आनन्दाश्रमसंस्कतग्रन्थावसिः ग्रन्थाः ७५ सब्रह्मण्यविरचिता

कम-मयि----->

बह्मसू्रश्षांकर-

भाष्या्थरत्नमाख

एतत्पुस्तकं व° शा० रा० गोखले इत्युपाहैर्गगेशशाधिभिः संशोधितम्‌ तच हरि नारायण आपटे इत्येतैः पुष्याटयपत्तने आनन्दाश्रमञद्रणाख्ये आयम्नष्षरे्ुवरयितवा प्रकाशितम्‌

हालिबाहनशकाग्ाः १८३६ खिस्ताब्दाः १९१९

( अस्य सवेऽभिकारा राजशासनानुसोरेण स्वायत्तीृताः ) मत्यं सपादश्पकचहदुष्टयम्‌ ( ४८४)

अस्या माप्या्थरल्नमालायाः पुस्तकं परहितैषिभिः रा० रा० ब्रासाहेवगदं इवयतेद्॑तम्‌

तत्सद्र्यणे नमः सुब्रह्मण्यविरचिता बरह्मसू्रशांकर-

भाष्याथंरत्नमासख

प्रथमाध्यायस्य प्रथम, षाद्‌ः

रयिस्‌

युचरितपरिपाकेः शुद्धसत्वप्रधानेः प्रशमितमषमेदेमुंक्तसंपेरुपास्यम्‌ श्ुतिशातनुतकीति सचिदानन्दमूर्ति परमपुरुषमाद्यं मावयेऽमीष्टसिद्ध्ये आत्मावबोधविधुरं पसमीक्ष्य लोक- मद्धतुमाहतमना निगमा्थंसारम्‌

निथित्य सू्रनिचयं रचयां चकार भीवाद्रायणमुनिभुंवनेकमान्यः २॥ दुयुक्तिपरथनप्रशस्तविमवैर्बोदद्धाच्यसद्रादिमिः ्रक्षुम्यत्परमात्मनिर्मट धियामास्मावबोधाप्तये यः शारीरकसूज्रमाष्यमनघं चक्रे कृपासागरः सोऽयं सवेयतिप्रयुश्जिजयते भीक्षंकरार्यो गुरुः

मुवनेकमान्यच रितं सूच्नक्कतं प्रणम्य माष्यक्रृतम्‌ श्वयति सुबह्मण्यो रम्यां माष्यार्थरतनसन्मालाम्‌ सत्यज्ञानसुखार्मा केनायं शोकसागरे मग्मः।

इत्यालोच्य यतीन्द्रः प्र गध्यासं पदृक्षंयामास ॥५॥ आत्मानात्माध्यासे विवेकविन्ञानमथवद्धवति रजतेद्म्योरिव युज्यते स्याद्यदा तयेरेक्यम्‌ रूयातोऽपि युष्मद्स्मत्मतीतिगौ विषयविषयिणो टोके तिमिरपकार्षयोरिष विरुद्धयोः स्याकथं तयोरैक्यम्‌ ७॥ अध्यासमटमेक्थप्रमोत्थसंस्कारमामनन्ति यतः तदमाबवाल्नाष्यासो विष्यो प्रयोजनं वाऽपि

सुब्रह्मण्यविरचिता- [ प्रथमाध्यायस्य ]

तवृनुषहपवर तोऽप्याधेकारी दुं मोऽपि तद सत्वम्‌ तस्माद्ध्यासकथा शाखारम्मो वृथेति चेन्मैवम्‌ देक्थान॒मूतिजनितः संस्कारोऽध्यासकारणं नान्यः कथमन्यथाऽपि लोके नीं भ्योमेति विभ्रमो मवति १०॥ युष्मसत्ययगोचरविषयस्य विषयवृत्तिधर्माणाम्‌

विषयिणि विदालकेऽस्मत्मत्ययगम्येऽपि योऽयमध्यासः ११ यश्चापि विषयितद्धर्माणां विपय॑येण विषयेऽस्मिन्‌ अध्यासः किल यद्यपि भिथ्येव चेष मवति परमार्थः १२॥ इति सत्यभिह तथाऽपि ह्यन्योन्यस्मिन्परस्परात्मत्वम्‌

इतरेतरा विवेकेनाध्यस्य विविक्तयोद्धयोरनयोः १३ स्याद्धूर्मधरभिणोः किल मिभथ्याज्ञानावठम्बनायत्तः।

सत्यानृते भिथ॒नीकरत्याहमिदं ममेद्मित्येषः १४॥ नेसगिको हि ठोकष्यवहारः प्रथित एव सर्वेषाम्‌ अध्यासस्येतस्य लक्षणमेवंविधं हि कथयन्ति १५॥

यः पर्वद्शनाहितसंस्कारकृतावलम्बनो ऽन्य

अव मास्योऽवगतानां धमाणां लक्षणं मवेत्तच्वम्‌ १६ कार्याभ्यासस्थैव हि टक्षणमन्नोपव्णितं माष्ये

यस्माद्नथहेतुः कार्याध्यासेन कारणाध्यासः॥ १७॥ उमयानुगतं लक्षणमन्यक्नान्यावमास एव स्वात्‌

एतच्च सर्वथाऽपि त्वन्यस्पेत्यत्र दितं माध्ये १८ अथौध्यास इतीमं ज्ञानाभ्यास इति वणेयन्त्यार्याः

रजते हि शयकत्यविद्यापरिणामः शुक्तिका तले मवति १९ विज्ञायते हि तच्चा विद्यावृस्येव पुनरन्येन

अर्थाध्यासो यच्चाविद्यापरिणाममूतमिह रजतम्‌ २० ज्ञानाध्यासस्तस्याव मासकाज्ञानवृत्तिरेव स्यात्‌ तमिममनिवंचनीयख्यातिं वेदान्तिनो हि कथयन्ति २१ स्वे बाधायोगात्तस्यासच्वे प्रतीत्ययोगाञ्च

अन्यच्च तस्य सत्वे त्वपरोक्षत्वं संनिकृष्टत्वम्‌ २२॥ ततानुपपन्नं स्यात्तनानिवध्यिताऽस्य युक्तैव

एके विदन्यथासख्याती किल वर्णयन्ति काणादाः २३॥ |

[ प्रथमपादः ] माध्या्थरत्नमाला

बौद्धाश्च तत्मदृकितलक्षणमेष प्रदतं भाष्ये

तं केविदन्यधर्माध्यासोधन्यत्रेति तस्य चार्थोऽयम्‌ २४॥ सादृहयादिनिमित्ताच्छुक्त्यादौ यत्परतीयते रजतम्‌ स्थाधयवधर्ममूतं शुक्तावारोप्य तेन चान्यदिति २५॥

यो ुद्धिरूप आत्मा रजतत्वाद्या मवन्ति तद्धर्माः

बाह्यार्थे शुक्त्यादृावारोण्यन्ते एव नान्य इति २६ अपरोक्षसंनिकृष्टत्वाभ्यां पक्षद्रयं युक्तिसहम्‌ अशूयातिवादिनिः किल गुरवोऽध्यासं हि वणेयन्त्येवम्‌ २७ यत्न यदृध्यास इति प्रवाद्‌ उपलभ्यते हि लोकेऽस्मिन्‌

वस्तुनोर्विवेकाग्रहणनिमिचो हि तद्धियोरपि २८ तन्मूटको विशिष्टव्यवहारो रजतमिदमिहास्तीति सोऽयभिहाध्यासः स्थादित्यभ्यासं हि व्णयन्स्येतम्‌ २९ तत्र बिशिष्टभ्यवहारादध्यासो विशिष्टविषयः स्यात्‌

यदिन बिशिष्टाध्यासो व्यबहारशववरशो विटुप्येत ३० जगदेतदखिलमसदिति वदन्त्यसत्ख्यातिदादिमिाध्यमिकाः अध्यास्षस्यास्य पुनस्तदनुमतं टक्षणं मवेदित्थपर्‌ ३१

यन्न यदृध्यास इति प्रवदन्ति जनास्तमेतमध्यासम्‌ विपरीतधममकत्पनशूपत्वं वर्णयन्ति ते तस्य ३२ अत्यन्तासतत एव हि जगतः सहूपकल्पना सेति। सर्वप्रमाणबाधितमसारतरतकंजाटसरम्मम्‌ ३३ यद्यप्येतद्थापि बाधकं कथमपीह तद्धषति

अन्यस्य चान्यधर्मावमासताख्पलक्षणं हीदम्‌ ३४ स्यात्सर्ववादिसंप्रतिपन्नमवान्तरमतप्रमेदेऽपि तस्माक्षणसच्ादध्यासे नेह बाधकं किमपि ३५

लोके हि शुक्तिकेयं रजतवद्व मासते तथा चन्द्रः

एकोऽपि सद्धितीयवद्वमासत इति तु तु प्रसिद्धमिदम्‌ ३६ ननु विषयस्य तद्तधमाणां यश्च बणितोऽध्यासः

कथमविषयमूते प्रत्यग्वस्तुनि समश्रसो मवति ३७ लोको हि संनिकर्टे षिषयेऽध्यस्यति किठापरं विषयम्‌ आत्मा संनिकृष्टो युष्मत्पत्ययस्य विषयोऽपि ३८ शक्त्यादयो हि युष्मसत्ययविषयाश्च संनिकृष्टाश्च

तत्र रजतादीनामध्यासो युक्त एव नेह तथा ३९

सुबह्यण्यिरायेता- [ प्रथमाष्यायस्य ]

युष्पततीव्यपेते प्त्यप्नपे मवेश्न विषयत्वम्‌

तस्मादुध्यासोऽयं तत्रानुपपन्न इति तु नाऽऽशङ्कचम्‌ ४० यस्मादिहायमाता तावदत्यन्तमविषयो मवति। अस्मलत्ययविषयस्तथाऽपरोक्षश्च दहते सोऽयम्‌ ४१ अस्मतरतीतिज निता विद्यासंशयवृत्तिफल माक्लात्‌ विषयत्वमौपचारिकमाभितमध्यासकारणं तत्स्यात्‌ ४२ अध्यसितव्यं विषयान्तरमिन्दियसंनिङ्टविषय इति

मवति कथिक्नियमो यस्माद हि विपर्ययो दुष्टः ४३॥ तटमदहिनतादिधर्मानध्यस्यन्त्यम्बरेऽप्यनध्यक्षि

बाला तच्च विषयो चेच्ियेणापि संनिक्रष्ं स्यात्‌ ४४ अविरुद्ध स्तद्रदुसावध्यासः प्रत्यगात्मचेतन्ये अध्यासमुक्तलक्षणमेवाविद्यां वदन्ति विद्वांसः ॥४५॥ विद्यामाहूर्थज्ञ स्वरूपनिधारणं विवेकेन

यत्र यद्भ्यासः स्याहोषेण गुणेन तक्कृतेन पुनः ४६॥ वस्त्वएुमात्रेणापि हि संबध्येत कल्पितत्वेन एतमविद्यासंज्ञं विज्जडयोः किल परस्पराध्यासम्‌ ४७ अलम्ब्यमानमेव व्यवहाराः सर्वं एव संवृत्ताः तद्ब्छाखाणि षिधिप्रतिषेधविमोक्षतत्पराणि स्युः ४८ ननु फथमजाविद्याव द्विषयाण्येव हि प्रमाणानि। प्रत्यक्षादीनि तथा शाखाणि स्युरिति पुनराश्ङधक्थम्‌ ४९ देहे चेन्दियादावहंममाध्यासवजितस्य पुनः

नेवोपपद्यते हि प्रमात॒ता संपरसाद्समय इव ५०॥

यदिन प्रमातुता स्यात्तदा प्रमाणप्रृत्िरपि स्यात्‌ मवति प्रत्यक्षादिष्यवहारो नेन्दियाण्यनादाय ५१

नैव विनाऽधिष्ठानं व्यापारः क्वाचिदपीन्दियाणां स्यात्‌ व्याप्रियते हि कथिहेहेनाऽऽत्मामिमानर हितेन ५२ नेतस्मिन्सवेस्मिन्चसत्यसङ्गातनः प्रमातुत्वम्‌

नेव प्रमातुमावं विना प्रमाणप्रवुत्तिरिह वुष्टा ५३॥ तस्मावत्यक्चादिप्रमाणजाठानि यानि शाल्राणि। सर्वाण्येवाविद्यावद्धिषयाणीति युक्तमेवेतत्‌ ५४ पश्वादीनां हि यथा व्यवहारोऽध्यासम्रटको दष्टः विदुषामपि मवति तथा ध्यवहारोऽध्यासम्रटकः सकठः ५५॥

[ प्रथमपादः ] माष्या्थ॑रलनमाला ५्‌

दण्डोद्यतकरममिमुखमायान्तं पुरुषमेकमालक्ष्य

इच्छति हन्तुमसाविति भीताः पश्वो हतं पलायन्ते ५६ करविनिहतहरिततृणं पुरुषं वृ्वाऽतिनिकटमायान्ति व्युत्पन्नचेतसोऽपि पुरुषा लोके तथो पलभ्यन्ते ५७ आक्रोशतो नितान्तं खड्गधरान्मूरहषिसंवलितान्‌

बटवत उपलभ्य ततो मीता एव हि पुननिवर्तन्ते ५८ तद्विपरीतान्पुरुषानालक्ष्य तान्प्रति प्रवर्तन्ते तस्मान््यवहारोऽसौ सर्वोऽप्यध्यासमूल इति युक्तम्‌ ५९ पश्वाद्योऽपि यद्यप्यध्यासं प्रकटयन्ति परेषु वागाद्यपाटषेनाथापि समं मवति कार्यम मयनत्न ६० अधभ्यासकायंमूतो भ्यवहारो याहशशः पशुनां स्यात्‌ वयुत्पत्तिमतां पुंसां व्यवहा!रस्तादुशों हि तत्काटे ६१ निर्णीयते चायं ध्यवहारोऽध्यासजनित एषेति

व्यवहारे शासखीये यद्यपि यो बुद्धिपुर्वकारी स्यात्‌ ६२॥ हि नाधिक्रियते परलोक गतिं स्वातमनोऽपरिज्ञाय परलोकग तिपरिज्ञानं देहान्यारविषय विज्ञानात्‌ ६३ तेन देहविविक्तात्मन्ञानं क्मंहेतुरिति वाच्यम्‌ तन््यवहारस्याऽऽध्यानाधीनत्वं कथं मवेदिति चेत्‌ ६४ कर्मणि देहवि भिन्नार्मनज्ञानं केवटं मवेजनकम्‌ नैवाऽऽत्मतचखगो चरम पि विन्ञानं हि तत्र जनकं स्यात्‌ ६५ अश्षनायादिविवर्जितमपि वेदान्तेकसमधिगम्यं

बह्मक्ष्न विभेदापेतमसंसारि चाऽऽसमतक्वं हि ६६ तद्विज्ञानं यदिदं कर्मस्व धिकारकारणं मवेत्‌ कर्मस्वधिकारे हि यथोक्ततच्वावगत्यपेक्षाऽस्ति ६७ प्रत्युत यथोक्ततच्वज्ञानात्कर्माधिकारमङ्गः स्यात्‌ प्रागाततक्तबोधात्मवर्तमानं हि शाखमखिलमपि ६८ यदिद्मक्दिावद्धिषयत्वं तन्नातिवरतते तद्धीः

यानि कमेपराणि शश्ाख्राणि बाह्मणो यजेतेति ६९ तान्यात्मनि वर्णाश्रमवयोविहोषादिविषयमध्यासम्‌

आभित्य हि प्रथन्ते कदाचिदिमानि वैपरीत्येन ७०

सुबह्मण्यविरविता-~ [ प्रथमाध्यायस्य ]

तस्माद्यवहारोऽयं सकलोऽप्यध्यासजनित इति सिद्धम्‌ अध्यासोऽयमतरस्मिस्तदू बुद्धिरिति प्रपशितं पूर्वम्‌ ७१ सोऽयं हि पुजमार्यादिषु विकलेषु तथेव सक्टेषु

हृष्टो हि बाह्यधममाध्यासो विकटोऽहमिति सकल इति ७२॥ एवं हि देहधर्माध्वासः कृष्णः कुशोऽहमिति दुष्टः इन्दियधमाध्यास मूकः फीबोऽहमिति काण इति ७३ बधिरोऽहमन्धं इत्यप्यन्तःकरणस्थकमंजातमपि

कामादिकं तथेवाध्यस्यति हि प्रत्यगात्मचेतन्ये ७४ एवमहंभत्ययिनं तद्धयं स्वप्रचारसाकषिणि

प्रत्य गूपेऽ्यस्य प्रत्यूषं तमेतमात्मानम्‌ ७५ अन्तःकरणादिष्वध्यस्यति किल तद्विप्ययेणापि

इति सिद्धोऽध्यासोऽयं लक्षणसंमावनाप्रमाणान्तैः ७६ सकटानुमृतसिद्धः सामयी सहकृतोऽयमध्यासः विषयफलसिद्धिहेतुः शाखारम्मेऽस्य वर्णने वृथा ७७ विरकाटसंभ्रवत्तः स्वांनथकसाधनं हि परम्‌ सोऽयमनन्तोऽध्यासः पुसामासेक्यविस्पृतौ हेतुः ७८ तस्य म्रलोच्छेदे विश्युद्धमासेक्यमन्तिके माति वेदान्ता्थविचारस्तत्विद्धौ कारणं परं मवति ७९

इति मनसि सकलमर्थं सम्ङ्निशित्य सूत्रकारोऽसौ

चक्रे शाख्रारम्मे विचारकर्तंव्यतापरं सूत्रम्‌ <०

इच्पध्यासः समाप्तः अथातो बह्मजिक्नासरा

विषयफटयथोः सतोरप्यधिकारी नास्ति वेदवृथा शाखम्‌ तच्नाथातःशब्दावधिकायर्थौ पद्श्षितौ मुनिना <? आनन्तयर्थोऽसावथज्ब्दो नान्यमर्थमाचषे अथहतिशब्दो हेतुं कर्मफलानित्यतां प्रसञ्यति ८२ भिटितौ द्वावप्येतौ साधनसं पन्नमथिनं ब्रूतः नित्यानित्यविवेकश्वेहामु्राथंमोगवेराग्यम्‌ ८३

षट्कं शमादिकानां मुमृष्ठुता चेति शुप्रसिद्धानि चत्वारि साधनानि हयानन्तर्यावधिं वद्न्त्या्याः ८४॥

[ प्रण्मपादः १] माष्यार्थरत्नमाला

कर्मफलानिस्यत्वप्रतिपत्तिः प्रथमसाधने हेतुः

प्रथमं साधनमुत्तरसाधनसिद्धावपेक्षितो हेतु; ८५ आरम्मार्थो नासावथज्ञब्दो मवति सूचनिर्विष्टः जिज्ञासापद्मुखयो नेवाऽऽरभ्येत डज चित्स्वापि ८६ लक्ष्याय चाऽऽरम्मो टक्ष्यस्मारकपदान्तरा्ठम्ः

तेनैव काय॑ सिद्धावथकषब्दोऽनथंकः प्रसज्येत ८७ अथशब्दः क्रमव चनः स्यादवद्ाना्थंवाक्यपाठित इव कर्मबह्मविचारौ स्यातां यथेककतुकौ लोके ८८ धर्मविचारं साधकमानन्त्याव धिं वदृन्त्यन्ये

धर्मविचारः सोऽयं बह्मविचारेक साधनं चेत्स्यात्‌ ।॥ ८९ प्रथमाभ्रमे विरक्तो विशुद्ध विज्ञानसाधनोपचितः। कर्मविचारास्पृष्टो बह्यविचरे कथं प्रवर्तेत ९० जिज्ञास्यमपि भिन्नं फलमपि भिन्नं हि दशयति शा तस्माद्धमंविचारो ह्यानन्तर्याव धिः कथं मदति ९१ अ्थन्तरत्वबोधकमथशब्दुं वणंयन्ति केचिदिह अ्थांन्तरत्वमेतद्यतः कुतित्मसिद्धमफटं हि ९२ हेतुफल मावसिद्धिपरापकमर्थन्तरत्व मिह वाच्यम ताहश्यर्थान्तरताऽप्यानन्तर्थेकङूपतामेति ९३ सूत्रावयवश्वरमः कर्मणिषष्ठी समासनिष्पन्नः।

शेषेषष्ठीपक्षं वारयति परं सकमंको धातुः ९४

तस्माह दितसाधनसंपद्‌नन्तरमिहोक्त जिन्ञासा

कर्तव्येति प्रथयति वाक्यार्थं प्रथमसूचसंदर्मः ९९ जिज्ञास्यं बह्मोक्तं तकिं टोकपरसिद्धभितरद्ा

यदि टोकसुप्रसिद्धं निःसंदेहं तदा जिज्ञास्यम्‌ ९६ यदि चाप्रसिद्धमेतत्तजिज्ञास्यं कथमितीह नाऽऽशङ्कघम्‌ सत्यं ज्ञानमनन्तं शरु तिवचनेषूपठभ्यते बह्म ९७ वैनाशिकादिसिमयेष्वतथामूतो निरूप्यते ह्यात्मा

अत उपपन्नः संशय इति मत्वा श्ाख्रमेतद्ारब्धम्‌ ९८ वेदान्तवाक्यनिचयेनन्यायोपेतैवि वारिते तच्वे वादिविवादोपचितः संदेहो नाशमि(मे)ति नि्दैपम्‌ ५१

सुब्रह्मण्य विरावेता- [ प्रथमाध्यायस्य 1

ब्रह्मविचारे काये लक्षणमादावपेक्षितं मवति इति ठक्षणबोधार्थं द्वितीयसतरं चकार मुनिवर्यः १००

जन्माद्यस्य यतः २॥

प्रथमं जन्मादिपदं जन्मस्थितिनाशसघमभिधत्ते “प्रत्यक्षसिद्धमेतज्नगद खिलं प्रथयतीह षष्ठ्यन्तम्‌ १०१ षष्टी संबन्धार्थां यत इति शब्दोऽपि कारणं वक्ति जगदनुबन्धी जन्मस्थितिलयसघो हि यज्चिद्ान इति १०२॥ सत्रां निष्पन्ने लक्षणलामः कथं मवेन्नुणामू

इत्याकटस्य मगवांस्तद्रह्चेति प्रपूरयामास १०३ यवमयचरुवाक्यादो टक्षणबोधों हि वाक्यशेषात्स्यात्‌ तद्वदिति नार शङ्का यत्तच्छब्द हि नियतसाकाङ्ख १०४ जगदनुबन्धिकजन्मस्थितिठयसंघातकारणं बह्म

इति सूत्रार्थं लभ्ये लक्षणशङ्का निवतिता मवति १०५॥ यास्कमुनिदत्रदरीतविकारषटरकं वक्ति जन्मादि लक्चषणमेवरतं मूम्यादीनामिहोपदिष्टं स्थात्‌ १०६ श्ुत्य्थनिणंयार्थं लब्धोत्साहोऽ्र सूवसंदर्मः

आभित्य पिद्यनव्त्तिं शुत्यर्थं हातुमुत्सहेत कथम्‌ १०७॥ लक्षणवाक्यसमन्वयबोध हेतुविलक्षवित्ञानम्‌ टक््यस्वरूपबोे स्वरूपलक्षणमपेक्षितं मवति १०८ जगदेकदेशमूतो वेदो नित्य इति विश्रुतो यस्मात्‌

जगदुत्प त्िस्थितिठयकारणतारूपलक्षणं कथम्‌ १०९ इत्या क्षिप्निरसितमादो षष्टीसमासमाभित्य निश्वसितवाक्यनिचयात्मू्ारथो वण्यते तुतीयोऽसी ११०॥

शाश्योनिवात्‌ ३॥

षष्ठीसमासपक्षे तटस्थसंजञं स्वरूपसंज्ञं श्ुतिनिवहकतुंतायां सिद्धायामुक्तलक्षणं सिध्येत्‌ १११॥ यज्निश्वसितप्रायो वेदः स्वाथबोधको हष्टः

तस्य सवज्ञत्वं टक्षणमिर्यत्र केयमाराङ्ा ११२॥ भ्रुतिकत्रुतवे सिद्धे वेदे कार्यत्वसिद्धिरवतरति

तत्सिद्धो सिद्धं स्याजगजनिपरमूृतिकारणत्वमपि ११३

प्रथमपादः ] माप्याथरष्नमाठा (

चदि जनिकर्ता चेत्स्यादरेदोऽयं पौरुषेयतां गच्छेत्‌

इति शङ्काऽत्र कायां पोरुषयो निरूप्यते वेदः ११४ अथाववोधपूवंकयरनो यस्य प्रसाधको मवति

तत्र इ्याकरणादौी मवति परं पौरुषेयता लेके ११५ अर्थावबोधङ्कत्या समकाटलिकरता प्रतीयते ह्यत्र

निश्व सितवाकष्यनिचये तस्माद्वेदे पौरुषेयत्वम्‌ ११६ निश्वसितवाक्यमेतज्निश्वासन्यायमेव बोधयति तस्मादृपौरुषेयो वेदोऽत्रा्थं बाधकं किचित्‌ {१७ नियतानुप्ा्वकत्वाद्वेदो नित्य इति गौणवादोऽसौ

तस्माज्न गहुत्प त्ति स्थितिल यकारितलक्षणं सिद्धम्‌ ११८ छक्षणपरमेतचचेत्स्यादाशङ्का प्रमाणमिह किभिति। तस्मारमाणपरमष्येतत्सूत्रभिपि वर्ण्यते सपदि ११९ कारणवचन इदानीं प्रमाणवचनो हि योनिक्ञब्दोऽसी शाखं योनियंस्येत्यत्र समासः परं बहुनी हिः १२० शाखप्रमाणकत्वाज्गन्ननिप्रमृतिकारणत्वाज्च साधनसंपत्तिमता बह्म विचायेमिति निश्चितं भवति १२१ शाखप्रमाणकत्वं शक्यते बह्मणि प्रतिज्ञातुम्‌

छरट्स्नस्य वेद्राशेः कमंपरत्वं हि जैमिनिः प्राह १२२॥ कर्म॑परत्वे सिद्धे सफटार्थकता हि वेदमागे स्थात्‌ अतद्थंकवाक्पानामान्थंक्पं प्रपञ्चितं हि यतः १२३ अभ्ययनविध्युपात्ते वेदे चानर्थकत्वमन्याय्वम्‌

इति शाङ्काबसरः स्यादुम्नायस्येति सूत्र इति मत्वा १२४ विध्येकवाक्षय मावा द्विपिसंनिहिताथेवादवाश्येषु स्तुत्यथबोधकथया क्रियापरत्वं समथितं मवति १२५ सोऽरोदीदित्याद्‌। निषेधवाश्येकवाक्पमवेन। राजतनिन्दारूपक्रियापरत्वं समाभिततं मवति १२६ मन्त्र इषे त्वेत्यादौ छिन श्चियोगेन कमेपरता स्यात्‌ तद्रदवेदान्ताना क्चादिस्तावकत्वमालम्ब्य १२७ कर्मपरत्वे सिद्धे बह्मपरत्वं कथं मवेसेषाम्‌ विधिविप्ङष्वेश्षा वेदान्ताः स्युः कथं हि कमंपराः १२८

सुब्रह्मण्य विरचिता- [ प्रथमाध्यायस्य ]

इति चेत्तथाऽपि क्चतिरुपासनादिक्रिषापरत्वेन इस्याक्षेपनिशृस्यै वकार मगवांश्चतुथेतर च्रमिद्म्‌ १२९

तत्त समन्वयात्‌ ४॥ तत्दभस्मिन्सूतरे पक्षतया बह्मबेधकं मवति श्ाखरप्रमाणकरवं विधेपमिह पर्वसृज्रलभ्थ स्थात्‌ १३० उक्ताक्षिषं निरसितुमत्र तुशब्दो हि मध्यनिर्दि्टः पञ्चम्यन्तश्चरमः प्रथयत्युक्ताथसाधङक हेतुम्‌ १३१ पक्षविशेषणवाची सभिति द्यशोऽप्यखण्डमाचष्टे अन्वयश्ञ्ठो योऽसौ प्रकृते तात्पर्यवाचको मवति १३२॥ अत्राखण्डं बह्म प्रतिपाद्यं मवति शाञ्जनिचयेन श्ुतितात्पयद्धतोनवं कर्मेति सूजवाक्यार्थः १३३ शाञ्जप्रमाणकत्वे हेतुरिदहोाक्तो हि शाखतात्पयंम्‌ तजिर्णपकसाधनमुपक्रमप्रमृतिलिङ्गषट्‌कं स्यात्‌ १३४॥ छान्दोग्यमेतरेयं युण्डकमाण्डस्यतेत्तिरीयाणि ईंशावास्यादीनि हि यानि वेदान्तवाक्यजालानि १३५ तेषामुपकमादौ बिभरयमाने विद्युद्धमावेन तेषां वेदान्तानां बह्मणि तात्पय॑निर्णंया भवति १३६ नचि वेदान्तानां बह्मणि तात्पर्यमनुचितं वकम्‌ बरह्म परिनिष्ठितं तन्मानान्तरभम्यमेव मवति यतः १३७ नेषा शङ्का कार्याऽसिद्ध मानान्तराभिगम्यमिति रूपादिरहितमेतद्रह्म मानान्तराणि संस्पश्ति १३८ नन्वेवं वेदा नेर्बह्यण्यावेदिते फलं किं स्वात्‌ हेषोपेयविहीने वस्तुन्थावेदितेऽपि पुमथः १३९ पुरुषा्थसाधकं स्याद्धयमुपवेयमुपदिशच्छाखम्‌ हेयोपेषे ज्ञाते स्यातामिष्टाप्त्यनिष्टपरिहारो १४० इति नात्र शङ्कितन्यं यत एतच्छाञ्लमेवमुपदिशति। हेषोरेयविहीने बरह्मणि साक्षात्कृते पुमथः स्थात्‌ १४१ आत्मानं चेद्पुरुषो उवाऽयमस्मीति यो विजानीयात्‌ क्कि फलठमिच्छन्कस्य कामाय श्ञरीरमनु तपेत्स इति॥ १४२॥ नतु हि वेदान्तानां कञ्च{दिस्तावकत्वमाशङ्कयम्‌ तस्केनेस्वादीनि ह्यकतरंतामस्य बोधयन्ति यतः १४२

[ प्रथमपादः | माष्वारतनमाला ११

श्चतितास्यं सिद्धे बह्मणि ज्ञाद्जपमाणकसवमपि।

किद्धं स्यादिति पक्षं दूषयितुं जातको तुकाः केदित्‌ १४४ शाञ्जप्रमाणकत्वं बह्मणि यज्चोपदहितं सधे

सिद्धे फलटानवगमाद्विषिशेषतयेव तच्च युक्ततरम्‌ १४५ आतेत्थेदेत्या्येरातमापास्तौ विधीयमानायाम्‌

कोऽसावाता किं तद्रहमर्येवं मवेदिहाऽऽक।ङक्षा १४६ तस्थामाकाङ्क्षायामात्सप्रतिषाद्काश्च वेदान्ताः

सत्यं ज्ञानमनन्तं बह्मेत्याद्या इहापयुक्ताः स्युः १४०५

युपे पश्चमित्याघेर्यपाश्रय हि बन्धने विहिते यपस्वरूपबोधकव क्ष्यानि यथा मवन्ति सफलानि १४८ भ्रतिपत्तिविषयमूतं बह्येव समपयन्ति वेदान्ताः आन्नायस्पेत्याद्यः सूजेरपि नाच्च कश्चन विरोधः {४९ विधिसस्पर्शशिहीनं बहम वथा बोधयन्ति वेदान्ताः

सप्तद्वीपा ध्री राजा यातीति बाक्यस।म्यं स्यात्‌ १५० इति पक्षान्तरमेतञ्ञिरस्यते सपि माष्यकारेण

यद्येवम्थता स्यादूतार्थंता मवति पृव॑तन्नेण १५१

पर्वत्र चोपविष्टो धर्मोऽसौ क्मंरूप एव स्यात्‌ कापिकवाविकमानसमेदेनेतभ्रिधोपदिशं हि १५२ तत्फलमपि शाजोक्तं चिधोपमोग्यं विधैव निर्द्टम्‌ पथचोपासनयृक्तं मानसिकं कमं मवति तदृन्यव्‌ १५२ ध्यानमपि ताहश्ं स्याद्‌भ्पानोपास्त्योनं मेदृशङ्काऽत यञ्चोपासनसाभ्यो मोक्षोऽयं तद्यनित्य एव स्यात्‌ १५४ कम।यत्तफठानां शाख्ेणानिस्छतेव निर्दिश भतिपतिविधिपराशेदेदान्ताः प्रथमसूत्रमफलं स्वात्‌ १५५ लक्षणं तद्खमाणयूत्रं समन्वयारव्यं

बरह्म नोत्पाद्यं स्यान्न प्राप्यं मवति नापि संस्कारयम्‌ ॥६५६॥ विकार्यं वा स्यादिह विधिकशेषत्वं कथं प्रसज्येत ज्नानाखमनादीनामविविक्तानात्ममाज्रगामित्वात्‌ १५५७ नाऽऽत्मा संस्कार्योऽसौ निस्यत्वाद्धवति नो विक्षार्योऽपि दरटव्यविध्यनन्तैरमपरभवणादिविधिपरं शाखम्‌ १५८

१२

सुबह्मण्यविरकिता- { प्रथयण्यायस्य 1

विधिशेषत्वं बरह्माणि साधयतीत्येवमपि चाऽऽशङ्क्यम्‌ यद्यवगतमन्यस्मिन्ियुज्यते विधेपरेण वाक्येन १५९ विधिशशेषता तदा स्याद्युपाहवनीययोस्तथा इष्टेः अवगत्य्थं छ्येतच्छरूवणाधं साधनं विनिर्दिष्टम्‌ १६० भरवणमननादिसाधनपरिपाकाद्वगतिर्यथा मवति संसारग्रलकारणहृद्ययन्थिप्रमेदनं मवति १६१ तेनान्थनिवुक्त्या परमानन्देकरूपतामेति

हत्येतमथनिकरं पशयन्प्रतिपेद्‌ एवमादीनि १६२ प्रथयन्ति वारयन्ति करतंष्यविशेषमवसरप्र पतिम

नेदं यदिवमुपासत इत्यादीन्यपि वेदवाक्यानि १६३ प्रथयन्त्यनुपास्यत्वं बह्मणि विधिशेषता कथं घटते विधिकशेषत्वामावे चाऽऽत्मा द्रष्टव्य एवमादीनि {६४ विधिवाक्यामासानि श्र॒तिवचनानीह निष्फलानि स्युः नेषा कार्यां शङ्का यत एतान्यथंवत्तराणि स्युः १६५ परमपुरुषाथंवाज्छिनमनात्मसंघात्पराङ्मुखीककत्य स्वान्तरे परात्मनि चेतोवरत्तिपरवत॑ना्थांनि १६६ तस्यां प्रव्तितायां बह्मावगतिह जायते ज्रिति। सिद्धार्थबो घकरवेनाऽऽन्नायस्येति सूत्रवेगुण्यम्‌ १६७ नास्मिञ्शाजे शङ्क्यं यतस्तयोर्भिन्नशाखता मवति स्तुतिपरतया विधीनां क्रियापरत्वेन सवेवेदानाम्‌ १६८ यञ्च सफला्थंकत्वं निषेधवास्येन दुरयते तदिह हननक्कियानिवृत्या ह्योदासीन्यं भरतीयते तज १६९

तदुमयं क्रिया स्यान्नवा कियायाश्च साधनं मवति। विभ्यथवादृयोवां कर्त्रादिपराणि वाक्यजाटानि १७० श्यन्ते खलु तेषामनर्थकत्वं कोऽपि वारयति पूवेस्मिन्नपि तन्त्रे दोषोऽयं दुर्निवार इव माति १५१ कथमुत्तरतन्वेऽसी पदं निधातुं समर्थतां गच्छेत्‌ तस्मा्रदान्तानां सिद्धाथपरत्वबाधकामावात्‌ १७२॥ बह्मावगतौ सत्यामशरीरतवं परपद्यते जीवः बह्मण्युपासनायाः शेषत्वं माऽस्तु विषयमावेन १७३

{ १? भ्रथमपदः ] माप्या्थरलनमाला १९

अह्मणि तच्छेषतवं कतुंत्वात्स्यादितीह नाऽऽशङ््‌क्यम्‌

बरह्मणि विधिशेषत्वं कत्वेन पि नेव सं मवति १५४ आविद्यकसंयाते कत्वं स्यान्न शुद्धस्पेऽपि वर्णाभमादिकवटितसघातः कतुंमावमुपयाति १७५ मिथ्वाप्रत्ययरूपस्तव्राहंषत्ययो गौणोऽसो

यक्ष्ये दास्यामीति भ्यवहारस्तान्निदानकरो मवति १५७६ समसमयिकत्वमनयो्व्य बहाराध्यासयोयंतो मवति उपदश्शितसंघातो भिथ्यातमेती दश्यते क्ञाखे {७० पुत्रादिर्गोणात्मा तस्य सर्वार्थकारिताहेतोः जायरत्स्वश्रसुषुतिवितयादुगतो हि मुख्य आत्माऽसौ १७८ तस्य कतुंता स्यात्सोषुप्तसमाधिबायितत्वेन

देहादौ संघाते योऽयमहंप्रत्ययः गौण हति १७९

केचन वदन्ति वृद्धास्तप्पक्षोऽयं निरस्यते सपदि यत्नाथयोर्विवेकः प्रतयक्षणो पटभ्यते १८०

गुणयोगजा प्रतीतिर्गौणीयमिति प्रसिद्धिमनुमवति

माणवकः सिंह इति प्रत्यय एतादृशो ह्यतो गोणः १८१ यच्रान्धकारसमये स्थाणो पुरुषप्रती तिरुद्धवति

साच कथं गौणी स्यात्तस्मान्मिथ्येति निशितं भवति १८२॥ भिथ्यात्मकरतृकः स्यात्सकलो विधिवचनब।धितो ह्यथः योऽसावात्ा शुद्धः कर्मणि करतां कदाऽपि मवति॥ १८३॥ तस्माद्िषिशेषलं कतुत्वेनापि नादनुते बह्म

बह्मावगतौ सत्यां मिथ्यागोणात्मनोरसच्वेन १८४ विधिवचनबोधितानि द्योपासनोादीनि संमवन्ति कथम्‌ आत्माषगतेः पूर्वं मिथ्याज्ञानावबद्ध एवासौ १८५ आरोप्य कतुतादीन्कमणि सततं भ्रवत॑ते छोकः विषिशिषमावराहिते बह्मणि बेद्ान्तवाक्यतात्पपेम्‌ १८६ सिद्धं तस्माच्छुद्धं बह्म विचायेमिति निधितं मवति। इमम्थमसहमानाः सख्याः स्पृतियुक्तिसाधनाः प्राहुः १८७ जगदुत्यत्तिस्थितिलटयकारणमेतत्पधानमेवेति

कार्थमसिषं हयचेतनमचेतनं तस्य कारणं युक्तम्‌ १८८

१४

सुबह्यण्यविरायेता- [ प्रथमाध्यायस्य }

सस्यादिकि हि कर्ये कारणमपि तस्य तादशं वृष्टम्‌ तस्मसधानमेव त्रिगुणे परिणामि जगडुपादानम्‌ १८९ मति तदिपरीतं बह्यातो नैव जगदुपादानम्‌

सर्वज्ञत्वं यच्च स्वरूपलक्षणमुदाहतं तदपि १९० अस्मिन्पधान एव हि सच्वमुपाधित्य मवति निरवद्यम्‌ खस्वोतर्क्षदेव हि विख्याता योगिनोऽपि स्वञ्चाः {९१.॥ स्द्ञशब्द्योगोऽप्थनुकित मात्यनन्तशो धने जन्मादिकारणत्वप्रतिपत्तिपराणि यानि वाक्यानि १९२॥ श्चतिनिर्दिशानि परं प्रधानपक्षे प्रमाणमूतानि जन्मारिकारणं तत्सदादिशष्दं प्रधानमिह युक्तम्‌ १९३ इत्याक्षेपं निरसितुमिदमधिक्ररण प्रवतेते सद्यः

ईशषतेरनाशब्दम्‌ ५॥

आद्यः सुजावयवः पश्चम्यन्तोऽपमीक्षणं वक्ति १९४ बुद्धिस्थवस्तुमेदधदकशंनाथकमिदं हि नेति पदम्‌ अन्तिममश्ब्दपद्मपि सदादिषपद्योगरहितमाचषे १९५ यस्मादशाब्डमेतत्परधानमत एव कारणं नास्य इत्येकदेश्टम्ये वाङ्यारथं स्यादिहिक्षणं हेतुः १९६ अपरोक्षमानरूपं हीक्षणमेतन्न प्रधाने स्यात्‌ यदिदूमचेतनमुक्तं प्रधानमेत्च चेतने मवति १९७ तस्मादत्र हि चेतनमी क्षित जन्मादिकारणं बह्म छान्दोग्यवाक्यदृशशितसत्पदवाच्यं तदेव तदन्यत्‌ १९८ सर्वज्ञता हि युक्ता बरह्मणि सवर्थिमानरूपे स्यात्‌ प्रततप्रकाशरूपे सवितरि यद्रतकाशतेशब्डः १९९ यदि चेधानमेतत््त्वमुपाभित्य मवति सर्वज्ञम्‌ | तद्र द्रजस्तमोभ्यां किंचिञ्ज्ञभपि प्रधानमुक्तं स्यात्‌ २०० गोणबेन्नाऽऽत्शब्दात्‌ नन्वयमी क्षितुशब्व्‌ः सतिनिर्वि्टो हि गोण एव स्यात्‌ तत्तेज देक्षतेति ह्यान्तरवाक्ये यथा गौणः स्यात्‌ २०१ गोण तस्मिन्सोऽयं भ्रधानपक्षेऽपि साधुरेव स्यात्‌ नेषा शका कार्या सत्पद्वाच्यं धरधानमेवेति २०२॥

[ प्रथमपादः ] माष्याथरत्नमाला 1 १५

हेक्षितुशब्दो योऽसी हि मोणो येन सत्धानं स्यात्‌

यदि चेद्धाणः सोऽयं तत्षहचारी कथं आस्मेति २०३

नन्वेष आत्म्षब्दोऽप्यासीयपदो(रो) हि दृश्यते लोके

आताखिला्थकारिमि ममायमात्मा हि मद्रसेन इति २०४ तचिष्ठस्य मोक्षोपदेशात्‌

नैषा शङ्का कायां यद्ययभातीयवाचको मवति।

उपदेशः सकलोऽयं षष्ठे विहितो हे विफल एव स्यात्‌ २०५॥

उपदिश्य तन्निष्ठां तच्वमसीत्यादिवाक्यजातन

मुक्युपदेशशोऽसात्रथ संपत्स्य इति प्रतीयते षष्ठ २०६

आत्मीयराचकत्वासधानवादी यदाऽऽ्मज्ञब्द्‌ः स्यात्‌

तत्वमसि वाक्यटभ्या तन्चिष्ठाऽरि प्रघाननिष्ठा स्यात्‌ २०७

तन्निष्ठस्य मोक्षस्तद्धावापत्तिरेव बदन्यः।

यः श्वेतकेतुरस्मिन्चुपदेशे सम्पगधिकरतः सोऽयम्‌ २०८

सकलश्रतिविपरीतं ह्यनातसममाव कथं प्रपद्येत

बह्मत्वभावद्पं माक्ष कथयन्ति सर्ववेद्ान्ताः २०९

ईक्षितुशब्डो योऽसौ तथाऽऽत्मशब्दोऽपि मुख्य इह दृष्टः

तस्मात्सत्पद्वाच्यं बरह्म परं स्यान्न प्रधानमपि २१०॥

हेयत्वादचनाच

, यदि प्रधानपरता सदादिकानागिहोपदिरयेत श्रद्धालुरादरतास्मा तन्निष्ठः स्यादिति श्रुतिम॑त्वा २११ तस्वमसिवाक्यपरतस्तन्न सीति श्रुतिः कथं वदेत्‌ तस्मान्नास्मिन्वाक्ये प्रधानश्ङ्कावकाशेशोऽपि २१२

' परपक्षनिरसनक्षमहेतूनुपदिश्य सू्रकारोऽयम्‌ सथः स्वपक्षसिद्धपे हतूनन्यान्पदुर्श यत्यनघान्‌ २१३ स्वाप्ययात्‌ ९॥ इह खलु सत्पद्वाच्यं बरह्म परं मवति जगदुपादानम्‌ यस्मात्मुषुपिकाठे सति सर्ेषां ठयो विनिर्दिटः २१४ गतिस्तामान्यात्‌ १०॥ ङ्गं चान्यदुवगतीनां सकटश्रत्यन्तवाक्यजनितानाष्‌ चेतनकारण विषयक मातरं सामान्यमपि माति वरतः २१५॥

१६

सुब्रह्मण्यविरचिता- [ प्रथमाध्यायस्य ]

तनयायादच्रा पि चेतनकारणपरत्वसंसिद्धौ अर्धंजरतीयं यतः प्रधानपरता कथं समर्थ्यत २१६

श्रता ११ इवे ताइवतरप्रमतिश्त्यन्तेषु श्रतं हि यद्रह्य 1

जन्मस्थितिलयकारणमस्य तदेवेति सकलमनवद्यम्‌ २१५७ बह्म विचाथमिहोक्तं लक्षणमुक्तं तथा प्रमाणमपि सकठनिगमान्तवचसां बरह्मणि परमे समन्वयश्चोक्तः २१८ भरतिकूलकमंवादः प्रधानवादो निराकृतः प्रायः

शाच्ं हि परिसमाप्तं सकटा शङ्का निवर्तिता हि यतः २१९ उत्तरसृ्ोत्थाने निमित्तमिह नोपलछम्यते किमपि

इति शङ्कामपनेतुं निमित्तमज्नोपवण्यते सपदि २२० यच्चोक्तलक्षणं स्याद्रह्य तदेतद्विरूपमामाति

कथयन्ति हि वेदान्ताः सविषं निर्विशोषरूपमपि २२१ सविशेषवाक्यजातं ह्यपास्यरूपे समन्वितं मवति

यि विशेषवाक्यं ज्ञेये बरह्मणि समन्वितं सकटम्‌ २२२ वेदान्तवाकयविहितान्युपासनान्यपि बहुभपश्चानि

गुणसं प्रयोगमेदात्फलमेदादपि भिन्नरूपाणि २२३ कानिचिहूपासनानि हि क्मससुद्धवर्थकानि चान्यानि कममुक्त्यथानीति हि मेदस्तेषामुपासनानां स्यात्‌ २२४ बह्म खलु प्णमेकं निर्भेदस्वप्रकाङा चिन्मात्रम्‌ गणसंपयोगमेद्ादभिन्नर्पेऽपि भिन्न मावोऽयम्‌ २२५ अध्रोपास्योपासकमावो युक्तो दयभिन्नरूपेऽपि वित्तोपाधिङ्ृतोऽयं तरतममावो यतोऽस्य बीजं स्यात्‌ २२६ सद्योमुक्तिफटपव्भात्मज्ञानं ह्युषाधिषूपेण उपदिश्यमानमेतत्परविषयं वान वेति संदृष्टे ।॥ २२७॥ आलोच्य बाक्यपद्वीमुपाधियोगं व्युदस्य परविषयम्‌

तदिव निर्णेयमिति प्रवर्तते सपदि सूत्रसंदमेः २२८ रक्षत्पाद्ेहिद्गेबंह्य हि जन्मादिकारणं सदिति

वणितमेतपूर्ं प्रधानवादृश्च निरसितः सकलः २२९ नन्वीक्षत्पधिकरणे गौणं हित्वा यदीक्षणं मुख्यम्‌

आष्टम्ध्य तदेन हि परमासा सदिति वणित पूर्वम्‌ २६०

{ प्रथमपादः ] माष्याथरत्नमाला १७

इह तेतिर\यके खल्वानन्दुमयप्रकाकशकं वाक्यम्‌

तत्र वाक्ये मयटः प्राचुर्यविकारयोश्च मूष्यत्वात्‌ २३१ आनन्दमयो जीवः श्ारीरत्वादिटिङ्गयो गास्स्यात्‌

तत्र हारीरत्वं प्रियप्रसुख्याणि चाङ्गजालानि २३२ कथितान्यानन्दमये ताद्रुशोऽयं कथं परात्मा स्यात्‌ इत्याश्क्कानिरसन पुरःसरोक्तार्थतत्वबोधाय २३३ करुणान्धु्मगवानिद्मधिकरणं प्रदुर्शयामास

आनन्दमयोऽभ्यासात्‌ १२

यद्यप्येतत्सूत्रं बहुधा बहूभिः प्रपश्िता्थं हि २३४ तस्मादस्मात्सुत्रात्तच्वावगतिहि दु्लमा माति

नेषा शङ्का कायां तस्मात्तत्तत्मदरहितार्थषु २३५ गुणदोषवर्णंने किट तत्वावगतिनं इटंमा मवति अचत्राऽऽनन्दमयोऽसावन्नमयप्रभूतिपश्चक वक्ति २३६

इति केबिदामनन्ति हि तव्पक्षोऽयं विचायते सपदि आनन्दमयपदार्थो ह्यन्नमयप्रभतिपश्चकत चेरस्यात २३७ स्यालक्षणा तदानी श्रुतहान्यादीनि दूषणानि स्युः य्रानुपपत्तिः स्यादन्वयतात्पयंयोस्तडा सा स्यात्‌ २३८ घोषोऽयं गङ्गाया मित्यादौ सा हि लक्षणाबीजम्‌ बीज।मावादस्य ह्यानन्वमयस्य लक्षणाऽनुचिता २३९ यदि समदायः पक्षस्ततज्राभ्यासो हश्यते क्रापि।

असकृ सपयोगवाची ह्यभ्यासो नेह कस्यविद्हष्टः २४० ब्रह्म परं सकृदेव ह्यन्नमयप्रकृतिसंगतं माति

तदपि मनोमयवाक्षये प्रकृतो दश्यते कुतोऽभ्यासः २४१ पञ्चानां बह्मत्वे प्रमाणं साधको हेतुः

अत इह चाऽऽनन्दमयो नान्नमयादिः परं तु मुरः स्यात्‌ ५२४२॥ हि परमाराऽभ्यासादिति सूजार्थं हि वणयन््येके स्वाभिमतारथं प्रथयितुकामो मगवान्हि माप्यकारोऽयम्‌॥ २४३ तन्मतमाभिस्यैव हि तत्सूजाथ।न्प्दृकं यत्यादौ नन्वज्नाऽऽनन्द्‌मयः परमात्मा चेत्कथ शारीरः २४४॥ तस्यैष इत्यनेन हि शारीरत्वं प्रदृक्षितं चस्य

ति नात्र शङ्कनीयं शारीरत्वं मुख्यमस्योक्तम्‌ २४५॥

१८

सुबरह्मण्यविरवचेता- [ प्रथमाध्यायस्य ]

अन्नमया दिशरीरद्वारा याह्यत्वरूपमेव स्यात्‌ मियश्शीषत्वादिकमपि पूर्वोपाधिक्रतकल्पनायत्तम्‌ २४६ स्वत एतस्मिन्नात्मनि नैवंरूपा हि कल्पना मवति आनन्द्पद्‌ाभ्यासो ह्य॒त्तरवाक्येषु हरंयते यस्मात्‌ २४७ अभ्यासादिति हेतुः परमात्मत्वप्रसाधको मवति नन्विह मयडन्तोऽयं विकारवचनां हि वयते लोके २४८ मन्मयदारुमयाद्‌ौ तस्मात्स कथं परात्मवचनः स्यात्‌ परमात्माऽसौ जगतः प्रक्रतिनं विकारमावमुपयाति २४९ इत्येतमाश्ञङ््‌कां निरसितुमेतत्पदशितं सूत्रम्‌ विकारशब्दाजेति चेन्न भाचुर्यात्‌ १३॥ यस्माद्विकारषाची मयडन्तोऽसावतो परमात्मा २५० आनन्दमयः स्यादिति नेय शङ्काऽज कतुमुचिता स्थात्‌ तस्तव चनतायां मयड्विधानं तु हश्यते शाघखे २५१ प्रानर्यपर्यवतितो मयडर्य इतीह लभ्यते तस्मात्‌ अन्नमयो यज्ञोऽसावित्यादौ दयते हि मयडर्थः २५२ अन्नगतप्राचुरयं तस्मापपराचुर्यमन्र मयडर्थः तस्मान्मयडन्तोऽसावानन्द परचुरमर्थमाचषटे २५३ आनन्दपरचुरत्वं निरतिशयानन्दरूपता नान्यत्‌ अह्येहो्तरवाक्ये निरतिशयानन्द्रूपमुपदिष्टम्‌ २५४ 4 तस्मादानन्द्‌मयो बह्येत्यस्मिन्न दोषकशङ्काऽपि अह प्रचुरानन्वुं मयडन्ता्थोऽयमित्युपन्यस्तम्‌ २५५ तद्धतुम्यपदेशा १४ प्रचुरानन्वुत्वं तस्साधयितुं हेतुमपरमाचष्टे 1 अघर हि तच्छब्दोऽसावानन्द्‌ं बुद्धिविषयमाचष्टे २५६ अ्त्यहेतुक्ञाब्को गिजर्थकतूंत्ववाचको मवति तद्धेतुशब्दलमभ्यं ह्यानन्द्‌ यितृत्वमस्य निर्दिष्टम्‌ २५७ एष हयेवेत्यादावयमेवार्थः प्रपञ्चितो मवति धनिकत्वापाद्यिता प्रचरधनोऽसाविति प्रसिद्धो हि २५८ आनन्दृयिता तद्वसच्चरानन्दो मवत्यसावात्मा

मान्नवर्णिंकमेव गीयते १५ सत्यं ज्ञानमनन्तं बरहयत्यन्तेन मन्त्रवर्णेन २५९

{ प्रथमपादः ] मष्यार्थरस्नमाठा १९

प्रतिपादितं यदेतद्ह्य गुहायामवस्थितं पपि सत्यज्ञानान्भोक्षः प्रदृ्शितः सर्वकामसमवासिः॥ २६० तन्मन्ञवर्णवगितमस्मिन्वाङ्य हि गीयते बह्म तस्मादानन्दमयः पर एवाऽऽसमेह दशितो मवति २६१ आनन्दमयो जीवः स्यादिति शङ्कां निराकरोतीहं नेतरोऽनुपपत्तेः १६ यश्च जगत्कतैत्वं षहुमषने चोत्तरत्र निर्विषटम्‌ २६२ तष्ुनुपपत्ेर्ज वो नाऽऽनन्दमयो हि कितु परमात्मा योऽसावानन्दुमयो रसस्वरूपः प्रदृ्वतः श्लोके २६६३ भेदभ्यपदेशाच १७ दसर्पं टष्ध्वा स्वात्मानन्द जगत्यसो जीवः योऽसावानन्दमयो ठब्धव्यः स्याद्रुसस्वरूपोऽपि २६४ इत्यादि मेहजाते श्रु तिव चनेषूपदिर्यते यस्मात्‌ तस्मदिन्दमयो लश्भ्यात्मा परोऽयमिति सिद्धम्‌ २६५ ननु यद्यानन्दुमयो जीवो स्यात्तदा प्रधानं स्यात्‌ मेदृश्यपदेश्ो वा घ्ष्टूतवं वाऽपि तस्य संमवति २६६ कामाच्च नानुमानापेक्षा १८ नेषा प्रधानशङ्क। कामपितुत्वान्निरस्यते सपदि अनुमानगम्यमेतत्मधानमिह वक्त भनुचितं हि यतः २६५७ सोऽकामयतेत्यस्मादृनन्दमये हि वरयते कामः कामयितुतं हयतत्परासनि स्यान्न प्रधानेऽपि २६८ अस्मिन्नस्य तयोगं शास्ति १९ अस्मिन्नानन्दमये यदाऽहमस्मी ति बुध्यते लोकः तस्य तदाऽऽसमावं तद्योगं शास्ति शाखममयमिति २६९॥ सघरार्थमन्यमेव हि षणंपितुं जातकौतुको मगवान्‌ पूर्वोक्ते सार्थं मूयो दोषान्परदशंत्यधुना २७० आनन्द्मयोऽम्यासात्‌ अन्नमयादिषु पञ्चसु मयटूपवाहे समानरूपेऽपि अन्नमयवाक्यजाते विकारवाविलमन्र तथेति २७१ प्राचुर्थवाचकत्वाभ्रयणं मयटो युक्तमामाति। यद्येत स्मिन्वाक्ये मयडन्तेनो दिश्यते ब्रह्म २७२॥ |

२०

सुबह्मण्य विरविता- [ प्रथमाण्यायस्य ]

परियक्शीरषत्वादिक मिह यन्निर्दिष्टं हि धर्मजातं तत्‌

ब्रह्मणि सकलं वाच्यं तथा हि सूतान्तराद्विरोधः स्यात्‌ ॥२५७३॥ अध्याये तृतीये गुणोपसंहारपादमाभ्रित्य पियज्ीर्षत्वादीनामप्रा्तिदरिता हि स्कृता २७४ यद्यानन्दमयोऽसो त्पुच्छं बह्म सुस्यमेव स्यात्‌ अनुचितमेकस्य स्यादवयवरूपत्वमवयवित्वं २५५ बहयोह निविशेषं ह्युपक्रमे चोपसंहती कथितम्‌

अचर हि सविशेषं चेत्तथा विरोधश्च वाक्यवष्प्यम्‌ २७६ शाररङब्द्‌ एष प्राणिमयप्रभृतिकोश्पठितः सन्‌

उस्सृज्य कोशजातं कथं परं बह्म बोधयेत्सदययः २७० आनन्दमयपदेन हि यदा परात्मा विवक्षितो मवति। अभ्यासादिति हेतुस्तत्रासिद्धः कथं हि साधयति २७८ आनन्दमयपद्स्य ह्यभ्यासो नोपलभ्यते येन नाऽऽनन्द्मयपदार्थं निर्भेतुं शक्नुयाद्यं हेतुः २७९ अन्यपदस्याभ्यासे कथमन्यपदाथनि्णंयो मवति तस्मादृस्मिन्पक्षे सृज्ाथकथा कथं हि संघटते २८० प्राचर्यवाचकोऽय मयडिति पक्षोऽत्र नैव युक्तः स्यात्‌ प्राच्यं लोकेऽस्मिन्पतियोग्यत्पत्वसहकरतं येन २८१ विप्रमयो यामोऽसावित्यादाविव यथोक्तवाक्येन आनन्दुप्राचुयं दुः खाल्पत्वा विलं प्रतीयेत २८२ तस्माद्धिकारव चनो मयडिति युक्तं यथाऽन्नमयवाक्ये मयडन्तपरतिपाद्यो हि परमात्मा परं तु कोशः स्यात्‌ २८३ पुच्छपदसहचरं यद्‌ बह्मपदं तैत्तिरीयके हष्टम्‌ आनन्दमयपदेन हि तद्वाक्यस्थं हि गृह्यते तदिह २८४॥ समभुदायवाचकस्य हि तदेकदेशार्थकत्वमविरुद्धम्‌

गाहोऽयं जागर्तीत्यादाबेवं हि हश्यते टोके २८५ पष्छपदसंनिक्रष्टं बह्मपदं किं परं प्रकाकायति आनन्दमयावयवं किं शा वक्तीति संशये प्राते २८६ पुष्छपद्संनिधानाध्वयववा चित्वमच्र युक्तमिति

आक्षेपस्य प्रात्ताविदमधिकरणं प्रदरिातं सपदि २८७

[ प्रथमपादः | माप्या्थरतनमाला २१

ब्रह्मपदेमनत्र वाक्ये बह्म परं स्वप्रधानमपमिधत्ते असदित्यस्मिञ्टोके यतोऽस्य दुष्टो हि कवलोऽम्ासः २८८

नन्वत्र पुच्छवाक्ये परात्मनो यहणमनुचितं माति

यस्मादवयववाचकपुच्छपद्‌ संनिङ्ृष्टामिह भाति २८९ विकारशब्दान्नेति चेन्न प्राच्ुयात्‌

विक्कियतेऽनेनेति हि विकारशब्डोऽयमवयवं वक्ति

अवयवलाक्षणिकं यत्पुच्छपदं बह्मशब्दसं निहितम्‌ २९०

सूते बिकारशशब्डस्तस्मान्न स्प्रधानपरमेतत्‌

इति शङ्काऽतर युक्ता प्राचुयार्थो हि पुच्छशब्दोऽसौ २९१

प्राच य॑ञब्द्वाच्या प्रायापत्तिनं चान्यदिह यस्मात्‌ मुख्यार्थस्याछामे तसायं बुद्धिवृत्तिरनुसरति २९२ शिरआद्यवयवजाते निर्दिष्टे पुच्छशब्द निर्वह मुरुया्थस्याला मत्ताय बह्म सम्यगनुसरति २९३ पादार्थिका प्रतिष्ठा परमयनं वाक्ते नेव पुनरन्यत्‌ तस्माद स्मिन्वाक्यं बह्मपद्‌ं स्वप्रधानपरमेव २९४ तद्धे तुव्यपदेशाच्च आनन्दृमयान्तस्य हि जगतो हेतुत्वमस्य निर्दिशति सोऽकामयतेत्पेतत्तस्मादेतत्परं समन्वेति २९५ भान््रवणिकमेव गीयते सत्यं ज्ञानमनन्तं बह्मेत्यन्तेन मन्त्रमागेण यद्रह्य णतं स्यात्तदृ् वाक्ये हि गीयते बह्म २९६ नेतरोऽनुपपत्तेः इह पुच्छवाक्षयटभ्यो जीवः स्यादिति पुनन षाऽऽशङ्क्यम्‌। जीवे घष्टत्वा देकमुत्तरवाक्यस्थमनुपपन्नं हि २९५७ मेदृष्यपदेशाञ्च इह पुच्छवाक्यदित आसा ठब्न्यमावमुपयाति। यस्माद्रसरूपोऽसौ लब्धा जीवोऽ वितः श्टोके २९८ लब्धव्यलब्धुमावादद्धेदो व्यपदिश्यते हि वाक्येऽस्मिन्‌ तस्माष्टग्धव्यात्ा परमातेवाच्र दितो मवति २९९

२२ सुवह्मण्यविरविता- [ प्रथमाभ्यायस्य 1

कामाश्च नानुमानापेक्षा

शरुतिनिर्िष्टो योऽसावानन्दमयः परं प्रबोधयति

पश्चवाक्यस्थत्वा[दा]नन्द्‌ इवेति नेतदनुमानम्‌ ६००

बह्मपरत्वे साधकमनेकपूर्वोक्तदूषणय्रासात्‌

अस्मिन्नस्य तद्योगं श्ास्ति।

यः पुच्छवाक्यदृरित आत्मा तस्मिन्करृतप्रबोधो यः ९०१

अथ सोऽमयमिति वाक्यं तस्य तद्धवमेव बोधयति

पुच्छपदसंनिकृ्टं बह्मपदुं स्वपधानपरमेव ३०२

यदिदमुपक्रमवुष्टं बह्म तद्रोपसंहृतं मवति

तस्मादेतद्राक्यं बह्मा 9 परमे समन्वितं ज्ञेये ६०३

ननु यद्यानन्द्मयः प्रियशीषत्वादिधिमंयागेण

परमात्मा मवति चेच्छान्दोग्येऽपि तथा प्रसज्येत ३०४॥

त्न हिरण्मयोऽसी पुरुषो यो दुहयतेऽन्तरादित्ये

आप्रणखाच् सुवर्णो हिरण्यकेशो हिरण्मयङभश्रः १०५

आरक्ताम्बुजने्रो दितिनामा सर्वपापनिमुक्तः याधिदेविकोऽयं पुरुषो निर्दिष्ट एवमादिगुणः ३०६

आध्यासिकपुरुषोऽयं निर्दिष्टश्चान्तरक्षिणि दयेवम्‌

ये पराश्ो छोका ये चस्युर्दवलोककामाश्च ३०७

तेषामीषटे पुरुषो योऽसो नि दश्यतेऽन्तरादित्ये

ये चार्वाश्चो टोका ये स्युमर्त्वलोककामाश्च ३०८

तेषामीे पुरुषो योऽसौ निदिश्यतेऽन्तरक्षिणि

भयडन्तशब्दयोगाद्विकारधर्मोपदेशबहुल्थात्‌ ३०९

प्राणा ]दिकेडवरत्वादिह निविष्टः कथं परात्मा स्यात्‌

विदध्ाकमातिश्यास्माप्तोकर्षों हि कथिदधिकारी ३१०

किंवा योगी कथित्संसारी स्यादिहान्तरादित्ये

इति शषङ्कामपनेतुं मुनिना रचितं तदेतद्धिकरणम्‌ ६११

न्तस्तद्रमोपदेशात्‌ २०

परमेश्वर एवायं पुरुषो निर्दिरयतेऽन्तरा दित्ये

परमेश्वरधर्माणामिहोपदेकश्षो हि दृश्यते यस्मात्‌ ३१२॥

उदिति उदेतीत्थाद्या पापास्पृष्टत्वमामनन्तीह

नेबमित्यादीनि कगादिरूपत्वमामनन्तीह ३१३

{ प्रथमपादः] माष्याथरत्नमाला २९

सर्वात्मके परेशे तदेतदुक्तं समखसं मवति सर्वजगत्करतुत्वाटषव्मिकता हि तस्य युक्ततरा ६१४ परिमितमेश्वयं यद्णितयुमयन्न तञ्च विरुद्धम्‌ अभ्यात्मादिकिमागपेक्षं तन्न स्वतः परे पुंसि ३१५ प्रख्यापयन्ति सर्वे वेद्‌(न्तास्तस्य निरुपमेश्व्म्‌ परमेश्वरवाक्येऽस्मिन्विकारधर्मैः छ्ुतोऽस्य निर्देशः ६१६ इति शङ्का नेष्टे स्याद्यतः परेशो ह्यज ण्ठितेभ्व्ः मक्तानुकम्पयेव हि नानारूपाणि मायया सजति ३१७ परमात्मपरमपीदं वाक्ष्यं सविकशेषपरतया योज्यम्‌

यत एतस्मिन्वाक्ये हयुद्रीथोपासना विनिरिष्टा ३१८ छक्सामगेयताऽपि हि सर्वेशे स्वकारणे युक्ता

लौ क्षिकगनेष्वपि थैः परमेशो गीयते हि तस्मात्ते ६१९ धनसनयो लोकेऽस्मिन्परमृतसुखसंपद्‌ हि विचरन्ति

मेदव्यपदेशाचान्यः २१

यो मण्डलाभमिमानी देवोऽयं पुरुष एव निर्दिष्टः ३२० इति खलु नैवाऽऽशङ्च यतस्तयोर्भेद्‌ एव निर्दिष्टः आदित्यादन्तर इति वाक्यं ह्यादित्यभेदमुपदि्िति ३२१ तस्मदेतद्वास्यं हिरण्मयत्वादिगुणगणोपेते

सर्वेश्वरे परात्मन्यन्तर्यामिणि समन्वितं मवति ३२२ मवतु परमेश्वरोऽसावुपदिषशो योऽयमन्तरादिप्ये उद्गीथवाक्यद ङित आकाशोऽयं कथं पराता स्थात्‌ ३२२ अ्रतिलिङ्गवाक्यसूत्रे श्रुतिहि णिङ्गाद्लीयसी हृष्टा निरपेक्षङहशब्दुः श्रुतिरिति कथयन्ति जेमिनिप्रमुखाः ३२४ तस्मादूमूताकाञ्ञः शरुत्या ह्याकाशश्ब्डलमग्वः स्यात्‌ जन्माविकारणत्वं यद्र वाक्ये प्रदश्षितं तदपि ३२५ मूताकाञ्ञेऽपि स्यात्कमेण वाय्वादिकारणव्वेन

इत्याक्षेषं निरसितुमिदमाधेकरणं प्रद्‌ शितं मरति ३२६

आकाशस्तदिङ्गात्‌ २२

जेवलिश्ालावत्यावुद्रथविचारलम्धकु तुको हि क्षाटाषत्यनोक्तं सगांदिकमन्तवत्वक्ोषेण ३९७

२४

सुबह्मण्यविरचिता- [ प्रथमाध्यायस्य }

उद्रीथस्य परायणमेतन्नेति श्युद्स्व त्पक्षम्‌

लोकस्यास्य का गतिरिति शालावत्यव चनमनुसूत्य ३२८ आकाश इतीत्याद्ं जैवलिना हि प्रदरशितं मवति।

तद्वाक्ये चाऽऽनन्त्ं प्रदतं यत्परोवरीयस्त्वम्‌ ३२९ उपसंहतमाकाशे एव इत्यादिवास्यशेषेण

दुशितमुपक्रमे यज्नन्मस्थितिनाशकारणतं हि २३०

तदिदं हि कारणत्वं भूताकाशोऽपि वणितं हि पुरा व।य्वादिकारणत्वं क्रमेण ततरेद्मनुपपन्नं स्यात्‌ ३३१ सर्वाणि वेत्यादौ मूतविेषणपदं हि सर्वपदम्‌ आकाक्ादेवेति ह्यवधारणमनुपपन्नमेव स्यात्‌ ३३२ भूताकारपरत्वे श्र तिह टिङ्गाद्रलीयसस्युक्तम्‌

बहुल तरलिङ्क बो गाच्छरतेबंली यस्त्वमपहृतं मवति ३३३ समुदायाथ चेक त्यजेदिति न्याय एवमुपदिशति। श्रुतिबलसमाभ्रयेऽपि हिन विरोधः कश्चिद संमवाति॥ २३२४ ज्यायस्त्व भह यदुक्तं परायणतं दशितं यद्पि।

आकाज्ञो हीत्याद्येरास्मानि परमे समञ्जसं मवति ३६५

निव हितेत्यन्तेऽस्मिन्बह्मण्याकाशशब्द गद्‌:

बरह्मणि तत्पर्यायो व्योमन्नित्यादिवाक्यानिर्द्टः ३३६ उद्रीथवाक्यमेतत्परोवरीयस्त्वगुणगणोपेतम्‌

आकाशशष्द्स्ये ततः परात्मनि समन्वितं मवति ३३७

अत एव प्राणः २३॥ प्रस्तावदेवतायाः स्वरूप विज्ञानछबन्धगुरुमावः खाक्तायणमुःनरधुना प्रस्तोजादीन्परनो धयत्यस्मिन्‌ ३३८ प्रस्तावदेवतायाः स्वरूप पेनज्ञानरहित एव यदि भरस्तोता प्रस्तोष्यति मूधा ते पतनमेष्यतीत्युक्तवा २३९॥ भरस्तोत्रादिप्रश्चं कतमा सा देवतेति चाऽऽकरण्यं प्रस्तावदेवतायाः स्वरूपविज्ञानम्रपदिदेशेव्थम्‌ ३४० नेवेत्यन्तेवाकषैः प्राणः प्रस्तावदेवतेत्युक्तः वायुविकारः किंवा परमासरा इति संशयप्राप्तो ३४१ वायुविकारो नायं किंतु परासा यदु तदिङ्गम्‌ इत्येतद्भिनिगदितुं ययम तिदेशः प्रदहतो मुनिना ३४२१.

2 श्रथनषादः ] माध्याथंरलमाटा ९५

इह सकलमृतराशेः संवेशश्चोद्गमश्च निर्विष्टः परमेश्वरपरतायां तदेतदखिलं समरसं मवति ३४३ श्रुतिलिङ्गवाक्यदशितवितेधश्शङ््‌ काऽपि परिता पूर्वम्‌ स्वापप्रबोधयोः किट संवेशशनवादिवाक्यमखिलम्पि ३४४ वायुविकारे प्राणे समसं स्यादितीह नाऽऽशङ्क्यम्‌ वागादीनामेव हि संवेशोद्धमनवादिवाक्य मिह २४५ वायुविकारे प्राणे समन्वितं नैव सर्व॑मूतानाम्‌ भरस्ताववाङ्यमेतस्राणे बह्मणि समन्वितं मवति ३४६ 4 बह्मपरः प्राणोऽयं प्राणस्य प्राणमिति वाक्येऽपि अन्यत्रापि दृष्टो वाक्येऽपि प्राणबन्धनं ही ति ३४७ प्रस्तावदेवतास्मक एष प्राणां हि मवति परमासा। वायुविकारो नासावित्युक्तं सकटमेतदनवथम्‌ ३४८ मवतु यदिहोपदिष प्राणाकाश्शादिवाङ्यमखिलमपि तषिङ्गसमवधानाद्‌बह्मपरं तद्धि मवति युक्ततरम्‌ ३४९ यदतः पर इत्यायेरर्थेयचोपदशितं ज्योतिः। विभ्वस्मादुपरितनेष्वनृक्तमेषत्तेषु मातीति ३५० अन्तःपुरुषेऽपि तथा तदिदं ज्योतिः प्रद्द्वीतं तक्किम्‌ मोतिकमथ वा बहमोत्येतन्निर्भतुमेतद्धिकरणम्‌ ३५१

ज्योतिश्वरणाणिधानात्‌ २४

ज्योतिरिह ब्रह्म स्यान्न भौतिकं किमपि शङ्कितुं शक्यम्‌

पादोऽस्येत्येत स्मिन्मूतादिपदानि दुरितानि वतः ३५२

नन्विह पद्ाभिधानं ञथोतिर्वाक्ये दुरथते किमपि

तत्कथमिह हेतुः स्यात्तेन कथं ब्ह्मताऽस्य सिद्धा स्यात्‌ ॥१५३॥

इति नान्न शङ्कनीये यत इह वाक्ये हि यत्पद दृष्टम्‌

बु द्धिस्थवा चके तद्यत एतत्सर्वनामसन्ञं स्यात्‌ ३५४

पर्धत्र चोपदष्टे बरह्मणि यच्छब्वतः परागृष्टे

तच्रोपद्‌ शितं यत्पाद्चतुष्टयमिहोपदिष्टं स्यात्‌ ३५५

नन्विह दीप्यत इति या भुतिरिह कार्य समञ्ता मवति

तध दिदृमन्तरित्यपि जाठरवैभ्वानरं प्रषोधयति ३५६

लस्येषा हरिः स्यात्तस्येषा श्रुतिरिति ह्ुवाणा या।

षं ्ुतमित्येषा शतिरस्योपासनां विधापयति ६५१ ॥॥

सुबह्मण्यविरविता- [ प्रयषाध्यावस्व+

यच्ैतदरेदेवं चष्ुष्यश्च श्रुतश्च मवतीति अल्पफलश्र॒तिरेषा काये ज्योतिषि समश्सा मवति ३५८ यदतः पर हत्याथैरुपदिष्ं ज्यो तिरत्र कार्यमिति नैषा शङ्का यस्माद्‌ बह्यपरत्वे तदेतदनवद्यम्‌ ३५९ दीप्यत इति निर्दिष्टा दीतिरथेत्या दिवाक्यदुष्टा या नित्यावबोधङूपा नेषा बह्मणि समञ्जसा भवति ३६० हष्टस्वादिकमखि्ं प्रतीकमृं हि स्वतोऽस्य स्यात्‌ अह्पफलभरुतिरेषा ब्रह्मणि सवांथदोति युक्ततमा ३६१ तस्माज्ज्योतिःशब्दे बह्मत्येतरषमशञ्जसं मवति छन्दोभिधानाजेति चेन्न तथा चेतोरष- णनिगदात्तथा हि दशनम्‌ २५॥ नन्वत्र पूवंवाक्ये गायत्नीछन्द्‌ एव निर्दिष्टम्‌ २६२ नेषा चतुष्पदेति हि चतुष्पद्त्वं तस्य निर्दिष्टम्‌ तज्ज्योतिःशब्डे बह्मपरत्वपरसाधङं भवति ३६३ इति चेन्न पूर्ववाक्ये छन्दोमा हि नेतदुपदिष्टम्‌ छन्दोनुगते बह्मा वित्तसमाथानमेव निर्दिष्टम्‌ ३६४ उक्थानुगते बरह्मणि वित्तसमाधानवचनमन्यत एतमिति मन्त्रमागे तदिदं हषं हि तद्वदत्रापि ३६५ छन्दोभिधायकानि हि वाक्वान्यन्यानि यानि दुयन्त तान्यमप्युक्ताथानि हि तस्मान्नेह।स्ति कायिदाशङ्कका ३६६ पूतादिपादव्यप्देशोपपततश्ेषम्‌ २६ मूृतप्रथिवीशशरीराण्थपि हृदयं चति सम्यगुपदिहय नेषा चतुष्पदेति हि निशा साऽपि दृक्ितार्येव ३६७ बह्येह नोपदिष्ठं यद्यक्षरसंनिवेशरूपायाः कथमस्य गायञ्या मूतादिपदानि संमवन्तीह ३६८ उपदेशभेदान्नेति वेननोभयस्मि-

ज्प्यविरोधात्‌ २७ नभ्वत्र पूर्थवाक्ये चतुष्पदं बह्म यच निदिष्टम्‌ उपदेक्षमेदश्षटं ज्योतिषाक्ये कथं परायुष्टम्‌ ३६९ इति शङ्क्काऽत्र कार्या विमक्तेमेदेऽपि मवति चार्थक्ष्वम्‌ सप्तम्पन्ते वाक्ये प्वभ्यन्तेऽपि केऽपि -क्सिघः ३७०५

प्रथमपादः ] माष्याधरत्नमाला

नन्वत्र दीथादिप्रकरणपठितानि यानि वाक्यानि तलिङ्गसमवधानाद्‌ बह्मपरतवेन वणितानि परम्‌ ३७१ इह कोपीतकिवाक्ये प्राणोाऽस्मीत्या दिवाक्यजलेन पाणो योऽसाबुक्तः किं परं बह्म पश्चवृत्तिवां ३७२ इह चोमयटिङ्गानि हि हरषन्ते ह्य॒त्तरत्र भू्वासि तस्मास्करस्यनुसारात्पाणेाऽयं पञ्चवृत्तिरेव स्यात्‌ ३७३ हत्या्षेपं सक्रलं निरस्य बहुलेन युक्तिजालन प्राणोऽसौ निर्दिश बह्येवेति प्रद्रधते सपदि ३५७४ प्राणस्तथाऽनुगमात्‌ २८ यः फोषीतङकिवाक्ये प्राणो निदष्ट एष परमातमा पौवापय विमं पदानि सकटानि तत्पराणि यतः ३७५ हिततमपदनिरदिष्टः परमात्मा स्यान्न वायुकिकृतिरसीः अप्रतादिशब्दयोगः परमात्मन्येव दुरयते शाखे ३७६ आनन्दोऽजर इति वा बह्मणि परमे समञ्जसो भवति मृतप्रज्ञमाच्नाद्यपंणमपि परमक।(रणे युक्तम्‌ ३७७ ज्ञ(नक्रियात्मनोरिह विभिन्नशब्दुस्वमावयोयंदपि प्राणप्रज्ञोपाध्यरेकीकरणं परात्मलिङ्गः स्यात्‌ ६५७८ इद्‌ मित्याद्युपदिं देहे स्थानं परिग्रहाद्यविटम्‌ परमात्मन्युपपन्च कायं सकले यतस्तदायत्तम्‌ ३७९ वक्तुरातमोपदेशादिति चेदध्यात्मसं- वन्धभुमा ह्यस्मिन्‌ २९ नन्वत्र देवतात्मा वक्ता हीन्द्रः प्रतर्दनाय किल त्वाषट्वधसाहसात्मकविग्रहसंबन्धिधर्भनिव हेन ३८० स्वात्मोत्क्षं प्रथयन्योऽयमहकारवादमाभित्य

+

प्राणोऽस्मि मापुपास्स्वेत्याय्रात्मानमुपदिदेश् यम्‌ ३८१

सच कथमिह परभासा योऽसौ प्राणः वक्तुरात्भेव हत्य क्षिपः सकलो निरस्यते सपदि सूश्रशेषेण ३८२ एषा शङ्का कायां वक्तुरातमोपेक्षयोगेन अध्यातमसंनिकषैः प्राचुर्थणोपलभ्यते यस्मात्‌ ३८३ ननु वक्तारं विद्यादिति वाऽव शितोऽन्तरासेव आनन्दाष्ृतरूपः प्राणो निर्दिश्यते हि वाक्येऽसिमन्‌ ६८४

सुषह्मण्यविरथिता- « प्रथमीध्यायस्व-

रवा्रवधसाहसोक्तिनं हि विज्ञेयस्तुरतिं प्रसञ्जयति

नह वै तस्येत्याद्यधिज्ञानस्तुतिपरा हि सा मवति ३८५

यदि परमातेव प्राणोऽस्मीत्यादिवाक्यनिर्दि्टः।

कथमस्मिन्वाक्ये निदिष्टो वक्तरात्ममावेन ३८६

शाश्लदृ्ट्या तुपदेशो वामदेववत्‌ ३०

कशाञ्ञोपदिष्टलक्षणमपरोक्षीकृत्य तत्परं बह्म

इन्द्रस्तमुप दिदेश हि युनिवयो धामदेवसंत्ञ इव ६८७

मुनिरेष वामदेवः प्रभूत विज्ञानसाधनोपवचितः

गर्भस्थ एव बुबुधे ह्यहमित्यादिकमवाप मश््रमपि ३८८ जीवमुस्यप्राणलिङ्गाननेति चेननोपासतरै- विध्यादाभरिततवादिह तयोगात्‌ ३१॥

वक्तारं विधादिति निर्दिष्टं जीवलिङ्कमिह बाक्षये

परिगृह्योत्थापयतीत्यपि मुख्यप्राणलिङ्गपुपदिषटम्‌ ३८९

तस्माज्जीवो वा स्यान्युख्यप्राणोऽथ वाऽयमुपदिष्टः

हि परमातमा प्राणः स्यादिति शङ्का चात्र कतव्या ॥३९०॥

यत एतस्मिन्वाक्ये भूयो हष्टं परासमलिङ्गमपि।

तस्माञ्निविधादिङ्गािविधमुपासनमिह प्रसज्येत २९१

यज्नीषलिङ्गमुक्तं मुख्यप्राणस्य यदपि लिङ्गः वा।

तदमयमपि परासनि समश्सं स्यादिती रितं पूर्वम्‌ ३९२

भ्राणस्यास्य वुतततिर्बह्मणि परव प्रश्ङ्िता मवति।

तिङ्गसमक्षघानास्माणोऽवमिहापि मवति परमात्मा ३९३

अथवा व्रिविधेरधमेतरह्मोपासनमिहाऽऽभ्रितं मवति।

तेन दोषाशङ्का चात्र काविद्धिरोधश्ङ्काऽपि ६९४

तस्मादिहोपदिष्टं कोषीतकिषाक्यमेतदखिलमपि

बहयण्युपास्यरूपे विज्ञेये वा समन्वितं मवति ३९५

कारोरकमामासा भुनिना व्यासेन विरचिता सेयम्‌

चतुरध्यायी तस्यां प्रथमो योऽसौ समन्वयाध्यायः ६९६

त्न प्रथमे पादे सूत्राथों यश्च मा्पकारोक्तः।

अ।यवृत्तेरमलैः प्रकाशितो जयतु सोऽयमनवद्यः ३९७ इति प्रथमाध्यायस्य प्रथमः पावः १॥

लाक मि

द्वितीयपादः ] माष्यार्थरत्नमाला २९.

अथ दितीयपादभारम्भः

प्रधमे पादे जगतो जन्मस्थित्यादिकारणं बह्म वेदान्तवाक्यनिचयेः स्फुटतरलिङ्गः परितं मूयः व्यापित्वं नित्यत्वं सर्वज्ञत्वं दृतं तस्य अर्थान्तररूढ नामाकाश्ञप्राणमुख्यज्ञब्दानाम्‌ आब्रह्मलिङ्गबाधनपुरःसरं बह्मलिङ्गयोगेन ल्यायोपतेवाक्ये ब्रह्मपरत्वं प्रसाधितं मवति ३॥

इह द्वितीयपादे ह्यस्पष्टव्रह्मलिङ्गवाक्षयो पैः यश्चोपास्यं बह्म प्रदशितं तदिति वण्यते सपदि॥४॥ छान्दोग्ये तुतीये उ्योतिर्विद्याप्रधानवाक्यान्ते

सर्वं खलिवित्या्यं मनोमयत्वादिवाक्यमध्यमपि क्ाण्डिल्यपदङकतान्तं यदेतदुपदिष्टमन्न तकि स्यात्‌ 1 अह्मपधानमथ वा जीवपरं वेति संशये पराप्ते ६॥

शा ण्डिल्यवाक्यमेतत्पीर्वापर्देण सम्यगःलेच्य। जीवाशङ्भं निरसितुमिद्भपिक्रणं चकार मुनिवर्थः

सै प्रसिद्धोपदेशात्‌ १॥

सकटनिगमान्तवाक्यप्रकाशितं यच्च जगदुपादानम्‌ तदिहोपक्रमवाक्ये ह्यु पदष्टमतो जीवशङ्काऽत्र

नन्विह सर्वं खलिित्युपासनाविषयबोधक्षं मवेत्‌

शान्त उपासीतेति हि विहितशमारातिरागनिगभरक्तये सकलस्थकात्मकतां प्रबोध्य रागादिनिरसनं रुते

कतुमितिवाक्येन हि विहितक्रतुविषय एव जीवः स्थात्‌ ॥१०॥ त्य मनोमयत्वं प्राणश्षरीरत्वमाञसं मवति अह्मातसतावबोधकलिङ्गं ना्रोपटम्यते किमपि ११॥ तस्मादेतद्वाक्यं जीवोपास्तिप्रधानमामाति।

इति खलु नेवाऽऽशङक्यं यदत्र वाक्ये जीववा्ताऽपि १२॥ तस्मि्नितिवाक्यस्थिततच्छब्देनेकवास्यतापन्नम्‌

स्योनमिति बाक्ष्यजातं यथा पुरेड्ञधर्मिणं ते १३॥

कतुमितिवाक्ष्यस्थे कती हि नियमेन विषयसाकाटूक्षे। जिष्रयं गोधरयितुमिदं बह्मेत्या दिकरुदाहतं मवति १४५

सुबह्मण्यदविरविता~ { प्रषमष्योयस्य--

तस्य विशेषणजाठे मनोमयप्रमुतिवाक्धजाठेन

भूयः प्रद्रवमाने जीवाशङ्का कथं प्रवर्तत १५॥

यद्यपि लिङ्कविगानाद्विरोषणार्थत्वमसुलमं माति

लिङ्गस्य परिणामे तथाऽपि नेवा ब(धकं किमपि 1 १६॥

बरह्मणि मनोमयव्वं प्राणशरीरत्वमनुपपन्नमिति।

नेवाऽऽशङ्का कायां बद्मण्यासिलात्मके हि तद्युकम्‌ १७॥

सामानाधिकरण्यं रिवक्षितं बरह्मणा यद्‌ कार्ये

बाधायां तच्च स्यादत्र हि कार्येण कारणेन स्यात्‌ १८

तेन सक्रासकता बङ्मणि परमे प्रदुक्िता मवति।

इदु भिति पद्मप्यत्र बह्मविशेपणपरं हि करपव्यम्‌ १९॥

याद्दं बह्यपरं स्यात्स खटु तदिति योजना कार्या

तेन सव।लकता बह्मणि परमे समिता मवति॥ २०॥

जह्मण्युपास्यरूपे सर्वोत्कर्षश्च बणितः प्रायः।

तजत्वादिकम खिलं यदुत्तरस्मिन्पङरितं तपि २१॥

तस्य सर्वात्मङताप्रतिपच्य्थं शमविधाना्थम्‌

तस्माच्छरतिशतमेये सवत्मनि सकलजगढुपादृने २२॥

बरह्मणि मनोमयववं प्राणरीरत्वमेतदुपपन्नम्‌ विवसितगुणेःपपत्ेश्च

अत्र विधयिविहितायामुपासनायामपेक्षिता ये स्युः २३॥

ते सत्यकामताद्या ह्युपपन्नाः स्युगुंणाः परे पुंसि

अत्र विवक्षितत्वं ह्युपासनायामयेक्षणीवतम्‌ २४

इह सत्थकामतामुखगुणजाते मवति तच्च निरवद्यम्‌

अनुपपत्तस्तु शारीरः ३॥

योऽयं शारीरः स्यात्स चोक्तगुणजातमाजनं मवेत्‌ २५॥

यत एतस्मिन्वाक्ये ह्य ्राक्यवाद्रत इतीरितं मवमि।

देहेन्द्रियादयो गिनि शारीरे कथमवाक्यतावाता २६

निथतविषवाभिलापिण्यनाद्रत्वं तत्र हि मदति। कर्मकतग्यपदेशाच

कि चात्र वाक्यशेषे मनोमयत्वादिगुणमणोवेतः॥ २७

एतमिति कममावादुपदिष्टोऽयं परः पुभानेव

-अमिन्तमविताऽस्मीति कारः कुंमावमापन्नः ६६

द्वितीयपादः ] माष्याथंरतनमाछा 1 ११,

निर्दिशो षः कथं ्युपासनाविषयमावमुपगच्छेत्‌ शृब्दविरषात्‌ ५॥

एवमयमन्तरास नि तिसप्त यन्तशब्द्‌ निर्देशः २९ शारीरोऽघ कर्ता ह्युपास्परूपो हिरण्मयः पुरुषः प्रथमान्तज्व्द्बोभ्यः कथं ज्ञारीरमावमुपगच्छेत्‌ ३० देषहेन्दियवशवतीं श्षारीरो परः पुमान्मवति।

स्मृतेश्च

श्थरृतिरेषा मागवती क्ारीरपरात्ममेद्माचषे ॥। ३१ शारीरं नियम्धं नियामकं हदयदेक्षमीक्ञमपि अर्भकोकस्ताचद्रयपदेशाच नेति चेन्न निचाप्यत्वादेवं व्योमवच्च

नन्विह वाक्ये योऽसावुपास्यरूपः कथ परमात्मा ३२॥ अर्मकमस्याऽऽयतनं निदं स्यात्तद्‌ाऽ्मकत्वमपि। यस्मद्धुदि निर्दिष्टः इयामाकाद्पि द्‌ रितोऽणीयातू्‌ ३३ सच कथमिह परमात्मा योऽसौ व्यापीति दितः शाख \ इति चन्नायं दोषो निचाय्यमावेन दुरीतों योऽसौ ३४॥ अह्यण्यपरेच्छिन्ने मनो विधातुं हाक्नुयाजीवः। इति करुणापरतन्त्रा श्रतिः परिच्छेदमस्य निदशति ३५ व्यो इवास्यापि स्थादुणाधियोगाद्थं परिच्छेदः

[कन ¢

सभगप्राप्रारतिं चन्न ३२ष्यात्‌ शारीरः परमासरा ययतौ हृदष्देशसं निहितौ ३६ . शारीरस्य मागे कथ परात्मा भोगमप्रोति। इति शङ्कामपनेतुं प्रवतेते सपदि सूत्रशेषोऽयम्‌.॥ ३७ . धर्मां दिसिाधनोऽन्यस्त द्विपरोतश्च मवति परमात्मा अपहतपाप्मा योऽसो धर्मफट मोगमातनोति कथम्‌ ॥.३८ धर्मादसाधनस्य हि श्षारीरस्याक्तमोगसबन्धः। आविधधकदृहादावमिमनेनास्य मोगसंबन्धः ६९ सर्वज्ञस्य परस्य हि चास्त्यविधान भोगवार्ताका।. अद्रेतवादटोपो नेषाऽऽशङ्कयोऽत्र भेदनिर्देशात्‌ ४०

सुबह्मण्यवि्केता- { प्रथमाभ्याय्य~

भेष उपाधिङृतोऽसाबुक्तश्चोपासनाङ्ग मावेन तस्मादेतरसकलं शाण्डित्थमुर्न नदर दशितं वाक्यम्‌ ४१ बह्मण्यु गास्यरूरे समन्वितं ह्यज कोऽपि विरोधः|

ननु यहि परमात्ाऽस(वपहतवप्मा ततो मोक्ता स्याद्‌ ॥४२॥ कठव व।क्पेऽस्मिन्भोक्ता जीवो मवेन्न परमात्मा

यस्य बह्म क्षं चोभयमाद्न इतीह निर्दिष्टम्‌ ।॥ ४३॥ उपसेचन मिह सत्यु; प्रद्‌ शितस्तेन चात्तुता न्धा

अता चाग्निबह्याजीवो वा भवति नैव परमात्मा ४४॥ कठउह्यचय।मेतस्या यताऽभिजीवौ प्रदुरितौ पुम्‌ अञ्नादोऽथिरय स्यादिति श्रुपिश्चात्तृता प्रसवति ४५॥ स्वाद्वतःतिश्रूतिरपि जरे तामन्तृता प्रसञ्चयति।

याद्‌ प्रकरणमेदान्नाभेः प्रतिगृह्यतेऽत्तुमवेन ४६ तर्धत्ता ज\वः स्यान्न तु परमास। यतः नाश्ाति। इत्याक्षेपपाप्तावत्तुपदे गोणत्रत्तिमाभित्य ४७ निरतितुनिममाक्षिपं चकर भुनिवयं एतदधिकरणम्‌

अत्ता चराचरग्रहणात्‌

तत्र चराचरमेतन्पुत्ुर्यस्ये तिवाक्यनिरदिष्टम्‌ ४८ तस्यात्ता कथमन्यस्तस्मादृत्ता परः पुमानेष संहारकत्वयोगद्ततृत्ं तस्य गौणमेव स्यात्‌ ४९॥ कर्मफल मोक्तूतेष हि जीवे हृष्टा सा परे पुंसि

प्रकरणाच्च १०

धरकरणमपि यच्चैतत्परात्मनो दुह्यते चान्यस्य ५० परक्षप्रतिवचनाभ्यां परमातमैवात्र दुरितो येन

इत्था को वेदेति हि दुर्विज्ञेयलरमस्य निर्दिष्टम्‌ ५१॥ परमातलिङ्गभतत्तस्मादत्ता परः पुमानेष

मवतु परात्भवायं यस्य बह्मतिवाक्यनिर्विष्टः ५२॥ ऋतमित्युत्तरवाक्ये गुहाहितत्वेन दिती तौ कौ

ऋतधो गुहां परविष्टौ छायातपवद्विटक्षणाबुक्तौ ५३

क्म तन्न बुद्धिजीवो जी वपरेशावितीह संदेहः

तो फडि बुद्धिजीवौ बुद्धया जीवः एथद्निदक्तः स्वात्‌ ॥९४॥

द्वितीयपादः 1] माष्यार्थरत्नमाछा ६९

यदि वा जीवपरेशौ जीवाशः परथग्गृहीतः स्यात्‌

यदि जीवेशौ स्यातां गुहाहितत्वं तयोरयुक्तं स्यात्‌ ५५ तस्मादिह निर्दिशटदुक्त विशेष हि बुद्धिजीवौ तौ

हत्या क्षिपं निरसितुमेतद्राकथाथंनिर्णयाथंमपि मगवान्मुनिवर्योऽसाविदमधिकरणं चकार बु गृहीस्ये

गुहां भविष्ठाषासानो हि तदरीनात्‌ ११

अत्र गुहां भरविष्टावातमानौ तो जीवपरमेश्ञौ ५७ निर्दिश्यते हि लोके संख्या तु्यस्वमावयोरुमयोः

अस्य द्वैतीयिको मोरन्वेषटव्य एवममिधाने ५८

गौरेव हि दितीयस्तत्रान्विष्येत नारव इतरो षा ऋतुपानािङ्गादिह जीवे निधांरिते हि तस्य यदि ५९ अन्विष्यते द्वितीयश्चेतनमावादसौ परात्मा स्यात्‌

अत्र पिबन्ताविति या श्च॒तिर्हिं पानं प्रदशेयत्युमयोः ६० त्च कथं परमात्मनि परितृपे स्यादितीह नाऽऽशङ्क्यम्‌ जीवस्तावस्पिवति हि परमातस्माऽसौ हितं पाययति ॥६१॥ पाचयिता पक्तेति हि दृष्टा लोक्प्रसिद्धिरिह तद्वत्‌ नन्विह जीव परेशो गृद्येते चेत्कथं शुावेशः ६२

सर्वगते परमात्मनि देशपारच्छेद्‌ एष यद्युक्तम्‌

इति नाऽऽशङ्क्यं योऽसौ सर्वगतो यदि तदैकदेश्गतः ६३ सकटवसुधाधिनाथो रामः साकेतनगरनाथ इव

शुतिसिद्धो न्यायः स्याच्छ्रत्युकूलश्तिनं चहास्ति ६४ नेयं शङ्का श्रुतिषु हि गुहाहितत्वं परात्मनो ष्टम्‌ शरुतिवाक्षये निदिष्टं गुहाहितं गहरेष्ठमित्यादौ ६५

यो वेदेति वाक्येऽप्यन्विच्छ गुहां प्रविष्टमित्यादौ छायातपसाम्यं गरद्विलक्षणतवेन तत्तयोयुंक्तम्‌ ६६ जीवोऽयं संस री तद्िपरीतो यतो हि परमात्मा

तस्माह्रृतं पिबन्ती गुहां प्रविष्टो दृशितवेतौ ६७ छायातपसहशशावपि जीवपरेकशौ बुद्धिजीवौ हि

विशेषणाच्च १२॥ ` यष्पि विशेषणमेतद्र क्ष्ये निर्दिटमेत्योर्मवति ६८

६४

सुबह्मण्यिरचिता- [ प्रपमाष्यायस्य~

रांथनें विद्धीत्य स्मिन्वाक्ये जीवो रथी विनिर्विष्टः। विज्ञानसारथिः स्याद्रथी यदाऽवं पारमभ्रोति ६९ गमिकतुंकर्म मावावित्पुपदिष्टा हि जीवपरमेश्षौ +

इदमिति मज्तरे मनधातोः कतुकं मवेन ७० तवित निर्दिष्टो जीवपरक्ौ चेतरो मवतः।

इहलोक सिद्धमेनं जीवं निर्य तद्नुवदिन ७१ तस्माद्रिटक्षणोऽसौ परमात्माऽज प्रदृश्यंते वाक्ये

यो हि सुपणा सयुजेप्येवं दष्टो हि ण्डके मन्न: ७२ कटवष्टीवाक्यगतिरमन्नेरुक्तः समार्थकों मवति

इह के चिदाहुरार्या भन्नो थो देति मुण्डके कथितः ७३ अधिकरणस्यैतस्य हि मवति सिद्धान्तमुक्तवाक्यार्थम्‌ पेड्ग्युपनिषदि यतोऽयं सर्वक्षे्ज्ञपरतया नीतः ७४

भवति पूर्वपक्षं स्याद्वदनं येन सत्व उपदिष्टम्‌

ओद सीन्येनायं क्षे्ज्ञो द्‌ रतश्च तत्रैव ७५

सन्छस्य मोक्कृतोक्तिः क्षेचज्ञे बह्ममावममिधातुम्‌ कठवद्युक्तावेतौ जीवप्राज्ञौ चेह संमवतः ७६ तस्मादुन्यार्थोऽयं मुण्डकदृ्टो हि मन्नरमाग इति

नयु कठवटह्धामस्यामृतपानं प्रथमतः श्रुतं मवति ७७ प्रथमश्ुत्तयोगेन हि तच्नाधिज्कृतं तु जीवमालम्ब्य तत्सममावो योऽसौ परमात्मा तदहितीय उपदिष्टः ७८ उपकोसटविद्यायामेष हइत्यादिवाक्षयमुपदिष्टम्‌

पुरुषो वुश्यत इति 1कल हश्यत्वं प्रथमतः श्रुतं तस्य ७९ चवाशुषधीविषयत्वं हश्यत्वं जगति सुप्रसिद्धं हि

तद्योगी पुरुषोऽसौ छायात्मा वाऽथ वा मवेजीवः ८० किंवा देवताता खलु परात्मा वरयते यतः

यदि च्छायात्माऽसावमृतामयटक्षणः पुमान्न मवेत्‌ ८१ मवतुतदा.जीवो वा देवो धा स्यान चेव परमात्मा धर्मादिसाधनोऽसौ जीवोऽप्यभ्रृतादिलक्षणो मवति <२॥ योऽसौ हि देवतात्मा चापि निर्दि्लक्षणो दृष्टः

सत्वा मतौ परस्य हि विशिषटदेशत्वकल्पनाऽनु चिता ८३

द्वितीयपादः ] माष्यार्थरम्नमाला

बुश्यत्वकल्पना षा तस्याऽनुकिता ह्यनामरूप्तवात्त्‌ इति शङ्कायां सस्यामुपकोसटवाक्यमेतदचिलमरि ८४ सम्थग्वि्ायं मगवानिद्भयिकरणं चकार मूनिवर्यः

अन्तर उपपक्तेः १३

बह्यविदो मुखमिव ते मुखं दिमातींति ते प्रशञस्थाऽऽ्दौ ८५ तस्मा उपदेशमिमं चकार जाबालमुनिवरो यस्मात्‌ केनोपदिश्यमानो एष इत्या दिविक्यनिर्द्ष्टः ८६

परमाव स्यान्न चेतरः कोऽपि श्भितुं शक्यः आत्मत्वमपरृतमावो बह्मासकताऽमयं स्वं मिदम्‌ <७॥ गुणजातं परमात्मन्युपपन्नं स्यान्न चेतरत्रापि

फापं कर्मैवेविदि श्छिष्यतं इति हि यच्च निद्टम्‌ ८८ तदिदि णपास्पर्शानमास्मिन्पक्चे समखसं मवति

अक्षिस्थानं यदद्‌ प्रदरितं सर्वलपरहितमिति ८२९॥ तद्यदितिमन््मागे तस्म्स्यादिह परः पुमानेव

यच्चेह वामनीलं संयद्रामत्वमपि यच्चोक्तम्‌ ९०

यञ्चेह मामनीतवं परमात्मनि युक्तमेतद्‌सिलमपि संयद्रामत्वादिकमखिं विवृतं हि मन्तरमाभेण ९१॥ कर्मफलोत्पाद्‌कता संयद्रामत्वशब्डलम्योऽर्थः क्मफटप्रापकता मवति तथा कामनीत्वशञब्दाथंः ९२ सर्वाथमानद्लात्तयेव सर्वत्र ममसमानत्वात्‌

उक्तं हि मामनीत्वं तदेतदखिलं परात्मनि प्रायेतम्‌ ९३ तस्मादिह एरमास्मा निरद्टो मवति नेतरः कथित्‌

स्थानारिव्यपदेशाच्च १४

यदि एरमात्माऽयं स्यादक्षिस्थानलमनुपपन्नाप्रते ९४ नेयं शङ्का यस्मात्तस्य स्थानानि दृ्ितान्येक अन्तर्यामिनिरक्तस्थानानि बहूनि दितान्यस्य ९५

* शष्युरपि तत्र षटं तस्माद्यमिह परः पुमानेव

अज्रस्थादिपदेन हि नाम रपं वणितं यदपि ९६ , बह्ण्युएास्यरूपे तवेतदसिलं समञ्जसं मवति

8५

1

४६

सुबह्यण्यविरचिता- [ प्रभमाण्यायन्यरः

सुखविशिष्टाभिधानदेवं १५ उपकोसटपरिचर्यापरितुैरभिमियदादिष्टम्‌ ९७ कं बह्येत्यादिकमपि सुखात्मकं बह्म बोधयत्याश्चु खण्डश्ञब्दसाहवया द्रह्मण्यल्पत्वबोधपरिहारे ९८ बह्मपद्साहच्थात्कंशबष्दोऽनन्तसुखपरो मवति तेनानन्तसुखात्मकमुपदिष्टं बह्म पूर्ववाक्येण ९९ द्येताद्रुशङ्ूपो जीवो देवोऽथ वा मवत्यन्यः श्रुतोपनिषत्कगत्यभिधाना १६ बिदितश्रु्यन्तस्य या गतिरूपदिक्यते हि वेदान्ते १००॥ अिष्पमुखा सेहाप्युपदिष्टाऽतोऽयमन्र परमात्मा अथ यदि चेवेत्यस्मिन्मन्त्रे गतिरियमुदाहृता मवति १०१ तस्मादृक्षिस्थाने प्रदर्दिीतोऽयं हि मवति परमातमा

अनवस्थितेरसंभषाच नेतरः १७

इतरश्वाप्यात्मादिनं चेह निर्दिश्यतेऽन्तरक्षिणि हि १०२॥ अनवस्थितो यतोऽसौ छायात्मा किं मवति नाऽऽत्माऽपि चष्रुःसमीपवर्ती पुरुषो चदि मवति चक्षुषि च्छाया १०३॥ अपयाते तस्मिन्निह पुरुषच्छाया हश्यते काऽपि

जीवो यद्यप्यस्मा तथाऽपि चक्षुष्यवस्थितो नायम्‌ १०४ विततोपाधिर्योऽसौ चित्तं प्रावेण हृदयदेशशगतम्‌

अमतत्वमस्य दुधेटममयं चाप्यरय दुर्घटं मवति ॥.१०५॥ सर्वगतस्य परात्मन इदं हि सकट समओसं मदति

यद्यपि देवतात्मा नित्ये चक्षुष्यवस्थितो मवति + १०६ अग्रतादिशब्दुथोगी तथाऽपि नेवाऽऽव्मङ्ञब्दयोगः स्वात्‌ अमरत्वं देवानां विरकालावस्थितत्वसापेक्षम्‌ १०७॥ देश्वर्यमीकतन्ं स्वतोऽस्यामयं नो मवति।

बुशयत इति ययं शरुतिरुदाहता सा चाक्षुषत्वपरा १०८ विद्वन मूतिविपयपदश्ंनारथां प्ररोचनार्यँब

तस्मात्परमात्माऽयं योऽसतावक्षिणि निरूपितो कासा + १०९ उपरकोस्ष्टवाङ्यमिदं तत्न परात्मनि समन्वितं मवति +. नन्वयमक्षिस्थाने प्रवृशितो मदति नेव परमात्मा ॥॥.११४५॥

दितीयगादः ९} माष्यार्थरलनमाला ४७

स्थान्यपदेशादिति शङ्कां वारथितुमेष वृष्टान्तः

न्तयामिव्राह्मणवाक्ये यच्चष्चुषीति निर्दिष्टः १११ स्थानादिष्यपदेश्शादिति यू णोपद्रितः पूर्वम्‌

हष्टान्तोऽसिद्धो चतः परात्माऽशरीर उपदिष्टः ११२ अशरीरस्य क्वापि हि यभयित्ुमावो दहयते लोके

इह खल्वन्तस्तिष्ठन्यमयत्ययमिति हि दितो योऽसौ ११३२॥ अन्त्यामी योगी किंवा स्यात्तदृभिमानिदेवो वा

तु परमातमा योऽसावकार्यकरणो निरूपितः शाखे ११४ इति शङ्कां वारयितुं खकार मुनिवर्यं एतदधिकरणम्‌

अन्तर्याम्ययिदेवादिषु तद्धम॑ग्यपेशात्‌ १८

अध्दिवादिविभिन्नं जगत्समथं हि योऽन्तरवतिष्ठन्‌ ११५ यमयतिस परमात्मान हि योगी नापि देवतात्मा षा। योऽसौ परमात्मा स्याज्जगतः सृश्या दिकारणं मवति ११६ जगदीशः कृत््रमिदं जगन्नियन्तुं एव शक्रोति

' आस्मत्वमश्रृतमाषस्तस्येव हि युज्यते चान्यस्य ११७ अतथामृतो योगी देवो वाऽऽत्माऽगृतः कथं मवति यं पृथिवी नेव्येषा श्रुतिः परथिग्यादिदेवतादीनाम्‌ ११८ अन्तर्थामिणमबिदितमाचषे सन कथं परासा स्यात्‌। यो देवतात्मनामप्यन्तर्यामी कथं देवः स्थात्‌ ११९ स्वस्यैव यमयितृत्वं नियम्यता चेति बाधितं तत्स्यात्‌ ` यञ्चोक्तमस्य घाधितमकायंकरणस्य यमयितुत्वभिति १२० तदपि दूषणम स्मिन्न विन्स्यशक्तो परापरे भवेत्‌ यानि यमयति मगवान्करमफलासक्त वेतसो लोकान्‌ १२१ तत्कार्यकरणजारैः सक्षार्यकरणो ्यकार्यकरणोऽपि + एवमदु्टत्वादिव्यपदेशोऽप्यत्र दरतो योऽसौ १२२ परमात्मनि युक्तान योगिनि स्यान्न देवतात्मनिवा।

स्मातेमतद्धमाभिलापात््‌ १९॥ ननु शादुष्टत्वादिव्यपदेक्ञः स्यातधानपक्षेऽपि १२९ जगतः कारणं मावादुन्तयांमि प्रधानमेव स्यात्‌ इति चेनेषं क्षढ्का ब्रटुत्वादिकमुदाहृतं येन १२४ -

&८<

सुब्रह्मण्य विरविता- [ प्रथमाघ्यायष्य-

तश्चाप्रधानधर्मो ह्यन्तर्यामी ततः परालमेव बर्टटवावुष्टत्वभ्यपदश्ादिह प्रधानं चेत्‌ \\ १२५५ शारीरो भवतु तथाऽप्यन्तयामी यतः हि दष्टा भोता मन्ता चाऽऽत्मा चेतनमावादृदु्टरूपश्च १२६ देष्टादियमयपितुत्वादित्याश्षङ्का निरस्यते सपदि

शारीरश्वो येऽपि हि भेदेनेनमधीयते २० यथ्यायं शारीरो नान्तयामीं मदेद्यतश्चेनम्‌ १२७ कषारीराद्धेवेन हि काण्वा माध्पदिनिाश्च कथयन्ति यो शिज्ञाने तिष्ठन्नित्यन्ये वर्णयन्ति चान्येऽपि १२८ योरसावात्मनि तिष्ठन्नित्यापि कथयन्ति चोमयत्रापि। विज्ञानशब्द्‌ एकस्तथाऽऽत्मश्चब्दो ऽपि वव चनः स्यात्‌ ॥१ २९॥ विज्ञानमयो यस्माजवां निद्शयते हि सर्व जीवस्यान्तर्यामी योऽसौ कथं हि जीवतां गच्छेत्‌ १३० तस्मादन्तर्यामिणि परमास्मनि वाक्यमेतदुपपन्नम्‌ ब्रह्मण एकस्यापि हि नियामकत्वं नियम्यदूपत्वम्‌ १३१ ओपाधिकभेदेन हि तदेतद खिलं समस्त भवति। नन्वज्रान्तर्यामी द्रष्टत्वात्मत्वधर्मयोगेण १३२॥ स्मार्ते प्रधानमेतन्न मवति चेद्धवतु तादताऽपीह गुण्डकवाक्ये मृष। निरुक्तमदरेरयतादिगणयोगि १३२ अक्षरमिति यत्परथितं तदिदं स्मार्त प्रधानमेव स्यात्‌ शाब्दादिरिहितमेतद्यत एतस्य ह्यहर्यता युक्ता १३४ अग्राह्यत्वादिकम पि प्क्ष्मत्वादस्य युक्तमामाति। महद्‌ विकारणत्वाञजिगुणत्वादस्य मृतयोनित्वम्‌ १२५ तस्मदितद्वास्यप्रद्रितं यत्मधानमेव स्थात्‌ यद्यत्र योनिशब्दो निमित्तवाची तदा तु शारीरः १२६ हि मवति सतयोनियंतश्च धर्मादिसाधनोपाचितः नन्विह मुण्डकवाक्ये प्रधानमद्रेरयतादिगुणयोगे १३७ इति यद्ुच्येत तदा मवति विरोधोऽतर वाक्यशेषेणः। यः सर्वज्ञः सवैविदित्येवं वाक्यशेष इह इष्टः १३८ तद्वाक्यशेषदृदितसर्वज्ञत्वं कथं प्रधाने स्यात्‌ इति नात्र शङ्कनीये सष्ञत्वं यदेतटुपदिषम्‌ १३९

द्वितीयपादः २] भाष्या्थरत्नमाला १९

अक्षरपदाभिधेयात्परस्य परमात्मनो हि निविष्टम्‌ तस्मादस्मिन्वाक्ये प्रधानमिह मृतयोनिरिष्युक्तम्‌ १४० अथवाऽयं शारीरो हि परमात्माऽत्र मूतयोानिः स्यात्‌ हष्टान्तबोधकानि हि यथो्णंनाभिरितिवाक्यजालानि १४१॥ दुष्टान्त मावमेषामचेतनानां यतश्च कथयन्ति

इत्याशङ्कां सकलां निरस्य वाक्याथतत्वबोधार्थम्‌ १४२ भगवान्करुणासिन्पुश्चकार मुनिवयं एतवृाधेकरणम्‌

अरृश्यतादिग्रणको धर्मोक्तेः २१

मुण्डकवाक्ये योऽसावद्रर्यत्वादिगुणक उपदिष्टः १४३ सच परमातमा यस्मात्सर्व्ञत्वादिधमंनिदंशः।

भूतप्रक्रतित्वेन हि यद्क्षरं पूववाक्यनिदिष्टम्‌ १४४ ततरेवोत्तरवाक्ये सवंजञत्वं दशितं येन

अक्षरविद्या येयं परविद्या नेति वणितं पृवम्‌ १४५ यदक्षरं प्रधानं तद्विया सा कथ परा विद्या

कस्मिन्मगवो ज्ञाते सर्वमिदं ज्ञातमिति यच्चोक्तम्‌ १४६ एकस्य विज्ञाने सवज्ञानं परालमपक्च स्यात्‌

या कम॑गोचरा स्याद्परा विद्यति तां हि निन्दित्वा १४० निःश्रयसफलकतयाऽपरविद्या नेति वणितं मूः निन्दित्वाऽपरविदां ततो विरक्तस्य साधनं कथयत १४८ परविद्यायामस्यां श्रुतिरधिकारं हि तस्य बोधयति

परतः पर हव्यन्ते मन्त्रे निर्दिष्टमक्षरं यत्स्यात्‌ ।। १४९ तज्चोत्तरसूत्रार्थभ्यार्याने दृशे पिष्यते मयः

तस्मात्स हि परमात्मा यदक्षरं स्यादवह्यतादिगणम्‌ १५० सवंज्ञत्वाययखिलं तास्मिन्नात्मनि समरसं मवति। यस्माद्चेतनानां द्टान्तत्वं प्रद्रितं मूयः १५१ तस्मादक्षरकष्दं प्रधानमिह भतयो निरेवेति यदृदूषणमेतस्मिन्परात्मपक्षे किंचिदपि मवति १५२

हि हष्टान्ते धर्मिणि सकलं साम्यं विवक्षितं मवति

दिगेषणमेदव्यपदेशाण्यां नेतरो २२॥ यदक्षरकाब्दः स्याच्छारीरेऽसौ बिशेषणं चेतत्‌ १५२

४० चु ब्रह्मण्य विरचिता~ [ प्रयमाध्यायह्य~+

{>~छषय

दिव्यो हीव्युपदिष्टं दिव्यत्वाद्यनुपपन्नमेव स्परत्‌ आविद्यकदेहादावहमभिमानेन विस्पतस्वातसमा १५४ यः शारीरः सोऽयं दिग्यत्वाद्यैः कथ विशिष्येत

¦ अद्रेश्यत्वादिगुणं यदक्षरं मूतयोनिरिव्युक्तम्‌ १५५ उपदिश्यते प्रधानाद्धिन्नं तस्माच्च तत्परास्मेव अप्राणो हीत्थस्मिन्मन्त्रे पुंलिङ्ग शबदनिर्दिष्टः १५६ योऽयं परमात्मा स्यात्स चाक्षरात्पर इहोपदिष्टः स्यात्‌ तत्राक्षरशब्दोऽसाषभ्याकरृतप्तसृष्ष्मपर एव १५७

[अ का

हि तदिन परास्मा सुष्टिस्थितिनाशकारणो मवति

खूपोपन्यास्नाच्च २३॥

अथिमूधेतीयं श्चतिरस्यवाक्षरस्य रूपमिदम्‌ १५८

त्रेलोक्यावयवत्मकमुपदशति हि तस्य चान्तरात्मत्वम्‌

द्येतादक्शरूपं ज्ञारीरे स्याच्छरीरपरतन्ते १५९

सर्वान्तरात्मताऽपि चन प्रधाने ह्यचेतने मवति प्रकरणात्‌

परकरतासुकषंणं हि प्रकरणश्ब्डाथं एष उपदिष्टः १६०

सर्वस्य चान्तरात्मा यस्तं ह्येष इति निर्दिशन्पूर्वम्‌

पुनरप्पेतस्मादिति तमेव मूयः परागशन्नस्य १६१

प्राणादिकारणत्वं प्रपञ्चितं येन खलु परमाता

केविदिहाऽऽदुः सुधियस्तभिपधेतिवाक्यनिर्दि्टम्‌ १६२

रूपं यदेतदखिलं नाद्ेदयत्वादिगुणक उचितमिति

अज्ञादीनामेर्षा निर्दिष्टा जायमानता यस्मात्‌ ।॥ १६३

तस्मात्तदिदं रूपं हिरण्यगमंस्य युक्तमामाति

पुरुष इति वाक्यशेषप्रदशितं रूपमच्र सृतरेक्तम्‌ १६४

तस्योपन्यासोऽयं तसतिपत्तिप्रजननो मवति

ननु शाक्यशेषददितसरवज्ञत्वादिधमयोगेण १६५

यद्यक्षरं प्रधाने मवति चेद्धवतु ताह तनेवम्‌

वैश्वानर इति रूढश्छन्दोग्े हि प्रदाशितो योऽसौ १६६

होमाधिकरणमावाचात्रोक्ताजाठराथिरेव स्यात्‌

अयमभिरिति वाक्ये यद्य॑शब्दऽपि जाठरे इष्टः १६७

द्वितीयपादः २] माप्याथरलनमाला ४९

यद्यं म्रतािर्वा वेभ्वानरशब्डवाच्यतां गच्छेत्‌

विश्वस्मा इति वाक्ये वेभ्वानरशबच्द्‌ एष मूता्नौ १६८ बृष्टस्तस्मादृथ वा मवेदसो तदृभिमानिदेवो वा

वैश्वानरस्य सुमताविति शरुतिर साधिका मवति १६९ यद्यात्मश्ञब्दयोगान्नेते वेश्वानरा मवन्ति तदा

जीवो वा स्याद्यद्यं जाठरवैश्वानरेण संनिहितः १७० परादेक्ामाजमिति श्रतिरप्यास्मिन्समशसा मवति तस्मादिह जीवो बा जठरािर्वाऽथ वाऽपि मूताः १७१ वैश्वानरकाब्दः स्याक्किवाऽसो तदभिमानिदेवो वा

तु परमासेव्येव निरसितुमुक्तपकारमाक्चेपमर्‌ १७२ स्वंज्ञोऽसौ मगवानिदमधिकररणं चकार मुनिवर्थः

वेश्वानरः साधारणशब्दविशेषात्‌ २४

उदहाटकावसाना ये प्राचोनज्ञालमुनिमुख्याः १७३ कोनु इतिते सवं मीमांसां चकरुरवमन्योन्यम्‌ 1 मतिवैरूप्यादेते परिनिष्ठां तत्र टब्धुमसमर्थाः १७४ वैभ्वानरविद्यां तां ग्रहीतुकामाः श्युचिवता मुनयः एतद्ि्याकुशलं केकयमणश्वपतिमेत आजग्मुः १७१ राजानं पप्रच्छुबरहीत्यन्तेन वाक्यजालेन राजाऽपि परमकृपया तदभिप्रायं सकल माकणण्यं १७६ व्यस्तोपासनयपक्षं निन्दित्वाऽऽत्मानमुपदिदेशेव्थम्‌ यस्त्वेतमिति वाक्येद्युमूर्धताद्यङ्गषद्‌कसंवटितम्‌ १७७ वैश्वानरं वदिष्यंस्तुपास्तिफलं वणंयामास अत्र वाक्ये सकले योऽसौ वेश्वानरो विनिर्दिष्टः १५७८ परमात्मेव स्यान्न जाठरारन्यादिरथच जीवोवा। ह्यस्य जाठरयेद्यमूर्धता स्याद्यतः परिच्छिन्नः १५९ यद्यपि भूताभिरसावपरिच्छिन्नस्तथाऽपि नेयं स्यात्‌ यो हि विकारो लोके नेव विकारान्तरासको दुष्टः ।; १८० नायं जीवोऽपि तथा यतः परिच्छिन्न एष निर्दिष्टः जगतोऽस्य कारणत्वात्परमात्मन एतद्‌ खिलमुपपन्नम्‌ १८१ कायगता ये धर्मां निर्दिहयन्ते हि कारणे टोके फलगतमपि माधुर्यं चूतादो मन्यते यतो ठोकः १८२.॥

&

४२

1

सु्ह्यण्यविराचेत्ता- [ प्रथमाध्यायस्ट-~

क,

तस्मादसौ परासा दयुमूधतादिभिरिहोपदिशे यः

यदि परमात्मा स्याद्योऽसो वैश्वानरोऽत्र निर्दिष्टः १८३ तदुपासकस्य मोग्य सर्वेत्येतददुपपन्नं स्यात्‌ तद्यदिषीकानूलं यस्नौ प्रोतं प्रदूयत यद्वत्‌ १८४ तद्वद्वेश्वानरविदि पापं क्माति चाप्युक्तं स्यात्‌ + आत्मबह्मपद्‌ाभ्यामुपक्रमश्चाऽऽत्मशब्दयोगश्च १८५ लोकादिषु फट मोगव्यपदेश्ञः पापकर्मनाश्लोक्तिः

वभ्वानरकञब्दोऽयं हतुभिरतेः परात्मपर एव १८६

इममर्थं बोधयितुं पश्चम्यन्तोऽत्र सूचनिर्दिष्टः। व्यवधानं गमितो तौ दयोखयाणां बोधक मवतः १८७ तवती संनिहितौ परमेश्वरमेनमेव बोधयतः माणवकम्चिमेनं पश्यव्यवविपेषु वाक्येषु १८८ माणवकजब्दयोगादुत्कृ्टपरो यथाऽथिशब्दः स्यात्‌ हह वेश्वानरराब्दोऽप्यचत्येनाऽऽसमक्ञव्डयोगेन १८९ परमेश्वरमेवेनं वेभ्वानरमीवृशं प्रबोधयति स्मयंमाणमनुमानं स्यादिति २५

द्यां मूर्धानभितीयं स्मृतिरपि वेश्वानरस्य रूपमिदम्‌ १५० दरयति तच्च रूपं श्रु तिनि्दिष्टत्वसाधकं मवति श्तिभ्रलं स्मुतिवाक्यं वदन्ति वेदाथपारगा बुद्धाः १९१ यश्च स्मतिनिद््टं तच्छतिवास्येन दुरितं मवति। एतच्च पारमेश्वररूपमिति स्प्रतिरियं हि दशयति १९२॥ छान्दोग्येऽपि हि तदिदं प्रदतं येन मवति परमात्मा इतिक्षष्दो हेववर्थः सूचाक्तः पारमेश्वरं रूपम्‌ १९३ श्ुतिनिषटं यस्मात्सोऽचिन्त्यात्मेति दृ शितं स्मृत्या

शब्दादिश्योऽन्तःप्रतिष्ठानाच नेति चेन्न तथा ्टचु-

देशादरपपवातुरुषमपि चैनमधीयते २६ नन्विह वैश्वानर इति निर्दशो भवति नैव परमासा १९४ शब्दादिभ्योऽपि तथा तथेव चान्तःप्रतिष्ठितत्वेन वेभ्वानरशब्दाऽसां तथाऽ्ेज्ञब्दाऽपं योऽत्र नंद्ष्टः १९५ तावेतावभिपरौ एष इत्यादिवाक्यनिर्द््टो आदिपद्‌ादज्ञत्यादथितरेताप्रकल्पनं ग्राह्यम्‌ १९६

द्वितीयपादः २] माष्यार्थरलनमाटा ४३

प्राणाहुत्याश्रयता याद्या या बाक्यजेषनिर्दिष्टठा अन्तःप्रतिटितिखन्यपदेशोऽप्यत्न दृशशितो मवति १५७ एतेभ्यो हेतुभ्यो वैश्वानर एष जाठराभिः स्यात्‌

इति शङ्काऽ् कार्या नाधिर्जाठर इहापदिष्टः स्यात्‌ १९८ अपितु तडुपाधिकेऽस्मिन्परमात्मनि हिरत निर्दि शब्ादिहितवो पूर्वोक्ता नान्न बाधकास्ते स्युः १९९ यदि जाठर एवािर्वेश्वानर इति निरूप्यते तत्र आव्मत्वमनुपयन्नं द्ुभूर्धतादिकिमपीह निर्दिष्टम्‌ २००

किं चार दितं यत्पुरुषत्वं तदपि बाधितं तत्र

यत्पुरुष इति वाक्ये पुरुषो वैश्वानरो विनिर्दिष्टः २०१ पुरुष विधमित्यपीमं सूत्रावयवं पठन्ति केचि दिह

तत्र पुरुषविधत्वं यदुक्तमपिदैवतं यदध्यालम्‌ २०२॥ दयु प्रमृतिष्वधिेवं प्रधादिष्ववयवेषु चाध्यात्मम

तदभिप्रायं तच्च हि जाठरे मवति किंतु परमेशे २०३

अत एव देवता धतं २७॥ उक्तेभ्यो हेतुभ्यो भूताभर्वाऽथ दुप्रतात्मा वा। वैभ्वानरो हि स्याद्यतः नाऽऽत्मान चापिपुरुषो वा (1२०४१ लिङ्गानि बाधकानि हि यानि स्युश्रैतद्वतापक्षे तानि प्रदृर्ितानि हि तस्मद्रैश्वानरः परात्मेष २०५ साक्षादप्यविरों जमिनिः २८ पर्वं हि जाठरः प्रतीकमावं द्यराधिमवं आभित्येव हि दरितमेतस्यान्तःप्रतिष्ठिततमपि २०६ योऽसो दयमूर्धतादिभिरुद्ाह्नतः परमपुरुष इह वाक्ये अन्तःपरतिष्ठितव्वं तस्यान्त्यामि मावियोगेन २०७ अथ वा चिगरुकान्तेषु हि पुरुषावयवेषु मूर्धत ह्युक्ता अन्तःप्रतिष्ठितवं साक्षादेवेति जेभिनिः प्राह २०८ तस्मादस्मिन्वाक्ये परमात्मैव प्रडशितो नान्यः! वैभश्वानरशब्दोऽयं थोगेन तमर्थमेव बोधयति २०९ वि्वेषां धा नर इति विश्वे वाऽस्येति योग इह मवति। सर्वजगप्कतेत्वात्सवन्ति्यमिमावनिर्दृशात्‌ २१०

४४

सुबह्यण्यविरविता- [ प्रयमाष्यायस्य~

वैश्वानरः परासमा मवति ह्यत्राशिक्ब्दबोभ्योऽपि अग्फलनेतुमावाद्या ञताथचिकरल्पना साऽपि २११ सर्वात्मके परात्मनि सकलं चतत्समञसं मवति

अस्य प्रादशात्वं सप्रति सम्यङ्निरूप्यते सृजः २१२॥

अभिव्यकतेरित्याश्मरथ्यः २९

परिदश्यतं परात्मा योऽसो प्रदेशिकत्वमात्रेण मक्तानुकम्पयाऽयं तस्मास्परादेशिकः परात्मा स्यात्‌ २१३ हृदयादिषु प्रदेशेष्वयं परात्मोपलभ्यते येन

प्रादृ्िकः परात्मा तस्मा दित्यारमरथ्य आचायः २२४

अनुस्मृतेबदरिः ३० प्रावेशमाज्रहदये भ्रतिष्ठितं मन इति प्रिद्धं हि तेनानुस्मरणी यः कथितः प्रादेशमात्र एष इति २१५॥

प्रस्थमिताः प्रस्था इति निरदैशोऽयं यथा तथेहापि इति बादरिराचार्यो वदति प्रादेश्शमाच्रतामस्य २१६

संपततेरिति जेमिनिस्तथा हि दशयति ३१

यान्यापिदैविकानि ह्यङ्गान्यत्रोपद्क्शितान्यस्य परादेशिकमूर्धादौ यदत्र सेपादितानि चैष इति २१७॥ , प्रादेशिकसंपत््या सेयं प्रादेकशमाचता तस्य

इति जेमिनिराचायंस्तस्य प्रादेशमात्रतां वते २१८

आमनन्ति चेनमस्मिन्‌ ३२ मूधांदिच्ुव्रकमध्ये यदेनमिह वणंयन्ति जाबालाः वैश्वानरं परेशं एष इत्यादिमन्नमागेण २१९ तस्मादसौ परात्मा प्रादेिकशब्दमाजनं मवति शब्दोऽयमभिविहितस्तच्च परात्मनि समञरसो मवति २२० सर्व्राभिगतोऽयं परिमेतिर्हाना यतोऽयमाता स्यात्‌ जगदेतद्भिविमीते विमीयते वा आभिमुख्येन २२१ तस्मदितद्वाक्यं द्॒मूधताद्यङ्गजालसंवलिते वैश्वानरे परात्मन्युपास्यरूपे समन्वितं मवति २२२५

तृतीयपादः ] माप्यार्थरत्नमाला ४५

शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्‌ 1

चतुरध्यायी तस्यां प्रथमो योऽसौ समन्वयाध्यायः २२२

तत्र द्वितीयपादे सू्ाथो यश्च माप्यकारोक्तः।

आर्यावृक्तेरमलेः प्रकाशितो जयतु सोऽयमनवदय्यः २२४ इति प्रथमाध्याये द्वितीयः पादः २॥

अथ तुतीयपाद्प्रारम्मः।

इह द्वितीयपादे यानि वाक्यान्युपास्यबहुलानि तानि द्युपास्यरूपे समन्वितानी ति दिते पूर्वम्‌ १॥

अत्र तुतीयपादे यानि ज्ञेयप्रधानवाक्यानि।

तेषां समन्वयश्च ज्ञेये बरह्मणि निरूप्यते सद्यः २॥

ननु वाक्यजेषदशटो द्युमूधंताद्यन्वयानुरोधेन वेश्वानरशब्दे(ऽसाबुपक्रमस्थो यदा परात्मपरः द्युभ्वाद्यायतनं यन्मुण्डकवाक्ये निरूपितं चाऽऽदू

तदिदं प्रधानमेव स्यादन्ते सेतुशब्द्निदैश्ात्‌ दप्रमृतिप्राणान्तं यस्मिन्नोतमिति दशितो योऽसौ

अन्ते सेतुवेनाप्यम्ृतस्येत्यादिवाक्यशेषेण अचाप्रतक्ञब्दोऽसौ बह्मण्येव प्रयुज्यते शाच्ने

ष्ठी संबन्धा्था सेतुर्दशे हि पारवा्धीके तस्मादेतद्राक्यं यद्मृतसंबन्धिपारवत्वगुणम्‌

बोधयति हि प्रधानं यतिः(तः) परात्मा पारवान्मवति ७॥ अथवा दयुपरप्रतीनां विधारकत्वेन निश्चितो योऽस्तौ वायुर्वा स्यादथ वा शारीरो वाऽऽत्म्ब्दुयोगेन < तस्मान्मुण्डकवाक्ये द्युभ्वाद्यायतन मावमापन्नः

परासेत्याशङ्कां निरसितुमधिकरणमेतद्‌ाह मुनिः

युण्वायायतनं स्वशब्दात्‌ १॥

युपमृतीनमिषामायतनव्वेन बणितो योऽसौ _

परमाव स्यान्न प्रधानं चेतरः कशचित्‌ १० यस्मिन्नोतं सकलं तमेकमात्मानमेव जानीथ

इत्य्थके हि वाक्ये तस्मिन्दष्टो आसङ्नब्दो हि ११॥

४६

सु बह्मण्यविरविता- [ प्रथमाध्यायस्व-

चेतनवाची सोऽयं दुष्टः सव॑न चेतनार्थपरः दयुम्बाद्यायतनत्वं प्रधाने श्तौ क्चिद्दृष्टम्‌ १२॥ सन्मूला इति मन्ते सर्वायतनत्वमात्मनो दुष्टम्‌ यद्वाग्विमोकपु्वंक विज्ञेयत्वं प्रदात ह्यत्र १३ तदपि परात्मनः स्यान्न प्रधानस्य कु्रचिद्दु्टम्‌ ्रत्यन्तरे तमेवेत्यस्मिन्हष्ं परात्मनस्तदिदम्‌ १४॥ पर्वापद्‌ारतं वा सवंज्ञत्वं यदेक विज्ञानात्‌ तस्मिन्नितिमन्तोक्तं परालपक्षे समसं मवति १५ यच्छब्दसहकृतोऽयं तच्छब्दृश्चा ऽऽव्मरञब्दसहच रितः परमात्मानं बूते विज्ञेयत्वं तस्य निर्दिष्टम्‌ १६॥ अतदर्थकवाक्थानां त्यागं वक्तीह्‌ मन््रशेषोऽयम्‌ मन्नो हि पुरुष एवेत्यपि स्वस्येव पुरूषतां बूते १७॥ सामानाधिकरण्यं यद्र दष्टे विलापनाथ स्यात्‌ 1 षटं विया्थंतं चौरोऽयं स्थाणुरिति वाक्यं हि १८ तद्भसश्चमलिलं विलप्य शुद्धं यदेतद्‌।यतनम्‌ बह्म बते मन्तो सप्रपञ्चंन चप्रधानंवा॥ १९॥ सेतुत्वमभिहितं यद्यशरृतस्थेष इति मन््रभागेण तदपि विधारकत्वात्परात्मनो युक्तमेव सेतुत्वम्‌ २० राहोः शिर इति वाक्ये षष्ठी चामेदबोधिका दृष्टा अह्य यदाऽगृतशब्दं तदा व्वभेदाधिका हि षष्ठीयम्‌ २१॥ भोक्षो यद्‌ाऽमृतः स्यात्संबन्धार्थेव भवति षष्ठीयम्‌ यो वाग्विमोकपूर्वकसाक्षात्कारस्तदा मन्नोक्तः २२॥ एतत्पदाभिधेयः प्रापक मावेन तस्य हेतुत्वम्‌ तस्माद्‌ बह्यैवेदं दुभ्वाद्यायतनमच्र निर्दिश्म्‌ २३॥ मुक्तोपसप्यव्यपदेशात्‌ रागादिदोषमुक्ता ये स्युस्ते हि मुक्तपदवाच्याः। मुक्तोपसप्यता खलु निर्दि ह्यस्य चोत्तरत्र यतः २४॥ भिद्यत इति मन्धेरितसाक्षात्कारेण दोषमुक्तानाम्‌ पुरुषमुपेतीत्यन्तो मन्बोऽयं तदुपस्रप्यतां त्ते २५॥ मन्त्रान्तरं यदेति हि कथयति कामादिदोषमुक्तानाम्‌ अत्र बह्म समर्नुत इत्यन्ते तहुपस॒प्यतामस्य २६

तृतीयपादः \ ] माष्याथरलमाला

नानुमानमतच्छब्दात्‌

द्युभ्वाद्यायतनं प्रधानमनुमानगम्यमत्र स्यात्‌

अचर तत्परशब्दो यतोन दष्टः कथं प्रधानं स्यात्‌ २७ यः सर्वज्ञः स्वविदित्यादौ चेतनार्थश्षब्दो यः।

सर्वे्न वुरयतेऽसी तस्माद्यदिदं कथं प्रधानं स्यात्‌ २८ अत हह योऽय वायुर्युभ्वाद्यायतनतां नोपेति

यच्च प्रधानपक्षे दूषणजालं तदेतद्च्ापि २५॥

प्राणफच प्राणप्नव्पि शारीरो नैषामायतनमावमुपयाति 1 यद्यमसर्वज्ञः स्याद्यस्माद्बुद्धचादिभिः परिच्छिन्नः ३०

भदग्यपदेशाच भेद्भ्यपदेज्ञाच्च दुभ्वाद्यायतनमन्न हि जीवः। ज्ञातत्वेन नियुक्तः कथं विज्ञेयमावमुपयाति ३१ दभ्वाद्यायतनं यद्रिज्ञेयत्वन दशितं पवम्‌ जानीथेति हि वास्याज्ज्ञातरत्वेनोपदरितो योऽसौ ३२॥ तस्मादिह परमात्मा विज्ञेयत्वेन दशितः सोऽसौ दभ्वाद्यायतनं स्यान्न प्रधानं कश्चिदन्यो वा ३३॥

प्रकरणात्‌ प्रकरणमपि यच्ैतत्परमात्मपरं हि दश्यते विपुलम्‌ कस्मिन्नित्यारभ्य हि यतः परातमाऽत्र वा्णतो मुवः ३४

स्थित्यदनाष्यां अन्योऽमिचाककश्शीतीत्यस्मिन्वाक्ये स्थितिर्विनिर्दिशा स्वाद्रत्तीति वाक्ये कमफलादनमपीह निषठिष्टम्‌ ३५ ताभ्यां स्थित्यदनाभ्यामीक्क्षेत्रज्टक्चषणं कथितम्‌ क्षत्रज्ञाव्पथगीकषं यथोक्तलक्षणमिहोपपादयितुम्‌ ३६ इह लोक सिद्धमेनं क्षेचज्ञ भ्रति बोधयति) ईशो ठोक सिद्धो ह्यस्मात्तमिम श्रुतिः प्रबोधयति ३७ वैङ्गिष्यारयानेऽपि हि योऽसो क्षिचज्ञ इस्युपन्यस्तः सत्वोपापिषिवजितपरमास्मवेति तेन विरोधः ६३८

४८

सुबह्यण्यविरचिता- [ प्रथपाध्यायस्य-

तस्मादेतद्वाक्ये यथोक्तलक्षणसमन्विते शुद्धे

बह्यणि परमे ज्ञेये समन्वितं तेन सकलमनवदयम्‌ ३९ नन्विह मुण्डकवाक्ये दुप्रमूतीनां यदेतदायतनम्‌ तच्चाऽऽ्मश्षब्दयोगात्परमासिवेति दुतं पूर्वम्‌ ४०॥ ततरेदमनुपपन्नं यदात्मशब्दो ह्यचेतनेऽपि स्यात्‌

छान्दोग्ये मूमवाक्ये ह्यपक्रमे पठित आत्म्ब्दौ यः ४१ उपसंहारे सोभ्यं शब्दो दष्टो ह्यचेतने प्राणे तच्रोपक्रमवाक्ये सनत्कुमार हि नारदोऽभ्येत्य ४२॥ श्रतमित्याद्ना(रा)सम विद्य (द)न्तेरातमविविदिषां चके

तत्र सनत्कुमारोऽप्युगादिपारगमषिपरवीरे तम्‌ ४३ नाम बह्येत्यादीन्युपासनानि प्रदक्णंयामास पर्षप्रतिवचनाभ्यां प्राणान्तं सम्यगेनमुपदिहिय ४४॥ प्र्रादिकं विनैव हि मूयः प्राणं प्रसञ्जयामास

प्राणो हेति हि षाक्पैः प्राणे सवात्मकतमुपदिष्टम्‌ ४५ सवात्मकत्वसिद्धौ तस्याऽऽत्मत्व दृरितप्रायम्‌ सर्वसमर्पणमुक्तं तस्मिन्प्राणे यथेति मन्त्रेण ४६ प्राणविदो निर्दिश ह्यतिवाद्यस्मीति मन्त्र मागेण अतिवादिता तथोक्ता द्यतिवादित्वापवाद्निन्दा ४७॥ सर्वसमपेणकथनाद्धूमत्वं प्राण एव संमवति

यद्मूमटक्षणे स्याद्यतरेत्यादो प्रद्र्ितं तदपि ४८॥ सौपुप्तावस्थायां प्राणे सवं समखसं मवति

यञ्च सुखत्व मूम्नो दृरितममर॒तव्वमपि यच्चोक्तम्‌ ४९ प्राणेऽपि तहुमयं स्याद्यतो हि मन्त्रान्तरे तथा दृष्टम्‌

यतचैष इति मन्त्रे सुखखूपः प्राण एव निदिष्टः ५० अग्रतत्वमपि तस्मिन्निदं प्राणवाक्यज्ेषे हि। तस्माद्योऽसौ भूमा प्राणोऽयं मवति नेव परमात्मा ५१ इममाक्षेषं निरसितुमिदमधिकरणं चकार मुनिमान्यः

भरमा संपसादादध्युपदेशात्‌ <

नायं मूमा प्राणः प्राणादुरध्वं यतोऽवमुपदिष्टः ५२॥ परमातसमेवायं स्याल्टक्षणमेदास्ममाणमेदाच श्रुतमिस्यादौ वाक्ये ह्यपक्रमे चाऽऽतमविविदिषा वृ्टा ॥*५३

तृत्तीवपादः ] भाष्यार्थरत्नमाला ४९

शोकं परतीत्यस्मात्फटमपि निदिष्टमालसबोधस्य

प्राणोऽवं यदि भूमा कथं आत्मा कथं फटं चेतत्‌ ५४ एतस्पाणं ज्ञात्वा सोऽयं शोकं कथं तरेटोकः नामादिप्राणान्ते प्रतीतमावेन बाणतं ह्य ५५

तच्च यदि बह्म स्पादाता वा शाखद्र्टविपरीतम्‌ वागादिप्राणान्ते भूयःशब्द्‌ः प्रदृक्शितो योऽसौ ५६ साषयिकबहुलमाव पूर्वस्मादुत्तरस्य दक्षयति। निरषधिकबहुल मावं भूमङशब्डोऽथ एष वर्णयति ५७ यस्मात्पश्चम्यन्तं पदान्तरं नेह सनिधो हषम्‌ !

