आनन्दाभ्रमसंस्कृतग्रन्थाविः

ग्रन्थाङ्कः ७६ दिगम्बरान॒चरविरचितार्थपरकाशार्यव्याख्यासमेताः

टईैराकेनकटोपनिषदः

पतव्ुस्तकम्‌ डेकनकाटेजस्थसस्छताध्यापकेः वे शा० रा० पाठकोपाहेः श्रीधरशाधिभिः आनन्याश्रमस्थ- पण्ल्तेश्च संशोधितम्‌ तच्च [ क. हार नारयण जषडट व्येतेः पुण्यास्यपत्तने आनन्दाश्रमसद्रणास्ये

आयसाक्षरे्ुदयित्या भ्रकारितम्‌

दराटिबाहनककाब्दाः १८३६ लिस्ताब्दाः १९११

[र

( अस्य सर्वेऽधिकारा राजशासनानुपारेण स्वायत्तीकृताः ) मूटयमेको रूपकः ( £) „\ . 2

तत्सद्ह्यणे नमः

अथप्रकारसहितेशावास्योपनिषत्‌

(यगि री मिम भषको

अथ यजुषां वाजसनेयश्ाखायां ज्ञानस्य तत्साधनस्य चोपपादका ईशावास्यमित्यादयोऽषशटाद्क्च मन्त्राः सन्ति तेषामधुनाऽथः प्रकाश्यते

ईशा वास्यमिदर सर्वं यककिञ्च जगत्यां जगत्‌ तेन त्यक्तेन भृजीथा मा गृधः कस्यासद्धनम्‌

इदं परत्यक्षव्वेनालमयमानं सर्वं नामदूपकर्मास् जगत्यां जङ्कम्यत इति जगती तस्यां जगत्यां तहुपलक्ितेऽस्मिहोकचरयेऽपि यक्किच स्थुल. सूष्ष्मासकं जगत्तदीशेष्ट इतीर तेनेशा सत्याद्धितीयानन्तपरिपूणलक्ष- णेश्वर्यवता पिद्नन्द्मयेन शुद्धेन परमात्मना वास्यमच्छादनीयम्‌ कुतः, जगतोऽनिवं चनी यत्वेन विवतशरूपत्वादस्य कारणत्वात्सत्तारूप- त्वाच राविरश्मिसंषेंगजठमिव तस्मात्तेन सह तदेवैकमस्त्यत एवोच्यते “सर्वं खल्विदं बह्म तजलानिति शान्त उपासीत ` बह्येषेदं विश्वमिदं वरिष्ठमिति अतो विवेकिभिरन्वयेनेदं सर्वं तदूपमेव हद्येत तेनेवं- पेण व्यक्तेन त्यागेन भुश्नीथा भ्ङक्ष्व विषयान्‌ तत्कथम्‌ पूर्वमन्ना- नावस्थायां देहात्मबुद्धिः सत्या तथाच सखीपत्रादिषु ममता त्यागो मरणेन वा परित्यागो संमति वासनादूपसेन व्ियमानत्वात्‌ तस्मिन्यथावद्रतमनेऽप्युक्तविवेकेन सर्वं बह्येवास्तीति समत्वमावनया योऽहममत्वपरिव्यागः स॒ एव परिज्ञानतः परित्यागस्तेन त्यागेनान्वय- ज्ञानरूपेण शब्दा दिविषयान्भुओत कथं तदन्वयन्ञानं शब्दोऽयं विषयः कत उत्पन्नः किं तस्य खूपमिति विवेचनेन केवटाष्न्तो्ठताल जहदे- वाचेतन्यषूपत्वात्तस्य पएवमावे संकल्परूपस्य तस्य वक्तेव गट रूपं वक्ता विचारतः शद्धेन रूपेण परं बह्यवास्ति स॒ यदा शब्दृक्रारेण तदा कारणान्वयेन शब्दोऽपि तद्रूप एव तस्माद्रह्मण उत्पन्ना. बह्य- ख्पशब्ड आकाश्चमार्भेणाऽऽगतः सोऽपि विचारतो बह्येवा स्मिन्नेव गुण- ° दुष्टया "तस्या ऽऽमासमानवादपुथक्सिद्धलात्‌। अत्र एवोक्तम्‌ + आकाश्ञ- शरीरं ब्रह्म आक्षाशे तिष्ठन्नाकाक्षादन्तरो यमाकाशो भे वेद्‌ यस्याऽऽ

अर्थप्रकाक्षसहिता-

काशाः शरीरं आकाक्ञमन्तरो यमयति सत आत्माऽन्तयाम्सतः ` इति कथं विना मध्यगतसत्तां तदागमनं संमवेत्तस्मान्मध्येऽपि तद्रुपेण तदेवेकं विज्ञेयम्‌ तथा येन तस्य भवणं यश्च श्रोता तद्धद्येव सत्यं, कथं, यः सालिकः कतां सर एव रजसा करणख्पो तयोः स्वरूपमेदोऽस्ति अत एवोक्तं प्राणच्चेव प्राणो नाम मवति वदन्वाक्पदयंश्वघ्ुः शुण्वञभोत्रं मन्वानो मनस्तान्यस्येतानि कर्मनामा- न्येव ` इति ध्रोता न्यतिरेकवृच्या विचारतः परं बह्मेव तथा चोक्तम्‌ ˆ अयमात्मा बह्म ` इति यत्परं बह्म तदेव गुणसाम्य मूतचितक्रतियो- गात्तहुणप्रधानस्वेन विपुदीरूपेणेति पश्वीकरणप्रकारेण विज्ञायते तस्मात्तत्सवंमपि परं बह्येव एवं सर्वस्यापि कारणमधिष्ठानं परं बह्येवेकं सर्वच तन्मधुबाह्मणोक्तं विज्ञातव्यम्‌। यथा जलाद्ुतन्नस्तरङ्ा- दिजंलषपस्तद्‌ाधारेणेव विहरत्यन्ते तवैवावसीयत इत्येवं विज्ञाय घों विषयमोगः क्रियते त्यागख्प एव संमवति। तदेवोक्तं मगवता- ˆ बह्मण्याधाय कर्माणि सङ्घः त्यक्त्वा करोति यः। लिप्यते सर पापेन पञ्मप्रमिवाम्मसा :॥ १॥ इति! तस्मात्तेन त्यक्तेन भुीथा इत्युच्यते तदेव परमं मोक्षसाधनमिति विज्ञातभ्यम्‌ यस्मादेवं तस्मादहंममतायोगेन मोगापेक्षया कस्यस्वि- त्कस्यापि धनं मोगसाधनमूतं मा गरधोमा माप्यमाकाङ्क्षां कार्षीः यद्ृच्छालामसतुशे दन्द्रातीतो विमत्सरो मवेत्तेनेव त्यागसिद्धि- रस्ति १॥ एवं यदा तदा यततः कमाचरणेन रि प्रयोजनं त्यागेन सवभावतः सुखमासितव्यामिति प्राप्तं तत्राऽऽह- १. 0 @ ® _ ® कु न्नेवेह कर्माणि जिजीविषेच्छत समाः एवं त्वयि नान्यथेतोऽस्ति कर्मं डिप्ते नरे २॥ इहास्मद्ाके कमाणि विहितान्ययिहोवादीनि कुर्वन्नेव यथाकालं नेवेतयन्नेव दातं शातसंस्याकाः समाः संवत्सराञखिजीविषेज्नीषितमि- च्छत्‌ एवमवविधे बाह्यभावेन विहितकर्माचरणशीलेऽन्तस्तक्तप्रकारेण बह्यात्मभावनयाऽहुममत्व परित्यागवति वपि नर इतोऽस्माज्ज्ञानोक्त- क्माचरणप्रकाराद्न्यथाऽन्यप्रकारो नाऽस्ति अत एवमाचरणवति त्वयि कमं प्यते. टितं मवति कर्मटेपोऽस्ति ननु कर्मं . विहितं

#

हशावास्योपमिपत्‌

तत्स्वभस्य प्रापक तत्सुक्रुतक्षयेण पुनरस्य टाकस्येहायुच स्थितमोंग. वासनाभिवृद्धवा संसारस्वेव जनकमतस्तद् दिना निन्दाऽपि बहुधोच्यते। पवा दयते अदा यज्ञरूपा अष्टादशोक्तमवरं येषु कमं एतच्छैयो येऽभिनन्दन्ति मूहा जराघ्रत्युं ते पुनरेवापि यन्ति अविद्यायामन्तरे व्त॑मानाः स्वयंधीराः पण्डितंमन्यमानाः जङ्घन्यमानाः परियन्ति मूढा अन्धेनेव नीयमाना यथाऽन्धाः अविद्यायां बहधा वर्तमाना वयं कृताथां इत्यभिमन्यन्ति बालाः यत्कर्मिणो प्रवेदयन्ति रागाद्ातुरास्ते क्षीणलोकाङच्यवन्ते इष्टापरतं मन्यमाना वरिष्ठं नान्यच्छरूषां वेद्यन्ते प्रप्रहाः नाकस्य पृष्ठे सुक्रतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति ` इति तथा तत्यागेनाग्रुतव्वं "न कमंणान प्रजया धनेन त्यागेनैके अग्रतव्वमानश्चुः ' इति एवं सति कथमत्र तद्यावज्जीवं कतंव्यमित्यु- च्यते, सत्यं, तेनेव मोक्षप्रा्िरिति धरूयते- कर्मणामनारम्भाननेष्कर्म्यं पुरुषोऽश्नुते नच सन्यस्नादेव सिद्धि समधिगच्छति कमंणेव हि संसिद्धिमास्थिता जनकादयः ` इत्यनेके्वाक्येस्तस्माद् विचारणीयमस्ति नैक एव पक्षोऽङ्गीकर्त शक्य इतरस्याप्रामाण्यप्रसङ्ात्‌ अथात्र कथंस विचार इति चेत्स भगवता विस्तरशः कृत एव श्रूयते- त्याज्यं दोषवदित्येके कमं प्राहुभ्न षिणः। यज्ञदानतपः कर्मं त्याज्यमिति चापरे '॥ एवं पक्षद्रषश्रवणेन संशयाभिवृद्धो तदपनाोदनाय स्वमतं प्राहाभे- ^ निश्चयं शुणु मे तत्र त्यागे मरतसत्तम त्यागो हि पुरुषन्याघ विविधः संप्रकीतितः यज्ञदानतपः कमे त्याज्यं कार्यमेव तत्‌ यज्ञो दानं तपश्चेव पावनानि मनीषिणाम्‌ ` ननु त्यागं विवक्षता कथं कर्मैव कर्तव्यमित्युक्तमिति चेत्तत स्वाभिः मतत्यागद्पं प्रथगेवाऽऽह- | ° एतान्यपि तु कर्माणि सङ्घ त्यक्तवा फलानि \: कतभ्यानीति मे पार्थं निशितं मतमुत्तमम्‌ `

', अथप्रकाश्चसमेता-

एषं समय्राणे कर्माणि विधाय तत्र सङ्फलस्याग एव त्यागी विज्ञेया स्वरूपेण कार्यः द्रुत इति चेत्‌ , नियतस्य तु संन्यासः कमणो नोपप्यते मोहात्तस्य परित्यागस्तामसः परेकीतितः ` तथा कृतश्चेत्यागः- दुःखमित्येव यत्कमं कायक्कुशमयास्यजेत्‌ क्रुत्वा राजसं त्यागं नेव त्यागफलं लमेत्‌ कथम्‌, कमामावे चित्तश्युद्धयमावस्तदमावे रजस्तमोगुणयुक्तः संन्यासीं सन्यासी तद्धमामावात्तेन तां मोक्षस्तस्मात्स्वरूपतः करते कमत्यागे त्यागफलं मोक्षो लभ्यते तस्मात्‌- कायमित्येव यत्कर्म नियतं क्रियतेऽर्जुन सङ्घं त्यक्तवा फट चेव त्यागः साचको मतः ` तस्मादेवं यः कर्मफलत्यागी त्यागीत्यभिधीयते तस्यैव मोक्षो नेतरस्य तवेवोच्यते- ^ अनिष्टमिष्टं मिभ्रं िविधं कर्मणः फट्‌ मवत्यत्यागेनां प्रेत्य नतु संन्यासिनां कचित्‌ ` इति यस्मादेवं तस्माद्य उक्तः भूयते काम्यस्येव कर्मणो विज्ञेयस्तदेवे- हामुच स्थितफलद्‌ानेन संसारस्य जनकं निष्कामं तद्वोक्तम्‌- ° काम्यानां कर्मणां न्यासं सन्यासं कवरो विदुः ` इति। तथाऽन्यत्रापि च- ' मोक्षार्थी प्रवतेत तच काम्यानिष्द्धिषोः | नित्यनेमित्तिके कुयात्मत्यवायजिघांसया ` इति यन्न काम्यक्भपरित्यागस्तच निषिद्धाचरणे इुतोऽतः काम्यकर्म परित्यागेन यद्विहितं निव्यनेमित्तिक कमे तस्सङ्गफलत्यागयोगेनावरयं कायमेवात एनोक्तमच- ¦ कुवन्नवेह कमाण जिजी विषेच्छत ^ समाः ` इति अथकथं सङ्कफलत्यागलक्षणमिति चेत्‌ , उक्तप्रकारेण सर्व॑ परबह्म- रूपमेवेति. निश्वित्य समताबुद्धयाऽहंममत्वपारित्यागेन- ˆ कमण्यभिप्रवुत्तोऽपि नैव किंचित्करोति सः ° तथा गुणा गुणेषु वत॑न्त इति मत्वा कतेन कर्मणा टिष्नो मवति यद्रा,

ईशावास्योपनिषत्‌

ˆ इश्वरः सवभूतानां हदेशेऽञ्जुन तिष्ठति भ्रामयन्सवमूतानि यन््राखूढानि मायया `

इव्युक्तमवेनाप्यसङ्कतवं संमवति तेन यथाधिकारमसङ्कतया कृतस्य कमणः फलं बह्यापणमवनेश्वरापणङ्ुद्धया संत्यज्य ममत्वशुन्यो भवेत्तेन कमं प्यते ननु ॒वचेत्कमं वित्तशयुद्धेर्जनकत्वान्मोक्षसाधनं ति मुमुष्षुभिरेव कर्तव्यं किं मुक्तेः ! तेरपि कर्तव्यं लोकसंग्रहार्थम्‌ तदेवोक्तं मगवता- यद्यदाचरति शभष्ठस्तत्तदेवेतरो जनः यत्प्रमाणं छ्कुरुते लोकस्तदुनुवतते मे पाथांसि कर्तव्यं चिषु ठोकेषु किंचन नानवाप्तमवाप्तव्यं वतं एव कमाणे यदि ह्यहं वतय जातु कर्मण्यतन्दितः मम वत्मानुवतंन्ते मदुष्याः पार्थं सवशः उत्सीदेयुरिमे टोका कुर्यां कम चेदहम्‌ सकरस्य कतां स्यामुपहन्यामिमाः प्रजाः ` इति। तस्मान्मुक्तेरपि लोकसंयहाथं कार्यमेव अथोक्तविधं मोक्षसाधनभूतं कम विहायान्यथाचरणशश्ीटाननिन्दति-

असुयां नाम ते टोका अन्धेन तमस्ता वताः ताश्स्ते परत्याभिगच्छन्ति ये केचाऽऽत्महनो जनाः॥

ते लोका लोक्यन्ते मज्यन्ते कर्मफलान्यत्न ते लोका अघ्चयां असु- राणां स्वपराहितरतानां स्वभूता असुयां नाम संमाव्याः। येऽन्धेन गाढेन किचिक्रदाविदपि प्रकाक्ञोपलन्धिस्तद्धिधेन तमसाऽज्ञानलक्षणेन यत्र कदाऽपि विस्फुलिङ्गप्रायेणापि माक्षसाधनभ्तविषेकोत्पत्तिस्तेन तमसा वृताः ते असुयां नाम लोकाः पुनःसंसारपदकेवलराज- सयोनिूपाः तानसर्थाह्टीकास्ते प्रेत्य मृत्वाऽभिगच्छन्ति प्राप्नुवन्ति ते के ये के चाऽऽत्हन आत्मानं शद्ध्द्धमुक्तसत्यस्वमावं घ्रन्ति नानाविधरसांसारिकतियग्योनिसबन्धिदुःखयोगेन हिंसन्ति त॒ अत्हनो जनास्ते तान्मेत्यामिगच्छन्ति पनः कथम्‌ स्वमावतोऽयं जीबोऽ- विद्याबन्धनेनाऽऽवुतो दुःखसागरे संसारे पतितोऽस्ति तह्णप्रधानव्वेन

&). #

तद्न्धनं दृढं करत्वा पनर्ितीयं कर्मवबन्धनमापादयन्ति वर्तमानमपि

& अथप्रकाशसमेता-

मोक्षोपायं नाऽऽचरन्त्यतस्ते कथं नाऽऽत्महनः; तत्कथं कमबन्धन- मिति चेत्‌; कमं तदेकमेव भिषि्धं संचितप्रारग्धक्रियमाणद्येण तज याक्रयत शुभं बाऽयुमं तच्छियभाणं, यत्तत्संगहीतं तत्सचितं , यत्तस्मा- दैहारम्भक मागायाऽऽर्धं तसारब्धम्‌ यदेकांशोन मोगायाऽऽरभ्धं तद्व हादनकदेहारम्मकक्रियमाणोत्पत्तिस्तत्सर्वम पि संवितमेव मवति एवमे- कारेन व्ययोऽनेकशिन संहः एवं यावच्छियमाणं तावस्संवितामिव- 7दद्धववित्साचतं तावत्तस्य प्रारब्धत्वेन मोमो यावत्स तावत्पनः कियमा- णप्रवाहस्तेन साचेतं तस्माव्पुनः पारब्धमिति कर्मश ङ्कलावन्धनं तस्मा- यदु मुक्तेस्तद्व मक्षः कथं तस्मान्मुक्तिरिति चेत्‌, आदौ क्ियमा- णान्ुक्तिस्ततः संचितात्ततः प्रारब्धात्‌ नन-

नाहे कश्चित्क्षणमपि जात तछत्यकमकरत्‌ कायत ह्यवशः कर्म सर्वेः प्रक्रातिजेगणेः `

इत्या दिवाक्येः प्रत्यक्षत्वेनाप्ययं क्षणमष्यक्तुत्वेन तिष्ठति तवा कथ क्रयमाणकमावनाशो मवेत्तद्विनाशेनेतरयोरुक्तप्रकरेणेति चेत्‌। नाकरणन तद्विना उच्यते तदपि कर्माकरणदोषजनकवात्कर्मैव तदा साचतारम्मकत्वेन भोगारम्मकं मवति तस्मान्न सर उपायःस भिन्न एवास्त तन कृतमपि समयं कर्माकर्महपमेव मवति कथम्‌

त्यक्तवा कमफलासङ्गं नित्यत्नुप्तो निराश्रयः क्मण्यभिप्रवृत्तोऽपि नैव किंवे्सोति सः :

इत्यतद्वाक्याक्तपकारण सङ्गफलटत्यागेन कृतं क्म तदकर्मखपमेव सवे तन छृतमप्यक्रेतमेव तेन संचिताभिद्द्धिहेतुक्षियमाणप्रवाहबिना- रस्तदा तादूनाङ्ञाऽपि विधातुं काक्यो वद्धचमावात्‌ एवं यथा क्रिय णाद्वमुक्तस्तथा साचताद्प्यास्ति कथम्‌ तथाविधङ्धियमाण- कमाचरण फल परमेन्वरेऽपिते तेन तदाराधनेन तस्रसन्नतवयोगात्तथा- वधमजनसत्सङ्गभ्रवणतीथक्षचसेवनात्संचितस्य विनाशः शनैः हनः समवात रषमात्रेऽवास्थिते तस्मिन्पारन्धरूपेण मोगायाऽऽगते विवेकोः- रकष जज्ञान आस्था तया सहुरुसेवने भी तिस्तक्पया विज्ञानसंभाति- स्तन सववन्धना द्वेशुक्तस्य मोक्षप्राप्तिः एवमतिष्ुकरोपायं परमा- त्मना [नामत श्रुत्वाऽपि तत्र मतिं विधत्ते मोक्षोपायवासनां बलाद्धि ।क्तभक्रारण दुमाचबन्धनापाद्के कर्मण्येव मतिं कुरते तनाऽऽस-

ईशावास्योपनिषत्‌

बन्धनस्याऽऽप्मेव मूं स्विदन्यत्‌ केवलमोक्षवासषनां हित्वा सासारिक- क्मनिरतास्ते जना आत्महनः सत्यं तेऽसुयान्नाम लोकानन्पेन तमस्राऽऽ चुतान्पेत्याभिगच्छन्तीति विज्ञेयम्‌ ३॥

उक्तप्व स्वस्य बह्ममाषमविज्ञाय तथा विहितकमाचरणमक्रुता संस्ारतोषरतान्क म्पकर्मिणो निन्दित्वा पुनस्तथामाविनः स्तवनाय तद्‌- क्षरं बह्म स्तयते-

= $ की क, = ¢ ¢

अननद्कं मनसा जर्वया नना आ्युवन्दूवमषत

तद्धावतोऽन्यानस्येति तिष्ठत्तसमिन्नपो मातरिश्वा दधाति

अनेजच्ेजत्यनेजदकम्पमानं सर्वदा निश्चलं चनं तु किचिन्निमित्त- योगाद्वकाशे पारच्छिन्नस्य संमवति तस्ेकमद्ितीयमुच्यते ^ नेह नानाऽस्ति किचन ` इति नयु तदा किमुपक्रमोपसंहारयोः कारणं लय विक्षेपयोश्च मायाविदये उच्येत तदा कथं तदैकस्वं तेन सहु विज्ञातभ्यं तच्च कथं यन्मायाविद्याद्पं तदनिषवचनीयत्वाद्विवतखूपं स्वाधिष्ठानसत्तयाऽन्यथा परथक्त्वेनेवाऽऽमासते रविरश्मिसङ्गः मृगतोया- भासवदतोऽधिष्ठानदरषट्या तस्य मानमप्येवं विधेनाताचिकेनान्यथा- भासन कथं बह्मणोऽद्ितीयव्वहानिः स्यात्तस्मात्तेन सहापि तदेवैकं सत्यमत एवोच्यते एकमेवाद्धितीयं बह्य ` इति ननु कथं विवर्तस्य निमित्तच्वं संमवेत्‌, नेदं निभित्तवन्निमित्तं तथोपादानमपि परं बह्य नोपादानवदुपादानं कार्यस्य विवर्त्पत्वात्‌ तस्याथिष्ठानसत्तयेवान्य- थात्वेन मानं भाति तदपुथक्‌ सिद्धं किचारतस्तत् तदैवेकं सत्यं -पटेषु मृदिव तस्मात्तदुपाद्ानववेनाच्यते वस्तुतो दण्डचक्रादिपथङ् निमित्त योगान्म्रद्‌ इव कार्याकारेण संमवनमस्ति तस्मान्नोपादानवडुपादा- नमपि वक्तु शाक्ष्यम्‌ ! तेन सह।पि निजकारेण यथावदेवात एकम्‌ मनसो जवीयो वेगवत्तरं सवापिक्षथा वायुजवीयांस्तस्माद्पि मनस्त- तोऽपि यज्जदीयश्चश्चरठम्‌ िरुद्धं तु, न, इदमोपाधिकं विज्ञातव्यं, कथम्‌, मनःप्रभतिषु यत्सत्तारूपं येन तच्चश्चटत्वं तस्मात्तथोच्यते खतो मनस्तवस्य कारणं तदन्तवतति तस्मादेनदेतहेवा ज्ानप्रकाशेन दयोतमाना मनःप्रमतितच्वरूपा नाऽऽग्रवन्चाऽश्परवन्ति तेगद्यते। अत एवोच्यते, यो मनसि तिष्ठस्मनसोऽन्तरो मनो वेद्‌ यस्य मनः शारीरम्‌" (अगद्यो हि गद्यते ` मन चक्षुषा ग्यते नापि वाचा नान्यद स्तपसा कमणा बा ` इति वनु तद्नुमवस्त्वस्त्येवः तथषोच्यत्ते) * एत-

~ अथप्रसारसमेता-

न्नानाथ सदसद्रेण्यं परं विज्ञानायद्रिष्ठं प्रजानाम्‌ बह्मविद्‌प्रोति परम्‌ ` इति तदा येन ज्ञायत किं तचक्चुरादिनिराकरणं कृत्वोच्यते ' ज्ञानप्रसादेन विद्युद्धसत्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः सत्येन लभ्यस्तपसा द्येष आत्मा सम्यग्ज्ञानेन बह्म चर्येण नित्यम्‌, ` इति परज्ञानेनेव केवलेनानुभवोऽस्ति 1 ननु तदपि निराकृतं श्रूयते तु “यः प्रज्ञानं 1तषछठन्प्रज्ञानादन्तरां प्रज्ञान बेदु ` इाते सत्य तहु तत्ज्ञानं येनाऽऽत्माऽयाह्यो यच्छद्धसक्वगणप्रधानं यत्न ज्ञाता ज्ञानं स्यामेति भावस्तेन प्रज्ञानेन कथमात्मा ज्ञेयः स्यायत्तेन ज्ञायते तञ्जेय- भेव कथमात्मा मवेद्पुनस्तस्य ज्ञाने ज्ञानावटम्बनेनानवस्था परसङ्क एव अतस्तद्ध(वपरेत्यागेन सर्वगुणसङ्सक्तं सव्मज्ञनं निर्विकारतया स्वाभ्रय तदाकारत्वेन संक्रामति तदात्मन्यात्मव्वेनाऽऽव्मानलमबो मवति ननु तदात्मनवाऽऽत्मानुमव इत्येव ।के नाच्ये( च्य )ते के प्र्तननेति। केवलेन तान्नेरासेनातस्तथोच्यते ननु तच्ाविद्यमानेर्मनःपरमतिभिः कथ तदनुभवः कथ्यते तत्पज्ञानान्वयन येन सर्वगणोपसंयसनान्ने- वकल्पन स्वरूपाकारेण प्रज्ञानेन स्वसवेद्यतया परबह्यानभवस्तदेव परज्ञान पुननिरस्ततत््वाद्याकारेण संभवत्यत एवोच्यते सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि मवन्ति ` इति एकमेव भ्रज्ञानं गणस॒क्तत्वेन स्वरूपाकार मवति गुणयोगेन तच्वाकारं मत्वा प्रपञ्चं प्रकाशयति तस्मान्ननदंवा अआघरुवन्ति तदा नेव तेषु तत्पारिच्छिन्नं स्यादत उच्यत पूवे पागेव तच्वोत्पत्तेरषदूतं तद्यापित्वेन तत्र वर्तमानम्‌ यथा यटादृकायषत्पद्यमनेषु पएवमेव व्योम तत्र व्यापित्वेन वर्तते तथा त्तच्वसुत्पयते तत्न त्र सत्तारूपत्वेन यदेव वर्तमानम्‌ तदाऽन्तरेव स्यान्न बाह।र२ते चेत्तत्तर्व धावतः शीधं गच्छतोऽन्यानव्येस्यतीत्य गच्छत तद्द्रऽपं वतते चलनक्ियां कुवश्च विषटयथावत्स्वस्थमेव सद्गगनवद्धावत।ऽन्यानस्याति पुनः कथं तत्तस्पिन्स्वरूपे मात्भ्वा मातवन्तारक्ष श्वयाते मातरिश्वा वाययुरपो मेधरूपा दधाति नन कि तदाकाशंमच तस्मन्नेव तद्यापकत्वेन वर्तमानं तद्रत्फि इष्यत 217 चत्तस्माद्पि सृक्ष्मत्वादेतैनाऽऽप्यत इत्युक्तमेव नल सवपिक्चया गगनमव सृद्षनत्वेनावगम्यते तस्मादपि सूक्ष्मं तत्कथं सत्यं पञ्चसु मतेषु गगन क्षम तदपि हङयते सृष्ष्मतेनासङ्गत्वेन व्यापकत्वेन तदरता तवन्वामद्पपरकाशेनां लोकहष्िनं हर्यते केथित्तेन तस्मादपि सुषकष्म- तरा साप यस्यज्ञेया नत याञनयपा शऽऽत्माऽतेसक्ष्मस्तास्मन्नपि

दंशावास्योपानिषत्‌

पत्तारूपेण वतते येन ज्ञात॒महु तत्पक्षमत्वं केनो पमेयम्‌ अत एवो. च्यते, ' अणोरणीयान्‌ ` इति स्यापकव्वेन महतो महीयान्‌ इत्य पि अतस्तास्मन्नपो मातरिश्वा इधाति ४॥ ठ्यापकत्वेन व्याप्यप्रसङ्खनद्धदावापिः स्यादत अ(ह- का कैर तदेजति तन्नैजति तद्द्र तदन्तिके र्‌ तदन्तरस्य सवस्य तद्‌ सर्वस्यास्य बाह्यतः ५॥ यदेजति चति तत्त्ैव तस्यापथक्िद्धत्वात्‌ तन्निजति यन्नैजतिं स्थिरतरं तदपि तदेव तदद्ूरं यददूरे वतते तदपि तदेव तहु तदवान्तिके यदृन्तके वतते तदपि तदेव अन्तयां मित्वेनान्यत्स्थात्‌ अस्य सर्वस्यो- क्त स्यान्तयामित्वेनापि तदेव बहिव्यापकत्वेन भिन्नं स्यात्‌ तदु तदेवास्य सवस्य बाद्यतां बाद्यमागेऽपि तस्मात्सवं खल्विदं बह्येवा- स्तं।ति सत्यम्‌ ५॥

यस्मादेवं तस्मात-

यस्तु सवाणि शूतान्यासन्येवानु पश्यति सवभूतेषु चाऽऽत्मानं ततो विचिकित्सति

यस्तु पुमानधिकारी सवा(णि बह्यादानि भूतान्यत्मन्पेवासुपरश्यति तेषु सवमूतेष्वात्मानमनुपर्यति। ततः यथाधद्र्शीन विविकिस्सति विचिकित्सां संशय प्रभोति सक आसा कथं तस्मिन्सकवंभत- दशन सवभूतेषु चाऽऽतनः आसत्वेन प्र्तायमानोऽप्ययं देहो नाज्ऽत्मा मवति वस्तुता भूतपञ्चकालकव्वेन जडत्वादहश्थत्वाञ्च तथा योऽस्य- न्तःप्रज्ञानवन्द्हछष श्रोता मन्ता तच्वात्पकलिङ्शूपः सोऽपि नाऽऽ्त्मा मुख्यत्वेन तत्वानां व्तिरूपववाद्विटक्षणध्मसास्षिव्वाच। तथा नाऽऽत्माऽ- ज्ञानं कारणशरीरमपि स्वप्रक्रूतितमोगणकापंदूपत्वात्‌ तथा प्रज्ञानशपं महाकारणदृहमापे नाऽऽ्स्ा तदृभ्रयस्वशूपलवात्‌ देहचतष्टयातीतचेन स्वभावाद्वस्थाचतुष्टयायत।तः। एवं सकायगुणनिरासेन यच्छेषं शुद्ध प्रक्रातरूप गुणसाम्पमूत ज्ञ पिमाजस्वरूपं तदपि नाऽऽता भवति स्वगत- भेद्रूपत्वात्‌ 1 यत्तस्याधष्टानं निरुपाधि शद्ध इद्ध निराक्रारं निरि कार सवगत परपण सन्माक्नं शेषं तदेव वेदाचायांत्मप्रत्पयेनाऽऽस्मदप तरवतः तस्मन्नासाने सत्ताखूपं सवाणि मूताने योऽनुप्रह्य ति नाऽऽपे.

+ |

१० अथप्रकाक्षसमेता-

यायिष्ठानमावेन तेषामोपाधिकत्वादालोपम्पेनोक्तवाद्‌ऽयतिरेकवृस्या तद्रूपाण्येवेति ततो गुणद्शवा पुनरामासमानेषु भूतेष्वात्मानमन्व यज्ञा- नेन तानि सर्वाण्यात्रूपाण्येवेत्यनुपर्थति कथं तद्न्वयक्ञानम्‌ यन्निविकल्पं ज्ञसिखूपं तद्वद्येव स्वगतमेदरूपत्वाद्यथा पथोवणां रतन. ज्यो तिस्तदपरथक्सिद्धप्वेन तदेव तथोच्यते, ' प्रज्ञा पतिष्ठा प्रज्ञानं बह्म इति। यदा तदेव गणसंबन्धात्मपञ्चाकारेण मवति तवुाऽन्वयाद्रह्य- वेदं विभ्वमिदं वरिष्ठम्‌ यद्रा सर्वमेतद्नि्व चनीयव्वाद्वेवतरूप साऽध- छानान्वयेन तत्सत्तया मासमानोऽप्रथकदूपोऽतस्तेन सह तदेवेक सत्यम्‌, इत्यन्वयन्ञानेन सर्वभ॒तेष चाऽऽत्मानं तानि सवाण्यात्पूपाण्येवेत्पनुप श्यति ततो बिविकित्छति। ननु यन्न व्यतिरेकस्ततच्च नान्वयः समः वेत्तयोः परस्परविरोधादेवं सति कथमेकस्येव वस्तुनोऽन्वयां व्यातेरक- श्चोपपाद्यते सत्यमत एवेदमनुपमेयत्वेनोच्यते नास्याप्रथक्‌ सिद्धस्य पथक्त्वेन निरासः संमवति चेत्तथा वाच्यस्तदा निरस्तस्यापुनःस्फुरण- मेव स्यात्‌ समाधिस्थस्य स्थूलं निरस्तं सि दानेरस्तमनिरस्तमिति त॒ वाच्यं निररतमेव निरासश्चेत्तथा वाच्यस्तदा तस्य शावतं प्राप्रु- यान्न पुनरवलम्बो व्यवहारश्च तेन तथा लिङ्कमपि वक्तु शक्ष्यं चेत्तथा निरस्तं तदा कथं तेन बह्मात्मानुमवकथनं समापेश्च शब्दस्पर्शा- नुमवेन विक्षेपः संभवेत्‌ तथा कारणस्यापि निरासो वाच्यः कथं कारणनिरासे कार्यस्यावस्थानम्‌ चेन्महाकारणं तथा पृथक्त्वेन निरस्तं तदा को ज्ञानस्याऽऽश्रयः कथमन्यथा ज्ञानवृा्तेः सवेकायाभाव एव स्यात्‌ तस्मान्न दह चतुष्टयं निरस्तं तेन कुतोऽवस्थादंानामपि निरासः विना तु निरासं बह्मातापरोक्षसाक्षात्कारः संभवेत्सोऽप्यनुभूयते पुनः स्फुरणं चातो निरासवन्निरासो भिन्न एवास्ति कथं, सजातीयस्यानु- क्रमण स्वगते तेन विजातीयस्यामानमेव स्वगतस्यायिष्ठानाकारत्वं तेनन सदसद्रन्यहपस्थ पुरुपत्वस्य मङ्कः प्रकरूत्यवटम्बमुक्तत्वेन श॒द्धेनाऽऽत्मना सन्मात्न एकजातायत्वात्तन्मयत्वेनावस्थितिः एव समाधिरित्युच्यते पुनरतद्बलम्बयागान्निद्रितः प्रबुद्ध इव बदहिमुंसस्वेन देहाद्यवलम्बं करोति तदा यथा पूर स्वप्रपश्चमानं संमवति तथाऽन्वयेन सर्वभूतेषु चाऽऽत्मानमुक्तपरकारेणानुपहयेत्‌

इत्यन्वयन्यतिरेकृक्ञनयोगेन पुनः कथं योगी तदाह-

ईश्षावास्योपनिषत्‌ , ११

यस्मिन्सर्वाणि भूतान्यामिवाभद्रिनानतः। तत्र कां मोहः कः शोक एकलमनपश्यतः

यास्मन्काठे विजानत आचायप्रसादाच्छद्धात्मतखमपरोक्षतेन विजा- नाते वस्तस्याऽऽत्मव शुद्धः सवाणि मूतान्यभरदुक्तविधान्बयज्ञानषो- गेन भूतस्तत्र तास्मन्कठे कों मोहः कः शोकस्तस्य शसोकमोहामाव एव कथभूृतस्य विजानतः एकत्वम नपश्यतः, अत एवोक्तम्‌ 'समटोष्टा- रमकाश्चनः ` इते नन्वेवं कथं स्याजनकयान्ञवत्क्थाद्धस्य बह्मनिष्ठा एव तषा स्वराज्यादृन्यवहारकाले टोष्टाक्मकाश्चनानि तथातेनैवामा- सन्तान्यथा तु व्यवहाराभाव एव तद्‌ तद्योगेन कथं शोकमोहौ समवेता नान्यथा तत्पाटनमेव स्यात्‌ सत्यं, तेषां काञश्चनादीनां मानमभवाऽऽसाडेति तथात्वेन मासमनेष्वपि सत्यत्वेन बह्ममावनया समब्राद्धरासत्तेन यावत्तेषां योगस्तावत्षटनं वियोगे नेतरेषामिव दांकः। एव सछपुत्रादेष्व पि योगवियोगसमवसुखदुःखारिमावरहितत्वेन वतमान इत्यर्थः ७॥

यस्माद्ाभन्नं सव कथं पुनः शुद्धातमा तदुच्यते-

पयगाच्छुकरमकायमव्रणमन्चाविर* शुद्धमपापविद्धम्‌ !

कविर्मनीषी परिभूः स्वयभूर्याथातथ्यतोऽथान्व्यदधाच्छाश्वतीक्यः समाण्यः

शुद्धातसमा परयगात्पारताऽगाद्ूता व्योमवत्सर्वगतः नत सर्वगतं तद्रयामवेक तदव इति कि नोच्यत नच तच्छन्यरूपमेवायं पण. त्वेन श्रुयते "पणमदः इत्यादिना ननु यदा तत्पूर्णं सर्वगतं तदा कथं तत्र गून्यद्पस्य भ्यान्ना मान संमवेद्विरोधात्‌। यत्प तदेव गुणदुश्वा अवेक्षितं गून्यवतर्तायते यथा स्वरूपेण सपूणाऽपि दृपणो बह्यदृक्ष्या शुन्यत्वेनापि तद्त्‌ ननु तच्च यच्छरहन्यत्वे तत्क द्पितमेव यत्पणत्वं तदेव सिद्धमेव चेदत्रापि शून्यरूपं भ्याम तत्कल्पनामाचसूपं तदान मिथ्यामतस्य तस्यावकाशप्रदानल्नं संमवेत्कथामेयं विसुषटिस्तत्न दुर्यते सत्यं तथा दृपणेऽपि किं मुखादि दयते तत्तु मिथ्येव इद्मणप्य निवंचनी यत्वाहिव- तद्पवेनेवोक्तमास्त विवर्तस्य पर्णं एव स्वाधिष्ठाने मानं संभवति केवटे गुन्ये तस्मान्न विरोधो व्योमवत्सवेगतमपि पणं सिटवत्तदे-

१२ अ्थप्रकारासमेता-

घोक्तं सलिल एको दष्टाऽद्रेतो मवति ` इति। पनः कथं शुक्रं ज्योतिः शद्ध शकरूपस्वप्रकाराः ननु यदा स्वप्रकाशः पूर्णश्च तदा क्षिन गोचरः परत्वेन गोचर अत्पन्यासमव्वेन स्वप्रकाशत्वं पूणत्वं तस्यानुमूयेते किं परत्वेनानुमव अ्मनो यत्परत्ेनं ज्ञानं तद्विद्यासंवलितं तेनान्यथाज्ञानषूपं यथाऽज्ञानयपृ्वकं स्वभ्र- ज्ञानं तेन यथा॑स्यामानमसदेव सत्येन विमाति तथोपाधे. संवितेन ज्ञानेन तद्यथाथंवस्त्वविज्ञानेनासदेवेदं सत्यत्वेनाऽऽमास- तेऽत एवोक्तं तमेव भान्तमन॒माति सवं तस्य भासा स्वमिदं वेभाति ` इति एवमपि कायवान्मवे दित्यत्र श्ुक्विरोषणेनाऽऽह- अकाय विद्यमानः कायां देहो यस्य तद्नन्तं देहामावे तद्भावान्नि- राकरोति अव्रणमक्षतमन्चाविरं विद्यमानः च्लावाऽस्य तद्पापविद्ध ससारप्रदत्वाव्पुण्यापुण्ये अपि पापरपे एव तेन पापेन विद्धं तत्फल- मागशून्यम्‌ ननु तदेवोपाधिसंबन्धाहेह चतुष्टयवद्धुत्वा तद्धमेवशत्वेन पण्यपापकमाचरणयागान्नानावेघफटमागापे मवतीते भूयते नु (त)

काममयोंऽयं पुरुषां यथाकामं मवति तव्करतर्मवति यक्करतर्भवति तत्कमं कुरुते यत्कभं कुरुते तव्भिसंपयते, कवा अयमात्मा बह्म, विज्ञानमय मनोमयः यथाकारी यथाचारी तथा मवति साधुकारी साधुभवति पापकारी पापो मवति एण्यः पुण्येन कमणा मवति पापः पापन ˆ इति तस्मात्तत्कथमकायत्वादिविशेषणेरुच्यते तद्िना कस्या- न्यस्य देहो वाच्याऽन्यस्याच्यमाने कथं योऽहमस्मि बह्याहमस्मि तत््वमास ` इत्या द्वाक्यनिर्वाहुः स्यात्सत्यं तथाऽपि सोपाधि सर्व तास्विकं स्वदता्िकं ताच्विकमिति वक्तु हाक्यमनिवंचनीयत्वाद्धि- वतरूपमेव तदा कथं तेनापिष्ठानस्यान्यथात्वं सं मवेत्तद्द्या विवर्तस्या- भानमेवास्त तन्तु निजाकारेण यथावदेव शुद्धबुद्धयुक्तसत्पस्वमावम- तस्तत्स्वखूपेणाक्तावेरोपणवदेवेति सत्यम, एर्वविशेषणविशिष्टज्करूपः कारणोपाधियोगाक्कथमवगम्यते तदाह-कविः क्रान्तदर्शी सर्वज्ञव्वा- न्मनीषी मनस इषयिता गमयिता नियन्ता नित्यञक्तस्वात्‌ परिमः परताअस्त पारभूव्यापकः स्वयभुः स्वयमवाऽऽ्त्मनेषास्ति स्व्यभः सर्वा- धारमूतसात्‌ याथातथ्यतां यथातथामाकवो याथातथ्यं तेन याथात- ध्यता यथाहृमथान्फटरूपाञ्छाभ्वतीभ्यो नित्याभ्यः समाभ्यः संवत्स- रभ्यः शाश्वताः समाः प्रापु येषां शाश्वत्यः समास्तभ्यो व्दधाद्विहि- तबन्‌

ईशावास्योपनिषत्‌ १२.

