥ अपहतपाप्मेत्यादो सोऽन्वेष्टव्य इति विधिमुपाभित्य । विध्यथेहिरयाय य आसेत्यादिरमवेदुपन्यासः ॥ ४५७ ॥ आदिपदेन विधिष्यपदेशोऽयं गृह्यते हि तवेतौ । सवे्ञरवा्यन्वितमात्मानं दकशंयत इहेदमपि ॥ ४८ ॥ जक्षन्करीडन्रममाण इति दयैश्वर्यमुपदिशत्यस्य । शरुस्यन्तरं तथेव व्यपदेशोऽन्य् दृयते वाक्ये ॥ ४९ ॥ चतुर्थः पादः ४ ] माप्यार्थरलनमाला । ४१७ लोकेषु कामचारो मवतीत्यादिस्तथाऽयमपराऽपि । सर्धज्ञ एष सर्॑श्वर हत्यादिः स चोपपन्नः स्यात्‌ ॥ ५० ॥ चितितन्मात्रेण तदात्मकलादित्योडुलोमिः ॥ ६ ॥ यद्यप्यपहतपाप्मत्वादय इह ये प्रपञ्चितास्ते हि । भेदेनैव हि धमां निर्दिश्यन्ते तथाऽपि खटञेते । ५१ ॥ शाब्दविकट्पनिमित्ताः स्युः पाप्मनिषुत्तिमा्रमेषात्र । अव गम्यते स्वरूपं तदस्य चेतन्यमाच्नमेवेति ॥ ५२॥ अभिनिष्यत्तिः सेयं चितिमात्रेणेव तस्य युक्ततमा । इत्योडुलोमिरा चार्यो मन्यत इह मवेस्ूतिश्वापि ॥ ५३ ॥ अयमात्माऽनन्तर इत्याद्या प्रज्ञानघनमिमं बूते । इह सत्यकामताध्ा यद्यपि वस्तुस्वरूपमारेण ॥ ५४ ॥ निदियन्ते सत्याः कामा अस्येत्यथापिते धमां; केवलमुपाधिसंबन्धाधीना एव न हि मवेदेषाम्‌ ॥ ५५॥ चेतन्यवत्स्वरुपान्त्माव उपाधिमृ्टकसवेन । सत्यत्वायोगेनानेकाकारत्वनिरसनावपि च ॥ ५६ ॥ न हि सत्यान स्थानत इति सूते तदिद्मखिलसुपदिष्टम्‌ 1 जक्षन्करीड्नित्यादिश्वुत्या जक्षणादिकथनमपि \॥ ५७ ॥ दुःखात्यन्तायोगाभिप्रायं स्या दिहा ऽऽस्मरतिरितिवत्‌ । आत्मनिमित्तानि रतिक्रीडामिश्नानि नेह मुखुयानि ॥ ५८ ॥ शक्यन्ते वर्णयितुं द्ितीयसापेक्षत्ता यतस्तेषाम्‌ । तस्मान्निरस्तक्रस्स्नप्रपश्चजालेन सुभरसन्नेन ॥ ५९ ॥ परिपूणंसत्सवरूपप्रज्ञानघनेन नििशेषेण । बोधालमनाऽभिनिष्पद्यत इति खल्वौड्लोभिमतमेतत्‌ ॥ ६० ॥ एवमप्युपन्यसासर्वपावादविरोधं बादरायणः ॥ ७ ॥ चेतन्यमात्रमस्य स्वखपमम्बुपगतं हि मुक्तस्य । अभ्युपगतेऽपि तस्मिन्व्यवहारापेक्षया हि पव॑स्व ॥ ६१ ॥ बाह्यस्यैश्वयस्यापन्यासा्वगतस्य पुनरत्र । अनिषेधादुविरोधं स मन्यते बादुरायणाचार्यः ॥ ६२॥ ५३ ४१८ सुबरह्यण्याविरचित।- [ ४ चतु्थील्ययस्य~ संकल्पादेव तु तच्छूतेः ॥ < ॥ स यदि पितृलोककामो मवतीर्याद्यं हि हदृकविदायामू । चाक्यं तदिद हष्टं सदेहस्तत्र चायमवतरति ॥ ६३॥ इह पिच्रादिसयुत्थाने केवल एव भवति संकठ्पः । हेतुः किंवा स निमित्तान्तरसापेक्ष एव हेतुरिति ॥ ६५ ॥ संकल्पादेवेति भ्रवणे सत्यपि च लोकवत्तज । युक्तैव खल निमिहहान्तरसापेक्षा यथा मवेट्लोके ॥ ६५ ॥ संकलत्पाद्पि च तथा गमना द्भ्योऽस्मदादिकानां हि । मवति तु पिच्रादूीनां संपत्तिस्तद्रदेव मुक्तस्य ॥ ६६ । स्यादेवं चेत्तत च न हष्टकिपरीतकल्पना मवति । संकल्पादेवेत्य पि राज्ञः संक स्पिताथसिद्धिकरीम्‌ ॥ ६७ ॥ साधनसाम किल सुलमां हृष्ट्वा यथा तथेहापि । संकल्पक्रतसमुत्थानाः पित्राद्यया न पुष्कठं भोगम्‌ ॥ ६८ ॥ अयितुं हि समथा मनोरथस्थामिव चश्चलत्वेन । एवं प्राप्ते ब्रूते संकल्पादेव केवठादत्र ॥ ६९ ॥ स्या पिित्रादिसमुत्थानमिति तथा हर्यते श्रु तिय॑स्मात्‌ । संकल्पादेवेति श्रुति्निमित्तान्तरप्रतीक्षायाम्‌ ॥ ७० ॥ पीड्येत यदि च संकस्पानुविधाय्पेव तन्निमित्तमपि। मवतु तदा तञ्चव हि यत्नान्तरमच मवति संपाद्यम्‌ ॥ ७१ ॥ स्याद्व वन्ध्यसंकत्पताऽस्य यादि मिं विद् संपाद्यम्‌ । पराक्संपत्तेः श्रत्यवगम्थऽर्थं लोकवदिति यच्चोक्तम्‌ ॥ ५२॥ सामान्यतो हि इष्ट तदिदं प्रकरे निदशेनं न मवेत्‌ । संकल्पाद्यत एषा प्रयोजनस्थेर्यमखिलमुद्‌ मवति ॥ ७३ ॥ पराक्रतसंकल्पविलक्षण एव हे मवति मुक्तसंकत्पः । वियाबठेन केवलसकल्पो मोगसाधनं तेषाम्‌ ॥ ७४ ॥ अत एव चानन्याधिपतिः॥ ९॥ यत एव हि विद्रानयमवन्ध्यसंकल्प एव मवतीह । अत एवान्योऽधिपतिनास्यानन्याधिपतिरसौ मवति ॥ ७५ ॥ चतुर्ष पादः ४ ] माष्याथरत्नमाला । ४१९ सत्यां गताविहान्यस्वामिकतामालनो न कशिद्पि। संकत्पयति हि लोके तमेतमर्थं श्रुतिः प्रदृश्षयति ॥ ७६ ॥ अनुविद्याऽऽत्मानमिमं सत्यान्कार्माश्च ये वजन्तीतः । तेषां तु सवेोकेष्वपि मवति हि कामचार इत्येवम्‌ ॥ ७७ ॥ अभावं बादरिराह दयेषम्‌ ॥ १० ॥ संकल्पादेवेतिश्रत्या सकल्पमात्रकथनेऽपि । संकल्पमुरुयसाधन मूतं यत्तन्मनोऽत्र सिद्धं स्यात्‌ ॥ ७८ ॥ विदुषः प्राततैश्वयस्यास्य शरीरेन्द्रियाणि सन्ति पुनः। किंवा न सन्ति तस्पव्येवं चिन्ता समुत्थितेह पुनः ५ ५९॥; इद मन्यते हि बाद्रिरातचवार्योऽसों महीयमानस्य । विदुषस्तस्य च देहेन्द्रियविरह मिह श्रुतिय॑तो बूते ॥ <० ॥ मनसैतान्कामानित्याद्या तच्च च यदा त्रसी विदान्‌ । मनसा तथा शरीरेन्दियेश्च विहरेत्तदा हि मनसेति ॥ ८१ ॥ यच्च विशेषण मिह मनसतान्कामानिति श्रुतिप्रथितम्‌ । तद्युक्तं स्यात्तस्मान्मोक्षि देहेन्विषाणि न स्युरिति ॥ <२॥ भावं जैमिनिर्विकत्पामननात्‌ ॥ ११ ॥ देहादृयो हि मुक्तो सदा न सन्तीति बाद्रेः पक्षः देहादयः सदेव हि मुक्ती सन्तीति जेमिनेः पक्षः ॥ ८३ ॥ बाद्रिपक्षश्चाक्तो जेभिनिपक्षं प्रदुर्शयत्यधरुना । जेमिनिराचार्यस्तविह मुक्ति प्रति सेद्धियस्य देहस्य ॥ ८४ ॥ मां हि मन्यते किट मनोवद्च्र श्रतिश्च मवर्तायम्‌। साखलृ स एकधा मवतीत्वाद्या-नःदह्यनेकविधतेम्‌ ॥ <५ ॥ सेद्दरियक्शरीरभेद्‌ं मिना मवेदाञ्जसी कथविद्पि । इह यद्यपि निगुणपरविद्याया भूमविषयकायां हि ॥ <€ :॥\ स च खलत्वनेकधामावविकल्पः प्यते तथाऽपीदृम्‌ । इह सगुणावस्थायमिश्वथ विद्यमानमेव पुनः \ ८७ ॥ परमासभूमविद्यास्तुतये संकात्यते ततश्चायम्‌ । सगुणपरमासविद्याफल मादेनो पवतो भवति ॥ << ॥ ४२० सुबह्मण्यबिरविता- [ ४ चतुर्थाध्यायस्य हच्छामात्रेणेते सन्ति कदाचित्कवाचिदिह मेति । हुकषयति बाद्रायणयक्षमसावेष मवति सिद्धान्तः ॥ ८९ ॥ दादशाहवहुभयविधं बाद्रायणोऽतः ॥ १२ ॥ इह बाद्रायणाचार्योऽसावत एव मन्यते तदिदम्‌ । उभयविधत्वं साध्वित्युमयश्रतिचिङ्गदक्षनादेव ॥ ९० ॥ सकल्पयति यदाऽसौ सश्शरीरत्वं मवेत्सशारीरः। अक्शारीरतां यदाऽसावश्ञरीरो येन सत्यसंकल्पः ॥ ९१ ॥ इति संकत्पविशेषादुमयवि धत्वं तदेतदिह युक्तम्‌ । भवति निदङ्ंनमेतयञ्च किट द्रादक्षाहवदितीह ॥ ९२ ॥ त्र य एवं विद्ांषः सत्न मिंहोपयन्ति हीव्येवम्‌ । एवं हि सच्रमासत इति वा खलु चोदना मवेद्यत्न ॥ ९३ ॥ तद्धवति सत्रसेक्ञं यत्र पुनद्रदशाहसंज्ञेन । क्रतुनाऽनेन तमेतं यजमानं याजयेसजाकामम्‌ ॥ ०४ ॥ ति यजतिचोदना वा तथा मवेन्नियतकर्तुकत्वमपि । तस्य त्वहीनता स्यात्तथा दिरह्वाध्वरादिकानां सा ॥ ९५॥ तन्वभावे सेध्यवदुपपत्तेः ॥ १३ ॥ सेन्दियदे्ठस्य तनोः स्याद्यदि विरहस्तवा वथा सभ्ये । देहेन्वियविषयादिष्व विद्यमानेषु ते हि पिज्राद्याः ॥ ९६ ॥ उप्टन्धिमात्रूपा एव हि कामा मवन्ति सर्वेऽपि । एषं मोक्षेऽपि स्युः कामा इति सकलमेतदुपपन्नम्‌ ॥ ९७ ॥ भावे जागरदत्‌ ॥ १४ ॥ अभ्युपगम्यत इह यदि मावः किट सेन्दिथस्य देहस्य । तहि यथा जागरिते मवन्ति कामास्तथैव मोक्षेऽपि ॥ ९८ ॥ क, ५ [+ भरदप्वदवविशस्तथा ह दशयति ॥ १५ ॥ भावं जेमिनिरिति किट मुक्तो सकशरीरता विनिर्दिष्टा । तत्र चिधाविकल्पादिषु बहुधा स्युर्यदा शरीराणि ॥ ९९ ॥ किं तानि दारुयन्त्राणीव मवन्ति हि निरालमकान्पव। छिदेह सातकान्येव हि सुज्यन्तेऽस्मदादिषिदितीह ॥ १०० ॥ चतुथः पादः ४ 1 माष्यार्थरत्नमाला । ४२१ जिज्ञासा स्यात्त्ाऽऽस्ममनोभेदो यतोन संमवति। एकरारीरेण तयोयागेन निरात्मकानि चान्यानि ॥ १०१ ॥ निरसितुमाष्चेपमिमं पठति हि स प्रदीपवादितीह । एको यथा प्रदीपो युगपद्नेकप्रदीपमावमिह » १०२॥ प्रतिपद्यते हि लोके स्वयमेव विकारशक्तियोगेन । एकोऽपि संस्तथेव हि विद्वानैश्वययोगमात्रेण ॥ १०३ ॥ आलम्ब्य बहुतनुत्वं गाच्राण्याविशति तानि सवांगि । दर्शंयति दैवमेव द्यकस्यानेकदेहसंपत्तिम्‌ ॥ १०५ ॥ शाघ्र स एकधा मवतीति तथा पश्चघेति नवधेति। नैतद्धि द्रुयन्ोपमाभ्युपगमे समञरसं मवति ॥ १०५॥ नापि स्वेतरजी वावेश्न स्यापवृत्तिरिह तेषाम्‌ । यच्चोक्तमात्ममनसो्भदाभावादनेकतसुयोगः ॥ १०६ ॥ विदुष न समवेदिति नासौ दोषो यतो ह्यसो विद्वान्‌ । समनस्कान्येव मनोनुगतान्यपराणि किल शरीराणि ॥ १०७॥ स्रक्ष्यति हि सत्यसंकत्पत्वात्सृष्टवा हपाधियोगेन । तत्राऽऽत्मनोऽपि मेदेनाधिष्ठात्रस्वमुवितभेवास्य ॥ १०८ ॥ अयमेव योगिनां बहुकशरीरयोगप्रकार उपदिष्टः । काचखेषु योगविषयेष्वत्र कथं नन्विहास्य मुक्तस्य ॥ १०९ ॥ अङ्खी करियते तदनेकशशरीरवेकशरूपमेश्वयम्‌ । तत्केन कं विजानीयादिति नतु तदहितीयमस्तीति ॥ ११० ॥ एवं हि सलिल एको दषटत्यादीनि यानि वाक्ष्यानि। तानि विशोषज्ञानं निवारयन्तीत्यतस्तविदं पठति ॥ १११॥ स्वाप्ययसंपर्योरन्यतरापेक्षमाविष्कतं हि ॥ १६ ॥ स्वाप्यय इह च सुपुप्तं स्वयमपीत इति श्रुतेस्तथाऽन्यत्न । तस्मादेनं स्वपितीत्याचक्षत इति तदन्तरादपि च ॥ ११२॥ बह्येव सन्नितिश्ुतिषाक्यास्संपत्तिरच केवल्यम्‌ । उक्तान्यतरावस्थामयेक्ष्य चाजोपदिरयते तविद्म्‌ ॥ ११३ ॥ यच्च विशेषज्ञानामावप्रतिपाद्नाथकं वास्यम्‌ । कवट्यावस्थामपि रुषुष्त्यवस्थामपेक्ष्य कथितमिति ॥ ११४ ॥ ४२२ सब्रह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य तत्तत्परकरणबलतोऽवगम्यते तेषु तेषु वाक्येषु) आविष्करतमेतेभ्यो मूतेभ्य इति श्रुतेस्तथाऽन्यस्मात्‌ ॥ ११५ ॥ यत्र त्वस्यत्यादिश्रुतिव चनास््रकटिपं मवेदेतत्‌ । कविदपि च यत्र सुप्तो न कंचनेत्यादिवेद्वाक्येम्यः ॥ ११६ ॥ एतच्च सगुणविद्याफल मोगस्थानमपरसायुज्यम्‌ । स्वगादिवत्तदेतद्यतरश्वरयं प्रपश्ितं विदुषः ॥ ११७ ॥ जगव्यापारवर्ज प्रकरणादस्तानाहतत्वाचच ॥ १७ ॥ सगुणबह्मोपासनया ये विदुषः भयान्ति सह मनसा । परमेश्वरसायुज्यं तेपामुपवणितं यदेश्वयंम्‌ ॥ ११८ ॥ तक्कि निरवग्रहमत सावग्रहमिति तु संश्ञयस्तचर । निरवग्रहमेवेषमेश्व्यमितीह युक्तमाधयपितुम्‌ ॥ ११९॥ यस्माच्छरतयः सर्वाः प्रथयन्त्यश्वर्यमीदरशं तस्थ । आभ्रोति स्वाराज्यं सर्वे देवा बलिं प्रयच्छन्ति ॥ १२० ॥ अस्मै महीयमानायाऽऽलन इत्येवमेव चान्यत्र । लोकेषु कामचारस्तेषां मवतीत्यतस्थिदृं पठति ॥ १२१ ॥ देश्वर्यस्य च संकत्पादेषेतिश्र तिपरतीतस्य । जगदुत्पत्तिल यादिव्यापारादिह विलक्षणत्वेन ॥ १२२ ॥ सेतच्छरत्या विदुषः सृषटिव्यापारकत्पनाऽतुचिता । तस्माज्गहुदयादिष्ापारमिमं च वर्जयित्यैव ॥ १२३ ४ अणिमाद्यालकमेव ह्यश्वं केवलं मवेत्तेषाम्‌ । यस्त॒ जगद्व्यापारः स हीभ्वरस्यव नित्यसिद्धस्य ॥ १२४ ॥ सष्टत्वं तस्यैवेक्षणपूर्वं सृष्टद्पक्रमे हीदम्‌ । प्रकतं न हि युक्तानां तदान देहो न चेक्षणं मवति ॥ १२५ ॥ तेनासंनिहितास्ते पर एव ह्यधिक्रतां मवेत्त । यस्मादुत्पत्या दिव्यपदेश्षाः श्रयते हि तस्येव ॥ १२६ ॥ सोऽयं !हे नित्यसिद्धो मवति हि शब्दं हि समधिगम्यश्च । तरम स्सषटत्वादिकम खिट स्यादुीश्वरस्य नान्यस्य ॥ १२५७ ॥ अन्यर्षां तु तदृन्वेषणनजिन्ञासनपुरःसरं मवति । अणिमादिकमेभ्वरं तेन न तेषाभिहायिकारः स्यात्‌ ॥ १२८ ४ चतुर्थः शदः ४ ] माष्या्थरत्नमाला । ४२३ समनस्फत्वेनापि च तच्रानैकान्त्यमपि मवेत्तेषाम्‌ । एकस्य हि स्थितौ स्याद्परस्य च संहतावमिप्रायः ॥ १२९ ॥ इत्यन्योन्यविरोधे ्ष्टूतवं वा कथं मवेत्तेषाम्‌ । एकं प्रत्यन्येषां गुणमावाभ्युपगमेन यदि चेह ॥ १३० विनिवायंते षिरोधः स चेह परमेश्वरो न चान्यः स्यात्‌। परमेश्वरसकल्पानुगणं सकलं मवे विहान्येषाम्‌ ॥ १६१ ॥ परत्यक्षोपदेशादिति चेाऽऽपिकारिकिमण्डलस्थोक्तेः ॥१८॥ आप्नोति स्वाराज्यमिति प्रव्यक्षोपदेक्ञतो विदुषाम्‌ । निरवग्रहमेव स्यादेश्वर्यमितीह्‌ न पुनराश्षङ्क्यम्‌ ॥ १६३२ ॥ यस्मादिहाऽऽधिकारिकमण्डलगत एव स खलु परमास्मा । निप्रिर्यते स चान्यानधिकारेषु हि निथोजयत्यनिश्षम्‌ ॥ १३६३ ॥ तेनाऽऽधिकारिकोऽक्षो स एव किल सवितृमण्डलस्थश्च । तद्नुग्रहेकटभ्या स्वाराज्यप्राप्तिरिहं मवेद्धिदुषः ॥ १३४ ॥ येनानन्तरवाक्यं मनसस्पतिमिति तमीश्वरं व्रते । सच मवति सवंमनसां पतिस्तमापोति पूर्वसिद्धमिति ॥ १३५ ॥ व क्पातिरित्यादिकमपि यथोपदिष्टार्थपरतया योज्यम्‌ | अन्यापि च विदुषामेभ्वर्यं दीशतन्त्रमिति योज्यम्‌ ॥ १२६ ॥ विकारावतिं च तथा हि स्थितिमाह ॥ १९ ॥ य इह जगदष्यापारः स मवेदव द्युपासकप्राप्यः । संक ल्पिताथंसि दद्धयाङ्विदेव हि परमुपास्यनिष्ठत्वात्‌ ॥ १३७ ॥ इत्याशङ्कां निरसितुमुपास्यगतनिविशोषख्पे हि । व्यमिचारमिह विकारावतीत्येतेन द्ञयत्यध्ुना ॥ १३८ ॥ नच्च विकारावस्य॑पि यदेतदिह पारमेश्वरं रूपम्‌ । न विकारमात्नगोचरमेतिल सवितृमण्डलस्थानम्‌ ॥ १३९ ॥ यस्मादान्नायोऽसौ स्थितिं द्विपां प्रदं त्यस्य । तावानस्वेत्यादिजगद्विमू्तिं स दकशशपितव्वाऽऽदौ ॥ १४० ॥ ज्यायांश्च पुरुष इति पुनरस्य ज्यायस्तवमेतदुप दिश्य । तच्च किठ ज्यायस्त्वं परालनस्तस्य वणितं मूयः ॥ १४१ ॥ करत्घ्ं विकारजातं तदस्य परमात्छनो मवेत्पाद्‌ः। ~, क यच्च विकारास्पषटं तदेतद्मते निपादिवीस्येवम्‌ ॥ १४२॥ ४२४ सबह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य त्निर्विकाररूपं सविशेषालम्बनाः कथंविदुपि। न प्राटुषन्ति यस्माद्धबन्ध्यतत्कतव एव ते सर्वे ॥ १४३ ॥ तस्माद्यथा द्विरूपे परात्मनि हि निविश्ञोषरूपमिदम्‌ । अनवाप्य सगुण एव हि वर्तन्ते ते तथेव सगुणेऽपि ॥ १४४ ॥ परमेश्वरप्रसादात्सावग्रहमेव तदिदमश्वर्थम्‌ । ठन्ध्वाऽनवाप्य निरवय्रहभेश्वथं किलावतिष्ठन्ते ॥ १४५ ॥ दशेयतश्ेवं प्रत्यक्षानुमाने ॥ २०॥ दर्शेयतश्च विकारावपित्वं हि श्रतिस्परृती तस्य । याचन तघ्रेत्पाद्याया चन तद्धास्षयत इति प्रथिता" १४६॥ भोगमाचक्ाम्परिङ्गाच ॥ २१ ॥ निश्वग्रहमेश्व् नैषां सविरोषतत्पराणां स्यात्‌ । परमेश्वरेण यस्मात्तेषां किल मोगमातमव समम्‌ ॥ १४७ ॥ दशयतीह तमापो वे खल्वित्यादिका श्रतिश्रेयम्‌ । ते बरह्मलोकमागतमुपासकमिमं हिरण्यगर्मोऽयम्‌ ॥ १४८॥ इत्याहामरुतरूपा आपो मुज्यन्त इह मया किंच । छोकोऽसावगूतोद्कलक्षण एवमिति सा निरूपयति ॥ १४९ ॥ अन्याऽपि किल यथताभमिस्याक्नाता श्रुतिस्तदेतदिह । परमेश्वरेण तस्य च सायुज्यसलोकतादि दशयति ॥ १५० ॥ नन्विह सातिशयत्वाद्ेश्वयंस्यान्तवस्वमपि च स्यात्‌ एवं चेदावृ्तिस्तषां पुनरत्र दुर्निवारेव ॥ १५१ ॥ इत्याक्षेपं सकलं निरस्य शाखं हि परिसमापयितुम्‌ । सुरं पठति तदेतद्धगवाज्‌श्रीवाद्रायणाचायंः ॥ १५२ ॥ अनावृत्तिः शब्दादनावृत्तिः शब्दात्‌ ॥ २२ ॥ सवेज्ञत्वादस्य च भगवतं युक्तमेव सूत्रकृतः । सूचहारा शिष्याणामाचारे प्रवतनाद्स्य ॥ १५३ ॥ | आचार्यत्वं युक्तं तथेव किल बाद्रायणेतिपद्‌ात्‌ । पुनरस्य बद्‌रिकाभ्रमवासोक्त्या तत्र समवतीणेस्य ॥ १५४ ॥ नारायणस्य परभेश्वरटोकगुरोः प्रसाद्सुचनतः । शाज्ञस्य ततणीतस्य च सवितमिह किलानवद्यत्वम्‌ ॥ १५५ ॥ चतु५. पाटः ४ | माष्पा्थरत्नमाडा 1 ५२५ नाड़ीरहइम्यन्वितमिह पन्थां द्यविरादिपवाणम्‌ । अनुचिलन्य दृवयान व्रजन्ति ये तेन देवयानेन ॥ १५६ ॥ कासर (पदृ्टनानाविकेषण बह्यट कसन्ञा्ममम्‌ । यश्च तृतीयस्यां दिवि प्रथिवीलोकात्मदशितः श्रुत्वा ॥ १५७ ॥ तस्मिहीके र इति प्यश्चेव्यप्याख्ययाऽतिविख्यात । अ्ण॑वतुल्यौ मवतः सुधाह्वदूः द्वौ तथेव चान्यदपि ॥ १५८ ॥ हेरमदीयमिव्यपि सरश्च तन्मद्‌करं तथाऽन्नमयम्‌ । किंचाश्वत्थस्तत्राम्रतवर्ष मुक्तल)कसंसेव्यः ॥ १५० ॥ तत्राजितात्मभिः खल्वप्राप्या बह्मणः पुरी काऽपि । प्रमणेव तेन विरचितमपि वेश्म हिरण्मयं च तत्रास्ति ॥ १६० ॥ मन्त्रा्थवाद्वाक्धः पुराणवाक्यैः प्रपञ्चित बहुधा । तमिमं लोकं प्राप्य च तत्र स्वच्छन्दमोगक्रतकृत्याः । १६१ ॥ ते चन्द्रमण्डलादिव नाऽऽवर्तन्ते पुनः कदाविद्पि। यस्मात्तयोध्वंभायन्नित्यादिश्र॒तय उपदिशन्त्येवम्‌ ॥ १६२ ॥ येच शताधिकनाङ्या बजन्ति यान्त्थव तेऽग्रृतखरभिति। श्ुपिरन्या तेषामिह न हि पुनरावृत्तिरिति शिल बते ॥ १६३ ॥ एतेन देवयानेन पथा ये बह्यलोकमुपयाताः । मानवमावर्तं ते नाऽऽवरतन्त इति दशयव्यन्या ॥ १६४ ॥ न च पनरावतेत इत्यन्याऽपि बह्मलोकसंस्थानाम्‌ । पुनरावृत्तिविवर्जितभेव पदं शाश्वतं प्रदृश्चयति ॥ १६५ ॥ अन्तवदेव हि यद्यप्येश्वयभिदं प्रत यतेऽथापि । भवति यथाभनावत्निस्तथोपवार्णितमिदं हि पृवत्र ॥ १६६ ॥ कार्यात्यय इति सूत्रे कार्यपद्स्य च टप समुत्पन्ने । उत्पन्नतच्वसाक्षात्कारास्तन्नेव तदधिनाथेन ॥ १६५७ ॥ सह कैवल्यं प्रमुणा हिरण्यगर्मेण ते प्रयान्तीति । साधनबीर्याये पुनरन्रैवोात्पन्नतच्वविज्ञानाः ॥ १६८४ वेध्वस्तानायन्ञानावरणा नित्यसिद्धपरिनिष्ठाः तेषां चानावृत्तिः सिद्धेवाऽपवृत्तिकारणामावात्‌ ॥ १६९ ॥ सविशेषब्रह्मपराणामपि विदुषां तदाभरग्रेणेव । सेयमनावृत्तिः स्यान्न चान्यथा मवति तक्करतुन्यायात्‌ ॥ १७० ॥ पञ्चारन्युपासकानां यद्यपि सविशेपनिष्ठता नास्ति । श्य चानावुत्तिब्रह्यपरातिश्च दृश्िता तेषम्‌ ॥ १७१ ५ ॥8 ४२६ सुबह्मण्यविरचिता भाप्यार्थरलमाटा । सत्यं तथाऽपि तत्र च तेषामिह न पुनरिति समाश्नातम्‌ । तेन त्वस्मिन्कल्पे तेषामावृत्यमावबोधेन ॥ १७२ ॥ कल्पान्तरे हि तेषामावृत्तिरियं पुनभ॑ंवस्येव । दहराद्युपासकानामेवानावृत्तिपरमिदं सूत्रम्‌ ॥ १५३ ॥ सृत्रपद्भ्यासः खल्वध्यायसमाप्तिमेव सूचयति । शास्रस्य परिसमात्ति सृच्ाभ्यासोऽयमत्र सूचयति ॥ १७४ ॥ दारीरकमामांसा मुनिना व्यासेन विरचिता सेयम्‌ । चतुरध्याय तस्यां चतुथंसज्ञश्च योऽयमध्यायः ॥ ४५ ॥ तत्र चतु पाद्‌ सूत्रार्थो यश्च भाप्यकारोक्तः। आरयावृत्तेरमलेः प्रकाशितो भवतु सोऽयमनवय्यः ॥ १७६ ॥ माष्यार्थरत्नमाला वेयासिकसूचजाटसंग्रयिता । मगवति करुणासिन्धौ समर्पिता जयतु जगति निरवद्या ॥१७०] स जयति मुनिकुटमान्यो मगवाञ्धरीवाद्रायणाचायः। यत्सूत्रालम्बनतो लोकः संसारसागरं तरति ॥ १७८ ॥ भ्रीबाद्रायणोदितिसूचाथं माप्यरस्नदीपेन । प्रकटी चकार योऽसौ स हि मगवाश्जयति शंकराचार्यः ॥ १५७०॥ मगवत्पादूीयमिद्‌ माप्यं यनानभिज्ञदुषेधम्‌ । बोधाय तेन तेषां रचिता भाप्याथरत्नमालेयम्‌ ॥ १८० ॥ एतां विलोक्य सुथियस्तुष्यन्तु हसन्तु वाऽत्र न विषादः । सर्वज्ञविरचितेष्वपि महानिबन्यपु येनतो हष ॥ १८१ ॥ तुष्यन्तुवा न वाऽन्ये भक्तया परय) समपितामेताम्‌ । मालां विलोक्य कृपया तुष्यति मक्तातिमञनो भगवान्‌ ५।१८२॥ माघ्योपदृष्टम्थं संगृह्य करताऽपि मवति रम्पेयम्‌ । उपवनतरुसमुपचितेग्रंथिता कुसुभैः परसूनमाटेव ॥ १८३ ॥ सेयं हि रत्नमाला सुबह्मण्येन विरचिता कृच्छ्रात्‌ । नायकमणिसहकारादहिशि दिशि विशदं प्रकाशमुपयातु ॥१८४॥ हति भी माष्याथरत्नमालायां चतुर्थाध्यायस्य ` चतुर्थपादः समाप्तः ॥ ४॥ इति चतुर्थोऽध्यायः समाप्तः । समापषेयं भाष्याथरत्नमाटा ।