निरवधिकं बहुत्वं परातनोऽन्यच क्वाचदूदर्टम्‌ ५८ यो धर्मवाचकः स्यार्छब्दो नियमेन धर्मिप्ाकाङ्क्षः। मूमञशब्डुः सोऽयं धर्मपरो नियतधर्मिसाक्राटक्षी (क्षः) ५९॥ शाकाटक्षतेऽनुरूपं घप्िणमानन्दबोधपरिपूणंम्‌ तस्मान्दूमडशष्दः सर्वगतं बह्म सचिद्‌नन्दम्‌ ६० बोधयति नान्यमर्थं तेन प्राणः कथं भूमा स्यात्‌। सर्वसमर्पणमेतत्सवीत्मत्वं यचच पूर्वोक्तम्‌ ६१

तत्र सर्वपदं स्याद्रागादिपरं चाखिला्थपरम्‌

उक्तं हि युिषाक्ये वागादीनां सम्पण प्राणे ६२॥ प्राणावस्थासकतां प्वादीनां प्रबोधयत्येषाम्‌

प्राणो हीति प्रथिता श्रुतिनं सर्वात्मतां बवीत्यस्य ६३ अतिवादित्वं यद्पि प्राणविदो दशितं हि पूर्वत्र

अतिवादिष्वं तदपि प्राणविदः श्रुतिरपोद् भूयोऽपि ६४ सत्यविदो दशयति येष तु वेत्यादिवाक्यदोषेण

अच्र तुशब्दो योऽसादुत्तरभाङ्नव पू्वमारमवति ६५ सत्यपदं ब्रह्मपरं सत्यं ज्ञानमितिमन्वनिदंशात्‌

सत्यन्ञानेनेव ्यतिवादित्वं चतरज्ञानात्‌ ६६॥

इति मन्त्रार्थे सिद्ध बह्यविदश्वातिवादिता सिद्धा अत्रत्यमेव सत्यं विज्ञानादीनि साधनान्युक्त्वा ६७ आक्रष्य भूमवक्ये बहुपरपञ्चे निरूपितं बह्म

प्राणो यदि मूमास्यादृलावा परि तदाऽभस्तः प्राणः ६८

५०

सुबरह्यण्यविरविता- [ प्रषमाध्यायस्य-

इति मन््राधनं स्याद्यदात्मजस्याऽऽसमता विरुद्धा हि। देहेकदेकशसंस्थो योऽसौ प्राणः कथं मवेद्मूमा ६९ तस्मादिह परमात्मा भूमा नान्य इति निशितं मवति

धमपपततेश्च ९२॥

ये चेह मुक्ति धमाः शरूयन्ते वाक्यशेषमागेषु ७०

ते सर्वे परमालन्युपपन्ना ह्यतादृशञे प्राणे यघरेतिवाक्यदृक्ितलक्षणमस्यव सम्यगुपपन्नम्‌ ७१ यस्मिन्दुष्टे नान्यत्पश्यति नान्यच्छृणोति लोकोऽयम्‌ नहि मूमेति लक्षणमस्येव स्यान्न चतरस्यापि ७२॥ योवे भूमा तदुभरृतमितिमन्त्रोक्तं यदेतदमृतत्वम्‌

तदपि परात्मन एव द्य॒पदिषटं सववेद्वाक्येषु ७३ तत्सकलमिव्युपदिष्ट सुखत्वमपि तस्थ सुप्रसिद्धं हि। अनन्दो ब्रह्मेति हि मन्ते चान्यत्र दुरितं मूयः।॥ ५४॥ आनन्दर्वं यदि चेद्‌बह्मणे सिद्धं खुखत्वमप्येवम्‌ उपसंहृतौ हि कथितं तमसः पारत्वमुचितमेवास्थ ७५ सकल निगमान्तवाकयेस्तमःपरत्वेन वण्यते योऽसौ

यः सत्येनेत्येतन्मन्बोक्तं रूढमस्य सत्यत्वम्‌ ४६

स्वे महिमनीतिमन्तरे श्रुतं यस्स्वमहिमप्रतिष्ठत्वम्‌

यदपि स्ारमत्वं सर्वगतत्वं यदपि निर्दिष्टम्‌ ७७ तदृखिलमपि परमात्मनि मृम्न्येव समश्रसं चान्यत्र उपसंहृतिवाक्थस्य ह्युपक्रमेणेकवाक्यमावाऽपि ७८ मृघ्नः परमात्मत्वं साधयति चेतरस्य कस्यापि। तस्मादेतद्राक्यं छान्दोग्ये सप्तमे विनिर्दिष्टम्‌ ५९ मूमपरमसिलमात्मनि समन्वितं निरविश्ेषचिन्माचे नन्विह तस्सत्यपदं बह्मणि रूढमिति भूमवाक्यमिद्म्‌ <० तस्साहवर्थयोगाद्ह्मपरं वेत्तथव तत्रास्तु षहद्ारण्यक्रवाक्पे ह्येतौ दितिवाक्यनिर्दिटम्‌ ८१ अक्षरापिह वर्णः स्यादक्षरकब्डश्च वर्णरूढा हि

यद्यपि योगाभ्रवणे बह्मपरत्वं प्रतीयते तास्मिन्‌ <२॥ तदपि योगाश्रयणं रूहिविरोधान्न चेह संमवति। तस्मादक्षरशबष्वादोकारो द्यत्र गह्यते नान्य; ८३

तृतीयभद्ः ] माष्याथंरतनमाला ५१

सवस्मिकत्वकथनादाकाक्ञान्तस्य धारकत्वेन निर्दिश्यते एव ह्योकार इति प्रदशितां शङ्काम्‌ ८४ निरसितुमवदहितहद यश्चकार मुनिकयं एतद्‌ पिकरणम्‌

अन्षरमम्बरान्तधृतेः १०॥

प्रथमे गार्गीप्रश्रे ह्याकाश्ो भूतधारकोऽमिहितः ८५4 तस्मिञ्चिति द्वितीये ह्याका्ञान्तस्य धारकत्वेन अक्षरमिदमुपदिषटं मुनिपरवीरेण याज्ञवल्क्येन ८६ अस्थलादिपदैरेह लक्षणमुक्तं तस्य तेनेव एतहक्षणलक्ष्यं बद्येवाक्षरपदेन निर्दिष्टम्‌ ८७ उपदिश्यते यदक्षरमाकाशशान्तस्य धारकत्वेन

वर्णास्मक ओंकरे ह्यक्राज्ञान्तस्प धारकख षा ८८ अस्थ्रलादिपदोक्तं लक्षणमपि षा यतो संमवति। स्वात्मकत्वमपि वा तस्याकारस्य यपि निरद्टम्‌ ८२ तदिव ध्यानार्थं स्यान्न वस्तुयाथातम्यनिणंयस्य कते

ननु यदक्षरशब्दादाकारो नेह गृह्यते ताह ९०

मवतु प्रधानमक्षरमस्मिन्पूर्वोक्तलक्षणं युक्तम्‌

अपि वाम्बरान्तदिघरणमपि युक्तं तस्य कारणत्वेन ५॥९१॥ शारीरो वा स्यादिह यदृक्षरं यज्ञक्ल्य्यनिर्वि्टम्‌

सा प्रशासनात्‌ ११॥

या चाम्बरान्तविधृतिः परात्मनः स्यान्न प्रधानस्य ॥९२॥ जगतः प्रश्ञासित्रुलं यदत वाक्ये ऽक्षरे विनिर्दिष्टम्‌

सर्वज्ञे परमाप्मनि तदतटचितं प्रधानेऽपि ९३ शारीरेऽपि युक्तं यदसो देहादिभिः परिच्छिन्नः।

अन्यभावष्याब्रततेश्च १२॥

अत्राक्षरशब्डेन हि यदन्यद्‌ शङ्कितं प्रधानादि ९४॥ तद्धावरहितमेव ह्यक्षरमेषा श्रुति!हं बोधयति द्रषटत्वादृषटत्वाद्यलखिलं यच्चोपदशितं श्रुत्या ९५ तेनाचेतनमावः सकलोऽयं बाधितो मवत्यस्य

असरशब्बृः सोऽयं योगशटाद्रह्मबोधको मवति ¶॥ ९६

सुबह्मण्याविराचिता- [ प्रथमाध्यायस्य

यत्र हि रूटिर्योगस्तत्र हि योगाद्रटीयसी रूढेः(ढिः)

अचर रूढेबाधायोगबलेनाक्षरं परं बह्म ९५७

तस्मादक्षरवाक्यं ज्ञेये बह्यांणि समन्वितं मवति।

ननु यदि ब्रहदारण्ये यदृक्षरं याज्ञवल्क्यनिर्दे्टम्‌ ९८

विङ्कवशेनाक्षरपदृरूटेवघाद्धषेत्परं बह्म

प्रश्नोपनिषदि या खलु निरूपिता सत्यकामसंज्ञाय ९९

प्रणवालम्बनविद्या यः पुनरित्यादिवाक्यनिवहेन

तत्र यः परशब्व्‌ः पुरुषविशेषणपरो हि निविष्टः १००

गतिलिङ्कयोगतः स्यात्परकायंपर एव रूढिवापेन

गतिरहं दृष्टा कार्ये बरह्मणि सा खलु कारणे दष्टा १०१

ईक्षत इत्यन्तेन हि मन्त्रेण यदीक्षणं विनिर्दिष्टम्‌

अन्वेतीस्यन्तेन हि तस्रात्तिफलं यदेतदुपदिष्टम्‌ १०२॥

तदमयमपि कार्ये स्यादयुक्तं हि कारणे कथंचिदपि

तस्माद्यद्भिध्यानं तदपि कायस्य युक्तमामाति १०३॥

इत्याश्चपप्राप्तानिद्मयिकरणं कृतं मुनीन्द्रेण दक्षतिकर्मव्यपदेशात्सः १३

इह पिप्पलादनामा मुनिवयः सत्यकाममुपसन्नम्‌ १०४

आकारं सतत्वं तद्वयवांश्च प्रबाधयन्भूयः।

बह्मध्यानालम्बनमावं द्विविध हि दशयामास १०५

बह्यप्राप्त्यात्मकमपि फटमुमय विधं निरूपयामास

एतद्वा इत्यायेनान्वेतत्यन्तमन् मागेण १०६

पश्चान्निर्दिटेन हि यः पुनरित्यादिमन्त्रभाभण

यः साधको हि पुरुषखिमात्रमकारमनिकञमालम्ब्य १०७

्यायन्परं पुमांसं विस्ष्टदेहश्च सूर्यमुपयाति

सूर्ये संपन्नः सन्स सामभिर््र॑ह्यलोकमुपर्न।तः १०८

योऽसौ हिरण्यगमों ज॑वघनो यश्च पर इति प्रथितः

तस्मात्परं पुमासि दक्षते पुरायं परं बह्म १०९

इममथमुपदिदेश हि पिप्पलादश्च सत्यकामाय

अत्रायं परङाब्दो बरह्मणि रूढ इति सुप्रसिद्धं हि ११०

अत्र रूटेवाघे कारणं किमपि शाक्यते वक्तुम्‌

यत्कायगमनषुक्तं लिङ्गं तस्स्यान्न बाधकं रूढेः १११

तृतीयपादः ३] माष्यार्धरतनमाटा ५५३

का्यंगतस्य हि पुंसः कारणसाक्षाककृतियतो दुष्टा कार्यास्यय इति सूत्रे तस्मात्कारणपरोऽत् परशब्दः ११२ यदि परशञब्दो योऽयं का्यंपरः स्यात्तदतदफलं स्यात्‌ उमयासकत्वकोतनमुमयप्रा तिस्वरूपफटकथनम्‌ ११३ एतद्रा इति मन्त्रे हृष्टं यदिद्‌ निरथ॑कं तत्स्यात्‌

ध्ये यत्वव्यपदेशो ह्यतथामूतस्य दुर्यते शाखे ११४ पञ्चाथिध्यानादावीक्षतिकर्मत्वकीतनं तथा

तस्यादृच् ध्येयः परः पुमानेव नापरं बह्म ११५ यस्मात्परस्य पुंसः श्चतिरीक्षतिकमतां बवीत्यस्य तस्मादेतद्वाक्यं यथापदिष्ट हि पिप्पलादेन ११६

ज्ञेये प्रणवध्येये बह्यणि परमे समन्वितं मवति

नन्विह परशब्दोऽयं परमात्मन्येव मुख्य इति मत्वा ११७ परमातमपरतयाऽयं निद्व्टशरेत्तथेव चाघ्ास्तु

इह दृहरवाक्यमेतच्छान्दोग्ये हर्यते ह्यथत्यादि ११८ तत्र बह्मपुरेऽस्मिन्दृहरं यत्पण्डरीौकमुपदिषटम्‌ तस्यान्तरपरकाशं दहरत्वेनेह दरशपि्वाभ्य ११९ तस्यान्तस्थं यत्स्यात्तस्यान्वेष्टव्यता पिनि{ई्टा

भूताकाज्ञः स्यादिह योऽसावाकराराब्दनिर्दष्टः १२० यस्माद्भूताकाशे रूढो ह्याकाशक्षब्द्‌ इह दष्टः

दहरायतन पेक्ष दहरत्वं तस्य सम्यगुपपन्नम्‌ १२१ अन्वेष्टयत्वादिकमस्थैव स्यान्न चेतरस्याच्र अन्वेष्टव्यत्वादिकभाकाश्चान्तस्थ एव दुष्टमिति १२२ यद्युच्यते तदाऽयं श्ञारीरः स्यान्न चेह परमास्मा दहरत्वादिकम खिलं तस्मिन्नाराग्रमात्र उपपन्नम्‌ १२३ जविपुर एव तस्मिन््रह्मपुरत्वं श्रुतिहि बोधयति जीवक्रतकर्मजन्यं दारीरभेतद्धि जीवपुरमेव १२४ जीवे बह्मपदं माक्तं स्यान्नैव मुखूपभावेन

यो हि पुरस्वामी स्यात्पुरेकदेशे स्थितिरभवेत्तस्य १२५ बुद्धयाद्यपाधिकत्वाच्छारीरोऽयं मवेत्पुरस्वामी परमात्मनो विभुत्वादहरत्वादिकमयुक्तमेतस्मिन्‌ १२६

1

सुबह्यण्यमिरविता- [ प्रथमाध्यायस्य इत्याशङ्कां निरसितुमधिकरणमिवं चकार मुनिरत्र वि दह्र उत्तरः १४॥

हत्पुण्डरीकवेरमानि दहरो योऽसा विहान्तराकाशः॥ १२७ सच परमात्मा नासौ मूनाकाश्चो चापि श्चारीरः। यस्मादुत्तरवाक्ये दयतच्छब्दैन दृहरमनुकरृष्य १२८ आत्मलाद्युपदिष्टं तस्माहहरः परः पुमानेव आलमत्वं यदुक्तं ह्यपहतपाप्मत्वमपि यच्चोक्तम्‌ १२९ यदिद हि सत्यसंकल्पत्वान्तं विजरतादिमभ्यमपि तत्सर्वं परमात्मन उचितं व्योक्चि नापि शारीरे १३० यस्माद्मूताकाश) ह्यचेतनस्तेन भवति नाऽऽत्माऽसौ यद्यप्यात्ा जीवस्तथाऽपि नापहतपाप्मतादिगुणः १३१ मूताका्ञोपम्यं तद्गुणप्तारस्य नेव संमवःति। बह्मामेदेन यद्‌। तदेतद्‌पाद्यते तदा माक्तम्‌ १३२ मुख्यासं मवपक्षे गोणार्थो गह्यते चेतरथा यद्यप्याकापद्‌ं मूताकाशे तु मुख्यमेव स्यात्‌ १३३ परवाक्तधर्मवाधात्तथाऽपि सोऽयं गद्यते दहरः आकाश्ञरत लिङ्गा दित्याधिकर५न पोनरुक्त्यमपि १३४ नेवाऽऽशङ्चं यस्मा्ययदत दष्टं हि लिङ्खमस्पष्टम्‌ अन्वेषटव्यत्वादिकमन्तस्थस्थंव वस्तुनो ष्टम्‌ १३५ दहरस्याऽऽकाङ्ञास्व तु नेतद्‌दुष्टमिति नैवमाशङ्कयम्‌ यद्याकाशो दहरो नान्वेष्टन्य। मवेत्तदैवं स्यात्‌ ।॥ १३६ द्यावामूमीत्यादिकमन्वेष्टव्यं मवेदतो नेवम्‌ इह दहरवाक्यशेषे ह्यपहतपाप्मव्वगुणकमासानम्‌ १३७. हत्पुण्डरीकवेरमन्यन्विष्य तदाभितांश्च सत्यादीन्‌ अन्विष्य मोगरोषं क्षपयित्वा ये बजन्ति परलोकम्‌ १३८

तेषामुपासकानामकुण्ठितः कामचार उपदिष्टः

यस्मात्तरमादत्न हि दहरं तदाभितं सत्यादि १३९ अन्वेष्टव्यं तदुमयमिति बोधयितु यदृन्तरिति कथितम्‌ बह्मोपल।न्यस्ताघनामेदं शरा।रमिति सुप्रसिद्धं हि १४०

तृतीयपादः ] माष्यार्थरलनमाला ५५

बह्मपुरशब्द्योगो ऽप्यनुकूलो मवति नेव विपरीतः आकाशौपम्यादिकमखिलं परमात्मना हि युक्ततरम्‌ १४१ यस्मात्सवंगतोऽसावायतनापेक्षमस्य दहरत्वम्‌ ये वाक्यशेषदृितधर्मास्ते साधकाः स्युरत्रेति १४२ पश्चम्यन्ताथंमिमं सूत्रवंणंयति सूच्क्रारोऽयम्‌

गतिशब्दाण्यां तथा हि दष्ट रिङ्ग १५॥ हह दहरवा क्यरशेषे बह्मगतिदं षिता हि जीवानाम्‌ १४६ सा ब्रह्ममावमस्य हि साधयति बह्यलोकञब्डोऽपि। अहरहरिमाः सुपुप्ताः प्रजाः खलु वह्मलोकमिमम्‌ १४४ विदुगंच्छन्त्योऽपीत्ययमर्थश्च प्रद्‌रातस्तत हत्पुण्डरीकनिलयो दहरा योऽयं चेत्परात्मा स्यात्‌ १४५॥ नेतल्सुषु्िसमये जीवानां बह्मलोकगमनं स्यात्‌ यो बह्मलोकशशब्दः सोऽप्यस्य परात्मतां हि साधयति १४६ हि सत्यलोक गमनं सुपाद्‌ हि सर्वजन्तूनाम्‌ ब्रह्मैव लोक इति खलु सहसरा इह भवति नैव तस्ुरुषः १४७॥ तस्माद्तिशब्दाभ्यां दृहराकाश्ो हि मवति परमात्मा बह्मगमनं हि दुष्टं सुषुप्तिकाटे सवंजन्तूनाम्‌ ।॥ १४८ सति संपयेत्याद्‌) श्रुतिनिर्द्टं तदेतदिह लिङ्कम्‌

धृतेश्च महिभ्नोऽस्यास्मिञुपटन्धेः १६ अथ इतिवाक्यदशितसेतुपदेनोपदिष्ट आत्ाऽसौ १४० अस्य चराचरलक्षणजगतो विधतेश्च मवति परमासा अचर विधृतिपदार्थो धारयिता खलु धारणं मवति ॥१५०॥ आत्मपदसाहचयांदयं महिमा दरयतेऽन्यच बृहदारण्यकवाक्ये द्येतस्पेत्यादिवाङ्यशेषेऽपि १५१ सोऽयं महिमा जगतो ह्यसंकरायापवर्ण्यते भूयः प्रसिद्धेश्च १७ अन्राऽऽकाकशषपदेन हि परमात्मा गह्यते चान्योऽपि १५२ आकाशो हेत्यादावाकाश्पदं परात्मनि प्रथितम्‌ इतरपरामशौत्स इति चेन्नासंपवात्‌ १८

अथय इति वाक्यशेषो दहराध्याये हि दररयते तत्र १५२

५५

सुब्रह्मण्यविरचिता- [ प्रथमाध्यायस्य

यः संप्रसावृक्ञब्दः छुपुप्तरूढोऽपि जीवव चनः स्यात्‌

अचर हि शारीरोऽस्माच्छरीरदश्ञात्समुस्थितो मृता १५४ ज्योतिः संपद्य परं ह्पेण स्वेन युज्यते योऽसौ

ह्यासेव्युपदश्ात्स एव जीवोऽ दहर इति चेन्न १५५ जीवो यदि दहरः स्यप्पूर्वोपन्यस्तघमबाघः स्यात्‌ तस्माद्योऽसौ दहरः हि परमातमा चेतरः कथित्‌ १५६ तदाक्षयश्ेषव्‌शितगुणजातं तत्र युक्तमखिटमपि

उत्तराचेदाविभूतस्वरूपस्तु १९

जीवस्य दहरतायामसं मादिति हेतुरुपदिष्टः १५७ हि युक्तो यदि बाधो धर्माणां पारमेश्वराणां स्यात्‌ नचनहिद्रष्टो बाधः शारीरेऽस्मिन्यथोक्तधमाणाम्‌ १५८ यस्मादुत्तरवाक्ये हरयन्ते जीव एव ते धर्माः

आदौ चोदुश्षराववब्रह्माणि वाक्येन वृरशवित्वाऽन्यम्‌ १५९ वेहालमवादपक्षं तस्मिन्दोषे मरुत्वताभिंहिते

तस्मै प्रजापतिरसाविन्द्रायाऽऽस्मानमुपदिदेशेव्थम्‌ १६० एतं व्ववेत्याद्ेबंहु प्रपञ्चं द्यनेकप्यायः।

गोऽसौ जायत्पुरुषा एष हत्यादिवाक्यनिर्दि्टः १६१ सोऽयमभरृतादिटक्षणपरमा सेवेति वर्णयामास तद्वरस्वापनिकपुरुपोऽप्यम्रतामयलक्षणो विनिर्दिष्टः १६२ सौपुत्तिकोऽपि पुरुषो यथोक्तलक्षणसमन्वितोऽभिहितः पर्थायचितयेऽस्मिन्दरषणजाले हि मघप्रताऽभिहिते १६३ मघवन्नित्यारभ्य हि एव जीवस्तुरीय उपदिष्टः! सक्रीरता निमित्तं यदप्रियं यदपि प्रियं वाऽन्यत्‌ १६४ ह्यक्षरीरस्य सतः प्रियं किंचिन्न चाप्रियं वाऽपि अविवेकमूलक स्याप्सकश्षरीरत्वं यदस्य निर्दिष्टम्‌ १६५ शरुतिङकृतविवेकबोधाद्‌ भिवके शिथिल मावमापन्ने व्युत्थायास्माहेहात्साक्षास्छुवन्परं पुमांसं यः १६६॥ संपद्यते परात्मा उत्तमः पुरुष इति हि तचोक्तम्‌ सोऽयमम्नतादिटक्षण आसा जीवः कथं दहरः स्यात्‌ ॥१६७

तृतौथपादः ] माप्यार्थरणनमाला ५५७

अपहतपाप्मलादिकमसखिलं तस्योपपन्नमेव यतः

इति नाऽऽशङ््ै तत्र ह्यवि भूतस्वरूप उपदिष्टः १६८ परमाव स्यात्तस्य नापहतपाप्मताब्राधः बाधोऽयं तच स्यायोऽसो देहात्ममाषमुपयातः १६९ तद्भिप्रायेभव द्यसभवादिति निरूपितो हेतुः

व्यज्यते कदूावचिद्ध्मः स्वामाविको हि सोपा १७० नीलाद्य॒ पियो गार्स्फटिकादी शोक्लयतादिधमं इति स्वामाविकधर्माणां बाधो निदिहयते हि सोपाधो १७१ तद्रदविद्योपाधिक अत्मनि बाधोऽत्र सूत्रकारोक्तः।

जीवे हि पारमेश्वरधम।णां प्रद्शिते बाघे १७२ जीवाद्विटक्षणत्वं परमालन्यपि निरूपितं मवति परमेश्वरस्य जीवाद्धिलक्षणत्वे प्रपञ्िते पश्चात्‌ १७३ तस्यासंसारित्वं सर्वज्ञत्वं समथितं मवति।

एतदि तिवाक्यजष्ेबंह्यामेदेन दाशिते जीवे ४७४ यद्विद्यापरिकल्पितसंसारित्वं निवत्थते तस्मिन्‌ संसारित्वनिव्ौ जीवोऽयं बह्ममावमुपयाति १७५ बरह्मा माषासेद्धौ मवति बह्येत जगदिदं सर्वम्‌ पराग्बोधात्स्वाभाविककतुंत्वादिक भिहावलम्भ्पेव १७६३ कर्मविधयः प्रवरत्तास्तथैव चोपासनादिविधयोऽपि

अन्यार्थश्च परामर्शः २०॥

जीवपराभर्शोऽसौ दष्टा यो दृहरवाक्यज्ञेषे हि १७७ सच खल हि जीवपरः किंतु परात्मप्वुत्तिसिद्धयधः। यज्ज्येतिःसंपन्नो जीवो निष्पद्यते स्वरूपेण १५८ अपहतपाप्मा चायं द्यन्वेष्टव्य इति बोघयव्येपः

अल्पशरुतेरिति चेत्तदुक्तम्‌ २१

हहरत्वमस्य नोचितमिति नाऽऽङ्क्य यतश्च तस्थापि १५९

वणितमेतव्पूवं निचाय्यतापेश्चमर्मकोकस्त्वम्‌

नन्विह मुण्डकवाक्ये तत्न सूयं इति मण््र उपदिष्टः १८०

तत्र मन्त्रे सये न्द्रो नक्ष्नविधयुवुष्ीनि

तश्च भान्तील्युक्सवा तद्धासा माति सर्वमिति चोक्तम्‌ ।॥१८१॥

९५८

सुबह्मण्यविरविता- [ प्रथमाघ्यायस्य-

तत्र हि तच्छब्दोक्तस्तेजोधातुः किं पराता वा।

विनिगमका मावादिह संदेहोऽयं समथितो भवति १८२

परत्र दहरवाक्ये ह्यात्मत्वादिश्तेर्परोधेन

तत्राऽऽकाङ्ापद्स्य हि रूढर्बाधात्परात्मपरतोक्ता १८३

तष्टदिह मासमाने माननिपेधश्रुति(ते,र्बिरोघेन

लट इह रुढेबांधाद्ध्‌ विष्यद्र्थत्वमू चेतमाभ्रपितुम्‌ १८४

सत्यथां चयं स्यात्तत्रेतिपदे सप्तमीयासा।

तस्मिन्सति सूय।दि्किमगन्यवसानं मःस्यत [कमपि १८५

इति बक्यार्थं ज्ञात तेजोघातुर्हि तत्परार्थः स्यात्‌

अहनि मास्करपिम्बे प्रकाङमाने हि चन्द्रतारादि १८६

किमपि मास्यत इति यत्तदेतद्स्माकमनुमवारूढम्‌

दिहानुभासमुक्तं तदपि तुल्यस्वमावयोयुक्तम्‌ १८५८

अनुगमनादिकमखिलं लाके तुल्यस्वमावयोहष्टम्‌

सस्मात्तेजोधातुः शस्तः कोऽप्यत्र तत्परार्थः स्यात्‌ १८८

हति शङ्कां वाररितुं मुनिना राच तदेतधिकरणम्‌ अनछ्तेस्तस्य २२॥

तच मुण्डकवाक्थं तत्र सयं इतिमन्त्रनिदिष्टः॥ १८९

तच्छब्वुर्थः सोऽयं परमातमा मवति नतरः कश्चित्‌

यस्मादुस्मिन्मन्तरे तस्थानुक्रतिरहि दिता जगतः १९०

अनुक्रातिरनुमान स्यादनुमातीव्यादिवाक्यनिदिष्टम्‌

तस्यति सूत्रशेषश्चतुथंपादोपदिष्टबोधार्थः १५१

मन्त्रे तस्येत्यत्रःच पष्ठी संबन्धवाचिका मवति

तत्संबन्धिक मानप्रयोज्यभानाभ्रयत्वमस्याथः १५२

यत्छबन्धिकमानप्रयोज्य मानावटम्ब जगदेतत्‌

हि तत्पदोपदि्टः कथमन्यः स्यात्परं तु परमात्ा १९३

नन्वसुकर तिरिह लोके वुष्टा तुट्यस्व मावयोरेव

विजडोरिह साधकामिति शद्ूऽप्यत्र नेव कर्तव्या १९४

संतप्तायःपिण्डे ह्यग्न्यनुकरणं हि दृश्यते लोके

रजसि वाखरनुकृरणं तस्मानुटयत्वमत्र निमित्तम्‌ १९५

यतैवकारघटित मन्तस्थतीयपाद्वाक्ष्यमपि।

तव्‌ मानष्यपिरेकादृन्यामासं स्वमर्थमाचष्टे १९६

वृतीवपाद्‌ः } मण्यार्थरत्नमाला ५९

एषं लक्षणद्रयमत्र परात्मन्‌ इ्टोपदिषटं स्यात्‌ यदूमानव्यतिरेकादुन्यस्यामासमानता तखम्‌ १९७ सवाथमासकत्वं मण््रस्थचतुथपाद्निर्दटम्‌ मश्त्े प्रथमे पादे मार्तोणिज्योग एव कर्तव्यः १९८ विषयार्धिका हि सा स्यात्तत्रेतिपद्स्थसप्तमी खा हि। सूर्यो वा चन्द्रो वा नक्ष्राण्यपि विद्युदादीनि॥ १९९ बह्याधंमासकान्यपि तानि परं तन्न भास्रयन्धीति। इति वाक्यां फलिते बाधकं किमपि मनि संस्फरति ॥२०० सतिसप्षम्याभ्रयणे श्रुतहान्यादीनि दूषणानि स्युः परवोपदृशितार्थप्रतिप्तिपरं हि तत्परं हम्‌ २०१ पर्वापद्शत किल सवज्ञ बह्म निर्विक्ञेषं यत्‌ स्मिन्यौ रिव्यायेस्तच्छनब्डाचस्ततः परातैव २०२ तुल्यस्वमाबयोः स्यादनुकरतिरिस्यत् कोऽपि विरोधः। तं देवा इतिमन्घ्रे ज्योतिषं ह्यस्मनो विनिर्दिष्टम्‌ २०३॥ तच्छुभ्रमिति मन्वऽप्यतः पराटभव तत्पदनोक्तः अपि स्मयते २३॥

दूपे ब्रह्मोक्त तच मुय इति मच््रवाक्येण २०४॥ तद्रूपं गीतायां तदिस्यारभ्य वणितं मूयः। तस्मादेतद्राक्यं ततर सूय हति मुण्डके पठितम्‌ २०५ मारूपे परमालममि विज्ञेये तस्सम।न्वत भवतिं। नन्वस्या कठषट्यां मन्त्रो यो ऽङ्ुष्ठमात्र इत्यादिः २०६ अमात्र इह खलु पुरुषोऽय देहमध्यमध्यास्ते म॒तमव्यराशोरीशानः स्वंकालक्षनिहितः॥ २०७ इत्युपादे्ो योऽसौ किं परात्माऽथ मचति जवो वा।

इत्यत्र संशयः किठ मवव्यसावुमयलिङ्गयोगन २०८ मुण्डकवाक्यस्थस्य तत्र सूर्यं इति मन्त्रमागस्य अध्याहारेण णिचस्तत्र हष्टानुमानटिङ्गेन २०९

अह्यपरत्वं साधितमनासमपरतां व्युदस्य पृवत्र + अङ्कषमानलिङ्गादध्याहस्य क्रियामिहास्मीति २१० ध्यानविधिशेषमावाजीवपरत्वं हि युक्तमस्यापि। अथ सत्यवतः कायादितिस्पृतिष्ध॑तर साधिका मदति २११

©

सु्रह्मण्यविरचिता- [ प्रथमाध्यायस्य

योऽङ्ष्ठमा पुरुषस्तञोक्तो जीव एव तदन्यः तच्रोक्तपाशञबन्धनलिङ्कान्यखिलानि जीव एव यतः २१२॥ स्यृत्यनुसाराद्बाप्युपदिष्टो जीव एव परात्मा

इति शङ वारयितुं परास्मपरतां तस्य बोधयितुम्‌ २१६ अधिकरणमेतदमलं चकार मुनिसघभाननीयोऽसौ

शब्दादेव प्रमितः २४

योऽङ््‌गरष्ठपरिमितोऽसौ पुरुषो मन्त्रेण दितः सोऽयम्‌ २१४ परमेश्वर एव स्याद्यत ईश्ञानादिक्ञब्दयोगोऽच्र

यो मूतमव्यरारेरीक्चानः कथ हि जीवः स्यात्‌ २१५॥ प्रकरणमपि यदिह स्यात्तदपि दुष्टं परात्मपरमेव अन्यतरेत्यारम्मे प्रश्नो योऽसौ परात्मपर एव २१६

तस्य प्रतिवचनपथे पठितो योऽङ्गषठमात्र इत्यादिः

कथं वपरः स्यात्तस्मादिहि द्‌ रितः परामेव २१७ अङ्घु्ठपरिमितव्वं कथमास्मन इति नैवमारङ्ूयम्‌

हयपेक्षया तु मनुष्याधिकारलात्‌ २५

यद्यपि परमालसाऽयं स्वंगतः सर्वशक्तेसपन्नः २१८ मनुजहदयाधिवासात्तस्य हयङ्कु्ठपरिमितत्वमपि

योऽसौ हि मनुजकायः प्रायो दुष्टो हि नियतप(रमाणः २१९॥ मनुजहृद्यं यदेतत्प्रायेणाङ्न्ठ परिमितं हषम्‌

तस्माद्सों परासमा निदिष्टो ऽङ्गु्ठमाज्न इति तत २२० अविक्षतः प्रवृत्ते शाखेऽधिकरृतो 1हे मनुज एवासौ शक्तत्वायत्वादिकमपिकारोविशेषणं तस्यव २२१ यदि परिमाणटिङ्घाजीवपरत्वे भवेदधृदायेश्ः)। परमातकत्वेन हि जीवे तात्प्यमस्य वाक्यस्य २२२॥ सकटनिगमान्तवचसां द्विधाप्रवृत्तिस्तु शाद हि। परत्यगाभिन्नबह्यगि सविकशेषे सत्यकामतादिगुणे २९३ ज्ञानोपासनमेद्‌ात्तस्मात्पक्चद्रयेऽप विरोधः उत्तरनिर्दिशो यो मन्तो ह्यङ्क्ठमात इत्यादिः २२४ तस्य प्रत्यगमिन्नबह्मारथत्वं स्फुटं हि ततैव

्ञेयपरतवं वा स्पादुपास्यपरताऽथ वाऽस्य मन्त्रस्य २२५

तृतैयपादः ] माप्याथरत्नमाठा ६९१

परमेश्वरपरतायां बाधकं किमपि मनसि संस्फुरति कठव्ीवाक्यस्थो योऽसावङ्गषठमात्न इतिमन्ञः २२६ बह्मण्युपास्यख्पे विज्ञेये वा समन्वितो मवति। मनुजाथिकारिकं' चेच्छाखं देवाधिकारिकं स्यात्‌ २२७॥ तद्नधिकारे यानि कममुक्त्यथान्युपास्तिवाक्यानि बाध्येरन्नितिशङ्कां निरस्य देवाधिकारकथनेन २२८ तदुपष्टम्मपुरःसरमिदमाधेकरणं चकार सुनिवयंः

तदुपयंपि बादरायणः संभवात्‌ २६

मनुजानामुपारेतना ये देवाः सन्ति तेऽपि चाधिङ्कताः २२९ भरवणमननादिसहक्रतविशुद्ध परमासमविषयविद्यायाम्‌ विद्याय्रहणाङ्गानि दयाथत्वादूनि संमवन्त्येषाम्‌ २३० मन््राथंवाद्वाक्येर्विय्रहवस हि हर्यते तेषाम्‌ विद्याय्रहणाङ्घानि हि लिङ्घानि बह्मचयमुरुयाणि २३१ इन्दा दिदेवतात्म(न्य)तु दहराध्याये प्रददातान्येव स्वोदेर्यके हि कमणि तस्त्येवाथिकार इति मता २३२ इन्दादौीनां कर्मण्यधिकारो नेति वणितं मूयः। विद्यायामधिकारे नेतद्बाधकमुदाहतं किमपि २३३ तस्मादेवादानामपिकारः स्याद्हाऽऽसमविद्यायाम्‌

विरोधः कभणीति चेन्नानेकप्रति-

पत्तेदेशंनात्‌ २७॥ वियाय्रहणाङ्कं ननु वि्रहवचछं यदा हि देवानाम्‌ २३४ कर्मणि विरोधशङ्का परिहतं नेह शक्नुगत्कोऽपि विग्रहवतां हि लाके स्वरूपसनिधिवशैन वाङ्कत्वम्‌ २३५ कऋवििक्पभृतिपषु दुष्टं तथेव कमङ्गिमाव इह वाच्यः। बहुभिः क्रियमाणेषु हि बहुषु यागेषु सनिधानेन २३६ एकः सन्निन्द्रादिः कथमिह यागाङ्कमावमुपगच्छेत्‌ यागे संनिहितास्ते विहवन्तः कुतो वृहयन्ते २३७ तस्मान्न देहिनस्ते किंव्वर्थोपहितशब्द्रूपः स्युः इति चेन्नेयं शङ्का यतश्च ते योगवीयंसमुपविताः २६८ ॥..

६२

सुबह्यण्यविरखिता- [ प्रथमाष्णयम्य-

योगेश्वर्यबटेन बहूनि गात्राणि संसृजन्त्येते } निजयोगसृष्टगात्रेयुंगपद्नेकत्च चाङ्गता यान्ति २३९ योगश्वर्यबलेन देवानां बहुश्ञरीरसपात्तिः शाकल्ययाज्ञवल्क्यपरश्षप्रतिव चनसरणिषु प्रथिता २४० इह वेश्वदेवशखे कति दृष्टाः शस्यमानदेवाः स्युः

इषि शाकलत्यप्रश्न प्रातिवचनं याज्ञवल्क्यमूननोक्तम्‌ २४१ चीणि सहस्राणि तथा णि शतानि षडुत्तराणीपति। तेषां संखूपाकथनात्संल्येया दृाराता मवन्त्यव २४२ केषामेते देवा विभूतयः स्युरिति पुनरपि प्रश्ने वस्वादिदवतानां विभूतयस्ते प्रद्‌{शतास्तेन २४३ वस्वाद्यश्च षण्णा पृश्व्यादीनां वेभूतयः कथिताः कतमस्पते देवा विभूतयः स्युरिति चाहन्तमप्र्न २४४॥ प्राणोऽसौ निर्दिष्टो हिरण्यगर्भः समषिरूपा यः|

आलसन इत्याद्या या स्मरृतिरप्यणिमाद्यागासद्धस्य २४५ युगपदुनेकश्रीरेर्याग तथाऽपे पारामाचष्ट यागाद्धमावकलिता अपि दवास्ते पर्न दरयन्ते ।॥ २४६ ऋत्विज इवते स्युय ह्यन्तर्थान्ञक्तिसपन्नाः। अ्थान्तरमपि भवति हि सचे निर्द्ष्टचरमभागस्य २४७ विग्रहवानेकोऽपि हि युगपद्नेकाङ्कभावमुपयाति।

एको यथा हहे लोके बहुभियुंगपजननो नमस्क्रिथते २४८ तद्रद्यजि करियायामेकोऽनेकत्र चाङ्कतां गच्छेत्‌ यज्यथस्त्यागः स्यास्यागोहश्यत्वमेव चाङ्कत्वम्‌ २४९ पतचेकस्यापि हि युगपद्नेकज व्रकश्यते लेके

तस्मादिह देवानां विग्रहवच्वेऽपि बाधकामावाद्‌ ।\ २५० ।४

` देवानामयिकारो विद्यायाभिति यदेतदनवद्यम्‌ \

शृब्द इति चेन्नातः परभरासत्यक्षा- नुमानाभ्याम्‌ २८

नन्विह विग्रहवस्वेऽपीन्द्रादीनां विरोधपरिहारः २५१ कमणिं परं कृतः स्याच्छब्दे तु विरोध एव जागति ओत्पत्तिकयुे किल नित्यस्याथस्य नित्यसबन्धात्‌ २५२॥

तृतीयपादः ] माष्या्थरतनमाला ६९

वैदिकशष्दे सकले नित्यत्वं स्थापितं हि पूर्वत्र

संप्रति िप्रहवत्वे देवादीनामिहास्मदादीनाम्‌ २५8३ जननमरणादिसाम्याद्नित्यता सेयमपरिहार्थव

तदु नित्यत्वे सिद्धे तद्राचकवेद्वाक्यजातस्व २५४

सिद्धा नित्यता सा वेदाप्रामाण्यमेव साधयति।

हति शाङ्काऽत्र कार्या प्रभवत्याखिलं हि वदिकाच्छब्श्ात्‌॥२५५॥ यत हइृदमखिट प्रभवति तस्य नित्यत्वमपरिहा्यं हि। च्रह्यप्रभवत्व हि प्रथमे सूत्र प्रदशितं जगतः २५६ शब्दुप्रभवत्वामिह प्रपञ्चित जगत एतदसमरसम्‌

हति नात्र हद्ुनीयं यतस्तयोर्मिन्नरूपता भवति २५०७ ज्रह्यप्रभवतञ यद््यापादानक्त्वमवेह

इह शब्दपवकत्यं हव्प्रभयत्यमव्र निर्द््टम्‌ २७८

तेन ततो विराध वणाव काऽपि क्ञक्टुयादृ् शब्दरप्रभवत्वन दवदानामनित्यता सिद्धा २५९ दवाद्यनित्यतायां चद्प्रामाण्यमपगत भवति इत्येतदृदरूपणमपि नास्मत्पक्ष स्पृशेत्कथंचिद्पि २६० देवाद्यत्पत्तावपि वेद्‌ प्रामाण्यमच्र नाऽऽहादुचम्‌

आक्रत्या संबन्धः शाब्देन व्यक्तिभिः कथाचद्पि २६१ व्यक्तीनां नानावात्तत्संबन्धो हि दुप्रहो २न। शब्दप्रमवत्वमिह श्रुतिस्मृतिभ्या हि निश्चितं मवति २६२॥ एत इतिमन्रदङितपद्पद्धुस्मरणपू्षिकां सृष्टिम्‌

एत इतिस्परृतिरेषा वणयति यतोऽस्य हाष्द्मृलत्वम्‌ २६३ श्रुत्यन्तराणि जगतः शब्द्प्रमवत्वमेव कथयन्ति स्मतिरप्यनादिनिधनेत्वाद्या जगतश्च मूलत्वम्‌ २६४ प्रथयति तस्माच्छब्द विरोधः कश्चिदत्र संमवति।

ननु शब्दप्रमवतवं जगतो यद्रणितं हि पवंव् २६५

सच शब्दः कि वणः कि वा स्फोटोऽयामिति मवेच्छङ्का। त्न शब्डस्फोटो मवेदुयं खलु वर्णंरूपः स्यात्‌ २६६ वर्णा एते यस्माुसपन्नध्वं सिनश्च गह्यन्ते

वर्णासकत्वपक्षे पर्वोक्तं सकलमनुपपन्नं स्यात्‌ २६७

६४

सुबह्यण्यविरिता- [ प्रथमाध्यायस्य

निष्याच्छन्दादखिलं जगदेतस्ममवतीति पूर्वोक्तम्‌ ्रतयुञ्चारणमेते वणा भिन्ना यतः प्रतीयन्त २६८ तारत्वादैरर्थभिन्नत्वेन प्रतीयमानानाम्‌

अर्थावबोधकत्वं नित्यत्वं वा कथं हि वणानाम्‌ २६९ एककस्मिन्वर्णे नार्थपरत्यायकत्व मिह इटम्‌ क्रमवत्वद्रर्णानां तत्समुदायः कथं प्र्त।५त २७०

द्यप्रतीयमान स्वाथप्रत्यायकत्वमुचितं स्यात्‌ पवाोक्षरानुमूतिजसंस्कारेः सहकृतोऽन्त्यव्णोऽपि २७१ स्वयमप्रतोयमानो ना्थप्रत्यायकत्वमुपयाति संस्कारानवबोधे तत्सहक्रतान्त्यवणबोधः स्यात्‌ २५२ स्मान्न वणेरूपः काष्डोऽयं स्फ) ररूप एव स्यात्‌ एकेकवणवः घजसंस्कारपुरस्करृतान्त्यवर्णमतौ २७३ एकमतिगोचरतया स्फुरणार्स्फोट इति वण्यते सोऽयम्‌ एकमतिगोचरत्वं वर्णानां स्यादितीह नाऽऽङशङ्क्यम्‌ २७४ तेषामनेकमावादसिद्धमेकशरुती तिविषयत्वम्‌ उच्ारयित्रविभेपऽप्यकाकारपरतीतिगम्यत्वात्‌ २५५ स्फोटोऽयं नित्यः स्थात्प्रमति तस्मादिदं हि जगदखिछम्‌ इति पक्षोऽयमयुक्तो यत उपवर्णो हि नेवमाचषटे २७६ किंतु मगवानेतसोवाच हि वणं एव शब्ड हात तत्मत्यभिज्ञया किट वर्णानां नित्यता परं सिद्धा २५५७ उत्पन्नध्वंसित्वं वर्णेषु दुष्टमेव केनापि

नाऽऽशङ्क्ये सादरश्यात्सेयं हि प्रत्यभिज्ञेति २७८ यत्रोत्तरकालवेद्धाधो निर्णीयते तदेवं स्यात्‌

शब्दामेद्‌ सत्यप्युच्चारणमेदतो हि मेदमतिः २७९ तारत्वं मन्द्रत्वं यचोदात्तत्वमन्यद्‌पि यच्च ध्वनिक्रृतमेतत्षकलटं बर्णकरृत मिति मेदश ङकाऽच ॥२८०॥ दूरादाक्णयतः प्रथमं कर्णपथमवतरे्यस्तु

ध्वनिरिति निर्दिष्टस्तद्धेदेना् मेदनिर्देशः २८१ गोरित्येकं पद्मिस्येकलतवप्रत्थयोऽत्र यो दुष्टः समुदायदिषयकत्वाद्रनसेनादा षिवेह निरवद्यः २८२

तृतीयपादः ] माष्याथरर्नमाला ९५

जारा रजेत्यादौ मवति करममेदतो हि मेवमतिः। तस्मादर्णां एष क्रमोपदिषशा मजन्ति पदसंज्ञाम्‌ २८३ पदसंज्ञा ठममाना वर्णाः स्वार्थान्परवोधयन्त्याज्चु

' स्फोटस्य वाचकत्वे गोरवमाधेकं कथिदिह टामः॥ २८४ वर्णाः कमादिकषिताः स्फोटभभिष्यखयन्ति स्फोटः। अथं परत्याययतीत्य्र फलं गौरवं चान्यदपि २८५ वर्णेभ्यो भिन्नोऽयं स्फोटः स्वा्थाभिधायकश्च यदि स्फोटप्रतीतिविषया वणा स्युर्विलक्षणा हि यतः २८६ यदिच विलक्षणयोरपि नियमेनेकप्रतीतिगम्पत्वम्‌ गोमहिषशब्दयोरपि नियतेकज्ञानगम्यता भयात्‌ २८७ तस्माद्योऽयं ज्ञाब्वुःस चन स्फोटः परंतु वर्णः स्यात्‌ वणासकाद्धि शब्वूासभवति जगद्‌ सिलभेतदिति सिद्धम्‌।।२८८॥

अत एव नित्यत्वम्‌ २९॥

नित्यनियताकरतेरिह जगतः सवस्य वेदुम्रटत्वात्‌ वेदस्य ताद्ुशस्य हि कर्तुरसिद्धेश्च वेदनित्पत्वम्‌ २८९ यज्ञेन वाच इति हि श्र॒तिरुपपाव्यति वेद्नित्यत्वम्‌ यानि स्षरृतिवचनानि हि युगान्त इत्यादिनोपदिषशटानि २९० तान्यखिलान्यपि मयः प्रथयन्ति हि वेवृश्ब्वनित्यत्वम्‌ अकरृतिसंबन्धेन हि वेदुप्ामाण्यमपि निरवद्यम्‌ २९१

समाननामरूपताचाऽऽवृत्तावप्य- विरोधो दशनाल्स्मृतेश्च ३०

शब्दर्थयो्हि लोके प्यवहाराद्धासते हि संबन्धः सबन्धमास एव हि शाब्दुस्या्थामिधायकत्वं स्थात्‌ २९२ अ्थावबोधकव्वे वेदुपामाण्यमखिलमुपपश्नम्‌ जगतः स्थितिकाले स्याद्यधोपादिष्ट हि सकलमुपपन्नम्‌ २९३॥ जगदेतदलिटमपि यत्पलयतेऽप्यभिनवं जायेत अभिनवयृष्ट पूरवंम्यवहारः स्वं एव लुप्तः स्यात्‌ २५८४ व्यवहतृमूलकोऽसो व्यवहारो दश्यते वेतरथा

वागादिलये पनः प्रषोपे हि तदनुसधानात्‌ २९५

६६

सुब्रह्मण्यविरविता- [ प्रथमाघ्यायस्य-

एववानृप एव भ्यवहारस्तत्र मवति नाच्र तथा ध्यवहुतुष्यवहारव्यवहा्यांणां लये समुत्पन्ने २०६ अनुसेघातुरमाचात्तद्य वहारः कथं पुनः सर्गे

बत्रवहारो यवि स्याद्योऽसो शबार्थयोहि संबन्धः २९७ विज्ञायेत तद्‌ कथमस्याथांवबोधकत्वं स्थात्‌

तष्मावे वेदृस्य प्रामाण्यकथाऽपि दूरवातिव २९८

इति शद्कुःाऽज कायां समनामजगत्समानूपं हि

जगति समनामसूपे द्यावुत्यम्यु रगमेऽपि विरोधः २९९ यदि नामरूपमेदः पर्बोत्तिरयो मवेत्तदा त्र

व्यवहारलोपतः स्यादर्थानभिधायकत्वमनिवार्यम्‌ १६०० जगति समनामरूपे व्यवहारदिलोपकारणामावात्‌ अथांवबोधकत्वे सिद्धे प्रामाण्यमनपवद्नीयम्‌ ३०१ कल्रान्तरं गतानां ग्यवहारो नेष कस्यचिद्भवति अनुंधातुरमाषा दिप्युक्त दूषण नात्र स्यात्‌ ३०२

ये चेह पूर्वकत्पे प्रकरष्टविज्ञानकममसेपन्नाः

अपि बतमानकल्पे प्रादुमूता हिरण्यगमोद्याः ३०३ कल्पान्तरगतम खिलं स्मतुं व्यवहतुमधिकरृतास्ते स्युः

यो बह्माणमितिश्चतिरिममेवा्ं हे सकटमाचष्टे ३०४ काण्डर्षिप्रमतीनां ब्यतीतकल्पाभिसंधिसामर््यंम्‌

प्रथयान्त श्रतयोऽन्याः स्पुतयस्तस्मान्न काश्चादृह दाोषः।॥ २०५॥ समनामरूपतां खलु जगतो दृश्यति नामानदशात्‌

सूया चन्द्रमसावितिमन्त्रोऽयं तैत्तिरीयके पठितः ३०६ नक्षत्रे विधावप्यध्चिषत्यादिका श्रुतिश्चैवम्‌ अग्न्यादेदेबतानां कल्पान्तरनामरूपतां व्रते ३०७ श्रतयोऽन्याः कथयन्ति हि जगतः समनामरूपतामस्य नामभिरेवेत्यन्ताः स्पृतयोऽप्युक्ताथमेव कथयन्ति ३०८

मध्पौदिष्दसंभवादनपिकारं जमिनिः ३१

देवानामधिकार विद्यायां बादरायणेन क्तः सचखलु समञ्जस इति जैभिनिराचायं एवमा ६०९

तृतीयपादः ] माष्वार्थरत्नमाला ६७

छान्दोग्ये मधुविद्या या चासावित्यनेन निर्वि्ा

तत्राऽऽदित्यो योऽयं मध्विति शब्देन मश्निदिष्टः ३१० मधुमावेनोपास्यो ह्यादित्य इति प्रतीयते तस्मात्‌

नेयं मधूविद्या स्यात्त्ाऽऽदित्यस्य नाधिकारः स्यात्‌ ३११ आदित्यसंभितानि ह्यमृतानि पश्च तत्र हृष्टानि वस्वाद्युपजीव्यानि प्रथितान्येतानि रोहितादीनि ३१२ तदपासनाफलं यद्रस्वादिप्रा्िलक्षणं तदपि

ततैव दृष्टमन्त्रे ह्यधिकारो नेव देवतानां स्यात्‌ ३१२ योऽयमृपास्योपासकमावः सकलो हि मेदम्रूलः स्यात्‌

मेदू मावादृ्र ह्यपिक्रारो नेव हाक्यते वक्तुम्‌ ३१४ कर्णादिसिप्तकेष्वपि यान्ययमित्यादिमन्वदृ्टानि छषिमवनात्मकानि ह्युपासनान्यपि सुप्रसिद्धानि ३१५॥ तहुपासनेष्व॒षीणामयिकारोऽयं शक्यते वक्तम्‌ तस्मादिन्द्रादीनां मध्वादिष्वनधिकारसंसिद्धा ३१६॥ किद्यान्तरानाधिक्ृते निरुक्त विद्या पिकारमङ्घण बह्यासगोचरार्यां विद्यायामनधिकार एक स्यात्‌ ६१७

ज्योतिषि भावा ३२॥

यदिदं उ्योति्मण्डलमाभित्य नमो विमासयत्यसिटम्‌ आदित्याद्याः श्ब्डास्तत्पतिषादनपरा हि लक्ष्यन्ते ३१८ ज्योर्तिभ॑ण्डलसरूपा देवाः सर्वे ह्यवेतना वृष्टाः

विद्याग्रहणाङ्ग यत्सामर्थ्यं तत्कथं मवेत्तेषाम्‌ ३१९ विग्रहवतां हि मूथस्तदेतदसिलं हि दश्यते लोके

हि वियहादिरिष्िता देवा विद्छाधकारिणस्ते स्युः ३२० विग्रहयोगो हविषां मोगश्चैर्वयसुपरसन्नत्वे

फलद्‌ातुत्वमपीदं पञ्चकमितिहासदरित यदपि ३२१ तत्पौरुपे यवाक्यप्रद्शितं प्रमाणसिद्धं स्यात्‌ विधिविनियुक्ता मन्ाः प्रयोगनिहिताथबोधमान्नपराः १२२५४ हि देवविग्रहादिप्रदक्नार्थे प्रमाणभूताः स्थुः

इति जेमिन्याक्षपो निरस्यते बादरायणेनेह ३२३

सुब्रह्मण्यविरचिता- [ प्रथमाध्यायस्य-

भावं तु बादरायणाऽस्ति हि॥ ३६ हह बाव्रायणो मुनिरथिकारं देवतात्मना बते अहमत्वगोचरायां विद्यायाम्थितादियोगेन ३२४ यद्यपि मधुविद्यावौ दृवानामनधिकार एव स्यात्‌ नैतावताऽथिकारे प्रसरति दोषः परात्मविधायाम्‌ ९२५ एकचानधिकारे ह्यन्यत्राप्यन धिकार एवेति नायं नियमो दष्टः केनापि हि कुच चित्कदाविदपि ३२६ अप्राप्तराजसुयोऽप्यथिकारी मवति वुरयागादौ त्र चयो न्यायः स्यादन्नापि एव निणंये हेतुः ३२७ तद्यो यो देवानामित्यादिश्रुतिरपीह देवानाम्‌ विद्यायामपिकारं विद्याफलमूतमोक्षमभिधत्ते ३२८ इन्दो हेत्याद्या या श्रुमिरपि देवाधिकारमभिधत्ते गन्धर्वंयाज्ञवठक्यस्पृतयोऽप्ुक्ताथमेव कथयन्ति ३२९ ज्योतिमण्डलसरूपा देवास्ते देहघारिणो स्युः इति क्ञाङ्का हि युक्ता यस्महवास्तु शाक्तिसंपन्नाः ६२३० ज्योति्मयालमना हि स्थातुं वियरहविशेषमाद्तुम्‌ निपुणा इति खलु हषं सुबह्मण्याथवादृवाक्पेषु ३३१ गङ्खातटेऽति विमले छन्ती स्वध्यानतत्परां दृष्टा आदित्य एप मगवान्पुरुषाकरतिमास्थितो जगामाऽऽह्यु ३६२॥ हइत्यादिस्मृतयोऽपि हि देवानां विग्रहादिोगं च। यञ्ज्योतिरालमना हि स्थितिमपि कथयन्ति तेन विरोधः॥२३३॥ विग्रहयागामवे देवानां तदिद्मनुपपन्नं स्यात्‌ मघवान्पजापतावोतिवाक्ये यद्‌ बह्यचर्य॑मुपदिशटम २३४ अन्पद्पि श्रतिवचनं प्रथितं यद्रूजहस्त इति यच्च इन्द्रु सहस्रनयन गात्राभद्‌ वज्जबहूमाभधत्तं ३३५ विग्रहयोगामावे यागोदेश्यत्वमनुपयपन्नं स्यात्‌ भ्यायदुपट्‌करिप्यन्नित्यन्तानीह वेदवाक्यानि ३३६ ध्यानारूढस्येव हि याग हेश्यत्वमामनन्ति यतः ला हे विग्रहरहितो ध्यःतुं शक्यो नियतमावेन ३६७ इह विग्रहादिमच्वप्रतिपत्तिपरं हि वाक्यजातं यत्‌ तश्चार्थवादुरूपं स्वाथपरं नेति नैवमारशङ्क्थम्‌ ३६८

तृपीयपाद;ः ] माष्यार्थरत्नमाटा ६९

येनार्थवाद्वाक्यान्यवान्तरान्वयधियं हि जनयित्वा कैमर्थक्यवशेन स्तुतिटक्षकतां प्रयान्ति नेवाऽभ्दौ ।॥ ३३९ नैतावताऽर्थवाद्‌ः स्वार्थपरो नेति युक्तमभिधातुम्‌ श्ुतिवचनहष्टमर्थं हाक्नुयात्कोऽपि वा निराकर्तुम्‌ ३४० इतिहासादिकमपि यत्तदृखिलमच प्रमाणमेव स्यात्‌ यस्मात्समूटमेतन्महर्षिजुष्टं चाप्रमाणं स्यात्‌ ३४१

इह पौरुेयमावादुप्रामाण्ये तु शाखमफटठं स्यात्‌ वर्णांभ्रमव्यवस्थामिधायि ज्ञाखं यदुाऽप्रमाणं स्यात्‌ ३४२ जगदुखिलमव्यवस्थितवर्णा्रमधर्मकलु पितं प्रमवेत्‌ तस्माद्यदि सकलं प्रमाणमूतं चान्यथा मवति ३४३ ये चाणिमादियोभेः सिद्धा स्यासादयश्च ये चान्ये

ते देवान्पश्यन्तीव्येषा श्ाख्प्रसिद्धिरपि युक्ता ९४४ तस्माद्वियहवच्वं देवादीनां प्रमाणसंसिद्धम्‌

विग्रहवस्वादेव हि विद्यायामथिष्रता हि देवाः स्युः ३४५ विद्याधिकारिवाक्यं समन्वितं विग्रहादिमूतार्थ।

तद्वद्‌ बह्माणि मूते समन्वितं सकल निगमचाक्यमपि १९४६ ननु यदि विग्रहवत्वादेवा विद्यापिकारिणः स्युरिति

शयुत्रा अप्यविकशेषाद्िद्यायामधिक्रताः कुतो स्युः ३४७ इह शुदयोनिजनिता विशिष्टविज्ञानसंपदनुकम्प्याः दिदुरपमुखा ये स्युर्धिख्याता बह्यवित्समाजेषु ३४८ अ्धित्वं सामर्थ्यं विद्याङ्कं यच्च सकलमुपदिषटम्‌

तत्सवं शुद्राणां विग्रहयो गात्समखसं मवति ६४९ तस्माच्छरद्रो यज्ञेऽनवक्रुप्त इति प्रदरितं यद्पि। यज्ञानवकुपतरवं तच विद्याधिकारविद्वेषि ३५० यच्ाभ्निहांसाधनसंपद्रहितोऽत्र नाधिकारीति।

नायं नियमो यस्माद्रिहुरादिष्वपि हश्यते विद्या ६५१ संवर्गवाक्यशोषे ह्ययमेवाथः प्रदृशशितों मवति।

जनश्रुति कश्चिद्धिरयातः परमधार्मिक। मृषः ३५२ सच हंसवाक्यद्‌ितरेकमहायुनिचरित्रमाकण्य। षटछतसंख्याङेः सह गोमी रथमेकमाददानोऽयम्‌ ३५६ विद्याय्हणार्थं ते जगाम दढमक्तिमावितरवात्मा

तग्रृषी रेको इषा जानभ्रुतिमाह शुद्रशषब्देन ३५४

सुबह्मण्यविरचिता- [ प्रथमाध्यायस्य

तस्माच्छरत्रोऽप्यस्यां विद्यायामधिकृतो मवत्येव इत्याक्षेपं सकलं निरसितुम पिकरणमेतद्‌।ह सनिः ३५५ शुगस्य तदनादरश्रवणा्तदा- दवणात्मूच्यते हि ३४

विग्रहयोगाच्छरव्रोऽप्यापेङ्ुयःदिति हि नेवमाराङ््म्‌ यो वै गृहीतवेदो योऽसौ सम्पग्गृहीतवेवार्थः ।॥ ६५६ बह्मात्मगोचरायां किद्यायामधिङ्कृतः एव स्यात्‌ अस्ति हि सामथ्यं स्यादृधधित्वं कवलं विद्याङ्खम्‌ ३५७ शाख्रोपदिष्टमेव हि सम्य यत्तदेव विद्याङ्गम्‌ अध्ययनविभ्ययिकृते विचारकक्तिं हि शाखरमाचष्टे॥ २५८ उपनयनपूर्वकेऽस्मिन्वेद्‌।ध्ययने चायमधिक्रारी उपनयनादिकमखिटं विहितं वर्णत्रयस्य नान्यस्य ३५९ विदुरादिषु हृष्टा या विद्या सा पएरंसाधनायत्ता। यज्ञानवकृप्त्वे प्रमाणमूतं यदेव वाकथं स्यात्‌ २६० विद्यानवकरुप्त्वे तदेव मानं हि युक्तेसामान्यात्‌। शुद्रपवं यच्चेतलिङ्ग संवगवाक्यनिर्दिष्टम्‌ ३६१ नेतकयायामावाष्यायानुगृहीतमेव लिङ्गः स्यात्‌ तत्र रूढेर्बाधादययोगाथांभयणमेव कतंष्यम्‌ ३६२ कम्वर इति हेसोक्तरस्य जानश्रुतेः श्ुगुत्पन्ना श्ुषमेतां सूचयितुं रेकप्रनिः प्राह राजानम्‌ ३६६३ आस्मापरोक्षबोपं प्रख्यापयितुं एष मुनिषर्यः योऽयं रथो हरित्वा गोभिः सहितस्तवास्तु शुद्रति ३६४ तत्र शूद्रुपदस्य हि योगार्थ गृह्यते रूढ्य्थः श्ुचमभिदुद्ावाय शुचा हि दुदाव रेकमयमिति वा ३६५ योगबटबोधितोऽसौा राजा जानश्रतिनं शुद्र: स्यात्‌ क्षश्नपरेषणरूपदिभ्व्यात्सूच्यतेऽयमेवार्थः २६६

्षत्रियलगतेश्वोत्तरज चेज-

रथेन लिङ्गात्‌ ३५

संवगंवाक्येषास््रक्ियता हि प्रतीयते तत्र विन्ररथवशशजन्मा ह्यमिपरतारी वपो विनिर्दिष्टः ३६७

तृतीयपादः माष्याथरत्नमाटा

तद्याजको हि योऽसौ कापेयः शौनकोऽपि तत्रोक्तः

चित्ररथः क्षञ्चिय हति कापेया याजकाश्च तस्येति ३६८

निर्दिष्टमेव तस्मादभिपरतारी हि मवति राजाऽसौ

तेन सह निर्दशालिङ्गाजानश्रति्मवेदाजा ३६९ संस्कारपरामशां्दभावाभिलापाच ३६

इहं खलु विद्या्रहणे सस्कारो वेदिकः पराघृष्टः 1

बह्मपरा इत्यायेस्तदमावश्चामिटप्यते शुद्रे ३७०

श्रे पातकं स्याद्धक्षणम्रूलं चास्य संस्कारः।

इममर्थमुपदिशशन्ति हि शुद्र इत्यादिकानि वाक्यानि ३७१॥

तदकावनिर्धारणे वृत्तेः ३७

गोतममुनिरिह भगवाञ्जाबालं निकटमागते द्वा

सत्यवचनेन तस्मिञ्शुद्रत्वामावनिश्वये जाते ३७२

अनुशासितुमुपनेतुं जावालमिमं प्रवृत्त इति दृष्टम्‌

तस्माद्योऽसोौं शृद्रो विद्यायामपिकरृतः कथ नस्यात्‌ १७३

श्रवणाध्ययनाथप्रतिषेधास्स्मृतेश्च ३८

वेदस्य श्रवण वाऽप्यभ्ययनं बा निषिध्यते श्ये

तदुभयनिपेधने स्यादृधावगमो निषिद्ध एवास्य ३७४

अयमथः सकलाऽपि ह्यथास्य वेद्‌ मितिसूत्रवाक्येषु

उपदिष्टस्तत्करणे प्रायश्चित्ते तत निर्दिष्टम्‌ ३७५

संस्कारादिविहीनः भ्रवणाध्ययनादिसंपदा रहितः

बिद्यायां प्रतिषिद्धो क्िद्याधिक्रृतः कथं मवेच्छरदः २७६

तस्मदेतद्राक्यं समन्वित क्षश्चिये यथा सिद्धे

सकटम पि श्रुतिवाक्यं सिद्धे बह्मणि समन्वितं मवति ३५५७॥

ननु कठवह्पामस्यां यदिदं किं चेतिवाक्यमुपदिष्टम्‌

तत्र जगदखिमरि प्राणाभ्ितमेव चेष्टते यदिदम्‌ ३७८

सुमहत्तरमयहेतुः समुद्यतं वज्मिव हि टोकेऽस्मिन्‌

यच्ेवं विदुरेनं ते सवे यान्ति मोक्षमि्युक्तम्‌ ३५९

अङ्गृष्ठमात्रवाक्यं जीवे बद्येक्योधजनकतया

बह्मपरमेतदिति खलु बणितमच्र तु तथा संमवति १८०

एजयितुत्वाद्दिदिते प्राणे बह्येक्यबोधनायोगात्‌

बह्मपरत्वायोगे प्राणपरतं हि युक्तमाभयितुम्‌ ६८१

2

सुषष्यण्यविरचिता- [ प्रथमाष्यायस्य-

वज्नोपमितत्वं यद्वायोः पजन्यमावयोगेन युक्तं स्याति शङ्कां निरसितुमधिकरणमे तवाहं मुनिः ३८२

कम्पनात्‌ ३९

अजन हि योऽपो प्राणः हि परमात्मा वायुमरात्रं स्यात्‌

हि केवलो हि वायुः स्वपरिस्पन्दकारणं मवति ३८३

प्राणनेत्याद्यै सवपरिस्पन्दकारणत्व यत्‌

परमात्मन्युपदिष्टं तस्मात्माणोऽत्र मवति परमात्मा ६८४

मयहेतुत्वादिकमपि परमात्मन्येव दुरयते यस्मात्‌

अञ्च मयादित्यादौ तस्मास्ाणो हि मवति परमात्मा ६८५

मीषाऽस्मादित्यादावेतत्सर्वं प्रपञ्ितें मूयः।

मयहेतुत्वं यदपि सर्वपरिस्पन्दकारणत्वं ३८६

पूर्वस्मिन्नपि मागे तदेष शुक्रमितिवास्यनििष्टः।

परमातेव हि तस्मावत्र प्राणः कथं वायुः स्यात्‌ ३८७

प्रकरणसमाभ्रयेऽपि हि परमात्मैव प्रतीयते नान्यः अन्यत्रेत्यारम्मात्पकरणमविलं परालमपरमेव ३८८

तद्विज्ञानफलं यद्धचभृतत्वं तत्परार्मपक्षे स्यात्‌

हि वायुमाजपक्षे तस्मासाणोऽच्र मश्रति परमासा ६८९

कटठवली वाक्यस्थं यदिदं किं चेतिवाक्यमाखलमपि।

बह्मणि परमानन्दे विज्ञेयात्मनि समन्वितं मवति ३१०

नन्विह दहराध्याये प्राजापत्यं एष दत्यादि

वाक्यं ष्टं तत्र ज्योतिःशब्दो हि दुहयते योऽसौ ३९१

ब्रह्मपरो वा किंवा सूयपरो वेति संशये जाते

पूर्वत्र सवंशब्दं बह्मपरत प्रसाधकं मत्वा ३९२

त्पदयोगेनायं प्राणो बह्येति युक्तमश्रयितुम्‌

अत्रतुन तथा छिङ्ख प्रकरणमप्यातगोचरं दूरे ३९२

तस्माज्ज्योतिःश्ब्द्‌ परं बह्येति शङ्कितं दोपम्‌।

निरसितुमिदमधिकरणं कृपया रचितं मुनिभरवीरेण ३९४

ज्यो तिदंशनात्‌ ४०

अत्र ज्योतिःशब्बं मवति परं बह्म नेव सूयादि। यस्माद्स्मिन्वाक्षये उत्तमः पुरुष इति तु हष हि ३९५

तृतीयपादः |] माण्पा्थरल्नमाला

उक्षमपुरुषपद्‌ं तत्रकरणसाहाय्ययोगमालम्न्य ज्यो तिःशब्दुस्यास्य बह्मपरत्वं प्रसाधयितुमीषट ३९६ कममुक्तिषोधना्थं नेदं वाक्यं प्रवृत्तमिह यस्मात्‌ इह निर्विरेषगोचरमसखिं वाक्यं तु हश्यते द्यतत्‌ ३९५५ अशरीरं ववेतिश्रत्युक्तं यदृश्शरीरतारूपम्‌ तच्च मा्गायत्तं तस्माद्युक्ता सर्थपरताऽत्र २९८ सरयप्रापिद्वारा बह्यप्रा्तिर्मिवक्षिता यत्र तत्र सूर्यपरस्वं ज्योतिःशब्दस्य युक्तमाभ्रयितुम्‌ ६९९ सगुणोपास्तौ तदिदं युक्तं हि निर्विरोपविद्यायाम्‌ तस्माद्‌ स्मिन्वाक्ये ज्यो तिःशाब्वुः परात्मपर एव ४०० अकशरीरतात्मकोऽसो मोक्षो बह्मापरोक्षसापेक्षः बयादायेत्यत्रेव ह्यत्र क्तवान्तस्य विनिमयो मवति ४०१॥ तस्माष्टहराध्याये ज्योतिवाक्यं यवु निर्दिष्टम्‌ तत्स्वप्रकाङषरूपे बह्मणि परमे समन्वितं मवति ४०२॥ नन्वत्र च्छान्दोग्ये ह्याकाशशो हे तिवाक्यमुप दिष्टम्‌ तत्राऽऽकाक्षो योऽसौ निर्वहिता नामरूपयोमवतिं ४०३ ते चापि नामरूपे यस्माद्धिन्ने हि तत्पर बह्म तदमूतमार्माऽपि स्पादित्याकारः प्रदरातो मूयः ४०४ सकि मूताकाशः किं परमात्मेति मवति संदेष्ैः। पूषंमुपक्रमवाक्यभ्रुतात्मपदयो गवल सहायेन ४०५ ज्योतिष्पदं यदेतद्वह्यपरं हीति षणित मूयः। तद्र दिहोपक्रभगतमाकाङ्ञश्रु तिबलं समालम्ब्य ४०६ मूताकाश्चपर स्याद्‌खिलं वाक्यं यदेतदुपदिष्टम्‌ इत्याक्षप निरसितुमधिकरणमिदं चकार मुनिवर्यः ४०७ आकाशोऽथ।न्तरतादिव्यपदेशात्‌ ४१ अत्राऽऽकाश्ो योऽसो बह्येव स्यान्न मूतमाच्रं हि अ्थान्तरत्वमस्मिननिदिष्ठं येन नामदूपाभ्याप्‌ ४०८ तन्निरदश्ञाद्‌स्मिन्न कार्यरूपत्वममि हितं मवति। निवदहितुत्वमिहोक्तं परात्मनोऽन्यत् नैव संमवति ४०९ तद्कह्म तदुमतमिति भ्यपदेश्षाो योऽत्र हर्यते मूयः। हि सवो युक्तः स्पाद्रह्मणि परमे मूतमान्रेऽपि ४१०॥

सुबह्यण्याविराचेता- [ प्रथमाध्यायस्य

आकाशश्च तिरेषा बहुमिषटिङ्गेरुपदुता भूयः स्वविषयविकलादीनां विषयान्तरमग तिक ममाभ्रयते ४११ तस्मादेतद्राक्यं छान्दोग्ये दक्यमानमसिहमपि अमृता मयस्वरूपे बह्मणि परमे समन्वितं मवति ४१२॥ नन्विह बृहदारण्ये योऽयं विज्ञानमय इति प्रथितम्‌ षाक्यं दुष्टं त्किं जीवपरं स्यात्परात्मपरमथवा ४१२ पूरवेस्मन्नयिकरणे लिङ्ग ह्यथान्तरत्वमुपदिषटम्‌ तच्च लिङ्गं यस्मादभिन्नरूपऽपि मेद्‌ उपदिष्टः »१४॥ एवमितिवाक्य एव हि विज्ञानमयो हर्यते कशारीरः ह्याक्द्भूं निरसितुमाधेकरणमिदं कृतं हि सूत्रकृता ४१५ सुषुप्पय्रान्त्योर्भेदेन ४२ थपदेश्षादितिसूतरे पश्चम्यन्तस्य पूरणे कार्यम्‌ विज्ञानमयो योऽसौ हि शारीरः परंतु परमात्मा ४१६॥ यस्मात्स खलु छषुपतावुत्करान्तावुच्यते हि भेदेन एवमितिवाक्यजलेः शारीरविलक्षणो हि यः पराज्ञः ४१५७ निर्दिइयते एव हि विज्ञानमयः एव परमाता यस्माहि्ञानमयो महानजश्चेति पूर्वनिर्शि्टः ५१८ अयमिह सछिठादिपदैयदुत्तरतापि द्रितो भूयः प्रभ्प्रतिषचनानि हि परमात्मपराणि, तत्र दृथन्ते ४१९ पत्यादिशब्देषयः ४३ पत्यादयश्च शब्दाः एष दत्यादिवाक्यनिर्दिष्टाः ते खलु परमात्मपरा विज्ञानमये हि दुरिता ह्यज ४२० तस्माष्टिज्ञानमयः पर एवाऽऽ्त्मा चेतरः कश्चित्‌। यदिदं षाक्यमिहोक्तं समन्वितं निर्विशेषचिन्माने ४२१ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्‌ खतरध्यायी तस्यां प्रथमो योऽसौ समन्वयाभ्यायः ४२२ तत्र हि तृतीयपादे सूत्रार्थो यश्च माष्यकारोक्तः। आयव््तरमलेः प्रकाक्ितो जयतु सोऽयमनवद्यः ४२३ इति प्रथमाध्यायस्य ततीयः पादः समाप्तः ३॥

चतरथगद; ] माष्या्थरलनमाला ७५

अथ चतुथपादप्रारम्मः। अिभिरप्येतैः पादेव्रह्यणि वेदान्तवाक्यनिचयस्य लिद्गेरुपक्रमादिभिरन्येश्च समन्वयो हि निर्णीतः।। &क्षत्यधिकरणे हि प्रधानवाद्श्च परेहृतः पूर्वम्‌ तद्यस्मधानमस्य वीक्षणलिङ्कादशब्दता कथिता ॥२॥ अत्र वेदान्तानां गतिसामान्यं चेतने गदितम्‌ तेत्रेवुमनुपपन्नं यदृशब्दृत्वं निरूपितं तस्य ३॥ बह्मणि गतिसामान्यं प्रधानमिह येन शब्द्वदवर्टम्‌ तेन गतिसामान्यं प्रधानपक्षेऽपि युक्तमाभ्रयितुम्‌ ४॥ कठव्ह्पामेतस्यां महतः परमिति हि वाक्यमुपदिष्टम्‌ तत्र वाक्ये महतः परमव्यक्तं प्रदृशितं मवति ५॥ विज्ञानमयपद्स्य बह्मपरत्व प्रदरितं पर्वभर अस्याव्यक्तपरस्य प्रधानपरतेह तद्रदेव स्यात्‌ पत्यादिक्ब्दयोगाद्िज्ञानमपो यथा परं बह्म महदा दिशब्दयो गादष्यक्त मिह प्रधानमेव स्यात्‌ ७॥ तस्माच्छब्दवदेतसाधानमन्रोपटम्यते वाक्ये तस्यच सशब्वतायां गतिस्लामान्य तत्र सुगमं स्यात्‌ < तस्यैव युक्तमेतज्जगतो जन्मादिकारणत्वमपि सकल गमान्तवचसां समन्वयो यश्च पर्दनिर्दि्टः॥९॥ बरह्मणि कथं सिध्येयतः प्रधाने प्रतीयते सोऽयम्‌ इत्याक्षेपं निरसितुमिदमधिकरणं चकार मूनिवर्यः १०॥ आनुमानिकमप्येकेषामिति चेन्न शीर ख्पकविन्यस्तगरीतेरदशंयति च।॥ ३॥ कप्टिस्मरतिवचनेरिदमचेतनं यलसधानमुपदिष्टम्‌ कठवल्यामेतस्यामव्यक्तपदक्तमेतदेव स्यात्‌ ११ (161 रूटिबलायोगबलादव्यक्तपदं समञ्जसं ततर इति तस्य शब्दवरादृशब्दता त्नुचिताऽस्य वक्तु स्यात्‌ १२५ इति चेन्नेयं शद्भा यतः प्रधानं चतदुव्यक्तम्‌ रूपकविन्यस्तं यच्छ (रम्य क्तशब्द योरयं स्यात्‌ ।॥ १३

५६

सुबह्मण्यविरविता- [ प्रषमाष्यायस्य-

पर्वस्मिन्वास्ये किल योऽसावात्ा रथी विनिर्दिष्टः तस्य रथः शरीरं बुद्धिः साराथेरिदं मनो यदपि १४॥ प्रग्रह हति निविष्टं हयाश्च सकट द्ियाणि मार्गाश्च शब्दादयो हि विषया मोक्ता संघातरूप आस्ेति १५॥ निदिह्य सकटमेतद्रयिनो मार्गहूयं निर्दिष्टम्‌

बुद्धी न्ियेरश्चद्धेः पुरस्कृतश्वेत्स याति संसारम्‌ १६ योऽसौ रथी यदु स्याद्विशचद्धबुद्धचादिपरिवृतः शद्धः सहि मार्मपारमूतं ष्रिष्णोः परमं पदं प्रयातीति १७॥ तदिदं परमपदं यदृक्षयितुं बाक्यमेतदुपदिष्टम्‌

तच्चेन्द्ियेभ्य हति खलु त्र चहष्ट एव निर्दिशाः १८ ये पर्ववक्यहष्टा आत्मप्रम्गखा भवन्ति विषयान्ताः आत्मान्ता येऽत्र स्युः प्वत्रहापि तुह्यशब्डा हि १९५ अव्यक्तपषुमिहोक्तं पूर्वस्मिन्नोपठलभ्यते वाक्ये

तदपि प्रकरणबलतः पूर्वाक्तश्सीरपरमिति न्याय्यम्‌ २० पूव्राऽऽत्मानन्तरमुपादिषटं यच्छरीरमवशिष्टम

बुष्ययारूढ यस्मादव्यक्तपदेन गृद्यते तदिदम्‌ २१ भकरणविधुरं हि कथं प्रधानमव्यक्तशब्दुथोग्यं स्यात्‌ अव्यक्तपद्‌ं चेतद्रूढिबलाद्रौ धकं प्रधानस्य २२॥ सांस्यानामेवेयं रुढिदरष्टा चेतरस्यापि

तत्परत्यभिज्ञया स्यादस्तुगर्णं हि क्रमादेव २९ अश्वस्थाने परयन्गामशव नो बुधो विजानाति

प्रकरणमपि यदिदं स्यात्परात्मपरमेव प्रधानपरम्‌ २४॥ यच्छेदितिवाक्योक्तो योगः सर्वः परातधीहेतुः

एष इतिवाक्यनिवहैदुर्विज्ञेयत्वमात्मनः प्रथयन्‌ २५॥ तद्विज्ञानायेव हि योगो रथशूपकलत्पना चेयम्‌

तच प्रधानवार्ता हर्यते केनचित्कविद्राऽपि २६ अव्यक्तपद्‌ं चेतद्योगेन स्याच्छरीरपरमेव

ननु कथमिदं शरीरं भ्यक्तपदार्ह मवेदिहान्यक्तम्‌ २७॥ तस्मासधानमेवाव्यक्तपदाहं चान्यदिति वेन्न।

सुक्ष्म तु तदत्वात्‌ २॥ यदिदं सृष्ष्मशरीरं तदेव चाव्यक्तशञब्दनिर्दृरयम्‌ २८

चतुर्थपादः ] माष्यार्थरलमाला ७७

तद्वाचको हि शब्दस्तत्कायंपरोऽपि दश्यते लोके गोभिरितिवाक्य एव हि गोक्षब्दः क्षीरवाचको रष्टः २९ तहदिहाग्यक्तपदं सक्ष्मपर स्थुलबोधकं मवति

यदिदं सूष््मं लोके तैवाव्यक्तशब्द उपटन्धः ३०

स॒ष्ष्मे मुख्ये मूत्वा गौण्या स्थूले प्रवतेते सोऽयम्‌

तदधीनव्वादथवत्‌ ३॥

अव्यक्तङाब्दथोग्यं यदिद सूक्ष्म शरीरमुपदिष्टप्‌ ३१ रथिनोऽस्य चेतनस्य हि वद्धिना मवति तस्य संसारः। सक्षम शारीरमेव ्यभ्यक्तपदेन गृद्यते नान्यत्‌ ३२ तदधीनः संसारो यस्मादिति केचिदत्र कथयन्ति तद्युक्तं पूर्व् हि रथरूपतया करीरमुमयविधम्‌ ३९ निर्दिष्टं यद्यत्र द्येक चेत्तर्हि वाक्यमेद्‌ः स्यात्‌

ननु यद्यव्यक्तपद्प्रतिपाद्यं सूष्ष्ममिह शर।र चेत्‌ ३४॥ तदिदं प्रधानमेव ह्यत्रोक्त स्यादितीह नाऽश्ङ्कूघम्‌ यदिद्मविद्याव्मकमिह सृष्ष्मशरीरं तवात्मपरतन्त्रम्‌ ३५ ॥1 यच्च प्रधानमुक्तं स्वतश्नमेतदिति वण्यते सस्यैः! तस्मासधानवादः सोऽयं वेदान्तिमिनिराक्रियते ३६ यदि प्रधानमेव ह्यव्यक्तपदाहंमत्र निर्दिष्टम्‌

ज्ञेयत्वावचनाच्

ज्ञेयत्वमत्र वाक्ये तदिहाव्यक्ते कुतो नं निर्दिष्टम्‌ २३७ पदमात्रमेतदिह किल निर्दिष्टं दश्यते हि वाक्येऽस्मिन्‌ गुणपुरुषान्तरबो धान्निःभ्रेयसमिति तेन तदुक्तम्‌ ६८ ज्ञेयत्वावचने किल तन्नर्दशो वृथेव तेषां स्यात्‌ तस्माखधानमेतस्दृशयितुमच्र नेदमुपदिष्टम्‌ २९ अपितु परमेश्वरं तं बोधयितु वाक्यमेतदुपयुक्तम्‌ रथरूपकत्पनादयेः परमेश्वर एव चित्तमवतायं ।। ४० निःभेयसफलकतया परासविज्ञानमुपदिश्षत्येतत्‌

वदतीति चेन्न.भाज्ञो हि भकरणात्‌

ज्ञेयलानदेशादष्यक्तं प्रधानमिति नैतत्‌।। ४१

सुबह्मण्यविराचिता- [ प्रथमाघ्यायस्य-

यस्मादस्यां वलवामक्ब्द्मित्यादिवाक्यमखिलमपि यद्श्ब्दृतादिगुणकं प्रधानमेतन्निचाय्यममिधत्ते ४२॥ इति वचेन्नेयं शङ्का यस्मासमाज्ञोऽयमत्र निर्दिष्टः

यदिदं प्रकरणमेतत्परमात्मपरं हि प्रधानपरम्‌ ४३ येनासौ परमात्मा जायते भ्रियत इत्यनेनोक्तः सप्युमुखमोक्षफलकं यदस्य विज्ञानमत निदिषटम्‌ ४४॥ तदपि परमास्मपक्षे समञ्जसं प्रधानपक्षेऽपि

चपाणामेव चेवमुपन्यासः प्रश्नश्च

अस्यां कठवह्यां खल्व थिजीवस्तयैव परमात्मा ४५॥ चय एते निदिष्टाः प्रश्चप्रतिवचनवाक्यजाटेन

प्रश्न उपन्यासो वा प्रधानविषयो हश्यते क्वापि ४६॥ तस्मादु स्मिन्वाक्ये नाव्यक्तपदं प्रधानममिधत्ते। नन्वेतवनुपपन्न प्र्नोपन्यासरूपटिङ्ग यत्‌ ४७ नविकताः किल पित्रा प्रहितो मत्योः सकाशमुपयातः मृत्युः किलतं हषा परितुषटखीन्वरानिमान्प्रादात्‌ ४८ जनकस्य सौमनस्यं तथाऽधिविद्ां तथाऽऽप्मविद्यां जनकस्य सोमनस्ये प्रथमं दत्त वरद्रयं शिष्टम्‌ ४९

या चेयमशिविदयाया परात्मप्रकाश्िका विया

शिष्टे वरदयेऽस्मिन्प्रभ्नच यमेतदनुपपन्नं हि ५० प्रतिवचनं तथेवानुपपन्न मिती नेवमाश्ङूःचम्‌ यस्माद्ररपदानष्यतिरेकेणाच किमपि हि ष्टम्‌ ५१ प्रभ्नव्यतिरेकेण नेहोपन्यस्तमेव किंचिदपि

एवं सत्यपि नात्र प्रभ्रतयमङ्गलेशक्ङ्काऽपि ५२

शिष्टे वरद्रयेऽस्मिन्परश््नयमेतदुचितमेव स्यात्‌

भिन्नाथंकं यदा स्यालश्नान्तरमच्र भवति दोषोऽयम्‌ ५३ जीवेशगो चरस्य प्रश्चयुगस्थकविपयकत्वेन

एकत्वादिषि मवति वरप्रद्ानव्यतिक्रमाकशक्ा ५४ प्र्नतरित्वोक्तिरियं विशेषमेदप्रवाद्माभधित्य

तस्मादिह मात्रां परात्मपक्षे कोऽपि दोषः स्यात्‌ ५५ दोषः प्रधानपक्षे मवति तततो प्रधानमव्यक्तम्‌

चतुर्थपादः ] मप्यार्थरलमाला ७९

महद |

सास्येः सत्तामात्रे प्रयुज्यमानो यथा महच्छब्दः ५६ हि वेदिक प्रयोगे तामभिधातु यथान शक्तः स्यात्‌ अभ्यक्तशब्द एष प्रधानपर इति हि बाणितः सांख्यैः ५७ हि प्रधानवाची मवति ततोऽव्यक्तमिह शरीरं स्यात्‌ यदिदं प्रथानमस्य द्यश्चब्दता निरपवाद्मिह सिद्धा ५८ तस्माष्टुदान्तानां बह्यणि परमे समन्वयः सुगमः अब्यक्तपदायोगादशब्दमेतसधानमिस्युक्तम्‌ ५९ नन्धचाजामन््राद्ञब्दता दुं मेव पुनरस्य तत्र काचिद्जोाक्ता या लोहित्युङ्ककृष्णवर्णा सा ६० बहीः प्रजाः सरूपाः सजति हि तामेक एष जुषमाणः अनुशेते ह्यविवेके जहाति चान्यस्तु भक्तमोगां ताम्‌ ६१ ति तत्र निर्दिष्टा द्यजा प्रधानं ततो चान्यत्स्यात्‌ पर्वं प्रधानपक्ष लिङ्ग किंचिदपि नोप्लन्धामिति ६२॥ भ्राज्ञप्रकरणबलतो ह्यव्यक्त पुं शरीरपरमुक्तम्‌ इह लोहितादिश्ब्दैः सत्वादिगुणतयं हि निदिष्टम्‌ ६३ तज्चाजाशब्द्स्य प्रधानपरताप्रसाघक लिङ्गम्‌ स्रषटत्वमपि तस्मावशब्दता स्यात्कथं प्रधानस्य ६४ इत्याक्षेपं निरसितुमपिकरणमिदं चकार युनिमान्यः

चमसवदविशेषात्‌ अर्वाग्बिट इति मन्त्रश्चमसप्रतिपत्तिस्राधनो दृष्टः ६५ तत्रावाग्बिलशब्द पिश्ञषतो नार्थबाधको मवति येन स्वार्थं बूते ग्रहादिसाधारणेन ध्भ॑ण ६६ ।। एष इतिवाक्यशेषाद्विश्ेषतः स्वार्थनिर्णयो मवति तददिहाजामन््रः सामान्याथप्रदक्णंको मवति ६७ नाच्र प्रधानवाचकशब्दो दुष्टो दृश्यते जिङ्कम्‌ यदजापद्मच्र स्वाययोगेनान्याथक तद्भवति ६< रुदिश्वाजायां किल दुष्टा नास्मिस्तथा प्रधानेऽपि ये लोहितादिकब्द्‌ास्तेऽपि सत्वादिवाचकाः स्युरिह ६९ खूपविरोषपरत्वं लोके वेदे हष्टमेतेषाम्‌ मुख्यार्थसमवे किल गौणार्थो गह्यते केनापि ७०

9

सु बह्मण्यविरविता- [ प्रषमाण्यायस्य~ तस्मादिद्‌ प्रधान नाजाक्षब्देन गृह्यते कितु ज्योतिरुपक्रमा तु तथा ह्यधीयत एके

येयं ज्योतिष्प्रमृखा मूतत्रयलक्षणा जगद्योनिः ७१ परमेभ्वरपरतन्ता या लोहितश्चुङ्कुकष्णव्णांऽपि छान्दोग्यवाक्यदुष्टा सेयमजा शृद्यतऽत्र तवृन्या ७२॥

` तस्था हि वाक्यशेषे हष्टोऽसौ लोहिता िगुणयोगः

संदिग्धासंदिग्धौ यदेकतेव संगतौ मवतः ७३ तत्रासदिग्धेन हि संदिग्धार्थस्य निगमनं न्याय्यम्‌ तेनाजामन्तरेऽपि हि मूतत्रयलक्षणा यजा ग्राह्या ७४ उपभज्यते ह्यविदुषा विदुषा संत्यज्यते हि सेवाजा। कषेचज्ञ मेषु सिद्धये विद्रदविद्रपदर्नं कृतम्‌ ७५ मेदमनूध तयोरिह बन्धविमोक्षब्यवस्थितिः कथिता नन्वत्राजाश्ब्दो ज्योतिष्ममुखां कथं हि बोधयति ७६ शह यागरूटेबाधादित्याशङ्का निरस्यते सपदि

कल्पनोपदेशाच मध्वादिवदविरोधः १०

योगेन वाऽपि रूढा ज्यो तिष्पमुखां सायममिधत्ते ७७॥ सादुहयोपाधिकया कल्पनया ता प्रबोधयत्येषः

लोके काविदृजा हि स्याह्टो दिवश्च कृष्णवर्णाडया ७८ जनयति सरूपवर्भं तथेयमिति बोधयत्ययं शब्दः तस्मात्काल्पनिकत्वं तत्राजाशब्द्‌ एप उपपन्नः ७९ मध्वाद्यश्च शब्दा आदित्यादौ यथोपपन्नाः स्युः तस्मादक्ष्दतेषा सिद्धा सांस्योचितप्रधानस्य ८० अह्यणि वेदान्तानां समन्वयो निरपवाद एषात्र नन्वज्राजामन्वादिह प्रधाने सशब्दता मा मूत्‌ ८? यस्मि्नितिमन्त्राक्किल सक्षाब्दता स्यादिह प्रधानस्य तस्मिन्मन्ते पश्च हि पश्चजनास्तद्रदेव चाऽऽकाशः <८२॥ यस्मिन्प्रतिष्ठिताः स्युस्तमेव मन्ये सद्‌ाऽहमात्मानम्‌

एवं विद्वानघ्रृतो बह्मापृतदूप एव भूयासम्‌ ८३ इत्येवमथंजातं प्रपञ्चितं पञ्चकद्रय तत्र

तदिदं हि पश्चपिंशतितस्वानि स्पृतिगतानि निर्दिशति ८४

घतुरथपादः 1] माष्पाथरत्नमाला ८?

मूलप्रकृतिरविक्रृतिमंहदाद्याः प्रकृतिविकृतयः सत्त षोडशकश्च विकारो प्रकरृतिनं विकृतिश्च पुरूष इति ८५ स्प्रतिनिदिष्टामव हि त्वाना पञ्चविंशतिं बते

रुहं त्यक्त्वा ज्यो तिष्परमुखाधकता ह्यजापदस्योक्ता ८६ तद्रजनशब्दस्य हि रूढिं परिहृत्य तत्वपरता स्यात्‌ मन््रान्तरावलम्बात्सांस्यैरुद्धावितामिमां शङाम्‌ ८७ चारयितुमाहतात्ा चकार मूनिवयं एतद्‌ पिकरणम्‌

संख्योपसंग्रहादपि नाना- भावारतिरेकच ११

सनिबन्धनेव संख्या द्विचाद्या हर्यते हि लोकेऽस्मिन्‌ ८८ धर्मनिवन्धन विरहे पश्चत्वाध्चा कथं मवेत्संख्या पश्चपदद्रययोगास्सख्येव हि पञ्चविंशतिधा ८९ तावन्मात्रेण कथं तत्वानां पञ्चविंशतेर्षोधः

जन्ब्देन समस्तं पञ्चपवं वा कथ विशेष्यं स्यात्‌ ९० उपसजन हि लोके विशेष्यस्वे केनविदवुष्टम्‌

पञ्चजना इत्येतत्समस्तमेषेह मवति व्यस्तम्‌ ९१ मािकवाक्यावृस्य हयोकपदत्वं विनिश्ितं मवति।

पश्चजना इत्यस्मात्संख्याष्टामे कुतस्तद्‌ाकाट्क्षा ९२ सेख्याकाङक्षाविरहे पञ्चेति पदु पुनवृथेव स्यात्‌

इह पश्च पञ्च पूर्य स्युरिति चदृष्टा हिसा समाहारे ९१६॥ पश्चजना इत्यत्र तु समास इह कर्मधारयो येन

दिक्संख्ये संज्ञायामित्यस्मादिह समास उपदिष्टः ९४ संख्याबोधाथं किट पञ्चपदं जनपदेन समस्तम्‌

सप्तषय इत्यादौ संज्ञायां किट समास उपदिष्टः ९५ तद्वदिहापि स्यादिति पञ्चविंशतिरितः प्रतीयेत

सूत्रे ह्यात्माकाश्ौ तच्वान्तःपातिनो विनिर्दिष्टौ ९६ यस्मिन्नितिमश्े खलु तौ परथगेवोपद्रितौ मवतः आधारतवेनाऽऽता दयाकाश प्रतिष्ठितव्वेन ९७

निर्दिष्टौ तस्माक्किल त्वानां पश्चविंशतेमंङ्कः

तस्माद स्मिन्मन््े निरुक्तयतरेकवाक्यतामङ्गात्‌ ५८ ११

दर

सुबह्मण्याविरचिता- [ प्रथमाध्यायस्य

सेयमयुक्ता शङ्का तस्वानां पञ्चविंशतीनां या।

इह पश्चजनपदे फिल समासषिधिना प्रतीयते संज्ञा॥ ९९

सेयं प्रतीयमाना संक्ञिनमाकाङक्षते हि नियमेन

तस्थामाकाटृक्षायां रूढिषलात्साज्ञेनं प्रो धयति १००

सोऽयं हि वाक्यशेषः प्राणस्य प्राणमित्युपन्यस्तः प्राणादयो वाक्यशेषात्‌ १२

यस्मिक्षितिमण्ोत्तरमिहोपलन्धो हि वाक्यशेषोऽयम्‌ ॥{०१॥

प्राणश्चक्षुः भोचं चान्नं मन हति दयेते।

पश्च पदार्थाः कथितास्त एष मन्घ्रे मवन्ति जनाः॥ १०२॥

जनश्शष्वुः प्राणादिषु कथं प्रवर्तत इतीह नाऽऽशङ्स्यम्‌।

मवतां तत्वेषु यथा प्राणादिष्वपि तथा प्रवर्तेत १०३

इह सुपसिद्धसंनिधिपठितो यो द्यप्रसिद्धवचनः स्यात्‌

तस्य प्रसिद्धपरता बुष्टाऽन्यचोद्धिद्‌ादिक्षष्देषु १०४॥

जनप्वृ्मार्थकं प्राणादिषु दुश्यते हि पुरुषपव्म्‌

ते बार्ते पश्चेस्यस्मिस्तस्मान्न कथिदिह दोषः १०५

माभ्यदिनाश्च ये स्युस्तेषामेते मवन्तु पञ्चजनाः

काण्वानां कथमेते प्राणादिषु नाऽऽमनन्ति ये चान्नम्‌ १०६

हि तन्न पश्चस्ंख्या तत्पारे स्यादितीह नाऽऽङ्ाङ्क्यम्‌

ज्योतिंपेकेषामस्यन्ने १३

येषां पण्टे चान्न प्राणादिषु नोपलभ्यते तच ।॥ {०७॥

पूर्वत्र दृक्ित षञ्ज्योतिष्प्राणादिसमुद्ये योज्यम्‌

तस्मात्त एव मश्छे पञ्चजनाः स्युनं सांरुपतत्ानि १०८

काप्लिसूत्रं यदिदं तस्यच मग्रं दश्यते किमपि।

तस्माधदृश्ष्दृववं पूर्वोक्तं तच्च निरपवाद स्यात्‌ 1 १०९

बह्यणि वेदान्तानां समन्वयो निश्पवाद्‌ इति सिद्धम्‌

बरह्मणि वेदान्तानां गतिसामान्यं प्रपञितं हि नन्नु ११०॥

तदुनुपपन्न यस्माद्वेदान्तानां विगानमिह हषम्‌

श्रुतिवचनवेपरीव्ये जगज्निपभृतिकारणत्वमपि १११॥

ततरासिद्धं तन लक्षणवाक्यं कथं समन्वेति।

तजर श्रतिवचनानि ह्यनेकमिधसृशिमामनन्त्येवम्‌ ११२॥

अश्मन इति चेका श्रुतिरादावाकाशजन्म निर्दिशति

[०

तत्तेजो ऽसृजतेतिश्ु तिरादु जन्म तेजसो वदति ११३॥

चतुथपादः } माप्याथरत्नमाला + ८१

प्राणमसृजतेति श्रुतिरादौ प्राणजन्म निर्दिक्ाति। इमानित्याद्या हि श्रतिरादो लोकसुषिुपदिाति ११४॥ तत्कतुंकां हि सृष्टिं बोधयति श्तिरियं सद्वेति। जगदेतवुसत्कतंकमुपदिङाति श्रुतिरियं ह्यसदेति ११५ श्रुतयोऽन्था अप्येव सुटि नानाविधां हि कथयन्ति सृष्टिश्रतिषाक्यानि घषटव्येषु क्रमा दिवेविच्यात्‌ {१६ विप्रतिपन्नानि यतो लक्षणबोधः कथं मवव्येभ्यः। जन्मादिकारणत्वं लक्षणमुक्तं हि तस्यः यत्पृवम्‌ ११७ तदसिद्धं वेद्भह्याणि गतिसामान्यं हि दुरुपपाद स्यात्‌ योऽय प्रधानपक्षे दोषः सोऽयं परत्मपक्षेऽपि ११८ इत्याश निरसितुमिद्मपिक्ररणं प्रपञ्चितं मृनिना।

कारणतेन चाऽऽकाशादिषु यथाष्यपदिष्टोकतैः १४

हह स॒ज्यमानविषये विगानमुपटम्यते हि षेदेषु ११०॥ सष्टारे वेदान्तानां विगानमुपटम्यते किंचिवृपि। हक्षणपुवंकमस्य हि कारणतां वर्णयन्ति वेदान्ताः १२० सत्थ ज्ञानमनन्तं सर्ध्ञं बह्म दुक्षयन्ति तथा सोऽकामयतेत्येषं कामयितृत्वं हि तस्य निर्दिष्टम्‌ १२१॥ अन्यश्रापि तथेव हि तदक्षतेव्यत्र ताद्धे निर्दिम्‌ मन््ान्तरे तदैव हि रईक्षतेत्पादिवाक्यनिक्किटम्‌ १२२ एवं किलेक्षितरुरवं हीक्षां चक्र इतिवाक्यनिर्दिष्टमर्‌ तच्चेतनस्य धर्मो नान्यस्येल्युक्तभेव पुवं १२३ सर्घज्ञत्वादिकमपि सर्वत्रैव प्रपञ्ितं तस्य बह्मेह यादशं हि प्रपञ्चितं कारणव्वधर्मेण १२४॥ नघान्तरे तथेव षह्य प्रतिपादितं हि सर्व॑त्र कायं विगाने सत्यपि कारणमविगीतमेव सव्र १२५ नेतावन्मा्रेण हि टक्षणमङ्गोऽत्र शङ्कितु शक्यः। बह्येकरूपमेव तु कारणमूपदिश्यते हि वेदान्ते १२६ सत्कतृका हि सृशटिश्छान्दोग्ये या प्रतीयते सराऽपि। परमात्मक तुंकेवेत्येवं निर्धारितं हि पूर्वत्र १२७

सुबह्यण्यविरविता- [ प्रथमाध्यायस्य

नन्विह लक्षणमेतद्कह्मणि नैवो पपद्यते यस्मात्‌ अक्षतोऽपि कारणत्वं वुक्ञंयति श्रुतिरेयं शयसद्रेति १२८ समाकर्षात्‌ १५

अपदित्यस्मिन्मन्ते निरात्मकं नासदुच्यते किंतु

षह्य सदेवास्षदिति ह्यत्याकरतनामरूपमुपदिष्टम्‌ १२९

यद्यन्यथा हि पू सत्यज्ञानादिलक्षणं बह्म

आक्रुष्य सम्यगस्य हि कामयितृत्वं वशयत्येव १३०

तस्मात्सृष्टिं विततां मि्द्र्यानन्तरं हि तस्येव

अस िस्युपवेक्ोऽसावसंगतः स्यादतो ह्यसच्छब्वः १३१

बह्म सवात्पकमेव ह्यव्याक्रतनामरूपमुपादिशति

यत्रासच्छनब्दोऽयं छान्वोगये बुश्यते सदित्यादिः १३२

सोऽपि स्ववाक्यदृर्ितसत्पद्यो गात्सदुर्थको मवति

व्याक्रियतेत्यादो हि व्याकरणं कतुतन्त्रमुपदिष्टम्‌ १६३

सर्वत्र व्याकर्तां परमात्मेवेति षणितं श्त्या

व्याकरवाणीत्यनया तस्मान्नेहा स्ति बाधकं किमपि १६३४

लक्षणवाक््यषिरोधो केनचिच्छङ्कितुं हि श्षक्योऽत्र

तस्माह्क्षणवाक्पं बह्मणि परमे समन्वितं मषाति १६५॥

नन्विह टक्षणवाक्यं सकट बह्मणि समन्वितं कथितम्‌

तवृनुपपक्नं यस्मात्कोषीतकिवाक्यमन्पथा दृष्टम्‌ १३६

तत्र बालाकिरसो राजानमजातश्च्खुमुपपातः

तं चोपगम्प सोऽयं बालारिरजातज्ञाञ्चमाहेवम्‌ १३७

अहम वाणि हति हि संबोध्येनं प्रबोधयामास

अ! दित्ये चन्द्रमसि योऽसो परुषो मवेत्परातेति १३८ तच्छत्वा राजाऽसौ त्योक्तमखिलं सृषेति निर्दिर्य

एतेषां पुरुषाणां योऽसौ कर्ता हि यस्य तत्कमं १३९

हि वेदितव्य हति खलु राजा बालाकिमुपदिदेशेस्थम्‌

तत्र योऽसौ कतां प्राणो वा स्यादृथापि जीवोवा॥ १४०

इत्येवं संदेहः कर्मपद्भवणयोगतो मवति

पर्वभसत्पद्मेतत्स्ववाक्यगतसत्पदृवटम्बेन १४१

सद्रह्यपरतया तद णितमज तु साधकं किमपि।

बालाकिवाक्यटृष्टं बह्मपद्‌ तन्न राजवाक्येऽस्ति १४२

चतुर्थपादः ] माष्याधरलनमाला ८५

तस्मास्ाणोऽयं स्याद्योऽसौ कतां हि दशितो राज्ञा चलनात्मकं हि कमं तस्योचितमेव वायुरूपतया १४३ पुरुषाणां क्तव समष्टिरूपेण युक्तमेवास्य जीवो वाऽयं तस्य धमाधर्मात्मकं हि कमं स्यात्‌ १४५४ पुरुषाणां कतुत्वं मोक्तृत्वात्तस्य युक्तमेव स्यात्‌ पूर्वोक्तटक्षणं हि प्राणस्यापि प्रदतं ह्यत्र १४५ तस्मालक्षणवाक्पं बह्मणि कथमिह समन्विते मवति इत्य क्षपं निरसितुमिवमपिकरणं परदृितं मुनिना १४६ जगद्राचितात्‌ १६ यदिदं क्मपवं तच्चटनातसमककर्मबोधकं मवेत्‌ एतच्च सुप्रसिद्धं ह्यपक्ृृतमरम्दितं मवति यतः १४७ कन्यापारं वा क्रियाफलं वा बोधयत्येतत्‌ कतु पवात्तलामे कर्म॑पवं स्यादिदं हि पुनरुक्तम्‌ १४८ अत्र परदुक्षितानां पुरुषाणां बोधकं कर्मपवृम्‌ ूर्वोपवशितस्वादुमय् लिङ्गव वनवैप्यात्‌ १४९ तस्मादिह कर्मपदं यागेन स्वाथबोघकं वाष्यम्‌ यच्कियते तत्कर्मेव्येवं योगेन का्य॑परमेव १५० जगदेकदेश्चमूत्या कायत्वेन प्रषृशयन्पुरुषान्‌ प्रविशिककतूत्वाशङ्कां वारथितुमेवमाह पुनः १५१ यन्नामरूपमिन्नं जगद खिलं तप्पदेन निदि तदिदं यस्य हि कार्यं वेदितव्य इति निर्िक्षस्येनम्‌ {५२॥ तस्मादिह कर्मपदं जगत्परं सक्कियापरं मवति यः सर्वस्य जगतः कर्तां सोऽयं मबेत्परासेव १५६३ सर्वेषां मूतानामित्यस्मिन्वाक्यशेष उपदिष्टम्‌ तद्विज्ञानफलं यन्निरतिङायं बह्म मवति तेनायम्‌ १५४ जीवमुख्पप्राणलिङ्गामेति चेत्दुव्याख्यतिमू १७ नन्वत्र वाक्यशेषे बाटाकिमसौ बुबोधयिषुरादौ। आमन्छय सुप्तपुरुषं प्राणस्यामोक्तुतां प्रदृशंयति १५५॥ यष्टयभिघातोत्थानात्तद्यतिरिक्तं जीवमुपदिश्ति तत्रैव दरितोऽसौ मुखूपप्राणो छयथेति वाक्पेन १५६

८६

सुब्रह्मण्यविरविता- [ प्रथमाध्यायस्य

एवं जीवोऽपि तथा निदि्टस्तद्यथेति वाक्येन

तस्माजीवो वा स्यास्राणो वेत्यत्र नेवमाशङ्कचम्‌ १५० जीबादि लिङ्घयोगात्तत्तदुपास्तिय द्‌ विवक्ष्येत विषिधमुपासनमनत्र प्रसज्यते तत्त नेव युक्तमिह १५८॥ प्राणपदस्य हि वृत्तिः परमासमनि दृहितेव पूषन्न जीवपरातमेक्येन हि परमासनि जीवलिङ्गमुपपश्नम्‌ १५९

अन्यार्थं तु जैमिनिः प्रश्रष्यास्या- नाभ्यामपि चैवमेके १८ जीवपरामराऽयं जीवलक्षणपराष्मबोधपरः।

प्रभ्नव्याखूपाने किल परमात्मपरे यतः प्रतीयेते १६०

इति जैमिनिराचार्यो जीवपरामशशशकारणं बूते

क्वेष इति वाक्यशेषे प्रभोऽयं स्यात्परात्मपर एव १६१ प्रतिवचनमपि हि दष्टं यदेतिमश्त्रे परात्मपरमेव

अप्येके शाखिन हह वदन्ति बाटाकिराजसंवादे १६२ विज्ञानमयं जीं निर्दिश्य स्वापमुपदिश्न्त्यस्य।

हादांकाक्ञे बह्मणि तस्मादिह दुितः परात्मैव १६३ अत्र परातमन एव हि निर्दिष्टं सर्वकारणत्वमपि।

यदपि गतिसामान्यं ब्रह्मणि वेदुान्तवाक्यनिययस्य १६४॥ अनवद्यं हि तदस्माक्छोषीतकिवाक्यमेतद्खिलमपि।

जगतः कारणश्पे बह्माणि परमे समन्वितं मवति १६५ नन्विह षृहदारण्ये मेजेयीबाह्यणे समान्नातम्‌

पत्युः कामाय पतिः भिय इर्यादिकमनेकमात्मपरम्‌ १६६ वाक्ष्यं तत्र प्रथम भतरेयी याज्ञवषक्यमुनिमाह

मगवन्यञ्च रहस्यं वेत्सि तदेतन्ममाद्य कथयेति १६७ तच्छत्वा सुनिवर्थो भेतेप्वे तदिषुमुपदिवेश किल

पत्युः कामाय पतिनं हि प्रियो भवति चाऽऽत्मकामाय १६८॥ पतिजायापुत्राद्या ये चान्पे मोगस्ाधनीमूताः।

आत्ार्थतया सपं परिया मवन्त्य्न स्वकामाय १६९ सोऽयं परिथतम आत्मा सवेषां मोगसाधनानां यः

ब्रटष्यः भोत्यो मन्तभ्योऽसौ तथा निदिभ्यास्यः १७०

चतुथषादः ] माष्या्थरलमाडा ८७

अस्मिन्नात्मनि दृष्टे श्रते मते तद्वदेव विज्ञते।

सर्वमिदं विदितं स्यादिति मेन्नेयीमुवाच मूनिवर्यः॥ १७१ एवं मध्येऽपि तथा श्रुत्या वणितमिदं महद्‌ मूतम्‌ तद्रकनन्तमपारं विज्ञानघनः एष चाऽऽत्माऽयम्‌ १५२ एतेभ्यो मृतेभ्यः समुत्थितस्तान्यनु प्रणश्यति हि तामेवमुपदिदेश्च हि योऽसावास्मेह दशितो मुनिना १५३ सहिङ्षिं परमात्मा स्याज्ीवो वाऽयमिति संशयप्राप्तो पृवंमुपक्रमवाक्ये ब्रह्मपवुश्रुतिबलाबलम्बेन १७८ अालाक्यजातशच्वोः प्रश्नप्रतिवचनवाक्यमसिलमपि। बह्मपरं तद्वणितमच्र तु वाक्ये ह्युपक्रमे दृष्टः १५५ पियससूचित आत्मा भाक्ताभयं जीव एव किन स्यात्‌

यञ्च समुत्थानं स्याद्धूतेभ्यस्तद्‌ पि जीवेद हि १७६ वरष्टसयत्वादिकमपि तस्यवोक्त चेतरस्य स्यात्‌

सर्वं विदितमिहाक्तं मोक्त्र्थत्वाच्च मोग्यपरमेष ।। १७७ तस्माद्स्मिन्वाक्ये निर्विष्टो जीव एव परात्मा

इत्यक्षपं निरसितुमि्मयिकरणं प्रदात मुनिना ।॥ १५७८

वाक्यान्वयात्‌ १९

योऽसाव स्मिन्वाक्ये निर्दिष्टः खलु मवति परमात्मा यस्मादृतद्राक्यं परमारमन्येव सम्यगन्वेति १७९

अत्र द्युपक्रमे किल मेत्रेय। याज्ञवल्कयमुनिराह

अमृतत्वस्य त्वाशशा वित्तेनानेन काऽपि नास्तीति १८०

येन वित्तेनाहं स्याममभरृतादि तेन वित्तेन)

किमहं कुर्यामिति सा तत्साधनमेनमिति हि पप्रच्छ १८१ तस्ेन मुनिना एष आत्मा हि सम्पगुपदिष्टः

हि कथमिह जीवः स्यात्परमासेवोपदिष्ट इह मवति ॥१८२५ बह्य्तानादेव द्यमतत्वं वणयन्ति वेदान्ताः

यद्यत्र ददतोऽयं वेत्परात्मा वुथोपदेश्ञः स्यात्‌ १८३ अश्रतत्वसाधने किल पृष्टे तत्साधन हि वक्तत्यम्‌ 1 परमासानुपदेशे कथमिह तत्साधनं हि कथितं स्यात्‌ १८४ आत्मनि विदिते स्वं विदितं स्यादिति यच निर्दिष्टम्‌

कि, ®.

स्वांके परात्मनि विशति तदिदं समञ्जसं मवति १८५

~ 1

सुब्रह्मण्यकिरचिता- [ प्रथमाध्यायस्य

यद्येतजीवपरं तदेवमिति वाक्यमनुपपन्नं स्यात्‌ बुष्ययाद्युपाधिको ह्यनन्ततापारतादिगुणयोगी १८६ यस्येतिवाक्यदुर्दितसकलटजगत्कारणत्वमपि जीवे असमञरसमेव स्यात्तस्मादिह दृह्ितः पराव १८७ इदं सर्वं यदितिश्रुतिबोधितसर्वका्यरूपत्वम्‌ सर्वस्य कारणत्वात्परमात्मन्येव तदपि युक्ततरम्‌ १८८ दुन्दुभ्याद्या अपि ये वुश्टन्ताश्चाज्र दुता मूयः। तेऽपि परात्मपक्षं प्रसञखयम्त्यत्र हि ततोऽन्यमपि १८९॥ आत्मनि विज्ञाते सति निट यच सर्वविज्ञानम्‌ येनाश्र॒तभित्यादौ प्रदृरितं तत्परामटिङ्खं हि ।॥। १९० तस्मादिह परमातमा भेतेयीनाह्यणे विनिर्दिष्टः दटव्यत्वादिकमिह तस्येव स्यान्न बेतरस्यापि १९१ नन्विह यदि परमात्मा विवक्षितः स्यात्तदेतदृसमरसम्‌ पत्पादिसूवचितस्य हि मोक्ुवुशव्यतादिनिर्वचनम्‌ १९२ यचच समरत्थानं स्याद्धूतेभ्यो दशितं हि तदयुक्तम्‌ परमात्मबोधने फिट विज्ञानाता यतो निराकाङ्क्षः १९६ प्रतिन्नापिदधेटिङ्गमाश्मरभ्यः २० प्रियसूचितस्य मोक्त्रटव्यत्वादिकीर्तनं यत्स्यात्‌ सर्वं विदितं मवतीस्येवंरूपा हि या प्रतिज्ञा स्यात्‌ १९४ तस्याः सिद्धेः सूचकलिङ्घमिति ह्याईमरथ्य आचार्यः जीवपरमात्मनोरिह मेदाशङ्ूं भ्रशं निवस्य किल १२५ साधयति तां प्रतिज्ञां तदिदं लिङ्कमिति सूच्रवाक्यार्थः। यद्‌ तयोर्भैदः स्यात्तदा प्रतिज्ञा हि बाधितेव स्यात्‌ ॥१५६॥ उत्कमिष्यत एवेभावादित्योडलोमिः २१ ज्ञानध्यानाभ्यामिह विवेक विज्ञानसुप्रसन्नस्य देहेन्दियस्घातादुच्चिकमिषोः परात्ममावेन ॥। १९५७ ॥। प्रियसूवितस्य मोक्तर्मिदंशोऽसावुपक्रमे सफलः इत्यौडलोमिरार्यो मोक्तुग्रहणं हि सफलयस्यादौं १९८ अवस्थितेरिति काशरुत्ः २२॥ इह चोपक्रमवाक्ये परियादिसंचूवितस्य मोक्तरयम्‌ दर्टव्यता निदेशः सकटोऽयं सफल एव विरुद्धः १९५

चतुर्थपादः ] माष्यार्थरतनमाला ८९

परमाटनो यद्‌ स्याद्धिन्नो मोक्ता तदा हि विफठं स्यात्‌ यत इह परमातमाऽसावष स्थिता मक्रभावमालम्न्य २०२ तत एत स्मिन्वाक्ये कोऽपि दोष इति काशकृत्छमनिः तस्मादेतष्टाक्यं बह्मणि परमे समन्वितं मवति ।॥ २०१ नन्विह वेदान्तानां अह्याणि परमे समन्वयः कथितः बुद्धचारूढे वस्तुनि तासपर्स्यावधारणं मल्वा २०२॥ बृद्धचारोहाथ किल लक्षणमुक्तं हि तस्य पूर्वत्र तदपि लक्षणमस्य हि जगतो जन्मादेकरणत्वं हि ॥२०३॥ किमुपादानं तत्वं किं वा तर्स्यान्निमित्तत।रूपम्‌ इत्यत ्िर्णेतुं सपदि विचारः प्रवर्तितो मुनिना २०४॥ छक्षणसूजानन्तरमयं विचारस्तु कतुंमुचितः स्यात्‌ निधांरितता्परदर्वहान्तस्तस्य निर्णयार्थं हि।॥ २०५॥ अध्यायान्ते तस्य हि विवार एष प्रवर्तितो मूनिना। जन्मा दिकारणत्वं निमित्ततारूपमनत्र युक्तं हि २०६ इक्षणपंकमेव हि कारणतां दृरयन्ति वेदान्ताः सा कततता स्वरूपनिमित्ततायां हि पयवस्थेत ।। २०७ यत हैभ्वरत्वमस्य परसिद्धमस्मान्निभित्तता युक्ता। वेवस्वतादिषु परं राजानुङ्रल्ये निमित्तता हृष्टा २०८ दिचेन्निमित्तताऽस्य हि जगत उपाद्‌ नमन्यदिह वाच्यम्‌ कायानुङूपमेव हि हष्टमुपादानकारणं लोके २०९ जगदिद्मदेतनं स्य त्तदुपादानं तादृक्ष मवति। त्रिगुणात्मकं प्रधानं ह्यचेतनं मवति जगदुपाद्नम्‌ २१०॥ वस्मात्पराकटक्षणमचेतनेऽस्मिन्मषेत्मधानेऽपि इत्याशङ्कां निरसितुमिवमधिकरणं प्रदतं मूनिना २११ प्ररतिश्च प्रतिज्ञादणान्ता- नुपरोधात्‌ २३॥ जिज्ञास्य बह्येतजगन्निमित्तं जगदुपादानम्‌ नोचेत्तथा प्रतिज्ञद्टान्तावत् कुण्ठिती स्याताम्‌ २१२॥ ब्रह्य जगतो यदा स्यान्निमित्तमात्रं तद्‌। तयोमेदात्‌ बह्म विदिते सवं विदितं स्यादिति हि या प्रतिज्ञा सा॥२१३॥ उपरुभ्यत यदा तज्जगत उपादानकारणं मवति बह्मामेदाज् गतस्तदा प्रतिज्ञा समधिता मवति २१४ + १२

युबह्मण्य विरचिता- [ प्रथमाध्यायस्य

ब्रह्म यदि कवले स्याजगत उपादानकारणं हि तदा

कतंयन्यास्मिन्सति तदनुपपन्नं हि सवविज्ञानम्‌ २१५

तस्मादुमय विधं स्याज्गतो जन्मादिकारणव्वं हि

उक्ताथकाचशाब्डात्समाथतं मवति सवविज्लानम्‌ २१६

चुष्टान्ताश्च मृदाद्या यदेतिवास्ये प्रदृितस्तेऽपि

भ्रथयन्ति कारणत्वं प्रकृतित्वासमकमतोऽत्र विरोधः २१७

शाखान्तरे प्रतिज्ञाह्टान्ताषेतदर्थको मवतः

तस्मात्परमार्माऽयं प्रकृतिः कतां मवति नेकतरम्‌ २१८

अभिष्योपदेशाच २४

सोऽकामयत बहु स्यामित्येवं तेत्तिरीयकं वाक्यम्‌

आध्यानप्रप्रिका हि प्रवृत्तिर्ोपलम्यते तस्य २१९

तज्रामिध्यानस्य प्रतीचते स्वातममे(चरत्वं हि

भ्यातुत्वात्कतुतवं ध्ययत्वालसकरृतिताऽपि तस्य स्यात्‌ २२०

सक्षाचोभयान्नानात्‌ २५॥

छान्दोग्ये किलहष्टं सणि वेति वाक्यमात्मपरम्‌

इतरानपेक्षता किल बोधयति द्य वकार इष पठितः २२१

तनेतरानपक्षसृशिप्रखयौ परात्मनः कथितौ

कतूत्वप्रङृतित्व तस्मादवाक्यात्परातमनौ ल्पे २२२॥ आत्मरतः परणामात्‌ २६

आत्मानं स्वयमकरोदिस्येवं तेत्िरीयवाक्यमिह

स्वयमक्ुरुतेतिवकप्रात्कतंत्वं तस्य मवति निविष्टम्‌ ।॥ २२३

आत्मानमित्यनेन प्रक्रतित्वं तस्य दशितं मवति

कमेतं कतुत्व कथभेकस्यव मवति हीत्येतत्‌ २२४

परिणामा दित्यस्मान्निरस्यते सपदि सूचेषेण

[०

परिणमयत्यात्मानं स्वक्ाक्तियोगेन हि परामेति २२५ क, याश्च {ह्‌ गायतं २७

सर्वज्ञः परमास्मा योनिरयं गीयते हि वेदान्तैः

~ 9 (न

यत्तदिति चेवमायवीक्येयद्धूतयोनिमित्थन्तेः २२६

तद्राक्यमध्यपटितैषिमुमिव्येतेहि कतृता ठन्धा

तत्रैव योनिकब्द।तपङृतितं चापि लभ्यः तस्य २२७

श्रपमपाद्‌" ] ` माष्यार्धरललमाछा 1 ९९

जन्मादिकारणस्वं यदुमयविधमत दुरितं तञ्च

सत्यज्ञानानन्ते परमात्मन्येव समुचितं मवति २२८ एतेन सरवै व्याख्याता व्याख्याताः २८

इह प्रधानवाद्‌ः प्रत्यासन्ने हि वेदवादस्य शिष्टेश्च परिगरहीतो वेदिकलिङ्गोपन्रहितश्वापि २२९ तस्मात्तत्रतिपये यत्नोऽपि ततः करतो हि सूत्रकृता तत्रतिषेधकूलिङ्करन्ये बादाश्च निरसिता एव २३० तत्रापि तुल्यमेतद्यवश्ञब्दखं हयदाहृतं लिङ्गम्‌ अचर पदाभ्यासोऽयं ह्यध्यायसमािमेव बोधयति २३१ शारीरकमीमासा मुनिना भ्यासेन विरचिता सेयम्‌ चतुरध्यायी तस्या प्रथमो योऽसौ समन्वयाध्याय २९२ तत्र चतुथं पादे सूजार्थो यश्च माष्यकारोक्तः। आर्यावृत्तेरमलेः प्रकाशितो जयतु सोऽयमनवदययः २३३ कशारीरकमीमांसाप्रथमाध्यायस्थसकलसुतरार्थः भी माप्यकारदृङ्िततरणिं संभित्य वर्णितः सोऽयम्‌ २३४ माप्याथरत्नमाला बयासकिसुत्रजालसंग्थिता मगवति परमानन्दे समर्पिता जयतु जगति निरवद्या २३५