तवमन्वयव्यतिरेकन्ञानयोगन शुद्धात्मतच्वापासनापरस्य शाकमाहा- वरतीतत्वं फलमक्तमधना तन्मार्भं हवा केवलससारसाधनरतना तिमाह- |

न्धं तमः भरविशन्ति येऽसंभूतिमुपासते ततो भूय इव ते तमो.य संभूत्यार रताः

के # [1 [ (कप

ये संसारिणो जना असंभतिं संमूयतेऽमीष्ं प्राप्यतेऽनया सा सभूति क्षासयधनेनाविनाशि पदमवाप्यते ततस्तत्संमूतिः उक्त च- < भक्त्या खनन्यया हाद्य अहमेवंषिधोऽजुन ज्ञातं दष्टे तच्वेन प्रवेष्टुं परतप ` मक्त्या मामभिजानाति यावान्यश्चास्मि तत्वतः ` इत्यादे

तदन्याऽसंभतिरनित्यस्वगेप्रापककममागण नानादेषताराधनमसमूत- स्तामपासते कर्मैव सर्व भ्रेय इति मत्वा केवटतदाचरणशाः लास्तेऽन्धमन्धयत्यन्धं गाह तमो यज्ाऽऽत्मानालकतव्याकतव्यावेवंक स्तत्परविशन्ति तेनाऽभ्वताः सन्तो जन्ममरणमाजो भवन्त ।॥ श्रूयत पचान्यत्र--‹ पुवा ह्येते अदृढा यज्ञरूपा अश्टादशोक्तमवर यपु कम इत्यादि रिच निश्चयेन संभ्रत्यामीक्ञाराधने रतास्तदंकाचरणशां लास्ते ततस्तस्मादपि भूय इव बेहूुतरामिव तमः प्रवेशन्तं तेषामपि परपद्ावािः 1 नन्वेतद्िरद्ध चु, न) कथं नियते कमाणे मातेमवेधाय त्यागेन कामनायोगेनोपासनापरणां इतां वणाभ्रमधमपाटन तद्माबे करुतोपासना कुतः स्वफटदा तदा तेन कतं तद्िकमरूपमेव सव मवात्‌। तदा क्तो निःभ्रेयस्राथिगमस्तस्माहुमयसाधनपारत्यागेन कथ मूय इव तमःसंप्रा्िस्तषाम्‌ ॥.९॥

यस्मादवे तस्माद यद्वाऽऽहुः सभवादन्यदाहुरसभवात्‌ इति शुश्रुम धाराणां यं नस्ताद्चचाक्षर्‌ १०॥

संमवास्संमस्याः पर्वाक्छायाः फलटमन्यदेवाऽऽहुद्घुवान्त प्राज्ञा अस मवा- संमते; फलमन्यदेवाऽऽ्टरिति धीराणां ज्ञानिनां वचः हश्चम श्रुतवन्ता वयम्‌ केषां ये धीरा नोऽस्मभ्यं तत्संभूत्यसंमू।तेरूपं प्विचचाक्षर व्याख्यातवन्तस्तेषामर ।\ १०

१४ अथपरकाश्ञसमेता-

तदा किं तन्निःभेयससाधनमित्थव्ोच्यते- संभरति विनाशं यस्तद्वेदोभय सह विनाशेन मृत्युं तीवा संभूत्याऽमृतमश्नुते ३१ समूति विनाशं चोक्तविधमसंमूतिरूपं तदेतहूयवयवात्मकं क्म

सहकेन पुरुषेणानुषेयत्वेन वेद्‌ जनाति पमान्‌ विनाशेन विनाश. रूपेण कमणा पत्यं म्रत्युप्रापकं संसारं तीर्त्वाऽतीत्य निवत्ततद्धयः संभूत्यो- क्रावेषश्वराराधनदख्पयाऽग्रतममरतत्वं ततसादादश्नुते प्राप्रोति कथमिति चेत्‌ नेवण्णचेतस्ता मुम॒ष्चुणा केवलेन कर्मण्युपासनायां चाहंमाव- मुक्तनाकमावेकर्मत्यागात्काभ्यमापे त्याज्पमेव ˆ काम्यानां कमणां न्यासं संन्यासं कवयो विदुः ` इत्युक्तत्वात्‌ यन्नियतं नित्यं नेमित्तिकं तदावरयकत्वे नाऽऽचरणीयमेव तु त्याज्यम्‌ उक्तं च- "नियतस्य तु संन्यासः कमणा नोपपद्यते ` इत्याडिना ननु तदन्धतमत्तस्य प्रापकं नु सत्य; कतूत्वाभिनिवेशेन फटाप क्षया कतं चेत्तथा नत॒॒तच्यागतः तन्मृत्प(स्तरणसाधनभव।च्यते च~-कमणेव हि संसिद्धिमास्थिता जनकादयः ` इतिं कथामाते चेत्‌; सङ्गफटत्यागेन क्रतं कमांकमरूप- मव उक्त च-^त्यक्वा कमफलासङ्ग नित्यतप्तो निर्य कर्मण्य- मिप्रवृत्तांऽपं नेव किंचत्करोति सः ` इति अत एव तस्व विनष्टपराय- त्वाद्विनाशेनेत्युच्यते एवं कृते स्वमावात्संवितवृद्धमावः कियमाण- प्वाहावष्टम्मात्‌ अवारोष्टसंचितस्य मोगेनोपासनया ध्वंसः देहा- न्तरारम्मकं तास्मिन्वनष्टे किमन्यत्संसतिकारणं तद्मावान्परत्योस्तरणं स्व मावात्‌ ततः कथं संमृत्याऽग्रतमरनुते संमूतिरीशाराधनं तहिविधं कथ नंयतमाखेट कमं कृतान्ते फलानां समपणमेकम्‌ उक्तं च~ ° स्वकमणा तमभ्यर्च्य सिद्धं विन्दति मानवः ` इति अन्यत्तदागम- विधना एवं समूृत्यारापेतमगवलसादात्सदाचा्॑क्रुपया परवरा पराप्यामृतत्वमश्नुतेऽतस्तथोक्त तस्मान्न विना कमं केवलोपासना मोक्ष- सथन वेनाऽप्युपासनां क्म कमापासनायुक्तमेव सिद्धिदमुपासनाऽपि

कमयुक्ता सिद्धिकरी ११॥

पव कमपास्षनासबन्वन्या चये पधर्त्वन माक्षष्एटद्‌ त्याह---

ईशावास्योपनिषत्‌ १५

अन्धं तमः प्रविशन्ति येऽवियामुपासते ततो भय इवते तमोय वियायाररताः। ३२॥ ते जना अन्धं तमः प्रविकश्षन्ति। केये प्राकता अवद्याम्ञाराधनः ख्पासा विद्या तदन्याऽविद्या कममीमासाद्पा तायुपासते सव अष्ट- तिघद्ध्वा तस्यामेव निरताः ˆ कमणो दयप बद्धव्य बद्धिन्य पिकर्मणः अकर्मणश्च बोद्धव्यं गहना कमणां गतिः कमण्यकमं यः परयेदक्मणि कर्म यः ` इत्यादिनोक्तं विवेकहीनास्ते ततस्तस्मादापर भय इव तमस्ते प्रविक्षन्ति ।केय विद्यायामाश्ाराघनसाधनभूतायां रता 1 यावच्च कम कर्मविषयं ज्ञानं तावल्छुतस्तेषां तस्य साङ्गमाचरण {विना तेन किं देवतोपासनरूपया विद्यया सिद्धस्तदाचरणनाप अतो भूय इव तमःप्रा्िरेव तेषम्‌ १२॥ यस्मादेवं तस्मात्‌- न्यदवाऽऽहूववयाया अन्यदाहूरावयायाः

टाते शश्रम धाराणा यं नस्तादचचाक्षर १२॥ इत्यक्ताथम्‌ १२ स्मान्मोक्चसाघनस्व परस्परपिक्षकत्व दृश्यत- वेया चाकिया यस्तद्दाभयई सह्‌ अयमा मृत्य ताता विंयया{मृतमश्नत १४॥ वेद्यां देवताराधनद्पामवियां कमा चरणज्ञानखूपा तदंतडमय सह केन परुषेणानष्टेयत्वेन वेदोक्तषिवेकेन जानाति पमानवेययां यथा मोक्षसाधनं मवेत्तथाविधकर्माचरणज्ञानयांगेन मत्युं ससार तत्वा विद्ययोक्तबिधया देवताराधनज्ञानयोगेनामृत माक्षमदनुते अन्यथा कर्मोपास्नाचरणन्ञनहीनस्य कुतस्तद्‌ाचरण साङ्ग पिना तच्छुता माक्ष स्तस्मात्परस्परपेक्षक एव सर ए्वविधमन्धतमसप्राप्तिसाधन कम हला यन्मोक्षसाधनं तथावज्नीवं कतमिच्छेदित्युक्तम्‌ १४॥ त्न तथाविधकर्माचरणशीलिरन्तकषटि कथं देहस्त्यक्तन्यस्ताद्रषय आह तच्नाऽऽदावथिप्राथनम्‌- वायुरनिममृतमथेदं भस्मान्त शरीरम्‌

क्रतो स्मर ज्खिवे स्मर छत स्मर १५॥ कता मयतावन्त कट नवाततायपरषपरमश्वराराधनसूपाश्

१६ अ्थपकाशसमेता-

नाऽन्तकले तच्छक्तिशुन्यं मां स्मर। हे क्रि षेऽ तमेतावन्तं कालं सुहूतो मा स्मर तथाऽन्याव्छच मयाऽऽराधन कतं तत्स्मर तदु्स्मर णस्य काय तदाचरणशशाक्तेशन्यन तत्स्मरणमाप काय तेन यवच्छरारे भराणस्तावत्तत्कम करूतमेव मवेदृतस्तदनुस्मरणम्‌ तता दृहत्यागदूष्व वायुदृहावधारकः प्राणदूपाऽग्रतमविनाशमान्ट वायुमाधदवतारूपमेत्‌ अथ तद्नन्तरामद्‌ शरर्‌ं मस्मान्त मस्मावस्थमपास्यायेयोगन भस्मङूप भूत्वा परथ्वामप्यतु वद्र्त्याटख्य कम तदपि स्कः मवव्वित्य- भिप्रायः १५

अभ्रे नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान्‌

युयोध्यस्मज्जुहूराणमेनो परपिष्ठां ते नमउक्तिं विधेम १६

हे अग्रे अग्रणीः परमेभ्वररूप सुपथा शोमनः पन्थाः सुपन्थास्तेन सुपथाऽचिमभणास्मान्माक्षाथं निष्कामतेन वदाराधनशीलान्ाये रायं धनं प्राप्तन्यमोग्पं प्रां नय अविमांगेण गतानां हशीधरमेव मोक्ष- पराषिरस्त्यतस्तथा प्रार्थनम्‌ यतो हे देव योतमानस्वपरकाश विश्वानि समयराणि वयुनानि प्रशस्यानि कमणि विद्रान्वेस्सि। तस्मादस्मान्तुपथा राये नय किच तत्र यक्किविव्स्माकं जुहुराणं इ्ठितं कौरिल्थं विधातु काटित्यंक्कलाऽन्यमागण नेतुमिच्छन्ज्हुराणमेनः पापमन्ञ(- नतः समूतकमविक्मखूप तद्यपि बध्वीहि विनारयेव्यर्थः अतः पराथनम्रुना कते अधान्यप्रयत्नशून्यत्वात्ते मूयिष्ठां बहुतरा नमरक्ति नमस्काराक्ते वेधेम याम वयं सर्वापराधक्षमाकरणेन मां ्ायस्वेति सप्राथनम्‌ {६॥

यथाऽयिः परमासा मनोप तथाऽभदेत्योऽप्यतस्तत्स्तवमाह- हरण्मसन्‌ पत्रेण सत्यस्यापिहितं भखम्‌ | य।ऽस्ावादत्ये पुरुषः सोऽप्ावहम्‌ १७

7ह्रण्मवन हते कम्पते मोगमोक्षकाङ्किमिर्हिरण्यं वेदच्रयदपं तन्मय तल्मद्ुर्‌ हेरण्मयं तेन तथा चोक्तम्‌ , ' आदित्यो वा एष (तन्मण्डलं तपाते तत्र ता ऋचस्त्वा मण्डलम्‌ इत्या दिना यद्रा ।दृप्व्मयनिव हिरण्मय ज्योतीद्पं तेन पत्रेण पात्रमिव पाच

ईशावास्योपनिषत्‌ १७

तेन सत्यस्यास्ि सत्सदेव सत्यमविनाशषूपं परं बरह्म तस्य सत्यस्य मुखं रूपम पिहितमाच्छन्नम्‌ योऽन्तर्व्ती पुरुषः स॒ परमात्मेव वृष्ट तच्क्षू- रूपताद्यः परमात्मा ग(१)मक्तं परं बह्येव तस्स्वोपाध्यावृतत्वेन प्रका- राते अस्मादर्धचत्परम्‌ (त्वं पषल्चपावणु सत्यधमाय वुटये पषन्ने- , कष यम सूयं प्राजापत्य व्यूह ररमीन्समूह तेजा यत्ते पं कल्याणतमं तत्ते पश्यामि ' इति काण्वाः पठन्ति यस्मात्सत्पस्य भुखमपोदहेत तस्माद्ध पषन्पुष्यति स्वसत्तया समिद्‌ पूषा तस्य संबाधनं हें पूषरत्वं सत्यधर्माय सत्योऽक्रपटः फलाशानुन्यत्वाद्धम आचरण व्दारा धनरूपं यस्य तस्मे सत्यधमांय सत्यधमणे म्यं दुष्टयं दश्नायापरोक्ष ` साक्षाकाराय तत प्रातेबन्धभूतमुपाषेरूपमपवरणु तस्यापावरण (नवा रणं कुरु तन्निरासच्छुद्धस्वरूपसाक्षाक्तारं गमय हे पूषन्नेकषं एक एवषंति गच्छत्येकर्षिस्तस्य सबोधन है एकषं यम यमयति स्वसत्तया सव॑ यमस्तस्य संवोधर्मदहे यम सूयं सते सवेमिद्‌ सूयः स्वजगत्कारणमूततवात्तस्य संबोधनं हे सूयं प्राज(पत्यः प्रजापतेः कडयपस्यापत्यं प्राजापत्यस्तस्य संबोधनं हे प्राजापत्य त्वं रहमीन्स्वान्‌ व्य॒ह विगतान्कुरु समह मण्डठेनेकी कुखूपसंहर यत्ते तेजस्तेजारूपं स्वप्रकाशं कल्याणतममतिशपितं कल्याणं शुद्धं तत्ते रूपं पर्दयाम्पपरोक्ष. खेन कथं तस्यातमवः परत्वेन स्या दित्यत्राऽऽह-पाऽप्ावादित्ये मण्डले पुरुषो यत्सत्तयेतन्मण्डटं पयते पाल्यते सत्ताखूपः पुरुषः पूण. शुद्धोऽस्ति सोऽसा उपाधियोगान्मण्डले पुरुषत्वेन वतमानः परमः भ्वररूपः सोऽहमंशववेनास्मि तस्मायो मेद्‌; जपाघक एव तान्नैरा- साद्मेद एवासि सिद्धोऽतः कायकारणमेदामेन्नमुपाषदूप नेरस्याऽऽ न्यासेन स्वप्रकाशतया स्वसंकेद्यव्रेन मां स्थितं कुवित्य्थः इत्य- परोक्षतेन ब्ह्मात्मतच्विद्‌ उत्तमाधिकारेणः प्रकारं कतुमक्षम इति संपार्थनं करत्वा तद्धप्पुण्डरीके देहासङ्गत्वनावस्थाय पुरुषरूपत्वन विचिन्तयेत्‌ तदपि कतमशक्तो बहिर दित्यमण्डलमवलांक्य तच्र मति निधाय त्नसधानेनेव देहं व्यजन्न ख।पुत्राद्‌नाम्‌ १५ तत्सदिति श्रीमदादिगरुदत्तत्रेयदिगम्बरानु चरवेराचत ज्ञानकाण्ड ईशा वास्या्थपरकाशचः समाप्तः

पानक

तत्प द्रह्यणे नमः

अ्थपरकाशसमेता केनोपनिषत्‌

शिष्याचार्यसंवादेन सम्यग्बह्मविद्याप्रकारिकेयं केनोपनिषद्तस्तदथंः प्रकाईयते-

केनेरितं पतति प्रेषितं मनः केन प्राणः प्रथमः भरेति युक्तः केनेषितां वाचमिमां वदान्त चक्षुः भार देवो युनक्ति श्रोत्रस्य श्रोतं मनप मनां यद्वाचो षाक्स प्राणस्य प्राणः चक्षुषशवकषुरति- मश्च धीराः पेत्यास्माह्टोकादमृता श्रवन्ति १॥

केह) र, कनि

मेरितं प्रकर्देणेगितं कार्याकार्थवोः प्रेरितं भनः संकृत्पदूपं केनान्तगं तेन सत्ताखूपेणे षितं सत्पतति गच्छति काय सपादायतुम्‌ तथा प्रथमां मख्य आसन्यो देहावष्टम्ममूतः भाणः कैन सत्तारूपेण युक्तः सन्परेति प्रगच्छति स्वधर्मयोगेण जनाः केनान्व्तेनेषितां प्ररेतामिमां वाचं वदन्ति एवं चक्षु रूपस्य ज्ञानकरणं भोजं शब्दस्य उका नु दवः स्वप्राशरूपो य॒नक्ति इषटव्याद। प्रयति यत्सत्तया भोकाद्ानं स्वस्व. विषये प्रवर्तन्ते एवं भनआदीनां धत्सत्तया स्वं धम प्रवुत्तस्तमन्त- यतिणं सवसिभतं ज्ञातकामैः शिष्यैः एष्ट आजार्योऽभिवद्ति भ्रोस्य स्थूलान्तग॑तस्य सृष्ष्मस्यापि भोजं ध।जमूत यथा स्थलाद्‌ रों सक्षमेणान्तर्गतेन शब्दं श्णोति सथा प्रज्ञनरूपस्यापि तस्थ येनान्तर्भतन सत्ताख्पेण भोत्रखम्‌ कथम्‌ एकमे प्रज्ञान गुणन्नय- योगेण पञ्चविश्षतितच्बकारमत शवोच्यते--' यन ! वा पर्यतत्या- रम्य प्रज्ञानस्यैत्रेताति नामधेयानि मवन्तिः इति एवविधे प्रज्ञानं यस्तिष्ठन्‌ पक्ञानादन्तरो परज्ञानं वेद्‌ यस्य प्रज्ञानं दार।र्‌ यः प्रज्ञान. मन्तरो यमथति येनैष प्रज्ञाने प्रज्ञानतम्‌ तस्मिन्गुणयागाच्छाचरूपंण संमूतेऽपि भ्रो्रभूतं यतस्तत्सत्ताखूपदृप्रथक्‌ सिद्धम्‌ तथा मन्ता मनो येनान्तर्भतेन मनसो मनस्त्वं, यद्वाचा बाग्यनास्तगतेन वाङ्‌ ` प्रषर्तते उस एव प्रणस्य चष्टाकरणरूपस्य प्रणस्तद्‌्वमूतस्य

२० - अथप्रकाक्चसमेता-

क्षः सत्स्वरूपत्वात्‌ एवं चष्चुषश्चक्ुः सवकरणेष्वापे सत्तारूपत्वेन तद्धर्मप्रकाक्कं सत्स्वूपं विज्ञायेतस्मिन्कत्रकरणसघातदूप आत्मद्ुद्धम- तिमुश्वातित्यज नेदं स्थुलाद्यासत्वेन मर्न्वीथाः। कथम्‌, इदं स्थूरं सवेदा व्यवहारे वतंमानवादात्मतवेन प्रतीयमानमपिं नाऽऽत्मा वुडयत्वाजड- तात्‌ यदन्तः प्रज्ञानमयं कतैमोक्छ्तातुखूपं करणप्रकाशक स्थलस्य भ्रव. तयित तदाव्मरूपमिति मतिमतिमुश्च तदपि विलक्षणधमसाक्षिताञ्ज्ञेय- मेव ज्ञातुरूपम्‌ अभिहितप्रकारेण येन सन्तारूपेण प्रज्ञानान्तगतन विनेदमपि जडमनात्मेति बुद्ध्वा सवंटप्रज्ञानान्तगतत्वेन ज्ञानाज्ञाना- नवलटम्बनेन निविकल्पतया तदधिष्ठाननिष्ठो भवेदिति मावः किं तस्फ- लभित्यत्राऽऽह-पीराः स्फुरणाहि्श्र्बावलम्बपरित्यागेन यस्य भासा सवंमिदं विभाति तस्मिन्नात्मनि वचेत्तं दधाना विज्ञानिनः संसिद्धा अस्मा्टोकास्रेव्य प्रारव्धक्षये देहत्यागेन गतवाऽप्रता अबिनाशशिनों भवन्ति यतो बह्यविद्रल्येव मवति '॥ तद्विज्ञाने कतकरणसंघः साधनमित्याह-

तज चक्वगच्छति वाग्गच्छति नो मनो

विद्मो विजानीमो यथैतदनुशिष्यात्‌

अन्यदेव तद्िदिताद्थो अिदितादयि

इति शुश्रुम पूर्वेषां ये नस्तद्विचचक्षिरे २॥

चश्च रूपक्ञानकरणं यथा स्वविषथं गच्छति तथा तत्न सत्स्वरूप

आत्मनि गच्छतिन तं विषयी करोति तथा वाक्परादिषूपाऽपि गच्छति तया यथावत्तदुपपाद्यते ना मनोऽपि करतुस्वरूपं स्व्कल्प- यांगेनात एवाच्यते ` यतो वाचां निवतेन्ते अप्राप्य मनसा सह ` इति। सकहपविकल्पपरित्यागेन केवलेन प्रज्ञानेनापि षिद्चोन विजानीमो वयम्‌ श्रूयतेच "य प्रज्ञनन वेदयो बद्धः परतस्त सः इति। ज्ञानाज्ञानपरिवजंनेनाऽऽत्मनि विज्ञातेऽप्याचा्यो यथा येन प्रकारणे तदे- तमनु शेष्यादुनुकश्षासनं कुयात्तद्पि विजानीमो ज्ञानसाधनमतप्रज्ञाना- दुानरासन कथ तद्रज्ञानमुपद्कषङ्च ताह तद्रेत्तानमस्ति बा नास्तीति चेत्‌, आचायास्तत्परं तच्व॒ नोऽस्माकं विचचक्षिरे विशेषेण व्यक्तमुक्तवन्तस्तेषां पूवेषां पूत॑रेथतानां वयोभिरितीत्थं शरुश्म श्रत.

कि, क्न, किनि

वस्तो बयम्‌ कथम्‌, तदूात्मतच्वं वि दितासन्तानादिभि््वीङ्तादन्यदेव

न्यो के

केनोपनिषत्‌ .. २१

भिन्नमेव तथा प्रज्तानादिभिक्ञतिमहं सत्ताख्प्तं तद्विषयभरूत- त्वात्‌ तदा तद्वि दितमेव स्यादृथा अविदेतादप्यन्यदेव सदाचायप्र- सादादात्मन्यासतवेनापरोक्षतयाऽनुमूयते चातो केवटवेद्नमपि तस्य ननन विदितादम्यदविदितं तस्माद्न्यद्रिदेत के तयोरन्यत्तत्‌। जं विदिताविदितयोरधिज्कृत्य वतमानं तह्य यास्मन्नाधे यत्सत्तयाअस्त तस्य मासा सवंमिदं विमाति ॥२॥

एवविधस्य तस्य कथमुपदेशस्तत्राऽऽह--

यदाचाऽनयुदितं येन वाग्ण्युयते

तदेष बह्म तं विद्धि नेदं यदिदमुपाश्ते

यत्मणेन प्राणिति येन प्राणः प्रणीयते

तदेव बह्म त्वं विद्धि नेदं यदिदयुपासते

यचक्षषा पश्यति येन चक्षुषि प्श्यति।

तदेव ब्रह्न सं विद्धि नेदं यदिदमुपासते

मेण श्रृणोति येन भोत्रामेद> श्रुतम्‌

तदेव बह्म त्वं विद्ध नेद्‌ यादेदमुपासते।

यन्मनसा नं मनुते यनाऽऽहुमनो मतम्‌

तदेव बह्म वं विद्धि नेदं यदिदमुपाहते ३॥

यद्ाचाऽनम्युदितमनभ्युक्तं येनान्तगतेन वाक्परादिरूपाऽम्युयतेऽभ्यु

च्यते तत्कारणप्रज्ञानायिष्ठानतात्‌ तदेव बह्म च्यापक पूर्ण तं विद्धि 1वजानाह नान्यद्वाचाऽभ्युक्त तद्वत यद्राऽऽद्य सतै (पााघाररासखम श्॒द्धेनाऽऽप्मश्पेण तच्छमेवासी ति विद्धि नेदं कं यादद्मुपाप्का जना. आत्मतरहबतादूप बह्म मत्वा ताच्वकगदाधचपास्त उपासना त्व्‌ (न्त तक्र दुर्‌यत्वनानवत्समूतत्वद्ति उच्यतेच ` अहा दशऽ अतः शभ्राताऽमता मन्ता इत पव सर्तचा ऽन्या दृव तापुपास्तञन्याज सावन्योऽहमस्मीतिन वेइ यथा पश्चुस्तस्माद्रह्य तं परादायाऽन्यत्रार० तनो बह्म वेद्‌ नन्वस्थुलादृविशेषणवद्ााद्वाक्वरभ्युइित नृवत्‌ तथा गर शिष्यकब्ाार्मरप्यभ्युदखत ततस्तदबरधअप भवत्यबे सात {कमव यद्राचाऽनभ्युद्तामात सत्ष) वेदाद्‌ वाश्पराक्षज्तानस्यव्‌

२२ अथप्रकाशसमेता~

कारणमता नापरोक्षज्ञानस्य तथा चेत्तदा श्चतस्य पनदशनापक्चा स्यात्‌ तयोत्पन्नास्थस्यापरोक्षज्ञाने दशनमेव साधनमास्त तद्विहाय करततद्वलम्बनस्य किं स्यात्‌ तथा वेदाचायवाक्येः परोक्षत्वेन विज्ञातं

तत्कल्पनारूपं परबह्यासशूपं मवति तद्पराक्षज्ञनें बाच्यवचनवक्रत्व- परित्यागेन तन्मठव्वेनाऽऽव्मन्यालसस्वेन बह्मात्मानुमवोऽस्त्यत एवोच्यते तमेवैकं जानथाऽऽत्मानमन्या वाचो विसुञखथ नानुध्यायाद्दूञ्छनब्वा- न्वाचो विग्लापनं हि तत्‌ ` इति अत एषापरविद्यासंपन्नेनापि परविद्या थिना नारदेन सनक्कुमारं प्रत्युच्यते ˆ मन््रविदेवासि नाऽऽव- विद्‌ ` इति तस्माद्राचा तस्य परोक्षज्ञानं नापरोक्षम्‌ किच यद्भह््य प्राणेन पञश्चवुस्यात्मकेन प्राणिति चथेदं स्थूलं प्राणेन प्राणिति तथा प्राणेन प्राणनक्रियां करोति येनान्त्गतेन प्राणः प्रणीयते स्वधर्मे प्रकर्षेण नीयते प्राप्यते ननु तदेव भरव्यगालसखूपं सत्स्थूलेऽस्मिन्भाणेनं प्रागिति ज॒ तदौपाधिकं ख्पमुपापेर्विवतख्पतवेन तदपि तथेव तेन शद्धे त्धानं किचित्‌ तत्सत्तयेव विवतस्य मानमतो येन प्राणः प्रणीयते तदेव बह्म सं विद्धि नेदुः यदिदिमपास्त इति पर्ववत्‌ यश्च- छुषां सखजप परयत्यहूरपत्वात्‌ सनान्तम्तन चश्ूष परयत वरष्टस्व- रूप आत्मा चक्षुषा रूपान्तरं विजानाति तथा तद्धर्मसाकषिष्वेन न्यपि ममेयं दुः समीचीना रूपक्ञानकिषय इति मावेन तस्माद्दु रयदशनसाक्षित्वेन तत्सापरक्षितद्रष्टव्बान्तगतस्वेन सव सङ्खं चष्ुरमो चर- भूतं तदेव बह्य ववं बेद्धि नेदु यदिदृमुपाषते ! यच्छोत्रण परोक्चन्ञानकरण- राब्दज्ञानकरणेन कोऽपि शछणोति सवांत्मूतववेनापरोक्षत्वात्‌ येना. न्तग॑तेन प्रज्ञानापिष्ठानखूपणेदं भो भवणन्ञानवच्छरतं भवति यथाऽ- यमात्मा श्रोचेण नानाविघाञ्छब्डान्विजानाति तथा भोच्रमपि द्धम साक्षित्वात्‌ तस्माच्छ्रुव्यथ्चवणतत्सापेक्ष्रोतुल्वान्तरङ्कमासखूपं भ्रव्यवादितरत्‌ तदेव बह्य त्वं बिद्धि नेदं यदिदमुपासते यत्परं तत्वं मनसा सकल्पहपेण मनुते विजानाति कथित्‌ यथा मनसा सनकरणद्राभिषहिभूतं शब्दादिगणवद्विषयजातं जानाति यथा चान्तगतानपि तथा तत्तच्वं निगंणत्वादात्मरूपसवाच येनान्तर्गतेन सत्तारूपेण मनः सधमकं मतं विज्ञातमित्याहस्तस्सा क्षित्वात्‌ तदेव मह्य त्वे वद्ध नद्‌ य'दृदमपासत ३॥ करणान्तर्गतत्वेन छप्रकाशत्वाद्त्मरूपं विज्ञेयमेवे ति मन्वीरान्नि- त्यत्राऽऽह- [रि

केनोपनिषत्‌ | २९३

यदि मन्यसे सुवेदेति दहमेवापि ननम्‌ त्वं वेत्थ बरह्मणो सूपं यदस्य वं यदस्य ॥४॥

यदि तत्परं बह्म करणानां प्रवर्तकव्वेनाऽऽमदूपत्वास्सुवेद्‌ सुखेनेव विजानामीति मन्यसे जानीषे तथाऽपि नूनं निश्चयेन दह्वमेव तञ्ज्ञानं स्वल्पमेव ज्ञानन्ञात्रतयोगेन ज्ञातं तञ्ज्ञेयत्वेन परिच्छिन्न तथा तज्ज्ञानमपि तेना नन्तोऽनन्तरः पण आत्मा कथं ज्ञातां मवेत्तस्मान्न स॒वेद्नं तस्य किंच, यद्यदि यस्यान्तर्थामिणः सत्तारूपत्वेन मनआदीनां प्रकाशस्य परस्य बह्यमणो खूपयुक्त विधं वेत्थ विजानासे साश्षित्वया- गात्तदा यद्यद्रपस्त्रमासि तद्तच्वमस्यनवस्थाप्रसङ्कात्‌ कथम्‌, आत्मावि- ज्ञाने चेज्ज्ञानक्ञातुत्वालम्बस्तेन ज्ञातः अत्मा स्विज्ज्ञाता ज्ञातों ज्तेयत्वात्तञज्ञानाश्रयम्नत एव ेयादुमवयोगास्ुनस्तथा तज्ज्ञाने भ्रव. त्तस्य कथं नानवस्थापरसङ्कः अतो तथा तद्विज्ञानम्‌ ४॥ अथ विकह्पयते तज्ज्ञानस्यास्तितवनिश्वयाय- वेदेष्वनुर्ममांस्यमेव ते मन्ये विदितम्‌ * 9 क, ०, नाह मन्य छुवबात नान वदति वद्‌ | यस्यामतं तस्य मतं मतं यस्य वेदसः। अविज्ञातं विजानतां विज्ञातमदिजानतामू परतिवोधविदितममत< हि विन्दते अथ प्रकारान्तरेण वदति वेदेषु तन्मीमांस्यमेव नु विंचा्यमेव नत्व- परोक्षतेन तद्विज्ञानमस्त्यतस्तेरवदेविदितं विदितमिति मन्ये तेषां शाब्दरूपत्वात्‌ अतस्तव्रैवोच्यते यतो वाचो निवत्ते अप्राप्य मनसा सह 2 इति तक्कारणमूता वाक्प्रज्ञानभपि यन्न वेदेति भूयते ' यो वाचि तिष्ठन्वाचोऽन्तरो यवाङ्न वेद्‌ यस्य वाक्‌ शरारयां वाचमन्तरो यमयति आत्माऽन्तयाम्यम्रुतः यः प्रज्ञाने ति्ठन्मज्ञा- नादन्तसे य॑ प्रज्ञानं वेद यस्व प्रज्ञान दारीरं यः पज्ञानमन्तरो यमयति आलसाऽन्तर्याम्पग्रतः आत्मनि विष्ठन्नात्मानमन्तरो यमात्मा वेद थस्याऽऽत्मा शरीरमात्मानमन्तरो यमयति आत्माऽन्तयाम्यमुतः इति तस्मान्नाहं मन्ये सुवेदेति तदा तज्ज्ञानामाव एव चु वेद्‌ वजा. नामीति नो तदविन्ञातमपि। तथा वेद्‌ वेजानाति वज्ञातमप

२४ अथप्रका्समेता-

मवति ज्ञानसाधनप्रज्ञानाय्यज्ञेयत्वात तस्मात्तञ्ज्ञानं कथमिति चेत्‌, यस्य॒ साधनरसंपत्संपन्नस्य संप्राप्ताचायप्रसाद्स्य लन्धतव्यतिरक- क्ियस्य मनोवद्धीद्धियेषरिज्ञातमशक्यतलात्तत्सवानरासेन विेगतप्रधानध- मैत्वेन ज्ञात्रुल्रहितत्वादमतमविकज्ञातवत्तस्य मतं मतमन्तुमनननिरा- सेनाऽऽत्मन्यात्मतवे बद्धम्‌ यस्यापरविद्योत्पन्नपराक्चज्ञाननो मतं परो. क्षज्ञानस्च्छवणमनननिदिध्यासायोगेन निष्प्रपश्च निविकारं निराकारं विदासन्दमयं सर्वगतं परं बह्येवाहमस्मीति बुद्धया निशितम्‌ संपरो- क्षज्ञान्यटन्धव्य तिरकक्रियत्वान्न वेद्‌ नापरोक्षज्ञानवान्यतः अतो विजानतां वेदराख्राथंज्ञानवतामविज्ञातं तेविक्ञातं तज्ज्ञानप्रतिङट- शाष्दवाद्‌ निरतत्वात्‌ तस्मादविजानतां सवशाब्डवादं विहाय मनो. बुद्ध्यादीनां ज्ञानमपि चप्रज्ञानेनाप्यजानतां तदसङ्कतया सहजास- स्थित्याऽवस्थितानां विज्ञातमक्तप्रकारेण तेरेव ब्रद्धम्‌ अत एवोच्यते तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत बाह्मणः नातुध्यायाद्रहूञ्छन्डा न्वाचो दिग्टापनं हि तत्‌ तमेवैकं विजानथाऽऽवमानमन्या वाचो विम ञ्वथ ` इवि एवं पंसा प्रतिषोधविदितभक्तविधमिविकत्पाकारप्रज्ञाने नाऽऽत्मन्यासव्वेनोत्पन्नो यः प्रतिषोधस्तेन विदितमपरोक्षत्वेन विज्ञातं मतं चाऽऽमसेन सोऽग्ततममतमावं तदेकरूपव्वाद्धि निश्चयेन विन्दते मते नान्यो बहिसुंखः शब्दवाद्रतो मनअदिभिश्च ज्ञातुं परवुत्तश्च ॥५॥ किच-

ऊ, =

आत्मना दिन्दते वीयं वियया विन्दतेऽमृतम्‌ इह चेदपेदीदथ सत्यमस्ति

नो चेदिहविदीन्महती विनष्टिः

वी

भूतेषु भरतेषु विचिन्त्य धीराः प्रत्पास्माह्टोकदमृता भवनि

आना कतुंकरणसंघातखूपेण वीर्यं मोक्षसाधननिरवर्तनसामर्थ्य विन्दते मते साक्षादपृतत्वम्‌। अपतं मोक्षस्तु षियया परसंज्ञिकयो- कया विन्दते तस्पा्ज्ञानादेव तु कैवल्यम्‌ अतो यः कथिईधिकारी ठब्धपरदिधयोत्पन्नास्थ इहमस्मिन्नेव संसारे सदाचार्थप्रसादासा दितिपर-

१चद्यवाज्ज्व्वनाऽस्तसानमवद्‌द्रस्यथ ताह सत्यमास्त सदव मवत्युक्त

केनोपनिषत्‌ ! २५. . बह्यषिद्रह्यैव मवति इति। योऽनधिकारितखान्न चेदिह बेदीत्तदा महस्य विच्छिन्नजन्ममरत्युयोगेन षिनशिर्विनाश्शो दुःखस्रागरेऽस्मिन्ससारे निम- ्रवात्‌। अतो धीरा उक्तषविवेकेनाऽऽत्मान विदित्वा छयावेक्षेपानेरासन तत्रेव चित्तं इधाना भरतेषु भूतेषु नानावेधत्वेनाऽऽमास्मानेषु वेवचेन्त्य सर्वत्र सत्तारूपत्वेनैकमेवाऽऽव्मतच्वमस्ती ति विज्ञायास्मान्पुत्यलोकासेत्य प्रारज्धक्षयेण गलाऽमता अमरणधमाणः सत्स्वरूपा मवन्ति एवं सत्ताख्पस्याविज्ञयस्य परबह्यणो महच्वददोनयेदमभिधीयते- बरह्म देवेष्यो विजिग्ये तस्य हि बरह्मणो विजये ` देवा अमहीयन्त त॒ैकषन्तास्माकमेषायं विज- योऽस्माकमेवायं महिमेति तद्धेषां विनिग्थे बह्योक्त विधं किल सगदो मायायोगेनेश्वरदूपं सदेषेषु सत्तश्वय- प्रदस्वेन देवेभ्य इन्द्रादिभ्याों विजिग्ये सवात्कषण ववृते तस्य एं बह्मणो विजये ते देवा अमहीयन्त तत्सत्तासमवमहत्वयोगेन पूज्या अभूवत्रसषेटोकवरिष्ठतवात्‌ ततस्ते देवास्तमन्तयामेणमात्कारण सत्ताप्रदमविज्ञायेक्षन्तेक्षन्ताऽऽव्मनीक्षां विचारं चक्रुः। कथम, अस्माकम- वायं स्वेरनमयमानः सर्व॑श्रेयान्विजयोऽस्माकमवायं महेमा महच्वामातं सर्वमस्मक्कृव्यं वयमेव सर्व॑भ्रष्ठाः सवत्ता इति मवेन तदा तद्ज्ञाय. तद्रह्य किटेषां देवानां मध्ये विजिग्ये सब।त्छ्टत्वप्रदृरननाः वतत ७॥ कथं तदाह- तेभ्यो प्रादुब॑भूव तं व्यजानत किमेतयक्ष- मिति तेऽभिमवरवन्‌। जातवेद एतद्विजानीहि ।केम- तयक्षमिति तथेति तदश्यदुवत्‌ तमवदत्कोऽ- सीति अर्भिर्वा अहमस्मीत्य्वीत्‌ जातवेदा . वा अहमस्मीति तसिमिस्वाधि किं वीय॑मित्य्पी(द सव- क, # ® $ [क [क्‌ 9 = > ® मादहेय यदिद पृाथव्यामात तस्म , तृण, दवाः,

अ,

वेतददेति .। ;. तदुपप्रेयाय पुत्ंजवेन तन्न. शशाक

२६ अथप्रकाशसषमेता-

9 $ द्ग्धुम्‌ तत एव निव्रत्तो नेतदशकं विन्ञातुं यदेतयशक्षमिति <

तेभ्यो देवेभ्यः परादुबेमूव भिन्नत्वेन तुरीयेण सर्वश्वररूपेण व्यक्तम- भूत्‌ तमतीबाब्डुतं सवपज्यं व्यक्तं हष्काऽपि कोऽयमिति व्यजानत विज्ञातवन्तः एतत्पुरोवति यक्षं ज्यं सर्वश्रेष्ठ किमस्तीति विज्ञा- तुकामास्ते देवा अथिमय्रणीत्वेन सवभ्रषठं मत्वाऽत्ुबन्हे जातवेद्स्त्वमेत- दिजानीहि समीपं गत्वा किं किंरूपमेतदृहर्यमानं यक्ष पूजनीयं सर्वो. च्रष्टत्वाद्ि द्धि तैः प्राथितोऽयिस्तथेति तेषां विजिन्ञासावाक्यमङ्गी- क्त्य तदयक्षमम्पद्रवद्भ्यगच्छत्‌ गत्वाऽन्तिकमवस्थितं तं तयक्च ववं कोऽसीत्यभ्यवदृदुक्तवत्‌ तच्छत्वाऽिषौ अहमस्मीत्यबदीत्तत आत्मनो महत्वस्यापनाय पएनराहाहं वा अहमेव जातवेदाः प्रतिसर्भं जायमानस्य सवस्य वेद्ताऽस्माति तक्ाकरण्यं यक्षमचे तस्मिन्नक्तविधे तयि

1# वयमस्ताते सोऽवद्दिदं सवेमप्यादहेयमाद्श्धुं शक्लयाम्‌ रि तादृातं चेद्यादद्‌ं किंच पृथिव्यामस्ति तत्सर्वमपि तच्छत्वा तद्क्च

