9१1 ११६. ८८, (रा ^~ 7३५ २१४ 7282८ 0२८1 1571117 +

आनन्दार्रमिपर$तम्न्थावयिः।

मरन्थाङ््‌ः (4 नारायणमट्रविरचितः

निस्थटीसेत्‌ः

एतत्पुस्तकं वे* शा० सं° रा० गोखले इत्यपादेगेणेदादाच्िभिः संदरोधितम्‌ त्च हरि नारायण आपर इत्यनेन पुण्याख्यपत्तन आनन्दाश्रमञुद्रणादये आयसाक्षरेमरदपिता प्रकारितम्‌ शाटिवाहनश्चकाब्दाः १८६७

खित्ताव्दाः ९९११९ ( अस्य स्वेऽधिकारा राजशात्तनानूप्तरेण स्वायत्तीकृताः ) मूल्यं पादोनङूपकचषटतुयमर ₹° ( ३८१२ )

आदशंपु्तकोदेलपतिका

अस्व नारायणमदविरवितत्रिस्थलीसेताः पुस्त नी हवािक्रारिरामश्चानिमिवतम्‌ अस्य ठेखनक्षाटः सवत्‌ १८४९

तिह ताश ५५# 5458)

९696^१01 1५45111 ९०९२८8७.

>

तत्हह्यणे नमक प्तब्रह् हि पाम्‌6 प्रधा 55178) नारायणभदृषिरवित १८७६१८1 1१०0

्रिस्थटीसेतुः

ुरएनिदितिजेनद्ः सेष्यते योऽस्ततनद्र

गंसुतरदरितानां का कथा मानवानाम्‌

स्व पवि घुङतकषतुवा ज्छितावारिहेतु-

जंयति विजितयागस्तीथराजः प्रयागः

धाणी वाणीपतेवस्या व्णनायामणीयसी

तीर्थभ्रेमिभणिर्वेणी स्वनिःश्रेणिः प्रवण्यते २॥ अथ प्रयामगप्रकरणम्‌

नन्वनष्ठानकमेणानेयं निरूप्यम्‌ चात्रास्त्यनुष्ठानक्रमः-। हि देषा एकप्रयोगविधिपरिगृहीतानामेककतूकत्वावगमे सत्ववर्यक दकषिते कमे पश्चमिकश्रत्यादिषद्कान्यतरेण वाऽऽयादिवद्धवति मिन्नप्रयोगविधिपरिगहीतानामपि वचनाहशपएूणमासाम्या्मषट्वा सामन य॒जञेतेतिवत्‌ तत्न तव्रखयागकेङ्ि।गयायात्राणामकः प्रयाग रस्ति घटते प्रथक्षाम्यतादेतासाम्‌ ना शरुत्या दषरकान्वतर- त्मबोधकमस्ति। अत एव चिस्थल।यात्रामहं कारष्य हात सामान्यत प्रयागादियाज्राः करिष्य इति विरोषतो वा युगपत्सकत्पा घटत अभुककामलजिस्थलीयात्रा कुर्यादिति वा प्रयागकारागयायात्राः इुव।- दिति वेकस्य प्रयोगविधेरमावात्‌। किवेकप्रयागिध। स।त राजचूवा- दिवत्समुदायादेव फलं मवेन्न तु प्रत्येकम्‌ तथा परवयक फल भवण- व्याघातः प्रयागस्थस्य कशीयात्रा गथायात्रा निष्फला स्पात्‌ एवं गया दिस्थस्यापि काश्यादियतरिति एकेकवात्रया दयदययात्राया- शरोपरतस्य परतस्य वा यात्रविषध्यं हि फलसाधनसगुदयिक- हेशादा्ेयदेः फं मवति किच येकः प्रयागिधिः स्यात्तदा काथनिदेको वैकल्पिको धाऽनिवतः कमः स्यात्‌ सऽस्ति। प्राच्याः रसौक्वेण गयादिकमेण कुवत दाकषिणात्यादवः भ्रषाग-

नारायणमह विर बेतः- [ प्रयागप्करणम्‌ ]

कमेण अन्ये काहयादिक्रमद्रयेनेति अथवेिवत्समदायान्तगत्या पूथकष्फलसाधनतामम्युपेत्व सवमिदं परिषधियते तन्न ततर हि क्षत्ि- यफतकराजसुय हयसमदायमध्यपाते प्रमाणान्तरेण निशिते तदृन्तग- तावे्टेदि बाह्मण यजेतेत्यादियो धितग्राह्मणकर्तृकत्वासं मवादेतयाऽज्ा- दकाममिति प्रथक्फलश्रतहविध्यमाभ्रितम्‌ त्वत्र तथा किचि दस्ति सथदायान्तगतेसुक्तदुषणत्वात्‌ एकप्रथोगविधौ सतीदं कत्पयं नास्तीत्युक्तमेव त्रिस्थल। समाहययेकप्रयोगविधिकल्पनम्‌ : तपस्यया विनियोगमान्रपरमाणलात्‌ सप्तुयादिसमास्यायामति- धरसङ्गात्‌ प्रचयसिद्धसमु्येन षट्‌वितिकोऽभनिः सत्तसंस्थो ज्योतिशेम इतिवदुपपन्नत्वाञ्च तस्मान्ञकप्रयोगविधि बलाद्यगपरंकल्पोपपात्तिः अथ मिन्नप्रयोगविधििपेयत्वेऽपिं युगपत्कतव्यताप्रस क्तावमेक गददाहा- हितिमित्तकक्षामवस्यादिवि्न्तया युगपत्संकल्प उपपाद्यत तञ्च तादृक्षी हि निस्थानां नैमित्तिकानां नित्ये मित्तिकयोर्वा नियतकाल- तथा युगपत्मसक्तिसं मवाद्धवेततन्तरता केवलक्ाम्यानां तु युगपत्स क्तिरेव नास्तीति कथं तन्त्रता संमवति न्यूनातिरिक्तमा-. गगभनङ्पतया समानकालतामावात्‌ किंच वथेतादृशेऽपि तन्त्रं मवेर्ताह मार्मस्थसर्वतीर्थान्युदधिर्य तन्त्रेण यात्राः करिष्य इति संकल्पं सर्वः कुर्याद्‌ को हि फलाधिक्यं नेच्छति उषटेश्यती्थयत्रिव संकल्प्यत इति चेत। न) किंमुदेश्यमित्येवानिण. यात्‌ तस्मान्न युगपत्संकत्यः सं मवति किंत्वन्तिममेव तीथमुहिश्य संकल्पः काय; आन्तरिकं तु स्वं प्रासङ्गिकम्‌ अतः अघं तीथंफलं तस्य यः प्रसङ्केन गच्छति ` इतिवचनात्तद्यात्राया अधभव फलठं प्नानभराद्धादेस्तु सर्वभेव तेन दाक्षिणात्यः पाश्चात्य वा गया- यात्रामेव संकत्पयेतपागकाश्यादि तु तस्य प्रासङ्गिकम्‌ प्राच्यस्तु परयागयान्नां संकत्पयेद्वयाकाश्थादि तस्य प्रासङ्गिकमिति यद्रा दाक्षिणव्विनाऽऽदौ प्रथागयातरैव तन्मातरसंकल्पूवंकं काया ततः प्रयागे काशीयाां संकल्प्य तां कुयात्‌ ततः कायां गयायात्रा संरुरप्य ता कुयात्‌ एवं प्राच्यादिनाऽपि गयादिक्रभेण वत्राः कार्याः त्न तत्त. नमीितारतम्या्तत्तधा्राफलमपि तारतम्पापनन दूरस्यसमीपस्थकतुकया- त्रायामिव संपरणमेव मदति। प्रयासतारतम्पे फलतारतम्पस्य फलस्य कम- निष्यत्तसषां टोकृवत्परिमाणतः फलविशेषः स्याव ` [>° १।२।१।२९ |

[ प्रयगप्रकणम्‌ | विस्थट।सेतुः &

इत्यत्र सूत्रे जेमिनिमनिनोक्तत्वादित्यलं प्रसक्तेन तस्िद्धमेतलयागादि- यात्राणामिक्षप्रयोगविष्यमावान्न ्रत्याद्यन्यतरण क्रम इति। नापि मिन्नप- योगगृहीतानाभपि दरापूर्णमास्सोमवद्राचनिकः कमः ताद्ृ्ञवचना- मवाद। यद्यपि कवचेवुराणे कथ्चित्पाठक्रमः स्यात्तथाऽपिं तन नानुष्ठानक्रमनियमः सं मवति केवलकाम्पेष्वेनद्राग्न्यादिषु पाठक्रमणानु हानक्रमनियमामावस्य अङ्खवक्कतुनामानुपष्यम्‌ ` | ज० स० ५। ३। १२। ३२ | इत्यधिकरणे स्थापततवात्‌ तस्मालयागाद्क्रणा ननि प्रमाणामावान्न प्रयागनिरूपणं प्रथम संगच्छत इति चत्‌ सत्यमेतत्सद तथाऽपि प्रथाग आवश्यककतव्यबाहुल्यामावाहाघ रन प्रथम प्रथागप्रस्तावो नासरगत इत्यलं मूथस्रा तत प्रथमं तावत्सामान्यतः प्रयागमाहास्म्यमुच्यते-- वद्या तपश्च

की तिश्च ती्थफटमरलते ` इति तीथमहिमज्ञानङूपाया विद्यायास्ता- धफलप्रप्त्यौपपिकतवोक्तेः स्वतन््रतयाऽप एटभरवभाञ्च अत एव कोभं प्रयागमाहास्मयं प्रकृत्याक्तम्र-

हदं सत्यं द्विजातीनां साधूनामातजस्य

चु दां जपेक्कणं क्षिष्यस्यानुगतस्य

हदं धन्यमिदं स्वग्यं मिदं मेध्यमिदं सुखम

इदे पण्यमिद्‌ रम्यं पावनं धम्यगुत्तभम्‌

महर्षीणामिदं गुदं सर्वपापप्रम) चनम

अत्राधीत्य द्िजोऽध्याय निमटत्वमवाष्ुयात्‌

यथेदं शण या्नत्यं तीथंपुण्य तथा श्ाचः

तिस्मरतवं मते नाकषृष्ठे मदत

तथा--इदं कल्ये समुत्थाय पठतेऽथ बुणात ब] ष्यते सर्वपापेभ्यो मृत्युलोक गच्छति

प्रास्स्येऽपि प्रयागमाहात्म्यं अण्वित्युपक्रम्य-- यच्छत्वा सर्वपापेभ्यो मुच्यते नात्र सशयः

इत्यक्तम्‌ तस्मान्माहात्यमवश्य वक्तव्यम्‌! १० तै तत्राऽ5. श्वलायनानां परिशिष्टभुतिः तितासिते सारते यत्र सगत तनु

तासो द्विगततनति ये वै तन्वं विसृजन्ते धाद्रस्त जनि ज्‌

ग, नारायणमहविरषितः- [ प्रयागप्रकणम्‌ 1

लवं भजनो शालान्तरे तु "ते वै जनासो अश्रतं मजन्ते ` इति पठन्ति अयमर्थः सितासिते भ्वेतकृष्णे गङ्गायमुने सरिते द्यौ यत्र संगते संगमं प्राते सरिच्छब्दादापं चेव हठन्तानामिति मागुरयक्त आपि कृते सस्ति इति द्विवचनं छान्दसं बा एतेन प्रयाग उपलक्षितः तत्राऽऽ प्टुतासः स्नाता जना दिवं स्वगंमुत्पतन्ति आजसेरषागित्यसुकि कृत आप्टुतास इति तरिष्पदते एवं स्न नफट मुक्त्वा तन्न प्राणत्याग फलमाह वे वर इति वै त्वये प्रमाणान्तरपरसिष्यथं वा ये धीरास्तन्वं तदु शरीरं विसुजन्ति भ्रियन्त हत्यर्थः ते जनासो जनाः प्राणिनोऽगरृततवं मोक्ष मजन्ते पाव न्ति असूतत्वमिति केडुतिकन्यायेन फलान्तरस्यापयुप- लक्षणम्‌ अमि पूर्व; ' इत्यत्र वा छन्दसीतिपूवचुतरादुवृत्तः पवरूपा- आवपक्षे यणदिशषेन तन्व मिति द्विती यैकवचनम्‌ जनास इति पएरववव्‌- क्‌ धीरा इत्यनेन धेथमवलम्ब्य बलादपि प्राणत्यागे दोष इति सूचथति एताये सम्यण्बयक्ती विष्यति ! एतेन धारा विघ्रोत्पत्ता- दपि येर्यमाटम््याऽऽङरीरपातमत्र स्थिवाऽनते स्वमावादेव पे तनुं विप जन्ति भ्रियन्त इति व्याख्या प्रत्युक्ता वाग्यतस्तिस्ो दो दायित्वेतिव त्ाक्षात्संबन्ध आनरथक्यामविनाङ्गावतारन्यायासंमवात्‌ हे।षि(मि) ति वृषटकामाय निधनमित्यादिषुप्रापिवदश्तसबन्धेऽत्र बीजा मावात्‌। धारा इत्यस्य वैय्थापाताचेत्यटम्‌ तथा तत्रैव परिशिशन्तरम्‌-- यत्र गङ्गा यथना यत्र प्राची सरस्वती यत्र सोमेश्वरो देवस्तत्र मामः रतं कृधीन्द्रायेन्दो परि्रव ` इति मत्स्यपुराणे- युधिष्ठिर उवाच--मगवडभरोतुमिच्छामि पुराकल्पे चथा शतम्‌

बह्मणा देवभुख्येन यथावत्कथितं मुने

कथं प्रयागगमनं नराणां तत्र काहशम्‌

गतानां का गतिस्तत्र क्तानां तत्र कि फठम्‌

ये वस्षनत प्रयागे तु ब्रहि तेषां किं फलम्‌

एतत्सर्वं समाद्याहि परं कोतुहलं हि मे त्ाकण्डेय उव।च-रथप्ष्यामि ते वत्स यचेष्ट यच्च तत्फलम्‌

पुरा कषीणां विप्राणां कथ्यमानं मया श्रुतम्‌

तथा-तत ब्रह्मादयो देवा रक्षां कुवन्ति संगताः अन्ये बहवस्तीर्थाः सवं पापहराः च्युमाः॥ शक्याः कथितुं राजन्वर्षप्रगरतेरपि .

[ भ्रयागप्रकरणम्‌ निस्थटीसेतुः संक्षेपेण प्रवक्ष्यामि प्रयागस्य तु कातेनम्‌ धरहि धनःसहस्ाणि यानि रक्चन्ति जाह्नवीम्‌ यमुनां रक्षति सदा सविता सप्तवाहनः प्रयाम विशोषेण स्वयं रक्षति वासवः मण्डलं रक्षति रिद वतेः सह संगतः तं वटं रक्षति शिवः शटपाणिमहेश्वरः अधर्मेणाऽऽवृतो लोको नेव गच्छति तर्पवम्‌ तथा- तपनस्य घता देवी चरिषु ठोकेषु विश्रुता समागता महामागा यमुना यत्र निन्नगा यत्र सानेहिता देवः साक्षाहेवां महेश्वरः दष्प्रापं मानुषः पुण्यं प्रयागं तु युिष्ठिर देवदानव गन्धवा कषयः 1सद्धचारणाः तच्चोपस्परहय राजेन्द्र स्वगलाकमुपारनुते वाराहपराणे--पुनरन्यत्मवक्ष्यामि गुह्य सव जन्यम्‌ सुटमं धमंकर्माणां दुलभ पापकमणाम्‌ ठमटेति विख्थावं रहस्य परम मम ब्ह्मण। यत्र चेष्टं हि क्रतूनां ङातेराप तच्मयागमिति ख्यातं सर्वपापप्रणाशनम्‌ बह्मणः श्षित्र मित्युक्तं विषु टाकेषु ववेश्रुतम्‌ तथा - तन्न चैकार्णवे सर्वे नष्टे स्थावरजङ्गमे सर्व्न जटपर्णं प्राज्ञायत केचन एतद्र महादेवि विध्यमूटं महाद्रुमम्‌ मम प्रसादात्सुभरोणे तदेकं ।तष्टते तदा एतद्भटस्य माहात्म्यं देवि केचिन्न जानत मक्त्वा मागवताञ्शद्धान्मम कमपरायणान्‌ तत्क्रतोदका मद्रे दिवं यान्तिन सरायः॥ बास्स्ये--यत्र ते द्वादशाऽऽदित्वासतपन्ते रुद्रमा्रताः निर्हन्ति जगत्सर्वं वटम्रूट दह्यत नटचन्द्राकंपवनं यदा वेकाणव जगत्‌ स्वपते तत्र वे विष्णायजमान पुनः पुनः

यजमानेति राजसंबा धनम्‌

नाराणमषटविरवितः- [ प्रयागप्रकणम्‌ |

देवदानव गन्धवा कषयः सिद्धचारणाः सर्वे सेवन्ति तत्ताथं गङ्गायमूनसगमम्‌ तथा--प्रवणात्तीर्थराजस्य नामस कू(तनादाप भतिकालमनद्रऽपि नरः पापाल्म्मच्यते तथा--गङ्का यमना चेव उमे तुल्यफटं स्पृतं केवलं जयेष्ठ मावेन गङ्खा सवन्न पूज्यते तथा--यथा स्त्र ठोकेषु बह्मा सवेन्न धृज्यते तथा सर्वेष तेष प्रयागः पूज्यत बुधः॥ प्रयागस्तीथंराजश्च सत्यमेव युधिष्ठिर बह्मा ऽपि स्मरते नित्यं प्रयाग त।थमुत्तमम्‌ ती्थराजमनप्राप्य चान्य।त्कचदहाते को हि देवत्वमासाद्य मानुषत्व चकाषात अनेनैवानचमानेन चं ज्ञास्यसि युधिष्ठिर यथा पुण्यमपुण्यं वा तथेव कथितं भया तथा- श्ण राजन्प्रवक्ष्यामि माहस्म्यि पनरव तु मिषं पुष्करं चेव गातीथ सिन्धुसागरम्‌ गया धेनुकं चेव गङ्धा सागरमेव एते चान्पे बहवो ये पण्याः रेटाचयाः॥ दक्ष ती्थ॑सह्ाणि तिंशत्कोस्यस्तथा पराः प्रयागे संस्थिता नित्यमेवमाहूमन [शणः णि चाप्यथिकुण्डानि येषां मध्ये तु जाह्नव। प्रयागादभिनिष्कान्ता सवताथपुरस्करृता तपनस्य घता देवीं चिषु लाकेषु ववेश्रुता यमना गङ्गया साधं संगता छोकपावनां गङ्गायभनयोर्मध्ये पराथेभ्या जघन स्पृतम्‌ प्रयागं राजक्षादरंट कटां नाहंति षांडश म्‌ तथा- प्रयागं समधिष्ठाय कग्बलाश्वतरावुम।।

क्क

मोगवत्यथ या चेषा वेदिरेषा प्रजापतेः तत वेदाश्च यज्ञाश्च मर्तिमन्तो युधिष्ठिर प्रजापतिमपासन्त ऋषयश्च तप।धनाः रजन्ते कतुभिदेवास्तथा चक्रधरा नृषाः

कि

[प्रयागप्रकएणम्‌ | िस्थटीसेतुः

यस्मव्पुण्थतमो नासि चिषु लोकेषु भारत व्ि @ क्षे

प्रमावात्सिवंतीर्थेम्यः प्रमवत्यषिक विमा।

तथा--पश्चयोजनविस्तीणं प्रयागस्य तु भण्डटम्‌ उत्तरेण प्रतिष्ठानाच्छाठभली जह्य तिष्ठति महेश्वरो षटो मृत्वा तिष्ठते परमेश्वरः ततो देवाः सगन्धर्वाः सिद्धाश्च परमषयः रक्षन्ति मण्डलं नित्यं पापकर्मनिवारणाः तस्मिञ्जहत्स्वयं पापं नरकं पश्यति

तथा-प्रजापतेरिदं क्षेत्रं प्रयागमिति विश्रुतम्‌ एतत्पुण्यं पकित्रं प्रयागं युधिष्ठिर स्वरा कुरु राजेन्द्र भ्रातृभिः सहितो मव

तथा--पापौघमूरिमारस्य दाहृहेतुं प्रजापतिः परथामं विदधे मथः प्रजानां हिते रतः पद्मपराणे- सूनास्थानमिदं सम्यक्‌ सितासितजलं किल पापरूपपननां हि बह्मणा विहितं पुरा तितासिता या धारा सरस्वत्या दिगभिता तं मार ब्रह्मलोकस्य सृष्टिकतां ससज वे मकवष्य- कामप्रहानि तीर्थानि वेकोक्ये यानि कानि च। तानि सर्वाणि सेवन्ते गङ्कायमुनसंगमम्‌ अथिपएराणे- वक््ये प्रयागमाहास्ये म॒क्तिमुक्तिप्रदं परम्‌ प्रथाओे ये दिष्ण्वाद्या देवा मुनिवराः स्थिताः ` सरितः सागराः सिद्धा गन्धवाप्सरस्स्तथा

एतद्रे मारस्यसदशान्येव मूयांसि वचांसि-

तथा-प्रयामं समपिषानं कम्बलश्वतराबुमां तीर्थं मोगवती वेव वेदी परोक्ता प्रजापतेः ततर देवाश्च यज्ञाश्च प्रतिमन्तः प्रयागके इत्यादि

नारायणमहविरवितः~ [ प्रयागप्रकरणम्‌ )

बह्मपराणे- माधवसमो देवो गङ्खासिमा नदी

तीर्थराजसषटशं क्षेत्रमस्ति जगन्नपे पठस्त्यतीथयावायम्‌- ततो गच्छेत राजेन्द्र प्रयागमुष्तस्तुतम्‌ यत्र ब्रह्मादयो देवा दिज्ञिश्च सदिगीभ्वराः लोकपालाश्च सिद्धाश्च नियताः पितरस्तथा सनत्कृमारपमुखास्तथव महषयः अंगिरःप्रमखाश्रेव तथा बह्मषवाऽपरं तथा नागाः सपर्ण सिद्धाश्चक्रधरास्तथा सरितः सागराश्चैव गन्धवाप्सरसस्तथा हरिश्च मगवानास्ते प्रजापतिपुरस्करतः इत्यादीनि बहूनि प्रयागगततीथादिपरतिपादकानं वचनान मत्स्व पराणतल्यान्येवेति टिष्यन्ते धोभ्यताथयत्राषम्‌- पवित्रमगिभिज्षं पण्यं पावनमुत्तमम्‌ गङ्खायमुनयोर्वीर संगमं ल।कविश्र॒तम्‌ यच्नायजत मताता एवमेव पितामहः प्रयागमिति विख्याते तस्माद्धरतप्तत्तम

बह्मप्राणे- पथिमामिम्रसी गङ्ग कालिन्द्या यत्र संगता देवानां दु्ठंमं तच चेतरेषां तु किं पुनः

तथा- ओमित्येकाक्षरं बह्म परबह्मामिधायकम्‌ तदेव वेणी विज्ञेया सवं सांख्यप्रदायेना अकारः शारदा प्रोक्ता प्रद्यश्नस्तत्र जायते उकारो यमना प्राक्ताऽनिरुद्धस्तञ्जलात्मकः मकारो जाह्नवी गङ्का तत्र संकषणा हारः एवं भिवेणी विदख्याता वेदबा जं प्रकातता

तथा-वेदमाता त॒ सावि्ी चिपदौी या चतुष्पदा एव थ॑राजोऽयं चिवेण्या यत्र संगमः अन्थतीर्थसपानेन प्रयःगं मनुते नरः.

^©) [प्रवागप्रकरणम्‌ | तिस्थलीसेतुः। ^

रीश्वादिषु घोरेषु नरकेषु पतत्यसो तथा--दिवि भुष्यन्तरिक्षि पातठे विवरेषु तीर्थानि वतहानानि प्नानयज्ञतर्पासि सन्ति भयःसाधनानि तानि सर्वाणि मारत प्रथागगणदे्ानां नाहन्ति कटया तुटाम्‌ पाश्चे--अविमुक्ते विशरुच्यन्ते तारकज्ञानजन्मना विना ज्ञानं प्रयागेऽस्मिन्मुष्यन्ते सवजन्तवः केत्राणाप्रत्तमं क्षिं तीथौ्नां तथोत्तमम्‌ गङ्कायमुनयो्योगं प्रवदन्ति महषयः सितासितं तीथं बह्माद्याः सवेदेवताः भनयो मनवश्रेव सेवन्ते पुण्यकाङ््‌क्षिणः गङ्खा पुण्यनदी ज्ञेया यतो विष्णपदृद्धवा विरजा यमना बह्मस्तयाय। गमनुत्तमम्‌ तथा- यानि क्षेत्राणि पण्णानि समुद्रान्ते महे।तटे ते पण्थतमं जेयं प्रयागाख्यं महामुने इत्यादि न4--पटिं धनःसहद्नाणि यानि रक्षन्ति जाद्ववीम्‌ (५) यमुनां रक्षति सदा सविता सप्तवाहनः परथागे विशेषेण स्वयं वस्ति वस्वः मण्डलं रक्षति हरेः स्वदेवेश्च समितः न्य्नोधं रक्षते नित्यं शूटपाणिमहैश्वरः स्थानं रक्षन्ति वे देवाः सवेपापहरं शमम्‌ तथा- ददा तीर्थसहश्चाणि पष्टिः कोटञ्चस्तथा पराः तषां सांनिध्यमवेष तीथनिां कुरुनन्दन तथा--यन्न शङ्खा महामाग बहूताथत्तमागता सिद्धिक्षेत्रं हि ततक्षे नात्र काया विचारणा <९\ क्षितौ तारयते मल्याज्ञा गा स्तारयतेऽप्यधः [ह दिवि तारयते देवास्तेन सा तरिपथा स्मृता = तथा- सर्वत्र च्ठमा शङ्का विषु स्थानिषु दुमा \. 0 # ङकारे प्रपागे गङ्गासागरसंगमे ॥९ ००.९१

8

नाराय्णमह विरचितः [ प्रयागपरकरणम्‌ ]

इष्टाऽतरैव महायज्ञः युष्टिकामः प्रजापत; अवाप सटिसामथ्व ततः मृष्टं चकार सः अन्न नारायणः सस्नां सपत्नीकः सितासेते तदेव ठम्धववहक्ष्मीं मायामश्रतमन्थने तै उाप्त्वि त्च षण्मासान्घ्रात्वा वेण्यां यथेच्छया विप्रं पातयामसि हयकबाणेन शूठधृक्‌ वासवस्य तु शापेन स्वर्गुप्र्टा पृरोषश। स्वर्गक्नामाऽर सा घ्न मेजे स्वगं तताऽचरात्‌ पत्रं वंशधरं लेमे यथार्तिं नहुषो मुने

पुत्रकामः प्रयागे हि ब्नास्वा पण्ये सितासिते धनकामः परा शक्तः स्नाता ह्यत द्वेजोत्तम धनदस्य निधीन्सवास्तजहार मायया नारायणो नरश्चैव वषाणामयुत पुरा

अनाहारः प्रथागेऽस्मिन्करतवान्धमसयहम्‌ जेगीष्योऽ्र संन्यासी दृक्षधमरता द्विज अगिमादिगणान्मेजे धर्मसि द्ध दुटमाम्‌ कङयपोऽन्र तपस्तेपे शिवाराधनतत्परः अस्मिस्तीर्थे मरह्वाजः षष्ठयां वे सप्तभोऽप्रषत्‌

कश्यपा िकाषिप्टरके सप्तमा जात इत्पथः

अस्मिन्सेतरे परा विप्र क्षित्र्तस्यापराक्षताम्‌ यागस्य फलसिद्धिं ठाभर सनकादयः

तथा--अन्यक्षि्ं कृतं पाप पण्यक्षते ।वेनरयाति

पुण्यक्षेत्रे कृतं पापं प्रथागे तीथनायकं

पादये--अन्यक्च्नकरतं पापं तत्क्षणादेव मामन

प्रथामे विलये याति पाप ताथङ्त वेना॥

रामाधणेऽयोध्याक्ाण्ड मरद्राजवचनम-

अवकाशो विविक्तोऽयं रमणीयश्च राघव। गङ्कायमुनयोश्वव संगमो टोकविश्रतः

य॒ द्कण्डऽप स्ति प्रतिराम,

मरहाजाभ्रमश्रेष प्रयागमामेतः रीष: ह्यते देवि गङ्गेषा नद लिषथमा शेषा यम्मना महविगा सांनिध्यं वोत्तमं तथाः

[ श्रयागप्रकरणम्‌ ] विस्थल। सेतुः श्कान्वे-- तीर्थराजं परित्यज्य योऽन्धस्मात्कामभिच्छाते नीः % मारतास्पे महाविष कामं नाऽ््ुयास्स्फुटम्‌ काशी सण्डे-प्रथमं तीर्थराजं तु प्रयागाख्यं विशत्‌ कामिकं सव॑तीथानां धमंकमाथमाोक्षदम्‌ तथा प्रयागमधिकृत्य- सितासिते सरिष्छेठे यत्राऽऽस्तां पुरदुट \ यत्राऽऽपटुतो नरः पापः पर ब्रह्माधिगच्छति

कषत्रं प्रजापतेः पण्यं सवषामेष दुटमम्‌ लभ्ते पण्यस्तमारेनान्यथाऽथस्य रारीमिः॥ तथा-यज्वनां पनरावृत्तिन प्रवागद्रेवप्मणाम्‌ यत्र स्थितः स्वयं साक्षाच्छरलटङ्का महेश्वरः 7त्राऽऽप्टुतानां जन्तूनां मोक्षमागो पदेशः तन्नाक्षयवटोऽप्यस्ति सत्तपाताटमृटवान्‌ प्रटयेऽपि यमारुद्य भृकुण्डतनयाऽवसत्‌ हिरण्यगर्भो विज्ञेयः साक्षद्टरूपधूृत्‌ तत्समीपे द्िजान्मद्त्या संमोज्याक्षयपुण्यमाक्‌ यत्र लक्ष्मीपतिः साक्षद्रेहण्ठादेत्य मानवान्‌ भमाधवस्वदूपण नयेद्धिष्णाः पर पदम्‌ भ्रतिभिः परिपञ्येते सितासिते सारद्रर तच्नाऽऽप्लताङ्ा ह्यमृतं मवन्तातिं विनाश्चतम्‌

शिषटोकादित्याद्यक्वा- स्नातं माषे समायान्ति प्रयागमरुणदिय। दिगङ्गनाः प्राथंवन्ति ययागानेलानाप तेऽपि नः पावयिष्यन्ति कुमः पङ्कवा कपम्‌ अश्ठमेधादियागाश्च प्रयागस्य रजः पुनः ¦ तटितं बह्यणा पव ते तद्रजसा समः धर्मतीर्थमिवं सम्यगर्थताथामेद परम्‌ कामिकं तीर्थमेतच् मोक्षिताथामेद्‌ धुवम्‌ बह्महत्यादिपापानि तावद्जान्त देहेषु यावन्मजन्ति नो मापे प्रयागे पापहारिण

१२ नारायणमहबिरवचितः- [प्रयागप्रकरणप्‌ ]

तरस्वती रजोडपा तमोरूपा कटिन्वृजा सत्ङूपा गङ्धाऽतर नयन्ति बह्म निगुंणम्‌ हयं वेणी हि निःप्रेणी बरह्मणो वतमं यास्यतः जन्तोिश्चद्धरेहस्य भद्धाभद्धाप्टुतस्य तथा--पापिनां यानि पापानि प्रसद्य क्षाठितान्यहो तच्छद्ध्ये सेष्यते तीर्थः प्रयागमधिकं ततः तथा ब्ह्मा- सर्वेभ्योऽपि हि तीरथेम्यस्तीर्थराजो विशिष्यते स्वर्गदो मोक्षदश्चेव सर्वकामफटप्रदः प्रयागस्तन्मम क्षें तीर्थराज इति स्मृतः इत्पादिसकटपराणप्रसिद्धमहिमत्वासयागस्यालं बहुटेखनेन इति शरीमद्धहरामेश्वरस्रियुुमनारायणविरविते त्रिस्थटीतेती प्रयागप्रकरणे प्रयागमहिमा

अथ प्रयागस्मरणमहिमा

पात्स्ये- प्रयागं संस्मरन्नित्यं सहास्मामियुंधिष्ठिर स्वयं प्राप्स्यसि राजेन्द्र स्वगलोकं सशयः॥ स्कान्दे- बहू धाऽत्पतरं वाऽपि पापं यस्य नराधिप प्रयागं स्मरमाणस्य सवंमायाति संक्षयम्‌ प्रयागं स्मरमाणश्च यस्तु प्राण न्परित्यजत्‌ बह्मलोकमवाप्रोति वदन्ति मुनिपुंगवाः सवंकामप्रदा वृक्षा मही यत्र हिरण्मया ऋषयो मुनयः सिद्धास्तत्र लोके गच्छति इत्यादि अथ नाममहिमा स्कन्दे भजागतानि पापानि बहुजन्माजितान्थपि प्रयागनामश्रवणात्क्षीयन्तेऽतीवविहटम्‌ नाममात्रस्पृतेयंस्य प्रयागस्य. चिकाटतः समर्तः शरीरे नो जातु पापं वसति कुत्रचित्‌ बाह्व--तीर्थराजं तु ये यान्ति ये स्मरन्ति सदा भुवि, ते सर्वपापनिर्क्ताः पवं गच्छन्त्यनामयम्‌ इत्यादि

[ प्रयागप्करणम्‌ ] तिस्थटी सेतुः १३ अथ प्रयागक्षब्दनिववन स्कान्दे रकरष्टं सवं थागेभ्य प्रथागमिति गीयते। हषा परकष्टं यागेभ्यः पुष्यो दक्षिणादिमिः प्रयागमिति तन्नाम कृतं हरिहराविमिः बराह्म-प्रकृष्टत्वावयागोऽसो प्राधान्याद्राजश्ञब्दवान्‌ अघ्नोमथथा पराणे प्रयोगादुमयलिङ्गः प्रयागशब्द्‌ः तत्र तीरथक्षेत्रा- दिशब्दसामानापिकरण्ये कीबता तीथराजादिशब्बसामानाधिकरण्ये पुटिङ्गतेति वृद्धाः तथा--एतमाभित्य तीर्थानि राजपेवकवन्नुणाप्‌ पापारीन्नाक्येयुयत्तीथराजस्ततः स्पृतः

एतवाभरयोऽस्मिन्स्पापक्षाठनम्‌

जथ प्रथागगवनं कशीखण्ड- जन्मान्तरेष्वसंख्येष यः कृतः पापस चयः दष्पणोद्यो हि नितं वतेदनिस्तपोजपेः तीर्थराजगमनोद्यतस्य श्चुमजन्मनः। अद्केष वेपतेऽत्य्थं दुमो वातहता यथा ततः क्ञान्ताधमागंस्य प्रथागहहरेतसः पुंसः शरीरा्नियातुमपक्षेत पदान्तरम्‌ पदान्तर स्थानान्तरम्‌ कौर्मे -प्रयागगमनं भेषठं नराणां पापकमणाम्‌ तच्च देवो महदिवो रुद्रो विश्वामरेश्वरः सहाऽऽस्ते मगवान्बह्या स्वयंभूरपि देवतेः तथा-न मित्रवचनात्तात लोकवचनादपि अतिरत्कमणीया ते प्रयागगमनं प्रति ग्ाह्स्ये--मगवन्केन विधिना गन्तव्यं धर्मनिश्रयेः प्रयागे यो विधिः भोक्तस्तं मे ब्रहि महाभुने माक्शण्डेप उवाच -~ कथरिष्यामि ते वतप तीर्थयात्राविधिक्रमम्‌ आरपेणेव विधानेन यथवुषटं यथाश्रुतम्‌

३४ नारायणमहविरचेतः- [ प्रयागप्रकणष्‌ }

प्यागतीथंय्चार्थी यः प्रयाति नरः कवित्‌ बलीवदुंसमाङूढः शुणु तस्वापि यत्फलम्‌ नरके वसते घोरे गवां कोधो हि दरुणः। सिलं चच गृह्णन्ति पितरस्तस्य देहिनः देश्वथ॑टोमान्मोहाद्रा गच्छेद्यानेन यां नरः। निष्फलं तस्य तत्तीर्थं तस्माद्यानं षिवजयेत्‌ तथा--अज्ञानेनापि यस्वेह तीर्थयात्रादिकं मवेत्‌ सर्वकामसष्द्धः स्वर्गलोके महीयते स्थानं ठमते नित्य धनधान्यसमादुलम्‌ ब्रह्चे--प्रयागामिमुखो भूत्वा एावमेकमपि प्रमो स्मरन्नागच्छते जन्तुः सर्व पाः प्रमुच्यते अन्न यद्यप्पदिरेपेण पापक्षयभा्नं श्रतं क्षपे चामाषलवाद्वेनाल्यं तंमवति तथाऽपि कृररतरदूरतमासन्नासन्नतरासन्नतमदेशाग मनमेशेन प्रयसन्यनाधिकतया ' स्वत्वमायिक्षारिकम्‌ ` [ जे० १।२१।१६ ] इति न्यायासतियोगिकरतं विकेषमालोच्य सर्वपापक्षयो दरष्ट्यः प्रषत्रा- धिक्पे फलसाम्पायोगा दति अथ दर्शनं काशीखण्डेऽसंस्यजन्माजितपाप प्रकृत्प- भाग्यान्नेजातिथीमृते तीर्थराजे महात्मनः पलापते हूततरं तमः सूय।दृषे वथा पापे प्रयागं प्रहृत्य विष्णुः- - ब्ह्मह्यादिपापानि सप्तजन्मार्जितान्पपि वकं नादस्य तीथंस्य विनाशं वान्ति तत्क्षणात्‌ कमे दशंनात्तस्य तीर्थस्य नामसंकीतनादपि म्तिकाठमनाद्राऽपि नरः पापारमनच्यते तथा--एवं दष्टा तत्तीथं प्रधागं परमं पदप च्यते सर्वपापेभ्वः शशाङ्क इव राहणा ब्ाह्चे--गङ्गायमुनयोमंध्ये गुना यत्र सरस्वती तस्य .दृरनमात्रेण एतो मवति पातका तथा--तीथराजप्रयागस्य दर्शनं वि दुं मम्‌ ङ्के पुनः प्नानपानानां फलं जानाति योऽुषः

[ प्रययप्रकरणम्‌ 1 तिस्थलीतेतुः १५

तारदीये--गङ्गायमुनयो्योगो जेयस्तत्राप्यनुत्तमः यस्य दक्षंनभात्रेण नरा यान्ति परां गतिष्‌ त्रापीति प्रकृतत्वात्तीथंमध्ये अत्रापि मानसव्रह्महत्यावमहा- पातक्षस्याध्यवसित दश्चो पपातक्षस्थ क्रमेण सप्तजन्मासंख्यजन्मानितस्य योग्यतया स्थानस्ामान्याञ्च नाशो ऽध्यवसेयः अथ प्रवेशः ्ोम--प्रयागं वितः पसः पापं नश्यति तत्क्षणात्‌ तथा-न ते जीवन्ति लोकेऽस्मिन्यत्र तत्र युधिष्ठिर ये प्रपागं सेंप्रप्त्जिषु टोकेषु वञ्चिताः मात्प्ये--पएश्च कुण्डानि राजेन्द्र येषां मध्ये तु ज्वी, प्रयागस्य प्रवेश्ान्त पाप नश्यति तक्षणात्‌ नि कण्डानीति कदित्पाठः। कृण्डानि कणः ते प्रयागप्र तिष्ठानाठर्कपुरेषु ज्ञेयाः तथा--पञ्चयोजनविस्तीरण प्रयागस्व तु मण्डटम्‌। प्रविषटमाते तद्‌ मूमावश्वमेधः पदे पव्‌ अत्र प्रतिपदाश्वमेधफलमथवाद्‌ः पापक्षय एव तु फठप्‌ तश्रापि प्रतियोगिलक्षण्यकृतं पवदेव वैलक्षण्यं कारणषलक्षण्यानुसारा्यथा- कथंवित्कल्प्यम्‌ अथ प्रयामादिपरिमाणं मात्स्य-- पश्चपोजनविस्तीणं प्रयागस्य तु मण्डलम्‌ अत्र बरह्मयुपं मध्ये द्धं प्रकल्प्य साथयोजनद्यपारमतया रज्ज्वा

वलक्ष निष्याद्विते पश्चयोजनं मण्डलं सेयम्‌ इषु ष्यापक दनम्‌

एतद्याप्यं प्रयागक्षत्रम्‌ तसमाण तु मात्स्य प्रयागं प्रतिष्ठानाद्यत्पुरा वासुक्वदात्‌ कम्बलाश्वतरौ नागा नागश्च वहुमटङः एतलजापतेः क्षें त्रिषु ठकेषु चश्रृतम्‌

प्रतिष्ठानादित्यन्दयः प्रतिष्ठानक्ब्दन तत्कूपा लक्ष्यत ततश्च

प्राच्यां कपोऽवधिः उत्तरतो वाष्ठाकह्वदः पाश्चम कम्बठ श्त दक्षिणे बहुशरठकः देगवाधषृक्तपु तेम्यश्त्रय्षाधनप्रकारण

काणष सााषतव्‌ सतर यत्छण््यत तद्धागक्षन्नामत साप ण्डताथः। एतन्मध्येऽपि वेणीक्षे्रम्‌ तच्च विशातधनुष्पमापदर

१६ नारायण महिरिचितः- [ प्रयागप्कणम्‌ |

ग्राधः सितासिते विप्र राजदुयेः समो मदेत्‌ धनु वंशतिविस्तीरगे सितनीटाम्बुसंगमे इति पाश्नोक्तेः। वेण्या एव तितासितमिति संज्ञान्तरम्‌ इषुमेव क्षेत्रमवपिभिरुपटक्ष्याक्तम्‌- काठिन््ा उत्तरे इठे मागीरथ्याश्च पश्चिमे वटस्य पूर्वदिग्भागे न्नातः किपुशोषसि इति इदं कषेत्रं ती (ति)र एव तु चतुरघरम्‌। अत एवोत्तरावधिनेक्तः एवे मण्डलप्रयागवेण्याख्यानि परवपूब्याप्यानि वरीणि कषत्राणि बह्मपु- रगे तु पञ्चक्रोशाख्पं कषेत्ान्तरयुक्तम्‌ तीर्थानीति प्रकम्य-- पश्चक्रोश्षस्य सर्वत्र यावन्तः परमाणवः एङेकस्मिन्दा सन्ति ह्यसंख्यानि पएरथक्पूथक्‌ इति अत्रापि मध्यकङ्कपुंप एव वतुटं कीत्रम्‌ पदा करो शक्ष - दोऽ योजनपरस्तेन भण्डलक्षत्रमेव नेनोक्तं मव ति योजनधनुषोः प्रमाण तु- ति्थ॑ग्यवोदराण्यषटव्र्वा वा वीहयखयः। प्माणमङ्गलस्योक्तं वितस्तिद्रदशाङ्कलः हस्तो वितस्तिद्वितयं दण्डो हस्तचतुष्टयम्‌ तत्सहघनद्रयं कोशो पोजनं तञ्चतुष्टयम्‌ इति धश्च दृण्डसममेव चतुहंस्तो धलुरदण्डः ' इति माकंण्डेयपुराणोक्तः + पण्णवत्यङ्कलश्चैव धनुदंण्डः प्रकीर्तितः ` इत्याद्त्यपुराणाच्च इति भी तिस्थ सेतौ प्रयागप्रकरणे प्रथागादिपरिमाणम्‌

अथ प्रयागवबास्रर

मात्स्ये प्रयागमनुगच्छेद्रा वसते वाऽपि यां नरः सर्वपापविशचुद्धास्मा स्द्रलोकं गच्छति स्क न्दे-तीर्थामिलाषिभिभ॑र््ः सेष्यं तीर्थान्तरं वे अन्यत्र मूमिवटये तीथराजालयागतः तथा बह्महृत्यादिपापानां प्रायभित्तचिक्षीषुंणा प्रयागं विधिवस्ेव्यं द्विजषाक्यान्न सयः

[ प्रवागप्रकणम्‌ 1 विस्थटापितुः। १७ किं बहूक्तेन विषन्द्र सेष्यं सितासितं तीर्थं प्रकृष्टं जगतीतले

इवमापरणविश्यम्‌ यात्रामात्राथगमने तु मास वसेत्‌ ततो गत्वा प्रयागं तु सर्वदेवाभिरक्षितम्‌ बरह्मचारी वसेन्मासं पितृन्देवांश्च तपयेत्‌ इति भात्सयोक्तेः अत्र भासमिति सामान्योक्तेयः कथिन्भासस्त- त्रापि सावनः मापे तु वक्ष्यमाणवाक्यैर्िरोषः इति प्रयागप्रणे प्रयागवासफटप्‌

काशाखण्डे--

सप्तधाहुमयी मूततनौ पापानि यानि वे केशेषु तानि विहन्ति वपनाघ्यान्ि तान्यपि

अत्र प्रकरणावयागे तथाऽन्यत्र- प्रयागे वपनं कुाद्रथायां पिण्डपातनम्‌ दानं दयाककुरुकेत्रे वाराणस्यां तनुं त्यजेत्‌ किं गयापिण्डदनेन कारयां वा भरणेन किम्‌ कुर्न दानेन प्रयागे वपनं यदि इति

यदत्र वदन्ति मण्डने फलाकाङ्क्षायामार्थवादिकिमेव फठं राति सत्रवदन्वीयत इति तद्िवारासहम्‌ तत्र हि फटमत्रेयो निदशात्‌ ' [ जे० ४।३।८।११ ] इति सूरेणा्थवादे निरदिह्वमानप्रतिायाः स्वरूप कल्पनाङ्कश्षा मावाहकारविपरिणामेन फटत्वमान्रधमकत्पनेन ठाघवा- त्फलत्वं तु स्वगदिः स्वदूपकल्पनया फटत्वकल्पनया गोरवापाहु- कल्वादित्युक्तम्‌ इह तु किं गयापिण्डद़नेनेत्यन्च किविष्फ निर्दि ह्यते तेन क्र तद्पायावतारः अथ प्रयागे यदि वपनं तदि गयापिण्ड- हानादिपरयोजनं नास्तीति तत्िरस्करेण षपनवि धानाद्रयाण्ण्डदान- दिफटमेव वपनफटमर्थादक्तं मवतीति यदुस्येत तहि पितृदवारा छपुत्रा वातिभुक्तिस्वगंलक्ष्मीपाप््यादेस्तत्तत्रयोजनस्यानेकरूपतवत्तावतः फल ' तवकल्पने विपरीतं गौरवम्‌ तस्मादश्च सामान्रमेवेदं प्रयागवपनस्य फलं तु यानि कानि.च एापानीति वपनमन्ननिविष्टः पापामावः पक्त

अथ वपनकिचारः

१८ नारायण मह विरवितः- [ प्रयाग्रकरणम्‌ |

दाकगतायराय्याशाङनवत्‌ 1 यत्त कथित्‌--किं गपेत्याददवचन ववध्य- स्तरारोषल्वादर्थवदं एव मवति तेन राव्रसत्रन्यायः। अथंवाद्‌ लभरिद्धिस्त स्तुतितात्पकलसाम्यात्‌ यद्यपि चायमथवादुः स्यात्त धाऽपिं पर्ववचननिर्दिषटप्रयागवपना दिषिधिचतुष्टयेऽध्यवधानानाद्ष्टवा- राणस्ीतनुत्या णवि धिष एवेतरनिन्दाद्वारा स्थात्‌ तदुक्त कायां वा मरणेन किमिति तस्यापि निन्दकः तस्मन्नायमथवदुः। कच निन्दा कापि फलसमप्िका दष्टा विधेवस्तुतावेव तात्पवत्‌ अन्यथा प्रातः प्रातरित्यादेरष्युदितिहोमफलसमपकतवापत्तः। तस्मान्नाऽ- धवादिकं फलमिति तन्तु जल्पनमात्रम्‌ स्वतन्त्रपठेतवधिशषतवाः मावेऽप्यन्नीताक्षिधिशेषत्वेन यदाप्रेया दिवाक्यवदृथवादत्वापपत्तः। काल्य- तस्यापि विधेस्तस्माच्छस्येकदेशः इति न्यायेन शष्दुस्यव कल्पनाद्‌

कवाक्यत्वोपपतेश्च किच स्म्तिपराणवावदमटकलात्तद्रदेव वषः अन््रार्थवाष्वाक्पतवेन तरे विध्यमेव तत्र कि गयत्यावूना विधिभन्त्रत्वे स्त एव अथवाहतमपि यदि स्यात्तदा चातुराश्यप्रसङ्गः अपि ना्थबादशब्दो जात्या दिनिबन्धनो येन स्तुतितात्पयकरत्वसाम्यात्स- हादिकशब्दृबद्रौणः स्थात्कितु स्तुतितात्पयकतव निबन्धन एव ततश्च प्रवत्तिनिमित्तसाम्याद्रापि मख्य एव दादश्ाहगवामयनाद्याह्वय।रव प्रायणीयश्ाब्द्‌ तेन सं मवत्येवा्थवाद्स्वम्‌ अन्यधा-

ब्रह्मज्ञानेन किं काय गोग्रहे मरण॑न किम्‌ कुरक्षे्रदानेन यहि पुत्रो गयां व्रजेत्‌

इत्याद नामयिपएराणादिवाक्यानां समानन्यायाना का गात, यञ्च क्तम्वादत्वे काक्चामरणविधिहेषतेव स्यादिति तदपि युक्तम्‌ प्रयागे वपनं कथात हत्यपक्रमात्‌ ^ प्रयागे वपनं यदि ` इत्युप्सहा- राच्च तस्येव विधेयत्वात्‌ इतरनिन्दाद्वारा तत्सुत्यथमव गयापण्डद् नादितरियोपन्यासात्‌ अत एष किं गयेत्यादिना जयनिन्दा यदपि निग्दा फटसमपिेति तदपि एतावता हैनसा युक्तो मवते।ति निन्वाथा अपि प्रत्यवायामावफलटसमपंकत्वादित्यठम्‌ तस्माप्पूवयु-

कि कि

क्तिरेव साधः तथाऽन्यदपि काचदाह

क्शानां यावती संख्या छिन्नानां जाहवीजले तावद्रष॑हश्राणि स्वलोक मह।यते

प्रयागप्रकरणम्‌ ] तिस्थलीतेत्‌ः १९

इत्यादिषास्यवक्षाशयागावच्छिन्नगङ्गायामपि मण्डनं क्य प्राप्रोति। तच्च काम्ययोः प्रयागगङ्यण्डनयोर्नानाफटक माधिकारिकतात्कामन- योश्च युगपदसं मवान्न तन्त्रेण प्रसङ्केन वा युगपत्साद्धेः। तथा चक्रमा- काङ्क्षायां गङ्ाम्ण्डनमादु प्राप्तमात्राधिकारिकत्वात्‌। प्रयागयुण्डनं ठु कालाभ्रवणान्न तथा। यच प्रथागप्राततिनिमित्तकं मुण्डनं तस्यापवास्वला- तिदिन एव कर्तव्यत्वात्काम्येनेव गङ्गामुण्डनेन प्रसङ्गसेद्धावापि काम्य प्रयागमण्डनमनियतकालववाता्तिदिनाहिनान्तरे प्रयागमण्डलाभ्यन्तर क्रदिष्छुचिस्थले युपसमापे वाऽनु्टयामत तदिदममीमांसकसमो हनं गङ्गा मण्डनवचसां प्रयागावच्छिन्नगङ्गापरत्वस्य साधारणवधावव निराकरणात्‌ किंचैवं सति प्रपागवपनवचसां सायप्रातवचनस्थना- मिषेकादरङ्गावपनवचसां याधन्ीववचनस्थानापत्तरेकवाक्यतया निमित्तसको चनैकमेव वपनं विहितं स्यादिति तच््प्रसङ्कावेचाराव- सरः। यदैपि काम्ययोन प्रसङ्कस्तन्छ्रं वेति तन्न। युगप्ससक्तिमाततस्य तत प्रयोजकत्वात्‌ तत्र विशेषाग्रहणतद्रहणे अवान्तरमदृके इत्यन्यव्ष तत्‌ प्रस्तते य॒गपत्मसक्तिरस्त्येव अपि यमठपुत्रजन्मान जातेषटसोर्यगपनेकगहदाहादिनिमित्तेषु क्षामवत्याद्ना [मन्नाधका रिकाणामरि भौते तन्तं हष्टमेव स्मातऽपे सक्रान्तम्यातपातामावा- स्यादिभाद्धानां भिन्नाधिकारिकाणामापि युगपत्पसतक्ता हेमाद्यादिभि- स्तन्त्रमङ्ीकतमेव किंच प्रापिनिमित्तकस्य प्रयागवपनस्य गङ्गावपन नेव प्रसङ्गतो निर्वाहः समानकाटतया त्वयाऽप तावदङ्गषटतः नच नैपितिकप्रयागप्रण्डनाद्यन्तातिरिक्तं काम्य तन्बुण्डन वक्त शक्यत। तस्यैव संयोगपरथक्तवेनाथिहोत्ादिविन्नित्यकाम्यनायाः समदत तथा यदि नेमित्तकस्य गङ्गामुण्डनेन निवाहस्तदा तव्‌ाभन्नर्य

वस्य कथं पथगनष्ठानमिति किंचवं काम्यं गङ्गामुण्डनमाप रम्‌ तिकात्पृथक्पसज्येत समानन्थायात्‌ अ।प च। दिनान्तरमुण्डन कं केवलकाम्यं प्रा्तिनिमित्तिकस्येव वा फलान्वयः नान्त्यः नामा कस्य गङ्गाम॒ण्डनेन प्रसङ्ग सि द्धस्त्वयाऽप्यङ्ग।कार सात देनकर्तव्यतया दिनान्तरानृष्ठानविरोधात कामनोपानेषातं फल हंखन संकल्पवाक्यं तु केवलं भिद्येत तु मुण्डनावृक्तिः अध कामनानां भूयस्ते

क[प्पपरयागन्ननवतकोतेदिनमावतत। नच संवत्सरं द्विमासान पुनस्त।५ व्रजेयदि

मण्डनं चोपवासं तत। यत्नेन क।र्थत्‌

२०१ नारायणमह विराचेतः- [ प्रयागप्रकरणम्‌ }

इति षचनाहक्षमासाम्यन्तर एकस्मस्ताथं एनषण्डननिषेधादना" वत्तिः एतस्य नेमित्तिकोपवाससाहवरया्बजेदिु्तेशच नेम त्िकगुण्ड- नावृ्तिनिषेधपरतया काम्यविषयत्वा मावात्ताथाकरणकबुण्डनमात्नाः वृत्तिविषयत्वे पि्राहिमरणेऽपि पुण्डननिषेधपरसङ्गात्‌ यत्तूच्यते- गङ्ायां मास्करक्ेतर मुण्डनं यों कारयेत्‌ कोटिकुलसंयुक्त आकल्पं रोरवे वसेत्‌

इत्यकरणे निन्दा भरवणात्करणे फटश्ुतेः प्रथागगुण्डनं नित्यका- प्यम्‌ तच्च सङ्गत्करणादेव शाखार्थतिद्धेरेकस्यां यात्रायामेकमेवा- नियतकालं चेति तन्तु भ्रान्तमाषितम्‌ एतस्य वचनस्व प्रयागपरतवा मावात्‌ अथ मास्करक्षेत्रपवेन प्रयाग उच्येत तन्न प्रजापतिक्षत्र- तेन मासकरक्षेत्वामावात्‌ कोणादित्यादीनामेव मास्करकषेत्रतवस्य सामान्यविधावक्तत्वात्‌। अस्तु वा प्रयागपरता तथाऽपि नित्यप्रयागमुण्ड- नस्य प्रापिदिनीयग्गामुण्डनेन प्रसङ्गसिद्धिसमवात्कालान्तरत्वकल्पने प्रमाणामावः तदस्यैव कामनोपतिणाते काम्यत्वात्तन्नियतक्षाटमे- वेति द्रुतो नियतकालं ड्ुतश्च काटान्तरेऽनृष्ठेयमिति तस्मादेवं केविषाहूः-प्रयागगङ्कयोः पराततिनिमि्तकमेक्ेकं मुण्डनं काम्यं चेक- कम्‌ तज नेमित्तिकयोः कम्यप्रसङ्गेन कम्यियाश्च तन्त्रेणानुष्ठानलिा- पिदिने सङ्न्मुण्डनेनेव चतुर्णामपि निर्वाहः काम्पयोस्तश्नानु- छानानेकृफलजनकत्वे योगसिद्धिन्यायविरोधः तस्य केवलकाम्य- विषयत्वात्‌ नैमित्तिकस्य तु निभित्तानुरोधेनानेकस्यापि युगपदुप- स्थितौ फटस्थाष्यनेकस्य तश्लानुष्ठानादेव जननात्‌ यमटपुत्रोत्त जातिषिवत्‌ अपरपक्षश्राद्धफटम घाव्योदकश्षीभाद्धफटजनकमघात्यो- दक्षीकालीनश्राद्धवेति तदप्ययुक्तम्‌ भ्रकृतयो्नेमित्तिकयोरेव ुण्ड- नये्वचनान्तरेण फटसंबन्धबोधनात्काम्यथोः पृथगमावेन चतुर्णा प्रसक्त्यमाधात्‌। अन्यथा फलार्थमुण्डनान्तरविधावेतयाऽन्नाद्यकाम याज- येदित्यवेश्यनतरविधाविव गोरवमुपस्थितपरित्यागश्च तस्माहे एव गङ्काप्रयागपरािनिमित्तके मण्डने तयोश्च तन्म ताभ्यां फल- दयं जायते योगसिद्धिन्यायविरोधपरिहारश्च पएवेवदेवेत्याहुः अपरे तु काम्ययोः क्ममेदामावापुथक्त्वामावेऽपि नित्यकाम्या्रिहोत्रवद्या- वज्जीवाधिकरणन्यायेन प्रयोगमेवसद्धावाश्चतुणां कमप्रथोगाणां युगपत- सक्तिः संभवत्येव तत्रापि तु जाते्ेरेकषाङ्यतणा निमित्तफठसंयागे-

[ प्रयागप्रकणम्‌ } विस्थलटीसेतुः २१

तैषोत्यतेः संवटिताधिकारत्वाक्निमिततद्रयप्रसक्तो ताहश्या एव तश्र मावाद्धषेत्सकुद्नुष्ठामात्फलद्वयम्‌ मघात्रयोव्रयामप्यपरपक्षक्राडा- कतायमिव फलान्तरर्थश्राद्धान्तरोपदेशाद्रचनबलादेव फलद्वब ॒गुण- फलोपबन्धस्थटवत्‌ इह तव िहोजवन्निमेत्तसयोगनोत्पन्नस्य वचना नरेण फला्थ॑तवोधनात्तदूवेव संवटितापिकारामावादशमासाम्यन्तरे कृतगङ्खामुण्डनस्य तदुप्रसक्तावपि प्रयागमुण्डनविधानालवागव्यति- तिरेकेण गङ्खामण्डनविधानात्यरस्परकोंडाकारास मवान्न युगपत्या- गेण फलद्वयम्‌ तेनेकस्यां यात्रायां स्वःफला्थ क्रतेन गङ्खामुण्डनप्र- योगेण प्रयागमुण्डनप्रयोगेण वा द्योनमित्तिकमुण्डनयानिवाहः एवमपरस्यां वात्रायां फएठान्तरोदैशकरततलयागरण दयात प्रयागन्र- यस्यैव निर्वाहो तु चतुष्टयस्य तथा वेकस्थां या्रायामेकमेव मुण्डन तेन चैकमेव फटभर एवमपरस्यामपीति वदन्ति यदा तु नान्यतरफ- लेच्छा तका हयोभुण्डनयोरगह्यमाणविशेषत्वा्तन्त्रम्‌ यदा वु वकश्षमासाभ्यन्तरे कृतगङ्गायुण्डनस्तदा सत्या कामनाया कम्थ्नव प्रयागमण्डनेन तन्निमित्तकस्य प्रसङ्गसिद्धिः कामनामावे तु कवटन- मिंतिकमेवानुषठेयमिति सवथा व्वेकस्यां यात्रायामकम्वे दण्डन मिति विद्धम्‌ रीणां तु विधवानां मवत्येवेति साधारणाविधविवाक्तमू पधवानां तु विशेषः ततर केचदाहुः- केश्चानां नास्ति नारीणां वपनं वतयज्ञयोः भोवधादिषु सर्वेषु च्छेष्येदङ्लद्यम्‌ तथा-सवन्किशान्समुद्धत्य च्छेद्यद्‌ द्ठद्यम्‌ एवमेव नारीणां मुण्डगुण्डनमा दशत्‌ इति प्रायधित्तप्रकरणेऽपि श्रुतस्याऽऽकाङ्कति।टयनात्राप्यन्वय। पाव" वादिश्वजितिं स्वगवत्‌ अथता ह्यसमथानामानन्तयऽप्यसव्रन्धस्तस्मा त्येकवेशः इति जमनसूत्रात्‌ थो येन यस्थ संबन्धा दुरस्थस्याप तस्य सः अर्थतो द्यसमथानामानन्तपमकारणम्‌ इति वातिकाञ्च अत एव्र मासखण्ड- छुरकम शस्त स्याय। षिता तु वराननं। समर्तुकाणां तत्रैव विधिं तास शुगरुष्वम स्वन्किश्ान्समद्धत्य च्छदयदङ्कटद्रषरर

२२ तारायथणमह विरचितः [ प्रयागप्रकटणम्‌ ]

हृति परमासे तथेव वपनं विहितम्‌ दिषोषासीपे त~ विद्रद्िपनृपरञ णां नेष्यते केशवापनम्‌ सवन्कश्षान्समद धत्य च्छेदुयेदङ्गलद्यम्‌ तीर्थादिषु समतंणां स्यादेव केशवापनम्‌ हति साक्षादेव. वचनं पठितम्‌ तस्माखयागे समतरकाणा सवैकेश- समुयस्य दङ्कलं उङ्क वा छेदयेदित्पव वपन्ति

सांप्रदायिकास्त- केशमलान्युपाभित्य सवपापाने दृहेनाम्‌ तिष्ठनि तीर्थन्नानेन तस्मात्तांस्तत्र वापयत्‌

इत्यादिवचनैः केश्षमटवपनस्येव ताथ विरेष्यविधानाद्कङ्खन- वान्च प्रकरणान्तरश्रतस्या्रान्वयः सोयादां स्वगानन्वथवत्‌ प्रमासस- एडीयं वचस्तन्मात्र विषयं तत्रेवेत्युक्तेः। अन्यथा ताथत्वादंव तादुशव- पनप्राते््र्थत्वापातः किंवेतस्मदिव विशेषाबिधानात्ताथन्तरं गृटत एव मण्डनं गम्यते विक्रुतिविकशेषे साप्तद्रयविशषावेधनव वक्रत्यन्तर पाश्चद्हयवत्‌ दिवोहासोपदरितं तु वचो ्रन्थन्तराद्रानादृनाकरम्‌ किव दिजयङ्लच्छेदने कतनमात्रे स्यान्न तु वपनं तचात्र वाहेतम्‌ प्रायथित्ते प्राकरणिकव चनबलात्तथा क्रेयते अत्र तुं तदस्ति तस्मात्समूलमेव केङवपनमिह खीणामिति अत्रापि नान्मुक्तकशवपर्न किति वेणीं कृता कुङ्कमादिमङ्कलद्रत्यालकृता मतर नमस्कृत्य तदनज्ञाता बाप्येत्‌ तां वेणीमश्जटां नेधाव पथाशाक्ते कृता स्वर्णमयीं रप्यमर्य वा षेण मुक्त प्रवालादिं नपय

वेण्यां बेणीप्रदानेन सव पाप प्रणर्यतु जन्मान्तरेष्वपि सदा सौमाग्यं मम वर्धताम्‌

इति एठितवा वेण्यां क्षिपेत्‌ इदं प्रथमयाच्रायामेव प्रातयात्र- मिति सवंशिष्टानामाचारः। नन खाणां मुण्डनप्रापतरव कथम्‌ इत्थम्‌ अण्डनं चोपवासश्चत्यादिव चनं तावत्ता खापुससाधारण्यन वपन विधत्ते यत्रापि पुसः भ्रवण स्यात्तत्राप्युहेश्यविशषणतवाद्पुस्त्वम- विवक्षितम्‌ तथा यदेव एसां वपनप्रापक तदव खछ।णात्राप अत एव पमस तासां धङ्ुलवपनषिधायके प्रमास्खण्ड।य वचन पव मुदां तमू ब्रह्मदेव कामकटोपास्याने कोश्यामपि मृुण्डनाम्याथद्शेनम्‌-

[ पयागपरकरणम्‌ ] त्रिस्थ्लीसेतुः २९

आगत्य मणिक्यं त॒ स्नाला दा धन बहु वपनं कारयित्वा स्थित्वा छयद्धा पयोवता इति।

तदं प्रयाग एव कुतस्ता वापयन्ति तीर्थान्तरेऽपीति चैत्‌ अवर शिष्टाचार एद संकटनिःसरणसरणिः

यद्यपि स्यारस्वयं बह्मा बेोक्याकषणक्षमः

दथाऽपि लौकिकाचारं मनसाऽपि टद्ययेत्‌ इतिवचनात्‌ पठन च~ जीणा समर्तरकाणां त॒ सर्वपापापनुत्तपे प्रयागे वपनं कायं नान्यक्षेत्रे कदाचन इति क्र विन्निवन्पे नन्दिग्रामे जटां हिखेव्यादिवचनान्युक्त्वाऽनन्तरम्‌- सीता शिरोमरण्डनं पातिवत्याद्क रयत्‌ पियं रामस्य सीतायाः कुवैत्योऽन्या अपि खयः मण्डनं प्रति कर्माणि कारवयांचकररे तदा

इत्यादीन्यपि वचनानि लिखितानि किंच यत्र जाणा मुण्डन न्यते तच तत्पर्वदासत एव किथत आचायः यथाऽऽहाऽऽपस्तम्ब आचा- रप्रक्षरणे--एवं पत्नी केश्चवजमिति बोधायनाप चन्द्रायणारद्ध- मासक्रत्याऽऽह-केशङ्मश्रुनखरोमवापनं चन्द्राधणाद्षु तदव छवा. क््ावर्जमिति इह नास्ति पयुदासः तस्मत्छाणामाप वपनम्‌ तच्च यहेशीयानामाचारस्तासामेव नान्यसामति यच कषराजयोगी पुरन्धी मातापत्रास्तु ज।वताः अण्डनं सर्वतीथष कुवदुवणपि।तः॥

इति वचनं तदनाकर्‌ साकरत्वे वा दवेत।यादयात्रादधयम्‌ 4 जीववितकषग विणीपत्योरण्यवभेव त।थन्तरं प्रथमवत्रावा तयोरपि वपनस्य सामान्य विधावक्तत्वात्‌ इई खण रखामरक्षलत कायं तासां शिखाबन्धनादि विधानामावत्‌ अनुपनातानाम॥प प्रवाम वपनं कायम्‌

यस्तु पुत्रांस्तथा बाठन््नापयत्यायवत्तथा यथात्मना तथा सवं दानं विप्रषु दापयत्‌ ॥।

# राजा मारी नारी जीवतश्च पितुः सुतः, इति बा पाठः

7 17705४४4 भी 55 खि ९६५६५६८4 1५ < 711 11६

९४ नाराथणमहविरकितः- [ प्रयगप्रफरणम्‌ }

इति मतस्यप्राणवचने तृतीयपादैस्योत्तदशोषतायां व्यथंत्वापताद्धि- ्नवाङ्यतया गुण्डनादिषिधायकत्ात वापियेत्तथेति तु पठे स्पष्ट एव विधिः इदं चाकरतचूडानां काय चूडाकरणस्याऽऽ्यमुण्डनतया तावन्भुण्डनान्तरानधिकाराविति केचित्‌ अपरे ठु नेमित्तिकतवातितु- निधननिमित्तकदत्तेषामपीत्याहुः। तीर्थान्तरे तु कृतचूडानामप्या(प्यना)- वयक कृतेऽम्युदयः हद्‌ प्रयागमुण्डनं योजननत्रयाधिकदेशाद्यात्रा- यागेन काटविलम्बनियममनयेक्षयेव कायं न्यूनदेशागतेन नापि लौक्षिककायदिश्चायतेन उरध्वमब्दाद्विमासोनाधयदा तीथं बजेन्नर; तवा तदनं शस्तं प्रायश्चित्ते द्विज त्रयागे प्रतियां तु योजनत्रय इष्यते क्षौरं कृत्वा तु विधिवत्ततः स्नायाप्ितािते इति वचनात्‌ केरित्ञ प्रयागे प्रतिथात्रायामेकयोजन इष्यते ' ति पठन्ति अत्र शद्यपि प्रयाग हत्यविशेषत उपादानं तथाऽपि तितासितकषब्देन वेण्यामेव क्षौरस्नानयोसक्तत्वात्तत एव योजनत्रवस्थै- कयोजनस्य वा गणना तु पर्वोक्तप्रथागावधेः यन ' नेकसंवत्सरे कुर्यास्यागे वपनद्यम्‌ ' इति वचनं तद्योजनान्त्बास्यागतविषयम्‌ प्रायथित्ताथयान्नायां त॒ तीथान्तरे द्रामासावधिनियमः नापि पर्वोक्तप्रयागे प्रायश्चित्तभृत इति विशेषोपादानात्‌ अन्यस्तु विचारः सामान्यप्रघट्रकादेवाव गन्तव्यः इति शरौमद्धदरमेश्वरसूरिचदुनारायणमद्टविरविते त्रिस्थलीधेतो प्रयागप्रकरणे तजत्यवपनविचारः।

अथ प्रयागमुण्डने काम्वत्वस्यापि सत्वात्तसङ्गासयागाधिकरण- कनानाकाम्यकमाण्युच्यन्ते तत्र स्नानमाघस्नानञ्यहस्नानेकाहस्ना- नमरणानां फलं वक्ष्यते अन्येषां तूच्यते ब्रह्माण्डपुराण- कुरु्षत्रे प्रयागे गङ्घासागरसगमे गङ्गायां पुष्करे सेतौ गङ्गाद्वारे नेमिषे यानं दीयते शक्त्या तदानन्त्याय कल्पते कुम पुराणे--

[ अ्रयागप्रकणम्‌ ] विस्थलीसेहुः {॥ ९५

जी सषस्राकुठे रम्ये मन्दाङिन्यास्सटे शयुमे भोदते मुनिमेः साध घुकृतेनेह कमणा तिद्धश्वारणगन्धरवेः पृज्यते दिवि दैवतैः ततः स्वर्गात्परिग्र्टा जम्बुद्वीपपातेमवेत्‌ ततः छ्युमामि कर्माणि चिन्तयानः पुनः पनः गणवाविित्तस्तपन्नो भवतीह संशयः कर्मणा मनसषा वाचा सस्ये धमं प्रतिष्ठितः गङ्कायशननयोरमध्ये यस्तु रामं प्रयच्छति सुवणंमथ मुक्तां वा तथवान्यान्पारिग्रहान्‌ कापिट्ां परलावणा यस्त॒ धेत प्रथच्छति स्वणशुद्भीं रोप्यखुरीं चेटकण्ठ। पयास्वन।म्‌ यावन्ति तस्व रोमाणि सन्त गात्रेषु तापस तावदर्षसह्ाणि रुव्रटाके महे ।यते

तथा--पस्तु पुत्रास्तथा बालान्स्नापयेत्पाययत्तथा यथाऽऽसनस्तथा सर्वं दानं विप्रेषु दापयेत्‌

तस्यापि पषाक्तं फटामत्यथः। तथा--गङ्कायमुनयो्मध्ये यस्तु कन्यां प्रयच्छ।त , आर्षेण तु विधानेन यथाविमवविस्तरम्‌ पश्यतितं धोरं नरकं तेन कमणा उत्तरान्स हन्मत्वा मोदते कालमक्षयम्‌ मास्स्येऽपि काप्लामत्याद्युक्तम्‌ गर्वा क्षतसहभेभ्यो इद्यादेका पयास्वनमम्‌ पएचन्दारास्तथा म॒त्यान्गारेका प्रतितारयत्‌ तथा-अथ संध्यावटे रम्ये बह्मचारा जतन्द्रय, उपासीनः शुचिः संध्यां बह्मछाकमवाप्रुयात्‌ तथा--तन्न दानं प्रदातव्यं थथाविमवसमवम्‌ तेन तीर्थफटेनेव वधते नान्न संशयः स्वभे तिष्ठति राजेन्दर यावदृामतसपुषम्‌ ि तथा~-शुक्राम्बरधरा नित्य नियतः सयतान्धयः

एरुकाठं ठु खनो पासं मूभितिमंवेत्‌ ४९. + हि

२६ नारायणमहटविरदितः- | प्रयागप्केएणम्‌ |

सुवणष्टकरतानां तु नारीणां मते शतम्‌ पथिव्वामासमदायां महा मोगपतिमवेत्‌ धनधान्यसमायक्तो हाता मवाते नेतव्यः मक्त्वा विपलान्मोणांस्तत्ताथ स्मरते पुनः एवमन्यान्यपि दानफलान्यवगन्तन्यानि पाद्ये देवान्प्रति विष्णः ममाप्येतन्मतं देवा यद्धषद्धिरुदाहतप्‌ तत्तथाऽस्त ठमत्वेतव्रह्मक्षेवामेति प्रथाम्‌ सूर्यवंशोद्धवो राजा गङ्गामत्राऽऽनापिप्याते सा स्थंकन्यया चात्र काठिन्या वे समेष्यति युं सवं बह्याद्या निवसन्तु मया सह ती्थ॑राजेतिविद्यातं ते।थमेतद्ध विष्याते दानं घ्रतं तपो होमो जप्पूजादिकाः कियाः अनन्तपुण्यफलदा मत्सांनिध्यकराः सद्‌ा पितनुदिक्ष्य ये भाद्धं कुवन्त्यत्र ममाग्रतः तेषां पितृमणाः सवं यान्ति ते मत्सटोकताम्‌

पटस्त्ययन्नायाम- एषा थजनममिहि देवानामापे सत्कृता दत्तं तन्न स्वल्पमपि महद्धवति मारत ब्राह्मे पितवचः अस्मकृलभसूतास्तु समा यास्यन्ति शोमनाः श्राद्धं सपिण्डकं येऽत्र करिष्यन्ते तत। वयम्‌ विष्णलोकें गमिष्यामो विष्णापादृकसभ्रयाः पनः संसारपद्ष्‌( नाऽऽयापः पृण्यमाजनाः तथा--तीथंराजं प्रयगेऽस्मिन्मन्दमाग्यो यहीष्याति दष्परति्हमप्यत्च नरकाय मविष्याते # प्रथागत्तीर्थे पाण्डो इरन्नं यस्तु भते) विद्यं तस्य तत्पण्यं सत्यभतन्पसादेतम्‌ रन्न प्रतिरहदुष्टं जातिदुष्टं स्व मावदुष्टमित्यार तथा-यक्किविदपि विप्रनद्र प्रथमे ताथनायकं विष्णामृदहिश्य हास्यन्ति तदानन्त्याय कल्पते

[ प्रयागऋछरणम्‌ ] तिस्थर्टीसेतुः २७

एतदनन्तरं आमस्वणधान्यकन्यागेोपुराणादिद्ानफटकाक्यानि बह एुराणदेवावगन्त्यानं तथा-तैष्मवानि प्राणानि विष्णामक्त्या वि्नारवाः

शण्वन्ति कथयन्तीह ते गच्छन्ति हरेः पुरम्‌

ये कुर्वन्ति महामामा वेदपारायणं क्रचित्‌

यावन्त्यक्षरजालानि यावन्तः स्वराबन्दृवः तावन माधवस्यास्व रूपाणि स्थापतान्यलम्‌ +

तथा-कन्यागोमहिरण्यानि दानानि विविधानि च। प्रयागे कुव॑तां पसामणुरप्यसिलं जगत्‌ (१)

तथा- प्रयागे पण्यवाटीके अन्नदानं करोति यः कृतं तेन मुनिभरेष्ठ कारिबराह्मण माजनम्‌ सितासिते प्रयागे तु तिलहोम करोति यः कोटिहोभः कृतस्तेन यावद्वे तिटसस्यया तिलतर्पणमप्यत्न पुन्धत्यासप्तम इलम्‌ प्रयागे माधवः सक्षाद्रतते जगदीश्वरः। तत्र यद्सङ्र्वन्ति तत्सवं चाक्षयं मवेत्‌

तथा- मौक्तिकानि प्रयच्छन्ति मूषणाय मधुद्रेषः तेषां मूषायते विष्णुविबुधेः भियया सह सत रत्नानि पुण्यात्मा हरिप्रीत्यं ददाति च। वेण्यां रलप्रहानेन स्वग रत्नगहे वसेत्‌ स्वगा पवर्गहारं हि प्रयाभे दानमम्मसाम्‌ धान्यदानं महामामाः कुवन्ति बेमलश्याः गङ्धातीरनिवासिम्बस्तस्य वासो हरेः पुर तिलदानं प्रयागे तु ये कुव।न्त (वि चक्षणः. तेरवाध्यतद्पाणि स्थापतानं जगत्तरच वाक्षांसि ये प्रयच्छन्ति होतच्राणाय यागनापर्‌ कम्बलाचििष्यामक्तेभ्या ददाति हार।प्रयः तस्थ पातकशीतातिर्न हि कुत्रापि जायते चसत वै ती्थराजेऽत्र शातातत्राणङारणम्‌

अरिं परज्वाहयेत्तेन पाष दग्ध परातनन्र्‌

२८ नारायणमहविरावितः- [ प्रयागप्करणम्‌ ]

इक्षुं शडे सितां वाऽपि दद्याद्यो विष्णातत्परः तस्य माधु्यतां याति प्रयागे माधवोऽभ्पयः इत्याद्यक्वोक्तम- यानि कानि दानानि प्रयागे नियतास्मवान्‌ करोति परया मक्था सोऽक्षयं फलमश्नुते इति माच त्वत्र बने फलविशेषस्तत्रेव- प्रयागे मादमासे तु विष्णोः प्रीष्ये वदाति यः विष्यामक्तिपरेभ्यस्तु तस्य पुण्यमनन्तकम्‌ प्रयागे माघमासे वै घृतदानं करोति यः। स्वरम धृतश्ुल्याघ् मोदते दिष्यमोगवान्‌ इत्यादि अथ प्रयागे सामान्यतः घ्रानं दूरमपुराणे-- एतखजापतिक्ितरं विषु लोकेषु विश्रतम्‌ अन्न च्नात्वा दिवं यान्ति ये भृतास्तेऽपुनमेवाः तथा-तज्नामिषेकं यः कुयात्संगमे संशितवतः तल्यं फल मवाप्नोति राजदयाश्वमेधयोः तथात घ्नता पीत्वा यथूनायां युधिष्ठिर स्वपापविनिभुक्तः पुनात्यासतम छलम्‌ पाद्च-प्रयागन्नानतो नासि क्राप्यन्यदाधेकं परम्‌ प्रायश्चित्तं तपोदपं दानरूपं कियादिकम्‌ तथा-पलछीमसतमोभ्वंसे यथा शरदि चन्द्रमाः माति षापक्षयात्तद्रन्नरो वेणीजलाप्लृतः छ्ीकेन पुरा शप्तो गन्धव वायसोऽमवत्‌ शापं ममोच सोऽत्रैव स्नातः सद्यः सितासिते स्कान्दे-एवं निष्कलुषीमूय ततः घ्नाय स्सितासिते थं यं कामममिध्यायंस्तं तमाप्नोति नान्यथा पण्यरारिं विपुलं पृण्यान्मोगान्यथेप्तितान्‌ स्वर्गं प्राप्नोति तत्स्नानान्निष्कामो मोक्षमाष्रुयात्‌ घा याधोऽभिलषन्मोक्षं कामानन्यान्विहाय सोऽपि मोक्षमवाप्नोति कामदात्ताथराजतः भास्स्ये-सत्यषादी जितक्रोधा ह्याहिंसा परमा स्थितः धर्मानुसारी तत्छन्ञो गोब्राह्मणहिते रतः

[प्रयगपरकरणम्‌ | तिस्थटीसेतुः

गङ्गायसूनयोमंध्ये स्ञातो मुच्येत किल्बिषात्‌

भनसा चिन्तितान्कामास्तांश्च प्राप्रोति पष्कठान्‌ तथा युधिष्ठिर उवाच-

बरहाहा वव्यलोमाह्वा ये तु कामवक्ष गताः।

कथं तीर्थफलं तेषां कथं तीर्थमवाप्ुयुः

विक्रयः सर्वभाण्डानां का्याकायमजानतः

प्रयागे का गतिस्तस्य चेतद्बृहि महामुने

भारंण्डेय उवाच कणु राजन्महागु्यं सवेपापहर छमम्‌ भास्षमें स्नायीत प्रयागे नियतेन्वियः भच्यते सर्वपापेभ्यो यथाहष्ट स्वयमुवा विस्त प्रयतो मूत्वाऽहिसकः भद्धयाऽन्वितः धुरुयते सर्वपापेन्यो गच्छेत्परमक पद्म्‌

अच्राविशेषादयं कविन्भासम्‌

तथा--विघ्नम्मधातकानां तु प्रयागे शुणु थतफलम्‌ स्नान इति शेषः विक्ालमेव स्नायीत आहार मेक्ष्यमा चरन्‌ तिमिमतििमच्येत प्रयाणे त॒ संशयः

तथा प्रयागतीथान्यक्लाोक्तम्‌- भहपानः परो मूत्वा कुरु तीथामेषचनम पे बहवस्तीथाः सवेपापहराः स्मृताः तेषु स्नाला दिवं यान्ति ये मरतास्तेऽपुनमवाः ! एवं करुष्व कौन्तेय सवंतीथामिषेचनम्‌ यावज्जीषकरृतं पापं तत्क्षणादेव नर्यात विष्ये--गङ्कायम्ुनयोश्वैव संगमो लोकविश्रतः एव कामिकं तीथ तत्र ञ्जनिन माक्तेतः यस्य थस्य यः कामस्तस्य तस्य मबाद्धसः॥ मोगक्षामस्य मोगः स्याद्राज्यं स्वाद्राज्यकामिनः। स्वर्ग; स्यात्सवर्भकामस्य मोक्षः स्थान्भाक्षकामणः

मारेऽद्विरस्तीथयात्रायम्‌--

२५

३० नाराय्णमटविरवितः- [ प्रवामग्रकरणम्‌ } गङ्गायप्ननयोस्तीयं तथा कालखरे गिर दक्षाश्वमेधाना्रोति तन्न मासं करतोदकः कंचनमासममिमेष्येदं वचनं तु माघपरमविशेषभ्रवणाककालख- दस्थाप्युपादानाचच मारते--चातुषिधे यदुण्यं सत्यवादिषु चेव यत्‌ वात एव तदाप्नोति गङ्गायमुनसंगमे ब्रह्मएुराणे-- गङ्काययनपद्के तु यः पुमान्पुण्यवधेनः छ्नाला नारायणं देवं मक्त्वा संस्मरते पदि॥ पमान्यत्र यच्चाऽऽसते तत्र विष्णः प्रसीदति तथा--दुटंमं तीथराजस्य पाने सर्वज सवेदा देशकालादिनियमः प्रथागे हि स्वहा सवे श्ुममयाः कालाः स्वाः श्ुममया दिशः एतेषु सर्वषु षवनेषु यथपि प्रयागशब्दस्याविशेषत उपदानं तथाऽपि तदन्त्॑ततत्त्तीथेन्नानफलस्य वाक्चान्तरेरुक्तवार्स्थलमा वरे जलामा- देन घ्लानासंमषाद्रवेण्युपलक्षकः प्यागकषब्द इति अथ प्रथागे माप

न्रानफलम्‌ तत्र कृमपुराणे- वटि कोटिसहश्चाणि षिः को रिक्तानि माघमासे गमिष्यन्ति गङ्धायमुनसगमम्‌ पत्स्ये--सितासिते तु ये नाता माघमासे युधिष्ठिर तेषां पुनरावृत्तिः कल्पकोटिशतैरपि दश्च ती्थंसहस्चाणि दृक्ञ काटयस्तथा पराः माघमासे प्रयागे तु गङ्गायमुनसंगमे पद्मपुराणे-- कुरक्ेत्रसमा गङ्गा यत्र तत्रावगाहिता तस्माहश्गणा प्रोक्ता यत्र विन्ध्येन संगता तस्माच्छतगणा प्रोक्ता कार्यामत्तरवा हनी कार्याः शतगुणा प्रोक्ता गङ्गायमुनसंगमे सहस्रगुणिता साऽपि मवेत्पश्चिमवाहिनी पथिमामिमुखी गङ्गा कठिन्या सह संगता ॥.

[ प्रयामप्रकरणम्‌ ]} निस्थखीसेहुः

हन्ति कल्पकृतं पापं सा माधे पप दुठेमा अशत कथ्यते राजन्सा वेणी मवि दृलंमा तस्थां माघे महतं तु देवानामपि इठे मम्‌ तथा-पथिष्यां यामि तीथानि पयः सन्ताह याः एनः) स्।तमायान्ति ता ण्या माषे मासि नराधप॥

तथा बह्यविष्ण्वादीननुकरम्ाक्तम- अणिमादिगुणोपेता ये चान्ये तच्वदिनः घातुमायान्ति ते सवे माधे वेण्यां नराधिप

तथा गङ्गां येऽजावगाहन्ते माघे मासि नराधिप चतयंगसहश्रं ते पतन्ति घुराटयात्‌ शतेन गणितं मापे सहस राजसत्तम निर्दष्टमुषिभिः घ्रानं गङ्गायमुनसगमं

तथा-माधसत प्राप्यते धन्यः प्रयागे द्विजसत्तम अपुनर्मवदं त्न ।सतासतजठं यतः

गायन्ति देवाः सततं दिवेष्ठा

भाघ प्रयागे किल नो मावेभ्याते

घ्लाता नरा यत्र गभवेदनां

पहयनित तिष्ठन्ति विष्णुसानधा

तथा--श्न(ता हि ये माकरमास्करदय तीथं प्रयागे सुरसिन्धुसंगमे तेषां गहद्वारमटकरातं भङ्वछिः कुरकणताडता

तथा-सितासिते यो मजेदापे पापशतावृतः अरङ्धरस्पे रवौ माधेन स्र पापषु मजात दृजंया वैष्णव) माया देवैर इदुस्रा प्रथागे द्यते सातु माषे मासि नराधिप तेष॒ तेषु लोकेषु युक्ला मागाननकराः पश्चा वि्ीयन्ते प्रयागे माघमाजनः राजसूयसहस्रस्य राजल्नावेकल फलम सितासिते माघे तु क्नातानां मवति भुवम्‌

९१

६२ नारायणमहेविरचितः- [ प्रयागम्रकरणम्‌ ]

तथा-आकलपजन्ममिः पापं संचितं यक्षरशरंप तद्धवेद्धस्मसान्मापे घ्नातानां तु सितासिते इत्याी नि बहूनि वचांति पष्मपुराणीयमाघमाहालमपे दृ््यानि अङ्किरस्तीथयत्िायाप्‌-- अघमासे प्रयागे तु नियतः शंसितवतः बनाता तु मरतशरेष्ठ निंमलः स्वर्गमाष्ुपात्‌ पद्चि-- माधः सितासिते विप्र राजसूयः समो नवा धनुधिशतिविस्तीर्णे सितनीलाम्बुसंगमे भाघादुपुनरावत्ती राजसूयः पुनः पतेत्‌ माघमासे प्रयागे तु सितासितजलं स्पृशेत अधन्थो स्पृशेन्न मष्ापातकहारिणम्‌ पाठान्तर तु-- माधमासीयवातोऽपि सितासितजल स्पुशन्‌ अधन्यं सपशेश्चनं महापातकहा हि सः(1) इति बह्मपुराणे माघोपक्रमेण-- तीधंराजे प्रयागे तु वेण्यां यः स्नाति मानवः तस्य पापमयं नास्ति विष्णुस्तस्य प्रसं।दति प्रयागे माघमासे त॒ वेदतीथांद्बिन्दूना सयश्येत पस्य गां तु सर्व॑पापः प्रमुच्यते माये मासि प्रयागस्य दशनं हठमं त्रणाम्‌ स्पशानस्यतु का दातां स्नानं तत्र घुदुलंमम्‌ इत्यादि षष्ठोऽ्यायो माधक्न नपरशस्ापर एव पा्च--सर्वतीर्थानि कृष्णानि पापानां सङ्गदोषतः मवन्ति शुकुवर्णानि प्रयागे माघमजनात्‌ बाह्वे--अश्वमेधादिकृ चको माघश़त्तीथंनायके माधन्नाय्यनयोर्मध्ये पावनेन ठक्ष्यते इत्यादि तथा--पच्न कुत्रापि वा मापे प्रयागस्मरणान्वितः। करोति मजनं तीथं ठमेद्वाङ्कमजनम्‌ प्रयागाभिमुखो मृत्वा संस्मरन्माधवं विभुम्‌ पराधस्नानं करीत्यन्न पृक्तः सवपातकात्‌

[ प्रयागप्रकणम्‌ | िस्थलेसितुः १३ अच्च नानावाक्थवश्ार्फटविकल्पेऽपि योगसि द्धिन्यायेन प्रतिप्रयो. षः $ > (क) कि कि कि गमेकेकं फलम्‌ कामनेव तत्तदुदेशे नियामिका विनेगमकान्तरा- | क, कि मावात्‌ एवं वक्ष्यमाणञ्यहेकाहफठेऽपि अथ ऽयहफट वचनानि मत्स्य पुराण-

संवत्सरक्षतं साग्रं निराहारस्य यत्फठम्‌ प्रयागे माघमासे तु उयहश्नातस्य तत्फलम्‌ तथा-योगाम्थासेन यद्यण्यं संवत्सरदातत्रपे प्रयागे माघमासे तु उयहघ्नातस्य तद्भवेत्‌ तथा- प्रयागे माघमासे तु यरूहं घ्ञाति मानवः पापं त्यक्ता दिवं याति जीण। त्वचमिवोरगः पद्मप्राण- प्रयागे माघमासे तु उयश्नातस्य यत्फलम्‌ नाश्वमेधसहषेण तत्फलं मते भवि तथा-उयहन्नानफलं मापे पुरा काश्चनमाटिना राक्षसाय ददौ मूपतेन मुक्तः पापक्रुत्‌ तथा--उयहात्पापक्षयो जातः सप्तविंशतिंभिर्दिनेः शेषम यद्मृत्पुण्यं तेन देवत्वमागता रमभाणा तु कलापे गिरिजायाः परिया ससी जातिस्मरा तथा जाता प्रयागस्य प्रसादतः

तथा--पुष्करे कुरुक्षेत्र बह्मावत प्रथूदके

अविभक्ते परमासे गङ्गासागरसंगमे

यत्फलं दश्श मिर्रषेः पराप्यते संयतेग्दैः

तत्फलं प्राप्यते माये उयहघ्नानान्न संशयः

अत्र उयहो मकरसंकमरथसपतमीमाधीपोणमासाीरूप इत्येके माघञ्य- छदकम्यादित्रयमिति तचखवादिनिः मकरादि नत्रयमित्यन्य भआाचस्याऽऽद्यं ्रयमिष्टं उयहात्पापक्षयां जातः सप्तविंशतिमिद्निः शेषैः ` इति पर्वोदाहृतशचनादितीतरे त्रयोदश्या दिजरिथमित्यपरं महामा पुरस्कृत्य सप्नौ तत दिनन्रथम्‌ ' इतिवक्ष्यमाणवचनात्‌ एतस्वार्थवादत्वाद्यकिविहिनघ्नयषिति वृद्धाः एवम प्रेऽपि कूम. पएराण-

३४ नारायणम्विरवितः- [प्रयागकम्‌ |

गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फटम्‌ प्रयागे माघमासे उयहस्नातस्य तत्फटम्‌ पद्यपराणे-प्रजन्ति येऽपि =यहमन्न मानवा

स्तीर्थं प्रयाग धतपापकञ्चकाः। मजन्तिते नो निरयेषु धरमिव- तस्दरभ ते च।रु चरन्ति देववत्‌ 1।

तथा वसिष्ठ उक्राच- अवन्द्री विषये राजा वीरसेनाऽमवत्पुरा न्मदातारमाभ्ित्य राजसुय चकार सः धोडरोरश्वमेपैश्च स्वर्णवाट विराजतः स्वर्ण मघणयपाधेरीजे साऽपि यथाववेध प्रददौ धान्यराश।श्च दविजेम्पः एवतापमान्‌ वदान्यो देवतामक्तो गोप्रदः छुवणद्‌ः ब्राह्मणो मद्रकी नाम मृखो हानकुटस्तथा कृष वलो दुराचारः स्वेधमवहेष्करृतः सौरकमतमद्िय्रो बन्धुभिश्च समरज्ज्तः इतस्ततः परिभ्रान्त निगतो वृत्तिपाडतः द्वतः साधमाविश्य प्रयाग समागतः महाम!६। परस्करुत्य सस्न। तत्र दुनत्रयम्‌ अनघः स्नानमात्रेण भूत्वेह 1द्रेजात्तमः प्रयागाच्चलितस्तस्मात्पनय स्मात्समागतः राजा सोऽपि विप्रश्च विपन्नवकद्‌ा तर्द तयोर्गतिः समा दृष्टा मया शक्रस्य सनधा तेजो इपं बलं खण देवयान ।वेमृषणम्‌ मरा पारिजातस्य च्त्यं गीत समं तयोः इति ष्टा हि माहातमयं क्षस्य कथमुच्यते

एवमेव सामान्यतः प्रयागातिरिक्तवेषयाण्याप पड्स्थानि प्रकरस्थे रवौ मापे प्रातःकले तथाऽमले गोध्पदेऽपि जले स्नान स्वगदं पापनाशनम्‌ योगोऽयं दुठैमा राजखेटोक्पे सचराचर अस्मिन्पोगे दकक्तोऽपि स्नायाद्‌ाप ।दनत्रयप्‌

[ प्रयागभकरणम्‌ | ` त्रिस्थलीमेतुः १५

इत्यादीनि वचनान्युदाहायाणि अयेकाहस्नानव चानि पद्न- स्व्णमारसहसेण कुशक्षेत्रे रविग्रह

यत्फलं मते मापे वेण्यां चेव दिने दिनि

अथिपएराणे- गवां कोिप्रदानाधतात्यहं तस्य तत्फलम्‌ प्रथागे माघमासे त॒ एवमाहूमनीपिणः

एवं प्रथागादृन्यत्रप्यिकाहमाघस्नानवचनान्युदाहाय।णि एवे सपू णभाधडयहकाहस्ननफटप्रातपादक वाक्व षु तत्तु कं। चदुाहुः~ पएणमाष. स्नानेऽपि क्गियमाणे ऽयहाणामेव फटजनकता तु मासस्य तथा मसं वक्षञ्यह्ाणां सकत्वात्परातेन्रयह तफलाटेखन संकल्प कतवा दृक्ष ऽयहाः स्नातव्याः एवं रुएणमायन वरावध फलठलामालवुत्तिविशेषकरता भवतीति तिद कुमतिवेला सतम्‌ ल्पितेष्वपि दशस यहेषु समुदायद्वयात्मक दशपणमासप्रयागवात्क तदघटितो मासप्रथोग ९व फलजनकः वा दश यहा एव परस्पर निरयेक्षाः प्रत्येक फटजनकाः नाऽऽयः उयहकलपनस्य नरथक्यात दत्िविशेषकरतामावाच्च भासप्रयोगादेकस्येव फलस्यावापेः द३।- पर्णमास्योह फटवाक्यगतद्विवदनोपपत्तिः प्रयाजाद्‌।नां दरण. भासश्षब्देनाग्रहणात्फलसबन्धामावादङ्गत्वासाद्ध समदायद्ररकल्पने परपोजनम्‌ इह तु तथाऽस्ति माधञ्नानफटसमपकवाक्यष्वकवचन।- न्तेतैव माघशब्देन राजसुयवत्फलसंबन्धव। धनात्‌ तत्र 1वद्रहराक्व समदाथीकरणप्रमाणे इह हु नास्ति प्रमाणामेतति वक्ष्यामः द्तवः पर्वादाहतानां माधक्षब्दयुक्तमासघ्नानदधायकव चनानमानयर्यापा- तात्‌ आद्यञग्रहेणैव ताषत्फल सिद्धो देती या दिञयहानथक्यप्रश्ङ्गा अथाधिकफललिप्सयाऽन्येषां साथकय ताह पवादाह तकाहवाक्वरप तावत्कल्श्रवणदेकाहिम्य एवं त्रिशहुण एटमस्तु 5१६२२ ऽप्यधिकं तरफललामान्न उयहदृक्षकाहश्षगुणमेवेति ।केच मसिप्रथागततर्‌- सकारेण उयहरयोगपुरस्कारे को हेतुः किं मासवाक्यषु फलाश्रवण उपह वाक्यैस्तदृपसंहारो दा फठभवणयुक्त उवहवाक्यसत्वम वा नाऽऽद्यः परयोदाहतनानापुराणी यमासवाक्येष्वापे तच्छवणात्‌ द्वितीयः फटश्रवणवस्वदेवास्पष्टतवामावेनोपसंहारायागतत तदुक्तम्‌-' स्पष्टस्य

१६ नारायणमहविरणितः- [ प्रयागप्रकरणम्‌ ]

वियेनान्येरणसंहारसंमवः इति नान्त्यः सामान्यञ्यहवचनाना ्राधातिरिक्तकाटीनञपहविषयत्वात्‌ माघान्तगतञ्यहविषयाणा ठु संप्णमाधाशक्तविषयत्वात्‌ दश्षान्तरादागच्छता बटवलतिवन्धकन मासन्नानासंमवविषथतवाच्च एकाहवाक्यवत्‌ ` अ। स्मन्थागे व्वश्- क्तोऽपि घ्नायादपि दिनन्नयम्‌ ` इति 'मजान्त येऽप उयहमन्न मानवाः इति स्फुटैव पद्पुराणेऽशक्तविषयताऽसमव वषयता गम्पतं

यदाप

उयहश्नानफं माघे प्रा काश्चनमाछिनी राक्षसाय ददौ मूप तेन षुक्तः पापकृत्‌ इति पद्यपुराणीयमाघमाहाटय दत्तत्रियवाक्यम्‌ तथा--उयहत्पापक्षयो जातः सप्तविशातिमाद्नः शषेम यदुमूत्पण्य तन दवत्वमामरता इति ततैव काश्चनमाटिनीवचनं उयहस्थ प्रत्यकं फटजनकत्त मरानमित्यच्यते तदप्यमीमांसितवेदवचनानामेव शाोमते तथा हिः पश्च माधद्चानमाहाप्म्यस्योपक्रमान्मध्य च-

मया गता कृतं घ्वानं माधे मासि सितापिते तस्य क्षानस्य महालयं शृणु वृद्ध नशाचर

तथा--स्परत्वा प्रयागमाहात्म्य माघ माघ व्रजाम्यहम्‌ तथा-बहवो हि करता माघा वष वषं यथावेध ्रद्धापतं मया मद्‌ ब्रह्मक्षत्रे सेतासिते तथा--ददामि माधपुण्यं तु करृतमेकं सिताकिते हति मध्ये परामर्शात्‌ निष्पीड्याऽऽशु ततो षच्ञं जलं कृता कराम्बुजे वदो सा माघजं पण्यं तस्मे वृद्धाय रक्षे

इत्यन्त उपसंहाराचच भासप्रयोग एव फटजनक इत्यवगम्यते तेन दत्ताेथकाश्चनमाठितीवाक्ये मध्यपठिते मासस्नानस्येवावयवदरारा स्तुत्यर्थत्वेन व्यास्येये अष्टाकपाटादिवाक्यानीव द्वादशकपाटस्तुत्य- धतया किंचात्र उयहात्पापक्षयो जातः शेषैः सप्तविंशतिभिदिनेयवु- ण्यममूदितयुक्तेवलावृकञयह एकश्च सप्तविंशत्यह इप्येवंसथुदाय एष कल्प्येत तु मवद्मिपेता दृश तयहा इति परक्किबिद्भ्यवस्थितमापध्े-

[ प्रषाफमकरणम्‌ 1 विस्थठीसेतुः

तेसयेतस्यार्थवादतेव तस्मान्मा घप्रयोग एव फटजनको तु दश्च व्हा

इति सिद्धम्‌

अथात्र स्नाने दिनविरेषे फट विरेषः यमः--कातिक्या परष्करे सतिः सवपापः प्रमुच्यत माध्यां नातः प्रयागे त॒ भरच्यते स्वपातकः॥

मारतेऽङ्किरस्तीथयात्रायाम- वृ तीर्थहघ्राणि िंशत्कारयस्तथा पराः समागच्छ माध्यां त॒ प्रयागे मरतषम तथाऽन्यच्र--अरुणोदयवेलछायां शुक्रा माघस्य सप्तमा प्रयागे यदि ठम्पेत कोषिचुयं्रहेः समा तथा--खेर्मकरसंक्रान्तां प्रयागे ब्नानदानयोः फटमानं शक्रोति कतुं बह्मा ऽपि ततः एवं प्रयागातिरिक्तेऽपि सप्तम्यादिवचनानि- विष्ण--पयग्रहणत्‌ल्या त॒ शुक्का माघस्य सप्तमा

अरुणोदयवेलायां तस्यां स्न महाफटम्‌ इत्याद

तथा-प्ाषे माति सिते पक्षि सप्तमा काटरेमास्करा। कुयत्तनिनाध्यदानास्यामायुरापेग्यसपद्‌ः

अच विधिमविष्ये वसिष्ठः

कत्वा षष्ठ मिकमक्तं सप्तम्यां नेश्रलं जलम्‌ राञअयन्ते चाटयेथास्त्वं दत्वा शिरसि द्‌।पकम्‌

तथा जलमिति प्रकम्य-

केन चाल्यते यावत्तावत््ानं समाचरेत्‌ सौवर्णे राजते पात्रे मक्त्याऽछाबुमयेऽथ वा तैलेन वरतिदतिन्या महारजनरखिता समाहितमना भत्वा इरा शिरसि दे1पकम्‌ भास्करं हृदे ध्याता इम मन्लयुद्‌ रत्‌ नमस्ते रुद्ररूपाय रसानां एतय नमः वरुणाय नमस्तेऽस्त हरिवासर नमोऽस्तु ते

, जले परिहर्ीपं ध्यात्वा संतप्य देवताः हात

१८ नारायणमहविरचितः- [ प्रयागप्रकाणम्‌ }

- अष्यदानमश्नभथ- यद्यजन्मकृतं पाप मया जन्भययु सप्त तन्मे रोग शोकं माकरं हन्तु सप्तभ। जथ भाधापा्यां विशेषो विष्णपराण- भाधातिते पथचदश कदाचिदुपाते या याद्‌ वारणन क्षेण काटः परः पितणां नद्यल्पुण्यनूप लम्पतऽप।

दारणपूक्षं शतामिषा तथा-तत्रैव चेद्धादपदास्तु एवाः काटे तदा चाक्रयते ॥पतृम्यः। भराद्धे परां ततिमवाष्ुवन्ति युगान्सहच्नं पितरश्च तेन मारते भाघरमां प्रकृत्य- काले धनिष्ठा यदि नाम तस्मिन्‌ मवान्त मुपाल तदा पपितूम्यः। वत्तं तिलान्न प्रददाति तिं वषायुतं तत्कुठजंमनु ५५; ततैध--अभमाफपातभ्रवणेर्युक्ता चेर५।पमाधयाः अर्धोियः विज्ञेयः काटिभूयग्रहेः समः पौषमाघयोः धौ याम हत्यथः। पात व्यतीपातः दिगेव योगः शस्तोऽयं तु रात्र! कदाचन स्क न्दे--अर्धोद्ये त॒ सप्रति सवे गङ्गासमं जलम्‌ शुद्धातमानो द्विजाः सं मवेयुव्रह्मस(मताः किचिक्किपते तच्च तदनं मेरुसानेमम्‌। अत्र वतविजेषस्तु हेमाद्रिवतकाण्डदेरवगन्तभ्यः। तथा मकरसक्रम- पमास्यभावास्थादिक्दष्यमपि तत एवावगन्त्यम्‌ अजन सप्तम्यादृा ्रतस्नानेनैव तन्त्रेण माघल्नानं सप्तम्याद्स्नार्न नेचहाति समान- देशकाटकतंकत्वात्‌ योाग्तिद्धन्याषावराधः भाधक्र। ङित एव सप्तम्यादौ स्नानविधानात्‌ काम्ये कमण गुणफला धकार इव तदिरेधामावात्‌ परस्पराक्र.ड।कारावे1हेतानेकफलसाधनकम दि पथत्वात्तट्य यथा चेत्तथा मण्डन एव प्रपाओ्चतप्‌ तथा चामुका- धककमोऽहममुकामुकघ्नानं तन्त्रेण करिष्य इति संकल्प्य स्नान कुयात्‌ अन्ये तु प्रातःस्नान एव तत्तककाटलक्षणगुणादंव तत्तत्फलं मवतीति स्नाननेकृतवप्रसङ्क एव नास्ति अतो तन्त्रम्‌ तेनागुका- यककामोऽमुककाठे स्नानमहं करिष्य इति संकल्प्यः ( लषः } एतेन सत्तम्यादावसाधारणसकृल्येन पनस्तकेव प्रातःस्नानाचरणमिति

प्रवारप्रकणम्‌ 1 विस्पर्ठातित्‌ः १९

त्युक्तम्‌ तत्स्नाने प्रातःकाल नियमेनोक्तप्रकरेणेद गते; अन्यथा तदैषेत्ययुक्तत्वादित्यटम्‌ अथ प्रसङ्गान्माघस्नानविधिः तत्र माघस्नानं नित्यकाम्यमिति चित्‌ सप्रशपिकास्तु नित्यत्वयोधकवीप्साद्यमावक्केवटकाम्यतामव प्रतिपेदिरे अच्र वणाभ्रमनिषमनेरपेक्ष्येण सवषामधिकारः तदक्त

पाश्च

सर्वेऽपिकारिणो ह्यत विष्णामक्तो यथा तुप सर्वषां सर्वशो माघः सर्वषां पापनाशनः इति

भकरस्थे रवौ मापे प्रातःकाटे तथाऽमले

नृणां खीणां तथा स्नानं स्ववं पापिनामपि इति

भविष्ये बरह्मचारी गृहस्थो वा वानप्रस्थोऽथ मिश्षुकः वाटवृद्धयवानश्च नरनारानपुसकाः स्नात्वा भाषे शमे तीरथ प्राप्तुवन्तीप्ितं फलम्‌

तश्रापि विशेषः बह्मक्षञ् विशां चेव भन्त्रवर्स्नानामेष्यते | तष्णीमेव शदाणां तथव कुरुनन्दन नमस्कारोऽथ वा कार्यः सर्वपापौ घहानिद्‌ः इति

शद्राणामिति जाणा करजानां चोपलक्षणम्‌ खयः शुद्रसध- माणः इति शद्राणां सधम।णः स्वऽपध्वस्तजाः स्मृताः ईति

स्मरणात्‌ अथ संक्षेपेण सामान्यतो माघस्नानप्रशसा बह्मपुरा णे- माघो गर्जति यज्ञेभ्यो माषे योगाञ्च गजंति। तीवाच्च तपसो माघो वेदशषाज्ेषु गजात तथा-सर्वतीर्थषु स्नातां माघस्नान करोति यः संस्ारसागरोत्ताणः सवटाकेषु भागवान्‌ हत्यादिपश्मपराणीयमाघमाहत्म्य चाति विस्तरमन्रानुसधेयम्‌ नारदीये--ंभापते माघस्तास त॒ तपास्वजनवह्ठन क्रोक्षनित सर्ववारीणि समुद्रच्छातं मास्कर पुनीम्‌ः सर्दपापालि त्रिवधानि सराच'

४० नारायणम विरचितः- [ प्रयागप्रकमम्‌

ततचैव जले विशेष तदागिष वा स्नायात्कपे माण्डाभरितेऽथ वा माघमासे वरारोहे शस्तं वै निन्नगाजटमप्‌

माण्डाभरिते तु विशेषः- सरित्तोयं महावेगं नवङम्मस्थितं तथा वायुना ताडितं रात्रौ गङ्कास्नानसमं स्मृतम्‌

अधिकवेगायाः ससित आनीतं तोयमित्य्थः

पान्न तत्तेन वारिणा स्नानं यद्रे करियते नरः

धडब्शफलदं तद्धि मकरस्थ दिवाकरे

हदं चाऽऽतरविषयम्‌ उष्णोदकेन वा स्नानमशक्थं सति कुवते हेष सर्वगात्रेषु उष्णोदं विशिष्यते

तं इति ब्ाह्मवचनात्‌ बहिः स्नानं तु वाप्यादू दरादकश्षाश्ूफल स्मृतप्र्‌ तडागे द्विगुणं राजन्नद्यां चेव चतुगणम्‌ शधा देवखातेषु शतधा महानदम्‌ श्तं चत्तगंणं राजन्महनद्या श्च संगमे सहश्चगणितं सर्वं तत्फलं मकरे रव। गङ्कायां स्नानमाघ्रेण मते मानुषा वरूप शतेन गणितं माधे सहस्र राजसत्तम निर्दि्टम पिभिः स्नानं गङ्गायमुनस्तगमं शतेन गुणितं सहस्र टक्षमत्यधः मविष्थ- प्रयाम पष्कर्‌ प्राप्य क्रुक्षे्रमथापि वा यन्न वा तन्न वा स्नायान्माे नित्यमिति स्थितिः॥ विरा्फलटदा नदयो याः काश्चद्स्मुद्गाः समद्रगास्त पक्षस्य मासस्य सारेतापतिः॥ पाद्ठे--हिमवत्यष्ठत।थष सवपाप्प्रणाशनः

इत्यादिना तत्ततकषेत्रविशेषेण तत्तत्फलटमुक्तं तत्तत एवावगन्तव्यम्‌ एवद्ष्णोदकघटकूपवाप)सरःप्रवाहनश्सागरमहानदृ। गोकाक मागार

5

धीकाज्ञीनारायणाभ्रमप्रयागेष माधम्नान उत्तरोचरदेगुणथं बह्म उक्त तत्ततो ज्ञेयम्‌

अथ मापन्नानकाछः तत्र पाद्म मकरस्थे रवो यो हि प्नातोऽम्युषििे रवी , कवे, (ष्ये ® कथं पापे प्रमच्येत कथं तरिदिवं वजेत्‌ नञ ब्नात्यनुदिते रवो ` इति क्वचित्पाठः भाचभासे रटन्त्यापः किंचिदम्यदिति रवां बह्मघ्रे वा दुरापं वा कं पतन्तं पुनीमहे इति क्ष पतन्तं जलं पतन्तं पुमांसं स्नातमित्यथः तथा--पे भाघमासे वरतीथमजनं कर्वन्ति चार्धोदितिसयमण्डले

घ्रात्वा भाषे हरिमिच॑यन्ति पे स्वर्भच्य॒ता पतयो मवन्त तं

भविध्य- प्रो माधमास्युषपि सूयकराभितपे घान समाचरति चारु नद प्वहे उद्धत्य सप्त पुरुषान्पितुमातुतश्च स्वभ प्रयात्यमलदहधरा नराऽस। पाघमास्यषसि भ्राला विष्यालोके मह यते इति

अत्र सुर्करामितततविशेषणासातःकाल एवोषःशब्पेन गृष्यते ब्रह्मपुराणे द्‌- अरुणो््ये त॒ संप्राप्ते प्नानकले विचक्षणः माधवाङ्चियुगं ध्यायन्थः पषति रपू जत्‌ परयागवारिणि शमे तस्य पुण्यस्य का मितिः)

[भषागकणम्‌ | तरिस्थटीसेहुः ४१

तथा--अरुणोद्यमारस्य प्रातःकालावाधे प्रमा 6 मा घञ्चनषतां एण्य क्रमात्तत्र धारणा १. उत्तमं त॒ सनक्षत्रं टुप्ततार तु मध्यमम्‌ सवितयुहिते मृष ततो हं।न प्र ततम्‌ ङः पर स~ 1 क, स्कान्दे शिवलोकादिस्यादक्वा- १21

प्रातु माष समायात प्रथागमर्णादय

४९. नारायणमहषिरवितः- [ भरयायप्रकरणम्‌ ]

अत्र सूर्योदयपराणि वचनानि फटपरत्वात्काल परत्वेऽपि सति वाक्यमेदापततेरदयसामीप्यलक्षणयेकवाक्यत याऽरुणोहयपराण्यवेति भित्‌ तन्न ्ेन्दिपक्ामस्पेतिवदुणफठाधिकारेण विधेयामेदृद्‌" वाङ्यमेहाहक्षणापतेरुदयश्चानस्य निष्फठतापत्तेश्च काटवेकल्यात्‌ एतेन दिंविद्म्युदिते रषावित्यत्र रविशब्देन रविपरमोच्यत इति स्पृति. ह्पणोक्तिरपि परास्ता तसमाक्ताटिकल्य एवात्रेति शिशा; तथा प्रातः्नाय्यरुणकरय्स्तां प्राची मवटोक्व स्रायादिति विष्णुक्ते प्रातः्चानमाधन्नानयो; समानकाटत्वात्तन्त्ं मवति स्पृतिदृषणे वु पाचद्धनिनैव नि्यञ्चानसिद्धि्गोदोहनेन नित्यप्रणवयनवदिति प्रङ्ग उक्तः सर्वथा खेकमेव स्यानम्‌ केविन्तु माघवाक्येः प्रातःक्नि एव भाघार्यगुणात्फलं बोध्यते तु मावविशिष्ट्वानान्तर फलाय (विधी. यते गौरवान्मवर्धलक्षणाप्रषङ्काज्च तथा प्ानदरयप्रसक्तयमावान्न तन्नं वा प्रसङ्ग इत्याहुः तन्न प्रातः छ्लानप्रकरणे माघन्नानबोध- ्ञानां पाठामावालकरणेनाऽऽभयाग्रहणादाश्रयसेबन्धस्यापि विधी रवत्यधिकरणन्थायेन वाक्यमेदापत्तेः कर्मान्तरविधानस्येवो दित्वात्‌ किच माघाख्यकाटस्वानुपाहेयत्वात्मातःन्नानप्रकरणामावाच्च काले कर्मण एद विधेयत्वान्मासाप्निहो्वत्पकरणान्तरन्यायाद्पि कम।न्तरता एवं समानकर्द्रयस्य युगपत्मसक्तावुक्तमाग एव शरणम्‌ अन्यया समानन्यायतया नित्यश्राद्ध एवामावास्याव्यतीपातादिगुणात्कटं स्यादिति परथक्छनिवेशिनी पण्णवतिधराद्धानीतिसंस्या युज्पेतेति क्कि। | + अथ माधस्नानारम्मकालः तत्र विष्णुः सोरमासममिपरत्याऽऽह-- तुलामकरमेषेषु प्रातःघ्ायी सद्‌। मवेत्‌ विभ्थं बह्मचय॑ माघ्नाने महाफलम्‌ इति ब्राह्मे तु सावनमानष्- एकाद्दषां शङ्कुपक्षे पोषमासे सदा मवेव्‌ द्रादहयां पर्णिभायां वा डुङ्कपक्षे समापनम्‌ पष्मिऽपि--रोषस्यकादशीं शुङ्क(मारभ्य स्थण्डिलेशयः मासमात्रं निराहारल्ञिवारं स्नानमाचरेत्‌ त्रिकाठम्चपेद्विष्णं व्यक्तमागो जितेच्वियः भा षस्येकादशीं श्चा थावद्िद्याधरोत्तम इति।

[परयागप्रकरणम्‌ | तिस्थलीतेतुः ४३

अत्र निवारस्नानं मासोपवासे ' मासमात्रं निराहारः ' इत्युक्तेः विष्णुः--वक् वा पोणमासां वा प्रारभ्य स्नानमाचरेत्‌ पुण्यान्धहानि त्रिंश्त मकरस्थं दिवाकरे विंशष्िनानि स्नानमाचरेदित्यन्वयः। अत्र दकमिति युख्यवान्दा- भिप्रायेण अयं पक्षो नेदानीं प्रचरति एतेषां पक्षाणां देशतो व्यवस्था तन्नापि सावने चान्वये वा यदि मकरव्यापिस्तवा फला- तिश्चयः पितपक्षे कन्यावत्‌ केचित्तु प्रतिपदमारम्य स्नानमाहुस्तत्र मलं भग्यप्र अत्रैकाद्यां पोणमास्वां वाऽऽरम्मे यदा माधस्वाधि- कमासता मवति तदा काम्यानां तन्न समापिप्रातषधाद्धमास्रनन्तर्म- पिकपाताच्च मासहयं स्नानं त्नियमाश्चानुवतेन्ते। मासापवासचान्द्राय- णादीनि तु जिंशषहिनिकत्वनियमाच्ुद्ध समारम्वाधकमध्य एव समा पनीयानि तदुक्तम्‌-' नियतं त्रिशदिनतव च्छमं मस्यारम्य समा पेत भलिने मासोपवासवतम्‌ ` इति अत्र नयतं विशदिनलादिति- हेतक्तिबटान्मासोपवासवतमिति वचान्द्रायणादेरुपलक्षणब्‌ सर पक्षे तु काविदनुपपत्तिरधिकापतिऽपीत्यादि आरम्मं सकृल्पमन्त्र् विष्णानाक्त तन्न चोत्थाय नियमं गह्वयाद्िषिपुवेकम्‌ प्राचमासमिमं पणं स्नास्येऽह देव माधव तीर्थस्यास्य जले नित्यमिति सकट्प्य चेतास

अस्य तीर्थस्य जले परण माघं ननत्य स्नास्व इ।त मन्त्रलिद्गद्यत्र तीथा न्नानारम्मस्तत्रैव समापनपयन्तं च्ानमिते गम्यत, (कष गाणां चेकवेशतवस्यैकादृशे साधनात्‌ प्रत्यहसकल्पमन्नश्च पद्--

नक्करस्थे रवौ मापे गोविन्दाच्युत माधव घ्ानेनानेन मे देव यथोक्तफलदा मव हति मन्त्रं समुचायं घ्लायान्मानसमान्वतः वादेवं हरिं कृष्णं माधवं वा स्मरेदपुनः अथ माघन्नाने नियमाः तत्र पाद्म वृत्तात्रय~- जथ ते संप्रवक्ष्यामि माधन्नानावाय परम्‌ तथ्यो नियमः कञथचिद्रतरूप। नरात्तमः फलातिक्षयहेतोर्वे किचिद्धाज्य त्यजद्बुधः ममौ. शयीत होतव्यमाज्यं तिसप्रन्वितपर्‌

४४

नासयणमह्विरवितः- [ प्रयागप्रकरणम्‌ ]

विकषाटं चार्चये नित्यं वायुढेवं सनातनम्‌ हातध्यो हीपकोऽखण्डो देवमुदिश्य माधवम्‌ इन्धनं कम्बलं वञ्जप्रपानदाजन घुतम्‌

तरलं कार्पासकोष्ठं उष्णां तटवटी परोम्‌ अन्नं चैव यथाशक्ति वेयं माघ नराधिप दुवणं रक्तिकामात्रं द्यद्ेद्विदे तथा परस्याग्निं सेवेत त्यजदिपरः प्रतिग्रहम्‌

तथा--माषेऽन्नवाताऽपरतपः धराये

हेन्नश्च वाता बटमित्समीपगः। दीपािषासांसि ददन्नरः सदा सूर्यस्य टोके वसति प्रमामयः॥

मारदये-

वद्धं सेषयेत्स्नातो ह्यस्नातोऽपि वरानने होमार्थं सेवयेदह्धं शीतां कदाचन

तथा-अहस्यहनि दातव्यास्तिलाः शकरयाऽन्वताः }

नि मागस्तु तिलानां हि चतुथः शकंरान्वतः नभ्यद्गी वरारोहे सव मास नयेदूत्रता अप्रावतश्शरीरस्तु यः साक्षात्स्नानमाचरत्‌ एदे पदेऽश्वमेधस्य फल पाप्नोति मानवः ततः स्नात्वा शमे तीथं दत्वा शिरसि वे दम्‌ वेदोक्तविधिना राजन्सुया याध्य निवेदयेत्‌ पितृन्संतर्प्यं तन्नस्थोऽबत।यं तता जलात्‌ हटवेवं नमस्कृत्य पजयेप्पुरुषात्तमम्‌ शङ्कवक्र धरं देवं माधवं नाम पूजयेत्‌ बधं हत्वा विधानेन ततस्त्वे$शनो मवेत्‌ मूशच्याबह्मचरयेण शक्तः स्नान समाचरेत्‌ अशक्तस्याधनादधस्य स्वेच्छा सर्वत्र कथ्यते अदक्यमिति कर्ध्य माघस्नानमिति स्पतिः ईश्वरेण यथाकामं बं धमोऽनुषत॑ते

तिलस्नाथी वि्ोहतीं विलोम तिलोवृको

निस्थरीसेतुः।

[्रवागभकरणम्‌ |

विभक्तता षटतिलाः पापनाशनाः तेलमामटकाश्वेव तीथं देयानि नित्यक्षः

तथा भरज्वालयेदद्धिं निवातां कारयेत्छुटीमू पश्मपुतणे दुयवरतत्रक्तम्‌-

भाषे मास्युषसि स्नानं करत्वा दपित्यमचयत्‌ ,

मोजयित्वा यथाशक्ति माल्यवख्वि मृषणेः

सोभाग्य पद्माप्रोति शररारोग्युत्तमम्‌ मृ्लोकपदं पण्यं सृर्यव्रतमिदं स्पृतम्‌ इति भविष्ये-

माघमासे समद्यक्तशिसध्यं योऽचयेद्रविम्‌

छमेत्वाण्मासिकं पण्यं मासेनेव संशयः

मास्ते | माघं तु नियतो मासमेकमक्तेन यः क्षिपेत्‌ भरीमान्डुले ज्ञातिमास्ु महतं प्रपद्यते दिष्णुषम-

मराधमासे द्विजभेष्ठ एकमक्तेन यः क्षिपेत्‌ विष्यशुशूषणपरः कुले जायते सताम्‌ अहिः स्वं मृतेषु वाघुदेवपरायणः ! नमोऽस्तु वाघुदेवायेत्यहशा्टशतं जपेत्‌ अतिराजस्य यज्ञस्य ततः फलमवाप्ुयात्‌