इति प्रथमाध्यायस्य चतुथः पादुः समाप्तः

~~~ -------

इति प्रथमाध्यायः समाप्तः १॥

अथ द्वितीयाध्यायस्य प्रथम पाद्‌"

प्रथमेऽध्याये जगतो जन्मस्थित्यन्तकारणं बह्म जन्माद्यस्येत्यायेः सृत्रैरुपद्‌रितं हि सूत्रकृता व्या पित्वं नित्यत्वं सर्वज्ञत्व तथाऽदरयत्वमपि।

सतेण शाखदु्टया विवित्याद्येनोपद्रितं मुनिना ये प्रधथानवादासतथाऽएाषादाश्च ये विख्याताः ते चाऽऽनुमानिकादिकसृतैरग्रोतमावपरिमूताः सकलनिगमान्तवचसासपक्रमादेः समन्वथोऽभिहितः \ ब्रह्मण्युप स्यरूपे विज्ञेये सबिद्‌ादिप्द्लक्ष्पे ॥४॥

५२

सुबद्यण्यविरषिता- [ द्वितीयाध्यायस्य

ननु सकलश्रतिव वसां ब्रह्मणि योऽसौ समन्वयोऽभिहितः स्पृत्यनवकाशदाषादसमखस एव सोऽयमामाति ५॥

हि कपिटस्मृतिवचसां कर्मण्यवकाशलेशक्ञङ्काऽपि सम्यग्डशानमेव हि फलं समरहिश्य तानि रचितानि ॥६॥ द्येताद्ृकश्वचसामप्रामाण्यं हि शङ्कितं शक्यम्‌

तेन तदानुगुण्याच्छरृतिवचषामिह समन्वयो वाच्यः ७॥ तस्माददान्तानां समन्वयो नेह मवति युक्ततमः

इति खट विरोधशङ्कां परिहतुं िषयविषयितारूपाप्‌ संगतिमाटम्ब्येमामध्यायाऽय द्वितीय आरभ्धः 1

अज्ञाते विषये हि विरोधशङ्का समाधियोगो वा॥९॥ इत्यविरोधाध्याये समन्वयानन्तरत्वमुवितमिति

निधित्य सकलमर्थं चकार मुनिवर्यं एतदधिकरणम्‌ १०॥

स्मृत्यनवकाशदो षधरसङ्ग इति चेन्नान्य- स्मृत्यनवकाशदोषप्रसङ्गात्‌

सांख्यस्मृतिव नानां न्यायामासोपर्रंहितत्व मिति

प्रथमे तावस्पाहे प्रत्यधिकरणं निरूप"त भूयः ११ स्परतिरिह तन्ताख्पा या कप्लिादिमहर्बिमामितासा हि। तदनुगृणाश्च स्मृतयः समथधयान्ति प्रपानक।रणताम्‌ १२॥

हि तास्तामवकाशः कथयितु न्यत्र कनचिच्छक्यः। मन्वादिरमु{पवषसां वणाश्रमघर्मनिर्णयार्थतया {३॥ कमण्यवकाहाः स्यादिह तथा नेव कर्मपरता स्यात्‌ गणपुरुपान्तरबोधान्निःभेयसमिति वदन्ति कपिलाद्याः १४॥ बरह्मणि वेदान्तानां समन्वयो यश्च ददतः पूर्वम्‌ स्मुत्यनवकाशदोषे जाग्रति कथं हि संस्थितिं यायात्‌।॥ १५॥ तस्मार्स्मृत्यनुसाराच्छरवन्तानां समन्वयो युक्तः नोचेद्वेदान्तानामपरामाण्यं हि दुमिवारं स्यात्‌ १६

इति चेन्मेवमिहापि हि दोषोऽ दुर्मिवार एव स्यात्‌ स्पृत्यनवकाश्ञरोषद्ेद्न्ताश्च प्रधानवादपराः १७॥ मन्वारिस्मरतिवचसामवकाशो नोपलभ्यते तच्र सथ्चायमन्तरात्मा क्षजज्ञश्रेति कथ्यते विबुधैः; ।¦ १८

प्रथमपादः १] माष्या्थरलमाला ९३

यञ्चाव्यक्तं तरिगुणं तस्मादुत्पन्नमुपदिश्ञत्यन्या

मनुना सवमूतेष्वात्मानं चाऽऽत्मनीह मृतानि १९ पर्यन्त आस्मयाजी स्वाराज्यं गच्छतीति निर्दिष्टम्‌

एव मिह मारतादावयमेवार्थः प्रहितो मूयः २०॥

तव मम चान्तर्यामी ये चान्यदेहसंस्थिताः स्वे

सर्वेषामपि तेषां सक्षी हि गृह्यते जडधीमिः २१॥ सोऽयं हि विश्वमूषां विश्वमुजो विश्वपा विभ्वाक्षः। अनुसरति सर्वमूतेष्वयमात्मा स्वैरचारिमर्यादाम्‌ २२॥ इत्यादिविचनजातेः सवज्ञलादिगुणगणोपेतः

आदिष्टः परमातमा नियामकत्वेन प्रधानमपि २२३॥ आपस्तम्बाद्येरपि पर एवाऽऽत्मा हि जगदुपादानम्‌ तस्माक्तायाः प्रमवन्तीत्याद्यषंणितं हि भूयोऽपि २४॥ तस्मास्स्पृतिववनानां श्रुव्यनुसाराखमाणता वाच्या शरुतिविपरीताथांनामप्रामाण्यं हि कप्लिवाक्यानाम्‌ २५॥ प्रथमे तन्त्रे चैवं जोमिनिना सुतरितं हि सूत्रकृता)

अक्षति विरोधे श्रुत्या स्मृतेः प्रमाणत्वमितरथा नेति ।॥ २६॥ कपिलस्परृतिवचसाभिह मूलं नेवापलम्पते क्वापि। निभ्लेरतेरिह कथं विरोधः समन्वये श्रौत २७

ननु कपिटस्मृतिवचसामप्रामाण्यं शङ्कितुं शक्यम्‌

यस्माद षिपरसूतं कपिलमितिश्रुतिरिमं हि वणंयति २८ यस्य ज्ञानापिजयं श्रतिरियमेवं हि वणंयत्यमटम्‌

तदचसां हि विरोधे भौतः कथमिह समन्वयो मवति २९ इति श्ङ्काऽ्र कार्या यद्यं कपिल मन्तनिर्दिष्टः। सगतस्ुतविट यक्तं मगकान्कपिलिो हि मन्धरनिर्दिष्टः॥ ३०॥ सश खलु सूत्रकर्ता किं न्यस्तेन त्निराक्रियते।

हि शब्दृमात्रसाम्याहइमिटपिताथीः क्वचिच्च सिध्यन्ति ॥३१॥ स्पुत्यनवकाशदोषस्तस्मा दिह नव शङ्कितुं शक्यः

श्रोते समन्वयेऽस्मिन्विरोधशङ्काऽपि दरवर्तिव ३२॥ नन्वीक्षत्यधिकरणे प्रधानवादो हि निरसितः पूर्व॑म्‌

कथमिह पुनराशङ्का संज तिरेति नेवमाशाङ्कचम्‌ ३३

१.

सुबह्मण्यविरविता- [२ द्वितीयाध्यायस्य

परतण््प्रतिमाः स्युः प्रायेण जना हि वेव्वाक्यार्थम्‌ निश्वेतुमस्वतन्ताः स्थृतिषु प्रस्यातकतुकस्वेव ३४ वहम नादिश्वस्युनास्मद्याख्यानसरणिषु ह्येते

अत इह तरस्पृतिवचसामसारतां वक्तृमयमुपन्यासः ३५

इतरेषां चानुपरब्धेः

यानीतराणि सांख्येमहदादीनि प्रथानक्षार्याणि + निर्दिष्टान्येतामि हि लोके वेदै नोपलम्यन्ते ३६ भूतेन्द्रियाणि तावह्लोके वेदे सुप्रसिद्धानि। तद्विषयस्मृतिरपि या प्रमाणमिति सा हिनो निराक्रियते ॥३५७॥ महदादीनि हि ठोके वेदे कापि बोपलभ्यन्ते चष्ठेन्वरियार्थकल्पान्यच् स्मृतिरपि कथं प्रमाणं स्यात्‌ ६८ कविदिह तत्परमिषव यन्मा दिपदं हि हर्यते वेदे तज्चातत्परमिति खलू निरिं ह्यानुमानिङे सूत्रे ३९ यदि कायस्य स्मरणं चत्ममाणं हि कारणस्य स्यात्‌ तत्कथमिह प्रमाणं तत्र स्मृत्यनवकारादोषः स्यात्‌ ४०॥ सांरपस्थृतिचाधेऽपि हि तदुक्तगुक्त्यादिबाधनं नेति } नेयं शङ्का कार्या तदृत्तर्ोपवणण्यते यन ४१ नन्विह वेदान्तानां समन्वये हि प्रधानवादेन मवतु विरेधश्ङ्का योगस्पृत्या तुं सेव जागतिं \॥ ४२॥ इति शङ्कां वारयितुं सोत्कण्ठो बाद्रायणाचार्यः पर्वोपदिष्टमेव न्यायं त्वत्रापि सम्यगतिरिकशिति ४६३॥ एतेन योगः प्रत्युक्तः यस्मादिह प्रधानं महद्‌ादीस्यपि वेद्बाह्यानि नििष्टान्य्रापि हि तस्मायोगोऽपि निरसितो मवति ४४ नन्वयम तिदेशः किट निरर्थको भाति नात्र फटदेशः। सामान्यन्यायव्वाद्योगः पूर्वेण निरसितो येन ४५ नाये दोषो यस्माद्योगोऽसो वेद्वाक्थनिर्दिष्टः भोतव्यो मन्तव्यस्तथा निदिध्यासितव्य इत्येवम्‌ ४६ श्वेताभ्वतरादौ हि रुतं स्थाप्य सममिति प्रथितम्‌ योगविधानपरं कठ बहुभपश्चं हि वाक्यमुपटण्पम्‌ ४७॥

प्रथमपादः ] माष्याथरतनमाडा ९५

लिङ्गानि वेदिकान्यपि योगपराणि स्फुटं प्रतीयन्ते

तां योगमित्यधीते मन्त्रे विधामिति प्रसिद्धेऽपि ४८ अथ तक्वदृशनस्योपायो योग इति योंगक्षाख्ेऽपि सम्थग्दशंनक्रारणमाबवाद्योगो हि दशितो मवति ।॥ ४९॥ संप्रतिपन्नार्थत्वाद्योगस्मरृतिरनपवद्नयोग्या स्यात! इत्यभ्याधिक्रा शङ्का निरस्यते सपदि चातिदेशेन ५०॥ क्वविद्‌पि संप्रतिपत्तौ षिगप्रतिपत्तिः क्वचिद्यतो दृष्टा) अध्याल्मगोचरानुस्षरुतिषु बहुधा सतीष्वपि ह्यनयोः ५१ मुनिना तु सांख्ययोगस्प्त्योर्यलनः कृतो निराकरणे

यस्माच्च साख्ययोगौ पुरुषा्थकराविति प्रसिद्धौ हि ५२॥ शिरश्च परिगृहीतो लिङ्गेनाऽऽन्नायचोदितिनद्धा अयमस्तत्कारणमितिमन्त्रे सास्ययोगयोहष्टः ५३ श्रतिनिरपेक्षण तत्सांख्यज्ञानेन योगमाण निःमयसमयिगम्यत इति हि निराकरणमेदयोभ॑वति ।॥ ५४ आपमैकत्वज्ञानादन्यन्मोक्षेकसाधनं नेति

स्फुटतरमिह बाधयति श्रृतिरेषा विश्रुता तमेवेति ।॥ ५५ यस्मात्सांख्या यागा नाऽऽत्मेकसत्वं षवन्ति तेनते

श्रु तिबाद्या इति मत्वा सूजकृतेतन्मतं निरा करियते ५६ तत्कारणमि तिभन्त्रे निदिष्टः सांख्ययोगक्षब्दोऽपि

वेपिकमेव ज्ञानं ध्यानं बूते हि स्मृतिप्रयितम्र ५७ येनाऽऽसन्नविरोधो भवति साख्यैस्तथेव योगैश्च

योऽसौ संप्रतिपन्नो वेदान्तैः सोऽय नो निराक्रियते ५८ योऽयमसङ्गो ही तिश्रत्युक्तः पुरुष एव सांख्योक्तः योगाक्तमथ पारिवाडतिश्रुती रितनिवृत्तिनिष्ठत्वम्‌ ५९

तदु मयमिष्यत एव ह्यविरुद्धं येन वेद्वाक्यानाम्‌ प्रतिवक्तव्यान्येवं तकस्मरणानि यानि चान्यानि॥६०॥ तस्मास्स्मृतिवाक्येरिह विरोधशङ्कावकाञ्चपरिहारात्‌

बह्मणि वेदान्तानां समन्वयो निरपवाद्‌ इति सिद्धम ६१ ¦ नन्वन्न स्मरति चनेराक्षेपे परिहतेऽपि पुनरन्यः

तकनिभित्तः सोऽयं विरोध इह दुनिवार एव स्यात्‌ ६२॥

९६

सुब्रह्मण्यविरविता- [ द्वितीयाध्यायस्य

धर्म इवाऽऽम्नायोऽसावनपेक्षोऽतरेति नेवमाशङ्क्यम्‌ धर्मस्यासिद्धत्वात्छ हि मानान्तराणि संस्पृशति ६१ बह्म सिद्ध यस्मान्मानान्तरवेद्यमावमुपयाति इत्याम्नायसमन्वय मिह पृनराक्षिपति तकंसाधनतः ६४

विलक्षणत्वादस्य तथाववं शब्दात्‌॥

दुष्टानुसारतोऽसावदृष्टम्थं समपयन्ती या

युक्तर्दि संनिकृष्टा श्रुतिरनुमूतेस्तु विग्रकर्टेव ६५ अनुमूत्यवसानं यद्वह्यज्ञान हि मोक्षफलकं स्थात्‌

भवति तदेवाविद्यानिवतकं हि परोक्षविज्ञानम्‌ ६६ द्र नस्ाधनमेतन्मननं भवणातिरिक्तमुपदिशाति।

श्रोतव्य इति श्रु तिरप्यावयकता हि तन तकंस्य ६७॥ तस्मात्तक विरोधान्न बह्मप्रकृतिकं हि जगदेतत्‌

यस्माद्‌ चेतनं तच्ुखदुःखाङुलमश्ुद्धमा माति ६८

जह्य त्वानन्द्‌ घनं शुद्धं स्वप्रकाश चिन्माच्रम्‌ प्रकृतिविकारात्मकता विरूपयोः कथमियं मवति ६९ हि रुचकादि विकारा भृदुपादाना मवन्ति लोकेऽस्मिन्‌ ये शरावाद्या अपिन सुवर्णप्रकृतिका हि हश्यन्ते ७० यस्माज गादिद्मसिलं सुखढू खान्वितमचेतनं तस्मात्‌ खदःखाकठितस्य ह्य चेतनस्यैव काय॑मिह मवति ७१ जगदिदमचेतनं सस्स्यादुपकरणं हि चेतनस्येतत्‌

हि सत्युमयोरुपकृ तिरिह कस्यचित्केन विद्धवति॥ ७२॥ लोके हि प्रदीपावन्योन्यस्योपकरणतामेतः उपकरतिरिह चेतनयोरन्योन्यं स्वामिभत्ययोयंदरत्‌ ७३ कार्यं करणं देतनमष्युपकरणं हि मोक्तुरिति चेन्न।

हि लोके केवलयोश्रेतनयोरुपकृतिः क्वविद्टष्टा ५४ स्यात्स्वामिमृत्ययोरप्यचेतनांश्स्य वचेतनोपकरृतिः। बुद्धचाद्यचेतनांशे मवति हि तद्र चेतनोपकरतिः ७५॥ पुरुषाश्चाकतांरो निरतिङ्ञायाश्चेतना विनिर्दिशः। तस्मान्नेतेषामिह परस्परं चोपकारिता मवति ७६

बह्मप्रकृतिक मिह जगदेतत्तद्विटक्षणं येन म्रत्पाषाणनामरपि चैतन्यं स्याद्यदा तदैवं स्यात्‌ ७७॥

भरषमपादः } माष्यार्थरत्नमा्ठा 1 ९७

ननु सुप्तमूछताद्‌। चेतन्यं सदपि मवति ष्यक्तम।

तद्न्प्रहारिकाना चेतन्यं नो विभा्यत सदपि ७८॥

चेतनव्िलक्षणत्वं जगतः कथमिति हि नेवमाशङस्यम्‌

एवमपि चास्य जगतो विलक्षणत्वं हि दुमिवारमिति ७९

बह्म शुद्धं जगदिदमश्युद्धमपदिश्यत हि शाघ्रेषु

इति शुद्धचष्चद्धिलक्षण चिलक्षणवत्वं तु जगति दुवांरम्‌ ८०

तस्मादचेतनस्य हि कार्य जगद्तद्खिलमपि वाच्यम्‌

तदिहाचेतनमेतसधानमनुरूपकर (रणं जगतः ८१

चेतन विलक्षणत्व जगतः कथयति हि ब्द एवायम्‌

सञ्च त्यच्च निरुक्तं तथ।ऽनिरुक्तं भवति विज्ञानम्‌ ८२॥

तद्रदविज्ञानभिति वृते चेतनविलक्षणन्वं हि।

तस्माद चेतनं स्याजगन्न हि बह्म जगदुपादानम्‌ ८३

ननु चेतनत्वमपि किल यृदादिकना तथेद्दियाणां च।

धयत एव हि मन्त्रे मद्जवीदितिषतेह वाचमिति <८४॥ अभिमानिन्यपदेशस्तु विशे-

षानुगतिश्याम्‌ प्रकृताश्ञङ्कां निरसितुमयं तुशब्दो हि सू्रनिर्दिष्टः नहि खलु मृद्त्रवीदित्यनया श्रुत्या मुदार्कानां स्यात्‌ ॥<त्‌ चेतनता ह्यभिमानिन्यपदेशोऽसौ मूतमा्रस्य। वागाद्यभिमानिन्यो ह्यभिमानिन्यो पदा दिक्ानां याः ८६ तास्तु खट चेतनाः स्युर्यपदिश्यन्ते हि वदुनकरृष्येषु यस्माद्धोक्तणामपि तथेव भूतेन्दियादिकानां ८७ ष्ेतनताचेतनतापविमागोऽयं हि पूवमुपदिष्टः स्वस्य चेतनत्वे प्रविभागऽयं हे रपपादः स्यात्‌ ८८ कौषीतङिवाक्ये किल दुष्टो यः प्राणवाक्यसंवाद्‌ः। तन्न कारणशङ्ा निवतिता देवतादिब्देन ।॥ ८९ सर्वत्र देवताः खल्नभिमानिन्यस्तथेव चानुगताः। मन्तरार्थवाद्वाक्णेष्ववगम्यन्ते तथेतिहासादौ ९० अभिर्वागितिमन्बः करणानुगतां हि देवता बुते। अभिमानिन्यपदेक्षं तेह भाण इति श्रतिषेक्ति॥ ५१ तत्तेज रेक्षतेति श्रुतिरपि सद्ूपदेवताया हि स्वबिकारानुगताया रक्षा ष्यपरिरियते जान्यस्व \ ९२॥

१३

९८

सुब्रह्मण्य विराचेता- [ हितीयाष्यायस्य-

यस्माद्वह्म विलक्षण मिदं जगद्‌तुयते हि छोकेऽस्मिन्‌

तत्पकूतिकमिंह स्यादित्याशङ्कां निराकरोति मुनिः ९१॥ दश्यते तु ६॥

अचर तुक्षष्दो योऽसावाक्षेपं निरसितुं प्रवृत्ता हि

ब्रह्मविलक्षणमेतजगन्न तत्पक्रतिकं भवेदिति ९४

यदिदं दूषणमुक्तं तदत्र पक्षे पवं शिदधाति।

अत्र विलक्षणत्वं यक्किविद्राऽथ सर्वतोषा स्यात्‌ ॥१५॥

किंचिद्रेलक्षण्पं प्रतिकूलं प्रक्र तिविक्रतिमावे चेत्‌

पुरुषशशरीरादिह किल कशनखानां कथं भवेजन्म ९६

इहु चतनं प्रसिद्धं पुरुषशरीर ह्यपेतनान्येव

केशनखाङीनि ततस्तत्प्रकरत्किता कथ हि तेषां स्यात्‌ ॥९७॥

तद्वच वृध्िकानागुत्पत्तिरभवति गोमयाद्भ्यः।

ते चेतनाः प्रसिद्धा अचतनान्येव गोमयादीनि।॥ ९८

ननु [च शरीरमचेतनमचेतनान्यव गोमयादुौनि।

विखक्षणता तषामतो मवेलकरृतिरिकरतिभावा हि॥ ९९

तदच तश्विकानां गात्ताणि मवन्त्यचेतनान्यव

गोमयक्रायांयि यतोन विरोधः प्रकरृतिविक्रातमावेस्यात्‌॥{००॥

इति चद्रिलक्षणत्वं तथाजपि दुवरमेतयार्भवति।

एकं हि वेतनस्याघष्ठान स्यात्तथा चान्यत्स्यात्‌ १०१

इति खल वैलक्षण्यं परिहर्तुं नत्र फेन विच्छ्यम्‌

वैलक्षण्ये कथ तयो मेखकर(िविक्रतिमावोऽपि १०२॥

सर्घात्मना हि तचेदेटक्षण्थं हि बाधक प्रकृते

.नेतजगति यतोऽयं सत्ताङ्पश्च धर्म उमयत्र १०३

चेतन्यानन्वितमिति जगन्न चतन।वकार इति चन्न चेतनकारणवादे हष्टान्तो नात्र विद्यते कश्चित्‌ १०४ सवस्य जनिमतः किल जगतः प्रकृति चेतनं तत्र दुष्टान्तमन्तरेण ह्ययमाक्षिपो शङ्कितुं शक्थः १०५ पक्षातिरिक्त एव हि दृष्टान्तः नेव पक्षकुक्षिस्थः का्णगुणसंक्रमण का | सर्वत्र दुष्टमि 1 मव्वा॥ १०६॥ वेतन्यं कयं स्यादिति $ ङ्‌ राऽप्यत्र नेव कर्तव्या। अण्वादिकारणत्वे दोषोऽयं दुनिवार एव स्यात्‌ १०७५

भवमपादः १] भाष्यार्थरलनमाला ९९

तत्र योऽघो न्यायः एव वाच्नापि निर्णये हेतुः खेतनकायत्वे स्याजगतश्चेतन्वमिति तु नाऽऽशङ्क्पम्‌ १०८ विमाभ्यते कदु चत्स्वगता धर्मां हि सुतर्मू्ठितयोः लद्दिहापि स्यादिति दोषो नं बह्मक्रारणत्वे स्थात्‌ १०९ यदपि वलक्षण्यं जगत्यश्ुद्धत्वधर्मयोगेण अविमावितत्वमृलकमखिलं स्यान्नैव वस्तुवृत्तमपि ११० चेतनक्रारणतायामेतदूधकमुदाहतं भवत्‌

श्चतिरपि तदैक्षतेति प्रथयति सत्यादिलक्षणं बह्म १११ जगतः कारणमिति खल्वस्य सवा स्मकत्वमुपदिकाति

या खलु मननं भरवणव्यतिररेण श्रतिः प्रदरयति ११२॥ तक विर्यकतायां समानमिति हि प्रपञ्चितं नेतत

यत॒ इह केषटतर्को मवति कस्यापि निर्णय हेतुः ११२ नैषा तकंणेतिश्रुतिरिममथं प्रदुशंयत्येवम्‌

जगतः कारणविषया मतिहिं तर्केण नापनेया स्पात्‌ ११४ शुत्युपदिष्ठा सेयं यथोक्तविज्ञानसाधन हेतुः

श्ुतिबलविरहे कोवा तरण हि केवलेन निर्णतुम्‌ ११५॥ प्रमवतिकोषा वक्तं कुत आजाता कुतश्च सृष्टिरियम्‌। सृषटर्षाचीना देवा नैवास्य निणय शरुश्षलाः ११६

अप्य जगतो योऽसावध्यक्षः सत्यलोकनिलथोऽपि

वेदन वा वेदेति प्रथयति दुर्बोधद्पतामस्य ११७ तस्माच्छरत्यमिगम्ये तकविरोधः पदं विद्धाति। भुतिश्षतगेये तस्मिन्मननं भरवणाङ्गमेव निरद्ुम्‌ ११८ दष्टध्यः भरोतव्यो मन्तव्य इतिश्चुतिः प्रवृत्तेयम्‌

श्च तिनिदिष्टेऽपि मवे्तस्यासं मावितत्वशङ्काऽपि ११९ तामपनेतुं हयेषा श्रतार्थसं मावितस्व विज्ञाने

मनने परमं साधनमुपदिकशति हि स्वतन््रमानमिति॥ १२०५ भुत्यनुगुणं हि तचेधथोक्तविज्ञानसाधनं मवति

प्रतिकूलं मननं यत्तदुप्रमाणं हि तेन विरोधः १२१ सूत्रकृदिममेवार्थ प्रवक्ति तकाप्रति्ठितस्वेन

सिद्धं हि वस्तु रोके हृष्टं मानान्तरामिगम्पयमिति १२२॥

(4 1

सुबह्मण्यविरचिता- [ द्ितीयाण्यायस्येः

तद्ुद्रह्यापीति हि दूषणमेतन्न बेह संमवति। बरह्मतु ययि सिद्धं तथाऽपि मानान्तरं संस्पृशति १२२॥ रूपावियोगरहितं बह्म यतो मवति नेन्दियग्रद्यम्‌ नेवानुमानगम्यं लिङ्गामावाक्किमन्यदिह मानम्‌ १२४॥ तस्माच्छरत्यमिगम्ये तकंविरोधः स्पृतेविरोधो वा) अह्मणि पदमाधातुं शक्नुयात्तेन कोऽपि विरोधः १२५ बह्मणि परमानन्दे बाधक श्रुतिखमन्वये किमपि। बह्म यदि कारणं स्यात्परागुत्पत्तेस्तदात्मना सत्वम्‌ १२६ कार्यस्य वाच्यमेतन्न खलु युक्तं विरुद्धङूपेण पदि प्रधानमेतज्नगतो जन्मादिकारणं मवति १२७॥ भरागत्पत्तेः सत्व तदात्मना जगति युक्तमिति चेन्न असदिति चेन्न प्रतिषधमत्रतात्‌ ननु यदि चेतनमेकं जगतो जन्मादिकारणं यस्मात्‌ शब्वादिमिच्च कार्यं स्थूलं परिहहयते हि जगदसिलम्‌ १२८ ब्रह्म तदिपरीतं कारणमुपवण्यंते तदेवं स्यात्‌ असदेव कारय॑मेतत्मागुत्पत्तारेति प्रसज्यत १२९ सत्कार्यवादिनस्ते तदृनि्ं स्यादतीह नाऽऽङाङ्क्म्‌ प्रतिषेधमात्रमेतञ्नास्य प्रातियेभ्यमास्ति क्रिविद्पि॥ १३० सत्वं प्रागुत्पत्तेः प्रतिपदं नैव हाक्नुादेषः यत उत्पत्तः प्रागपि कारणषूपेण सत्खमस्य स्यात्‌ १३१ हित्वा कारणसत्ता प्रागुटपत्तेस्तथैव चेदानीम्‌ कयस्य नेव हं स्वं भरातेपद्यते हि तच्च कथम्‌ १३२ अपीतौ तद्रससङ्गादप्तमञ्जतम्‌ < चेतनकारणतायां दुपोऽयं दुर्निवार एव ननु) स्थितिसमये जगदेतस्स्थूलमयु द्रं हर्यते लोके १३३ अप्यकाले तदिदं कारणरूप प्रपद्य सकलमपि शद्ध कारणरूपं स्वीयाश्यु द्धचादिधभनिवहिन १३४

छ।द दूषयेदिति दूषणमेतच्च दुर्मिवारं हि। अविमागमुपगतानां मोक्तृणामपि परेण पुरूपेण १३५ पुनरत्पस्तो तेषां मोक्तृ'वमागोऽपि दुलंमो मवति अप्तति नेयामर स्याद्धःक्ूवेसागस्तदुा हि एुक्तानाम्‌१२६॥

अपमभाद्‌ः ] माप्यार्थरत्नमाला १०१

पुनरुत्पत्तिरपि स्यादिष्येतद्‌ दूषणं हि इर्बारम्‌ यदि चेद्प्ययङाठे परेण कार्यं विमक्तमेव स्यात्‌ १३७ स्थितिसमयाद्विशेषाद्प्यय एवास्य दंभो भवति अपृथग््यवहारे स्यादप्ययवातां हि कार्यकारमयोः ५॥ १६८ यद्यविमक्त यदिवा विभक्तमेवेह कारणे कार्यम्‌ अष्ययसमये सोऽयं दुर्वारो दोष एष इति चेन्न १३९

तु रष्टान्तंभावात्‌

नायं दोषः प्रसरति जगतो जन्मादिकारणे तस्मिन्‌ अविमक्तमेव कायं बह्मणि जन्मादिकारणे मवति १४० अप्थयसमये तत्र [च] दृष्टान्तो दोषमेनमपनुदति मृलक्ृतिका विकारा घटकरकाद्याः स्थितिग्यतिक्रान्तौ ॥१४१॥ तामपियन्तोऽपि चते संसुजन्त्यात्मधमंलेशोन रुचकाद्यः सुवर्णं संस्नजन्त्यप्यये स्वधर्मेण १४२ पथ्वीविकारमूतो मूतयामश्चतुक्षिधो योऽत उच्चावचप्रमेदोऽप्यप्ययकराठे चाऽऽत्मघर्पेण १४३ यद्रतपधिरवामितां दूषयति तद्वदेव चेहापि

बह्यणि विद्ृद्धरूपे दोपससर्गलेशशङ्काऽपि १४४ त्वत्पक्षस्राघने किल हष्टान्तो नोपलभ्यत कोऽपि

दूषणमपि यञ्चैतस्तदल्पमेवोपदिते मवता १४५ स्थितिसमयसुलममपि यत्तप्थये दशितं यतो मवता। खेतनकारणकादे तस्मात्तं दूवणं किमपि ।। १४६ अविमागमुपगतानादपि मोक्तृणा परेण चापीतो शक्त्यवशेषादेव मोकतुवमागः पुनः भवर्तेत १४७

स्वपक्चदोषाच १०

योऽसो दोषः सोऽयं प्रधानवदिऽपि तुल्य एव स्पात्‌

शाश्द्‌ दिमिच्च कायं प्रधानमेतच्च तद्विहीनं हि! १४८

स्थूलं सकलं कार्यं प्रधानमेतद्धिटक्षणं तस्मात्‌ 1

यदि विटक्षणयोरिह नेव स्यात्पकतिविकरृतिमाबोऽवम्‌॥ १४९॥ स्यातधानजगतोस्तव चायं प्रकृतिविकरृतिमाशोऽपि

जगतः प्रागुत्पत्तेरसत्वमपि दुर्भिवारमेव स्यात्‌ १५०५

१०२ द्रह्मण्यविरचिता- [२ द्वितीयाष्यायत्य-

अव्ययक्ालेऽपि तथा कारणमेतञ्च क्यधर्मण

संसृज्येत तथव हि मोक्तुविमागोऽपि दृलंमो माति १५१ शक्तानां तथेश्र हि पुनरुत्यतिस्तु दुर्मिवारिव

यदि केचिःप्ययेऽपि हि विमक्तरूपा परं प्रधानेन १.२॥ तेषां कथं प्रधानं कारणमेषां प्रधानक।यत्वम्‌ यस्माददूषणमेतज्ञृल्यमतो नेह बाधकं मवति १५३

तकापरतिष्ठानादप्यन्यथाऽनुमेयमिति चदेवमप्यविमोक्षपरसङ्गः ११

इत्यागमगम्येऽरथे तकंविरोधो हि नेवमाश्षङ्क्यः। यस्मानिरागमास्ते पुरुषोसेक्षानिबन्धना एव १५४ पुरुषमतिवेरूप्याद्यतो मवन्त्यप्रतिष्ठितास्तक्रौः

उतमक्षिताश्च निपुणं कुश्लेरनुमातुभिश्च ये तर्काः १५५ अन्येरभियुक्ततरेराभास्यन्ते दिते सर्वेऽपि।

अथ सुप्रसिद्धकीर्तेः कपिलस्य स्यादरतिष्ठितस्तर्कः १५६ इति नाच शङ्कनीयं प्रसिद्धमहमो मवन्ति तीवकराः। बहवः कणमुक्यमुखा विप्रतिपत्तिश्च द्यते तेषाम्‌ १५७ तकंबिद्‌ामप्येषा कपिलः सर्वात्तमो हि मवतीति। कणमक्ममुखेरेतेः कपिलोऽयं नेव परिग्रदीतोऽस्ति १५८ अथ वयमन्यथेव ह्यनुषास्यामो यथान दापोऽयम्‌

नैव हि वक्तु शक्यं तकः सकलः प्रतिष्ठिता नेति " १५९ अ्थामास्तनिरासद्रारा श्रुत्यथनिणेये सोऽयम्‌

तकः कारणमिति हि श्रतिः परदश्ंयति मननसाहाय्पम्‌ १६० तक्॑बलादेव यतः सुखतबन्धे दु.खपरिहारे

लोकः प्रवरतेतेऽपावती तस्लाम्यादनागते तस्मिन्‌ १६१ तस्मात्साषद्यमिमं तङ हित्वा एष निरवद्यः

तकः संभरवणीयो मवतीत्याज्ञाऽच नेव कर्तव्या १६२ क्वचिष्ुपि विषये तक्षः प्रतिष्ठितः स्यात्तथाऽपि विमोक्षः वागाद्यगम्पमेतद्कह्य यतो दकशशेयन्ति वेदान्ताः १६३

तत्र तकः सोऽय निरागमो हि प्रतिष्ठितो नेति। तस्माद्ागमवरातस्तदुवुगुणस्पतिववःसहायेन १६४

प्रथमपादः ] माष्याथरतनमाटा १०३

चेतनमहयरूपं बह्येवेतस्य कारणं सिद्धम्‌

अन्यच्छरतिविपरीत प्रघानमेतस्य कारणं नेति १६५

बरह्मणि वेदान्तानां समन्वये नेव बाधक किमपि।

नान्वह समन्वयेऽस्मन्पुनविरोधो हि दुनिवारः स्यात्‌ १९६६

कपिलस्मरतिवचनेरिह विरोधशङ्कातु परिता पूर्वम्‌

दरव्यं विभुपरक्रतिकभिति योऽसौ कणभरुगमिमतस्तरकः ॥१६५७॥

संप्रति तेन विरोधो दुवारः श्रुतिममन्वय भवति।

कपिलस्तरे कुशलः कणभक्तस्माद्‌तीव दुश्षलः स्यात्‌ १६८॥

कणमुक्तकंविरोधाच्छरपिव चसामिह समन्वयोऽसिद्धः।

इति शङ्काम तिदेश्षावृषनेतु राचतमेतद्‌ धिकरणम्‌ {६९ एतेन शिष्टापरिग्रहा अपि व्यास्याताः १२॥

शिष्टपरिग्हविधुराये वे शिष्टा[ परिग्रहा ]स्तेस्युः।

अतिदेशेन निरस्तास्ते खल्वण्व। दिवादुमुरूवा ये १५४०

योऽसौ प्रधानवादः प्रव्यासश्नो हि वेद्व।द्स्य।

शिष्टश्च परिगृहीतः धृतिलिङ्गेनो पदर हितस्तदवत १७१

अणुकारणतावादो नायं कस्यापि संमतो मवति।

शिष्टेन परिगरहीतस्तस्माद्‌जात्यनादृरो ऽभिहितः १५२

तस्थ निराकरणेऽपि तुल्यं साघनमिहोपदष्टं हि

अतिगम्मीरं चेतद्भह्माऽऽगममात्रसमपिगम्यं स्यात्‌ ।॥ १७३

तक नव गाह्यत्व त~व तकाप्रतिष्ितत्वम पि

अपि चान्यथानुमनेऽप्यविमोक्षः सक्ृलमेतदिह तुल्यम्‌ ॥१७५॥

ननु यदि जगदखिलमपि बह्मप्रङ्ृतिकमितीष्यत भवता

बह्माद्वितीयशूपं कायं सकलं हि भिन्नरूपं हि {५७५

क्रारणवलक्षण्यःदवैलक्षण्यं हि हश्यते कार्ये

मृत्न्तुमेदतः स्पादूवटपटयामिन्नरूपता हृष्टा "। १७६

बह्मण्यप्रत्यक्ष श्चुतिः प्रमाणं चान्पदिष्युक्तम्‌

अचर पुनः प्रत्यक्षे जगति विरुद्धाथरूपताऽनुविता १५७

इह मोक्तभोग्ययोयः प्रत्यक्षे चोपलभ्यते मेदः

बह्मपरकतिकतायां तस्थ बाधो मवत्स चायुक्तः १५८

आदित्यो यूप इतिश्रतिय्था गीणमथमाचषे

तद्वरप्ञ्च त्यचेव्येवंमूला श्रुतिश्च गोणपरा १७९

१०४

घुबह्यण्यविरविता- [ द्वितीयाध्यायस्य

तस्पाज्गदखिटमपि प्रधानक्ारणकमुषितमाध्रयितुम्‌

इति ङ्का मपनेतुं मुनिना रितं ततद्‌ पिकरणम्‌ १८० भोक्ापततेरमिभागश्वत्स्याल्टोकवत्‌ १३

बरह्म यदि चाद्वितीयं कारणमुपदिहषते हि वेदान्तः

मोक्ता हि मोग्यमाव मार्यं वा मोक्तुमावमुपगच्छेत्‌ १८१

हि करणविशेषे कार्यविशेषो हि दधते क्वापि

मोक्त्रपत्तौ सस्वामविमागो दुर्मिवार एव तयोः १८२॥

जति खलु मोकतृमोग्यौ विभक्तरूपेण सुपरसिद्धौ हि

अपुवितभिद्माभ्रवितुं प्रमाणसिद्धाथवाधनं श्रुत्या १८३

इतिचेच्नैवं यस्माह्टोकवदेवात्र निर्णयो मवति

म॒त्पकरतिका विकारा घटकरकाद्याः परस्परं भिन्नाः १८४

मुत्ल्वेकाकारा प्रक्रतिविकारत्वमच्र वष्ट हि

वोच्यादयो विकाराः समुद्रमूलाः परस्परं भिन्नाः १८५

तेषां कारणमुतः समुद एकोऽद्वितीय आमाति।

रुचकादयो विकाराः सुवर्णभूलास्तयेव श्यन्ते १८६

एकस्वरूपमेव हि सुवर्णमाभाति तद्रदेवेह

शब्दादयो हि भोग्या मोक्ता चाऽऽविद्यकश्च संघातः १८७

अहाविकाराः सन्तो मजन्ति मेदं परस्परं स्वै

मेदः प्रमाणसिद्धो वीच्यादिषु हर्यते यथा लोके १८८

द्धोक्त्रादिष्विपि भेदे नैवास्ति बाधकं क्रिमपि।

तस्मात्पक्रृतचमद्‌ दकारमद्‌ इति नायमक्रान्तः॥ १८५ 1

वीच्यादिकायजाते यद्यं नियमो हि मङ्गमापन्नः।

तस्माच्छत्वनुसाराद्रह्मपक्तिक मिदं हि जगद्खिटम्‌ १९०

बह्ममि कारण हये भरत्यन्तस्रमन्वयोऽपि निरवद्यः

बह्यप्रकरतिकताथां योऽसो दोपः प्रदुकितः एवम्‌ १९१

सच परिहृतो हि दोषः परिणामप्रक्तियां समाटमभ्ब्य

यदिदं दूषणमुक्तं विवत॑वादावलम्बनेन पुनः {९२॥

तदिदं दुषणमखिलं निमूंलयितुं कृतप्रयत्नेन

इह खल्वाहतमनसा मुनिना रचितं तदेतदधिकरणम्‌ १९३

तदनन्यत्वमारम्भणशब्दादिभ्यः १४ ष्यवहारावसरे किट जगत्समथं विमक्तमामाति। . परमार्थतो हि सकलं कारणरूपं सकार्यमन्यदिह १९४

प्रथमपादः ९. ] माध्या्रल्नमाल्‌ १०५

यस्माद्नन्यतेष हि विभृष्टोर्भवति कार्यकरणयोः

कारणसत्तां हित्वा कार्यसत्ं तयोरनन्यत्वम्‌ १९५

शद्‌ षरयोरिह लोके मृद्नन्यत्वं तदेहशं हष्टम्‌

सर्वत्र कार्यज।ते ह्यनन्यता मवति कारणेनेवम्‌ १९६

आरम्मणश्ञब्दरायेस्तमेतमर्थं श्चतिः प्रदर्शयति

येनाश्र॒तमित्यादावेकन्ञानेन सर्वविज्ञानम्‌ १९७

निरदिश्य तत्र चायं दृष्टान्तो हि प्रदङ्ितः श्रुत्या

सपिपिण्डेनेकेन प्ृन्मयमाखिलं यथेव विज्ञातम्‌ १९८

यस्माद्राचारम्भणमेष विकारा हि नामधेयमिति

चटकरकादिविकारो वाचेवाऽऽएभ्यते हि केवलया १९२

परमार्थतो विमर्ष विक्रारो नाम कथिद्न्याऽस्ति।

अनृतात्मको विकारो नामेव हि श्ृ्तिकेव सत्यमिति २००

तेजोबन्नेषु तथा चीणि हि रूपाणि सत्यमिति चोक्तम्‌

दुष्टान्तोऽयं बह्मण उक्ता्थसमर्थनाय निर्दिष्टः २०१॥

जह्यपक्र तिकमेतत्तद्य तिरेकेण नास्ति चेतदिति 1

प्रख्याप्य सत्यमेकं बह्येवेतिश्र॒तिः प्रदुक्षंयति २०२॥

सूत्रे चाऽऽदिग्रहणाच्छरत्यन्तरमभेतदास्पभिव्येवम्‌

मानमिति सूचितं स्यात्तद्नन्यतवे यथोपदिषटारथे २०३

दुष्टानतेरेतैरिष्ट मवेद्नेकात्मकत्वमस्येति

नवाऽऽशङ्ं यस्मात्कारणमाचस्य सत्यता कथिता २०४

तस्करदरषटान्तोऽयं विकारजातः चानरुनत्वं हि।

प्रथयति चेरदूव तदुपन्यासो हि विफल एष स्यात्‌ २०५

दृष्टान्ते चैतस्मिन्बन्धन मिह तस्करे विनिर्दिष्टम्‌

अन्रृताभिसंपियोगात्तथेव दार्टान्तिॐऽपि वक्तव्यम्‌ २०६

परक्रतिबिकारौ सत्यौ स्यातां को वाऽ्नृताभिसंधिः स्यात्‌

तस्मादनूतं कार्य सन्त स्यात्कारणं परं बह्म २०७.॥

इति खल्वङ्गीका्थं दृष्टान्तोऽधं तङ्ाऽनुक्रलः स्थात्‌

बह्म ननु निर्विशेषं सविशेषं द्विरूपमुपदिष्टम्‌ २०८

प्रथयन्ति निर्विशेषं ह्यशब्दमित्यादिषाक्यजालानि।

सविशेषभुपदिशन्ति श्रुतिव चनान्थपि सर्वकर्मेति २०९

एकत्वं नानात्वं बरह्मणि सत्य तदेतदुभयमपि

उपयुज्यते तु कर्मणि ननल्वेनेस्य यञ्च पिज्ञानम्‌ ॥,२१० ५४ 1।

१५६

चुव्रह्मण्यविरषिता- { द्वितीयाध्यायस्य

एकत्वेन सत्यज्ञानं मोक्षेकफठमिति न्याय्यम्‌ तस्मात्तदिदमयुक्तं कारणमाचरस्य सत्यताकथनम्‌ २११ हतिचेन्मवं राङुष्यं बह्म यतो निर्विशेषरूपमिति यस्मिन्साणीतिश्चुतिः प्रदर्शयति नह नानेति २१२॥

ननु यदि चेवं चेत्स्यात्सविश्ेषनिरूपणं वृथेव स्यात्‌ शुतिवाक्यद््ितस्य हि वय्यं नेव दश्यते क्वापि २१३॥ तिचेन्मेवं यस्मात्सविरोषमुपासनाथमुपदिष्टम

तस्य परिणामित्वं जगदाकारेण वर्णितं यदपि २१४ तदपीह निर्विज्ेषप्रतिपच्यर्थं श्रुतिः प्रदर्शयति

अन्येन सोम्य ्ुङ्गनेतिश्रतिरेतमर्थमाचष्टे २१५ व्यवहारावस्थायां परात्मनो मवति चेशितुत्वमपि। तचरेकितव्यमावो जगतः सर्वस्य वण्यते जाखर २१६ तत्रोपास्योपास्कमावोऽसावीक्ञजीवयोमवति घोधयितुमेतमर्ं लोकवदित्याह सूत्रकारोऽयम्‌ २१७ परमाथविस्थायां चशितव्य वाऽपि चोपास्यम्‌। कवलखूपो ह्यासा विमाति नान्यत्ततोऽस्ति किचिद्पि॥ २१८ श्रुतिरेषा बोधयति हि यस्मिन्सर्वाणि नेह नानेति दकशषयितूमेतमर्थं तद्नन्यत्व हि सूवितं मुनिना २१९

ननु चेत्छकलं कार्यं विकारभूतं तथाऽनतं ताह छोकब्यत्रहारोऽयं विच्छियेताध्यव स्थितत्वेन २२० व्यवहारः सकल्ोऽयं प्रमाणमूलः प्रमातृमूलश्च

सर्वस्य चानृतस्वे प्रमातान हि प्रमाणं वा॥ २२१॥ उयवहारस्तदमावे कथं हि लोकप्रवर्तनहेतुः

गाख्ीयो विधिरूपो ज्योतिषटोमादिगो चरो योऽसौ २२२ पतिषेधश्रापि तथा विच्छिदयेताप्रमाणकत्वेन

7जेण चान्ुतेन प्रतिपाद्य यदपि चाऽऽत्मतचमपि २२३ गख कथं सत्यं स्यादित्याशङ्काऽत्र नेव कर्तव्या आत्ावचो धतः प्राग्जगदाखलं सत्यद्पमामाति २२४॥ तहुपाशित्य सकलः प्रमापरमातूपमाण विषयोऽसौ व्यबहारश्च तथेव व्यवस्थितार्थो चान्यथा मवति २२५

रधमपाद्‌ः 3 माष्वार्थरलनमाा १५

स्वप्रभ्यवहारः प्राग्यथा प्रबोधान्न बाध्यते तद्रत्‌ स्वप्नेन चानतेन हि श्युमस्य लामो यथा मवेद्ोके २२६ अनरृतेन चाऽऽसलामस्तथा भवत्येव मोक्षङशाखेण भागे चोपटब्धैः १५

एतस्माद्‌ पि हेतोरनन्यतां मवति कायकारणयोः \। २२७ यस्माक्तारणमावे हृष्टा कार्यस्य नियतमुपलय्धिः सत्यां मृदि करकादिः सति सुवर्णे तथेव रुचक।दिः २२८५ उपलभ्यते हि तस्मादनन्यता मवति कायकारणयो, नेवान्यस्य चं भावे ह्यन्यस्योपलग्धिरिह हृष्टा २२९ ह्यश्वो गोरन्यो गोमापि चोपलभ्यते ह्यश्वः एवं कुटालमवे घटोपटम्धिश्च नैव हृष्टा हि २३० सत्यपि निभित्तनेमित्तिकमभावे हि तयोरयं नियमः यद्यं नियमो हो यत्र स्यासकरतिविकरतिमावोऽयम्‌ २३१ नम्बन्यस्य मवेन द्यन्यस्योपठ ग्धिरिति स्यात्‌ धूमश्चनेरन्यः चाभिमावेऽपि नियतमुपलम्धः २३२ नियतोपटन्धियोगाद्नन्यता स्यादितीह हि नियमः। मैवं निबातदेशो ह्यग्न्युद्रा ऽपि दश्यते धूमः २३३ अथ षा तद्नन्यत्वे तद्धावेनोपठन्धिविषयत्वम्‌ हेतुं वयं बदामो हेतुरयं नाथिपूमयोमंवति २२४ मरद्‌षरणोरिह दृष्टः सोऽथ तस्मादनन्यत। हि तयोः अथवा मावाच्चेति हि सूजावयवोऽयमच पठनीयः -२६५॥ तेनोपलग्धिमावादनन्यता साधितेतयो मवति पूतं शब्डबलेन ह्यनन्यता दृहिता हि सूत्रकृता २९६ प्रात्याक्षिकोपटन्ध्या तदनन्यत्वं प्रसाधितं ह्यत्र

सरवाच्चिस्स्प १६५ हेतोरेतस्मादप्यनन्यता मवति कायंारणयोः २३७ यस्मादागुत्पत्तेः कारणरूपेण ससवमषरस्य कांस्य वाच(च्य)मेतन्नचेत्ततः स्यात्कथं तदुत्पत्तिः २३८ उत्पत्तिप्राक्स्षमये यदात्मना यन्न वर्तेते कार्यम्‌ ततस्तस्योत्पत्तिः सिकरताम्यस्तलपुर इव मवति २६९ बस्माद्नन्धदेव हि कार्यं सकटं करणेन स्यात्‌

१०८

चुबह्मण्य विरबिता- [ द्वितीयाघ्यायस्य-

अपद्भ्यपदेशान्नेति चेन्न धमान्त- रेण वाक्यशेषात्‌ १७

परागुत्प्तेननु यदि स्व स्यात्कारणासना कायं २४० स्याह तदैतयोरियमनन्यता तच नेव संमवति। यस्मात्यगत्पत्तेरसस्वमस्योपदशंयत्येषा २४१

शर निरसदेवेदमिति दयन्यःऽ८५ब श्रुतिर्यसद्रे ति तस्मात्मागुत्पत्तेरनन्यता सद्सताः कथं घटते २४२॥ इति चन्भेवं सस्मासागुतत्तेरसन्न कार्यं स्यात्‌

किंतु सदेव हि कार्य प्रगत्पत्तेरसदिनिर्द्टम्‌ २४२ धर्मान्तरेण चायं व्यपदेशो मवति युक्त एवास्य धममोन्तरभियमेव द्यभ्याकूतनामद्पतेवास्य २४४ सच्छब्दाह लोके यद्याकरूतनामद्पमिह मवति। उत्वस्यनन्तरं स्याद्भ्याकृतनामस्वरूपता कार्यं २४५ तदृ मावादुत्पत्तेः प्रागसदिते कथ्यते सदेवेदम्‌ अजव्यवाक्वश्ञेषादयमेवाथः प्रतीयते यस्मात्‌ २४६ तजोपक्रमवाक्ये यदृसच्छब्देन वणितं पूर्वम्‌ उत्तरव।क्पण तत्सच्छब्देनोपवांधतं हि पुनः २४७ श्ुत्यन्तरेऽप्य सदेत्यत्र यद्‌सस्पद शितं तस्य स्बयमकुरुतेति चोत्तरवाक्यात्सदूपता मवेत्तसमात्‌ २४८ # युक्त प्रागुत्पत्तेः कारणरूपेण सत्वमवरस्य

युक्तेः शब्दान्तराच्च १८

चस्वमनन्यत्वं वा प्रागत्यत्तेश्च कारणेनास्य २४९ कार्यस्य यक्तमेव हि युक्तेः शब्दान्तराच्च माति यतः अत्रच या युक्तिः स्यात्सेवेदानीं निरूप्यते मूयः २५० दथिषटरुचकायधिभिरेतानि क्षीरपष्छुवण।नि नियतमुपादपयन्ते वैपरीत्येन तानि गृद्यन्ते २५१ संत्कायवाद्‌ एव हि तदिद्‌ युक्तं चेतरत्रापि कारणनियमो स्या्त्रासत्कार्यवाविषातां स्यात्‌ २५२ खवंत्रे चाविरोषे कां सत्वे तथेव चान्यत्वे

प्रथमपादः १1] माष्याथरत्नमाला १८९

शद एव स्यान्नैव क्षीरादिति नियम एष इह स्थात्‌ प्रक्ायस्याससवे तुल्येऽपि हि कश्चिदतिशय: क्षीरे २५४ दधः स्यादेवं किल घटादिकार्यस्य भृत्तिकादिषु

इतिचेदेवं हि तदृ तवापि सत्का्य॑वाद एव स्यात्‌ २५५ कायांतिक्यो योऽप शक्ति विकोषो हि कारणे वाच्यः

सच कारणात्ममूतो नापि तदन्यो चाप्यसन्मवति'॥ २५६ यदि चान्यो यदि चासन्क्षीराद्पि वा घटः कुतो मवेत्‌। क्षौरेऽपि चास्य तुल्यं ह्यन्यं वा तयेव सत्वम्‌ <५० ।। भ्रागसदन्यत्कार्यं समवैति कथ हि कारणे पश्चात्‌ समवायक्ृल्पना वा नेव युक्ता तु कार्यकारणयोः २५८ संबन्धमन्तरा खलु मवति कायस्य कारणे स्म्‌

अत इह समवायोऽयं संबन्धा युक्त एतयोरेति चेत्‌ २५९ समवायस्यापि तदा संबन्धश्चान्य एव किंन स्यात्‌। संबन्धता यस्मान्नासबन्धस्य युज्यते वक्तुम्‌ ९६०

यदि खलु संबन्धोऽयं संबन्धान्तरमपेक्षते नैव

संयोगः संबन्धो नेवापक्षेत तं समवायम्‌ ।; २६१

यदि चेत्समवायोधयं समवायान्तरमपोक्षते तदा। तस्यान्यस्तस्यान्यः संबन्ध इतीह चानवस्था स्यात्‌ २६२॥ संयोगो हि गुणत्वात्संबन्धान्तरमपक्षते नायम्‌

समवाया यस्पाबृयमगुणः स्यादति पुनन चाऽऽशटयम्‌ २६२॥ गुणपरिमाषा सेय चात्र तच्त्रं परं तवपेसेव

संयोगः संबन्धः सन्नपि वाऽयं समाहत यद्रत्‌ २६४ तद्रष्समबायोऽपि स्यादिह बीज तु तुल्यभरुमयच्न

तादाक्षमेब चेह प्रतीयते जगति कायकारणयोः २६५ यद्यश्बमहिषयो रिव मेदृश्वेत्स्यात्तयोह समवायः

यद्पि कार्यद्रम्यं सवावथवेषु भवति समवेतम्‌ २६६ कि वाऽव्वेक्ेकस्मिज्निति वक्तव्यं युक्तमुमयमपि। सर्वाबबबेचु यदा तत्प्रत्यक्षं हि इटंमं मवति २६७ सर्वाबवबानाभिह मबेदयदा संनिकषे एतत्स्यात्‌

ठक हि बहुत्वं व्यस्तग्रहणेन गद्यते क्वापि २६८ अवयवशः प्रत्ये कार्ये समवेतमवयवेषु यदि आरम्मानतिरिक्ता अन्यकषयविनः स्युरवयवाश्वान्ये २६९

९.9

छुबह्मण्यविरचिता- [ द्वितीयाध्यायस्य

एकेकस्मिन्ि यदा समवेतं कायंमभिमतं मवति।

एकेकसं निकषं सत्यपि गृह्येत कायंमखिलमपि २७० एकन व्यापारे व्यापारोऽन्यत्र तस्य नेव स्यात्‌

हि देवदत्त एकः सुघने निषसंस्तु पाटलीपुत्र २७१ ॥४ छत्र इव तदहरेव संनिहितः स्पादतो युक्तमिदम्‌ प्रत्येकपरिसमा तिर्गोत्वादिप्दस्य वण्यते यदा २८२॥ प्रस्येकमवयवेष्दपि फटयोगः स्यात्तदा स्वकार्यस्य

उरसा प्ष्ठकायं स्तनका्यं वा मवेच शृङ्गण २७३ नैतस्क्वापि दुष्ट तस्माकथमेतयोर्विभिन्नत्वम्‌ भ्रागत्पत्तेरसदिह कार्य वा कारणे कथं मवति २५४ असतोऽपि जन्म चेत्स्याद्रन्ध्यापुच्रोऽपि जायते कथम्‌ असतो निस्तच्वत्वान्मयांदाकरणमस्य युक्तम्‌ २७५ # क्षेचगरहादीनामिह मर्यादा दयते सतामेव

प्राङ्पूणेवर्मणोऽयं वन्ध्यापुत्रो बभूव राजेति २७६

ह्यकस्षतो मयादा वन्ध्यापुत्रस्य कुचविद्दृष्टा

उत्पत्तिरपि या स्याक्किया सा स्यात्सकतुकाऽपि तथा नाकरतुंका क्रियेयं नेवासत्कतुंका क्व विद्‌दुष्टा

ननु यदि कार्योत्पत्तेः प्रागपि कार्य सदेव चेत्तर्हि ।। २७८ यापारः सकले(ऽयं विफलः स्यात्कारणस्य सर्व॑स्य

इत्यपि नेवाऽऽशङ्क्वं कारकयोगस्तु नात्र विफलः स्यात्‌ ॥२७९।४ यद्यपि कारणमेतस्रागपि सिद्ध तथाऽपि सफलोऽयम्‌ करणव्यापारः स्यात्तायकिारेण योजयितुमेतत्‌ २८० तस्मादुर्एत्तेः भाक्सद्नन्यत्कारणेन कायेमतः बहयप्रकृतिकम खिलं बह्मानन्यत्तदात्मना सपदि २८१ सिद्धमिष् या प्रतिदा येनाश्रुतमिति साऽपि सिद्धेव सत्वानन्यत्ये ङिछ युक्तेरेवे समथिते मवतः॥ २८२.॥ शब्दान्तराच्च जगतस्ते बे सम्थङ्निखूपपिप्येते पुवंमसद्रयपदेशी योऽसो शब्दः प्रसितः कारये २८३ तस्माच्छब्दान्तर मिह सच्छब्दोऽयं हि व्यते कारये यस्मात्सदेव सोभ्पेत्यस्मिन्मन्ने हि सत्पदेनाऽऽदौ २६४

ममदः ] माष्याथरतनमाला १११

सृष्टः पृ सकलं सद्‌ात्मनेवोपद्‌ शितं मवति कथमसतः सस्वादीर्याक्षिप्य पुनस्तदेव नििष्टम्‌ २८५ सत्येवेव्येब्रस्मादये कार्य सदेव नान्यदिति। पटवच्च १९

संबे्टितः पटोऽयं विशिष्टायामविस्तरो माति॥ २८६ पश्चाद्सारितोऽसो यावत्स्वायाम विस्तरो भाति। ने संवेशितिरूपात्मरसारतोऽसौ हि भिद्यते लोके २८७ वेमादिव्यापारास्ागिह तन्तुषु पटो गृह्यत वेमकु विन्दतुरीणां व्यापारोऽसो यदुः प्रवृतः स्यात्‌ २८८ तन्त्वात्मनेव तत्र स्फुटतरमुपलभ्यते तदेवासौ एषं यष्टेः पूवं द्यव्याक्रतनामरूपमवेन २८९ सदपि कार्यं सकल स्फुटतरमिह नोपलभ्यते किमपि। यद्याविद्यकमेतन्नाम रूपं तथा [च] भूतमपि २१५० छथाकरतमेतचेत्स्यास्परेण सकट सदात्मना भाति।

यथा चप्राणादिः॥२०॥ प्राणायामनिरुद्धे प्राणापानादिपश्चकेऽपि यथा १५२९१ आष्ुश्चनप्रसारणकार्य नवो पलभ्यते किमपि जीवनमात्रं कायं माति तस्मिन्समीरणात्मत्वम्‌ २९२ प्राणानामवियोगे जीवनमाच्राधेकं हि कार्यमिदम्‌ आकुश्चनादिकं स्यासाणापानादिमेदुव्रु्टिश्च २९३ तदरत्मटेः पूर्दं सदृालमना मवति जगदवस्थानम्‌ नैवाभ्युदयफलं स्यात्तेजोवन्ना दिमेददुशिि २९५४ सृष्टेः पश्चाद खिलं द्यभ्युद्यफलं विमेदवृष्टिवां तस्मास्सिद्धं जगतस्तदनन्यत्वं तदात्मना सम्‌ २९५ भ्रत्य गभिन्ने बह्मणि बेद्‌ान्तसमन्वयोऽपि निरवद्यः

इतरव्यपदेशाद्धिताकरणा-

दिदोषपरसक्तिः २१ अन्नाहितक्रणं तदज्ज्वध्यासात्पतीयते सूत्रे २९६ नन्वेतदनुधितं स्याद्रह्य यदा मवति जगदुपादानम्‌ इतरब्यपदेशोऽयं शरुत्यन्तेष्ुपठभ्यते यस्मात्‌ २९७ `

२१२ सुब्रह्मण्यविरचिता- {९ द्वितीयाध्यायस्य ~

हह नेनेव्य स्मिन्मन्ते बह्यात्मता हे जीवस्य

तच्वमसीव्येतस्मिन्बह्मणि जीवातताऽपि निर्दिष्टा २९८

तस्मात्प्रत्यक्परयोः परस्परात्मत्वममिहेतं मवति

तन बह्मप्रकरतिकमिदमखिलं जीवकतंकं मवति २९९

यञ्चानिषटं लोके नरकाद्यखिलं हि सजति जीव इति

अभ्युपगन्तध्यं किल दोऽयं हुतिवार एव तद्‌। ३००

आत्ाहितकरणं यन्न हि स्वतन्तस्य कुत्रचिदृद्रशटम्‌

एतहयायविर्द्धं दरष्टुत्वं ब्रह्मणः कथं घटते ३०१

जीवेशयोरमेदे ह्मगतस्रषटूतादि जीवस्य

यदपि संसारित्वं जीवगतं ब्रह्मणोऽपि दुर्वारम्‌ ३०२

तस्मादयं स्वतन्त्रो जीवः कर्ताऽऽत्मसीमनस्यकरम्‌

कुर्यान्न चाहितं यज्न्मजगरोगमरणजालमपि ३०३

हि कथिदुपरतम्बो निजात्मनो षन्धनालयं कमपि।

स्वयमेव तं स्रष्टवा तदनुपरविशन्डि दुःखमनु मवति २०४ अन्त्यन्तनिमंलः सन्नतिमशिनं देहमालममावेन

नैवोपेयार्स्वय मिह कृतमपि यदृदुःखकरमिदं जह्यात्‌ ३०५

विरचितमिदं विचित्रं जगन्मयेति स्मरेद्यं जीवः

सर्वो लोकः स्पष्टं स्मरति हि कार्यं कृतं मयेत्येवम्‌ ३०६

मायावी निजमा्यां स्वच्छामा्राद्यथोपसंहरति।

एवं शारीरोऽपि स्रष्टिमिमां नोपसरंहरेद्धि ङतः ३०७

स्वमपि शरीरं त्यक्तु नानायासेन राक्सुया जीवः

तस्माद्धि तक्कियादेरदर्शनाद्मुवितेव सुशिर्यम्‌ ३०८

इत्याशङ्कां निरसितुमेतत्सूत्रं परदर्दितं मुनिना

अधिकं तु भेदनिर्देशात्‌ २२॥ अत्र तुशब्दो योऽसावाक्षेपनिरासफलक इह मवति ३०९ योऽसौ शारीरः स्यात्त्र्टारं ते वयं त्रमः। यः शारीरादधिकः सर्वज्ञः सवंशाक्ते संपन्नः ३१० तं परमेहवरमेव तु जगतः खष्टारमिह वयं त्रूमः। तस्य विद्यते किट हितपरहितं वेह नित्यतृप्तलात्‌। ९११॥ शारीरे तस्स सचनस्ष्टा परंतु परमात्मा। परमेश्वरे तु तस्मिन्कथं हिताकरणठक्षणो दोषः ३१२

प्रथमपादः 1 माष्याथरलनमाला ११३

थस्माद्सौ परात्मा मिन्नव्वेनोपदिश्यते शा

व्रटव्यः श्रोतत्यो मन्तव्य इति श्रु तिस्तथवेयम्‌ ३११ सोऽन्वेष्टव्य इति श्रुतिरपि मेदं त्वीश् जीवयो वक्ति

हि कतुंकर्ममावो विनैव मेदं क्ववितरसिद्धोऽस्ति ॥३१४॥ तस्मादसौ परात्मा कर्मत्वेनोपदिष्ट इह योऽसौ

हि खलु मवति परात्मा सरष्टा तस्मिन्न दोषशङ्काऽपि ॥३१५॥ ननु तच्वमसीत्येषा श्रुतिद्यमेदं तयोः प्रदुरशेयति यनाश्र॒तमित्यन्या श्रतिरप्येतं तयो्निरूपयति ३१६ कथमेक स्मिन््रह्मणि मदामेदौ तु संमवेयाताम्‌

इति नात्र शङ्कनीयं यत इह मेदो ह्यपाधिमूलः स्यात्‌ ३१७ आविद्यकदेहादावहेममाध्या स्रकवलितो योऽसौ

हि श्ारीरस्तस्माद्धेदो निर्दिश्यते हि परमेशे २१८ नित्यनिवृत्ताविद्यो यतः पराता हि दोषनिमुक्तः अविवेकलक्षणोऽसावध्यासो यावदस्ति शारीरे ३१९ तावत्ससारित्वं तस्य सष्ूत्वमीश्वरस्य स्पात्‌ अविवेकमखिटमेतं व्युदस्य चेतन्यरूपमाच्रेण ३२० प्रतिबोधितो यदाऽसौ तदा मेदस्तदा संसारः। परमेश्वरस्तदा स्यान्न ष्टा किं त्वखण्डरूपः स्यात्‌ ३२१ तदभिप्रायेणव हि तत्वमसीत्याद्वाक्यजालेन

नवधा प्रपथ्ितोऽयं प्रत्यक्परमात्मनोरमेदी हि ३२२ अविवेकक्रृता भ्रान्तिर्या तु हिताकरणदोषमरलं स्यात्‌ बह्यामेदे सत्यपि ष्टा भ्रान्तिकवलितो जीवः ३२३ तदमावाच् परात्मा जगतः खष्टेति सर्वमनवद्यम्‌

अश्मादिवच तदनुपपत्तिः २३

नन्विद्मखण्डखूपे बह्यणि वैचिञ्यमनुपपन्न मिह ३२४

एकः शारीरः स्यादन्यः परमेश्वरश्च मवतीति

कार्यक्रतं वैचिञ्यं स्वरूपक्रतमपि निरूपितं शाखे ३२५

इति दोषो तु शङ्क्यो ह्यदमादिवदेव सवंमुपपन्नम्‌

पृथिवीत्वजातिकलिता अप्यरमानो मवन्ति वज्ाद्याः ।: ३२६

केचिन्महाहंमणयो मध्यमवीर्याश्च सुयकान्तायाः।

अन्ये श्ववायसानां प्रहरणफटका मवन्ति पाषाणाः ३२७ १५

११४

खुष्ह्मण्यविरषिता- [२ द्वितीयाध्यायस्य-

पाथिवमागोऽवगतेष्व पि बीजेषु तथेव वेविञ्यम्‌

पत्रफल पुष्पगन्पैरनेकविधमेव लक्ष्यते ठोके ६२८ एकस्यान्नरसस्याप्यध्यात्मं हिता दिवैविञ्यम्‌

ब्रह्मण्य खण्डरूपे तद्रज्नीवेक्ष माववैचिञ्यम्‌ ३२९

खषटुत्वं मोक्तृत्व सर्वज्ञत्वं तयेव वाज्ञत्वम्‌

तस्मात्सिद्ध जगतो बह्मव तु कारण चान्यदिति ३६० बह्मण्येवंरूपे उवान्तसमन्वयोऽपि निरषध्ः

ननु परमात्मा जगतो कारणं स्याद्यताऽयमसहायः ३३१ असहायस्य लोके खट्वे नोपलभ्यते क्वापि

ससहायः खशा स्यान्न चासहाय इति लोकनय सिद्धम्‌ ॥३३२।४ न्यायविरोधाद्‌बह्मणि जगतः घषटूत्वमनुपपन्नं हि तस्मद्रेदान्तानां समन्वयोऽप्यन्न दुरुपपादः स्यात्‌ ३२३ इत्याशङ्कां निरसितुमिदमाधेकरणं प्रव्रिीतं मुनिना

उपरंहारदर्शनाभेति चेन्न श्चीरवद्धि २४

लोके कार्यारम्मे कुलालादयो हि कर्तारः २३४ मृदण्डचक्रसाचिबाः सन्तः कार्येषु ते प्रवतन्ते

यद्रह्य तद्‌ षहाय कायं जगद्‌खलमतिहुरारम्म 7 + ३३५ कथमदुशस्य जगत्तः सरष्रसहायं मवेत्परं बह्म

इति चेन्मेधं यस्मारक्ष'रतदेवेदमखिटमुपपन्नम्‌ ३३६ ।!

क्षीरं जलं विनैव हि सह।यमन्य वथा हि लोकेऽस्मिन्‌ दधिकरकाकारेण परिणमते बह्म तद्रदेवदम्‌ ३२३५७ जगद्‌ त्मना स्वमावाद्विना सहायं तथैव परिणमते

नन्वसहायं क्षीरं तैव हि दृध्यात्मना परिणमते ३३८ ओष्ण्यादिना हि लोके क्षीरं दधि मवति स्वतः क्वापि। इति चेन्नेयं शङ्का स्वयमपि दधिमावमेतदुपयाति ३३९ ओष्ण्यादिनिा दपि स्याच्वरयेत्येतच्च टोकसिद्धमिदम्‌ इधिमावश्ीटता यदि स्यात्स्वयमरन्नैव ओष्ण्यायेः २४०॥ दधिमवोऽस्य बलादिह युज्यते कद्‌[ऽपि कुत्र बिद्वाऽपि

हि छोके वायु्वांऽप्याकाश्ञो वाऽथ वा तदन्यो वा ३४१ ओष्ण्यादिना बलाद्रा दृषिमवगतोऽपि कुघचिदृहष्टः

भ्रयमपादः ] माष्यार्यरस्नमाला। ११५

[43 [प्‌ देवादिवदपि रोके २५

देवा षयः पित्तरो गन्धव श्चापि जगति विख्याताः ३४२ सण्विच्छामाच्ात्मृजन्ति हर्म्याणि रम्यङूपाणि तद्रद्विचित्ररूपाण्याप गात्राणि समजन्त्यमिध्यानात्‌ ३४३॥ उपसंहरन्ति पुनरपि तान्यखिलानि निजच्छ्वेति। रेतःसेकसहायं विना बलाका ऽपि गर्भमिह धत्ते ३४४ प्रस्थानसाधनं वा किमपि ह्यनपेक्ष्य पञ्चनी तथा| उपसपति ह्ययत्नात्सरोन्तरात्सा सरोन्तर तद्रत्‌ ३४५ एवं ब्रह्मापि तद्‌ पिना सहाय प्रवर्तते काय नन्विह हष्टान्तोऽयं चानुखूपो विभाति कश्चिदपि ३४६ वेवादिकतुंकायां श्रष्टो देवादिदेह एव स्यात्‌ कारणमपि बलाका स्तनयिस्नुरवेण गर्भमिह धत्ते ३४७॥ चेतननियोजितेव हि सरोन्तरं पद्चिनीयमुपसरति तस्माचचेतनकतुंकस्षटो दु्टान्त एष विषमः स्यात्‌ ३४८ इति चेन्भेवं यस्मादृदृष्टान्तोऽयं हि मवति विषमः। हृष्टान्तन विवक्षितमिह हि कुलालादिक्वेधम्यम्‌ २४९ बाह्यं साधनमिह किल यथा कुलालादयो हयपेक्षन्ते एवं देवाद्या हह नापेक्षन्ते हि साधनं बाह्यम्‌ ३५० ब्रह्मा पे तद्वदेव हि जगदारम्भे साधनं फिमपि बाद्यमपेक्षत इति खल्वंशस्तुल्यो हि सोऽयमुमयत्र ३५१ देवादयो यथा वा निजयोगबटेन सस॒जन्त्येवम्‌ बह्मापि विश्वमेतत्प्रजत्याचिन्त्यात्मक्तियागेन ३५३ श्रुतिरपि तमेतमर्थं तस्य कायंमिति दुक्शय्येषा तस्मादसहपिऽपि बह्मणि वियदादिकारणत्वं स्यात्‌ ३५३ ब्रह्माणि वेद्ान्तान' समन्वयोऽपीह मवति निरवद्यः

ऊत्लभसक्तिर्निंरवयवत्वशब्दकोपे। वा २६ नन्व क्षीरा्येह्टान्तेबह्य जगदुपादानम्‌ ३५४ असहायमेव भवतीर्येतत्सर्व प्रपते पूर्व॑म्‌ \ तज्चैतदनुपपन्नं यस्मास्षीरादि मकदि परिणामि ३५५ तद्‌ दष्टान्तबलेन हि पथाऽखहायस्य कारणत्वं स्यात्‌ परिणामिकारणत्वं तथेव परमातमनोऽस्य वक्तव्यम्‌ २५६

११६ सुबह्मण्यविराचेता- [ द्वितीयाध्यायस्य

बह्म यदि निर्विशेषं जगदाकारेण परिणमेत तदा करत्लप्रसक्तेदोषाद्र्टव्यत्वो पदेशशवेय््यम्‌ २५७ कत्घप्रसक्तिरत तु जगदाकारेण कृत्त्रपरिणामः। छत्रस्य कार्यमावापस्या द्रष्टव्यताऽस्य नेव स्यात्‌ ३५८ यदेकदेक्षमात्राजगदाकारेण परिणमेत तदा निरवयव मावबोधकशञब्दा ये चास्य वेद्निर्दिष्टाः ।॥ ३५९ निमंटश्ञब्दपुरोगा विरुद्धकथनेन ते हि कुप्पेयुः निरवयवस्य लोके नचेकदेश्येकदेश मावः स्यात्‌ ३६० यदिषा परिणामि स्याद्यदि वा कृत्घ्रस्य कायंपरिणामः। यदेकदेश् मावस्तद्‌ाऽस्य चानित्यताऽपि दुबारा ३६१ तस्माच्चेतनकारणबादाऽयमयुक्त एव मातीह निरसितुमिममक्षेपं मुनिना रचित तदृतदधिकरणम्‌ ।॥ ३६२॥ श्रुतेस्तु शब्दमृलतात्‌ २७॥ अचर तुङ्गब्दो योऽसाबुक्तक्षेपस्य निरसनार्थः स्यात्‌ चेतनकारणवरादे नायं दोषः प्रवर्तते कोऽपि ३६२॥ हह कारणस्य रूपे श्रुतिः प्रमाण केवलस्तकः जगतः सुष्टयारम्भे परिणमते बह्म तत्स्वरूपेण ३६४ परिणमते कृत्सं तदिति श्रुतिरेव बोधयत्येषा सोऽकामयतेत्याद्या पादोऽस्पेव्येवमादिका तथा ३६५ तदिवं हि शब्दमूं बह्म यथाज्ञाब्देमभ्युपेयं स्वात्‌ नैव ह्यतीन्दरिया्थं विनैव शब्दं वथार्थबुद्धिः स्यात्‌ २६६ अस्यातीन्दियमावं चक्षुषेति श्रुतिः प्रबोधयति। नेतादशस्य तस्य हि रूपं शब्द विनैव तर्देण ३६७ अपिवा निर्पारयितुं प्रतिपाद्‌ˆ तुं कोऽपि शक्तः स्यात्‌ मणिमश्नशक्तयोऽपि तु विवि्रकार्यैकसाधनी मूताः ३६८ घरश्यन्ते खलु लोके ता अप्युपदेक्समपिगम्याश्च किमुताचिन्त्यमहिश्नः परात्मनः शक्तिरपतक्यैति ३६९ तस्माच्छरूस्यमिगम्ये जगतो जन्मादिकारणे तस्मिन्‌ कृतघप्रसक्तिरूपा दोषा नेवेह शब्भितुं शक्याः ३७० नन्विह विरुद्धमर्थ श्रुतिरप्येषा कथं पभरवोधयति परिणमत कूत्फर परिणमत इदं विरुद्धमामाति ३५१

प्रथमपादः 1 माष्या्थरलमाटा ११७

अतिराच्रे षोडशिनं गृह्णातीत्यादिक्मवाक्येषु मवति विकल्पाश्रयणं विरोधपरिहारकारणं तेषु २३७२ तत्कमं पुरुषतन्तरं यतो विकल्पादि तच युक्तं स्यात्‌ ज्ञानं तु वस्तुतन्वं प्रमाणजन्यामिति सुपराक्द्धं हि ३७३ वस्तुनि विकल्पः स्यात्स क्रियायां हि हर्यते शास्रे अविरुद्धाक्षेपेषा श्रुतिः प्रमाणं वैपरीस्येन ३७४ परिणामवाद्पक्षे सावयवत्वं ह्यनित्यताऽपि स्यात्‌ तस्माचचेतनकारणवादो हि युक्त एष इति चेन्न ३७५ इह खलु विवततवादाभ्रयणे तात्पर्यमस्य सूत्रकृतः अत्रच विरोधः स्यान्नानित्यतादिदोषशङ्ाऽपि ।॥ ३७६ मायावी परमात्मा निजमायाङ्क्तियोगमालम्ब्य निरदयवो नित्योऽपि हि जगदाकारेण मासते बहुधा २७७ तिमिरहतलोचनानां चन्द्रो हि यथा ह्यनेकधा माति। तद्रदविद्ाकवटितनिजात्ममासां माति विश्वात्मा ३७८ प्रदेशिका हि माया जगदाकारोऽपि चेकदेशगतः मायायोगविहीनं बह्म द्व्य मादःुःपयाति २७९ मायोपाधिसहायास्सकलं तस्योपपन्नमेव स्यात्‌ परिणाभवाद्पक्षे दोषोऽयं हि विवर्तवाद्‌ऽपि ३८० आत्मनि चेवं विचिज्राश्च हि॥ २८ आत्मानुपमर्देन हि सुष्टिरियं बह्मणा कथं घटते इति नात्र शद्कूनीय यत इह सृश्स्तथव दृष्टा हि ३८१ मायाब्यादिषु लोके विना स्वरूपोपमदमुपलन्धा हस्त्यश्वरथपदातिप्रमुखाणां सृष्टिरेवमन्यत्र ३८२ स्वप्रहगादिषु हृष्टा तथेव सृष्िमवेत्परात्मनि तत्र यथा नेते स्ुदोषा मायामयत्वयोगन ३८३ तदरद्रह्मणि नैते दोषा जगतोऽस्य मायिक्वेन तस्मा न्निरवयवेऽस्मिन्वेदान्तस्मन्वयोऽपि निरवद्यः ३८४

स्वपक्षदोषाच २९

चेतनकारणवादे योऽसो दोषः प्रसखितः सोऽयम्‌ तुल्यः प्रधानवादे परमाणुप्रकरतिमाववादृऽपि ३८५

११८

एबरह्मण्यविराेता- { द्वितीयण्यायस्य-

काष्वादिरहितमेतन्निरवयवं प्रधानमण्वादि

सावयवस्य शब्दादिमितः कारणमिति प्रतिज्ञातम्‌ ३८६ तत्र पूर्वोक्तोऽसौ दोषोऽयं दुर्मिवार एष स्यात्‌ अणुकारणताबवदि ह्यणुरपरेणाएाना हि सयुक्त: ८८७ द्यणाकादि जनयतीति पपञ्चितं तञ्च नेव युक्ततरम्‌ निरवयवयोस्तयोरिह संयोगः स्था प्रक दशेन ६८८ परमाणुनां हि तदा सावयवत्वं तु दुिवारं स्यात्‌। सर्वावच्छदेन तु संयोगो यदि तथाऽपि दोषोऽयम्‌ ३८९ प्रथिमानुपपरादिः कार्यस्य स्यादतो दोषोऽयम्‌

परिहृत एव हि पं दोषोऽय बह्मकरारणत्वे हि ३५० तस्मान्निरवयवमाप बह्मेद्‌ मवति जगदुपादानम्‌

जह्मणि तथाविषेऽस्मन्वेदान्तसमन्वयोऽपि निरवद्यः ३९१ नन्विह सशरीराणां कायास्पादैकसा धका शक्तः मायाविभगृतीना इष्टान्तोक्तेन चाशशरीरस्य ३९२ अहाण्यशारीरेऽस्मिखगहुत्पाद्प्रयोजिका शाक्तः

कथमिति शङ्कं निरसितुमिदमाधेकरणं प्रदशितं प्ुनिना।।९९३॥

सर्वोपेता तदर्थनात्‌ ३०

यद्यपि मायाब्यादिषु सशशरीरेष्वेव दश्यते शक्तेः

मवति तथाऽपि दोषो यतः परास ह्यकुण्ठितैरवर्यः॥ २९४ शक्तेप्रतिबन्धः कदाऽपि तस्यास्त्षटुप्तशक्तित्वात्‌।

शारीरे हि शिलेद्‌ कायांरम्भे शरीरसाहाय्यम्‌ ३९५ यस्माष्छारीरोऽसौ शरीरसंयोगसाधनो मवति

परमात्मा तु शरीरं विनाऽपि तत्सर्वशक्तेसंपन्नः ३९६ दशयति श्रुतिरेषा परासमनः स्वेशक्तिक्षयोगम्‌

यस्भात्पराऽस्य शक्ते वविधेति तथेव सर्वकभ॑ति ३९७ तस्मादेकस्य यथा साम्यं स्यात्तथा परस्यापि)

साम्यं मवतीति हिन चायमेकान्त इत्यभिप्रायः ३९८

विकरणत्वान्नेति चेत्तदुक्तम्‌ ३१

एतदचक्षुःभोचं तथेव चापाणिपादमिस्येषा अभ्रो्नमवागमना इति भ्र तिद्यकरणं विनिदिशति ३९९

प्रथमपादः 1 माष्यार्थरतनमाछा ११९

एषं विधस्य तस्य घटत्वं स्याद्विरुद्धमिति चेन्न एतस्य चोत्तरं तु प्रदुितं नेह किमपि वक्तव्यम्‌ ।॥ “०० मायाशशक्तेसहायात्परमात्मा सजति वि्वमखिलमपि। वेच्छामात्रात्सकरणमारमश्ञरीर मनोज्ञमातनुते ४०१ नेन विहरति मक्तैरुपदिशति निजाव्मतच्वमखिटमपि। संहरति दनुजवर्भं पालयति दीनलोकमखिलमपि ४०२ उपसंहृत्य सकलं केवलङूपेण माति विहवाला तस्याकुण्ठितशक्तेनेवा शक्यं हि विद्यते किमपि ४०३ तस्माद्ेदान्तार्नां बह्मणि परम समन्वयो युक्तः

प्रयोजनवखात्‌ ३२

सृिप्वृत्तिरेषा नवु मवति परात्मनो युक्ततमा ४०४ लोके प्रवृत्तिरेषा दृष्टा ह्यास्मप्रयोजनार्थव आत्मप्रयोजनाथा परात्मनः स्वाद्यद्‌ा प्रवुत्तिरिवम्‌ ४०५ व्याहन्येत तदानीं परितुप्तत्वं परात्मनस्तदिद्म्‌

उन्मत्तस्य यथावा प्रतरत्तिरेवं परात्मनो मवति॥ ४०६ सवज्ञप्वं तस्य श्रुतिनिदिष्टं विरुद्धमेव स्यात्‌। तम्मादुन्याय्येयं चेतनसृषिः श्रुतिप्रणीताऽपि ४२७॥ इति शङ्कां परिदतुं मुनिना रचितं तदैतदृ धिकरणम्‌

लोकवत्तु रीलाकिवल्यम्‌ ३३

श्तिनिर्दि्टा से सष्टिः केवल मिहास्य लीलैव ४०८ लोके यथा राज्ञः क्रीडादिषु मवति केवलं लीला अनपेक्ष्य किंचिदपि वा प्रयोजन तद्वदेव चेहापि ४०९ परमात्मनः प्रवृ तति्लीलारूपेव चान्तरेण फलम्‌ राजादिक्रीडास्वपि मवे किंचितपयोजनं सृष्ष्मम्‌ ५१० परमेश्वरस्य सृष्टिक्रियासु नास्ति प्रयोजनं किमपि यस्मादसौ परात्मा चाऽऽप्तक्ाम इति गीयते शान्ञे ४११॥ तस्माच्छरृतिवचसामिह समन्वये नेव बाधकं किमपि। ननु परमात्मा सोऽयं जगतो जन्मादिकारणं मवेत्‌ ४१२॥ यस्मादसौ परात्मा विषमां सृष्टिं हि जगति निममांति अत्यन्तसुखसप्द्धान्देषान्परजतीह मत्यवर्गमपि ४१३

१२०

सुबह्मण्यषिरचिता- [ द्वितीयाष्यायस्य-

मध्यमसुखमाजमिमं तथेव चात्यन्तदुःखमाजोऽपि पभ्वादीनपि ख्रजति हि तेन वैषम्यमस्य दुर्वारम्‌ ४१४ प्रटयावसरे सर्वप्राणिनिकायं विनाऽपराधेन

संहरतस्तस्येव तु परमात्मनो निधरंणत्वमनिवार्यम्‌ ४१५॥ क्रत्वमपि तस्य हि दुःखविधानात्तथव दुर्वारम्‌ रागदेषादिकमपि परथग्जनस्येव तस्य दुवारम्‌ ४१६ अपहतपाप्मनि तस्मिन्सष्रूत्व युक्तमीदश नु कथम्‌

तस्मान्न जगत्कारणमात्मा वेषम्बनिषृंणव्वाभ्याम्‌ ४१७ इत्याशङ्कां निरसितुमिद्मधिकरणं प्रद्‌ हितं मुनिना

वैषम्यनेर्धण्ये सापक्षवा- तथा हि दशयति ३४॥

इति चेन्मेवं यस्मान्न चास्य वैषम्यनि्धृणते स्तः ४१८ यदि निरपेक्षः सोऽयं विषमां सृष्टं हि निर्मिमीते चेत्‌ स्यातामेतौ दोषावस्य परात्मा किंतु सापेक्षः॥ ४१९ भ्राणिकरृता यौ घमाधर्माञव ह्यपेक्ष्य सृष्टिमिमाम्‌

रचयति चायमात्मा कुतोऽस्य वेषम्यनि्ंणत्वे तु ४२० यद्र द्वीही यवादिषु साधारणकारणं पर्जन्यः।

तद्वत्परमात्मा स्यात्साधारणकारणं जगत्घष्टा ४२१ तत्तद्वीजान्येव व्रीह्यादि विज्ञेषकारणानि यथा

तत्तकमांणि तथा देवादिविशेषकारणानि स्थुः \ ४२२ नेश्ापराधमूला सृष्टिः कर्मापराधमूटैव

देषम्यादिनिरासे सपिक्षत्वं हि यच्च तस्योक्तम्‌ ४२९ तदं सापेक्षत्वं भ्रपश्यते सपदि स्रशेषेण

दशयति श्रुतिरेषा सापेक्षत्वं यदेष एवेति ४२४

ऊर्वं हि नेतुमिच्छति यं पराता तपेनमादौ हि।

कारयति कमं साध्विति चाधो नेतुमिच्छति द्यामा ४२५॥ तमसाधृ कर्म कारयतीत्येषाऽपि प्रद्हयस्येवम्‌

नन्विह कारयितुत्वात्फलगप्रद्‌ातुत्वमस्य निर्दिष्टम्‌ ।॥ ४२६ कारयितुस्वे तस्य सापेक्षत्वं कथं मवेदिति चेत्‌। जन्मान्तरवासनया कुन्तं कारयत्यसावासा ४२७

प्रथमपादः 1 माष्वार्थरत्नमाला १२१

तेन सापेक्षत्वे बाधकं किमपि श्तु शक्यम्‌ यदि चाकुर्वन्तमपि ह्यात्मा साध्वादि कर्म कारयति ४२८॥ अवति तदाऽयं दोषः सापेक्षत्वं दु्धटं तस्व

कर्माषिधागदिति वेना

नादित्वात्‌ ३५॥ नन्विह सापेक्षत्वं यच्चोक्तं तञ्च दुर्धरं माति ४२९ यस्मात्मलयावसरे निर्ठेपं मवति कमं सकलमपि उत्तरकाले सृष्टौ वेषम्यकरस्य कभणोऽसत्वात्‌ ।\ ४३०॥ तुल्येवाऽऽ्या सृष्िर्मवेन्न दवादिविषममावेन यदि तुख्या सृष्टिरियं तदोत्तरत्रापि तद्वदेव स्यात्‌ ४३१॥ यदि वेद्विषमा सृष्टिर््ेषम्यादिकमबाधितं तस्य इति चेन्नानादित्वात्कर्मण इह नास्ति दोषशङ्काऽपि ४३२॥ तदनादिकालसंसृतमखिटं कर्मेति नास्ति दोषोऽयम्‌ कथमस्य कमणः स्यादना दिकाल पवुत्ततेत्येवम्‌ ४३२ क्कामेतां निरसितुमेतस्पूज्रं प्रदृरितं मुनिना

उपपयते चाप्युपरभ्यते ३६

संसारस्तन्प्रठं क्मानादीति चोपपन्नं हि ४-४॥ यद्यादिमानयं स्ात्संसारस्तस्य पूलमपि कम म॒क्तानामपि लोकेऽस्मिन्पुनरपि संसारबन्धनं कुतः ४३५ उपलभ्यते तदिदं कर्मानदीति मण््रवर्णेषु सूर्या चन्द्रमसाविति मश््रो बूते तैव चान्याऽपि ४३६ प्रथयत्यमेन जीवेनेत्याद्या तेन सकटमनवदयम्‌ सपदि परपक्षदरूषणमुख्यफलं प्रकरणं प्रवर्तयितुम्‌ ४३७॥ सूञङ्रदुपसंहरति प्रकरणमेतत्स्वपक्षपिद्धिफलम्‌

सर्वधर्मोपपत्तेश्च ३७ चेतनकारणपक्षे कारणधर्माश्च ये विख्याताः ४३८ कारणरूपे बह्मण्युपपद्यन्ते हि सर्वधर्मास्ते सर्वज्ञता चथा स्याद्विचिजरमायासहायताऽप्येषम्‌ ४१३९॥ तदच स्वशक्तिः कारणतामस्य साधयन्त्येव तस्मद्ेदन्तानां सर्वते स्वशक्तेषंपन्ने ४४०

१६

१२२ षुष्ह्मण्यविरविता- {२ द्वितीयाष्यायस्य-

ब्रह्मणि कारणङूपे समन्वयो निरपवाव्‌ इति सिद्धम्‌ शारीरकमीमांसा मुनिना ष्यासन विरचिता सेयम्‌ खतुरध्यायी तस्यां दितीयसंज्ञश्च योऽयमध्यायः ४४१ तत्न प्रथमे पादे सूत्रार्था यश्च माष्यक्रारोक्तः। आयवृत्तरमटैः प्रकाशिता मवतु सोऽयमनवद्यः ४४१

इति दिती षाध्यायस्य प्रथमः पावुः॥१॥ अथ दितीयपादुप्रारम्मः।

सास्पादिस्पृतिवचनेविरोघशङ्कूं ष्युब्रस्य पूर्वत्र) ब्रह्मणि वेदान्तानां समन्वयोऽसौ स्थिरीकरतः सूतरेः॥ १॥ सारूपादिद्पूतिवषसां न्याया मासोपवरंहितसरेन स्थिरवितुमप्रामाण्यं द्वितीयपादः प्रवर्तते सपदि॥२॥ यद्यपि वेद्ान्तानामेदपयवधारणाथंमिद्म्‌ हाञ्ं हि केवलामियुकक्तिभिरेवेह कमपि सिद्धान्तम्‌ साधपितुमप्रवृत्तं वूपयितुं वाऽपि तकषश्ाञख्रमिव सत्यं तथाऽपि लाके विरूयातानि महान्ति तश््राणि ४५॥ कपिलाविसंमतानि हि महाजनेश्वापि परिगृहीतानि। उपलभ्य जङमतीरनां केषां चेत्स्यादिहापि श्रद्धा ५॥ तत्वावधारणायप तु मवन्ि चेतानि साधनानीति। अत इहं तदसारत्वं याव्ेवोपवण्यते तावत्‌ ॥६॥ वेदान्तवाक्यनि षयेरुत्पन्नं ज्ञानमाकुटी मवति। तस्मादसौ हि यत्नो युक्तः कपिलादेमतनिरासे स्थात्‌ ७॥ अत्र स्वपक्षसाधनमभ्यर्हितमिति कृतं तदादौ संप्रति परपक्षोऽयं निरस्यते हि स्वपक्षदार्याय हक्षस्याद्यधिकरणे प्रागपि सांस्यादिमतनिरासोऽयम्‌ भायः कृतो हि पुनरपि तत्र यतनो वृथेति चेन्मैवम्‌ ॥९॥ पव प्रधानवादे श्रतिस्राहाय्यं चास्ति किचिदिति। निरसितमनत्र पादे युक्तिसहायो निरस्यते सपदि १०॥ नन्विह कारणधर्मा बह्मण्येवोपपादिताः सर्वै लदिदृमयुक्तं स्मा दिह प्रधानेऽपि सं मवन्त्येते ११

द्वितीयषादः ] माण्पा्थरतनमाहा १९९

चघटकरकादिविकारा प्रदात्मनाऽन्वीयमामङ्पा हि

तेष खलु मृदधिकारा मूर्सामान्येकपूरवका हशः १२॥ आध्यासिक अपीत्थं मेदाः सुखदुःखमोहरूपेण अन्वीयमानरूपास्ताहशसामान्य पवैका एव १३ सखदुःखमोहरुपं ह्यचेतनं तत्धानमेव स्यात्‌

तदक प्रधानमेव ह्यचेतनं मवति जगदृपावानम्‌ १४॥ परिमाणा्येषिङ्खेरपि जगतः कारणं तदेव स्यात्‌

इति शङ्कामपनेतुं मुनिना रचित तदतदधिकरणम्‌ १५॥

रचनानुपपत्तेश्च नानुमानम्‌

नेवामिलितसिद्धिष्ह्टान्तावैव केवलाद्धषति हष्टान्तोऽयं छोके घुटमो मवतीषह सर्वपक्षेषु १६॥ यदुेतनं हि छोके सेतनेनानधिष्ठितं किमपि

कायं रखयद्वृष्टं मृदादिकेषु रथादिषु ह्येवम्‌ १७॥ लोके दायो धा रथादयो वा फछुलाटवाहाद्यैः अनषिहठिता घटादुीन््वयन्तो जगति नेव वरषन्ते १८ केतनपुरस्कृतेरिह मृदव ये विरचिता दशः, गेदप्रासादादयाः एुखदूःखप्रासिविघटनानलसाः १९ जगदेतसिटमपि किल देवमनुष्याद्याप५ हितं मकति। कमंफलमोगपोग्यं मूभ्यतेजोनिटादिपयाप्तम्‌ २०॥ परज्ञाषद्धिः शिल्पिमिरालोशपितु हि जातु मनताऽपि। यदशक्यं तद्र बमेतस्वतन्नमेततघानमनभिन्ञम्‌ २१ मृदहष्टान्तैरेष ह्मनुमेषं मूलकारणं जगतः

तु बाह्यकुम्मकारपमुखेरिति निमकारणं किमपि २२॥ शरुतिरेवमनुगरहता चतनदृष्टान्तप ग्रहे मवति। यस्मा्देक्षतेति श्रुतय कथयन्ति चेलनास्मुिम्‌ २६॥ सर्वज्ञकारणत्वे तदेतदखिलं समसं मवति।

यदि चेतधानमेतत्स्वतन्नमेवखिटं जगज्जनयेत्‌ २४ स्थृलोप्ठाः स्वतन्त्राः प्रासरदार्दृन्कुतो हिन सृजन्ति। इति रचनानुपपत्तेः स्पृतिहष्टमिवुं कारणं जगतः २५ खखदुःखमाहमावेनान्वषरूपो एष निर्विष्टः हेतुस्तस्यासि द्धि सयति क्षब्ब्‌ एष सूत्रस्थः॥ २६५

१२४ सुबह्मण्यविराकेता- [ द्वितीयाध्यायस्य

बह्याभ्यासिकमेदेष्विह्‌ हि सुखदुःखमोहरूपतया अन्वय इहास्ति ठोके यतश्च तेषां विडद्धमावोऽसिति २७ छखदुःखादिकमखिटं प्रतीयते चान्तरष्वधर्मेण शब्दादयश्च बाह्या अनन्तरत्वेन जगति मासन्ते २८॥ शब्दादयो हि मेवाः सुखाविकानां निमित्तमावेन हृष्टा यतः कथं स्यादन्वयहेतुः चायमुपपन्नः २९॥ नलु भि्नरूपयोरयममिन्नमावो हि ह्यते क्रापि यश्याऽऽदिशशिब्दलभ्यः सृतरेऽसौ परिमितत्वहेतुरपि ३०॥ संसर्गपूर्वकन्वप्रसाधनायोपदिष्ट हह कर्ये वेशपरिच्छेदातमा मागासिद्धो हि सोऽयमाकाशे ३१ कालपरिच्छेवेऽस्मिन्हेतो स्य स्विद्धसाधन दोषः योऽयमविद्यागुणयोः संसमंस्तत्च मवति दोषोऽयम्‌ ३२ पक्षहयेऽपि सोऽयं कंचिदर्थं हि साधयस्येषः। वस्तुपरिच्छेवृत्मकमेतद्यदि परिमितव्वमवोक्तम्‌ ।। ३३ सच्वरजस्तमसामपि तुल्यं तदतो ह्यसावनेकान्तः तस्मावृस्ाधकोऽयं यश्चोक्तः परिमितत्वहेतुरपि ३४॥ लोके हि कार्यकारणविमागबुद्धिः प्रवर्तते यावत्‌। तादेतनपूषेकमखिटं कायंमिति नायमेकान्तः ३५ यत्र विमागबुद्धिः समाप्यते जगति का्ंकारणयोः। तदचेतनं प्रधानं तप्पू्कमेव सकलमपि कार्यम्‌ ३६ इति सांरूयदृ शितं यहक्षणमेतत्परात्मनस्तुल्यम्‌ तैन सकलं कां चेतनपवंकमितीह किं स्यात्‌ ३७ प्रवततेश्च अव्रानुपपत्तेरिति पदमनुवृत्तं हि मवति पूर्वस्मात्‌ तेनानुपपसिरस। विह परवृत्ते प्दहिता मवति ३८ आस्तामियं तु रचना तस्सिद्धव्थाऽपि या प्रवृत्तिः स्यात्‌ सा सस्वरजस्तमसां मवति ह्यङ्गाङ्किूपतैव किल ३९ एवं कायामिमुखपवृततता सेतितांच कथयन्ति साच परवुत्तिरिह खल्व वेतनस्यैव केवलस्य भूवि ४० दृष्टा नैव एद देश्वेतःसं थो गमन्तरा क्वापि जेतनपुरस्करृतस्य हि सा तु श्रद्‌ द्स्तथा रथदेश्च ४१॥

द्वितीयगदः २] माष्वार्थरलनमाला १२५

तस्मात्तद्नुपपत्तेः प्रधानमिह नैव जगदुपाषानम्‌ नन्विह बेतनयोगादु वेतनस्य यद्‌ प्रत्तिः स्यात्‌ ४२॥ सिद्धेव सा प्रधाने तदुनुपपत्तिश्च नेति चेन्भेवम्‌ यद्यप्यचेतनेऽस्मिन्परदादिके सा प्रवरत्िरुपलन्धा ४३ मवतु तथाऽपि सा खल्वचेतने मवति बेतनादेव दृहनप्रकाकश्षरूपा क्रिया काष्ठा दिसंभ्रयाऽपि यथा ।\ ४४ ज्वठटनाधीनेव स्यात्तथैव सा मवति चेतनाधीना। छोकायतिकमतेऽपि हि जीवदेहस्य चेतनत्वेन ४५॥ अनुमतमिह रथक्शकरटप्रम्नतीनां तु प्रवर्तकप्वं स्यात्‌ तस्मादचेतनानां प्रवर्तकत्वं हि चेतने युक्तम्‌ ४६ ननु परमार्मा सोऽयं चतन्येकस्वरूप एवोक्तः तदृव्यतिरेकेणास्य प्रवतेकं नोपलभ्यते किमपि ४७।॥। कथं प्रवर्तकः स्यादिति शङ्काऽप्यत् नैव कर्तष्या पस्मात्सर्वज्ञोऽसौ परमात्मा सर्वशक्तिसंपन्नः ४८ तस्य प्रवतंकत्वे शङ्केयं कथमुदेति मनसि तव एकोऽसौ परभास्मा प्रवततकः कथमितीह नाऽऽशङ्‌क्यम्‌ ४९ मायोपाधिदकशेन हि तदेद्‌खिटं समश्सं तस्य तस्मात्परानोऽस्य परवतंकत्वं यदेतद्नवद्यम्‌ ५०॥ पयोम्बुवचेत्त्रापि नन्वल्रादेतनयोः पयोम्बनोरपरतश््रयोलोके बृषटा प्रवृत्तिरेषा तथा प्रधानस्य सा कथं स्यात्‌ ५१ शत्सविवृध्र्थं किल यथा स्वतः स्यन्वृते पयो लोके लोकनामुपक्रृतये यशा जलं वा तथा प्रधानमपि ५२॥ महदाधाक्ारेण स्वमावतो नैव पारणमेत कुतः इति किन्न येन कथयति चेतनसपेक्षतां हि तत्रापि ५३॥ योऽस्स्विति मश्ो योऽसौ तथव चतस्य वेति मन्ञोऽपि। अपि वत्सचोषणं यन्मातुः प्ेमानुबन्धनं यच्च ५४ तदुमयसापक्षमिदुं पयः परिष्यन्द्ते जलं यच्च तजिन्नमूम्यपेक्षं सदा परिष्यन्दृते चेतरथा ५५ अत इह दृष्टान्तोऽयं पक्षसमो नेव तद्रहितः तस्मार्ययोभ्बुवचेत्य दुपन्यसनी यमेत दिह मवति ५६॥

१२६ हब्ह्मण्यविररिता- [ द्ितीयाष्यायस्ष-

व्यतिरेकानवस्थितेश्वानपेक्षत्वात्‌ सस्वं रजस्तमश्च त्रया गुणा यदि समानमावेन। अवतिष्ठमानङूपाः प्रधानमेतदिति वर्ण्यते सांख्यैः, ५५॥ तद्यतिरेकेण तदा प्रवतेकं हि निवर्तक वाऽस्ति तदु मावावनपेक्षं ह्यनपेक्षत्वासवतते कथम्‌ ।, ५८ गुणवेषम्पकरतोऽयं सर्गो वा मवति तस्य तव्मवि। तस्माखधानवाद्‌ः प्रतारणार्थो युक्तेमूलः स्थात्‌ ५९॥

अन्यत्राभावाच्च तृणादिवत्‌ ५॥ तुणपष्टवोदकादि क्षीराकरत्पा यथा हि परिणमते तद्त्मधानमेतन्महदाद्याकारपरिणतं कुप्तः ६० इति श्ङ््काऽत्न युक्ता यतस्तुणाद्यपि मवेन्न निरपेक्षम्‌ यदि निरपेक्षं ह्येतरक्षीराकारेण परिणमेत तदा ६१ अन्यत्र षेनुकायास्तुणादिकिं क्षीरतां कुतो नेयात्‌ यदि चेदन्पत्रापि क्षीरी मूयात्तृणादिकं लोके ६२॥ यच्च प्रहीणमेतद्यञ्च बलीवदुंच वितं वाऽपि। तदपि क्षीराङृत्या परिणतिमेतां हिनो ठमेत कुतः ६३ मानुषसाष्यं किंचिद्धवति देवादिकरत्यमपि किंचित्‌ निभिमित्तमेतत्तस्मात्तदिदं हि देवताकृत्यम्‌ , ६५४ मत्या अपि भरमूतं क्षीरं टभ्पुं पमूतघासमिमाम्‌ धेनुं हि शवारपन्त्यपि तस्मात्सकलं हि वेतनायुक्तम्‌ ६५

अपयुपगमेऽप्यर्थाभावात्‌

स्वामािकी प्रवृत्तिनं चास्य मवतीति वृतं पूर्वम्‌ अम्युपगच्छेन बयं मवतः श्रद्धामिहानुरुध्येताम्‌ ६६ स्वामिकं प्रवृत्तिं तथाऽपि दोपोऽनुयुज्यते सोऽयम्‌ स्वामाविकी प्रबत्तिः सेयं पेक्षते हि किंचिदिति ६७ यद्य॒ष्येप्त तदैष ययेव नापेक्षते हि सहकारे एवं नेक्षेत प्रगोजनमपीति दोष इह मवति ६८ साधयति प्रधानं पुरुषरयार्थं समग्रमिति योऽयम्‌ हीयेत सा प्रतिज्ञान प्रवृ्तिर्हि हर्यते विफला ६९ यदि प्रवृत्तिरस्य प्रयोजनमपेक्षते हि सहायम्‌ त्पि प्रयोजनं वा तस्या नेवपठम्यते किमपि ७०

द्वितीयषादः ] माष्यार्थरतनमाला १२७

भोगो वा स्यादथ बाऽप्यपवर्गो वाऽथ तदूमयं वाऽपि!

नेवं प्रयोजनं स्याद्यत इह पुरुषो हि निष्कलो मवति ७१ विषयकृतञुखविशषाधाननेवास्ष मोग इह वाच्यः। अभ्यासमन्तरेण हिसचन हि पुरुषे मवेद्यं मोगः॥७२॥ अध्यासोऽयं सस्थेनेवाम्युपगम्यते हि कुत्रापि।

तस्मादिह भोगार्था प्रवृत्तिरिति नेव शक्थते वक्तम्‌ ७२॥ तस्था मोगार्थत्वेऽप्यबिमोक्षपत्तिरतर दुर्वारा

सा स्याद्पवगर्थिल्ययमपि पक्षो चेह संमवति ॥५७४॥ अपवर्गोऽयं पुंसः स्वास्मावस्थानलक्षण। नान्यः

सोऽयं हि तवत्तः प्रागपि सिद्धं प्रयोजनं मवेत्‌ ७५ अपवरगाथत्वे बा कब्दृाद्यप्लभ्धिरनुपपन्ना स्यात्‌ उमपार्थता यदा स्यादविमोक्षोऽयं हि तन्न दुर्वारः ७६ यस्माकरुनन्तता स्यादूमाक्तव्याना प्रधानमाच्राणाप्‌ | ओस्सुक्यनिरसना्थं क्रिषासु यद्वस्पवरतते लोकः ७७ पुरुषस्य मुक्तये हि परवर्तते तद्रते (दे)तद्व्यक्तम्‌ इत्योर्पुक्यनिरासप्रयोजनाथां प्रवृत्तिरित्यपि ७८ इच्छा विक्षोष एव ह्यीस्सुस्यं तद्धि चेतनस्येव

नाचेतनस्य लोके क्वचिदपि हठं तवेतदोौत्सुक्यम्‌ ५९ यदि बेतनदुक्शक्तेर्वैयध्यं मयाद्भवेत्पवृत्तिरियम्‌ दुक्शक्तेरवियोगासधानगतसगंशक्त्य विच्छेदात्‌ ।॥ ८० पुरुषस्य चाविमोक्षः प्रधानवाहे हि मवति दुर्वारः तस्मात्पघानवादो कथविदृपीह घटयितुं शक्यः ८१

पुरुषाश्मवदिति चेत्तथाऽपि

लोके यका हि कश्चित्पुरुषो क्शक्तेसंयुतो गन्तुम्‌ शक्तिविहीनः पहु पुरुषं दृगशक्तिविच्युत चान्धम्‌ ८२ गतिक्शक्तिसविवमपरं वार्व्यापारेण ते प्रवर्तयते एवमयस्कान्तोऽहमा प्रवृ ततरहितोऽप्ययः प्रवततयति ८३ तद्रदयं परुषोऽपि प्रवर्तयिष्यति परं प्रधानमिद्म्‌ इतिदष्टान्तालम्बत्पुनराशङ्का समुत्थिता सेयम्‌ ८४ सातुन युक्ता यस्मादृृष्टान्तोऽयं हि षिषम इह मवति) बागाद्ेः पङ्करसावन्धमधि्ठाव ते नियोजयति ८५

१९८

सुबह्मण्य विरविता- [ द्वितीयाष्यायस्य-~

तत्रेदुमुचितमेव हि परुष उदासीन इह निर्दिष्टः

सोऽयं निव्यांपारः कथ प्रधानं प्रवतंयितुमहंः ८६

एवं विधस्य लोकं प्रवतकत्वं हि क्वविद्पष्टम्‌

यदि प्रवर्तकत्वं तथाविधस्यापि कल्प्यते सास्यैः ८७ पुरुषस्योदासीन्यं स्वातन्ञ्यं वा कथं प्रधानस्य

यदि चापस्कान्त इव प्रवत॑ते संनिधानमात्रेण ८८॥

पुरुष उद्सीनेऽपि प्रधानमेतत्तदा मवेदेवम्‌

निधिसातत्येन प्रवृत्तिसातत्यमप्रतीकारम्‌ <९ परिमाजंनायपेक्षो ह्यनित्यसं निधिरसावयस्कान्तः तस्मादृहष्टान्तोऽसौ विषमो प्रकरतनि्णंयार्थः स्यात्‌ ९० पुरुष उद्ासीनोऽसाव चेतनं हि प्रधानमिह तयोः संबन्धयिता चान्यस्तृतीय दह नोपलभ्यते क्वापि ९१ इह योष्यतानिभित्तः संबन्धो यदि तयोभवेत्तार्हु योग्त्वानुच्छेवासपवृच्युनु च्छित्तिरपरिहार्थैव ९२ पुवेवद्थांमावो दोषोऽयं तुल्य एव चेहापि

चेतनकारणयक्षे सोऽयं दोषः पं विदधाति ९६ सर्वज्ञे परमात्मनि मायामूल प्रवतंकलतवं स्थात्‌

ओदासीन्यं यदिव स्वतोऽस्य सिद्धं साधनायत्तम्‌ ९४

अङ्गितानुपपततेश्च <

यदि सत्वरजस्तमसां समता गुणप्रधानमावः स्थात्‌

सेयं साम्यावस्था प्रधानमिति बणंयन्ति खलु सांख्याः ९५॥ सा कूटस्था नित्या मवति यदा नैव सर्गवातां स्यात्‌

सर्गो महदादीनां गुणवैषम्ये हि मवति नेतरथा ९६ कूटस्थानां कथमिह तेषाभङ्खाङ्गिमावरसंपत्तिः अङ्कित्वानुपपत्तेरयुक्त एव प्रधानबादोऽयम्‌ ९७

यदि नैते दूरस्था गुणा नित्यास्तथाऽपि दोषोऽयम्‌ दुवाररिस्तव पक्षे यतो नियन्ता वेह कथिद्पि ९८

अन्यथानुमितो ज्ञशक्तिवियोगात्‌

अनुमीयते तथेदं दोषो यथा प्रधानवादे स्यात्‌ एते सस्वादिगुणा वैषम्योपगमपोग्यतापन्नाः ९९

द्वितीयपादः २] माष्याथरत्नमाला १२९

गुणसमत्तायामपि हि रचनानुपपत्तिदषशङह

समत्तापन्ना अपिते कार्यवशेन मजन्ति वषम्यम्‌ ।॥ १००॥ कार्य यथा यथा स्यात्तथा स्वमावो हि कल्प्यते तेषाम्‌

चल मिह गुणवृत्तमिति ह्यभ्युपगच्छन्ति कापिला इति चेत्‌॥ ०१॥ एवमपि दुर्निवारो रचनानुपपत्तिरूपदोषः स्यात्‌ यस्माज्ज्रशाक्तिविधुरं चिगुणमचतनमिवं प्रधानं स्यात्‌ ।॥ १०२॥ यदि ज्ञशक्तियुक्त भवेतप्रधानं तदा निवृत्तं स्यात्‌ पतिवादित्विमथ स्याच्चेतनकरारणसमपणं तेन १०३ चेतनमेके जगतो जन्मस्थित्यन्तकारणं ह्य

हति चेतनकारणतावादृः स्यान्न प्रघानवादोऽयम्‌ १०४

विप्रतिषेधाचासमञजसम्‌ १०

विप्रतिषेघादपि खल्वसमञओ्जसमेव कापट तन्त्रम्‌ विप्रतिषेधश्चायं बहुतर उपलभ्यते हि तन्बेऽस्मिन्‌ १०५ क्वचिदिन्ियाणि सप्त क्वचिदेकादश वदन्ति तान्येव तन्मा्राणा सर्म महतः क्वचिदिह वदन्त्यहंकारात्‌ १०६ क्व विदन्तःकरणानि चीणि ददे क्वाचेच कथयन्ति इत्यन्यान्य विरोधः प्रर एवाच कापिले तन्त्रे १०७५ चेतनकारणपरया श्रुत्या स्मृत्या प्रपिद्ध एवायम्‌ इत्यन्योन्यविरो धाद्समओसमेव सांख्यतन््र मिदम्‌ १०८ नन्वेतदृशेनम पि भवत्ययुक्त यदृ पनिषद्‌ानाम्‌ जात्यन्तरमावोऽयं वर्ण्यते तेहि तप्यतापकयोः १०९ संसारी जीवो यः संसारस्तप्यतापकावेती

अथीं चार्थश्च तथाऽनर्थोऽनर्थ जगति विख्यातौ ११० अर्थाऽपि तापकः स्यात्स चाजंनङ्कुश्चतोऽप्यलामेन

तापयति पुरुषमस्मात्तप्यः पुरुपश्च तापकोऽथंः स्यात्‌ १११ स्वत एवानर्थोऽयं तापक इति जमति सुप्रसिद्धा हि।

पययिण चत्ताभ्यां यः संयुज्येत मवतिन हि तप्यः॥ ११२॥ अभ्युपगता यदा स्यादेकात्मकता समस्तज गतोऽपि

दुष्येत लोकसिद्ध मेदो योऽसौ हि तप्यतापकयोः ११३ हि टोकसुप्रसिद्धं बाधयितुं जगते केनबिच्छक्यम्‌ यद्यर्थिनः स्वताऽन्यो स्यादथस्तदेद्‌मधथित्वम्‌ ११४

५५७

१६०

सु्रह्मण्यविरयिता- [२ दितीयाध्यायस्य-

कस्मिन्खलु विपये स्याय्यतोऽयमात्मा स्वरूप एवार्थः अभ्यर्थना हि दैक्पे सिद्धे जगति कस्यविद्वृषश्टा॥ १६५॥ अशिव्वस्यासिद्धौ नेवाधत्वं कस्यचिद्‌मवति। नन्वेकात्मकयोरष्यन्योन्यं जगति हहयते भेदः ११६ एकागन्यात्मकये।रपि दष्टो लष्णयप्रकाकायोर्भद्‌ः पकषत्रह्मालसमकयोरनयोर्भद्‌स्तथति चेन्मेवम्‌ {१७

एवमपि दुशनेऽस्मिन्भवति दोषो दोपनिस्तारः। ओष्ण्यपकाकशनाभ्यामविमोक्षो ऽवथा हि लोकेऽस्मन्‌ ॥११८॥ षह तप्यतापकाम्यामविमोक्षम्तद्द्स्य दुवारः।

धर्मापाये ननु किल यदवस्थानं हि घामिणो मोक्षः ११९ फनतरङ्घापाये जग।ते जलस्य स्वद्ूपमाच्रेण

समवस्थानं दृष्टं यथा तथवेह सर भवतीत्यपि १८० अ(विर्मावतिरोमावाभ्यामनपाविनो हि फेनायाः

तैरिह विमोक्षवार्ता सतो जलस्यापिदुलमा दृष्टा १२१॥ दष्ट न्तिके कथं वा तदृहष्टान्तन दौषपरिहारः भिन्नात्मकतायामिह दाषशङ्काऽस्ति तप्यतापकयोः १२२॥ ताभ्यां मवति विमोक्षस्तत्सयोगङृहेतुपरिहारात्‌

इत्यभ्यपिकां राद निरसितुमचाऽऽधीयते तदिदम्‌ १२३ सर्वस्येकालमकता विशुद्ध विज्ञानविलसिता हि यदा।

सा परमार्थद्शोय तद्वस्थाथा तप्यतापकता १२४ ओष्णवस्थः परमातमाऽप्यनावुतैकालय मावमुपयातः प्रविटीनेऽपिद्रेते चकं तापयति तप्यते कथम्‌ १२५॥ तस्माच्च तप्यतापकमावानुण्पत्तिरच् हि दोषः

दटश्च तप्यतापकमावो व्यवहारसमय एवासौ १२६

यत्र या दुष्ठः स्यात्स खलु तस्यैव धर्मतामेति।

क्व पुनरिह तप्यतापकमावः स्यादिति तु नेवमाज्ञङ्कचम्‌ ॥१२५॥ जी देहस्तप्यः सविताऽसौ तापकः प्रसिद्धो हि

नन्विह ततिद्ुःखं सा चेतयितुन चास्य देहस्थ १२८॥

इति येदयद्सौ दोषो मवति तपेवायमपतीकारः

€. ~.

सत्यपि देहे केवट वेतपितुमंवति तैव तसिरसौ १२९॥

7यषद्‌ः २} माप्वाथरत्नमाला १३१

}

चेतयितुरेव सा येदशुद्धतादिप्रसक्तिरनिवार्गा।

देहचेतयितोः संहतभावो निरूप्यते सारूयैः। १३० तततेस्तपिः स्याद्‌तस्तवेष दुर्निवारः स्यात्‌

सरथं तप्यं हिं रजस्तापकमिति नेव वक्तुमिह शक्यम्‌ १३१ ताभ्यां कथमस्पृष्टे चेतयितरि तप्यतापकात्मकत।। प्रतिभिम्बितत्वयोगात्तप्यत इव चेतनोऽयमित्यपि १३२ तदिह परमाथतोऽसौ तप्यत इति प्रप्ितं मवता। नवेवकारयोगादृतथामूतस्तथाविघो मवति १३३

सपं इव दुण्डुमोऽसावित्युक््या निर्विषो सविषः स्यात्‌ इति खलु यथोक्तधर्मानुपपत्तिरसा तक्षैव दुर्वारा १३४ आविद्यको हि तस्मादपारमा धिक इतीह वक्तव्यम्‌

मबता तदिदं तुल्यं ममापि पक्षेन दूषणं किमपि १३५ सिद्धान्तमङ्घुमीत्याऽहिष्वेत तप्यतापके नित्ये स्वस्वामिमावरूपः संयोगश्चाविवेकसव टितः १३६ भवति षदा तत्साचवं ह्यहुकशनारूषं तमस्तदा पुसः। संसारबन्धनं स्यात्तस्य {रामो यदु। विवकन १३७४ अपथ्गस्तस्य स्यादित्युक्ताषपि दोषनिस्तारः। यस्मादददोनारूषं तमो {हि नित्यं प्रधानवावेऽस्मिन्‌ १३८ निव्यसखरेऽपि तमसो यतो गुण श्वाद्धवामिमवयोगात्‌ अनियतव॒सास्तस्मासत्लंयागोऽयम नियतो मवति १३९ तेन विक्ञि्टा्टो) पशमे युक्तस्तस्यापवगं इत्यपि म। यद्यनियत रषाद श्वामः स्याथ वियोगोऽपि १४० अनियत एव स्वादित्वपबर्गकथाऽतिदुलेमा मवतः। तस्मादसंगतोऽयं प्रधानबादो निराकृतो मबति॥ १४१ नन्विह चेतनकारणवादोऽप्ययमनुपपन्न एष स्यात्‌ यस्माच्चेतनकारण वादेऽपि हि दाष एष दुर्वारः १४२॥ सुखदुःखमोहरूपः प्रधानधरमः हश्यते जगति

इति किल प्रवं जगतः कारणमेतन्न हीति निर्दिष्टम्‌ १४९ तद्वदिहापि वादे दरूषणमेतद्धि तुटयमामाति। तन्त्वादिकारणस्थं गुणजातं शुनी टपोतादि {५४५

१३२ सुबह्मण्यविरचिता- ( द्वितीवाभ्यारय्वं ~

समज।तीयगुणान्तरजनकं दष्टं पटादिके कार्ये

यपि चच्ेतनमेव हि जगतो जन्मादिकारणं मवति १४५ कारणगतचेतन्यं चेतन्यान्तरमिहाजंयेन्न इतः

कायं यज्गदखिलं तद्चेतनमेव दयते लोके १४६ तस्भाककथमिह जगतो जन्मस्थित्यन्तकारणं बह्म

इत्याकशङ्ां निरसितुमिदमाधिकरणं कृतं मुनीन्द्रेण १४५ महदीरधवद्वा हस्वपरिमण्डलाभ्याम्‌ ११

कारणगतगुणजातं य्यत्कार्ये समानजातीयम्‌

अ(रमते किल तत्तद्गुणान्तरभिति नेष नियमोऽस्ति १४८ काणथुजे किल समये सोऽयं ग्ष्टिप्रकार उषदिष्टिः। ` परमाणवः किलामी पूवंमनुत्पन्चकायसरम्माः १४९ पश्चादुव्र्टसचिवास्ते खलु सयागसहक्रृताः सन्तः व्यणुकादिकं हि सकल बह्याण्डान्तं जगत्प्जन्तीति १५० शङ्का दिगुणविशहोषाः परमाणुगुण णहे तुके द्यणुके अपराञ्युक्कादिगुणान्समजातीयान्समारमन्त हि १५१ परमणणुगुण विशेषः परिमाणं यच्च पारिमाण्डल्यम्‌

तक्किल समजातीयं द्यणुके नेवाऽऽरमेत परिमाणम्‌ १५२ परिमाणे चाणुत्वह्वस्वत्वे दयणुकवुत्तिनी मवतः

दवे एकं संवलिते चतुरणुकं यद्‌ाऽपि जनयन्ति १५३ दाणठकगतं परिमाणे उयणुकाद सरूपमारमते।

द्यणुकगते चाएत्वह्वस्वत्वे वणयन्ति परिमाणे १५४ उयणके चत॒रणके वा महस्वदी घेत्वसंज्ञकं मवतः कारणगुणतायां किल तुल्यायां चात्र मवति वेषम्यम्‌ १५५ शङ्कादिगुणविशेषाः परमाणुगताः समानजातीयान्‌ द्यणुकाङ्कार्यजाते शुङ्कादीनारमन्त एवान्यान्‌ १५६ ॥\ नेवाऽऽरमते किंचित्परमाणागतं हि पारिमाण्डल्यम्‌

इति किट काणाद्नये वैषम्यं भवति तद्रदृचापि १५५७ चेतनकारणवादेऽप्युपपन्नं भवति सकलमवेवृम्‌ कारणसमाशितं कि चैतन्यं जगति नाम वर्तेत १५८ अस्तित्वलक्षणोऽसौ कारणधर्मस्तु वतते कार्ये

इति किट स्ादुपपत्ती तदिदं कथमन दूषणं मवति १५९

्वितीर्धषादः २1] ¦ माष्यार्थरतनमाला १६३३

अथ तत्र युक्तमेतत्परिमाणेन विरोधिनाऽऽक्रान्तम्‌ द्यपु़कादिकायंजातं तेनाजनकं हि पारिमाण्डल्यम्‌ १६० चेतनकारणपक्षे जगदेतचेतना विरुद्रन

नेवाऽऽकान्तं हष्टं तेन कुतो नाऽऽरमेत चेतन्यम्‌ १६१ कार्ये चेतन्यान्तरमिति शङ्कु हुधरेथमिति चेन्न कारणगतमपि चतन्न यथाऽऽरमते हि पारिमाण्डल्यम्‌ १६२ तद्रचैतन्यमपीत्ययमंशो मवति तुल्य उभयचर

हि सर्वाश साम्यं हष्टान्ते क्वापि दश्यते छोके १६२ किंच विरोधाक्रान्तं कार्य परिमाणजननतः पश्चात्‌ प्राक्परिमाणारम्मात्परिमण्डलताऽऽरमेत तन्न कुतः १६४ परिमाणान्तरजनने परिमण्डटतेयमन्यथा सिद्धा यस्मात्पारेमाणान्तरमुपःदेषटं हयन्यहेतुकं मुनिना १६५ कारणवबहुत्वमपि वा तथेव कारणमहत्वमपि वा स्यात्‌ प्रचयविरोषोऽप्यथ वा कार्यमहस्वकसाधनं नान्यत्‌ १६६ वितयायत्तं महं तद्विपरीतं ह्यणुत्वमिह मधति दीर्त्वह्स्वत्वे तत्सहचरिते तथाविधे मवतः १६५७

इति यस्सूतरितमेतत्कणादमुनिना तदपि निमूलम्‌ कारणब्रहुतादौ वा परमाणुगते पारिमाण्डत्ये १६८ कारणगुणतासाम्ये महत्वहेतुबेहुत्वमेवेति

विनिगमनायां बीजं वर्णं यितुं नेह शक्यते किमपि १६९ द्रभ्यगुणान्तश्योय)। ह्यारम्म. कारणस्थगृणजाते स्वाश्रयसभवायेन तु गुणान्त ' रम्मकत्वमभविशिषटम्‌ १७० तस्मात्स्बतोऽन् वाच्या नाऽऽरम्भकता हि पारिमाण्डल्ये तद्रे तनताया अपीति नेवेह दोषर्ञहा स्यात्‌ १७१ कारणस्षमदेतो यो विशेषगुण एव का्थजाति हि स्वसजातीयगुणान्तरमापाद्यतीति नायमेकान्तः १४२ चि्रपटद्पकारणतन्तुगते शक्टनीटपीतादो स्वसजातीयाजंकता मङ्घाद्यभिचार एष दुर्वारः १७३ संयोगादपि लोके कार्यद्रव्यं विलक्षणं वृष्टम्‌ एवमुषूाहरणानि प्रथितान्येव हि विटक्षणारम्मे १५४

! दथ,

सुबह्मण्यविरविता- { द्वितीयाष्यायस्य-

तस्माञ्चेतनमेकं जगतो जन्मादिकारणं नान्यत्‌

तत्र कणादद्रिततकविरोधः पदं विदधाति १७५ नन्वीरवरानधिष्ठितमिदं प्रधानं कारणं जगतः। इत्यादियुक्तिजालेः प्रधानवादो हि निरसितः पूर्व॑म्‌ १७६ इह परमाणुवादे तथा दोषावकाशलेशोऽस्ति यस्मादीीशसहाया अणवोऽत्र भवन्ति जगढुपादानप्‌ {७७ इति खलु परमाणुनां कारणतापक्षमखिलयुन्प्रल्य

काणादानां समयं निरसितुमधिकरणमतद्ाह मुनिः १५८

उभयथाऽपि कमीतस्तदभावः १२

ह्यण॒कारणवादः प्रपञ्ितश्रैवमत्र काणादैः।

लोके पटादिकाथं सावयवं सकलमेव यदृदृष्टम्‌ १७९ संयोगक्रत सहायैः स्वानुगतेरव यवैस्तदारब्धम्‌ तत्सामान्याद्यदिदं क्षितिजलतेजोनिलास्यमखिलमपि १८० स्वानुगतेश्चानेकेरारग्धं द्यवयवैः ससंयोगैः

अवयव्यब्रयवमावः सोऽयं यस्मान्निवत॑ते खलु १८१ अपकषांवधिमूतः परमाणुः चतुर्विधो भवति सकटमपि कायजातं ह्यायन्तवदेव दरुरयते लोके १८२ कारणबिधुर चेततकरायं क्वापि दह्यते जगति

अत इष जगतः कारणमणवो हीति प्रदृ्ितं मुनिना ।॥ १८३ तेषामपकबवाधिभृतानां परतो बिमागः स्यात्‌

अण्वन्तो हि बिमागोमू.यादना विनरयतां मवति १८४ नेव विभागाबस्थाप्रलयः सकलस्य भूतवर्भस्य

तत इह सरष्टयाररम्भे वायुपराणष्वदु्टसपेक्षम्‌ १८५ कर्मोत्पन्नमणुं तं स्बाश्रयमण्वन्तरेण योजयति

मवति ततो द्यणुकादिकमेण वायुः प्रजायते स्थूलः १८६ एवमयमथिरापः प्रथिवी शरीरमिन्द्रियं सकटम्‌

मवति हि परमाणुभ्यस्तदूपादद्यणाकरूपमपि चेवम्‌ १८७ तन्तुपटन्यायेनेत्यामिमन्यन्ते हि ते काणादाः।

तत्पक्षं निरसितुमिह तदेतद्‌ मिधीयते हि सूत्करता १८८ तत्न विमागदश्लायां परमाणुनां हि कर्मसापेक्षः।

संयोगः स्याष्टोके कर्मवतां दररयते हि संयोगः १८९

द्वितीयपादः २] माप्याभरत्नमाटा 1 १३५

कमं कार्यं यरमात्तस्य निमित्तं हि किमपि वक्तव्यम्‌)

यदि निमित्तंन स्यात्परमाएषु कर्म चाऽऽदधमपि स्यात्‌ यत्नो वाऽप्यभिघ।तो निमित्तमुपगम्यते यथादुष्टम्‌ तस्येहानुपठम्भाव्परमाणुषु नापपद्यते क्म १९१

तस्यां चावस्थायां देहवियोगात्कथं मवेयत्नः

देहप्रति ितेऽस्मिन्मनसि यदा चाऽऽत्मना मनोयोगः १९२॥ आत्मगुणो यत्नोऽसौ जायेत तदा चान्यथा मवति अनिषघाताद्यापि इष्टं प्रत्लाख्यातं निभित्तमिह भवति १९३ स्गेत्तरकाल स्यात्कं निमित्तं तदेतद खिलमपि

अथ यद्यद्ष्टमेव हि निमित्तमिह यस्य कर्मणो बूपे॥ १९४ आत्मनि समवेतं स्याददृ्टमथ वाऽणुमात्रसमवेतम्‌ इदमुमयथाऽपि नाएाष कमं निमित्तं ह्यचेतनं यस्मात्‌ १९५ यच्चेतनानधिष्ठितमचेतनं तत्कथं प्रवर्तयति

अता तदवस्थायामचेतनोऽजात चेतनत्वेन १९६ अभ्युपगतभेतच्वल्वदृष्टमप्यात्ममाच्तसमवायि

तेनासंबन्पे कथमणुषु मवेरकर्मणो निभित्तं तत्‌ १९७

यदि चाद्ष्टवता किल संबन्धोऽयं हि कममूलः स्यात्‌ संबन्धसततमावास्मवृत्तिसातत्यमपरिहायं स्यात्‌ १९८ तस्मात्कमं निमित्त नियतं नैवोपलभ्यते यरमात्‌

कमंनिबन्धन इह किल संयोगो नाणुपूपजायेत १५९ संयोगस्याजनने सर्गो वा तन्निबन्धनश्च कथम्‌

अण्वन्तरेण चाणोः संयोगः स्याद्यदेके शेन २०० सावयवत्वापस्या ह्यनित्यता तेषु दुनिवारेव

स्वाशिन यदा स्यासपरथिमानुपपत्तिरपरिहार्पव २०१ कल्पितदेशेन चेत्घ॑योगः कथमक स्पितो मवति

तस्यापि कल्पितत्वे दचणाकादेवास्तवस्य कायस्य २०२॥ संयोगोऽसावण्वो मवेदसमवायिकारणं हि कथम्‌ सर्गादावणुषु यथा संयोगार्थं संमवेत्कमं २०३

एवं प्रलयावसरे कर्म विमागार्थमनुपपन्नं हि कर्मनिमित्तामावो योऽसा तश्रापि तुल्य एव स्यात्‌ २०४

१६६ सुबरह्मण्यविरचिता- [ द्वितीयाध्यायस्य

यच्चादष्टं तदपि मोगार्थं नेव मवति विलयार्थम्‌ तस्मादृणुकारणता सुसमर्था नेह मवति युक्ततमा २०५ समवाययुपगमाच साम्या-

दनवस्थितेः १३

अण्व); समवेतीदं द्यणुकमणुभ्वां हि भिन्नमल्यन्तम्‌ ¦ समवायलक्षणेन हि संबन्पेनति कणभगभिमानः ८०६ द्यणाकमणुप्यां भिन्नं समवायमवेक्षते हि सबन्धम्‌ स्वावास्थतये चण्वोः समवायोऽपि तंव किं स्यात्‌ , ९०७॥ द्यएुकस्थवास्यापि हि समवायस्यापि मेदसाम्वेन यदि समवायाऽप्येवं संबन्धान्तरमपेक्षते तहि २०८ तस्सबन्धोऽप्यवं संबन्धान्तस्मपेक्षते कुतः एवं सत्यनवस्था तद्ज पक्षे हि मवति दुवांरा २०९ समवायः संबन्धः संबन्ध।न्तरमपेक्षते यदि! संयोगश्च तथेव हि नापेक्षेतापरं हि समवायम्‌ २१० संयोगो हि गुणत्वास्संबन्धमपेक्षते समवायः इति मनोरथमात्रं तुल्पमपेक्षानिमित्तमुमयन २११ तस्माद्नवस्थयं समवायाभ्युपगमे हि दुर्वारा सत्यामनवस्थायामेकासिद्धावसिद्धमिह सकलम्‌ २१२॥ द्णुकमणुभ्यां दाभ्या नेवोत्पदयेत चा प्रमाणत्वात्‌ अणुकारणतावादस्तस्मादयमनुपपन्न एवेह २१२

नित्यमेव भावात्‌ १४॥ अणवः प्रवृत्तिमावा निवृत्तिमावाः किमुमयथामावाः। अनुमयमावा वा स्युर्नैव चतुधांपपद्यते चायम्‌ २१४ नित्यप्रवृत्तिमावासलयामावः प्रवृत्तिमावत्वे नित्यनिवृत्तेमावात्सगां मावो निवत्तिमावत्वे २१५ उमयस्वमावतेयं लोके नैवोपपद्यते क्रापि अनुमय मावव्वेऽपि प्रवु्तिमावे निवृत्तिमावे वां २१६ अद्घीक्रियमाणेऽपि हि निभित्तवश्तस्तथाऽपि दोषः स्यात्‌ तत्र यदाऽदृषटं स्पान्निमित्तमेतस्य निव्यसानिभ्यात्‌ २१७ नित्यं प्रवृत्तिरेव स्यादथ तस्याप्यतच्छतायां स्यात्‌ नित्यापवृक्तिरेव स्यादिति दूषणमशक्यपरिहारम्‌ २१८

द्वितीयपादः ] भाष्या्थरत्नमाला १९७

रूपादिमचाच विपर्ययो

दशनात्‌ १५ रूपादिमच्च सकलं पटादि दष्टं हि जगति सावयवम्‌ स्थूलमनित्यं तथा स्वकारणापेक्षया हि तदद्ृष्टम्‌ २१९ तन्तूनपेक्ष्य चायं पटस्तथा तन्तवो निजावयवान्‌ 1 इति खलु सकलं इष्टं तथेव परमाणवोऽपि किं स्युः ॥२२० खूपादिमक्वहेतुः परमाण़ष्वपि यतोऽविशि्टः स्यात्‌ 1 परमाणुनां हि तदा निव्यत्वविपययः प्रसज्येत २२१ नित्यत्ववादिनिस्तव परमाणुनामनित्यताऽनुचिता तस्माद ए़वादोऽयं कथविद्पीह घटयितुं शक्यः २२२ सदकारणवन्नित्यं त्विति य्नित्यत्वकारणं कथितम्‌ तदपि परमाणूनां कारणवत्वान्निराक्रतं मवति २२३ जित्यत्वप्रतिषेधो लोके प्रतियोगिनियतस्ताकाङ्कूः नित्यत्वाकाङ्क्षी सन्स एव परमाणनित्यताकाङ्क्षी ।॥ २२४ तस्मादणवो नित्या इत्यपि नेवाण़निस्यतामानम्‌ नित्ये यस्मिन्कस्मिन्नसत्यनित्यमिति नऊ्समासोऽयम्‌ २६५ हि मवतीति हि सत्यं तावतैवाणानित्यतासिद्धिः। नित्यं बह्माऽऽलम्ब्येवेह समासोऽपि सोऽयमुपपन्नः २२६ नित्यत्वे कारणमिह यदृबिद्येति ¶ृतीयमिह कथितम्‌ सा चादिदया हि यदा प्रत्यक्षेणेह कारणाग्रहणम्‌ २२५७ दणाकादिनित्यताऽपि स्यादिह दूषणमशक्यपरिहारम्‌ यदिच विशिष्येतासमवेतद्रभ्यात्मकत्वयोगेन २२८ पूर्वेणेव गतार्थ लिह पुनरुक्तं निरर्थकं तत्स्यात्‌ पुवत्राभिहितं स्यात्कारणवव्वेन दूषणं तदिह २२० कारणनाश्ात्कारणवि मागतोऽन्यस्य नाशकस्येह योऽयममाबोऽविद्या सेवाणुनां हि नित्यतागमकम्‌ २९० इति विनरयद्स्तु द्वाभ्यामेव हि यद्‌ विचश्येत मवति तदेयमविद्या परमाणूनां हि नित्यतागमकम्‌ २३१ संयागसचिवमेवानेक मिहाऽऽरम्मकं यदि द्रन्यम्‌ | मवति तदैवं हि यदा समान्यमपास्तमेदमिह जनकम्‌ ॥२३२

५८

१३८

सुबद्यण्यविरचिता- [ द्वितीयाध्यायस्य

सविशेषावस्थान्तरमापद्याऽऽरम्मकं यदा मषति। घरूतकठिनतादिलकव.्ृतावस्थादिविलयनेनापि २३३ का्यविनाश्ञोत्पत्तेसुक्ता विद्यादिवणनं हि वृथा तस्मात्सावयवानामवयवश्ाऽपि हि विमज्यमानानाम्‌ २२४ यत्र परो विभागो मवति खलु ते चतुविधा ह्यणवः। रूपादिमन्त एते नित्याश्चाऽऽरम्मका हि मूतानाम्‌ २३५ ति वैकश्ेषिकपक्षो मवति निरालम्बनो वथेवायम्‌ ख्पादिमच्वयोगादणुत्वनिच्यत्वबेपरीत्येन २३६

उक्यथा दोषात्‌ १६

गन्धरसरूपसाहितरपश। स्थुटेयमवनिरिह शटा रसरूपस्पश्चगुषाः सूष्ष्मा आपस्तथैव तेजो ऽपि २३७ रूपस्पशांगुण तत्सुक्ष्मतरं मबति वायुरेष तथा

स्पक्ञगुणः सृष्ष्मतमो मूतान्येतानि सन्ति चत्वारे २३८ उपचितगुणमदैन हि तरतममविन जगति लक्ष्यन्ते उपचितगणादिमेष्ात्तरतममावोऽयमणुषु कल्पेत २३९ उर्पाचतगुणता्यां स्यात्तेषां मूर््युपचयोऽपि दुर्वारः

मूत पचये हयणुनामनणुत्वापात्तिरच्र दुबारा २४०

यच्च गुणोपचयः स्थान्मूर्तेरप्युपचयोऽपि तच्च स्यात्‌ कायात्मकेषु मूतेष्वेवं हृष्टं यतो हि सर्वत्र २४१ यद्येतद्टोषमयान्नोपचिताद्गुणत्वमिह स्थात्‌

सर्वे चेकेकगुणाश्चतुगुंणाश्चापि सर्वे एव स्युः २४२

अपरिग्रहाबाव्यन्तमनपेक्षा १४७

सत्कार्थतावलम्बान्मन्वाद्ेरपि परिगृहीतस्वात्‌

साधुः प्रधानवावः कथोचेत्स्यान्न चाणए़वादोऽयम्‌ २४२ नासौ शिटगरहीतः केनाप्यंशेन तेन चैतस्मिन्‌

अनपेक्षा कतेव्या भ्रेयस्कामेन चाऽऽद्रः कायं; २४४ किंच द्रव्यगुणादुीन्पडपि पवार्थान्परस्परं भिन्नान्‌

अभिधाय पुनरिहेव विवमपरं कल्पयन्ति काणादाः २४९ जुणकर्माहीनां हि दरष्याधीनत्वमिति तु कथयन्ति

तच्चायुक्तं ह्येते यदि भिन्नान हि परस्पराधौनाः॥ २४६

द्वितीयषाद" २] माप्याथरलमाला १३९

हि शशशकाशपलाज्ञा भिन्नाः सन्तः परस्पराधीनाः।

व्रह्यगुणादीना मिह भिन्नस्वं वा युज्यते यस्मात्‌ २४७

तादात्म्यमेव तेषा परस्परं हि प्रतीयते लोके

द्रव्यगुणाङीनां हश्वद्विपयोरिवास्ति मेद्मतिः २४८

नन्विह चक्षुर्याद्यं खूपं स्पश्शस्तवगिन्दिय्राह्यः

उमयग्राद्यश्च घटः कथमिह तादासम्यमेतयोरिति चेत्‌ २४९

सत्यपि तादास्म्ये किल मेदमति्बाद्यद्प्रसापेक्षा

एकः पुमान्हि लोके पिता पुच्नस्तथैव जामाता २५०

श्वञ्युरः शाटक इत्यपि मेद्मतिमाग्यथेव मवति तथा

ग्राहकमेदापेक्षा मेद्मतिः स्यात्स्व रूपसापक्षम्‌ २५१

तादात्म्यं चेत्युमयं ह्य मेदपक्षेऽपि बाधकं मवेत्‌

तस्माहभ्यगणानां द्रव्याधीनत्वमपि मिन्नत्वम्‌ २५२॥

नापि प्रमाणगम्यं नेव हि युक्त्यकसाधनं मवति।

ननु गुणकर्मादीनां द्रव्याधीनतमच्र युक्तं हि २५३ द्रव्यगुण तु विभिन्नौ तथाऽपि तावयुतसिद्धरूपो यत्‌

व्रभ्याधीनतं तद्गुणादिकानां सुयुक्तमेव स्यात्‌ २५४

शशकुशकाज्ञादीनां नायुतसिद्धत्वमस्ति कुध्रापि।

तेन तेषामेषां परस्पराधीनतेति चेन्भवम्‌ २५५

अपरथग्डशत्वं षा ह्यपरथक्षाटत्वमपरथगात्मत्वम्‌

तच्चायुतसिद्धस्ं वाच्यं तदिदं तरिधाऽपे नो मवति २५३

अपृथग्देशत्वं हि दरध्यगुणानां कथोचिव्पिन स्वात्‌

रूपादि हि पटदेशं परस्तु तन्तुप्रदृश एव यतः ।! २५५७

अप्रशक्षाटत्वं चे्त््पि विरुद्धं मवेद्धवत्पक्षे

उत्पन्नेषु पटादिषु पश्चादुत्पद्यते हि रूपादि २५८

कथमीहशयोस्तत्स्यादृप्रथक्नाटत्वमयुतसिद्धत्वम्‌

धेनुविषाणकयोरपि तत्स्यायचेदमयुतसिद्धत्वम्‌ २५९

यच्चा प्रथगात्मत्वं तत्स्वाम्युपगमविरुद्धमेव स्यात्‌

ह्यवयवसंयोगादेव कायं प्रजायते लोके २६०

संयोगमन्तरायाह धिहिमकरकादि हश्यते लोके

तस्मादणुवादोऽयं भ्रयस्काभेरुपेक्षणीयः स्याद्र २६१

१४०

सुबह्मण्यविरविता- [२ द्वितीयाध्यायस्य

वेशेषिकसममये किल देहोऽयं चाऽ्चतरविनाश्ी स्यात्‌ परिमाणान्तरजननात्तद्ध्मवेनाशिकं (१) हि कथयन्ति २६२ तस्पक्षनिरघ्नान्ते सकलो वैनारिकोऽपि बुद्धिस्थः

इति खल तत्पक्षोऽयं निरस्यते सपदि सत्कारेण २६३

समुदाय उफयहेतुकेऽपि तद्भाति: १८

[अ [न्त

सच खलु बहुपकारो बुद्धिविमेदाद्विनेयमेदादा।

तत्र घय एते स्युः केचित्सवास्तितां तु कथयन्ति र्४ कथयन्ति केचिद तु विज्ञानास्तित्वमाच्रमेव किल

अस्यतु वर्णयन्ति हि यदिदं सकं शून्यमेवेति २६५ ये सवां स्तित्वपरा बाह्यं मृतं मोतिकं चापि

चित्तं चैत्तं चान्तरमभ्युपगच्छन्ति ताश्निराचष्टे २६६ [स्कन्धाणहेतुको यः] समुदाय मयहेतुकेऽपि तद्प्रा्तिः पथिवीजलतेजो निठचतुष्टयं मृतमिति तु कथयन्ति २६५७ मोतिकमिह रूपादिकमपि चशक्षुष्प्रमुखमिच्ियं चेति

मूतं मौ तिकमेतत्सकटं ह्यणवोऽच संहता एव २६८

चित्तं चेत्तं तथा रूपं विज्ञानवेद्ने वैवम्‌

संज्ञाः संस्काराख्याः पञ्च स्कन्धाश्च संहता एव २६९ ततरेदमनुपपन्नं यच्चोमयहेतुकश्च समुदायः

अणुहेतुकश्च योऽसौ यश्च स्कन्धेकटहेतुको वाऽपि २५० अङ्कीछृतेऽपि तस्मिन्समुदायापास्तिरत्र दुवरा

यस्मादेणवः स्कन्धा अचेतना एव केवलं ते स्युः २५७१ यदि संहता मोक्ता कशिचेतन इहोपपन्नः स्यात्‌

मवति तदा संघातः सचेतनस्तव चास्ति सहन्ता ।! २७२ तस्मादुमयदिधोऽसौ संघातो नोपपद्यते योऽयम्‌ २७२

रितरमत्ययत्वादिति चेननोत्पत्तिमाजनिमित्तत्वात्‌ १९

इह सोगतीयसमये या चाविदयाऽथ यश्च संस्कारः।

विज्ञानं नाम तथा रूपं यदिदं षडायतनमपि २७४ स्पर्शोऽपि वेदनेय तुष्णापाानसंज्ञिके तथा

यञ्च मवो जातिरियं जरा परििद्ना मरणं २५५

द्वितीयपादः 1 माष्यन्थिरलनमाला १४९१

दुःखं दुर्मनस्तेत्येवेखूपाणे सुप्रसिद्धानि

तानीह चेतनेतरजनकानि यतो मवन्ति चैतस्य २५६

संघातस्य निमित्तं तान्येव स्युरिति नेवमाशङ््क्यम्‌

सधातमनवलम्ब्य ह्यात्मानं ये नोपगच्छन्ति २५७

ते चाविद्यादय इह संघातनिमित्ततां कथं यान्ति

संघातसिभ्यनन्तरमिह चाविद्यादिसंततिः प्रमवेत्‌ २५७८

चित्तामिज्वटनमिदं तु संघातस्य कारणं मवति।

संघाते सिद्धे सति चित्तामिज्यठनमेतदुद्धवति २७९

आश्ायसंज्ञं चाऽऽ८य विज्ञानं नो निमित्तमस्य स्यात्‌

समभुदायेभ्यो ह्यस्य त्वस्य स्वा (?)नन्यतादिदुरबो धम्‌ २८०

तस्मात्परमाणूनामचेतनत्वा द्धि चेतनस्येह

संघातु(हन्तु)रप्य मावात्सघातः कथमिहोपपयेत २८१

संघातस्यामावे कथं नु तन्मूटलोकयात्रा स्यात्‌

संघात एव केवलमिह संघातस्य कारणं यदि तु २८२

पवेस्मार्संातास्सं घातान्तरमपूर्वमिह यत्स्यात्‌

तक्कि सदशं वा स्यादसहशमथ वाऽपि विसदुशं वा स्यात्‌॥२८३॥

यदि सदशं नियमेन स्याच्च तदा मत्यपुद्रटस्येह 1

कमंविपाकवशादिह स्यादेवासुरादितनुयोर्गैः २८४

विसहशमसद्ृकश्मथ वा यदि सघातान्तरं प्रजायेत

मनुजपुद्रलोऽसौ क्षणेन हस्त्यश्वजन्म किं लमेत्‌॥२८५॥

अपि यद्धोगार्थोऽसौ संवातस्तेन स्थिरो मोक्ता

मोगो मोगाथः स्यान्मोक्षो मोक्षार्थं एव यदि चैवम्‌ २८६

यद्यन्यः प्रथयिता भूयाद्धोगापवर्गसमयेऽपि

तद्बस्थानापत्या क्षणमङ्खकथा सुदूरतोऽपास्ता २८७ उत्तरोत्पादे पूर्वनिरोधात्‌ २०॥

उक्तम विद्यादीनां परस्परोत्पत्तिमा्हेतुत्वम्‌

नेताबताऽपि सोऽयं संघातः सिध्यतीति चाप्युक्तम्‌ २८८

अचरा विद्यादीनां संप्रतयुत्पत्तिमाहेतुत्वम्‌

कथचन संमवती्येतसरतिपाद्यतेऽच निपुणतरम्‌ २८९

क्षणभङ्कवादिना खलत्बेवं नियते सव्र

उत्तरषस्तूत्पादे निरुभ्यते पृर्वंमसिठमेवेति २९० ॥,

१४२

सुवह्यण्डविरचिता- [ द्वितीवाध्यायस्य~

अभ्युपगच्छन्नवं पूर्वोत्तरयार्िं हेतुफल मावम्‌ वैनाशिकः कथंचन समर्थयितुं हि शक्युयात्तमिमम्‌ २९१ योऽयममावय्रस्तो यश्च निरुद्धो निरुभ्यमानो यः कथमुत्तरहेतुर्दग्धग्रदादिषेटादिकस्येव २९२ अथ मावमृत एव हि परिनिष्पन्नक्षणोऽस्ति यः पूर्वः मवल्युत्तरहेतुस्तच पूर्वोक्तदोष इति चेन्न २९२ मवति तथाऽपि दोषो यद्युत्तरकार्यहेतुतासिद्ध्ये। व्यापारः एनरन्यः परिनिष्पन्नस्य मावभूतस्य २९४ क्षणमद्गवादहानिं क्षणान्तरस्थायिताप्रसङ्खेन अथ माव एव चास्य व्यापारः स्यात्तथाऽपि दोषः स्यात्‌॥ २९५१ हेतुस्व मावशुन्यात्फलस्य चोत्पर्थसं मवा यस्मात्‌ हेतुस्वभावयोगे फलकालस्थायेताप्रसङ्घन २९५६ क्षणभङ्गबादमङ्गः पूर्वोक्तो दुसिवार एवान हेतुस्वमावयोगं विना विफलहेतुताऽस्य कल्पेत २९७ सर्ब्रेष हि क्षार्यापस्येहातिपसङ्क एव स्यात्‌ अपि शोत्पादनिरोधौ किंवा वस्तुस्वरूपमथ वा किम्‌ २९८ तक्वस्थान्तरमथ वा वस्त्वन्तरमिति तु नेव संमवति। वस्तुस्वशूपता चेद्स्त्वन्तर्माव एतयोर्मव ति २१९५. तेनाना) दत्वं चानन्तत्वं वस्तुनोऽज हूवीरम्‌ आद्यन्ताबस्थे यद्युल्शादनिरोधसंज्ञिके मवतः ३०० आद्यन्तमध्यवतिक्षणच्रयस्थायिताऽस्य दुर्वारा यदि चोत्पादनिरोधो व्यतिरिक्तावेव वस्तुनो मवतः ३०१ ताभ्यामस्पृषटव्वाद्रसतुन एवास्य शाश्वतस्व स्यात्‌ यदि चादशेनदर्शनरूपौ स्थातां वस्तुधर्म तौ ३०२॥ बषटगतौ किल ताभ्यामस्पृष्टं वस्तु शाश्वतं कुतः। तस्मास्सौगतमेतन्मतमग्राह्य युक्तमिह यस्मात्‌ ३०३ [> [क ४५

असति प्रतिज्ञोपरोधो योगपयमन्यथा २१ हेतावसति यदि स्यात्फलं प्रतिज्ञोपरोध एव स्यात्‌ विषयः करणं यत्स्यात्सहकारी यश्च मवति संस्कारः ३०४ एते चतुर्विधाः किल हेतव एतान्प्रतीत्य जायन्ते ते वित्तचेत्तसंज्ञा इति प्रतिज्ञा हि बाधिता मवति ३०५५

द्वितीयपादः २1 माष्यार्थरत्नमाला १४३

अथ यद्‌ फलपर्यन्तं पूर्वं वस्तु प्रतीक्षते काठम्‌

संस्काराः सर्प॑ऽपि क्षणिका इत्यस्य मङ्ख एव स्यात्‌ ३०६ परतिसंख्यापरतिसख्यानिरोधापरापिरविच्छेदात्‌ २२ अपि यच्च बुद्धिमोध्यं ्याद्यदन्यञ्च संस्कृतं क्षणिकम्‌ 1 चेनाकशिका इतीह क्षणिकत्वं कल्पयन्ति मावानाप्‌ २०७ प्रतिसंख्याप्रतिसंख्यानिरोधसंज्ञा यदपि चाऽऽकाज्ञम्‌

यामिद्मवस्तुमूतं निरुपाख्यममावमाच्रमेवेति ३०८ प्रतिसंख्यारूयनिरोधो मावानां बुद्धिपुकंको नाशः तद्विपरीतश्वान्यो द्यावरणामावमाच्रमाकाज्ञम्‌ ३५९. संस्कृतमुत्पन्नं स्थासपरमेयमेवेह बुद्धिबोध्यं स्यात्‌

सपदि निरोधद्धितयं प्रत्याचष्टे हि सुत्रकारोऽयम्‌ ३१० प्रतिसंस्याप्रतिसंख्यानिरो धयोर्नृह समवा घटते

संतानगोचरौ वा स्यातामथ मावगोचरी वा तौ ॥३११॥ संतानेषु सर्वेष्वथापि संतानिनामदिच्छेदृत्‌ फलहेतुमावयोगे कथमिह संतानविच्युतिमेवति ३१२ अथ निरोधावेतौ तथेव हि मावगोचरौ मवतः।

हि मावानां लाके निरन्वयो वा तथेव निरुपाख्यः " ३१३ क्वापि विना्षो यस्मादृन्वय्यवियोगमेव लोकोऽयम्‌ प्रत्यभिजानात्पत हह भावानां हि निरन्वयो नाक्ञः ३१४ तस्मात्सवाविस्थास्वप्यन्व यिनां कद्ाऽप्यविच्छेदात्‌ परपरिकल्पितमेतननिरोधयुगमे चोपपयेत ३१५

उभयथाऽपि दोषात्‌ २३॥

योऽयमविधादीीनां परपरिकल्पितनिरोध इह मवति

चकि सम्यगज्ञानाद्थ वाऽन्वयमेव वेति वक्तव्यम्‌ ३१६॥ निर्हैतुकनाज्ञस्याभ्युपगमहानि स्त्विहाऽऽद्यकल्ये स्यात्‌ मागोँपदेशयत्नानथक्यं चोत्तरत्र दुर्वारम्‌ ६१४७

आकाश चाविशेषात्‌ २४॥

प्रतिसंख्यादिनिरोधद्रयेऽपि निरूपाख्यता निरस्तैव संप्रत्याकाशस्यापि हि निरुपाख्यत्वं निरस्यते मूयः ३१८

१४४ सुबह्मण्यविरचिता- [ द्वितीयाध्यायस्य

आत्मन आका इति श्रु तिव चनादुस्य वस्तुतासिद्धौ आवरणामावतया निरुपाख्यत्वं युक्तमेवास्य ३१९

अपि चाऽऽवरणामाबवो यद्याकाशञस्तथा हि दोषः स्यात्‌ एकस्मिन्हि सुपर्णे पतति सुपर्णान्तरस्य चो पिपित्सोः ३२० आवरणस्य मावात्तस्याऽऽकाश्ञतमनुपपन्नं स्यात्‌

अपि चाऽऽवरणामावो यथाकाशस्तथा हि सुगतस्य ३२१ वायुश्च वियत्संश्रय इति वाक्यं वे मवेदुनुपपन्नम्‌

अपि निरोधद्रयमिदमाकाशं जयं हि निरुपार्यम्‌ ३२२ नित्यमवस्तिति चेतद्विपरतिषिद्धं हि सकलमप्येतत्‌

यदि धर्मघर्मिमावस्तदा हि वस्तुत्वमेव तस्य स्यात्‌ ३२३

अनुस्मृतेश्च २५

अभ्युपगच्छन्यद्सौ क्षणिकत्वं सवंवस्तुना जगति उपलबन्धुरपि किलायं क्षणिकत्वं किं तथेव नोपेयात्‌ ३२४ इह चानुस्मृतियोगाहपलम्धिरितश्च नैव संमवति। अनु मवमुपलग्धिमनूत्पन्नं स्मरणं ह्यनुस्मति मवति ३२५

अन्योपटच्धिविषये ह्यन्यस्यानुस्पुतेरहष्टत्वात्‌ एकोपलन्धुकेव हि सा स्यान्नहि मिन्नकतुंका मवति ३२६ अहमिदमद्राक्षमिदं स्मरामि चेव्येवमनुमबो लोके अद्राक्षीदिदृमन्यः स्मराम्यहं विति तु कस्यविद्राऽपि ३२७ जैवानुमवो दष्टो यदस्य वैनाशिकस्य चाप्येवम्‌ यद्युपलभ्धिस्पत्योरेकः कतां मवेत्तदा स्यात्‌ ३२८ क्षणमङ्गवादसिद्धियंस्मादेकः क्षणद्रयानुगतः उपलग्धिस्शुत्योरिह नैकः कर्ता चापि विषयेक्यम्‌ ३२९ यस्मात्सेयमभिज्ञा साहर्यादेव केवलादिति चेत्‌ तेनेदं सदरशमिति द्वितयायत्तं हि मवति साहश्यम्‌ ३३० इह सदुशयोद्रंयोरपि यही तुरेकस्य दुठं मत्वेन सादुश्यमूरमेतसरतिसं धानमिति दुष्प्रापः स्यात्‌ ३३१ सादुशयग्राह्येकः पूर्वोत्तरयोयथा मवेद्धि तद्‌ समयद्रयसंबन्धादेकस्य क्षणिकता कथं घटते ३२२ तेनेदं सहशं स्यादिव्येतसत्ययान्तरं मवति भिन्नपदार्थग्रहणान्च पूर्वपरबोधमूलमिति चेन्न ३३२

द्वितीयपादः २] माष्याथेरप्नमाला १४५

भिन्नपषार्थग्रहणाद्‌ मवेदिदं प्रत्ययान्तरं हि यदि।

तेनेदं सचुशमिति प्रयोग इह नैव संभवेकितु ३३४ सावररुयमात्रगो चर. एव स्यासपत्ययो हि तवुन्यः

नेवं हि र्यते सा प्रतिसंधानं चापि सादरात्‌ ३३५ ब्य वस्तुनि छोक तद्रा तत्सहश्मेव वेर्पेवम्‌

स्यात्संदेहः क्वापि हि चोपल न्धिभवेत्ससदेहा ३३६

नसितोऽदृष्टत्वात्‌ २६

स्थिरमनुयायि कारणमिह यदि वेनारिक्रास्तु सहन्ते मवति तदेवममावाद्‌ मावस्योत्पत्तिरिति तु फलितं हि ३३७ जैवामावाद्‌मावः क्वविदप्युत्पद्यमान इह दृष्टः

यदि चामावाद्‌ भाषः कारणसंपत्तिरनुपयुक्ता स्यात्‌ ३३८ नानुपश््य प्रादुमोवादिति ये हि व्म॑यन्यच

तत्र ह्युपमृदितानां बीजानां हि योऽप्यमावः स्यात्‌ ३३९ तस्य शङाशङ्कस्य निरा्कत्वेन निर्विशेषत्ात्‌

सीरदेव दपि स्यादृबीज्देवाङ्कुरश्च मवतीति ३२४० कारणविशेषविषयो निर्बन्धोऽसौ वृथैव तेषां स्यात्‌

यदि निर्विशेष एवामाषो मावस्य कारणं चेत्स्यात्‌ २४१ कथमङ्गुरादिकाय नेवोत्पद्ेत क्षा विपाणाधचैः

यदि चामावस्यापि विशेषस्तद्‌। मावः स्यात्‌ ३४२ यदि चामावस्थैव हि मावोत्पस्येकहेतुता ताईं

कार्यं सकलममभावान्वितमेव स्यान्न दुरयते चैवम्‌ ३४३ सकलं कार्य यत्स्यान्परदादिमावान्वितं हि तदहष्टम्‌

तस्माच हा्ाविषाणाष्षतः सत्कायजन्मनोऽवृ्टेः २४४ असतश्च कारणत्वाभ्युपगम एवायमनुपपन्नः स्यत्‌ ` तस्माद्सगतो यद्वेनाशिकसमय एष ्राद्यः ३४५

[4 =. ~ ^ उदास ननामाप चव साद्धः २७ यदि चामावादेव हि मावस्योत्पात्तिरत्र कल्प्येत एषयुदासीनानामप्यमिमतसिद्धिरत क्ति स्वात्‌ ३४६ सर्वत्राभावः किट सुखमा यस्मा्छरषीवलस्यापि

अकृतक् षिकर्मणः स्याद्यतमानस्पेव सस्यनिष्पात्तेः ३५७ ५१९

१४६

सुब्रह्मण्यविरविता- { द्वितीयाध्यायस्य

स्वर्गापवगंयार्वा नैव हि कशिजनः समीहेत तस्मात्सोऽयममावाद्‌मावोत्पादोऽयमत्र हि युक्तः ३४८

नाभाव उपलन्पैः २८

इह खलु बाद्याथकथामाभित्योद्धावितेषु दोषेषु वि्ञानमाच्रवादी बोद्ध इदानीं हि पूर्वपक्षयति ३४९

इह शिष्याभिनिवेज्ञाद्राह्याथप्रक्रियेयमारम्धा

विनज्ञानवाद्‌ एव हि सुगताभिमतो चेतरः कथित्‌ ३५० तस्मिन्बुध्याखूढे चान्तस्थो मानमेयफलमेदः

तद्रूपेण किलायं व्यवहारश्चोपपद्यते सकलः ३५१

सत्यपि बाह्या यऽसिमिन्बुध्यारोहं विनैव कस्यापि

व्यवहारो हि दष्टो यस्माद्न्तर्थ एव सकलोऽयम्‌ ३५२ जात्याद्यस्तथेव ह्यन्तस्था एव नातिरिक्ताः स्युः

ज्ञानगतं हि विशेषं दिना विशेषो वाद्यबुद्धौनाम्‌ २५३ विषयाकारः सकलो ज्ञानेनैवावसरुभ्यते यस्मात्‌

नैव हि बाह्यार्थः स्वाद्पाधथिका बाद्यकल्पना सकला ३५४ अपि किल सहोपटम्भाद्विषयन्ञप्व्योरमेद्‌ एव स्यात्‌ एकस्यान्‌ पलम्मे द्यन्यस्योपलन्धिरिह हृष्टा ३५५ बाह्यार्थमन्तरेण स्वप्रादिप्रत्यया यथा लोके

जागरितगोचरा मपि रस्तादिमतयस्तथेव किं स्थुः २५६ स्याद्वासना विहोषासमत्ययवे चियमसति चाप्यर्थे

संसरि चानादौ बीजाङ्कयुरवच्च वासनानां ३५७ ज्ञानानामन्योन्यं प्रतिषिध्येत हेतुफल मावः बाह्याथस्यामावाद्युक्तो विज्ञानवाद इति चेन्न ३५८

एहि बाह्यस्यामावोऽध्यवसायितुमत्र हाक्यः स्यात्‌ बाल्योऽर्थोऽयं सकलो यस्माटुपलम्यते हि सर्वत ३५९ उपलमभ्यमानमर्थं प्रतिषेद्धुं नैव शाक्नुयात्कोऽपि

मुखानो भुजिस्या तुपि द्यनुमूयमान एवेह ३६०

नाह मुखे नैव हि वृप्यामीति बदेरथं प्राज्ञः। स्वयमुपलममानोऽस्ताविच्ियसंबद्धमथमिह बाह्यम्‌ २६१ नेवाहमुपलमे सोऽस्तीति वदेत्कथं जनो मान्यः

ननु नोपमे बाय विति मेवाहं बीमि किं तन्न ३६२

द्वितीयपाद+ ] माप्यार्थरतनमाटा १४५

उपटभ्धिव्यतिरिक्तं नोपटमे किमपि बाह्यमिति चेन्न) उपलब्िविषय मावाद्राद्यार्थेषु प्रतीयमानेषु ३६२ ॥;

उपल च्धिष्यतिरेके प्रतीयमनेऽरपि कथमियं शङ्का

सर्पैरपि प्रमाणेर्बाह्याथं बोपलभ्यमनिऽपि ३६४ ष्यतिरेकादिविकषूप्पैः संमवतीति कथमिहोष्पेत

ज्ञानविषययोरिह सारूप्याद्िषयबाधनं मवति ३६५ असति विषये तेन हि सारूप्यं कथमिहोपपदयेत

तैव सहोपलम्माद्थन्ञप्तयोरमेद्‌ आशङ्क्यः ३६६ सोऽयमुपायोपेखात्मकतायोगन मेवमूलः स्वात्‌ तस्माद्धज्ञप्त्योरभेदोऽसौ सप्रमाण आस्थेयः ३६७ विज्ञानयोद्रंयोरप्युपहतयोरारमवेदनेनेव इतरेतरयोगरषद्यय्राहकमावोऽयममुपयपन्नः स्यात्‌ ३६८ विज्ञानमेदविषवा क्षणिकववादयर्थगोचराऽपि तथा

याच स्षलक्षणार्थां तथैव समान्यलक्षणार्था ३६०॥४ या षास्यबा्कत्वाविद्योपपुवपरा तभरेवेयम्‌

सदसद्धमर्था याथा किल बन्धापवर्मधिषयाऽपि २५० सकठा अपि प्रतिज्ञा हीयेरन्याः स्वशाख्विषहितास्ताः विन्ञानमम्युपेत्य हि नेवाम्युपगम्यते कुतो बाह्याः ३७१ अनुमूयते यथा वा विज्ञानं तद्वदेव बाद्योऽथः स्ववमनुमूयत एव हि विज्ञानं स्वप्रकाशरूपत्वात्‌ ३७२ तथा बाद्योऽर्थोऽसाविति चेदात्मनि बिरुद्धमेतत्स्यात्‌ स्वात्मव्यतिरिक्तेन हि विज्ञानेनानुमूषते योऽस। ३७३ अविरुद्धमतं बाह्यं नेच्छासि पाण्डित्यमद्धुतं तदिदम्‌ स्वव्यतिरिक्तयाह्यं विज्ञानं यदि तदाऽनवस्था स्यात्‌ ३७४ ॥# इति खलु नैवाऽऽशङ्कषयं यदि विज्ञानसाक्षिमास्यं हि

इह साक्षिपरस्यययोरुपटग्धुपटभ्यमावेन ३७५

वैलक्षण्यं हृष्टं प्रत्याख्यातुं शाक्नुयात्कोऽपि

किंच यदि मासकान्तरनिरपेक्षमिदं विमाति विज्ञानम्‌ ३७६ त्यप्रमाणगम्यं विज्ञानमिति पर्{क्ञतं हि मवेत्‌। चश्षुष्पसाधने खत्धवगन्तरि सतिं यथा प्रह़ीपायेः॥ ३७७ #॥

१४८

सुबह्यण्यविरचिता- { द्वितीयाध्यायस्य

प्रथनं हृष्टं तद्र दविज्ञानस्यापि साक्षिमास्यत्वम्‌

इह सा क्षिणोऽव गन्तु" स्वयंप्रसिद्धत्वमिच्छता मवता ३५८ विज्ञानवाद्‌ एवं ह्ययमाभ्रित इति संभ्रमः कार्यः| विज्ञानस्योत्पत्तिभ्वंसादिकमाभितं यततो मवता ३७९ व्यतिरिक्तयाद्यत्वं विज्ञानस्य प्रसाधितं हि ततः।

वैधर्म्याच्च स्वभादिवत्‌ ॥२९

बाह्यार्थमन्तरेण स्वप्रादिप्रत्यया यथा लोके ३८० जागरितगोचरा अपि विनेव चार्यं मवेयुरिति चेन्न यर्स्वप्रजागरितयो्वै धर्म्यं हर्यते हि लोकेऽस्मिन्‌ ३८१ स्वप्रोपटन्धमसिष प्रबोधसपये हर्यते लोके

एवं मायादिष्वपि यथायथं बाध्यते हि वस्त्वखिलम्‌ ३८२ जागरितगो चरं यदेहप्रासादृक्षयनमूम्यादि

हि बाध्यते कदाचित्तस्माद्रेधम्धमेतयोभंवति ३८३ वैधर्म्यं सति तयो्धिनाऽपि चाथ यथा मवेत्स्वपरः।

एवं जाग्रसत्यय इत्यालापो बथा प्रलापः स्यात्‌ २८५४ प्रत्यक्ष वेधम्पं साधम्यं कथमिहोपवर्ण्येत

भावोऽनुपलब्धेः ३०

बाह्या्थमन्तरेणाप्युपपयेतेव वासनाबलतः ३८५

्ञानगत नबित्य सकलं यच्चेति नेह शङ्का स्यात्‌

यस्माच्च वासनानामपि मावो नोपपद्यते हि तव ३८६ अर्थोपरन्धियोगान्नानाद्पा हि वासना ठाके तेष्वनुपलम्यमानेष्वापि भिंम्रूलास्तु वासनाः स्युरिह ३८७ यि पूवेवासनातः पुनरन्यद्रासनान्तरं मवति

अन्धपरम्परया कट तदाऽनवस्था हि दु{िवारा स्थात्‌ ३८८ उपलम्धिमन्तरेण हि वासना क्रारिं जायते लोके

अपि वासनां विनैव ह्यपलन्धिदश्यते हि सर्वत्र ३८९ तस्माद्थनिभित्ता द्युपटग्धिरिति ह्यवरयमिह वाच्यम्‌

क्षणिकत्वा्च ३१ अआटयविज्ञाने यत्कलिपित मिह वासनाभ्रयसवेन ३९०

द्वितीयपादः 1 माष्याधरलनमाला १४९

तदपि क्षणिकत्वेन हि वासनानामिहाऽऽग्रपो मवति कूटस्थे कालत्यसंबन्धिनि सकटवृक्षानि ह्यसति ३९१ हि कासनानिमित्तप्रतिसंधाना विलक्षणं कार्यम्‌