तद्रवापनद्नावच्छयव तस्मा अध्ये तुणं निदधाेतहहेव्यक्तवत्‌ ततः सवमापे भस्मयतो मम कि तणदृाह शङ्केति पिया सर्वजवेन सर्व. वरगण चथा स्ववेगस्तथा तज्ञणमुपग्रेयाय समीपं गतवान्‌ तथाऽप्यभि. ।नजतजसा तदह्ग्ध हश्ाक समर्थोऽमूत्‌ सोऽयेस्तत एव विगत. गवः सान्नवनव्रतं यत्सानेघो तरणदाहेऽप्यसमर्थोऽहं कथं तद्रपं विज्ञानं राक्युषामात बुद्ध्वा तदविज्ञा्व निवृत्तः देवान्पत्यागत्योक्तवानह- मत द्वज्ञातु नारके शक्ताऽमवं यदेतदेवंखूपं यक्चषमस्तीति < ततः अथ वायुमवरुबन्वायवेतद्विजानीहि करिमेतयक्षमिति।

®

तथेति तदश्यद्वत्‌ तमग्यवदत्कोऽसीति वाय्वा अहमस्मीत्यव्रवीत्‌ मातारे्धा वा अहमस्मीति तस्मिस्ताये कं बीयंमित्य्पीदर सर्वमाददीय यदिदं पृथिव्यामिति तस्मे तृणं निदधेतदादस्सवेति

केनोपनिषत्‌ २५७

तदुपमेयाय सर्वजवेन तन्न शशाकाऽऽदातुम्‌ स्तत एव निववृते नैतदशकं विज्ञातुं यदेतयक्षमिति ॥९॥

कर्द क,

अथाग्न्युपरमानन्तरं ते देवा वायुमन्रुवन्‌ हे वायो त्मेतद्यक्षं विजा. नीहि यतस्त्वं सर्वान्तर्यामित्वेन सववधारकोऽसि किं किंरूपं तद्य क्षमिति ततो बवायुस्तथेव्युक्तवा तदभ्यद्रवत्‌ तमभ्पवदुत्कोऽसीति वायुर्वा अहमस्मीत्यववीन्मातरिश्वा मात्न्तरिक्षे श्वय ति गच्छाति मात- रिश्वा मेघगतिकारणो बह्याण्डाश्रयमूतोऽहमस्माति तस्मिस्तथाविधे त्वयि किं वीयमिति। यदिदं पथिन्यां मूतमूतत्रयकार्य तत्सवेमप्याद्क्षी- याऽऽदातुं राक्तुयामिति ततस्तद्यक्षं तस्मे तरणं निद्धवेतदुदत्स्वेति वायुः सर्वजवेन तदुपप्रेयाय तन्न शज्ाक्षाऽऽदतुं सोऽप्यभ्मिरिव ततं एव निववृते देवान्पत्यागत्योवाच नेत्शकं विज्ञातुं यदेत्क्ष- मिति॥९॥ ततः किं वृत्तम- अथेन्दरमनुवन्मधवन्नेतद्विजानीहि कफिमेतयक्षमिपि तथेति तदश्यद्रवत्तस्मात्तिरोदपे सष तस्मिन्नाकथि सियमाजगाम बहृशोभमानामुमां हैमवतीं ता होवाच किमेतयक्षमिति १० अथ ते देबा इन्दरमञ्चवन्‌ मघवघ्चेतद्विजानीहे किमेतद्यक्षमिति तथेति तदभ्यहुवत्तमागतं दीक्ष्य तद्यक्ष तस्मास्स्थानात्तिरोदधेऽन्तार्हेतम्‌ तदा तस्मिन्नाकाक्ञे सह ष्ाऽभिष्यक्तां खियं ष्ठा मघवाऽऽजगामाऽऽ- गतः। किं तत्छी रूपमिति चेत्‌! यत्सदा नन्द्रूपं बह्म तदेव सव गतत्वेन सां धिष्ठानं सन्तारूपं सबाव मासक चिन्मयत्वेन प्रकाशकं स्वगतिं सपङ्क तियोगेनेश्वररूपं सवेकतं सर्वज्ञं तदहत्तमेव स्वं सामथ्यं स्वधमं- कमप्रकाशनं चेत्यविज्ञाय तदात्मन एवेति बुद्धया मोहितानां तद्धव- निरासेन यथार्थमावप्रकाशनेगवः यथार्थतच्वसंप्रातिस्तया मोक्ष इति मवेन परमात्मा सर्वैय॑क्षं भ्रीमहेवदेवरूपं धुत्वाऽऽत्मनः सर्वश्रेयस्त्वं प्रदं यित्वा तज्निजशक्तेभुपरहुत्याऽऽव्मङ्पन्ञानमपि तेषां निजेन ज्ञानेन नास्तीति प्रकाश्य स्वयमन्तहितोऽभृत्‌ ततः स्वीयां योगमायां सरूपेण पुथक्ता तया स्वरूपं बोधयामास स्वपमू किविधा

२८ अथप्रकाशसमेता-

सा बहुश्षोभमानां बह यथा स्यात्तथा शोममानामनुपमा परप्रकरति- त्वाव उभामवति स्वेषां विज्ञानदृनेनाञ्चमस्सारमयाद्रक्षात सोमा तां हमवतां हिनोति गच्छते हंम प्रज्ञानम्व करणा पाधौ तथांऽशत्वेन कायोंपाधावप्यन्तराकाक्ष आश्रयाभेन्नतेन स्थत सत्करणद्राभिर्बषटिर्दीपप्रमेव गतिमत्वाद्धेम यद्रा हिनोति बधयति सर्वप्रपश्चं तद्णमूलत्वात्तद्विस्तारस्य हैम तद्रान्परमात्ना हैमवास्तत्सवः- न्धिनी ततक्रतिखूपत्व द्धेमवती तां तचाऽऽकिमूतां हषा तामुवाच मघवा किमेतद्यक्षमिति १० एवं पृष्टा सा-

ब्रह्मत हावाच बरह्मणा एतद्रनय दह्ययत्व-

मति तता हवे वदाचकरर्‌ बह्लावें तस्माद्वा

एते देवा अतितरामिवान्यान्देवान्‌ यदथिवायुरि-

दस्त छ्येनमेदिषठं पस्पशुस्ते देनं प्रथमो विदां

चकार बक्षेति तस्माद्रा इन्दो अतितरामिवान्या-

न्देवान्सन्द्येनन्नेदिषठं पस्पशः संद्येनं प्रथमो विदा

चकार बलेति ३३

तः सा बह्येति होवाच बह्यणो वा अस्थैतदस्मिन्सर्वोत्करषट

विजये सत्तारूपे महीयध्वं पवमस्माकमेवाय विजयोऽस्माक- मेवायं भदहिमेतिमावेन संजाताभिमानयोगेन विगतमहिमानो युयं पुनः स्वकमक्चषमस्येन पुञ्या यथापूर्वं मवतेति तद्रचनात्स इन्द्रो विदांचकार विवेद ह्येति यत्छवंजगत्कारणमीश्वषूपं तुरीयं तदै. वेदमस्तीति अचर तुरीयं नास्त्येवेति केचिद्रृद्न्ति तन्न तथा केवलस्य निरुपाधिकस्य बह्मणो खूपावलटम्बनेन मावपरीक्चषणं संम- वति तस्येव स्वगतचिल्करत्यवठम्बनेन तद्रतञयुद्धसच्वभ्राधान्येन सर्व- ज्षसवसाक्षितखवयोगेन सवेमपि घटते सर्वेश्वरात्‌ अतो देवता- जयादृसवजगत्कारण तुरायमस्त्येवात एव पराणेष श्रयते महाषि- णाऽत्रिणा बह्मविद्ां वरेण सव्ञेन प्रजाकामेन तस्यैव!ऽऽराधानं व्यधाये इति शरणं प्रपयेऽहं एव जगदीश्वरः प्रजामात्मसमां मह्य प्रयच्छातातेचेन्तयन्‌ ` इत्यादिभिः। ननु जगदीश्वरत्षं चयाणामपि ` भवति चु सत्य तथाऽपि तेन ते प्रत्वार्याता इति श्रूयते एको मयेह

` केनोपभमिषत्‌ २९

मगवान्विविधप्रधानेधित्तीकरतः प्रजननाय कर्थं सु युयम्‌ अचाऽऽगता- स्तनुभरतां मनसोऽपि. दूरादनरूत प्र्ठीदत महानिह विस्मयो मे, इति। तेषां स्वदूपाज्ञानादिति चेत्‌ तच्छवणात्‌ विन्वोद्धवस्थितिल- येषु विमज्यमानेमायागुणेरनुयुगं विगृहीतदेहाः ते बह्मविष्णुगिरिशाः भरणतोऽस्म्यहं स्तेभ्यः एब मवतां इहोपहूतः इति तस्मात्तेन तुरीय एवाऽऽराधितः मयाऽहृं ते दत्त इति षरं दत्वा संमवनं कृतवानत एव तेनाऽऽत्मनः सर्वेश्वरत्व सट्याद्रावामलीयामे भीदेवदेवसूपेण दरित- मिति श्रुयते “अस्ििन्क्षेे महाराज द्वासप्ततिचतुमुंखाः मुक्ति प्राप्ता स्तथा सर्वे सिद्धाद्याः सनकाद्यः। कथं मुक्तिं प्राप्ता इत्यत्रैकस्य बह्मणो विचारं विस्तरेण प्रकथ्याग्र उक्तम्‌ अनेनैव क्रमेणात्र द्वासखप्ततिचतु- मुखाः स्यादौ देषदेनेशे भुक्ति प्राप्ताः ुखद्रह ` इति यद्रूपे सत- तिचतमंखा ठयं याताः स्त देवतातये कश्िद्विज्ञेयः समगुणङूपत्वात्‌ यो भायाभयः परमात्मा तुरीयः एष तथा विज्ञेयस्तस्मात्स नास्तीति वक्तव्यम्‌ मनूमा हैमवती सा शिषपल्न्यतः एवाज यक्षमिति क्ति नोच्यते पूर्योत्तश्वास्यबिरोधात। कथं व्यद्राचाऽनमभ्युदितं येन वाग- भ्युद्यते इत्थादिमा परस्येवोपक्रमोऽस्ति पूवं तत्सत्तयेव स्वस्य विजयं देवेर्मतम्‌ / अस्माकमेषायं विजयोऽस्माकमेवायं महिमा ` इति तदन्य थाज्ञाननिणसाथ त्यक्षं रूपं तस्येवातः सा बह्येत्युवाच बह्यणो वा एतद्विजगे मही वभ्बम्‌ ` इति तथा वक्ष्यते चाध्यात्मकथने यदेतद्रा- चं मनो गच्छति बेतह्ाङ्मनोरूपं तदुपस्मरति ` इति तस्मान्ना- परशिवरूपं तशुरीवमेव तस्माद्रा एवं विधेभ्वररूप विज्ञानादेत इन्द्रादयो देवा अन्यां स्सस्स्वकूपाज्ञानिनो देवानतितरामिवातिक्रान्ततरा इव श्रष्ठा एव ्यस्मात्तेऽथिवीबुखन्व्िश्च हि निश्चयेनेनयुक्तविधं सवकारण मूतं नेदिष्ठमतिशयपितयन्तिक्षं बिष्ठांचकरुस्तेन विज्ञानयोगेन ते दयेनं पस्पश्ुः स्पु्टवन्तः तेष्विन्डः बथबोऽभिवायुभ्यां बद्येति विदां चकार तस्मा- दिन्द्रोऽन्यानिबायव्वादीनतितरामिव वतते सद्येन नेदिष्ठं प्रथम संपस्पशं तत इतरे दहयेनं संपस्पर्चुः द्येन प्रथमो विदांचकार. बह्येति ततोऽन्ये तद्रचनाद्विदां चङ्कुस्तस्मादिन्द्रोऽतितराभिव तेभ्यः ११॥ ` तस्य ख्पकथनानन्तरं नाम कथ्यते- | तस्पेष अदेशः यदेतद्िबुतो वियुतो इति

: न्यमीमिषदोे इत्यपिदेवतम्‌ अथाध्यात्ममू यदे-

३० अथपका्ञसमेता-

तद्रच्छति वाचं मनो नेव चैतदुपस्मरर प्ीरुसकल्प- स्तद्धि तद्धनं नाम तद्धनमित्युपासितव्यम्‌ १२॥

तस्याक्तबिधस्य यक्षस्येष वक्ष्यमाण अदेशः संज्ञा यद्यस्मादेतयक्ष विद्यत विद्युतो इति विद्युता ऊ, विद्युता ऊॐ। विद्योतते विद्यता ऊः इव | विदयुदिबेत्यथंः। तेन विदयुतेत्यस्याऽऽदेशः कस्मादिति चेत्‌ न्यभीमिषदो न्यममषत्‌। जा ऊ! इव विदुदिविाऽऽव्मानम्‌, इषत्‌ दर्शयित्वा न्यम [मंषन्यमज्यदाच्छ।दितिवानित्यर्थः तस्माद्िद्यदित्यस्याऽऽदक्षः इत्या घद्वतम्‌ अथाध्यातं कथ्यते यदेतदात्मनि वर्तमानं शुद्धं खूपं तद्वाच चतुविधां मनश्च गच्छति सत्तारूपत्वेनान्तर्मतं तेवोपस्मरति तथत्वन वेजानात्यापेदेवतारन्वादीनामिव तद्धि सोऽमीरुसंक मातं मारने मारुरमारुः संकल्पो यस्य सत्संकल्पवान्‌ तयश्च नाम धन दधाते गूढत्वेन धनं गु्याङ्द्यतमव्वेनान्तरतरत्वेन धनं नाम। अतस्तद्धनामल्युपास्षतव्यम्‌ पथा धनमतिप्रियस्ेन जतैरुपास्यते तथोपासनीयम्‌ १२॥

फट तदाह-- सय एव वद्‌ आभि हनं सवाणि भूतानि ` गच्छदयुपार्‌ भा ब्रहात्युक्त्वा उपनिषत्‌ नल्ला-

वाच। उपनिषदमवूमेति तस्मे तपो दमः कर्मेति भरतिष्ठा वेद सवाज्गानि सत्यमायतनम्‌ यो वा एता-

मव वेद्‌ आक्निहतपाप्मानम्‌ अनन्ते स्वर्ग टो

कि

जय प्राततिष्ठतिं प्रतितिष्ठति ॥१

यः काश्चद्धकायतदुक्तमात्मरूपमेवं वेदैनं ज्ञानिनं सर्वाणि मता- न्याभगच्छन्त्यामेजनवान्मवति यत्र कचन गच्छाति तत्न तैः सह प्रति- तलात्‌ तऽगन्याइयस्तयक्षं बह्मापरोक्षत्वेन विद्युदिव वि दत्वा तास्मि- न्वज्ञातऽप ननंत्वनिष्ठासिद्धय उपरे बह्यभवनं गला बह्याणमचुः। मो घह्मन्दन्द्मं बृह त्युक्त्वा तभुपनिपेदुः तच्छत्वा बह्मा मवद्धिर्यव्य्ट तदुपानषद्प गशुह्यभस्तीत्युचे ।. ततस्ते देवा उप नेषदमनव्रूम तदेव गद्यं

चच्छमा वयामलत्यूचुः ततो बह्मा तस्मा अग्न्याद्दृवतासमहाय

केनोपनिषत्‌ २९१

तपोऽन्तरिन्दियनिग्रहरूपं दमो बाद्येन्दियनियहः कर्म परमेश्वरा- राधनरूपमिति प्रतिष्टां सवेप्रतिष्ठामूतायुपनिषदं वेद यदाज्ञापितिवा- सुक्तवानित्यथेः 1 तद्द्यविन्ञानं तपजद्याचरणाहतेऽस्ति तद्थमु- त्तमाचरणीयमिति मावः अथ प्रजापतिस्तदाचरणान्ते पुनरागता देवतासमूहाय सत्यमविनाश्यायतनं सवाेष्ठानमूतं परं बह्म सर्वा. ङ्गानि तत्साधनमृतानमि सर्वाण्यप्यङ्गानि वेद्‌ एतद्िज्ञानफटमाह--यो वा कथिदधिकार्थाचार्प्रसाददेतामुक्तविधामभिहूतपप्मानमभिहतः प्रनष्टः पाप्मा यथा तामुपनिषदमेवं देवेर्विज्ञातवद्रेद्‌ सोऽनन्ते विद्य- मानोऽन्तोऽवसानं यस्य तस्मिन्स्व सर्वच्छिते लोक आत्मरूप जये सर्वदा जयकणीटे सर्वत्र सत्तारूपे प्रतितिष्ठति तदेकरूपसेन तिष्ठति प्रति तिष्ठतीति द्विरुक्तिरुपनिषत्समाप्त्यर्था १६३॥ इति भीमद्‌ादिगुरुदत्तात्रेयदिंगम्बरानुचरविरवितः केनोप- निषद्थप्रकाश्चः समाप्तः

उ-नतत्द्रह्यणे नमः

अथप्रकारासमेता कठोपनिषत्‌

कठोपनिषदयपि ब्रह्मविद्या प्रायक्ञः कथिताऽस्स्यतस्तस्या अर्थः प्रका. इतं उशन्ह वा इत्यादिः कटोक्तिः यजषि काठटकष नविकेताथि- चयनप्रसङ्ग एव तव्पसङ्गानुसारेण प्रायशोऽभिहितो विर्यं परबह्म- विद्याऽतः पनस्तां विचिख्यायुः कठ आह-

उशन्ह पे वाजश्रवसः सर्ववेदसं ददो तस्य नचि- केता नाम पुत्र आप्त कृमार शसन्तं दक्षिणासु

नीयमानाघ्ु श्रद्धाऽऽविवेश २॥ वाटे कामयते मुक्तिमुशन्नामह किल वै सिद्धो वाजश्रवसो चाजेऽन्ने जातं श्रवः कीर्तिर्यस्य वाजभ्रदास्तस्यापत्यं वाजश्रवसः सववेदसं सववेदः सुवण तदादि पदा्थजातं यस्यां तां सर्ववेदसं दक्षिणां ददो साङ्ग यज्ञं निवंत्यं तद्थमवश्चकत्वेन सर्वमपि धनं गवादिपवाथः- श्चलिगादिभ्यो बाह्यणेम्यः समागतेभ्यो दत्तवान्‌ तस्य होरातो बाज. भव सस्य नाचिकेता नाम पुत्र आस वमूव। तह कुमारं सन्तं साधतमं विद्या विषेकसेपूर्णं दक्षिणासु यजमानेन प्रत्ताञ्च मवादिरूपासु नीयमाना- स्वृत्विगादोभेः सतीषु तदृदृष्टवतः पितुरात्मनश्च भया हितसाधन विषया भद्धाऽऽदिविशोत्पन्ना २॥ तत्र हेतुमाह- पीतोदका जग्धतृणा दुग्धदोहा निरिन्दिाः अनन्दा नाम ते टोकास्तान्स गच्छति ता ददत्‌ प।तोदकाः पातान्युदृकानि याभिस्तास्तथा जग्धत्ुणा जम्धानि भक्षितानि त्रुणानि याभिस्ता एर्ष॑भूता अपि दुग्धदोहा दुग्धा बहुवारं दाहा यासां तास्तेन बहुकृतः प्रसूता अत एव निरिद्धिया निर्गतानीन्धि- याणि यासां ता गठितेन्धिया ब्रद्धाः स्वप्रयोजनाक्षमाः एबविधाः या गावस्ता ददत्‌ यजमानस्ता्टकानगच्छति फे तें टोका येऽनन्दा असमरद्धा यत्र गतानां मस्यत्वेन कमोपमोगामाव एवं नाम कुस्ति- तास्ते प्रसिद्धा लोकास्तान्त गच्छतीति सबन्धः ननु गवां दानं विशि- श्फठवुं भरूयतेऽत् तेवं कियुच्यते सत्यं, यदानं सत्पान्नायानुकूठयुष-

३४ अर्थप्रकाशसमेता-

मोगाह सुखमद्‌ स्यात्तेन तद्वातुविशेष्टफएठद्‌ मवति यत्त॒ ताद्वपरर्ति सामान्यसुखधदं कशजनके तन्न तथा इुःखमभ्स्थव सुखस्य प्रदातृ एवं प्रा विहितं तदरोदानं दष्टबन्तं नाचेकेतस ताद्रघटाकप्रापतरस्व मा भूदिति विपेकेन भद्धक्तविधाऽऽविनेरा

ततो येन तह्ोकप्राप्तिरस्य भवेयच्छरूथाऽस्याऽऽत्मनश्च तदधुना

साधन यामात मावन- स॒ होवाच पितरं तात कस्म मा दास्यति ताय

[क्षे

तृतीयम्‌ तर होवाच मृत्यवे वा ददामीति ॥४॥ हैवं श्रद्धाविष्टः कुमारः पितरभुशन्तमुवाच भ्रयोधथिना तवया स््रमपि दानं द्तमधुना हे तात कस्मं पुरुषायमा द्‌ास्यस।ति यदन्‌ शिष्टोऽहं भ्रयः साधयपिष्य इत्यमिप्रायः तस्य तमाभप्रायं ववदाता नोत्तरं ददौ पिता ! तत्तिषचनमिच्छुः तदेव तात कस्म मा दुस्य सीति होबाच तथाऽपि तष्णीमूत वीक्ष्य पुनस्तदेव ततय ह।वाच ततस्तसखश्चामिप्रायमयं भ्रेषोथीं तत्साधन उद्युक्त हाते बुद्धवान्‌ अच तर परीत उवाचेति तैत्तिरीयाः पठन्ति परातस्तलश्नामप्राय परिज्ञातवान्‌ तदुपदे्टा तवेदानीं सव्युरेवास्ताति ववेज्ञाय पतात हेवं बिवारमुक्तवन्तं कुमारमुवाच मुत्पवें यमाय तवां ददामि इतिं तद्रचनं श्रत्वा बहुवारं पष्टः पिताक्रुद्धः सन्नेवगुक्तवान्कामातें क्षण तष्णा बभव ततस्तदनुरूपामेवादरोरिणीं वाचमम्बरं श्रुता तच्छा निवत्तिमवाप्यानन्दमिभरः सन्नपि मल्यरद्ां मन्वानः पुनरुवाच एत- द्नाचकेत्माहतमस्त्य् वक्ष्यते ४॥ बहूनामेमि प्रथमो बहूनामेमि मध्यमः कि सििद्यमस्य कतेव्यं यन्मयाय करिष्यति ॥५॥ अहमत्र बहूनां जनानां मध्ये प्रथमो मुख्यववेनायः सन्नेमि गच्छामि तथा बहनां मध्यमो मध्ये मवो मध्यमस्तैः परेवतः सक्नेमि पष्ठतो पकाकां अथ चेद्यमाय दास्षसिं तहि स्विज्ल तद्यषस्य कतव्यमरास्त तथा तव सोम्पं वतते तथा वोयरं वा। कनितत्‌ यन्मयाऽ्य काय करिष्यति तकि स्विद्यमस्य कतव्यमस्ति तस््ाधु ब्रहि इ।त घट दृशानखप मह च्वापाक्षणस्तस्य बचन श्रत्वा वकवेकलत्णद्ः नाय कचद्रराग्यपूवक बचने एपेताबाच- .

कठापनिषत्‌ ३९५

अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे सस्यमिव मत्थः पच्यते सस्यमिवाऽऽनायते पुनः॥६॥ यथा येन प्रकारेण प्राचीना जना अवर्तन्त तदृदुपहयान्वााच्य तथा चापर इद्ानीतना यथाऽवतन्त तदपि प्रतिपहय प्रत्यालोच्याऽऽत्मन्य पि तथाभावो विज्ञेयः कथमित्यत्र सदु्टान्तमाह--मत्यऽय मनुष्यः सस्यमिव वीद्यादिवत्पच्यत पक्रो मवति यथा सस्यं प्रसद्य विस्तारं लन्ध्वाऽन्ते पक्त भृत्वा प्रश्युष्य विनरयति तथाऽयमपि मातुकुक्षेजननं प्राप्य वर्धते तरुणत्वेन विपरिणमत उपतापेन जरसा वा पारिपक्रः क्षीणां मूता विनयति तथा सस्यमिव पुनर्जायते यथा सस्यं स्वीयबीजवापादि- पच्चपुष्पादिविस्तारखूपकमयोगेण बीजसंयरहं प्राप्य तदयोगेन पुनरन्यश्- रीरेणोत्पद्यत एवमयमपि तदेहेनान्यदेहारस्भकक्ियमाणकमसंय्रहेण पुनजायतेऽन्यदेहेन पुनर्जननं प्राप्नाति तस्मान्नित्यस्याऽऽस्मनः स्वक्रतक- भंयोगेण नाना विधदेहान्तरप्रातिर्भवति तेन तान्यनित्यानि विनश्वराण्य- नात्ममूतान्यतस्तच्नाऽऽत्मबुद्भ्या मानपूजापेक्षको मवेत्‌ अतस्त्वं तदि. पयां शङ्कां मा कार्षीः तहि कि मयाऽधुना कार्यं तत्राऽऽह- ® गृ वैश्वानरः प्रविशत्यतिथिनाल्लणा गृहान्‌ तस्येता शान्ति कुन्ति हर वैवस्वतोदकम्‌ ॥७ वैश्वानरो वैश्वानर इव वैभ्वानरोऽतिथिः। यथा वैश्वानरा देवबुद्ध्या पञ्यस्तेन बहुपुण्यपदो नित्यक्चुधः स्वप्रकाश्स्तमसो विनाश्कस्तथा बाह्य- णोऽतिधिरपि किद्याबिनयतपोयोगेन नित्यं सत्वप्राधान्येन प्रकाश. वास्तिन परपापविनाकक आराधनेन पण्यप्रदो नित्यं श्चुधावान्‌ एवं सोऽज्ञातगोत्रनामा बाह्मणोऽतिथिगहान्‌ गृहाणि यजमानानां प्रविशति यः तस्यातिथेरेतां शाखहं शान्ति पाद्याष्यान्नादिद्पां कुवन्ति शहिणः अतः प्त्युरस्मिंके वसन्नस्मद्‌ादिवत्दाचार- शीलोंऽस्ति तं प्राप्य त्वं वैकस्वतोदकं वैवस्वतस्य यमस्योद्कं पाद्यमर्ध्यं चाल्नादि हर गृहाण अतिथिखूपेण तद्भृहं गच्छ अस्मिन्नेव भरसङ्कखे म्त्यवे त्वां ददामीत्यतः परमेतावदवाधिकं तेत्तिरीया नाचिकेते पठन्ति तदन्न व्याख्यायते प्रसङ्कपरिन्ञानाय ““ स्माच्थितं वागभिवदति गोतमङ्कमारमिति, होवाच, परे हि प्रप्य गृहान्‌ ; पुत्यवे वे वाऽदा-

३६ अर्थपरकाश्शसमेता-

मिति, वे प्रवसन्तं गन्तासति होवाच; तस्य स्म तत्ता रन्रारनान्ना- न्गहे वसतात्‌ यदि व्वा पृच्छेत्‌; कुमार कति रानारवात्सारति तिस्र इति प्रतिवताव्‌ किं प्रथमा रातिमान्ना इति प्रजा इति) किं द्वितीयामिति, पणुश्स्त इति; किं तृतीयामिति, साधुकृत्या इतं तं वै प्रवसन्तं जगाम, तस्य तिघो राच्ारनाश्वान्गृह उवास) तमा- गत्य पप्रच्छ, कमार कति रा्नीरबात्सीररेति; ति इति प्रत्युवाच क्षिं प्रथमा राविमाश्ना इति, प्रजां इति; किं द्वितोयामिति, पञुभ्स्त इति, किं तृतीयामिति, साधुकृत्यां इति. तह गांतमङुमारं गौतमस्य कृमारं नचिकेतसं भयःसाघन उच्थितमुद्युक्त वक्ष्य वागरारा- रिणीति वक्ष्यमाणप्रकारेण प्रतिश्ासनरूपं स्माभिवदत्यभ्युदितिवतीं गौतम ओहालकिरारुणिरिद्युरातोऽपराणि नामधेयानि वाचा- मिशास्षनं श्रतवान्गोतमः पमुवाच मत्यवैवस्वतस्य गहान्परेहि परागच्छ मृत्यवे वे मृत्यव एव ता तवामदां दृत्तवानहमिति तवे पित्रैव्युक्तं प्रवसन्तं प्रवितुं प्रस्थितं कुमारं गन्तासि गमिष्यसीत्युक्त्वा पनहोंवाच तस्य स्म मृत्योगरहे तिश्रा रात्रीरनाश्वाननश्चन्नमक्षयन्वस- ताद्रस् पृद्यु्यदि ता तवां प्रच्छेत्‌। किह कुमार कति रा्रीरवा- त्सीरुषितर्वास्त्वमिति पृच्छेत्‌ तहिं तिच्नो राज्जीरवात्समिति प्रतिबता- स्मत्युत्तरं देहि यदि त्वा प्रच्छेक्कि प्रथमां राविमाश्नरा अशितवा- स्त्वमिति तहि प्रजां ते कदीयामाश्नां यदहं प्रथमां रािमनश्रन्नवात्सं तेन ते परजा नरयति तदेव परजां आश्नामिति प्रतिवूतात्‌ पुनःस यदि त्वा पृच्छेत्‌ किं द्वितीयां राजरिमाश्ना इति ताहे पञ्चुस्ते वदी- यानाश्नामिति प्रतिन्रूतात्‌ मावस्तु एव पनः सयदा. पच्छेक्किं तुतीयां रात्रिमाश्ना इति तहि साधुङ्घत्यां साध्वीं करत्यां केयां ते त्वदीयामान्ना इति प्रतिबृूतात, इति इति पि्राऽनशिष्टः कुमारो नाचकेतास्त वे सत्यु ववस्वतं प्रवसन्तं स्वलोकासरोष्यास्मि- छक वसन्तं यामाद्रामान्तरं पच्छञ्जगाम तस्य तिघ्नो राज्जीरना- श्वान्गृह उवासो षितवान्‌ तमुषितवन्तमागत्य पप्रच्छ स॒त्यं कुमार काते रान्नारवास्सरिति। इति प्रत्युना पृष्टः कुमारस्तिस्रो रान्नीरवात्स. मेति प्रत्युवाच तच्छ्रत्वा तद्योग्यत्वपरीक्षणाय मृत्युः पप्रच्छ किं

पथमा रात्रिमा्ना इति, कुमारः प्रजां आश्नामिति प्रल्युवाच, पुने.

(द. ६.

यृत्युः पप्रच्छ के द्रेतीयां रा्चिमाश्ना इति, हमार पद्धस्त आश्ना.

69

कठोपनिषत्‌ 2२७

मिति प्रत्युवाच पनर्त्युः पप्रच्छ किं तुतीयां राचिमाश्ना इति, डमा साधुकृत्यां आश्नामिति प्रत्युवाच ७॥ इत्येत दयाख्याय पनर्वह्ययुपियते- .; कषे # 4 आशां प्रतीक्षे संगत सनतं चेष्ठापर्ते पत्रपशृश्य सवान्‌ एतद्वृङ्क्ते परुषस्याल- मचक्चा अस्पानश्रन्वस्ात बाद्घणा ग्रह॥ = ^ ना ^ < तल्ला सनायदकालत्षादगरृह अनश्चन्नघ्व- + नतिधिनंमस्यः नमस्ते अस्तु बह्न्स्वस्ति क, „क > म्‌ अस्तु तस्मालसात जनवरन्रणष्वि ९॥ हे कुपाराहं पत्यहमाशां दिश्षामतियथिरागच्छति बवान वेति प्रतीक्षे तत्मतीक्षां करोमि तथाऽतिथिमागत्य संगतं सम्यक्भरकारेण गतं प्रा्ठ प्रतीक्षे तहि तवं दैवादतिथिलेब्धोऽसि तत्साध्वेन जातं तस्य पुरुषस्या- ल्पमेधसोऽल्पज्ञानस्य सूनतां सत्यां खुटटितां वाचं तपोखूपामिष्टापतं इष्टं यजनं भोतं कमं पूर्तं स्मार्तं पत्रपशेश्च पुच्रान्पशंश्च सर्वानित्येतत्‌ सोाऽतिथिर्वङ स्वी रुते, कस्य, यस्याल्पमेधसः परुषस्य बाह्मणांऽ तिधिरनश्चन्वसति सदाचारशीटस्य त्तानविज्ञानसपन्नस्य हे बह्य- न्न विकतो यत्तिखो रा्चीमे मम गृहेष्वनश्चन्नवात्सीरुषितवान्‌ तेन नः मम प्रत्यवाय इति मावः तथाऽपि गृहस्थधमपाटनाथं किरेच्छरुणु त्वमतिथिरतो नमस्यो नमस्काराः तस्मान्नमस्ते तुभ्यमस्तु मदीयं तेन स्वास्ति मेऽस्तु तस्माच्कारणात्तिघ्ो राज्ीरनशनानि प्रति चीन्वरा- न्वृणीष्व तेन मे प्रत्यवायः परितः स्था वित्युवाचेति समन्वयः ॥८॥९॥ रान्वुणीष्वेति चछन्दितो नचिकेता उवाच- 9 ९५ = गा शान्तस्तकल्पः सुमना यथा स्याद्रीतमन्युर्गो- कनि = ® ` तमो माऽभि मृत्यो वसस॒ष्टं माऽभिवदे- त्मतीत एतच्रयाणां परथमं वरं वृणे ॥१० हे त्यो गोतमो मे पिता यथा ज्ान्तसंकत्पः भयःसाधने दिषये दान्ताः सकल्पा मानसा यस्य शान्तसंकल्पः स्याद्धवेत्‌ यत्सर्व भयाञस्त तत्तेन प्राक्त भवेत्‌ तेन समना नित्यं तदनुसंधानेन शोभनं

६८ अथप्रकाशसमेता-

मनो यस्य तथा माऽभि मां प्रति वीतमन्युर्विगतक्रोधः स्याद्यस्मिन्य- स्मिन्काले जिज्ञासया यंयं प्रश्नं करिष्ये तदा तदा प्रसन्नत्वेन तस्य तस्य प्रतिवचनं दधात्‌ त्वत्पयुष्टं खया प्रसृष्टं विसृष्टं मा मां विद्याजातमभि- वदेलतीतः प्रहृष्टः सन्‌ तथा मवविव्येतदेतं च्रयाणां वराणां मध्ये प्रथमं वरं घृणे १०

इति नचिकेतसा कृतं वररण श्रत्वा सव्युरुवाच-

यथा पुरस्ताद्धविता प्रतीत ओदाल करार णिमेसथष्टः सुख राक्नि₹ शयीत बीत- मन्युस्तं दहशिवान्मृतयुमुखास्रमुक्तभ्‌॥११॥ यथा पुरस्तादर्स्मिन्काठे बाटत्वावस्थायां प्रतीतः प्रहृष्ट आस।- तथा मससृष्टो मया प्रसष्टः कृतः सन्नोहालकिरुहाल कस्यापत्यम। हाल- किररुणस्य गोच्रापत्यमारुणिमदिता मदिष्यति तथा सुखं यथा स्यात्तथा राति शय।त सववचिन्तामयस्कल्पद्युन्यत्ेन शेताम्‌ तथा वीतमन्युश्च नित्यं सच्चसमाविष्टश्चाप्तु तां म्रत्युमुखान्प्रस्युमारकः पीडकत्वेन संसारस्तन्भुखावशुक्तं परविद्यासंप्राप्त्या दद्ररिवान्दुष्टवा- नभवतु ११ इति प्रश्नामिप्राथेण वरयुक्तवा तस्य शान्ति सुशीटत्वं विज्ञाय प्रतीतः सन्पनप्त्युरुबाच-

@ कल क्ष १1 स्वम्‌ ठक्कर न्‌ जय कचनास्तिनृतन्रवत्‌ जरया विभेषि उभे तीर्वाऽशनायामि- [क्‌ सुर पसि शोकातिगो मोदसे स्वर्भलोके १२॥ जसिन्नेव लोके त्वं सप्राप्तमहच्व इत्येव किंचिचितो गतस्यते स्वलोक मय॑ किंचन किंविदष्यसिति तच्राप्यपरवश्शः सर्वैर्मान्यो मवि. ष्यासि तत्र त्वं जरया वार्धकेन बिभेपि मष्यसि उमे अक्षनायापि- पासे अकशनस्यान्नस्येच्छां पिपासां जटं पातमिच्छां तीर्त्वा श्ोका-

तमः सखापुच्नावत्तवनाशद्प शाकमतत्प गत एव सन्स्वा ठाकर मदिस माहष्यसं १२॥

फटोपनिषत्‌ .. २९, इते प्रत्युप्रत्त वर वत्वा पुनरवणत-

स॒ त्वमा स्वग्पमध्याष मृत्य प्रन्राह श्रहधानाय मद्यम्‌ स्वग ठका अततत भजन्त एतदृद्वितीयेन वृणे वरेण १३ हे मृत्यो त्वमथिमय्रणीं सर्वकारणव्वेनाऽऽदिमूतं स्वग्य स्वरं विषये साश्रु साधनं यञ्ज्ञानादेव विना साधनेन सर्वंछोकप्राततिरस्ति तमध्यषि स्मरसि जानासीति मया श्रुतमतस्तं स्वग्यमथिं मे मह्यं श्रहधानाया- नन्यमावेन हारणागताय प्रबूहि येन स्वर्ग्येणाथिना स्वर्भे बह्मभव- नाख्ये लाकास्तद्रूपविज्ञानिनो जना अमृतत्वं जन्ममरणामवेनापुनरा- वत्या मोक्ष भजन्ते प्राघ्ुवन्ति तं मेऽ प्रच्हि इव्येतहितायेन वरेण वृणे वृणीय {१३॥ दाते प्रातः मृत्युरुवाच- प्रते वीमि तहु मे निबोध खग्पमिं नचिकेतः प्रजानन्‌ अनन्तरोकातिमथों प्रतिष्ठां विद्धि त्वभतं निहितं गुहायाम्‌ १४॥ प्रते बर्वःमि प्रवीमि ते तुभ्यम स्व्यं तद्ये ख्पमु निश्रयेनमें मम वचनान्निबोध जानीहि ! हे नविकेतस्तं स्वया पृष्ठं स्वग्यमिं प्रजानन्पुमाननन्तलोकातिं विद्यमानोऽन्तोऽकसानं यस्य तस्य लोक- स्याऽऽ सिं प्राप्तिं तत्न प्रतिष्ठां विन्दते लमते। व्वमेतमचिं गुहायां निहित विद्धि जानीहि तत्रेव तञ्ज्ञानं संभवति बहिः १४ इति प्रतिज्ञाय किं करुतवांस्तदहुच्यते- लोकापिम्धिं तमुवाच तस्मेया इष्टका यावतीर्वा यथावा चापि तत्मत्यवद- यथोक्तमथास्य मृष्युः पुनराह तुष्टः १५॥ ` ते लोकात्िं स्वर्टोकासिदहेतुमिं तस्मे नाचिकेतस उवाच 1 तचका गुहा कथं तत्रायं प्रतिष्ठितः किं तत्रैव तञ्ज्ञानं कथं चेत्तजोच्यते हव्पण्डर एरमध्यसंस्थमिति नवद्रारखादिदं शर।र पुर तस्यान्तयद्खु- व्पुण्डरीकम, ^ अधोनिष्ट्या परितस्त्वां तु नाम्यामुपारपतेष्ठ।ते ` सेव गुहा

9 अथपरकाशसमेता-

तथापि दहरं गगनं विज्ञाक्स्तस्मिन्यदन्तस्तषुपासितव्यमिति तदाकाशे <िरशव्वेन बतंतेऽतस्तत्रेव तञ्ज्ञानं तन्मयव्वेनावस्थानदरूपोपासना च। अत एवोच्यते तस्य मध्ये बह्धिरिखा अणीयाध्वां व्यवास्थता नष्ट-

तोयद्मध्यस्था विद्युष्ेखेव मास्वरा नीवारजुकवत्तन्वा पता मास्व- यणपमा तस्याः शिखाया मध्ये परमा व्यवास्थतः। बह्यस शिवः हरिः सन्धः सोऽक्षरः परमः स्वराद्‌ इति यस्या्ररवरावधा चिन्मयी शिखा एवा्रिहपुण्डरीक गुहायां प्रतिष्ठता विज्ञयः कर- विधा सा शिखा अणीयोध्वोध्वमागेऽणीयस्यणुपमा ' तत्पर बरह्म

यावत्तावचिन्मयं तत्परिच्छिन्न तत्रात एवोच्यत ' प्रज्ञान बह्म भबेज्ञानमानन्दं बह्म ` सत्यं ज्ञानमनन्तं ब्रह्म इति सवेमपं परर बहम चिन्मयमेवासति तेन मूलमागे व्यापिका सा शिखा सेव गुणमठं गणप्रधानच्वेनामरे गणपरिच्छिन्ना जाता ततो देहयोगेन वृहपराच्छन्ना ततः करणयोगन तत्पुक्ष्मद्रारपरिच्छिन्ना वतंतेऽणायोध्वां नालतोयव्‌- मध्यस्था विद्येखेव भास्वरा यथा सजलमेषपटलस्थविद्युखेखा भास्वरा मास्वती स्वप्रकाश्तात्तन मार्गादिप्रदशनेन प्रयोजनसिद्ध- करौ तथेयमपि प्रज्ञानश्लिखा स्वप्रकाराऽप्यज्ञानान्यथाज्ञानजडरहा- व॒ताऽदि प्रपञ्चे तद्रद्विषयानुमवकरी व्यदहारोपयुक्ता + तभा प्रयोजनक- यपिन तावत्यतिसक्ष्मा) कथम्‌, नीवारशूकवत्तन्वी यथा नीवारशुक- माभ्रये स्तम्बे तावदेव वतंतेऽग्रमागेऽणुपमं तथयमप्युक्तप्रकारेण प्रप- य्ऽतिसक्ष्मव्वेन वतमाना \ पीता प्रपश्चप्रकारत्वेन रजःप्रधानलात्‌ मास्वती स्वप्रकाशाऽणपमाऽतिसक्ष्मपिपीटलिकाद्यवयवप्रकाशनेन तावतीं मवति! एवंविधायास्तस्याः शिखाया मध्ये परमात्मा व्यस्थितः। यत्परमा. सत्व तद्यिष्ठानसत्तया तस्यां अत्मभावस्तदेव तस्मात्स तच्छि- खाधां वतंतेऽत एव तहुपाधिरिव्युच्यते। परमाला ब्रह्य बह्मा तद्रजःप्रधानत्वात्‌ शिवस्तमश्रघानतात्‌ स॒ हरिस्वमःपवकसत्व- धानत्वात्‌ सेन्द्रः इन्द्रस्तदुप्टक्षिताः सर्वेऽपि हिरण्यगमाश्ञा देवाः स॒ एव तेषां तद्वयवस्वात्‌ एवं सर्वमपि तच्छिखान्तवेत्य- चास्ति तेन केवलस्तन्मय एव स्यादतः सोऽश्वरः परमः परमं सर्वोत्करष्टमक्षरं एवास्ति तस्य तदुपाधिसात्‌ मुख्यं खूपमुपाधि- मवति परं बह्मैव ज्ञेयम्‌ अतः स्वराट्‌ तेन रूपेण स्वसत्तया स्वय मेव राजते स्वराट्‌ \ तस्मायत्परं बह्म तदेव मायोपाधितादीशस्वशूपं

कठोपनिषत्‌ ४१

श्वरः परमात्मा एवायेऽयिवाय्वा दित्यद्पेणाऽऽ्मानं अधा ष्यकुरुत उक्त ^स त्रेधाऽऽत्मानं व्यक्कुरुताऽऽदित्यं तृतीयं वायुं त॒तीयम्‌ इति तेनायमरभिः परमात्मा परं ब्ह्मेषास्त्यतोऽयणीः सवंजगत्कारणं सः एवंविधा शिखा यस्यायरेस्तस्य परब्रह्मखूपस्याऽऽसनो हृदयगुहायां कथ- मनुमवोऽपरोक्षत्वेन यावत्सा शिखा बहिमंखा प्रपश्चज्ञानेन तान्न तदृनुमवस्तया यदा सवेसङ्खमुक्तत्वेनाऽऽभरये तन्भयत्वेनावविष्टते तदा परबह्यातमविज्ञानं संमवति तस्माद्वाद्यविषयान्वहिः कृत्वा तत्संब- न्धिनीं तां ततः प्रत्यावत्यं देहासङ्कत्वेन करणासङ्कव्वेनान्तर्हदये दहरा काशे नयते चेत्तदा तद्दरुश्या सवांमावदशंनं चिदाकाशानिष्ठत्वमात्मनः तत्र यथा मावा हरहयस्तथाऽभमाबवोऽपि तस्मात्तदनुसंधानत्यागेन तच्चिष्ठं ज्ञानं प्रत्यावत्यांऽऽव्मनिधं क्रत्वा ज्ञनाज्ञानान्पथाज्ञाननिरासेन निवकत्पस्वेन तन्मयत्वेन स्वसवेद्यत्वेन स्वप्रकाशत्वेनावस्थानं सेव सञच्िदानन्दमयी तयेव परबह्यानुमवोऽपसेक्षत्वेन तत्र मवति एव- मिं तस्मे नचिकेतस उवाच यमः तस्पेवेतस्य यज्ञीयस्यप्र्थां इष्टका लोष्टमय्यो भृष्टा यावतीवां यावत्यो वा यत्संख्याका यथा वा याहरय। वा, इत्येतत््वं तस्मा उवाच चापि नचिङेतास्तदुप९- मग्ने रूपं परोक्षल्वेन विज्ञाय यथाविदितं प्रत्यवदसत्यु दितवान्‌ १५ अथानन्तरं मरल्युस्तस्मिन्नविकेति तुष्टः सन्पुनराह- ` तमन्रषीसीयमाणो महात्मा वरं तवेहाय ददामि भयः तवैव नाक्ना भविताऽयमभिः सृह्कां चेमामनेकरूपां गृहाण १६ प्रीयमाणः प्रीयते तरप्वतेऽसो प्रीयमाणः महात्मा प्त्युस्तं नविके- तस्मव्रबीत्‌ किं वरं तव तुभ्यमिह।दयास्मिन्काले मयः पुनदंदामि क- स्तवेव नान्ना नचिकेतसा विदितोऽतो नविकेतसोऽयं नाचिकेत इत्यय- मधिमविता मविष्यति सङाच सृजति सुङ्कातां नानासिद्धिषदां मन्त्रमयीमिमां मया परत्तामनेकरूपामनेकानिं रूपाण्यनेक वित्त निमाणेन यस्यास्तां गहाण १६ तं नाविक्ेतमिं स्तौति स्म- | क्ष ` क्वनि च्वि किरि कि [ ^^, [, 4 द्ग त्रिणाकचकताशच्चभरत्य सषि जिकमङृत्- .. ४.