विष्णधर्मोत्तरे वन्न उवाच- मगवन्क्मणा केन विद्यावाश्ायते नरः

माक्ण्डेय उवाव-

पोष्यां तु समतीतायां प्रतिपतममुतिकमात्‌

धराग्बलु पुजयेदेवं तुरङ्गशिरसं हरिम्‌

प्ाग्हपावात्तिवतोक्त्िधिना तुरङ्गशिरसं हयग्रीवभ्‌ तिरा जहुयाद्णौ तिरिषैवं तथाऽच॑येत्‌ {जिरा्रोपोषितो मायां तिठान्कनकमेव

४५

४६ नारायणमह्वविरवितः- [ प्रयागपकरमम्‌ |)

वृद्याद्वाह्लणमुख्याय सम्यक्प्रपतमानसः शर्यान्यज्ञोपवीतां श्च(१) ुधूपमपि चन्दनम्‌ क्रत्वा वतं भास्मिदं यथाव दिद्याचितः स्यात्पुरुषः सदेव स्वर्लोकमासाद्य सुखानि क्त्वा कामान मीश्टन्पुरुषोऽश्ुते एतानि दूर्यवतादीनि पशचापि केवलकाम्यानि तु माघघ्रानाङ्गम्‌- ताति एवमन्यान्यपि ज्ञेयानि इति माघमासनियमाः

एवं कृते माधस्नाने तस्योदयापनं कार्यम्‌ तदुक्तं पा मराघान्ते मोजयेद्विप्रान्यथाशक्ति नराधिप देया दक्षिणा तेभ्य आत्मनः भेय इच्छता एकादशी विधाने वतस्याद्यापन तथा कततभ्यं भहधानेन अक्षयं स्वगमिच्छता मदिष्ये- एवं भाघावसने तु देयं मोज्यमवारितम्‌ मोजयेद्िजदापत्वं मूषयेद्वल मूषणेः कम्बलाजिनरत्नानि वासांसि विदिधानि चोटकानि देयानि प्रच्छाद्नपटास्तथा उपानहौ तथा गल्फमोचकौ पापमो चकां तथाऽन्यहयितं किंचिन्माघघ्नाने प्रदीयते तन्मावस्नापिनां देव विप्राणां मूतिमिच्छता स्वल्पे ानिऽपि दातव्यं माधवः प्रीयतामिति ष्ण॒स्यृतौ नारदीये मन्त्रपूवंकं समापनप्कार उक्तः- सविधे प्रसवित्रे परं धाम जले मम। त्वत्तेजसा परिभ्रष्टं पाप यातु सहश्रधा दिवाकर जगन्नाथ प्रमाकर नमोऽस्तु ते पारपर्णं करिष्येऽहं माघस्नानं तवाऽऽज्ञया अहन्यहनि दातष्यासिलाः शकरयाऽन्विताः भाधावसाने चुमगे षस मोजनं तथा स्यो मे प्रीयतां देवो विष्ुमूतिनिरञज्जनः दैपत्पोवाचसी युकष्मे सप्तधान्यसमन्विते `

(

विष्णु

[ प्रयागपरकरणम्‌ ] त्िस्थटीसेतु; ४७

श्तु मोदका देयाः शकंरातिटयुताः मागन्रय तिलानां तु चतुर्थः शंकरान्वितः भरीचेर्मिभिताः चक्का नारङ्गाणि दापयेत्‌ सवितः प्रसवस्तं हि परं धाम जले मम त्वत्तेजसा परिष्रष्टं पापं यातु सहस्रधा दिवाकर जगन्नाथ प्रभाकर नमोऽस्तु ते परिपूर्णं कुरुष्वेह माघस्नानभुषःपते इति एवं माघन्ननि फलमुक्तं नारदीये- एवं माधपुवी याति मित्वा देवं दिवाकरम्‌ परिवाङ्योगयुक्तश्च रणे दाऽभिमुखो हतः तृतीयोऽ वरारोहे माघन्नायी प्रकीर्तितः इति मविष्य- अगम्थागमनास्स्तेयात्यपिभ्यश्च प्रतिग्रहात्‌ दहस्याचरितात्पापनन्मुश्यते स्नानमाचरन्‌

इति भीमद्धहराम्वरयूरिवदुनाराथण महविरविते तिस्थलीेती प्रयागप्रकरणे माघक्नानविधिः।

अथ प्रयागीयकाम्यकमपरसङ्ाखयागमरण विधयो निहप्वन्ते तत्र

समाः सहृघ्राणि तु सप्त वै जले

दशेकमग्नौ पतने षोडश

महाहवे पशिर्चीति गोग्रहे

अनाक्चके मारत चाक्षया गतिः

इति मविष्योत्तरे यत्र कत्र विदेहत्यागे फलमुक्तं तदिह प्रयागङूपक्षे

ातिक्ञयादतिशशयवद्भवति तत्रापि माधादिकालातिशये सातिरय- तरतमादिमावस्तक्तत्पुराणेम्यो विवे चर्यः सामान्यतस्तूख्यते तत्र स्कान्द्‌- यथाकथं वित्तीरथऽस्मिन्प्राणत्यागं करोति यः तस्वाऽऽत्मवातदोपो प्राष्ुयादीप्िताना१ यस्य माग्यवतशात्र तिष्ठन्त्यस्थीन्यपि द्विज तस्य द: बठेशोऽपि कापि जन्मानि जायते

४८ नारायणमहविरावितः- [ प्रथागप्रकणभू

पाप्म विष्णः- देहत्यागं तथा धीराः ढुष॑न्ति मम संनिधौ ! मत्तं परविशन्स्येव पुनर्जन्मने नराः ्ोर्भ--तयाथितो यदिवा दीनः क्रुद्धो वाऽपि मवेन्नरः। गङ्गायमुनमासाद्य यस्तु प्राणान्परित्यजेत्‌ दीप्तकाञ्जनवणाभिरविमने्मानुवणिमिः गन्धर्वाप्सरसां मध्ये स्वगे मोदति मानवः हष्तिताह मते कामन्वदन्ति मुनिपुंगवाः सर्वरत्नमयैशिव्येननाध्वजसमादुटेः दराङ्कनासमाक्षर्गेमोदुते श्चमलक्षणः गीतवादितरिनिर्घोषिः परचुप्तः प्रतिबुध्यते यावन्न लमते जन्म तावत्स्वर्गे महीयते तस्मात्स्वगात्परिग्रष्टः क्षीणकम।ऽत्यनुत्तमः हिरण्यरलनकपर्णः समृद्धो जायते डे तथा-वटमृटं समाभित्य यस्तु प्राणान्परित्यजेत्‌ सर्वलोक्षानतिकम्य रुदटोक गच्छति तथा-या गतिर्योगयुक्तस्य सत्छस्थस्य मनीषिणः सा गतिस््यजतः प्रणान्यङ्गायमुनसं गमे तथा गङ्कायञुनयोमध्ये कषां यस्तु साधयेत्‌ अहीनाङ्गोऽप्रो गश्च पञ्चेन्दियसमन्वितः धावन्ति रोमकूपाणि तस्य गात्रेषु मानद्‌ तावद्रष॑सहस्चाणि स्वर्गलोके महीयते ततः स्व्गात्परिभ्रष्टो जम्बुद्वीपपति्मवेत्‌ युक्त्वा विपुान्मोगान्सतीथं कमते पुनः जलप्रवेशं यः कुयत्संगमे टोक विश्रुते राहूयस्तो यथा सोमो विमुक्तः सर्वपातकेः सोमलोकमवाप्नोति सोमेन सह मोदते धिं वर्षसह्चाणि ष्टि वर्षशतानि स्वरतः सर्वलोकेषु भुनिगन्धवेसेवितः ततो भ्रष्टस्त॒ राजेन्द्र सशृद्धो जायते कुले अधःशिरास्तु यो उवाछामूर्वपादुः पिबेन्नरः

कि

[भयागप्रकरणम्‌ | तविस्थटीसेतुः

£ शि

कषतवषंसहधाणि स्वगटोके महा यते तस्मद्धष्टस्त राजन्द अथ्धिहोत्नी मवेश्नरः भक्त्वा तु विपलान्मोगांस्तत्तीथं लमते पुनः थः स्वदेहं विकतिता शकुनिभ्वः प्रयच्छते विहगेरुपयुक्तस्य जण तस्यापि यत्फलम्‌ हातवषचहश्ाणि स्वगटाके महीयते ततस्तस्मात्परिभ्रष्टो राजा मवति धार्मिकः गुणवान्हपरसंपन्नो विद्रान्स 1प्रषवाक्यवान्‌ मक्त्वा तु विपलान्मोगास्तत्तीथ मते पएनः।

वराहुपराणे- तत्र यो ुश्चति प्राणान्वर्रटेषु इन्द्रं सर्वलोकानतिक्षम्थ भम टोक प्रपद्यते ये श्रता वटमूले तु मम चित्ते भ्यवस्थिताः। निच सर्वाणि लोकानिते मां पश्यान्त नेत्यश्चः तथा-अक्षामो वा सक्रामो वा वटमृलेषु सन्शार शीघ्रं प्राणान्पमुश्चेत यदीच्छेत्परमां गतिम्‌ मत्स्यमारतकोमदिषु- लोकवचनात्तात वेदषचनादुपि मतिरत्कमणीया ते प्रयागमरणं प्रति भस्स्ये--उर्वकशीपलिने रम्ये विएे हंसपाण्डुर परित्यजति यः प्राणाञ्जणु तस्यापि यत्फलम्‌ ष्टं वर्षसहस्राणि षटि वषशतानि सेवते पितुभिः साधं स्वग लाकं नराषप उर्वशीं तु सदा पश्येदेवलोके नरा त्तम ज्यते सततं तच ऋषिगन्धव किनरः ततः स्वर्गात्परिभ्रष्टः क्षणकेमा दवर्चतः उर्वशीसवुश्षीनां तु कन्यानां ठमते शतम्‌ मध्ये नारीसहश्चाणां बहूनां पातमवत्‌ दश्च यामसह्नाणा माक्ता मवति भमिपः

काओीन्‌परशष्देन सुप्तोऽसो प्रातिदुभ्ते

४९

तारायणमहुकिरवितः- [ प्रयागक्ररणम्‌ ]

हिंसा चाशद्रयादन्या या तस्याः प्रतिषेधनम्‌ प्रत्यवायाधता्ञानं विधिनाऽन्यत्र वायते इति यातु तस्मादु नेत्यादिश्रतिः सा विहितमार्भेण स्वेच्छाऽऽत्महन-

ननिपेधार्था यहा यस्मादायुषः रोषे सति रित्यत मित्तिककमातुष्ठानक्ष- पितान्तकरणकलङ्कः भ्रवणमननाद्ुपायसंपत्याऽऽतज्ञानेन निरतिशश- यानन्दबह्यपरातिलक्षणमोक्षमपि साधयितु शक्तोति तसमादनित्याल्पस्छ- गादिसुखा्थमायुषः प्राड्न प्रय दृयुष्ययं सुशान्मोक्षार्थीत्यथः अतश्च मोक्षमनिच्छतोऽनि्यार्पशुखेऽपीच्छाव्तः प्रयागमरणं दोषाय एुरुष- ुद्धिषै विपण तदिच्छाया अनियम्यत्वात्‌ अत एव ज्ञीणां सहग- प्रते यजमानस्य सर्वस्वारे दोषः पदा पु मोक्षार्थमेव पूवा तवाक्दवक्चाखयागमरणे तवर्तते तदा तस्मादु हेतिशरुतिविरोध एव नास्ति भोक्षःधमेव मरणे प्रपततः अघुर्या इति श्रतिस्तु प्रकरणादाल- हशब्देनानासञ्ोक्तेरविद िन्दार्थेतीकञावास्यमाष्य व्याख्यातं शंकराचा- दैरिति तथाऽष्वविरोधः ये हु बाह्याः सांख्या वाऽ्रीषोयादिविषेः क्रव्थलाञ्ज हिस्यादितिनिेधस्य पुरुषाथत्वा द्विन्न विषयत्वेन विरोधामावान्ना्रीषोमीयाटम्भविधिना दहिंस्यादिति क्षाज्लं बध्यते ततश्च पदहिता कञतवथं विथिवबलात्कतोशवोपकरिष्यति निरेषबला पुरुष होषमावक्ष्यतीति बद्न्ति तन्मतेऽपीह प्रथागमरणस्य फठसाधनतया परुषार्थत्वातकास्यतवेन पुरुषाय निषेधवाधकता भवत्येव सभानविषय- लवात्‌ वस्तृतस्तु सकलवेदृविग्रवाप्ेरिदं मतमयुक्तमवेति वातिका द्‌- रवगन्तभ्यम्‌ विद्तरमयासस्तुतारथ सिद्धेरन्यथाऽप्युपपततश्च नेह द्यते तलिद्धं फलान्तरं मोक्षा वा प्रयागमरणे कशिहोष इति केचिन प्रयागमरणं सर्ववणदाधारणम्‌

शूराश्च क्षाञनेया वेशया अन्त्यजाश्च तथाऽधमाः

एते त्यजेयुः प्राणान्वै वर्जयित्वा दज चप

पटि(ति)तवा बाह्मणस्तघ्र बह्महा वाऽऽम[हा | मवेत्‌

हति बराह्मणस्य निषिद्धल्वादित्याहूः तन्न एतद्वाक्यस्याऽऽकराः

ज्ञानात्‌ पररप्याक्रानुक्तेः क्षश्चियादीनां प्राणत्यागं विधाय वज- पितवा द्विजभिति परस्परविरोधश्च क्षश्चिषवैशय धोरपि द्विजात्‌ तदाह यज्ञवट्व्य.-- |

५२

[प्रयागपरकणम्‌ | त्रिस्य्टीसेतुः ५३

® ओ, कषे

ति्यवये जायन्ते द्वितीय षाखिकन्धनात्‌ बराह्मणक्षश्नि यविकषस्तस्मादते दनाः स्मृताः इति

क्िवाथिपुराण- लोकवचनाद्िपर वेदवचनादृपि। अतिरत्कमणीया ते प्रयागमरणं प्रति इति विपशग्देन वपिषठं संबोध्यते तया नोक्कमणायतिवचनाद्राह्यण-

स्याप्यधिकारः यच्वत्ोच्यते स्परत्या श्रतिसंकाचासमवतत्तस्मदुहन पराऽऽयुषः स्वःकामी प्रेयादिति श्रुत्या पएुराणसंकोच इतितद्भन्तजल्पि- तमेव पुराणववनेरेव सामान्यप्रवृत्तश्रुतेः क्षश्रयाद्‌ वेषयऽवृातत- ङपसंकोचस्य तनाप्यक्तीकारात्‌ अनन्यगतिकपुराणवचनवशाच्छरति. संकोचस्य सर्वतिद्धस्वादार्थदयप्रतिहतानां विपरातं बलाबटामाते न्यायात्‌ किंच यदि शरुतिबाह्यणमात्रविषया मवेत्तदा मवेदपि पुरणः वचसां सामान्यप्रदुत्तानां धरतिवश्षाद्राह्यणातिरक्तावषयतया सकाच, तदस्ति अविशेषपवृत्ततवाच्छतेः। यद्यपिवास्याद्राह्मणविषवता तथाऽरि तीर्थविशेषानयिकारात्तीर्थविशेषप्रयागादेवेषयेः पुराणवाक्व- रेव श्रतिसंकोचो य॒क्तः। तथाच हेमाद्रचादिष्वारित्य एुराणवाक्यानि ब्राह्मणस्यापि मरणविधायक्षानि ' वृद्धः शाचस्पृतलुतः इत्यदः पकम्ध-

गच्छेन्महापथं वाऽपि तुषारगिरिमाद्रात्‌

प्रयागवरङ्ञाखाशां देहत्याग करोति वा

स्वर्यं देहविनाश्ञस्य काटे प्रापे महामतेः

उत्तमान्पराष्ुयष्ठोकान्नाऽऽसमघातिा मवेत्ाचत्‌

एतेषामपिक्षारस्तु स्वेषां सवजन्तुषु

नराणाम नारीणां सवेवणषु सवदा

आज्ञोचं स्थाञयहं तेषां वज्ानलदहतेषु

विवखान्‌- दन्दिथविभुक्तस्य स्वव्थापारक्षमस्य प्रायथित्तमनुज्ञातम्रिपातो महापथः धमार्जनासमथरय कतुः पापाङ्कितस्य , ब्ह्मणस्याप्यनुज्ञातं तीयं प्राणविमोक्षणम्‌

५४ भाराद्णमहविरवितः- [प्रवाप्रकाणप्‌ ] ध्माजनातमर्थस्य दादशवार्विकादिर्पप्रायशित्तासमर्थस्य तत्ति- द्धं बाह्मणस्यापि प्रयागे शरीरोत्सर्गेऽधिकार इति अत्र कचित्‌ नित्यनैमितिककमानृष्ठानासमर्थस्याविकित्स्यरोगाटपहतिवतोऽतिवृद्ध- स्य दा विङेषोपदिषटपरायित्ताचरणासमर्थस्य पातकषिनो वाऽत्र धि. कारो हु समर्थशरीरादः एवो क्तादित्यपुराणविवस्वदवा्येषु तथवोक्तः। विष्णपरमेत्तरिऽग--

नरो थो भ्याधिराहितो त्यजेदासनस्तनुम्‌ अर्टिरातनो ज्ञाता प््युकाटमुपस्थितम्‌ प्याधितो भिषजा त्यक्तः पणे वाऽऽयुभि चाऽऽमनः। यथायुगानु सारेण संत्यजेदातमनस्तनुपर्‌ तसिन्काले तनुत्वागाद्यथोक्तफल मारमवेत्‌ आयुषस्तु परा हट मरणं ब्राह्मणस्य ्ष्चियस्य तु सङ्घामे शृते मतेरे योषितः ब्राह्मणार्थे गवार्थं वा संत्यजदात्मनस्तनुमर सर्वे ह्यधाप्तकाटोऽपि गतिमग्थामवापरुयात्‌

आदित्यपराणे- समायुक्तो मवेधस्तु पतकमंहवादिभिः दुधिकिस्स्यमहारोगेः पीडितो वा मवतु यः स्वयं देहविनशस्य प्रति काठे महामतिः अबराह्मणो वा स्वगादिमहाफलजिगीषया प्रदिशेञ्ज्वलटनं दीप्तं करोत्यनक्षन तथा अगाधं तोयराशिं वा मृगो; पतनमेव ततो गष्छेन्महापथमित्यारि सवदेत्यन्तं पृषेवत्‌ स्छान्दे-स्वसारं भातरं चेव भगिनीं बाह्मणी सतीम्‌ मासोपवासिनी गत्वा गुरुपरनीं तथेव कारीषानिं विशेद्धिभो गच्छेचेव महापथम्‌ मारस्ये--आतनिां दरिद्राणां निभित्य व्यवसायिनाम्‌ स्थानं क्तवा प्रयागं तु नाऽऽख्येयं हु कदाचन एतदनन्तरं ' ध्याधितो यदि वा दीनः ' इत्यादि एर्ोक्तको मवदेव तस्पाद्राह्मणादेः सर्वस्याऽऽतरादेरेवाधिकार इति। अन्पे तु ब्राह्मण-

[प्रयागप्रकरणम्‌ | िस्यलीसेहुः ५५

स्थाऽऽतुरादेरेवाधिकारः क्षश्ियदिस्वनातुरादेरपि स्वगादिकामनया अब्राह्मणो वा स्वगा दिमहाफल जिगीषयेति पर्वक्तादित्यपुराणवचना- दिति। इदं मतद्रथमष्ययुक्तमादित्यएुराणादीनां प्रयागविश्यतामावात्‌ यत्वार्तानामित्यादि भत्स्यं ष्याथित इत्यादि कों ववस्तत्तेषामपि प्रापयति लन्यस्य निषेधति विदोषपरिसंख्यापत्तेः अथाऽश्ेयाि- वदनवहुपसंहारपरतोष्येत तथा सति फटान्तरथभवणानयथक्यम्‌। तस्मा- ्ातुरादेरनातुरादेशच संस्याथिकारः जिंहुबृद्धौ पितरो तरुणीं मापा पोष्यमपत्यं विहाय नाधिकारः एवं जिया अपि गर्मिण्या बाठप- त्वाया मजांऽननज्ञाताया वा नापिकार इत्यादि ज्ञेयम्‌ अत्र वथा. शक्ति परायथित्तं कत्वा सवीयभ्राद्धाधिका्मावे जीवच्टराद्धं सपि ण्डनान्तं निर्यं स्व॑सवं बाह्मणदीनानापेम्यो द्रवा कृतोपवासः पारणाहि फटोदेखपर्कं संकल्प्य विष्णु ष्यायशलप्वेशा दि कुयात्‌ इति संक्षेपतो विधिः) विदोषस्तु हेमाक्री यशर रोत्सगेषिधेरवगन्तश्यः (वं परतार्ना तरिराजमेवाऽऽक्लौचं सर्ववर्णसाधारणं तु दुशषरात्रादि तदुक्तम्‌ वः शौवस्परतेलुः प्रत्याख्यातमिषक्किथः आत्मानं घातयेद्यस्तु प्रग्वग्न्यनकनाम्बुमिः तस्य तिरात्रमाशौचं द्वितीये वस्थिसचयः तृतीये तूदकं दसा चतुथं भ्ाद्धमाचरेत्‌ इति आश्चो चं स्थाय तेषां वज्जानल हतेषु इति भद्धमेकादशाहिकम्‌ पुत्रस्यापि उयहमेवाविशोषात्‌ दिषो पेऽप्येवम्‌ इदानीं तु दक्षाहायेवाऽऽचरन्ति सपिण्डाद्याः इति निस्थर्छी सेतौ प्रयागप्रकरणे तच्रत्यमरणविचारः अथ प्रयागीयनानातीधानि

पि

स“

मं मात्स्ये व-

कम्बलाश्तरी नागौ यभुनादक्षिणे तटे

तन्न रास्वा पता मुच्यते सर्वपातक्षः तञ्च गत्वा नरः स्थानं महदिवस्य धामतः स्वात्मानं तारपेतपुवं वृशार्ततान्दश्षावरान्‌ कतवाऽमिषेकं तु नरः सोऽश्वमेफल लुमत्‌ स्वगलोकमवाप्रो यावदामूतसप्रुवम्‌

नारायणमहविरदितः- [ प्रयगप्रकरणम्‌

पवार तु गङ्गायाञ्ेठोक्ये सुथातिमान्ुप अवटः सवंसामुवः प्रतिष्ठानं बिशरृतम्‌ ब्रह्मचारी जितक्रोधञ्चिराच्ं यदि तिष्ठति सर्वपापविशयद्धासा सोऽश्वमेधफलं ठमेत्‌ उत्तरेण प्रतिष्ठानाद्धा गीरथ्यास्तु पवतः हंसप्रपतनं नाम तीथं नेलोक्यविश्रुतम्‌ अश्वमेधफलं तत्र ब्ञातमाज्स्य जायते यावचन्द्रश्च सूरय॑श्व तावत्स्वगे महं।यते

तथा--पामरने चोत्तरे तीरे प्रयागस्य तु दक्षिणे ऋणप्रमोचनं नाम तीथं लु परमं स्प्रतम्‌ एकराघ्रोषितः पत्वा कणात्तत्र परमुख्पते सूर्यलोकमवारोति अनरणी सदा मवेत्‌

तथा--अद्धितीर्थमिति ख्याते वमुनादक्षिणे तटे पश्चिमे धभरर्जशष्य तीथं त्वनरकं स्पृतम्‌ तच ्ाल्वा दिषं याति ये पृतास्तेऽपुनमवाः। क्रष्णपक्षे चतुरश्यां स्नात्वा संतप्य वै शुचिः धर्मराजं मरहाएपेमच्यते नाज संक्षयः दृक्ष तीथंसहद्याणि चिक्ञक्कोखयस्तथाऽपराः प्रयागे संस्थितानि स्युरेवमाहूुमनी षिण; तिद; कोट्योऽर्धकोटी तीर्थानां वायुरववीत्‌ दिवि मष्यन्तरिक्षे तत्सवं जाद्वदं स्मृता यत्र गङ्गा दहामाशा देक्स्तत्तपोवनम्‌ तिद्धिक्षे्ं तु तज्सेथं गङ्ातीरसमाभितम्‌ यत्न देवो महादेवो देष्या सह महेश्वरः ` आस्ते देवेश्वरो चित्यं तत्तीथं तत्तपोवनम्‌ पर्स्यपुराणे--अथ सध्यादटे रभ्य बरह्मचारी जितेन्ियः उपासीनः श्ुविः संध्यां बह्मलोकमवष्टुयात्‌ तथा~-ततो मोगवतीं गत्वा वासुकेरुत्तरेण तु हक्षाश्वमेधिकं येव तीथं तन्न परं मवेत्‌ छतामिषेकस्त नरः सोऽश्वमेधफटं एमेत्‌। `

[ प्रयगिप्रकरणम्‌ | तिस्थण्टासेतुः

धनाह्यो शूपवान्वातो वक्षो मवति धारकः चतुर्वेदेषु यत्पुण्यं सत्यवादिषु यत्फटम्‌ अहिसायास्त॒ यो धर्मा गमनादेव तत्फलम्‌

तथा--पानसं नाम ताथ तु गङ्खायभु्तरं तट विरा्ोपो षितः घ्रात्वा स्वकामानवाष्ुयात्‌ गोमू हिरण्यदानेन त्फलं प्राष्ुयान्नरः तत्फलमवाप्नोति तत्तीथ स्मरते तु यः

तथा-तपनस्य सता देवीं तरिषु ठाकेषु विश्रुता समागता महामागा यञ्मना यंत्र नेन्नमा येनैव निःसृता गङ्गा तेनेव यमुना गता योजनानां सहक्तेषु कीरतनात्पापनाशिनी तत स्नात्वा पीला यमुनायां युधिष्ठिर कीतनाह्वमते पण्य दृक्ा मद्राणि पररय अवगाह्य पीत्वा एनात्यसप्तम कुटम्‌ प्राणांस्स्यजति यस्तन्न याति परमां गतम्‌

इवं सं्दं प्रयागावच्छिन्नययुना।वेषयम्‌

तथा--एषं ो्थसहस्चाणि यमनादृक्षिणे तटे दुत्तरेण प्रवक्ष्यामि आदित्यस्य महातनः तीर्थं निरुजकं नाम यच देवाः सवासवाः उपासन्ते तथा संध्यां नित्यकालं युधिष्ठिर देवाः सेवन्ति तत्तीथ ये चान्ये विबुधा जनाः।

अधिपएराण-

वासुकेमगवत्यत्र हंसस्याऽऽयतन परम्‌ उर्वश्षीपलिनं रम्यं तीय संभ्यावटस्तथा कोटितीथ चाऽऽग्वमेधं गङ्खायमुनयएत्तमम्‌ मानसं तमोहीनं तीर्थं ऋणमोचनम्‌

हत्यादितीयान्युक्ताने बह्म पुराण-

यमस्य भगिनी साक्षाद्धानोः कन्याऽतेपावन। तत्र स्नात्वा नरा यान्त सूषमण्डटमदनः

नारायणमहूविरवितः- [ प्रयागकम्‌ ]

तथा--यमस्वसारमाभित्य तर्पयन्ति स्वकान्धितृन्‌ ते सवे याम्यनिर्भुक्ता यान्ति विष्णोः परं पदम्‌ तथा--तर्वत्र घुमा देदी कालिन्दी पुण्यव धिनी सा श्र संगता देष्या गङ्गा ततर इमा अथ विकिर ब्ह्मपराणे- कालिन्धां स्वर्धेनी था तु पश्चक्रोशावधिनूंप पण्यपर्णाऽपि सा देवी विकीणा लीलवा हरः तस्मान विकिरं परोक्तं तीथं त्रेलोक्धविश्रत्‌ विक्गिरं ये समासाद्य कुर्वन्ति बह्मवित्तमाः विकिरं विष्णवे तत्र पूजां मश््विधानतः। नमः परपुरुषाय नमस्ते शाङ्गपाणये मां विकिरपुजां तु गृहाण मधुसूदन हमं मन्तं समञ्चायं वायुवेवाय वै नमः पष्पाखटिविधानं तु कुण॑द्धक्तिसमन्वितः। विक्किरे पुण्यतीरभे तु ये कुवन्ति सक्ृन्नराः वितूनुद्िरष भद्ध ते पुनन्त्थाकोटि पएवजान्‌ तथा--कानि कानि तीथानितत्र तन्न देवताः| इति नारदेन पृष्टो बह्मोवाव- वत्पेवं संप्रवक्ष्यामि प्रयागस्य महासनः। असंख्यातानि तीर्थानि देवतानि ह्ुमानिष॥ पश्चक्रोक्चस्य सर्वत्र यावन्तः परमाणवः एकैक स्मिन्सदा सनि ह्यस स्या नि परथक्पृथक्‌ इत्यादङ्तवाऽनन्तरम- तथाऽपि कथरिष्यामि तीयप्राचुतो मशम्‌ पट्टे तु हरिः साक्षादूतंपं विभ्वरूपधूत्‌ गङ्ायाः पश्चिमे तीरे बह्मङुण्डोऽस्ति शा मनः त्राहमयजं देवमणश्वमेपेदशोन्मितेः दशाश्वतेधिकं नाम तीथ चरोक्यपावनम्‌ तस्य संवक्षंनादेव महापातककोटयः मरभी मन्ति सर्वपमग्निना तृलराशिवत्‌ तस्मा्िितिषस्तेषु शङूतीथ तु पवनम्‌

५५८

[ परयागप्रकरणम्‌ 1 विस्थटासेत्‌ः

शङ्खेन द्नापितो देवो मया तत्र जनार्दनः | तश्राऽऽस्ते भगवाच्विष्णाः शङ्कपाणिश्चतुमुजः स्नात्वा तत्र समर्चन्ति शङ्खेन मधुसूदनम्‌

ते सत पापनि्क्ता यास्यन्ति हरिमन्िरे तस्य दक्षिणतो विप्र ताक््यकेतुविराजते

भम प्रीत्या समायातज्लोक्ये ममवान्पुः तक्तीर्थमहिमानं कोऽपि वणयितु क्षमः

तश्च स्नात्वा हरिं एज्य मुच्यते मवबन्धनत ॥। तस्भाद्याभ्ये मुनिग्रष्ठ चक्रत।५ सुशो मनम्‌ ! तत्र साक्षाच्ियः कान्त क्षत्ररक्षाविधायकः॥ सुदृक्ंनेन चक्रण मक्तविप्रविनाशनः

तश्र स्नात्वा हरिं पूज्य विष्णुलोकं तु गच्छति

तथा---गङ्कायपरुनयोयत संगमः पुण्यसगमः

तत्र माधषदेवेशो वतेते जगदेाश्वरः

यस्तु प्रयागतीरथषु स्नानं कूला विधानतः पूजयेन्भाधवं देवं बेषुण्ठे वसेत्सदा

तथा दृहाश्वेषमुक्त्वा-

तस्पाहृक्षिणतो विप्र लक्ष्मीती्थं इशोमनम्‌ लक्ष्या सह जगन्नाथः क्रांडते यच्च माधवः तत्र थः घ्नाति पण्यात्मा विष्णलोक गस्छ।ति | तस्माहक्षिणतो विप्र काश्यप तीथयुत्तमम्‌ काहियपाय हरिस्तष्ो वामनास्या राजते

तन्न ब्वात्वा हरे, एजां करोति विप्रलाश्शयः॥ तस्य जन्पमसं नास्ति मक्तिमागा मवेदधूषम्‌। तुग्र पपमाचतु तय व्रट।क्य।वश्रुतव्‌

यस्य संदश्नादेव सवस्माद्ध ऋणाच्छाचः तशय शापं ताथ यत्राऽऽस्ते दन्द्‌रश्वरः

तथा--गङ्कायाः पवेमामे तु दे्वगाहठेति विश्चता तच्राहं सततं वत्स वसे देव; समन्वतः

तधा--गङ्काया दक्षिणे तारे माधवाऽनन्तमाधवः बर्तते विशुपैः साधमनन्ताऽनम्त्शाक्ताभः

६० नारायणमहविरदितः- [ प्रयागप्रकणम्‌

पथिमे(श्वादोविकिरमारम्य एर्वे सोमायनावधि यत्च संमिटिता पुण्या गङ्गा दास्यां सुशाोमना

@% _@ के

तावस्सुधारसं नाम तीथ तरटोस्यपावनम्‌

तथा--सोषतीर्थषु यः स्नात्वा पूजयत्पुरुषात्तमम्‌ तस्य वै जननीगर्मे वासो नास्ति निश्चयात्‌

अथ वटमहिमा बह्म- तत्र चाऽऽसे वटो दिव्यः सवदेवमथा महान्‌ क्रेय संस्मरणादेव स्वपेः प्रमुच्यते मूलं दिष्णुः स्वयं क्षात्स्कन्धा लक्ष्म।: स्वथ शमा पएत्रानि मारती देक्षी एष्पाणि विबुधश्वरः बह्मा फलानि सर्वाणि सवाधारो हारः प्रभः वेदशाञ्चपुराणानि दानतीर्थवतानि ताति सर्वाणि वर्तन्ते प्रयागवटरे ज्युमे। प्रयागस्य वटं पण्यं यः समाभरित्य पुण्यकृत्‌ यानि भयांसि करुते तदानन्त्याय कल्पते यः पमान्वरमाभ्भित्य सवदेदेश्वर हारम्‌ पजयेत्परया मक्त्था तस्य वासा हरेः पुर एर्वजन्मारजितैः पुण्येटन्ध्वा कषत्रमनुत्तभम्‌ प्रयागवदटमास्ताद्य भक्तो मवति पातका वेण्यां बाता महात्मान वदमि माक्ततः॥ हषे समभ्यच्य यान्ति विध्णोः पर पद्म्‌ सितासिते यत्र तरङ्गचामरं नद्य विमाते भुनिमानुकन्यके नीलटटादप्ं वट एव साक्षा- त्स तीर्थराजो जयति प्रयागः इति

छाद्चे--अक्षयोऽयं चरेः सेव्य अपाताटजटो धटः पुकण्डयून्‌ना यत्र प्रविश्य मन्भखे स्थितम्‌ लोके जाकटे सोऽय योगशायी मरासश्नः सेयं मगवती शं मोवेलमा लिता मशम्‌ तिदध्यथं तेभ्यते सिद्धेमुक्तिभक्तिफटपरदा इत्यादि

[ प्रयागप्रकेरणम्‌ ] चिस्थलीसेतः ६१

|,

अथ प्रयागतीर्थपसङ्गाचचतुराननेनापि विरहोष्याक्यकथनगुणग- णायाः भरीमटुङ्गाया यथा शक्नुयात्तथा कुया दित्युपबन्धमा श्रत्व माहं भोच्यते तत महाभारते शिटवत्तिरुवाच- के देक्षाः के जनपदाः के भ्रमाः कं पवता; प्रकृष्टाः पण्यतः काश्च ज्ञेया नद्यस्तदुच्यताम्‌ सिद्ध उवाच- ते देश्षास्ते जनपदास्ते श्रमास्ते पदेताः \ येषां मागीरथी गङ्का मध्ये याति सरेरा तपसा बरह्मचर्येण यज्ञैस्त्यागेन वा पुनः गतिं यां मते जन्तुगक्मं संसेव्य तां मेत स्पृष्टानि येषां गाङ्गेयेस्तोभगात्राणि देहिनाम्‌ शां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्त ते जनाः एर्वे वयसि कर्माणि कृत्वा पापानि ये नराः पश्चाटङ्गां निषेवन्ते ते प्रयान्त्युत्तमां गतिम्‌ घ्नातानां शचिमिस्तायेग।ङ्गयः प्रयतारनाम्‌ घ्यशिभिवति यापसांनसा क्रतुशतराप

ध्यष्टिः पृण्थोपचयः। वदस्थि मनुष्याणां गङ्गातोयेषु तिति

चॐ @

तावद्र्षसहस्ाणि स्वभटोके महायते अपहत्य तमस्ताव यथा मत्युदये रविः तथाऽपहत्य पाप्मानं माति गङ्गाजलोक्षितः तथा- त्रिषु लोकेषु ये केचेताणेनः स्वं एव ते त्यंमाण्‌ाः परां तसिं यान्ति गङ्गाजटः श्युभः धस्तु सूर्येण निष्टं गाङ्गेयं पेषते जलम्‌ गां निष्टरनिर्भरक्ताद्यावकात्तदि शिष्यते इन्दुवतसहसं तु यश्वरेत्कायक्शाधनम्‌ पिबेद्यश्चापि गङ्गम्मः समास्यतानवासम।॥ इन्दूवतं चान्द्रायणम्‌ „4 १९१ तिषद्यगसहघ्रं ठु पदेनेकेन यः पुमान्‌ (९.१५ 1 हम्बेताव विशिरा यश्च युगानामयुतं पुम तचयेषटं यश्वापि गङ्गायां विशिष्यते ।*

६९ नारायणभहविरदितः- | प्रयागकरणम्‌ }

तथा--मृतानाभपि सर्वेषां दुःखोपहतचेतसाम्‌ गतिमन्वेषमाणानां गङ्गासवुश्षी गतिः जाह्ववीतीरसं मूता पदं भूध्ना विमति यः विमति शूपं सोऽकस्य तमोनाशाय केवलम्‌ तथा--पपतावरान्सतत परान्पितृस्तेम्यश्च ये परे पुमांस्तारयते गङ्गा वीक्ष्य स्पृष्व्राऽवगाद्य भरताऽमिलविता वष्ट स्पृष्टा पौताऽवमाहिता गङ्गा तारयते पसायुमो वंशौ विशे१्तः हृच्ठेत्सफलं जन्म जीवितं श्रुतमेव पितंस्तपयदङ्गाममिगभ्य गुरुस्तथा पुतन वित्तेन कमणा त्म्‌ प्ा्ठवात्पुरुषोऽत्यन्तं गङ्गा प्राण्य यदाभ्रयत्‌

बह्मपुराण- वर्णानां बाह्मणो यदर्था तीर्थेषु जह्वा स्व भस्थैर्गगनस्यैश्च तथा पातालवासिमिः अवगाह्या सदा गङ्गा पज्या वन्या सवेदा वष्टादां कृष्णपक्षे त॒ ममो संनिहिता मवेत्‌ ।\ ` यादत्युण्याममावास्यां दिनानि दश नित्यशः शुकुभतिपदारभ्य दिनानि दशसंख्या पाते संनिधानं तु करोति स्वयमेव हि दुङककादशञीमारम्य दिनानि दश यानि तु पञ्चम्यन्तानि सा स्वरे मवेत्संनिहिता सदा तथा--अवगाहनमात्रेण मानवानां सदैव हि पापी निर्हेशङ्धा तटराक्षिमिवानटः तथा--विनयाशारहीनाश्च पे मवन्त्यश्चमा नराः गङ्खामाभित्य ते सवं मवन्ति निमलाः ज्ुभाः पुत्रम महादनिनं चान्येश्च स्वकममिः। मवेत्पण्यफलं पुसां यथा ठ्वा तु जाह्ककीम्‌ तथा- सकी निरेवेत शङ्का देव पुनः पुनः। सवंतीर्थमयी गङ्का सवेवेवमयो हरिः॥

[प्रयागप्रकरणम्‌ | तिस्थ सेषः

विष्णुुरणे- ततः प्रमवति बह्मन्सवं पापहरा साच्‌

हेधदानवनागानामनुटेपन पिञ्जरा इत्याद्यपकरम्याक्तम- जगतः पावनार्थाय प्रयाति चतुर्दिशम्‌ सीता चाटकषनन्दा चक्षुमद्रा स्थिता एकैव था चतुरमेहा दिगमेद्गतिलक्षणा मेषं बाटकनन्दाख्यं यस्याः सवे।ऽपि दक्षिणम्‌ इधार शिरसा प्रीत्या वष।णामधिकं इतम्‌ हं मोर्जटाकूटापाच्च विनिष्कान्ताऽस्थिश्णकरा पावयित्वो जहाराऽऽश्चु सा पापान्तगरासजान्‌ छ्नातस्य सटिले यस्याः सद्यः पापं प्रणश्यति अयूर्बपुण्यपातिश्च सद्यो मेत्रेय जायते इत्ताः पितुभ्यो यत्राऽऽपो मानवैः भद्धपाऽन्वितेः समाजं प्रयच्छन्ति तु्िं मेतरेय इढमाम्‌ स्थागिष्वा महायजथज्ेशं पुरुषोत्तमम्‌ हिजङ्पाः परं सिद्धिमवापर्दिवि चेह शुताऽमिलिता हटा सृष्टा पीताऽवगाहिता या पावयति मृतानि कीर्तिते दिनि दिने शङ्का गङ्गेति यन्नाम योजनानां शतेष्वपि स्थितेरचा रितं हन्ति पापं जन्मच्र याजितप्‌ यतः सा पावनायालं ्रथाणां जगतामपि समरद्दतां परं तत्त तृतीय मगवत्वदम्‌ तथा--श्ङ्कपक्षे दिवा मूमो गङ्कायःमुत्तरायणे धन्या दे विमु्चन्ति हृदयस्थे जनादने अश्चेपे शङ्कां प्रति विष्णुवचः- ये भंश्न्ति नराः प्राणांस्तष्ठनतः संनिधौ तव

केः रे

ते मे लोक गमिष्यन्ति पूज्यमाना दव।कसाम्‌

बह्माण्डप्राण- अनाशकं गहीत्वा यो गङ्गात।रे एतो नरः

सद्य एष परे सोक्षमप्नाति पितृभिः सह

६९

:६४ नासंयणमहृविरवितः- [ प्रयागकरणम्‌ |]

बाह्ल-ज्ञानतोऽज्ञानतो वाऽपि कामतोऽकाम तऽपि षा गङ्काधा तु शृतो मल्वः स्वगं मोक्षं विन्दति मदविष्प- प्राणेषृत्सुज्यमानेषु गङ्गां यः संस्मरेन्नरः सयशेद्वा पापशीलोऽपि याति परमां गतिम्‌ बह्यवैवत-- ब्रह्मविष्णु शिषदेवरूपिणी सर्वयक्ञफलदा शिवप्रद्‌। सवदानजपयन्ञमोगदा गङ्गया हि सम जगञ्नये तथा-पनुष्यदेहं संभित्य यदि शङ्का सभिता। गर्भवासादिश्शमनं तेषां जायते कचित्‌ भात्स्ये--पोजनानां सहेष यो गङ्खां सं स्मरेन्नरः अतिदुष्कृतकर्मा ऽसौ मते परमां गतिम्‌ कीतनान्च्यते पापादृष्वा मद्वाणि परयति। अवगाश्य पीत्वा पुनात्यासप्तमं कुटम्‌ काश।खण्डे- पित्दुदिश्य यो मक्तया पायसं मधुसंयुतम्‌ गडसर्विस्िलेः साधं गङ्काम्मसि विनि ्षपत्‌ तप्ता मदन्ति पितरस्तस्य धरत हर यच्छन्ति विदिधान्कामास्परितुष्टाः पितामहाः तैव सप्तविंशोऽध्यायः गङ्काञ्चानप्रतिनिधेमूतं गङ्गासहस्ननामः स्तो वेकोन विंशेऽध्याये ज्ञेयं विस्तरमयान्न टिर्ूयते तथा ततैव- रताऽमिलपिता सृष्टा हृष्टा पीताऽवगाहिता पुसां वंशद्रयं गङ्गा तारयेन्नात्र सशयः कौर्मे--पोजनानां सहभरेषर गङ्गां यः स्मरते नरः अपि दुष्करतकमऽसौ मते परमां गतिम्‌ की्तनान्मच्यते पापादहक्चा मद्वाणि परयति ` तथोपस्परहय राजेन्दर स्व लोके महीयते वायवीये श्रद्ध प्रकृत्य- भागीरथ्यां प्रयागे दत्तमक्षयमुच्यते। को--यावदस्थीनि गङ्गायां तिष्ठन्ति पुरुषस्य तु ताविद्षसहश्नाणि स्वग॑ट महते

[ प्रयागपकरणम्‌ | जिस्थ्ठीसहुः

तीर्थानां परमं तीर्थं नदीनां परमा नदी मोक्षदा सर्वसरतानां महापतकिनामपि सर्वेषामेव मृतानां पाणोपहतचेतसाम्‌ गतिमन्वेषमाणानां नास्ति गङ्गासमा गतिः पवित्राणां पवितं मङ्गलानां मङ्गलम्‌ प्हेश्वरात्परिभ्रष्टा सर्वपापहरा शमा करुते युगे तु तीथानां पुष्करं परम मतम्‌ द्वापरे करक्षेचं कठा गङ्गा वि शेष्यते गङ्कमेव निषेवेत प्रयागे तु विशेषतः नान्यकटियगोदमतं मटं हन्तु सुदुष्करम्‌ अक्कामो वा सक्षामो वा गद्गायां यो विपद्यते भ्रतो जायते स्वगे नरकं प्यति

इति कौम चतुखिक्षोऽध्यायः

मारते- उक्कामद्धिश्च यः प्राणः प्रयतः शिष्टसंमतः! विन्तयेन्मनसा शङ्कां गतिं परमां ठमेत्‌ मवेभ्यो मयं तस्व पापेभ्यो राजतः। आदिहपतनाद्रङ्गामुपास्ते यः पुमानिह

तथा-मृस्थः सस्थर्दिविस्थेश्च मूतेरुच च॑राप शङ्खा विगाह्या सततमेतत्कायतम सताम्‌

तथा-अन्धाथडान्दव्यहानाश्च गङ्गा ® किन

धक्ास्वना वेश्वद्पा सदव देवैः सन्द्रेमूनिममानुषश्च

(कष (9)

मिषेविताऽमिमते सप्रयच्छत्‌

&५4

जड़ान्धग्रमृतवः कर्मान्तरानधिकारिणोऽपि गङ्गासववाऽममतफठ-

भागिना मन्तव्यः | तथा---मरा,! सथ्रद्रस्व सवदल्न, संस्याष्टनामदकस्य चाप शाक्या वक्तं नेह गङ्गाजलटाना गणाः स्थान परमाण तथ

६६ नारायणमहविरदितः- - [अयागमकरणम्‌

तथा--कगवेदमूतिङ्गा स्याद्ययुना वजुष्चंवा नर्मदा साममूर्तिस्तु स्यादथवा सरस्वती गङ्ख सर्वसरिद्ोनिः समुद्रस्थापि पूरणी गङ्ाया लमेत्साम्यं काविद्त्र सरिदरा

नरसिंहृपुराणे गङ्गायमुनागोदावरीतृङ्गमद्राकविरीत्येता महानद्यः पापहरा इति पण्यनदीगणनायां गङ्गेव प्रथमं गणिता बह्मपुराणे- योजनानां सहस्रेषु पिष्ठन्तोऽपि महीपते गङ्खा गङ्घेति जल्पन्ति ते वै पुण्यगतिं गताः अन्यतीर्येषु गङ्गायाः स्मरणं कायते नमिः तस्माद्ङ्गासमं तीर्थं हि बह्मण्डगोटके इत्यादि

स्कान्दे रवाखण्डे- गङ्गा किं वण्यते देवी हरेण शिरसा धृता गौरी चार्धश्षरीरस्था हरस्य परमेशितुः वाराह- गङ्ाम्मःकणदिग्धस्य वायोः संस्परनादृपि पापशीला अपि नराः श्चुमां गतिमवाघ्रुयुः ठेङ्ग--वर्ज्यं पर्युषितं तोयं वज्यं पयुषितं दलम्‌ अवज्यं जाह्ववीतोयमवज्य तुटरस।दटम्‌ बह्मण्डप्ररण- गण्डूषमात्रपानेन सकृद्रङ्गाम्मस्तो नरः कामधेतस्तनोदमूतान्भृङगे दिन्यरसाद्दिवि बाह्य समातुपितुदाराणां कृठे काटिमनन्तकाम्‌ गङ्ा मक्तिस्तारयते संसाराणवतो धुवम्‌ स्कान्दे-निमिः सारस्वतं तोयं सप्तमिस्त्वथ यामुनम्‌ नार्मदं दृक्टामिमिगङ्किं वर्पण जीयति मिष्ये- कदा दरक्ष्यामि तां गङ्गां कदा घ्रानं लमेमहि इति पसाऽभमिलपिता कुलानां तारयेच्छतम्‌ तथा--अन्यस्थानक्रतं पापं गङ्ातीरे विनयति गङ्ग तीरकृते पापं गङ्ास्नानेन च्ध्यति

[प्रयागप्रकणम्‌ | तिस्थलापतुः ६७

षण्मास स्नाति गङ्कायां नैरन्तर्येण यो नरः समस्तपापनिरक्तः समस्तङ्गुटसयुतः समस्तमोगत्ेयुक्तो विष्णुलोके महीयते बह्माण्डे-तंकान्त्यां पक्षयोरन्ते गहणे चन्द्र्ूयय।ः गङ्गास्नातो नरः कामादृबरह्मणः सदनं ब्रजेत्‌ तथा--वारणेन समायुक्ता मधौ कृष्णा त्रध।द्‌६॥ गङ्गायां चदि लभ्येत श्तस५प्रहेः समा शङ्कः-->हे मासि क्षितिषुताद्ने शकुपक्षे दक्षम्यां हस्ते लान्निरगमद्सौ जाह मत्यलाकम्‌ पापान्यस्यां हरति हि तिथौ सा द्शेत्याहुरायाः पण्यं दद्यादपि दशगुणं वाभिमेधायुतस्य तथा--अरुणोकयवेलायां शक्रा माघस्य सप्त गङ्कायां यदि ठम्येत सृग्रहशतेः समा इथ रथसप्तभ। यमः--शाखशकुपकषे त॒ त्रतीयायां विशेषतः गङ्खातोये नरः सनात्वा मुच्यते सवे कलिविपैः इयमक्षय्यतृतौया एवमन्यान्य।प काठावशेषात्फटावंर ¶वाध- कानि वचनानि ज्ञेयानि विस्तरमयान्न टिस्यन्त मात्स्ये--सर्वत्र बलमा गङ्ख त्रिषु स्थानेषु दुमा गङ्काद्वारि भरयागे गङ्गासागरसंगमे तेषु स्नात्वा दिवं यानित ये पृतास्तेऽपुनमवाः एवं गङ्खासागरान्तानि दहन्युमयतीरतीयानि नानापुरा णेभ्योऽवग- न्तत्यानि तथा~-गङ्कायां तु नरः स्नात्वा यो नित्य ठेङ्गम च॑यत्‌ एकेन जन्मना मोक्षं परमाप्नोति शैवम्‌ तथा- शिवस्य विष्णोः दुस्य दुर्गाया बह्मणस्तथा गङ्गातीरे प्रतिष्ठां तु यः करोति नरोत्तमः

नारायणम विरवितः- प्रयागप्रकणम्‌]

६८ तयेषाऽऽयतनान्येषां कारयत्यपि शक्तितः अन्यतीर्थष करणात्कोरिकोटिगुण मवेत्‌

गङ्गातीरे समुद मूतग्दा ठेङ्गानि शक्ततः सलक्षणानि कृत्वा त॒ प्रतिष्ठाप्य दिनि दिनि भर्वैश्च पत्रपष्पायेः एजयित्वा स्वशाक्तेतः गङ्का्थां निक्षिपेननित्यं तस्य पुण्यं ततोऽधिकम्‌ मविष्ये- स्षानन्दप्रहापिन्यां शङ्कायां यो नरात्तमः। अष्टाक्षरं जपेद्धक्त्या मुक्तेरतस्य करं स्थता नमो नारायणायेति प्रणदाद्योऽ्टवणकः तथा-पजितायां गङ्गायां पूजिताः सवदवताः तस्भात्सर्व प्रयत्नेन पजयेदमरापगाम्‌ ब्राह्म--वेशाखशङ्सप्तम्यां जहनुना ज्वत। पुरा क्रोधात्पीता पुनस्त्यक्ता कणरन्धा।त्तु दृ क्षणात्‌ तां तत्र पूजयेदेवा गङ्गां गगनमखलाम्‌ तथा--सर्वहदनानि नियमा यमाश्चेव तपसि यज्ञो हानि तथा जप्यं राद्ध चेश्वरपजनम्‌ गङ्कायां कृतं सव काटिकाटिगुण मवेत्‌ | एवमेव तत्तत्काल विशेषात्तत्तदेयद्रभ्यविशेषाच फल।वंर।। मावभ्य- पराणादवगन्त्यो विस्तरापत्तस्तु टेस्यते तथा गङ्गाव्रत न्पपि तत्त एवावगन्तन्यानि दृशहराविधिश्च काश प्रकरणे वक्ष्यते एवं जलसेदनमक्तितोयपानदशनस्मरणके।तनस्परनामलाषिस्नानकाठव- लेषस्नानदेशविशेषस्नानावगाहनसध्यातपणारेवाद्यचनजपपूजादानव- तभाद्धान्त्जलमरणास्थपरक्षेपादिफटबोधकवचनानि सवपएराणेषु जे थाति। इति जिस्थलासेतां गङ्गामाहमा अथ प्रसक्गाचमुनामहिमा-तन्न पाञ्च यमुनात्यत्तः-चूयपत्ना सज्ञा नाम पुत्रां बहुकालमतप्यत्‌ सा प्रसन्नद्रह्मणः पत्र वव्रे ता बह्म वाच~~ साक्षाृण्डधरो ध्मः यूय स्वापं मविष्याते परित्रास्यति यो धर्ममधर्मं निहनिष्यति ततः सा सयाद टन्धवा तपस्तेपे ततः कदाविदस्ताचछे सूप्ण

[प्रयागप्करणम्‌ | त्रि स्थ्टीसेतुः ६९

करैः स्पष्टा सा गम॑मचृजत गमेः सूवकरद्पृष्टतवाच्छथामामूय दविधाऽपतत्‌ तत्र कठिनो मागो यमो द्रवूपा यमुनेति ततो बह्मा भं लोकपा्टं चकार यमूनाऽपि विष्णुना पावनत्वं नाता सा चास्ता चवटाव्वतीयं सप्त द्वीपानि सत्त सागरान्मित्वा जभ्शरदे।ष प्रप्य पुनः सप्त द्वीपानि भिच्वोदयाचटं गत्वा सूयेण सहास्ताचटमेत।त्वव चट पच्नवल्निरन्तर भ्रमत।ति तथा-~-काठिन्दयामन्यतीर्थम्यः फट प्रातुः शताधेकम्‌

गण्डषमाच्राम्बपानान्नराो मवाते सोमपः

पक्छिविदहीयते यस्यां वसिष्ठ स्वल्पमप्युत

ुमेरुसहश्षं भूत्वा तद्‌ातुरुपतिष्ठात

दूरस्थेनापि यमूना ध्याता हन्ति मनःकरृतम्‌

वादिकं कीतिता हनि घ्राता कायकत ह्यघम्‌

तथा--जप्तवाऽस्यामेव गायन्रमासहश्नमथा द्विजः

बह्महत्याविमुक्तः स्यादश्वमधफल भत्‌

सायं प्रात्िजः सथ्याम्ुपास्ते सकृदेव यः काटिन्धां दोषेण सध्याटापस्य टुप्यते तपपित्वा नरो देवान्मनुष्यांश्च पितृनाप

शरद्धया यमनावािः पुनत्येव कुटत्रयम्‌

जहो ति-वस्तिलान्साज्यान्साविञया शतसख्यथा तेनेष्टं कत॒मिभख्येः सहस्रशतदक्षणः

यः घ्नाखा यमनावार्भिः केशवं ।शेवमेव वा

रदिं वा पएजयेद्धक्त्या शाच्यां मवन्दृतः एकमप्युपवासं यः करोति यमुनान्तकं निस्योपवासी मवत्यभ्मक्षादपि श्ध्याति यक्ष्यत्यस्यां पञ्यना सोमेनाप्याधेकारवन्‌

यः प्राप्स्यति फलं सोऽज राजदुयाग्वमधयः, यद्यत्कृतं काठिन्द्ां शुभ वा यादे वामम्‌ तत्तदेवायुतगुणं मूत्वा तस्योपति्ठति

नादि कमे काटिन्द्यां येन केनापि यत्कृतम्‌

यथावदयथावद्रा तत्सापृफठमारमवत्‌ संक्रान्तौ रविवारे सप्तम्यां वैधृतौ तथा

७9

नारायणमह विरवित- [ प्रयागपरकरणम्‌ `

व्यतीपाते हसक्षं ह्यपि पौष्णे पुनस एकादश्यां चतुद श्यामष्टम्या 1द्नक्षिय पणमा्थां पएवाक्तं फट हातगुण मवत तदेव स्थाहक्षगुण थहण चन्व्रसूषयाः। दवादश्याम्चयेद्विष्णामकादृयायुपा षतः कालिन्यां तस्य सटम ताद्रष्णाः परम पदम्‌ यदस्या दक्षिणे कूटे फटमभुक्तं तवाधुना तदव त॒त्तरं कटं फट शतगुणा धकम्‌

एवं तत्तत्तीर्थमथरादिसबन्धात्फलापिक्य पाद्मादेवावगन्तन्यम्‌

तथा--यामुनेनोदरस्थन पयःपङ्कन रेणुना

प्रियते यो नरः पचस नरो मवेत्पुनः इत्याद्‌।

ध्यति त=

मोरम्भोमय। मूतः खट्वाह्धास्थकृपाटना महामणिफणाकोपमेरवी प्रतस्तस्थिता अविभुक्तरमशानेयं हैमवत्यां भता वशम्‌ निजाभितचतरवगसि द्ध साधनतत्परा जगत्यापविनाश्ञाय पयोदपा महनदा इत

पतन्नापानच-

त्रयथामय। नद्‌। सारा बह्मवे्या सुधावहा नारायणीश्वरी बाह्या धमन्तः कृपित पावना परण्यतायात्या सप्तसागरवमगमा तापनी यमना यामा स्वगससापानप्द्धतिः काटेन्द्‌।( काठटसदटटा सवतायमचा गदु नीलोव्पटदटैश्यामा महापातक मषजम्‌ कमारी विष्णदयिता अवारितगतिः सारत्‌ एतेनामपदेयस्त यमुना क1तवन्नरः वूरस्थाऽप पापया महद्म्याऽपि प्रमुच्यत

लिन्द स्यपवेतसबन्धाक्राटन्दे1यामत्वाप कथा तताज्ञया चदु

नास्ागरान्तानि यञ्मनोमवतीरतीथान्यपि तत एव केयान प्रयाग गङ्खायम्रनयोः सेगमस्ततः परस्परसवेदा शतयाजनपचन्त सहैव गम

[ प्रयागप्रकरणम्‌ ] त्रिस्थली सतुः ४१

नम्‌ तावच्च गङ्धेस्येव नाम गङ्ोद्धे्स्ये तीथं तयो; परथग्माव इत्यादि यथुनान्नाने विशेषः- पानं रिष्यन्नभ्येत्य प्रणम्य यमुनां बुधः प्रार्थयीत शेः शान्तो मन्त्रेणानेन तद्रतः आदित्यदुहितदंि यमज्येष्ठे यक्शस्िनि त्रैटोक्यवन्दिते पण्ये पापं मे यमुने हर ह्युक्वा मिमजञ्ज्याऽऽदावुन्भज्ज्याऽऽचम्य भक्तितः तर्पयेत यमं वा्भिनामिमात्रे जले स्थतः यमाय धर्मराजाय मत्ये चान्तकाय च। वैवस्वताय कालाय सर्वमूरतक्षयाय च॥ आओदुम्बराय दध्नाय नीलाय प्रमेधिने वकोदराय चिचाय चित्रगुप्ताय वं नमः॥ हैवतपणवहयाचतदृश्च जलासटान्‌

वद्धमनुः- एङ्ककस्य तिरैर्धिभाखनी खीर्कुय। जल आलीन

कि

स्कान्दे परोऽपि विशेष दक्षिणामिमुखो मत्वा तिः सथ्य समाहतः

देवतीर्थन वैवत्वात्तिलेः प्रताधपा यत, यज्ञोपवीतिना काय प्रचनवातनाऽथवा। देवत्वं पिवुत्व यमस्यास्त दद्वरूपता

एतस्य फलमाह यमुना यमं प्रति पन्ने-

पवमस्त मदम्भोमिः प्रात्वा तवामाद्रान्नरः दशमिश्च चतुश्च तपयिष्यति नाममिः॥

तेन हिसापरोऽपि त्वमिष्टकल्पा मध्यात निरातङ्का मविष्वन्ति मवतां येऽपि पापनः इति

एवं महिमानमुस्वा- एष तदेशतः प्रोक्ता मथाऽस्या गुणस्ग्रहः। स्वषपदिस्तर वक्त शक्तः काशप तत्वतः

७२ नारायणमहविरवितः- [ काश्ीप्करणम्‌ }

कार्तिके शङ्कपकषे तु द्वितीयायां विशेषतः

माहात्यं यमनायास्तु यः शुणोति हरेस्तनुः

इत्युक्तम्‌ इति यषनामहिमा

इति भरी महरामे्वरसून महनारायणविरचिते त्रिस्थली सती प्रयागप्रकरण सम्म्‌

मवानीक्षक्षरं नता महरमेश्वरातमजः मदनारायणः काशीं दिषिनक्ति सदुक्तिभिः अथ कश्षाप्रकरणम्‌

तत्र माहाकज्ञानस्य प्रव्यौपयिकतवेन तस्यावरपं वक्तव्यत्वात्तेष परथमं निङ्प्यते अत एव पद्मपुराणे पाताटखण्डे मृगं प्रति ऋषि कूतेष पथ्चपश्नषु प्रथमं माहात्यप्रश्च एव कृतः- क्षिं माहासम्यं कथं वेयं सेष्या केश्च द्विजोत्तम परिमाणं तस्याः क्ष केनोपायेन म्यते इति तत्र स्कान्दे- वाराणसी महापण्या जिषु केषु शिभरुता अन्तरिक्षे परी सा वु मत्यलोकस्य बाह्यतः पञ्चक्रोशान्तरे राजन्बह्महत्या सपंति। अष्टाविं तिकोल्यस्त॒ लिङ्गानां तत्र मारत अत्स्वे--वाराणसरीति मरवनत्रथसारमूता धन्या सदा मम परी गिरिराजपुतरि अच्राऽऽगता विदिधदुष्करतकारिणोऽपि पापक्षयाद्‌विरजसः प्रतिमान्ति मत्याः एवं स्परतं परियतमं मम देवि नित्यं कषत्रं विचित्रतरुगुट्मठताुपृष्पम्‌ असिन्पृतास्तनुमृतः पदमषएवन्ति मूर्खागमेन रहितास्तु सं्याऽतर ठेङ्ग-मूलोकि वान्तरिक्षे दिवि तीर्थानि यानि च। अतीस्य वतते सर्वाण्य विमुक्त स्वमावतः

तिस्थर्छासेतुः ७३ क्षें तीर्थो पनिषद्मविषुक्तं संशयः तीथंरहस्यमित्यथः

भाषे सर्वाणि तीर्थानि प्रयागममियान्ति है काकी स्थितानि तीथांनि मने यान्तिन कुजचित्‌

तथा--इदं ग्यतमं क्षेत सदा वारा णसी भम सर्वेषामेव जन्तनां हेतुमोक्षस्य सवका

पाश्च मटन्परति यमः प्राणप्रथाणावसरे ये काश्यां संगता जनाः येवा काशीति माषन्तेये वा विष्णुपरायणाः येवा अहदिवरता ये वा सत्ताथप्रत्यवः तेषां नाहं प्रः कापि त्याज्या युभ्मामिरेव ते

[का्ीप्रकरणम्‌]

कालाद्धयं नास्ति यत्च यत्र पापमयंन हि, जन्भान्तरचहसेष कृतं नश्यति दशनात्‌ तत्से्रमहिमानं कः सम्यग्वणायतु क्षमः

अन्यत्रैव प्रताना तु जीवानां काकस यद वाराणस्यां प्रपतति नरके पतन्त ते

स्वर्गं दष्कृतिनः पापा अपि गच्छन्ति नान्यथा

कौकसमस्थि | अत्थि केशा नखा भासं येषां कार्यां पते दिह

महापापास्तद। स्वर्गं थान्ति साहस्तवत्सरान्‌ पुनः काशा समासाद्य भुक्ताः स्थुः सर्वजन्तवः

पाद्ठोे--मारुतेरितकाक्षीस्थरेणय। गेन किल्बिषम्‌ वूरी मवति बह्म नाज काया विचारणा

तथा-- काशीवासी ष्ठकृशः पएल्कसाऽप भेष्ठो राजन्मक्तिकन्यावृतां यत्‌ अन्यत्रस्थः साषमोमः स्वधमा स्था्डेष्ठो गममविकयोग्यः तथा--अन्यज्रापि पधरमीतानां भाद्धं अद्धासमेथितम्‌

अत्र दीयेत तेन स्यत्ति्षां केटाससगमः १०

नारायणमहविरवितः- [ काशीपकरणम्‌ |

अत्र सङ्काममध्ये ये पार्णास्त्यक्ष्यन्ति शाज्णः | एतासां ते दिषयगा मदिभ्यन्त वासव

एतासामप्परसाम्‌

तथा--जन्मान्तरसहषेषु विहितेरधमंकमामेः मह दिवापितैः सा हि प्राप्या वेश्वेश्वरी पुर॑ हं मोरतुगरहादेव शंकराराधनोत्थितात्‌ तरेत प्राप्यते विपरा नान्यैः साधनकोटिमिः नैतर्क्ष्समं किंविश्चिषु लोकेषु विद्यते अधिकं वा मनिभरष्ठाः सत्यमेतद्रवीमि वः

बह्यवेव्त- वाराणस्यां स्वल्पमपि प्राथाश्चत्तं महाषहत्‌

तथा--न काशिकायां पतितोऽपि धमकृ- दुःखं समाप्नोति मम प्रादात्‌ इति प्रतिज्ञा जगद्‌ श्वरस्य पहानमावस्य शिवस्य नित्या इयां प्रदीपः प्रमया प्रकाशतः पापान्धकारः खलु नाकमेति विभ्वेशवेहोद्धवया सुविद्यया महात्मनां पण्यक्तां कृतात्मनाम्‌

तथा-अन्यन्न यः कतो धमः सङ्कः श्रद्धदियायुतः अनेककाटस्ंपा्यः सिद्धोऽच्र क्षणाद्धवत्‌

तथा-अस्मिन्कलियगे धारे टोका पापानुवातनः मदिष्यन्ति महाबरद्धे बणाभ्रमविवाजताः॥ नान्यत्पहयामि जन्तरनां मक्त्वा वाराणसा पराम्‌ सर्वपापप्रशमनं प्रायभ्ित्तं कटो युगे कलो विश्वेश्वरो देवः कलौ वाराणसी पुरी कलां मागीरथा गहा दन छियमे महत्‌ अष्टाङ्गादिभिरन्येश्च तपोयज्ञादिमिः सद्‌ साधितैः पाक्षिकी सिद्धिरविमुक्ते निरग्टा

[काशीपरकरणम्‌ | - त्रि स्थलीसेतुः ७५

क्न्दे ज, @ गे

तथा-माज्चा पित्रा वाऽपि देवेपनीशेः कतुं शक्यं काशिका यत्करोति नो शक्यं तन्मश््रतीथ। दिमि्ां ह्यन्यं भूपः वरक्श्च ठकः प्रवेश्षमातरेण नरः कृतार्थः स्थिता पुनः पापरतो यदा स्यात तदा तस्यास्ति शरीरमाने एते विमुक्तेन पातनान्ते रता स्परुता गदिता बन्धमाक्ष | रोति यत्काशिका काशरूपा काशिकार्करविन्तकानां मवन्ति पापानि मुनीण्वराणाम्‌ तथा-तीथार्थी बहिरगच्छेन्न देवार्थ कदाचन सदं तीथ।नि देवाश्च वसन्त्यत्ाविमुक्तके

तथा यमः- के विघ्नान्ना केऽपि संदशनेन केविदूगत्वा प्नानभात्रेण केचित्‌ के चिदेव वृक्षणाङ्रत्य केचित्‌ पजां कत्वा कऽ।१ मुक्ता बभूवुः

अह्मा--बद्न्ति काश प्रणमन्ति का३॥ गच्छन्ति काशा तव राजधान्पप्‌ पजाजपङ्नानपरिकमस्तुति- कभ नरा यानि पर सदााशेवम्‌

तथा--यथा लोहं स्पक्षमणां प्रतितं कनकं मवेत्‌ तथा कार्यां बह्मरूपं प्राप्या च्छवरूपताम्‌ तीयवात्रार्थिनो ये हि काश्यामागत्य पामकाः। अकृत्वा पापनिशयं पुनर्यान्ति बहेनराः ते पनः कालिकां प्राप्य जितेन्दरियमनोगणाः मवन्ि शुद्धाः श॒द्धा्मञ्द्धब्रह्मस्वरूपिणः समरणं कीर्तनं काश्या दशनं मोक्षब ।जङ्रत्‌ कारयां प्रताना हि शिवं गतानां भुक्ता वेति प्रषिवारणा ष। ते गृधकाकाजगरा ह्यलूका महामलादाः प्रमवन्ति पापाः

७६ नारायणमहषिरचितः- [काशीपकरणम्‌]

बह्माकरूपा काकीयं दहेत्पापानि सवशः

दृश स्पृष्टा स्मृता वाऽपि किं पुनर्धमेवासिनाम्‌ तथा--संसारदावदहने पतितानां स्वकभमिः

काश्ये शरणं नान्यन्भुक्तानामपि पावंति

तथा-यतुविधाश्च ये जीवाये देवादयः परे ते सर्वे भक्तेमायान्ति कारयां स्थावरजङ्गमाः

तथा-रषजन्मकृतैः पपिभहापातकसं युते; मृच्यते काक्षीमरणाजनो बहिरुपार्जितेः बहिष्कृतानां पापानाभिदमेव महत्तरम्‌ प्रायशित्तं काशिकायां मरणे बसि एव वा बथा--काश्यां देवः शंकरः केशवश्च कारयां देवी ह्यन्नपण। रमा च.॥ कारयां हृण्िर्विप्रहता गणेशः कार्यां शास्ता काटराजो महेशः काइयां गङ्कोदग्वहा दिष्णुहूपा कारयां बह्मा वेदधोषेरुपेतः कारयां दुर्गा दुःखदारिद्यहन्त्री कारयां सूर्यो व्यापिबाधानिहन्ता तथा--जीवतां यत्तुखं काह्यामविक्िपेन्ियात्नाम्‌ तत्सत्येन केटासे वेङुण्ठे कथचन तथा-या हृष्टः पापसंधोघान्स्ता जन्भक्ञतस्य सयष्टा शतसहघस्य नाशयत्येव काशिका मात्रा सह समानत्वं काश्यर्हति कुचचित्‌ गर्मवासप्रदा माता काश्ची गमंविनारशिनी तथा-या वैः श्रता काकी वेः स्पृता कौतिता तथा। एव बन्धाः पज्याश्च कृतार्था शुक्तिमागेनः हा प्रटयेऽपि काशी नर्यतीति सनल्छुमारसंहितायागक्तं शिवेन भवानीं प्रति- ` शते पराधंद्वितये वि्छीने जगत्यशेषे मपि देवि सवं

कः कि

रक्षन्ति सम्यनिविधायुधौेर्वारुणसीं काशितसूृक्ष्मास द्धम्‌

[काश्ीप्रयरणम्‌] विस्थटीसेतुः ७७

स्वे प्रकमादगणाः।

नन॒-

शे ® किष छे कि,

देन दिनेऽथ प्रटये त्रशुट-

कोटौ सत्सिप्य परीं हरः स्वाम्‌ विमति संवतमहास्थिमषण-

स्ततो हि काशी कटिकाटवाजता

इत्या दिवचनेः ' कामारिधूलाग्रधृता टयेऽपि ` इत्यादवचनश्च दन. दिनप्रये शूलाग्रे स्थिता काशी नश्यतु महाप्रटय तु सवस्य प्रकृत" क्षारस्य नाकशात्कथं काशौ तिष्ठतीति वक्तव्यम्‌ उच्यत प्रात्य कारस्य. बह्माण्डान्तगतस्य सवस्य मवतु नाम ठप; कर्पस्यु छ्धसत्वात्मकं ज्ञात्वा स्तुतं स्तुतिशतः प्रथक्‌ ` ईइत्याद्बह्मववत।- दिव चमाच्छुद्धवेतन्यास्मकायाः अबिमक्तमिदं क्षत्रमपि बह्माण्डमध्यगम्‌ बह्माण्डमध्ये मवेत्पश्चक्रोशप्रमाणतः

इत्यादिकाशी लण्डादिविचनाचच बह्माण्डवाहेमूतायाः कथ ठय; स्यात्‌ हदं स्वहपनिरूपणे स्फुट मेष्यति करे [खण्ड-~ . काक्षी स्थैः पतितेसतुल्या वयं स्वगणः क्। चत्‌ काक्या पाताद्धयं नास्ति स्वगं पाताद्धय महत्‌ वरं काक्शीपरीवासो मासापवस्तनादामः विवित्रच्छ्रसदछठाय राज्य,नान्यत्र न। रेपु शक्रश: कायां यत्पदं हेठयाऽऽप्यते तत्पदं नाऽऽष्यतेऽन्यन्न यागयुक्त्याऽपि योगेाभेः वरं वाराणसीरङको निशङ्को यां यमाद्‌।प। बयं त्रिदशा येषां ग।रताऽपाहश्ञ। दशा

तथा~-पमर्थरकपिमाक्षास्य पुरुषा चतुष्टयम्‌ अखण्डं हि थथा काश्यां तथाऽन्यत्र इुजरचित्‌

तथासप्रयागादपि तीर्थाग्याद्‌विमृक्तं विशिष्यते यथाऽविमक्ते निवाणं तथा क्राप्यसश्यम्‌ अन्यानि सुक्तिकषेत्राणि काशीपरात्तिकराणि हि काज्ञी क्ष्यं विमच्येत नान्यथा तीथंकोरिमिः

७८ नारायणमदरिरवितः- [ काशीपरकरणम्‌ ]

तथा--परा यमस्तपस्तप्वा बहूकाठ सुदृष्करम्‌ त्रलोक्याधिकृतिं प्राप्तस्त्यक्त्वा वाराणसा पराम्‌ इत्याहि काश्यां यात्रायां धमनुष्ठनं वा काटदोषो नास्त।त्युक्तं तत्रैवे- सषा कृतयुग वास्तु सदाचास्तृत्तराथणम्‌ सदा महोदयश्चास्त॒ कार्यां नवसतता सताम्रू

तथा--प्दा कृतयं चात्र महापव सदाऽ षे

अरहास्तोद्यङृतो दोषो विश्वेश्वराभमे

सवा सौम्यायनं तत्र सदा तत्र महोदयः

सदैव भङ्कलं तञ्च यत्र विश्वेश्वरस्थितिः

यथा मूमितले विप्र एवः सन्ति सहृन्रशः

तथा काक्षी मन्तव्या काऽपि लोकोत्तरा तत्वयम्‌

मया सृष्टानि विभेन् मुवनानि चदुदश

अस्याः पुर्या विनिमांता स्वयं विश्वेश्वरः प्रमुः तथा-विना वपोजपा्ेश्च विना योगेन हत्त

(9३

निःभेयो लभ्यते काश्यामिेकेनेव जन्मना कौभ--उत्तमं सव॑तीथानां स्थानानामुत्तम महत्‌ ज्ञानानाध्त्तम ज्ञानमविभक्ते पुरं मम तथा-मलेक्ि नेव सलय्रमन्तारक्ष ममाऽऽटयम्‌ अयक्तास्तं परयन्ति यक्ता; प्यन्ति चेतसा तथा-नानावणां विबणाश्च चण्डालाद्या जुगाप्तताः कि ल्विदैः परणदेहा ये विशिष्टः पातकस्तथा मेषजं परमं तेषामविमुक्त विदुबुधा; तथा शतकशस्तीथन्यनुकम्य- सर्वषामपि तीथनिमतेषां पर्मा पुरा नान्ना वाराणक्ती दिव्या कोटिकोस्ययुताधिका पिङ्गला नाम षा नाडा आप्र५ सा प्रक॥तता। छयष्का सरिच सा ज्ञेया छाटाक। यत्र तिष्ठाति इडानान्नी चयानाडीसा सम्या सप्रक।तता। वरणा नामसा ज्ञेया केशवा यत्र सास्थतः॥

निश्थष्ठीसेतुः ७९

आभ्यां मध्येतु था नाडी दुषुन्ना परकीतिता |

पत्स्योदरी सां जेया विषुवत्तप्मकातिता काशीखण्डे

दक्षिणोत्तरदििमागे कृत्वाऽसिं वरणा सुराः

्षे्रस्य मोक्षनिःकषेपररक्षा निवृतिमाययुः

से्रस्य पश्वाद्िगमागे ते देहलि विनायकम्‌

स्वयं ष्यापारयामास रक्षार्थं शशिशेखरः

अचुज्ञातप्रवेशानां विश्वेशेन कृपावता

ते प्रवेशं प्रथष्छनिि नान्येषां हि कदाचन

थान्तरसमताबद्धिश्च कार्यां काय। तदुक्त काशी खण्डे-

रागादिदोषपरिप्‌ क्षरमनोहषीकाः

काही पुरीमतुल दिभ्यमहाप्रमावाम्‌

ये कल्पयन्त्यपरतीथसमां समन्ता.

ते पापिनो सह्‌ तेः परिमाषणीयम्‌ काशीखण्डे--

+ कण ५७. (क नन्व | गृह्णीयुः पापकमाणि काशीयतविमिन्काः सुक्रतानि स्वतिकृतो मुच्यन्तेऽच ति जन्तवः

[करशीप्रकरणम्‌।

तथा- बहुजन्मशताम्यासाद्यागीं मुच्येत वा वा रतमात्रोऽपि मुच्येत कार्यामेकेन जन्मना

तथा- पण्यवानितरो वाऽपि मम क्षत्रस्य सेवया

(क

भक्तो मवति देवेशि नात्र कायां विचारणा तथा--गङ्का विश्वेश्वरः काक्षी जागत त्रितयं यतः! तन्न तरःभ्रेयसी लक्ष्मीटम्यते वित्तमत्र किम्‌ ) इत्यादि तथा विश्वेश्श्चीलनमेव योगस्तपश्च विन्वेशपुरी निवासः वरतानि दानं नियमा यमाश्च प्लान द्युनद्या यडुदृग्बहायाम्‌ तथा--षरणी वरितं वित्तस्तावेव तिना मिह

चरणौ विचरतां यौ विश्वमतुः पुरीं भुवि

# भूत्‌ इति प्रठन्तरमू

4

तासथणमटहविरवितः~ [काशीप्रकणम्‌]

[ , @ कि,

तावेव श्रवणौ भोतु संविदाते बहुशतो

हह शरतिमतां पुंसां याम्यां काक्षी श्रुता सकृत्‌

तदेव मनुते स्वं मनसितवह मनस्विनाम्‌

येनासुमन्यते चेषा काशी सवेप्रमाणमूः तथा-मरणं मङ्गलं यत्र विमूति्त्र मूषणम्‌

कौपीनं यत्र कौशेयं सा काशी क्वोपमीयते तथा--काक्षीरजोऽपि यन्पप्ि पतेदष्यनिलाहतम्‌

चन्दरोखर तन्मां मवेचन्दरकलाङ्कितः तथा--बह्महत्यां नरः कृत्वा पश्चात्सयतमानसः प्राणांस्त्यजति यः कायां मुक्तो नात्र सशयः न्ञियः पतिता याश्च मम भक्तिसमाहिताः

अवियक्ते प्रता विप्रा यान्ति ताः परमां गतिम्‌

विप्रा इति संबोधनम्‌ मास्स्ये-

मत्समः पुरुषो नास्ति योषिन्नास्ति त्वत्समा

अविगुक्तसमं क्षें मूतं मदिष्यति

अविगक्ते परो थोगो ह्यविमुक्ते परा गतिः

अविगृक्ते परो मोक्षः क्षेत्रं नैवास्ति ताहशम्‌ तथा-यथिष्यामीदृश क्ष्रं मूर्त मविष्यति

चतुभृर्तिः सदा धमंस्तस्मिन्संनिहितः भिये

चतुर्णामपि वर्णानां गतिस्तु परमा स्मृता तथा-पदमक्तास्तत्र तिष्ठन्ति विष्णु मक्तास्तथेव

ये मक्ता मार्करे देवे लोकनाथ दिवाकरे तथा-ज्तेये विषहितमिष्ठानां परमानन्दमिच्छताप्‌

या गिर्विहिता सद्धिः साऽविभुक्ते मृतस्य तु तथा-अविधुक्तगुणा वक्तं देवदानवमानवैः

शक्यन्तेऽप्रमेयत्वात्स्वयं यत्र मवः स्थितः तथा--कृत्वा पापसहघ्राणि पएश्ात्संतापमेत्य वे

योऽविधक्ते वियुज्येत याति परमां गतिम्‌

उत्तरं दक्षिणं वाऽपि अयनं विकल्पयेत्‌

सव॑स्तस्य शछ्युमः काटो ह्यविमुक्ते भ्रियेत यः

तज कालो ममास्य चमो वा यदि वाऽ्यमः॥ तथा-जपथ्यानविहीनानां ज्ञानवनितचेतसाम्‌

‰© [ कशीप्रकरणम्‌ ] विस्थलीसेतुः।

तथा दुःखहतानां गतिर्वाराणसी वरृणाम्‌

इत्यादि अथिपुराणे- वाराणसीं परं तीर्थं गोरे प्राहु महेश्वरः" भक्तिमुक्तिपरदं पुण्यं वसतां मजतां हारेम गौ रिक्ते वे मुक्तमविभुक्तं ततः स्पृतम्‌ जपं दत्तं हृतं तप्तमविमुक्तं किटाक्षयम्‌ अमना चरणौ हत्वा वसेत्काक्ञीं हि त्यजेत्‌ तथा--वरणा नदी चासी तयोमध्ये वाराणसी अच्र नानं जपो होमो मरणं देवपूजनम्‌ भराद्धं दानं निवासश्च यज्ञः स्याद्धक्तिगुक्तिदम्‌ अज युक्तिमुक्तिपरदृभिव्युपकरमोपसंहाराभ्यां ते निराङ्कता आहुः काया मुक्तिक्षित्रत्वातकाम्यकरणेऽत्रातिश्यः कथिन्नास्तीति पादम | सृ्टिवण्डे- वरणा चाप्यसिश्चैव दवे नद्यो सुरनिमिते अन्तराले तयोः कषेत्रं वध्या विशते क्वचित्‌

वध्या हत्या तत्तीर्थं सर्वतीथानामुत्तमं परिकातितप्‌ त्यजन्ति तत्र ये प्राणान्प्राणिनो नियतात्मनः रुद्रत्वं ते समासाद्य मवेन सह मोदते () ^ ९१९

स्कान्दे--ह्मघ्नगो्नगुरुतल्पगभिन्नवृत्त- . 09 1, न्यासापहारिङहकादिनिषिद्धवु चि ^` . संसार मृतदढपाशविभुक्तदेही (र वाराणसीं मम परीं सम्पति लाकः

नारदीये--ती्थौनायुत्तमं तीरथ कषत्रार्णा क्ष्मुत्तमम्‌

वाराणसीति विख्यातं सर्वदेवनिषेवितम्‌

अथैतेषां पुराणवाक्थानां मूलमूताः भ्रुतयोऽप्युच्यन्ते तत्र जाषा-

लोपनिषदि--' अथेनमन्नि; पप्रच्छ याक्तवक्टयं एषो ऽध्यक्तोऽनन्त

आखा तं कथमहं विजानीयामिति होवाच याज्ञवल्क्षः सोऽविमुक्त

उपास्थो एषोऽनन्तोऽव्यक्त अ।ता सोऽविभक्ते प्रतिष्ठित इति सोऽवि

क्त; क्मिन्भतिषठित इति वरणायां नास्यां मध्य प्रतिष्ठित इति का 8.

<> [| ८४

८२ नारायणमहविरवितः- [ काक्ीप्रकणम्‌ ]

वै वरणा का नापीसि सर्वानिन्ियक्ृतान्दोषान्वारयति तेन वरणेति सर्वानिन्दियक्नतान्पापान्नाश्चयति तेन नासीति ' | जाबालो० ख० | तथा तत्रैव, अविमुक्तं वै देवानां देवयजनं सर्वेषां मतानां बरह्मसव्न- भरन हि जन्तोः प्राणेषूत्कममणेषु रुद्रस्तारकं बह्म घ्या चष्टे येनास्ाव- ती मू्वा मोक्षी मवति तस्मादविभृक्तमेव निषेवेताविगुक्तं विभु. देवमेवेत याज्ञवल्क्यः ' [ जाबालो° ख० ? | इति। रामतापनीयोपनि- धद्य दि--। श्रीरामस्य मनुं कायां जजाप वुषमध्वज, मन्वन्तरसहसेस्त॒ जपहोमार्चनादिमिः ततः प्रहन्नो मगवाडभीरामः प्राह शकरम्‌ वृणीष्व यदृ मीं तहास्यामि परमेश्वर इति होषाच- गिक्गण्या वा मत्ते गङ्कायां वा तरे पुनः त्रियते देहि तजन्तोभंक्ति नातो वरान्तरम्‌ इति अथ होवाच ५।रामः- ्षितरेऽत्र तव देवेश यच्च कुप वा पूतः कर मिकीटादुयोऽप्यत्र मुक्ताः सन्तु नान्यथा अविमुक्ते तव क्षिते सर्वषां गुक्तिसिद्धे अहे सं निहितस्तन्च फाषाणप्रतिमा दिषु षते ऽस्मिन्थोऽ्चयेदमक्तपा मश््ेणानेन मां शिव बह्महुत्यादिपपेभ्यो मोक्षयिष्यामि मा शुचः त्वत्तो वा बह्मणो वाऽपि ये छमन्ते षडक्षरम्‌ जीवन्तो मश््रसिद्धाः स्युक्ता मां प्राप्तुवन्तिते रमृषोदक्षिणे कर्णे यस्य कस्यापि वा स्वयम्‌ उपदेक्ष्यति मन्मन्नं मुक्तो मविता शिव इति इत्यमनेकप्राणशुतिपयितप्रथुमदिन्नो वाराणस्याः कियान्मादृरेमं- हिमा लेखनीय इत्युपरम्यते इति चिस्थलीसेतौ स।मान्यतः काङीमहिमा संक्षेपेण अथ काश्चीमाहास्यध्रवणादिमहिमा कार्ीखण्ड- रताश्च सर्वधर्मासतमहापुण्येकरारेभिः भरतं ये; स्थिरवेतोमिः का्ञीमाहास्यमूत्तमम्‌

चदे, °

कम्‌

[कारीप्रकरणम्‌ | ति स्थटातेतुः

थ! पररेदविमक्तस्य माहाव्यं शणायदपे

भावया दिजाञ्श्ान्तान््ोऽपि याति एरां गतिम्‌ भ्राद्ध वा देवकाय वा रात्रावहनि वा द्वेजः

नदीनां चैव तीरेषु देवतायतनेषु

जपेदीक्षं नमस्कृत्य याते परमां गातेम्‌

ठेङ्क--एतद्ः कथितं सवं कथासवस्वमाद्रात्‌ यः पटेच्छर णुयाद्राऽपि क्षेत्रमाहातम्थमूत्तमम्‌ सवक्ष्ेषु यत्पुण्य तपुण्य सकट मवत्‌ भ्रावयेद्‌। द्विजाञ्शान्तान्करृतक्षोचाखितच्छयान्‌ एवं सवेयन्ञानां फट प्राप्ते मानवः

पष्य मृगुः- ह्थं तपोधनाः कड्या माहातय प्राक्तवानहम्‌ यच्छरत्वाऽपि वियन्ते पापान सुमहान्त्वाप

अथ का्ीस्वद्प पश्मपुराण- बह्येवैत्नि्ुण निकारं निरन्तरं क्षित्रहूपेण नित्यम्‌ तिष्ठत्येव उयम्बकोऽप्यन्न नित्य तद्रपवात्सं निहित एव चाऽऽस्त विमतिं स्वां दृक्ायष्यान्गराशः षत्राकारं प्राप तीथाक्रृति च।

सनत्कमारसहितयम्‌- यत्तच्छिवानन्द्मनन्तमाद्य थदावयोतित्यमामिन्नरूपम्‌ श्यं समस्तापनिषल्ु मक्त- जानि हि तेजस्तददाऽविमुक्तम्‌ ज्यो तिङ्क त्वमेवाऽभ्यं लिङ्क। चाहं म्श्वरः तदेतद्विमुक्तास्य ज्योतिराटोक्ष्यतां प्रय

काशीखण्ड परं ब्रह्म यदान्नातं निष्परपश्चं नेरात्मकम्‌

निविकल्प नराकारमन्यक्त स्थुलसूक्ष्मवत्‌

८४ नारायणमटविरवितः- [ काशीप्रकरणम्‌ |

तदेतक्क्षे्मापर्यं स्थितं सर्वगमष्यही

क्ंमोः शक्तिरियं काशी कावित्सर्वैकगोचरा

हं म॒रेव हि जानीयादेतस्याः परमं छखमू बरह्मवैवतं कषय उचुः-

छश्नाकारं तु किं ज्योतिर्जलादरध्व प्रकाशते

निद्रायां धरण्यां तु मिमजति तत्कथम्‌

दिष्णव्वाच- छक्चाकारं परं ज्योतिवुंहयते गगनेचरम्‌ तत्परं परमं ज्यीतिः काशीति प्रथितं श्रुती रत्न सुवणं खचितं यथा मवे- तथा प्रथिष्यां खचिता हि काशिका काशिका मूमिमयी कवारिः तततो मनेन्मम सक्कृतिथत्‌ जडेषु सर्वेष्वपि भजमान बियं चिवानन्दमयी मजति ॥. स्वयं निम्ना कथगुद्धरेत्परान्‌ लोके वेह विचायमेतत्‌ ऋषय उचुः- धायुदैव महादेव बह्महूप नमोऽस्तु ते तत्स्वरूपा कथ काशी कथ वा खचिता त्वया भूमौ मुवननाथेश्च किमथ वा परथकृता विष्णारुवाच- सदाशिवो महादेवा लिद्गरूपधरः प्रयु भया स्मृतो लोक्ुक्सये पभादेशपरिमाणतः मक्षवो भोक्षसाधनानुष्ठानेऽपीग्वियवैषम्यान्मोक्षविन्ेमोक्षाप्राप्तो मा प्रा्ितवन्तस्ततो मया लोकानुकम्पया प्रदेक्षपरिमाणः सवाशिवः सृत इति प्रघट्वकाथः। विङ्करूपधरः शं युहंदयाद्राहिरागतः। वद्धिमासाद्य महतीं पञ्चक्ञोशातसकोऽमवत्‌ पाताादा वैकुण्ठं व्याप्य चोध्वंमवस्थितः पमेष्टदेवो दयितः प्रमाता पिनाकप्ृर्‌

[ कशीपकरणम्‌ | तिस्थठीसेतुः ८५

करैटासादम्यगादेष्या मवान्या सहितः प्रमु हष्टवा लिङ्गं परानन्दं ज्योतीदूप सनिमटम्‌ वृषा मामुक्तवान्दरस्त्वया सम्यगिद्‌ कृतम्‌ ज्यो विटङ्क प्रकटितं सवप्राणावेमुक्तद्म्‌ शव्रस्थ वचनं श्रत्वा मया तत्स्थाणुरूपधूक्‌ द्ध सर्वात्मकं जञात्वा स्तुतं स्तुतिशतंः पथक्‌ टिङ्काकारं क्वचिद्धाति दण्डाकार कवाचत्पुनः छच्नाकारं क्व विद्धाति पिण्डाकार जरेकांणकम्‌ हदयते मनिस धेस्त्यथामति तथव तत्‌ जडत्वाद्यथिवी भद्रा सप्राणिनगकानना अजडत्वादिदं लिङ्ग छच्नाकारमवास्थतम्‌ चेतन्यजडयोरेक्यं कथमेकस्थयारपि मवेदिति महामागा जानन्ति कथयन्त तस्माक्काश्ची बह्मरूपाऽजडा पृथ्व्या सगता॥

अन्यच्च वृष्टं तत्काशिकारूपं निर्मितं मया परम्‌ वृन्ि छोकाः सततं काशा केशवानोमता निमौणं जडस्याज्च क्रियते नो परात्मनः उद्धरिष्यामि महे। वाराहं रूपमास्थितः तदा पनः परथिव्धां हे कारा स्थास्यति मिया

च्कान्वे--पश्चक्राश्या परिमता ततरषा पररा मम अविच्छिन्नप्रमाणषमक्तनवाणकारणय्‌

बरह्मवैव्त- ज्िवक्क्त्वात्मकं लिङ्गं श्रुतिभिः एरिपल्यते

योनिः शक्तिः शिवो लिङ्ग प्रकृतेः पुरुषस्य

@ क,

स्वङ्पं प्रथितं वेदे प्राणादिषु पावति

सदाशिवस्य या कावचिच्छकक्तिश्चतन्यरूपिण। नेव काक्षीति संभोक्ता लिङ्ङूपाऽनपायना | केचित्काश्च( वदन्त्येतामाविमुक्त तथाऽपर पश्चक्रोश्ाव्मक लिङ्ग शुद्रावासमथापर

बह्मवास् दष्यदमस्त वाराणस्रामधाप्र॥

८६ तारायणमहविरवचितः- [काशीप्रकरणम्‌ |

इत्यादिनाममिरुक्तमेकमव सनातनम्‌

ठिङ्गं साकाशिवं शद्ध बह्मास्यं पूण विद्‌यनम्‌ तथा--यदटिङ्क वृष्टवन्तौ तु नारायणपितामहो

तदेव टाके षेदे काशत पारगयत

काशीकण्ड- ्षे्रमेतलिशूलागरे शूठिनसितिष्ठति द्विज अन्तरिक्षे भमिष्ठ नेक्षन्ते मढबुद्धषः॥

तथा-अविमक्तं महाक्ष पश्चक्रोशापरामतम्‌ उयो तिङ्क तदेकं हि ज्ञेय विदवेरवरामधम्‌ बहमववत-- कदावििङ्कहृपेण शिवेन परमात्मना शक्तिः प्रथक्करूता शान्ता का३।।ते प्रथत गता अधिष्ठात्री वता त्वमिति क्षे्स्वङूपिण। मव त्वं सर्वमक्तानां महामाक्षप्रदायन। आरम्य ताहिनं देवी गङ्गा केशवसनिध। विमक्ते्वर ध्यायन्पश्चिमाममुखा स्थता पजिता सा प्रयत्नेन काञ्चावास्फटप्रदा।

तथा देध्युवाच- अ्िमत्याः काशिकायाः कोऽपकार महेरवर

हे्मृतिप्रमेदेन स्थताया; [के प्रथाजनम्‌

भरी मगवानुवाच- ्षेत्ररूपा तु या कारशा मोचयेत्सर्वदेहिनः आधारभूता जीवानामाद्या प्रकृतिरव्यया मरविरूपा चित्स्वरूपाऽविमक्तेरवरसंवया पर्णङ्पा स्वमाहत्म्य स्वयभेव वचारयत्‌

लिङ्गपुराणे वु विश्वेरवरात्पधिममगेऽस्याः स्थलरुक्तम्‌- तञ्च वाराणसीं देवी स्थिता विग्रहङ्ापणा मानवानां हितार्थाय स्थिता देषस्य पाश्चेमे वाराणसीं यो हष्टवा मक्त्या चेव नमस्यति तस्य तष्टाच सा देवी वसतिं प्रयच्छति इति

[कादापरकरणम्‌ | िस्थलीसेतुः ८७

अथ ध्यानम्‌- श्यामा षोडश््बा्िकी सुकरुणां मूरति दधाना दरं हस्ताभ्याममयं विश्वजननी विद्येति या गीयते य[ऽषृष्टा स्मरणं गताऽपि सततं या कीतिता सस्तुता या हृष्टा नमिरातसतच्वममटं दद्यादूधुव काशेका

, अय प्राथना-- जय काशि महाविधे पतितानां पावनि। त्वामृते गतिरन्या संसारे मजतामिह

अय क्षाक्ञीकथामहिमा बह्मवेवत- सह्क्षार्याणि विहाय कायां काश्ीगुणन्सगृणयाद्यथावत्‌ षे्स्वरूपं प्रतिबुध्यते येः श्रद्धा रतिः पापनवृत्तिरुद्धवेत्‌ क्ाशीकथासं रवणेन सम्यगन्तःश्युद्धिजायते नराणाम्‌ तथा-काश्चीकथाभ्रवणमङ्गटपणमूत- भरतः एव मगवाज्िवशान्तमातः॥ तथा--काहइयामागत्य सतत श्रोतव्या काशिसक्कथा विना भ्रवणं पुण्यं पापं वा वेत्ति कश्चन विदित्वा यतते मूयो निस्ताराय पराय च। तथः--स्वध्मवानवतधमसाधने- रन्यैश्च योगादिमिराप्यते यत्‌ पुण्यं हठं तेन मवेन्मतिः सतां काकशीकथाभ्रवणन मानवान्‌ शलोकार्षं श्लोकषादं वा नित्यं कारिकधाप्रतम्‌ परिबिनि ये महामागास्तेषां मीतिनं मेरवी काञश्ीकथाभ्रवणतः काक्लीकी तनतः स्मरतेः यत्फलं जायते नणां तद्योगादा मः क्च चत्‌

अथ काक्षीनाममाहिमा नारदाय- बहुनाऽत्र किमुक्तेन वाराणस्या गुणान्धात्‌

नामापि गह्तां कारयाश्चतुवेगा दूरतः

पाद्ये -काकी तिवणंद्वितयं स्मरस्त्यजति पुद्गलम्‌ यन्न क्वापि मवेत्तप्य कटासं वसतिः स्फुटा

८८ नारायणमह विरचितः- [कशीप्रकणम्‌)

पद्रलं शरीरम्‌ स्कन्दे- काशी कालीति काश्लीति रसना रससयुता थस्य कस्यापि मूधाजेत्स रसज्ञां चेतरः

तथा-तावहूर्जनि पापानि बह्महत्यादिकान्यलम्‌ | यावन्नाम गह्न्ति कार्याः पापाचलाशनेः बह्महत्यादिपापानि यस्या नाघ्नोऽपि कातनात्‌ व्यजनि पापिनं काक्षी सा कनेहोपमीयते

तथा--वाराणक्तीति काशीति महामश्ल्ामेम जपन्‌ यावन्नीवं विसंध्यं तु जन्तुर्जातु जायते

तस्ेन्ननामस्मरणान्न मृथोऽभिजायते इति , शस्त काशीति काशीति द्विकिजपति पृण्यवान्‌ अपि सवंपविच्ेभ्यः पविच्रतरां महान्‌

तथा~-वाराणसीति काशीति शुदवास इति स्फुटप्रु भखाद्धिनिगत येषा तेर्षान प्रमवद्यमः येन बीजाक्षरयतं काशीति हदि धारतम्‌ अबीजानि मवन्त्येव कमर्वाजानि तस्यव रतं कर्णामृतं येन काशी प्यक्षरयुगमकम्‌ समाकर्णयत्येव एनगमजां कथम्‌ व~ यथा विष्णोः शंकरस्यापि नान्न लोकः शोकं नाव मोक्षं प्रयाति वाराणस्या नाम गृह्णन्वशेषाः- तीरा पत्यु पत्युजेता स्वय स्यात्‌ इत्याद

हति नाममहिमा अथ कारयादिशब्दनि्वचनं काशाखण्ड-

काशतेऽन्न यतो ज्थोतिस्तदनाख्येयमी श्वर अतो नामापरं चास्तु काशीति प्रथितं विमो॥

तथा--क्षाश्ची बह्येति विस्यातं तद्रह्य प्राप्यतेऽत्र हि

तथा-काक्षी बह्येति विख्यात तद्रिवता जगद्धमः अविभक्तैः तदेवाऽऽहुः कश्ाति बरह्मवादिनः ॥।

[ कारीपकरणम्‌ ] ` तिस्थलासेतुः | ८९

मात्स्य हग्वररवाक्वप- विमुक्तं मया यस्मान्मोक्ष्यते वा कदाचन पहत्से्न मिदं तस्मादविभुक्तमिति स्पृतम्‌

काश्चीखण्डेऽगस्त्य उवाच- | अविभक्तमिदं क्षेत्रं कदाऽऽरम्य यषस्तठे प्रथितिमापन्न मोक्षदं चामवत्कथम्‌ कषाराणसीति काक्षीति सुद्रावास इति प्रमा महाश्मशान मिति कथं ख्यातं शिखिध्वज

स्कन्द्‌ उवाच- ने परल यकालेऽपि त्क्त्ने कदाचन प्रविमक्तं शिवाम्यां यद्विप्रक्तं ततः स्पृतम्‌ यद्यपि मन्द्राचलगतेन सदाशिवेन चिरकाल क्षिज व्यक्तमव तथाप विङ्कङूपेण कदाऽपि यक्त भित्याशयः अत एव ततरेवोक्तम्‌- भन्द्राद्िगतेनापि क्षत्रं नेतत्विनाकिना विभक्तं लिङ्कख्पेण अविभक्तं ततः स्परतप्‌ इतिं यियासुना देवेन मन्द्र वचित्रकन्दरम्‌ निजम्र्तिमयं विङ्गमविज्ञातं विधेरप॥ स्थापितं सर्वसिद्धानां साधकेभ्यः समपकम्र्‌ विपन्नानां जन्तरनां दातुं नशरसा श्रयम्‌ सर्वेषामिह संस्थानां क्षत्रं चेवामिरक्षितुम्‌ + इति नामाविभूक्तममवदुमयोः क्षेत्र लिङ्गषाः इ।त ततश्च ' आदिलिङ्गमिदं भोक्त भीविश्वेश्वरपूजितेम्‌ इत्युपक्रमाद्‌ विपरक्तेश्वरलिङ्ख्पेण विभुक्तमित्यामसधिः ठेङ्ग--अविशब्देन पापं तु कथ्यते वेदवादिभिः तेन एयेन तक्षतं वर्जितं वरव गने इत्यादि

पाष्ने--आनन्दकननं तद्धि शकारस्य वहमम्‌ विमश्चति विश्वात्मा अविभक्तं ततः स्पृतम्‌ ईत

तथा काशाख्ण्ड- अस्याऽऽनन्दवनं नाम पुराऽकार पिना।कना

क्षत्रस्याऽभनन्दहेतुरवादृषमुक्तं नरन्तरम्‌ १३

नारायणमहविरवितः- [ काशीप्रकणम्‌ |

९9 तथा-ये तु वर्ेषषो देवा दिवि देवि प्रकीतिताः धातिषवोऽन्तरिक्षे ये ये ुष्यन्नेषवः भियं शद्रा दश्च दृश प्रच्यवाचीप्रत्यगुद्र्स्थिताः। ऊर्ध्वङकिस्थाश्च पे सुदाः पठ्यन्ते वेदवादेामेः अख्यातः सहद्चाणि ये रुद्रा अधिमृतठे ते सर्वेभ्योऽयिकाः काश्यां जन्तो शव्रङपिणः रद्रावसस्ततः प्रोक्तमविमुक्त षराद्भव तथा--इमक्षब्देन शवः प्रोक्तः शानं शयनमच्यते निर्वंचन्ति इमक्षानाथ मुने शष्दाथकावेदाः महान्त्यपि भृतानि प्रलपे समुपस्थते। शोरतेऽत्र शवा भृत्वा इमश्षान तता मरत्‌ असिश्च वरणा देव क्षे्ररक्षाकृते कृते द।राणक्तीति विस्याता तद्रम्य महामुने पद्रे-लिङ्क लिङ्कशरीरस्य विश्ठेषं गमयेत्परम्‌ तेन लिङ्गमिति ख्यातमपवगकसाधनम्‌ ब््देवर्त-पहातसवमये पाज बह्म शुद्ध सनातनम्‌ मायापरवेशशषराहितमवमुक्त तदुच्यत तथा--आनन्दकन्दबीजानाषदङ्कुराणे यतस्ततः ज्ञेयानि सर्व लिङ्गानि तस्मिन्नानन्दकानने मम लिङ्गानि सवाणि हद्ुराण।व सवशः आनन्दादुदितानीति ह्यनन्द्वनमुष्यते टङ्क--अविमुक्तं परं क्षेत्र शकरस्य सदेव हि तन्नान्ना तव्रसिद्धं बेटाक्पे शुटपाणनः॥ निन्नगाभ्पां पतीस चनान्ना वाराणकत। मनं अथ काङ्ञास्मरणमहिमा नारद।य- योजनां श्ञतस्थोऽपि पाऽविमुक्त समरद।१। बहुपातकपूणऽपि पपेः प्रबाध्यते बरह्मवैवर्त--स्मरन्ति नराः काश पत्र कापि स।स्थताः। <प्यधौवटिनिगक्ता मबन्ति ज्ञानमागेनः तथा--नसा १: काशिकाः स्पूतमदुषिमा५केः तेषां मनो स्मरति स्मरारिनगरीं ना

५१

[ काशचीपकरणम्‌ | नारदीये काशीखण्डे च-

मम पिस्य क्षेत्रस्य योऽविभक्तस्य संस्मरेत्‌ प्राणप्रयाणसमये वरमोऽष्यववानपि

पापपगमुत्युज्य स्वगमागान्समश्लुते

काश स्मरण पुण्थन स्वगादृभ्र्टो हि जायते परथिव्यामेकराडमूत्वा भुक्त्वा मोगाननेकशः प्राप्याविमुक्तं तदयुण्यान्निवाणपदुमाग्भवेत्‌

कोौरमे--पे स्मरन्ति परं कटं विदन्ति पुरीमिमाम्‌ तेषां विनश्यति क्षिपरमिहामुत्र पातकम्‌

बह्मपराणे- संस्मरिष्यन्ति ये स्थानमवेमक्त सदा नराः

निधतसवपापास्ते मविष्यान्त गणापमाः

बह्मतैवर्त--काशी काञ्चीति काशीति बहुधा सस्मरन्दिजः पश्यतीह नरकान्वतमानान्स्वयकृतान्‌

स्वकुतकमजानित्यधः

अवः--अधाऽऽरम्य महामागा ये स्मरिष्यन्ति काशिकाम्‌ तेषां पापक्षयो भयो मोक्षबीज मवत्वनु अविभक्तं भहाक्षेजं स्मरन्प्राणास्तु यस्त्यजेत्‌ दृरदेशान्तरस्थोऽपि सोऽपि जात जायते आनन्ध्काननं यस्य चित्तं संस्मरते सदा तक्सेन्रनामस्मरणाज्न मूयाऽमजायत

तथा-काङ्ीस्परणमात्रेण किं चित्रे यदघ वजत गर्भोसोऽपि नहषेत विभ्वश्ञानुग्रहात्परात्‌

तथा-तिष्ठनाच्छन्स्वपन्मु्न्कम कुवन्हसन्नप योऽविुक्तं स्मरेदेवि तस्य जन्ममयं दतः

तथा-~--काहयां येषा नम गृह्णत दक्र गजं तेषां जायते मोक्षमागे काशीं ये वे संस्मरन्त्यन्यदश , तानप्याभ। शंकरस्तारपेच

९२ नारायणमहविरचितः- [ काङ्ीप्रकरमप्‌ |

अथ.स्तुतिमहिमा काशखण्ड- यः काशीं स्तौति मेधावी यः काशीं हृदि धारयेत्‌ तेन तप्तं तपस्तीवं तेनेष्टं कतुकोरिमिः

तधा ` [- (कं

भने मे भियस्तह्ठीक्षितो भम पूजकः

याहङिपरियतरः सत्यं काशा स्तवनटाटलसः

तातृक्ष्िन मे वृनेस्ताब्रकरषिन मे मसः

तुषटिस्तपसा तावुग्वादुक्स्यात्काशिसस्तवः

आनन्वकाननं पेन स्तुतमेतत्छुचेतसा

तेनाहं संस्लतः सम्यक्सवः चक्तः भुतारतः

तथा--वाराणस्याः स्तुतिभाप या निशम्यानुमादृत। अपि बह्माण्डमखिदं धरुवं तेनानुमोदितम्‌

अथ काञ्चीगमनमहिमा बह्मवेवत- प्रसङ्कतो पे गमनं प्रहुयु्यापारतः प्रेषणेनापि केचित्‌

बदृष्वाऽपि ये काशिका प्रणीतास्ते स्यः फताथाः श्रातेषाव एषः॥ गमते दिष्णाप्राथना तत्रव- जय केशव देवेश जव काक्षीपरियाच्य॒त काशीं प्रापय देवेश देहि वासं जनादन सनत्कृमारसंहितायम्‌- बाराणसीमेव यदा प्रवृत्तो गन्तुं नरस्तस्य समस्तपापम्‌ विनाकय सार्धं गणकंगुणेः स्वैः प्रतः घुहतुप्याति धमराजः

तथा-कृत््स्य ठछोकस्य नुपस्य बन्धो प्िध्रस्थ पिन्नोमहतो गरावा याचज्ामथाऽऽज्ञामथ वापदेश कर्यान्न कषां गमनस्य वप्रय

पाचजादिरपं विद्नमिति याजना काशाखण्ड--

बह्महा योऽमिगष्छेदवे देवाह्वाराणसीं पुरीम्‌ तस्य क्षिष्रस्य माहातम्वात्रह्यहत्या निवतते

कौम--आथच्छता मिदं स्थानं सेवितुं मोक्षकाङृक्षिणाम्‌ गतानां पुनजंन्भ भूयो मवसागरे

( काशीप्रकरणम्‌ 1 विस्थलटीसेतुः ९३ टेङ्र--काश प्रकृत्य-- सत्यं सत्थं एनः सत्यं त्रिसत्यं नान्यतः शमे शीघं तत्रैव संयातु यदीच्छेन्मामकं पदम्‌ तथा का्ञीखण्ड- | उङ्कीय सर्वतो देशाद्यानं वाराणसीं प्रति उङ्खीयानो महाबन्ध एष भुक्त्यै पकल्यते थोगे शबङ्णीयानबन्धोऽस्तीह तवयमेवेत्यर्थः; तथाऽनेक्षानि परण. बिद्वान्युक्त्वा दिचत्वारिंशेऽध्याय उक्तम-- एतानि काटविद्वानि सन्त्य््यानि बहृन्यपि ज्ञात्वाऽम्बस्येन्नरो योगमथ वा काशिकां भयेत्‌

तथा- सर्वेषामिह पापानां पायथित्तविङीषथा। निःशङ्केरेव वक्तव्य प्रमाणन्ञैरिद्‌ं वचः पुरथरणफामश्ेद्धीतोऽसि यदि पापरतः मन्यसे यदि नः सत्यं वाक्य शाल्नप्रमाणतः ततः सर परित्यज्य कृत्वा मनसि निश्चयम्‌ आनन्दकाननं याहि यच्च विश्वेश्वरः स्वयम्‌

भात्स्ये- यदि पापो यदि शो यदि वाऽधार्मिका नरः रुच्येत सर्वपापेभ्यो ह्यविभुक्तं बजेद्यदि तथा- अविभुक्तं सदा देवि ये बजन्ति-युनिध्िताः। ते तिष्ठन्तीह सुभोणि मद्धक्ताश्च चिवि्टपे तथा-ररं मे मरणं युवाऽहमधुना धायं वित्त विति भ्रोतश्यो निभृतं कृतान्तमहिषगरेवेयषण्टारवः ्ेकस्याखकटोत्कटश्तिपुटीं संप्राप्य हित्वा ततो जीणा पर्ण्टी ततः पटुमतिर्भच्छेतयुती इजेटेः बह्मवेवतं- शृण्वन्तु छोकाः परमातियुक्ता रहस्यमन्त परमादरेण कुलः विनष्टवतयेयवीर्या गच्छन्तु काक्षा परमार्थराशिम + वाराणस्यां महादं नरः पापाद्विमुच्यते ` स्जन्महतात्यापाद्रमनादेव मुच्यत , च| ०#7सि

(11 निति ५41 11५) 1६

नराथणमहविरावितः- [ कारशीप्रकरणेम्‌ |

५४

पाश्चे--ृाक्षीं प्रति प्रस्थितानां जनानां पापकमणाम्‌ धूर्णन्ते सर्वपापानि सर्वधातुगतान्यपि काक्षीभुहिश्य यातानां सर्वः स्यात्समयः छुमः। अङ्गलं सक्षठं वस्तु किंचिद्धि विचारयेत्‌ काशी गमने सृहतंहा्ुनषोः प्रतीक्षा कारयत्य्थः देवाः सर्वे मवेयुद्ठि प्रतिबन्थकराः परम्‌ | ताजुपेकष्येव गन्तव्या काशी मुक्तिप्रकाशिका अथ काश्षीदहनमहिमा काशीवण्ड- तुापुरुषवानेन यत्पुण्यं सम्यगाप्यते काशीदक्षंनमाजेण तदपुण्यं भद्धयाऽस्तु वै हथा-प्रयागन्नानपण्येन यत्फलं स्थाच्छिवप्रदम्‌ काशी वनेत्या दि पववत तथा-मेयसां माजनं देतन्नुजन्म भुधा नयेत्‌ देवानामपि दृष्ाप्यं काशीसंदक्षेनाहते कः कटिः कोऽथवा काठः किं वा कर्माण्यनेकधा परानन्दप्रदं कषेत्रम विभुक्तं यदी क्षितम्‌ प्रसङ्कतोऽपि यन्नेत्रपथमानन्वकाननप्‌ यातं तेऽज जायन्ते नेक्षरन्पितुकाननम्‌ तथा--येवृ्टा दूरतः काशीं ते पण्याः पापशत्रवः सयष्टा येस्तेऽपि तदः भष्ठा माक्षेक माजनम्‌ बह्मएुराणे- _ | आगमिष्यन्ति ये द्रष्टु सजना यांजनेन तु! ते बह्महत्यामोक्षाज्ञ मविध्यन्ति ममानुगाः मआस्स्ये-- अज्ञानाज्ज्ञानतो वाऽपि वतंमानमर्तातकम्‌ तस्य तत्पापं क्षेत्र इष्टवा विनरयति पा्च--अस्थाः संदशशनं व्याप्त सवेपातकधातकम्‌ अस्यां निवासो निर्वाणं साधयत्यश्चसा मुने त- पर्य ताति परमावितां पुरी योगिभिः शुकृतिभिभंनीश्वरेः थां निरीक्ष्य पुरुषः पुरा कृतेः पातकैः शरमितेबियुञ्यते

(कि ®

[ काशीप्रकरणम्‌ | तिस्थलीसे

तुः। ९५

एश्चमहापातकेरिव्यथंः जन्मान्तरषहैस्त॒ पतपुण्यं समुपाजितप्‌ तेन पण्यकदम्बेन दशनं याति काशिका तथा-हिष्कृतानि पापानि पु्वंजन्मा्जितान्थपि काक्ीवृधनमात्रेण नाषमेभ्यन्ति नान्यथा अश्र बहिष्कृतानीतिनिरशाल्ूरवव बनान्यप्येतहविषयाण्युपसंहियन्ते चतुधाकरणवास्यानीवाऽऽरोय विषयत्वेन अन्यथा काश्पन्तःकृतपातक परिहारार्थं एश्चकोशयात्राहिविधानवेयश्यं स्यात्‌ तथा पदजन्मशतकोटिसदितं पापराशिभतुं षिना्षयेत्‌ काशिका परपदप्रकाशिका वृशनभ्रषणकतैनादिमिः तत्रैव मनु- | बह्मन्काश्षीं काशिताशेषतर्ता पे ये ठोकाः सस्मरन्त्यत्र कुत्र ते ते भुक्ताः कि पुनवेकशनात्ता हष्वा पे वे कारिकां संगताश्च अथ का्चीप्रवेशमहिमा बह्मवेवत- महापातकयुक्तोऽपि भरद्धथा रहितोऽपि वा काश्ञीपवेशादनघः सम्यक्स्थित्वा सुखी मवेत्‌ अत्र कथित्काश्षीभवेशे पापं नश्यति किंतु बहिरेव तिष्ठति एतदे- वानघत्वम्‌ अत एव शिङ्गपएराणे- वाराणस्यां तु यः क्रिवि ब्रह्मघातकः तिते बाह्यतः पापं निर्भते गृह्यते पुनः इति स्कान्देऽपि-पश्चकोशान्तरे राजन्बह्महत्या सपति तथा िश्षाचमाचनाख्यने- प्रवेशो नासि बास्माकं प्रेतानां तपसां निषे! मतां पातक्षानां वाराणस्यां शिवाज्ञया इति एवमन्यान्यपि पुराणव्रचनानि ज्ञेयानि हरदं तु विचारासहभ-पाप- स्पाऽऽत्मगुणस्यामूतंस्य बहिरवस्थान।च६मवात्‌ अथ एवं शरीराव- ग्छिनन स्थितमिदानीं तु भ्यापकत्बाहात्मनो बहिरषच्छिन्ने तस्मिस्ति- हति तु काश्यवच्छिन्न इति मन्यसे तन्न अब्ृ्टस्य प्देशावष्छेदेन ृ्यमावात्‌। यदे एवमेव बहिरव च्छिन्न उत्पन्न पाप कारव

९६ नारायणमह्विरचितः- [ काशचीप्रकरणम्‌ ]

च्छिन्ने तहि काशीपवेशेन किमधिकं कृतम अतः स्वार्थासं मवाद्बद्िः पापस्थितिप्रतिपादकवाकष्यानि बहिर्न गतव्वं किंत्रेव वासः कायं इत्येवं पराणि निर्गते गृह्यते पुनरिति हि निन्दा निन्दितुं प्रवत तेऽपि तु विधेयं स्तोतुमितिन्यायेन बहिनं यायादिति स्पुटमेवाऽऽह किंच बहूतराणि वरांसि पापविनाशमेव प्रतिपाव्वन्ति तथा हि पाद्मे अचर प्रविष्टमा्नस्य जन्तोः पापं पुराऽजितम्‌ विनाशमाप्नोति परं पुण्यराशिश्च वधते अस्स्यपुराणे-त्राराणसाति भवनजयसारमूता धन्या सद्‌ा मम पुरी गिरिराजएति अच्राऽऽगता विविधदष्कृतकारिणोऽपि पापक्षयाद्विरजसः प्रतिमान्ति मत्याः शिवपुराणे-अविभूक्तप्रविष्टानां सद्यः पापं विलीयते पाद्र--चतवारो ब्राह्मणाः शस्ता ए$। खी पतिवता। इति संतप्यमानं मरि दुक्त प्रति शालङ्कायनजवचनम्‌- काशीं गच्छ महाराज सवंपापप्रणोदिनीपर्‌ तां प्राप्य सकटं पापं क्षपयिष्यसि सवथा प्रत्ययार्थं राजेन्द्र नीर्टी निचयस मवान्‌ अनिशं कञ्च कान्पश्च परिधत्स्व महामते आकाशीदक्शनाततां हि दष्टा स्युश्न्द्रसनिमाः कञयुका हि यदा तटं जद्युः काशीविलोकनात्‌ तद्‌ त्वं तत्स्वकलुषं क्षपितं वेत्सि सर्वशः इति खः ऽपि बह्महा योऽमिगच्छेज्ञ अविमुक्तं कद्‌ चन तस्य क्षि्रस्य माहालमयाद्रह्यहत्या निवतते तथा-्रह्महत्यापहं तीथं कषेत्रमेतन्भया कृतम्‌ तथा-अज्ञानाज्ज्ञानतो वाऽपि खिथावा पुरुषेण वा। पक्िरिदश्चुमं कमं कृतं मानुषडुद्धिना अविभक्तं भ्रविष्टस्य तत्सर्वं मस्मसादद्धवेत्‌ तथा--अवििक्तं गताये वे महापुण्यकृतो नराः ! अपापा ह्यजराशेव अदेहाश्च मवन्ति ते

शद

[ काशीप्रकरणम्‌ ] विस्थटीसेतुः ९७ तथा-- जन्मान्तरसहस्रेण यत्पापं पूव॑संचितम्‌ अविभक्तं प्रविष्टस्य तत्सवं वजति क्षयम्‌

नन्वेकाश्रमाहाम्म्प- एष विश्वेश्वरो देव एषैव मणगिकाणका कलावन्तर्हिता का्ञी मुक्तिरतरेव ठमभ्थते इति काश्या अन्तधानभरवणाल्छुतस्ततवेशगमनाठीति चेत्‌ भवम्‌ अन्तर्धानं कलौ याति तव्पुरं तु महात्मनः अन्तरहिते एरे तस्मिन्पुरा तु घसत ततः इति हरिवंशे वचनात्‌ तथा-कलावन्त हितो देवस्त्पुर वरोषतः। परी वसते नित्यं सर्वप्राणिविभुक्तिदा

इत्यादिपराणपयलो चनया युगान्तरपत्यक्षस्य वणाव रिधरतनघ. रितस्य षिशेषरूपस्य देवदेवनिवास्तस्य पुरस्य ज्यत[रूपस्य वाऽन्तध।(. नाक्राशीलक्षणायास्त प्या मुक्त्यादिफटदाया अनन्तधानान्न काच- दूवुपपत्तिः एवमन्यान्यपि तत्तदपुराणगतान्यन्तधानवचा कति नेकान एकाभ्रप्रहेषावाक्ये तु काशीपदं पुरपरमेव यद्रा तस्त्रस्तुतिपरतवा तन्न स्वार्थे तात्य मजते सनत्छुमारसाहेतायप्‌- अन्तःकृतायं बहिनक्षयत्यप्यश्वमधतः बहिष्क्रता बह्यहत्याऽप्यन्त पातस्य नरयात ॥। कौर्मे महापातकषिनोये चये चेभ्यः पापङ्त्तमाः वाराणक्षी समासाद्य ते यानि परमा गतिम्‌ तथा-- प्रविष्टमात्रे देवेशे बह्महत्षा कपदृन हाहेव्यक्त्वा सनाद सा पाता प्राप इः+खता

इति महादेव बह्महत्यानाश्षान्याथव्‌ङ नेन तन्ना ऽश अप फट मुक्तम्‌ तथा-मेरुमन्दरमा्ोऽपि राशेः पापस्य कर्मणः अविमक्तं समास्ताद्य ततप्षणादवजाते क्षयम्‌

काश्ीखण्डे- काङ्घीप्रातिरयं योगः काशषीप्राधिरिद काशप्रात्तिरिदं दानं कश्नाप्राणिः शिषेकता ४३

९८ नारायणमहदिरवितः- [ कशीप्रकणष्‌ |

तथा--अन्यान्याप पापान महान्त्यल्पान यातत च। क्षयन्ति तानन सवण कश प्रावेङ्ाता सताम्‌