यदि स्थिरस्वरूप ्यालयविज्ञानममिमतं मवतः ६९२ सिद्धान्तहानिरपरो दोषोऽयं दुर्निवार एव तव बह्या्थवाद्पक्षे क्षणिकस्वनिवन्धनानि यानि स्युः ३९३ तानीह दूषणानि प्रतिसंघानेकमाजनान्येव बाह्यार्थवाद्पक्षस्तथेव विज्ञानवादपक्षश्च ३९५

तावेतौ वैनाक्िकपक्षी द्वावपि निराकृतौ मवतः सर्वप्रमाणविप्रति षिद्धोऽयं श्युन्यवादिपक्षः स्यात्‌ ३९५ तस्य निराकरणे खल्वतो निमित्तावनादृरः कियते

स्वथाऽनुपपतेश्च ३२

वैनाश्िकसमयोऽयं यथा यथा वा परीक्ष्यते हि तथा ३९६

सिकतारूपवदेव हि विदार्यते नोपपद्यते सोऽयम्‌

बाद्याथवादपक्षं तथेव विज्ञानवादपक्षमपि ३९५७

शयून्याथवाद्पक्षं हयुपादिशतैव चयं सुगतेन

स्पष्टीकृतं हि केवलमनतासंबद्धविप्रलाप्तिम ३९८

तस्मात्सा गतस्मयः भ्रयस्कामरुपेक्षणीयः स्यात्‌

भ्रममृूलकेन सौगतसिद्धान्तेनेह मवति कदाचिदपि ३९९

वेदान्तस्रारमूते सिद्धान्ते हि विरोधश्ङ्का स्यात्‌

इति मुक्तकच्छसमये निराकृते मवति गुक्तवसनानाम्‌ ४००

मतमिह बुध्यारूढं तस्मात्तदिदं निरस्यते सपदि नेकस्मि्नसंभवात्‌ ३२

विवसनसिद्धान्तोऽयं प्रमाणम्रूलो यतश्च तेनेह ४०१

वैदिकसिद्धान्तेऽस्मिस्तेन विरोधो हि दुर्मिवार इति।

तव्पुव॑पक्षफटममिसंधायेतन्मतं प्रदशंयति ४०२॥

इह मोक्त मोग्यरूपौ जीवाजीवौ विवक्षितौ तत्र

विषयेषु चेन्द्रियाणां प्रवृत्तिरास्व इहोपदिष्टः स्वात्‌ ४०३

तां संवृणोति योऽसौ यमनियमादिः संवरो मवति।

तत्तश्िलारोहादि्जरयति मरमिति निर्जरो मवति ४०४॥

१५०

सुबह्मण्यविरविता- [ द्वितीयाध्यायस्य

बन्धः प्रसिद्ध एव हि मोक्षः सततोध्वंगमनमेष स्यात्‌

इति किल सत्त पदार्थास्तेष्वपरमिमं भ्रपञ्चयन्त्येते ४०५ जीवास्तिकाय एकः पदार्थं इह पृद्रलास्तिकायश्च धमास्तिकायसंज्ञोऽप्पेवमधमां स्तिकाय आकाशः ४०६ इति सर्वेषामेषां बहुप्रभेद्‌न्हि कल्पयन्त्येते

हह सप्तमद्भिनयभिति कमपि न्यायं हि वणयन्त्येते ४०७॥ स्यादस्ति स्यान्नास्ति स्यादस्ति नास्त्यथाऽप्यवक्तव्यः स्याद्स्त्यवाच्य एव स्यान्नास्ति वाच्य एव मवति तथा॥४०्८ स्यादस्ति नास्ति तथा वाच्य इति सप्तधा हि कथयन्ति विवसनपरिकल्पितभिह यदेतदखिलं विरुद्धमेव स्यात्‌ ४०९ ॥४ द्येकस्मिन्पर्मिणि सदसद्धममत्वकल्पना युक्ता]

इति चेदेवंखूपाः सत्त पदार्थाः प्रपञ्चिता भवता ४१०

ते किं तथेव षा स्युः किंवाऽप्यतयेत्यनिशितं ज्ञानम्‌ संशयवद्प्रमाणं समुपदिशेत्कथमिहेष तीर्थकरः ४११

इह निरङकुशमेव हि यदिदमनेकान्त्यमखिलवस्तुषु प्रतिजानानस्थदृं निर्घारणमपि कथं प्रमाणं स्यात्‌ ४१२॥ एषं निर्धारयितुप्रमूतेरस्तित्वनास्तिताद्यसिलम्‌

कथं प्रमाणमूतस्तीथंकरो दयेवमुपदिशे च्छिष्यान्‌ ४१३॥ उपदिषटमेतमर्थं बुद्भ्वाऽप्येते कथं प्रवर्तेरन्‌ एेकान्तिकताया मिह नि्णीताया तदूनुकृद्येन ४१४ तत्साधनादङ्किव्ये प्रवर्त मानोऽ हश्यते लोकः तस्मादनिधितार्थं ज्ञाघे प्रणयन्नपीह तीर्थकरः ४१५ मत्तोन्मत्तवदेव ह्ययमनुपादेयवचन एव स्यात्‌ पश्चास्तिकायसंज्ञा पे निर्दिष्टा हि तेष्वपि ह्येवम्‌ ४१६ पश्चत्वमस्ति किं वा नास्तीत्येवं शाक्यते बोद्धुम्‌

तेन न्यूना संख्य! स्यादृधिका वा प्श्चसंख्यैव ४१७

यञ्च वक्तन्यत्वं तदपि तेषां कथं नु समवति

यदि चावक्तव्यास्ते नेवोव्यरंस्तथा बुश्यन्ते ४१८ तश्निधांरणफलमप्यस्तित्वायेनं शाक्यते बोद्धुम्‌ स्वर्गापवगंयोरपि पक्षे मावस्तथेव चाभावः ४१९

द्िकियप्ादः २] भाप्याधरलमाला १५१

इत्यनवधारणायां तत्न ठोकः कथं प्रवर्तत

जीवप्रमूतीनां वा स्वसमयनिश्चितनिजसममावानाप्‌ ४२० उक्तानेकविकल्यैरयथावधुतस्व मावतापत्तिः

यदिद्मणुभ्यः पुद्रलसंज्ञेभ्यः केवलं हि संघाताः ४२१ प्रमवन्तीति तदेतूर्वत्ेव तु निराकृतं मवति।

एवं चाऽऽन्माकात्स्न्यम्‌ ३४

किं खाऽऽहेता हि जीवं कषरीरपरिमाणमेव कथयन्ति ४२२॥ सोऽयमसर्वगतः सन्नत आत्मा मवेत्परिच्छिन्नः स्याञ्चेदेवमनित्यो घटादिवत्स्यादसो हि शारीरः ४२३ मानुषजीवो षाऽयं मनुष्यतनुमात्रपरिमित) मूता

केनापि कर्मणाऽपं एव हस्त्यादिजन्म टममानः ।॥ ४.४॥ हस्त्पादिविपुलदेहं कृत्रं विन्देत कथमसौ जीवः इर्तिश्ञरीरो मुत्वा सष्ष्मक्ञरीरं एष लममानः ४२५ सक्ष्मशरीरे तस्मिन्नहि संमीयेत कृतर एवासौ

यादि चानन्तावयवो जीवः स्यात्तस्य सृष्ष्मतनुयोगे ४२६ केचिच संकुचयुर्महति विकसेयुरवयवा इति चेत्‌

मे चानन्तावयवा जीवस्योक्ता हिते सर्वेऽपि ४२७॥ जीवा पिष्ठितदेश्ञे प्रतिहन्यन्ते वेति षक्तव्यम्‌

यदि चेत्प्रतिहन्यन्ते संमीयन्ते कथं श्रीरेऽल्ये ४२८ अप्रतिघाते तेषां तस्यकावयवदेक्षताप्राप्त्या

इतरावयवबानां स्यासथिमानुपपसिरज दुवारा ४२९

एवं सति जीवस्य ह्यएाभानच्रस्प्रसङ्ग एव स्वात्‌

पर्यायादप्यविरोधो विकारादिभ्यः ३५

उपगच्छन्ति केवित्पर्यायेण ब्रहत्तनुप्राप्तौ ४३० के चि्ूष्ष्मशरीरे छ्यपगच्छन्तीति नेदमपि युक्तम्‌ पययिणावयवापएगमापगमादियो गतोऽप्यस्य ४२१ देहपरिमितत्वं नित्यत्वं चास्य शक्यते वक्तुम येनावयवोपगमापगमामभ्यां विक्रियादिमिच्वेन ४३२॥ जीवस्यानित्यलप्रसक्तिरमेयमपरिहर्ैव \ जीवस्यानित्यत्वे तस्य मगापवर्गसंयोगः ४६३

१५२ छबह्मण्यविरविता- [२ दवितीयाध्यायध्य

उपपाष्पितुं शक्यो कथचिद्पीह केनविद्राऽपि अत एवमादिदोषभरसाक्तेयोगेन चास्य जीवस्य ४९४ पर्ययिणावयवोपगमापगमौ वाज्छितुं शस्यो

अन्त्यावस्थितेश्वोभयनित्पतवाद्विशेषः ३६

मोक्षावस्था सेयं ह्यन्त्याबस्येति वण्यते जैनैः ४३५ नित्यमिति चेष्यते खलु तदुवस्थामाविजीवपरिमाणप्‌ यद्यन्यं परिमाणं नित्य स्यात्त पूर्वयोरपि ४३६ परिमाणयोस्तथा स्यान्नित्यत्वं हि तयोर्विशेषः स्यात्‌ एकतनुमानता स्यान्नोपचितापवितगाच्रयोगोऽस्य ४३७ अपि चान्त्यं परिमाणं जीवगतं यद्यत्र स्थितं मवति पू्॑त्रापि तथेवावस्थितपरेमाणजीवः स्थात्‌ ४३८

एवं सति सदैव द्यपुर्महान्वा मवेदसो जीवः

दहि नानातनुयोगात्तत्तत्परिमाणतामसौ गच्छेत्‌ ४३२९ तस्मात्सोगतमतवच्चाऽऽहंतमपि मतमिदं युक्तं स्यात्‌ क्षपणक सिद्धान्तेन हि बेदान्तसमन्वयस्य विरोधः ४४० लुखितक्ेश्ञमतेऽस्मिञ्चिराकरृते टिल शेवमतमेतत्‌ बुद्धावध्यारूढं वेदान्तसमन्वयस्य परिपन्थि ४४१ इति भत्वा सूजकरृता तदिदं हवं मतं निराक्रियते

पत्युरप्तामजस्यात्‌ २३७

नि [^

इह चाधिष्ठातेव हि भ्रकरतिः सोऽयमीभ्वरो जगतः ४४२ आगमकरताबलम्बाः पाशुपताश्रेवमत्र कथयन्ति

केचित्तु सांख्ययोगव्यपाश्रयाश्चैषमन्न कथयन्ति ४४३ ईशः प्रधानपुंसोननियन्तुमावान्निमित्तमाचं स्यात्‌ इतरेतरभिन्ना हि प्रधानपुरुषेश्वरा भवन्तीति ४५४४ माहेश्वरा स्त्विहिवं मन्यन्ते वणंयन्ति चाप्येवम्‌

ये कार्यकारणयोगा विधिहुःखान्ताश्च पश्च पञ्ुपतिना ५४४५ इह पञ्यपाशविमुक्तये ्युपदिषशाः पड्यपति्मिमित्तमिति

कार्यं महदा दिकिमिह करणं स्यासधानमेवेदम्‌ ४४६ योगः समाधिरेव त्रेषवणजलमनज्ननादि विधिर दुःखान्तोऽसो मोक्ष; पञ्च पदार्थास्त एत एवेह ॥.४४७

द्वितीयपादः २] माप्यार्थरलनमाटा १५३

तत्रेदमनुपपन्नं यचच हि माहेश्वरादिनिदिष्टम्‌

ईशस्य कारणत्वं तदिदुमधिष्ठातुमावयागेन ४४८

तत्ासामश्जस्यात्तदेत दिह नोपपद्यते किमपि

इह चासामसखस्यं तदेतदीशस्य दश्यते लोके ४४९

यद्धीनमध्यमोत्तममावेन प्राणिवर्ममखिलमपि।

विदधत दक्षस्यापि हि रागद्रेषादिदिषतापत्तिः ४५०

रागद्रेषापत्ताविहास्मद्‌द्विद्नीभ्वरत्वं स्यात्‌

प्राणिक्रुतकमसाधनसापेक्षत्वाद्दोप इति चेन्न ४५१

यदिच नियम्यनियामकमावः कर्मेशयोस्तदा चायम्‌

अन्योन्याभ्रयदोपप्रसङ्क इह दु्भिवार एव स्यात्‌ ४५२

सोऽयमनादित्वादिहं दाष इति नेव शाक्यते वक्तुम्‌

हि वर्तमानकालवदृतीतकालेऽपि तुल्य एव स्यात्‌ ४५३

नयवित्समयः सोऽयं प्रवर्तनालक्षणो हि दोप इति।

दोषेण चाप्युक्तो स्वार्थं वा तयेव परार्थं ४५४

लोकः प्रवर्तमानो हष्टः स्वार्थप्रयुक्त एवासो

येन प्रवत॑ते किल लोकस्तनेह चासमञओसता ४५५

ईशः स्वाथपरश्चदनीशता तस्य दुर्सिवारा स्यात्‌

अन्यदसामस्नस्यं पुरुषविशेषः परो द्युदासीनः ४५६

संबन्धानुपपरेश्च ३८

योऽसौ प्रधानपुरूषव्यतिरिक्तो हीश्वरो विनिर्दिष्टः

संबन्धमन्तरेण प्रधानपुंसोः ईशिता हिं कथम्‌ ४५७

संयोगो येन प्रधानपुरुपेश्वरा हे स्बगताः।

निरवयवाश्च तथाऽतः कथभिह सयोग ददशां भवति ४५८

इह चाऽऽभ्रयाभ्रयित्वानिदूपणान्नापि भवति समवायः।

कर्थैकसमधिगम्यों नाप्यन्यः कश्चिदत्र संबन्धः ४५९

अद्यापि कायकारणभावस्येवात्र चाप्रसिद्धत्वात्‌

ताद्ास्यलक्षणोऽसौ संबन्धो बह्यवादिनो भवति ४६०

आगमबलावलम्बास्स खलु निषूपयति कारणाद्यसिलम्‌

आगमहष्टं सकलं ह्यम्युपगन्तव्यमेव तेनेह ४६१

इह कारणादिर्पं हष्टान्तबलेन केवलनेव

व्णयतो हि परस्याभ्युपगन्तव्यं यथेव दर मिदम्‌ ४६२ २०५

१५४

सुबह्मण्यषिरविता- { द्वितीयाध्यायस्य

स्वज्ञदृशितागमसद्‌ मावादिह मवेत्परस्यापि आगमबटसाहाय्यं समानमिति चेत्परस्पराभ्रयता ४६६३ आगमविइवासाककिल सर्वज्ञत्वस्य सिद्धिरिह वाच्या। भ्रामाण्यमागमस्य स्यादिह सव॑ज्ञतादिसिद्धौ हि ४६४॥

अषिष्ठानानुपपत्तेश्च ३९

इह चानुपपात्तिः स्यात्ताफिकपरिक ल्पितस्य वेशस्य यद्रच कुम्भकारो भदाद्यिष्ठाय संप्रवतेयति ४६५ एवं प्रवर्तयेदयमीङ्ञोऽधिष्ठाय हि प्रधानादि

हह चाधिषठेयं यन्मृदादि रूपादिमद्धि तददु्टम्‌ ४६६ इह रूपादि विहीने प्रधानमीज्ञस्य कथमधिष्ठेयम्‌ तस्मादयुक्तमेतन्मृदा दिदष्टान्तवस्तुवे धर्म्यात्‌ ४६७

करणवच्चेन्न भोगादिष्यः ४०

लोके चक्पुरादिकमप्रत्यक्षं यथा हय धिष्ठाय

पुरुषो यथा नियुङ्ध तथा प्रधानं प्रवर्तयेदीशः ४६८ नेवोपपन्नमेतन्न हि करणय्ामसाम्यमिह मवति।

मोगादिना हि करणय्रामस्याधिष्ठितत्वमिह दुष्टम्‌ ४६९ नैवमिह दश्यते किट मोगः संसारिणाभिवेशस्य व्याख्यायते किलेदं सूचद्रयमन्यथेव पुनरपि ४७०

4 अयिष्ठानानुपपत्तेभ्

साधिष्ठानो छोके सशरीरो हीर्िता तु राजादिः

नेव हि निरधिष्ठानो द्रृ्टो रास्व चेशिता क्वापि ४७१ करणायतनं किचिच्छरीरमीशस्य तद्र दिह वाच्यम्‌ सृष्टयुत्तरं शरीरं मवन्न सृष्टेस्तु पूर्वम पि किंचित्‌ ४७२ निरधिष्ठानः प्रवतंकत्वं कथं मवेत्तस्य निरधिष्ठानस्यापि प्रव्तकत्वे चेह हष्टन्तः ४७३

करणवच्चेन्न मोगादिम्यः `

अथ चेत्करणायतनं क्रीरमीशशस्य किमपि कल्प्येत संसारिवद्स्यापि हि मोगादिरनीभ्वरत्वमपि स्यात ४५४

द्वितीयगदः २] माष्यार्थरलनमाला १५५

अन्तवखमसवेज्ञता वा ४१

अपि चेदमनुपपन्नं ताकिकपरिकल्पितस्य वेशस्य

हि सर्धज्ञोऽनन्तस्तद्रदनन्तं प्रधानमथ पुरुषाः ४५७५ अभ्युपगम्यन्ते तैर्मिथो विमिन्नास्तथेव चानन्ताः। स्वेज्ञनेश्षेन प्रधानपुरुषात्मनामिहेयत्ता ४७६

सा हि परिच्छिद्यत वेप्युमयजापि मवति वोषोऽयम्‌ पर्वत चान्तवत्वं प्रधानपुरुषेश्वरेषु दुवारम्‌ ४५५७

लोके तदन्तवक्किट इष्टं यदियत्तया परिच्छिन्नम्‌ तद्रसधानपुरुषेश्वरत्रयं यदि मवेत्पाःच्छिन्नम्‌ ४५८ तर्यन्तवदेतत्स्यात्सख्यापरिमाणमपि वक्तव्यम्‌

हइ परिच्छिन्नार्नां ये मुच्यन्ते जनास्तु संसारात्‌ ४५९ संसारः किल तेषां संसारित्वं तद्न्तवद्दुष्टम्‌

इतरेषु मुच्यमानेष्वपि संसारस्य चान्तवत्वं स्यात्‌ ४८० एवं प्रधानमपि किल सविकारं चान्तवद्धवति।

स्वंस्य चान्तवच्वे किमधिष्ठेयं मवेदिहेशस्य ४८१ सर्वज्ञतेशवरत्वे स्यातामीशशस्य कुत्र किंविषयं यद्यन्तवकत्छमेषां तद्ादिमच्वं मवति दुर्वारम्‌ ४८२ यदि चेदेदं हि तदा प्रसज्यते श्ुन्यवाद्‌ एवात्र

यदि चेयत्ता तेषां परिच्छियेत तहि दोषोऽयम्‌ ४८३ सर्वज्ञत्वाभ्युपगमहानिः परमेदवरस्य दवारा

तस्मादसंगतः स्यात्ताफिकपरिकस्पितेशवादोऽयम्‌ ४८४ पश्चपदा्थनिङूपकङोवमतेऽस्मि निराकृते सपदि व्यहचतुष्टयवादो अुद्धिस्थोऽसो निरस्यते सोऽपि ४८५

उत्पत्यसंभवात्‌ ४२॥

प्रकरतिराधिष्ठाताऽसावुमयात्मफमेव कारणं हीक्ः

येषामभिमत एवं तत्पक्षोऽसौ निरस्यते सपदि ४८३

नतु श्रुतिमृलं वा दयेवरूपो विनिधितो हशः

या हि भ्रत्यनुकृला स्मृतिः प्रमाणमिति वणितं पूर्वम्‌ ४८७ तत्पक्षस्य निरासः सूत्रकृतो नेव युक्त इति चेन्न। परकृतित्वा्शोऽयं नेव विस्वादगोचरो भवति ४८८

१५६ सखब्ह्यण्यविरचिता- { द्वितीयाध्यायस्य

अस्ति वव॑श्गान्तरमिह तद्धि विसंवादविषयतामेति।

एको हि वासुदेवो मगवान्पघ खलु निरञ्ननन्ञानः ४८९ प्रविमज्येवाऽऽत्मानं चतुर्धा हि प्रतिष्ठितो मवति

आद्यो हि वासुरुवव्युटः संकषणो द्वितीयः स्यात्‌ ४९० प्रद्युम्नश्च तुतीयरतथादनिरुद्धश्चतु संज्ञः स्यात्‌

यो वासुद्वसन्ञो व्धहः परो हि कारणं मवति ४९१ जीवमनोहंकाराः कार्य संकपंणाद्यो व्यूहाः

इत्थमूतं तं खल्वभिगमनादेश्च साधनेरिष्ा ४९२ श्षीणङ्कृशो मनुजस्तवन्ते प्रतिपद्यते हे मगवन्तम्‌

यच्चैतद्‌ मागवतं प्रपञ्चितं तच्च मगवतो योऽसौ ४९३ बहुधा मावो यदपि द्यजघ्रमाराधनं विनिर्दिष्टम्‌

तक्किल निराक्रियते यस्मदेतच्छरतिस्पतिप्रथितम्‌ ४९४ संक्पंणादिकानां या चोत्पत्तिः प्रदश्ितासा हि। ज्ेवोपपद्यते किल यस्मात्तेषामनित्यतापत्तिः ४९५ तदनित्यत्वे मोक्षो मगवटापिनं चास्य संमवति।

कतुः करणम्‌ ४२॥

एतस्मादपि हेतोरसंगतैषा हि कल्पना सवां ४९६ यस्माद्धि वर्णयन्ति हि संकर्पणसक्ञकाचच कतुंरिद्म्‌ उत्पद्यतेऽच करणं यच्च प्रद्यश्नसं्ञकं हि मनः ४९७ उत्पद्यतेऽनिरुद्धोऽहंकारः कतुजाच्च मनस इति तचायुक्तं करणं कर्तुजायते क्व चिद्वाऽपि ४९८ नेह वु्टान्तो वा श्रुतिरथवा नोपलभ्यते काऽपि

विज्ञानादिभावे वा तदप्रतिषेधः ४४॥

अथ यदेवं व्रपे य॑ वे संकर्षणाद्यो गदिताः ४९९ जीवादयो नते स्युधिज्ञानिश्व्॑दाक्तिवलवीर्थैः। तजोभिरपतरक्वर््वरधर्मः समन्विताः सर्वे ५००

निदृषा निरवथा निरधिष्ठानाश्च वासुदेवास्ते तस्माद्यथोपवरणितदोषः कथमपि चेह मवतीति ५०१ एवमपि दुनिवांरो योऽसाबुत्पत्यसं मवो दोपः

यदि परस्परभिन्नास्तुल्यात्मानो हि वाखुदेवायाः ५०२

तृतीयपादः \ | माष्या्थरतनमाला १५७

एकेन कार्यसिद्धेरनेकपरमशकल्पना विफला सिद्धान्तहानिरपरो दोषोऽयं दुर्मिवार एवात्र ५०३ अभ्युपगतं हि मगवानेवेको वासुदेव इति यस्मात्‌

एकस्य भगवतो यदि चत्वारस्ुलय मावमापन्नाः ५०४ एवमपि दुर्मिवारो यथोपदिष्ट हि दोप इह मवति।

हह वासदेवसंन्ञातकथमिह संकपणस्य चोत्पत्तिः ५०५ असति विशेष क्रापि हिन हर्यते कायंकरणमावोऽयम्‌ हह तरतम मावोऽय दरयते पाञ्चरात्नसिद्धान्ते ५०६ अपि चतुःसंस्यायां मगवद्चूहाश्च नावतिषठेरन्‌ स्तम्बावसानमेतद्वह्यादि यच्च वरयते सकलम्‌ ५०७ मगवद्रचहव्वेन तदेतद वगम्यते हि सर्वत्र

विप्रतिषेधाच ४५

विप्रतिषेधश्चायं बहुविध उपलभ्यते हि शाखेऽस्मिन्‌ ५०८ ज्ञानेश्वरयप्रमुखा गुणास्पष आतान एव मगवन्तः

इति गुणमावं गुणिताविरुद्धमेवोपवर्णयन्स्येते ५०९ विप्रतिपेधपदस्य हि निन्दार्थपरत्वमपि संमवति।

वेदेषु चतुषु परं भयोऽलन्ध्वा एष ज्ञाण्डिल्यः ५१० शाखं तदेतदृधिगतवानिति दष्टा हि वेद्निन्दाऽपि तस्माद्संगतषा बेदविरुद्धाथकल्पना सकला ५११॥ शारीरकमीमांसा मुनिना व्यासेन विरविता सेयम्‌ चतुरभ्यायी तस्यां द्वितीयसंज्ञश्च योऽयमध्यायः ५१२॥ तत्र द्वितीयपाद्‌ सूजार्थो यश्च माष्यकारोक्तः। आयावृत्तेरमटैः प्रकाशितो मवतु सोऽयमनवद्यः॥ ५१६॥

इति द्वितीयाध्यायस्य द्वितीयः पादः समाप्तः ॥२॥

अथ तुतीयपाद्प्रारम्भः।

जीवस्यानुत्पत्तावाकाशो वा कथं प्रजायेत इस्येकदेशिशङ्कां निरासितुमिदमाह सच्रकारोऽयम्‌

१५८ सुब्रह्मण्यविरविता- [ द्वितीषध्यायस्य~

वियदश्रुतेः

श्रतिविप्रतिषेधाद्यदि परपक्षाणामुपेक्षणीयत्वम्‌

त¶ह शरुतिपक्षोऽयं विप्रतिषेधाहुपेक्षणीयः स्यात्‌ ॥२॥ इति खलु शङ्कोव्थाने वादृरम्मो हि त्निषृस्यथंः।

इह मृतमोक्तुव चसां मिथो विरोधो निरस्यते पादे ३॥ उत्पत्तिश्रुतयः किठ भिन्नप्रकमपरा हि लक्ष्यन्ते आकाश्चस्योत्पत्तिं वदन्ति खलु तेत्तिरीयकश्ुतयः छन्दोगाः खलु नैवं वियदुत्पत्तिं समामनन्ति यतः जीवस्य प्राणानामपि कमादिक्रितविरोध इह वृष्टः ५॥ ्रत्यन्तरेषु तस्मादेयमपि पक्षो हयुपेक्षणीय इति

शङ्का निरसिनपूर्वकसकलश्चत्यर्थनि्मलस्वाय आरभ्यते विचारस्तच प्रथमं हि वियदुपाभित्य नोत्पद्यते हि तदिदं वियद्यतो मवति तच्च षिमुसंज्तम्‌ ७॥ किंचोत्पत्तिप्रकरणवाक्ये भ्रयते कविद्ाऽपि

छान्दोग्यं हि सदेवेत्यादौ वाक्ये लु पश्चभूतानाम्‌ ८५ तेजो मष्यममाद्यं करत्वा सृष्टिः प्रपख्िता हिं सतः

मानं शरुतिद्यतीन्दियविज्ञाने या हर्यते सेयम्‌ ९॥

अस्तितु॥२॥

अचर तुङ्षाब्दो योऽसो हि पक्षान्तरपरिग्रहे मानम्‌ यद्यपि वियदुत्पत्तिशछान्दोग्ये नेव दुरयतेऽथापि १० दृष्टा तेत्तिरीयकवाक्ये ते खलु समामनन्त्येवम्‌

सत्यं ज्ञानमनन्तं बह्यत्यादिश्य तदिद्मिह पठितम्‌ ११॥ तस्माद्वा एतस्मादात्मन आकाश इति यद्वाक्यम्‌ तज्न विप्रतिषेधः श्ुत्योरनयोर्हि दुर्मिवारोऽसो १२॥ तेजःप्रमुखासर्टिः कविदिह दुष्टा क्वचिच्च वियदाया। नैवावगम्यते खल्वनयोः श्रुत्या रिहैकवाक्यत्वम्‌ १३ खष्टः सक्रच्छरतस्य हिन स्रष्टव्यद्रयेन संबन्धः।

यद्येवं तत्तेजोऽसृजत तवाकाश्चमस्नजतेति स्यात्‌ १४ कतंब्यद्वययोगों नन्विह कतुः सच्रच्छरृतस्यापि

हृष्टः सूपं पक्त्वा तथीदृनं पचति विप्र इति चेन्न १५५

तृतीयपादः ] माष्याथ॑रतनमाला १५९

तत्न हि षीरवापयांद्युक्तो नाऽऽकाश्षतेजसोस्तु तथा

हह चाऽ८ऽदिमत्वमु मयो छन्दोग्यतेत्तिरीयकयोः १६ सष्टः सछृच्छुतस्य हि युगपत्ताभ्यां कथं नु संबन्धः। वायोरथ्चिरितीदं प्रथगाक्नानं विरुद्धमिह मवति १७॥

गोण्यसंभषात्‌ ३॥

एवे धिप्रतिपेधे या वियज्जनिपरा श्रुतिः सेयम्‌

गौणी वाच्या यस्माद्वियदुत्पत्तिः कथविदपि मवेत्‌ १८ हह कारणसामग्री वियदुत्पत्तौ हश्यते काऽपि समवायिकारणं स्यायदेकजातीय मिह तथाऽनेकम्‌ १९ वरव्योप्पत्तौ साधनमेतदूदरष्ट पटादिके कार्य

वियतः कार्यत्वे किट तदत्र नैवोपलभ्यते किमपि २०॥ एवं सति निभित्तं यच्चासमवायिकारणं तद्पि। तदनुयहप्रवृ्तं तवसस साधयेत्कथं कायम्‌ २१ उत्पत्तिमरतां दृष्टः पूर्वोत्तिरकालयोर्विशेषः स्पात्‌ आकाशशस्योत्पत्तौ सं मावयितुं शक्यते सोऽयम्‌ २२ किंच प्रथिव्यादिभ्यो वेधभ्यं चास्य दश्यते भूयः

तेन विभुत्वमजत्वं सिध्यति नोत्पत्तिमच्वमेतस्य २२॥ घटकरकाकाशगृहाकाशा इति वियत एकरूपस्य मेद्ग्यपदेश्ोऽयं ह्युपाधिमरूलो वस्तुमूलः स्यात्‌ २४॥ अकाशो जात इति व्यपदेशः स्यादुपायिजनिम्रूलः

गौणो दियदुत्पत्तिश्चतिरपि गौणी तथेव किं स्यात्‌ २५

शब्दाच्च ४॥ वायुश्चेत्याद्या या श्रुतिदहि वाय्वन्तरिक्षयोरेवम्‌ अभरृतत्वमुपदिशन्ती वियदुत्पत्तिं निवारयत्येषा २६ आकारव दिति चान्या श्रतिराकाशोन तत्परं बह्म सर्वगतत्वेन तथा नित्यत्वेनापि सहक्शमुपदिश्ति २७ उपदिश्य सदुशमेतत्तौ धमांवस्य सृचयत्येषा यथाऽनन्त इति श्रतिराकाश्ञस्याप्यनन्ततां वक्ते २८ श्रुतिराकाशशश्ञरीरं बह्मेति तथेव बोधयत्यपरा तस्मास्तिद्धं बह्मवदाकाशं नित्यमपि सर्वगतम्‌ २९

१६० सुब्रह्मण्यविरचिता- [२ द्वितीयाध्यायस्य

स्यादेकस्य बह्मशब्दवत्‌ शङ्कोत्तरसू्मिदं शङ्का चेयं हि मवति तत्रेवम्‌ संमूतकशब्व्‌ एष हि सङ च्छरतस्तैत्तिरीयके वाक्ये ३० वियति चस कथं गोणस्तेजःप्रमूतिषु कथं मुख्य इति नेयं शङ्का कार्या येनासौ बह्मक्ञब्दबद्धवति ।' ३१ तपसा बह्येत्यस्मिन्नधिकारे तपसि चेवमन्नावु स्याद्रह्यशब्द्‌ एव हि गौणो मुखुयस्तथेव चाऽऽनन्दे ३२ ननु नमसोऽनुत्पत्तौ श्रुतिप्रतिज्ञा हि बाधिता मवति। एवं किटैकमेवाद्वितीयमिति दश्यते प्रतिज्ञेयम्‌ ३२३ यदि नमसो नित्यत्वं बह्म तदा सद्धितीयमेव भवेत्‌ आत्मनि विदिते सर्वं विदितमितीय तथेति चेन्मैवम्‌ ३४ अच्नत्यसर्वशब्दः स्वका्पर एव नेव सर्वपरः कश्चिव्टुलालगेहे मरदण्डादीनि पूर्थमुपलमभ्य ३५॥ नानाविधान्यमच्राण्युपलमभ्य परेद्युरवमाचष्टे एकाकिनी देव द्यासीप्पुवदयरेतदसिल मिति ।। ३६ सतु सत्कार्य सकलं नाऽऽप्ीपूर्दद्युरित्यमिप्रयात्‌ नतु दण्डादिकमेवं नाऽऽसीदये स्वकायजातमिति ३७ अथपेयमद्ितीयश्रतिरिह कचन्तरं निवारयति इह चामघ्रप्रकृतेमृद्‌ः द्ुलालो चथा द्यथिष्ठाता ३८ नैवमयिष्ठाताऽन्यो मवतीह बरह्मणो जगस््ृतेः अथवाऽ नाद्वितीयश्रुतिमङ्गोऽयं हि शङ्कितुं शक्यः ३९ इह सद्वितीयता किल छोके दृष्टा हि भिन्नटक्षणय)ः। प्रागुत्पत्तरछक्षणमेदो बह्मगगनयो मवति ४० क्षीरोदकयोरिव किल तयोश्च संसृष्टयोः पुरा सृष्टेः व्यापितामूर्तव्वाद्यखिलं तुन्थं हि धर्मजातं तत्‌ ॥४१॥ तद्रह्यसर्गक्ाछे यतते स्तिमितं वियद्यधापूर्वम्‌ तेनान्यता तोः स्यास्सृष्टश्चत्तरमेव नेव तव्पूरवम्‌ ।॥ ५४२॥ किंचेवमेव सिध्यद्रह्यज्ञानेन सर्वविज्ञानम्‌ अपि किल कार्यं सकलं वियताऽभ्यतिरिक्तदेशकालं हि ॥४२॥ वियदपि यदिदं हि तथा बह्माव्यतिरिक्तदेशकालं स्यात्‌ तन बक्मणि विदिते भवति हि विरतं तदेतदाकाशम्‌ ४४॥

दृत्ीयपादः ] माप्याथेरल्नमाला 1 १६९

्षीरगतो जलबिन्दुः क्षीरयहणेन गृद्यते हि वथा एवं बह्मणि विदिते वियदपि तदिद्‌ गुहीतभेव स्यात्‌ ।। ४५ इति सकलश्रुतिवचसामविरोध इहेति चैकदोशिमतम्‌

र्निदरश्य सप्रपश्चं तदिद्‌ दूषयति सूचरकारोऽयम्‌ ४६ परतिज्ञाहानिरव्यतिरेकाच्छब्देभयः

येनाश्ुतमिपि या स्यादालनि खस्विति तथेव चान्याऽपि

कस्मिननित्यपरायान काचन मिति यैवमन्याऽपि ४५७॥

श्रतिवेदान्तं चेवरूपा खा दुरयते प्रतिज्ञा हि

तस्या एबमहानिस्तदनुपरोधो मवेन्न देतरथा ४८

यद्यव्यतिरेकः स्याद्विजञेयषद्रहमणोऽस्य क्रुत्स्नस्य

उपपद्यते तदैव द्यष्यातिरेकः एष निर्दिष्टः ४९॥

यथयेकस्माद्रह्मण उष्पद्येतेदमखिहमपि वस्तु

शत्याऽप्यन्यतिरेकादियं प्रतिज्ञा प्रदृ्िता भवति ५०॥

इह कार्यकारणाभितति पाद्‌नपरमृदा दिदृ्टान्तेः

येनश्रुतमित्याद्या श्रुतिप्रातिज्ञा समधिता श्रुत्या ५१॥

ये चोत्तरत्र पठिताः सदेव सोम्धदमय्र इत्यायाः

ते खल्वीक्षणपूवकमविटं तेजःपुरःसरं कार्यम्‌ ५२॥

बह्मण उपदिश्य ततश्चाव्यतिरेकं प्रद्क्षयन्ति किल

इह चेतदरम्यमिति किल बास्यमुपक्रम्य चाऽऽखमातेहं ५३

बह्मकरायमेतद्द्याकाशं मवेदयुक्तमिद्म्‌

ज्ह्याणि विज्ञाते सति हि विज्ञायत तदिद्माकाज्ञम्‌ ५४

एवे सति प्रतिज्ञा श्रौती सेयं हि बाधिता मवति।

ही येत चेखतिन्ञा वेदाप्रामण्यमनच्र दुर्वारम्‌ ५५॥

भ्रतिवेदान्तं शान्दा इदं स्वमिति च्वमायामे।

ते तत्तददृषटवन्तेरिमां प्रतिजां समथयन्ति खलु ।, “६

तस्माज्ज्वलनादिषदिदमपि गगनं च्यणो जनिं ठमते 1

नोत्पद्यते तदेतदियदभवणादितीह यचोक्तम्‌ ।। ५७

तदयुक्तमेव यस्मा द्वियदुत्पत्तिः प्रदृरिता श्रुत्या

तस्माद्वा एतस्मादात्मन आका्ञ एवमादिकया ५८

जनु तत्तेजोऽसूजतेस्येनेन चास्य विरोध इति चेन्न

हि भिन्नवाक्यता स्याच्छूतिव वसां सिंविहैकवास्यरवम्‌ ।५९॥

2१9

१६२

सुबह्यण्यविरचिता- [ द्वितीयाध्यायस्य-~

नन्वविरुद्धाना मिह भवेच्कद्चित्तदेक वाक्यत्वम्‌ अवरेकस्य स्रष्टुः घ्टव्ययुगेन युगपद स्पात्‌ ६० अ।का्तेजसनो्वां प्रथमोत्पत्तेरसं माच्च तथा

इह विकल्पायोगाद्वाकंथकत्वं कथं तयोरिति चेत्‌ ६१ इह तत्तिरीयक किल तेजःस्गस्तुत्तीय एवोक्तः परिणतुमन्यथा सा शक्यते तत्तिरीयके दुष्टा ६२॥ छान्दोग्यश्रुतिरेषा शक्या परिणेतुमन्यथा भवति सृष्टवाऽऽकाश्ं वायुं तेजोऽसुजतेति शक्यते वक्तुम्‌ ६२ तजोजनिप्रधाना वियदुतपत्ति हि सान विरुणद्धि

मवति द्यरयेकत्वे चाथनातवकल्पना युक्ता ६४

दयेकस्य सष्टुयुगपत्घश्टव्ययुगठ योगोऽत्र खष्टव्थान्तरमितरश्रत्यनुसाराद्धि परिगीतं स्यात्‌ ६५ यद्रत्सर्वं खल्वित्यविशेषश्रतमपीह सर्वस्य

बह्यप्रमवत्व यत्तादेद्‌ छान्द्‌।ग्यवाक्यानदष्टम्‌ ६६ उत्पत्तिक्रममेतं तेजःपरमुखं वारयितुमीष्टे |

तद्वच्च तेजसोऽपि बह्यघ्रमवत्वमव्र यद्हष्टम्‌ ६७

तदृ पि श्रुष्यन्तरगतमृत्पात्तेकमामिम नमःप्रमुखम्‌

निवारयितुं शक्रोत्यत इह तयोर्षिरोधक्षङ्का स्यात्‌ ६८ \. ननु स्थं खल्विदामिति वाक्थ मवतीह शमविधानाथेम्‌ यस्माच्छान्त उपासीतेति श्रुतमिह सृष्टिवाक्यमिदम्‌ ६९ तस्माद्वियदुत्पत्तौ यथाक्तदुष्टान्तसाधनामावात्‌ तत्तेजोऽस्नजतेतिश्ुत्यनुसाराच्करमो मवेदिति चेत्‌ ७० तेजोजनिप्रधानश्रुत्यनुरोधाद्यदा क्रमोऽयं स्यात्‌ श्चत्यन्तरप्रसिद्धाो वियतः सरमां मवेत्पारेस्याज्यः ७१ वियतः सर्गा धमी प्राथम्यं तद्रतं यदपि स्यात्‌

तजः प्राथम्याथं तदेतदुभयं हि बाधितं मवति ५२॥ योऽसौ क्रमः स्यात्सदाऽ्थधर्मो चायमिह धर्मी। तच प्रधानधर्ित्यागाद्धि वरं हि धम॑लोपः स्यात्‌ ) ७३ अपि च्छान्दोग्येऽस्मिन्करमपरङब्दो दहथते क)ऽपि आधिकमावेनासो कमो भवेन्नैव मुख्य मावेन ७४ सच वायोर्चेरितिश्रुतिपरसिद्धकमेण वार्येत

भाथभ्पे हि विकल्पः शाखामेदात्समुचचयो वाऽपि ७५॥

तृतीयपादः ] माप्यार्थरलमाला ! १६३

द्विदलङ्कुरवस्स्यादिति पक्षोऽप्येतेन परेहृतो भवति तस्माद्िभतिषेधः श्रत्योरनयोनं चास्ति कथिदपि ५६ अपि किल येनाश्च॒तमिति वाक्यं सकलं समथ॑यितुमच्र असमाश्न(तमपद्‌ वियदुत्पत्तावपेक्षितं चेत्स्यात्‌ ७५७ कस्मान्न ग्रह्यते वा वियदेतत्तेत्तिर)यकाञ्नातम्‌

यच्चोक्तं वियतः किट सर्वेणानन्यदेश्कःलत्वात्‌ <८ तद्रह्मणा कायी््यद्‌पि सह विदितमेव भवीति नाप्यद्भितीयाबिषयश्रुतिकोपो मवति चह कश्चिदपि ७९॥ अव्यतिरेकः क्षीरोदकव द्रह्यान्तरिक्षयोयस्मात्‌

इति तु युक्तं यदि चेदेकज्ञानेन सर्वविज्ञानम्‌ ८८ क्षीरजलन्यायेन स्याचेत्तदिदं ह्ययुक्तमेव स्यात्‌

इह भदादिभिरेव हि दृष्टान्तैः प्रकरतिविक्रतिमवेन ८? सर्वज्ञानं यादेई नेतव्यं तदिति गम्यते नान्यत्‌

तदिदं स्वंज्ञान सम्यग््ञानं चन्यथा भवति ५८२॥ क्षौरज्ञानगृहीतं जल सम्यगगृरहीतभिह मवति

मवति पुरुषाणाभिव वेदस्याटीकवश्चनाययखिलम्‌ <३ नाप्येकपरागिषयं सव॑क्ञानं स्वकायसापक्षम्‌ एकाद्ितीयतददिरवधारणमपि तथेति नो युक्तम्‌ \॥ ८४ सवं संमवादिद्मपूववचेह नोपदेष्टव्पम्‌ तस्मादृश्ञेषाविषयं सवज्ञानं तदत निरदष्टम्‌ €५ तदुपन्यासो योऽसौ सर्वस्य बह्यकाय॑तापिक्षः।

गौणी जन्मश्रुतिरेति यचोक्त त्निरस्यते सपदि ८६ \

यावद्विकारं तु विभागो टोकवत्‌

जन्मासंमवशङ्कानिवतेनारथस्तुकब्द्‌ इह मवति यस्माद्यावक्किचिद्धिकारजातं घटाद्कं दृष्टम्‌ ८५ तावद्धिमक्तमेव हि घटपटकटकादि दश्यते टोक

त्वविकरतं हि किविद्धिमक्तमुपलभ्यते कुतश्चिदपि.) अचर पुथिव्यादिभ्यो विभाग उपलभ्यते हि वियतोऽपि, तस्माद्धि वियद्पीदं मवति विकारः कदाऽपि नाविङ्घत्ू।॥<९॥

१६४ सुब्रह्मण्यवबिरचिता- [ द्वितीयाध्यायस्य

एतेन व्याख्यातं दिगादिकानामपीह कार्यत्वम्‌

नन्वात्माऽपि विभक्तो वियद्‌ादिम्योऽ्रगम्यते लोके ९० तस्मात्सोऽपि विकारो घटवत्स्यादितीह नाऽऽशङ्क्यम्‌

यो धर्मिसत्तया कल समसत्ताको मवेद्विमागोऽसो ९१ हेतुः चायमात्मनि संमकेधेन कलि्पितोऽयं स्यात्‌ हेतावज्ञानान्यद्रव्यत्वमपीह पूरणीयं स्यात्‌ ५२॥

एवं चेद्यभिचारो नाज्ञाने वा तदीयसंबन्पे

आत्मन आकाश्च इति श्रुव्याऽऽकाश्ला दिकारणत्वेन ९३ निर्धारितोऽयमात्मा कथ विकारो यथा विकारः स्यात्‌ अकाशादिकम तत्कार्य सकट निरात्मकं मवति ९४ एवं शून्यवादः स्यादत आस्मा कदाऽपि विकारः योऽसौ सर्वस्याऽऽत्मा जगतः सवस्य कारणीमूतः ९५ द्यासेहश्रूपः केन कथं वाक्त वा निराक्षियते।

अनपेक्ष्य प्रमाणं सोऽसावारमा भवेस्स्वयं सिद्धः ९६ वियदादयः पदार्थाः केनचिदपि नैवमभ्युपयन्ते सर्वव्यवहाराणामाभ्रय मृतो यतोऽयमास्मा स्यात्‌ ९७ प्राग््यवहारास्तिद्धः चायमाता कथ निराक्रियते जानामि वर्तमान दती तमनज्ञासिषं तथेवाहम्‌ ९८ ज्ञास्याम्येवमनागतमिव्यवं ज्ञातुरेव स्व॑त्र भत्यभिंसधेर्योगादास्मा नित्यो चेवमाकाङ्ः॥ ९९ समजातीयमनेकं व्योश्न उपादानकारणं यस्मात्‌ नेवोपटभ्यतेऽतो नित्यं वियदिति हि यच पूर्वोक्तम्‌ १०० तदनुपपन्नं यस्पाद्रव्यारम्भेऽत्र नास्ति नियमोऽसौ

आरभते किल कायं समजातीयं चान्यदित्येवम्‌ १०१ यदि चेवं नियमः स्यात्पटादिकार्य कथं मवेत्तत्र }

तन्तौ तस्ये समजातीयल मङ्ुलमं हि यतः १०२॥ समवायिकारणस्याप्येवंरूपो हि नेव नियमः स्यात्‌ सूतरर्गोवालिरप्येका रज्जु सुज्यते यस्मात्‌ १०३ आरमते किक कायं नेवेकं किंस्वनेकमेयेति

नेवायं नियमः स्याद्यतश्च परिणामवाद इह भदति १०४

तृतीयपादः 1 माष्याथरतनमाला १६५

परिणमते किल लोके क्रचिदेकमनेकमपि परिणमते

मद्री जादिकमे तच्वनेकमेवाङ्कुरादिमावेन १०५

क्षीरादि तु परिणमते ह्येकं दध्यादिकार्यभावेन

नेवेशशासनं स्यादनेकमुत्पादकं चकमिति १०६

तस्माच्छरूत्वनुसारादेकस्माद्रह्मणो हि जगदखिलम्‌

जायत इति सिद्धं तरश्चोरव दित्य हश्यते सुते १०७॥

आकाश्ञस्योत्पत्तो पूर्वापरकालयोर्विशेषः स्यात्‌

इति किल नेवाऽऽशष््क्यं यश्च विशेषो हि हश्यते सपदि॥ १०८१

वियति परथिव्यादिभ्यिःस हि पूर्वं नेति गम्यते वियति।

पर थ॒ऽ्यप्ते जावायुस्व मावविधुरं यथा भवेद्बह्म १०९

्रागुरक्तेरेवं वियत्स्व मावेन वर्जितं मवति

तस्माद्वियदपि कार्यं यथा प्रथिव्यादि तद्देव स्यात्‌ ११०

एवमनित्यगुणाभ्रयमावेनानित्यता मवेद्वियतः।

अभरृतव्वश्रुतिरपि या वियतो नित्यत्वबेधिका साऽपि॥ १११॥

अभ्रुता देवा इतिवचिरकाटाव स्थितत्वसापेक्षा

आकाङ्ञस्य जनिश्रतिरपि गोणी बह्मङञब्दवत्तपसि ११२॥

इति तु निराक्रतमत इह वियदेतद्रह्यकायमेति सिद्धम्‌ एतेन मातरिश्वा व्याख्यातः <

अतिदेश्त्वाच्पथगिहं संगत्यन्तरमपक्षते नेदम्‌ ११३

व्याख्यानेन हि वियतो व्याख्यातो मवति मातारिश्वाऽपि

छान्दोग्यः हि पद बटवत्तरतेत्तिरीयकश्चत्या ११४

नयनदुक्तघष्टरि समन्वयोऽसो तदेकवाक्यतया

एवं सत्थाकाश्चानन्तरता तेजसोऽस्य टन्पैव ११५

तुल्यवदानन्तर्थं मवति यद्‌ वायुतजसोरनयाः।

वायोरश्चिरितीह करमश्रुतियां हि बाधिता सा स्यात्‌ ११६॥

पौर्वापर्ये पुनस्तेजःप्राथम्यमङ्घ एव स्यात्‌

तद्धङ्घे श्रुत्योस्तदेकवाक्यत्वमनुपपन्न स्यात्‌ ११७॥

इति गौणवाद्परतामाभिव्येहापि पवेपक्षः स्यात्‌

उत्पत्तिपरे वाक्ये छान्दोग्येऽसौ हर्यते वायुः ११८

आङकाश्ञाद्रायुरिति ह्यान्नातम्तेत्तिरीयके पुनः

ुत्योर्विप्रतिषेथे चोतत्तिश्रुतिरियं हि गोणी स्यात्‌ ११९॥

१६६ सुबह्मण्यविरचिता- [ द्वितीयाध्यायस्य

यस्मत्सेबेत्या दिश॒ तिरस्तमयं निवारयत्यस्य

इत्य क्षेपं निरसितुमेतस्सूध्रे प्रदशितं मुनिना १२० उत्पद्यते हि वायुयतः प्रतिज्ञानिरोध इह मवति

अभ्युपगतं हि यावद्विकारजातं विभक्तमिह यस्मात्‌ १२१ अस्तमयप्रतिपेघश्चापरविद्यापर मुख्यः स्यात्‌ अमृतत्वादिभ्रषणं व्याख्यातार्थं हि भवति पूर्व् १२२ नन्विह वियत। वायोरुत्पत्तिप्रकरणे हि तुल्यतया भवणादिद्मधिकरणं मवेदिहैकं चातिदशोऽयम्‌ १२३ इति चेन्मन्दाधेयामिह कदाचिद्षा हि शब्दमाचकरता 1 शङ्का स्यादिति मत्वा द्यतिदेश्ीऽयं प्रदक्ञित मुनिना १२४ संवर्मवाक्यशेषे यदसा वायुः श्रतो महामागः।

असंभवस्तु सतोऽनुपपत्तेः

ननु यदि वियदादीनामुत्पत्तिः सा परारमनऽपि स्यात्‌ ॥१२५॥ वियतो विकाररूपाद्विकारखूप यथा भवेद्रायुः

स्याद्रह्मण। बिकाराद्वियदादीनां तथेव चोत्पत्तिः 1 १२६ स्याञ्चेद्नाद्यनन्तं महतः परमिति हि गोणमेतस्स्यात्‌

अग्रृततं हि यथा वा वाय्वादेः स्यात्तथेव चेहापि १२७

त्वं जातो मवसीति श्र॒तिर्हि मुख्या्थंब।धिका वाच्या तस्मात्परात्नोऽपि स्यादुत्पात्तिः कुतश्चिदिति शङ्काम्‌ १२८॥ निरसितुमसमवस्त्विति मुनिना रावितं ततदाधिकरणम्‌

बह्मणः सतोऽस्य स्यादुत्पात्तिः कुतश्चिदन्पस्मात्‌ 1 १२९ सद्रपं बह्म यता मवेत्त एव तस्य चोत्पत्तिः भक्रतिविकारासमकताऽप्यसति विपे हि क्वविद्‌दृष्टा ॥१३०॥ नापि विरेषात्सत इह सत्सामान्यं हि शङ्कितुं शक्यम्‌

लोके भदो घटादि घट देनं हर्यते क्वापि १३१ नाप्यसतो व! सत्स्यादसयदेतन्निरात्मक इष्टम्‌

श्रतिरेषा हि कारणमित्याद्याया हश्यते साऽपि। १३२ अधिपं जनयितारं परात्मनोऽन्यं नचेति वारयति

त्वं जातो मवसीति श्रुतिरोपाधिकजनिपरधानेव १६३३

तृहीयपाटः ] माष्याथरत्नमाला १६७

सद्नाद्यनन्तमेतद्रह्य चेह श्रुते विरोधोऽपि

तेजोऽतस्तथा ह्याह १०॥

छान्दोग्ये तत्तेजोऽसृजतेति श्रूयते हि वाक्यमिदम्‌ १३४ तेन सन्मुटत्व प्रतीयते चास्य तेजसस्तस्मात्‌

तस्यैव तैत्तिरीयकवाक्ये हृष्टं हि वायुमूलत्वम्‌ १२५

एवं विप्रतिपत्तीं पराप्तं हि बह्मयानि तज इपि। तत्तेजोऽसृजतपि ह्युपदेशोऽयं तत्परो येन १३६

एवं यदेत?) स्यादकञ्ञ(नेन सवं निक्ञानम्‌ वायोरथिरितिश्रुतिरपि वास्वरन्योः क्रभाधथिका मवति १३७॥ एषे प्राप्ते वते तेजोऽत जायते हि मरुत इति

आह श्रुतिरेषा किल वायोरभेरिति चममेवाथम्‌ १३८ इह चापादानार्थान क्रमा्थां हि पञ्चमी सेयम्‌

आत्मन आका इति प्रथममपादानपश्चमी दृष्टा १३० नैव पुरस्तादपि किल सा स॑मवति क्रियानिमित्तेव समवतेरधिकारे तुप कथमथमेद्‌ इह मवति १४० अपिच क्रभार्थकत्वे वायादर्ष्वमिति कत्पनीया स्यात्‌ उपपद्योगः सोयं कारकयोगाद्ध इटं मो मवति १४१ श्रुतिरेषा तस्मादिह गमयति खलु वायुयानि तेज इति तत्तेजो ऽग्रजतेति श्रुतिरन्या बह्मयोनि तेज इति १४२॥ गमयति यद्यपि तस्याः परम्पराज{निपरत्वमेव स्यात्‌

तस्याः श्रुतमामिक्षा दापे तस्या इति हि दु्टमन्य १४३ हशस्मरणमपीदं भवन्ति भाबा इतीह गमक स्यात्‌

इह चाक्रमवचनानां बलवत्कमपरतदकवाक्यत्वात्‌ १४४ वियद्‌ा दिकारणेऽस्मिन्बह्मणि तेषा समन्वयः सिद्धः

आपः ११॥

इह खलु मुण्डकवाक्य सं वायुज्योतिराप इत्यन्ते ।! १४५ ब्रह्मप्रभवत्वपपां श्रतमन्यत्राभ्चेजत्वमपि तासाम्‌ तस्मात्तयोर्विरोधेनैवासामप्रिजतसिद्धिः स्यात्‌ १४६ यत इह दुष्टा लोके ता आपो ह्यथिदाद्यमावेन एतस्मादिति तत्र क्रमाथिका पञ्चमीति शङ्ायाम्‌ १४५७

१६८

सुब्रह्मण्यविरविता- [२ द्वितीयाध्यायस्य -

तेजोन्याय इहापि स्यादित्यतिदिशशषति सत्रकारोऽयम्‌ प्रत्यक्षतो विरोधे कथमासामथिजत्व मिति चेन्न १४८

ये त्रिवृत्कृते ते तयो रोधो हि दर्यते नेह ्रतिवचनादविरोधो निर्णत येन चा्रिवृत्कृतयोः १४९ केवलटमतिदृशो श्रत्यविरोधप्रदुशंनार्थः स्यात्‌

पञ्चमहा मूतानामुत्पत्तिक्रमनिरूपणाथंश्च १५०

तेजो मावापन्ने पर श्ुतीना समन्वयस्तस्मात्‌

पृथिव्यपिकाररूपशब्दान्तरेषयः १२

इह किट ता आप इति च्छान्दग्यवाक्यमेतदुपलग्धम्‌ ॥१५१॥ अदृभ्योऽन्नस्नशिरस्मिन्वाक्य ता अन्नमित्यनेनोक्ता

इह चान्नशब्दलभ्यो वीद्यादिवांऽथवाहपि प्रथिवी वा १५२॥ शब्दुप्रकरणयागाहिह संदे समुत्थिते तत्र

व्र हियवायवान्नं सस्यां वृष्टी तदेव बहू मवति १५३

इति शङ्कामपनेतुं परथिवी निर्दिशति सच्रकारोऽयम्‌ पुथिदीयमन्न्ञब्दासरतीयते नोदनादि किंचिदपि १५४ अधिकाररूपक्षब्दान्तराणि लिङ्गानि तत्पराणि यतः प्रकरणमधिकारः स्यात्स खलु महामृतगोचरो दष्टः १५५ परथिवी कमागताभिह विलङ्ध्य नोदृनपरिग्रहो स्पाय्यः।

इह वाक्यश्षदृष्ट तदनुगुणं द्रयते हि रूपमपि १५६ यत्करष्णामित्यनेन प्रदारितं कृष्णरूपमव (वा) स्याः

बरीहियवादौ तु पुनः कृष्णत्वे नोपलभ्यते नियतम्‌ १५७ कचिविह पाण्डुरवर्णां लोहितव्णा दशयते परथिवी

एवमपि नेह दोषो बाहुटयापक्षया हि कृष्णलम्‌ १५८ पौराणिकाश्च तद्र्करृष्णं ङपं प्रदुक्ञ यन्त्यस्याः

तस्मात्कृष्ण रूपं मवति पृथिव्या चेतरस्येदृम्‌ १५१ श्रत्यन्तरमप्यद्म्यः परथिवीत्येवं हि दश्यते यदपि

तद्पि ह्यद्भ्यः सृष्टं प्रथिवी दरयति नौद्नादि तथा १1१६० परथिवीसृषटः पश्चाद वीद्यादयुत्पत्तिरमिहिता यस्मात्‌

तुतीयषादः \ ] माप्या्थरल्नमाटा १६९

तस्मादिहान्नङब्दात्पृथिवी स्थान्नोदनादि किंचिदपि १६१ लोकप्रसिद्धिरपि या साऽप्याधिकाराद्बाधिता मबति।

योऽसौ हि वाक्यशेषो यत्र क्व वर्षतेति सोऽन्नस्य १६२ पा्थवतामुक्तवाऽसावदृम्यः पुथिवीसमुद्धवं वाक्ते

एवं हि तैत्तिरीयभ्रुतिमाभित्यैव तद्‌नु्षारेण १६३

छन्दो गश्रुतिनयनाद्विरुद्धो मूतसटिवाक्यानाम्‌

बरह्माणि परमानन्दे समन्वयः सपदि तानि मृतानि १६४ आभित्य परिहरिष्यति तर्स्षातन्ञयेकविषयकां शङ्काम्‌

तदभिध्यानादेव तु तद्िङ्गात्सः १३॥

स्वयमेव स्वविकारान्सृजन्ति वियद्ादिकानि मतानि १६५ परमेश्वर एवासौ तदात्मनेवाव तिष्ठमानः सन्‌ तत्तद्विकारजातं किममिध्यायन्हि सजति वेव्येत्रम्‌ १६६ संदेहे सति तावत्स्वयं सृजन्तीति युक्तमामाति श्रतिराकाशाद्रायुवांयोरथिरिति बोधयत्येव १६७ स्वातन्ञयं मूतानामतः सुजन्त्येष तानि मृतानि) तत्तेज दक्चतेति श्र ति॑तश्वेतनत्वमपि वक्ति १६८ इति शष्कु वारयितुं तदेतदमिधीयते हि सूत्करृता। परमेश्वर एवासो सजति स्वयमेव तानि मूतानि॥ १६९ तान्येवाभिध्यायस्तदात्मनेवावतिष्टमानश्च तदभिध्यानादेव हि तेजःप्रमुखेषु चक्षणं मवति १७० सर्वनियन्तुत्वं यलिङ्गं तस्येव मवति नान्यस्य

अन्त्यां मिपरेऽस्मिन्बाह्मणवाक्ये !हे दश्यते तदिदम्‌ १७१ सोऽकाभयतेत्यस्मिस्तन्य() सात्ममाव उपदिष्टः

विपर्ययेण तु कमोऽत उपपद्यते १४

शरुतिकरतविरोधजङ्का षद्यपि नेवेह परिह ताऽथापि १७२ भूतानामुत्पत्तिक्रमे तु बद्धाविहाधिरूढे हि

विलयक्रमोऽपि तेषां बुध्यारूढो विचायते सपदि १७३ किमनियतेनेतेषां क्रमेण विलयः किमन्यथा घा स्यात्‌

[क्प

मूतोत्प्तिक्रमतस्तद्विपरीतेन वेति संदेहे १४५४ २९

१७०

छब्रह्मण्य विरचिता- [ हवितीयाश्यायश्य

उत्पत्तिस्थितिविलया ब्रह्मायत्ता यतो हि मूतानाम्‌

तत्र विशेषामाषादनियम एवेह युक्त आमाति १७५ अथदैतेषां विलयः स्यादुष्पत्तिक्रमानुरोधेन

इत्याज्शङ्कायो गात्तदेतष्मि धीयते हि सूत्रकृता १७६ विपरीतक्रम एव स्यादुत्पत्तिक्रमाद्धि षिटयस्य सोपानारोहादौ यथाऽवरोहक्रमो हि विपरीतः १७७ आषध्यादिकमवं मदि बिलयं याति मृदपि चाप्स्वेव आपस्तेजसि तेजो वायो वायुश्च वियति वियदपि १५८ बह्यणि विपरीतेन क्रमेण सकलं हि विलयमुपयाति स्परतिरपि जगत्प्रतिषठेत्याद्या विलयक्रमं हि विपरीतम्‌ १७९ दरयति येन तस्मान्नैवोत्पत्तिक्रमो हि मवतीह्‌

यद्युत्पत्तिक्रम हह विलयेऽपि स्यात्तदा मवेदेवम्‌ १८० समवस्थितेऽपि कार्ये कारणविलियश्च जगति वरश्येत

कार्याप्यये तु कारणसमवस्थानं हि वृक्ते रोके १८१ तस्माद्िपरययेण क्रमो हि विलयस्य युक्त एवेह

न्तरा विज्ञानमनसी करमेण तच्चिङ्गादिति चेन्नाविशेषात्‌ ॥१५॥

मृतानामुत्पत्तिप्रलज वेत श्ुतिस्मृतिपरथितौ १८२ अनुलोमप्रतिलोमक्रमेण तौ मवत इति हि निर्दिष्टम्‌ उत्पत्तिश्वाऽऽसरीदिः प्रलयश्चाऽऽत्मान्त इत्यपीहोक्तम्‌ १८३ इह सेद्ियस्य मनसो बुद्धेरपि हश्यते हि सद्धावः।

बुद्धि तु सारथिमिति श्रुतिवाक्ये तत्परं यतो लिङ्गम्‌ १८४ उत्पत्तिप्रलयौ किट संग्राह्यादेतयोः क्वचिद्धवतः

अभ्युपगतं हि यस्माद्रह्यप्रमवं हि सकट मेतदिति १८५ अपि चेतस्माजायत इति मन्ते सेन्द्रियं मनोऽ्धौीतम्‌ उत्पत्तिपरे वाक्ये मूतानामात्मनोऽन्तराले हि १८६ करणानामुत्पत्तिक्रमोऽयमपरो हि हश्वते तन्न

एवं सति विरोधो मवति हि तित्तिवंथवंणश्रत्यो; १८७ एवं सति विरोधाच्छरत्योबंह्माणि समन्वयोऽसिद्धः तस्मदुक्तोत्पत्तिक्रमविलयक्रमविमङ्खः इति चेन्न १८८ आत्मन आकाश इति श्रुतिवाक्षये पश्चमी हि निर्वि्टा तस्याश्च का्यकःरणमावेनाथक्रमः भरतीयेत + १८९

तृतीयपादः 1 माष्या्थरतनमाला १५७१

पाठक्रमसृन्रं स्यादथर्वणे तेन चेह विरोधः)

पाठक्रमाद्धि बलवानथंकरम इति हि श्ाखरमर्यादा १९० तस्मात्करणानामिह भ्रतानन्तयमेव युक्तं स्यात्‌

यस्माच्च मोतिकानि हि करणानि मनःपुरःसराणि स्युः १२१॥' भृतोत्पत्तिक्रमतो तदुत्पत्तिक्रमे विशेषः स्यात्‌

अश्नमयं हीव्येषा करणानां मौतिकत्वमाचष्े १९२

अथ चेदमौतिकानि हि करणानि तथाऽपि चात्र विरोधः मूतानन्तरमेव हि करणानि मवन्ति नेव तस्पक॑म्‌ १९३ एवं पश्रगान्नातः प्रजापतिर्देति मन्त्रवाक्ये यः।

भ्रतक्रमाद्धि करणक्रमः चायं हिनो किरुद्धः स्यात्‌ ॥१९४॥ तस्मात्छमखसः स्याद्‌ प्रतोत्पत्तिक्रभोऽयमुपदिष्टः

चराचरव्यपाश्रयस्तु स्यात्तव्यपदंशो भाक्तस्तद्धावभाविवात्‌ १६

तत्पद्षाच्यार्थस्य हि कारणरूपस्य निर्णयायव १९५ मूतश्रतिवाक्यानां विरोधशङ्का निराक्रता पूर्वम्‌

इष्ट चाऽऽ पादसमापेस्त्वंपदवाच्याथसिद्धये भूयः १९६ जीवश्रुतिवाक्यानां विरो धशङ्का निरस्यते सपदि जातेष्टिदृक्शेनेन हि जायते भ्रियत एवमादुीनाम्‌ २९७ श्रुतिवचरसां हि विरोधे जीवाजव्वश्रुतोर्हे बाधः स्यात्‌

तेन जीवोत्पत्तिकमेण मूतक्रमस्य बाधः स्यात्‌ १५८ इति शङ्कामुद्धत मुनिना रवितं तदेतदाधिकरणम्‌ चेतनमुदिश्येव है जतिष्यादि विधीयते टके १९९ उदेश्य मिह दिर्धेयाविरोधतो नेयमिति नयो दुष्टः

तेन जतिश्थादिकमखिटं देहाङिजन्ममूलं स्यात्‌ २०० हि जीवस्य कदाविजन्म लयो वा स्वताोऽस्य संमवति

यदि देहाङ्ुविनाश्शी जीवः स्याच्छाख्रमेतद्फटं स्यात्‌ २०१ इष्टप्रातिफलं द्विपेश्ञाखमानिष्टनरसनाथं यत्‌ प्रतिवेधज्ाख्नमसति द्यधिकारिणि ङु सफलमेतत्स्यात्‌ ॥२०२४ तस्मान्न जायतेऽसौ भ्रियते जीव एष नित्यः स्यात्‌!

श्तिरपि जीव पेतं वावेति किटेतमथमुपदिशति २०३ ¢

सुब्रह्मण्यविरचिता- [ द्वितीयाध्यायस्य

जन्ममतिव्यपदेश्षो लोके दष्टः माक्त एव स्यात्‌ स्थावरजङ्गमदेहव्यपाश्रयौ जन्ममरणश्ब्दौ स्तः २०४ त्र हि यख्य सन्ताबुपचर्थेते तदाभिते जीवे देष्टोद्धवामिमवयोरेतौ शब्दौ यतो हि हश्येते २०५ दृकशेयति श्रुतिरेषा वा अयं पुरूष एवमाद्या हि तुसेयोगवियोगायत्ताविति जन्ममरणशब्दौ द्वौ २०६ जातेट्यादिविधानं सकलमपि शरीरजन्मसापेक्षम्‌ स्थूटाषुत्पत्तिलयौ तस्मादेहव्यपाश्रयावेव २०७ हि जीवे तावेतावितीह सूत्रे निराकृतौ मवतः। बस्य परस्मादुदयो वियदाकीनामिवास्ति नास्तीति २०८ ङ्का निरसितुमेतामुत्तरसूतरं मुनिः प्रदशोयति

नाऽऽत्माऽ्तेर्नित्यत्वाच ताग्यः १७

देहेन्ियसंघाताध्यक्षे जीवः प्रसिद्ध आस्माऽसो २०९॥ देहोत्पत्तिलयाभ्यामस्पुृष्ट इतीह दर्शितं पूर्वम्‌ मवतु तथाऽप्ययमात! विंयदाविवदात्मनः परस्माद्धि॥ २१०५ उत्पद्यत इति वाच्यं यतः परतिज्ञा हि नोपरुध्येत आश्नतिवोत्पत्तियंथा सुदीप्तादिति श्रुतावपि २११ अविक्रत एव परात्मा प्रविष्ट इह जीवमावमापन्नः। एवं सति प्रतिज्ञा समओ्सेवेति नेह युक्षतमम्‌ २१२॥ अपहतपाप्मत्वगुणः परमात्मा गीयते हि सव्र तद्विपरीतो जीवो धमधिर्मादिसाधनो यस्मात्‌ २१३ एवं छक्षणभेदे जाग्रति कथमेकयमेतयो मव ति वियदादि यद्टिमक्तं तत्सर्वं विक्रतभव दष्टं हि २१४ परमात्मनो विमक्ता जीवोऽसावपि विकार एव स्यात्‌ यञ्च प्रवेश्वाक्यं एष इत्याद्मिन्तरपरिपठितम्‌ २१५ बद्पि विकारमाधापस्या तस्योपपादनीय स्यात्‌ जीवोत्पत्तिस्थितिरिह वाक्ये यद्यपि हरयतेऽथापि २१६ क्वचिदश्रतमन्य शरुतं वारयितुमहेतीति न्त्‌ उपसं हतेन्येयं जीवोर्पत्ताहि मवति सर्व॑ २१७ उत्पद्यते तस्मात्तस्य योऽसावजत्वनिरदेशः

कतपान्तरालजननप्रतिषेषार्थो हि सोऽयमिति चेन्न २१८५

तृतीयपादः ] माप्यार्थरतमाटा १७९

योऽसावात्मा जीवः खलु नोत्पद्यते कदाचिद पि। जीवोत्पत्तिरियं शुव्यन्तेषुपट म्यते कापि २१९

उत्पत्तिरेव तस्य हि कथमपि वियद्‌ दिवन्न संमवति। नित्यत्वमेव तस्य श्रत्यन्तेभ्योऽवगम्यते यस्मात्‌ २२० सत्रस्थाच्च चशब्दादजत्वमवगम्यते हि तस्येव

अविकारत्वं तथा परात्मनो ह्यविक्रतस्य जीवतया २२१ समवस्थानं ब्रह्मस्वरूपता भ्यते हि तस्यैव

उपपद्यते हि सा कथमेवरूपस्य तस्य चोत्पत्तिः २२२ हरयन्ते हि श्तयो जायते भ्रियत एवमाद्या हि

एष महानज अत्मेव्येवमजो नित्य एवमादयाश्च २२९ एवमनेनेत्याद्यास्तत्सृष्ट्वेत्येवमादिकाः श्रुतयः

तत्वेमसीत्याध्ा अपि तथा एष इति चेवमादययाश्च २२४ नित्यत्वममिद्धाना जीषोत्पर्तिं निवारयन्त्येव

ननु जीवो हि विमक्तो विकार एवेति युक्तमिति येन्न २२५ नास्य स्वतो विमागो मवति हि बुध्यादपाधिमूलोऽसी

एको देव इति श्रुतिरेकस्वं येन दुर्शंयत्यस्य २२६

तस्यैकस्य वाऽऽत्मन उपाथिमयतां प्रदुक्शंयत्येषा

अयमात्मा घरह्येति ह्या दिय बह्मरूपतामस्य २२७॥ विज्ञानभवत्वादिकमस्याविकृतस्य दरयत्येषा

तन्मयता हि विविक्तस्वरूपविज्ञानविधुरतामूढा २२८ जाल्मः क्लीमय इतिवत्तन्मयता तडुपरक्ततादख्पा जीवस्षोततिटयभश्रवणं यदृपीह हश्यते तदपि २२९ तत्चदुपाध्युत्प्तिप्रलयगप्रतिसं धिपरतया नेयम्‌

विज्ञानघन इतीह श्रुतिरियमप्येतमथंमुपादिंशति २३० तुरूपपरेणतेभ्यो मूतेभ्योऽसौ जनिं समालम्ब्य

तान्येव लीबमानान्यनु्त्यायं विनङ्गामुपयाति २३१ इत्योपाधिकमर्णानन्तरमेतस्य नास्ति संज्ञेति एवमुपाधिप्रलथाधीनः प्रठयोऽस्य स्वतोऽस्तीति २३२ श्ुतिरतैवेत्याद्या प्रश्रपुरःसरमिद्‌ं परदशंयति

आत्मा वित्ञानघनः परेत्य संज्ञा तस्य कचिदिति २३३

१७४ सुबह्यण्यविराचेता- [ द्वितीयाध्यायस्य

आपादितषान्मोहं श्रूहि जानामि तन्ममेत्येवम्‌

सति मेत्रेयीप्रश्ेन वा अरे अहमितीह दर्शंयति २३४ मुभिरविनाशित्वाद्यं माजासंसर्गमस्य यत एवम्‌

आत्माऽसौ नित्यः स्यादिह प्रतिन्ञानुरोध एवं स्यात्‌ २३५ अविकृत एव परात्मा जीवमावेन देहसंस्थ इति टक्षणमेदोऽप्यनयोरुपाधेतश््रो वस्तुतच््रः स्यात्‌ २६६ यस्माद्‌त ऊध्व॑मिति श्रुतिरेषा तस्य दक्शंयत्येवम्‌ विज्ञानादिमयस्य प्रकरृतस्यैवाऽऽत्मनो हि सकल मिदम्‌ २३७ संसारधर्मजातं प्रत्याख्यायोपदिश्ति तस्यैव परमात्ममावममलं कथं भ्रियेत वाऽथ जायेत २३८ तस्मादात्मा नित्यो नैवोत्पद्येत प्रमीयेत

ज्ञोऽत एव १८

संप्रत्यालेवास्य ज्योतिर्भवतीति वेदवास्यानाम्‌ २३९ परयं षुः शृण्वजभ्रोत्र मिति श्रुतिव चोभिरन्योन्यम्‌

ज्ञाना नित्यत्वपरेर्यश्च विरोधो निरस्यते सोऽयम्‌ २४० जीवस्यानुर्पत्तावपि नासौ स्वप्रकारचिद्ूपः आगन्तुकचेतन्यः काणश्जानामिवायमास्मा स्यात्‌ २४१ यदि नित्यं चेतन्यं तस्य मवेत्सुप्तमूषितादीनाम्‌

चेतन्यं ङि मवेत्साधनवेय्यमपि दुर्वारम्‌ २४२ आगन्तुक चंतन्ये बह्मेकयं तस्य मवति कथमिति चेत्‌ तस्योत्तरमेतत्स्वावामाऽसौ मवति नित्य चैतन्यः २४३ नोत्पद्यते यतोऽयं परमेव बह्म यदपि चाविकृतम्‌ बुध्याष्यपाधियोगात्तदेव जीवास्ममावमापन्नम्‌ २४४ यद्धि परं बह्म स्थात्तन्नित्यस्वप्रकाशविद्रूपम्‌

त्यं ज्ञानमनन्तं बह्येति श्रुतिवचोभिरान्नातम्‌ २४५ यदि परबह्मासौ जीवः स्यात्ता्हि नित्यचैतन्यः।

शरतंयो विज्ञानमयप्रकरणपटितास्तथेव हश्यन्ते २४६ सोऽयमसुपतः छप्तानर्थानमिटक्ष्य परयतीत्यर्था स्वात्मज्यातिः पुरुषः स्वापे मवतीति बोधयत्येका २४५७ विज्ञातुर्धिज्ञतिनं विलोप इतीह बधयत्यम्वा

अथ थो वेदेद्मिति प्रतिकरणं वेद्नानुसंघानात्‌ २४८

तृतीयदः } माध्यार्थरतनमाला १५५

जीवात्मनोऽपि मवति हि नित्यज्ञानस्वदूपता सिद्धा जीवस्य नित्यचेतनमावे धाणाद्यनर्थकं मूयात्‌ २४९ इति तु हि प्राणादिकमन्यत्र गन्धादिविषयवुत्यर्थम्‌ गन्धाय घ्राणमिति[शरुति]रप्युक्ताथंमेव बोधयति २५० सुप्तादिषु चेतन्यं स्यादिति शङ्काऽपि नेह कर्त॑म्या श्रुत्येव परिहतेयं परयन्वे तन्न परयतीत्यनया २२१ यदि चेतयमानववं सुप्तादिषु हर्यते हि तद्धि किल

हि चैतन्यामाषात्परतु तद्दिषयवुत्य मावेन २५२ वियद्‌ाश्रयः प्रकाक्षो यथा प्रकाङया्थविरहितव्वेन नेवाभिष्यक्तः स्यात्तद्रदिहापीति सवंमनवध्यम्‌ २५६ तस्मास्सिद्धं नित्यः स्वयेप्रमक्ञानरूप आसति

उक्कानितिगत्यागतीनाम्‌ १९

संप्रति किंपरिमाणो जीवः स्यादिति विचार्यते भूयः २५४ ननु जीवे निर्णतिं नित्यत्वं नित्यषेतनत्वमपि

अत इह परमात्माऽसौ जीव इति निरूपितं हि पूर्वर २५५ आघ्नाता हि परस्य त्वमन्ततासा हि मवति जीवस्य

तेन परिमाणान्तरचिन्ता नेहो चितेति चेम्पैवम्‌ २५६ षत उक्करान्त्याक्ीनि ह्यस्य परिष्छेदमेव गमयन्ति।

क्र विदृएापरिमाणत्वं तस्येवाऽऽप्नायते स्वशब्देन २५७ एतस्यानुकङलतामुपपादयिुं कृतोऽयमारम्मः। उकत्कान्त्यादिश्रवणाद्णुरात्ाऽसौ भवेत्परिच्छिन्नः २५८ उत्कान्तिः यदेति श्ुतिवक्येनोपदृक्िता तस्य

गतिरपि येवै के चेत्यनयाश्र्योपद्िता मवति २५९ आगतिरपि निर्दिश तस्माह्लोकादिति श्रुती तस्य उक्कान्त्यादिश्रवणस्स मवेदात्मा यदा परिच्छिन्नः २६० तसुपरिमाणनिरासादृणुरयमत्मेति गम्यते हि तदा

स्वात्मना चोत्तरयोः २०

ग्ाम्यस्वाम्यनिवृत्तिवदियमुत्क। न्ति्मबेदचटतोऽपि २६१॥ नाचटतो हि कदाचन गत्यागमने तथोत्तरे मवतः गमिधातुर्यं यस्मात्कतंगतां हि किरया प्रदशयति २६२

१५७६

सुबह्यण्यविरविता- [ द्वितीयाध्यायस्य

गत्यागती त्मध्यमपरिमाणस्याएुताप्रयुक्ते हि एषं सत्युत्कान्तिर्दृहाद्‌ पस पिंरेव नान्या स्यात्‌ २६३ चक्षुणो वा मूर्धा वेति कतिरेवमेव दुरशयति। आगतिमस्य एतास्तेजोमान्ना इति श्रुतिवंक्ति २६४ श्ुक्रमिति श्रतिरेषा गतिमपि सिद्धान्ततोऽएारास्मेति नाणुरतच्छरतेरिति चेने- 2

तराधिकारात्‌ २१ नन्वयमात्मा नाएु्यतोऽनणत्वं हि तस्य निर्विषम्‌ २६५ एष महानज आत्मा यौऽयं विज्ञानमय इति श्रुतिषु तस्मादृणपरिमाणः कथमयमात्मेति नेह शङ्का स्पात्‌ ।॥ २६६ यस्मात्मकरणमेतद्वह्यपरं मवति नेव जीवपरम्‌ विरजः पर आकाञ्ञादित्यपि वाक्यं परात्मपरमेव २६७ नन्विह क्षारीरोऽयं म््वयोगेन दशितो मवति। योऽयमिति श्रुतिवाक्षये बिज्ञानमयो यतश्च शारीरः २६८ इति नेह शङ्कनीयं निरवशोऽयं हि शाखप्ृटयेव मनुरहममव मिति यथा निर्वो वामदेवसंज्ञस्य २६९ तस्मात्पाज्ञस्येव हि परिमाणान्तरमतोऽएरात्माऽयम्‌ स्वशब्दोन्मानाण्यां २२॥ अयमणारात्मा यस्मादएात्वमस्य श्रतिरदिं निर्दिशति २५७॥ एषोऽणुरिति श्र॒तिरिह जीवे प्राणाभितत्वयोगेन निर्य द्यति किल तस्यैधाणुत्ववेदितव्यत्वे २७१ उन्मानं किल यदिदं वालायेतीह कशतं तदपि एवं द्युन्मानान्तरमाराग्रेति प्रद्ाशतं तदपि २७२ तेजोन्माने अपि खल्वएापरिमाणश्वमस्य दशयतः नयु जीवस्याणत्वे चेकदेशस्थ एव देहे स्यात्‌ २७३ सकलशरीरगता कथमुपट ग्धिहेश्यते हि सा लोके उपलभ्यते हि गङ्गगाजलमग्यानां समग्रतनुशेत्यम्‌ ।॥ २७४ परितापोऽपि तथेव निदाघसमये हि सकलदेहगतः अविरोधश्न्दनवत्‌ २३ इति चेद्यथा हि एोके हरिचन्दनबिन्दुरेकदेशस्थः २७५॥

तृतीयपादः ] माष्यार्थरल्नमाठा १७७

सकलजशरीरब्यापिनमाह्कादं जनयतीह तद्रयम्‌ वेहैकदेशसंस्थो जनयत्युपलन्धिमसिलदेहगताम्‌ २७६ स्वक्संबन्धाचास्य हि सकलशरीरगतवेदना मधति अवस्थितिरशेष्यादिति चेन्नाष्युपगमाद्धदि दि २४ नन्विह दृष्टान्तोऽयं धिषमो नेहार्थसाधको मवति २५७ हरिचन्दन बिन्दुरसाविह खलु देहेकदे शरसंस्थोऽपि प्रत्यक्षेण हि दृष्टो जनयन्नाह्लादृमखिलदेहगतम्‌ २७८ इह पुनरुपलन्धिरियं सर्वाङ्गव्यापिनी परं दृष्टा नैवेकदेशसं स्था प्रत्यक्षेणोपलभ्यतें तस्य २५९ तस्येकदेशसंस्थितिसाधकमनुमानमपि देहेऽस्ति उपलन्धिरियं किंवा कुर्स्नतनुस्थस्वगिन्दियस्येव २८० किंवा वियत इव विमोः किंवा देहेकदेशसस्थस्य इतिसंशयानिवुतेर्हष्टान्तो नेह युक्त इति चेन्न २८१ देहेकदेशशसंस्था वेदृन्तेषूपलभ्यते तस्य

योऽयं विज्ञानमयः प्राणेषित्याद्विदवाक्येन २८२ हृद्यन्तज्योंतिरिति श्तिव चसा हृव्यदेश्ावृत्तिव्वम्‌ यस्मादुस्याभ्युपगतमत उपपन्नः किंठेष दर्टान्तः २८२ हष्टान्तविषम्यादृ विरोध इतीह युक्तमेवोक्तम्‌

गुणाद्ा रोकवत्‌ २५

चेतन्यगुणव्यापेरविरोध मवति लोकवच्ेह २८४

यद्वन्मणिप्रदी पप्रमृतीनामेकदेशसस्थानाम्‌

याच पध्रमा तदीया सा चाधिकदेशशसंगता द्रष्टा २८५॥

नन्विह चन्दन बिन्दोरपि किल देहैकदेशसंस्थस्य

अवयव विसर्पणेन ह्याह्काकृयितुत्वमुचितमेवास्य २८६

इह खलु जीवस्थाणोनित्यस्य तथेव सन्ति नावयवाः

केरवयवेः कथं वा सकट देहं स॒विप्रसर्पेत २८७

इति शङ्कां वारयितुं सूत्रं तदिदं कृतं गुणाद्ेति

नन्विह कथं गुणोऽसौ गुणिनमतिक्रम्य वितु प्रमवेत्‌ \॥ ८८५

पटगतश्चुङ्कादिगुणो पटादन्वत्र दुर्पते लोक

दीपपरमा हिन गुणो दभ्यान्तरमेष कितु सा माति २८९ २३

१५७८

सुबह्मण्यविरयचिता- { द्वितीयाध्यायस्य ~

निबिडावयवं तेजो दभ्यं टमते प्रदीपसन्ञां हि, विरटावयवं यदिव तेजाद्रव्यं हि तत्ममा मवति २५० तस्मादयुक्तं एव ह्ययमपि दृष्टान्त इत्यतः पठति व्यतिरेको गन्धवत्‌ २६ तथा दशयति २७॥ गन्धवतो द्रव्यस्य व्यतिरेकेणापि वत॑तेऽन्यन्न २९१ गन्धो गुणो यथा वा चेतन्यगुणोऽपि तद्वदेव स्यात्‌ उपलभ्यते हि चुसुमेष्व प्राप्तेष्वपि गन्धगुण एषः २९२ तेन गुणत्वादुपवदाभ्रबविग्छिष्टता युक्ताऽस्य इव्येतद्यमिचरितं दृष्टो गन्धे यतश्च विश्टेषः २९३ गन्धस्यापि सहेषाऽऽश्रयेण विश्टष इतित हि यक्तम्‌ यस्मान्मूल द्रव्या द्विश्टष।ऽस्येपवण्यते तदिदम्‌ २९४ क्षीयेत पवस स्थगुरुबुध्यादिभिरपीह हीपेन सूक्ष्माः कुञ्चमावयवा विप्रसताः सर्वतो हि जनयन्ति २९५ गन्धं प्रविशन्ति तथा नासापुटमिपि चेह युक्ततमम्‌ सूक्ष्मा ह्यतीन्दिपास्ते स्फुटो हि गन्धः प्रतीयमानोऽसौ॥ २०६ तस्मान्न किंचिदेतदययेव हषं तथाऽभ्युपेत्यम्‌ दशंयति श्रुपिरेषा तथेव हृद्वालयत्वमणुतां २९७ तस्याभिधाय पुनरप्या लोमभ्वस्तथाऽऽ नखायेभ्यः चतन्येन गुणेन हि सर्व॑तनुव्यापितां दृश्यति २९८ धरुव्यम्तरावेलम्बाद्या पित्वं तस्य दशशयत्यधुना पृथगुपदेशात्‌ २८ परज्ञा परथगुपादेशाते श्रतिरह या प्रज्ञया शरारामाते २९९ करत््रतनुष्यापित्वं तयेव तस्योपदृक्षयत्येषा स्वापाधिक!रपठिता श्रुतिस्तदेतदिति दर्शेयव्येवम्‌ ३०० अणुर्यमात्मा हीशो विश्ुरत रकथं कथे तयोरिति चेत्‌ तद्गुणस्तारतान्तु तव्यपदेशः भाज्ञवत्‌ २९ सोऽयं 1 पूवपक्षव्यावृत्तिफलस्तु शब्द इह मवति ।। २०१ उत्पत्तरभ्रवणाद्भह्यण एव प्रदेशदुश्या तद्रुपतापदृकशात्परमेव बह्म जीव इत्युक्तम्‌ ३०२

तृतीयपादः } ` माष्याथरतनमाला १७९.

यावद्वह्य परं स्यात्तावाश्गीवोऽपि मवितुमर्हति हि !

इह परस्य विभुवं श्रुतमत आत्माऽपि मवति विमुरेव।(२०३॥ एष महानज आत्मा योऽयं विज्ञानमय इति प्रथितः)

जीषपरा हि श्रोता विभत्ववादाः समथितास्तेन २०४॥

यदि चाणुर्जीवः स्यात्सकलतनुध्याप्तिषेदना स्यात्‌ त्वक्सबन्धात्ा चेत्कण्टकतोदेऽपि तद्वदेव स्यात्‌ ३०५ कण्ट तुन्नो मते पादतले चदनां चान्यत्र

इह चैतन्यगुणस्य व्याप्तिवां कथमणो हिं जीवस्य ३०६ यच्च गुणस्य गुणत्वं गुणिनमनाभित्य तत्कथं सिध्येत्‌

गन्धः साभ्रय एव हि संचरतीत्५तदेव युक्तमतः ३०७ द्वेषायनेन मुनिना ह्य पल म्पाप्स्विति तदेतदेवोक्तम्‌ 1 सर्वशरीरव्याप्तं चेतन्यं स्याथदाऽस्य जीवस्य ३०८

तदाऽणुर्जीविः स्वांद्यतो हि चैतन्यदूप एवासौ ओष्ण्यप्रकाङारूपो यथा हि वह्िस्तथाऽयमातमा स्यात्‌ ॥२०९॥ गुणगुणि मावायोगात्तनुपरिभाणत्वनिरसनाचेव

तस्मा परिशेषाद्धिमर्यमासेति युक्तमभिधातुम्‌ ३१० तदृणएुत्वव्यपदेशे संगमयति सपदि सूच्रकारोऽसो

तद्रणसारे जीवो यतोऽणुरयमिति हि गीयते तेन ३११ इच्छद्रेषप्रमुखाये वै बुद्धेगुणा हि बिख्याताः।

तेषामध्यासेन ह्यएुतववादोऽयमस्य संवृत्तः ३१२५ करतत्वमोकतूतात्मकसंसारितवं मति तन्मलम्‌

स्वत इह सोऽयमकतां तद्रदमोक्ता नित्यमुक्तश्च ३१२ अणुपरिमाणाध्यासो बुद्धयध्यासप्रयुक्त एवास्य उक्क्ान्तिव्यपदेशो बुद्धञ्चव्कान्त्या स्वतोऽस्य स्वात्‌॥३१४॥ श्र तिरिह बाायेति प्रथममणुखं हि तस्य निर्दिरय

अन्ते चति वाक्यादूानन्त्यं तस्य सम्यगुपद्शिति ३१५॥ तच्चवमाखसं स्या्यदोपचारिकमणुत्वमिह भवति

आनन्त्यमौ पचारिकमिति नाऽऽदाङ्ल्यं यतश्च समच ३१६॥ बह्यत्व माव एव श्रत्यन्तेषूप दिश्यते तस्य

या बुद्धेरिव्याद्या श्रततिरस्याऽऽराय्रमातच्रता शास्ति ३१७॥

१८०

सुबह्मण्यविरचित्ा- [ द्वितीवाध्याथस्-

घा बुद्धियागमूटां तमाचष्टे हि स्वरूपेण

या श्रुतिरपोऽणुरिति प्रथयत्यणुतां तत्परासाहि ॥६३१८॥ ज्ञानप्रसाद्गम्यः पर एषाऽऽत्मा यतोऽत्र निर्दिष्टः अणुपरिमाणत्वं किल जीवस्याप्यनुपपन्नमेवातः ३१९ दुज्ञानत्वपरं स्याहुपापिसंबन्धपरतया वा स्थात्‌ यञ्चान्य्नरतिवाक्यं प्रदृश्ितं प्रज्ञया शरीरमिति २२० बुद्धिः प्रजेव स्यादथवा व्यपदेशशमाच्रमेतत्स्यात्‌ व्यपदश्षोऽयमभिन्ने मवति शिलापुत्रकस्य गामिति ३२१ अत्र गुणगुणिमावो नैवास्ती्युक्तमेव परवे्र

हृद्यायतनत्वो क्तिबष्यायत्ता तथेव चोःकान्तिः २२२ इममथमेव कस्मिन्दहमित्येषा श्रुतिः प्रदकशयति.

यद्यत्करान्तिनं स्यात्स्यातां गत्यागती कथं तस्य ३२३ तस्माद्यपदेक्षोऽसाङुपाधिगुणसारतोऽत् युक्तः स्थात्‌ परमात्मनो वथा बा प्राज्ञस्योपासनेषु सगुणेषु ३२४ स्याद्यपवेक्ोऽणीयान्वीहेरित्ययमुपाधियोगेन

संसारितवमपात्वं तद्वज्नीवेऽप्युपायियोगेन ३२५ बुष्दयात्मय।गतो ननु संसारित्वं यदाऽस्य कल्प्येत संयोगस्यापगमो मवत्यवर्यमिति तद्वियोगे हि ३२६ तस्यासंसारिव्वं स्यादिति शङ्कां निराकरोत्यधुना

यावदात्मभावित्वाच दोषस्तदर्शनात्‌ ३०

नैषा शङ्का कार्यां यस्मादबुध्य्याट्पाधियोगोऽसौ ३२७ यावदातममावी नाकस्मात्तदवसानमिह मवति। यावत्तत्वावगतेरस्य संस्ारिता निवर्तेत ३२८

तावच्च नोपशाम्यति बुष््या योगो केनविद्वाऽपि।

बृष्यया योगो योऽसौ कथं स्याद्यावदात्ममभावीति ३२९ एषा शङ्का मुनिना निरस्यते सपदि सूत्रशेषेण

योऽयमिति श्रतिवरष्टो विज्ञानमयो हि बुद्धिमय एष ३३० मनञअदिसाहचर्यं विज्ञानस्योपलम्पते येन विज्ञानमयमनोमय पुरःसरा श्रुतिवचोन्तरे दष्टा ३३१ अनुसचरतीत्यन्ता समानः सन्निति श्रुतिर्याऽपि। छोकान्तरगमनेऽपि हि बुद्धय योगं परदुर्शयत्येषा ३३२

चुतीयपादः \ ] माष्याथरल्माला १८१

मिथ्याज्ञानपुरःसर एवासावात्मबुद्धिसंयोगः।

मिथ्याज्ञाननिवृत्तिनं हि सम्यम््ञानमन्तरा मवति ३३२

तस्माद्बुद्ध्या योगः सम्यग््ञानाहते शाम्येत

श्रतिरपि वेदाहमिति प्रथयति तमिमं यथोपदिष्ार्थम्‌ ३३४

अत्येति तं विदित्वा शयुं मार्गोऽयनाय नान्य इति।

नन्विह सुपो प्रलये बुद्धया योगो शक्यते ज्ञातुम्‌ ३३५

कृत्सं विकारवियं स्वमपीत इति श्रतियंतो वाक्ते पस्त्वादिव्वस्य सतोऽभिव्यक्तियोगात्‌ ३१

सुप्त्यादौ निर्टैपे बुद्धेरयोगेन विलयमुपयाति ३३६

सत एवामिन्यक्तिलकि दृष्टा चासतः क्रापि।

पुस्त्वादीनि हि छेके बात्ये जीवात्मना स्थितान्येव ३३७

आविरमवन्ति पश्चाद्योवनश्षमये वैपरीत्येन

यदि चेन्नायं नियमः षण्डदीनां कुतो जयन्ते ३३८

तस्मात्सुप्तौ विलये बुद्धघा योगो हि सूक्ष्मरूपेण

स्थित एव संपरनोपे व्यक्तं गृह्यत इतीह वक्तव्यम्‌ ३३९

(~ =

दुशयति श्रुतिरेषा सति संपयेति चेममेवाथम्‌ नित्योपलन्ध्यनुपटन्धिपसङ्गोऽ- न्यतरनियमो वाऽन्यथा ॥३२॥

आत्मन उपाधिमूतं ह्यन्तःकरणं मनश्च बुद्धिरिति ।। ३४० विज्ञानं चित्तमिति ह्यनेकधा गीयते हि वेदेषु निश्चयवृत्तिबद्धिः संशयवृत्तिकभिदं मनो मवति ३४१ यद्यन्तःकरणमिवं नाभ्युपगम्यत तर्हिं दोषोऽयम्‌ नित्योप्टन्धिरथवा नित्य) नुप भ्धिरेव तस्य स्यात्‌ ३४२ उपटन्धिसाधनानामासरन्दियविषयपरिकरादीनाम्‌ सततोप्टभ्धिरेव हि संनिधियोगेन तस्य जायेत ३४३ सति हेतुसमवधाने यदि फं नेव वुश्यते तर्हिं अनवरतानुपल ग्धिस्तस्येयं मवति दुर्भिवरिव ३४४ शक्तेप्रतिबन्धो वाऽप्यात्मेन्धिययोरिहाम्युपेयः स्यात्‌ 1 शाक्तिप्रतिबन्धोऽसावात्मन इह वक्ुमनुचितो मवति १४५

१८२ सुब्रह्मण्य विरविता- [ दिषीयाध्यायस्व-

यस्माद्विक्रियोऽसावौतमा तेनायमनुचितस्तस्व नापीन्दियस्य परवोत्तरक्षणाकुण्ठशक्तिकस्यैव ३४६ मध्ये हि कथमकस्माच्छक्तिरियं तस्य चोपरुध्पेत तस्माच्च यद्वधानानवधानाग्पामुमे इमे मवतः ३४७ तच्चाऽऽवश्यकमेव हि मन इममर्थं श्रुतिः प्रदुरशयति। मनसा द्यवेत्याद्या श्रुतिरन्यत्रेति चापराऽपि तथा ३४८ तस्मास्घू्ज्तोक्तं तद्णसारत्वमुचितमेवास्य कतां शास्राथवदखात्‌ ३३ तदणसारत्वेन हयएाताध्यासरात्स्वतो महच्व मिति ३४९ स्थापितमेतत्संप्रति कतुत्वाभ्यासमपि दकंयति अत्रासङ्गत्वशवतिवचनानामपि विधिश्चतीनां ३५० विप्रतिपत्त बुद्धेः करतुतवेनेव शास्रनिवहात्‌ सोऽयमकर्तैव स्यादिति सांख्यमतं हि निरसितुं सकटम्‌ ॥३५१॥ कर्तत्वाभ्यासोकत्या सिद्धान्तयतीह सूत्रकारोऽयम्‌ आस्माऽसो कता स्याद्यस्माद्विधिशशाखमर्थवद्धूवति ।। ३५२ कथमन्यथाऽथवत्स्याहभ्ना जुहु याद्यजेत पञ्चुनेति दष्टा भोता मन्ता बोद्धा कर्तेति शाख्रमसिलमपि २५३ नेवासद्गत्वशधिपरिपन्थ्याविद्यकं हि कर्तत्वम्‌ विहारोषदेशात्‌ ३४ तस्मात्स हि करता स्याद्तोऽपि चाऽऽत्मा मवेदसो कर्ता॥३५४॥ यस्माद्विहारमस्य श्रुतिः ईयत इति प्रदशंयति उपादानात्‌ २३५

आत्माऽतो कर्ता स्पाद्यतस्तदेषाभिति श्ुतिस्तस्य ३५५ जीवप्रकरण एव हिं करणो पादानमस्य कीतयति

व्यपदेशाच्च फरियायां चेभिदैशविपययः ३६ विज्ञानं यज्ञमिति श्रुतिरेषा हि क्रियाद्चुकतुंखम्‌ ३५६ व्यपदिशति तस्य यस्मादितोऽपि चाऽऽव्मा मवेदसौ कतां नन्विह विज्ञानपदं बुद्धिपरं स्यान्न चाऽऽव्मपरमि ति चत्‌ ३५७ बुद्धि परं चेत्तदिदं मिर्दैश विपर्ययः प्रसज्येत विज्ञानेति स्याद्रिज्ञानमितीह नो निदेशः स्यात्‌ ३५८

तुतीयपादः ] माष्यार्थरलमाला १८३

बुद्धि विवक्षायां खलु करणविमक्तिर्ि हश्यतेऽन्यत्र विज्ञानेनेत्येव श्रुतो तदेषामिति प्रसिद्धायाम्‌ ३५९

ननु यदि बुद्धय तिरिक्तो जीवः कतां स्वतन्त्रः सन्‌ भियमातमनो हि यस्स्यात्तदेव संपाद्येन्न विपरीतम्‌ ३६० विपरीतमपि कार्य कुर्वाणो हर्यते ह्यसावात्मा

एवंविधा प्रवृत्तिनं हि स्वतन्त्रस्य मवति युक्ततमा ३६१ इत्ये तामाज्ङ्कां निरसितुमपरं हि सूज्रमिह पठति 1

उपल न्पिवदनियमः ३७

"आत्मा यथोपटन्पि प्रति स्वतन्ोऽप्यनिष्टमिष्टं ३६२ उपलमते तद्रदिहाप्यनिष्टमिष्टं समर्जयन्न डतः उपलन्धिसराधनानि हि मवन्ति विषयप्रकल्पनाशांनि ३६३ उपलब्धौ त्वनपेक्षः स्यादयमार्मा हि चेतनत्वेन

न्वयमात्ा करणान्यपेक्षते विषथकसत्पनार्थं चेत्‌ ३६४ कथमिह स्वतन्यः स्यादित्येतञ्च तुस्यमुमयच्र कर्तां व्यपेक्चते किल देशं काठं निमित्तमपि किचित्‌ ६६५ नैतावता हि कार्थ कर्तुः स्वातन्डयमपहतं भवति एधोदकपापेश्चः पक्ता पाके स्वतन्व एव स्यात्‌ २३६६ सहकारान्तरयोगादिष्टानिषप्रवृत्तिरस्य स्यात्‌ `

शक्िविपर्ययात्‌ ३८

विज्ञानव्यतिरिक्तो जीवः कर्तेति वक्तुमिह युक्तम्‌ ३६७ विज्ञानजशब्दुवाच्या बुद्धिः कत्स्वमागिनीं चेत्स्यात्‌

बुद्धि करणशक्तिः भ्रयिता सर्वत्र सा हीयेत ३६८ एवं हि कर्तुशक्तेस्तस्या बुद्धेः परं प्रसज्येत

सर्वाथंकारिकरणं कल्पयितग्यं तद्‌ाऽन्यदेतस्याः ३६९ शक्तोऽपि सन्करियास्विह करणापेक्षा हि दश्यते कर्ताः करणग्यतिरिक्तेऽपि हि कतरि संज्ञाक्रतोः विवादः -स्यात्‌॥२७०॥

समाध्यभावाच्च ३९

आौपनिषदासमबोधप्रयोजने यः समाधिरपि. 1 दरषव्यः भ्रोनब्यरो मन्तव्य इति श्ुतिपरदक्तेषु ३७१

सुबह्मण्यविरविता~ [ द्वितीयाध्यायः

असति कतुंसवे कथमुपपन्नस्तस्य सोऽयमिह मवति तस्मादृष्यय आता कतेत्येतच्च युक्तमेव स्यात्‌ ३७२

यथाच तक्षोभयथा॥४०॥

शाा्थवत्वपूर्वहंतुभिरेतस्य यच्च कतुंखम्‌

मीर्मासकानुमत्या स्वामाविकमेव तदिति संप्राप्ते ३७२

स्वामाविकमस्य करतुत्वं स्यादितीह दशयति तचचेर्स्वामाविकमिह विमोक्षः स्यात्कथं चिदपि तेन ३७४ कतुंत्वाद्‌ विमुक्ते पुरुषार्था वा कथं मवेत्को वा

ननु कतंत्वे सत्यप्यस्य कतुत्वकायपरेहारात्‌ ३५५ पुरुषाथः स्यादस्य हि तत्परिहारो निमित्तपरिहारात्‌

अथः शक्तस्यापि हि काष्ठवियोगे यथा कार्यं स्यात्‌ ३७६ तद्वदिहापि स्यादिति नेयं शङ्का हि मवति युक्ततमा

येन निमित्तानामपि संबन्धः शक्तिलक्षणेन स्यात्‌ ३७७ तत्परिहारायोगाद्किमोक्षोऽसी ततोऽस्य दुर्वारः

ननु मोक्षसाधनाकिल मोक्षः स्यादिति तु नेवमाङ्क्यम्‌।।३७८५ साधनसापेक्षो यि मोक्षस्तर्ययमनित्य एव स्यात्‌ साधनसापेक्षं किल लोकं सकल हि वृरयतेऽनित्यम्‌ ३७९ बह्मात्व (त्म)मावबोधान्मोक्ष इति निरूपितं हि शाशखेऽस्मिन्‌ 1

हि नावकल्पते किल बोधः स्वामाविके हि कृत्वे ३८० तस्मादुपाधिधर्माध्यासेनैवास्य ककतृता वाच्या

दृशंयति वेममथ श्रुतिरेषा ध्यायतीवशब्वमुखा ३८१

विवेकिनां परस्मादन्यो जीवो हि विद्यते कर्ता। नान्योऽतोऽस्ति व्रत्या श्रुतयोऽपि दरशयन्त्येवम्‌ ३८२ पर एव ताह कतां मोक्ता स्यात्तथैव संसारी

इति तु दोष इह स्याद्यस्मादा विद्य कानि चैतानि ३८३ आपविद्यकमेवेदं कर्तस्वादिकिमिति परवृशंयति

श्रुतिरन्या यत्रेति हि विद्यावसरे तु वारवत्यपरा ३८४

यत्र त्वस्येत्याद्या श्रुतिरपि तस्मान्न कश्चिदिह दौषः

तस्य स्वप्रे जाग्र्युपाधिसंपकजनित एवासौ ३८५॥

श्रम आकाशो पततः श्येनस्येवेति दक्षं यिववैवम्‌

तदमावं सुषुपे प्रावयति प्राज्ञसंपरिष्वक्ते ३८६

चतीयपाद्‌ः ] माष्याथरलनमाला 1 १८५

तद्वा अस्येत्याद्या श्रुतिः परानन्दङ्पतामस्य दशं यितुमेतमरथं प्राहाऽऽचार्यो यथा तक्षति ३८ त्वथंश्चेह चशब्दः पक्षव्याकृत्तिफलक एवासौ स्वामाविकमेव स्था्कतुंत्वादिकमितीह नाऽऽश्यम्‌ ३८८ लोके तक्षा हि यथा गृही तवास्या दिकरणहस्तः सन्‌ दुःखी मवति एव स्वगृहं प्राप्तो विमुक्तवास्यादिः ३८९ स्वस्थो निवृंततोऽसौ निष्यांपारः सुखी मवत्पवम्‌ दवेतमवियामूलकमाटम्ब्य स्वप्रजाग्रतोरात्मा ३९० कतां दुःखी मवति हि तच्छरूभरयापनुत्तये हि पुनः, भविक्षन्परमात्मानं प्रविलापितक्षार्यकरणसंघातः ३९१ हि भवति प्रसादावसरे इखी तथव चाकतां ) दवमविद्याभ्वान्तं षिद्यादीपेन मुक्त्यवस्थायाम्‌ ३९२॥ आला विधूय सकलं परमानन्दो हि केवलो मवति तक्षा हि तक्षणादौ यथा हि षास्याद्यपेक्ष्य कतां स्यात्‌ ॥२९९॥ एवं मनआदीनि ह्यपेक्ष्य कतां स्वतस्त्वकर्तैव इत्य वेदयितुं किल हष्टान्तोऽयं प्रद्‌ रितो मवति ३९४ षोधयितुं कत्वं स्वामाविकमिति वेह विधिकशाश्ञम्‌ तवनूयाऽऽविद्यकमिह क्तेष्यविशेषबोधनाथ स्वात्‌ २९५ नन्विह संध्ये स्थाने प्रतीयते केवलस्य कत्वम्‌ कामं परिवर्तत इति विन्तानेनेति वाक्ययुगलेन ३९६ इति चेन्नाय दोषो यतश्च तत्रापि करणसंबन्धः। श्रतिवचनेन सीरिति संभ्यपरेण प्रतीयते हि वतः ३९७ स्मृतिरपि किटठेन्दियाणामुपरम इत्ये तम्थंमाचष्टे तस्मात्समना एव हि विहरति संध्य इति युक्तमभिधातुम्‌॥२९८१ सोऽय हि वास्नामय एव विहारो तथ्यरूपः स्यात्‌ श्च तिरियमुतेवशब्दपरयुसल! तमिमं विहारमुपदिक्ञति ६९९ एवमुपादानेऽपि हि कर्तां समना केषटो मवति करणविमक्तिरधुक्ता करणविंशिष्टस्य कततायां स्वात ५०" इति नान्न शङ्कनीयं लाकविवक्षा हः" पटु : युध्यन्ते योधा इति योपदुस्थत एद राजति ५५१

(१)

१८६ छनह्यण्यविरचिता- [ रे दितीयाध्यायस्ये~

तस्माक्तरणविमक्तेः सेह विवक्षावशोन युक्तैव

अपि चोपादानेऽस्मिन्व्यापारोपरम एव करणानाम्‌ ४०२॥ स्वातन्ञ्यं कस्यविदृबुद्धिपूर्वः दश्यते स्वापे

विज्ञानं यज्ञमिति भ्यपदेज्ञा यश्च दुरितः पृदम्‌ ४०३॥

हि बुद्धेरेव स्यात्कतुंतवपरो चाऽऽत्मनो मति 1 मनसोऽनन्तरपठितं विज्ञानपदं तु इद्धिरूढं हि ४०४॥ भद्धाद्यवयववस्वं चुद्धरेवोपदक्चंयत्येषा

तस्य श्रद्धेत्या्या श्र तिरत इह बुद्धिरेव विज्ञानम्‌ ४०५ एवं एष वाचश्ित्तस्येति श्रुती हि यज्ञस्य व!ग्बुद्धिसाभ्यतोक्ता तस्मा द्वि्ञानमच बुद्धिः स्यात्‌ ।॥ ४०६ शक्तेविपयंयश्कुा हि बुद्धेः कलुंतामते मवति करणानामपि लेके स्वस्वव्यापारकत्रंता हि यतः ४०७॥ उपलब्ध्यपेक्षयाऽपि हि करणानां नैव करणता युक्ता नित्योपठन्धिरूपो ह्यास्मा यस्मादतो तदपेक्षा ४०८ एवमहंकृतिपूवकमपि कर्तत्वं चोपलब्धुरिह 1

बुद्धेः कतत्वे वा करणान्तरकल्पना चेहास्ति ४०९ तस्य समाधिविधानं चाऽऽविधककतुतामुपादाय ` तस्मादोपाधिकमिह कवृत्वं नैव तथ्यमिति सिद्धम्‌ ४१०

परात्तु तच्छरतेः ४१

दिदमुपापिनिबन्धनमस्य हि कतरैत्वमभिषहितं तिम्‌ &श्वरमनपेक्ष्य स्याक्किवा तमपेक्ष्य मवति चेव्येवम्‌ ४११ एष हयवेत्यादिश्रुतिवचस्तामपि तथेव विधिवश्साम्‌

अन्योन्यं हि विरोपे शङ्का सय॑ समुत्थिता मवतिः॥ ४१२ सत्याभतस्यां खल्विह मी मांसकमतेन चाऽशक्षेपः नापेक्षते हि जीवः परमाटमानं प्रयोजनामावात्‌ ४१३.॥ रागद्वेषादियुतः कारकसंपत्तिसहकरृतो जीवः अनुभवितुं कर्तृत्वं शक्रोति यतः किमीङवरेणास्य ४१४ कृष्यादिकषु कर्मस्वीशापेक्षा दश्यते लेके क्छेदाद्कतंतेन जन्तून्सृजतोऽस्व निघृणतवं स्यात्‌ ४१५

कृतीयपाद्‌ः ] माप्याथरत्नमाटा १८७

विषमफलं कत्वं विदधत ईशस्य विषमताऽपि स्यात्‌ सापेक्षतवान्नासौ दोषः स्यादिति तु नेह युक्ततमम्‌ ४१६ सापेक्षता तदा स्यद्धमांधर्मो यदा हि जन्तूनाम्‌ जीवस्य करततायां सत्यां सद्धाव एतयोर्मवति ४१७ थदि वेदीशापेक्षं कततवं स्यात्तदा हि किगिषयम्‌ सापेक्षत्वं तस्य स्यादृक्रताभ्यागमश्च दुवौरः ४१८ इत्येतामाशङ्कामपुव ति हि सूचक शब्देन जीषोऽविद्यासरे मवत्यविद्यातमान्ध एव किट ४१९ हि कार्थकरणसंघाविषेकद्र्शीं मवेदतस्तस्य 1 चेतयितुरीइवराक्किल कमाध्यक्षा्च सर्वमूतस्थात्‌ ४२० तदनुज्ञया किल स्यत्तसारः कतुमोक्ततारूपः। तवृनु्रहेकदहेतुक विक्ञानेनास्य मोक्षसिद्धिरपि ४२१ एष दयोवेष्पाद्या श्रुतिरिममर्थं यतः प्रदश्शंयति। याचय आत्मनि तिष्ठक्चिति श्रतिः साऽपि दुक्शयत्येवम्‌ ॥४२२॥/ नन्वीशः कारयिता यदा मवेत्तम्य विषमताऽप्येवम्‌ निश्रंणता जीवस्य स्यादक्रूताभ्यागमोरऽप्यतः पठति ४२३ [0 ब्‌ अभ्य [8 „> कृतप्रपत्नपक्षस्तु विहितप्रतिषिद्धादेयभ्यादिषयः ५२ उक्ताक्षेपनिवरत्तिप्रयोजनोऽसोौ तुशय्व्‌ इह मवति जीवप्रयतनसाध्यो धर्माधर्मेकटक्षणो योऽसौ " ४२४ तदपेक्ष एव हशः कारयति ततोऽत्र नैव दोषोऽयम्‌ धर्माद्यपेक्षयेव हि विषमं विमजेत्फलान्यसावीशः ४२५॥ तत्तद्वीजापक्षो बीहियवादुीन्यथा हि पर्जन्यः सजति तथा परमात्मा धममांधमांवपेक्ष्य कारयति ४२६ असति पजन्यऽस्मिन्नसत्ु बीजेषु नोपजायेत रसपुष्पफटपलाश्ञाद्यसिलं यच्चो पद्ररयते तद्धि ४२७ एवं परमात्माऽसौ धममाधमांवपेक्ष्य जीवगतो जीवानामेतेषां श्चुमान्चुमातकफलं हि विदधाति ४२८ नन्वेतत्कतृंरवं जीवस्य यदा मवेत्परायत्तम्‌ कथमिह कृतप्रयत्नापेक्षतवं स्यादितीह नाऽऽशङ्क्यम्‌ ४२९ कारयति हि परमात्मा कुषन्तं पर्ववासनावरतः पूवतरं चापेक्ष्य प्रयत्नमाशां ह्यकारयत्पुव॑म्‌ ४३०

१८८

सुबह्यण्यविरायेता- { द्वितीयाष्यायस्व~

पूवमपेकषयेदान कारयतीकशो यतो ह्यनादिरिषौ 1 संसारस्तस्मादिह दूचकृतोक्तं हि सकलटमनवद्यम्‌ ४६३१ कथमवगम्यत दंशः कृतप्रयत्ना द्ययेक्ष इति वेश्च निहितप्रतिरिद्धावैयध्यादिम्योऽषगम्यते ह्येवम्‌ ४३२॥

एवं चेदेव स्याल्सुवर्गकामो यजेत हिंस्यात्‌

इति विष्ठितं प्रतिषिद्धं सफलं नो वेत्तदेतवृफकं स्यात्‌ ४३३ ईभ्जर एव विधो वा प्रतिषेधे वा सदु नियुज्येत यस्मात्परतन्भोऽखो जीकः कथं नियुज्यते तत्र ।॥ ४३४ विधिविहितकारिणं वाऽनर्थन निकिद्धकारिणं तथा अर्थेन संसजेदिति वेदोऽसाषप्रमाणमेष स्यत्‌ ४६३५ अनपेक्षश्चदुीशो शोके स्यात्पुरुषकारवैयर्ध्यम्‌

प्रवं हि देशकाठाकीनामक्ृतागमादिदोषः स्वात्‌ ४३६ इति खदु हूषणजातं स्वादिग्रहणेन वुर्डितं दुनिना तस्मात्कमपिक्षः कारथतीश इति कोऽपि विरोधः ४३५

अंशो नानाव्यपदेशादन्यथा चापि दाशकिंतवादित्वमधीयत एके॥४३॥

एको जीवो नित्यो नापुरकर्ता स्वयंप्रकाश इति

वणितमेतत्पव बह्मेस्यं तस्य सुगममेषेति ४३८

संप्रति मेदामेवश्रतिवचसाभिह विरोधशङ्कायाम्‌

तामपनीय हि सकलां बह्मक्यमिदं दृढं करोति युनिः ४३२९ उपकार्यो जीवोऽसापुपकारक एष मवति परमासा

इति तु पुरा निर्दिष्टं मवति संबन्धिनोरयं धर्मः ४४०

किं स्वामेमृत्ययोरिव किमसावचिस्फुटिङ्कयोरिव वा।

इति शङ्कायां सत्वां युक्तः स्यात्स्वामिमूत्यवच्चात्र ५४४१ तत्र निशोज्यनियोजकमावोऽसौ सुप्रसिद्ध इह लाके

तदह दिहापि स्यादित्याक्षेपो वै निरस्यते सषदि ४४२ हशस्याशों जीवा यथा स्फुलिङ्गो मवत्यसावभ्नेः।

नन्वीशो निरवयवः कथं हि तस्याश एष जीवः स्यात्‌ ४४३॥ तस्मान्नासावंश्षो नानाभ्यपदेशदरशनादपि च।

>,

नानाध्यपदेश्ोऽसौ सोज्न्वेष्टव्यो आत्मनीत्यादिः॥ ४४४॥

छतीयपादः ३} माष्यार्थरत्नमाला १८९

श्रुत्यन्तरेषु वृष्टो नासति मेदे युज्यते क्ापि।

स्वामिमूत्यसाम्ये युक्तः स्यादिति तु नेह शङ्का स्यात्‌ ॥५४५। हि नानान्वपदेश्षादेकस्मावंशताऽत्र निर्विष्टा

किं त्वन्यधाऽपि तस्य व्यपदेशादंज्ञतोपपन्ना स्यात्‌ ५४६ व्यपदेशो नानात्वप्रतिपत्तिपरोऽपि मवति तस्येह दशकितवादि माषं बह्मण एके समामनन्ति यतः ४४७ इह शाऽऽयवंणिकाः किट सूक्ते बह्मासतसवधोधपरे

दाका दासाः कितवा बहवेत्पर्थमुपदिशन्त्येते ॥। ४४८

स्वं सीति श्रुतिरन्या व्यपविशति बह्मतच्वमेवमिति

खी पुमांश्च कुमारस्तथा कुमारी तथव जीर्णोऽपि ४४९ यश्च हि जातो टोके सकलोऽयं बह्म मवति नान्य इति। सर्घाणीत्याद्या अपि कथयन्ति बह्म सर्वङूपमिति ४५० चेतन्यं त्वविशिष्टं मवति हि जीवेश्षयोय॑तस्तसमात्‌

मेका मेद्ाषगमाम्यामीज्ाशषत्वमस्य युक्ततमम्‌ ४५१

मन्बवर्णांच ४४

तावानस्पेत्या्यो मण्प्रऽप्यमुमथंमेव दुशंयति

मण््रे मृतज्ञ्वुः स्थावरजङ्गमसजीवदेहपरः ।¦ ४५२ तत्परताऽदहिंसश्चिति मन्ते व्ृश्टा हि मूतशब्बुस्य

अत्र पार्दोऽश्ः स्यात्तस्मावृंशत्वमस्य युक्ततमम्‌ ।॥ ४५२

अपि स्मर्यते ४५

ईभ्वरगीतास्वपि किट जीवस्पेशां क्षता विनिर्दिष्टा

तन्न ममैषा इति व्यपदेशो येन जीवमुतस्य ४५४

अञ्च निथोज्यनियोजक मावोऽसौ स्वामिभरुत्ययोरेव

छेके यद्यपि दृषटस्तथाऽपि श्ाचरेण चाहता कथिता ४५५ हीनोपाधियुतानिह जीवान्मायासहायसंपन्नः

परमालाऽसो शास्तीत्यन्न काविद्धिरोधशङ्का स्यात्‌ ॥४५६॥ नन्वी्षांशो जीवो यदा तदीयेन दुःखमागेन

अंशिन ईशस्यापि हि दुःखितं दुर्मिवारमेव स्यात्‌ ४५७ हस्तायवयवसंगतदुःखेन यथाऽङ्किनो मवेदृदुःखम्‌ नानाजीवांशगतेहःसरीशस्य दुःखमाधिकं स्यात्‌ ।॥। ४५८

१९०

सुह्यण्यविरविता- [ द्वितीयान्यायस्य~

मुक्ती तत्पाप्तानां महत्तरं दुःखमपरिहायं स्यात्‌ सम्पग्दशेनमफटं एवः संसार एव वरमिति चेत्‌ ४५९

प्रकाशादिवन्नेवं परः ४६

जीवो यथा हि दुःख संसारकृतं सदाऽटुमवति तथा

नैवं परो हि यस्माजीवो देहात्ममावमापन्नः ४६०

तद्‌ इुःखनाविधथावशतो दुःखित्वमालनो मनुते देहात्ममावयोगो दुःख्यभिमानोऽपि नैवमीशस्य ४६१ जीवस्यापि देहाय विवेकथ्रमनिबन्धनो भवति

दुःखाभिमान एष हिनतु सख परमार्थतोऽस्तिकथिव्‌पि ॥४६२॥ इह पुञ्चमि्रगोचरमपि दुःखं तव्भिमानतो वृष्टम्‌ अभिनिविशमान एव बहवकशेनेह पुज्मिघादौ ४६३ तत्रामिमानयोगादूनुमवति तदीयदुःखमसिलमपि मिध्याभिमानमूटो दुःखानुमवो हि मवति तेनासौ ४६४ ये पु्रमित्रबन्धुष्वभिमानविवभिता हि यतिनः स्थुः तदृदुःखमूलकं किल दुःखं नेतेषु दुरयते किमपि ४६५॥ किमुत परज्ञानघनात्परात्मनोऽन्यन्न वस्तुतो वस्तु

हःखित्वं नेति ततो नैवाऽऽत्मज्ञानमफल मिति शदुचम्‌ ४६६ अच्र निदुशेनमेतसकाङवदिति प्रद्‌ शितं मुनिना

लोके यथा प्रकाज्ञः सौरश्चान्द्रो दयूमण्डलव्यापी ४६५७ कञ्ुवक्रमावककितेष्वङ्कलिद्ावाद्यपाधिषु प्रायः

उपगततद्धाव इव प्रतिपन्नो परमार्थतः सोऽयम्‌ ४६८ तद्धावं प्रत्तिपद्यत एवं स्व॑र गोऽपि चाऽऽकाशः

गच्छत्स्वपि घटादिषु गच्छन्निव माभ्यमानरूपोऽपि ४६९॥ गच्छति परमार्थत एवं जलकम्पनेन तच्रस्ये सूर्यादिपरतिनिम्बेऽपि कम्पमानेन कम्पते सूर्यः ४७० एवमबिदयाव स्थितबुद्ध्ुपहित जीवसेन्ञके ह्यशे

दुःखापितेऽपि तस्मिस्तद्रददुःखायते हीशोऽप्रम्‌ ४७१ जीवस्यापि हि दुःखप्रा्तिरविद्या निबन्धनेपयुक्तम्‌ एवमविद्यामूलकमेतं जीवात्म मावमुन्भूल्य ४५२ बह्यात्मतां बदन्ति हि तत्वमसीत्यादिसकलबेदान्ताः

तस्मयन्नो जेवेन दुःखनेशस्य दुःसितापाततेः ४५७३

तृतीयपादः ] माष्य्थरलमाटा १९१

स्मरन्ति ४७

व्यासादयः किलामी स्मरन्ति परमातमतत्वमखिलमपि

तत्र परमात्राऽयं हि नित्यो निर्गुणश्च मवति यतः॥ ४५४ हि कर्मणा फलेवां लिप्यते पद्मपचचमिव पयसा

कमरा त्वपरोऽसो युज्यत मोक्षवबन्धैरिति हि ४७१॥ अच चश्ब्दृभ्रवणात्समामनन्तीति वाक्यशेषः स्यात्‌ \

नन्वत्र चान्तराता भूतानाभेक एव चेत्तहि ४७६ कथमवरानुज्ञापरिहारौं तावर्थवत्तरौ मवतः

नन्वीशांशो जीवस्तद्धेदात्तौ समञसौ मवतः ४७७

इति चेदनंशशतामपि जीवस्यामेद्बोधिकाः श्र॒तयः।

मत्योः मरत्पुमाप्रोतीत्याद्या हि प्रदशंयन्त्येवम्‌ ४७८ नान्यऽतोऽस्तीत्याद्यास्तत्सष्प्यवमादिकाः श्ुतयः।

नन्विह मेदामेदावगमाम्यामङ्घता हि निर्णीता ४५९

सत्यं तथाऽपि भेदाभेदौ नात्र बुबोधयपिषितौ हि। भेदमनूयाऽऽविद्यकममेद्‌ इह किल रुषो धयि पितो हि ४८० निरवयवस्य बह्मण इह युख्यां ऽशः कथं मवेज्नीवः

तस्मात्पर एवैको मूतानां मवति चान्तरासा यः ४८१ सोऽयं हि जीवमवेनावस्थित दइत्यवशयमिह वाच्यम्‌

एवं चानुज्ञापरिहारानुपपत्तिरित्यतो त्ते ४८२॥

अनुज्ञापरिहारो देहस्तबन्धाञ्ज्योतिरादिवत्‌ ४८

अ्यीषोमीयं पञ्युमित्याद्या किल मवे दिहानुज्ञा

परिहारश्च हिंस्यादित्यादिस्ताबुमावपि प्रथितौ ४८३ एवमतौ मार्यामिति गुरुपत्नी नैव संस्परशेदिति

एतौ चानुज्ञापरिहारो मवतो हि देहसंबन्धात्‌ ४८४ ॥' अत्मन एकत्वेऽपि द्टोऽसावत्र देहसबन्धः देहेन्ियसंघातावियेकमूलभ्रमालकः सोऽयम्‌ ४८५॥ अहमन्धो मूढ)ऽहं गच्छाम्यहमेव चाऽऽगमिष्यामि

इति किल सम्यग्ज्ञानात्ाक्प्रततोऽसौ हि स्वेजन्तुषु ॥४८६॥ तस्मान्नेहानुज्ञापरिहारादौ बाधकं किमपि,

तद्यानर्थ॑क्यं स्यात्सम्यग्दक्ञंन इतीह नाऽऽशङ्यम्‌ ४८५

१९२ सुब्रह्मण्यवषिरचिता- [ द्वितीषाध्यायस्य~

हेये चोपादेये यस्त्वविवेफी नियुज्यते सोऽयम्‌ यस्त्वात्यतिरिक्तं हेयमुपादेयमपि नेक्षेत ४८८

बह्यणि निरूढ वित्ता विद्वान्स फथं नियुज्यते तच्र

सम्यग्दरिीन इह यदि नियोगः स्याद्ययेष्टचेष्टा स्यात्‌॥ ४८९॥ इति तु स्घनेव ह्यमिमानोऽसौ प्रवर्तको यस्मात्‌ अभिमानामाषेन हि तरखविदो हि यथेष्टचेष्टा स्यात्‌ ॥४९०॥ तस्माच्चानुज्ञापरिहाराविह वैहयोगजावेव !

इह निदुर्शनमूता ज्योतिष्पम्ुखा मवन्ति लोकेऽस्मिन्‌ ॥४९१॥ ज्योतिष एकत्वेऽपि ह्यभ्निः श्ा(पापो गृह्यते लोके परिवज्यते हि सवितुः प्रका्ञ एकोऽप्यमेध्यदेक्षस्थः ४९२५ वेदरर्याद्या मोमा गृह्यन्ते नरकठेवराणि हि

मूत्रपुरीषं गर्वा पवित्रमिति गृह्यते चान्यस्य ४९३

असंततेश्वाग्यतिकरः ४९

नन्वेषमपि चं दोषो मवति द्येकासतामते सोऽयम्‌

स्वाम्पेकत्वा दिह किट फमफरष्यतिकरो मवेदिति चेत्‌ ॥४९४॥

हि कर्ुरमोक्वां संबन्धः सर्वतनुभिरिह मवति

योऽसरावुपाधितन्तः कमंफटष्यतिकरो तेनास्य ४९५ आाक् एव ५०॥

जीवस्पेशांशषत्वं पूवंमवच्छेदुपक्षमाभित्य

करकाकाङ्स्येव हि वणितमिह चेवकारयोगभेण ४०६ तज्नावच्छेष्मते ह्यरुचि कांचिदपि सुचयन्नेव

रूपं रूपि तिश्रतिसिद्धं प्रतिविम्बपक्षमनुसरति ४१७ आमास एव जीवः परात्मनो वारिसूर्यवद्धवति।

साक्षान्न एव स्यान्नापि वस्त्वन्तरं हि जीवोऽसौ ४९८ यस्मादिह प्रविष्टः परः एष इतिवाक्यानिर्दिष्टः

तस्मादिह बुद्ध्ादिपरतिविम्बो जीव एष इति युक्तम्‌ ४९९ शुक्तौ रजतवद्स्य हि स्वरूपेण कलि्पितव्वं स्यात्‌

नेदं रजतमितीव हि नेदं मुखमिति बरहथते वस्मात्‌ ५०० प्रतिषिम्बस्य बाधोन दर्पणे मुखमितीह दष्टः स्यात्‌ तस्मादुपाधिमक्तस्वङ्पमात्रेण कल्पितोऽयं स्यात्‌ ५०१

तृतीयणदः \ ] माष्याथरल्नमाटा १९३

एकस्मिखलसूर् प्रकम्पमाने कम्पते चान्यः

एकस्मिन्किठ जीवे कमणि तदन्तरस्थ तद्योगः ५०२

अत्र व्यतिकरशङ्का ह्यकात्म्येनेव कमंफलयोः स्यात्‌

आमासोऽयमविद्याकरतस्तदालम्बनोऽपि संसारः ५०३

आविद्यक इत्येत व्यु स्य परमार्थरूपमुपदिशाति

बहवो विभवो येषामातमानो ग्यतिकरो हि तेषा स्यात्‌ ॥५०४॥

चेतन्यमात्ररूपा बहवो विमवो भवन्ति चाऽऽत्मानः।

साधारणं प्रधानं तद्थंमिति तज्निवन्धनेवेषाम्‌ ५०५

मोगापवर्भसिद्धि्भवतीति हि वर्णयन्ति किल सांस्याः।

चहवः सवंगता अप्यात्मानः स्वयमचेतना एव ५०६

उपकरणानि बहूमि हि मनासि तान्यप्यचेतनान्येव

आत्ममनोषोगेन दयुत्पद्यन्ते गुणा नचेच्छाध्ाः ५०७

प्रव्येकमात्मसु यद्‌ ह्यभ्यतिरेकेण समवयन्त्येते

मवति तदा संसारस्तदुपरमो मोक्ष इति हि काणादाः ५०८

सांर्यनये जीवानां स्वतश्च चेतन्यमाचरूपत्वात्‌

एकस्मिन्नपि देहे सर्वेषामात्मनां सांनिध्यात्‌ ५०९

एक स्मिन्सुखयोगे तत्सर्वषां कुतो जयेत

अविशेषेऽपि पुंसां सर्वेषां प्रकरतिसंनिधानस्य ५१०

नियमेन प्रकृतिरियं वसां मोगापवर्मसिद्भ्यथेम्‌

उदिर्य प्रतिपुरुषं प्रवर्तते तेन तद्यवस्था स्यात्‌ ५११

भोगो विषयमतिः स्याद्पवर्गो गुणविटक्षणास्ममतिः

तस्साघनमूतेयं नियता प्रकर पिपत त्तिरेव स्यात्‌ ५१२

एतदनङ्गीकारे स्वमहस्वख्यापनाथिका सा स्यात्‌

एवं चेदुदश्यव्याघातोऽत्रा विमोक्षरूपः स्यात्‌ ५१३

इति चेन्नेतत्सार विनोपपत्तिं कथं व्यवस्था स्पात्‌

अयमुदेशय विवेको जडप्रधानस्य नेव युक्ततमः ५१४

नाचेतनस्य लोके नियामकत्वमपि हश्यते क्वापि

तस्माच्च व्यवस्था व्यतिकर इह दुनिवार एव स्यात्‌ + ५१५

काणादानां नये यद्येकेनाऽऽस्मना मनोयोगः

आत्मान्तरेस्तदाऽयं सां निष्यस्याविशेषतो हि मवेत्‌ ५.१६ २4

१५५ सुबह्यण्य विरविता- [ द्वितीषाष्यायस्वे-

हेत्व विशे षात्तेषां समसुखदुःखत्वम परिहार्यं स्यात्‌ इह चाहष्टनिमित्तो नियमः स्यादिति तु नेह युक्तवरमम्‌ ॥५१५७॥

अदृष्टानियमात्‌ ५१

यश्च मनोवाक्ताबेर्टष्टमुत्पद्यते हि तच्च किल

सवात्मनां विमूनां प्रतिदेहं संनिधानसाम्येन ५१८ एतस्पेदमहष्टं नान्यस्येति हि शक्यते ज्ञातुम्‌

सांख्यानां तु नये तत्प्धानसमवेतमेव नाऽऽत्मगतम्‌ ५१९ तस्व सुखादिमाभे प्रत्यात्मं नियामकत्वं स्यात्‌ नन्वित्थं करवाणीतीत्थं प्रयत इति चेवमादया हि ५२० अमिसंध्याद्य इह ये प्रत्थात्मनि ते प्रवर्मानाः स्युः स्वस्वामिमावममका मवन्त्यहष्टात्मनामिति प्राप्ते ५२१

अभिसेध्यारिष्वपि चैवम्‌ ५२॥ अभिसभ्वादीनामपि हेत्वविश्ेषायथोक्तदोषः स्यात्‌ 1 प्रदेशादिति चेन्नान्तर्भावात्‌ ५३॥

वेहप्रतिष्ठितेन हि मनसा योगस्तु तन्ववच्छिन्ने ५२२ अ(त्मप्रदेकश एव हि मवत्यतः स्यादिह व्यवस्थेयम्‌

इति चेन्नेदं युक्तं यत हह सवांत्ना विमृष्वेन ५२३ सर्वष्वऽपि शरीरेष्वन्तमवो ऽयमप्रतीकारः

तेन तवृबच्छिन्नः सर्देष्वालसघु समो शि संयोगः ५२४॥ नापि निरवयवस्य प्रदेश रिकस्पनाऽपि युक्ततमा

यदि कल्पितः प्रदेशः कार्यं परमार्थतः कथं जनयेत्‌ ५२५ सवांससंनिधाने शरीरमुत्पययमानमस्पैष

नान्यस्येति नियन्तुं शक्यते केनचित्क्रचिद्राऽपि ५२६ यत्राऽऽसनाद्रंोरपि समानस खदुःखमोग इह हष्टः देहेनेकेनैव हि तयोद्वेयोर्मोगसिद्धिरपि स्यात्‌ ५२७ तत्र हि तबोद्रंयोरपि समप्रदेशं द्यहष्टमिति युक्तम्‌ सुखदुःखमन्वमरक्किल यस्मिन्देशे हि देवदत्तोऽसौ ५२८ अपयाते तस्िन्किल काशीं दत्तं तमेव संप्राप्ते

तस्यापि चेतरेण हि समुखदुःखानुमतिरिह वृष्टा ५२९

अनुपादः ] माप्वार्थरलनमाला १९५

सानस्याद्यदि तयोः समप्रदेश्ं वहष्टमिह स्यात्‌। स्वगांशयुपमोगस्यानुपपत्तिरपि प्रदेशशवा दिनिये ५१० आाह्मणशरीरदेशावच्छिन्ते स्यावृ्टषटनिष्पत्तिः स्वगायुपमोगः किल देवादिशशरीरदेश्च एव स्यात्‌ ५९१ ठोके हि कायंकारणमावो विभिन्नदेक्षयोहष्टः इह चाऽऽसनां बहूनां सर्वगतखमपि नोपपन्नं स्यात्‌ ५९२५ सति वुष्टान्ते तदिव बुदृध्यारुढं मवेन्न चेतरथा धद तावत्वेकेते बहवो जीवाः समानदेशाश्च ५३९ रूपरसाषय इव ते समानदेश्षाश्च बहव इति चञ्च तेषामपि धम्व॑शेनामेदा्तत्स्वङूपता युक्ता ५३४ अथवा लक्षण मेदात्तेषां मेदो चाऽऽत्मनां मवेत्‌ नेह बहूनां तेषां लक्षणमेदथ् वक्तुमपि श्षक्यः ५३५ अन्त्यविशेषादेष इहे तेषां मेदोपपत्तिरिध्यपि न। सति मेदेऽन्त्यदिशेषस्तस्मिन्सति मेदकल्पना मवति ५६९६ इति रेतरेतराभ्रयतादोषोऽप्थच दुर्भिषारः स्यात्‌ आकाज्ञादनामपि विभयुत्वमस्माकमननुमतमेव ५३७ आत्मन आकाज्ञ इति भुतिवाक्ष्येनास्य कायेतावगमात्‌ अशसेकत्वे दोषा वादिभिरुद्धाविताश्च ये सवे ५३८ ते निरसिता हि बुदष्याद्पापियोगावलम्बनेनेव तस्माद स्मिन्पक्षे दोषशङ्कावकाश्च इति सिद्धम्‌ ५३९ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेषम्‌ खतुरध्यायी तस्यां द्वितीयसंज्ञश्च योऽयमध्यायः ५४० तघ्र तृतीयपादे सूत्रार्थो यश्च माष्यकारोक्तः। आयांवृत्तेरमटेः प्रकाशितो मवतु सोऽयमनवद्यः ५४१

इति दितीयाध्यायस्य तृतीयः पादः ॥३

अथ चतुथपाद्पारम्मः।

परवंसिक् धिकरणे विचायं कतुः स्वहूपमखिषटमपि -%^ इह तदुपकरणानां प्राणां साधयत्वथोत्पत्तिम्‌

सुबरह्मण्यषिरथिता- [ द्वितीयाष्यायस्य-

पर्वञ्र मृतमोक्तृस्वरूपमसिलं विचायं सम्यगिह

प्राणस्य मोतिकस्य हि विचार हति हेतुहेतुमद्धाषः २॥

पादृद्यस्य संगति रिव्येतस्स्फुटयितुं हि वर्णयति

भियद्‌ादिमिचरश्॒तिविप्रतिषेधस्त्रतीयपादेन ३॥

परिहत इह तु चतुथे पादे प्राणाविमोचरो योऽसौ

श्रुतिविप्रतिषेधः स्यात्स चायभिह किल निरस्यते सम्यक्‌ ४॥

तत्तेजोऽसुजतेति ह्यालन आकाञ्च एवमादयेषु

श्र तिवचनेषत्पत्तिः प्राणानां नोपलभ्यते क्रापि ५॥

किं चानुत्पत्तिः कविवंषामान्नायते ह्यसद्रेति

अस्मिन्मश्च्े प्राणा कषिस्वरूपेण दरशितास्तेषाम्‌

प्राणानां सद्धाषः प्रागत्पत्तेः प्रतीयतेऽन्यत्र

तेषां प्राणानामप्युत्पत्तिः पठ्यते यथेत्यस्मिन्‌

एतस्माज्नायत इति मन्त्रोऽपि हश्यते तदुत्पातिः +

एवं सप्त प्राणाः प्रमवन्तीव्येवमादिमभ्त्रेषु

एवं हि श्रतिवचसा विप्रतिषेधोऽत्र मवति दुवारः

अचर तदुन्यतरस्य हि निधारणकारणं ईिंचिद्पि ॥९॥

तस्मादृप्रतिपत्तिः श्रुशिव चनानामिह प्रसज्येत

अथवा प्रागुत्पत्तेः सद्धावश्रवणतो मवेद्रौणी १०

भाणानामुत्पत्तिश्रुतिरिति पक्षान्तरं प्रसज्येत

इति विविकित्सायां किल सत्यां मगवांस्तदेतदिह पठति ॥११॥ तथा प्रणाः ॥१॥

नन्वक्षरानुलोम्यं तथेति कथमिह पुनर्मिरूप्येत

प्रकृतोपमानमच्न हि दश्यते तेन तत्कथं मवति १२॥

एर्वमतीतानन्तरपादान्ते वणितं हि भूयोऽपि

सर्वगतातमबहूत्वप्रतिपादृकवादिहूषणं हि परम्‌ १२३

सादुश्यामाबेन हि तदिदं नेवोपमानमिह मवति

नापि ह्यह्टसाम्यप्रतिपादनपरमिद्‌ं तथेति स्यात्‌ १४॥

सव त्मिसंनिधने द्यदष्टमुत्पन्नमनियतं यद्रत्‌

पवमनियताः प्राणाः सर्वेष्वातमस्वितीह वक्तव्यम्‌ १४

तिल देहानियमेनेवोक्तं मवति येष पनरुक्तम्‌

अपरसिन्धान्तमयेन प्रणा जीवेन नोपमीयस्‌ १६५

नवुयेपादः ] माष्यार्थरत्नमाछा १९७

प्राणानां तूत्पत्तिर्विवक्षिता मवति सान जीषस्य। तस्मादनुचितमेतत्तथेति सूब्ोक्तमिति तु नाऽऽशङ्यम्‌ १७ एतस्माद्‌ात्मन इति यस्राणोर्पत्तिवाक्यमुपदिष्टम्‌ तदिवुमुदाहरणं स्यात्तटरतमुपमानमज संगाह्यम्‌ १८ प्राणास्तथा एरस्माद्यथा हि छोकादयो भवन्त्यस्मात्‌

इति किल सूत्राथः स्यात्तत्र पर्वोक्तदूषणं किमपि १९॥ एतस्माज्जायत इति मण््रान्तरमपि मवेदुदाहरणम्‌

तेन खादिषदेव प्राणा जायन्त इति हि फटितं स्यात्‌ ॥२०॥ अथवा व्यव॑हितमेव हि वियदादि तृतीपपादनिर्दिष्टम्‌ उपमानमन्न मवति व्यवहितयोगोऽपि दरयतेऽन्यत् २१ पानव्यापचेति हि सुतरेऽस्मिन्हश्यते तथेवासी

यज्ञे हि सोमपाने क्षियमाणे सति मबेद्यदा वमनम्‌ २२॥ सोमेन्दरदेवेताकं इयामाकषरुं निर्वपेत्तदरत्‌

इति खलु सूत्रार्थः स्यात्त हि तच्छब्द्योगतो हि थथा २३॥ अश्वपरतिग्रहेिन्पायोऽसो व्यवहितः परामृष्टः

तद्वदिहापि ग्यवहितस्तबन्पे नेव बाधकं किमपि २४ तस्माहुत्पदयन्ते प्राणा वियदादिवदिति िद्धमिह 1

अचर श्र॒तत्वमेव प्राणोत्पत्तो हि साधको हेतुः ।। २५

ननु केषुचितद्रेरोष्वि यशुत्पत्तिहि श्रुत्युक्तम्‌

तद्युक्तं किल यस्माताणोत्पत्तिः श्रुतेव चान्यत्र २६॥ क्विदृश्रुतमपि तदिदं श्रुतमन्यत्र वारयितुमीे। तस्माच्छरृतिनिर्दशासाणा जायन्त इति तु सृक्तमिद्म्‌ २७॥

गोण्यस्तभवात्‌ २॥ प्राणानायु्पत्तिर्गौणीति चेह शङ्कितु शक्यम्‌ गौण्या असंमवादिति तचपुरुषसमास इह निर्दिष्टः २८॥ सेयं प्राणोत्पत्तिर्गौणी कथमपि चेह ्ंमवति सेयं मोणी चेत्स्यात्तदा भ्रतिज्ञोपमद एब स्यात्‌ \ २९॥ कस्मिज्ु मगव इत्यत एकन्ञानेन सवेदिज्ञानम्‌ आदिय तदुपपत्तय एतस्मादिति हि बाक्यमा्नातम्‌ ३० यदि बह्मविक्रः प्रणादयखिटं तका भविशेयम्‌ भठतिविकासमद्न्पाेनेव हि भमिता मयति ३९

१९५८

सुवह्मण्यविरविता- [ द्वितीयाध्यायस्य

बह्यवेस्येतस्मिञश्र तिवाक्येऽप्येवमात्मनो वेति। श्॒त्यन्तरेऽपि तेन स्यायेनेषा समर्थनीया हि ६३२ नन्षेवं प्राणानामय्युत्पत्तियेथा भवेत्तर्हि

प्राणानां सद्धावः प्रागुत्पत्तेः श्र॒तो विरुध्येत ३९॥ इति चेदेतद्वाक्यं हि मूटप्रकृतिगोचरं मवति यस्मादुप्राणव्वं श्रुतिरप्राण इति दुक्षयति तस्याः ६४ तस्मादेतद्रास्थं ह्यवान्तरपरक्रतिगोचरं मवति। प्राक्सद्धावभ्रवणं स्वविकारापेक्षमेव तषां स्यात्‌ ३५ व्याकरृतविषयाणां हि परकृतिस्वमपि शरतिस्षृतिप्रयितम्‌ यहुषिकरणे तदिद्‌ सूत्रं किल पु्पक्षसुजमिति ३६ गीणी जन्मश्रुतिरिथमसमवादिति हि वणते तच

तत्र मवेत्प तेन्ञाहानिरतोऽसावपे क्षितः पक्षः ₹७ इह पनरेतत्सूत्रं मवति हि सिद्धान्तस्नूतरमिति मत्वा गोण्या असंमवादिति वर्णितम च[न | कोऽपि दोषः स्यात्‌॥३८॥

ततमाक्श्रतेश्वच ३॥

एतस्माइपि हेतोियदादीनाभिवात्र मुख्ये

प्राणानामपि चैषा जन्मश्रु तेरिति युक्तमामाति॥ १९ दियद्‌ाद्वनुतरुत्तं जायत इत्ये तद्कमेव पद्म्‌

मुरूयं देद्धियदादी प्राणेषु प्राक्शुतं तथा मुख्यम्‌ ४० प्राणमस्ूजतेतिश्रतिगतसु जतेस्तथाऽनुषङ्गः स्यात्‌

भ्राणे श्रुतस्य तस्य भद्धादिष्वपि परेषु संबन्धः ४१॥

तदुर्वकवाद्राचः

यद्यपि तेजोबन्नानामेगोत्पत्तिरमिटिता ह्यस्मिन्‌ ` छान्दोम्पे प्राणानाङ्गुत्पत्तिनापलभ्यतेऽथापि ४२ बह्यप्रकरतिकतेजोबन्नमयत्वं हि वणितं येन

अन्नमयं हीत्पस्मिन्मन्डे वाक्पाणमानसानां स्यात्‌ ४२॥ तेन तेषां बह्मपरमवत्वमपीह बणितप्रायम्‌

मयडि विकारवाची मवत्थतो बह्मकायता तेषाम्‌ ४४ यदि मयडिह माक्तः स्यात्तदाऽपि कार्यत्बमनपवाद्‌ं हि। तदधानस्थितिकत्वे तत्कार्यत्वस्यः सहजसिद्धत्वात्‌ ४५॥

सटुधकदः ] माप्वार्थरनमाछा १९९

येनाश्च॒तमित्यस्मादुपक्रमादेतदृरम्यमिस्यस्मात्‌ उपसंहाराच्च तथा श्रुत्यन्तरदशंनेन चैतेषाम्‌ ४६ अह्यविकारत्वं स्यान्मनआदीनामिति भरदर्शयितुम्‌ अन्नमयत्वाछ्क्ति्मनआदीनाभिति स्फुटं मवति ४७॥ भाक्सद्रावश्रत्यविरोधादिह कारणे परात्मनि हि। तस्मासाणोत्पत्तिश्रुतिव चकस्षामपे समन्वयः सिद्धः ४८

सष्ठ गतेरिरषितवाच्च

लिङ्कविचारपराणां फलमिह लिङ्खित्वमथंमेद्मतिः प्राणानामुपजीष्यो परजीवकत्वस्वरूपसगत्या ४९ उत्पत्तौ सिद्धायामपि श्रुतीनां विरोधतो जाते।

संख्यासचेहे किल तां निर्णेतुं हि पूर्वपक्षयति ५० उत्प्तिगो चरः किल विप्र तिषेधस्तु परिहतः पूर्वम्‌ सख्याविषय इदानीं विप्रतिषेधो निरस्यते ह्यत्र ५१ मुख्यभाणो योऽसौ चोपरिष्टान्निरूप्यते सपदि

ये तदितरे प्राणास्ते कतीति हि विचार दह मवति ॥५२॥ अचर श्रुतिवचसां किट विपरतिपत्तिस्तु बहुविधा वृ्टा।

सत्त प्राणाः प्रमवन्बीत्यत्र हि सप्त वु्शिताः प्राणाः ५३॥ अष्टावतिग्रहा इति मन्त्रे चाष्टौ टि कीतितास्ते स्पुः। क्वचिदिह नव ते प्राणा सपेत्यस्मिन्प्रदृशिता मन्त्रे ५४ क्वविदिह दशा निरदृष्टा नव रे पुरुष इति मन्त्रमागे हि। क्व विदेकादक कथिता दशमे पुरुष इतिं मन्रवाक्पेण ५५ क्वविदुपदिष्ा द्वदक्ष सर्वषभिवमाद्वाक्यन

एवं चयोदक्षापि क्व चिदुपदिष्ा हि चश्षुरिव्यादृ ५६ एवं विप्रतिपत्तौ प्राणाः सप्तेति वक्तुधिह युक्तम्‌ यस्मात्तावन्तस्ते गम्यन्ते वेद्वचसि सप्तेति ५७ यस्माद्विशेषितास्ते शीषण्या इति पदेन सपैव नन्वतिरिक्ताः प्राणा गुहाशयाः सत्त सत्त निर्दिष्टाः ५८ अघर वीप्साभवणात्कथमिह सप्तत्वसि द्धिरिति चेन्न वीप्ता हि पुरुषमेदामिप्राया नेव तच्चमेदपरा ५९ श्ुत्वन्तरोपदिष्टा नन्वषटत्वादिकाऽपि सर्येह |

इति चेननेह विरोधादन्यतमा मवति वेह निर्णेया ६०

२०० छएवह्यण्यविरचिता- [रे द्वितीयाष्यायश्य-

स्तोकाधिककट्पनयो मभ्य हि स्तोककल्पना युक्ता 1 इति सेव प्राणाः संख्यान्तरमतर वृत्तिभदेन ६१

हस्तादयस्तु स्थितेऽतो नैवम्‌ सपव प्राणा इति यदुक्तमेतन्न युक्तमत्र थतः। इस्ताद्योऽपि चान्य हस्तो वै रह इति श्रुतिप्रथिताः॥ ६२ एकदश ते प्राणा द्युत्तरसंखूयानुरो धतस्तस्मात्‌ दक्ेमे पुरुषे प्राणा आसिकादृश् इति श्ुताबुक्ताः॥६३॥ करणा{धिकरारतोऽसावात्माऽन्तःकरणमेव नान्यः स्यात्‌ नन्वेकादृशताया अपिका संख्याऽपि दिता पूर्व॑म्‌ ६४ सत्यं तथाऽपि कारं नाधिकमेकादज्ञभ्य इह दृष्टम्‌ सूपरसगन्धज्ञब्डस्पश्ञार्थाः पश्च बुद्धिभेदाः स्युः ६५ बुद्धीद्धियाणि चशक्षुष्परमुखाणि सदृथकानि पञ्च स्युः वचनाद्ानविहारोत्सर्गानन्दा हि कममेदाः स्युः ६६ पञ्च तदर्थानि तथा वागादीनीद्धियाणि पञ्चैव सवार्थगो चरं स्यादनेकवृत्तिकमिदैकमपि मनः ६७ तच्च मनो बुद्धिरहंकारशि्षमिति वृत्तिमेद्‌न उपदिर्यते चतुधा श्रतिरेषाऽनेकवुत्तिकं वक्ति ६८ कामः संकल्पो विविकित्सेति श्रुतिरनेकरूपतया एतत्सर्थ मन एवेत्यन्तेनोपदरशंयति हि मनः ६९ अपि चेमे सत्तेति हि वदृतश्चत्वार एवते स्युः। स्थान विमेद देते चत्वारः सप्तसख्यया गणिताः ७० द्वे नासिके तथेव द्वे भ्रोजे चक्षुषी तथेका वाक्‌ इति खलु द्येतेषामितरे प्राणा हि वृत्तिमेदाः स्थुः ५१ हस्तादिवृत्तयः किट वागादिभ्यो यतो विजातीयाः नाभिदंश्ञमीति श्रतिरपे देहच्छिदरमेदमभिघत्ते ७२ नैतस्य तच्वमेदं प्राणः कथ्िदस्ति नाभिरिति मुख्यस्य प्राणस्य ह्यायतनं नाभिरपि मवतीति ७३ नाभिरदशञमीत्येवं प्रदरितमतो कश्चिदिह दोषः तच्च ह्युपासना्थं [ प्रद्दरीनार्थं ] प्रपञ्चिता दह्येते ७४ ते कायंजात्व्ञातः प्राणा एकदेव न्यूनाः सू्रहयस्य पुनरियमपराऽपीहार्थयोजना मवति ७५॥

चतुर्थपादः ४.] माष्याथरलनमाला २०९१

सप्तानामेव गतियंतः श्चुता तेन ते हि सतव इह तमुत्कामन्तं प्राणोऽनूत्कामतीति वाक्यान्ते ५६ प्राणमनूत्करामन्तं सरवे प्राणा इति श्रतिदुष्टा नन्वत्र स्व॑ङाब्द्श्रवणास्ाणाः कथं हि सप्त स्युः ७७ इति चेद्यतस्त एव हि विशो पिताश्चक्षुरादृयः सप्त ते हिस यत्रैष इति श्रुतौ विशिष्योपङशिता हि खलु ७८ प्रायणसमये चाष्छुपपुरुषादू स्वाकशिनं समुपयाते एकी मवन्ति मनसि हि लिद्धांशाश्चक्ुरादयः सप्त ७९॥ अत एनं पाश्वंस्था नायं परयति जिघतीत्यपि च। वदति रस्यते ज्ुणोापि नाप्येष मनुत इत्येवम्‌ ॥८०॥ स्पृशति नो विजानातीत्याहूुरिति प्रपञ्चिताः सप्त सरवे द्विजा हि भोज्या इति वाक्यगतो हि सव॑शब्दोऽयम्‌ ८१ यद्रन्निमच्नितद्विजमात्रपरः स्यात्तथैव चेहापि प्रक्रत एव प्राणाः प्रतिपाद्यन्ते हि सर्वशब्देन ८२ विज्ञानमष्टमं ननु हषं प्राणाः कथं हि सप्त स्युः। इति तु बेहाऽऽशद्भा कायां भेदो यतो मनोबुध्योः <३ तस्मात्ेयेते प्राणा इति पक्षमत्र वारयति) हस्तादयोऽपि चान्ये हस्तो वै यह इति श्तौ दृष्टाः <४ गहसंज्ञका हि ते स्युः धरेवज्ञमिमं यतश्च बध्नन्ति हस्तादिभिरिह देहे क्षेचज्ञो बध्यते यथा तद्त्‌ ८५ देहान्तरेऽपि बध्यत इति बन्धनरूपता मवेत्तेषाम्‌ आवश्यका इमे खल्वतिरिक्ता एव नेव सप्त स्युः ८६ पु््॑टकेन लिङ्घनेति स्प्तिरेवभव दृशंयति प्राज्ञोऽक्षादवियोगो यहसंज्ेनास्य दुस्तरोऽयामिति <७ तद्वदथर्वेणवाक्यं चक्षुश्चेत्यादितो विनिर्दिर्य। हस्तौ चेति ह्यन्ते हस्तादीन्यपि निर्दिश्ञतव्यवम्‌ ८८ एवं दृकेमे पुरुषे प्राणा आत्मेति मन्बवर्णाऽपि प्राणानामेकादशस्ंख्यानामनुगति प्रदश्याते ८९ प्राणेषु सर्वशब्दः सं प्राणा इति श्चुता दृष्टः सहि सरवप्राणपरो केव सतमाज्रपर एव ९० ॥. ..

२९

२०२ सुबह्यण्वविरविता- [२ द्वितीयाध्यायस्य ~

प्रकरणमपेक्ष्य शब्दो बलवानिति शाख्रसिद्धमेवेतत्‌

सं विप्रा भोज्या इत्यादा सर्वमोजनायोगात्‌ ९१ प्रकरतनिमन्तितपरतां तत्र हि युक्त्येव सर्वशब्दस्य

इह तु पुनः संकोचे दश्यते कारणं हि किचिदपि ९५२ अत इह सवे ग्राह्याः सप्त्रहण प्रदक्नार्थं स्यात्‌

ते तेन शाब्दतऽपि हि कार्यत एकाद्रोति सिद्धमिह ९३

अणवश्च

अणवश्चैते परक्रताः प्राणा एकादशेति वक्तव्यम्‌ 1 सोकष्म्यपरिच्छेदात्मकमणुत्वभिह परमापुतुल्यत्वम्‌ ९४ परमाणत्रट्यता चेत्करत्घतनरुष्यापि कायमिह स्यात्‌।

सृष्ष्मा एते प्राणा नि्गमस्रमय यतो दश्यन्दे ९५ उक्क्रान्त्यादिश्रवणादेते प्राणास्तथा परिच्छिन्नाः सर्वगताश्चेदेते त्तद गरणसारत्वमारमनो स्यात्‌ ९६ स्वंगतानामपि किल वृत्तिर्दैहे मवेत्परिच्छिन्ना।

मवति तयेव हि तद्गुणसारतमिहेति नैव युक्तमिदम्‌ ९५७ यदि परिच्छिघ्नेयं वत्तिः स्यात्करणमपि नेव स्यात्‌।

तत एव कायंसिद्धौ करणन्याप्त्विकल्पना हि वृथा ९८ मवति ह्युपासनाथां प्राणानन्त्यश्रुतिस्तया तस्मात्‌ प्राणोत्करान्त्यादिश्रुतिवचसामविरोध इति तु सिद्धमिह ॥९९॥

्ेष्ठश्च

इतरपाणवदेव बह्यविकारो मवेदसौ मुख्यः।

नन्वेतत््रागेव प्रथमे सूत्रे प्रपञ्चितं मूयः॥ १०० एतस्मादिव्येतैरप्युपदिष्ं वृथाऽतिदेशोऽयम्‌

इत्येतद्न्न सत्यं तथाऽपि किंविननिमित्तमिह दुष्टम्‌ १०१ मन्तो पत्युरासी[दि]त्याद्यो मवति नासदासीये बह्मप्रधानसूक्ते तत्र ह्यानीद्वातभिति पठितम्‌ १०२॥ आसीदिति शब्देन प्रतीयते प्राणकमं तेनेह

प्रागुत्पत्तेरस्य हि स्वं प्राणस्य सूचितं मवति १०३॥ प्राणस्तस्मादज इति जायेत मति कस्यचित्पुंसः

मतिभेतां निरसितुमयमतिदेशोऽयं प्रदक्शितो मुनिना १०४

चतुथपदः ]} माष्यार्थरत्नमाला २०३

प्राक्प्राणस्य हि सच्वं नाऽऽनीच्छब्दो निरूपयत्यत यस्माद्वातमिति किल विहोषणं तस्य दशितं मन्ते १०५ अप्राणो हेत्यादिर्मन््ः प्राणादिरहिततां जते तस्माद्‌ानीच्छनब्दः कारणसद्धावगमक एवेह १०६ प्राणो ववेव्येतन्मन्त्रबलाञ्ज्यष्ठताऽस्य युक्तेव यस्माच्छुक्रनिपेकप्रम्रत्यसो लन्धवुत्तिकः प्राणः १०७ श्यकं पूयेत चेदेवं श्रोत्रादिकरणजातस्य स्थानविमागोरपत्तेरनन्तरं तस्य वृत्तिलामः स्यात्‌ १०८ तस्माच्छोत्ादीनामज्येष्ठत्वं प्रसिद्धमपि चायम्‌ मुख्यः प्राणः श्रष्ठः शरुतिप्रदृक्ितगणाधिकत्वेन १०९

वायुक्रिये पृथगुपदेशात्‌ पुनमुख्यः प्राणः किंूप इतीह मवति चिन्तयम्‌ तत्र प्रततं ताबयोऽसी प्राणः वायुरवेति ११० उपदिशति श्रुतिरेनं प्राणं यस्मात्स एष वायुरिति अथवा तन्त्रान्तरतः प्राणोऽयं सकटकरणव्त्तिरिति १११ सामान्यकरणवृत्तिः प्राणापानादिवायवः पञ्च तन्त्रान्तरावलम्बिन एव प्राणान्निूपयनन्ति यतः ११२ तस्माद्रायुरयं स्यादित्याज्ञङ्खा निरस्यते सपदि) नासो प्राणो वायुमवति हि समस्तक्रणत्र्तिवा ११२ पथगुपद्शिति प्राणं वायोय॑स्मात्स वायुनेत्याद्या श्रुतिरेषा कथं वा प्रथगुपदिरयत वायुरूपश्वेत्‌ ११४ तष्ट करणवृत्तः परथगुपदेशोऽस्य हइयतेऽन्यच एतस्मादिति मन्त्रे प्राणमनःप्रमृतयः पथग्दृष्टाः ११५ नाप्येका सर्वेषां करणाना वरृततिरच्र संभवति एककवृत्तिकतया वागादना हि करणता दृष्टा ११६ प्रत्येकं व्यूहस्य तकारकत्वान्न वृ त्तिरका स्थात्‌। नन्विह पञखरचालटननयेन सम्‌दायवत्तिरेका स्यात्‌ ११५७ प्रति नियतव्यापाराः पतगाः संभूय पञ्नरे निहताः एकादशसंख्याकाः पञ्चरमेकं हे चालयन्ति यथा ११८ एवं शरीरनिहिताः प्राणा एकादृश्षापि संभूय प्राणार्यवुत्तिमेकां मजन्ति चेकेकवृत्तिका अपिते ११९४

२०४

सुब्रह्मण्य विराचिता- [ द्वितीयाघ्याय्य~

इतितु ने युक्तः पञ्चरचाटनसमता चेह संमवति। सद्रशव्यापाराः किल पतगाः सवंऽपि पञरे निहिताः # १२० तस्माच्च चालयेयुः पञरमेतच हष्टमपि लोके श्रवणादिष्यापारेरवान्तरेरम्विता विजातीयः» १२१ प्राणाः सेमूय कथ प्राण्युर्नेह प्रमाणमपि किचित्‌ तच्छष्ठव्ाद्युक्तिः संप्रति वागादिकरणजातस्य १२२ गुणमावोपगमो वान युज्यते करणव्रत्तिमातरे ऽस्मिन्‌ तस्मादन्यः प्राणो मव्ययं वायुकरणवृत्तिभ्याम्‌ १२३ ननु तर्हि कथमिमं यः प्राण इति श्रुतिरिहोपपयेत इति चेन्न वायुरेव ह्यध्यातमं लब्धपश्चवृत्तिरसौ १२४ प्राण इति कथ्यते हि तच्वान्तरमिह वायुमा वा। तस्मादुमे इमे अपि मेद्मेवृश्च॒ती हिन विरुद्धं १२५॥ स्यादेतन्नन्वेष प्राणों जीववदिह स्वतश्छरः स्यात्‌ 1 भेष्ठत्वादिमिरस्य ह्यनेकधा वण्यते विभ्रतिरपि १२६ सुतेषु हि वागादिष्वेको जागति मृल्युनाऽनाप्तः। वागादीन्सेवृङखे पुत्रान्मातेव रक्षति प्राणान्‌ १२७ इत्येवं किल तस्मत्राणस्यापीह माक्तृता देहे जीववदेव स्यादिति शङ्कामेतां निवारयत्यधुना १२८ चक्षुरादिवितु तत्सहरेष्टवादिण्यः॥ १० प्राणस्य स्वातच्यं व्यावतायतुं तुशन्द्‌ इह पितः जीवस्य कत्ता भरति यथोपकरणानि चक्षुरादीनि १२९५ राजामात्यवदेव हि मवन्ति चैतानि स्वतन्त्रे जीवोपकरण मूतः प्राणोऽपि तथह स्वतन्त्रः स्यात्‌ १३०॥ सह शिष्यते यताऽसं प्राणस्पश्चक्षुरादि्भिः सर्वेः सह शासनं यद्‌तत्तत्संवाद्‌ादिपूपटन्धं तत्‌ १३१ समधर्मष्वेवेतयुक्तं हि बरहद्रथन्तरषु वथा अस्वातच्छ्ये कारणम वेतनत्वादि सुप्रसिद्धं यत्‌ १२२ स॒तरेऽयमा दिक्ञ्दस्तदेतद खिलं प्रदृशंपितुमेव ननु चक्षरादिसाम्यादस्य जीवोपकरणता तर्हिं १३३ तदद्विषयान्तरमपि खूपादिवदस्य किमपि वक्तव्यम्‌ तत्राणकायंजातान्पेकादश्च बणितानि पू्वत्र १३४

चुधषदः ] माष्याथरत्नमाछा ) २०५

तानि परिगणितानि हि रूपालोकनपरःसराण्येव } द्वादश्शमपरं कार्यं हश्यतेऽतो व्रथाऽयमिति चेन्न १२५४

अकरणत्वाच दोषस्तथा हि दशयति ११॥

विषयपरिच्छेदेन प्राणस्य करणता चेहास्ति

एताव ताऽस्य कायं किमपि नास्तीति वक्तुमिह शाक्यम्‌॥१२६॥ प्राणान्तरेष्वदृष्टं वशोपिकमस्य कायमुपदिशाति

यस्मिञ्ुत्कान्त इई शरीरमित्यादिका श्रुतिद्येवम्‌ ।॥ १३७ यमिस्द्ुत्कान्ते सति पाप्ठितरं शरीरमेतर्स्यात्‌।

मवति वः श्रेष्ठ इति प्रजापतेव)क्यमेतद़ाकण्यं १३८ उत्कान्तेष्वपि वागादिषु तेषा वत्तिमचल)पेऽपि

जीवनमेतस्य यथापूर्वं जीवस्य दरायत्येव १३९ प्राणोचिक्रमिषायां वागादीना हि शियिटतापत्तिम्‌ तद्रच्छरीरपातप्रसङ्गमस्योपदृशयित्वेव १४० भ्राणनिमित्तामेव हि देहन्दियसं स्थितिं प्रदर॑यति।

प्राणनेति श्रुतिरपि सुत्त वागाद्किरणजाते हि १४१ प्राणनिभमित्तेवयं शरी ररक्षति ब।धयस्येवम्‌ यस्मात्कस्माच्चाङ्गास्राण इति श्॒तिरपींह दशयति १४२ प्राणनिमित्तामेव हि देषेन्दियपुष्टिमेवमपराऽपि

प्राणनिमित्ते एव हि जीवोक्रान्तिस्थिती वनिर्दिशति १४६३॥

प्च वृत्िर्भनोवह््यपदिश्यते १२ एतस्माद्पि हेतोगुंख्यप्राणस्य दृष्टमिह कायम्‌

व्यपदिश्यते हि यस्माच्छरृतिषु प्राणो हि पश्चवसतिरसौ १४४ प्राणोऽपानश्चेति व्यान उदानः समान इच्येवम्‌

प्राणः प्राग्वृत्तिरसो तद्वदपानो मवेद्वाग्वुत्तिः १४५

वतत इह तत्संधा व्यानोऽसा वायकमहेतुः स्यात्‌

ऊर्धवसुखवर ्तिरेष दवान उक्करान्तिकमहेतुः स्यात्‌ १४६

समानो योऽन्नरसं सर्वष्वङ्गुषु समतया नयति।

एवं हि पश्चवृत्तिः प्राणो व्यपदिहयते मनोवद्सौ १४७ मनसो यथा परसिद्धाः भोच्रादिनिमित्तवृत्तयः पञ्च

शब्दादिगो चरास्तास्तथेव चास्यापि वृत्तयः पश्च १४८

२०६ सुबह्मण्यविरयिता- [ द्वितीयाध्यायस्य

कामाद्थस्तु मनसो पश्चसंख्यातिरेकतो ्राष्याः

नन्विह मूतम विष्यद्विषयाऽप्यपरा मवेन्मनोवृत्तिः १४९ एवं पश्चसंख्यातिरेक इह दुजिवार इति चेन्न परमतमपरतिषिद्धं द्यनुमतमेवेति नयमुपाभित्य १५०

इह योगा सिद्धाः परिगृह्यन्ते हि वृत्तयः पश्च स्थृत्यवसाना मनसः प्रमितिविपयंयविकल्पनिदाख्याः १५१ अथवा बहुवुत्तित्वात्ाणस्य निद्कनं मनो मबति।

मनस इव प्राणस्याप्युपकरणत्वं हि पश्चवुत्तित्वात्‌ १५२

अणुश्च १२

इतरप्राणवदेव मुख्योऽप्यणरेव मवति हि प्राणः सोक्षम्यपरिच्छेदो सखल्वच्राणुत्वं चाणुतुल्यत्वम्‌ १५२ कृत्क्षरीरभ्यापी येनासौ पञचवृत्तिभिः प्राणः।

सृष््मश्च प्राणोऽसावुष्कान्तावनुपलभ्यमानत्वात्‌ १५४ मवति परिच्छिन्नोऽसावुतक्रान्तिगस्यागतिश्चुतिभ्यश्च

नन्विह विभरताऽपि समः प्टृपिणेत्यादिधत) चिनिर्दिटा १५५५ इति चेहाऽऽधिदैषिकसमषटिरूपो हिरण्यगर्भो यः

श्राणालसा तस्वेन हि विभत्वमान्नायतेऽस्य नेतरथा १५६

ज्यातिराययपिष्ठानं तु तदामननात्‌॥ १४॥ अध्यास्मिकाधिद्पिकविमागतोऽएात्वमपि विभुत्वं प्राणस्य प्वमक्तं तेषामिह सपदि तस्सङ्घेन १५७ इदमा पिदेविकाधीनतयं वर्णयति सच्रकारोऽयम्‌ अत्र हि वाचा नामान्यभिवदतीतिश्रुतिप्रदेशेपु १५८ निरपेक्षसाधनत्वं वागादीनां प्रतीयते हि तया अथिवागित्यादिश्रतर्धिरोघ समुत्थिते सेयम्‌ १५९ नािष्ठातुपराश्यस्तदुपादानत्वबाधनार्थव तेच प्राणाः प्रकृताः स्वकायंशक्ता यतः प्रतीयन्त १६० तस्मात्स्वम हिघ्नेव छेते प्राणा इह प्रवभरन्‌ अपि चायिष्ठातुत्वे देवानां माक्ृताऽपि दुबारा १६१ भोक्तत्वं चेत्तेषा शारीरस्वास्य भोक्तता स्यात्‌ इति शङ्कां वारयितुं तदेतदभिधीयते हि सूत्रकृता \॥ १६२