४२ अथप्रकाशसमेता-

रति जन्ममू्य ब्रह्मयज्ञं देवमीड्यं विदिवा निचास्येमार शान्तिमत्यन्तमेति १४७

विणाविकेतश्लयो नाचिकेता यस्यस बिनाचिकेतः एते चयों नाचिकेता यञजर्दे काठकेषु प्रसिद्धा नाचिकृतघ्चेः प्रतिपादनेन यथा भारतानां प्रतिपादनेन मारतम ` विभेनाचकेतेमेष्याद्ध्‌ सिं परस्परेण संधानमेत्य भाष्य संघायेत्यथः त्रिकर्मकरञ्चयाणां कर्माणि करिष्यति निकर्मक्रत्सञ्जन्ममृस्य्‌ तरति तरेत्तरिष्यति किच ब्रह्मयज्ञं बह्यभिर्वदै रिज्यते बह्ययक्ञस्तं देवं दीप्यमानं स्वप्रकाशमोडयं स्तत्थं विदित्वा निचास्थ पजयित्वेममिद्‌विधामत्यन्तमत्यन्तामुत्कर्शं दान्तमेतीयादेष्यति प्राप्स्यति १७

जरिणाचिकेतघयमेतद्िदित्वा एवं विद्रा श्रिनते नाचिकेतम्‌ मत्युपाशान्पुरत प्रणोय शोकातिगो मोदते स्वगरोके॥१८॥

एवमुक्तप्रकारेण विद्रां्िणाविकेतः पुमानेतञ्चयं अयोऽवथवा यस्य तच्चयं विदित्वा नाचिकेतमभिं चिनुते चिन्वीत नाचिकेतायिचयनं

विदधीत स॒ पुमान्पुरतः. पुरस्तान्पृ्युपाज्ञान्परुत्योः पाशान्प्रणोद्य च्छित्वा शोकातिगः सन्स्वगटोके मोदते मोदेत ।॥ १८ ॥\

एष तेऽभिनंचिकेतः स्वर्ग्यो ` यमवृणीथा द्विवीयेन वरेण एतम तवेव प्रक्ष्यन्ति जनासस्तृतीयं वरं नचिकेतो वृणीष्व॥१९॥

हे नचिकेत एष ते तव स्वर्ग्यः स्वगे साधुः स्वर्ग्याऽभ्िः, कः) यमि चं द्वितोयन वरेणावणीथा वतवानसि एतमर्थं. नाचि- कतं त्वव त्वामवान्यन्नतत्कट्िपयन्तमववदयमानत्वात्प्क्ष्यान्त पृच्छा

[क

करष्यान्त जनासा जनाः अतः पर हं नाचकतस्तुतय वर

कि

णीष्व १९

एवं मरत्युनाक्तो नचिकेता अथे रूपं तद्रचनाद्रेत्तायापि ठौकिक बरादमनुसत्य पप्रच्छ |

0

कठोपनिषत्‌ ! ` ५६ 9 9 क्षि [कीक कि क, च, येयं भेते विचिकित्सा मनुष्येऽस्तीव्यके नायमस्तीति चैके \ कि (+. `

एताद्वयामनुरष्टस्तवयाऽह वराणामष वरस्तृतायः २०

येय मनष्ये प्रेते विचिकित्सा संशयोऽस्ति किंकिधा सा। अयं मतोंऽस्तीत्येकं अहुञ्चुबन्ति नाय॑मस्तीस्येक आहुः इत्येदंरूपा षिचिकि- त्साऽस्ति कथं सा एके लौकिका जना अयमाता गतो देहं त्यक्त्वा गत॒ इत्याहुः अन्ये विद्रांसाऽस्तीत्याहः ' नजायते भ्रियते वाः कदाचिन्नायं मृत्वा मविता वान मूयः। अजो नित्यः शाश्वतोऽयं पराणो हन्यते हन्यमाने शरीरं ` इति तदपि सप्रमाणमेव नान्यथे- दमपि यचज्जन्ममरणे प्रत्यक्षव्वेनानुमूयेते तेन गमनाममने तस्माज्जीवरूपं कथमस्ति गच्छति वान वा एतदुक्तविचिकित्सानि- रसनं त्वयानुशिष्टोऽहं विद्यां जानीयाम्‌ एष मयेवं प्राथ्यंमानो वरा- णां मध्ये तुतीफो वरः 1 तमे बूहि २०॥

इति प्राथनं श्रुत्वा मृप्युरुवाच-

दवेर्रापि विचिकित्सितं पुरा हि सुविज्ञ- यमणरेष धर्मः। अन्यं वरं नचिकेतो वणीष्व मा मोपरोत्सीरति मा सजेनम्‌ २१॥

अवरास्मिन्विषये तव्पषटे पुरा परवंस्मिन्कष्टे देषेरपि बिचिक्ठिस्सितं संशयितम्‌ तद्विज्ञानाथं महान्यत्नः क्रुतस्तथाऽपि तेषां हि खविज्ञेयं सुषिज्ञातं शक्थमाप्तीत आत्मा देहं त्यक्त्वा गच्छतीति चेत्तद्ए तस्य देहपरिमितस्वं वाच्यं स्विदणत्वम्‌ चेदणास्तस्य शरीरेकदेशाव- स्थायिववेनेतरशरीरगतयुखदुःखन्ञानं स्यात्‌ तेन देहपारमितश्चेदु त्पत्तिकाट एव शरीरस्य प्रणतेन माव्य बालशरीरे तस्पमितत्वेनाये वधमान शरीरं निर्जीवं स्यात्‌ तदेकस्य नानायोनिसंक्रमणं स्यात्‌ गजो गज एव पिपीलिका पिपीलिकेवेति जातं चु अथ, व्यापकथ्चेत्त- हैकस्य नानाहरीरान्तर्भतव्वेन तत्संबन्धि सुखदुःखन्ञानं संभवेत्‌ एवं त-न हश्यते तदा व्यापकोऽपि तस्मात्कथ इत्येतन्न सुविज्ञेयम्‌ अत पष धर्मोऽयं कथमस्तीति ज्ञानमागांऽणः सष्ष्मो इुबाघत्वात्‌ अत एवोच्यते यतो वाचो निवर्तन्ते अप्राप्य मनसा सष ': इति तस्मा-

न्नविकेतोऽस्माद्ररादन्यं बरं वणीष्व + मा मोपरोत्सोमं माञ्ुपरा-

+: अ्थध्रकाडासमेता-

त्सीर्मा मदुपरोधं कार्षीः ` अति मा सृजेनमेनं बरपरार्थनेनोपरुद्धं मा मामतिसुजातिमुश्च २१॥ | इत्येव प्रत्याख्यानं श्रुत्वा नचिकेता उवाच~- देधेरत्ापि विचिकिस्सितं किर वं म॒त्यो यन्न स॒ज्ञेयमात्थ वक्ता चास्य वाहगन्यो लभ्यो नान्यो वरस्तुल्य रएतेश्च कथित्‌ २२॥

देवैरभ्यत्र विचिक्षिस्सितं किल सत्यं कुतः हे मत्यो यच्वंचन सङ्ञे- यमात्थ बेवीषि तस्माद्धिचिकित्सितमेव सत्यं अस्यच वरस्य वक्ता ताहक्त्वत्समो लभ्यो नास्त्येव चेदेतं वरमसुषिज्ञाने मत्वाऽन्याो वरः प्राथनीयस्तहि कश्चिदन्यो वर एतेरेतेन वरेण तुल्योऽस्ति अत. स्त्वमेव ज्ञताऽसितमे बहि २२॥

इत्यपराध श्रत्वा एनमत्युरुवाच-

शतायुषः पुच्रपाचान्वृणीष्व बहून्पशुन्हास्ति- हिरण्यमश्वान्‌। भूममहदायतनं बृण।ष्व स्वयं जीव शरदो यावदिच्छसि २३॥ सात शतवेर्ण पयन्तमासुयषा ता ञ्छतायष्‌ः पुचपाचान्पुच्नान्पाच्चाश्च वृण्ाष्व 1 तथा बहून्‌ पञ्यून्हास्तहिरण्यं हस्तिनो हिरण्यं बहुभ्वांश्च षटटन्भूमः स्बान्ध महुद्‌दहदायतन स्थान क्षेन्नादृद्पं वृणाष्व स्वयं र्वे यावञ्नावेतुमेच्छसि तावतीः शरदा वषांणि जीव २३ एतत्तुल्यं यादे मन्यसे वरं वृणीष्व वित्तं चिर- जीविकां महाभुमो नचिकेतस्त्वमेधि कामानां वा कामभाजं करामि २५ याद्‌ त्वमतत्तत्यमतन वरण तत्यमव्य वचर मवस्यसं ताह तमन्य बर वृणाष्व दहं न।चेकेतस्तवं महाममो महत्यां भमौ स्वर्भरूपायामेपि निवस

तन्न कामाना कामयन्त इते कामास्तेषां कामयितणां मध्ये खालसा काममाज काममातेज्ञायत मजति काममाक्तं करोमि ॥२४॥

कठोपनिषत्‌ य्‌ ये ये कामा दुभा म्यलोके सर्वान्कामा- श्छन्दतः प्राथयस्व इमा रामाः सरथाः सतूर्या हीदशा लम्भनीया मनुष्येः॥ २५५॥ ये ये कामा मत्यलोके मनुष्यलोके इुलंमाः सन्ति तान्सवान्कामा- इछन्दत इच्छातः प्रथयस्व याचस्व तथेमा रामाः शियः सरथाः सहं रथेः सरथा रथाखूढाः सतूर्याः सह त्र्यः सत्याः प्रार्थयस्व हीदृशाः लियो मनुष्येठंम्भनीया लमनीया रन्धं शक्याः अतस्ताः परार्थ- यस्व २५ आभि्मसरत्ताभिः परिचारयस्व नवि- केतो मरणं माऽनुप्राक्षीः २६

आमः प्रत्यक्षाभिर्मसत्ताभिर्मया परत्ताभिः खीभिरावमानं परिचार यस्वाऽऽत्मपरिच्या कारय हे नचिकेतस्त्वं मरणं माऽनुपराक्षीमां मर णानुप्रश्चं कार्षीः यतस्तज्ज्ञानं परमाणतुल्यमेव २६

टः क्र

इति मुव्युवचनं श्रुत्वा पुननचिकेता उवाच- वि „© [२ श्वाभ्ाका मत्य्स्य बदन्तेकतत्सवान्द्याणा = (कर @ „® ® जरयन्ति तेजः अपि सवं जीवितमल्पमेव त्वव वाहास्तव नुतच्मत्ति॥ २९ हेऽन्तक मृत्यो यदेतत्पवयक्षं॑सर्भेरनुमूयमानं श्वोऽपरेष्यमंवितारो माषा अद्यतनं मत्यस्य मनुष्यस्य सर्वन्दरियाणां सवेषां भोच्रादीनां वागादनां चेन्द्रियाणां तेजो जरयन्ति जीर्ण क्षीणं कुर्वन्ति पवं प्रत्यहं जरणेनान्ते केवलक्षीणं भवत्यतः का तत्न विनश्वरेऽव्यासक्तिः। अत्पकालजी विन एतदुक्त, मवतु बहुकालजीविनातु कि ते प्राथ॑- नीया इत्यत्राऽऽह-सवमपि पृणमपि जीवितं जावनमिहत्यममुजत्थ चाल्पमेव स्वता मह॒तामुपारश्ाद्रतमानानां जीवितस्य मूयस्त्वश्रवणात्‌ अतस्ते बाहा अश्वपरमृतयस्तवेव त्व्ीया एव सन्तु तथा चत्तमीते नतंन- गाने तवेव स्ताम्‌ २६॥ _

न्‌ वित्तेन तपंणीयो मनुष्यो ठप्स्यामहे `

५६ अथप्रकाङ्ासमेता-

वित्तमदाक्षम चेखाम्‌ जीविष्यामो यावदी- शिष्यसि वं वरस्तु व्रणीयः एव॥२७॥

मनुष्योऽहं वित्तेन तपणीयः कुतः चेच्वामद्रक्ष्म हषटवन्तो वयं ताह वित्तं लप्स्यामह एव का तस्य इटंमता अतो वित्तेन मनुष्य. स्तपंणीयः वच्वमीशिष्यस्यस्माकमीशिता रक्षिता भविष्यसि ताव ज्वीदिष्याम एव वयं का तत्ाचिरजीवित्वशक्का त॒ परतुमेममस

एव प्रथिता वरो वरणीय इत्यध्यवसायः ॥-२७ इति नचिकेतसा वचनमाकण्यं मरुत्युरुवाच- (भके भे = €. अजीयंताममृतानामुपेत्य जीयन्मत्यंः कष- दि स्थः प्रजानन्‌ अभ्िध्यायन्वर्णरतिग्रमोदा- | „र ® 2 नातिदीर्घं जीषिते को रमेत २८ ॥ि यतीति जीयन्वयोहानिं प्राघ्रुवन्मत्यां मनुष्यः कधस्थः ङु परथिवी तदूपेऽघोऽघरप्रदशे स्थितः प्रजानन्प्रकपणासंदिग्धतयाऽपत्मनो जयत्वं मत्यत्वं क्रधस्थतवं जानन्देवयोगेनाजीयतां जीयन्त्यजी- यन्तस्तेषां निजरसामगुतानाममरणानामजीयतोऽपतान्स्वरुपररेष्टास्स्थि- तान्सपुपेत्य संप्राप्य तेषामप्रतानां वर्णरतिप्रमोदान्व्णं विशिष्टं रतिं प्रमोदं चामिष्यायन्नभिचिन्तयन्कोऽतिदीर्थे देवशतसंवत्छरपयन्तं जीविते रमेत रमेतेव अतस्तथा जीवितं तथा व्ण॑रातिप्रमोदान्प्राथ- यस्व २८

इति मत्युव चनं श्रुत्वा पननंचिकेता उवाच-

यस्मिन्िदं विचिकित्सितं मृता यः

सांपराये महति बहि नस्तत्‌ २९

©>

` हि भ्रप्यो इदु प्तयक्षं यस्मिन्विषये विविकेस्सितं देवाद्िभः यश्च वरां महति सांपराये संपरेत्य्च संपरायो मरणं संपराय एव सापः रायस्तस्मिन्वतते उक्तं त्रया मरण माजनुपाक्षारति। तत्तमेव वरर नोऽस्मभ्यं बहि २९

कटोपमिषत्‌ ४७

[स

इति नचिकेतसो चचनमाकण्यं पत्युरुवाच- [, $ किन = , यंयं षरं गृहमनुप्विष्टो नान्यं तस्मान्नचिकेता वृणीते ३० डे नचिकेतः पुरुषोऽयं परयुक्कृष्टं गृहं मावमनुपरविशोऽुपराप्तस्तस्मा- दृन्यं वरं वृणीषे अतः परं तं तुभ्यं ददामि ३० इति श्रीमदादिगरुदृत्ता्रेयदिगाम्बरानुचरविरचिते ज्ञानकाण्ड कठवह्यु पानिषद्थ प्रकाशे प्रथमा बही व्याख्याता १॥

1: _ 3: ~ गौरिक

इति तद्रचनादभिप्रायं विज्ञायायं सच्छिष्य उपदेशाहं इति मला धीत: संस्तद्धिकारस्तुत्यथ मद्युरुवच- | अन्यच्छेपोऽन्यहुतैव भेयस्ते .उभे नानाथ पुरुषं सिनीतः तयोः भेय आददानस्य साधु भवति हीयतेऽ्थाय प्रेयो वर्णीते भ्रेय उक्तकर्माचरणमन्यदस्ति प्रेयसः 1 उतेव प्रयोऽपि खीपुत्रवि- तादिपदार्थरूपमन्यच्छेयसः ते उमे भ्रेयःप्रेयसी नाना मोगसाधनमूति पुरुषं सिनीता बध्रीतः तत्र परेयोऽहममत्वयोगेन भयस्तरक्तफटवासः नायोगेन तथाऽपि भय आददानस्य साघु शोमनं मवति यड यश्च परयो वरणीते सोऽर्थास्परमार्थाद्धोगसाधनखूपाच हीयते व्यज्यते तस्मादहं भमत्वपरित्यागेन प्रेयो हित्वा भय एवाऽऽचरणीयम्‌ ननु ते उमे पुरुषं ` सिनीत इस्युच्यतेऽतः भेयसोंऽपि त्यागः किं षिधेधः न; तदाचरण- प्रवृत्तिनिमित्तमूता रोचनार्था फलश्रुतिः अतस्तत्यागेन कृते कमं मोक्षोपयुक्तमेव सिति चेत्तद्रासनायोगेन कृतं तेन भेयक्त उपलध्धिनं तथा भयः परित्यज्य परेयोबटम्बनेन किचिल्रयोजनं ` श्यते तस्मा. तयोः सांसारिकः भय एवाऽऽदाबाचरणीयम्‌

-: 5: , मयश्च परमश्च मनुष्यमेतस्त पेपरीत्य विवि, . ~:

‰८ अथप्रकाशशसमेता-

(क

मो [4 (क (9 नक्ति धीरः। प्रेयो हि धीरोऽभि प्रेयसो बगीते # कर प्रेयो मन्दो योगक्षेमादुवृणीते ।॥ एतदुक्तं प्रेयः परश्च मनुष्यं सांसारिकं सिनीतः अतो धीरो धत्त कू [कवा ^ (का + (4९ रे वित्तं विवेकयोगेन धीरस्तौ भेयभ्रेयौ बन्धौ संपरीत्य संपरीक्ष्य बिविः नक्ते पथग्विमाजयति कथं कमं तदहिषिधभेकं नियतं नित्यं नेमित्तिकं चान्यत्काम्यम्‌ 1 तत्र काम्यं स्वगंससारप्रदत्वेन बन्धस्याऽऽपादृकमेवत- स्ल्याज्यं श्रयते तथा काम्वानां कर्मणां न्यासं संन्यासं कवयो विदुः [9 कै (4९ ४९ = इति नियतेऽपि था फलश्रुतिः भरूयते सा प्ररोचनाथव अतः सा फल- (कि ४४ ४) वासना स्याज्यैव मोक्षप्रतिबन्धकत्वात्‌ कमात एषच्यतें सस्वकमणा तमभ्यच्यं सिद्धिं विन्दति मानवः कर्मणव हि संसिद्धिमास्थिता जनकादयः ` इति खीपुत्र वित्तादिरूपं पयस्तु सांसारिकमेवास्ति एवं विविच्य धीरः प्रेयसः पेयः परित्यञ्य भ्रेयो हि भ्रेय एव मोक्षोपयुक्त कमांभिवृणीते मन्दोऽल्पबुद्धिर्विषयासक्तो योगक्षेमा्यो गक्षममपेक्ष्य मेयो वृणीते सतेन सितां मवति ॥२॥ अथ वत्व कथम्‌- कि ५4 क्ष क, सत्वं प्रयाप्रियद्पाश्च कमानाज्त्यायन्ाचः के) र, $ ( [9 केत्‌[<त्यल्लाक्षाः गता चह्का वत्तमयाम- द्‌ [> वाप्ता यस्या मजीान्त बहूवा मनुष्याः २॥ हे नचिकेतः एवं भ्रेयः प्रेयसो विविक्तवास्त्वं परियामियदङूपान- न्दस्य प्रियरूपान्धीरस्यापि भ्ियख्पानकामान्काम्यन्त इति कामा किष. यास्तानमिभ्यायन्नभिचिन्तयन्नत्यस्नाक्षोरतिखष्टवानतिमुक्तवान्‌ तदे. वा५८५ह नैतां पुरोवतंमानां स्कं सिद्धिखूणां वित्तमयीमनेकवित्तप्रचुराम- वातो वृत्वास्त्वम्‌ यस्यां सृङ्कायां सुक्रतातिशयलम्धायां बहबों मनुष्या मजन्ति निम्ना मवन्ति। त्वं तु प्राप्तायामपि निरपेक्षः ४॥

दूरमेते विपरीते विष्ची विया चादिधेति ज्ञाता विदयामभीप्तिनं नाचिकेतं मन्ये नेवा कामा बहव लोटुषन्तः॥४॥ एते भेवःपरेयस। अनुकूटत्वेनाऽऽमासमाने अपि विपरीते प्रतिकूठे एष

कठोपनिषत्‌ ! : ४९

रतः कथं प्रियं तदद्धोगावसरेऽनेकविधसुखजनकं तथाऽपि तथा मन्तत्य हुःखखूपमेव सवेदुःखमूलद्केशसाध्यत्वात्‌ तथा पाटनेऽपि मह ददुःखमेवास्ति राजचोरमयङङ्ायोगेन तद्विनश्वरं विनष्टे मह- द्दुःखं यावदायुः तथा भेयोऽप्याचर्णे महद्दुःखमेवास्ति काम नायोगेन स्वर्भप्राधिकरं साऽनित्या उक्तं क्षीणे पुण्ये पुल्युलोकं विशन्ति ` इति तेन तद्वियोगे इुःखमेवातितराम्‌ संसारप्राप्त्या वतंमानकालेऽपि तरक्षयमीतिशशङ्ा तस्मात्ते दुःखभ्रलत्वेन विपरीते एव पनः फिषिधे दूर विषुची विष्वश्चतो दिषूची नानेनैव देहनभऽस- नोऽनयोः सङ्घो दूरं बहुकालमन्येष्वपि देहेषु बन्धनमूते एव स्तः। तं (2)। विद्यया विवेकेनाविद्याविद्यारूपे आत्मनो अन्धके इति ज्ञातान्ञते८) अतस्त्वां नविकेतसमविद्यापरिस्यागेन विद्ामीप्सिनं किद्यां परषिया- ममीप्पस्यम्थाघ्रुमिच्छसि विद्यामोप्तिनं मन्य ।न ला तां बहवः कामा लोटुपन्तो ठोटुपन्ति भ्रशं बिमोहधन्ति अतस्ताननपेक्ष्य विद्याममीप्प्सि तदन्ये तु-

अविद्यायामन्तरे वेष्ट्यमानाः स्वयमधीराः

पण्डितेमन्यमानाः दन्दद्यमानाः परियन

मूढा अन्धेनेव नीयमाना यथान्धाः

अविद्यायां विद्याऽकिद्ाञज्ञानप्रधाना जीव प्रकृतिस्तस्यां वतमानाः क्िमापेयाधिष्ठानमावेन अन्तरे मध्ये तयाऽउवृताः केवट तदेवेक- मावरणम्‌ वेशट्चमानास्तद्रणेस्तत्कर्येश्च देहैस्तस्संमवेन कम्रयेण वेष्टिता आवृताः नन्वविद्यावरणं कस्य पर्णस्य वा चेतन्यस्य प्रतीचो वा वाच्यम्‌ पूर्णस्यानन्तत्रात्‌। परिच्छिन्नतयाऽनन्तं तदावतेयितुं शक्यम्‌ चेमतीच एव तस्य तकत्करुतत्वात्‌ सत्यमधिष्ठानयोगे शद्ध चिस्पक्रतो आत्मभावः प्रत्यगात्मा तस्मात्र कथं तयाऽऽ- वृतः तेन स्वथमधीरा अविवेकिनोऽप्यात्ानं पण्डितंमन्यमानाः केवलेन शाखीयेणेव ज्ञानेनाऽऽसनि कृतक्घत्यत्वं मन्यमानाः तथा परिदह्यमाना- सिविधतापयोगेन पुनः पुनमंशं पीड्यमानाः परियन्ति परितो गच्छस्ति काम्यकर्मयोगेणेहामु् चाकमंविकमयागेण नानायोनिषु

,

५० अथप्रकाक्षसमेता-

धमन्ति कथम्‌, यथाऽन्धेनेव नीयमाना गन्तव्यं प्राप्यमाणा अन्धाः परियन्ति तेन बृथा धमणेनाऽऽत्विनाशमेवापियन्ति तथा स्वथमविवे- किना यज्ज्ञानेन कूतक्रत्यतवं मन्यमानास्तज्ज्ञानमप्यन्यथाज्ञानमेवातह्य- विद्धिः कृतताद्ता तेषां संसारभ्रमणनिवृत्तिः किमेषां बुद्धिस्तेषां तदाह- १५ क्षि किष युर ® कनि त्‌ सांपरायः परियन्ति बाटं प्रमायन्तं वित्त- भो # अ, मोहेन मूढम्‌ अयं टोको नास्ति प्रेति > ¢ मापि पनः पुनवगश्माप्यतम ॥६॥ बालं बालबुद्धित्वाद्त एव प्रमाध्न्तं प्रमाद्यति प्रमादमसावधानतां पाप्नोति प्रमा्यंस्त वित्तमोहेन वित्ते यो मोहस्तन मृं प्रति सांप रायो माति। इद्‌ शरीर प्रारन्धकर्ममोगा्थमवटम्वितं तेन ततरवाहे पतितमस्थाय्यग्र मर्युरागत इति विजानाति तद्धयं त्यक्त्वाऽहंममत- योगेन न(?)परिग्रहेऽव्यासक्ता नानाविषयभोगे रतः काम्यनिषिद्धकमा- चरणशीलः यद्रा मृल्युभयं मद्धयं चान्यायाचरणशांल स्याहं दण्डकोऽ- स्मीति माति तेन यथेच्छाचरणक्षीलः षिवेफिनं भरति भाव्येवातः तथाज्ञात्वान सञ्नते। तस्य प्रूढस्य प्रत्य गतस्य पुनरयं मानुषो लोकां नास्ति तत्रापककमामावाद्धीनतर एवास्ति यथाकर्म उत्त पान्यच्न दीनतरं वा विन्तिः इति यस्मादयं लोको नास्ति तस्मा- व्परः परो लोकोऽस्तीति मोचि मा वाचिन वक्तव्यम्‌ पुनः पुनः प्रतिमरणान्ते मे मम वक्मापद्यते भाप्रोति तदसत्कमंफलमोगाय त्वं त्वविधाया ब्यस्तद्ि्तानाधिकार्यतस्तं प्रार्थितं वरं ततीयं बवीमीति मन्दानिन्दा येयं प्रेते विंचिकिस्छा मदुष्पेऽस्तीस्पेके नायमस्तीत्येक इत्य आत्मा भिविधोऽस्ति तच्छरण्वित्याह- (ष ® धवणायापि बहुभिया रभ्यः श्रणवन्तोऽपि = ~ कु वहवो विदुः आश्चय। वक्ता कृशलोऽस्प थै [98 ग्धा आश्यां ज्ञाता कुशलानुशिष्टः (^ कोर यः पूषाक्त आत्माऽयमस्तीत्यके नायमस्तीति चेक आहुः बहुभि.

कठोपनिषत्‌ ५१

मानाविपैसतदपपादकरेवेदश्ाख्ना्थखूपेस्तदुपपादक नेकाचायाद्‌तेवचनः

भरवणायापि भ्रोतमपिन लभ्यो ब्ध शक्यः। यथा कस्यचन पद्ाथस्य भवणेन पएरोक्षतेन ज्ञान संमवत्यपपादनाय तथाऽनुपमेयस्यास्य साकल्येन परिज्ञानं संमवति। कथम्‌, अयमात्मा नेरुपाधानयुणः शद्धोऽसङ्को निधिकारः परिपणे श्चिद्‌नन्द्मय इत्यु पपाद्यतं तत चान्न रुपाप्पिरित्यक्तं तदुपाधेरत्यन्ताभावेन चेत्तथा तदृष्त्यन्तामावरूपस्य नामदूपगणकर्मधर्मसंमवः त्ववगम्यते तस्मान्न तथा वक्रुमहंः

तस्मिन्वर्तमानेऽपि निरुपाधिरिति चेत्तदृत्मनोऽनन्तत्वाव्कुत्रावस्थान तस्योच्येत तत्रैव वरततमानोऽप्यनिवेचनीयतव्वेन हिवतख्पा एवव- तस्यायिष्ठानदृष्या मानमतो निरुपाधिरिति चेन्न वविवतस्यात्यन्ता- भावो वक्तं शक्यः स्वधसिद्धान्तविरुद्धव्वात्तेन तददुश्या मासमानाऽप तत्रैवास्ति तद्थिष्ठानलात्‌ तस्व शुद्धं रूपं निविकल्प भज्ञान तत्स्वगतं तेन परं बह्म नित्यं विदानन्दमयमर्‌ उद्पात्तेकाठे तथा- विधस्य स्वगतस्य तस्यावलम्बोऽपि मवति अत एवोच्यते तपसा चीयते बह्म ` इति किं तत्तप इति चेत्तत्रैवाग्र उच्यते ˆ तस्य ज्ञानमय तपः 2 इति तस्मात्कथं तच्छाख्रनिर्दि्टानिरुपाधेकत्वे ववेज्ञयम्‌ नास्तीति वक्कमनुपपन्नं तथा निग्ंणत्वमपे दुब। धमेव कथं यदणाना टयोद्धवमलं परज्ञानं तत्स्वगतं तेन परं बह्म चिन्मयमतस्तद्रूपमव तत्‌ अत एवोच्यते प्रज्ञा प्रतिष्ठा प्रज्ञानं बह्म विज्ञानमानन्दं ब्रह्मः सत्य ज्ञानमनन्तं बह्म ` इतिं यथा प्रभा रत्नस्येव तदप्रथगूढाऽतस्तया तद~ वास्ति तदा तस्यां वतमानाक्रथं रत्नस्य तस्मात्तेस्तदे वाऽऽख्यायते केवला प्रभा तथाऽत्रापि चित्संभमवा गुणा बह्यस्षमवा एव तननसः सगण पवेति ज्ञायते तत्र कथं तस्य निगुणत्वं सेयम्‌ ) अथस शद्ध इत्यच्यते तजर किं मलं तद्‌ मावेन शुद्धव्वष्ुपपाद्नायं तस्य मावाञव- दयो पाधिस्तद्वणा एवेति चेत्तदा तस्य सवस्यापरथाकेसद्धत्वार्कथ तच्छ द्भत्वं विज्ञेयम्‌ तथाऽसङ्गत्वमपि नित्य प्रकृति गुणयुक्तस्य तत्करतदहाव- स्थायोगस्तेन प्रपश्चस्याप्यत एव तन्निरासोऽपेक्ष्यतं तदथा सहुर- प्रा्तिस्तस्मात्कथं तत्तथा एवं निविकारत्वमापि तस्यासुबोधम्‌ चत्स तथेव तद्‌ प्रज्ञानावलम्बनेन तच्छरुद्धकस्वगुणप्रधानत्वेन शवलं ॥के जातं तथा गणनिमित्तनाव्यक्तादिसवेसश््याकारेण कि विक्त शयम्‌ उपाधिरेव दकारस्य सदृसद्रूपत्वान्न केवलः एव वक्ता मन्तव्य

५२ अर्थपरकाशसमेता-

स्तेन सह एव विकृतो दश्यते श्रयते अयमात्मा बह्म ˆ इति तस्मात्कथं निर्विकारः एवं परिपूर्णत्वमपि भवणाय लभ्यते यस्पू्णं तस्य निराकारत्वं संमवति तदमावे सर्वगते तस्मिन्सर्वस्या- स्थावकाश्ञः कुतः पणं ताद्रिषयखूपं सटिटवत्तेन करणगोचरः स्यात्‌ तस्मादपुण नेराकारमेव चेत्तर्हि पुणव्वेनोच्यते पणमदः पुणंमिदम्‌ इत्यतो तथा ताद्विज्ञातुं शक्यम्‌ अथ चिदूनन्दमयश्ेत्तदा ज्ञातु- ज्ञानज्ञेय मोक्तमोगमोग्यप्रसङ्गो मवेत्‌ तदा कथमनन्तो निर्विकल्पः सः तदभावे कथमानन्दाुमवः कथं चाऽऽभयेण किना ज्ञानम्‌ तेन तस्य तदपि दुबे! धमेव एवमनुपमेयतवेन वागगोचरवाच्छवणायापि लभ्यः अत एव शण्वन्तोऽपि बहवो यमात्मानं विदन विजानी- युस्तच्छबणस्य दुबोधत्वात्‌। तहि किं तदुपपाद्नभ्रवणामाव एषेति चेत्‌। अस्याऽऽत्मनो वक्तोपपाद्क अश्वं आश्वयंरूप एव कथम्‌, अयं निर्‌- पाधेका निगुणाऽसङ्ख निर्विकारः परिपर्णशिदानन्वमयोऽपि सोपाधिकः सगुणो दहा वस्थावान्सषिकार एवं स्वाकारोऽपि निराकारे निराक्षार- सवाकारः परिपूण।ऽपि गगनवदुसङ्गो निराकारथिन्मयोऽपि ज्ञात्रत्रादि- मावशुन्या नित्यानन्द्मयोऽपि मोक्तूलादि मावरहित इत्याश्चर्योपपाद्न यागेन वक्ता चाश्चयोऽप्याश्चय्प एव तथा योऽस्याऽऽत्मन उपाद्‌ नस्य ठन्धा द्युशलाऽतिचतुरः यः प्रज्ञाधारणावान्स एवायिक्षारी मन्दप्रज्ञः अस्याऽऽत्ननां ज्ञानात्मन्यातववेनापरोक्षतया विज्ञाताऽष्या- श्चयस्तथाऽन्तःकियायोगेण किंविधः सः कुशलठेनापरविधथापारावार णापि परविद्योपदेंरेऽतिनिपुणेन सवज्ञेनाऽऽवार्थेणानुशिष्टः कृतानु शासनः ७॥

यस्माहूव तस्पात्‌ न॒ नरेणावर भक्तं एष सुविततेयो बहूधा चिन्त्यमानः अनन्यभोकते गतिरत्र नास्त्यणीयान्द्तक्यमणप्रमाणात्‌ <

पष प्रकत जता नरण मतष्येणाबरास्ण नङ्कहशनानवक्ारणा

सासारकणानेवृत्ताकियावरणेन बदहिरंखेण शाखतः परोक्षेणेवाऽऽसम- नाऽऽत्मातेचारपरिज्ञानेना प्राक्त प्रकषणातिशयेन नानायुक्तिविवादेन

कठोपनिषत्‌ ५३

बहुप्रकारेणोक्तः शिष्येणापि बहुधा. बहुविधेन नित्यं ` रहास विचिन्त्य- मानस्तच्छरवणानुरूपमनननिदिध्यास्षयोगेनापि सुविज्ञेयः शौमनप्रका- रेणापरोक्षत्वेन विज्ञातुं शक्यः 1 तस्यापरोक्षत्वेन विज्ञानं चतुर्विधा- विधानिरासेनैव सा गुरोरेवानिरस्ता तदा कुतः शिष्यस्य तान्निरासस्त- दुमावे कुतोऽक्षरज्ञानमतस्तेषां उपदेशध्यवहारो व्यथ एव अनन्य- परोक्ते नान्यैः प्रोक्तेऽविद्यानिरासे नापरोक्षतयाऽऽतस्यातत्वेन तच्च विदं सर्वज्ञं भीसदुरं विना ज्तातुमक्षाक्येऽजाऽऽत्मनि संसारिणां गतिर्याथार्थ्यं- नोपदे प्रवक्तुमपि नास्ति किम्‌; एषोऽणीयान्ह्यतिक्ष्मः। “न चश्चुषा ग्र्यते यतो वाचां निवत्ते अप्राप्य मनसा सह गुण. कार्यत्वात्‌ तथा यो बुद्धेः परोऽतस्तयाऽप्यग्राह्यो रजःप्रधानत्वात्‌ यं प्रज्ञानं वेद्‌ ज्ञातृमविनातोऽणीयाग्हि अणीयस्त्वेन मोतिकाणु- कल्पः स्यादत उच्यते यणु मोतिकं तसमाणाद्यद्यपि प्रत्यक्षं मवति तथाऽप्यन्यैः प्रमाणेस्तर्यं॑तरकंयितुमर्ह तेन मनःपमृतिभिर्याद्यं नायं तथा प्रमाणगम्यः कतेकरणप्रज्ञानागम्यत्वात्‌ स्वप्रकाशस्य विन्मयस्याऽऽलनो ज्ञानं स्वसवेद्यत्वेन स्वप्रकाराव्वेन चैवास्ति ८॥ नेषा तर्केण मतिरापनेया गोक्छा<न्येनेव सुज्ञानाय प्रेष्ठ यां त्वमापत्स्यस्यतिधतिरव- तासि वारनो भ्रूया्नविकेतः प्रष्ठा ॥९॥ हे प्रेष्ठ प्रियतम नचिकेतोऽन्पेनेव पर्वोक्तादवरनरत्केनवि्सुज्ञेन कारुणिकेन सदाचार्येण देवान्न सुज्ञानाय क्षो मनप्रकारेणापरोक्ष- तया ज्ञातुं प्रोक्ता मति्पिवेकस्तेन शिष्येण तकण मोक्षानुपयुक्तमेद्‌- परशाखश्रवणजनितेन कृवादेन नाऽऽपनेया तिरस्करणीया यताऽ नेकजन्मकरतनिष्कामसत्कमांराधितपरमेभ्वरपसादलम्या- सा शद्धूया संगरहीतव्येव नोपेक्षणीया दुःखसागरसंसारोद्धरणहेतुत्वात्‌ तां मति त्वमापर्स्यस्यापस्स्यसे प्राप्स्यसि मस्मसादात्‌ कुत इत्यत्र बतेति सन्तो- बेणाऽऽमह्याऽऽह--यतस्त्वमतिधृतिरत्यन्ता धृतिर्धरयं यस्य तथाऽसि मया बहूधा परीक्षितो चारितोऽसि तस्माहाप्स्यसि हे नविकतस्त्वा- वुद्त्वत्सवुशः प्रष्ठ प्रश्नस्य कतां नो मूयान्न बहुतरस्त्वमेको वृष्टः ९॥