मत्स्यपराण-- सर्वगह्योत्तमं स्थाने सम पेयतम शमम्‌ धन्य; प्रविशः घुश्रोणि मम मक्ता द्ररजातयः तथा-अविमरक्तं शुभ प्राप्य मद्रक्ताः कृतानश्चयाः। निधतपापा विमला मवन्ति ।वेगतक्टमाः काशीप्रवेशे ज्चुमाञ्चमकाठविचारोऽपं कायः अत एवाक्त काशशाखण्ड- अथवा क्ीसंप्राप्तो चिन्त्य हं श्मश्चमम्‌ तदव श्मः कठि यर्दवाऽऽ८५त काङ्क्षा इति

हई चासं मवविषयम्‌ समवे तु श्मकलः राध्यं एव; अय्‌ वेति वचनात अचर प्रवेशद्ह॑नादिष्वविशेषभ्रवणऽपं प्रारन्धत्वातार्त- पापष्ठयो दषटभ्यः प्रारब्धकमेणां मोगादेव क्षय इातेव चनात्‌ प्ररभ् कर्मक्षये प्रवेश्षमात्रेण क्ञरीरपातप्रसङ्काज्च अत एष बह्मववत-- गादा वरीतीरदेशोत्पन्नस्य वेदृधभ सत्तस्य गुरोदापकास्यन 1रष्वण सहं कार्यामागतस्यापि प्रारब्धनाश्चा नामूद््युक्तभ- ततस्तौ सटती विप्रौ काशीं गत्वा स्थितौ सुखम्‌

₹त्यादाक्क प्रारष्धमागमसिटं गरुम प्रचक्रमे कष्ठरोगं समासाद्य मेचान्त्वमाप प्रभः इत्या दि। अते { विवेक्त्यम्‌--किं काशीपरवशादृततारेषजन्मानितं पापं नश्यस्यमैतजन्मजमेवेति अच कै चत्‌- अनेकजन्म पापना लिङ्ग दशाश्वमेध।२(य) दृश्वा दश्हरातथा | दश्षजन्माज्जितैः पापस्त्यज्यते नात्र सशयः हत्यायनपपात्तिः एवं दशाश्वमेधे जयष्ट्चुक्टप तेपदादिदिश्चम्पन्त चनि करमेणेक््या दिजन्मपातकनाशपरातिपादकाने तत्ताल्ङ्गदृशनाच्न- जन्भादिपातकना्ञ प्रतिपादकानि चानुपपन्नानि वचनानं स्युः कित्र प्रवेशदेवाशेषपापक्षयात्‌। अतः प्रवेशदितजन्माजतमव पाप नरपत

तचतीर्थप्नानादिना त॒ प्राग्‌जन्मीयपापक्षप इति एव तु जन्मान्तर

[ कारीप्रकणम्‌ विस्थर्टासेतुः ९९

सहघेणेत्यादिपागदाहतेः प्रवेशादनेकजन्मपापनाश्प्रतिपादकवचन वि शोधापातात्तत्तत्ती थञ्चनादिनिा पापादिज्िब्डलाक्षता पापवास्तनाऽनंर- जन्मीया नयति प्रवेश्चात्चसिटपापनाक्च एव ततो वासनाऽपि नश्यतीति वाच्यम्‌ तथा साति कश्ाप्रावष्टाना वासनाभावात्पपे प्रवृर्यमावापत्तस्तस्याः प्रवेशानिवत्यत्वात्कारणान्तरादव निवृत्तेः

तदुक्तं षह्मबेवतं-

पर्वजन्मसहभ्नषस्वनमूतः कणिषिहिः तद्रा सना हृद्गताऽत कथ याति महषयः इति

अतः प्रवेशादविलजन्मीयपापनाशञः, तत्तत्ताथ्चनावा मस्तु तत्त ज्न्मीयपाप्वासनानिवृत्तिरवेत्यन्ये अपरे त्वेवं सति पापादब्देषु वासनाढक्षणापतिर्दौपो वासिनानक्षे पुनः कशीस्थानां पपे प्रवच्यनपपत्तिः ततः प्राचीनजन्भाठुवृत्तवासनातस्तहुपपत्तः फततिवासविष्वेश्टरादिदशनेनाकशेषपापक्षयप्रतिपादुनत्तत्नारप्वसिना- निवृ्तिपरत्ये पापप्वृस्यनुपपततदऽपरिदहरत्वात्‌ अतः भरवशावृशपर्भव पापं नयति काशीस्थतत्तत्तीथन्नानतत्ताटिङ्गदशनादेना तकद्याष्‌- जन्मीयपापनिवत्तियं देशान्तरमृताः एण्यातिश्ञयेन काश्यद्त्यत्नास्ताद््‌- धृयतयाऽप्यपपन्नेति काचिदनुपपत्तिः नतु तेषामपि टङ्क शरारस्य काश्षीपवेदादलिलं पापं नष्टमेव मेवम्‌ पाष्टातिवगाधकरणन्यापन

यतो विधिनिषपेपेष मलष्याणामाधाक्रेया। अतः पञ्चपिश्चाचाद्या धमाधमाखरा मताः

इतिपद्मप्राणाच् ममुष्याधिकारिा च्छस्य लिद्गशरारं पापना- शासंमवात्‌ हि जखलनस्य दाहकत्वामिव काशीसंबन्धमात्स्य पाप- ताक्कता किंखपिकारिकेतयथाविचिसंबन्धस्य अन्यथाङ्ग।वाचव- यथ्यांपातात्‌ ठिङ्कक्ञरीरस्य काशीसंबन्धस्तथा यन्त॒ पिशाचः मोचनास्याने पिकाचस्यारि तच्च घ्लानादेश्ाच्यनिवृत्तिप्रातिपाद्न तत्सु त्यथतया स्वा प्रमाणम्‌ यद्रा निषादस्थपतीिवदयावद्वचन वाच. निमिति न्यायेन तन्माच्न विषयमेव लिङ्गदंहस्य तु कार प्रवात" निदत्तौ वचनमस्ति अतः काश्युतपन्नविषया।ण तत्ततत।धघ्न नाद हयादिजन्मीयपापनाङञवचनानीति यतु तत्र बह्म्वर ष्ठा ब्रह्मलोके महीयते '. इत्यादि वह्मलोकेन्द्लोक्रादिफलं यच्च का चन्दर

१०० नारायण मह्ृदिरबितः- [ काशीप्रकणम्‌ }

फलं श्रतं तदपि यात्रां कृष्वा दशान्तरधरृतावषयम्‌ नन्वव काश्षीपरवेशाधरवेश्चावधिकृतसकटपापनाशे कृतकशिया्नस्याक्रतका- शीपातकस्य काञ्चीतो निगमनसमन्तरमेव मरणऽनन्तस्वेग। पत्तः केवलपण्येन पनः संसारासं मवात्‌ पुण्यान्त यावत्स्व म्रागोऽनन्तर मोक्ष एव तस्येति युक्तं भ्रवणादृजन्यात्मन्ञानामाद तद्‌

नपपत्तेरिति चेन्न तस्यापि पापक्षमवात्‌ अस्वास्थ्याद्ना भरणे

नित्यादिलोपजप्रत्यवायापत्तेः चोरादिमिर्हनने तु दुमरणजपपपत्तः अन्ते दृष्टमतिसं मवेनान्ते मतिः सा गतिरितेवचनाद्नकयन्तरापत्तश्च अततः का्ञीपरवेक्षादसिटपापनाश्षेऽपि काचदनुपपात्तः कजवस्तु स्मरणगमनदद नप्रवेश्षतत्तत्तीथन्चानाद्‌।ना नेयतक्रमाणा फलावलक्षण्य उत्तरोत्तरानथक्यापातात्पत्येके सव पापक्षयश्रवणात्स्षय स्वता वट. क्षण्यामावेऽपि कायिकवाविकमानातिकबुद्धिएष।बुद्धिपएूवसक्रदादृत्ता- लन्तावत्तम्टापातक्रोपपातकादिप्रतियोगिक्रृतवेलक्षण्यसमवस्पाप्‌ _ सर्वत्वस्यावान्तरवेजात्यावच्छेद्नेव सकरुचद्वृत्या सभ्या ज्यातिष्टामः

भ्यो दृद पर्णमासौ सर्वैम्यश्चातुमस्यानीतिवत्स मवाद्रमनाद्‌ा परत्यक सर्वपापनाशेऽपि काचिदनुपपत्तिः तथा प्रवेशाथजलातवि सवं पापं नष्टं तद्धिजातीयमेवेकव्छादिजन्मौय तततत्ताथघ्नानान्नरयत। त्याहुः अन्न परक्षक्ेरविचायं युक्तः पक्षा ग्र्यः

इति नारायणम विरचिते त्रिस्थलसेत। काश परवेशविचारः

अथ कारयादिक्ष्रपरमाणम्‌

तच पाश्च पतटखण्ड- परिमाण वक्ष्याम ताज्ञबधित सत्तमा,

मध्यमेश्वरमारभ्य यावदेहलिविप्रपम्‌ सत्तं संस्थाप्य तहिष्चु भ्रामयेन्मण्डटाकृति। तन्न या जायते रेखा तन्मध्ये क्षेत्रमुत्तमम्‌ काक्षी ति यद्विदरवेदास्तत्र भुक्तिः प्रतिष्ठिता कारयन्तः परमं क्षेत्रं विशेषफट साधनम्‌ वाराणस्षीति विख्यातं तन्मानं निगदामि वः दृक्षिणोत्तरयोनद्यां वरणाऽसश्च पवतः जाह्ववी पश्चिमे चापि प्पाणिगणेश्वरः। तस्था अनतःस्थिते दिभ्य विशेषफरषधनप्र

की शीप्रकणम्‌ | विस्थटीसेतुः १०१

आविमक्तामेति द्थातं तन्पानं ववम वः।

विश्वेश्वराचतर्दिश्च धनःकशतयगोन्मितम्‌

अविमरक्तामिधं क्षेत्रं अक्तिस्तत्न सरायः॥

गोकर्णे पश्चमे पएवेतश्च

गङ्ामध्यय॒त्तरे मारमूतः

बह्मश्चानो दक्षिणे संप्रदिि-

स्तत्त प्रोक्तं मवने विभ्वमतः॥

विश्वमर्तम॑वनमन्तगंहम्‌ ततश्च काङ्ीवाराणस्यवियुक्तान्तगृहा-

ख्यानं चतर्ण क्षेत्राणामत्तरो त्तरं पएवपवाम्तथ।त परवपुवापक्षया न्यूनप- रिमाणं चेति संपिण्डिताथः तथा ब्रह्मपुराणे रुद्र प्रति ब्रह्मा का॥

कषेत्रमाह- पश्चकोशप्रमा्णं तु क्षें दत्तं मया तव।

छषेत्रमध्ये यदा गङ्का गमिष्यति सरित्पतिम्‌ तेन सा महत पण्या पुरी रद मवेष्याते

पण्या चोदङ्पसरी गङ्गा प्राची चापि सरस्वती

उदङ्भखी योजने दवे गच्छते जाह्ववे। नद अध्यमेश्वरात्सवदिधचु पशचक्रोशप्रभाणमित्यथः यत्तु बह्यदवत काम कठटावचः अहो महालिङ्गमयं जनर्दनं परयामि कायां परमानङपम्‌ आनाहतो योजनपश्चकातके विस्तारि गव्यतियग तु साधम्‌ इति। अन्न योजनं करोशस्तेन समन्ततः पश्चक्रोरातेवेति विराधः वाराः णसीकषित्रं वरणास्योरन्तरा तदुक्त कभ- वरणायास्तथेवास्या मध्ये वारणसी पुरा इति मत्स्ये--द्वियाजनमथाध पएवेपाश्चमतः स्थतम्‌ अर्धयोजनविस्तीणं दकषिणोत्तरतः 1स्थतम्‌ वरणा नदीं यावद्यावच्छुष्कनदा तथा एष क्षचस्य विस्तारः प्रोक्ता देवेन धामता छष्कनदी, असी अत्र प्रथमां काया एव विस्तार उक्ता वाराणस्याः तस्या पर्वतो जाह्ृवीति पग्र जाह्नव्याः पवावाधक्र-

१०२ नारायणमहविरवितः- ` [ काशीप्कणम्‌ |

णाद्‌ कषेचस्य संद्श्यं पर्ववेलां पृष्ठेन गङ्गा प्रवहत्यजघम्‌ ' इति सनत्कुमारसंहितोक्तेश्च अता दशक्राशपरिमेते काशाक्षत्न गङ्गया मध्ये व्यवच्छिन्ने पर्वाधं परित्यज्य पश्चिमां गङ्धासादहलाविनायक दरणारुपेश्चतशिगिवधिभिरवच्छिन्ा देशो वाराणसात स्वति तथा भमत्त्व इव

द्वियोजनं त॒ विस्तीण पवपाश्चमतः स्परतम्‌

अर्धयोजनविस्तीर्णं तत्ेत्रं दक्षिणोत्तरम्‌

वरणा नदी यावद्यावच्छुष्कनदी तु वे।

मीमचण्डीं समारभ्य परव॑तेश्वरमन्तिके

इदप पि पर्वेण व्याख्यातम्‌ अत्र द्वियाजनमेत्यद्ूरव्यवधानन स्थूटपरिमाणामिप्रायेण वा साधद्वियोजनपरमव पाच्च सृ्वण्ड-

वरणा चाप्यसिश्चेव द्वे नयां स॒रनिमते। अन्तराद्वे तयोः क्षेत्रं दध्या दशते क्वाचत्‌

अन्न सर्वत्र शाख्ोक्ता सगमेरवरप्रदेशस्थवासा गृह्यते तन कवु बिद्ङ्कापवाहस्य दूरदेश्षगमनेन नगराधस्ताक्षम्नतयाऽप्‌ परवाहवह्न जप शङ्गातीरस्य वाराणस्यन्तःपाताविघातः पच्चक्रियात्रयाऽ्पदिमव धाराणसीक्षतरं प्रदक्षिणी कियते पएशकाशयात्रासमाद्याजप प्राक्प- श्चाज्च गङ्कदेहद्ी विनायकावधिकस्य क्षेत्रस्य क्रादापश्चकपारामतता- दुपपन्ना एवं सति गङ्गाया वाराणस्यन्तगतत्व परपार्‌ वाराण. सीसच्वं मणिकाणकेश्वरगङ्गाङेशवादिक्रमेण वचनबटात्यरपार्‌ पर त्यज्य यााक्षरणमिति वदताममिप्राय विद्मः विद्यश्च काशचावारा णस्योविवेकाग्रहमिति यदपि क्षेत्रमध्यादातवचन यद्याप क्षेत्रमध्ये

शङ्खा प्रवाहः प्रतीयते तथाऽप्वन्तराले तयोः क्ष्राम।त्‌ बह्मराण त्स" तरमध्यपदं क्षे्स्पशंमाच्नपरं याममध्ये गत इतिवदति तदेप्यस्तत््‌ ्षेतरमध्यादितिवचसः, काशीपरतया वाराणक्ष।परत्वामावस्य। क्तत्वात्‌ अविमक्तप्रमाणं तु लिङ्गपुराण-

करात्तवाससमारभ्य क्रश करार चतुादशम्‌

योजनं चेव तस्के्रं गणे रुदश्च सवृतम्‌ तथा--कषतरप्रध्ये यदा लिङ्क भूमि मिवा समुत्थितम्‌

मध्यमेदवरसंज्ञं तु स्यात सवषरारः

[ काशीप्रकएणम्‌ ] त्रि स्यलापितुः १०३

अस्मादारभ्य शिङ्गान्त कोशं कोशं चतुभ्वपि योजनं विद्धि तस्करं ृ्युकाटेऽगृतप्रदम्‌ एष क्षे्नस्य विस्तारः पुराणे परिकातितः अस्मान्न परतो देवि विहारो नैव विद्यते स्कान्दे चतुष्करोश चतुषु क्ष्रमेतलके [ततम्‌ योजनं विद्धि चर्व॑ङ्क प्रध्युकाटेऽप्तप्रदम्‌ तथा-एक्तक्षत्प्रमाणं क्रोशं कोशं सर्वतः आरभ्य ठिङ्ादस्माच्च पुण्यद्ान्मध्यमेरवरात्‌

अचर लेङ्गस्कान्दालोचनया कात्तेवासमध्यमेरवरव श्रत्‌ थोजन- नितमविण्क्तम्‌ पाप्म दिभ्वेरवरात्सवेता धलुःशतद्रयमितप्‌ तथा वात्र परिमाणविकल्पः। योजनमिस्येतक्त वचनव्रयेऽपि प्रथमाधाक्ता- विमक्तक्रो शेन सह योजनस्य पश्चक्रोशात्मकत्व त्क ।परिमाणपरमिति कारिद्नपपत्तिः कृत्तिवासस्य मध्यमेरवरसामप्यादर्पान्तरता दोषाय अन्तमृहपारच्छेदश कशाखण्ड- र्वतो मणिकर्णाशो ब्रहमशो दक्षिणे स्थितः पथिमे चैव गोकर्णो मारमूतस्तथोत्तरे इत्यतदतमं क्ष्रमविमुकते महाफटम्‌ अविभक्तं तन्मध्ये अत्र पर्वतो मणिक्णिकेश्वरस्यावधित्वोक्तादपि पाश्चैकवाक्यतया गङ्कामध्यमेव तेनापलक्ष्यते तेन गङ्गाधजलपृतस्य ्ेत्रचतश्यमरणसिद्धिः विकल्प एवेव्यन्ये वद्य सक्षपः सोमाविनायक्ेभ्यश्च बहिः कायाः प्रमाणतः तावर्धेत्रं विजनीयायावद्धनःशतत्रयम्‌

इति वचनात्पश्चिमे मीमचण्डयाः परतो धुःशतत्र पामतदृशन सह पर्वतो गङ्ापारेण सार्धं वतुं काराक्षचिपर्‌ गङ्गा तु तन्मध्य वहति कषे्भष्याद्यदा गङ्केतिवचनात्‌ गङ्गासामामचण्डपाशपाण- वरणान्तगत क्षतं वरणस 0श्चक्राशयञ्चया क्षत्षा हषएस्यापि पथ्वीश्वरसयपसरोदषमध्वजादेगमनं चनबलाद्‌ मवति स्कान्द्ल. क्वकशषान्मध्यमेरवरकृत्तिवाससमन्ताक्ताङामितमविसुक्तम्‌ पच्च विश्वे" इवरतः समन्ताद्ध ुःशतहयमितम्‌ अन्तगृहं तु पवा दिषु गद्गामध्यवह्म- शवरगोकर्म सरमा म्तेश्वरावधिकम्‌ एवं चटुरविधे क्षत्रे भरणे रक्ते

१०४ नारायणमहविरचितः- [ काशापरकरणम्‌

तारतम्यं वक्ष्यामः काशीकषेत्राद्हिः समन्ताद्योजनं देव ममिस्तत्र भरताः स्वगमाजः क्ाश्याश्चतर्दिशं देवि याजन स्वगमूमका ्रतास्तत्र हि गच्छन्ति स्वग सुकृतिना पद्म्‌ इति बह्मवैवर्तवचनात्‌। वामनपुराणे तु हारणा महश्वर परति क्षाः न्तरमण्यक्तम्‌-- योऽसी प्राङ्मण्डले पुण्ये मदृशप्रमवोऽभ्ययः प्रयागे वसते नित्यं योगङ्ञायाति विश्रतः दरणादक्षिणात्तस्य विनियता सरदरा वेश्रता वरणेव्येव सवपापहरा युमा सव्याहन्या द्वितीया असिरित्येव ववेश्र॒ता ते उमे सरितां ष्टे ठांकपुञ्ये बमूवतुः तयोर्मध्ये यो देशस्तत्कषे्र योगज्ञायनः तेलो कय प्रवरं तीर्थं सर्वपापप्रमो चनम्‌ ताद्ृक्ोऽस्ति गगने प्म्यां रसातठे तचा(स्त नगरी पण्या ख्याता वाराणसा श्चमा॥ स्यां हि मोगिनो नाशे प्रयान्त मवता लयम्‌ इति भ्रौ महन रायण विरचिते तिस्थठ।सेता र। प्रकरणे क्षच्रपरिमाणम्‌

अथ जियत्काटं काक्वासफटम्‌

स्कान्दे-ती थन्तरे गवां कोटि वेोधवद्यः प्रयच्छात एकाहं यो वसेत्काहयां कार्‌[वास। तयार्वरः

तथा-अहोरात्रं स्थित्वा मवति सक्ता पापराहत- किरात्र यस्तिष्ठेत्स खल सुखमाक्षकरनिटयः निवाक्तं ये कयंविततमधिकारजुगणेत ते ध्मालमानः एनरपि मवभ्रान्तषु जषः॥ विरात्मपि ये कारयां वसन्त नयताच्रयाः तेषां पनन्ति नियतं स्पृष्टाश्चरणरेणवः

तथ.---पत्पण्यमभ्वम पेन यस्पुण्य राजसयतः। कारयां तद्पण्यमाग्रात्‌ तरात्रवत्रनद्मा ||

[ काशीप्रकरणम्‌ | निस्थटीसेतुः १०५

मात्स्ये मासमेकं वसेद्यस्तु छष्वाहारो जितेन्द्रियः सम्यक्तेन वतं चीणं दिष्य पाष्युपतं महत्‌ जन्मधत्यमयं तीर्त्वा याति परमां गतिम्‌ इदं चान्यत्र धरतस्यापि का [वासमात्नस्य भुक्तिबीजतया जन्मान्त- शामिप्रायेण परम्परया परमगतिदपमोक्षपापिः फट सेयम्‌ अत प्वाक्तम्‌-- | बहुकालमुषित्वाऽपि नियतेन्तरयमानसः यद्यन्यत्र विपद्येत `देवयोगाच्छु चि स्मिते सोऽपि स्वर्गसुखं भक्त्वा मत्वा क्षितिपतश्विरः पुनः काशशीमवाप्याऽऽ्यं विन्देन्नःभयस परम्‌ ईत तथा--एकाहारस्त यास्तष्न्मास्त तन्न वरानन यावज्नी वकृतं पापं मासेनेकेन शुध्यति हदं काणां मापमुषित्वाऽन्यत् यतस्य अमाक्षरूपतवाद्यावज (वामत अन्तरगृहयात्रा्यसमर्थस्य समर्थस्यापि वा _तुङ्वाणस्व्काहाप्वा धर्मविश्िशटमासवासाद्यावन्नीवकृतं मानसादिुद्रपाप नरयतत्वथः तेन न्यच कृतस्य पापस्य नाशस्तस्य काई।प्रवेशान्नाशात्‌ नाप्यत्र कृतमहापातकस्य तस्येतावन्मात्रेण नाशासमवात्‌ छव्रपापरः अन्तर्गृहयाच्ादिना नाक्षादित्थादिविकल्याः पाहता मवान्त यद्रा यावजीवक्रतपापवासना नरयत त्विथः स्कान्दे--निमेषमाच्रमपि या ह्यविमुक्तं ऽतेमाक्तमान्‌ बह्मचयसमयुक्तस्तेन तप्तं महत्तपः संवत्सरं वसस्तज्न जितक्रोधा जितेनन्दयः अपरस्वविपुषटाङ्गः परान्नपारवजकः परापवाहरहितः किंचिदहानपरायणः समासहश्नमन्यत्न तेन तप्तं महत्तपः बह्मवैवत- अहारान्नं स्थिता ये तु एृण्यसं मारसततिः तेषां प्रवत नित्यं माससवत्सरक्रमेः अथ क्षत्नसंन्यासो ब्रह्मवेव- अनन्दाखूपे कानने ये वसन्ति

कष्नन्यासं संषिधायत्र पुत्र ` 4 `

१०६ नारापणमहविरवितः- [ काशीप्रकणम्‌ ] तैर्वस्तव्यं सदररपाहि यला- यतो रुद्रो धर्मपालः प्रसिद्धः

तथा-अनेकजन्मु महत्साधनेज्ञानमुत्तमम्‌ ध्ा्रुवान्ति तदेकेन जन्मना साधृवासनः अविभक्त समासाद्य त्यजेन्मोक्षकामुकः ष्नन्यासं हदं कृत्वा दसद्धमपरः सदा यथा पतिव्रता नारी मतारमन गच्छति तथाऽस्य हस्तमालम्य्य काशचामनुगताो मवेत्‌

तथा-वाराणषीं समासाद्य यो बहिगन्तुमच्छतिं तदन्नं वर्जयेद्धरीमांश्वाण्डाटस्यान्नवत्सदा मोहेनापि बहिगन्तुमनुज्ञां यः प्रयच्छति रौरवादिषु धोरषु नरकेषु पतत्यधः तथा--पस्याः प्रसादादन्यास्तु पुमा मोक्षं वितन्वते तांकाञ्चीको सेवेत मोक्षाथीं सवदा ्युमाप्‌ तथा-वसन्ि पापान हि कारिकायां वसन्ति चेदत्र म॒तिनं जायते परति्॑वेेन्न हि यातनाक्षयः क्षये मवेन्माक्षसुखे धिक्रूतः॥ तथा~-तीर्थानि कृत्वा कारणां तु वसेश्िव्याकुलः सद्‌ा कार्याः प्रगन्तभ्यं तौथान्यज वसन्त यत्‌

सनक्मारिसंहितायम्‌- नषटेष सर्दष कलठावुपापे- ष्वासायय काशीं शिवराजधानाम्‌ ठि्गं प्रतिष्ठाप्य वरं स्वनान्ना वसेत्छदा विप्रशतेहंता ऽप काशीखण्ड ज्ञात्वा क्षत्रस्य माहात्म्यं यो वसेक्कतनिश्वयः तारयति विश्वेशो जीवन्तं वथा मृतम्‌ पथा--जन्मान्तरसहषेसतु यद्पुण्यं सथुपाजितम्‌ तत्पण्यपरिवर्तेन कारयां वासोऽत्र लम्यत

[ काञ्ञीप्रकरणम्‌ ] विस्थटासतुः

तथा--काक्षी दिजाशीभिरहो यदाप्ता कस्तां ममुष्षुयदि वाऽमुमुष्ठुः ग्रासं करस्थं विदज्य हद्यं

@ शके कति

श्वकूपेरं ठेटि विप्र ढवेताः इत्यादि पञ्चमेऽध्यापे |

तथा-- सापदं संपदं ज्ञात्वा सापायं कायगुञ्चकेः चपला चपलं चाऽऽयुर्मत्वा काशां समाभ्रयेत्‌

तथा-वस्तन्न निवसेद्धिप्र संयतासा समाहितः निकाटमपि मखानो वायुमक्षसमो मषेत्‌

तथा--भद्य प्रातः परश्वो वा भरणं प्राप्यमेव यावस्काटदिटम्बोऽस्ति तावत्काशीं समाभ्य

कौर्म मोक्षं उुद्रंमं मस्वा संसारं चातिमीषणम्‌ अहमना चरणौ हत्वा वाराणस्यां वसेन्नरः

तथा- क्रत्वा वै तैठिकीं दौक्षाम विभक्ते वसन्ति ये तेषां तत्परमं दाने दुदाम्यन्ते पर पदम्‌

कशी खण्डे--. धरं वाराणसीवासी जटी मुण्डी दिगम्बरः नान्यत्र च्छत्रसंच्छन्नवसुधामण्डटेश्वरः वरं वाराणसीमिक्षा लक्षाधिपताऽन्यतः लक्षाधीशो विशेदगरम तद्भिक्षाकी गममाक्‌ तथा--रुद्रावासे वसेन्नित्यं नरो नियतमानसः एनसामपि संमारं कुत्वा काला द्विरुच्यते तथा-- विधाय क्षे्रसंन्यासं ये वसन्तीह मानवाः जीवन्मुक्तस्तु ते देवि तेषां विघ्रं हराम्यहम्‌ तथा-स स्वतीर्थघुञ्चातः सवक्रतुदी क्षितः दत्तसर्वदानस्तु काशी येन निषेविता तथा--कटठिः कालः कृतं कमं चिकण्टकमिती रितम्‌ एतश्चयं प्रभवेदानन्द्वनवासिनाम्‌ दनान्तरववानन्दवने कण्टकवद्‌ टुःखदावीदं त्रयं नास्त व्यर्थः

नारायणमहविरादेतः- [ काशीप्रकरणम्‌ 1

१०८

तथा-कः प्राष्य काशीं दरमोधाः पुनस्त्यक्तुमिदेहते अनेकजन्मजनितक्म निमूलनक्षमाम्‌ इत्यादि भारस्य आदेहपतनाद्यावत्ततक्ेत्ं यो शुश्चति ब्ह्मचय॑वतः सम्यक्सम्यगिषटं मचेर्मवेत्‌ सद्‌ यजति यज्ञेन सवा धानं प्रयच्छति . सदा तपस्वी मवति ह्यवियुक्ते स्थितो नरः बह्मवेवत- स्तु कारयां वसेजन्तुः सं्वध्यापारकृन्नरः तस्यापि था गतिः प्रोक्ता सा यज्ञेनं चान्यतः पाञ्च सन्त्यनेकानि तीथांनि पृथिव्यां मुनिसत्तम तथाऽपि जन्तुना काञ्ची सेष्या सर्वेपरयश्नतः टिङ्कएराणे- अविमक्तं निषेवेत संसारमयमो चनम्‌ मोगमोक्षपरदं दिष्यं बहुपापविनाशनम्‌ वित्रैरालोज्यमानोऽपि योऽविमुक्तं मुञ्ति भुश्चति जरां पूयं जन्म चेतवृशाश्वतम्‌ सा गतिः कुरकषतरे गङ्गाद्वारे पुष्करे या गतिर्विहिता पसतामविमुक्तनिवासिनाप्‌ अविभुक्ते स्थिता नित्यं पां्भिर्वायुनेरितेः स्यष्टा दुष्कृतकर्माणो यास्यन्ति परमां गतिम्‌ अविभक्त वसेद्यस्तु मम तुल्यो मवेन्नरः तथा-काश्यां योगो दुष्पापः कार्यां गृक्तिनं दुं मा ततोऽनिङ्षं निषेवेत काशीं मोक्षाप्तये नरः भार्स्वे--आदेहपतनाद्यावनषे्रं थो विश्च ति। केवलं बरह्महत्या प्रक्रुतश्च निवतते प्राक्ुतः सत्तार; तथा--अविमुक्तं सेवन्ते मृढा ये तामसा नराः विण्मूत्ररेतसां मध्ये ते वसन्ति पुनः पुतः पुनः पुनग म॑वासं पराषुवन्तीत्यथः , अविमुक्तं यदा गच्छेत्कदा वित्कालटपययात्‌ अङमना चरणौ हत्वा तनैव निधनं बजेत्‌

[ काशीप्रकणम्‌ बिस्थठीसेतुः १०९

अवियक्तं प्रविष्टस्तु यदि गच्छेत्ततः पुनः तदा हन्ति मूतानि अन्यान्यकरताडनेः

तथा--कामक्रोधेन लोमेन यस्ता ये भवि भानवाः निण्करामन्ते नरा देवि दृण्डनायकमोहिताः ठेङ्गे-- विदित्वा मङ्खरं छोकं येऽस्मिन्वत्स्यन्ति भरपुरे अन्तक्षालेऽपि वत्स्यन्ति तेषां मवति मोक्षवष्‌ तथा--श्रत्वा कटियगं धोरमल्पायुषमधार्मिकम्‌ सिद्धक्षे्नं सेवन्ते जायन्ते प्रिथन्ति

प्रा्स्ये--अनन्यमानसो मत्वा ोऽविगुक्तं भुजति तस्थ देवः सवा तष्टः सर्वान्कामान्मयच्छति

अदेहृपदनाथे तु क्षत्रं सेवन्ति मानवाः ते ता हैसयनेन दित्यं यान्त्यकुतो मयाः दिष्यं हेवस्थानम्‌ अत्र ्षत्रपदोपवानाक््ेत्रमायूतविषयमेतन्मो- क्षफलाभ्रषणाद्‌ पाद्चे--काश्यां तिष्ठन्ति ये केविततान्पशयन्ति पुरोत्तमाः ` बतुमुंजांज्ििनयनान्गङ्कोद्धासितगूधजान्‌ मरणानन्तरं साङष्यप्राप्तया , जीवदशायामेव वा कषत्रमाहाकयाहेवं

पहयन्तीत्य ध. अविभक्ते यसिष्टेधाकठे वरपातनत्‌

विश्वेश्षोऽत्र जीवन्ते भुत पारेरक्षाते लङ्क अविगुक्तं समासाद्य नान्यदरच्छेत्तपावनम्‌ सात्मता तप; सत्यं प्राणिनां नात्र सरायः तथा-अष्टौ मासावििहारः स्याद्यतानां सयतात्नाम्‌ एकत्र चतुरो मासानम्‌ वा वसत्पुनः अविुक्ते प्रदिष्टस्य विहारस्तु वदयते दोषोऽपि मवेत्तस्य दष्ट शाश पुरातने ्षाहयां निवसता शरीरनिव।हादिचिन्ता कावत्य्थ काशीखण्डे- सव{थांनामत्र दात्री मवानां स्वान्कामान्पूरयेदत्र दृण्डिः

१११ नारायणमहविरदितः- [ काश्ीप्रकरणम्‌ ]

सर्वांञञतन्मो चयेदन्तकलि विश्वेक्षोऽज भोत्रभन्त्रो पदेशात्‌ ठेङ्क--केवला जाह्वी विपा ज्ञाताऽज्ञताऽथ वा एनः अपव वितरति स्वतोये त्यक्ते हिनः स्य कस्यापि वा जन्तोमागीरथ्यां गतायुषः र्ट मो बरह्ममावस्तत्सङ्गक्षपितांहसः विदानन्दमयं ब्रह्म गङ्खामावमुपागतम्‌ बरवीमि सत्यमेतैतन्भाऽत्र वः संशयो मवेत्‌ एवंपमावा नि्वाणतोयराशिवहा नदी माभीरथी वितति क्षिते शंमोरविमुक्तिदे एकेकमपि विभन्दाः साक्षाद्रह्मापिसा धनम्‌ विन्नमत्र द्वितयं य्िर्बाणाय कत्पते ` कीकटेऽपि प्रमीतस्य पापकर्मरतस्य थ्स्थिखण्डं शङ्कायां मिपतेदैवयोगतः तदा संक्षीणपापः सन्दिव्यमोगस मन्वितः धटिवर्षसह्चाणगि स्वर्गलोके महीयते दशी स्वण॑दी यच सर्वतीथसमन्विता तां काक्षीको सेवेत मीमर्ससारमुक्तये कौम-तसमान्भुमु्ु्मियतो वसेदामरणान्तिकम्‌ वाराणस्यां महादेवाज्जानं छब्ध्वा विमुच्यते वसेद्रा (दा) मरणाष्विो वाराणस्था समाहितः सोऽपीश्वरप्रसदेन याति तत्परमं पद्म्‌

तथा--संप्रण्य काशीं शिवराजधानीं

किया ति रे मूढ दिगन्तराणि निधानकुम्मं चरणेन इता चाण्डाटसेवां प्रकरोषि निलयम्‌

शिवपराणे- देवो देवी नदी गङ्गा भृष्टमन्न छ्यमा गतिः ` बाराणस्यां विशालाक्षि वासः कस्य रोचते

यदि स्वथं का्षीवासं कदु शक्रोति तदा ब्राह्मणं वासयेत्‌

हकत पश्र

[ कारशीपकरणम्‌ ] तिद््थलीसेतुः १११

काशीवासं कर्तंकामो यदि स्या- दूरस्थोऽपि बाह्मण ध्मनिषठम्‌ तदा नानावखमोज्यादि द्वा श्रद्धायुक्तः सवदा वाप्तयात वाराणस्यां वासयन्व्राह्मणाग्यं दयोर्छिन्याद्‌दुष्टससारबन्धम्‌ तस्पात्तत्र स्थाएनीयाः प्रयतना- द्विपा राजन्दूरगेणापि मुक्तये काशी खण्डेऽपि- स्वथं वस्त॒मशक्तोऽपि वासपेत्तीथवासिनम्‌ अप्येकमपि मूल्येन वस्तुः फटमाग्धुषम्‌

बह्मवेवत- परं साहसमास्थाय कारयां स्थेयं मुमुष्ठभिः साहसरास्सिद्धिमाप्रोति नरो वेकटमानसः

तथा--येरवरुद्रेजितो जन्तुस्त्यजेत्काशा पदुः। खतः ते ते नरकजाटेषु पच्यन्ते पितृमिः सहं

@ (कि

अथ काङ्घीवासिनो विहितनिषद्धानि पाशे पाताठखण्डे गरगु- रवाच

यत्प्टोऽहं मुनिभेषठाः कथं सेव्येत सा पुर वदामि तदहं तं भयतामवधानतः विहाय कामम दम्भ मत्सयमव च। मोक्षा पुरस्करत्य निषेवेत ववेमाः पुराम्‌ प्रतिग्रहादूपावत्तः शान्तिदान्तिसम न्वित करध्यानमिरतो निषेवेत वमोः पुरम्‌ -अकुर्वन्कलुषं कमं समटोटादइमकाञ्चनः पश्चाक्षरपरो नित्य निषिवेत वमाः पुरम्‌ गृही चेद्धम निरतो बाहिराजतवित्तयुक्‌ व्यवहारोपयोग्यत्र शह्णन्वा विमल वञ्च प्रियातिथिः सा्थपरो निषेवेत वमाः परम्‌ स्वाध्यायाध्ययने युक्ता गरुदश्रूपण रतः

११२ नारायणमहुविरवितः- [ काशीप्रकरणम्‌ }

बरह्मचारी धर्मरतो निषेवेत विमोः पुरीम्‌ कै! सेष्येति यत्रोक्तं तदहं प्रववीमि वः॥ स्वस्वजात्यनुसारेण यो धर्मो यस्य कल्पितः तत्तद्धरमयुतरेव सेव्या वाराणसी पुरी अन्यैः संसेव्यभाना सा कीकटाज्नातिरिष्यते अतो धर्मपर रागद्रेषदिवजितेः ति्वांणमेव काङक्षद्धिः शंकरोपा स्तितस्परेः भ्रयणीया मनिभरेष्ठास्तेषां साक्षाद्विमुक्तिवा हिपायनोऽपि देवेन शंकरेण द्विजोत्त भाः देषाृठतया काया बहिरेव पुरा कृतः बह्मवैवर्त-- परान्नं परिवादुश्च परदारास्तथा धनम्‌ अदानाचारविद्ेषामक्ष्याटस्यानुषेन्यताः दश दोषा महादेवि वर्या; कारिनिवासिमिः।

तथा--पः काश्यां कुरुते पापं जनो मोहमदन्वितः आवयोः काठराजस्य दृण्डपाणेगणे शितुः अपराधी दुराचारः कथं सिद्धिमवाध्तुयात्‌ भयाऽपि यत्र सतते कालराजाद्धि बिभ्यता। स्थीयते सावधानेन काडथामानन्दमोगिना स्थानानुरूपा वृत्तिं शोमते पुरुषस्य

ह्यिहेचश्चाल्ायां क्रियते मलमोचनम्‌

काक्षीखण्डे-- काश्यां पापे कुर्वीति दारुणा रुद्रयातना अष्टो शद्रपिश्चाचत्वं नरकेभ्योऽपि दुःसहम्‌ अमिटष्यन्ति ये नित्यं धनं नानाप्रतिग्रहेः परस्वं कपटैवाऽपि काशी सेष्या तेनैरे; तथा--आत्मरक्षाऽज करत॑ष्या महाभरेयोमिवृद्धये

अन्नाऽऽ्मत्यजनोपायं मनसाऽपि चिन्तयेत्‌ एकस्मिन्न पि यचाह्वि काश्यां भयोऽमिटम्थते त॒ वर्षशतेनापि तदन्यत्राऽऽप्पते क्रचित्‌

[ काशीप्रकरणम्‌

22

1 विस्थट।सेतुः

तथा--वासः कारयां सज्जनानां प्रसङ्खने

गङ्खाश्चानं पापकमारुचिश्च पुण्यपीतिः स्वेच्छया लामसोख्यं

वानं शक्त्या प्रतिग्राह्यमत्र अष्टावेते यस्य सन्त्येव यागा योगाभ्यासेस्तस्य किं काशिकायाम्‌

तथा--असत्सङ्ात्मत्यहं पापराशि-

विचीयते सजनः संक्षिणोति तस्मात्सन्तः सावधानेन सेव्याः सद्धिद्‌नैईःख मारं जहाति नारायणपरः क्षायां महादेवपरोऽथ वा ! मत्वा सदाचाररतास्तिष्ठेदृ् चान्यथा या्रापजानामसंकीतनादि

घ्रानं तीर्थष्वेव तत्ताहेनेषु सत्सङ्ऽन्येनव सं माषणादि

कय देवं देवदेवो दिदेश

घातव्यं जाह्ववीतोये टयः पावेतीषपतिः स्मतव्यः कमलाकान्तो वस्तव्यं काशिकास्थटे

तथा--दातव्यमिति कायां नो वक्तव्यं मनुजेः चित्‌

अहोरा्नमतिकम्य तदान द्विगुणं मवेत्‌ दृशोत्तरं परवद शतं चन्द्र रहे मवेत्‌ दुय्॑हे सहसरं तु मरणेऽनन्तर स्पृतम्‌ तस्माहयातभ्यमित्युक्तं देयमेव चान्धथा बुपस्तदेव वक्तव्यं दातुं शक्यं यदेव हि

तथा--उक्त्वा दीयते यद्धि यातनावहमेव तत्‌

१५

दानमेव कलौ व्रणा प्रायशित्तं चेतरत्‌ कारयामपि कृता दोषा नह्यन्ति हि खुदानतः काज्ञीस्थनिन्दनपरान्परमाद्रेण

कार्यां एतानपि हि यातयते महात्मा <. -भीकाटराज हति यः प्रथितः परेशः ^

११४ नारायणमटविरवितः- [ काशीपरकरणम्‌ ]

सो ऽस्यावमत्य चुक्रतं परिशिक्षये तस्माक्कारशयां सर्व॑सचेषु शद्धिः

कर्तव्या ते रुद्ररूपा सद्‌ऽद्‌। पश्चादन्यद्धमजातं स्वशब्न्या फतत्य पत्रक नाण्हूत,

तथा-आत्मानं सह्रुणं मत्वा शाख्राचरणसमतम्‌

ततोऽन्यस्य करोत्यज्ञो निन्डां निन्दित एव सः अत एव त्वया वत्स निन्दा कस्यापि दहनः भोतव्या कर्तव्या स्थेय तत्र यत्रस्ता।

तथा--आदौ कारयां धममागण वातत पापत्यागः काशिमाहास्यहषिः दहं गेह पत्रमित्रादे यस्व , सर्वं तच्छं सोऽधिकार। महाता। कौर पर्णाश्रमवििं कृतं कृव।णो मत्परायणः तेनेव जन्भना ज्ञानं छष्ध्वा याति पर पदम्‌ मास्स्ये- संहत्य हाक्तितः कामान्विषयेभ्या बाहः स्थिताः धर्मक्ीठा जितक्रोधा निममा नियतन्द्रयाः ध्यानयोगपरः सिद्धं गच्छन्ति परम पदम्‌ पाश्चे-कारयां कृतस्य पापस्य मोगो रुद्रपिक्षाचता एकैकस्य पापस्य स्मानमयतच्रयम्‌ तस्मात्पापं कर्त मनागपि विमोः पर तथा--अवरत्यपापमोगस्तु दारुणो दानवेश्वर एतत्छृताघस् घातो घोरां युक्त्वा तु यात्नामर पेश! समवःप्रोति वषःणामय॒तच्नयम्‌

आरौ नरकमभ।गः पश्चदुदपिश्चचत्त्यथः तथा पञ्च प्व

क्र पय अचुः पापात्मा मि प्शिचतवं प्रथम प्राप्रुयात्परम्‌ अथ वाऽन्यत्र नरके परतेतपूच ततस्तु तद्‌ एतद्विस्तरतो बृहि सर्ववित मता हि नः।

प्रगुः-क्षण डूुरुत मद्र वा वदामी वथाध्रतम्‌

[ कारशीप्रकरणम्‌ | विस्थदीसेतुः ११

कायां क्तस्य पापस्य एट यद्यत्युवारुणम्‌ वारणस्यां मृतः पापो नोपति यमयातनाम्‌ निथन्ता मेरवस्तस्य काटराजः कषटमत्‌ अहो बत मक तादा मामा भेरवयातना कार्यां कतेन पापेन यद्दुःखं समवप्यत अन्तकोऽपि तद्हुःख ताहज्ञ चाप्तु क्षमः इयाद्‌ तथा--अच्राप्युदाहरन्तीमामे तिहासं पुरातनम्‌ यं श्रतैव कस्यापि कायां पापेद्यमा मवेत्‌ त्युपक्रम्य क्रमेलकोपाख्यानयुक्तं तस्यायमाशयः ¢ धमता द्विज भक्तश्च इयावाननसूयकः ' इत्यादयुक्तविरेषणविराष्टस्य नत्यनामात्त कृकर्माचि्ठान निरतस्य धासिक्षस्थापि क्रमेटकस्य कारय गृहा गतवुमुष्च भिक्षाकबाह्यणमसत्संनताडनादितिरस्कारमात्रेण काान्तर माणकण्यम्‌ धोदकमतस्याप्यतिदुःसहा मेरवयातनाऽमूत्‌ तस्मात्करिषामत्पम। पातकं का्यमिति। तथा-धमश्वरसम।पस्थस्यानकपापकार्णः करि मृतस्यापि दिरण्थगभ॑नान्नः पाञ्चुपतस्य जय छशद्रपसहन्च। भरता काट मेरवयातनाऽमदिति बह्मवेवतं पश्चवेशेऽध्यायं कथा तथा तत्रव चूत कारवाभरृणं क्रत्वा कार्यामेव ्रेयत यः का गतिस्तस्य कथय कऋणहा सव भुच्पते

नरतः धा्निकसत्वणभरीतो यो श्रियेताच्न प्रमादतः सद्यो मक्तिमाप्रोति कणी तस्य ३।करः ऋणं बहुगुणं तस्मे ददाति मगवान्हरः स्वयमङ्कीकरत्य ऋणं तारक धदशषत्यलभ्‌ कटम्बमोगकीत्य्थयण कृत्वा विमुद्य।ते पापात्माऽद्चद्धतनयातनाः प्रतिपद्यते अतः सर्वैरुपायेाहि कणद्युद्धिः सम(हिता

तथा--वक्ता परुषवाक्याणां मन्तभ्या नरका गतः हो अनिभेष्ठाः पुनय।स्यति यतिनाम्‌ परापवादी पापात्मा सवपपिकरद्ध्रुवः॥ पच्यते नरके सोऽपि महापात केमिः सह

तथा-धनाद्य्थं तु वो मूढो मिथ्यावादं करति

११६ नारायणमहविरदितः- [ करीप्रकणम्‌ |

तस्याऽऽ्यु सुकृतं याति नरकं प्रपद्यते अनृतं वदेताज्ञः प्राणिः कण्ठगतेरपि कौतुकेनापि हि भहान्स्वैरहास्येष्वपि क्रचित्‌ अनृते सर्वपापानां पात्रं तस्मिग्हि चिते पापरा्िस्तु सुमहाश्चायते वधतेऽपि बहुनाऽत्र किमुक्तेन पापराशिरनन्तकः हःखप्रदोऽतो मवति नानृतात्पातकं परम्‌ पुराणेषु पथग्भीतं नानाख्यानेरनेकशः अनृतं नैव वक्तव्यमनृतात्मुकतं क्षरेत्‌ भरास्स्ये--कामः कोधोऽतिछोमश्च दम्मस्तम्मोऽतिमत्रः निद्रा तन्द्रा तथाऽऽलस्यं पेश न्यमिति ते दृह अविभुक्तस्थिता विघ्नाः शक्रेण विहिताः स्वयम्‌ विनायकोपसंश्च सततं ग्रधि तिष्ठति पुण्यमेतद्‌ मवेत्सर्वे मक्तानामनुकम्पया स्तम्भो गरः तथा क्षायां मिक्षाथं पथटता ष्यातेन मिक्षायामठ- प्यायम्‌- माऽस्तु चिपुरुषी विद्या माऽस्तु चिपुरुषं धनम्‌ माऽस्तु त्रिपुरुषं सख्यं व्यासो वाराणसीं शपत्‌ प्येवं शापे दते विन्वेश्वरेण मवान्या मिक्षा दापर्लिोक्त¶-

हह क्षे वस्तश्यं क्रोधनरतवं महाभुने

तथा-देपायन बहियाहि नात्र स्थेवं मनागपि रागदवेषात्तवित्तानां निवासाय मे पुरी अमि तवां महाबुद्धे मवेकशरणं पुने , अतो बरवीमि मल््त्रान्नातिदूरे भ्यव स्थितः पामाराघय निष्कामः सततं मत्परायणः ततो रागाविभिर्भुक्तो भत्रे स्थास्यसि धरुषम्‌ एवमुक्तो मगवता भ्यासोऽन्तेवासिमिः सह पाटयऽशंकरस्याऽऽन्ञां बहिरेवाव तिष्ठते तस्माद्रागादिहीनिः सा तेभ्या धुसपाधिकारिमिः इति

[ काषीपरकरणम्‌ ] वरिस्थलीषेतुः ११७

फार जनकं प्रति याज्ञवत्क्यः- एवं यदा महेशेन प्रजसिरक्षणाथिना स्ववं युवा नोदितेन नियमः परिकल्पितः तदैव राजन्सर्वेषां मृनीनामपि बुद्धिषु रगदेषमयोद्वेगप्रमावृलस्यकामिताः प्रादुरासन्समात््य। स्तच्चज्ञानविर।धिनः ततः केचिद्‌ मयोद्ि्ना वृथामीताश्च केचन तत्यज्ञः काशिकां विधाः केचिदरदरोहमथाऽऽचरन्‌ अन्योन्यमात्स्य॑युताः कलिप्रोत्सुकबुद्धयः बमवुमुंनयः केचित्केवित्कामपरा मवन्‌ इत्थं व्याकुटिताः सवं संहत्थचुः परस्परम्‌ त्यजामः काशिका शीघ्रं विघ्ना नः संमवन्ति हि। यद्यपीह सम्य तन्निवाणं मुनिसत्तमाः तथाऽपि रागद्ेषादि्वाधते मानसानि नः॥ रागादिषु जातिषु पापमेव समेधते अस्मिनक्षेवरे कृतं पापं स्वत्पं चापि महद्भवेत्‌ तस्मादन्यत्र कर्माणि करिष्यामो यथाविधि . अन्तःकरणश्ुद्धयरथं ततस्तत्त्वं स्फुरिभ्यति विवर्धदं गताः सर्वे सनयः संशितव्रताः वाराणसीं विहायैव नानातीर्थानि संभिताः

पाच्च काश्यां यो निजघमण भमुश्चुस्तिष्ठति द्विजः

अनायासाविटम्बाम्यां एव ठमते फलम्‌ बह्मवैवत-

काश्यां स्थिता हीद्धियाणां व्यव नो कु्थादयत्नात्सत्कृतं रक्षणीयम्‌ अन्तथमिी प्रेरकः करणानां सोऽयं द्विभ्यादिन्दियेनाशितेर्दि अत्र स्वेच्छावारद्‌ाषप्रनश लोकाः कामाद्भान्तिमाजो मवनि -तस्मातद्धि्नात्र पन्था विष्द्धः

११८ नारायणमहुविरचितः- [ कारीपरकरणम्‌ 1

सेध्यः सेष्यो वेदमलो हि धमः नथा--ये स्यः काश्यां महामागाः सत्यधमपरायणाः दानैवतैश्च नियमेः स्वाध्यायेश्ेव सयुताः तेषां किनं प्रमदेद्वि्यमनाऽपि सर्वेतः। तथा--पञ्चो भ्राता पिता वाऽपि यः कायां पापमाचरेत्‌ त्याञ्य एव पापात्मा मवेत्सस्गजाद्धयात्‌ तथा-गरुद्रोहपरो यरतु विप्रद्रहरतस्तथा तस्य काशी सिध्यत बहुमिः साधनंयुता

तथा--वाराणस्यां वसदस्त॒ वत्ते यायावरा चरेत्‌ अन्यन्न प्रतिगह्णीयास्माणेः कण्ठगतेराप तथा-- काश्यां वसद्धभपरा महाता वित्तक्रामादिपरः कदाचित्‌ वित्तं परा देवकृत तु याव- तावद्धवत्येव चात्र वादः तथा--अहिशं वित्ताचिन्तातुराणां कटत्रपुताप्तगहादिमाजम्‌ दिजम्मते पर काशेसाख्य यदथमास्ते सहरि्भिराशः सहरिहरिसहितः तथा--गङ्धान्नानं विश्वनाथानुवृत्त- स्तत्तत्ती थश्च (नदेवाचनान हान शक्त्या सत्था सत्सङ्ग पापन्नासः कीतनं शंमनाम्नाम्‌ कय दिवं क्षेवमध्यास्थतांना नो चेत्तीत्रा यातना भरव स्यात्‌ करते काश्यां ज्ञाननिष्ठा वक्षन्त तरेतायां ते यक्ञदानप्रधानाः॥ एजादानं द्वापरे तु प्रुत्‌ तेष्ये दानं केवलं माक्षहतुः तथा--कटा कशिवसतिः [स्थरा मव- त्ापालनां दण्डपाणिप्रमावति

[ काशीप्रकरणम्‌ ] व्रिस्थलीसेतुः ११९

ममाऽऽज्तया दण्डपाणिः श्ुमाला ह्द्रासिष्यत्यथं पापकतेन्‌ तथा--काक्षीस्थाश्च जनाः सर्वे क्िवविष्णष्वद्पणिः। तस्मात्ताश्चीजनान्नेव दूपयेदपि पापिनः धर्मः कार्िजनतासषनात्सुमगः परः पपं कारिटोकानामपराधादतः परम्‌ तथा-बराह्मणक्षतियविक्षां शुद्राणां सदाशिव अपराधाः प्रथक्परोक्ताः सवेषां विशेषतः प्रतिग्रहो बाह्मणानामनाचारस्तथा परः तथाऽस्वधर्माचरण शद्राल्न नुद्रसेवनम्‌ क्षञ्नियाणां प्रजाद्रोह कणाश्चुद्धनं पापमः॥ यथेष्टं व्यवसाथादि मानकर तथा विशाम्‌ अपराधा मवन्त्येव शुद्राणां गणु शकर हिजासेवा वेदवादः प्रतिग्रहरुचिस्तथा मद्यमांसादिष्यसनं मायया लोकवश्चनम्‌ पज्यबरद्धिरसेवा वणानां वेषधारणम्‌ बाह्मणाघेः काशिङकायमतद्रञ्य पथक्‌ प्रथ्‌

तथा~-निन्दकानां सुखं धमस्तपः सत्य दृयाऽमयम्‌ ! तीववततपोदानविध्ादे निरथकम्‌

का इथां वस्तां गद्गाद्कन इ। चाद्यज्चचिकर्मकरणेऽपि दोषः तत्प्र मास्य भपाविगुक्त गङ्ोदकोपात्तस्मस्तक।५;

हति सनत्कमारसंहितायाम्‌ कार।खण्ड च- सर्वाणि येषां गाङ्गयस्तोधः कृत्यानि देषहनम्‌ मरमिष्ठा अपिते मत्या अमत्य एवे हरे

समस्तपदे संकोचे प्रमाणामावात्‌ यदा तुन करातति तदा सम्पक्‌ कत्पजकामस्यापि धममूटवा्फटातिशयः तथा सनक्ुमारत्त।ह- तप्र वाराणसीं समासाद्य ये कुवन्त्यथस्चयमप्‌ तेषां नास्त्येव सतिद्धिण काया प्राप्यते रवत्‌

१२० नारायणमषविरचितः- [ काशीप्रकरणम्‌

ठ्याक्त उवाच--

गृहस्थानां शरुुश्चणां मक्तानां काशिवासिनाम्‌ विनाऽथ॑संचयं बहमन वासः कथं मवेत्‌ ॥।

सनत्छमयार उवाच एकाकना हस्या सचपत्नाकस्तथाऽप्र

कटम्बमरणा येऽन्षे कृत्वा ते सचय बाहः मध्ये वसेयुरिर्टपास्त्यक्त्वा दंशं धनं द्विजे एकाहमात्रमण्यन्तः सचेन्वानो दुष्त एकाकी योऽगही मक्तो भिक्षां साऽहंत्यस शयम्‌ क्षि पन्ये कटुम्बाथं सःदनेऽपि संचयाः() टन्ध्वाऽन्तद्र।वेण तवद्ाचतुम।ग त्यजत्परम्‌ तेषां तनोज्डितासुर्नां सद्धरः सा परमा श्वा ठन्ध्वा मध्ये द्विगुणं दच्वाऽपि पुनरुद्रताः तेषां जन्मसहस्रेऽपि दोषो वञ्जी मविष्यति प्रतिगृह्य बहि; काटिगृग्रादापे महामुने कृतान्तरालयः कारयां मृ नोऽप्यनघः कृत। वाराणसीं समासाययोवा को वाऽप वाऽऽभरम।। पक्तान्नं परमादद्याल्ेकाहाथाद्थाप्वा॥ ताक्चायोगी विज्ञेयः काश।विज्ञानतत्परः

कार खण्डे- पापमेव हि कर्तन्यं मतिरास्ति यदीदशो सुखेनान्यत्र करव्यं महां ह्यस्ति महं यतत। अपि कामातरो जन्तरेकां रक्षाते मात्रम्‌ अपि पापरता काशां रक्ष्या माक्षाचिनाकेका

तथा--त्यक्त्वा वैग्वेश्वरीं मक्त येऽन्यदेवपरायणाः सर्धथ। त्वं वस्त्या राजधानी पिनाकिनः शिवनिन्दापरा सं वेदुनिन्दपिराश्च ये वेदाचारपतीपा ये सेव्या वाराणस्ान तैः परदोहरता ये परेष्याकाररणश्च दरोपतापिनो येते तेषां कशी सिद्धये

[ काशचीपरकरेणम्‌ } विस्थटासेतुः ` १२१

कौरे--किंत विद्रा मविध्यन्ति काश्यां निवसतां सताम्‌ ततो नेवाऽऽचरेत्णपं कायन मनसा गरा!

छट = चे

ठैङ्ध- मोक्ष प्रदायकं लिङ्गः त्यक्तवा येऽथस्य 1टप्सया शाजप्रतियहासक्ताः कृतकान्पूजयन्त ते रुद्रपाश्चनिदेग्धाः पतन्ति नरके भुवम्‌ ये पुनः सिद्धाटङ्काना प्रासादानां स्वकश्षाक्ततः कव॑न्ति पजासत्कारं ते मुक्ता नान्न सशवः

तथा-ल्ीशद्रा नामिमाषेत शुद्रान्च वजवत्सदा शदरान्नरसपष्टस्य निष्क्रातिस्तस्य केह ९। अग्रतं बाह्षणस्यान्न क्षाश्चयान्ने पयः स्पृतम्‌ वेर्यान्नमन्नमित्याहुः शदान्न रुधिर स्पृतम्‌ तस्मादत्र सदा देवि यदाच्छेन्मामकं पद्म्‌ दमशानवासी धमात्मा यथालब्धेन वत्वत्‌ टमेत रुद्रसायञ्य सद्‌ा रुद्रमनुस्मरन्‌ पण्मासाह्वमते ज्ञानम स्मिन्क्षेत्रे ।वेशेषतः

काश्चाखण्ड- अच्रोरिलवाऽपीकशमक्तान्विरुणाद्ध तपः कधा: द्ह्यति वा मूढस्तस्यान्यत्रत्नि ना गात;

तथा--मनसाऽपि हि विश्वेशं विद्रंषन्तह यऽधमाः। अध्यासतेऽन्धतामिशं प्ृतास्तेऽन्यन्न सततम्‌ शिवनिन्दापरा ये चय पाञ्युपतानन्द्काः विद्विषो मम ते ज्ञेयाः पतन्ते नरकशदयुच। अष्टरविंज्ञतिकोदीष॒ नरकेषु क्रमण 1ह कल्पं कट वसेयुस्ते ये विश्वश्वर निन्दकाः

मरम विष्णोः तथा---येश्च काङ्घास्थतां जन्तरतल्पकोऽपि वेराधतः तव विश्वमरा सवां मया सह विरोधिता

तथा-- निवसन्ति ममक्षेत्रे मम माक्त प्रकवेते मम दटेङ्धरायतु तानेवोपदश्ाम्यहम्‌ १६

नारायणमहविशैवितः-- [ काशीप्रकणम्‌ }

१९९

कि कि [क णद निवसन्ति मम क्षिते मम मक्त कुवेत। मम लिङ्कधराये नो तानुपदिश्षाम्यहम्‌

तथा-तेष्योत्तरवहा नित्यं ठिङ्गमस्यं प्रयत्नतः दमो दामे दया नित्यं कतभ्य मुक्तिकादक्षिमिः इदमेव रहस्यं कथितं क्षित्रवासिनाम्‌ मतिः परहिते कार्यां वाच्यं नोद्रेगकृद्रदः अनक्षाऽपि करतंव्यमेनोऽत्र विजिगीषुणा अच्रत्यमक्चयं यस्भात्यकृतं घुकृतेतरत्‌

तथा-मरणं नामिकाङ्क्षेत कक्ष्यो माक्षाऽपं ना पुनः। शरीरपोषणोपायः करतंन्यः सुधियाऽत हि शरीरसौष्टवं का ङक्ष्यं वतन्नानादिसिद्धयं आयर्बहतर वै चिन्त्यं महाबटसद्धये

तथा-ङृष्छरचन्द्रायणाद्।नि कव्यानि प्रथतनतः यथेद्दियविकाराश्च बाधन्तेऽत्र काह चत्‌ यदीन्धियाणि कुवन्ति विक्तियामिह देहिनाम्‌ तदाऽत्र वासरसंसिद्धिरविपनेभ्यां नेव भ्यते

तथा--यथाङ्ञक्ते देयानि दानान्यत्र सुगुप्तवत्‌ अन्यान्यपि देयानि विघ्रान्परजहषुणा परोपकरणं चाच कतव्य स॒धिया सदा पर्वस्वपि विशेषेण स्नानदानादिकाः फ्रेयाः विरोषपजा क्या सुमहोत्सवपुवकम्‌ कुर्यास्तथाऽपिका यात्राः समच्याः क्षेत्रदवताः अन्न मर्म वक्तत्पं सुधिया कस्याचत्काचेत्‌ परदारपरद्व्यपरपकरणं त्यजत्‌ परापवादो नो वाच्यः परेष्या कारर्यत्‌ अस्तत्यं तैव वक्तव्यं प्राणे; कण्ठगतेर।प अत्रत्यजन्तरक्षाथमस्त्यमाप मारयत्‌

केन प्रकारेण श्चमेनाप्यञ्चुमेन वा

अत्रत्यः प्राणिमाजोऽपि रक्षणायः प्रयत्नतः

[ काशपरकणम्‌ } त्रिस्थटीसेतुः १२३

तकस्मिनक्षिते जन्तावत्र काश्यां प्रयत्नतः वै लोकष्यरक्षणात्पण्य यत्स्यात्तत्स्यान्न सशयः ये वसन्ति सदा कारयां क्षचसन्यासकारणः एव रुद्रा मन्तव्या जीवन्मुक्ता संशयः ते पञ्यास्ते नमस्कायांरते सतोष्याः प्रयलतः तेषु वै परितृषेषु तुष्यदिश्वेश्वरः स्वयम्‌

तथा-प्रसरस्विद्दियाणां निवायोंऽत निवासिभिः मनस्रोऽपि हि चाश्चत्यमिह वायं प्रयत्नतः

तथा--अतः काश्यां प्रयत्नेन घ्रानं दानं तपो जपः। बतं पुराणश्रवणं स्पृत्युक्ताध्वानेषवणम्‌ प्रतिक्षणं प्रतिदिनं विश्वेश्णपद्चिन्तनम्‌ लिङ्गाचनं त्रिकाटं लिङ्गस्यापि प्रतिष्ठितिः साधमिः सह संवासो जठ्पः शिवरिर्वेति अतिथश्चारि सत्कारो मत्रा ताथनेवासिमः॥ आसितिङ्यबद्धिविनयो मानामानसमनधाः कामिता वनोद्धत्यमरागित्वमहिसनम्‌ अप्रतिग्रहवृत्तिश्च मतिश्रानुग्रहात्मका अदम्मिता त्वमात्सयमप्राथितधनागमः अलोभित्वमनाटस्यमपारुष्यमदानता हत्यादिसम्यग्वत्तिश्च कर्तव्या क्षेत्र वासिना

ति ध्यासोपदेश इत्यलं बहुना इहं स्परत्याद्यविहितास्तदृनिषिद्धा एव केचिद्विधीयन्ते निषिध्यन्ते यथा वेश्वश्वरपूजनाद्या गङ्गाः वौमन्नात्ा मोजनादयश्च केचन स्थ्रातेतः साधारण्यन वाहा निविद्धाश्च पनस्तीर्थमात्रे विहिता निषिद्धाश्च पुनरपि करिया ।४।- यन्ते निविध्यन्ते यथा सत्यवचनादेयां द्वैषादयश्च तज्ाऽऽ्याति क्रमे विरे षविहितमेवान्तहयातादिप्रायाश्चत्त कामाकामसङृदसक्रच् कत्यक्षक्त्यादितारतम्येन विहितं यदकामानां कमात्ताद्गुण मवत्‌ इत्यादिस्प्रतयक्तरीव्येक द्विगुणा ज्ञेयम्‌ उत्तरेषां तु यादं ताथमा- त्ेऽतिकमरतदा विधिनिषेधपुनः प्रवणबलादेशावेशेषेण प्रत्यवाषाधः

कि

दथा्गतेः * एशति.शहणि गुण ठाने टपूनं _ इति गतिमः

१२४ नारायणमहविरचितः- [ काीप्रकणम्‌ ]

नादायद्ित्तगौरवेण माष्यम्‌ तचेवम्‌ यदि तीथतात्रं तद्विशेष वा क्त्य किंचिद्धिशेषतो विहितं भावश्चित्तं तवा तच्च स्मत चेति सभु. ञ्यः तन्नापि स्मात॑मादौ पश्चाद्िशेषविंहितमागन्तूनामन्ते निवेश- न्यायात्‌

यत्र विशेषतो शरुत तत्र स्मातमेव तीथतारतम्पन सपादं साध द्विगुणे वेत्यादि योज्यम्‌ कारवां तु पुनर्विधिनिषेधभ्रवणात्त।थान्तर्‌" तोऽपि पातकगौरवावगमास्ततोऽपि प्रायाश्चत्तगोरवम्‌ तचत्थम्‌ कामाकामादिमेवेन स्मार्तं विक्ेषश्रुतं चान्तगृहाद्‌ पूववक्करमण दथमप्येकद्विगुणादिसमुचितं कायमिति तद्यथा नानृते वदद दशपणं मासयोः पुनमिषेधाच्छ।तस्मातेप्रायाञ्रत्तसमुच यस्तथाऽत्र हर्यासत॒ विशेषः तच्च नमित्तिकाङ्गरूप भ्रात प्रायाश्रत्त परषागमन्व एवालष्यं स्मार्तं तु प्रयोगं पारसमाप्य पश्चात्‌ ) अन्यथा प्रयोगप्राज्चुमा. वमङ्कापत्तेः इह तु बाधकामावादुक्तन्यायाच स्मार्तमादो पश्चाद्िशेष- विहितमिति अयं चान्यो विशेषः तच्रादृतवदनेन इरतापवद्य जन्यत एकं कतोरुपधातकमपर पसा नरकजनजनक स्मातिनपधाद्पुरु- धार्थत्ास्माकरणिकनिषेधेन क्रत्वथत्वात्‌ तथा चकेकप्रायाश्चत्तक- रणे कतो; पसो वा साद्‌ गुण्येऽष्यन्यतरस्य वैगुण्यमवेत्युमयानुय्रहायापर- यद्रयनाश्चलक्षणकायभेव्‌ एव परायश्चत्तसमुचयः इह तु कस्याच्ल- रणामावान्निषेधद्रयस्यापि पुमथतवाद्पवमेदं मनामावादुवकमव हुरितापर्वमुतदयते साक्ष्येऽनूतवत्‌ तथा चकेकपरायाश्रत्तन गुरतरदु तानाश्ार्पंसो वैगण्यमेवेति तवनुग्रहायकापूरवनाशास्यक। वक्थ समु जयः ¦ कार्याः प्रङरणं मविष्यतीति चेत्‌ न। द्रव्यस्य प्रकरणाबाः गात्‌ वासस्येत्यपि तत्सदशाद्यमावात्‌ अनङ्गे्तवासस्य क्षाश्वथिकरणकपापे दुरितगोरवा मावापत्तेः अच्रत्यपापेन वसिस्थव वैगुण्ये कार्यां कतस्य पापस्य मोगो सद्रापशाचता _ इत्याद तदु्टफल कीत नातुपपत्तेश्च तस्मादानादिष्वव देशक्रतावरपमकमवा त्ापरवम्‌ नन्वेवं कार्वैदये प्रायभ्ित्तयोविकल्प एव स्यात्‌ मेवम्‌ स्मार्तमात्रेण वाऽल्पन्ययायासतया समाता दप्य॒नेन वशाषकण वा शरु तरदुरितनिराकरणास मवाद्तुल्यकत्पत्वाच्च एतेन विशेष पद्टन्त्र- हादिपत्यान्नयेन स्मातमेव सवेमाषद्रा कार्यमिति परास्तम्‌ तस्व

[ कारीप्रकरणम्‌ ] निस्थर्ट सेतुः १२५

्रत्यान्नायतायां प्रमाणामावाच्च यन वैशेषिकमात्रदिवात्रत्यपापनाशो विशेषविधिवश्षाविति तदपि सकृककरृतात्तस्माहुरुतरदुारतानाश्ञात्‌ फलस्य कर्मनिष्पतेस्तेषां ठोकवत्परिमाणतः फटावेशेषः स्यात्‌ [ जै०। १।२। १। १७ | इति न्यायात्‌ यत्र हि वशपिक सात कायं तन्न मवत्‌ तन्मात्रान्नाशः

यथा--द्विगणं सवनस्थे तु बराह्मणे वतमाचरत्‌ यागस्थक्षञ्नदिडघाती चरेद्‌ ्रह्महणि वतम्‌

इत्यादो इह त॒ तथा किंचन्यत्र कृते बह्महननादो द्रादश्षा- दादि, उन्न तु कते सकृद्न्तरगृहयाच्चा पश्चक्रोशया्रा वते सवे पाप चुरा; काक्शीमाभित्य यथेच्छं पापानि कुयुः यथाऽ पुण्य तनक स्यात्तथाऽत्र पापं कृतमक्षयं हीत्यादिप्रायाथत्तगोरवाथासवादृनुपपः तिश्च आवृत्तिकल्पनायां तु कियती सेति मानामावादुनध्यवताव, विरोषदिधिस्तवस्मदक्तमार्गेऽप्युपपन्नः। यत्त॒ मण्डपास्यानादा सक्रतपश्च- क्वोक्ायान्नामात्रेणनिकमहापातकनाश्ञप्रतिपादने तव्थवादमात्रामाति मव ताभद्गीकार्यम्‌। असंकल्पितयाऽसीसंगमादेव कृतयाऽपरिपूणवा तवाऽ्टप- पापनाज्ञस्याप्यसंमवात्‌ शरुतरदुरितनाशेऽप वेशेषिकस्५व शर्कपात- शयः कल्प्यतां शब्दम व्रप्रमाणकत्वात्‌। नास्ति शब्दस्या तमार इत च्चा यादिति चेत्‌। सत्यम्‌। कहप्यत एव अत एव ताथानेषधाक्ताराा नपाच्च था दुरति गरुता सा वैरोषिकेणेव नह्यति तु तत्रापर प्रायश्रत्तमू मृयःपत्यवायनिवृच्यैवाऽऽनुपङ्किकाल्पी यःप्रत्पवायानेवृत्तेः सवव्रभ्दुप्‌- गमात्सुरापनि तदाघ्राणादिवत्‌ कितु स्मातानेषधक्रतगारवानवतक्‌। वैशेपिकस्यातिश्चयो मूयोल्पमावस्य विपर।तत्वात्‌ यत्राप्यात शयो वृष्टः स्वाथोनतिलङ्वनादिति न्पायादुक्तबाधकात्यटम तसिद्धं स्पृतिनिषिद्धस्य कार्यां पुननिषेधे तद्युषठाने स्मातवरापि कप्रायश्ित्तयोः समुच्चय इते

कद

हति भीवारायणमह्विरविते त्रिस्थछीतिती काशीप्रकरणे काक्षी वा सिधम।ः अथ कषेत्रचन्यासविपिरुपपुराण- माधश्युक्कचतुरद॑श्यागुपोष्यह एरोऽहाने बराह्मणान्मोजयेत्पश्चादेक वाऽप सदृक्षणप्‌

१२६ नारायणमहटविरवितः- [ काश्चीप्रकणम्‌ ]

गल मौनेन षान ज्ञानवार््यां समाचरेत्‌ ुङ्ाम्बरधरो मृत्वा नत्वा दुण्डिविनायकम्‌ दण्डपा्िं ततो नत्वा दृष्ठ विभ्वेभ्वर मामू भीमुक्तिमण्डपं गत्वा कुयात्सिकल्पमातना प्राणायामं कृत्वा जपेत्पश्चाक्षरं मनुम्‌ करिष्ये क्षे्रसंन्या समिति सं चिन्तयेद्बुधः पश्क्रोशाद्रहिः क्षेवान्न गच्छाम्पम्बिकापते इमं मन्तरं पठेव दिधिः पञ्च सप्त वा नमस्करर्य महादेवं दण्डपाणिं ततो बजेत्‌ साक्षीकृत्य महात्मानं दण्डपाणिं विनायकम्‌ भरीकालभैरवं चैव साक्षी कुषातयतनतः। एवं कुत्वा विधानेन पश्चा्कुषात्तु मोजनम्‌ रव संचितवित्तादि दथात्सर्वं ममाऽऽज्ञया एवं कुरुते न्यासं क्षेत्रे देवि विधानतः सवंपापविनिशक्तो मुच्यते नात्र सशयः भाषेत्वादि अथोद्यामरपोष्य चतुर्दा बाह्मण मोजनज्ञानवापी- घानादि कमेण कुयादित्यथंः। अत्र गहस्थानामप्यधिकारः। ततःपरमरति चावंङ्कि येऽपि क्षत्रनिवासिनः। गृहिणो चिङ्खिनो वाऽपि मदूमक्ता मत्परायणाः मदसरादाद्रमिष्यन्ति मोक्षं परमदुट मम्‌ इति शिवपुराणात अत्र बाह्मणस्येवाधिकारः सर्वस्वदानस्य विधानात्‌ क्ष्रियादीनां तदहाने सति प्रतिग्रहानधिकारादजीवना- पत्तेः अत एव कमि- | दसेदा मरणा द्विपो वाराणस्यां समाहितः। इति विपरग्रहणं कृतम्‌ अन्ये तु क्े्रसन्यासाङ्गमूतसवंस्वदानेऽपि कृते क्षद्चियादिमिर्धमतां निर्वाहिमजञोपयोगिन्यवसायादिकिरणेऽपि दोषस्तेन सवैषामधिकारः विप्रग्रहृणं तु तप्तं वितरनिवृ° स्यं ्रिदोषपरिवंख्यापातादित्याहः अयं क्षेत्रसन्यासो वाराण-

[ काशीपरकरणम्‌ ] जिस्थटीषेत्‌ः १२७

सीक्षे्न विषयो तु काक्ीविषयः। ( मध्ये प्रदक्षिणं कु्थादसीवरणयाो इति कषत्रसन्यासिपश्चकोशयाघ्रायामुक्तेः ति विस्थटी सेतो क्षेवसंन्यासविषिः

अथ नानाकाम्यकमांणि

ब्राह्चे मात्स्ये कारी प्कृत्य-

तन्न दीपप्रदानेन ज्ञानवक्षुरताद्ियम्‌ प्राप्रोति धुपदानेन स्थानं रद्रनिपेषितम्‌

तथा--अर्चैयेद्यश्च मां देवि अविमुक्ते वरानने तस्य धर्म प्रवश््यामि यावदाप्रोति मानवः॥ दशद्ौवणिकं पुष्पं योऽविमुक्ते प्रयच्छति अश्धिहोजफलं धपे गन्धदाने तच्छृणु भूमिदानेन तन्चल्यं गन्धदानफलट स्पृतम्‌ संमाजने पश्चक्षतं सह्रमनटेपने मत्ये श्चतसरहघ्ं अनन्त गांतवादन

दृशेस्याि दृशयुवर्णदानजन्यं फठमेकपुष्यसमपणाद्भवत 9१० ग्रिहोजजन्यप्‌ गन्धे भूमेद्ानजन्यप्‌ समार्जने गोपश्चशतादान- जन्यम्‌ अनेने सहघ्नगोदानजम्‌ मालार्यां गोलक्षदनिजम्‌ गति वाये चानन्तगोदानजं फलं मवताीत्यथः टङ्ग काशत्रकरण-

दशानामश्वमेधानां यज्ञानां यत्फठ स्पृतम्‌

तदवाप्नोति धमता न्नाला तत्न वरानन

स्वल्पमप्यव यां दद्यद्राह्मणे वेदपारग

शुभां गतिमवाप्नोति आग्रेवचेव द्‌धप्यत

उपवासं तु यः करता वेप्रन्सितपवहजः

सौत्रामणियज्ञस्य फलं प्राप्राते ।नाश्चतम्‌

विधानमिति बहुबचनाडयधिकाञ्जाक्त्या मोजपत्‌ शाक्तपद्‌।पतवा

क्यान्तरसमाना्थतादपर्वन्तरकल्पनानाप्तेश्च काश्चज्तु कपिजटन्यः

येन च। नेत्याह तथा--एकाहारस्त यास्तष्ठेन्मास तत्र वरानन

यावजीवकृतं पापं मासिनकेन नरयति

१२८ नारायणमहृविरवितः- [ काशीप्रकरणम्‌

तकाहार दकान्चाहार* ।.

+

अथिप्रवेश्च ये कपुरविमक्ते वेधानतः। प्रविशन्ति सुखं तेमांन पुनमकिनिा नराः| करवन्त्यनशनं ये तु मद्मक्ताः कृतनिश्चणः तेषां पुनरावृत्तिः कल्पकोटिशतैरपि

तथा--अविप्रक्ते महादेवमच॑यन्ति स्तुवान्त सर्वपापविनिभक्तास्ते तिष्न्त्यजरामराः अविमरक्त समाप्ता लिङ्कमचयतेतु यः कटपको शिश्तैश्चापि तस्यास्ति पुनभ्वः अपरे ह्यजरश्ेव तिष्ठेच्छां मवस्रनिधा पे ध्यानं समासाद्य युक्तात्मानः समाहिताः नियम्ये न्दिययामं जपन्ति शतरुदियम्‌ अविगुक्ते स्थिता नित्यं कृताथास्ते संशयः

तथा--एकाहृ्मपवासं यः करिष्यति यशस्विनि फट वशातस्येह मते मत्परायणः व्शषतोपवासस्येत्यथः मात्स्ये छवर्णशङ्गीं रप्यखरीं चेठान्यां पयस्वनाम्‌ वाराणस्यां यो ददययादाकणायतटोचने गां द्वा त॒ वरारोहे बराह्मणे वेदपारगे आसत्तमं कलं तेन पावितं नान्न सशयः यो दद्याद बाह्मणे किं वित्तसिमिनकषत्े वरानने कन्द रजतं वल्मन्नाद्य बहू विस्तरम्‌ अक्षयं चाष्ययं चेव स्यात्तत्तस्य छुांचनं तथा-- अन्यन्न बाह्मणानां तु कोटिं संमाज्य यत्फलम्‌

कि

वाराणस्यां प्रदेकेन माोजतेन तदृप्यित तथा--वषमं तरुणं साम्य चतुवत्सतर युतम्‌ यश्चाङ्कपित्वा मोचयति सत याति परमां गतम्‌ पितृभिः सहितो मोक्षं गच्छत्यत्र संशयः अङ्कनं दक्षिणवामपाश्वयोश्चकरत्रिशूलाम्याम्‌ अन्न वत्सतर। चतुष्टय युतत्वाङ्कनरूपसमानधमक्ता वृषोत्सतन दितिकतष्यता ग्राह्या

( काशौप्रकणम्‌ ] त्रिस्यलीमेतुः। _ १२९

तथा~--ङ्िमच धूनोक्तेन यहानं क्रिथते नरैः धर्मकामार्थमरष्िशय तद्नन्तफटं मवेत्‌ स्वर्गापवर्गयोहैतस्तद्धि ती्थतमं भुवि ब्नानं जष्थं तथा होभमनन्तफल साधनम्‌ गत्वा वाराणसीतीथं यस्तु चान्द्रायण चरेत्‌ यस्तन्न पश्चतां थाति मोक याति सक्षयः॥

तथा--मनष्यैः पिण्डदानादि कायमच्राऽऽगतेः सदा पिण्डनं तत्रैव युपे कायमाद्रात्‌ सुएुतरास्ते पितृणां तु मन्ति सुखदायक;

तीर्थ पिण्डदानस्य प्रधानलात्तदनुरोधेन भराद्धादि स्वमङ्गं कायम्‌ 4 प्रधान नीयमानं हि तत्राङ्कान्यपकध।ते इतिन्यायात्‌ भद्धात्त

मे पिण्डदानमाच्रमपि क्षायमित्यक्त प्राक्‌

तथा-अन्य्नापि प्रमीतानां भद्ध भद्धासमधेतम्‌ अन दीयेत तेन स्यात्तेषां कटासस गमः

तथा-- सिद्ध लिङ्गाश्रयं मग्रं हष्ठा रज्ञे निवेदयेत्‌ स्वमतं परमतं संस्कवन्ति यथाः तथा ते मोगानां नराः पात्रमन्ते मोगस्य मागिनः।

स्वकुत परकृतं वा देवालयादि तुरत राज्ञ न्द संस्कतव्य मित्यथः।

तथा--खण्डस्फटितिसस्कार तन्न कुवन्ति नराः ते शुद्रल्ोकमासराद्य मोदन्ते इाखनः सदा तथा--राजप्रतिग्रहसिक्ताः कृतकान्पूजयान्त ते सुद्रक्षापनिदग्धाः पतन्त नरके धुवम्‌ यं पनः सिद्धलिङ्कानां प्रात्तादाना स्वशाक्ततः। कुषं न्ति पूजां सत्कारं ते मक्ता नात्र सशयः

तिद्ध लिङ्गानां एजां प्रासादानां सत्काराम।त क्रमणान्वयः तजन पूजा जो होमः कृतो मवति देहिनाम्‌ अनन्त फलद्‌ः सवा रद्रमाक्तसमान्वतः

काश्ीखण्डे-अविमुक्तं समासाद्य या लिङ्ग स्थापयतु: ` , कठकोरिक्षतेव ऽपि नास्त तस्थ पुनभवः॥ 9 ५9

{३० नारायणमहविरवितः- [ कार्चीप्रकणम्‌ }

तथा--समागव्येह काश्यां यः कुयाद्‌क शिवाटयम्‌ तेन तैटोक्यम सिद्धं साटय कृतमेव हं तपाति तेन तप्तानि शीर्णपर्णाशनान्यपि वाराणसीं समासाद्य येनाकारि शिवाटयः अशेषाः चविशेषाहच। इष्टास्तेन महामखाः आनन्दकानने येन देवदेवाटयः कृतः

ब्रह्मवेवत पावत प्रति शेववचः यचच यत्र जलं काश्यामद्धरेत्युकृता नरः तञ्च तत्र मदा यक्ता; पतरः पयुपासते काद्या रुद्रमयाः सवं जन्तवः धुतनादताः ते पिबन्ति जलं यत्र तडागादां तुषाद्ताः तत्पण्यं मया वक्त शक्य व्धशपरपि। परं सावधानैः सर क्तंभ्यो हि जटांश्ञयः अपराधो मवति महापापकरदक्षयः

पावत्युवाच- जलाक्षये कृते देव कारेते वा महातमः कोऽपराधः पतेदन्न तन्ममाऽऽचक्ष्व क्र महादेव उवाच- कारयां तिले तिले टिद्घ कायां तीथ पदे पदे खननं काशिमृमेस्तु दुर्धरं तेन पावेति जीर्णह्धारं ये इुयुंनिःसदेहा मवान्त ते ततर दटिङ्कपीडा स्यान्न ताथ खन्न मवेत्‌ अतो जी्णोद्धतिः कायां नेरवद्या महाफला ! स्वयं कृतं यत्खातादि तद्नेकफट प्रदम्‌ ततो ऽप्याधिकधमाणां जनक जाणमद्धतम्‌ पान्ने-जीरणोद्धारेण वै तेषां तत्फलं द्विगुणं मवेत्‌ इति अचरापूर्वजलाक्चयनिन्दा निषेधाथ। क्कितु जाणाद्ूतेः प्रशिस्त्या- तियाथां प्रातः प्रातरनतं ते वदनि पुरोदयाभ्जुहाते चऽ प्रहत्रम्‌ हत्वदितिहोमप्ररसार्थान॒ दितहोमनिन्दा वत्‌ 1हे निन्दा ।नद्य नन्दतु प्रवर्ततेऽपि विधेयं स्तोहुमिति न्थायात्‌ तेन सावधानतपाश्पूवतड-

ग[दिकरणेऽपि दोषः

[ सशीप्रकरणम्‌ |] तिस्थलीसैतुः १११

. दाश्ने--द्िजं स्वधमनिरतं यो वषांशनदानतः पयेच्छरद्धया युक्तस्तस्य पुण्यफलं शृणु

यावत्यः सिकताः सन्ति गङ्धायां मानेसत्तम ताबद्रषसहघ्नाणि कडदिन्द्रेण संगतः पश्चाद महाराजो जायते निमले कुले दीर्घायुरबहुपुजश्च सुखी शंकरमाक्तमान्‌ अन्ते टलमते काक्षा ततो निवाणमाप्रुथत्‌ अश्वत्थ प्िचिभन्द्‌ वा सहकारमथां टतम्‌ यो रोपयति यत्नेन तस्याध्येतत्फल भवेत्‌ न्यायागतं धनं कारयां स्वल्पमप्यग्रजऽपतम्‌ मवेदनन्तफलदं नित्यं तत्सत्रवासिनि

तथा बह्मवेवत-

शिवालयक्षतं कृला यत्फठं प्राप्यते नाभेः

द्विजाटयेन चेकेन तत्फल, त्वक्षय मवत्‌

ज्िवायतनलक्षाणि विष्णोरायतनाने

कृतानि तेन किभेन्द्राः स्थापितो बराह्मणा याद्‌

तथा--वषाशिनं तु थो दद्यात्काशयां सीदत्छुटम्बिने यावन्त्यब्दानि तावन्ति युगानि दिवि पृज्यत वस्तः कोरिगणं पण्यं कारयां वासराथेतुधुवम्‌ आत्मानं तारयेद्रस्ता तो द्रां बास्तयिता यतः॥ कायां वस्तसि ये विप्रा दूरस्थरापं सन्नरः गक्चिमो विधातष्यी तेषां विभ्वशेतुमुद्‌

वाक्षे--वाराणस्यां कृतं कम नाटकण्डाय चापपतम्‌ मनःशुद्धिं विधायाऽऽश्चु तच्वन्ञानाय कल्पत

तथा- तन्न स्वतपं हृतं जप्तं दत्तं तपतं द्वेजात्तमा; मयादनन्तफटवदं तस्करस्य प्रमावतः

तथा--यत्कमं तत्र कुर्वीति शुम वा याद्‌ वाऽद्धमम्‌ अक्षयं ततममवति नत्र काया वचारणा

तथा-अनेकजन्मसाहधेथत्तपःफट माध्यते ततोऽप्ययिकमेवात्र तियत्रोणेषणाद्धवेत्‌

१३२ नाराथणमहविरवितः~ [ कारीपरकामम्‌ ]

बह्मवैवत- अन्नदानं तु यः कुर्या धस्य स्यविदष्यहो यावन्त्यब्दानि तावन्ति युगानि वसेदिवि #

तथा-- अन्यत्र योगाभ्यासेन यावज्जीवं कृतेन वाराणस्यां प्राणरोधात्तदपुण्यं समवाप्यते

तथा-अस्मिन्कषत्रे महादेवि पुण्यं पुण्येतरसु बा अनन्तकोटिगुणितं मवेत्सवं संशयः

तथा- ये प्रयच्छन्ति मनुजा जीवादुष्यधिकं धनम्‌ जीवकोक्ञः श्टथस्तेषां पुण्यराशिः पदै प्रवे घ्नानेन कानेन पएर्किमेण | क्िवार्च॑नेनापि सतोऽच॑नेन दिनि दिने युक्तस्य बृद्धि थया जनः फुतङ्कत्यः सदा स्यत्‌ अरनागपि विचारेण मनसो निग्रहो यदि अविमुक्ते मवेयेषां ते मुक्ता मवबन्धनात्‌

सनत्कुमारसहितायाम- ब्रह्मणं क्षञ्नियं वाऽपि वैश्यं शद्रमथापि वा। वाक्त वाऽपि वा बह्मडिशवमक्तिपरावणष््‌॥ थोगक्षिमोपवेश्ायेवसथेदपि यत्नतः थावत्स वसते तत्र तावत्तत्फलमस्य वे तथा--वः काश्यां वासयेदेकं स्थावरं चापि जङ्गमम्‌ यावत्स कालं वसति तावलक्षगुणाधिकम्‌ शिवलोके वतेत्काट भिति शाल्ञविनिश्चयः यं कविदपि वा कादयामिकाहमपि वासयेत्‌ वर्षकोटिशतं बह्यनरुदटोके मही यते जन्मान्तरे पूनः कारयां शिवज्ञनमवाप्स्यति यरो धर्मा; स्वंधरमादधिकास्तक्षयाः सदा पिशाचमो थने तीथं लोष्ट्रोणं समुद्धरेत्‌ पीड्यते परे छोके स्वत्पयाऽपि पिपासया ्रोणपरिभितां पृदमित्यथः

{ करीपकरणम्‌ ] निस्थटीसेतुः ` १३

कुल स्तम्मस्य मूठेऽन्नं दद्यादामटकप्रमम्‌

परलोक्ेष्वशेदेषु क्षुधया नेव पीड्यते

पकं वा वासियेत्कादयां वक्षगुह्मटतास्वापि

एकाहमपि वा धातथमलोकं पश्यति

कषे्नवासं विनोपायेः क्षेजेवासफल ठमत्‌

थः क्षारश्यां सर्व॑गद्येष यातां कयद्यथोदिताप्‌

यस्तष्णीं वासरत्येकं वसनाक्षनपोषणेः एकाहमपि तस्येव सिद्धिः कोटिगुणाधेका

द्‌ याह्वाऽ्युपवेशं यस्त्वस चयवान्भवत्‌

येन(सावपवेशेन कशी श्िटोऽपि नो()ति

काशी खण्डे- नियतं यत्परिस्थाप्य लिङ्गानि फठमाप्यते अन्यन्न तदिहैकेन शिङ्केन परिछभ्यते कटेन मङ्गमापन्नं जीणाद्धार करोति यः इह तस्य फटस्यान्तः प्रटयेऽपे जायत्‌ वित्तक्ञाञ्यं परित्यज्य प्रासादं योऽत्र कारयेत्‌ तेन दत्तो मवेत्सवा मेरानयुतय। जनः कूपवापीतडागानि शक्त्या याऽत्र तु कारयत्‌ अन्यज्नकरणात्तस्य पण्य कोटगुणाधकमर इज्यार्थमन् यः कुषात्तुरम्या पृष्पवारकाम्‌ पष्प पष्ये फलं तस्य एवणकुञमाधकम्‌ इज्या्थं पुजा्थम्‌ अत्र बह्मपरीं कृत्वा यो विप्रेभ्यः प्रयच्छति वर्षाशिनेन संयक्तां तस्य पुण्यफलं श॒णु क्षीयन्ते सलिलान्वन्धेमोमाश्च जप्तरेणवः क्षेयो तस्य पुण्यस्य शिवलाके समासतः ॥! तिष्ठत इत्यर्थः भठानपि तपस्विभ्यः कारयित्वाऽज यांऽपयत्‌ जीवनोपायसयुक्तान्सऽपि सवफटाभयः कत्वा महान्ति पण्यानि योऽत्र दिग्वेभ्वरेऽपयेत्‌ तस्य पुनराषृतिषेरि संसारसागरे

११४. नारायणमहविरचितः- [ कशीभ्रकणम्‌ ]

तथा--वर्हणामपि वेदानां पुण्यमध्ययनाच यत्‌ तत्युष्यं जायतां कार्या गायत्रा टक्षजापतः अष्टाङ्कयोगाम्यासेन यत्पुण्यमापे जायते तत्पण्यं साधिकं मूयाच्छद्धाकाश।निषवणात्‌ कृच्छचान्द्रायणायेश्च यच्छेयः समु पाज्यते तदेकेनोपवासेन मवत्वानन्द्कानन अन्यन्न यत्तपस्तप्तवा भेयः स्वाच्छरद्‌ा शतम्‌ तदस्तु कायां वषेण मूमिशय्यावतेन आजन्ममोनवततो यदन्यत्र फट स्पृतम्‌ तदस्त काश्यां पक्षाहःसत्यवाक्पारमाषणात्‌

यन्न दत्वा सवेस्वं सुकते यत्सम।हेतम्‌

सहच्चमोजनाक्काश्यां तद्मुयादयुता धकम्‌

तथा-वच्वाऽल्पमपि देवेशि न्थायेनापाजित धनम्‌ अविभरक्ते ममक्षेत्रे दारदो मवत्काचेत्‌

-तथा-- तप्त्वा तपांसि सवाणि बहुकालं जवन्दवः यत्फलं टभ्यतेऽन्यत्र तत्कारयामेकरात्रतः कोर्म--उत्तं जप्तं हृतं चेष्टं तपस्तप्तं कृत यत्‌ ध्यानमध्ययनं ज्ञानं सवेमच्नाक्षय मवत्‌

वाय्वाये- वाराणस्यां नगर्या तु देयं श्राद्ध प्रयल्नतः। तस्यां योगेश्वसे नित्य तस्यां दत्तमथाक्षयम्‌

काशीखण्ड- संनिहत्यां डुरक्षेतरे राहुग्रस्ते दवाक९ तलापुरुषदानेन कायां मक्षा समा मवत्‌

तथा--मिक्षाऽपि यत्र भिष्ठुभ्यो दत्ताऽऽमलकसामता मेरुणाऽपि तिता वाराणस्यां शुरुमवेत्‌ वाराणस्यां वषमोज्यं यो दद्यान्निरुपायिने फदाचित्तटृष्षुधा ना दुःखं मङ्ख नरषमः॥ वाराणस्यां निवसतां यत्पुण्यमुपजायते तदेव सवासापितुः फट त्वाविकट मवत्‌

२०

[ कशीपकणम्‌ ] विस्थटीसेतुः। १६५

तथा--नियमेन वेश्वेशे प्र पुष्प फट जम्‌ यदत्तं समनोवस्या महादानं तदन्न वे सुमनावृत्या निष्कामतया | भक्तिमण्डपिकायां क्षण यत्स्थिरमास्यते। घ्रात्वा गङ्काश्ते शद्धे तप एतदिहात्तमम्‌ सत्कृत्य भिक्षवे ।मेक्षा यत्का्यां पारदायते तलापरुष एतस्याः कलां नाहंति षोडशीम्‌ हदि संचिन्त्य वेश्वेशे क्षण याद्रानेमाटयते देवस्य दक्षिणे मागे महायोगोऽयमुत्तमः\। इदमेवं तपोऽत्युयं यदिन्दियविलोलताम्‌ निषिध्य स्थीयते काश्यां क्षुत्तापाद्यवमन्य मासिमासि यदप्येतद्वताचन्ृयणात्फटम्‌ अन्यत्र तदिहाऽऽप्येत मृतार्था नक्तमाजनात्‌ भासोपवासादन्यत्र यत्फठ समुपाञ्यते भ्रद्धयेकोपवासेन तत्का्यां स्याद्सशयम्‌ चातमस्यवरतावयोक्तं यदन्यत्र महाफटम्‌ ` एकादद्युपवासन तत्कार्य स्यादस शयम्‌ पण्मासतान्नपरित्यागाद्यद्न्यत्र फट मवेत्‌ क्चिवराञ्यपवासेन तत्कार्यं जायते धुवम्‌ कृत्वोपवासषानि मेद्न्यत्र यद्‌वत।। तत्फलं स्याञ्चिरात्रण काश्यामविकलठ मन मासि मासि कश्चायाम्बुपानादन्यत्र यत्फलम्‌ काश्याप्रत्तरवाहिन्यामेकेन चठकंन तत्‌

तथा-टिङ्क समितं दृशा चः कुथ।त्रणति सक्त देहो जायते तस्य पुनदंहनिबन्धन

लिङ्क यः स्थापयद्धक्त्या सप्तजन्मकृतादघात्‌

` भच्वते नान्न संदेहा विश्युद्धः स्व मारमवत्‌

तथा--एकं प्रतिष्ठितं येन टिङ्कमव्रेशमाक्तेतः तेनाऽऽत्मना सम ववश्व जगर्दृतता त्तम्‌ रत्नाकरे रत्नसख्या सख्यावाद्वूरपाध्यत -लिङ्कप्रतिष्ठ पुण्यस्य तु सस्यंह ।च्दयते

<

१३६ ` नाराथपमहृविरदितः- [ कशीपकणम्‌ |

तथा-महादानेन चान्यत्र यत्फलं म्यते नरैः अविमुक्ते तु दत्ताया कान्यां तद्वाप्थते

तथा- अचर यक्कियते क्षेत्रे शमं वाऽछ्युममेववा। संवतंऽपि तस्यान्तस्तस्माच्छेयः समाचरेत्‌

तथा--अन्यत्र योगाम्यस्तनाद्यावजन्म यद्‌ज्पेते वाराणस्यां तदेकेन प्राणाथामेन .ठ भ्यते सर्वता थ{वगाहाञ्च यावजन्म युज्यते तद्‌ानन्दवने प्राप्यं मणिकण्थकमज्ननात्‌

तथा--यत्पोडशमहादातैः पण्यं परोक्तं महिमेः तत्पुण्यं जायते पुसां विश्वेशे पुष्पवानतः अश्वदेधादिभि्य्ञेयत्फटं प्राप्यतऽखिटः पश्चाग्रतानां घ्रपनाद्वेश्वेशे तदवाप्यते वाजपेयचहप्रेण सम्यागष्टेन यत्फलम्‌ सकन्महरदनिवेयेर्विश्वेशे तच्छताधिकम्‌ ध्वजातपत्रचमरं विश्वेशे यः समरपपेत्‌ पकच्छध्ं सवे राज्य पराप्रयाद्रहुषातले महापजोपकरणं योऽपयेद्िश्वमतरि तं संपत्तिसमारा विम्रश्वन्तीह कुञचत्‌ सव॑रतकषुमाल्यां यः कुर्थासपुष्पवाटिकाम्‌ तदङ्गणे कल्पवक्षारछायां कुद न्ति ॐ।तटामर्‌ य! क्षीरघ्नपनाथ वे विश्वेशे धनुमपयेत्‌ ` क्षीराणवतरे तस्य निवसेयुः पतामहाः विश्वेश्राजसदमे यः सुधां चित्रमववा। कारयेत्तस्य मदनं केटसे चेत्तत मवेत्‌ ब्ाह्मणान्यतिनो वाऽपि तथेव शिवयोगिनः मोजयेद्योऽत्र वै कारयामेकेकगणनाक्रमत्‌ ` कोरिमोज्यफलं तस्य शरद्धया नात्र सशयः तपस्तवन प्रकर्तव्यं दानमनच्र प्रहापपेत्‌ विश्वेक्षस्तोषणीयोऽच प्रनहामजपाद्मः अन्यन्न कोटिजष्येन यत्फट प्राप्यते चरः ॥.

[ स्शीपरकणम्‌ 1 ` चिस्थ्टितुः ११७

अष्टोत्तरशतं जप्तवा तदत समवाप्यते को रिहिमेन यतोक्तं फट मन्यत्र सरिमिः॥ अष्टोत्तराहतिशतात्तदवाऽऽनन्दकानने यो जयेदरदचक्तानि काश्यां दिष्वशषसंनिधौ पारायणेन वेदानां सर्वेषां फलमाप्यते त्य पुण्यं जानामि बिन्तिते चाक्षरे षरे `

तथा--अवन्ध्यं दिवसं कु्ात्प्रानदानजपादिमिः ! यतः कारयां कृतं कमं हत्वाय प्रकल्पते

तथा-अस्मिन्वैग्वेश्वरे क्षेत्रे समोज्य शिवयोगिनः को रिमोसज्यफटं सम्पगेकेकपरसस्यया

मत्स्यपुराण- अविभक्त परा सिद्धिरिमरक्ते परा गतिः। जप्तं दृत्तं हृतं वेषटं तपस्तप्तं कृतं यत्‌ ध्यानमध्ययनं दाने सवं मवाते चाक्षयम्‌

प्च चशखण्डे- तन त्वपि हि यहानं मक्त्या रुद्राय फत्प्यत

खण्डस्फपरितसस्कार तच्च कुवान्त ये नराः।

ते रुदलोकमासाद्य मोदन्ते सुखिनः सद्‌ा

तन्न परजा जपो होमः सव मवति दृाहेनाम्‌

अनन्तफलदं सव रुद्रमक्तिरतातमनाम्‌

तञ की पप्रदानेन ज्तनशक्तिरता न्याः

अथ किं बहूनोक्तेन यत्तत्र कियते नरः

क्म धम।थमहिहय तदृनन्तफटं मवत्‌ |

स्वगापवर्भदं क्षेत्रं तद्धि तीथतम मवि

प्नानाजम्यात्तथा होमादनन्तफटकाधनम्‌

गत्वा धाराणसी तीथं वतं चान्द्रायणं चरेत्‌ तथा--पिण्डवाने तत्नैव सुपुत्रः कायमादृरात्‌

पुत्रास्ते तु पितृणां वै मवन्ति खदा; सदा इति

मार्स्ये-- यावक्कृते पुण्यमिहामुक्त मेतायमे कोरिगणं तेतोऽप `

+ ¬

१६८ नारायणमैहविरवितः- [ काशीपरकएणम्‌ |

स्थाह्ापरे सुन्दरि तत्पराध- मनन्त तद्धवतीह तिष्ये

तिष्ये कला वित्यादि कारयन्तर्गततत्तत्तीथा वच्छेदेन काम्यानुषठान- फटं तु यथास्थानं वक्ष्यामः | इति विस्थटीसेती काश्यधिकरणकनानाकोम्पकर्थाणि

अथ काटविरेषेऽनेकतीथागमः टिङ्पराण-

अष्टम्यां चतर्दहां पक्षयोरुमयोरपि कशिमान्नपरागेष कातिक्यां विशेषतः स्ेपवंसु एण्येष विषुवेष्वयनेषु

पथिष्याः सवैतीर्थानि वारणस्यां तु जाह्ववामू उत्तरप्रवहां पण्यां मम मादटवानगताम्‌। पितुस्ते गिरिराजस्य दुतां हेमवतः शमाम्‌ मजने सर्वतोऽभ्येत्य ताञ्चाणष्व वरानने संनिहत्या कुरक्षेचं सार्धं तीथशातस्तथा

मै षं पष्करं चेव प्रयाग सपुथुदकम्‌

संध्याः सप््षयश्रंव सव। नद्यः सरासि समद्रा सप्त चेवा देवत।थानं कृत््रश्षः भागीरथीं समेष्यन्ति सवपवस कारकम्‌ अगिमक्तेश्वर चेव काडास्थमचलातजं पथिव्यां यानि तीर्थानि गुह्यान्यायतनानं प्रविशन्ति सदाऽभ्येत्य पृण्येऽस्मत्‌ सर्वपर्वसु केदारे चेव यिङ्ग यङ्ग महालयं मध्यमेभ्वरदस्थं तथा पश्ुपतीश्वरम्‌ ३।ककणश्वरं चेवं ग।कणश्चा तथा श्रता दमिचण्डेग्रं चव मद्रेश्वरमथव च, स्थानेश्वरमथेक्ाम्रं काटेश्वरमजश्वरम्‌ मेरवेभ्वरमीश्चान तथा कारोहण स्थतम्‌ यानि चान्यानि पुण्यानि स्थानानि मम मतले तामि सवण्यनेकानि काश्चीपय। विशन्त माम्‌

सर्व॑पर्वयु पुण्येषु गुह्य चेतद्दाहतम्‌

[ काशीपरकाणम्‌ | तिस्थटीसेतुः

सप्तपया दिस्थितिस्तु सावेदिकी तदुक्तं बह्मवेवत- कारयां नवोखरा! सप्त परयः सन्ति समागताः नवारण्थानि तथा नगाश्च सुकरतप्रदाः॥ तथा सर्वाणि तीर्थानि सतत पय॑श्च मानदे ! वसन्ति काशशीभाभित्य स्वसामथ्व विवृद्धये

तया-- तीर्थानि सर्वाणि पुरीश्र सवा-

स्तथा शिवस्याऽऽयतनानि षष्टिः नद्यो नदाः ससरःसागरश्च देवाः समेता मुनयश्च सवं

धस्तन्ति कायां सततमित्यारि काशाखण्डे--

यदाप्रम्रति विश्वेशो मन्दरादागताऽमवत्‌ तस्मिन्नानन्दगहने तद प्रमतिं सत्तम सर्वाण्यायतनान्याश्च साध्वा(घ)नि समिराण्याप सनदीनि सतीथानि सद्व।पाने ययुस्ततः

ब्ार्स्ये--यपानि स्थानानि भयन्ते चिषु लोकषु इवते अविभूक्तस्य पादेषु नित्यं सनिहितानं

इत्यादि पादः प्रदेशाः स्कान्दे-तीथांनि यानि लोकेऽस्मिश्चन्तूनामघहक्टयह। ताति सर्वाणि शभ्यर्थं काञ्ीमायान्ति नेत्यशचः

अथ मत्स्योकरीयोगः काशाखण्ड-- केटासादेः समायाताः सप्तकोटराभेता गणाः

इति प्रकम्य-

ततः हठं महाद्ग तेः काशापारतः कृतम्‌ परिखाऽपि कृता शम्या मत्स्योदय। जलाविटा

भत्स्योद्री द्विधा जाता बहिरन्तश्चरा पनः तञ्च तीर्थं महत्व्यातं मिलित गाङ्गवारामः यषा सहारमार्गेण गङ्खाम्भः प्रविरो दिह तक्षा मल्स्योरीती्थं ठभ्यते पुण्यग।रवत्‌ सुय चन्द्रमसोः पवं तदा काटिगुण शातम्‌ सश्प्वाणि तत्रैव सर्वतीर्थानि तत्र वे

१६१५

१४० तारापणमहविरवितः- [ काशीप्रकणम्‌ ]

तत्रैव सर्वलिङ्गानि गङ्गा मत्स्योहरी यतः) मह्स्योद्यां हि ये प्षाता यत कुत्रापि मानवाः कत पिण्डप्रदानास्ते मातुरुद्रेशयाः अवियक्तमिदं क्ष्रं मत्स्याकरत्वमाष्रुयात्‌ परितः स्वरधनीवारे संसारि परिवेष्यते मत्स्योदर्था करृतश्चाना ये नरास्ते नरोत्तमाः छुलाऽपि बहुपापानि नेक्षन्ते मास्करेः पुरीम क्कि स्नात्वा बहूतिरथैषु किं तप्ता दुष्कर तपः दि मत्सयोद्री क्नाता ङुता गममयं ततः यच्च यत्न हि तीथांनि नदेवर्षिक्रृतान्यपि तच्च मत्स्योदरीं प्राप्य स्नातां मोक्षमाजनम्‌ सन्ति तीर्थान्यनेकानि मूर्मुवःस्वगतान्यपि ने समानि परं तानि कोस्यशेनापि निश्चितम्‌ संहारभार्भेण प्रतिलोमवत्मेना इह पर्स्योदरीतीथे भत्स्योद्रीतथ. जलयुक्तायां परिखायां गणः कृतायां मत्स्योदरीतीर्थमेवान्तः स्वस्थाने बहिश्च परिरवायां गमनादिविधममूत्त्र परिखादवारेण यदा प्रतिकू- छमारगेण वर्षा ृष्यतिकशयेन गङ्गाजलं प्रसरति तद्‌ाऽतिप्राशस्त्यमि- त्यथ; मत्स्याकारं काश्ीक्षि्रभुद्रे यस्या इति ष्युत्पत्या गङ्गेव मत्स्यो. दुरीसज्ञा यतो यत्न यत्र तीरथ प्रविशति तत्र तत्रेव सवेतीथानीति स्व पर्वाणीरयदिर्थं; मारकरेयंमस्य यत्र यत्र लिङ्गानि तदुपलक्षितानि तीर्थानि तत्न तत्र मत्स्योदरीं शङ्खा भिहितां प्राप्येति. यत्र यत्रेति- पद्याथः तथा-पर्स्थोदरी यदा गङ्गा कपिलेश्वरसंनिधी तक्षा तत्र नरः घ्रात्वा बह्महृत्यां ऽपीहि वरणोत्िक्तपानीये द्यनदीतायमिभिते बराल नादश्वरं दृष्टा पतः किमनुशोचति मदिश्वरमाकारम्‌ तथा-प्रणवेशसमीरे हु यदा गङ्का समेध्यति तदा पुण्यतमः कालो देवर्षिपितुवल्छ मः तच्च श्नानं जपो हानं हवन देवताचनम्‌ अत्स्योदयामक्षयं स्यादोक्रिश्वरस निधौ `

[ कगौपरकाभन्‌ ) चिस्यटटौपेतः। ` १४१

तथाकारं प्रकृत कदाचित्तस्य देवस्य दृशनेऽभ्यति जाह्वव मत्स्योदरीं सा कथिता न्नाने पुण्येरवाप्यते भत्स्योषरी यदा गङ्ख पश्िमेक पि्टिश्वरम्‌ समायाति महादेवि तदा योगः दुलमः 'पथिमेकपिटिश्वरमित्यलुक्तमासः लिङ्गपुराणे

भत्स्योदरीजठे गज्खा ओकारेश्वरसनिध। तदा तस्मिञजटे -घ्नात्वा ब्रह्महत्यां व्यपोहति

तया-तस्मिन्स्थाने यदा गङ्गा आगमिष्यति मामिनि। तदा पुण्यतमः कालो देवानामपि दुठंमः इत्यादि

अथ प्रसङ्गात्काश्यवच्छिन्नगङ्गामाहंमा मध्य व्ैलोक्ये यानि तीनि मोक्षदानि कृत्प्रशः। सेवन्ते सततं गङ्गां कार्यामुत्तरवा हिनाम्‌

तया---गङ्गा हि स्वतः पण्या बह्महत्यापहारणा बाराणस्यां विक्ेषण यत्र चोत्तरवाहिनी वरणायास्तथाऽस्याश्च जाह्नव्याः सममे नरः घ्चानमान्ेण सर्वेभ्यः पातकेभ्यः प्रमुच्यते कारयामुत्तरवाहिन्यां गङ्गायां कार्तिके तथा घ्रात्वा विमच्यते भाषे महापापातिपातकेः सर्वलीकेषु तीर्थानि यानि ख्याताने तानं च। सवरण्यितान्यशेषेण वाराणस्यां त॒ जाह्वव।म्‌ उत्तरामिमखीं पण्यामागच्छन्ि दिनि दिनि नित्यं "पर्वसु सर्वेषु पुण्येरायतनेः सह महापतकदोषादिदुष्टानां स्पश मवम्‌ ध्यपोषितुं स्वपापं जटपापापनुत्तय जन्मान्तरशतेना पि सत्कमानेरतस्य अन्यन्न सुथियश्चारि मोक्षो हस्पतवानवा॥ एकेन जन्मना चात्र गङ्खायां मरणेन ओक्षस्तु भ्यते कारयां नरेणाचटितात्मना

१४२ , ारायणमहदिरवितः- [ कशप्रकणम्‌ }

मात्स्ये-ङुरक्षेतरसमा गङ्गा यत्र यत्रावगाहिता कुरक्षेत्राच्छत गुणा यच्च विन्ध्यन सगता दिन्ध्याच्छतगुणा प्रोक्ता काशेपुया तु जाद्वषे। स्कान्दे-- यथा ऽविमुक्ते सर्वषां स्थानानां स्थानमुत्तमम्‌ वाराणस्यां तथा गङ्धा दलेमा साऽक्रतात्मानेः नारदीये--विष्णपदोद्धवा देवी विश्वेश्वरसम।पगा सेव्या मनिमिर्देवैः काश्यां वे मोक्षकाङक्षामः॥ अथ काज्ञीस्थतीथानां देदतानां ठेश्षतः नानापराणसंमत्या महिभेह मयोच्यते तच तावत्सकटतीथवर्ठायाः भरामन्पर्णिकणक्राया सहमा तत्र काक्षीखण्ड- आब्रह्मस्तम्बपय॑न्तं ककाचेजन्तुसन्तितम्‌ चतषं मूतथ्रामेषु काश्यां तन्भुक्तिमाप्स्यति जअस्िस्तीर्थवरे कमोभणिष्रवणमूषण संध्यां नानं जपं होम षेदाध्ययनमुत्तमम्‌ तर्पणं एिण्डदनिं देवतानां पुजनम्‌ इत्याद्यक्तवा-- अक्षया मुक्तेरेकाऽस्तु विपाकस्तस्य कर्मणः

ह्यक्तम्‌ तथा- ्रक्तिषरि्राणि सवण यत्ससेष्योदितं फलम्‌

पञ्चरात्रात्तदत्ास्तु निषेभ्य मणिकाणकाम्‌

तथा-~-तयाणामरि लोकानां हिताय महते चपः सभनैरीचतो गङ्कां यत्राऽऽसीन्मणिकाणशा प्रागेव हि म॒नेऽनरध्यं जत्य जाभ्नूनद्‌ स्वयम्‌ पुनव रितरेणापि हरेण यादे संगतम्‌ चक्रपष्करिणीतीथं प्रागेव भयस प्रदम्‌

ततः भष्ठतरं शंमोमभिश्रवणमूषणात्‌ था-आनन्दकाननमिदं इुखदं पुरेव तत्रापि चक्ररसी मणिकणिकाऽथ |

स्वःसिन्धुसंगतिरथो परमास्पद्‌ विश्वेशितुः किमिद तन्न विमुक्तये पत्‌

[ कापरकरणम्‌ ] . तिस्थठीसेधुः। १४१

पाद्मे व्यासं प्रति मृगुः- चक्र पष्करिणीतोये जाह्ववीजटसप्टुते घ्रात्वा नाभ्य चितः मदृवदेवः सनातनः॥ देषा यनेदं मवतो धमबाधनचे्ितम्‌ तथा-गर्जनिि सर्वतीर्थानि स्वस्व धिष्ण्यगतान्यहो केवलं बलमासाद्य सुमहन्माणिकणिकम्‌

$ ते,

उस्किप्यकाङ्काट तथ्य भ्रष्टेका माणकणका

तथा--विश्वेशो विश्वया साध सदोपमाणेकाणकम्‌ मध्यंदिनं समासाद्य स्नाति प्रतिवासरम्‌ वैकण्ठादष्वहं नित्यं मध्याह्वे मणिकणिकाम्‌.। विगाहे पश्चा साध एदा परमया मुने सत्यलोकपप्रतिरिनं हंसयानः पतामहः

ध्याहविकविधानाय समायान्मणिकाणकाम्‌ इन्द्राय देवताः सवां मरच्याद्या महषयः चरा चरेष सर्वष॒ यावन्तश्च सचेतनाः सर्वै प्नातमाणान्ति मध्याह्नं मणिकणकाप्‌ विक्रालं पे जपन्तीह मानवा मणिकाणकाम्‌ जपामि तानहं वीर चिका पुण्यकमणः इष्टं तेन महायज्ञैः सहञ्रशतवृक्षणेः पञ्चाक्षरी महाविद्या येनोक्ता माणेकाणका हति। बह्यवेवत-

सर्वती्थाविगाहाञ्च यत्पण्यं स्यान्नणामहं तत्पण्यं कोटिगुणित्तं मणिकण्यकमजनात्‌

सनत्कमारसहितायम्‌- मयः स्मरन्मां माणेकणिक्ार्या

विर्वेइवरं यः स्मरत।्टव गान्‌ तारयेत्तानपि स्वेपापात्‌ किमद्धतं तस्य कृताथतायाम्‌ कारा खण्डे बह्या- दाता मजिकणिक्वां प्रीणिता बाह्मणा धनैः एते सवंमोगादषाः कल्य स्थास्यान्त मत्पर

१४५ नारायणमह विरदितः- [ काशौपरकमन्‌ |

तथा-पतिक्षेत्राणि सर्वाणि यत्संसेष्योदितं फलम्‌ ` पश्चरात्ात्तद्ासत निरेव्य मणिकणिकाम्‌ सर्वतीर्थेष यत्पुण्यं सदनेषु यत्फलम्‌ मणिक्षण्या विधिन्चातः भद्रया तदवाप्रुयात्‌ अद्धया विधिवस््ात्वा कृता देवादितपणम्‌ तिलबहर्यवेः सम्यक्सर्वयक्तफलं ठमेत्‌ भहधानो विधिन्नातः कृतस्वादककिथः जपन्देवान्समभ्यच्यं सर्वैमन्वफटं लमेत्‌ तथा-ज्ञात्वा प्रमावमतुटं मणिकणिकायां ` यः पुद्गल त्यजति चाशुविपए्रयगन्धि घ्नात्वाऽवषोधमहसा सहस्रा भिठिवा कल्पान्तरेष्वपि नेव पथक्छमेति तथा-मरणं मङ्गलं यत्र सफलं यत्र जी वित्‌ स्वर्गस्तृणायते यत्र पषा भ्रीमणिकणका तथा--सत्यलोकेऽपि ये लोकास्तेऽर्थयन्ते निरन्तरम्‌ यामहो दीर्घनिद्रायै सेषा श्रीमणिकर्णिका इत्यादि तथा-हृत्वाऽचिहोत्नमपि यावन्नीवं द्विजोत्तमाः अन्ते श्रयन्ते स॒क्तये यां सेयं भरीमणिकणिका इत्यादिना वर्णाश्रमचतुषटयज्जीति्यगादीनामप्यत्र मृतो मरक्तेरिति दितं चतुश्जिशेऽध्याये अथ मनिकाणिकाप्रमाणप्‌ काश्ाखण्डे- स्थानादमष्मान्मम राजसोधा- सास्यां मनामीक्ञसमाभ्रितायप्‌ सष्येऽपसष्ये कराः कमेण कातच्चयी चापि शतद्यी हस्ताः शत पश्चसुरापगाया- यदी ख्यवाच्योमणिकणिकेयम्‌ सारन्निटोक्ष्याः परिकोकषमूमि- र; सेविता ते मम हृच्छया हि अयमर्थः--मम राजसौधाद्राजगृहात्‌ मोक्षस्दर। र्योम॑ध्ये बधा राजगृहं विहः ' इतिवषनात्खगंद्रारस्थितावारस्य प्राच्या मनाक्निदि,

[ कारीपरकरणम्‌ | बिस्थीसेतुः १४५

दीक्षसमाभितायामीश्ानकोणाभितायाम्‌ किंविवाभेयकोणाभितार्या चेत्यपि ज्ञेयम्‌ एवं मूतायां प्राच्यां वामपादे कराणां इततरय हरिश्च. नद्रमण्डपसीमकम्‌ तस्मादेव सोधादारभ्य दृक्षिणाभितमामे कर्णां शातदरयं गङ्घाकेदवावयिकम्‌ उदीष्यवाच्योरुत्तरदक्षिणयोर्दिशोः रा- पायां गङ्खाया पश्चकतं हस्तास्तावन्मितो देशः सेयं अ्रगिक्णिका। उदीच्यां हरिशन्द्रमण्डपात्करशतत्रयावधिमूतात्सगुखे गङ्गायां पश्च- शतं हस्ताः दक्षिणे गङ्गाकेशवाच्छतद्रयहस्तावधिमूतात्संुखे गङ्गायां पश्चक्षातं हस्ता इप्यर्थः एव हरिश्रन्दमण्डपगङ्केशशवयोः सव- स्मादपि मध्यवतिनः प्रदेश्ात्संमुखे पञ्चरात हस्ता इत्यथ।हम्यते तथा दीचंपश्चकोणाकारेव मणिकणिका मवतीत्यर्थः एतदेवावधि- पद्नदारा प्रकटीकृतं तत्रेव- आगङ्खाकेशवाचेव आहरिशन्द्र पण्डपात्‌ आमध्यहिवसरितः स्वद्वारिन्मणिक णिका इति अचर व--!तिर्थग्यवोद्राण्यष्टवध्वा वा व।हयञ्जयः | परमाणमङ्लस्योक्तं वितस्तिद्रादक्षाङ्कलः हस्तो वितस्तिद्वितयम्‌ ` हत्येतवेव करपरिमाण ग्राह्यम्‌ परिमाणा न्तरयहणे मगिकणिकाप्रमाणानियमप्रसङ्गात्‌ अथ मणिकणिकोत्यत्तिः कद्‌ाविद्‌ मवानीशंकरयो रिच्छाऽमूकश्चित्तदरश आवाम्यामुताधो यस्मिन्सर्दं मारं निधाय सुखेन स्थायते। | सप्रधार्यति विभः स्॑ज्ञश्चत्स्वङूपया तथा सह जगद्धाञया जगद्धाताऽथ धूजटिः सव्ये व्यापारयां चक्रे दशमङ्क छुधामुचम्‌ , ततः पमानादिरासीदेकच्टोश्यदुन्द्रः तं महादेवो वीक्ष्य स्ं॑त्वमेव दिष्णुर्भूला कुरिति नियुज्य स्वप ज्षिवया सहित आनन्द्काननं प्रविष्टः ततः मगवान्विष्णामे्ावान्ञां निधाय च। क्षणं ध्यानपरो मृत्वा तपस्येव मनो दधे खानेष्वा तन्न चक्रेण रम्यां पुष्करिण। हरेः , निजाङ्गस्वेदृसंदोहसटठिटेस्तामपएूरयत्‌॥ > 1.2 (तै ।1\