चतुर्थपादः ] माप्यार्थरत्नमाला २०४७

इह पूर्वपक्षनिरसनः सोऽयं तुशब्द इह पठितः वागदिकरणजातं द्यय्रयाद्यभिमा निदेवत। पकरतम्‌ १६३ तदनुग्रहावटम्बात्स्वीये कायं प्रवतते सततम्‌ अथि्वागित्यादिश्रुतिरप्यमरुमथमेव द्यति १६४ उग्नेवागमावोऽय मुखप्रवराश्च नान्य इह भवति

रिंचिह तद्यिष्ठातुल्वापिष्ठेयत्वरूप एवासा १६५

एव वायुः प्राणां भृत्वत्यादावसा मचः

वागेव बह्मण इति मन्वे वाचोऽ्िमावक्थनमपि १६६ उक्ता्थकं हि तस्मात्पस्यासत्तिस्तयो१द्‌वम्‌ वागध्यात्ममिति स्मरुतिवचनैवागादिकरणजातस्य १६५७ अश्रचाद्यापिष्ठितत्व स्फुटत्रमेव प्रपञ्चितं भवति।

स्वमहिद्नैव प्राणाः स्वकार्यशक्ता इतीह यच्चोक्तम्‌ ।॥ १६८ तच्चायुक्तं लोके शक्तानामपि मवेत्परपेक्षा अश्वाद्ययिष्ठितानामेव रथाना यतः प्रवरत्तिः स्यात्‌ 1 १६५ \। अभ्रचाद्यधिष्ठितत्व तस्माद्रागादिकरणजातस्य

युक्तं तदागमादपि तेषां मोक्तत्वमिह निराक्रियते १७०

प्राणता शब्दात्‌ १८५

सर्स्वेवाधिष्ठातुष्वग्रचा दिषु देवतास्मसु प्रथितः

प्राणवता क्षारीरेणैदेषां मवति निव्यसंबन्धः १७१

अथ यत्रैतदिति श्रुतिरपि श्ञारीरेण सवंकरणानाम्‌ } भोक्तव्यमोक्ततादिस्वरूपसंबन्धमच दशयति १५७२ अपि चाधिष्ठातृणामनेकमावान्न चेह मक्तृत्वम्‌

अवकल्पते ततोऽसावेकः शारीर एव मोक्ता स्थात्‌ १५७३ प्रतिसंधानादिबिलादपि शारीरोऽयमत्र मोक्ता स्यात्‌ मोक्ुतवं देवाना मिह कदाचिदिति दुयत्यभूना १७४

तस्य नित्यत्वात्‌ १६

कारीरस्यैवास्मि्नित्यत्वं भवति मोक्तृमावेन पुण्यापुण्याजेनतस्तथैव सुखदुःखमोगयांगाच १४७५ या देवताः परस्मिन्नेश्व्यपदेन तिष्ठमानाः स्युः

ता हि निहीने देहे ठन्धुं मोक्तरत्वमन्न नाहान्ति १७६

२०८

सुब्रह्मण्य विरचिता- [ द्वितीयाध्यायस्य~

श्चतिरपि पुण्यमेवामूनीत्याद्या निरूपयेस्येवम्‌

प्राणानां संबन्धः शारीरेणेव मवति निव्यतया १७५५७

येन तमुत्करामन्तं प्राण इति श्रुतिरपीह दशयति शारीरेणेवेषामुत्कान्ती तदनुवत्तितामेव १७८

तस्मादा सतीष्वपि हि शारीरस्य मोक्तृताहानिः।

देवा हि करणपक्षे दीपवदे[व ] हि मोकतुपक्षेऽपि ।। १७९ तस्माच्च चक्षुषेति श्रुतिरेषा भवति साधनतपरा। तद्यिष्ठात्रषरेव ह्यथिवागिति तयोश्च विरोधः १८०

इन्दियाणि त्यपदेशादन्यत्र भरेष्ठात्‌ १७ एको मुख्यस्त्वितरे प्राणा एकादृश्ेति निर्दिष्टम्‌ मुख्यस्य वत्तिमेदा इतरे प्राणा मवन्ति किवाते॥ १८१ तक्छान्तराणि तस्मादिति संदेहे समुत्थिते तच युख्यस्य वृत्तिमेदा इतरे प्राणा इतीह युक्ततमम्‌ १८२ हन्तास्येवेत्याद्या श्रुतिरपि मुरुयार्मतां बबीत्येषाप्‌ एकत्र मुख्यव्त्तिरेतरव लक्षणातुन हि युक्ता १८३ तस्मादेकस्येव प्राणाद्याः पश्च वृत्तयो हि यथा एवं वागाद्या इति हाङ्कमेतां निवारयत्यत्न १८४ चागादीन्येतानि हि मवन्ति तच्वान्तराणि तानि यतः। एकादशे न्ियाणीस्युच्यन्ते श्रेष्ठमेक्रच विना १८५ एकस्मादिति मन्ते प्राणाः पथगेवमिन्ियाण्यपि व्यपदिश्यन्ते हि यतस्तस्मात्तप्वान्तराणि तानि स्युः १८६ प्राणस्येवं हि मनसो नन्वेवं सत्यनिन्दियत्वं स्थात्‌ व्धपदिशयते हि यस्मात्पुथद्नोऽपीन्दियेभ्य इति चेन्न ।॥ १८७ व्यपदेशोऽसो यद्यपि मनसः पृथगेव दुश्यतेध्थापि मनसोऽपि चेन्दियत्व स्मृतिपरसिद्धं श्रुतिप्रसिद्धमपि ॥. १८८ प्रणस्य चेन्दियत्वंन श्रुती स्मृती प्रषद्धं स्यत्‌) व्यपदेश्शभेद्‌ एष हि त्वेकत्वे ्ययुक्त एव स्यात्‌ १८९ ॥)

भेदश्ुतेः १८ भेदेन व्यपदेक्षो वागादिभ्यो हि हर्षते प्राणे नेहेति श्रतिवाक्ये वागादीन्ुरपापविष्वस्तान्‌.॥ १९०

चतुर्थपादः 1 माष्याथरलमाला २०९

निद्िक्य सकलमेतद्रागादिपरकरणं संक्षिप्य

भ्ुत्याऽथ हेममिति किल सुरुणोऽप्तावसुरपाप्मविध्वंसी १९१ घ्यपदिष्टः पृथगेव हि तस्मात्तच्वान्तशणि करणानि तच्वान्तरतामेतामधूना हेत्वन्तरेण वर्णपतिं १९२

वेलक्षण्याच ॥१९॥

वैलक्षण्यं हृष्टं मुख्यप्राणस्य चेतरेषां

सुतेषु हि वाग। दिषु मुख्यो जागति नेतरे प्राणाः १९१३

तस्य स्थित्योत्करान्त्या तनुधारणपतनकायं मिह मवति 1

एतञ्च नेचन्छंयाणा विषयपरिच्छेदहेतुता तेषाम्‌ १९४

तस्मादप्येतेषां तच्वान्तरमाव सिद्धिरिति युक्तम्‌

एतस्यैव हि सर्वे रूपमितिश्रुतिबठन तच्वेक्यम्‌ १९५

हि वर्णयितुं शक्यं यस्मात्तत्र प्रतीयते मेदः

इह वदिष्याम्येवाहमिति श्रुत्या बतं विनिर्दिष्टम्‌ १९६

वागादी नामेवं कथितभ्रमसु्युक्रवटितत्वमपि

पश्चादुथेममेवेत्यनया श्रुत्या हें मध्यमः प्राणः १९७

पुथगेव मृत्युनाऽनभिमूतोऽसप वणितस्तथेवास्य

©^ ® ~

वाक्यनायं वे नः भ्रष्ठ इति भष्ठताऽपि निदि १९८ तस्माद्हभिलिङ्गेरत विरोधे समुत्थिते तेषाम्‌ 1 तदूपभवनमेतत्तदृधीनस्थितिकतात्मकं वाच्यम्‌ १९९ मुख्य प्राणे शक्ता लाक्षणिकः प्राणज्ञब्द्‌ इह मवति तस्माद्रागादीनां प्राणात्तत्वान्तरत्वमिह सिद्धम्‌ २००

सन्नामूर्तिक्लिस्तु रिवृ्कवैत उपदेशात्‌ २०

तन्नामरूपमेद्‌।साणोऽसो करणभिन्न इत्युक्तम्‌ तन्नामरूपकुपिमवति हि किकतुंके ति विन्तेह २०१ 1॥ सत्पकरण हि तेजोवन्नाना सृषटिसिरणिमभिधाय

एकेकं करवाणौत्यन्तं वाक्यं हि सेयमित्यादि २०२॥ एतद्नन्तरपठितं तस्मात्संदेह एष समूतः

क्क जीवकतुकमिदूं किं वा परमेशकतुंकं वेति २०९५ तञ्चेह नामद्पभ्याकरणं जीवकर्तुक्ं युक्तम्‌

यस्मादनेन जीवेनेति शह्तिरात्म माषुपदिष्य २०४

२१०

सु बह्मण्यविरवचेता- [ द्वितीयाध्यायस्य

व्याकरवाणीत्यस्माद्याक्तरस्वं हि तस्य दृक्षंयति

लोके चरेणाहं परसैन्यमनुप्रविईय कलयानि २०५ एवं विधप्रयोगे तक्कर्तकमेव सेन्यसंकलनम्‌

अध्यारोपयति यथा स्वास्मनि राजा हि हेतुकनुत्वात्‌ २०६ संकलयानीस्येवं तथेदमपि जीवकतंकं सदह स्वात्मन्यारोपयति व्याकरवाणीति दवता द्येषा २०७॥ अपि किल डित्थादिषु वा नामस्वेवं घटादिरूपेषु जीवस्येव हि दुष्टं व्याकतष्वं चेतरस्येह २०८ तस्माच जीवकतुकमिदमिति शङ्का निराकरोत्यधुना 1 सूचस्थों हि तुशब्दः प्रकृताश्ञङ्कानिवतंनाथः स्यात्‌ २०९ यच्चेह नामदपव्याक्ररण तत्परेश्बरस्यैव

तस्येह निरपवादं कतुंत्वं स्यान्न चेतरस्येद्म्‌ २१०॥

येयं सं्ञामूर्तिप्रकल्पनाऽग्न्यादिषूपलन्धा हि

सा तेजोचन्नानां निमांतुमंव तिक तिरिषेशस्य २११ सेयमिति श्रतिरेषा व्याकरवाणीति चरमवाक्पेण परामात्मन एव यतो व्याक्रतृतव तदृतदुपदिशति २१२॥ मन्विह जीवेनेति व्यपदेश्ाज्नीवकनतृकं तस्स्यात्‌

इति यती जीवेनेत्वतुभविशयेत्यनेन संबन्ध्यम्‌ २१३ अव्यवधानानेह व्याकरवाभात्यनेन संबध्येत स्थाकौपचारिकोऽसावुकत्तमपुरुषश्च तेन संबन्पं २१४

अगि गिरिनदीसमुद्वादिषु नानारूपनिवहेषु

सधाकरणकत्ंता कथमनीन्वरस्यास्य मवति जीवस्य २१५ येष्वपि साम्यं स्यात्तेष्वपि तदिदं मवेत्परस्येव

राज्ञश्रार इवायं परस्माद्धिन्न एव जीवः स्यात्‌ २१६ यस्मा दिहाऽऽत्मनेति विशेषणं दश्यते हि जीवस्य तस्यापायिनिबन्धन एवास) जीवभाव इत्युक्तम्‌ २१७ तेन तक्करृतभतत्परात्मकरुतमेव मवति सर्वमपि

परमेश्वर एवासौ व्याकतां नामरूपयोरिति हि २१८ आकाशो हेतयः भ्रुतिव चनेव्यक्तभेतदुपदिष्टम्‌

भरत्यकमामरपव्याकसण मूतसमवाक्यणः॥ २१९

चतुर्पादः } माप्व्थिरत्नमाटाः१ २११

निर्दिष्टमघ्र तु पुनर्विवक्ष्यते मोतिकेषु तदिदं हि तेजाबन्नानां किल मवेचिव्रत्करणपूवकं यस्मात्‌ २२० तस्मादृगन्यादिष्वियमुपदिश्षति भ्रुतिरिदं चिवृत्करणम्‌ श्रुतिरेषा हि यदृभ्रिव्या्या सकलमेतदुपदिश्चति २२१ अग्न्यादित्यादीनां यदुदाहरणं श्रत विर्नििष्टम्‌

तेनतेषु िष्वपि मौमांमसतैजसेषु तस्िद्धम्‌ २२२ यस्माद्‌ विशेषेण श्रताविमा इल्युपक्रमो दुष्टः

यदु रोहितमित्याद्‌ाबुपस्हारोऽपि चाविश्पण २२३ तासां बहिस्तिसृणां चिबरुल्करृतानां तु देवतानां हि अभ्यात्ममपरमेषा श्रति्िवृ्करणमच् दुक्शंयति २२४ सा चेभारसितिस्र इति प्रथिता हि तथैव दरयस्येतत्‌ मगवानाचायाऽसावाशङ्भितद्‌। षमपहरिष्यन्हि २२५

मांसादि भोमं यथाशब्दमितरयोश्च २१

भ्रमेशिवत्क्रतायाः पुरुषणेहःपयज्यमानायाः

निष्पद्यते हि कार्यं मांसादि हि मवति तदययथाज्ञब्दम्‌ २२६॥ दुर्श॑यति चाञ्नमरशितं चेपेत्याद्या श्ुतिर्यथोक्ताथम्‌ भूमेरुपञ्क्तायाः स्थविष्ठरूपं पुरापभवेन २२७॥

निर्गच्छति बहिरेव हि मध्यममध्यात्ममेव मासाद्‌

वर्धयति यद्धचणिष्ठं मवति मनो द्यवमितरयोरपि २२८ म्र टो हितमेवं प्राणश्च तथा भवेदृपां कायेम्‌।

अस्थि मन्ना वागपि तेजस एतञ्चयं वेका यम्‌ २२९ नन भवं मौतिकमप्यविशेषेण तिवत चेत्स्यात्‌

योऽयं विशेषवादस्तेजोषन्नेषु विलुप्येत २३० इदमिह तेज इमाः खल्वाप इद्‌ चान्नमेवमादिरिसो अध्यात्ममपि तथदं कायं मांसादि चाशितान्नस्य २३१ शवमपां पीतानां कार्य चेतद्धि लोहितादीति।

अशितस्य तेजसोऽपि द्यस्थ्याद्येवास्य कामिति चेन्न २३२

वैशेष्यात्न तद्रादस्तद्रादः २२॥

चोदितभेतं दोषं तुशब्दयोगेन सम्यगपनुदति अत्र हि विशेषमादो वैरोप्यं तच्च मवति मूयस्त्वम्‌ ५२६३ +.

२१२ सुबरह्मण्यविरविता- [ तृतीयाध्यायस्य

यद्यपि सकलं चेदं चिवृत्कृतं स्यादुथापि वैशेष्यम्‌

एकस्य भूतधातोर्भुयस्त्वं चोपलभ्यते क्वापि २३४

तेजो मूयस्त्वं खल्वगनेदट तथोदृकस्यापि ,

अभ्मूयस्त्वं वृष्टं तथा पृथिव्या इहान्नमूयस्त्वम्‌ २३५ व्यवहारसिद्धय खल्विदं चिवरत्करणमाभ्चितं मवति

इह पव्‌ाभ्यासोऽसावध्यायसमार्तिमाश्चु बोधयति २३६ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्‌ खलुरध्यायी तस्यां द्ितीयसंज्ञश्च य) ऽयमध्यायः २३७ तत्र चतुर्थपादे सृच्रार्थो यश्च माष्यकारोक्तः आयावृत्तिरमटेः भकाशितो मवतु सेऽयमनवदयः २३८ माष्यार्थरत्नमाला वेयासिकसूत्रजालसंग्रथिता

मगवति परमानन्दे समर्पिता जयतु जगति निरवद्या २३९

इति भी मापष्याथरत्नमालायां द्वितीयाष्यायस्ष चतुर्थः पादः ४॥

~-- ~-----~

समाप्तश्च द्वितीयाध्यायः २॥

माष्याथरलमालायां ब्रुतीयाध्यायस्य प्रथमः पाद्‌:

13 # „श

तदन्तरपरतिपत्तो रहति संपरिष्वक्तः प्रभरनिदूपणाभ्याम्‌

पर्वस्मिन्नध्याये कपिला दिस्मतिनयेर्विरोधोऽसौ बेद्‌ान्तवाङ्यविहितबह्यावगमे हि परहतः सकलः अनपक्षत्वं तथा परपक्षाणां प्रपञितं मवति विप्रतिषेधश्रायं श्रुतिवचसामपि निराङ्कृतः सकलः २॥ जीवव्यतिरिक्तानि हि याति जीवोपकरणमूतानि।

तानि परस्माद्रह्मण उत्पद्यन्त इति दृरशितं पूवं ॥३॥ एवं वेदान्ताथं विरोधश्ङ्कानिरासतो विमले छन्धावसरा सेयं जाता तञ्ज्ञानस्ाधने चिन्ता ॥४॥

, .इति हेतुहेतुमद्धावात्मकसंगतिमिहावलम्न्पैव त्र्याय संपरत्यध्यायोऽपौ तृतीय आरब्धः ५५॥

भ्रयपरःादः १] भाष्याथरलनमाला २१३

लिङ्गोपापेः सिद्धा मवति हि तहुपहितजीवसंसारे। चिन्तेति पादयोरपि संगतिरिह हेतुहेतुमद्धावः॥ एतस्मिञ्नध्याये योऽसाबुपकरणपरिहतो जीवः

तस्य हि संस्ारगतिस्तद्वस्था बह्मतच याथात्म्यम्‌ विद्यामेदामेषौ गुणोपसहारतद्विपयासौ सम्यग्दृशशनयोग्पुसां पुरुषाथंसि द्धिरप्येवम्‌ < सम्धग्दक्षनसाधनविधिप्रमेदो हि मुक्त्यनियमश्च

एत न्निरूपयिष्यत इह प्रसङ्ागत तथाऽन्यदपि प्रथमे तावत्पादे पञ्चस्वथित्वगोचरां विदाम्‌

आभित्य विरतिहेतोः संसारगतेः प्रदृश्यते मद्‌; १० तस्य ज॒गरप्सेतेति ह्यन्ते दष्टा विरक्तसाधनता मुख्यप्राणसहायो जीवोऽसो सेन्दियश्च समनस्कः ११ विद्याकर्मपुरस्करतपुवंप्रज्ञापररेग्रहोपेतः।

पुवं विहाय देहं देहान्तरममिनवं हि लमत इति १२॥ इत्येतदवगतं खल्वथेनमित्यादिवेदवास्येषु धर्माधर्मफलानामुपमोक्तुसवेन तस्य तद्युक्तम्‌ १३

हि देहर्बाजमृतैः सृक्षमेभूतेरसंपरिष्वक्तः गच्छ्याहोस्विक्कि सर सपरिष्वक्त एव यातीति १४॥ विन्तेयमत्र यक्ता ह्यसंपरिष्वक्त एव यातीति करणोपादृनवदिह मूतोपादानमच हि दृष्टम्‌ १५॥ इह एतास्तेजोमात्रा इव्यत्र करणमात्रपरः तेजोमाश्राशष्द्‌ः भ्रूयत एवं मूतपरक्ञब्द्‌ः १६ अपि चेह वाक्यशेषे कथितानि हि चक्षुरादिकरणानि। एवं मूतमाचोपादानस्येह कर्तन दृष्टम्‌ \। १७॥ छठमाश्च भूतमात्रा यस्मात्तासां हि निष्फलं नयनम्‌ तस्माद्संपरिष्वक्तो यातीत्यत इदं पठव्यार्यः १८ व्यवहारसिष्धये किट पञ्चीकरणं प्रद्‌्धितं पूवम्‌

संप्रति व्यवहारो निरूप्यत इतीह हेतुफल मावः ।! १९ देहान्तरसंपत्त सृक्मर्मेतेः सहैव संयाति

जीवोऽन्र मवति हेतुः प्रभ्षपरतिवचनरूप एवेति २०

२१४ सुबह्मण्यविरदिता- [ तृतीयाध्यायस्य

राज्ञः प्रवाहणस्य प्रश्रोऽसौ श्वेतकेतुमुदिश्य

वेत्थ यथा पञ्चत्व मित्यादिस्तस्य चोत्तराज्ञाने २१॥ तव्वितरं राजाऽसौ पप्रच्छोह्‌।लकं यथापूर्वम्‌

तेनासौ बावेति वचनं हीद्‌ प्रदतं राज्ञे २२॥

इह खल्वग्रावेताः श्रद्धाख्याः श्रद्धया हता आपः) आज्यपयोदधिरूपा मवन्ति यजमानसगतास्तामिः २३५ सोमाख्य दिव्यदेहात्मना स्थिताः स्वग॑लाकमासाद्य 1

कमन्ते पर्जन्ये हुतास्ततो वृष्टिमावमुपयान्ति २४ #

एवं हताः परथिन्यां ताश्रान्नत्वेन परिणतास्तद्रत्‌

पुरुषे रेतोरूपा योपिति हता हि पुरुपपद्वाच्याः ६५ दृकेयतीति त्वाद्या श्रतिरेषा सकलमेतमथमिह तस्मादद्धिर्जीवो बजति परिष्वक्त इति तु युक्तमिह २६॥ नन्विह पूर्वं देहं त्यक्त्वा जीवस्तदृन्तरं लभते

इत्यत्र वणितं तत््रतिकूटं तृणजलायुकेत्यस्याः २७ पर्वतनुत्यागोऽसो तदन्तरप्राप्त्यनन्तरं त्र 1

निर्दिष्ट इह तु पर्वं तस्मादतद्विरुद्धमिति चेन्न २८५ मावनयेव दीत्वा कम।यत्तं हि माविदेहमसौ

पर्वं देहं त्यजतीव्येव जलूकानिदृशनेनेषा ।। २९

बोधयति सूत्रद्‌दीतमर्थं श्चतिरिति कथिदिह दोषः। देहान्तरसंपत्तिपरकार एवं श्ुतिर्णतिप्राथते ३० तत्राऽऽत्नसतथेव हि करणानां व्यापिनां मवेद्‌ तिः

इति सांख्यकल्पना वा तयेव सुगतादिकल्पना याऽसौ ३१ केवलमात्मन एव हि तदन्तरे मवति वृत्तिलाम इति

एवं काणादानां मन एवामिगप्रतिष्ठते तादेदम्‌ ३२५॥ उत्पद्यन्ते देहवदामनवदूपाणि चेन्दिथाणीति

या कल्पना तथेयं शुक इव वृक्षात्तदन्तरं हि यथा ३३ \ उच्प्टुत्य जीव एकस्तदन्तरं छमत एवमादया हि

जैनानां ताः सकला नाऽऽदुतेस्या यतश्च निरलः ३४ श्रुतिविप्रतिषेधाश्चेत्यत एतासु ह्यनादरो युक्तः भश्नप्रतिवचनाभ्यां नन्वद्धिः केवठामिराकठितः ३५४

भरभमःपदः 1 माष्यार्थरत्नमालछा ९१५

रंहति परलोकमिति प्रतीयते कथमिह प्रतिज्ञातम्‌ 1 सरवि मूतसृष्षमेः सह प्रयातीत्वतस्त्विद्‌ं पठति ३६ उयात्मकलातत भरूयस्वात्‌

अच्नत्यश्च तुशब्दो यथोक्तशष्ानिषर्तनार्थः स्यात्‌ प्रभ्रनिरूपणवाक्यप्रदिातालखिस्वरूपका ह्यापः ३७ यस्माञ्चिवृतभिति श्रुतिरिह ति्चस्ताल्िवृत्करता बूते तास्राभारम्भकतासिद्धावितरद्रयस्य सा सिद्धा ३८॥ तेजोबन्नाना मिह यस्मात्कार्यं हर्यते देहे तस्मादेहरयात्मक एष पुनर पात्मकाखधातुत्वात्‌ ६९ यस्माच वातपित्तश्टेष्मभिराकटेत एव दहोऽसो

केवलाभिरद्धिर्विनेव मतान्तराणि चाऽऽरन्धुम्‌ ४०॥ नेव हि शक्यस्तस्माद्‌बमभूयस्त्वापक्षयेह चाप्शाब्द्‌ः

ह्यत एव हि यस्माद्न्भूयस्त्वं हि सवेदेहेषु ४१ ननु पार्थिवोऽपि धात॒भूविष्ठो हर्यते शरीरेषु

भेवमपां बाहुल्यं विहेतरस्माद्धि दशयते छोके ४२॥ यदेहबीजमृतं शुक्रं शोणितमिति प्रसिद्धं तत्‌ दवबरहुलमेव दृष्ट कमापि निभित्तकारण यत्स्यात्‌ ४३२ तदपि सोमार्यादिद्रवबहुलद्रव्यसंभितं मवति तत्समवेता ह्यापः श्रद्धाञ्ञच्द्‌) दिता भवन्त्येताः ४४ सह क्म भिद्युसज्ञे ययो हूयन्त इति वक्ष्यति हि तस्माद्राहुल्यमपामष्शब्देनह देहबी जानाम्‌ ४५॥ युक्तमुपादानं किल सपेषामेव मूतसक्ष्माणाम्‌

यच्चेह मूतसृक्षमेः सहगमनं तस्य तदपि निरवयम्‌ ४६॥

प्राणगतेश्च

देहाम्तरसंपत्तौ प्राणानामपि गतिः श्रुता ह्येवम्‌

तमुत्कामन्ते प्राणोऽनूत्तामतीति वाक्येन ४७॥ साहि गतिः प्राणानां नैवाऽऽभरयमन्तरेणं संमवति।

अत इह तद्रत्यर्थं तदाभ्रषाणामपीह सा वाच्या ४८॥

प्राणानां दुष्टा निराभ्रयाणां क्चिद्रतिस्तस्मात्‌ 1 ध्रतान्तरसहितानामपाम पि गतिस्वधदय मिह वस्या ४९

२१६ सवह्मण्व विरविता- [ तृतीयाष्यायस्य-

(4

अग्न्यादिगतिशरुतेरिति चेन भाक्तत्वात्‌

ननु देह।न्तरयोगे नेव प्राणाः सहैव जीवेन गच्छन्त्यग्न्यादिगतिभ्रुतेस्तथेय श्रुतिः प्रदुर्शयति ५० देहावसानसमये प्राणा वागादयो हि गच्छन्ति अग्न्याद्‌)न्देवानिति यत्रास्पेति श्रुतिर्हि दक्शयति ५१

इति चेद्रागादीनामरन्यादिगतिशरुति्हि गौणीयम्‌ ~~ ^~ ~ [क

लोमसु केशेषुचसा दश्यते श्रुतिरिहेत्थमुपदिशिति ५२॥ लोमानि चौपधीरिति केशाश्च वनस्पतीन्परयान्तीति। हि लोमानि केशा उष्प्टुत्योषधिवनस्पतीन्यान्ति ५३ जीवस्य प्राणोपाधित्वागेन गमनमपि युक्तम्‌ देहान्तरे हि मोगो वाऽपि प्राणर्बिनोपपयेत ५४ जीवेन सह गमनं प्राणानामपि ंहयतेऽन्यच्र तस्मादग्न्यादौीनां वागाद्यपकारिणां हि देवानाम्‌ ५५ उत्करमसमये केवलमुपकारनिवृत्तिमाजमाटक्ष्य वागादयः प्रयान्ति ह्यरन्यादी निति तु माक्तमेव स्यात्‌ ५६ प्रथमेऽश्रवणादिति चे्नता एव ह्युपपत्तेः नन्वेतक्कथमापः पश्चम्यामाहूतो हि पुरुषाख्याः 1 यस्मादृग्नी प्रथमे नेवापां भ्रवणमरित किचिदपि ५७ आहूत्वाधारतया पञच्वाधीतास्तिहाय्रयो दय॒मखाः। तेषां प्रथमे त्व्म तस्मिन्निव्येवमादिकां भरद्धाम्‌ ५८ होम्यद्रष्यतया हि श्रुतिः प्रदशेयति तेन तदयुक्तम्‌ पर्जन्यादिषु सोमप्रमृतीनां होंमकरणमूतानाम्‌ ५९ द्रवबाहुलयनापां होम्यद्रभ्यत्वमुचितमेव स्यात्‌ प्रथमे वश्यो श्रद्धा श्रतां परित्यज्य चाश्रुता आपः॥ ६०॥ कथमिह होतन्याः स्युः पञ्चम्पामित्ययुक्तमिति चेन्न यस्मात्थमेऽप्यम्नौ ता एवाऽऽपो मवन्ति होतव्याः ६१ भ्रद्धाशब्देनापि ता एवाऽऽपो विवक्षिताः स्युरिह एवं चेदेवं स्यात्तदाद्मिध्यावसानसंबन्धात्‌ ६२॥ एकं वाक्यमनाकुलमुपपद्यत इतरथाऽऽहूतावस्वाम्‌ पश्चम्यामेव।पां पुरुषव षस्त्वप्रकार इह पृष्टे ६३

परभभपादः १1 माष्धाथर्त्नमाषछा ९१७

प्रतेव चनावसरे हि प्रथमेऽ््नौ प्रथममाहुतिस्थाने अनपो हीम्यद्रव्यं भद्धा सामावतारयेत्तहि ६४ नात्रेकवाक्यता स्यालस्रश्चप्रतिवचनवैपरीस्येन उपसंहारोऽपीति विध्याद्या चेकवाक्यर्ता षक्ति ६५ टक्ष्यत एवाग्बहुलं धद्धाकायं सोमवृष्ट्वादि कार्यानुरूपमेव | ] लोके दषं हि कारणं सकलम्‌ ६६ मनसो जीवस्यायं श्रद्धार्यः प्रष्ययोऽत्र धर्मः सन्‌ पश्वादिभ्यो हृद्यानीवाय धर्मिणो निकृष्य कथप्‌ ६५ हातुमुपावेयः स्याच्छरद्धाशब्दा इहाऽऽप एवातः धद्धाशब्दश्चाप्सु श्रद्धा वा अप एवमादिषु ६८ वाक्येषु वैदिकेष्वपि दष्टस्तस्मात्तनुत्वयोगेन भद्धासमानरूपाः भद्धाशब्दा इहाऽऽप एष स्युः ६९ अथवा भरद्धाशष्दः धरद्धासवलितकमसमवायात्‌ भ्रद्धा्तुतवाद्वा श्रद्धाङ्षब्दोऽयमप्सु युक्तः स्यात्‌ ७० आपो हास्मै भरद्धा इत्याद्या हि श्रुतिः प्रदृशंयति। श्रद्धाहेतुत्वेन भद्धाशब्दापपात्तिमप्सु यतः ५१ अश्र॒तल्वादिति चेनेष्टा्किरिणां प्रतीतेः ६॥ प्रषप्रतिवचनाभ्यामापः श्रद्धादिमावमापन्नाः। प्रतिपधेरन्पुरुषाक्रारं ताश्चाऽऽहूतो हि पश्च्याम्‌ ७२॥ ताभिस्तु संपरिष्वक्ता वाश्चेह नेव रंहेयुः हि जीवानां कथ्चिच्छरावयिताऽपाभमिबेह शब्दोऽस्ति ७६ तस्मादयुक्तभव ह्यद्धिः परिवे्ितस्य गमनमिदम्‌ इतिचेतयतीयते तद्रंहणमिष्टादिकारिणामत्र ७४ अथय इमे याम इतिश्रुतिरिह धमादिवत्मनेतेषाम्‌ हष्टारिकारिणां गतिमपि चन्द्रप्राप्तिमच्र दृश्शंयति ५५ यात्याकाशाञन्द्रं चन्द्रमसो मवति सोमराज इति। प्वामहापि हि तस्मिन्नित्यादवेतदेव निविष्टम्‌ ।॥ ७६ तस्मिन्नग्नौ देवाः भद्धां जुह्वति तदाहूतरेषः सोमो राजा भवतीत्यत्र श्र॒तिवचनसाम्यतां लब्धम्‌ ७७ तेषां कमसाधनमूता एते हि दथिपयःप्रयुखाः दवमूयस्त्वादापः प्रत्यक्षेणेव ता हि श्रयन्ते 1 ७८

1, सुष्रह्मण्यषिरविता- [ तृतीयाध्यायस्य

आहवनीये चं हुताः सृक्षेमास्तानाश्रयन्ति यजमानान्‌

तेषां शरीरमपि खल्वन्तेऽग्रावृदिजोऽत्र जहति हि ७९ आपश्चाऽऽहतिमय्यः सृष्ष्माश्रे्टादिकारिणो जीवान्‌ परिवेष्टयामुं ठोकं फलदानाय जयन्तिता इषि हि। ८० अग्नौ देवा श्रद्धामित्याद्येन प्रतीयते द्येषम्‌ श्रत्यन्तरेऽग्चिहोचप्रकरण पठितेन वाक्यङपेण ८१ फलजननायाऽहरप्योलोकान्तरगमनममिहितं भवति

जनकेन याज्ञवल्क्यं प्रति षट्‌पषश्चाः प्रदरितास्तत्न ८२१ पुरुषस्प)त्क्रामत इह ते एते आहुती हृते मवतः यश्चान्तरिक्षठोकस्तहू रा ते दिषं हि गच्छन्त्यो ८३ दिवमेवाऽऽहवनींयप्रातिष्ठयेपितमातनुत एते

ते हि दिवं तपंयतस्त्वावरतेते ततो हि पुनरपि ८४

ते परथिव्यां पुरूष योपिति हूते हि पुरुषरूपेण उपतिष्ठत इव्येतत्कर्भिषु सवच दर्शयिदैव ८५ स्वमनुत्कान्ति गतिं प्रतिष्टां त्र्िमपि वेषम्‌

पुनरावरत्तिवान लोकं प्रत्युपस्थितं वेत्थ ८६ इति षट्‌ परक्नविवृते हे पनरावृत्तिवार्जतः पन्थाः तस्मादद्धिश्वाऽश्हु।तमयाभिरपेष संपरिष्वक्तः ८७

रहति परलोकमसी फएलमोगायेति युज्यते तदिदम्‌ श्टाद्कारिणां ननु फलोपमोगाय रंहणं यदिह << धूमादिवत्मनोक्तं तदयुक्तमिव प्रतीयते यस्मात्‌ इष्टादिकारिणां किल राक्ञधरमण्डलमुपागतानां हि <९ तहेवानामन्नं ते दवा एवमादिका तेषाम्‌

श्रतिरन्नतां हि कथयति कथमेतेषां फलोपभोगः स्यात्‌ ९० ते चन्द्र प्राप्यान्नं मचन्ति तानेवमादिकाऽप्यपरा श्रतिरिममर्थं व्रते कथमिह तेषां स्वकमफलमोगः ९१ तस्मान्याय्यादिभिषरिव देवैः सर्वं मक्ष्यमाणानम्‌ उपमो गार सनमिह कथमिति शङ्कां निराकरोत्यधुना ९२॥

भाक्तं वाऽनातमदिचात्तथाहि दर्शयति

अच वाश्षब्दोऽसौ यथोक्तशङ्कनिरासफलकः स्थात्‌ 4 एतेष।मन्नतवं हि मुख्य किंतु माक्तमेव स्यात्‌ ९९

प्रथपाद्‌ः 1} माष्यार्थरलमाला २१५

मुख्ये किलान्न मावे विषिवाकयं स्व्गकाभपरमखिलप्‌ असमशरसमुपमोगो यदि तेषां चन्द्रमण्डले स्यात्‌ ९४॥ अधिकारिणः किमथ कमम यदायासबहुटमिह कु;

लोके किलान्नज्ञव्दोऽनन्नेऽप्युपचर्यमाण इह दृष्टः ९५ राज्ञां यथा विशोऽन्नं विशशाभिहान्नं यथा हि पश्व इति तस्मादिष्टतमखीपुत्रादिभिरिव गुणत्वमुपयातैः ९६ इष्टादिकारिभियत्सुखविहरणमेतदेव देवानाम्‌ मक्षणमभिमतमेतक्न चर्वणं नापि निगरणे वाऽपि ९७ श्रतिरिहन हवै देवा इत्याद्याऽप्येवमेष दृक्षेयति।

नाश्नन्ति नव देवाः; पिवन्ति हष्टवाऽगृतं हि तृप्यन्ति ॥.९८ इति तेषां देवानां कारयति हि चर्वणादिकं सकटम्‌ इष्टादिकारिणां पनरुपमोगे(ऽयं हि भवति युक्ततमः ९९ राजोपजी विनामिह जगति यथेवेष परेजनानां स्यात्‌

युक्तो ह्यनात्मवित्वात्तेषां देवोपमोग्यमावोऽसौ १००

=

अथ योऽन्भमित्येषा श्रुतिरपि देबोपमोग्यरतां तते

सच नहि वेद्‌ यथाऽसौ प्चुरेवं खलु दषतानां स्पात्‌॥ १०१४ हि यस्मिन्नपि लोके कर्भिरिषश्टाहिमिश्च देवादीन्‌ परितोषयन्हि पशुवहेवानामुपकरोति चाविरतम्‌ १०२॥ एवममुष्मिह्टोके फठं तदादिष्टमेव मुश्चानः।

पद्ुवदसो देवानामुपञ्ुरुत इतीह गम्यते हि ततः १०३.॥ अर्थान्तरपरमपि खत्वनास्मवित्वादितीह यचोक्तप्‌ इष्टादिकारिणः खल्वनात्म विद्‌ एष केवलं ते स्युः १०४ यस्मात्समुचयानुघानविहीनाः हि कर्ममात्पराः।

तस्माहूणवादून हि तेषामन्नत्वमचत्र निर्दिष्टम्‌ १०५॥ पश्चापरिविश्यया खलु विधुरास्तस्माद्नात्मविद्‌ एते

दृकशेयति क्ममोगं सोमलोके विमूतिमनुमूष १०६ पुनरावतत इति हि भ्रतिरेषा चन्द्रमण्डले तेषाम्‌

भत्यन्तरमथ ये हातभित्यादिकमेवमेव दुरशयति १०७॥ इष्टादिकारिणापिह माक्तत्वावश्नमाक्षव नस्क

रहति फलोपड्क्ये संपरिष्छक्त इति हि युकरमिदषु॥ १०८॥

२२०

सुक्रह्मण्य विरविता~ [ तृतीयाध्यायस्य-+~

रूतात्ययेऽनुशपवान्द्स्मृतिषयां यथेतमनेवं

ध्रमादिवि्म॑ना किल श्श्धरमण्डलमुपागतानां हि इष्टादिकारिणामिह तनैव भुक्तसकलमोगानाम्‌ १०९ परत्यवरोहस्तस्मिन्यावत्संपातमित्यनेनोक्तः

येनाभ्वना गतास्ते पुमस्तमध्वानमनु निवर्तन्ते ११० पदि रमणीयाचरणा रमणीयां योनिमेव ते यान्ति।

यदि चेत्कपयचरणाः कपूययोनिं प्रयान्ति ह्युक्तम्‌ १११ ते किं निरनुश्या वा सानुशया वा ततोऽवरोहन्ति

इति शङ्कायां प्राप्तं निरनुश्या एव केवलं इति ११२ यावत्संपातभुषिस्वेति विशशेपणमपीह निर्दिष्टम्‌

येनेव संपतत्ययमस्माह्ोकाद्सो हि संपातः ११३॥

सच कर्मानुशयः स्याधावत्संपातमित्यनेनोक्तः।

कृत्स्नस्य कर्मणो हि प्रतीयते मक्तता हि तवैव ११४ श्रुत्यन्तरेण तेषां यदेस्यनेन प्रतीयते ह्येवम्‌

मन्विह यावद्सुष्िंहोके कर्मापिमोगयोग्यं स्थात्‌ ११५ तावलत्युपमुक्त इति भ्रत्पथंश्वेह्ठ कल्प्यतामिति चेत्‌ यावत्पद्स्को चोऽप्पनुचित इह कल्पनीय एव स्यात्‌ ११६॥ यक्किचेह करोत्ययमित्यादिश्रुतिभिरपि विरोधः स्यात्‌ अपि चानारब्धफलं यत्कर्माभिष्यनक्ति कृत्स्ते तत्‌ ११७ प्रायणमेतस्मासामारष्थफलठेन कर्मणा तस्य

प्रतिबन्धादेव स्याव्‌नभिव्यक्तिरिति तद्वियोगे तु ११८ सामगा अविेषाद्यदिदं प्रायण मिहोपपन्ञं तत्‌ यावद्नारष्धफलें तावदुभिव्यश्कं मवत्येव ११९ साधारणे निमित्ते नेमिततिकमपि ताहशं दृष्टम्‌ घटपदयोरुपलब्धौ तारतम्यं हि दीपसांनिध्ये १२० तस्मान्निरबुश्यास्ते ह्यवरोहन्तीति पक्षमपनुदति

येनैव कर्मणा ते शशिमण्डलमुपगता हि मोगाय १२१ उपमोगेन क्षपिते तस्मिस्तेषां यदृम्प्रयं गाम्‌ उपमोगायाऽऽरण्धं तध्टयुपभोगक्षय हि संनद्धे १२२॥ होकाग्निज्वाकाभिः प्रतीयते सवितुद्धिरणसंपकत्‌ दिमकरकादिखिवेदृ तत इष्टदेः कृतस्य सर्वस्य १२३२

प्रथपादः ] माप्या्थरलमाला २२१

कमणा उपमोगेन क्षये समुत्पन्न एव सानुश्षयाः।

अपररोहन्त्थत इति श्रुतिस्मरतिभ्यां प्रतीयते तदिदम्‌ १२४ तद्य इहेति श्रुतिरिह तमेतमर्थं हि सकलमुपदिक्षति

रमणीयाचरणास्ते चावहयं प्रयान्ति रमणीयाम्‌ १२५ बाह्मणयोनिं वाते क्षञ्चिययानिं वैश्ययोनिं वा

ये हि कपूयाचरणास्ते हि कपुयामवहयमुपयान्ति १२६ सकरथोनिं वा ते श्वयोनिमथवाऽन्त्यजातियोनिं वा अच्रत्यचरणश्ब्देनानुक्ञायः सूच्यते चान्यदिह १२७

दुष्टो हि जन्मनैव प्राणिषु सर्वेषु चोपमोगोऽयम्‌

प्रविमज्यमान एव ह्यनुक्षयसद्धावमेष सुचयति १२८

वर्णा इत्याद्याऽपि स्मरृतिरिममेव प्रदशंयत्यर्थम्‌

नतु योऽसाषनुश्शय इह सरचोक्तः खलु किंविध। ऽय मिति॥ १२९॥ स्वगथंकर्मणोऽयं मुक्तफटस्यावरोष एव स्यात्‌ माण्डानुसारितेटवदयमिति केचिच्च वर्णयन्तीह १३० भुक्तफलटकर्मशेषावस्थानं ननु युक्तमिह माति।

यद्यच्च कम लोके तत्सकलं मोगनारयमिति चेन्न १३१ सर्बात्मनां हि कर्मण इह मुक्तफटठत्वमनुपपन्नं स्यात्‌ इष्टादिक्मफल मिह यद्यपि मोक्तु हि चन्द्रमारूढाः १३२ सत्यं तथाऽपि चात्पावश्ञेषमात्ं शक्यते स्थातुम्‌

इह सेवको हि कञथित्समग्रसेबोपकरणसंपन्नः १३३ राजङ्कुलमनुमृतोऽसो विरप्रवासा्िरपसादाच्च अपगतबदह्ूपकरणः कतिपयसेवोपकरणमात्रेण १३४ राजकुले हि स्थातुं यथा रशाक्रोति तद्वदेवायम्‌ अनुक्यमाघ्रेण पुनः शक्रोति चन्दमण्डठे स्थातुम्‌ १३५॥ इति पक्षो हि युक्तो यस्मादि्टादिकं हि यत्कमं।

मवति हि तस्स्वर्गाथं मोक्तृफलं त्न तस्य मवति कथम्‌५ १३६॥ टेश्ञानुव जञिरेषा स्वरगादन्यत्र फलमसौ जनयेत्‌ हशाड्दुप्रमाणकार्नां वेद्री कल्पनाऽपि युक्ततमा १३७ दृशा हि तेल माण्डे तलेशस्यानषत्िरिह लोके सेवोपकरणलेशानुदत्निरपि सेवकस्य हष्टेव १२८

२२२ सुबहमण्यविरविता- [ तृतीयध्याचस्य-

टेश्षानु्रत्तिरेषा स्वगांथंस्व कममणो हृष्टा स्वगफलशाख्रबाधान्नाप्यषा कल्पनाऽपि युक्ततम् १३९ स्वर्गफलस्येष्टदेर्टेश स्तस्मान्न चानुशय एषः

यदि तस्य टेक एव ह्यनुश्षय इति कल्प्यते तदा चायम्‌ ॥१४०॥ रमणीय एक एव स्याद्नुक्षय इह नेव विपरीतः अनुशशयसद्धावपरा तद्य इहेत्यादिका श्रुति्वेह १४१ अनुकश्षयमुमयविधं किल रमणीयकपूयमेदतो ब्रते तस्मात्तञाऽऽमुष्मिककमफले निरवकशोपमुपभक्त १४२ यचचेदमेहिकफलं कर्मान्तरजातमनुश्शयस्तस्स्यात्‌

लद्न्तस्ते स्वर्गादुवरोहन्तीति युक्तभवोक्तम्‌ १४३ सर्वस्येह कृतस्य कर्मण उपमामतोऽन्तमासाय 1 निरनुशथा एते ह्यवरोहन्तीति यच्च पृवाक्तम्‌ १४४ यक्किचेतिशरुतिषलमालम्न्य तदुत्तरं हि मवतीदम्‌ आमुभ्मिकफलमिह कृतमपि यच्चाऽऽरब्धमोगमपि कमं ॥१४५ उपमोगेम सकलं ततक्षपयिस्वेति गम्यते हि ततः 1 यञ्चानारन्धफलं कम॑ प्राक्प्रायणान्न तमि(दि)द्म्‌ १४६ प्रायणमित्यनुश्ञयसद्धावश्रुत्यव परिहृतं तदपि यच्चानरन्धफलं कृत्स्षमभिष्यज्यते हि तस्येह १५७ वुत्तिप्रतिबन्धः स्यादारन्धफलठेन कर्मणा तस्य युशपदनारण्धफलठं कृत्तरमभिन्यज्यते हिःतदुपज्ञमे १४८ इति तस्पूवं कथितं तदपि नियुंक्तेकं हि निमूलम्‌ प्राक्पायणाद्ययेव श्यरष्धफलेन कर्मणाऽन्यस्य १४९ प्रतिबद्धस्य हि युगपन्न दृत्तिकामस्तभ्रैव चेहापि कर्मानिकविधं तद्टिरुद्धफलमपि हश्यते शाखे १५० तस्य सर्वस्येव हि युगपदभिष्यक्तिरनुपपन्नेव

भरबलेन दुबंलस्य प्रतिबद्धस्य वृत्तिरिह हष्टा ॥-१५१ तस्माप्पायणसमये कस्यचिदेव हि मवेदभिष्यक्तिः ! जत्यन्तरोपमोग्यं कर्मानारम्धफलमनेकं १५२ एकरिमन्धराय्ण इह युगपद्‌ भिष्यज्यते कथं व। तत्‌ + यस्मात्सकलं कमं प्रतिनियरतफटठं हि हश्यते शाम्रे ॥\१५२

प्रथरपदः ] माष्वार्थरत्नमाला २२६

नापि प्रायणसषमये कस्याचेदिह कर्मणो ह्यभिग्यक्तिः कस्वाचेदुच्छेदुः स्यादिति किट वक्तुं शक्ते यस्मात्‌ १५४॥ सकलमपि कमं मवति ह्येकान्तिकमतो किंविदिदम्‌ प्रायधित्तादिकमिह पिना कथं कर्मणां सयुच्छेदः १५५ इह विरुद्धफलटेन प्रतिबद्धस्यास्य चिरमवस्थानम्‌। कर्मण इह दशयति स्पृतिरेषा खलु कदाचिदित्याद्या १५६ यदि प्रायणस्षमये कृत्त्रमनारम्धफलटमिदं कर्म युगपद्भिव्यक्तं सत्तचचेकां जातिमारमेत ततः १५७ नारकति्यग्योनिषु देवमनुष्यादियोनिभेदेषु अधिकारासंपत्ताविहोत्तरा जातिरुद्धवेच कथम्‌ १५८ बह्महननादिकर्मण एकस्यानेकजन्महेतुत्वम्‌ 1 स्म तिवाक्यदरितं यत्तदेतद्‌ खिलं विरुद्धमव स्यात्‌ १५९ वृष्टफटं कारीरिपरमुति प्रायणमभिष्यनक्ति कथम्‌ वीपोपन्यासोऽपि हि कर्मबलत एव परिहायंः १६० इह दीपसं निधाने स्थूलमभिव्यञ्यते सृक्ष्ममपि। प्राप्तावसरे कर्मणि कत्र प्रायणमभिव्यनक्त्येवम्‌ १६१ कर्म यदेतद्रलवत्तदव नेवेह दुं किमपि तस्माद्शेषकमोभिव्यक्तिकथा प्रमाणपरिमूता १६२॥ यदि भवति कमरेषस्तदा कथं मोक्ष इति वृथा प्रभ्नः। ` बह्मालमद्षंने सत्र पकमंश्चयः श्रुतो यस्मात्‌ १६२ तस्माद्‌ुश्यवन्तस्ततोऽवरोहन्ति सोमलोकगताः ते यथेतमनेवं ह्यवरोहन्तस्ततेऽवरोहन्ति १६४ अवरोहे पित्रुयाणे धूमाकाश्चश्रुतेयंथेतमिति अभ्रादयपसख्यानाद्राञयादेरकथनाद्नेवभिति १६५ चरणादिति चेननोपलक्षणा- थति कार्ष्णाजिनिः ९॥ नन्वनुश्शयसद्धावप्दशंनाय श्रुतिः पुरा कथिता सा खल चरणादयोन्यापत्तिं दक्षेयति हि तथाऽनुशयात्‌॥१६६॥ चरणं चारित्रभिति याचारः शीलमिति पयायाः यतेषु कमणा वा मनसा वाचाऽपि सततमदोहः १६५

रएर४ सुवबह्यण्यविरवचित- [ तृतीवाध्यायस्व-

[२ % (५ + बा तदनुयहस्तथेष ज्ञानं शीलमिति वणंयन्ति बुधाः भ॒क्तफलाद्तिरिक्तं कर्मानुशयं हि वणयन्त्यार्याः १६८ व्यपदिशति कम॑चरणे भेदेन श्रुतिरियं यथेत्याद्या यान्यनवद्यानीति श्रतिरन्याऽप्येवमेव वुरशयति १६९ चरणायोन्यापत्तौ कथमनुकश्षयसिद्धिरित्यतो ्रूते काष्णांजिनिराचायंः श्रुतिरेषा तहुपलक्षणार्थति १५०

आनर्थक्यमिति चेन्न तदपेक्षत्वात्‌ १०॥

स्थादेतत्कस्प्रादिह पुनर्येन चरणशब्देन

ओ्रोतं विहाय ज्ञीलं लाक्षणिकोऽसौ हि गृद्यतेऽनक्षयः १७१ शीटस्यैव श्युमाल्युमयोन्यापत्तिः फलठे भवेदत्र

अभ्युपगन्तन्यं किल शीलस्यावश्यमेव किंचिदिह १५२

नो चेद्‌ानथक्यं शीलस्य स्यादिहेति चेन्भेवम्‌

इष्टादिकमं यस्माच्चरणापेक्षं वीयंवद्ह्टम्‌ १७३ नाप्याचारविहीनः कर्मणि कुच्ापि हरयतेऽधिकरतः स्पृतिराचारविहीनं पुनन्तीत्येवमादिकाऽप्येवम्‌ १७४

अ! चारविरषहितस्य हि कर्मानधिकारभेव दर्शयति इष्ादिकर्मजाते व्वारममगणे फलं हि विधिदष्टम्‌ १७५

चारस्तदुपक्षस्तजैव कंविद्तिशयं जनयेत

स्थका कमं श्ुतिस्छृतिभ्प) ऽवगम्यते यस्मात्‌ १७६ तस्मादृनुश्चयमूतं तदेव शीलोपठ क्षितं कभ

योन्यापत्तां कारणमिति काष्णाजिनिमतं हि युक्ततमम्‌॥ १७७ कमाणे संमवति सति योन्यापत्ति्नं शीलतो युक्ता

पद्भयां पलायिता किट जानुभ्यां रहितु हि नार्हते १७८

सुकतदुष््ते एवेति तु बादरिः ११॥

इह सुङ्कत इष्टृते दे प्रत्याय्येत हि चरणशब्देन

इति बादरिराचायां मन्यत एवं हि चरणक्ञाब्दार्थम्‌ १७९ चरण हि कमं यस्माद्विशेषणेव कर्ममा

चरतिः प्रयुज्यमानः सवनेवेह दश्यते लोके १८०

योऽसौ हि नियतनब्ृच्या करोति २ेष्टादिलक्षणं कमं

धम चरति महात्भेस्येवं लकिका वदन्ति ततः १८१

प्रथमपादः १] माष्याथंरःनमाला २२५

मेदव्यपदेक्षोऽयं बाह्मणतापसनयेन नेतभ्थः इह निमंटकर्माणो निन्द्तिकमाण एव नेर्दिशटाः १८२

अनिष्टादिकारिणामपि श्रुतम्‌ १२॥

इृ्टादिकारिणा ये ते चन्द्रमसं प्रयान्ति हीप्युक्तम्‌

संपति पुनरन्रेव हि ये चानिष्टादिकारेणस्तेऽपि १८३ खन्द्रमसं गच्छन्त्युत नैव हि गच्छन्ति इति चिन्तयम्‌ गच्छन्ति चन्द्रमण्डलमेतेऽपीर्येतदच युक्तं स्यात्‌ १८४ कोपीतकिनो यस्मात के चेत्यनेन वाक्येन

प्रयतां सवेपामपि चन्द्रपरािं हि व्णयन्त्पेते १८५ तत्पा्षिमन्तरेण देहारम्भोऽपि दुल मोऽन्येषाम्‌ आहुतिसंख्यानियमादपि चन्दरुपरा्तिरतर युक्ततमा १८६ हृष्टा दिकारिणामपि नन्वितरेषां समानमार्मस्वम्‌

कथमिति चेदितरेषां हि मोगश्चन्द्रमण्डठे मवति १८७

संयमने त्वनुभृयेतरेषामारोहाव- रोहो तद्रतिदश॑नात्‌ १३

एतत्पक्षं नेरसेतुमेष तुशब्दो हि सूजनिर्दि्टः चन्द्रमसं गच्छन्ति हि सर्वऽपीव्येतदनुपपन्नं हि १८८ चन्द्रारोहणमेतद्धोगायैव हिन निष्फलं मवति। नापि प्रत्यवरोहाय॑व तद्ारोहणं हि युक्तमिह १८९ आरोहति किल वृक्ष पुष्पफलादेः परिहाय नरः। नापि निष्फलमेव हिन चापि पतनाय वृक्षमारोहेत्‌ ॥१९०॥ चन्द्रमसि भोगवातां नेवानिष्ठादिकारिणामस्ति तस्मादेष्टादिकरा एवाऽऽरोहान्ति चन्द्रमितरे तु १९१ यमनिलयमाञ्यु गत्वा दुश्वारेतफठं सम्पगनुमूय। पुनरेषेमं लोकं प्रत्यवराहन्त्यनिष्टकमकरतः १५२ तेषामेवभूतावेवाऽऽरोहावरोहसज्ञी स्तः अच्रानिष्टादिक्रितां प्रयतां यमवरयतां गतिं यामीम्‌ १९२ श्चतिरेह सांपरायः प्रतिमातीव्यवमादिका ब्रते श्रतिरन्पा मेवस्वतमित्याद्यासप्येवमेव दक्षयति १९४

२२६

सुबह्मण्य विरचिता [३ तृतीयाध्यायस्य-

स्मरन्ति १४॥ अपि मनुष्या्ाया ये खलु शिष्टाः पुरे हि संयमने ते स्मरन्ति दुष्करृतकर्मविपाकं चिरं यमायत्तम्‌ १९५ अपिं सप्त १५ अपि चेह स्त नरका दुष्कृतफलमोगमूमयां छेते गच्छन्ति ताननिष्टादिकृतश्चद्रं कथ हि गच्छेयुः १९६ नयु दुरितकाप्णिस्ते यमनियमितयातना मवन्तीति। नेत्त दययस्मादन्पे स्मथन्ते तत्न चित्गुप्ताद्याः १९७ तत्रापि तदृव्यापारादविरोधः १६

तेष्वपि सप्तनरकेष्वस्याधिष्ठा कृता यमस्यैव

अन्ये यमप्रयुक्तापिष्ठात्तारो हि स्वतन्त्रास्ते १५८ वियकर्म॑णोरिति तु प्ररूतत्वात्‌ १४७

पश्चाथचिगोचरायां बिद्ायामेष हश्यते प्रश्नः

वेत्थ[यथाऽ]्रादिति किल तस्य प्रति[व ]चस(न)षमय इदमुक्तम्‌

ये चेतयोः पथोय॑द्यन्यतरेणापि साधनेन युताः।

ते जननमरणसंततिसंकटितानि हि मवन्ति मूतानि॥ २००५

तत्रेकयोः पथ) रेति विद्याकर्मपरदहोनार्थमिदम्‌

देव पितुयाणय।स्ते प्रतिपत्तौ मुख्पसाधने भ्करते २०१

विद्या हि तद्य इत्थं विदुरिति गदिता तयो गन्तव्यः

सोऽयं देवयानः पन्था एवानच्न दशितो भवति २०२॥

छम व्विषटापूर्ते दत्तमिति निरूपितं हि तेनायम्‌

प्रतिपत्तव्यः पन्थाः पितुयाण इति प्रदृशिनो मवति २०३॥

तत्पमकरण एवैतच्छरतं किंलाथेतयोः पथोरिति

ये विद्यामाधनता पवयानेन कर्मणाऽपि चये २०४॥

पितृयाणेऽधिङ्कताः स्युस्तेषा पन्धास्तृतीय एवासौ

्ुद्रतरजन्तुटक्षण इति दृ।यति श्र॒तिहि तानति २०५॥

तस्मादपि चानिष्टादिकारिभिश्चन्द्रमा लभ्यत

ननु तेऽपि चन्द्रमण्डलमारुह्य ततोऽवरुद्य पुनरपि २०६

्ुद्रतरनन्तु माषं प्रतिषस्स्यन्त इति युक्तमिति चेन्न

भोगामावाद्षामायोहो ऽन्थक्षः प्रसभ्येत २०७

भ्रथमपदः १] माष्या्थरत्नमाटा २२५.

अपि प्रयत्सु सर्वेष्वपि चन्द्रं प्राषरवत्स्वसो लोकः सर्वैरपि प्रयद्धिः संपू्यतेत्यतो युक्तमिदम्‌ २०८ प्रभ्नविरुद्धं तदिदं प्रतिवचनं प्रसज्यते तच्र। अवरोहादेवहासंपूरणमिति तु नेह युक्ततमम्‌ २०९ यस्माच्छरतिस्मृतीयस्थानोक्त्या पूरणं हि दृक्शयति तस्माचचानारोहादेवासंषुरणं हि युक्त मिह २५० इष्टादिकारिणामप्यवरोहान्यादिशिष्ठतायां हि इह तुतीयस्थानप्रतिपादनमेतदफलमेव स्यात्‌ २९१ या खल्वकोषगमना्ञङ्ा शाखान्तशीयवाक्यात्था तामेतामाशङ्कमुन्मूट यितुं तु्ञब्द इह पठितः २१२॥ शाखान्तरीयवाक्ये त्वाधिकरृतविषयो हि सर्वशब्दः स्यात्‌ ये प्रयान्त्यधिकरता अस्माहोकात्त एव चन्द्रमसम्‌ २१३५४ सर्पं गच्छन्तीति श्रुत्यर्थं हि विरोधटेशोऽपि। देदोद्धवाय चन्द्रारोहणमिति यत्तद्च् परिहरति २१५४

तृतीये तथोपलन्धेः १८ आहुतिसंख्यानियमो तृतीप॑ं मवति देहलामाय यस्मादिह तुतीयस्थानप्रातिर्षिनेव तान्नियमम्‌ २१५ उपलभ्यते हि जायस्वे तिश्रुतथन्तरस्थवास्येषु अपि चेहाऽऽ्हुतिसख्या कथिता मानुषश्षरीरहेतुतया २१६ नेतरहेदुतयाऽसंः पुरुषपदस्यास्य मनुजवचनत्वात्‌ अपि चेह पुरुषमावः पञ्चम्पामाहुतावपां कथितः २१७॥ प्रतिषिध्यते चेहापच्ाम्यामाहूतौ हि तद्धावः। उमयार्थकतायां किल वाक्यस्य द्य्थतादिदोपः स्यात्‌ २१८५ आहुतिसंख्या तेषा यष्वारोहावर)हणे मवतः अन्येषां तु विनेव हि सख्यानियभं हारीरमुद्धवति २१९

स्मयतप टक ॥१९॥ धृषट्यक्नदोणप्रभूतीनां जगति सुप्रसिद्धानाम्‌

सीतप्रम्रतीनामप्यय।निजव्वं हि विश्रुतं ल।* २२०

#

द्रनाच् २०॥

अपिच चतुर्विधमूतयमे हि स्मेदजद्धिदरेवम्‌ उत्पत्तिरन्तरण याम्यं धम हि दश्यते लोके २२१ ॥,

२२८

सुब्रह्मण्यविरचिता- { तृतीयाध्यायस्य-

तन्नाऽष्हतिसंख्याया मवति यथाऽनाद्रस्तथाऽन्यत् ननु तेषां खल्वेषां भूतानामेवमादिके मश्त्रे २२२॥ अण्डजमिह जीवजमिव्युद्धिजमिति धियैव निर्दिष्टः मृतप्रामः कथं चतुर्विध इतीह कथितमिति चेन्न २२३

तृतीयशब्दावरोधः संशोकजस्य २१

संशोकजज्ब्देन स्वेदज एवात्र गद्यते तत्र 1 इह चोद्धिजपदेन भ्रुतिवाक्यस्थेन संप्रहो मवति २२४

साभाव्याप्तिरुपपत्तेः २२

एवं हि पापिनां खल्वेते गत्यागती विचार्यैव

इष्टा दिकारिण मिह संप्रत्यवरोहलक्षणं नृते २२५ अवरोहलक्षणपरा श्र तिरत्राथतमेवमाया हि

चन्द्रमसा हि निव्त्तास्ते पुनराकाङ्ञमेव गच्छन्ति २२६ आकाशादपि वायुं बायुभूत्वाऽपि मवति धुमोऽसौ

धूमो मृत्वा चाग्रं ह्यभ्रं मृत्वा हि मवति मेघोऽस्तौ २२७ मेधो भूत्वा चासौ प्रव्पतीव्येतम्थमुपदिङाति अवरोहन्तस्स्वेते ह्याकाशा दिस्वरूपमुपयान्ति २२८ किंवाऽप्याकाश्ायेः साम्यं यान्तीति संशय प्रात्त! तच्रैतद्युक्तं स्यादाकाक्ाद्यात्तां प्रयान्तीति २२९ श्ुतिरिह मुख्यार्था स्यादेवं चेदन्यथा हि गौणी स्यात्‌ श्ुतिलक्षणयोर्विज्ञाय न्याय्या श्र॒तिरव लक्षणा तथा २३० धुमो मूत्वेत्यादीन्यवकल्पन्तेऽक्षराणि चेहेव तस्माद्‌ाकाश्चादिस्वरूपतापत्तिरत्र युक्तेपि २३१

एवं प्राप्ते बते यान्त्याकाशशादिसाम्यमेवेति

चन्द्रमसि मोगफटकं यद्म्मयं गा्रमेतदारब्धम्‌ २३२॥ उपमोपापाये हि प्रविटीनं तद्वियत्मं मवति। वायोर्वशमेति ततो धूमादिभिरेव मवति संपरक्तः॥ २३३ इममर्थमेव कथयति यथेवमित्यादिका श्रुतिर्यस्मात्‌ उपपद्यतेऽयमर्थो ्यन्यस्यान्यरूपता युक्ता २३४ यदि चेदाकाक्षादिस्वरूपतापत्तिरिह भवेत्ताईि वाय्वादिवित्मना हि कमावरोहोऽपि नोपपद्येत २६५॥

प्रथमपाद" 1] माष्या्थरलनमाला 1 २२९

अकाक्ञस्य विभत्वात्तेन तस्येह सततसंयोगात्‌ संयोगलक्षणायां मवति श्रुत्याऽनुवाद एव स्यात्‌ २३६ तत्साव्ररयादृन्यस्तत्सवन्धो हि घटते तस्मात्‌ 1 यलक्षणानुसरणं तदुरपौह श्रत्यसंभ न्याय्यम्‌ २२३७ तस्माद्‌ाक्राक्ञायेः साभाव्यापत्तिरेव तद्धावः।

सामाव्यं सममावस्तत्वल्‌ साहटर्यमव नान्यः स्यात्‌ ९३८

नािचिरेण विशेषात्‌ २३

वरीद्यादिपरतिपततेः प्रागाक्राक्ञादिसाम्पसंपत्तौ कि दीर्घं काटमसंौ परवसमस्वेन वतमानः सन्‌ २३९ उत्तरसमतां गच्छत्युतात्पकराटभिति सशय भवति अच्रानियमो न्याय्यो चह क्रिचिन्नियामकं यस्मात्‌ २४० एवं प्राते पठति हि नातिचरे५ ति सूचकाराऽयम्‌ अल्पं ह्यल्पं कालं ते चाऽऽकश्ञादिसमतया स्थित्वा २४१ मुवमापतन्ति पश्चादेते हि सहेव व्पधाराभिः। इत्येतदेव युक्त यस्माद्वीद्यादिभावतः पश्चात्‌ २४२ शरुतिरेषाऽतो वै खलु दु्निप््रपतरभिति परदरशयति। छान्द्स्या प्रक्रियया ह्य तकारो हि टृप्त इह मवति २४३ इह दुर्निष्प्रपततरं दु निष्क्रमणं स्वरूपमेव स्यात्‌ व्रीह्यादि मावपरता दुनःसरणं प्रदृश्यन्ते सा २४८ पूवेष्वाकाकादिषु सुखनिष्करमणं हि स्‌चयत्थव। सुखदुःखताचिकपो निष्क्रमणस्य हे पिराचेरव्वकृतः २४५ हि मोगमूलकोऽसौ तस्मिन्नवधौ तनोरनिप्पत्तः बीह्यादिमावतः प्रामचिरेणेवावरोह इह तस्मात्‌ २४६

अन्याधिष्ठिते पूववदर्भिलापात्‌ २४

तस्मिन्नवरोहे हि प्रवर्षणानन्तरं तु पठिेयम्‌

इह बी हियवा इत्याद्या श्रुतिरत्र संशयोऽयं स्यात्‌ २४५७ स्थावरजात्यापन्नास्तत्सुखदुःखानुश्ञयिन एत स्युः अन्यस्वामिकतनुषु हि किंवा संब्टेषमेव यान्तीति २४८ अच्र किलेतद्युक्त स्थावरमावानुशयिन एत इति स्थावरजात्यापत्तौ जने मुस्पार्थतोपपन्ना स्यात्‌ २४९

२२०

सुबह्मण्यकविरविता- [ तृतीयाध्यायस्य =

उपमोगः किल हष्टः स्थावरजातावपि श्रतिस्पत्वोः।

पश्युविशश्सनादियोगाद्निष्टफलकता भवेदिहेष्टादेः २५०

तस्मादनुशयिनामिह मवति व्रीह्यादिजन्म मुख्यं हि

अनुश्षयिनां हि यथा वा मुख्य स्व च्छरादिनन्म तद्वदिह॥ २५१

इति शङ्ायां हरते ह्यन्ये जीविराधेष्ितेष्येषु

बीह्यादिष्वनुशपिनः संसग केवलं प्रपद्यन्ते २५२

हि तस्सुखदुःखमजो यथा ह्ययं वायुपूममावः स्वात्‌

ब्रीह्यादिमाव एवं भवति हि संष्टेषमात्रमवाच २५३

यस्माच्च तद्वदेव ह्यमिलापोऽत्रापि दश्यते भूयः

सकीर्तनं यदेतत्कर्मव्यापारमन्तरेणेव २५४

तद्वद्धावः सोऽयं ह्याकाक्ञादिप्रवर्पणान्तेषु

भवति हि तत्र किंविकममव्यापारकीतनं यस्मात्‌ २५५

कर्मव्यापारोऽयं कपूयचरणा इति प्रदेशषु

संक तितो हि तत्र व्वनुश्यिनां मुरखूधमेव जन्म स्यात्‌

अपि यद्यनुश्शापनां चन्मुर्यं बीद्यादिजन्म मवति तदा

तेष्वेव लु पमनेष्वपि किल तेष्वेव पच्यमानेषु २५७

बीद्यादिष्वनुशशयिनः प्रवसेयुरतद्भिमानिना ये स्युः

यञ्चाभिमन्यते किल जीवस्तस्मिन्ह पीड्यमाने तु २५८

प्रवसति चेत्ततः खल्वनुश्शपिनामेष नाभिलष्पेत

इह रेतःसिग्भावो योऽसौ वीद्यादिमावतः पश्चात्‌ २५९

तस्माव्‌नुश्च पिनां तत्सङ्गो बीह्यादिमाव इह मवति

स्थावरजन्मान्पेषामपुण्ययोगन मवति तच्च किल २६०

उपमोगस्थानं स्यात्तेषामेव हि चानुश्चयिनां स्थात्‌

तस्भादनुश्षिनस्ते स्थावरभावं चेह गच्छन्ति २६१ अशुद्धमिति चेन्न शब्दात्‌ २५

पञ्युविश्शसनादियोगादाध्वरिकं कमं चाविशुद्धं स्पात्‌

तस्य त्वनिश्ट्फटम पे युक्तं बरीद्यादिजन्म मुख्यमिति २६२

यज्चेततपरवाक्तं तदेतद हि निरस्यते सूते

नाऽऽध्वरिकं कम स्यादृद्युद्धमेतस्य शास्रमूटत्वात्‌ २६३

यसमाद्धमद्धमवितीन्धियवेतयोश्च विज्ञानम्‌

हि शाख्रमन्तरेण कस्यचिदपि किल सुमेधसा भवति ।२६४॥

प्रथमपादः 1 माप्याथरस्नमाला २२१

यस्मिन्देशे का७ तथा निमित्ते मवति यो धर्मः।

मवति एवाधर्म यथोक्तदेश्ादिवेपरव्येन २६५

दवं वधयोरिह विज्ञानं क्ाखमन्तरेण स्यात्‌ हिंसानुय्रहखूपो ज्योतिष्टोमो हि धमं इत्युक्तः २६६ शाखेणेव हि तस्मात्स कथमधर्मं इति शक्यते वक्तुम्‌

ननु चन हिंस्यारस्रवां भूतार्नस्येवमादिकं शाखम्‌ २६५७ अवगमयति हिंसामयमधमं इति मूतगोचरामिति चेत्‌

बादं तदेदमथापि द्युत्सग। मवति नापवादः स्यात्‌ २६८ अगीषोमीयं पशुमित्याद्यं मवति चापवादा हि) अपवादृश्ाख्रविषयं हित्वा द्युस्सरगश्चाख्रमखिलमपि २६९ अवगमयति किल पुरूपं प्रवतयति तद्वदेव नान्यत्र

हि भिन्नविषययोरिह विरोधशङ्का प्रवते शाखे २७० तस्मादिद्माभ्वरिकं क्मं॒विश्चद्धं हि शिष्टजनसम्यम्‌ कासखेरनिन्यमानं स्थावरभावो तस्य फलमुवितम्‌ २७१ त्रीह्यादिजन्म यदिदं तक्किल श्वादिजन्मवद्धवति।

इह किल कपुयचरणानधिङ्रत्य श्वाद्जिन्म निदृष्टम्‌ २७२ नैवमिह किंचिदपि वाकमं परामशंलिङ्गमुपलब्यम्‌ तस्माद्वीद्या दिष्वनुक्शायिना सन्टेषमात्रमेव स्यात्‌ ।॥ २७३

रेतःसिग्योगोऽथ २६

वी्यादिमाव इह किट तत्षन्टेषो चान्यदिह मवति। यस्मात्ततोऽनुशश पिनां रतःसिग्माव एष आम्नातः २७४ यो ह्यन्नमत्ति रेतः सिश्चति तद्भूय एव मवतीति रेतःसिग्भावोऽसंौ म॒ख्यो नेषह तस्य समवति २५५

हि ~. क,

सच रेतःसिग्मवति हि विरजातः प्राप्तयौवनो योऽसौ कथमद्यमानभक्तानुगतो<नुशश्य। हि मुख्यतद्‌ मावम्‌ २७६ प्रतिपद्येत तस्माद्रेतःसिग्योग एव तद्‌मावः।

आत्माऽवश्यं वाच्यस्तद्रदवीद्यादिमाव इहं भवति २७७ 9 याने: शरीरम्‌ २७ अथ रेतःसिग्भावोत्तरभिह योनौ; हि रेतसि निपिक्ते योनेरध्यनूश्शयिनां फटमोगायोपजायते देहः २७८

२६२ सुव्रह्मण्यविरविता- [ तृतीयाध्यायस्य ~

हममथमेव सकलं तद्य हइहेत्या दिका श्रुतिनूते वीद्यादिमावस्षमये तस्माद्‌वचिरान्न चावरोहेत्सः २५९ यानिजमेव शरीरं त्सुखदुःखान्वितं भवन्नान्यत्‌ च्ीद्यादिजन्म तस्मात्तत्सभ्टेषो चान्यदिति सिद्धम्‌ गत्यागतिसंसारः दुर्वारः कभरणामितीह स्यात्‌ अनुसंधानात्तचवन्तानफल क्मफलटविराभित्वयर २८१ हारीरकम।मासा मुनिना व्यासन विरचिता सेयम्‌ चतुरध्ार्या तस्या तुतीयसं्तश्च याऽयमध्यायः २८२ तत्र प्रथमे पादे सृत्राथ। यश्च भाष्यक्ारोक्तः। आयवृत्तरमलेः प्रकाशितो मवतु सोऽ्यमनवद्यः २८३

इ।त त॒त ([पाध्यायस्य प्रथमः पादः ॥१॥

अथ द्वितीयपाद्प्रारम्मः। पर्वाक्तवत्मना किल निरूढवेरागयममल चित्तस्य यश्च पद्ाथंविपेको वाक्याथंज्ञानसाधनीभूतः १॥ सोऽयं दितीयपादे निख्प्यत इतीह पादयोरुमपोः हेतुफल मावरूपा संगतिरित्येतदृच् दशयति २॥ गत्यागतिप्रमेदो जीवस्यास्य प्रपञ्चितः पूर्वम्‌ तद्वस्थाभेदौाऽसावस्मिन्पादे प्रपञ्च्यते सकटः।॥ ३॥ अच्रोहेश्यतया हि प्रथमं जिज्ञासितस्त्वमथः स्यात्‌ तेनावस्थाद्रारा तमेव चाऽऽदौं विवेचयित्वाऽन्ते।। ४॥ पादपरिसमाप्ताविविच्यतेऽत्रैव तत्पदार्थोऽसौ पूर्वं जायद्वस्था गत्यागतिचेन्तया विनिर्दिष्टा ॥५॥ सपदि स्वप्रावस्थां तदनन्तरमाविनीं प्रदर्शयति श्रुतिरेषा हि यत्र स्वपितीत्याद्या रथादिमुशिमिह स्वप्रे प्रपश्चयति सा प्रचोध इव पारमार्थिकी किंवा) मायामयी हि सेषा सृष्टिरिति प्रमवतीह संदेहः ७॥ तत्र युक्तः पक्षः सरष्िः सा पारमाथकीस्येतत्‌ इत्यतभेव पक्षं मगवानन्र प्रदृशयत्यादौ

हवितीयःषादः २] भाष्या्थरल्नमाला ९६४

संध्ये सृष्टिराह हि १॥

संध्यमिह स्वप्र: स्याद्यतः जाग्रस्सुषु्तयोः संधौ

भवति तथवासाविहृपरयोश्च लोकयोः संधौ ।॥ ९॥ तस्मिन्संध्ये स्थाने सृष्टिरियं मवति तथ्यरूपेव यस्मास्ममाणमूता श्रुतिरेवेमां हि सृष्िमुपदिश्ति १०॥ साऽथ रथान्रथयोगान्पथः सृजत एवमादिका मवति

हि कर्तेत्याध्याऽपि श्रुतिरिममेव प्रदुर्शयव्यर्थम्‌ ११॥

निर्मातारं चैके पुत्रादयश्च २॥

नि्मातार मिहिके शाखिनमात्मानमामनन्त्यपि प्रकदीक्कतोऽयमर्थो एष हइत्यादिकिन वाक्यन १२॥ कामपदेनानेन पुत्रादृय एव तत्र गृह्यन्ते नैवेच्छारूपास्ते यत इह तेष्वेव कामशशब्दो ऽयम्‌ १३ यस्मात्कठवहटधां किट कामाना वेवमाद्वाक्प हि। पुत्रादिषु प्रयुक्तः पर्वभरकूतेपु कामशब्दोऽयम्‌ १४ अत्रच निर्मातारं प्राज्ञं प्रकरणवलेन निशिनुमः।

इह प्रकरणमन्चरेत्याद्यं प्राज्तविपयकं दृष्टम्‌ ।। १५ तद्गोचर एवासौ तदेव शुक्रमिति वाक्यशेषोऽपि

या प्राज्ञकतका स्यात्सरष्टेः सा पारमाथिकं। दृष्टा १६॥ जागरितसंश्चिता किल भवति स्वप्राथिताऽपि तद्रदियम्‌। श्रुतिरपि चाथो खल्विति तुल्यन्यायत्वमेतयोवक्ति १७ तस्मास्संध्ये स्थाने या सुष्टिदूरता रथादीनाम्‌।

सा भवति तथ्यशूपेत्येवं प्राते विदं पठति चाऽभऽ्यः १८ मायामात्र तु काल्स्येनानभिष्यक्तस्वरूपत्वात्‌ इह पूर्वपक्षमेनं ष्यावतयितुं तुश्ष्द्‌ इह पठितः

येयं संध्ये सृष्टिः सा किल मायैव केवलं मवति १९ तस्मात्काल्स्न्येनासावनमिव्यक्तस्वरूपतो दृष्टा कात्स्यैनाभिव्यक्तस्वरूप इह नेव द्रश्यते स्वप्र: २० इद देकशकाट साधनसंप िरबाध एव कास्यं स्यात्‌ परमार्थवस्तुगो वरदेश्षादीनि हि चास्य विद्यन्ते २१॥ स्वप्रे रथादिकानामुकितो देशो चेह संमवति।

हि संते हि देहे रथाद्यस्ते ठमेयुरवकाशम्‌ २२॥

चुबह्मण्यविर्विता- [ ३तृतीयाध्यायस्य~

ननु दहाह्हिरेव स्वप्रः स्याद्राह्यवस्तुसाहाय्यात्‌

श्तिरपि बहिष्कुलायादित्याद्या द्येषमेव दर्शयति २३ स्थितिगतिमेदश्चासौ नानिष्करान्ते समञ्जसा मवति।

इति तुन युक्तं यस्माजन्तोः स्तस्य हि क्षणेनैव २४॥ अतिदूरपथं देश्ञं पर्येतु वा तथा विपर्थतुम्‌

सामथ्यं कथमपि किल संपादयितुं शक्यते तस्य २५ प्रस्यागतिवजितमापि ते स्वप्नं चिच्च कथयन्ति अहमिह कुरुषु शयानस्तथेव निद्रापरिष्टृतः स्वप्रे २६ पश्चालानभिगतवास्ततरेत्याहं प्रबुद्ध इत्येवम्‌

यदि देहादृपयातः पञ्चेषु हि तदा प्रबुध्येत २७ नेव प्रबुध्यतेऽसौ किंत्वत्रेव प्रबुध्यते कुरुपु

येन देहेनायं देशान्तरमश्नुवान इति मनुते २८

तं शयनदेश् एव हि परयन्त्यन्ये हि पार्श्वदेकशस्थाः। देश्चान्तराणि चायं सुप्तः स्वपने यथेव पहयति हि २९॥ तानि चन तथामूतान्यपि तदेशे मवन्ति सर्वेषाम्‌ हक्षंयति चान्तरेव हि दहे स्वप्नं श्रुतिः यत्रेति ॥३०॥ ्रत्युपपात्तिषिरोधाद्र हिष्डुलायश्रुति्हि गौणी स्यात्‌ अद्रिव क्ुलायादि्येवं तत्नेवजशब्दयोगेन ६१

यो हि वसन्नपि देहेन तेन कार्यं करोति किंचिदपि। सोऽयं बहिरिव दृहाद्धवतीत्वेतञ्च युक्तमेवास्य ३२॥ स्थितिगत्यादिप्रत्ययभदः सकटोऽपि विप्रलम्मः स्यात्‌ काटविसंवादोऽपि स्वप्न दष्टो निशि प्रसुप्तः सन्‌ २३३ भारतवर्षे वासरमेकं मनुते कदाचिदिह मरत्यः।

एवं क्षणिके स्वप्रे कद्‌ चिदब्दानिहातिवाहयति २४ अन्न निभित्तान्यपिवा बुद्धये समुचितानि विय्यन्ते। तन्न रथाद्द्रहणे चक्षुरादीनि तस्य विद्यन्ते ३५ निवर्तने रथादेः कुतोऽन्यशक्तिर्निमेषमाचेण

नापि रथादेः चष्ट तदाऽस्य दृङूणि वा कुतस्तस्य ३६ बाध्यन्ते खल्वेते स्वप्रे हृष्टाः प्रदोधस्षमये हि

एते हि इलमव्राधस्तत्रैवाऽऽद्यन्तथोहिं हर्यन्ते ३७

दवितीयः षदः २) माष्यार्थरतनमाला। २२५

स्वप्रे रथोऽयमिति किल निर्णीतः स्यातक्षणेन मनुजोऽयम्‌ मनुजोऽयमिति तन्न हि निर्णीतः स्यातक्षणेन वृक्षोऽयम्‌ ॥३८॥ स्वप्रे रथाद्यमावं भ्रावयति श्रुतिरियं तत्रेति तस्मान्मायामाच्रं हि स्वतः स्याल्क्षणेन वृक्षोऽयम्‌ ३९ इह यदि मायामाचः स्वप्रः स्यात्तर्हि कश्चिदपि तत्र

परमार्थोऽस्तीति प्राप्तं तस्येद्मु तरं ब्रूते ४०॥

सूचकश्च हि भरुतेराचक्षते तद्विदः ४॥

स्वप्रो हि सूचकः स्यात्स माबिनोः साध्वसाधुनोरुमयोः अच्र श्रुतिरेव यदा कर्मसु काम्येष्विति प्रदर्शयति ४.१ खिषमिह कार्ये कर्मण्यनुकूलां यः प्रपहवति स्वपने ,' स्वेष्टा्थलामरूपां समृद्धिमस्मिन्स एषः जानीयात्‌ ४२४ यश्च स्वप्रे पुरुषं पश्यति कृष्णं कृष्णद्न्तं

खल्वेनं हन्तीत्यकवगमयति साध्वसाधुसूचकतापर ४३॥ स्वप्राध्यायविद्‌।ऽपि स्वप्रस्याऽऽचक्षतेः हि सूचकताम्‌

स्वप्रे हि कुरारोहणादिकानि भवन्ति धन्यानि ४४ ॥. यानि खरयानादुन्यत्राधन्यानि वणंयन्त्येवम्‌ मण््रादिमूटकाश्च स्वप्नाः सत्यार्थगन्धिनः स्युरिति ४५ तत्रापि सम्यता डिल सुच्यश्थस्येव सूुचकस्य हि! तस्मास्स्वप्रस्यास्य हि मायामाजस्वमेतदुपपन्नम्‌ ४६ यज्चोक्तमाह हीति व्यास्यातव्यं तदत्र भाक्तमिति। लाङ्गलमुद्रहतीषं वथा गवादीनि तर्हिं माक्ते स्यात्‌ ४७ तत्र गवादिजीवननिमित्तता लाङ्कलस्य मवति यथा करषिकर्मद्रारेव हि तयैव चेहापि मवति हि स्वप्ने ४८ मोः डुरु वृष्टद्रारा स्वाप्रिक्टां निमित्तितामनच्च रथक्ारस्येव रथं प्रति साक्चात्स्वप्रकर्तृता नास्य ४९ ` रथतुरगमानमूटकमोदत्रासादिदिहोनादस्य & तद्धेतुडक्ृतदुष्कृतकर्तत्वेन निमित्तता तस्य ५० 1 अपि जागरिते तस्य हि विषयेद्धिययोश्च सततभेयोगि ओंदित्यादिग्योतिर्व्यतिकरतश्च स्वयप्रकाज्ञत्वम्‌ ५१7

इह दुर्विवे चनं स्यादिति मत्वा तदिवेचनायेव

स्वप्र उपन्यस्तोऽयं श्रुतिरियमिहं यहि रथादिसुटिदसा ५२॥

२३६ सु बह्मण्यविरविता- [ तृतीयाध्यायस्य

तहि स्वयप्रमत्ं यखकरतं तच्च नेव नि्णीतिम्‌ तस्माद्रथादिसृषटिप्रतिपादनमेतदखिटमपि माक्तम्‌ ५३ योक्त प्राज्ञमिमं निमातारं समामनन्तीति

तदपि समीचीनं यतः श्रुतिश्चवमचर दशेयति ५४॥ जाग्रे हत्वा निर्माय वासनामयं देहम्‌ आस्मीयद्द्धिव्स्या चेतन्येनानुमवाति हि स्वप्नम्‌ ५५ जीवव्यापारं हि श्रतिः स्वयमिति प्रदृश्च॑यति तच्र।

दशयति चेमम्थं शरत्यन्तरमपि एष इत्यादि ५६ तस्यैव वाक्यशेषे तदेव श्रुत्य( शुक्रं ) तदेवमाये हि व्यावत्यं जीवमावं विरतनं बह्ममाव उपदिष्टः ५७ तस्वमसीत्यादिव दिह बह्यप्रकरणं विरुध्येत

प्राज्ञव्यापारः स्वेऽपि निषिध्यते यतस्तस्य 1 ५८ सर्वशत्वात्सवापिष्ठातुत्वादि सकलमुपपन्नम्‌

वियद्‌ दिसर्गवद्यं तथ्यरूपो हि संभ्यसगं इति ५९॥ प्रतिपादितमेतावन्न वियद्‌देरपीह सप्यत्वम्‌

यत आरम्मणसूतरे मिथ्यात्वं दशितं हि सकलस्य ६० ब्रह्मात्मतावबोधात्मागियद्‌ा दिव्यवस्थितात्मा स्यात्‌ संध्याश्रयस्तु तथेत्यत इह मायामयत्वमुपदिष्टम्‌ ६१ सामग्चाः कुप्ताया विरहेऽपि स्वाप्निके हि सृशिरियम्‌ सांकल्पिके हि सत्या स्यादिति शङ्कां निवारयत्यपुना ५६२॥

पराभिध्यानन्त तिरोहितं ततो हयस्य बन्धविपर्ययो

भन्वात्मनः परस्य ह्यंशो जीव इति दरदीतं पूर्वम्‌ दहनप्रकाशश्ञक्ती समे यथाऽभिस्फुलिङ्गयोर्मवतः ६३ ज्ञनेश्वरताशक्ती अपीह जीवेशयोः समे स्याताम्‌) जीवस्वैश्वर्यवकास्स्वमे सांकलि्पिकी रथादीनाम्‌ ६४ .. सुर्शिषहि तथ्यरूपा स्यादिति शङ्का चेह कर्तव्या

यद्यपि जीवेभ्वरयोरुशा शितं तथाऽपि जीवस्य ६५ परसयक्षेणेवैषा परात्मविपरीतधमेता दुष्टा हेश्वरसमधमेत्वामावेनेयं चास्य संप्रात्ता ६६

द्वितीयः पदः 1 माप्यार्थरतनमाला २३७

किं व्वीभ्वरसाधम्यं निरन्तरं तस्य विद्यमानमपि।

तदनाद्यविद्यया किल तिरोहिते तत्तिरोहितं सदपि ६७॥

ध्यायत इंश्वरमनिशं यतमानस्य हि विधूतपापस्य।

तिमिरतिरस्क्रतदृेद्शक्तिरिवोषधादिवीर्येण ६८

परमेश्वरप्रसाद्‌ास्षि द्ध स्याऽऽविमंवेन्न चेतरथा

यस्मात्ततः परेशाद्स्य जीवस्य बन्धमोक्षो स्तः ६९

अपरिज्ञानाद्रन्धो मोक्षस्तस्य स्वरूप विज्ञानात्‌

ज्ञात्वा देवमिति श्रुतिरिममेवार्थं प्रदश्चयत्यत्र ७०

देवं साक्षात्कृता विधयादिङ्केशमूलनाक्ः स्यात्‌

क्ुश्ापाये जनिभ्रुिरूपो बन्धः स्वतो निवर्त्यत ७१

सविरोषाभिध्यानाद्विशवेश्व्यं तुतीयमणिमारि

सिद्धतनौ मवति ततस्त्वात्मज्ञानेन केवलोऽयमिति ७२ देहयोगाद्वा सोऽपि

जीवः परमात्मांश स्तिरस्कृतज्ञानपारमेश्वयः

इति तु युक्तं यस्मादुतिरोमावस्तयोर्हि युक्तः स्यात्‌ ७३

दृहनपरकाञ्ञयोरिह यथा स्फुलिङ्गस्य तद्रदिति चेन्न

सत्यं तथाऽपि तस्य ज्ञानेश्वर [मावयोस्तिरो मावः ७४

मव[ति हि देहयोगादेदेन्दियवेदनादि]युक्तस्य

बह्वेररणिगतस्य हि ते एते दवे तिरस्कृते मवतः ७५

[ दहनप्रकाश्ने ये तयोयंथा मस्मना तिरोमावः।

एवमविद्यामरूलकदेहमनोबुद्धसुपाधियोगेन ७६

अविवेकभ्रान्तिकरृतो ज्ञानेश्वर मावयो |स्तिरोमावः

वाशब्दो जीवेभ्वरमेदाशङ्कानिवारणाथंः स्यात्‌ 1 ७७

नन्वन्य एव जीव[स्तिरकृतज्ञानपारमेशभ्वयः

किं देहयोगकल्पनयाऽनन्यत्वोपपादनादिति चेत्‌ ७८

अन्यत्वं हि परेश्ांत्कंथमपि जीवस्य नोपपद्येत

यत्सेयमितिशरुतिरिह सवात्ममावेन जीवमुपदि्ञिति ५९

तरवमसीति श्रुतिरपि जीवस्यापदिक्तीश्वरात्मत्वम्‌

तस्माद्योऽसौ जीवः मवति परमेश्वरादनन्यो हि ८०

च.मवति देहयोगात्तिरस्कृतज्ञानपारमेश्वयंः

लाकर्दिकेन तस्मात्तस्य स्वप्रे रथादिसृष्टिः स्पात्‌ ८१

१३८ सुबह्मण्यविरविता- [ तृतीयाध्यायस्य

[4 +कः

सांकलििकी यदि स्यात्प्िरियं स्वाभ्निकी तथाऽनिष्टम्‌

स्वप्रं कथमिह पर्येत्संकल्पयतीह कोऽपि नानिष्टम्‌ ८२

जागरितदेश एवेत्येषा श्र तिरेव सत्यतां त्ते

स्वप्रस्येति यदुक्तं तच्छतिवचनं सत्यताकुलितम्‌ ८३

यस्माच्छत्यैवायं रथाद्यमावः प्रदृशितः स्वपे

यस्माच्च स्वप्नोऽयं जागरितप्रमववासनामृलः ८४

जागरिततुल्यनि्मासित्वामिप्रायमत इदं वचनम्‌

तस्मात्स्वप्रस्यैवं मायामाच्त्वमेतदुपपन्नम्‌ ८५

एवमविद्याविल सितमेनं स्वप्नं विचायं सम्यगिह

वणंयति तां इषुं प्रतियोग्यनुयोगिमावसंगत्या ८६ तदभावो नाडीषु तच्छरतरात्मनि

तत्र तद्भेतत्सुप्त इति छपुभविषयकाः श्रुतयः

ताभिः प्रत्यवसृष्येत्यपराऽपि श्रुतिरियं सुषुप्तपरा ८७ ताञ तदा मवतीति श्रतिरन्याऽपि हि सषप्तविषयेक अन्यत्रापि एषोऽन्तहृदय इति श्रुतिस्तदृर्थव <<

द्विषयाऽन्याऽपि सता सोभ्य ब्रदेत्यादिका श्रुतिमवति

तत्न नाङ्य(दीनि हि निरपेक्षाण्येव भिन्नमिन्नानि ८९ सुधिस्थानानि स्युः परस्परापेक्षितानि तानीह !

एकं सुपिस्थानं स्यादिति वा मवति चात्र सदेहः ९० सुिस्थानानि स्युर्मिन्नानीव्येतदच युक्तं स्यात्‌ यस्मादेकार्थकता नाङ्यादीनां प्रतीयते ह्य ९१ एकाथानां कविद्पि परस्परापेक्षता तुन हि दष्टा }

वी हियवादीनां द्यकार्थानां समुच्चयो दृष्टः ९२॥ सुप्तावेकार्थकता नाञ्यादीनामपीह हटैव

नाडीषु छतत इत्यपि पुरीततीव्येवमन्र निर्दैशात्‌ ९३ नाडीषु सप्तमीयं तथा पुरीतति दश्यते सा हि। ' ननु सप्तमी दृष्टा सति रितु सतेति हष्टमिति चेन्न ९४॥ अच्रापि बाक्यशेषात्सप्तम्यर्थोऽव गम्यते योऽसौ

आयतनेषी जीवः सदेतदुपसपंतीति दृशंयति ९५ अन्यत्राऽऽवतनमिति भुतिरिथमायतनमावमस्य सतः

अत्र सदेब प्राणो ह्यायतनतवं सपमीवास्यम्‌ ९६

द्वितीयपादः २] माष्यार्थरत्नमाला २९९

वृष्टा सप्तमीयं सति संप्येति वाक्यशेषे हि! तस्मादेकाथकता नाञ्यादीनां प्रतीयते ह्यत्र ९७

एवं सति विकल्पात्स कदाचि क्किचिदेव हि स्थानम्‌ स्तय उपसरतीति प्रापे तद्धाव इति हि पठतीह ९८ अत्र तद्मावपदृं स्वभ्रामावं सुपुत्तमाचषटे

इह चशब्दान्नाठ्यादीन्यातमानं समुचयेनेव ९९ स्वप्रापायेऽपेति हि विकल्पेनेति दितं मवति। यस्मान्नाञ्यादीनां सुप्तिस्थानत्वममिषहितं शरुत्या १००11 वी हियवादीनामिव नन्वेकार्थत्वमच्र पूर्वोक्तम्‌

तेन विकल्पो युक्तो समृचय इति तु नेह वक्तव्यम्‌ १०१ एकविमक्तिश्रवणान्नेकाथत्वं मवेद्विकल्पश्च नानाथतासमुच्ययारेकविमक्तिरञ दुष्टा हि १०२॥ पाकारे प्रासादे पयं; शेत एवमादिषु हि।

तद्रन्नाडीषु पुरीतति च. बह्मणि समु्येनायम्‌ १०३

स्व पितीत्येतद्यक्तं यस्माच्छरृतिरिह समुचय बते

ताञ्ु तदा मवति यदा सुतः स्वप्नं कंचनेत्याद्या १०४ सा वेकवाक्यमावान्नाडीप्राणादिकस्य दर्शयति स्िस्थानस्वमिदं प्राणस्य ब्रह्मता तु समधिगता १०५॥ ननु छ्तिस्थानत्वं नाङीनामेव दक्ष यव्येषा

ताञ तहा मवतीति श्रुतिरिति शङ्का चेह कतंष्या १०६॥ श्ुत्यन्तरपरसिद्धं बह्म प्रतिषेद धृमनुवितं यस्मात्‌

बरह्मणि नाडीद्रारा स्वपितीव्येतच्च युक्तमभिधातुम्‌ १०७ नाडीषु सप्तमीयं कथमिति शङ्का चेह कर्तभ्या नाड़ीभिरपि बह्मणि सत्तो नाडीषु सुप्त एव स्यात्‌ १०८ [ यो गङ्खया हि सागरमभिगच्छति गत एव गङ्गायाम्‌ अपि वेह रस्मिन!डीसमन्वितबह्मलोकमागंस्य १०९

[ वक्तव्यत्वान्नाडीस्तुत्य्थं सुप्िकीतेनं ज्ञेयम्‌

एतच्च तं कश्चन पाप्मा स्पृशतीति दर्शयन्ती यम्‌ ११०॥ [ श्वुतिरपि नाडीः शंसति सृप्तो मवतीत्यनन्तरं पठिता पाप्मास्परे हतुं श्रतिरेव तेजसा हीति वक्ते १११ ]

इह तेजसेति नागतं हि पित्तार्यमनच्न निर्दिशति अथवाऽत्र तेजसेति ब्रह्मण एवैष मवति निरदशः ११२॥

२४०

सुव्रह्मण्यविराचेता- [ तृतीयध्ययिस्व~

बरह्मणि तेजःशब्दो दष्टो बद्धैव तेज एवेति

नाडीद्रारा चासौ संपन्नो बह्मणा तदा मवति ११२ तस्माच्च तं कश्चन पाप्मा स्पृशतीति दृतं मवति। पाव्मस्पक्शामावे परातलमसंपत्तिरेव हेतुरिति ११४

स्वँ पाप्मान इति श्रुतिव चनेनेव दिते मवति

एवं सति प्रदेशास्तरषसिद्धन परात्मनाऽनुगुणम्‌ ११९ नाड़ीनामपि सुतिस्थानत्वमिदं समाभितं मवति। नाड़ीपरात्मनो रिह समुचयोऽसौ गुणप्रधानतया ११६ तस्याः पुरीततोऽपि हि सुपिस्थानत्वमेवमेव स्यात्‌

हृद यपरिवेष्टनं किट पुरीतदेतन्न चान्यदिह मवति ११५७ आकाशे हि तदृन्तर्वति नि परमे शयान एवासौ

शेते पुरीतति व्यपदेष्टुं शक्यते यथा टोके ११८ चपतिरिह वर्तमानः परितः प्राकारवेष्िते हि पुरे

प्राकारे चूृपतिरसो वतैत इति वण्यते जनैः सर्वैः ११९ बह्यत्वमुक्तमेव हि हदयाकाशञस्य दहरवाक्येण

एवं त्रीणि श्रुतिभिः इुक्तिस्थानानि कौतितानीह १२० नाडयः पुर तद्बह्म नाडी पुरीतदुमयं हि स्याह्रारमात्रमेतद्वहयवेकं तु सप्त्यपिष्ठानम्‌ १२१ नाडयः पुरी तदपि वा तदुपाभ्याधार एव मवतीह खस्मात्करणान्यसिलान्यपि जीवस्यास्य तत्र वर्तन्ते १२२ नोपाधिमन्तरेण स्वत एतस्यास्ति कथिदाधारः।

बह्मा धारत्वोक्तिः सत्तादाम्यप्रदशंनार्थेव १२३ स्वमदोतो मवतीतिश्रुतिरियमुक्ताथमेव दुरशयति

अपिच कदाचिदपि वा जीवस्य बह्मणाऽस्त्यसंपत्तिः ॥१२४॥ किंतु स्वप्ने जाग्रत्युपाधिसंपकंतोऽस्य संप्राप्तम्‌

` पररूपापत्तिमिवावेक्ष्य श्रुत्याऽनया हि तदुपशमात्‌ १२५

छक्ता हि तस्य सेयं स्वरूपसंपत्तिरेवमुपदि्टा एषं सति कदावित्सता संपद्यत कदाविद्यम्‌ १२६ हि संपद्यत इति यत्तदेतदृखिं छययुक्तमेवाच्र

[~ क्त

"संति संपन्नस्तावन्न विजानातीह किंिदपि यच्च १२७

द्वितीयपादः २] माप्या्थरतनमाला २२४९

सत्सं पत्तावनयोरेकत्वात्तदपि युक्तमेवेह

एतन्नाडीषु पुरीतति शयानस्य नेष युक्तं स्यात्‌ !। १२८ नाविज्ञाने कारणमिह सति मेदे हि दश्यते किमपि तच्रान्पोऽन्यत्परये दिति श्रुतिश्चषमेव दृशंयति १२० दूरादिवक्षादेवाविज्ञानं यद्यपि क्रचिदृदृषटम्‌

इह तु तथा नेव स्यान्न हि जीवोऽसो स्वतः परिच्छिन्नः ॥१३२०॥ तस्य परिच्छेदोऽसावुपाधियोभन संप्रवृत्तो हि।

उपशान्ते चोपाधोौ सति संपन्नस्य ताद्दमिह युक्तम्‌ १३१ हि नाङ्यादिसमुचयममिघातुं सूत्रभतद्‌ारम्धेम्‌

नाङ्यः सुिस्थानं मवति तथेतत्पुरीतद्थवेति १३२

दयेतद्विज्ञानाययोजने किमपि वक्ुमिह शक्यम्‌

नैतद्‌ विज्ञानपरतिबद्धं वा फलमिहास्ति किंचिदिह १३३ द्येतद्विस्ञानं कस्याचेदङ्धः हि फलवता मवति।

बह्मानपायि सु्तिस्थानमितीदं विवक्षितं मवति १३४ बह्मात्मत्तावबोषः स्वप्राद्यस्पृष्टतावब।!धश्च

तेन फल स्थात्तस्मास्सुतिस्थानं सर एष आत्मेव १३५

अतः प्रवोधोऽस्मात्‌ <

यस्माद्‌ास्मिवायं सुत्तिस्थानं चान्यदृत एव

तस्मादात्मन एव पभरचोध उपदिह्यते हि सर्वत्र १३६ श्रुतिरेषा हि यथाभ्मेः श्चद्रा इत्यादिका प्रदशेयति

अगधथा स्फुलिङ्गास्तथाऽऽत्मनो व्युच्चरन्ति सवै इति १३७ एव सत आगम्येस्वाद्या श्रतिरेतमथंमुपदिश्शति

अत्र विकल्पाश्रयणे नाईडःभ्याऽपि कचिमबुध्येत १३८

सएव तु क्मानुस्मृतिशब्द्विपिष्यः ९॥

अचर प्रबुभ्यमानः सत्संपन्नो एष जीवः स्यात्‌! भरातिचुभ्यते एव हि किंवाऽन्य इतीह मवति चिन्तेयम्‌ ॥१३९॥ तत्रानियमेनेव प्रबोध इति वक्तुभत्र युक्तं हि। छ)के जलराश्ो हि प्रक्षि्तो यश्च मधति जट विन्दुः १४० जलरारिरेव मवति पुनरुद्धरण एव जट बिन्दुः भवतीति दुर्विवे घनमिद्मच्र यथा तथैव देहोऽपि १४१

९४१

९४२

सुब्रह्मण्यविरविता- [३ तृतीयाध्यायस्य

भ, ४.

सुप्तो हि संप्रसन्नः परार्मनेकात्ममावमापन्नः 1

योऽसौ मवति कथं वा पुनरुत्थातुं एव शक्रोति १४२॥

तस्मात्स वेभ्वरोऽन्यो जीवो वाऽत्र प्रञरुष्यते कश्चित्‌

[इति शदाऽच कार्योत्तिष्ठति जीवः एव सप्त] इति ॥१४३५

एषं कर्मानुम्मतिशब्द वि धिग्यो ऽव गम्पते यस्मात्‌

टोके हि कम[णोऽनुष्ठितस्य शेषं तु हर्यते कुवन्‌] १४४

उपदेक्मन्तरेणाप्यन्योच्थाने युज्यते तादेद्म्‌

ह्यन्यन टो सा{सिकरृतं कमं विद्यते तस्य] १४५

कथमन्यः स्वयमेव हि कं शेषक्रिया प्रवर्तत

तस्मादेकः कतां पूर्वोततरवासरेष्वहेकस्य १४६

एवमद्‌) ऽद्राक्षभिति प्रामनुमूतस्य भवति यत्यश्चात्‌

स्मरणं स्मरामि तदिति दह्यन्योत्थाने तु नोपपद्येत १४७

प्रतियोन्याद्रवतीति तथव सर्वाः प्रजा इति प्रथित्ताः।

स्वापप्रनोधवाक्यप्रद्िता ये मवन्ति शब्दास्ते १४८

असमओसा भवेयुः एव तस्मासवुध्यते नान्यः

एषं कमविधिभ्यः एव चोत्तिष्ठतीति मातीह १५९ अन्योत्थाने विधयः कमंपरा ये निरर्थकाः स्युस्ते

अपि चेह सुक्तमाच्रो मुच्यत तदा हि कमणा क्त स्यात्‌ १५०॥

अन्योत्थाने यदि किल जीवो देहान्तरीय उत्तिष्ठेत्‌

तन्नत्यव्यवहारः सकलो निट पमेष लुप्येत १५१

अन्यत्र सप्त एव ह्यन्यत्रोत्तिष्ठतीति कल्प्येत

नास्यां हि कल्पनायां कश्चन ठकामो निरथिकेवेषा १५२

विध्वस्ताविद्यस्य मुक्तस्योत्थानमीश्वरस्य तथा

दूरायतं तस्मादसंगतेषा हि कल्पना सकला १५३

अङ्कतागमकरृतनाज्ञावन्योत्थान तु दुर्निवारौ हि।

तस्माद्य सुप्तः एव चोत्तिष्ठतीति युक्त मिह १५४

जलराश्ो निषिक्तो जल विन्दुरिवैकतां गतो योऽसौ

सति संपन्नो जीवो नार्हसयुत्थातुमिति हि यचोक्तम्‌ १५५

तत्र हष्टान्तोऽयं जल बिन्दुर्बिषम एष मातीह

जछबिन्दोरुद्धरणे हि तन्न विवेक कारणं किमपि १५६

द्वितष्षद्‌ः २] माष्या्थरलनमाटा २४१४

तदनुद्धरणं तस्मात्तत्र युक्तं चेवमन्रापि।

इह किल विवेककारणमस्ति हि कर्म तथक चाक्या॥?५५॥ किंचेह दुर्विवेचनयोरन्येरस्मद्‌ा दिभिर्जगति मिदितक्षीरोदकयोर्द॑सेन यथा विपे चनं मवति १५८ प्राणिकृतसकृतकमद्पेक्षयेवेश्वरः करोतीदम्‌

हि जीवोऽ परस्माद्रिभिन्नरूपो एष निर्दिष्टः १५९ हि जलबिन्दुरिवायं जलरारोनं हि वथा पथग्मृतः।

तथाऽसौ जीवः स्याक्कितु बुद्धयाद्यपाियोगेन १६० परमात्मा सन्नप्ययमुपचयत एष जीव इति लोके बन्धानुवरत्तिरेषा यदय्ेकोपाधिसंगता मवति १६१ तदुपाधिकजीवस्य भ्पवहारस्तावदेव मवतीह

सा यदि तदन्तरगता व्यवहारोऽयं तदन्तरस्येव १६२ सोऽयमुपापेः स्वापप्रमोधयोः स्थलसृक्ष्ममवेन

सततानुवृत्त एव हि एव तस्मात्परबुध्यते नान्यः १६३

= + „क [३ मुग्धऽधपषपत्तिः पारर्षत्‌ १० अस्ति हि सुग्धः कश्चिदयं मूषित इति जना हि कथयन्ति सच खलु किमवस्थः स्यादिति चिन्तायां निरूप्यते सेयम्‌॥१६५॥ श्ारीरस्यावस्था मवन्ति तिच्चस्तथा हि जागरितम्‌ स्वप्नः सुषु्िरेवं देहादपसधिरेह चतुथ। स्यात्‌ १६५

॥) ध्व [3 [पि ~ [4

इह पश्चमी त्ववस्था श्रुती स्मृतो वाऽपि प्रसिद्धाऽस्ति) तस्मादेषाऽवस्था भवति हि तिगणां हे काचिद्न्यतमा ॥१६६॥ हत्याशङ्का सकला निरस्यते सपदि सू्कारेण

हि जागरितावस्थो मुग्धो योऽसौ कदाचिदपि भवति ॥१६७॥ यस्मात्स हं) न्द्ियेरिह विषयान्नेवेक्षते कदाचिदपि नन्विषुकारन्यायाजाग्रद्वस्थों भवेदसौ मुग्धः १६८ इष्वासक्तमनस्को यदेषुकारो हि जाग्रदपि चायम्‌ तरैवान्यान्विषयानिह समीक्षते तद्वदृष मुग्धोऽपि १६९ मुसलाभिधातजनितप्रमूतदुःखानुमूतिविकलमनाः।

जाग्रदुरि चायमन्यान्विषयानीक्षत इतीह हि युक्तम्‌ १५० व्यापतमना बवीति ह्ययमिषुकारः स्वकरत्यमखिलमपि

हषुमुपट ममानो ह्यपमेतावत्काठमासमत्रेति १४१

२४४

सुबह्मण्यविरवित।~ [ तृतीयाध्यायस्य~

मुग्धस्तु ठब्धसेश्ञो नवीति मयाऽत्र चेतितं किमपि एतावन्तं कालं प्रक्षिप्तो ऽन्ध तमस्यभूवमिति \ १५२

तस्मान्न हि जागत्ययमपि स्वप्रान्न पश्यति दयेषः निःसंज्ञत्वादयमिह नापि प्रतः स्यादिहोप्मसद्‌मावात्‌ १७२ मुग्धे जन्तौ हि मृतो वा प्ृतोऽयमिति संशयानास्तु उरष्माऽस्ति नास्ति वेति स्पृक्ञान्ति हृद्यं तदत्र निर्णेतुम्‌ १५७६॥ प्राणोऽस्ति नास्ति वेति हि निर्णेतुं नासिकाप्रदेकमपि

प्राणं चोष्माणं वा प्रतिपद्यन्ते यदा हि तत्रेव १४५५

नायं मृत इति मतवा संज्ञालामाय तं मिपज्यन्ति।

नन्विह निःसं्ञतवास्ुषुप्त एवास्तु मुग्ध इति चेन्न १४६ मुग्धोऽयं चिरमपि श्लि नोच्छरसिति सवेपथुश्च देहोऽस्य वदनं मयानकं स्यान्नेनरे विष्फाररेते हि मवतोऽस्य १७७ सुपः परसन्नववनः पुनः पुनस्तुल्यकालमुच्छरसिपि

नेते निमीलित किन देह वेपमान इह हृष्टः १४५८ सुत्तं हि पाणगिपषणमात्रेणोत्थापयन्ति तथेमम्‌ मुद्‌गरपतिनापि निमित्तमेदश्च मवति चेह तयोः १५९ मुसलाभिवातम्रलो मोहः स्वापः भ्रमादिमृलः स्यात्‌ परिरेषादिह तदिद्‌ मुग्धस्वं मवति चार्घसपत्तिः॥ १८०

यत इह निःसज्ञोऽय संपन्नः स्यादथाप्यसंपन्नः। इतरविटक्षणमावात्तस्माद्युक्तेयमधंसंपात्तिः १८१

ननु मुग्धता कथ वा पुनरिह मवतीयमधसंपात्तिः

इह सता सोम्येति श्त्या सुप्तं प्रतीत्थमुपदिष्टम्‌ ८२

अस्य सति संपत्तिः स्तेनलायसिलध्मराहित्यम्‌

सुक्रृत। दिकर्मबन्धनवियोगमपि यस्सुखित्वदुःखादेः १८३ अननुमवः सकलोऽयं सुते एुरूषे प्रदशितो हि तया

सच खलु मुग्धे तुल्यो हये गमुपाध्युपश्ञयऽपि तुल्यः स्यात्‌॥ १८४१४ तस्मास्मुप्तवदेव हि मुग्धे युक्ता हि कृत्म्रसंपात्तेः

इति चेन्न बयं ब्रमः संपत्तिह्यणाऽस्य मवतीति १८५ किंव्वेतन्धुम्धतं सुषु्तधमार्धधर्मयोगेण

मवती्येतावक्किट सूत्राभिगरेतमिति तु निर्णीतम्‌ १८६॥

पहतीयगाद्‌ः ] माष्याथरलनमाला २४५

दशितमेव हि पूर्व वेलक्षण्यं हि सु्तिगुग्धतयोः। द्वारममिमवति चेतन्मुग्धतवं मरत्युलोकसंकमणे {८७ तस्माद्‌ बह्मविदोऽत्र हि वदन्ति मुग्धत्वमर्धसं पत्तिम्‌

नेवेह पश्चमी किल कावचिदवस्थेति यच्च पूर्वोक्तम्‌ १८८ नासौ दोषो यरमात्कादाचित्की मवेदवस्थेयम्‌

तेन श्रती स्मृतो वा मुर्धावस्था हि प्रसिद्धाऽस्ति १८९ यदि भुग्धताऽप्रसिद्धा कथं विचार इति नेह शङ्का स्यात्‌ यस्मादेषाऽवस्था छोकायुरवेद्योः प्रसिद्धेव १००

अत्र सुषुत्तिषत्योधमाणामधधमंसंपत्या

इह मुग्धता हि छोके गण्यते पञ्चमीति केनापि १९१ सर्वावस्थाभिरसावलिप्त एव त्वमर्थं इत्येवम्‌

सम्यग्विचार्य संप्रति निरूपयति तत्पदाथंमीश्ञानम्‌ १९२

स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ११

अतर त्वमथंजिन्ञासोपरमानन्तरं हि तस्येव

अवसरसंगत्या हि स्वरूपमूतं विचार्यते बह्म १५३ सन्त्यनोमयलिङ्गाः श्तयो बह्मस्वरूपबो धपराः।

अन्न किल सर्वकर्मेत्या्याः सविकशेषगोचराः श्रतयः॥ १९४ अस्थूटमेवमाद्याः श्तयः किल निर्विशोषबोधपराः।

श्रुतिषु सतीष्वेतासु बह्मोमयलिङ्घमेव किंवा स्यात्‌ १९५ अन्यतरलिङ्कमथ वा यदाऽपि चान्यतरलिङ्कमेतत्स्यात्‌ सविशेषलिङ्गमेतक्किवा त्निर्वि्ञेषमेवेति १९६

संदेहे सति तत्र बह्मोमयटिङ्गमिति तु युक्तं स्वात्‌

प॑त सु प्तिमरणो मयरूपं वणितं हि मुग्धत्वम्‌ १९७ तद्रञ्छरत्यनुसाराद्‌ बह्याच ध्येयमुमयरूपं स्यात्‌

इति दष्टान्ताठम्बाद्बह्मण्युमयासकत्वजञङ्ायाम्‌ १९८ तामतामाशङ्कां निरसितुमेतत्पवतितं सूत्रम्‌ अत्रोमयलिङ्गत्वं स्वत एव परस्य नोपपन्नं स्यात्‌ १९९ वस्त्वेकमेव लोके मवति हि रूपादिगुणगणोपेतम्‌ तद्विपरीतं चेति ह्यवधारयितुं कथं हि शक्येत २०० नोपाधियोगतोऽन्याहश्ञस्य चान्यादृशषः स्वमावः स्यात्‌

स्वच्छः स्फटिकोऽसावस्वच्छोऽलक्तकादियागेन २०१॥

२४६

यु बह्मण्यबिरचिता- [ तृतीयाध्यायस्य

तत्ास्वच्छत्वव्यपदेशोऽयं भरान्तिमूटको दष्टः 1

ये चोपाधय इह ते भवन्त्यविद्यासमुत्थिता एव २०२५ तन्प्रलकं हि तदिदं भ्रन्त्यायत्तं वस्तुवरत्तमतः अन्यतराश्रयणेऽपि प्रतिपाद्यं बह्म निविशेषमिह २०२

बह्यप्रतिपत्तिपरेष्वश्ञब्दमस्पशेमेवमादयेषु

यस्मादपास्तसर्वोपाधिविशेषं प्रपञ्चितं बह्म २०४

भेदादिति चेन्न प्रत्येकमतद्चनात्‌ १२

यच्चिधिशेषमेव बह्य प्रतिपाद्यमिति तु पर्बोक्तम्‌ 1 तन्नोपपद्यतेऽत्र बह्याकारास्तु मिन्नभिन्ना हि २०५ उपदिश्यन्ते ते हि प्रतिविद्यं सकलनिगमवाक्येषु बह्म चतुष्पादित्यपि षोडशशकटमिति वर्णितं बह्म २०६ तद्वच बामनीत्वादिलक्षणं बह्म सकलम्रुवनतनु वेर्वानरशब्दितिमपि कथयन्ति बह्म सववेदान्ताः २०७ तस्मात्सविशेषत्वं परात्मनो ऽवश्यमभ्युपेयमिह नो चेन्निर्विषयं स्यात्सकल मिदं मेदश्ञाखमिति चेन्न २०८ यस्माद मेदमेव प्रस्यकं बह्यणः श्र तिवृंते यश्चायमेवमाद्या श्रुतिरस्यामेदमेवमुपदिशति २०९ तेजोमयोऽमृतमयः पुरुषो योऽस्यां मवेव्पुथिव्यां सः यश्चाध्यात्मं पुरुषः शारीरः स।ऽपि तद्रशो गदितः २१० तावेवंविधरूपौ निदिह्यामेदमेव हि चूते अयमेव योऽयमिति श्रतिरभ्यात्मादिमेद्मपवार्य २११ [>

अपि चैवमेके १३॥ अपि चेह मेदद्रशंननिन्दापु्वंकममेदष्ट्टिमिमाम्‌ एके हि शाखिनः किल मनसेवेत्यादिना पठन्तीह २१२॥ अन्येऽपि मोक्तमोग्यपर रितुरूपस्य सकलजगतेऽपि बह्यात्मतां वदन्ति हि मोक्ता मोग्यमिति वाक्यनिचयेन ५॥२१३॥ सविशेषनिर्विशेषवबह्मपराछ् सतीस्वपि श्रुतिषु ननु नि्विशेषमेव बह्म कथं स्याद्तीह नाऽऽ ङ्ल्धम्‌ २१४ अत्रातत्परतत्परविप्रतिषेधे हि तत्परं बटवत्‌ एतज्यायाभ्रय्णान्नासौ दोष इति पठति सूत्रमिदम्‌ २१५

दितीयफद्‌ः २] माष्याथरत्ममाला ४७

अहपवेदेवं हि तसरधानत्वात्‌ १४ रूपादिरहितिमेव ब्रह्य परं स्यात्ततो विपरीतम्‌ श्ुतिव चनानि सर्वाण्यपि र्यन्ते हि तसख्धानानि २१६ अस्थूटमेवमायं द्यशञब्दमस्पशमेवमाध्यपि आकाक्षो हेत्यादिकमपि किल दिभ्यो ह्यमूतं इत्यायम्‌॥ २१७ यचान्यदृपि तदेतद्रह्यापवंमिति निगमवाक्यं स्वात्‌ परतचबोधकानि ह्येतानि मवन्ति तत््धानानि २१८ तस्माच्च निविशेषं श्रतिवचनेषु हि यथाश्रुतं र्यम्‌ आकारवत्पराणि श्रुतिवचनानितु तत्रधानानि॥ २१९ किंत्वेतानि मवन्ति हि सविशेषोपासनाप्रधानानि। असति विरोधे तेषामा्रयितव्यं यथाश्रुतं मवति २२० सति विरोधे कलिपतविशेषसरालम्बनानि तानि स्युः हि निविशेषवास्याण्येवं कुचापि सावकाशानि २२१ तस्माद्धवन्ति तानि हि परात्मतच्वप्रधानवाक्यानि। इममर्थमव सकलं चोधयितु सूजरमेतदिह पठति २२२

प्रकशवच्चावेयथ्यात्‌ ३५ लोके यथा प्रकाशः सौरश्चान्द्रो नमस्थलव्यापी कजुवक्र मावकठिते ह्यङ्कुल्यादावुपाधिसंबन्धात्‌ २२३ तद्भावं प्राप्त इव प्रतिपन्नो प्रपद्यते हि तथा तत्तूपाधिवशेनाऽऽयातीव हि तत्तदाकरतिं बह्म २२४ एवमुपास्त्यङ्गतया साकारबरह्मविषयवाक्याणाम्‌ वेयश्याशङ्का मवति हि नेवेह वेद्वाक्यानाम्‌ २२५ कस्याचेद्‌नथंकत्वं कस्यचिदिह सार्थकत्वमिति युक्तम्‌ 1 सर्वस्य षेद्राकेः प्रमाणमावे यतो हि विशेषः २२६ नो पायियोगतोऽपि बक्ष(भयलिङ्कमिति तु यच्चोक्तम्‌ इह तद्विरुद्ध मुक्तं मवती्येवं शङ्कनीयमिह २२७ यच्चा पाध्यायत्तं तदिद्‌ नेवेह वस्तुधर्मः स्यात्‌ आविध्का ह्युपाधय इत्येतत्सकलमेव पूर्वोक्तम्‌ २२८ आह तन्माम्‌ १६

यथा सेन्धवघन इत्येषा श्ुतिरेवमत्र दरयति वह्यं प्रज्ञानघनं रूपान्तररहितमेकम विशोषम्‌ २२९

२४८

सुब्रह्मण्यविरचिता- [ तृतीय्यायस्य-

यद्रत्तैन्धथववन इह बहिरन्तश्रेकटवणरस एव वेतन्यमातभेव बह्म निरन्तरमिदं तथैवेति २३०

दशयति चाथो अपि स्मयते १७॥

दशयति भरुपिरेषा ह्यथात आदेश एवमाद्या हि इतरप्रतिषेधेन ब्रह्मण एतस्य निर्विशेषत्वम्‌ २३१ शरुतिरन्यदेव तद्िदितादिव्याद्याऽपि दृशंयत्यवम्‌ अन्याऽप्यत्र यतो वाच इति श्रुतिरपि तथैव दर्शयति २३२ बाप्कटठिना ब।भ्रव्यः पृष्टः सन्नेतमव चनेनेव

ब्रह्म भोवाचेति श्रुयत इह निगमवाक्य एव किल २३२॥ तत्र होवाचा्धीहीति प्रथमं एष पृष्टः सन्‌

नोवाच किंविदयभिति तेन प्रश्नद्रये कृते पश्चात्‌ २३४ त्वं तु जानास्येव मवति द्युपशान्त एष आस्मेति आत्माऽपास्तद्रैतो ह्यव चनमत उत्तरे मवेत्तस्य २३५ सोत्रश्वाथोशब्दस्तदथंको नास्पम्धमाचषे।

गीतादिस्पृतिव चनेबह्य परं नििशेषमुपविष्टम्‌ २३६ एतच्चानादिमिदिते वाक्येषु स्पष्टमेवमन्यत्र नारायणोपदिष्टे माया दयेषा मयेति वास्य हि २३७

अत एवं चोपमा सूयंकादिवत्‌ १८

यत एवाऽऽत्मा सोऽयं चेतन्येकस्वखूप एव स्यात्‌ वाड्रनसातीतः स्यादितरप्रतिषेधसमुपदेथश्च २३८ तस्योपाधिनिभित्तामपारमाथिकविरेषवत्तां हि

आलम्ब्य मोक्षश्ाखे ह्युपमा जलसू्ंकादिभिः कथिता २३९ दर्शयति श्रुतिरेषा यथा ह्ययं ज्योतिरेवमाद्या ८हे

सूर्यो यथाऽनुगच्छन्नपो हि भिन्ना उपाधियोगेन २४० भिन्नस्तथाऽयमात्मा क्ेत्रेषुपाधितों हि भिन्न इति।

श्ुतिरेक एव हीति मते मूते व्यवस्थितो ह्यास २४१ बहुधेकधा दश्यत एको जल चन्दरवदिति वर्णयति

सपक इति कपत्यय इह सूते योतनार्थको मवति २४२९

द्वितीयपादः २1] माध्पार्थरतनमाटा २४९

अम्बुवदय्रहणात्त्‌ तथात्वम्‌ १९

ननु जलसूयाद्यपमा चाऽऽत्मनः कथत्चपीह संमवति।

स्यां दिभ्यो मवति हि जटमेतद्िपक्र्टदेश्स्थम्‌ २४६

रूपवतः सृयेस्य प्रतििम्बस्तच युक्त एव स्यात्‌

अत्र मायबुद्धचाध्युपाघयाो नैव दृरदेङ्ञस्थाः २४४

बह्मस्वरूपमेव हि सर्वात्मकमपि सवदेक्षगतम्‌

तस्माद्‌ इष्टान्तोऽसावयुक्त इत्यस्य चोत्तर पठति २४५ वृद्धिद्दासभाक्तवमन्तभ।वादुभयसामञस्यादेवम्‌ २०

हष्टान्तोऽसौ युक्त) विवष्षितांश्ञो यतोऽत्र संभवति

दाष्टान्तिकस्य टोके हष्टान्ते सर्वस्राम्य स्यात्‌ २४६

नेतत्स्वमर्न पिकया हष्टान्तप्रणयनं कृतं किंतु

शाख्रोपदश्ितस्य हि फलमात्रमिहो पदिश्यत तस्य २४५७

तदिदं प्रयोजनं स्याद्यदात्मनो निर्विशेषतारूपम्‌

अत्र विवक्षित यत्साद्प्यं तदिद्मीदुशं मवति २४८

जलगतमिह सूयां दिपतिषिम्बं यच दश्यते तदिद्म्‌।

वर्धत इह जलब्रद्धौ तद्धसे ह्षति किच जलचलने २४९

चटति जलभ॑द्‌ किल भिद्यत इति चतदेवभिह भवति।

जलधम्सुविधायि हि तथात्व मवति चास्य सुयस्य ॥२५०॥

एवं बह्याविक्रतं परमार्थत एकरूपमपि सदह

देहाद्युपापियोगाद्धजत इहोपाधिधर्मबृद्धयदीन्‌ २५१

दा्ट न्तिकद्ष्टान्तोभवयोर्व यथोक्तघभण

कथ,

सारूप्यादूद््टान्तः समखखसाभ्यं तथा विराधः २५२ दशना २१॥

अचर पुरश्चक्र इति श्रुतिः परस्य प्रवेशशमभिधत्ते

द्विपदकशरीराणे तथा चतुष्पदानि वपूंषि सष्ठ सा॥ २५२॥

पूर्वं हि चक्षुरादेः पक्षित्वेनाविशत्स तानीति

श्तिरन्याऽनेनेति प्रव॑शमत्र परं प्रदृशंयति २५४

तस्मादय॒क्तः सोऽयं याऽसौ जलसूयकदिद्ष्टान्तः।

बरह्मन चोमयलिङ्घं नापि सविशेपटिङ्गमिति सिद्धम्‌॥२५५॥ २३

९२५५

सुवह्यण्यविरषविता- [ तततीयाघ्यायस्व*

इह कल्पयन्ति केचिहू अधिकरणे हि तञ्च प्रथमम्‌

किवा प्राप्तविराषं सविशेषं बह्म किं मवदिति हि २५६ प्र्वस्माद्धिकरणात्पत्यस्तमितप्रपश्चता सिद्धा

किं स्टक्षणमेतद्वह्य मवेद्रोपलक्षणं वेति २५७

अथवा तदुभयलक्षणमिति शङ्कायां द्वितीयमधिकरणम्‌

इह स्वथाऽप्यनथंकमधिकरणान्तर मिदं ह्यनारग्धम्‌ २५८ यद्याधकरणमिद्‌ं स्यादनेकलिद्धत्वनिरसना्थं हि

तकि पूर्वेणेव हि स्थानत इत्यनेन परिभूतम्‌ २५९ उत्तरमापेक्रर्णामिद्‌ प्रकाश्वच्चेति विफलमेव स्यात्‌ सल्क्षणमेवेदं शोधलक्षणमिदं मवेद्रह्म २६० इतिङहद्भूतु शक्यं विज्ञानवनश्चतर्विरोघेन

अपगतचेतन्धं तद्भह्य कथं वाऽपि चेतनस्यास्य २६१५ जीवस्य श्रातवचनेस्तदात्मावेन चोपदिश्येत

नाप्यन्च बोधलक्षणमेव सछ्षणं तदेठदि मि.॥ २६२

शक्यमिह स्यादुस्तोत्यादिश्रुतर्विरो पेन

तदुमयलक्षणमव बह्येत्यपि नेह शङ्कितुं शक्यम्‌ २६३ तस्येकालिङ्गतायाः पूर्वोक्ताया विशेध एव स्यात्‌ सत्तात्याचृत्तन बोधन तयैव सत्तय)पेतम्‌ २६४ तसरतिजानानस्य हि पूर्प्रतिपिद्धसप्रपश्चत्वम्‌ 1

पनरपि तस्य स्यादित्यस्तमञख्रसमेव तदिदमखिटे स्यात्‌ 1 २६५ श्रुतिवचनशतेन)प्यकस्यानेकरूपता भवति

यद घोध एव सत्ता बोधः सत्तैव हि तयोभदः २६६ भवतु तद्‌ सक्षणमित्यादि विकल्पना निरालम्बा; निर्णतिान्पस्माभिः सूच्राण्येकायिकरणमावेन २६७

अयि चान्यान श्चुतिवुँ हि भिप्रतिपन्नासु निर्विरेषेऽस्मिन्‌ बह्मणि त्र गर्ह गतिरितरासामवरयमिह वाच्या २६८ तत्परतयाऽधवन्ति प्रकाङञवद्ेवमादिमा्राणि।

इह केविव्वमाहुः साकारपरा भवन्ति याः श्रुतयः २६९ प्रविलटयमुखेन ता अपि मचन्त्यनाकारतत्परा इति हि

त्दुपि चन समीचीनं याः परविद्याप्रपख्िताः श्रुतयः २७०

दितीयपादः 1 माप्याथरत्नमाला २५६

युक्ता ह्यस्येव्याद्याः प्रविलयफलिका भवन्ति ता एय। यस्मात्तद्‌तदित्ययमपसंहारोऽत्र निर्विशेषपरः २७१

ये चश्रतः प्रपञ्चा उपासनाप्रक्रियामू हङषन्त।

छन्दोगे हि मनोमय इन्याद्यास्तं कथं प्रविठया्थाः २५२ क्रतुमिस्प्तेन ह्यपासनातत्परेण विधिनैव

यत एषां संबन्धे श्रूव्यव यथाक्तगुणक्रदम्बस्य ।; २१३॥ तदुपासनाथकत्वे प्रतीयमाने लक्षणा-र्ग)।

तस्यापि प्रपश्चप्रविलयपरता कथ हि युक्ता स्यात्‌ ¦ २८४ ॥. य्चोपदिष्टमेतद्धिनिगमकारणमङ्पवदिनि)ह

तचेदृमनघकाशच सवस्य प्रविटया्थकते स्थात्‌ २५५ फलमप्युपासनानां भिन्न भिन्न प्रतीयते शाखे

हुरितक्षयः क्रवित्स्यात्क विदेश्वर्य क्र चित्करमान्युक्तिः ८५७६ तस्मास्पुथगर्थकता ज्ञयापास्यप्रघानवाङ्यानाम्‌

नन्वेकवाक्यता किल यथव चाद्कप्रथानवाक्यानाम्‌ २७५ मवति हि योगस्येकयात्परमपूर्वस्य तद्ररेवेह

प्रषिलयविषयक एक। नियोग आत्मावबोधकामस्य २४८ अविट(पिते प्रपञ्चे कथमपि बह्मतच्वबोधः स्यात्‌।

य) गोऽनुष्ठातन्य। मवति यथा स्व्गलोककामस्य २५९

एवं प्रपश्चविलयो विमोक्षकामस्य मवति संपायः।

तमाति यथा धघटतच्व बुमुत्घुनाऽऽदौ विलाप्यते हि तमः २८०॥ एवं प्रपश्चविटयः कर्तव्यो बह्यतच्वविविदिषुणा

अत्रेदं प्रष्टव्यं प्रपश्चविलयो हि किंविधोऽयभिति २८१ यदि पावकसंपकादधूतकाठिन्यस्य विद्यमानस्य

प्रविटय इक चद्यमपि विटठयस्तस्यैव मियमानस्य २८२ व्य्थस्तद्‌ पदेशः खलु शक्यो हि परुषमा्रेण

यदि मुक्तेनेकन प्रपञ्चविलयः श्रुतस्तददानीम्‌ २८३ प्रव्यक्चहष्टमेतजगस्पुधिव्यादि शून्यमेव स्यात

यदि चाव्दाध्वस्तः सकलोऽयं विद्यया विलप्य इति॥ २८४ तत एतदेव लन्धं तत्सव्यज्ञानटक्षणं बह्म आविद्यकप्रपश्चपत्याख्यानेन देदितित्यमिति २८५

२५२

सुबह्मण्यविरचिता- [ तृतीयाप्यायष्य~

आवेदिति हि तस्मिन्विद्या स्वयमेव जायते तस्य

प्रविटीयते तया चाविद्या ध्वस्तो हि सकट एवायम्‌ \ २८६ स्वप्रपपच्छ हव किट वैपरीत्ये हि जायते विद्या। रज्जपरदशशनेनैव भवति हि तस्स्वरूपविज्ञानम्‌ २८५ तेनाविद्यारो पितसर्पदिप्रवि्टयश्च मवति यथा।

भवति तथेवहापि बह्मण्यावदिते स्वयं विद्या २८८

नापि नियोगज्ञतेन विद्याऽनावेदिंतं भवेत्तस्मिन्‌

अपि प्रपश्चपक्षे जीवः किं बह्यपक्ष एव स्यात्‌ २८९ प्रथमे हि निष्प्रपश्चव्रह्यप्रतिपादनेन जीवेऽपि

प्रविलापिते जगद्रत्कस्य नियोगः कुतोऽस्य मोक्षो वा २९० जीवो द्वितीयपक्षे ह्यनियोज्य ब्रह्मरूप एव स्यात्‌

जीवत्वं चाविद्याकलि्पितमेवेति बोधिते तस्मिन्‌ २९१

इह नियोज्यामावान्नियोगनिष्ठा कस्यचिद्भवति वर्टम्याद्याः शब्दास्तच्वाभिमुखीकरतिप्रधानाः स्युः २०२॥ यदि चाऽभन्नायः सकलः प्यवसन्चो नियोगनिष्ठतया

जविस्य यद्नियोज्यब्रह्मामत्वं तद्प्रमाणं स्यात्‌ २०३ करत््रस्याऽऽन्नायस्य हि नियोगपरता यदोपवण्यंत श्चुतहानिरश्रताथंप्रक ल्पना चा दुर्मिवारव २९४ मोक्षस्यानित्यत्वं ह्यदशफलताऽपि कमंफलवत्स्यात्‌ तस्माद्वह्यपराण द्यवगतिनिष्ठानि सकलवाक्यानि २९९ तस्माजचेकनियोगप्रती तितश्रैकवाक्यतव्येतत्‌ अदुचितमेतत्सकलं याद्‌ चाभ्युपगम्यते नियोगोऽयम्‌ २९६ बह्मपरेष्व पि वाकपैष्वसिद्धमेव हि तदा तदेकत्वम्‌ सविशेषनिर्विशोषप्रतिपाद्नतस्परेषु तेषु स्यात्‌ २९७ शब्दान्तरैः प्रमाणेनियोगमेदेऽवगम्यमानेऽपि

सर्वत्रापि ह्येको नियोग इति नैव शाक्यमाभ्रयितुम्‌ २९८ दशप्रयाजवाक्येष्व धेकारामेदतस्तदेकत्वम्‌

साङ्के प्रधानयागे ह्येकस्य स्वगंलाककामस्य २९९ अधथिकारात्परमापुपक्यात्ततरैकवाक्यता युक्ता

त्वत्र सशुणनिगुणवाश्यष्यकतसाभ्रको(ऽशोऽस्ि ३००

तीयपदः २] मप्या्थरत्नमाला २५९.

मारूपत्वादिगुणा हि प्रषिलयोपकारिणो दुष्टाः नापि प्रपञ्छविलयो भारूपत्वादिसहचर दृष्टः ३०१ यस्मात्परस्परं ते दरयन्त किल विरुद्धखूपतया सुक्त्यभ्युद्‌याथिन इह भवन्ति विद्याधिकारिणा भिन्नाः ॥३०२॥ नेवाद्गाङ्धित्वं वा मिथोविरुद्धाथविद्ययोर्भवति कत्स्नप्रपश्च विटियस्तदेकदेक्षायपेक्षण चापे ३०३२ द्येकस्मिन्धमिणि तच्च समावेशायितु ₹ाक्यम्‌ साकरतिवाक्यानामिह मवत्याकारविलयनद्रारा ३०४ निगंणवाक्येकत्व तस्मादस्मस्रपश्ितं युक्तम्‌

भर्तेताव्ं हि भतिपेधति ततो वीति प्रयः २२॥ तदिदं बह्य श्चतिभिर्निरदि्ं निर्चिजोपचिन्माचम्‌ ३०५ सकलप्रतिपेधावधि सद्रूप तदेति वण्यते सपरि। मूर्तममू चेतिद्रे ख्पे बहाणो विनिरशय ३०६ पश्च महाभूतानि द्वराश्यन विभज्य तत ऊर्वम्‌ तस्यामूतरसस्य हि पुरुषस्य यानि सङुटरूपाणि ३०७ तानि महारजनादीन्यप्येतस्यव व्णायिता<न्त 1 वाक्य तद्र पठितं ह्ययात आदेश एवमादि किल ६०८ तत्र वाक्ये नेतीच्यतद्राक्ध ह्विवारमुपादिष्टम्‌ दयेतस्मादिव्यपि वाक्य तयोपलमभ्यत [कच ३०९ नेत्यन्यत्परमस्तीव्येवं वाक्यानि तत्र दरयन्त अचर प्रतिषेभ्यं किल विज्ेपतो नोपलभ्यते किमपि ३१०॥ अत्र नञ्शब्दोऽसा विविशब्द्परः चायमितिशब्दुः संनिहितक्ररछवस्तुप्रदशंनाथः प्रतीयते लोके ३११ प्रकरणसाम््यादिह खूपद्यमतर भवति सनिहितम्‌ तस्यैव सप्रपञ्चव्रह्मण एतदूद्रयं यदुपदिष्टम्‌ ३१२॥ तत्र संदेटः कं प्रतिषेधात्‌ रूपरूपवद्यगलम्‌ किंवा रूपं यदिदं किंवाऽप्येतच्च खूपवद्रह्य ३१३ तत्र रूपं रूपवदुमयं प्रतिषिध्यत ति युक्तं स्यात्‌ नञ्शब्दद्ययोगाद्थ वा बह्यैव रूपवद्य दिदम्‌ ३१४ तद्वाङ्मनसातीतं किंचासमाव्यमानसद्धावम्‌ तन्न प्रतिपेधाहं प्रतिरेधाहां हि प्रपश्चोऽसो ३१५॥

२५४

सुबह्मण्यविरचिता- [ तृतीयाध्यायस्य

परत्यक्षगो चरत्वादभ्यासस्त्वाद्रार्थ इह मवति

एव प्रापे ब्रूमः प्रतिषेधो नो मयस्य भवतीह ३१६ प्रतिषेधः सकलाऽय किचेत्परमार्थतत्वमाटम्ब्य 1 यश्चापरमा्थः स्यात्स खल प्रतिषिध्यते समपि ३१७५ सर्व॑स्य प्रतिपये भवेदसो शून्यवाद एव तदा

रज्ज्वादू सपांद्याः प्रतिपिध्यन्तेऽवशिप्यमाणेऽस्मिन्‌ ३१८ कररह्नप्रतिपेये किल कोऽन्यस्तच्ावश्चिष्यत मावः। अन्यस्यानवरोष क्र्छ्स्थवारय छन्यताप्राप्त्या ३१९ प्रतिपेद्ुरप्यमावे प्रतिषेधः कथमेहो पपद्यत

बह्यप्रतिषेधो वा कथमपि नेवेह शक्यते वक्तुम्‌ ३२० यनोपक्रमवाक्षये बह्यपरतिपादन प्रतिन्ञ।तप्र

किंचासन्नेवेति श्रुतिरसवात्मत्वमस्य निन्दति ३२१ अस्तीत्यवेत्यपरा श्रुतिरस्तित्वेन वक्ति तद्भघ्य

श्ुतिवचसां व्याकोप बह्मासक्छे हि दुनिवारः स्थात्‌ ३२२५ वाङ्मनसातीतत्वं यच्चोक्तं बह्मणस्तदृतद्‌ पि

नाभावाभिप्रायं किंतु प्रतिपादनप्रकारोऽयम्‌ २२३ तद्राखनसातीतं सवेषां प्रत्यगात्ममूतमपि

नित्यं छ्द्धं मृतं बह्येतन्नित्यम॒क्तरूपमिति ३२४ प्रतिपादयन्ति सर्वे वेदान्ताः कथममावशङ्काऽस्य तस्माद्रह्मण एतल्मातेषेधति इपमेव बह्म ।॥ ३२५ ॥\ प्रतिपेधावधिभूतं यत एतद्ह्म परिशिनष्टि ततः

परकृतं यच्चेतावन्मूतःमूतकलक्षण रूपम्‌ ।। ३२६

तच्च प्रतिषेधति किल नेति शब्दो रूपवद्रह्य।

रूपं तदिद परकृतं परवं्रन्ये प्रप्ते चेतत्‌ २२७ अधिदैवतमध्याप्मं तदधीनं वासनामयं त्वपरम्‌ रूपमम्तरसात्मकमपि टिज्गास्मकव्यपाश्रयं यच्च ३२८ वणितमच्र महारजनाद्युपमामिर्यथेति वाक्येन

तचापनायते खल्वितिक्षब्देन नजं प्रतीत्पेवम्‌।। ३२९ ॥॥ अवगम्यते यतोऽत्र हि खूपविशेषणतयेव तद्रह्म षष्ठया किट निर्दिष्टं रूपं तत्तु परधानमावेन ६३०५ ,

द्वितीयपादः २] माष्याधरलनमाला ६५५

रूपवतो जिज्ञासायामेवेतत्पदरितं वाक्यम्‌! कल्पितरूपग्रत्याख्यानेन बह्मणः स्वरूपमिह ३३१

निर्णी यते तदास्पद्मखि्ं नेति हि निषिध्यते तस्मात्‌ वाचारम्भणक्ञब्दादिभ्पिः कायस्य चानृततेन ३३२

युक्तः प्रतिषेधोऽयं बह्मण इह भवेदसौ युक्तः तस्यकथवा मवेद्रह्य यतः सवंकल्पनामूलम्‌ ६३३ स्वयमेव शशाख्रमेतटूपद्रयमस्य द्‌शशायेस्वाऽऽद्‌)

प्रतिषेधतीह कथमिति नैषा शङ्काऽज्र मवति युक्ततमा ३२४ रूपट्य मिह शाखं प्रतिपाद्यत्येन नेव निर्दि

रूपद्वयं प्रसिद्धं बरह्मणि कल्पितमिद परागति ३३५ प्रतिपध्यत्वाय तथा शुद्ध बह्यस्वरूपबोधाय

द्वावेतौ प्रतिषेधौ मूतामूर्ते निपेघतः क्रमतः २३६

एको हि मूतराश्चि प्रतिपेघति वासनात्मकं त्वपरः

अथवाऽपि नेति नतीव्येषा बीष्षा हि किमपि नेतीति ३३७ परिगाणितप्रतिषेपे किंयेतद्‌बह्य किमथवाऽन्यदिति

स्यादेपा जिज्ञासा वप्सायां सक्रलविपयजातस्य ३३८ प्रतिपेधाच्चाविषयः प्रत्यग्ब्ह्ये ति सा निवत तस्मात्कल्पितमेतत्पमतिपेधति परिक्िन्ि तद्भह्य ३३६९ अन्यत्परमस्त) ति बवीति मूयो यतस्तदिंह सत्यम्‌

दिहिय नेति नेतीत्यादेशं किल पुनश्च निवेक्ति ३४० बह्मण एतस्माद्धि व्यतिरिक्तं नह किविदुस्ताति। उक्तार्थबोधनाय हि नती्ुक्तं तदेव दयति ३४१ अन्यच्च प्रतिषिद्धं बह्मपर यत्तदेतदस्त।ति।

द्यतस्मादिति यद्यपदेशान्तरानिपेधना५ स्थात्‌ ३४२ सूते ततो बवीतीत्पतस्स्यान्चामघयपरमेव

अथ नामयेयामिति हि वीति सत्यमिति तत्परं तत्स्यात्‌॥३४३॥ प्रतिषधोभ्य सफलो यदि बह्मावस्ान एष स्यात्‌

यदि चामावावाधिकः कथमिह सत्यस्य सत्यमुच्यत २४४ तस्मासतिपघोऽयं मवति बह्मावसन इति सिद्धम्‌

तदव्यक्तमाह हि २३॥ अन्यस्प्रपञ्चजातासतिषिद्धाद्य (दि भवेत्परं बरह्म ३४५

२५६ सुबह्मण्यविरचिता- [ तृतीयाध्यायस्य-

तच्च कुतो हि गृह्यत इत्यत एतस्य चोत्तरं वृते

तदिदं बह्माप्यक्तं भवति हि तत्सर्वदरुहयसाक्ष्यपि ३४६

तेनेन्दरिपैनं गद्यत इप८्तच्छ(पिरिह भदुर्शयति

साहि श्रुतिः किलेषा चश्षुपेत्यादिका बवीव्येवम्‌ ३४७

अन्याऽपि श्रतिरेवं एष नेत्यादिका प्रदृक्शयति

इयमपराऽपि यदा दयेधेष इति श्रतिरिति प्रदृायति २४८

अब्यक्तोऽयमाचेन्त्य)ऽयमिति स्थर तिरपि तथेव दशयति

अपि संराधने प्रत्यक्षानुमानागयाम्‌ २४॥

अपि चेह य) गिनस्तं सराधनसमय एव परयन्ति ३४९

संराधन हि भक्तिध्यानानुष्ठानभ्व तदन्यत्‌

तद्धयेवमेद यस्माच्छरतिस्मृती चवमव दुश्शयतः २५०

श्ुतिरेह पराचि खानि व्यत्रणदितिव्येवमनच्र दशयति

चहिरर्थमेव सर्य पश्यन्ति कश्चिद्न्तरा्मानम्‌ २५१

यो धीमान्मोक्षार्थी हित परयति निरुद्रदष्ुरिति।

अपराऽपि शयुद्धसत्वस्तत इत्याद्याऽपि दश्ञेयत्थवम्‌ ३५२

स्प्रतिरत्र यं विनिद्धा इत्याद्या योगिनस्तमित्याया

परमात्मनोऽस्य फेवलयोगिध्यानाभिगम्यतां जूते २५३

ननु स्राध्यः संराधक इति भिन्नत्वभतय। रोति चेत्‌ भकाशादिवचविशेष्यं प्रकाशश्च कर्मण्यगयासात्‌ २५॥

लोके प्रकाशरूपा ये सवितृप्रमृतयो हि वतन्ते ३५४

ते खलु सविशेषा इव भासन्त परमुपाधियोगेन

एवे ध्यानोपाधिषु कर्मसु भिद्यत इदप परमात्मा ३५५

परमाथतो ऽयमात्मा भिद्यते नापि सविशेषः

भद उपाधिक्रतोऽसौं स्वतस्त्वमेद इति वर्णयन्त्येते ३५६

अभ्यासेनासकरृदिह जीवप्राज्ञौ हि सर्ववेद्ान्ताः

अतोऽनन्तेन तथा हि रङ्गम्‌ २६

यनाविद्यामूलो भेदः सकलोऽपि तेन जीवोऽपत ३५७

सकलम विदयाध्वान्तं विद्यादपेन संनिरस्येव

पराज्ञेनानन्तेन हि परात्मना सोऽयमेकतां याति ३५८ ॥!

श्रुतिलिङ्गमेवभेव हिसयोहपे तदेति बणयत्यत्र।

द्वितीयपादः ] माष्यव्थरत्नमाला २५७

उभयव्यपदेशाखहिकुण्डलवत्‌ २७ स्वमतविश्युद्धय इह किल मतान्तरं किमपि दुक्षयत्यत्र ३५९ क्वि दिह जीवेभ्वरयोध्यातुध्यातव्यमावमालम्ब्य घ्यपदिहियते हि मेदस्ततस्तु तं परयतेति वाक्येन ३६० व्यपदिश्यते कविक्किल परत्परं पुरुषमवमाय्ेन ! वाक्येन गन््गन्तत्यत्वेनापि तयोरसौ मेदः ३६१ एवं नियन्तुनियमनकमत्वेनापि मेद्‌ उपदिष्टः यः स्वाणीत्याये वाक्यैः कविदिह तयोरभेदोऽपि ३६२॥ त्वमसि बह्मास्मोत्यायेवाक्थस्तथेतरेरपि एष आत्माऽन्तर्याम्यश्रुत इति भ्रथितवेदवाक्येश्च ३६२ अत उभयव्यपदेशाददिकुण्डलवद्धवेदिद्‌ं तच्वम्‌

प्रकाशाश्रयवद्वा तेजस्तात्‌ २८ अथवाऽ यः प्रकाञः सवितुरयऽसौ तदाश्रयः सषिता ३६४ तेजस्त्वेनाभिन्नो मेदब्यपदेशिनो तथेहापि ु्ववद्रा २९

एर्वप्रकाश्वच्चावशेष्यामिति प्रद्‌ तं यत्स्यात्‌ ३६५

भवति तदेव हि तं येनाविदयाकरतो हि बन्धाऽयम्‌

बह्यात्मविद्यया किट बन्धापायेऽत्र मवति मोक्षो हि ३६६

अद्ि्कुण्डलवद्रन्धः परस्य संस्थानमूत एव यदि 1

क्रिंवास हि प्रकाञ्ाश्रयवद्ययेकदेशामूतः स्यात्‌ ३६५७

मवति तका परमार्थो बन्धस्तस्य तिरस्करुतिनं मवेत्‌

एवं चेदवेयर्थ्यं दुर्वारं मवति मोक्षक्ञाखस्य ३६८

भेदाभेदौ तुल्यवदिह व्यपदिशति किंतवमेद्‌ मिह

प्रतिपाद्यत्वेन श्रुतिरेषा निर्दिशति तच्वमस्थाया ¦ ३६९

मेदं त्वुवदुति ततः प्रकाशवच्ेति मवति सिद्धान्तः

प्रतिपेधाच ३०

नान्योऽतोऽस्तीत्याद्याऽप्यथात आदेश एवमाद्याऽपि ३७०

प्रतिषेधति प्रपञ्चं बह्मभ्यतिरिक्तमालिलभेव यतः

तद्कह्म परिशिनष्टि हि यदिदं स्निर्विशेषदिन्माच्म्‌ ३७१ ३३

सुब्रह्मण्य विरचिता- [ तृतीयाध्यायस्य

तस्मास्मकाक्ावच्चत्यु पदशो मवति चात्र सिद्धान्तः+

परमतः सेतुन्मानसेवन्धगेदव्यपदेशेभयः ३१ यदिदं निरस्तसकलप्रपश्चमच्रापवणितं बह्म ३५७२ तस्मादन्यत्तत्वं किमस्ति नास्तीति मथति संदेहः तच परस्मादृन्यत्तस्वं स्यादिति तु युक्तमामाति॥ ३७२ सेत्वादिष्यपदेश्ञा यस्मात्तत्साधका हि दुरश्यन्ते आत्मा सर सेतुरिति हि श्रतिः परस्यास्य सेतुतां वृते ३७४ शहावादिप्रचये जल गति विच्छेद साधने सोऽयम्‌ रूढा हि सेतुशब्दः प्रयुक्त आत्मनि यतो मषेदेषः ३७५ लौ किकसेतोरिव फल गमयति वस्त्वन्तरास्तितामस्य। उन्मानव्यपदेश्ोऽप्यत्र तथा दहते तदेतदिति ६७६ बह्म चतुप्पादष्टाकफ षोडशकटं तचोक्तम्‌ कारपापणादि लोके यदुन्मितं स्यात्ततोऽन्यदस्तीति ३७७ भवति प्रासिद्धमत इह वितव्यमिति प्रतीयतेऽन्येन सोम्य तदा संपन्नो मवर्तीत्यादेषु निगमवाक्येषु ३७८ संबन्धध्यपदेशशो ऽप्ययमुक्ताथस्य बोधको मवति। संबन्धः किठ लोकें मवति मिताना मितेन यत एवम्‌ ३५७९ सोऽयं सुप्तौ दुष्टस्तस्मात्परमस्ति किंचिदिति माति। ख्यपद्ियते पराता मिन्नव्वेनेव साऽन्तरादित्ये ३८० एवं चान्तरक्षिणि सावापिक चेभश्वरस्मुपदिष्टम्‌ मवति तयोरह तस्मात्परमन्यद्रह्मणोऽस्ति चिदिति। ३८१ इत्येतामशङ्कां निरसितुमेतसदृ शित सूत्रम्‌

सामान्यात्तु ३२

अत्र तुक्षब्डेन हि खल्वाक्षेपोऽयं निरस्यते सकलः ३८२ बह्मणः परस्मादन्यत्तत्वं कदाऽपि संमवति।

छयन्यस्यास्तित्वे प्रमाणगरुपलग्पतेऽज किंचेद्‌ पि ३८३ सर्व॑स्य जनिमतः किल जगतो जन्मादिकारणं बह्म निर्धारितं हि तस्यानन्यत्वं प्रदशितं मवति ३८४ नद्यतद्या तारकं किंचिदज तस्वमत्र संमवति

यस्मात्सदेव से)म्येत्यस्माद्षधारित हि सद्बह्म ३८५

द्वितीयमदः २} माष्या्थंरतनमालटा २५५

येनाश्रुतमिति वाक्यादेकन्ञानेन सर्वविज्ञानम्‌

दरितमिह तेन कथं बह्मव्यतिरिक्तवस्तुसत्यं स्यात्‌ २८६ सेतवादिग्यपदेश्ञात्स्यादन्यत्तत्वमिति तु यचोक्तम्‌

तदयुक्तमेव यस्माच्चूतिरेषा वक्ते सेतुरात्मेति ३८७

ततः वरमस्तीति श्रुत्वा चेवोपदिष्टमेवाच्च

सेत्वादिव्यवदेक्षादन्यास्तिव्वप्रती तिरित्यपि ३८८

टिङ्गेन चाद्ितीयश्रुतित्राघोऽयं यतो हि न्यास्यः।

सेतुनिदर्शनमात्रेणान्यत्तच्वास्तिता यद्‌।च्येत ३८९

तद्दृष्टान्तेन तदा महारुमयत्वमस्य कप्त

नेतहृयायं यस्मादजव्वमुपदिद्लाति ज्ाखमतस्य ३५०

इह सेतुशब्द्‌ आत्मनि तस्सामान्यात्पयुक्त इति युक्तम्‌

जगतस्तद्धर्माणां द्िघारकत्वमिह स्तुसामान्यम्‌ ३.१॥

सेतुं तीव्वेत्यत्र तरतिनातिक्रमाथक। भवति

आत्मा यतो विभुः स्याकितु प्राप््यथं एव तर्यातरस। ३९२

प्राप्त्यर्थे दृष्टोऽयं व्याकरणं तीण एवमादू हि

वुद्धयथः पादवत्‌ ३३

उन्मानव्यपदेक्ञाद्पि नान्यास्तित्वक्षल्पना युक्ता ३९३ मवति किल बुद्धचथः सा बुद्धिरुपासनेव नान्या स्यात्‌ \ बह्मण्यपरिच्छिन्ने स्थापयितुं बुद्धरियमशकप ति ३५४ जह्य चतुष्पास्षोडकलमित्युन्मानकट्पनाऽच कृता पादवदित्येतककिल निदुर्शन स्याद्यथोपदिष्टाय ३९५५ बह्यप्रतीकयोरिह मनअकश्ञस्वरूपयहं यथा! वागादयश्च पादाश्चत्वारस्ते मनस उपदिष्टाः ३०६ आकाक्ञस्याग्न्यादय अध्यानयेव ते हि निरदि्ाः। तद्रदिदह्ापि स्यादियमथवाऽप्यन्याथकं हि पाद्‌पवम्‌ २९७ कषांपणे यथावा पादृविमागस्तु कल्प्यते लोके व्यवहारप्राचुयं मवति काषापणेन सकलेन ३९८ तस्मात्कथादिसिद्धये पाद्विमागो यथा तयहापि।

स्थानरिशेषासकाशादिवत्‌ ३४ सबम्धष्यपदेशाद्धेद्ष्यपदेशवरशनाङ तथा ३९९

२६०

सुबह्यण्य विराचिता- [ तृतीयाध्यायस्य

परमन्यत्तस्वं स्यादिति यज्चोक्तं निरस्यते तदिदम्‌ व्यपदेक्षावेतौ हि स्थानविरोषावलम्बनौ मवतः ४०० बुद्धवाद्यपाधियोगाहद्‌ भूते यद्धिशेष विज्ञानम्‌ बुद्धभुपक्षमे हि तस्योपक्ञमो यः हि परेण संबन्धः ४०१ सोऽयमुपाध्यायत्तो माक्तो हि पारेमितत्वसापेक्षः भेद्व्यपदेश्ञोऽपि द्युपाधिमेदपरयुक्त एवास्य ४०२ हि वस्तुभेदम्रटो यथा प्रकाशादिषूपलन्धोऽयम्‌ लोके यथा प्रका्ञाकाश्प्रभूता उपाधियोगेन ४०३ संबन्ध्यपदेश्षो मेद्व्यपदेश एवमेवा उपपत्तेश्च ३५ इह वेताहश्ञ एव हि संबन्धो युज्यते चान्यविधः ४०४ स्वमपीतो मवतीति स्वरूपसबन्धमामनन्त्येवम्‌ तच्च स्वरूपमन्यतस्वनपा्यःति श्रुनिस्मृतिप्राथेतम्‌ ४०५ तस्मा्यदुपाधिक्रतं स्वरूपमागन्तुकं भवेदस्य तस्य तिरोमावे हि स्वमपीत इतीह युक्तमुपदिष्टम्‌ ।॥ ४०६ मेदृत्यपदेश्च उपाधिकृतो नान्याद्रशोऽतर संभवति अन्याहश्ो यदि स्याच्छरपसिद्धंकेश्वरत्वबाधः स्यात्‌ ४०७ आका दृष्टाऽसावुपाधियोगन भेदनः तथाऽन्यप्रतिषेधात्‌ ३६

सेत्वादि्यपदेशान्देतूनुन्मथ्य पक्षमात्ीयम्‌ ४०८ हेत्वन्तरेण संप्रसयुपसंहरति ह्यनेन सुत्रेण अच्रान्यप्रतिपेधादन्यन्नास्तीति गम्यते तस्मात्‌ ४०९ यस्मादुहमवाधस्तादास्मैवेति वेद्वाक्येन अन्यैश्च नेह नानेत्या्येरेतेरनन्यपरवाक्यैः ४१० जह्मव्यतिरिक्तं किल किचिन्नास्तीति निश्चितं मवति।

अनेन सव॑गतत्वमायामशब्दादिश्यः ३७

परपक्षहेतुनिरसनमन्यपरतिषेधवणैने कतम्‌ ४११ सर्वगतत्वमनेन ह्यात्मन एतस्य {सिद्ध मिह मवति सेत्वादिव्यपरशा यदि मुख्याः स्युस्तदा परिच्छेव्‌ः ४१२॥

द्वितीयः भदः २1 माष्याथरत्नमाला २६१

आसन एतस्य स्यात्सेत्वाद्या एवमात्मका हि यतः अन्यप्रतिपेधेऽपि ह्यसति परिच्छेद एव तस्य स्थात्‌ ४१३॥ आयामक्शब्दृतः किल सर्वगतत्वे प्रतीयते तस्य

आयामश्ब्द्‌ इह किल सर्वव्यापिस्वद्पवचनः स्यात्‌ ४१४ यावान्वेति श्रतिरिह तथेव चाऽऽकाश्चवदिति चान्याऽपि उ्यायान्द्वि इत्यपरा श्रतिरप्यायाममस्य दृशंयति ४१५ नित्यः सवंगतः स्थाणुरिति स्मृतिरपि तमस्य दुरशयति

फटमत उपपत्तेः ३८

पूरवो पदृशितस्य हि परात्मनो व्यावहारिक) येयम्‌ ४१६

ईशो शितव्यमावावस्था तस्था निरूप्यते तदिदम्‌ इष्टानिषटव्यामिभ्रलक्षणं कम॑फल मेदं विविधम्‌ ४१७॥ संसारगो चरं तज्नन्तुषु सर्वेषु सुप्रसिद्धं हि

तच्कमणः किमीज्ञार्स्यादिति संदेह निरसनार्थमिह ४१८ पर्वोपदा रतस्य हि परास्मनो निर्विशेषमावेन

फलद्‌तृत्वं कथामिति शङ्काया निरसनाथंमपि किंच ४१९ फलदातरृसवं कर्मण एवेव्याक्षेपमखिलमुन्मूल्य

लक्ष्यार्थवो धस्राधनवाच्याथंसतचनि्णंयार्थं ४२०

सर्वं हि संगमयितुं फलमत इत्यादिसूतमारन्धम्‌ अस्मात्परात्मनः किट मवति फलं तदिति युक्तमाभ्रपितुम्‌॥४२१॥ यस्मादसौ पराप्मा सर्वाध्यक्षस्तयेव सर्वज्ञः

हि देशकाटभेदाभिज्ञः स्र्टयादि वित्रमारचयन्‌ ४२२५ कर्मानुरूपफल मिह दातुं तस्मात्स एव शाक्तोति

कर्म विनाशि क्षणिकं जनयति कालान्तरे फलं तदिति ॥४२३ इदमनुपपन्नमेव हि नाम वादद्भावस् भवो येन

नतु कर्मेह विनश्यत्फलमनुरूपं हि किंचिदुत्पा्य ४२४॥ नह्यति कालान्तरितं तच्च फट मोक्ष्यते हि म।स्तरेति

इदमपि युक्तमेव हि यतः फलत्वं चास्य संमवाति ४२९ लोके यथा सुख वा दुःखं वा यदुपभुज्यते पुंसा।

तदिद्‌ हि कमंणः फलमिति तदा वर्णयन्ति हि पूवभ्‌४२६॥ यदि कर्मजादृपूर्वा्फलमुत्पत्स्यत इतीह कल्प्येत

तदपि युक्तं यत इदमचेतनं काष्ठलोशसममेव ४२७

२६२ सुबह्मण्यविरचिता- [ तृतीयाध्यायस्य

तञ्चेतनापरवमितमचेतनं कथमिह प्रवर्तेत इह चापूर्वास्तित्वे प्रमाणमुपभ्यते किंचिदपि ४२८ अर्थापत्तिर्या स्वादीरवरसिद्धयेव साऽन्यथासिद्धा

श्रतत्वाचच ३९

उपपस्यैव वासावीशवर इह मवति कमफलदेतुः ४२९ भ्रुतिबलसमाभ्रयादपि मवति परासेव कमफलहेतुः याहिसवा एष महानज आलाऽन्नाद्‌ एवमाम्नातः ४३० अन्नादं वसुदानं परमेद्वरमेनमुप दिशन्ती सा

शरुतिरेवेरवरमेनं फलस्य दातारमुपद्शव्यत्र ४२१ धर्मं जैमिनिरत एव ४०

दह जेभिनिराचायंः फलदात्रं हि धर्ममाचष्टे

श्त्युपपत्ती यस्मादिह धर्मपरत्वसाधिके दष्टे ४३२ यत्स्वगंकामवाक्यं तत्र विभ्यथंमावनाविषयः।

यागः स्वर्गोत्पाद्क इति खल्वर्थः भरतीयते तस्मात्‌ ४३३ नोचेदेवं यागो ह्यननुष्टातुक हह प्रसञ्यत

तन्न यजेतेत्येषामुपदेशः सकल एव विफलः स्यात्‌ ४३४ क्षणिकस्य कमणः किल फलं किंचिदिति मनसि निथिस्य पथं निराकृतोऽसौ पक्ष; कथमच्न युक्त इति चेन्न ४२५॥ श्तिरिह यदि पमाणं फलसंबन्धोऽपि कल्पनी योऽस्य

ना [ चुत्पा ] यापूव कमं यदेतद्विनश्यदन्वक्षम्‌ ४३६ फलमिह कालान्तरितं दातुं तत्कर्म नैव शक्रोति

या हि फटस्य धृां तथोत्तरा कममणो ह्यवस्था या ४३७ सेवापूर्वं तेन फलठबन्धोऽस्य निरपवादः स्यात्‌

ईशः फलं ददातीव्येतन्नात्रो पपद्यते हि यतः ४२८ अविविच्ः परमात्मा कार्य सकलं विविच्रमामाति।

तवृनृष्ठानं विफटं वेषम्थाद्यपि तस्य दुर्वारम्‌ ४६९

पुवं तु बादरायणो देतुग्यपदेशात्‌ ४१

फलदहेतुमीशमेव हि मन्यत इह बाद्रायणाचार्यः कमण एव फलं स्यादिति तु तुशब्देन परिहृतं मवति ४४०

त॒तीयपादः 1 माष्याथरत्नमाा २६३

यस्मादसौ परात्मा हेतुव्यपदिर्यते हि शाचखेषु कर्मण इह कारयिता फलस्य दाता मवति परमात्मा ॥५५१॥ एष दयवेत्याद्या श्रु तिरिममर्थं हि सकटमुपदिश्ति स्मृतिरपि यो यो यां यामित्याद्याऽप्येतमथंमाचष्टे ४४२ सष्टय!दिकारणत्वं तस्योपदिज्ञिन्ति स्वैवेदान्ताः तेन फलद्ातुत्वं परमात्मन एव निशितं मवति ४४३ सृजति हि परमाताऽसौ प्रजाः स्वकर्मानुखूपत। यस्मात्‌ तस्य सापेक्षत्वाद्विचिच्रसृष्टो बाधकं किमपि ४४४ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्‌ चतुरध्यायी तस्यां तुतोयसंज्ञश्च योऽयमध्यायः ४४५ तत्र द्वितीयपादे सूजार्थो यश्च माप्यकारोक्तः। आयावत्तेरमलेः प्रकाशितो मवतु सोऽयमनवद्यः ४४६ इति तृतीयाध्याये द्वितीयपादः समात्तः॥२॥ अथ तृतीयपादः पव स्मिन्कल पादे बह्म परं निर्विशेषचिन्माचम्‌ श्ु्युपपत्तिभ्यां तज्निर्णीतं किल तृतीयपदेऽ्र तदुपासनास्वरूप तज्ज्ञाने मुख्यसाधन यत्स्यात्‌ चित्तेकाग्यद्रारा तदेतदत्रोपवण्यते सकलम्‌ २॥ तस्मास्संगतिमेनां फलफलि मावास्िका मिहाऽऽलम्ब्य सविशेषपिषयिणीयं विद्याचिन्ता हि सपदि संजाता ३॥ सववेदान्तप्रस्ययं चोदनायविशेषात्‌ शाखान्तरोदितानि हि तद्विज्ञानानि चेकरूपाणे किंवा तानि विभिन्नानीति प्रथमं विचार्यते तत्र ४॥ ननु निणातं पूं पुर्वापरभेद्रहितमेकरसम्‌ विज्ञानघनं तक्किठ विज्ञेयं बह्म मवति नान्यदिति ५॥ तद्विज्ञाने हि कथं मेदामेदकविषयिणी चिन्ता कर्मेबहुत्ववदृव ब्रह्मबहुलं चेह संमवति॥ ६॥ कथमेकस्मिन्बह्मणि विज्ञानानि ह्यनेकरूपाणि अन्यवि षेऽ द्यं कथमन्यरिषं मवेदिष ज्ञानम्‌ ७॥

२६४ सुब्रह्मण्यविरचविता- [ तृतीयाध्यायस्य

बह्यण्यकस्मिन्नपि तानि बह्न्युरिपादपिषितानि।

तेषां तदेकमवाभ्रान्तं भ्रन्तानि चतराणीति॥ मेदान्तेष्विह सर्वेष्वपि दुर्वारो मवेदनाश्वासः तस्मात्कतुमश्ञक्या बरह्मणि विज्ञानमेदशङ्कयम्‌ ९॥ नेवेह चोदनाद्यविशेषात्तदमेदवर्णनं युक्तम्‌

बह्यज्ञानं यस्मादचोद्नालक्षणं विनिर्दिष्टम्‌ १० अविधिप्रधानवाक्यैस्तजन्यत इति समन्वये तस्मात्‌ विकज्ञानमेदचिन्ता करतुमत्रोचितेति चेन्भेवम्‌ ११॥ सविशेषविषयकेयं चेन्ता प्राणादिविषयका तथा तद्विषये विज्ञाने चिन्ता सेयं हि भवति युक्ततमा १२५ कभवदुपासनानां मेदामेदु यतोऽ संभवतः। दष्टादरश्फलानि हि कमबवदेतान्युपासनान्यपि १३॥ क्रममुक्तिसाधनान्यप्युपासनानीह कानिदित्सन्ति सम्यम्ानद्रारा साक्षान्मुक्तिपरयोजनानि तथा १४ तेष्वेषा खलु चिन्ता तत्तदरेदान्तवाक्यनिरदिष्टम्‌

बह्मज्ञानं यदिदं किं भिन्नमभिन्नभव वेत्येवम्‌ १५॥ यदि भिन्नं विज्ञानं गुणोपसेहारकारणं नेह तच्रेतद्वि्ञानं प्रतिवेदं भिन्नमिति तु युक्ततमम्‌॥ १६ यस्माजेमिनिना किल शाखामेदेन कर्मभेदे हि नामादिहितवः किल ये निर्देष्टास्त एव चेहापि १७॥ नाम रूपं धमविशेषः पुनरुक्तिरपि निन्दा च। प्रायधित्तमशक्तिः समािरन्याथंदशने चेतिं १८ तत्र नाश्नस्तावद्धेदप्रतिपत्तिहतुता दुष्टा ज्योतिष्टोमपरेऽस्मिन्नथेष दइत्यादिविद्बाक्ये हि १९ ज्यो तिष्पदं द्विवारं पठित तत्कर्ममेदमा चष्टे वेदान्तान्तरविहितेष्वपि विज्ञानेषु भिन्नाभिन्नं हि २०॥ नामेह तैत्तिरीयकमपि वाजसनेयक कोधुमकम्‌ श्षाट्चायनकं चेति हि तेन विज्ञानमेद्‌ इह मवति ॥२१ यश्चापि रूपभेद्‌ः कर्ममेदस्य बोधको दुष्टः