५९ अथप्रकाश्लसमेता-

तत्स्तवनयेदमुच्यते- जानाम्यहं शेवधीरित्यनित्यं ह्यधुैः भ्राप्यते हि धूं तत्‌ ततो मया नकिकेतधितोऽ भिरनित्यदव्येः प्राप्तवानस्मि नित्यम्‌॥ १०॥

रोवधीः शेवधिर्मिधिरमित्यं वस्त्वित्यहं जानाभि देव्यादिपदाथां अनित्या इति क्तं तक्कारणं निधिरनित्य एव सर्वस्यापि कालप्रबाहे पतितत्वात्‌ नहि नेवाधुषेरनित्येः संगरहीतिस्तद्धुवं वस्तु परमाथंसज्ञ प्राप्यते ननु भुवं तदेकमेव तद्परं सवंमध्रुवमेवास्ति तदा तघ्ािः केन धुवेणेव कथं धुवं तदक्षरं बह्म तदैव मायो पाधिव्वादुीश्वरस्व- रूपं कमोपासनादिभिराराधितः परमात्मा गुरुखू्पेण शिष्यं प्रति प्रकटो मवति तसरसाद्‌ाद्श्ुवसंप्रा्तिः ननु यद्वुरुखूपं तन्मत्यमेव कथं तेनाधवेण ध्रवसप्राततिः गरोभंख्यं ख्पमपदेशपरं तक्कि स्थूट वा सुक्ष्म जीवरूपं स्थूलं जडत्बान्न जीवरूपमपि विनाऽपरोक्षात्मतच्व- विज्ञानं तस्तस्य गुरुमतो योऽपराक्षत्वेन परबह्मात्म विज्ञानेन नित्यं स्वरूपनिष्ठावान्स एव गुरुव्वाहः निजानन्द्भयतां निविकल्पतां परित्यज्य शिष्यबोधाय वित्पकरुतिमाभ्रिव्य स्वाति. स्मरणेनैव तत्परं त्वं शिष्यं बोधयते तत्सादात्तदुपल ग्धिश्चास्य मवति तदा यत्सचिद्‌ानन्दद्पं परं बह्य धुवं तदेव गुरुरूप विजार्नायात्‌ तेन स्वगतपरज्ञापरकाशेन तत्स्थूछमपि व्यात्तं दुरयते परापरविदधयाप्रकाशनेना- तत्सङ्केन तदपि चिन्मयमेवास्ति तदा स्वेदा स्वानन्दसत्रप्ततवात्तदान- न्देन व्याप्तोऽयं तस्य देहः परबह्यानन्दमयः तेन परबह्मखूपणान्वित- त्वात्तद्रपदशनेन बह्मरूपाऽप्यतस्तेनाक्षरसंप्राप्तिमवति नान्येन ननु कर्मोपासनादिनाऽऽरापितः ज्ञानं ददाति तद्‌ तदपि साधनषूपमव धवो पलब्धये सत्यं, साक्षादधुवसंप्रापकं परम्परयाऽस्त्येव यस्माद्व नानिव्येन निव्यसंप्राकिः ततस्तस्मान्मया हे नवचिकेताऽनित्चदव्यरनि. व्यद्रव्यन्ययनायेः सापाधकः परमत्मा चतर अआराघनन (चतः संगरहीतस्ततस्तत्पसाद्‌ा्नित्यं वस्तु परमाथंपन्ञं प्र प्तवानस्मि॥ १०॥

तथा त्वम्पीत्याह-

कामस्याऽऽप्तिं जगतः भरतिष्ठां कतेरनन्त- ___

कठोपनिषत्‌ .. ५५९

मयस्य पारम्‌ स्तोमं महहुरुगायप्रतिषठां ठं धत्या धीरो नचिकेतोऽत्यसाक्षीः॥ ३१

कामस्याऽऽ्निं काम्यते कामस्तस्याऽऽ्सिं काम आप्यते प्राप्यतेऽन- याऽऽतिस्तामािं कामासिपं यत्माप्त्या सर्वेऽपि कामा आप्यन्ते स्वमा- वात्‌ अत एवोच्यते“ सत्यं ज्ञानमनन्तं बह्म यो वेद्‌ निहितं गुहाया परमे व्योमन्‌ सोऽदनुते सर्वान्कामान्सह बरह्मणा विपश्िताः इति कथं जह्मणा सर्वकामा िरिति चेत्तन्नोच्यते 'रतस्येवाऽऽनन्दस्यान्यानि भूतानि माजामुपजीवन्ति ` इति अंशिनः प्राप्त्यांऽराभ्रासिः स्वमावाज्नातेव तस्मादुक्तं सर्वकामा्िरूपमिति जगतः स्थूलसुक्ष्मरूपस्य प्रतिष्ठामधि- छानमतं स्थिष्यद्धवलटयकारणत्वात्‌ नोत्पत्तिकाटठे कारणाक्कायं पृथ. गेवोत्पद्यते तस्य सह चरत्वादघटेष ग्रदिव अत उक्तं ! वाचारम्मणं विकारो नामधेयं स॒त्तिकेत्येव सत्यम्‌, स्थितिकालेऽपि कायंजातस्य सवस्य कारण एव स्थितिदुंश्यते तन्तुविनाश्षे कुतः पटस्यावस्थानम्‌ टयोऽपि कारणानक्रमेण सर्वस्ाम्यान्तर्भतं भूत्वा पर एवावतिष्ठते तेन गतः प्रतिष्ठाभ्रूतम्‌ क्रतोस्तस्यापि प्रतिष्ठामूतं तथा स्मयते (तस्मात्स- वेगतं बह्म नित्यं यज्ञे प्रतिष्ठितम्‌" केन ङूपेणेति चेत्‌ बह्यार्पणं चह्य हवि- ह्या बरह्मणा हृतम्‌ बह्येव तेन गन्तभ्यं॑वबरह्मकमं समाधिना ` इतिं अनन्तं सर्वेगतम्‌ / तददूरे तदन्तिके तदुन्तरस्य सवस्य ` इत्युक्तत्वात्‌ अमयस्य पारं भयामाबोऽभयं तस्य पारमन्तः अमयं तद्धयस्षपेक्षितं द्ितीयाद्रे मयं भवति। यच द्वैतमेव वस्त॒तो नास्ति तत्र कुतो भयामये। स्तोमं वेदादिभिः स्तयते तत्स्तोमम्‌ ` एष भूतपातिरेष भूतपालः सेत्तत्िधरण एषां लोकानामसंभेदाय सर्वस्येशानः सर्वस्याधिपति सर्वमिदं प्रकास्ति मीषाऽस्माह्वातः पवते भीषोदेति सूयः ° महन्‌ महतोऽपि महीयांसम्‌' अत अशश्नातं "यस्मिन्योः परथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः तस्मदेवोरुगायम्‌ उरुभिम॑ह द्धिगी यते तत्‌

अथात अदेशा नेति नेतीत्पात्माऽगद्यो हि गद्यते, अस्थुटमनण

इत्यादिभिः प्रतिष्ठां प्रति मूतं यत्सत्तया सवस्यापि निजनामद्पगुण- धर्मकर्मयोगेणा स्तित्वं सैव प्रतिष्ठा सर्वस्य विना तत्सत्तयाऽकिचन- भूतमेव सर्वप्‌ यद्रा सर्वस्य प्रतिष्ठामूतम्‌ कथं यद्वि्ञानमेव सवेावे- याप्रतिष्ठानत्वेन स्तयते बह्मकेद्यां सवविद्याप्रातेष्टामथवाय च्येष्ठ- पुत्राय प्राह ` इति तथा तद्धिद्यावानपि ` नन पाप्मा तराते सर्वं

पद्‌ अ्थप्रकाशसमेता-

पाप्मानं तरति नैनं पाप्मा तपति सर्वं पाप्मानं तपति विपापो त्रिजिसे विजिषत्सोऽपिपासो बह्यणो मवति" इत्यादिना हं निकेतो धीरस्त्व थत्या मयोपदि््वाक्यधारणयाऽऽसन्याल्त्वेनापरोक्षतयाऽनभय नात्य क्षीनातिसृष्टवानहमिव नातिमक्तवान्पवंदवा तद्न॒सधानश्षीट णव मविष्यस्तीति भावः ११

तद्विज्ञानेन किं स्यात्तदाह- तं दुदेशं गृढमनुभविष्ठं गृहाहितं गहरे पुराणम्‌ अध्यात्मयोगाधिगमेन देवं मता धीरो हष॑शोको जहाति १२॥ तमात्मानं दु्दश वरष्टमक्ञस्यं, किंनिमित्तमिति चेत, शं गतं सर्वान्त रत्वेन वतमानलत्ात्‌ तदेवोच्यते यश्चक्षुषि ति्ठश्रक्ुषोऽन्तरो यं चष्चुनं वेद्‌ यस्य चक्षुः शरीरं यश्चक्वुषोऽन्तरो यमयत्येष आत्माऽन्त्या- म्यम्रतः ` इाति यद्हषश्टिपथे तिष्ठति तच्चक्चुषा याष्यं स्यात्‌ यश्च्वुषिं तिष्ठचक्षुषाऽन्तरः कथं चक्षुषा वेद्यो मवेत्‌ चश्चुरार्दीनीन्दियाणि तु?) ˆ पराश्ि खानि व्यतुणत्स्वयमूस्तस्मात्राङ्पश्यति नान्तरात्मन्‌ इत्युक्तत्वात्कथं तेयाह्यः स्यात्‌ तथाऽन्तवतना मनसाऽप्यगद्यः उक्तं ' यां मनसे तिष्ठन्मनसोऽन्तरा यं मनो नवेद यस्य मनः शरीरं या मनसाऽन्तरो यमयति आव्माऽन्त्यम्यसृतः' इति। एवं यन्मन- साऽप्यन्तर तत्सत्तारूपं तत्तेन कथं ज्ञेयं स्यात्‌ तदन्तरा बद्ध स्तयाऽ- (्यग्रह्यः तदृन्तरङ्खतात्‌ स्म्रतच "या बुद्धः परतस्त सः ` यत्सवा. तात सा्चरूपं प्रज्ञानं तस्याप्यन्तरत्वेनोच्यते ' यः प्रज्ञाने तिष्ठ. न्प्रज्ञानादन्तरां प्रज्ञानं वेदं वस्य प्रज्ञानं शरीरं यः प्रज्ञानम- न्तरो यमयति सत आस्ाऽन्तयाम्यमरुतः ` इति एव तेनाप्ययाद्यः अथ प्रज्ञात्राऽप्यय्राह्यः तथा श्रतिः ' आततिं तिष्ठन्नात्मनोऽन्तसे यमात्मा वेद्‌ यस्याऽऽलरा शरीरं अत्मनोऽन्तरो यमयति आत्मा<- न्तर्याम्यम्रतः इति यज्जञातृ्ञानवेद्यं तद्िलक्षणमेवातो तदासां मवत्‌ ` अवज्ञाता विज्ञाता इत्यान्नाततवात्‌ आत्माबेज्ञाने ज्ञानेऽ वलम्बतेऽनवस्थाप्रसक्तेरेव इत्येवं सर्बान्तरङ्कतेन ग्हो आसा चश्चुरादिमेदुर्दश एव इति चशक्ुशद्यन्तरत्ेनावस्थातुं किं निमि. त्तम्‌ अनुपरावेट.तदृबाऽऽह श्रतिः / एष इह प्रविष्ट आनखमेभ्योः

कठोपनिषत्‌ ५७

यथा श्वुरः श्ुरधनेऽवहितः स्याद्िश्वमरो वा विश्वमरद्कुलायः ईइति। अथ कथं तस्यानुप्रवेशः। यच्छुद्धं परं बह्म तदृवाऽऽत्मगताचलसक्रत्यवल- भ्बनेनेश्वरत्वं प्राप्य स्वनिर्भितस्याण्डस्यान्तः ' परश्चक्े प््रेपदः पुरश्चक्रे चतुष्पदः पुरः पक्षी मूता पुरः पुरुष आवङात्‌ ` इति अश्वेन जीोवशूपेणानेक्षधा संभय तस्परप्रवेक् कृतवानत उक्तमरुप्रवेष्टामाते। तस्माजीवरूपं तत्सोपाधिक्षस्य परमात्मनोऽरम्‌तत्वात्सो पाधकमेव तन्नोषधौ यानि यानि गणनिमित्तव्वेन समताने तच्चा तत्र तत्र सत्तारूपेणान्तस्तदेव वतमानम्‌ जीवषूपेण संभवनेऽनुप्रवेश एव नेम- तम्‌ ! परेऽनप्रविष्टस्य तस्य कि मुख्यं स्थानमिति चेत्‌ गुहाहेतम्‌ "अधा- निष्ठा वितस्त्यान्ते नाम्यामपारे तिष्ठति ` इत्याददिभेवाक्धयां हृपपुण्ड- रीकरूपा गुहा तस्यामाहितं स्थितं सत्‌ अतस्तत्परवेहमभूतवेनाप्यु- च्यते--' दहरं विपापं परवेइममूतम्‌ ` इति तचापि कथं तद्व स्थितत्व- भिति चेत्‌ गहूरिष्ठम्‌ अतिशयित गहर गदं गहुरिछठम्‌ कथं तच्चापि " दहरं गगनं विक्ोकस्तास्मन्यदन्तस्तदुपासितव्पम्‌ ` इत्यु- ्तत्वान्न केवलं हव्पुण्डरीक एव वर्तमानम्‌ तस्यान्तयहूहरं गगनं तद्‌- न्तर्वतिववेनाऽऽच्छन्नम्‌ अतस्तदन्तर्हष्याष्वक्ष्यमाणे तदुगनमेव माति तत्‌ जीवदपेणानुपभरविषटत्वाजाततवं स्यादत उच्यते--पुराणं चर न्तनम्‌ इदिनोक्तत्वादनुमवामावः स्यादत आघ्नातम्‌ ˆ अध्यात्म यो गाधिगमेन आत्मन्ययिक्रतो योगोऽध्यात्मयोगस्तेन योऽधिगमो ज्ञानं तेनाध्यात्मयोगाधिगमेन देवं योतमानं स्वप्रकाशं सचिदानन्दृप तमात्मानं नत्वाऽऽलन्यात्मसेनापरोक्षत्वेनानुभय धार उक्तवेवेकवा- न्हषल्लोको जहाति त्यजति भियं प्राप्य हषमेति नाप्यप्रियं प्राप्यो द्विजते समदुःखसुखः स्वस्थः समलाष्टाईमकाञ्छनीो मवति स्वरूपातिरिक्तस्य स्वस्य विवर्त॑रूपत्वदशनात्‌ अथ कथमध्यात्मया- गापिगमः यो गन्िदिधः कर्मोपास्नाज्ञानमेदेन तच्च कमोपासना- यो मयोरात्मेतरदैबताराधनपरत्वेन नाभ्यासमयोगत्वम्‌ तो पूर्वपक्षमूता- वेव त॒तीयो ज्ञानयोगः राजविद्या राजगद्यं पविचम्‌ ` इत्यादिना चणितः सख एव कथमिति चेत्‌ रहसि सदाचायप्रसादटम्यपरविया- भकाशोनानात्ममृतबाह्याविषयान्परित्यज्य तत्र सक्तमात्मप्रज्ञानं ततः भ्रत्यावस्वाऽऽत्मनिष्ठं कुयात्‌ तदात्ानात्मविवेकतोऽनासमभूतामेद्‌ स्थटप्रत्मत्वेन प्रतायमानमपि दर्यताजडत्वात्कमजतादनात्मूत-

९५८ अ्थपकाशसमेता-

मिति निश्चित्य यो दष्टा भरोता मन्ता प्रज्ञानवानन्तराकाशस्थः सं एवाऽऽत्मेति विश्वा तदहेहनिषठं प्र्ञानं ततः कृमोँऽङ्ानीव समावर््यं दारीरासङ्कत्वेन हप्पुण्डरीकावकाशमिषठं विदधीत तत्र स्थिरे मनसि सति स्थूकामावः स्वमावात्‌ तथा जागृतेस्तज्ज्यमानस्यापि तत्न यहं वियद्न्तस्तदेवानन्तत्वेनाऽऽमाति तिद्ाकाशाभिधं तत्र दुह्यद्नद्रष- त्वयोगा्िङ्गदेह स्थितिः तदपि विवेकतोऽनात्मा, विलक्षणतच्वभे- दुसाक्षितात्‌ एव वेलक्षणत्रेन यज्ज्ञेयं तदनात्मभूतं तदा यः प्रज्ञा- . ना्रयमूतः आत्मा इति ज्ञात्वा हर्वद्र्शनव्रष्ूत परित्यागेन वृत्ति. मान्नविलयेनाऽऽत्मन्यवस्थानं ठयप्राधान्येन सं मवति तदातत्वेन परती. यमानस्य तस्याप्यमावः। स॒ पश्चविंशतितचद्परतह्टयोद्धवे वर्वमान- स्याऽऽत्मनो शर्य स्वरूपं कथं स्यात्‌ एवं तन्निरासेनाऽऽच्मनस्तमःप्राधा- न्याक्तारणदेहेऽवस्थानं जातम्‌ तचापि तत्पकाशकव्वेन ज्ञानं वत एव विना तेन कुतः सोऽनुमवो नाहमात्मानं रेदं ति तस्मात्तदन्तर्वोति- ज्ञानावलम्बनेन तजनडतवनिरासः तेन प्रज्ञानमयत्वमात्मनः सेव कारणदेहानिरसेन प्रज्ञानमये महाकारणे निष्ठा तापि ज्ञानमात्मा चित्तदाश्रयः आत्मानासविवेकतो ज्ञानस्य विनाऽऽ्थयेणावस्था्नं तस्मात्स एव तत्वतको निवत॑कः अतो ज्ञानावलम्बपरित्यागेन ज्ञात. त्वमप्यनाभित्याज्ञानान्यथाज्ञानयुक्तव्वेन गरुणा दत्तविज्ञानयक्त्या तार्घ- कारत्वेनावस्थानमेव सचिवानन्दमयी स्वप्रकाशसखेन निष्ठा संभवति, ° तत्र सुया भाति चन्द्रतारके नेमा विद्यतो मानि कुतोऽयमिः तमेव मान्तमनु माति सवं यस्य मासा सर्वमिदं विमातिः स॒ एवा. ध्यात्माधियोगाधिगमो विज्ञेयः १२॥ यथाऽऽ्मन्यध्यात्मयोग उपदिष्टस्तमेवान्वन्तार्विवेकेनापरेक्षतया ज्द्धा- ततत्वमनुभवितव्यमित्याह- [ ` एतच्छरला सुपरिगृह्य मत्यः भरवृद्य ॒धम्पमण- £ 1 मेतमाप्य संमोदते मोदनीय हि लन्ध्वा<- विवृतः सद्म नचिकेतसं मन्ये १२ मत्यां मनुष्योऽधिकारी विवेकवानास्थापर एतन्मयोक्तमासमविज्ञान- साधन श्रुत्वा सपारगरद्य तदनुमनननिदिष्यास्ायोगं गहीला विषयेष ससक्तमात्मपरज्ञानं तेभ्पः भ्रवृद्योधम्य तदुनुसंधानपरित्यागादन्तभख-

कठोपनिषत्‌ ५९

त्वेन प्रत्यावत्यं धर्म्य धर्मादनपेतमणं यक्ष्मतरमेतमालसानमाप्वा<स्प्वा संमोद्नीयं हि समोदितुमहंमानन्दमयव्वाह्वब्ध्वा संमोदते संमेदेत संमोदं प्रुषा इत सद्चयदयुखाद्ववक् टन्ध्वा 1जन्ञाप्चुः नाचेकता उक्तविधनाऽऽध्यासयोगेनाऽऽत्मन्यात्मव्वनाऽऽत्मानमनम्‌तवान्‌ तत्तस्य चहं षिज्ञायस गरुस्तयवाच नाचेकेतसं त्वामधनाऽविषतं तन विवतमा- तरत तदावतमपाराच्छन्च व्यापक पूण सद्य स्थान टन्धवन्त मन्ये दंहु- चतुष्टयाद्यविद्यावरणमुक्तः सन्परे परिपृणं विदानन्दमये बरह्मणि तन्म यत्वनावस्थित इति जानामि १३

इत्यव प्ुत्युप्रसाददा्मान साक्षाव्छरत्य तदानन्ब्‌ चानुभूय इहमागत्व तमज्चमव भरक्ड्य घुनस्तथादक्धव अदण मातमान्प गा चक्रता < बा च~ न्यत्र धमदन्यत्राधमदन्यजास्मार्छता- छतत अन्यत्र भूताच्च भव्याच्च यत्त्पश्यन्ति तद्द १९४

धमाद्रणाश्रमनियतादृन्यत्नर विलक्षणं यत्र ॒तद्धानं नास्ति धर्मामा- वेऽधमस्तद्करणष्पः स्यात्‌ अन्यताध्मात्सोऽपि यच नास्ति तत्क. रणाकरणातांतं तथाऽन्यत्रास्मात्करृताक्रृतात्‌। अन्येषामपि गुणकरणदेह- व्यापाराणां मावा बाऽभवोऽपि यन्न नास्ति निष्पपश्चत्वात्‌ एवमपि काटल न्तमांवि स्यात्‌ अन्यत्र भूतास्पौर्वकाटिकाद्धव्याञच्चोत्तरकाठि- फाच्च यस्य पवापरकाला स्तस्तस्य तत्सापेक्षितवरतमानकालः कतः कालत्रयातातसेनोत्प्तिस्थितिप्रटयातीतम्‌ एवं यच्छद्धं स्वरूपं तत्प- इयन्ति ज्ञानिनस्तद्रद्‌ मह्यम्‌ यतः श्र॒तमपि मनो मे नामेति १४॥

इति नचिकेतसो वचनमाकर्ण्य यथा व्यतिरेकवस्था परबह्यातमान- मवः कुतस्तथा तव्‌नुम्‌तस्वरूपन्वयं बोधयित॒माह-

सवं वेदा यत्पदमामनन्ति तपामि सर्वाणि यद्वदन्ति यदिच्छन्तो बह्मचर्थं चरन्ति तत्ते पदं संग्रहेण त्रवीम्योम्‌ १५॥ सवं कगादयो बेडा यत्पदं पद्यते गम्यते सर्वैरन्ते पदमामनन्त्यभ्यं- स्यान्त एनः पृनवेचनमभ्यासः स्वप्रे चानकना। द्‌ (मस्तपारन्त

६० अथप्रकाज्ञसमेता-

तपांसि सर्व तपस्विनो यत्पदं प्राप्यत्वेन वदन्ति यत्पद्मिच्छन्तो अह्यचर्य बह्म वेदाख्यं चर्यतेऽभ्यस्यतेऽच बह्मचय तच्चरन्ति जह्यचरय- माहासम्यं छान्दोग्ये विस्तरेणाभिहितमस्ति तत्पदं ते तुभ्यं संगहेण संक्षेपेण बरवीमि किंतत्‌ ओमिति १५॥

एतद्धवाक्षरं बह्म एतदधेवक्षरं परम्‌ एतद्धवाक्षर ज्ञात्वा यो यदिच्छति तस्य तत्‌ १६॥

एतद्ध वा एतदेवाक्षरमोंकाराख्यं बह्म वेदचतुष्टयरूपम्‌ एतद्धेव क्षरं परं स््रातीत सबो्छरष्टवात्‌ एतद्धेवाक्षरं क्षरति तदक्षरमवषिनाशि वस्त्वात्मरूपम्‌ तस्मादेतद्धेवाक्षरं ज्ञात्वा यः पमान्यदिच्छतीहामुच्र तस्य तत्तेनानायासनेव प्रापतं मवति कथमेतदक्षरं वेदचतुष्टयद्पं परं बह्म कथं चेतञज्ञातवत एव सर्व॑ मवतीति चेत्‌ प्रणवः साधं माच्रा्चयस्तच्ाकार उकारो मकार इति तिघ्ो मात्रा योऽन्ते ध्वनिः साऽथमाच्ना तत्र यो ध्वानिरन्त्यः एव सववेदाकारेण संमवति विना तेन कुतः शब्दोत्पत्तिसतदमावे कुतो वेदोत्पात्तिः माचाच्रयं तु वेदच- यसारमूतम्‌ उक्तं चर्बाह्मणे ' प्रजापतिरकामयत प्रजायेय मूयान्त्स्या- मिति सर तपोऽतप्यत तपस्तप्तेमाह्वीकानस्रजत पृथिवीमन्तरिक्षं दिवि ताह्ठीकानभ्यतपत्तम्योऽभितप्तेभ्यख्ीणि उयोतीष्यजायन्ताथि पथिव्या अजायत वायुरन्तरिक्षादादित्यो दिवस्तानि ज्योत।ध्यभ्यतप- त्ेभ्याऽमितप्तभ्यखया वेदा अजायन्त कण्वेद्‌ पएवा्ेरजायत यजुर्वदो वायोः सामवेद आदित्यात्तान्वेदानम्यतयपत्तेभ्योऽमितपेभ्यखीणि शुकरा- ण्यजायन्त मूरिप्येव कऋण्देदाद्जायत भव इति यजुर्वेदात्स्वरिति साम- वेदात्तानि श्ुक्राण्यभ्यतपततेभ्योऽभितततेभ्ञख्चयो वर्णां अजायन्ताकार उकारो मकार इति तानेकधा सममरत्तदेतदोम्‌' इति तसमात्सर्वमन्त्रमयो व्यापकश्च सोऽतः सर्वमन्त्रारमभ्मे प्रथमं उच्चार्यते अथ कथं परं बह्म अकारेण परमात्मनः सकार्यं रजो वाच्यं किं तत्‌ विरारपर- मात्मनः स्थल शरीरं तत्ावस्थोत्पत्तिरमिमानी बह्येत्येतद्रजःकायमकार- वाच्यम्‌) तथा हिरण्यगमक्ञरीरं सृष्ष्मं पश्चरविंश्च तिदेवतात्मक तत्ावस्था- स्थितिरुमयाभिमानी विष्णुरितयेतत्तमःपूर्वकसचखस्य कायुकारवाच्यं ज्ञेयम्‌ माया शारीरं प्रटयोऽवस्था रुद्रोऽभिमानीत्येवत्तमःकार्ं मकार- वाच्यं महामाया शार्‌।र सवंज्ञत्वमवस्था परमासाभिमानीव्येतच्छरद्धस-

कठोपनिषत्‌ &?

स्वस्य फार्यमधंमात्रया वाच्यम्‌ इति प्रणवेन देहादियुक्तः परमातमा वाच्यः। यः परमात्मा तदेव परं बह्म तस्मात्तेन परमात्मनः सगुणं निर्गुणं रूपे वाच्ये तेन वाच्यवाचकयोरमेद््‌लसणवस्तद्रप एवास्ति वरमात्मा स्वमक्तजनक्रपापारावारस्तड्द्धारं विकीषुः स्वयं चित्पकरतिमाभित्य तया प्रज्ञानवान्सन्सकल्परूपा भूत्वा नादरूपेण व्यक्तिमापद्य प्रणवद- पेम संबमूवादस्तवपू्वंखूपं ध्वनिध्व॑नेः संकत्पस्तस्य प्रज्ञानं तत्परं बद्ये- स्त्युक्तं ' प्रज्ञानं ह्य ` इति तस्मादोमिव्येतदक्षरं परं बह ननु "सर्वेऽपि वणाः संकल्पप्रज्ञानमूला एव तेन तेऽफि कि तथा न। ते कायप्रपश्चपकाक्ाकत्वेन प्रपश्चनिष्ठास्तामसाहृकारसं मूतवियदुणङ्प. व्वात्तामसाः श्वस्य तूत्पत्तिमायाविदयातमोनिरसायोक्तपकारेण स्वाविस्मरणालन्ञादःदेटय्दरमेव जाताऽतस्तद्रूप एव सः वाच्यवाच- काभदेनापि ददप एव दस्नदैतदक्षरज्ञानं तत्परबह्या्माषेज्ञानं तस्य परबह्यङूपत्वात्‌ रूथ तदक्षरयोगेण बह्यात्मानुमवः यथा कारणे देहादि सर्य सार्धमाच्ान्रयेण वाच्यं तथाऽध्यात्ममपि विजानीय!त्तदंशत्कात्‌ तज स्थूलं शरीरणत्मनस्तच्ावस्था जागर उभयाभिमानी विश्व इत्येतदाविद्यकरजोगुणकायं प्रणव पादाकारवाच्यं विजानीयात्‌ तथा लिङ्खं शरीरं पश्चविं्तितच्वात्मकं तचावस्था स्वप्र उमयाभिमानी तेजस इव्येतञ्चयमवियातमःपृवेकसत्वका्यमकार- वाच्यम्‌ कारणे शरीरं सषुिरवस्था भराज्ञोऽभिमानीति चयं मकार- वाच्यम्‌ महाक्ारणं देहस्तुरीयावस्था प्रत्यगात्ाभिमानव्येतच्छरुद्धस- स्वगुणस्य क्यमर्धमाच्रावाच्यमु एवं साधमात्रात्रयप्रणवोचारकाठे रहस्यवस्थाख विधिवडासनं प्रतिष्ठाप्य बाह्यविपयान्वहिस्त्यक्त्वा तन्नि. छमात्म प्रज्ञानं ततः प्रत्यावस्यं तावहेहनिष्ठं कुयात्‌ ततोऽकारोच्चारणे तद्राच्यस्थूलकशरीरमनुचिन्त्योकारोच्चारणेन तत्साक्षित्वमनुभूय तेनाऽऽल- नोऽन्तर्मिष्ठव्वं विज्ञाय स्थलानुसधानपरित्पागेनान्तमुखो मृत्वा तत्वा- सक टिङ्कदेहरूपमात्मानमनु चिन्तयेत्‌ ततो भकारोचारणेन विलक्षण- धर्मसाक्षित्वेन तदतीतं वित्ञाय सववृत्तिपरित्यागेन कारणदेहनिष्ठो मवेत्‌ अन्तेऽर्घमाचोचारणेन जडत्वसाक्षित्वेनाऽऽव्भानं प्रज्ञानयोगेन सर्वसाक्षिस्वरूपमनुचिन्तयेत्‌ ततस्तदन्तगतध्वनिविलयेन. तत्षाक्षिव- वत्तिपरित्यागाज्ज्ञानाज्ञाननिरासेन निर्विकल्पत्वेन परे बह्माणे तद्रूप सेनावतिषेत यद्वा पूवमेव देहावस्थात्रयसाक्षित्ेन निरवलम्बे . निष्ठं

६२ अथपरकाशसमेता-

विधाय प्रणवोच्चारणं करता माचावसने तत्षाक्षित्वपरित्यागेन निर्वि-.. कल्पामात्मन्यासमत्वेन स्थितिं विदधीत अन्तञ्ुखतवामावदेतकर्ठु ` दाक्यते चेत्तदा तहुचारणेन तद्राच्यसगरुणस्वरूपमनुचिन्तयेत्‌ यद्रा ज्योतिमयं तदेवाक्षरं विचिन्तयेत्‌ इति प्रणवेनाऽऽसन उपासनापरस्यः बह्यणः सगुणस्य परमात्मनः स्वस्यापि तस्य स्वरूपत्वात्‌ एतद्धेवाक्षरं ज्ञात्वा तहुपासनायाः प्रचलितो योगभ्रष्टो बाज्ञानार्थं सगुणबह्यो पासकश्च सोऽचिर्माग॑ण गतश्वेत्तस्य परलोक प्रा िराब्ह्मलोकं मवति तत्न यदिच्छति तस्य तद्धवति संकल्पादेव प्राप्तं मवति। तदेवोक्तं छान्दोग्ये यदि पितृलोककामो मवति संकल्पादेव पितरः समुत्तिष्ठन्ति तेन पित्रुलोकेन संपन्नो महीयतेऽथ यदि मातुलोककामो भवाति सकल्पादेव मातरः सयुत्तिठन्ति तेन मात्लोकेन संपन्नो मही- यतेऽथ यदि भत्रलोककामां मवति संकल्पादेवास्य भ्रातरः सम्मतिषठन्ति तन भ्रात्टोकेन संपन्ना महीयतेऽथ यदि स्वसृलोककामो मवति संक- द्पादंवास्य स्वसारः समुत्तिष्ठन्ति तेन स्वस्रटोकेन संपन्नो मही यतेऽथ यदि सखट।ककामो मवति संकल्पादेवास्य सखायः समतिष्ठन्त तेन सखिल)- केन सपन्ना महौयतेऽथ यदि गन्धमाल्यलोककामो मवति संकल्पादेवास्य गन्धमाल्ये समुात्ते्ठतस्तेन गन्धमाल्यलोकेन संपन्नो मह यतेऽथ यद्यन्नपा- नठाककामां मवाते सकतल्पादेवास्यान्नपाने समत्ति्तस्तनान्नपानलोकेन सपन्नां महं ।यतेऽथ याद्‌ ग(तवाद्तिलोककामो मवति संकल्पादेवास्य ग।तवा देते सगरुत्तेष्ठतस्तेन गतवादितिलोकेन संपन्नो महीयतेऽथ यदि

(क

स्र।लोककामा मव।ते सक्त्पदेवास्य खियः सम॒त्ति्ठन्ति तेन खीलो- केन सपन्ना मह।यतभ्थ वकामो मवति यं यं कामं कामयते साऽस्य संकल्पादेवास्य समुचेष्ठति तेन संपन्नो महीयते ` इति पर्णद्‌. राप्रातस्यतु ` प्राणा उक्करामन्त्यचेव समवनीयन्ते बह्येव सन्न- ह्याप्येति ` २६ यस्मादेवं तस्मात- एतदाटम्बन भ्रेष्ठमेतदारम्बनं परम्‌

एतदालम्बनं ज्ञात्वा बह्मटोकं महीयते १७.॥ एतदाटम्बनमेतस्याकारस्याऽऽलम्बनमपास्यव्वेनावलम्बनं भें सर्वा- वटम्बनेभ्यः सवेडपत्वात्‌ एतदालम्बनं परं साधनं बह्मात्मन्ञानस्योक्त.' भक्तार्ण ज्यात्तरकवरत्या सवानेरासेन शेषस्याऽऽत्मस्वरूपस्य पापकत्वात्‌ ॥.:

कठोपमिषत्‌ ६२

एतदालम्बनं ज्ञात्वैवं कतंष्यमिति सद्ाचार्यमुखतो विज्ञाय तथाऽवलम्म्य तन्निष्ठतया दशां संसाध्य बह्यलोके परबह्यलोक इव सबाधिष्ठानता- द्ह्यलोक स्त स्मिन्महीयते महांस्तद्रूपत्वेन मवति साधकस्तु भारब्धक- भक्षयान्प्रतश्चेत्ताहं बह्मलोके वबह्मणो विरश्चेर्लके सत्यास्ये महीयते एज्या भवति १७॥

ज्ञानी श्द्धस्वूपेण कथमस्ति तदाद-

क्न = अ,

जायतं भयत वा वषाश्च्नास कृताश्च बभूवे काश्चत्‌

अजो नित्यः शाश्वतोऽयं पुराणो हन्यते हन्यमाने शरीरे १८ जायते जननं प्राप्रोति भ्रियते वा तथान भरणमपि। नन जन्ममरणे केवलस्य देहस्य नाप्यात्मनः केवलस्य जीवयोगेन देह- स्य मात्रुगमं बतमानत्वम्‌ तेन जननमरणे समवतः यथा देहयोगे- नाऽऽत्मनस्तत्सबन्धाो बाटत्वादिमावदशनात्‌ एवं सति कथन जायते भ्रियते वेत्युच्यते सत्यम्‌ ! तजनननमरणे वस्तत आत्मनः ओषा धेके स्तः सोऽनेवच्नायत्वेन विवतरूपः विवरत॑स्त्वन्यथामासमा- च्रोऽतात्विकः तककरते जन्ममरणे अपि तथा अतोऽधिष्ठानदृष्या तद्धानमपि तदद्धितीय यथवदैव तेन जायते भ्रियते वेत्युक्तम्‌ पनः कथ आला विपश्चेपज्ञानवानविपरिलप्तचेतन्यः नन्वेवं कथ स्याद्यच्छदद्ध परं वद्य तदेव स्वगताचितसपक्रतियोगेन सच्वगणतः शावल्मीश्वरखूपं संभूय ततो गुणच्रययोगतोऽव्यक्तादिरूपेण सवि. कट्पप्रपञ्चनिष्ठ मवति तदा कथ तन्नित्यज्ञानानन्दुमयम्‌ यदुपाध्य- वलम्बनेन सविकल्पत्वं तस्पमत्यकूपरमचेतन्ययोरेव पर्णे तत्सर्व निरुपाधिकमेव तत कुत उपाध्यवलम्बस्त्यागश्च तत्करुतश्शबलटत्वादि मावा अपि। तन्नित्यं चिदूानन्इमयमेव तथाऽपि तत्र सद्वगमकव्वं चिद्‌ाश्रयलमानन्द मोकछूत्वं ! निरूपाधिकस्वेन पुरुषत्वामावात्‌ तत्रोपाधेमानमपि कुतस्तव्कायस्य जन्ममरणाभाकेऽप्यये कुतथित्सं- मूतं स्यात्‌ अत आह नायं कृतधिदिति कदाऽपि कुतथितव्कस्मादपि कारणान्न संवभूव संभूतः किंच काश्चित्कोऽप्यस्मान्न संबभव नन्वेवं कथमच्येत सवकारणत्वमस्यंवोच्यमानत्वात्‌ कथं ' यथोणनाभमि सजते गह्नते यथा पुथिव्यामोषधयः संभवन्ति यथा सतः परुषा- स्केशलोमा्ने तथाशक्षरात्संमवतीह्‌ किन्वम्‌ः इति, सथा सुदीपतात्पाव- ` कााद्रेस्फटिङ्खः सहश्रशः प्रभवन्ते सखूपदः तथाऽक्षरा द्विविधाः सोभ्य

६४ अथपरकाशसमेता-

भावाः प्रजायन्ते: इत्यादिना एवं सति मन बमूव कथिदिति कथमुच्यते सत्यं, तथाऽपि शुद्धस्याऽऽत्मनः कस्यचित्कारणत्ब किमपि कार्थं तस्य चेदं प्रप बह्यकाय तदा पारणामोवा विकारो भम अरोपो वा संमवति पारेणामः समवेत पर्वरूपविपयसिदेव पुनस्तस्य परवखूपत्वं तद्‌ाऽधघुना कस्यापि तस्रास्तिः स्यात्‌ सा तच्यते बह्यविद्ापरोति परम्‌ ` बह्यविद्रह्येव भवति ' तस्मात्तन्निजेन खपेण यथावदेवास्ति तथा विकारोऽपि कारणानदप एवावगम्यते नाज तत्‌ विना निमित्तेन तत्संभवति नाद्वितीये तद्रक्तमर्हम्‌ भ्रमोऽपि, कथं तस्य प्रमबाध्यत्वं स्यात्‌ तस्य सटस्त॒नः [के भ्रमजनकम्‌ ' अताऽन्यदतमर्‌ ` इत्युक्तत्वत्सवमत, स्तभतमेवास्ति नाऽऽतेपोंऽपि सर आकारसहश्षत्वादृव संभवते केम नेन सममन्यत्‌ तथा कथमयमनुपमेयः प्रतिषिम्बरूपमापे कायप्‌। धुण सर्वगतेऽद्धितीये वादो वक्तु नोपपन्नः \ तदन्यत्सवमन्यथामास मानमनिर्वचनीयत्वाह्िवर्तरूपमेवास्ति विवर्तस्य कयंवत्कायतं संमवति नायिष्ठानस्याकारणत्वम्‌ अत उक्तं णन बमूव कथित्‌ इति। ननु तदोक्तवाक्येः कथं कायंकारणमःडावभिद्िवी। सतय, वां सोपाधेक पर्णे नत तदबोपाधियोगास्सोदाषि यु . :४75;प वविवतडहपस्य तस्य नाथिष्ठानदष्या मानं तदृकविधमेव तत्‌ अभेः " एकथेवानुव्र्ट- व्यमेतदप्रमेयं धवम्‌ ` इति सोपाधिके वतंमानोऽरि तददुक्ष्येव मातं वस्ततस्तद्रपे अतोऽयमास्मा मिजन शूपेणाजः सवन्तगततवेन घप्रमानोऽपि जायते ¦ तथा नित्यो विनाक्वाजतः। नं म्रियतेच तेन शाश्वतः शश्वद्यथावदेव वर्तमानः त्था स्थिव्युद्धवटयातात. त्वेन एराणाश्चेरन्तनश्च बहिहश्चा स्वशरीरे बतमानोऽपि हारीरे हन्या मानेऽपि हन्यते सक्षमत्वात्‌ यथा चटमटोपापेभङ्कऽपि नाऽऽकाशस्य तेन नाक्स्तद्यथावदेव १८

९वं सति- हन्ता चेन्मन्यते हन्तुं हतशरेन्मन्यते हतम्‌ [+ [^ र्‌ [क उभौ तो विजानीतो नायं हन्ति हन्यते १९॥

हन्ता हन्तत्वा ममानवाश्चद्धन्त मन्यते तेन हतश्वेदात्मान हत मन्पते तद्य॑पिता उमौीन विजानीतो यथार्थालमस्वरूपज्ञानामावात्‌। `

कठोपनिषत्‌ ६५ नायमासा हन्ति हननं तयक विशुणैरेवाऽऽत्मा तु नित्यं तदसङ्कः एव हन्यते हतत्वं देहस्थव १९ यस्मादेवं तस्मादनः कथ सः- अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽ- स्य जन्तोः तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः २०