१४६ नाराथणमहूविरङि {श | फशीप्रकरणम्‌ 1

समाः सहं एश्चाश्षत्तप उथ् चचार सः। दक्रपुष्रिणीतीरे तच्च स्थाएसमाकृतिः ततो महादेवस्तत्तपो वृध्वा माटिमान्दोटयद्चुवाच- अदं तप्ला महाविष्णो वरं वरय सत्तम इति एवभक्तो विष्णव षत्रे त्व दूमक्तेर्ममास्िति ततः भीशिवस्तं वरं दत्वोवाच-- . त्वदी यस्यास्य तपसो महोपचयद्‌8नात्‌ यन्मयाऽजन्दोटिता मादिराहैभ्रवणमूषणः तदान्दोटनतः कणात्पपात माणेकणिका मणिभिः खचित रम्या ततोऽस्तु माणकाणका चक्रपष्कारण।५ पुरा स्यातामद्‌ शुभम्‌ त्वया चक्रेण खननाच्छङ्कवक्रगदाधर रम क्णल्पिपातेयं यदा मणिकणिका तदाप्रमति लोकेऽन स्याताऽस्तु मणिकर्णिका

भणियक्ता कणिका कणामरणविशेषः विष्णरुवाच- | अक्ताकण्डटपातेन तवाद्रितनयााप्ेय

तथाता परमं तीथं मक्तिक्षिचमिहास्तु ह्येवं काशीखण्डे पड वशेऽध्याये कथा इतं माणक ।णकत्पात्तर अथ मनिकणिकाषध्यानमन््राहे काश्चाखण्ड अ।द्नाबन्दु पत विष्णुः चक्रपष्करिणी देव ख्यातिाऽभन्माणकाणक्रा द्रवद्पं परित्यज्य टलनाङ्पधापरणा प्रत्यक्षद्धपिणी तच्च मरूक्षि माणक।णका। तस्था पं प्रवक्ष्यामि मक्तार्नात श्चभप्रदम्‌ यटूपध्यानतः पुमराषण्मासर [तेसध्यतः प्रत्यक्षरूपिणी देवा दशयते माणकाणका चतम्रजा रिक्षालाक्षा स्फरद्राटावठचना। पश्चिमामिमरखी नित्य परबद्धकरसपरा इन्दीवरमयीं मालां दधाना दक्षिणे करे रोद्यते करे सभ्ये मात॒टूङ्कफठ शमम्‌

[ सशीपकरणम्‌ } तिस्थली सेतुः १४७

्ुमारीरूपिणी नित्यं नित्य द्रावशवाषिकर। } शुद्धस्फटिककान्तिश्च सुनीलक्िग्धमूधजा सितप्रवाटमाणिक्ष्यरमणी यरदच्छवा प्रत्यग्रकेतकोपुष्पटसद्धरम्मद्टपस्तक्रा सवाङ्गिमक्तामरणा चन्द्रकान्त्यशयुकावृता पण्डरीकमयीं मालां स्का विप्रता हव ध्यातन्याऽनेन रूपेण मदश्षुमिरहानशषम्‌ निर्वीणिटक्ष्मी मजनं श्रीमती. मणिकाणका मण्चं तस्याश्च वक्ष्यामि मक्तकल्पदुमाभिधम्‌

धस्याऽऽवतनतः सिष्येदपि सिध्यषटक तृणम्‌ वाग्मव रमायारठक्ष्मी उतरद्नथप्रणवान्वदेदूवम्‌ ६मान्तं ७बिन्दूपेतं मणिप्रदुमथ काणक <सहृल्णश्वपृटः अन्नः सरदुमसमः समस्तञ्चखसततिप्रदं जप्यः तिथिभिः पर्सिमितवर्णः परमपरं दिशति नि।रत।धयाम्‌ तथा वैवं मन््रः-“ श्रीं ङ्क मणिकाणङे नमः इति अन्यन्न तयं मन्न अन्यथाद्धृतः- वाङ्माया कमला कामा मानां वियुत ततः मणिराणिकाये नम इति तारेण पटितश्चायं मन्त्रः पञ्चदशक्षरः अं मन्जोऽनिश्चं जप्यः पमिमुक्तिममप्मामेः। इ।त प्रकारान्तरं ष- तारस्तारत्ठीयो विन्दन्तो माणेपद्‌ ततः णिङ्क प्रणवासिपदं के नम इति मदुषख्यवणमनुः। तारः प्रणवस्ता- शस्य ततीयाक्षरं भकारे बिन्द्रन्तः सानुस्वारः तथा चवे मन््रः मं मणिकर्णिके प्रणवातिके नमः ' इति अय मन्त्राअनश् जप्यः पभिप्रक्तिममप्पुामः अत्र पमिरित्युक्तेः खीणामनधेकार इ1ते काश्चत्‌ होमो दशांशतः कार्यः ्द्धाबद्धादेर मेः

१२।२ही२३ भरी ङी परणवानन्तर्‌ मकारम्‌ पानरवारप्र्‌ नमः शष्द्युतः प्रणवाभ्यां पपु्तः |

१४८ नारापणमहविरवितः- [ काशीप्रकरणम्‌ 1

परिप्लुतैः पण्डरीकेहव्येन हविषा स्फुटेः सक्षकरेण मेधावां सक्षव्रेण सदा चाचः बिलक्षमन्वजप्येन भरतो देशान्तरेष्वापे अवक्ष्यं मक्तिभाप्रोति भन्स्यास्य प्रमावतः॥ सौवर्णी प्रतिमा कायां नवरत्नसमन्विता पर्वोक्तङपय॑पन्ना संपर्ा सा प्रयत्नतः संपज्या वा सवा गेहे नरभक्षिकका ङ्गमः भणिक्ृण्य मिथो क्षेप्या समभ्यच्य प्रयत्नतः ॥। संतारभीरुमिः एभिः भद्धाबद्धादरारह उपायः समनुष्टेयो दयापे दूरानेवासमिः भगिकर्णीश्वं लिङ्गः परा संस्थापितं मया प्राग्रिऽन्तगृहस्यात्र समच्य माक्षङाङ्ग(मः अगिक्णिकाङाबवुव्यत्पत्तिश्च काशाखण्डं प्रकारद्रेयन- संसारिचिन्तामभिरत्र यस्मात्तं तारकं सजनकणिकायाम्‌ शि्ोऽमिधत्ते सहसाऽन्तकाटे तद्वायतेऽसां माणकाणकति अक्तिलक्ष्मीमहापीठमणिस्तचरणाग्जयाः कर्णिकेयं ततः प्राहूर्या जना मणिकाणकाम्‌ संसारीति शिवविशेषणम्‌ मुक्तिठक्ष्मीमहापष्ठेषु मुक्तिस्यानपु अध्ये पणिः भेष्ठा तस्या मोक्षटक्ष्म्याश्चरणकमलयाश्च काणका यतस्तन अनिश्वासौ कणिका चेति व्यत्पत्या मणिकाणिकेति द्वितायपद्याथः अथ ज्ञानवापी स्कन्वे-~ स्कन्दज्ञानोदतीर्थस्य माहात्म्यं वव साप्रतम्‌ ज्ञाजषापीं प्रशंसन्ति यतः स्वगकसाऽप्यलम्‌

स्कन्द्‌ उवाच- कदावित्काजीं प्रत्यागतेनेश्षानेन विश्वश्वराटङ्ग इ६-

तस्येशानस्य तषिङ्गं हष्टच्छेत्य मवत्तदा घरापयामि महालिङ्गं कटश्शीश्चातटेजलेः चखान त्रिशुठेन दक्षिणाशोपकण्ठतः। कण्डं प्रचण्डं वेगेन रुद्रो रुद्रवपुथरः ध॒थिष्यावरणाभ्मांसि निष्कान्तानि तदा मुने ततसौः प्पयाचक्ते तत्सुरन्यदेहिमिः

[ कारीप्रकणम्‌ ]} तिस्थलीेतुः। १४१

ततो दिण्वेको वरवानायोथत ईशान उवाच ठि प्रघन्नो देवेशो वरयोग्योऽस्म्यहं यादे तदैतदतलं तीर्थं तव नान्नाऽस्तु ९कर

विश्वेश्वर उवाव- निोक्ष्यां यानि तीध।नि मृमुवःस्वःस्थितान्याप।

तेभ्योऽखिटिभ्यस्तीथम्यः शिवताथामद्‌ परम्‌ शिषं ज्ञानमिति प्राहुः शिवशब्दाधावचिन्तकाः तच्च ज्ञानं द्रषीमूतमिह मे महिमोदयात्‌ अतो ज्ञानोदनामेतत्तीथं बरेटोक्य विश्रुतम्‌ अस्य दशशनमान्रेण स्पापेः प्रमुच्यते ज्ञानोदतीथसंस्पश्ोदृश्वमेधफठ मेत्‌ स्यक्षनाचमनाभ्थां राजदूयाश्वमेधयाः

तथा--पत्फलं समवाप्नोति पितन्सत०५ पुष्करे तत्फल कोटिगणित ज्ञानत।थ 1तटादकः सं निहत्यां कुरुक्षेत्रे राहूयस्ते दवाकर यत्फलं पिण्डदानेन तज्ज्ञानोद दिने ददने

तथा--उपास्य संध्यां ज्ञानादे यत्पाप करटलापजम्‌ क्षणेन तदपाकृत्य ज्ञानवाश्जायते दविजः

तथा उाकिन्यदिन्पकम्य- सर्वे ते प्रक्षमं यान्ति शिवत।धजटाक्षणात्‌

ज्ञानोदतीथपानीवे्टिङ्कं यः स्नापवेत्युधीः सर्वतीर्थोदिकेस्तेन धुवं स्नापितं मवेत्‌ ज्ञानरूपोऽहमेवात्र द्रवमृति वधाय जाङ्विध्वसनं कुर्या कुर्या ज्ञानोपवेशनम्‌ योऽ्टमर्तिमहदिवः पुराणे पारपल्यते तस्थेषाऽ्वमय। मतिज्ञानद्‌ा ज्ञनवापक्रा। तथ[--जटक्रीडां सदा कुय। ज्ञानवाप्या सहमवा धद्म्ब्रपानमात्रेण ज्ञानं जयित नमटम्‌ तजटकीडनस्थानं मम परतिकर महत अमुभिन्राजसदने जाङ्यहनलपू।रतम्‌

१५० नारावणमष्टविरदितः- [ कशीपकाणम्‌ः]

शिवपुराणे- वापीजटं तु तत्रस्थं हेषदेवस्य सं निधो दं नात्स्पर्शन त्स्नानात्तत्न धमस्व संमवः

पाञ्चे--वापी तत्रास्ति वैदेहचिन्मयी देवदक्षिणे तदपां सेवनादेव मासते बह्म केवलम्‌ देवदक्षिण इति देवक्ाष्दो देवाटयपरस्तेन देवाठयादक्षण हत्यर्थः देवादृक्षिणदिकीति वा देवस्य पाच्चमाममुखतया वथाभरतं

बाधात्‌ ठङ्गे--देवस्य दक्षिणे माग वाप। ।त्ति शामना तस्यास्तथोदकं ५।त्वा पुनजन्म वेद्यत पीतमात्रेण तेनेव उदकेन यशस्वि णि लिङ्कानि वर्ध॑न्ते हृदये पुरुषस्य तु दण्डपाणिस्तु तच्चस्थो रक्षते तजछं सदा पिमं तीरमासाद्य देवदेवस्य शासनात्‌ एर्देण तारको देवां जटं रक्षति सवदा नन्दीशश्चोत्तरेणेव महाकालस्तु दुक्षिणं क्षते तजटं . नित्यममक्तानां तु माहनप्‌

विष्णरुवाच-- म्रभापिसा परा दैवी तसुरापोमयां शुमा अप्राप्या दर्मा देवेर्मानवेरकृतातममिः यैस्त त्न जलं पीतं कृताथास्ते तु मानवाः तेषां तारकं ज्ञानमत्पत्स्यति संशयः वापीजले नरः घ्रात्वा ष्वा वे दृण्डनायकम्‌ अविमक्तं ततो हष्टवा केवट ठमतं क्षण्‌

देवस्य दक्षिण इति पूर्ववद्भ्यारूययम्‌ अथ पश्चनदबिन्दुमाघवयोमहिमा- काशीखण्ड एकोनषरितमेऽध्याये पश्चनदोत्यततिज्ेष

तथा-~-एतत्यश्चनद्‌ं तीथ पञ्चवह्यातमसज्ञकरम्‌ यत्र प्रति गह्ावाच्छरार पाञ्चमातिक्पर्‌

{ काशीप्रकणम्‌ ] - ` िस्थटीसेतुः १५१

कन्ति

तथा- आदौ धर्मनदः पुण्यो मिभितो धरतपापया यया धूतानिं पापान सवती्थीङ्कतात्मना ततोऽपि भिहिताऽऽगत्य किरणा रविणाधेता यन्नामस्मरणदेवं महामोषोऽन्ततो वजेत्‌ ततो मागीरथी प्राप्ता तेन देटी पिनि सह ङ्गिरणा धतपापा पण्यतीधां सरस्वतीं गङ्खा यमुना चेव पश्चनद्यः प्रकीर्तिताः अतः पञ्चनदं नाम तीथ वेटोक्यदिश्रतम्‌

यश्राऽऽप्टुतो गृह्णीयां ना पाश्चमातेकम्‌ ना मनुष्यः

तथा-- तीर्थानि सन्ति मयासि काश्यामज्न पदे पदे पश्चनदतीर्धस्य कोटर्थशेन समान्यपि प्रयागे माधमासे सम्यक्रप्नातस्य यत्फटम्‌ तत्पदं स्याहिनेकेन कारयां प्श्चनदं धवम्‌ घ्रात्वा पश्चनदे तीथ. कृत्वा पितृतपणम्‌ विन्दुभाधषमम्यच्यं भूयो जन्मम।गमवत्‌ यावत्संस्यासिला दत्ताः पितृभ्यां जटतप्ण पण्ये पञ्चनदे तीथ तिः स्यात्तावद्ाःव्दव्ण भरद्धया यैः कृतं भाद्धं ती पञ्चनदे छम तेषां पितामहा मक्ता नानायोनेगता अपि

तथा~तत्च पञ्चनदे तथं यात्काचदयतं वषु कल्पक्षयेऽपि मवेत्तस्य पण्यस्य संक्षयः

तथा-जटैः पाश्चनदैः पण्थवाससा पारशा धतः पहाफलटमवाप्रोति प्षपयितवेष्टदेवताम्‌

तथा-राजद्ुथाश्वमेधा मवेता स्वगसाधनम्‌ आब्रह्मषरिकाद्रन्द्र मक्त्य पञ्चनदा

तुतीयपादृस्य पूवार्धेऽन्वयः तथा-रते धम॑नद्‌ं नाम चेता्ां प्रतपापकम्‌ वापर बिन्दुतीथं कलो पञ्चनदं स्प्रतमर

इत्यायेकोनष्ितमेऽध्यायं

१५२ नारायण महविरवितः- [ कर्ीप्काणम्‌ [

तथा-- भी बिन्दुमाधवस्तवेष साक्षालकष्मीपतिः परः ्रद्धया यं नमन्मर्त्यो विशेदरमवेमनि दारिद्यमवाप्नोति भ्याधिभिनामिभूपते विन्दुमाधवमक्तो यस्तं यमोऽपि नमस्यति प्रणवात्मा एकोऽस्ति नाद्‌ बिन्दुस्वरूपपरत्‌ अभरत यत्परं ब्रह्म षिन्दुमाधव एव सः

तथा--मापते मम नान्नाऽत्र तीथं पञ्चनदे शमे अमक्तभ्योऽपि भक्तेभ्यः स्थितो मुक्तिं सदा दिश हत्यादिष्वनिबिन्दुना वरेषु प्राधितेषु विष्णुः- तन्नान्नोऽ्थन मे नाम मया सह मविष्यति बिन्दुमाधव इत्याख्या मम तेलोक्यविश्ुता कार्यां मविष्यति यने महाएापोघनारिनी वे मामन्न नराः पृण्ाः पुण्ये पश्चनदे हदे सदा समर्पिष्यन्ति तेषा संसारभीः कुतः इत्यादि बिन्दुती्थ मिव नाम तव.नान्ना मविष्यति इति विन्दमाधवनामानं यो मामत्र समचयेत्‌ बिन्दुती ्थकृतक्नानो निवणं हि विन्दति तथा- सव॑दा यत्र स्वाणि दक्षम्थादिदिनित्रयम्‌ तिष्ठनि तीर्थवय।गि निजमेमल्यहेतवे तथा कातिके विशेषः- अप्यक्ष काक्घस्याहस्तत्र येः सफटाकृतम्‌ जपहोमाचनादातैः क्रतक्रव्यास्त एव हि इत्यादि तथा-चै्न पश्चनदे प्रातं कार्तिके पापहारिणि तेऽद्यापि गर्भे तिष्ठन्ति पुनस्ते ग्भवासिनः तथा--शतं समास्तपस्तप्तवा कृते यत्पाप्यते फटम्‌ तत्का्तिके. पश्चनदे सकरत्प्नानेन ठभ्यते इष्टापर्तषु धर्मेषु यावजन्भक्रतेषु यत्‌ अन्यत स्यात्फलं तत्स्यादूजं धमनदापुवात्‌ गोमूतिलहिरण्याश्ववासोन्नघ्रग्विमूषणम्‌ यक्ठिविदिन्दुतीर्थऽत्र दवाऽक्षस्यमवाषटुवात्‌

[ कशीपरकरणम्‌ ] िस्यटासषदुः। १५९

एकामप्याहूतिं दत्वा समद्धऽ्। विधानतः पुण्ये धर्मन तीये कोटिशेमफलं ठमेत्‌ इत्यादि कार्तिके शिन्तीथ यो ब्ह्मचचपरायणः। ्नास्यत्यनुदिते मानौ मानुजात्तस्य माः कुतः मानुजाद्यमात्‌ कातिकवतानि षटितमेऽध्पाये ज्ञेयानि ' तथा--यं संचयति पापोधभावर्प तीथनायकः तमेकमजनादूजं त्यजेत्पश्चनदे धुषम्‌ # अन्न यद्यपि प्रयागस्य यथाश्रतपापनाशः काशशीपरवेशादेव सं॑माब्यते पापवासना ते फटबटटकतल्प्या प्रयागस्य पपप्रवुात्तरूपफलामाबान्न कल्पयितुं शक्या प्राणिनां पाप प्रयागे सक्रामतति कतु तेन नाश्यते तस्य मजनसंमवः। प्रयागामिमानिर्दृतायास्तत्सम- वेऽपिषान तस्या मङ्नःत्यापनाश्चसमवा मनुष्या[धक्रारताच्छजछस्य। तथाऽपि शाचख्रहष्टविरोधादज।परतिवपात्वननादेवद्थवादतया स्वाच ताव्यथौमावान्न कथिहोषलेशः प्रयागश्चापि तीर्यन्धः सदतीथापिति मटम्‌। महापिनां महाधं हरेत्पाश्चनद्ाद्रलात्‌ इर्य दिव चनेष्वप्येपेव गतिः

तथा--वाराणस्थां पञ्चनदे उपह घ्षातास्तु कातिके अमी ते पण्यवपषः पण्यमाजाऽतिनेमलाः

हत्यादी नि ऽयहपराण्यपि वचनानि का।तकन्नानाप। पमापकृष्येषु दक््यामः इति पञ्चनदुमार्हेमा

अथ गमस्तीशादयथः द्ग पुराण- नरः पश्चनदे प्राता वृष्वा टङ्कः गमास्तनः अनन्तं फलमाप्नाति यच्र.यत्नामजाय्त

काशीखण्डे रविं प्राते शिवः- त्वया प्रतिष्ठितं लिङ्क गमस्तीश्वरस्तकम्‌ सेषितं सवं मावन सवसिद्धसमपकम्‌ अर्चयित्वा गमस्तीक्षं न्नर्वा पञ्चनदे नरः

जातु जायते मातुजंठरे धूतकल्मषः |

१५४ नारायणमहविरबितः-- [ काश्चप्रकणम्‌ |

क- अन्यदायतनं देषि वाराणस्या विद्क्तिदय गमस्तीश्वरनामान लिङ्क पश्चान्भुखं स्थतम्‌ सूर्येण स्थापितं मद्रे मम मक्तिपरण ध। तं दुष्ट्वा मानवो दवि एश्चान लोकमाषएुयात्‌

तथा मद्गलागारा पकृत्य- ये त्वां पूजयिष्यन्ति तस्मिन्स्थाने स्थितो च्यम्‌ तेषां त्वं विविधाहाकान्सप्रदास्यसि मानद जागरं ये प्रकव॑न्ति तचार दीपधारणः तेषां लमक्षयाद्धीकान्वितरिष्यसि मामिनि॥

तथा--खामहिश्य यो देवि ब्ाह्मणान्बाह्मणाः सह मोजपिष्यति देवेशि तस्य पण्यफलठ बुणु तव लोके वसेत्कल्पमिहेवाऽऽगच्छते पुनः नरो वा यदि वा नारी सर्वमोगसमन्वितो धनधान्यसमायक्तौ जायेते महाङृटे इत्याद

बाह्मणीसहितबाह्यण मोजन द॑पतिमोजनम्‌ काशाखण्ड~~ एषपाऽसौ मङ्गला गोरी कारयां परममङ्गलम्‌ यतसादाद्वाप्रोति नरांऽत्र परत्र

मङ्गलाष्टकस्तोत्रं चेकोनपश्चाशेऽध्याय शयम्‌ तथा---वन्ध्याऽपि वर्षपय स्नात्वा पञ्चनदं हई मर्च्यं मङ्गलां गौरीं पुत्रं जनयति धुवम्‌ तत्र वै मङ्कलापीठे सवेमङ्गटदा यन उपपश्चनदं तीथं मक्तान्सतारयाम्यहम्‌

तथा दक्ष प्रति मव यया स्थापितं लिङ्कमेतहक्षेश्वरा मधम

अर्ष ससेवनाप्पस्ामपराधतहप्रकम्‌ मिष्येऽहं सदेहस्तस्मादपूज्यामेदे जनः तथा--अग्रीश्वरस्य मक्तानां मय विचयुदाय्रजम्‌ अथिमान्यमयं नैव नाकाटमरण क्र चत्‌ अग्नीश्वरं समम्पच्य काया सवेसग्रद्धदम्‌ पतर!एि रता दवादधिलाकं महयत

[ करप्काणम्‌ | निस्थटीपेतः। १५५

ततः काशीं समासा कतपान्ते मोक्षमाघ्रुषात्‌ धीरेहवरस्य पर्वेण गङ्गायाः पश्चिमे तटे अप्चीश्वरं समासाद्य पितृलोके वसेन्नरः अथ वीराः बह्मवेवत- वीरेश्वरं महालिङ्गं चतुव फटपरदप्‌ सर्वसिद्धिप्रदं नृणामञ्यमध्वान्तनाशनम्‌ ` कारीखण्ड- | सिद्धैः संसेवितं लिङ्गं सर्वसिद्धिकर परम्‌ दृकनात्स्पशनाद्यस्व मना नदुतिमार्मकवत्‌ पाश्चमद्रे महापीठे सिद्धिद सवजन्तु यच्च सा विकटा देवी प्रसिद्धा सिद्धरूपिणी तिलान्तराऽपि नो कायां मूमिषिङ्क विना क्वचित्‌ परं वीरकासहशं लिङ्ग वा्चसिद्धदप्‌ धर्मदं मोक्षदं सम्यक्षामद खद्‌ तथा यथा वीरेश्वरं लिङ्क काश्यां नान्यत्तथा धुवम्‌ अ्षस्याताः सहस्राणि सिद्धाः सिद्धमेहाऽऽगताः सिद्धणिङ्कमिदं स्यातं तस्माद्राररखर परम्‌ लङ्गे--चनद्ेशवरस्य पएवेण लिङ्गं वीरवरं शमम्‌ ्ेद्याधरं लोकं तस्य लिङ्गस्व दशनात्‌

तथा--पाश्चप्रदे महापाठे व।ररवरसवकाः तेषां परमनिर्वाण काटनाट्प्न जयतत वीरतीर्थं नरः घ्राता वीरं परिपुज्य च। तीरयष्पेतेष सर्वेष घ्ातो मवाते नान्यथा यस्त वीरेश्वरं लिङ्क नक्तमभ्यचायिष्यति तेन विकोरिसंख्यानि लिङ्गानीहा।चतानं <€ एकमप्याहूति इचा बारश्वरसमापत, ८५९९ कोरिहोमफलं सम्यदनान्न कायां विचारणा .“ ` अप्येकं यो महारुद्रं जपेद्रारशसनेधा जापयेद्रा मषेत्तस्य कारेरुद्रफठ ध्वम्‌ ्रतोत्सर्गादि वीरेशे धक्कृतं वतिमिनृमिर4+-- त्कोरिगणसख्याक मवत्येव सायः

१५६ नारायणमहविरवितः- [ कीप्रकणम्‌ ]

इत्यादि काश खण्डे उयशीतितमेऽध्याय

तथा--पश्चमद्रामहापाठे विकटा नाम मतक यस्थाः संसेवनान्नणां निव णश्रारदूरतः सर्वत्र शमजन्मिन्या कार्या मुक्तेः पदे पदे तथाऽपि सविशेषं हि तत्य।ठ सवासद्धङूत्‌

बह्मपराणे--प्ञमुदरे महापीठे दीरेश्वरसमोपतः

विकटाख्या महावेद प्रजनीया हितेप्छुामः ठेङ्ग हरिश्न्वेभ्वरं प्रकृत्य--

य॒त्र सिद्धो महात्मा वे हरिथ्न्रो महाबटः तं हष्ट्वा मानवो देवि रुद्रस्य पदमाघ्रुयत्‌ पवय॒खं तु तलिङ्ग स्वलाकस्य प्रदायकम्‌ मोक्षिश्वर तत्रैव स्वर्गेश्वरमतः परम्‌ एतौ हष्वा सरेशानि स्व मोक्ष विन्दते वासुकीश्वरनामनं तयोश्चोत्तरतः शुमम्‌

स्कान्दे--चन्दरश्वरं समभ्यर५ यदन्यत्रापि सस्थितः अपौधपरलं मिचवा सोमल।कमवाप्स्यति कलौ चन्द्रशमहिमा नामार्बारेह गम्यते विद्धयो गी (गे)श्वरीपीटठमेतत्साधक।स द्धदम्‌ घण्माह्धं नियताहारो ध्यायन्विश्वेश्वरापमह चन्द्ेश्वरा्नायातान्सिद्धान्पहयति सोऽग्रगान्‌ सिद्धयोगेभ्वरी साक्षादरदा तस्य जायत सन्ति पीठान्यनेक्षानि क्षिता साधकसिद्धप परं योगेश्वरीपीठादमृपषे नाऽऽद्यु साद्धवम्‌ पत्र शन्द्रश्वरं लिङ्क त्वयेदं स्था प्ति शिन्‌

इदमेव हि तत्वीठमदृ्यमकरृतात्ममिः

बह्मवेदत- ..

चन्द्रश्वरं चन्द्कान्तिमागेप्रममनामयम्‌

अज्ञानध्वान्तश्षमनं वृष्टं काश्यां चिदातमकप्‌

तया मवः--वृहस्यत्वरं लिङ्गं मया गोप्य कला युगे अस्य सहषनदेव प्रतिमा प्रतिठभ्यते

[ क्रीपरकरणम्‌ ] व्रिस्थष्टीसेतुः।. १५७

चन्द्रेश्वराहक्षिणतो वीरेशान्नेक्रते स्थितम्‌ अ(आ)रध् पिषणेशं वे गुरुके महीयते

तथा--वन्द्रेश्वरादर्वमागे हषा लिङ्ग बुधेश्वरम्‌

बदृध्या हीयते जन्तुरन्तकटेऽपे जतु चत्‌

कृम्बलाश्वतरेश्वरोत्तरेऽङ्गरेश्वरा विज्ञेयः

तथा--स्वर्ग्रारे विशेयुयं विगाह्य मणिकाणकाम्‌ तेषां विधृतपापनां कपि स्वगा दूरतः रवशद्वाः स्व्गध्ररषा मोक्षमूुपणिकणिका स्वर्गापव्गावत्रैव नोपरिष्टान्न चाप्यधः द्वा दानान्यनेकानि विगाह्य मणिकाणकाम्‌ स्वर्गद्वारं प्रविशये नते निरयगा्मणः॥

तथा-एतदेव रहस्य ते वाराणस्या उदेथत उस्िप्येकाङ्गटिं तथ शष्ठेका मणिकाणका

तथा~-विभ्राणितमहादानास्त एव नरपुङ्गव चरमे वयसि प्राप्ता येरेषा मणकाणका

इत्यादेकषष्टितमेऽध्याये

तथा-जप्तवैकामपि गायत्रा सपाप्य माणक्ाणकाम्‌ लमेदय॒तगायर्जीजपनस्य फट स्फुटम्‌ एकामप्याहुतिं प्राज्ञो द्वोपमाणिकाणकाम्‌ यावजीवाधिहोच्रस्य लमद्‌विकटं फलम्‌

तथा--प्रणिकरण्यां कृतञ्च(ना मणिकर्ण्िवक्षिणात्‌ जननाजदशबासे वस्ति ठमेन्नरः

तथा तत्रव-

ब्ह्मनाट पर ताथ चचषुटक्रिषु विश्रतप्‌ तत्संगमे नरः प्राता कोटिजन्मफठ लमत्‌ बरह्मनाठे पते्येषामपि कौकसमात्रकम्‌ बह्माण्डमण्डपान्तस्ते विश्षान्त कदचन

तथा--प्रमासतीरथं विख्यातं ततोऽपि मद्‌ नणाम्‌ सोमेश्वरस्य परतस्तत्र प्राता गमम जरासंधेशतीथं अरासधेशस निध।

` संसारज्वरपीडामिस्तत्र घातो मुह्यति

१५८ नारायणमहविरदितः- [ काशीप्रकणम्‌

विशाठतीथ विमं विक्षाटफटव्‌ ततः

त्च प्रातो षिज्ञाटाक्षीं हषट्वा गर्मे जयते तथा~वाराणस्यां विकशाटक्षा क्षत्रस्य परमषटवा

विशालतीथं गङ्गायां कृत्या भ्यवास्थता

स्नात्वा विक्षालतीथं वे विशालाक्ष प्रणम्य च।

विक्षाटां ठमते टक्ष्मां परनेह शर्मद्म्‌ इत्यादि सप्ततितभेऽध्यायं

ततोऽन्यहदिताताथ गङ्ग किश्ञवसनिध।

तज्नास्ि टता गौरी क्षे्ररक्ष(करा परा

सा पज्या प्रयत्नेन सर्वसंपत्सपरद्धये

टितापजकानां जातु वघ्नं जायत

अन्याऽस्ति कारयां वाराह। कतुवाराहस्रानेधा

तां प्रणम्य नरो मक्त्या विषद्श्धो मजति॥

वित्रकृपे नरः घ्रात्वा विचिन्रफठदे नणाम्‌

चिनच्रगत्तश्वरं वीक्ष्य चित्रघण्टा प्रणम्य च॥

चित्रगप्तटेरूपः स्याचेत्रघण्टाचक। नरः

सन्ति पीटान्थनेकानि कायां सिद्ध प्रदन्याप

महालक्ष्मी पठस्षम नान्यलक्ष्माकर परम

न्नाा भीकण्डताय समस्य। जगदाम्बकरा

द्रवा दानानि विधिवन्न लक्ष्म्या पारमुच्यते

मीमचण्डीं नसो दृष्टवा मीमकुण्डे करतोद्कः

मीमाकृतीन्न वे पदयेयामन्दूत।न्कचेच्छृत।

तथा काशाखण्डे- उदग्दशाश्वमेधानां प्रयागाख्यं माधवम्‌

प्रयागतीर्थेष न्न दृष्टवा पपेः प्रषुच्यते तथा---गङ्ोत्तरवहा यत्र यमूना पवाहिन। तत्सं मेदं नरः प्राप्य मुच्यते बह्यहर्यया वपनं तत्र कतव्य रिण्डदनि मवतः देयानि तत्र दानानि महाफठममीप्सुना प्रयागेकषं महालिङ्गं तत्र तिष्ठाते कामदम्‌ तत्साँनिष्थाचच तत्ताथ कामदं परिकााततप्‌

[ करीप्रकणम्‌ | त्रिस्थर्ट सेतुः १५९

कि

तथा--प्रयागतीरथे यश्चालो जनो भिगडमश्नीम्‌ समाजयित्वा नो जात॒ निगडः परिबाध्यते

तथा--बन्दीतीथं तु तत्रैव महानिगडखण्डनम्‌ यन्न प्रातो विमुच्येत सर्वस्माकमंपाशतः तधा--क्षोणीवराहतीथं ततोऽपि ज्चमदं षरम्‌

¢

तत्र चतो नरो जु तिथैग्योनिं गच्छति

तथा--मने धरणिवाराहः प्रयागेश्वरसं निधौ प्राता वराहतीर्थंऽ इष्वा मां किणरूप्णिम्‌ संपूर्य बहुमावेन विशे्योनिंरुटभ किणो वराहः तथा का्ीखण्ड एव- वश्षाश्वमेधिकं तीथमेतन्नेलोक्यविश्रुतम्‌ यन्नाऽऽहूति्रयेणापि अथ्िहात्रफट लमेत्‌ प्रयागाख्यमिदं स्रोतः सर्वतीथात्तमात्तमम्‌

तथा--असौ वन्दी महादेवी मित्वं > टोक्यवन्दिता निगडस्थानरि जनान्पाश्चान्मो चयति स्मृता

तथा पञ्चमूरिति प्रकम्य- इयाज दशभिः कारयामश्वमधमहामखः परा रद्रसरो नाम तत्ताथ कटकशोद्धव दशाश्वमेधिकं पश्चल्नात वेधेपारग्रहात्‌ स्वधुन्यथ ततः प्राप्ता मगारथसमागमात्‌ अतीव पुण्यवजातमतस्तत्ताथयुत्तमम्‌

तथा~दशाश्वमाधेक प्राप्य सतताथ।त्तम।त्तमम्‌ यात्राचाक्छयत कम तदृक्षयमहारतम्‌

तथा--वश्ाश्वमेधिके तीथ सकृत्प्रात्वा नरोत्तमः द्वा दशाश्वमेधेरं सरवेपापैः प्रमुरयते इत्याद इति दशाश्वमेधमाहेमा अथ योगिन्युदेशः नामधेयानि वक्ष्यामि योगिनीनां घराोद्धव आङ्कण्थं यानि पपानि क्षयन्ति मिना क्षणत्‌

१६० लारायणमहृविरवितः-- [ काशीपकरणम्‌ )

गजानना सिंहमुखी शधास्या काकतुण्डिक। उषटयीवा हयश्रीवा वाराह शरमानना उलक्षिका शिवारावा मयूरा विकटानना अषटवङ्त्रा कोटराक्षी कुब्जा विकटलोचना शष्कोदरी टलसिह्व। श्वदेष्टा वानरानना कक्षाक्षी केकराक्षी बहत्तण्डा सुरापिया कपालहस्ता रक्ताक्षी शुका इथेना कपाोतिक्रा पाञचहस्ता दण्डहस्ता प्रचण्डा चण्डावक्रमा शिश्चघ्नी पापहन्त्री कालां राधेरपायना वसाधया गभमक्षा शवहस्ाऽन्त्रमाटना स्थटकशी बहव्कुक्षाः( क्षः) सपस्या प्रतवाहना दन्दशकफरा काचा पुगरो।ष। वुषानना व्यात्तास्या धमनिश्वासा व्यमेकचरणाध्वेदुक्‌ तापनी शोषणी इष्टिः कोटरी स्थूटनासिका विद्मा बलाकास्या माजार। कण्ठपूतना अहाषृहासा कामाक्षी भृगाक्षा मृगट। चना नामानीमानि यो मत्यश्चतःषाष्ट देने दन जपेथिसभ्यं तस्येह इष्टबाधा प्रशाम्ाते

| (ऋ

इत्या दि फलश्रतिः पश्चचत्व।1ररोऽध्ायं अये कृत्वा स्थिताः सव।स्ताः कार्या मणिकाणङाम्‌

तन्नगस्कारमत्रेण नसं विक्नन बध्वत

ठेङ्घऽगम्बराशेश्वर प्रकृत्य- तस्यैव दक्षिणे ममे लाका नाम शविश्रुतः तस्य दकशषनमात्रेण सूयटोकमवाधुषात्‌ लोलाकत्पश्चिमे मागे दुगा देवां तिष्ठाते मानवानां हिताथाय कूटे क्षत्रस्य दृक्षिण

तथा स्थणावीश्चं प्रकत्य- तदये संनिहव्यारूया महापुष्क।रणा शुमा लोटाकालसथिमे भामे कुरुप्षचस्थट। तु सा

.. ------------~--~-----~----------~- `` विक्रमः

[ काशीप्रकरणम्‌ ] विस्थटीसेतुः

तत्र घ्नतं हतं जप्तं दृत्तं वैव माधिभिः कुरुक्षत्राद्धेत्सत्यं कोटिकोटिशुण धिकम्‌ तथाऽन्यत्र- वाराणस्या दक्षिणतः कुक्करी नाम वे दिजः! तस्य स्मरणमत्रेणाशङ्कुनः श्नं मवेत्‌ , काशीखण्डे- सिद्धङ्कण्डे नरः घ्रात्वा हृष्टा सिद्धेश्वरं महत्‌ सवसिमेव सिद्धीनां पारं गच्छति मानवः लेङ्क--द्केश्वराचोत्तरेण लिङ्गं पश्चान्मुखं स्थितम्‌ सिद्धेश्वरेतिनामानं कषिद्धस्य तटे स्थितम्‌ तत्र कुण्डे नरः घ्ञात्वा हषा सिद्धेश्वरं वै सव।सामेव सिद्धीनां पारं गच्छति मानवः कार्शाखण्डे- दुगकुण्डे नरः घ्नात्वा स्वदुगातिहारिणामर दगा संपूज्य विधिवन्नवजन्मा घुस्सृजेत्‌ सा दुर्गा शक्तिभिः सार्धं काशीं रक्षति सर्वतः! ताः प्रयतेन सपज्याः कालरातरिमुखा नरैः रक्षन्ति कषित्रमेतद्ै तथाऽन्या नव शक्तयः उुपसर्गसहसेभ्यस्ता वें दिग्देवताः कमात्‌ हातने्ा सहघ्रास्या तथाभ्युतञ्मजाऽपरा अश्वाख्ढा गजास्या त्वरिता शववार्हिन। विश्वा सौमाग्यगीरी सृष्टाः प्राच्यादिमिध्यतः। एता यत्नेन सपज्याः कषेत्ररक्षणदेवताः वज्नपरसंज्ं दुर्मास्तोतं द्विसपततितमेऽध्याये जेयम्‌ तथा तीथन्तराणि सर्वाणि मूमीवलयगान्यपि असिसंमेदती्स्य कलां नाहंन्ति षोडशीम्‌ सर्वषामेव तीर्थानां द्नानाद्यलमते फलम्‌ तत्फ लं सम्यगाप्येत नरर्गङ्गासिस्तगमे

१६१

छे द्ग--कपे पाराशरे श्वात्वा सवं सन॑कतुफठं लमेत्‌ इत्यादि

| # सिदेश्वरस्मोपगम्‌ २१

१६२ नारायणमडविरचितः- [ काश्ीभरकणम्‌ ]

अथ केदारः काशीखण्डे तषाराद्धिं समारुद्य केदार वीक्ष्य यत्फटम्‌ त्फलं सत्तगणितं कायां केदरदशने हदं तीथं हरं पाप सप्तजन्माधनाशनम्‌ गङ्खायां मिठितं पश्चाजन्सकोरिङताघहम्‌ पापं हरतीति हरं पापमिति च्छान्वुसी केदारतीथस्य संज्ञा सरा मानसेनाच्न एर्व तप्त महत्तपः अतस्तु मानसं तीथ जने स्पातिमिदुं गतम्‌ तथा- केदारकण्डे यः स्नाता पिण्डान्दास्वतते चात्वरः एकोत्तरशतं वरथास्तस्य तीणा मवाम्बुधेम्‌

तथा-केदारं गन्तुकामस्य इुद्धदया नरास्यम्‌ कारयां स्पृश्षस्व केदारं करतक्रत्यो मविष्यसि आ।पण्मासं विकाटं यः केद्‌रेशं नमस्याते नमस्यन्ति सततं लाकपाला यमादयः

हत्यादि सप्ततितमेऽध्याये बह्यवैवत- केदारे मह लिङ्धः देहकेदारनाश्चनम्‌ केदारवित्तपएुच्राद्या मवन्ति ध्वान्तमूमयः

क्ाशशीसाराद्धारे शिवरहस्“- तस्य केदारनाथस्य भ्रावणे सोमवासरे

पजा कायां िनेपण साधनाववधः ह्मः॥ सोमवारवतं काय प्रयत्नेन यथावेषं।

शक्तेनो पोषणं कायमन्यथा निशि माजनम्‌

तस्य दक्षिणदिग्मागे तिषटत्यक विनायकः तस्मिन्नेव दिनि सोऽप पूजनायः प्रयत्नतः इति ज्ञानवाप्पां नरः घ्ात्वा तारकर वेलाक्य करतसंध्यादिनियमः परितघ्य पितामहान्‌ धतमौनततो धीमान्यावषलिङ्कविलाकनम्‌

अच्यते सर्दपापेम्यरः पण्य प्राप्रोति शाश्वतम्‌ प्रान्ते तारकं ज्ञानं यस्माज्ज्ञानाद्ियुच्यते।

एनेऽन्यच्च महाटिङ्ग करुणेश्वरस सितम्‌

[ कारीपरकरणम्‌ 1} तरिस्थलीपेहुः १६३

माक्षद्रारसमोपि तु मक्षदररेभ्वरायतः दृश्नात्तस्य लेङ्कस्य मह कारुणिकस्य वं क्षेत्रान्नि्गमो जात षहिरमवति कस्याचेत्‌ अप्रतेश्वरनमिद्‌ लिङ्गमानन्दकाननं एतदिङ्कस्य संस्पशादभूततवं मवेद्‌ धुवम्‌

हवं रवभ॑द्वारसमीपे विण्ठकमक्षपावतींश्ञो नवातितमेऽध्पायं गङ्ग श्वरनर्मदेश्वरसतीश्वराः क्रमेणेकनवत्यादिषु तरेष्वध्यायघु विस्तरः णोक्ताः मोक्षद्ररिश्वरं चेव स्वगदूरिश्वर्‌ तथा उमौ कारयां नरो दृष्ट्वा स्वर्गं मोक्ष विन्दति चक्रपष्कारणादार ज्या तादह्पश्वर्‌ परम समभ्यच्यऽप्रुयान्पत्य। ज्यातीरूपमसशयप्‌

हत्यादिसवं चतुनव तितमेऽध्याये

चन्दरेश्वरस्य पूवण ठिङ्क विद्यश्वराभधम्‌ सव विद्याः प्रसन्नाः स्युस्तस्य लिङ्गस्य सवनात्‌

बहय्बवत-- माणिक्षणाश्वर टेङ्ग माक्षद्रारमपृतम्‌ यस्य दशनः सम्बङ्प्राणकमा समाप्यत

स्कान्दे--पत्कारयां दाक्षणद्रारमन्त हस्य कत्थित त्र वह्येश्वर दष्ट्वा बह्मटकि मह।पत

गोकर्णं महालिङ्घुमन्तगहुस्य पाश्चम द्वारे समच्यं वं कायां विप्नरमिमूकत मारमतेश्वर ङ्क मारमूतगणा। चतम्‌ अन्तर्गहात्तरद्वारे ध्शाता शवपुर वसत्‌ अविभक्तेश्वरात्पश्चानमाक्षेश्च वे क्ष्य मानवः पनमानत्रे लोके यातायातं करोति हिं विसध्यश्वरमालोकष्य कृतसध्यारकाटतः विवेदावतज पुण्य प्राप्ठयच्छद्धया दज गङ्काकेशवसन्ञं सवपातकनाशनम्‌

तत्र मे शमदा मति मने तत्ताथसङ्कम्‌

१६४ नारायणमहविरचितः- [ कीप्रकरणम्‌ 1

संपज्य भद्धया धीमान्मम लोके महीयते तथा~्यकेश्वरस्य ये मक्ताः शक्रलोके वसन्ति ते दिश्वेश्वराहक्षिणतः शयक्रेशोऽस्त परतप तस्थ दर्शनमात्रेण श्युक्रलोके महायते तथा--तव मक्ता मविष्यन्ति बहुश्चुक्रा बहुप्रजाः तथा--धरवेश्वरं समम्थच्य धरवकुण्ड करुतादकः धूवलोकमवाप्रोति नरा मोगस्मन्वतः तथाऽगस्त्यं प्रति स्कन्वः- तष तत्र यत्कण्डमगस्तीश्वरसनिधा तव प्ावाच पाता कुतकस्षवविकक्रियः पवेतन्पिण्डः सममभ्यच्यं अद्धाभ्रद्धकिधानतः। करतक्त्यो मवेजन्तुवराणस्याः फट लमत्‌ ्श्षानेशं समम्थच्यं कारयां दुशान्तरेष्वापि विपन्नास्तेन एण्येन जायन्तेऽ पराहताः

अथ धर्मश्च काशीखण्डे धर्म प्रति वरप्रदने शिवः~ त्वया यदेतन्मम मक्तिमाजा चिङ्क समाराधितमन्न धमं तदटशंनस्पशनतोऽचनाच सिद्धमविष्यत्याचरण पुसाम्‌ धर्मश्वरं यः सकरदेव मत्या विटोकपिष्यत्यवद्‌ातदब्मद्धिः घ्ाला परस्तेऽत्र धमतार्थ तस्य दरे परुषाथासद्धः तथा-यो धर्मपीः प्रतिटम्य काया स्दभ्रेयसे नो यततेऽत्र मत्यः कथं धमं त्वभिवातितेजाः करिष्यति स्वं कृतक्रत्यमेव तथा-- यद दास्यन्ति हि धपीठे नरा दनां कूतमज्जनाश्च तदक्षयं मावि युगान्तरेष्वपि करतप्रणामास्तव धमं ठिद्गे

[ कारीप्रकरणम्‌ | तरिस्थटसेतुः १६५

हत्याद्ष्टसप्तत्यध्याये तथा--अनेकानीह पीठानि सन्ति कायां पे पदे परं धर्मक्षपीठस्य का चिच्छक्तिरनत्तमा॥

इत्यायेशोनाश्ीत्यध्यापेऽपे बह्मवेवत- ` धर्मश्वरस्य ये मक्ता धर्मपणां भवन्ति हि। कारयां पापमतिस्तान्न बाधते धमवत्सलान्‌

अथ धमकपः यत्फलं तीर्थराजस्य घ्नामेन परिकेत्यते सह्गुणितं तत्स्याद्धमाम्बुन्नानमाच्रतः

धर्माम्बु धर्मकूप इत्या रि

तथा-पिण्डप्रहान येरत्र वेधेवत्त कृते मर्वेत्‌ गयागमने तेषां फट कि चन विद्यते अत्र हि निन्दा निन्य निन्दितुभिति पर्म॑कूपपरशसाथतम, गया गमना्क्तषिषयता वा धर्थकपे नरः घ्राता परितप्यं पितामहान्‌ ग्यां गत्वा किमधिकं कता पित॒मुद वहम्‌ य॒था गयायां तप्ताः स्यः पिण्डदृनिं पितामहाः धर्मतीर्थं तथेव स्यनं न्य॒नं नेव वाऽधकम्‌ त्ये स्वं मिरीक्ष्यापि श्राद्धदानफट लमत्‌ | तच्चापि काकिनीमान्न यच्छाव्यतरमुद्‌ नरः अक्षयं फलम प्रो ति धमपीठप्रमावतः तजन यो मोजयेद्विप्रान्यतिनाऽथ तपस्वनः सिक्थे सिक्थे टमेत्सोऽथ वाजपेयफट स्फुटम्‌

इत्याद्येक शी तितमेऽध्याय वटः काश्चनक्ाखाहयो यस्तपस्तापसततिम्‌

री चकार सुच्छायो बहु दविजसमाभरयः इति प्रसङ्गा तत्रत्यो ऽक्षयवटोऽप्युक्तः

तथा--यो विश्वमजां देवीं वाराणस्या नमेन्नरः कतो महोपसरगम्यस्तस्य शान्तिडुरामनः

१६६ नारायणमद्विरिदितः- [ कशीप्रकणम्‌ |

तथा-त एव विश्वमोक्तारे विश्वमान्थास्त एव हि ये तां विश्वमुजामनच्न पूजयिष्यन्ति मानवाः

विश्वमजा विभ्ववाहुफेति प्रसिद्धा अविगुक्तश्वरो बह्मवैवत--

अविमुक्तेश्वरं परज्य बह्मनारायणाद्भः फलं प्राप्तं तदेवाऽऽद्य सवेसामध्पलक्षणम्‌

ठिङ्गप्रण- अविभक्तं सद्‌ा टिङ्ग योऽत द्रक्ष्यति मानवः। तस्य पनरावृत्तिः कट्पको टेशतेरपि

स्कान्दे-अविमुक्तेश्वर नाम तच्छरमश्ननियुक्तव जेगीपन्येण भानेना यचच रुदराभमराधतः॥ यच सथ्यापपास्रत्वा बह्यणः सकरृदव तु संध्यामपास्तवासत स्यात्पमानतुसमाः समाः

लेङ्ग-अविमुक्तेश्वरं लिङ्ग मम हह मानवः

सद्यः पापविनिक्तः पद्युपाशेविमुच्यते अविगुक्तेश्वरं लिङ्ग व्वा क्षितरेऽविभुक्तक वेमक्त एव मवति सर्वस्माक्मबन्धनात्‌ अचनिि विभ्वे विश्वेश दिश्वंशोऽचाते विश्वक्रत्‌ अविपक्तेश्वरं टिङ्क भक्तियक्तिप्रदायकम्‌

परा स्थापितं लिङ्क कस्याचत्केनाचक्रवचित्‌ किमाक्रति मवेलिङ्ग नेतद्रेस्यापे कश्चन आकारमविभ्रक्तस्य इष्टा बह्याच्युतादयः

लेक सस्थापयामापु्सिष्ठाद्यास्तथष्यः आदिलिङ्कमिदं प्रोक्तमविपुक्तेश्वर महत्‌

ततो लिङ्कान्तराण्यत्र जातानि क्षितिमण्डले अविभक्तेशनामापि श्रत्वा जन्माजितादृघत्‌ क्षणान्मुक्तो मवेन्मत्यो नात्र काया विचारणा अविपरक्तश्वरं लिङ्गः स्म्रता दूरगतोऽपं वा जन्मद्रयक्रुतात्पापात्ततक्षणादृव मुच्यत अविमुक्ते महाक्षत्रेऽवेपुक्तमवटाक्थ त्रिजन्मजनितं पाप हिता परण्यमया मवत्‌

[ करीप्रकरणम्‌ ] नविस्थठलीसेतुः

यत्कृतं ज्ञानविभ्रंशावेनो जन्मद पश्चयु

अविमक्तेशशसस्पश्षात्तरक्षयेदेव नन्यथा तथा--प्तत्वाऽच॑यित्वा नत्वा यथाङ्ञक्ते यथामते।

अविमक्तेऽकिमक्तेशं स्तयते नम्पतेऽच्पते

तथा--विसंभ्यमविमुकतेश्ं यो जपेननियतः शुचिः वुरदेशविपन्नांऽपि काश्रातफटं ठमंत्‌ अविमक्ते महालिङ्गं दृष्ट्वा यामान्तर वजत्‌ लब्ष्वाऽऽज्ख कापसासद्धि क्षिषण प्रषशटूहम्‌

हत्याधेकोनचत्वारिये ऽध्याये अथकारः बह्मववत- ओंक्षरेम्वरमम्यर्स्यं यागसस्यादेसाद्धमर्‌

५.५ मक 9

कोम व्वासः- इदं तद्विमट लिङ्कमाकारं नाम शमनम्‌

अस्प स्मरणमात्रेण मच्यते स्वपातकः॥ यदेतत्परमं ज्ञान पश्चायतनभुत्तमम्‌ सेवितं सूरिमिर्नित्यं वाराणस्या विमक्ष्म्‌

एथ्चाचतन करत्तिवासश्वर लिङ्ग मध्यमभ्वर्युत्तमप्‌ विश्वेश्वर तथाकारं कपदे।भ्वरमव एतानि गदह्यटि कानि वाराणस्या द्वजत्तमाः कश्चिदिह जानाते वेना शमारनुग्रहत

ठै-र्वामसं तु तदेवि सिद्धसवेः प्रपूजितम्‌

= >)

आओंकरिश्वरमामानं देवानामाप दुटममर

ल्ग--अन्यच ते प्रवक्ष्यामि तस्मिन्स्थान सुरेश्वर त्यो न्यस्त मध्यस्था वहन्ति शुमोद्काः यासां दश्च नमात्रेण बह्महस्या निवतते। एका पितामह्ोता मन्दाकिनीं तथाऽपरा म्रसस्योद्री व्रत्तीया एतात्िघ्रस्तु पुण्यदा मन्दाकिनी तथा पुण्या मध्यमेश्वरसंस्थिता प्तिमह्रो तिक्रा अविुक्तंऽतिपुण्यद्‌ा

भल्स्योद्री ओंकारे एता सर्वद्वतः

१६५

१६८ नारायणमटविरचितः- [ करीप्रकरणम्‌ ]

तसिन्स्थाने यवा गङ्का आगमिष्यति मामिनि। तदा पुण्यतमः कालो देवानामपि दुर्लमः वरणोस्मिक्तप्ठिटे जाह्ववी जलमिभिते तञ नदेश्वरे पुण्ये घ्लातः किमनुशोचति स्मिन्क्षाटे तत्रेव प्नानं तत्र कृतं मथा तेन हस्ततलाहेवि कपालं पतित क्षणात्‌ कपालमोचनं नाम तत्रेव सुमहत्सरः पावन सर्वसच्वानां पुण्यदं सवदेहिनाम्‌ अंकरिभ्वरनाश्चा तत्न स्थानं कृत मया तेन मरे रोचते देवि ओंकरिश्वरनमतः मत्स्योदरीजले जञात्वा दृष्टा चोकारम।श्वरम्‌ शोको मोहो जरा मोहा,मृतयुः) ते स्पृशते पुनः॥ तथा--तस्मिस्तु यः शिषः साक्षादोकरिश्वरसत्तितः एतद्रहस्यमा ख्यातं तव पेह्ान्महामुने ओ।(अ)क्ारं उकारं मकारं प्रकी तितम्‌ तस्मिंलिङ्गे त॒ संपिद्धो मुनिः कालिकवृष्षिकः अक्षारस्तन विज्ञे विष्णा टोक गतिप्रदः तस्य दक्षिणपाश्व तु ओंकारः परिकीपितः॥ त्र सिद्धि पसं प्रातो देवाचायां बृहस्पतिः, ओंकारं तच विज्ञेयं बरह्मणः पदमव्ययम्‌ तयोस्तथो त्तरे मागे मकारं विष्णुस तम्‌ तस्मिटिङ हु सिद्धः रूपिलर्षिमहामुनिः तथा-प्रणवास्यं परं बह्म यत्र नित्यं प्रकाशते पश्चायतनोपेत करिशोऽयमद्धतः एषा मस्स्योद्रीं रम्या यत्त्नातां मानवात्तमः मातुजातिदरदरीं विशेदिति निश्चयः काश्ीखण्ड- घ्रात्वा मत्स्यो्रीतीरथ विलो क्यो कारम।श्वरम्‌ जातु जायते जन्तुजंननाजठरे कचित्‌ इत्याद्योकारप्रादुमावस्तन्भाहिमा त्रि्पततिचतुःसप्ततितमयोरध्या- ययोर्बिस्तरण जेयः

[ क्ाशीप्रकणम्‌ | व्रिस्थटीसेतुः १६९

अथ विलोचनः) काशीखण्डे- यत्रासि तन्महालिङ्क शाराणस्यां विलो बनम्‌ तीर्थं पिटिष्िलास्यं तदद्यनदयम्मसि विशुतम्‌ सर्वतीर्थमयं तीर्थं ततक््या परिगायते

तथा--विरजाख्यं हि तत्वीठं तत्र लिङ्क चिविष्टपम्‌ तत्प ठवृश्चनादेव विश्जा जायते नरः तथा--घ्नात्वा पिलिणिलातीर्थे जचिविष्टपसमाप्तः। ष्टा त्रिलोचनं लिङ्ग किं मयः परिशोचति इत्यादिपश्चसप्ततिषद्सप्ततितमयोरध्याययाः बह्मवेवत- वि्टोचनेश्वरं लिङ्क नागयज्ञोपव [1 तेनम्‌ हशवा ते छोस्थवि मवस्तृणा मवति नान्पथा अथ तरिलोचनप्राच्यां महादेवः-~ वाराणस्यां महादेवं समभ्य्यं सकृन्नरः आमतसं पुवं यावच्छिवलोके वसेत्सदा

तथा--महादेषमहाप)ठ मम साधकसिाद्धदम्‌ तत्पीठवर्शनादेव महापापः प्रमुच्यते

अथ कामंशः लङ्क कामङुण्ड प्रृत्य- तस्मादन्येऽपि ये केचित्त तास्मञ्जनाः च्रताः आराधयन्तो देवे मेश शेव सवदा

यो यस्य भनसा कामस्तं तमाग्रोति निश्चतम्‌ दक्षिणेन स्थितं लिङ्ग सु्रावास्तस्य सन्द)र्‌ कामेभ्वरमिति ख्यातं सवेकामफटप्रवम्‌

तत्त त्न तपस्तीवं कामदेवेन वे पुरा

कुण्डं तद्भवं देवि प्श्चोत्पटसमन्वतम्‌ छुण्डस्यैव तटे रम्ये उत्तमे बरवणिनि

लिङ्गः तञ्च स्थितं दिव्य पाश्चमाममुखं परिष गस्धधपनमस्कारेमखवाद्यश्च सत॑शः

यो मामर्चयते तच तस्य तुष्याम्यहं सदा

दामि सर्वकामांथ्च धम मक्ष तयवच॥

2.

१७० नारायणमहूविरवितः-- [ का्ीप्रकणम्‌

बहवोऽपि हि पाप्मानो बहूमिर्जन्ममिः कृताः कामतीर्थानतन्नानाद्यास्यन्ति विलयं क्षणात्‌ कामाः सगरद्धिमाप्स्यन्ति कामेश्वरनिषेवणात्‌ इत्यादिपश्चाङ्ष।त्यध्याये अथ कपालमोचनम्‌ को्म- कपालमोचनं नाम देवदेवस्य शूलिनः ्रात्वाऽभ्वच्यं पितृन्मक्त्या ब्रह्महत्या व्यपोहति आगत्य तीर्थप्रवरं सानं कृत्वा विधानतः तर्पयित्वा पितृन्वेवान्मुच्य ते बरह्महत्यया ब्ह्मपुराणेऽपि कपालमाचन शहृत्य- तस्पिस्तीथे तु ये गत्वा पिण्डदानेन वै पितृन्‌ ्राद्धेसतु प्रीणविष्यन्ति तेषां ठोकाक्षषा दिवि वाराहे- | कस्य वित्थ कालस्य द्रदक्ाभ्दे धराधरे वाराणसीं गतो देवस्तत्र घ्नानमसा करोत्‌ गङ्गायां ततर देवेशो धावन्मजति माभिनि ! तावक्कपाटं पतितं यल्टप्मं बह्मणः पुरा कपालमोचनं नाम ततस्तीथमनुत्तमम्‌ परथि्यां स्यातिमगमद्वाराणस्यां धराधरे टेद्व--कोटीश्वरस्य देवस्य आगनय्यां दिशि संस्थितः ह्मश्चानस्तम्मसंज्ञोऽयं विख्यातः दुप्रतिशितः मानवास्तत्र यान्त्येत इह दुष्कृतं कृतम्‌ यत्र स्तम्मे सदा दैवि अहं तिष्ठामि मामिनि अन गत्वा तु यः पूजां महदिवि करिष्यति स्थपापविनिर्क्तो गच्छेच परमां गतिम्‌ तथा--फपाटमोचनं नाम तरिषु लोकेषु विश्रुतम्‌ कपाटं पतितं ततर स्नातस्य मम चन्द्रि तस्मिन्स्नातो वरारोहे बह्महत्यां व्यपोहति कपाठेश्वरनामा तु तस्िस्तीर्थं व्यवस्थितः अश्वमेधमवाप्नोति र्नात्तस्य सुन्दरि त्येव चत्त पर्वे तीथ तेटोकयविधुतमू

[ कशीप्रकणम्‌ ) िस्थलीसेतुः १७१

शश्च च्रात्वा वरारोहे ऋणेुंक्तो मवेन्नरः क्रणमोचनकं नाम विख्यातं मकि घन्दरि ्रीणि टिङ्कानि तत्रैव तिष्ठन्ति मम वुन्दारे \* तानि दर्वा तु छभोणि न्यते विविधं ह्यणम्‌

काशीखण्ड कपालमोचनं काश्यां पे स्मरिष्यन्ति भानवाः। तेषां विनङ्क्ष्यति क्षिपरमिहान्यत्रापि पातकम्‌ आगत्य तीर्थवरे प्नानं कुता विधानतः तपपित्वा पितन्देवान्मुच्यते बरह्महत्यया हथा--अयं हि कुटस्तम्मो यत्र भीकाटमरवः ्षे्पापङ्तः श्षास्ति द्चयस्तीथयातनाम्‌ हथा--कणत्रयाषिमुष्यन्ते यत्र प्राता नरोत्तमाः तीर्थं विशयुद्धिजनकं तदेतदुणमो चनम्‌ ठिङ्के-गोपर्षेश्वरमागत्य वृष्टवाऽम्यच्यं मानवः दुर्गतिमवाप्नोति कल्मषैश्च विमुच्यते काशीखण्ड वरणायां कृतन्नानेः शेटेशो येः समाचितः पितिन्संतप्यं युदा दरवा दानानि शक्तितः तर्षा पनरावृ त्तरत संसारवत्मनि ्ेटेश्वरं पे द्रक्ष्यन्ति वरणायाः सुरोधि तेषां कायां निषसतां दुःखं नामिमविष्यति ठैङ्के--पित्रा ते गिरिराजेन स्वयं हिभवता पिये भम मियं तु तत्स्थानं ज्ञावा लिङग प्रतिष्ठितम्‌ ेटेश्वरमिति ख्यातं ह्यतामिह मां स्थितम्‌ ृष्वैनं मनुजो देवि दृगंतिमवाप्रुयात्‌ काशीखण्ड-- तत्र कर्कोटिवापी लिङ्गं ककाटकेश्वरम्‌ तस्यां वाप्यां नरः स्नाता ककटिशं समच्यं ्ुरकोटिनागमाराध्य नागलोके महीयते करकोटनागो येषस्तदवाप्य विहितोद्कः क्रमते विषं तेषां देहे स्थावरजङ्गमम्‌

१७२ नारायणमह्ृिरवितः- [ काशीपकरणम्‌ +

ठङ्ग~-न्द्ेश्वराहक्षिणतो वापा कक।टकस्प तन्न वीरजटे ञ्नात्वा ह्वा ककाटकेश्वरम्‌ नागानामाधिषत्यं जायते नात्र सशयः कर्कोटिकात्पभिमेन नातिवरूरे व्यवास्थतम्‌ दुमिचण्डेभ्वरं नाम ब्रह्महत्यापहारकम

अथ वषमधष्वजमहिमा तत्र घनक्छरुमारसंहितायां दर्वी प्रति मवः--

गयायां भ्यातितः पादस्तवयेष पितूमुक्तये संनिधिः! द्वियतेऽबापि यथोक्तं कृपया त्वया मत्पाददशंनादेव तन्न चान्ति परां गतिम्‌ ज्ञातयोऽज्ञातयो वाऽपि यदथ वाऽपि यः स्पृशेत्‌ पिततीर्थोपनिषद्‌ं रुवपाद्‌ विदुवधाः ततोऽनन्तगणं जेषं बृषध्वजमिद्‌ भिपे

तथा--सराङ्पण मगवान्नत्य ष्या स्यतः

धर्मो यः सर्वकाञ्चेषु वुषोऽयं मगवानजः सपश्यन्प्राणिनां कम सदा सनेहितः प्रभुः

अतो जातः परं किित्वित्रणां तारण पिये दक्षिणाध्वाननाभित्य येऽप्यधा रारवाश्रयाः निपातितेऽघ्र वै पिण्डि येः केव यञ्च करणात्‌ अनजानामि वै देषि तेषां परमां गतिम्‌ आपातानां वनस्तेषां क्षित्रवास शाश्वतम्‌ यो शत्र पितश्पेण सतशऽस्मिन सकशषयः।

क--कपिला्वदनामानं खयातं सर्वर ुरेः तस्मिन्हदे यः रने कृत्वा मक्तिपरायणः वषभध्वजं यो दद्यादाजसु फट ठलमत्‌

शाह दण्डे--

नरक स्थिता ये केशिप्ितरः सपितामहाः पितृलोक तु गच्छन्ति तस्मिञ्याद्धे कृते तु गयातोऽ्टगुण परोक्त पुराणाथ्विक्ारदः तस्मिहशाद्ध फते मदे फितिणामनुगो मवेत्‌

[ काशीप्रकाणम्‌ ] त्रिस्थलं सेत १७१ तथा-कपिलाहदतीर्थऽस्मिन््ातवा संयतमानसः वृषध्वजमिमं हषा सवेयज्ञफलं मेत्‌ मारते-- ततो वाराणसीं गत्वा देवमच्य वृषध्वजम्‌ पिटाह्ह उपस्पुर्य राजसूयफलं मेत्‌ .काशीखण्डे- ततस्मिन्का पिले तीथ काण्टियपयोमते। ये पिण्डान्निर्वपिष्यनि भ्रद्धया भ्रद्धशनतः॥ तेषां पितणां संति विष्यति ममाऽऽज्ञया

तथा~-श्राद्धे पितणां संतप्त्ये हास्यन्ति कप्ठिां छ्यमाम्‌ येऽत्र तेषां फपितगणो वसेतक्षीरोदरोधासे वृषोत्सर्गः कृतो यैस्तु तीरथऽस्मन्नाषं मध्वजे अश्वमेधपरो डाशः पितरस्तेन तिताः गयातोऽषगुणं पुण्यमरस्तिस्तीथं पितामहाः अभार्यं सोमयक्तायां श्रद्धः काण्टिधारक देषां गर्म मवेत््ावो येऽदन्तजनना पताः तेषां तुषिभवेन्नूनं तीथं काप्ठिधारिके इत्याहि दहिष्ितमेऽध्यायि हथा--सीमाबहिगतभपि ज्ञेयं तीथमिदं शमम्‌ ब्भ्येवाराणसि भेष्ठं मम सांनिध्यतो नरः॥ तथा मधस्चवाघुतकत्वाक्षीरनीरयिवृषमध्वजपेतमहगदाधरपितूती- काप्टिधाण्युधाखनिक्षिवगयारूपाण दश्च नामान्य व्युकष््वा तत्रः क्तम एतानि दक्ष नामानि तीथंस्यास्प पितामहाः मवतां तत्िकारीणि विनाऽपि भाद्धतपंणेः इति

अथ विष्णपादोदक कशि।खण्ड-- तदाप्रभ्रति तत्तीर्थं पादोद्कमितीरितम्‌ पादौ यदादौ श्युमदो क्षाठिती पौतवाससा तञ्च पादोदके तीर्थं ये प्नासयन्ता।ह मनवः

तषां विनश्यति क्षिं एप सप्तमवाजतम्‌

१५४ नारायण महविरवितः-- ([ कगौभकएन्‌ |

तच भाद्धं नरः कूत्वा वच्वा देव प्टिदक्षप्‌

चत्त सप्त तथा सप्त स्ववेर्यास्तारपिष्यति कविंशतिं वश्यानित्यथः

गङ्गायां यादृशी प्रीतिं म्यते प्रपितामहैः तीथं पदोवके कारयां ताव्रक्णां ठम्यते धुषम्‌ कतपादोव्कस्नानं पीतपादोदकोव्कम्‌ दृत्तपादोदुपानीयं नरं निरयः स्पृशेत्‌ काश्यां पादोदके तीयं येः कृता नोकिया जन्मैव विफलं तेषां जलटबुदबुदसंनिमम्‌ हत्यादि

तथा-संगमेक्ञं महातीथं प्रतिष्ाप्याऽऽविकेशवः दहोनादषहं नणां मुक्त युक्ति दिशेत्सदा तथा- संगमे तन्न सं्चातः संगमेशं समच्यं नरो जातु जननीगभस मवमाषुवत्‌ कके शवस्य तु पूर्वेण विश्रुत संगमेभ्वरप्‌ तेन बेन छभरोणि इः सह समागमः स्कान्दे--स्थापितिं संगमे बास्मिन्वह्मणा लिङ्ग पु चतमम्‌ संगमेश्वरनाभानं स्यातं जगति विश्रुतम्‌ संगमे देवनथोश्च यः घ्ञात्वा मनुजः शुषिः अववेष्संगमेश्षानं तस्य जन्ममयं कुतः इत्यादि ह्टराजेन शनानि यानि पुीकृतान्यहो सर्वरत्नमयं टिङ्क जातं तच्षुङ्ृतात्मनः सदेषामिह लिङ्गानां रल्नमूतभिषं परम्‌ अतो रएलेश्वरं नाज परं निवाणरलनदम्‌ था--याति अह्माण्डमध्येऽन तन्ति ठिङ्गानि पार्बति। तिराथितानि सर्वाणि रलेशो येः समवतः इत्यादिपरशंसा रलेश्वरपादुमवश्च षितमेऽध्याये तथ\-रल्नेभ्वरप्रसादेन मुक्त्वा रत्नान्यनेकशः परुषार्थमहारत्नं निवाणं को ठब्धवान्‌ तथा-रलेश्वसेऽधितो इद्यान्म्रत्नानि मक्तेतः ए्लैः समर तटिद्गं जीरतनादि एमेन्नरः .

[ क्ीप्करणम्‌ ] त्रिस्थलं) सेतुः १७५

काशीखण्डे गजपुर प्रतीश्वरः-- इदे पुण्यं शरीरं ते कषि्रेऽस्मिन्मुक्तिसाधने मपर लिङ्क मवत्वत्र सर्वेषां पुक्तेदायकम्‌ कतिषासेश्वरं नाम महापातकनाशकम्‌ तथा~-दृ्ेनानेन लिद्धेन एूजितेन स्तृतेन कृतकृत्यो मवेन्मर््यः संसारं विशेत्पुनः तथा--जन्मान्तरसह्नेषु मोक्षो ऽन्यत्र घुदुलं मः कृत्तिवासेश्वरे लिङ्गे लभ्यस्तवेकेन जन्मना इत्याद्य्टषणितमेऽध्याये तथा हसतीथ प्रकृत्य- तस्मन्कुण्डे नरः घ्राता कृत्वा फितृतणम्‌ त्तिवासेश्वरं वृष्ट्वा कृतकृत्यो नरा मवेत्‌ बह्मवेवते- कृत्तिवासं महालिङ्गं वाससोख्यकर परम्‌ यस्य दशनमानरेण मोक्षादि दुं मम्‌ कौर्मे कृत्तिषासर्सज्ञानिमित्तप्रक्तम्‌- हत्वा गजाकरतिं दैत्यं शुलेनावज्ञया हरः वासस्तस्वाकरोत्करत्तिं कृत्तिवासेभ्वरस्ततः तथा--जन्मान्तरसहसरेण मोक्षोऽन्यत्राऽऽप्यते वा एकेन जन्मना मोक्षः त्तिवासेऽत्र म्यते ॥। ठिङ्गपुराणे- ` शुद्राणां शरीरं तु मध्यमेश्वरमीरितम्‌ ) कृत्तिवासं शिरः प्राहूरेतत्मियतरं भम तथा--पथिमामिञुखश्चाहं तस्मिन्नायतने स्थितः तया-ङृत्तिदासेभ्वरं देवे ये नमन्ति शुमा{थनः ते रुद्रस्य शरीरे तु प्रविष्टा अपुनभवाः\ अनेनैव श्षरीरेण प्राप्ता निद।णयुत्तभप्‌ कोरभ--घन्यास्त॒ खल ते विपरा मन्दाङ्किन्यां कृतोदृका; अयन्ति महादेवं मध्यमेश्वरमाश्वर्म्‌ ` नानं दानं तपः भराद्धं रिण्डनिवेपणं विहृ एकैकशः कते विप्राः पुनात्यासप्तमं कुलम्‌

१७६ नाराणमहविरचितः- [ काशीप्रणम्‌ -

भन्दाकिनीमुपस्पुश्य राहुयस्ते दिवाकरे त्फलं मते मत्यस्तस्माहृश्चगुण ष्विह

,

टि ङ्गपराण- मन्दाक्िनीजठे स्नात्वा षटवा वे मध्यमेश्वरम्‌ एक विशकटपितो रुवटाोक वसाञ्चरम्‌

छलानं दान जपो होमः स्वाध्यायः पितुतपणनर्‌ |. पिण्डनिर्वपणं देव सवं मवति चाक्षयम्‌

अथ वद्धकाटेन्वरः काशाखण्ड- वृद्धकालेश्वरं नाम दिङ्गमेतन्महापते दनात्स्पह नात्तस्य पूजनाच्छरवणान्नतेः ॥। बद्धकाठेशषिङ्कस्य सवं प्राप्रोति वाजञ्छतम्‌ कृपः कालोदको नाम जराभ्याधिविनशकृत्‌ तदीयजटपानेनं भुः स्तनपानवान्‌ कृतकूपोदकन्नानः कृतेत लिङ्क पूजनः वर्षेण सिद्धिमाप्रोति मनोभिटर्ितां नरः कघ्वंन विस्पोदान रुन्धान विचविका॥ पीतास्स्पष्टासतिष्ठन्ति कफः कालोव्कादृक्रात्‌ ना्विमान्यं बे गलं मेहो प्रवाहिका म्रङकृच्छरं नो पामा पानीयस्यास्य सेवनात्‌ मतञ्वराश्च ये केविद्े केवेद्िषमज्वराः ते क्षिप्रमुपक्षाम्थन्ति हयेततकूपादसवनत्‌ वद्धकालेश्वरे छिङ्कं सेविते दरिद्रता नोप्सर्मानवा रोगान पाप नाघजं फटम्‌ उत्तरे कृततिवासस्य वाराणस्या प्रयत्नतः वद्धकाटेश्वरं लिङ्ग दव्य सिद्धिकामुकः

टिङ्प्राणे-

तच्च पजा जपो होभः काटेशे कियते हि यत्‌ इत्युपकम्य-- ` बहुनाऽत्र किमुक्तेन काटेशे देवि यक्कृतम्‌ तत्स्षमक्षयं तेषां पुनर्जन्म विधते

[ कशीप्रकरणम्‌ ) निस्थठीसेवुः = १४७

तथा--तस्य देवस्य चाग्रे तु कृपस्तिष्ठति वे श्युमः तत्र कालोदकं नाम उदकं देवि तिष्ठति तस्यैव प्राशनाहिवि परतो मवति मनवः न्ड बह्मवैवत-- वृद्धकटेश्वरं ठिङ्गं महाकाल निवारणम्‌ कटिकाटमहाज्वाटाजबाटं जी वनजार्वैनम्‌

काशि खण्डे- काठेश्वरसमीपे त॒ दक्षिणे वरव णनि रस्य॒ना स्थापितं लिङ्ग सवंरोगविन(शनम्‌ इदमपश्त्युहरेभ्वरनान्ना प्रसिद्धम्‌

तथा--पण्टाक्रणंहरे स्राला दुशूवा व्यासश्वर रोवम्‌ यच्च कुत्र विपन्नोऽपे वाराणस्या मृता मदत्‌ घण्टाकर्णं महातीथ श्राद्धं कृत्वा विधानतः अपि दुगतिमापन्नानुद्धरेत्सपत पूवजान्‌ यद्वंरथा मुनयः कारयां घण्टाकण महाहद्‌ करतोदककियाः प्राप्ताः परां सद्धं घराद्धव व्यासेश्वरस्य परवेण लिङ्ग पश्चान्मुख स्थतम्‌ पराशरेण मनिना स्थापितं मम माक्तेनः॥ इत्याद

ठङधे-व्यासकुण्डे नरः घ्रात्वा अर्चयित्वा छरान्ितृन्‌

प्षयार्मते टोकान्पत्र तत्राभकाद्ू क्षितान्‌

ध्यास्ततीधसमीपे तु पश्चिमेन यश्ञास्वानें घण्टाकर्णद्धदं नाम स्वस स्य परदायकम्‌ घ्लानं कृत्वा हृदे तास्मिन्व्यासेशस्य तु दशनात्‌ यञ्च यच भतो देबि वाराणस्यां मृता मवत्‌ तत्न देवि तनं स्यक्छा ठलमेद्‌गाणेश्वर। गातम्‌

तथा--व्यापरेभ्वरेतिविख्यातं सवदवंः स्तुत श्युभ तेन दृष्टेन ठमत उत्तम पदमव्ययम्‌

तथा जष्टन्वर प्रकृत्य- तेन लिङ्गेन दुष्टेन पूजितेन स्तुतेन करुतकृत्यो मवेदेवि संसारे नः पुनारशत्‌ २३

१७८ नारायणमहविरवितः- [ काशीप्रकरणम्‌ 1

एरवाखं तु तदङ्ग ज्येस्थानमिवं शमम्‌ परानवानां हिता्थांय तच्र स्थाने स्थितो ह्यहम्‌ तथां सथुद्रकूप प्रकृत्य- चतुःसम॒द्श्नाने तु यत्फलं मते नरः तत्फलं सक्रलं तस्य उद्कस्पर्शनाच्छमे तथा--कदा विन्पहादिवं प्रति कुपिता मवानी हिमाचं एति प्रस्थिता तसतिबन्धाथं दण्डकाष्ठं शिवेन क्षिप्तं तत्पातस्थले तडागं जातं तस्य दण्डन खातत्वाहण्डखातमिति सज्ञा दण्डश्च दण्डीन्वरो जात इति दण्डखातोत्पत्तिममिधायाक्तम्‌- त्र श्रनि कृते देवि कृतकृत्यं मवेन्नरः दृण्डखाते नरः घ्रात्वा तरपपित्वा स्वकान्पितृन्‌ नरकस्थास्तु ये देवि पितृलोके वसन्ति ते पिश्चाचत्वं गता ये नराः पापेन कमणा तथा पिण्डप्रदानेन देहृस्याद्धरण स्पतप्‌ दण्डखाति नरः घ्नाला किं मूयः परिशोचति। य॒स्य स्मरणमाप्रेण पापस्घातप्ञरम्‌ नश्यते शतधा दपि दण्डखातस्थ सनात्‌ काकश्चीखण्डे त॒ दण्डसातोत्प्तिरन्यथोक्ता विप्रा इति प्रकम्य- खातं खातं दण्डरेभृमिं कन्द्‌ादिवत्तथः। चल्ः पुष्करिणीं रम्यां दण्डखताभिषां मुने ममिं खाला खाववेत्यथः कन्दति विप्रविरपणम्‌ लङ्ग जम्बुकोऽत्र हृत दैत्य मयाऽतो जम्बुकण्वरः तमेनं मां यत्र दृष्ठ सवान्कामानवापरुयात्‌ वातिषलङ्ग त- | पुरा जम्बुक हपेण असुरा ९वकण्टङाः निहता हिमवत्पुत्रि जम्बुकेशस्ततो यहम्‌ तथा--अग्रीश्वरेतिनामानं सवं पापक्षयकरम्‌ षटवा भानो देवि अश्निोके गच्छति ठं जेगीषष्येश्वरं प्रकृत्य- तस्मातत्संस्कतं एिङ्घ पूजयिष्यन्ति ये नराः नं तेषां धरुवं देवि अविराजाप्रते दिवि

[ द्मशीप्कणम्‌ | तरिस्थटीसेतुः ! १४९

त्रिरा तत्र कृता वे यो नरः पजयिष्यति। गृहा प्रविशते चेव ज्ञानयुक्तो मवेन्नरः॥। तथा--ष्टवेदं मम लिङ्क तु जयेष्ठस्थने समात्‌ शोचते पनमत५ः सिद्धां जन्मनि जन्मानि तथा-- ज्येष्ठवाप्यां नरः घरत्वा तप्यित्वा पितामह उ्येश्वरं समालोक्य भूया जायते शरावे तत्समीपे निवासेश्वराऽपे सेषः तथा--ज्येहश्वरोऽच्यः प्रथमं काश्या भ्रयाथामनरः। ञ्येष्ठा गोरी ततोऽभ्यच्यां सवरपष्ठयममप्ठुाभेः तथा-जमीषव्येश्वरं नाम दिद्घ कारयां सुटुलमप्‌ द्रीणि वषााणि संसेव्य टमेयोग संशयः समीषन्यगरहां प्राप्य योगभ्यसनतत्परः। पण्मासेन टमेत्सिद्धि बाल्छितां मदनुग्रहात्‌ काशी खण्ड चतुष्पञ्च शेऽध्याप-- कपर्दी नाम गणपः शमारत्यन्तवहमः पितरीकशचादुत्तरे मागे टिङ्ग संस्थाप्य शाभवम्‌ कण्डं चकार तस्याग्रे वेमट।दकसज्ञकरम्‌ थस्य तोयस्य संस्पशाद्विमलों जायते मरः इत्यपक्रम्य यैक्षाच्यान्भुक्तस्य कस्यचिवपश्षाचस्य वचः पिक्षाशमोचनं तीधमद्याऽध्रम्य ममाऽऽव्यया अन्येषामपि वैश्ञाच्यमिदं स्थानाद्धःरष्याति अस्मिस्तीर्थ महापण्ये ये प्रास्यन्ताह मानवाः विण्टाश्च निवंपिष्यिन्ति स्ध्यातपणपूवकम्‌ दैवादीशाच्यमापन्नास्तेषां पितुपितामहा; तेऽपि पेशाच्यभुत्स॒ज्य यास्यान्त.परमा गावम्‌ तथा--पिश्चावमोचने प्रात्वा कपदं।। समच कत्वा तत्रान्नदानं नरोऽन्यत्रा।पे नेभवः पराणे--हदं देवस्य तिङ्क कपदे।भ्वरमुत्तमम्‌ सधत्यैवाशेषपापोघं क्षिप्रमस्य पवेमुश्चातिं कामक्रोधादयो दोषा वरणास।निवातसतनाम्‌ विप्राः सव विनश्यन्ति कपर्दण्दिरपजनात्‌ पिक्ञावमोचने कण्ड घ्न(तस्यात्र समपतः

१८० नारायणमद्रविरदितः- [ कारी्कणम्‌ | अत्र तपस्यतः श्द्कुकर्णाख्यान्मुनेरुपदेशं प्राप्य कथिवििक्ञाचः पिशा चमोचने घ्नात्वा कपदीशं सपुभ्य वेशाच्यान्धुक्तस्तच हष्टवा शङ्ककणन बहमपारसंज्ञकं सतोत्रं कृत मित्याध्चपि तत एव ज्ञेयम्‌ एवः ्रन्यान्यपि सिद्भगपुराणकाकशीखण्डादितो ठि ङ्गानि ज्ञेयानि गन्थाति- विस्तरपसङ्कान्ञ नोच्यन्ते तापि पएरिगणनोेशमात्रार्था सक्रल्येन तु काक्षीस्थटिङ्गानि वक्तुमेव शक्यन्त तदुक्त काशीखण्डे उदहिकामात्रं लिङ्गानि कथितानि मया पुने दिः कृता स्थापितानि मक्त्या लिङ्गानि कानिचित्‌ तानि पुनरुक्तानि भद्ध याऽरव्यानि सवशः एतानि याति टिङ्खानि यानि ङ्ुण्डानि वेऽन्धवः या वाप्यरतानि सर्वाणि श्रद्धेयानि मनीपिमिः। एतेषां दद्ध नात्त्रानारफटमन्रोत्तरोत्तरम्‌ अन्धवः कूपाः अ्रत्यानां लिङ्गानां कूपानां सरसामपि। वापीनां चारि मूर्तीनां कः संख्यातुं प्रभवेत्‌ तथा--यानि लिङ्गानि सन्तीह तानि सवरण्यसंयम्‌ निवांणकरणान्येव स्वयं मृस्थापितान्धपि तथा असंख्यातानि लिङ्गानि पारदत्यानन्दकानने स्यूलान्पपि सुष््माणि नानारत्नमयानि नानाधातुमयानी शे वुाषदान्यप्यनेकशः स्वयं ृन्यप्यनेकानि देवर्विस्थापितान्यपि सिद्धचारणगन्धव॑यक्षरक्षो चितान्यपि। अघ्घरोरगमर्तश्च दानवेरप्सरो गणः दिग्गनैर्भरिमिस्तीरयकरक्षवानरकिनरेः पतश्चिप्रमुसेदवि स्वस्वनामाङ्कितानि वे प्रतिष्ठितानि यानीह भुक्तिहेतनि तान्यपि अहश्यान्य पि ह्या नि दुरवस्थान्यपि पिये अघ्रान्थपि काठेन तानि पूज्यानि सुन्दरि। , दुरषस्थानि पलेच्छादिस्पक्व्यत्यासपातकुस्सितस्थानपातादिमिः

एरार्धश्तसंस्यानि गणितान्पेकदा मया गङ्खाम्मस्यपि तिष्ठन्ति ष्टिकाटिमितानि हि

सिद्धलिङ्गानि तानीह तिष्य इर्यत्वमाययुः ।.

[ काशचीप्रकरणम्‌ |] तिस्यटीसेषुः १८१

` तथा शिवशमवात्रायम- तीर्थयात्रां प्रतिदिनं श्ुदन्रुनं वत्सरम्‌ प्राप सर्वतीर्थानि लिधु काश्यां तिटे तिले

ठैङ्केऽपि वृततीयाध्यायात्योडशान्तं टिद्गान्युक्तवोक्तम- कषन्यानि देषि लिङ्घानि शतशोऽथ सहघशः मया तानि चोक्तानि बहुपवान्नाधिगच्छता उदेशमाच्रं कथितं मया तुभ्यं वरानने शक्यो विस्तरो वक्तं वषकोटिकशतेरपि

एतानि सिद्धलिङ्ानि कूपाः पण्या हदास्तथा वाप्यो नद्योऽथ कुण्डानि मया ते परिकोतिताः। एतेष यैव ये स्नानं करिष्यन्ति समाहिताः टिङ्ानिं स्पर।यत्वा सत्तास्न विश्नः! परथिव्थां यानि तीथानि अन्तरिक्षचराणि तेषां मध्येतु याश्रष्टा मयाते काथता युम ती्थयाच्रा वरारोहे कथिता पापनारोन। देन वैषा कृता देवि सोऽवरय भुक्तभारमरत्‌

इति नाना तीर्थानि लिङ्गानि सक्षेपण अथ व्श्विश्वरप्रादरमावकथन पद्म- तन्न कल्पादौ नारायणनामिस्तराजादरत्पन्नो बह्मा यदा चक्ठार्द्च विलोकयन्नान्यमपरयत्तदाऽहंकारयुक्ताऽहमेव सवजगक्रारण।भूत इत्या हि मेने। एवमज्ञानसं भिन्नं विज्ञाय मगवान्हारः स्वरूपं वर्षयामास कांऽस।ति दु हेण ब्रुवन्‌ ब्रह्मोवाच अहं मृतेश्वरः साक्षादमवतः कारण परम्‌ सर्वमेतन्मया सष्टकिमा बवेत्स तच्वतः॥ नारायण उवाच-- अहो अविद्यामाहात्म्यमयं मन्नामपद्मजः ! हश्वरं मां जानाति विरामूटमन्द्ध।ः पद्मयोने पश्य हेतुं स्वाय मन्नामिपङ्कजय हृष्वा एश्चान्निजगुरं मामेवं शरणं वज

१८२ नारायणमट्रविरवितः- [ कारीप्करणम्‌ ]

एवमहं पमरप मिति वाग्युद्ध कृता श्रा दैः शतवर्पपयन्तं युध्य तोस्तथोन कथित्पराजीयत अपर्यतामथाम्यशे ङ्ग तेजोमयं परम्‌ शरचन्द्राय॒तसमं प्रमा मास्वरभश्वरम्‌ वीक्ष्य तश्चापकं ज्योतिरनिष्मौ विस्मितो चतो कर्ैवयं नान्वपेतामीपदागतसाध्वसो दौभ्यमेतन्महान्योतिः सोम्यम स्थित पुनः तर्कयन्तौ विपिरी दद्ुशाते तदन्तरा पुरुषं पिद्गजटिलं दिग्वाससमटक्रतम्‌ भ॒जगनंकपाठेश्च कुन्दन्दुविमल्तिम्‌ तं दृष्टैव तयोरासीदयमेव परः पुमान्‌ इति बुद्धस्ततस्ताभ्यां संस्तुतो वैदिकः स्तवैः सदाशिव उवाव- मवद्भ्यामिदय॒द्धासि मलिङ्ग हष्टमद्धतम्‌ स्तृतं तेन प्रीतोऽहं वृणीतां वरमाव्जि तावृचतुः- सदाशिव प्रसन्नश्रे्वयि ना निश्चला मतिः। सदा मवतु सतेश वरमन्यं वृर्ण।महे एकं पराकुरु विमो संचयं नौ हदि स्थितम्‌ यद्ध्वासतैजसं टिङ्कमधिपिठति नित्यशः तक्किसमाख्यं किंङ्पं किंप्रमावं किमाभ्रयम्‌ एतत्सव महृश्चान वक्तुमहंस्थरोषतः शिव उवाव- धदेतत्परमं लिङ्क परयतं पुरतः स्फुरत्‌ तदिष्वेश्वरसंज्ञं हि सचिदानन्दविग्रहम्‌ छयं लिङ्कशरीरस्य विश्टेषं गमयेत्परप तेन लिङ्गमिति ख्यातमपवगेकसाधनम्‌ ध्यापकववेऽपि चेतस्य निर्विकारस्य तत्वतः परिष्छिन्नतयाऽवस्था साधारण्धापनुत्तये यथा ष्टोम परिच्छिन्नं शब्दहेतुतया समम्‌ स्वयमेव परिच्छेदं प्रापोतीदमपादृक्षप्‌

[ काश्ीपरकरणम्‌ ) चिस्थ्टीषेतुः १८१

प्रमावः भयतामस्य नित्यानन्दस्वदूपिणः अच्र त्यक्तासवः सन्तः साचव्‌ानन्वरूपताप्‌ धथायोग्यं टमन्ते हि नत्र कार्या विचारणा

सनत्कमारसंहितावतु्थाध्यायेऽप्येदे प्रादुमविः कथितः विश्वश्वर- टिङ्कऽस्परर्यस्पर्शनिषन्धनो दोषा नास्ति प्रत्यहं तेनव पूजया तन्निराक- रणात्‌ तदुक्तं तत्रव- ब्राह्मे भरहर्ते मणिकर्णिक्षायां घ्रात्वा समाराधयति स्वमेव अस्पृश्यसंस्पशविशोधनाय कटौ नराणां कृपया हिताय

हति विश्वेभ्वरलिङ्कपादुमावकथनम्‌ अथास्यैव संक्षेपतो महिमा ततर स्कान्द अस्मिन्ममाऽऽनन्दवने यैत. लिङ्क सृधाधाम सुधामधाम सष्टपातालतलात्स्वयम समुत्थितं मक्तकरपावशेन इत्यादि

सुधाधामागृतास्पदम्‌ सुधामधाम मधाम्नां सुतेजप्रां पदम्‌

पाद्चे-- सपर्वन्मणिकर्णिक्यां स्चात्वा विश्वश्वरस्तु यः सकरद्दृ्टो देतेषां गमवासस्य समवः॥ तथा--तस्य लिङ्घं तत्र माति दिष्य विश्वश्वराभधम्‌ तस्य दक्ष॑नमा्रेण तचखज्ञानावेघायकम्‌ पापं क्षयमवाप्रोवि सवथा नाघ्र सशयः रागदरेप विनिर्मुक्ताः कामक्रोधविवाजताः तिश्वेश्वरामिधं विर्ग परयान्त ज्ञानचष्ुषा।

ब्रह्मवैवर्ते किं प्रति बह्मवचः- ये मजनि महासानं शिवं चापि जनार्धनम्‌ तेषां त्वतकृतो दोषः कारयां निवसतामपि तथा-लिङ्ख महानन्दकर विश्वेशास्य सनातनम्‌ नमस्कृत्य विमरच्येत पुरुषः प्रतरणः

१८४ नाराथणमहटविरदितः- [ काशीप्रकरणम्‌ 1

तथा-त्राराणसीं प्राप्य सुदु सुरै रपीष्टदेवं जगतोऽवितारम्‌ नित्यं पयन्ति सुदुर्धियो नरा घ्या; कलियस्तथियो मवन्ति तथा~ स्वयमेव मवो मावैः पजयेच्छाश्वतं शिवम्‌ अत एव त्रमिः कारयां पूजनीयो मवः सद्‌ा सनत्कमारपहिताय्‌- हदं तत्परमं ज्योतिर्टिङ्कः देवे त्ववृतकम्‌ शिषानन्दं परं धाम दुष््रापमकरृतासामः योगिनस्तदखपर्यान्त क्षाणपापा विमत्सराः तथा--इदं माहेश्वरं ज्यातिरा पाताटात्समूात्थतम्‌ अतीत्य सत्यलोकादाननन्तं दिव्य्मश्वरम्‌ तथा--अन्येऽपि केऽथथिमुपासते मा तेम्याऽप्यमा्टानि वधाय सम्पद्‌ मद्धक्तियोगेन नियाजयामं नाधो वजेन्मां सक्रदप्युपास्य तथा~-श्चात्ा ममष्वुमणिकणिकायां म्रडानि गङ्खाहदयं खदास्य विश्वेश्वर पश्यति योऽपि कोऽपि शिवत्वमायाति पुनर्न जन्म तथा--संपाप्य काश्चीं शिवराजधानाीं मङ्क्ता तदग्रे मणिकणिकायाम्‌ वृष्ठाऽथ विश्वेश्वरमेकद्‌ऽऽय सपृष्ट्वा प्रणामः परमो हि धमः विङ्गप्राणे-- वाराणस्यां महादेवि तत स्थाने स्थित। ह्यहम्‌ तं हृष्ट्वा मनुजो देवि प्युपाशः प्रमुच्यते काशीखण्डे यदि जात॒चिदन्धकद्विष स्तव नामीष्ठपुटादिनिःसृतम्‌ शिव शंकर चन्द्रशेखर. त्यसक्रत्तस्य संसृतिः पुनः

[ काग्रीपकरणम्‌ | चिस्यली सेतुः

तथा--ममेह परमं ज्योतिरा पाताटाद्यव स्थितप्‌ अतीत्य सत्यलोकाहीननन्तं लिद्गरूपप्रत्‌ असिन्क्षेते तु येनाहं ह्टः स्पृष्टः समितः संप्राप्य तारकं ज्ञानं मूयोऽमिजायते यो मामिह समम्यच्यं प्रियतेऽन्यत्र कुत्रचित्‌ जन्मान्तरेऽपि मां प्राप्य विक्त मविष्यति

तथा- कायां यो राजधान्यां मे हित्वा मामन्यम्येत्‌ वशकोऽल्पधीमंहोऽल्पतुिमक्तिवजितः

तथा--कारयां टिद्गान्यनेकानि कारयां ताथान्यनेकशः तथाऽपि सेन्यो विश्वेशः स्नातव्या मणिकाणक्रा

तथा--सर्वटिङ्गार्चनात्पुण्यं यावज्नन्म यद्र्ते सक्रद्श्वेशममभ्यच्य श्रद्धया तदवाप्यते यजन्मनां सहस्रेण नेमल पण्यमा चतर तत्यण्यपरिवतेन मवे द्विण्वेश्ञद्रनम्‌ गर्वा को रिप्रदानेन सम्यग्द॒त्तन यत्फटम्‌ तत्पलं सम्यगाप्थत विभ्वश्वरावेलाकनात्‌

तथान्-अय ववश्वन्वर्‌ साक्षात्स्थावरातमा जगत्न सवेषा सव(सद्धना कत) प्राक््जषामाप

तथा--अत्तय्रहाय सवषा मक्तानामह सवदा स्थास्यामि लिङ्कखूपण चान्तताथरठव अह सवषु ठङ्कपु तठाम्ब्व सशव. परं विथ परा मतिमम ।टद्भःस्वरू।पण।

तथा-पवताध्पु सन्ना सत यात्रा व्यधत्त भणिकण्यातु चर्क्राता बा [वेश्वक् नरक्षत सत्यं सत पनः सत्य सत्य सल एन. एनः श्यां देश्वश्वरा [नित्य घ्नतित्या माणकाणक्रा #

तथा--येन लिङ्गमिदं हृष्टं भद्धया खद्धचष्चषा। साक्षात्कारेण तेनाहं दृष्ट एव सशयः भ्रवणा।द्स्य ठटिङ्कस्य पातक जन्मस। चतम्‌ क्षणारक्षयति नण्वन्तु देवा काषगणंः सह ३४

नाराथणमहविरवितः-- [ कासीभकणन्‌ 1

स्मरणादस्य लिङ्गस्य पपि जन्मद्रया' जतम अवश्यं नयति क्षिप्र मम वाक्यान्न सशयः एतहिङ् सम्रदिश्य गहान्निष्कमणक्षणात्‌ दीयते महा पापमपि जन्मतरयानितम्‌ दृशनादस्य लिङ्कस्य हयमधशता द्वम्‌ पण्यं लमेत नियतं ममानग्रहतोऽमराः स्वयं मवोऽस्य टिङ्गस्थ मम विश्वेश्ितुः सुराः राजसूयसहस्रस्य फट स्यात्स्पशमात्रतः पष्पमाजपरदानाच्च चलुकोद्कपूर्वकम्‌ हातसौवार्भकं पण्य ठमते माक्तयागतः पजामातरं विधायास्य टिङ्कराजस्य मातत सहघहेमकमटपजाफटमवाण्यते विधाय महता परजां पश्चाप्रृतपुरःसरम्‌ अस्य लिङ्कस्य ठमते परुषाथचतुष्टयम्‌ वस्रपतजटेटिङ्क प्नापायत्वा ममामराः

, लक्षश्वमेधनजं पण्य सित्य प्रप्रात सत्तम,

दुगन्धचन्दनरस।लङ्घमाटष्य माक्तत* आयिष्यते चुरल्लाभेः छगन्धयक्षकर्दमः सामोद्धूपदानेश्च दिभ्यगन्धाभ्रयो मवेत्‌ धुतदीपप्रवोधेश्च ज्योत हपविमानमः कपुरबातद्‌ (पन सङ्रहत्तन माक्तत, कप्रण्रदेदभम्वेस्षटावटपचन,

दसा तैवेद्यमातं तु सिक्थे सिक्थे युग युगम्‌ केटासाद्रौ वसेद्धीमान्महा मागसमन्वितः विश्वेशो परमान्नं यो दद्यात्साज्यं सशकंरप्‌ व्ोक्यं ताएतं तेन सदेवापतुमानवम्‌ भखवासिं त॒ यो दद्याहपण चारुचामरम्‌ उष्टोचं य॒खपयङ्क तस्य पुण्थफट महत्‌

पखवासस्ताम्बुठादिः उलोचा ।वेतानप्‌

पजोपकरणं दुष्यं थो घण्टागड्डुका1दृकम्‌ मक्त्या मे मदने दद्यात्‌ वसेदत्र मेऽन्तिके

[ कशीप्रकरणम्‌ } त्रिस्थटसेतुः

थो गीतवाद्यनत्यानामेकं भतीतये व्यधात्‌ तस्याथ्रतो दिवारात्रं मदेत्तायध्िक महत्‌ वित्रलेखनकर्मादि प्रासादे मे प्रकारयेत्‌

थः सवित्रान्महामोगान्मङ्‌ मस्युरतः स्थितः `

तथा--यस्तु विश्वेश्वरं दृष्टा ह्यन्यत्रापि विपद्यते

तस्य जन्मान्तरे भोक्षो मवत्येव सशयः विश्वेश्चारभ्या तु जिह्वाग्रे विश्वनाथकथाश्रुता विश्व्ञक्षीटनं चित्ते यस्य तस्य जानः कुतः

तथा~चैर्नं विश्वेश्वरो हृष्टो यन विश्वेश्वरः स्मृतः कतान्तदरतेस्ते इशशस्तेः सृता गमवेद्ना

क्के @

रिं प्रणतं लिङ्क प्रणतास्ते सुरासुरः

तया--व्यद्धतं स्वस्य सदैव तत्त-

िङ्गेऽत्र देयं मम मक्तेमागमः॥ इहाप्यमुत्रापि तस्य सक्षय यथेह पापस्य कृतस्य पापाः दुरे स्थितेरप्यधिबुद्धिमेय- रिङ्घं समाराधि समेदमत्र भयेव दत्तेः श्रामवस्तुजाते- निभेयसभीर्वरयत्सतस्तान्‌

इत्या दिविस्तरः काशी सण्डशततमेऽध्याय जेयः

मात्स्ये सर्वदानानि यो दद्यात्व वशेषु ९८९7 सर्व॑तीथांमिष्क्तिः यः प्रपद्येत मामह्‌

मारते दानधमषु-

शक्रेण त॒ पुरा देवों वाराणस्या जनादन आराधितोऽमद्मक्तेन दिग्वासा मस्मगुण्ठतः आराध्य महादेवं देवद्वत्वमाप्तवान्‌

नारदाये--

का विभ्वश्वरं लिङ्गं ज्योतिष्क तटुख्यते

तदृ श्वा परमं ज्योतिरभरोति मनुजोत्तमः

१८८ नारायणमहविरवितः- [ काशीपरकणम्‌ )

क्षदिः ®

तथा--हाइयां माहेश्वरं ठि्ग पूजत नामत स्तुतम्‌ तस्य विद्यते कृत्यं संसृतिर्नेव जायते शिवपएराणे- कायां श्रीदेवदेवस्य विश्वनाथस्य पूजनम्‌ सर्वपापहरं पंसामनन्ताम्युदयावहम्‌ संसारदावनिर्दग्धजीवमुरुहजी वनम्‌ दुःखाणवौघपतितग्राणिनिव।णकारणम्‌ इत्यादि

इति भरी विश्वनाथमहिमा

अथ विश्वनाथपरासादमहिमा काशाखण्ड- यो क्यनगरे चात्र काकी राजगृहं मपर तच्चापि मोगमवनमनध्पंमणिनि्मितम्‌ मोक्षलक्ष्मीविलासाख्यः प्रासादे मेऽतिक्ञममूः पतल णोऽपि मुच्यन्ते यं कुर्वाणाः प्रदक्षिणम्‌ स्वेच्छया विचरन्तः खे सेचरा अपि दैवताः मोक्षलकष्मीविठासाख्यपरासादस्य विलोकनात्‌ श्षरीरादहृरतो याति बह्महत्याऽपि नान्यथा मोक्षलक्ष्मी विला सस्य कलश्चो येनिरीक्षितः निधानकलक्षास्तं तुम मुश्चन्ति पदे पदे दूरतोऽपि पताकाऽपि मम प्रासाद्मूधगा ने्ातिथीङ्कता येस्त॒ नित्यं तेऽतिथया मम भूमिं भित्वा सयं जातस्तत्मासादमिषेण हि आनन्दाख्यस्य कन्दस्य कोऽप्येष परमाऽङ्क्रः

तथा-मम सर्वगतस्यापि प्रास्तादोऽय परास्पद्म्‌

परं बरह्म यदुन्नातं परमोपनिषद्‌ गिरा

अथ गुक्तिमण्डपद्याः- निभरयस्याः भियो धाम तथाम्वां मण्डपोऽसि तत्राहं सततं तिष्ठे तत्सदोमण्डप मम निमेषारधप्रमाणं काठं तिष्ठति निश्वटः तन्न यस्तेन वै योगः समम्थस्तः समाः शतम्‌ निर्वाणण्डपं नाम तत्ट्यातं जगतीतले तत्रव संजप्नेकां टमेत्सवशरतेः फटम्‌

[ शरशीपरकणम्‌ | विस्थ्॑टीसेतुः १८३

प्राणायामं त॒ यः कुयदिप्येकं भुक्तिमण्डपे तेनाष्टङ्कः समभ्यस्तो योगोऽन्यन्नायुतं समाः निर्वाणमण्डपे यस्तु जपेदेकं षडक्षरम्‌ कोरिर्द्रेण जततेन यत्फटं तस्य तद्धषेते शविरगङ्खाम्मति न्नातो यो जपेच्छतरुद्ियम्‌ निर्वाणमण्डपे ज्ञेयः रुद्रो दिजवेषमृत्‌ बह्मय्ञं सकरतकृत्वा मम दृ क्षिणमण्डपे बह्मलोकमवाप्याथ परं बह्मापिगच्छति धर्मशाञ्जपुराणानि सेतिहासानि तत्र यः पठेन्निरमिलाषः सन्स वसेन्मम वेरभनि तिषेदिन्दियचापल्यं यो निवा क्षणं कृती तिर्बाणमण्डपेऽन्यत्च तेन तप्त महत्तपः वायुमक्षणतोऽन्यत्र यत्पुण्यं शरदं शतम्‌ तत्पुण्यं घटिकार्धेन मौने दक्षिणमण्डपे भरक्तिमण्डपिकार्यां तु यदनशनं बुधः सर्वपापविनिर्भुक्तो नरो मोक्षमवाघ्रुवात्‌ मितं कृष्णठकेनापि यो दद्यान्मुक्तिमण्डपे स्वर्णं सोवर्णयानेन तु संचरते दि षे.॥ तत्रैकं जागरं कूर्याद्यस्मिन्कस्मिन्दिनेऽपि यः उपोपितोऽ्चयेच्छिङ्कं सववतपुण्यमाक्‌ तञ्च इच्वा महादानं तत्र कृता महाव्रतम्‌ हच्नाधीत्याखिटं वेदं च्यवते नरो द्विः प्रपणं कर्वतो वस्य प्रणामे भुक्तिमण्डपे साभनुषविष्टोऽत्र तिहैदयावदहे खलु तथा-युक्तिमण्डपिकायां तु निमेषार्धोपवेशनात्‌ तञ्च धर्मकथाटापातयराणभ्रवणादपि काश्यां निवसतामेदं धर्मराशिः पदे पदे अत्र श्रतं स्वर्गादिफलं क्षि्रान्तरपृतविषयम्‌ ।॥ तथा--स्मरन्ति ये मामपवर्गमण्डपे रिंविद्यथाशक्ति दृद्त्यरि स्वम्‌ शृण्वन्ति पुण्याश्च कथाः क्षणं स्थिरा. से कोटिगोदानफलं मजन्ते इत्यादि

१९० नारायणमहविरवितः- [ काशप्रकणम्‌

तथा-तथासादपुरोमागे मम शुङ्गारमण्डपः। परोमागेऽमागे तेन पिमदिशि मेरवपरदेशे पुवंमागे ज्ञानमण्डपस्य वक्ष्यमाणत्वात्‌

भरीपीदं तद्धि विज्ञेयं निःधीकभ्री्मपणम्‌

मदं तत्र यो इद्याद्दुकूढानि चीन्यहो

पराल्यानि सिवित्राणि यक्षकर्दमवन्ति नानानेपथ्यवस्तनि पूजोपकरणान्यपि

भियाऽ्टंकृतस्तिठे्यत इुत्रापि सत्तमः

तथा-मोक्षटलक्षमीविलासास्यप्रासादस्यात्तरे मम देश्वर्यमण्डपं रम्यं ततरैश्वय ददाम्यहम्‌

तथा-मत्मासाददिन्दमागे ज्ञानमण्डपमस्ति यत्‌ जञानं दिक्षामि सततं तत्र मां ध्यायतां सताम्‌ मवानीराजसदने ममासि हि महानसम्‌ यत्तयोषहृतं पण्यनिविश्षामि युदेष तत्‌ विक्ञालाक्ष्या महासोपे मम विभराममूमिका ` तत्न संसतिसिन्नानां विभ्राम भ्राणयाम्यहम्‌ नियमदघ्नानतीर्थं चक्रपुष्करणी मम तज स्नानवतां पुसां तन्नेम॑ल्यं दिशाम्यहम्‌ परं लिङ्गार्चनं स्थानमविभुक्तेश्वरं मम तत्र पूजां सकृत्कृत्वा कृतकरत्या नरो मवेत्‌ सादं पाश्चपतीं संध्यां कु्यात्पाद्चपतीश्वरे विमूतिधारणात्तत्र पएश्युपाशेनं बाध्यते प्रातःसध्यां करोम्येव सदोकारनिकेतने तत्रैकाऽपि कृता संध्या सर्वपातकृकरनतनी इत्यादे इति भुक्तिमण्डपारि अथ दृण्डपागिमहिमा ततर काशीखण्डे द्रा्चिशेऽध्याये कथा-ग- न्धमादनपर्वते रत्नमदरनामा गन्धर्वः संपृणेमद्राख्यं छतं जनयिता दिशं गर लेमे ततः पणमदः सर्वामी्टविशिषटोऽपि मूस्थपि काले सुतम छग्ध्वा दुःखितः कनकङुण्डलास्यां पत्नीमाहयोवाच इयं सथृद्धिः तं विना भां सुखयति तद्यदि दुताप्ादुपायोऽस्ति. तर्हि बूहीति ततः

©} [ काशीप्रकरणम्‌ ] िस्थटीसेतुः % १९१

सोवाच कान्त सदाशिवमक्त्या किंविदृहूरापं ततः पुत्राप्तये षय इति ततः स॒ यक्षो गीतिविद्यया भी रिवमाराध्याल्पेरेवाहोभि- स्तस्या पल्यां सतं ठेमे। तस्य हरिकेश इति नमाकाषीत्‌ सच बालोऽपि पजननामग्रहणकथाभ्रवणादिना शिवमतीव भेजे पित्रा पुत्रो गृहे दीयतां मन इत्यसङृच्छिक्षितोऽपि यदा मक्तिं जहौ तदा रितं कद्ध समीक्ष्य गहा निर्गत्य क्षतृभ्यां व्याढृटी मूय बाल्ये श्रतं कस्यचिद्राह्यणस्य वचः सस्ार-

पदे पदे समाक्रन्ता ये विपद्धिरहननिशम्‌

येषां क्षापि गतिर्नास्ति तेषां वाराणसी गतिः

पापरारिभिरक्रान्ता ये दारिद्यपराजिताः

येषां क्वापि गतिर्नास्ति तेषां वाराणसो गतिः

संसारमयमीता ये ये बद्धाः कर्मबन्धनैः।

येषां क्षापि गतिर्नास्ति तेषां वाराणसी गतिः इत्यादि

एवं विचिन्त्य वाराणसीं गतः तत्र तपश्चचार एतस्मिन्नेव

काले शिवः शिवया सहाऽऽनन्द्वनं पर्य॑स्तत्राऽऽगतस्तपस्यन्तं हरिकेश ददृक्ष ततस्तमतीव कृशे दृषट्वा मवान। शिवं ष्यजिज्ञपत्‌ अय तव मक्तो वरोऽस्मै देय इति ततो महादेवेन वृषादवतीयं हस्तेन दयया संसयष्टः सन्महादेवं निरीक्ष्य तुष्टाव तया स्तुत्या तुष्टो मवो वरान्ददौ

तवं दण्डपाणिर्भव नामतोऽधुना

सव{न्गिणाञ्कश्ापि ममाऽऽ्ञयाक्कटान्‌

गणाविमौ लामनुयापिनो सदा

नान्ना यथार्थो वषु संम्रभोद्धमी

त्वमन्नदः काशिनिवासिनां सदा

तवं प्राणदो ज्ञानद्‌ एक एव हि

त्वं मोक्षदो मन्मखसुपदेशत-

सवं निश्चलां सदसतिं विधास्यसि

तवं विप्रपूगेः परिपीड्य पापिनः १.

तप्रान्तिमुत्पाद्य विनेष्ये बहिः ०4... > (< . ^.

आनीय मक्तान्क्षणतोऽपि दूरतो < {~ > क्ति परां दापयिताऽसि पिङ्गल ` तवत्सा्कृते क्षेत्र वरेऽथ यक्षरार

कस्तवामनाराध्व विपरक्तिमाजनम्‌

१९२ नारायणमविरवितः= [ कशीपरकणम्‌ |

प्रक्षराडिति भंषोधनप्‌

समाजनं पर्वत एव ते चरे तुतः सपव मम मक्त आचरत्‌ |

समाजनं एजम्‌

पर्णमद्रहुत वण्डनायक

पक्ष यक्ष हरिश्च पिद्ल

काशिवासषसर्ता सद्ाऽन्नद्‌

ज्ञानमोक्षह्‌ गणाग्रणी मव

मद्धक्तेयुक्तोऽपि विना त्वदायां

मक्तिं काशीवस्ततिं टमेत

गणेषु देवेष हि मानेषु

तदग्रमान्यो मव वुण्डपाणे

ज्ञानोषतीर्थं वि हितोदृकक्रिषो

यस्त्वां समाराधयिता गणेश्म्‌

एव लोके कृतकरत्यतामग-

न्ममातलानग्रहतोऽञ् पण्यवान्‌

त्वं दक्षिणस्यां दिशि दण्डपाण

सदैव मे नेत्रसमक्षमच

तवं दण्डयन्प्राणमृता निर॑हा-

निहाऽऽस्व बृन्स्वानभय देश्न्वे यक्षराजाष्टकं स्तोत्रं तु नित्ययातराप्ररणे ज्ञेयम्‌ मल्स्यपुराणे ५(महादेव उवाच-

जरामरणसंत्यक्तः सर्वरोगविवाजतः

मदिष्यसि गणाध्यक्षो वरदः सर्वपूजितः

अजेयश्चापि सर्वषां योगेभ्वर्थसमन्वितः

अन्नदश्वारि ठोकेभ्यः क्षेत्रपालो मविध्यास्त

महाबलो महासत्वो बह्मण्यो मम प्रियः

डयक्षश्च दण्डपाणिश्च महायोग। तथव

उद्भ्रमः संभ्रमश्चेव गणो ते पारचारक।

तवाऽऽन्ञां करिष्येते ठोकस्योदभरमसंभ्रमो

[ काशीप्रकरणम्‌ 1 तिस्थष्टीसेतः १९९४

तथा-देवबाह्यणविद्िषटा देव मक्तिवेनिन्दुकाः बह्म्नाश्च कृतघ्नाश्च तथा वेकरतिक्राश्च ये लोकद्वि्टा गुरुद्धि्टास्ताथायतनहूषकाः सर्वपापरताश्चेव ये चान्ये कुत्सिता मुवि तेषां नास्तीह वासोऽत्र स्थितोऽस। दण्डनायकः रक्षणाथ नियुक्तं वै दण्डनायकमुत्तमम्‌ पजपित्वा यथाक्षक्त्या गन्धपुष्पादधृपनेः हश्वशनगृहता हि गति गणेश्वरो गताः

इत्यादि ३वेऽप्येवप्‌

अथ मैरवप्रादु्मावः। तत्र कारीखण्डे चिशेऽध्ययि- कोऽसौ मेरषनामाऽत् कश पय। व्यवास्थतः। किं डपमस्य क्षिं कर्म कानि नामानि चास्यवे॥

कथमाराधितश्चैव सिद्धिदः साधकस्य आराधितः कतर काठे क्षिप्रं सिध्यति मेरवः

ह्यगस्त्येन परे सन्देनाक्तम- एदं मेरावविमिः कः सकलभ्रेढ इषि ।पतामहः पृष्टस्ततः स्वाल्ाः नमेवाहमेवेश्वरः सर्वश्रेष्ठ इति कथितवान्‌ तदसहमानन्‌ ष्णुना“ (१ महं भ्ठ इति ततस्तावहेशरेष्ठत्वे विवदमाना चतुरा ऽप वदान्पृटवन्तः

तेश्च शिषः भे इव्युक्तेभपं यदा बरह्मणो मायामाहितस्यामेमाना नापयातस्तदा सदाशिवः प्रादुर्भूय स्वकोपतः पुरुषान्तरसुत्पाद्याय बरह्मा त्वथा दण्ड्य इतिं तमूचं। किच-काटवदभ्राजसे साक्षाकालराजस्ततां मवान्‌

विभ्वं मतं समर्थोऽसि मरणाद्धेरवः स्परृतः आमर्दयिष्याकि मवान्रुषटो दु्टात्मनां यतः अ।मद्‌क इति स्याति ततः स्त्र यास्यसि

यतः पापानि मभक्तानां मथयिष्यसिं तत्क्षणात्‌ पापमक्षण इस्येव तव नाम सवेष्यात

आधिवत्य कायां ते काठराज सरव हि तच्च ये पाकतरस्तेषां शास्ता त्वमेव हे छमाष्चम तश्छमं दित्रगृप्तो ठिलिष्यति,

२५

१९४ नारायणर्मविरविततः- [ काशीपकणम्‌ ]

इति धरार्द्ध्वासः

वााङ््ठनख गरेण चकत शिरो विधैः एषं निन्दाका रिवक्त्रयुत पश्चमे ररास च्छिन्ने मो बह्महत्यासनज्ञा" प्रतिमीषणां खियश्त्पाद्य तां प्रत्युवाच तया काश्षाप्रवेशावध्वास्म- नस्येयम्‌ तवं भैरवैतं कपालं धारयन्तं चाऽऽराधयात ततः

धेटोक्ये विचरन्का शीं प्राप प्रविष्टमात्रे तास्मन्कपाठ हस्तात्पपात हृत्या पता गता

ततः कपालमोचनं तीथं परस्कृच्य तु मरवः त्रैव तस्थौ मक्तानां मक्षयन्नघसंततिम्‌ इति अथ प्ररवमहिमा तत्र पापमक्षामरदकेश्वरो तदूपादेवेति काशा- खण्ड उत्तप्‌ पापमक्षणमासाद्य कृत्वा पापश्चतान्यापे क्तो बिमेति पापम्थः काटभरवसवकः आमर्दयति पापानि दुष्टानां मनारथान्‌ आमर्दक इति ख्यातस्ततोऽसा कालमरवः कलिं काट कटयति सदा काञोनिवासिनाम्‌ अतः स्याति परां प्राप्तः कालमेरवसाक्ञेताम्‌ सदैव यस्य मक्तेभ्यो यमदरूताः इदारुणाः रमां मरुतां प्राप्तास्ततोऽसां भेरवः स्मृतः तथा-यक्िचिषञ्यमं कमं कृत मानुषदबुद्धाभः तत्सर्वं विलयं याति काट मरवद्क्षनति वि्वेश्वरेऽपि ये भक्ता नो भक्ताः कालमेरवे। काश्यां ते विघ्रसंघातं मन्ते तु पदे पदे तीं काटोदके स्नात्वा कृत्वा तपणमत्वरः विंटोकष्य कालटराजं निरया द्भरेप्ितृन्‌ तथा-आमर्दकेश्वरं दृष्टवा तस्मिन्पक्षे तु यत्कृतम्‌ तत्स नश्यते पापं काटमेरवरूपिणम्‌ तसिमिन्नमर्क्े पीठं जप्तवाऽस्याम।एदेवताम्‌ धण्मासं सिद्धिमाप्नोति साधका भरवात्तया तथा--प यं चिन्तयते काम पापमक्षणसवया। बलिषएजोपारेश्र तं तं समवाप्नुयात्‌

[ कारीप्रकणम्‌ ] निस्थटीमेतः १९५

तथा-तयैव मैरवाश्चाष्टौ दिक्षवष्टाछ् प्रतिष्ठिताः शक्षन्ति सततं काशीं निवांणभी निकेतनम्‌ ररश्चण्डोऽसिताङ्कश्च कपी कोधनस्तथा उन्मत्तभेरवस्तह्त्रमास्संहारमीषणो विधुजिह्वादयश्चतुष्पधिवेतालाश्च द्विसप्तति तमेऽध्यापे जेषः अथ मवानीमहिमा काशीखण्ड | योगं क्षमं सदा कु्थाद्‌मवानी काशिवासिनाम्‌ तस्माद्‌मवानी संसेव्या सततं काशिवासिभेः गहमेध्यत्र विश्वेशो भवानी तकुटम्बिनीं सरदेभ्यः काशिसस्थेम्यो मोक्षभिक्षां भवच्छति इत्यादि \ सनत्छमारसंहितायम- येऽभिवाञ्छनि समस्तमोग- निहापि शक्तिं पएरतोऽप्यविघ्नम्‌ तेभ्यः समस्तं ददती मवानी वसत्थजघ्ं गृहिणी परडस्य बह्मवेषत- हीनं वदान्यं महदल्पक वा पुण्यं महापातकसयुतं वा आराधिता समतां संविधत्ते हयापरा मो गभोकषेकदैतुः इत्यादिस्तुतिस्तु नित्ययात्रायां वक्ष्यते अथाऽऽदित्योदेक्ञः काकशषीखण्ड- लोलां उक्तराकश्च साम्बादित्यस्तथेवच चतूर्थो हुपद्‌दित्यो मयरवा दित्य एव खसोत्कश्वासणादित्यो बद्धकेशवसं जञको हृक्षमो विमलादित्या गङ्गा दित्यस्तथेव द्ादशश्च यमादित्यः काशिपुर्यां षटोद्धव तमोपिकेम्यो इभ्यः कषेत्रं रक्षन्ति सवदा तच्रापि-खोलार्कस्तवसिसंमेदे दक्षिणस्यां दिष्रि स्थितः। योगक्षेमं सदा क्यात्काक्शीवासिजनस्द

१९६ नारयणमहविरचितः- [ कारीप्रकणम्‌ )

तथा-तस्याकस्य मनो लों यदासीत्काशिदशने अतो टोटाकिं इत्याख्या कायां जाता विवस्वतः

तथा-लोलाकसंगमे स्ातवा दानं हामः युराचनम्‌ यक्तिविक्कियते कर्भ तदानन्त्याय कल्पते नरः प्रात्वाऽसिसंमेदे संतप्य पितुदेवताः। राद्धं विधाय विधिना पित्रानृण्यमवाप्नुयात्‌

तथा-न तस्य दुःखं नां पामान ददरून चच्का। लोलाकंमक यः पड्येत्तत्पादा दक सवकरः वाराणस्यामर्ित्वाऽपि या लाटाके सवत। सेवन्ते तं नरं ननं इशाः छ्वद्याधिस मवाः सर्वषां काशितीथानां टोटाकः प्रथम शरः ततो ऽङ्गान्यन्यतीथ।नि तजलष्टावितानं हहं अथोत्तरस्यामाश्चायां ञुण्डमकारष्यमुत्तमम्‌ तत्न नाश्नोत्तराकेण राङहममाट। व्यवास्थतः तापयन्दुःखसंघातं साधरनाप्याययन्विः उत्तरार्को महातेजाः काशां रक्षति सवदा

तथा बकया वरपस्तवे- बकरीकुण्डमित्यारूया बकेकुण्डस्य जायताम्‌ एतस्याः प्रतिभा पज्या मविष्यत्यत्र मानवः एतस्या बकयाः साम्बो वाराणक्ीं प्राप्य समाराध्याश्िमा!टिनम्‌ कण्डं तदयुष्ठतः कृत्वा निजां प्रकृतिमाप्तवान्‌

निजां प्रकृतिं कुष्ठरोगामावम्‌ साभ्बादित्यस्तदारम्य सर्वव्याधिहरो रविः वृवाति स्वेमक्तेम्योऽनामयाः सवसव;

रविणा द्रौपये वरप्दने- दिश्वेशादक्षिणे मागे यो मां लल्युरतः स्थितम्‌ आराधयिष्यति नरः श्षद्राधा तस्य नरति अन्यश्च मे वरो हत्तो दिश्वेरीन पतिवते तपसा परितुष्टेन तजनिश्शामय वञ्मि ते

[ कीप्रकणम्‌ ] त्रिस्थटीसेतुः १९७

प्रायवे लां समाराध्धयो भां दक्ष्यति मानवः। तस्य तं दुःखतिभिरमपानुद निजैः करः

ये मामन्नं मजिष्यन्ति मानवाः भ्रद्धयाऽन्विताः। तह्ृरोद्यतपाणिं तेषां दास्यामि चिन्तितम्‌ मवतीं मत्समीपस्थां युधिष्ठिरपतिवताम्‌ विश्वेश्षाहक्षिणे मागे दृण्डपाणिसमापतः येऽचीपिष्यन्ति मवेन परुषा वा सियाऽपिवा। तेषां कद्‌ाचिन्नो मावि मयं भरिथवियांगजम्‌

ध्याधिजं मं क्वापि क्षुत्तेड रोषस मवम्‌ द्रौपदीक्षणतः कायां तव धमप्रेयेऽनषे

तथा शिवः भयखा एवते षा दष्ट कटवरम्‌ भयखादित्य इत्याख्या ततस्तेऽदतिनन्दन त्वदर्च॑तां नृणां काश्चन्न व्याधः प्रमविष्यति।

तथा--खसोल्को नाम मगवानादित्यः परिकीतिनः विदिष्णेत्तरे मागे सवव्याधिविघातक्रत्‌

विविष्टपं जिोचनस्थानम्‌ तथा--क्ाश्षीवासिजनानेकगद्यामक्षयकरः विनतादित्य इत्याख्यः सखोत्कस्तत सं स्थतः इत्थं खखोल्क आदित्यः काशा वेघ्रतमांहरः तस्य दृशशनमाञ्रेण सवपापः प्रमुच्यते कारयां पेश किले तीथे खखोत्कस्य विलोकनात्‌ नरधिन्तितमाप्रोति नीरोगो जायते क्षणात्‌

पिहिविदातीर्थं अथारुण प्रत्यकवरपदानम- अन्न वत्स्थापितां मति पे मजिष्यान्ति मानवाः वाराणस्यां महादेवात्तर तषा कुता मयम्‌

येऽ पिष्यन्ति सततमरुणादेत्यसज्ञकम्‌ मामन तेषां नो दुःखं दारिद्य पातकम्‌ व्याधिभिनां मिमुथन्ते नोपसगंश्च कैश्चन शोक्षाग्निना शृद्यने धरुणा देत्यसवनात्‌

पिकशङ्िटे

१९८ नारायणमहविरवितः- [ कारीप्करणम्‌ ]

तथा दक्षिणेन विक्षालाक्ष्या इव्युपक्रम्य- वद्धेनाऽऽराधितो यस्माद्धारौतेन तपास्वना आदित्यो वार्धकहरो वृद्धादित्यस्ततः स्मृतः वद्धादित्यं समाराध्य वाराणस्यां घटोद्धव जरादुर्गतिरोगघ्नं बहवः सिद्धिमागताः

तथोत्तरेणाऽऽदिकश्वादृव्युक्वा- अतः केशवादित्यः कायां मक्ततमनुद्‌ः। समवितः सदा देयान्मनसा वाञ्छत फटम्‌ केशवा दित्यमाराध्य वाराणस्यां नरोत्तमः परमं ज्ञानमाप्रोति येन निर्दाणमाग्मवेत्‌ तत्र पादोदके तीथं कृतस्वाद्काक्रयः विलोक्य केशवादित्यं मुच्यते जन्भपातकेः

तथा--अतः परं शण भने विमटादत्यमुत्तमम्‌ हारकङावन रम्य वाशणस्य व्यवास्थतपर्‌

इत्युपक्रम्य हत्थं विमलादित्यो वाराणस्यां छमप्रदः तस्य दरनमात्रेण कुष्ठरोगः प्रशाम्ाते गङ्गादित्योऽस्ि तज्नन्या विभ्वेशादक्षिणेन वै तस्य दर्शनमात्रेण नरः शद्धमियादृह गङ्गादित्यं समासाद्य वाराणस्यां नरोत्तमः जातु दुगंतिं कारि ठमतेन रागमाक्‌ यमेशशात्यश्विमे मागे वारेशाप्पकता मन यमादित्यं नरो दुष्ट्वा यमलोक परयति थमेक्षं यमादित्यं यमेन स्थापित नमन्‌ यमतीर्थे कृतघ्नानो यमलोकं परयति

अ्रार्थक्घमेण पाठक्रमबाधात््रानानन्तरं नतिक्ञेया इति दाद्‌. शाऽऽदित्याः

अथ षट्पश्चाशदगणेशशाः तच्र काश्षी खण्डदटोकटेखनेऽतिविस्त- रापातात्तकथं एवोच्यते असीसंगमेऽकंविनायकः कत्रादक्षिणे इुगाविनायकः २। मीम वण्डासमाप मीमचण्डीविनायकः २। क्षेत्र.