अत्रैव वेभ्ववेध्यामिक्षा वाजिभ्य एवमादौ हि २२॥

तृतीयपादः \ 1 मष्यार्थरत्नमालछा ४९६५

पश्चानिगोचराथां विद्यायामपि हश्यते खलु केचिश् षष्ठम ह्यन्ये तग्रीन्पठन्ति पञ्चैव २३ ॥' प्राणानां संवादेऽप्येवं केचित्पठन्ति बागाष्टीन्‌ ऊनानपिकान्के चित्तेन विज्ञानमेद्‌ इह युक्तः २४ योऽसो धर्मविशेषः क्म॑भेदस्य साधको हष्टः। कारी्ं्ययने किल ये स्युस्तैत्तिरीयकास्तेषाम्‌ २५ भूमो मोजनरूपो धर्मः सोऽय हि मवति नान्येषाम्‌ तच्नाऽऽथवंणिकानां शिरोवतं धमं इति हि निर्दिष्टम्‌ २६॥ अन्येषां तदमवाद्ि्यामेदः प्रतीयते तेन पुनरुक्त्याद्य एवं विद्यामेद्प्रषशोनार्थाः स्युः २७॥ तस्मादतिनेदान्तं विज्ञानं भिन्नभिन्नमेवेति। एवे प्रति बूते विज्ञानमभिन्नमेव तत्रेति २८ सकठैरपि वेदान्तेविज्ञानानि भ्रतीयमानानि। तत्तद्ेदान्तेष्वपि तानि भिन्नानि किंत्वभिन्नानि २९ यस्माच्च चोदनाभिरविको षोऽत्र प्रतीयते तस्मात्‌ हह चोदना विधायकशब्द्‌ः पुरुपप्रयत्नरूपो वा ३० सुज चाऽऽदि्रहणात्तत्तच्छाखाधिकरणसिद्धान्ते सञरप्रपश्िता ये द्यभदृहेतव इहानुकृष्यन्ते ३१ धात्वर्थावच्छिन्नो यतनोऽसो चोदनाऽच निर्दिष्टा 1 सा खल्विहाथिहोवे शाखामेदेऽपि तुल्यख्पेव ३२ जुहुयादिति प्रतीयत एवं प्राणाद्युपास्तिवाक्येऽपि उयेष्ठ श्रेष्ठं चेत्यादौ छन्दोगवाजिक्ञाखायाम्‌ ३३ सा चोद्नेकरूपा हष्टन्तेन मेवृकङकाऽच ज्येष्ठश्च श्रष्ठश्च स्वानां मवतीति वाक्पनिर्दिष्टम्‌ ३४ फलमपि तुल्य तद्टदिज्ञानस्यास्य रूपमपि तुल्यम्‌ उवेष्ठयग्रे्ठयादिगुणेयंद न्वितं प्राणतस्व मिह रूपम्‌ ३५ विज्ञानस्य रूपं विज्ञेयं दव्यदेवते हि यथा यागस्य या समाख्या साऽपि समा प्राणविद्येति ९६ तस्माद्िज्ञानमिदं श्ाखामेदेऽप्यभिन्नमेव स्यात्‌

विदान्तरेषु पश्चानिपमृतिष्वेवमखिटमपि योज्यम्‌ ३७ ४४

९२६६ सुब्ह्मण्यषिरचिता- [ तृतीयाध्यायस्य

भेदहेतवः किल नामाद्या दशिता हि पूर्वे्च। ते परिहूता नान्नेस्यायेन प्रथम एव काण्डे हि १३८ अत्रापि परिहरिष्यति मेदान्नेव्येवमादिसूत्रेण

मेदान्नेति चेननैकस्यामपि २॥

ननु सकलनिगमगम्यं विज्ञानमभिन्नमिति हि यच्चोक्तम्‌ ३५ पञ्चाग्न्युपासनादो गुणमेदान्नोपपद्यते तदिदम्‌ विधायामेतस्यां के चित्षष्ठं समामनन्त्यञ्चिम्‌ ४० पश्चैवा्ीनपरे छन्दोगाः किल पठन्तिन षष्ठम्‌

कथमु मयेषामेषामेका विद्योपपद्यते तत्र

नाप्यत्र शक्यते हि प्रव्येतुमसौ गुणोपसंहारः

अपिच तथा प्राणानां संवादे श्रष्ठवजिताश्चतुरः ४२॥ छन्दोगाः प्राणान्वचं चक्षुः श्रोच्रमामनन्ति मनः।

वाजिन इह रेतो वे प्रजापतिरितीह पञ्चमं त्वन्यम्‌ ४३॥ वेद्यमपि भिन्नमेव ह्यावापोद्रापमेदतो माति।

वेद्यस्वरूपमद विद्यामेदोऽच् युक्त इति चन्न ४४ विद्यायाभकस्यामेवजातीयको हि गुणमेदुः।

युक्तो यद्यपि पष्ठस्याग्रेरुपसंहातिनं चेह स्यात्‌ ४५ मवतु तथाऽपि विद्यामेदोऽसावच्र शङ्कितुं शक्यः 1 दयुभमुखाः पञ्चाग्नय उमयत्र प्रत्यभिज्ञया हि समाः ४६॥ हि षोडशिनो यहणाग्रहणाभ्यां भिद्यतेऽतिरानोऽसो अग्मय एव हरन्तीस्येवं पष्ठाभरिमपि पठन्त्येते ४७ वाजसनेयिन इह खल्वथिषु सांपादिकेषु पञ्चसु समिदादिकल्पनाया अनुवृत्ताया निवृत्तये चैवम्‌ ४८ अभ्िमवति समित्समित्यन्तं वाक्यमामनन्ति हिते। तस्माच्छन्दोभेरप्युपसंहरतुं हि शक्यते गुणः ४९

छत्र पञ्चसंख्या विरो धक्ङ्काऽपि मवति युक्ततमा सांपादिकाग्न्यभिप्रयैवेषा मवति पश्चसंख्याऽत्र ५० प्राणाहु पासनेष्वप्युपसंहारोऽधिकस्य विरुद्धः

रेतस आवापोऽयं छान्दोग्ये नेष इश्यते किंतु ५१

तृतीयपादः 1 माप्पाथरत्नमाला

वाजसनेयक एव च्छान्दोग्ये मवति तस्य चोष्रापः। जैतावन्मात्रेण हि विदयामेवोऽत्र शङ्कितं शक्यः ५२ बेद्याहास्य कस्यचिदावापोद्रापयस्तथवह भराचुर्येणामेदापगमान्नेवेह भिद्यते विद्या ५३

स्वायाध्यस्य तथात्वेन हि समाचारेऽधिकाराच

सववच तन्नियमः ३॥

यञ्ाऽऽथवंणिकानां विधां प्रति कट शिरोवतं विहितम्‌! अन्येषां तथेति हि विद्यामेदोऽत युक्त इत्युक्तम्‌॥ ५४ त्तु युक्तं यस्मात्स्वाध्यायस्येषव मवति धर्मोऽयम्‌ नासौ विद्याधमों यतस्तथेवावगम्यते तदिदम्‌ ५५॥ आथर्वणिका इदमपि वेद््रतरूपमुप दिशिन्त्यत्र

ते हि समाचारास्ये मन्थे स्वाध्यायधमरूपतया ५६ नैतदचीर्णवत इति वाक्यं यचोपदशित तत्र अधथिङतविषयादेतच्छग्दादध्ययनशव्दतश्चापि ५७ निधायते तदेतस्स्वो पनिषद्धीतिधर्म एवेति

ननु तेषामिति वाक्ये वतामिह विद्याङ्घमेव निर्दष्टम्‌ ॥५८॥ अभ्ययनधमं एत्कथमिति नवेह शङ्कितुं शक्यम्‌ ततरैतामित्यस्माखक्रुतस्यैव हि भवेत्परामर््ञः ५९

इह प्रकृतो य्रन्थस्तत्संयोग्येव भवति ध्मोऽयम्‌

अच्र सववचेति हि निदशनं स्याद्यथा सवाः सप्त ६०॥ सौयादयः शतोदनपयंन्ता विश्रुता हिते किल। वेहान्तरोपदिष्टतरेता्निभिरमुपदिष्टसंबन्धाः ६१ किंत्वाधर्वगिक्ैकाग्न्यमिसंबन्धाच्च ते नियम्यन्ते आथर्वगिकानामेवेव्येव मिहापि यस्त्वयं धर्मः ६२॥ अध्ययनशब्दयोगात्तवरेव नियम्यते विद्यायाम्‌ तस्भादिहिमनवद्यं विद्येकत्वं यदेतटुपदिष्टम्‌ ६३

दशयति ॥४॥

वेद्यैकत्वादेव विद्येकतवं हि दशयति वेदः सर्वे वेद्‌! इति खट तयतेमेवति वेदृमागोऽपि ६४

2६८ सुब्रह्मण्यदिरवित- [ तृतीयाध्यायष्य-

एवं कठवह््याम्रपि महद्भयं वज्जमवमादयेन

वाक्येन चेश्वरस्य हि मयहेतुत्वं यदेतदुपदिषटम्‌ ॥,६५ तस्येव तेत्तिरीयेऽप्यथ तस्येत्यादिना परामर्शः

एवं वाजसनेयकवाक्ये वेभ्वानरो ययैवोक्तः ६६ प्ादेशमाच्ररूपरछान्दौ५ऽपि तथेव निर्दिष्टः यस्त्वेतमेवमा्ेस्तस्मात्सर्व् मवति विद्यैका ६७

उपसंहायेऽथभिदादिपिशेषवत्समाने ५॥

वेदान्तेष्वाखिटेष्वपि विज्ञानं व्वेकरूपमुपदिष्म्‌ विनज्ञानेकस्वे यत्मयोजनं तादिह वर्ण्यते सूत्रे ६८ विज्ञानेकत्वे किट ये चान्यद्रोपद्‌;शशता हि गुणाः उपसंहरतव्यास्ते सर्वनेव समानविज्ञाने ६९ अथरांमेदादिस्ययमुक्तार्थस्यैव साधको हेतुः

यश्चेकन गुणाना विशिष्टविद्योद्धवों मबवदेषः ७० ये चायिहो्घमां विशेषाः श्रतिषु दृ शितास्तेषाम्‌ दघ्राथिदहात्रक्मण्येकस्मिन्साध्यतोपसंहारः ५१

अन्यथातं शब्दादिति चेन्नािशेषात्‌

वाजसनेयिबाह्यणवाक्यं ते हेति दह्यते तच स्वेकव्रततिरूपा देवा असुरान्रजस्तमोरूपान्‌ ७२ उद्वीथकमंणा तानतीत्य देवत्वमाश्च गच्छामः

हति नित्य हि देवा ऊचुस्त्वं इति वाचमादौ हि ७३ तत एते देवाः कि वागाद्या असुरपाप्मना विद्धाः

इति निन्दित्वा मुख्यं प्राणं तवं इति तत तातूचुः ५७४ तच्छ्रत्वा तत एप प्राणस्तेभ्यस्तथोद्गायदिति 1 छान्दोग्येऽपि तथेव प्रकम्य ततस्तदेतदुपदिषटम्‌ ७९ उद्रीथभ्रुपासांचकिर इत्यवसानमथ इत्यादि

उमयच्रापि प्राणप्रशंसनं तुट्यमेव माति यतः ५६

तेन प्राणस्येयं विद्या स्यात्तत्र संक्षयो मवति

किंवा विद्याभेदो विदैकत्वमिह मवेदिति वा ७७॥

तत्र विद्यैकत्वं पूर्वन्यायेन युक्तमामाति पकमभेवुाज्ञान्विह विद्येकतवं कथं भवेदयुक्तम ५७८

कयषाद्‌ः ] माप्यार्थरलनमाला। २६०

वाजिंभिरुपदिोऽसौ प्राणश्रोद्वीथकतुं मावेन उद्गीथत्वेनेव च्छन्दोगेः पाण एष निर्दिष्टः ५९ कथमियमेका विद्या स्थादिति चेन्नेष दोध इह मवति! एतावन्मात्रेण हि विधेकत्वमपगतं मवति ८० यस्माद्‌ विशेषोऽपि हि बहुतर उपलभ्यतेऽयमु मय देवासुरसङ्ख(मोपक्रमणं ह्यसुरविजयता्पयंम्‌ <१ उद्वीथोपन्यासस्तथेव वागादिकीरतनं चापि।

त्निन्दया मुख्यप्राणस्यास्य व्यपाश्रयस्तद्रत्‌ <२ तद्रौ यद्सुरलयश्चारमा दि निद्श्चनेन चेव्येवम्‌

बहबोऽथो उमयवच्ाप्यविशिष्टा एव चोपटभ्यन्ते ८३ सामानाधिकरण्यं श्रुतमुद्रीथन बाजिवाक्येऽपि

प्राणस्येष वेति च्छन्दोगानां तथोपनिषदिह [ हि ] ८४ अस्य) द्रुपदस्य लक्षयितव्यं हे मवति कत्वम्‌ तस्माद्वि्ेकत्वं वाजिच्छान्दोग्यक्ञाखयोरिति चेत्‌ ८4

वा प्रकरणभेदात्परोवरीयस्त्वादिवत्‌

इह विद्याभेदः स्याद्ियैकतवं हि न्याय्यम्‌ हेतुप्रकरणमेद्‌ः प्रक्रममेदालमक। हि मवतीह ८६ छान्दोग्ये खठ्वादावो मित्येतदिति वाक्यमुपलन्धम्‌ अक्षरमुद्रीथमुपासीतेत्यकारमच् निर्दिश्य <७ रसतमतादिगुणोपल्याख्यानं चापि तत्र कृत्वेव

अथ संत्वेतस्योपम्याख्यानमितीह पुनरपि दयेनम्‌ << उद्रीथावयवात्मकम।कारान्तं किलानुवत्य॑व देवाखरवृत्तान्तद्वारा तं प्राणमिति हि निर्दृटम्‌ ८९ यदिदं वाक्यं तत्र यथुद्रीथो हि सकट मक्त: स्यात्‌ तस्थाः कतेद्राताऽप्युपरुष्येत द्युपक्रमे सोऽयम्‌ ९० स्यालक्षणा तदाऽत ह्युपसहारोऽप्युपक्रमायत्तः - तेनोद्धीथावयवे ह्योकारे प्राणहष्टिरिह वाच्या ९१ वाजसनेये चोद्धौथावयवग्रहणकारणामावात्‌

सकरटैव साममक्तेष्ुद्रीथपदेन बोध्यते तत्र ९२ उद्रायेत्यपि तस्याः कतां ह्यु विक्च योऽयमूद्राता.। .

2७०

सुबह्यण्यषिरचित।~ [ तृतीयाध्यायस्य ~

खलु प्राणत्वेन हि निरूप्यत इतीह भिन्नगतिरेषा ९३

सामानापिकरण्यं यच्चोद्रीथेन तत्र निर्दिष्टम्‌

तदपि प्राणस्योद्रातुत्वेन निदृशंयिपितरूपस्य ९४

सवत्त्वप्रतिपच्यर्थमतो नेह मवति विद्यैक्यम्‌

उद्गीथमाव इव पुनरुद्रातुतं द्युपासनाथंतया ९५

उपदिश्यते यतोऽसावुद्धाता प्राणवीयंमालम्ब्य

ओद्राचक्मं कुरुते तस्मान्नेहास्व्यसं मवा ९६

वाचा प्रागेनासावुद्धायेदिति हि वर्णितं येतत्‌

मेदेऽव गम्यमाने वाक्यच्छायानुकारमाच्रेण ९७

नेव समानाधत्वाध्यवसानं स्याद्यथाऽभ्युदयवाकपये

जेधेति वाक्यमुक्तं तथेव पञ्युकमवाक्यमुपादिष्टम्‌ ९८

न्रेधा तण्डुलकरणं तथेव चेतन्थदेवतापनयः

उमयत्र तुल्यमेतत्तथाऽपि यागो विमिद्यत तच ९९

परवत्र देवतान्तरविनियोगों नैव कर्मभेदः स्यात्‌

उत्तरवाक्ये तु पुनयांगान्तरभेव दशितं तत्र १००

प्रथमे किलाम्युदे ति ते यव्येवं द्युपक्रमो दृष्टः

उत्तरवाक्ये यः पञ्युकामः स्यादित्युपक्रमो मवति १०१

सोऽमावस्यामिषटवेत्यनेन यागान्तरं तव्रोक्तम्‌

एवमुपक्रममेदात्तत्र वथा यागमेद्‌ उपदिष्टः १०२॥

तद्रहुपक्रममेदादियामेदोऽत्र मवति युक्ततरः

अन्न परोवरीयस्त्वाद्वदिति दशितो हि दृष्टान्तः १०३॥

उद्रीथे परमेश्वरदष्टवभ्यासे समानरूपेऽपि

आक्ाज्ञो हयेवेम्यो ज्यायानित्यादिविाक्यनिरदिष्टम्‌ १०४

तत्तद्रुणसंवटितोद्रीथोपासनमिति प्रसिद्धं यत्‌

अक्ष्यादिगतदिरण्यरमश्रुत्व हिरण्यकेशतादिगुणेः १०५

अथय इतिवक्यदृष्टादुद्रीथोपासना्यथा भिन्नम्‌

शाखायामेकस्यां नेह यथा स्याहुणोपसंहारः १०६

शाखान्तरस्थितेष्वप्युपासनेष्येवमनुपसहारः। संज्ातशेत्दुक्तमस्ति तु तदपि <

नन्विह संज्ञेकतवाष्ियेकतवं हि युक्तमाभ्रयिवुम्‌ १०७५

तृतीयपादः ] माध्यार्थरत्नमाला २५१

मयच्राप्यकव श्रद्रीथोपासनेति संज्ञेयम्‌

इति चेदेतस्योचरयुक्तं प्राक्षिट वेतिसूञेण १०८ भ्ुत्यनुगतं हि तर्स्यात्संज्ञेकत्वं भतेर्बहि मृतम्‌

तच प्रसिद्धमेवासूपार्तिषु हि प्रषुातं पूववम्‌ १०९ इह वापरिहोतरदशशपरप्रतीना हि प्रसिद्धमेदानाम्‌ काठकपठितानां किल काठकर्सं्ञा मवत्यसावेक। ११० तहदिहापि मविष्यति संज्ञा य्रतुन भदहेतुः स्यात्‌ संवर्गोपास्त्यादिषु विधेकस्वं हि तत्र तेन स्यात्‌ १११

व्यापेश्च समञप्म्‌

अच्र च्छान्दोग्ये खत्वो मिव्पेतदिति वाक्यमुपदिष्टमर 1 अक्षरमुद्धीथभुपासीतेति तत्र दहयते वाक्यम्‌ ११२॥ सामानापेकरण्यं विह क्षरोदरीधज्ञब्दयोहेष्टम्‌ तेनात्राध्यासो वा किंवाऽप्यपवाद्‌ उत तदेकस्वम्‌ ११३ किंवा भिकशेषणं स्यादिति संदेहं विचार्यते तदिदम्‌ अध्यासो नामायं यत्र वस्तुद्रये हि बुद्धिस्ते ११४ अनिवतितात्मशद्धावेकस्मिन्नन्यबुद्धिरव स्यात नामप्रतिमादौ वा यथा मवेद्ह्य विष्णु दुद्धिरियम्‌ ११५ एव मेहाक्षरदुद्धिः स्यादुद्रीथे किमक्षरे वा स्यात्‌ उद्रीथबुद्धि रिति पुनरपवादो यत्र पूर्वनिर्दिष्टे ११६ पूर्वनिविष्टायां खलु बुद्धो मिथ्येति निशितायां या। पश्चादुपजाता किट यथा्थबुद्धिहि पूवंसिद्धायाः ११७॥ भिथ्याबुद्धिमवति हि निवर्तिका सेव चायमपवादः देहेन्दियसंघाते चाऽऽत्ममतिः किल विरंतनीया स्यात्‌ ११८॥ सा चाऽऽत्ममा्रगोचरयथाथबुदभ्या निवत्य॑ते हि यथा एवमिहाक्षरबुद्ध्या चो द्रीधमतिस्तथेव तद्बुद्धय ११९ अक्षरबु द्धिर्वेयं निवत्यंत इति ह्यवरय मिह वाच्यम्‌

उद्गी थाक्षरपदयोरेकस्वं ह्यनतिरिक्तवत्तित्वम्‌ १२० मुदेवोऽसौ बाह्मण ईत्यादौ दुष्टमेतदेकतवम्‌ सामान्यकाचकस्य विशेषपरता विशेषणं प्रकृते १२१ यत्सर्ववेदसाधारणमो भित्यक्षरं हि तस्येह गहणापत्तावोद्रामरे विषये तत्समपंणं यदिदम्‌ १२२॥

२७२ सुबह्यण्यविरचिताः- [ तृतीयाध्यायस्य =

नीट यदुत्पलं स्यात्तदानयेत्यत्र हष्टमेतस्स्यात्‌

हहोदरीथोकारस्तमुपासीतेति योजनेह स्यात्‌ १२२ ॥. सामानाधिकरण्ये विमृहयमाने एत इह मानि तत्रान्यतरावधुती कारणविरहाद्निश्चये पठति १२४ ॥' व्याततेश्चेति वशब्द्स्तुशष्दतुल्यार्थको मवेदच्र

हि पक्षत्रयनिरस्नफलटो यतस्ते यो निरस्यन्ते १२५ तत्र विशेषणपक्षा। निरवद्य इतीह गृह्यते नान्यः

अध्यासे किल तावद्यद्‌बरुद्धियंदि परत्र चाध्यस्ता १२६ तच्छब्दलक्षणाऽपि फलमपि कल्प्येत यदुचितं तच्र आपपितेति भ्रतमपि फलं तदाप्त्यादिद्टिफलमेव १२७ अध्यासे तु यथावा फलं रिंचित्तथाऽपवादंऽपि। मिथ्याज्ञानापायो चेह पुरुषाथसाधको मवति १२८ नाप्यत्र वस्तुतच्वप्रतिपादनपरमिदुं मवेद्राक्यम्‌ किंतुपासनविधिपरमेतद्वाकथं ततो युक्तोऽयम्‌ १२९ एकस्वपक्ष इह यदि पदद्रयोच्चारण वभव स्यात्‌

एकेनेव पदेन हि विवक्षिताः समप्यंते यस्मात १३० होत्रविषयभूतोंकरे ह्यदीथक्ञब्द्‌ इह दुष्टः

नेवेह सकलमक्तावोँकारस्य प्रसिद्धिरपि दष्टा १३१

तेन विशेषणपक्षः परिशेषादेष गृह्यते नान्यः

इह सर्ववेदसाधारणमक्षरमेतदिति विचर्यैव १३२ उद्रीथेनाक्षरमिह विशिष्यते तेन सकटमुपपन्नम्‌ नन्वेतस्मिन्पक्षेऽप्युद्रीथपदस्य लक्षणा तुल्या १३२३ यस्मादुद्रीथपद्‌ं ह्यवयवलक्षकमितीह वक्तव्यम्‌

सत्यं हि ठक्षणायामपि किल दृष्टो हि संनिकर्षोऽत्र १३४ अध्यासे चार्थान्तरबुद्धिश्वार्थान्तरे विनिक्षिप्रा

तेनेह विप्रकृष्ट मवतीय लक्षणा हि ततक्षे १३५

अत्र विशेषणपक्षे हयवयविवचनेन गृह्यतेऽवयवः

इति मवति संनिकर्षो लोके समुदायवाचकाः शब्दाः १३६ अवयवमान्नपरास्ते पटनगरादिषु तथैव दुरयम्ते तस्माद्यातर्हेतोसेमित्यस्याक्षरस्य मवतीदम्‌ ` १६७

तृतीयपादः ६] भष्या्थरत्नमाला २७३

उद्भीथमिति बिक्ेषणमत इह सकलठं समञ्रसं मवति सर्वापेदादन्यतेमे १०

प्राणानां संवादे छन्दोगानां वाजिनां तथा १३८ म्रष्ठय(दिगुणविश्िष्टप्राणस्योपास्यता विनिर्दिशा वागादुषो वसिष्ठत्वादिगुणेरन्विता हि तवोक्ता: १३९ ते वसिष्ठत्वाद्याः प्राणे प्रत्यपिता हि पुनरपि च। यद्वाऽहमिह वसिष्ठस्त्वमिह वसिष्ठोऽस्यथापि तेनेति १४० अन्येषां कोषीतकिमुख्यानां प्राणकरणसंवादे प्राणमेव कथित वसिष्ठत्वादयो गुणास्तत्र १४१ क्विदुक्ता हि वसिष्ठत्वादुय एते गुणाः किमन्यत्र अष्येरक्चत नास्येरन्निति सदेह एष मवति यतः" १४२॥ एवं विद्रान्प्राणे निःभ्रेयसमिति पठन्ति वाक्यं ते। एवंश्षब्देन खलु वेद्यं वस्त्विह निवेद्यते किमपि १४३ एषंशब्दः संनिहिता८म्बो वरयते हि सर्वत्र श्ाखान्तरपरितं गुणजातं नाति निवेद पितुमेषः १४४ यस्मात्स्ववाक्यदुरितगुणेनिराकाङ्क्षमव तददष्टम्‌ हर्याक्षेपे प्रापे प्रतिवचनं तस्य चेवमाचष्टे १४५ अस्येरन्क्व चिदुक्ता वसिष्ठताप्रमृतयो गुणा एते अन्पत्रापि सवमेदृदेवं प्रतीयते ह्येतत्‌ १४६ सर्वत्रे वाभिन्नं प्रतीयते प्राणविषयविज्ञानम्‌ संवादवाक्यमेतत्स्वरूपमुपलभ्यते हि सर्वत्र १४५७ यदि विज्ञानमभिन्नं तद्‌ कुतोऽन्यत्र ते हि नस्येरन्‌ नन्वेबशब्दोऽयं स्ववाक्यनिर्दिष्टमेव गुणजातम्‌ १४८ वेद्यत्वाय समपंयतीव्युक्तं कथमिहैवभिति चेन्न कोषीतकिवाक्यगतेनेवशब्देन वाजिवास्यगतम्‌ १४९ तद्रुणजातम्रसशब्दितमेवासंनिकर्ट माबेन एवमपि वाजिज्ञाखीयेवश्ब्दरेन परिगृहीतं तत्‌ १५० हि परशाखागतमप्यमिन्नविज्ञानसक्तगुणजातम्‌ ततैव स्वक्ञाखागताद्विशिष्येत कथमिदं शाच्रे १५१ श्ुतहानिरश्चुता्धप्रकल्पना वा चेह संभवति एकत्र धुतायेते सर्वत्र श्च॒ता मन्त्येव १५२

३५

२७४ सुव्रह्मण्यबिरयिता- [ वृतीयाध्यायस्य~

हि देवदत्त एकः दोर्यादिगुणैः स्वदेश विरूयातः वेक्षान्तरे विमावितकोौर्यगुणोऽप्यतट्ुणो मवति १५३ परिचयवक्ातो देशान्तरे गुणास्ते यथा विमाष्यन्ते अभियोगादेवैते गुणाश्च शाखान्तरे तथाऽस्येरन्‌ १५४॥ तस्मदेकघ्रोक्ता गुणा एकप्रधानसंषन्धाः। उपसंहतेष्यास्ते सवत्रेदेति निशितं मवति १५५

आनन्दादयः भरधानस्य ११॥ बह्यप्रतिपादनपरवेद्ान्तेषु प्रदृरिता द्यते आनन्दरूपता विज्ञान घनस्वे सर्व गत्वमपि १५६ सवांतत्वमितीहभग्विधाः क्वचिद्रह्मणो गुणास्तश्च यत्र श्रुयन्ते ते प्रतिपाद्याः रि भवान्ति त्ष १५७ किंवा सर्व॑बेते प्रतिपाद्या इति तु मवति सदेहः। प्राणस्य विशषोऽसाविति युक्तः ्राग्गुणोपसंहारः १५८ बह्मापास्तविशेषं तदद्वितीयमिति दितं श्रुत्या तत्र श्ाखान्तरगतपदापसहारकारण मवेत्‌ १५९ इत्याङ्कां निरसितुमिदमधिकरणं प्रदृष्ठतं मुनिना आनन्दत्वादी नि बह्मण्येतानि कल्पितान्येवं १६० तद्भिष्यखकवुत्तिप्रमेदतस्तानि मान्ति भिन्नानि) ेषामुपसंहारस्तदथकानन्दिपद्कदम्बस्य १६१ उच्चारणं यद्तत्सर्वत्रैवेकवाक्थमावेन तेन तद्धर्माणां विरोधशङ्का निवर्तिता मवति १६२॥ उपहतानि तानि पदून्यखण्डं हि लक्षयन्ति परम्‌ एकस्मिन्हि पदे हि विरोधशङ्का लक्षणावतरः॥ १६३ ध्मा आनन्दादय इह ये ते बरह्मणः प्रधानस्य ध्मास्तस्मादेते प्रतिपत्तव्या भवन्ति सर्वत्र १६४ पषा धिकरणदृशितनिद्‌ शिताद्वपि तदुपसहारः बह्येक्याद्‌नन्दत्वादीनां ननु यथोपरसहरः १६५॥ संन सगुणवेद्यागतधमाणां तथास किंन स्यात्‌ ये तेत्तिरीयके हि भियशीर्षत्वादयो विनिरदिष्टाः १६६ उपसंहारस्तेषाभरि युक्तो ब्रह्मणीततः प्रठति।

तृत्तीषपादः दे } मष्याथरलनमाला २७५

परियशिरस्तवायपरापिरुपचयापचयौ हि मेदे १२॥

परियज्ीर्षत्वादीनां धर्माणां तैत्तिरीयकोक्तानाम्‌ १६७ नान्यत्र प्रातिः स्याद्यत एते ह्युपचितापवितरूपाः।

इह चोपचयापचयौ सति मेदे सगुण एष संमवतः १६८ जह्य तु निरस्तमेव श्रुतिवक्येरेक मित्युपन्यस्तम्‌

तरतम मावोपेता निवे प्रा्ुयुः कथं हीमे १६९ ब्ह्मात्मका चेते बह्मज्ञानोपयोगिनो नापि

एते हि कोश्षधमां एवेत्येतस्मितं पुम्‌ १७०

अपि परस्मिन्वह्यणि वित्तावतरणनिमित्तरूपतया \

परिक ल्पितास्त एते तस्मान्चान्यत्र मवति तत्पापिः १७१ आटम्ब्येतान्धर्मानिह सूत्रे न्यायमात्रमुपदिष्टम्‌

निधितेश्शधर्मषुपास्तय इह किलोपदिरेषु १५२॥ संयद्ामत्वादिषु नेतभ्यः सत्यकामतादिषु सत्येवोपास्येक्षये पक्रमभेदादुपासनामेव्‌ः १७२३ तेनेतरघमां्णां मबेदितरत्र कथमपि पातिः

छजेणेका नारी नृपमेकमुपासते यथा लोके १७४ पै अपरा तु चामरेण हि तच्नोपास्ये ह्यभिन्नरूपेऽपि

मवति द्युपासनाया मेदो धर्मष्यवस्थितिशारि १७५ ॥१ एवमिह पचितापवितगुणत्वं सगुण एव संमवति क्रविदुक्तस्त्यकामत्वादीनां प्रात्तिरपि सर्वत्र १७६

इतरे त्वथस्ामान्यात्‌ १३

आनन्दादय इतरे प्रतिपाद्यस्य हि परस्य चैकत्वात्‌

सर्वदैव चते स्युबहमज्ञानप्रयोजना हि यतः १७७ आध्यानाय भरयोजनाभावात्‌ १४

इह चेन्दियेम्य इति किल काठकवाङ्यं हि हर्यते कंज !

अर्थादथो हि एरुषान्ता हि परस्वेन वणिताः श्रुत्या १७८

तन्न संदेहोऽयं किंये ह्य्थद्यो विनिर्दिष्टः \

ते सर्वेऽपि ततस्तत हह तु परव्वेन वेद्नीयाः स्युः १७९.

किंवा परमासाऽसी सर्वपरत्वेन वेदनीय इति

त्र सर्वषामप्यर्थादुीनां परत्वमिह्‌ केयम्‌ १८५०.

२७६ सुबह्मण्यषिरचिता- [ तृतीयाध्यायस्य

तस्मात्तस्माद्धि परं यस्माच्छृतिरेव बोधयत्येषा

अचर परत्वेनाथांदिषु बहुषु प्रतिपादयिषितेषु १८१

सिद्धे हि वाक्यमेदे चेकवाक्यतवमङ्कशङ्का स्यात्‌ तस्मादुर्थादुीनां प्रस्येकपरत्वकथनमिह युक्तम्‌ १८२

इति शङ्कासंप्राप्तावेतत्सुज्ं प्रदतं मवति

इह सर्वेभ्योऽपि परः पुरुषः प्रतिपाद्यत इति युक्तं स्यात्‌॥ १८२ प्रतिपन्नेषु परत्वेनान्येषु फलं किंचिदपि हष्टम्‌ सर्वभ्योऽपि परस्मिन्परतिपन्ने पुरुष इह फलं मोक्षः १८४ श्रतिरपि निचाय्य तमिति ज्ञानफलं मोक्षमेव दृशशयति

अपि चेह पुरुषविषये ह्यनल्पमाद्रमियं प्रदृशंयति १८५ पुरुषाश्च परमिति श्रुतिरितरप्रतिषेधकाष्टशब्दाम्याम्‌ पुरुषपरतिपस्ययेवेषा पूर्वोक्तिरिति हि वृरशयति १८६ आध्यानायेतिपदं तच्राऽऽध्यानं हि दशितं मवति।

9

आभ्यानपूर्वकं किट सम्यग्दशनमिहोपदिषटं स्यात्‌ १८७

आत्पशनब्दाच ३५ इह चेन्दियाद्यः किल पुरुषप्रतिपत्तये विनिर्दिष्टाः यस्मादिहैष सर्वैष्वितिशरुतिः पुरुषमासज्ञब्देन १८८ निहय चेतरेषामनात्मतामेव सूचयत्येषा तस्य दुर्बोधत्वं संस्कृतमतिगम्यतां दशयति १८९ तज्जञानायाऽऽध्यानं यञ्चेदित्यादिनिा विनिर्दिष्टम्‌ अपि चेह सोऽध्वनः पारमिति निर्दिरय परमपदमेतत्‌॥१९०॥ तद्वोधनाय देहेन्दियायनुक्रमणमाहतं मवति तस्मादास्मप्रतिपत्वथों ह्याम्नाय एष इति सिद्धम्‌ १९१

आत्मगृहीतिरितरवदुत्तरात्‌ १६

हष चेतरेयके खल्वात्मा वेत्यादिवाक्यमुपटन्धम्‌ अम्मःप्रप्रतीनामिह लोकानां सृष्टिरात्मनोऽभिहिता १९२ अच्राऽऽत्मज्ञन्द बोध्यः पर एवाऽऽाऽथ वेतरः कश्चित्‌

इति संदेहे नासौ परमात्मेत्येव युक्तमिह वक्रम्‌ १९३ यद्यपि चेक्षणपूवं सष्टत्वादिकमिहास्य निर्दिष्टम्‌

एवमपि ठोकसृषटिस्त्वादृवेवेह दाता यस्मात्‌ १९४

तृतीयपादः ] माष्या्थरतनमाला २७७

तस्माद्परः काभित्सष्टाऽसौ मवति नेष परमातमा

ष्टा परमातमा चेत्पञ्चमहामूतसु्टिरिह वाच्या १९५

नेवेह मूतसृष्िः प्रदृशिता किंतु लोकसृशटिरिह

ते संनिवेशरूपा लोकाः सर्वेऽपि पश्चमूतानाम्‌ १९६

बूते चाम्मःप्रमूती्ीकतवेन ह्ययोऽम्म इत्याद्या

स्याल्टाकसुषशटिरेषा परमेश्ा धिष्ठितेन पुरुषेण १९७

आत्भेवेदमिति श्रुतिरपि पुरुषविधं तमेतमाचषटे 1

स्मृतिरपि वै शरीरी प्रथम इति द्येतमर्थमाचरे १९८

इह चेतरेयिणोऽपि ह्यथात इस्यादिकेन कथयन्ति

देवादिस्ृशिमिखिलां रेतोमूलां प्रजापतिप्रसूताम्‌ १५९

आतमेदेद्‌मिति श्रुरिरस्यैवाऽऽप्मत्वमपि दर्शयति

जगतः प्रागु्पत्तरात्भकत्वाव धारणं यद्पि २००

तत्स्वविकारापेक्षं हीक्षणमपि तस्य चेतनत्वेन

उपपन्नमपि ताभ्यो गामानयदेवमादिको मयान्‌ २०१॥

व्यापारोऽपि लोके विशेषवत्मु प्रसिद्ध इह माति।

तस्मादात्मेह स्याद्विशेषवान्कश्िदित्यतो ब्रूते २०२॥

अच्रोपदिर्यते किट परमात्मा सोऽयमात्मशब्देन

तस्माद्रा एतस्मादात्मन आकाश एवमायेषु २०३

सृिभ्रवणेष्वितरेष्वात्मा हि परो यथा तथेहापि

लोकेऽपि चाऽऽतङ्ब्दात्पत्यग्रपो हि भुख्य आत्मेव २०४

परिगृह्यते यथा वा तथेव चेहापि मवितुमहंति हि

यच्च पुरुषविध इति हि विशेषणं किमपि दृयते तत्र ॥२०९॥

मवतु विशेषवदात्मय्रहणं नात्र तु तथाऽस्ति किंचिद्पि।

दक्षणप्र्वकसृष्रयुपदेशादपि गृद्यतेऽत्र परमात्मा २०६ अन्वयादिति चेत्स्यादवधारणात्‌ १७

नन्वेतस्मिन्वाक्ये निर्दिष्टा लोकसृषिरादौ हि।

साऽपि रेतःपएवा कथिता सयं प्रजापतिप्रमवा २०४॥

वाक्यस्यैतस्य स्यात्तातपर्यं हि प्रजापतौ युक्तम्‌

पर्वं पुरुषवास्याद्थादिपरस्य वाक्यजातस्य २०८

मेदापत्तिमयेन द्यतद्र्थकतेव तस्य निदि

तद्वदरेतो देवा इति परवस्मादिहास्य वाक्यस्य २०९

२७८

सुब्रह्मण्यविरचिता- [ तृतीयाध्यायस्य ~

मेदापत््येतस्य तात्पयं स्यासमजापती युक्तम्‌

इति वेन्मेवं यस्माद्वधारणमेतदच्र निर्दिष्टम्‌ २१०

अदा विहाऽऽव्मश्ञष्डः प्रागेकत्वावधारणं तथा

बह्मपदे प्रज्ञानं बह्येव्युपसंहतौ दृष्टमतः २११ एतेरन्येिङ्गेरेकस्य लोकमसृशिणिङ्गस्य

बाधेनास्मिन्धाक्पे प्रत्यग्बह्येव गृह्यते नान्यः २१२ यष्टोकस्शटिविचनं तदपि श्रुत्यन्तरानुगुण्येन

पश्चमहामूतानां सष्टयुत्तरभाविग्रशिपरमेव २१२ छन्दोग्यतेत्तिरीयकवाक्येषु सृष्टिवचनभेदेऽपि य।जनयैकार्थत्वं यथोपपन्नं तथेव चेहापि २१४॥ श्यापारोऽपि योऽसौ ताभ्यो गामानयदिति बिख्यातः। सोऽपि विविक्षिता्थानुगुणतवनेव संग्रही तव्यः २१५ सकलः कफथाप्रन्धो विवक्षितविषय एष मवति यतः। तत्तिपत्ताविह खलु पुरुषार्थो नोपलभ्यते कथित्‌ २१६ इह बह्मारमत्वं विवक्षितमिति प्रतीयते येन अम्मःप्रमृतीनां किट लोकानां लोकपालकानां २१७ अग्न्यादीनां स्ट शिष्ट्वा करणानि चाऽऽयतनमेषाम्‌ उपदिश्य देहमेतं खष्टा हि एव कथमिदं मदृते २१८ स्यादिति वीक्ष्य शरीरं प्रविवेशेति श्रतिः प्रदशंयति।

नैषा एतमेवेत्याया हीत्थं प्रवेशभुपदिशति २१९ पुनरपि यदि वाचाऽभिष्याहृतमित्यादिना करणानाम्‌ तत्चद्यापारान पि विषे चयित्वाऽथ कोऽहमिति वीक्ष्य २२० एतं त्वमर्थमेव बह्म उथाततमयमपश्यदिति

श्ुतिरिह एतमेवेत्याद्या बह्मात्मतां प्रदृक्षेयति २२१ उत्तरवाक्यं यदिदं ह्येष बट्मेष इन्द्‌ इत्यादि

तेन महामतेः सह समस्तमपि मेदजातमनुकीत्यं २२२ स्वं तदज्ञानेन प्रज्ञाने प्रतिष्ठितं हीति

परज्ञानं बह्येति यन्ते बह्मात्मतामियं बूते २२३ तस्मादिहायमात्मा मवति परात्मेव नान्य इति सिद्धम्‌ एतस्मिन्ब्याखूयाने हि स्षुटः स्यादृूगुणोपरसंहारः २२४

तृतीयपादः ] माष्यार्थरलमाटा २५९

हि पादसंगतिः स्यादिति हि व्याख्यान्तं प्रदकषंयति आत्मगहीतिरितरषदुत्तरात्‌ १६

वाजसनेयक एतद्वाक्यं दृष्टं हि कतम आसति २२५॥ य।ऽयं विज्ञानमयः भ्राणेष्वित्यादिना ततैव हृदयन्तज्यातिरसो पुरुषो निधांरितश्च तस्येव २२६ उपदिश्य सवसंगपिमुक्तत्वं बह्मरूपतां बते

उपसहारोऽपि वा एष महानज इतीह दुष्टोऽयम्‌ २२७ छन्दाग्य तु सदुरत्यतद्राक्य द्युपक्रमं दुष्टम्‌

तत्र हहे चाऽऽत्म्ब्दः खलु आम्मेव्युद्कं एवास्ति।।२२८॥ तत्वमसीत्याद्येरपि ताद्‌ रम्यं चोपदिक्षति ततैव

तुट्याथत्व वा स्पाक्किमतुल्याथत्यमेतयोरिति हि २२९ संदेहं सत्यनयोः प्राप्तमतुल्यार्थकत्वसुवितमिपति आन्नानयद्वेयोरम्यतुल्यतेव प्रतीयते यस्मात्‌ २२०

ह्यान्नाने विषमे युक्तं स्यादर्थसाभ्यभिह वक्तम्‌ वाजसनेयकवाक्य हयुपक्रमस्थात्मक्ञष्दयागेन २३१ सकलमपि चाऽऽत्मतत्वप्रातिपत्तिपरं प्रतीयते वाक्यम्‌ छान्दोग्ये तूपक्रमविपययात्तद्िपर्ययो मवति २९२ यद्यप्युपसहारे तच्राप्युपष्टमेव तादात्म्यम्‌

सत्यं तथाऽप्युपक्रमतन्नोऽयं स्यादिहोपसंहारः २३३ तस्मात्तरवमसीति स्यात्संपदुपास्तिपरमिद्‌ं वाक्यम्‌ इत्याक्षपप्राप्तावस्य प्रतिवचनमतर निर्दिशति २३४ छान्दोग्येऽपि सदेवेत्यज् परात्मेव गृह्यते नान्यः

आत्मगरही तिरिय स्याद्यथेतरेषां हि वाजिनां तद्त्‌ २३५ यस्मादिहोत्तरत्र तादात्म्यं समुपदिश्यते मूयः।

अन्वयादिषि चेरयाद्वधारणात्‌ १७

हह चोपक्रमवाक्ये चाऽऽत्म्ब्दौ हि दश्यते सोऽयम्‌॥ २३६ उपसंहृ तिवाक्यं यत्तदिदं मवति द्युपक्रमायत्तम्‌

तस्माद्‌ त्गृहीतिः कथभित्यस्योत्तरं हि भवतीदम्‌ २३७ आत्मगरृही तिरिहापि स्याद यतोऽवधारणं दुष्टम्‌

यनाश्ुत मितिषाक्यादेकन्ञानेन सर्वविज्ञानम्‌ २६८

९८०

सब्रह्यण्यविरचिता~ [ तृतीयाध्यायस्य

अवधार्यह सदेवेव्येतत्तत्संपिपादपिषयोक्तम्‌

आसगरहीतौ सत्यां तदेतद खिलं समञ्चं नोचेत्‌ २३० मुख्यो योऽपावात्मा विज्ञात इति कथमिदृ युक्तम्‌ एवं प्रागुत्पत्तेः सत एकत्वावधारणं यच्च २४०

जीवस्य चाऽऽत्मश्ञव्देन परामशः सुषुष्ट्यवस्थायाम्‌ सत्संपत्यनुकीतेनमपि परिप्रश्रपएूवंकं पुनः २४१ तत्वमसीत्यवधारणमेतत्तादास्यचोधने युक्तम्‌ तादासम्यसंपदीदं पूर्वोक्तं सकलमनुपपन्नं स्यात्‌ २४२ नेहोपक्रमतन््रत्वोपन्यास्ोऽपि मवति युक्ततरः आलमत्वकोतेनं वाऽप्यनास्मताकोतनं नेहास्ति २४३ सामान्योपक्रम इह वाक्यशेषगविशेषसाकाराक्षः। सच्छब्दार्थोऽपि तथा विग्रृश्यमानस्तु मुरुय एवाऽऽसा ॥२४४॥ सच्छब्दोऽसौ दृष्टो मावावधिमूतवस्तुपर एव

वा चारम्मणज्ञब्डाद्भ्यिः स्वस्य चाप्रृतत्वेन २४५ सच्छब्दार्थो मुख्यः परमात्मा स्यान्न चान्यदिह वस्तु आश्नानविषमताऽपि हि चार्थवेषम्यमावहत्यन्न २४६ आहर पचर तदिदं पाज्नमिहाऽऽहर तदेतदिति वाक्ये आन्नानविषमतायां सत्यामप्यथंसाम्यमुपठम्धम्‌ २४७ कथितो हि वाजिवाक्ये त्वमर्थं एव तु तवृथंपर्य॑न्तः छान्दोग्ये तु तद्र्थस्त्वमर्थपयंन्त एव निर्दिष्टः २४८ प्रतिपादनप्रकारे मिश्नेऽपि तदथतस्त्वमेदेन

पएकेवेयं विद्या युक्तो द्यत्र गुणोपसंहारः २४९

का्यास्यानादपूर्वम्‌ १८

छन्दोगा अपि वाजिन एते हि प्राणकरणसवादे 1

आक्नाय प्राणस्य श्वक्रिमिमयांद्मन्नमादौ हि २५०

तस्यैव प्राणस्य ह्यापो वासः समामनन्त्येते 1

छन्दो गास्तस्माद्रा एतदिति पुनः समामनन्तीह २५१ प्रागुपरिष्टदद्धिः परिदधतीत्येवमादि ततोक्तम्‌

वाजसनेगिन किल विद्वांसः भो निया अशिष्यन्तः २५२॥

तृतीयकषदः \ ] माष्यार्थरत्नमाटा २८१

अआ खामन्तीत्याहिकमेतद्राक्यं समामनन्त्यञ्र अश्िशिषतामशितवताभाचमनमनय्रचिन्तनं चापि॥ २५३ प्राणस्य हेरयते किल किमेतदुमं विधीयते किंवा अचमनमेव केवलमनञ्यता चिन्तनं विधीयेत २५४ इति संदेहे तच्रोमयं विधीयत इति प्रशस्तं हि उमयमपि गम्यमानं तद्रदपर्थं ततो हि विध्यर्हम्‌ २५५ केवलमाचमनं वा विस्पष्ट विधिविमक्तिरत्र यतः। आचमनस्तुत्यथं ह्यनय्मताकीतेनं भवेद २५६ एवं प्राते ब्रूते नेवाऽऽचमनं विधेयमन्रेति कायत्वेनाऽऽचमनं शुद्धतया स्प्रृतिप्रसिद्धं हि २५७ विध्यहं तस्मादृ्ान्वाख्यायते किलाऽऽचमनम्‌ नन्वेषा श्ुतिरस्याः स्छुतेमवेन्प्रूलमिति तु हि युक्तम्‌ २५८॥ इह मृलमूठिमावा योऽसः दिभिन्नविषययोमवति। सर्वेपामाचमनं शुभ्यर्थं स्मरतिरियं प्रदर्शयति २५९ या प्राणविषयविद्याप्रकरणएठिता श्रति्हि सा चेह। तद्विषयमेव केवट माचमनं विदधती विदध्यात्तत्‌ २६० प्राणधिषयविद्यासयोग्याचमनमिषह विधेयमिति नेवाऽऽग्रयितुं शक्यं पर्वस्थेवोपलमभ्यमानत्वात्‌ २६१ विधेयमुमयमत इद्घुमयविधाने हि वाक्यभेदः स्यात्‌ तस्मास्स्ृतिनिरदिष्टं प्रायत्यार्थं यदेतदाचमनम्‌ २६२ अशिशिषतामशितवतामनूद्य तत एतमेव तदनमिति आचमनीयास्वप्सु ्यनयताचिन्तनं हि व्िद्याङ्कम्‌ २६३ उपदिश्यते हि यस्मादपवेमेतत्ततो हि विध्यहंम्‌ आचमनस्तुप्यर्थो ह्यनयताबाद्‌ हति तु न्याय्यम्‌ २६४ आचमनविध्यमावे स्तुत्यर्थत्वं कथं मवेत्तस्य किच विधेयत्वमपि हयनग्नताचन्तनस्य मातीह २६५ प्रायत्वार्थत्वं किल परिधानार्थत्वमिति तु या चास्य एकस्याऽऽचमनस्यो मयाथेता सेह नाभ्य पतेह २६६ यस्माद्‌ चमनं तस्ायत्यार्थं क्रियान्तरं मवति आचमनीयास्वप्सु वासःसंकत्पनं कियाऽन्येव २६७ ३६

५)

२८२ एबह्यण्यविरचिता- [ तृतीयाध्वायस्व-

परिधानार्थं प्राणस्याभ्युपगभ्यत इतीद्मनवदयम्‌

अपि चेह पृव॑वाक्यं यदिदं ह्या श्वभ्य करिमिभ्य इति ॥२६८॥ तेन सर्वान्नाभ्यवहारश्चोद्यत इतीह हि युक्तम्‌

नासौ हि शब्दलभ्यः शक्यते नापि मानुषैः कतुम्‌ २६९ किंतु प्राणस्यान्नं सकलमितीहान्नदु्िरुपदिश तत्साहचयंतोऽस्मन्नापो वास इति वाक्यशेषेऽपि २७० तदिदिमपामाचमनं चोद्यते कितु सुप्रसिद्धासु। आचमनीयास्वप्सु हि विहिता परिधानहिरिति युक्तम्‌ ॥२७१॥ यदि चात्रैव स्यात्तदा भवेद्थवैशसं प्रकृते

पूर्वत्र ध्यानविधिस्तदुकत्तरत्र क्रियाविधिश्चेति २७२

अपि चाऽऽचामन्तीति हि नायं शब्दो विधिक्षमो मवति। ट्रभत्ययो यतोऽसौ वतमानाभिधायको वष्टः २७३ यद्यपि वतेमानार्थताऽत्र मन्यन्त इति हि तुल्येव

सत्यं तथाऽपि वासरः कायांख्यानाद्विधीौयते तदिदम्‌ २५७४ वासःसंकल्पनमिदमपामपरदं चाऽऽचमनमेतत्‌

आचमनं हि तदेतप्पूवेव दिति दशितं हि पू्॑त्र २७५ यञ्चोक्तं हयाचमने विस्पष्टा विधिविमक्तिरिति तदपि अषमनस्येतस्य प्रसक्तं पूर॑वर्वलिङ्घेन २७६

अत एव चेह काण्वास्तस्मादेवमिति नाऽऽमनन्तीह

कृषन्तो मन्यन्त इति हयतरैव किल्‌ भ्यवस्यन्ति २७७ तस्मादिह माध्यंदिनपटे चानूद्य तदिद्माचमनम्‌

एवं वासोवित्वं विधीयत इतीह युक्तमाश्रयितुम्‌ २७८ आपो वासर इतीयं दुष्टा वाक्यप्रवृत्तिरेकेव

तस्माद्विधेयमत्र वासो विज्ञानमेतदिति सिद्धम्‌ २७२

समान एवं चाभेदात्‌ १९॥

वाजसनेयकशाखायामथिरहस्यसंज्ञके यन्थे क्षाण्डिल्यनामक ठित्ता काचन विद्या प्रदद्कता मवति २८० तन्न आत्मानमुपासीतेत्यादि भ्दरितं वास्यम्‌

तत्र मनोमयतवं प्राणशरीरत्वमालमनस्तस्य २८१ मारूपतेति सेते भ्रूयन्ते किठ गुणास्तयेवान्पे

कषङयामेतस्यां बृहदारण्ये पुनश्च पठितिभिदम्‌ २८२

तृतीयपादः | माप्याथरतनमाला २८३

वाक्यं मनोमयोऽयं पुरूषो माः सत्य एवमाद् हि

पुरुपोऽन्तहदये बीहियवाभ्यां समां हि तत्रोक्तः २८३ हि सवेस्पेशानः सवांधिपतिः प्रशास्ति सर्वमिद्म्‌।

यदिदं किंचेत्यन्ते तस्मिन्वाङ्य प्रदृदीतः पुरुषः॥ २८४ तत्र किमभिरहस्ये बृहदारण्पं मवेद्स्रावेका

विद्या तत्न गुणानाभुपसंहारोऽथ वा किमन्येव २८५ विद्या तत्न गुणानुपसंहारश्चेति मवति संदेहः

तत्र विद्याभेद गुणव्यवस्थेति युक्छमामाति॥ २८६ येका विद्येयं भवति तदा पानरुक्त्यमनिवायम्‌

भिन्नासु शाखासु हि वेदित्तध्येत्ुमेदमाटम्ब्य २८७ परिहृत्य पौनरुक्त्यं विदेकत्वं तत्र निधारय

उपसंद्धियन्त एते गुणा इहान्यच्न येऽतिरिक्ताः स्युः २८८ प्राणेच्िया दिसं वाद्‌ दिष्वेवं हि द्रितं पर॑म्‌

एकस्यां शाखायां वेदिच्ध्येत॒मेद्बायेन २८९ ।;

जाग्रति पौनरुक्त्य कथमिह विद्यामवेदसावका

एकं विद्याविपिपरमपरं स्याद गग विधानाम्‌ २९० इत्यान्नानविमागाद्वियैकतवं वक्तुमिह युक्तम्‌

तर्तिरिक्ता एष ह्यान्नापेरन्गुणा इहान्योन्यम्‌ २९१

इह समाना अपिते ह्याज्नायन्ते मनोमयत्वाद्याः। तस्मादिह नान्योन्यं गुणोपसंहार इत्यतो बते २९२ शाखासु विभिन्नास्वपि वि्ेकत्वं गुणोपसंहारः

मवति यथैवेफस्यां शाखायामपि तथेव मवतीदम्‌ २९३ यस्मादुपास्यमेतन्मनामवत्वादिगुणकमुमय्

बह्याभिन्नं प्रत्यभमिजानीमोऽतो भिद्यते विद्यया २९४ रूपामेहे सत्यपि विद्याभेद शङ्कितुं श्यः यस्मादुपासनाया रूपमरुपास्यं चान्यदिह किंचित्‌ २९५ # ननु पौनसक्त्य मीत्था विद्यामेदोऽच्र युक्त इति चेन्न। अभ्रदिमागेनोमयमप्यान्नानं हि मवति युक्तमिह २९६ ।१ विद्याबिपिपरमेकं त्वपरं गुणविधिपरं मवेदिति हि

नन्वेवं सत्यपठितमथिरहस्ये एष इत्यादि २९४

२८४

ञबह्मण्यविरविता- [ तृतीयाध्यायस्य

पठितम्यमेतदेव हि बृहदारण्ये तु यञ्च तत्रान्यत्‌ पठितं मनोमयोऽयं पुरुषो मा इति तु नैव पठितव्यम्‌ २९८ इति चेन्नायं दोषो विद्याया विप्रकरशटवेश्स्था अच्च समानगुणान्नानबात्तां प्रव्यभिज्ञाप्य २९९ तस्यामीश्ानत्वाद्यपदिरश्यत इति हि सकलमनवद्यम्‌ श्रूयन्ते यञ्च गुणा बहवस्तत्र प्रधानविधिरेव ३००

अन्यत्र तदनुवादाद्रुणविधिरेव हि पधानविधिः। बृहदारण्ये गुणविधिरभिरहस्ये प्रधानषिपिरेव ३०१ अप्रापतां्ञार्थतया वाक्यं यत्नार्थवत्तरं तत्र प्राप्तपराम्शंः किट मवति हि नित्यानुवाद्‌ इति तेन ६०२ तस्मान्नोपेक्षितुमिह शाक्या स्यात्पत्यभिज्ञेषा एकस्यां श्षाखायां विधेकत्वं गुणोपसहारः ३०३

संबन्धदेवमन्यजापि २०

अत्र बृहदारण्ये सत्यं ब्रह्मेति चोपदिहयाऽ०दी तद्यत्तत्सत्यमसावित्यायं वाक्यमेतदाम्नातम्‌ ३०४

तस्य सत्यस्यास्य बह्मण एवाधिदैवमध्यात्मम्‌ आयतनभेदमुपदिरय व्याहृतिदेहतां सपाद्य ३०५

दे उपनिषदावा दिश्येपे तस्योपनिषदिहाह रिति

अधिदैवं हि तथेवाध्यातमं तस्योपनिषदिहाहमिति ३०६ तत्र संदेहोऽसावुपनिषदौ प्रद्रिते मवतः अविमागेनेवेते किमुमे उमयत्र चानुसघेये ३०७ एकाऽपिदैवमपरा तवध्यात्ममितीह किं विमागेन

इति संदेहे तदिदं सूत्रेणैव हि निरूप्यते सपदि ३०८ क्ाण्डिल्यसंज्ञिकायां वियायां किल गुणोपसहारः। यद्वत्द्रदिहापि गुणोपसंहार एष युक्ततमः २०९

एका हि सत्यविधा किलाधिदैवं तथेव चाध्यात्मम अन्राधीता यस्माहुपक्रमश्चाप्यभिन्न इह इष्टः ३१० पाठश्च व्यतिषक्तो हष्टस्तस्मात्कथं ह्ययं घर्मः!

तस्यामुदितः सन्नपि स्यात्तस्यामितीदसुचितं स्यात्‌ ६११ योऽव्याचारश्योदित इहानुगमनादिदूप आचार्यैः ग्ागमतेऽरण्यनाते ुल्थवदेवर मवति विमिन्न;॥ ६१२॥

तृतीयपादः | माष्यार्थरलनमाटा २८५

तस्मादुमयोरप्युपनिषदोरुमयच्च मवति संबन्धः एवं प्राते तमिमे पक्षं संप्रति निराकरोतीह ६१९

वा विशेषात्‌ २१॥

नेवो मयोस्तयोरियमुमयत्र प्रापिरत युक्ता स्यात्‌ स्थानविकशेषनिवन्धो यत एतस्यामुपासनायां स्यात्‌ ३१४ एतस्मिन्मण्डल इति निर्दिश्य ह्या पिदेविकं परुषम्‌ उपनिषदहरिप्येवं श्रावयति हि दक्षिणिऽक्षिपुरुषं हि २१५ आध्यात्मिकं प्रकृत्याहमिति तस्योपनिषदुपन्यस्ता तस्यति सेनाम संनिहितालम्बनं हि सर्वे ।। ३१६ तस्माद्‌ायतनविक्षेषाटम्बने [न] चोपदिश्यते एते उपनिषदाविति हुत उमयव्रैतयभवेतपा्निः ३१७॥ नन्वेक एव पुरुषो भवति ह्यधिदेवभेवमध्यासम्‌ बह्मण एकस्येव सत्यस्याऽऽयतनयुग्ममुपदिषटम्‌ ३१८ इति चेदकस्यापि हि तत्तदवस्थाविशेषयागेण

, उपनिषषुपदेशोऽसावहरहमिति किल विशेषतो दष्टः ३१९ तस्मादुपनिषदेषा तदृवस्थस्थैव मवति युक्ततमा आलार्यस्येकख्पाप्यनुवतनमिह यथा विभिन्न स्यात्‌ ३२० तत्तिष्ठतो हि मवेदासीनस्यानुवतनं यत्स्यात्‌ यत्तिष्ठत उपदिष्टं तदासरीनस्य मवति तद्वदिह ३२१ यञ्च स्वरूपमाच्रानुषद्ध धमां मवे दिहा ऽऽयंस्य तस्य अरामारण्यविशेषामावेन तुल्यवद्मावः॥ ३२२ अत इह दृष्टान्तोऽयं न्‌ भकृतार्थेकसाधनो मवति तस्मादूपनिषदोरिह युक्तेव स्यात्तयोव्यंवस्थयम्‌ ३२३

दशयति २२॥

अपि चेवंजातीयकधरममांणां स्यादृग्यवस्थितत्वमिति द्वति लिङ्गमेतत्तस्थैतस्य हि तदेव रूपमिति ३२४॥ विदयक्यादेव यदा गुणोपसंहार इह मवेत्ताह

त्येतस्य तदेवेत्यतिदेशोऽयं वथैव तत्र स्यात्‌ ३२५ तस्माद्वि्येक्येऽपि स्थानं भिन्नं यथा मवेत्तन्न

अतिदेश्चादेव स्याहुणोपरसतहार इति हि सिद्धमिह ३९६

२८६

सुबह्यण्यविरविता- [ तृतीयाध्यायस्य

तस्थैतस्येत्यादाव तिदेश्षबलाद्रुणोपसंहारः उपनिषदहरित्यादो तदस चात्ते व्यवस्थिते मवतः ३२७

संभृतियुव्याप्त्यपि चातः २३॥

बह्यज्येष्ठा वीर्यत्याद्या राणायनीयश्ञाखायाम्‌ शरुतिराम्नाता तत्र बह्म जपे्ठत्वगुणकमुपदिषटम्‌ ३२८ वीर्याणि संभृतानि परदृक्शितान्यस्य तस्पुनर्ब॑ह्य प्राग्देवाद्युत्पत्तदयुंलोकमेतं समाततानेति ३२९

एषा खेषु पठिता बह्मविमूतय इमाश्च तचोक्ताः

तेषामेवोपनिषदि शाण्डल्यपद्‌ङ्किताश्च परविदधाः ३३०

पठिता हि तासु किमिमाः संमृत्याद्या विमूतयो यास्ताः उपसंगरयेरन्चुत नेति विचारे तदेतदिह पठति ३२१ संमृत्यादिविमूतय इह शाडिल्यादिसंज्ञ विद्यासु आयतनमेद्योगादुपसंहतुं ता हि शक्यन्ते ३३२ श्ाण्डिल्यदहरवास्ये हदयायतनत्वमस्य निर्दिष्टम्‌ उपकोसल विद्यायामक्ष्यायतनत्वमेष तस्योक्तम्‌ ३३३ आध्यासििकमायतनं प्रतीयते द्येवमासु विद्यासु संमृत्यादिविमूतय एताः केवल मिहाऽऽधिदेविक्यः ३३४ शरूयन्ते त्वेतास्वपि विमूतय इहाऽऽधिदैविक्यः ज्याथान्दिव हत्यादावेष हि सर्वेष्विति श्रुतिष्वपि ३३५ यावान्वा अयमाकाश इति श्रुतिषु तथा प्रतीयन्ते सन्त्यायतनविहीनाः षोडशकल संत्तिकाश्च परविद्या ३३६ तस्मात्संमूत्यादेरुपसंहारोऽत् युक्त इति चेन्न सं मत्यादेरवानुपसंहारेऽस्ति कारणं किंचित्‌ २३७ ` कतिपयसमानगणसक्तोपास्येक्ये हि मवति वियेक्यम्‌ तक्किल गुणोपसंह तिकारणमेतन्न हर्यते प्रकृते ३३८ तद मावास्संमृत्याद्युपसंहारो चेह संमवति। अन्नोपास्यैकत्वं विद्यैकत्वे नियामकं मवेत्‌ ३३९ तज्चोयास्यैकत्वे विद्यामेदेऽपि दश्यते शाखे बहयेकरूपमपि किठ विमूतिमेदैरुपास्यते बहुधा ३४० इह किट परोवरीयस्त्वादौ दुष्टो द्युपासनामेदः तस्माद्वियेकत्वं थदिवं तसरत्यमिज्ञयेव स्यात्‌ २४१

तृतीयपादः ] माष्यन्थरतनमाला २८७

तदृ मावास्संमूत्यादीनामेतासु नोपसहारः। पुरुषरियायामिव वेतरेषामनान्नानात्‌ २४

अस्ति रहस्यब्राह्मणसंज्ञं किल ताण्डिपेङ्किशशाखासु ३४२ तन्न रहस्यबाह्मण इयमान्नाता हि पुरुषविद्यार्या

तन्न पुरुषो यज्ञः कल्पित एवं तदीयमायुश्च ३४३२

ेधा विमञ्य सवनचयं यान्यशिशिषादिकान्यपि च। दीक्षाद्यात्मतया किट तानि तत्रैव कल्पितानि तथा ॥३४४॥ आश्ञीर्मन्नजपाया अन्ये धर्मांश्च तत्र निर्दिश्टाः।

इह तेत्तिरीयका अपि पठन्ति कमपीह पुरुषयज्ञं हि ३४५ तस्पैवं विदुषो यज्ञस्याऽऽसेत्या दिकेन वाक्येन

ये ताण्डिपेद्किवाक्यप्रदश्शिताः पुरुषयन्ञधर्माः स्युः ३४६ हह तैत्तिरीयके तेऽप्युपसंहा्यां वेति संदेहे

इह पुरुषयज्ञताया मयन्नैव समानरूपत्वात्‌ ३४७ उपसंहारः स्यादित्याक्षेपे तस्प चोत्तरं त्रूते

उपसंहतुं नार्हन्स्येते धर्मा यतोऽन्न वैषम्यम्‌ ३४८

इह पुरुषयक्ञकीतेनमेकेषां ताण्डिपेङ्खिनां हि यथा

हि तैत्तिरीयकाणामाम्नानं हर्यते तथवेह ३४९

तेषां हि यज्ञसंपादनमितरविटक्षणं हि दृष्टमिह पत्नीयजमानादिकमितरविलक्षणमुदाहतं तत्र ३५० यत्ातर्मध्यं दिनमि्येवं सवनकल्पनं तेषाम्‌

इतरविलक्षणमेव हि मरणावभुथत्वसाम्पम पि यच्च ६५१ तदपि ह्यल्पीयस्त्वाद्वैलक्षण्येन भूयसाऽभिमवे

तसत्यभिसं धिक्षमं मवेन्नापि तेत्तिरीयेऽस्मिन्‌ ३५२॥ पुरुषस्य यज्ञमावः श्रुतोऽस्ति किंत्वन्न वाक्यमिदमस्ति विदुषो यज्ञस्येति भ्यधिकरणे एव मवति (त) इह पष्ठच।।३५३॥ सामानाधिकरण्ये षष्ठयावेते चेह सं मवतः

हि विदुषो यज्ञत्वं मुख्यं केनापि वक्तुमिह शक्यम्‌ ३५४॥ विद्रस्संबन्धी यो यज्ञस्तस्येत्यवरय भिह वाच्यम्‌

आतस्रा यजमान इति श्रुतिहि यजमानमावमुपदिरय ३५५ व्यधिकरणव्वेनेव हि विदुषो दर्शयति यज्ञ संबन्धम्‌

तत्र तस्पैवमिति स्फटमनुवादश्रतौ प्रतीतायाम्‌ ३५६

९८८

सुव्रह्मण्यविरविता- [ \ तृतीयाध्यायस्य '

पुरुषस्य यज्ञमावं तथव यजमानमावमात्मनि कल्पयतस्तव चायं दुर्वारो मवति वाक्यमेद्‌ इह ६३५७ किंच सर्सन्यासेयं पराविद्या प्रदुरिीता पूर्व॑म्‌

तस्यैवं विदुष इति ध्यनुकभश्ेह पू्ंशेषः स्यात्‌ ३५८ अद्ुवाकयाद्रंयोरपि फटमेकमिहोपलभ्यते यस्मात्‌ तस्माद्रह्मण इति हि बह्मभासिहि फलमिह मभिहितम्‌ ३५९ इतरेषां चाऽऽम्नायस्त्वनन्यकशेषो हि पुरुषयज्ञस्य

अत्र ह्येष धोडशवषंशतं जीवतीति वाक्येन ३६० फलमपि यत्निर्दिष्टं तदपि केवल मिहाऽऽयुरभिवृद्धिः तस्मादिह शाखान्तरपटितानां एरुपयनज्ञधमांणाम्‌ ३६१ आक्ीमन््रादीनामपरा्षिस्पेत्तिरीयके युक्ता

वेपायर्थभेदत्‌ २५

आधर्वे णिकानाभुपनिषदारम्भे एष मन््ोऽस्ति ३६२ सर्वै प्रविध्य हद्यं प्रविध्य धमनीः प्रवृज्य शिर इति हि मन्त्रोऽत्र देवसवितः प्रष्ुमेत्यादिहि ताण्डिनां वु्टः ३६३ शाटयायनिनां मन्व; शवेतादवों हरितनील इत्यादिः

शं नो भिन्नः शमिति हि मवति कठानां तैत्तिरीयाणाम्‌॥२६४। देवा इति प्रवर्ग्यबराह्मणवाक्थं तु वाजिनां दृष्टम्‌ अशिषटोमनब्राह्यणवाक्यं यद्रह्म वेति निर्दिष्टम्‌ २६५ उपनिषदारम्भे किल कौषीतकिनां तदेतदाम्नातम्‌

अचर प्रविध्यपुर्वां मन्त्राः सर्वैऽपि ये नि्दिशटाः ३६६ यानि प्रवर्गयपुर्वाण्यपि कर्माणि प्रदृशितान्यच्र

विद्यास्चुते मन्त्राः कर्माणि चयानि तत कथेतानि॥ २६५७ तान्युपसंगह्यन्ते किंवा नेत्यत्र मवति ममास

तश्च हपसंहारो विद्यास्वेषां हि युक्त इति माति ६६८ यस्मात्सर्वाण्येतान्युपनिषदामिह समीपपठितानि

यद्यपि विद्यार्थत्तया विधानमिह नोपलभ्यते तेषाम्‌ ।॥ ३६९ स्यं तथाऽपि संनिथिस्रामर््यात्तदनुमीयते हीह जन्वेर्षा मन्त्राणां विद्याविषयं किमपि सामर्थ्यम्‌ ३७० कर्माणि प्रवर्यादुन्यन्यार्थे नियोजितान्येव तस्माक्कथमेतेषा मिह विदधाथंत्वमुवितमिति चेन्न ३७१

तृतीयपादः ] भाप्या्थरत्नमाटा २८९

सामथ्यं मन्त्राणां विधाविषथमपि वक्तुमिह शक्यम्‌

मन्त्रेषु कौतितानि हृदयादीनि द्युपासनेषु किल ३७४ आयतनाद्यासतया यत उपदिषशानि तेन तद्द्वारा मन्त्राणामुपपन्नं ह्युपासनाद्ध त्वमेवमादीनाम्‌ २७५ ॥\ विनियोगो मन्वाणां दृष्ट उपास्तिषु मूः प्रपद्य इति। कोश्ञतया तरेलोक्पोपा स्तिशछान्दोग्यद ता तच ३७६ सुतदी घांयुष्यार्थं पितुरेष प्रथंनापरो मन्त्रः

इह कर्मणां प्रवग्यादीनामप्यन्यथा नियुक्तानाम्‌ ॥। ३७७ ॥। विद्यासु विनियोगो बृहस्पतिसवस्य वाजपय इव) अविरुद्ध इति प्राते तेपामुपसहतिं निराचष्ट ३५८ नेषायुपसंहारो विद्यास्तरतायु मवति युक्ततमः।

हृदय प्रविध्य धमनीरित्येतन्मन्वदिता ह्यर्थाः २७९ हदयप्रमेदरूपा विदयासवन्धवाजिता भिन्नाः

नच ताभिर्विद्याभिः संगन्तुं तेषु मवति सामभ्यम्‌ ६८० ननु हदयमुपास्त्यङ्गः तद्द्रारा स्यादुपास्तिसंबन्धः

इति चेन्न हद्यमाचरं ्यपासनाद्खं कथंचिद्‌ भवेत्‌ ३८१ हद्यप्रभेदरूपो मन्वाथः कथमिहपयुज्यत

अविचारविषय एव हि मन््रार्थोऽय प्रतीयते सकलः ३८२ तस्मादिहाऽऽभिचारिककरस्येनेवास्य भषति संबन्धः

तद्वच्च देव सवितः प्रसुवत्यस्यापि यन्ञटिङ्घन ३८३

यज्ञेन कर्मणेव ्यभिसंबन्धो मवेन्न विदयाभिः।

यः संबन्धविशेषः हि प्रमाणान्तरेण निर्णयः ३८४ मन्त्राणां चान्येषामपि केपांचित्रसिद्धलिङ्गन केषाचिद्रचने[न ] तथा प्रमाणान्तरेण केषांचित्‌ ३८५ इत्यथान्तरविनियुक्तानामेषा रहस्यपठितानम्‌ संनिधिमाक्नेणेव हि विद्याशेषत्वमनुपपन्न तिह ३८६ शरत्यादिम्यः संनिधिदौरेल्यं प्रथमतन्त्र एवोक्तम्‌

श्चतिरिह लिङ्गं वाक्यं भ्रकरणमेतानि यानि चान्वानि ॥३८७॥ स्थानस्षमास्यारूपाण्येतेषां स्याद्यदा हि समषायः।

तच्नाथविप्रकषत्सूतोक्तानां हि पारदबंत्यम्‌ ३८८ |

सुबह्यण्यविरचिता~ [ तृतीयाध्यायस्य

सूत्रे समवायपवं समानविषयत्वमर्थमाच 1 यन्न दयोषिरोधः समानविषयत्वमूलको बु्टः ३८९ पर्देण व्यवधानास्स्वार्थप्रमितो परस्य दौबेटयम्‌ इति संनिधिदौर्बल्यं श्रत्यादिभ्यः प्रदतं सूत्रे ३९० तस्मात्संनिधिमावाद्विद्याङ्कत्वं चेह मन्त्राणाम्‌ इह क्मंणां प्रवरग्यादूानामन्य् संनियुक्तानाम्‌ ३९१ हि विद्याज्ञेष््वं नो वा तच प्रमाणमपि किचित्‌ यद्वह्मवच॑साख्यं फलं बुहस्पतिसवस्य विधिहष्टम्‌ ३५२ तच्र नियुक्तस्यास्य यथा नियोगो हि वाजपेषे स्यात्‌ यत्कर्मणां प्रवग्य।दीनां वियाता तथेव्युक्त्‌ ३९३ नैतद्यक्तं हि यतो च्रटस्पतिस्रवस्य वाजपेये हि। विधिनेव वाजपयन्वत्युपद्‌ {70 दि विनियोगः ३९४ एको ह्ययं प्रवग्येः सकृदुप! 7+यसाऽन्यत्र विनियुक्तः सन्कथमिह पुननियुज्येत दुर्बलेनासौ ३९५ एवं विधिमन्नाणां तथा प्रवरग्यादिक्मणां तस्मात्‌ संनिधिमा्रेणेव विद्याशेषत्वमत्र नाऽऽशङ्क्यम्‌ ६९६ संनिधिपाठो युक्तस्त्वरण्यवचनत्वघभसाम्येन

हानी तुपायनशब्दशेषवाक्कुशाछन्दस्तुतयुपगान-

वचदुक्तम्‌ २६

अस्ति किट ताण्डिनः, भ्रुतिरश्व इवेत्यादिका हि तचोक्तम्‌ ॥३२०५७॥ अश्वो रोमाणि यथा पापं सकलं बिधूय तद्रदहम्‌ राहोर्भुखासमुच्य स्पष्टश्चन्द्रो यथा तयेवेह ३९८ धत्वा शरीरमेतन्मुक्तो देदेन्द्रियादिश्नघातात्‌ करुतकरत्यः सन्नकृतं लोकं बह्यात्मकं प्रपद्य इति ३९९ अच्राऽऽथवंणिकानां श्रुति्यथा नय इति समाश्नाता ये किल श्षास्यायनिनस्तेषां पाठे विशेष इह कथित्‌ ४०० ते हि किल तस्य पुरा दायमिति श्रुतिभिमां पठन्स्यन्न तहत्कोषी तङ्िनस्सस्सुकृतेति श्र पिं पठन्त्य्न ४०१ क्वविषृत्र सुकरृतदुषकरृतयो्हानं श्रयते क्वचिच्च तयोः स्थानबिमाभेनोपायनं प्रियैरमियेश्च निर्दिष्टम्‌ ४०२॥

तृतीयपादः ३] माष्याथरत्नमाला २९१

हानमुपायनमुमयं क्व चिच्छरतं यत्र चोमयभ्रवणम्‌ तचावश्ञिष्टमपरं वक्तव्यं नावशिष्यते किमपि ४०३ यत्रोपायनमेव तु केवलमुपलगभ्यते हिनो हानम्‌ तच्नाप्य्थादेव हि संनिपतति तदिदमेतया्हानम्‌ ४०४ अन्यपरिग्राह्ये यद्यात्मीये सुकृतदुष्कृते मवतः तत्साधनमूतमिदं हानमवर्य तदाऽभ्युपेयं स्यात्‌ ४०५ यत्रतु हानं केवटमुपदिष्टमुपायनं तु नैवोक्तम्‌ तत्नोपायनमतत्संनिपतेद्रा वति संदेहे ४०६ अभ्रवणादेतस्य ्यसंनिपातोऽजर युक्त इति माति। क्ाखान्तरश्रुति्या विद्यान्तरमोचरा मवेदेषा ४०७ अपि चाऽऽत्मकतुंकं स्याद्धानमुपायनमिदं तु परकृत्यम्‌ अस्ति तयोः संबन्धे हनिनोपायनं कथं सिध्येत्‌ ४०८ तस्माद्संनिपातो हानावस्येत्यतस्तिदं पठति

हानौ हि केवलायामपि श्रुतायामुपायनं तदिदम्‌ ४०९ संनिपते विह यस्मात्तच्छब्दो हानक्ब्दशेषः स्यात्‌ तक्पेक्षितार्थकतवं तच्छेषत्वं हि < ५न्यत्र ४१० तस्माकरेवलदहानश्रुतावुपायनमिहानुवृत्तं स्यात्‌ विद्यान्तरविषयत्वादश्रवणा्स्यादृसंनिपात इति ४११ यच्चोक्तं तदयुक्तं नेवानुष्ठेयमत्र निर्दिष्टम्‌

हानमुपायनमपि वाऽनुषठेयस्वेन कीत्य॑ते नेह ४१२ विद्यास्तुत्यर्थं किल हानमुपायनमिहोपदिष्टं हि

ये सङृतदुष्करते किल विदुषः संसारकारणीमृते ४१३॥ चिरकाटसप्रवत्ते विद्याबलतो हिते बिधूयेते।

विनिवेर्येते ते किल सुष्द्‌ द्विषत्स्वपि तद्रलेनव ४१४ नेषा बिद्या हि महाभागेति स्त्रयतेऽत विद्येषा

स्तुत्यर्थं चेतस्मिन्ुपायनस्य कचिच्छरतस्थापि ४१५ हानश्रतिसामान्येऽप्यनुवृत्तिकथा स्तुतिपरकर्षाय येनाथेवाद्वाक्यप्रवृत्तिरखिला तवन्तरापेक्षा ४१६

एक विरा इतोऽसावित्यादिष्वर्थवादवाक्येषु

ष्टा दादश्च मासाः पञतव इति तदन्तरापेक्षा ४१७॥

२९५२

सु ब्ह्मण्यविरचिता- [ तृतीयाध्यायस्य येनोपेयोपायनवादो विद्यास्तुतिप्रकषांथः तेनतस्मिन्नर्थे नाभिनिवेष्टव्यमनतमेतदिति ४१८

सूरे शब्दग्रहणं स्तुत्यथत्वप्रदर्नार्थं स्यात्‌

सृञरे विवक्षितो गुणोपमहार एव चेत्तर्हि ४१९ हित्वोपायनश्ब्द ह्युपायनस्येव हेषतां बुयात्‌ तस्माद्रणोपसंह्तिवि चारधाराप्रसङ् योगेन ४२० स्तुत्युपसहारवि पिप्रदरनार्थं हि सूच तस्स्वात्‌

अचर कुशाछन्दःस्तुत्युपगानब रिति निदृशेनं कथितम्‌ ४२१ माह्विनां हि कञ्ञा वानस्पत्याः स्थति मन््रमागेण अविशेषेण कुशाना वनस्पतिप्रमवताश्रुतो सत्याम्‌ ४२२॥ काटच।यनिनामौदुम्बराः कुङ्ञा इति विशेषवचनेन ओदुम्बर्यश्च कशा आभ्रीयन्तं यथा तथवेह ४२३ अविशेषेण दृवासुरसज्ञच्छन्दसा प्रसङ्कः हि पेङ्कचा्नानादेवच्छन्दास्यवधारयन्ति पूर्वाणि ४२४

केषां चेत्पोडकशिनः स्तात कालाविशेपसंपराप्ती 1 समयावि(ध्यु)पिते सर्य षोडशिनः स्तोघ्रमवमादिकया ४२५॥ आचंश्रत्या तच्च कालवेरपप्रतीतिरुद्धवति। केचित्वविशेषण ह्यपगानमिद्‌ समामनन्त्यत्र ४२६ मालविनस्तु विरेपणेवेति यथा कुश्ञप्रमुस्येषु श्ुत्यन्तरोपदशितविशे पयोगो मवेत्तयेयेह ४२५७ हानावुपायनान्वय इति सृचार्थोऽत्र निश्चितो भवति ह्वादृशलक्षण्यामपि जमिनिना सूचितोऽयमेवाथः ४२८ स॒चं तदेतदेवापि तु वाक्येत्यादिकं हि तत्रोक्तम्‌ उ्पातिष्टोमप्रकरण एतद्राक्यद्रय समाक्नातम्‌ ४२९ यावजीवं जुहुथादित्यपि दीक्षितो जुहोतीति। प्रतिषेधा्थत्वे किल नमोविकलत्पो मकेत्म चायुक्तः ४३० नजपयुंदासवृच्या हि यावज्नीववाक्यशेष इति

अथ वैतास्वेव विधूननश्रुतिष्वेतदज सूत्रेण ४३१ दिन्तयितव्यमनेन विधूननवचनेन सुकृतदुष्कृतयोः अपिधीयते हि हाने किंवाऽथान्तरमितीह विदिकिन्सा ४३२॥

धृतीयपादः ] माष्वा्थरलमाला २९३

तश्र विधूननशशब्दान्न हानमभिधीयते परं खन्यत्‌

धृज्‌ कम्पन इति धातो्दोधरयन्ते द्वि (ध्व) जांशुकानी ति ४३३॥ लोकप्रयोगदशनतश्चालनमिह विधूननं युक्तम्‌

इह चालनं तु किंचित्कालं हि तयोः फलं।परोध इति ४३४ एवं प्राप्ते चरते विधूननं हानमेव नान्यदिति।

इह चो पायनश्ब्द्‌ः शेषत्वेन प्रतीयते यस्मात्‌ ४२५

सुकृतदुष्करृतयोरप्रहीणयोः क्राप्युपायनं हि परैः तेनोपायनकथनात्तदनुगुणामेदं विधूननं हानम्‌ + ४३६

एतच्च संनिधाने विधूननस्य क्रचिच्छत सपदि

भवति कुक्ाछन्द्ःस्तुत्युपगानव दिह विधूननश्रुत्या ४३७ सर्वत्र कृुतसहायं साचधिकनिर्णये हहं निपुणतमम्‌ अद्रभ्यव्वादेव तुन चालनं स्याद्रिधूननं हि तय); ४३८ अभ्व इवे तिश्त्युपद शितहष्टान्तमूतरो मादः

दरव्यत्वात्तयेव हि विधूननं चालनं चेह स्यात्‌ ४३०५

1

अत्रानेकाथ॑त्वाद्धात्रनां स्कर (्पर)तर्विरःाऽपि। सांपराये ततेव्याभावात्तथा हन्ये २७॥

पर्यङ्कसज्ञेकायां विद्यायां किल समामनन्त्येत ४४० कौषीतकिनस्ततच्र एतमित्यादिवाक्यमादिष्टम्‌

तञ्च चस दृवयामं पन्थानं प्राप्य चायेलोकं हि ४४१॥ आगच्छत्यागत्याऽऽगच्छति विरजां नदं ततस्ता मनसेवात्येति ततो विधूनुते सुकृतदुष्कृते चोमे ४५४२ इति वणितं किमत्र यथाश्रुतं व्यध्वनीद्मुपदिष्टम्‌ यत्तद्धियोगवचनं प्रतिपत्तव्यं भमेकिमथवाऽऽदौ ४४३ देहादपसर्पण इति विचारणायां श्रतेः प्रमाणत्वात्‌ ्रत्यनुसारेणेव प्रतिपत्तिरिति प्रसखने पठति ४४४ इह सांपरायज्ञाब्दाहेहाद्पसपंणं हि निदिष्टम्‌

एतञ्च सुकर तदुष्कृतहानं तत्सा पराय एव स्यात्‌ ४४५ ' विद्यासाम्यादिषह पञ्चम्यन्तोपद रितो हेतुः विदुषो हि संररेतस्यास्य परं विद्ययैव सरेप्सोः ४४६

सुब्रह्मण्यविरचिता- [ तृतीयाष्ययस्य-

सुकृतदुष्कृताभ्यां किवेसापतत्यमन्तरालेऽस्ति स्याचेदक्षीणे ते कठ्पेयात क्षणाश्च कतिचिदिह ४४५७ विदयाविरद्धफलयोस्तयोश्च वियावटात्क्षयोऽभिहितः

विधा फलटोन्युखी स्याद्यदा तदैवेषप मवितुमहेति हि ४०८ तस्मासागेवासो सन्नपि पश्चात्तयोः क्षयः पठितः

अन्येऽपि शाखिनो ये श्षास्यायनिनश्च ताण्डिनश्यैते ४२९ प्रागेव सुकतदुष्करृतयोरुभयोहानमामनन्ती

छन्दत उभभयाषिरोपात्‌ २८

देहादपसृप्तस्याचिरादिना प्रस्थितस्य तस्य यदि ४५० अम्युपगम्येतार्थे पयि क्षयोऽसौ हि सकृतदुष्करृतयोः पतिते देहे तदा तत्क्षयहेतोयंमादिरूपस्य ४५१ इच्छ।तोऽनुष्ठानानुपपत्तावनुपपत्तिरेतस्य तद्धतुकसुकतादिक्षयस्य मवतीयमपरिहर्येव ४५२ तस्माच्च पर्वमेवानुष्ठानं छन्दतो मवेदस्य

तस्पूवंकमेषेदं हानं स्यादत्र सुकृतदुष्कृतयोः ४५३

इति किल निमित्तनेमित्तिकयोरुपपत्तिरिह निराबाधा तदच ताण्डिक्ञास्यायनिश्रुतियुगस्य संगतिश्वारि ४५४ विद्यास्तुतये हानादुपायनस्थोपसंहतिः सिद्धा

गतरेर्थवत्वमुभयथाऽन्यथा हि विरोधः २९

चिदपि युकृतदुष्करतहानसमीपे हि देवयानोऽसौ ४५५ पन्थाः श्रूयत एवं क्चिच्च श्रयते हि तच्ायम्‌

संदेहः किं हानावविशेषेणेव देवयानोंऽसौ ४५६ संनिपतेदथवाऽसो कविद्धिमागेन कुत्रचिन्नेति

तत्न यथा हानावविषेषेणोपायनासु वृत्तिः स्यात्‌ ४५७ एवमिह देवयानानुवृत्तिरत्रोचितेत्यतः पठति

इह विमागेनेव हि पथोऽर्थवत्त्वं तु देवयानस्य ४५८ यद्य विशेषेण गतिः सर्वन्र स्यात्तदा विरोधः स्थात्‌

परमं साम्यमुरेवीत्येषा श्रतिरेवमच्र द्यति ४५९ विदुषो निरञ्जनस्य मन्तण्यं परमसराम्यमेदेति

गन्ता रिरञ्जनोऽसौ प्ाश्चव्यं परमसाम्यमेवेह ४६०४

तृतीयपादः ] माष्यार्थरत्नमाटा २९५

वेश्ान्तरातिसाधनमूता गतिथिरुध्यते कथम्‌ उपपन्नस्तक्षणार्थोपलभ्ेर्छोकवत्‌ ३० कविदर्थवती हि गतिः क्रचिच्च नेव्येवमुमयथा मावः ४६१ उपपन्न एव सोऽयं यस्मात्तटक्षणाथं इह वृष्टः गतिस्ाधनमूतोऽथः प्य्॑कपभ तिसगुणविद्यास ४६२ उपलभ्यते हि तत्र तु पह्कारोहणं संवदनम्‌ परयङ्कस्थन समं विशिष्टगन्धािरेवमाद्यं हि ४६३ देश्षान्तरसंप्राप्त्यायत्तं हि धूयते फटं यदिदम्‌ तत्रा्थवती हि गतिर्न तु सम्यग्द्ञेने मवेदेवम्‌ ४६४ आलेक्यदर्िनां हि ध्वस्ताविद्यादिसषकटबन्धानाम्‌ आरन्धमो गकर्मव्यतिरेकेण किंविदस्त्यपरम्‌ ४६५ तश्र कथं गतिः स्वात्मयोजनं वा किचिदपि तस्याः। लोकवदेष विमागो यथेव लोके हि नगरसंप्ा्तौ ४६६ पन्थाः कथिदपेक्ष्पो नाऽऽरोग्याप्तो तथेव चेहापि अनियमः सर्वास्रामविरोधः शब्दानुमानाभ्याम्‌ ३१ गतिरथंवती सगुणास्वेव हि विद्यासु निगुंणायां तु ४६७ परमात्मगोचरायां विद्यायां नेति पवेमुपदिषटम्‌ सगुणास्वपि विधासु हि गतिः कचिच्छरयते क्विभेव ४६८ उपकोसलाद्यायां तथेव पर्यङ्कषज्ञविद्ययायाम्‌ पश्चा्िविषयविद्यायामपि दृहरात्मविषयविदययायाम्‌ ४६९ मतिरियम्ुपदिषश्टान तु मधुविद्यायां तथेव चान्यत्र षोडशकल विद्यायां तथेव शाण्डिल्यसज्ञविद्यायाम्‌ | ४७० वैहवानरविद्यायां तच्च संदेह एष जागर्ति थासु श्रूयत एषा किं तास्वेव हि गतिनियम्येत ४७१ एवंविधविदध्ाभिः संबध्येतेयमनियमेन 1 तश्र नियमो न्याय्यो यत्रैव श्रुयते गतिर्यषा ४७२ तत्रेव सेति यस्मात्परकरणमत्र नियामकं हष्टम्‌ अन्य्रोक्ताऽपि गरिर्भच्छेद्धिद्यान्तरं यद्‌ हि तदा ॥४५३॥ सर्वं सर्वार्थं स्याच्छुतिप्रमाणत्वमपि हौयेत एकन्रोक्ताया अप्यन्यत्र गतेयंदा मवेतापिः ४७४

९०६ सुब्रह्मण्यविरचिता- [ तृतीयाध्यायस्य ~

उपकोसट विद्यायां तथेव पश्चाधिविषयविद्यायाप्‌

यव चिरादिकाया गतेः पुनवंचनमनुपपन्नं स्यात्‌ ४७५॥ तस्मान्नियम युक्तः स्यादित्यत एतदुत्तरं पठति। सवासमभ्युद्यप्राप्तिफलानां सगणविद्यानाम्‌ ॥४०६॥ अविशेषेणेवेषा भवितु युक्ता हि देव पानगतिः अविशेषापगमे कथमच्र प्रकरण विरोधपरिहारः ८७७

इति नाऽऽशड.क्यं मवति श्र॒तिस्परृतिभ्यां विरोधपरिहारः। श्रतिरत्र तद्य इत्थ विदुरिति पञ्चाग्न्युपासकानां हि ॥४५८॥ पन्यानमविरादिकमवतायं तथोपद्क्षिति चान्येषाम्‌।

ये चेभेऽरण्य इ्प्रकरटविद्यान्तरावलम्बानाम्‌ ४७९ पश्चाथिषिषयविद्यायद्धिः सममागेतां प्रदरयति

नन्वेषा विद्यान्तरवतां गतिश्रुतिरितीह हि युक्तम्‌ ४८० श्रद्धातपःपराणा गतिरेव हि तच दशिता यस्मात्‌

इति चेन्नासौ दोपो वियावलमन्तरेण कथमपि ४८१ श्रद्धयाऽपि तपसा केवठया गतिरियं हि ठभ्यत।

यस्माच्च विधययेपि श्रुतिरिमिमथं प्रदृश्षयत्यत्र ४८२ तद्यान्ति किद्यवव हि यच कामादयः परावृत्ताः।

नो यान्ति दक्षिणा वा नापिद्रांसस्तपस्विना वेति ४८३ विद्यान्तरोपलक्षक एव श्रद्धातपःपदे तस्मात्‌

श्रद्धां सत्यमुपासत इति वाजसनेयिनः पठन्त्यच्र ४८४ सत्यं बह्मोपास्षत इह ये भ्रद्धालबो ह्यरण्य इति

व्यास्येयं तद्वाक्यं यतश्च सर्वत्र सत्यशब्दस्य ४८५ ॥} अपकर बह्मण्येव प्रयोग उपलभ्यते हि शा्ेऽस्मिन्‌

अचर पश्चाभिविद्‌ामित्थंविचेन परिगृहीतत्वात्‌ ४८६ इह परिशेषाद्िखान्तराभ्रयाणां परिथरहो न्याय्यः

अथय इति श्रुतिरपरा पन्थानौ दक्षिणोत्तरौ पे वे ४८७ विदुस्ते कीटाः स्युस्तथा पतङ्ग बिलेशया वेति मार्मदयच्युतानामधोगतिं ह्येवमुपदिशन्ती सा ४८८ देवपितुपाणयोरेवेतानन्तः प्रवेशयत्येवम्‌

तत्रपि देषयानप्रातिर्विद्याविशेषतस्तेषाप्‌ ४८९

शृतीयपाद्‌ः ] माष्यार्थरत्नमाटा २९७

स्मृतिरपि शुक्टकरष्णे गतीं इति दयेतमर्थयुपदिशति तस्मादुपकासलविद्यायां पञ्चागन्युपासनायां ४९० उमयच देवयानाम्नानं व्वनुचिन्तनार्थंमेव स्यात्‌ मागांनुचिन्तनस्य विद्याङ्गत्वं श्ुतिस्मृतिपरथितम्‌ ४९१ येषां मा्गश्रवणं चास्ति तेषां विनैव तद्धचानम्‌ विद्यासामर््यन हि मा्गप्राक्तिरितिबोधनार्थमियम्‌ ४०२ पुनरक्तिरनियमेनाविरापिसिधापिरपि सिद्व

यावदधिकारमवस्थितिराधिकारिकाणाम्‌ ३२

गतिरत्र सगुण विद्ास्वर्थवती बह्मलोकफलकत्वात्‌ ४९३ निगुंणविद्यायां गतिरनथिका मुक्तिफलतयेत्युक्तम्‌ 1

विदुषो हि देहपातोत्तरं तु देहान्तरं मवेन्नेति ४९४

इह चिन्त्यते हि नन्विह नेयं चिन्ताऽत्र मवति युक्ततमा

हि विद्यासंपत्तो ुक्तिविलम्बेऽस्ति कारणं किमपि ४९५ नैवेह पाकसाधनसंपत्तावोद्नो भवेन्नेति

सु शानस्त्प्येक्कि वेति चिन्ता तु कुत्रविदहष्टा ४९६ इति चेदुपपन्नेयं चिन्ता यस्मादिहेतिहासादौ

बह्मविदां केषां चिहेहान्तरजन्म दुरितं मूयः ४९७

स्प्रत इह वदाचा्यो नाम्नाऽपांतरतमा इति ख्यातः विष्ण़नियोगाच्च कठेरादौ द्रेपायनो बभूयेति ४९८

इह वसिष्ठोऽपि तथा बह्मण एवैष मानसः पुः

सन्नपि निमिशापादृपगतपूर्वतनुश्चतुयुखादेशात्‌ ५९९ मिच्नावरूणाभ्यां पुनरसौ बमूवेति स्प्रृतो मवति भृग्वादीनां तथा पुनरुत्पत्तिस्तु वारुणे यज्ञे ५०० स्मर्यत एव तथेव बह्मण एवैष मानसः पचः

सोऽयं सनत्कुमारः स्कन्दस्वेन स्वयं बमूवेति ५०१

इह दक्षनारदादीनामपि हृष्टा तदृन्तर स्पततिः स्मृतिषु श्रुतिषु मन्जा्थवाद्योरपि दह्यते सेयम्‌ ५०२

[9 १०,

पतिते हि पर्वदहे केचिहहान्तरं समादृद्ते [३

स्थित एवास्मिन्के चिद्यो गेश्वयांदनेकमादृद्ते ५०६३४ | [4

सुब्रह्मण्यविरकिता- [ तृतीफध्यायस्व~

सार्यन्ते सर्वँ ते सम्पद्‌ निर्णीतसकलवेवार्थाः

तस्माद्‌ बह्यविदामपि देहान्तरदर्शनादिंह प्राप्तम्‌ ५०४ अन्याः (स्याः) परविद्यायाः पाक्षिकमेव हि विमोक्षहेतुतवम्‌ तदहेतुत्वं वा स्यादेव प्राप्ताविहोत्तरं बूत ५०५ वेदुप्रवर्तनादिष्वधिकारेष्वेव संनियुक्तानाम्‌। तेषामपान्तरतमःप्रमृतीनामाधिकारिकाणां हि ५०६ तावदृवस्थानं स्यादधिकारो यावदेव तेषां स्यात्‌

भगवान्यथा हि सविता सहघ्रयुगमाधिकारिको भूषवा ५०७॥ उद्यास्तमयविवजितमन्ते केवल्यमनुमवत्येषः

अथ तत ऊर्ध्वमिति श्रुतिरिममेवारथं प्रदुर्शंयत्यस्य ५०८

ये चेह वतमाना बह्म दिदस्ते यथेव केवल्यम्‌

आरभ्धमोंगनाशे संजाते सम्यगनुमवन्ति तथा ५०९

इह तस्य तावदेवेत्येषा श्रतिरेतमथंमुपदिश्ञति।

एवं बह्मविद्‌ इमे ये चापान्तरतमःप्रुख्याः स्युः ५१० परमेश्वरेण ते तेष्वधिकारेषु नियोजिताः सन्तः केवल्यहेतुमूते सम्यग्ज्ञाने हि विथिमनेऽपि ५११ अक्षीणमूरिकरत्या अव तिष्ठन्ते हि यावद्धिकारम्‌ अधिकारान्ते तु पुनमूच्यन्त इतीह सकलमविरुद्धम्‌ ५१२ जन्मान्तरं यदेतत्तचखज्ञानामपीह चेत्तरि

ज्ञानान्धुक्तिः कथमिति शङ्का पदमादधाति नेवेह ५१३२ यस्मात्सकृत्पवृत्त प्रारब्धं ते फलप्रदानाय

अतिवाहयन्त एव हि गृहाद्‌ गृहान्तरमिवान्यमन्यं हि ५१४ हहं कमेण युगपामिरह (मा) स्वायिकारसिध्यर्थम्‌ तानपितिष्ठन्तोऽपरिमु पितस्परृतथो हि संचरन्ति किल ५१५ यत्पूवजन्महेतुः प्रारभ्ध ज्ञानिनां तदबेह

जन्मान्तरहेतुः स्यान्मुक्तिः रयः त्द्वसान एतेषाम्‌ ५१६ पूर्वपारब्धान्तरकमं जन्मान्तरे यदा हेतुः

तयेव मुख्यमावो चेवमव्रास्त्यतो दोषोऽयम्‌ ५१७ जातिस्मरा चेते एवैत इति हि यतः प्रसिद्धास्ते।

ये पवदेहनामाभिस पिदीना मवन्ति परतन्ताः ५१८

तृतीयपादः ] माष्या्थरत्नमाला २९९

ये चापि सामिभानास्ते वै जादिःमरान वैते स्युः।

एते हि निरमिमानांस्तथा स्वतनश्च पूर्वनामानः ५१९ इति वेषम्यान्नैते मवम्ति जातिस्मरा: कथंविद्पि।

सुटमा विबदितुक्रामा जनकेन घह्यवाविनी काऽपि ५२० स्वीयं व्युदस्य देहे ततस्तु सा जनकदेहमाविर्य

तेन समं व्युद्य पुनः स्वमेव देहं समाविवेशेति ५२१ स्पृतिनिरदशादेव स्वातन्त्य तेषु दितं मवति।

यद्युपयुक्ते कमणि देहान्तरकारणं हि कमान्यत्‌ ५२२५ आवि्मवेत्ततोऽन्यत्तथा प्रसज्येत [ तद्वदेव पुनः ]। पाक्षिकमेक तदा स्यात्परविद्याया विमोक्षहेतुत्वम्‌ ५२९ नेषा शङ्का ध्करृते ज्ञानात्कर्मक्षयस्य निरदश्ञात्‌

तिरत मिद्यते हदयय्रन्थिरितीममथमुपदिशाति ५२४ दश्यत स्मरतिप्रतिटम्म इति श्र॒तिरपीममेवार्थम्‌ स्मृतिरपि दशयति यथधांसि समिद्धोऽथिरेवमाधा हि ५२५ यीजन्यग्न्युपदग्धानीत्यन्याऽपि स्परृतिर्यथोक्ताथम्‌ नाविद्यादिस्टेशे दुग्येऽपि क्टेशकार्यखूपस्य ५२६ कर्माशयस्य चेकांशे वृाहशवैकतः प्ररोहं इति

उपपद्यते कथचन चाथिद्ग्धस्य शालिबीजस्य ५२७ एकांशतः प्ररोहो लोके केनापि कूत्रविद्तृ्टः।

कमांशयस्य खाप्यारम्धफलस्य तु निवृत्तिरेव स्यात्‌ ५२८ मक्तेषोरिष वेगक्षयादिष्ापि श्रीरपातेन

वुकीयति चेममथं भुतिरेव हि तस्य तावदेवेति ॥\ ५२९ तेनाऽऽधिकारिकाणामवस्थितिर्मवति यावद्धिकारम्‌ ज्ञानफलस्यानेकान्तिकताऽपि चेह शङ्कितुं शक्या ५३० श्तिर्िशेषेणेव ज्ञानान्मोक्ष हि सर्वजीवानाम्‌

तद्यो यो देवानामित्याद्या कट यतः प्रदर्शयति ५३१ सगुणोपासनया ये तवैभ्व्यादिषु फलेषु सक्तास्ते। पश्चादेभ्वर्यक्षयदृरशनमात्रेण तत्र निर्विण्णाः ५६३२॥ परविध्यपरनिष्ठाबलेन तेऽपि प्रयान्ति कैवल्यम्‌

दशयति चेममथु शुतिरेषः बह्मणा सहेत्याधा ५६६

सष्रष्यण्यषिरचिता- [ तृतीयाध्यायस्ष~

यदिदं ज्ञानफलं स्थाद्धवति हि तचेदमनुभवारूढम्‌ फलपिरहाशद्रुयं तत्च युक्ता परात्मविज्ञान ५३४ अननुभवारूढे किल कमफले युज्यते हि शद्भुःयम्‌ यत्साक्षादपरोक्षादिति श्रुतिस्तदपरोक्षमुपदिशशति ५३५ श्चतिरपि तत्वमसीति स्वातक्येनोपदिङाति फलमेतत्‌ श्रुतिरियमन्यार्थतया परिणेतुं नेव शक्यते यस्मात्‌ ५३६ तद्धेतत्पद्यन्नित्यषा द्यात्मापरोक्षसमकालम्‌ सवांतममावरूपं परासदृर्शनफटं प्रदृशंयति ५३७ एेकान्तिकी हि तस्माद्धिदुषः केनस्यसिद्धिरिति सिद्धम्‌

अक्षरधियां त्ववरोधः सामान्यत- द्ावाभ्यामोपप्षदवक्तदुक्तम्‌ २३२॥

इह खलु वाजसनेयक एतद्र तदिति वास्यमान्नातम्‌ ५३८ आध्वणिकेऽथ परा यया तदक्षरमितीदमुपदिषम्‌

अन्यत्रापि विशेषप्रतिषेधेनाक्षरं परं बह्म ५३९

उपदिष्टं तत्र पुनः प्रतिषिध्यन्ते हि केविदृतिरिक्ताः।

तत्र विशेषनिरसनवुद्धीनां तत्न तत्र दृष्टानाम्‌ ५४० स्वासां सवच प्रा्िः किंवा मवेद्यवस्थेति

सेदहे श्र तिमेदादिह व्यवस्था मवेदिति प्राप्तौ ५४१ अक्षरधिया मिहाऽऽसां सर्वत्र प्रािमेव दर्शयति।

ये त्वक्षरे हि धर्मिणि निपेधधीहेतवो हि शब्दाः स्युः ५४२ अक्षरधियोऽत्र ते खल्वदरोधोऽप्यत्र तहुपसंहारः

अक्षरबुद्धय एताः स्वाः सर्वत्र चावरोद्धव्याः ५४३ यस्मात्सवत्रैव बरह्मप्रतिपाद्नप्रकारोऽयम्‌ सर्वविशेषनिरस्तात्मकः समानो हि हरथते किंच ५४४ सर्वत्र प्रतिपाययबह्याभिन्नं प्रतीयते तस्मात्‌

अन्यत्र श्रुता अपि स्वन्रैता धियः कुतो स्युः ५४५॥ तदिदं ह्यानन्दादय इतिसूत्रव्याक्रुतौ पुरा कथितम्‌

त्र विधिरूपामि हि विशेषणान्पव चिन्तितानि परम्‌॥५४६॥ अचर प्रतिषेधारमकविशेषणान्येव चिन्तितानि पुनः अस्ानन्दादीनामुपसंहारः स्वरूपमूततवात्‌ ५४७

ठृलीयपद्‌ः ] माष्यार्थरत्नमाला २०९१

निषेधानमेवं स्याद्‌ानन्त्यादनात्म मावाच्च 1

इत्य पिकाश्ङ्कायां प्रतिषेधानामनास्ममावेऽपि ५४८ तेषां हि निर्िशेषवबह्यप्रतिपत्तिसाधनवेन

उपसंहारो युक्तो निपेधवाक्थेकवाक्यभावेन ५४९ इत्येतदश यितुं सेयं चिन्ताऽत्र मवति युक्ततमा अच्रोपसद्वदिति यन्निद्रशनं तननिरूप्यते सपदि ५५० जमदभिना कृतोऽसाषहीनसंत्ञः कठुश्चतूरा्ः 1

सतु जमद्गन्य इति किछ विख्यातस्तत्र चोपसत्संज्ञाः ॥५५१॥ इष्टय एतास्तु पुरोडाशिन्यस्तेत्तिरी यके विहिताः। अवो त्नं वेरिति पुरोडाक्दानमन्त्राणाम्‌ ५५२ उद्रातुवेदजानामध्वयुमिरेव भवति संबन्धः

तच्च पुरोडाशस्य प्रधानमभ्वयुकतुंकं यस्मात्‌ ५५३ तदिह प्रधानतन्त्रं हयङ्कं निदष्टमेवमन्रापि। अक्षरतन्त्रत्वादिह विशेषणानां हि यच कुजापि ५५४ उत्पन्नानामेषां सवंतैवाक्षरेण सबन्धः

उक्तः प्रथमे काण्डे गुणमुख्येत्यादिना हि सूञ्चेण ५५५ ` उत्पन्नस्य फले विनियो गविधिभुरुय एष मवति गुणः उत्पत्तिवि पिरि तयोर्यतिक्रमश्चेत्तदा तु मृख्येन ५५६ मन्त्रात्मकवेदस्य मवति ह्यध्वयुंणेव संयागः

उत्पत्तिहि फलाथां सर्वेत्रेवो पटभ्यत लोक ५५७ तस्मात्फट विधिनैव हि गुणस्य नयनमिति मवति सुत्रार्थः।

इयद्‌मननात्‌ ३४

आथर्वणिकाः श्वेताश्वतराश्च द्वा सुप्णेति ५५८

एवं ह्यतं पिबन्तौ सुकृत स्येत्यादिकं पठन्ति कठाः

अचर विधंकत्वं विद्यानानात्वमिति तु सदेहः ५५९ विदयानानावं युक्तं यस्माद्धिशेष इह दष्टः

अजाधर्वेणवाक्ये हयकस्य भोक्ता विनिरदृ्टा ५६०

कठवलीवास्ये हि योश्च मोक्तूत्वमभमिहितं भवति .

वेद्यं हि भिद्यमानं विद्यां मिद्यादिहे्यतो ब्रते ५६१

१०९ चुबह्यण्यविरचिता- [ तृतीयाष्यायस्व~

विथेकत्वमिह स्याद्यत उमयोर्मन््रयोरभिन्नं हि

दित्वपेतं वें दृष्टं हीयत्तया परिच्छन्नम्‌ ५६२

इह वेयरूपमेदो नाऽऽशङ््यो मवति मन््योरुमयोः यस्मादेतौ जीवद्धितीयमेवेश्वरं प्रद्रोयतः ५६२ अन्योऽभिचाकशीतीस्यतोऽङनायाद्यतीत एवायम्‌

प्रतिपाद्यते परात्मा सर एव पुनरपि वाक्यशेषेऽपि ५६४ कठवटलयां खलु जवे पिबति तत्ाहचर्यमाच्रेण

परमात्मा पिबतीति च्छविन्याया दिदं मवेद्‌ माक्तम्‌ ५६५ प्रकरणतोऽपि परासमा प्रतीयते वाक्यजेषतोऽप्येवम्‌

तस्मान्न वेद्यमेदाद्वि्यामेदोऽत्र शङ्कितुं शक्यः ५६६ लादास्म्यवोधनार्थं जीवोपादानमिह मवेस्सफलम्‌

मेदा मेदविचारावसरो नेव हि परात्मकिद्यायाम्‌ ५६७ इत्युक्तं तस्मादनाधिकधर्मोपसंहतियुक्ता

अन्तरा रृतग्रामवत्स्वात्मन्‌ः ३५ यत्साक्षादृपरोक्षाद्‌ बह्येति दिः समामनन्त्यत्र ५६८

नेरन्तर्वेणोषस्तकहोलप्रश्नयोरिव्‌ं वाक्यम्‌

वाजसनेयिन एते तन्न विद्या मवेक्किमेकैव ५६९ किंवा नानेत्येवं संदेहे सा तु मवति ननेति।

युक्तं वक्तु यस्माद्भ्यासश्वेह दश्यते तस्याः ५७० विद्यैकत्वे तुल्यार्थकं दिरान्नानमफलमेव स्यात्‌। सस्मादम्यासाक्किट मवति यथा कर्ममेद्‌ एवमिह ५७१ विद्या मेदोऽभ्यासस्स्यादिति शद्धा निराकरोतीह अजओोषस्तकहोलबाह्यणयोः स्वात्मनो हि विद्ेक्यम्‌ ५७२ यस्मादिहान्तराऽऽन्नानानामाविश्ेष मयतो दृष्टः ¦ सवान्तरोऽन्तरात्ा ह्यविशिष्टः पृच्छयते मयश्च ५७३ भत्युच्यते द्वावासानावान्तसौ हि संमवतः।

थदि चाऽऽन्तरत्वमुमयो मूत्र मवदिदं भरसज्येत ५७४

इह पाश्चमोतिकेऽसिन्देहे चाऽऽपोऽन्तरा पुथिष्याः सुः अद्धपस्तेजोऽन्तरमिति यथा तयेवेह वान्तरतं स्यात्‌ ५७५ ¢

सृतमीयपादः ] माप्यार्थरत्नमाा 1 ०९

सर्वान्तरत्वमेतञ्चाऽ०येक्षिकमेव नेव मुरूयं स्थात्‌

अथवा मृतय्मामवदित्यस्या्थान्तरं मवेदेतत्‌ ५७६ मृतथ्रमेष्वात्मा ह्येको देव इतिमन्निर्दिष्टः सर्वान्तरस्तथेतद्वाह्यण योरपि मवेदसादिति हि ९७७ तस्मद्दियेकत्वा द्वियेकत्वं मवे्निराबाधम्‌

अभ्यासादिह विद्यामदो यश्चेह शङ्कितः सोऽपि ५७८ धै जेवात्र भवति यत्रतु निरर्थकः स्यात्स वावमम्यासः। सत्रेव मेदकोऽसाविह तूषस्तप्रदृशितस्यास्व ५७९ अशशनायादिनिरासा्थतया सफल इति सपदि दुशयति। अन्यथा मेदानुपपरिरिति चेन्नोपदेशान्तरवत्‌ ३६ अथ यदि विद्यामेदो नेवाभ्युपगम्यते तयोरुमयोः ५८० आश्नानमेद्‌ एव बाह्मणयोः कथमिवोपपयेत

इति चेदुपदेशान्तरवदेष आ्नानमेव्‌ उपपन्नः ५८१ ताण्डचुपनिषदि हि षष्ठे प्रपाठके दृश्यते हि नव धाऽसो तच्वमसीत्युपदेशो विद्यामेदो तच संभवति ५८२ यदुपक्रमोपसंहाराम्यमिकाभ्यमवगतं तत्र

अपिमूय एष मा मगवानिपि वाक्येन गम्यते द्येत्‌ ५८३ \। अर्थस्पैकस्यैव हि पुनः पुनः परतिपिपाद्पिपितत्वम्‌ तन्नासङ्कदु पदेशस्तत्तच्छ ङा निवारणार्थो हे ५८४ भवति तथेवहापि प्रश्रस्षमाप्त्योः समानरूपत्वात्‌ एका्थगोचराविह दुष्टौ चोपक्रमोपसंहारौ ५८५॥

तत्र यदेव स्षादिति द्वितीये कहोलकपश्ने।

विशय चैवकारं पृवपरश्रस्थमुत्तरत्र पुनः ५८६ आक्ृष्यमाणम्थं दृशंयति परं तु पूर्ववाक्ये च।

कायितो हि कार्यकरणभ्यतिरिक्तस्याऽऽत्मनो हि सद्भावः ॥५८० उपदिश्यतेऽङानायाद्यसङ्गिता तस्य चोत्तरत्रेति

व्यतिहारो विभिष्न्ति हीतरवत्‌ ३७

तद्योऽहं सोऽसाविति योऽसौ सोऽह मिति चाऽऽमनन्तीदृप्‌॥५८८॥ तत्रेतरेयिणो हि प्रकरत्य रविमण्डट स्थितं पुरुषम्‌ त्वं वा अहमस्मीति वमस्म्पहं वा इतीह कथयन्ति ५८९॥

६०४

सुबह्मण्यविरचिता- [ तृतीयाध्यायस्य

जाबाला वाक्यमिदं तत्न संदेह एष संमवति

किमिह व्यतिहारेणो मयदूपा मतिरियं हि कर्तव्या ५१० अथवा भिमेकश्पेत्यत्रयं स्यादिहैकदूपेति

ह्यज ऽऽस्मेरवरयोरेकयं मुक्त्वाऽन्यदसिति किंचिदिह ५९१ वचिन्तयितभ्यं यदि चेचिन्तायितव्यं हि किमपि कल्प्येत जीवस्येरात्मत्वं संस्राय।तमत्वमीरवरस्येति ५९२

जी वस्येशाव्मत्वे तस्यात्क्पो मवेययदीश्षस्य

संसार्यातमव्वं स्यात्तदेरवरस्य हि निकषं एव स्यात्‌ ५९३ तस्मािहेकरूपा मतिरेव स्यान्नहि द्विख्येयम्‌ व्यतिहाराम्नायस्त्वेकत्वदुदीक्रतिकलाथं इत्येवम्‌ ५९४ प्राते ब्रूते द्याध्यानाय व्यतिहार एष आम्नातः

इतरवदिति निदर्शनमन्न मविष्यति यथेतरे हि गुणाः ॥५९५॥ सर्वास्मत्वप्रमूतय आम्नायन्ते तथेव चेहापि

इह समाम्नातारस्तथोमयोचरणाद्विरशिंषन्ति ५९६ र्वं वाऽहमस्म्यहं तमसीति हि तकि द्विरूपायाम्‌ कतंउयायां हि मतावथंवदेतन्न चान्यथा मवति ५९७ ननु यद्य मयाम्नानस्याथविशेषोऽत्र कल्प्यते तर

देशस्य संसारित्वापच्या स्या्निकषं इत्युक्तम्‌ ५९८ नासो दोष इह स्याद्रैकातम्यस्यानुचिन्त्यमानत्वात्‌ नन्वेकत्वदुढीकारोऽसा विह दुर्निवार इति चेन्न ५९९ अनरैकतदुर्दीकारोऽसौ निवार्यते परत्व वचनप्रामाण्याद्यतिहारेणेह तु मतिद्विखूपेव ६०० करतंव्या त्वन्या मतिरिस्येतावदेव वक्ष्यामः

तस्यां मतौ कृतायां फलतश्रैकत्वमपि बढी मवति ६०१ आध्याना्थं हि यथा सत्यादिगुणेषु चोपादिेषु

तत्तद्रणः परात्मा प्रसिभ्यतीहापि तद्वदेव स्पात्‌ ६०२॥ तस्माद्यतिहारोऽसावाध्यातव्यस्तथोपसंहा्यः

सेव हि सत्यादयः ३८ किठ वजसनेयश्रुतौ यो हैतमिति समाम्नातम्‌ ९०३॥

सृतीयपाद्‌; ] माष्यार्थरतनमाटा १९०५

योऽयं सुमहक्चं प्रथमजमेतं हिरण्वगर्माख्षम्‌

सत्वं बह्मेत्येवं वेव्‌ मवेत्तस्य लोकविजय इति ६०४

एषा हि सत्यविद्या नामाक्षरविद्यया समाकलिता

जाऽऽम्नाता हि पुनस्तद्यत्तत्सत्यमिति समाम्नातम्‌ ६०५ वाक्यं तज्नाऽऽदिस्यो ज्योतिमेण्डलगतो हि पुरुषो यः

यो दष्षिणाक्षिसंस्थः पुरुषस्ती सत्यमिति समाम्नातो ६०६ किंद्रे हि सत्थविद्ये किंवाऽप्येकेति तत्र संदेहः

त्रतु भिन्ना युक्ता फलसंयोगो यतोऽत्र भेदेन ६०७ जयतीमष्ठीकानिति मवति हि पूर्वच हन्ति पाप्मानम्‌ जयतीति चोपरिष्टात्फलसंयोगो हि भिद्यते पुनः ६०८ प्रकृताकर्षणमन्नोपास्थकत्वेन मवति युक्तमिति।

एवं प्राते बूते द्येकेवैषाऽत् सत्यविद्येति ६०९ तद्यत्तत्सत्यमितिप्रकृताकर्षणमिद्‌ यतोऽज्ास्ति।

नमु विद्याभेदेऽपि प्रक्रेताकपंणमुपास्यरूपेक्यात्‌ ६१० उपपद्यत ह्युक्तं कथमिह विद्यक्यमिति तु नाऽऽशङ्कषयम्‌ यत्र विशिष्टनिमित्ताद्धियामेद्‌ः प्रतीयते तत्र ६११

एवं तत्स्यादिह त्रूमयथावाक्ये प्रतीयमाने हि पर्वोपदिषटविद्यासंबद्धं सत्यमुत्तरत्रापि ६१२॥

पुनराङ्ृष्टं दष्ट्वा विधेकत्व हि निशितं मवति फलमेदश्रषणादिह वियामेद इति यच पूर्वोक्तम्‌ ६१३॥ तदुदूषणमेव यतः फलमेद्श्रतिरिहाथंवादः स्यात्‌ आदित्यमण्डलेऽक्षिणि पुरुषस्योपासना हि परोक्ता ६१४ अहरह मिस्येवं खल्वङ्गान्तरमपि पूवेमुपदिष्टम्‌ अङ्कफ्श्रुतिरेषा स्तुतिरूपा हि विष क्षिताथां स्यात्‌ ।६१५॥ यस्मासधानविधिना फटप्रतीतावियं निराकाङ्क्षा तस्मादिह फलमेदासिद्धौ विचेक्यमनपवाद्‌ं स्यात्‌ ६१६ यद्वा प्रथानषाक्ये कामपदृाद्नात्फटा सिद्धौ

तस्मिस्तु रािसतनन्यायेन फले निरूपणीये हि ६१७ अद्भेऽपि प्रधाने श्रुतमपि तदिदं फटं समुच्चित्य

मवति प्रधानफट मिति फठमेदोऽसाषसिद्ध एवेह ६१८ २९

३०६

सुब्रह्मण्य विरवित्ता- [ तृतीयाध्यायस्य-

तस्मादेकैवेयं विद्या तत्तदिक्षेषणोपेता आष्ायत हत्यत हह सत्या दिगुणोपसंह तिर्यक्ता ६१९ केचिच स्मिन्घुतरे यच्चाक्ष्यादिर्यपुरुषविषयं हि वाजसनेयकवाक्यं छान्दोग्येऽप्यथ एष इत्यादि ६२० त्रैव चान्तरक्षिणि पुरुएो दश्यत इति प्रसिद्धं यत्‌ वाक्यमुदुाहृत्यैतत्सेवाक्ष्यादित्य पुरुष विषयेयम्‌ ६२१ उमयत्रेका विद्येत्येवं निथित्य तत्र सत्यादीन्‌ + धाजसनेपिभ्यो हि च्छन्दो गानामिहोपत्तहा्यान्‌ ६२२ मन्यन्ते हि तदेतत्समञ्सं नेव कथमपीह स्यात्‌ छान्दोग्ये चाोद्रीथस्यपाभ्रयोऽयं प्रतीयते विद्या ६२९ तच्राऽऽदिमिध्ययोरपि तथादऽषसामे क्म चिह्वानि। इयमेव भिः सःमेत्येवमुपक्रमे हि निर्दिष्टम्‌ ६२४ तस्यक्सांम गेष्णाविति मध्ये साम गायतीत्यन्ते। नेबेह वाजिवास्ये किमपि कमद्गिचिद्वमस्त्यत्र ६२५ प्रकममेद्ादिद्यामेवे युक्ता गुणव्यवस्थेव

कामादीतरत्र ततरे चाऽभ्यतनादिभ्यः ३९

अथ इदृामिर्यधीतं छान्दोग्पे हश्यते हि वाक्यमिदम्‌ ॥६२६॥ त्र बह्मपुरेऽस्मिन्दहरं किल पुण्डरीकवेऽमाक्तम्‌ तस्यान्तस्थाकाशं दह्‌ प्रस्तुत्य चायमुपदिष्टः ६२७ अपहतपाप्मा विजरो विगत्युरयमिह विशोकरूपश्च विजिषत्ो ह्यपिपाप्तः सत्यकामश्च सत्यसंकल्पः ६२८ इह किट वाजसनेयकवास्यं तदिदं वेति चाधीतम्‌।

एष महानज अत्मा योऽयं विज्ञानमय इति प्रथितः ६२९ योऽसावन्तहुदयाकाकषोऽत्यल्पोऽस्ति तच शेतेऽसौ

सर्वस्य वश्ची सर्वस्पेश्चानः सोऽयमिति हि त्रोक्तम्‌ ६३० तच्च विद्येकत्वं परस्परं किल गुणोपसंहारः

विद्यानानावं वा किमत्र युक्तमिति संशये व्रते ६३१ अच्च विद्येकत्वं युक्तमतः स्याद्रुणोपसंहारः छन्दृग्यवाश्यवृष्टा वै किट सत्यकामतादिगुगाः ६६२॥

तृतीयपादः ] माष्याथंरलनमाला ३०७

तेहिस वा एष महानज आत्मेत्यादिवाजिवाक्ष्पे हि संबध्यन्ते यत्विह वाज्युपद्‌हितमिईं वशित्वादि ६३६ छान्दोग्य एष आत्मेत्य् तु संबध्यते तदेतद्पि यस्माद्ायतनादिकिमुमयन्रैवोपलम्यते हि समम्‌ ६१४ हृष्‌ यायतनं हि समं वेद्यः परमेश्वरः समानोऽत्र

सेतुं समानं लोकास मेदकारणं यदिदम्‌ ६३५ नन्विह विद्येकत्वं चोमयतापि शङ्कितुं श्क्ष्यम्‌ हृद्याकाश्षस्येव च्छान्दोग्ये दुहयते हि गुणयोगः ६६६ तच्च शयानस्येव बह्मण उपदिश्यते हि गुणोगः वाजसनेयकवाक्ये वेद्ये भिन्ने कथं हि षिद्येका ६६७ इति चेन्नासौ दौषः कथमपि नैवार वेयमेदोऽसि छान्दोग्यदृहरवाक्षये बह्यवाऽऽकाशक्ञब्दुमुप दिष्टम्‌ ६६८ यद्यप्यज्न विशेषश्छान्वोग्ये बह्म सगुणमुपदिष्टम्‌ वाजसनेयकवाक्थे निगुंणमुप दियते परं बह्म ।॥ ६३९ विद्यामेदेऽनुषिताो गुणोपसंहार इह किलाधापि।

गुणवत एकत्वेनाऽऽयतनादीनां समानरूपतया ६५० बुद्धिस्थानां तेषामुपसंहारो हि निगंणस्थाने स्तुत्यर्थोऽसावुपसंहारो नोपासनाय मवपीह ६४१ यच क्वचिदपि वृेगंणेः स्तुतेः कुमर शक्यत्वात्‌

आदरादलोपः ४०॥

छान्दोग्ये वेश्वानरविद्यायां वाक्यमेतदुपविषटम्‌ ६४२ तद्यद्‌ मक्तमितिस यां प्रथमामाहुतिमितीदमुपदिषम्‌

तच्च पश्च प्राणाहुतयो विहितास्ततश्च तास्वेव ६४३ एतदेव मित्यादिनो पदिष्टोऽथिहोक्षब्डोऽपि

तच्च विचार्यत एतकिमिह प्राणाग्निहोचसंज्ञस्य ६४४ भोजनलोपे लोपो मवेककिमथवा तस्य ठोप इति। त्द्धक्तमितिश्रतमक्तागमनस्य मोजना्थतात्‌ ६४५ मोजनलोपे टुप्यत एव प्राणाथिहोचमेतदिति

एवं प्राते वते (न) टुप्यते तदिदमगरिहोश्रमिति ६४६

३०८

सुबह्यण्यविरचिता- [ तृतीयाध्यायस्य

यस्मादिहा होने श्र तिरेवाऽऽद्रमियं प्रद्षंयति जाालश्रतिरेषा या किल पर्वोऽतिधिभ्य हत्याद्या ६४७ उपदिशति चेतद्र्थं यश्वाहुत्वाऽ्चिहोघ्रमात्मीयम्‌ जुहुयाव्पराग्रेहोचं तथेव बेदमपि विफलमेव स्यात्‌ ६४८ यच्चाऽऽत्मभोजनासागतिथीनां भोजनं मवेत्तस्मात्‌ अतिथिभ्यः प्रागेव स्वयमश्रीयादिति परदुर्ध्ेषा ६४९ प्राणािहोतच्विषयकमाद्रमाविष्करोति सर्वेषाम्‌

नन्विह मोजनलोपे लोपो मुक्त्य्थमक्तसंयोगात्‌ ६५० प्रागुपदशित इति वेन्नासौ दोषो यतश्च षाक्यमिदम्‌ द्रव्यविकेषविधानार्थकमेव स्याद्यथाऽगरहेत्रे हि ६५१ आज्यपयःप्रम्रतीनि द््याणि भवन्ति यानि चान्यानि।

इह चािहो व्रशब्दात्तेपामपि कोण्डपाय (पि) इष ६५२॥ सम्यक्परापतौ सत्यां मक्तद्रव्येकगुणविधानार्थम्‌ तद्यद्धक्तमितीदं वाक्यं गुणलोप इति नपेनान्न ६५३ मोजनलोपेऽप्य द्धि द्रष्येणान्येन चाविरुद्धेन प्रत्यान्नायन्यायेनेव प्राणाञिहोच्रसंज्ञस्य ६५४ स्यादेवानुष्ठाने छोप इस्यस्य वोत्तरं पठति

उपस्थितेऽतस्तद् चनात्‌ ४१

भोजन उपस्थिते किल मोज्याखपथमोपनिपतिताद्रभ्यात्‌।६५५॥ प्राणा्चिहोत्रमेतन्निवंत यितव्यमन्यथा नेति

तद्यद्धक्तमिति श्रुतिवचनं बोधयति हीममेवारथ॑म्‌ ६५६ रतिरियमेवं व्रते यच्छब्देनेह मोजनाक्षिप्तम्‌

मक्तमनध तस्मिस्तद्धोमीयमिति होमसंयोगम्‌ ६५५ तस्मादिदहाऽऽहुतीनां भुक्स्यथद्रव्यसाध्यतेव स्यात्‌

इह मोजनार्थमेतद्ध क्तमुपाभित्य ता उपन्यस्ताः ६५८ भोजनलोपे तासां लोपो नैवाऽऽभ्रयान्तरापकता

आभित्य विहितानामाश्रयलोपे हि छोप इह युक्तः ६५९ गोदोहनस्य यथा क्रत्वरथप्रणयनाभितस्यैव

क्रवुलोपे लोगेऽयं चाऽऽभरयान्तरसमपक त्वमपि ६६०

तृतीयपादः \ ] माष्णाधरलनमाला ३०९

प्रकृता थिहोचधर्मपाप्तिरपि षेह शबद्भितुं क्क्या

यः कुण्डपापिस्रे हृष्टो मासाथिहोच्रशब्दीऽयम्‌ ६६१ सतु विधिवाक्यस्थोऽतस्तत्र तु तद्धर्मयोग उचितः स्यात्‌ इह चाधिहविशब्दौ योऽसौ दृष्टः चाथवाद्गतः ।॥ ६६२ स्तुतिपर एव नित्यायिहोत्नसाम्यं विधापयितुमर्हः

यदि कब्दमात्रसाम्यात्तद्धमेप्रापतिरच कटप्येत ६६३ होमाधिकरणमावायागन्युद्धरणाद्योऽपि कत्प्येरन्‌ यद्ययमग्नौ होमस्तदा विटुप्येत भोजनाथ॑त्वम्‌ ६६४

बते जाबालश्रुतिरन्याघारा हि होमनिवंत्तिम्‌

उर एव घे दिरित्यादिका्चिहोचाङ्गजातमखिलमपि ६६५ मुख्यानां चाला मात्सांपादिकमेव तञ्च दक्षांयति मुख्याञचिष्ोजकालावरोध एतस्य नेव विहितोऽस्ति ६६६ अन्ये चोपस्थानादयो विरुद्धा इष्टोपलमभ्यन्ते। तस्माद्धोजनपक्षे होमा एते मवन्ति नेतरथा ६६७ आद्रषचनं भोजनपक्षे प्राथम्यबोधनारथं स्यात्‌ यत्स्वामिमोजनस्योत्तरकालत्वं भुतिस्पृतिप्रथितम्‌ ६६८ तदुपासकान्यविषय तस्मात्पघ्रोक्तमखिलमुपपन्नम्‌

तननिधौरणानियमस्तदृ्टेः पृथग््य- प्रतिबन्धः फटम्‌ ४२

वेश्वानरविद्यायां यच्च प्राणािहोचमुपदिष्टम्‌ ६६९ तद्नित्यमोजनाभितमनिस्यमिति वणितं हि पूर्वं कमङ्गिसंभ्रितानि हि विज्ञानानि मवन्ति चान्य ६७० ॥। अक्षरमृद्धीथमुपासीतेस्यादौनि तानि किंवा स्युः|

कर्मसु नित्यान्येव हि पर्णमर्यत्वादिविककिमेतानि ६५१ गोदोहनादिषद्रा मवन्त्यानित्यानि हीति संदेहः

तच्च तु कर्म॑सु नित्यान्येवेतानीति युक्तमामाति॥ ६७२ इह चानारभ्याधीतान्यप्युद्री थसं भ्रितव्वेन क्रतुसंबन्धादृङ्कान्तरवत्तानि प्रयगव चनेन ६५७३ परेगरह्यन्ते या स्ववाक्यदृष्टा फलश्रुतिस्तेषाम्‌ आपपितेत्या्या सा हि वतमानापदेश्षरूपत्वात्‌ ६७४

३१०

सुष्रह्मण्यविरयिता- [ तृ्तौयाण्यायश्य-

स्पादृर्घवादुरूपा स्तुतिप्रधानेव केवलं मवति

सा चापापन्टोकभ्वणवङेव हि प्रधानं स्यात्‌ ६५७५ तस्माञ्च यस्य पणमवीत्वाद्यपरकरणोपविष्टानाम्‌

अपि जुह्वादिहारा कतुपवेशाद्यथेव नित्यत्वम्‌ ६७६ एषमिहोद्रीथोपास्तीनामपि नित्यतेत्यतो बते

निरधारणानि यान्यद्रधाद्यङ्गष्यपाभयाणि स्युः ६७७ रसतम आः प्राणः सषृद्धिरादित्य एवमादीनि

नियम्परेन्कमसु नित्यवदेतानि तेषु तदृदष्टेः ६७८ प्वजातीयानामनियतमावं हि दर्शयत्येष

तेनोभौ क्षुरुत इति श्रुतिरिह सा चेतमर्थमुपदिङशति ६७९ यश्रर्दवेदु नयोवेदोमोतौ हि फर्म कुरुत इति। उपदिदियाविदुषोऽपि हि क्मानुज्ञां परदृशंयव्येषा ६८० प्रस्ताषदेवताविज्ञानाष्िष्वपि तथेव दर्शंयति। विज्ञानानामनियतमावं प्रस्तोतरेवमादया हि ६८१

अपि चेषंजातीयकविज्ञानस्य फट हि पृथगेव

कर्मण उपलभ्यत हह कमंफलातिष्ायरूपमेवेतत्‌ ६८२ शरुतिरेतमर्थमेव हि दशयति यदेव विदयते(ये)त्वाया

तत्र तरपः अरहणाद्िद्याहीनमपि वीयंवत्कमं ६८३ मवतीति गम्यते तद्धिद्यानित्यत्व एव संमवति

नित्यत्वे विद्यायाः कथमिह विद्याषिहीनमपि तदिदम्‌ ६८४॥ सवङग पस्करणाक्कियमाणं वीयवद्‌ मवेत्करमं

एवं हि टोकसामादिषु नियतानि हि फलानि शिष्यन्ते ॥६८५॥ कल्पन्ते हास्मा इत्यादयो प्रत्युपासनं तानि

नेहा्थंवादमा्ं प्रतिपत्तुं युज्यते फटश्रवणम्‌ ६८६ स्तुतिलक्षकतापस्या गौणार्थकता मवेततदेवं चेत्‌

संमवति मुख्यव्रच्या सफलठार्थवे हि सा तु न्याय्या ६८७॥ प्रकरणवलास्याजादीनां दशादिकाद्भतालामात्‌

तेषु फलध्रवणस्यार्थवाद्मात्रव्वकल्पनं युक्तम्‌ ६८८ पणमयीत्वादिष्वपि फलश्रतेरथवाद्ता युक्ता नेवाक्रियातसकानां फटसंबन्धो विना क्रियायोगम्‌ ६८९

वृतौयषादः ] माघ्या्थरत्नमाला ३११

अत इष फलाथंमेषां क्रतुयोगापेक्षितस्व मुषितं स्थात्‌

क्रतुरपि जुहुपकृतिद्रव्याकाङ्क्षी मबेच तवृद्र्यम्‌ ६९० पणमयीति श्रुत्वां परकृतिद्रव्यार्पकेण निर्दृष्टम्‌

तेन जुह्द्वारेषा कव्वङ्गत्वे हि निधिते पश्चात्‌ ६९१

तत्र फल भ्रवणस्याथंवाद्माच्नत्वनिश्वयो मवति गोदहनादिकानां कत्वाकाङ्क्षाविष जितत्वेन ६९२ 'वमसेनेव प्रकरताप्पणयनशूपाभ्रयस्य लामेन

उपपन्नो हि फटे भिपिरेवं बैत्वादिपुपपन्नोऽयम्‌ ६९३ नतु प्णमयीत्वादिष्वेवं प्रकृतोऽस्ति कश्चदृाधारः। कत्वाकाङ्क्षानियतो जुह्वादौ हशयतेऽयमाधारः ६९४ क्रत्वाकाङक्षारहितो ह्याधारो हश्यते हि बेल्वादौ प्णमयीत्वादौ यदि फल विधिः कतठप्यते हि व।क्येन ६९५ ज्ञह्वाफलट सबन्धः प्रक्रतिव्रव्येण चा(पे संबन्धः।

वाक्येन कल्पनीयस्तवा मवेद्राक्यमेद्‌ एवाच्र ६९६ कमाङ्गसंभरितानामुपासनानां स्वतः क्रियास्वेन त्यागादिवदेतेषां फटे विधानं विरुध्यत नेह ।॥ ६९७ क्रत्वाश्रयाणि गोकोहनादिकानि फेन संबन्धात्‌ यद्वदनित्यानि तथेवोद्गीथादिव्यपाभ्रयाणीह ६९८ शुतिवाङ्यदशितानि ह्युपासनान्य५ मवन्स्यनित्यानि

प्रदानवदेव तदुक्तम्‌ ४३॥

वाजसनेय] हि दिष्याम्येवेस्यादि वाक्पमान्नातम्‌ ६२९ तत्र वागादीनां प्राणः भषटठोऽवधारितोऽभ्यातमम्‌ अधिदेवतमनग्न्यादेर्वायुश्छान्दोग्यकोपनिषदि तथा ।॥ ७०० वायुववित्यत्र ्वर्न्यादुीनां हि बायुरधिदेवम्‌

संवगों निर्णीतो वागादीनां तथेव संवर्गः ७०१ प्राणोऽध्यात्मे तज वायुप्राणाविमो हि पृथगेव उपगन्तव्यो स्यातामपुथग्वतीह मवति संदेहः ७०२ तत्नापथगिति युक्तं यतस्तयोर्नह त्व मेदो ऽस्ति

नेहाभिन्ने तत्वे प्रथगनुविन्तनमिदुं मवेषटयाय्यम्‌ ७०३

६१२

सुबह्यण्यविरचिता- [ तृतीयाध्यायत्य-

अधिदैवतमध्यासे तस्वामेदं श्रुतिः परदृश्शयति। अथ्चिवांगिव्याद्या तथा एत इति चेवमाद्याऽपि ७०४ प्राणानामेतेषां विमूतिमस्याऽऽधिदेविकीं बूते

उपलभ्यते हि बहुधा तस्वामेद्स्तु तत्र तयोः ७०५ निर्दिशति यः प्राणः वायुरिति हि श्रुतिस्तयोरेक्यम्‌ वाजसने[य] हि यतश्चोदेतीस्यादिनिगमवाक्प हि ७०६ भ्राणाद्रा एष उदेतीति प्राणेन चोपसंहारात्‌

एकत्वमेव हि तयोदृक्शेयति यथो क्तवानिवाक्यमपि ७०७ प्राण्याज्चैवापान्याचचेति प्राणव्रतेन चैकेन

उपसंहारोऽपि तयोः केवलमेकत्वमेव बोधयति ७०८ छान्दोग्येऽपि महात्मनश्चतुरो देव एक इति वाक्यम्‌ संवर्गमेकमेव हि गमयति तयोः कथंचेद्‌ पि मेदुम्‌ ७०९ तस्माद्रायुप्राणावतापुथगेव चोपगन्तव्यौ

एवं प्राप्ते व्रते पृथगेबेमाविहोपगन्तव्यो ७१० यस्मात्पृथगेवेतो वायुप्राणाविहो पादरयेते

अध्यानार्थो द्याध्यासिकायिदेवतविमाग उपदिष्टः ५११ सोऽयमसत्याध्यानपृथक्खे चान्थकः प्रसज्येत

नन्विह तच्वामेदानुविन्तनं ह्यपथगेव युक्तमिति ७१२ प्रागुक्तं कथमेतव्पथगमवेदेति श्ङ्वितुं श्षक्यम्‌ तत्वामेदऽप्यज्ावस्थामदेन चोपदृशस्य ७१२

भेदवशन तथोरनुचिन्तनमेदो मवेदसौ युक्तः तच्वामेदामिप्रचिणैवास्योपपद्यमानस्य ५१४

अत्र यतश्वोदेतीत्यस्य तुन ध्येयमेदविघटकता

यथेषां प्राणानां मध्यम हत्यादिवाक्यमपि वायोः ५१५ भरणेन साम्यमुक््व। यथोक्तमाभ्यानमेदमुपदिश्ञति योऽसाविहेकमेव वतमित्यत्रेवकार उक्तोऽसौ ७१६ भ्राणवताभिष्भ्या वागादिबतनिवर्तेनार्थः स्यात्‌ मग्मवतानि वागादीनीति तानि सृल्युरित्याद्यया ७१७ मश्मवतत्वकथनाद्रागादिवतनिवतेनार्थव

चतमीमांसेति प्रस्तुत्या मग्मवतत्वमुपद्टम्‌ ७१८

हृतीयपादः ] माप्याथरल्नमाला ११६

वायुप्राणोमययोवंतफलमपि वायुलोकसंप्रा्तिः 1 सेषाऽनस्तमितेतिश्रतिद्ृष्टो यश्च देवताशब्दः ७१९ अपरिच्छिन्नासत्वाद्ायावस्मिन्समस्रसो मवति।

वेदेषु बायुरसौ प्राणः प्राणेषु मवति संषर्मः॥ ७२० इति भिन्नखनैतो तौ वा एताविति श्रतिवरुते।

चश सन्तस्तच्करृतमिव्युपसंहारो ऽपि भदृपर एव ७२१ तस्माव्पथनेवेमावाध्यातव्यौ वेकरूपतया

अत्र निदश्नमेतस्रधानवदिति प्रदतं हि यथा ७२२॥ चिपरोडाशोन्यां खल्विष्टाविन्द्राय राज्ञ इत्याद्या

तत्र पुरोडश्ाक्षेपाथा मच््राख्रयो हि निर्दा: ५२३ सर्वेषामभिगमयन्निति श्रुतेरपि देवतेक्याचच

तत्र पुरोडाशानां सहप्रवानप्रसखने हि कृते ।॥ ७२४ याज्यापुरोनुवाक्याध्यस्यासविघानतश्च गणमेदात्‌ तदेवताप्रथक्त्वं प्रदानपा्थक्यमपि यथा मवति ७२५ एवं तच्वामेदेऽप्याध्यानपुथक्त्वमत्र युक्तं स्यात्‌ अध्येयांशशप्रथक्त्वादुक्तं संकर्षणेन नानेति ७२६

तत्र किट यागमेदों मवति परं दव्यद्वतामेदति।

इह विद्यामदो विद्ेकत्वं प्रतीयते हि यतः ७२५ आध्यासिकाधिदृवोपदेशवाक्ये ह्यपक्रमायेहं वियेक्पेऽप्यध्यात्माधिदेवमेदात्पव्ृत्तिमेद्‌ः स्यात्‌ ७२८

सायप्रातःकाटप्रमेइतश्रा्चिहोत्र इह मवेत्‌ रिङ्गप्यस्त्वा्दि बटीयस्तदपि ४४

वाजसनेयिन इह खल्व भिरहस्ये हि नैव वेत्यादि ७२९ वाद्यं पठन्ति तन्न सृष्टः पव॑ सञ्च नासदिदम्‌।

इत्यादिश्य मनसः स्ट शिष्ट्वा मनोऽथिक्कत्योक्तम्‌।। ७३० तद्पश्यत्षट्िंशत्सहस्रसंख्यान्मनोमयानभरीन्‌

जकन्मनभित इति ह्यारमन इत्यादिना निरच्येतान्‌ ७३१ वाक्ित इत्यादीनपि प्रृथगञ्मीनामनन्ति तत्रेव

तेष्वेषा विविक्षता मनधशिदाद्य हहोरदिष्टा ये ५३२॥ 81

९१४ सुबह्मण्यविरचिता- [ सृतीयाष्यायस्व-

ते कमशोषमूताः किं कर्मानुपरवेशिनोऽतर स्युः किंवाऽपि ते खत्त्नाः केवल विद्यात्मका मवन्तीति ७३९ तत्र प्रकरणबलतः क्रियानुषङ्खेः हि तेषु संप्राप्ते तेषां स्वातच्छयमिह प्रतिजानीते हि सृूत्रकारोऽयम्‌ ७१४ मूर्यास्यस्मिन्बाह्मणवाक्ये लिङ्गानि बचोपलभ्यन्ते। विद्यातमकत्वमेवोपोद्रलयन्त्येषु तानि सकलानि ७१५ पक्किवेमानीति श्रतिवाक्ये लिङ्मेतहुपदिम्‌ सवेपाणिमनोवृत्तिमिमंम सद्ाऽ्रयो हि चीयन्ते ७३६ इत्याभ्याने हि हे सवांण्यपि यच्च किमपि मूतानि। संकल्पयन्ति मनसा सा चा्मीनां करतिम्विदिति हि ७३७ एतद्विद्यात्मत्वे मवति हि लिङ्गन कियाद्गत्वे यक्किचित्करणेन हि सिद्धिृ्टा कियाङ्गस्य ७६८ तान्दैतानेवंविद इति भरुती लिङ्गमपरमपि दष्टम्‌ स्वपतोऽपि जायरतोऽपि तस्येवा्रीन्हि सर्वमूतानि ७३९ चिन्वन्ति सवंदैवेते तद्वियासकत्व लिङ्क स्यात्‌ कमङ्गमुदितकालानुषठेयं सार्वकालिक चेदम्‌ ७४० यञ्चान्यत्पट्‌ विंशत्सहघ्रषख्यत्वमपि कमङ्गिम्‌ शुतिलिङ्गमुवृषटं लिङ्खं तु प्रकरणादलीय इति ७४१ विद्यात्मकत्वमेषां तस्मादयुक्तं हि लिङ्कमूयस्तवात्‌

ुवविकल्पः प्रकरणास्स्याक्किया मानप्तवत्‌ ४५

यच्चाग्मयः स्वतश््ा द्यनन्यङोषा हतीह निर्दिष्टम्‌ ७४२ नेतयुक्तं यस्माल्करणमेतक्कियामयस्याभनेः

तद्विषयो हि विकल्पविशेषादेक्ञो हि स्वतश््रः स्यात्‌॥ ७४३ पर्वस्य चेष्टकागनेः संनिहितस्य हि विकल्पबोधाथम्‌

इह संकल्पमयत्वभरकारमेदोपदेश् एवायम्‌ ७४४॥

नन्वत्र पूर्वमुक्तं लिङ्ग हि प्रकरणाद्रटीय इति

सस्यं हि लिद्गमीहङ्न हि प्रकरणाद्रलीय इह मवति ७४५ विधिवाक्यस्थं यत्स्यात्तदेव हि प्रकरणादरलीयः स्यात्‌ 1 विधिवाक्ये हि लिङ्घ किमपि दुष्टं परं चिहेवेतत्‌ ७५६ सांपादिकाभचिविषयप्रशेसनातसमकमिदं मवेद्रास्यम्‌ तच्चाथंववृरूपं तत्स्थं टिङ्गं बाधकं मवति ७४७

तृतीधपादः } माष्या्थरत्नमाा ३१५

अप्रात्ते ह्यन्यार्य गणवादेनोपपद्यमानं यत्‌ भरकरणमेतदाधितुमुत्सहते लिङ्कमीदूशं हि कथम्‌ ७४८ सांपादिका अपीमेऽ्रयः कियानुप्रवेशिनस्तस्मात्‌ मानसवदितिनिदकेनमच्र यथा दादृशाहसते हि ७५४९ स्यक्त्वाऽन्त्वाहद्धितयं दश्राचस्य विशेषितस्यान्ते दशमेऽहन्य विवाक्ये मानस एव ग्रहो विनिर्दिष्टः ७५० तत्र चं पथिकी पत्रं सोमरसोऽसौ समुद्र एवोक्तः स्याहेवता प्रजापतिरस्मे तस्येव गृह्यमाणस्व ५५१ ्हणासावनहवनाहरणो पहला नमक्षणानि यथा

तत्र तान्पेतानीत्याश्नायन्ते हि मानसान्येष ७५२ शअहकल्पो हि यथा वा क्रियाप्रकरणाक्कियाविरोषः स्यात्‌। पवमपमथिकत्पः कियाविज्ञेषो हि स्वतन्नः स्पात्‌ ७५६

अतिदेशाच्च ४६

अतिवेक्षश्वाग्नीनां करियात्मकरवानुमापको हृष्टः एकैक एव तावान्यावान्यः पवेमभिहितोऽप्मिरिति ५५४

[9

क्षामान्पे सत्येव छ्य तिदेशशोऽयं प्रवतेते श्चाखे वियेव तु निधोरणात्‌ ४७ उक्ताक्षेपनिरासप्रयोजनोऽसौ तुशब्द इह पठितः ७५९ एते मनधिदाद्याः केवट विद्यात्मकाः स्वतन्नाः स्युः विद्याचित एवेति हि निधारयतीह येन तानग्रीन्‌ ७५६४ अन्याऽपि विद्यया हेदैत इति श्रुतिरपीस्थमेवेतान्‌ दशना ४८ एतेषां स्वातष्ये चिद्गुः यत्पुर्वमेव तञओ्ोक्तम्‌ ७५७ ननु लिद्भमीहशं प्रकरणतो बलव दित्यतो ब्रते भ्रत्यादिबलीयस्त्वा्च बाधः ४९॥

नैवं प्रकरणसामथध्यदेषां हि कियाविकशेषत्वम्‌ ५५८ # अध्यवसाय ततो हि स्वतन्डातापक्षबाधनं युक्तम्‌

श्त्यादीन्यच्र यतो मन्ति हि प्रकरणादलीवां षि ७५९ तानि मनष्िदृष्दीनां स्वतन््यं हि साधयन्त्येव

३१६ सुबह्मण्यविरविता- [ वृतीयाभ्याय्य-+

ते हैते विद्याचित एवेति श्रुतिरियं हि मवतीह ७६० लिङ्गं हि सव॑दा सर्वाणीत्यादिकमुदाहतं पूर्वम्‌ वाक्यमपि विद्यया हैवैत इति हि तत साधकं मवति ७६१ विद्याचित एवेति श्रुतिरेषा सावधारणेतेषाम्‌ अभ्युपगते क्रियानुप्रवेशपक्षे हि पीडितेव स्यात्‌ ७६२ नाबा्यसाधनत्वाभिप्राषं तदवधारणं तहि अवधारणमफलटं स्याद्धिद्याचित हत्यनेन तह्ामाद ७६३ गृहकल्पवदेतेषां तुल्येनाबाद्यसराधनतवेन प्राप्तङकियाङ्गताया निवर्तनायावधारणं सफटम्‌ ७६४ एवंविधे हि मूतान्यद्मीशिन्वन्ति सर्वदैवेति। सातत्यदनभिद्‌ तेषां स्वातन्डयपक्च एव स्यात्‌ ७६५ वाक्प्राणमयायिष्वपि सातत्यं दरयते हि सततमिति सातत्यदकनेन क्रियाप्रयोगस्य चाल्पकाटत्वात्‌ ७६६ स्वातन्ञ्येण हि तेषां विद्यारूपत्वमवधूतं मवति इदमर्थंवाद्रूपं संकीतंनमाच्नमिति तु न्याय्यम्‌ ७६७ यत्र विधायकोऽन्यो लि डादिरुपठभ्यते हि विस्पष्टम्‌ तत्रेव युक्तमेतत्सेकीतंनमथंवादमा्नमिति ७६८ अत्र तु विधायकान्तरमन्यन्नेवोपलमभ्यते किमपि। संकीतेनमाच्ा दिह विज्ञान विधानमुचितमेतेषाम्‌ ७६९ सातत्यद््शनादिभिरेषां स्वातन्ञयसिद्धिरिह वाच्या एवंविदश्चिता इति पुरुषविशेषानुबद्ध मिह वाक्यम्‌ ७७० क्षमते कतुयोगं तस्मरात्स्वातचछयपक्ष इह युक्तः अनुवन्धादिियः प्ज्नान्तरपृथक्तववद्दृष्टश्च तदुक्तम्‌॥ ५० प्रकरणमुपसूत्यापि स्वातन्ठयं स्यान्मनशिदादीनाम्‌ ७७१ येन मनीव्यापरेष्वनुवध्नाति क्रियावयवयोगम्‌ मनसे वाऽऽधीयन्ते मनसेवेमे ग्रहाश्च गृह्यन्ते ७७२ मनसा होसन्मनसा स्तुषन्यदेतन्न कम यज्ञीयम्‌ तञ्च मनथित्सु मनोमयमेव क्रियत एवमनुबन्पः ७७३ संपत्फल इह हष्टः प्रत्यक्षा अपि क्रियावयवा; इह संपदा एते ठिप्सयितव्या हि मवितुमहंन्ति ७७४ उद्रीथोरास्त्यादिविदिह क्ियाङ्गष्पपा्रयेणषाम्‌

वृतीयषादः ] माष्यार्थरल्नमाला ३१७

तवृनुप्रवेशितेयं शङ्कनीया श्रुतेश्च वैरूप्यात्‌

अत्रतुन हि कियाङ्गे ्यभ्यसितष्यं तु किंचिदपि दृष्टश्च ॥७७५॥ किंत्वत्र दि पटूर्ंशत्सदस्रसंस्या दह मनोवृत्तीः

आय कल्पयन्ति ह्यभत्वं गहादिकास्तासु ७७६ पुरुषायुषो ह्यहः संस्या हृष्टा सतीह तत्स्थाघु

मनसो वृत्तिष्वारोप्यत इति वेरुप्यमत्र मन्तध्यम्‌ ५७७ तस्मावनुबन्धादिम्यः स्वातन्तयं मनश्चिद्ादीनाम्‌। आदिग्रहणाद्‌ तिदेशादप्येव हि योजनीयमिह ७५८ यावानसौ हि पूस्तेषामेकेक एव ताहमिति

यच्च करियामया्नेमाहास्म्यं तच्च मावनाप्चीनाप्‌ ७७२ एकेकस्यातिदिश्छरतिः क्रिथानाद्रं हि दर्शयति।

अतिदेक्षो हि विकल्पार्थं एव नानादरार्थं इत्यपि ५८० यत्रेकस्मिन्साभ्ये निरपेक्षं साधनद्वय मवति

मवति हि तत्र विकल्पो वीहियवायो्यथा हि यागे स्यात्‌॥७८१॥ आहवनीयो द्धरणादिलक्षणं साधनं विरेकं स्यात्‌

साध्यं कियामया्िध्यनािश्वेति मिन्नमिह दृष्टम्‌ ५८२ एकस्य साधनस्य तु साध्ययुग्मे मवे द्विकल्पोऽसो

यत्व पूर्वपक्षोपोद्रलकश्चातिदेश ह्युक्तम्‌ ५८३ तसत्युक्त मिहापि द्ययित्वेनातिदेशसाफल्यात्‌ श्रत्यादीन्ययिष्वे ध्यानाग्रीनां प्रदृशितान्येव ७८४ प्रज्ञान्तरपाथक्यं निददीनं दितं हि सूचकरता

प्रज्ञान्तराणि शाण्डिल्यङ्कितविदयापुरःसराणि वथा ७८९ कर्मभ्यः पृथगेव प्रज्ञान्तरतोऽपि हि स्वतन्बाणि

तद्र मावनाग्मय इह कर्मभ्यो मवन्ति पूथगव ७८६

या चेह राजमूयप्रकरणपठिता ह्यवेशिनमेषटिः

दु्टस्तस्या दष्टेरुत्कर्ष; प्रकरणाच्च तत्रैव ७८७ वणन्रयानुबन्धाद्राजसवच्वाचच राजसूयस्य

क्रतवर्थायामिति चेदित्यत्र प्रथमतन््र इदमुक्तम्‌ ७८८

सामान्यादप्युपटन्यूल्युवन्न हि लोकापत्तिः ५१

११८ सुबह्मण्य विरविता- [ तृतीयाण्यायस्वं~

मानसवदिति यदुक्तं तचचेदानीं निराकरोतीह

नैवेह मानसग्रहसामान्यात्स्यान्मनभिद्‌ादीनाम्‌ ७८९ कल्पयितुम्‌ शक्यं परवप्रकरतक्रियाविशेषत्वम्‌

धवेक्तिम्यः शुत्यादिभ्यः केवलपुमर्थतासिद्धेः ५९०

हि किंचित्कस्यचिदेपि केनविदुंरोन साम्यमिह नेति) एतावता यथास्वं निवर्तते किं स्व माववैषम्यम्‌ ७११ मृत्युवदिंतिदरृष्टान्तो यथा एष इति मण्प्रवाक्येषु मण्डटवर्ती पुरुषस्तथाऽयमभिरपि मृ्युरिल्युक्तम्‌ ७९२ इह सुत्युाग्दसाम्येऽप्यादित्यागन्थोने स्वेसाम्य स्यात्‌ एवमसौ वावेति श्तौ युलटोकेऽथिशब्दसाम्पेऽपि ५९३ आदित्य एव समिदित्यादित्ये तत्पदे समानेऽपि छोकादित्यादीनां चाग्निसमिदादिरूपतापत्तिः ७९४

प्रेण शब्दस्य ताद्िष्य प्रथतवास्खनुबन्धः ॥५२॥

तादिष्यं क्ब्दस्य प्रयोजनं क्ष्यते परस्ता

एषोऽध्निश्ित इव्येतस्मिन्ि बाह्मणान्तरे चेतत्‌ ५९५

यत्र कामक्रोधाः परागतास्तं छोकमेते हि।

आरोहन्ति हि क्िद्यासंपन्ना विद्ययेव केवटया ५९६ नाविद्वांसः कर्ण एवं केवलतपस्विनो वेति

विदां संप्कंसति क्म विनिन्दति हि विययेत्या्या ७९७ अन्यत्रापि यदेतन्भण्डल मित्यत्च दशयते चेतत्‌

अग्रतो मवति हि पृ्यु्यस्याऽऽम्मत्यादिकेन वाक्येन ७९८ विद्याफलोपसंहारादेवास्य तु कर्म॑शेषत्वम्‌ यस्मादिषागन्यवयवाः संपाद्याः खलु मवन्ति भूयांसः ७९९ तस्मादिहाथिनेयं विद्या केवट मिहानुबध्येत

तस्मात्केवट विद्यात्मकत्वमेव हि मनथिदादीनाम्‌ <००

एक आत्मनः शरीरे भावात्‌ ५३

इह देहव्यतिरिक्त ह्यात्माऽस्तीति तु समथ्यंते सपदि देहष्यतिरिक्तासमन्यसति परलटोकचोदनाः सकलाः ८०१

तृतीयपादः ] माष्पार्थरलनमाला ६१९.

उपरुष्येशन्बन्धो मोक्षोऽपि कस्य वोपदिश्येत

नन्विह शाञ्प्रमुखे प्रथमे पादे हि वण[ते] ह्येतत्‌ ८०९ वेहध्यतिरिक्तस्य हि शाज्ञोक्तफलोपमो गयोग्यस्य

आस्मन इद्मस्तित्वं सत्य तदिदं हि तत्र माप्यकृता ८०३ प्रतिपादितं तन्न ह्यारमास्तित्वेऽस्ति किंचिदपि सृतम्‌ अन्राऽऽक्षेपपुरःसरमात्मास्तित्वं हि सूत्रकारेण ८०४ वणितमित एवाऽऽकृष्याऽऽचार्येणापि क्षबरसंज्तेन

तदिदं प्रमाणलक्षण उपदिष्टं मगवतोपवर्ेण ८०५॥

अत एवाऽऽत्मास्तित्वाक्षेपे शारीरके हि वक्ष्यामः|

इत्युद्धारो हि कृतः प्रथमे तण्प्रे समखसः सोऽयम्‌ <०६ किंबान्यत्पुवंस्मिन्नधिकरणे किट मनश्िदृवीनाम्‌ प्रकरणतश्वोत्कर्षोपि गमेन पुरुषार्थता हि निर्दिश ८०७ तत्र कोऽसौ परुषो मनश्चिदृद्य इमे यदर्थाः स्युः

इति शङ्कायां देहभ्यतिरिक्तातमास्तितोच्यते सपदि ८०८ आलास्तित्वाक्षिपाथं चेदं स्रत्रमादिमं मवति।

आक्षपपू्धिक। किठ परिहारोक्तिर्विवक्षितार्थं हि ८०९ प्रमवत्युत्पादयितु स्थुणानिखनननयन हढबुद्धिम्‌

एके लोकायतिका ये किल देहाप्मवादिनिस्ते वे ८१० देहष्यतिरिक्तस्याऽऽत्मनोऽस्य चामावमेव मन्वानाः व्यस्तसमस्तप्रथिव्यादिषु देहाकारपारणतेष्वेव ८११ चेतन्यं मदशक्तिवदिति किल संमावयन्त एते हि

विज्ञान चेतन्यं विशिष्टकायश्च पुरुप इत्याहुः <१२॥ स्वगापवगगमनायान्प) देहातिरिक्त इह नास्ति

तस्माच्च चेतनश्वाप्यत्मा भवरोह देह एवासौ <१३॥

अत्र शरीरे मावादिति हेतुयंद्धि सति यस्मिन्हि)

मवति यसति मवति तत्तद्धर्मं इति चाध्यवसितं हि॥८१४॥ ओषण्यप्रकाङञरूपाविहाश्चिधरमौ तथेव दष्टा हि चेतन्यस्मत्याद्या ये चामिमताः स्युरासघर्मतया <१५ हि बहिरुपलभ्यन्ते ह्यु पलभ्यन्तेऽन्तरेव देहे ते अतिरिक्तातासिष्द्ा तद्धमां एव मवितुमदंन्ति ८१६

६९०

सु्ह्मण्य विरचिता [ तृतीयाष्यायस्ये-

व्यतिरेकस्तद्धावाभावित्वान्न तूपरुभिवत्‌ ५४ अभ्यतिरेको देहाव्‌त्मन इति यञ पूर्वमाक्िप्तम्‌

तच्च युक्तं देष्टादस्य व्यतिरेक एव युक्तः स्यात्‌ ८१७ यद्धावामावित्वादिति तु यथोक्तार्थसाधको हेतुः

यद्यत्र देह मावे भावात्तद्धमंता मवेत्तेषाम्‌ ८१८

सति देहेऽपि कदाविज्ज्ञानादीनां हि तत्र चामावात्‌। स्याचचेतद्धमत्वं तथाऽऽत्मधर्मत्वमपि मवेत्तेषाम्‌ <१९॥ रूपादयो हि ये स्युयावहेहं मवन्ति ते धर्माः।

चेतन्स्मृत्याद्याः सत्यपि देहे मृतौ हि मवन्ति ८२०

ये देहर्ममूता रूपाद्यास्ते परेश्च दुश्यन्ते

चेतन्यस्मृत्याद्याः सत्यपि देहे परेनं हश्यन्ते ८२१

यहे चेतन्यं यस्योत्पत्तिश्च मवति मृतेभ्यः

किंरूपं तच्च स्यान्न हि मूतचतुषटयातिरिक्तं तत्‌ ८२२ लोकायतिकनयेन हि मूतचतुष्टयविटक्षणं त्र

यद्मृतमो तिकानामनु मवनं स्यात्तदेव धेतन्वम्‌ ८२३

इति चेचर्यतेषां विषयत्वाज्नास्य विषयधर्मत्वम्‌

एकस्य करतुंकमोमयात्मकत्वं दशयते लोके ८२४

इह मूतधर्म चेतन्येनैव हि मृतमोतिकानि कथम्‌

विषयी कियन्त इह हि खूपायेः स्वं परस्य रूपं वा ८२५॥ विषयी कियते चेतम्येन तु मूते मीतिकं सकलम्‌

विषयी कियते तेषामुपठम्धिरियं यथाऽभ्युपेता स्यात्‌ ८२६ उपलब्धेमूतेभ्यो व्यतिरेकोऽपि तथाऽभ्युपेयः स्यात्‌ उपलाभ्धिरूप एव ह्यात्मा ततोऽतिरिक्तं इह कश्चित्‌ ८२७ देहभ्यतिरिक्तव्वं नित्यत्वं चाभ्युपेयमेवास्य अहमिदमद्राक्षमितिप्रस्यमिसधिन चान्यथा सिध्येत्‌ ८२८ अपि चोपरब्धिरेषा सत्सु तु दीपादिपूपकरणेषु 1

मवत्ति ह्यसरसु मवति सेति वचेतावतोपटभ्धिरिथम्‌ ॥८२९॥ मवति यथा प्रदीपादौीनां धर्मस्तथेव देहेऽस्मिन्‌

सति मवति चोपलन्धिर्नासति मवतीति तावता हीयमर १८६९०॥ हि देहधर्भं एव स्यादेहटस्योपकरणतामाच्रात्‌ दीपादिवदुपयोगः कथंविदुपपद्यते चात्यन्तमर ८३१

तृतीयपादः ] माष्यार्थरत्नमाला ३२१

उपलन्धो देहस्योपयोग इह वरुरयते यथा स्वप्रे तस्माहैहभ्यतिरिक्तासास्तित्वं यदेत्तद्‌नवद्यम्‌ ८३२ अङ्गावबद्धास्तु शाखासु हि प्रतिवेदम्‌ ।॥ ५५॥ प्रासङ्किकीं समाप्य प्रकृतामेवानुवतंते हि कथाम्‌ ओमिस्येतदिति प्रकरम्याधीता उपासनाः श्रुतिषु ८३३ उद्रीथसरामविषयास्तथेव चोक्थादिशिस्रविषयाश्च कर्माङ्गसंभिताः प्रतिवेदं शाखान्तरेषु दुश्यन्ते ८३४ तत्तच्छाखावरष्टोद्रीथादिष्वेव ता मवयुः किम्‌ किंवाऽपि सर्वश्ाखागतेषु तेष्विति हि मवति संवेहः ८३५ तत्र प्राप्तं तावत्स्वकीयज्ञाखागतेषु तेष्वेव एता उपासनाः स्थुनं तत्स्वकश्ाखा गतास्तु संनिहिताः ८३६ इह तूद्रीथमुपासीतेति सामान्यतो हि विहितानाम्‌ तत्तदुपास्तीनां स्याद्विरोषविषये हि निस्यमाकाङ्क्षा ८३७ सा संनिकरष्टशाखाहष्टेन निवतंते विशेषेण शाखान्तरविहितविशेषोपादाने कारणं किमपि ८३८ तस्मादुपासनानां शाखामेदाद्धवेद्यवस्थेति इत्याशङ्का निरसितुमेतत्सूत्रं प्रदतं मुनिना ८३९ उक्ताक्षेपनिरासप्रयोजनोऽसौ तुशब्द इह सुतर एता उपासनास्त्विह प्रतिशाखं व्यवस्थिताः किंतु <४० भ्ुत्यविशेषास्ताः खल्व नुवतरन्हि सर्वशाखासु श्षिरुद्रौ धमुपासीतेति सामान्यतः प्रवत्तेयम्‌ ८४१ संनिधिवशाद्विशेषे यदि व्यवस्थापिता मवेत्ताहु शरुतिर पीडिता स्यान्नेतनयाय्यं हि संनिधानाद्धि ८४२ शरुतिरेह बलीयसी सामान्यप्रत्ययोपरोधोऽस्ति तस्मात्स्वरादिमेदेऽप्युद्रीधत्वाह्यपास्यधमाणाम्‌ ८४३ सर्वत्र चाविशेषात्समस्तशश्ाखा गतेषु तेष्वेव उद्रीथादिष्वेदजातीयाः प्रत्ययाः कुतो स्युः ८४४

मन्त्रादिवद्वाऽविरोधः ५६

श्ाखान्तरोदितेषूद्धीथादिषु कथमिहान्यतो विहिताः। स्युः प्रत्यया इतीयं विरोधकशङ्का चेह कतंन्या ८४५ ॥8।

३९२

सुब्रह्मण्यविरचिता- [ तृतायाध्यायस्य-

शाखान्तरोदितानां मन्त्राणां कमणां गुणानां च।

उपसग्रहस्तु शाखान्तरे मवेच्छाखिनां यथक्ेषाम्‌ ८४६

अश्मादनि मन््रः ञुटरुरसीत्यारको हि नाऽऽन्नातः।

कुटरुरसि कुक्कुटाऽसीति विनियोग) हि हर्यते तषाम्‌॥८४७।

यषामपि प्रयाजाः समिदृाद्या स्फुटं समाक्नाताः।

कतो वा इति तेषा गुणविधिराश्न।यते हि तेष्वेव ८४८

येषामपि प्रठेऽजोभ्य्ीषोमीय इति जातिनिर्दुकः।

नेवास्ति भवति तेषामपि तद्विषयो हि मन्त्रवर्णाऽसौ ८४२

छागस्य वपाया मदृस इत्यादिः किलेवमन्यत्र

पद्न्तरोदितानाम्चर्दरेवमादिमन्ाणाम्‌ ८५०

वेदान्तरे हि दृष्टः परिग्रहो बहध॒चीक्तस॒क्तस्य।

यां जात इत्यधीतस्याध्वयंव इत्यतो हि निषे ८५१

अध्वयुकत्रकेऽस्मिन्प्रयोग एव हि परिद्रहो दृष्टः

तस्माद्यथाऽऽप्रयाणां कमह्धाण हि मवति सर्व ८५२

अनुवत्तिरेवमेव हि तदू श्चितानामुपास्रनानां स्यात्‌)

प्रागुक्तां हि विरोधो मन्त्रादिवदेव परिहृतो भवति <५३ भूम्नः कतुवञ्ज्यायस्तवं तथा हि दर्शयति ५७

पेश्वानरविद्यायां ट्टा प्राचीनशशाख इत्याद्या

आस्यायिक्ा हि तस्यां व्यस्तस्यापि तथा समस्तस्य ॥८५४॥

वैभ्बानरस्य तस्य हयुपासनं श्रूयते द्विरूपमिदम्‌

व्यस्तपासनममिहितमेवं त्रोपमन्यवे्यादि <५५

एवं तत्र समस्तोपासनमपि तस्य पेत्यनेनोक्तम्‌

तत्न संदेहोऽयं कि मिहो मथथाऽप्यु पासनं न्याय्यम्‌ ८५६

व्यस्तसमस्तोमययोरथ तु समस्तस्य तस्य वा तदित

तत्रोपास्स्वेति प्रत्यवयवमपि क्रिथापद्भ्रवणात्‌ ८५७