अयमात्मा श्ुद्धोऽणोरणीयान्‌ यस्मावृन्पत्सृक्ष्म ततोऽप्यय सूक्ष्म इत्यभिप्रयेणााण्ब्देन परमाण धिज्ञेयस्तस्मादापि सुषक्ष्मतरः अत एवोच्यते संदृशे तिष्ठति रूपमस्य चक्षुषा परयति कश्चननम्‌ इति तेन स्थानपरिच्छिन्ना मवेदतो महता महायान्‌ यस्माइन्यन्म- हृत्ततोऽपि महीयान्‌ सावरणं बह्याण्डमाकाक्ञे वतते सोऽपि निजका- रणे दृश्शगुणाधिकेऽहंकारे तेन ततस्तन्महत्ततांऽपे तथा तत्कारणमध्यक्त तदप्यत्र परिच्छिन्नं तच्छबटं बह्म सवापेक्षया महत्तताऽपे महा पान्स आत्माऽनन्तो यत्रेश्वरत्वमेकदेश्यल्ालप्रा थम्‌ नन्वाकाशान्महानप्यह- कारः परिच्छिन्नस्तथा महत्वं ततो महद्प्येवमेवमव्यक्त शबलमपि तथा ततो महीयानात्मा परिच्छिन्न एव किं न। यदृन्यत्तस्माद्धावरूप वाऽमा. वर्प वस्त किंचिदस्त्य मयविलक्षणपद्‌ाथामावात्‌ तदेव सर्वगत महतां महीया निव्यक्तव्वात्ततोऽपि महीयान्स तेनानन्त एव सः पुनः; कथ सः अस्य जन्तोजांयतेऽजस्रं जन्तुजननश्।ल स्तस्य प्राणिना गुहाया हृद्यगु हायां निहितो यतस्तवेव तज्ज्ञानमस्ति। ननु महतो मह।यान् कथ पर- च्छिन्नायां हृदयगहायां प्रतिष्ठितो विज्ञेयः यथ। पाराच्छसेष्व।प१ घटमटा- पाथिषु महनप्याक्ताशः प्रतिष्ठितो दुरयते तथा महानप्यात्मा पाराच्छ- च्लाकिद्योपाप्पियागात्तथात्वेन वतमानः हृदयगहायां प्रतिष्टिता विज्ञेयः नञ घटमटोपापिष्वाक्राङ् आवतत्वेन परिच्छिन्न एव दहयते तथाऽऽ त्मनोऽप्यन॒मवकाले परिच्छिन्नत्वेनेवानुमवा मव्यो पणत्वेन सत्य तन्न यथाऽऽकाशस्तयथेवोपाधया घटाद्रूपाः सत्याः नात्र तथाऽवे्या- पाधयोऽनिवंचनी यत्वेन विवर्तरूपास्तस्य तु मानं नाधिष्ठानहश्या सम. वति तस्मान्निराब्रतमनन्तं तच्छ द्धास्मरूपमनुभूयत उच्यतं ˆ अत।5- न्यद्‌ातम्‌ ` इतं एवमात्मा तस्या हूद्यगहाय वतशका( वगतः शाकः सासारको हानिसंमवो यस्य विगताहुममरत्वात्‌ (न्य

६६ अथप्रकाश्षसमेता~

स्छप्रधानो विवेकवान्‌ तसुक्तमकरतुमनवसायं निर्विकत्पं निगंणल्वाद- वमात्ानं धातुदंधाति सव॑मात्मनि धाता सव।पादूानं परमातमा तस्य प्रसादाद्नेकजन्माचरितक्र्मोपासनाभ्यां प्राप्तप्रसन्नत्वाव्पदयति संप्राप्तस- द्चायमुखादवाप्तपरविद्याप्रकारित्यतिरेकवस्याऽऽत्मन्यातमत्वेन साक्षा. त्करोति तत आत्मनो महिमानं महच्वमविद्योपाधियोगासत्यगासतवेन सप्राप्तपरिच्छिन्नत्वस्य तहुणकममवशत्वन सांसारिकत्वस्य चापगमा. त्पणत्वं निजानन्दसतु्त्वं परयति २०

पुनः कथं आसमा-

आसीना दरं व्रजति शयानो याति सवतः कस्तं मतामतं देवं मदन्यो ज्ञातुमर्हति २१

आसना ज्ञानकर्मकरणव्यापारपरिवजनेन बाह्यप्रपश्चं बहिस्त्यक्त्वा तत्संबन्धि परज्ञानं ततः प्रत्यावर्त्यं हृद्य गुहायां नीत्वा विम चिदाकाशे तत्मज्ञानावलम्बं पारिव्यज्याऽऽ्मन्यासत्वेन निर्विकारनि्िकल्पतया नि. जनन्द्‌ मोक्तूत्वेन या निद्र तां परित्यज्य तत्स्वगतं नि्विकल्पमात्मप्रज्ञा- नमवलम्ब्य साक्षित्वय।गेनोपविशन्सन्दूरं बजति गुणावलम्बनेन देहा- दिंयागात्स सारनिष्त्वेन तत्सक्गगुक्तवाद्‌ दूरं गच्छति शयानस्तत्ोक्त प्रकारण सवावलम्बपरित्यागेन निर्विकह्पव्देनाऽऽसमनि स्वपन्सन्सर्वतः सवत्र याति गच्छति तस्मिन्न्‌ पूर्णेऽनन्ते तन्मयत्वेनावस्थितस्तदरगेव सवगता मवाते कः पमास्तं देवं योतमानं स्वप्रकाक्षं मतामतं मतं चमत मतामतं मत एव चेत्तदा ज्ञानज्ञेयन्नातत्वमावशः- न्यस्तस्मान्न . मतः अतांऽमतश्चततर्यपरोक्षवेनालमयमानस्तेन नाम- तोऽपि तत्र यञ्ज्ञानं तदज्ञानमन्नानं ज्ञानं तस्माञ्ज्ञानाज्ञानमक्तः साऽनुमवस्तस्य करणमकरणं प्रज्ञानावलम्बयोगात्‌। अतः करणाकरणा- भावद्यून्यः मदामदामिति पाठन्तरे तु मदो हषं आनन्ड एव। अपदोऽहषों निरानन्दः एवसमयस्वदपः कथ आसा सचिदान. न्दृरूपाऽपि यथा प्रज्ञाननिष्ठत्वेन ज्ञातुत्वयोगाद्चिन्मयः एवमानन्ड निषठत्वन माक्तयागान्नरानन्दृरूपः तदसङ्कखेन सद्वगमकत्वेनाऽऽ-

द्मषाऽपि तेन मदामद्मित्युच्यते गुरुगम्यो नान्येन यतेन साध्वाऽता मदन्यां महुररूपादन्यो मां हिला ज्ञातुमपरोक्षत्वेनाहति

कठोपनिषत्‌ ¦ ६५

योग्यो मवति सदाचार्यप्रसाद्‌देष्व गम्या परोक्षवदेनापरविद्या- रूपेण २१॥ |

पुनः अशरीर शरीरेष्वनवस्थेष्ववस्थितम्‌

महान्तं वि्मात्मानं मत्वा धीरो शोचति ॥२२॥

शारीरे स्थलादिषु नानाविधेषु तद्भिमानित्वेन वर्तमानमप्य्रीरं तदावरणरहितं तज्ज्ञानश्ुन्यत्वात्‌ तेषु शरीरेभ्वनवस्थेष्व नव स्थितेष्वि- तस्तता विहरत्स्वपि नानाविधकर्मयोगणेहामज भमणक्ीटेष्वप्थव- स्थितं यथावदेव वतमानमचश्चलमनन्तत्वात्‌ ननु तडा शरीराबलम्बः कस्य, प्रत्यक्चतन्यस्य किं तत्र, पूणमेवाविद्यापाधिषोगासत्यक्वं प्राप्तं तत्‌ तदा कथं तदृक्शरीरमित्य॒च्यते। सत्वं शरीराण्यविद्याक्रुतानि, सा विवत॑रूपा तदा तत्कार्याणि तान्यपि तथा बिवततस्य मान सत्यापिष्ठानदृक््वाऽतः सत्ये तदधिष्ठाने परणं चेतन्ये तेषां मानमपि नास्ति तदा क्ुतस्तैः शरीरित्वं तस्य तस्मादृशरीरं तत्तनाचश्चलम्‌ अविद्ययागुण- ह्या हारारेष्ववास्थत इति दयते तथाऽपि महान्तमुक्तप्रकारेण महतो महौीयसिम्‌ उच्यते (तद्‌ दरूरे तदन्तिके तदन्तरस्य सवस्य तदु सर्व- स्यास्य बाह्यतः ` इति बिभ सर्वमालन्यवस्थापयितुं समथ : सत्तारूपत्वात्‌ एवेविधमाव्मानं धीरो घीमानिक्कीं मलाऽऽत्मन्या- सववेनोक्तप्रकारेण बुद्ध्वान शोचति सांसारिकदीपु्पदाथंबियोगे दोक करोति स्वैवेकस्यैवाऽऽलनस्तदन्यस्य तु सर्व॑स्य मिथ्यात्वस्य द्३। नात्‌ २२॥ . | अथ किं तद्विज्ञाने मुख्यं साधनं तदाह- नायमात्मा प्रवचनेन ल्ण्यो मेधया बहूना 9 श्रुतेन यमेवैष वृणते तेन ठयस्तस्येषः ~ } आत्मा विवृणते तन्‌ स्वाम्‌ २३ +:

अयमेतावन्तं कालममिहितं आता प्रवचनेन वेदशाखादीनां ध्रप्ठनेन लभ्यो छब्धु शक्यः मेधया तजनितप्रज्ञाविशेषेणापि ठम्यः तथा बहूना श्रुतेन पुराणादीनां भ्रवणेनापि लम्यः। अंतः एवोच्यते नानुध्यायाद्हूञ्छन्दान्वाचो विग्लापनं हि तत्‌ तमेवेकं

६८ अथप्रकाशसमेता-

जानथाऽऽत्मानमन्या वाचां विगुश्चथः इति। ननु तदा शाखाध्ययनाद्य- सदेव किम्‌ अनेकजन्मक्रतमिष्कामकर्मोपासनाभ्यां विशुद्धसक्चो विवेककांस्तं प्रत्यास्थामाद्नजनकमेव तन्न साक्षात्कारस्य अश्चद्धस- स्वम विवेकिनं प्रति तु रजस्तमोगुणोद्धवेनान्यथाङ्ुद्धिजनकत्वेनानर्था- पाद्येव तत्‌ ननु तदा आत्मा बा अरे इष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः , आत्मना वा अरे दशनेन श्रवणेन मत्या विज्ञानेन. द्‌ < सर्वं विदितं मवति ` इति किमुच्यते सत्यं, तदधिकारिणं परति सद्‌ा चा्यैभ्यः परविद्याविषयप्र्‌ अत एवोच्यते तद्विज्ञानार्थं गुरुमेवाभिगच्छेत्समित्पाणिः भो्रियं बह्यनिष्ठम्‌ ` इति अत्राप्य तदेव मुख्यं साधनमुच्यते यमेवान्तवासिनं सद्धवेनोक्तेन विधिना कारणागतमधिकारिणमेषोऽभिहित आस्मा वृएतेऽङ्खी करोति तेनेव लभ्यः ननु पूवांभिहित आस्मातु “न जायते भ्रियते वा विपश्चित्‌ ` इत्यादिवाक्येरुपपादितिस्तस्य कथं वरणं संभवेत्‌ सत्यं, तथा केवटस्य शुद्धस्य विभ्वसजंनं संमवति उच्यते च" आसा वा इदमेक एवाय असीन्नान्यत्किचन मिषत्स इक्षत लोकान्चु सजा इति इमाहटीकान- सजत ` इत्यादना तदा कथं तद्विज्ञेयं केवलात्तस्मादेवोत्पात्तिः स्वगत वचेत्पक्रुत्यवलम्बनेन यदुीकश््पं तस्येव तत्कार्यं विज्ञेयम्‌ एवम- पिस एव परमात्माऽनेकजन्मक्रुतनिष्करमोपासनायोगेनाऽऽरापितो गरु- रूपेणाऽऽविभूय यमेव व॒णठातेऽङ्गी करोति परविद्याप्रदानेन तेनेव लभ्यः कथं, तस्य सतोऽन्तवासिन आचार्येण सता प्रसद्य वतस्येष प्राग्बरर्णाह्टोके लोकबद्रर्तमान आत्मावरणानन्तरं तस्मसादतः स्वामा- त्मीयां तनूं तन्यते तनूः शरीरं तां तन्नं शरीरं सचिद्ानन्दमयं पूर्णं पूर्व. मेव यथावदेवावरस्थितं वृणुते तदेवाहामिति मन्यते २३

किंच- नाविरतो दृश्वरितो नाशान्तीं नासमाहितः नाशान्तमानसो वाऽपि विज्ञानेनेममाभ्ुयात्‌ ॥२४॥

आवर्ता वषयमभ्य[ वराम इःखद्शनद्रा ववेवेकाद्वा वैराग्यमप्राप्त- स्तन इश्चारता इट ।नाष्द्ध चारतमाचरण यस्य साजनाधकाराममुक्त-, ॥वचमात्मान नाऽन्रुयास्ाप्ु शक्ुयात तथाऽशान्तः क्रोधा पराप्दृश्ाः सह्‌नश षठा नममाप्रुयात्‌ जक्तमाहइताअनान्द्रुयानय्हुल्ान्नेममाघ्रुयात्‌

कठोपनिषत्‌ ६९

अशान्तमानसो वाऽपि शान्ता मानसा मनःसंमता विकारा नानावि- धसकल्पदूपा यस्य सोऽशमीं नेममाप्रयात्‌ सोऽप्यसच्छिष्य एव तह्य ` यख्य साधनमाह-एनमुक्तविधमात्मानं प्रज्ञानेन विद्यद्धेनाऽऽप्रया- तराप शक्नुयात्‌ तदेव मुख्यं साधनम्‌ नन तदा किमेवपनक्तं ° नाय- माता प्रवचनेन ठभ्याो मेधया ` इति सत्यं, सा मेधा शाघ्नविषया तेन वादुविषाद्पराऽतो रजस्तमोमयीं तया सद्गरुवाक्ये कथं विश्वास- स्तद्मावे कथं गरहणं विना तेन कुत आत्मविज्ञानं तदगुणद्वयानिरासं विना कथं विञ्युद्धसच्वोऽधिकारी तस्मान्नोपपन्ना साऽत्र मेधा याऽनेकजन्माराधितपरमेश्वरक्रपयाऽनेकबिधसंसारप्रदसं चितक्मविनाश्ला- द्रजस्तमागुणविलयेन निव्यं सत्वेन प्रधानेन यक्त; पमानपरोक्चच्वेन परबह्यात्मविज्ञानाय सदृ गुरुदशनेऽत्यास्थावान्मुयष्ठुश्च तदुप दिष्टवाक्यऽ- तिर्विभरग्धस्तद्भहणे क्षमस्तदनुखूपमनननिदिष्यासयोश्च मवति तेनैव तद्रे दन मस्ति नान्येन ननु कथं शाखभ्रवणमनुपपन्नं यद्िरद्धसिद्धान्त- स्यापपादृकं तच्याज्यभेवानथस्याऽऽपाद्कलत्वात्‌। यद्वेदप्रणीतमध्यास्मयो- गानुरूपं शाखं तन्मुमु्षुतया रजस्तमोभावपरित्यागाद्धिवादबुद्धचपगमे- नाभ्यस्तं परोक्षत्वेन वस्तुविज्ञानकरं तेनापरोक्षविन्नान आस्थोस्पत्ति- स्तया सद्‌ गुरुदशनेऽपि ततस्तत्ज्ञानसंभराप्तिस्तेन तदात्मवेद्नं तस्माच्छा- यं ज्ञनं तत््ाधनमूतम्‌ ननु ध्रज्ञानं वेद्‌" इत्युच्यते कथं तेनाऽऽ- र्मानुमव उपपाद्यते स्यं, ज्ञेयज्ञात्ुत्वयोगेन प्रज्ञानं नाऽऽत्मानं वेद तेन भ्रासद्‌ गुरुषसादलब्धेनाऽऽदौ देहावस्थाच्रयनिरासेन तदमावमनुम्‌य पश्चाञ्जञेयज्ञातुत्वमावपरिव्यागेनाऽऽत्मन्यात्मस्वेन निर्धिकल्पव्वेनावस्थि- तनाऽऽत्मवेदनं भवति तदुन्यदेवेति चेत्‌ तदा तेन तदनुमवप्रकाक्नं स्यात्ततु हरंयते गुरुशिष्यसंवादेऽतः परज्ञानेनेममाप्रुषाद्‌ | २४

विना तेन केनापि ज्ञातुं शक्य इत्याह- यस्य बह्म क्षच्रं चोभे भवत ओदनः मृत्युयस्योपसेचनं इत्था वेद्‌ यत्र सः २५

यस्याऽऽत्मनः परब्रह्मरूपस्य बह्म बाह्यणजातिः क्षन्न तजाति- श्चोभे ओदनो भवतः। तद्धक्चकः। तदुपलक्षितं सर्वमपि विज्ञेयं प्रटये समाधा वा सवस्य तदाकारत्वसंमवनात्‌ सवस्य नियन्तामारकःस तद्न्नामोाते चत्‌ प्रत्युषस्यापसेचनं परिषेचन सह पत्युना सर्वमत्ति तस्मा-. `

७9 अथपरकाङ्समेता-

न्भत्योरपि मृत्युः अतर एव तस्य मत्युत्वमुच्यते- नैवेह किंचनाग्र आसी न्ृत्युनेवेदमावृतमासीत्‌ ' इति इत्यत्थमनेन भरकारेण तमात्मानमदरेतं को वेद्‌ बिना प्रज्ञानेन ज्ञां क्षमेत यत्राऽऽत्मनि एक एव नाना नानात्वेन तिष्ठति किं तत्‌ तस्याऽऽव्मन इतरत्वेन ज्ञानं संमवति। तस्मात्स्वोपसंहारे प्रय वेदितव्यशचेत्तदा सर्वं साम्यान्तगतं भूत्वा तदे- करूपं मवति तद्‌ केन कथंस विज्ञेयः समण्धावपि ज्ञातृत्वेन तज्निरासात्तन्मयेन प्रज्ञानेनेवान्तः प्रज्ञानेनैव वेदितव्यः केवलस्य सन्मात्रस्य चितं विना वचिन्मयत्वम्‌ २५ इति भीदिगम्बरानुचरविरचिते ज्ञानकाण्डे कठवहलद्युपनिषदथ- प्रकाशे द्विर्ताया वही व्याख्याता ॥२॥ इत्यात्मनः शुद्धङ्पस्य वणनं करत्वा तमेव प्रकरतियुक्तमधना वणेयति- कतं पिबन्तो सुरतस्य लोके गहा भविषट 9 (न (९ परम पराध छायातपो बह्मावेदय वदान्त पथ्चाप्रयो ये नाचिकेता: १॥ घक्रतस्य पुण्यस्य लोके लोक्यते प्राप्यते सुक्रतं फलटषखूपेण यत्स छक स्तास्मन्नतः परमे प्रक्रष्टतमे परार्धे प्रशस्ते बह्म यवना दिदूपे स्वर्लोक ॐत पिचन्तावृतें गतिमदस्थिर्‌ मोगेनान्तवल्सकरतकर्मफलरसं पिबन्ता उपभ्राना। गुहामुक्तपर्वा हृद्यशखूपां प्रविष्टो सर्वदाऽनुप्रविहय बतंमानौ। एव विध! प्रत्यक्परमात्ानो बह्यविदो बह्म परमक्षरं विदन्ति ते छाया- तपां छाया चाऽऽतपश्च छायातपां तावेव वद्न्ति। कथं, यथा छायातपं परस्परावरुद्धधमाणावित्यामास्मानादप्यभिन्नरूपो विना प्रकाशेन कुत- ग्छाया यन्न तत्सत्ताूपस्ततेव सा परकाङ्ामयी तद्‌ावरणभता एवम. जाप प्रत्यक्परमात्मानीं परस्परविरुद्ध धमांणावप्यभिन्नरूपावध्यामाधि- दवतान्वययागात्र्‌ कथ तयोरुक्तं साम्यमिति चेत्‌ ईश्वरप्रक्रतिमयि साश्रया व्यामोहेन तेन सवनज्ञस्तया सह नित्य सचिदानन्दरूपा निकार एव तेनाऽऽतपस्थानायः जीवप्रक्तिर वेया साश्रयव्यामो हिनी नित्यं

ति (ध

गुणप्रधानाञ््ञानान्यथाज्ञानवता तदय॒क्तत्वात्तसधानत्वेन जीवोऽपि तथेव

कठोपनिषत्‌ ७१

तेन छायास्थानीयः इत्यनयो स्तस्सारूप्याद्गह्यविदस्तथा वदन्ति ननु तदं पिबन्तो सुकृतस्य छोके गुहां प्रविष्टौ परमे पराधं इत्यनेन कथं परमात्मनोऽपि समगुहातुप्रवेशः कमफल मोगोऽप्युच्यते सत्थं तच्छुद्ध- स््रखूपोपट ब्धिगरंहायामेवास्ति श्रूयते (मनोमयः प्राणशरीरनेता प्रति- छितोऽन्ने हृदयं संनिधाय तद्विज्ञानेन परिपश्यन्ति धीरा आनन्वरूप- ममतं यद्धिमाति इति कथं तस्वानेककर्मफलमोग इतिचेत्‌ ।न स्वतः संभवति जीबोऽयं तद॑शषूपो नांशांशिनोभदोऽतस्तदन्वयेन तथोक्तम्‌ यद्रा सत्ताष्पत्वेन तच वत॑मानत्वात्‌ ! तथाऽपि सोऽषङ्गः एव तथा ये पञ्चाय्यय आहवनीयो ऽन्वाहार्य पचनो गाहपत्यः सम्यश्चेति चत्वारः श्रौताः स्मार्तश्चोपासन इति पञ्चसंर्याका अञ्जयो येषांते वदन्ति ये विनाविकेतास्त्वया नचिकेतसा प्राप्तोऽतस्तव नचिकेत- सोऽयं नाचिकेतोऽप्चेस्तस्य चयनविधानप्रतिपावृका मन््रसमृहाख्रयो नचिकेता येषांते बयाणां नाचिकतानामभ्येतारस्ते वदन्ति! तवेव नाश्ना. मविताऽयमयिरिति वरदानेन तत्कालमारमभ्य तस्यर्नाचिकेत- संत्ञा तत्प्रतिपादनेन तेऽपि नाचिकेता मवन्त्विति बरदानकल्पं चिना- चिकेता इति पुव्युव चनम्‌ तेषामध्यतारोऽपि तच प्रतिपाययमिं नाल. भन्तातो नचिकेताः त्वमथ स्वग्यमध्पि मृत्यो प्रबूहितं भहधानाय मह्यमिति द्वितीयेन वरेणावृर्णत यस्मादेवं तस्मात्-

यास्ये तुरीये जानानामक्षरं बह्म यत्परम्‌

अभयं तितीषतां पारं नाचिकेत शकेमहि २॥ थास्ये कम।पासनकरतश्वराराधनरूपयतनसाध्ये तुरीये चतुर्थं शद्ध सरव प्रधानत्वेन प्रज्ञानमये देहे स्वभावादवस्थात्रयप्रासिः सर्वषामस्ति तुरो यायास्तस्मा्रास्ये तुरीये यदक्षरं क्षरत्यक्षरं तेनाबृद्धिमदपि परं सवात्कु्टमम्यं यत्र भयं नास्त्येवाद्धितीयत्वात्‌ पारं संसारसमा- सिरूपं तानानां खातं हाक्नबन्ति जनास्तेषां जानानां जनानामधि- कारिणां तितीर्षतां संसाराभ्धि तर्तमिच्छनामन्तेवासिनां नाचिकेतं नपवेकेतस्ा स्वया छज्धमतो नचिकेतप्तस्तवेदं नाचिकेतं वक्तुमुपदेष्टं शकेमहि शक्लयाम शक्ता मवेम \२॥

७२ अथप्रकाक्षसमेता~

पनस्तमेचोपक्रान्तं वणंयति आसान्‌ रथिनं विद्धि शरीरं रथमेव तु

कश, कि

बुद्ध तु खारा रवरद्ध मनः प्रय्महमव ॥२॥ अस्मान प्रस्यगार्ानं रथिनं र्थोऽस्त्यस्य रथी तं तस्याधिष्ठातारं विद्धि जानीहि ¦ शरीरं स्थं रथमेव तन्नुल्यत्वाद्विद्धि) बुद्धि तु प्रज्ञानं सारथिं ददे प्रज्ञानप्रेरितान्येव ज्ञानक्भन्दियाणे शारीरं चतस्वतो व्यवहरन्ति मनेः संकत्परूपं प्रग्रहमेत्र चाश्वनियमनरष्िं विद्धि तस्सकल्पनेव तानि बद्धानि यथास्कल्पं गच्छन्ति न॒ तद्‌- मवि ३॥ (क (` 9, इन्दियाणि हयानाहू्िंषयांस्तेषु गोचरान्‌ आत्मेन्दिपमनोयुक्तं भोक्तेत्याहूमनीषिणः इन्द्ियाणे ज्ञानकूमकरणानि हयानग्वानाहुर्विवेकिनः तरेव शरी- ररथस्य गमनप्रवत्तियतः तेषुक्तष्विन्दियहयेषु विषयाञ्छब्दादीन्गोच- रानुपभोग्यान्वि द्धि तेरेव विषयं गत्वा तदुपमोगः क्रियते यस्मा- ` देवं तस्मान्मन। पिमा विवेकिन आत्मा रथी करीरं रथमारुदयेन्दियमनो- युक्त मिन्दियभनसा युक्तं विषयजातं मोक्तेत्याहुक्वन्ति यत्र मनो- गोचरत्वं तत्र छत इन्दिषप्रवुत्तिसतदमावे कुतो भोगः ४॥ अथानेनेव रथेन संसारमाक्षमा्ग॑प्राकिरस्ती ति कथ्यते - यस्त्वविज्ञानवान्धवत्ययुक्तमनसा सदा तस्येन्दिपाण्यवश्यानि दुष्टाश्वा इव सारथेः ५॥

यस्तु रथ्यविज्ञानवानविशिषटडद्धिमान्मवति यस्य सारथिरूपा बु द्धिरविषेकप्रधाना सारासाराकिचारद्युन्या तेन मार्गामार्भज्ञानहीना- श्वभवृत्तिङ्ानरदहिता तेनायुक्तमनसऽयुक्तेनाश्वजयेऽनुपपन्नेन प्र्रह- रूपेण मनसा सदा युक्ता मवति तस्मात्तस्येन्दियाण्यन्वरूपाण्यवश्यानि तद्श्े गतानि तत्र हष्टान्तः-सारथदु्टाश्वा इव यथा दुष्टाश्वा दु्टाश्चावि्नतास्तेऽश्वाश्च ते प्रयहेण सह पलायिताः सारथेरवद्या मवन्ति तथा तान्यवश्यानि भवन्ति तेन प्र्रहेण मनसा बुद्धा सारथिरूपया सह रथन घोरे कमक्तोधाद्युपद्रावकावगुणवनचरसंकी- णऽमाग पातयन्ति ५॥

कटोपमिषत्‌ ` ७३

यस्तु षिज्ञानवानवति युक्तेन मनसा सदा तस्येन्दियाणि वश्यानि सदश्वा इष सारथेः ६॥ यस्तु सारथिरवि्ञानवानिविशिष्टज्ञानवान्मवति यस्य सारथिङ्पा

द्धिः साराक्षारविचारवती मागामार्गज्ञाननिपुणा सच्वप्रधाना तया यक्तेन समाहितेनासत्सकद्प्न्पेन मनसा सदा युक्तः कदाऽ- प्ययक्तेन मनसा तस्य पंस इन्द्रियाणि हयखूपाणे व्यानि वश गतानि मनि तेषां संकत्पम्रलत्वात्‌ कस्य इव सारथेः सदुर्भ्वां हव यथा सदश्वाः सन्तश्च तेऽश्व।ः प्र्रहस्ाराथेवरया मवान्त तथा तद्रशानि भवान्त

~ ऋ,

तेन युक्तायुक्तबष्यादियोगेन कि तयोः पाय तदाह- यस्त्वा वन्नानवान्भर्वत्यमनस्कः सदश्याचः तत्पदमाभोति संसारं चाधिगच्छति यस्त विज्ञानवामुक्त विधो भवति तेनामनस्कोन विद्यमानं वयं मनो यस्य सोऽमनस्कः सदा सर्वदाऽद्ुचिस्तत्षकलपवरयत्वेन नाना- विधमोगवासनयाऽसर्कर्मकरतेनाश्चुचिरेव नित्यम्‌ सोऽनधिकायनेक- विधाञ्चुमकरियमाणसं चिततयोगान्न तत्प्रव।क्तमक्षराखपरं यस्माद्भूयो निवर्तिस्तत्पदमाप्रोति कितु संसारं संसारमेवनेकविधडदुःखसाम- रभाधेगच्छति प्राप्नोति ७॥ | यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः तु तत्दमामोति यस्माद्भूयो जायते < यस्तु: विज्ञानवान्भवति तेन समनस्को नियतमनस्कोऽसस्सकल्प- सून्यो मुमुक्षुः सदा शुचिरकमविकर्मपरिवजनेन नित्यं सच्वप्रधानल्रा द्धवति। सतु निधारेण तचिद्‌ानन्द्मयममयं पदमाप्नोति कि तत्‌॥ यस्माद्यत्पद्‌ प्राप्य भूयो जायत उत्पद्यत पुनः संसारसागरमवा- परोति यस्मादूव तस्मातू- वि विज्ञानस्तारथियस्तु मनःप्रग्रहवान्नरः '. सोऽध्वनः पारमाभोति तद्विष्णोः परमं पदम्‌ ॥९॥ यस्तु पुमानुक्तप्रकरेण विज्ञानसारथिविज्ञनं सारथियस्य मनः

प्रयहकान्नरः साऽध्वेना माग्स्व पारमवसान समसाप्तमाप्रणत्‌ः नतस्वस्न^ १०

५७४ अ्थप्रकाक्समेता-

न्ममरणयोगेन पुनः पृनरिहामू्र भ्रमणज्ञाठः योऽनेन संसार तीत्वां पारोऽवाप्तस्तद्विष्णोः परमात्मनः सर्वेश्वरस्य परमुत्कृष्टं निरुपा- धिकं पद्म्‌ कुतो विष्णुशब्देन परमात्मा विज्ञेय इति चत्‌ श्रूयते पुराणेषु--' तमादिदेवं चिद्रूपं केचिहुत्रं वदन्ति हि केचिच विष्णुम- परे धातारं बह्म चापरे ` इति अन्रापर एवं विष्णार्विज्ञयश्चेत्‌ तस्येव तत्परं पदं दृवताच्रयस्यापि संभवति तस्मात्पर एवात विज्ेयः यद्वा वेवेष्टि सर्वं॑विष्णुस्तस्य भ्यापकस्य बह्माण्डाधारत्वादन्तर्बहिश्च वतेमानस्य परमासनः परमुत्कृश्टतमं निरुपाधिकं पदं मायासङ्खव्वेन नित्यं तत्स्वपदे यांगनिद्रयाऽवास्थितत्वात्‌ ५९॥ तत्पदं स्तोति- प्प थ्‌ ¢ द।न्द्थक्यः प्र्‌ दयया अभक्यश्च प्र्‌ मनः 1 ^~ [त

गनक्तस्तु परा बृद्धनबुद्धरात्मा महान्परः १०॥

न्दरियेभ्यः भ्रोादिम्योऽ्थां विपयाः संकल्पशरूपाः परा दह्यन्तरङ्खा एव अथम्यश्च वासनारूपेम्यो मनः परमन्तरङ्क तदविष्ठानत्वात्‌ ननु किं बाह्यार्थान्परित्यज्य वासनारूपा अथां गृहीताः बद्ययार्थभ्य इन्द्रियाणां परत्वं प्रत्यक्षतया सर्वेरनुभूयत एव अतस्तदुपपादनमनर्थक- भव सुषक्ष्माणमेवेन्दियेभ्यः परस्व विज्ञानायेदमुक्तम्‌ मनसस्तु परा बुद्धिस्तत्ास्षिमूतव्वात्‌ बुद्धेमहांखिगुणाहकारखूप आत्मा परः॥१०॥

महतः परमव्यक्तमव्यक्तापुरुषः परः ® #क परुष प्रर कचत्ा कषामस परा गातः॥ ११॥

महताऽहंकारात्तस्मादन्यक्तं मायारूपं परमातनो देहद्रयबी जमूतत्वा- सूक्ष्म त्ुतीयं परम्‌ तर्दृाव्वादात्मनः कारणङ्ञरीरमवाव्यक्तशब्देन विज्ञेयम्‌ तञ्चिगुणाहकाररूपालिङ्गकश्षरीरात्परमेव तस्माद्व्यक्तत्पुरुष उपाध्याश्रयः परः पुरुषान्न परं किंचित्स एव सर्वस्मात्परः ।सा काष्ठ परमा दृशा निविकट्पा तस्मिन्परुषे पणं मावनाद्रयनिरासेन मूमिकाच्रयमुटङ्ध्प निविकल्पतया सुलीनवचित्तत्वेन तद्रूपेणावस्थान- मेव दशा सा परा गतिमोक्षाख्पा। यां प्राप्य पुनः संसारदर्शनमस्ति। सनु कथमुपाध्याश्रयः पुरुष एव परतव्वेनोख्यते पराक्चरस्य विद्यमानत्वे तचोभद चच्छुद्धं तदेव शबल पुरुषरूपमित्यमेदृक्ष्योच्यते परस्यापि

कटोपतिषत्‌ . ७५

वाचकः पुरुषशब्द्‌ ऽस्ति सवासु पूषुं शयनव्पुरुष इति तासु निदितव- निर्विकल्पेन सत्तारूपत्वेन वतंमानत्ात्‌ १४ किच- एष सर्वेषु भरतेषु गृढोत्मा प्रकाशते दृश्यते वग्रचया बुद्धया सुक्ष्मया सूक्षषदशिभिः १२ ` एष पर्वाक्तः शुद्धात्मा सर्वेषु मृतेषु गृढोऽविदयातव्कार्थदेहचतुषटया- वतो हृदयगहायां वतंमानव्वात्‌ अत आत्मा प्रत्यगात्ममूतः सन प्रकाराते प्रकटो मवति साक्षात्काराय तदा कि साक्षात्काराभाव एव, न, सूुष्ष्मद्‌ दिभिः सूक्ष्मं सूक्ष्मतरं द्रष्टुं शीलमेषां तेः सारास्ारवस्तुभि- ज्ञानवद्धिः सूक्ष्मया गृणयोगात्ाक्षिव्वादिरूपेण स्थुलत्वमसंप्राप्तयाऽ- ग्ययाऽगे मवाऽग्या तया निर्विकल्पङूपया बुद्धया प्रज्ञनेनाधिष्ठाना- कारेण द्रत अत्मन्येवाऽऽत्मव्वेनानुभूयते १२॥ तस्साधनमाह-

(क कि, यच्छेद्राङ्मनसि प्राज्नस्तयच्छेञ्ज्ञान आत्मनि ज्ञानमात्मनि महति यच्छेतच्छन्त आत्ाने १३

प्राज्ञः प्रकर्पेण जानाति प्रज्ञः प्रज्ञ एव प्राज्ञो विचक्षणो गुरुदत्त- परज्ञावान्विविक्तदश आसनं प्रतिष्ठाप्योपविहय समं कायरिरोयीवं धृत्वा स्वनासाये इाष्टमवधाय वाग्वाचं मनसि तत्कारणे यच्छेद्रक्तब्यपरित्या- गाद्राङ्मलवतेन मनोनिष्ठो मवेत्‌ कथम्‌ बाद्याथवटग्बं त्यक्त्वा तान्ि्ठं प्रज्ञानं ततः प्रत्यावत्यं वादूनिष्ठं कुरति किं तद्रक्स्थानम्‌ वेखरीरूपायास्तस्या दन्तोष्ठायेव तन्मुख्यं रूपम तत्पूर्वं तु मध्यमा ध्वनिखूपा तस्याः स्थानं कण्ठदेशः मध्यमायास्तस्या अपि पू्वंरूपं परयन्तीः सा संकत्पषूपा तस्थाः स्थानं ततोऽप्यन्तरङ्ग तस्या अपि पुरूपं परा सा मनोरूपा तच्स्थानं हृदयमेव इति वाङ्मूत्वेन मनो- रूपस्याऽऽत्मनो हृद्य एव नित्यमवस्थानमिति बुद्ध्वा बह्यशरीरं बहिः स्त्यक्त्वा तद्सङ्गतवनान्तरङ्गतया संकत्पापिष्टठाने मनोमय आत्मनि निस्तिष्ेद्यावत्तच विद्‌ काशानुमवः ततस्तद्‌ दृष्या स्थुलादिसर्वंबाद्य- प्रपश्चा माबोऽनुभूयते तज्ज्ञानं रजस्तमोयोगान्मनोरूपममावानुसघानेन तिष्ठं तद्सुसषधानत्यागेन प्रस्यावत्याऽऽत्मानि प्राज्ञखूपे यच्छेत्संकल्पपरि- त्यागात्‌ तदेव चिङ्कदेहनिरासेन कारणदेहनिष्ठस्वमर्‌ ततस्तञ्ज्ञाने

अथप्रकाशसमेता-

तमः प्रधानं सर्ववृत्तिविलयेन जडत्वरूपं महति तत्कारण आत्मनि महाकारणरूपे यच्छेत्तद्वधानसाक्षित्वेन तदवलम्बं संकल्पांश्च त्यक्त्वा साक्षिस्वरूपेण वावति्ठेत्‌ तज्ञानं युद्धसतच्वपरधानवेन महाकारण- दहखूपं शान्तं तदहष्टत्वं दुरयदृङानसापेक्षं तश्िरासे किं तेनावटम्बितेनं तेनाप्यल विमान मवत्युक्तं ' प्रज्ञानं नवेद ` इति सोऽष्टो दण श्रुतः श्रता तद्भष्टत्वपारेत्यागेन वेदितव्यस्तस्मात्तच्छान्तं साक्षित्वध- मपारत्यागेन निर्विकल्पतया कव्वाऽऽतमनि शद्धे पर्णे तन्मयत्वेन यच्छेत्‌ नतनेवांऽऽतत्वेन निर्वकल्पतयाऽपरोक्षवेनाऽऽवमानमवः एवं नित्यशः शनेः शनेः शान्तसच्ववुत्तिं कृत्वा नित्यं तन्मयत्वेनाव- स्थानसाकाष्ठासा परा गतिः॥ १३॥ एवं संसाध्य प्राप्तदरोन किं कार्यं तदाह-

उचिष्ठन्तं जायतं राप वरान्निवोप तप्‌ रस्य

धारा निरिता इरत्यया दुर्गं पथस्तत्कवयो वदन्ति।१४॥

उक्ताम्यासेन नित्यक्ः कृतेन तमात्मानभुक्तविधपु तिष्ठन्तं सदोच्थि- तमेव नतु शयानं तमोभावेन नित्यं चिद़नन्दमयत्वेन वर्तमानत्वाइतो जातं स्वास्मन्स्वप्रकारोनेव जागरां प्राप्रवन्त स्वपन्तं प्राप्य संसिद्धसाधनः परानन्यानन्तेवासिनोऽधिकारिणः परीक्ष्य निबोध निबोधय यतां यथा रस्य धारा निशिता तीक्ष्णाऽतो इुरत्यया दुःखेनाप्यत्येतुमराक्वा तथा तत्पथः पन्थानं दुर्भ दुःखेन गम्यते दुर्भ क्रवयो ज्ञानिनो वदन्ति अतः परान्सम्यक्परीक्ष्य निबोधय अपरी- क्षिता अनधिकारिणो निबोधिताश्ेत्त्हि ते तस्मिन्दु्े पयि वर्पि- तुमजानन्तस्तत्पद्मलब्ध्वा ततश्वयुताः सिद्धमन्याः क्मादित्यागेन भरश्येयुः १४ अथेवरूपदुगमविज्ञानेन किं स्यात्तदाह- 4 अशब्दमस्पशमरूपमव्ययं तथाऽरसं नित्यम- गृन्ववच्च यत्‌ अनायनन्त महतः प्र धवं नचास्य म्युमुखास्मच्यतं १५॥

यदात्मरूप साटेठवन्निरन्तरस्वेन परिपूणंमप्यशब्द्मविद्यमानः शब्वो यस्य तवुरान्द्म्‌ अस्पदोमविद्यमानस्पश्चम्‌ अदूपमविद्यामानरूपम्‌

कठोपनिषत्‌ ७७

तथाऽरसम्दिमानरसम्‌ नित्य सवदाऽगन्धवच्च गन्धवदगन्धवत्‌ शब्दादयो भूतानां गुणा यद्धौतिकं तस्यैव स्युर्यम्दूतकारणं परं परातीतमन्तरतरं तस्य कथं स्युः पुनः कथम्‌ अव्ययं व्ययरहितं यथावदेव वर्तमानम्‌ अनाद्यविद्यमान आदिः कारणान्तरं यस्य तदना- दिसिद्धम्‌ अनन्तमविद्यमानोऽन्तः परिसमासिर्यस्य तत्‌ महतः परं महान्सर्वजगतः कारणं परमात्मा महामाया भ्रयस्तस्माद्पि परमेताद- दिति तस्य मह्छं केनोच्येत अत एवोक्तपर्वम्‌ महतो महीयान्‌ इति धुषमचश्चलं सवत्र तदेव कुत्र चलितव्यं स्वंमाकाश एव चलति आकाशस्तस्मिन्नेकदेश्ी विवतंः यदेवं विशिष्टं तमात्मानं पर्णचत- न्य्प निचाच्याऽऽत्मन्यात्व्वेनेव पूजयित्वा नित्यं निष्ठाय दशां प्राप्य स््युमुखान्परस्योम॑रणस्य मुखात्पपुच्यते प्रमुक्तो मवति १५ स्वापदिष्टं स्तोति- नाचिकेतमुपास्यानं मृत्युभोक्तं सनातनम्‌ ! उक्त्वा शरुत्वा मेधावी बह्मटोके महीयते १६ नाचिकेतं नविकेतसा त्या ठभ्धमतो नचिकेतस स्तवेदं नाचिकेतं मुत्ुप्रोक्तं मृत्युना मया प्रोक्तं सनातनं चिरन्तनं नास्मिन्नेव काठे निर तभुपार्यानमुङ्खा परित्वा श्रुत्वा मेधावी सुमेधास्तत्पठनभ्रवणपु- ण्येन ब्ह्मछोके बह्मणश्चतुराननस्य लोके सत्याख्ये महीयते पूज्यो मवति १६॥ किच- य॒ इदं परमं गद्यं भरावयेद्रह्मसंसदि प्रयतः श्राद्धकरे वा तदानन्त्याय कल्पते तदानन्त्याय कल्पत इति १४७ यः पुमानिदं परमं गुद्यमनधिकारिभिरभरव्यं नाचिकेतमुपारूषानं ब्रह्मसंसदि बाह्यणसमायां भ्रावयेद्राह्मणान्‌ भ्राद्धकाठे वा प्रयतः नमुश्ानाऊश्रावयेत्‌ तस्य तच्छावणं भरोतृपुण्वस्यं भाद्धस्य चानन्त-