[ क्ाशीपकरणम्‌ | त्रस्थठासेवुः १९९

पिमे देहटिबिनायकः क्षेत्राह्वायष्ये उदृण्डविनायकः ५। कषत्रो ततरे पाकषपाणिविनायकः वरणासंगमे खवेविनायकः क्षत्र प्राच्यां सिद्धिविनायकः ८1 एतेऽष्टौ बाह्यावरणे अकंविनायकादुत्त- रतो म्बोद्रविनायकः ९। दुर्गविनायकादुक्तरे कूटदन्तविनायकः १०। मीमचण्डीविनयक्षादींश्चाने शालकरकट विनायकः ११ देहाटावनाः कालाय कष्पाण्डविनायकः १२। उदण्डदृभ््यां युण्डविनायकः १३ पाकशपाणेदक्षिणे विकटद्विज विनायकः १४ खव्नचत्या राज- एत्र विनायकः १५॥। तस्मादृक्षिणे प्रणवविनायकः १६ एतद्वा यावरणे टम्बोदरादुदीच्यां वक्रतुण्डिनायकः १७ कूटद्न्तादुत्तर एकदन्तविनायकः १८ शालकटङ्कट दीशाने नतेपुखविनायकः ११। कष्माण्डादर्दतः पश्चास्यकिनायकः २० मुण्डद्ाभेव्यां हरम्बावना- यकः २१। विकटद्न्ताहक्षिणतो विघ्नराजावेनायकः २२ रानपुत्रा ्ेऋरत्ये वरदविनायकः २६९ प्रणवाद्याम्यां मोद्करभियविनायक्रः २४ एतेऽष्टौ ततीयावरणे वक्रतुण्डादुत्तरेऽमयद्‌ विनायकः २५॥। ९कंद्‌ना- त्तरे सिंहहुण्डविनायकः २६ चितुण्डादीशान्या कूणताक्षापिना। यकः २७। पश्चास्यालाच्यां क्षिप्रप्रसादनविनायकः २८ हरम्बादा- ग्यां दिन्तामणिविनायकः २९ विन्नराजाहक्षेणे इन्तहस्तावन विक" ३० वरदन्नै्ंते पिबिण्डिल विनायकः ६१ मदकाभरयाद क्षण उद. णडमण्डविनायकः ३२ एतेऽष्टौ चतुधावरणे अमयदादुत्तर स्थूल न्तदिनायकः ३३ सिंहत॒ण्डादुत्तरे कठिप्रियविनायकः ३४ कूण. ताक्षादीक्षाने चतदन्तावेनायकः ३५। धिप्रप्रसादनावा्य्यां द्वितुण्ड- विनायकः ३६ विन्तामणेरग्नेये ज्ये्ठविनायकः ३४। दृन्तहस्ताद्याग्ा गजविनायथकः ३८ चण्डलादाक्षण काट वेनायकः ३९ उद्रण्ड- अण्डाद्याम्यां नाजेकाविनायकः ४०। एतेऽ्ो पश्चमावरणे भाच्या मनिकशिविनायकः ४१ अध्रेय आश्ञाविनायकः ४२ दक्षिणे सृष्टिविनायकः ४३ नकत यक्षावनायकण ४८ पथ्रिमे गजकर्णविनायकः ४९ वायव्यं वचित्रवण्टावनायकः ४६ उत्तरे स्थूलजङ्‌घविनायकः ४५. दशने मङ्लविना. यक्षः ४८ एते पष्ठावरणे माद्परमाद्‌म॑ दसग्रखदुमखन्तानद्रारादि- परक्तविनायका अष्टौ प्रागाद्किमेण सप्तमावरण ५६ धटपचाशद्रजमुखानेतान्यः सं मरिष्यति दुरदेशान्तरस्थोऽरि शरतां ज्ञानमाषरुषति

२०० नारायणमष्टविरदितः- [ कशीमकरणम्‌ |

इमे गणेश्वराः सवै स्मर्तव्या यत्र छु्रचित्‌ महा विपत्समुद्रान्तः पतितं पान्ति मानवम्‌ इति

मगीरथहरेशमद्कपदबिनदुविनायकाश्रलवारोऽपरेऽपि सप्तपश्चाशेऽ ध्याये ज्ञेयाः स्संपत्करं नाम हुण्डिस्तोत्रमपि तत्रेव जेयम्‌ अधाच्च विष्णामू्तयः। काशीखण्ड एकषषितमेऽष्याये काथिदिष्ण. मतीरक्ताऽन्त उक्तम्‌- नाराथणाच्छतं पञ्चशतं जलशायिनः। वि्ञत्कमटशूपाणि मत्स्वषूपाणि विंशतिः मोपालाश्च शतं साष्टं बुद्धाः सन्ति सहस्रशः ्िश्चत्परश्यरामाश्च रामा एकोत्तरं शातम्‌ रिन्णरूपोऽसपयहं चैको गुक्तिमण्डपमध्यतः इति अथाऽऽवक्यकतीर्थानि बह्मवैवतं सूत आवहयकानि तीर्थानि शुण्वन्तु द्विजसत्तमाः अन्नानाप्मत्यवायी स्यादविमुक्ते स्थितां नरः॥ गङ्काञ्नानं नित्यमेव प्रशस्तं गङ्गान्नायी सर्वतीर्थेषु सन्नो गङ्खगघ्नानोपेक्षयाऽन्यस्य यात्रा नो कर्त्या धमद्ग्मिद्‌ मिहि मध्याह्वे मणिकणिकामनुसरेत्सवा धहन््। एुन- मेक्षाथादिसमस्तसिद्धिदजलां विष्णोस्तपःसत्फठम्‌ देवा देवमुनीश्वराश्च कषया नागाः सुरा मानवाः करत्वा धभ॑शाते महेशश्ञरणा यां प्राथयन्तेऽनिशम्‌ ततः एनः पश्चनदं रमापते- पिवासमूतं सकल।थसिद्धिदप्‌ घवायान्नरः पापविनापूष मोक्षान्तसि द्धि परवृमादरेण दिकिश्शवपर्द पर पद संगम वरणया गङ्खया घ्राति यः सुकृतपरप्‌रतो यत्र विष्णुपएव्‌ माक्ष जायते

[ श््ीपकणम्‌ | तरिरथलीसेतुः २०१

धुटटङ्कपुरतः प्रजापते-

स्ती्थप्रत्तममतिप्रयागङम्‌

गङ्या यमुनथा संगम

तत्र भज्ननकृतां मजम्‌

भङ्ासस्षमदवर्‌ समर्ज्प

नरो निजेन मवान्धिताषे

सुती ्थकामस्य सुकामपरति

भवेदवरयं खल यत्र सिद्धाः

गङ्तातीरे यानि तौथानि सन्ति

तेष ब्नानं गह्या सिध्पताह

लिङ्धः तीर्थं तिष्यकलि समेत.

सूत्रेण स्थारज्ञानमव्रत्यलाकः

नित्यानि तीथा नि मवन्ति चता

व्यन्याति याच्रादिवसेऽपिकानि

तत्तदिने कार्यशते विहाय

स्ानाथमेत्र प्रयतोऽमिगच्छेत्‌

गङ्काञ्चानभिति अत्र यद्यप्यविशेपेणाक्तं तथाऽपं पनः पञ्चनद्‌-

नित्पय्र उकः प्रातः पञ्चनदे निमिते वचनाचेदं सन पञ्चनदं रतिश्च द्रव्यम्‌ तत इति इदं मध्याह्ने मणिकाणकाश्चनिनन्तरम्‌ रत्यहं क्रमेण पञ्चनदादितीथंचतुष्टयं घ्षनिं कषेत्रसन्याक्विपवम्‌ अन्यस्य प्रातः पञ्चनदघ्नानं मध्याह्नं मणिकाणकान्ननि चति दवम वाऽऽवर्यकम्‌ यटा नूतना गतविषयभतत्‌ तस्थतावन्त्वावरेयक्ान) अन्नानाचत्यवायी स्थादिप्ुक्तेः ताथ।न्तरकरणं फटाधक् त्वक रणे काज्ञीयन्नविगण्यम्‌ अविमुक्तं स्थित इत्यापि तत्परमव नूतन्‌- गतेऽपि स्थितत्वाद्धूमादिपरमत्वथायामावाच्च एतेषा नत्यानाम्‌५ स्तां पपनाक्षादिफलं षोगपरथक्त्वन्यायन सेयम्‌ गङ्गात(र शत गङ्धाश्चानादेव तत््रनसिद्धिनं तु तदधक्लायम्‌ ॥ठङ्गामात्‌ कला त] धपरिवायकान्तरामावादिङ्गसमसूषेण तत्च्या तत्तधि्मत्ययः दानार्थमेवेति। अमिगब्छेदेवेत्यवङ्रारो भिन्नक्रमस्तेन तत्तादन तत्तया न।

[नित्पात सध्यत। अथावश्यपञ्यदेवाः तत्र बह्मवेव^-' अवरधपूज्य वव्‌ दवद

च्छामि नििन्ननिवासकमिः ' इति. रिष्वेण प्ट गुरुखवा- २६

२०२ ारायणमहविरवितः-- [ काशाप्रकाणम्‌ |

पे काश्यां निवसन शेकरह।रेस्वाराधनातत्पराः

स्तेथां पापचयोऽपि याति विलय भ्राक्त ठटमन्तेऽप च॥ यं काश्यां मवनाशनों भगवते। श्र।मद्धवार्ना जनाः सेवन्ते सततं सपजनपरिकरामादामस्तं स्थराः

पारक्र(मः प्रदाक्षणा सर्वषां विश्रहर्बणां कतंणामपि सेश्वर। अतो मवान्यधीन हि क्षत्र पज्या ततः परा ये कार्या प्रमजन्ति हृण्डगणप सवाघविप्रापहं तथां टण्ट्यवमस्तकशषाखविहितान्मोगान्परयच्छत्यसा ये नानाविधमोदकः सुमधुरेावप्रान्युएज्याऽऽदरात्‌ रतत्वा मोदकदास्त एव एसिनः करथामवर4 जनाः तण्टितजः पियः पत्रो मवान्याः ३।करस्य तस्य परजनमाच्रेण चयोऽपि वरदाः सदा गपोश्षः सर्वदेवानामाही पूज्यः सदेव हि सर्वैरपि महा विघ्रनशकराऽन्यत्न कात्वह्‌ ये काटराजं कटठिराजमाषणं ह्य।राधयन्तो वटक्राञ्पमक्तेः भजन्ति काहयामपवर्गहता- स्त एव कारयामपवभमाजः आराधितः काटराज। महेशः पापानि सव।(५ वेनाश्यत्यटम्‌ मनःश्शद्धि प्रकरोति यन भजत्यजघ्न शिवम(ारेतारम्‌ ये दण्डप।णि द्विज मोजनाये- भजन्ति कायां हुखवासहेत।ः ते विप्रपगान्पारहत्य दूरः दारात्पदं शाभ्बतमाप्रुवान्ति दण्डपाणिमजनं सुखदं संभ्रमोद्भ्रमिकरारनाशशनम्‌ भद््यमोजपसखमाक्षरं यत स्ताद्वना मवि व्यङ्घुञख यतः॥

[ कशीप्रकणम्‌ | तिस्थ सेतुः २०३

न्द

लोटाकादिरवीन्रवौ सुमधुरेदुग्धादिमिः इद्विजा-

ताराध्याऽ<भ्रमवासिनोऽपि सततं भवेमेजन्ते जनाः तेषां शोकरजादिदोषनिवहान्दूसी करात्येव य-

तसर्वेषामभिवाच्छितं विद्धत्यराधितो मास्करः

विङ्गपराणे- अतः परं प्रवक्ष्यामि चण्डिकाः क्षे्रस।स्थताः। दक्षिणे रक्षते दुगा उत्तरेश्वर। नेतं अङ्कारेश्वरी पश्िमे हु वायन्ये मद्रकाटिका उत्तरे मीष्मचण्डी महागुह्या तथातः ऊर््वक्ेशीसमायुक्ता शांकरी पूर्वतः स्पृता ऊर्ध्वकेशी तथाऽशगरेये {चित्रघण्टा मध्यतः एतास्तु चण्डिका देवि योऽत्र द्रक्ष्यते मानवः | तस्य तष्टाश्च ताः सर्वाः क्षेत्र रक्षन्त तत्पराः विश्च कर्वन्ति सततं पापानां देवे सर्वदा | तस्माचेव सद्‌ा पज्याश्चण्डिकाः सविनायकाः यद्‌ च्छत्सततं देवि वाराणस्यां शु माताप्‌ इदं पुराणद्वयोक्तमपि देवपूजन क्षेवनिदासिनां नेति न्नतारयफल- दरा राऽध्ययनवदावश्यकम्‌ तत्फलकता नान्न नवासा विप्र कदन्ति सतततमित्यादिना गम्यते तेन नूतनागतानामद्मावर्यक् न्‌ मवति करणे तु फलातिक्ञय इति अत्रापि नेवन्नाथततं सत्व फलान्तरार्थत्वमपि ९य।गपुथक्त्वेन इति श्रीमद्धश्रामेश्वरश्रेसूनुनारायण मह विर चत तरस्यट सेतौ काङ्ा प्रकरण नानतीथनानादेवताकथनम्‌

अथ नित्ययाच्रा।

बह्यदवत षप्रभ, [नत्ययाचा्धन वक्रपरहास उत्तम यथा क्षिकं पाप नेत्यम्व भरणरयात

मगवादुवाच-

२०४

नारावणमहविरदितः- [शीप्रकरनम्‌ |

प्रात! प्रातः समत्थाय दुण्डिराज नमत्पुनः म्रवानीक्षंकरं पश्चात्कादभरवमेव दृण्डपाणिगणेांश्च केशवादेत्यचण्डकाः ततः क्ौचादिकं क्रुत्वा दृन्तधावनपुवेकम्‌ घ्ञानमत्तरवाहिन्यां श्रत्यादिषु यथादेतम्‌ ततः दध्यातप्णादि विधाय स्वाधकारतः॥ विश्वेश्वरं स्मरन्गच्छेत्यजासिाधनसयुतः। आदौ देभ्या मण्डप संप्रविश्य

तच स्थित्वा परजयेद्र मवानाम्‌ साद्गोपाङ्गामागमोक्तेवधानः

स्त्वा नत्वा प्राथयदच्द्‌ चद्‌

सर्वेषां विप्रहतेणां कर्तणामापे सेभ्वर। अतां मवान्यधोनं हि क्षेच पज्या ततः परा

तथा--प्रीमद्धवान। सदन समाप्य

प्रदक्षिणीकरत्य तथाऽष्टवारम्‌ रततिं प्र्ुवन्ति नर।त्तमा यं परकृषटगद्या दि भरुत्तमास्ते

तथा प्रदक्षिणीकृता यैस्तु महापातक नाशिन

अष्टवारं सकरतिभिनं तेषां भ्रमणं मवेत्‌

मवानीं प्रकम्य काश्ीखण्डे--

अष्टौ प्रदक्षिणा देयाः प्रत्यहं तुष्टितत्परः इति

हदः स्तातिषथा

त्वं बह्मविद्यया मज्तां जनाना. ममक्तिमाजां किट काटरातिः देहादिसंसक्तधियां विमोहिनी भाया परानन्वमयीं ह्यत द्रि) शिवे सदानन्दभय ह्यधीश्वरि

पार्वति ज्ञानधनेऽम्बिके शिवे भातिक्लालाक्षि मवानि सुन्दर त्वामन्नपणे शरणं प्रप

[करीपरकाणम्‌ त्रिस्थदीसेतुः २०५

जय जय जगजननि जगजग्बाटजाटनिवारिणि जाताजातविध्यमानजन्त॒जातजी वातुछते

जय जय यज्ञादिसकटधमफल प्रद्‌

जय जय महादेवि महादेवप्रिये

महाफटंप्रदे महाक्षेञज्रनिवासिनि महापातकोघतलदहनक्रपावलोके

जय जय मवानि मवप्रिये

मावामावितमक्तमवे

जय जय पार्वत्यपर्णे पण पष्पफलदानदारितदारिद्यपश्नरे जय जय उभे। उत्तमोत्तमसेवितचरणकमलनखकि लकषम

जय जय अन्नपुणे अन्नप्रदाननिरते अन्नार्िसंगरहुपर अन्धबधिरपङ्कपतितमहापापिङरणागतत्राणनिरते मोक्षाथिनां मोक्षदनामधपेया

धम विनां धम द्‌ चन्तनाया

अथ थिनामर्थदपादपद्मा

कामाथिनां कामदकल्पवदि

उद्यदमास्करसंनिमां त्रिनयनां माणिक्यवण। शिखां पाक्षं बाङ्कुरामिष्ुचापमशनिं बाणं दधाना पराम्‌ ध्यात्वा कल्पलतां समस्तफटदां नित्यां नितान्तपियां विश्वेशस्व विनायकस्य जननीं गारी नमेद्राटुताम्‌ पे येऽविशकते श्ुतिमातरं शिवां शिवाङ्कगां साधितमक्तफायाम्‌ आर्था मजन्ते परमादरेण दारिद्यबन्धादिमिवं तेषाम्‌ अच्च क्रमः मवानीं यथोक्तविधानेन संपूण्याष्टवार परदक्षिणाकरत्य ¢ ०५ (न ¢ स्तुत्वा नत्वा प्राथयेदिति प्राथना यथा- मातर्मवानि तव पाद्रजो मवानि आतम॑वानि तव दासतरो मवानि

२०६ नाराथणमहषिरचितः- [काशीप्रकएणम्‌ |

परात्मवानि मवानि यथा मवेऽस्मि- स्वद्धाग्मवान्यनुदिनं पुनम॑वानि इति तिष्ठता गच्छता वाऽप स्वपता जायताऽपवा। अपं मन्तः सदा जप्यः सुखाप्तये काशिवासिना

तदनन्तरम ततो दण्द गत्वा सधूरतरनन्यबमव. रुपास्य सत्त्वात विेववेधमयविप्रा्धशमनम्‌ अय नेत्य प्राकता बाधरतुटसास्वकडसद्‌ श्रतथ्था ना यस्य प्रमवातंस के सास्यानटयः॥

विविधविघ्रनिवारकस्य नित्यस्यापि गणेशपूजनस्य चतुथ।भनु्टा- नात्सखादिकमपि फट मदति संयोगप्रथक्त्वादिति मावः मधुरनवर्य मोदकाः दुण्डिस्तुतिश्च काश्।खण्ड सप्तपञ्चारोऽध्याय द्रष्टव्या वस्त

रभिया तु नोध्यते। गच्छेत्ततों विश्वप।त महामतिः प्रदुक्षिण(करुत्य सतारताय घ्नाला ततो दण्डपतिं प्रणम्य

संपज्य निर्बाणगतं पञ्चकम्‌

सुतारत। ज्ञानवाष्यां ब्रादा ता प्रदृक्षणङ्त्य दृण्डपाषण सपज्य स्तुत्वा प्रणमेदित्यथः दण्डपाणस्तुतिस्तु यक्षरा्जा्टकखूपा

केश्चिखण्ड।

यथा--लमदाङ्कजाद्मृतपूणमद्रसु त्तम निर्धिघ्रं करुम यक्ष काश।वसाशवाप्तप॥१॥ धन्यो यक्ष; प०। मद्रा धन्या काश्चनङ्कुण्डट ययोर्ज॑ठरपठेमदण्डपाणे भहामते २॥ जय यक्षएतं ५।२ जय 1पद्गटट चन जय पिङ्गजटामार जय दण्डमहायुध ३॥ अविप्रक्तमहक्षतरे सृत्रधारा्रतापस दृण्डनायक मीमास्व जय वेश्वश्वरापरेय ४॥ सीम्यानां साम्यवद्न मापणनां मयानक्‌ ्त्रपापथियां कल महाकाठ महामिय ५॥

[कराशीपरकरणम्‌ | ` तचिस्थटसितुः २०७

जय प्राणद रक्षन्द्र काशावासान्नमाक्षद्‌ महारतनस्फरदर्मिचयष चत वेग्रह ६॥ महासंभ्रान्तिजनक महद्भ्रानितिप्रद्यक

अभक्तानां भक्तानां सभ्रान्वुद्धान्तिनाश्षक ७॥ प्रास्त्यनेपथ्यचतुर जय ज्ञाननिधिप्रद !

जय गौरीपदान्नाले मोक्षक्षण विचक्षण यक्षराजाष्टकं एण्यमिद्‌ नित्यं विकाठतः।

जपामि मेत्रावरुणे वाराणस्याप्तिकारणम्‌ दण्डपाण्यष्टकं धीमाञ्जपनिभ्रेन जातुषेत्‌

श्रद्धया परिभूयत काशीवासफटठं टमेत्‌ इति

तदनःतरं निर्वाणमण्डपगतं देवतापश्चक़ पूजयेत्‌ तच्च ˆ आदित्य द्रोपदीं दिष्णां दण्डपाणिं महेश्वरम्‌ ' इति काशाखण्डाक्तम्‌ क्रमण नाममन्तैः पौराणमन्तररवा पूजयेत्‌ अनन्तरम्‌-

ततो विश्वेश्वर गत्वा प्पयेत्यश्चकेः शुभः

छ्ापयेच्च ततो गाङ्घेस्तो रुदरपुरस्कृतः गन्धपष्पप्रधपश्च दी पनवेद्यकेरपि नानादिपिश्चोपचरेयथावि मवसतकृतः

पजयित्वा महादेवं काशीनां जगहरम्‌

प्रदक्षिणत्रयं कृत्वा प्रणामान्दश् पञ्च वा

अन्नोपचाराननङ्कीकृतश वदीक्षश्चदराद्कः पराणमन््वा कुयात्‌ अङ्ाकरतदेक्षश्रेच्छवागमाक्तमाग्ण वं दिकमन्तरपाराणमन्तरस्षमुचचेतन- केकसमसितेन केवटेन वा कुयात्‌ दैवस्यात्र नित्यस नाहतत्वऽप्युप- चरते नाऽऽवाहनाद्यप्यनषटेयं विसजन दूपचाराननतगतत्वन्नादु्ठ वामाति केचित्‌ अन्येतु यमपि नच्छन्त- उदह्ास्रावाहने स्तः स्थिरायणुद्धवा चनं अस्थिरायां विकल्पः स्यत्स्थाण्डले तु मवहुयम्‌ उद्वासा विस्तजनामात मागवतव चनात्‌ पएश्चकारतिं पश्चब्राः प्यायस्वेत्ादिमन्त्ेः स्ञापयेत्‌ रुद्र परस्कृतेरत्यतदच्चान्रृतस्यापि पिर धणमर ततश्च यथाविमव प्रत्यकं समु चतव। पश्चाग्तेस्तायेन वा अथातो शद्रन्नानाचनविधे व्याख्यास्यामः इ।त बो धायनसुत्ोक्त भममण हपरद्ररुदमहारद्रातरदरामपक शक्त्या जुयादत्य५, पजा

२०८ नारायणमहविरवितः- [शीप्रकणम्‌ |

मण््ास्तु विस्तरभिया िरूथन्ते ततो वृश्च पञ्च वा सष्टद्गप्रणा- मन्कर्थवि ध्यान तु प््ठपुरणे- अकटङ्कशरवणशशाङ्युतसप्रमः सोमसुयपेनयना इदशबाहुः शश्ाङ मृत्‌ रीपरीरण्यतनुनानायुधसमप्रज्जलः तथा-तडित्कोटिसमपस्य कोरि चन्द्राकसंनिमम्‌ इन्दियात) तममलं चलो क्यव्यापकं परम्‌ मोक्षाय यन्मया प्रो निरव निरन्‌ यस्थ मास्ता रविम।पि चन्द्रः पावक एव च॥ नक्षत्राणि यहाश्चव तद्धाकयते रषिः पौयपकरो ना्िन ताडद्रहतारकम्‌ कार्या विश्वेश्वराख्यं तलिङ्ग दष्टा विुच्यतं एवं ध्यात्वा स्ततिं कुर्यात्‌ वथा बह्मवैव^- जय विभ्वेश्वर विश्वाधार विग्वूप विष्णुप्रेथ वामदेवं महावेष दैवा पिदेव दिव्यद्प दा नानाथकृश्ञरण शरणागतवनज्रपञर साध- ताविलक्ायकायातीत कारणकारण कमाादृतुणदृहन दृनिवान- कर॒ दारिताविलदारिद्य जितिन्दरियप्रिय जितेन्दरिथकगम्य काश स्थस्थावरजङ्कमनिवणदायक त्रिद्ङन.यक कारिका।प्रय नमस्ते

नमस्त

इत्या दिनामबहूलंः स्तोत्रैः स्तुत्वा पननमेत्‌

यटा मिश्नादिस्तुतिरन्या वा पोराणिक। वेङकां वा समुश्वता व्यस्ता वा ज्ञेया अचर ययपि विश्वश्वरलिङ्क किचिद्पनावतऽन्यदा- नीयते कालवकाप्परुपेस्तथाऽपि तत्स्थानस्थिते यासन्कास्माश्त्य्‌- जादि कार्यम्‌ प्रथमोत्तमसामिधेनीतितवन्पायेन नियतस्थानास्यतधम- त्वात्यज्यादीनाप्‌ तेन विकृतौ प्रवोवाजीयाति।रक्तायाम।प _तत्स्थान- पतितायां यथा वित्वं तथा मुख्य विश्वेश्वरज्योतिलिङ्कामावेऽपे तत्स्य नस्थिते लिङ्गान्तरे प्रजादि कार्थम्‌ यदाऽपि म्च्छाददुष्टराजवशा- तस्मिन्स्थाने किंविदपि लिकः कदाचिन्न स्यात्तद्‌ाऽपि प्रदृरक्षणानमस्का- राद्याः स्थानधरमां मवन्त्येव तावतैव नित्ययात्रासद्धुः सनापन- हुयस्तु साथिषठाना मवन्तीति निणयः एव लिङ्गन्तर प्रतिमान्तरे

च्‌ सर्वत्र जेयम्‌ रश्वरादिष्वप्ययमेव पजाप्रकारां जेया रेषा नुक्तो तदुक्तो ठु सर एष

[ काशपरकरणम्‌ ] तिस्थ सेतुः ६०१

निषांणमण्डपे स्थित्वा विष्णं नत्वा पनः पुनः देवस्य दृक्षिणे मागे सक्षान्मुक्तिः करे स्थिता यदुच्यते तत्र श्ुमाश्चुमं वा नरे; समस्तार्तिहरे सुभण्डपे तदेव वृद्धि शता प्रयाति तस्मान्न तत्राति बदेद्विपश्चत्‌ ये स्मरन्ति महाविष्णां ये स्मरन्ति सदाशिवम्‌ एव तज्ाधिककृता ये विकरतवादिनिः अन्यत्रापि वदन्ते किं जनाः सकृतकारिणः। किं पनः काशिकामध्ये अन्तर्गेहे ततोऽपि हि ततोऽपि भण्डपे दैवि निवणपद्त्तके हति देवं समभ्यस्य गच्छेद्यत्र इुविभ्रमत्‌ देवदक्षिणमागस्थे भक्तिमण्डपे स्थित्वा एवाक्ता स्तुति कृता नम स्कारं कृत्वा विष्णं नत्वाऽभक्तिनिरासेन गायन्नामुद्रागमाक्तम- न्नादजपं वथाङशाक्ते विष्णोः शेवस्य वा नामस्मरणं कथारूपं षा स्मरणं कृत्वा विश्रमार्थं गच्छेदिति प्रघट्काथः अन्न प्रदाक्षण।विषवे

विप्रतिपत्ति; तत काचदाहुः- तकां चण्ड्यां रेः सप्त तिस्रो दद्याद्रेनायके चतरो विष्णवे देयाः शिवस्याधप्रदक्षिणम्‌ तथा-अपस्यं यतीनां स्यात्सव्यं तु ब्रह्मचारिणाम्‌ सत्यापस्यं गृहिणां शंमोनित्य प्रदक्षिणम्‌ तथा--शिषं प्रदक्षिणी कुवंन्सोमसूत्रं लङ्घषेत्‌ लङ्घने त्वेकभेकं स्यदृटङ्ष्यात्रायुततजयम्‌ अर्पप्दक्षिणप्रकारश्च- वृषं चण्डं वपं चेव सोमं एुनव्रषम्‌ चण्डे सोमसूत्रं पनश्रण्ड पुनवेषम्‌ नवपदक्षिणोपेत यस्तु इ्ुप। सदक्षिणम्‌ पदे पदेऽश्वमेधस्य फलं प्राप्रोति धुवम्‌ ` सध्ये सष्यं विजानीथाद्पसष्येऽपसन्यकम्‌ इति 2७

२१० नारायणमह विरवितः- [ऋशीपरकरणम्‌ ]

साभसुवपारमाण च- प्राप्तदविस्तारसमानसूत्र सोमस्य सूत्र दिश समसूत्रपर्‌ सूत्राद्रहिटंडवनता दोषः सद।पमभ्यन्तरल्ङधन तु अयमर्थः--पध्यस्थितं चिङ्खमदधकरत्य भदवाधक यावत्र तावदेव भित्तेः सोमस्य दिश्यसरस्यां सूत्र सामसुत्र तन्न ठङ्घवत्‌ ततोत्ये सोमरन्नं तहङ्घनेन दूषिः कंत्वक्मके प्रद्ाक्ष णमेक्प्रदक्षिणफलं मवति तदलङ्घनं ववयुतत्रयप्रदाक्षणफठ स्याहित्यथ॑ः यथाश्रतव्यास्याने हु ट्ङूषनं कमक स्यादति न्प द्यते तह पनस्य निषिद्धतति समस्य इश त्युपटक्षण तन प्रणाः दिकात्यथः 1६५५ प्दक्षिणप्रयं कुयाद्यः प्रास्ादसमन्ततः। सव्यापसध्यन्यायेन प्रदुणत्या श्चा चनरः॥ एठे पटे ऽश्वमेधस्य यज्ञस्य फटमाप्रयात्‌ ति्न्नापि धवश्च शनगच्छतदीक्षणाप्‌

नारदाय शिवं प्रदक्षिणी कुय।त्वष्याप्तव्यविधानतः हात्‌

यत्र विशषः- सामयुचद्रयं यत्र यत्र वा ववष्णुपान्दुरप्‌ अपसष्यं करवीत कुयादेव प्रदक्षिणम्‌ इते एतस्यायं विषथः तस्माद्दृषादिक्रमेणेव विश्वेश्वर प्रदक्षिणा कति अच केचित एव विरुद्धवादयसमवाय सत्वाप- एजयिला महादेवे काशानाथ जगह्ुरुम्‌ प्रदक्षिणत्रयं कृत्वा प्रणमेदृक्न पञ्चवा इति बह्मदेवत वाक्येन निण्यः तस्य विश्वनाथपूजप्रररणपाठत्‌ सव्यापसत्यवचनानां तवनारम्पाधातत्वेन याच्ताचतसाचानामातवदन्य- विषयसन सावकाशलात्‌ लिङ्क एराणव चननास्य।पसहाराऽप विकर ल्पासह्त्वान्न समवाते तथा हिन चतु करणवन्नाप चटरदत्तवः दुपसंहारः) तद्रर्ाऽऽकङ्क्षामवत्‌ नाप साप्तदरयवद्‌ारम्याधति- धाद ह्यवेबत वचनस्य च~ |

{ काशीपरकरणम्‌ 1 ्िस्थर्छीसेतुः। ` २११

@ (करे श्व क्के ऊन

सामान्यविधिरस्पष्टः संदहवियेत ववेशेषतः स्पष्टस्य विधेन।न्येरुपसंहारस मवः

तिन्थायनास्पष्टस्य स्प्टेनापसहारां मवाते। चात्रास्पष्टताअस्ते क्ाकश्ीनाथज्ब्देन विशेषपरत्वादाते ' तद्युक्तम्‌ तत्वोवाशष्टप्रद्‌ क्षिणाविधायकस्य प्रद क्षिणातुवादेन 1चत्वविधायकस्य वा बह्मतवत- द्चनस्य प्रदृक्षिणाप्रकारानुक्तरस्पष्टस्य प्रकारकाटक्षस्वाऽऽरम्याघति- स्थापि प्रकारविरोषसम५कवचनरनारमभ्पाधातरप्यारम्याधतजुहूविधाः यकवाक्यस्याऽऽकाङक्षितप्रकतिद्रव्यसमपकपणमय।वाक्यनवे प्रकार. भपकद्देनेकवाक्यत्दस मवे वाधा(ध्य)बाधकमावासमवाद्रराधामाकषच। तस्मदिवमत्र वक्तव्यम

सवं दिश्चु महामाग वमः कुप। सदक्षिणम्‌ सोमसत्रादिनियमां नास्ति विश्वन्वराटय

( (क 8

हत्या दित्यपराणवयनान्न वृधाद्कम 8।त। कच--

विश्वेश्वरस्य यिः ज्यातिटिङ्ग तदुच्यते

~ म,

ञ्णोतिलिङ्घः तदेकं हि जेय विश्वश्वराभधम्‌ ।। ३। तेव चनाञ्ज्य{तिटङ्गत्व त्‌ रवयं भवोऽस्य लटिद्गुस्य मम ।वश्व।शतुः सुराः। राजचूुयरघष्य ण्ट स्यात्स्पर मात्रत, इतिवचनाच स्वथमुटेङ्कलात्पव्रहाक्षणा। उयोतििङ्कघ रत्नाटेङ्ग स्वयमभव तथव च। वृपचण्डादिनेयपः सुरश्व।र (वदयत इति तसहितास्थवृद्धप्ठयमानवाक्यात्‌। तथा-कषटटो्टादिभिश्छन्ने टङ्घने रव दुप्यात इ।त तथा--पशिमामिगप्रसं टेङ्.लङ्ग नान्दाकववाजतद्‌ गिरिखिङ्गं स्थल लिङ्क जलादटङ्गे तथव ।। टिङ्ेष्वेतेषु स्वेषु कुय।व्पूणप्रद्‌ क्षणाम्‌ दत्यादित्यपरराणयत्वेन वचः पठान्त षा श्वमाभिमृस वश्वश्वरा गिरिलिङ्कं ञयम्बकगियादि स्थललिङ्गं कारयां जङ्ग द्रण श्वराद्‌ | | किच- अविमुक्तं महर्षे पश्चक्रोशपरी मितम्‌

क, @ कि

ज्यो तििङ्घ तदेकं हि सेय विन्वेश्वरामिधम्‌

२१२ भारायणमहविरवितः- [ कशोप्कणम्‌ |

इतिव चनेन पश्चक्रोशात्मकक्त्रस्थानापत्तविश्वष्वराठङ्गस्मवय- व्यते पञ्चक्नोक्षासकक्षिजप्रदक्षिणा स।कल्येनेवेति पश्चकोशयात्राप्रक- इणेऽमिधास्यते तेन नखानाभलूखटमुसटस्थानापत्या तद्धमपराक्ष. णवदिहापि सकटप्रद्क्षिणेव मवति नन्वेवं सति कार।स्थसवाठङ्गा- नाप्र-- देवि काशी स्थितं लिङ्गं सवं विश्वेश्वरातकम्‌

# @

स्वधन्यपसर्मं सवं काशीताथगतं जलम्‌

इतिवचनेन विश्वेश्वरस्थानापस्या तत्रापि सवां प्दृक्षिणेव स्थात्‌ मैव एतरयार्थवादतवेन स्थानापर्तिपरत्वा मावात्‌ अत एव सनु मआरसहितायां यक्षिश्वरमुपक्रम्य सन्यापसब्यन्यायेन चक्रं तच प्रदृकषि- णाम्‌ इति व्यासिङ्रतार्धप्दृक्षिणयं दशिता तस्माहिभ्देश्वरे सवप्रद्‌- क्षिणेति सिद्धम्‌ इयं सवेप्रदक्षिणा गममान्द्रे कावा प्व कस्यापि देवस्य साक्षातप्रानजलल ङघननिषेधात्‌ ताह परदृक्षिणा गम (मे) स्यादिति देत्‌ तदपि ` नन्द्ञेकरयामध्य गन्तन्य कदा चन इत्यन्तरागमननिषेधात्‌ नमस्कारश्च भुक्तेमण्डपे काथः नु वश्वश्वरस्य रिङ्क तु जञेयं पशचाःधुखं बुधः ' इति वचनात्‌ ` काठ- राजं परतो दिश्वेश्षस्य जगदुरोः ' इति पशचक्रोशप्रकरण।टेङ्गाचास्य टिङ्स्य पश्चिमामिमूखत्वावगमान्तुक्तिमण्डपे क्रयमराणा नमस्कार देववाममागे स्यात्स निश्द्रःः अये पठे ब्राममागे सम।पे गममान्दृरं जपहोमनमस्कारान्न कुथ।दवता८लये अगे प्रत्युमवाप्रोति पृष्ठं त्वपचयः स्मृतः वराममागे मवेन्नाश्षो दक्षिणे सर्वकामदः

इति रथ्रतेः भेवमर देवतालग्रग्रहणादेवाटयपिक्षवा वापमागे

निषेधात्‌ यद्र इत्यादिनामबहृलेः स्तोत्रैः स्तुत्वा पुननमेत्‌

देवस्य दक्षिणे मागे स्थित्वा निवाणमण्डपे हति बिरोषवचनादेव दोषः नलु देवस्य पश्रान्मुखत सति-

बह्ययज्ञ सकृत्कृत्वा मम दृक्षिणमण्डपे

हवस्य दक्षिणे मागे वापी तिष्ठति शोमना

देवस्य दक्षिणे मागे स्थिता निवाणमण्डप्‌

_ छ) [ काशीप्रकरणम्‌ | विस्थटासेतुः। ^^ २१३

इत्याद्यतुपपन्नं स्यात एतदुपत्ता देवस्य पश्चान्यु सत्वानुपपात्त- रित्युमयतःपाशा रभ्जुरिति चेत्‌ सत्यम्‌ केतु ममशब्द्दव- शब्द्यीरदवसंबन्धिदेवाटयलक्षकृतान्न दोष इति काश्चत्‌ वेय तु हशपय।यमागशब्वेन दिश उक्तत्व त्सबन्धसामान्यपराया अपि षष्ठव- स्तद्विशेषापादानतरूपसबन्धपरत्वाच्च देवेद्वदृक्षिणाद्शाति नभ्रात- दोगिक्षसर्वसाधारणदक्षिणदिग्य्रहणान्न दोष इति युक्तं पर्यामः तस्मान्मुक्तिमण्डपे नमस्कारो निषिद्धः केचित पशः पश्चुपतेरये दण्डवत्पतिता मुवि पतन्ति फातकाः स्वं नाततष्ठान्त तदा सह इति विशेषवचनं पठन्ति तन्मतेऽये नमस्कारानेषेधादैवाठयग्रहणा-

क्ष क्न

त्वामान्यविषयं बाधित्वा प्रणमेहशच पश्च वेतावोहेतां नमस्कारश्च पव कच इत्यादिनामनह्ेः स्तोः स्तुत्वा पुनन मत्‌ देवस्य दृक्षिणे मागे [स्थत्वा ननेवाणमण्डपं इत्येतश्न स्तुत्यनन्तरमाविपुननमस्कारविश्यं पुनारति ग्रहणात्‌ विश्वनाथस्नानोदक शिवनिरमाल्यत्वेऽपि मूध्नि धारणायम्‌ जलस्य धारणं मर्ध्नि विश्वेश स्नानजन्मनः एष जाट धरां बन्धः समस्तयुखहमः इति काशी खण्डव चनात्‌ , मर्या हे यागः बध्नाति हि शिराजालमधोगामे नमाजटम्‌ एष जालंधरो बन्धः कण्ठे दुःखोधनाश्नः इत्येवं टक्षणको जाठंधरः। कायां त्वष एवत्यथः तथा तत्रव स्नापयित्वा विधानेन यो लेङ्गस्नपनाद्कम्‌ त्रिः पिबिजिविधं पापं तस्येहाऽऽश्यु विनश्यत विङ्कस्नपनवार्भियः कुयान्मूध्न्य मेषेचनम्‌ गङ्गास्नानफलं तस्य जायते ।वंपाप्मनः जत्र विशवेहवरस्याप्रकृतत्वेऽपि तदििषयतेव पू्ववाक्यसमानवपचवत्व लाघवादिति वित्काक्ीस्थसकलालिङ्गाषय।मदुम्‌ अत एवं ले [ष्वराख्याने काशीखण्डे- तस्यास्तदैकया नीतं रलेशस्नपन दकम्‌ ०५, , : तदुक्षणास्षणादेव तन्मूढ विरराम हं (६५ ~ 2"

६१४ नारायण महूरिरवितः- - [ कर्शीप्करणम्‌ 1 ह्युक्तोक्तम्‌- | ्रद्धावतां स्वमक्तानामुपसर्भ महत्यपि नोपायान्तरमस्व्येव विनेशशचरणोदृकम्‌ ये व्याधयो हि दुःसाध्या बहिरन्तःशरीरिणाम्‌ भ्रद्धपेशोदकस्पशातति नरयन्त्येव नान्यथा हति प्यचहष्टयम्‌ तथा च-

ण्ककेः

द्रव्यमन्नं एलं तोयं शिवस्वं स्पृशेक्कचित्‌

[

इत्यादि निषेधस्त दितिरिक्तविषय इव्यन्यं अपर तु रावद्‌क्षाव। वैतद्राह्यभित्याहुः इदं 1दश्वेश्वरदशन नत्वम्‌ चक्रपष्करिणीताथ भ्नातव्य प्रातिवास्तरम्‌ परैः परष्पैः फटेरतोयेरच्या विश्वेश्वरः सदा तथा-यात्राषटयं प्रयत्नेन कतेध्य प्रातिवासिरम्‌ आदौ स्वर्भतरङ्किण्यास्तता विभ्वेरितुधुवम्‌ दष्टः काठस्षपण दशा पृत्युना धुवम्‌ ग्र्टस्तन्न दिवसे वश्वशा यत्र नक्षतः॥

हति बह्मववतत्‌ शिवं श्वं प्रत्यहमचथश्चरः स्थित्वाऽवि्रक्त शेवदृश्चेन ना कुवन्ति कुवन्ति दहने लकाः ्षार्याण्यकाय।णि मवन्ति तेषाम्‌ तस्माच्छिवं प्रत्यहमचय दिह

एति प्रत्यहृशषब्दश्रवणाच काश।खण्ड- मामनालोक्य यद्ध तद्धहं केवट न्वधम्‌ असमर््य चयो मड पचचपएष्पफलेरापि॥ स्तोभक्षो मवेनत्य॑ः जन्मान्५काविशातम्‌

हत्यकरणे प्रत्यवायश्रवणाच यनु फटधवणम्‌- घ्नासोत्तरवाहिन्यां याति विश्वेशद्शने 9 भदतान्न्त [वबद्त॥ आटस्येनापि यो यायाद्रहादिश्वेश्वयलयम्‌ अश्वमेषाधिको प्र्भस्तस्य स्याच्च एदे पद्‌

[ कारशी्रणम्‌ | त्रिस्थर्ट सेतुः २१५ तथा-प्रातर्विश्वेश्वर वृष्ट नेशमेनो व्यपोहति इत्यादि तस्वादिरितावन्नित्यस्यापि सतः संयोगपृथक्छन्यायेन दष्ट वयम्‌ काशीसण्डे तु करमान्तरमुक्तं यात्राषम्~- आदित्य द्रा दरी) पदा विष्णु दृण्डणाण महृश्वष््‌ नमस्कृत्य ठतो गच्छदरद्ष्ट दण्डि विनायकम्‌ ज्ञा नवाप॑मुपस्परय नन्दकिशं ततो ब्रजेत्‌ तारके ततोऽभ्यच्यं महाक टिश्वरं ततः ततः पनर्दण्डपाणिमित्षा पएश्चताधिका देनेदिनी विधातव्या महाफलममेप्डुमिः ततो वैश्वेश्वरी याता काया सवा्थातरद्धदा

हते ! पद्पराणे पातादटखण्डप्वन्पयाक्रम गङ्गायामप्लुतिः प्रातमध्याह माणकं। फकम्‌ निषिवेत सदा पश्वाहटङ्ग दै्वश्वर्‌ तजत्‌ वानी दाण्दिराजं दण्डपाण गरवम्‌। ` पजय न्निवयश्षः कारणा सक्ष्मपापाभमूतय इति

अन्थन्रापण- प्रातरुत्थाय धमाता कृतानेत्याक्रयः शयु चः

अतीवग्रद्धपा य॒क्तो गच्छेद्िश्वेराठयम्‌ पथिमाभमिम्रसं देवमम्विकासाहंत प्रभम्‌ प्रदक्षिणत्रयं कृत्वा नमस्कारश्च पएश्चामः तिर्वाणपण्डये स्थित्वा क्षण ध्यात्वा महभ्वपम्‌ प्रणायामन्रयं कृता उत्तरा मुखः पुनः बद्धाश्चटिः प्राधयीत महादेवं महेश्वरम्‌ . सनत्कमारसहितायम्‌- ` घ्रात्वा दास्यं माणेकाणकाषा व।प्यामथाऽऽराध्य विप्रयाजम्‌ भ्रीदण्डपार्णिं सगणं साक्षा ्श्ेश्वरं जन्मजराद्वाप्नम्‌ इत्यादि वाप्यामथेति अथ मणिकाणक्ाप्नानानन्तर ्ञनिवाध्वा त्रालेत्य ५; अथान्यदपि प्रात्यहिकम्‌ तत्र बरह्मपवत नावन,

११६ नारायणमहविरवितः-~ [ काशीप्कणम्‌ 1

काश्यां स्थित्वा प्रतरेवात्र टुणिं मां विश्वज्ञं दण्डपाणिं रविं सवांन्नत्वा काशिसंस्थास्तु नित्यं ततः कुद्रा्नित्यनेमित्तिकानि तथा प्रत्यहं विष्णः प्रार्थनीयः काश्या विष्णुशे्तवात्‌ उक्तं वामनपुराण- तमचुुनयः युं श्रृणु क्षेत्रमहाफलम्‌ सांप्रतं वासुदेवस्य मावि तच्छकरस्य चं योगङ्ञाविनभारम्य यावत्केश्षवदर।नात्‌ एतक्छत्रं हरेः पण्यं नाश्ना वाराणसीं पुरा

नारदीये काश्चीं प्कृत्य- आद्यं वैष्णवं स्थानं पुराणे परिचक्षते पुरी्टसेस्थितो विष्णुरंशेः कायां स्वरूपतः काश्चीस्वरूपं विष्णोस्तु यत्र सक्षात्मकाशते अन्यासु रमते देवा मक्तानुग्रहकातरः अधिष्ठानं महस्वज दिभ्णोः परपुरंजयः ततार्थनामन्वश्च बहमवेवत- जय केशव देवेश जय काश्प्रेयाच्युत काश्यां रक्षस्व देवेश देहि भद्धां जनार्दन मन्त्रेणानेन देवेशं प्राथयेलत्यहं नरः इति तथा ब्ह्मवेवत- शिवं शिषां प्रत्यहमचयकन्नरण स्तथा गणेशशादिगणान्धृतवतः वर्तेत यः काशिकायां सदा जनो तस्य दुःखंन विप्रपूगः॥ तथा- स्ववणभरमधर्मश्च त्यक्तव्यो मनागपि प्रत्यहं क्षेत्रमहिभा भोतव्यः भ्रद्धया सक्रत्‌ याच्राहूथं प्रयत्नेन करतेन्ध प्रतिवासरम्‌ आदौ स्व्भतरङ्गिण्वास्ततो विश्वेरितुधवम्‌ सिष्ठवामदेवो वरषटष्यो

@.

[ क्रपणम्‌ ] तिस्थीसेतुः ९१

मवतोद्शनं कुवाय; विद्रवन्तः ५४ सवधम निरतलिषठेतततं मत्परायणः ` इति पन्ने मवेन वरदानात्‌ तथा पक्तिमण्डपस्थं विष्णुं प्रति

| (ऋ आद्‌ावनाराध्य मवन्तमत्र यो मां मजिष्यत्यथ मक्तियुक्तः॥ स्म हितं तस्य सेत्स्यति धुवं वरात्परान्मेऽभ्बज चक्रपाणे

जथ नतनागतङ्कस्म्‌ तत्र पश्च कोशसीन्नि याने परित्यञ्य-

पञ्चकोश्याश्च सीमान्‌ प्राप्य देवो जनाद्नः वैनतेयादवारुह्य करे धत्वा धुव ततः माणिक्यं परिन्चाय विश्वशमामपञ्य

इति क्ली खण्डे विष्णुयात्रालङ्गात्‌ तथा व्यासः निश्षापय महाभाग टोमहूषण हच्त्‌। यथा प्रथमतो याजा कतत्या या्कंमुदा सचैलमादी घ्रात्वा तु चक्रपुष्क।रेण।ज स॑तप्यं पितुदृवांश्च बाह्यणांश्च तथाऽयनः आदित्यं द्रोपदी विष्ण दण्डपाणि महेश्वरम्‌ नमस्करत्य तता गच्छद्रषटु दृाण्डिविनायकम्‌ ज्ञानवापीमुपस्पुश्य नन्दिकेशं ततां वजत्‌ तारके ततोऽभ्यच्य मह्‌(कार्टश्वर्‌ ततः ततः परनर्दण्डपाणिमित्यधा पश्चत।पथका तत वेश्वेश्डरी याता काय। सव।थासद्धदा॥

जविवक्ष्मणः काक्ीप्वेशे ° विधाय दराक्स हे एञ्चत।थकाम्‌ इत्यत्राप्येमैव ज्ञानवाध्यादिः पञ्चत यक्ता प्नानानन्तर्‌ सध्याद्वा

वचनादि कथम्‌ ततो वाराणक्ती प्राप्य गवाणाः समहपयः अविलम्ब प्रथमतो मणिकण्या विधानतः सवेलटम मिमञ्ज्याथ कृतसथ्यादकक्रवाः सतष्यं ६८५1 द्‌पतन्कुज्ञगन्यातह व्क, ६५८

नाराथणमहुविरकितः- [ कीप्रकणम्‌ `

२१८

इति कशाखण्डलिङ्गात्‌ त्यश्च त॒ आदिपितरशेति वि ग्रहः पहं पञ्चरात्रं वाऽत्र निवसेत्‌ ' पश्चर्रमुषित्वा तु कृता तीर्थान्यतेकाः इति तहिङ्गात्‌ ऽहं पञ्चरात्रं वा निवसे दिति द्वलोक्तेश्च एतावदावरश्यकम्‌ अवान्तरताथानि ठु पाङ च्छक्ति कुर्वतां फएलातिङयो ` त्वावर्यकानि मानामावात्फलभव- णाच्च मुण्डनादि प्रपट्कोक्तं सष जेयम्‌ तदयमत्र करमसक्षप, क्षत्रसी जि यानादवरुह्य तीर्थ वृष्टे साशङ्क प्रणम्य पद्भ्यामव माणकान- क्षायामागत्य नादिकेरादि यथाश्क्त्युपटाक निके द्वा सच घाता अण्डनसविधिश्चानसध्यादितर्पणतीथग्रद्धपिण्डदानादिचकल्पपूवेक भर.

कोक्ताविपिना विधा ब्राह्मणेभो यथाशक्ति हिरण्यादि दच्वाऽऽदि त्यादौ वििश्वेश्वरान्तान्यथाकक्ति एजयन्नभ चेति विशेषस्तु सवः प्रघ ९।त्ः

इति भीमह्रामेश्वरसूरिसूनुनारायणमद्वविरविते विस्थर्ल तत। [श प्रकरण नित्यक्रत्यानद्पणम्‌।

अथ कार्यां निवसतां सतामुपकृताच्छया आब्दिकं कीत्वते कृत्यगरतुमासतिथिक्रमात्‌ तच्ाऽऽदावतयात्राः तत्न बह्मवेवत सप्तपुराणा स्थातस्था्कभन, एदतविशेषे यात्राकथनम्‌ भ्राद्न्युवाच- सत्त पुः काशिकायां सन्त २कर कराः ्रुतास्तवत्ता महादवे तास्ता स्थानान्‌र्म वद्‌ याज्चदिनानि बृहि फट तासां वमुक्तदुम्‌

एवप्रश् मदवचः- शृणु एाव॑ति वक्ष्यामि यद्गप्य मम सवदा यज्या पः सप्रदिष्टा काया तत्र वदुपरिमित शङ्खोद्धारपदेशे तु द्वारका पारकतिता बिन्दुमापवपाश्वस्था विप्णुकृाञ्च।ति धुता उत्तराक।दुत्तरतां मथुरा वरणावाय अयोध्या वाय॒कोणे त॒ सामेश्वरस्षम।पतः यत्र रमेश्वर लिङ्ग दत्सातापातः स्वयम्‌ विम षणादामेयनत्र रक्षत्तव।नत्प॥

[ काशीपकणम्‌ | तिस्थटीसेतुः २१९

स्थापितान्ययुतं सार्धं ठिङ्घानि परितः पथक्‌ अतिसंमेदकोणे तु गङ्गाद्वारं प्रकोतितम्‌ बृद्धकाठातपुरोमागे क्र तेधासेश्वरावधि महाकाप्री ज्ञेया ह्यवन्त। सवेपाप्हत्‌ एताः काश्यां परः पर्वं देवेबह्यादिभिः शिवे कृताः प्रकारिताः काश्ञी जनित्री म।गमाक्षयाः प्रावृडतौ द्वारवती तथा मोक्षकर शुमा शरत्काले विष्णाकाश्चीं गन्तव्या प्रत्यहं बुधैः थरा वसन्तसमय गन्तव्या माक्तवाधन। अयोध्या ग्रीष्मकाले तु तापत्रयविनाशेना अवन्तिक्षा हिमतीं तु महाजाञ्यनिवारणा मायापुरी तु क्िशिरे रजोगुणविनाशिनी कह्वाः सवा नमतः च्क्ट कारयामेताः स्थितिकाले वसन्ति कायां छोनाः सवेसहारकट ज्ञातव्यास्ता भुक्तेयं मवान्‌ इष्यतुयात्राः

अथ मासया्ाः तन्न ठेड- अतः परं प्रवक्ष्यामि यात्राकालं तु सवगम्‌

वेजमासे वु देवेरतु यात्ेय एता शुन तस्यैव कामङण्डे त॒ प्नानपूजनतत्परेः धैश्चाखे दैत्यराजैस्तु यात्नेयं कृता पुरा विमलेश्वरकृण्डे तु ्नानपूजनतत्परेः ल्येष्ठमास्े देवेरत याच्ेषं तु कता पृरा॥ सद्रावासस्य कण्डे त॒ घनान पजनतत्परेः आषाहे चारि गन्धर्षयात्रेयं कृतां मम मिया देव्याश्च कुण्डस्थेः घ्रानपूजनतत्परः विद्याधीरसत यात्रेयं भावणे भासि तत्परे; तथा कुण्डेऽस्य संस्थस्तु स्नानपूजनतत्परः पितुभिश्चापि वाज्ेषमाश्विने मासि तत्परः भाकण्डयह्वदस्थेश्च प्नानपूजनतत्परः

, विध्याधरेस्त॒ यत्रेयं भाति मागाशरे हृता

२२०. नारायणमशविरदितः- [ करीप्रक्णम्‌ |

कपाटमो चनस्थेस्तु च्चा नपजनतत्परः गह्यकश्चेव यात्रेयं पुष्यमासे तत्परः धनदेश्वरङण्डस्थैः न्नानएूजनतत्पर

लोश्चेव यात्रेपं माधमासे तत्परैः कोरितीर्थकसे स्थेस्त्‌ प्नानपजनतत्परः ्क्िविश्चापि थात्रेयं फालाने मासे तत्परः गोकर्णक्कण्डसंस्थेश्च घ्रानपृजनतत्परेः पेशाचेश्च यदा तस्मिन्फालुनस्व चतु तेन सा भरोच्यते देवि येशाचीनामदिशरुता ई°

अत्र सर्वत्र पएराकत्पङूपाथवाद्वशाद्रोधरुने।यतऽन्यथाऽऽनथक्वप्र- सङ्गात्‌ एताश्च मासयाचाः कतुमशक्तस्य तफलकामस्व परातिनाष- रतव्रधोक्तः- अतः परं प्रवक्ष्यामि यात्राया निष्कृति पराम्‌ उदङम्मास्तु दातव्या मिशन्नेन समन्विताः तेन देवि तदा प्राप्तं एवात फठटमव इति

काशीखण्ड विष्णः- कार्तिके मासिमे याता यैः कृता मक्तितत्यर;

दिन्दुतीधकृतन्ननिस्तेषां मुक्तेन दूरतः गे बिन्दुमाधवस्य ! वचनान्तराणि पश्चनद्प्रकरणे टिदितानि।

तथा-या माघः प्रयागे वैन प्रातो मकराकगः अरणोदयमासाद्य तेषां निःभयस कुतः काश्यद्भषे प्रयागे ये तपसि प्रान्त मानवाः। इशारवमधनज नित फट तेषा इव मवत्‌ प्रयागमाधवं मक्त्य प्रयागेशं कामदप्‌ प्रयागे तपसि घ्रात्वा येऽचयन्त्यन्वह सद्‌ा धनधान्यप्तादीस्ते लब्ध्वा मोगान्मनोरमान्‌ मुक्त्वेह परमानन्दं परं मोक्षमवा्ुयुः इत्याद

कि

अथ तिथिक्रत्यं निरूप्यते-~

अथ काक्षीस्थकर्त्यं पुराणावारसंमतम्‌ नित्यं काम्यं सक्षटं तिथिक्ायंनिहेयते

[ का्ीग्रकरणम्‌ ] ्िस्वटीसेतुः २२१

सामान्यतिथिकारयं प्राक्पश्चाद्वाराद्योगजम्‌

वैता दिक्रमतः पएश्चादेवमन्र निष्यते

प्रतिमासकृष्णप्रतिपस् शेलेशकरिशायतेशशास्तत्तत्तीथस्चानपूवैक पजयेत्‌ चैक्रादिमासत्रयक्रष्णप्रतिपत्रये वा क्रमेणतान्प नयच्छिटच- रादिति चतर्दशटिङ्कयात्राप्रकरणेऽमिधास्यते तथा चेतरकरृष्णप्रातपाद दश्चाश्वभेधसमीपस्था सोगिनीयात्रा काया तदुक्त काशीखण्ड

चेते कृष्णप्रतिपदि तत्र यात्रा प्रथत्नतः ्षे्वि्रपरशषान्त्यथ कतेत्या पुण्यकृजनेः

या्ां स्ित्सरेकां योन इुय।दुवज्तया।

तस्य विग्रं प्रयच्छन्ति योगिन्यः काशिवासिनाम्‌

तथा वे्नवरातरे दु्गायात्रेति शिष्टसं्दायः तथा काशीरुण्डे योगिनीः प्रक्त्व नवरात्र यात्रा कायव्युक्तम-- हार्ताछे महापूजां तद कृतवा विधानतः हवींषि हत्वा मश्ज्ञो महतीं सिदद्धमागुयात्‌ आरभ्याऽऽश्वयुजे शङ्कां तिथिं प्रतिपद्‌ माम्‌ एजयन्नवमीं यावन्नर्रिन्तितमाष्टुयात्‌ तथा विक्ालाक्षीप्रस्थितविन्वगुजायात्रा नवरात्रे काय [। तदुक्तं तमिव प्रकवय- शारदं नवरात्रं काया यात्रा प्रयलतः। देव्या विश्वग्रजायार्ब सर्वकामसमृद्धये

विश्वगुजा विश्वबाहुकेति प्रसिद्धा तथा दुगति श्हृत्व- नवराच्चं प्रयत्नेन प्रत्यहं सा समाचता नाक्षपिष्ति विप्रोघन्दुमातं प्रदस्यात। परतिषत्सरं तस्याः काया यात्रा प्रवल्नतः क्ारदं नवरात्रं सदुटुम्बः शुमाधानः थो सावित्रीं यात्रा दगया; कुरुत कु्धाः काक्वा विःपहुष्टाणि तस्य स्युश्च पद्‌ पद्‌ अथ द्वितीया तत्र प्रतिभासक्रष्णाद्रताचषध संगमेशति लो चनतार-

श्यात्राशचत्रादिमासत्रयङृष्णद्वितीयाष्ठ वा क्रमण विलोचनादिविात्रा देति वक्ष्यते कािक्ष्यनन्तरमागेकृष्ण द्वितीया वा क्रतम त्रिटो

२९२९ नारापणमदविरवितः- | [ काशीप्रकाषम्‌ ]

शनादिथात्रा कारयेति वक्ष्यते क्ातिक्यनन्तरमागकृष्णद्वितीया्यां दष्डिपागिप्राहुमावि इति सा वृण्डपाणिद्वितीये्युच्यते तस्यां दण्डपा- निधीतय उपवासं तत्यजां तत्संनिधौ जागरणं द्वितीय रने दृण्डपाणि- प्रीतये बाह्मण मोजनं कायमिति शिष्टाचारः सोऽपि प्रभाणमेव धरुतिस्मत्यविश्द्धं् सदाचारा धभ॑मूलमिति स्मृतेः अथ तुतीया तत्र सवासु करष्णतृतीयायु स्वर्टनिक्षमहाहवनज्ञानेभ्व रयात्रावेन्रादिमासत्रयङृभ्णतृतीयासु षा क्रमेणेति वक्ष्यते कारा- खण्डे सवासु धुङ्खतृतीयाद्च भुखपक्षणिकाद्ात्रा उक्ताः- अतः परं प्रवक्ष्यामि गोरीयाचामनुकत्तमम्‌ हकुपक्षे तृतीयायां या यत्रा विश्वगृद्धिदा पर्संपत्करीत्यथः ` भोगेक्षतीरथे सुदाय मुखनिमाठिकां बजेत्‌ भुखनिमांछिकां युखपरक्षणिकाम्‌ ज्ये्ठवाप्यां नरः घ्रात्वा ज्येष्ठां गोर समचयेत्‌ सौ माग्यभीरीं संपुज्य ज्ञानवाप्यां कृतोवृकः ततः शङ्धारगीरी तत्रैव कृतोदकः पेश ज्ञानवाध्यमेव नाला विश्षालमङ्गाया विक्षालाक्षीं ततो वजेत्‌ शञ्नातो ठडितातीथं ललित्रामचयेन्नरः घ्रात्वा भवानीं मवानीं परिपूजयेत्‌ मङ्गला ततोऽम्ब्यां बिन्दुतीरथकू तोदुकैः तती गच्छेन्महालक्ष्मीं स्थिरलक्ष्मीसमद्धये इमां यात्रां नरः कूत्वा कषत्रेऽस्मिन्युक्तिजन्मनि दुःसैरमिमूयेत इहाशएत्रापि ङूत्रदित्‌ इति ` शङ्गे इ- | अतः परं प्रवक्ष्यामि यात्रायां वरानने। छङकपकषे तृतीयायां तव यात्रा महाफला तत्र गौरी तु दरष्ट्या तां शुणु वरानने मानं कृत्वा तु गन्तव्यं गोगेक्षे तु यशस्विनि भखनि्माठिका देवी आरत्या प्रयलतः व्ये्ास्थाने तथा गौरी आर्थतव्या प्रयत्नतः ॥.

[ कारीप्रकणप्‌ ] विस्थटीसेतुः २९९

तस्याः स्थानं तु गन्तष्यमविपुक्तस्थ घोत्तरे

तत्र देदी सदा गोरी" अ्ितन्याऽतिमाक्ततः

अन्या चापि तव परोक्ता संवतटलिता श्चुमा

द्रष्टव्या सदा देवे। सवेकामफटठपरद्‌ा

सवन्किमानवप्रोति यदि ध्यायेत मानवः।

ततस्तु मोजयेद्विभाल्शिवमक्ताडङ्शुचिपरतान्‌

वासैः सदक्षिणेभ्चेव नवैश्वाऽऽहतपुष्करः।

पञ्चगरीस्तु यः कृत्वा मक्त्या देवि समाहितः

त्वा शेव रतान्गन्धान्गोरीमुदिश्य बाह्मणे दयादिति शषः

उत्तमं मेय आप्रोति सोमाग्येन समन्वितम्‌ काशावण्डे-

इमां महलां गौरीं नासी वा पुरुषोऽपि वा

वैजटङकततयायामुपोषणपरायणः

महोपचारै सज्य दुकूलामरणादिमिः।

रा्ौ जागरणं कृत्वा गीतनृत्यकथादिमिः

प्रातः कुमारीः सपृज्य द्रादक्षाऽऽच्छादनादिमिः

समोज्य परमान्नायेदचवाऽन्पेम्योऽपि दक्षिणाम्‌

होमं कृत्वा विधानेन जातवेदस इत्य चा

अष्टोत्तरशताभिश्च तिाज्याहुतिभिः प्रे

एकं गोभिथनं द्रवा बाह्णाय कुटुम्बिने

धद्धया समर्टंक्त्य मूषणेद्विजद्‌ पत

भोजयित्वा महाहरिः प्रीयेतां द्ेश्वरी

इति मन्त्रं समुच्ायं प्रातः कृत्वाऽथ पारणम्‌

दुर्मगत्वमाप्रोति ६।२. कद्‌ चन

नवे सतानाविच्छित्तिं मोगोच्छित्तिं जातुचित्‌

दर्धधन्य चाऽऽ्ोति ना योषिद्धिथीगमाक्‌

अपि बन्ध्या प्रसुप्त फृतवेतन्मङ्कट पतम्‌

एतद्वतस्य करण त्छुरूपत्वं जातुचित्‌

कमारी विन्द्तेऽ्यनतं गुणङूपयुतं पातिषू

कुभारोऽपि बतं कता विन्दति जिययुत्तमाम्‌ इत्या शि

२९४ नारायणमहविरदितः- [ किपरकरणम्‌ 1

चे

तथा-इतम्या चाऽऽब्दिकी यात्रा मधो तस्यां तिथी नर स्वदिध्रपश्षान्त्य्थं सद्‌ा काशिनिवासामः

रधौ चतरे तस्यां तिथौ शुक्टतुतीयायम्‌ तथा चत्र्युक्टतृता- यायामेव मनोरथवतं कार्यम्‌ तदुक्तं काशाखण्ड अवः-मनोरथततीयारयां यस्ते मक्तिं विधास्यति। तस्मनोरथसंसिद्धि्मवित्री मदनुग्रहात्‌ ॥) नारी वा पुरुषो वाऽथ तद्रताचरणापििषे मनोरथा निह प्राप्य ज्ञानमन्ते टप्स्यते

पनोरथतुतीया चेत्रश्दकतृताया देष्युवाच- मनोरथतुती यायां वतं क।हक्षथा कथम्‌ ङि फलं कतं नाथ कथयतक्र्णा कुर

ईश्वर उवाच- शरणु देवि यथा प्रष्टं मवत्या मवतारणि मनोरथव्रतं चतद्‌ गद्याद गृद्यतर परम्‌ पएटोमतनया पूवं तताप परम तपः क्चिन्मनोरथं प्राप्तं चाऽऽप तपसः फटम्‌ अप्रपजत्ततो भां सा मत्तया परमया मदा गीतेन सरहस्य्न कठकण्ठीकटेन हि तद्रानेनातिसतु्टा शृदुना मधुरण सुतालेन सुरङ्कण धातुमात्राकठलावता प्रावोचं वरं बहि प्रसन्नाऽस्म पुल मज अनेन सुगातेन त्वनया ।टेङ्गपूजया ।। पट(मजोवाच-- यदि प्रसन्नो देवेश तदा यामं मनारथः। परय महादेव महादेवे महामरच सवेदेदेष या मान्यः सर्वेपतषु सन्व्रः यायज्ञकेषु सर्वषु यः धेष्ठः २।९स्तु मं पतः यथाभिलषितं रूप यथामेटाषेत सुखम्‌ यथाभमिलदिति चाऽऽयुः प्रसन्ने। दाहे मे मव दा यदा पत्या मे सङ्गः स्पाद्धुत्युलच्छया तक्षा तहा तं देह त्यक्वाऽन्य दंहमाएयाग्र

[ कशीप्रकणम्‌ ] विस्थलट)सेतः २२५

सदा लिङ्गप्॑जायां मम मक्तिरतुत्तमा मव अयाद्भवहर जशमरणहारिणी मर्तैव्ययेऽपि वैधव्य क्षणपाच्रमपाह

मम मावि महादेवं पातिवत्य यतुमम्‌॥

स्कन्द उवाच~~ हमं मनोरथं तस्याः पोलोम्याः पुरसुदनः समाकर्ण्य क्षणं स्मित्वा प्राहेशो विस्मयान्वतः

ह्वर उवाच पलोमकन्ये यश्रेष त्वयाऽकारि मनोरथः लप्स्यसे वतचयतिस्तत्करुष्व जेतेच्धिये मनोरथत्ततीयायाश्चरणेन मविभ्यति तताप्तये वतं वक्ष्ये तद्विधेहि पथोदेतम्‌ तेन वतेन चीन महासा माग्यदेन तु अवशयं मविता बलि तव चेव मनोरथः पठ।भजावाच- कारुण्यवारिये शं मा प्रणतन्राण सर्वदा किंनामा धाऽ्थका मक्तिः का पज्या तन्न दवता कदा तद्विधात्यमितिकतब्यता का! इत्याकर्ण्य शिवो वाक्थतां तु प्रणिजमाद्‌

दश्वर उवाच- मनोरथनतीयायां वत पंटोपे तच्छुमम्‌ 05१ विभ्वभ्रजा मर मज4 शतिशालिनीं धरदोऽमयहस्तश्च सक्षयूत्रः समादृकः देश्याः पुरस्ताद्रतिना पञ्य आशाषिनायकः चेचशयुकुततीयायां कृत्वा वे दन्तधावनम्‌ सायतनीं निवस्य नातितृषप्त्या भुजाक्रेवाम्‌ नियमं चेति गह्णीयाज्जितक्र(ध। 1जतेच्यः संत्थक्तारपुश्यसस्पर।; शु चिस्तदतमानसः प्रात्त्वतं चाशघ्यामे मातर्विश्वभमजऽनघं

विधेहि तन्न सांनिध्यं मन्मनोरथासिद्धपे

२९६ नाराथणमहबिरवितः- [्रशप्रणम्‌]

नियमं चेति संगह्य स्वपदाक्र शुम स्मरन्‌ प्रतरुत्थाय मेधावी विधावयाऽऽवर्यक विधम्‌ शोचमाचमन कता दन्तका समादद्त्‌ अक्षोकवक्षस्य शुभ सवशाोकादशातनम्‌ तित्यंतनं निष्पाद्य विधिं वेधावेदा वरः त्वा श्ुद्धाम्बरः सायं गार॑पजां समाचरत्‌ आदौ विनायकं पूज्य घुतपूराश्निषेय च। ततोऽर्चयेद्िश्वमजामश्ाककुुमः शमः अकश्षोकवर्तिनेकेद्यं पूपश्चागरुसमवंः। कङक्रमेनान्दिष्याऽऽद्‌ावेकमक्त ततश्चरत्‌ अक्ञोकदौपसहित धृवपुरेमनाहरः एवं चत तीयायां व्यततायां पलोपजं राधादिफालानान्ताहु तुतायादयु वतं चरेत्‌ क्रमेण दन्तकाष्ठानि कथयाम तवानघे अनयपनवस्ताने कुसुमानि तयेव नैवद्यानि गजास्यस्य देव्याश्चापेज्युमवत॥ अन्नानि चेकमक्तस्य शण तानि फटाप्तयं जम्बपामागंखदिरिजाता चतक द्ग्बकाः पक्ष दुम्बरखजुंरीबीजपरौ सद्‌ डिमः दन्तक्षा्दमा एत दातिनः सप्रुदाहताः सिन्द्ररगुरुकस्तुर। चन्दनं रक्त चन्दनम्‌ भोरोचना देवदारु प्श्चक्षि नेशद्रयम्‌ परीत्या ऽतटेपन बे यक्षकदुमसमवम्‌ सर्देषामप्यलामे प्रशस्तां यक्षकदृमः कस्तरीकाया द्रो मागो द्वा मागा भुद्ुमस्य चन्दनस्य चयो मागाः शारेनस्त्वक एव यक्षकद॑म इत्येष समस्तदुरव्हमः अनटिष्याथ इसुभरचयद्राखत तान्यपि पारलामहिकापश्चङेत।करव।रकेः उत्पले राजचन्धैश्च नन्यावर्तिश्च जातिमिः॥ कमारामिः णक! शरदाम्‌ तच्छद्‌ः सह सुगन्धिभिः प्रसूनः सवाटाभेऽ१ पूजवत्‌

[ काशीपरकणम्‌ | . तिस्थलासेतुः - २२७

करम्मो हाधेमक्तं सचुतरसमण्डकाः ¦ फणिक्षा वटकाश्चैव पायसं सशर्करम्‌ सभरद सधतं नक्तं कतिक विनिमदयत्‌ दण्डारकाश्च टदडका माघ लपास्का शुमा अहिका, दर्करागमाः सिषा परेसाथिताः नित्रे्याः फाटगने देव्ये साध विप्राजता युदा मिवेदयेद्यदन्नं हि एकभक्त ऽपि तत्स्मुतप्‌ अन्यन्निवे्य संग्रहो भञ्जानोऽन्यत्पतेदधः प्रतिभासं ततीयायामेवमाराध्य वत्सरम्‌ चतस्पतैये कुयात्स्थण्डिटेऽग्रेसमचनम्‌ जातवेदपस्तमन््ेण तिलाज्वद्रावेभन शतमष्टाधिकं होम कारयेद्विधेना वता सदैव नक्ते प्रजोक्ता सदा नक्ते तु माजन्‌ नक्त एव हि होमोऽयं नक्त एव क्षमापनम्‌ गहाण प्रजां मे मक्तपा मातविन्नजिता सहं

नमोऽस्त ते विश्वमुजे पूरयाऽऽद्यु मनरथम्‌ नमो विघ्रक्रते तुभ्थ नम आशावनायक

@ि त्वं विश्वप्रजया साध मम दाहे मनरथम्‌

एतौ भन््ो समचा पूज्या मारीविनायक।

वतक्षमापने देयः पयङ्ुःस्त्‌।ठक्ान्वतः उपधान्यसमायक्तो दीपो द्पणसयुतः।

आचार्यं सपल्नाकं पय उपवेश्य च॥

घत समर्च॑येद्रलेः करकणविमूषणः। तुगन्धचन्दनेमाल्यदीक्षणाममदाअन्वतः दृ्यात्पयस्विन। गां वतस्य पारपूतय तथोपमोगवस्तनि च्छतापानव्कमण्डटृष्‌ भनोरथतुतीयाया वतमतन्मवा कृतम्‌ स्युनातिरिक्तसंपणमेतदस्तु मवार

इत्याचा्यं समापच्छय तथत्मुक्तश्च तेन व। आसीमान्तमनतस्य दच्वा<न्य २५19१ शक्ततः नक्त समादरेत्पाध्येः साध शुप्रातमानसः प्रातश्चतु्या संभोज्य चतुरश्च कुमारकान्‌

९२८ नारायणमहविरवितः-- [जवीप्रकानम्‌ |

अभ्ययं गन्धमाल्याद्द्रादक्षापि इुमारिकाः तवं संपूर्णतां याति वतमेतस्षानमटम्‌ कायं मनोरथावाप्त्ये सवैरतद्वत ह्मम्‌ पत्नीं मनोरमां कुल्यां मनोवृच्यनुसारिणाम्‌ तारिणीं दुःख्ंसारसागरस्य पतिव्रताम्‌ ुर्व॑श्ेतद्वतं वषं कुमारः प्र्ुपास्स्फुटम्‌ कमारी पतिमाप्रोति स्वालयं सतगुणाषक्म | सवातिनी टमेत्यत्रान्पत्यः सोख्यमखाण्डतम्‌ र्मगा भुमगा स्याच्च धनाढ्या स्याहुरिद्रिण। विधवाऽपि वेध्य पनेराप्रोति कुत्र चत्‌ गु्वेणी हमं पुत्रैः टमते सुचिरायुषम्‌ ब्राह्मणो ठमते विद्यां स्वसोमाग्यदायिन।म्‌ राज्यभ्रष्टो टमेद्राज्यं वेश्या छाम ववेन्दति। चिन्तितं ठमते श्रो बतस्यास्य नेपवणात्‌ धमाथ धर्ममाप्रोति धना धनमाप्रयात्‌ क्षामी क्षामानवाप्रोति मोक्षाथी माक्षमाएयात्‌ थोयो मनोरथो थस्यसतं तं विन्दते रुवम्‌ नोरथत॒तीयायां वतस्य चरणादवरती ततः--अन्यत्र ये वत चेतत्करिष्यन्ति सदाशिव ते कथं एजपिष्यन्ति मां तथाऽऽशाविनायकम्‌

इति भवान्या पृष्टे मवः- वाराणस्यां समभ्यर्च्य विण्वे त्वं स्वरूपिणी आश्चाविप्रजिता सार्धं सवशिपततिकारिणी अन्यत्र वतिमिर्बिश्वे काश्चनी प्रतिमा तव एकङ़ृष्णठकादृध्वं कायां विग्न्त ऽपे आवचाय।य वती दद्यादवतान्ते प्रतिमाद्रयम्‌ सक्रतक्रतें व्रत चास्मन्क्रुतक्रुत्या वरता मवत्‌ ततः परटोमजा देवी श्रतवेतद्रतमुत्तमम्‌ कृत्वा मनोरथं प्राप्य यथाऽमिवााञ्छत हद्‌ हत्या

इति मनोरथवतम्‌ अस्यामेव तृतीयायां पा्वतीशयात्रा काष। तदृक्त१्‌-~

[ कारौपरदणन्‌ | भिस्थ्ठीसेतुः २९९ वेत्रद्युक्कतृतीयायां पार्वतीकशषसमचनात्‌ इह सौमाग्धमपरोति परत्र श्युमां गतिम्‌

वथाञ्ैव विन्रघण्टायात्रा तदुक्तं चिवषण्टां प्रकृत्य-

वेधश्कुततीयायां काया यात्रा प्रयत्नतः महामहोत्सवः कायां निशि जागरण तथा पहापरजोपकरणशित्रे घण्टां समच्य णोति नान्तक्स्येह घण्टां महिषकण्ठगाप्‌

तथा वैश्षासङाह्कतृती यायां चिलोचनपएजादि तदृक्तम-

रधषठङ्कतृतीयायां ब्रत्वा पिप्पले हदे उपोषणपरां मक्त्या राच्च जागरणान्वतः निलो चनं एजयित्वा प्रातः घ्राता तु तत्र षं। पुनठिद्ग समभ्यच्य द्वा पभवटानाप सान्नान्सदक्षिणन्देवि पिततुदिश्य हाषितः विधाय पारणं पश्चाच्छवमक्तजनः सह विसृज्य पाथिवं देहं तेन पुण्येन नोदेतः भवेच्च देवि नियतं शणां मम पुरागमः

रधो वैशाखः; मादङ्कष्णतरतीयायां विशालाक्षयात्रा उक्तं

काशीखण्डे माद्ङ्ृष्णततीयायामुपोषणपरनृमिः - कृता जागरणं रात्रा विशालाक्ष सम।पतः प्रातर्माज्वाः प्रयतेन चतुदश कुमारकाः अलंकृता यथाज्क्ति स्रगम्बरवि मृषः विधाय पारणं पथाव्पुत्र मृत्यसमान्वतः तम्वग्धाराणसीवासफलटं टभ्येत इुम्भज तस्यां तिथौ महायाच्ना कायां क्षत्रनिवासामः। उपसर्गपश्षान्स्यथं निव।णकमलाप्तय मोक्षलक्ष्मीात्तय इत्यर्थः आग्धिनङृष्णतृपीयायां उदिताद्श्वा पाज तदृक्त-

हषे कृष्णतरतीयायां लिता पररपए्ञ्य नारी वा पुरुषो वाऽपि टमते वा्छत पदम्‌

२६० नारायणमद्ृषिरदितेः-- = [कशीभकणम्‌ |

इष आश्विने अथ चतुर्थी सर्वात कृष्णचतु्थीषु , मध्यमेशकरा तेवासराकरणश्वर्‌. यात्रा चैजादिमासच्यकरृष्णदचतुर्थाषु वा क्रमण काया शिष्टाचारादिति चतुशषठिङ्गयात्रापक्रमेऽमिधास्यामः तथा सव।चु चतुधाषु दाण्ड यात्रा कार्या तद्क्तं काशीखण्डे कय।सतिचतर्थीह्‌ याजा विप्रेशतुः सदा बराह्मणे म्स्त ेशाहेया वें मादक! मुद्‌ लिङ्गे तु पञ्चविनायकविशेषाणां यात्राक्ता। यथा- विनायकान्पवक्ष्याभि अस्य क्षस्य विप्रदान्‌ हण्ड प्रथमं नत्वा तथा कोणविनायज्म्‌ दैव्या विनायकं चैव गामक्षि हस्तिदान्तक्रम्‌ विनायकं तथेवान्यं सिहयानामिविश्रुतम्‌ चतर्थ्यां देवि द्रष्टभ्या एते पश्च विनायकाः टडड़काश्चेषर दात्या एतानु हदय बाह्मण एतेनैव क्रमेणेह सिद्धिमाञ्जाधते नरः _ अत्र चतुथ्यांमित्यविशेषात्सवमासञुङककृष्णचहुध।विषवता र“ खण्ड-- ऋका का ये त्वामिह प्रतिचत॒य समचयान्त हृण्टे विगाहमतयः करतिनस्त एव सव पदां शिरसि वामपद्‌ं नेधाय सम्थशगजानन गजाननतां मन्ते अङ्गारवारयुक्तायां यस्यां कस्या चच्छु्कङृष्णचतुध्य। माद्कुप्राषा. न्येन दण्डिपजा काय। तदुक्तं काशाखण्ड- प्रथमं हृण्डिरजोऽसि मम दक्षिणता मनाक्‌ आदुण्डच सवं मक्तेभ्यः सवाथान्सपरयच्छास अङ्कारवासरवर्त मिह यश्चतुधा सप्राप्य मोदकमरेः पारमोाद्वाद्धः पजा व्यधायि विविधा तव गन्धमाल्य स्तानच्न पुत्र विद्धाभि गणान्गणंड तथा--अङ्कारकचतु४4। तु पुरा जज्ञे गणेश्वरः एकमक्तवता तच सपुज्य गणनायकम्‌ सविदा तमुददिश्य विद्वरभमूयतं।

[ श्रशप्रकणम्‌ ] ` ` अिस्थ्टासितुः। | २३१

अङ्गारकचतुण्यमिवाङ्गारकङ्ण्डे प्नातलाऽङ्कारकेशपूजा कायां पाडा. तिवत्तये तदक्तमङ्गारकुण्ड प्रकत्थ- अङ्गारवारयुक्तायां चतुथ्य। घ्नाति यो नरः। व्याधिभिनोमिमूपेत दुःखा कद्‌ चन तथा--अङ्खारतीथं तन्नेव अङ्गारेश्वरसानध। तत्राङ्कारचहुथ्या तु प्रता निष्यापतामिवात्‌

एतद्वाक्यात्यापामादोऽपि फलम्‌ ठिङ्केऽप्यङ्कारकङुण्डभेवाधि-

कप्य अङ्करेण यदा योगश्चतुथ्वमष्टमोषु वा तीर्थं तस्मिन्नः त्रात्वा हश्वा वे मङ्टश्वरम्‌

व्याधिभिश्च विनिर्मुक्तो यत्र तत्रामिजापते ्रहपोडामावकामस्तु गङ्गाया ब्नालाऽङ्गारकेशमचयत्‌ तदुक्तष्र- ~ अङ्कारकचतुथ्या न्नतवातरवहम्मिसि |

अभ्य्याङ्कारकेश्चानं नमस्यन्ति नरोत्तमाः तेषां ग्रहपीडा कदाचित्क्वापि जायते

भ्ावणमाद्रपदश्चक्कवतुथ्य। दुण्ठियातरोति र्टाचारः माव , तुर्यां मूपेक्षणिकाप्रूजोपवासाद्ं कायम्‌ तदुक्त सग तां प्रकृत्य पराघमासे चतुथ्या तु तास्मन्काठ उपापतः। अदयित्वात् यो देवि जागरं तत्र कारयत्‌ तस्यद्भिमतकुट देवि तरे ।ॐ५ चातिदूटमम्‌ इति तथेतस्यामेव गणेक्षप्रीतये व्रतं काय दक्ष्यमाणप्रकारण तदुक्त काशखण्ड-- माघश्युकरचतुथ्या नक्तवतपरायणः; त्वां हण्दऽचायभ्यान्त तऽच्याः स्युरसुरटदाम्‌ विधाय बार्धिकीं यानां चतूर्थ। प्राप्य तापसम्‌ शक्लां श्ट तिलान्वष्ट्वा प्राप्राया(५१५ )लंडकान्वत। तापसीं माघम्‌ काय याता प्रयतेन प््सिद्धिममीप्डुमिः। तस्था चतुथ्या त्वलसत्व ण्ट सष।पस्षग्हूत्‌ तां यात्रां नान्न यः कृयानेतय ।6टदड्‌

२९२ नारायणमहृषिरवितः- [ शशोपकणन्‌ |

नेषेधं कुयादित्यन्वयः ॥। उपसर्गसहरैस्त हन्तव्यो ममाऽऽज्ञया होमं तिलाज्यद्रव्येण यः करिष्यति मक्तितः तस्यां चतुर्थां मन्ज्ञस्तस्य मन्त्रः परपेस्यति वैदिको ऽवैदिको बाऽपि यो मन्नस्ते गजानन जप्तस्वत्सं निधौ दण्डे िद्धि दास्यति वाच्छिताम्‌॥ इति। अथ पश्चमी तत्र सर्वासु कृष्णपक्षपश्चमीषु हिरण्यगमेशरलेश्वर- मोक्षद्ररे्वरणनत्रा चेचादिमासजयकृष्णपश्चमाषु वा क्रमेणेति वक्ष्यते भरावणमासह्चङ्कपश्चम्यां ककोटवापी समीपस्थवासुकिङुण्डे घ्रात्वा दाघ्ुङ्किं एजयेत्‌ तदुक्तं कशाखण्ड- यः स्नातो नागपश्चम्पां कुण्डे वासुकिसंज्के तस्य विषसंसगों मवेत्सपसमु्टवः कर्तव्या नागपञ्चम्यां यात्रा वर्षा तत्र वे। नागाः प्रसन्ना जायन्ते कुले तस्यापि सर्वदा अस्थामेव ककोटवाप्यां यात्रेति शिषटपमाचारः। अथ षष्ठी सवासु कृष्णषष्ठष्ठाशान्‌ चन्द्ेश्वरस्वगदरारेभ्वरयात्रा दे्रादिमासत्रयकृष्णपष्ठीपु वेति वक्ष्यते तथा रविवासरयुक्तायां थस्यां कस्या विष्छष्ठयां टोछाकयत्रा तदुक्तं काशीखण्ड- | कृतानि यानि पापानि नरैः संवत्सरादपि द्यन्ति क्षणतस्तानि षष्ठवर् ठ) टद्रनात्‌ लोलो लोको नामिकदेशे नामग्रहणात्‌ तथा रवियुक्तायामेव त्वस्यां पष्ठ्यां सामान्यतो रवियान्ना ' रविवारे रे्यात्रा षष्ठयां वा रविदयुजि इतिवचनात्‌ तथा मादपदहङक षष्ठयां लोलाकंयात्रेति शिष्टाचारः मा्गकञीषशङ्कष्ट्यां यदा रविवारस्तदाऽपि य(त त्र य।्।-- मार्गक्चीषंस्य सप्तभ्यां षष्ठ्यां वा रविवासरे विधाय वार्िक्णीं यात्रां नरः पप्पुज्यते इति काश) खण्डव चनात्‌ | अथ सप्तमी ततर स्वासु कृष्णसप्तमीषु गोपक्षशकेदारेशबह्येशयात्रा वै्ादितरयङृष्णसपमी पु धा क्रमेणेति वक्ष्यते तथा रविसप्तम्थां सव. स्थां रवियात्रा तदृक्तम्‌--~ `

[ कशीपरकणम्‌ ] तिस्थलीसेतः २३१

रविवारे रवेयात्रा षष्ठयां वा रविसंयुने (क [ कर $ है ® = भद तथेव रविसत्तम्यां सवविघ्रोपशान्तये

मागशञीर्षस्य सप्तम्यां रवियुतायां लोटांयात्रा तदुक्त [त] प्रकृत्य- पार्गक्तीरषस्य सप्तभ्यां षष्ठयां वा रविवासरे विधाय वार्षिकीं यात्रां नरः पपादमच्यते॥

माषष्ष्कुसप्म्या तत्र यात्रा ! तदुक्तम्‌- लोक रथस्प्त्या प्राता गङ्खाससगमं सत्तजन्मक्रतेः पापभक्तो मवति तत्क्षणात्‌

अस्यामेव यदा रविवारस्तदा साग्वादित्ययात्रा काया तदुक्तम्‌- शङ्कायां द्विजसत्तमा माषे मासि रव।दने महापव समारूयाते रविपव॑सम शुमम्‌ महा रोगालमुच्येत तत्र प्ात्वाऽरुणाद्षे साम्बादित्वं प्रप्ज्यापि धघभमक्षयमाप्रुयात्‌ निहत्यां करुक्षेत्रे यत्पण्य राहदृशनं तत्पुण्यं रविसप्तम्यां माषे कायां सशयः

प्रकरणातकाश्यां साम्बकृण्डे साग्वकुण्डं सूयकुण्ड।१।ते प्रातद्धम्‌ तथा पर्वोक्तायमेव सहम्यां रविदिशि्ायां विशिष्टे तिकतव्यताकामा- देकेशवयाचां कषात्‌ तदुक्तम्‌ अगस्तेरथ सप्तम्यां रावेवारां यदाऽऽप्यते तद्‌ा पादोदके तीर्थं आदिकिङ्ञवसंनिधो द्ात्वोपसि नरे माली केशवा दित्यपजनात्‌ सप्तजन्मकरतात्पापान्मुक्तो मवति तक्षणात्‌ यद्यजन्मक्रुतं पाप मया सप्त जन्तु तन्मे रोग श्लोकं माकरी हन्तु सप्तमा एतजजनकृतं पापं यच्च जन्मान्तरा जतम्‌ मनोवाक्षायजं.यच्च ज्ञाताज्ञातं यत्पुनः इति सप्तविधं पापं श्ानान्मे सप्तस्पिक सरवत्थाधिसमायुक्तं हर माकरि सप्तमि एतन्मन््त्रयं जप्तवा घ्राता पादोदके नरः केरवादित्यमालोक्य क्षणाजिप्कलुपो मवेत्‌

२६४ नारायणमहविरवितः-- [ कशप्रहणम्‌

दौनीति चात्वा मोनिनेव केङ्वादित्यः पूजनया नान्तरा वदेदि वयर्थ पादोदके घ्ानमुक्तं तस्येवे तिकतव्यतामाह यद्यादृत्याद्ना नं तु पजा एजानन्तरमिदं घ्नानान्तरं विधौयते वाक्य भद्प्रङ्गादृहटान्तः

रक ल्पनापरत्तेश्च अथाष्टमी तन्न सर्वाह्नि कृष्णाष्टमषु वचत्राद्त्रयकृष्णष्टम्ु वा टषमध्वजेशषधर्मैशलाङ्लीकशयातरेति वक्ष्यते तथा सवास्वष्टमषु मस याचा काया तदृक्तम्‌-- अष्टम्यां चतरद्यां रविमूमिजवासरे यान्न भरद करत्वा नरः पापः प्रमुच्यते तथा~कालराजं यः काया प्रातमूता््मकिजम्‌ मजेत्तस्य क्षयेत्पण्यं कृष्णपक्ष यथा शशा

मजेदित्पन्वयः तथा स्ा्टमीषु दुर्गायात्रा काया तदुक्तम्‌- अष्टम्यां चतदृर्यां मामवार ।वश्षतः संपज्था सतत कायां दुगा दगतनारना नवम्यामथ वाशटम्यां चण्ड यत्रा शुमवहा॥ दते च।

सवशपीष्वीक्ानिशयात्राऽपि काया अष्टम्यां चलुरदश्याम।शानेश यजन्ति ये एव रुद्रा विज्ञेया इहा मुताप्यसशयम्‌ तथा--पवाष्टमीपु चद्देश्वरसमी पस्था पिङ्गला पूज्या तदुक्तय्‌- ये प्रत्यभि जनास्तथा प्रातचतुदाशे सिद्धयोर्ग. श्वर पीठे परजयपिष्यान्त मावतः अष्टष्टरूपां समगं पङ्कां सकस द्धदाम्‌ धूपमेवे्यदीपायेस्तेषामावेम। व्यति प्रतक्षी मविष्यतीत्वश्चः सिद्धवागाश्वरा५।० चन्द्श्वरप्द्शः तिसगमस्था स्वप्नश्वर्यपि सव।्टमाषु पज्या तदुक्तं ता प्रस्तुत्य अष्टम्यां चतदृहयां नवम्यां नाद वा दवा। प्रयलतः समर्च्य सा कारयां ज्ञानाथिभिनरः

वरिलोचनयाचाऽपि सर्वा्टमीषु काया तदृक्तम्‌- प्रतिमासं सद्‌ाऽष्म्यां चतुर्रयां मानिनि भयानि सवंतीथानि व्र देव तिविष्टपम्‌

करीभकणम्‌ ] विस्थटीषेतः २६५

विविष्टपश्निलो चनः तस्मात्तत्र एजादि कविमिति मावः मत्स्यो.

दृयमरि स्वाष्टमीषु यत्रा तदुक्तम- अष्टम्यां चत॒र्स्यां तीर्थानि सह सागरैः

पष्टिकोटिसहश्च।णि मर्स्योदय विशन्ति हि दुक्त एव मावः तथाऽटम्यामुपोष्य ज्ञानवापीयात्रा कायां तदु

कष--

अष्टम्यां चतुदहयागुपवासा नरात्तमः प्रातः प्रालाऽथ पीलाऽम्मस्तवन्तलिङ्कमयो मवेत्‌ हदं प्रकमाञ्ज्ञानवापी विषयम्‌ यवा तु मामवासरयुक्ताऽशम। तका गङ्यस्थे भेरवी प्राता तत्सम।पस्थ मंरवे पूजयत्‌- तदुक्तं तद्व प्रकृत्य भौमाष्टम्यां तन्न नरः घन्वा सतवयात्यतन्‌ क्षा भेरवं कालं कठि काठं संजयत्‌ कालमिति मैरवविशेषणं तेन काटमरव दृष्त्यथः अद्गराष्टम्याम करारकुण्डे घ्नात्वा मङ्गठशा दरष्ट्यः अचर लङ्गं वाक्य चतुथोप्रकरण उक्तम्‌ यदातु वस्या कस्या विक्कृष्णाष्टम्यां गुरुपुष्यव्यतीपाता मन्ति तदा ज्ञानव्या च्द्धमात्‌ शस्तम्‌ तदुक्तं तामेव प्रस्तुत्य- गुरुपष्यासिताषटम्यां व्यतीपातो यदा मवेत्‌ पाऽ भाद्धकरणाद्रयकोरिगुण मवेत्‌ देश्रशुकरष्टम्यां मवानायात्रा तदुक्म्‌-- वैवा्टम्यां सहायतां भवान्याः कारषत्छुधाः अशाधिक्षाः प्रकतव्याः शतक्रत्वः प्रदाक्षणाः प्रक्षिणीङताऽनेन सपतद पती महे। अस्यामिवाषटम्यां मध्यमेश्वरवात्रा तदुक्त तमव प्रकृत्य- ततर जागरणं कताऽ्ोकाष्टम्यां मधां नरः जात शाकं छमते सदाऽऽनन्दमयां मवेत्‌ प्रधौ घवेऽ्लोका म्यां शुवठा्टम्याम्‌ ज्येष्ठसिताष्टम्यां सामाग्याय ज्ञीमिर्जहागौरीयाता कापा तदुक्तम-- उयेढे मासि सिताष्टम्यां तत्र काया महोत्सवः तत्र जागरण काय सर्दत्तपत्सप्रद्धव

२९६ नाराणमडविरचितः-- [ का्ञीभकणम्‌ 1

ज्येष्ठां गौरीं नमस्कृत्य ज्येष्ठवापीपरिप्डता सोमाग्यमाजनं मयायोषा सौमाग्यमागपि आ्ौ परिप्टुता सती पश्चान्नमस्कृत्येत्यन्वयः ज्थ्ठा गारा टे श्वरसमीपे माद्रपदकृष्णाष्म्यां गङ्गात।रस्थमहालक्ष्मायात्रा तदृतं तामेव प्रस्तुत्प- ~ नमस्य बहटाष्टम्पां कत्वा जागरणं नशे समर्च्य महालक्ष्मीं बता बतफल लमत्‌ नमस्यो माद्रपव्‌ः वती, उपवासान्‌ मादुस्यवं छक्टाष्ट््या सूर्दुण्डसमीपस्थमहालक्षमीयात्रा तदुक्तं तां प्रकृत्व-- महालक्ष्म्य्टमीं प्राप्य तत्र यात्रा कृता नृणाम्‌ संपजितेह विधिवत्यद्या सद्य मुञ्चते) महालष्म्य्टमीं माद्रशु्का्टमीम्‌ महालक्ष्म।वतवन्तस्त्वेतदृारभ्या- त्रिमाषटमीपर्थन्तं षोडशदिनानि यात्रां कुवन्ताति सप्रदायः। आाश्वन- छष्टम्यामुएवासी मवानीपूजापूककं तत्र जागरण कृता प्रातरपि

माना एजयत्‌

तदुक्तं तामेव प्रकृत्य- कय[जागरणं राच। महाष्टम्यां वता नरः

प्रातर्भवानीमभ्यच्ये प्राप्रषाद्राज्छितं फलम्‌ अहाष्टम्यामान्विनश्युङ्कायाम्‌ वती, उपवासवान्‌ अत्रव महागु- ण्डास्यचण्डीयात्रा तदुक्त तां प्रकृय- तस्या यात्रां यः कु्यन्मिहाषटम्यां नरात्तमः। धक्स्वी एजचपोत्राढयो क्ष्मा वांश्चापे जायत अस्यामेव वषमध्वजदृक्षिणस्थच्छागेश्वरयात्रा तदुक्त तामव प्रकुत्य तस्या देष्याः प्रसादेन काशीवासः प्रलभ्यते अतश्छमिश्वरीं देवीं महाष्टम्यां प्रपूजयेत्‌ (पिक्षसिताष्टम्यां धमश्वरयात्ा तदुक्तम- ये कार्तिके मासि िताष्टम।तिथ। यातां कारव्यन्ति नरा उपोषितः रा्नौ वै जागरणं महोत्सवे धर्मश्वरे ते पनमवा मुषि

( क्मश्चीपरकरणम्‌ ]

भौर्गासिताष्टमी कालाष्टमीति प्रसिद्धा तस्यां काठटमरवपूजापवा- सादि कार्यम्‌ तदक्तम- मर्भश्चीषांसिताष्टम्यां कालमैरवसंनिधां उपोष्य जागरं कव॑न्सर्वपाेः प्रमुच्यते तथा--करत्वा विविधां एजां महास मारविस्तरः नरो मागासिताष्टप्यां वापरक ववपत्रभ्ुत्प्जत्‌

अचर कार्तिक्यनन्तराऽष्टमी मागकष्णाष्टमा ग्र्या गाणचन्दमानन तु म॒ख्यचान्द्रमानेन अत्र रिवरहस्य साय भरवप्राटुमवस्व(- क्तत्वाचद्यापिन्यां एजोपवासादं कायम्‌)

अथ नवमी स्वसु करष्णनवमीष चेत्ादेमासन्नवकरष्णनवमषु वा क्मेणोपक्षान्तश्िवर्वरिश्वरवद्धकाटेश्वराणां यत्र तथा सर्वनवमापरु पष्डीयात्रा कार्या " नवम्यामथ वाऽषटम्यां चण्डायत्रा शुमावहा ईति वचनात्‌ तथा कुटस्तम्मप्जाऽपि सवेनवमाषु काया तदुक्तम्‌- नवम्यां पश्चदश्यां कृटस्तम्म समचयत्‌ ! दुःखं रुद्रपिश्ाचत्वे मवेत्तस्य पूजनात्‌ सर्वनवभीषुपोष्य जागरणपूजादि कृत्वा प्रातन्यसश्वरदशेन कायम्‌ तकत सनत्कमारसहितायम्‌- हषा व्यासपुरीमेतां नवम्धा चाप पर्वण उपवासीह जागति व्यासमाराध्य सनध।

प्रात्य सिश्वरं दृटा मुच्यते सवपातकः

अयरेधािसंथमस्था स्वरेभ्वरी पज्या वचनं त्वष्टमीप्रकरणे दशितम्‌ | अथ दृश्षमी तत्र सवद कृष्णदजमापु ज्यठरकाभरावरपश्राना ज्ञा चैन्रादिमासत्रयकृष्णदश्मीषु वा तथा ज्य्ुक्लदृकञम्या वक्ष्य प्राणविथिना दशाश्वमेधे गङ्गां संपज्य स्तात्रपाठः; काचः तडुक्त मिष्यपुराण-- ज्येष्ठे मासि सिते पक्ष दृश्णम्या हस्तस्तयुत गङ्गातीरे तर पुरुषो नारी वा मक्तेमावतः निशायां जागर करत्वा गङ्खगदशावधस्तथा

दशमीजागर कृवैत्यथः

२३८

नारायणमहविरवितः- [ कारीप्रकरणम्‌ |

पम गन्पैश्च तेवेयैः फलटेश्च दशस ख्यया तथेव दीरेस्तामरटेः एजषेच्छद्धयाऽन्वतः "। घ्नाल्ला मक्त्या तु जाह्रव्यां दशकृत्वो विधानतः दृशापरसृतिकृष्णांश्च तिलान्स्िश्च वे जले सक्तर्ण्डानगडपिण्डान्दद्याच्च दशशपस्यया ततो गङ्कातटे रम्यं हेम्ना रप्येण वा तथा शङ्कायाः प्रतिमां क्तवा वक्ष्यमाणस्वरूपणममू पद्चस्वस्तिक चिह्वस्य पणकुम्मस्य चापर संस्थाप्य पुजयेदैर्व। तदलामे प्दाऽपि वा अथ तच्चाप्यशक्तश्रे्िखे व्ष्टेन माव दचतभजां विना सवावयवशामताम्‌। नकम्मासिताम्भाोजवरदामयसत्करम्‌ सितवख्रपरीधानां मरक्तामणिविमूषिताम्‌ एवं ध्यायेत्युसीम्यां चन्द्रायुतसमपमाम्‌ चामरेवास्यमानां चभ्वेतच्छज्।पक्षामतामर सुप्रसन्नां वरदां करुणाद्रनिरन्तराम्‌ सुधापुवितमृप्रष्ठां देव्यगन्धानूलपनाम्‌ वैटोक्यनमितां गङ्गा सवेदवेराधाष्टताम्‌ दिव्यरत्नपरीतां दिष्यमाल्यावमूषणाम्‌ ध्याला जले यथा प्राक्तं तथाऽचायां पृजथत्‌

अवाया प्रातमषाम्‌

वक्ष्यमाणेन मन्तरेण कुयात्जामशषतः पश्चाप्रतेन प्ानमचाया तु विरशिष्थते प्रतिभासि स्थण्डिले गोमयेनोपटेपत्‌ नारायणं महेशं बरह्माण मास्कर तथा ममीरथं नपतिं हिमवन्त नगश्वरम्‌ गन्धपुष्पादिभिः सम्यग्यथाशाक्ते परपूजवत्‌ दक्षा परस्थांसितिलान्दद्याहशमिमेभ्य एव दश प्रस्थान्यवन्दद्याहशस र्थ गव स्तथा

प्रस्थः ध।डश् प्टान।

त्स्यकच्छपमण्डूकमक रा दिजठे चरान्‌ कारापेतवा यथाश्चाक्ते सुवणरजतन वा

२१९

चिस्थ्ल। सेतुः!

तदलामे पिषटिमियानम्यव्यं कुसुमादिभिः गङ्खायां प्रक्षिपदाग्यं द।पश्चिव प्रवाहिषु रथयात्रा दिने तस्मिन्वि मवे सति कारयेत्‌ तथाऽऽ प्रतिकरुतेगङ्गायास्तृत्तरामुखम्‌ भ्रमन्त्या दुल मं हाके दशन पापकभणम एवं कृत्वा विधानेन वित्तक्ञाठचवेवाजतः दकापापेर्वक्ष्यमाणेः सद्य एव विमुच्यते एष्पाेः पजय दगङ्ां मन्नेणानेन मक्तेतः

नमः शिवायै नारायणय दश्चहराषं गङ्कापे नमो नमः हति मश््ेण धो मत्यां दिने तास्मन्द्वानिशम्‌ जपेत्पश्चसहू्ाणे दक्षधम फट ठमत्‌ उद्धरेदश पएषाश्च कुल चेवं मवाणवात्‌ वक्ष्यमाणमिद स्तोत्र विंधिना प्रतिगृह्य गङ्कामरे तदिमे जप्यं तत्पजायां प्रवतेते

अन्न धतुर्थजामित्यादिमिाल्यविमूषणामित्यन्तं ध्यान पाठत्वा नभो मगवत्वं ठे हिरि हिलि भिलि मिलि गङ्गे मां पावय पावय स्वाहा इत्यागमोक्तमन््ेण पञ्च पृष्पाञ्जठानाङ्गव इता

शाङ्ग गुगशटुं धूप सुगन्ध मनाहरम्‌ गहाण मङ्गलं दाप घूतवातसतमान्वतम्‌ रुद्ररूप नमस्तेऽस्तु ग्रहाण वरदा मव परदारपरव्रव्पपरद्राहपराङ्मुखः गङ्ख बुते कदुाऽऽगत्य सामय पावापष्यात

इति एटित्वाऽनन्तरं गङ्गाजले स्थित्वा स्तत्र जपत्‌ नमः शिवाये गह्य वरदाय नमां नमः नमस्ते विष्णहपिण्ये ब्ह्मभू५ नमाऽस्तु नमस्ते रुद्ररूपिण्ये शांकय नमां नमः सवदेवस्वरूपिण्ये नमो मेषजमूर्तय सर्वस्य सर्वव्याधीनां भिषङ्‌भ्ेष्ये नमो नमः।

चरजङ्कमसं मृतविषहृन्त्ये नमां नमः

संसार विषनाशिन्ये जीवनाये नमस्तु ते। तापतरितयसहर््े प्रणिश्यं ते नमो तमः

{ कशचीप्रकरणम्‌ ,

„४0

नारायणमह विरचित [ काशीप्रकरणम्‌ 1

शान्तिसतानक्ारण्यै नमस्ते शुद्धमूतंये सर्वसंसिद्धिक्षारिण्यै नमः पापारिरूतष भुक्तिमुक्तेप्रदापिन्थं मद्रदाये नमोऽस्तुते भोगोपमोगदायिन्ये मोगवत्ये नमा नमः मन्दाकिन्यै नमस्तेऽस्तु स्व्गदाये नमो नमः नमस्मैटोद्यमषायं तिपथाये नमोऽस्तु ते नमजिष्युकुसंस्थाये क्षमावत्ये नमो नमः तिहुताश्चनसंस्थाये तेजाचत्यं नमो नमः नन्दायै लिङ्गधारिण्ये नारायण्पे नमो नमः नमस्ते विश्वमित्रा रेवत्य तेनमां नमः॥ बरहत्यै ते नमस्तेऽस्तु छोकधाञपे नमोऽस्तु ते नमस्ते विश्वमुख्याये नान्दिन्ये ते नमा नमः पथ्व्ये शिवामृताये सुवृषाये नमो नमः| परापरशशताद्याये ताराय नमाञ्स्तुतं # पाक्षजालनिकृन्तिन्या अमिन्नाये नमां नमः शान्तायै वरिष्ठाय वरदाये नमो नमः उद्चायै सुखजग्ध्ये संजीविन्ये नमो नमः बह्चिष्ठाये बह्मदायं दुरितच्न्थं नमोऽस्तु ते प्रणतार्तिप्रमस्जिन्ये जगन्मात्रे नमो नमः सवापसतिपक्षाय मङ्गटाय न्मा.नमः॥ शरणागतदीनातपरिन्राणपरायण

सर्वस्या तिहरे देवि नारायणि नमाम्स्तुते॥ निर्टपाये दुर्गह=५ दक्षाय ते नमो नमः धरापरपरे तभ्यं नमस्त मोक्ष सदा

गङ्क ममायतो मूया गङ्धे मे देति प्रष्ठतः

ग्घ मे पारश्वयारेषि तपि गङ्गऽस्तुभ स्थितिः आदां त्वमन्त मध्५ चसर्वत्व गा गत शद) त्वमेव मूल प्रकृतिस्त्वं हि नारायणः परः गङ्के त्वं परमात्मा शिवस्तु नमः ।रव शु इद पठत स्तन्न भक्त्या नत्व नूर{जप यर णोति श्रद्धया युक्तः कायवाङ्चत्तसमवः। दञ्चधा सास्थतेद्‌षिः सवरव प्रमुच्यत

[ कशीप्करणम्‌ ] विस्थलीसेहुः ९४१

रो गस्थो प्रच्यते रोगादापषभ्यश्च प्रमुच्यते द्विषद्धपो बन्धनाथेश्च मयेम्यश्च [ विमुच्यते तर्वान्कामानवाप्र ति परेत्य बह्मणि लयते

हमं स्तवं गहे यस्तु ठेखयितवा विनिक्षिपेत्‌ नाथिचौरमयं तत्र पापेभ्योऽपि मयन हि ज्येष्ठे भासि सिते पक्षे दशम हस्तस्तयुता संहरे्चिविधं पापं बुधवारेण संयुता तस्मटशम्यामेतच्च सतोत्रं गङ्गाजटे स्थतः यः पठे शक्रत्वस्तु दरिद्र वाऽपि चाक्षमः सोऽपि तत्फलमाप्नोति गङ्गां ¶ञ्य यत्नतः पर्वोक्तेन विधानेन यत्फट सप्रक। तितम्‌

यथा गौरी तथाः गङ्खा तस्माद्रोय।स्तु पजने त्रिध विहितः सम्यक्सोऽपि गङ्गाप्रपूजने यथा शिवस्तथा विष्णुधथा विष्णुस्तथा ह्युमा उभा यथा तथा शङ्खा चतूखपं भिद्यते विष्णरुद्रान्तरं यच्च भ।गाय।रन्तर तथा गङ्कागोयन्तरं यच्च चां वृते एूढहध।स्तु सः रौरवादिष घोरेषु नरकेषु पतत्यधः

दश्च पपान्याह-

अदत्तानाममपादानं हिसा चेवावधानतः. परदारोपसेवा कायिक चरिविध स्पृतम्‌ पारुष्यमनरतं चवं पशन्यं चापि सवशः दबद्धप्रलापश्च वाद्य स्याचतुवधम्‌ परद्रभ्येष्वमिध्यानं मनसाऽनिष्टाचिन्तनम्‌ वितथाभिनिवेशश्च मानसर चविध स्प्रतम्‌ ततानि दश्च पापानि हर त्वं मम जाह्नवं वक्ष पापहरा यस्मात्तस्माहशहरा स्छृता एत दश्ञ विधेः प्रापे: काटिजन्मस्तमुद्धवः भयते नाच संदेहो बरह्मणा वचन यथा॥ दकि शच्छतान्सव।न्पितृनथ 1प१तामहान्‌ | उद्ध्‌रत्येव ससारान्मन्नणानत पाजता ३१ |

२४२ नारापणमह विरदितः- [ काश्ीप्रकरणम्‌ ]

नतो मगवल्यै वृक्ञपापहरायै गङ्काये नारायण्ये रेवत्य शिवाये दक्षायै अग्रतायै विश्वमुख्याये नन्दिन्ये ते नम नमः अनेन मन्नण जलेन तपय दिति ररै्टाः

उषे माति सिते पश्च दशम्यां बुधहस्तयोः गरानन्दे प्यतीपाते कन्याचन्द्रे वृषे रवा दृश्चयोगे नरः घ्राता सवपापः प्रपुच्यतं

गरास्यं करणम्‌ दश्नयोगसच्वेऽधके फटमू कतिपययोगेष्वपि पवत सव कायमभव। सितमकरनिषण्णां शुभ्रवणा त्रिनेत्रा करधतक्रलकशोयत्सो व्पलामत्यमाशम्‌ वि धिह रिहररूमं सन्दुकाटारजुटा कटितसितदकटां जह्वा ता नमाम॥

इति मविष्योक्तं गङ्क। स्तोत्रम्‌ इदं पूजासतात्रपाठादिं ज्यषटडकृद्‌-

शम्यां कार्यमिति काशीखण्ड उक्तम्‌ तत्र यद्याप बहु मावभ्यत्तमान मेवास्ति तथाऽपि पाठमेद्बाहुल्यात्कातिपयव चनाना चा।धकृत्वात्स पनदिद्यते 1 प्रयागाद्‌ तु वक्ष्षत- |

ज्येषठि मासि सिते पक्षि दशम्यां हस्तस्युते

गङ्गातीरे तु परुषा नार वा माक्तेमवतः॥

निशायां जागर कुय।द्ङ्गं दश्विधर्दर।

एष्पेः स्ुगन्५नवेद्येः फटेदशदश।।न्भतः

प्रदीपैदशमिर्धपेदशाङ्गेभरुडध्वज

पजयेच्छद्धया धीमन्द्शकरूत्वां वेधानतः

सास्यां स्तिलाम्क्षिपेत्ताये गङ्खायाः प्रकृतदिश

गडपक्तमयान्पिण्डान्दयाच दक् मन््रतः॥

नमः शिवा प्रथम नारायणय पद्‌ ततः

दृश्षहराये पदमिति गङ्गा मन्त्र एष

स्वाहान्तः प्रणवाद्श्च भवेषद्रशक्षरा मनुः

पजा दनि जपा होमाऽनेनव मनुना स्मृतः

हेश्ा ख्पेण वा शक्तया गङ्कार ।वेधाय

वस्राच्छादितवक्यस्य पणङ्कुम्मस्य चपर

प्रतिष्ठाप्याचयदव। पश्चप्रूतषर। पचताम्‌

[ कासीपरकरणम्‌ ] त्रिस्थटीषेतुः

व्यानमाह साधश्टोकत्रयेण- चतभजां चिना नदानदानपविताम्‌ | लावण्यामतनिष्पन्द्सश।ठदुत्रया्ेकाम्‌ पर्णक्ग्मसिताम्भाजवरदाभयस्त्कराम्‌ ततो ध्यायेत्यसौम्यां चन्द्रायुतसमप्रमाम्‌ चामरर्वीज्यिमानां श्वेत ब्छत्रोपश। मतम्‌ सुधाप्लावितमूपुष्ठां दिव्यगन्धादुठेपनाम्‌ वैटोक्थपएजितपदां देव्बिभमिरमिष्टुताम्‌ ध्यात्वा समच्यं मन्त्रेण धृपद्‌।प।पहारतः भांचत्वांच दिधि ब्रं हिमवन्तं मगारथम्‌ प्रतिमाये समभ्यर्च्य चन्दनाक्षद्निमितःन्‌

मां क्षिं लां विष्णुं विधिं बरह्माणं बधं चुर्म्‌ | दृशपरस्थतिलान्दद्यादशञ विभम्ब आरात्‌ पलं कडवप्रस्थआहका वाण एव धान्यमानेन बोद्धव्याः कमशशाऽम। चतुगुणाः मत्स्यं कच्छं मण्टकमकरादिजटे चरान्‌ हंसकारण्डवबकं चक्र रेडिम प्रारसान्‌ यथाक्षक्ति स्वर्णङरूप्यताम्रपिशटवेनि(मतान्‌ अभ्ययं मन्धक्समेर्मद्गायां प्राक्षपदवत।

तुवण। दिचतुष्टयस्य शक्तया विकल्पः एवं करखा विधानेन वित्तशाल्यवेव।जतः

उपवासी वक्ष्यमाणेईशपपेः प्रमुच्यत

दशपापप्रतिपादकमद्त्तानामुपादानामेत्वादृश्टक्य पूववत्‌ एतेदश् विधः पपदेशजन्मतसतगुप' मच्यते नान्न सदेहः सत्य सत्य गदाधर उद्धरेन्नरकाद्‌ घोराश्च पूवन्दशशापरान्‌ वक्ष्यमाणमिदं स्तात गङ्गा सवदा जपत्‌ |

नमः शिवाये हत्यादि नमः शिवे इत्यन्ते पूववत्‌ इदं पठते स्तोच्रं शृणुषाच्छद्धयाऽप यः दशधा मुच्यते पपे; कायवाक्चित्तसमवः

२४४ नासयणमहविरचितः- [ काश्चीप्रकणम्‌ 1

रोगस्थो भुच्यते रेगाद्िप्धचश्च विपद्युतः च्यते बन्धनादरद्धो मीतो मतिः प्रमुच्यते सर्वान्कामानवाप्रोति मेत्य तरिदिवं वजेत्‌ दिष्यं विमानमारुह्य दिव्यञ्चीपरिषी जितम्‌ गृहेऽपि टिखितं यस्य सदा तिष्ठति धारितम्‌ नाच्चिचोरमयं तस्य सप।दिमयं कचित्‌ इये भासीत्यारि गङ्काप्रपजन इत्यन्त प्यचहुभ्क प्राग्वत्‌ यथाऽहं त्वं तथा विष्णो यथा तं तु तथाह्युमा उमा यथेत्यादि गृहधीस्तु शत्यन्तं पूव दिति अत्र यद्यपि दश मीमां प्रकम्येदमुक्तं तथाऽपि काशीखण्ड एव. दविपञचाशेऽध्याय ग्येष्ठ- हुक प्रतिपदो दशभ्यवधि दशाश्वमधे ्नानाचुक्तम-

उयेष्ठे भाति सिते पक्षे प्राप्य प्रतिपदं तिथिप्‌ दकशषाश्वमेधिके प्नात्वा भुच्यते जन्भपातकेः जये्ठ्वक्टद्विती यायां स्नात्वा रुद्सरोवरे जन्षटूयकूनं पापं तत्क्षणादेव .नरयति

एवं सर्वासु तिथिषु क्रमच्नायी नरोत्तमः। आश्चकपक्षवकमि प्रतिजन्मा धपूत्पुजेत्‌ तिर्थिं दशहरा प्राण्य दुक्तजन्माघहारिणीम्‌ दशाश्वमेधिके घातो यमीं पश्येन्न यातनाम्‌ लिङ्क वशाश्वमेधेशं दश्वा वश्चहरातिथो वृशजम्माजितैः पपिस्त्यज्यते नात्र संशयः घातो दश््रायां यः पूजभदिद्गभुत्तमम्‌ ) मक्तया हशाश्वमेधेशं तं गमदा स्प्रशेत्‌ जेषे भासि सिते पक्षे घ्रात्वा रुदसरे नरः ुर्वन्वे वार्षिटीं यात्रां विरैरामिभरूयते दृशाश्वमेधावमृथे यत्फट सम्यगाप्यत दृशाश्वभेपे तन्नं घ्रात्वा दज्ञहरातिथ

स्व धुन्याः पश्चिमे तीरे नत्वा दृश्रेश्वरम्‌

दुद॑ज्ञामवप्नोति पुमान्पुण्यतमः कवित्‌ इति )

२४५

[शरदप्रकणम्‌ ] ` त्िस्थटीसेतुः

अन्न द्वि्ादिजन्मीयपापनाश्ः काश्युत्न्नविषय इति प्रपञ्चितं ्रवेशपस्तावे अत्रापि यद्यपि परतिपदावि प्नानमेवोक्तं तथाऽपि प्रति- पदादिदशम्यन्तमत्तरोत्तरदिनवृद्धिसस्यया स्ताजपाठः कार्यः एजा चोपवासष्यतिरिक्तं यथाशक्ति प्रत्यहं कायमिति शिष्टाचारः तथा देवं प्रयोगः--तिथ्यन्तं स्मृत्वाऽद्य प्रतिपद्येकजन्माजितदश्ञ विधपाप- नाक्षारथं ्ानमहं करिष्ये एवमेकवारं स्तातचतपाठमहं क।रष्य इति एवं ` द्वितीयायां जन्मद्रयाजतदृश्शविधपापनाश्चाधामित्याद्‌ द्वबर्‌ स्तो्रपाठमिप्यादि यावहशमि ज्ञेयम्‌ द्क्षम्या तु दशजन्मा यद्रा

वेधपापक्षयार्थामित्यादि इदं यद्यपि पराणद्रयेऽपिं गङ्गातारमात्र उक्त तथाऽपि काश्या प्रतिपदाददशम्यन्तद्श्ा> मधक्नानप्रातपाद्कः परदधतवचनानुरोधेन वशषाश्वमेषावाच्छन्न तरे कायम्‌ भन्यक्षन गङ्कातीरमात्रे यत तु गङ्गाया अप्वसानिषस्तन्ापि तथान्त जटा- क्यान्तरे षा यथासंमव कायम्‌

शम्यां शुकरुपरक्षे तु ज्येष्ठे मासे डुजेऽहानं अवतीर्णा यतः स्वगाद्धस्तक्ष सारद्रा॥ हरते दक्ष पापानि तस्माहशहरा स्पृता तस्मात््रानं प्रकुर्वीत दान चेव वविर।पतः

इति वराहपुराणेऽविशेषभ्रवणात्‌ अन्ने छजवाग उक्त" स्कान्दम-

विष्ययोस्तु बुधयागः एव विराधं कास्माश्चत्कतप मयक्तदशम्या कस्मिथिच्च बुधयुक्तदशशम्यां गङ्गाऽवत।णाति कल्पमदृश्रियणन पार. हारः तथा स्कान्द

हेष्ठस्य शुङ्कदश्शमा सवत्सरमुख। स्मूता

तस्यां वनिं प्रकुर्वति प्रान चेव वरषतः

थां कावित्सरितं प्राप्य दद्यादध्मपतिाद्कम्‌

च्यते दशषमिः पापः महापातकापमः हात्‌

बह्मपुराणेऽपि- ज्ये मासि सिते पक्ष दृक्ञमा हस्तसयुता हरते दृक्ष पापानि तस्माहश्चहरा स्मृता

तयो- ज्येषश्चङकदशम्यां मवेद्धामदिनं यहि ञेया हस्तक्षस॑युक्ता सर्व पापहरा तिथिः

२४६ | नारायणमट्विरचितः- [ कारीप्रकरणम्‌ ]

तस्माद्न्यत्रा पि पूजादि कायम्‌ ।' अत्रापवासः का२।खण्ड। क्ता

दशम्यां कार्यः जागरणमपि तस्यामेव काश्चन नवम्पा जागरण मित्याह तदु(दयु) क्तम्‌ एजोपवासय।जागरस्य ।मन्नकाटताव्रतः त्‌ उपवासोऽपि नवम्याभेवास्त्वाति चत्‌ एव कृता विधाने. तेर्यनन्तरम्‌ उपाद्व वक्ष्यमणिदं पापः प्रमुच्यते इतत एजन्तः रोपदिशेपवास्िरोधात इति मन््ेण यां मत्या दिन तास्मान्द्वा निकषम्‌ जपेत्पश्चसहस्राणि इ्युक्तजपस्याहारात्र वि हितस्य 1३९्‌- वचनामावे मोजनानन्तरासृष्ठानस्पायुक्तखाच्च जागरण ठु ३१ आासीत्यक्तवा निक्षायां जागरं कुयारिति विधनादक्रमावेरोधाऽप तस्मादृज्ञम्याभवोपवासजागरादे।त्यलं बहुना इय दरामा यत्रैव धोगवाह्रल्यं सेव कार्या योगाधिक्ये फलाधिक्यात्‌ यदा तु ज्व कदाचिन्मलमासस्तद्‌ा मलमास एव दृशहरोत्सवा तु छद्ध तकत ्ष्यशङ्गण-

दकशषहरास त्कषश्चतु्र पि युगादिषु

उपाकमणि चोत्सश द्येतदिष्टं वषादेतः इते

इति दशहराकरत्यम्‌ अस्यामेव दशम्या गङ्गेशः प्ज्यः तदृक्तप-~.