तव सुतमासुतमिति फलमेदश्रवणाउच तत्र युक्तानि।

व्यस्तान्युपासनानि स्युरिति प्रापेऽभिधीयते हि ततः ८५८

यञ्च समस्तोपासनमरय हि वैभ्वानरस्य तस्पैव

भूश्नो जपायस्त्वं खल्व स्मिन्वाक्ये विवक्षितं मवति ८५९

दशशादिकनुषु यथा साङ्गस्थेव प्रथानयागस्य

एकः प्रयोग एव हि सामस्त्येन विवक्षितो मवति ८६०

चरतीयपादः ] माष्याथरलनमाला ६३२३

व्यस्ताङ्गानामपि वेकदेश्ाङ्गयुक्प्रधानस्य

तद्वदिहापि भूम्नो ज्यायस्त्वं हि श्रुतिः प्रद्क्ष॑यति ८६१ उदहाटकावसाना कषयः षड्ये मवन्ति विख्याताः वैश्वानरविद्यायां परिनिष्ठां लन्धुमक्षमास्ते हि ८६२॥ अभ्याजग्भुः केकयराजानमितीह दकं यित्वैव एकफकस्योपास्यं दयुप्रप्रतीनां हि दशं प्त्वैव ८६३ मूर्धादिमावमेषां मूर्धा खेष इति त्र विदधाति।

मूर्धा ते व्यपतिष्यदयन्मामिव्याप्ना हि तनव ^ ८९४ व्यस्तोपासनपक्ष व्ध्ाुत्य समस्तपक्षमनुतर्य 1

मूमाभ्रयमेव फं सर्बष्वित्यारिना प्रदुक्षयति <६५ प्रत्येकं हि सुतेजःप्रभ्रतिषु फट भेदकीतनं यच्च

तद्पि ह्यङ्गफलानां प्रधानफलताप्रदुरशना्थ हि ८६६ एवमुपास्स्वेति प्रत्यवयवमाख्यातदृश्नं यदृपि।

तदपि परामिप्रायं व्यस्तोपासनाविधाना्धम्‌ <६७ तस्मादत्र समस्तापास्त्यवटम्बो भवेदसौ भयान्‌ कवित्समष््युपासनपक्षं ज्यायासमन्न निर्विहय <६८ जायस्त्वकीर्तनादेव व्यस्त।पास्तिपक्षमप्यच

सू्द्नुमन्थत इति निरूपयन्त्पतदच हि युक्तम्‌ ८६९ अत्र समस्तोपास्तो सत्या खत्वेकवाक्यतावगतौ उमयवेधानेन कथं युक्ता तद्धदृकल्पना प्रकते <७० मूर्घत्याद्युपदिष्टा निन्दाऽप्यत्र तु मवेद्विरुद्धेव

यद्य मयथास्प्युपासनाभेह सिद्धान्तो मवेच्तदा त्र ८७१ व्यस्ते पासनमेवेत्येषं वाच्यो हि पूर्वपक्षः स्यात्‌

उपसंहारेण समष्टञचुपासने यव गतऽपि विस्पष्टम्‌ ८५२ तदु मावस्तु कथंवा वक्तु शक्णोऽत्र पवेपक्ष स्यात। ज्यायस्त्ववचनमपि यत्सूत्रे परेहश्यते तदतद्‌पि ८७३ अत्र समष्टचयुपास्तेः प्रमाणवत्वप्रदश नाथं स्यात्‌ व्यस्तोपास्तीनामप्रमाणसिद््रत्वबोधनार्थं ८७८४

(^ नाना शब्दादषदात्‌ ५८ सतिं हि सुतेजःप्रभृतीनामपि फलमेद गो चरे श्रवणे तत्र समस्तोपासनमेव ज्याय इति दारिते पूर्वम्‌ ८७५

६२४

सुबह्मण्यविरचिता- [ तृतीयाध्यायस्य

तन्यायेन सर्वाण्युपासनानि श्रुतानि यानिस्युः। तान्यपि सामस्त्येनोपासिष्यन्त इति बुद्धिरुत्पन्ना ८५६ अपिवन वेद्यामेदे विद्यामेदो मवेत्कथाचेदपि। परमेश्वरस्तु वेदयः श्रतिनानाववेऽपि चेक एवासौ ८५५७ अवगम्यते मनोमय इत्यादिश्तिषु वैक एव तथा

प्राणो वावेतिश्रुतिवचनेषु प्राण एवमन्यत्र ८७८

यदपि श्रुतिनानाव्वं तदपि गुणान्तरसमर्पणार्थं स्यात्‌ तस्मादिहेकवेद्यव्यपाभ्रयं यच्च भवति गुणजातम्‌ ८५७९ विद्याकास्स््याय हि तच्छाखान्तरगतमिहोपसंहायम्‌

एषं प्राप्ते च्रूते वेद्यामेदेऽपि मवति नानेति ८८० एवंविधा हि विद्या वेद्यामेदेऽपि मवति भिन्नेव वेदोपासीतेति हि शब्दो भिन्नः प्रतीयते यस्मात्‌ ८८१ शब्दान्तर इति सुखे क्षब्दो ऽसौ कर्ममेदहेतुरिति 1

वणितमत इह विया भिन्ना शब्दादिमेदता मवति ८८२ आदिग्रहणाच्च गुणादयो यथासंमवं हि योज्याः स्युः नन्विह वेदेत्यादां प्रतीयते ब्दमेदमाचं हि ८८३ यजतीस्यादिवदेव प्रतीयते ना्थमेद्‌ इह कथित्‌

हह तु मनोव्यथा वेदेत्याद्या मवन्ति ये श्ञब्दाः ८८४ तद्मेदेन कथं वा विद्या भिन्नेति चेन्न दोषोऽयम्‌

तेषु मनोवृर्थथंत्वामेदेऽपि गुणादिमेदेन ८८५

वेद्ये मिन्ने विद्या भिन्नेव स्यान्न सा मवेदेका। एकस्यापीशस्य प्रतिप्रकरणं गृणा विभियन्ते ८८६ प्राणस्येकस्यापि हि गुणो यथा ततर तत्र मिन्नः स्यात्‌ एवमनुबन्धमेद्‌ द्विधिभेदे भिद्यते हि वियेयम्‌ ८८७ शरुतिनानाववं हि गुणान्तरविध्य्थमिति यच्च पूर्वोक्तम्‌

तच्च यस्मादत्र तु विनिगमकं नोपलभ्यते किमपि ८८८ पराप्तमन्रद्य विद्यामप्राप्तानेकगणविशेषाणाम्‌

यदि चेद्धिधानमच्र तु दवरो वाङ्यमेद्‌ एव तदा ८९९ विधेक्ये हि गुणानां पुनरुक्तिरपीह मवति षिफठेव असहृच्छरयन्ते किठ गुणाः समा; सत्यकामताद्या हि ८९०

तृतीयपादः ] माष्यार्थरत्नमालछा ३२५

प्रकरणमेदाज्ेराकाङ्क्षये नात्रैकवाक्यता युक्ता वैहवानरविद्यायामिवाच्न समस्तचोद्ना वाऽस्ति ८९१ वि्कत्वनिमित्ते विद्येकत्मे स्विह प्रतिज्ञाते सकलगुणानामुपसंहारोऽशक्यो मवेसतिज्ञातः ८९२ तस्मादिह शब्दादेर्भेदाद्विद्याऽपि मवति ननेति। सुष्रक्तमत्र सूत्रे तद्ानुगुण्येन मवति विद्येक्यम्‌ ।॥ <९३ विकल्पोऽविशिष्टफलवात्‌ ५९ विद्याभेद्मिहोक्त्वा तदनुष्ठानक्रमं निरूपयति अचर चिविधा विद्या अहग्रहा अपि तथा तटस्थाश्च ८९४ अङ्गाथिताश्च ततराहंग्रहविद्यास्विषुं विचारयति एतासां विद्यानां किमिह यथेच्छं समुच्चयः किंवा ८९५ मवति विकल्पो वेति हि संदेहे सति विकल्प इह युक्तः। इह नाऽऽसां विद्यानां समुञ्चय नियमकारणं किमपि ८९६ नन्वश्चिहोचदृश्ादीनां हि परस्परं विभिन्नानाम्‌ मवति समुञ्चयनियमो यथा तथेहापि तु मवेदिति चेत्‌\८९७॥ मेवं हि नित्यताश्रुतिरेव हि तच तु समुचये हेतुः 1 इह विद्ानामेवं नित्यत्वपरा श्रुतिर्न काचिदपि ८१८ तस्मान्न समुचय इह नापि विकल्पोऽत्र मवति युक्ततमः। एकल्नाधिक्रुतस्य प्रतिषेधो नोपलटमभ्यतेऽन्यच ८९९ परदोषाद्् यथाकःम्यानुष्ठानमेव युक्तमिति नन्वविशिष्टफटत्वाद्धिकल्प आसां मवे दिह न्याय्यः ९०० कं बह्म पुराणे मनोमयः सत्यकाम इत्याद्याः तुल्यवदीशप्राक्निफला लक्ष्यन्ते यतोऽत इति चेन्न ९०१ स्वर्गादितुल्यफलकेष्वपि यथाकाम्यमेव वृष्टं हि एवमिहापि यथाकाम्यमेव विकल्प इत्यतो वृते ।॥ ९०२ आसां विकल्प एव न्याय्यो समुच्चयः कदाचिदपि यस्मादुपास्यसाक्षाकरणात्मकफल मिहाविशिष्टं हि ९०३ साक्षाक्कृते परालन्येकेनेव द्वितीयमफटं स्यात्‌ अपि चोपास्तीनामिह समुच्चयेन हि फलं मवे क्किवित्‌॥९०४ यदुपास्यविषयसगक्षात्करणं फलमिह मवेदूपास्तीनाम्‌ विक्षेपसादनेऽस्मिन्समुच्चये सति मवेत्फठं तदिदम्‌ ९०५

१२६ सुबह्यण्यविरवित।- [ तृतीयाध्यायस्य

विद्याफल हि सक्षात्करृतिसाध्यं ददायन्ति वेदान्ताः यस्य स्यादित्याद्याः स्शरृतयश्च सदेति दकशेयन्त्यवम्‌ ९०६ तस्मादुविशिष्टफलानामन्यतमामुपासनामेकाम्‌ , आलम्ब्यतत्परः स्याद्यावदुपास्यापरोक्षमन्यत्स्यात्‌ ९०७ (^ काम्यास्तु यथाकामं समुत्चीपेरनन वा पुवरहुत्वभावात्‌ &० सय एतमेव वायुं दिश्षामिति प्रथितकाम्यविद्यासु। कमवदेवादृषटद्रारा हि फलं प्रसा धयन्तीषु ५०८ साक्षाक्तरणापेक्षा चास्ति तन भवेद्यथाकाम्यम्‌ यस्माद्विकल्पसाघनमविशशिष्टफलत्वमच नैवास्ति ९०९ अङ्गषु यथाश्रयभावः &१ कर्माङ्खपूद्रीथादिषु विहिता या उपासनास्तास्तु। अआभ्रयतन्त्रा हि यथा संभूयवाऽऽप्रवास्तयेवेताः ९१० ॥} [त रिष्टे ६२ धिषु वेदेषु यथावा स्तोत्रादय आश्रया हि शिष्यन्ते। एवं तदाभिता अप्युपासनाः स्युर्न तच वैशेष्यम्‌ ९११ समाहारात्‌ &२॥ छान्दोग्ये हि प्रणवादौ चक्यध्यानाञपिरसो दष्टः तत्रेव होत्रषदनाद्धेवाऽऽदित्यादिरिथवादोऽपि ।। ९५१२ तत्र स्वरप्रमादृाद्निा हि दैवेन दु्टमुद्रःथम्‌ प्रणवोद्रीथेकत्वध्यानबल यद्व सोऽयमुद्राता ९१३ निर्दोषं ते कुरुते सम्यक्कतहोत्रशंसनादिति हि वणितमत इह वेदान्तरो चितप्रत्ययस्य चेतस्य ९१४ वेदान्तरोपदिष्टानुबन्धसकीतनं हि सव॑च वेदान्तरोदेतप्रत्यय)पसंहारमेव सूचयति ९१५ वन गुणक्ताधारण्यश्रतश्च ६४ विद्याध्येयं विद्या्रयमकारं हि स्वेदेषु साधारणं तमि तनेयमिति श्रुतिः प्रद्र।पाति ९१६

तृतीयपादः 1 माप्याधथरत्नमाला ३२७

आभ्रयसाधारण्यादाभ्रितसाधारणत्वमपि तस्मात्‌

अथवेते क्मगुणा ये चोद्रीधादयो भवन्त्येते ९१७ सवप्रयागसाधारणा इमे कर्मसूपटभ्यन्ते।

तेन ऽऽभ्रयसह भावात्यत्ययसह माव एव युक्त हह ९१८

वा तस्तहभावाध्रुतैः ६५

आभरयसहमावेन प्रत्ययसहभाव इति हि यच्चोक्तम्‌

तन्नाऽऽश्रयसहमावों चाऽऽभरितानामुपासनाना स्यात्‌ ॥११९॥

यस्मादिहाऽऽभ्रितानां तत्स्हमावः श्रुतो कुचापि।

वेद्रयवि हितानां स्तो्रादीनां तयेव चाङ्गानाम्‌ ९२०

सहमावश्वमसं बोन्नीयेत्या{देप यथोपलन्धः स्यात्‌

एवं ह्य पासनानां सहभावे क्रचिच्छरतिरृष्टा ९२९१

नापि प्रयोगवचनं सहभावं प्रापयेदिहितासाम्‌

अञ ्यपासनानां पुरुषाथत्व प्रत।यते श्रातष ९२२॥

क्रत्वथानामद्रीथादीना हि प्रयोगवचन तु।

सहमावमेव केवलमिह गमपेन्न द्युपासनानां ०२३

अद्भितान्यपि तान्युपासनानि स्वतः पुमथानि।

गोदोहनादिवदिति प्रपञ्चित चेतदेव पूर्वत्र ९२४

क्रस्वर्थान्यङ्घानि हि पुरुषार्थानि द्युपासनानि स्युः

सति वेवं हि विशेषे सहमावो हि कथवचिदपि तेषाम्‌ ॥९२५॥

लिङ्दवयमपि परं न्यायामावाच्छरतेरमावाञ्।

नोपासनस्रहमावस्थोपाद्रलकं हि साधनं मवति ९२६

आभ्रयतन्व्राण्यतान्याभषलोपे परं हि लुप्येरन्‌

तु तस्सह्माबाहण्यतो यथाकाममेव तानि स्युः ९२७ दशना ६६

श्रतिरसहमावमेव ह्यपासनाना मिह प्रदुरयति एवंविदे बह्मा ज्ञं यजमानमूखिजः सर्वान्‌ ९२८ अभिरक्षतीति तत्र हि सर्वत्र प्रत्ययोपसंहारे

स्थ सवविदा ज्ञानवता बह्मणेतरेषां हि ९२९ परिपाल्यसवं युक्तं तत्संक तंनमिद्‌ मषेव स्थात्‌ तस्मादूपासनानां समुच्चयो वा मवेद्विकल्पो बा ९६९०

३२८ सुबह्मण्यविरचिता- [ तृतीयाध्यायस्य

शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्‌ चतुरध्यायी तस्यां तुतीयसंज्ञश्च योऽयमध्यायः ९३१ त्न तृतीयपादे सृच्रार्थो यश्च माष्यकारोक्तः। आयाव्ैरमलेः प्रकाशितो जयतु सोऽयमनवद्यः ९३२

इति तुतायाघ्याय तुतयपाद्‌ः समाप्तः ॥३॥

अथ चतुथः पादः

पादेऽतीते हि परापराविद्यानां गुणोपसंहारम्‌ निदिर्य तस्स्वरूपं निश्चित मिह किल चतुथंपादे हि १॥ पुरुषार्थहेतुता कर्मानङ्गतया निरूप्यते तासम्‌ यज्ञादीनि बहिरङ्काणि शमादीनि चान्तरङ्गाणि २॥ विद्योत्पत्तौ साधनमभूतान्यपि चेह दर्शोयिष्यन्ते मवतीह चेकविद्याविषयत्वं संगतिद्रैयोरनयोः २३॥ श्‌

पुरुषाधाऽतः शब्दादि बद्रायणः १॥

त्छक्ञाने बहुधा विप्रतिपत्या तदेव चाऽऽदौ हि

निर्णीयते किमासनज्ञानं यच्चौपनिषदमुपदिष्टम्‌ ४॥ तक्कर्मण्येवानुप्रविश्षत्यापिकारसाघनद्रारा किंवा स्वतन्तरमेतत्परुषार्थं साधयिप्यतीत्यस्याम्‌ मीमांसाया सत्यां सिद्धान्तनेव तदिदमारमते वेदान्तवाक्यजनितादृा्मनज्ञानादतो हि पुरुषाथः मवतीति षाद्रायण आचार्यो मन्यते तदेत दिह अवगम्यते श्रुतिभ्यो बह्मविदाप्रोति तरति श्ोकमिति ७॥ एतावद्रे खल्वमुतत्वमिति श्रुतिरपि प्रदरशयति। निरपेक्षायास्तस्या विद्याया इह परुषा (म)धहेतुस्वम्‌ 7 + @ = ^ श्षतात्पुरुषाथवादा वथाऽन्याष्वात जामिः २॥ स्वत एव ज्ञानमिदं पुमर्थसाघनमितीह यच्चोक्तम्‌ तत्तु युक्तं यस्माज्ज्ञानं तदिदं हि मवति कर्माङ्गम्‌ ॥९॥ येनाऽऽत्माऽसौ कर्ता तेनासो मवति कर्मरेष इह मवति हि तद्विज्ञानं विषयद्रारेण कर्मसंबन्धि १०॥

चतुथः पादः ४] माध्यग्धरत्नमाला ।.1-9

्रक्षणसंस्कारादिषदेव फलश्रुतिरिहार्थवादः स्थात्‌

इति मन्यते हि जेमिनिराचार्योऽन्येषु मवति सा हि यथ॥११॥ शरुतिर्थवादख्येवान्यासु दरष्यसंस्करियास्वेषा।

हृष्टा हि यस्य पणमधीत्याद्या तच्च चेवमुपदिष्टम्‌ १२॥ यस्य जुहूः पणमयी नैव पापे शुणोति हि श्छोकम्‌ अखनमस्य यदेतद्भ्रातृव्यस्यास्य चक्षुरपहुरति १२॥ एवमिति यत्मयाजान्ूयाजाश्रापि सम्यगिज्यन्ते

यक्षस्य बमं तत्स्याद्यजमानस्यापि मवति बति १४॥ एवंजातीयश्चुतिवचनानामथवादृरूपत्वम्‌

दृष्ठं तद्वदिहापि फलश्रुतरथंवादता युक्ता १५॥ प्रकरणमन्यकि वि द्विनैव तस्य करतुप्रवेशोऽवम्‌ आलसज्ञानस्यानारभ्याघीतस्य कथमिति शङषम्‌ १६॥ तद्धिज्ञानस्यापि हि कर्तद्रारा कतुपवेश इह

आसा द्रष्टव्य हतिश्रुतिवाक्यवलेन युक्त एव स्यात्‌ १७ मनु विनियोगः क्रतुषु श्रु तिवाक्यस्यास्य नोपपन्नः स्यात्‌ तत्रानारभ्याधीताना वाक्याक्करतुपवेश्षः स्यात्‌ १८

यत्र त्वव्यभिचारे द्वारं टभ्पत किचिषृपि तेन

लौ किकवेदिककमेसु कतां साधारणो तदृव्याप्यः॥ १९॥ तस्मान्न हि तद्द्रारा तद्विज्ञानस्य कर्मसबन्धः।

इति चेदुपपन्नोऽय तद्विज्ञानस्य कमसबन्धः २०॥

इह {किल देहव्यति रिक्तात्मज्ञानं िवक्षितं तञ्च

हि लाकिकेषु कर्मस्वपेक्षितं तद्विनाऽपि पश्वादौ २१॥ दश्यत एव हि लौकिककर्मातस्तदिद्मात विज्ञानम्‌ तमुपातोत्तरकाटफलेष्वेव हि दिकेषु जनकं स्यात्‌ २२॥ नन्वपट्रतपाप्माऽयं १द्‌ान्तेषुपदिर्यते ह्यार्मा

याददं तद्धित्तानं तदस्सायाप्माेषयमेव स्यात्‌ २९॥

तच कथं कर्माष्घः स्यादिति शङ्का चेह कतेव्या यस्मात्ससायीत्मा भिया दिसंसूचितोऽज् निर्दिष्टः २४॥ अपहतपाप्मतवादिकमस्य स्तुत्यर्थमेव निर्दिष्टम्‌

नन परषमेतदुक्तं बह्माससारि जगदुपाद्ानभ्‌ २५॥

सुबह्मण्यविरविता- [ तृतीयाध्यायक्यु=

संसारिणः स्वरूपं तदेव परमवर्थतो चान्यदिति। उपदिश्यते हि वेषुन्तेध्विति चेत्सत्यमेव पूर्वोक्तम्‌ २६ पर्वोक्तस्थेव पुनः स्थुणानिखनननयेन बुदर्धौय उपविदयेते ह्याक्षेपस्माधाने उमे फलद्वारा २७॥

आचारदशनात्‌

जनको हेतिभमृतीनि यक्ष्यमाण हति चैवमादीनि बह्मविदामपि विद्याविधिपरवाक्येष्विमानि वाक्यानि २८ ह्यन्ते तानि बष्यषिदां कथयन्ति कम॑संबन्धम्‌ उहालकादिषु तथा पुचाद्यमक्ञासनेन गाहंस्थ्यम्‌ २९ अवगम्बते यदातु ज्ञानाचेक्केवलात्पुमथः स्यात्‌ बहूलाथासानि पुनः कर्माण्येतानि ते कथ कुयुः ३०

मधु विन्डेत सभीपे किमथमचलं बजेदिति न्यायात्‌

तच्छरतेः

दह कमंरोषतेव हि विद्याया स्वतः पुमथत्वम्‌ ३१ हत्येतहूर्शयति श्रुतिरत्र यदेव विद्ययेत्याद्या समन्वारम्भणात्‌

तं विद्येति श्रुतिरियमिह विद्याकर्मणोः फलारम्भे ३२ दृक्ष॑यति हि साहित्यं तस्माद्विद्या केवलाऽ्थकरी

तद्रतं विधानात्‌

शुगिरेषाऽऽचार्यकुलाद्रेदमधीस्ये ति दरशयत्येवम्‌ ३३ गुरुशुशरूषाकम॑ण्यनुष्ठिते योऽति शिष्यते कालः

तत्र यथाविधानं वेदमधीत्य ततः समावृत्य ३४ गार्हस्थ्ये हि स्थित्वा धमा न्विधिचादिताननुष्ठास्यन्‌ स्वाध्यायं तमधीयानोऽषौ सततं श्ुचिप्रदेरोषु ३५ भूतानि चाप्यहिंषन्नारमनि सर्वैन्द्रियाणि संस्थाप्य

एवं वतमानो ब्रह्मपदं शावतं प्रयातीति ३६ वेद्ा्थज्ञानवतः कर्मण्ययिकारदरशनादच्र स्वातन्त्परेणेतस्या विद्याया हि पुमर्ध॑हेतुत्वम्‌ ३७

वतु. पदः ] माष्यार्थरत्नमाला ! ६९१

ननु वेद्स्याध्वयनं श्रूयत इह ना तदथ विज्ञानम्‌ इति वेद्वेदाध्ययनं मवति ्यर्थावधारणार्थमिह ३८ नियमा कुवेन्नेवेत्याद्या श्रुतिरेतद्रै जरेति चान्याऽपि। दुर्शथति हि विद्याया नियमेनेवेह कर्महोपत्वम्‌ ३९ अधिकोपदेशात्तु बाद्रायणस्येवं तदशनात्‌ < उक्ताक्षेपनिरासा्थकस्तुश्ब्दा ऽत सूत्रनिर्दिष्टः। यतच्वस्य कमशोषत्वेन फलश्रुतिरिहा्थवाव्‌ हति ४० तन्तु युक्तं यस्माद्वेदान्तेषूपदिश्यते बह्म यादि संसायेवाऽऽत्मा ज्ारीरः कतुंमोक्तृतादिगुणः ४१. उपदिष्टः स्याद्रेदान्तेषु तदा युक्तमर्थवादत्वम्‌ इह पुनरपहतपाप्मा परमात्मा स्वप्रकाशाविन्मात्रः ४२॥४ शरीरादिकं यो वदान्तेपूपदिश्यते सोऽयम्‌ तद्विषयं हि ज्ञानं प्रवर्तकं कर्मणां क्थवा स्यात्‌ ॥४३॥ कर्माच्छित्तिं यस्मादुपमर्द देति वक्ष्यति ज्ञानात्‌ तस्मात्पुरुषा्थोऽतः शब्दादिति मगवतो मतं यत्स्यात्‌ ४४॥ शेषत्वादिमिरेतन्न चाल्यते तन्त मवति तद्षस्थम्‌ परमेरवरं तम धिकं प्रदर्शयन्ति किल सवेवेदान्ताः ४५ यः सर्वज्ञः स्षविदित्याद्या अपि तदक्षतेव्याद्याः। ' यच्चोक्तमात्मनोऽस्य प्रियादिससूचितस्य वेद्यतया ४६ संसारिणोऽनुकष॑णमुपलभ्यत आत्मनस्तु कामाय सर्वं प्रियमि्येवं त्वेव इत्यादिकं तत्सकलम्‌ ४७॥ विरुद्धमस्य महतो मूतस्येत्यादिभिः परं उयो तिः , उपसंपद्य स्वेनेद्यायर्वदान्तवाक्यशे्ेहि ४८ सत्थामधिकोपदिदिक्षायामेतन्न चातिमेद्परम्‌ यदिदं शारीरस्य स्वूपमिह पारमेश्वरं तत्स्यात्‌ ४९ ओपाधिकमेवेतच्छारीरत्वमिति तच्वमस्याद्यैः। उपदिश्यते तदेतज्निर्णीतं तत्र तच्र पूर्वं हि॥ ५०॥ तुल्यं तु दशनम्‌ ९॥ आचारदश्नादिह विद्येयं कर्मदोष इत्युक्तम्‌ आचारदशनं तद्वि्यायाः खल्वकर्महोषत्वे ५१

९६२ सुब्रह्मण्यविरचिता- [ तृतीयाध्यायस्य

तुल्यं श्रतिरिह पस्मादेतद्ध स्मेति दुर्शयत्येवम्‌

कमेफले स्वर्गादावुषयः संजातमूरिषेराग्याः ५२॥ यक्ष्यामहे किमथां वयमिति यागाद्यनादराविष्टाः तत्षाधनाथिहोत्रादिकमुत्सज्य हि तमेतमालमानम्‌ ५३ विज्ञाय भेक्षचर्यामपास्तसवंषणाश्चरन्तीति

हृष्टं हि याज्ञवत्क्यायात्मविकामप्यकमं निष्ठस्वम्‌ ५४ एतावदरे खलवश्रतत्वमितीत्या दिविद्वाक्येभ्यः

यच्चेह चिङ्गमुक्त हि यक्ष्यमाण इति कर्मशेषष्वे ५५ तकिल वेभ्वानरविद्याविषपयं मवतिसाच विया हि। स्िरोषविषयका स्यात्तच्च युक्तं हि कम॑साहित्यम्‌ ५६ नतु निर्षिशोषगोचरषिद्या कमाङ्गमावमुपयाति। कर्मप्रकरण विरहाद्यन्यदुक्त मिह तच्छतेरिति हि ५७

असावान्नका ।॥ १०॥

मेयं हि सर्वविद्याविषयाऽच्र देवविद्ययेत्याद्या कितु प्रकृतोद्री थोपास्तिपरेव श्रुतिर्मवेदेषा ५८

विभागः शतवत्‌ ११ यञ्च समन्वारम्मणमुक्तं यच्चेह मवति विदयायाः। अस्वातण्छये लिङ्गं तं विद्याकर्मणीत्यनेन) क्तम्‌ ५९॥ तस्येदं प्रतिषचनं मवति विभाग इति सूत्रनिर्दिषटम्‌ विद्याऽन्वारमते ह्यन्ये पुरुषं तथेव कर्मान्यम्‌ ६० इति तु विमागोऽत्र स्याच्छतवदिति मिदक्षनं मवेदृत्र कषतमेताम्वां देदीत्युक्ते प्रथगेव दीयते हि यथा ६१ पश्चाश्त्पच्वाङत्तथेतद पि वस्तुतोऽत्र वचनमिदम्‌ संसारिपरमिहेति त॒ कामयमान इतिवाक्यनिरदशात्‌ ६२ अच्राथाकामयमान उति मुशृष्चः परथग्विनिरदिष्टः। विद्या विहिता प्रतिषिद्धाऽपि संसारविषय एव स्यात्‌॥ ६३४ संसारविषय एव हि कमं प्रतिदिद्धमपि विहितं च। अविमागेनाप्यत्र समन्वारम्ने बाधक किमपि ६४॥

अध्ययनेमाज्रवतः १२॥ यत्तष्तो षिधानादित्यत्रोक्तं निरस्यते तदिह आचायंङुटादरेदमधी्येत्यध्ययनमाचमेवेतत्‌ ६५

जहुः पादः 1 माष्यार्थरतनमाला ३३३

श्रुतमिह तेन क्मण्ययिकारोऽध्ययनमात्रवत एव निर्णीयते द्यविद्रान्कथमिह कर्मस्वाधिक्रिपेतेति ६६ नेषा शङ्क्‌ कायां वयमिहाभ्ययनमाच्रसंमूतम्‌ क्माववे।धनं यत्कम॑स्वाधिकारकारणं नेति ६५ परक्रृते निवारयामः कित्वासज्ञानमौपनिषदं यत्‌

स्वत एव फलवदेतन्न पुनः कमांधिकारहेतुरिति ६८ प्रतिपादुयाम एतद्ययव हि करतु विशेपविज्ञानम्‌ कत्वन्तराधिकारे कथमपि नापेक्ष्यते तथवतत्‌ ६९

[र्कक्‌ नावश्षात्‌ १३२॥

[०९ [द्‌ [नव नियमाज्चति यदुक्तं दूपणमधुना निरस्यते तदिदम्‌ कुवेश्नेवेत्यादिषु नियमश्रवणेषु विदुष एवेति ५० नास्ति विशेषो यस्माद्विरेपेणोपदिश्यते नियमः

स्तुतयेऽनुमति्वा १४

कुर्वन्नवेरयत्र त्वपरोऽप्यास्यायते विशेषो हि ५१ यद्यपि विद्वानेव प्रकरणवबलतः प्रतीयतेऽथापि विद्यास्तुतये तदिदं कमानृज्ञानमिति तु विज्ञेयम्‌ ७२ तवुभिप्रायेणेव हि कर्म लिप्यत हृति प्रहक्ञंयति यावज्नीवं कुरव॑त्यपि विदुषि कमं मवति लेपाय ५७३; विद्यासामध्यादिति विद्यस्तुतिरेव गम्यते तस्मात्‌

कामकारेण चैके १५॥

अपि बात्रिके प्रव्यक्षीकृतवियाफला हि विद्वांसः ७४ स्वर्गादिसाधनेषु प्रजादिषु हि तद्लावलम्बेन निष्फलतामेतैते निधिन्वन्तीति दृशशंयत्येषा ५५

श्रु तिरियमेतद्ध स्मेत्याद्या प्रजथा फलं किमस्माकम्‌ परमात्भवाऽऽत्मा नः प्राप्यो लोको मवेत्परात्मेति ७६ तस्मादपि विधाया कर्मशेषत्वमुचितमाभरयितुम्‌ नापि तद्विषयाया; फलश्तेरथवादता युक्ता ४७॥

३६४ सुबह्मण्यविरचिता- [ तृतीयाध्यायध्य-

उपमदै १६॥

कर्मायिक्ारहेताः कारकफलतक्किया दिरूपस्य आविद्यकस्य विद्यावी्यादुपमदृमामनन्त्यपि ७८ यत्र त्वस्येत्याद्याः श्रतयः किंचेह वैपरीत्यमपि ओपनिषदात्वियापर्वं कमाधिकारसिद्धमिह ७९ आक्ासानस्य परं कर्मण्यधिकारमङ्ग एष स्यात्‌

तस्मादपि विधायाः स्वातष्छयं स्यान्न कमशेषत्वम्‌ ८० उऊ्परेतःसु शब्दे हि १७॥

विदेयमूष्वेरेतःसु दष्टा सा मवेन्न कम्गम्‌ |

हितेषु हर्यते तद्यद्थिहोचरादिलक्षणं कमं ८?

ते चोध्वरेतसः किल श्रूयन्ते हि वेद्‌ इत्यपि न। येनो्वरेतसस्ते श्रुयन्ते वेदिकिषु शब्देषु ८२

चय इह ध्म॑स्कन्धाः भरद्धां तप दत्थुपासतेये च।

ये चोपवसन्ति तपःबद्धे कवटमरण्यकृतवासाः ८३ प्रवाजिनो हि लोकं काङ्क्षन्तः प्रवजन्तिते हेति।

रिच पुनबह्यत्यादिश्चतिवाक्ये तदूऽवरेतस्त्वम्‌ ८४॥ श्रूयत एव प्रतिपन्नाप्रतिपन्नाग्रमान्तरा्णां

तस्मादपि विद्यायाः स्वातन्ञयं स्यान्न कम॑शेषखम्‌ ८५

परामर्शं जैमिनिरचोदना चापवदति हि १८

ये चोध्प्रेतसामिह सद्धावाय प्रद्शिताः शब्दाः श्रय इत्याद्याः श्रौतास्ते तत्मतिपादनक्षमा स्युः ८६ यत आश्रमान्तराणां शब्दष्वेतेषु किट परामक्ंम्‌ केवलमिह जेमिनिराचाषोऽस। मन्यते तत्र विधिम्‌ ८७ येन लिङडादुीनामन्यतमो नेहास्ति चोद्नाशब्द्‌ः अथांन्तरपरतैव हि दुष्टा प्रत्यकमेषु शब्देषु ८< चय इत्यादो यज्ञोऽध्ययनं दानमिति वर्णितः प्रथमः ' सं मवति गृहस्थ इह तप इति तु वनस्थो द्ितीय इह कथितः॥८९। आचार्यङुट निवासी योऽसौ हि बह्मचर्यमापन्नः उथक्ुवांणो नेहिक इति द्विविधस्मृतीय इह मवति ९०॥

बतुः पादः ] माष्याथरतनमाला ३९३५

एते हि पुण्यलोका इति तु परामरपूर्वकं तेषाम्‌ तंकोत्यानात्यन्तिकफलतामत्यन्तफलटतया हीयम्‌ ९१ प्रस्तूयते पूनबह्यसस्थता बह्यसस्थ इत्याद्यः

नन्वाभ्रमाः परामर्शेऽपि हि गम्यन्त एष तत्रेते ९२॥ सत्यमथापि स्पृत्याचाराभ्यां तस्मसिद्धिरह हृष्टा

प्रत्यक्षश्रष्या हृष्टा सा चेह तद्विरोे तु ०३ नाऽऽद्र्णीयेवानधिकृतविषया एव ते मविष्यनित

ननु गाहंस्थ्पमपीदं सहोध्वरेतोमिरेह परामृष्टम्‌ ९४ सत्यमथापि गृहस्थ प्रत्येव विधीयतेऽ्निहोत्रादि

तेन श्रतिप्रसिद्धं गहैस्थ्यमिति प्रतीयते व्यक्तम्‌ ९५॥ इह परामर्शोऽयं स्तुत्यः स्यान्न चोषनार्थोऽपि अपि प्रत्यक्षश्रुतिरपवदृति किलाऽऽभ्रमान्तरं हीयम्‌ ९६॥ आचार्याय प्रियमित्याद्याऽपि तयैव वीरहेत्याद्या

ये चेमेऽरण्य हति श्रुतिरपि मवतीह वेवयानपरा ॥९७ नेहाऽऽग्रमान्तरस्य प्रदजशंनाथां यतश्च संदिग्धम्‌ तद्धधाभ्रमान्तरं एवेत्यादौ तथेतमेवेति ९८

हि पारिवाज्यविधिभवति चायं हि लोकस्ताषः। तदिद तु पनर्बह्यत्यादौ वाक्ये प्रदृ्शित हि ननु ९९॥ पारिवाज्यविधानं कथमिह दूषणमिद्‌ मवेडिति चेत्‌ सत्यमथापि त्वेतां जाबालश्रुतिमिहानपेक्ष्थेव ।। १०० श॒त्यन्तरावलम्बाद्िचार इह चाटितो हिं सूक्ता

अनुष्ठेयं बादरायणः साम्यश्रुतेः १९

तदिदं पारिवार्पमवहयमनुष्ठेयमव मवतीह १०१ गास्थ्यवदेषेति हि मन्यत इह बारायणाचायंः। अनधिक्रृतानृष्ठेयं तदाग्रमान्तरमेतीह नाऽऽशङ्कवम्‌ १०२ ्रुतिसाम्यभेव दुष्टं गाहंस्थ्येनाऽऽश्रमान्तरस्य यतः स्कन्धश्रुतो यथेव श्रुत्यन्तर वि {६तमेव गादैस्थ्यम्‌ १०३ मवति पराग्रष्ठं तद्वदेव खल्वाश्रमान्तरं तदिदम्‌

भवति यथैव निवीतप्राचीनावीतयोः परामर्ञः १०४

९३६ ' सुब्रह्मण्यविरविता- [ तृतीयाध्यायस्य

श्ाखरान्तराबगतयोरुपर्वातधिधिप्रधानके वाक्ये तस्मादिष्ठाऽऽग्रमान्तरमपि गाहंस्थ्येन तुल्यमेव स्यात्‌ १०५॥ किंच प्रतराजिन इत्यस्य ताक्यस्य दु्यतेऽत्र पुनः। समभिन्याहारिः( रः ) श्रुत्यनुव चन।यस्तथेव चेहापि १०६ ये चेमेऽरण्य इति श्रुतेर्हे पश्चािविद्यया मवति। तव एवेत्यादिषु किल संदिग्धं तदिति यच पूर्वोक्तम्‌ १०७॥ तदिदमयुक्तं निश्चयकारणम्ोपटभ्यत्‌ यस्मात्‌ धमस्कन्धाख्रय इति यदिदं स्कन्धव्रयं प्रतिज्ञातम्‌ १५८८ यज्ञादय। हि धमाः प्रथगुलपन्ना मवन्ति भ्रयांसः। हित्वाऽऽग्रमसंबन्धं चित्वेनान्तभवन्ति तत एते १०९॥ मवति गृहस्थाश्रम एवैको यज्ञादिलिङ्घकः स्कन्धः विस्पष्टमेव चान्यो निदो बह्मचारिशब्देन ११० तप इत्यत्रापि तपःप्रथान एवाऽऽभ्रमो वनस्थोऽसौ यं चेभेऽरण्य इति श्ुतिवाक्ये खल्वरण्यलिङ्गेन १११ सोऽयं तुर्य एव स्यान्न स्कन्धत्रयप्रविष्टोऽयम्‌ श्रद्धातपःपराणामेव यतो द्याभ्रमान्तर्गरहणम्‌ ११२॥ पिधिर्वा धारणवत्‌ २०॥

अनुवाद्कत्वपक्षं हित्वा स्कन्धश्च त्वे धित्व मिह परिकतप्यते हि तन्न लाघवमेवेति दृशयत्यध॒ना ११३ विधिराधमान्तरस्य स्यान्न परामशेमात्रमेवाच्र अविरक्तविषयकत्वाद्यावजीवश्रुतेनं बाधकता ११४ ननु यदि विधित्वमस्यास्तदेकवाक्यत्वमनुपपन्नं स्यात्‌ अनेकवाक्यता हि प्रतीयते बह्मसंस्थतास्तत्या ११५ अल्पफटत्वेन ची न्निन्दित्वा बह्यसंस्थता चेह

शृतव्वफटतयव स्तुता हं सा बह्यसतस्थ इत्यव ११६ इति चेत्सत्यमथापि त्यक्त्वा स्त॒त्यकवाक्यतामच्न वि धिरेवापूषत्वाद्भ्युपगन्तभ्य इति तु युक्तमिह ११५४॥ विध्यन्तरस्य चानुपलम्बा(भ्पा)द्‌्र विेोधिपरततेश्च। संमवति हि मुख्यार्थं स्तुतिलक्षणयाऽत्र गणवादृत्वम्‌ ११८॥ आभित्य योजना हि युक्ता स्तुत्येकवाक्यमात्रेन धारणवदिति निद्शंनमुषरिष्टं तफिटठेवमन्न स्यात्‌ ११९

चतुः पादः ] माष्यार्थरत्नमाला ३९७

इह महापितुयज्ञे मवति प्रेताथ्िहोत्रमच्र हविः

प्रक्षिप्तं ुच्याषहवनीयं प्रतिनीयते यदा तहिं १२० हविषस्तस्याधस्तात्समिधं धत्वा ह्यनुवजेरष पुनः इत्युक्तवोपरि देवेभ्यो धारयतीति दातं श्रव्या १२१॥ अनयाऽधस्तादित्यादिकयाऽदोधारणस्य विहितस्य स्तावकतयोपरिगरहीतस्य तनेकवाक्यतामाने १२२ सत्यपि देवे चोपरिधारणविधिरिह यथा तथेहापि वुल्यसाच्चापूवंत्वस्योक्त शषलक्षणेऽपीदम्‌ १२३

यद्यपि केवठमच्राऽऽग्रमान्तरस्यास्ति किट परामर्शः।

तदपि विधेयात्तस्तवसामथ्य) द्रह्यसंस्थताऽवरयम्‌ १२४ या बह्मसस्थतोक्ता सा स्याद्ाश्रमचतुष्टये किंवा।

मवतीह यस्य कस्याचेदृथ तु परिबाजकस्य वेत्थेतत्‌ १२५ अत्र विवेक्तव्यं याद मवेत्परिवाजकः पराग्ृष्टः। सर्वेषामदिशेषेणेव गहस्थादिवत्परामात्‌ १२६

यो बह्मसस्थ एकश्चतुपुं फिल कथ्िद्‌श्रमेषु स्यात्‌ यदितुसन पराग्ृष्टस्ततस्तु परिशिष्यमाण इह योऽसौ ॥१२७॥ खलु पारेव्राडेव स्यादत्र बह्मसंस्थ इति युक्तम्‌

तत्र तपःशब्देन हि मवेत्परिवाजकः पराम्रष्टः १२८

इति के वित्तद्युक्तं सत्यां हि गतावनेन ब्देन

वानप्रस्थपरेण कथं परिवाजके(ऽ्र गृद्येत १२९

इह पराग्ृ्टो किल गरहमेपिव्रह्मचारिणावेतौ

अत्र यथा साधारणविंशपणेन विशेषित मवतः १६० एतौ हिं भिष्चुवैखानसावपि तथा विशे पितौ मवतः वानप्रस्थानां खलु तपस्त्वसाधारणो भवेद्धमः १३१ कायक्रुशपुरःसरकमणि रूढो ह्ययं तपःशब्द्‌ः।

भिक्षोस्तु धर्म इन्द्ियसंयमनादिनं चेतरः काश्चित्‌ १३२ यदि तपःशब्दनेन्द्ियसंयमनादिरिपि गृह्येत

तर्हि चतुष्टवेन सतां विष्वन्तमावकथनमन्याय्पम्‌ १३३ एकोऽगरतत्व माक्स्थात्रय एते पुण्यलोकमाज इति व्यपदेकशोऽ्र तु दृष्टः चाऽऽश्रभप्रथक्त एव संमवति॥ १३४

४३

३३८

सुबह्मण्यविरचिता- [ तृतीयाघ्यायस्ष~

तस्मादेते पूर्वे मन्ति फिट पुण्यलोकमाचरफलाः परिशिष्यमाण एष परिव्राडपुतत्वमागिति न्याय्यम्‌ १३५ ननु संमवन्हि योगात्सर्वच बह्मसस्थज्ञब्दोऽयम्‌

अवतिष्ठते परिवाजक एव फथं यदा तु रूढिः स्यात्‌ १३६ आश्रममात्रादम्रतत्वप्रातेज्ञानमफलमिति चेन्न तच्चानन्यव्यापारतासिकां बह्मसस्थतामव्र ३७

बह्यसं स्थशब्दाो बवीति सा नाऽऽग्रमच्रयस्य स्यात्‌। स्वाभ्रमविहितानामननुष्ठाने पातकं श्रुतं तस्व १३८ ¶॥ अननुष्ठाननिमित्तं तज्ञ परिवाजकस्य कथमपि

मवेद्यतश्च तस्मिन्हष्टः खलु सर्वकमेसंन्यासः १६९ धमः क्ामादिरिस्यापोद्रलको बह्मसंस्थतायाः स्थात्‌

यञ्च शमाद्युपवुंहितमस्य पुनवबेद्यनिष्ठताद्पम्‌ १४० तत्तस्याऽऽभथमविदहितं कमन्पिषां यथेव यज्ञादि

यदि तद्ष्यतिक्रमः स्यात्त भवेत्मत्यवाय एतस्य १४१ न्यास इति ब्रह्मेति श्रुतयस्दे बह्मलोक इत्याद्याः स्मृतयस्तद्शुद्धय इति कमांभाव प्रदुक्ञयन्त्यस्य १४२ तस्मावाभ्रममाच्रान्न चेह तस्यामृतव्वसप्राप्तिः।

नापीह ज्ञानानथंक्यापत्तिश्च दरूपणं मवति १४३ तनेतराभ्रमाणामचत्र समानेऽपि किल परामर्शे

लभ्यत एव हि पारिवाज्यं यद्वह्यसस्थतारूपम्‌ १४४॥ अनपेक्ष्य जाबाटश्रुतिमाचार्येण चाटठेता च्चा

इष्ट चाऽऽभ्रमान्तरश्रातेरस्येव बह्मचयंमित्याद्या १४५॥ पारिवाज्यं वनया श्र(क्ोमेण दृरितमथाक्रमेणापि अनयिकरृतगो चरेयं श्रुतिरिति नैवेह युज्यते वक्तुम्‌ ।। १४६ अविशोषभ्रवणात्परमनधिक्रतानां परथग्विधानाच्च

अथ पुनरित्यादिश्रृतिरनधिक्कतानां तदेतदुपदिश्ञति १४७ बह्मज्ञानस्यास्य परिपाकाङ्कः हि मवति तच्चैतत्‌ पारिवाज्यं नानधिक्रतविषयमिति श्रुतिः प्रदृशेयति १४८ ।। सा चेयमथ परिवाद्विवर्णवासा इति प्रसिद्धेव तस्मादिहोध्शरेतस इह सिद्धा एव तन्न विहिताया; १४९

चतुर्थः पदः ४] भाष्या्थरतनमाटा १३१९

विद्यायाः स्वात्तन्ञ्यं सिद्धं तेन समशसं सकलम्‌ स्तुतिमाजमुपादानादिति चेन्नापूरतवात्‌ २१

षह एष रसानां रसतम हत्यादिवाक्यमुपदिष्टम्‌ १५० छान्दोग्ये तत्र रसः प्रथिवी तस्या रसस्त्विमा आपः। ताभ्यश्चौषधयोऽपि हि तथौपधिभ्योऽपि पुरुष एष रसः ॥१५१॥४ पुरुषस्य षाग्रसः स्यादृग्वाचः स्यादुचश्च साम रसः। साक्नोऽष्टम ऽयमृद्रीथ हि रसानां रसतमः परमः १५२॥ इति निर्दिष्टं हि तयेवान्यत्राप्येवमेव निर्दिष्टम्‌

हयमेवगंभनिः सामायं वावेतिवेद्वाक्येषु १५३

उद्रीथादेः स्तुत्यर्था एवैता मवन्ति कि श्रुतयः आहोस्विच्छरतय इमा उपासनाविधिपरा भवन्त्यत्र {५४ ॥. हति संदेहे सति ताः स्तुत्यर्था इति तु युक्त मिह यस्मात्‌ पूयन्ते ताः क्माङ्काण्युद्रीथादिकानि चाऽऽभ्रिस्य १५५ इयमेव जहूरादित्यः कूर्मः स्वर्ग एवमाद्या हि

स्वा दिस्तुत्यथां यथा भवन्ति हि तथेति चेन्भेवम्‌ १५६ श्र तिदचसां नैतेषां स्तुतिमा्र मिह प्रयोजनं युक्तम्‌

उपलभ्यते किलापूर्वत्वाद्टिध्य्थतेवं येनात्र १५७ विभ्यथस्वे वापूर्वोऽर्था विहितो मवेद्सौ तत्र

स्तुर्यथव्वे तेषामानथक्यं तदृच्र दुवारम्‌ १५८ विधिसंनिधिपठितानां स्तुतिपरता ह्यते चान्येषाम्‌ विधिनेत्यस्मिन्सुतरेऽप्ययमवाथः प्रदृद्ातो नान्यः १५९

व्यवहितपठितानामेषामिह वाक्यशेषता युक्ता

इयमेव जुहूरिव्यादीनां विधिसंनिधी समा्नानात्‌ १६० स्तुत्यर्थतया तेषां विधिशेषत्वमिति मवति वैषम्यम्‌ तस्मादेताः श्तयो विध्यर्था स्तुतिप्रधानाः स्युः १६१

भावशब्दाच्च २२॥

सामोपासीतोद्रीधमुपासी ताहमुक्थमस्मीति

दिधादिति भरूयन्ते विस्पष्टा विधायकाः शब्दाः १६२॥ ते स्तुतिपरतायां व्य।हन्पेरन्स्मुतिस्तथेयम पि

कुर्या क्कियेत कते्यं मवेत्बादितीह पञ्चविधम्‌ १६२ ॥'

३४० सुबह्यण्यविरचिता- [ तृतीयाध्यायस्य-

एतच्च स्व॑वेदेष्वपि नियतं लक्षणं विधेरिति हि

एवं स्मरन्ति हि लिडाद्यर्थं विधिमज्न मन्यमानास्ते १६४ इह तु शरूयन्ते हि प्रतिप्रकरणं फलानि भिन्नानि

आपयिता वे कामानामिति कल्पन्त एवमादीनि १६५ तस्मादुद्रीथादिश्रुतय इहोपासनाविधानार्थाः

अङ्गा भितकिद्ा अप्येता दष्टा इह स्वतन््रफलाः १६६ किमु वक्तव्यं स्वातन्ञ्यमिति परात्मप्रधानविद्यानाम्‌। परविद्यासवातन्ञ्ये पय॑वसानात्समसखसं सकलम्‌ १६७

पारिपुवार्था इति चेन्न विरषितत्वात्‌ २३

पुत्ादिपरिवृताय हि राज्ञे िहिताश्वमेधयागे हि पारिप्रुवपयोगो नानाख्यानाभिघानरूपोऽसौ १६८ एवमिह याज्ञवल्क्यस्य द्वे भार्ये इति प्रसिद्धेषु) वेदान्तवाक्यदुईितनानाख्यानेणु संहायोऽय स्यात्‌ १६९ पारिपुवप्रयोगार्थानि किमेतानि किमथवेतानि। तत्तदिदयाप्रतिपस्यर्थान्येवे ति तच्च विहितत्वात्‌ १७० पारिपुवप्रधाना एवैताः श्रुतय इति यदोच्येत

लुप्येत तहिं वेदान्तानां विद्याप्रघानताऽच्र पुनः १७१ मन्त्रवदेव हि तेषां प्रय गक्षोषत्वसंमवादिति चेत्‌ पारिपुवमाचक्षीतत्यत्न विशो षितानि तान्येव १७२ यान्याख्यानानि पनर्मनुरित्यारभ्य दृशितानि स्युः आख्षानव्वेन यदा सवंगरही तिस्तदेदमफलं स्यात्‌ ॥। १५७३ मनुरित्यादिविशेषणमतो पारिपरुवाथतेतेषु

तथा चेकवाक्यतोपबन्धात्‌ २४

आख्यानानामेषां यदि चन पारिपुवा्थंता ताह १५४ तत्तद्धिद्याप्रतिपाद्नोपयोगित्वमेकवाक्यत्वात्‌

दुर्यत एव हि संनिहिताभिर्विद्याभिरेकवाक्यत्वम्‌ १७५ तेन विधिशेषत्वं प्ररोचनाच्च परवृत्तिसोकर्यात्‌

इह मेञेयीबाह्यणवाक्ये द्रष्टव्यवाक्यद्‌ क्षितया १७६ श्ुद्धासमविद्यया तद्‌हष्टं प्रातदनेऽपि वाक्ये हि

प्राणोऽस्मि प्ज्ञासमेत्यनया संवरग॑ंविद्ययाऽपि तथा १७७

चतुर्थं पादः ] माष्याथंरत्नमाटा ३४१

जानश्रुतिरितिवाक्ये तदेकवाक्यत्वमवगतं मवति। प्राजापत्यमजं तूपरमिति विधिह्ेषता यथेतेषाम्‌ १७८ मवति आत्मन इत्याद्याख्यानानां तयेव चेहापि तस्माद्रेदान्ताख्यानानां पारिपुवाथ॑ता नेह ।॥ {७९

अत एव चाप्रीन्धनायनपेक्षा २५

अधिकरणचितयेन विद्ास्वान्तन्छयमेवमभिधाय प्रथमापिकरणफलमुपस द्विषते पुनरिद्‌ हि स॒त्रकरृता १८० अत एषेत्यत आदिमसूत्नोक्त गृह्यते चान्यदिह

तस्मादिह वियायाः स्वतश्च पुरुषाथसाधनव्वेन १८१ अभ्रीन्धनादिसाध्यान्याश्रमकममाणि यानि चान्यानि। विद्यायाः फलसिद्धौ नापेक्ष्यन्त हि तानि सवांणि १८२

सवपिक्षा यन्नादिश्रतेरश्ववत्‌ २९५॥

चिन्त्यत एतदिदानीमतर किमत्यन्तमेव विद्यायाः

अनयपेक्षा विधिविहितेष्वाश्रमकभस्वथास्ति काचिदिति १८३॥ अग्रीन्धनादिक्रानि ह्याध्रमकमाणि तानि फलसिद्धौ

पेक्षते हि वियत्युक्तं पर्व॑ तेन चात्यन्तम्‌ १८४ अनपेक्षायां प्राक्नायामेतादहाभि धीयते सूत्रे यज्ञादीन्याश्रमकर्माणि हि सर्वाण्ययपेक्षते सेति १८५॥ नन्विह विरुद्धमेतान्यपेक्षते ह्यपेक्षते चति

विरुद्धमच्र किंचित्स्यादुत्पन्ना यद्‌ मवद्धिदयया १८६ नापेक्षते तदथं फलसिद्धि प्रति तु साधनं किमपि।

स्वोत्पत्ति प्रति विद्या ह्यपेक्षते साधनान्तरं तदिदम्‌ १८७ इममर्थमुपदिङाति हि श्र॒तिरेषा या तभतमित्याय्या

ज्ञानेऽपि वेष्यमाणे किंवा पुनरत विविदिषायां वा॥ १८८ तेषां विधीयते किल हेतुत्वं दुरितनिरसनद्रारा पारम्पयजितायामच्र तृतीया श्चुतिभवेदय॒क्ता {८९

काष्ठैः पचतीत्यादौ ज्वालाद्रारा यथा तथेहापि उत्पत्तिहेतुतेषां प्रतीयते ह्य विविदिषायोगात्‌ १०० अथ यद्यज्ञ[ इति ] श्रतिवाक्ये हि बह्मचय॑रूपस्थ विद्याहेतोः समामिन्याहारो हश्यते यज्ञादेः १९१

१४२ छुबह्यण्यविरविता- [ तृतीयाध्यायस्य

विद्यासाघनमावो यज्ञादीनां हि सूच्यते तेन

सें वेदा यत्पद्मित्यादिश्रुतिवचोमिरप्येवम्‌ १९२

सूच्यत एव हि विद्याक्षाधनमाबोऽत्र कमणामेषाम्‌

स्परतिरपि कषायेत्याद्का यथोक्तार्थमेव दृ्शंयति १९१ अश्ववदिति निदकेनमचर यथाऽभ्वो हि योग्यताव्तः। रथवचर्यायां युक्तो छाङ्गलाकर्पणेऽपि युज्येत १९४

एव मिहाऽऽग्रमकरमाण्यपि विद्यायाः फलस्य ससिद्धौ नापेक्ष्यन्ते तस्या उत्पततो पुनरिमान्यपेक्ष्यन्ते १९५

शुमदमायुपेतः स्यात्तथाऽपि तु तद्विधेस्तद- क्ता तेषामवश्यानुष्ठेयत्वात्‌ २७

यज्ञादीनां विद्यासाधनमाबवोऽयमनुचितो यस्मात्‌

विष्पिरतर नेव कथिद्दृरयत इति यदि तु मन्यते कश्चित्‌॥ १९६ यज्ञेन विविदिषन्तीर्येषा केवल मिहानुवादः स्यात्‌

सा किल विद्याभिष्टवपरा यनज्ञादिविधिपरा मवति १९७ विदा सेयं हि महाभागा यज्ञादिसाधनैरेताम्‌

वाञ्छन्ति ठब्धुमित्येवमथापि शमाद्युपेतः स्यात १५८ विद्यार्थिन हि पुरुषं तमेतमथं श्रतिः प्रदशंयति।

एवंविच्छान्तो दन्त इति हि विद्यैकसाघनषवेन १९९

येन शमादीनामिह्‌ विधानमुपलम्यते ततश्वैवम्‌

विहितानां चावक््यानुषठेयतवान्न चेवमरापि २०० आस्मन्येवाऽऽस्मानं परयति मृत्वा श्ञमाद्युपेत इति। स्याद्रतमाननिर्दश एव विधिरिति एनरिहाऽऽशङ्कपम्‌॥ २०१॥ तस्मादिति तु प्रकृतप्रशेसनात्तद्िधिभवद्न

माध्यंदिनास्तु पदयेदिति विस्पष्टं त्वधीयते हि विधिम्‌ २०२॥ यज्ञा्यनपेक्षायामपि शमादुीन्यपेक्षितव्यानि

ननु नोपलभ्यते विधिरतेव्युक्तं हि विविदिषावाक्पे २०३॥ सत्यं संयोगस्यापूर्वत्वेन विधित्वमिह युक्तम्‌

यदि पूर्वं प्राप्तः स्याद्यन्ञादीनां हि विविदिषायोगः॥ २०४ तर््ययमनुवादः स्यापपूरवं विदप्यसो संप्राप्तः

पृषा प्रपिष्टमागोऽदृन्तक हइर्थादिकेषु वाक्येषु २०५॥

चटुः पादः ] माष्याधरलनमाटा २४९

अश्रुतविधिकेष्वपि चापूर्वस्वेन तु विधिं हि परिकल्प्य पोष्णं पेषणमेतस्मथमे तन््ेऽवधारितं विकृतौ २०६ मगवद्रीताद्यासु स्ृतिषु फलासङ्गवजितानि पुनः। यज्ञाद्‌ानि मुशुक्षोरुक्तं हि ज्ञानसाधनानीति २०७ तस्माद्यज्ञादीन्यपि कमादिकान्यपि यथाश्रुत तानि। विद्योत्पत्तौ केवलमपेक्षितव्यानि साधनत्वेन २०८ तच्राप्येवविदिति हि विद्यासंयोगतः शमादीनि प्रस्यासन्नानि हि यज्ञादुनि तश्च विविदिषायोगात्‌ २०९ षाल्यतराणि मवन्तीर्येवं तेषां परस्पर भदः

सर्वा्नानुमतिश्च प्राणात्यये तदशनात्‌ २८

छन्दोगानां वा एवंविदि किंचनेति वाक्यं हि २१० ्टष्टमिह प्राणानां संवादे वाजिनां तथेव किल नह वा अस्यानन्नं जग्धं प्रतिगृहीतमित्याि २११॥ तत्र निर्दिष्टं खल्वद्नीयं सवमस्य मवतीति। तत्र सवान्नानुज्ञानं यदिदं प्रदृहितं शरुत्या २१२ तकि शमादि द्ेयाङ्कमवशयं विधीयते किंवा स्तुत्यथं संकीत्यत इति संदेदेऽत्र विधिरिति पापम्‌ २१३ एवं चेदुपदेशो मवति हि पुरुषप्रवतनाहेतुः तस्राणविषयविद्यासांनिभ्यादिह तदङ्ग मवेन २१४ टभ्धा मवति हि नैषा नियमनिवृत्तिरिति सति नन्वेवम्‌ मक्ष्यामक्ष्यवि मागब्याघ।ताच्छाञ्जमफलमिति चेन्न २१५ उपपद्यते चायं सामान्यविशेषमावतो मावः पञ हिंसाविधिना किल यथेव हिंसा निषेधबाघः स्यात्‌ २१६ अपि वामदेव्यविद्याविपयेण कांचनेत्यनेन यथा गम्यागम्वविमागप्रदृ्शनार्थं हि बाध्यते शाखम्‌ २१७ एवमिहापि सर्बान्नाभ्यवहाराथकेन वचनेन मक्ष्यामक्ष्यविमागप्रदृ्शकं शाख्रमपि बाध्येत २१८ एवं प्राप्ते बते नेद्‌ सर्वान्नमक्षणं प्रकृते विध्यहंमिति यतोन हि विधायकः कथचिद्च्र शब्धोऽस्ति॥२१९॥

३४४

सुरह्मण्यविरचिता- [ तृतीयाध्यायस्य

योऽपो नहं पेत्यादिः वतमानापदेश्च एव स्यात्‌

द्यत्रासत्यामपि विधिप्रतीतो प्रवृत्तिल)मेन २२० विधिरभ्युपगन्तत्य स्याकिच श्वादिजन्तुमयदिम्‌ प्राणस्यान्नमिहोक्त्वा तदेतदाम्नायते हिन वेति २२१॥ नेतद्धो क्तु शक्यं श्वाद्यन्नं मानुषेण देहेन

शक्यत एव ज्ञातुं प्राणान्न सकटमेतदिति तस्मात्‌ २२२॥ प्राणान्नज्ञानस्य प्रशंसनार्थोऽर्थवाद्‌ एवायम्‌

मवति सवांन्नानुज्ञानविधिरसावितीह वशयति २२३॥ सर्वान्नानुमतिः स्यास्ाणात्यय एव पुनरन्यत्र

दक्षयति श्तिरेषा तथेव चाक्रायणस्य परमर्पेः २२४॥ अपदि संपराप्तायाममक्ष्यमक्षणविपिप्रव॒त्तिमिह्‌ मटचीहतेष्वितीयं छान्दोग्य हश्यते श्र तिस्तत्र २२५॥ आपदूगतो हि चाक्रायणमुनिरिभ्यस्य नगरमागत्य

इभ्येन सामि खादितकुल्मापान्परा्थयश्चखादासौ ९२६ प्रत्याचचक्ष एतद्‌ध्युच्छष्टमिति हि तदुयमनुपानम्‌ कारणमिह(मा) खादच्नाहमजी विष्यामिति हि तचोक्तम्‌।२२५॥ अनुपानस्य प्रत्यारूयाने कामो (म) इति हि तत्कथितम्‌ स्वपरोच्छि्टानपि पर्युपितानेतान्परेद्युरपि पुनः २२८ हि मक्षयांबमूवे्युपदिष्टं गम्यते हि तेनैतत्‌ प्राणात्ययप्रसङ्घ सनद्धे प्राणधारणाय पुनः॥ २२९॥ यच्चामक्ष्यं तदपि मक्षयितव्यं तथान हि स्वास्थ्ये विद्यावताऽपि कार्यं तदति द्यनुपाननिन्दया सिध्येत्‌ २३०

तस्मान्न वेत्यादिभवेत्परमिहाथवाद्‌ एवायम्‌ अबाधा २९

एवं सत्याहरे शुद्धे स्यात्सच्छशय द्धिरिव्यर्थम्‌ २३१ मक्ष्यामक्ष्यविमागं प्रदक्षयच्छाख्जमथंवद्धषति।

अपि चस्मर्यते॥३०॥ अपि चाऽऽपदि स्वान्नाभ्यवहारोऽपि परदश्शितो ह्यनया २३२॥

तुषः पादः ] माष्या्थरत्नमाला 1 ९४५

स्मृध्येव जी वितात्ययमापन्नो योऽन्नमत्ति यत इति हि।

अपि सदेव हि मद्यं विभः खलु वर्जयेल्टुरापस्य २३६ विप्रस्योष्णामास्पे द्यासिश्चेयुः सुरां सुरापश्च

क्रिमयो जायन्त इति यस (न)न्नवर्जन मिहं स्मरन्त्यास्ये ॥२३४॥

शब्दश्वातोऽकामकारे ३१

शब्दश्च कामकारनिवृत्तिफलः श्रूयते कठानां हि अस्यां हि संहित्तायां तस्मान्न पिचेत्सुरां हि विप्र इति २३५ तस्मान्न वेत्याद्या मघन्ति केवट मिहायवाद्‌ास्ते।

विहितलाचाऽऽश्रमकर्मापि ३२ सर्वापिक्षेस्यत्र त्वाभमकम।णि यानि विहितानि २३६

तानि विद्यासाधनमूतानीत्यवधूतं {हे पृवत्र

अमुमृक्षोः किं केवलमाभ्रमनिष्ठस्य तानि कर्माणि २३७ अननु्ठेयान्यथवाऽनुषठेयानीति चिन्त्यते सपदि

तत्र तमेतमितिश्रतिवाक्ये यज्ञादिकमणामेषाम्‌ २३८ विद्यैकसाधनतया विहितत्वात्तामनिच्छतो विद्याम्‌ नित्यान्यनुष्टेयान्येव फलान्तरमवेक्षतस्तस्य २२९

अथ तस्यानुष्ठेयान्येतानि स्युर्यदा तदैतेषाम्‌

हि विद्यासाधनता स्यान्नित्पानित्ययो गचाधेन २४० एवं प्राप्ते पठति ह्याभममायेकसंस्थितस्यापि अश्ुमुक्षोरेता नि हि कर्तव्यान्येव नित्यकमाौणि २४१ यावज्जीवमितिश्रुतिवाक्येन यतश्चतानि विहितानि ज्ञाना्थतयानुष्ठानेनानित्यत्वमपि निष्यत्वम्‌ २४२ यावज्जीवश्रत्यत्युमयविधाने कश्चिदिह दोषः

ननु यदि नित्यत्वमिह स्यादाश्रमकर्मणां तदैतेषाम्‌ २४३ कथमिह विद्यासाधनता तेषामित्यतः पठव्येतत्‌

सहकारित्वेन ३३

विद्यासहकारीणि ह्याभ्रमकर्माणि तन्न विहितस्वात्‌ २४४

श्रुत्या तमेतामेत्यनया सर्वैत्ादिकेन सूत्रेण

तदपि सहकारिपं यदिहाऽऽश्रमकर्मणां हि सजोक्तम्‌ \ २४५

६४६ सु्रह्मण्यविरविता- [ तृतीयाध्यायस्य~

वि्याफलविषयं तन्न हि भ्रयाजादिवद्‌ मवेयस्मात्‌ विधिलक्षणा विधया विद्याफटमपि चेह तत्साभ्यम्‌ ॥२४६॥ विधिटक्षण हि दर्शायेव स्वगादिसाधनार्थं हि। सष्ठकारिसाधनान्तरभपेक्षते नैवमत्र विद्याऽपि २४७ अत एव चेतिभूते तदेतदुपदिष्टमेव परव्

उत्पाततिहेतुतैव हि सहकारित्वं मबेदिहेतेषाम्‌ २४८ हह विरोधो मवति नित्यानित्यात्मकेन योगेन कममेदे सत्यपि मवति हि संयोगमेई एकच २४९ नित्यः संथोगोाऽयं यावज्जीवादिवाक्यनिरदि्टः। संयोगोऽयम नित्पस्तमेतमित्यादिवाक्यनिर्दिष्टः २५० चिद्या परमस्येव हि फल नित्यस्य मवति कथमपि च। क्रत्व्थतवं नित्येनैव हि योगेन खादिरस्य यथा २५१ संयोगेना नित्येन पूनस्तस्य पुम्थता तद्त्‌

सर्वथाऽपि एवोभययिङ्गात्‌ ३४

आभ्रमकर्मत्वमते विदध्यासहकारितामते वाऽपि २५२ उमयत्रेव एते स्थुरथिहोत्रादयो ह्यनुष्ठेयाः वारयति कर्ममेदाशङ्कां सूजस्थ एषकारोऽसौ २५३ नित्याशिहोच्रभिन्नं यथेव मास्ाथिदहोत्रमन्यत नैवं प्रकृते यस्माच्छरृतिलिङ्गमिहोपलभ्यते तमिति २५४ यज्ञादीन्युत्पन्नान्येव नियुङ्धेऽत्र विविदिषायां हि एषामपृवङूपं जुह्वतीतिवदिहोपपाद्यति २५५ स्थ्ृतिलिङ्गमप्यनाभित इस्यारिकिमेवमेव दशयति यस्येते चत्वारिंशदिति स्यतिरपि किलेत्थमुपदिश्ञति २५६ तस्मात्कर्मणि मेदावधारणं तदिदमत्र साध्वेव

अनभिभवं दशयति ३५ विद्यासहकारितस्येवोपोद्रटकमेतदिह लिङम्‌ २५७ श्च तिरर दृक्तोयति खल्वनभि मवं वह्मचययुक्तस्य रागादिभिरतैर्हि ड्कैशेरात्मा नरषतीव्येवम्‌ २५८ तस्माहाभ्रमक्माण्यपि विद्यासाधनानि तान्येव

चतुर्थः पादः 1 माष्वार्थरत्नमाला ३४७

अन्तरा चारि तु तदृद्टेः ३६॥

विधुरादीनां संपद्रहितानां चाऽऽध्रमान्तरेण पुनः २५९ संबन्धविरहितानां तदन्तराटैकवर्तिनामेषाम्‌ विद्यायामधिकारः किमस्ति कि नास्ति वेति संदेहे २६० नास्तीव्येतद्युक्तं यत इह विद्येक साधनत्वेन विंहितान्याश्रमकममण्यितानि तु तेषु नैव हर्यन्ते २९१ एषं प्रपि बते ते विद्यायामधिक्रियन्त इति यस्माद्रेक्दीनां विधुराणामपि हर्यते विद्या २६२ अपि स्मयते ३७ संवतेपमृतीनामनिचर्यादिसंपवृचतानाम्‌ स्मर्यत एव महायोगित्वमनाभ्रमविधिप्रव्रत्तानाम्‌ २६६ नन्वत्रानाभरमिणां विद्याङ्गं कमं किं तदिति चेन्न

विशेषानुयहश्च ३८

तेषामप्यविरुद्धेधर्मविोेर्जपोपवासायेः २६५४

मवति हे विद्यानुगरह इति खल्वेषा स्मृतिः प्रहुशेयति जप्येनैव तु शुध्येद्राह्यण दह नास्ति संय कश्चित्‌ २६५ कुर्यादन्यन्नो वा मेत्रोऽसौ बाह्यणो चान्य इपि। जप्याद्निव तेषामपि विद्यायामनुयहस्तस्मात्‌ ६६ जन्मान्तरकरतकर्मभिरपि विद्यायामनुग्रहो मवति।. स्मृतिरियमनेकजन्मेत्याद्या दृशंयति चतभेवार्थम्‌ २६७ दृष्टार्थं विद्या प्रतिषेधामावमाचरमालम्ब्य

जप्यादिसाधनेन भ्रवणादौ पुरुषमधिकरोपति ककेठ २६८ तस्माद्विधुरादीनामधिकारे नेह बाधके किमपि

अतस्िवरज्ज्यायो लिङ्गाच्च ३९

अतान्तराखवृत्तित्वा दि तरच्चाऽऽभ्रभेकनिष्ठत्वम्‌ २६९ ज्यायो विद्यासाधनमेतच्छरत्यादिभिश्च संदृन्धम्‌ |

= ~>

श्चतिलिङ्खं तदेतत्तेनैति बह्यविदिति वाक्ये हि २७० स्परतिलिङ्गमपि दष्टं दिनिमेकमन।भ्रमी तिष्ठेत यदि चेद्नाभमी सन्संवत्सरमधिवसेत्तद्‌ा चायम्‌ २५७१

३४८

सुबह्मण्यविरविता- [ तृतीयाध्यायस्य कृच्छ्रं द्वादकारात्र चरेदयथाशाखमवहितासभेति

तदूकूतस्य तु नातद्भावो जैमिनेरपि नियमातदरूपाभाकेभः ४०॥

ये चो्वरेतसः खल्विहाऽऽग्रमा दिता हि पच २७२ प्राप्तस्य तास्ततः कि प्रच्युतिरस्त्युत वेति संदेहे

रागेण पुर्वकर्मानुष्ठानविक)।षेया कडाचित्स्यात्‌ २५३ प्रच्युतिरित्याशङ्का परिहरतु सुत्रमेतदिह पठति य।ऽसाविहोध्वरतो मावस्तदभ्त एष इह मवति २५४ तस्यातद्‌ मावेऽस्ति प्रच्युतिरेव हि ततोन सा युक्ता। नियमात्तद्रूपामवेभ्या हि किल प्रतीयते चैवम्‌ २५७५ नियम दहऽऽचार्यकूलेऽवसाद्यन्निति ततो द्यरण्यमियात्‌ सततो हिन पूनरेयादि्युपनिषद्िति हश्यते किंच २७६ आवचार्येणेस्यादिस्मतिरपि नियमं तमेतमुपदिश्ति

अपि प्रथमाभ्रममिह समाप्य गृही मवेत्ततश्च वनी ॥२७४७ इत्यारोहपराणे ह्युपलभ्यन्ते षचांसि नान्यानि

दयवं शिष्टानामाचाराः क्चिद्पि प्रहर्यन्ते २७८

यच्ेह पर्वकर्मानुष्ठानविकीपयस्युपन्यस्तम्‌

भेयान्स्वधर्म इति हि स्मरणादयायाद्‌ युक्तमेतत्स्यात्‌ २७९ यायं प्रति विहितः स्यात्स तस्य धर्मो मवत्परं न्याय्यः।

कतुं युक्तः सोऽयं धर्मस्य हि चोदनाप्रमाणसात्‌ २८०

रागादिवशेन प्रच्युतिरिह नियमज्ञाख्तो बाात्‌ जेमिनिषप्रतिपत्तिः प्रदशिता पुनरिहात्र दादर्धाय २८१

चाऽऽपिकारिकमपि पतनानुमानातरदयोगात्‌ ४१

[4

यदि नैष्ठिकः प्रमाद्‌ादृवकीर्णीं स्यात्तदा हि किं तस्य स्यादवकीर्णी्युक्तं प्रायश्चित्तं वेति संदेहे २८२॥

तत्र हिनेतितु युफ यदृतदथिकारलक्षणे कथितम्‌ प्रायथिस्यवकीर्णी पञ्चुरिति तदपि नेष्ठिकस्य स्थात्‌+२८३॥ यस्मादारूढो न्ते तै)्िक मि्येषा स्म्रतस्तु तस्य पुनः। पातकमसमाषेयं बृतेऽतः सा प्रतिकियां पुनः २८४

इदुः भदः ] माभ्या्थरत्नमाला ३४९

वारयति येन शुध्येत्स आत्महेत्येवमन्तवाक्पेन उपकु्बाणस्य पुनः पतनस्मरणं तावृ्षं क्रापि २८५॥ तस्मालायश्चित्तं तदेतदुपपद्यते हि तस्यव

उपपु्वमपि ल्वेके भावमशनवत्तदुक्तम्‌ ४२ आचायां अत्के द्युपपातकषमेव तदिति मन्यन्ते २८६ यन्न्ठिकस्थ ग॒रुदारादिभ्योऽन्यत्र तदवकीर्यैत तन्न महत्पातकमिह गखुतल्पादिषु यतो परिगणितम्‌ ॥२८७ उपकुर्बाणस्येव हि मवेदिकं तस्य नैकस्यापि भरायश्चित्तं येन दयोरपि दुहते विरोषोऽत्र २८८ अशनवदिति तु निद्शैनमच यथा बह्मचारिणो दैवात्‌ मधु्मासाक्षनयोगे वतलोपः स्यात्पुनश्च संस्कारः २८९ तद्वदिहापि स्या प्रायश्चित्तं चेह वाञ्छन्ति तेषां तु नोपलभ्यत इह मृं किमपि ये वाञ्छन्ति ९९५० तेषां तु पुनर्बष्य्युक्तं ह्यषिशेषवचनमिह मूलम्‌ तस्मात्तस्यापि किल प्रायथित्तस्य माष इह युक्तः २९१ प्रापथित्ामाषे तद्धावे प्रसिद्धिसाम्पेऽपि। श्रुतिभूलतयाऽऽदू्तु युक्ता मावप्रसि द्धिरेवाच्न २९२ इह पूर्वतण््रसंमतिमा विष्कर्तुं तदुक्तमिति तत्र यवमयचरुवाक्ये किल यवक्ब्दां दी घंद्युकधान्पेऽपि २९३ देशशविकशेभे तथा प्रसिद्ध इति कस्य चरुरिह न्याय्यः। इति संदेहे बृद्धप्रयागसाम्याद्विकल्पतः भाप २९४ सूत्रं समेति त्र मराह्या शाखप्रसि द्धि रिह यस्मात्‌ धर्मज्ञानं शाखात्तद्यत्ान्या इति स्फुटं तस्मात्‌ २९५ धान्वविशेषोऽत्र यवश्चरुरिह तेनेव कार्य इत्युक्तम्‌ प्रायाश्चत्तामावस्मरणं स्याद्यलगारवापेक्षम्‌ २९६ तद्वच्च भिक्षुवेखानसयोरपि तद्धवेद्यवस्थातः वानप्रस्थो दीक्षामेदे कृच्छं चरेयथाशशाखम्‌ २९७ हवादक्राच्रं ततः प्रवधंयेक्किठ महान्तमपि कक्षम्‌ मिष्चस्तु सोमवृ द्धिविवर्जितमेतचरेयथाकशाखम्‌ २९८

३५०

सुबह्मण्यविरविता- [ तृतीयाध्यायस्य यश्च स्वकशाखविहितः संस्कारः सोऽपि तेन कर्तव्यः

बहिस्तुभयथाऽपि स्मृतेराचाराच ४३

यचो ध्ररेतसां हि प्रच्यवनं स्वाभ्रमेभ्य इह तच्च २५९. यदि महापातकमुपपातकमथवा मवेत्तथाऽप्येतत्‌ आरूढो नैष्टिकमित्यादिस्शृतिनिन्दिता बहिष्कार्यः ३०० शिनं हि शिष्टानामाचरणं तैः सह कचिद्दष्टम्‌

स्वामिनः फलश्रुतेरित्यात्ेयः ४४

चरितप्रायथित्तः संब्यवहार्य इति नियमशाखरस्य ३०१ नेष्ठिकविषये निन्दातिश्ञायस्पुत्या यथेव बाधः स्यात्‌

यस्त्विह यदङ्ककर्ता मवति तदाभितस्य कर्तति ३०२॥ उत्सगंस्य हि कर्तुः फलभ्रवणतों मवेत्तथा बाधः

इह पुनरुपासनानि हि यान्येवाङ्गाभितानि किं तानि ३०३२ कऋवििक्षरमाण्यथवा यजमानस्यैव तानि कर्माणि

तत्र यजमानस्यैबैतानीत्येतदेव युक्तं स्यात्‌ ३०४ यस्माद्रषंति हास्मे वषंयतीत्वादिकिं फलभ्रवणम्‌ यजमानगामि हष्टं न्याय्य साङ्घप्रयोग एतस्य ३०५ अधिकरृतमावादपि चतस्याधिकृृताधिकारमावाच्च

वर्षति हास्म उपास्त इति फलं कतंगामि बुष्टमिह ३०६ नन्वृविजोऽपि हष्टं तदात्मनेवे तिवाक्य इति चन्न

तस्य वाचनिकत्वात्फलवत्सुपासनेषु कुत्वम्‌ ३०५७ स्वामिन एव स्यादित्यात्रेया मन्यते किलाऽऽचायंः

[^+ [> अके „9 =, क, [> + आवज्यामत्यट्लामस्तस्म परिकीयते ४५॥

स्वामिकतंकाणि ह्यपासनान।ह किंतु तानि स्युः ३०८ कऋवििक्षमीणि परं मन्यते द्योडलोभिराचायंः

साङ्गाय कर्मणे खल्वुविक्तस्मे यतः परिक्रियते ३०९ एतानि तलखयोगान्तःपातीन्यधिङुःताधिकारत्वात्‌ गोदोहनादिनियमवदु वि ग्मिस्तान्युपासनानीह ३१० निर्व्त्यरस्तदिद्‌ विज्ञानस्य श्रुतिः प्रदर्शयति

उद्भातुकर्तृषत्वं ते बको दारभ्य एवमाद्या हि॥ ६११

चतुः पादः ] माष्यार्थरतनमाला ६५१

कर्चाभ्रयमेव फलं भरूयत इति यच्च दितं पूर्वम्‌ तदपि चन परार्थत्वाव्रविज इह मवति स्वतन््रत्वम्‌ ॥३१२॥ फल संबन्धस्तस्य वचनादृन्यत्न नैव संघटते

श्रतेश्च ४६

यावे कांचन यज्ञे विज अ!शिषमिति श्रुतिश्वापि ३१३

यदिदमुपास्नसाध्यं फट मिह यजमानगामि दृशशंयति

कं ते कामम( मा) गायानीत्याेनेव वाक्यजातेन ३१४

तस्मादङ्गोपास्तीनामृवििक्घर्तंकत्वमिति सिद्धम्‌ सहकायन्तरविधिः पक्षेण तृतीयं तद्रतो विध्यादिवत्‌ ४७॥

आत्मानमिह विदित्वा पुवेतना बराह्मणा हि संन्यस्य ३१५

भिक्षाचर्य यस्माच्चरन्ति ते बाह्यणोऽधुना तस्मात्‌

पाण्डित्यं निर्विद्य नियतं बाल्येन खलु तिष्ठासेत्‌ ३१६॥

बाल्यं पाण्डित्यं चोभयमपि निर्विद्य सोऽथ मुनिरेव

मौनममौनं तथा निर्विद्य बाह्मणोऽथ मवतीति ३१७

बहदारण्यकवाक्य श्रुतमेवं तन्न मवति संदेहः

मनं विधीयते किन वेति वैति युक्तमिह यस्मात्‌ ६१८

विध्यवसानं बाल्येनेत्य स्मिन्टश्यते चान्यत्र

अथ मुनिरिव्यत्र पुननं हर्यते काऽपि विपिविमक्तेरसौ ॥३१९॥

तस्माद्थ मुनिरित्ययमनुवादो मवति खलु विधिरेषः

मुनिपण्डितकशब्दौ हि ज्ञानाथविष केवलं तेन ३२०

पाण्डित्यं निषियेत्यत एव मौनमपि किल प्राप्तम्‌

किंचामोनं मोनं नििद्याथेत्यनन्तरं हीदम्‌ २२१

ब्राह्मण इति निष्टं बाह्यण्यं विधीयते तत्र

येन प्रागवैतसाप्तं तेन प्ररंसनाथं स्यात्‌ २२२॥

अथ मुनिरित्यप्येवं प्रशंसनाथं समाननिरुञात्‌

एवं प्रापे सहकार्यन्तरवि धिरिति तदुत्तर च्रे ३२३

विधिरेवाऽऽभरयितम्यो विद्यासहकारिणोऽस्व मौनस्य

तदिदमपूरव॑त्वा दिह बाल्धं पाण्डित्यमिव हि विध्यहेम्‌ ३२४

पाण्डित्यभोनश्षब्दौी तुल्यार्थाविति शङ्कनीयमिह

ज्ञानातिक्षवार्थोऽयं मननान्मुमिरिति यतोऽत्र मुनिशब्दः ॥२२५॥

६५२ सुबरह्मण्यविरचिता- [९ तृतीयाध्यायस्य

व्युत्पत्तिबलाच मुनीनामप्यहमिति किल प्रयागाच्च

ननु परमाभ्रमपर इह मुनिञब्दुः श्रुयते हि गार्हस्थ्यम्‌ ६२६ आचायकुलं मौनं वानपरस्थमिति वाक्य इति चेन्न वाठमीकिमुनिपुंगव त्यादौ तत्परत्वबाघेन २२७ इतराश्रमसांनिध्यात्पररोषादुत्तमाश्रमस्तत्र

परिगरह्यते चायं प्रज्ञाप्राघान्यतो सर्वंत्र ३२८

तस्माच्च बाट्यपाण्डित्यतस्तुतीयं हि मोनमिद्मत

ज्ञाना तिक्षयाव्मकमिह विधीयते यत्तु बाल्य एव विधेः ३२९ प्यवसानमिति सत्तद्पूरवत्वादिधीयते मौनम्‌

स्यान्मुनिरिति मौनस्य प्रकृते निर्वद्नीयताकथनात्‌ ३३० बाट्यादेरिव तस्य वियेयताभ्रयणमुचितमेव स्यात्‌

तदत इति संन्यासिन एव हि विद्यावतो मवेद्ग्रहणम्‌ ३३१ अथ भिक्षाचय॑मिति ह्यधिकारो येन तत्फलो हष्टः

नयु सति विद्यावच्वे प्राप्रोत्यतिङ्ञायमसो किमेतेन ३३२ स्यादघ्न मौनदिधिना पक्षेणेत्यत इदं समाम्नातम्‌

यस्मिन्पक्षे ज्ञानातिक्शयमसौ भददकनातिक्ञयात्‌ २३३

प्राप्नोति हि तस्मिन्पक्षे विधिरेष सफटतामेति विध्यादिवद्यथेव दर्शादिविधो हि तस्य सहकारि ३३४ अगन्यन्वाधानादिकमखिलमपि विधीयतेऽङ्गजातं हि तेनादिपिप्रधाने वाक्थऽप्यस्मिन्विधीयते मौनम्‌ ३३५

इति बाल्यादिविशिषटे सति कैवल्याश्रमे कुतो वेह

छान्दोग्ये गृहिणेव द्युपसंहारः कृतस्ततो माति ३३६ तद्विषय एव तस्थाऽऽद्र इति तत एत दुत्तरं पठति

रत्स्नभावात्त गृहिणोपसंहारः ४८

अतर तु विशेषणा मवति तुशब्दो हि सूचरमभ्यस्थः ३३७ एतस्य क्रर्स्नमावो विशिष्यते येन भूरिकमागे

यज्ञादीनि हि ते प्रति कतेग्यतयोपद रतानि तथा ३३८ इतराभ्रमकम।ण्यपि तस्य यथास्ंमवं मवन्त्येव किंचाहिसेन्ियसयमनार्दीन्यपि तस्य विध्यन्ते ३९९

चतुषेः पादः ] माप्यत्थरत्नमाला ५६

तस्मादुपसहारभ्छान्दोग्ये नो विरुध्यते गृहिणः मोनवदितरेषामप्युपदेशात्‌ ४९

मौनं गाहस्थ्यमिति श्रतिनिदिौ यथाऽऽग्रमवेतौ ३४० एवं वनस्थगुरुकुलवासौ शरुत्यव दरतो मवतः तस्मादिहाऽऽग्रमाणां सर्वेषामपि समाननिदंशात्‌ ६४१ प्रतिपत्तिरत्र तेषां समुचयेनाथवा विकल्पन इतरेषामिति सूते बहुवचन यह्योः श्रतं तच ३४२ मवति किल वृत्तिमेदापेक्षमनुष्ठातुमेदसपेक्षम्‌ \ अनादिष्कु्व्न्वयात्‌ ५० तस्माद्‌बराह्यण इति बुदृ्ारण्ये श्रूयते हि यद्टाक्पम्‌ ३४३ तत्रानुष्ेयतया बालं यच्च प्रदूनं ताच्म्‌ बालस्य भाव इतिवा करिषा बालस्य कम॑ चाल्य स्यात्‌ ॥१४४॥ तद्धितलभ्यस्य घयोवस्थारूपस्य बालभावस्य। इच्छातोऽनृष्ठातुमश्षक्यत्वाद्रलकमं चाद्यं स्यात्‌ ३४५ तद्रालचरितमुपपद्मू्रपूरीपत्वमन्यद्थवा किम्‌ यटृम्म्ुपराहित्यनाऽऽन्तरमावशुद्धिरूपं स्यात्‌ ।! ३४६ इति संदेहे तत्र चाल्यामेद्‌ं बाठचारितामिति युक्तम्‌ यत्कामचारवादृ्ञनोपपद्मूत्रकृत्यमित्यादि ३४५७ लोकप्रसिद्धमेतद्वात्यं तद्यहणमिह भवेद्युक्तम्‌ ननु कामचारताद्याज्यणे पतित) मवेदसापरिति चेत्‌ ३४८ नासौ दोषो विद्याबलेन सन्यासिनः कदाचिदपि वचनप्रामाण्याव्पञ्युहिंसादिष्विव हि दोषपरिहारात्‌ २४९ एवं प्राप्ते ब्रूते बाल्यं नैपेह बाटचरितभिति इह बाल्यक्ञब्दतः खल्वविरुद्धा्थं प्रतीयमानेऽपि ६५० तस्मिश्च लभ्यमाने गत्यन्तरस्मवेऽपि वचनस्य आपातप्रतिपस्था पिध्यन्तरभङ्गकल्पनाऽनुविता ३५१ यञ्चप्रधानसहकारि स्यादद्धः विधीयते तद्धि। संन्यासिनां प्रधानं भ्रवणावृच्याप्‌ परमनुष्ठेयम्‌ ३५२ अङ्खीक्रियमाणऽस्मिन्सकलेऽपि बाठचे्िते तेषाम्‌

श्रवणादेरभ्पासस्तस्माद्वाटयमान्तरो भावः ३५३

३५४ सुबह्मण्यविरविता- [ तृतीयाध्यायस्य

आश्रीयते प्ररूटेन्ठियता दिक मिह तदेव चाल्यमिति।

इह चानापिष्छुर्वन्निति सृघे सृध्रक्रस्पदृक्शयति ३५४

अध्ययनधार्मिकत्वादिमिरपारेख्यापयन्स्वमात्मानप््‌

दम्भाद्राहित एव हि यतिर्भवेदिति यथा ह्यसौ बाटः ॥३५५॥

नाऽऽ्मानमप्ररूटेन्द्रिय आविष्कतुमाहृतेऽन्यत्र

एवमसौ विद्वानपि भवेद्यदैवं तदाऽस्य वाक्यस्य ३५६

उपपद्यते प्रधानोपकारकाङ्कप्रदर्शनाथव्वम्‌

उक्तं हि स्प्रृतिकार4 हि सन्तं चाप्यसन्तं यम्‌ २५५७

नाश्चुतमपि बहुश्रृतमपि सुच्त्त चापि दुकंत्तम्‌।

येद कश्चन विद्र्‌ान्ष एष इह गहधममाभ्रित्य ३५८

तदिदमपिज्ञातकतमन्धजडा दिवदसौ चरेदिति हि एेदिकमप्यपरस्तुतपतिबन्पे तदशनात्‌ ५१

विद्यास्ाधनमेतत्सव पक्षेति सूच्रमारभ्य ३५९

उच्चवचमवधारतमच्र पुनस्तत्फलास्िका विद्या

सिध्यन्ती किमिदहेव हि जन्मनि सिभ्यत्यमुत्र षा 1सिध्येत्‌।२६०॥

इति चिन्त्यते हि तत्र विडेव सा सिध्यतीति युक्तं स्थात्‌

भवणादिषपूर्धिका या विद्या तामिह काश्चेद्‌पि पुरुषः ॥३६१॥

सा जायताममृत्रेव्यभिसंधाय प्रवतते किंतु

अस्मिन्नव हि जन्मनि तामभिसधाय तु प्रवतत ३६२

श्रवणादिघु तत्साधनयज्ञादिष्वपि सिद्धये तस्याः।

तस्मा दहेकभमव हि विद्याजन्मेत्यतस्त्विद्‌ च्रूते ३६२

असति प्रतिचन्ये स्याद्विययाजन्मेहिकं वेतरथा

श्रवणादिसाधनस्य प्रतिबन्धो याद्‌ मवेद्नेन पुनः ६६४

प्रारब्धकर्मणा संजातविपाक्रेन तत्र हिसा स्यात्‌

यदि कमणा तेन प्रतिबन्धः स्पाद्धवेदिहवैषा ३६५

भवतीह देश्कालःनमित्तोपनिपातवकश्षत एतस्य

प्रारभ्धस्योपस्थितविपाकता कमणो चान्यस्मात्‌ ३६६

एकस्य कर्मणः किल विपाचकानि हि मवन्ति यान्यच्न।

तान्येवान्स्यापि हह विपाचकानीति नायमेकान्तः २३६५

चतु. पाद ४] माप्यार्थरत्नमाला ३५५

यस्माद्विरुद्धफलदान्यपि चानेकानि तानि कमाणे श्ाख्मपि कमंणोऽस्य है फल मिदमेवेति तु प्रदृयति ९६८ हि देशं कालं वा निमित्तमेदमपि तस्य के।तंयाति। साधन्वीर्यविशोषादेवाऽऽविभवति कम्यचिच्छक्तिः॥ ३६९ तत्पतिबन्धात्कस्यचिदतीच्िया सा हि कुण्ठिता भवति।

ननु विद्यायामस्यामविशेपेणामिसधिरह मवेन्‌ ३७० इह वाऽप्यमुज् वामे चिद्या स्याति कथ तदेति चेन्न अभिसंधिरथमङिवि्करो हि तस्य निरद्ुशत्वेन ६७१ अवणादिसाधतेरिह भिद्या ययं जनिष्यमाणा स्यात्‌

सा विद्या पुनरत प्रातिबन्धक्षयमपक्ष्य जायेत ३५२ श्रवणाया्पौतिश्रृतिरपि दुर्बोधत्वमास्मनो त्ते

मुनिरेष वामदेवः प्रतिबु्ुपे बह्मभावमिह गभ॑ ३७२ इति कथयन्ति श्र॒तयस्तस्माजन्मान्तरो यसाधनतः जन्मान्तरेऽपि विद्योत्पत्तिरियं मवति सप्रमाणेव २७४ हि गम॑स्थस्येहिकमपि विद्ास्राधनं भवेच्किचित्‌। मगवद्रीता स्परृतिषु यथोक्तं प्रपञ्चितं बहूधा ३५५ अप्राप्य योगस सिद्धिमिति खल्वजनेन प्रष्टः सन्‌ भगवान्स वासुदेवो हि कल्याणक दितीद्मारभ्य,॥ २५६ तस्येव पुण्यलोकप्रािमतः सल्ुलप्रस्ुतिं च।

अभिधाय तच तमिति प्रकम्यानकजन्मसंसिद्धः ३५७ याति ततोऽसौ परमां गतिभिन्युक्ताथमेव द्‌ शितवान्‌ तस्माद्भिया येयं सा चहामुत्र वाऽपि जयेत ६७८

सेयं हि जायमाना प्रतिबन्पक्षयमपेक्ष्य जयेत

एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥५२॥

इह यथा हि मुमुक्षािदयासाधनकरतावलम्बस्य २५९ साधनवीयविशेषाद्विद्यारूपे फले हि पर्वोक्तं एेहिकपारविकफलमावक्रुतः किल मवेद्विशेषाऽयम्‌ ३८० एवं मुक्तिफलेऽप्युर्कपनिकपपरयुक्त इह काश्चित्‌

विशेषप्रतिनियमो यस्मादक्ा हि सुक्त्यवस्ययम्‌ ३८१

३५६ सुबह्यण्यविराचेत।- [ तृतीयाध्यायस्य

अवधायते किलेयं वेद्ान्त्वेवमेव सर्वेषु

एकास्मिका यतः सा बह्येव हि मवति मुक्त्यवस्थेयम्‌ ३८२ बरह्मणो ह्यनेकाकारत्वं तस्य चेकलिङ्कत्वात्‌ अस्थूटमनण्वह्वस्वमिति तथेवैष नेति नेत्यात्मा ३२८३ नान्यत्पर्यति नान्यच्छरणोति नान्यदिति चेवमपराऽपि बह्यैवेदमिति श्रतिरिदं सर्वमिति चेवमन्याऽपि ३८४

एष महानज आस्माऽजरोऽमराऽमृत इति शुतिश्चान्या

यत्र त्वस्येत्येताः प्रथयन्त्येतस्य नििशेषस्वम्‌ ३८५

किंच यदेत द्विधासाधनमच स्ववीर्यवेशेष्यात्‌ आसश्नयेद्िशेषं कमपि विद्यालके फठे स्वीये ३८६ हि विद्याफलमुक्तो मुक्तिरलं खल्वसाभ्यमिह यस्मात्‌

यद्‌ बह्य नित्यसिद्धं तदेव विद्यंकसमांघगम्यमिति।। ३२८७ असक्रखपच्ितं हि परवियाथां विदोष इह कश्चित्‌ स्यादुत्कषनिकषात्मको निकृष्टा हि खलु सा बिद्या ३८८ या परयुक्क्ृष्टा स्यात्सा विद्या मवति सा मुक्तिफलटा तस्पां खलु विद्यायां चराचरोत्पत्तिलक्षणोऽतिश्यः ३८९ मवतु तथाऽपि ुक्तावतिशय एवंविधा हि कथ्चिद्पि। वियामेदामावान्न विद्याफलटमपीह भिन्नं स्यात्‌ ३९० कमंरूले खलु मेदुः स्याद्व हि कर्मणामनेकत्वात्‌

तथा मुक्तिफलायां विद्यायामस्ति कश्चिदपि भेदः ।३९१॥ विद्या सगुणविषयासु सति गुणयोगमेदतो भेदे

तच यथास्व फलमभेदोऽसो स्यात्कमणामिवायं हि ३९५२॥ उपदिशति श्रुतिरेव यथा यथोपासते तथेवेति

इह निगरंणविद्यायां गुणविरहान्नास्ति कश्चिदपि मेदः ।।२९३॥ हि गतिरधिकाऽस्तीति स्प्रृतिरप्यथं यथोक्तमुपदिशति . तद्वस्थावधरतरितिपदस्य सूत्रेऽत्र योऽयमभ्यासः अध्यायपरिसमा्तिं विद्योतयति परं समसं सकलम्‌ ।१३९४॥ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्‌ चतुरध्यायी तस्यां तुतीयसंज्ञश्च योऽयमध्पायः ३९५

तश्च चतुर्थं पादे सूत्रार्थो यश्च माघ्यकारोक्तः आयवृत्तेरमठैः प्रकारितो मवतु सोऽयमनवषद्यः ३९६

चतुय. पाद्‌: | माष्याथरलनमाला ३५५७

माष्या्थरत्नमाला वयासिकम्मचजालमंग्रथिता मगवति करुणासिन्धो समर्पिता जयतु जगति निरवया ॥३९

इति माप्यार्थरस्नमालायां तृतीयाध्यायस्य चतुथः पावः समाप्तः ४॥

~~

इति व्रती याध्यायः समाप्तः ३॥

अथ चतुाध्यायः तत्र चतुथाध्यायस्य प्रथमः पाद्‌ः॥ पूवस्मिन्नध्यापे साघनमखलं निरूप्य तस्य फलम्‌ एतस्मिन्नध्याये निरूप्यते तेन हेतुफटमावः अध्याययद्रंयोरपि सगतिरच्र फट प्रसङ्गेन उत्करान्तिर्विरादिकमागश्च विचार्यते तथैवेह २॥ श्ुल्युपदिष्टं साधनमपि संन्यासादि चिन्तितं पूर्वम्‌ अथापत्यभिगम्यावरर्यादिकमव वचिन्त्यतेऽध्याये ३॥ आवृत्तिरसरृदुपदेशात्‌ १॥

प्रायेण साघनाध्रथकिचार एष प्रवर्तितः पूर्वम्‌ अस्मिन्पुनरध्यायं फलाश्रयः सोऽयमागमिष्यति हि

न्यच चिन्तयिष्यति षच्चात्र पुनः प्रसङ्गतः प्राप्तम्‌ प्रथमे तु साधनाश्रयविचारशेषं तमेतमनुप्तरति ५॥ दरष्टम्यः भरोतव्यो मन्तव्य इतीह वे्वाक्यानि एवं तमेव धीरो विन्ञायेत्यादिकानि वाक्यानि ६॥ भ्यां सि श्रयन्ते तत्रावतरत्ययं हि संदेहः श्चतिवचनैरेतेः किं.सक्रदात्मपरत्थयोऽच कर्तव्यः ७॥ उपदिर्यतेऽथवाऽसावावृस्थेव हि किमच्च करतेव्यः। तत्र सकरदैवासौ कर्तव्य इतीदमेव युक्ततमभ्‌ सक्रृदपि कृते हि शाखं सफलार्थं स्या्यथा प्रयाजादो भ्रति चनेष्वावरन्तिः कविद्पि श्रूयते यतस्तस्मात्‌ ९॥ तस्यां क्रियमाणायां कृतो भवेदिह पर ह्यशाखरार्थंः नन्वन्नासक्रदुपदेशा एव श्रुतिषु हि परतीयन्ते १०॥

३५८

सबह्मण्यविरचिता- { 9 चतुर्थाध्यायस्य

श्रोतध्यो मन्तव्यस्तथा निदिध्यासितव्य इत्येवम्‌

सत्यं तथाऽपि यावच्छब्द्भिह।ऽऽवतयेच्सक्रच्छरवणम्‌ ११ मननं सकृदेव निदिध्यासनमेवं चातिरिक्तं स्यात्‌ सकरदुपदेशे वदोपासीतेत्याविकि हि नाऽध्वृत्तिः १२॥ एव प्राप्ते ब्रूते द्यावुत्तिरवरयमज् कार्येति दृर।नसाधनविषयोऽसक्रदु पदेशोऽत्र हश्यते यस्मात्‌ १४ भ्रोतभ्यो मन्त्यस्तथा निदिध्यासितव्य इत्पवम्‌ सोऽन्वेष्टव्य इति श्रुतिरप्ावृत्ति हि सूचयत्यच्र १४ नन्विह यावच्छब्द प्रत्ययमावतयेदितीहोक्तम्‌

मेवं दह।नपर्यवसानानि धवणमननपूर्वाणि १५

स्युः साधनानि दुष्टाथानि मवन्ति हि पर्‌ तदावरृत्पा तण्डुलनिष्पत्यवसानान्यवघातादिस्राघनानि यथा १६॥ अपि चोपासनमपि यद्यच निदिध्यासनं तदेतदपि। नियताव्र्तिगणेव क्रिया मवेन्मानसं। हि याऽन्तःस्था १७॥ लोके हि गुरुमुपास्ते राजानमुपास्त एवमादौ हि

दयेवमुच्यते यो गुर्वा्दुस्तस्परोऽनुवतत १८ भरोितनाथा ध्यायति पतिभमित्यादौ निरन्तरस्मरणा

या साक्कण्ठा हि पतिं प्रत्येव साऽभिधीयते लोके १० हृष्टश्च विद्युपास्त्यारग्यतिरकेण प्रयोगो हि

वेदान्तेष्वह विदिनोपक्रम्योपास्तिनोपसहरति २० यस्तद्ेदेत्यादू विदिना चोपक्रमोऽयमुप्लन्धः।

या द्वतामुपास्स इति ह्युपसंहतिरुपास्तिना दष्टा २११ एतच्च हंसवाक्यं यस्तद्रेदेति दशितं तत्र

यद्वेद खलु रेको रेकादन्योऽपि यश्च तद्रेद्‌ २२॥ तत्प्राणतत्वविद्याफले हि स्व॑म पि चान्तरेव स्यात्‌

एवं मया रेको द्युलकृष्टस्वेन कथित इति वचनम्‌ २३ हंसं प्रति हंसान्तरवचनं जानश्रतेस्तदाकण्यं

गत्वा रकं राजा प्रोवाचानु इतीदृभिह वाक्यम्‌ २४ एतां हि रेकबिदितां हे मगवो मेऽनुज्ञापि हीव्यवम्‌

[न

एवमुपक्रम्यो पास्तिना हि विदिनोपसहृते तत्र २५

प्रथमः पादः १] माष्याथरलनमाला २५९

श्रुरषन्तरे मनो बह्येत्यादौ पुनरिहोपसंहारः

एवं येदेतति तथोपासीते(त ह्युपक्रमो वष्टः २६ सगुणस्य निगंणस्य साक्षात्कारे भवेदिहाऽऽवृत्तिः सिद्धा भोती हष्टाथां तथा श्रवणमननयोरेवम्‌ २७ सङ्दुपदेशेष्वपि चेदावुत्तिः सेयमसफ़दुपदशश

इह िध्येत्कस्मात्तस्मादृवुत्तिरत्र युक्तैव ॥*२८

ठेङ्गाच २॥

लिङ्गमपि दुशयति तामाव्रुत्तिं तदिदमत्र विज्ञानम्‌ उद्रौथविषयकं प्रस्तुत्याऽऽदित्योऽयमेष उद्रीथः २९ इत्येतदेकपुत्रत्वात्मकदृोपेण खल्विहापोद्य

र्मा स्त्वं पयांवतयति कापीतकिः स्वपुत्र मिद्म्‌ ३० विद्धद्रहुपुत्रलाय ररिमबहुत्वपिषय विज्ञानम्‌

सिद्ध बदेव ऽऽ सर्वेषु प्रत्ययेषु दरयति ३१ तत्सामान्यास्त्यवसामान्ये सिध्यतीयमावृत्तिः।

नन्वावत्तिः साध्यफटेष्येव प्रत्ययषु युक्ता स्यात्‌ ३२॥ तच्ाध्यं हि फलं किल तत्रैव स्यान्न चेह संमवति। यन्नित्यमुक्तरूपं [ व्रह्म परं ज्ञायते विशुद्धं हि ३३ तत्सकरदुपदेशेन यतो हि नित्यापतेक्षता तस्य

ननु सक्र ]च्छूवणेन बह्मात्मत्वप्रतीतिरिह स्यात्‌ ३४॥ क्रियमाणायामप्यावृत्तौ हुवार एब दोषोऽयम्‌

ननु केवलं हि वाक्ये साक्षात्कारे साधक “किंतु ३५९ तदिद हि युकत्यपेक्च बह्मालमत्वापरोक्षजनकं स्यात्‌

इति चेत्तद्यावृ्यानथक्थ किंच साऽपि युक्तेरिह ३६ सक्रृदेव हि प्रयुक्ता स्वमथंमनुमावायितुमलं मवति।

अथ युक्त्या वाक्येन ज्ञान सामान्यविषयमेव स्यात्‌ ३७ विशेषविपयकं तद्यथाऽस्तिश्दि महच श्यूलमिति। वाक्याच्च गात्रकम्पनटिङ्घाद्पि शृठमात्रसद्धावम्‌ ३८ प्रतिपद्यते किलाऽन्यो विशेषं कमपि चानुमवति यथा। शठे तद्धिशेषानुमदोऽविद्यानिवर्तंको मवति ३९

२६०

सुबह्मण्यविरचिता- [ चतुधाध्यायस्य-

आवृत्तिरेतदथां स्यादिति चेदेवमपि दोषः स्यात्‌ तावन्मात्रे क्रियमाणे विज्ञानोदयो यतो भवेत्‌ ४०॥ योऽसौ सकरसयुक्ताभ्यामेताभ्यां हि श्ाखयुक्तिभ्याम्‌ मेषावगम्पतेऽसौ शतकरत्वोऽपि प्रयुञयमानाभ्याम्‌ ४१ हि इाक्यतेऽवगन्तुं तसमाद्यद्यत्र शाखयुक्तिभ्याम्‌ प्रतिपाद्यते विशेषो यदि वा सामान्यमरुमयथाऽपि पुनः ४२॥ एते सकृत्प्रयुक्ते स्वफलं कुरुत किचिद्‌वृच्या

एते हि राखयक्ता सकरत्पयुक्ते हि कस्याचित्पुसः ४३॥ नोत्पादयतोऽनुमवं कदाऽपि चेति तु शक्यते वक्तुम्‌ येन विविचप्रज्ञाः प्रतिपत्तारो भवन्ति छकेऽस्मिन्‌ ४४॥ अपि चनेकाश्युते सामान्यविरशेपवति पदार्थं हि। अवषधानेनैकेनैकमशशमन्येन चान्यमंङमपि ४५ अवधारयति हिं लोके ययैव दीघंप्रपाठकग्रहणे तच्राभ्यासः सफलः स्यान्नेषं निर्विशेषचिन्मातरे ४६॥ बह्मण्यनुमू्युद्ये तस्मादाव॒त्तिरनुचितेवाच्र

इति चेद्ावृत्यानरथक्यं तं परति वेद्य हंहकस्यात्‌ ४५७ सकृदुक्तमेव तच्वमसीति बह्यानुमवितु मेह शाक्तः

यस्तु शक्रोति पुनस्तं प्रति युक्तव हीयमावृत्तिः ४८ तच च्छान्दोग्ये त्वमसीति इवेतकतुमुपदिर्य

सहि मूय एवमा भगवानिति परिचोद्यमान एव पुनः॥ ०९॥

उहालक। हि तत्तच्छकायाः कारणं निराकृत्य नवकरत्वस्तत्वमरत्येवं हि उवेतकेतुमाचस्यो ५०

ननु सकृदुक्तं तच्वमस। पति शक्रोति तदनुमावयितुम्‌

यदि तर्हि नेव शक्ष्यति तरेव चाऽऽवत्यमानमपि वाक्यम्‌॥ ५१॥ इति चेन्नासौ दोषो दष्टे द्यनुपपन्न मिह किंचित्‌

दुरयत एव सकृच्छतवाक्यान्मन्द्प्रो तमथ हि ५२॥ आवर्वय॑स्तमेव हि सम्यक्प्रतिपद्यमान इह लोके

अपि यदेतत्तत्वमसीति तदेतच्वमथरूपस्य ।॥ ५३

इह तत्पदार्थभावं नृते किल तत्पदृन प्रकृतम्‌

सद्‌ ब्रह्मक्षत्र जगतः कारणम मिघीयते हि तच्च पुनः॥ ५४

प्रथमः पादः ९1 माष्यार्थरत्नमा्टा ६६९१

सत्यं ज्ञानमनन्तं बहयेव्या दिश्रुतिप्रसिद्धं हि। तत्राजादिपदैर्जन्मादिविकारा निवर्तिता एवम्‌ ५५॥ अस्थूलादिपदै्हि स्थौतल्याद्या अपि निवर्तिता एवम्‌ विज्ञानादिपदैरपि चेतन्याद्यालमकत्वमस्योक्तम्‌ ५६ व्यावुत्तसवंसंसारधमेकोऽमुमवदरूप इह योऽयम्‌ सोऽयं हि तत्पदार्थो वेदान्ताभिज्ञस्प्रसिद्धो हि ५७॥ एवं त्वमर्थं एष भोतुर्दहपरदेशमारभ्य प्रप्युक्तया चेतनङूपतया चावधारितो मवति ५८ प्रतिबद्धावितौ द्वावेषामज्ञानसंशयायेः सः तेषां त्वमसीति प्रमां जनयितुं सकरन शक्रोति ५९ येन पदाथन्ञानायत्तं बाक्यार्थगोचरं ज्ञानम्‌ तेन पदा्थविवेकायेव तान्प्रत्यवश्यमष्टव्यः ६० सोऽयं हि शाखयुक्त्यनभ्यासो यद्यपि निरंश एवाऽऽसा सत्यं तथाऽपि तास्मन्देटेन्दरियविषयवेद्‌नारूपम्‌ ।। ६१ अध्यारोपितमेतद्रहंशत्वं हि तत्र चेकेन अवधानेनेकांश्षं तथाऽपरेणापरं त्वपाहति हि ६२ इति तु क्रमित्येषा प्रतिपत्तिः परमसाधनं ह्यस्याः स्यादासप्रतिपत्ेरित्यावत्तिरहि तन्न सफठेव ।॥ ६३ येषां निपुणमतीनां प्रतिबन्धोऽस्ति संज्ञयाज्ञानैः ते शक्नुवन्ति सकृदुक्तमपि वाक्थाथमेतमनुमविवुम्‌ ६४ स्यादेवाऽऽनर्थक्यं तान्प्रति तच्च चेयमुपदिष्टा सक्रदुत्पन्नात्मप्रतिपत्तिरबिद्यां निवतयेत्तेषाम्‌ ६५ ननु यदि कस्यचिदेव प्रततिपत्तिस्ताहे युक्तमिदृमखिटम्‌ दृष्टवा दुःसित्वादिपरतिपत्तिर्बलवती हि सवस्य ६६ प्रतिपद्येत कथं वा दुःखित्वाद्रमावमिति चेन्न हुःखित्वाद्यमिमानो योऽसौ देहाभिमानवन्मिथ्या ६७ भरव्यक्षमेव तदिदं देहे केनापि पीड्यमाने हि अहमेव पीडितोऽस्मीव्येवं मिश्याभिमान इह इष्टः ६८ घाटोष्वपि पुत्रादिष्वेवं संतप्यमानगात्रेषु संतपोऽस्म्यहमेवेत्यध्यारोपोऽयमिह यथा दुष्टः ६९

४६

६२

सुब्रह्मण्यविरचिता- [ चतुर्थाध्यायस्य~

[५

स्वात्मनि हुःखिताद्यमिमानो मिथ्याप्रतीतिरेव तथा बहिरुपटभ्यत एतच्वेतन्याद्‌दुःखितादि नैवान्तः ७० दुःखित्वादर्यस्मादनुवृत्तिहरयते सोपुते

चेतन्यस्य घुुप्तावप्यनुचरत्ति समामनन्तीह ।॥ ७? बृहदारण्थकवाक्पे परयन्वेतन्न परयतीत्यादु

तस्माच्च सकलदुःखविवजितचतन्यरूप एवाहम्‌ ।। ७२ इत्ययमात्मानुभवा भवन्न चाऽऽत्मानमेवमनुभवतः अवशिष्यते हि किमपि करत्यमितीयं श्रुतिः प्रदर्शयति ॥७३॥ कि प्रजयत्याद्या सा विदुषः कर्तव्यविरहमुपदिशति यस्मात्छरतिरिति स्मृतिरपि क्रत्यामावमस्य दर्शयति ॥५८४॥ यस्थ त्वात्मानुभव) नेव जायेत इटिति तं प्रति हि। उक्तानुभवायाऽऽवृस्यभ्युपगम एष मवति सफलोऽत्र ५५ वाक्या्िच्थात्य नेवाऽ०्वृत्ती प्रवर्तयेदेनम्‌

नेवोद्रहन्ति कन्या प्रमाता (थं)पव केवलं वृद्धाः ७६ यः पुनरत्र नियुक्तः कर्तार मन्यते स्वमात्मानम्‌

तस्य बह्यप्रत्ययविपरीतप्रत्ययो भवैन्नियतः ७७

यो वाक्याथमतस्रतिमावान्मतिमान्यतो जिहासेत्तु तस्यतस्मिन्नर्थं यथेव मनसो भवेस्स्थिरीकारः ७८ आवृ्यादौ वाचोयुक्त्या तिम प्रवर्तयेत्तस्मात्‌ आवृत्तिर्युंकतेव हि परविषये प्रत्ययऽपि तदुपाये ७३

आस्मेति तुपगच्छन्ि ग्राहयन्ति ३॥

यः शाखरोक्तविकशेपण इह परमात्मा निरूपितः हि किम्‌ अहमिस्येव ग्राह्यः किंवा मराह्यो मदन्य एवैति ८०

संप्रति विचायते नन्वत्र कथ संशयोऽयमवतरति

अवमात्मा बह्मेति श्रुतिवक्थरेक्यमेतयोरिति हि <१ निर्णीतिमेव पूर्वं शन्दादेवाति सूत्र इति चेन्न मुख्याऽयमात्मब्दो भवां किल प्रत्यगात्मपरतायाम्‌ <२ जीवेशयारभेदे तत्परता स्यान्न चैतयोभदे

उपलभ्यते हि मेदः श्रुत्या प्रत्यक्षतस्तयारतर ८३ तस्माद्यमासमेति श्रतेर्हि गणा्थता परं युक्ता

अत इह शदुा युक्ता तत्र युक्तः एप पक्षः स्यात्‌ ८४॥

ग्रषमः एद्‌; | माप्याथरत्नमाला ३६३

मस्स्वामीति याह्य: परमात्मा नाहमिति यतश्चासौ अपहतपाप्मा मवति हि विपरीतगुणो यतश्च शारीरः ८५ यदि चेशः संसारी निरीङाता तच्च भवति दुवारा। शाखानर्थक्यमपि स्यात्ससार्यव यदि परमासा ८६ तद्यधिकारिषिलोपादन्थकं श्ाखमुभयथव स्यात्‌

तस्मादिह भेदस्य प्रत्यक्षादिपरमाणसिद्धवात्‌ ॥<८अ॥ प्रतिमादिग्िव विष्ण्वादीनां तादास्म्यमावनेय स्यात्‌ संसारिणः परात्मा कदाचिदपि नेह मवति मुख्यात्मा << एवं प्राते बते ह्यात्मेति याह्य इह परात्मेति

यस्मादिह जबाला; परमात्मप्रकरप्ं तमात्मानम्‌ <>

त्वं वा अहमस्मीति ह्यु पगच्छन्त्येनमात्ममावेन

अन्ये तथेव चाहं बह्यास्मीव्यादिना पठन्त्यत्र ९० इत्यात्मत्वोपगमात्परयनिति याहयन्ति चाप्येनम्‌ |

आत्मव्वेनेव परात्मान वेदान्तवाक्यजालानि ९१॥

एष आला सर्वान्तर इत्यादीनि चेवमन्यानि।

एष आत्माऽन्तयाम्यमृत इति तथेदमपि आत्मेति १५२॥ तच्वमसीत्यादीनि वाक्यानि ग्राहयन्ति चाऽऽत्मतया प्रतिमान्यायेनेदं प्रतीकदक्षनमितीह यच्चोक्तम्‌ ९२

तच्च वाक्यस्यास्य वैरूप्याद्रौणताप्रसङ्घाच

यत्र प्रतीकदु्टिः सक्रदेव हि त्र वचनभेतस्स्यात्‌ ९५४ तच्च मनो बह्माऽऽदित्यो बह्येत्यादि हश्यते वाक्यम्‌

स्व वा अहमस्माति त्वमस्यहमितीह दुश्यते चेतत्‌ ९५ तस्मादिह प्रतीकश्रतिवेरूप्यादमेद्‌ एव स्यात्‌

किंचेह भेददृश्वपवाद्पराः श्रुतय एव हर्यन्ते ९६

अथ योऽन्या[मुपास्ते] ह्यन्योऽसावन्य इति तथेवेयम्‌

मत्योः पत्युमाप्रो तीच्याद्या मेदमषवद्न्त्येताः १७ नान्योन्यात्मत्वं स्याद्विरुदद्धगुणयो रितीह यच्चोक्तम्‌

नासौ दोषो मिथ्याज्ञननिमित्ता विरुद्धगुणतेयम्‌ ०८॥ यचोक्तमीभ्वरामावः स्यादिति दषणं चेत्स्यात्‌ शाखप्रामाण्यादप्यनभ्युपग्माच्च नेह तद्धवति ९९

९६४

सुबरह्मण्यविरविता- [ चतुर्थाध्यायस्य

प्रतिपा्चते संघा्यासत्वं किल परात्मनः किंतु संसारिणो हि संसारित्वापोहेन चेश्वरात्मत्वम्‌ १०० एतावदेव नान्यत्स्याद्नर प्रतिपिपादयिषितं हि।

एवं सत्यद्रैतेश्वरस्य चापहतपाप्मतादिगणः १०१ सिध्येच्छारीरस्य तु विपरीतगुणत्वमत्र मिथ्येति

उमयं व्यवस्थितं स्याद्यदपि द्यधिकायंमाव इत्युक्तम्‌ १०२॥ परत्यक्षादिविरोधश्वेति तदपीह परिहृतं मवति प्रागात्मतस्वषधास्संसारित्वं मवेदिहतस्य १०३ प्रत्यक्षादिष्यवहारोऽपि संसारविषय एव स्यात्‌ दर्शयति प्रत्यक्षाद्यमावमस्य प्रबोधसमये हि १०४॥ यत्र त्वस्येव्याद्या श्रुतिरेषा ननु यदा प्रबोधे हि प्रत्क्षामावश्चेच्छरतेरभावोऽपि कुत इति चेन्न १०५॥ इष्टत्वादत्र पिताऽपितेत्युपक्रम्य दशितशुस्या

ववा अवेदा इत्या दिना श्रुतेरप्यमाव इह यस्मात्‌ १०६॥ कस्यायमप्रबोधो एष संसारम्रलमिति चेन्न

यरववं पष्छसि तस्यैवेति वदामः पुन्यद्‌। व्ववम्‌ | १०७॥ अहमीइवर एवोक्तः श्रुत्या स्यात्कथमिहाप्रबोध इति यद्येवं प्रतिबुद्धस्त्वमपि कस्यचिदिहा प्रबोधः स्यात्‌ १०८ यद्रि ह्यविद्यया खल्वात्मन एतस्य सद्धितीयत्वात्‌ अदेतानुपपतिरदृष इतीह प्रजलिपितं केथित्‌ १०९ तदपि सर्वस्यानिवंचनीयत्वेन परिहृतं मवति तस्मात्परमासन्यात्मेत्येव मनो दधीत नेतरथा ११० प्रत्यक्षाद्े्॑द्यपिं विरोधावधृतिर्य॑तः समाधौ हि। स्यात्केवलाऽन्तरङ्गा तस्मात्तत्संगतिभेवेदत्र १११

भरतीकेनहिसः॥ ४॥

इह मनो ब्रह्मत्याकाङो बह्मेति चेवमाद नि आदित्यो बह्मेति नाम बह्मेति चैवमादीनि ११२॥ अध्यासं त्व थिदेवं प्रतीक विषयाण्युपासनानीह

श्यन्ते तताय संदेहः स्यादुपासनष्वेषु ११३

प्रथमः पादः १] भ्या्थरत्नमाटा ६६५

कर्तभ्यः फिमिहाऽऽत्मग्रहो वेतीह मवति युक्तोऽयम्‌ तेष्वात्मग्रह एव बह्म परं श्रुतिषु चाऽऽत्मावेन ११४॥

येन प्रसिद्धमेव हि किच मनःप्रभूतयः प्रतीकाश्च। बह्मविकारास्तेन बह्मत्वे चाऽऽत्मताऽपि तेषां स्यात्‌ ११५ एवं प्राप्त व्रते प्रतीकवर्गे चाऽऽस्ममतिरिति हि व्यत्यस्याऽऽत्मत्वेनाऽऽकलयेत्स उपासको चेमानि ११६॥ बह्यविकारत्वेन बह्मत्वाद्‌ात्मतेति यचोक्तम्‌

तदिदमयुक्तं यस्मात्परतीकविलयगप्रसङ्ग इह मवति ११७ यद्‌ बह्मणा स्वरूपेक्यमिह विकारस्य खलु तद्युक्तम्‌

यदि तद्रापेनैकयं प्रतीकबाधादुपास्तिविधिबाधः ११८ स्यादेवं चेत्तस्य कुतः प्रतीकव्वमात्ममतिरपि वा करतभ्यादेरनिराकरणेनोपासनाविधिमंवति ११९

तद्वधेन ब्रह्मण आत्मत्व दशते हि एवे्च

अत्र फिट बाधमरलबह्येकयज्ञानमेतदालम्ब्य १२०

एतेषु प्रतीकेष्वहेयहोपा स्तिकल्पनाऽनु विता यस्मादुपासकोऽयं समः प्रतीकेन तत्र चाऽऽत्ममतिः १२१ हि रुचकस्वस्तिकयोरितरेतरख्पता कदाऽपि स्यात्‌ तस्मादिह प्रतीकेष्वात्ममतिं कदाचिदपि कुर्यात्‌ + १२२॥

बरह्हष्टिरुत्कर्षात्‌

तेष्वेवोदाहरणेष्वयमपरः संशयो मवत्येवम्‌ बह्मण्यध्यसितभ्याः किमिहाऽऽदित्यादिहिष्टयः किंवा १२३ आदित्यादिष्वेवाध्यसितष्टया बह्यह शिरियमिति हि

आदित्यो बह्म मनो बरह्मत्यादौ हि दररयते चेतत्‌ १२४ सामानाधिकरण्यं द्यादिव्यवह्यक्षब्दयोस्तथच

तदिदं सामानाधिकरण्यं नेवाऽऽश्नसं मवेद्नयोः १२५ बह्मा दित्यादिपदानामथांन्तरपरत्व मिह यस्मात्‌

गौरश्व इति सामानाधिकरण्यं कदाचिदपि मवति १२६ बह्यादित्यादिषु ननु दष्टो हि प्रकृतिविकरतिमावोऽयम्‌

तेन सामानाधिकरण्यं स्यान्मृच्छराववत्तेषाम्‌ १२७ इति चेद्विकारविटये प्रकृतिसमानाधिकरणता युक्ता

स्यादिह ततः प्रतीकामावः परमात्पवाक्यमेतत्स्यात्‌ १२८

३६६ सुबह्यण्यविरचिता- [ £ चतुभाध्यायप्य-

एवं चेदत पुनर्बाध्येतोपासनायिकारोऽयम्‌

व्य्थमिह परिमितविकारोपादानं यदेदशे यस्मात्‌ १२९ बटुरयमिह वैश्वानर इत्यादिषु किल यथेव चान्यत्र संभावितेऽन्यदृष्टयभ्यासे क्राध्यस्यते हि किंहष्टिः १२० इति संदेहे तच्नानियमो न्याय्यः प्रतीयते यस्मात्‌

शाखं हि किंचिदपि वा नियामकं नोपलभ्यते चात्र १३१ अथ वा बह्मण्यादित्यादीनां हृष्टयो भवेयुरिह बह्मोपासितमेवं सत्यादित्यादिदरुशटिभिभवति १३२ फलवद्रह्मोपासनमिति किल दुष्टा हि शाख्रमयदिा यस्माद्‌ादित्यादिपु युज्यते बह्यदुशिरिव्येवम्‌ १३३

प्राते ह्यादित्यादिषु युक्तंह बह्मह्टिरिति वक्ति उक्कर्षेणाऽऽदित्याद्या हि दष्टा मवन्ति यद्येवम्‌ १६४ उत्कृष्टदुषिरध्यसितव्या हिं निकरष्टवस्तुनीस्येवम्‌

लोकन्यायो दुष्टः क्षत्तरि दृष्टा हि राजदरशिरियम्‌ १३५ अनुगन्तव्यः सोऽयं विपर्यये प्रत्यवाय एव स्यात्‌

नेव हि निकरृषटदुश्यध्यासे निक्रृ्टतां गतस्यास्य १६६ भरयःसाधनता स्यादुत्कृषटस्याप्युपास्यमानस्य हाखप्रामाण्यान्ननु ह्यत प्रव्यवायश्दा स्यात्‌ १६७ न्यायेन लोकिंकेन हष्टिस्प्वेषा नियन्तुभिह युक्ता यस्मादेषा दृटिः शाखीयाऽतो दोप इति चेन्न १३८ निर्णति चाखार्थं यदुक्तमेतत्तदेवमेव स्यात्‌

संदिग्धे किट तस्मिस्तं निर्णेतुं हि छोकिको न्यायः १३९ आश्रयणीयो मवति हिन विरोधः स्याक्कुतशिदप्यत्र उक्करृष्टविषयटष्यभ्यासे तेनावधार्यमाणे हि १४०

निक्षि मध्यस्थान पुनः प्रत्यवायमुपगच्छेत्‌

इति युज्यते हि किंचाऽऽदित्यमनोविद्युद्‌ रिशब्दानाम्‌ १४१ प्राथम्याच्च स्यादिह मुख्यार्थत्वं यतो मवेदेवम्‌

तैः स्वार्थवृत्तिकेरवरुद्धायां प्रथमत धियामस्याम्‌ १४२ पश्चाद्बतारो हि बह्यपदृस्य मु्यय। वुत्था। सामानाधिकरण्यं स्यादिति तद्रदुटिरेव विहिताऽच १४३

प्रथम पादः १] माष्यार्थरत्नमाला ३६७

किंच बह्यपदस्येतिपरत्वेनेष नेव युक्तोऽर्थः

बह्येतयुपास्त इति बह्म्यदेश् एवमादौ हि १४४ उच्चारयन्ति सवबेतिपरं बह्मश्शब्दमिह शुद्धान्‌ आदित्यादीजञ्शब्दास्ततो यथा शुक्तिकं हि रजतमिति १४९५ परव्येतीत्यादौ किल शयुक्तिपरो मवति शुक्तिकाशाब्दः रजतप्रती तक्षक एवासौ तज रजतक्शष्द्‌ः स्यात्‌ १४६ अच्रापि तान्प्रतीयाद्वह्येति तु गम्यते हि वास्याः

किंचेह वाक्यशेषोऽप्यादित्यादीनुपास्यमानान्हि १४५७ एवं विद्वानादित्यं बह्येत्यादिना प्रदृश्षयति

बह्योपासनमिह खल्वाद्रणीयं फलाथमिति यदपि १४८ तद्‌ युक्तमेव यस्मादृादित्यादेरुपास्यतावगमः

बह्यव दास्यते फलम्नातिथ्याद्युपासनेषु यथा १४९ यस्मात्परमात्माऽप्तो सवाध्यक्षो मवेत्स फलदाता

फलमत उपपत्तेरित्यस्मिन्सूते प्रपञ्चितं चेतत्‌ १५० तस्योपास्यव्वं तदृदुष्टवध्यारोपणं प्रतीकेषु

प्रतिमादिष्विव विष्ण्वादीनां तदिहोपपन्नमेवास्य १५१

आदित्पादिमतयश्वाङ्ग उपपत्तेः इह एवासौ तपतीति छेोकेष॒ पञ्चविधमिति च।

एवं सप्तविधं सामोपासीतेतिवाक्यवर्टेषु १५२ इयमेवर्गभेः सामेत्या दिशरुतिनिदृशितेष्वपि अङ्गाभ्रितेषु तत्तदुपासननिवहेषु संशयोऽयं स्यात्‌ १५३ आदित्याद्‌ बुद्रीथादीनां दृष्टयो मवेयुरिह किंवोद्रीथादिष्वादित्यादीनां हि हष्टयः स्युरिति १५४॥ इह नियमक्ारणस्यानुपलम्माद्नियमो मवेद्युक्तः

हयचर बह्मण इव कस्यविदुत्कृ्टतेयमुपटन्धा १५५ अपहतपाप्मत्वादिकगुणयोगादखिलकारणत्वाचच आदित्यारिभ्यो हि ब्रह्मोच्छृष्टं मवेन्न चेहापि १५६ आदित्योद्रीथादीनां तु विकारतधर्मसामान्यात्‌

नैवेह कश्चदस्त्युकपविशेषवधारणे हेतुः १५७ अथवा नियमनेवाद्वीथादीनां हि दृष्टयः स्युरिह आदित्याद्बुद्रीधाया हि यतश्च कम॑खूपाः स्युः १५८

३६८

घुबह्मण्यविरचिता- [ चतुर्थाध्यायस्य

फलदायिनी हि शक्तिः कर्मण एवेति शाखभुपदिशति उद्गी थाद्यात्मतयाऽप्यादित्याद्या उपास्यमाना हि १५९ उद्वीथाद्यास्मकतां नीताः फलदहेतवो मविष्यन्ति इयमेवगंथिः सामेत्यादौ हश्यते तथेवेतत्‌ १६० एतस्याग्ुच्यध्यूटं सामेत्यादि यच्च वाक्यमिह

छक्छब्देन हि तत्र परथिवी निर्दिङाति सामशब्देन १६१ अथि हि परथिष्यग्न्योरेवङ्सामदुशिपक्षे स्यात्‌ ऋक्सा्नोः एनरनयोनं खलु परथिव्यगिदरशिपक्षेऽपि १६२ ्षत्तरि हि राजदरु्टिनिमित्तादुपचरयते कदाविदसो

तत्र किल राजज्ब्दो तथैव क्षत्तृशाब्ड्‌ इह राक्ञि १६६३ छक्सामोयंदि स्यादत परथिव्यथदु्िरेव तद्‌ा

नेव परथिव्यग्न्योरयम्ुक्सामपद्प्रथाग इह युक्तः १६४ लोकेषु पश्चविधमिति दर् लोकेषु सप्तमी हि तया हिकारपरतिहारप्रस्तावोद्रीथनिधनभदेन १६५ पञ्चविधस्य स्ना लोकेषूपास्यताप्रतीतिः स्यात्‌। एतद्भायत्रं प्राणेषु प्रोतमिति चैवमेव स्यात्‌ १६६

प्रथमं निर्दिरेष्वादित्यादिषु चरममागनिर्दिष्टम्‌ बह्याध्यसितत्यमिति प्रपञ्चितं तसघानवाक्ये हि १६७ एवमिहापि प्रथिष्याद्य एते प्रथमतो षिनिदिश्ाः हिंकाराद्याश्चरमं प्रथिवी हिंकार एवमाद्या १६८ श्रतिषु ततोऽनङ्गष्वादित्यादिष्वङ्कमतिरिति प्राप्ते

तते हयङ्घष्वतेष्व्ाऽऽदित्यादिमतय एवेति १६९

एवं चेहुपपन्नं फटदहेतुष्वं यदत्र विद्यायाः

उद्वीथादिषु संस्कियमाणेष्वेतेषु मपिभिरेतामिः १७० श्ुतिरिह कर्मसमद्धि दुक्षयति यदेव वि्ययेत्याद्या।

ननु संनिङ्कृ्टकर्माङ्ख द्वारापेक्षमेव यत्र फटम्‌ १७१ मवति ह्युपासनानां तत्र फलप्राप्तये तदङ्गानाम्‌ स्यादेवोपास्यतं पुनरिह कमाङ्गमेतदनपेक्ष्य १७२

यानि लोकादिफलान्युपासनानि श्रुतानि वेदेषु सोऽयमुपास्यविवेकस्तन्न कथं स्यादितीह नाऽऽशङ्क्यम्‌ १७३॥

प्रथमः पाद्‌ः ] माप्यार्थरलनमाला ३६९

यस्मात्कर्पाधिक्रतस्येवेतदुपासनाधिकारः स्यात्‌ यद्रर्स्वतन््रपड्युफल गोद्‌ाहनरूपकम जं हे फलम्‌ १७४४ अद्गद्वारापेक्षं मवति तथव ह्यपासनेष्वेषु लोकादिफटेष्वपि क्रिल कम।द्द्ररतः फल मवति १४७५ तस्म!दङ्कमनामेव हि सर्वत्राप्युपास्यमानत्वम्‌ उत्क्षानवधृत्या स्याद्रानियम इति तु यत्तन्न १५६ येनाऽऽदिस्यादीना फलातमकत्वाद्‌ भवेदेहोत्कर्ः कमात्मकेभ्य उदथारिग्यः किल चायमुपपन्नः १७५७ श्रतिषु यतः क्फ द्यादिद्यप्रा्िलक्षणं दुष्टम्‌

अपि चोद्धीथमुपासौतेति प्रक्रम्य तामममुद्रथम्‌ १७८ तस्मिन्नेवाऽऽदित्यादीना हष्टीरिहोपवर्णयति यच्चाप्यादिर्याद्य एवोद्वीथारिह शेभिश्वेह १५९ स्युर्दयुपारयभानास्ते हि तदा कमंमावमाटम्ब्य

दास्यन्ति फल मिहेत्यतद्युक्तधुपासनस्य कमत्वात्‌ १८० स्वत एव तस्य सिद्ध फलवत्वं प्रयत्नसाभ्यं तत्‌ किचोद्रीधादीनामादित्याद्याल्ना हि वष्टानाम्‌ १८१ सिद्धे करपात्मत्वे तद्पूववद्व नेह वक्तव्यम्‌ एतस्यामुच्यध्यूढ सामेत्यत्र भवति लाक्षणिकः १८२ यश्च प्रयिव्यद्मचोरयमुक्सामपदपरयाग इह हृष्टः

द्वविदुपि संनिकरृेन घु संबन्धो हि ठलश्षणाव।जम्‌ १८३ क्वचिदपि विग्रङृ्ेनापि स्यादेष लक्षणा्ाजम्‌ गङ्खापदस्य तीरे मवति हि सा संनिकरृष्टवोगेन १८४ अथिबटरित्याद्‌।वथेगतोा यः शुचितङूपगुणः। तद्त्तारूपपरं पदार्थयोगेन मवति सा तच्र १८५ एतस्यामच्पध्यूढं सामेत्यत्र तद्वदृषेषा

तच्चकसामपदाभ्यां स्वा्धव्रुटव्यतादियोगेन १८६ स्याहक्षणा प्रयिव्यग्न्पारवक्सामशब्द्‌योरनयाः तस्मादृच्यध्युदं सामेति मुख्पयोः प्रथग्प्रहणात्‌ १८७ एतस्यामच्पध्युहं सामेति हि एुनस्तयोग्रहणे

स्यात्पौनरुक्त्यमत इह तववर्ट्याटस्बनत्व यागेन १८८ 2

३५०

सुबह्मण्यविरचिता- [ चतुथाभ्यायस्य--

संनिहितयोः प्रथिव्यरन्योरव दहि तत्पद्प्रयोगः स्यात) ध्येयाथलक्षणाऽपि प्रतीकवादकपद्स्य द्व १८० राति क्षत्तेपदं प्रयुज्यते कारणान्न न्िदपि इयमेवगयिरति ह्य चोऽवधारयति तपि प्राथवीत्वम्‌ १९० अचर प्रथिव्या कक्त्वऽ्वधा्यमाणे लियं द्यूगेवेति स्यादक्षरभिन्यासः किच एवमिति वाक्यहोपेऽपि १९१ उपद्हतमङ्कःभ्रितमिह प्रथिव्याश्रयं हि विज्ञानम्‌ लोकेषु पश्चविधमिति यद्यपि लकेषु सत्तम दश १९२ सामन्५व हि छोका अध्यस्येरस्तथाऽपि तद्रकपे सामापासीतेति द्वितीयया चावगप्यते साश्चः॥ १९३ येनोपास्यत्वमिष्‌ं यदि टोकानाग्ुपास्यता तच सामात्मना हि लोकान्स उपासीतेति योजना कार्या १०४ तच श्रुतद्धितीयासप्तम्यामङ्गकल्पना काया तदपेक्षया हि केवलसत्तम्या एव मङ्ख इह युक्तः १९५ लोकाना हि सामोपासौततीह योजना कायां इह तृतीयेवेक। परिकटप्या मवति सप्तमीस्थाने १९६ पर्वत्ोमयमङ्कस्तथोमयं कल्यनीयमेव पुनः एतद्वायत्रं प्राणेषु प्रातमिति चवमेवेह १५५७ व्याख्येयं यत्र पुनस्तुल्या द्यु मयत्र द्वितीपैव अथ खस्वमुमादि्यं सप्तविघमिति श्रुतिप्रदेशेषु १९८ तत्रापि खलु समस्तस्य साघ्न उपासनं तु साध्विति हि। साघ्नः पञ्चविधस्य सप्तविघस्याप्युपास्यतावगमात्‌ १९९ साम्न्येवाऽऽदित्यादरध्यासः स्यान्न वेपरीव्यन। पृथिवी हिंकार इति प्रथितं यञ्चोपलभ्यते वाक्यम्‌ ।॥ २०० हिकारोदशेन यदि प्रथिवीलं विधीयते तच उदेशयवाचकृस्य प्राथम्यापत्तिरेति शङ्क्य मिह २०१ पञ्चविधस्य साश्ना हिकारादरूपास्यताकथनात्‌। उदेश्यस्वे सिद्धे याजनया पूर्वभावितह स्यात्‌ ।, २०२ तस्मादुद्रीथादेष्वेवाऽऽरित्यादिमतय इति सिद्धम्‌

आपनः संभवात्‌ कम।ङ्गपत{भतानामुपासनानां हि कमेतन्न्रत्वात्‌ २०३

प्रथम षदः १| माप्या्थरत्नमाला ९५७१

नैवाऽऽसना दिविन्ता तच्वबोधऽपि वस्तुतन््रत्वात्‌ किं त्वेषा चेन्ता खल्वितरेषूएासनेषु मवति परम्‌ २०४ तिष्ठन्नासीन। वाऽ्थ वा शयानाऽपि वा प्रवर्तत उत नियमेनाऽऽसीनो वाऽय तेष्विति परं मवदेषा २०५ तच्ोपासनमखलं मवति यतो मानसं ततश्चेह ! देहस्थितेरानियमे प्राचे तस्योत्तरं बवीतीदम्‌ २०६ आसीन एव सततमुपासीत यतश्च भवति तत्तस्य येन समानप्रत्ययसततिरूपं द्युपासनं तदिदम्‌ २०७ एतत्कथचिदपि वा गच्छतो धावतोऽपि वा मवति। गत्याद्यो हि मनसो भवन्ति विक्षेपकारिणो यस्मात्‌ २०८ एवं हि तिष्ठतोऽपि मनो मवेहेहधारणव्पय्म्‌ तन सृक्ष्मनिरक्षणसमथमेतत्तथा शयानस्य २०२ निद्रासमागमेनामिभूयत किल मनो यतस्तस्मात्‌ आसीनस्य परं स्यादृवजातीयदोषपरिहारः २१० तनोपास्रनमेतत्स्याद्‌ासौनस्य हि तदन्यस्य ध्यानाच < ध्यया्थां हि समप्रस्ययसतानरूप एवेह २११ निश्रेरेष्वेकाथ।सक्तमनोव त्तषूपपन्नोऽयम्‌ एवमचञ्रलहध्पु ष्टो ऽन्येषपचर्यमाणोऽयम्‌ २१२ ध्यायति बकस्तयेव प्रो पितबन्धुरिति चवमादू हि। अचलत्वं चपिक्ष्य ९॥ अपिच ध्यायतिवादृो योऽसौ हि ध्यायतीव पथिवीति॥२१३॥ खल्‌ प्रयिव्यादिष्वचलस्वमपेक्ष्यव केवलं भवति। आसीनकमं तडिदमुपासनमिव्यस्य लिङ्गमेतस्स्यात्‌ २१४ स्मरन्ति च॥ १०॥ अपि स्मरन्ति रिष्टा आसनमच्न द्युपासनाङ्गतया मगवद्वीतासु स्परतिपु चा देश इति समारभ्य २६५ अत एव पद्मकाद्यासनमेदा योगक्ञाख्नि्द््टाः। यंजकाय्रता तचाविशेषात्‌ ११

यद्रदिहाऽऽप्तननियम्ु भ्व दिग्देशकालमेदषु २१६५४

३५२ सुब्रह्मण्यविरचिता- [ चतु्थाध्याय्य-

अस्ति हि कथ्िन्नियमः सिवा नास्तीति मवति संदेहः प्रायेण वैदिकेष्वारम्मेषु दिगादेनियमद्शेनतः २१७ अच्रापि स्यान्नियमः काश्चिदिति भ्रममिमं निरकुरुते।

यस्यां दिशि दृशे वा काठे वकाग्रता भवेन्मनसः॥ २१८ सौकर्थण चायं तत्रोपासीत नियतमावेन।

प्राच्यां दिशि एवाहनि प्राचीनप्रवण एवमादीनाम्‌ २१९॥ अभ्रवणादच्र पनभनसस्त्वेकाय्ताविरषाच्च।

नन्वामननिति केचिद्रिशेषमपि फिट समे श्ुचाविति हि॥ २२० तत्र शुचिप्र;शे समे तथा शर्कराद्चिसिकतायेः शब्दृजलाधारेरपि विवारजते किच वित्तरमणीये २२१ चवक्षुष्पीडारहिते गृहानिवाताश्रये प्रयुञ्जीत

इत्युपदिष्टं तेन विरुद्धमतदिति चेन्न दोषोऽयम्‌ २९२ दिग्देशशादिविशेषाः श्रुत्या यद्यपि निरूपितस्तदपि

तेषु नियम इति श्रुतिरव बूते मनोनुकृल इति २२३ द्शंयितुमिह सुदद्धविनाऽऽचार्थण कृतमिदं सूत्रम्‌

आप्रायणात्त्रापि हि दृष्टम्‌ १२

आवृत्तिः सर्वोपास्तिषु कर्तव्येति वणितं पूवंम्र्‌ २२४

तत्र यानि हि सम्यग्दर्शनफलकान्युपासनानि स्युः

तानि फलपर्यवसानान्यवघ,तादिवद्यतस्तेषाम्‌ २२५ आवत्तिकाल नियमो ज्ञातो हि तच्वद््शंने कार्ये

निष्पन्ने सति यत्नान्तरभिह कि चिदपि शासितुं शक्यम्‌ ॥२२६॥ अनियोञ्यबह्यात्मप्रतिपत्ती शाखाविपयताबाधात्‌ किंत्वभ्युदयार्थानि हि यानीहोपासनानि तेष्वेषा २२७ मवति हि चिन्ता किंचित्कालमिमं प्रत्यय किमावस्यं। विसूजेक्किवा य।वज्नीवमिहाऽऽवतपेत्तमेत मिति २९२८

तत्र युक्तं किंचित्कालमिमं प्रत्ययं समभ्यस्य

विन्नजेदिति यस्म!द्‌ाकृत्तिविशिष्टस्य मवति कृत एव २२९ एवं प्रति ह्य प्रायणात्तमावतेयदिति द्ते

यदि चाऽप्प्रायणमेतं प्रत्ययमावतयेक्तदा, तस्य २३०

श्रयमः फदः १] माष्यार्थरत्नमाला 1 २७२

अन्त्यप्रव्ययवक्षतो निष्पन्नं स्यादृहृ्टरूपफलटम्‌ जन्मान्तरफलजनकान्यपि कमणीह यानि तान्यपि ।॥ २३१॥ प्रायणकाले प्रात्तव्यफलस्फूतिं समाक्षिपन्ति किल श्रुतिरपि चेह सविज्ञानो मवतीति प्रदृश यत्येवम्‌ २३२॥ यदिह फटस्फुरणं भावनामयं स्यात्तदृव विज्ञानम्‌

विज्ञानं स्फुरितं तत्फल सविज्ञान एव यत्येषः २३३ तत्सहितस्य फल स्फूत्यनन्तरं लयते मनः प्राणे प्राणश्चोदानालकजीवयतः सन्सहेव मनसा तम्‌ २३४ संकल्पितं हि लोकं नयतीति निरूपित किल श्रुस्या

किंचेह त्रणजलकानिदशंनान्यपि वुश्यन्त्येवम्‌ २३५ यदिदं हि मावनामयमेव हि विन्ञानमभिहितं श्रुत्या

तुल्य प्रत्ययसंतत्यात्मकमावृत्तिरूपमेतटस्यात्‌ २३६ प्रतिपत्तव्यफलस्फुरणात्मानः प्रत्यया हि ये चेह आप्रायणात्त एते परमावर्याः स्युरिति तु सिद्धं स्या।२३५७॥ किंच यावत्कतुरस्मादित्याद्यया श्रुतिश्च या चह

साहि प्रायणकाले द्ंति प्रत्ययानुव्त्तिमिमाम्‌ २३८ य॑य वाऽपीत्याद्या स्मृतिरष्युक्ताथमेव दुशयाति।

या चेह सोऽन्तवेलायामिति देहावसानसमयेऽपि २३९ अक्षितमस्यच्युतमसि तथेव हि प्राणसंमितमसींति। मन््र्रयसंस्मरणं चाऽऽदिरहियोपासकस्य सम्यगिह २४० कर्तव्यशेषभेवं प्रावयति श्र॒तिरियं तदाऽप्यस्य

तदधिगम उत्तरपुषोधयोरण्ठेषवि- नाशो तद्यपदेशात्‌ १३

अत्र ह्यपासकानां यथाऽन्तसमयेऽपि चास्ति कर्तव्यम्‌ २४१ तथाऽऽस्मविदामेषामिति जीबन्मुक्तिम् दश्ंयति।

एवं ततीयश्ेषं विचार्यं सम्यक्समापिते तस्मिन्‌ २४२ संप्रति परात्मविधथाफलं प्रति किलोपजायते चिन्ता बह्मायिगमे सति तद्धिपरीतफलं हि यच्च दुरितमिह २४३ तरक्षीयते वेति हि संदेहे तत्र युक्तमेतत्स्यात्‌

यस्मात्कर्म फठार्थं फटं ह्यदत्वा क्षयोऽस्य स्वात्‌ ॥२४४

३५७४

सु बह्मण्यविरविता- [ 8 चतुषौष्यायस्य-

फलदायिनी हि शक्तिः श्रुत्येवास्यावगम्यते सा हि। उपमोगमन्तरेण यद्यपवृज्येत कर्मणः शक्तेः २४५ श्रतिरिह कदर्थिता स्वाल्स्मृतिरपि नाभुक्तमवमाथ्या हि। नन्वेवं चत्परायश्चित्तादीनामनथंकतवं स्यात्‌ २४६

इति चेत्पायश्चित्तादीनां नमित्तिकत्वमेव स्यात्‌। गरहदहे्टयादिवदिह यथाऽऽहिता् गहेऽभिना द्ग्पे २४७ दाहात्मकरे निमित्ते सत्य्यय इति किटेशिरुपदिषा

दोपात्मके निमित्ते प्रायश्चित्तं मवेदिहापि तथा २४८ किंचेह दोपसंयागेन विधानाक्कथं्चदेतेषाम्‌ प्रायश्ित्तादीनां दोपक्षपणार्थता मवेन्नेह २४९

हि परविद्यायामिह दोपक्षपणाधताविभिः कश्चित्‌

ननु यदि विदुषः कमंक्षयोऽयामिह नाभ्युपेयते तहि २५० कर्मफटस्यावकश्यं भोक्तव्यत्वाद्‌ मवेद निमक्षः।

देति चेन्नासो दोपो मक्षः स्याहशकाटसापेक्षः २५१

क्षीयतऽस्य दुरितं फलं ददाव्येव कभ विदुषोऽपि

एवं प्राप्ते ब्रूते तद्धिगमे मवति दुरितषिलय इति २५२ बह्यापिगमे सत्यपयारुत्तरपृवैयोरुमो मवतः

अश्टृषश्च विनाज्ञस्तच्र स्यादुत्तरस्य चश्टेषः २५३ पर्वस्यास्य विनाशस्तद्यपदेशाद्धवेदसाववम्‌ संमान्यमानदुरतानमिसंबन्ध किलास्य विदुषो हि २५४ व्यपदिहिति पुष्करपलाश आप इत्यादिका भ्रुतिश्चेह

तच्च किल पश्मपच् श्िप्यन्ते यथा इमा आपः २५५ श्छिप्यते तथैष हि परात्मविदि कर्म पापमिन्युक्तम्‌ व्यपदिशति नाक्ञमन्या वेदुषः पूवाजितस्य दुरितस्य २५६ अग्रौ प्राततमिपीकात्रूल यद्रव्दूयत सकलम्‌

एवविदः प्रदुयन्ते पाप्मान इ, तद्यत्नाद्या २५७ व्यपदिशति श्रुति म्या भिद्यत इति कट यथाक्तमेवाथम्‌ यच्चोक्तमनुपभ॒क्तफलस्यास्य कर्मणः क्षये कथिते २५८ राख कद्‌ितं स्यादित्येतन्नेह दूषणं मवति

नेवेह कर्मणोऽस्य शक्तेः फलदापिनी निराक्रियते २५९

प्रथम. पादः 1] माप्यार्थरल्नमाला 1 ३५५ किंविह सा परविद्याबलेन विरुद्धा किंचिदार्जयति।

इति तु वदामः जाखे व्याप्रियते शक्तिसत्वमात्रेण २६०

प्रतिबन्धाप्रतिबन्धयोरपीतीह सकलमनवदयम्‌

हि कमं क्षीयत हइत्येतत्स्मरण मवेदिहोत्सर्भः॥ २६१

यत्र खल नापवाद्‌ स्तचोत्सगां वेपरीत्येन

इष्यत एव प्रायाश्चत्तादिभिरस्य कर्मणो नाशः ६२॥

सर्वं पाप्मानं तरतीति श्रुतिरपि किछवभुपदिशति।

यत्तु प्रायश्चित्तादनि नेभित्तिकानि हीस्य॒क्तम्‌ २६२१

तद्सत्तेषां दोपनिवु्तिफटत्वेन विधिनियुक्तस्वात्‌

संमवति हि मुख्यपःरे गाणफलाथत्वकल्पनाऽनुवचिता २६४

यत्पुनरुक्तं दोपक्षवमुदहिश्य यथा विधानमिह

प्रायश्चित्तादीनां तथा चिद्याविदानमिह चेति २६५

नैतद्धियत एव हि विपानभिह सगुणविपयवियासु

ततरैश्वय॑प्रा्तिः पाप्मनिवृतच्तिः फलं हि निर्दट .. २६६॥

इह तयोरविवक्षाकारणविरहाद्वशयमेतत्स्यात्‌ 1

वाप्पप्रहाणपूवकमेश्वर्यप्रातिरूपफलमासाम्‌ ९६७

यद्यपि परषिद्यायां दहते तद्िधानमेवमपि

स्याद््ाक्त्मप्रबोधत। दुरितकमविलयाऽसा २६८

अश्टेष इति कमस्वागािपु करता यातीति)

दक्शयति यद्यपि स्यादृतीतक्रम स्विहास्य कत्रंत्वम्‌ २६९

भिश्याज्ञानवबलेन हि तथाऽपि विदहुषोऽस्य विद्यया परया

मिथ्याज्ञानापगमे कारणनाश्नाचच तानि कमणि २७०

नहयन्त्येव हि तषां विनाश्षकथनं यद्र तद्युक्तम्‌

बह्मयि दिह किल यस्मायद्ह्याकतरंमाक्तचिन्माचम्‌ २५१

अवगच्छति तदृहमिति स्वात्मानं कतुमोकतरृतारहितम्‌

जानाति पूर्वमपि वा भपिष्याति वत॑मानसमऽपि २७२

नो विपरीतं जानाव्यताऽस्य मोक्षापदेश् उपपन्नः

कथमन्यथा विनाश्श्चिरक्षवचिनकमंणां भवेदस्य २५३

नापीह देशकालनिमित्तापेक्षो मवेदसा मोक्षः।

यदि कर्मफटवदेव स्यान्मोक्षस्तर्यनित्य एव स्यात्‌ २७४

६४६ सृष्ह्यण्य विरचिता- [ चतु्यध्याण्त्य~

कर्मफले हि परोक्षे युक्ता देश्ञादयपेक्षता नेह अपरोक्षत्वात्तस्माद्रह्याधिगम्‌ हि भवति दुरितलयः २७५

इतरस्याप्येवमसश्टषः पाते तु १४॥

परवंस्मिन्नधिकरणे शाखरब्यपदेश्षतो(ता)ऽप्य निर्दिश ज्ञाननिमित्तावण्टेषविनाशशौ केवठस्य दुरितस्य २५६

षह शाख्ीयो धमां बह्मज्ञानं मवति शाखीयम्‌।

तेन विरोधविरहान्न तद्विनाश इति पुनरिहाऽऽश ङ्क्य ॥२७अ] तामपनेतुं पूव पिकरणनयमेव चातिदितीह

सुकृतस्य कर्मणां विज्ञाननिभित्ताकिमाबुभी मवतः २५८ हुरेतस्यवाश्टेषमिनाशो फठजनकता समा यस्मात्‌

किंच ज्ञानफलप्रतिबन्धित्वात्कमंणोऽस्य तो युक्तौ २७९ श्रतिरियमुमे हवेत्याद्या सुक्रुतस्य दुष्करृतस्थेव

नाकं व्यपदिरति हि किचाकनत्रणत्मप्रबोधरूपस्य २८०

इह सुक्तद्ुरितयोरुभयारपि यकारणस्य तुल्यत्वात्‌

क्षीयन्ते चास्यति श्युतिवाक्यस्याविशेषतः भवणात्‌ २८१ यत्रापि पाप्मज्ञब्द्ः केवल उपलभ्यते हि तत्रापि

तेनेव पुण्यमप्याकसितमतो य्ाद्यमुमयमेव स्यात्‌ २८२ किच ज्ञानकलापक्षया निङरषटं फल भवेदस्य

ननं सेतुमहोरान्रे तरत इति श्रुतो यतश्चायम्‌ २८३

हृष्टो हि पाप्मज्ञब्दः सर्वे पाप्मान इति तु सुकृतेऽपि तस्मादूदुरितस्येव हिं सुक्रेतस्यापि विनाश इह युक्तः ॥२८४॥ पाते वित्यन्न तुशब्दो ऽस्राववधारणार्थको भवति

एवं सुकरतदुष्करृत योबेन्धकयोहि विद्यया परया २८५ यद्यम्टषविनाश्चौ तनुपातानन्तरं तदा मुक्तिः मवततीत्यवधारयितुं सूक्ता किल तुशब्द इह पठितः २८६॥

अनारब्धकाय एवं तु पूर्व तदवधेः १५ अधिकरणद्धितयेऽपि पूर्वस्मिन्सुक्रतदुरितयोरुमयाः।

~

ज्ञाननिभित्तो नाशो मवतीत्यवधारित हि किमिहासौ २८७ अविरशेषेणाऽऽरग्धानारग्धफलस्य तदु मयस्यापि।

[क

किंवाऽनारण्धफलस्येव विशेषेण मवति नाश इति २८८

श्रथमः पदः १1] माध्यार्थरश्नमाला ९७७

[न्क [ (9)

देहे चेतस्मिश्मे देवेष इति किठ श्रुतिषु

अविशेषेण भ्रवणादुविशेषेण क्षयोऽन युक्त इति २८२ एवं प्राप्ते ब्रूते सोऽयमनारन्घक्ायय)रिति हि।

त्वपरवृत्तका्ें जन्मान्तरसचिते तथेवास्मिन्‌ २९० जन्मन्यपि ज्ञानोत्पत्तेः प्राक्स चिते हि ये मवतः।

ते क्ृतदुष्कृते किङ पूवे बह्माधिगमवलेनेह २०१ क्षीयेते नेवेतेऽप्यारब्धफले हि साभिभुक्तरठे

याभ्यामेतद्‌ बह्यज्ञानायतनं पिनिितं जन्म २५२

इह तस्य तावदेवेत्येषा श्रुतिरपि यतोऽत्र तनुपातम्‌। क्षिमप्राततेरवयि दश्चयति ततस्तयोहि विनाज्ञः २९३ ना चेदेवं ्ञानादुशपकमस्ये शरीरस्य

स्थितिकारणस्य विरहाच्छेयो ज्ञानक्षण विन्देत २९५४ तत्र शरीरपातप्रतीक्षणं यच्छरृतिर्नं तदूनूयात्‌

नन्वेष ततत्वबाधः कमक्षपणप्ररस्तक्ञाक्तयतः २९५ कमांणि कानेचिच क्षपयत्कानिं कथंन हि क्षपयेत्‌।

ह्यञ्चिबी जयो रिह संपके सति समानरूपे स्यात्‌ २९६ केषा वचच्छक्तिटयो नान्येषा इति शक्यते वक्तुम्‌

इति चेदारब्यफ़टं कमपे कमाशय द्यनाभित्य ।। २९७ नैवोपपदयते हि ज्ञान त्पात्तिः समाभ्रिते तस्मिन्‌

सोऽयं कुलालचक्रवदेव हि संरन्धभूरिवेगः स्यात्‌ २९५८ बैगक्षयः कुतश्चिन्न चान्तराले भवेदृतस्तस्य वेगक्षयप्रतीक्षणमावरथकमात्मतच् धेऽपि २९९१. ।। यद्यपि भिश्याज्ञानं तत्वन्ञानेन बात तदपि

बाधितमपि तच्छिचित्काठं संस्कारताऽनुव्त॑त ३०० ॥। चन्द्रे वु्टेऽपि यथा काचित्काटं द्विचन्द्रताभ्रान्तिः।

अपि चेह बह्मविदः कचिच्काठं शरीरमतद्धि ३०१ धियते भियते वेत्येषा शङ्काऽत्र खल कर्तव्या

स्वमनो गम्य बह्यन्ञान मिदं इहधारणं चापि ३०२ कथमन्योऽनाधिगततद्भन्धः शक्रोति तसतिक्षेपुम्‌ इममर्थमुपदिङानित श्रुतिस्थितप्रञ्ञलक्चणस्पूतयः ।॥ ३०३ 14

छुव्रह्मण्यविरचिता- { चतुयाध्यायस्य-

तस्मादिह प्रवृत्तस्वकाययोरेव युकरृतदुप्कृतयोः विद्यासामर्थन क्षया भवन्न प्रवृत्तफलयोश्च ।॥ ३०४

अभ्रिहोत्रादि तु तत्का्यायिव तदशनात्‌ १६

अश्टषनाङ्ञयोरतिदेक्ञः पुण्यस्य दुरितः पर्षम्‌ 1

सर सवपुण्यविपयः स्यादिति शद निराकरीत्यश्रुना ॥३०५॥ <क्ताकाङ्कापरिह।राथां भवति हि तुशाष्द्‌ हह दुष्टः

नित्यमिह पेद्‌ाबेहितं यद्‌ यहोत्रादिलक्षण कमं ।॥ ३०६ ज्ञानस्य यचच कार्य तत्कायांरव भवति ततम यस्मात्तभेतमित्याद्श्रतिवाक्पु तत्तथा दृष्टम्‌ ३०५७ नन्विह कार्थेकत्वं युज्यते ज्ञानकर्मणोरनयोः।

येन विलक्षणकायत्पादक्रता दुङयते तयोरिपि चत्‌ ३०८ ज्वरमरणका्ययोरपि द्‌ पिविषयोः शकरादियागेन तुप्त्यादिजनक्रतावत्स्यादेवहापि कम॑णस्तस्य ३०९

ज्ञानन सहक्रतस्य मोक्षफटत्वं यद्तदविरुद्धम्‌

ननु मोक्षो यदि नित्यस्तदा कथं तस्य कमकरा्यत्वम्‌ ३१० इति चेन्नासौ दोषो संनिपत्यो [प]क्रारक कम॑ कित्वारादुपकारक्रमव ज्ञानस्य कारक सदिद्म्‌ ।। ३११॥ मोक्षस्य कारकमिदं कर्म्युपचयते तदेवेह

अत एव चह यरिद्‌ कार्थकलत्वानुकोतन तदपि ।\३१२॥ नाऽऽमाभिकार्य विषयं पर त्वतिक्रान्तविषयमेव स्यात्‌

भवति बह्मविदः किल यदओिहोजादि तन्न चाऽऽगामि ॥३१३॥ रिधिशाखविषयता द्यनियोज्यतह्य भावष, पे स्यात्‌ कतत्वाद्यनिवृ्या मवति हिसा सगुणविषयनियाञु ३१४॥ असामि तद्विदः स्पाद्यद््चिहोचारिलक्षणं कमं

विद्योपजायते किल तस्यापि फलामिस्तंधिरषहितस्य ३१५ नयु यादे बियाङ्गः त्द्शिहोच्रादिलक्षणं कर्मं तद्यंश्टेषविनाशानुक्ररतनं तादिदमच किविषयम्‌ १६ विनियोगवचनमपि सुहदादुरे यच्ोपदशितं पूर्वम्‌

श्रुत्या तस्यत्यनया तदपि किंमिपयमित्यतो च्रूते ३१७

शभम. पाद्‌" | माप्याथरत्नमाला ९७९

अतो<न्याऽपि दयकेषामुभयोः १७

नित्यादतोऽधिहोचदिरन्याऽ्प्यान्ति साधुक्ररेह }

या फलमभिसघाय क्रियत विनियोग एपतद्विपयः ३१८ तस्या पएवाष्टेषविनाश्चप्रतिपाद्न मदद्तत

एवविध हि काम्य कमं पिद्यापकारक मवति ॥३१५ अत्र संप्रतिपर्तिजिमिनिसर्व्तवादरायणयोः।

यदेव विययेति हि १८

यन्नित्यमयेहोत्ादि सयु्षाः कम॑ भवि सोक्षार्थम्‌ ६२० तदुपात्तदुरितनाशद्रारा चेत(विद्युद्धिकारणताम्‌

प्रतिपद्य मोक्षफलकवह्याधिगमकसा घनत्वेन ३२१ विद्यासमफलमेतद्धवतीव्यतसपाञ्चित पवम्‌

विदयासयुक्तं तद्विपरीतं भ्रयतेऽ्होत्रादि ३२२ विद्वान्यजते दिद्राञ्जहाति शंसति गायतीत्येवम्‌ तस्मादेवविदमेव बह्याणमिति तद्ररवमपि ६२३ तेनोभौ डरुतो य्येव वदेह यश्च नो वेद्‌)

इति वाद्वेभ्यो विदयासयुक्तं केवलं निरदष्टम्‌ २२४ इह चिन्त्यते यदेतद्रद्यासंयुक्तमयिहेत्रादिं

किं विद्यादेतुतया तया सह किलककायता लमते॥ ३२५ किवा विद्यायुक्तं केवलमपि चाविशषतो लभते।

इति संदेहे विद्यायुतभेव यदेतद्‌ शिहो ताद्‌ ३२६ प्रतिपद्यत तदव हि किद्ासहकरारितां चान्यद्पि। किद्यायुतस्य विद्याहीनादवगम्यते विज्ञेषोऽपम्‌ " ६२७ श्चतिरत्र यदहरेव ज्ञटोतीव्या्या किठवमुपप्शति। अपु्युषिजयष्पं विद्यायुतकमणः फल किंच ३९८ बुद्ध्या युक्त इति स्थरृतिरपि विद्यायागतः फलं ब्रते

इति शङ्का वारयितुं बरूतेऽत्र यदेव विद्यपेत्येवम्‌ ६२५ सत्यं विधायुक्तं यद्‌ येहो्रादिलक्षणं क्म

तककिल विद्ययाहीनाद्विशिष्यते बाह्मणो यथा विदान्‌ ३३० एवमपि कमं विधाहीनं यजेदम परिहारा

तच्वेदं विद्यायां ह्यत्यन्तानपेक्षभिह मवति ३३१

३८०

सुबह्मण्यविरचिता- [ चतुर्थाध्यायस्य

यस्मा्तमेतमित्यादिश्चातिभेः कर्मणोऽ्चिहोच्रादैः विद्याहेतुत्वं खल्वविशेषेण प्रदशितं तस्मात्‌ ६३२ नच्विह विद्यायुक्तं विद्याहीना्यदा विशिष्टं स्यात्‌ विद्यासाधनमेतद्वियाहीनं तदा कथं मवति ३३३ इति चन्मेवं विया हि तस्य कर्मणोऽथिहोचादेः। सामर््यातिशशयेन हि विदां प्रति कशिद्तिकषयो मवति ३३४॥ मेतावता हि बिद्याहीनस्पैतस्य निष्फलततं स्यात्‌ यज्ञेन विदिदिषन्तीत्यादिश्रुत्या किला विशेषेण ।¦ ३३५ आत्मन्ञानाङ्कतया प्रदृशितस्यास्य चाथिहोच्रादेः। हि विद्यानङ्कत्वं शक्यं कैनापि दशे धितुमत्र ३३६ यत्कमं विद्यया किल करोति तद्रीय॑वत्तरं भवति। उपदिशति चेममर् श्रुतिरत्र यदेव विद्ययत्याद्या ३३७ विद्याहीनमपीदं वीयवदिति गम्यते तया श्रुत्या तस्येह वीयवस्वं स्वकायसाधनसमर्थताङ्पम्‌ ३३८ तस्माद्विघ्यायुक्तं विद्यारहितं यद्ग्निहोवादि। भोक्षोहेशेन कृतं तदुभयमपि किल सुमृष्ठणा सम्यक्‌ ३३९ इह जन्मनि पूवं वा स्वशाक्तियोगेन दुरितमुन्मूल्य बह्यापरोक्षसाघनमावं प्रतिपद्यमानमेतद्धि ३४० भरवणश्रद्धामक्तिध्यानश्मादयन्तरङ्कसापेश्चम्‌ बरह्मात्मविद्यया सह करम स्यादृककार्यभिति सिद्धम्‌ ३४१ भोगेन वितर क्षपयित्वा संपयते १९ ये सुकृतदुष्कृते चानारम्धफले तयोः क्षयोऽभिहितः विद्याबटेन ये पुनरारन्धफठे हि ते तु मोगेन ३४२ क्षपयित्वाऽनन्तरमिह विद्रान्संपत्स्यते परं बह्य इह तस्य तावदेषेत्याद्याः श्रुतयोऽपि दर्यन्त्येवम्‌ ३४३ सत्यपि सम्यग्ज्ञाने मवति यथा तनुविसर्गतः पूर्वम्‌ द्वितप्रपश्चमानं द्िचन्ददशननयेन तद्रदिदम्‌ ३४४ पश्चादपि नदक्ुतो वाभ्नुवतेत इतीह पुनराशङ्कचम्‌ उपमोगक्षपणं किल मवति द्रैतानुचृत्िम्रल मिह ३४५ हयनयोरुपमोगे पुनरन्यत्ताद्रुगस्ति कििद्पि। अपरः का्माज्ञय एवाऽऽरमते मोगमपरमिति चेन्न ६४६

द्वितीयः पादः ] माप्याथरत्नमाला ३८१

नाऽऽरमते हि मोगं ज्ञानेन तस्य दग्धवीजत्वात्‌ 1 मिथ्याज्ञानबलेन तनुपाते कर्ममोगमारमत ३४७ मिथ्याज्ञाने तस्मिस्तच्वन्ञानेन मृलतो दग्े।

आरमभ्धकार्य विगमे विदुषः केवल्यमप्रतिदरन्द्रम्‌ ३४८ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्‌ चतुरभ्याया तस्यां चतुथसंज्ञश्च योऽयमध्यायः ३४९ तत्र प्रथमे पादे सृ्रार्थो यश्च माष्यकारोक्तः। आ्यावृत्तिरमछः प्रकारितो मवतु सोऽयमनवद्यः ३५०

इति चतुर्थाध्याये प्रथमः पादुः समाप्तः॥ १॥

अथ द्वितीयपाद्ः।