७८ अर्थप्रकाक्षसमेता-

क्ल कण

त्वाय कल्पते कल्पेत समथ मवेत्‌ तदानन्त्याय कल्पत इति द्विरुक्तिः पकरणसमाप्त्यथां १७॥ इति भीमदाङिगरुदत्तात्रेयदिगाम्बरानु चर विरचिते ज्ञानकाण्ड कठवह्युपनिषदथप्रकाशे त्रतीया बही व्याख्याता

एूर्ववह ह्यो पपाद्नं क्रतं तज्ज्ञानमपि गुहायामात्मत्वेतैवास्ती- युक्तमेवं सति संनिहितस्याऽऽत्मनो ज्ञानं सवेंषामपि क्रि मवतीत्य- च्यते-

पराि खानि व्यतृणत्स्वरयुस्स्मासरा- न्पश्याति नान्तरात्मन्‌ कश्चिद्धीरः प्रत्य- गात्मानमेक्षदाव्रत्तचष्ठरमृतत्वमिच्छन्‌। १॥

स्वयमूः स्वयमेवाऽऽव्मन एव॒ निमित्तान्तरमनपेक्ष्य मूतः संमूतः स्वयभूः ननु कथं सिद्धस्य पनः संमवश्रेत्तत्परिणामविकारवाद्‌ाभ्यां मन्तव्य तहि विना निमित्तेन तत्समवनं कुतः सत्यं तस्मान्न परिणामः पूतरूपाभ्र्टत्वान्न विकारोऽपि पथक्समथनिमित्तामावात्‌ तदा कथ- मय स्वयमूरिति चत्‌ शुद्धादात्मनः स्वगतवचिदपक्रतिमवलम्ब्य श्व. लेनेश्वरद्पेण सभूतः तत्स॒मवनं भरकर तिनिमित्तेन चेत्तदा कथं तदमाव उच्यत इतिचेत्‌ नसा प्रथक्सिद्धा स्वगता स्वरूपे तन्मयी यथा दीपप्रमा रलन्योतिरतः एव सा। अतः स्वयमेवोपादानं स्वस्य निमि- तमपि तस्मास्स्वयमूः परमात्मा स्वष्टानां जीवानां रवानीद्ियाणि दवारमूतत्वेन तद्रुपतवात्तत्संज्ञानि पराश्ि पराऽश्चन्ति पराञ्चि प्राङ्मु- खानि ष्यतुणचनिर्ममे तस्मात्तत्स्वमिच्ियं परानासमेतरान्बहिर्भूतान्प- इयति नान्तरात्मन्नन्तरात्मनि गुहायामव स्थिते तुरीये प्रज्ञानद्पे वर्त- मानमात्मानं परयत्यन्तहश्या साक्षाकरोति परराङति पाठान्त. रम्‌ तत्स्वयोगेन पराऽञ्चति पराङ्बहिभंख एव भत्वा परयति नान्त. रान्‌ किं तेनेच्धियाणि पङ्मखान्येव सष्टानि सर्जनकाले तस्य परमात्मनः स॒विस्तारापेक्षवाऽऽसीत्तस्माद्रह्वस्यां प्रजायेयेति संकत्पेन तानि तथा विस्तारानुरूपाणि स॒ष्टानि ननु तदा सोऽस्मदादिवद्सत्स्‌ः

कठोपनिषत्‌ ५७९

शिनिष्ठस्तद्पेक्षावानिति जातं चु! तह्ुणयोगेन तावत्तत्करृत्वा पश्चा- रस्वयमेव तस्माच्िक्रत्ता जीवा इव तन्नैव निमग्रः पराद्धूतोऽस्ति ननु तदा गुणवक्षत्वमपि तथाजतंनु तदा कथं तव्करतिराभ्रय- च्प्रामोहनी यथा तदवलम्बने शक्तस्तथा तच्पागेऽपिंन तच निमित्तान्तरापेक्षावानस्मदादिवत्तेन एव समथान तथा तत्परक्रुतिर- वियेव हढबन्धनकरी यत्र गुणास्तत्र तदनुरूपं किंचित्कार्यं संमवत्येव तदमावे छतो गुणत्वं तेषाम्‌ केवले निगंणे तत्कायंस्याप्यमावो परमात्मनि तथा विज्ञेयं तेन सवेण सह स॒ नित्यमुक्तोऽतो दोषः, चेच्चान्तरात्मनि परयति तदा न्वात्मदर्शनाभाव एव। कथि. द्धीरो सिवेका शुद्धचित्त आस्थावानात्मनोऽग्रृतव्वं श्चद्धेन खूपेणामुत- मावमिच्छन्नावुत्तचक्षुरावृत्तं प्रव्यावृत्तं चष्युश्वक्युनिष्ठं प्रज्ञानं यस्य अचायप्रसादादात्मप्रज्ञान बहिर्बिषयेषु प्रषिमक्तं ततः प्रव्यावर्त्या- न्तरात्मनि प्रत्यगात्मानं प्रत्यञ्चति प्रत्यङ्परव्यङ्‌मुख अलत्मातं प्रलयगा- त्मानमेक्षदक्षत दृष्टवान्‌ तदा पूर्वमेव कस्यवचिदनुमषो मविष्यद्- तमानकालयोरिति नोऽधिका!रिणां कालच्नयऽपि तञ्ज्ञानं वर्तत एव। श्रयते तथा (तयो यो देवानां प्रत्यबुध्यत सर तद्‌ मवत्तथर्पीणां तथा मनुष्याणां तद्धेतत्परयन्ुपिर्वामदेदवः प्रतिपदेऽहुं मनुरभवं दूयश्चेति तदि. दमप्येतहि एवं बेदाहं बह्यास्मीति इद्‌ सर्वं मवति तस्यहदेवाश्च नामत्या ईशत आत्मा ह्येषा भवति" इति नत सत्संकल्पेन परमात्मना पराट्म्रखत्वेनेव सृश्टानान्हियाणे पनः कथमन्तमखाणि मवन्ति। सत्यं, संकल्पस्य कोऽप्यन्यथाकरणे शक्तः स्वयं तु मवस्येवनेति वक्तुमशक्यं संकल्पस्य भिथ्यात्वप्रसङ्खगात्‌ तस्मात्तद्च्छियेव संमवति नास्यच्छयाः किंचित्‌ कथं सृष्टाञीवानकिद्यान्च॒तान्गुणतत्कमबद्धान्पसारसागरे पतितान्वीक्ष्य तेषामात्मरूपप्रकाशनेनोद्धरणेच्छया बेदांस्तत्रोक्तसत्क- मादिसाधनानिं निममे। तद्योगेन तमाराध्य ततसादादवाप्तपरविधयये- न्दिपाणां पुनरन्तसंखपवृत्तिमवति नास्येच्छया नतु कुतस्तदा परमा- त्मनः सर्व॑क्ञत्वं, यथा कथिद्युमान्प्रयोजनान्तरभुहिश्य तदनुखू्पं कार्य विदधाति अगे तदेव प्रतिकलं दषा पुनरन्यथा करोति असर्व- ज्ञत्वात्‌ सर्वज्ञे परमात्मन्येवं वक्ुभुपपन्नम्‌ पर्वं सृष्िविस्तारापे- क्षया जीवानामिन्ियाणे सृषट्वभिभ्ुखान्पेव करतान्यये मोक्षविषये तत्पातिक्रृलं विज्ञाय पवक्रूतमात्मसंकल्पमन्यथा क्रत्वा तान्येवान्तः- प्रव्॒तिपराःणे व्यधायि तदा कथं तत्सव॑ज्ञत्वम्र \ नानेन प्रथोजनेन पर

८० अथप्रकाशशसमेता-

मानः सस्संकल्पिवं सर्वज्ञत्वं हीयते कथ सृज्यमानानां जीवानां प्रवत्तिः प्रपश्चामिमुदव भवत कदाऽप्यन्तमरुखेति तन्मतिराक्चीत्‌ तदा पिं नान्तश्ंखत्वमेषामिति चेत्‌ संकल्पस्तु बह्वस्यां प्रजायेयेत्येव दा कारणमतस्य परमात्मनः प्रपश्चामिमुखत्वमासीत्सजनकालपराप्त- त्वात्‌ तेन सरष्टा अपि जीवाः प्रायः प्रपश्चाभिमुखा एव षमः अन्तःप्रव्तिस्तेषां कदाऽपि मवेदेवेति एवं चेत्तदा किमेवम॒च्यते थिद्धीरः प्रत्यगात्मानमेक्षद्‌ावुत्तचक्षुरमतत्वामच्छन्‌ ` इाते तस्मा. तकर्भीपासनादियोगेनाऽऽराधितपरमात्मप्रसादादन्तःप्रत्रत्तिरपि संमषत्ये- वातो दोषः॥ १॥ एवं सति- पराञ्चः कामाननुयन्ति बालास्ते मृत्योय॑न्ति विततस्य पाशान्‌ | अथ धीरा अमृतलं विदिता धरवमधरवेषिह प्राथयन्ते २॥ पराऽ्न्ति पराञ्चः प्राङ्मखा बहिपरुखा अत एव बाला बालबुद्धयः कामान्‌ काम्यन्ते कामा बिंषधास्ताननुयन्त्यनललक्ष्य गच्छान्तते पराश्चो बालाः कामाननयन्तो विततस्य विस्तीणंस्य सकरणदेहद्रयं व्याप्य वतंमा- नत्वात्‌ म्रत्योमारकस्य रजस्तमोशुणो द्ध वस्यासुरस्व भावस्य पाशान्‌ एवस पाप्मा यदेवेदमप्रतिषूप वदर्तव्यादिनोक्तान्पुत्यस्वरूपानेव यन्ति यथा त्ुणासक्ता इतस्ततो विचरन्त्य भ्रगा व्याधेन विस्तृतान्पा- शान्यस्ति तत्र सिताश्च मचन्ति तथाते काम्यनिपिद्धकर्मपाश्ेष बद्धा मवन्ति। संवितपाचीनाक्षियमाणाभिवृद्धचा तत्पाशाद्विसक्तिः सहसा तेषाम्‌ अथज्ब्डोऽनन्तरारम्भा्थंः धीरा विवेकिनो नित्यानित्यवस्तु, विचारन्ञा अष्रतत्मात्मनोऽपिनाशिस्वरूपत्वं सदाचार्यप्रसाद्ाद्वि दित्वे हाास्मिन्ससारेऽपधरवेषु कालाधीनत्वेनानित्पेष देहेष खी पत्रादिशूपेष धुवं नित्यमवस्थानमहंममतायोगेन प्रार्थयन्ते वाञ्छन्ति २॥ | तत्सत्तयेव व्यवहुरतेऽतो तदतिरिक्त किंचिदिति दुर्शपितुमाह- यन्‌ दष रप्र गन्ध ग< स्पश मथुनान्‌ एतेनेव विजानाति किमत्र परिशिष्यते एतद तत्‌ ॥.३ ` येन खेन यदिन्दियपञ्चविषेन पुमान्हूपं रसं गन्धं शब्दं मेथनान्भि- नेषु जतान्स्परान्विजानाति पञ्चसु विषयेषु स्पर्शा एव - मेथुनाः

कठोपनिषत्‌ ८१

परस्परयागसमवत्वात्‌ तथा शब्दादयो दूरत एवानुमूयमानतात्‌ नतु रसन्ञानं तु रप्तनायोगन मवति यास्थूलासा कमकरणान्तः पातिनी सूष्ष्मा त्वन्तवर्तिनी भिन्नेव तदेतनेवाऽऽत्मना पत्रक्तिन विजानाति एवाविद्यो पाधियोगेन प्रत्यक्चेतन्यत्वं प्राप्य हूद्यवस्थाय स्वप्रज्ञाप्रकारेन शरोच्रद्रारेण शाब्ं बहिमूतं विजानाति त्वचा स्पर्शा श्चश्चुषा दपं रसनया रसं घ्राणेन गन्धम्‌ विचारितमत्रास्मिञशरीरे तं विना किं परिशिष्यते परिशिष्टं मवति तस्मात्तत्कत्करणरूपमेतद्रा एतदेवोपक्रान्तं परं बरह्येवास्ति तथा विषयजातं स्वस्थूढमप्येतदेवैक- मवस्थाजनिततात्स्वप्तप्रपश्चवत्‌

स्वमान्तं जागरितान्तं चोभौ येनानुपश्यति महान्तं विक्मा्मा्न मत्वा धीरो शोचति ॥४॥

स्वभ्रानतं स्वप्रावस्थां जागरितान्तं चेत्यु मावन्तो येन प्रव्यगात्मनाऽ्नु- परयति अकि्यातक्ायगुणतक्कृतदृह1द्सवनिरासेन तमेवाऽऽत्पानं महान्तं परण विभं सवा यिष्ठानं सन्मां मत्वाज्ञाता धारां विवेकीन शोचि सांसारिकहानिप्रव्यदशनेन शोकमवाप्राति सवस्य मिथ्या स्वद्नात्‌ ४॥

{कच य॒ इमं मतदं बेदाऽऽत्मानं जीवमनिकात्‌। ईशानं भ्रुतभव्यस्य ततो विज॒गु- पपत एतद्वै तत्‌ ५॥

यः पुमान्विश्चद्धाचित्तोऽधपक्रारीममुख्यमानमार् पानं मत्पदं मम पदं विभ्रान्तिभपेक्ष्य तस्मिश्िदानन्दुभये निर्विकारसेनाव तिष्ठते पदसेन- तरदाल्ानमात्ममूतम्‌ ममेव जवमभिद्योपाधियोगाजीवदधपण सर्वत्र वतमानम्‌ अनििक्रादन्तिकं यद्यदन्तिकत्वेन वर्तते ततोऽप्य- न्तरङ्कम्‌ कथम्‌ , इदं स्थूलं जडं दुर्यं तेन बहिभृतं दशनाश्रय आसा ततोऽन्तरङ्कः तहिङ्कभपि पश्च विंशतिवृत्तिखूप तेन ज्ञेयं ज्ञानाश्रयाद्र दहिभतं तत्कारणं कारणशरीरं तमोखूपम पि प्रज्ञानेन ज्ञायते तस्मादयन्ञान ज्दन्तरङ्क ततेऽपि प्रज्ञाता तद्ाभ्रयत्वःत्‌ तस्मिन्नपि सत्ताहपत्वेन

तमान ज्ञानज्ञेयस्रापाक्षतस्य तस्य परत्यामादतलवनचुसयत तताशन्षः ११

८२ अथप्रकाशषसमेता-

क्किमन्तरङ्खम्‌ एवमपि मूतमव्यस्य भूतस्य पोवकालिकस्य मभ्यस्यो- त्तरकाठे भविष्यतो मवतश्चे्षानमीष्ट ईशानस्तमीज्ञानं नियामकं मायो. पाधियोगाद्ीश्वरखूपण बतमानप्‌ एवंरूपमात्मान वेदाोक्तप्रकारेणाऽऽ- तन्यात्मव्वेन निर्विक्र्पतयाऽपरोक्षत्वेन विजानाति ततो वि्गुगष्सते कविचि्निन्दति कस्मात्‌ , एतद्रा एतदेवोक्तमात्मदूपं तदयद्विज्ञगुप्स्यम्‌ सोऽन्वयेन सवांसरूपदृशशी मवति ५॥

यः पूर्वं तपसो जातमद्धयः पुथमना- यत गुहां भरषिश्य तिष्ठन्तं यद्धूते- षिरव्यपश्यत एतद तत्‌ &

यो यद्भह्म पएरवैमुव्पत्तिकालटे संप्राप्ते तपसा ज्ञानमयाच्छबटं जात. मुक्तं चान्यत्र (तपसा चीयते बह्म ` इति यस्य ज्ञानमयं तपः इति नि्विकल्पत्वं परित्यज्य प्रज्ञानं स्वगतमवलम्भ्य निद्धितः प्रबुद्ध इवं सविकल्पममत्‌ ततो व्यक्तमहत्तसबिगुणा्हंकारख्पण भूत्वा भूतप. शवक निमि तत्कार्यं बह्यण्ड विरचय्धान्तः पूष प्राग्जावसर्जनादन्द्धथ उद्केभ्योऽम्तरवशिषटेम्योऽजायत प्रथमश्शरौरे जातम्‌ उक्तं चान्यत्र “अद्भयः संमूतः प्रथिभ्यं रसाच्च' इति कथमच्य।ऽजायत तदेतहगार- एयक्ेऽभिहितमास्ति-'आलसमा वा इदमेक एवाय असंीन्नान्यक्िचन मिषत्स क्षत टोकाञ्च सृजा इति इम{लाकानसुजताम्मो मरीचीम- रमापोऽहोऽम्भः परेण दिवि याः प्रतिष्ठाऽन्तारेक्षमरौचयः परथ्वामराया अधस्तात्ता आपः ईक्षतमेनु लाका लोकपाटान्च सृजा इतिं सोऽद्धव एव पुरुषं समुद्धत्यामूच्छंयत्तमभ्यतपत्तस्यामितप्तस्य मुखं निरभिद्यत यथाऽण्डं मुखाद्राग्वा चोऽथेनासिके निरभियेतां नासिकाभ्यां प्राणः प्राणाद्रायुराक्षिणी निरमिधेतामक्षिभ्यां चश्चुश्चष्चुष आदित्यः कर्णौ निरभिधेतां कर्णाभ्यां भ्रोचं भ्रोाहिशशस्त्वङ् निरभिद्यत त्वच लोमानि लोमभ्य ओषधिवनस्पतयो हृदयं निरभिद्यत हृदयान्मनो मन- सश्चन्द्रमा नामिन्िरमिद्यत नाभ्या अपानोऽपानान्प्रत्युः शिश्नं निरभि- यत शिश्नाद्रेतो रेतस अः इति गहा तेह निष्ठहद यगहां प्रविरय तिष्ठन्तं तिष्ठत्‌ यदेहचतष्यखूपेण वतमानं मरतमिभूतञ्यपरयत व्यह- शयत दृष्टम्‌ एतद्रा एतदुक्तमात्मरूपमव तत्सव॑जगहुत्पात्तकारणत- नक्तम्‌

कठोपनिषत्‌ `

| * 7 [1 या प्रणव सभवत्पादातद्वतामया , [ (किप्‌ कि क, (कि गुहां भविश्य तिष्ठति या भूतेभिः „€ = व्यजायत एतद्रे तत्‌ येश्वरनिष्ठा चिलकरतिः प्राणेन पाणश्ब्दवाच्यपश्च विंशतितच्वसमू- हेन स्वनिष्टेन संमवति प्रतिस्गेमादित्यादिद्वताखूपेण व्यक्तत्वेन संमवति अतोऽदितिरनवच्छिन्ना देवनां मत्ता सा देवतामयीं विष्ण्वादिए्वताखूपा गृहां देवशरीरनिष्ठां प्रविश्य तिष्ठति ततो या भूतेभिभूतेः सर्वप्राणिख्यैव्यजायत विविधा जाता एतद्वा एतदेवाऽऽ- सर्पं तद्परमास्मनि चिष्पक्रृतिरूपेण वर्तमानम्‌ ७॥

(कि `

अरण्योनिंहिते जातवेदश गकं इव सुभतो गर्भिणीभिः दिवे दिवि इष्य जागृवद्धि- हेविष्पद्धिर्मनुष्येभिरभिः एतद तत्‌॥< जातवेदा अथिररण्योः पूर्वोत्तररूपयनिहितः। तत्र हश्न्तः- गमि णीभिः सीभिः समतः शो मनप्रकारेण धतो गभं इव निहितः सोऽर. ण्योरभिमन्थनेनेत्पन्नाऽभिर्जागवद्धिज गसः प्रबद्ध विद्रद्धिहविष्मद्धि स्तत्पजनाय हवि सन्त्येषां तगह तह विभिमनुष्येभिमनुभ्येदिवि दषे दिने दिन ईड्यः स्तुर्यो मवतीडित्वा हूयते एतद्वा एतदेवाऽऽत्मरूपं तदथिषख्पम्‌ ।॥ यतश्ोदेति सूर्योऽस्तं यत्र गच्छति तं देवाः सर्वेऽपिंतास्तहु न्येति कश्चन एतद तत्‌ ९॥ यतश्च वायोः सूयं उदेत्युद्यं गच्छति यत्र चास्तमदृशनं गच्छति प्रत्यहं हि वायुयोगेनोदेत्यस्तं गच्छति तं वायु सवदृषा अर्पिताः प्रापितास्तदाधारेणेव वतन्ते तदु वायुरूपं कश्चन न्येति नातिकरम्य गच्छति एतद्रा आत्मरूपं तद्रायुरूपम्‌ यदेवेह तदमुत्र यदमुत्र तदन्विह मृत्योः मृत्युमाभोति इह नानेव पश्यति १०॥ यदेवाऽऽत्षूपं पणं मिहासिमिहीकेऽस्ति तद्मु्ामुष्मिन्स्वगे लोकेऽ

=

(स्त यदमत्रास्त तदहन्वच्चगतमास्त। तस्मत्तत्सवाक समाप ल्जक्ा

अर्थपकाशसमेता-

रेण यथावदेव निराकारं सर्वांकारस्य निराकारत्वाद्विवतखूपत्वेन एवं सति योऽनधिकारी बदहिमंख इहास्मिन्नात्मस्वरूपे नानेव नानेक नास्त्येव तस्मान्ञानेव नानावप्परयति ताध्विकमेदबुद्धचा मृत्योरनन्तरं मृत्य- माभ्रोति मरत्वोव्पद्य यथाकमं जीवित्वाऽन्ते भ्रियते पुनरुत्पद्यत इति ससारचक्रारूढः पारभ्रम्यत्यव १०॥

एवं सर्वच वतंमानस्याऽऽत्मनो ज्ञानं कथं मवतात्यत्राऽऽ्ह- मनसेवेदमापतव्यं नेह नानाऽस्ति फिचन मृत्योः मृत्युं गच्छति इह नानेव पश्यति १३

यतस्तज्ज्ञानमुक्तप्रकारेण हदय गहायाभेवास्ति तस्मादिदमक्त विधमा- कषप मनसेवाऽऽप्तव्यं प्राप्तव्यम्‌ नतु मनः सच्वरज आत्मकं तेन कर्थं निगंणं तज्ज्ञातं शक्यं श्रयते यतो वाचो निवतते ` अप्राप्य मनसा सह ` यं मनोन वेद्‌ ' अमतो मन्ता इति स्वं, यत्स्वगतं परज्ञानं तदेव गुणत्रययोगेणान्तःकरणादितच्व रूपण जातमत एवोच्यते ! सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवान्ति इति यद्धुणप्रधानं तद्रूपं तेनाऽभ्त्मा ज्ञातुं शक्यः सर्वगणविटयेन यन्निविकलत्पं स्वद्ूपे तदाकारत्वेन वतमानं तेनाऽऽत्माऽऽसत्वेन ज्ञातव्यः इहास्मिन्विश्ुद्धेऽ- नुभयमान आत्मनि किचन किंचदपि नाना नानाकारण भासमानं नास्ति विवतेखूपस्यास्यापिष्ठानदृश्या भानं कुतः एवं सति इह नानेव परयति प्रत्योरत्युं गच्छतीत्यतदुक्ताथम्‌ ११॥

अथान्तमुखप्रवात्तानामत्त तस्य सापाधेकरूपमुच्यत- अङ्गुष्ठमात्रः पुरुषो मध्यमात्मनि तिष्ठति = ईशानो भृतभष्यस्य ततो विजुगुप्त एतद्रे तत्‌ ॥१२॥

अङ्ख्ठश्चतुरङ्गग्टः भमाणमस्याङ्ग्ठमाचोऽङ्गषटप्रमितः पुरुष इदं शरीरं यः पिपत पाटयति स्वप्रन्ञाप्रकाशेन परयति चस तेन परुषः आत्मनि देहे मध्यं हृप्पृण्डरीके तिष्ठत्यधितिष्ठति हृत्पण्डरीकस्यान्त- राऽवक्ाशोऽङ्ठमातचर एवास्त तन्निष्टठत्वाव्सोऽपि तावानेवास्ति।स शुद्धेनाऽऽत्मरू्पेण मूतमव्यस्येशानोऽतो ज्ञातव्यः विन्ञाते तस्मि स्ततो विज्ञगुष्सते किंचश्िन्देति सवस्य तद्पत्वद्रानात्‌ एतद्वा आसरूपं तस्पुरुषरूपम्‌ यस्य मनो वेषयसङ्गासत्यावत्य शरीरासङ्क-

कठांपनिषत्‌ ८५

तेनान्तनीतिं तस्मिन्दहरे निरवलम्बत्वेन निश्चलं तिष्ठेत्तेन प्रथममङ्क- हमात्रपुरुष चिन्तनं तत्र कुत्वा तेन मनो वशं विधाय पश्वात्तद्‌वलम्बपारे- त्थवागेन निरबटम्ब निष्ठतं प्राप्योक्तपरकारेणाऽऽत्मा वेदितव्यः १२॥ यस्यान्तुखस्यापि तस्मिन््योम्नयन्धकार एव विमाति प्रकाश स्तेन किं कार्यं तदुच्यते- अङ्गुष्ठमात्रः पुरुषो ज्योतिखिाधूमकः ! ईशाना भरतभव्यस्य एवायस्ष रउ श्वः एतद्र तत्‌।१२॥

अङ्कषठमाच्रः परुषो ज्योतिरिवाधूमकः स्वप्रकाशोऽस्ति ईशानां मूतमव्यस्य एवाद्यास्मिन्वतेमानकाटेऽस्ति सं एव श्वः परय- व्युत्तरकलि मविष्यति तस्य काल्रयेऽप्यमावः एतद्र तत्‌ एवम - न्तज्यातिर्विविन्तनेनान्धकारनिवच्या प्रकारयुपलभ्य तद्वटठम्बप।रत्या- गेन यथापूर्वमात्मानमतुभवेत्‌ १३ एवमात्मानं विजानतोऽविजानतश्च का गतिरेव्यत्राऽऽह- यथोदकं दुर्गे वृष्ठ प्रवतेषु विधावति एवं धमान्पृथक्पश्यस्तानेवानुषिधावति १४॥ यथोदकं दुगे दुगम उच्चः प्रदेशे वष्ट पजन्येन सत्वतेषु प्रवणषु मिभ्ेष ॒प्रदेशोषु प्रपथेष्विति पाठान्तरम्‌ प्रपथेषु प्रशस्तु पायथषु विधावति विशेषेण धावति एवं तथाऽज्ुद्ध चित्तो मन्द अस्मान पर्णबह्मणः प्रथग्मिन्नं धर्माश्चाऽऽचयंमाणानालसनो लोक्ताश्च प्राप्यान्पू- थक्परयन्विजानन्केवलमेदबद्धिर्ये पवमाचरितास्तानेव धमान्वासनाम- यत्वेनावस्थितानन्वनलक्षय विधावति कभफलमोंगाथमुचकेः स्थानंऽ- वस्थितस्तत्पण्ये मोगेन क्षीणे ततो निसत्यान्यकर्मफट मा गाथ प्रवतामेम लकं हीनतरं बा विशति उक्तं चान्यत्र- नाकस्य पृष्ठे ते सुजकृतेऽनुभूतवेमं लोकं हानतर्‌ वा वंशान्त &६1५॥१४॥

यथोदकं शुद्धे शुद्धमासिक्तं तारगेव परवपि एवं मुनेर्विजानत आत्मा भवति गोतम १५ यथाहक शद्ध नमटभ्रुद्क सखद आसक्मा समन्तात्तत्र

सत्ताहभगेव तादुशमेव तद्रूपमव भवाति हं गातम गातमस्य गाचापत्य नाचेकेत एवं तथा तस्य विजानतां गुरूपाद्टप्रकार 1वरणषण [च.सदह"

८६ अर्थप्रकाक्समेता-

तया जानतः सतां सनेमननश्लाटस्य तथाऽभ्यासन आला तादुगवं पणस्वरूप एव मवति परवमापे तदेवाऽऽसान्मध्य उपाधयागाद्न्यथा. त्वमिव प्राप्तः पुनस्तदपगमे तदृवास्त तस्मद्धदां मृषव १५॥

इति भी दिगम्बरानुचरविराचिते ज्ञानकाण्ड कठबह्शयुप- निषदुर्थप्रकाशे चतुर्थी वरहा व्याख्याता ॥४॥

अ[सनः सर्वात्मकतव विज्ञानाय पनस्तमेवाभिप्रायं प्रक्रारान्तरेणाऽऽह-

पुरमकादशद्वारमजस्य वक्रचतस्षः अनाय शाचान्तं विमुक्तश्च विमुच्यत एतद्तत्‌॥१॥

अजस्य श्यद्धास्द्पेणाजो यतीाऽजोऽतोऽनादिसिद्धस्तस्य वक्रचेतस उपाधियोगात्सप्राप्तदेहस्य तह्वणप्रघानवेनान्यथाज्ञानयागाद्रक्रं चता यस्य तस्याऽऽत्मनः पुरं ° इद्धं विपापं परवेहममूत< हृत्पुण्डरीक पुरमध्यस स्थम्‌ ` इत्युक्तत्वाच्छरीरमेव स्थूलं पुरम्र सोऽत्र राजवाध्यक्षो नाना- विषथमोगवानवस्थान्रययोगेण क्राडापररपावसथस्तत्न मुख्यं स्थानं वेरमभ॒त हत्पण्डर।क शयम्‌ पुरस्य द्वराण ततन्त तयद्‌मघ्यकाद्ज्ञ- द्वारम्‌ एकादृश्च द्वाराणि यस्य तत्तथा कानि तानिद्व भ्रोतेद्धेचनेते दरे नासे एका रसनाऽधश्च दे गुदोपस्थावेकं त्वरखूपं स्पराज्ञान- द्वारमिति दश्च द्वाराण्येकं ब्रह्मरन्धमित्थेकादश द्वाराणे तहूरेण ज्ञानस्य घहिरागमनं विषयाणां सृक्ष्माणामन्तः प्रवृत्तिमवति एवं तदात्मनः पुरमनुष्ायन शोचति शोकं सांसारिकं प्राप्रोति। विभक्तश्च विभक्त एव शुद्ध स्वरूपेण तथाऽपि विमुच्यते सप्राप्ताविद्यावरणनिरा सेन प्रदिमक्तो भति उक्तं चान्यत्र बद्येव सन्बह्याप्येति ` इति। नन्‌ सर्वेषामपि तत्पुरातष्ठानं बतत एव नु(न) कुतस्तेषां विशाकत्व विमु क्तिश्च। सत्यं, सर्वैराधेष्ठितमेव तथाऽपि तेषां पुरस्य ज्ञानं तत्रत्यानां स्थानानां मख्य हप्पण्डरीकरूपमात्मनो नित्यनिवासस्थानं तस्यापि तदध्यक्षस्याऽऽत्मनोऽप्यन्यथाज्ञानप्रधानतेन तदात्मव्वेनव मन्यमाना- स्तनाहंममत्वयोगेन सखरीपुत् वित्तपदाथंवियोगे शोचन्ति यथा राजा स्वप्रावस्थायामन्यथाज्ञानयोगेन स्वपदमालसनों वैभवं विस्रस्य तत्रत्य विपरीतं दुःखजनक भावं यथाथत्वेन मन्वानः शोचति ततो यथा- काटं तामवस्थामुद्टङ्ष्थ प्रत्तानावटम्बनेन जागारेतो मवति तदा प्रति-

कठोपनिषत्‌ | ८७

कुठ मावापगमेन बन्धनाद्विमुक्तः पुनः स्वपदेऽवस्थितो शोचति तथाऽयमप्यधिकारीं जन्मान्तरकरतेशाराधनयोगेन सह्ररुणा प्रबोधितो लब्धप्रज्ञनेन देहासमाषे त्यक्त्वा तदृकाद्शद्रारं पुरमिवाऽऽत्मनोऽसङ्गः वुश्यं जडं तेन विजातीयमासा तु प्रज्ञानवास्तत्साक्षी नित्यं हत्पु ण्डरीकान्तराकाशनिष्ठः क्रीडार्थं जागरामवलम्ब्य नेत्रस्थाने निष्ठाय बाह्यप्रपश्चमनुमवामि ततत्यांश्च विषयान्मुञ्जे तथा स्वप्रे कण्ठस्थान- भवलटम्ब्य तद्वस्थाजनितं प्रपञ्चं परयामि सपुतिसमये विज्ञा. नेन स्वगतेन करणनिष्टं विज्ञानमादाय पुरीतति स्वपिमि तस्मादहं सावस्थप्रपश्चस्य तस्य सक्षी तरीय इति विज्ञाय तेन भ्रान्तः भ्रमनि- वृत्तये तद्धावावलम्बं त्यक्तवा तस्मिन्चिजवेरमन्यन्तव्योस्नि तत्सापक्षित. एटत्वपरित्यागाज्ज्ञानाज्ञानपरिटो पेनाऽऽत्पनि निषिकल्पत्वेन विदान. न्दमयत्वेन स्वपदे तिष्ठति तदा स्ववेभव विज्ञानेन सांसारिकसद्गविभुक्तो दो चति अन्यस्तु शो चत्येव एतद्रे तव्पुराडि सर्व॑म्‌ १॥

किच- शु हश्सः शु1चषहसुरन्तारक्षप्तदतिा क, किन, कि {अ वैदिषदतिथिहुरोणप्तत्‌ नुषद्वर- सरृतसद्व्यामसषदज्जा गोजा कतजा अद्धिजा कतं वहत्‌

पणं आत्मा हंसो हन्ति गच्छति सवदा हष अदित्यः सञ्शुचि पच्छवाो दयलोके सीदति तिष्ठति शुचिषत्‌ बदुर्ध॑सतति सर्व॑ वदुवायुः सन्नन्तरिक्षसदन्तरिषे ददति होता जुहोति ददाति देवेभ्यां हरविर्थथा- भागं होताऽथिः सन्वेदिषत्‌ , वेद्यां संस्करृतमूम्यां स्थण्डिले सीदृति उक्तं च्रिणा णयो होताऽऽसीलमथमं दृवजष्टः ` इतिं। अतिधिरततिं गच्छति सततमतिधथिः सन्डरयोणसदृदुरोणेषु गृहेषु गरहणं श्ुचानां सीदति त्रषञ्चष मनुष्येषु गुरुखूपण सीदति वरसद्ररं सवस्माद्धेया- जातात्परविद्याख्पं तस्मिन्सीदति कतसदृतं वेदायपरवेद्यारूप तास्मि. न्सीदति त्योमसटथोम्न्याकाशे चिविधे सादात अण्ड जायतेऽभ्जाः गवि प्रथिव्यां जायते गोजाः कते दिवि जायत कतजाः अद्रिषु पवतेषु जायतेऽद्रिजाः इति हसायेतहतं सत्यं बृहद्रह्म २.॥

८८ अथप्रकाशसमेता-

यस्मादययद्विज्ञानाच्छोकनिवृत्तिमोक्षश्च तस्मात्‌- उध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति मध्ये वामनमा्रीनं विश्वे देवा उपासते यः प्राणमूध्वंमुन्नवस्युद्रमयति अपानं प्रत्यक्पश्चादस्यति क्षिपति प्रणापानयोमध्ये वामनं हस्व चतुरङ्कलप्रमिताङ्खछमाजमासीनमुप- . विशन्तं विभ्वे सर्वं देवा उपासते परमानन्दावात्तये त्निष्ठतेन सेवन्ते तद्त्तानपराप्त्यनन्तरं परस्य तत्स्वामिनश्च का गतिरित्यत्राऽऽह- अस्य विसं्मानस्य शरीरस्थस्य देहिनः

देहादिमच्यमानस्य किमत्र परिशिष्यते एतद्े तत्‌ अस्योक्तविधाल्मापासनापरस्य शरीरस्थस्य देहिनो विन्नंसमानस्य प्रारञ्धकमक्षयेण सप्राप्तजरया विशेषेण स्ंसमानस्य ततो देहाद्विमुच्य- मानस्य तत्पातादष्वं किमत्र परिशिष्यते किंचित्‌! तस्य शरसीरं मौतिकं निजकारणं मूतपश्चकमप्येति तथाऽध्यात्मकरणसंघे।ऽपि निजऽधिदेवतशूपे संक्रामति उक्त वातं प्राणश्चक्ुरादित्यं मन. द्रं दिशः भोचं प्रथिवी शरीरमाकाशमात्मौषधीलोमानि वनस्पती. न्केशा अण्छु टोहितं रेतश्च निधायते ` इति अव्राऽऽकारक्षब्देन परं बह्व विज्ञेयमाकाशशरीरं बह्म खं बह्येति एवं पुण्डकेऽपि गताः कलाः पञ्चदशा प्रतिष्ठा देवाश्च सवे प्रतिद्वतासु कर्माणि विज्ञानम- यश्च अत्मा परेऽव्यये सवं एकौ मवन्ति ` इति तस्मान्नात्र किंचिद शिष्यते तस्य यथा घटोपाधिमङ्के तच्छकलानां गदेव गतिराका- ङास्तु तत्संबन्धी सर्वगते व्योश्रि तिष्ठति तथाऽस्य गतिः एतद्रे त्ा- वशिष्ट पर्णं तदुच्यमानमात्मरूपं विज्ञेयं भेदः ४॥ यस्मादात्मन उक्करमणेन देहस्य मरणं तस्मात्‌- प्राणन नापानन बृत्पजविात कश्चन्‌ | इतरेण तु जीवन्ति यस्मिनेता उपाभितो कश्चना्ं देहो प्राणेन म्रत्योशत्युसकाश्ञाजेवति तथा नापानेन मत्योर्जविति इतरेण तु यस्तदितरः प्रज्ञानवान्स्वप्रज्ञाप्रकाशेनेदं व्यापारे प्रवतयति निवर्तयति तथाऽप्यसङ्कः प्रदी पवत्तेनेव जीवन्ति देहाः यस्मिक्नत्मन्येतौ प्राणापाना उपाभितौ यञुपाभित्य वर्तेते

कठोप{नेपत्‌ ८९

४.4

विज्ञानयोगेन तस्मिन्परे बह्यणि तन्मयत्वेन गते यद्रा कर्मयोभेणोर्ण्वं गते ऊतः प्राणापानयो रवस्थितिस्तद्‌मवे शरीरस्यापि ५॥ पुनस्तदेव विस्तरज्ञानायोच्यते-- हन्त इद प्रवक्ष्यामि गद्यं बह्म सनातनम्‌ यथा मरणं प्राप्य आत्मा भवति गोतम

हन्तशब्दो वाकथारम्मार्थः इदमिदानीमेव वक्ष्यमाणं गुह्यं गोप्यतमं सनातनमनादिसिद्धं बह्यते तुभ्यं प्रवक्ष्यामि हे गौतम नचिकेतो यथा येन प्रकारेण मरणं प्राप्य प्रत्यगासा पूर्णो मवत्तितं प्रकारते प्रवक्ष्यामि | = + ~ यानमस्य्‌ प्रपचन्त रररत्ाय द[हनः। थ्‌ म, थ्‌ | थ्‌ स्थाणमन्येऽनुसंयन्ति यथाकमं यथाभ्रुतम्‌ ७॥ अन्ये वक्ष्यमाणेभ्य इतरे देहिनो यथा यादृशं कर्मं तथा योनिं श्रीः रत्वाय शरीराणि सन्त्येषां शरीराः शरारिणस्तेषां मावः शरीरत्वं तस्मै शरीरत्वं प्राप्तं प्रपद्यन्ते प्रच्छन्ति अन्ये तेभ्य इतरे यथाश्चतं तथां स्थाणुं स्थिरतरं यतां निवर्तन्ते ए्वभूतं बह्यानु्यन्त्यनुक्रमणं समीचा प्रकारेण गच्छन्ति ७॥ क)

एव्‌ सुत्ततवु जामत काम क्म पुरुषा नभमाणः ॥८॥

यः परवाक्त एषोऽन्तःरारीर वतमानः पुरुषः सुतेषु स्वंकरणेषु सत्त जगति प्रज्ञानवान्स्वप्रकाशस्तेनासुप्तः कामं कामं स्वप्रावंस्थायोगेन काम्यते काम्यते कामः कामस्तं मिर्भिमाण निभिमाति निभिमाणः सञ्ागति तच्च रथा रथवांगा पन्थानो मवन्त्यथ रथास्रथयो- गान्पथः सृजते हिं कतां <

कथ शुद्धस्वरूपण तदाह- तदव शुक ॒तद्रूह्म ॒तदेवामतमच्यते तस्िंक्षकाः भिताः सवं तहु नास्येति कश्चन्‌ एतद्वै तत्‌ ॥९॥

तदेव शक्रं यच्छुक्रं शुद्धं स्वप्रकाशं प्रज्ञानं येनावस्थात्नरयसाशिष्वं

+ (प

तुर येऽपि प्रकाशो यस्य निर्विकल्पत्वेन स्वरूपे शद्धे वतमानं तलकाज्चः १३

९.० अथप्रकाङासमेता-

कत्वेन तत्तदेव तद्भह्य परं तस्य तद्पुथ्ूपत्वात्‌ तदेवागरृतमविनाश्यु ख्यतेऽताऽन्यदातम्‌ तास्मन्पूण सव गते सत्ताखूप आत्मनि सवे बह्मम वनाद्यां लोकाः भितास्तमेवाऽऽधित्य बतंन्त उत्पत्तिस्थितिटयथकाटेष त्दृपुथाक्तद्धा विंवतदपत्वात्‌ कश्चन कोऽपि तद्राल्मद्पं नास्येति नातिक्रम्य गच्छति तस्मात्तदृहूरे तदन्तिके तदन्तरस्य सर्वस्य तद सवस्यास्य बाह्यत इश्वरत्वादेः सवस्यापि तत्कायत्वात्तद्रतिरेव यथा जटा तिरिक्तत्वेन तरङ्गस्य गतिरस्ति एतद्रे तत्‌ ९॥

कथं सवस्य तदाभ्रेतत्वं तदाह- अिर्यथको कुवनं भविष्ठो रूपं रूपं भतिरूपो वरव एकस्तथा सवशरूतान्तरात्मा हप रपं प्रतिरूपो बहि ॥१०॥

यथेक्रोऽश्निः परमात्मना स्वसेकल्पेन सृष्ट आवरणमूतो भवनं मवत्यास्त सवमास्मन्भुवन बह्माण्डभशत्वेन प्रविष्टः सन्ख्पं रूपं प्रति. पराणशर।र प्रात्पा जठराथिषूपेणानेकधा बमूव तयेकोऽद्धितीयः सव मूतान्तरात्मा सत्ताख्पण सर्वत्र वर्तमानो खूपं रूपं प्रतिरूपे ज(वरूपेण बभूव कजं तद्रूपम्‌ नानाविद्या एव कथं तासामाभ्या. ज्ज ।वरूपात्पागवस्थानम्‌ तद्भेदेन सहेव, प्रतिरूपत्वं तासाम्‌ कथ; ` बह्वस्यां प्रजायेय ` इति संकल्पेन निरुपाधिकस्यांशवेनासंमः वात्तत्पकरृतिमीयेवांशव्वेनाविध्याख्येणनेकधा संबमव ता अभ्रयाद्प. थाक्सद्धा अतस्तदशेन प्रतिरूपेण सहेव विभिन्नाः यथा काष्टोपाधा- वशत्वन वाभन्नऽयरप्यक्ञमेदो भवति तथा जीवसखूपेण संबभव अत एवाच्यत ` इन्द्रा मायाभिः पुरुप ईयते, युक्ता ह्यस्य हरयः दाता दृश ` इति किं जीवरूपेणान्तरेव वतते बहिश्वापि सर्वगतलेन वतेतेऽन्तरशुन्यः १०

एक च~ वायुयथका श्रवनं प्रविष्टो रूष रूपं प्रतिरूपो बक्नव एकस्तथा सवेभूतान्तरास्मा रपं इयं प्रतिरूपो बहिश्च ११

यका वायुवहनरूपा बह्याण्डाभ्रयो सुवनं परविषटोऽधिदैवतरूपो सेपमध्यात्मप्राणखूपेण प्रतिदपो बभूव एकस्तथा सर्वमूतान्तरात्म। रूप दप प्रातिद्पो बहिश्च ११॥ = 9 4.