तिथौ दशहरायां यो गङ्गेशं सभचयेत्‌ तस्य जन्मषहश्स्य पापं संक्षीयते क्षणात्‌

अथेकादर्ी सवादु कष्णकाद्‌श। पु चेवादृमासत्रपगासु वा नवा स्चाविभ्वकर्मे्ञचण्डीकशाः एज्या इति वक्ष्यते तथा सवङ्द्शाषु ुक्तेमण्डपगो विष्णुः प्ज्यः। विशेषस्तु शयन।बाधन्।; तदुक्तम्‌

छ, (ष्क

य! परत्येकाद शी प्राप्य शयना ब।[धने। तथा कर्थाजागरणं रात्रा मम मृतिसमापतः॥

प्रातः समस्य मां मक्त्या एजयित्वा द्विजानपि दसा गाः काश्चनं मू मूयां मूमिमारमवेत्‌ करत्वा तत्र वतोत्सं वित्तशाद्य विव। जतः सम्यग्वतफलं धीमानस्पाप्र त्येव ममाऽ्ञया

वतोत्स्गमेकादक्षीवतोद्यापनम्‌ का्िकडयक्टेकादशीतः पराणमा- दधि पथनदे स्नानादि कायम्‌ तदुक्तम-

[ रीपरकरणम्‌ |] ` निस्थलौसेतुः २४५७

एकादशीं समासाद्य प्रयोधकर्णा मम बिन्दुत।थकृतरनानो राघ्रा जागरणान्वतः दीपान्पशोध्य बहुशो मामलंकृत्य शाक्तेतः तीचिकं विनदन प्रराणश्रवणादमेः + महा महोत्सवं कृखा यावत्पूणां तिथेमवेत्‌ तच्रान्नदान कहुशः कृत्वा मत्परतिय नरः महापातकयुक्तोऽपि विशेखमदोद्रम्‌

मार्गशयक्छेकादक्षी (श्या) कालमेरवसमीपस्थः काटमाधवः पूज्यः तदुक्तं तवस्तावे-

मार्गकीरपस्य श्क्टायामेकाद्रयापुपो शितः तन्न जागरणं क्त्वा यमं नाऽऽलाकथत्क्वाचेत्‌

अथ द्रादकशषी स्वाञ्च कृष्णद्रादश्चाषु चतरादमसित्रवगाह बा शुक्लेशमणिकणिकेशनन्दिकेशानां यात्रा तथा सवद्रादृाप् गङ्ग" केशवसनिधिस्था काशाम्रातः एज्या तदुक्त बह्मववत~- हवाद्श्यां प्रातरेवाधां काचा यः एूजपत्सुधाः तस्य पापे रमते इद्ध धम प्रवतत

( र.

ज्ञानवापीं प्रक्रम्य काशाखण्डे- एकादर्यामपोष्याथ प्राश्नाति चुठकत्रयम्‌ हदये तस्य जायन्ते घ्रौणि टिङ्गान्यसशचयम्‌

अथोपोप्याथेतिपदहयाद्‌द्रादश्यामेति गम्यत लथा-क्षाणीं प्रदक्षिणीक्त्य यत्फटं सम्यगाप्यते प्रदोषे तत्फलं कायां सप्तके खाञ्टाचन

अचर प्रदोष इत्यविकेषोक्तावपि किंविद्ादशीयुक्तयोदशपरद्‌प क्ष नियुक्त एव तत यात्रेति शिष्टाचारः

टेङ्के-अतः परं तु सव्यं गङ्खावरणसगमम्‌ श्रवणद्वादशीयोगे बुधवारो यद्‌ मवेत्‌ तदा तस्मन्नरः स्नात्वा संनेहत्याः फल लमत्‌ भ्राद्धं कुया सतत्र तस्मिस्ते।थ यज्ञास्व।नं तारर्ला पितम्सव।निष्णुटकि गच्छति

२४८ नाराथणमहृविरवितः~ ` . [ काशीप्रकरणम्‌ )

अयं योभो मादरशङकद्ादश्यां प्रायो मवतीति तेदेव शिशस्तन् यार्त कर्वन्ति बुधामावेऽपीयं यात्रा काया तत्सत्वे धिकं फठम्‌ अत्र एव मविष्योत्तरे तद्योगो नक्तः- द्राद्षी भवणोपेता यदा मवति मारत संगमे सरितां स्नात्वा जाहवीस्नानज फलम्‌ होपवासः समापोति नात्र कायां विचारणा इति

कषे

अथ त्रयोदशी -। कृष्णत्रयोदश्चीयात्रे वेत्रादितरयम व्यधेश्ाविमु- कतेङमहेश्वराणां यात्रेति वक्ष्ये तथा शनिवासरयुक्ते अयोद्क्षीप्रदोषे क्ामेशयाच्ना तदुक्तं काज्ञीखण्डे दुब पस प्रति शिविन-- यः प्रदोषे चयोदईबां शनिवासरसंयुजि संस्नास्यति नरो धीमान्कामङ्ुण्डे तदु स्परे त्त्स्थापितं कामेशं लिङ्गं दरक्ष्यति मानवः वै कामकूतादोषाद्यामीं नाऽऽप्स्यति यातनाम्‌ तथा रेवरशु्कतयोदरयां तद्चाजया सोन्दयम्‌ तदुक्तम- चेमे सिते प्च च्रयोद्रयां तु मानवाः स्नानं ऽतः परक्व॑न्ति कामसदश्षा नराः तथा तदेव प्रकृत्य- वैवशुक्लत्रयो द्यां तञ्च यात्रा कामदा इति अथ चतुदश तच सरव॑करृष्णचतुर्दृशीषु वेत्राविमासत्रयकृष्णवतुद- शीधु वा जम्बकेशविदवेश्वरज्योती्पेशानां यत्नेति वक्ष्यते तथा धरवास चतुदशीषु कृत्तिवास उपवासपूर्वकं जागरणं कायम्‌ तदुक्तम्‌ वसामि कृत्तिवासेऽदं सदा प्रतिचतुदं अच्र जागरणं कृत्वा चतुदश्वां गममाक्‌ तथाऽतरैव वीरेरोऽप्युपवासपषक जागरण कायम्‌ तदुक्तम्‌-- विधाभेकं जागरणं नरो वौरेशमचयेत्‌ भूतायां नैव गह्णाति शरीरं पाश्चमीतिकम्‌ ६शानेभ्वरस्याप्येवभेव पजा चतुर्दश्यां कावा तदुक्तम्‌- कृत्वा जागरणं रात्रादीशशनिग्वरसं निधौ उपोष्य भूतां यां काविन्न नये गभ॑माग्मवेत्‌

[शीप्रकरणम्‌ | जिस्थलासेतुः २४९

पतिचतुर्दृशि पापक्षयाथमन्तगृहयाजाऽपि कायां तहुकतं पद्मपुराणे-

प्रामादिकाधलोपाय प्रतिम्‌त विमागहप्‌ कु्यत्मदक्षिणं नित्यं तत्कल्मषजिहीषया

यदा त॒ प्रतिपदादिषु चिवतुर्दक्षिङ्गानां प्रतिमासं यत्रा कृता

तद प्रतिचहुर्शि सर्वाः कायाः तदुक्त तत्रव-

~ (

विचतर्दशलिज्नानां मते पज।परां मवेत्‌ चतर्दश्ञानामपि मृते प्रतेऽचेकां मदत्‌ तथा प्रतिपदादिपक्षमभिषयाऽऽह- अथ वा प्रतिमूतं क्षित्रसिद्धिमभीप्ुमिः इति तथा स्वचतुदंशीषु कालमरवडुगका नेश पिङ्लास्वपेश्वरात्रेठाचन- मरसस्योदरीज्ञानवापीनां यात्रा तत्तदिधिना काया अत्र वचनान्यष्टम- रकरण उक्तानि। स्वासु कृष्णचतुरदश्ापु रलेश्वर उपोष्य जागरण कायम्‌ तदुक्तम्‌- अआ।सता्या चतुदेर्यामुपाष्य नरि जागरपत्‌ नक्संनिधौ देवि मम सांनिध्यमाप्रुयात्‌ तथा कृष्णपक्षचतुदेशीषु दुगासमापस्थयागेन ना कार।खण्डक्तˆ विधिना पजादि कायम्‌ तदु ताः प्रकृत्य करष्णपक्षस्य म्रतायामुपवास। नरोत्तमः तञ्च जागरणं कृत्वा महते। सद्धमुयात्‌ प्रणवादिचितुथ्यन्तेन।ममेः शकक्तिमान्नरः प्रत्येकं हवनं कृत्वा शतमटात्तर नाश ससता्पिपा गग्गलना #॥दप्रमाणतः यांयां सिद्धमभीष्सेततां तां प्राप्नाति मानवः नामामेश्चतुःवाशसस्याक या ग्न्यु२। काथतः;। टघकाष्ठिः सुष्षषब. हूरीफलम्‌ यदा तु मोमवारयुक्ता या काचचचतु९। स्य!तश्यां यम. श्वरयात्रा तदुक्तम्‌ यमतीर्थे नरः घरालखा मतायां मामवाप्तर

यतेश्वरं विष्टोक्याऽऽशु स्वपाः प्रसुरपत ३९

२५० नारायणमहविरचितः- [काशीपकरण५ |

दि मौपवतुदर्यमेव मरणीयोगोऽधिकस्तदा यमतीर्थे तर्पण.

प्ण्डिवानभ्रद्धादि विशिष्टफटदम्‌ तदृक्तम्‌- यमतीथं चतद॑श्यां मरण्यां मामवासर्‌ तर्पणं पिण्डदानं कृत्वा पिन्ननृणा मेत्‌ अमि्टष्यन्ि सततं पितरा नरकाकसः मोम मरण्यां मतायां यादे यागऽयमृत्तमः॥ काश्यां कथिद्यमे तीथं कृता.्नानं महामतिः अपि यस्तर्पणं कय।त्सलिल नो विशुक्तय के गयागमनैः पंसां किं राद्ध मूरिदक्षिणेः। यदि कार्यां यमे तार्थ योगेऽस्मिऽश्राद्धमाप्यते भराद्धं कृत्वा यमे ताथ पूजयित्वा यमश्वरपर्‌ यमादित्यं नमस्कृत्य पितणामनूृण। मवेत्‌

मौमचतर्ददणां कटशेश्वरेऽपि यात्रा काषा तूक्त कटर प्र ङ्त्य-- तत्न मौमचतदश्यां यस्त॒ यात्रां करिष्यति। अपि पातक्युक्तः यमया्चां यस्यत॥ यदा कस्यां विचतुर्दश्यामाद्रानक्षत्रथोगस्तद्‌ रुद्र दुण्डे घ्रानं महाफ- ठम्‌ तदुक्त दिङ्कपुराणे रद्रकुण्ड प्रकृत्- चतुरश यदा योग आद्राकरक्षेण संयुतः तदा पुण्यतमे काले तास्मिन््नने महाफट्‌ काक्षी खण्डे तदेव प्रकृत्य- चती यदाऽपण रुद्नक्षत्रसयुता दा परण्यतमः कालस्तस्मिन्कुण्ड महाफः चेच्रकृष्णचतददथभपोष्यामायां केदारकुण्डे स्नात्वा तदुद्कस्व गण्डटूषत्रयपएनाद्धद्ये लिङ्गोत्पत्तिमवति तदुक्त कद्र शङृत्~- वै्रकृष्णचतुदश्यामुपवासि विधाय गण्डूषं पिब प्रातहटिङ्कमधितिष्ठति

केदारोद्क्पानेन यथा तत्र फट ठछमत्‌ तथ जायते पसांज्णां चापि पश्यः

| | [ काशीप्रकणम्‌ | जिस्थटीसेतः। 1.2 > २५१

वेत्र चत्दर्यायुपोष्य पश्युपतीश्वरे जागरणं पूजादि कायम्‌ तदुक्तं पञ्ुपतीश्वरभेव प्रकृत्य-- तच्च चेत्रचतु्श्यां शङ्कायां शुचिमानसेः कार्या यात्रा प्रयलेन राच्च जागरणं तथा पजयित्वा पञ्युपतिभुपोषणपरायणः पशपाशेनं बध्यन्ते दृशे विहितपारणाः

अज्र पद्यदयेकवाक्यताम्‌नेऽरि शङुपक्षे दशे पारणासं मवासतिमास- कष्ण चतुर्दशी विषयमुत्तरपद्यं व्याख्येयम्‌ वैदाखशुक्टघतुर्दइयामोका- रेशयात्रा तदुक्तं पुराकल्पार्थवादुखेनेकर प्रकृत्य- राधश्चुस्छचतु्दश्यामद्यापि क्षत्रवासिनः तन्न यारा प्रकुर्वन्ति महोस्सवपुरःसराः तत्र जागरणं कृत्वा चतुर्शयायुपोपिताः। प्ाप्वन्ति परं ज्ञानं यत्न कुत्रापि ते पुताः बह्माण्डोदरमध्पे त॒ यानि तीर्थानि सवेतः। तानि बैशाखशतायामायान्त्याकरापिदशने इति राधो वैशाखः ज्येठह्ाक्ट चतुर्दा संपूज्या ३५९ताप्तपं अस्वामेव सोमवारादुराधायोगे जेगीषव्यगुहायात्रा तदुक्तं तमेष प्रत्य उयेठघ्ञस्छचटुर्दश्यां सोमवारातुराधयोः तत्व्वणि यद्ावात्ा कर्तव्या तन्न मानवैः प्ावणश्ुकलवतुर्ैश्यां निट चनसभीपस्थमहदेवे पविघारापणं , भहाफटम्‌ 1 तदक्‌ पवि्नपर्दमि रहा भरादणे मासि यत्नतः लिङ्क उदित्रमाेप्य महादेवे गममाक्‌ कार्तिके दौपावठिवतुदृश्यां मानससरोवरे वात्रेति शिष्टाचरः. कातिकश्चक्ट वतु शी वि्वश्वरपरतिष्ठादिनमतस्तस्वां विश्वेश्वरपजा१ि विक्ेषतः कार्यम्‌ तदुक्तं सनत्कुमारसंहितायाम्‌- कस्मिन्व्षे कदा मासे तिथी कस्यां पहर विश्वेश्वरो महादेव्या विश्वश्वरमपुजयत्‌ संक्षेपं ज्योतिषस्तस्य प्रतिष्ठास्य कदृऽकरोन

२५२ नारायणमहविरवितः- [ कारापकणम्‌ |

येति सहार्थं तृतीया मन्दिकेश्वर उवाच- वरे वै हेम्टम्बास्ये मासे श्रामति कतके हयक्टपल्ते चतुद॑श्यामरुणाभ्युद्य प्राति महादेवतिथो बाह्ये तं माणेकाणक निवासस्थानतोऽभ्पत्य साधं विश्वगणेश्वरंः घ्न।त्वा विन्वेश्वरो देव्या विश्वेश्वरमप्जयत्‌ संक्षेपं ज्यो तिषस्तस्य प्रतिष्ठाष्य तदाऽकरोत्‌ स्वयमेव स्वमातसानं चरन्पा्चुपतं वतप इत्यादि

भगिकभके सालेत्वन्वयः ततः प्रमाते िभटे करता पूजां महाद्‌ युताम्‌ समस्तसारमकस्थं कूतवेवाष्ुतद्‌२।नम्‌ दण्डपाणेभहाधाश्चि वनेऽस्मन्कृतपारणः भ्रीमद्धवनीसदनं संभविरथदनुत्तमम्‌ इत्याद काशाखण्ड-- कारिकस्य चतर्वशयां विश्वेशं या विलोकयेत्‌ घ्राता चोत्तरवाहिन्यां तस्य पएरनरागातिः॥

भामुक्डवतुश्यां पिकाचमोचनयत्रा कायां तदुक्तं तदेव प्रकृत्य--

अद्य शक्टचतुर्दरथां मर्भे मासि तपोनिषं अचर स्नानादिकं काय पशाच्यपारमाचनम्‌ तथा--मामशुर्ट चतुद॑श्यां कपदे।श्वरसनिधा घ्नात्वाऽन्यत्ापि मरणान्न पेश्ञाच्यमवाषएयुः इमां सावत्सरा यानां ये क(रष्यास्त मानवाः तीथप्रति्रहात्यापान्निस्तारेष्यान्ति ते नराः

द्वि क्ष्व न,

बाधकृष्णवतुरदरयां शिवराञ्यार्पा्यां प्रातिकेशे जागरण गणता. णादकम्‌-- . एकं जागरणं कृत्वा प्रतिकेशञ उपातः, गणत्वपदवं। तस्य नेश्चता मम प्रवाण प्र तिकेशो नङटीक्ञसमीपे मम पर्वणिं शिवरात्रौ अस्यामेवाि- एकतेश्वरे पूजाजागरणादि महाफठदम्‌ तदुक्तम्‌-

[शरीश्रणम्‌ | त्रिस्थ्टीसेतुः। ` ९५३

सन्ति लिङ्गन्नेकानि पुण्येष्वायतनेषु आयान्ति तानि लिङ्गानि माघी प्राप्य चतुर्दशीम्‌ कृष्णायां माघभूतायामविुक्तेश्षजागरात्‌ सदाविगतनिद्रस्य योगिनो गतिमाग्मवेत्‌ नानायतनलिङ्ानि चतुवेशतान्यपि। माधङृष्णचतुवं्यामविपुक्तमुपसते तथाऽस्यामेव चत््द॑श्यामुपोष्य कृत्तिवासिश्वरे एजाजागरणोदि

कायम्‌ तदुक्तम- माघकृष्णचतर्दश्यागुपोष्य निशि जागयात कूतिवासेक्षमभ्यच्यं यः यायात्परां गतिम्‌

एष सर्वेष वचेनष्वमावास्यान्तमासामिप्रायेण माधक्रष्णचतुदश।

शिवरािद्यते अस्यां चटु्दरयामन्तगृहयत्रा कायते रोष्टाचारः तथा ठेङ् शिवराञयादिस्वकृष्णचतुदशोषु कृ तिवासश्वरयानाक्ता तथा हि--

सा गतिः प्राप्यते यज्ञ दने-

स्तीर्थामिषेकैन तपोभिरुयेः

पैश्च कर्मे(0)वि विधेः शयुभश्च या कृत्तिवासे तु जितैन्दिषंश्च

इति प्रकत्य- फालानस्य चतर्दहयां कृष्णपक्ष समाहितः पुष्पैः फटेस्तथाऽनेश्च मक्र च्चावचेस्तथा क्षीरेण मधुना चेव तिरतटन सापषा | तर्पयन्ति परं लिङ्कमचेयन्ति शेव श्चमम्‌ अकारश्च नमस्कारेनरत्यगीतेस्तथव मखवादेरनेकेश्च स्तोचमन्तेस्तथेव पोष्य रजनीमेकां मक्त्या परमण हरम्‌ ते यान्ति परमं स्थान सदाशेवमनामयम्‌

रिवरा्युपकमादिदं कृष्णपक्षादिमासामेप्रायम्‌ गतायां चेवमासस्व यांऽचयेत्परमेश्वरम्‌

, सर वित्तश्पर प्राप्य क्राडत पक्षराच्व

२५४

नारायण महटरविरदितः- [कदीप्कणम्‌ |

वैशाखस्य चतुर्दश्यां योऽचयेत्परमश्वरम्‌ विशाखलोकमासाद्य तस्येवानु चरो मवेत्‌ उ्येष्ठमासचतुदेर्यां योऽचथच्छद्धया हरम्‌ सोऽध्रिल्ोकमवप्रो ति यावदाचन्द्रतारकम्‌ चत्वरं श्चो मापि य।ऽचयंत्तु इुरभ्वरम्‌ सूर्यस्य लोके युखी क्रोडते यावदीप्सतम्‌

छुवावाषाहे

भावणस्य चतुद्रथां कामलिङ्ग समन्वितम्‌

कमेश्वरसदहितमित्यथः

ते यानि वारुणं . छाकं कउन्तं चप्सरः सह भासि भाद्रपईे उष्णे अचवयित्वा तु शकरम्‌ प्पे; फलटेश्च वि विधेरिन्ध्रस्येति सटोकताम्‌ पितृपक्षे चतुर्दश्यां पूजयित्वा तथश्वरम्‌ प्राप्नाति पितृलोकं तु ऋडते पाजतस्तु तः

प्रबोधमासे देवेशमचपित्वा घुरश्वपम्‌

चन्द्रलोकभाप्रोति क्रौडते यावद्‌। प्तप बहुले मार्गशीर्षस्य अचयित्वा पिना।केनम्‌ वेष्णल्ठोकमवाप्नो ति क्रीडते कालमक्षयम्‌ अर्चविला तथा पृष्ये स्थाणं हृष्टेन चेतसा प्राप्नोति तैरकतं स्थानं तेनेव सह मादते पापे उमर्चपित्वा वै पुष्पमृटफटः शुभः

प्राप्रोति शिवलोकं त॒ व्यक्ता संसारसागरम्‌

कृ तिवासेश्वरं देवमचयेतयतः सदा अविपुक्तं वस्तव्य वर्दच्छेन्मामके पद्म्‌ गायन्ति शिद्धाः किह गीतकानि धन्याऽविपरक्तेऽतितरां वान्त स्वर्गापवर्गस्य पदंच लिङ्गः

ये कृत्तिवासं शरणं प्रपन्नाः

अथ पौर्णमासी प्रतिमासं पौर्णमास्यां चन्द्रेश्वरपजाजपादिकिरण- अनन्तफलदम्‌ तदुक्तं काशीखण्डे सोमं प्रति रशिदेन-

[ -फशीपकरणम्‌ | तिस्थटीसेतुः २५५

स्थापितं थलिदं लिङ्गं मम चन्दश्वरामिधम्‌ ततोऽ टिङ्के वन्नाश्चि सोम सोमाधङ्पधृत्‌ प्रतिमासं पञ्चदश्यां शुकुायां सर्वगोऽप्यहम्‌ अहोरात्रं वसिष्यामि बेटोक्येश्वयंसयुतः ततोऽत्र पणिमारया तु कता स्वल्पाऽपि सक्किया जपहोमाचनध्यानदनिव्राह्मणपुजनम्‌ जीणोद्धारादिप्ररणं बुत्यवाद्यादिकारणम्‌ वज।रोपणकर्भादि तपखिप्रतितपणम्‌ चन्दरश्वरे करत सरं तदानन्त्याय कल्पते तथा माद्रपदायुक्तायां मद्हवदतीयं यात्रा काया तदुक्तं तमेव प्रक्रत्य- | पवामाद्रपदायक्ता पौर्णमास। यदा मवेत्‌ तदा पण्वतमः कालो वाजिमेधफलप्रदः

मदरहदः कप्लिधारातीथमेवेति केचित्‌ समयुक्ताप यस्यां कस्या वित्पौर्णमास्यां चन्द्क्पे स्नानभ्राद्धादिपएूवक चन्दरेशयात्रेति लिष्टाः। विज्रायक्तायां वेच्रपोणमास्यामप्यत्र यात्रा काया तडत्‌ अन्न यात्रा महाचेन्यां काया क्षेतरनिवासमः तारक्ङ्ञानटामाय क्षत्रावेन्ननिवातना चैत्रषोर्णमास्यां कृत्तिवासेश्वरे महापजाद्यत्सवः कायः तदुक्तम्‌-- शुक्कायां पश्चद्दथां यश्रेऽयां कता मह त्सवम्‌ करत्तिवासेभ्वरे रिङ्गन गम प्रवेक्ष्यति आषाह्यां पौणमास्यामापादक्ञयातरा पपाप्हा तदुक्त उदीच्यां मारमूतक्ादापाह।श समचयन्‌ आषाल्यां पश्चद्यां वे पापः पारतप्यत वि्ुककचदुवर्यां पश्चदरयामथापि वा कत्वा सांवत्सरी यात्रामनेना जायते नरः अनेना निष्पापः माद्रपदपोणमास्यां कुटस्तम्मयान्ना तदृक्त१- नमस्यपश्चदश्यां कुठस्तम्म समर्चपत्‌ दःखं रुदर पिशा चतवं मवेत्तस्य पए्रजनात्‌

यदा तु नवम्यामिति पाठस्तदा सामान्यपाणमासायात्रयम्‌

२५६ नारायणमहविरचितः- [कशरीप्रकणम्‌ |

अथामावास्या अमावास्यामन्ने वृषमध्वजे भराद्धं महाफठद्म्‌ तदुक्तम्‌ सू्ेन्दुसगमे येऽत्र पितृणां वु पेकामुकाः बाह्मणान्मोजपिष्यन्ति तेषां भ्राद्धमनन्तकप्‌ अपेति प्रकमात्कप्टिधारायाम्‌ यूुधचन्द्रप्रहणमुकत त्रान दण्ड. खातेऽतेफटदम्‌ तदुक्तम- ग्रहणानन्तरं प्नान दृण्डखातेऽतिपुण्यदम्‌ भक्तेञ्चानमित्यभ्रः। तथा--ूर्योपरगे टोहाके क्ञनदानाददिकाः क्रवाः करक्षत्राहश गणा मवन्त।ह सशयः सोमामायागे वृषमध्वजे श्राद्धमतिशस्तम्‌ तदुक्तम्‌- कुहषोमसमायोगे दत्तं भ्राद्धामहक्षयम्‌ संवर्तका संप्राप्ते जठराशिजटान्य क्षीयन्ते क्षयेत्तच्च श्राद्ध सोमकुहूकृतपर्‌ अपमरासोमसमाथोगे भद्ध यद्यत्र ठभ्यते॥ तीरथ कापिठिधारेऽस्मिन्गयया पृष्करेण किमू तथा--दिव्यान्तरिक्षमोमानि यानिं तोथानि सवः तान्यत्र निवसिष्यनिति दशं सोमदिनान्पिते तथा मौमवारयुक्तायामरमावास्यायां केदारङुण्डं भाद्धमतिरस्तम्‌ तदुक्तम्‌ | मौमवरे यदा दशंस्तदा यः श्राद्धदो नरः केदारकृण्डमासाद्य गवाभ्राद्धन कि ततः वहस्पतिवारयक्तायाममायां धम॑कूपे न्रानप्राद्धारि महाफल, ति शिष्टाचारः यडा चयोदशी शनिवारयुता तस्यामकमक्तं कुता रथि" वाराचििता्यां चतदरयामपोष्य सामामाया चन्द्रक छ्रनत्तन्वा. भराद्धादिं कृत्वा चन्दरशपजनं ब्ाह्मणमाजनं कायमत्यप्युक्तम्‌ काशाखण्ड- अभावास्या यदा सोमर जायते सोमवासरे तदोपवासः कत॑भ्या मृतायां सद्धरादरात्‌ कृतनित्यकियेः सोम अयादश्या नेहामय शनिपरदाषे सपुज्य तिङ्ग चन्द्रम्वराहपम्‌

{,कार्णकग्णषरू | विस्थलटीसेतुः २५७

नक्तं कृत्वा अयोदृश्यां नियमं परिगृह्य उपोध्य चतुदैश्यां कृत्वा जागरणं निशि प्रातः सोमदुहृोगे ्ञ।त्वा चन्द्रोवारिमिः उधास्य सभ्या विधिवत्करतसवादकक्रियः उपचन्द्रोदती्थषु राद्धं विधिवदाचरेत्‌ आवाहनाध्परहित पिण्डन्द्ालययनतः वस॒रुदरादितियुतस्वरूपं पुरुषत्रयम्‌ मातामहांस्तभथोहिश्य तथाऽन्यानपि गोत्रजान्‌ गरग्वश्युरबन्धुनां नामान्युच्ायं पिण्डदः! गयायां पिण्डदानेन यथा तुष्यन्ति पूजाः तथा चन्दरोदुण्डेऽत् भ्र द्धेसतृप्यन्ति पूजाः गयायां यथा भच्येत््वणाितजान्नरः तथा प्र्॒व्यते वणांचन्धोदे पिण्डदानतः। अत्र भाद्धाप्पथक्‌पिण्डदानप्रशंसा प्राद्धाशक्ता तन्मात्रमपि काय. मित्येवमथम्‌ एवं श्राद्धं विधायाथ दृष्टवा चन्द्ेश्वरं वत। संतप्य विपाश्च यतान्दुयाद्वि पारणं ततः एवं वपे कृते कारयां सदशं सोमवासरे मवेहणत्रयान्मुक्तो नात्र काया विचारणा इति भ्रादवणामावास्यायां कपालमोचनक्रणमेचनपापमो चनङुलस्तम्मषै- तरणीसंज्ञकपश्चतीथीयात्रा शिष्टाचारात्‌ अत्र कुटस्तम्ममादवि पच तीथींप्रणम्‌ पितुपक्षामावास्वायां पितुपक्षे प्रत्यहं वा पितुकृण्ड या्ोक्ता देवमानात्‌ मातृङण्डं तु कल्पितमेव सपिण्डीकरणान्त- श्ाद्धजन्यपितत्वानां स्वैषामेकमेव कुण्डम्‌ एवमन्या अपि यान्नास्त- ्तत्तिथिष शिष्टतो जञेयाः इति भीमद्धहरामेश्वरदूरियूनुनारायण महृविरचिते तरिस्थटीसेतो काङ्ीप्रकरणे तिधियात्रा प्रकरणम्‌

अथ वासरयात्राः तन्न रवेवासर- साग्बकुण्डे नरः घाता रविवारेऽदणोदुषे साम्बादित्पं संएज्य व्याधिमिनामि मूयते ६१

२५८ नारयणमदविरवितः-- [ काशीप्रकरणम्‌ |

ज्ञी वैधव्यमाप्नोति साम्बादित्थस्य सेवनात्‌ वन्ध्या पुत्रं प्रसूयेत श्रुतरूपसमन्वितम्‌ साम्बकुण्डं स॒यंङुण्डमिति प्रसिद्धम्‌ तथा- परापे माति खेवपरे यात्रा सांवत्सरी भवेत्‌ अशोक्षिप्तव संपज्य कुण्डे प्नात्वा विधानतः

साम्बादित्थं नरो जातु ज्ञाकेरामेमूयते। संवररकृतात्पापाद्रहि मवति तत्क्षणात्‌

पध मासीति वा पाठस्तदा वेत्र अविकेषाद्रविवासरचतुष्टयेऽपि तथा मङ्लागौरीसमीपस्थं मयूखादितय प्रकृत्- त्वदुर्चतां नणां कथिन्न व्याधिः संमविष्यति मविभ्यति दारि्यं रविवारे त्वदीक्षणात्‌

तथा--वृद्धादित्य नमस्कृत्य वाराणस्या रव नरः लमेद मी प्ितां सिद्धि कविदृदुगाति टमेत्‌

तथा-काश्यां गङ्ासिसमदे नामताऽकविनायक्रः द्टोऽकवासर पृमिः सर्वपापप्रशान्तय

तथा प्रत्य्कवारं लोटाक थः परयति चुचवतः

तस्य दुःखं ठोफेऽसिमन्कदाचि्पंमविभ्यति तथा-रकदिवारे रवेयात्ा षष्ठ्यां वा रावक्तयुज

तथेव रविसप्तम्यां सर्वविप्रापश्चान्तप

तथा-अष्ट्यां चतदरयां रावेभ्‌।मजवासषर यानां मरवा क्रत्वा सरः पापः प्रमुच्य भ्रादणपाते रविवारचतुष्ट५ऽपि सयकुण्डयत्रेति रष्टाचारः नव- रात्रान्तर्भतादित्यवार कृमिकुण्डे यात्रेति शिष्टाचारः तथा पुष्वमास्त रविबतष्टयेऽपि वकराकण्डे याता तदुक्तम्‌- उत्तराकस्य देवस्य पुष्ये माति खेदिने कार्या सवस्परी याता नरः काक्चारटेपष्डुामः

इयं चानुदते सुय उत्तराकङुण्डे घता काय। वकरागुपक्रम्य- अनया तर्ककुण्डेऽस्मिन्पुष्ये मासि रवैद्नं घ्नातं तन दिति सय श्ातोदश्चु्धाचेत्तया

[ काशीपकरणम्‌ ] - चिस्थलीसेतुः। २५९ इति परङत्यथवादात्सवां अपि रविवारयात्ना अयुते सूय इति शिः | अथ सोमवासरे सामान्यतः सोमवारे ज्ञानवाप्यां घ्रात्वा विश्वे श्वरमीश्चनिश्वरं ज्ञानेश्वर वा एजयेत्‌ तदुक्त काश खण्ड- हश्चानतीरथे यः स्नात्वा विशोषात्सोमवासरे संतप्य देवपिपितन्दत्वा दन स्वशाक्तेतः ततः समस्य भरीलिङ्ग महासं मारविस्तरैः अत्रापि वत्वा स्वानथान्करृतकृत्या मवेन्नरः भरीटिङ्कं विश्वेश्वरमीकशानं वा ईंशानतीथ ज्ञानवापा तथेकमक्त करुणपुष्येः करुणेशोऽम्यच्यः तदुक्तम्‌- सोमवास्रमासाद्य एक भक्तवत चरत्‌ यष्टव्यः करुणापष्येवंतिना करुणेश्वरः तेन व्रतेन संतुष्टः करुणेशः कदाचन ते क्षे्ाद्रहिः कुया ्तस्मात्काय व्रतं त्विदम्‌ तत्पत्रैस्तत्फलेवऽपि संप्ज्यः करुणेश्वरः यो जानाति तिङ्क सम्यम्ज्ञानविवजितः तेनार्ध्यः करुणावक्षो देवेशः प्रायतापाते यो वष सोमवारस्य वतं कयादिति प्रजः प्रसन्नः करुणेक्षोऽत्र तस्य दास्यति वाञ्छितम्‌ तथा भावणसोमवारेष केदारङुण्डे घत्वा केदार & पूजयेदिति शिष्टाचारः। अथ भौमवारे मौमे मैरवयात्रा तु कायां पातकहारिणी ' इति- ददनासतिमौमं काटमेरवः पएज्यः। तथा-मौमवारे चदा एज्या देवी निगडमञ्जन। तक मक्त मक्त्याऽत्र बन्द्‌।माक्षणकाम्यया अष्टम्यां चतुदहयां मामवारे विशतः संपज्या सततं काश्यां दुगा इुगातिनाश्िना तथा अवणमौमचतुष्टये कामाक्ष्या याचेति शेष्ठः केवठबुधवासर धात्रा नास्ति `

९६० नारायणमहविरवितः- ( कधीमेकाणम्‌ ]

अथ शहस्पतिवासरे पुष्यनक्षतरयुक्त बृहस्पतो बृहस्पतीश्वरयात्रा तदृक्तम्‌- बहस्पतीश्वरं लिङ्गं सद्रङुण्डा् पश्चिमे गुरुपष्यसमायोगे दृष्ठ दिष्यां ठमेद्िरप्‌ ` तथा--गुरुपुभ्यसभायोभे लिङ्गमेतत्मच्यं

( (क,

यत्करिष्यति मनुजस्तस्पिद्धिमधियास्यति।

अथ शुकवासरे अचर वर्षपर्यन्तं शुकेशम्यतः शुक्रवृद्धयादिएट

मति तदृक्तप्‌-- आवर्षं पतिशयुक्रं ये नक्तव्रतपरायणाः त्वदिने शुक्कूपे ये कृतसवे वृककियाः हके समर्चयिष्यन्ति श्रृणु तेषां तु यत्फटम्‌ अवन्ध्य्चक्रासते मत्याः पुत्रवन्तोऽमेरेतसः पस्तवसोमाग्यसंपन्ना मविष्यन्ति संशयः घ्यपेतविप्रास्ते स्वै जनाः स्यः चुखवासिनः इति दवा वरान्देवस्तत्र लिङ्क टय यया

अथ शनिवासरे स्व॑शनिवासरेषु शनेश्वरेश्वरयाज्या शनिबाधा निषतते तदृक्तम- हानेश्वरेश्वरं देवं वाराणस्यां पशो मनम्‌ शनिबाधा जायेत शनिवारे तदचनात्‌ विश्वेश्षाहक्षिणे मागे शुकेशादुत्तरेण हि शनै श्चरेशमम्यच्यं लोकेऽत्र परिमोदते तथा शनौ पिष्यलादतीथं घ्रात्वा पिप्यलेश्वरं ह्टवाऽश्वत्थसेषया हनिपीडानिवृत्तिमंवति तदुक्तं बिन्दुतीय प्रकृत्य- पिप्पलादस्य मुनेस्तीर्थं तद्यामदिक्स्थितम्‌ घाता शनेर्दिने तन्न दृष्टवा वै प्प्पिटेभ्वरम्‌ पिष्यलं तत्र सेवित्वा अश्वत्थ इतिमन््रतः शनिपीडां हमते दुःस्वप्र वापि नाशयेत्‌ अश्चत्मं वा निषदनमितिमन्न्र कण्वेद्प्रसिद्धः इति वासरयात्रा नक्षत्रेषु योगेषु याताः पृथङ्न शरूयन्ते तिथध्यादियोगयुक्ता- सतुक्त एव

[ कृशीप्करणम्‌ } चिस्थलीसेतुः २६१

अथ प्रकीर्णकयत्राः। क्संक्रानिदिने शङ्केद्धारथाव्रा अगस्त्या हुये दिनसप्तकमगसिङण्डे यात्रा तत्ेवागस््याष्यदानमर हस्थे बृहस्पती गोद्ावरीङुण्डवात्रा प्रत्यहं प्रथमविनि वेत्यादि शिष्टाचार. गम्यम्‌ अथ विकण्टकाद्या योगाः ठिद्गपुराणे- अविभक्तं स्वर्टीनं तथा मध्यमक पद्म्‌ एतञ्चिकण्टकं देवि पृत्युकाठेऽप्तप्ररम्‌ अध्ये पदं मध्यमेश्वर चतुष्कमपि तत्रैव- हौलिश्षं संगमेशं स्वर्ठीनं मध्यमेश्वरम्‌ हष्टवा जायते मर्त्य; संसारे दुःखसागरे पञ्चायतन च~ कत्तिवासो भध्यमेश ओंक्षारश्च कप्कः विश्वेश्वर इति ज्ञेयं पञ्चायतनमुत्तमम्‌ काशीखण्डे पश्चतीर्थी-- सन्त्यनेकानि पण्यानि मयोक्तान्यल्पश्चः एनः तन्नापि नितरां ेष्ठा पञ्चतीर्थीं तृपाङ्गज यस्यां घ्नात्वा नरो मथो गर्भवासं संस्मरेत्‌ प्रथमं चासिरमेदं तीथोनां प्रवरं परम ततो दृश्ाश्वमेधास्यं सवंतीथनिषेवितम्‌ ततः पादोदकं तीथमादिकेशवसंनिधो ततः पञ्चनदं पुण्यं ्नानमात्रादधो षत्‌ एतेषां पएश्चती्थानिां चतुणाम पि सत्तम पञ्चमं मणगिकरण्यास्यं भनोवयवशयुद्धिदम्‌ पञ्चतीथ्यां नरः श्चात्वा देहं पाश्चमोतिकम्‌ गद्धाति जातुबित्काश्यां पञ्चास्यो वाऽमिजायते थदि देहयरहणं तदा पश्चास्यः शिव एव मवति कम निबन्धना देही नास्तीति मावः लिङ्गएराणे- अविगक्तं स्वर्छीनिमकारं चण्डमीश्वरम्‌ मध्यमं कृत्तिवासं पडङ्गमेश्वरं स्पृतम्‌ अविग्ुक्ते महाक्षेत्रे गह्यमेतत्परं मम शो (श) पदेशेन ज्ञातव्यं यदीच्छेत्परम पदम्‌ हत्रहस्यमाख्यातं देयं यस्य कस्यचित्‌

२६२ ारायणमह विरयितः- [ काश्षीधकरणम्‌ ]

तथा-- विश्वेश्वरो विक्षालाक्षी द्नदी काटमेरवः भरीमान्दुण्डिदंण्डपाणिः षडङ्गो योग उच्यते एनं षडङ्गं यो योगं नित्यं कारयां निषेवते संप्राप्य योगनिद्रां दीघमरतमहनुते तथा--ओंकारः कृत्तिवासश्च केदारश्च ति विष्टपः वीरेश्वरोऽथ विश्वेश्षः षडङ्ध ऽयभिहापरः तिविष्पजिटोचनः। तथा- पादोदकासिसंमेदज्ञानोदमणिकणिकाः घडङ्ोऽयं महायोगो बह्मधमंहदावपि पादोदकासिसंमेदौ वरणासीसंगमी ज्ञानोदं ज्ञानवापीं बह्मह्दो बह्मशसमीपकुण्डम्‌ ध्महदः पश्चनदप्‌ धडद्धसेवनादुस्माद्राराणस्यां नरोत्तमः जातु जायते जन्तुर्जननीजदरे पुनः

गर्यो हि योगः षडङ्गो मवति काश्यां तु भुक्तये तदपेक्षा

किंविम एव षडङ्का भुक्तिदा इति मावः अष्टायतनमपि लिङ्गपु- रणे-

अतः परं प्रवक्ष्यामि अष्टायतनसुत्तमम्‌

येन क्रमेण कतत्यं तच्छरणुष्व वरानने

अग्मीश्ाने केतंव्यं प्नानं वे दीर्विकाजले

हष्टवा देवं ततो गच्छेदुवशीश्वरमुत्तमम्‌

तं हष्टवा मनुजो देवि नकुटाशं ततो वजेत्‌

तं वृष्ट्वा मन॒जो देवि आषादीशं ततो बजेत्‌

दृष्टा चाऽऽषा्ठिनं देवं मारमूतिं ततो वजेत्‌

तंवा तु ततो देवं गच्छेद चिपुरान्तकम्‌

ते दृष्ट्वा मनुजो देवि नङ्कटीशं ततो जेत्‌

अष्टायतनमेतद्धि करिष्यन्ति ये नराः॥

श्रता अबहिः क्षेत्रे शुदरटोकस्य माजनाः

क्षाश्चाशण्डे- अष्टायतनयात्राऽन्या कतया विद्रशान्तषे

दृ्षेशः पावती तथा पश्चपतश्वरः

[ कारीप्रकरणम्‌ ] तिस्थलीसेतु;

गङ्खेश्ो नपदेशश्च गमस्तीशः सतीश्वरः अष्टमस्तारकेशश्च प्रत्यष्टमि विशेषतः हश्यान्येतानि लिङ्गानि महापापोप्ान्तषे

एकादक्ञायतनमपि काशीखण्ड-

अन्या यारा प्रकरत॑व्येकादश्ायतनोद्धवा ! आ्ीधङ्ुण्डे सुस्नातः पदयेदा््ीधम।श्वरम्‌ उरव्॑शीशं ततो गच्छेत्ततस्तु नकुटीश्वरम्‌ आषादीक्चं ततो दृष्टवा मारमूतेश्वरं ततः लाङ्कली क्षमथाऽऽहछोक्य ततस्तु त्रिपुरान्तकम्‌ ततो मनःप्रकामेशं प्री तिकेश्चमथो बजेत्‌ मदाटसेश्वरं तस्मात्ति्टप्णश्वरं ततः या्रैकादश्शलिङ्ानामेषा कार्या प्रयलतः इमां यात्रां प्रवणो रुद्रत्वं प्रापुयान्नरः

चतुर्शायतनमपि काशीखण्डे

इत्यादि क्तानि-

लेलेश्षः संगभेश्शश्च स्वर्लानो मध्यमेश्वर; हिरण्यगभ ईशानो गाप्र्षो वृपमध्वजः उुपशशान्तकशिवों ज्य्ठा नेव५भ्वर एव शक्रेशो व्याघ्रलठिङ्ग जम्बुकेशं चतुदंशम्‌ मरने चतर्दरीतानि मह न्त्यायतनानं एतेषामपि सेवातो नरो माक्षमवाप्रुयत्‌ चैकृष्ण प्रतिपदं समारभ्य प्रयत्नतः आचतर्दशि पज्याने ठिङ्कान्यतानं सत्तमः एतेषां वार्षिकी यात्रा इमहोत्सवपवकम्‌ कार्य यपक्ुभिः सम्पवक्षत्रससि।द्धदावयना मने चतर्दरेतानि महािङ्खानि यत्नतः

हृष्टवा जापते जन्तुः संसा९ दुःखसाग९ एकैकस्यास्य लिङ्कस्य महिमाऽभद्यन्तवाजतः

( (षि

>सत्ततितमेऽध्याये ठेद्गऽप्येतानि तत्तत्त(धपाहताग्यु

२६९

द६४

नारायणमहविरवितः-- [ काशीप्रकरणम्‌ |

लैरेक्ं प्रथमं कुर्यात्परात्वा वै वरणा नदम्‌ घ्नानं संगमे कृता दृष्टवा वें सगमश्वरम्‌ स्वर्छीनि कृतन्नानो वृष्ट्वा स्वल निमाश्वरम्‌ मन्दाकिन्यां नरः घ्राता दृष्टवा वें मध्पमश्वएर्‌ हिरण्यम प्रातश्च दष्ट्वा चेव तदीश्वरम्‌ मणिकर्ण्यां नरः घ्रात्वा वृष्ट्वा चंश्ानमश्वरम्‌ तस्मिन्कूप उपस्पृ्य इष्टवा गाप्र्षम।श्वरम्‌ कपिलाया हे न्नात। वृष्ट्वा वे वृषमध्वजम्‌ उपक्ञानतस्य देवस्य दाक्षिण कूप उत्तमः तस्मिन्कप उपस्पृश्य दृष्वापशान्तमीन्वरम्‌ पश्चचडाहदे नातो जयेष्ठस्थानं ततोऽचयेत्‌ चत॒ःसमद्रकूपे त॒ भ्रात्वाऽचंत निवास्कम्‌ डाककूप उपस्पुश्य अचयच्छुक्रभाश्वरम्‌ द्ण्डखाते नरः प्रात्वा भ्याधेशं ततोऽचयेत्‌ जम्बुकेश्वरतीथ तु घात्वा जम्बुकमाश्वरम्‌ व्वा जायते मत्यः चसारे दुःखसागरे प्रतिपतमृति देवेशि यावक्कृष्णचतुदं श. तततक्रमण कतव्य महदायतन शमम्‌

[$ खण्डेऽ१ शततमेऽध्याय-

अपराऽपि श्चुमा यात्रा योगक्षमकर। सदा सर्वविप्रोपहन्नी कतव्या कषे्रवासिमः लैलेक्ञं प्रथमं वीक्ष्य वरणान्नानपूवकम्‌

जव

इत्यादि किं वित्पाठमेदेन ठेङ्कवदेव चतुदशायतनान्तर कङ।खण्ड-

ओंकारं प्रथमं लिङ्क दवितीयं चरिटोचनम्‌ ततीयं महादेवः कुत्तिवासाश्रतुभकप्‌

रलेश्ः पञ्चम लिङ्ख षष्ठ चन्द्रेश्वरामधम्‌ केदारः सप्तमं लिङ्क धमक्षश्चाष्टम [भव

वीरेश्वरं नवमं काभशं दृक्ञमं विदुः विश्वकर्भश्वरं लिङ्ग श्ुममेकादुश परम्‌

वादृशं मणिकर्णीशशिमविभुक्तं चयोवृशञम्‌

चतुदश महालिङ्गं मम विश्वेभ्वरामषम्‌ `

[कीप्रकरणम्‌ | तिस्थटीसेतुः

भिये चतुरदकशेतानि भेयोहेनूनि सुन्दरि एतेषां समरवायोऽयं परक्तिक्षिचरमिहेरितम्‌ तथा--मिये चतुदशेतानि महाटिङ्गानि देहिनाम्‌ प्रतिमासं समारभ्य तिथि प्रतिपद्‌ ्चुमाम्‌ एतेषां टिङ्गमुख्यानां कार्या यात्रा प्रयलतः ' तथा शततमेऽध्यये- देःघप्तायतनानां कार्या यात्रा प्रयत्नतः! कृष्णां प्रतिपदं प्रप्य मूतावधि यथाविधि अथवा प्रतिमृत क्षेतव्रसिद्धममण्सुमः तत्तत्तीथक्रतघ्नानस्तत्तटिङ्गकृ ताचनः मौनेन याचा इुवाणः फलं प्राप्रोति याचिकः ओंकारं प्रथमं पश्येन्मत्स्यादय। कृतोदकः चिविष्टप महादेवं ततो वे कत्तिवास्तसम्‌ रत्नेशं चाथ चन्दरेशं केवार तता वजेत्‌ धर्मेश्वरं वीरेशं गच्छेत्काभेश्वर ततः विश्वकर्मश्वरं चाथ मणिकणीश्वर ततः अविमृक्तेश्वरं हृष्टा ततो विश्वेशमच॑येत्‌ एषा यात्रा प्रयतनेन कतव्य क्षत्रवासिमेः य॒रत श्वे उषित्वाऽपि नेनां यात्रां समाचरत्‌ विध्रास्तस्योपतिष्ठनिति क्षवाचाटनसू चका; अन्यान्यपि चतदशाऽऽयतनानि तत्रव- प्तेशस्तारकेशो ज्ञानेशः करुणेश्वरः मोक्षद्रारेभ्वरश्चेव स्वगद्रारेभ्वरस्तथा बह्मशो टा ङ्गलीशश्च वृद्ध क।८ श्वरस्तथा वु षेशश्चैव चण्डीश। नन्दिक महेश्वरः ज्यो ती सूपेश्वरं लिङ्क ख्यातमचत्र चतुदृकषम्‌ कार्यां चतदंशेतानि महाटिङ्गानि इन्द्रि इमानि म॒क्तेहेत्‌नि लिङ्गान्यानन्द्क निनं टिकल्मषवुद्धीनां नाऽऽस्ययानं कद्‌ चिन ततान्याराधरचस्त टिङ्गानीह चतुदश तस्व पुनरावृत्तिः ससाराष्वानं कर्टिवित्‌ इत्यादि

२६६ नारायणमहूविरवितः- [ काशीप्रकाणम्‌ 1

अन्न पेटेक्षादीनामेकारादीनाभंयृतेश्चादीनां यात्रा प्रतिमासं

क्ष्णपकष काया प्रतिपतयमृति देवेति यावक्ृष्णवतुशि ' इति लेग प्रतिमासं समारभ्य तिथिं प्रतिपदं ज्चुमाम्‌ ` इति ! कृष्णा प्रतिप राप्य मूतावपि यथाविधि इति काश।खण्डे सामान्यत उक्तेः देचक्ष्णप्रतिपदं समारभ्येति तु वधधत्र एव प्रथमं यात्रारम्भो तु पास्ान्तर इति जेयम्‌ शिष्टस्तु चेतरे कृष्णप्रतिपदाद शेठेशादियात्रां वैशाख ओंकारादियात्रां ` ज्येेऽपुतक्षादियात्रामाचरन्ति यदा परत्य [ फकेकलिङ्कयात्रायामशक्तेः प्रतिबन्धो वा तदृ प्रतिमासकुष्ण- चतुदश सर्वेषां देतरादिमासत्तयकृष्णचुदशयां वा शिष्टाचारत्कमेण चतुदशक्रयस्य याजा अथवा प्रतिप देतिवचनाद्रारि कृष्णलः ्रएक्रमाददुसंषेयम्‌ अन्यच्च काशाखण्ड-

संप्राप्य धासरं विष्णोरविष्डुतींथषु सवशः

काया याना प्रयतेन महाएण्यसमृद्धये

एवं नानायात्रा उक्वाऽन्ते ततरेवोक्तम्‌- रद्ध पूर्वमिमा याताः कर्तव्याः केत्रवासिभिः। पर्वस्वपि विशेषेण कायां या्नाश्च सर्वतः न.वनध्यं दिवसं कुया्िना यात्रां क्थिक्ृ्त। तथा--पस्य वन्ध्यं दिनं यातं कारणां निवसतः सतः निराक्चाः पितरस्तस्य तस्मिन्नेव दृनेऽभवन्‌ वोक्तसकलयात्रास्वशक्तं प्रति तत्रेव- याच्यं प्रयत्नेन कत॑ठ५ प्रतिवासरम्‌ एका स्वगंतरङ्धिण्यास्ततो विश्वेरितुः परा तथा--कार्यां लिङ्कान्यनेकानि कारयां तीथान्यनेकशः तथाऽपि सेव्यो विश्वेशः स्नातव्या मणिकाणका इति अन्न याचा यञ्चाकृरणे परत्यवायभ्रवणं तासां नित्यत्वम्‌ यत्र काश्चीवासे विध्रामावः फलतया श्रतस्तदापि फट वदयक्रताद्राराऽध्यप- नवदावदयकं क्षजसंन्यासिनाम्‌ यत्र तन्यःफलं श्रतं तत्केवलकाम्य- तया नाऽऽवक्यकमिति अन्यच्च यस्यां तिथ्यारियात्रायां काठविशेषो नोक्तः सा पर्वाह्नवततितत्तात्तिथ्यादौ काया पूवाहे देविक कार्यमिति वनात्‌ यत्र तु काठविशेषोकतिस्तत्र तत्काठावच्छिन्नतिथ्यादविव

( करीप्रकणम्‌ | त्रिस्थटीतेतुः। . २६७

कमणो स्य थ! काटस्तत्काटन्यापिनी तिथिः! ' हत्यादिवि चनत्‌। तश्चापि यदि हासवद्धिसाम्गदिनद्रये कमंशाठेऽसत्वं सत्तमकदशसच्व ` वा तदा खर्वो दर्पस्तथा हिंसा तरिविधं तिथिलक्षणम्‌। सर्वदो परी पूज्यौ हिंसा स्थात्पवंकालिकी ' इतिवचनािर्णयः यञ तु तिथिवार- नक्षन्नयोगादिथोगतो याघ्रोक्ता तत्र दिनिमध्ये यदेव तद्योगस्तदेव काय। योगप्राधान्याद्रा्ियोगस्वरिंवित्कर एषेत्यादिसामान्यनिणंयो य्न्या- नतरेभ्योऽवगन्तव्य इति इति प्रक।णयन्नाः इति भीमद्वरगेश्वरसूरिगनुनारायण मडविरविते त्रिस्थटीसेतो काजी प्रकरणे यात्र प्रकरणम

अथ क््ञाकतणापकमदेषाक उच्यत

अनिष्टफलताज्ञाने सति ततो निवक्तौ कृते वा तस्मिस्तद्विनाशकरणे वक्ष्यमाणप्रायथिततप्रवत्तावुपयोगात्‌ अनुतापार्यप्रायाश्चत्तापिक्षार्‌- शोषणे यजनद्वारा भरायधित्ताचुष्ठानापपिक्रलाच्च तत्र तावत

खण्डे मववचः-~

अन्यन्न यत्कृतं पापं तत्कादया परिणरयात्‌

वाराणस्यां कृतं पापमनतेगहे प्रणरयात न्तर्हे कृतं पाप पेशाचनरकावहम्‌

पिक्षावनरकप्रात्तिगच्छत्येव बाहयाद

कल्पकोटिभिः कायां कृतं कमं प्रभुज्यते

किंत रुद पिक्षाचत्वं जायते अयुतत्रयम्‌

वाराणस्यां स्थितो योवे पातकेषु रतः सद्‌ा)

योनिं प्राप्यापि ष्श्ाचीं वषाणामयुतत्रयम्‌

पनरतैव निवसञ्ज्तान प्राप्स्यत्यनुत्तमम्‌

तेन ज्ञानेन मे गान्ते मोक्षमाप्स्यत्यदुत्तमम्‌

यदित काश्यां पापं विधायान्यत्र एृतस्तादपाकोऽपि तनवाक्त दुष्कृतानि विधायेह बहिः पच्चत्वमागताः

तेषां गतिं प्रवक्ष्यामि शुणुत पदरजसत्तमाः याम्या मे गणाः सन्ति घरां विकरुतमूतव,

भूषारां ते धमन्त्याद कषतर ईष्छृतका्णः

२६८ नाराथणमहविरवितः- [ कारीप्रकणम्‌ ]

नयन्तयतपप्रायां ततः प्राच। द्रसिदापर वषाकाटे इराचारान्यातयन्ति महाजले जलकामिः सपक्षाभिरदन्दशुकंजलाद्ववः दर्निवारेश्च मशकर्दश्यन्ते ते दिवानिशम्‌ ततो यमि्हिमर्तौ ते नीयम्तेऽद्री हिमाटये अक्नावरणेहीनाः स्टिदयन्ते ते देवानंशम्‌ रुस्थले ततो ग्रीष्मे वारिवृक्षविवाजते दिवाकरकरैस्तीवस्ताप्यन्ते ते पिपासिताः क्लेक्ितास्ते गणेस्गेयातनामिः समन्ततः

काटमरसंख्यातमानीयन्ते तत स्तव निवेदयन्ति ते यामाः काठराजान्तिके ततः काटराजोऽपि तान्द्षवा कम सस्माय दुष्कृतम्‌ विवज्ञान्धुत्तृपारतीश्च ठग्रपृष्ठोद्रवचः अन्ये श्वरार्किचिश्च चह संथोजयत्यपि ततो श्व्रपिश्ाचास्ते भरवानुचराः सदा सहन्ते क्टममत्यथं श्ुतृण्नयत्वस मवम्‌ आहारं सुधिरोन्मिभ्रं ते ठमन्ते कदाचन एवं उययततख्याकं काठ ते अ्रसहूःसताः हमक्चानस्तम्मभमित। नीयन्ते कण्ठपारिताः। पिवासिता अपि तेऽग्बुष्पशमपि चाऽश््ुयुः॥ अथ सक्षीणपापसते काठमेरवदकशनात्‌ इहैव पेषहिनो मत्वा म॒व्य्ते ते ममाऽऽज्ञया तस्मान्न कामयातात्न वादखयनःकमणाऽप्यघमप्‌ शुचौ पथि सवा स्थेय महाठामममप्ठुमिः

काशौक्तपापानामन्रान्यत्न वा शतानां यमयातना नास्ति अत्र शतानां कालमेरषः शास्ता अन्यत्र प्रताना तु यामाख्यारवगणकरृत यातनाने ्चिकशद्षसहश्काटमेरवयातनां प्राप्य पुनभत्यता प्रप्य कार भरणेनान्ते भक्तिरिति प्रघ्काथः

य्दन्य्ाजित पाप तत्काश दिशेनादत्रजत्‌ काश्यां तु यकत एप तत्पशाचपदप्दम्‌

[ काशीप्रकाणम्‌ } विस्थलीसेदुः 2.2 २६९ प्च कार्यां कृतेन पपेन यातनामतिमाषणम्‌

छे

प्राप्य पथाद्विमुच्यन्ते क्षीणकल्मषशाटिनः॥ बह्मदेवते-

महापातकसय॒क्तािशदब्दसहस्रकम्‌ प्रत्येकं प्राप्रवन्त्येव यातनां काटमेरवीम्‌

तथा--्विशद्रष॑सह्ाणि अिंशदरषंशतानि पच्यन्ते दुःखसंघोपे काटराजेन साद्रम्‌

अचर तिंशान्चयजिकद्रषयातनापक्षयोधिकल्पो बुद्धवुद्धिङृतविष- यताषा।

तथा-ज्ञाता पापं काशिकायां यस्तु कुयन्निराधमः तस्य निष्करतिरवेदपराणे परिपल्यते

क्ते क्षि

तथा काक्चीवातिविहितनिषिद्धकथनावसरे पदमपुराणीयः कमवि- पाकः कायां कृतस्य पापस्य मोगा रद्रपिशाचता इत्यादिनि मूयोऽपयुक्तः कमेठकपाद्ुपताख्यानतात्पय गचुडपुराण-- वाराणस्यां स्थितो यो वे पातकेषु रतः सदा योनिं प्रविश्य पेक्ञाचीं वषाणामयतनत्रयम्‌ इत्या त~ काशिकायां कृते पाये प्रायश्चित्तं जायते प्रायधित्तविहीनानां यातनाऽस्ति सुदारुणा

इति जिस्थलीसेतो काशीपापविपाककथनम्‌

अथ काश्चीकृूतपातकप्रायथित्तम्‌ तत्र पृतिगुक्तेप्रकारिकायब्र-- ्र्वज्छभूषणं नित्यं वेदान्तज्ञानिनो गुणेः भ्रद्धाविनयसंयुक्तः शान्तिदान्त्या दिसयुत. यावन्जानोदयस्तावद्रेदान्ताथ निरूपयत्‌ नास्ति ज्ञानात्परं किंतित्पापकान्तारवाहकम्‌ मासमाधाद्िनश्यनि क्चद्रपापान घुव्रत . धण्मास्भवणात्सवें नश्वन्त्यवोपपातकाः ५४४.

नारायणमहटविरवितः- [ काक्षीप्रकभेष्‌ ]

बहापातकसधाश्च नित्यं वेदन्तविन्तनात्‌ इयन्ति वत्परात्पुव भुक्तः स्यादूब्हस्पते थः भ्द्धया युतो नित वेदान्तज्ञानमम्यतेत्‌ तस्व संसारविच्छित्तिः श्रवणादिति 1है श्रतिः॥ एवमभ्यसतस्तस्य यदि विदप्रोऽमेजायते सव॑लोकान्करमा क्तवा मम विपरोऽभिजायते नश्च पव॑मादेण विद्वासं पयुपासते तथा-तस्मात्सव प्रयत्नेन स्व मक्त्यथ वहस्पते सवदा सवमरत्सृर्य वेदास्तत्रवण ईर

इति स्कान्द यतेन,

त्यक्ता स्वानि कमाण ज्ञानाम्यास्तपरा मवेत्‌ , ज्ञानाभ्यासान्महापापान्मुच्यते नात्र संशयः

स्यादीति वासिष्ठलिङ्कोपपुराणीयतवेन वचनाने प्राय श्त्तपरक- इणे लिखितानि इदं त॒ चिन्त्यं साधारण्येन प्रतयमानानामषा काशी. कतपाएविषयत्वेनोपसंहारायोगात्‌ आभेयविषय चतु ाकरणवतरकरण एदितवाक््यान्तरामावाचच सति वा वचनान्तरे प्रकरणपाठतवास्या- पसंहतानारम्याधीतसापतद्हयमित्रविन्दाविमात्र विषय कार।मतकरृतपाः पविषयमात्मभ्रवणमननतसवज्ञानादि स्यान्न स्थटकरतपातक विषयम्‌ किंवेवमम्यस्तोऽन्तरा विग्रापत्तो प्रायथित्तसमाप्त्यमावात्काराङृतपाप- धत एव भरणे सर्व॑छोकोपमोगबाह्मण।दिश्चुमफलप्रापिमवत।ति सरवे एव बलात्कार पापादौ प्रवततेति विरो धापत्तिः अ।¶ तस्य सन्यास्या

धिक्षारिबिजेषपरत्वात्कथं काञ्चापापिसाधारण्यामाते एतन बह्मह-

त्यादिमिहापापादिविषयकदरादक्षाबाद्परायश्चत्तोपन्यासाऽप तन्त्य: परास्तः साधारणतवे काशीमात्तकृतपापविषयत्वय गात्‌ वाग बा र्ोक्तदूषणापातात्‌ यदपि केनचिच्छरामद्ष्णाकतिनरूप प्रायाश्चत्त का्लीहतपापभराथित्तमध्ये गणितं तत्केवलं न्थबाहुल्य एव कारणम्‌ तथा हि--अरोदपातकतुणािमृतमगवन्नामक।तनङ्पपराया त्तस्य दि काणां कृतपापमान्रविषयताऽङ्गी कियते तदा छनिरू।पत मगवन्नान साम्यम्‌ बाऽद्धीकृतमेव केश्वन्न तेन स्वादाहं तानिकप्राण.. विश्द्धं अथ यत्र कविक्ृतपापमात्रविषयता तहि स्मता

२५१

[ कारीप्रकरणम्‌ तरिस्थटीसेतः

तव दिदमपि साधारणतया काश्ीप्रकरणे नोदाहरणमहति अधिकारि विशोषविषयत्वादपि स्वदषितास्मश्रवणादिहपपरायश्चित्तवदेवात्र नादा" हार्यम्‌ यरदधिक्ारिविशेषविषयतादरषणं मगवन्नामकीरतनपाय चित्तस्य कृतं तन्माननैऽस्मिन्वदिके येषां पुजाद्यधिकारिता तत्पापावानवृत्तपच परकारान्तरमच्यत हत्य पकमस्तत्क थितैरवैदिकमार्गानधिकारिविषयत्ववि- धीत्यलं बहना बहवप्यत वक्तव्यं प्रकृतानुपयुक्ताभिधायेतया ततत

ल्यतापततर्नाक्तमिति तस्मादसाधारणप्रायश्चित्तान्येवान्रोदाहायाणि तन्नापि स्मार्तपायशित्तन सह विकत्पसमुच्चयादिविचारः प्राग्व कशाः विहित निषिद्धा भिधानप्रसङ्खन कृत इते नह पनः प्रस्तूयते स्वरूप. ¦ चं तच्यते प्राणवचनोपन्यासेन तत्र स्थूल सृक्ष्मपापपरायाधेत्तं साथ वादकं चोक्तं बह्मवेवतं अगस्त्य उवाच-

प्मादा्यदि सक्ष्मं वा स्थूलं वा पातक त्रामः

कृतं कारयां तारकारे कथं तस्याऽऽद्च निष्कृतिः

सकन्द उवाचेत्पवमाद्यनन्तरं मगवतो वचनम्‌-

प्राय्ित्तविहीनानां शान्तिः कुच्रचिद्धवेत्‌ ङ्क पनः कारिकामध्य पाप कृत्वा सुख लमत्‌ ब्रह्महत्यादिपापानां प्रायाश्चत्त हं कारका काशिकायां कृते पपे प्रयश्च विद्यते प्रायथित्तविहीनानां यातनाऽस्त उदास्णा ज्ञानस्वरूपं काकीयं पश्चक्रशापरा।मता॥ तस्याः प्रदक्षिणं कृत्वा सवंपापैः प्रपुच्यते मम ब्रह्ममयं टिङ्कमापाताटत्समुत्थितम्‌ ज्लिवलोको पररि गतमत्यतिष्हशाङ्टम्‌ जाजन्मसं चितिः पापमुच्यते तपदाक्षणात ्ष्े कृतानां पापानां प्रायाश्चत्त चतरत्‌ दक्षिण्यं कृत्वा दशजन्मकृताद घात क्तो मवति पापात्मा सद्या मक्षमवाप्रुयात्‌ छु मकृद्यदि इयाद्धि माहात्पाप तस्व तत्‌ क्ष्रं प्रदक्षिणीकृत्य मदेत्पापां हिं विज्वरः प्रदक्षिणत्रयं कृत्वा पाप जन्मशता।जतम्‌

६७२ नारापणमहविरदितः- [ कारीप्रकरणम्‌ ]

विलयं प्राप्यति त्रा नात्र कायां विचारणा यावजीवं वसेत्काश्यां प्रत्यब्दं सुप्ररक्षिणमर कुय दिव निरालस्य आनन्दसवनस्य हि प्रत्थष्ठं ये प्रकुर्वन्ति पश्चकोकं प्रदक्षिणम्‌ जीवन्भुक्तास्तु ते ज्ञेया निष्पापाः काशिवापिनः इति बहयवैवर्तऽष्टमोऽध्यायः एतदनन्तरं नवमेऽष्याये--अत्रेवोदा- हृरन्तीममि तिहासं पुरातनभित्यादिना कृष्माण्डत नयस्याऽऽख्यानं पश्च कोकप्रदक्षिणप्शंसार्थप्‌ य(त)स्थायमाशयः--मद्यपा वेश्यारतः छव ण॑स्तेयी दृष्टसङ्गीत्यादिपापरतोऽपि मण्डपः सकृदज्ञानात्मसङ्गतोऽविः धिनाऽपि यात्रां कृत्वा पापेभ्यो मुक्तोऽमूक्किं पनविषिना ज्ञानत आवृत्या यथाकाटं कुर्वन्नन्य इति कषय उचुः-- सूत सूत महाबुद्धे वेदविधाविशारद्‌ यथा प्रदक्षिणा काया मनुजेर्िधिपुवंकम्‌ स्थानं वासस्य वद नो मक्ष वाऽमक्षमेव पजां सीन्नि स्थितानां देवानां दानमेव यथा संपूणतमिति यात्रा कतरस्य सत्तम सत उवाच- एवमेव पुरा पृश मगवाञिशिवया शिवः तद्रवी मि मुनिभेष्ठाः शृण्वन्तु विधिभुत्तमम्‌

भ।९ब्य्‌वाच- मगवन्डेवदेवेश्ञ प्रदक्षिण विधि वद्‌ पएश्चक्रोशषस्य येनाऽऽश्चु निष्पापः पुण्यवान्मरवत्‌

महादव उवाच-- आश्विना मासेषु विषु पाति सवदा दक्षिणा प्रकर्तभ्या क्षे्रस्यापापकाङक्षिमिः माधादिचतुरो मासाः परोक्ता यात्रादिधो वरणाम्‌ भद्धोद्‌प त॒ कालान्तरऽपि कायां यथाकथं दिहेवेशि पञ्चकोकापरदक्षिणम्‌ कुयदिव मासादि विन्तयेद्धमकोविव्‌ः एव श्चमदः कालो पसिञप्रद्धा भवेदिति

{श्िशीपरकणम्‌ त्रिस्थटीसेत्‌ः २४९४

इत्यन्ते वक्ष्यमाणत्वात्‌ एवंस्मिन्दिषिसे हृण्डि एज यत्वा हविष्यमरर्‌ प्रातरुचरवाहिन्यां सत्वा विभ्वशमचयत्‌ पनयचाधमपि रिवयाः पजन मभेत्‌ मक्तिमण्डपिकायां संवि वरवर्णिनि प्रतिज्ञां महत कृत्वा पूजनं तच्च तच काद्या प्रजातवाक्षायमनोजनितमुक्तये ्ञाताज्ञातविभुक्त्यथं पातकेभ्य हिताय पञ्चक्रोक्षात्मकं टङ्क ज्योतीङूपं सनातनम्‌ मवानीशंकराम्यां लक्ष्मीश्रीक्ञ विराजितम्‌ दुण्डिराजादिगणपेः पद्पञ्वाश द्धिरावृतम्‌ द्ादश्षाहित्यसहिते नुसिंहैः केश्ेयुतम्‌ कृष्णरामन्नययुत कूर्ममत्स्यादिमिस्तथा

, अतवताररनेकेश्च युतं विष्णोः हवस्य गौर्यादिशिक्ति भिज क्षें कुय। तमद क्षणम्‌ बद्ध्वाऽखटिं प्राथयीत महादेवं म्हेग्वराम्‌ पचक श्चस्य यां वे करिष्ये वि धेपूवकम्‌ प्रीत्यर्थं तव देवेश सवाघाघप्रशान्तय इति संकल्प्य मानेन प्रणिपत्य पुनः एनः

(ण्डराज गणक्ञान महाविघ्र। घनान

` एञ्चकोकशस्व यात्रा देद्याज्ञां कृपया विमा विश्वक्ं चिः परत्याथ दण्डवल्ाणपत्य मोदे प्रमोदं स॒रखं दुम॑खं गणनायकम्‌ प्रणम्य पजपित्वा<ब्दां दण्डपाणि तताऽचथत्‌ कालराजं परत। विश्वेशस्य जगद्‌गुराः पूजयित्वा तते गच्छेन्मणिकणीवेधानतः तन्न पाता महादेवं मणिकणाङ्ञमचयत्‌ मनिक्ृर्णीतिदे छन्नं गङ्ाकेशवमप्युत ललितां ततः एञ्य जरासधश्वर {विभरपु | सोमनाथं ततः एञ्य अदाटम्यश्वरमव

लटङ्क महादवे वराह प्रपूजयत्‌

` २५

नारायणमह्‌ विरवितः-~ [ काश्चीप्रकरणभ्‌ |

दृशाश्वमेयिक्षं लिङ्गं बन्दीं तवेव पूजयत्‌ सर्वेश्वरं केद्‌।र ततो हन॒मद्‌ीश्वरम्‌ संगमेक्षं ततः पएज्य ठ।लाके पूजयेत्ततः अक्षसंज्ञं गणाध्यक्षमसेस्तार पुनवजेत्‌

क्षतं प्रदक्षिणी र्वस्तिलमाच्र सत्यजेत्‌ दर्गाङ्गण्डे ततः घ्रात्वा यजेद्दुगाविनायकम्‌ दुगा संपूज्य विधेवद्रसत्तत्र सखाप्तथं बाह्यमणान्मो जयेत्तत्र मधपायसटडडुकेः राश्रो जागरण तच पुराणश्रवणादकम्‌ कुर्याच्च पजनं मक्सया परोपकरणादि

ततः प्रात,

जय दुग महादव जय काननान्‌ छत्र वि प्रहरे"देवि पुनर्द्2। नमस्तु

हति दुगा प्राथावेत्वा विध्वरक्तनश्वर ततः। ` पजयिल्वा कदमश्च पश्चत्राहातेटनमत्‌ आदा कदमत।थ तु क्नान कूपावट (कनम्‌ सोमनाथ विपक्षं नाटकण्ठ तताऽचयत्‌ तत्र वाकं विधाया किचिद्धाम द्विजाचनम्‌ भ्राद्धादिधमकाय)णि करत्वा मुच्यहणत्र वा कदंमेश महदिव काशिवासजनाप्रय त्वत्पजनान्पहारुद्‌ पनदेशनमस्तुत

प्रातः घ्चत्वा पूजायेत्वा प्रजायत स्विजान्‌ नागनाथ चामण्डां माक्ष करुणन्वरम्‌ परमद ततो दुगा विकटास्या प्रपूजचत्‌ उन्मत्तमेरवं नटं काटङटर तताऽच्वत्‌

दुगा वेमा नत्वा महद्व तत [<चयत्‌ नन्दिकेर भृद्खारार तत्रव गणाप्रयन्‌ | विरूपाक्ष यक्षश्च वमटश्वरमव

भाक्षदं ज्ञानद्‌ चंवामुतश तत्र पूज दत्‌ गन्धर्वसागरं तत्वा भामचण्डा तता बजत्‌ तन्न भला भामचण्ड। पथपता न्रापवल्छवा,

[ काशीपरकणम्‌ ] तरिस्थलीसेतुः ` २७५

पश्चोपवारैः सेपृज्य बाह्मणान्प रिते पयेत्‌ तत्र वासं प्रयत्नेन डय।चण्डविनायक्म्‌ || रविरिक्ताक्षगन्धरवं नरकाणवतारकम्‌

शिवं प्रपुञ्य यत्नेन रारो पूर्वददाचरेत्‌ प्रातरुत्थाय सु्नातः प्राथ॑येद्धीमचण्डिकाम्‌ भीमचण्डि प्रचण्डामि मम विद्रानि नाज्ञय नमस्तेऽस्तु गमिष्यामि पनरदशचनमस्तु ते ततो गच्छेधेकपादं गणं नलाऽथ तण्डटान्‌ तिलांश्च विक्िरेत्तन्नर धनधान्याव्‌ सपद ततो गच्छेन्महामीमं मेरवं भर। छ्चुमाम्‌ म्रतनाथं सोमेश्चं पजयेत्सिन्धुरो धासि काटनाथं कपदीकशिं कामश्च गणेश्वरम्‌ वीरमद्रं चातुमुख(?) गणनाथ प्रपूजयत्‌ ततो गच्छेषेहटीश्ं विघ्रपएगानेवारणम्‌ मोदकैः परथरेटाजेः सक्त मिश्वक्ुपवमः पजयपेच्छद्धया देवं ते देटठिविनापकम्‌ तत्णभ्वं षोडक्ञ पनर्वि्ननाथान्समचयेत्‌ उहण्डगणपं एज्य उक्कलेश्वरमव रद्राण्यास्तु तपोमूमिं द्वा रामेश्वर व्रजत्‌ छरणायां ततः घ्रात्वा तप्णा।दे वधाय रामेश्वरं श्वेततिदिबित्वपत्रादिभियजंत्‌ सोमनाथं तत्रैव पजयेदिन्द्रदिग्मतम्‌ मरतेक्षं टक्ष्मणेशषं शद्चपनश्वरमेव द्यावाममीश्वरं तत्र पुजयेन्नहुषश्वरम्‌

तन्न वासं प्रकट्प्याथ पववजागराद्कम्‌ कतवा स्लात्वाऽथ रामेशं पराथेत्का!रवाप्तद्म्‌ श्रीरामेश्वर रामेण पजितस्त्व सनातन आज्ञां देहि महादेव पुनद नमस्तु लिङ्गानि हश्हन्यादौ वरणापारगाण्यथ पूजपिला ततो गच्छेदेवस परनिपाथ्तम्‌

नारायणमहषिरवितः- [कारीप्करण |

देवसैषेश्वरे किचिद्वा स्थित्वा ततो व्रजेत्‌ पाक्पाभिं मणे क्षि्रमध्ये ष्यवास्थतम्‌ एजयित्वा बहिश्चैव प्रथ्वोश्वरमथां वजेत्‌

एकोऽश्वमेधः पृथना कृतः क्षजाद्रहैः एरा स्व्गभरभिस्तु सा ज्ञेया मोक्षमूमस्तु मध्यतः।

कारयाश्चतुर्दक् देवि प।जन स्वभमूमेका

शृतास्तत्र हि गच्छन्ति स्वग घुक्ृतिना पद्म्‌ ततः घुय॒पं हि सरः स्पुष्ठा गच्छेच्छनः शानः मह घ्षत्नं कापिलं तु यत्र भीवृषमध्वजः। तन्न श्लात्वा विधानेन तप येतवा पत्नथ

श्राद्धं विधाय सुश्रद्धः एूजथदूवृषरमध्वजप्‌

निवसेत्तं त॒ दिवसं भ्रवणादे प्रकत्पयत्‌

परदक्षिणीकरस्य ततो गच्छेज्ज्वालानु सिहकम्‌ एवं प्रदक्षिणीकृत्य सरः कापटमरुत्तमम्‌ वरणा ततस्तीत्वा घ्रात्वा वे संगमश्वरम्‌ आदिकेशवमभ्यर५ संगमेश्वरमेव विनायकं खर्वसंज्ञं पजपित्वा ततो वजत्‌

फ़ डीकृत्य यवाञ्जुद्धान्वाकेरान्वष्णाप्रचरन्‌ प्रह दिश्वरपम्यच्यं त्रिलोचनमतः परम्‌ विन्दुमाधवमम्यच्य हदे पाञ्चनदं युम गमस्तीक्चं मङ्गलां गोरा हटा ततो षजेत्‌ वसिष्ठवामदेवो पवतेश्वरमव

महेश्वरं समम्यच्यं ततः सिद्धि विनायकम्‌ ष्टाद्रणगा द्दिव्यान्पूजयद्रणनायकान्‌ भनिहरण्या ततः प्नत्वा मच्छेद्िश्वश्वरं यम

` नमस्कूत्य महेशानं प्रविशदेवर्सनिधां

पश्चोपचरिः संपज्य स्तत्वा नत्वा पुनः एनः मुक्तिमण्डपमागत्य कृताथस्तत्र सविरत्‌ विष्णं दण्डपाणिं हण्ड मेरवमेव च। आदित्यं गण्पश्चिव पएजयत्पुनरेव प्हुक्षिणाकृतान्दवान्स्मरत्ततर कमत्ठि५।

[ दरीमकरणम्‌ | जिस्थटीसेतः २४४

ततः प्राथना- जय विश्वेश विश्वालसन्काश्शीनाथ जगद्ुरो त्वतसादान्महदिव कृता क्षेजप्रदक्षिणा अनेकजन्पपाणानि कृतानि मम शकर गतानि पश्चक्रोश्षावमटिङ्गसम्यङ्प्रदृक्षिणा त्वद्धक्ति काशिवास राहत्य पपिकभणा ।(?) सत्सङ्भवणाद्श्च कालो गच्छतु नः सदा हर शंभो महादेव सवन्ञ सुखदायक प्रायश्चित्तं सनिवेत्तं पापानां तस्तादतः एनः पापमतिमाऽस्त धमब्राद्धः सदास्स्त॒म। इति जप्वा यथाशक्ति दत्वा दन द्विजन्मनाम्‌ बद्ध्वा करथग मन्त्री मच्छरभतमुद्‌(रयत्‌ पश्चक्रोशशस्य येषं यथाशक्ति मया कृता व्यनं संपर्णतां यात वत्मस्ादादुमापते। हति प्राश्यं महादेवं गच्छेद्रेह स्वके स्वकम्‌ न्यनातिरिक्तरोषार्णां पारहाराय दक्षिणाम्‌ संकल्प्य ऽऽगत्य गहं बाह्यणान्माजयत्ततः तन्न आगत्य गहं कटम्बेः सह म।जनम्‌ कुत्वाऽऽत्मात तता ध्यायकरतकुत्या मवेत्ततः

अथ वसिप्रकार

एकरा मध्य य. प्रवसच्छाचमनस, धरणायास्तरे रम्ये याते परमा गातम |

वरणायास्तरे पमेश्वरसंनिधा

दविरा्रमध्ये वसतिं यः कुया द्वमतत्पर्‌ः प्रथमं चण्डिकाक्षेत्े द्वितीयं वरणातट दिवसं तु वसेद्धीर्मास्ततो विश्वेश्वर बजत्‌ रत विरात्रमषिताो मध्ये मवाते पातेति दू्गास्थले मीमचण्ठ्यां रामश वासप्रच्छति वष्षिं पस्तु कुरते म६५ 1दृनचतुषट्यम्र्‌

२७८ तारायणमहविरवितः- [ काशापकणम्‌ |

प्रथमां वसतिं कुया करदमेश्वरसंनिधो

द्वितीयां मीमचण्ड्यां रभिशे तु तृतीयकाम्‌

चतथा काप्ठि ताथ वसतिं पारकल्पयेत्‌

राजवृद्धकुमाराणां यथेष्टं वास इष्यते

यथाकथं चिहेषेशि पश्चकरोशप्रदृक्षिणम्‌

कयदेव मासादि चिन्तयद्धमकोविद्‌ः

एव श्चुमदः कालो यस्मिञ्धद्धोदयो मवेत्‌

श्रद्धा हि इठंमा लोके कटो खलु विशेषतः

धदधैव ती्थ.देवश्च धद्धा स्वर्गापवभकां

भद्धया यत्कृतं सर्वमनन्तफलद्‌ मवेत्‌

सत्ये भद्धा गुणवत। नासत्य सा फटप्रदा

काश्यां तिष्ठति यो नित्य प्राति मागरथाजद

कर्थात्सावत्सरीं यानां पश्चक्रोरस्य सन्दार

ब्रह्मभूतो निवसेन्ममानु्रहतः इख। |

हति भी बहमवैवतें पश्चक्रोशयात्रा नाम दशमोऽध्यायः

अजथ पञ्चक्रोशयान्चायां निथमा ब्रह्मवेवतं देव्युवाच-

्ेत्रपरदक्षिणे देव नियमाः के मवन्ति तानू

ददस्व तारिताशेष विश्वनाथ कृपाठटय भौमहदेष उवाचव-

प्रतिग्रहं परान्नं परदारामिमाषणप्‌

परस्वग्रहण सेहादसद्वाता वजयत्‌

परदाराणाममिटाषपुवकं माषण परदाराममाषणमर्‌ ततां पपिनां सङ्क कुयत्प्रथत। नरः।

असत्छमागमात्सर्वं जायते निष्फठ तरूणाम्‌ मम द्रोहः साकं वजेदवदनिन्दकेः परापधादं नो कुषत्पिरदोहं विवजयत्‌ गरुनिन्दां शाखनिन्दां शिवधममहालनाम्‌ तीथलिङ्कतपो निन्दां कुषात्त प्रदक्षिण अन्यदा त॒ कृतं पापं नश्येरषत्परदक्षिणात्‌ ्ष्प्रदक्षिणाभध्पे कृत कैन प्रणरयाति

[ काशीपरकरणम्‌ | ` तिष्थठ सितुः २४९

किं विहन प्रत्यहं बाह्मणेभ्यो

देयं दीनानाथपडगवन्धकेषु

भूमी शय्या तेलमसिादिदुषटं

सर्वं वजयं क्षे यात्रादिनेषु

व्रानहटयं प्रकुर्वीत नित्यश्राद्धं चन्द्रि! द्र किंचि क्कियते कोटिकोटिगुणं मवेत्‌

तथाऽत्राधिकारिणो बह्मवेवतं-

ब्राह्मणे क्षतियेऽदयेः शुदश्येवान्त्यजातिमः। काङ्क्षद्भिः परमं त्वं कतेवष्य क्षत्रद्‌ क्षणम्‌

तथा--बह्मचारी गहस्थां वा वानप्रस्थोऽथ मस्कर षित्रे वसन्बहिव।ऽपि इयदेव प्रदक्षणम्‌

तथा--बाह्यणः क्षिया वाऽपि वैरयशुदरा तथा लियः महापातकशान्त्य्थं कुयुः क्षतरप्रदक्षिणम्‌

तथा--यस्त वाराणसीं प्राप्य बहिजिगमेषुमवेत्‌ प्रदक्षिणत्रयं कुयात्सवपापनितत्तय

तथा-वाराणसा समासाद्य प्रमदाद्या बहमतः दवात्पनरामत्य दुक्षणन प्रहयुध्प्रात

तथा पश्चक्तोक्षीमाहापम्यान्तरप्~ बह्यहत्यादिपापा्ना प्रायश्चत्त चापरम्‌ बहिष्कृतानां पापानां मध्थ वाऽप सुरश्व। प्रायधित्तान्तरं परसोनहष्टन मया श्रुतम्‌ वसन्ति देवा बहवः स्वगमृम बाहः सद्‌ा मदाज्ञां पाटयन्त्येव वासार्थं दन्यमागताः बहिस्थिताः प्रकुवान्त दाक्षण क्षत्रटन्धय ममानगहमासाद्य प्रविह्ञान्त हि कारकम्‌ मदनु हकर मेश्च पञ्चकाशातमकं ।५य लिङ्गः प्रदाक्षणष्ित्य 9६०५ ऽह कृपानिधिः अन्यक्षेत्रे कृतं एप पण्यक्षत्र विनश्यति

२८० नारायण महृविरवितः-- . [काशौप्रकण |

पण्क्षे्े कृतं पापं गङ्कातीरे विनश्यति गङ्ातीरे कृते ` पापं वाराणस्यां विनश्यति वाराणस्यां कृतं पापमन्नगहं विनरयाति नत्गेहे कृतं पापं वजटेपो मविष्यति वज्जलेपच्छिदं ह्यतत्पश्चक्रोशप्रदक्षिणम्‌ तस्मात्सर्वप्रयलेन कुयात्ित्रप्रदक्षिणम्‌ अत्रायं सदस्यस्तत्या प्रादुर्भूतानां विष्णुदृण्डदण्डपाणिकाल रव रवीणां वर्चांस्यपि नवमाध्यायगतान्युदाहाय।णि

तथा--सीमाविनायकेभ्यश्च बहिः कार्याः प्रमाणतः तावर्ष्नं विजानी यायावद्धनुःशतत्रषे ्े्नादन्तवसेन्नित्यं बहिः क्षत्प्रदक्षिणम्‌ नारदीये--काश्चाप्रदृक्षिणा यन कृता लोक्षयपावनी सप्तद्वीपा साग्धिशेा कृता तेन द्विजोत्तमाः टिङ्प्राणेऽपि पञ्दक्रोशयात्रामाहीसम्य विधिश्चतादुगेव कयानव

श्छोकपाठमेद इति लिख्यते मध्ये देनचतुष्टयवासपक्षं ठु पाश.

पाणौ चतथदने वासर उक्त तु वृषमध्वज इत्यतावान्वश्षः

यद्यपि पराणपर्यलिचनया सामान्यता बह्महत्यादपातकक्षयाथता पञचक्कोश्चयाच्चायाः प्रतीते तथाऽपि -प्रतियाजन प्राजापत्यकट्यनवया पञचप्राजापत्यप्रत्याश्नायतामेकस्यां यात्राषां कल्पयान्त ररेशटाः एव मन्तगंहयात्नायां योजनन्यूनतवेऽपि बहुतम९३द३।ना पक्या्ृकप्राज त्यप्रत्याक्नायतामित्यादि अथ पञ्चक्रोशयात्रायां क्षेत्रसंन्यासिनां विरेषः देव्युवाच- मगवन्स्वं मते कपापरत।१ ग्रह कता्थानां वद विमो क्षेचरसन्यास्नामप प्रदक्षिणक्रमं क्षेचाद्रहिव। मध्यताऽपि वा नियमस्य मङ्कः स्याद्यथा पाप नयति भरी मगवानुवाच- सम्यक्पष्टं तवया देवि भहाहंकारनाशनपू यथ्ित्तं न्यासिनां हि क्षत्राधोषविनशशनम्‌ विधिस्त परव॑मेवोक्तो नियमादियुतस्तव प्रद क्षणान्नय तषामवधादय पत्रत॥

[ क्ाशीम्रकरणम्‌ ] चिस्थलटीसेतुः 0 २८१

ब्नात्वा देवं समभ्यच्य विश्वेशा विश्टया सह मोहादि पश्चके दण्ड दण्डपाणि मरवम्‌ पर्ववत्तीरगान्पृज्य दुगा पृज्य यत्नतः! घाहरावरण त्यक्त्वा गणज्ञाना तु सप्तमम्‌ मध्य प्रदक्षिणं इया द्सावरणयोः कत। समखीमृय विधिवताज्या ये वामतः स्थताः देषा देव्यश्च एलदाः क्षेत्रपालाश्च यलनतः तकरा द्विरा्ं वा वसन्मध्ये जेरातकम्‌ यच्च द्धा महती वसतत संशयः रत्यहं दण्डपाणेस्त पजा कायां प्रयत्नतः दण्डपाणेः जनेन सि द्धिभवतिं नान्यथा द्ण्डपाणे यक्षपते क्षत्रसन्यास्वटमः पञ्चक्रोशस्य याचेयं सिद्धा त्वसप्रसादतः। अनन श्टोक्रमन्त्रेण प्रथनं एजनं स्मृतम्‌ प्रत्यहं कवतां यात्रां सपूणा मवाते भुवम्‌ आगत्य विश्वनाथस्य एजा काया तु एववत्‌॥

एतषनन्तर इतो दृण्डपाणेयाच्रायां प्रत्वहं पूना कार्षा देव्या

पष्टेन मवेनाक्तम- पनः कालान्तरे देवि कषिमिनरदादा नः पट ऽहं क्षेत्रजनितपापनाशनमुत्तमम्‌ तदा सुदुर्छमे देवि प्रायांश्चतं मवा महद्‌ उपदिष्टं महालिङ्गप्रद्‌।क्षिणमरेपतः तच्छत्वा पृष्टवान्द्ण्डपाणिः क्षेत्रपरायणः तदा भयोपदिष्टोऽसो महापाद्युपतः कृता पषेन्नयाजा द्वितीयेयं मषाक्ता दण्डपाणय अतो दण्डपतेः पजा कतन्या पू।तङ्गा।रणा पश्चक्रोक्चाव्मकस्थव टलिङ्कस्य परमात्मनः प्रदक्षिणत्रयं कृत्वा ज।वन्ुक्त। मभू

इति क्षेत्रसन्पासिनां पञ्चक्राशयात्रा ३६

२८९

तारायणमडविरवितः- ° [ काशीप्रकणम्‌

अथ पञ्चको शथात्रासमर्थपङ्ग्वादीनां प्रायश्ित्तं बह्मवेवतं देव्यु-

वाच

देवदेव महादेव संदेहा नाशोतस्त्वया क्षिवितष्टक्यमस्तीह प्रायथित्तविनिणयपे पद्व शक्तिरहिता रोगग्रस्ता धनयुंताः कार्यां पापकतः पएश्रसायाश्चत्तममप्सवः कथं तेषां मदेचछरुद्धि धनिनां काशिवासिनामू सकु मारशरीराणां राज्ञां छे समवायनाप्‌ वद्‌ तेषां यथा श्ुद्धयतनावनिङृम्तन।

महादव उवाच-

ण॒ देवि रहस्यं मे धमः सृष्ष्मां मवेस्सदा जानन्ति स्थुपिया विषयासक्तमानसाः वल्पद्रष्येण महान्महताऽप्यणुमात्रकः देशकालं तथा पाच वित्तं भद्धाद्किं महान्‌ करोति घुविचा्यांऽऽश्यु येन काश प्रस्।द्‌।त मम क्षेत्रे धनिनः पाठाः शुद्धिकाङ्रक्षणः कशिवाटयः प्रकत॑व्यो महापातकनाङनः हापण्यगप्रद्श्चेव महासखकरश्च यत्र तिष्ठति निविघ्नं रिवालेङ्ग वरानन तत्र देवालयः कायः प्रजा मवति यत्र शिवलिङ्कस्थापकानां शिवप्रासद्कारणाम्‌ | यान्ति नाङ्गं विना कशः पातकानि महान्त्यपि शिवटिङ्कप्रतिष्ठां यः कुयात्पापरतान्वतः पातकानि विनरयन्ति तस्य मक्षाऽप्यदूरतः कलो देवाटयस्यापि रक्षा दृव सुदृटमा लिङ्गरक्षा तथा शं भो नित्यं पूज(ऽपि ना भवत्‌

युवाच-

कषेत्रपापिकरितं पाप नहयत्यव सराय: अन्धान्यपि पापानि नह्यन्ति हं सशयः ्ासरादृकरणादिङ्कस्थापनाप्पूजनालमो पापनाशः कियानथा निव।णमापे जायत

विस्थठीसेतुः २८

[ काशौप्कएणम्‌ | परं सविश्रता तन्न त्वयोक्ता वि्रनाशन। ततोऽपि किं चित्सुमहदसित चेद्द्‌ शंकर

अहादेव उवाच-

घृणु देव रहस्यं मे कृपणेषु दरवेत्‌ | अधद्धाहूपितमतां पापामीरो नास्तिक श्रद्धाटवे वदान्याय पापत्रस्नाय साधवे बुयाद्रहस्यं परमं यथा धमः सुरिध्यति वाराणस्यां गहं कृत्वा ब्राह्मणाय प्रयच्छति शुद्धाय वेदविदुषे शिवविष्ण॒परियाय निरन्तरं धर्मकथायज्ञदानभियाय च। दिवेकिने महाविद्यायुक्ताय प्रियवाविने हातव्यमेव सुगं कारपित्वा विरीषतः। कारयां कृतानां पापानां कायवाङ्मनस्रा खट दासः परोऽयं संदिष्टः श्ुमकृद्यदि लभ्यते यावदस्ति विप्रेन्द्रो मम मक्तियुता गृहे कायां दिने दिनि स्वर्णंकोरिभ।रफल भत्‌ हामेन यदवाप्नोति महादानेः कृतेर्नरः तदवाप्ोति विप्राय द्युमे संपादित गृहे गृहवानाबिशयुः ्यद्गृहदानान्भहाषहत्‌ गहदानान्मषैन्मुक्तो वंशवु द्धि स्तथाऽक्षया अर्थक्षामादिक्रं सवं प्राप्रोति गृहदानतः व्ययीङ्घव्य धनं किंविदत्र कात्वा मूं शमम्‌ गृहयुस्थाप्य या दयान पा ति परमं पदम्‌ मां विना कः प्रयच्छेत कायां मूमिं दिजाय हि तस्पान्मदंशः प्रोक्तो गृहदानान्न सशयः उपपातकलक्षाणि महापापक्षतानि विटय यान्ति सणि क्षत्रमध्ये कृतान्यपि हानं तस्मादिद शुलाम नसि ह्यवधायं द्िजायाऽऽताय संदथाद्िकीयाऽऽत्मानमप्यही

कस्य विरकषन्नियस्याऽऽस्था हि दाप्रारतः

एतदनन्तरं महतेजसः ; कापएपागाजितथनश्च सन्नपि बाह्मणोपदेशत्वुतपतसत बाह्मणाय

२८४ तारायणमहविरवितः- . [ क्ाग्रसणम्‌ ]

दत्वा काश्ञीकृताक्षेपपापनाशमाप तस्माद्राह्मणाय गहदानभपि क्षेत्र प्रायथित्तमिति तथा बहमवैवतं एव ऋषिभिः प्राथभधित्ते पृष्टे रिषवचः- | धनेष॒ विद्यमानेषु गृहमुत्थापयेस्छुधीः सवटक्षणसंयुक्तं देन्यक पंण्यव जितम्‌ वित्तानुमानेन महत्काशिवासिष्खप्रषम्‌ आर्ताय द्विज वर्याय साधवे निवेदयेत्‌ यत्र .विष्ण कथा सत्था मम धमकथाः छ्युमाः मवन्त्य विरतं यत्र पातव्य निवेदयेत्‌ या गतिगंहदातुः स्यायितृणामपि सा गतिः तस्मात्काइयां गहसमं दानं नासति महद्िजाः कार्यां कृतानां पापानां शयष्काद्राणां धियाऽपि प्राय धित्तं रख्यमेतत्काक्ञीवासफल प्रदम्‌ ब्राह्मणो यत्र वसति दिनिमात्रमपि स्वतः। तस्मात्कृते कि पनः स्याद्रणनीयं फट मया तथा--अन्राऽऽनन्दवने यस्तु शिवाटथकरो मवेत्‌ पाताटमत्यलोकेषु कृतदेवालटयः इ्टकापञकृधसतु को तुकेन नरः सङरत्‌ काश्यां जलाशयं कं चिद्रतमात्रमपि द्विजाः तरिदिवेशो ऽप्यत्र करे कृतेः पपिनं युज्यते तयोः साभ्यमायाति सर्वदः सवेता थकृत्‌ शिवलिङ्गस्य पूजा चेत्पत्यहं जायत समः शि वाटयक्शतं कृत्वा यत्फलं प्राप्यते तमिः द्विज!ठयेन चैकेन तत्फलं तवक्षयं मेत्‌ जण द्धारं कुवीत जलाशयशिवाल [यपो ¦ श्िबायतनलक्षाणि विष्णोरायतनानि च। कृताति तेन विन्द्रः स्थापिति बाह्मणो यदि विपे सष्ठापिते कार्यां तै्ोक्यं स्थापिते मवेत्‌ पैलोक्ये स्थापिते विप्राः प१ऽहं सचराचरम्‌ तस्माक्किविद्यथाशक्ति कुर्याद्विप्रो यथा वसेत्‌ क्षेत्रे कृतानां पापानां प्रायधचित्तमिद्‌ स्मृतम्‌

<।

[ काशौप्रकरणम्‌ | चिस्थलीसेतुः २८५

छो मयुक्ताय नो देयं गहीत्वाऽन्यन्ने यथा वसेत्‌ पाक्षं यस्य स्ासस्तस्म द्य तदहम्‌ एत्रपौत्रादियुक्ताय कारशिवासामिटाषिणे शिवमक्तेपरायापि विष्णुव्रतपराय अन्तर्गेहे गृहं यरत॒ कुत्वा विप्राय चापयत्‌ द्‌ गृहं निमितं तेन मह्य दत्तं सशयः

कश्चिदिश्रमते य्न धमक्ञाटति सा स्म्रता। तज्राप्यनन्तं मवति पण्यं पापं नर्याते।

इति वि स्थटीसता काश।प्रकरणे पञश्चकरोशशयात्राऽसमर्थपायाश्चत्तम्‌ अथान्तगहयात्रास्यं प्रायधित्तम्‌ काशाखण्ड- अन्तगहस्य यात्रा वे कतेव्या प्रतिवासरम्‌

(क | (किप | (१९ प्रतिषत्सरमित्यपि क्वचित्पाठः

प्रातः स्नानं विधायाऽऽदा नत्वा पश्च विनायकम्‌ नमस्कत्याथ विश्वेशं स्थित्वा निवाणमण्ड५ ॥। अन्त्गहस्य यात्रां वे करिष्येऽघ।घश्ान्तय गहीखा नियमं चेति गत्वाऽथ मणिकणिकाम्‌ घ्ात्वा मौनेन चाऽऽगत्य मणिकणीशिमर्चथत्‌ कम्बलाश्वतसै नत्वा वास्चकंश्च प्रणम्य तेशं ततो दृष्ट्वा गङ्काकेशवमप्यथ ततस्तु टटितां इटवा जरासधश्वर ततः ततो वै सोमनाथं वाराहं तत। वजन्‌ ब्रह्मेश्वरं ततो नत्वा नत्वाऽगस्ताश्वर्‌ तत, कर्ययेकशं नमस्कृत्य हरिकेशवनं ततः वैद्यनाथं ततो हष्टवा पधरवेशमथ वक्ष्य च॥ गोक्र्णैश्वरमभ्यच्य हा टकेशमथो वजंत्‌ असि (स्थिक्षेपतडागेऽथ इष्टवा वे के कर्तश्वरम्‌ मारमृतेश्वरं नत्वा चिच्रगुपेश्वर ततः वचित्रघण्टां प्रणम्याथ ततः पपताश्वरम्‌ पितामहेश्वरं गत्वा ततस्तु कवटभ्वरम्‌ बनदरहास्तवथ वीरेशो विधेशोऽ्ौश एव

२८६

नारायणमडषिरषितः- [ कशीपरकणप्‌ ]

नागेश्वरो हरिथन्द्रश्चन्तामाणेविनयकः सो(ोनाविनायकश्चाथ द्रष्टव्यः सव विप्रहृत्‌ सिष्ठवामदेवाो मूतिरूपधरावुम।

द्व्या यत्नतः कार्या महावप्रादेनाश्न। तिसध्येशो विशालाक्ष धमशा विश्ववाहुका आक्षाविनायकश्चाथ वृद्धादेत्यस्ततः पुनः चतर्वक्वेभ्वरं लिङ्गः बाह्माशस्तु ततः परम्‌ ततो मनःप्रकामेशशमीक्लानेशे ततः परप चण्डवण्डीश्वरौ हश्यौ मवानीकहंकरी ततः हि प्रणम्य ततो राजराजेश्मचयेत्‌ लाङ्गटीशस्त तोऽभ्यच्यस्ततस्तु नकुलाश्वरः परान्चक्षमथा नत्वा परद्रव्यश्वर्‌ ततः प्रतिय्रहश्वरं वाऽप निष्कलङ्कशमव माकण्डये्ञमम्यच्पं तत आप्रसेश्वरम्‌ गङ्कशोऽच्य॑स्ततो ज्ञानवा््यां घ्रानं समाचरेत्‌ नन्दिकेशं तारकेशं महाकालेश्वर ततः दण्डपाणिं महेशं मक्षे प्रणमेत्ततः दीरमदरश्वट नत्वा अविमुक्तेश्वर ततः विनायकांस्ततः पश्च विश्वनाथं तत। व्रजत्‌ ततो मौनं विसज्याथ मन्त्रमेतमुदीरपत्‌ अन्तगहस्य यात्रेयं यथावद्या मया कृता स्यनातिरिक्तया शमः परौयतामनया विभुः हइतिमन्त्रं समराय क्षण वे मुक्तमण्डप५ विरम्य यायाद्धवनं निष्यापः पुण्यवान्नरः॥

इत्यन्तगृहयात्रा अथ श्चुदपापप्रायभित्तम्‌ तत्र पान्न गरृगु प्रत्युषयः

मगवन्सतवरं भक्तिः काश्यामेव नेवास्षनम्‌ दुठेमेवाबगच्छन्ति पापङकेवान कुवते

मृगुरुवाच-

सत्यमुक्तं धर्मरताः पापं प्रायोऽत्र जायते। तथा हि किंवित्पापं हि काश्यामपि कृतं दिजाः

[ काशौभकरणम्‌ ] तिस्थ्ली सितुः २८७

गङ्खादितीथन्नानेश्च लिङ्गानां समर्दनेः। विनाशमा्तोति एनयदज्ञानादुपाजितम्‌ स्वल्पं ज्ञानादपि कृतं विश्वेशस्य समच॑नात्‌। नश्यत्येव संहो मूयस्तदनुपाजेनात्‌ उपपातकसंपत्तिमहापातकपतगमः कालमेरवनिदिहियातनां प्राप्रषत्परम्‌

दुपपातकानां सपत्तिराधिक्यमावत्तिवां यस्य पमान्‌ ˆ उपपात- क्षमम्यस्तं महापातकतां ब्रजेत्‌ ` ईइतिस्मरणात्‌ एव महापातकानां संगमः संबन्धमात्रं यस्य सकृदपि महापातककता उमयावध।ऽप धातना प्राष्ुयात स्थलं घो हरितं कार्यां कृवाऽन्यत्र भृता मेत्‌ कल्पकोरिभिस्तस्य पापस्यान्तं गच्छति सुक््मपापविनाश्चाय नित्ययात्रावि।धेमवेत्‌ गङ्कायामाप्लुतिः प्रातमध्याह्ने माणकाणकाम मिदेपेत सदा पश्रादिङ्ग वेभ्वेश्वर व्रजेत्‌ मवानीं हण्डराजं दण्डपाणि मरवम्‌ पजयेन्नित्यक्ः कायां सूृक्ष्मपापापनुत्तयं एवं यात्रापरसितषठेयो [ नरो | द्विजसत्तमाः स्वधर्भमिरतस्तस्य सत्वर मुक्तिरारता इति अच्र गङ्काघ्नानविवश्वरदशनादेनत्यस्यापि फटठान्तसाचत्वन्‌ प्रतस्य पापक्चयार्थत्वमपि संयोगपथक्तवन्यायेन दाधसार्द्विर्सयम्‌ तन्नापि काभ्येनेव प्रसङ्कतो निचयस्यापि सिद्धन तु परथगदु्ननः गनिहोज्नादिदत्‌ सनन्डुमारसाहेतायाम- पापानि ये कर्यरिहाविमुक्त कथं हि तान्मोचयसि प्रसाद्‌

इति देष्था प्ट रोव अ्वद्धिपएवांण्यखिलन्यघानं नदयनिि विन्वेश्वरद्शनन अन्यानि भद्धक्तिरसंकमाज। मप्रनित बन्धाय सत्पमतत्‌

९८८ तारायणमहविरचतः-- [ काशापरकणम्‌ }

अन्यानि बुद्धिपएवकाणि तथा--यथाऽच पुण्यं कृतमक्षय स्या- तथाऽत्र पापं तयोविशेषः॥ पस्य्तात्मा कूतप्प्यपापा विमुच्यते मेरवद्शनेन इदमवाद्धकृतस्वल्पपापविषय मयावमपादादहापं वाऽप्यशक्त्य कताघमायाति विनाशमाशु ' इत्यपिमवचनाचच ` फलस्य कमानन्य- तेसतेर्षां लोकवत्परिमाणतः फलविशेषः स्यात्‌ ` [ जे० प०१। १। १७ | इत्यनेन न्यायेन यान वाराणक्षमध्यगतानि यानं पापानि कवन्नापज्खप)पातकाने प्रणाङ्षयेत्तान्यपि ब्ाद्धेपएव- एयशेपतोऽर्चन्सकरद दर्वा काटमेरवसुतीक्ष्णभेरवा- ययो बिमेति कृतविभ्वपातकः तं सदेव परिरक्षताश्वरां स्पष्टमेव सकृदविता सता इत्याद

ताति अन्पानरथक्य ` [ १।२। १।४ ] न्यायेन बहुतरवचने घ्वल्पपापविनाक्ार्थत्वभ्रवणा्च देव्यचनाथवाद्त्वेन नेया ननु विश्वेश्वरा्नादिभिरेव क्षुद्रएापावेनशि कथ सृक्ष्मपातकन क्रभमट- कस्त माथा ध्मातो वषसह्कम्‌ ` इत्यादेनाक्ता महापतिकाधका यातना उच्यते शुदरेण सता ब्ाह्मणश्रष्टक्ुरक्षामा।त।धमूतमागुरत- जञकवाह्यणमस्सनताडन।{प पुनः पुनज्ञानतः [केयमाण महापातकाव्‌- प्यतिरिच्यते विश्वेश्वराचनादेश्वाज्ञानकृतस्वल्पपापनरासाथत्वम्‌ ' पण्येन पापमपनुदति ` इति श्रुतेवशादाजन्मपाजतसुकरतन तत्पापक्षयः पापक्षयार्थतेन विहितप्रायाश्चत्ताख्यधमपरत्वाच्छातग- तपण्यक्ब्दस्य नन्‌ विर काश्।वासिनः प्रायाश्चत्तर्प काशव जादि मधत्येवेति देत्‌ मेवम्‌ एवपापनियान्त्रतस्य ब्राह्मणताडना- जनकरागदेषादिमतो निष्पापत्वामिमानिन तदकरणसमवात्‌ धा^क- स्थापि तस्मादेषां तन्न पियं यदेतन्मनुष्या विदः इति श्रुतिपय- लोचनया देव नि(वतक्रामक्रोधाममनाहिविघ्रतमवत्‌

[ का्ीपकफरणम्‌ ] तरिस्थलीसेतुः २८९

पाञ्च--प्रामादक्ाघलोपाय प्रतिमतं विमोगृहम्‌ कुय।वदृक्षण नित्य तत्कल्मषाजह षिवा अयनद्धितये कुयाद्राराणस्याः प्रदक्षिणम्‌ प्रतिष्वत्सरं चापि काशशोमप्यतितश्ररत१(2) चतर्दशानां दिङ्कानां मूते पुजापरां मवत्‌ चतदश्ानामप्चि[मू]तेम्‌[ तेऽ | चको मवेत्‌ रुदसृक्तं जपेन्नित्यं रुव्रमन्नं ३।८लयत्‌ प्रामिमज्ं रुद्रशूप मावयेद्िजतेन््रपः॥ विरक्तः काभिताहीनो देषदम्मादेवाजतः निवतेत्सततं कारयामेवं बह्मेव परयति

कव

प्रतिमूतं प्रतिचतुदंशि बह्मववत- कारयामपि सजन्तयदि पापङरदत 1हे प्रायाथित्तन्नय कृत्वा सथो मुच्यत बन्धनात्‌

तथा मगवाचवच-

डाण लोकहितं देवि कोकानामुद्धति पराम्‌ प्रायथित्तचयं वस्म कारयनः दिधक्षताम्‌ वापी कृपतडागादिजीर्णद्धारकृतां तरणम्‌ प्रमवेन्न महस्पापं काश्यामपि कृतं हि यत्‌ इव्यादि तथा--काक्यां किं वचिज्जलं यस्तु सपादेतमनामयम्‌ तेषां पापटेश्षोऽपि कारयाम पि[ मवे | त्रये जी णोद्धार प्रकुर्वन्ति तेषां विश्वेश्वरः स्वयम्‌ कारयां क्तानां पापानां प्रटात्खातं कराति हं तथा- नित्यं कृतानां श्वद्वाणां पापानां नित्यकभणाम्‌ | नाक्चः संपाद्यते सद्धिर्मङ्क्नानादििमिनृ मिः वाराणस्यां स्वल्पमपि प्रायश्चित्त महाघहत्‌

इदं बहिष्करतपापविषयम्‌ सनक्छुमारसहिताषाम्‌-

मक्ता ममाऽभ्ये विशङुनीयाः पारेष पण्येष वतमानाः॥ पण्यैनं ते स्वर्गमव षटुवन्ति रोरवं पापगणेः समस्तः ३७

२९० नारायणम विरकितः- [ कारौप्रकरणम्‌ ]

काशाखण्ड-

अषौ प्रहक्षिणीकृस्य प्रत्यहं पापमक्षणम्‌ नसे परििप्येत मनोवाक्नायस्मवेः वाराणस्याप्पित्वा यो भेरवं मजेन्नरः तस्य पापानि वधन्ते शुकरपक्षे यथा शशी

तथा-प्रमाहात्पातकं इष्वा इमोरानन्द्कानने। दृष्टवा त्रेदिषटपं लिङ्क तत्पापमपि हास्यति

वै विष्टपं वटो चनम्‌

तथा-द्नत्वा पिदिप्विलातीथं तर्पणीयान्प्रतप्यं दत्वा देयं यथाशक्ति वित्तशाल्यविवजितः॥ हष्टवा बे विष्टपं लिङ्गं सममभ्पच्य। तिभाक्तेतः गन्धायैरुपचारेस्त कृत्वेति परिपजनम्‌ बराह्मणान्वाचवेत्पश्चान्निष्पापोऽहमिति बुषन्‌ एवं करव॑न्नरः प्राज्ञो निरेना जायते क्षणात्‌ ततः पञ्चनदे प्राता मणिकण्य। हद ततः ततो पिन्वेश्षमम्यच्यं प्राप्नाति युक्त महत्‌ प्रायश्धित्तमिदं प्रोक्तं महापापविशोधनम्‌ नास्तिके प्रवक्तव्यं काशीमाहास्यनिन्दृके दद्‌ द्रव्यलो मेन प्रायश्ित्तमिदं द्यभम्‌ दाता नरकमाप्रोति सत्यं घटाद्व

दातोपदेष्ठा एवमन्यान्यपि तत्तव्पुराणाद्‌षु दषटव्याने इति भीमद्मह्रमेश्वरसूरिसूनुनारायणमडावेर चिते चेस्थट(- सेतो काञ्चाप्रकरणे का क्रितपापप्रायाश्चत्तानं

अथाच्र मरणविचारः। पद्मण्राणे- नैमिषे कुरक्षेतरे गङ्ाद्रार पुष्करे तघ्रानत्सेवनाद्राऽपि मक्षः प्राप्यते नरः इह प्राप्यते येन तत एताद्रोशेष्यते। प्रयागे वा मवेन्मोक्षो महाकाटठेऽथ वा भिये कालख्रे महाभाग इह वा मत्परियहात्‌ प्रयागादपि तीथैग्यादिदमेव महत्स्यृतम्‌ अल्पायासेन चैवात्र मोक्षप्रापिः प्रजापते

[ काशीप्रकणम्‌ ] तिस्थलीपेतुः

ात्स्ये--एक एव प्रमावोऽस्ति क्षत्रस्य परमेश्वरि एकेन जन्मना देवि मोक्ष प्राप्प्यत्यनुत्तमम्‌ तथा--कृत्वा पापसहस्राणि पिशाचत्वं वरं नृणाम्‌ अपि श्द्कसम रज्यनत कारा परा वना॥ तस्भात्ससवनीयं हे अविमुक्तं विगुक्तयं

, अत्र महदेवकृतात्तारकोपदेशान्प्क्तिः ' अविभक्तं 1 तारकज्ञानजन्मना ' इति पद्मात्‌ कोर्मेऽपि- य॒त्र सक्षान्महादेवो देहान्ते स्वयमीश्वरः ध्याचष्टे तारकं बह्म तदेवमतिमुक्तेद्म्‌ तारकं प्रणवः तदुक्तं कारशशखण्डे- वर्ण्यते केः किल काशिकेय जन्तोः स्थितस्याच यतोऽन्तकाटे पचेटिेः पराक्तनपुण्यमारे रोकारमोंकारयतीन्दुमोलिः हो क्षारयत्यङ्गीकारयति ग्राहयतात्यथः तथा--अनिलो भगनामरणगन्ध- रथिक्ाशि प्रणवोपदक्षकाले

हरते भरणश्रमं नराणां हरवामाधकुचोत्तरीयजन्मा

अन्यत्राप- प्रणवं तारकं वते काडया दृव। महटृश्वरः इति

शमतापनीये श्रीराममन्त्र एव तारकशब्दाथ उक्तः

्रप्रदिक्षिणे कणे यस्य कस्यापे वा स्वयम्‌ उपदेक्ष्यसि मन्भन्तं मुक्तां मवेता ।शव इति

पाद्ये भीष्ब्दपर्वकलिरावृत्ता रामशब्द एव तारकतयाक्तः- मरमूर्षोमणिकण्यन्तरघादकानवा सनः अहं दिशामि ते भन्तर तारकं बह्मवाचकम्‌ भ्रारामरामरामाति एतचारकमुस्पत्‌ इत

२५

पच्य त्ते

२९२ नारायणमहविराषतः- [ काशीप्रकणम्‌ |

अ्नापिकारिमेदेन व्यवस्था तरिरुक्तेन द्यक्षरेण नान्ना षडक्षरम-

न्धोपटक्षणाच्तरीशाब्दप्रयोगस्य मक्त्यतिशयाथत्वान्न द्वतापनीय- योर्विमिन्नाथतेत्यपि केदित ज्ञानादेव तु केवल्वम्‌ ' इत्यादिश्रुतिः सथृतिभ्यो ज्ञानामवि मोक्षामावाद्विश्वश्वरास्यगुरूप दिष्टतारकादेवा- घाऽऽमज्ञानोतपत्िः तदुक्तं काशीखण्डे-

ब्रह्मज्ञानेन भच्यन्ते नान्यथा जन्तवः क्राचेत्‌

बहमज्ञानं तदेवाहं काशीसंस्थितिमागिनाम्‌

दिक्ञामि तारकं प्रान्ते मुच्यन्ते ते नु तक्षणात्‌

तनत्कुमारसंहितायाम्‌-

पण्यानि पापान्यसिटान्यशेष

सार्थं सबीजं सकशरीरमायं

हैव संहत्य ददामि बाधं

यतः शिवानन्दमवाधुवन्ति

पाश्नेऽपि-तीर्थान्तराणि कषित्राणि विष्णुमक्तिश्च नारद्‌

अन्तःकरणसंश्चद्धि जनयन्ति संशयः

वाराणस्यपि देवर्षे तादृश्येव पर तु सा।

प्रकाशयति ब्रहमेकयं तारकस्य पदेश्षतः पाराक्षरेऽपि अत्रेवोक्रममाणस्य जन्तुमात्रस्य केवलम्‌ ` इत्याच.