~~~

पर्वस्मिन्किल पादे ज्ञानफलं सकठमेव निर्वण्यं अस्मिन्पादे यञच्चोपास्तिफल बह्मलोकसंमोग्यम्‌ तद्रक्तभ्यं तत्खलु सेप्राप्यं ह्यिरादिमार्भेण

सा चार्बिरादिमार्गप्रा्िनेत्किान्तिमन्तरेण स्यात्‌ २॥ तेनोपास्तिफटेनाऽऽक्षिप्तस्योतक्ान्तिविषयपादस्प अध्यायसेगतिः स्याद्‌ नन्त्यं पूर्वपादेन ३॥

वाङ्मनसि दशनाच्छब्दाच् १॥

अत्रापरासु विद्यासु हि फलमोगाय दृवयानार्यम्‌

, पन्थानमविरादिकममिधास्यन्प्रथममिह यथाशाखम्‌ ॥*४ उचव्क्ान्तिक्रममेवाऽऽचष्टे भवतीह पयमत्करान्तिः

सा खलु विद्रदविदुपोस्तुल्या विशेष इह मवेत्कश्ित्‌ प्रायणविषया श्रुतिरियमश्नाता खल्विहास्य सोम्थेति। तत्राऽऽदौ पुरुषस्य प्रयतो वाङ् मनासि तन्मनः प्रणे ॥६॥ प्राणस्तेजसि तेजस्ताद्ध परस्यां हि देवतायां

` संपद्यत ह्युक्तं किमत्र वाचः सवुत्तिकायाः स्यात्‌ ७॥ मनसीयं संपत्तिवग्वत्तेरेव वा मवेत्सा किम्‌

तत्र सवृत्तिकाया वाचः संपत्तिरेव युक्ता स्यात्‌

३८२ सुबह्यण्यविराचेता- [ चतुथाध्यायष्व-

वृ त्तिमद्थपरायाः श्रतर्यद्‌ा व॒त्तिमा्रपरता स्यात्‌। स्याक्षणा चेयं युक्ता मुख्याथसं मवेऽपि स्यात्‌ ९॥ तस्माञ्च वाच एव हि सवृत्तिक्राया लवाऽत्र युक्त इति। एवं प्राप्ते घ्रे वृत्तरेव हि लय।(ऽत्र युक्त इति ४० नन्वाचार्येणाच वाङ्मनसीन्यादिद्चमुपदिष्टम्‌ वाग्वुत्तिपरतया तद्याख्थातु युक्तमत्र कथमिति चेत्‌ ११॥ अविभागो वचनारिति वक्ष्यति येनोत्तरत कृत्यम्‌ तस्मादिह व्र त्तिलयो विवक्षित नैव वृत्तिमद्धिलयः॥ १२॥ इह तच्वलय विवक्षायां प्रव्राविमागसान्येन अविभाग इति परस्तादरिभागमिम कुतो विशिष्परात्सः।॥ १३ तस्माद्वच्युपसंहारविवक्षयं ततो हि वाग्वृ्तिः। उपसाह्वथते एवं सवृत्तिके मनसि विद्यमानेऽपि १४ उपलभ्यते मनोकृत्ता सत्यां पूषमे वाग्वृत्तः।

उपसहारो लोके स्वप्रेन तु वाच एप मनाकि लयः ।। ?५॥४ केनचिदपि हष्टोऽय ननु वाङ्मनसीति हि श्रुतिन्रूत वागप्ययो हि मनसि प्रतीयते तन कुत इति चन्न १६ मनसो वाक्प्रकरतित्वाभावान्न हि वाग्लयो भवेन्भनसि। यस्य यतश्चोत्पत्तिस्तत्र लयस्तस्य हर्यते लोके ।। १७ मदि करकादेरिव मन्तो वागु्धवः काचेद्दष्टः। वुस्युत्पत्तिप्रठ यावक तिसमाश्रयावपीह स्तः १८॥ अग्ने पेजसस्य वत्तिः किल पाथिवेन्धनेभ्यः स्यात्‌। अप्सु तदुपश्योऽयं तथव चेहापि मवति नन्वच्न १९ वाङ्मनसीति कथं वा साधुः स्यादित्यताऽच्र पटठतमेदम्‌ रब्डाचेति माक्ताभेद्परो मवति वृत्तिवृत्तिमतोः॥ २०॥\

अत एव सर्वाण्यनु २॥

इह चोपशान्ततेजाः पुनभवमिति प्रपश्ठिता श्रुत्या

या चेह मनसि संपत्तिः स्याधा यावद्न्दिषाणां ॥२१॥ त्रापि वाच इव चक्षुरादिकानां सवृत्तिके मनति समवस्थिते हि तेषां वच्युपशाम एव स्वरूपठयः २२॥ वृत्तिद्रारा स्वांण्यपीन्द्ियाणि हि मनोऽनुषतेन्ते

[

सय॑षा करणानामुपसंहारे हि मनसि ठुस्येऽपि २६३

1

„9

दती

यः पदः २] माष्या्थरतनमाटा ६८३

अच्र पृथग्ग्रहणं यद्राचस्तच्छरतिनिदेशमालम्ब्य शरुतिनिरदशोऽय वाड्रनसीतीदं तदनुरोधेन २४ तन्मनः प्राण उत्तरत २॥

समधिगतेयं वाड्रनसीत्यत्र मनसि वृत्तिसंपत्तिः यच्चानन्तरवाक्यं तदिह मनः प्राण इति समान्नतम्‌ २५ किमिहापि वृत्तिम पत्तिः किंवाऽत्र वृत्तिसंपत्तिः

इति विचिकिप्साया वृत्तिमतः सपत्तिरत युक्तेति २६ श्त्यनुसारालखाततं तत्मकरतित्वस्य दृशनाचाच्र

इह चान्नमयं हीति श्रतिरन्नमयं मनः प्रदश्षयति २७॥ अब्योनिं प्राणं तथव चापामिहान्नयोनित्वम्‌ आपश्चान्नमिति श्रतिरपि दरोयतीह तेन यच्च मनः २८ प्राणे प्रटीयतेऽस्मिस्तदृन्नमेवाप्सु टींयते नान्यत्‌

अन्नं हि मनश्चाऽऽपः प्राणोऽसं प्रकरतिविकरतिमावोऽयम्‌ ॥२९॥ भवति तयोरित्यवं प्राप्ते बरूतेऽतर वृ (तेसंपात्तिम्‌

तदिहागरही तबाद्येन्दि वृत्ति मनः प्रलीयते प्राणे ६० वृत्तिद्रारणेष हि तथ) त्तरस्मासरतीयते वाक्यात्‌

किंच घुपुष्सोश्च मुसूर्पोश्च प्राणे सवृत्तिके सति हे ३१॥ हश्यत एव हि मनसो वृत्तिठयो खल्‌ वत्तिमद्रिटयः

हि मनसः प्राणेऽस्मिन्स्वरूपवि लयः कदाचिद पि मवति॥३२॥ येन तत्क्रतिरसो पभराणो ननु दुक्षिता हि मनसोऽस्य प्राणप्रकतिकता द्येतत्ार वत्म॑नाऽनेन २३ प्राणप्रङ्तित्वेन प्राणे संपत्तमर्ह॑तीह मनः।

इह चान्ने मन एव हि लीयेत तथाप चान्नमप्पेतत्‌ ३४ अप्स्वेव प्राणोऽय ठीयेत पुनर्न धैपरीप्येन

एतावताऽपि खल्वद्भूचः प्राणत्वेन परिणताभ्यो हि ३५ जायेत मन इतीह प्रमाणमुपलमभ्यते किंचिदपि। तस्मान्मनसः प्राणे वृत्तिलयः स्यान्न वृत्तिमद्विठयः ३६

सोऽध्यक्ष तदुपगमादि्यः

यस्यतु येनोत्पत्तिस्तस्य तस्मिन्हि वृत्तिलय एव नतु वुत्तिमहपः स्यादिति समधिगतं हि पूर्वमत्र पुनः; ६७॥

३८४

घु्रह्मण्यविरविता- [ चतुथाध्यायस्य-

संदिष्यते किलेदं यसणस्तेजसीति वाक्य मिह तच्च प्राणस्य यथाश्रति [तेजसि] वृत्तिलय एव स्यात्‌ ।। ३८ देहेन्दियाधिनाये जीवे वा तस्य भवति विय इति। तत्रानतिशङ्कयत्व च्छरतेस्तदनुसारतो मवेदेवम्‌ ३९ तेजस्येवैतस्मिन्धाणस्पैतस्य विलय उचित इति यद्यश्रुतार्थप्ररिकल्पना मवेत्सा मवेदिहान्याय्या ४०॥ इति शङ्कां वारयितुं प्राणस्याध्यक्षगामितां वृते सोऽयं प्रकरतः प्राणो विद्याकमांद्युपाथिकेऽध्यक्षे ४१ विज्ञानात्मन्येवावतिष्ठते तदुपगामिदाद्भ्यः। श्तिरियमिहैवभेवेत्या्या दुश्शंयति तदुपगाभितवम्‌ ४२॥ हिस्वरथंश्चोपगमानुगमनतदवस्थितिश्ुतिग्य इति। यचेच्छावन्तं किल राजानं सेवका यथवेह ४३॥ उपगच्छन्ति तथेव हि परलोकं जिगमिषुं जीवमपि 1 सर्वे प्राणा अभिमुखतो बान्तीस्युपगमः श्रतो दष्टः ४४ सर्वेषां प्राणानामविशेषेभेव चायमुपदिष्टः। इह तयुत्करामन्तं प्राणोऽनरस्कामतीति वाक्यमपि ४५॥ प्रणम्य पश्चघ्त्तरनुगमनं किल विशेषतो ब्रते

अन्तर्विज्ञानं किल यच्चाधयक्षस्य दुरितं श्रुत्या ४६ त्चान्ता्विज्ञानं जीवे प्रणस्थितिं विना मवेत्‌ इत्युपदिशति सविज्ञान इति श्रुतिरिह ततो भवेज्नीवे ।1 ४७ प्राणस्यावस्थानं तेनास्याध्यक्ष एव संपत्तिः नन्विह तेजस्येव प्राणलयः भूयते परं सूत्रे ४८ सोऽध्यक्ष इति ह्यधिकाला(वा)पः कुत एष इति शङ्क्य मिह्‌ यस्मादुत्करमणादिन्यवहारोऽध्यक्षमूल कस्तस्मात्‌ ४९ अपि श्रुत्यन्तरगतविशेषसापेक्षता मवेदस्य नन्वेतच्छरतिव चनं यत्पाणस्तेजसीति कथमिति चेत्‌ ५०॥

~ तेषु तच्रतेः

तेजःसहच रितेष॒ मृतेषु प्राणसहकरतोऽध्वक्षः सृष्ष्मेषु देहबीजेष्ववतिष्ठत इति किल श्रुतेरर्थः ५१ दयति श्तिरेषा प्राणस्य तेजसि स्थितिं हि ननु प्राणसहकरृतस्याप्यध्यक्षस्येति चेन्न दोषोऽयम्‌ ५२॥

द्वितीयः पदः २] भ्या्भरत्नमाला ३८५

श्रुस्या हि पर्वसूतरोदाहूतयाऽध्यक्षगामितापरया अभ्यक्षोऽपि किलाय तदृन्तराले निवेशितो यस्मात्‌ ५३ यश्च घुष्नान्मथ॒ुरां गत्वा हि बजति पारलीपुत्रम्‌

वजति पारलीपुत्रमिमं सद्नादितीव मवतीह ।; ५४॥ तस्मादुध्यक्षस्य तदन्तरा मवेदवस्थानम्‌

ननु तेजःसह रितेष्वस्यावस्थानमिति तु यच्चोक्तम्‌ ५५ तत्कथमुपपन्नं स्याद्यत एकं श्रूयते हि तेज इह वाङ्मनसीत्याद्ये हि श्रु तिवाक्ये तेजसतीत्यतः पठति ५६

नेकस्मिन्दशंयतो हि

तेजसि नेकस्मिन्किठ देहान्तरयोगसमय आयाते जीवोऽवतिष्ठतेऽसो पञ्चात्मकरता यतः शरीरस्य ५७॥ ्रभ्नप्रतिवचने अपि यथोक्तमेवाथमच्र दर्शयतः

वेत्थ यथा पञ्चम्यामित्यादा उपातमकत्वसूत हि ५८ बयार्यातं तत्सवं श्रुतिस्मृती चेतमथमुपदिशतः पृथ्वीमय आपोमय इत्याद्या हि श्रुतिस्तथेवयम्‌ ५९ स्थरतिरण्व्यो मात्रा इत्याद्या पश्चमूतकायत्वम्‌

देहस्य व्यपदिशति हि तस्माद्‌भूतेष्वितीह साधूक्तम्‌ ६० नन वागादिषि करणेष्वखिटेष्वपि चोपसंहतेषु पुनः देहान्तरसम्रप्सावेटायां क्व पुनरेष भवतीति ६१ क्षे हि श्रुत्यन्तरमस्य कर्माश्रयत्वमुपदिहाति।

श्रुत्यन्तरं हि तौ यदूचतुरिव्यादिना प्रसिद्धं हि ६२॥ अत्र किल याज्ञवल्क्यातं मागसन्ञो मुनी हि कर्मैव जीवाधारं ब्रतस्तेन क्मांभ्रयत्वमस्योक्तम्‌ ६२३॥ भूताश्रयत्वमेवं सति पूर्वोक्तं विरुद्धमिति चेन्न

तत्र कर्माभ्रयता यरहादिसंज्ञप्य कममूलस्य ६४॥ इन्दिय विषयात्मकबन्धनरूपस्य प्रवृ त्तिरित्युक्ता

इह तु पुन मंतोपादानो देहान्तरोद्योऽयमिति ६५ मूताभयत्वमुक्ते प्रशशष सतुरित्यनेन पुनरत्र

प्राधान्यमान्रमेव हि कमण इत्येव दर्हितं मवति ६६ ¡81

३८६

सुबह्मण्यविरविता- [ चतुर्थाध्यायस्य

तत्कमंणो निमित्तव्वेनाप्युपपद्यते हि पुनरत्र मृतोपादानकता मूताभ्रयता ततश्च विरोधः ६७

समाना चाऽऽसवयुपकरमादमृततवं चानुपोष्य

उक्रान्तिरिहि किमेष शिष्रद विदुषोः समानरूपव

अवति हि किंवा सेयं विशेषवत्येव वेति संदेहे ६८ तत्र विकशेषवतीति प्राप्तं नेषा हि मूतसंश्टिष्टा

आभ्रीयन्ते मूतान्यत्राविदुषा पुनर्भ॑वायेव ६९

पुन्मवोऽस्ति विदुषो यस्मादभुतत्वमश्चने बिद्वान्‌ तस्माद्विदुष एवोत्करान्तिरियं सा हि खलु विदुषोऽस्य ।.७०॥ ननु विदुष एव विद्याप्रकरणबलतो मवेदिहोक्करा न्तिः मेषं स्वापादिवदिह सामान्पेनानुकीर्तनं तादेद्म्‌ ७१ यत्रतव्पुरुष इति श्रम्या हि स्वपिति नाम निर्दिष्टम्‌ आश्श[शिगुघति नाम पिपासति नाम पुरुषस्य द्‌ रितं हि तथा॥५२॥ सर्व॑समा वैते ह्य स्वापाद्योऽनुकीत्यन्ते

बिद्याप्रकरण एव पकरृतप्रतिपाद्नानुगुण्येन ७३ स्वापाद्यो हि विदुषो विल्ेषतः क्वापि हि दिविक्ष्यन्ते। एवमिहोत्कान्तिरियं महाजनगतेव कीत्वते नान्या ७४ यत्न परस्यां प्रयतस्तेजः संपद्यते हि पुरुषस्य

ह्याता तच्वमसीत्येतावत्पतिपिपाद्‌ पि षित मिह्‌ ५५ विदुषो यस्मादेषा प्रतिषिद्धा सेयमविदुषस्तस्मात्‌

एवं प्राते ब्रूते व्ययुक्रान्तिरेयं मवेत्समनेति ७६ उकरान्तिर्वाङ्मनसीत्वाद्या या सा समानरूपेव विद्रदविदुषोरासृत्युपक्रभादेवमेव मवति यतः ५७ अविशेषतः श्रुतयं ततराविद्वान्हि देहबीजानि

भूतानि सृक्ष्मरूपाण्याभित्य कभसंप्रयुक्तोऽयम्‌ ५८ देहान्तरं ग्रहीतुं संप्रति पुनः एष विद्वांस्तु ज्ञानपरकाशितं किट मोक्षद्वारं परं समाभ्रयते ७९ आसृत्युपक्रम दिर्येतावहशितं हि सूत्रकृता

नन्व ध्रतत्वं प्राप्यं नेतहेशान्तरप्रयुक्तं स्थात्‌ ८०

द्वितीयः पादः 1 माष्यार्थरत्नमाला ३.८७.

मूताभ्रयता काऽऽसृल्युपक्रमो वाऽपि तत्र मवति कथम्‌ इति शङ्कां निरसितुमटुपोष्येति तदेतद भिहितं सृते अभ्रृतत्व मिह यदुक्तं तदिदमविद्यादिकानद्रध्वेव अआपेक्षिकमेव स्यात्तदृपरविद्याबलेन छम्पेत ८२ आस्युपक्रमोऽयं मूताश्रयता तत्र संभवति

गतिरिह निराभ्रयाणा प्राणानां नोपपद्यते क्रापि ८२५

तदाऽपीतेः संसारव्यपदेशात्‌

तेजस्तच्च परस्यामित्यत्र प्रकरणादियोगेन

तदिदं प्रक्रतं तेजः साध्यक्षं सरणं सपरमाणम्‌ ८४ मूतान्तरोपसृष्टं पयतः पुंसोऽस्य देवताया हि

संफयते परस्यामित्युक्त कीदृशी मवेदेषा ८५ संपत्तिरिह भवेदिति चिन्तयं जायहे हि तत्रासौ आत्यन्तिक एष छया युक्तस्तत्पकृतिता यतस्तस्याः ८६ सवस्य जनिमकततो हि प्रकरृतिरेयं देवता परा सेति

प्रागेव हि प्रपश्ितमत इयमात्यन्तिकी मवेदस्याम्‌ ८७ अविमाग।प्तिरिति प्राते ब्रते विमागमेकात्र

भूतान्तरस हितं तत्तेजः भोच्रादिकरणससृष्टम्‌ ८८ आससारविमोक्षादाऽपीतेरार्मवेदना पत्तात्‌

अवतिष्ठते हि तावच्छरत्या व्यपदिस्यतेऽस्य संसारः ८९ इह योनिमन्य इत्पादिकिया श्रुत्या प्रपञ्ितश्चायम्‌ नानाश्ञरीस्योगात्संसारोऽस्यान्यथा हि सर्वोऽपि ९० संपद्येत बह प्रायणसमयऽप्युपाधिविटयेन

तत्न विधयेकश्षाखरमिदं विद्याशाचनं विफलमेक स्यात्‌ ॥५९१॥ मिथ्याज्ञ.ननिमत्तो बन्धो ज्ञानादृते नश्येत तस्माल्मुषुपतठ यवत्सपत्तिरियं हि बौजशेषेण ९२

सूक्ष्मं प्रमाणतश्च तथोपरग्धेः

भ्॒तान्तरस हितं यत्तेजः पर्वोक्तमस्य जीवस्य अस्मादेहातसमवसत आध्रयमूतं प्रमाणतस्तच्च ९३.॥ सुष्ष्मं नाडीनिष्कमणादिम्योऽस्यावगम्यते सौक्ष्म्यम्‌ 1

[ कन

तत्र तन्चुवापव हे संचारः स्वच्छतादिषागेन ९४

३८८

सुबह्मण्यविरचिता- [ चतुर्थाध्यायस्य

अप्रतिमूता देहानिर्गच्छन्नोपलम्यते चातः नोपमर्देनातः १०

सृष्ष्मत्वाद्व पुनः स्थलक्ञरीरस्य चोपमद्न ९५ दाहादिभ्रलकेनतरदिह स॒ष्ष्मं तु नोपमृधयेत

अस्यैव चोपपततेरेष ऊष्मा ११

सुष्ष्मस्यास्य रारीरस्येव मवत्येष योऽयमूष्माऽत्र ९६

यं चोष्माण दहे संस्पशेन हि जना विजानन्ति

चरमदशायां खूपादिगुणेषु तच्र सत्स्वपि ९७ नैवोपलमभ्यतेऽसौ जीवद्वसरेऽव गम्यते सोऽयम्‌ तस्मास्सिद्धक्ञरीरव्यतिरक्तसमाभितोऽयमिति सिद्धम्‌ ९८ शरुतिरुष्ण एव जी विष्यन्नित्याद्याऽपि दृशे यस्येवम्‌

प्रतिषेधादिति चेन्न शारीरात्‌ १२॥

आत्यन्तिकेऽप्र॒तत्वे गव्युक्रान्त्योरमाव उपदिष्टः ९९ पूर्वत्र चानुपोष्येत्यनन केनापि हेतुनाऽत्र पुनः

आश्ञङ्कच प्रतिषेधति ताभेतामरुत्तरत सुत्रेण १२०

इह चाथाकामयमानो योऽक्राम इति हश्यते वाक्यम्‌ काण्वश्रुती हि तत्र चय आत्मकामःस आप्तकामः स्यात॥१०१॥ यदि मवति चाऽऽप्तकामो निष्कामः स्यात्ततो ह्यकामः स्थात्‌ इटगकामयमानस्तस्योत्करामन्ति नेव हि प्राणाः १०२॥ बह्येव सन्स भिद्वान्बह्माप्येतीति चोपदिषटं हि

पएर्णानन्दात्मा यः चाऽऽत्मकामोऽयम।पकामस्तु १०३ प्राप्तपरानन्दो यों निष्कामोऽग्यक्तवासनारहितः सोऽयमकामो यश्च व्यक्तवहिष्कामविरहितो मवति १०४॥ इह परविदयाविषयास्मतिषेधाच्न परमात्मत विदुः प्राणानामुक्कान्तिदेहादस्तीति चेन्न चेवं स्यात्‌ १०५ प्रतिषेधोऽयं यस्मान्न शरीराद्धवति किंतु शरीरात्‌ अवगम्यते तस्मास्राणा इति पञ्चमी प्रयोगेण १०६ काण्वश्रतो हि दुष्टा षष्ठी संबन्धमाच्रविपयैव शाखान्तरगतया पञ्चम्या सा मवति तद्विशेषपरा १०७

द्वितीयः पदः २] माष्याथंरतनमाला 1 ३८९

तस्मादिति तच्छब्देनाभ्युदयाद्यधिक्ृतो हि यो देही संबध्यते एव प्राधान्यान्न तु कदाचिदपि देहः १०८॥ नोत्कामन्ति प्राणास्तस्मादुचिक्रमिषत इह जीवात्‌

तेन सहैव मवन्तीत्यथंस्तस्मालतीयते वाक्यात्‌ '। १०९ मवति हि सप्राणस्य प्रवसत एतस्य सेषमुत्कान्तिः देहादेतस्मादित्याक्षेपमिमं निराकरोतीह ११०

स्पष्टो येकेषाम्‌ १३

यञ्चोक्तमिह परव्रह्मविद्‌।ऽप्युत्करान्तिरियमतो देहात्‌ प्रतिषेधो यश्चायं देद्यपादान एव भवतीति १११ तदिदमयुक्तं वक्तं देहापादान एव यत एषः उत्करान्तिप्रतिषेधस्तथेव किल शाखिनामिहैकेषाम्‌ ११२॥ उपलभ्यते हि सम्यक्स एव खल्वातभागसेप्र्रे

यत्रायं पुरुष इति प्रक्रान्ते पुरुष एष देहः स्यात्‌ ११३ अस्माहेहासाणा उकत्कामन्त्युत वेति तस्म

नेत्याह याज्ञवल्क्य इतीहानुत्का न्तिपक्षमालम्ब्य ११४ प्राणेषु तद्यनुत्कान्तेषु क्व मतोऽयमिति पुनः प्रश्न

अत्रेव समवलीयन्त इति हि तस्पवि्य प्रतिज्ञाय ११५ तस्सिद्धये उच्छरवयतीति चाऽऽरभ्य दशितं शरुत्या उच्छवयत्याध्मायति चाऽऽध्मातः सन्ष्रेतः रेत इति ।११६॥ इह बाह्यवायुपूरणबलेन देहाभिव द्धिरुच्छवयनम्‌ आध्मानमाद्रंमरीवदेव पंहस्य राब्दृकाररेत्वम्‌ ११७ सइति परागृष्टस्योत्कान्त्यवधेः पुरुषशञब्दवाच्यस्य देहस्यैवोच्छरवयनादुीनि स्युदृहिनो चैतानि ११८ तस्मादत्र तस्मास्राणा इति पश्चमीप्रयोगेऽपि तत्सामान्याहेहात्मनोरमेदोपचाग्मात्रेण ११९ देहापादानस्योत्करमणस्यैव हि मवेन्निषेधोऽयम्‌

यद्यपि देहिन एव प्राधान्यं माति पश्चमीपाठे १२० पष्ठीपठे तु पुनर्विद्रत्संबन्धिनीयमुत्तरान्तिः।

प्रतिषिध्यत इव्येतत्मतीयते तावता क्षतिरनेह १२९१

३९०

सु बह्मण्यविरचिता- [ चदुरथाध्यायस्व-

प्राप्तोत्कान्तिप्रतिषेधा्थंत्वादस्य निगमवाक्यस्य

देहापादानेषा प्रतिषिद्धा स्षान्न देद्युपादाना १२२

इह देहादुत्कान्तिः प्राप्ता तु देहिनः कविद्राऽपि

अपि चेह चक्षुषो व। मूधो वेत्यादिनिद्मुत्कमणम्‌ १२३ आदिय सप्रपञश्चमविद्रद्धिषयं प्रपञ्चगमनं च।

इति कामयमान इति ह्युपसंहत्य कथामिहाविदुषः १२४ विद्वासं एनरव्राथाकामयमान इति परागुश्य

उत्करान्तिमेव यदि तद्विषयेऽपि प्रापयेदिषदं वाक्यम्‌ १२५॥ असमञ्जस एव स्याद्यपदेशः सकल एव ततत्यः

तेनावि द्विषये गल्युत्कान्त्योः प्रसक्तयोरत्र १२६

विद्द्विषये प्रतिषेध हति व्यपदेशसाथंकलत्वास

व्यारूपय मिह बह्मविद्‌ः सर्वासमतां प्रसन्नस्य १२७ प्रक्षोणकामकर्मण उक्करन्तिगतिरपायमुपपन्ना

उक्कान्तौ गतो वा निमित्तं तस्य विद्यते भिंचित्‌ ॥१२९८भे अत्र बह्म समरनुत इत्याद्या अपि मवन्ति याः श्तयः

ताः किट गस्युत्कान्त्योरमावमुपदशषयन्ति चाऽऽत्मविद्‌ः ॥९२९॥

स्मयते १४॥

इह मारपेऽपि विदुशे गल्युत्कान्त्योरभाव एवेति \

अपदस्य पदैषिण इत्येवं हि स्मर्वतेऽयमेवाथः १२० बह्मविदोऽपि गतिनंन्वन्न किल स्मयते शुकाचायः। वेयासकिभयुश्चमास्करमण्डलमभिप्रतस्थ इति १३१ मेवं सशरीरस्येवायं किट योगबलसहायेन मास्करमण्डलसं प्रािपुरःसरमस्य तनुविसरगं इति १३२॥ वक्तव्यमस्य यस्माहर्डितमिह सवंमूतदुहयत्वम्‌

ह्यशरीरं यान्तं दरष्टुभिमं शक्नुवन्ति मूतानि १३३ उपसंहतमेवं किट ततेव श्युकस्तु मारुताच्छीघाम्‌ गतिमन्तरिक्षगोऽसौ करत्वा ततश्च दुरयित्वेनम्‌ १६४ आत्मप्रमावमसिटं जगाम सवांलमावमयमिति हि। तस्माद्रतिश्रुतीनां विषयोऽग्रे वक्ष्यमाण एव स्याद्‌ १३५

द्वितीयः पाद्‌; २] माष्याथेरत्नमाटा ६९१

तानि परे तथा ह्याह १५॥

यानि प्राणणदेन प्रदद्टितानीन्धियाणि मूतानि।

तानि बह्मषिदस्तस्मिन्परमात्मनि प्रलीयन्ते १६६

श्रुतिरत्र चेवमेवास्य परिद््टुरिति बोधय्येवम्‌

नन्विह गताः कलाः पश्चद्शेत्याद्या श्रुतिः परा सेयम्‌ १३७ साहि परस्मादन्यत्रापि कलानां ठयं प्रदृशंयति।

मेवं सा व्यवहारपेक्षा खलु पाथिवाविका हि कलाः १६८ स्वप्रकरति (ती) रेव पृथिव्यादीरपियन्ति हीति दृकषेयति

एषा परमार्थाभिप्राया बरह्मणि कटालयं ब्रूते १३९

अविभागो वचनात्‌ १६

विदुषो योऽसौ हि कलाप्रलयः प्रतिपादितः बायमिह

किं सावशेष इतरेषा मिव किंवा निरवशेष इति १४० संदेहे ठयसाम्यादिह शक्स्यवशेषता प्रसक्तो हि।

अविमागो वचनादिति ठयमेतं निरवक्षोषभुपदिशति १४१ बह्मविदोऽस्य कटानामबिमागापत्तिरेव युक्ता स्यात्‌

यत इह वचनाद्स्मात्परमविमागः प्रतीयते तासाम्‌ १४२॥ इह कलाटयमुक्त्वा भिद्येते एवमादिना बते

आसां हि नामरूपे भिद्येते परोच्यते हि पुरुष इति १४३ एषोऽकटोऽशृतो मवतीति पुरुषोऽकलोऽयमन्रोक्तः। अन्राविद्याजनितानां कलानां बिद्या जनिते १४४ प्रलये पुनरेत स्मिन्स्थाच्छक्त्यवशेषता कथंविद्पि

तस्माद्र कलटानामविमागापत्तिरेव युक्ता स्यात्‌ १४५

तदोकोग्रज्वलनं तत्रकारितद्रारो विवा- सामथ्याचच्छेषगत्यनुस्मृतियोगाच हाद{- नुगृहीतः शताधिकया १७ इह पर विद्याचिन्तां समाप्य तच प्रसङ्गतः प्राप्ताम्‌ चिन्तामभुना परबिद्याविषयां पनरिहानुवत॑यति १४६ विद्वद्विदुषोरामत्युपक्रमाक्किल समेति चोक्तान्तिः। पागमिहितं तमेवेदानीमासृत्युपकमं बते १४७

६९२ सुब्रह्मण्य विरविता- [ चतुर्थाध्यायस्य

उपसंहृतवागा दिकलापस्योचचिक्रमिषत एतस्य

विज्ञानात्मन को ह्यायतनं हृदयमेव नान्यदिति १४८ दुरयतीह एतास्तेजोमात्रा इति श्रतिः सेयम्‌

तस्य हृदयस्याग्रं प्रथमं प्रद्योतते ततश्चायम्‌ १४९ चश्षुष्प्रमतिद्रारा निष्कामति तत्पकाशशितद्ारः।

इति चश्षुरा्यपादानमुत्करानिति प्रदश्यत्येषा १५० हृदयस्यां प्र्योतत इत्याद्या ्रर्तिहि सा किमिह।

विद्वद्‌ विदुषोहि समा किंवा विदुषो विशेष इह कश्चित्‌ १५१॥ इति विविकित्सायां भ्रुत्यविशेषाद्‌ नियमोऽन्र युक्त इति

एवं प्राते वृते हृद्यप्र्योततने समानेऽपि १५२

अपि तत्पकाशितद्वारत्वे तुल्ये एष विद्रास्तु मूर्धस्थनदेव हि निष्कामति नेतरेभ्य इति यस्मात्‌ १५३ विद्यासामथ्यं किल दष्टं तस्येव नेतरस्य पुनः

इतरववेव हि बिद्रान्पतः कुतश्चिसदेश्षताऽपि यदि १५४ उक्कराभत्स तदाऽयं नात्कं टोकमच्र विन्देत

एवं चेत्त्हीयं विद्या सर्वाऽप्यनथिकेव स्यात्‌ १५५ तच्छेषग्यनुस्षुतियोगाज्च गति्विलक्षणाऽस्य स्यात्‌ विद्याशेषत्वेन गतिरिह मूर्धन्यनाडिकाद्रारा १५६ अबुक्शीलयितन्या सा विहिता विद्या विशेषविषयं हि तामभ्यसेस्तयेव प्रतितिष्ठत एष इति तु युक्तभिह १५७ तस्मादुपासितेन हि परात्मना हृद्यसंस्थितेनायम्‌ परमनृगहीत एव हि विद्वांस्तद्‌ मावमिह समापन्नः १५८ मूधेन्ययंकशततमनाङ्य। निष्करामतीतराभ्योऽन्ये शतमित्याद्या श्रुतिरप्येवं दृक्शंयति हादृविद्यायाम्‌ १५९॥

रश्म्यनुप्तारी १८

असि किल हादंविद्या दहरोऽस्मिन्नन्तरिति समाश्नाता

सा चाथ यदिद्मस्मिन्त्रह्मपुर इति प्रपञ्चिता मयः १६० तसकरण एव ह्यथ या एता इत्यर्धीत्य तत्न पुनः नाङीररमिपुरःसरसंबन्धं सप्रपश्चममिधाय १६१ यत्रैतदिति तथैव तयोध्व॑मित्यादिवाक्यमान्नातम्‌ उत्क्रमणमेतद्स्य प्रारभ्धान्ते यदा मवेत्ता्ह १६२

द्वितीयः पादः २] माष्यार्थरत्नमाला ३९४

नाड़ी गतररिमिभिरेवैतेरुत्रामतीति तवोक्तम्‌

तस्माद्र शताधिकनाञ्या विद्रानसा हि निष्कामन्‌ १६३ ॥। रङ्म्यनुषारेणेव हि निष्कामत्येष इति तु युक्त मिह

तक्कि रर्म्यनुसारित्वं रातावहनि चाविशेषेण १६४ श्रियमाणस्वास्य स्याक्किवाऽहन्येव तदिति संरहे अविंशेषभ्रवणात्खल्व दिशेषेणेव वण्यते तदिदम्‌ १६५

निशि नेति चेन्न संबन्धस्य याव- देहभावित्वादर्शयति १९

अहनि नाडीररम्योः संबन्धोऽस्तीति युक्तमेतत्स्यात्‌ अहनि घृतस्य रदम्यनुसारिषं तु मवेदिदं रात्रा १६६ विच्छिद्यते हि यस्मान्नाङीरहम्यो{इ तत्र संबन्धः रात्रौ भृतस्य तस्मान्न हि रदम्यनुसारितेति चेन्भेवम्‌ १६७ भवति हि यावदहं नाडी ररम्योाः एष संबन्धः श्च तिरेषाऽमुष्मादादित्यादित्यतमथंमुपदिङ्ञाति १६८ ये नाडीषु सृप्ता रई्मय इह सन्ति ते किलाऽऽदित्यात्‌ अस्मालग्धबिकासा आभ्यो नाडीभ्य एवमेवैते १६९ आदित्ये किल सृप्तास्तथा प्रतायन्त इति हि तचोक्तम्‌ उपटभ्यते निहास्वपि निद्‌'घकाले सूर्यकिरणानाम्‌ ॥१७०॥ अनुवुत्तिस्तत्र यतो रात्रौ तापादि द्रर्यते मूयः। स्तोकानुव्त्तितः स्याददुरलक्ष्यत्वं तदन्यरजनीपु १४५१ शेशिररिविसेष्विव दुर्दिनेषु दुर्लक्ष्यता मवेदुत्र अहरेवेतद्रात्री विदधातीति श्रतिनेवीव्येवम्‌ १५७२ यदि राचिगरतो विद्रान्रदम्यनुसरणं विना क्रमेदर्वंम्‌ मवति हि रम्यतुमारानर्थक्यं तत तच्च दुवारम्‌ १५७३ द्यत्र यों दिवैव प्रेति रई्मीनयेक्ष्य चाऽऽक्रमते। ऊर्ध्वं हि यस्तु रात्रौ परत्यनवेक्ष्येव इति युक्तं स्यात्‌ २७४ अथ विद्वानपि नोर्ध्वं यदि राचिप्रायणापरायेन। अ।क्रमते सा पाक्षिकफटेति ततरा प्रबुत्तिरेव स्थात्‌ १४५ म्रत्योरनियतकालत्वात्तस्य दिवव मद्युरित्यपि जथ विद्ान्यान्नाबपि मूतोऽहरागममसावुषीक्षेत १७६

9

सुब्रह्मण्यविरचिता- { बतुथीध्यायस्य-

अहरागमेऽपि विदुषः शरीरमिह पावकाविसेस्कारात्‌ मवति हि रश्िसंबन्धाहंमतो नाऽऽकमेदसावृर््वम्‌ १७५७ किच यावर्पिप्येन्मन इति दर्षयति तदन दीक्षां हि।

®

तस्मादुविशषणाहुन रात्रा वाऽस्य रारईमसबन्धः १५८ अतश्वायनेऽपे दक्षिणे २०॥

यत इह नेवोदीक्षा पाक्षिकफला मवति विद्येयम्‌

मृत्युन नियतकालस्तस्मादृयनेऽपि दक्षिणे विद्वान्‌ १५९

प्रियमाणः कदाचिद्धिद्याफलमखिलमपि समाप्रोति।

या चोत्तायणम्रृतिपरारास्त्यप्थितिरपि मीप्मस्य १८०

यच्चोत्तरायणस्य प्रतीक्षणं नेजतनुविसगाथम्‌

आपय॑माणपक्षाद्यानित्याद्या श्रतिश्च येयमिह १८१

एतेभ्यो हेतुभ्यस्तनुपाते चात्तरायणं हीदम्‌

आवश्यकमिति शङ्का सु्तेण निरस्यते हि सूचक्रता १८२

या चोत्तरायणमृतिप्राशशस्स्यस्य प्रसिद्धिरिह कथिता।

सा चाविद्रद्िषया मीष्मस्य यत्प्रतीक्षणं तदपि १८३

आचारप्रतिपालनरूपफला्थं पितृप्रसादेन

"लब्धस्वेच्छामृत्युं पर्यापयितुं मवति नान्या्थम्‌ १८४

यच्चोत्तरायणे स्यान्मरणं तच्च प्रशस्तमज्ञानाम्‌

इत्यभिवद्नं प्राज्ञानामाचारोऽत्र भवति तदन्यः १८५

श्रुतिरपि देवताभिप्राया सा नेह कालमात्रपरा

इत्यातिवाहिका इति सूत्रे वक्ष्यति सूचकारोऽयम्‌ १८६

ननु यत्र काल इत्यादिस्मृतिवाक्येषु काल एवायम्‌

अहरादिकः प्रधानप्वेनानावृत्तये विनिर्दिष्टः १८७

कथमिह विद्रान्यचौ किंवाऽसौ दृक्षिणाषने वाऽपि।

प्रेतोऽनाऽवृत्तिमिमां यायादित्यत इदं पठस्यत्र १८८ योगिनः प्रति [च |स्म्ते स्मा चेते २१

अहरादिकालनियमो योऽयमनावृत्तये स्मरती हृष्टः

सच योगिनः प्रति स्थात्स्माते चेते हि योगसाख्ये दवे १८९

श्रोते तेनाच प्रमाणमेदाच्च विषयमेदाच्च विज्ञनेषु श्रोतेष्यवतारो नास्य मवति कथमपि १९०

बरतीयः ¶दः ३} माप्या्थरलमाटा २९५

नन्वथिरज्योतिरहधंभ राम रेति चैवमा हि।

०५ =

इह देवयानपितृयाणे भते एव हि प्रतीयेते १९१

स्थ तिवाक्येऽ्षव्थेवं नाऽऽशड्क्यं यन तत्र तं कालम्‌ वक्ष्यामीति काटप्रतिञ्चया किल विरोधमाश्ञङ्क्य ॥. १९२ परिहारोऽयं कथितो यदा पुनः स्म्रतिषु दवता एव अग्न्याद्यभिमानिन्यो गर्यन्ते हि विरोध इह कश्चित्‌ ॥१५२६॥, कशारीरकमी कासा मुनिना व्यासेन विरचिता सेयम्‌ चतुरध्यायी तस्यां चतुथसंज्ञश्च योऽयमध्यायः १९४ तत्र द्वितीयपादे सूत्रार्थो यश्च माप्यकारोक्तः। आर्याबुत्तेरमलैः प्रकाशितो मवतु सोऽयमनवद्यः १९५

इति श्री माप्याथेरत्नमालायां चतुथाध्यायस्य

द्वितीयः पादः समाप्तः ।। २॥

अथ तृतीयपादः

~~~ ~~

अवैरादिना तत्परथितेः

एषं हि परवंपादे निरूपितोत्करा्तिरत्र तत्साध्यम्‌

गन्तभ्यं किल दृशंयितुं पाद्मेतमारमते आसूत्युपक्रम। दियमुत्कान्तिर्विद्रद्‌ विदुषोस्तुट्या इत्युक्तमासतिः सा ह्यनेकधा श्रूयते श्रतिष्वासु २॥

नाडी ररिपयुतिकाऽथंतरेवेतिवा्यनिर्दिहा अपराऽकिरादिकाऽपि हि तेऽविषमित्यादिवाक्यविख्याता ३।४ मवतीह देवयानं पन्थानमिति श्रुतिप्रसिद्धेका

अन्या तवस्माह्टोकासरेति वायमिति वाक्यतो दृष्टा ॥५॥ अपरा सूयद्ररिणेत्यादिभ्रुतिनिरूपिता तच

किमिह परस्परमिन्ना एताः सृतयो मवन्ति किंवाऽच ५॥ एकैवानेक विशेष णाऽश्सृतिरितीह संशयो भवति।

ततरे तत्स्यात्सूतयो भिन्ना एवेति यत इमाः स्पुतयः मिन्नोपासनलेषा भिन्चप्रकरणमताश्च "लक्ष्यन्ते

अपि चाधेतरेवेत्यवधारणमबिरादयपेक्षायामू

९५६

सुबह्मण्यषिरचित- [ चहथीध्यायस्य-

उपभ्ुद्येत तथेव त्वरावचनमेतदृपि पीड्येत

इह यावस्कषप्येन्मन इव्यादित्वरावचो हष्टम्‌ तस्मादेताः सृतयो भिन्ना एवेत्यतस्त्विदं पठति

बह्म प्रेप्सुः सर्वोऽविरादिनेवाध्वनोष्वमाक्रमते ९॥

इति तु प्रतिजानीते तत्मथितेरिषि भवति हेतुरिह स्वेषामपि विदुषां प्रथितोऽसावविरादिको मार्गः १०॥ ये चेमेऽरण्य इति श्रुतौ हि सिद्यान्तरावटम्बानाम्‌

पञ्चागन्युपासकानामिवाचिराद्या गतिः समाम्नाता ११ स्यादेतदत्र यासु विद्यासु काचिदपि गतिः पठिता। तास्वकिरादिकिव हि गतिरियमुषाते्ठतां हि याघु पूनः १२१ श्रूयत एवान्या विद्यासु किमित्यविरादिकाभ्रयणम्‌

इति चेद्धवेदिहैवं सुतय इमा परस्परं भिन्नाः १३॥ एफेवानेकविकशेषणाऽऽसृतिनह्यठोकपदृवीयम्‌

कविदिह केनचिदेव हि विरोपणेनोपलक्षिता मवति १४॥ सर्वत्र चेकदेशाभिन्ञानाद्वहुविशोेषणा सयम्‌ मवतीयमेकरूपाऽऽसृतिर्पिरोषणविज्ेष्यमावेन १५ प्रकरणमेदेऽपि यथा विधेकत्वाद्रुण)पसंहारः

मवति हि तदटत्पक्रते स्यारवं विरोषणोपसंहारः {६ वियाभेदऽपि यतोऽभिज्ञा सर्वत्र चैकदृशस्य गन्तञ्यामेदाद्पि मवति परं गत्यमेद्‌ एवाश्र १७॥

या ब्रह्मणो जितिर्या व्युष्टस्तां जितिमिति श्रुतिश्चापि। विद्याफलं तदेके बह्मप्रासिस्वरूपमुपदिश्शति {८ यञ्चायेतरेवेत्यवधारणमत्र दशितं तदपि

रान्न घृतस्य विदुषो रहम्यप्राप्तौ हि तन्निरासार्थम्‌ १९॥ तच्चापि रङ्मियोगं प्रपञ्चयितुमेव पुनरन्यस्य

घ्यावुस्यर्थं तत्स्यान्न सकृदुक्तोऽयमेवकारोऽत्र २० ररम श्च प्रापयितुं निषर्तेयितुम्विरादिकांश्च तथा

अहेति तस्मादच्नावपार्यते खलु रकिमिसंबन्धः २१

यज्ञ॒ यावष्छिप्येन्मन इत्यादित्वरावचस्तदपि

शतिषु यथेव हि ठोके मवति शिटिम्बो एष लोककृतः ॥२२५

तृतीयः षादः ] माष्यार्थरत्नमाला ३९७

नैवाविरादिकेऽध्वनि मवति एष इति बोधनार्थं स्यात्‌ लोके निमेषमाजेणाऽऽगच्छन्तीति वास्यविन्यासे २३॥ नेव हि निमेषमत्रेणाऽऽगमने तत्न मवति तात्पर्यम्‌

किंतु विलम्बामावे तद्वदिहापीति तदिद्मविरुद्धम्‌ २४ इह खल्वथैतयोरित्याय्या मार्गद्वयच्युतानां हि।

कष्टं तुतीयमेषा स्थानं संकी्यं देवयानमिमम्‌ २५ पितरुयाणम्यतिरिक्तं पन्थानं द्यचिरादिप्वाणम्‌

प्रथयति तमेकमेव श्रुतिस्मृतीयानुव्णनेनेह २६ ॥।

अपि चा्िरादिविषयसृता हि भूयांसि मागंपवांणि। श्रयन्ते पुनरन्यत्राल्पीयास्येवे तानि प्रवाणि २७ भवतीह मूयसामनुगुणमावेनेव नयनमन्येषाम्‌

न्याय्यतरं तस्मादिह युक्तं स्याद्बिरादिनित्यादि २८

वायुमब्दादविरेषविशेषाश्याम्‌

केनेह संनिवेक्विशेषेण गतिविशेषणानां हि स्यादृन्योन्यविशोषणविशेष्यमाव इति तदिद्माचार्यः २९ गथयति हि वायुमब्दादितिसूतरेण स्वयं सुहृद्‌ भूत्वा

इह पठ्यते हि पन्थाः एतमिति देवयानसन्ञोऽसौ ३० कौषीतकिनां तत्र हि चाभेलोकं वायुलोकमिति।

वरुणछोकं तथेन्द्रलोकमपि प्रजापतेर्लोकम्‌ ६१ बह्मलोकमिति करमोऽयमुपटभ्यते हि तत्र किल यावचिरभिशब्दौ तुल्वार्थो उवटनवाचको तौ हि ३२॥ नवह संनिवेशक्रमोऽयमन्विप्यते क्रवित्कश्ित्‌ वायुस्विहािरादौ व्म॑नि श्रयते कस्मिन्वा ३३॥ स्थाने निवेश्ञनीयः स्यादित्यत उक्तमच्र सूक्ता तेऽिषमेवेत्यस्मिन्निरनन्तरमहर्थिनि दिश्य ३४ आपूयंमाणपक्षं तत उद्गयनादिकांश्च षण्मासान्‌

तेभ्यः संवत्सरमपि तत आदित्यभिति दृश्यते तत्र ३५ आदित्यादर्वश्वं तथेव संवत्सरात्पराश्चमिमम्‌ वायुमभिसेमबतीव्येवं वायो संनिवेश इह ३६ क्चिदविशशेषविरशेषावुपलम्यते यतस्तयोः श्रुत्योः

कधा तकिबोस्ये किट वायुटोक्रमिति चाधशेषेणं ३७

९९८

सबह्मण्यविरविता- [ चतूर्थाध्यायस्य~

[ +“

उपदृक्षितस्य बायोर्विकेष उपटभ्यते हि वाक्येऽस्मिन्‌ तदिह यदा वै पुरुषोऽस्मा्टोकात्मैति इति तत्र कि ॥३८ सख उपासको हि देहाद्यदि निगच्छति वायुमेति तदा। वायुरसवपि तस्मे विजिहीते छिद्रमेष संतनुते ३९ रथचक्रबिलसमानं तच्छिद्रं तेन वायुत्तेन द्वारेण खलु विद्रानाक्रम्योर्ध्वं तमेतमादित्यम्‌ ४०॥ आगच्छतीति दृरितमत आदित्यात्मतीयते वायोः पर्वत्वमेव तस्मादब्दा दित्यन्तराल एवासो ४१ वायु्िवेश्नीयः स्यादिति युक्त मिह सूत्रकारोक्तम्‌।

न्वस्य पुनरिहायेः परत्वदृकशनविक्ोषतः कस्मात्‌ ४२ अविरनन्तरमेव हि निविरयत एष वायुरिति चेन्न नासौ मवनि विशेषः एतमित्यादिके यतो वाक्ये + ४३॥ केवल एव हि पाठः वाथिलोकं वायुलोकमिति। क्रमवाचको हिशब्दो कथिदिह किल यतः पदाथानाम्‌ ॥४४।४ उपलभ्यतेऽनुक) तेनमाचं तं तं गच्छतीस्येवम्‌ रथचक्रबिटसमेन च्छिद्रेण हि वायुना प्रवृत्तेन ४५ खल्वाक्रम्योर्ध्वं तत आगच्छति तमेतमादित्यम्‌ इत्यव गम्यत एव क्रमोऽयमत इह भवेद्विशेषोऽसौ ४६ तस्माद विशेषविशेषाभ्यामिति युक्तमेव सूत्रोक्तम्‌ वाजसनेयिन इह किल मासेभ्यो देवलोकमि्युक्लवा ४७॥ तस्माच्च देवटोकादादित्यमिमं समामनन्त्यत्च तच्राऽऽदित्यानन्तयाय पुनर्दृवलोकतो वायुम्‌ + ४८ अभिसं मवेयुरिति वाजसनेवश्रत्यपेक्षया वाच्यम्‌ यच्चेह वायुमन्द्दिति तच्छन्दोगवाक्यमालम्ब्य ४९

छन्दो गश्च तिवाक्ये देवलोकोऽस्ति वाजिषाक्पे तु संवत्सरो दुष्टः श्रुतिद्रयपरत्ययादुमावपि हि ५०५ उमयन्ेव याद्यौ तत्र मासाब्दयोहं संबन्धात्‌ संवत्सरो हि पूर्वस्ततो मवेदेवलोक इति बोध्यम्‌ ५१

तडितोऽषि वरुणः संबन्धात्‌

आदित्याचन्द्रमसं चन्द्रमसो विद्युतं निर्दिश्य पशाद्रहयप्रातिं प्रथयत्येषा श्रतिस्तथाञन्या तु ५२५४

तृतीयः पादः २] माप्यार्थरत्नमाला ६५९

वरुणादिप्राप्तिमपि प्रदृक्षंयति तत्र तदनुसारेण विद्यत उपरिष्टाक्किट वरुणः संबध्यते यतश्च तयोः ५३ स्याञ्नियतः संबन्धो यद्व हि विज्ालकिद्युतो मेघाः सस्तनितगजिता अपि सम्यङ््‌नत्यन्ति देवलोकेषु ५४ आपः प्रपतन्ति तदेव्येतत्सवानुमूतिसिद्धं हि विद्योतते स्तनयतीर्येषा श्रुतिरपि तथेव दुक्शंयति ५५ बरुणश्चापामपिपतिरिति श्रुतिस्मृतिषु सुप्रसिद्धं हि। इन्द्र प्रजापती किल वरुणादूष्वं हि संनिवेरयेते ५६ स्थानान्तरषषिरहादैपि पाठस्य तथेव दुक्षनादपि च। आगन्तुक मावाद्पि वरुणादृन्ते हि संनिवेश्यौ तौ ५७ आतिवाहिकास्तष्िङ्गात्‌ ४॥ तेष्वेव चा्िरादिषुं संदेहः पुनरेहैवमवतरति किमिमानि मार्गचिदह्वान्याहाखिद्धोगमूमयः किंवा ५८ नेतारो गन्तृणामित्येवं तत युक्तमेतत्स्यात्‌ एते हि माग॑लक्षणम्रता एवा्िरादयः स्युरिति ५९ यस्मादुपदेशोऽयं दश्यत इह तसत्स्वरूपपर एव प्रस्थातुकाम इह किल लोके यामं नगरमपि कथित्‌ ६० अनुशिष्यते त्वमेतं गच्छ महापरवैतं पुरस्तस्य न्यग्रोधमपि महान्तं ततो नदीं निकट एव तत्परतः ६१ रामं नगरमपि वा स्वाभिमतं प्राप्स्यसीति तद्रदिह। तेऽ्िषमिति हि ततोऽहस्ततः किटाऽध्पूयंमाणयक्षमिति ॥६२॥ अथवाऽ भोगभूमय एषेते स्युरिति युक्तमामाति। यस्माच लोककब्देनेते ह्यग्न्यादयोऽनुबध्यन्ते ६३ अत्राथिमागच्छतीति वाक्ये हि टोकशब्दोऽयम्‌ मोगायतनेष्वेव प्राणिनिकायस्य माष्यते हि परम्‌ ६४ वेदे मनुभ्यलोकः पिवृ्ोको देवलोक हत्यादौ अन्यच्राहोराजेप्वित्यादो व्रशयते तथेवायम्‌ ६५ तस्मादिहार्चिरादय एते नेवाऽऽतिवाहिकाः किंच तेषामचेतनत्वाद्‌पि तेवाच्राऽऽतिवाहिकत्वं स्यात्‌ ६६ लोके हि चेतनाः किल राजनिययुक्ता मवन्तिये श्युराः। मार्गेषु दुर्गमेष्वतिवाह्यानतिवाहयन्ति ते नान्ये ६७

४०० सुव्रह्मण्यविरविता- [ चतुथोध्यायस्व~

एवं प्रापे ब्रूते ते खत्वत्राऽऽतिवाहिकाः स्युरिति

अचर तलिङ्कादिति यथोपदिशथस्राधको हेतुः ६८

इह चन्द्रमसो विद्यृतमिस्येतदनन्तरं समान्नातम्‌ तस्पुरुषोऽमानव इति वाक्यं हि बह्म गमयतीत्यन्तम्‌ ६९ तेन प्रतीयते खल्वमानवस्योत्तरत्र गमपितृता गमयितुता्निर्दैशास्विद्धं तस्याऽऽतिवाहिकत्वमपि ७० तत्छामास्याद्ग्न्यादुयो मवन्त्यातिवाहिकाः पूर्वम्‌

ननु तस्पुरुषोऽमानव इति चनममानवस्य पुरुषस्य ७१ गमयितुतापरमेव हि नागन्यादीनां तथेति चेन्भेवम्‌

सं प्राप्तमानवत्वनिवरत्तिपरत्वा द्विशे षणस्यास्य ७२॥ यद्य्विरादिपवेसु पुरुपा एतेषु गमयितार; स्युः

ते मानवास्तदेवाऽऽवर्यकमेतद्धि तन्निव्रस्यर्थम्‌ ७३॥ यद्द्ममानव इति किल पुरुषविशेषण मिहोपदिष्टं हि

ननु हि लिङ्क गमक न्यायामावादृतस्तिदं पठति ७४

उकभयव्यामोहात्तस्तिद्धेः॥ ये त्वविरादिमा्मोपगतास्ते किट हारीरविगमेन

सुङुटितकरणयामा स्वतन्त्रा मवन्ति गत्यादौ ७५ ये त्वविरादुयस्तेऽप्यचेतना एव स्वतन्त्राः स्युः

तस्मा दिहाचिराद्यभिमानिन एते हि चेतना देवाः ७६ अतियाज्रायामस्यां नियोजिता इति मवेद्यवस्थेह

इह मत्तमृच्छताय्या अपि लोके विकलकरणपरिवाराः ॥५७\ केवलपरप्युक्ताध्वानो हृष्टाः परत्र किमुतेते

हि मागंलक्षणत्वं कथमप्यत्नरार्विरादिकानां स्यात्‌ ७८ अनवस्थिता यतस्ते रात्रौ प्रेतस्य हि कथंचिदपि

मवति द्यहःस्वखूपप्रातिनं तत्मतीक्षणं वाऽस्ति ५९ इत्थेतदुक्तमेव दोषोऽयं मवति देवतापक्षे

यस्मादूधुवा हि देवास्त एव चेहाचिरादिपद्वाच्याः ८० तेषां तद्भिमानात्तच्छब्दाथंत्वमुचितमेवेह किंचाविषोऽहरिति निर्वेशः खह्वातिवाहिकव्वेऽपि <१ विरुध्यते कथं वचित्तच्छब्दात्तद भिमानिनो यरहणे

ठ\केऽपि दुह्यते हि प्रस्यातेष्वातिवादहिकेषु पुनः ८२

तृतीयः पादः ] माष्वाथरत्नमाटा 1 ४०९

एधंविध उपदेश्षो गच्छ त्वमितश्च फूष्णगुप्तमिति

गच्छ ततो जय सिंहं बलवमांणं ततश्च गच्छेति ८३ अपि चोपक्रमवाक्ये तेऽ्विषमित्यादिनिा समान्नातः। संबन्धमाच्रमेव हि तद्विशेषोऽत्र कश्िडुपदिषटः ॥-८४ उपसंहारे तु एतानित्यादौ विशेष इह दुष्टः गमयित्रशब्द्बटेन चातिवाद्यातिवहनरूपः स्यात्‌ ८९ तेन ह्यपक्रमेऽपि एव निर्णीयते चान्योऽपि उपसंहूतकरणत्वान्न तत्र मोगो मवक्किटेबेषाम्‌ ८६ त्रानुपभ्रखानेष्वपि गन्तुषु गमयितुं मवेच्छक्यः

सोऽयं हि लोकशब्दस्तच्रान्येषां यतश्च मोगः स्यात्‌ ८७ एवं चाभिस्वामिकलोकं गलाऽयेनाऽतिबाद्येत वायुस्वामिकलोकं गतैवं वायुनेति योज्यमिह ८८ नन्वातिवाहिकत्वं यथ्येतेषां तदा हि वरुणादौ 1 तत्कथमुपपन्नं स्याद्ररुणादन्यो यतोऽत्र निर्दिष्टः ८९ बह्मप्राप्तेः किल विद्युद्‌नन्तरममानवः पुरुषः

तस्येव गमयितृत्वं श्रुतमित्यत एतदुत्तरं पठति ९०

वेयुतेनैव ततस्तच्छरतेः

विद्यसातेरूध्यं विद्युद्‌न-तरमव स्थितेन पुनः केनाप्यमानवेनातिवाद्यमाना हि वरुणलोकाषौ ९१ ते बह्मलोकमेतं गच्छन्तीत्येवमन् निष्कः विद्युलोकपाप्तो वेद्यत इति गृह्यते हि सूत्रेऽस्मिन्‌ ९२ तान्वेद्यतादिंति श्रुतिवाक्ये वैद्यतपदुं हि लोकपरम्‌ तान्वेद्यताद्धि टोकादमानवोऽम्पेत्य गमयति बह्म ५३ इत्येतच्छरतिवाक्यादमानवस्यैव गमयितृत्वमेह वरुणाद्यस्तु तस्थवानुपरोदेन वा सहायेन ९४ केनापि हेतुना ते मवन्त्यतुयाहका इनि ज्ञेयम्‌ तस्मादिहाचिरादय एते खल्वातिवाहिका एव ९५

कायं बादरिरस्य गल्युपपत्तेः एवं निरूप्य मार्भं गन्तव्यं बह्म चिन्तयत्यधुना

तिवाक्येन एतान्ब्रह्म गमयतीति दशितं तत्र ९६

४०२ सुबह्मण्याविराचेता- [ चतुयाध्यायस्य-

किं कार्यमपरमेव बह्म गमयतीह किं परं बह्म

यच्चा विकृतं सर्वोपनिषत्मतिपाद्यमिति तु संदेहः ९७ स्याद्रह्यकब्द्‌योगाद्‌ गतिश्रुतेदुक्शनाज् तत्र किल

कायं सगुणं बरह्मेवेनान्गमयत्यमानवः पुरुषः ९८ इति मन्यते हि बादरिराचार्यो युक्तमेतदेव यतः गन्तव्यत्व मिहोक्तं तण्दिं कायस्य नेतरस्य स्यात्‌ ९९ तस्य प्रदेशवच्वात्सवंगतत्वात्परात्मनो नेयम्‌

गन्तव्यता गतिवां गन्तूर्णां प्रत्यगात्मरूपत्वात्‌ १००

विशेषितत्वाच्च. <

ब्ह्माधिष्ठितलोकान्पमयत्येतानमानवः पुरुषः

इति निर्दिश्य छोकाडश्रुतिरपरा ब्रह्मणोऽस्य लोकेषु १०१॥

ते शाश्वतीः समा निवसन्तीति यतो विेषमुपदिशति

अत इह या गतिरुक्ता सा कारयव्रह्मगोचरेव स्यात्‌ १०२

बहुवचनलोकब्दुस्तथेव चाऽऽधारसत्तमीश्रवणम्‌

नेव परस्मिन्बह्मणि कथमप्यवकत्पते हि कर्ये तु १०३

तद्वस्थामेदेन भदात्समवति सर्वमेवेतत्‌

या चेह संनिवेशविशिष्टा सविकारमोगमूमिः स्यात्‌ १०४

लोकश्रुतिरप्येषा तस्थामिवाऽऽखसी चान्यत्र!

ह्येव लोक इति किल गोणी ह्यन्यच्न तदिद्मन्यास्वम्‌ ॥१०५॥

किंच परस्मिन्बह्मण्याधाराघेयमावनिर्दशः

असमखस एवातो गमनमिद्‌ कायविषयमेव स्यात्‌ १०६

ननु नायं का्थपरो नपुंसक बह्मशब्द्‌ इह भवति

कारणपर एव यतः समन्वये दश्ितोऽयमिति चेन्न १०७ सामीप्यात्ु तन्यपदेशः ९॥

अत्र तुष्दा योऽसाबुक्ताशङ्कानिवतेनार्थः स्यात्‌

कार्यस्यापि बह्मण हह परबह्मसंमिधानेन १०८

स्याद्‌ बह्यशब्दुयोगो नाच विरोधो मवेत्कुतश्विद्पि

गन्तन्यत्वन्यायादाधाराघेयमावनिर्दुशात्‌ १०९

छोकबहूत्वश्रुत्या लक्षणया खलु कार्यपर एव

बह्म परं चच्छुद्धं तदिह किंढोपाधियोगमात्रेण ११०

दृतीयः पाद्‌ः ] माष्यार्थरतनमाला ४०३

धर्मेमनोमयत्वप्रमृतिभिरुपदिश्यमानमेतेरह अपरं ब्रह्मेदमिति व्यपदिश्यत एव केवलं शाखे १११ नन्वत्र कार्यमेव बह्म प्राप्यं यदा भवेत्तेषाम्‌ यद्नावृत्तिश्रवणं तत्कथमेषामिहोपपदयेत ११२॥ ह्यन्यत्र परस्माद्‌ ब्रह्मण एषां मवेदनष्वृत्तिः श्रतयोऽत्र दक्चयन्त्यविरादिमार्भेण निर्गतानां हि ११३ एतेनेति तेषामिति तयोध्वमिति चाप्यनावुत्तिः तस्माद्रह्मपदेन हि कायंग्रहणं युक्तमिति चेन्न ११४॥ कार्यात्यये तदध्यक्षेण सहातः प्रमभिधानात्‌॥ १०॥ कार्य बह्यपदेऽस्मिर्हयोन्पुखे तस्पदं गता एते तच्रोर्पन्नक्ञाना हिरण्यगर्मेण तद्थिनायेन ११५ प्रतिपधन्ते शुद्धं विष्णोः परं पदं हि तेन सह एवं क्रममुक्तिरनावृत्तिश्रतिवाक्यदरङिता मवति ११६ स्मृतेश्च ११

या बरह्मणा सहेति स्मरृतिरिह साऽप्येतमथमुपदिश्ञाति तस्भाक्तारय॑बह्यप्रा्तिपरेव हि गतिश्र॒तिः सवां ११५७ आशङ्क पु्पक्ष यमन्न सिद्धान्त एष निर्दिष्टः कार्यं बादुरिरिस्येतत्सुत्रेण प्रद्श्यंते सपदि ११८

परं जेमिनिमृसख्यत्वात्‌ १२॥ इह जैमिनिराचायः परमेव कल्य गमयतीव्येवम्‌ बह्मपदस्य परस्मिन्मुख्यत्वान्मन्यते हि सिद्धान्तम्‌ ११९ बह्यपदस्य युरुथाटम्बनमेतद्धवेस्परं बह्म अपरं गौणं तत्र मुख्ये संप्र्ययो भवेन्न्याय्यः १२०

दशना १३

गतिपूर्वंकमगरृततवं तयोध्वंमायन्निति श्रुतित अभ्र॒तत्वं परसिमिन्बह्मण्युपपद्यते कार्येऽस्मिन्‌ १२१ कांस्य मवति नाको यतः श्रुतिर्म॑त्वेमल्पमुपदिश्ति परविषयैवैतेषां कठवह्ीपरपदिश्यते हि गतिः १२२॥ हि विद्यान्तरपरता कठबहटीषुपठभ्यते क्रापि अन्वत्रेति तन्न प्रक्रान्तं बह्म मवति परमेव १२३४

४०४

यु बह्मण्यविरचिता- [ चतुर्थाध्यायस्य-

बहश्रुतेः प्रकरणादपि तद्रदिहामृतत्वलिङ्गा्च गतिरेषा परविषया स्यान्नापरगोचरा कथंचिद्‌पि १२४

कार्ये प्रतिपस्यभिसंधिः॥ १४

अपि प्रजापतेरिदमहं समां वेश्म तत्प इति प्राणवियोगावसरे संकल्पः स्यादुपासकस्येति १२५ कारयप्राप्त्यभिसंधिश्रुतेनं गन्तव्यमच्न परमिति चेत्‌

आकाशो हेत्यादौ परकरतव्वाद्रह्मणः परस्यव १२६ तद्वद्यशोऽहमित्यादिभिश्च सवांतमकत्वनिदेशात्‌

यस्य नाम महद्यश्च इति हि यशोनामताप्रसिद्धेश्च १२७॥

वेइमप्राप्तिश्चेयं मवति परप्रापिलक्षणेवाच वेश्मप्रतिपत्तिरियं कथभिह गतिपूर्विका मवेदिति चेत्‌ १२८

अपरब्रह्माणि वेइमपरतिपत्तिरियं हि हादविद्यायाम्‌

श्रुत्यैव सभरुपदिष्टा सेयं किल तद्पराजितेव्यवम्‌ १२९ तत्र विद्याहीनेबंह्यण एषाऽपराजिता हि पुरी

प्रुणा हिरण्यगर्भेणेव रचितं हिरण्मयं वेइम १३०॥ इत्यादि दृतं तस्मा्तिरियं दिता हि गतिपूर्वा। परविषग्रेऽपि वेहमप्रति पत्तिश्र॒तिरियं समाना हि) १३१ तस्मादिहापि तस्या गतिपूर्वंकतैव मवति युक्ततमा किंचाश्र पद्‌ गतावित्यस्माद्पि धातुपाठसामथ्यात्‌ १२२ भागापिश्चा वेरमप्रतिपत्तावत्र भवति युक्तैव

तस्मात्र गतिश्रुतयः सर्वा अपि मवन्ति परविषयाः १३३ इति पक्षान्तरमेतो द्वाबाचार्येण सूचितौ पक्षो

एको गल्युपप्याहिभिरपरो मुख्यतादिभिश्चेह १३४ मख्यत्वादीनामासयितुं गत्यादयः समर्थाः स्युः

तु गत्यादीन्मुख्यत्वादृय इत्याद्य एव सिद्धान्तः १३५ व्याख्यातोऽस्माभिरसो द्वितीय इह पूर्वपक्ष एव स्यात्‌। मुरख्यस्यार्थस्थेव गरहणमसत्यपि संमवे कतुम्‌ १३६ उचितमिति कथिदाज्ञापयिता नेहोपलभ्यते क्रापि। उपपद्यते तदेतत्परविद्याप्रकरणोपदिष्टमपि ।। १३७ विद्यान्तरानुक्ली छितगत्यभिधाने स्तुतिप्रकषाथ॑म्‌ व्रि्यसंबद्धषुन्न(स्तुत्यर्थं यथेव विष्वगिति १६८

ततीयः पद्‌. ] माप्याथरसनमाटा ४०५

नाञ्यन्तरसंकीतनभिह परविदयास्तुतिप्रकर्षार्थम्‌ तत्मकरणेऽपि चापरविद्याभ्रयगतिकथेयमुवितेव १३९ निरतिशशयफला हीयं परविद्यागतिमिहान्तरेणापि गतिसाध्यमपरविद्याफलमस्याश्चान्तरेव मवतीति १४० स्तुतिलामार्थं तत्स्यान्न तु परविद्ययावलम्बि तद्धवति। गन्तव्यस्य तथा बहुवचनान्तस्यापि लोकरब्दस्य १४१ अपि दिव्यगन्धमोगश्रुतेश्च संकल्पतोऽपि परभिषये मुख्यार्थस्येतस्यायोगाद्रतिरपरगो चंरेव स्यात्‌ १४२ याच समा वेदम प्रतिपद्य इति श्रतिरिहोपदिष्टाऽसौ कार्यपराऽ श्रुत्या वाक्येन प्रकरण मिह बाध्यम्‌ १४२ सार्गार्यमपि यदुक्तं यश्ञोऽहमित्यादिना हि तदपीह बह्मण्यपरस्मिन्नप्युपासनार्थं हि युक्तमेव स्यात्‌ १४४ यद्वच सर्वकर्मत्वादिनिदेशा मवेयुरन्यत्र

तस्माद्च्न गतिश्र॒तयः सवां अपरगोचरा एव १४५ केचिन पूर्वसूत्राणि स्युः किल पूर्वपक्षसूत्राणि उन्तरस्च्राणि पुनर्भवन्ति सि द्धान्तविषयसूत्राणि १४६ इति खल्विह उ्यवस्थामनुरुध्य गतिश्रु तिहि परविषयाः सवां अपि प्रतिष्ठापयन्ति तचेदमनुपपन्नमिह १४७ सर्वगतं स्वन्तरमपि यत्सर्वास्मकं परब्रह्म यत्साक्षादपरोक्षाद्रह्म आस्ेतिवाक्यनिर्दिटम्‌ १४८ आकाशव दितिवाक्ये्रद्येवेदमि तिनिगमवाक्येश्च निधांरितस्वरूपं बह्म कथ वेह मवति गन्त्यम्‌ १४९ ननु गतमपि गन्तव्यं मवति हि देश्षान्तरादियोगेन परथिवीस्थ एव परथिवी देश्ञान्तरयो गतो यथा वरजति १५० एवं बालः काठान्तरयो गादात्ममूतमेैतत्‌

वार्धकमनन्य एव वजति तथा बह्मणोऽप्यनन्यस्य १५१ तस्य गतस्यापि गन्तव्यत्वं सर्वशक्तियोगेन

इति चेन्मेवं बह्म प्रतिषिद्धाखिल विशेषमिह यस्मात्‌ १५२ निष्कटमेतन्निष्कियमपि शान्तं तच्च मवति निरवधम्‌ अस्थ मनण्वित्यादिश्रतिगेयं स्मृतिष्वपि प्रथितम्‌ १५३

४०६ सुब्रह्मण्यविरचिता- [ चतुथोध्यायस्य-

कथमीद्ुशे परस्मिन्कल्पयितुं शक्यते विशेषोऽयम्र

नैतच्च मप्रदेशषयोन्यायेनात्न मवति गन्तव्यम्‌ १५४

मूवयसोः किल देक्विशेषावस्था विशेषयोगेण

गन्तव्यतोपपन्ना मवति प्रादेशिकत्वसंपस्या १५५

ननु जगतो जन्मस्थितिलयहेतुतश्रुतेः परं बह्म

स्यात्सकटशक्तियुक्तं प्रमवति गन्तभ्यमेत दिति चेन्न १५६

हह विशेषनिराकरणश्र॒तिव चनानि निरवकाशानि।

गदुत्पच्या दिश तिवाक्यान्यपि खलु तथेति वेन्भेवम्‌ १५७

एकत्वप्रतिपाद्नषराणि सवाणि सरश्टिवाक्यानि

यस्मान्पदा दिदृष्टान्तैरतेर्बह्मणोऽस्य सव्यत्वम्‌ १५८

एवं सर्वस्येव हि विकारजातस्य चानृतव्वमपि

प्रतिपाद्य शाघख कथमृत्प्यादिपरमिह प्रमवेत्‌ १५९ नन्वच्र नि्िशेषश्चतिशेषत्वं कुतो मवेदेषाम्‌

उत्पत्तिश्रुतिवचसां व्पत्यासो नेह मवति कुत इति चेत्‌॥ १६०

इह विशेषनिराकरणश्र॒तयः खलु परं निराकाङ्क्षाः

एकत्व मात्मनोऽस्य नित्यत्वमजत्वमपि इद्धम्‌ १६१॥

यद्यवगतं तदा खलु नेषाऽऽकाङ्क्षोपजायते भूयः

पुरुषा्थंपरिसमाप्त्यवधरतिरेव किलोपजायते तच्च {६२

श्रुतयोऽपि तन्न को मोहः कः शोक इति बोधयन््येतम्‌

सावांत्म्यमावमेव हि विदुषोऽप्यु(षस्तु)्यनुमवादिकं तथा

मृत्योः म्त्युमाप्रोति इह नानेव परयतीव्यादेः

श्तिवाक्याच्च विकाराचताभिसंधी निन्दितौ मवतः॥ १६४॥

तेन विशेषनिराकरणश्रतिवचसां चान्यशेषत्वम्‌

उत्पस्यादिपराणि श्रतिवचनानीह यानितेषां तु ।॥ १६५॥

निराकाङ्क्षार्थप्रतिपाद्नसामध्यमिह कथंचिदपि

कितु निषेध्यार्पकतादरेण निपेधवाक्यशोषत्वम्‌ १६६

फलटवत्मानिभ्यं नाफलं तदङ्गमिति वुशयते न्यायः

न्यायाच्च कवलादिह हि तच्छेषत्वमुच्यते किंतु १६७ ॥५

तच्छुङ्कमुत्पतितमिव्यादिश्वतिवाक्ष्यतोऽपि तददृ्टम्‌

तस्मिन्कारणरूपे ब्रह्मणि हि ततादेह शुङ्गम्र १६८

तृतीयः पादः \ 1 माप्यार्थ॑रलनमाटा ५०७

जगदात्मकमुत्पन्नं नेद्ममुलमिति तदिद्मारभ्य

अन्विच्छतेन शङ्गेनेव सन्मूल मिस्युदकं हि १६९ विज्ञेयत्वं सत एकस्य जगत्कारणस्य दुरशयति।

अन्यत्रापि यतो वेत्यादौ जन्मादिकारणस्यास्य १७० ह्मण एकस्येव हि विज्ञेयत्व प्रदतं तस्मात्‌

उत्पत्तिश्रतिव चसामेकाटम्यावगममाच्रपरतेव १७१ ननेकशक्तियोमो बह्मणि परमार्थतः कथंचिदपि

गन्तम्यता परस्य बह्मण इह नापपद्यते तस्मात्‌ १५७२ अपिच तस्य प्राणा उक्करामन्तीति या श्रुतिःसा हि उक्करान्ति प्रतिषिध्य परस्मिन्बह्माणि गतिं निवारयति १४७३ स्पष्टो द्येकेषामित्यत्र व्याख्यातमेतद्सिटमपि

गतिरत्र कट्प्यते यदि गन्ता जीवः परात्मनस्तस्य १७४ गन्तव्यस्यावयवोऽथवा विकारोऽथवा मवेदृन्यः) आत्यन्तिकताद्‌ातम्पे हि गमनं मवति कू्रचिह्टोके १७५ ययेकदेश एव हि जीवस्तर््यकदेशिनस्तेन

नित्याप्तत्वात्पुनरिह गमनं नेवोपपद्यते तदिदम्‌ १५६ बह्मण्यपि परस्मिन्यदेकदेशोकदेरिता ताह

निरवयवत्वं तस्य व्याहन्येत श्रुतिस्तदथंपरा १७७

तुल्यं विकारपक्षेऽप्येतन्न घटो भृद्ालमतां हित्वा

अवतिष्ठते कदा चिच्ये वा तस्य शुन्यतापत्तिः १७८

यदि विकारोऽवथवो वा जीवस्तार्हि तद्विशिष्टस्य

परमालमनः स्थिरत्वात्ससारगतिश्च सुमा तस्य ।। १७९ ।। हयचलब्हदुपलयोमण्डूकब्ह च्छिलान्तरवयवयोः

चलनं कदाचिदपि वा स्यादस्माक त्वनाद्यविद्यातः १८० नानोपाधिवशेन हि गव्यागतिविभ्रमोऽयमा मोक्षात्‌

यदि परस्माद्स्माजीवोऽसावन्य एव मवति तदा १८१ सोऽपुव्यापी मध्यमपरिमाणो वा यदा मवेद्यापी आकाशादीनामिव गमनमसंमावितं तदा तस्य १८२

यदि मध्यमपरिमाणस्तस्यानित्यत्वमपरिहार्यं स्यात्‌।

यदि चाणुर्जीविः स्याक्करतनशरीरगतवेद्ना स्यात्‌ १८२

४०८ सुब्रह्मण्यविरवचिता- [ चतुथीध्यायस्य~

तस्य मध्यमपरिमाणत्वमणुरवं परिहृते पूर्वम्‌ तस्य परस्मादन्यत्वे तच्वमसीति शाखरबाधश्च १८४ योऽसौ दोषस्तुल्यः विकारावयवपक्षयोरपि तद्रदनन्यौ हि विकारावयवौ तेन नेष दोषः स्यात्‌ १८५ इति चेत्तथाऽपि मुख्येकत्वानुपपत्तिरत दुर्वारा विष्वपि पक्षेष्वस्यानिर्मोक्षापत्तिरपि दुबारा १८६ संसा्यातसत्वापरिहारात्तत्परिहतौ तस्य पुनः। स्याच्च स्वख्पनाशस्ताच्विकजीवात्ममावनाजशेन ।॥ १८७ बह्मामत्वं ताखिकमस्मामिरिव त्वया हि जीवस्य अभ्युपगतं मवेद्यदि संसृतिनाशेऽपि नो बिनश्येत्सः १८८ नु किं बह्यात्मतया संसारामाव एव मोक्षः स्यात्‌ सच खलु कर्मामावास्सिस्स्यति किमनेन तच्वबोधेन १८९ इति किल कर्मजडानामाश्भा सा निरस्यते सपदि कर्माणीहानुष्ठीयन्ते नैमित्तिकानि नित्यानि १९०॥ दुरितक्षयाय काम्यानि निषिद्धानि परिद्धियन्ते हि। स्वगस्य नरकस्यानवाप्तये प्रकृतदेहमोग्यानि १९१ कर्माण्युपभोगेन क्षप्यन्तं बह्यतां विनैवास्य प्रकृते देहे पतिते देहान्तरयोगकारणा भावात्‌ १९२ स्वात्मावस्थितिलक्षणकेवल्यं सेस्स्यतीदृश्चस्येति यजल्पितं हि केथित्तद्सद्यस्मालमाणामेह नास्ति १९३ दयेतत्केनापि शाघ्रेण निरूपितं हि मोक्षार्थं इत्थं समाचरेदिति बुद्ध्यैव हि तितं मवेदेतत्‌॥ १९४ येन कम॑निमित्तः संसारोऽतो निमित्तविरहेण मविष्यतीति नेतत्तकंयितुं शक्यते हि केनापि १९९ यस्मान्निमित्तविरहो राक्यते ज्ञातुमच्र केनापि

, इष्टानिष्टफलानि हि जात्यन्तरसं चितानि कर्माणि १९६ एकैकस्य जन्तोः संमाव्यन्ते बहुभकाराणि इह विरुद्धफलानां तेषां युगपत्फलोपमोगस्य १९७ अत्यन्तदुलं मत्वालम्धावसराणि का निचिचेदम्‌ अन्म किल निर्मिमते पराणि कालान्तरं प्रतीक्षन्ते ।॥ १५८

तृतीयः पादः ३] माप्याथरलनमाला ४०९

तेषामवशिष्टानां सांप्रतमोगेन यापनायोगात्‌ यथाव्णितचरितस्यापि शरीरे हि सांप्रते पतिते १९९ देहान्तरयोगनिमित्तामावः शक्यते विनिश्वेतुम्‌ तद्य इहेति श्रुतयः प्रथयन्ति हि कर्मशेषसद्धावम्‌ २००1 स्थरुतयोऽपि ततः शेषेणेत्याथास्तद्रदेव नन्व तरक्षपकाणि नित्यान्यपि किल नैमित्तिकानि कर्माणि २०११ मेवं विरोधविरहत्सति विरोधे परस्परं तेषाप्‌ कषेण्यक्षेपकमावो भवेन्न चेहास्ति विरोधोऽत्र २०२ हि संचितसुक्रतानां निर्नभित्तिकैषिरोधोऽस्ति तेषा परस्परं किल विद्यु द्धिरूपत्वमवगतं शाखात्‌ २०३ 1! दुरिताना क्षपणं स्याद्विश्युद्धितया तती विरोधेन देहान्तरय। गनिभित्ताभावस्तावता कथं सिध्येत्‌ २०४ देहान्तरस्य संचितसुक्रतनिमित्तस्य सं मवात्त्। निःशेषतश्च दुरितस्यापि क्षपणे हि दुरवगममेव २०५ संवितपुण्यापुण्याभ्यां पुनरेतस्य जन्म दवारम्‌ नित्यानुष्ठानाद्‌दुरितारुत्पत्तिमाजमेव स्यात्‌ २८६ पुनः कालान्तरफलमिति निश्चेतुं प्रमाणमिह किंचित्‌ दुरितक्षपणार्थऽपि नित्ये पश्रात्फलान्तरं मवति २०५ इति तु स्मरति यथाऽग्र निमित्त इत्यादिनैतमेवाथंम्‌ आपस्तम्बस्तत्र फलार्थमारो पिते यथेवाऽभम्र २०८ छायागन्धावुत्पद्येत ह्यनु तद्वदेव धर्ममिमम्‌ क्रियमाणमर्थकामाबुत्पद्येते किलान्विति प्रोक्तम्‌ २०९ असति सम्यग्ज्ञाने काम्यप्रतिषिद्धवजंनं तदिदम्‌ सबात्मना मवेदिति केनविच्छक्यते प्रतिज्ञातुम्‌ २१० यस्मादतिकुकशलानामपि सृष्ष्मो दुर्यतेऽपराधोऽत्र काम्यादिकिमंणा स्यान्निश्चयविरहेऽपि संशयस्तत्र २११ तेन निमित्तामावो कन विच्छक्यतेऽ्र निश्चेतुम्‌ श्रुत्यमिगम्यं बह्मात्मत्वं यदि नाम्युपयते ताहे २१२ कतत्वमोक्ततादिस्व मावकस्याऽऽत्मनोऽस्य केवल्यम्‌ कथमिह यथोक्तवरितस्याप्याकराद्रक्षितुमिदं मवेच्छक्यम्‌॥२१३१ ५२

४१०

सुबह्मण्यविरचिता- [ चतु्पष्यायस्व-~

अग्न्यौष्ण्यवत्स्वमावः परिहर्तुं शक्यते केनापि करतुत्वमोक्ततादेः कायंमनर्थो हाक्तिमाचं स्यात्‌ २१४ इह शक्िमात्रसद्‌मावेऽपि कांस्य तस्य परिहारात्‌ उपपन्नो मोक्षोऽसावित्यपि मेवेह शङ्कितुं शक्यम्‌ २१५ शक्त्यवशेषे कायप्रसवो लोके यतश्च दुवारः।

ननु शक्तेरिह निमित्तान्तरनिरपेक्षा काथमारमते २१६ अत एकाङिन्येषव स्थिताऽपि नैवापराध्यतीत्यपि न। कशषक्तथास्मना निमित्तानामपि सवच नित्यसबन्धात्‌ २१७५ तस्मादातमनि कतत्वादौ स्वामाविके सति ह्यसति विद्येकसमपिगम्य बह्मातत्वे कदा विदप्यस्य २१८

मोक्षं प्रत्याक्षाऽपि हि मवति परं दुर्ठभेव हि खलमा। शरिरपि नान्यः पन्था विद्यत इत्यादिका हि दरयति २१९॥ ज्ञानादन्यस्त्वपरो विमोक्षमार्गो कशिदित्येवम्‌

ननु जीवस्य परस्मादनन्यता यदि तद्‌ विटुप्येत २२० व्यवहारोऽयं परतयक्षादीनामप्र त्तिरिति चेन्न

प्रागास्मतत्वबो धात्स्वप्र्यवहारवद्‌ मवेदेषः २२१ श्षाख्जमपि यत्र हि द्वैतमिवेत्वाद्यप्र्ुद्ध विषये हि

प्रायः प्रत्यक्षादिव्यवहारं सकलटमेतमनुवण्य २२२

यश्च त्वन्येति पुनः प्रबुद्धविषय प्रवक्ति तद्‌मावम्‌

तस्मादत्र परबह्यविदो गन्तभ्यतादि विज्ञानम्‌ २२२ बापेतमेवेत्यत इह केनविद्‌गतिरेयं समर्थ्यत

तहिं गतिश्चुतय इमाः किंविषया इति शङ्कनीय मिह ५२२४॥ या सगुणपरब्रह्मपरा विद्यागतिरपि मवति तद्विषया क्वचिदिह पञ्चाग्िपयं विद्यां प्रकम्य गतिरूपन्यस्ता २२५ क्वबिद्‌पि पर्यङ्कपरां वेभश्वानरगोचरां क्व चिद्धियाम्‌

यत्र पुनबह्येव प्क्रूत्य गतिरियमुदाहता वास्य २२६

प्राणो बह्येत्याद तथाऽथ यदिदमिति दहरवाक५ऽपि

तत्रापि वामनीत्वादिभिस्तथा सत्यकामताधैश्च २२७ तेस्तैगुणेहि सगुणस्येवोपास्यत्वमिति गतिक्ता

एवं परब्रह्मणि गतिरेषा भ्राभ्यते स्वविचापि २२८

चरृतीयः पादः ] माष्यार्थरत्नमाला ४११

किंतु गतिप्रतिषेषः श्रूयत इह केवलं तस्पेति बरह्मविदाप्रोतीत्यत्राऽऽप्रातियं्यपीह गत्यथां २२९ वमपि वणितेन न्यायेन गतेरसंमवादच्र

यद्नाधविद्यया परिक ल्पितमेतद्धि नामरूपादि २३०॥ तस्मविलयात्स्वरूपप्रतिपस्य्था मवेदिहाऽऽप्रोतिः।

बह्व सन्नितिश्रुतिवाक्य इवाऽऽपोतिरीदुशी मवति २३१ अपि गतिः परविषया निरूप्यमाणा प्ररोचनाय स्यात्‌| अनुचिन्तनाय वा स्यान्न बह्मविदृः प्ररोचन तदिह २६२॥ गतिवाक्येनाभिहितं यस्माष्धि्यासमर्पितेनेव

स्व गतेनैव स्वास्थ्येनाव्यवधानेन तस्व संसिद्धः २३३ इह नित्यसिद्ध निःभ्रयससंस्फुरणाद्य एष सिद्धफटः आतावगमस्तच्न गत्यनुचिन्ताफल किचिदपि २६४ तेनाषरविषयेव हि गतिः परापरविवेचनामावात्‌

आरोप्यते परस्मिन्गातिरेषा निर्वि पचिन्माच्रे २३५

दे बह्मणी किमेते परमपरं चपि बाढमेवं {हि

्रुस्येव द्‌ दतं खल्वेतद्रे सत्यकाम इत्यत २३६ उपदिश्यते हि यचाविद्याक्रृतनामङूपनिमुक्तम्‌

तद्धि परं बह्य स्यात्तदेव किट नामरूपमदेन २३७ उपदिश्यते यदा पुनरुपासनाय हि मनोमयादिपदैः तध्यपरं बह्म स्यान्न चाद्वितीयश्रतेविरोध इह २३८ येनाविद्याकल्पितनानोपाधिभिरिह प्रसक्त भिद्‌ अपरबरह्मोपासनमित्यविरोधः प्रपञ्चितः पूवम्‌ २३९ तत्संनिधौ श्रुतं यज्जगदेभ्वर्यादिलक्षणं फलम्‌ संसारगोचरं त्ेनाविद्या हि तत्न निवृत्ता २४०

देक विशेषकरृत तत्तदराप्त्यर्थं हे गमनमविरुद्धम्‌ सर्वगतत्वेऽप्यासमन आकाशस्येव करक गमनेन २४१ बुष्याद्युपायिगमनेनास्य गमनोपपत्तिरुक्तेव तद्गुणस्रारत्वादित्यादिषु सूतेष्वतोऽ्र विरोकः २४२ तस्मात्कार्यं बाद रिरित्ययमेवेह मवति सिद्धान्तः।

पक्षान्तर परं जेभिनिरिति मेधाविकाक्षनायेव २४३

४१२' छबह्मण्यविरचिता- [ 8 चतुर्थाध्यायस्य-

अप्रतीकारम्बनान्नयतीति बादरायण उभ्रयथाऽदोषात्तक्तुश्च १५

मधतीयमपरविषया गतिनं चेषा कदाऽपि परविषया एतावदच्न वणितमिह किल संदि्यते हि पुनरपरम्‌ २४४ प्रापयति किमिह सवान्का्यांलम्बानमानवः पुरुषः

तं बह्मलोकमविज्ञेषेणाथ कांशिदेव नयतीति २४५ अ्रैतदेव युक्तं षिदुषामविरोषतो हि सर्वेषाम्‌

स्यादन्यत्र परस्माद्रतिरिति यस्मात्मपञ्चितं पूर्वम्‌ २४६ ॥। अनियमसूतरे षिखान्तरेष्वपीयं गतिः समानेति

इत्याशङ्कां निरसितुमत्र विशेष तमेतमुपदिशाति २४७

बे प्रतीकदरष्टय इह तान्हित्वा वमानवः पुरुषः

अन्यानेव विकारालम्बान्बन्सि एष ठोकमिमम्‌ २४८ नयतीति बाद्रायण आचार्यों मन्यते चेवामिह्‌ मार्गोऽयमप्रतीकोपासकविपय) सर्वेविषय इति २५४९ दोषा उमयथामावः स्यात्सोऽनियमसरत्र इति वाच्यम्‌ अनेयमनयः प्रतीकव्यतिरिक्तोपासनेषु मवति परम्‌ ।॥ २५० यो यध्दयायति हि खल तसपरा्नोतीति तत्कतुन्यायः

छ्यत्रोमयथामावस्य हेतुः समपंको मवति २५१ बह्मक्रतुरासी दत्थश्वय बाह्यमिति हि युक्तमिदम्‌

दृशंयति शरुतिस्तं यथा यथोपासते तथेवेति २५२ बह्यकरतुत्वमिह प्रतीकविषयेऽस्त्युपासने क्वापि

नन्व बह्यकतुर पि यांऽति (हि)व्ह्मेति दरशयत्येषा २५३ पञ्चारन्पुपासनायां श्ुतिरेनान्बह्य गमयतीत्याद्या

इषि चेत्तथाऽपि तच्च प्रतयक्षश्ुतिबलेन बाधोऽस्य २५४ यन्न प्रत्यक्षश्च तिरवं नैवोपलभ्यते त्र

आ।त्सर्गिकेन तत्करतुनयेन निर्णीयते हि तसमात्तिः २५५

= क,

ये बह्मक्रतवस्तेषामेवेति नेति चान्येषाम्‌ रिशेषं दशयति १६ शंदयति किव नामाद्यणासनेषु प्रतीक विषयेषु २५६

चतुर्थः पादः ] माष्यार्थरत्नमाला ४१६३

पर्वस्माज्च परस्मिन्चुपासने फट विशेषभेवं हि

यावन्नान्नो गतमित्याद्या शतिर फलविशेषोऽयम्‌ २५७ उपपद्यते किलोपास्नीनामासां प्रतीकतन्वत्वात्‌

बह्मतन्च्रतायां फलमेदो बह्मणोऽविशिष्टस्वात्‌ २५८ तस्मादिह प्रतीकाटम्बानां नेतरः फलं तुल्यम्‌

गमनमपि मवति तेषां विद्यु्टोकावसानमिति सिद्धम्‌ २५९ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्‌

चतुरध्यायी तस्यां चतुर्थसंज्ञश्च योऽयमध्यायः २६०

तत्र हि तुतीयपादे सुतरार्थो यश्च माष्यकारोक्तः। आर्यावृक्तेरमलैः प्रकाशितो मवतु सोऽयमनवद्यः २६१

इति भी माप्यार्थरत्नमालायां चतुथाध्यायस्य तुतयः पादः अथ चतुथपाद्‌ः

बह्मोपास्तिपराणां काय ब्रह्मासिरभिहिता पूर्वम्‌ संपरत्येश्वयविशोषं तेषां बह्मलोकसंमूतम्‌ पादोत्तरमागेण प्रदृक्ञपिष्यंस्तमेतमादौ हि अभ्यर्हितपरवियाफटमूतं बह्ममावमुपदिशशति २॥

संपयाऽऽविर्भावः स्वेन शब्दात्‌ १॥

श्रुतिरियमान्नायत इह किछेवमेवेष संप्रसाद इति।

तजर किल संभरसादो जीवः संसारकलुषितिः पूर्वम्‌ ३॥ देहेन्दियस घाताद्स्मासविविच्य तमिममासमानम्‌ साक्षाक्कृत्यानन्तरमपास्तससारदुःखपरितापः ४॥ पर्योतमानपूर्णानन्दासेवावतिष्ठते इति

उपदिष्टमन्न स्वपदस्य स्वस्वीयबोधकत्वेन ५॥ किंवाऽज देवलोकादिष्वयमागन्तुकेन केनापि रूपविशेषेण पुनर्यथाऽभिनिष्पद्यते तथा किंवा आलस्व ख्पमातेणेवायमितीह मवति संदेहः

युक्तं तन्न स्थानान्तरेष्विवाऽऽगन्तुक्ेन केनापि

४१४

सुबरह्मण्यविरविता- [ चतुर्थाध्यायस्य

ख्पेण स्याद्भिनिष्पत्तिरितीदं यतोऽस्य मोक्षस्य

फट ताप्रसिद्धिरमिनिष्पत्तिरपीयं मतरे दिहोत्पत्तिः

यदि चेत्स्वरूपमा्रेणेवेषा स्यादिहाभि निष्पत्तिः

विमाग्यते कुतस्तप्पवदक्ञासु स्वरूपसद्धाषात्‌ ९॥ तस्मादभिमिप्पद्यत इह केनचिदपि विशेषह्पेण

एवं प्राप्ते वृते केवलेन स्वरूपमात्रेण १० आविमवतींति यतः स्वेनेति हि हश्यते स्वक्ब्दोऽत्र आगन्तुकेन वेद्मि निष्पत्तिस्तत्न हि स्वशब्देन ११॥ रूपविशेषणमेतदद्धवेदयुक्तं नतु स्वकीयपरः

सोऽयं स्वशब्द इति चेन्न तस्य वचनाभिपेयताविरहात्‌ १२॥ येन स्पेणासा्रभिनिष्पयेत मवति तस्यैव

आत्मीयत्वं तज स्वेनेति विशोषण मवेद्टिफलम्‌ १३ स्यादात्मवचनतायामथंवदेतद्विशेषणं तेन

स्वेनाऽऽतना विमाव्यत एष चाऽऽगन्तुकेन रूपेण ।\ १४॥ अभिनिष्पद्यत इति ननु विशेष इह नोपलभ्यते कोऽपि + पुवांवस्थास्विह स्वरूपसाम्यादतो बवीतीवम्‌ १५॥

मक्तः प्रतिज्ञानात्‌ २॥

योऽसावभिनिष्पद्यत इत्युक्तः स्वरूपयन्धनिर्मुक्तः

सच खलु शुद्धनेवाऽऽत्मनाऽवतिष्ठत इतीह निदिष्टम्‌ १६॥ पुषा खल्ववस्थास्वन्धो मवतीति रोदितीवेति।

एवं विनाशमेवापीतो मवतीति सोऽयमात्मा हि १७॥ तत्तद्बस्थाकटु पितदूपेणेवेति खलु विशेष इह

ननु म॒क्तोऽयमिदानीमितितु कथं वा तयाऽवगतामिति चेत्‌॥ १८१ अव गम्यतेऽयमास्मा मुक्त इदानीमिति प्रतिज्ञानात्‌ प्राजपत्थ वाक्ये ह्यते स्वेव इति प्रतिज्ञाय १९ जाग्रत्स्वप्रुषुतावस्थात्रयद्‌ पजाल निभरक्तम्‌

आत्मानमिमं व्याख्पेत्वेन पूनः पुनः प्रतिज्ञाय २०॥ अशरीर वेत्याद्ेः उत्तमः पुरुष एवमन्तेहि

उपसंहत मिह मुक्त(व्ममा्नग।चरमिदं प्रतिज्ञानम्‌ २१ किंच आसेत्याद्या या चेहाऽऽख्यापिका समान्नता तटूपक्रमवाक्ये खल्वपहतपाप्मेति यत्समाश्चातम्‌ २२॥

बतुधः शदः ] म्यार्थरत्नमाटा ४१५

मुक्तात्ममात्रगोचरमेव तदेतत्पतौयते सकलम्‌ )

या मोक्षस्य फलत्वप्रसिद्धिरतोपदिता साऽपि २३ नापूवंवस्तुजननापेक्षा स्यादरन्धनिरसनापेक्षा अभिनिष्पद्यत इत्युत्पत्तेः पयाय इति तु यच्चोक्तम्‌ २४ तदपि पूर्वाविस्थापेक्षे स्याद्रणमेव तु मुख्यम्‌ रोगनिवृत्तिमपेक्ष्यारोगो निष्पन्न एष इति हि यथा २५॥

आत्मा प्रकरणात्‌

कथमयभिह मुक्तोऽस्य संपत्तव्यं यतः परं ज्योतिः

ज्यो तिःशब्दश्चायं भौ तिकव चनो टि हर्यते लोके २६ योन हि विकारविपयाद्यावृत्तः कथ मवेन्भुक्तः। यस्माद्विकारजातं सकलं चाऽऽत॑मिति शाखमुपदिशति २७ तस्माज्ज्योतिः संपन्नोऽसो कथमत मुक्त इति चेन्न प्रकरणबलाद्यतोऽज ज्योतिःशब्देन गृह्यते ह्यात्मा २८ अपहतपाप्मा विजरो विगरस्युरित्यादिनोपदिषटऽस्मिन्‌

प्रकृते परात्मनि कथ कार्यं ज्योतिगेहीतु मिह शस्यम्‌ २९॥ प्रकरृतत्यागाप्रकृतप्रहणादसमश्सं तथा चेत्स्यात्‌ 1 ज्योतिःराब्दुस्त्वात्मन्यपि तदेवा इति श्रुती दष्टः ३०

अविभागेन दृष्टवात्‌

ज्योतिः संपद्य परं विमाव्यते स्वेन यः पुथगेव।

किमिह परस्मादात्मन उताविभक्तोऽवतिष्ठते इति ३१ विन्तायामेतरयां सत्यामत्र तत्र पर्येति।

हत्या दिवाक्यजतिनाऽऽधाराधेय माव निर्दशात्‌ ३२॥ उपसंपयेत्यत इह तथोः पुनः कतुंकमंमावोक्तैः

मेदेनेव न्याय्यं तस्यावस्थानमितितु यस्य मतिः॥३३॥

तं व्युत्पादयतीहावि मक्त एवावतिष्ठते इति

मुक्तोऽव तिष्ठते खलु परात्मना परमिहाविमक्ततया ३४ परमासनाऽविमक्तं मुक्तं यस्मातरदश्यन्त्येताः

ततमसीति नान्यत्पश्यति तु तदितीयमस्तीति ३५

४१६ सब्रह्मण्यविरविता- [ चतुर्थाध्यायस्य

एवमहं बह्यारमीत्याद्याः श्रुतयो वैपरीस्येन

दृशनमत्र यथा स्यात्फलमपि तथेव तक्ततुन्यायात्‌ ६६ श्रुत्यन्तरं यथोद्क मित्यायप्येवमेव दृकशंयति

शुद्धे जले हि शुद्धं जलमासिक्तं यथेव ताहक्स्यात्‌ ३७ एवं मुनेर्विजानत आत्मा मवतीति तद्रदन्यद्‌ पि

श्रुत्यन्तरं यथा नद्य इति तथा चेह मेदनिर्दशषः ३८ स्यादौपचारिकः सत्यपि चाभेदे यथास मग्रव हति। आत्मरतिरेवमादावपि भेदस्त्वोपचारिको दष्टः ३९

ब्राह्मेण जेमिनिरुपन्यासादि्यः ५॥

मुक्तोऽयमात्मरूपेणेव हि नाऽऽगन्तुकेन रूपेण अमिनिष्पद्यत इति तु स्वशब्द योगेन दितं पर्वम्‌ ४० मुक्तोऽयमच्न किं सत्येन हि सर्वज्ञतादिधर्मण

अवतिष्ठते किंवा धमस्य शक्ाविषाणतुल्यव्वात्‌ ४१॥ चिन्मात्रेतवासाववतिष्ठत इत्ययैष चिन्मात्रः।

सन्नपि मुक्तात्मा खल्वन्येषां बद्धजीवसंघानाम्‌ ४२॥ अन्योन्यव्यवहारात्कल्पितसर्वज्ञतादिमानिति वा मुनिविप्रतिपत्तिबठात्संदेहं तद्विशे षजिज्ञासा ४३॥ तामनुरुष्येवाऽऽदी तदेतदभिधीयते हि सूक्ता

यदिदं हि सत्यसंकल्पत्वान्त श्र तिवचों विनिर्दिष्टम्‌ ४४॥ बाह्यं रूपं सर्धक्ञत्वं सर्वेश्वरत्व भित्येतत्‌

तेन रूपेण स्पेनाऽऽविभंवति हि एष मुक्त इति ४५॥ , इह मन्यते हि जेमिनिराचार्॑स्तन्न हेतुरयमेवं योऽयमुपन्यासादिः तत्परो हश्यते यतो ह्यस्मिन्‌ ४६ अपहतपाप्मेत्यादो सोऽन्वेष्टव्य इति विधिमुपाभित्य विध्यथेहिरयाय आसेत्यादिरमवेदुपन्यासः ४५७ आदिपदेन विधिष्यपदेशोऽयं गृह्यते हि तवेतौ सवे्ञरवा्यन्वितमात्मानं दकशंयत इहेदमपि ४८ जक्षन्करीडन्रममाण इति दयैश्वर्यमुपदिशत्यस्य

शरुस्यन्तरं तथेव व्यपदेशोऽन्य् दृयते वाक्ये ४९

चतुर्थः पादः ] माप्यार्थरलनमाला ४१७

लोकेषु कामचारो मवतीत्यादिस्तथाऽयमपराऽपि सर्धज्ञ एष सर्॑श्वर हत्यादिः चोपपन्नः स्यात्‌ ५० चितितन्मात्रेण तदात्मकलादित्योडुलोमिः यद्यप्यपहतपाप्मत्वादय इह ये प्रपञ्चितास्ते हि भेदेनैव हि धमां निर्दिश्यन्ते तथाऽपि खटञेते ५१ शाब्दविकट्पनिमित्ताः स्युः पाप्मनिषुत्तिमा्रमेषात्र अव गम्यते स्वरूपं तदस्य चेतन्यमाच्नमेवेति ५२॥ अभिनिष्यत्तिः सेयं चितिमात्रेणेव तस्य युक्ततमा इत्योडुलोमिरा चार्यो मन्यत इह मवेस्ूतिश्वापि ५३ अयमात्माऽनन्तर इत्याद्या प्रज्ञानघनमिमं बूते इह सत्यकामताध्ा यद्यपि वस्तुस्वरूपमारेण ५४ निदियन्ते सत्याः कामा अस्येत्यथापिते धमां; केवलमुपाधिसंबन्धाधीना एव हि मवेदेषाम्‌ ५५॥ चेतन्यवत्स्वरुपान्त्माव उपाधिमृ्टकसवेन सत्यत्वायोगेनानेकाकारत्वनिरसनावपि ५६ हि सत्यान स्थानत इति सूते तदिद्मखिलसुपदिष्टम्‌ 1 जक्षन्करीड्नित्यादिश्वुत्या जक्षणादिकथनमपि \॥ ५७ दुःखात्यन्तायोगाभिप्रायं स्या दिहा ऽऽस्मरतिरितिवत्‌ आत्मनिमित्तानि रतिक्रीडामिश्नानि नेह मुखुयानि ५८ शक्यन्ते वर्णयितुं द्ितीयसापेक्षत्ता यतस्तेषाम्‌ तस्मान्निरस्तक्रस्स्नप्रपश्चजालेन सुभरसन्नेन ५९ परिपूणंसत्सवरूपप्रज्ञानघनेन नििशेषेण बोधालमनाऽभिनिष्पद्यत इति खल्वौड्लोभिमतमेतत्‌ ६० एवमप्युपन्यसासर्वपावादविरोधं बादरायणः

चेतन्यमात्रमस्य स्वखपमम्बुपगतं हि मुक्तस्य

अभ्युपगतेऽपि तस्मिन्व्यवहारापेक्षया हि पव॑स्व ६१

बाह्यस्यैश्वयस्यापन्यासा्वगतस्य पुनरत्र

अनिषेधादुविरोधं मन्यते बादुरायणाचार्यः ६२॥ ५३

४१८ सुबरह्यण्याविरचित।- [ चतु्थील्ययस्य~

संकल्पादेव तु तच्छूतेः < यदि पितृलोककामो मवतीर्याद्यं हि हदृकविदायामू चाक्यं तदिद हष्टं सदेहस्तत्र चायमवतरति ६३॥ इह पिच्रादिसयुत्थाने केवल एव भवति संकठ्पः हेतुः किंवा निमित्तान्तरसापेक्ष एव हेतुरिति ६५ संकल्पादेवेति भ्रवणे सत्यपि लोकवत्तज युक्तैव खल निमिहहान्तरसापेक्षा यथा मवेट्लोके ६५ संकलत्पाद्पि तथा गमना द्भ्योऽस्मदादिकानां हि मवति तु पिच्रादूीनां संपत्तिस्तद्रदेव मुक्तस्य ६६ स्यादेवं चेत्तत हष्टकिपरीतकल्पना मवति संकल्पादेवेत्य पि राज्ञः संक स्पिताथसिद्धिकरीम्‌ ६७ साधनसाम किल सुलमां हृष्ट्वा यथा तथेहापि संकल्पक्रतसमुत्थानाः पित्राद्यया पुष्कठं भोगम्‌ ६८ अयितुं हि समथा मनोरथस्थामिव चश्चलत्वेन एवं प्राप्ते ब्रूते संकल्पादेव केवठादत्र ६९ स्या पिित्रादिसमुत्थानमिति तथा हर्यते श्रु तिय॑स्मात्‌ संकल्पादेवेति श्रुति्निमित्तान्तरप्रतीक्षायाम्‌ ७० पीड्येत यदि संकस्पानुविधाय्पेव तन्निमित्तमपि। मवतु तदा तञ्चव हि यत्नान्तरमच मवति संपाद्यम्‌ ७१ स्याद्व वन्ध्यसंकत्पताऽस्य यादि मिं विद् संपाद्यम्‌ पराक्संपत्तेः श्रत्यवगम्थऽर्थं लोकवदिति यच्चोक्तम्‌ ५२॥ सामान्यतो हि इष्ट तदिदं प्रकरे निदशेनं मवेत्‌ संकल्पाद्यत एषा प्रयोजनस्थेर्यमखिलमुद्‌ मवति ७३ पराक्रतसंकल्पविलक्षण एव हे मवति मुक्तसंकत्पः वियाबठेन केवलसकल्पो मोगसाधनं तेषाम्‌ ७४

अत एव चानन्याधिपतिः॥ ९॥

यत एव हि विद्रानयमवन्ध्यसंकल्प एव मवतीह अत एवान्योऽधिपतिनास्यानन्याधिपतिरसौ मवति ७५

चतुर्ष पादः ] माष्याथरत्नमाला ४१९

सत्यां गताविहान्यस्वामिकतामालनो कशिद्पि। संकत्पयति हि लोके तमेतमर्थं श्रुतिः प्रदृश्षयति ७६ अनुविद्याऽऽत्मानमिमं सत्यान्कार्माश्च ये वजन्तीतः तेषां तु सवेोकेष्वपि मवति हि कामचार इत्येवम्‌ ७७ अभावं बादरिराह दयेषम्‌ १० संकल्पादेवेतिश्रत्या सकल्पमात्रकथनेऽपि संकल्पमुरुयसाधन मूतं यत्तन्मनोऽत्र सिद्धं स्यात्‌ ७८ विदुषः प्राततैश्वयस्यास्य शरीरेन्द्रियाणि सन्ति पुनः। किंवा सन्ति तस्पव्येवं चिन्ता समुत्थितेह पुनः ५९॥; इद मन्यते हि बाद्रिरातचवार्योऽसों महीयमानस्य विदुषस्तस्य देहेन्द्रियविरह मिह श्रुतिय॑तो बूते <० मनसैतान्कामानित्याद्या तच्च यदा त्रसी विदान्‌ मनसा तथा शरीरेन्दियेश्च विहरेत्तदा हि मनसेति ८१ यच्च विशेषण मिह मनसतान्कामानिति श्रुतिप्रथितम्‌ तद्युक्तं स्यात्तस्मान्मोक्षि देहेन्विषाणि स्युरिति <२॥

भावं जैमिनिर्विकत्पामननात्‌ ११

देहादृयो हि मुक्तो सदा सन्तीति बाद्रेः पक्षः देहादयः सदेव हि मुक्ती सन्तीति जेमिनेः पक्षः ८३ बाद्रिपक्षश्चाक्तो जेभिनिपक्षं प्रदुर्शयत्यधरुना जेमिनिराचार्यस्तविह मुक्ति प्रति सेद्धियस्य देहस्य ८४ मां हि मन्यते किट मनोवद्च्र श्रतिश्च मवर्तायम्‌। साखलृ एकधा मवतीत्वाद्या-नःदह्यनेकविधतेम्‌ <५ सेद्दरियक्शरीरभेद्‌ं मिना मवेदाञ्जसी कथविद्पि

इह यद्यपि निगुणपरविद्याया भूमविषयकायां हि <€ :॥\ खलत्वनेकधामावविकल्पः प्यते तथाऽपीदृम्‌

इह सगुणावस्थायमिश्वथ विद्यमानमेव पुनः \ ८७ परमासभूमविद्यास्तुतये संकात्यते ततश्चायम्‌ सगुणपरमासविद्याफल मादेनो पवतो भवति <<

४२० सुबह्मण्यबिरविता- [ चतुर्थाध्यायस्य

हच्छामात्रेणेते सन्ति कदाचित्कवाचिदिह मेति हुकषयति बाद्रायणयक्षमसावेष मवति सिद्धान्तः ८९

दादशाहवहुभयविधं बाद्रायणोऽतः १२

इह बाद्रायणाचार्योऽसावत एव मन्यते तदिदम्‌

उभयविधत्वं साध्वित्युमयश्रतिचिङ्गदक्षनादेव ९०

सकल्पयति यदाऽसौ सश्शरीरत्वं मवेत्सशारीरः।

अक्शारीरतां यदाऽसावश्ञरीरो येन सत्यसंकल्पः ९१

इति संकत्पविशेषादुमयवि धत्वं तदेतदिह युक्तम्‌

भवति निदङ्ंनमेतयञ्च किट द्रादक्षाहवदितीह ९२

त्र एवं विद्ांषः सत्न मिंहोपयन्ति हीव्येवम्‌

एवं हि सच्रमासत इति वा खलु चोदना मवेद्यत्न ९३

तद्धवति सत्रसेक्ञं यत्र पुनद्रदशाहसंज्ञेन

क्रतुनाऽनेन तमेतं यजमानं याजयेसजाकामम्‌ ०४

ति यजतिचोदना वा तथा मवेन्नियतकर्तुकत्वमपि

तस्य त्वहीनता स्यात्तथा दिरह्वाध्वरादिकानां सा ९५॥ तन्वभावे सेध्यवदुपपत्तेः १३

सेन्दियदे्ठस्य तनोः स्याद्यदि विरहस्तवा वथा सभ्ये

देहेन्वियविषयादिष्व विद्यमानेषु ते हि पिज्राद्याः ९६

उप्टन्धिमात्रूपा एव हि कामा मवन्ति सर्वेऽपि

एषं मोक्षेऽपि स्युः कामा इति सकलमेतदुपपन्नम्‌ ९७

भावे जागरदत्‌ १४

अभ्युपगम्यत इह यदि मावः किट सेन्दिथस्य देहस्य तहि यथा जागरिते मवन्ति कामास्तथैव मोक्षेऽपि ९८ क, [+ भरदप्वदवविशस्तथा दशयति १५

भावं जेमिनिरिति किट मुक्तो सकशरीरता विनिर्दिष्टा

तत्र चिधाविकल्पादिषु बहुधा स्युर्यदा शरीराणि ९९ किं तानि दारुयन्त्राणीव मवन्ति हि निरालमकान्पव। छिदेह सातकान्येव हि सुज्यन्तेऽस्मदादिषिदितीह १००

चतुथः पादः 1 माष्यार्थरत्नमाला ४२१

जिज्ञासा स्यात्त्ाऽऽस्ममनोभेदो यतोन संमवति। एकरारीरेण तयोयागेन निरात्मकानि चान्यानि १०१ निरसितुमाष्चेपमिमं पठति हि प्रदीपवादितीह

एको यथा प्रदीपो युगपद्नेकप्रदीपमावमिह » १०२॥ प्रतिपद्यते हि लोके स्वयमेव विकारशक्तियोगेन

एकोऽपि संस्तथेव हि विद्वानैश्वययोगमात्रेण १०३ आलम्ब्य बहुतनुत्वं गाच्राण्याविशति तानि सवांगि दर्शंयति दैवमेव द्यकस्यानेकदेहसंपत्तिम्‌ १०५

शाघ्र एकधा मवतीति तथा पश्चघेति नवधेति।

नैतद्धि द्रुयन्ोपमाभ्युपगमे समञरसं मवति १०५॥ नापि स्वेतरजी वावेश्न स्यापवृत्तिरिह तेषाम्‌ यच्चोक्तमात्ममनसो्भदाभावादनेकतसुयोगः १०६ विदुष समवेदिति नासौ दोषो यतो ह्यसो विद्वान्‌ समनस्कान्येव मनोनुगतान्यपराणि किल शरीराणि १०७॥ स्रक्ष्यति हि सत्यसंकत्पत्वात्सृष्टवा हपाधियोगेन तत्राऽऽत्मनोऽपि मेदेनाधिष्ठात्रस्वमुवितभेवास्य १०८ अयमेव योगिनां बहुकशरीरयोगप्रकार उपदिष्टः

काचखेषु योगविषयेष्वत्र कथं नन्विहास्य मुक्तस्य १०९ अङ्खी करियते तदनेकशशरीरवेकशरूपमेश्वयम्‌

तत्केन कं विजानीयादिति नतु तदहितीयमस्तीति ११० एवं हि सलिल एको दषटत्यादीनि यानि वाक्ष्यानि।

तानि विशोषज्ञानं निवारयन्तीत्यतस्तविदं पठति १११॥

स्वाप्ययसंपर्योरन्यतरापेक्षमाविष्कतं हि १६

स्वाप्यय इह सुपुप्तं स्वयमपीत इति श्रुतेस्तथाऽन्यत्न तस्मादेनं स्वपितीत्याचक्षत इति तदन्तरादपि ११२॥ बह्येव सन्नितिश्ुतिषाक्यास्संपत्तिरच केवल्यम्‌ उक्तान्यतरावस्थामयेक्ष्य चाजोपदिरयते तविद्म्‌ ११३ यच्च विशेषज्ञानामावप्रतिपाद्नाथकं वास्यम्‌ कवट्यावस्थामपि रुषुष्त्यवस्थामपेक्ष्य कथितमिति ११४

४२२

सब्रह्मण्यविरचिता- [ चतुर्थाध्यायस्य तत्तत्परकरणबलतोऽवगम्यते तेषु तेषु वाक्येषु) आविष्करतमेतेभ्यो मूतेभ्य इति श्रुतेस्तथाऽन्यस्मात्‌ ११५ यत्र त्वस्यत्यादिश्रुतिव चनास््रकटिपं मवेदेतत्‌ कविदपि यत्र सुप्तो कंचनेत्यादिवेद्वाक्येम्यः ११६ एतच्च सगुणविद्याफल मोगस्थानमपरसायुज्यम्‌ स्वगादिवत्तदेतद्यतरश्वरयं प्रपश्ितं विदुषः ११७

जगव्यापारवर्ज प्रकरणादस्तानाहतत्वाचच १७ सगुणबह्मोपासनया ये विदुषः भयान्ति सह मनसा परमेश्वरसायुज्यं तेपामुपवणितं यदेश्वयंम्‌ ११८ तक्कि निरवग्रहमत सावग्रहमिति तु संश्ञयस्तचर निरवग्रहमेवेषमेश्व्यमितीह युक्तमाधयपितुम्‌ ११९॥ यस्माच्छरतयः सर्वाः प्रथयन्त्यश्वर्यमीदरशं तस्थ आभ्रोति स्वाराज्यं सर्वे देवा बलिं प्रयच्छन्ति १२० अस्मै महीयमानायाऽऽलन इत्येवमेव चान्यत्र लोकेषु कामचारस्तेषां मवतीत्यतस्थिदृं पठति १२१ देश्वर्यस्य संकत्पादेषेतिश्र तिपरतीतस्य जगदुत्पत्तिल यादिव्यापारादिह विलक्षणत्वेन १२२ सेतच्छरत्या विदुषः सृषटिव्यापारकत्पनाऽतुचिता तस्माज्गहुदयादिष्ापारमिमं वर्जयित्यैव १२३ अणिमाद्यालकमेव ह्यश्वं केवलं मवेत्तेषाम्‌ यस्त॒ जगद्व्यापारः हीभ्वरस्यव नित्यसिद्धस्य १२४ सष्टत्वं तस्यैवेक्षणपूर्वं सृष्टद्पक्रमे हीदम्‌ प्रकतं हि युक्तानां तदान देहो चेक्षणं मवति १२५ तेनासंनिहितास्ते पर एव ह्यधिक्रतां मवेत्त यस्मादुत्पत्या दिव्यपदेश्षाः श्रयते हि तस्येव १२६ सोऽयं !हे नित्यसिद्धो मवति हि शब्दं हि समधिगम्यश्च तरम स्सषटत्वादिकम खिट स्यादुीश्वरस्य नान्यस्य १२५७ अन्यर्षां तु तदृन्वेषणनजिन्ञासनपुरःसरं मवति अणिमादिकमेभ्वरं तेन तेषाभिहायिकारः स्यात्‌ १२८

चतुर्थः शदः ] माष्या्थरत्नमाला ४२३

समनस्फत्वेनापि तच्रानैकान्त्यमपि मवेत्तेषाम्‌

एकस्य हि स्थितौ स्याद्परस्य संहतावमिप्रायः १२९ इत्यन्योन्यविरोधे ्ष्टूतवं वा कथं मवेत्तेषाम्‌

एकं प्रत्यन्येषां गुणमावाभ्युपगमेन यदि चेह १३० विनिवायंते षिरोधः चेह परमेश्वरो चान्यः स्यात्‌। परमेश्वरसकल्पानुगणं सकलं मवे विहान्येषाम्‌ १६१

परत्यक्षोपदेशादिति चेाऽऽपिकारिकिमण्डलस्थोक्तेः ॥१८॥

आप्नोति स्वाराज्यमिति प्रव्यक्षोपदेक्ञतो विदुषाम्‌

निरवग्रहमेव स्यादेश्वर्यमितीह्‌ पुनराश्षङ्क्यम्‌ १६३२ यस्मादिहाऽऽधिकारिकमण्डलगत एव खलु परमास्मा निप्रिर्यते चान्यानधिकारेषु हि निथोजयत्यनिश्षम्‌ १३६३ तेनाऽऽधिकारिकोऽक्षो एव किल सवितृमण्डलस्थश्च तद्नुग्रहेकटभ्या स्वाराज्यप्राप्तिरिहं मवेद्धिदुषः १३४ येनानन्तरवाक्यं मनसस्पतिमिति तमीश्वरं व्रते

सच मवति सवंमनसां पतिस्तमापोति पूर्वसिद्धमिति १३५ क्पातिरित्यादिकमपि यथोपदिष्टार्थपरतया योज्यम्‌ | अन्यापि विदुषामेभ्वर्यं दीशतन्त्रमिति योज्यम्‌ १२६

विकारावतिं तथा हि स्थितिमाह १९

इह जगदष्यापारः मवेदव द्युपासकप्राप्यः

संक ल्पिताथंसि दद्धयाङ्विदेव हि परमुपास्यनिष्ठत्वात्‌ १३७ इत्याशङ्कां निरसितुमुपास्यगतनिविशोषख्पे हि व्यमिचारमिह विकारावतीत्येतेन द्ञयत्यध्ुना १३८ नच्च विकारावस्य॑पि यदेतदिह पारमेश्वरं रूपम्‌

विकारमात्नगोचरमेतिल सवितृमण्डलस्थानम्‌ १३९ यस्मादान्नायोऽसौ स्थितिं द्विपां प्रदं त्यस्य तावानस्वेत्यादिजगद्विमू्तिं दकशशपितव्वाऽऽदौ १४० ज्यायांश्च पुरुष इति पुनरस्य ज्यायस्तवमेतदुप दिश्य

तच्च किठ ज्यायस्त्वं परालनस्तस्य वणितं मूयः १४१ करत्घ्ं विकारजातं तदस्य परमात्छनो मवेत्पाद्‌ः।

~,

यच्च विकारास्पषटं तदेतद्मते निपादिवीस्येवम्‌ १४२॥

४२४

सबह्मण्यविरचिता- [ चतुर्थाध्यायस्य

त्निर्विकाररूपं सविशेषालम्बनाः कथंविदुपि।

प्राटुषन्ति यस्माद्धबन्ध्यतत्कतव एव ते सर्वे १४३ तस्माद्यथा द्विरूपे परात्मनि हि निविश्ञोषरूपमिदम्‌ अनवाप्य सगुण एव हि वर्तन्ते ते तथेव सगुणेऽपि १४४ परमेश्वरप्रसादात्सावग्रहमेव तदिदमश्वर्थम्‌

ठन्ध्वाऽनवाप्य निरवय्रहभेश्वथं किलावतिष्ठन्ते १४५

दशेयतश्ेवं प्रत्यक्षानुमाने २०॥

दर्शेयतश्च विकारावपित्वं हि श्रतिस्परृती तस्य याचन तघ्रेत्पाद्याया चन तद्धास्षयत इति प्रथिता" १४६॥

भोगमाचक्ाम्परिङ्गाच २१

निश्वग्रहमेश्व् नैषां सविरोषतत्पराणां स्यात्‌

परमेश्वरेण यस्मात्तेषां किल मोगमातमव समम्‌ १४७ दशयतीह तमापो वे खल्वित्यादिका श्रतिश्रेयम्‌

ते बरह्मलोकमागतमुपासकमिमं हिरण्यगर्मोऽयम्‌ १४८॥ इत्याहामरुतरूपा आपो मुज्यन्त इह मया किंच छोकोऽसावगूतोद्कलक्षण एवमिति सा निरूपयति १४९ अन्याऽपि किल यथताभमिस्याक्नाता श्रुतिस्तदेतदिह परमेश्वरेण तस्य सायुज्यसलोकतादि दशयति १५० नन्विह सातिशयत्वाद्ेश्वयंस्यान्तवस्वमपि स्यात्‌

एवं चेदावृ्तिस्तषां पुनरत्र दुर्निवारेव १५१

इत्याक्षेपं सकलं निरस्य शाखं हि परिसमापयितुम्‌

सुरं पठति तदेतद्धगवाज्‌श्रीवाद्रायणाचायंः १५२

अनावृत्तिः शब्दादनावृत्तिः शब्दात्‌ २२

सवेज्ञत्वादस्य भगवतं युक्तमेव सूत्रकृतः

सूचहारा शिष्याणामाचारे प्रवतनाद्स्य १५३ | आचार्यत्वं युक्तं तथेव किल बाद्रायणेतिपद्‌ात्‌

पुनरस्य बद्‌रिकाभ्रमवासोक्त्या तत्र समवतीणेस्य १५४ नारायणस्य परभेश्वरटोकगुरोः प्रसाद्सुचनतः

शाज्ञस्य ततणीतस्य सवितमिह किलानवद्यत्वम्‌ १५५

चतु५. पाटः | माष्पा्थरत्नमाडा 1 ५२५

नाड़ीरहइम्यन्वितमिह पन्थां द्यविरादिपवाणम्‌ अनुचिलन्य दृवयान व्रजन्ति ये तेन देवयानेन १५६ कासर (पदृ्टनानाविकेषण बह्यट कसन्ञा्ममम्‌ यश्च तृतीयस्यां दिवि प्रथिवीलोकात्मदशितः श्रुत्वा १५७ तस्मिहीके इति प्यश्चेव्यप्याख्ययाऽतिविख्यात अ्ण॑वतुल्यौ मवतः सुधाह्वदूः द्वौ तथेव चान्यदपि १५८ हेरमदीयमिव्यपि सरश्च तन्मद्‌करं तथाऽन्नमयम्‌ किंचाश्वत्थस्तत्राम्रतवर्ष मुक्तल)कसंसेव्यः १५० तत्राजितात्मभिः खल्वप्राप्या बह्मणः पुरी काऽपि प्रमणेव तेन विरचितमपि वेश्म हिरण्मयं तत्रास्ति १६० मन्त्रा्थवाद्वाक्धः पुराणवाक्यैः प्रपञ्चित बहुधा तमिमं लोकं प्राप्य तत्र स्वच्छन्दमोगक्रतकृत्याः १६१ ते चन्द्रमण्डलादिव नाऽऽवर्तन्ते पुनः कदाविद्पि। यस्मात्तयोध्वंभायन्नित्यादिश्र॒तय उपदिशन्त्येवम्‌ १६२ येच शताधिकनाङ्या बजन्ति यान्त्थव तेऽग्रृतखरभिति। श्ुपिरन्या तेषामिह हि पुनरावृत्तिरिति शिल बते १६३ एतेन देवयानेन पथा ये बह्यलोकमुपयाताः मानवमावर्तं ते नाऽऽवरतन्त इति दशयव्यन्या १६४

पनरावतेत इत्यन्याऽपि बह्मलोकसंस्थानाम्‌ पुनरावृत्तिविवर्जितभेव पदं शाश्वतं प्रदृश्चयति १६५ अन्तवदेव हि यद्यप्येश्वयभिदं प्रत यतेऽथापि भवति यथाभनावत्निस्तथोपवार्णितमिदं हि पृवत्र १६६ कार्यात्यय इति सूत्रे कार्यपद्स्य टप समुत्पन्ने उत्पन्नतच्वसाक्षात्कारास्तन्नेव तदधिनाथेन १६५७

सह कैवल्यं प्रमुणा हिरण्यगर्मेण ते प्रयान्तीति साधनबीर्याये पुनरन्रैवोात्पन्नतच्वविज्ञानाः १६८४

वेध्वस्तानायन्ञानावरणा नित्यसिद्धपरिनिष्ठाः तेषां चानावृत्तिः सिद्धेवाऽपवृत्तिकारणामावात्‌ १६९ सविशेषब्रह्मपराणामपि विदुषां तदाभरग्रेणेव सेयमनावृत्तिः स्यान्न चान्यथा मवति तक्करतुन्यायात्‌ १७० पञ्चारन्युपासकानां यद्यपि सविशेपनिष्ठता नास्ति श्य चानावुत्तिब्रह्यपरातिश्च दृश्िता तेषम्‌ १७१

॥8

४२६

सुबह्मण्यविरचिता भाप्यार्थरलमाटा

सत्यं तथाऽपि तत्र तेषामिह पुनरिति समाश्नातम्‌ तेन त्वस्मिन्कल्पे तेषामावृत्यमावबोधेन १७२ कल्पान्तरे हि तेषामावृत्तिरियं पुनभ॑ंवस्येव दहराद्युपासकानामेवानावृत्तिपरमिदं सूत्रम्‌ १५३ सृत्रपद्भ्यासः खल्वध्यायसमाप्तिमेव सूचयति शास्रस्य परिसमात्ति सृच्ाभ्यासोऽयमत्र सूचयति १७४ दारीरकमामांसा मुनिना व्यासेन विरचिता सेयम्‌ चतुरध्याय तस्यां चतुथंसज्ञश्च योऽयमध्यायः ४५ तत्र चतु पाद्‌ सूत्रार्थो यश्च भाप्यकारोक्तः। आरयावृत्तेरमलेः प्रकाशितो भवतु सोऽयमनवय्यः १७६ माष्यार्थरत्नमाला वेयासिकसूचजाटसंग्रयिता मगवति करुणासिन्धौ समर्पिता जयतु जगति निरवद्या ॥१७०] जयति मुनिकुटमान्यो मगवाञ्धरीवाद्रायणाचायः। यत्सूत्रालम्बनतो लोकः संसारसागरं तरति १७८ भ्रीबाद्रायणोदितिसूचाथं माप्यरस्नदीपेन प्रकटी चकार योऽसौ हि मगवाश्जयति शंकराचार्यः १५७०॥ मगवत्पादूीयमिद्‌ माप्यं यनानभिज्ञदुषेधम्‌ बोधाय तेन तेषां रचिता भाप्याथरत्नमालेयम्‌ १८० एतां विलोक्य सुथियस्तुष्यन्तु हसन्तु वाऽत्र विषादः सर्वज्ञविरचितेष्वपि महानिबन्यपु येनतो हष १८१ तुष्यन्तुवा वाऽन्ये भक्तया परय) समपितामेताम्‌ मालां विलोक्य कृपया तुष्यति मक्तातिमञनो भगवान्‌ ५।१८२॥ माघ्योपदृष्टम्थं संगृह्य करताऽपि मवति रम्पेयम्‌ उपवनतरुसमुपचितेग्रंथिता कुसुभैः परसूनमाटेव १८३ सेयं हि रत्नमाला सुबह्मण्येन विरचिता कृच्छ्रात्‌ नायकमणिसहकारादहिशि दिशि विशदं प्रकाशमुपयातु ॥१८४॥

हति भी माष्याथरत्नमालायां चतुर्थाध्यायस्य

` चतुर्थपादः समाप्तः ४॥

इति चतुर्थोऽध्यायः समाप्तः

समापषेयं भाष्याथरत्नमाटा