~

कठोपनिषत्‌ ९१

(#-8

कव नानावकेयाकवाधष प्रातरूप्ल्न केतपानाजप तद्रुणकमभि २१ ष्यत इति सदृ्टान्तमाह- सूर्यो यथा सरवंोकस्य चश्रुनं रिप्यते चाक्षुषे बाह्यदोपैः एकस्तथा सरवभतान्तरात्मा टिप्यते लोकदुःखेन बाह्यः १२

यथा सूयः सर्वलोकस्य सर्वजनस्य चक्चरध्यात्मरूफेण रूपप्रकाश- कत्वेन सर्व चश्चुष्ष वतमानः तथाऽपि वचष्षुवैः स्थुटचक्षुःसंबन्धिभि- ह्यद पिबं हिभवेदोषिः कामलादिभिनं लिप्यते तथेक्रः परमात्र सर्वभूतान्तरास्मा सन्नपि लोकदुःखेन छाकस्य दुःखेन रिप्यते दुःखी मवति यतां बाह्यो बहिमंवः १२॥

परमालैवांशववेन जी वरूपस्तस्मादस्य गुहायां मिहितस्य विज्ञ नेमव तद्विज्ञानं क्ृतक्रत्यत्वमस्तीत्याह--

एको वशी स्वभूतान्तरात्मा एकं सूपं वहुधा यः करोति तमात्मानं येऽनुपश्यन्ति ` धीरास्तेषा सुख शाश्वतं नेतरेषाम्‌ १३

एको वशी स्वतन्छः सर्वमूतान्तरात्मा ब्यश्वैकं स्वीयं रूपं स्वेच्छया बहधा करोति कृतवान्‌ तमात्मानं सर्वगतं पूर्णं ये धीरा विवेकिनः श्द्धचित्ता अधिकारिणः सदाचायपसदिनानुपश्यन्त्यात- न्यन्क्रमेण यद्यद्ात्मेतरत्तताननिरस्य पश्यन्ति तेषां छुखमनन्दुः शाश्वतं नित्यं नेतरेषां तेभ्योऽन्येषां सुखं शाश्वतं ते यत्युखमिति मन्यन्ते तद्दुःखान्तमाव्येवाश्ाश्वतम्‌ १३

किच

नित्यो नित्यानां चेतनशेतनानामेको बहूनां विद- धाति कामान्‌ तमासानं येऽनुपश्यन्ति धीरास्त- षार शान्तिः शाश्वती नेतरेषाम्‌ १४

यः शद्धात्मा नित्यानां नित्यः यन्नित्यमिति मन्यतेऽज्सवान्माप- पापिरीश्वरत्वं तस्मादपि नित्यस्तष्टयोद्धवस्थित्यधि्टानःकासेनेव

९२ अर्थप्रकारासमेता-

ख्पेण नित्यत्वेनाव स्थितत्वात्‌ तथा चेतनानां चेतनः! यत्सत्तये्वर- स्येश्वरत्वं चिन्भयत्वं जीवानां जीवत्वं स्वव्यापारक्षमत्वं यद ज्ञानेन चक्षु रूपं परयति भातं शब्दं शृणोति तथान्यान्यपि सवानि करणानि स्वे स्वे व्यापारे प्रवतन्ते एको मायोपाधियोगादीश्चव्वं प्राप्य बहूनां स्वेषां कामान्प्राथितानिहाग्ुच स्थितान्िद्धाति निरमिमीत तमात्मानमुपाधिनिरसेन ये धीरा विवेकिनोऽतपश्यन्ति गृहायामालसव्वेन तेषां शान्तिस्तन्मयत्वेनावस्थानरूपा शाश्वती निता पुनरावृत्तिख्पा नेतरेषामन्ञानिनाम्‌ बन्धस्वविधयाक्रतस्तन्निरासामावे कुतः शान्तिरन्येषाम्‌ १४॥

क्लि, कि

कथं तेषामविवेकिनां मावस्तदाह- तदेतदिति मन्यन्तेऽनिर्दश्यं परमं सुखम्‌ कथं नु तद्विजानीयां किंम्‌ भाति भाति वा॥ १५॥ इतरेऽववेकेना जना इति मन्यन्ते किं, तदेत द्रह्या निर्दयं निर्देष्टम- शक्य परममुक्करृष्टतम सवात।तव्वास्सुखं सखदपमिति बवन्ति विवेकिनः) अह ठक क्थनु तद्जनवि ससार्णामस्माक कथवत तज्जात शाक्य स्यात्‌।यदयपवज्ञातु प्रवत्तास्तथाअप तद्वृद्यास्माक्छ ॥क मातं भायादषप- रोक्षत्वेन माति वा इत्येवं मन्वन्ते संशयपरा एव नैवं मन्येत तदनुमबोऽपरोक्षेनास्त्येव १५ विवेकिमिरनुमूत आत्मा किंविध इत्यत्राऽऽह- तत्र सूया भाति चन्दतारकम्‌ नेमा वियुतो भान्ति कृतोऽयम्निः १६

तत्र स्वरूपे पृणं सूयां माति चन्द्रतारकं चन्द्रश्च तारकाश्च चन्द्रतारकं भाति नेमा विद्यतो मान्ति कुतोऽयम्िः पार्थिवो माया- त्पोऽपि माति तत्र नानाऽस्ति किंचन तत्सवतैकरूपमेवास्ति॥१६॥

तहि स्वं कुत्रास्तीव्यत्राऽऽह-

तमेव भान्तमनुभाति सर्वं तस्य भासा सवेमिदं विभाति १७

तमेव पुणमात्मानं मान्तं माति मांस्तमन॒ तेनेव माताऽन्वितं तत्प्दं माते तत्रेव सर्वमास्त तदहष्या नेद माति सर्वस्य विवतंखूपत्वात्‌

कठोपनिषत्‌ ९३

यस्मात्तमेव भान्तमनुभाति तस्मात्तस्यैव मासा प्रकाशेन सर्वमिदं विमाति यथा किरणप्रकाशोनेव प्गजठस्य मानं तदपरकारे कुत- स्तस्य १४७ इति भीमदादिगुरुदत्ता्रेयदिगम्बरानुचरवषिराचेते ज्ञानकाण्ड कठवल्युपनिषद्थप्रकाशे पञ्चमी वही व्याख्याताः पनः एवान्वयन्यतिरेक विचारः साकलत्येनोच्यते- ऊध्वैमूलमवाक्शाख एषोऽश्वत्थः सनातनः तदेव शुक्र तद्भल्न तदेवामृतमुच्यते ऊष्वमृटमुध्वमागे मूलमस्य उध्वमूलमृध्वमूलः। किं तन्मूलम्‌

सगुणस्यास्य संसारतरोमृलं माथागुणसाम्पमेव तस्मात्तदेव मूलं कारण- त्वा्ूध्वं मागेऽवस्थितं विज्ञेयम्‌ अवाक्छाखोऽवागधोभागे शाखा यस्य सः कास्ताः ननु मृलात्स्तम्मोत्पत्तिस्ततः शाखास्तथाऽत्र कः स्तस्मः। गुणसाम्यरूपान्भूटासथमजः सकल गुण विस्तारजनकः शुद्धसत्वगुणः तेन सक्षायः स्तम्मखूप इति विजानीयात्‌ क्षिं तक्ार्थम्‌ महामाया शरीरं तत्रावस्था सर्वज्ञमुमयाभिमानी परमातेतच्चयं छुद्ध- सत्वस्य कार्यं प्रणवस्थाधेमात्रया वाच्यं स्तम्भस्थाने विजानीयात्‌ ततः प्रसृताः शाखाः का इति चेत्‌ स्वं रजस्तम इति गुणत्रयं सका शाखास्थाने विज्ञेयम्‌ तच रजसो विराटज्रीरं विश्वोत्पादनमवस्थो- मयाभिमानी बह्येत्येतच्चयमेका शाखा हिरण्यग्मशरीरं स्थितिरवस्थो- मयाभिमान्यासा किष्णुरिव्येतच्चयं साचिकं कार्य द्वितीया शाखा। माया हरर प्रटयावस्थोमयाभिमान्यात्मा रुद्र इत्येतच्चयं तमःकार्यं तुतीया एवविधस्यास्य तरोः कानि पणानि। छन्दांसि यस्य पर्णानि ` इत्युक्तत्वाद्रेदा एव साङ्गः पर्णस्थाने विज्ञेयाः यथा पणं- वृक्ष आच्छन्नो वतते परिज्ञायते होमते तथाऽयं वेदः कमापासनोप- पादकैरेवाऽऽच्छाथते परिज्ञायते शोमते एवंविध पष कार्यकरणा न्वयेनेकरूपः संसाररूपोऽश्वत्थो श्वः परेद्यवि तिषठत्यभ्वस्थो ऽनित्य- त्वात्‌ सनातनश्चोत्पत्तिस्थिविटययोगेन विरंतनः तदेव श्र यदस्य म्ल गुणसाभ्यामव्युक्तं तत्मज्ञानदूपत्वात्स्वप्रकाशवेन शक्रम्‌ तद्धृह्य तत्यज्ञानं बद्येव तद्पथक्‌सिद्धत्वात्तदरपमेव अत एषोच्यते ' प्रज्ञा प्रतिष्ठा प्रज्ञानं बह्म ˆ इति तदेवामृतमुच्यतेऽविनारिवात यद्‌ भल

९४ अर्थप्रकाश्चसमेता-

परं ब्रह्म तदा तत्कार्यं मूतोऽयमपि बह्मूप एवास्ति भिन्नः उच्येते सर्द खल्विदं बह्य, पुरुष एवेदं सर्वम ` इति पुनः किंविधं तत्‌- तसि्ोकाः भिताः सवं तदु कष नात्यातें कश्चन्‌ एतद्र तत्‌ ॥२॥ सर्वं लोकास्तस्मिन्नेवोक्तविधे परे बरह्मणि भिताः। तद्‌ भितलेनेव सर्वमस्ति अप्रथकसिद्धस्याधिष्टानमाच्रत्वात्‌ अतस्तदु कश्चन कोऽपि नास्येति नाविक्रम्य तिष्ठति सवत्ममूतं तदेवेकमस्ति तस्मा- देतद्वे नामरूपादययाकारेण प्रविमक्तं जगत्तदेव परं बह्म स्थिव्युद्धव- ठयकारणत्वात्‌ २॥,

स्थितिकाले तस्मिन्नवस्थितं जगत्कथं वतत इत्यच्राऽऽह- यदिदं किंच जगत्सर्वं प्राण एजति निःसृतम्‌ महद्धयं वजम॒यतं एतद्िदुरमृतास्ते भवन्ति ३॥

यद्वि किंच स्थलं सर्वं जगत्पाणे प्राणम॒ते स्वकारणे तस्मिन्निःसतं तस्मादुत्पन्नं तत्र स्थितं सदेज ति कम्पते तद्ध थेन॑व स्वस्वनव्यपारे वतेते तेन कथं तत्‌ 1 महद्भयं महामयरूपं तज्जनकत्वात्‌ कथं वजप्रुधन्तमू- यच्छत्यस्िपति उचयच्छस्तमद्यन्तमदयच्छन्तं मारणे वञ्जमुदयम्य तिष्ठन्त पुरुषं दृष्टवा यथा बिभ्यति तथा मयहेतुत्वेन महद्धय भिस्युच्यते ननु त्निधिकार निर्विकल्पं सवन्तिरतममात्मरूपमेव सवस्येवं सति कथं तदुक्तदुष्टान्तेन मयजनकं स्यात्‌ नाऽऽत्मनो मयमात्मनः सत्य तदेव मायोपाित्वेन सर्वजगत्कारणम्रतम शनशश्लीलम्‌ कथं वेदचतुश्यं निमय तत्र कर्माकर्मविकमविमागं विधाय तत्फलान्थपि निर्मितवान्‌ तन्न कमणः कलै मोगमोक्षरूपम्‌ अकमविक्मणोदुःखं दृण्डरूप कद्‌ तदद्धयनिवृत्तिरस्य स्यादिति चेत्‌ यावजन्ममरणे वर्तेते तावन्न संसारमिवत्तिः कुतो भयस्य कदा जन्ममरणनिवृत्तिमवतात्यपेक्षाया- माह~ये निष्कामा एतदात्मदप विश्युद्ध सनिहितं विदुराचायप्रसादा- दहायामन्तः स्वोपाधिनिराकषनापरोक्षतेन विजानन्ति तेऽग्रता अबि- नाशिनस्तदेकङ्पत्वेन मवन्ति जननमरणामावात्‌। तदा तद्धय तेषाम्‌ हवितीयाद्वे मयं मवति तद्भावे कतां मयम्‌ ॥३॥

ठो पनिषत्‌ ९५

मनुष्याणामेव तद्धयं देवादीनामपि यथाधिकारेण कमनियमोऽ- स्त्येव तदकरणे तेषामपि तम्धयमित्याह- कयादस्याभिस्तपति भयात्तपति सूयः

कयादिन्दश्च वायुश्च मृत्युधावति पश्चमः॥ ४॥ अस्यास्मान्मायोपाधियोगात्परमात्मत्वं प्राप्तादात्मनो भयाद्यिस्तपति न्नियुक्तः स्वप्रयोजनसिद्धये तापं करोति तथा मयात्तपति सूर्यः भयादिन्द्रश्च स्वप्रयोजने विषये धावति सावधानत्वेन वर्तते भयाद्रायुश्च धावति पञच्चमोऽगन्यादीनां पञ्चानां पूरणो प्त्युर्घाबति स्वकायं ॥४॥ यस्मादिमे इवाः संसारक नियुक्तास्तेन संसारनि्ठा उक्तचमन्ता एता देवताः सृष्टा अस्मिन्महत्यणंषे प्रापतन्‌! इति कायपर स्तस्माद्धयं तेषां ज्ञानिनस्तु तद्ध नास्ति तस्माहत्पमपि तस्तोति- इह चेदशकद्रोद्धु भाक्शरीरस्य विस्तः ततः स्वर्भषु लोकेषु शरीरत्वाय कल्पते हास्मा चत्पाक्परस्ताच्छरीस्य स्थदटस्य विका वकेचघस्नाद्वे- पातात्पूवेजन्मान्तरचुक्रतसामग्या भीसद्गरुप्रसादेनापरोक्षतया शुद्धास- तत्वं बोद्ध ्तातुमशकच्छक्नुयात्‌ ततः पुमाञशरीरत्यागादूध्व स्वर्गेषु लकेषु बह्यभुवनान्तषु बहुषकृतसाध्येषु शरीरत्वाय तत्तलाकाहं- दिव्यशरीरवच्ं प्रापु कल्पते समर्थो मवति शरीरत्वं प्राप्य तच्रत्थः पुज्यो मवति ननु बरह्मविदां गत्यभावः भ्रूयते ˆ तस्य प्राणा उकाः मन्त्यत्रेव समवनीयन्ते बह्मेव सन्बह्याप्येति' इत्येवं सति कथं कर्मिण इव तस्य ठोकान्तरपरािरुच्यते सत्यम्‌ योऽम्ास्षवान्मनाजय निवत्तमावनाद्रयोऽन्ते तदनुसंधानेनेव देहं स्वजति तस्य प्राणा उत्कामन्त्यनेव समवनीयन्तेऽत्रैव परव्रह्मप्रातिरस्ति। यस्य तु सदृगुरु- भ्रसादेनापरोक्षत्वेनाऽऽव्मसक्षाकारो जातोऽये प्रारन्पप्रतिङ्लष्वेन साधनं संभूतं तेन चन मनोजयस्तस्मान्नान्तकाले तद्धारणा तस्य )गभ्रष्टस्य सा गातिरुक्ताऽस्ति संसिद्धस्येति विज्ञेयम्‌ एषं योगाः छितचित्तस्य गतिर्गतिास्वपि भ्रयते-- अर्जुन उवाच- अयतिः भरद्धयोपेता योगाचलितमानसः | अप्राप्य योगससिद्धि कां गतिं कष्ण गच्छति.॥

९६ अथप्रकाशसमेता-

कचिन्नोमयविभ्रशटश्छिन्नाभ्रमिव नयति अप्रतिष्ठो महाबाहां विमृढो बरह्मणः पथि भी भगवानुकवाच- पार्थं मेवेह नामु विनाशस्तस्य बिद्यते नहि कल्याणक्रकक शद्‌ हुगतिं तात गच्छति प्राप्य पुण्यक्रुतां लोकानुषित्वा शाश्वत।ः समाः शुचीनां श्रीमतां गेहे योगम्र्टोऽभिजायतेः इति ५.॥ ` कथमयं परटोके वत॑त इत्यत्राऽऽह- यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वपे तथा पितृलोके यथाऽप्सु परीव ददृशे तथा गन्धवेलाके छाया- तपयोखि बह्मरोके

यथाऽप्ुरशे द्णे चक्षुनासाद्यवयवैरातनो रूपं दश्यते तथाऽऽत्मन्या- त्ममावना नित्यमस्ति विना दपणेन सर्वावयवमानमतोऽत्र तद्गह- णम्‌ यथा स्वने स्वप्रावस्थायां द्पणे दुष्टात्मरूपाध्यासेन तावुशशमाल- रूपं व्यापारपरं स्वजनेः परिव्रतं दश्यते तथा पित्ुलोके वासनामयश- रीरयुक्तो मातापि्रादिभिनानास्वजनेरावृतस्तेः कीडानन्दवान्मवति यथाऽप्सु परीव दहशे परिदृश्यत इव तथा गन्धवंलोके यदप्सु प्रति- रूपं दुरयते तत्त्चश्चलतायोगन चञ्चलम्‌ यथा पितृलोके स्वजना- व॒तत्वं तथा गन्धवलोके कोऽप्यातमना दह्यत आत्मनाऽऽनेवैको दृश्यते अयं विज्ञानर्बस्तिनाऽऽत्मानास्बिचारे मतिमान्‌ तष्ठोके नाध्यालमविद्याप्रसङ्घः तत्स्थाः केवलटकिषयमोगरता एव तस्मान्न तच्रावस्थाने मतिरस्वाध्वं गन्तुं कामनयाऽसु वुश्यमानप्रतिरूपवचश्च- लोऽतस्तथोच्यते तत ऊध्वं गतस्याये बह्मलोकावातिरेव तास्मिन्ब- ह्यलोके तस्थ छायातपयोरिव मतिमंवति कथं; यथा पुंसः कदाच च्छायायां मतिर्भवति कदाचिदातपेऽपि ब्रह्मलोकः सर्बठोकभरष्ठो नित्यं तत्र वेदतदथवाद्स्तस्मादध्यात्पविदयाप्रसङ्क एव स्वेदा ।. इता गतः योगभ्रष्टो विज्ञानवाञ्छ्रवणा दिष्वास्थापरस्तेन तद्राक्ते मतिरस्य संमवतिं कदाचिवमतिरपि तत्र किं निमित्तमिति चेत्‌ प्रारब्धप्रतिकूल- खेन दृशासिध्यमावान्न प्रण्त्वेनास्य बह्यप्रातिरमूत्‌ तदास्थार्वाश्च तद्यो गप्रमावादस्य टोकान्तरपराभिरासीत्‌ तद्धोगवासनया तन्म-

कठोपनिषत्‌! ९७ तिस्पुनरावच्या परूणीबह्यप्रा्तिविषयेव सा खच विसस्कल्पान्ने बह्यणं सह मविता निं तावद्ावस्थानेन तस्मादच्र संमूय साधनसिदृध्वषं ` दृश्षां गला परे . बह्मण्यात्यन्तिक्छीं - गमिष्यामीति ` कक्ाचिव्युनरादतने मतिः ` कदाविद्वासेऽपि तेनोक्तह्टान्तोऽत संमकति + यद्रा, जत्य प्रकाक्षाधिक्यं छायायां सखाधिक्यम्‌ कदाचिदस्य ` मिकेकलक्षणप्रका- ` दाधिक्येन शीघमेव. पद्प्रापकयोगिदुटे संमवने मति; संमति

दा वित्ससारे जन्ममरव्युजरान्याध्याद्विदुःखदशनङ्स्मरणेन छापेक ` सुखकरं बह्यलोकवासे मतिः . तस्मादयं छायातपयोरेव ब्रह्मलोद् ` भवति

छायामाषाननित्यव्वेन प्रकाशोपटठन्धपरे साधनमाह--- . इन्दियाणां पृथसावमुदयास्तमयो यत्‌ 1 .. पृथगुसयमानानां सघृता धीरो शोचति

पथगुत्पद्यमानानां परथगुत्पद्यन्ते पथगुत्पद्यमानानि तेषां परस्परविल५ हणद्पाणाभिन्दियाणां ज्ञानकमेरूपाणां पथग्मावं विवेकेनाऽऽस्मनो वि्क्चषणत्वं तानि गणक्रुतानि गुणाः प्राकता नाऽऽत्मन इति तेषायुदया- स्तमयो चोदयं चास्तमयं तों यद्स्मात्तस्य लयोद्ध्वसाक्षित्वेन!55- त्मनो नित्यस्यासङ्गतवं . स्मृत्वा विज्ञाय धीरो विवेका नशोचनिन विषयमोगवासनथा शौक पाप्नोति कथमन्न किवेकंः अन्तःकरणं सस्वात्मकं राजसध्यानाधारेण तामसं शब्दं शुणोतिः तामसेन काचा कर्थद्छरणेन वक्त्यासा तत्सर्वसाक्षी तेनासङ्ग एव सदा एवं मनःप्रभ- तिष्वपि विज्ञेयम्‌ उक्तं “गणा गणेष वतन्त इति मत्वा सजत. , इति ७.॥ ..

इन्दिषाणां पथम्भावं ` बह्टयोद्धबसाक्षित्वे विज्ञाय कथमात्मा | द्य इत्पच्चाऽ5ह इन्दियेभ्यः परं मनो मनः सवमुत्तममू्‌ . सादि महानात्मा महतोऽव्यक्तमेव इद्दियेभ्यलिविषेभ्यो मनः परमन्तरङ्खः संकदफविकत्पयोगेन तेषा

प्रवतनानेवतनहं तुत्वात्‌ तस्माद्राद्यविषयान्वाहस्त्यक्त्वा ताननष्ठ प्र्ञवरि

ततः ` प्रत्यावत्यं तावाद्‌न्थानष्ठ इवात्‌ \ ततस्तलवेतनानषतनदतु 9३

९८ अथप्रकाशसमेता-

सत्रात्त चतुष्टय मनाऽन्तरङ्गमन्तराकाङ्ञाषस्थितं विज्ञाय देहासक्त्वेनः यो हत्फुण्डरक्रान्तराकाजञस्तान्नेष्ठा मवेत्‌ तद्ह्या स्थूलामावेन जागरा. मावाद्रुद्यप्रपच्वामावः सवत्र व्यामेव विमाति। तत्राध्यासान्मनःसंकल्प- पारनं स्वप्रदुरेयप्रपच्चवन्नानावेधं मान वेमाति तदपि बाद्यपपश्चवदे- वात। वनरस्यम्‌ कथ, तस्मान्मनसः सत्व विद्युद्ध प्रज्ञापरकाशवदतः धरज्ञा- नरूपमव तदुत्तमम्‌ अन्तरङ्ग सत्याम इुरयमानप्रपञ्चसाक्षित्वात्‌ इति वज्ञाय तद्वटग्बषारत्यागेन तस्मिन्व्योश्चि प्रज्ञानावदम्बनैवाऽऽत्मन्प- ब्रातडत ततस्तत्र यथा भावावलम्बस्तथेवामावावलम्बः लिपी. यागनावभास्षमानत्वात्‌ तेन नाऽऽत्मविज्ञानमिति ज्ञात्वाभ्ये किं कार तड्च्यत सत्वात्तस्मादाधसच्वऽधेसत्वस्य परज्ञानरूपस्याऽऽभ्रय आत्मा पत्यगात्ा सााक्षमूतो महाञ्धेष्ठः आश्रयत्वादन्तरङ्गश्च इति विज्ञायामावानषन्ञान तद्वलस्वपरित्यागेनाऽऽत्मनिष्ठमेव विदधीत तता ज्ञानज्ञयसापाक्षितमात्मानि ज्ञातृत्वं, निरस्ते तहूये किं ज्ञातस्वेनात, स्तदाप धनरास्यम्‌ कथ) तस्मान्महतो ज्ञातुरूपादात्मनोऽव्यक्तं व्यक्तमव्यक्तं जत्त्वादमावरहितखात्‌ यन्निविकल्पमात्मप्ज्ञानं तदव- लम्भेनवावतिषठेत <

तत अत्मनोऽपरोक्षविज्ञानाय किं कार्यं तदुच्यते- अव्यक्ताप्परः पुरुषो व्यापकोऽलिङ्ग एव यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं गच्छति

अव्यक्तादुक्तात्पुरुषः सवासु प्रषु पुरि शयान इव विद्यमानो निधि- कारा नावकल्पः द्यद्धः सन्माचूपः परोऽन्तरङ्गस्तदयिष्ठानत्वात्‌ डात वक्ञाय सद्ाचार्यदत्तपज्ञानयुक्त्या तज्ज्ानावलम्बं परित्यज्यान्नाना- न्पथाज्ञानराहंतत्वन तास्मन्सन्मातरे तन्मयस्वेनावतिष्ठेत सेव समाधिः परबरह्मातमाविज्ञानम्‌ कथं पुरषः व्यापको व्याप्नोति सत्तारूपव्वेन सवान्य हैरवःस्थतत्वाद्यापकः अलिङ्ग एव च। विद्यमानं लिङ्ग यस्य सः। यत्र ज्ञानं नाज्ञानमानन्दो निरानन्दोऽपि पर्णञ्यून्येऽपि नानाक्रार्‌ साकारमापे प्रकाङ्रूपमप्रकारारूपमपि तस्माच्चेकमपि ट्ख तत्र नश्वतु शक्यमताऽलिङ्ग इत्युच्यते एवं यद्यद्वहिभूतं तत्तन्नि- स्स्व यद्यदन्तरङ्ग तत्न तत्र नेष्टं विधायाऽऽकन्यात्व्वेनायमासानमप स्धतवाजतुमूय जन्तुः; प्राणां मुच्यते चिविधवबन्धनासमुक्तो मवति।

कठोपनिषत्‌ ९९

अमृतत्वं गच्छति प्रारन्धक्ममोगान्ते देहपातादुर्भ्वं जलप्रास्तसेन्धद- खिल्यवदपनरावृच्याऽविनारिसद्रस्तुत्वं गच्छति यस्मात्तदासविज्ञानमावन्येवास्ति तस्मात- संहशे तिष्ठति र्पमस्य चक्षषा पश्यति कश्वनेनम्‌ हदा मनीषाऽभिक्टपरो एतद्िदुरम- तास्त भवनि १०॥ अस्याऽऽसनः शुद्धं रूपं स्वरूपं संदधे सम्यक्प्रकारेण दष्ुमवस्थितं प्रति तिष्ठति गोचरे मवति अतो कश्चन कोऽप्येनमात्मनं चष्ुषा पश्यति चक्षुषा वाद्यं रूपवदेव दुरेयते कथं सोऽन्तरङ्खा याह्य स्यात्‌ तहिं केन ज्ञायते, हृद्‌ हृदयेन हृदयमिति प्रज्ञानस्य नामधेयं तेन हृदा विगतसंचितदोषत्वाद्रजस्तमोभावरहितेन विशुद्धेनाऽऽसप्र- ज्ञानेन मनीषा मनस ईषा गतिमनीषा सहुरूपदिष्टदाक्यश्रबणादयदन्त- म॑ननं व्यतिरेकसाधनं तद्रूपा तया मनीषयाऽभेकूपत आतन्यात्मनेव विज्ञातुमभिशक्तो नान्यथा ये पुमांसोऽधिकापरेण एतदात्मस्वद्पं यथोक्तं विदुजानिते साक्षाल्छुर्वते तेऽप्रता अदतनित्यपूणव्रह्मस्वद्धपा मवन्ि १०॥ अथ तेषां सा गतिरित्यच्ाऽऽह- यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह बुद्धिश्च विचेष्टेत तामाहुः परमां गतिम्‌ ११ यदा यस्मिन्काले मनसा कत्रहपेण संकल्पविकल्पयोगादिद्धियाणां स्वत्यापारप्रव्तनहेतभतेन सह पञ्च ज्ञानानि भात्राद्‌।ने ज्ञानकरणा- न्यवतिष्ठन्ते स्वधर्मपरित्थागासज्ञानान्तगंतत्वेन नेश्चलाने भवान्ति बद्धश्च तसज्ञानमपि विचेत स्ञनज्ञानत्वप।रत्याशंन सुटनव मवेत्तद्‌ा। तां परमामक्करशं यस्या परान्येवभूतां तां गति प्राति. माहुः ११ | तां योगमिति मन्यन्ते स्थिरामिन्धियधारणाम्‌ अप्रमत्तस्तदा भाति यागा प्रभ्रवाप्यय।( ॥१२९॥ तां स्थराभिनच्छिविधारणां योगं यागः परबद्यक्यरूपां जनयाम "इते

®> =

मन्शन्ते एव्र संभाप्तयामस्तदाअरमत्तः प्रमादुराहृतां गाटेताहनस्वा

१५४ अथप्रकाङ्समेता-

[ननिविकासे निविकल्पश्च भाति स॒ख्यं योगलक्षणमाह--योगो हि प्रभवाप्ययौ प्रमवश्चाप्ययश्च तौ आत्मनः शुद्धस्य प्रमव उनद्धवोऽ- परोक्षत्वेनानुमवः अप्ययस्तदितरस्य प्रज्ञानादः सर्वस्य व्यतिरेककृत्था विलयः स. एव योगों नान्यः \ १२॥ सवाब्रेटयसाधनव्यतिरेकवत्तिमकुषाणन- नेव वाचा तपसा प्राप्त श्यां चक्षषा १३.॥

नेव वाचा वेदश्ञाखपठनतदथकथनङूपया तच्छरवणेनाप्यात्मा प्राप्त ` शाक्यः तथा मनसा सगणेन सकल्परूपेण प्राप्न -शक्यः चक्षुषा प्रापु शक्यः तान्यात्मेतरपदाथज्ञानसाधमान्यव नान्तरङ्कस्य सुष्ष्मतरः स्याऽऽत्मनः प्रकाश्ञकान मवास्त १६

{रच अस्तीति ब॒वतोऽन्यज कथं -तदुपटण्यते अस्तीत्येवोपटन्पस्य तभावः प्रसीदति १४॥

तत्परमात्मतच्वमन्यत्राऽऽत्मनोऽन्यस्मिन्स्थानेऽस्ति नाऽऽता मवाते.। आत्मा संसारो छखदुःखवानज्ञानेनाऽऽवृतस्तत्परमं तन्तं सषे।त्कृ्टमस- सारे नित्यानन्द्निमग्रं सवंकर्तं सवेन्ञं कथं भवेदतस्तद्धिन्नमेवास्त्याल- परमात्मनोभद्‌ एव ताखिकोऽस्तीति ब्रुवतो ब्रुवता मूढेन कथं तत्परमं तच्वमुपलभ्यत उपलभ्येत तस्य तडुपकन्धिनांस्त्येव यथा पूवेदेशस्थः वस्तुसंप्रापिनं पथचिमदेशिनः कदाऽपि तस्य विज्ञानमालम्पेवास्त्युक्त बह्मविदृप्रोति परं, तदेषाऽभ्य॒क्ता सत्यं ज्ञानमनन्तं बह्म, या वेद्‌ निहितं गुहायां परमे व्योमन्सोऽश्नुते स्ान्कामान्सह बरह्मणा विपः शिताः इति। एवं सति तद्दधि विहायान्यन्न परत्वेन यन्न चक्षुषा गृह्यते नापि वाखा नान्येर्दवेस्तपसा कर्मणा वा तत्कथं चश्चुषाऽवेक्चमाण- नोपलभ्येत तथा बहुदारण्यकेऽपि ताचिक मेद्वादिनं निन्दति ' अथ योऽन्यां दृषतामुपास्तेऽम्योऽसावन्योऽहमस्मीति बेइ यथा पड्युः बह्म तं परदायाऽन्यन्नाऽऽस्मनो बह्म वेद्‌" इति 1 अस्त्येव. तदा सन्ये- वास्ति तडपलग्धिसक्तप्रकरेण गुहा षामेवास्तीति ब्ुवतोपलब्धस्योप समाप आस्न्पेव लब्धस्य सदाचार्यप्रस्रादेन संपरात्तस्य तचमावस्त- #्वस्य माबोऽस्तिच्वं प्रषीदति स्िदानन्दमयं परमं तच्च तस्य नित्प- मार्मत्वेनापरतोक्षतवा विमति खरसन्दुःखमरठं संसारः सस्वतरेन॥ १४

कठोपमिंषते ` १०१ कंद तदुपलभ्विरित्यवाऽऽह- | यदा सवं प्रमुच्यन्ते कामा येऽस्य हदि भरिताः

अथ मत्य। ऽमृतां भवत्यत्र बह्म समश्नते १५

येऽस्प साधकस्य हदि भिता हृदयमाभित्य वतमानास्ते सवे कमिाः ` ससिाका इहान्त स्थता-यद्‌ा चास्मन्कषटें प्रमुच्यन्ते स्वयमभव प्रमुक्ता भवन्ति सयकिवांसनो मवति अथ तदा सर म््याऽप्रुतो बह्म रूपा मवति पएरवमपि बह्येबाऽऽसीन्मध्य उपाधियोगादक्रह्यमानी तव्‌ पगमे पुनः परवबद्रद्येव मवति उक्तं चान्यन्न ' बह्येव सन्बह्याप्येतिं इतिं अन्तेऽत्रारसिन्निव-लोके बह्म परणं समरनत संप्राप्रोति। तस्य -प्राणां उत्कामन्तयत्रैवं स्रवनीयन्ते १५ `

जिच- वि यदा से भरशियन्ते.हदयस्येद्‌ अन्यः ।, ; ^` भथ म््योऽमृता भवत्येतावदनुशासनम्‌ ॥.4६

इहास्महटीके यद्‌ाऽस्थ स्वं हदयस्य संबन्धिनो .यन्थथा नाताविध- लाक्षश्रवणपठनाभ्यामुत्पन्ना. अनेकसंश्यदरूपा यद्रा केवलाज्ञानयागेन विपरीतमावनाखूपाश्चेदहं बह्म. तद्‌। कथ मे जन्ममृत्य्‌ सदुःखे. परि- च्छिन्नतं चेत्यादिरूपाः प्रभिद्यन्ते स्वयमेव प्रमे प्राधुवरन्ति।..अथ तदा मर्त्याऽम्रतो भव ति। अचर बह्म समश्तते ` इत्येतत्पव स्माद्‌ाकृष्यते एतावदेतत्परिमाणमेवानुक्ञास्नम्‌ १६॥ `

अथोत्कमणकाटठे केन नाडीमार्गण गतोऽयमभृतत्वमेति तदाह- शतं चेका -हदयस्य नाडयस्तासां मुध- नमश्भिनिःसतैका तयोध्वंमायन्नमतत्वमेति विष्वगन्या' उकत्कमणे भव॑न्ति १७

रशत शातसस्याक्रा यद्रा शतमनन्ते मवतात शतमनका पका

हदयस्य मसपण्डषद्पस्य सबन्धनां नाड्यः सान्त तसा मध्य

एका नाडी मर्धानं शिरोऽभिनिःसताऽमिटक्ष्योध्वं ` निगताऽस्त्या बहम. रन्धाद्ता `। तया नाज्या तन्नाडीमागणोध्वमायन्नागच्छन्त्रह्वरन्भण

नमतत माक्षमाति\-वंस्या नाङ्वा अन्या-कष्वाग्बभ्वतः स्वश्चान्त

1

१०२ अथपकाज्ञसमेता-

विश्वग्विषूच्यो विश्वतो वतमाना नाञ्य उक्करमणे स्वामािके विष मवान्त १५७

त'थमपसहरन्ाह--~ अङ्गृष्ठमाजः पृरुषेऽन्तरात्मा सदा जनानां हदये संनिविष्टः स्वाच्छरीरातव्ृह- न्परजाद्पिषीकां येण तं वियनच्छुकम- मृतम्‌ १७ अङ्ग मानना ऽङ्खन्प्रमाणः परषारऽन्तरात्मारन्तमव आत्मा सदा सव.

स्मन्काटे जनानां छोकानां हवये सनिविषश्टाञस्त तमङ््ठमाचत्र पुरु- धमन्तरात्पानं स्वास्स्वीयाच्छरीरद्धेयेण विवेकवेराग्यकमापासनावटेन प्रवहेत्पायच्छे्टन्धाचायपाद्ष्टव्यतिरेकवत्या. प्रोत्पारपेच्तुविधावदया- सङ्खप्रमक्त कयत्‌ तत्र हष्टान्तमाह-मुजादषाकामव इषाका मुखः ङालाका म॒ञे वतमाना तदाधारेणेव वतेमानाऽपि काण्डमदन भन्ने वास्ति तथाऽपि तामिषीकां परिषाकावस्थायां यथा धेयण मुञ्जात्पार- बुहेत्तथाऽऽत्मा देहे बत॑मानोऽपि साक्षेत्वेन सवदा विलक्षण एवास्त तमात्मानं धर्यण प्रवृहेत्‌ तं प्रवहमात्मानं ह्युक्क शुद्ध पूणचतन्यमपर्त ब्रह्म विथयाजानीयात्‌ पएवमपि शुक्रमगरतमेवाऽऽ्रान्मध्य, किच दुपाधियोगेनान्यथावं तदपगमे द्वुक्रमम्रतभेपास्ति १५.॥

इति प्रत्यक्षासनमक्त्वा कठः स्वथमाह- मव्युपरोक्तं नाचिकेतोऽथ ठ्ध्वा वियामेतां पागविप छतम्‌ ब्रह्म प्राप्तो विरजोऽरद्विमत्यु- रन्योऽप्येवं यो विदध्यात्तमेवम्‌ १८ अथ तदनन्तरं स॒ नाचिकेतो निकेता एव नावचिकतो प्युक्तं मत्युना भक्छमता व्या चगाकवाव समाघात्राधमभ्वास्ाव

कृतघ्नं समयं छब्ध्वा प्राप्य कश्चिद्नधिकारी प्रोक्तं श्रत्वाऽपि ढमते नायं तथा पणाधिकारी तहन्ध्वा तदुक्तप्रकारेण यागं विधाय ब्रह्य पुण

कि

सदा ताच्चेठतया प्राक्त वरजा पकेगत रज। रजागणकास यस्यस विरजा

कठो पानेषत्‌ १०

वरजा वेपरल्युविगत ग्रत्युरमृतस्वरूपत्वादग्रद्भूतः अन्योऽपि नचिके- तस इतराऽप्यवमुक्तप्रकारेण विरजस्को विमृत्यमवेत्‌ कः यः पमानपि. कार सदवुरुप्रसाद्‌ लन्ध्वा तं क्रत्छ्ं योगविपिमेवमक्तभ्रकरिण विदध्या. र्कुय।त्साऽपे द्कशां सषसाध्येवं विरजस्को विमुप्युभ॑वेत्‌ विद्यादिति पाठान्तरम्‌ या यस्मे रिष्यायतं योगविधिमेवसुक्तप्रकारेण गुरुषिदद्या- ॥दशषण यथा वेजानीयात्तथा दद्याद्न्रयात्‌ तद्चनमेव दानम्‌ साऽप्थेवं भवेत्‌

ॐ> तत्सदिति श्रीमद्‌ दिगरुदत्ता्ेयदिगम्बरानुचरवि- राचते ज्ञानकाण्ड कठवह्युपनिषद्रथभकाशे घटा वहां

समाप्ता कटठोपमिषत्‌