पक्रम्य

आनन्दुसत्यचिद्रृपं तारकं तमसः परम्‌

स्वयं ज्ञानं निराधारं दास्यामि प्रत्यगासना इति हह मरणे कालङ्ृतोऽपि विशेषो नासि-

उत्तरं दक्षिणं वाऽपि अयनं विचारयेत्‌

सर्वोऽप्यस्य शचुमः काटो ह्यविमुक्ते प्रियेत यः एति काशी खण्डात्‌ नाप्यत्र देशविशेषपेक्ष-

रथ्यान्तरे भूत्रपुरीषमध्ये

चण्डाटवेश्मन्यथ वा इमज्ञाने

कतप्रयत्नोऽप्यकृत प्रयतो

देहावसाने मतेऽत्र माक्षप्‌

[ दरीपकाणम्‌ ) चिस्थटीसेतुः २९8३

इति सनत्कुमारसंहितायाम्‌

तथा~-मेदा महीं वाप्यपुरासमस्ता(?) मदूषयन्नाऽत्र शिवाज्ञयेष तस्मन्महीश्चुद्धिरितोऽन्यदेशे ्षेतरेऽ्र दोषेऽपि पवित्रमेव

पा्च--मरमो जटेऽन्तरिक्षे वा यत्र क्रापि परता द्रजः बरह्मासेकत्वमाप्रोति काशोशाक्तरुपाहेता

नाघ्यत्र दमरणादिदाषः- सुच्यग्रमात्रमपि नास्ति ममाऽऽस्पद्‌ऽस्मिन्‌ स्थानं धुरेश्वरि तस्य यत्र मुक्तेः भूमौ जले वियति वाऽश्चुचिमध्यता वा सपा थिदद्यपवि।मे निहतस्य जन्ताः

इतिपाद्मात इदं दु्म॑रणमात्रोपलक्षणम्‌ आसहत्याहपडुमरण ष्वनच्न कार्थं ' कटठेनोपरतला यान्त ररिवस्तायुज्यमुत्तमम्‌ इति भास्स्यात्‌ ^्यक्तासुरत्र स्वयमेव कलिं मामव मक्तः प्रविरद्रशङ्कः इति सनल्डुमारसंहित) क्तश्च प्रायोपवेशनाप्रवहञयास्तु वचनर्दि मावः तडुक्त मात्स्ये- अगिपरकेशं ये कुर्यरविमक्तं विधानतः।

चो (षः

प्रविक्षन्ति यखंतेमे मिःसद्ग्धि वरानने॥ तथा--ङवन्त्यनकने ये मदमक्ताः कृतानश्चयाः। तेशं पनरावत्तिः कल्पकोरशतराप

क्षज्ञीखण्ड- विताऽन्वधातम श्चन त्यक्ता प्रायापवश्षनम्‌

रेःभ्रेयस्याः भियो हेतस्तदस्त॒ जगद्‌(श्वर इति

व्रायोपवेश्चनं त्यक्तवाऽऽकघातं विनेति सबन्धः पराय पवशनात।र- क्तालधाते दष इति फटलितोऽथः। इद्‌ चाथिप्रवशप्रायपवरानातर- मातसहननमविकित्स्यव्याध्यादिना नित्यनेमित्तककमट पवतः व्राचा्च- तासम्थस्य पापिनिश्च बाह्यणादेः सर्वस्यभ्पनुज्ञायत त्वन्यस्य स्वयं देहविनश्षस्य प्राप्ते काट महामातः उत्तमानाप्रयाहोक्षानातधघात भवत्काचत्‌

२९४ तारायणमडविरवितः- [ कारीप्रकण्॑‌ |

एतेषामधिक्षारस्तु सर्दषां सर्वजन्तुषु नराणामथ नारीणां सर्ववर्णेषु सवेदा आज्ञौचं स्याखवहं तेषां वजानल हतेषु वाराणस्यां भ्रिये्यस्त॒ प्रत्याख्यातमिषक्‌क्रियः प्रणवं तारक व्रते नान्यथा कस्यवित्क्वाचित्‌

इत्यादिपराणवचसा सर्यन्दियविभुक्तस्य स्वव्यापाराक्षमस्य प्रायश्ित्तमरुज्ञातमथिपातो महापथः धर्मा्जनासमर्थस्य कतुः पापाङ्धितस्य बाह्मणस्याप्यनुज्ञातं तीथं प्राण विमोक्षणम्‌

इति विवस्वद्चसा समानविषयतार्यां कल्पनागीरवा मावादित्यके अन्ये तु तदप्त्यमिज्ञानात्‌ , पुनर्विधानानथक्यापातात्‌ उपायान्तरनि- रासार्थतवे विदोषपरिसं स्यापत्तेः) अस निधिना फलान्तरसंबन्धमाांथ- पुनःश्रवणास मवेन ¦ फलं चाकम॑सनिधा ' | जै० मु०२।३।१२। २५ ] इतिन्यायेन देक्ञारानुपादेयापादाना् कर्ममेदस्थव युक्तत्वाच्च काम्येऽस्मिन्सरदेषामयिकारो तु पर्वोक्तविशेषणवतामेवाविशेपभ्रवणा- दित्याः अपरे हु ब्ाह्मणातिरिक्तानां सवषामिति अघ्राधिकं वक्तव्यं प्रयामीयमरणावसर एवोक्तमिति नेहोच्यते प्रकृतमनुसरामः काशप्ते्ुक्तौ नाधिकारिविशेषपिक्षा- कीटाः परतङ्का मश्शकाश्च मत्स्या जले स्थले वा विचरन्ति मत्याः मण्टूकमत्स्याः कृमयोऽपि कायां त्यक्त्वा शरीरं शिवमाप्रवान्ति अनेनैव वशेषेण तां प्रश्सान्त तांचकाः साक्षाद्राराणसी सुक्ये विष्णुमक्तिस्तथाविधा तथाऽपि विष्ण॒मक्तिस्तु दतरैरव विमाभ्यते काशी तु विर्थगमृतानामपि साधारणी मता हत्यादिषाश्रात्‌ अविमुक्तरहस्य त्ता युच्यन्ते ज्ञानिनो नराः

अन्ञानिनोऽपि तिय॑श्चो मुच्यने ते त्वकत्मषाः

^| थटासेतुः रि २९५

[कारीप्रकरणम्‌ |

हति काक्षीखण्डात्‌ (यस्य कस्यापि वा सवयम्‌ ` हतितापनायात्‌ अत्रैवोक्ममाणस्य जन्तमात्रस्य केवलम्‌ ` इति पाराश्षराद्‌। जन्तु मा्रशब्दोपादानाच्चेति अथात्र मृतस्य तक्रालं कथं मुक्तः कस्व चेत्यादि विचार्यते तत्र मुक्तेप्रकाशिकायाम्‌-काश्यादेकक्षाम्देन चतु्विधेऽतर क्षत्रे मणिकण्या जाहव्यधादके मूमो विश्वश्वराममुख्यन कालतो शृतस्य द्रिजमा्नस्य यातनाद्िजनकदुारेतराहंतस्य विश्वनाथः भक्तस्यो च्छिन्नसशयस्य स्यः परमानन्दरूपं सायुज्य मवति .। प्रजाः तिरिक्तस्य तु दरितरहितस्य मनुभ्यमात्नस्य द्विजस्याप कस्य 1चद्दुरि- तराहिष्येऽप्य विश्वेभ्वरमक्तस्य विश्वेश्वरमक्ततेऽपि रतराहत्यऽ प्यक्तप्रकारादन्येन प्रकारेण जातमरणस्य चतुविधऽ्त्र क्षत्र यत्र क्वापि मरणे क्षे्ावान्तरमेदतारतम्येन जावतारतम्धन मरणस्य बुद्धपव- कत्वाबद्धिपर्वकत्वप्रयक्ततारतम्येन कमदृतारतम्येन सालाक्वा- दिपािद्वारा कैवल्यं मवति इरितवतस्तु मनुष्यमात्रस्य चतुबिधन्ज क्षेत्रे यत्र क्वापि येन केनवित्कारेण परृतस्य दुरितानुस्तारण यामगरण- यातनां तिंशद्रपसहस्थापिरुदरपिराचल्वादि प्रासस्य तदन्ते मुक्तः सद्यः शतैश्च मवति तत्राप्युक्तरपापकृतस्तद्‌ मागान्ते जन्मान्तरपाप्त्या शैरिषठरस्य सद्य इति विवेकः ननु दुरितराहंताद्वजाना माणकण्या गद्धाहृद्ये मवान्या आस्ये सम्यग्विसृष्टेहानामाप मरणमाव्रात्साक्षा- माक्तावच्यमानायां / तमेवं विद्वानभृत इह मवति नान्यः पन्या व््ः तेऽयनाय ` ज्ञानादेव हं केवत्यम्‌ य॒द्‌ चम॑वदाकाशि वष्टष्यान्त मानव" तदा शिवमविज्ञाय दुःखस्यान्तं माविष्याति इत्यादिश्रतिस्प्तिविरोध इति चेत मेवम्‌ मरणमात्रत्साक्षान्मुक्तरन- द्ध।कारात्‌ मरणस्व सम्यगन्तःकरणद्चद्धयादृक्रमण ज्ञानजनक्ता, ङ्ाकारात्‌ ` पथूदृकाद्‌। वन्मरण तदप्यत्यन्तश्चद्धकृत्‌ चार्याक्तः आदिशब्देन प्रयागकार्याद्सग्रहात्‌ ननु कर ।मरण- मात्रादन्तःकरणद्ुद्धौ येन केनाचद्यरनाप ९५ [हिमे नानुपहतमना एव मवत इत्याद्श्रुतरन्तःकरणद्यद्धयथना कमणा वेधथ्य तचत व्याकोपस्तथा धर्ममीमांसानारम्मपरसङ्गश्चाति चत्‌ म्युपगच्छता त्वयाऽप्थेतस्य पारंहरण।।यत्वात्‌ करणद्द्धिजनकताप्रतिपाद्नेन तत्साथ- [मानथक्यम्‌ अनेकजन्मसाच-

1६ "~ १६५.

इ६तसुरम्वरा.

पादकश्चतीनां आचायवचः प्रमाणम कारयायगतान्प्रति कभणामन्तः इत्वात्‌। काशी ृतान्पत्यप्यस्ति तेप

|) 9 १, 3 - १)

२९६ नारायणमद्रविरवितः- [ कारीप्रकणम्‌ }

तपुण्यकममिः शद्ध वित्तानामेव कार।मरणसमवात्‌ अत्यन्तदयद्धिङृ- दिति वचनस्य बहुशद्धिकृदित्येवमथत्वात्‌ अत एव बह्मपरण~-

अनेकजन्मसं सिद्धान्वज पित्वा महामुनान्‌ तान्येथां मरणं तत्र यच्छन्त्येते विमाषणाः नतु पापकरतामपि कायां मरणदश्नाच्छुद्धान्तःकरणता्या सत्यां

पापवासनानपपत्तरनेकजन्भार्जितसकृतश्चद्धान्तःकरणानमिवाच्र मरण- मितिन नियम इति चेत्‌। मवम्‌ तादृश्ान्तःकरणच्चद्ध। सत्यामाप प्रारण्ध- पापवक्षाकंसशिश्चपालादी नामिव ताहश्वासनोपपत्तानवयममङ्गसम- वात्‌ नन काञ्ञीमरणस्यान्तःकरणश्ुद्धिकरमेण ज्ञानद्वारा भुक्तिद्तवे तन्मक्तेदं ज्ञानं केन प्रमणेनोत्पद्यते विश्वेश्वरस्यगुरूपादश्तारक- महावाक्येनेत्यवेहि तदुक्तं बह्मपुराणे-

अविमक्ते प्रिपेयस्त प्रत्याख्यातमिषक्‌ क्रियः काष्ठपापाणमरतस्त॒ जाहर्वीजलमध्यगः अविमृक्तोन्प्रखस्तस्य कणमूटगता हरः

प्रणवं तारकं तरते नान्यथा कस्यचित्कर्चत्‌

(क जके

अविगुक्तो विन्वे्वरः।

°

रम तन्न साक्षान्महादेवो देहान्ते स्वयमाश्वरः व्याच तारकं बह्म तथेवेकं विमुक्तिदम्‌ यत्तत्परतर तस्वमविप्रुरूमेतेस्म्रातः

एकेन जन्मना दवि वाराणस्या तद्‌प्रुषात्‌

सूतसाहितायाप-- भ्रीमद्राराणसी पुण्या पुरी नित्य मम प्रेया यस्यामत्करममाणस्य प्राणेजन्ताः कृपाबलात्‌

तारकं बरह्म निर्वाणं दास्याम भ्रेयसे हरे तस्मादेवं महाविष्णो प्राणत्यागो विभक्तिद्ः इति

आहित्यपुराण-

` तीर्थानामुत्तमं तीर्थं क्षेत्राणां क्षेजमुत्तमम्‌ वाराणसीति नगरी परिया देषस्य धूटिनः

[ काशप्रकरणम्‌ | धिस्थ्टीतेतुः २९७

थ्न विश्वेश्वरो देवः सर्वेषामेव देहिनाम्‌ ददाति तारकं ज्ञानं संसारान्म) चकं परम्‌ अन्यान्यपि जाकालश्चत्यादीनि पर्वोक्तान्यत्रा्थं प्रमाणमावं म॑जन्ते।

नन भरणकालठे कोष्ठचवाय्व मिध।तेन च्छिद्यमानमर्मणो व्याङ्गुट चित्तस्य भरवणाद्यसमवेऽतमावनाविपरीतमावनयारुच्छेदामावे साक्षकारा. मावान्मरणान्मुक्तिप्रतिपादकानि वचनानि कश्ावासाेध्यकवाक्यतया तदृ्धवादा एषेति चेत्‌ अपरमेयमहिमभ्र। विश्वनाथानुग्रहात्सक- ठवेदनानिव॒च्या दित्तपरसाद्‌करणपाटवसं मवेन भवणादृसमवाद्धग- दकृष्णारुगरहेण शरतल्पपुत्रनाश्ञजन्यदूःखधारव म।भपृतराष्षः

अत एव म्व तकाले मन्तष्याणा छखेद्यमानषु मम्सु। वायुना प्रयमाणानां स्यातिनवे पपद्यत

इति कषे्रान्तरमरणप्रकारमक्वा-

अविगक्ते त्वन्तकाठे मक्तानामाभ्वरः स्वयम्‌ ! क्मिः प्रेयमाणानां कणजाप प्रयच्छति ईश्वरभेरितो याति दष््रापमकृतात्मामः

हति तशब्देन क्षचान्तरापेक्षया प्रागुक्ता विशेष उक्तः अपिष हृ्टरव सशित्वात्स्वप्रावस्थायां बाद्यन्ियसत्ता ।वनव यथा श्रषणादि व्थवहारस्तथा जागरेऽपि दीषस्वपरे मन।मानणव श्रवणादिव्यवहार हति स्थितेऽत्र मरणकाटे बाह्योन्द्रयापक्षां विनव मनामात्रण भवणा- पप्तो का्ञीमरणादल्यन्तश्चुद्धस्य भ।वश्वश्वरसक्षात्काराच्च [इन हदुष्कृतराशेरस मावनादिप्रतिबन्ध।(च्छद्स भवात्‌ ; अनाद्यज्ञानस्यवा- नाद्यसंमावनाविपरीतमावनयोरपि गुसुप्रमावेण क्षणमात्रेणोच्छेदसम- दृाञ्च।न विरकलठनिरोधक्षमाधिं विना श।यिततत्वपद्ाचसताक्षाक्ता रामावाद्राक्यार्थसाक्षाकरानुदय हति वाच्वम्‌ निरोधसमापिमनणं शो पितलपदाथंसाक्षात्कारः सं मवति ।चेरतवविंशोषणवयथ्य्‌त्‌ ।चर- तस्यानतगमाच्छाखा्थाव्यवस्थाप्रसङ्गाच तदुक्त पारारर्

वं भरणं सष्यग्यस्य [सध्थात द।हनः

विज्ञानसराधनं तेन स्वं एुवमनुैतम्‌ इति

२९८ नारावभमहुविरवितः-- [ काशोपरकणम्‌ |

तस्मात्तारकोपदेश् भरवणादेवास मावनाधदृनिरासष्द्धः काञ्ञीमरणाः पुक्तिरितिवाङ्यानां नाथंवादतेति सिद्धम्‌ नहु मरणात्साधनचदु्टपत्त- पत्तः प्रायेणानपलम्भात्द्रहितायोपरेशाङ्गकारे अधात बरह्म जज्ञा [ ब० सृ० १। १। ] इतिसूतेऽथक्ष्देन साधनचदुटवसप्यानन्त- याक्तः संपन्नसाधनमेवाधिक्ारिणं प्रति वेदान्तशच्ारम्भा स्यति) साधनचतष्टयवतामपि भरवणाद्पारहारेण काश्चामरणायवे प्रयासप्रसङ्ग- धवेति वेत्‌ मरणकाठ एव साधनसपस्यभ्बुपगमात््‌ ज।वदव- स्थायामेव स्योपरक्तेप्रष विज्ञानोपायथं हस्तगत भरवणादं परह शक्ता विहितकामा दिवश विग्रह पसमवत्यां कारयां मरणकाटठनवज्ञा- नाय प्रवत्यसंमवाच्च ठकमपराण उपावान्तरमामधाय ` वसद्वा मरणाः हषो वाराणस्यां समाहितः' इति वदतेश्वरणव वाक्च ब्दबलात्काश्चाति बहिविज्ञानसंपादनाक्षमस्थव काविाम्युपगमाच्च चात हि जन्तोः प्रणेषत्कममाणेष ` इतिश्रतौ जन्तुमान्नप्रतातः कथ द्रजस्व सायस्ययस्यत हति वाच्यम्‌ ' रुद्रस्तारकं बह्म व्याच रश्त्न- मेकवाक्यतया प्रणवास्यतारकव्याख्यानयोग्यत्नैवाणकमात्रपरत्वाजन्दु पदस्य योत्कान्त्यनन्तरं शर।रा।मेमानामावाजन्तुमात्र्य ब्रणव। धिकारः संमवतीति वाच्यम्‌ उत्कममाण।प्वातेवतमानापदशनात् मदृक्षायामेदोपदेशाभ्युपगमात्‌ उत्करमानन्तरमरार।रस्थापद शापा भाच करण॑म्रलगतो हरः ` कणजापं प्रयच्छति ` इत्याद्व चन विराध अशरीरस्य कणां मावात्‌ जन्तुमाज्नपरप्वे वक्ष्यमाणानकवचन्प्रतिप- दयक्रममक्त्य्मवप्रसङ्गा एवं पुराणगतजन्तुकद्दस्या नवाणक- मात्रपरतेव तस्मात्‌-

काष्ठपाषाणम्तस्त जाह्ववाजटमध्यगः अविष्ुकतेन्मुखस्तस्य कणमूल गता हरः

इति वचनात्‌ | मुमूषम॑गिकण्यन्तररपोदकानेवासिनः ¦

इतिदचनाच्च ' अर्धजले मणिकण्यां विश्वेश्वर मिमुखस्य ' कए.

नोपरता यानि ` इति वचनात्‌ |

आलरक्षाऽन कर्तव्या महाभगेभिवृद्धे। अवराऽऽवत्यजनोपायं मनसाऽपि विन्तपत्‌

[काशीप्करणम्‌ | तरिस्थलासतः २९९

इतिवचना कले बलात्‌ अविगुक्ते श्रियेदितिसत्तमाब- छादभूमो शतानां वेवणिकानां काक्ञीपरणं मुक्तिदं वेतिसंशयरहि- तानां भीदिश्वश्वरोपदिष्टप्रणवातन्नसम्यम््नत्सद्यः सायुस्वं मव- तीति सिद्धम्‌ नन-

बराह्मणाः क्षन्निया वैश्याः शुदा ये व्णसस्थिताः

ल्िषो म्डेच्छाश्च ये चन्ये संकीणां वणजातयः॥

कीटाः पिपीठिक श्वेव ये चान्ये पक्षिणस्तथा

कठेन निधनं प्राप्ता अविमुक्ते वरानने `

चन्द्रार्धम।टयङूपक्षा महावृषमवाहनाः ` होवे मम परे देवि जायन्ते तन्न मानवाः

ये मक्ता वरद्‌ देवमविमुक्तं पर पदम्‌

ते विशन्ति भहादेवमाज्याहुतिरिानटम्‌

अकामो वा सकामो वा तियग्योनिगत।ऽ१ि

अविभुक्ते त्वजन्पाणान्मम लोकं महीयते

गृहस्थाश्चैव यतयस्तरस्मिस्तीथं उपासकाः

एकदण्डाजिदण्ड।श्च हंसव्रतधराश्च

क्मेदेन तेषां तु सर्वेषामास्थितां दहम्‌

विमजा पि परं स्थानं यच्छन्मोक्षपरदं छुमम्‌ इति

` नानापुराणवचनेः कार्यां एतान ्षे्ावान्तरमेदतारतम्यादिना साङूष्यादिसं मवेऽपि तेषां साप्थादिमाजां कथं केवत्यं मवत। ति चेत्‌ उष्यते तदुपर्यपि बादरायणः संमदात्‌ ` ( ब० चू° १। ३। २६ )

इतिष्याससूत्राहेवानामपि बह्मविद्याधिकारे सिद्धे "ते विश्चन्ति महा-

वेषम्‌ ' तेषां पुनराषुत्तिः कत्पकोदिशतरापि अविभुकतेन गृह्यन्ते मवेन विभुना स्वथम्‌

तथा याति परमं स्थान यच.गत्वान शोचति

जन्मश्ृत्यजरामुक्तं परं थाति शिवाटप्‌ अपुनमरणानां हि सा गतिमेक्षकाङक्षिभिः) या प्राप्य करतङ्कत्यः स्थादिति मन्यन्ति पण्डिताः

इति मत्स्यपुराणात्‌

१०० नारायण महविरवितः-- [कशीपरकाणम्‌

+ हेः @ कि

पराच्छिवपुरादष्वं भीकण्ठेन नेर क्षिता; नाधो यानि एनद्‌ वि ससारे दुःखसप्रवं।

इति बायपराणाञ्च कैठासाद्यपरशिवाठयापक्षया पर शवाठय

सत्यलोकस्य प्रदेशविशेष गतानां तत साद्प्यादिमाजां भामवा- ज्ञानलामे कैदह५ संभवत्येव तथाऽपि सान्राज्याद्कामनया कृतका प्यकर्मणः काक्षीप्तस्य कथं युक्तिः इत्थम्‌ तत्काम्य कम फलदान हयं चेत्ताहं जन्मान्तर प्राप्तस्य तत्फल मोगान्त मुक्तेः अत एव ्षिषपराणे कस्य चिरलभ्धकस्य सप्त्नाकस्य कइयामोकारिश्वरसं निध। युतस्य जन्मान्तर प्ाप्त्यनन्तर मुक्तः भुता ¢ मुनिरप्युवाच मवन्तारता पूथिवीपते ्यवगम्यतां कथा तव जन्म लुन्धकषुठे परुषा -गातरप्यन- कजनपातकरी ` हइत्याद्यनन्तरम्‌-

काठेन गच्छता चेवं रुदावासततटे चमे

पञ्चत्वं गतवांस्तच् देवदेवस्य. संनिधो

अग्नी प्रविष्टा ुभोणी तच्च गह्य कटेवरम्‌

तेन धर्वेण राजेन्द्र इयं व्यु्टिरुपागता

मवान्वे लुभ्धको जातः सपत्नीको तृपेश्वर इत्यादि

यदि त॒ तत्काम्क्षमं फलदानव्यगं मवाते ता प्रातिबन्धकामावा-

जन्मान्तरं विनैव विश्वेश्वरमक्त्यास्तादृतज्ञानादव भाक्तः अत एव सनत्डुमारसंहिताषम्‌-

की धरं वहत्येव यथा शिलां न।-

गच्छत्यजप्रं गातिबन्धनाथम्‌

मक्तिस्तथा धारयतऽधवसधा

द्रक्तास्तथा कामिकपुण्यसंधात्‌ इमि

ननु सपापस्य काशीमरणे सद्रपिशाचत्वप्राप्यन्तर कथ शाक्तः उश्यते पिश्ाचस्यापि देवयानिविशेषत्वादृबह्मदेद्यापेक।रसमव दी श्वरो पदिष्तारकोत्न्नतचज्ञानात्‌ तथा सनल्छुमारताहता- याप-- यो वा गमिष्यत्यघङ्दराहिष्- सयक्तवाऽयुमत्रेव शिवं ठमेत

[ काशीभकणम्‌ | विस्थटीसेतुः ३०१

अनैव पापः सह चेन्पृतोऽसी जन्मगरत्य छमते कारयाम्‌ काठेन मे यामगणेः फटेषु मियो जितस्तत्सकलं प्रभुञ्य अल्पेन कालेन समस्तमेव ` सार्धं पना रुदर पिशाचरुदरैः मवप्रसादेन कृतापदश्चः प्शाचयोनेरपि भुक्तेमेति इति नन्वज्न पिक्ञाचयोनेरेव मरक्तेरुच्यते संसारादिति चेत्‌। पिशाच- योन्यारम्मककमंक्षयादेव ततो मक्त्युपपत्तौ तारकोपदेशवेयथ्य।पताद्ध- वप्रसादवैवर्थ्यापाताच्च रुदुपैशाच्यान्ते संसारान्मुक्त्युक्तो पुनजन्मम रणयोरवक्यंमावापातान्न जन्मरत्य लमत इत्युपक्रमविरोधः। " तस्मा न्धतस्यात्र सवेथाऽस्ति एुनभवो एरत्युपारग्रहां वा . इव्युपसहाराव-

रोधाञ्च यदपि पिश्षाचयोनेरपि मुक्तिमेतीत्येतद्नन्तरम्‌-

अन्यत्र भक्तवाऽपि समस्तपाप

पण्यं पश्चात्तणगुत्मकाद्‌।

जातः क्रमाद्वाह्मणताभुपेत्य

त्वदुक्तमा राप मुक्तमति

हत्यादिश्षाच्यानन्तरम पि जन्मद्प्युप्रतिपाद्न तद्प्युक्तमागण कारा तपापस्वान्यज्न पृतस्य द्रष्टव्यम्‌ काते९यजन्माप रिहाराम्यपगमेऽपि जन्मरत्य मते त्ववश्यमर्‌ ' तस्मान्मृतस्यत्र सर्वथारस्त

हत्य वश्यसर्वथाश्षब्दयोर्विरोधप्रसङ्कापारहारात्‌ कच पापान ्ुयुरिहा विमुक्ते कथं हि तान्मोचयसि प्रसद्‌ इति सामान्यतः काकी पापङ्कद्विषये पार्वत्या पटेन मवेन अन्यत्र भुक्त्वाशप ईइत्याद्ना काशीकृतपापोऽन्यत्र भृत एव िषयाकरत टक्ष्यते प्रत्यत्तरान्तरामा- वात्‌ काक्षीमृत विषयत्वे विरोधस्य पूवगुक्ततवात्‌

अविभक्त मृतः कथिन्नरकं नेति कित्विष। मरमानग्रहमासाद्य गच्छत्येव परां गातेम्‌ इति अविभुक्तपरमावेन बराह नरक गतः

४०९

नारारणमहरिररितिः-- [अशौप्रकरणम्‌ |

इत्यादिववनविरोधाच्च गरुडपुराणेऽपि-

वाराणस्यां स्थितो थो पातकेषु रतः स्वा) योनिं प्रविदय वेशाचीं वदाणामयुतत्रपप्‌ पनरव तत्रेव ज्ञानयरत्यद्यते ततः

` भोक्षं गमिष्यते सोऽपि गुह्यमेतत्डम्मधिप इति

कश) खण्डे च--

ममैव मायया पहा मेदवादृपरायणाः

मप मक्तिःप्कुक्राणा ये विश्वेशं द्विषन्ति वे॥

विद्विषो मभते ज्ञेयाः पिक्षाचपद्माभमिनः। वेक्षा्ीं योनिप्राप्यापि कालमेरवकशासनत्‌ विंशहर्षसहस्नाणि उपित्वा दुःखघ्वागरे विश्वेश्षामयह दिव तत। मोक्षमवाद्ुयात्‌ कृश्वाऽपि काश्यां पापानि कारयाभेव भ्रियेत चेत्‌ भूत्वा रुदर पिशाचोऽपि पुनमक्षिमवप्स्यसि

त्यादिना का्ञीकृतपापानां तत्रेव मृतानां जन्भामावस्य प्रतिषाव्‌-

नात्‌ यत्त पद्मपुराणे काशीकृतपापरस्य तत्रैव रतस्य कस्वचिदश जन्मानि, काञचनमाविनीदत्तमाषन्न नज पुण्थन देवजन्म भूषत

तथा £

अविभुक्ते कृतं पापं वज्रलेपो मवदम्‌ धुञ्चलेपेन पपन तेन जन्म राक्षसम्‌॥

संद्र करतरं पापं संमूतं हिमपदते

द्विजातो गधोन। पराङ्‌निन्याध। द; सरसूपः॥ एकवारमुलकश्च वि्वराहस्ततः परम्‌

इदं दशमं जन्म रक्षतं ह्यत्र मामन अतीतानि सहस्राणि वषाणां पश्चसत्ततिः

दृष सा भाधघजं पुण्यं तस्म वृद्धाव रक्षसं शुणु राजन्विविध्रं तं प्रमावं माघधमजम्‌ तदेष प्राप्तएण्यस्तां विमुक्त्वा राक्षस। तनुम्‌ सं भूतो देवताङहपरतेजो मास्वरवेग्रहः।

निस्थठ।सतः ३०६

[्शौप्करणम्‌ |

तन्त पर्वोक्तजन्मामावप्रतिपादकषहुवचनविरोधात््मयाभे माघन्नानमा- क्ञरत्यसमर्पणपरं सन्न स्वार्थे प्रमाणमावं मजते काक्ीमरणक।- तनं विनाऽपि शरज्ञास्त्यप्रतिपादनते मवात्तस्तिपाद्नं स्यथ मिति वाच्यम्‌ तन््रणेना पि यन्न निराकरतं तन्मा चक्नानजपुण्येनेत्य तियो कत्यथत्वात्‌ यदा काइया्त्कर.पापकृतो शतस्य जन्मप्रतिपाद्काने पद्मपुराणे वच- जानि अन्यन्न भरक्तवाऽपि समस्तपायभू' इत्यादीन्वापे तद्विषयाण्येव उत्कटपापकृत्वं पाद्म एव धूयत- छणु सुश्रोण्यहं कार्या बह्वृचो वेदपारगः

इत्याद्यक्तवा- वाराणस्यां कृतो धोरो मया दृष्टः प्रतिग्रहः बहुधा बहुवारं निषिद्धः कुत्सित, बहु चण्डालस्यापि त्यक्तो मया भदे प्रतिग्रहः अ"यन्च पापक त्तत्र ममामृन्मूदचेतसः॥ तन्नास्ति दष्करतं तत्र मया तत्र यत्कृतम्‌ अन्यञ्च श्रयतां दोषः क्षेत्रस्य वरवाणनि अविगक्तेऽणमाघ्नं यत्तदघं भैरुतां बजेत धभस्तु मया तच संवचितस्तत्र जन्मने ततो बहुतिथे काले पृतस्तत्रैव श। मने अविमुक्तप्रमावेन चाहं नरक गतः इति मवश्रसदिन कृतो पदेशः पिश्चाचयोनेरपि भक्तिमति ' इया ने लनुत्कटपापकद्विषयाणि यज काश।खण्ड- दुष्कृतानि विधायह इंहिः पच्चःवमागताः | तेषां गतिं प्रवक्ष्यामि गुणात द्विजसत्तमाः यामाख्या मे गणाः सन्ति घोरा विकृतमूरयः। मृषायां ते धमन्त्यादौ केत्रदुष्कृतकारणः विविधयामगणकृतपातनानन्तर रत्र पिश्ञा ङालभेरव-

इत्यादिना

र, @ 9 शि ®. चा कुता अनन्तरं काश्यामेव देहर णपूषेकं तषा एक्तेरमवतीति प्रतिषा- दितिम- |

अय चंक्ीणपापास्ते काटमेरवद्‌२।नात्‌ हैष देषिनो भूत्वा मुच्यन्ते मभाऽऽत ¶ा ` व्ह ९0००5 ५४५।५ ~ #<¶नि २६५६५९८५ ५5111111

१०४ तारायणमट्रविरवितः-~ [ऊ्ीप्कणम्‌ |

इत्यन्तेन तत्कायां पापं कृत्वाऽन्यत्र रतपा पवि वषयम्‌ नत~ अशनं वस्नं वासः कायां येषममागतः कीकटेन समा काशी सत्यं सत्यं खगेश्वर विष्णो ऽविमक्ते सासः कमानमृटनक्षमः द्विचाणां हि पवित्राणां नवागायोपजायत इतिवाङ्पाभ्यां काश)मरतानामपि पापना पुङ्त्वमवः प्रतायत इति चेत्‌ भवम्‌ सथ एव परमनितर तिरूपमुङ्त्पमाव यातनासद्मवि चान रेत क) कटसमताभिधानात्‌ अन्यथा पृवाक्त बहुतर चन्र धात्‌ पाति पद्चपराणं वचनानि परद्रोहरता ये तथा प्राणेहृष्काः परापवादिनिः पापा दृवतागुरुनन्द्काः ` कपरति्राहिणः सवं समवान्त पुनः पुनः खरोष्टसरराषित्वं गोजाश्वप्रुणपक्षितम्‌ चृण्ड[लपत्कसतवं प्राप्रोति बह्महा क्रमात्‌ द्स्युनां विडभजां योनिं पक्षिणां तथव मिक टपतङ्खानां सुरापः प्रप्नुयान्नरः राक्षसानां पिशाचानां चारा याति सहत्रशः क्रव्यविद्िणां योनिं तृणादूनां तथव च। करकमरतानां प्राप्राति गरुतत्पमः। धान्यचोरो भवेदाखुजलं हत्वा पवां मवत्‌ कास्यं हृत्वा मवेदगधा न।रस कुरा घुतम्‌ हत्यादीनि जन्मप्रतिपाद्कानि तानि “न जन्ममृल्य लमते त्वव. हयम्‌ ' तस्मान्मृतस्यान् सवथाऽस्त पुनमव। मरत्यपरिग्रहोवा हत्या दिपर्वोक्तनिरस्वकाशवचनविरोधात्कार्यां पाप कृत्वाऽन्यत्र भरत. विषयामि तस्माकाशाकृतपाणनामपापाना तत्रव भरणे ऽवइष भक्तिरस्ति क्रमाक्रमयोस्तु विशेष सिद्धम्‌ अत एरश्वरषच सुच्यग्रमा्रमपि नास्ति मम।ऽऽस्पद्‌ऽस्मन्‌

स्थाने महेश्वरि यत्र मृतस्य मक्षः इति

हरं भतिमक्तेभरकाशिकाकारमतम्‌ अन्ये तववमाहुः- पद्य प्रा णषु साङ्प्याद्य विशेषण अक्तिर्मरणफटतयाऽव गम्यते तथाऽ्प्याधकारि, तारतम्येन निष्पापानां शुचीनां परमात्मपमापितकमणां मरणादेव परम धक्तिस्तपोऽपषृषटानामभिपरवेशादिकतां सामास्य तिवङममृतानामत्वन्त-

[ काश्चतकरण्‌ ] तरिस्थलीसेतुः ६०५

पापीयसां साद्प्यं ततोऽप्यधमानां पतितानां सालोक्यभिति। ङ्िव चतर्विघेऽन क्षेषे यथा यथा योगपीटाद्विप्रकषस्तथा तथा भरण- फटापकषं इत्यप्याह; नरकागमन तु सवषामेष

नाऽविभुक्ते भृतः धिन्नरकं याति किल्बिष ईश्वरानुगृहीता हि सवे यान्ति परां गतिम्‌

तिलैक्गात्‌ अयं पक्षस्तु तमेव विदिषेत्यादिवचनविरोधात्सक्षा- न्मरणान्मक्त्यतपपत्तरतपपएन्नः। मरणादेव मक्षप्रातपादृकनान- पराणबलात्तमेवे तिवचनं काया अन्यन्न सावकाशमिति वाच्यम्‌ पुराणेन शुतिसंकोचासंमवात्‌ अत्र हि जन्तोः प्राणेषूक्रममाणपु रुदस्तारकं बह्म व्याचष्टे ' इत्या दशरुत्थव ज्ञानसताधनत्वब।धनाच्च भर णव वनानां त्वन्तःकरणश्द्धिप्रतिपादनमात्रपरता ` पथूदकावौ यन्म रणं तदप्यत्यन्तश्चद्धिकृत्‌ ' इति वातिक चायक्तेः अव्राऽऽदिपदाल- थागकाड्यादिथहात्‌। अन्न कथित्‌ कश्मरणस्यान्तःकरणचचद्धा- वस्तपयोगः प्रयागप्रतिस्त ' ये वै तन्वां विसृजन्ति धीराः ' इत्यादि ्रतितः साक्षादेव मोक्षसाधनम्‌ चात्प्ुतकब्ः छसविशेषपरः, प्रतिद्धार्थकल्पनापत्तः सोऽप्ृतत्वं गच्छति ` हतिरामात्तरताप- नीये श्रनस्यापरतशब्द्स्य निरवयवं कैवल्यमाप्रोतीति केवल्यशथ्वेन माष्यकरिण व्यास्यानाचच धरपदस्थ ज्ञानिपरलाद्धीरा ज्ञानिनः सन्तोऽगरतं मजन्त .हत्यथं इति वाच्यम्‌ ध।रपद्न पाण्डरेण ताथ माहास्मयज्ञानवतोऽभिप्रेतत्वात्‌ रातिसत्रपरतिष्ठान्यायन 1व। घल्व- नाच्छत विध्यमावेऽपि कथिहोषः किच।त्तरनारायणेनाऽऽत्यमर-

पस्थायेत्युपस्थाने विनियागान्न ज्ञानसाधन।ष५ः यद्यपि चस्याद्रै पिस्तथाऽपि पदहोमन्यायेन प्रयागातिरक्तपरः स्यात्‌ अत एव्‌ बह्म ज्ञानेन मुच्यन्ते प्रयागमरणेन वा हप साक्षद्द पर्ल,

धुतः तथा- प्रयागे षा मवेन्भ॒क्तिः काया वामम संनिधा पाद्ठे--वाराणस्यां विम्रच्यन्ते तारकज्ञानमावताः विना ज्ञ प्रथागेनस्मन्पस्यनत सर्वजन्तद,

, इति श्रतम्‌ यत्त प्रयागाद्रि ताथग्याद्द्भव महत्सृतत्‌ ' इतिवचनं तस्मयागे वा मवेन्मोक्ष इह वा मत्पर्यहात्‌ इव्युपक्रमा-

३०६ नारायणमहविरवितः- [ काशीप्करणम्‌ |

सोषात्‌ ' अननं वा एत्यदच्छन्दोगम्‌ ' इति वद्व्याख्येयम्‌ वार्तिके प्रयागातिरिक्तती्थपर आदिशब्दो व्याख्येयः तस्मात्काश्यां ज्ञाना" छयागे मरणान्मक्तिरिति वस्तुत एतदनुपपन्नमपि प्रकरतानुपयागाद्रथा तथाऽस्त प्रकृतमनसरामः यदुक्तं काशामरणेनान्तःकरणच्चद्धद्रारः क्तिरिति, अधर पक्षे कि मरणात तारकापदैराऽनन्तर वा नाऽज्ध, पवमव तारकोपदशात्साक्षा्कारष्पत्ता पश्चात्तनमरणजन्यान्तःकरणः ्॒द्धधयर्थतवात्‌ प्राणवियोगाल्कस्य मरणस्य कंचाचद्न्तकरण शोधकता श्रता ष्टा चेत्यलो किमेतत्‌ ' तमेत वेदानुवचनन इत्वा- दिश्रत्या यज्ञादीनामेव शोधकल्वावगमात्‌ किचानकजन्मा नतद तरारोरेव शद्ध वित्तानां फाशीमरणसषमवान्न शाधकानतराप्क्षा अत एव बाह्म छनेकजन्भदसिद्धाव(न्वर्जयिता महामुनीन्‌ न्पेषां भरणं तत्र यच्छत्यन्थो विभीषणात्‌()

कार्यां पापं कुवतां पापवासतनावश्चादेवाञचुद्धान्तःकरणानाः पपि काक्षीमरणदशंनान्नायं नियम इति वाच्यम्‌ पूवनन्मसुकृतक्रतान्तः- करणश्द्धीनामपि प्रार्पपापकमवज्ञाद्रावणाद्वत्पापवास्तनपपत्तः धट्रा कलिदोषादत्न स्थिदानामपि पापवासनपपात्तेः यद्याप चत्र घाक्षा्रटिप्रवेशो नास्ति तथाऽपि अन्यत्रावास्थतकाठेकटु तवास्त नावद्धिः पुरुषैः सह वासनाद्रारा कलिपरवेशः सं भवत्येव अत एवं भहविप्ररनः सूतस्य चात्तरप- |

काश्यां कलेः प्रवेशो मवतीति शतं महुः

अविमक्तस्थिताश्चतन्वाधते कटिः कथम्‌ सूतः--सक्षाकलेः प्रवेशोऽज विद्यते कदाचन

वासना प्राणिनां पर्वा विश्षव्येव तु तः सह

शुमा मनःप्रवु्तिस्तु सत्यमित्याहुराद्रत्‌

अश्मा मनसो वृत्तिः काठेषापुवगाहता #

पीड़यन्न जनानेत्र कलि विशाति मूतमन्‌

तस्य तस्पाद्चमा बुद्धिः कठिरितयुच्यते तमिः इति

अपिच तादशं स्थूठकाशासंबन्धं दरमानेऽप पराणलचनया प्रायणकाले तस्सबन्धपमाव एवावगम्यते सत्याप वा सवन्ध पापवता

षे

[ क्ीपरकणम्‌ ] तिस्यकठ।सतुः ६०७ थातनान्ते प्रणवोपदेश्चान्न तदनीमन्तःकरणशयद्धयपक्षा तदुक्त बह्म- दैवते काशीं प्रति शिवेन- पापं फतवा क्षेत्रमध्ये धृता ये तेषां भक्तिर्यातनान्ते मवेद्धि धर्मः काश्यां शुद्धिहेतुः प्रदिष्टः पापं पुनर्मलदुःखाधिमूटम्‌ तस्माव्मतिन्ञा तव सिद्धह्पा एक्तिरमवत्येव मलावसाने तथा पा्ने बलिं प्रति सनद्कुमरः- वाराणस्यां निवसतिरपवगफटप्रदा द्वित्राणां परित्राणां कल्पते सत्वरं बले तथा--दिष्णोऽविमुक्ते संवासः क्मनिमूलनक्षमः। द्िजाणां हि पवित्राणां निर्वाणायोपजायते उप मरणसमये पवित्राणामेव निर्वाणाय जायत पापवतां हु पात नान्त इत्यः द्वितीयः पतो सत्यामररर परत्युपदेशायोगात्‌ उक्तममाणेषिति वर्तमानापदे विरोधाच्च तस्माकताक्षामरणान्नान्तः- करणष्द्धिः किं तूपदेशजज्ञानद्रारा माक्ष एव तथा पद्म-

वाराणसीस्थतीथानामवगाहनतः पराम्‌ अन्तःकरणसं्द्धिमाप्ुयादि जितेन्धिषः तथा-दैवेन्द्र शंकरकषेत्रे गन्तुं कसय धीवत्‌ > ^ अपवगंक फलद कटे वरपारक्षयात्‌ तथा--ताषहक्षस्यातर दैत्यश्च शषरीरत्यागमातचतः अपवर्गो मवत्येव तदन्यस्य विलम्बतः यद्यप्वन्न मरणदिव मोक्षः प्रतीयते तथाऽपि तारको पदेशावेव माक्ष हत्यवयेयम्‌ उपदेशे के चद्ाहुः- ममपोमणिकण्यन्तरादकनि- वासिनः ` इत्यादिपर्वोक्तविदोपणवतच्ेर्वाणकस्थव क्षऽन्यस्य तु सालोक्यादिद्रारा केवस्थमिति तन्न तत्तत्र जन्त्वादिसाधारणपदश्र- वणात्‌ तथा हि~ अत्र हि जन्त; प्राणिपृ्कमभ। णेषु ' इति जावा. छोपनिषद्रामतापनीयपोज॑न्ूपदेशकतानद्वाराऽटुपदम्‌(*)

३०८ नारायणमहविरचितः- [ कारीप्रकणम्‌ |

तथा-- वाराणस्यां प्रतो वाऽपि इदं वा बह्म योऽभ्यसेत्‌ एकेन जन्मना जन्तर्मोक्षं प्राटुयादिति

बह्मपरा-- प्रियमाणस्य जन्तोश्च वाक्यं कणं समुचरन्‌ अचर प्रविष्टमात्रस्य जन्तोः ' इति

तथा- तन स्थितस्य जन्तो मोगमोक्षप्रदुः शिषः अधितिष्ठति जन्तं मुक्तये क्षेत्रमिदं परम्‌ इति

आदित्यप्राणेऽपि- अच दिश्वेश्वरो दैवः सर्वेषामेव देहिनाम्‌ वदाति तारकं ज्ञानं संसारोन्मोचकं परम्‌

पराशरः- अत्रैवोतक्कममाणस्य जन्तुमात्रस्य फवटम्‌

काशीकखण्डे- सर्वाञ्जन्तृन्मोचयेदन्तकाले विश्वेश्षोऽत भरोज्मन्त्रोपदेश्ात्‌ तथा-आबह्मस्तम्बपयन्तं यकि चिजन्तुसं सितम्‌ चतुषु भूतग्रामेषु करां तन्दुक्तिमप्स्यति तथा-ब्राह्मणाः क्षिया वैश्याः शद्रा वै वर्णसंकराः करमिम्लेच्छाश्च ये चान्ये संकीर्णाः पापयोनयः कीटाः पिपीटिकाशचैव ये चान्ये परृगपक्षिणः कालेन निधने प्राप्ता अविगुक्ते शुणु भ्िषे चन्द्रा्धमोलयः सवे ललाटाक्षा वृषध्वजा;

इति चण्डालादिकतनप्‌ तथा-अकामो वा सकामो वा तियेग्योनिगते ऽपिक्ा।

अविमृक्ते त्यजन्पाणान्मम ठोके मह।यत एवमनेकेषु श्र तिपुराणन्याया (येषु) वाक्यशेषापक्रमसदेहयोरमावात्‌ तदुक्तम्‌ संदिग्धं वाक्यशेषेण निर्णेयमवधारितप्‌ विध्युेशेन तिर्णति किं यु शेषः करिष्यति इति

[ कारीप्रकरणम्‌ | तिस्थलीसेतुः १०९

जन्तुशब्े को जन्तुरिति संदिग्धतवं तु महिषीगवादिधृतसंदेहतुर्यत्वा- हवोद्यम्‌ तारकोपदेशषस्यात्रैवणिकपरतेति चेत्‌ सत्यम्‌ अस्मदाद्युप- देशे तदतिरिक्तस्यानधिकारः, विग्वेशकतुंकोपदेशे तु कषेत्रमहिमेभ्वरसा- ्षात्काराम्यां विनश्टासिलदुरितसं घस्यासिलस्याधिकारः एतदेवाभि- परेत बह्मवैवते कार्याः क्षत्रान्तराद्विशेष उक्तः- जितन्याः पापविवजकाश्च शान्ता महान्तो मधुसूदनाश्रयाः अन्येषु तीर्धष्वपि मुक्तिमाजो भवन्ति काहयामपि फो विशेषः

इति ्ीपकप्रभे गुरुणोत्तरितम्‌- विक्ेषं शुणु वक्ष्यामि कार्याः कथयतो मम क्तानि साधनान्यत्र स्वत्यान्यपि महामते मबनि क्ाक्षीमाहास्यास्विद्धान्येव सशयः। अन्यत्र साधु सुकृतैः कृतैमुच्येत वा वा॥ अत्र साधनवैकल्ये काशी एण प्रक्पयेत्‌ ततश्च साधनसंपत्तिमतामपिकारिणां कारयतिरिक्तेऽपि पृक्तिः क।श्यां लन्येषामपि दक्तिरित्याशयः। बह्मदेवतऽपि- कटिक्षाटस्त्वयं तीक्ष्णः कर नयः क्र परातमवुक्‌ क्ाश्येव क्षरणं तेषां शद्धिदा मिनां तृणाप्‌ कलौ विनष्टवतयेगरवीया गच्छन्तु काशीं परमार्थराशिम्‌ इति काश्ीखण्ड- हंसारमयमीता ये ये बद्धाः कर्मबन्धनेः। वेषां ज्नापि गतिननांसित तेषां वाराणसी गतिः रतिस््तिविहीना ये शोचाचारविवनिताः

येषामिति पृवेवत्‌ तथा ततरेव-

सौमाग्यमाग्यमूरयां वे विश्याता मणिकणिका ददामि तस्यां सर्वरवमग्रजायान्त्यजाय

११० नारायणमहृदिरवितः- [ करशापरकणम्‌

भहासमापिसपन्रवदान्ताथनिषेविभिः दष््ापोऽन्यत्र यो माक्षः शोच्यरप्याप्यतऽत्र सः वीक्षितो वा दिवाकीर्तिः पण्डितो वाऽप्यपण्डितः तुल्यास्ते माक्षदीक्षायां सप्राप्य मणकाणकाम्‌ ददा मि जन्तुमात्नाय स्वस्व चरस चतम्‌

पाघ्ने रिणा तीर्थतीराणि क्षेचाणि विष्णुमक्ति्च नार इत्याद्युक्वा-~ साक्षाहाराणसी मक्तयै विष्णो मेक्तिस्तथादिधा तथाऽपि विष्णमक्तिस्त द्िचैरेव विमाभ्यते काची तिय॑रमूतानामपि साधारणी मता इति

चेषा द्िजाग्याः श्वपचाश्च निन्या ये चक्रवर्तिष्वपि धममरूपाः येवा दरिदाः परमातिमाजः समानङूपां गतिमाप्रुवन्ति

अत एव पश्नपुराणे वर्णान्तराणामधिकारसपाद्नमक्तम्‌-- गणयति कथंविच्छंकरः काशिकाया- मयमिह मम मक्तो ब्राह्मणः पुर्कसा वा

उपदिशति सदाऽन्ते वाक्यमेकालानट द्विजकटनिरपेक्षो माव्य तत्राधकारम्‌

माध्य सपाद्य। तथा--पर्मसि प्षाणकलष शकरस्तारक वचः भ्रावयामासर विधिवत्सपाद्यापिकृति परम्‌ इति इं चाधिकारसं पादनं चेष्वन।धकारिष्वेव समान्यत दजार्नां स्वत एवाधिकारसच्वेन सपादनानथक्यात्‌ चतत्स्वमथवादुः स्तेनं भन इत्यादहिवच्छाखदृष्टविरोधाद्यमावत्‌, जुह्वादुवत्पाराथ्यामाः वाच्च तदुक्त काशावण्ड- यत्न दिश्वेश्वरः साक्षादत्र स्वभतरङ्िणा मिथ्या तत्रानुूपन्ते ताकिकाश्चा(ग्य)नदूषकाः

[ करीप्रकरणम्‌ ] तिस्थ सेतुः | १११

उदाहरन्ति ये मढाः कुतकबठदुर्पिताः | £ \ (कि) (& जके कारयां सवे।ऽथवाहोऽयं ते विट्कीटा युगे युगे

बह्मवेव्तेऽ्- मा जानीद्य्धवादत्वमाततस्छ विनिणये तस्माप्सरवस्यापि काश्यां मरणान्युक्तिरिति सिद्धम्‌ अप तु विरोषः--स्वस्थ धर्मनिरतस्य पापरहितस्य सर्वस्याप्यनन्तरमेव मोक्षः उमयविलक्षणस्य तु यातनान्तेऽधिकारसफादनेनेति तद्क्तम- स्वे से कर्मणि निष्णातानुत्तमापममध्यमान्‌ अधमनिपि मा॑स्थान्नयामि एरमां गतिम्‌ पण्डितो वाऽथ खो वा मखजो षाऽन्त्यजोऽपि वा अस्मिहिङ्क तव्यजन्प्राणान्धमल्रन्पुक्तिमाप्रुयात्‌ स्वधम॑निरतस्थेव हीनस्याप्युत्तमस्य वा समाना गतिरिष्टा वाराणस्याः प्रावतः केवलं धमसापेक्षः जपति तद्रचः अधिषठस्य तत्सत्रे यातनान्ते दिशेन्मतिम्‌ इति अच विश्वेश्वरः सक्षात्तारक एकतिसाधनम्‌ थस्य कस्यापि कर्णान्ति धम पिक्षोऽनुशं स्ति इति अधिकारधपादनमप्ुक्तं फाक्षीखण्डे दण्डपाणिं प्रति शिवेन लमन्त्यमुषां कुरु काशिवासिनां गले सुनीटां भजगेन्द्रमुपणाम्‌ माले सुनें फरिकृत्तिवासस वक्षणाटक्षितकाममागाम्‌ पीलौ टसव्िङकपर्दिमारि्णी विभतिद्क्षाटितपण्यविश्रहम्‌ अहो हिमांशोः कलया टसाच्छरय वषेन््रलीठामतिमन्दमामेनाम्‌

आनीय मक्तारुक्षणतांऽप दूरता रक्तिं परां दापयिताऽपि पिङ्गट इति।

नन्वपिक्षारसंपादनमिह देहे देहान्तरं वा नाऽभयः चण्ठालाषि देहे ब्ाह्मणतादयपमवपत पापना वतनन तच्छरीरासमवाच्च

११९ नारार्णमहविरवितः- [ काशीप्रकण॑म्‌ 1

नान्त्यः शरीरान्तरे मषुर्वासं मवेन धुपषोदैक्षिणे कणं इति बाधप. सङ्का हिति चेत्‌ मेवम्‌ शरीरान्तरेऽपि म्रषुत्वानपायात्‌ तत्पाते सत्येव कवत्यसं मात्‌ देहान्तरेऽपि योगिवदमिमानसंमवात्‌ अस्तु वाऽतैव देदेऽधिकारसंपाद्नं चण्डालादः विश्वेशानुग्रहाच विश्वामितरविश्ंक्षोरिव जत्यन्तरस्यापि तर्देह एव द्विजत्वसं मवत्‌ ननु यथा स्पृध्या शुतिशाधायोगावृत्र हि _ जन्तोरित्पादिजन्तुपद्व छूः ल्संकोचाय वैविक्षातिरिक्तस्थापि ुक्तिरङ्गी कियते तथा मुमूर्षोः प्ाणेषू्ममाणेषु इष्यादिधतेः यातनान्ते दिशे न्मतिम्‌ ' इत्यादिस्पु- त्यनुरोधात्यातकिष्यक्तिरिक्तविषयताख्यसंकोवरूपवाधायोगासत्युता- सति ध्यतमानमिति न्यायेन श्रत्यनुरोषेन पराण ख्यस्परतेरेव बाधस्योचिः ततवादर्थान्तरपरताया वोचितलास्स्वो मनोरथे वा देशान्तरे कालान्तरे धा . हिन्नवर्पकशतसहघ्रादिमोगाभिमानवत्पापिनिः प्राणोक्करमणक्षण एव त्िंशद्पसहस्रावच्छिन्नयातना मोगामिमानमङ्ग कृत्य सर्वेषां प्रयणक्ष- णानन्तस्मेव ्क्तिरङ्गी क्रियतामिति देत्‌ मेवम्‌ प्न क्रमेटकुदरी" पार्थाने-~

क्रमेटकस्तु प्रषायां ध्माता वपसष्टकप्‌

तावत्ाटं शीते बमुजे दुःखमुत्कटम्‌

ततो निर्जलनिमक्षये कृमिदेहधरोऽमवत्‌

त्रैव सारेयोऽमूदगलन्मांसः दुःखितः

विंशश्जिशत्समाः पएश्चात्तावष्कालं गजांऽमवत्‌

ततः संकीर्णयोन नि क्षरौराणि व्यधारयत्‌

अथ शुद्शरीरं तदधे तत्र केमेटकः

ततो मेरवदरूतैस्तैः नीतो मेरवाग्रतः

काटमेरवदृषटयेव रदरपेशाच्यमाप्तवान्‌

विंशदष॑सहस्ाणि श्च्तष्णाम्यां विवनितः

इत्यादिक्रमिक मोगप्रतिपादकवचनानां दत्तनलाश्नलिताप्रसङ्गात्‌ अभिमानपरतया श्यास्याने तु तथेव वक्तव्यलात्‌। तस्य तावदृढुःखनु- मवामिमानेऽस्मान्मति क्षणददस्थाविरेषकरतवात्‌ यदाहवनीये जुहाती- त्यादि्तेः स्मातािहोम विधायका दिस्त्या संकोचदशेनात्‌। यातनान्ते . शरीरान्तरेऽपि भम्रषंवप्राणोक्तममाणत्वोः भ्रातयोवकतुं शक्यता

> ®,

[ करीप्रकरणम्‌ ] तिस्थटीषेतुः ९१९

काश्ीश्तस्य क्रमेलकस्य कथं नानाजन्मप्रात्तिरति बाध्यम्‌ यो निजदेहासं मेऽपि मेरवेच्छावक्षाद्यातनायोग्यायानिदृहृत्तमवात्‌ अत एव कृमिदेहधरोऽमवदित्यायेव श्रतं तु योनिः तहुक्त पाद्म क।षामर- तस्यामेक शङ्कायां कृताया मृगुणा-

तत्तद्धोगप्रापणापेव देहा

अयोमिजा भैरवेच्छाविधानाः। इति

यंथा याम्ये हि नरकं यातनादूःखमागिनः

अयोनिजाता देहाः स्यस्तद्दत्रावप्यताम्‌ इति

तस्मात्‌ अत्र हि जन्तोः प्राणेषु्तममाणेषु इत्यादिजाबालोपनि घद्‌।दिश्रतिवलात्काश्यां जन्तुमात्रस्य एक्त)रति ।सद्धम्‌ शिच्विमां थतिमन्यथा व्याचक्षते तथा हि--अन्न देहे वर्तमानस्य जन्त); विवे- करा हिप्यन विषयमात्राकशन्तःकरणवृत्तेज।वस्य प्राणपु प्राणपटक्ष- तोषविन्धियेषु पूवार्जतपुण्यवकशादुत्कममाणपु स्वावपयम्य ८उद्च्छल्यु पराङयखेषु अनेन साधनचतुष्टयसंपत्तरुपाक्षपता ततश्च साधनचतु - योपेते ममक्षावुपसन्ने सति यथा रुद्रसतृत।य नंत्नमावमात्य जगत्स. हरत्येवं विद्रानाचायं एेकात्मयसाक्षाकारमावेम।व्य स।वलास्तामावद्या स्ह्२त।।तं गण्या वृतच्थारव्र अ,चायः तारयत्याततसवनज्ञापनेनेति तारक तरवमस्या दिमहावाक्यरूपं वेद्वाक्यम्‌ व्याच रत्थण शब्दत जपाततोऽथतश्च गहीतमपि विशषण शापततस्वपदायक्यप्रातपद्‌- कत्वेन कथयति येन व्यास्याननासां जन्तुरभूत। बह्मामूत तदस्या स्तीत्यमती, उपाधिनाश्चाद्‌ब्रह्मरूप। भूत्वा म।&। कतत्वा।दुबन्धाप- गमो भोक्षस्तद्रान्मवति अपरक्षम्रमनिवतकमपराक्षसाक्षात्काररूपमव ज्ञानं महावाक्याद्धवतीति माव इति इदं त्वयुक्तम्‌ एतस्य व्वास्वा- स्य काशी विषयत्वे वेराधात- यच्च साक्षान्महादवा दहा स्वयम।श्वरः व्याच तारके बह्म ससारान्माचक परम्‌ यन्न विश्वेश्वरो देवः सर्वेषामेव देहिनाम्‌ ददाति तारकं ज्ञानं संसारान्मा। चक्र परम्‌ इति कूम दित्यपुराणवाक्याभ्यामन्वश्च १३द्ाहृ तवाथ: शिषस्ये- दोप्दश्चकलश्रवणान्मुखयायं बाधक्रामवाच्च श्रुताथपात्वागाङत

कट्एनय।रस मवत्‌ च~ > ४०

३१४ नारायणमह्‌ विरथितः- [ कादीप्करणम्‌ ]

आरे तारक्षं बह्म राममन्त्र षडक्षरम्‌

मवानीवह्यमः साक्षात्‌ इति रववचनविराधः तारक दाघ।नल बिन्दुपवकमित्थादिगा ॒षडक्षरस्य॑व ग्याख्यानान्महावाक्यपरताऽनु- पपन्ना गदपदे शस्य कषेतरान्तरेऽपि संमवादृविमुक्छस्य का विशेषा वनाः विभक्तमेव निषेवेतेत्यवधारणं कियते सदारशिवोपदेश्ञाजन्मान्तर भनु- ध्योपदेशषाच्च भोक्ष इत्याश्चम्‌ क्षत्रान्तरसाधारण्ये तु रुद्राविसुक्ता- दिशब्दानां टब्धासकष्दिपरित्यागेनात्यन्तङ्किटयोगकल्पनादनल्पमेवा- ज्ञानमाप्यते एतदपि मिक) टादपोऽष्याशच गक्ताः सन्तु चान्ये त्वत्र वचारतप्‌--

मिकीटाभ्रया म॒क्तिसतत्र 1के क्षत्रवास्ततः। किंवा क्षेदकृतेधर्मः के-वा क्षेत्रमृतेरथ

दाशशिवकृताद्धम(जप्हेमाचनामधात्‌

क्षि वा भ्रोरामदकत्पादएणयपारव जत्‌ अथान्न क्षेत्रे मरणान्मान्तष्य प्राप्य शमनम्‌ शमादिसंपात्तयताः शशाश्लाचायापदृकशतः ` असायेकात्म्य विज्ञान मुक्ताः स्युः क।१क।टका;

नाऽऽद्यो रद्रकृतमनश््ोपदेशवेवथ्य। पत्तः पदरेत।यसषा तदसम-

धात्‌ तृतीय आद्योक्तदाषात्‌ अमावरूपमरणेन तदृत्तमवाच चतथा मक्तिमान्रक्राह्यो मतिमुक्ततः धमश्ाक्तिविचारे हि नायमथः प्रकाशत पञ्चम) यदा रामः स्वायसकलटपमानत्रतः। उपायरहितां कय न्पिक्ति कटाद्सभ्रयम्‌ ङ्गि कर्तव्यं क्त गन्तभ्यं तदा कः शरण मर्वत्‌ धोतमन्यथयत्यथ स्वच्छया परननश्वरप्‌ थो बह्म वेद्‌ सर बह्म मवतात्यास्त हि श्रतिः बद्यवित्परमा प्रोतः त्यादि श्ातिशास्नम्‌ वापितं स्याद्यदैतस्याः श्रुते ऽथः परिगृ्यते

| तरमाद्‌न्तिम एव स्यातक्षः सवमनाहर तत्रोच्यते--अत्र पृतस्य भ्रीरामदकल्पंमात्ादाविरमूताधिकारिशसं-

रस्य विश्वश्वरकृततारकोपदेशस्य मुक्त द्ग ।कार कस्या। च्छ ^ए्वाचाप्‌

[्शीप्रकणम्‌ | तिस्थ्टीसैतुः 2. 79 ३१५

कृमिकीटादयोऽप्याश्च युक्ताः सन्तु इतिवाक्यादाधेकारशरारावि माव- स्तारकोपदेकश्च प्रतीयत इति चेतति मरणान्मानुषदेहपापैस्ततः शमादिसंपत्तिगद्पदेश विज्ञानानात्यपि प्रतायते अथ वाक्यान्तरव क्षादेवं कल्पना हन्त॒ जन्मा मावप्रतिराद्कबहुवक्यवश्ञाच्छरता।प-

च्थाऽस्मदक्षकल्पनाऽप्य विरुद्धा जन्मान्तराङ्ाकृतावाश्चक्ब्दानुपपत्तेश्। यत्त कथित्कृम्यादीनां मरणमात्रादेव मक्षः न. चापावामा- धः तदेव कृतजपादिकाह्मरणश्रारामसकल्पानामेवापायत्वात्‌ जिलायैतन्यायोध्याजनसांतानिकटोकप्रापतिषृतव्राह्मणपुत्रज।वनवच्छ।- शामसकल्पमात्रस्येव ससारनिवतकत्वोपपत्तस्तेषां ठपदकशयाग्यता तद्र घयं भरम्र्षोक्क्षिणे कणे ` इति वचः। चाल्पमूयावर।धन्यावः तापनीयवाक्यस्य क्षेत्र विके पविषयत्वात्‌ उपदशवाक्यानाभव यक्िषे- साचीनमथीपोमीयादितिवदन्याविषयताकत्पना दिते तन्न अबाधन गतिस्मवे ज्ञानादैव हं कैवल्यामत्यादिवागयागात्‌ पररषोरित्याषे विना कारणं संको चानपपत्तेश्च यदप्युच्यते मक्ता मवेतातिनर्द शान्मानषदेहोत्पत्तिगुरूपदेशषादिकरमेणेव मक्ष इ।त सू।चतामात्‌ तव्ष्व- यक्तम्‌ भ्रीरामशिवयोः संवादावसरे कस्य। चत्कण। पशा मावाच्च्‌।१ तेति प्रयोगोपपत्तेः तस्मान्न काथदाषः यद्यापे क्षतमार्त्र तारकोपदेशादविरेपेण भूयते तथाऽपि क्षत्रा वमागवश्ञात्तारतम्पम्‌ तदुक्तं पश्च- | |

चतधा वितते क्षत सवच मगवा।र्शवः

ध्याचष्टे तारकं वाक्यं व्रह्मात्भक्वप्रये।घक्रम्‌

तथाप तत्तत्सामश्य) त्तत्र पैत्र म्रतस्य

भोगपवाऽपवगापिजावन्भाक्तद्ङव सा॥

अन्तगेहे विपन्नस्तु सक्षाकतेवल्यमाष्टुपात्‌

तथा-चत्िधेऽपि क्षेत्रेऽस्मिन्धमातां गभयातनाम्‌ वाऽऽ ति मनिभेष्ठा वशेषोऽ त्रव।मवः॥ कार्यां परतस्तु सालोक्थ साक्षासा५।।त सत्तमः ततः सरूपतां याति ततः सा।नध्यमरनुते ततो बह्ेकतां याति परावतेतं पुनः ^ <^ वाराणस्यां शतो जन्तुः साक्षात्तस्य . ˆ ;

~ रि =

३१६ नारायणमड्विरवितः- [ गवाप्रकणम्‌ }

ततः शां तिध्यमायाति ततोः बह्येकतामियात्‌ अविभक्तषिपन्चस्त साक्षात्सांनिध्यमाप्रुयात्‌ ततशिदानन्दमये बह्मण्येव विली यते

सलोकतां सारूप्यं सांनिध्यं चापि सत्तमाः कल्पं कल्पमवाप्नो ति ततो बरह्मात्मको मवेत्‌ ईति

यद्रि- कीराः पिपीटिक्षाशचैष ये चान्ये पक्षिणस्तथा काठेन मिधनं प्राप्ता अविभक्त वरानने

चन्द्राधमोलयदखयक्षा महावृष मवाहनाः हेवे मम परे ३ेवि जायन्ते तत्न मानवाः

इति तप्सारूष्य विषयम्‌ अविमक्ते त्यजन्प्राणान्पम लोके मह्‌।यत।

@ ण्व कि

अ! देहपतनाघे तु क्षेत्र सेवान्त मानवाः ते श्रता हंसयानेन दिवि यान्त्यङुतामयाः

इत्याङीनि त॒ सटोकताविषयाणीति सममनवथ्म्‌

इति भ्रीमद्दन्सकुटमाणिक्यदाक्षिणात्यालकारश्रमद्‌ मडरा५- श्वरसूरिमूनुनासयण मडविरचिते तरिस्थट।सतां कारा प्रकरणे तन्मरणन्डक्तिविचारः समाप्तः।

समाप काकश्षाप्रकरणय्‌

अथ गयाफला विचारः

वादी मयक्तेकुम्मस्थलदलनाङुण्ठपाननखगमात्‌ विङ्किरन्प्रमेयमक्ताविधावनकेष्री गुरुजयाति नत्वाऽखिलोद्धाश्धरधरं परं गदाधर बुद्धविश्द्धसाधकम्‌ संदेहमत्साय विचायं सार मया गयकायपुदृचितऽयुना सतादिकतुंकं यस्यां भद्ध भद्धासमाधेतम्‌ पितरादयुदश्यफलदं सा गया पागतोऽषिका ३॥

[ गयाप्रकणम्‌ ] तरिस्थछीसेतः ` | ६१७

ननु एतादिकतुंकाच्छर (च्छरा)द्धादश्य पतरादेषु स्वगादृफल मवती स्यनुपपन्नं क्ेभिः कतंरयेव फलजननात्‌ ! शाच्चफठं प्रयाक्तार तहक्षण- त्वाद्‌ ` [ जै० सू० ६।७।८।१८ ] इति तार्तयन्यायात्‌ अन्यथाऽत. प्रसक्कात्‌ यद्यपि जातशविवाकतयापे फलमुस्थत तथा[ऽपि] पित्रादीनां देवतात्वात्तस्यां कमणा फटाजननात्तजनन वा तस्या. अधिकारितवापाताहेवतालामावापत्तेरुमयरूपएता्या फटमाक्त्वना' पिक्षारितया कम प्रति प्राधान्याहवतीत्वेन ततत्यव गुणत्वादृक प्रतियोगिकेकनिष्गणप्रधानमावरूपवेरूप्यस्य वाजपयाधिकरणन्या' येनासं मवाजातेश पत्रस्य देवतास्वा मावेनतेषां विराोधानाममावाद्कत्र निष्फल जनने कर्ठैरप्रवस्यापत्तविधेः कत॒समाहितस्ाधनतावगमकत्व- प्रघप्रकतवभ्याधातात्वगतफलान्तराथप्रवत्ता तावतव प्रवरतकतानि- ` वाहात्पित्रादग्तफटामावापत्तरन्यतरण च)पपन्ना(ता)वुमयगतफठा- इीकारकल्पनङ्कक्षायोगापितरगतफलश्रुतेरथवादतयास्पयुपपत्तरदृ मिते फलस्य गयां गत्वा प्रकुर्वति श्रद्ध पत्रः समाहतः शत्या त्मनेपदानुपपत्तेरनुपपत्तिरेव यदा शाञ्रफटशब्दनापरव व्यास्थायत तदाऽष्यपुव॑स्य प्रयोक्ताख्यकतुगामितारफलाङ्कुरावस्थाया एव ष्वा" दृपरवंफलटयोश्च सामानाधिकरण्यनियमादेन्यथाऽन्यत्नाएषेमन्यत्र कट मित्यतिप्रसक्तेन गयाधाद्धावित्रादिनिष्ठफलोत्पत्तिरितिचेदत्रोच्यते यथा यस्मिञ्जात एतामिष्टिं निवपति एत एव सः -ह॥त शाखवशा- त्ार्तीयन्यायं बाधित्वा कर्तय॑पि पत्रे फलमेवमन्ना।पे वक्ष्यमाणनाना- एुराणवचनवश्ावित्रादिषु फलात्पात्तः फटसंयोगस्तवचोदृतं स्वादशेषमूतत्वात्‌ [ ०० ४।६।१७।६१८ | इते चातथिक्न्यायात्‌। घातिप्रसङ्गारि श्ाखस्येव नियामकत्वात्‌ पंवतासस्कारकश्रा वाहनािभिरदैवतायामपि सस्काराख्यफलजननात्‌ प्रधानफलस्यापि वचनात्दरापिता नास्ति वचनस्यातिमार हति न्यायात वचनाच मय. ङूपता यागादिकर्परीटेव कतुतया गुणमावात्फाटेत्वन प्राधान्यात्‌ तैरूप्यत्‌ सकृदचचारणे हि तत्‌ असकृदुचारण त्वेक. स्यापि यागकदारेव तन्न विरोधाय सक्रदुचारणंऽअप क्राचद्ध्यव- नविध्यादौ स्वाध्यायस्याध्ययन प्रति सस्कायत्वाद्थज्ञान प्राति यण मावात्तदङ्गी क्रियते किमुतासङ्ृदुचारणं दधः परवृ्तकता- व्यापातः। आरण्धसत्रकमृतयजमानप्रतिनिधाम्रतपुत्राादृवजात्ट।

११८ नारायणमहविराचतः- [ गयप्रकरणम्‌ ]

पित्तवदन्यफटस्था पि करततैसमीहितत्वे तत्साधनता बोधनेन प्रवर्तकता पपत्तेः अत एव कते प्रवृत्तिरप्युपपन्ना चाऽऽत्मनेषदानुपपात्त' हि कत्ैसमवेतता कच्चभिप्रायता आधानजन्याहवन वलवादफट स्पाप्निसमवेतववेनािमादधीतेत्यालसनेपदानुपाततेप्रसङ्त 1#ठु र. समीहितलम्‌ तथा जते्टया पृत्रगतपएूतत्वादजननऽप्याग्रताध्- र्बजन्यफलस्याऽत्त्पीयतःबोधकाधानवाक्यगतात्मनेपद्वदुत्रापि तद्‌ विरोध! पितगत्तफलस्यापि कतंसमीहितत्वात्‌ किच चान्न पुत्रबह् दचसादिफएलमपि तु स्वपु्वह्मवच सादे तच्च करव मवति तन्नरः" क्तो (लो)क्तरीत्या पूतपुत्रक्‌ (क)त्ववदुद्धुत।पत्ुकत्वस्वापि कतुफटत्वादा तनेपदाविरोधः तस्माद्रचनवशाच्छराद्ध फलस्य 1पतरादगतत्वन कम्प भानलात्तपरैवोत्पत्तिः अप्व केचिदाहुः कतयवेते यागादृव फट तद्धि शक्तेद्रारेण सिध्यति ' इतिवातिकाद्यागशक्त्याल्कस्यापूवस्य- न्तरङ्गतया कियाभ्रय एव जननात्‌ ) 1१देताकयया कर्तर्यवाटष्टमिति नियमा विहितक्तियया कतव फलमेति नियमा हं वचननाप्च- तेऽष्टे तु तन्नास्ति श्येनजन्यवेरिमरणवत्कवुगताहश्नव व्वाधकरण- क्षार्थोत्तिमाद् बोधनेन वचनोपपत्तरपुवस्य क्रेयावयधिकरण्य तात्प यामावात्‌ वचनाच्चापर्वफलयोवैयधिकषरण्य तत एव नातिप्रसाक्तराप चासंबद्धका्त्पस्थापत्तिः अदृष्टवतो व्यापकतया वेदश इव पितुदशेऽपि सत्वात्संबन्धस मवात्‌ काशामरणाद्ना पृत्रापव। तदृदृष्टनाशासितुरन स्वर्गः स्यादिति वाच्यम्‌ अदृष्टस्य फठनर्वतवा पितुस्वग। मावे [ना |शानुपपत्तेः स्वगतमोगजनकाहष्टस्थव मुक्त।च- रोधित्वाहिति। अन्य तु फलवत्यपूवमिति " सष्ष्मशक्त्यास्मके वा तफलमेवोपजायते ` इतिवातिकात्फटाङ्करावस्थाया एवापूत्रताष्क- टस्य वचनाप्ितयंत्पत्तेः विहितक्रिया कप्रगतध्यापारदारा फल- जनि व्यत्सर्गोऽप्यत एव बाध्यते यच्वन्तरङ्गतया फलापपाईक त्वाच्च फल।भ्रये तत्कल्पनमिति तन्न साधनान्तरङ्कतया साधनतापपा- दुकतया कर्पगतत्दस्यापि युदचत्वेनास्याविर।षकतवात्‌ तस्मदूक्त- युक्तयैवापूवं कतरि फलिनि वा फठं तु वचनापित्राद्ष्व। 1¶त्रा- वकामपुत्रादिकृतकूपाराममहादानादष्वप्ययमेव न्यायः नन्व शेष यदि पिज्रादिगतं फलं तहिं काङ्।मरणाद्ना परवभेव भुक्तं १त।९ साङ्भस्यापि वैदिकिकमणो वेकत्यापाततेः। अत्र केवित्‌-फविगताहषोः

[ गयाप्रकरणम्‌ ] तरेस्थलीकेतः ६१९

त्त्तिपक्षि भक्ते पितरि दोषामावात्‌ पोगिष्विव विहितकिथाऽपि नाह एजनिकाऽदरश्ोत्पत्ता स्वख्पसत। दोपस्याङ्गस्य वेगुण्यात्‌। यथा विद्रु

दुरितशयुन्यनानु18त मङ्गट दु ९तध्वस जनयति स्वहूपत्तत। दुारतस्थाः क्स्यामावादिति तन्न | अङ्कतवावेदकशत्याद्यमावात्‌ ए्तध्वतत तु

ध्वंस सवामाव्यादेव प्रतियोगितया तदपषक्षा। अस्तु वा एवत्पत्तावङ्गता तथाऽपि कमाङ्गत्वामावात्साङ्ककमणो नष्फल्य कां वारयत्‌ कत्रमता- पद्पक्ष चातुपपत्तिस्त| |वस्तथ( स्थ )व अत।ऽन्य एवमाहु-- क।म्येऽवापेताथ१वयकामनाऽधक।रितावच्छ।दका मुक्तं स्वम।द्‌. क्षामनाया बाधितिष्यलवादनधिका।रकृतत्वादव वेफल्थय दे।षष) एतच्छरोरावच्छेदेन स्वर्गाथतया गवि मनुष्योत्प[ स्य [थतया वा स्वका मावात्तिसाधनद5पणमासानुष्ठानवत्‌ रद्रा फटावदयमावानश्च- यालमकभ्रद्धायाः कमाङ्गतादिह वा बाधादव तदृप्तमवादुनङ्गकत्वदए्व फलामावः उत्पन्नतत्वनज्ञानंरनुेतकमस्वप्यष्व गातेरत। इद्‌ समाधानहयम पि गयाश्राद्धे युक्त काशिमरणाद्ना मक्तापतकार्णा गयाभ्राद्धाननष्ठानापएत्या सकल शिष्टाचारविर प्रसङ्गात्‌ तस्मान्युक्त दि परितिरि सति कामे कत॑फलं पत्रादिपरत्यवायानेराकरण सवपा गयाभ्र द्ध प्रथोजनभिति समाधिः ननु कथं प्रत्यवायामावायता तद वचनेष फट श्रवणादिति चेत्‌ उच्यते-1पत्रणारपाकरणस्याऽ०्वर्य- कत्वात्‌ गयायां पिण्डदानेन पितृणामनुणो मवेत्‌ ईति वचनाच गथाग्राद्धस्य तदथत्वाद्‌।वर्यकता ` जीदतोवक्यकरणायत्यब्दं मूरिमोजनात्‌ गयायां पिण्डदानाच्च तिमिः पुत्रस्य पुत्रता

हतिवचनेऽप्यणापाकरणाख्यपुत्रकापका। रता पएचताशब्दटाक्षता प्रय. जनं मम्यते (गयां गतवाऽन्नदाता वः पितरस्तंन पुात्रणः ईत्वत्राप्यतः मेव तस्मात्‌ ब्राह्मणस्य सोम विद्याप्रजगृणवाक्न स्‌५।गत््‌ इतिषा- हन्यायेनाऽऽवरयककम।तृष्टानाथाधन्ञानास्यप्रच जनद्ररिणाध्ययनस्५व मयाभ्राद्धस्याप प्रयाजनद्रष्म [नित्यता अत एव २१

तस्मात्सर्वप्रयलेन बाह्यणस्तु ॥वेरःपतः प्रदधाद्विधिववििण्डासायां गत्वा समाहृतः

६२० .. नारायणमहविरचितः- [ गयाप्रकरणम्‌ 1

इत्यावक्यकताक्ता अकरणे निन्दाऽप तन्व- गयामिगमनं कुं यः शक्तो नाभिगच्छति शोचन्ति पितरस्तं वें वृथा तस्य प।रभ्रमः इत

तस्मादगणयाकरत्य पुत्रस्य नित्यम्‌। अत एव वथशक्त्यदु्टय नत्व कचा शषक्लयादित्यपवन्धात्‌ तत्रापि सकरूत्करणभव ननत्य तवित शाक्नार्थ. सिद्धे रावत्तिबोधकवीप्सा्यमावाच् चातुम।स्यवदपुनः करण ठु कला- पिक्यं तहैव त्वावहयकता ' सकृदरयामगमन सकरात्पण्डप्रपा- तनम्‌ ` इत्यादिवचसोऽप्याधयस्याऽऽवर्यकत्वाथ तु द्वितावाद्‌ नवार णार्थं परिस स्यापत्तेः। तन्नापि प्रथमयात्रार्था यषा परतत्वानवृत्यथ रतश लाया पिण्डदानं भाण्डरफोटनं कृतं तर्षा द्वित (ययात्राया कायम्‌ तद्नन्तरभृतानां तु कायमेव इतर सवे स्वपा कायामति 1राहाचार, तस्मादमक्ते पित्रादौ नरका द्वारस्वगन्रह्मलाकावाप्त्याहि वथावय कठ भक्ते पित्र प्रत्यवायामावः। सत्यां कामनाया पृत्राद वक्ष्य

माणं कर्ठगतं फलं मवताति सद्धम्‌

हति नारायणमटडावर।चत न्नस्वल क्ता गयाफला दाव चार,

अथ सामान्यता गयाप्रक्षसा बहस्पतिः- काटक्षन्ति पतरः पत्रान्नरकाद्यम(रवः गयां यास्यति यः कथित्सोऽस्मान्सतार।येष्य।त गङ्गायां धमपृषठे सदपि बह्मणस्तथा गया पाक्षयवटे पितृणां दत्तमक्षयम्‌ बह्मारण्यं धेनुप्ष्ठ पेनुकारण्यभव हृष्टैतानि पितृश्चाऽऽच्यं वश्यान्विशतियुद्धरत्‌ धामनपराणे--परेतराजः कचिद्रणिज प्रत्याह- गयायां तीधज्ञष्टायां न्नाव्वा शांचसमान्यतः। मम नाम समहय पिण्डनित्रपण कुह तच्च पिण्डप्रदानेन प्रेतमावादृहं ससे मुक्तस्तु सवंदूतणां यास्यामि छमठ कताम्‌

[ गयाप्रकणम्‌ | त्रिस्थ्ठीसेतुः १२१

हत्येवमरङ्वा वणिजं ,परतराजोऽनुगेः सह स्वनामानि यथान्यायं सम्यगाख्यातवात्रहः उपाजंयित्वा प्रयया गयाशिरमतुत्तमम्‌ रिण्डनिवंपणं तत्र प्रेतानामनुएवक्ञः चकार स्ववायादान्पितश्चक्रे त्वनन्तरम्‌ आत्मनश्च महाब्रद्धि्महाबो( म्मो धो तिलो्बिना पिण्डनिर्वपणं चक्ते तथाऽन्यानपि गोत्रजान्‌ एवं ठत्तेष पिण्डेपु वणिजो प्रेतमावतः विमक्तास्ते द्विजाः प्राप्य बह्मलोके ते गताः

एवं गयाशिरसि पिण्डदानस्य प्रतत्वविमरक्तत्रह्मठकवाः फटमिति तात्व॑म्‌ तन्नेव प्रह्वादतीथयात्रायाम्‌- गयायां गोपतिं द्रष्टं जगाम महासुरः

सरसि बह्मणः स्त्वा कृत्वा चव प्रदाक्षणम्‌ देण्डनिर्दपणं पण्यं पतणां चकारह

महामार आङ्गिरसतीथयात्रायाम्‌- मरण्डयषठे गा या [पांच नक्र [ ते | देवपवते। ततीयं करोश्चप्याो बरह्महत्या विमुच्यत

तथा बलमद्रतीथयात्रायम्‌- गयस्य यजमानस्य गयस्येव महक्रतुः आहता सरितां भरा गययन्ते सरस्वत। विश्षाटां गधेष्वाहुक्रपयः २सिततताः

गथस्येवेति गययज्ञस्य तेनंवोपमानप्रतिशसराथम्‌

तथा पृलस्त्यताथयात्रायाम्‌-- ततो गां समासाद्य ब्ह्मचार। जितेन्द्रयः अश्वमेधमवाप्नोति गमनादव मारत तजनाक्षय्यवटो नाम विषु ल।केपु पवश्रुतः यत्र दत्तं पितभ्यस्तु भवत्यक्षय्वाभत्युत महानद्यामपस्पृश्य तपथात्पतृर्दवताः अक्षयान्पाप्रयाटाकान्द्ुद चंद सषद्धरत्‌

नी

३२२.

नारायणमहषिरचितः-- [ गयाप्रकणम्‌ |

ततो बह्म [ शि ] रो गच्छेद्रह्मारण्प।पड मितपर्‌ | बह्मलोकमवाप्रोति प्रमातामेव हावराम्‌ बरह्मणा तन्न सरसि रापः पुण्यः प्रकाटपतः | यपं प्रदक्षिणं कृत्वा वाजपयफर्ट मत्‌ # ततो गच्छेत राजेन्द्र पेटक ठलाकावश्रतम्‌ एकरात्रोपिती यत्र प्रच्छेत्ठधनुकाम्‌ सर्वपापविशयुद्धासा सोमलोक वजद्शुवम्‌ तश्र चहं महाराज अया सुमहाद्‌मृतप्‌ कपिला सवत्सा षं पवतं विचरत्यप। सवत्सायाः प्दाणे स्म हरयन्त द्ाप तत्रव तेष पस्पुश्य राजेन्द्र पदेषु नरसत्तम

क्िचिदञ्ुभ करा तत्प्रणहयाते मारत तता गधवरं गच्छेत्स्थान ववस्य धमतः घ्यायीत भस्मना तत्र आमिगम्य ठषध्वजम्‌ पराह्यणेन भवेच) वतं द्र दक्वा यकम्‌ हृतरेषां वणानां सव १।५ प्रणयत उद्यन्तं ततो गच्छरेतवत ।तनादतम्‌ साविञ्यास्तु पदं तत्र इयते मरतधम तत्र सध्थामपास्ीत ब्राह्मणः ३।(सतत्रतः उरसा मवेस्छध्या तन द्रादरवापिका निद्र तवेव वेदयत भरतर्पभ तचािमभ्य मभ्थत परुष) यानसकरटात्‌ कष्णश्ुकु।वुम। प६१। मयार्या वसन्नुप पनात्यासप्तम स्व कटं नास्त्यत्र सशयः एष्टव्या बहवः पचा यद्यक।5प गया तजत्‌ थजेत वाऽश्वभषेन नटवा वषषत्सुनत्‌ ततः फल वजंद्राजस्त(थस्व( नराधिप अश्वभधववाप्रोति सद्धा परमा दभत्‌ ततो गच्छेत राजेन्द्र धमप महाफटम्‌ यत्र धमां महाराज नत्यमास् युपर तच कूशोदुकं पत्वा तन स्लातिः द्याचस्तथा पितिन्देषां श्र संतप्यं मुक्तपापो दषं बरजेत्‌

[ मयाप्रकरणम्‌ | तिस्थटसेतुः

मतङ्कस्याऽऽभ्रमस्तत्र मह मावितासनः

ते प्रवियाऽऽभ्रमं श्रामाञश्रमहोकविनाशनम्‌ गवामयनयज्ञस्य फल प्राप्नोति मानवः

धम तजामिसंस्परय वाजिभेधफलं ठमेत्‌ ततो गच्छेत राजेन्द्र बरह्मणस्तीथमुत्तमम्‌ तत्रामिपुज्य राजेन्द्र बरह्माण भरतषमभ राजसूयाश्वमेधाभ्यां फट प्राप्नो ते मानवः

तथा लोमक्षतीर्थयधयाम-

तथा धोः

ततो महीधरं जग्धमज्ञेनाभिराक्षतम्‌ राजर्षिणा पुण्करूता गयेनानृपमद्यत

नगो गयरिरों यत्र पुण्या चव महानद्‌। ऋषिजष्टं महापुण्यं तीथं बह्मसर।ऽतुटम्‌ अगस्त्यो मगवान्यत्र गतां वैवस्वते प्रति उवास स्वयं यत्र धमराजः सनातनः सवसा सरितां यत्र मदमद विशांपते य॒त्र संनिहितो नित्यं महाद्वः पिनाकधुङ्‌ तञ्न ते पाण्डवा वीराश्चातुमस्यिस्तदेजिरे छर षियज्ञेन पहता यत्राक्षप्यवरा महन्‌ अक्षयो देवयजने अक्ष यच वे फट्‌

ते तु तत्रोपवासान्ये चक्तार्नियतमानसाः चातु्मास्यिनायजन्त आपण विधिना तदा इति

यतीथयाच्ायाम्‌-

पं प्राचीं दिकं राजन्राजािग | | सवेताम्‌ दभ्थां ते ्ीतपिष्यामि युधिष्ठिर यथामति यस्यां गिरिवरः पुण्यो 2वराजपसेवितः शिवं बह्मसरो यत सेदितं विदृश्पिभः॥ | यद्धं पुरुषव्या कातयन्ति पुगतना;

एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां वजेत्‌ उत्तारयान्त संतत्या ज्ञ परवान्दकषापरान्‌ महानदी तत्रैव तथा गयरिरो नृप

, ३९१

३९४ ` नारायण महटविरवितः- [ गयप्कम्‌ |

यत्रासौ कीर्त्यते वििरक्षय्यकरणो वटः यत्र दत्तं पितम्योऽन्नमक्षय्य मवति प्रमा सा पुण्यजला यन्न फल्गुनामा महानव्‌। बहुम्रलफला चापि कारिकां मरतपम

पाद्चे चटखण्ड--

कीकषटेष गया पण्या पण्यं राजगहं वनम्‌ चथवनस्याऽऽश्रमः पण्यो नद्‌। पण्या पुनः पुनः यत्न गाथा विचरति बह्मणा परिकोतिता

एष्टव्या इत्यादि तथा-

किमस्माकं कटे कथ्चिद्रथां यास्यति यः सुतः प्रीणपिष्यति तां गत्वा सप्त पूव।स्तथाऽपरान्‌ मातामहानामप्येवं श्रुतिरेषा चिरतना

गयायां चास्थिनिचय गत्वा क्षप्स्यति यः सुतः तिरः सप्ता्टमिवऽपि दास्यते जलाञ्जलिम्‌ अरण्यतरित्रये चापि पिण्डदानं करिष्यति प्रथ पष्करारण्य नाम५ तदनन्तरम्‌

धर्मारण्यं पमः प्राप्य भराद्धं मक्त्य प्रदास्यते

गयायां धर्मपृष्ठे चेत्यादे वजनाय नरो यस्तु अध्वानं परिसपति नरकस्थान्पितस्तटत्स्वगं नयति सत्वरः( मर )॥ कले तस्य राजेन्द्र प्रतां मवातं कश्चन प्रतखमोक्षपद्‌व। पिण्डदानाच गच्छति

एको ह्य षिस्त प्रवराग्रहस्त आग्रषु मध्ये सटिट ददाति

आम्राश्च सिक्ताः पितरश्च तत्ता एका क्रिया व्यथकर। प्रसिद्धा गवार्थं पिण्डिदानान्ञ नान्यहानं प्रशस्यते एकेन पिण्डदानेन त॒प्ता ये माक्षगामिनः हत्यादिवानं प्रदरं वदन्ति वखप्रदान तथा पुनान्राः गयासुतीरथेषु नरेः प्रदत्तं तदद्धभ॑हेतु भवर्‌ प्रदष्टम्‌

[गवप्रकणम्‌ | त्रिस्थली

ब्रायपराणे- ` सनत्छुमार उक्राच।

वक्ष्ये तीर्थवरं पण्यं श्राद्धादो सर्वतारकम्‌

गयातीर्थं स्ववेशत। थ्य) ऽप्यधिकं शणु

इत्युपक्रम्य

तथा--

तथ"

भई धर्मव-

गयनान्ना गया स्याता क्ष्रं बह्मादिकाङ्क्षितम्‌ काङ्क्षन्ति पितरः पएत्ान्नरकादद्धयमीरवः॥

गयां यास्यति यः एतनः नघात मदिष्यति गयाप्राप्त सतं हरवा पितिणायरुत्सवाो मषेत्‌ पदम्यामपि जल स्पृष्टवा अस्मभ्यं किन दृस्यिति। गयां गत्वाऽन्नदाता चः एतरस्तेन पत्रणः

ब्रह्मज्ञाने गयाश्राद्धं गोग्रहे मरणं तथा

धासः पुसां रक्षेत मुक्तिरेषा चतुविधा॥ बह्मज्ञानेन क्षिं साध्य गोगरहे मरणेन किम्‌

कं कुरकषेत्रदाने(वासे)न यदि पु गयां वजेत्‌

गयापिण्डप्रदानिन यत्फटं टमते नरः

२९५

| तच्छक्यं मया वक्तु फत्पकोरिशतेरपि इत्यादि एतान्येव वचनान्यथिपराणेऽपि कमान्यत्वेन ज्ञेयानि मारते दान

एष्टव्या बहवः पुचा यथेकोऽपि गयां वजेत्‌ यन्नसौ प्रथितो टेोकेष्वक्षस्यकरणा वटः

गारुडे बह्मवचः-~

सारात्सारतरं भ्यास गयामाहात्म्यम॒त्तमप्‌ प्रवक्ष्यामि समासेन मक्तिगुक्तिपरदे शुणु गयासुरोऽमवत्पू्वं वीयवान्परमः

पोाऽतप्यन्महाधोरं सवेमृतापतापनम्‌ ततः संतापिता देवासतद्रधा्थं हरिं गताः शरणं हरिषे तान्मवितध्५ शिवात्ाभिः

३२६ नारायणमह्विरवितः-- [गयम्‌ ]

पातितेऽस्य भया देहे तथव्यचः घुर हास्म कदाविच्छिवपूजारथंक्षीराग्पेः कमलानि अनी( त्‌ )पकाकटे देशे शयन चाकर द्वन दिष्णमायाविमरहोऽसो गदया विष्णाना हतः अतो गदाधरा विष्णागया्या युक्तिवुः स्थतः तस्य देहे लिङ्गरूपी स्थितः शद्धे 1१तामहः विष्णराहाथ मथा पण्य क्षेत्र मावष्य।त। तन्न भाद्धं पिण्डदानं स्रानादि हुरुतं नरः

स्वर्भं बह्मटोकं गच्छेन्न नरकं पुनः गयातीर्थ.पर ज्ञाला याग चक्रे पितामहः बाह्मणान्पजयामास् कतिवक्त्वं समुपागतान्‌ नदीं रसवती दरष्वा स्थितां व्याप्य द्रि ततः मक्ष्यमोज्यफलानां कामधेनुं तथाऽस जत्‌ पञ्चकोष गयातीर्थं ब्राह्मणेभ्यो ददी प्रमु: ध्या तु ठोमद प्रतिगृह्य धनादिकम्‌ {स्थता विप्रास्तदा श्षप्ता गयायां ब्रह्मणा ततः मा मञ्चिपरुषी विद्या मा मूञ्िपुरुष धनम्‌ ! यष्पाकं स्याद्रारिवहा नदी पषाणपवताः ्तैस्त प्रथितो बह्माऽ्यदं कृतवान्पभरुः लोकाः पण्या गयायां ये श्राद्धिनां बह्यलाकगाः युष्मान्ये पूजमिप्यन्ति तैरहं एजितः सदा बहमज्ञानं गयाश्राद्धं गोगृहे मरण तथा वासः धसां फुरक्षेतरे मुक्तिरेषा चनुरवधा। समदाः सरितः सवे वाणाकूपह्यवाने घ्नातक्ामा गथातीर्थं व्यास यान्ति सश्शषः। बरह्महत्या सुरापानं स्तेयं गुवङ्नागमः

पापं तत्रमं सर्वं गयाभ्राद्धक्षनरयाति

यस्य गयाश्राद्धं कतं तस्य बरह्महत्यादिपश्चमहापातकनारः फठ- पित्यथः। असंस्कृता भृता यं पशुच।रहताश्च य। सर्पदष्टा गयाभ्राद्धान्शुक्ताः स्व वजानत ॥॥

[ अनक

[ गयप्रकृमम्‌ | तिस्थटी पेतुः ३२५

एतदपि भराद्धोहश्यफलमेव गयायां पिण्डहानेन,यत्फठ टमते नरः तच्छक्यं मया वक्तं फट्पकोटिशशतेरपि _ एतत धराद्धकतूगतं फलमिति कश्चित्‌ गपापिण्डदानस्तुतिरिय- ित्यन्यं वायुयुराणे- शमी प्प्रभाणेन पिण्डं दद्याद्रयाशिर ! उद्धरेष्सप्त गोत्राणि ङुटमेकात्तरं शतम्‌

सप्त गोणि तु- पिता माता मार्या मगिनां दुहिता तथा। पितृमाहष्वस। वेषां सप्त गोत्राणि वै विदुः इति अच मातुगोत्ं मातामहगेत्रम्‌ माया गोत्रं श्वश्युरगोत् मगिनीदुि- त्ुपितृष्वसुमातृष्वसुणां गोत्राणि यत्कृ ता दत्तास्तदीयानि एतेष- भेव मोज्ाणामेक) त्तरं शतं शरूलम्‌ लक्षणया तत्स्थाः पुरुषाः ते यथा तस्वानि विंशति नृपा द्वादशेकादक्षा दृक्ञ अष्टाविति भो्राणां कुलमेको त्तरं श॒तम्‌ \ इति। पितृगोतरे तसवानि एते द्राद्शे परे तावन्त एवावरे मातृगवर दृश परे दौवावर ह्येवं विशतिः माय [गोत्रेऽ्टौ परेऽशटाववर इति एवं नृषाः षोडश मारते षोडश राजक।च तथोक्तेः मणिनीगोत्रे पट्परे पडवर एवं दादश दुहते पञ्च परे पश्च दौहिवादयाऽवरं जामाता केव्येकादश्च पितृष्वद्रकले तच्छवश्ुरा्याः परं परश्च तद्धवाधा अवरे पशचेत्येवं दृश मतष्वसूकुटे तच्छ्‌वदुरायाश्चत्वारः परे तद्धचाया. श्लारोऽवर इत्येवमष्ट सवं समुदिता एकोत्तरं शतं मवि वायव५- गथासरस्य शिरसि पुण्ये परेतादिवनित स्थिता बह्मादयो दैवा गतः सोऽप पवित्रताप्र्‌ कौकटेषु गया पुण्येत्ादि पूर्ववत्‌ अन्यत्राषिन- जीवतो कयकरणातयष्दं मृरिमाजुनात्‌ गयायां पिण्डदाना ताभेः पत्रस्य पत्रता

मकः

क५- गयां प्राव्यानुषङ्गेण यदि श्राद्धः समाचरेत्‌ तारिताः पितरस्तेन याति परमां गतिम्‌

१९८

[ गयाप्रकरणम्‌ ]

नारायणमहविरवितः-

मविष्योत्तरे भवणद्राद्शी वतपरसङ्गे कंविद्रणिजं प्रति प्रतवचनम्‌-

व्यति

हिमवन्तभथाऽऽवाद्य तक्र त्वं टप्स्यसे निधिम गयाशीर्ष ततो गला सवषां श्राद्धमाचर

तथेत्युक्त्वा ततो गत्वा निधिं प्राप्य ग्यां यवां

परेतानां कमशस्तत्र चक्र भद्ध दिन इन

यस्थ श्राद्धं करोति स्म यस्मिन्यस्मन्दने वणर्‌ सस तस्य तदा स्वप्रे दृशयत्यालनस्तनुपर्‌

पदीति महाभाग प्रसादेन तवानघ

्ेतमावो मया व्यक्तः प्राप्तोऽस्मि परमां गतिम्‌ इति

गयां गत्वा यः कथितितन्संत५येन्नरः वशावरापरान्वरथानातन पुनातिसः॥ स्थानं देहपरित्थागो गथायां तु विधायते राद्धं पिण्डप्रदानं गयायां तु विशिष्यते

वायुएरा णे-

आनन्त्याय मवेहत्तं खङ्खमां पं पितृक्षथ करष्णच्छागस्तथा लोहमानन्त्याय प्रकल्पते

पितृक्षयो गया तथा-

गयाः धर्मपृष्ठे सरसि ब्रह्मणस्तथा गयागध्रवटे चेर भराद्धं दत्त महाफलम्‌ ॥। मरतस्याऽऽश्रभे पण्ये नित्य एण्यतमेर्वेते मतङ्गस्य पदं तत्र हर्यते सवभानुषः स्थापितं धमसवंस्वं लोकस्यास्य निदर।नात्‌ यच्चप्पकवनं पण्यं पण्यकृद्धिनिषारितम्‌ यस्मिन्पाण्डु विशत्येति तीथ सज्योतिदृरनम्‌ ततीयं तथा पादे निःक्षरायाश्च मण्डलं म[हा [हदे काशिक्यां दत्त भ्रद्ध महाफलम्‌ मण्डपे पदं न्यस्य बह्मषिणणसंवितम्‌

तत्न घ्ञातवा दिवि यान्ति स्वक्षरीरेण मानवाः दत्तं चापि सदाश्राद्धमक्षय्य समुदाहतधर्‌

[ गयाप्रकरणम्‌ ] विस्थटीमेतुः

कामान्स लमते दिव्यान्मोक्षोपा्ांश्च कृत्स्नश्ञः

..

= 1१

मात्स्य

(4०

घ्राखा ऋणत्रयं तत्र निष्क्रीणाति नरोत्तमः। मानसे सरसि घ्रात्वा श्राद्धं निवंतयेत्ततः॥

उत्तरं भानसं गत्वा सिद्धि परा्रात्यनुत्तमाम्‌। तस्मि्िषंतयञ्प्रद्धं यथाशक्ति यथाब्रलम्‌

गयातीर्थं पर गुह्यं पितिणां चातिवल्लमम्‌ कृत्वा पिण्डध्रदानं तु मूषो जायते नरः सकरद्गयामिगमनं कृत्या पिण्डं ददाति यः पितरस्तारितास्तेन यास्यन्ति परमां गतिम्‌ गयाभिगमनं कँ यः शक्तो नाभिगच्छति शोचन्ति पितरस्तं बे वथा तस्य परिभ्रमः गायन्ति पिते गीतान्कीत॑यन्ति महषयः

गया यास्यति यः कथिस्सोऽस्मान्संतारपिष्यति

यदि स्यात्पातकोपेतः स्वधभ॑रति्वाजतः

गयां यास्यति वंशे यः सोऽस्मान्संतारिष्यति एष्टव्या बहवः पताः शीटवन्तो गुणान्विताः

तेषां तु समवेतानां येकाऽपि गयां व्रजत्‌ तस्मात्सर्धप्रयत्नेन बाह्यणस्तु विशेषतः प्रदुद्याद्वियिववििण्डान्गयां गत्वा समाहितः

धन्यास्तु खलु ते मत्य! गयायां पिण्डदाषिनः

९९५

कुलान्युमयतः सप्त समद्धूत्याऽश्ुयात्‌(युः) परम्‌ इति

वितृतीर्थं गया नाम सर्वतीथवरं शुम यत्राऽऽस्ते देवदेवेशः स्वयमेव पितामहः यत्रैषा पितुभिर्मीतता गाथा मागममीष्तु भिः एष्टभ्या वहवः पुत्रा यथेकोऽपि गयां बजेत यजेत वाऽश्वमेपेन नीलं वा वृपमुत्प्जत्‌

विष्णः-

अरि जायेत सोऽस्माकं कुले किन्नरा त्तमः गव्ये वरे श्रद्धया नः इुषस्समाहतः

३२० नारायणमहविरवितः- [ गयश्रकणम्‌ ] यमः-

पषटव्या बहवः पत्राः शाटवन्त। गुणान्वताः

तेषां धै समवेतानां यद्यकोऽपि ग्या वजंत्‌

यजेत वाऽश्वमेधेन नां वा वृषमूत्सूज॑त्‌ वसिष्ठः

नन्दन्ति पितरस्तस्य सुक (व) शरव कका

यद्रथास्थो ददात्यन्नं पितररतेन पुत्रेणः

मास्स्वे गौरीस्थानप्रतिपादन प्रकम्य-

वाराणस्यां विक्षाटाक्षी प्रयामे टता तथा छि 1 गयायां मङ्गला नाम कृतशौचे तु संहिका

पारशवलप-- यहदाति गयास्थश्च सर्वमानन्त्यमरु१ नरसिहपुराण-

शिवनथां शिवकरं मयायां जनार्दनम्‌ सर्वत्र परमात्मानं यः परर्यति मुच्यते शि्वनदी विहारनगरेऽस्ति दरहिपएुराणे सनत्कुमार उवाच- स्वमेव द्िजमख्यवय यद्रेदुवादामिरतः पितरश्च) प्रीणासि मन््रवतजप्यहामिगयां समासाद्य तथाऽन्नापण्डः शणष्व वाक्यं नपतिषमूते विशाटनमा सपर विज्ञाटाम्‌ उवास धन्या धातमानपत्रः स्वय ववेश्ालाधपतिद्जाग्रवान्‌ पप्रच्छ पचाथममिच्रहन्ता बाह्यणाश्चाचरद्‌ नस्चवाः राज)।न्पतस्तपथय पतव्रहुत।देस्वा गयाया( वाधवत्त पण्डान्‌॥ ध्रव सुतस्ते मिता वार सह्दाता सकट क्षताः ६त।{२ बरह्मणः सर प्रहृष्टो राजा विशालाधपतः प्रयत्नात्‌ समागतस्त।थवरं हिज गयामिमां तदरतमानसः सन्‌ आगत्य सोऽथ प्रवरं सताथा गयाश्ेरायागपरः पतणम्‌ पण्डप्रदृनि विधना प्रयच्छत्तावाद्यत्युत्तमम्‌तियुक्ताच्‌ पर्यन्त पुसः तितरक्तकृष्णानुवाच राजा ।केमद्‌ मवद्धः॥ समुद्यते शष सत्रभव कृतूहं मे मनसि प्रवृत्तम्‌

[ गाप्रकणम्‌ } जिस्थटीसेतुः ३३१

सित उवाच~~

आहं सितस्ते जनक्षोऽस्मि तात नाम्ना वृत्तेन कमणा च, अथं मे जनको रक्तवर्णो तृशेसकृद्‌ बह्महा पापकारी " अग्धेश्वरः गुण्वपरः पिताऽस्य कृष्णो नाम्ना कर्मणा वर्णतश्च एतेन कृष्णेन हताः पुरा वे जन्मान्यनेकन्यषयः पुराणाः एतो भरतौ द्वावपि पुत्र राद्रमवीचिषंजञं नरकं प्रपन्नां अन्धेश्वरोऽयं जनकः परोऽस्य कृष्णः पिता द्वावपि दीकाटम्‌॥ अहं शुद्धेन मिजन कर्मणा शक्रासन प्राप्य यदुलमं ततः। त्वया पुनर्मन्त्रविदा गयायां पिण्डप्रदानेन बलाद्म मोक्षापितौ तीर्थवरपपादादवीविज्ञं नरक गतो त।॥ पितिन्वितामहं शेव तथेव प्रपितामहान्‌ ब्रीणयामीति यत्तोय त्वया दत्तमरन्दम तेनास्मद्यगपद्योगो जातो वाक्येन सत्तम ती्थप्रमावाद्रच्छामः पितलोक सश्ञयः तत्र पिण्डप्रदानेन एही तव पितिमहा दुगतावपि ससिद्धा पपाद्विकृतलिङ्गका ्थप्रमाव एषोऽत्र बह्यघ्रप्यापि सत्तम ! पितिः पिण्डप्रदानेन कथादुद्धरण युतः एतस्माक्रारणत्पत्र अहमो विगृह्य आगतामभस्म मवन्तं दष्ट यसाम साप्रतप्र्‌ एतस्मात्कारणाद्रैभ्य मवान्धन्यो मयाच्थत ! सषदरयामिगमनं सकृ वििण्डप्रपातनम्‌ दमं किं पुनर्नित्यमस्मिननेव व्यव स्थात क्षिमच परोच्यते रेभ्य तव पुण्यामति प्रम येन स्वयं गदापाणिं नारायणः स्वयम्‌ यतो गद्‌ धरः सक्षाद्समिसते।थ व्यव स्थतः अतो हि विस्याततम प।धभताहिज त्तम एतदनन्तरं गदाधरस्तोच्ंरेम्याक्तं तत्तत एवावगन्तव्यमर्‌ पितृन्व. तामहांशवेति तथा चग्वेदयमुकगोत्रममुकशमःण पितर स्वधा नमस्तप - यारी ति प्रयज्य मध्य॑दिनिस्तमुकगातऽस्मत्पिताऽगूकश्चम। तृप्यतामद्‌

१३३२ नारायणमहविरचितः-- [ गयाप्रकणम्‌ 1

तिलो तस्मै स्वधेति प्रयज्यानन्तरं पितृन्धीण यामीति प्रयुञ्ीताऽऽ- गन्तूनामन्ते निवेश इति न्यायात्‌ एषं एतामहृपरपितामहयोरपि एवं शाखान्तरेऽपि कशचिज्ञ पितृनित्यादिबहुव चनं गरटेऽविवक्षितमि ति सपरदायस्ततश्च पितरं प्रीणयाम।त्थवभाद्येक वचनं प्रयोज्यमित्याह तन्न पितरः शुन्धन्तामित्यादिवदेक स्मन्नप्यु परवम ्रन्यायेन बहुवचनोपपतेः। म््स्वपस्य पाठगम्यत्वादन्यथामावे मन््रलब्याघातादविवक्षाकार- णामावाद्धति मातामहादावपि बहुवचनं प्रयोज्यं ववेकवचनप्रहित- व्यम्‌ प्रकृतावसमवेतार्थस्य विकृता बृहामावात्‌ अदितिः पाश्चानि- तिवत्‌ अचर वाराह( हा )टोचनया गयाभ्राद्धावि्ुद्धारः कतुः पत्प्रातिशच प्रतीयते } तत्रेदं विचायं कि गया ध्राद्धस्योमयं फल- तेन प्रयोजकमुतकम्‌ यकं तदाऽपि किमिति तत्राविशेषाटुमयं प्रयोजकमतः सकूतयो गाहुमयं सिध्यतीति कथिततन्न योगसिद्धिन्या- विरोधात्‌ , वक्ष्माणप्रकारेण पिद्द्धारस्य द्वारतवाच्च अतः! तीथ- प्रमाद एषोऽत्र हत्यवसंहारम्ोकमालोच्य पिदद्धारस्थव फटता पृत्रा- त्पत्तिस्तु श्रयमाणाऽपि वाजिनवत्‌ पवृग्रहणवत्सूक्तवाकगता पराचा शासनवश्ानुनिष्यादित्यतो प्रथोजिकेत्यपरे मेनिरे तदपि मन्दम्‌ पुत्रार्थं पुव्रहेतोः छतस्ते मविता पुतारथीत्येवमभ्यासास्षुताप्तरेव मुख्य फटताभवणात्तसकरणे भरूयमाणस्यापि पिचद्धारस्य द्ारत्वकल्यनात्‌ | तथा श्रयते-

उद्धता ये गयाग्राद्धं बह्मलाक तु ते चमे

रञ्जते क्षुलिपासा वा तेषां जायते क्वाचित्‌

चापि पतनं तस्मात्स्थानाद्भृव ति भूमिप

वशो च्छेदात्पुनः सर्देऽवतरन्ते महीतले

आगत्यास्मात्ततो छोकान्निपत्य जगत।तले

पाणः पापां समायान्ति योनिं शरेष्ठाः श्चुमान्विताम्‌ इति

यदि पिद्द्धारस्य दारता तहि पुत्रकामनामावे क्षवलोद्धाराथ श्राद्धमनुष्ठीयेतेति वाच्यम्‌ वारहि द्वारत्वनापि रुतस्य पिदुद्धारस्य पुराणान्तरेषु फटत्वेन भ्रवणात्तस्यापि स्व तन्त्र प्रथोजकतोपपत्तेः संयोगपृथक्तवन्यायाञ्च प्रयोगमेदनेकस्थापि प्रय।जकत्व दरारत्वे विर- ते यथाऽदनिहात्रहमस्यानिद्धिरकामप्योगे साधनमूतद्षिप्रयो-

[ गवाप्रकरणम्‌ तिस्थलीसतुः १९३ जकता, इन्दियकामप्रयोगे दध्नेन्द्रि साध्यमाने द्वारतेति तस्मादु- भयं फलं प्रयोजकं किंतु यागसिद्धिन्ययेनङस्माद्रयध्राद्धपरथोगाद- कमेव जायते तत्र यदा पृत्राधिना कियते तदा तदािरेव फटणरद्धा- दत दारम्‌ यदातु पितुसद्रतिकामेनानुष्ठयते तदा तदेव गुख्य फलः मिति सर्वमकटङ्कपर ननु तथाऽपि नानायोनिगतानां 1पतृणामुद्धारः। फलतया वक्तं शाक्यते नानायोनिजनककमणां फटस्याऽऽरब्धत्वात्तरथं प्रारश्धकर्मत्वात्‌ प्रारन्धकमणश्च ' नामक्तं क्षीयते कम ` इत्येवमा- हिना मोगादेव क्षयप्रतिपादनात्‌ अथ मागादेव तासमन्नषट उद्धारो मवति तहि गयाभ्राद्धमपाथक तद्िनाऽपि प्रतिबन्धापगमे स्वयमक

त्तंमवादिति देत्‌ उच्यते षचनवशात्कमविपाकदानादिनेव गया- भधद्धेन प्रारश्धमपि नाश्यत किमिव वचनन कुया।दति न्यायात्‌ ततश्च ' नामक्तं क्षीयते कमे ` हतिस्मतिव।चानेकबटवत्मातबन्धकाः माबि सत्येव प्रारब्धकर्मणां मोगदेक्षर प्रतिणाद्यतत्यावराषः

हति भीमद्धहरामेश्वरसूरिपू तुनारायणमहृ विरा इत विस्थटी. सेतौ गयाप्रकरणे सामान्यतो गयाप्रशसा

जथ गयोततिर्गयाप्राकस्त्य निमित्तं वाय्व्चिपुराणप्रटकमुच्यते

सपादृक्षतयोजनोच्छायः पियोजनविस्तारोऽतिबठ। गया्खरः कछोलाहटसंज्ञके गिरौ दारुणं तपस्तपे तत्तपत्ता ताप्ता दवा ब्रह्म लोकं गत्वा तमच्वयं गयतपसाऽतिष।डतास्तत्र शरण मवति

तान्बह्मोवाच- शिवं क्षरणं वजाम इति ततस्तत्र गतान्बह्माद श्रम

ह्वे विष्णं शरणं यास्याम इति ततः क्षीरा+न्य गत्वा 1वष्णु तुष्टवुः

ततस्तुरेन प्रत्यक्षी मूतेन विष्णुना किमथ मवदृागमना्‌ ति पृष्टे तमय- कारणो निमेदिते सर्वे मवन्तस्तत्र गच्छन्तु मयाऽपि तत्राऽजन्यत्‌

इत्यक्वा गरुडारूढो ब्ह्मादिसहित। विष्णुर्‌ दातु गत किमथ ल्या तपः कियत इति पृष्टा सवपावनेभ्यस्त। दिभ्यो मे हार।रमातिप-

वरित्रमस्तिति गयाघ्रेण वर यारिते तथा मविष्यतत्युक्त्वा ९५।

विष्ण्विवं गतः ततस्तदे हस्या तिपविज्नतया काचदहननान्य स्परान

ब्रह्मलाक गता लोकाः ततो निराकारा यप्राद्षा ब्रह्माण गत्वा

स्वाधिक्ठारत्यागायोद्यताः तत) बह्मणाक्त -1वेष्णुनाऽ्ा दत्तवरा

वेषणं जाम इति ततो विष्णुं गला त्वया दृत्तवर्ऽसावतः

६३४ नारायणमहविरवितः- [ गयाप्रकरणम्‌ ]

ब्रह्मलोकं वजन्सयतोऽत्ोपायं कुविप्यक्ते विष्णु ब्रह्माणमाह यज्ञा तेः प्रा्यतामिति ततो बह्मा गत्वा तथाऽकरात्‌ बह्मवाच-- परथिव्यां यानि तीर्थानि दृष्टानि रमता मया। यज्ञार्थंतनते तानि पथित्राण शार्‌।रतः त्वया देहपवि्त्वं प्राप विष्ापरसादतः अतः एवि देहं स्वं य्ञाथ दहं ५ऽपुर ततो गयासुर उवाच- धन्योऽहं यद्धवान्सकटघष्टाऽपि यागार्थं मदं याचते अवश्य दत्तम्‌ इत्यक्त्वा सोऽपतद्धरभा श्वेतकल्पे गयायुरः नेती दिशमाभत्य तदा कोलाहले गिरां शिरः कृत्वोत्तर देत्यः पाद्‌ कृवा तु दाक्षण। ततो बह्मा समृत मारस्तस्य शरीरे याग कृत्वा यममाह एतस्य ज्िरति निश्रटता्थं शिला धारयेति ततो यभन तथा कृतेऽपि सश. छोऽद्वरश्चचाल तद्हष्टा बह्मा देवाडिशवाद। नाह मवन्तः शल्या निश्रलान्तिष्ठन्ति ति तेष स्थितेष्वपि चचदेव सः तत बह्मा ववष्णु गत्वा स्वम्रवे तस्मापद्रष्णाो बनश्रटत्वाथ त्व प्र्ताद कु।वात तता विष्णः स्वमतं दत्तवान्‌। बरह्मणा तस्यां शातले स्थापताया चलित एवासरः ततो बह्मादिप्रा्थितो हरिः स्वयमेव 1 शेलाया जनादनपुण्ड रीकाक्षगदाधररूपः स्थतः प्रपितामह पतामहफटव। (हव) शकदार- कनङभ्वरेः पश्चद्पैबह्या गजद्पी विनायकः गवााद्त्यात्तराक- दृक्षिणकखिधा रविः लक्ष्म सौताभिधानेन गौरी वे मङ्कलाह५। गायत्री येव सावित्री विध्या सरस्वती आद्यया ग्या मीत यस्महित्यः स्थिर्‌।कृतः। स्थितः इत्येष हरिणा तस्मद्‌ गदाधरः ततो हे देवा विष्णवचसा किमहं स्थिरान स्यां किपथमपहं वशित इति गयेनोक्ते देववरं बहीप्युक्ते गयासुर उवाच- यावत्पथ्न्यां पर्वताश्च यावदाचन्दरतारकम्‌ ताषच्छिटाणं तिष्ठन्‌ बह्मवप्णापहेश्वपः

[ मयाप्रफरणम्‌ ] तिस्थलीसेतुः २६५

अन्ये सकला देवा मन्नान्ना क्षत्रमस्तु च। पश्चक्रोक्षं गयाक्षेत्रं कोकशमकं गयाशिरः तन्मध्ये सर्वतीथानि जैठोक्ये सन्ति यानिवे। गङ्ाय्याः भुमहनद्यो वनानि सरांसि देवास्तानि तीर्थानि प्रयच्छन्तु हित नृणाम्‌ घ्ानादितपणं कृत्वा पिण्डदान फलटाधिकम्‌ पितिणां बह्मठोकश्च भुक्तिमुक्तिफलं तथा एको विष्णुखिधा मूतियवित्संकीत्थते बुधः तावट्यासुरकषेतरं स्यातिमेतु सदा मुषि ब्रह्महत्यादिकं पापं व्यपोहतु सेविनाम्‌

एवं गयासुरेण वरेषु प्राथितेषु तथाऽस्त्वाते ्।क्तं दृषस्तता बह्मा ब्ाह्मणेम्यो यरामस्वण॑गरहकामधेनुकलपवृक्षक्षरकुटयाद्‌चङुल्यात्रतड हयान्न पध तादीन्पर्वोपस्करान्दत्वा नान्या मवाद्धूय।चनाय इत्युक्तवा ब्रह्मलोकं जगाम ततस्ते बाह्मणा लमेन पुनधम याजयिता प्रति याच्ञां कृतवन्तः ततो बह्मा समागत्य ताञ्शशाप कृतवन्तो यतो लोम॑ महतं ह्याखठलऽप तस्मात्तष्णा युष्माकं मविष्यति सदा 1द्रजा,

विद्ावाजिता यय गहा म्रन्मया अन्नपवता, पापाणपयाः क्षिरक्. या वारिवहा इत्यादे मवघ्यतातं शतास्त बह्माणमचुः बह्म स्त्वया यत्त तत्सर्े शापान्नट्मता ना ज। वेका प्राद्‌ कूवाप तच्छत्वा दृवान्वता बह्मयाचाच तीर्थोपजीत्रका ययमाचन्द्राकं मावन्यय। ये य॒ष्परान्पजयिभ्यान्त गयायामागता नस्त हव्यकव्ये धनः भ्रद्धस्तपा टरा तजत्‌ नरक्ात्सवगलाकाय सवगठल कत्रा मति | इ।त

गयक्िरसि स्थापितियाः; शिटाथा उषपस्यान व्वा ५¶त

णयोः धर्मस्य धर्मवतास्या कन्याऽऽ।त्‌

सा धर्मवचसा स्वाटरूपवराय तपश्चरन। बरह्मणो मानसेन सुतेन भरीविना दषा प्रष्टा कुलनामादि तथा कुलाद्‌। 11९6० बरह्मणा गाहस्थ्वं कदुमाक्षप्तोऽस्मि तं दुठर।छापृभिमज्ुर्प वल

१३६ नारायणमविरदितः-- [ गय्काणम्‌ ]

नम्र मर्या भवेति मरीदिनाकेऽहं धमंष्ठता परतन््ा ततः पितरमेव प्ार्थयेति तयोक्ते धर्म प्रतिं तां ययाचे मरीचिः तता ध्मस्तां वेधेना तस्मै षदो कदाचिन्मरीचिः फटपुष्पादि वनादाहृत्य भ्रान्तस्तामूचे शयानस्य मे त्वया पाद्सवाहनं कायामत्युक्त्वा शपितः सा पादसंवाहनं चक्षार तावद्रह्मा तच्नाऽऽगतः सा श्वदयुरत्वा- ह्वज्यतया निद्वितस्य मतुः पादसंवाहनं पारत्यज्य बह्माणमर्यादिमिर पजयत्‌ तदन्तरे मरी विरुत्थितस्तामपर्यन्छृद्धः शशाप वस्मा- न्मत्सेवां त्यक्याऽन्यन्न त्वं गता तस्माच्छला मवति ततः सा दारुणं तपश्चचार ततस्तत्तपसा संतप्ता देवा हरं शरणं गता. ततो विष्णवादयः समागत्य वरं वरयस्वेति तां प्राचः सा तु मह्य मराचना दत्त; शापो मा मूदिति ववे ततस्तेमहपिजञाप। नान्यथा कटु शक्यत इत्युक्ते पनः सा वव्रे

जिढा्हं मरिष्यामि बह्मादेः पावनी च्ुमा।

नदौनदादितीर्थम्या देवादि्याऽतिपावन।

तिष्ठन्तु दैवाः सकठा देव्यश्च मुनयः स्थिराः

ब्रह्मा विष्णुश्च सद्र श्वाप्यपंषित्वा पद्‌ मयि॥

पश्चाद्यः कुमारादा बहुरूपण स्थिताः

मूतामूतस्वङ्पेण पदरुपण देषताः॥

मां दृष्टवा सर्वलोक महापातकनारिनम्‌

पतः कृत्याधिकारी भाद्धकृद्रह्मटाकमाक्‌

शिला स्थितेष तीर्थषु प्राता कृत्वाऽथ तप्णम्‌

भाद्धं सपिण्डक पर्षा बह्मटाक प्रयन्तुत॥

स्थास्यन्ति मरिभ्यन्ति यान्तु बह्मपुरा जनाः

वाराणक्षी प्रयाग ( गश्च) परुषात्तमसज्ञकम्‌

गङ्ासागरसज्ञं नित्यं तिषन्तु फल्गुन

मक्तिमवेन्धतानां पित्णां श्राद्धतः सदा

जरायुजाण्डजा वाऽपि दहं त्यक्ता 1शठापर्‌

गच्छन्तु विष्णुसायुज्यं कठः सप्तशतेः सह

सवदेवसरूपा त॒ नाघ्नेयं दवरूपण।

य(वस्त्थास्यति ब्रह्माण्डं तावत्स्थास्यति वे शटा

[ गयाप्करणम्‌ . तिस्थषीसेतुः। ` | ३१७

हेवरूपावचः श्रुत्वा दैवा ऊचुः पतिवताम , त्वया यतमार्थितं सवमसखद्ाक्याद्‌ ष्यति गयाघयुरस्य शिरसि मविष्यासि यदा स्थिता तदा पहादिशूपेण स्थास्यामस्वपि सुस्थिराः वरं दत्वा शिलां चेव ततरेवान्तदेधुः उराः तत! कोश्मान्नमिता शिलाऽमरतव देववरप्रदानाज्त सव जनास्तहश- नस्पक्नादिमिः स्वगंमगमन्‌ ततो यमो बह्माणमाह रेल माहन्ना सर्वोऽप्युद्धतो जनो मदधिकारं स्वामिन्गृहाणाते तत। बरह्मणा स्वगे तां धारयेत्यक्तो यमस्तां धारितवान्‌ सेषं शिला गबशिरास्त धमण निश्वरटत्वाय स्थापिता। गयासुरशिटठायोगे हयमेधमजऽकरात्‌ मागाथमागतान्दृ्टवा विष्ण्वाद्यननवाच्छटा शिलास्थिताः प्रतिज्ञां तां कुवन्तु पितृमुक्तपे तथेत्युक्त्वा शिलायां ते दैवा विप्ण्वादृयः स्थिताः शिल्ादूपेण मत्या पदरूपण देवताः व्यक्ताव्यक्तस्वदूपेण स्थिताः पृवप्रातेज्ञया दैत्यस्य मण्डपृष्ठे तु रेला यस्माच सास्थता। तस्मात्स मण्डयृष्ठादिः पित्णां बह्मटोकरदंः॥ इति अथ गदालोलपाख्यानम्‌ बरह्मणा दत्तवरो गदो नामाघ्ुरः तस्यास्थाने ब्रह्मा पाचत्वा ता श्वक्मणा गदामकारयत्‌ एतस्मिन्नेव काठे ब्रह्मपुचा हातनामाश्डरः स्तपोऽतप्यत्‌ (त) बह्मादीस्तपसा त्टान्वरं वत्र वष्णमटर्‌्‌ा- द्यायुधैरहमवध्यः स्यामिति तेस्तथाभस्त्वाति षर दत्त इन्द म्दूरीक्रत्य स्वयभेवन्द्रत्वाद्यकरोत्‌ हरि ते श्षरणं जग्भुखूवुे तिं जहति तान्‌ ऊवे हरिरवध्योऽयं हेतिदवासुरः सुराः बह्माखं मे प्रयच्छध्वं हेति हन्यां हं पेन तम्‌ हति विष्णनोक्ते गद्‌सुरास्थिघटितां गदां देवा हरय दृद; तवा गया हेतेरसुरस्य शिरो निर्भिद्य परक्षाटनाथ गदा यत्र लाटा पद्ध हालोढतीर्थममरूदिति। अथ गदाधरमाहमाअग्रप़रण-- | स्थिते( तो ) गद्‌।धरो देवां व्यक्ताव्यक्त भयात्मकः निश्रटाथ स्वयं दवः [स्थत आदगदाधरः ४३

६३८ ` नारायणमहविरवितः- [ गवाप्रकणधू ]

गहाधरनामनिरुक्तिश्च वयिवाय-- आद्यया गदया भीतो "वस्मदत्यः स्थिरीकृतः स्थित इत्येष हरिणा तस्मादादृगदाधरः हरिणा यतः स्थिरीक्ृतस्तस्मा द्ध रिगदाधर इत्यन्वयः ` + तथा- गदया प्रागवष्टभ्य गयासुरशारीरक निश्चलार्थं स्थिरो वस्मात्तस्मादाद्‌गदाधरः॥ तथा--ञिलापवतफएल्‌ग्वादिशूपेणाष्यक्त आस्यतः गदाधरादिरश्पेण व्यक्त आदृगद्ाधर्‌ः शिलापाद्‌ादिदधपेण व्यक्ता्यक्तात्मना स्थतः तथा-ये दरक्ष्यनि सदा मक्त्या देवमादेगदाधरम्‌ ते प्राप्स्यन्ति धनं धान्यमायुराराग्यमेव च॥ कलत्र पचणंतादगणका तम खादिकम्‌ श्रद्धया यां नमस्येत नेत्य विष्णुपुर वसत्‌ | गन्धद्‌ामेन गन्धाद्यः सामाग्य पुष्पदानतः धपदानेन राज्याद पाहवापिम।वष्यति स्वज(न्न)दानात्पापहानिय।चाक्रद्‌ बह्मटाकमाक्‌ गदाधरस्तोच्र वायवायं शेव उवाच अध्यक्तखूपो यो देवो मुण्डप्ष्ठाद्विपतः » फलगती्थादिषूपेण नमाम्या देगद्‌ धरम्‌ व्यक्ताव्यक्तस्वरूपेण पदरूपण सास्थतः प्रतिलिङ्कादिरूपेण नमाम्यादेगदाधरम्‌ शिलायां देवरूपिण्यां स्थितो बह्मादृभिः सुरः पजितं सस्तत देवः नमाम्यादिगदाघरम्‌ महादेवस्य जगतोऽब्यक्तस्थके हं कारणम्‌ अव्यक्तज्ञानरूपं तं नमामभ्यादिगद्ाधरम्‌ धच इष्ट्वा तथा स्पु््वा पूजपितवा प्रणम्य च| भ्राद्धादौ बह्मलोका्तिर्नमाम्पादिगदाधरम्‌ देहे न्दियमनोबद्धिप्राणाहं करवनजितम्‌ जाग्रत्स्वप्न विनियुक्तं सत्यमानन्द्मव्ययम्‌ तुरीयं ज्यातिरासानं नमाम्पादिगदाधरम्‌

[ मयाप्रकणम्‌ तिस्थटीसेतुः ~> 0.2

सनत्कुमार उवाच- एवं स्ततो बहेशेन प्रीतो ध्यादिगदाधरः स्थितो देवः शिलां बह्माधेदवतेः सह स्थितं म्रण्डप्षठाद्रा देवमादेगद्‌ धरम्‌ दतवन्ति प्रजयन्तीह षिष्णलोक प्रयान्ति ते धमाथ प्राप्रयद्धममथ।थी प्राप्रयाद्धनम्‌ क्ामानवाप्रथात्कामी मोक्षार्थी माक्षमाप्रुषात्‌ वन्ध्या टमते पएवनम्यच्याऽऽदं गदाधरम्‌ राजा विजयमाप्नोति शदः सुखमवाप्नुयात्‌ पएचार्थी मते पत्रान्वेदवेदाङ्पारगान्‌ मना प्रथित स्वं प्रजाये पराप्रयद्धरः

अथ पएदमहिमा वादवीवे- विष्णोः पदं रुदपदं बह्मणः पदमुत्तमम्‌ कश्यपस्य पदं दिव्यं द्री हस्ती यत्र निगत्‌। पश्चाग्रीनां पदान्यत्र इन्द्रागस्त्यपदं १२ रवेश्च कापिक्ेयस्य क्रोश्चमातङ्गकस्य गरखलिङ्गानि सवाणि पदानीति नेबाधत इति

अन्यान्यपि चन्दरगणेभ्वरादानां पदानि प्द्भ्राद्धप्रकरण वक्ष्यन्ते अच श्राद्धे क्रमं तत्रेव वक्ष्यामः

अथ विरोषतः केषांचिन्पहिमा तत्र िष्णुपदस्य तवद्वायवाय-- मरष्मो विष्णपदे भ्रष्ठ आद्र तु पितुन्स्वकान्‌ भ्राद्धं कृत्वा विधानेन पिण्डदानाय चदय; वितुर्विनि्॑तौ हस्तो गयाशिरासं शतन: मीष्मः पिण्डं दधौ ममां नाधिकारः केर यतः शञंतनः प्राह संतुष्टः शाख्ाथ निश्रला मवान्‌ जिकाठदृटि्मवतु अनः विष्णुश्च ते गात; स्वेच्छया मरणं चास्तु इत्युक्तवा मुाक्तमागतः

अथ रदपद्माहमा रामो शदरपदे श्राद्धे पण्डदानाय चद्यतः। पिता दक्षरथः स्वगस्य करमागतत्र ++ ५११

1 ^^ {2 4

१४० नारायणमहूविरवितः- [ मयाप्रकरणम्‌ ]

नावावििण्डं करे रामा वदां रुद्रपवे ततः शाश्चार्थातिक्रमाद्धीतो रामं दशरथीऽबवीत्‌ तारितोऽदं त्वया पुत्र शुदरटाका ह्यमून्मम

पदे पिण्डप्रवानेन हस्ते तु स्वगं तिनं हि

त्वं राज्यं चिरं कृत्वा पाट रित्वा द्विजान्प्रजाः यज्ञान्सदक्षिणान्करृता विष्णुढोकं गामेष्यासे सहायोध्याजनेः सर्वै; कृमिकीटादिमिः सह इत्यक्तवाऽसौ दशरथो रुद्रहोकं यथो परम्‌

अथ कश्यपपदस्य--

करयपस्य पदे दिभ्य मारद्राजा सुनः पुरा भद्ध कृवाद्यतां दातु पत्राद्भ्यश्च पल्डङ्षु शुङकुकृष्णौ ततो हस्तौ पदमुद्धिद्य नेंगत। हृष्टा हस्तद्रयं तत्र पितुः संशयमागतः ततः स्वमातरं शान्तां मारद्राजस्तु परष्टवान्‌

` कर्यपस्य पदे कस्मिन्शु्धे कृष्णेऽथ वा करे पिण्डि देयो मया मातजनासि पितरं वव

शान्तोवाद- भारद्वाज महाप्राज्ञ देहि कृष्णाय 1पण्डकम्‌ भारदू(जस्ततः पण्ड दातु कृष्णाय चाद्यतः श्वेतोऽदु्योऽवा तपत देहि मह्य मम।रसः कृष्णो ऽबरवतकषे्रजस्त्वं ततो मे दे।हे ।पण्डकम्‌ शुङकऽबवीत्स्वैरिणीयं यताऽतस्त्व मम।रषः स्वैरिणीत्वादशो चाऽऽदां बजने क्षत्रिणे ततः हस्तं त्यक्त्वा शिलायां पिण्डदान चकारसः हंयक्तेन यानेन बह्मलाकमुमां गता

हति पदमहिमा

भथ गयादिनामनिर्वचनं वायव्ये श्चतकत्पे वाराहे गयो यागमकारयत्‌ गयनान्ना गया स्याता क्षिं ब्रह्मादिकाङक्षितमर्‌

[ गयाप्रकरणम्‌ ] विस्थटीसेतुः ३४१

अग्नेयेऽपि- गयोऽपि घाकरोदयागं बहन्नं बहुदक्षिणम्‌ गया एरी तेन नान्ना इति , वायवीये- दैत्यस्य अण्डो शिला यस्माच संस्थिता तस्मात्स अण्डपष्ठाहिः पितणां बह्मलोकदुः

तथा--कौशचस्पेण हि मनिमुण्डपृष्ठे तपोऽकरोत्‌ तस्य पादाङ्कितो यस्माव्कोश्चपादस्ततः स्मृतः

तथा~-हेत्याघ्ुरस्य यच्छीष गद्या तु द्विधा कृतम्‌ ततः प्रक्षाठिता यस्िस्तीथं तस्य विमुक्तये गदालोलमिति ख्यातं सर्वेषायुत्तमात्तमम्‌

अथ गयायां काम्यकर्मणि स्पूतिरतलावल्याम्-

अल्पेनाप्यत्र काठेन नरो घमपरायणः पापाद्विमोचयत्याश्ु जीर्णा तचिवारगः

तथा--तीथ।नामुक्तमं तीथ गया तनटाक्यविश्रुता दत्वा पिण्डोदकं तत्र इष्ट्वा प्रपितामहम्‌ अक्षया्टैमते टोकान्कुट चव समुद्धरत्‌ गथायामक्षयं श्राद्धं जपहोमतपासं पितृक्षयो हि तदपुण्यं तस्मात्तवराक्षय मवेत्‌

क्षयो निवासस्थानं क्षयो निवासे ` इतिं पाणानना नपतिनाद्‌

तथा--यः करोति वृषोत्सभ गयक्षत्रे ह्यनुत्तम

अग्रिहोमश्तात्पण्यं ठमते नान्न सरापः॥ धृषोतषगा नीटोद्वाहकम

तथा--यत्फटं संनिहत्यायां राहुथ्स्त 1दवाकर फलं तदखिलं भोक्त गयायां तु पदृने दन गयां गतोऽन्नदाता यः पितरस्तन पृत्रणः यहदाति गयास्थश्च सर्वमानन्त्यमशरुत

इत्याहि पनि स्टखण्ड-- धान्यप्रदवानं प्रवरं वदन्ति वखप्रदानं तथा मुनान्द्राः गयाहुतीरथेषु नरे; प्रदत्तं तद्धंमहेतु भवर भर्म

३४२ नारायण महविरचितः- [ गयाप्रकरणम्‌ ]

अथ गयादिप्रमाण माधवाय पञ्चक्रोश गयाक्षि्र क।शमक गवाश अत्रापि मध्यवधिस्तर््रव- प्रण्डपुष्ठाञ्च पूव स्मिन्द्क्षिणं भिमोत्तरे सार्धं करोकद्रयं मानं गयोते परकतितप्‌ अण्डयष्ठाद्विमेध्यावधिरित्यथः अथिपुराणे गयारेरपसमाणम्-- नागकृटाद्रधक्‌टात्तथा चात्तरमानसात्‌ एतद्रयाशेरः परोक्तं फल्गुताथ तदुच्यत

तावदेव फल्गुतीथामेत्यथः तथा--मण्डपृष्ठान्नगाधस्तात्फलगुत(थमनुत्तमम्‌ अच्नानत्तममितिनिरईश्षादगयाशिरःपरिमितस्यापि फलगुतीथस्य मुण्ड- ुष्ठाधस्तनो मागोऽतिपविन्र इत्वथः। मारत- महानदीदेवनयोस्तदयत्तीथाद्यनन्तरप्‌ उदक्षनकनन्दाया मध्यं [फल्गु | प्रक तितम्‌ तथा--महानद्याः पश्चिमेन यावद्गृधेश्वरा गारः उत्तरे बह्मय॒पस्य यावदक्षिणमानसमप्‌ एतद्कयाशिरे नाम चिपु ठोकेषु विश्रुतम्‌ अथ गयागमनप्रशसा वाय्वप्रेपुराणय। गहाचलितमात्रेण गयाया गमन प्रात्‌ स्वगांरोहणसोपानं पितृणां पद्‌ पदे पदे पदेऽइवमेधस्य यत्फटं गच्छतां गयाम्‌ तत्फटं मवेन्नुणां समग्रं नात्र सशयः स्प्रतिरलावल्यय्‌- विपन्नस्य सुरापस्य बाटघ्रस्य ग॒रुढुहः। नक्षमायाति बै पापं गयां समनुयाति यः तथा- ततो गथा समाभित्य ब्रह्मचारी जितेन्दियः अश्वमेधमवाप्नोति गमनादेव मारत

ब्ह्मवारा ऋतारन्यनत्र बाह्पुराण-- यथा यथा वजन्याति जनः स्थानाद्गयां प्रति

तथा तथा दिवं यानि पेताः एवापतामहाः

[ गापरकरणम्‌ ] विस्थटीसेतुः। २४१

तथा-गयाभ्राद्धविधानाथ मुरत्वा यः कीकटं वजेत्‌ पापीथाश्चायते सयो प्तशद्रदमो मवेत्‌ तथा--टष्टाथगमने दोषः तीथाद्य्थं दुष्यति

(> भी क,

जातु देश्षदोषोऽसि तीर्थ क्षेत्रे देवते गमने विधिरपि वायवीययेययरुक्तः- | उद्यतस्तु गयां गन्तुं श्राद्धं कृता विधानतः विधाय कापरीवेष ग्रामस्यापि प्रदक्षिणम्‌ ततो थ्ामान्तरं गत्वा श्राद्धशेषस्य मोजनम्‌ कत्वा प्रतिदिनं गच्छेप्पतिग्रहविव नितः स्वगृहे घतप्रधानद्रव्यं श्राद्धं नवदेवत्यं निवत्यं भाद्धशेषधुत गृहाः त्वा यामं प्रदक्षिणीक्रत्य ग्रामान्तरं गत्वा तत्र भुक्वा तमपि प्रदक्षिणी रत्य प्रतिगरहादिविवर्जितो गच्छेदिति व्यास्यातं स्पृतिरतनावत्याम्‌ अन्ये षड्वेवत्यमेतच्छाद्धमाहूः गवाश्राद्धाखिलदेवताकमपर अन्य- त्सर्वं गमनविधानं सामान्यविधेतोऽवसेयम्‌ अथ गयायां बासकलेयत्ता तंत वाय्वथिपुराणयोगयां प्रकम्य- पक्षत्रयनिवासी पुनात्यासप्तमं कुटम्‌ इति सार्धमासवास उक्तः अत्र प्रवेशदिनादारम्प सावनमानेन गणना मारते त॒ शद्कृष्णपक्षक्रमेण मुख्यचन्दमानेन मासवास् उक्तः शुक्ककृष्णावुमो पक्षां गयायां यो वसंन्ुप पनात्वासप्तमं चेव कट नास्त्यत्र संशयः इति कृष्णश्चुङ्काविति पाठे गोणचान्दराभ्रयणमू आमरणमपि गयायां वास(ऽतिप्रश्चस्तेः तदुक्तं वायवेाय- सकृटूयाभिगमनं सकर प्वण्डप्रपातनम्‌ दर्लमं ङि पन्ित्यमस्यामेव व्यवास्थातेम्‌ प्रमादान्रियते क्षत्रे बह्यदेमुक्तिदायके बह्मत्तानाद्यथा मुक्तिस्तथा नास्त्यत्र सशयः कीकटादियूतानां पतूर्णा मुाक्तदाका तस्मास्सव॑परयत्नेन वस्तव्यं विचक्षणः स्वं कोशद्रयं मारत गयार्थां( या ) बह्मणद्तिम्‌

तारायणमहविरकितः- [ गयाप्रकणम्‌ 1

३४४ स्यतिश्नाषल्याम्‌-

स्थानं देहपरित्यागो गयायां तु विधीयते श्राद्ध पिण्डोदकं चैव गयायां परिकीतितम्‌

स्थानमवस्थानप्‌ बह्मवेवत- | गयाश्षीरये वरेश्ित्यं प्रानं फलवां समाचरेत्‌

षि भदौ

गयाज्ञीपे वपेविण्डमेतस्सवर्भेऽपि दुर्छमम्‌ इति

अथ गयाभ्राद्धायिकारिणः तत्र पूत्रादयोऽधिकारिणः प्रषु केष जेयाः विशेषस्तृच्यते- पत्रेषु विद्यमानेष नान्यं वे कारयत्छधापर

हत्यस्यात्रापएवादः स्पुतिरलावल्याम्‌- आत्मजो वाऽन्यजो वाऽपि गयाकूपे यदा तदा य॒न्नाभ्रा पातपेतििण्डं तन्नयेद्रह्य शाश्वतम्‌

तथा- सवर्णां ज्ञातयो मित्रा बान्धवाः सुहृदस्तथा तेऽपि मथो गयक्ूपे पिण्डं दद्युविधानतः

अत्र गयामाघ्रोप्टक्षण ऋृपग्रहणम्‌ पत्रेभ्यः पिति दद्यान्नानजस्य तथाऽ्रजः। पत्यै पतिदिधाद्ब्द्धिमान्छसमाहेतः तेऽपि यानि दिवं सवे पिण्डे दत्त इति श्रुतिः अतस्तेम्योऽपि यत्नेन हृद्याविण्डं प्रयलतः

ऽपी ति। अपिशब्दाच्छराद्धकर्तुरपि स्वर्गो मवतीत्यथः बो धायनः-

पिता भाद्धं कतव्य सर्वेषां तु कदाचन भ्राचा चेततव्यं भ्रातिणां तु कन।यसराम्‌ अतिन्नेहेन कुषातां सपिण्डाकरण विना गयार्थां विशेषेण ज्यायानपि समाचरेत्‌

हन्यासिना गयां गत्वा तेषु तेषु श्रद्धस्थटेषु पितुस्मरणपूषेक ,

दण्डस्य -स्पशंनमाघ्नं कर्प तु श्राद्धतपंणादिं तदुक्त वायव

दण्डं प्रदशयेद्धिष्ठुयां गत्वा पिण्डद; दण्डं स्पृष्ट्वा विष्णापदे पितुभिः सह मुच्यते

स्ृ्वे्यन्त्मा वितणिजथं तेन स्परयेतेत्यधः

क्षि

[ गाप्रकरणम्‌ विस्थटीसेत्‌

३४५

तथा--गयायां मुण्डपृष्ठे ठूपे कूपे वटे तथा दण्डं प्रदरोयन्मिष्ुः पितुभिः सह मुच्यते जीवाविितकस्तु प्रसङ्गतो गयां गत्वा मातृपवणं ` कयत्‌ आन्वष्टक्यं गया प्राप्ता सत्यां यच परतेऽहनि मातुः श्राद्धं सुतः कुय। प्पितपि जीवति इति भ्रायणीयपरिशिष्टात्‌ अचर प्राप्तो सस्यामित्यनेन प्रासङ्गिकी प्राततिरुक्ता तेनोदिश्य गत्वा मातृश्राद्धं कायम्‌ तदुक्तम- गरं प्रसङ्गतो गत्वा मात्रभराद्धं माचरेत्‌ इति प्ासङ्धिकप्राप्तो मतमातकोऽप्रुतमातृको वा जीव पितूकस्तीथान्तरव- लिता वेभ्यो दद्यात्तेभ्यो. गयायां दद्यादिति केचित्‌ बहवस्तु नेत्याह. रित्यादि सर्व प्रषटूक एव विस्तरत निपितम्‌ यश्च यदीयधनयाही सोऽपि तदुदेश्यके गयाश्राद्धे ऽधिकार्‌। अत एव प्रतधनमाजो वणिजां गयाभ्राद्धं दरदितं वायवाय- | परेतः कश्चिद्विमक्त्यथं वणिजं के चिद्बरवात्‌ मम नाम्रा गयाशीर्षे पिण्डनिवपणं कुरु प्रेतमावाद्विमुक्तिः स्यादरृहाण त्व धनं मम तद्धनं सर्वमादाय वणिक्स्वगृहमागतः धनं नििष्य ततासौ रिविदाद्‌ाय नियेष। आदौ गला गयाश्शीं प्रेतराजस्य पिण्डकम्‌ तद बन्धुभिः साध स्वपितुभ्यस्ततां दद्‌ रेतः भत्याद्ि निक्तो वणिक्स्वगरहमागतः इति वहिपएराणे- | पुत्रो वा बन्धुत्यो वाभित्रो वा स्वजने।ऽपि वा णिका वाऽथ वा दद्यादद्रय); स्व्॑स्तदा तथा; एवमन्यऽप्यपिकारिणः १यट्केऽवगन्त्याः हति भ्रीनारायणमद्क्ते त्िस्थलीसेती गयाप्रकरणे गवा- श्रद्धाधिकारिणः।

अथ गयाश्राद्धे केविद्धिरोषधर्मा हेभाद्िनिबन्धे-

महालये गयाश्राद्धे प्रतश्राद्ध शाहिके पिण्डङ्ञमप्रयोगः स्थादन्नमन्यत्र ॐ।त५त्‌

`

१४६ नारायणम विरवितः- [ गयप्रकणम्‌ ]

अयं पिण्डः स्वधा नम इत्यादिनिगमेषु पिण्डशब्दपरथागः तथा वृद्धिश्राद्ध गयाश्राद्धे प्रीतिभ्राद्धं तथव च। सपिण्डीकररणश्राद्ध जपेवपतुसूक्तकम्‌ हत्यमिभरवणजपनिषेधः पिण्डद्रव्याणं वायव।प- पायसेनाथ चरुणा सक्तुना पिष्टकेन वा तण्डठैः फलम्रटार्गयायां पिण्डद्‌। मवेत्‌ सक्नर्यव पिष्टं पटक तण्ड प्य्‌ तण्डुला अखण्डा एव पाव.

\#

सादना पएरवपवामाव उत्तरोत्तरम्‌

तथा- तिलाज्यमधुदध्याहि पिण्डद्रव्येषु योजपेत्‌ अग्निपराणे त~एायसेनाऽऽज्ययुत्तेन सक्रुना चरुणा तथा ण्डदानं तण्डुठेश्च गोधूरमंस्तिटमि।श्रतः

अन्यदपि पिण्याक तिलगुडादिद्र्य सामान्यवधां ताधत्राद्धप्रकरण उक्तमिति नेहोच्यते | पिण्डा्टाङ्कताऽपे तन्नैवाक्ता 1पण्डपरमाण ठु वायवाये- अशिमात्रप्रमाणेन आद्रामटक्मतरितः श्मीपननप्रमाणाद्रा गया पिण्डा विंध।यत्‌

अन्यान्यपि कपित्थादिप्रमाणानि सामन्यविधावुक्तानि एतषा शक्ताशक्तादिविषयतया व्यवस्था सवथाऽशक्ता शमीपन्नप्रमाणमपि हय! दिति यानि क्षमीपन्नप्रमाणेन 1पण्ड दद्यादूयारार्‌ इत्यः दीनि तान्यपिशब्द्‌ध्वारेणाऽऽवरयकतापराणि तु पारमाणनिवमायाः न्युक्तवाक्वविरोधात्‌ अथ गयाभ्राद्धकाटः तत्र वाय।१- गयायां सव्काटेषु पिण्डं दद्याद्र चक्षणः अधिमास जन्भरिनि अस्ते गरुशुक्रभः॥ त्यक्तभ्यं गथाश्राद्ध सिहस्थं बृहस्पत। अथिपराण- गयाध्राद्धं प्क्र्वोति सक्रान्त्यादी विरेषतः। काठे चापरपक्षे वा चतथ्या दितिथिष्वपि सप्ते वा यदहरिति। अपरपक्ष इति सकटापरपक्षे बचतुथ्यद्‌ा

वेत्यथः

[ गयाप्रकणम्‌ ] तरिस्थलासेतुः १४७

स्परिरलावल्यम- करे वतमाने तु ग्रहणे चन्दरसूययोः दुलभ विषु लोकेषु गयायां पिण्डपातनम्‌ गारुडे- तीथभ्राद्धं गयाभ्राद्धं भराद्धमन्यच्च पेतकम्‌ , _ . अब्दमध्ये छुर्वीत महारुरुषिपाततिषु अयं निषेधः सपिण्डि।करणामावे सति तदुक्तं तत्रव~- अस्थिक्षेपं गयाभ्राद्धं श्राद्धं चाऽऽपरपाक्षकम्‌ अब्दमध्ये कुवीत सपिण्डीकरणं बिना इति अन्यत्राप--~ अस्थिक्षेपो गयाश्राद्धं त५वाऽऽपरपाक्षकम्‌ प्रथमेऽब्दे कुर्वीत कृत यस्याध्वदेहिकम्‌ देविच्ेवं पठनि- अस्थिक्षेपं गणभ्राद्धं श्राद्धं चाऽऽपरपक्षिकम्‌ प्रथमेऽब्दे कुर्वीति कृतेऽपि तु सप्ण्डने अस्याण्वा९.- अस्थिक्षेपं गयाग्राद्धं श्राद्ध चाऽऽपरपाक्ष्‌ प्रथमेऽन्देऽपि कुवीत पदि स्याद्धकतमान्सुतः इति अन्दमध्येऽपि गयाभ्राद्धादिषु देवतात्वय) ग्यतासिद्धये देवतासस्का- रकमेक्ष पार्वणश्राद्धं मक्तिष्चकं तद्रन्माक्तेमान्‌ तत्कृत्वा गयाश्रा- द्धादि ुयादित्य्थं इति कथित्‌ अन्पे तु यथाश्रुतमाहुः अत्रय व्यवस्था--अकृतसपिण्डनस्य प्रथमेऽब्दे गयाभ्राद्धं नेव काय करतत ` किण्डिनस्यापि संभवे नेतीति मुख्यः कत्पः पुनरागमनाधस मव तु भक्त्या मक्तिधाद्धं षा कृत्वा ऊुया्नित्यत्वादिषि भक्तिभराद्ध पशुपरोडाशवदेवतासंस्कारक कतृसंस्कारद्वराऽधकारातदध्यम तन. ब्ान्तयद्‌।य गवान्रद्धा ठ्‌ कतत्यमासत तहिवत्यमव पवण कायम्‌ अपिकारतिद्धर्बथते वब्दान्तमात्रारेरापे गयाश्राद्धं कतव्व प्रादाः णमेव प्रसज्येत विरेपानकतेरिति अब्दुमध्यं गवाश्राद्धकरण। वृद्ध्या पत्ताविव मासिकरान्यपकृष्य क्रत्वा गवाध्राद् कयत कार्चत्‌ तत

गरटवचो प्रगम्‌ महापातकिरिपकं राप बहस्चप-

१४८ ` नारायणमह विरचितः- [ गयाप्रकणम्‌ }

क्गियते पतितानां गते संवन्परे क्वत्‌ देक्षधर्मप्रमाणत्वादूयाकुपे स्वबन्धुमिः कृपग्रहणं गयाशिरमात्रोपलक्षणम्‌ अन्योऽपि विरषो यो विवा- हाद्यध्वं पिण्डदाननिपधः काष्ण1जिनिं . विवाहवतचडासु वपम तदृधकम्‌ पिण्डदानं मृदा घ्रानं नक्कुषात्तिठतपणम्‌ स्यतिसग्रहे- विवाहोपनयादृध्वं वषं वषाधमेव कर्थावििण्डनि्वापं दयाक्रकाणि च॥ तथा~-वांद्धमात्रे तथाऽन्यत्र पिण्डदानानराक्रिया कता गगादिमिभंख्येमासमेकं तु कामणाम्‌ इत्यादि अपं गयायां प्रवतते महाह्टये गयाश्राद्धे मातापिन्ना४तेऽहानं कृतो होऽपि हर्वाति पपिण्डनिवेपण सुतः

इति सग्रहवचनात्‌ तथा-ग्तरः क्षयाहे यज्ञे 1१ तयज्ञे महाटय गयायां पिण्डदानस्य कदा चान्नेराक्रंया इति बचना अन्यः सर्वो विषः सामान्यविधित एवावसेयः तिटतपणे विशेषः स्प्रतिद्पण उक्तः- उपरागे व्यतीपाते गयायामथ पवेणि आदित्यादिनिपेधेऽपि कर्तऽयं तितपणम्‌ तथा--प्तियक्ते यसे गाया महटय। निषिद्धपि दने कुयात्तटयुक्ते तु तपणम्‌ हति भ्रीभन्नारायणमड वेराचेते निस्थल सिता गयाप्रकरणे गयाध्राद्ध विरोषधम।ः। अथ सामान्यप्रधट्कोक्तोऽपि ` संप्रदाननिर्णयः किंचिद्धिशेषामाध- त्था पनः कियते तेत्र पवाक्तनानावचनेवयुपएराणस्थाच गयायां धर्म॒ष्ठे इत्युपक्रम्थ पितणां दत्तमक्षयम्‌ इ।तवचनत्‌ पिण्डं दद्याच्च पिचादेः ' इत्यादेबहुवचनानचयाच [पत्राद्नयाय श्रद्ध दय

मातापहादिम्या 9१।

[ गयाप्रकरणम्‌ ] [तेस्थलासतः ३४९

कविः

पितरा यत्र पृज्यन्ते तच मातामहा अपि! अविशेषेण क्ष्यं विशेषान्नरकं बजेत्‌ ` इति गौतमोक्तेः गयामुपकम्य मातामहानामप्येवं श्रतिरेषा सना. तनी इति पा्नसृष्टिखण्डोक्तेश्च मा्रादिच्यायापि देयम्‌ अन्वष्टका वद्धी गयायां प्रतेऽहनि अचर मातुः प्रथङ्‌श्राद्धमन्यत्र पतिना सह इति .व।य्व पुराणोक्तेः नान्दीमुखेऽष्टकाप्राद्धे गयार्यां परृताहनि पितामद्यादिमिः सार्धं मातुः श्राद्धं समाचरेत्‌ इति शातातपोक्तेश्च अत्र केचिप्पितवभमातामहुवगरूपतया षट्‌- देवत्यमेवेत्याहुः अपर तु मातुश्राद्धे पृथक्त्व विकल्पम्‌ अत एवापः रार्दे-गयामहाटयादा प्रथक्‌ षह वा मतिरिति सिद्धामति स्म्रत्य- थसारि त~-अष्टकाह् गयायां त्र पितणां मातृणां श्राद्ध एथक्कुयान्न सपत्नीक मातामहानां सपत्नीकमेवेति नवदेवत्यमेव नियतमुक्तम्‌ हेमा विस्प्रतिरल्नावलीकारादिमतेऽप्यवमव वृद्धास्तु मातामद्यादहिवगयापि पृथ्देयमिति वदन्त अत एवश्च एरण- पिक्वादिनषदेवत्यं तथा द्रादशदैवतम्‌ इति तथाञष्द्‌ ऽपि कह५ प्राच्या अप्यम्‌ अत्र सर्वेत मटव चनानि देशाचारतश्च व्यवस्थति सामान्यविधावेवोक्तम्‌ 1पितृव्वादुभ्य। द्य मित्यपि तत्रैवोक्तम्‌ फिं बहूना नात्र सबन्धाद्रः सभ्या मन्नाद्न्यः समय॑माणेम्पो इयात्‌ धन्नाश्रा पातयेषिडं तन्नयेद तह्य शाश्वतम्‌ इति सामान्यत उक्तेः द्वा भराद्धं सपिण्डानां पतृति।थन ततः। इति वायवीयोक्तेश्च मातुपित्रष्याद्पित्नाभ्याऽप म््पण्डलु- थमेव पिण्डादि काय तदुक्त वायतव।य- स्वगोपरे परगोत्रे वा दपत्थोः पिण्डपातनम्‌ अपथङ्निष्फटं श्राद्धं" पिण्डं चो दृकतपणम्‌ अपथक्पह तथाऽन्याऽप ववशा वापतचाथ- पिण्डं दद्याच्च पित्रदिरासनोऽपि तिटेविना

२५० नारायणमहविरचितः- [ गयाप्कएणम्‌

तथा-आसनोऽपि परस्यापि गयाश्राद्धं यदा तदा धन्नान्न[ पातये षिडं नयेद्‌ बह्म शां भ्वतम्‌ अभ्रे पिण्डो देयस्तु मित्रर्वे स्वकीयकुलतारकेः आत्मनश्च तथा देयोऽक्षयस्वगं हेतवे स्प्ांतरलावल्यामा१ पुराणवच आत्मनस्त महाब्रद्धेग॑यायां तु तिटेविना पिण्डनिवेपणं ुयातिथाऽन्या अपि गोत्रजा;

अन्या इति च्छान्दसम्‌ अन्येऽपि गाच्रजा इत्यथ इतिं ।तला- मावः कुशामावस्याप्युपलक्षकः.। इदं चान्यस्याऽऽत्मना वा जत, पिण्डदानं जनार्दनहस्त एव काय तु गयाताथमात्रं जनार्दने भस्मकृटे तस्य हस्ते तु पिण्डदः मश्नेण चाऽऽतनोऽन्येषां सव्येनापि तिटावना

कष

जवतां दाधसामश्रः स्वे वष्ुटाक्मा, |

हत्यादिवायवीयादिविक्येः। एष पिण्डो मया दत्तस्तव हस्ते जनादेन हत्या दिवक्ष्यमाणमन््रलिङ्खुन सामान्यवाक्याना जना्दृनहस्त माज्ञविषयत्वेनोपसंहारात्‌ आग्नेयवाक्येन चतुधाकरणवाक्यस्याऽश्य- यभा त्रविषयत्वेन ' छागस्य वपाया मेदसाभनुब्राहं इति प्रषमन्नषटि देन चाग्रीषोभयप्चुवाक्यस्य च्छागमात्र वेषयत्वेनापसहारवत्‌ जाम पराणे ब्र सवपिण्डाखया देया इत्युक्तम-- त्रयः पिण्डा मया दत्तास्तव हस्ते जनादन परलोकगते मह्यमक्षय्यमपतिष्ताम्‌ इति मन्त्रलिङ्गात्‌ इदं स्वस्य स्वकायाधिकपरपुत्रामवि नश्च परस्यापि जीवतस्तदी याधिक्ारिपुत्रामविनिश्चय एव कावि नतु पत्र वता संमावितपतरेण वा, पुत्रवतानवा संमावतपुत्रस्य जवि. चछरादद्धसमानन्यायत्वादिति केचित्तत्र शूल भुग्म्‌ देशाचारशाद्रा व्यवस्था विक्षेषान्तर बाहपराण- पापिनो ये दुराचाराः पतितास्त।थगाः खगाः गयायां पिण्डदानेन भ्रक्तमाजा मवान्त ते

[ गवप्रकरणम्‌ ] तिस्थलीसेतुः ३५१

तथा--बह्यहा कृतप्रश्च गोघाती पञ्चपातक # सि | (ऋ | (१ सवे ते निष्करुति यान्त गयायां पिण्डिपातनात्‌ ` पुराणान्तरे- बह्महा कृतघ्नश्च गोघाती मधुपस्तथा स्तेयी गवङ्नागामा ये बालगृरुदुहः

स्वं इति पर्ववत्‌ किंच-पिण्याकेः सक्तमिवाऽपि गयाशाप सकृन्नरः यन्नाभ्नेति पर्ववत्‌ गारुडे- अस्करता मता ये पशुचोरहताश्च पे। स्पद्शा गयाभ्राद्धन्भुक्ताः स्वगं वजन्तिते॥ अन्न पित्न्यादीनमिकोदहिष्टमेव ठु पावेणम्‌ तथा हेमाद्रिणा धायनवच उदाहूतम- उपाध्यायगरुश्वश्र पितृव्याचावमातुलाः श्वशुरभ्राततत्पुत्रयाज्यस्विकप्रियपपकाः मगिनीस्वामिदुहितजामातमगिनीसुताः पितरः 1 पतपल्नानां पपतुमतुश्चया स्वसा ससिद्रव्यदशिष्याश्च तीर्थं चव महाठये एकोटिष्टविधानेन पूजनीयाः प्रयत्नतः पितपत्नीनां पितर; सपत्नमातामहाः अचरायं क्रमो द्विवक्षितः

< 4 की क, किंत्वको दिष्टविधानमाज्मुमयविवक्षायां वाक्यमदूापत्तः अतः

प्रघटकाक्त एव यद्यः। अथ गयास्थविपरपरंसा वायवाय- बह्यप्रक ल्पिताान्वप्रान्हव्यकत्यादनाऽच वत्‌

#स्तेस्तो पिताः स्वाः पितृभिः सह देवताः

अपरेये बह्मा | ये ए(यु)ष्मान्पजवयष्यन्ति गयायामागता नराः हभ्यकव्येधनंः ्रद्धस्तषा कुटशते तजत्‌ नरकात्वगट।काय स्वग्टकिलस्परा मात्म

गट 1610715५ ५४ 5५९१० ९८५६५८८ 5 {1171311

३५२ नारायणमहविरवितः- [ गयाप्रकएणम्‌ ]

एतेषां शाद्धीयवाह्मणलक्षणसच्वे नियमस्तद मावे त्वनियमो गया- ्राद्धमौत्रे अत एवाऽओेये गयाश्राद्धं परवीतिति प्रकम्य परवद निमन्त्रयेत्‌

यतीन्गहस्थान्साधून्वा स्लातकाञशरो चियाद्दिजान्‌

अनवधान्कम निष्ठास्किष्यान्वाऽऽचारसंयुतान्‌

वर्जयेदकुलीनांश्च गृह्णीयान्नानिमन्ितान्‌

इति सलक्षणविप्राद्रो निषिद्धत्यागश्चोक्तः स्य॒तिरलावल्यमपि- |

यदि पुत्रो गवां गच्छेतकद्‌ वित्कालपर्ययात्‌

तानेव भोजये द्विपरान््ह्यणा वे प्रकल्पितान्‌

हति पौराणं वचनयुदृाहृत्यात्राव धारणं तत्पुरः सरनियमा्थं तवन्थ- निवृत्तये रोग्यातिक्रमे दोषवणादिदुक्तम्‌ गयायां तु निगंणा अपि तत्रत्या एव द्विजा मोज्या इति तु हेमाद्रिः) वय तु-

बह्मप्रकल्पितान्विप्रान्म जपेव्पूजयेदथ

रयक्षयवटप्रकरणे पनः श्रवणाचतुरघाकरणोपसंहारन्यायेनाक्षयवट- भराद्धनियमो गयाध्राद्धमातरे एवं शिष्टाचारोऽप्यनुगृह्यत इति

इति शरी मह्रामेश्वरसूरिसूनुनारायण मः विरचिते चिस्थटीसेतौ

गयाप्रकरणे गथाकाय।पोद्घातः

अथ कायम्‌ त्च गयायां प्रवेश्दिनकरृत्यं वायुपुराण-

अश्वमेधमवाप्रोति गमनादेव नारद्‌

इत्युक्ला-

" ततो गयाप्रदेशे तु पूवंताऽस्ति महानदं।

[ महानद ] ति फटा एव नामधेयम्‌ ॥. तोयं समत्पायेति शुष्कनदी त्वाद्राटुकाखननेन तो यमुत्याद्य तथणमिति। तीथप्रापिनिमित्त- कश्राद्धस्वाप्युपटक्षणम्‌ एवं फलवां श्राद्धादि कृतवा तसिन्नेव दनि प्रेतशिटां गच्छेत्‌

तीर्थे मेत्तिादौ चरुणा सधृतेन वितनावाह्य तेम्यश्च मन््ेः पिण्डास्तु निर्वपेत्‌

इति वायवीयव चनात्सकटदेशीय शिष्टाचारिपामथ्याच् प्रतश्िटा- भाद्धफठमूतपरेतत्वविमोकेन हि पितृणां भ्राद्धान्तरोदेश्षोग्यता जायपे। वायवीये पेतशिलास्वस्पोक्तिपरवफं तत्र कतव्यपृक्तम्‌-

( [ गयप्रकएणम्‌ | विस्थलीसेतुः ६५९

आच्छादितः शिटापादः प्रमासेनादिणा ततः

मासितो मारकरेणेति प्रमासः परिकीतितः

प्रमासादिं विनिर्भिद्य शिलाङ् विनिर्मितः

अङ्ककचस्थित इशोऽपि प्रमासेशशः प्रकीर्तितः

शिलाङ्गष्ठेकदेशो यः सा प्रेतशिला स्पृता

पिण्डपरदानात्तस्यां तु प्रत्तलान्धुच्यते नरः

महानदाप्रमासादय: सगमे प्रननक्रन्नरः।

रामो दभ्या सह स्तो रामतीर्थं ततः स्पृतम्‌

पाथितोऽथ महानद्या राप घ्नतो मवान्यदि।

रामतीर्थं मवत्वेतत्सवलकषु पावनम्‌

जन्मान्तरश्तं सायं यत्कृत दुष्कृत मया |

तत्सर्वं विलयं यातु रामतीथाभिषेचनात्‌ ॥।

भन््रेणानेन यः प्नात्वा श्राद्धं कुवीत मानवः।

रामतीर्थे पिण्डदस्तु विष्णुलोकं प्रथालस

तथेत्युक्त्वा स्थितो रामः सीतया मरताश्रमे

रामी नरः घ्रात्वा मन्त्रैः पिण्डप्रदो मवेत्‌

प्रतत्वात्तस्य पितरो वियुक्ताः पितुतां ययुः

राम राम महाबाहो दवानामम्कर

त्वा नमस्ये दमश्च मम नयतु पातकम्‌

नमस्कररय प्रमासेशं मासमानः रितं बजेत्‌

ते शंभुं नमस्करत्य कुयाय)म्य्रि ततः।

आपस्खमसि दवेश्च ज्योतिषां पतिरेव

पापं नाक्षय देवेश मनोवाङ्षयक्र५जम्‌

शिलाया जघनं मृयः समाक्रान्तं नगेन तु

धर्मराजेनादिरुद्रो गच्छे (च्छ)ति नगः स्मृतः

यमराजभ्रभराजौ निशथलार्थं व्यवस्थित

ताभ्यां पिण्डमदसवा तु गयाघ्राद्धभपाथकम्‌

श्वानौ द्वौ श्यामशबलौ वैवस्वतङुलो द्वव)

ताभ्यां पिण्डं प्रदास्यामि स्यातमेतावहिंसको

आच्छादित इत्यादि प्रमाससंजञेनाद्रिणा प्रेतशिलायाः षाद

आच्छादितः प्रसङ्गायमापरसन्ञानिमित्तकथन भसित इति। शिठेति।,

४4

३५४ तारायणमड विरबितः- [ गयप्रकणम्‌ ]

शिलाङ्क्टावयवः प्रेतशिला तस्यां यस्थ पिण्डो दीयते प्रेतत्वविगुक्ति- लक्षणफ़टवान्मवतीलयथः महानदीति अत्र छ्लानकृच्चरोऽपि भ्रेतत्वा- नमुच्यत इत्यनुषखनीयम्‌ सीतया प्रार्थित इति। हराम राम यदि मवान्प्रातस्तदिं रामतीथमेतदस्तु जन्भान्तरेत्यादिमन््रेण राला यः श्राद्धं पिण्डदानं रामतीर्थं कुर्याद्सो विष्णु ।कं ५; ष्तै- त्यन्ता नदीकृता परा्थना सीतः.ति सहं तृतीया भन््ररिति सव. सवक्षासोक्तैरस्मत्कृले शृता ये चेत्यादिवक्ष्यमाणपौराणेश्च ¦ प्रतत्वादिति। प्रेतशिलाश्राद्धेन पेततान्मुक्ताः पितरो रामतीर्थश्राद्धेन पितृमावं भाष दन्तीत्यर्थः वयुरिति यान्तीच्थं छकारव्यत्ययः रामरामेति अमेन मन्त्रेण मन्वरिङ्बलाद्रामं नमस्कृत्य प्रम।सश्षं नम्रत्व जचिवं शिवलोकम तं चेति तं रामं चः समुच्चये तेन पुनरपि राम प्रमास्तौ नमस्कायावित्य्थं इति कथित्‌ वस्तुतस्तु प्रमासेशनमस्कारा- तुवादमात्रमेतयाम्यबलिविधानां द्र ठन्द्राय्रविधानाथभ्नेयपुनःभव- णवत्‌ आप इत्यादिर्बहिद्‌ाने मन्त्रः। बटिश्च कु शतिलजलयुतेनान्नेन शि्ाया इति गयाशिरसि स्थापितायाः शिलाया जघनमागा नग नाश्रा परवतनाऽऽकषान्तः तस्य नगस्य स्थिरतायं यमराजभ्रभराजो स्थापितो अतः प्रेतकश्िठारक्षिणमागस्थे नगनाश्नि पवते गयाशराद्ध- सार्थक्याय श्वानौ द्रादितिमन्त्रेण यमराजभ्रमराजयोषंलिमेकमेव दयात्‌ धर्मराजेनेति प्रसङ्कान्नगनामनिरक्तेः अत्र बलिदाने नित्य बलेरवानं गवाश्राद्धानर्थक्यश्रवणात्‌ इतरतत काम्यं यथाकमनं कुथादिति शेष स्पष्टम्‌ एतदन्तं प्रथमेऽहवि कृत्यम्‌ इदं परेतशिादिषु सर्वषु गथा. तीर्थेषु श्राद्ध मेतपदतश्राद्ध विकृ तिमूतत्वात्सकठतदङ्गयुतं कायम्‌ स्वस्थानेषु चेवं स्यादििण्डदानं तु नारदं

इति वायुपुराणे प्रतपर्वतश्राद्धमुक्तवाऽन्तेऽतिदेश्षात्‌ ये ततर तत्र विशेषविहिता धर्मास्तेऽपि मवन्त्यामनहोमन्यायेन अत्र प्रतरशिटाया मरेतप्वते वा पित्रादिसकलण्तिणां परेततलवबिमूक्तिकामनया नतनजट पूण, पाण्डरफोटनमथाऽऽचरन्ति शिष्टाः, तच्च तत्रलयसकृलकरत्यानन्त तथेव शिष्टाचारात्‌ गयायां प्रापिदिने तीथेभाति निमित्तकां मुण्डनाप- वासौ काय- ृण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः

@ दनि [,

वजपित। कुरुक्षेत्रं विशालं पिरज गयाम्‌

[ गयप्रकरणम्‌ ] विस्थटीसेतुः १५५

इतिगयापर्थदासेन तयो धानात्‌ तन्नापि ती्थषवितिनिमित्तस- तम्या तीयं प्राततिनिमित्तक एवोपवासेि गयापयुदासात्तवोपिनिामत्तक एव प्रष्ठतेदिने कायः एकाद्श्यादा तु ता्तिमेत्तकः काय एवं तस्य तीथप्रापिनिमित्तकतवामावात्‌ एव पित्रादेमरणानामत्तकमुण्ड नेऽपि ज्ञेयम्‌

ति विस्थीसेतौ गयायां प्रथमदिनिङृत्यम्‌ अथ द्वितीयदिनकृत्यं तत्र वायुपुराण- स्वस्थानेषु चैवं स्यापििण्डदानं तु नरद्‌

इति परेतपर्वतध्राद्धमुक्तवा तद्धर्माणां वचनेनातिदेशात्सकट गयाधि- कृरणकतीर्थश्राद्ध प्रकृतिमूतं परेतपवतक्रत निरूप्य तन्न वायुपुराण--

अपरेऽदहि श्चुविमूत्वा गच्छेत भरेतपवतम्‌ ब्रह्मक्ृण्डे ततः प्रावा देवादास्तपयत्सुधाः

अपरेऽद्धि गयाप्राप्तुत्तरदिने प्रतपवेतो गवावायल्यादृारा गयाता गब्युत्यधिकदरस्थः बहमकुण्डे भरतपवतमूल ईशानमाग तच्च स्रानत- दणतहूपठक्षित्राद्धानि काय। णि ततः पवतमरद्य--

कृत्वाऽऽवानं पितृणां प्रयतः प्रतप्त प्राचीनादीतिना माव्य दक्षिणामुखः स्मरन्‌ कृव्यवाहोऽनलः सोमा यमश्वेवायमा तथा अशनिष्वात्ता बर्हिषदः सोमपाः पितदेवता आगच्छन्त महामागा युष्मामा रक्षितास्तिहं मदीयाः प्तिरो ये कुठे जाताः सनामवः तेषां पिण्डप्रदानार्थमागताऽस्मि गयः ममाम्‌ ते सर्द त्तिमायान्तु गयाश्राद्धर शाश्वतम्‌ आचम्योक्तवाऽथ पञ्ाङ्गं प्रा, नावम्य यत्नतः! पुनरावृत्तिरहितवरह्मल।का1ति्तद

एवं सुकल्प्य विधिवच्छाद्ध कुयाद्यथाक्रमम्‌ पतनाय चान्यस्य मन्न: [पण्डपद्‌, : पत्‌ तीथं मेतशिटादा चरुणा सधुतन क्षाल्य सं तत्स्थानं पश्चगन्यः पथकपथक्‌

१५६ नारायणमहविरषितः- [ गयाप्रकरणम्‌ |]

स्वैमन््ररथे संपञ्य पदे पद्वेवताप्‌ यावत्तिठा मदष्येस्त॒ गहीताः पितुकम॑णि गच्छन्ति भीता अराः सिंहत्रस्ता यथा परृगाः | द्वा श्राद्धं सपिण्डानां तेषां दक्षिणमागतः कुररैरास्तीयं तेषां सकृहा तिलोदकम्‌ गहीत्वाऽञ्जदिना तेभ्यः पित॒त।थन यत्नतः सक्तुना ुष्िमात्रेण द्यादक्षय्यपिण्डिकप्‌। तिलाज्यदधिमध्वादि पिण्डद्रध्येषु योजयेत्‌ ततः पिता पितापहशरत्यादिरक्षय्य पिण्डभन्तः सेबन्धिनसििटाद्धिश्च कुशेष्वावाहयेत्ततः

ततोऽस्तु इत्यादिमिन्नाः

एतां सत सव॑मन्ांश्च खीलिङ्ान्तान्समद्य पिण्डान्वयया्यथापरवं पतिन वाह्य पूववत्‌ पिण्डपात तिलान्दचवा प्ररयित्वा शमाद्क्केः तरेणानेन पण्डास्तान्पदक्षिणकरं यथा परिषिश्चेञ्िधा सवानपणिपत्य क्षमापयेत्‌

तथा~-पितिनिवसज्य चाऽऽचम्य साक्षिणः भावयेत्सुरान्‌ ततः साक्षिणः सन्त मे देवाः ' इत्यादिमन्न्राः स्वस्थानेषु चेवं स्यायििण्डदानं तु नारद्‌ प्रतपर्वतमारभ्य कथत्ती्थषु कमात्‌ विटमिरश्रास्ततः सक्तुन्निक्षिपेत्पेतपवते ये केचित्मेतरूपेण वतन्ते पितरा मम ते सरवे तुतिमायान्तु सस्तुमिस्तिल मिभथितैः आबह्मस्तम्बं पयन्तं यक्कि चित्सचराचरम्‌ मया दत्तेन तोयेन त॒षिभायातु सवशः प्रेतत्वान्ञ विमुक्ताः स्युः पितरस्तस्य नारद्‌ ` प्रेतत्वं तस्य माहातम्यादस्य चापि विद्ते पश्चाङ्गमिति। तिथ्यादिपश्चकमुकतवेत्यथंः प्रणवसप्तव्याहतिगाय- घरी तच्छिरःप्रणददपपश्चाङ्कसहितं प्राणायामं कृवेत्यथं इति कित्‌ तन्न प्रणवादिविशिष्टस्येव प्राणायामस्वरूपत्वात्पश्चाङ्गमित्यस्य वेव-

[ गयाप्रकरणम्‌ 1] निस्थटीसेतः। ३५७

ध्यापातादुक्लेत्यस्य वैवथ्यंपसङ्गाचच स््मन्नैरिति। पित्रादिमन्ते; परसङ्गात्पद श्राद्धे विशेषमाह--पदे वेति तथा विष्णुपदाद्श्राद्ध पद्देवतां विष्ण्वादिकां नान्ना, चकारापित्रादूश्च तत्तन्मन्त्रंणाचय)द्‌- त्यर्थः एतांस्तविति एतानस्मल्बुट इत्यादान्मिन्नराणे सस्य इत्यन्ता नावाहनमन््ान्पिण्डदानमन््ांश्च सरी टिङ्गतयाोहेतावाहनमन्त्रः पवष दावाद्योहितमन्तेरेव पववत्युषाडशावत्छीषोडर्याऽपे वपिण्डा देया इत्यर्थ; अन्यत्सवं प्रयोगक्रमकथनेनेव रपट मावेष्यतातिं नह वपाख्यायत अथ तृतीये दिने पश्चतीर्धङ्कत्प बायवीये-

आदौ तु पश्चतीथषु चोत्तरं मानसे विधः।

आचम्य कुङ्ञहस्तेन शरस्य मृक्ष्य वारणा

उत्तरं मानसं गच्छेन्मन्येण प्रानमाचरेत्‌

उत्तरे मानसे घ्न करोम्यात्मावेश्युद्धयं

मर्यलोकादिससिद्धासद्धय पितुथुक्तये

घ्नालाऽथ तर्षणं कयहिवादानां यथाविध

आब्रह्मसतम्बपयन्तं देवापपितुमानवाः

तुष्यन्तु पितरः सवे मातुमातामहाद्वः

द्ध सपिण्डकं कुयात्स्वसूत्राक्तावेधानतः

प्ति पितिमहशेव तथेव प्रपितामहः

पाता पितामही चेव तथेव प्रापतामह।

मातामहस्तत्िता प्रमातामहकादयः

तेषां पिण्डो भया दत्तो ह्यक्षय्य उपात्तम्‌

तमो मानवे मरे सोममोमज्ञरूपण `

जीवमार्भवज्नेश्चरराहकेतस्वरूपिण

यर्थ तत्वाऽचयित्वा सयटोके नयाल्तृन्‌

मानसं हि सयो दत तस्मादुत्तरमानसम्‌

उत्तरान्भानसान्मीनी बजेदृक्षिणमानसम्‌

उदी चीतीथंमिप्युक्तं तत्रोदीच्या विमुक्तम्‌

उदीच्यां मुण्डपृष्ठस्य देवाधापत्‌सवितमू्‌

अध्ये कनखलं तीर्थं पितणां मुक्तिदायकम्‌

त्रातः फनकवद्धा ति नरो याति पवित्रताम्‌

९५८ नारायणमहरिरिचितः-- [ पयाप्रकरणम्‌ ]

अतः कनखलं लोके ख्यातं थभनुत्तमम्‌ तस्य दक्षिणमागे तु तीथं दृक्षिणमानस्तम्‌ दक्षिणे मानसे चेव तीथत्रयमुदाहृतम्‌ घ्रात्वेतेष विधानेन कयाच्छद्ध पएथक्पथक्‌ दक्षिणे भानसे चानं करोम्पात्मावे्चद्धयं सूर्यलोकादिसं सिद्धि सिद्धये पित्रय॒क्तपे लभामि चर्यं तष्त्यथ पितिणां तारणाय प्चपौ्धनैश्वय आयरारोग्यवद्धये बह्महत्यादिपापोघधातनाय विमुक्तये दिवाकर करोमीह स्नान दृक्षिणमानस अनेन प्नानपरजादि कय च्छद्ध सपिण्डकम्‌ कृत्वा नत्वाऽथ मोनाकमिमं मन्तरद्‌।रयेत्‌ कृष्यवाल इति श्टोकन्नय प्रेतपवतवत्‌ फल्गतीर्थं ततो गच्छेत्सर्व तीर्थोत्तमोत्तमम्‌ भक्तिर्भवति कर्तणां पितणां श्राद्धतस्तथा बरह्मणा पार्थितो विष्णः फल्गको द्यमवत्युरा दक्षिणारिहुतं नूनं तद्वः फल्गुतीथकम्‌ यस्मिन्फल ति फलगर्गोः कामधेनजट महा गृ्टिरन्तगतं यस्मात्फदगुतथ नत्फटम्‌ तीर्थानि यानि सर्वाणि मवनेष्वाखेटेषु तानि न्ना समायान्ति फल्गुतां छर सह गङ्गा पादोदकं विष्णोः फलु ह्यादेगदाधरः स्वयं हि द्रवरूपेण तस्माद्रह्गाधिक फटम्‌ अश्वमेधसहस्राणां सहसरं यः समाचरेत्‌ नासौ तत्फलमाप्रोति फल्गुत।थ यदाप्रुषत्‌ हयं स्तुतिनं फलम्‌ फल्ातीर्थे विष्णजले करोमि प्न नमाहतः पितणां विष्णुलोकाय मुक्तेभुक्तिपरासेद्धये आग्नेये तु पितबरह्मलोकािः एल तदृक्तम- फरगतीर्थ तीर्थराजे करोमि न्नानमाहतः पितणां ब्रह्मलोक प्त्यायालनो भुक्तिमुक्तये हति

०.०

[ गैयापकणम्‌ ] तिस्थलीतेतुः ६५

फत्गुतीर्थं नरः घ्रात्वा तपणं श्राद्धमाचरेत्‌ सपिण्डकं सु्ोक्तं नमेदथ पितामहम्‌ नमः शिवाय देवाय इईंशानपुरुषाय अधोरवामदेवाय सद्योजाताय शंमवे

नत्वा पितामहं देवं मन्त्रेणानेन पूजयेत्‌ फलगतीथ नरः घाता हष्टवा देव गदाधरम्‌ आत्मानं पितुमिः साधं नयेदष्णव पदम्‌ अप्रतेः पश्चमिः स्नानं वचखपुष्ाद्यलंकृतिम्‌ कयाय गदापाणेस्तस्य भ्राद्धमपाथक्म्‌ ओं नमो वाद्युदेवाय नमः सकषणाय परग्नायानिरुद्धाय श्रीधराय विष्णवे पश्चतीथ्या नरः घ्रात्वा बह्यटाक नयात्पत॒न्‌ मण्डपृष्ठान्नगाधस्तात्फलगुतीथमनुत्तमम्‌ अचर भरद्धादिना सर्वं पितरो माक्षम्ुयुः

आदाविति पतीर्थेषु पश्चतीथाकिमण्यादृवुत्तरमानस विधिः आ(चम्येति उत्तरमानसं गत्वा कुशपाणिस्तहुदकनाऽऽचम्य शरा" ्ुक्ष्योत्तरे मानस इति मन्त्रेण, स्नात्वा द्वा देतपणानन्तरमाव्रह्मतिम- न््रेणेकञअरठिं इचा सपिण्डकं शराद्धं कृत्वा पता पतामह श्चत्याद्ना श्लोक द्रयेनाक्ष्यपिण्डो देयः प्रतशिलावदिति सपण्डताथः उत्त मानस इति अत्र नयताङ्गमन्त) लिङबदा(ला)दृसञ्चुद्धयादत्रय सभवितमेव फट नक्त योगसि द्धिन्यायेन प्रत्यकम्‌ घ्रानमन्नश्व नियतस्नानमन्त्रानन्तरं पठनीय . आमगन्तूनामन्णं नवश इति न्यायात्‌ एवमञ्रदिमन्त्रेऽपि प्रकृततपणानन्तयम्‌ अत्र धराद ्षय्यदपितितिः फलम्‌ पूष्करेष्वक्षयं भ्राद्धमत्पुप कम्येवमेव गयाज्ञीषवरे फटगुतीथं उत्तरमानसे मतङ्गवाप्यां ववष्णुपद्‌ चेति विषा स्पते; नम इति, सूयनतावचने मन्न; उद्‌।च।त{थ- मिति। तत्र दक्षिणमानसे चिधा विमक्त उत्तरमाग उद्‌।चतिथ मध्व्‌ भागः कनखलं दृक्षिणमागो दृक्षिणमानसमते दक्षिणमानससमास्याति तरसि तीर्थ्रयम्‌ तत्र प्रत्यकं चाने राद्ध पितृविमुक्तेमवत।त््ः। दक्षिणे मानस इत्यादिग्टोकचयण ब्नानदक्षणाकि पजानत्यादि यधाटङ् कायप्र्‌ [धत्त दत्षिण मानस इतिं श्ट क्नानमन्ल' नमामम

९६० नारायणमहविरचितः- [ गयप्रकरणम्‌ ]

सूय॑मिति तु दक्षिणाकेनत्यादा, बह्महत्य दीत्यादि त्वधिकमित्याह एतस्थार्कस्य मनेन पूजनायत्वान्मोनाक इति नाम कष्यबाल इति अन््रसतत्रेव पठनीयः ततः फलुतीथ गच्छेत्‌ मुक्तारति भद्ध कर्तदेव तयोक्तः फट मित्यथः ब्रह्मणेति ववष्णुः फल्गनद्‌। खूपाऽ मवत्‌ दक्षिणाग्नौ यद्क्षणा हृतं ततः फल्ुत।थ जातम्‌ तदृदरव इति पाठे तस्य हतस्य द्रवो रस इत्यथः। यस्मिन्फल्गुताथ फल्गुनदा जटं कामधेतर्महीः गष्टिः सकृत्परसता गारिद्‌ त्रयमन्तगत मन. नरिनितं फलं यस्मात्फटत्यतः फलुताथ न॒ नत्फठा्भत्यथः रोष स्पष्टम्‌ तत्न फलगुतीथं इति मच््ेण घ्राता देवाप।पतृन्तप्य सपि ण्डदः स्वसूत्रोक्तविधिना श्राद्धं कायम्‌ नमेद्थति तता मधून्नवा- दक्षिणकूटस्थं पितामहं नमः शिवायेतिमन्त्रेण नमेतयूजेच फल्गुतथ इति अच तपणादिव्यवहितमपि पएवकतभव घ्लानमनृद्यते गद रदशन विधानाय वपव दिधायते, अपएवान्तरकट्पनापत्तः एतन पनः फर्गतीर्थ प्ानमित्यक्तिः प्रत्युक्ता ततः प्श्चागरृतादुपूजा काप तन्न पजानमस्कारयोनमो वायुदेवायेत्यादिमन्नः अकरणं धाद्धान्थ- क्वामिषटोक्त्या यथाशक्ति गदाधरपजाया आवरयकतोक्ता पञ्चताध्य(- पिति अत्र पर्वाक्तस्थेवेत्तरमानसोदी चीकन खलदाक्षेणमनसफल्गु ह्पपश्चतीर्थान्नानस्य फटसंबन्धार्थं पतरतुवादः ' संनिध तवविमागेन फलार्थेन पुनः श्रुतिः ` [ जै० २।३। १३। २६ | इति न्यायात्‌ प्रानान्तरदिधानम्‌ आ्रेयमष्टाकपाट नवपटुक्षमि ईइातवद् तान ध्यमावेन : फलं चाकम॑संमिधौ ` [ ज० २।३। १२।२५ | हति न्यायाप्रव्तः फलान्तराथत्वेन पव॑श्रतस्यापि संयांगपथक्तन्यायन बह्महत्यानिरासार्थाश्वमेधवत्फटान्तेराथत्वश्रवणावेर।धाच्च अत एवाः पुराणे पुनःन्नानानुवादोऽपि कृतः! एतेन पश्चञ्च तीर्थेषु पनः छान कामिति वदन्तः प्रत्युक्ताः पञ्चतथ्या फल्गुतां पच्चममुक्तं तस्य स्थलमाह-मण्डप्ष्ठादिति अत्रानुष्ठानप्रयागो वक्ष्यत

अथ पश्चतीर्थीद्नोत्तरदिनकृत्य तत्र वायुप्राण-- प्रथेऽह्धि विधिः परोक्त द्वितीये दिवसे बजेत्‌ धर्मारण्यं तन्न धर्मा यस्माद्यागमकारयत्‌ मतङ्गवाप्यां स्नात्वा तु तपणं मद्धमाचरेत्‌ गल्या नतला मतङ्कशामिमं मन्त्र पुदर्थत्‌

] [ गयाप्रकरणम्‌ ] नरिस्थली पेतुः 2.2 ६६१

प्रपाणं देवताः सन्तु छोकपाछाश्र साक्षिणः पथाऽऽगत्य मतङ्कऽस्मिन्पितिणां निष्कृतिः कृता पुवेवद्रह्मती्थ कूपे श्रद्धादं कारयत्‌ तत्कपयपयोमध्ये कुवस्त तरायते पितन्‌

धमं धर्मेश्वर नत्वा मह शेपितरु नमत्‌

चटष्ट्लाय वृक्षाय सवदा चल विष्णव घोधितत्वाय यज्ञाय अश्वत्थाय नमो नमः। एकादकशोऽसि रुद्राणां वसूनाप्टमस्तथा नारायणोऽसि देवानां वक्षधजाऽसि पिप्पल इति

प्रथमेशऽद्वी ति पञ्चतीथ्थादिकत्यरिनिसपुदाये प्रथमेऽह्नि विधिरुक्त- साभैव द्वितीयदिवसे धममरण्यं वजेदित्यथः। अग्रिपुत्णस्था अपि प्रथमे दिवसे तीयं गत्वा द्यत्तरमानते ' इति ' धर्मारण्यं द्ितीपेऽहि ` इत्यादयः प्रथमादिजञष्दा एवमेव व्यार्येयाः। धमरिण्य एव मतङ्गवाप।। तच प्राने सर्वपापषिमक्तिः फलं पष्कर स्चतमात्रः सवेपापभ्यः एता मवति हस्यपक्रम्य ' एवमेव फल्गुतीथ उत्तरमानसं मतङ्गव।प्पाम्‌ इति विष्णास्मतेः एर्ववदिति मतङ्गवाप।वदुब्रह्मत।थसज्ञक कूप भराद्धादाविति आदिपदात्तपणादि तककूपति बह्मकू पयु पवाम^५५ परं भाद्धं कार्यम्‌ ततो धमधर्मश्वरी नम्बो महाबोपितरुमभ्वत्थम्‌ अच यथपि नतिमतरमक्त तथाऽपि तद्धस्ताच्छद्धमपि का ' महा दौपितर गता पिण्डदः स्वर्गलोकभाक्‌ ; इत्यिपुराणव चनात्‌ चटहलायेति मन्त्रादश्वस्थनमने क्रविचवमा परस्ता तदा तमान कैव नतिः अनुष्ठानप्रयोग तु वक्ष्यामः अयेतदपिमदिनिकृतयं वायवप- तृतीये बह्मसरति क्षातवा ्राद्धं समाचरेत्‌ घ्रानं करोमि तायऽस्मिन्नणत्रवेमुक्तय भ्राद्धाय प्ण्डिदनाय तपणायाऽऽञचुद्धव तत्कूपयु पयोमध्ये कुषस्तारथप तृन्‌ घ्नानं कृत्वा च्छूता यूषा ब्रह्मणा चुप इत्यत

कत्वा बह्मसरःश्राद्धं बह्मलोकं नयेत्यतुन्‌ | ८१९११ गोप्रचारसमीपस्था अप बहमप्रकलपिता; >, "१९६ 1

तेषां सेवनमात्रेण पितरो मोक्षगामिणः.# + 3 ६६ ~

१६२ नारायणमह विरचितः [ गयप्रकरणम्‌ ]

अप्रं बह्मस्रोद प्रत सवेदेवमय तरुम्‌ विष्णद्प प्रंसिश्वामे पितणां विमुक्तय

आब्राश्च तिक्ताः पितरश तप्ता एका किण व्यर्थकरी प्रसिद्धा आप्रस्य प्रठे.सटिं देयं नोपेक्षणीय विवुधेम ५५;

यपं प्रदक्षिणं कृता वाजपेयफट ठत बरह्माणं नमस्करत्य पितन्ब्ह्मपुर नयत्‌

नमो ब्रह्मणेऽजाथ जगजन्मादिदधपिणे मक्तानां पितृणां तारणाय नमो नमः ततो यमि क्िप्वा मन््रेणानेन यत्नतः यमराजमप्रमराजौ निश्रला्थं व्यवस्थिता # ताभ्यां बिं प्रदास्यामि पितृणां रुक्तिहेतवे ततः श्वानबलिं दृद्यान्मन्नेणानेन नारद्‌ वेवस्वतङटोदमता हा हयामशबट। द्युनां ताभ्यां बलिं प्रदास्यामि रक्षतां पिमा सदा ततः काक्षब्टिं क्षिष्वा एनः स्नानं समाचरेत्‌ दन्द्रवारुणवायम्या याम्या वे नेक्रतास्तथा वायसाः प्रतिगहन्त॒ भूम्यां पिण्डं मयाअपतम्‌ हि

नतीय इति पश्चतीर्थादिनिमाद्‌येते एववन्यास्ययम्‌ तादात | घ्रानमिति मन्त्रेण प्रावा कूपयूपयामध्पयं तच्छरद्ध इुवन्पितृस्तारयत इत्यर्थ; उच्छ्रित इति ब्रह्मणेति शषः बह्मणाच्छरता यूपा ब्ह्मगूप टप्यत प्रसिद्ध इत्यथः कृत्वेति ब्रह्मस्रसि ध्र द्धस्यव ब्रह्म किनपन फटलान्तरमच्यते तच्च याग।साद्धन्यायन एव [क्तापरततरणफठन सह विक्कल्पते एतेनेतयोः फलयोः समुचय एवेक्रतेवाऽशन्नानाद्‌ात निरस्तम्‌) ततो मोधचारतीर्थसमीपस्थं कविदाभ्रं पितमोक्षोदेशञेनाऽऽग्रमित्यादि मन्वेण शिष्टाचाराक्शयक्तेन व्रह्मस्रःसतमानातनुच्छषडद्धादकन प्रसिश्चेत अच गद्यप्याद्रा इति बहू३चन श्रुत तथास्पयुदंशगतववाद््र- हृदद विवक्षितम्‌ अत एव मन्त्र आतमत्यकवचनमन्यय ताद्रराषः स्थात्‌ तेन यस्य कस्यविदाभ्रस्य सेकः कायः नम ईति बह्मनन- स्कार मन्त्रः ततो यमराजेतिमन्त्रेण यमबष्टिः वैवस्वतातिमन्त्रण भ्वबरटः दन्द्रेतिमन्त्रेण ककव टेसतः स्नानम्‌ तरच पिस्थत्ला

{ गयाप्रकेरणम्‌ | निस्थठीसेतुः !

६९६३

च्छिष्टाचाराच्च बह्मसरस्येव इदं स्नानं बरिषाननिमित्तकाश्च- वित्वपरिहाराथत्वाचण्डालादिस्परः निमित्तकरनानाङ्तपणादिरिहितभेव

कायम्‌

" अथ तदुत्तरदिनक्रव्यं वायव।५-

फलयातीर्थं चतुय स्नानाद्किम्थाऽऽचरेत्‌ गय।शिरस्यथ भाद्धपदे कुषात्सपिण्डकम्‌ साक्षाहयाशिरस्तत् फलगुतीथ। धयं क्तम्‌ करौ श्चपादात्फत्गातीर्थं यावत्साक्षद्रयारिरः॥ गयाशिरनमाद्याश्च साक्षात्तत्फलगुत। थकम्‌ भरखं गयापुरस्येतत्तस्माच्छू द्ध मिहक्षयम्‌

अगो गदाधरो देवां व्यक्ताष्यक्तात्मना स्थितः

विष्णवादिषपर पेण पितणां मुक्तिहेतवे तन्न विष्णुपदं दिभ्यं वृशनात्यापनाश्चनम्‌ सपक्षनात्पजनाचैव पितृणां मोक्षकारणम्‌ प्राद्धं सपिण्डिक कृता कुलसाहस्नमात्मनः विष्णलोकं समरदधत्य नेद्िष्णापदं नरः

राद्धं कृत्वा रुद्रपदे नयेतकुलशतं नरः सहाऽऽलना शिवपुर तथा ब्रह्मपदे नरः ब्रह्मलोकं कुठशतं समुद्धरत्य नयेष्पितृन्‌ दक्षिणाभिपदे भद्ध बाजपेषफटं लभेत्‌ गाहृपत्थपदे श्राद्धी राजमूयफलं लमेत्‌ भ्राद्धं कृत्वाऽऽहवनीये वाजपेयफलं लमेत्‌ श्राद्धं कृत्वा सभ्यपदे ज्योतिषटोमफलं लभेत्‌ आवदसथ्यपदे भाद्धी सोमलोकमवाप्नुषात्‌ राद्धं कृत्वा शक्रएदे चेन्दटोकं नयेत्पित॒न्‌ भराद्धी मवंपदे पश्चपाप्निऽकपुरं नयेत्‌ ! कातिकेयपदे भद्ध शिवलोक नयात्पतन्‌ राद्धं कृत्वाऽगस्त्यपदे बह्मल।कं नयेत्ितृन्‌ कहयपस्य पदे धाद्धाी फितिन्बह्यपदं नयत्‌ अन्येषां पदे भ्राद्धी पिनृन्बह्मपुर नमत्‌ सर्वेषां काश्यपं श्रषठं विष्णो स्वरस्य वे पदम्‌

१६४ नारायणमहविरवितः-- - [ गयप्रकणम्‌ )

बह्मणश्च पदं वाऽपि शरेष्ठं तत्र प्रकीतितम्‌ परारम्मे समाप्तो तेषामन्यतमं स्पृतम्‌ भेयस्करं मवेततत्र श्राद्धं कतुश्च नारद्‌ तथा-गथाक्चिरसि यः पिण्डं येषां न्ना तु निवपेत्‌ नरक्षस्था दिवं यान्ति स्वस्था मोक्षमाप्नुयुः गयाज्ञिरसि यः पिण्डं हामापच्रप्रमाणतः कन्दमटफला्थेवा दद्यात्सग नवेत्ितन्‌ पदानि यत्र दुशयन्ते विष्ण्वादीनां तद्यतः राद्धं कृन्वा तेषु पिण्डांस्तेषां टाका न्नयन्तरः सर्व परण्डप्ष्ठाद्विः पदैरमिः सुटाक्षतः प्रयान्ति पितरः सवं बह्मलोकमनामयम्‌ इति चतर्थेऽहरीति पञ्चतीरथीदिनाबतु्ं अस्मिश्च फल्गुघानं ` फटगु-

तीथे पएण्यजले करोमि स्नानमादृतः ` इति मन्वरपाठादः पच्चता्थ प्रकरणोक्तः नविधिः केनचिहुपन्यस्तसतदयुक्तम्‌ प्रकरणन पञ्चता ्वन्त्मतफहगताथद्चन एव निदेशात्‌ राजसयबाहमतव्राह्मणा दक. तंकावेष्टौ राजग्रयान्त्गतवेषशिधमातिदेश्कनामावेङ्कवदत्र धमातिद्श- कामावाच्च फल्गतीथन्नानववसूपसमानधमणातिदृशे यावजवि गवा. वासिनां प्रात्यहिकतचत्यप्नानेऽपि प्रसङ्गात्‌ तस्मात्पदध्राद्धाद्याधकार- िष्यपेक्षितञ्चचितासंपादकमिदं प्ञानं प्रात्य्हिकानंत्यन्नानव।धनव कार्य तत्त॒ पञ्चतीथ्यन्तर्गतफल्युतथन्चन।वाधनेति सिद्धम्‌ गार सीति अथ प्रानानन्तर गयारिरसि याने पदानि तत्र शद्ध कुर्यात्‌ पद इत्येकवचनं पदत्वामिप्रायेण सक्षादृति फल्गुताच।' श्रयं तत्समीपस्थ गया्ञिरस्तत्साक्षादतिप्रशस्त करत बह्माद्‌मारत्यथ, क्रो्चमिततवेऽप्यस्यायं प्रदेश्षोऽतिप्रज्ञरत इते मावः तस्य प्रमाणमाह करौश्चपादादिति। करोञ्चपादो मुण्डयपृष्ापद्रः। करञ्चिर्पणह परनिमण्डपृषठे तपोधकरोद। नतस्य पादाङ्कितो यस्माक्तोश्चपाद्स्ततः स्पृतः ईति वापय योक्तेः ततश्च पञ्चिमदिश्यवपिमूत कोश्चपादमारभ्य प्रागूदार कत्यु तीथं यावत्तत्पयन्त प्रशस्तं गयाशिर इत्यथः गयाशेरातं अनन्तर (क्त गयाक्िरस्थपरेतशिलास्थनगद्रेश्च मधं सक्षात्कल्युताथ प्रशस्तम्‌ फलाती्थमिति मध्पशद्दाध्याहारण योज्यम्‌ परस्तत हतुः

[ गयप्रकरणम्‌ ] तरिस्थलीसेतः ३६५

मिति प्रशषस्तत्वोक्तेः फलमाह- तस्मादिति व्यक्ताध्यक्तेति। प्रति- मास्वदपी व्यक्तः पदङूपण चान्यक्त इत्यथः भद्धामति ववष्णुपद्‌ श्रद्ध क्रुतला कृटसह समृद्धत्य विष्णुठाक नय [द्‌ात सबन्धः सह परमेव साहम्‌ तथा बह्मपद्‌ इति राद्धं कृत्वेत्यटुषद्ग; प््चपापः- इति पश्चमहापातकिनः। अन्येषामेते क। खगणेश्वराद्‌ नाम्‌ अत एवोक्त वायवीय एव- विष्णोः पद रुदृपदं बह्मणः पदमुत्तमम्‌ कश्यपस्य पद दिन्यिद्रां हस्तां यत्र नगता॥ पञचा्रीनां पदान्यत्र इन्द्रागस्त्यपदं परं रवेश्व (श्च) कातिकयस्य क्!ञचमातङ्ककस्य भखलिङ्ानि सव।णि पदृनाति नबोधत इति अथिप्रराण-- आवसथ्यस्य चन्द्रस्य सयस्य गणस्य च। अगस्तेः कातिक्षेयस्य भाद्धा तारयते कुलम्‌ हात अन्न पद्‌ इत्यनवर्तते अन्यत्र तु सभ्यावसथ्यपद्‌ गण्यते गण्यन्ते सोमङ्कोऽवगणेक्षपदानीत्यव चतुदशाक्तान तदुक्तम्‌ इशानविष्णुकमलासनकातकय- वहित थाकरजनीशगणेग्वराणाम्‌ करो श्चामरेन्दकटश्ञाद्धवकरयपाना पादान्नमामि सततं पितृमुक्तेहेतून्‌ इति सर्वेषामिति भषठं ततश्चैतदन्यतमदादी भवतीत्यथः प्रारम्मं चेतत। अत्र वायवीयपयालोचनया चतुणामायन्तभ्राद्ध विकल्प एव गाख्ड तु रुदपदमपकरम्य भद्धमुक्तम्‌- फल्गुतीर्थं चतुथंऽह्ि घ्राता दृवादृतपणम्‌ करत्वा भाद्धं गयाशीपे कुयादुद्रपदादिह इत अगनिपुराणेऽप्ययमेव क्रमः अन्या तु पदाना यथापाठमेव क्रमः अथ वाऽप्रिवायगरुडपराणेषु भिन्नामेन्नक्रमोक्तरानयम एव अत एवाप्रिपरयाण उक्तम्‌- क्मतोऽक्मतो वाऽपि गयायात्रा महाफटा इति ्रयस्करमिति भरेयो भक्तिः श्रेयो निःभयसाग्रतम्‌ इतं कशत्‌ ततश्च तत्र प्देष भ्रद्धं कतुश्रकारापित्रादैः कपा मूतस्य मक्षकन-

१६६ नारायणमहविरवितः- [ गयाप्रकणम्‌ }

क्ण

त्यर्थ; अत्र पेष प्रथमेऽदहवि सक्तुपिण्डाः 1द्रताप तिटगुडापण्डाः ततीये पायस्रपिण्डाः। चतथ दुग्धेन तपणम्‌ पञ्चमं द्‌पदानामति पञ्च दिनानि कृत्यम्‌। अनवकशे तु दवेतिष्वेकासमन्वाऽहान कृत्यपर्चक कार्यमिति दाक्षिणात्याचारः। गयाशिरसाति अत्र काश्चद्ताम्या वच्‌ नाभ्यां मवाशिरःश्राद्धमोक्षस्व गफलाथत्वबोधनायत्र क्राप गधारर गहाधरावासप्रदेशे फलद्रयोदेशषेन पद पिण्डदानाति।रक्त पपण्डदानद्प कायं मित्याह तन्न गयाशिरःधाद्धस्य पद्श्राद्धेनेव समानदशकालक- केण प्रसङ्ाचिर्वाहात) व्याप्यतीथश्राद्धन व्यापकताधध्रद्धासद्ध प्रथट्वक उक्तत्वाच्च पदगयाशिरःधाद्धयाः परथक्फल- वणदेक्प्रयोगेण चानेकफलजनने यागा द्धन्यायावराधादय गतघधानमिति वाच्यम्‌ गयारिरःक्रोडाकृत एव पददा सफठन्रद्धव- धानाततदयायवितेधामावात्‌ माघक्राडकृतरथसप्तमघ्नानवद्‌ परपक्षक्र- डीक्रतश्चयोदया दिभराद्धवच्च प्रपञ्चितं चेततरयागमुण्डनप्रकरण एवात नह तन्यते किंच गयाशिरसि यः पिण्डं पदे कुवाद्लयुपक्रम्य मध्य पठ" भ्राद्धान्यमिधाय गयाशिरसि यः पिण्डमित्या्पसहृतम्‌ अति उप- क्रमोपसंहाराम्यामपि पद्श्रद्धातिारक्त गयाशिरःश्राद्धमनुष्ठेयम्‌ अन्ये तु पदश्राद्धातिरिक्तं गयाशिरःश्राद्ध नस्त्थव तनन मन्ना प्रसङ्गः फलान्तरश्रवणं तु पदभाद्ध एव फठविकल्पाधामत्वाहुः

अथेतदुत्तरदिनक्रत्वं वायव।य- पश्चमेऽद्भि गदालोठे कृष्वा प्नानादिं पूववत्‌ श्राद्धं सपिण्डकं कुयात्ततोऽक्षयवटे नरः तन्न भाद्धा्कं करत्वा पितन््ह्मपुर नयेत्‌ बह्मप्रकल्पितान्विप्रान्भोजयेत्पजयदथ कृतधाद्धोऽक्षयवरे ्यन्नेनेव प्रयत्नतः हष्रवा नत्वा संपज्य वटेशं समाहितः पितन्नयेद बह्म परमक्षय सनातनम्‌ गयायां धमप सरसि ब्रह्मणस्तथा गयाक्ञीषं वटे चेव पित्णां दत्तमक्षयम्‌ तथा-नयेवितन्नद्र१९ नला तं प्रपितामहम्‌ इति पश्चमेऽह्टीति पश्चतीथीदिनात्पश्चमे फटगुप्रवाह एष गदाट।८- तीथं वर्तते तत्स्वरूपं तत्रेव~

६६७

[ गथाप्रदरणम्‌ | तिस्थलीसेत

हेत्याघुरस्य शीषं तु गद्या यहिधा कृतम्‌ यतः प्रक्षाटिता तथं गदालोले ततः स्मृतम्‌ इति

हेतिनामकस्थासुरस्य शिरो भिचा यत्र गदा प्रक्षाटिता गदाधरेण तदृहालोठं तीर्थमिलयथः। तत्न घाति मन्वः- गद्‌।लोढे महातीर्थं गद प्रक्षालने वरे घ्रानं करोमि शद्धयर्थमक्षयाय स्वराप्तये इति। अथ प्रकृतसकटमन्त्रान्ते पठनीय आगन्तूनामन्ते निवेश इति न्यायात्‌ आदिश्चब्दात्तपणस गरहः परववदिति सकटगयाश्राद्धपकृ- तिमूतमतपर्थतवच्छाद्ध कुया दित्युततरत्रान्वयः ततोऽक्षयवटे नरः श्राद्धं कु्थदित्यतुषज्यते तत्न भ्राद्‌धादिकमिति एवं विहितराद्धस्येवानु" वादः फलकीतनायः ब्ह्मप्रकलिपितबराह्मणमोजनं चेदं तानाह. वनीयस्थाने कृता श्राद्धमध्य एव तु भिन्नपू। अत एवाभ्िपुरणे-

ये युष्पान्पूजपिष्यनति गयायामागता नराः हव्यकध्यैधनैः श्राद्धेस्तेषां कुलक्षतं वजत्‌ नरक्ञात्सवग॑टोक्षाय स्वर्गलोकात्परां गतिम्‌

इति ब्रह्मणा वरपदाने श्रद्धपूजनीयतवस्योक्तिरेषा ततश्च भ्राद्ध यावन्तो ऽप क्षिता; शक्याश्च तावत्स्वेव बहुवचनं नेयं तु कपिञ्जल न्यायेन त्रिखपरम्‌ उत्तरासिव वाक्थशेषस्य प्राद्धीयव्राह्मणसंस्यावि- धायकषवचनस्यात्र तद्पवाद्कृतात्‌ यदष्यक्षयवटप्रकरणे एकस्िन्भो- जते विर कोटिभ॑वति भोजिता" इति वचनं तदप्यस्यवाक्षयवर श्राद्धाय बरह्मपकलिपतविपरसतानजविपरमोजनस्य स्तुत्यथमदुवादकम्‌ एकं वृणीते रौ वुणीत इतिवत्‌ टु खतन्तरकविपरमोजनफलबाधके विधिविमक्स्य- भावात्‌। वं कतमधीते तेन तेन हास्यं मवत तिवदटश्राद्धपरकरणाचच पारा््यनिश्यादाविसत्रस्याधानवतारात्‌ तन य्तनविदुक्तं वदश्राद्धा-

नन्तरं बह्मप्रकल्पितब्राह्मणत्र पितृब्रह्मलोकनयनफल।५ तदनन्तर दकब्राह्मणमोजनमप्या्थवादिरिफलाथ कामिति तत्परिभावनीयमेष अत्रच वटग्राद्धे गयास्थबराह्मणनिषमस्तल।म, तदामे बाह्मणान्तरमपि भोज्यम्‌ वटश्राद्धातिरिक्त्रद्ध तमियम इति पएव॑मेवाक्तम्‌ कृतश्र द्ध इति एतस्य पितृन्नयेदित्यग्रेऽन्वयः। अत्र भ्राद्धमदिश्यान्नस्याऽ5-

वश्यता दिधीयतं तेन गवा ्रद्धान्तराणि थाल्ामममा्निऽपि

९६८ नारायणमहविरवितः-- [ गयप्रकरणम्‌ ]}

कार्याणि वटशराद्धं तु पकेनैव का्मि्यर्थः। वह्ेति। ततो वटेशं इइ एकार्णवे वटस्यागरे यः शेते योगनिद्रया ब्ालद्पधरस्तस्मै नमस्ते योगशषापिने

इतिमन्वेण नत्वा चोपचरेः पएूजयोद््यथः वटेशं वेति चकारा दक्षयवटपितामहयोग्ंहणं तन्न तावर मन्तराक्तेः ततश्च

सारवक्चकशख्ञायाकशेषपापक्षयाय अक्षयवब्रह्मदतरि नमोऽक्षयवटाय भ॑)

इतिमन्त्रेण वदं नता पजपत्‌ ततः-

कलौ मारेभ्वरा लोका येन तस्मादृगदा धरः लिङ्करूपोऽमवक्तं वन्दे भौीपरपितमहम्‌ इतिमश्ेण प्रपितामहं नत्वा प्रूजयदित्यथः गयायामेति अत्र वटपरकरणे सत्यपि प्रपक्गाद्यादिभ्राद्धेऽपि फलोक्तिदर्टान्ततया एवं सप्त दिनानि गयाकार्थं नियतम्‌ वक्ष्यमाणताथाने तु सधमास्वसि मरास्तवासि वा तदन्तरा यथायोगं कार्याणि ततापि वटश्राद्ध गात रथानि क्ृताऽन्ते का्थम्‌। तत्र तदगिभकमाप्युलकृष्यतं तदृदयत्कपन्पा- यात्‌ अनयाजोक्क्प इवेति शिष्टाः यद्यपि वाय्वधरेपुराणाद्याल।च. नया दिनङ्कव्ये तीथान्तरकृत्ये क्रमविस्वाद्‌ा हर्यत तथाऽ वयु पराण एव भयस्तवेनो मयश्रती पिन्यायेन गय क्त्य सत्यवगमात्तद्नुसा- रेणेव क्रमः यद्रा [ वा ] युएुराणान्तरस्थक्रमप्रतिपाद्काथततः रान्य" द्यानथकयपरिहाराय कमविकल्प एव वस्तुतस्तु क्रमतो वाऽप गया- यात्रा महाफलेव्यद्निएराण क्रमान्यत्वेऽपि दषः अज्ञातक्रमपुरुषः- पिकारिकं वेद्‌ वचनं ज्ञेयम्‌ सर्वथाऽपि तु प्रतरेटाकार्थ प्रथममप तजन तथानियमस्य पूर्वमुक्तत्वात्‌ इति नारायणमद्र विरचिते तिस्थटी सेत गयाप्रकरणे नियतसप्तदिनिक्रत्यम्‌ अथानियतदिनिकरतव्यानि गयास्थनानातीथान्यनेकपुराणालो चना

च्यने तच्च वायपराणे तावत्‌-

उपोपितोऽथ मायज्रीतीथं महानद स्थिते |

गायञयाः पुरतः स्नावा प्रातः सध्या प्माचरत्‌

[ गवप्रकरणम्‌ ] तिस्थटीसेतुः ६६९

भ्राद्ध पिण्डक कृत्वा नवेद्राह्मणतां कटम्‌ तीथं समरद्यते स्नात्वा साविज्याः पुरता नरः॥ सभ्यामणास्प मध्याह्नं नपक्कटशत देवम्‌ प्राचीसरस्वत।प्रातः सरस्वत्यास्तताऽप्रतः संध्यामुपास्य सायाह्ने नयेत्सवक्ञता कुटम्‌ बहुजन्मकृतात्सथ्यारापान्पुक्त खसभ्यक्रत्‌ विशालायां टेलिहाने ताथ मरताभ्रम पादाहत म॒ण्डपुष्ठं गदाधरसमपतः

तीथं आकाशगङ्गया गिरकणमुखंषु च। श्राद्धदः पिण्डा बह्मलाके कुट शतं नयत्‌ स्नातो गोदो वैतरण्यां तरिःसप्तदुटमुद्धरत्‌ देवनद्यां गोप्रचारे श्राद्धदः स्वनवेत्पतन्‌ पष्करिण्यां धृतङुल्यां मधकुल्यां तथव पत्करिण्यां गदालोटे ताथ चामरफ तथा कोटितीर्थे शुकमकुण्डे पिण्डदः स्वनयेत्पतृन्‌ भार्कण्डयेक्षकोटीशचो नत्वा स्यात्पतृतारकः

उपोषित इति। पाण्दिने कृतोपवासोऽथ प्रातगयाय्रममध्यस्थगायनत्रा- संमुखप्राग्देशे महानदीस्थे गायत्र तीथ प्नानसध्यावन्दृन्राद्धानि इुर्वा- दित्यथः ानादितरियसभुदायस्यात्र कुलबाह्मणतस्िपाद्न फटम्‌ फलाक्षाङ्क्चायां स्नानसतध्ययोरषिशब्दोपस्थतत्वन लाघवात्तस्५वान्- याश्नत स्वर्भः कल्पनागौरवात्‌ एवमुत्तरयारापं प्राचसरस्वतान्नति इत्येकं पदम्‌ बहुजन्मेति तीथत्रये सध्यात्रयमात्रं फटान्तर मृदम्‌ विश्चालायािति विकशालादिवीथसप्तकपमध्येऽन्यतरास्मञग्राद्ध पण्ड दानाभ्यां पितबह्मलोकनयन मव्तस्थः प्ति इत प्नत्वा ग्‌ गोदाता भिःसपङ्लमेकदिशतिकुलम्‌ सोद बतरण्यामाति पाठ गड त्‌।थं। अव्र यात्रा वैतरणी नाम नद चटादस्यविश्ता स[ऽवतीर्णा महामागा पितृणा तारणाय वं

इतिमन्त्रेण दैतरण्यास्तरणमपि कायमाचारात्‌ देवनद्यामति नव तीर्थानि शेषं स्पष्टम्‌ अथ पाण्डुरिलादि तत्र वायव।य--सुवण- प[रिजातकषने सपातीकः शंकरोऽयुतं वषाणि रम ततः; कदा {चन्म

१७० नारायणमष्विरवितः- [ गयाप्रकरणम्‌ |

तविस्तद्रनं फडपुष्पा्ययं प्रविष्टः महेशेन हप्तो यस्माखं मम हुखविधातं कृतवांस्तस्माद्न दुःखी मवेति ततो मरी विना स्तुतस्तुष्टः ककरो मम शापमुक्ते कुरिति तेन प्राथितों गयायां ते शापान्तो मविते- त्यक्तो ग्यां गत्वा शिलायां दृश्वरं तपस्तेपे तेन तपसा पाण्डुरः वर्णोऽमृत्‌ ततो बह्मविष्ण्वादिमिरागत्वाक्तं वरं वृणीध्वैति। ततो मरी- विराह-

हरकषाणाद्विमक्तोऽहं शिला मवतु पावनां

पितृुक्तिकरी स्यात्तथत्युक्लवा दिवं ययुः

पाण्डुशिलेति सा प्रोक्ता भद्ध तत्नाक्षवं मवेत्‌

तथा--युपिष्िरस्तथा कदं पितृकायं तु तां ययो

राद्ध पण्डुनोक्तं मद्धस्ते देहि पिण्डकम्‌

हस्तं त्यक्त्वा शिलायां वै पिण्डदानं चकार सः

कश्िटायां पिण्डदानेन प्रहृष्टो ्यासनन्दनः

धरं ददौ पुत्राय राज्यं द्रु मर्हतले

अकण्टकं तु संपणमेकच्छन्नं तु पुत्रक

स्वभ व्रज शरीरेण नरकस्थान्दिविं [न

इत्यक्त्वा प्रयया पाण्डुः शाश्वतं पवृमभ्ययम्‌ इति

तथा चान्दस्यापे तत्र शराद्धादिदमेव फठमिति ताश्वयेम्‌ इय पाण्डुशिा पितामहसमीपस्थे चम्पकवनेऽस्ति तथा-पुतङकुल्या मधुकुल्या देविका महानदी शिलायां संगतास्तत्र मधुघ्वाः प्रोताः अयतं ह्यश्वमेधानां क्षानकर्मते नरः तपवित्वा पितणां श्रद्ध कृता सपिण्डकम्‌ वहश्रकुटमुद्धत्य नपेद्िष्युपवं नरः उद्भिजा स्वेदजा षा ये हयण्डजा ये जरायुजाः प्रवं समापाद्य श्रता विष्णुपुर्‌ ययुः धुतकुटयेति एताश्चतस्रोऽपि पुण्डयृष्ठादक्षिणतः शिलासंगता मधु- घरवापददाच्या मवन्तीत्यथ; ययुथान्तीत्यधः तथा--ददषाभ्वमेधिङे हंसतीर्थं भाद्धी दिवं घजेत्‌ दश्ाश्वमेधहंसौ नत्वा शिवपुरं जेत्‌

६७१

[ गयप्रकरणम्‌ } त्रिस्थलीसेतुः !

पितामहाहीक्षिणतो भहानयां दक्षाश्वमेधः मातङ्गस्य पदे भाद्धी नयेद्‌ ब्रह्माटष पितृन्‌ नि्भथ्याशचिं शमीगर्भे विधिरविष्ण्वादिमिः सह मथोकुण्डं हि तत्तीथं पितृणां शक्तेदायकम्‌ तर्पणा पिण्डदानाच्च प्रानङ्रन्युक्तिमाप्तुयात्‌ भथोकण्डमद्यन्तपवेतनिकटे पितिन्स्व्भ नयेन्नत्वा रमेशाङ्गारकेश्वरां गयाकृपे पिण्डदानादश्वभेधफट ठमेत्‌ गयाकूपे पतितादीनामपि पित्रादनां मरणवप। तरवस्सरादो भद्ध कायम्‌ तद्क्तं बह्यपराणे- क्भियते पतितानां तु गते संवत्सरे काचेत्‌ देशधर्मप्रमाणत्वाद्‌ गयाकूपे स्वबन्धुाभेः म्ा्तण्डपादल्पे वा राद्धं हरिहरं स्मरन्‌ हति !

स्मरक्निति तुतीयाबहुवचनार्थे प्रथमेकव चनप अत्र पाततश्द्न ह्वे दर्मरणभूताः पातकिनश्च गृह्यन्ते तदुक्तं ततरैव--

शाद्विदंप्रिनखिष्याटविषवाह्ाखया जटः ुद्ररा्परिहतेष्यः कुवन्कराडा पृतस्तु वः

गानां विगरियं कुवन्हतश्चाप्यथ विद्युता निगहीतः स्व्यं राज्ञा चायदोपेण कुत्राचेत्‌ परदारान्मन्तश्च दवेषात्तत्पति महताः असमनेस्त संकीणश्चाण्डाला्थेश्च 1वग्रहम्‌ त्वा तेनिहताः शश्वचाण्डाटठ दृ न्तिमान्रता, क्राद्धिविषदाभेव पाषण्डाः करवुद्धयः क्रोधातायं विष वहि शखमुद्रन्पन जलम्‌ गिरिवृक्षप्रपाते ये कुवन्ति नराधमाः कु शिल्पजीषिनो ये सूनार्टकारकाारणः। भरसेमगास्तु ये केचित्वछ बिभाय नपुंसकाः बहमदण्डहता ये तु ये चापि ब्राह्मणहताः महा एतकिनो ये पतितास्ते प्रकातता; इति

,. क्से नाटिकेरजछकपुरहतः पनकविशेषोऽवानतरधिपरूपस्तदाता

१७२ नाराथणमहविरवितः- [ गयाप्रकरणम्‌ ]

शरद्‌ सूना वधस्थानं शूलादि तत्राटंकरशारिणस्तव्थिकृताज्ेवणिकाः सन्त इत्यर्थः बह्मदण्डहता बाह्मणश्ञापहताः अन्यत्स्पष्टमू

तथा--मस्मकूपे मस्मनाऽथ श्चात्वा तारयते पितृन्‌ धौतपादथ निःक्षीरासंगमे न्नानक्रन्नरः श्राद्धी रामपुष्करिण्यां बह्मलोकं नयेव्पितृन्‌ ुषुन्नायां महाकाल्यां निःसपतदुलमुद्धरेत्‌

युषन्ना गयायाममध्ये घातो नता वसिष्ठे तस्य तीर्थऽश्वमेधमाक गृधवरोत्तरे वतिषठश्वरस्तत्तीथ इटि चक्रेऽश्वमेधाख्यां वसिष्ठो शनिसत्तमः इष्टितो निर्मतः शमर्वरं वृणु वषिष्ठक प्राहेति तं वसिष्ठोऽपि शिव तुष्टोऽसि मे यदि॥ वस्तभ्यं सर्वदैवात्र तथेत्युक्त्वा शिवः स्थितः पिण्डदो धेनुकारण्ये कामधेनुपदेषु रातो नत्वा कामधेनुं बह्मलोकं नयेदितृन्‌ कर्दमाठे गयानामौ मुण्डपृष्ठसमीं एतः नात्वा श्राद्धी नयेत्सवर्भं पितृन्नला चण्डिकाम्‌ फटगुचण्डीरमशानाख्यसंगमेशान्समच्यं

पितन्स्वगे नयेदित्यनुषङ्गः। गयागजो गयादित्यो गाय [अची | गदाधरः गया गयाकिरश्चैव षड्गया मुक्तिदायकाः एते षट्‌ एजापिण्डदानाम्यां गयायां शुक्तिदायका इत्यर्थः॥ गयार्यां तु वृषोत्सगाशरैःसप्तडलमुद्धरेत यत्न तजन स्थिता देवा कषयो विजितेन्द्रियाः आय गदाधरं ध्यायञ्पराद्धप्ण्डादिना ततः कुलानां शतगद्धत्य गह्मलोकं नयेविितन्‌ पतो यत्र तच्च देवादयः स्थितास्तत इति संबन्धः ततो दृध्योदुनेनेव वस्वा नेवेद्यमुकत्तमम्‌ जनार्दनाय देवाय संपूज्य यथाविधि दद्यादक्षव्यापण्डास्तु तच्छेषणेव जीवताम्‌

१५४१

तरिस्थलीसेतुः

[ गयाप्रकरणम्‌ ]

तच्छेषेण दध्योदमशेषेण तथा-जनार्दनो मस्मकटे तस्य हस्ते तु 1प०डद्‌ः

मन्त्रेण चाऽऽत्नोऽन्पेषां सष्येनापि तिटेदिना जीवतां दधिसंमिश्रः स्वं ते विष्णुलोकगाः आत्मानं पितृभिः सिं विष्णुलोकं नयेन्नरः

मन््रश्च- एष दण्डो मया दत्तस्तव हस्ते जनादन गयाश्राद्धं त्वया देयं मह्यं देव भृते मयि यस्त पिण्डो मया दत्तस्त्वागुहिश्य जनादन

हि देव गवाश्षीषं तस्मे तस्मे प्रृते ठु तप्‌

जनार्दन नमस्तुभ्यं नमस्ते पितृरूपिणे पितुपात्र नमस्तुभ्यं नमस्ते युक्तिहेतवे नमस्ते पण्डरीकाक्ष कणत्रयविमोचन लक्ष्मीकान्त नमस्तम्यं नमस्ते पितुमोक्षद्‌ एति गयायां पितुश्पेण स्वयमेव जनार्दनः तं इष्टवा पुण्डरीकाक्षं मुच्यते ऋणत्रयात्‌ वामजानु संपात्य नत्वा मामो जनार्दनम्‌ राद्धं सपिण्डकं कृता भ्रातृमि।वष्णुलाक माङ्‌ !

्रातृमिदुषिष्ठिरादिभिः सहेति सहाथ ठृतीया अत्र वक्तव्य प्रागे

वाक्तम्‌- तथा-रामे वनगते शेलमालम्य मरतः स्थितः

पित्रे पिण्डादिकं दत्वा रमेश स्थाप्य तत्र च। तत्र सात्वाऽथ रामेशं राम सतासमान्वतम्‌ तत्र भाद्धं सपिण्डं कृत्वा विष्णुपुरं ्रनत्‌ पितृभिः सह धर्मासि कानां रतेः सह

महानदीपरपारस्थ मरताभ्रमसानधान महानद्यां स्नात्वा रामशराम- सीता हृषट्वा रामपदे सपिण्ड भद्ध कायामित्यथः।

रि्टादक्षिणहस्ते स्थापतः इण्डपवतः तन्न भाद्धादिना सवान्पितृन्बह्मपुर नयत्‌ कण्डेनाथ तपस्तप्तं सतिद्रदाक्षिण णद

३७४ नारायणमहविरवितः- [ मयप्रकणम्‌ 1

तथा-परङ्कस्य पदे पृण्पे पिण्डदः स्वनयेदित्‌न्‌ वामहस्ते शि्टायाश्च ्युदयन्तो निहितो गरः आनीता द्युदयाद्रेः अगस्त्येन महातना स्थापितः पिण्डदस्तन पितृन्त्रह्मपुरं नयेत कुण्डपद्यन्तकं तत्र स्वाना तपसे कतम्‌ बह्मा तत्र सावित्रीङ्घुमाराम्यां स्थतास्तह हादाृदूपमृतयो गीतनाद्‌ प्रचक्रेर्‌ अगस्त्यो मगवान्यन्न तपश्चोग्रं चचार हे। ब्रह्मणस्त वराष्ेमे माहातमयं मुवि दुं मम्‌ लोपाम॒दां तथा मार्या पितणां परमां गतिम्‌ माहास्म्यादिकं वरत्रय टेम इत्यथः स्नातस्तत्र मध्यष्वि सावित्रीं समुपास्य कोटिजन्म मवेद्विपरो धनाढ्यो वेदपारगः त्नो्यन्तककण्डे मध्याह्धे न्नात्वा सावित्रीनामिकां भध्याह्वसर््या वात्य अत्रागस्त्यपदे स्नात्वा पिण्डदो बह्मलोकगः पतिभिः सह धमात्मा पज्यमाना ददंवकित्तः तथा~-बह्मयोनिं प्रविरयाथ निगच्छेयस्तु मानवः परं बह्म यातीह विभक्तो योनिसकटात्‌ नता गयाढमारं ब्राह्मण्यं ठमते नरः सोमकण्डामिषेकायंः सोमलोकं नये त्यितृन्‌ अभिषेक्षः च्नानम्‌ आदिपदात्तपंणशराद्धपिण्डवानानि। बलिः काकशिटायां काकभ्यः क्षणमक्षव्‌; क्षणमोक्षदः सथ्ोमाक्षद्‌ः स्वर्गद्रारिश्वरं नत्वा स्वादू ब्ह्मपुरं बजेत्‌ प्रथमं स्वर्भं प्राप्य ततो ब्रह्मपुर वजादेत्वथः पिण्डवो व्योमगङ्खायां निमटत्वे नवत्पतुन्‌ शिलाया दक्षिणे हस्ते मस्मकुटमधारयत्‌ धममोंऽजस्त्र हरस्तज्न स[अ मकारयत्‌ यतोऽतौ मस्मङटादरिर्मस्मन्नानाज्ञ नावः तत्रत्यमस्मप्नानादित्यथः

२७५

[ भवाप्रफणम्‌ ] निस्थटीसेतुः

वटो षरेश्वरस्तज्च स्थितश्च प्रपितापहः तदु रुक्मिणीङ्कुण्डं तस्याये कपिला नी पिषेशो नदीतीरे अमासोमस्परागमे कप्दटिायां नरः भ्राता कपटिक नमेयजेत्‌

धजेतपूजयेत्‌ श्राद्धदः स्वगमागी स्यान्महेश।कुण्ड एव गोरी भद्गला तत्र सर्वसोमाग्यदापिनी

तथा~-क्ञिाया बापपदे तु प्रतक्टा गरष्रतः धर्मराजेन पादाद्यो गिरेः प्ेतक्ञीटाभ्रयः पादेन दरे निक्षिप्तः शिायाः पापमावतः। प्रेतमावस्वशूपेण करग्रहणकानने पथकिस्थिताश्च बहवो विघ्नकारिण एव भ्राद्धा[दि]रणं नृणां तीथ पितुविदुक्तषम्‌ गतः शीलाशिसिंपकतितकटः पवित्रताम्‌ प्रतदुण्डं तत्राऽऽस्ते देवास्तत्र पदः स्थताः श्राद्ध पिण्डादिकात्तत्र पित्न्बह्मपुर नयत्‌ शिला दक्षिणपाहे त॒ गधकूटो गिरषृतः धमराजन तस्स्थेयकरणाय तु पावनः) गघधरद्पेण संसिद्धास्तपः कृता महषयः अतो गिरिर्गधङ्टस्तत्र गभरेश्वरः शेवः ह्वा गरथेभ्बरं स्नात्वा याति शंमोः पर नरः गृधवदं नत्वा प्राप्तकाला ।द्‌व व्रजत्‌ तञ्च गधगहाथां भ्राद्धहः पितृटाकमाकू्‌ ऋणमोक्षं पापमोक्षं शिव वृष्रवा शवे वजत्‌ आदिपदेन गिर्णा समाक्रान्ताशठद्रम्‌ तच्राऽऽस्ते गजशपण विग्र वप्रनायकः तं हष्टवा परच्यते कित्र; पिताञ्शवपुर नयत्‌ गायत्रीं गयादित्यं स्नातां दृष्ठ दव वजत्‌ बरह्माणं चाऽऽदिपादस्थं द्वा स्यापत्रतारक, नामौ बच एिण्डिको यस्तु पितृन्ब्ह्मपुरं नयत्‌

६७४

नारावणमषह्टविराषितः- [ गयाप्रकणम्‌ ]

नितम्बे मण्डपुष्ठस्य अरविन्दवनं त्वमूत्‌ मण्डपृष्ठारविन्दाद्री इष्टवा पपं विनाशेत्‌ करौश्चरूपेण हि मुनिमुण्डपृषठे तपऽकरोत्‌ तस्य पादङ्कितो यस्माक्कोश्चपादस्ततः स्मृतः घवात्तो जलाक्षये तज नयेस्स्वे कुलत्रयम्‌

अथाभिपराणे गवाती्थानि-

गायञ्यां महानद्यां स्नानं संध्यां समाचरेत्‌ गाथया अग्रतः प्रातः भ्राद्धपिण्डमथाक्षयम्‌ मध्याहे चोदयते स्नाता गीतवाद्यादेनाऽप्यथ सावित्रीपुरतः संध्यां पिण्डदानं तत्पद्‌ अगस्त्यस्य पदे डुयायानेद्रार प्रविरय च। निर्भतो पुनर्योनिं प्रविशेन्मुच्यते मयात्‌ बलिः काकशिछा्था कुमार तु नमत्ततः। स्वर्गद्वारे सोभङ्ण्डे वायुतीय पिण्डदः मवेदाकाक्षगङ्गा्थां काप्टाया पण्डुः कप्लि्ं शिं चत्वा सुक्मङ्ण्डे पिण्डदः कोरितीर्थं कोटं गता सोपपवेऽन्नदः गदालोले बामनके गोप्रतारेऽथ पिण्डदः घ्लात्वा नते वेतरण्याभकविंशङलोद्धतिः। गोदः पिण्डप्रदाता स्याक्करोश्चपादे पिण्डदः ततीया्थं विक्षाटा्यां नेव पिक्ष्वाण्ण्ड कणमोक्षे लपभोक्षे मस्मकुण्डे मस्मना घ्रानङ्खन्पुज्यते पा पान्नमदेवे जनादेनम्‌

रयः पिण्डा भवा दत्तास्तव हस्ते जनादन परलोक्षगते मह्यमक्षय्यप्रपातताम्‌

गयायां पितुरूपेण स्वयमेव जनादनः

तं हृष्टा पुण्डरीकाक्षं भूञ्यते ऋणत्रयात्‌ माकण्डेयेश्वर नत्वा नाभ्ना सवेन्वर्‌ नरः गृधक्टे घोतपाद कादुम्बिन्थां ।१०द्‌; पष्करिण्यां कदमाटे रामताय पण्डव्‌ः

[ गयाप्रकणम्‌ | तिस्थटीसेतुः ३५७

प्रमासेकं नमेतेतश्िायां पिण्डदो मवेत्‌ दिन्यन्तरिक्षभूमिष्ठाः पितरो बान्धवादयः ्रेतादिदूपभक्ताः स्युः पिण्डेदत्ते्मयाऽसिटाः स्थानन्नये शिायां गयाशिरसि यावता प्रमासे पेतकुण्डे पिण्डता(ण्डस्ता)रयते कुटम्‌ विषश्ञं नमस्कृत्य तक्कुण्डे पिण्डद मवेत्‌ गथानामो प्रसन्नायां गयाकोस्यां पण्डदः गदाधराप्रतो मुण्डयृष्ठच देष्याश्च संनिधौ भण्डपष्ठां नमेदादिक्षे्रपालादेसयुताम्‌ एजयित्वा भयं स्याद्िप्द्रागादेनाशनम्‌ बरह्माणं नमस्कृत्य बह्यलोकं नयेत्कुलम्‌ सुमद्वां बलमद्रं सएञ्य पुरुषात्तमम्‌ सर्वकामसमायक्तः कटमुद्धत्य नाकमाक्‌ माधवं पजयित्वा त॒ देषो वैमानेको मेत्‌ महालक्ष्मीं प्राप्य गौरीं मङ्गलां सरस्वतीम्‌ पितिनुद्धत्य स्वगस्थो गुक्तिमागोजसा सुधा; ्ादेशञादित्यमम्पच्य वहि रवर रिन्दुकम्‌ रोगादिभक्तः स्वर्गास्याच्छू(कपादृषिनायकम्‌ रज्य कातिकेयं निविद्नः सिद्धेमाप्नुवात्‌ सोमनाथं केश रामश्च ब्रह्मरुश्वरम्‌

अष्ट लिङ्घानि गुह्यानि पूजयित्वाऽथ सव माङ्‌ नारायणं वराहं नरसिहं नमाच्छूय बह्मविष्णामहेश्ाख्य निपुराय महेश्वरम्‌ सीतां रामं गरुडं वामन सप्रपूज्य सर्वकामानवाोति बह्मछोके नथात्पतून्‌ देवैः सार्धं संपूज्य देवमाद्गदाधरम्‌

फर णत्रयविनिर्धक्तस्तारपेत्सकट इम्‌ देवडपा शिला पुण्या तस्मादेवमयी शिल गयायां हि तत्स्थानं यत्र तथन विधते फल्वीक्ञं चेव चण्डीं प्रणम्यङ्गारकश्वरम

॥{ ~

३७५८ नारायणमहदिरदितः- [ गयप्रकरणम्‌ |

मतङ्गस्य पदे श्राद्धा मरताध्रमके मवेत्‌ हसत।थ काटेताथ यत्र पण्डाशरखन्नदः तन्न स्थादधरिधाराया मधुश्रवास्रि पण्डद्‌र इन्दे कपिलेश नमद्वृद्धावनयकम्‌ पिण्डदा धेनुकारण्ये पदे वे गानमच गाम्‌ सव।न्पतस्तारयच सरस्वत्या 1पण्डद्‌* शध्यामपास्य सायाह्ं नमहक्ष्मा सरस्वताम्‌ विसथ्यकृद्धवाद्रेपा वदर्बदाङ्गपारगः

गयां प्रदाक्षणाक्रत्य 1तवेप्रान्सपूज्य तप्य अन्नदानादेके स्वे करत तन्नक्षिय मवत्‌

स्म तिरलावल्यप्‌- महानदी बह्मसदों वटश्च प्रमासमुद्यन्तमथा गयाशिरः सरस्वती परेनक्षा धमपृष्ठमते कुरुक्षेत्रसमा गयायाम्‌ तथा--दिवोककां पष्करिणीं समासाद्य जतान्दयः दुर्गतिमवाभरो ति वाजपेयं विन्दति

वाजपय तत्फटं लक्षणया अथ माघपदं गच्छेद्रह्यचारा हढत्तः तच्न माघपदे चात्वा वाजपयफट ट्त ततर काोरेस्त ताथाना ववश्रता मरतषम तत्राभियेक्षं करवीत तीथकोस्यां बुधा नरः पृण्डरकमवाप्रत 1वध्णटक्रि गच्छत

अभिषेकः घ्रानं पण्डकं यागविशेषफटम्‌

तथा--बह्मणः सरसि राजेन्द्र बह्मणा यूप उच्छरतः यपं प्रदक्षिणीक्रत्य वाजपेयफलं ठमेत्‌

तथा-तन एष्करिणीं रम्या सुषुम्ना नामि नामतः श्राद्धं मवति चानन्तं तत्र दत्तं महीदुय तथा--~कनकेश्चं केदारं नारसिहं वामनम्‌ रथमार्भ्‌ समभ्यच्यं पितन्सव।न्स तारयेत्‌

तष्योक्घन्तं प्रकृत्य

थोनिद्रारं तत्रैव विश्रुतं मरतषम

[ मयप्रकणम्‌ | त्रिस्थलीसेतुः २७९

तत्र गता विमुच्येत पुरुषो योनिसंकटात्‌ तथा तत्रैव पश्चदिनान्येव गयकृत्यमुक्तप- वाप्यां स्नानं मतङ्गस्य धर्मपषठे परेऽहनि श्रद्धपिण्डौ ततः कार्यौ मध्याद्वे कूपयूपयोः बरह्मणः सरसि श्वात्वा कृत्वा युप प्रदक्षिणम्‌ तुतीयदिविसे रुषाच्छराद्धं पिण्डावसं चनम्‌ महानद्यामुपस्परर्य तपयेव्पितुदेवताः अक्षथाहमते लोकान्कलं चेव समुद्धरेत्‌ गयाशिरसि तत्कर्थाच्छाद्धपिण्डा चतुथके पश्चमे दिवसे गच्छेद्रटमक्षयसज्तकम्‌ इति अत्र पराणान्तरे कमान्यत्वेऽपि मूयस्त्वन्यायेन वायवाय एवोत्पत्त- स्तदजसार एव कायं इति प्रागेवोक्तम्‌ विशकाटतत्‌ धन्य पचाव काङ्ा वायवीयोक्तक्रमेण कायाणे यद्रा वथच्छ येन केन चत्करमेण क्रपतोऽक्रमतो वाऽपि गयायात्रा महाफला = इत्यान्नयाक्तारत्यम्‌ तमेव एवं गयाङ्क्ये निष्वूढे ततो निगंमनकाठे गदाधरपजास्तति प्रार्थनाः क्यः ' स्तुता सप्राथयेदेवमादृद्व गदापर्य इत्यायेपएुरा- णवचनात्‌ स्त॒तिपराथने प्रथोगे वक्ष्यते इति भरीमद्मद्रमिश्वरसूरिचनुनारायण मह विराचते तिस्थलीसेतां गयाप्रकरणे गयाकरत्यम्‌

इति गपाप्रकरणं समाप्तम

@ ®,

समापोऽयं जिस्थदी सेतुः