आनन्दाश्रमसंस्कृतम्रन्थाविः । न्थाङ्ः ७९ नित्यानन्दकृतमिताक्षराब्याख्याषमेता छान्दोग्योपनिषत्‌ । वे० रा० रा० वेद्योपाद्वं रगनाथशालिभिः संशोधिता । साच हरि नारायण आपटे इत्यनेन पुण्याख्यपत्तन आनन्दाश्रममुद्रणदयं आयसाक्षरेभुंद यित्वा प्रकाशिता । ~ जकनाााान --= भन > दालिवाहनक्ञकाब्दाः १८३७ खिस्तान्दाः ९९१९ ( अस्याः सर्वेऽधिकारा राजङ्राप्तनानसारेण स्वायत्ती कृता > मूल्य रूपकद्वयम्‌ ( ₹० २) आदशंपुस्तको्ेखपत्रिका । न + न ° = अस्यारछान्दोग्यमिताक्षरास्यदीकायाः पुस्तकानि यैः परहितेकष- रतया दत्तानि तेषां नामानि संज्ञाश्च प्रदहय॑न्ते-- ( क. ) इति पज्ञितम्‌ --टीकापुस्तकम्‌ । वे० श्ञा० सं० के० राम्ञालिणां हयसुरनिवा सिनाम्‌ । ( ख. ) इति सक्तितम्‌--टीकापुस्तकम्‌ । वे० शा० सं० बडटीकरोपनामक- मातण्डदीक्षितानाम्‌ । णी 2 १ 3ॐ> तत्स द्रह्यणे नमः । सामवेदीया छान्दोग्योपनिषत्‌ निदयानन्दक्रृतमिताक्षराव्याख्यासमेता - अथ छान्दोग्योपनिषश्'ख्या मिताक्षरा प्रारभ्यते ॥ योऽनन्तो ऽनन्तशक्तिः सुनति जगदिदं पाठयत्यन्तरात्मा सविदयान्ते निपीय स्वकमरहिमगतः सत्यचिन्मूर्तिरास्ते ॥ योऽनुम्रः सजनानां परमाहेततमः पापिनामृम्रमूर्तिः सोऽस्माकं वाज्क्िताथान्प्रदिशतु मगवानात्मदः ्रीन्‌र्तिहः ॥ ९ ॥ यन्परटप्रवहत्पवित्रपयसः संपेवनादेव मे रागद्वषमदामिधा प्रहगणा नेशुः स सतापिनः ॥ यत्सप्तारपरिश्रमापहदयाततशीतटामोदभा- ग्वन्दे तत्पुरुषोत्तमाश्रमगुरोः पादारविन्दद्रयम्‌ ॥ कृत्वा छान्दोग्यनाख्रया उपनिषदे विज्ञगोचरां टीकाम्‌ । भूयोऽद्पवृद्धिगम्यां नित्यानन्दो मिताक्षरा र्व ॥ देवतोपास्तिप्तहितकर्मताध्यकेवलकरमप्ताध्ययोरमयोरपि माग॑योनांऽऽत्यन्तिकी पुरुषाथ॑- पिद्धिः काम्यफटस्य सयि्णुतवात्सातिरायित्वात्परतन्त्रत्वादङ्गवेकरथा्यनकविप्र पहतत्वाच् | नित्यनेमित्तिकयोरपि गर्भवाप्तादिहेतुप्वादन्प्रापकत्वान्निषिद्धस्य चानर्थरूपतायाः प्रतिद्ध- त्वात्‌ । ततो विरक्तानां निरवधपुरषाथेनिज्ञासूनामुपनिषदारम्यत इति काण्डयोरहेदुरेत॒म्ठ- क्षणः संबन्धः । ततोपास्तनानां चित्तशुद्धिद्वारा ज्ञानकारणत्वात्कारणस्थ च कायौन्नियतपव- मावित्वप्रिद्धेः स्राकारवर्तुविषयत्वेन मन्दमतीनां तत्र स्थेथप्तमवाच्च प्रागुपदेशः । तत्र भराङ्ते पुरुषे कर्माम्यापस्कनादिवास्तनया दटीकृतत्वात्कर्मपरित्यागेन कंवलोपाप्तने चेतः. समपणाशक्तेरङ्गावबद्धकमपगरद्धिफट्कं तावदुपाप्तनमाह-- १ ख. तानि प्र २क. त्मनः श्रीः । ३ क. भान्मरग्यं त | ४ क, पिमभागः। " ५ ख, -सिदिला- । २ निष्यानन्द्‌कृतमिताक्षरव्याख्याक्तमेता- । प्रथमाध्यायस्य ओमित्येतदक्षरमुद्रीथयपासीत । ओमिति हयुद्रायति तस्योपव्यास्यानम्‌ ॥ १॥ ओं पित्यतदक्चर वणय द्धरमक्त्यवयव. परमात्मप्रत।कत्वनापाप्तात तदछक्षणया । तस्य त२षणत हतमाह्‌-ज त हीति ॥ हि यस्मादुद्ध।तामत्यारम्याद्रायप्युद्वाधा- स्यस्तामभक्तिं निव॑तंयत्यत आकार उद्वीथः । तस्य गणादिविवक्षयाऽऽह-- तस्याति । तस्याक्षरस्पोपव्याख्यानमृपकारकाणां रसतमस्वादिगणादीनां विश्पष्टमाख्यानं कथनं प्रवतत इति शेषः ॥ ९ ॥ तदेवारुवतेयैन्‌ रपतभत्वादिगुणं मूमिकापृवकमाह-- एषां मृतानां परथिवी रसः पृथिन्या अपां रसः । अपामोषधयो रस ओषधीनां पुरुषां रसः परु- धस्य वायसा वाच कयस कचः साम रसः साश्न उद्रीथा रसः॥२॥ एषां चराचराणां मूतानां पृथिवी रसः सारः । तस्यास्तत्कारणत्वात्‌ । परथिव्या अपो रसो ऽपां तत्कारणत्वात्‌ । अपामोषधयो व्रीद्यादयो रपः | ओपधीनामप्कायत्वात्‌ । गोर पादौ कार्येऽपि रक्षशब्दप्रयोगद्र्शनात्‌ । ओषधीनां पृस देहौ र्तः } तस्यान्नपारेणा- मत्वात्‌ । परुषस्य वाग्र्तः । तदवयवानां वचःपाधिषठनत्वःत्‌ । वाच ग्रस्तः । तस्य वाक. वत्यत्वात्‌ । कचः प्राम रपः । तस्यगध्यूदत्वात्‌ । साम्न उदूगीव उद्भीभावयव जकारो रपः । तस्यौकारपृबकत्वात्‌ ॥ २ ॥ स एष रसाना^ रसतमः परमः पराध्याऽ्टमो यदुद्राथः ॥ २॥ अतः प्त एष मूतानामुतरोत्तररसानामतिशयेन रपो रपतमगुणः परम उत्कृष्टो यतः परार्ध्योऽषि स्थानं प्रच तदये च परार्धं तदतति पराध्यः प्रमात्मस्थानार्हः । अष्टमः प्रथिव्यायुक्तरसप्तस्यायां मध्येऽ्टमप्तख्याप्रकः । यदद्रीर्थः। य ओं वा॥३॥ उद्रीधावयव ओकारे रसतमत्वगुणं विधायाऽऽ्निगुणं विधातुमुक्तगजातिरिप्यरूपा धतिः पृच्छति-- कतमा कतमक्षतम्च्करतमत्साम कतमः कतम उद्वाथ इतिं रिमृष्टं मवति ॥%॥ कतमे ते । उक्तानार्क्तामजातीनां मध्यं वाच ऋमप्त इत्यत्र कतमा कतमा चक्त्वा- १ य. क्षरवणश्मुद्धीथम । २ख. °यन्तीर। ३ ख. भमत्वग०|४ ख.शनां च चः सा| ५ ख. ष्ठानात्‌” । ६ स. ध्यः य उ ! ७ ख. क्क्फाक° । १ प्रथमः सण्डः ] छान्द ग्योपनिपत्‌ । ३ कारक्चजातिर्विव्िता, कतमत्कतमत्ताम सतामजातिः कतमः कतम उद्रीथ इतिषिमृष विचारितं स्यृष्टं भवति । अन्न वीप्पात्रयं तु तत्तञ्जातिन्नने श्रद्धातिरकप्रदरनाथम्‌ ।॥ ४ ॥ व (क एवं शिप्यरूपेण चेद्धि श्रुतिराचार्यख्पोत्तरमाह-- वागवकप्राणः सामोमित्यतदृक्षरमरद्रीथः। तद्रा एतान्मिथ॒नं यद्वाक्च प्राणश्चक्चं साम च॥ ५॥ वागेवेति । वाणकग्जातिवीच ऋग्योनित्वात्‌ । प्राणः पश्ववृत्तिकः साम पामनातिः, प्राणन्टेन ह गीतिरुतपद्यते । ओ भित्यतदक्षरं प्रकरतमवाद्रीथस्तस्यी द्रीथावयवत्वात्‌ | अथ तद्ुणान्तरं सर्वकामावापतिरूपं विदधाति- तद्रा एतदिति । तदत्र प्रतिद्धं मिथुन दद कि तत्‌, यद्राक्प्राणश्चेति। एतयारेव विशेषणम्‌ --ऋक्च साम चेति। क्छक्ामाप्मनाऽभि- ग्यक्तयारेव वाक्प्राणयोर्मिंथनत्वं प्रदर्शनार्थम्‌ । ततश्क्माप्मनाऽभिव्यक्तो षरकप्राणो मिथुनं ददमेकमषेत्यथः ॥ ९ ॥ तदेतन्मिथनमोमित्येतस्मिन्नक्षरे सर्सज्धते यदा षे मथनां समागच्छत अपयतोवे तावन्योन्यस्य कामम्‌॥ ६॥ तदेतद्वक्प्राणात्मकं मिथुनमोमित्येता्िनक्षरे संसृज्यते सबध्यतेऽन्तरभवरत्योकारस्य षाडयष्वात्‌ । प्राणनिषा्यत्वाचच । उक्त मिथुनघ्य क।मापयिततवं रए्ान्तेनाऽऽ्ह- यदेति । यदा वै यदेव मिथुनो भिथुनावयवौ सीपसौ प्राम्यकर्पणि समागच्छत सथुग्येयातां तदा तो स्रीपुप्तावन्धोन्यस्यतेरतरष्य काममभैष्टमापयतो यै प्रापयत एव यथा, तथोक्तं मिथुनमित्यथः । तथाच स्वात्मानुप्रविष्टेन मिथुनेन एवकामापिगुणवच्च- मकारस्य सिद्धमित्यभित्रायः ॥ ६ ॥ एवर्मोकारं प्रापिगुणविशिष्ठं निरूप्य तदुपापतनस्य गुणकल्पाह-- आपयिताह वे कामानां मवति य एतदेषं विद्रानक्षरमूद्थमुपास्ते ॥ ७ ॥ आपयितेति । आपयिता प्रापयिता ह वे कामानाममिङषितानां यजमानस्य भवति कौ उद्वाता । य एतदक्षर्मोकारसुद्रीथसुद्धीथावयवमुनमेवं व्यापि गुणवद्धद्राज्ञानचुपास्ते प्त इत्यथः ॥ ७ ॥ १ ख. कामरितुः 1 २क.ख.य उ रेक, रमुद्रीधा" । . नित्यानन्दक्रतमिताक्षराव्याख्यासमेता- [ प्रथमाध्यायस्य सश्द्धेगुण विधातुमाद-- तद्रा एतदनुज्ञाक्षरं यद्धि किंचानुजानात्योमि- त्येष तदाहैषो एव सभर द्धिय्दनज्ञा समधयिता ह वे कामानां मवति य एतदेवं विद्रानक्षरमु- द्रीथमुपास्ते ॥ ८ ॥ त दिति । तेदेतदोकारमृक्तरक्षणमनुज्ाकषरं व प्रपिद्धम्‌ । कुतः। यादवै किंच यक्किचना- पनानातीदमन्नादि मया ग्रदीतन्यमित्युक्ते तद्विषयां ह्यनुन्नां प्रयच्छति तदनुमन्तन्य प्रतयो. पिप्येवाऽऽह वदत्योमिस्येवाऽसन्ञां प्रयच्छति । अत एवं समरद्धिहेतुत्वादेषा उ एव मम्‌- द्विर॑धिका यद्रृज्ञा याज्ञा । रएतद्रणोपाप्नफटमाह-समधेयितेति । समधयिता . पूरयिता ह्‌ पै कामानां यजमानस्य मवति 4 कः । य उद्रातैतदक्षसेभवं पमृद्धिगुणके विद्वाङुपास्ते । यथोक्तं निगुणमक्षरमपाह्स्यस्वाय स्तोति-- तेनेयं चयी विया वतत आमित्याभ्रावयत्यो- मिति शश्सत्योमिष्युद्रायत्येतस्येवक्षरस्पाप- चित्य महिश्ना रसेन ॥९॥ तेनेयमिति । तेन यथोकतेनाक्षरेणेयं प्रपिद्धा यी विद्या वेदत्रयीनिर्वत्यै॑कमं वर्ते परषतते । त्रयीविद्याशब्देन तद्धिहितकमेरक्षणायां प्रतिद्धिमुदाहरति--आमितीति । जो मिल्याश्रावयत्यष्व्ुः । जौमिति शंप्तति होता । ओमित्यदरायत्युद्राता । स्त॒प्यन्तरमाह- एतस्येति । तच्च कर्मतस्येवाक्षरस्यापचित्ये पूजा्थमपीश्वरस्याक्षरपरतीकत्वात्‌ , किं च तच्च कर्मेतस्थेवाक्षरस्य महिप्ना ऋत्विग्यजमानादिरक्षणविकारेण रेन त्रीह्यादिनिवृत्तन पृरो- डाशादिना त्रयी विद्या वंत इति पूवेण सबन्धः । उक्तं ज्ञानप्तहितं कम फटातिशयह्‌- त्रित्यथः ॥ ९ ॥ उक्ताथद्‌ाडाय पुवपक्षयति-- तेनोमौ कुरुतो यश्चैतदेवं वेद यश्चन वेद्‌। नानातु विद्या चाविद्या च यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं मवर्तीति खत्वेतस्येवाक्षरस्योपव्यास्यानं मवति ॥ १०॥ इति प्रथमाध्यायस्य प्रथमः खण्डः ॥ १ ॥ सवय कयियस्तनय्यन्यरसतष्ययो १ स, तदक । २ क, रभे कामाय । २ द्वितीयः खण्डः ] छान्शोग्यापनिषत्‌ । ५ तेने ति। तेनाक्षरेणोभावपि कर्म ङुरुतः को यश्चेतदक्षरं यथान्याख्यातं वेद्‌ यश्च तथान षेद न जानातीति । अतस्तयोः क्म॑सामथ्योदेव फटपिद्धौ न ज्ञानकरतो विदषः फटातिशय इप्येतत्परिहरति-नाना च्विति । तुशब्दः पर्वपक्ष्यावृ्यर्थः | यतो विद्या चोपाप्नना ह | अविद्या च कमे नानाफटं एथक्फलम्‌ । अतो यदेव कम विद्ययोद्रीथायङ्खमात्रविष- धया श्रद्धया तात्पर्यणोपानिषदा देवतादिविषयोपासनात्मकया युक्तः सन्करोति तदेव करम वीयवत्तरमतिश्येन वीर्यवद्धवति एवमुक्तगणत्रयविरिष्टो द्रीोपासनमुपसहरति- इति खात्वति । इत्यवे खटुपाने प्रयुक्तरपतमत्वादिगुणविरिष्टस्येवाक्षरध्य ग्याष्यानमि स्यथः ॥ १० ॥ इति प्रथमाध्यायस्य प्रथमः खण्डः ॥ १ ॥ ( अथ प्रथमाध्यायस्य दितीयः खण्डः । ) अथास्येवाक्षरस्याभ्यात्मादिभेदेन मुख्यप्राणादिरष्टयोस्य्वा् प्राणश्द्धस्वमाख्यायि- कया निषार्यति- देवासुरा वे यत्र संयतिर उमये प्राजापत्या. स्तद्ध॒ देवा उद्रीथमाजदरुरनेनेनानमिमवि- ष्याम इति ॥ १॥ देवासुरा इति । प्राजापत्याः प्रजापतेर्यजमानावस्यस्य कर्मिणो ऽपत्यवल्स्यिताः प्रानाप्स्याः । देवाश्चासुराश्च देवासुराः । देषा घोतनात्मकाः सात्विकाः करैवृत्तयः । असुरा अमुष्वेव रमणाद्रानप्तास्तापसाश्च कमवृत्तयः । त एवेमये ह किट वै यत्र यध्मिन्नन्यो- न्यविषयापहारटक्षणे निमित्ते प्येतिरे प्रतिदेहमन्योन्यवृरयुद्धवाभिमवरक्षणं सङ्प्रामं कत. वन्सः । त॒त्र सर्ग्रामनिमित्ते ह देवा उद्भीथमुद्रीथकर्मोपरक्षितं सामयागमाजहुरादतवन्तः । अनेन कर्मणनानपुरानभिमविष्यामः परामवं करिष्याम इत्यवममिप्रायवन्तः ॥ १ ॥ ते ह नासिक्यं प्राणमुद्रीथमुपासांचकिरे तर हासुराः पाप्मना विविधुस्तस्मात्तेनोमय जिघति सुरमि च दुर्गन्धि च पाप्मना द्येष विद्धः ॥ २॥ ते देवा नास्सिक्य नाक्तिकायां मव प्राण तदमिमानिनं देवसुद्धथमपापांचकरिरे नािक्य- प्राणदृष्टधोद्धीथावयवमाकारमुपासितवन्त इति यावत्‌ । तं देवेरित्यमुपास्यमानं भाणदेवं १ स. -सनोपघु" । २क. ननं प्राणद । 4 नित्यानन्दक्रतमिताक्षराव्यास्यासमेता- | प्रथमाध्यायस्य हासुराः खामाकिकेन्दियवृततिरूषाः स्वीयेन पाप्मना सङ्खरुक्षणन विविधुविद्धवन्तः संयोनितवन्तः । तस्मात्कारणात्तेन घ्राणेन लोक उभयं सुराम च दुगन्ि चेत्युभयविधं गन्पं गृह्णाति । रि यस्मात्पाप्मनेष घ्राणास्यः प्राणो विद्धः ्ंयोजितः ॥ ९ ॥ अथ ह वाचमुद्रीथमुपासांचकरिरे तार हासुराः पाप्मना विरिधुस्तस्मात्तयामय वदृति सत्य चानृतं च पाप्मना हयेषा विद्धा ॥ ३५ अथ ह चक्षुरुद्रीथमुपासांचक्ररे तद्धासुराः पाप्मना विविधस्तस्मात्तेनामय परयति दश. नीयं चादशनीयं च पाप्मना दयतद्धिद्धम्‌।।४॥ अथ ह भोच्रमुद्रीथमपासांचक्रिरे तद्धास्राः पाप्मना विविधुस्तस्मात्तनामयः शणोाति भ्रव- णीयं चाश्रवणीयं च पाप्मना हयेतद्धिद्धम्‌॥५॥ अथ दह मन उद्रीथमुपासांचकिरे तद्धाञ्राः पाप्मना विविधुस्तस्मात्तेनोमय संकल्पयते संकत्पनीयं चासंकल्पनीयं च पाप्मना द्येत- द्विद्धम्‌ ॥ ६॥ जथ ह वाच चक्षुः श्रोत्र मन इति पयायाः पमानाथाः ॥ २॥ ४॥५॥&॥ अथह य एवाय मुख्यः प्राणस्तमुद्र।थमुपा- सांचाकेरे त५ हासुरा कत्वा विद्ध्व॑सुयथाऽ हमानमाखणमत्वा विध्व भसत ॥ ४ ॥ अथ प्राणादिषु नैराद्यानन्तरं हेवायं प्रपिद्धो म॒ख्यो मुख मवो मुख्यः प्राणः । तमद्रीथमुपाप्ताचक्रिरे तमुपास्यमान मुख्य प्राणं हासुराः पूवाम्याप्तवशेन ऋत्वा प्राप्य विदध्व॑सुः स्वयमेव विनष्टाः । कथं यथा लोकेऽदमानं पषाणमाखणं न हक्यते खनितुं विदारयितुमित्यखणः प्त एवाऽऽलणस्तमत्वा प्राप्यारथाच्छरयन्तराचच पंुिण्डो विध्व॑पेत विशीरयेतेवमेव विद्ध्व॑सुरिति संबन्धः ॥ ७ ॥ उक्तगुणयोः फले आह- एदं यथाऽङमानमाखणमगरत्वा विध्वभसत एव ^ हेव सख विध्वनसखते य एवविदि पापं कामयते यश्चेनमभिदासति स एषोऽरमाखणः ॥ ८ ॥ एव यथेति । यथाऽसानमाखणण्त्वा परपुषिण्डो विध्व॑प्तत एवं हैव विध्वंप्ते । प . २ द्वितीयः खण्डः 1 छान्दोग्योपनिषत्‌ ७ कः | य एवेषिदि यथाक्तप्राणगुणविदि पापं तदनहं कतै कामयत इच्छति । यश्चनं प्राणव. दममिदाप्तति हिनस्ति ताडनादिप्रतिकृटं कर्‌ाति सः 1 यस्मास्प एष प्राणविदसमाखण स्वारमाखणो प्रधृष्य: ॥ ८ ॥ ( प्राणादिदेवताः पाप्मविद्धा न तु प्राणदेवतेत्यत्न कि गमकमिलयत आह- नेवेतेन सरमि न दुगन्धि विजानात्यपहतपा- प्मा ह्येष तेन यदश्नाति यत्पिबति तेनेतरान्पा- णानवति । एतमु एवान्ततोऽबित्वोत्कामति व्याददत्येवान्तत इति ॥ ९॥ नैवैतेनेति । हि यस्मारैवेतेन सृख्यप्राणेन सुरमि न च दुर्गन्धि वस्तु विजानाति तस्मादेष प्राणोऽपहतपाप्मा । किंच प्राणविषयस्यास्ताधारणामावादपि न त्य पाप्मप्तबन्ध इत्याह- तेनेति । तेन कत्वा छोको यद्शभ्ाति यत्िबति तेनाह्ितेन पीतेन चेतरान्प्राणा- दीन्प्राणानवति पाख्यति । तदुपमुक्तान्नप्य कायकरणसंवातास्थतिहेतुत्वे मानमाह- एतमु एवेति । अन्ततो ऽन्तकाल एतमु एतं तं मुख्यं प्राण तद्‌वृ ्तिहैतुमूतमन्नपानमाओदि- स्वाऽरुन्ष्वोत्करामति प्राणादिरियथः । तदा तेषामननप्राप्त्यमावादेवोत्करान्तिनं त्वशिशिषा- भावादित्यत्र गमकमाह--घ्याददा तीति । व्याददात्येव मृखविदारणं करोप्यव । अन्त्‌- तोऽन्तकाट इत्यतो ऽररिपाऽस्त्यवेति निश्चीयत इत्यथः ॥ ९ ॥ एवं शुद्धत्वगुणदिविशिष्टे द्धोपाप्तनसुक्त्वाऽऽद्धिरपस्ववृहस्पतित्वायास्यतगुणकपाण- रिविरिष्टो द्वीथापाप्तनं विदधाति- ५ हाद्धिरा उद्रीथम॒पासांचक्र एतम एवाऽऽ ङ्धिरसं मन्यन्तेऽङ्गानां यद्रसः ॥ १०॥ तहेति। त ह प्राणमद्रीथमङ्गिरा नामपिरपापरचक्रेऽता ऽन्य एतमु एव प्राणमृद्री. थमाङ्गिरप्माङ्धिरसगणविरिष्टं मन्यन्त उपास्ते । कुतः । अङ्गानां हस्तादीनां यद्स्मादुद्रीथः प्राण एव सर्‌ सरसोनाप्तावाङ्गिरपसः ॥ १० ॥ तेन त> ह बृहस्पतिरुद्भाथमुपासांचकर एतमु एव बहस्पतिं मन्यन्ते वाग्वि बृहता तस्या एष पतिः ॥ ११॥ तेन तई हायास्य उद्रीथमुपासांचक्र एतम एवायास्यं मन्यन्त आस्याद्यदयते ॥ १२॥ (र्‌ चृहस्पातिदेवपुरो दितः । रेपं॒प्तमानम्‌ । तत्र हेट्वाण्ि यप्मादूवृहती । तस्या वाच ट नित्यानन्दकृतमिताक्षरान्यास्यासमेता- [ प्रथमाध्यायस्य - एष प्राणः पतिः । तेन अयास्यनामा ऋषिः । शेषं प्मानम्‌ । यस्मादास्यान्मुखाद्‌ यते निर्गच्छति तेन प्राणोऽयास्यः ॥*११ ॥१२॥ तेन तभ ह बको वाटम्या विदांचकार ।सदह नेमिक्षीयानासुद्राता बमूव स ह स्मेभ्यः कामानागायति ॥ १३॥ किच तं ह प्राणं बको नामतो दद्मस्यापप्यं दाहम्यो विदांचकार ज्ञातवान्‌ । सत कको ह विदित्वा नैमिशीयानां निमिदाक्षतरोद्धवानां पत्रं र्वतामुद्राता बमूव प्त उद्रतिम्यो नेमिशीयेम्यः कामानमिरुषितानागायति स ॥ १६॥ आगाता हवे कामानां मवति य एतदेवं विद्रानक्षरमुद्धीथमुपास्त हत्यध्यात्मम्‌ ॥१४॥ हति प्रथमाध्यायस्य द्वितीयः खण्डः ॥ २॥ अतोऽन्यो ऽप्यागाता प्रापयिता इ वै कामानां मवति य उद्रातेवं प्राणाप्मकं विद्रने- तदक्षरमोंकारम॒द्रीयावयवमुप। स्ते सोऽपि । इत्थवमृक्तमध्यात्मं दशेनमिल्यथः ॥ १४ ॥२॥ इति प्रथमाध्यायस्य द्वितीयः खण्डः । [, ऋ) पा ( अथ प्रथमाध्यायस्य तुनीयः खण्डः । ) यके कवने अध्यात्मप्राणदृष्टवेो द्वीथोपाप्तनकथनानन्तरमधिदेवतं देवतामधिकरल र्त म्‌ | कथय एवाप्तावादित्यस्तपति तमृद्रीथमुपाप्रीत, आदित्यदृष्टवोद्धीयसुपासीतेति यावत्‌ । कस्मात्‌ । उथन्ुद्रच्छन्वेष सविता प्रनाम्यः प्रजाप प्रनानामत्नोत्पत्यथमुद्ायत्युद्राता ताद्हुद्गा- यतति षाऽतस्तभोपाप्ननम्‌ । तद्रुणमाह-- अथाधिदैवतं य एवासं तपति तमुद्रीथमुपा- सीतादयन्वा एष प्रजाभ्य उद्वायति । उद्य स्तमो मयमपहृन्त्यपहन्ता ह वे मयस्य तमसो मवति य एवं वेद्‌ ।॥ १॥ उद्यन्निति । उद्न्सविता नैशं तमस्तज्ं च मये प्राणिनामपहन्ति नाशयति । एतदरुणोपासनफलमाह--अपहन्तेति । अपहन्ता वै मयस्य जन्मपरणादिलक्षणस्य १ क, तेगानं । २ त्तयः खम्डः .| छगन्दोग्यापनषत्‌ । ९ तमप्तश्च तत्कारणस्याज्ञानस्य मवति । कः । य एवमुक्तगुणमादित्यं वदोपास्ते सः॥ १ ॥ अध्यात्माधिदेवतयोरेकोपापतनविवक्षया गणादिपताम्यमाह- समान उ एवायं चासो चोष्णोऽयमुष्णोऽसों स्वर इतममाचक्षते स्वर इति प्रत्यास्वर इत्यमुं तस्माद्रा एतमिमममुं वचोद्रीथमुषा- सात ॥ २॥ समान इति । उ अपि स्थानतो भिन्नोऽप्यये प्राणो गुणतो नामतश्च सवित्रा समानस्तल्य एव । अप्त वा आदित्यः प्राणेन पतमान: | कथम्‌ । उष्णोऽयं प्राण उष्णश्चाप्ती सविता । तथा स्वरति गच्छतीति स्वर्‌ इतीमं प्राणमाचक्षते कथयन्ति स्वर इति । प्रत्या- वृ स्था ऽऽगच्छतीति च प्रप्यावरृच्या स्वर्‌ इत्यम्‌ समितारमाचक्षतेऽस्तमित्वा पृनरुदयास्प्राणस्य पुनस्तस्मिनेव देह्‌ऽनागमान्न प्रत्यास्वरत्वमपि नाभयः । यस्माद्वं गुणनामम्यां स्ताम्यं तस्मा एतभिम प्राणममुं चाऽऽदित्यमकीक्ृतथ द्रीधम॒पापीत ॥ २॥ अथ प्राणव्रत्तिविक्षेषरष्टया द्रीथोषासनमाह- अथ खलु व्यानमेबाद्रीथमुपासीत यद्व प्राणि- तिस प्राण यदपानिति सोऽपानः । अथ यः प्राणापानयाः सधिःसव्यानोयो व्यानः सावाक्‌। तस्माद्प्राणन्ननपानन्वाचममिव्या- हरति ॥ 3 ॥ अथ खल्विति । अथानन्तरं व्यानभवद्रीथमपाप्ीत | व्यानस्वरूपमनतरभदन दश्चयति- याद्‌ ति । यद एरूपः प्राणिति स॒ुखनापिकाम्यां वायुं बहिनिःप्तारयति प्त प्राणः | प्राणो वायुवृत्तिविर्‌(षः। यदपानित्यपन्धत्तिति मुखनास्षिकाम्यामेव वायुमन्तराकषयाति स॒ व्यानो वायु- वृत्तिविशेषः । अथानन्तरमुक्तलक्षणयाः प्राणापानयायः सात्रस्तयोवात्तविशेषः स व्यानः । तस्य वी्वत्कमहेतुप्वात्तदपाप्ननभित्याह--यां व्यान इति। यो व्यानः स्रा षाक्‌ | यस्मात्पा व्यानमात्रनिवृ(व)त्या । तस्मादप्राणन्ननपानन्प्राणापानन्यापरमकुवन्वाचमाभे. व्याहरत्युचारय१ ॥ ३ ॥ तथा वागिव्ेषाग्धचस्रक्स्य साम सापावयवं चोद्धीशं उानमा्निर्वत्याभित्याह-- या वाक्सर्तस्मादप्राणन्ननपानन्नचममभिव्या- हरति यक्तत्साम तस्मादप्राणन्ननषपानन्साम जनिमन न 9-9-०9 ० जः -- --- ~ ---- ------ न 09 न ००० -----~-~“~ ~~~ “~~~ ~` --------------------- न~ ~ १ ख. स्तत्स्धात्र | व 1 नरि रीण षको क पकक | १० नित्यानन्दकृतामि ताक्षराष्याख्यास्मेता- [ प्रथमाध्यायस्य- गायति यत्साम स उद्वधस्तस्मादप्राणन्ननपाः नन्चुद्रायति ॥ ४॥) या वाक्पा क्मेत्यादि प्मानायम्‌ ॥ 8 ॥ अता यान्यन्यानि वीयंवन्ति कर्माणि यथाऽ- येमन्थनमाजेः सरणं हट स्य धनुष आयमनम- प्राणन्ननणानर्स्तानि करोत्येतस्य हेतोव्यान- मवाद्वीथमुपासीत ॥ ५ ॥ अतोऽस्माद्रगायमिहरणादन्यान्यपि वीयवन्ति कर्माणि प्रयत्नाधिक्यनिषत्यानि । यथा ऽग्रमन्थनमाजभयादायाः सरणं धावनं दस्य धनष आयमनमाकषणमप्राणन्ननपान स्तानि कराति । एतस्य हेते।रतस्मारेवाक्तकारणाद्वयानमेवेद्रीथमुपासीत नान्यद्वृच्यन्त्‌ फलं चेतद्रणानुखूपं द्रटन्यमित्यथैः ॥ ५ ॥ उद्रीयोपापनप्रसङ्गेन तत्तदक्षरोपाप्तनमध्यात्माभिमूताधिदेवभेदेनाऽऽह-- अथ खलृद्धीथाक्षराण्युपासीतोद्रीथ इति प्राण एवोत्प्राणेन द्ुत्तिष्ठति वाग्गीवाचो ह गिर इत्या चक्षतेऽन्न थमन्ने हद सव < स्थितम्‌ ॥ ६ ॥ अथ खल्विति । उद्रीथनामाक्षराण्षुपा घीतेत्युक्ते मक्त्यक्षरोपाप्नशङ्कां वारयति उद्रीथ इसतान्यक्षराणि । तच्च प्राण एवोदक्षरे प्राणृष्टिः कत्या । कुतः प्राणन हि यस्मात्र्वो छोक उत्तिष्ठति वाग्गीर्वाचो ह गिर इत्याचक्षते शिष्टाः । अन्न थमन्ने हि यस्मादिदं सम॑ प्राणिति स्थितम्‌ । यरेवोदन्तरिक्षं गीः पराथेवा थमादित्य एवा. दरायर्गीरिथिस्थ< सामवेद्‌ एवायजुवंदो गीक्र- ग्वेदस्थं दुग्धेऽस्मे वाग्दाह यो वाचो दोहो ऽ- स्रवानन्नादाो मवति य एतान्येवं विद्रानुदरथा- क्षराण्युपास्त उद्धीथ हति। ७॥ तथा घेद्रवो दित्यादि मानम्‌ । एतदुपरप्तनफटमाह--दुग्ध इति । अस्मा उपाप्तकाय वाग्दोहं दग्धे दोग्धि | कोऽप दोहो यो वाचो वाचं दोह ऋग्वेदादीनां स्वाधीनोच्चारणत्व- रक्षणः । फिचान्नवान्म्भूतान्नोऽन्नमत्तीत्यन्नादश्य दी्तासिमेवति । कः । य एतानि प्राणादि. श, [0 रूणोक्तान्युद्गीथा्षराण्येवमुत्थानादिधर्मक्राणि विद्वादपास्ते कथमुदूगीथ दत्थवमित्यथः॥७॥ १ तृतीयः खण्डः | छान्दोग्योपनिषत्‌ । ११ वाक्पमद्धयादिफटकमपुषापननमुपदिद्य फङपतमृद्धियया मवति तत्प्रकारं ज्ञानं एर्वकाम्यो. पा्तनरोषम्‌तं प्रापाङ्गकं विदधाति- अथ खल्वाक्षीःसप्रद्धिरुपसरणानीव्युपासीत येन साघ्ना स्ताध्यन्स्यात्तत्सामोपधाक्त्‌ ॥ ८ ॥ अथ खल्विति । अथोक्तोपापतनानन्तरमाशीःपमद्धिराशिषः काम्यस्य फटस्य समर द्धियथा मवेत्तथा विधीयत इति शेषः। उपपतरणान्युप्तेभ्यानि व्ययानि वस्तुनीवयेवमुपाप्तीत। तान्येव दशयति-- येनेति । येन सताग्ना प्तामविरेषेण स्तोप्यन्प्याद्धेदद्‌गाता तस्म. पथविदुपसरदृत्प्त्यादिभिधिन्तयत्‌ । यस्याम्रानि तागचं यदार्यं तमृषिं यां देवता. मभिषटोष्यन्स्यात्तां देवतामुपधावेत्‌ ॥९॥ यस्यामरा तत्साम वतेते तामचमृम्देवताद्मिरुपधवेदिति प्रस्पकं संबध्यते । यदुर्षिय साम तं चर्पिं यां सामदेवताममिष्टोष्यन्स्यात्तां च दवताम्‌ ॥ ९ ॥ येन च्छन्दसा स्त।ष्यन्स्यात्तच्छन्द्‌ उपधावेयेन स्तामेन स्तोष्डमाणः स्यात्त स्ताममुपधावेद्‌ ॥ १०॥ येन गायतणादिच्छन्दपा स्तोष्यन्स्यात्तच्छन्द्‌ः । येन तिवृदादिस्तोमेन स्ताप्यमाणः स्यात्तं॑च स्तोमम्‌ जत्रा ऽऽत्मनेषदप्रयोगात्ोमफटस्य कतृग।मित्वमकेगम्यते॥ १०॥ यां दृश्षममिष्टोष्यन्स्यात्तां विक्ञिमुपधारत्‌ ॥ ११ ॥ यां दिशमभिन्याप्य देवताविशेषं स्तोप्यन्स्यात्तां च दिशमपिष्ठात्रामिरिनद्रादेभि- रुपधवित्‌ ॥ १९ ॥ अ।त्ानमन्तत उपसृत्य स्तुवात काम ध्यायन्न प्रमत्तोऽभ्याक्ो ह यदस्मे स कामः समृध्यत य- त्कामः स्तुवीतेति यत्कामः स्तुवे।तेति ॥ १२॥ इति प्रथमाध्यायस्य तृतीयः खण्डः ॥ ३॥ म ® अन्तत एतध्यानावप्तान उद्गीधाप्मानमपि गोत्रादिभिरुपखत्य चिन्तय कामममिरषि- तमनसंदधानो ऽप्रमत्तः स्वरादिम्यः प्रमादमकुवैन्स्तुवीत स्तोष्यमाणां देवतामिल्यथः । एतत्फटमाह-अम्याक्षो हेति । यत्कामो यः कामोऽस्य सोऽय यत्तामः सन्रुदगाताः , यसिमन्कम॑णि यथोक्तरीलया स्तुवीत स्तोता मवेत्तव कमण्यभ्यार्‌। ह क्िप्रमवास्मा १२ नित्यानन्दकृतमिताक्षराब्यार्यासमेता- [ प्रथमाध्यायस्य - एवविदुटूगातर प कामः समृध्येत तमृद्धि गच्छेत्‌ । पनरुक्तेस्तु प्रासङ्धिकोपाप्तनसमा- प्त्यथ। ॥ १२॥ | राते प्रथमाध्यायस्य तुतीधः खण्डः । द अथ प्रथम ध्यायस्य चतुथः रुण्डः । [मि उद गीधप्रकरणाविच्छेदज्ञापनायं प्राप््गिकं हित्वा प्रक्रतमेवानुप्तद्धाति क ओमिव्येतवुक्षरमद्रीथमपासीताभिति द्यद्रायति तस्योपव्याख्यानम्‌ ॥ १॥ ओमिव्येतदक्षरमृद्रीधादयुक्ताथम्‌ । १॥ तस्याक्षरस्योपयुक्तयोरम्तामयगुणयो्पाख्यानं कतु प्रस्तावं करोति- देवा वे सुत्योर्बिभ्यतख्रयीं विया प्राविशरस्ते छन्दो भिर च्छाद यन्यदेमिरच्छादय स्तच्छन्दसां छन्दस्त्वम्‌ ॥ २॥ देषा वा इति । देवा वै देवासुरा इत्यत्रोक्तान्श्योर्मारकात्पाप्मनो बिभ्यतो मीताः सन्तखयीं विद्यां चयीविद्या विहितं कर्म प्राविक्षन्ध्रविष्टवन्तो वेदिकं कर्म प्रारन्वन्त- तन्मूत्यत्राणं मन्यमानाः । किंच ते देवाः कर्मण्यविनियुक्तदछन्दोमि्मतरेर्जपादि कुर्वन्त आत्मानं कर्मान्तरेऽखछादयर्खादितववन्तः । यद्स्मदेमिद्छन्दामिर्दवा आत्मानमच्छादयस्तत्त- स्माच्छन्दप्तां छन्दस्त्वम्‌ ॥ २ ॥ एषं कर्म कुतामपम्त्युवराता न व्यावृत्तष्याह-- तानु तत्न मृत्युयथा मत्स्यमुदके परिपश्येदेवं पर्यपर्यहाचि साक्षि यज्षि।ते नु वि्वोर््वा ऋचः साश्नां यजुषः स्वरमेव प्रवित्‌ ॥ ३॥ तात तत्रेति । यथा रोके मत्स्यमुदके परिप्रयन्मत्प्यघातक्रो बडिशादुपायपताय मन्यमान एकमेव रृत्युस्तान्कर्मपराल अपि देवां्तरचि साश्च यजुषि तस्सनद्धे कमणि पयप- द्यस्करमक्षयोपायप्ताध्यान्मन्यमानः । म्रघ्युपरिहारोपायमपदिशति- ते न॒ वित्छेति। न वितर्के | ते देवाः कर्मणा श्ञद्धात्मानः सन्तो मस्थोश्िकीर्षितं विच्वा विदित्वा, ऋवः साम्नो यजुष उक्थ्यो८ क्ता }थादध्वा व्यावृत्ताः सन्तः स्वरमेवकारमेव प्राविशन्भषिष्टास्तदुषा सनपराः पदृत्ताः ॥ ३ ॥ ९ पश्ठमः खण्डः ] छान्द्‌,ग्य।पनिषत्‌ । १२ जकारे कथ स्वरहाब्दप्रवृत्तिसिि्यत्‌ आदह- यदा वा कचमाप्रोत्योमित्येवातिस्वरत्येव सा- मेव पजरेष उ स्वरो यदेतदक्षरभतदम्रतममयं तस्मविरय देवा अमरता अमया अमवन्‌ ॥४॥ यदा यस्मिन्काले वै ऋचमाप्रोत्यध्ययनेन तदोमित्येवातिक्येन स्वरत्थाद्रयियोच्वार्‌- यति एवं यदा प्तामाऽऽ्रोति तदोमित्येवातिस्ठरति एवं यजुष्प्रा्षिप्याकारपूर्विकैव । अत एष उ अपि स्वरः । कः | यदक्षरमाकारास्यमेतज्चामूतममये तथाविधन्रह्यप्रतीकत्वात्‌ | तदुशम्तकानां गुणाचुहूपं फटमाह- तदिति । तद्क्तोमयमाकारं प्रविश्य ब्रह्मबुद्धया घ्यास्वा देवा अमता अमयश्चामवन्‌ ॥ ४ ॥ तथाऽप्यन्यषां किमित्यत आह-- सय एतदेवं विद्वानक्षरं प्रणोत्येतदेवाक्षरर स्वरमम॒तममय प्रवि्ति तस्मविङ्य यदमृता देषास्तवुग्रता भवति॥ ५ ॥ हति प्रथमाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ याणः (अदस्य पय हृति । स यः कश्चिद्न्योऽपि देववेद्‌तदक्षरमेतदुक्तगणं विद्वन्प्रणीति प्रकर्षण श्तोप्युपास्ते सोऽप्यक्षरमम्रतममयं व्रह्म प्रविशति । राजगृहं प्रविष्टानामिवाक्षरं प्रविष्टाना- मि फटे विशेषः स्यादित्यत्‌ आदह-- तस्प्रविश्येति । तदुक्ताक्षरप्रतीके न्य प्रविदय यद्मते येनामृतत्वेन विशिष्टा देवाप्तदमृतस्तेनेवामृतत्वेन विर्ि्ो मवल्यन्योऽील्यथः ॥९॥ इति प्रथमाध्यायस्य चतुथः खण्डः । व्ययति अथ प्रथमत्यात्रस्य पञ्चमः खण्डः | प्रणवोदगीथयेरेकस्वोक्तिपुवेकमादित्यदृष्टोद्गीयोपाप्तनं गृुणान्तरविधानायानुवद्ति-- अथ खल य उद्वीथः सप्रणवो यः प्रणवः स उद्रीथ इत्यसो वा आदित्य उद्गीथ एष प्रणव ओमिति येष स्वरन्नेति॥ १॥ अथेति । अथोमयगुणकोपास्तिकथनानन्तरं खलु प्रिद्धं य उद्गीथः प्त प्रणवो १ ख, रथोकाः। १४ नित्यानन्दकृतमिताक्षराव्याख्यासमेता- | प्रथमाध्यायस्य- बहवृचां( चानां ) यः प्रणवः प्त उदृगीयदछन्दोगानामिति । अपो वा आदिय उदूगीयः । एष प्रणवः प्रणवद्यब्द्वाच्ये। ऽपि । कस्मात्‌ । रि यस्मादेष सवितोमिति स्वरल्रचारयन्नेति गच्छति । यद्वा प्राणिनां प्रवृत््यथमाभति स्वरननुन्ञा ुरवननिभेल्यतु ओकारत्वं सवितुः ॥ ९ ॥ अनृदितं निन्दित्वा रदिमभेददृष्ट सफलां विद्धाति- पतमु एवाहमम्धगासिेषं तस्मान्मम त्वमे- कोऽसीति ह कोषीतकिः पचमुवाच रमी <- स्त्वं पयावतयाद्रहवो बे ते मविष्यन्तीत्य- धिदैवतम्‌ ॥ २॥ एतमिति । एतमु एवाऽऽदित्यं रदिमिभेदमक्त्वेवादमम्यमासिषमाभिमृख्येन गीत- वान्ष्यानं कृतवान्यस्मात्तस्मान्मम त्वमेकः पुत्रोऽप्तीति ह कुषीतकस्यापत्यं कौषीतकिः पघरमुवाच । अतस्त्वं रदमीनादित्यं च भेदेन पयावतयादिति प्रथमपुरुषः प्याकत॑येति मध्यमपुरुषत्वेन व्याख्येयः । एवं बहवो वै ते तेव पुत्रा मविप्यन्तीत्येवमुक्तमधिदेवत द्रनभित्यथः ॥ २ ॥ तथेवोक्तप्राणोपाप्तनमनृद्य निन्दित्वा म॒ख्यामृख्यप्राणयोभदेनोपाप्तनं स्फल्माह-- अथाध्यात्ं य एवाय मरख्यः प्राणस्त मदरीथमुपास्ीतोमिति द्येष स्वरन्नेति ॥ ३॥ अथाध्यात्ममिति । अथानन्तरमध्यात्मसृच्यते । य एवायं मुख्यः प्राणस्तमृद्वीथ- मुपाघ्वात । कुतः । हि यस्मादेष प्राणोऽप्योमिति स्वरन्वागादिप्रवृस्यथमनज्ञां कु्वन्निवेति | धेषं समानम्‌ ॥ ३ ॥ एतय एवाहमम्पगासिषं तस्मान्मम तमेकाऽ- सीतिह कोषीतकिः पुच्रम॒वाच प्राणारस्त्वं मूमानममिगायताद्रहवो वे मे मविष्यन्तीति ॥ ४॥ य प्राणादीन्सु्यं च प्राणं मेदगुणविशिष्टसद्वीथं मृमानं बहुस्वोपेतं कृत्वा त्वं मन- साऽभिगायतादावतैये [ व्यर्थः । ] बहवो वै मे मम पुत्रा मविष्यन्तीत्यमिप्रायः सनि. त्यथः ॥ ४ ॥ जकन षयि र ॥ीषधशणषि १ क, अतः प्रा । ६ पष्ठः खण्डः | छान्दोग्योपनिषत्‌ । १५ एषं॒प्रषानविज्ञानफलमुक्तवोक्तस्याङ्गमूतस्य प्रणवो ्रीथयेरेकत्वत्तानस्यारवादपर्वकं फटमाह्‌-- अथ खट य उद्रीथः सप्रणवो यः प्रणवः स उद्भीथ इति होत्रषदनाद्धेवापि दुरुद्रीथमटसमा- हरतीत्यनुसरमाहरतीति ॥ ५ ॥ इति प्रथमाध्यायस्य पञ्चमः; खण्डः ॥ ५ ॥ अथ खल्विति । अलुवाद्‌ उक्ताः | एतदेकत्वविज्ञान पामथ्यादुद्राता होतृषदना [ कद्धोता यत्स्थः शस्तति तद्धोतृषदन तन्मात्रादेव लक्षत्‌[ ण |धानाप्तमवाह्छक्षणया होत्रात्कर्मणः सम्यक्प्रयुक्तास््मरणवात्‌ । तद्धेतुं कृत्वा दुरु ] द्वयमपि दष्टमृद्रीथमुद्रानं स्वकमणि प्रामादिकं क्षतं प्राप्तमप्यनुपमाहरत्येवानसंदधात्येव । अम्याप्न आद्राथः ॥ ५॥ हति प्रथमाध्यायस्य पश्चमः खण्डः | नमकक अथ प्रथगात्याषघस्य षष्ठः खण्डः । ुत्रयेशर्ेकदेशकिषयमुपासनमुक्ा ग्योतिोमा्ाधिषठितस्य सम्रैधर्थमराप्तयथमिै- वतमध्याप्मं चो द्रीथोपाप्तनं प्रधानं विधातुं तावदाधिदेवतमङ्खोपास्तनं विदधाति-इयमेवेत्या- रभ्य य एषोऽन्तरादित्य इत्यतः प्राक्तनेन मन्येन | इयमेव: साम तदेतदेतस्यागस्यध्यूढ < साम तस्माहच्यध्यू> साम गयत हयमेव साऽभ्नेरमस्तत्साम ५ १॥ स्यमेव पृथिवीतो ऋक्‌ । कचि पृथिवीदष्टिः कन्या, अभ्रिः साम । पाम्न्यभिरषटिः कतेन्या, कुतः । तदेतदग्न्यास्यपामेतस्यां पृथिग्यामृच्यभ्युदमभरिगतसुपरिमावेना ऽऽस्थितं यस्मात्तस्मादिदानीमपि ऋच्यध्युटपृच्याधितं पताम गीयते । तथयमेव पृथिवी सामाघप्ता- राम्द्वाच्या स्रीत्वाद्प्निरम इतरार्पो मशब्द्वाच्यः पुष्त्वात्‌ । तदेतत्पथिग्यम्िद्रयं स्मि. कशन्दाभेषेयत्वात्‌ ॥ १ ॥ अन्तरेक्षमेवग्वायुः साम तदेतद्तस्याच्यध्य- ठ~ साम तस्माहच्यध्यूढ साम गीयतेऽन्त- रिक्षमेव सा वायुरमस्तत्छाम ॥ २॥ ~+ ~न ~~“ ---~--~ ~ -----~~ स= -9^ ~नकध क * धनुश्चह्न्तमरन्थः ख. पुत्तकस्थः । मिरी क्षी - ~+ 0" प्क + +~ ~~ ~~~ न -- र~ == ^ ~~ १. अतः प्राः । २. "धिक्रत। २ ख, वीकः । ४ क, "ज्ञाप" १६ नित्यानन्दकूतमिताक्षराव्याख्यासमता- [ प्रथपाध्याणस्य- यौरेवर्गा दित्यः साम तदेतदेतस्यामुच्यध्यूढ + साम तस्मादुच्यध्यूढ> साम गीयते द्योरेव साऽऽदित्योऽमस्तत्साम ।॥ ३॥ नक्षत्राण्येवकचेन््रमाः साम तदेतदेतस्यामुच्य- ध्यठ < साम तस्मादुच्यध्यूढ* साम गीयत नक्षच्राण्येव सा चन्द्रमा अमस्तत्साम ॥४॥ एवमेवान्थऽपि पयाया बेद्धव्याः ॥ २॥ ३२॥ ४॥ अथ यदेतदादित्यस्य शुङ्कु माः सेवगंथ यन्नीलं परः करष्ण तत्साम तदेतदेतस्यामुच्यध्यठम् साम तस्मादृच्यध्यूढ साम गायते) ५ ॥ शक्छं माः शक्टदीतिः । परः कृष्णमतिशयेन काप्ण्यं॑सोगिमिरहस्यते न सर्वः । शेपं सुमोधम्‌ ॥ ^ ॥ अथाविदेवप्रधानोपास्यस्वरूपमाह- अथ यदेवेतद्‌ादित्यस्य शुक माः सेव साऽथ यन्नीलं परः कृष्णं तदमस्तत्सामाथ य एषो न्तरादि्ये हिरण्मयः पुरुषो दशयते 1हेरण्यम- श्र हिरण्यकेश आप्रणखात्सवं एव सुवर्ण॥६॥। अथेति । य एष आदि्यमण्डले हिरण्मय इव हिरण्मयो न्योतिमयो न तु सरण विकारोऽप्मवात्‌ । पुरुषः पुरि शयनात्छ्वात्मना जगत्पूरणाद्वा द्यते प्तमाहित- चेतोभिः । तथा हिरण्मयानि इपश्रूणि यस्यतं हिरण्यदमश्रुः । हिरण्मयाः केशा अस्थेति रिरण्यकरेशो उयोतिमयदमश्रुकेश इति यावत्‌ । किबहूनाऽऽप्रणखात्‌ | प्रणखो नखाम्र तेनाऽऽ सह स्वं एव स्वण इव माषरूपः ॥ ६ ॥ पर्वविशेषणादक्ष्णोऽपि तत्प्रघङ्कं प्रत्याह-- तस्य यथा कप्यास्र पुण्डरीकमवमक्षिणी त- स्योदिति नाम स एष सवभ्यः पाप्मभ्य उदित उदेति हवे सवभ्यः पाप्मभ्यो य एव षद्‌ ॥४७॥ तस्येति । यथा कप्याप्तं पण्डरीकं कपियनाऽऽस्त उपविशति तत्कप्याप्नं कपि. एृषठान्तस्तद्रदव्यन्ततेजस्वि पुण्डरीकमेव तथव तस्योपास्यदेवस्याक्षिणी उपमितोपमत्वान्न ~ र वनन -- -- (== = न कि 7 77 १1 क ` ' छन्द्‌ग्यपानेषत्‌ । ९.७ ७ पपतम, सए: हीनोपमा तरम स्यस्थ ेरजञघ्वशङ्क वारयितं भौणं नापेपद्िति- तस्येति । तस्थवं- गुणविरिपै पद्त्यस्यादिते गण नाम | कृतः प्त एप देवः सर्वेभ्यः पाप्मभ्य उदितः। ह उत्‌ इते. 1 उद्वतः | अधोषाप्तनफटमाह-- उदेति हेति । उदेति ह वे उद्रच्छ- त्येव स्वेभ्य. गरप्मभ्यो य एवं यभोक्तमन्न।मान परमात्मानं वेदोपास्ते । परमात्मनोऽप्युद्रीधे सपायापास्नन कर्तव्यमिति || ७ || तस्य सर्वात्म वदन्नाद-- तस्यक्चं साम चमेष्णो तस्मादु थस्तस्मात्ये- वोद्धातेतस्य हि गातास पएपये चप्ुप्मात्प- राशो लोकास्तेषां चेरे ;वकामानां चत्याये- देवतम्‌ ॥ < ॥ इाते प्रथमाध्यायस्य पठः खण्डः ॥ ६ }) तस्येति । तस्मो्नास्न ऋक्व साम च द्यावाघ्रिव्याद्यक्तटश्षे गेष्णो पणी यस्मात्तस्मात्परमासोद्राथ इति परक्षेणाच्यत । ‹ परोक्षप्रिया इव 1ह देवाः { एत° ३ । १४ ] इति श्रुतेः । देवस्यात्नामत्व उद्रातृत्वप्राततद्धि प्रमाणयति-- तस्मादति । यस्मादेतस्योन्नाम्नो हि गाता तस्मात्वं तस्मादवाद्रयतीत्युद्‌गतित्युट्‌ गात॒नामप्रापिद्धिः । आदित्यान्तगतस्य देवस्य परमाप्मत्व हत्वन्तरमाह--स पप इति । स एप उन्नामा देवः। ये चतस्मात्परागश्चनात्पराश्चनात्पराच ऊर्ध्व लोकास्तेषां लकानां चष्ट ईशिता देवक्रा- मानां च तद्धिष्ठातारे ये देवास्तेषां कामानां काम्यमानफलानां चेष्ट इत्यपिदवतं देवना- विपथं दृवर५।दक्षरस्वरूपमित्यथैः ॥ ८ ॥ ट्त प्रथमाध्वायस्य पठः खण्डः ॥ ६ ॥ अथ प्रधमध्यायस्य सप्तमः खण्डः । अथध्यात्मोपापनेऽङ्ासाचैन्तनमाह-- अथाध्यात्मं वागेवक्प्राणः साम तर्दृतदेतस्यामु- च्यध्यट साम तस्माहच्यध्थट< साम २।यते। वागेव सा प्राणोऽमस्तत्साम ॥ १॥ चश्चुरेव गात्मा साम तद्तदेतस्यामच्यध्यट साम तस्मादुच्यध्यढ> साम २।।यते । चक्ु्व साऽऽ्ताऽमस्तस्साप।॥ २॥ १८ नित्यानन्दकृतमिताक्षराव्याख्यासमेता- धायस्य- भ्रोत्रमेवद््रनः साम तदेतदेतस्थामूच्यध्य्‌ साम तस्मादन्यध्युह साम गीयते । भ्रोज्छोपास सा मनाऽमस्तत््ाम ॥ ;॥ अथाध्यास्मामिति । वागेवर्वप्राणः रणमेत्याद्यायिदेविक्रपर्थायवज््ध ५. , चक्ुरेव्गा- सेत्यत्राऽऽत्मशब्देन चक्चस्था छथेगोच्यते ॥ १ ॥ २॥ ३॥ । अथाध्यातमप्रधानमनचिन्तनीयमाह- अथ यदेतदक्ष्णः क्रु माः सेव्गेथ धन्नी परः कृष्णं तत्साम तदेतदुंतस्यामच्यध्यूट~ साम तस्मादुच्यध्यूट^ साम गायते । अथ यदवेतदक्ष्णः शकु माः सेव साऽथ यन्नीलं परः क्रघ्णं तदमस्तत्साम ।४॥ अंथ यदेतदक्ष्णः शक्मा इति । समानाथः॥ ४ ॥ अथ य एषोऽन्तरक्षिणि परुषो हश्यते सेवक्त- त्साम तदुक्थं तद्यज्ुस्तद्‌ बह्म तस्यतस्य तदेव रूपं यदमष्य रूपं यावमुष्य गेष्णां तो गेष्णौ यन्नाम तन्नाम ॥ ५॥ य एषोऽक्षिणि परुषः परमाख्यो द्दयत सेत्यादितच्छग्ैशाक्षुपोक्तेटिङ्गग्यत्ययस्तु विधेयटिङ्गपिक्षया । सेवं पुरुप ऋगुक्थादन्यच्छसख्रनातं तत्साम स्त्रं तदुक्थं शाखनिरोपै- स्तयजु[यत्तु] स्वाहादिमन््रनातं तद्व्रह्म वेदो ब्राद्यणमागः । स्वानभदेनाक्षिपुर्पस्याऽऽदि- त्यपरुषाद्धदशङ्कां वारयति-- तस्य तस्येति । तस्थतस्य चाश्चुपरूपस्य तद्व रूपं यद्‌- सष्याऽऽदिव्यपुरुषस्य रूप हिरण्मय इत्यादयक्तं यावरष्याऽऽदित्यस्य गेष्णौ प्रवेणी तविवास्य चाश्चुपस्य गेष्णौ यदसुष्व नामोदित्युद्गीथ इति च तदेवास्य नाम ॥ ^ ॥ किचाऽऽधिदेकिकस्येवाऽऽध्याल्मिकस्यापि निरस्कुरोशर्थश्रवणात्तये रक्यभित्याह-- स एष ये चेतस्माद्वश्ो लोकास्तेषां चेष्ट मनुष्यकामानां (णां) चेति तद्य इमे वीणायां गायन्त्येत ते गायान्त तस्मात्ते धनसनयः॥६॥ स एष इतिं। सएष चाक्षः पुरूषो ये चेत्रस्मादाघ्यात्मिकचाश्चुपपुरूषाे्रत्ता- द्वाश्चो ऽवग्गता छोका मातुषाद्यास्तेषां ए डशिता महष्यकामानां(णा) चेष्ट । पुनस्तयाभेदा- व्क ` यिषया = ~~ -+ ~ 1 रि व क रि १ षीके १. प्राणो व्राण सा| २ क. अथेत। २३ क, पवपुरुषन्यपुः। ४ क, (तं वक्ष्यामः षतो । ५4 ख. °पस्तयत्तस्वा” । २ द्वितीयः खण्डः 1 छान्द ग्योपनिषत्‌ । मावे हेत्वन्तरमाह- तदय इति । तच्छब्दो यस्पाद्थं | य इमे गायका वीणाया राजादी गायन्ति ते यस्मादतमेव सर्वोपापिप्रविष्टमीश्वरमव गायन्ति तस्पात्ते गायक्रा धनप्तनय। धनटभयुक्ताः ॥ ६ ॥ अथेतयारेकत्वे सिद्ध उपाप्तनमप्येकमेति दर्शवति - - अथय एतदेवं विद्ान्साम गायत्युमाों स गायति सोभ्मुनव स एष ये चाङ्गुष्मात्पराश्चो लोकास्तार्श्चाऽभ्प्रोति देवकामाभ्श्च ॥ ७॥ अथेति । य एवं यथोक्तं चक्चरादत्यस्थानस् देवं विद्वानुदगीथे सपाद्य साम गायति प्त उमो चाष्चषादिव्यवि(#कीकृत्य गायति गयिदुषाप्वीत । उपाप्तनामेव द्रढयन्ती तत्फ्माह-सोऽमनेति । स आदित्यमेवोपासकः स एवेषोऽ्षिपुरुषोपाप् मको ऽमुनाऽ5 . दित्यनाऽऽदिप्यान्तगंतदेवो मृत्वा य चसुप्मादादित्यातराश्च ऊध्व कास्तांश्चाऽभप्राति देव- कमांश्चाऽऽमोति ॥ ७ ॥ | अथानेनेव ये चेतस्मादवश्वां लोकास्तार श्चाऽऽप्रोति मनुष्यकामाभ्श्च तस्मादु हेवंवि- दुद्‌गाता ब्रूयात्‌ ॥<८॥ कंते काममागायानीव्येष दह्यव कामागान स्यष्टे य एवे विद्रान्ाम गायति साम गायति ॥ ९॥ इति प्रथमाध्यायस्य सप्तमः खण्डः ॥ ५॥ अथो अप्यनेनेवा्षिपुरुपगेगक्ष्यन्तगतदेवो भृत्वा ये चेतस्मादक्षिपुरुपादवंश्चो रोका मनुष्यायास्तांश्चाऽसप्रोति मरष्यवामांश्चाऽप्राति । अस्य फट्स्य यजमानगामितवं द्रीयति- तस्मादिति । तस्मादु ह किरोद्गाता यजमानं प्रति ब्रूयाद्वदेतकं ते तव काम- मिष्टमागायानीति । कुत एष दयेवोद्गाता हि यस्मात्कामागनस्थ््टे कामं संपादयितुमीष्टे समथः । को य उद्गाता यथोक्तेन प्रकारेण दिद्वान््ताम गायति | अम्याप्त उद्गीथोपास्तन- समाप्त्यथः ॥ < ॥ ९ ॥ इति प्रथमाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ नकी "स्स [का णिग # धनुध्ि्वन्यगतयन्थः छ. पुस्तकस्थः। न्ग -~--- ~" ----~ ~ चक ~~ ~ ~~~ ~ -----~-~-~-- ~ -- -----^~- ~~~ न~ -------^ ---~-=-----~-- कि 7 १ क, "दिदिस्थाः। निव्यानन्दकफरतमिताक्षराव्याख्यासमेता- [ प्रथमाध्यायस्य - ( अथ प्रथमाध्यायस्या्टमः खण्डः । ) उक्तस्थानमेदावच्छरेद्‌ दहित्वा परोवरीयरत्वगुणक्परमात्मदषएटयदर्गथोपाप्तनं वक्तं उखनाघाथमास्यायिकामारचयति-- होद्गीथे कुशला बमूवु; शिलकः ङालावत्यश्चेकितायन। दाटभ्यः प्रवाहणो जेवलिरिति ते होचरुद्गीथ वे कुक्षलाः; स्मा हन्ताद्‌ ग।थे कथां वदाम इते ॥ १॥ चयो होद्रीथ इति ॥ तरयच्िघ्स्याका उद्रीथ उद्वीधगानं प्रति कुशा निपुणा वभव; । के ते शिल्को नामतः शदावताभपत्य॒शाटावत्यः । चिकितानस्यापत्यं चेकि- तायन; । दल्मगोव्रापत्यं दार्म्यः प्रवाहणो नापतं जीवटस्यापरत्यं जेव[रप्ते चयी हान्योन्यमूचः । [कचाद्रीये वे कुशटा वथ स्मा भवामः । उता हन्त॒ यद्यमपिम॑वतां भवेत्‌ । तदयद्रथ कथां वादालिकां कुमः ॥ ९ ॥ तथेति ह समुपविविशुः सह प्रवाहणो जव- लिरुवाच मगवन्तावये वदतां बाह्यणयोवद्‌- तोवाच श्रोष्यामीति ॥ २॥ इ परस्परम सति तथेत्थद्धाकारं करत्वा हते ह समुपनिविद्र्पविष्टाः | सरह प्रवाहणो जेवटी राजोवाच । करि भगवन्त पजावन्तावप्र पृ वदता युवयीर््राह्मणय। बद्तोरं वाचं वाद्ात्र श्रोप्यामीति ॥ २॥ सह शिलकः क्ालावत्यश्चेकितायन दाटभ्य- मुवाच हन्त चसा पृच्छानीति प्च्छे।तं होवाच ॥ ३ ॥ एवमुक्तं ह शिर्कः हाखावत्यश्धेकितायनं दास्म्यं प्रत्युवाच । किटहे दाल्म्य त्वं हन्त॒ यदयन्‌म्यप्े तहिं त्रा त्वामह प्रच्छामी (नीपेत्युक्तं दास्म्यः प्रच्छति होवाच ॥ ३ ॥ का साश्नाो गातरि स्वर इतिं हवाच स्वरस्य का गतिरिति प्राण इति होवाच प्राणस्यका गतिरित्यन्नमिति होवाचान्नस्य का गतिरिध्याप इति हौवाच ॥४॥\ इव्युक्त इतरः का एाग्चोद्‌५4धार्कारस्य गतिराश्रयः कारणं करेति दाल- वत्थन पृष्टो दासम्यः स्वरो ध्वनिपिरोप अंकारकारण हावाच | स्वरस्य का गतिरिति ८ अष्टम खण्डः ] छान्दोग्योपनिषत्‌ । २: पष्ट प्राणो बह कारणमिति होवाच प्राणस्य का गतिरित्युक्तेऽन कारणमिति होवाच अन्नस्य का गतिरित्यक्त आपः कारणमिति हावाच ॥ ४॥ अपां का गतिरिव्यसा रोक इति होवाचापु- घ्य लोकस्य का गतिरिति न स्वर्गं लोकम तिनयेदिति होवाच स्वर वयं लोक सामा- मिस्स्थापयामः स्वगसरस्तावर हि सा- , माते ॥ <५॥ अपां का गतिरित्युक्तेऽप्री स्वर्गटोकः कारणम्‌ , अमुष्य स्वरोकस्य का रत्तिरिप्युक्त प्रष्ठा दालम्यो न स्वटाकमतीत्याऽश्श्रयान्तरं प्राति सताम कश्चिन्नसस्राप।दति होवाच अता वयमपि स्वकं प्रति सामामप्तस्थापयामः स्वगटाकथ्रतिष्ठितं पताम जानीमः । भ्रान्त त्वङ्कं वारयितुं हेत्वन्तरमाह-- स्व गाति । स्वगंपंस्तावं स्वर्गो वे टोकः सामवेद इ स्वर्गत्वेन सस्थापनं द्स्तावो यस्य तत्स्व्गहस्तावं हि यस्मात््ाम ॥ ९^॥ तह शिलकः शालावत्पश्चकितायनं दाटभ्य- मुवाचाप्रतिष्ठितं वै किट ते दुाटभ्य साम यस्त्वेतार्हं व्रूयान्मघा ते विपतिष्यतीति मूर्धा ते विपतेदिति ॥ ६ ॥ अतः स्वग प्रतिषठितमित्यक्तवन्तं चैकितायनं दार्यं प्रति रिकः राटावत्य उवाच. िमप्रातिष्ठितमप्तस्थितं वं किते तव ह्‌ दाल्भ्य सताम | स्वगप्रतिष्ठितं सामेति विन्ञाने दोप माह-- यस्त्विति । भिपरीतवित्तानं प्रति यस्तु कश्चिन्मिथ्यावचनमसहमान एतर््यतस्मि. नमिथ्योवचनकाले ब्रूयात्कि ते तव॒ विपरतवादिनो मूधा शिरो विपत्तप्याति विस पतिष्यतीति एवमपराधस्य त तव मृधां रिरो विपतेदिति ॥ ६ ॥ एवमुक्ता दारभ्य आह- हन्ताहमेतन्ध गवतो वेदा न। ति वेद्ध। ति ह्‌।वा- चामुष्य लोकस्य का गतिरित्ययं लोक इति होवाचास्य टोकस्य क्रा गतिरिति न प्रतिष्ठां लोकमति नयेदिति टदोवाच प्रतिष्टां व्य लोक < सामाभिसरस्थापयामः प्रतिष्ठास- स्तावर ह समत ।॥ ७॥ हत ति । इन्ताहमेत्पृषटं सामाश्रयं मगवतः सकाश्ादहं वेदानीत्मवसुक्तः शटा क _ ~ 0) १ ख. सस्वं।२त. स्स्ववनं । २ क, क्िमिन्मिः ४ क, एवप्रक्चटनापरस्य । २२ नित्यानन्दकरतमिताक्षराव्याख्यासमेता-~ | प्रथमाध्यायस्य- व्यो हे दारभ्य विद्धीति होवाच । इत्युक्त दारम्पः परच्छति--त्रमुष्येति \ अमुष्य स्वर्छोकस्य का गतिः किं कारणमिति पृष्टः श्ाटकव्त्योऽय प्रथिवीटोकः कारण. मिति होवाच | अस्य यागादिना स्वर्गटोकपोषक्रत्वात्‌ । अस्य टोकस्य का गतिरिति पृष्टे न प्रतिष्ठां छोकं प्रयवी छोकमतिनयेत्ताम कश्चिदिति होवाच । अता वयमपि ब्रतिष्ठं परपिष्ठाहेतुमृतं पमवीलेकं प्रति सामामिततस्यापयामः प्रतिषठास॑स्तावम्‌ । इयमेव रथत- ¢ ^ रम्‌ › इतित्रुष्या पृथिर्व॑त्वेन संस्तुतं हि यस्मात्मामातः पथिवीप्रतिष्ठभिपि ॥ ७ ॥ < ह प्रवाहणो जेव लिरुवाचान्तवद्रेः किल ` ते शालावत्य साम यस्त्वतार्हं व्रयान्मृधाते विपतिष्यत।ति मुधा ते षिपतेदिति हन्ताहभे- तद्धगवतो वेदानीति विद्ध।ति होवाच ॥<८॥ इति प्रथमाध्यायस्याश्मः खण्डः ॥ < ॥ एवमुक्तवन्तं प्रति प्रवाहण इत्यादि पवत्‌ ॥ ८ ॥ इति प्रथमाध्यायस्याष्टमः खण्डः । ( अथ प्रथमाध्यायस्य नवमः खण्डः । ) अस्य लोकस्य का गतिरित्याकाश इति हावाच सवाणिहवा इमानि मतान्याकाशा- देव सम॒त्पद्यन्त आकाश प्रत्यस्तं यन्त्याकाशो लयेवेम्याो उ्यायानाकाङ्ञः परायणम्‌ ॥ १॥ अस्य प्रथिवीटाकस्य का गतिरिति पृष्टः प्रवाहण आकाश्चो विमुत्वादिगुणपताप्यात्यर- मास्मेवेति होवाच । कुतः सवाीणि ह वा इमानि स्थावरजङ्गमानि भूतान्याकाशदिवोत्पयन्त आकाङं प्रत्यस्तं यन्ति नाश्षं यान्ति गच्छन्ति । रकविचाऽऽकाश्च एव हि यस्मादम्यौ यथोक्तप्तवम्‌तेम्यो अयायान्महत्तरोऽतेः सर्वेपां मृतानां परमयने परायणं प्रतिष्ठा त्रिषु कारेषु । एतच्च पव प्रमात्मपरिग्रह एव घटत्‌ इत्यथः ॥ १ ॥ , स एष परोवरीयानुद्धीथः स एषोऽनन्तः परो धरीयो हास्य भवाति परोवरायसो ह टोका. यति य एतदेव विद्रान्परावरीया समुद्रा मपास्त ॥ २॥ ९ नवमः खण्डः | छान्दोग्योपनिषत्‌ । २३ ततश्च प्र एष आकाशः परमात्मा परोवरीयान्परं परमत्तरोसरं वरी यस्रोऽपि स्वगप्राणा- न्दे: सकाशादतिङ्येन परोवरीयारुत्तरात्तरश्रष्ठादपि शरेष्ठः स उद्रीथः संपन्नः | त्रच स एष उद्रीय स्पादितः परमात्माऽऽकाशोऽनन्ताद्िविधपरिच्छेदरन्यः । एवमुपास्यस्वरूप. मुक्त्वा तदुपास्नविधेः फलमुपदिशति-- परोवरीय इति । परोवरीयः परेभ्यो राजादिम्थोऽतिरयेन वरीयस्त श्रेयं हास्योपाप्तकस्य मवर्तीतीदं दष्टं फटमदृष्टं तु विद्ान्परोवरीयपो होत्तरोत्तरन्त्रह्मकाशान्ताछोकाञ्चयति प्रारोति । कः, य एवमुक्तरीत्यो- द्रीथदरानं विद्रानरावदयापमुद्रीथमपस्ते ॥ २॥ अतिशयमथवादमाह्‌-- त < हैतमतिधन्वा शोनक उद्रशाणण्डट्याया- क्त्वोवाच यावत्त एनं प्रजायामृद्राथं वेद ष्यन्ते परोवरीया हैम्यस्तावदास्मिर्हीरे जीवनं मविष्यति॥२॥ तं हेत मिति । तमेतसृद्वीयद््शनं हातिधन्वा नामतः शुनकस्यापत्यं शोनक उदरशा- ण्डिर्यायोकत्वोवाच । कै, यावत्काटं ते तव प्रजायां सततावेनमुद्रीथं स्वत्पंततिना वेदिष्यन्ते ज्ञास्यन्ति वावत्पथन्तमासिमैोक एम्यः प्रपिद्धेम्यः लेकिकजीवनेम्यः परोवरीय उत्तरोत्तरविशिष्टतरं जीवनं ह मपिष्याति ॥ ३ ॥ तथाऽमप्मिरौके टोक इति स य एतदेवं विद्रानुपास्ते परोवरीय एव हास्यास्म्टाके जीवनं मवति तथाभ्युष्मि्टीके लोक इति लाके टक इति॥४॥ इति प्रथमाध्यायस्य नवमः खण्डः ॥९॥ ¢ ~, तथा विशिष्टतरजीवनवदमम्मिन्नदृषटेऽपि रके परोवरीयाष्धोको भपिष्यतीति | मवेत्तत्फर्ट पर्वपां महामाग्यानां नचेदेयुगीनानामित्यत आह--स य इति। प्र यः कश्विदेतृद्वीय- मिदानीमप्येवं किद्रारद्रीथमपास्तेऽप्यापि ह परोवरीय एषैनमस्मि्धोके मवति । अथामुमिमि. लाके परे खोक परोवरीयो खोकः । अभ्याप्र उद्रीथोपाक्तिसमाप्तयथः ॥ ४॥ रति प्रथमाध्यायस्य नवमः खण्डः ॥ ९ ॥ जरिये िपनयतससः -पिमान्तरक २४ नित्यानन्दकरतमिताक्षराष्यास्यासमेता- [ प्रथमाध्यायस्य ( अथ प्रथमाध्यायस्य दरम; खण्डः 1 ) उद्रीभोपाप्तनप्रपद्धेन प्रस्तावप्रतिहारविषयमुपासरनं वक्तुं तावदाख्यायकामारचयति-- मटचीहतेषु करष्वाटिक्यः सह जायय)पस्तिहं चाक्रायण इभ्ययाभे प्रद्राणक उवस्॥१॥ मरचीहते ष्विति । मच्यो मद॑नहेतवः पापाणवृष्टवा्दृघसतामिः कुरुषु देशेषु हते- प्वतनाटामाद्‌वो सिंयोऽटनाय प्रवृत्तः । आच्ििति पाठान्तरे त॒ गृहान्तराद्यटनाहत्वा- दारि तयाऽऽस्क्िया जायया सह्‌ कात्सतावस्थां प्राप्तश्चक्रस्यापत्य चाक्रायण उप्त. नामतो ह इम्यग्राम इभो हस्ती तमहतीतीम्प राना हस्तिपका वा तस्य म ग्रामस्तपिन्नवास्तोपितवान्‌ ॥ १ ॥ हेभ्यं कल्मापान्खादन्तं विभिक्षं त हावाच । नेताऽन्ये वियन्तेयच ये मदम उपनिहिता इति ॥ २॥ प॒ उपस्तिहानाथमटनिम्व हस्त्यारोहं कुल्मापान्वतिपततान्मापान्तादन्ते मक्षयन्त्‌ विभि याचितवान्‌ | तमुप्ति हेम्य उवाच । कि यचयेच॑पे मम मानने भोजनपान्न उपनि हिता निक्षिप्ता: इुह्मापा इत ऽस्माद्धाजनसप्थादुच्छष्टकुल्पापादन्थ न वयन्ते [इति] ॥२॥ एतेषां मे दहति होवाच तानस्मं प्रददा हन्तानुपानामिव्यु च्छट वे मे पतर स्यादृति ह्‌।वाच ॥ २५ इत्युक्त उषस्तिः । ए [ते [पमिति कमणि पटी । एतांस्त्वया भक्षयपाणन्कुरा- पान्मे मह्य देहीत्युवाच । इत्युक्त इम्यस्तान्कुस्मापानस्मा उपप्तये प्रददौ प्रदत्तवान्‌ | हन्तोच्छिष्टाः कुल्मापा भक्षिताश्वदिदमनपानमुदकं गृहाणत्युक्त उपप्ति^दुद्कमहं पास्परामि तदा स्वदीयम॒च्छि्र वेमे मया पतं स्यादिति होवाच ॥ ३ ॥ न स्विद्तेध्प्युच्छष्टा इति न वा अजीविप्य- मिमानखादन्निति होवाच काम। म उदक पानमिति ॥ ४॥ एवमुक्त इभ्य एते कृस्मापा अपि क नोच्छिष्टः स्विद्धितयः । इति होवाच । एव. मुक्तोऽप्युषस्तिरिमाम्कुर्मापानखाद्नमक्षयन्न १ नेवाजी १८५ जी पिष्यामीत्युवाच । पाना- भावेऽपि तुल्य जीवनराहित्यमित्यत आह- कामेति ।मे ममोद्कपानं तु काम इच्छात ठभ्यते यथष्टमतेस्तत्पानें नरवपातः स्पात्‌ ॥ ४ ॥ क ९० दक्षमः खण्डः छान्दोग्योपनिषत्‌ । २. स ह खादिष्वाऽतिशेषाश्जायाया अ!जहार साभ्य एव सुभिक्षा बभूव तान्प्रातिगरह्य नद्धो ॥ «<॥ प॒ उष्विस्वांश्च खादित्वाऽतिरषानतिशिछटान्कुल्मापाञ्चायाया आनदहाराऽऽद्त- वान्‌ । सा च जायाञ्मे कुरमापप्रापतः पृवमेव सुभिन्षा शीमनभिक्षा ्न्यान्ना बभूव तथाऽपि खी स्वामाग्यात्तान्कुत्माषान्पत्युरहस्तात्मातिग्रह्य निदधौ निक्षिप्तवती ॥ ९ ॥ सह प्रातः सजिहान उवाच यद्वतान्नस्य लमेमहि लटलममहि धनमान्ार राजाऽ्पीं यक्ष्यते स मा संधराखिन्यङ्णीतेपि ॥ ६ ॥ प मता ह ्रातःकाटे सनिहानः शय्यां निद्रां वा परित्यजन्वतेति सद्यमान उवाच, र यद्न्नघ्य स्तीकं टभेमहि तर्हिं त्द्धक्त्वा वयं घनपात्रां धनरपं टद टममहि राजाऽ््रौ निकटे यक्ष्यते यागं कुर्ते | ततः किंसरचरानामा मां सरवैरासिन्येरत्वि कमभिच्विक्छमभ्रयो जनाय वृ्णातेति ॥ £ ॥ त जायोवाच हन्त पत इम एव कुल्मापा इति तान्खादिषवाऽमु यत्ञ पिंततभयाय । ५॥; तभेवसक्तवन्तं॑पततिं प्रति जायोवाच, किइन्त तादे हेपत इमे त्ता एः कुरमापास्तान्पत्नीदत्तान्पयु(पतान्कुस्मापान्वादित्वाऽमे राजयन्ञमृत्विग्मिविततं विस्तारित मेयायागात्‌ ॥ ७ ॥ तच्रोद्धातूनास्तावे स्तप्यमाणानुपोपविगेश् स ह प्रस्तोतारमुवाच ॥ <) तत्र॒ गत्वोद्वातनास्ताव आगत्य स्तुवन्त्यसिमन्निलयास्तावा देशविरोषस्तार्मन्नस्ता स्तोष्यमाणानासुप समाप उपविवेशीपविष्टः । स उपस्तिहं प्रस्तोतारमुवाच ॥ < ॥ प्रस्तोतय। देवता प्रस्तावमन्वायत्ता तां चद- विद्रान्परस्तोप्यसि मधात विपतिष्यतीति ॥ ९ ॥ किं हे प्रस्तोतयां देवता प्रस्ताव प्रस्तावमक्तेमन्वायत्ताऽनुगता तां देवतां चेदपि नप्रस्तोप्यपि प्रस्तावं करिप्यक्षि त्हिंते तवाविदुपो मृधां रिरो विपतिष्यति विस्प। पतिष्यति ॥ ९ ॥ । एवमेवोद्रातारमुवाचोद्धातयां ईवत्‌ द्वी थमन्वा- यत्ता तां चदविद्रानद्रस्यासि मर्धात प्रेपति; ष्यतीत्तिं॥ १०॥ एवभेव द्‌गतारमुवाचेत्यादि प्तमानम्‌ ॥ १० ॥ र्ठ २६ नित्यानन्दकृतमिताक्षराष्याख्यासमता- [ प्रथमाध्यायस्य एवमेव प्रतिहतीरमुवाच प्रतिहतयां देवता प्रति- हारमन्वायत्ता तां चेदं विद्रान्प्रतिहरिष्यसि मूधा ते विपतिष्यतीति ते ह॒ समारतास्तष्णामासां- च क्रिरे ॥ ११॥ इति प्रथमाध्यायस्य दशमः खण्डः ॥ १०॥ धियि वयिसय्यदमवयि तेषु विनीतत्वं दशेयति- ते हेति । ते प्रस्तोत्रादयः समारताः कम॑म्य उपरताः सन्तो मूधपातमयाततुष्णीमापतंचक्रिर्‌ ॥ ५१ ॥ इति प्रथमाध्यायस्य द्मः खण्डः ॥ १०॥ ( अथ प्रथमाध्प्रायस्पकादृरः खण्डः। ) अथ हनं यजमान उवाच मगवन्तं वा अह विबिदिषाणीत्युषास्तरसिमि चाक्रायण इति हावाच ॥ १॥ अथ तेपां तुष्णींमावानन्तर्‌ हेनमुपरसित प्रति यजमानो राजोवाच । किं भगवन्तं पूना- वन्त॒ वाअहं विविदिपाणि वेदितुमिच्छामीत्युक्त उषस्िरसि चाक्रायण इति होवाच ॥ १ ॥ स होवाच भगवन्तं वा अहमेभिः स्वैरा- विजयः पर्यषिष मगवतो वा अहमवित्वाऽ न्यानवाषि । २॥ इत्युक्तः स्त यजमान उवाच । किं मगवन्तं वै श्रत्वाऽहमेभिः स्वैरारसि्येत्रवि- कमभिर्त्त्विकर्मां पथ॑पिषं पर्ैषणं कृतवानसि । अनििष्य मगवतो वा अहमवित्वाऽल- न्ध्वाऽन्यानृतिनोऽवृषि वृतवानसि ॥ २॥ मगवारस्त्वव मे सर्वेरा्तविज्यरिति तथेत्यथ तद्येत एव समतिसुष्टाः स्तुवतां यावक्वेभ्यां धन दयास्तावन्मम दयाः इति तथति हं यजमान उवाच ॥ ३ ॥ अद्यापि मगवान्‌ उणए्व मे मम प्मराचिव्येक्रलिकर्मा्थमसतिवित्युक्त उपस्िस्त- था ऽरित्वत्यङ्गीकरतवान्‌ । अभेवमपि तरु तथाऽप्येते पूवं वृता एव प्रस्तोत्रादयो मया समतिपृष्टा अनुज्ञाताः पतन्तः स्तुवतां स्तुतिं कुवेताम्‌ । त्वया ॒त्वेतत्काय॑॑यावच्छेम्यः १९ एकादशः खण्डः | छान्दोग्योपनिषत्‌ । २७ प्रस्तोत्रादिम्यस्त्वं धनं दद्याः प्रयच्छपि तावन्मम दया इत्युक्तध्तथाऽस्िविति यजमान उवाच ॥ ३ ॥ अथ हेनं प्रस्तोतोपससाद भ्रस्तोतय। देवता प्रस्तावमन्वायत्ता तां चदविद्भान्प्रस्तोष्यसिं मरधाते विपतिष्यतीति मा मगवानवोचत्क- तमा सा देवतेति।॥ ४॥ अथोषस्तिवचनश्रवणानन्तरमेनमुषास्ति प्रस्तोता विनयेनोपप्रप्ादोपनगाम । गत्वा त्वनुवादपुवैकं पृच्छति-- प्रस्तोतर्या देवतेति । उक्ताम्‌ । इत्यव मा मां मगवानव- चत्कतमा पता देवतेति ॥ ४ ॥ प्राण इति होवाच सवाणि हवा इमानि मतानि प्राणमेवाभिसविश्न्ति प्राणमभ्यु- जिहते सेषा देवता प्रस्तावमन्वायत्ता तां चेदविद्रान्प्रास्तोप्यो म्रघा ते व्यपतिष्यत्तथा- कस्य मयेति ॥ ५॥ , पष्ट उषस्तिः प्राण इति परमात्मेवेति होवाच । सर्वाण। ह वा इमानि मृतानि स्थावरज. मानि प्राणमेवाभिपतटक्ष्य सविशान्ति प्रविरनिति प्रटयकाटे | तथोप्पत्तिकाड च प्राणमम्यु- जिहते प्राणदेवोद्रच्छन्तीति परमात्मटिङ्कात्पपा प्राणरन्दामिधा परात्मदेवता प्रस्तावम- न्वायत्ता | तां चेदविद्रान्प्रास्ताप्यः प्रप्तावनं कृतवानसि विद्रत्सन्निधो प्त्यां तहिं तथोक्तस्य मूर्धा ते विपतिष्यतीत्यनेन प्रकारेण मयोक्तस्य ते तव॒तत्काल एव मूधा ग््रपतिष्य- दिति॥५॥ अथ हेनमुद्रातोपससादोद्रातया। देवतोद्रौथम- न्वायत्ता तां चेदृविद्रानुद्वास्यसि मधा ते विपतिष्यतीति मा मगवानवाोचत्कतमा सा भ क (५ देवतेति ॥ ६ ॥ अथ हैनमुद्रतोपप्तप्तादेति समानम्‌ ॥ ६ ॥ आदित्य इति होवाच सवाणिदहवा इमानि भूतान्यादित्यमुचचेः सन्तं गायन्ति सेषा देवतो. द्री थमन्वायत्ता तां चेदृविद्रानद्गास्या मूधा ते व्यपातिष्यत्तथोक्तस्य मयेति ॥ ७॥ २८ नित्यानन्दक्रतमिताक्चराव्याख्यासमेता- [ प्रथमाध्यायस्य अथ हेन प्रतिहर्तोपससाद प्रतिहत्य देवता प्रतिहारमन्वायत्ता तां चदविद्रान्प्रतिहरि- प्यास मधा ते विपतिष्यतीति मा मगवान- वोचत्कतमा सा दैवतेति॥८॥ आद्िमुचः सन्तमूध्म सन्तं गायन्ति शव्दयान्ति ॥ ७ ॥ < ॥ अन्नमिति होवाच सवाणे ह वा हमानि भूतान्यन्नमेव प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहारमन्वायत्ता तां चद्‌ विद्रान्प्रत्यह- रेष्यो मूध। ते व्यपतिष्यत्तथोक्तस्य मयति तथोक्तस्य मयेति ।॥ ९॥ इति प्रथमाध्यायस्थकाद्श्ः खण्डः॥ ११॥ | मानि मतान्यन्नमेवाऽऽत्मानं प्राति प्रतिहरमाणानि जीवन्ति | तथा च प्रस्तावाद्वीथप्र- तिहारभक्तीः प्राणादित्यान्नरषएटयापाद्नतिते प्तमृदाया५ः । अस्य फट तु प्राणाद्याषात्तः क हि कमसमद्धिवेति बाद्ध्यम्‌ । पनवचन त्वादराथम्‌ ॥ ११॥ इति प्रथमाध्यायस्कादश्ः खण्डः | [भि ( अथ प्रथमाध्यायस्य द्वादृदाः खण्डः।) नपय धयीसटये अन्नाटामादुक्ता कष्टा गतिमा भूदित्यन्नटामायोपासनान्तरं प्रतिनारनते- अथातः शौव उदरीथस्तद्ध बको दाल्भ्यं ग्लावो वा मेचेयः स्वाध्यायमुद्रवाज ॥ १॥ थति ॥ अथान्नटाभप्रप्क्त्यनन्तरं यते ऽन्नमपेक्षितमतोऽन्नलामहेतुः शवः शधाभरटष्ट उद्राथः सामानश्पः परस्तयत इते शेपः | तच प्रातिप्च्यथपाख्यायकामाह-- तद्धाति। तत्तव बको ह नामतो दस्मस्यापत्य दास्म्यो ग्छावो नामतो मित्राय अपत्यं मेत्रेयः स्वाध्यायं स्वाध्यायाथ स्वग्रामाटदिरुद्रवाजाऽऽगतवान्‌ ॥ १ ॥ ५ & तस्मे श्वा श्वेतः भ्रादुचभूव तमन्ये श्वान उष- समव्योचरन्न ना भगवानागायव्वश्नायाम वाइति २॥ १२ द्वादशः खण्डः ] छान्दोग्योपनिषत्‌ । २९ तस्मा ऋषयेऽन॒ग्रदाथ स्वाध्यायेन तापितः श्रेत: शद्धः श्वा मख्यप्राणदेवः श्वूपं गहीत्वा प्रादुबभूव । तं श्वानमन्ये द्ुद्राः श्वाना वागादय उपस्मीयुरत्याचुः । किमन्नं नोऽस्मभ्यं ~ भृगृवाना गायत्वागानन नप्दयतु कना यताश्शनायाम बमाल्तताः स्माव वयामात्‌ 1} तान्होवाचेहैव मा प्रातरुपसमीयातेति तद्ध बको दाटभ्यां ग्टावो वा मेत्रेयः प्रतिषाट- याचकरार ॥ ३ ॥ एवमुक्तस्ताञ्छान उवाच किं यूयमिहासिमिननेव प्रदे प्रातःकाटे मा मासपप्तमायातेति। दे्यै छन्दं प्रामादिकं वोपगच्छत । तेतरैवं शववचने श्रुते सति ह ककरो दाल्भ्ौ ग्वे मेत्रेयः प्रतिपालयांचकार प्रातःकाल्प्रतीक्षणं क्रुतवान्‌ । अतोऽवगम्यते तेस्य स्वाच्यायप- टनमन्नाथपिति ॥ ३ ॥ स्वाध्यायेन देवतापारेताष प्ररष्टान्तमाह- ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः स श्रव्धाः सपन्तात्यवमाससपस्ते ह समरप वस्य ह चक्रः ॥ ४॥ ते ह यथति। यथा ज्योतिष्टोमादां बहिष्पवमानेन स्तोत्रेण स्ताष्यमाणा अध्वर्युर मुखा यजमानपध्िमाः सरन्ाः संट््राश्चान्योन्यध्य गृहीतवतनाश्चातवाद्देरां प्रतीदं सपणं यथा स्यात्तथा सपन्ति भ्रमणं कुर्वन्ति । एवमेव ते श्वाना हान्योन्यस्य मुखे पृच्छ गरदीत्वा समपुरामूृक्वेन्तः । पश्वात्ते शानो ह समुपाभ्द्य पम्यगुपविर्य दिं चतुर्हिकारं गन कृतवन्तः ॥ ४ ॥ ओरमदारमा३ पिवारेमांरदंवो वरुणः प्रजा- पतिः सवितारऽन्नमिहा रऽभ्हरदच्चपतेरऽन्न- मिहा २ऽऽहरा २5ऽदहरा रमिति ॥ ५ ॥ इतिं प्रथमाध्यायस्य द्वादशः खण्डः ॥१२॥ कथम्‌ , आकारोऽत्र गानाथः | अदामाक्षनं करवाम पिबाम पानं करवाम योतनादेवो जगतो व्रणाद्वरुणः प्रनानां पाटनास्परजापातिः सवस्य जगतः प्रप्तवितृत्वात्साविता) अन्नमिह प्रक्रतप्रद्‌- शेऽस्मम्यमाह्रदाहरतु अन्नस्य प्रप्तवितत्वात्‌ । हेऽनपतेऽन्नमिहा ऽऽहराऽऽहरेलयम्याप आद्राथ इत्येवं ।ह चक्ररित्यथः ॥ ९ ॥ २।त प्रथपाप्यायस्य द्वादशः खण्डः ॥ १२९॥ ३० नित्यानन्दकृतमिताक्षराव्यास्यासमेता~ [ प्रथमाध्यायस्य- ( अथ प्रथमाध्यायस्य योदृश्चः रण्डः 1 ) द्मः शितया मक्त्युपाप्ननमुक्स्वा स्तोमाक्षरोपाप्तनमाद-- अयं वाव लोको हाउकारो वायुहाडकारश्च- न्द्रमा अथकारः । आत्मेहकारोऽथिरीकारः॥१॥ अथं वावेति। अयं पथिवीटोको वावेव हावु(उ)कारः एरथिवीटोकदश्या हावु(उ)कारः स्तोम उपास्य उक्तत्वादेव न सतामान्याकाङ्क्षा | तथात्वे च तेषामस्मामिद्छान्दोग्यार्थ- परकाञ्चिकायामुक्तत्वानेहोच्यते विस्तृतिमयात्‌ । वायुहाड्कारः स्तोभ इति चिन्तनीयम्‌ । चन्द्रमा अथकारः स्तोमः । आत्मा प्रसिद्धः, इहकारः स्तोभः, अचिरीकारः॥ ९ ॥ आदित्य ऊकारो निहव एकारो विश्वे देवा ओहो यिकारः प्रजापतिहिकारः प्राणः स्वरोऽन्नं या वाग्विराट्‌ ॥२॥ आदित्य उकारः) निहव आह्वनमेकारः स्तामः } विश्वे देवा ओहोयिकारः । प्रनापतिरईि- कारः । प्राणः स्वरः स्तोभः | अन्नं या स्तोमः । वाक्स्तोमो विराट्‌ ॥ २॥ अनिसुक्तखयोदृश्शः स्तोमः संचरो हकारः ॥३॥ अनिरक्तो ऽव्यक्तकारणात्मा हंकारस््रयादशसख्याप्रकः स्तोमः स च संचरः । शाखा- भेदेन हकारो हप्कारो वेति विकर्प्यमानस्वरूपः ॥ ३ ॥ स्तोमोपाप्ठनफटमाह-- दुग्धेऽस्मे वाग्दोहं यो वाचो दोहोऽन्नवान- च्नादो मवति य एतामेकर साभ्नामुपनिषद्‌ वेदोपनिषदं वेद्‌ ॥ ४॥ इति प्रथमाध्यायस्य चयादृक्षः खण्डः । १२३॥ इति च्छन्दाग्य।पनिषद्वाह्यणे प्रथमोऽ- ध्यायः समाप्तः ॥ १ ॥ दुग्ध इति । एतदुक्ताथ य एतां यथोक्तामेवमुक्तरौत्या सत्रां सामावयवस्तोमाक्षर्‌- विषयामुपनिषद्‌ दशनं वेदोषास्ते, अस्मा उपाप्तकाय । जम्याप्तः पुवेवदध्यायपरिसमा- प्त्यर्थो वा ॥ ४॥ इति प्रथमाध्यायस्य तयेदश्चः खण्डः | १३ ॥ ख. थनुकाः। २ख.-स्यः} उदन । १ प्रथमः खण्डः | छान्दोग्योपनिषत्‌ । ९१ यद्िनुद्रौथगामिन्यमूतरप्तमत्वादिमावेरूपेत . प्राणव्यानाकंरष्ट रविनयनान विष्टे स्वरामेक्षणं च | करत्वा विप्राः क्रियायागभिकमपि फलं कममात्राह्लमन्ते तस्याकारस्य वाच्यं हृदि गतममट भावयेदात्मतत्वम्‌ ॥ इति श्रीमत्परमहंप्परित्ाजकाचायश्रीपृरुषोत्तमाश्रमपृज्यपादश्चिष्यनित्यान- न्दाश्रमविरचितायां छन्दोग्यन्याख्यायां मिताक्षरायां प्रथमः प्रपाटकः ॥ ९ ॥ ( अथ दि तयाध्यायस्य प्रथमः खण्डः॥ १॥) सामावयवोपाप्ननमुक्त्वा फलार्थिनां समस्तप्तामोपासनमाह- 3० । समस्तस्य खलु सान्न उपासन साधु यत्खलृ साधु तत्सामत्याचक्षते यदसाधु तद्‌- सामेति ॥ १॥ समस्तस्य खल्विति । समस्तस्य सर्वावयवविरिष्टस्य पाश्चमक्तिकस्य साप्तमक्ति- कस्य च खट सत्न उपाप्तनं साघु शोमनं समस्तप्ताधुगुणदष्टि कुयादिपि फलितायः। कतः | यत्खट छोके साधु शोभनं तत्सामेलयाचक्षते कुशखा यदप्ताघ॒ तदस्रामेत्याचक्षते ॥ १ ॥ तदुताप्याहुः सान्ननमुपागादिति साधुनेनमुपा- गा दित्येव तदाहूरसाश्ननमुपागादित्यसाध॒नन- मुपागादित्५व तदाहुः ॥ २ ॥ किच, तत्तत्रैव साध्वपताधुकिवेक्रकरणे । अधो उपायानिरोषमप्याटुस्तञ्ज्ञाः । रकं यस्मायघ्यासाधत्वप्रात्प्याशङ्का स एन राजानं सामन्तं वा सास्ना स्तामनीत्योपागादुषग- तवानिति यत्तद्यव्रहरे शोभनकावद् न सत्यं य॑ साधुना शोमनेन मार्गणेनमुक्त- मुपाग।दित्याहः । यत्र पुनरसाम्नेनमुपागादिति तत्‌ । तव्यव्दारे बन्धनाचद्युमकायं पयन्तो साधुनेनसुपागादिसेवमाहूः ॥ २ ॥ एवं कृाचगम्यं माधुत्वादुक्तवाऽनुमवगम्यं तदाह्‌-- अथोताप्याहुः साम नो यतेति यत्साधु मवति साधु बतेत्येव तदाहुरसाम नां तेति यद्‌ साधु मवत्यस्राधु बतेत्येव तदाहुः॥२॥ ९२ नित्यानन्दुकरृतामेताक्षराव्याख्यासमेता- [द्वितीयाध्यायस्य- अथोताप्याहूुरिति । अथानन्तरमुत स्वात्मनि हर्षहेतो जति सति नोऽस्माकं साम वतेति विदाः सन्त आहुः । अस्यैव विवरणं यत्ाध मवति सघ ऋतेव्येव त्रा 55. भ टुर्िपयये जतिऽपताम नो बतेति खिघमाना आहुः | अस्मवं विवरणं यदप्ताघु भवल्यप्ताध नतेत्यव तदाहुः ॥ ३ ॥ साधुरषटथा समस्तप्तामोपासनफटमाह- सय एतदेव विद्रान्साधु सामेव्यपास्तेऽभ्याशो ह यदेन> साधवो धमा च गच्छेयुरुप च नमेयुः ॥ ४ ॥; इति द्वितीयाध्यायस्य प्रथमः खण्डः॥ १॥ णी णि ~क सय एतदिति । प्त यः काथ्चिदवमृक्त्रकरेण सराधुगुणमेततमस्तं साम विद्वान. पास्त॒ एनमुपाप्तकर प्रति माधवं धम।; श्रत्याद्यविरुद्धा आ च गच्छ्रयसिति यत्त दभ्याशो ह क्षिप्रमेव न केवमागच्छेयुरेवामि तुप च नमयुश्च मेोग्यत्वनोपतिषठेय- व्यत्य: ॥ 8 ॥ ३१ द्वितीयाध्यायस्य प्रथमः खण्डः ॥ १ ॥ ( अथ द्वेतीयाध्यायस्य द्वितीयः खण्डः } ) मानवा > कान = िकतयिनिकयणेवमणणयकि लाकषु पञ्चावघम सरामापास।त परथिवी हकारः आगरः प्रस्तावाऽन्तारक्षपरद्र(थ आदृत्यः प्रतिहारो यानधनामत्यध्वेषु॥ १५ तेने साकषु दाथव्यादपु पाञ्चाकेध पाञ्च्माफक भदन पश्चप्रकारकं साधरषिविरिषठं समस्त स्तमपाप्तात खकटछ्या प्श्चविधं सामपा्तपित्यथः । कथं प्रभिवी हुकार्‌ा 1हकारभाक्तः पृथिवीरृष्ट्यापास्या । आभः प्रस्तावः । प्रस्तावमाक्तरिरएयो- पास्या । अन्तरक्षमद्वाथमाक्तः | आदित्यः प्रविहारः । दयार्निधनं दरवा निधनभाक्त. रुपास्था । इत्यवमूष्वपृध्वमुखन्यवास्यतटोकदटघ्या पामापाप्रनमुक्तम्‌ ॥ १ ॥ अथाऽत्वत्तषु याहकार आद्‌त्यः प्रस्ताबोऽन्त- रिक्षमूरद्रथ(ऽभिः प्रतिहारः पाथेवी निधनम्‌॥२॥ अधोक्तोपासनानन्तरमावृत्तेप्ववा मखेषु टसोकादिषु पश्वविधस्तामपाट उच्यते| कथ, कार इत्यादिपृववत्‌ ॥ २ ॥ % चतुर्थः खण्डः ] छान्दो योपनिषत्‌ । ९३२ एतदुपापनफलमाह्‌-- कल्पन्ते हास्मे लोका ऊध्वाश्राऽभवृत्ताश्च य एतदेवं विद्राहीकेषु पञ्चविध सामोपास्त।।६॥ इति द्वितीयाध्यायस्य हितीयः खण्डः ।॥२॥ क्ट्पन्त इति । अस्मा छोका भोग्यत्वेन कलन्ते सामोषस्ते ॥ २॥ उपाप्रकायोर्ध्वा आवृत्ताश्च प्राणिनां गत्यागतिविरिश समर्था भवन्ति । य एवमृक्तरीत्या विद्राह्धोकेषु पश्चविधं (ॐ (+ ® इति द्वितीयाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ करयुनयातयकरयालययनग्यः ( अथ दितीयाध्यायस्य तुर्तीयः खण्डः । ) कायक क िनेभित्तत्वात्तदनन्तरं वृषटिदष्टया पच्चविध सामोपापननमाह- पञ्चविध सामोपासीत पररोवातो हिकारों उदगह्नाति तन्निधनं वपति हास्मे वपयातेहय एतदेवं विद्रान्वष्टौ पञ्चविधः सामापास्ते।॥ २॥ इति द्वितीयाध्यायस्य तृतीयः खण्डः ॥३॥ दातनययययमववयरे उद्‌ गह्णाति तान्नषन यदद्हण वृष््यपाकरण तान्धनम्‌। तसय फट्मह- वर्धत [ति । अस्मा उपाप्तक्ाय स्वेच्छातः पजन्य वषाते वधयाते वत्यव सुवचम्‌ ॥ २॥ इति द्वितीयाध्यायस्य ततीयः खण्डः ॥ ३ ॥ [वि र निं ( अथ दितीयाध्यायस्य चतः खण्डः । } पयत वि नतययन्कनके वृष्टिहितुकाव्टषएया तदुपाप्तनमाह-- सव।स्वप्सु पञ्चविधम्‌ सामोपासीत प्रेवो यस्स. पवते स हिंकारो यद्रषति स प्रस्तावो याः ९४ नित्यानन्दक्रुतमिताक्षराष्याख्यासमेता- [द्वितीयध्यायस्य- प्राच्यः स्यन्दन्ते स उद्गीथो याः प्रतीच्यः स प्रतिहारः समुद्रो निधनम्‌ ॥ १ ॥ सर्वास्वप्सु पश्चविधं सामोपासीतेति । मेधो यतष्ठवत एफीभावनेतरतरं घनी मवति ॥ १॥ न हाप्ठु भव्यप्सुमान्मवति य एतदेवं विद्रा न्सवास्वप्सु पञ्चविध सामोपास्ते ॥ २॥ इति द्वितीयाध्यायस्य चत॒थः खण्डः ॥ ४॥ न स उपासको न हाप्पुदके प्रेति भ्रियतेऽनिच्छनतप्सुमांश्च मरुस्यटीप्वपि यथोदकं भवति शेष सुबोधम्‌ ॥ २॥ | (० ४५ __ ^, इति द्धितीयाप्यायस्य चत॒4: खण्डः ॥ ४ ॥ ( अथ दिर्त।याध्यायस्य पच्वमः खण्डः । अम्बुहेतुकवृरष््या तदुपाप्ननमाह-- ऋतुषु पञ्चविध सामोपासीत वसन्ता हिंकारो गपष्मः प्रस्तावो वप! उद्गीथः शरप्रतिहारो हुमन्तां निधनम्‌ । १॥ कल्पन्ते हास्मा कतव कतुमान्मवति य पएत- देवं विद्वानृतुषु पञ्चविध साम पास्ते ॥२॥ इति द्वितीयाध्यायस्य पञ्चमः खण्डः ॥ ५॥ तुच पञ्चविधं सामोपास्ातेति । कखन मोग्यत्वेन व्यवतिषटन्तेऽस्मा उपा. सकायतेवो वप्तन्ताद्यः । ऋतुमानातैवेश्च मागः सपत्नो मवति । समानमन्यत्‌ ॥१॥२॥ इति द्वितीयाध्यायस्य पञ्चमः खण्डः ॥ ९ ॥ ( अथ द्वितीवाध्यायस्य पष्ठः खण्डः । ) सम्थरज्यवलियिततुदेतुक्रषशुदएया तदुगशप्तनमाह-- ७ त्तमः खण्डः | छन्द्‌ग्योपनिपत्‌ । ३६५ पञ्युष पञ्चविध सामोपासीताजा {हंकाराऽ- वयः प्ररतावा गाव उद्मथोऽभ्वाः प्रतिहारः परुषो निधनम्‌ )) १ ।। पञ्चष्विति । अजाद्छगाः । अव्यो मपाः ॥ ६ ॥ मवन्ति हास्य पञ्वः पञ्चमः ~+व्रति य एतदेवं विद्रान्पश्चुष॒ पञ्चविध साम।पास्प ॥ २॥ इति द्वितीयाध्यायस्य पष्ठः खण्डः ॥ ६ ॥ पटामान्मवति । पडुफरेश्च मोगादिभियुज्यते । शेपं सुतरोषम्‌ ॥ २ ॥ इपि द्वितीयाध्यायस्य पष्ठः खण्डः ॥ £ ॥ पर्न ना्णवकनदि ( अथ देतीयाध्यायस्य सप्तमः खण्डः । ) [र ^ _ (~ परप्रसूतपयेधतादिहेतुका प्राणस्थितिरित्यतस्तेदनन्तरं प्राणद्टया तदुपाप्तनमाद -- प्राणेषु पञश्चविर्धं परोवरीयः सामोपासंति प्राणो हिंकारो वाक्प्रस्तावश्चक्ुरुद्राथः भावचं प्रतिहारो मनो निधनं परोवरायान्सि वा एतानि ॥ १ ॥ प्राणेष्विति । प्राणेष॒ प्राणादन्द्रियेषु पश्चविधे परोवरीयः पर्‌ परमुत्तरोत्तर वरीयस्त्व- गुणवत्प्राणदृष्टिविरिष्टं स्तामोपाप्रीत । प्राणानां कथ॑तद्रुणत्वमित्यत आह -- परोवर - यांसि वा एतानीति । एतानि प्राणादीन्द्रिसाणि परावदीयांस्युत्तरोत्तरं वरीयस्त्वगुण- विशिष्टानि वे प्र्िद्धम्‌ ॥ १ ॥ परोवरीयोहास्य मवाति परावरीयसोहल।का- श्रयति य एतदवं विद्वान्प्राणेषु पञ्चविधं पर।- वरीयः सामोपास्त इति त॒ पञ्चविधस्य ॥२॥ इति द्वितीयाध्यायस्य सप्तमः खण्डः ॥ ७॥ कतककववयय यिय छती क # ~ परोवरीयो हास्येति फलो क्तेः पुबोधा । इति त्वित्यवे खलु पश्चविषस्य साम्न उपा सनमुक्तमित्यथः ॥ २ ॥ इति द्वितीयाध्यायस्य सप्तमः खण्ड; ॥ ७ ॥ कवम्काकव्यीष्कामय््ट्ठय पृतिरसन्वमककिनि २६ निव्यानन्दक्रतमिताक्षराव्याख्यासमता-~ [दवितीयध्यायस्य- ( अथ द्वितीयाध्यायस्य।एटमः खण्डः । ) # ^ क गरीय अथ सप्तविधस्य वाचि सप्तविधः सामा- पासीत यक्किच वाचो हूमितिस हकारा यत्भाति स प्रस्तावा यदेतिस आदिः॥ १॥ अथानन्तरं सप्तविधस्य साधुटृष्टिविरिष्टस्थोपाप्रनमारम्यते । वाचे सप्तविधं वाक्यद्‌- वाच्यव्दप्तामान्यरष्टया सप्तविधं साप्तभाक्तेकं सामोपाप्तीत । कथं यात्कच वाचः शब्द्‌ सामान्यस्य हामिति शब्दविरेषः स्र हिकारमक्तिविशेषः । इुमिति शब्द्रछया हिकार- श्वन्तनीयः । यत्‌ प्र इति शब्दः स प्रस्तावभाक्तः । यत्‌ , आ इति शब्दः स आदिः \॥ यदुदिति सर उद्रीथो यत्मतीतिस प्रतिहारो यदुपेति स उपद्रवो यद्नीति तन्निधनम्‌॥ २॥ >, (ध यदुदितिशब्दः सर उद्रीथः । यत्प्रतीतिशब्दः सर प्रतिहारः । यदुपेतिशब्दः प उप- द्रवः। यन्नातिक्षन्दस्तन्निधन मक्तिः ॥ २॥ दुग्धेऽस्मे वाग्दोहं यो वाचां दोहोऽन्नवान- ननाद मवति य एतदेवं विद्रान्वाचे सप्तवि- ध > सामोपास्ते ॥ ३॥ हति द्विती याध्यायस्याष्टमः खण्डः॥ ८ ॥ मयव्ययस्रतीः (सय यातकानतजयम्यमनण्का ुग्धेऽस्मा इ्युपाप्तनफलवाक्यसुक्ता्थम्‌ ॥ ३ ॥ इति द्वितीयाय्यायस्या्टमः खण्डः ॥ ८ ॥ भी ( अथ दिर्त याध्यायस्य नवमः खण्डः ) बयो आाचयकनणमेिन्षकेयोिणनयि वाचरकश्न्दरषट् सामोपाप्तनमक्त्वा वाच्यरषएया तदाह- अथ खत्वएमादित्य~ सप्तविध« सामोपासीत स्वा समस्तेन साममां प्रतिमां प्ताति सर्वेण समस्तेन साम॥१॥ अथ खल्वभ्चमादित्यमिति । कुत आदित्यदृष्टया प्तपतविधं स्ताप्रपास्यभित्यत आह-- सर्वदेति । येनाऽऽदिल्यः सर्वदा समो वृद्धिक्षयाभावात्तेन हेतुना पाम । किच येन मां प्रति मां प्रतीति सर्वभूतामिमुखतया सवेण समस्तेन च पताम ॥ १ ॥ ९ नवमः खण्डः | छान्दोग्योपनिषत्‌ । २७ तस्मिन्निमानि सवाणि मुतान्यन्वायत्तानीि विद्यात्तस्य यत्परादयास्स हिंकाररतदस्य पक्ा- वो ऽन्वायत्तास्तस्मात्ते हि ङवन्ति हिकारभा- जना ह्येतस्य साम्नः तेस्मात्तस्मिन्नादित्य टमानि वक्ष्यमाणानि मृतानि पुरोदयाद्यवयवविभागेनान्वायत्तान्य- ेगतान्यादित्यमुपनीन्य स्थितानाति नद्याञ्जानीयात्‌ । कथमेतत्‌ । तस्याऽऽदित्यस्थ उदयात्फरा पूवे यद्रूपं स रहिकारः । तद्धिकारमक्त्यात्मकमादि्यसताम्नो रूपम्‌ | परावो गवादयो ऽन्वायत्ता अनुगता माक्तख्पमुपजीवन्ति । अत्र प्रमाणमाह--तस्मा- दिति । हि यस्मादेतस्याऽऽदित्यास्यस्य साम्नो दहिकारमानजिनो हिकारमक्तिमननरीटाः पश्टवस्तस्मात्ते पावः प्रागदयाद्ध कुवन्ति ॥ २॥ अथ यस्मथमाद्ते स प्रस्तावस्तदस्य मनुष्या अन्वायत्तास्तस्मात्ते प्रस्तुतिकामाः प्रशभ्सा- कामाः प्रस्तावमानजिनं द्यतस्य साम्नः ३॥ भ क अथ यत्प्रथमोदिते सवितरि रूपं स प्रस्तावः । तत्मरस्तावमक्तयात्मकमस्यादिऽऽत्यप्ताम्नो रूपं मनुष्या अन्वायत्ताः | कुतः, हि य्मादेतस्याऽऽदिल्यप्ताम्नः प्रस्तावभाजिनो मनुष्याः । तस्मात्ते महप्याः प्रस्तुतिक्षामा अपरोक्षस्तुतिकामाः प्ररेप्ताकामाः परोक्षस्तुतिकामाः ॥२॥ अथ यत्सगववटाया> स आदित्यस्तदस्य वया स्यन्वायत्तानि तस्मात्तान्यन्तरिक्षेऽना- रम्बणान्यादायाऽऽ्त्मानं परिपतन्त्यादिमा- ® ज ।7न हतस्य साम्नः ॥ ४॥ अथ रदमीनां जगन्मण्डटेन गवां वा वत्तः सह संगवः स्बन्धा यस्यां वेद्यां भवाति पा सङ्गववेडा तस्यां पङ्गववेखायां यदादित्यरूपं स॒ आदिराकारास्या मक्तिस्तदादिमक्त्या- प्मकमपस्याऽऽदित्यप्ताम्नो रूपं वयांप्ि पक्षिणोजन्वायत्तानि । कृतः, हि यस्माद्तस्या ऽऽदित्य- साम्नो वयां्ति प्तिण आदिमाजीन्याद्याख्यमक्तिमननर।टानि तस्मात्तां वयां्यन्त- रिक्षे गगन आरम्बणानि निराटम्बान्यात्मानं शरीरमादाय परिपतन्ति प्ट्वन्ते ॥ ४ ॥ अथ यत्सप्रति मध्यादृनेस उद्वेथस्तद्स्य द्वा अन्वायत्तास्तस्मात्ते सत्तमाः प्राजापत्यानामु- द्।थमानजिनां द्येतस्य सान्नः ॥ ५॥ अथ यत्प्रति ऋलुमध्यदिनिऽन्युनानतिरिक्तमध्याह्व आदित्यस्य रूपं स उद्राथस्तदु- द्रीथमक्त्यात्मकमस्याऽऽदिप्यस्य रूपं देवा अन्वायत्ताः । कतो हि यस्मादेवा एतस्थाऽऽदि- ३८ नित्यानन्द्क्रतमिताक्षराव्यास्यासमेता-[ द्ितयध्यायस्य- च ® त्यपताञ्न उरद्रीथमानिनः । तस्मात्ते देवाः सत्तमाः प्राजापत्यानां प्रनानां मध्य कश तमाः ॥ 4 ॥ अथ यदूर्ध्वं मध्य॑दिनासरागपराह्नास्स प्रतिहार स्तद्स्य गमां अन्वायत्तास्तस्मात्ते प्रतिहता नावपद्यन्ते प्रतिहारमाजना द्येतस्य साश्नः॥६" अथ यन्पध्यंदिनादध्वमपराहात्‌ प्राक्‌ सवितृरूपं स प्रतिहारस्तेस्रतिहारमक्लया- त्मकमस्याऽऽदित्यप्ताम्नो खूप गमाजाटरवर्तिनः प्राणिनोऽन्वायत्ताः | कुतो दि यस्मादर्भा एतस्याऽऽदित्यस्य साम्नः प्रतिहारभक्तिमाजिनस्तरमाते गभा यीनेपरिएाजटरं प्रति प्रतिहताः सन्तो नावपद्यन्ते नाधः परतनि ॥ ६ ॥ अथ यदूष्वमपराह्वास्रागस्तमयात्स उपद्रव. स्तद्स्याऽऽरण्या अन्वायत्तास्तस्मात्ते परुष टवा कक्ष < भ्वभ्रमित्युपद्रवन्त्युपद्रव माजिनो ल्येतस्य साश्चः ॥ ७ ॥ अथ यदपराहाद्ष्वमस्तमयात्प्राग्रवे रूपं स॒ उपद्रवः । तद्पद्रवभक्त्यातकमस्याऽऽदि- त्यस्य ख्पम्‌ । अरण्ये मवा आरण्याः पद्ावोऽऽन्वायत्ताः । कुतो हि यस्मादेतस्याऽऽदित्य + साम्न उपद्रवभक्तिमाजिनः पावः । तस्मात्त आरण्याः पुरुपं द्वा भीताः सन्तः कक्षं गुटमवह्यादि श्वभ्रं गत गृहां प्रत्युपद्रवन्त्युपगच्छन्ति ॥ ७ ॥ अथ यत्प्रथमास्तामित तान्नेधनं तदस्य पित- राऽन्वायत्तास्तस्मात्तान्निद थति निधनमानजिनो ल्येतस्य सान्न एवं खल्वमुमादित्य< सप्तवेध सामोपास्ते ॥८॥ ¢ (५ इति द्वितीयाध्यायस्य नवमः खण्डः ॥९॥ अथ यत्परथमास्तमितेऽद्शचनं जिगमिषति स्तवितरि यद्रूपं तन्निधनम्‌ | तनिधनमक्त्यात्म- कमस्याऽऽदित्यप्ताम्नो रूप पितरो ऽयमादयोऽन्वायत्ताः । कुता हि यस्मातितर्‌ एतस्या ऽऽ. दित्यप्ताम्नो निधनमाक्तेमानिनस्तस्मात्तानपि तान्नेद्घति पितुमितामहािरूपेण दर्भेषु नि्षि- पन्ति तद्य तत्र पिण्डं स्थापयन्ति । एवम॒क्तरीत्याऽमुमादित्यं सप्तविधमवयकवदः सप्तधा विभक्तं सामोपास्ते तस्य तदापात्तः फरमिति वाक्यशेष इत्यर्थः ॥ ८ ॥ इति द्वितीयाध्यायस्य नवमः खण्डः ॥ ९ ॥ 9 १० ददामः खण्डः ] छान्दोग्योपनिषत्‌ । ३९ ( अथ दि्तीयाध्यायस्य दामः एण्डः । } | 1 जथ भक्तेनामाक्षरोपाप्तनमाह- अथ खल्वात्मसमितमतिमृत्यु सप्तविध सामो- पास्मत हिक्रार इति यक्षरं प्रस्ताव इति उक्षर तत्समम्‌ ॥ १ ॥ अथ खल्विति । अथ रदप्यादिसयपामापासननानन्तरं खल्वात्मसमितं मत्युमाक्षहेतु- त्वेन परमात्मना समित तल्यमतिम्रत्य मृट्वतिक्रमणप्ताघनं सक्तविध सामोपासीत । कथं ह्कार इति उयक्षर्‌ प्रथममक्तिनाम प्रस्ताव इति व्यक्षरं तत्प्रस्तावभाक्तनाम [हकारनाम्ना सम समसख्याकम्‌ । १ ॥ आदिारेति द्यक्ष प्रतिहार इति चतरक्षर तत देक तत्समम्‌ | २॥ आदिरिति ग्यक्षरं नाम प्रतिहार शते चतुरक्षरम्‌ । ततस्तस्मात्प्रतिहारनामाक्षराद्‌. कमक्षरमपच्छियहा ऽऽदिभक्तिनामाक्षरयीः प्रक्षिप्ते सति तदादिमक्तिनाम प्रतिहारभाक्त- नाम्ना स्मम्‌ ॥ २॥ उद्गीथ इति उयक्षरयपद्रव इति चतुरक्षरं घिभि- खिभिः समं मवत्यक्षरमातिरिप्यते उक्षर तत्स. मम्‌ ॥ २३॥ ¬. { इति उग्षरं नामोपद्रव इति चतुरक्षरम्‌ । एतद्र तरिभिस्तिमिरक्षरेः संख्यया प मवति । एके स्वक्षरमतिहिप्यतेऽवचिप्यते तदेवरिएमक्षरमेकमपि सत्रक्षर ( न्तनीयमतस्तदेकमपि उयक्षरं पूरेण समम्‌ ॥ ३ ॥ निधनमिति उयक्चरं तत्सममेव मवति तानि ड वा एतानि द्राकिर्शतिरक्षराणि ॥ ४॥ निधनमिति उयक्षर तन्निधननाम पूर्वेण सममेव मवाति } तानि ह वा एतानि सप्तमक्ति- नामाक्षराणि द्वारिश्याविः सपन्नानि ॥ ४॥ पकवि भश्व्याऽऽदित्यमाप्रोव्येकाबिध्शा वा इतोऽसावादित्यो द्वावि्शेन परमादितव्याज- यति तन्नाकं तद्विशोकम्‌ ॥ ५ ॥ तत्रेकर्विरात्यक्षरप्तस्ययाऽऽदित्य मृत्य प्राप्रे ति। कुतो यस्मादितो ऽस्माह्टोकादपावादित्य एकर्वितो च एकरवविंशानिससयापरणः । द्वादश माधवाः पन्चवस्त्रय रमे टोका अप्ावादित्य ० नित्यानन्दकरतमिताक्षराव्याख्यासमेता- [द्वितीयध्यायस्य- एकर्विं्॒ इति श्रत्यन्तराद्द्वाविंशेनाक्षरेणाऽऽदित्यान्द्रप्योः परं स्थानं जयाति प्रामरोति तदादित्यात्परं स्थानं नाकं कं सखं तन्न मवतीत्यकं तत्न विद्यते यत्र तन्नाकं सुखं तत स्थानं विज्ञाकं मानप्तदः खरहितम्‌ ॥ ९ ॥ उक्तमेव संक्षिप्य वद्धिोकयाथैमाह -- अप्रति हाऽऽदित्यस्य जय परां हास्याऽनदि- त्यजयाजयो मवति य एतदेवं विद्रानात्म- संमितमतिपरव्य सत्तविघम सामोपास्ते सामो- पास्ते ॥ ६॥ इति द्वितीयाध्यायस्य दुक्मः खण्डः॥ १०॥ आप्नोतीति । सदेकविशतिप्तेख्ययाऽऽदित्यस्य जयमाप्नोति । आदित्यजयाचचानन्तर द्वाविंशातिसेख्यया परो जयोऽस्थोपास्क्रस्य मवति । कस्य स य एवदेवमिव्यादयुक्ताधम्‌ | अम्याप्तः सक्तविषप्तामाक्तः पमाप्त्यथः ॥ ६ ॥ (शि) > ®. ₹।त१ ददवितयाध्यायस्य दृश्नमः खण्डः ॥ १०॥ ( अथ दवितायाध्याय २५ कृाद्राः खण्डः | ) यनयित [गना नामग्रहणे सामोपासनसक्त्वा गायत्रसामोपासनफटमाह -- मना हकारो षाक्प्रस्तावश्चक्चुरुद्राथः श्रोतं प्रतिहारः प्राणाः निधनमेतद्वायचं प्राणेषु प्रोतम्‌ ॥ १॥ मनो हिंकार इति । रिकारे मनोद्िः करतपा । समानमन्यत्‌ । प्राणो मस्य प्राणः । एतदुक्तं गायत्रं साम प्राणेषु वागाद्षु प्रोतं प्रतिष्ठितम्‌ ॥ १ ॥ मनञरिदिएटया गायचरप्तामापास्नफटमाह- स य एवमेतद्रायचं प्राणेषु प्रतं वेद प्राणी मवति सवमायुरेति ज्योग्जीवति महान्प्रजया पष्चाभिभवति महान्कत्यां महामनाः स्या्त- द्वतम्‌ ॥ २॥ दाते वितीयाध्यायस्येकाद्श्ः खण्डः ॥ १९१ ॥ गणगीत =" = = | १२ द्वादश : खण्डः] द्ान्दोग्यापनिषत्‌ । ४१ सथ हति) य एष तद्वायत्रं सामेवमक्तरीत्या प्राणेषु प्रोतं वेदोपास्ते स्त उपक्तकः प्राणी प्राणाविकदो मवति । सवै शशतवर्षपरिमितमायुरेति प्राप्रोति | व्योगुज्वटः परोपकार- समथः सजीवति प्रनया पशुभिश्च महान्भवति । एतदुपापस्तनाङ्गमूतं त्रतमाह- महामना ति । अध्षद्रचित्तः स्यात्तदेव व्रतं गायत्रप्तामोपाप्तकस्येत्यथः ॥ २ ॥ इति द्वितीयाध्यायस्येकादश्ः खण्डः ॥ ११ ॥ गनाः "युमः ( अथ दितीयाध्यायस्य दादरा रुण्डः । ) पमग्रपराणस्येव मन्थनकरंत्वपमवातप्राणद्टयनन्तरं मन्धनादिदृष्टि रथतरे सःम्नि विद्‌- धाति-- अभिमन्थति स हिंकारो धूमो जायते स प्रस्तावो ज्वलति स उद्वाथाऽङ्घारा मवन्ति स प्रतिहार उपक्षा्याप तन्निघन> सरशाम्यति त्चिधनमेतद्रथंतरम्यो प्रोतम्‌ ॥ १।, अनमिमन्थति स हिंकार इति । हिकारेऽग्न्यमिमन्धनदष्टिः कर्तव्या । अ्चेरष- शमः पावरेषनाक्ञः । संशयो निरवशेषः । उमयत्रापि निषनरष्टिः कतेन्या ॥ ९ ॥ सय एवमेतद्रथतरममरो प्रातं वेद बह्मवचंस्य- न्नादो मवति सवमायुरेति ज्योग्जीवति महा- न्प्रजया पञ्युभिभवति महान्कीत्यां न प्रत्यङ्ङ- भिमाचमेन्न निष्ठीवत्तद्‌वतम्‌ ॥ २॥ कि क, इति द्वितीयाध्यायस्य द्वादशः खण्डः) १२॥ परह्यवचप्ती प्रवृत्तस्वाध्यायतेनो ब्रह्मवर्चतं॒॑तद्रानुत्र्मवचघ्ी । अन्नादो दीपा्िः। ्रत्यङ्ड्िमञचेरभिमुखं नाऽऽवामेन्न भक्षयत्न निरठवेच्छटेःमनिरसनं च न क्‌५।त्‌ । पमान, मन्यत्‌ ॥ २॥ एति द्वितीयाध्यायस्य द्वादशः खण्डः | १२॥ नयः ववक्षि २ नित्यानन्दक्रतामेताक्षराव्याख्यासमेता- [धितीयाध्यायस्य- ( अथ द्वितीयाध्यायस्य चयोद्रः खण्डः । ) क [१ ^. ^ ध | प प्य ५.2 क कि उत्तराधरारणिस्थान)ययोः स्वीपुरुपयोमन्यनपतामान्यान्मन्यनादिदटएयनः तर्‌ वामदेव्ये सानि मेथुन्यदृष्टि विदधाति--- उपमन्रयते स हकारो ज्ञपयते स प्रस्तावः सिया सह शेते स उद्वीथः प्रति श्रीं सह शेते सप्रातहारः काट गच्छति ताच्नधनं पारं गच्छ. ति त्निधनमतद्रामदेव्यं मिथ॒ने प्रातम्‌ ।॥?१॥ उपमन््रयत इति । उपयन्त्रयते न्रिया सह संकेतं करोति पकम स्षपयते वस्रादिना प्राणयति च्वियम्‌ । चस्या सह रति एक्रपयङ्कपारोहति । प्रति स सह ९0 सिया अभिरखीमृतः २।त | काढ गच्छति मिनुनकर्मणा काटापिक्रपणं भवति तेत्कमणः पतमाति गच्छति ॥ १ ॥ सयएवमतद्रमदृव्य मेने प्रातं वेद्‌ मिथनीं मवति मिथुनान्मिथनास्रजायते सर्वमायुरति ज्योग्ज।वात महान्प्रजया पश्ुभिमवति महा- न्कोत्या न कांचन परिहरेत्तद्‌वतम्‌ ॥ २ ॥ इति द्वित।याध्यायस्य त्रयोदशः खण्डः ॥ १३॥ मिथुना भवत्याविधुरो भवाति | प्रजायते प्रजात्पद्यते । अमोधरता मवति | न काचन कौद्पि सिय समागमनं स्वं तल्पमुषगतां परिह्रेयावद्गप्तनम्‌ । न तु सृते. त्यथः ॥ २॥ इति द्वितायाध्यायस्य चय)दशः खण्डः ॥ १३ ॥ ( अथ द्विर्तयाध्यायस्य चतर्दृशः खण्डः } ) आदित्यस्य ॒प्रनाप्रप्तवेतुतवात्त्धटुपभृन्धदएयनन्तरमादित्यदद्ि वृहत्पान्नि विद्‌. धाति-- उदयान्हकार उदितः पर्त. 5 ध्वाद्न उद्री- थोऽपराह्न; प्रतिहारोऽस्त यन्निघनमेतद्‌व्रह्‌- द्‌] देव्ये प्रातम्‌ ॥ १॥ १५ पएश्वदशः खण्डः ] छ न्देाग्योपनिपत्‌ । ४२ उदयन्हुकार इति । उयन्प्विताऽस्तेमयन्सतं गच्छन्‌ ॥ १ ॥ सय एवमतदवृहदा दित्ये प्राति चद्‌ तजस्भ्य- न्नादाो भवति सर्वमायुरेति ज्योग्जं।वति महा- नप्रजया पडुभिभवति महन्कात्या तपन्तं न निन्देत्तदवतम्‌ ॥ २॥ इति द्वितीयाध्यायस्य चतुङ्शः खण्डः ॥ १४॥ तेजस्वी त्वग्गतकान्तिमान्‌ ॥ २ ॥ रति द्वितीयाध्यायस्य चतदशः खण्डः ॥ ९४ ॥ ~ ^ ( अथ द्वि्ीयःघ्यायस्य पञ्चदृद्चः रण्डः ! ) पयर आदित्यकार्यपजन्यदषट वेरूपप्रान्नि विद्धापि-- अभ्राणि सघुवन्ते स ह्क्रारो मेषो जायते स प्रस्तावो वर्पति स उद्रीथा विद्योतत स्तनयति स॒ प्रतिहार उद्गह्णाति तन्निघनभेतद्रैरूप पजन्य प्रोतम्‌ ॥ १॥ अभ्राणीति । अध्रण्यल्मरणाक्स्थानि मेवजातानि मेव उद्कप्क्ततवावस्थः ॥ १॥ स य एवमेतद्रखूप पजन्य प्रातं व॑द्‌ विरूपः र. श्च सुरूपा<श्च पद्यूनवरुन्धे सवमायुरेति ज्यो. ग्जीवाति महान्प्रजया परश्चुभिमवति महान्क त्यां वपन्त न निन्देत्तदवतम्‌ ॥ २॥ इति द्वितीयाध्यायस्य पञ्चदशः खण्डः १५॥ परूपान्समानरूपाविरूगानिसदशरूपानजाविप्रमतीन्पशुनवरुन्धे प्रा्मोति ॥ २ ॥ | + ¢ दति [द्वतायाध्यायस्य पश्चदशः चण्डः ॥ १९॥ ~ -“ -~ ----~--------~ णा न क ७८ ण काणाः निनि -क -०.ॐ १ कं ` स्तमयद्स्तं । ४४ नित्यानन्द्कृतमिताक्षराव्याख्यासमेता- [ द्वितीयाध्यायस्य- ठ | | ( अथ दितीयाध्यायस्य षोडशः खण्डः । ) पर्मन्यदष्टि कारथम्रतुदाशिवेराजप्राभनि विदधाति-- वसन्तो हिंकार यीष्मः प्रस्तावो वषा उद्गीथः दारसपरतिहार हेमन्तो निधनमेतद्रेराजम्रतुष प्रातम्‌ ॥ १॥ सय एवमेतद्रेराजम्र तं वेद विराजाति प्रजया परामिन्रह्यवचसेन सवमाय॒राति ज्यो. ग्जीवति महान्प्रजया पश्चमिभवति महा न्केत्सत््‌च्च नन्दत्तद्‌्वतम्‌ ॥ २ इति द्वितीयाध्यायस्य षोडः खण्डः॥ १६ ॥ [मी वसन्ता हिंकार इति । सेघम्‌ ॥ १॥२॥ इति द्वितीयाध्यायस्य षाडशः खण्डः ॥ १६ ॥ (अथ दितीयाघ्यायस्य सप्तदशः खण्डः । ) एुमावृत्र्तका्टो करटं शाक्रे सान्न भिदधाति-- परथिवी हिंकारोऽन्तरिक्षं प्रस्तावो योरुद्रीथो दिश्शः प्रतिहारः सयुद्रो निधनमेताः शक्यां लोकेषु प्राताः ॥ १॥ पथि हिंकार इति । शक्तय इति निव्यं बहुवचनान्तः ॥ १ ॥ सय एवमेताः शक्रया टाकेष॒ प्रोता वेद्‌ टोका मवति सवमायुरेति ज्योग्जीवति महान्प्रजया पश्चुमिमवति महान्कीर्त्या लोकान्न निन्देत्तद्‌वतम्‌ ॥ २॥ इति द्वितीयाध्यायस्य सप्तदशः खण्डः ॥ १४७॥ | १, 'ष्णरं १ ख. सम्यग्वृत्तमू । ९९ एकोनविंशः खण्डः ] छन्द्‌)म्योपनिषत्‌ । ०, _ ® की मवतिटोकषाटेन संयुज्यते ॥ २ ॥ दाति द्वितीयाध्यायस्य सक्तदशः खण्डः ॥ १७ ॥ नी ( अथ दितीयाध्यायस्याष्टादृश्चः खण्डः । ) लोककार्भपडर्टि खते सन्नि विद्धाति-- अजा हिकारांऽवयः प्रस्तावो गाव उरद्रथऽ श्वाः प्रतिहारः पुरुषा निधनमेता रेवत्यः पापु प्रोताः ॥ १॥ स य एवमेता रेवत्यः पञ्युषु प्रोता वेद्‌ पश्चुमा- नभवति सवमायुरेति ज्योग्जीवाते महान्प्रज- या पशभिभवति महान्कतत्या पश्यन्न निन्द्‌- तद्वतम्‌ ॥ २॥ इति द्वितीयाध्यायस्या्टादक्षः खण्डः ॥ १८ ॥ कपणाः अजा हकार इति । रत्य इति नित्यं बहूवचनान्तः ॥ १ ॥ २ इति द्वितीयाध्यायप्याष्टादश्चः खण्डः ॥ ९५८ ॥ [र ( अथ दितीयाध्यायस्यकानविंडयः खण्डः । ) पडुदेवतादष्टयनन्तरं रोमायङ्गर ट यज्ञायज्ञीयपाम्नि विद्धाति-- लोम हिकारस्त्वक्पस्तावो माभसमुद्रीथोऽस्थि प्रतिहारो मजा निध्रनमतयज्ञायज्ञायमङ्केषु प्रोतम्‌ ॥ १ ॥ छोम हिंकार इति । अङ्केषु देहावयवेषु ॥ १ ॥ स य एवमेतयज्ञायज्ञीयमङ्केषु प्रोत वेदादङ् मवति नाङ्घन विहूखंति सर्वमायुरेति ज्याग्जी- वति महान्प्रजया पश्चमिभवति महान्कात्या संवत्षरं मज्ज्ञो नाश्चीयत्तदवतं मज्ज्ञो नाश्री- यादितिवा॥२॥ इति द्वितीयाध्यायस्येकोनर्भिंशः खण्डः ॥ १९ ॥ { ४५ ^ ^. ४९ निव्यानन्दकरतामताक्षराव्याख्यास्मता- [तायाध्याएस्य- उङ्खी भवतिसवाङ्गो भवाति । नाङ्खेन दस्तपादादिना विदखपि कुटि विकल) भवति । सवत्र मज्ज्ञा मांप्रानि नारधायान्मत्स्यमापि यावजीवं मज्ज्ञो नादनीयारिति 2: ्रतमि्यथः ॥ २ ॥ (~ (^ _ (= ष ध्र (° (2) राते 1द्वतायाध्धायस्यतेमनार्वशः खण्डः ॥ १९. ॥ ( अथ द्ित।याध्यायरस्य व्च: खण्डः । ) ~ क अद्धप्रतिष्ठितागन्यादिद।ं राजने साम्नि विद्घाति-- आ्याहिक्रारां वायः प्रस्ताव अदिव्य उर्हुथो नक्षचाणि प्रातिहारश्चन्द्रमा निधनमतद्राजनं देवतासु प्रातम्‌ ॥ १॥ अथिहिकार इति॥ १॥ स य एवमेतद्राजनः देवतासु प्राते वेदैतासामेव देवतना सलोकता सादिता सायुज्यं गच्छति सवमायुरेति ज्योग्जीवति महान्प्रजया पटुभि्भवति महान्कीर्त्या बाह्मणान्न नन्देत्त- दवतम्‌ ॥ २॥ इति द्वितीयाध्यायस्य विंशः खण्डः ॥ २० ॥ देवतानामगन्यादनां सलोकतां समानलोकतां सारतां समानर्द्धितवं सायुज्यं सयुग्मावभे- कदेहदेदित्वम्‌ । अत्र वार्यो लुप्तो द्रष्य: समृचधासंमवादित्यथः ॥ २ ॥ ति द्वितीयाध्यायस्य निशः खण्डः ॥ २० ॥ ( अथ द्वितीयाध्पायस्ये कविः खण्डः । ) देवताकायत्रयीविदयारष्टि सरामप्तामान्ये विद्धाति-- त्रयी विद्या हिकारखय इमे लोकाः स प्रस्ता वोऽथिवांयुरादित्यः स उद्वीथोनक्षत्राणे वया सि मरीचयः स प्रतिहारः सपा गन्पव।;ः पिति. रस्तान्नेधनमेतत्साम सच॑स्मन्प्रानम्‌ ॥ १॥ २२ दार्विंशः खण्डः | छान्द (ग्य) पनिपत्‌ । 1, चयी विद्या हिंकार इते॥ १॥ सय एवभतत्साम सवस्मन्प्रोतं वद्‌ सवभ्ह भवति ॥ ; एतत्पामसामान्यमात्रे नामविरेपानिद्शात्ष ह सवेश्वरो मवति ॥ २॥ अत्र मन्तरं सवाद्यति-- . तदेष श्टोका यानि प्श्चधा वीणे चीणि तेभ्या न ज्यायः परमन्यदस्ति ॥ ३॥ तदेष इति । तत्तस्मिन्न तेऽथ एप छक्र मन्त्रोऽप्यसि-यानि तरीणि कणि चयीवि- दययादीनि पञ्चधा पश्चप्रकारण र्किरादिविमागः प्रोक्तानि तेभ्यः प्चतिकेभ्यो ज्यायो महत्तरं परं व्यतिरिक्तमस्थेय व्याख्या<न्यद्रस्वन्तरं नास्ति न विद्यते तत्रैव सर्वस्यान्त- भावात्‌ | ३ | यस्तद्रदस वद सवसव 1दशो बालेमस्म हर न्त सवमस्मोत्युपासात तद्‌ वत्तं तद्‌वतम्‌।५॥ इति द्ितयाध्यायस्यकविशः खण्डः ॥ २१॥ अतो यस्तद्यधाक्तं सवत्पकं साम वेद्‌ स सम वद्‌ सत्ता मवाति | किच पवो दद्डो दिक्स्थाः पुरुपा अस्मा एवेपिद ब्रलिम॒पहारं हरन्ति प्रापयन्ति सवेमस्मि मवाम।त्थवमवं तत्प्ामापद्वातेतदवास्य व्रतम्‌ । द्विरुक्तिः सामापासरनप्तमाप्त्यथा ॥ ४ ॥ इति द्वितोयाध्यायस्यकावशः खण्डः ॥ २१॥ ( अथ दितीयाध्यायस्य द्रविराः खष्डः। ) भ्ाकन्याकेवभ्किणष्यकन्वष्ण्य [कि उक्तसामेपापनप्रपद्धेन कफल पयीगिस्वरादिवित्तानमुपदिशत्ि-- {< नदसाम्नो वणे पङव्यामेव्यस्चरदर्‌(थाऽने- क्तः प्रजापतानरुक्तः सामस्य महु श्टक्ष्ण वाय।; श्टक्ष्ण दटवाद्न्द्रस्य क्रे बृहस्पतेर पध्वान्तं वरुणस्य तान्सवानव।पस्वत वारूणं त्वेव वजयत्‌ ॥ १॥ विनर्दति । साम्नः संवगिधि विशेषो नदः खरविदापो वृपमकूनितप्तमो यस्मि तद्धिन्यद्रानमहं वृण । पशः पशु हितमिति । अधरनिपवत्यमुद्रोथ उद्रानर्मा ४८ नित्यानन्दकूतमिताक्षरान्यास्यास्षमेता- [ द्वितीयाध्यायस्य~ ग्विधोऽयमित्येवं विशेषतोऽनिरुक्तः स्वरः प्रजापतेः प्रनापतिदेवप्यः। निरुक्तः स्पष्टः स्वरवि- शेषः सोमस्य । मृदु कोपर -छक्षणमनवच्छिन्नं च गानं वायोः | -छछक्ष्णं बलवच्च प्रयत्ना- धिक्यानिर्वत्यं गानमिन्द्रस्य, क्रोश्चं कोश्चपक्षिनिनदप्तमं गानं बृहस्पतेः । अपध्वान्तं भिन्नकांस्यसमं गानं वरुणस्य । तानेतान्पवान्स्वरविशेषानुपतेवेत परं तु वारुणं त्वेकं वगयेत्‌ ॥ १ ॥ स्वरविरोषविनज्ञानएवंको द्रानकाले मिन्तनीयमाह - अम्रतत्वं देवेभ्य आगायानीत्यागायेत्स्वधां पितुभ्य आकां मङुष्येभ्यस्तणोदकं पञ्युभ्यः स्वर्भं लोकं यजमानायान्नमालमन आगायान।- त्येतानि मनसा ध्यायन्नप्रमत्तः स्त॒वं\त॥ २॥ अभुतस्वमिति । अमरततवं देवेम्यो ऽहस॒द्वायानि साधयानीत्येवं ध्यायन्नागायेत्‌ , आशां प्राधनां प्रार्थितम्‌ । शेषं सुबोधम्‌ । उक्तमेव विशदीकुकवनुपहरति--इव्यता- नी ति । इत्यवस॒क्तरीत्यतान्यम्तत्वादीनि मनप्ता ध्यायन्नप्रमत्तः स्वरोष्मादिभ्यः प्रमाद मङुवेन्प्तुषीत ॥ २॥ उद्वातः केनाप्याक्षक्तस्य प्रतीकारन्तानाय स्वरादिदेवताज्ञनमुपरिशति-- सं स्वरा इन्द्रस्याऽऽ्त्मानः स्वं ऊष्माणः प्रजापतेरात्मानः सवं स्पशा मत्यारात्ानस्तं यदि स्वरेषूपालमेतेन्द्र< शरणं प्रपन्नोऽमूवे स त्वा प्रति वक्ष्यत त्येनं त्रयात्‌ ॥ ३॥ सव स्वरा इति। सर्वे स्वरा अकराराद्य इन्द्रस्य बखकरम॑णः प्राणस्याऽऽत्मानो देहावय- पस्थानीयाः । सवं ऊष्माणः शपषहाः प्रजापतिर्‌ जः कद्यपस्य चाऽऽत्मानः स्वरूपमूताः | सर्वे सशाः कादयो मावप्ताना व्यञ्ञनानि मृत्योयमस्याऽऽत्मानः स्वरूपमूताः । अथाऽऽ- हषपप्रतीकारोपायमाह-- तं यदीति ॥ तमेवं स्वरदेवताविदुद्रातारं यदि स्वरपूपारभेत स्वरप्त्वया दष्टः प्रयुक्त इत्युपाटम्भं कुर्यात्तदेनमुपाटम्मकरतारं प्रति ब्रूधात्कि स्वरान्ध्रयु- छ्वानो ऽहभिन्द्रं प्राणं स्वरश्चरमाश्रयं शरणं प्रपन्नः प्राप्तो ऽभूवमतः स इन्द्रौ यत्तव वक्तव्यं तत्वा त्वां प्रति व्ष्यत्युत्तरं दास्यतीति ॥ २ ॥) अथ ययेनमृष्मस्पालमेत प्रजापति शरण प्रपन्नोऽमृवं स त्वा प्रति पेक्ष्यताव्येन बूयाद्थ यद्येन स्परंषूपालमेत मव्यु< शरणं प्रपन्ना भूव सत्वा प्रति धक्ष्र्तत्येन ब्रूयात्‌ ॥ ४॥ वि (कर १३ त्रयोविश्षः खण्डः | छान्दोग्यो पानेषत्‌ । ५९ पक्ष्यति परषणं करिष्यति । पक्ष्यति मस्मी करिप्यति समानमन्यत्‌ ॥ ४ ॥ क (र श देवतान्नञानबेनो द्ात्रादिनाऽप्रमत्तेन मवितन्यामिति शिक्षयच्चिन्तनीयमाह-- स्वं स्वरा घापवन्तो बलवन्तो वक्तव्या इन्द चल ददानीति सवं ऊष्माणोऽ्यस्ता अनिरस्ता विव्रता वक्तव्याः प्रजापतेरात्मानं परिद्दा- नीति सवं स्पक्षा टेष्नानमिनिदहिता वक्तव्या मर्यारात्मानं पारेहराणीति ॥ «५ ॥ इति द्वेतायाध्यायस्य द्रावकः खण्डः ॥ २२॥ सर्वे स्वरा घोषवन्तो नादवन्तो बहवन्तः प्रयत्नापिक्षपेताः । रविचन्द्र प्राणात्मनि बर ददान्यादधानीत्यवं चिन्तयेदिति रषः । अग्रस्ता अन्तरप्रबशिता अनिरस्ता बाहिर- पर्षिप्ता विदरताः विव्रतप्रयल्ेपेताश्च । टेहेन हानकेरनमिनिहिता अनाभिक्िक्ताः । अति. ~ ट तोच्चारणेन वर्णो वण॑ न्तरे यथा निक्षिप्तो न भव्ति तथा वक्तव्याः । समानमन्यत्‌ ॥९॥ इति द्वितीयाध्यायस्य द्रावः खण्डः ॥ २२ ॥ ( अथ द्वितीयाध्यायस्य योवः खण्डः । ) रयाय (ल ज्कप्वन्वसर््य अयिकरतायिक्राराण्यङ्ावनद्धान्युपासनान्युक्रत्वा स्ञतन््राधिकारिगोचरम॒पाप्ननं विधातु तावत्कमफटस्य क्षयिप्णुत्वं वक्तं धम।निभनत-- चयो धमस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयां बह्मचायाचायकलः वारी तृर्तायाऽत्यन्तमास्मानमाचाय कुलेऽव- साद्‌यन्सवं एत पृण्यलोका मवन्ति बह्य- सस्थोऽमृ तत्वमेति ॥ १ ॥ चयो धमस्कन्धा इति । अयचिस्रस्याकाः धर्मस्य स्कन्धा मिभाग।स्तत्र यन्ना ऽ- धरहो्नादिरिध्ययन नियमपृवके वेदग्रहणादि दान बरिर्विदि द्भ्यप्रदानमिल्येष प्रथम एको धमस्कन्धो गृहस्थानां निदिद्यते । तपः कच्छचान्द्रायणादिरेव द्वितीयो वानप्रस्थानां निरदिस्यते । ब्रह्मचाथांचायकुख्वास्याचायकुढे वप्तनरीर उपकरण ऽपि मवति । अता विरिनष्टि-अल्यन्तं यावज्ीव भिक्षाटनादिनियमपृवकृमात्मानं देहमाचाभकलेऽवप्तादयान्षि- पन्‌ । आचायकुलवाप्षिनेष्ठिक एव तृत्तीयधमस्वन्धः । प्व एते तनोऽप्याश्रमिणः ५५० नित्यानन्द्क्रतमिताक्षराव्याख्यासमेता- (द्वितीयध्यायस्य- पण्यो छोको येपां ते पुण्यलोका मन्ति संन्यापतिनस्तक्तधमफेटम्यो भिन्नं फलमाह -- बह्यसस्थ इति । व्रह्मणि परात्मनि सम्यगन्डमिचारणी स्थितिनिष्ठा यस्य॒ परमात्म- एशनात्कारवान्‌ । स ब्रह्मपस्थः परिव्रावामृन्त्व पुण्रफटपिटक्षभे मोक्षमेति प्रा्रोपि । यद्रा प्रणवप्र्तीकन्रह्मसम्थस्तदुपासनां दृःतन्परिवराण्मात्रः क्रमणामृत्वमेतीत्यथः प्रणव- प्रकरणादवगम्यते ॥ १ ॥ तमपास्य प्रणवं सर्वप्तारत्वकथनेन मर्ह।कुत॑स्तदलतिमाह-- प्रजापतिटकानभ्यतपत्तभ्योऽमितप्तेभ्यस्रयीं विया संप्रा्वत्तामभ्यतपत्तस्या अभित ताया एतान्यक्षराणि सप्राञ्वन्त मूभुवः स्व{रति॥२॥ प्रजापतिरराति । टकारेदविदम णु सरारजिवृक्षयाऽभ्यतपदभिध्यानं कृतवान्‌ । तेम्योऽभितपतम्यो छोकेम्ना यय स्रारभूत चयी तद्या सृप्राखवत्प्रनापतेर्मनप्ति प्रत्यभात्‌ तां च त्रयीं विद्यां पृचवदम्यतपत्‌ । तस्था अभितप्तयाचर्या विद्याया एतान्यक्षराणि मूर्भवः स्वरेति व्याहुत्यास्यानि स॒प्राखवन्त प्रास्फुरन्‌ ॥ २॥ तान्यभ्यतपत्तम्य[ऽ1भतपेभ्य उकारः सप्राघ- वत्तदययथा राद्कुना सवाणि पणानि संतृण्णा. न्यवमाकारेण सर्वा वाक्सतण्णांकार एवेद : सवमाकार एवेद < सर्वम्‌ ।॥ ३॥ दाते द्रतायाध्यायस्य चया्विंशः खण्डः ॥ २२॥ तान्यक्षराण्यम्यतपत्तेम्योऽभितप्तम्नो ऽक्षरेम्य आकारः सप्रास्रवत्‌ । तत्सख्ूप सदए. न्तमाह-तद्य थेति । तत्त कारसवख्य दृष्टान्तो यथा शङ्कुना पणेनालेन स्तवाणि पणानि पत्रावयवजातानि पतुण्णानि विद्धानि व्याप्तान्भवमोकारण परमात्मप्रतीकमू^न सवा वाक्शब्द्‌जातं पतुण्णा । अत आकार एदे सतम्‌ । अभ्याप्त आद्र्‌थः ॥ ३ ॥ इति द्वितीयाध्यायस्य तयार्विशः खण्डः ॥ २३ ॥ चपरि जचद ( अथ दितीयाध्यरायस्य चतुर्धाः एण्डः । ) अथ पुनः प्रक्रतप्तापादिन्ञानगिधानाे तदज्ञाने दोपमादह्‌- ४ चतुवशः खण्डः ] छान्दोग्योपनिषत्‌ । ५५१ बह्यवादूनो वदन्ति यद्रसूनां प्रातःसवन रुद्राणां माध्यदिनि सवनमादित्यानां च विश्वेषां च देवानां ततौयसवनम्‌ ॥ १ ॥ बह्यवादिनीो वदन्तीति । ब्मवादिना वेदार्थ्ञा वदन्ति । किं यत्प्रातःपवनं प्रभिद्धं॑तद्रसूनामतेश्च सवेनशानेरषटवसुभिरयं लोको वीकृतः । तथा स्दैमध्५दिनप्तवने- शानरन्तरिक्षलको वशीकरेतः । आदिश्य विदद्तेस्ततीयत्तवनेदानिरयुखको वशी- रतः ॥ १ ॥ कर ताह यजमानस्य लोक इति स यस्तं न विदयाच्कथं करुयाद्थ विद्रान्कुयात्‌ ॥ २॥ एवं साति परिरिटोकामावात्ताहिं देहपातादृष्वं यजमानस्य क्र छोकः कुतर स्थानम्‌ | यो यजमानस्तस्य (स्त) टोकस्वीकरणोपाय सामहोममन्त्रोत्थानटक्षणं न विद्यान्न जानीया त्सोञज्ञः कथं कर्म कुयादिलयाक्षपे प्राप्त उत्तरमाह--अथति । अथरव्दौ हेत्वथः | यस्मात्सरामाद्ज्ञाने यन्ञायकरण प्राक्च तस्मद्रक्ष्यमाणप्तामादयुपायं किद्रान्कुर्यात्‌ ॥ २॥ तद्वाऽऽह-- पुरा प्रातरनवाकस्योपाकरणाजघनन गार्हप- व्यस्याद्ङ्मख उपावदहय स वासवम सामाभि- गायति ॥३॥ पुरेति ॥ प्रातरनुवाकर.खस्यापाकरणास्पारम्मात्पः] ५१ गाहप्यस्य जघने पश्वा साग उदङ्रस उपविद्य यजमानो वाप्तवं वसुदवत्यं सामाभिगायति ॥ ३ ॥ लोरकद्वारमपावारेणं ३२ परपम सा वय रा ३३३२३ हुम्‌ अ ररेज्यारेया ३ आ ३२१११ इति । ४॥ लोकद्रारमिति । छोकष्य प्रथिवीटोकस्य द्वारं प्राप्त यद्ररं तदपावृण्वपगताव- रणं कुर । हेत्य त्वां वयं परयेम राज्याय त्वदृश्नेन त्वदरज्ञया प्रथिवीप्रयुक्तमोगाय | अत्र हुमाद्यो गानाथाः । इतिङ्ब्द्‌ः सामप्तमाप्तसतकः ॥ ४ ॥ (न अथ जहाति नमोस्य्रय परथिवाक्षिते टाक्र्लितत लोक मे यजमानाय विन्द्प व यजमानस्य टक एताभंस्म ॥ ५५ ५५२ निव्यानन्दक्रतमिताक्षराव्याख्यासमेता-[ दवितीयध्यायस्य- अच यजमानः परस्तादायुषः स्वाहाऽपजहि परिघ मित्युक्सोत्तिष्ठति तस्म वसवः प्रातःसब- न: सप्रयच्छान्ति॥ ६॥ अथ तद्वानानन्तरं जुहोति होमं कुयात्‌ । वन्मन्वपाह-नम इति । नमः पए्रथिवी- मृतास्रये तुम्यम्‌ । प्रथिव्यां वप्ततीति एषिवीित्त प्रथिवीक्षिते तथा लोकक्षिते प्रथिवी छोकनिवासायेति यावत्‌ । मे मह्यं यजमानाय त्वं लोकं प्रथिवीटोकं वन्द्‌ रक्षस्व यत एष वै एरयिग्याख्यो यजमानस्य लोकोऽतो यजमानोऽहमायुषः प्रस्तादृष्यै मरणानन्तरमत्रासभ- नपृथिवीरोक एताऽऽगन्ताऽस्मीति मन्त्रेण जुहोत्याहूुतिप्रक्षेप करोति । अथोत्थानमन्त्- माह-अपजही ति । परिघं टोकद्वारागटमपनह्यपनयेति मन्तरमुक्त्वोत्तिष्ठति । उक्तपा- मादिषिद्ध फलट्माह- तस्मा इति । तस्मा एवं कृतवते यजमानाय वपवः प्रातःसवन प्रातः सवनसवद्धं प्रथिवीरोक सप्रयच्छन्ति ॥ ५ ॥ £ ॥ एवमन्त्रिक्षजयापायं दद्यति-- एरा माध्यद्निस्य सवनस्यापाकरणानघने- नाऽऽगीधीयस्याद्ङ्मुख उपविश्य स रादरसा. मामिगायति ।॥ ७॥ लोरकद्वारमपावारणंररेपश्येम तवा वयं वेरा- ३३देद३च्द्‌३ म्‌ आ ३३ज्या ३योरओआ ३२१११ इति ॥ ८ ॥ अथ जहीति नमो वायवेन्तरिक्षाक्ष क्षिते लोके मे यजमानाय विन्देष नस्य लोक एताऽस्मि॥ ९॥ अचर यजमानः परस्तादायुषः स्वाहाऽपजहिं पारेघमित्युक्वोत्तिष्ठति तस्भं रुढा माध्यदि- न« सवन सप्रयच्छन्ति॥ १०॥ ते टाक ध्व ॐ व यजमा ७ क पुरा माध्यादनस्य सवनस्येति । आप्रीघीयस्य द्क्षिणश्चः पशाद्मागे । समानमन्यत्‌ ॥ ७-१० ॥ १ ख, त्थानंस्मः । २४ षतुर्विशः खण्डः ] छान्दोग्योपनिषत्‌ । ५२ तथेव दयुलोकनयोपायं दक्षयति-- पुरा त॒तीयस्रवनस्योपाकरणाजलघनेनाऽऽह- वनीयस्योद्ङ्मुख उपविश्य स आदित्य्स वेश्वदेव५ सामाभिगायति ॥ ११ ॥ लो ३कट्वारमपावार्णररपश्येम त्वा वयस स्वारा २२३२२२३ हरम्‌ आरयेज्या३याो ३अआ २२११२? इति॥ १२॥ आदित्यमथ वेश्वद्वंटो३कद्वारमपावाःणु३३ परयम सा वयभ्साग्रा २३२३२३२ हु३म्‌ अ{३३ ज्यार्यो३ आ २२१११ इति। १३॥ अथ जुहोति नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्या दिविक्षिद्धयो लोकस्षिभ्याो लोकम यजमानाय विन्दत ।॥ १४॥ एष वे यजमानस्य टोक एताऽस्म्यत्र यजमानः परस्तादायुषः स्वाहाऽपहत परिघमिस्युक्त्वा- त्तिष्ठति ॥ १५ ॥ परा ततीयसवनस्येति । आदियमादित्येदेवत्यं वेशवदेवं वेशवदेवत्यं च सामाभि- गायाति क्रमेण स्वाराज्याय दयुटोके स्वातन्त्याय साम्राज्याय स्वातन्त्यायेवेत्यथः । समान मन्यत्‌ ॥ १९॥ १३॥ एवमुक्तपामादिविन्नानफलमाह- तस्मा आदित्याश्च विश्व चदेवास्तृतीयसवन सप्रयच्छन्त्येष ह वे यज्ञस्य मारां वेद्‌ य एवं वेद्‌ य एव वेद्‌ ॥ १६ ॥ इति द्वितीयाध्यायस्य चतुर्विंशः खण्डः ॥ २४ ॥ विन ( इति च्छान्दोग्योपनिषद्राह्यणे द्वितीयोऽध्यायः ॥ २॥ एष हेति । एष ह वै यजमानो यज्ञस्य मातां यथा संभवेद्धेवमुक्तरंत्या यथोक्तं सामादि वद्‌ | द्विरक्तिरष्यायपरिपमाप्त्यथा ॥ ५६ ॥ श क इति द्वितीयाध्यायस्य चतुर्विंशः खण्ड; ॥ २४ ॥ ५ नित्यानन्दकृतामेताक्षराव्याख्यासमता- [ तृतीयाध्यायस्य- सामोपारितमनकया विदधतां गत्वा वने तप्यता- माचा मरणावषि स्थितिमतामप्यन्तवत््यात्फयम्‌ । इत्येव सहप्ाऽऽकदटय्थ यतितामाध्रित्य य॑ सत्रने- दाकारात्मानि संस्थितस्तमनिशे वन्दे नृर्िह परम्‌ ॥ हति श्रीमत्परमहंक्तपरिवाजकाच।यश्रीपुरुषोत्तमाश्चमपूञ्यप।दरिष्यनित्यान- न्दाश्रमविरचितायां छन्दोग्यव्याख्यायां मिताक्षरायां द्वेतायः प्रपारकः ॥ २॥ ( अथ ततायाध्यायस्य प्रथमः रुण्डः । ) एवं कमाङ्गाध्ितान्युपासनानि समाप्य तत्फलम्‌ वादित्यादिविपय स्वतन्ोपाप्ननपाह-- ॐ । असौ वा आदित्यो देवमध तस्य यारेव तिरश्चानवरशाऽन्तारक्षमपपो मरा- चयः पत्राः १॥ असावा आदित्या देवमध्विति। अपता वें प्रपिद्धादित्या द्वानां वस्वादीनां मोद्‌ हेतुत्वान्मध्येव मधुरृषटयोपाभ्य इति यादत्‌ | अतस्तस्य देवमधरुना रामरमधुन इव दोद्युटोक एव तिर श्चीनवंशास्तियग्गतवंशा इति चिन्तयेत्‌ । अन्तारक्षमपपः सवितुमध्वपपो मरी- चयो मरीनिस्थाः सवित्राक्रषएटभोमापः पत्रा इव पत्राः मध्वपूपच्छिद्रस्था अ्रमरमाजन्‌ स्थानायाः ॥ १ ॥ तस्यये प्राश्चो रद्मयस्ता पवास्य प्राच्यो मध॒नाङ्यः। कच एव मधुक्रत ऋग्वेद एव पुष्प ता अप्रता आपस्ता वा एता कचः॥२॥ तस्य॒ मध्याश्रयस्य स्वितुथ प्राञ्चः प्राच्यां दिर गता रदमयस्ता एवास्याऽऽदित्य- मधुनः प्रागञ्चनास्प्राश्चः प्राच्यो मघरुनाञ्यः प्रिद्धमधुन इव मध्वाधारच्छद्राणि | ऋच ऋद्न्ता एव मधुक्रतो श्रमाः | उष्ग्वेद्‌ उ्गव्राह्मणमागस्तद्िहितं कमव पुष्पं पष्य स्थानीयम्‌ । ताः भरसिद्धा अमृता अग्रतसाधनीम्‌ता आपः पयःपोमाद्याहुतित्ताधना अपृत- भूता अत्र पृष्पाश्चयस्थानीयाः । ता वा एताः पृवाक्तश्चमरस्थानीया च्चः ॥ २ ॥ एतमग्वेदमभ्यतपन्स्तस्याभेतप्तस्य यशस्तेज इन्द्रिय वायमन्नादयय रसाऽजायत ॥३॥ एतमग्वेदविहितं कम॑ पुष्पस्थानीयमम्यतपन्नमितस्तापमाट) चनं रपनिखावाथं॒॑व्यापारं क (कच ~ कृतवत्यस्ततकम निवेततितवत्य इति यावत्‌ । तस्यर्गवेद्‌ विहितेकमणौ ऽमित्तस्य कऋङ्धुकरेनि- ~न ~~न १ क. कुतस्त । द्वितीयः खण्डः छान्दोग्यो पनिषन्‌ । ५५ ~ # ह (६ रः -- , तितस्य यशो विश्रतत्व, तेनो देहगता दीक्तिरिन्दियं प्रप्द्धं वीयं सामथ्यमन्ना्यमननं [ तदाद चान्नाद्य रघ मध्वारउ्)ऽजायतात्न्नः ॥ २ ॥ तदयक्षरत्तदादित्यमाभताऽश्रयत्तद्रा एतयदेतदा- [दिव्यस्य राहत ख्पम्‌ ॥ ४॥ इति तुतीयाध्यायस्य प्रथमः खण्डः॥ १॥ तदुत्पलं यश्नआदि मधु व्यक्षरद्विरपणाक्षरदपागमत्‌ | गत्वा च तन्मध्वादित्यामितः धत आदियस्य पूर्वमागमाश्रयदाध्रतवेत्‌ । तदवे तेदेषेतन्मनु प्रत्यक्षं यदेतदु्यत आद्‌ यस्य रोहितं रक्तं रूपं रस्यत इत्यथः ॥ ४ ॥ इति तृतीयाध्यायस्य प्रथमः खण्डः ॥ १ ॥ ( अथ त॒तीयाध्याप्रस्य दितीयः खण्डः। ) (िनदयलमताकसन्कयर उक्तवेशादित्रयस्य पर्यप्वपि मधुपयायेषु तन्त्रेणव व्ययत्वमामिप्र्य शुद्कादीनां नाडी. तमरपष्पमेदानाद-- अथ येऽस्य दक्षिणा रङ्मयस्ता एवास्य दक्षिणा मधुनाड्यो यजूर्प्यव मधक्रतो यजुवद एव पुष्प ता अमता आपः) १॥ तानि वा एतानि यजुच्प्येतं यजुवेदमभ्यतप < रतस्याभेतप्तस्य यक्ास्तज इन्द्रियं वायमन्ना- य + रसोऽजायत । २॥ तद्यक्षरत्तदादितव्यमाभेतोऽश्रयत्तद्रा एतयदेतदा- दिव्यस्य शङ्कु» रूपम्‌ ॥ २ ॥ इतं तुत।याध्यायस्य द्वितीयः खण्डः॥२॥ अथ ऽस्य दक्षिणा रदमय इत्यारभ्य क्षोभत इवेत्यन्तेन । यनुष्येव यजुर्मन्त्रा ए | भ्रमरा इत्थादि पएववत्‌॥ १॥२॥३॥ (की इति ततीय। ध्यायस्य [तायः खण्डः ॥ २ ॥ ५६ नित्यानन्दफृत मिताक्षराव्याख्यासमेता- [ तृतीयाध्यायस्य ( अथ त॒ -ीयाध्यायस्य तुत।यः खण्डः }} [र अथ येऽस्य प्रत्यश्चा रङमयस्ता एवास्य प्रतीच्यो मधुनञ्यः सामन्येव मधुकृतः सामवेद एव पष्प ता अग्रता आपः॥१॥ ताने वा एतानि सामान्यत सामवेदममभ्य- तपर्स्तस्यामितवस्य यक्स्तज इन्दियं घ्य. मन्नाय९ रसोऽजायत ॥ २॥ तद्यक्षरत्तदा दित्यममित।ऽश्रयत्तद्रा एतथदेत- दादित्यस्य कष्ण ख्पम्‌ ॥ २३॥ इति तुतांयाध्यायस्य ततीयः खण्डः ॥ ३ ।। चध्येुरजनययतरितः कतसफमनकन करकी सामान्पव गीतिमावमापन्ना मन्त्रा एवेत्याद्यपि समानम्‌ ॥ १ ॥ ३ ॥ इध ततीयाध्यायस्य तृतीयः खण्डः ॥ ३ | ( अथ ततीयाध्यायस्य चतः खण्डः । ) ततय येरि अथ येऽस्योदश्चो ररमयस्ता एवास्योदाच्याों मधुनाञ्य)ऽथव) खरस एव मधुक्रत इतिहा सपुराण पुष्पता अमृता आपः॥१॥ ते वा एतेऽथव।ङ्किरिस पतदेतिहासपुराणमभ्य- तपन्स्तस्याभितप्तस्य यङ्स्तज इन्द्रियं वाय मन्नायभ रसोऽजायत ॥ २॥ तद्यक्षरत्तदा दित्यमाभितोऽभयत्तद्रा एतयद्‌तद्‌- दित्यस्य परं कृष्णः रूपम्‌ ॥ ३ ॥ इति तुतीयाध्यायस्य चतुथः खण्डः \\ ८॥ अथ्णाऽङ्धिरक्ा च दष्टा मन्त्रा अयवाज्गिरपः । इतिहाप्षपराणमाथवेणव्राह्मगमागः प्रपिद्ध एव । तयोरपि पारि्माचक्षीतेलयश्चमेधे विनियोगदृशनात्‌ । तथा च तदास्यात. क, क & पश्वमः; खण्डः ] छान्दो योपानेषत्‌ । ५.७ मेव पृ्पमितिहापतपुराणमन््राश्च अमरा इति बोद्धव्यम्‌ । तथाच पृप्पथरमरचिन्तनावि- कपो ऽगतिकः । आदिस्यस्य परो ऽपिशयेन कृष्णं ख्पमित्यपि राखपरत्यक्षम्‌ ॥ १-३ ॥ इति ततीयाध्यायस्य चतुथः खण्डः ॥ 8 ॥ ~. श 1 ( अथ तृतीयाध्यायस्य पञ्चमः खण्डः । ) अथ येऽस्योध्वां ररमयस्ता एवास्या मध- नाड्यो गृह्या एवाऽऽइश्ा मधुक्रतो बह्यव पुष्प ता अग्रता आपः॥ १॥ ते वाते गृह्या अदेश्ा पतद्वह्माभ्यतप- स्तस्याभितप्तस्य यशस्तज इन्द्रियं वीयमन्ना- य ५ रसाऽजायत | २॥ तव्यक्षरत्तदादित्यमभितोऽभ्रयत्तद्रा एतयदेत- दादित्यस्य मध्ये क्षमत इव ।३॥ गृह्या रहस्या एवाऽब्देशाः । छोकद्रारमित्याद्यक्तोपदेशा भ्रमराः । बद्यात्र प्रणव ए३ | आदित्यस्य मघ्ये प्षामत इव चदतीतर समाहितचित्तस्य द्दयते ॥ १-३ अथ व्येयान॒रूपभेदान्प्तोति-- तेवा एते रसानाम रसा वेदा हि रसास्तेषा- मेते रसास्तानि वा एतान्यमृतानावमृताने वेदा ह्यमतास्तषामेतान्यम्रतानि ॥ ४॥ इति तुतीयाध्यायस्य पञ्चमः खण्डः॥ ५॥ तेवा एत इति।ते वे, एते यथोक्ता रोहितारिखूपविषा रप्तानां रमाः रारमनाः । कथं वेदा हि रप्ताः पूत्मक्तास्तषां कर्मभावमापन्नानां वेदानां मध्य एते राहितारिविशेषा रसा अत्यन्तं सतारमृताः । किं तानि वा एनान रोहितादिरूपाण्यम्तानामगरतानि । कथं वेद्‌। ह्यसताः पौर्ेयत्वे बुद्धिपृा विचारितत्वेन नित्यत्वात्‌ । तेषां वेदानां कर्ममावमापन्नानमि- तानि राहिता{देषूपाण्यमतानि ॥ ४ ॥ ६१ तृतीयाध्यायस्य पञ्चमः खण्डः ॥ ९ ॥ अनिन "निय पद {नित्यानन्द्क्रतामतक्षराव्याख्यासमता- [ ततायाध्यायद्य- ( अभ्र तृतीयाध्यायस्य प्रष्ठः खण्डः । } अमृतानि ष्येयान्युकताऽमरतोपनीविनो देवतागणानरचिन्तनीयारपदिश्ति- तदयपप्रथमममृतं तद्व उपजीवन्त्यधिना मसेन नवे देवा अश्नन्ति न पिदन्त्यतदेवामतं दुष्ट्वा तुप्यान्ति॥ १ ॥ तदययसथमममूत्रामत्यादिपञ्चाभेः खण्डेः । ततरोक्तेषु पश्चघ्धतेषु मध्ये यतमध- ममृतं रोहितखूपे तदमरत वपवः प्रातःपवनेशाना अभ्चिना मुखन प्रधानेना्चिम॒ख्याः सन्त उपनीवन्तयुपमुज्ञते } छोक्वदग्राप्ं कृत्वा प्राप्त मक्षणं निपेवति-न वे देवा अश्चन्तिन पचन्तीति । कथं तद्यपजीवनमित्यत आह्‌ --एत देवे ति । एतद्वोक्तममृतं देवा दष्ट पलम्य सप्रेव करणेरतुमृथ तृप्यन्ति न तु केवलं चक्षुपेव । उक्तयश्चआद्यात्मकस्यामृतश्य ध्रात्रादिग्राह्यत्वत्‌ ॥ १ ॥ ताह कै नस्या एव नेत्याह -- त एतदेव खूपमभिसं विशन्त्पेतस्माटूपादुयन्ति ॥ २॥ एतदव रूपमिति । एतदेव रो हितरूपमभिलक््य स्वभोगानवपरं बुद्ध्वाऽमिपंविक्ष- त्युदरासते । मागावसररे वेतस्म द्रृषदेतदमृतभोगनिभित्तमुद्यमं कुवन्त्युत्साहवन्तो मवन्ति छक्वत्‌ ॥ २॥ उक्तध्थयस्य फट ध्यानविधिमाह -- सय एतदेवमप्रत वेद वसूनामवेकां मूत्ाऽ- ्चिनव मुखनेतदेवाम्रत्‌ दष्ट्वा तुष्यति स एत- द्व खूपमामिसं विक्ञस्गेतस्माद्रूपादुरेति। ३ ॥ सय दति । यः कथ्िदतद्मृतं मध्वेतखच एव पधुक्रत इव्यादिना यथोक्तं वेदो. धीत स बमूनां मध्य एक्रोऽन्यतमा मू्वा वसुभिः सदेक्यं प्राप्य । अश्चिनेव मृखनत्थादि पवत्‌ ॥ ३ ॥ कियन्तं काटमपर्जीवतात्यत आह -- स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता घसनामेव तवदाधिपत्य < स्वाराज्यं पयंता।*४।। इति त॒र्तायाध्पायस्य षष्ठः खण्डः॥ ६ ॥ स यालादु्त। स प्रथमापतं वप्ूनां विद्रान्धावत्कालपयन्तमादित्योंऽप्मदृष्ट्ा पर ताः प्राच्यां दिदि प्राचीदिगगवेन्द्ीस्मे मने श्रवत्कोजयौ मध्पाहगः सवितःय-दटदयते। श्चा- ८ अष्टमः खण्डः | छान्दोग्योपनिषत्‌ । ५९ द्मदृध्या पश्चिमायां दिदयस्तमेटा गन्ता पूर्वदिग्गतेनद्रीस्थेरेव जनेर्हदमते तावद्वमन संमन्ध्याधिपत्यमेशवयै स्वाराज्यं स्वराद्मावं स्वातः५ पृथुता गन्ता भवतीत्यर्थः ॥ ४ | इति तृतीयाध्यायस्य षष्ठः खण्डः ॥ ६ ॥ ( अथ तृर्तीयाध्यायस्य सप्तमः ण्डः) ) अथ यहूतीयममृत तद्रुद्रा उपजीवन्तीन्देण मुखेन न वे देवा अश्चन्ति न पिचन्त्येतदृवाप्र- तं ष्टा तुष्यन्ति ॥ १॥ त॒ एतदेव रूपमभिसविज्ञन्त्येतस्माटपदु- यान्त ॥ २॥ सय एतदेवममतं वेद्‌ रुद्राणामेपेकों भूतन्द्- णव मुखेनेतदेवाम्रतं हषा त्प्याते स एतदेव रूपमभिस् विकहाव्यतस्माद्रपादुद्‌तिं ॥ २॥ स यावदादित्यः परस्तादुदृता पश्चदस्तमेता द्विस्तावद्‌द्षिणत उदेत।त्तरताऽस्तमेता रुद्रा- णामेव तावदापेपत्य> स्वारान्य पर्यता॥४॥ दति तरत, याध्यायस्य सत्तमः खण्डः ॥ ४७॥ (शि) दिस्तावदनद्रीवा्षिमिदृरयमानोदयास्तमयकाला दवि गुणितेन काटनास्मदृषट्या दक्षिणता दतिणद्विकतयमिनीवातिभिरन्यां मध्याहग उदेता यदद्यते । रेन्यक्षथा सवभ्न्या द्विगुः णक्राटावध्थायितात्‌ । स्मानमन्५त्‌ ॥ ९-४ ॥ इति तृतीयाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ (अथ त्रतीयाःध्यारस्याष्टमः खण्डः ।) अथ यत्ततीयममरृतं तदादित्या उपज।वान्त वरुणेन मखेन न वै देवा अश्ान्त न पिबन्त्य तदेवामृतं दुष्ट्वा त॒प्यान्त ॥ १ ॥१ त॒ एतदेव रूपमामेसविशन्त्यतस्माटरूपादु- यन्ति ॥ २॥ | 1२11 क 9 का व १ गै रती [9 ध क शा त 0 1 ह १ "क ~~~ न ~~ न ~~~ । ६ ख. (त<सद्ृषएचाद्‌ । २ क. ' रनद्रामप्यादुद्‌। । ६० निव्यानन्दकरृतमिताक्षराव्याख्यासमेता~ [ तु्यध्यायस्य- सय एतदेवममृतं वेदाऽऽदित्यानामेवेको मत्वा वरुणनेव मखेनेतदेवामतं हृष्टा तृप्यति स एतदेव रूपममिस विक्षव्येतस्माट्रूपादुदे ति ॥:॥ स यावदादित्यो दृक्षिणत उदेतात्तरत)ऽस्त- मेता द्िस्तादत्पश्चादुदेता पुरस्तादस्तमेताऽ5- 2त्यानामव तावदाधिपत्यर स्वाराज्य पयता ॥ ४ ॥ इति तृतायाध्यायस्या्टमः खण्डः ॥ £ ॥ द्विस्तावत्तता 1४६२]णन काटेन पश्चादस्मदृष्टया पश्चिमदितस्यवास्णीवाक्तिमिः स्यमिन्यां मध्याहग उदेताद्यदश्यते । अस्याः सयभिन्यपेक्षया द्विगुणावस्थायत्वात्‌ । समान मन्यत्‌ ॥ १ --४ ॥ रति त॒तीयाध्यायस्याष्टमः खण्डः ॥ < ॥ ( अथ त्ुतींयाध्यायस्य नवमः खण्डः । ) अथ यञच्चतुथममतं तन्मरुत उपर्जीवन्ति सोमेन मुखेन न वं देवा अश्नन्ति न पिबन्त्ये- तद्वाम्रतं दुष््वा त॒प्यन्ति॥ १॥ त एतदेव रूपमभिसवविश्न्त्येतस्मादरूपादु्ययन्ति ॥ २॥ सय एतद्वममृतं वेद्‌ मरुतामेवेकां भूत्वा सामेनव मुखेनेतद्‌वामृतं हषा तृप्यति स एत- देव रूपममिसंविशशव्येतस्माट्रूपादुदेति ॥ ३ ॥ स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता द्वस्तावदुत्तरत उदेता दृक्षिणताऽस्तमेतामरु- तामव तावदाधिपत्यर स्वाराज्यं पयता॥४॥ इते तुतांयाध्यायस्य नवमः खण्डः ॥ ९॥ विस्तावदुत्तरतोऽप्मदृषचपक्षयेत्तरदिक्स्यकवेरीवापिभिबर्ण्यां मध्याह्वग उदेतोचन्द- दसते | अस्यापि वारुण्यपेक्वया द्धिगुणकाट्स्थारित्वात्‌ ॥ १--४ ॥ इति तृतीयाध्यायस्य नकवेमः खण्डः ।' ९, ॥ ११ एकादशः खण्डः ] छान्द।ग्योपनिषत्‌ । ६१ ( अथ त्रतीयाच्यायस्य दमः खण्ड; 1 )) अथ यत्पश्चममम॒ते तत्साध्या उपजीवन्ति बह्यमणा मखेन न वेदेवा अश्नन्ति न पिब. न्त्येतदेवामरत दुष्ूवा त॒ष्यान्त।॥ १॥ त एतदेव रूपरमामेसविशन्त्येतस्माद्रपादुयन्ति ॥ २ ॥ सय एतदेवमग्रतं वेद्‌ साध्यानामेवेकां भूत्वा बह्यणेव मुखेनेतदेवाम्तं दुष्ट्वा त्प्यतिस एत. द्व रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३॥ स यावदादित्य उत्तरत उदेता दृक्षिणतोऽ- स्तमेता द्विस्तावदूध्व उदताऽव।ङस्तमेता साध्यानामेव ताचद्ाांपेपत्य« स्वाराज्यं पर्येता ॥ ४ ॥ इति तुतायाध्यायस्य दृ्ञमः खण्डः ॥ १०॥ ब्रह्मणा प्रनाप्तिना िस्तावट्‌ ध्वसुदेताऽरवागधस्तादस्तमेतेटावृतवातिमिनेर्रयते पां मानप्तसुमेरुम्यां प्राकारमृताम्यां परित आवृत आदित्यप्रकाशत्वात्‌ । तथाच पूर्वभोगका- ठदुत्तरत्तराणा वछ्वादाना द्विगुणा भोगकारस्तत्तदमतध्यायिनामपि तावद्धोगक्राङ इति पसदायाथः ॥ १॥ ९॥ इति तृतीयाप्यायस्य द्रमः खण्डः ॥ १० ॥ ( अथ तृतीयाध्यायस्येकादृश्चः खण्डः । ) अथोक्तमधुविधयायाः क्रमेण मृत्युपयवप्तायितां दन्तापितुमाह-- अथ तत ऊर्ध्वं उदेत्य नेबोदेता नास्तमेतैकल एव मध्ये स्थाता तदेष श्टोकः॥ १॥ अथ तत इति | अथोदयास्तेमनेन प्राणिनां स्वकर्ममो गनिमित्तमनग्रहं कृत्वा ततस्त- द्नन्तर सावेतुरूपापन्न ववद्धानू््वां ब्रह्मी मतः सन्नात्मन्युदेत्य स्वे महिश्चि प्रकारा र्न्ध्वा ॑वादेता नास्तमेता वक.त्वकटा ऽद्धितीय एव मध्य स्वात्मन्येव स्थाता । अवस्थातेतिप्रयो गाद. ककमसुक्तं। विद्वदयचमवप्रकारकमन्त्र भरमाणयति- तदिति । तत्ततरोक्तंऽ५ एष च्छोको मन्यो भवति ॥ १ ॥ ६२ निप्यानन्दकुतमिताक्षराव्याख्यासमेता- [ तृतीयाध्यायस्य ^ _ [शिः कश्िदादित्याह्टग्धन्रह्मो पदेशो मुक्तावस्थायां ब्रह्मणि ल्वितो पिसुक्तावस्यायां केनाचे- तयृ्टः भ्रोवाच-- नवे तचन निम्लोच नोदियाय कदाचन । देवास्तनाह> सव्येन मा विराधिषि ब्रह्मणति।। २॥ न नैव तेत्र व्रह्मलोके त्वव्ृष्टमस्ति कि न निम्खचेति । वणटोपन्छान्दप्तः । निम्टोच. नमस्तमगमत्सविता, न चोदियाय ने दरतः कदाचित्श्चरमश्चित्काटे । एतच्छपपधन द्रद- यति- देवा इति । मो देवा युयं इाणुध्वे यथा मयीक्तं सत्यवचस्तेन सत्यनाहं बरह्मणा बरहमस्वरूपेण मा मिरािपे माविरुप्ययाप्राह्रह्यणो मा भृत्‌ । इतिशब्दो मन्त्र्मा्षियी- तकः ॥ १ ॥ उक्तपापननं एफटमपसहरत- क, (कि (पे | (र न हवा अस्मा उदात न बनन्ट(चात सक्र हिवा हेवास्मे मवति य एतामेदं बह्योपनि- षद वेद्‌ ॥ ३ ॥ नह वा इति। न हवा अस्मा आदिल्यात्ममताय पिदुषे किचिदुदति न निम्ो- चाति नास्तं गच्छति कितु सकृत्सदा दिवा हैव दिवप्त एव वय॑ उयोतिस्स्वूपो भवति । क्समे य एतां यथोक्तामेव वंशादयपेतां ब्रह्मणो वेदस्मपनिषदं गुद्यमुपाप्तनं वेद्‌ ॒तेस्मा इत्यथः ॥ ३ ॥ उक्तां मियां गरुसिप्यादिकथनेन स्तोति-- तद्धतद्भह्या प्रजापत्तय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यस्तद्धंतदुद्‌दाटकायाऽऽरुणयं ज्येष्ठाय पुत्राय पिता बह्य प्रोवाच ॥४॥ तद्धेतदिति। तदेतन्मधुविन्नानं ह ब्रह्मा दिरण्यगभः प्रजापतये करान उवाच । प्रनापतिर्मनवे मनुः प्रजाम्य इष््वाक्रादिम्य उवाच । विच तद्धेतत्तदेतन्मधुत्रद्य ब्रह्मवि. तानं ह।द्‌।लकनास्न आरुण ्यष्ठाय पूत्राय पिताऽऽस्रणिः प्रोवाच, उक्तवान्‌ ॥ ४ ॥ इद्‌ वाव तञ्ञ्पष्टाय पुत्राय पिता बह्यप्रत्र- यात्प्रणाय्याय वाऽन्तवासिने ॥ ५ ॥ अत॒ इदानतना अपीद्‌ वावेदभव तद्र्मानिज्तानं ज्याय पुत्राय पिता ्रुधात्‌ । प्रणास्थाय योग्यायान्तेवा न हिप्याय वा प्रत्रृयात्‌ ॥ ९ ॥ २ द्वादश्चः खण्डः ] छान्दोग्यो पनिषन्‌ । ६३ नान्यस्मे कस्मेचन यय यस्मा इमामद्धिः परिगृहीतां धनस्य पूणां दृयादेतदेव ततो मूय इत्येतदेव तता मूय इति ॥६॥ इति तुत्तीयाध्यायस्येकादश्ञः खण्डः ॥ १९१९॥ दिय रमयन्ति एतेम्भो नान्यस्मै कस्मेचन प्रवरुयादिति सबन्धः । अतो यद्यपि कथिदहटषिराचार्यायेमां यवीमद्धिः परिगरहीतां समृद्रपििष्टितां समस्तामपि, धनस्य धनन मोगोपकरणेः पणौ पन्नामपि दयात्तथाऽपि तदेव मघुरिद्यादानमेव ततो यथोक्तए्रधवीद्‌ नाद्भुयो ‹पिकतरफट* ति | अभ्याप्न आदराथः ! ६॥ इति तुतीयाध्यायस्यकादशः खण्डः ॥ ११ ॥ (वसन ( अथ त॒तयाध्यायस्य द्वादुद्चः खण्डः । ) प्सयवयानरतर्तमे सविनद्रारकन्रह्मविद्यामुक्त्वा सवितुदेवेस्य गायत्रीद्वारतामुषदेशति-- कपि ॐ >, ॐ (कनी गायत्री वा इद्‌ सर्वं मूतं यादृदुं कच त ८] ॐ ( वाग्वे गायनी वाग्वा इद्‌ सवं मूतं गायति च यतेच १॥ गायत्री वा इति । गायत्री वा इदं सवै मूतं प्राणिजातं यदिदं किच यात्कच वरनद्धमं तदपि गायन्येव | कुतः, वाग्पे शब्दप्तामान्थं व गायत्री । अतः सा सवा. का वाचकशब्दपामान्यस्य स्र्ववाच्यसवन्वात्‌ । कथं वाचोऽपि गयत्रत्वमित्यत्‌ क ~. $ र * ^< * < च, ^~ = > ह-वःग्या इति । यतो वाग्वा इद्‌ स॒वे मृतं प्राणिनातं गायल्यप्ता ग।रित्यव शब्दः न शाब्द्यति चास्ते च मा भेषीरित्याद्खूष॑ण रक्षति चेत्येतस्माद्वायत्री ॥ १ ॥ अथास्या. प्रयिवीक्षरारद्दयप्राणात्मकत्वमाह-- यावेसा गायच्ीयं वावसरा येय पथिव्य- स्या दहद्‌« सवं मरत प्रति न(तेइ{५यते ॥ २॥ मेति। यावै सता सर्वभूतरूपा गायत्री सेयं वावसेव क्रा येये प्रथिवी | कतः, या ए्रथव्यां हि यस्मादिदं सवे मूतं स्थावरजङ्गमं प्रतिष्ठितम्‌ । एतदव पाधवति-- नामवेति । एतामेव प्रयितं नातिशीयते नातिवर्ते सवै मृतम्‌ ॥ २ ॥ ध ५4 | +. | पच्छ ०] ५ ६४ नित्यानन्दक्रतमिताक्षराग्याख्यासमेता-~ [ तृतीयाध्यायस्य याध सा परथिवीयं वाव सा यदिद्मस्मिन्पु- रुषे शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव ना तिक्ोयन्ते ॥ ३॥ यावैसाप्रथिवीयमव सा, इयमेव पता ति यदिदमसिमन्पर्ये जीवे ररीरम्‌ । कुन", अभ्पिज्शरीरे हे यस्मादिमे प्रपिद्धाः श्रणाः प्रतिष्ठिताः । यत एतदेव शरीर प्राणा नातिक्षीयन्ते नातिवतेन्ते ॥ २ ॥ यद्रे त्परूपे शरीरमिदं वाव तयदिद्मस्मिन्न - न्तः पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्टिता एतदेव नातिशीयन्ते ॥ ४॥ यद्धे तत्परूप शरीरं गायञ्थात्मकभिदं वाव तत्‌ । कि यदिद्पस्मिन्पृरप जविशरी. रेऽन्तभव्य धथ प्ण्डरीकार्यम्‌ । कुतः , असिमिन्हदये हि यस्मादिमे प्राणाः प्राति- छिताः । यत एतदव हृदय प्राणान्नातिश्ीयन्त ॥ ४ ॥ अध्या ध्यानायमाह-- सेषा चतुष्पदा षड्धा गायं तदेतदरचाऽभ्य- नक्तम्‌ ॥ “4॥ हि = _ (५ सपति । सेषा गायत्री छन्दोखूपा सदी चतुष्पदा षटिघा वाग्मतप्रथिवीशरीरह्धयप्रा- णभेदेः पटप्रकारा । सवमतप्तबन्धकिद्धयममपदिषटयोवाक्धाणयोरमि गायत्रीभेदत्वमपि पडिधेपिवचनात्‌ । वागादिभिदः पदिधां गायत्री पाठक्रभेणानुगत्याजहदक्षणधा गायञपव- स्थितं ब्रह्म चिन्तथादिति प्रकरणार्थे मन्तं सवादयति-- तदेतदिति । तत्तत्रोक्त प्रक रणार्थ स्थिते स्यत द्रायतरीमुखनोक्तं व्रह्म ऋचा मन्त्रेणाम्यनूक्त प्रकारितम्‌ ॥ ^ ॥ तावानस्य महिमा तता ज्याया्श्च परुषः । पादोऽस्य सवा भूतानि चिपादस्यामृतं दि. वते ॥ ६ ॥ यागेश्चतुप्पालड्िवश्च विकार्‌ उक्तस्तावानप्य गायत्र ब्रह्मणो महिमा विमूतिविस्तार्‌ एश “मात्र एव केवलम्‌ । तत्तस्माद्वि श्रल्क्षणाजवायान्महत्तरो निर्विकारः प्रषः । पुरुषः सवपृरणात्पुरि शयना । एतदवाक्तं स्पष्टयति-- पाद्‌ इतिं । अप्य गायत्रात्रह्मण एकः पादः स्वाणे गायञ्यात्मनाक्तानि भूतानि, अस्य गायत्रीत्रह्मणन्िषदख्तं पुर्षास्यं दिवि योतनवाति स्वात्मन्यवस्थितमेति ॥ ९ ॥ १९ त्रयोदशः खण्डः] छान्दोग्योपनिषत्‌ । ६५ उक्तमुपाप्यं गायत्यवाच्छिन्नं ब्रह्य हृदयाफाश्च उपस्यमिति दश्यितुं बाह्याकाशाध- भेदेन हृदयाकाशमाद- यद्रे तद्भ्य्त)दं वाव तथोऽयं बहधा पुरुषादा- काशोयावे स बहधा पुरुषादाकाशः ॥७॥ यद्र तदिति । ननिपादमतिष्येवं यद्गायत्रीमुखेनोक्तं तद्रद्यद्‌ वाव जाठशदिस्थान- + प्रतीकत्वेनोच्यमानमेब । कथं योऽयं प्रत्िद्धं परषाच्छरीराहहिधा बहिरकाशो भोलिकः ॥ ७ ॥ अयं वावसर षोऽयमन्तः परुष अकाशो यां वै सोऽन्तः पुरुष आकाश्चः ॥ ८ .॥ योऽयं बरहिधौ पुरुषादाकाश अआकाशाऽयमेव सः । कः, योऽयमन्तः परुषे शरीरमध्य आकाञ्च आध्यात्मिकः ॥ ८ ॥ अयं वाव स योऽयमन्तहदय आकाक्ञस्तदेत- त्पू्णमप्रवत्ति पणामप्रवर्तिनी< भियं लमते य एवं वेद ।९।। इति तुतीयाध्यायस्य द्वादशः खण्डः ॥ १२॥ [1 योऽय्मन्तः पुरूष आकारो ऽयमेव सः । कः, योऽयमन्तर्हृदय पण्डरीक आकाशः । नन्वन्न ध्येयस्य ह्मणः परिच्छिन्नोत्पत्तिमत्वादि स्यादिष्यत अ!ह-तदेतदिति । तदेतद्धादाकाशं ब्रह्म पणे सवेगतेमेव, अत्‌ एवाप्रवर्तिं न कुतश्ित्कचित्परवप्तुं शीटमसपे- त्य्रवतिं । तदमयरुणकोपामनफटमाह--पर्णामिति । पृर्णामव्रवर्तिनं चानुच्छित्तिष- मेकं च धियं पिमृतिं लभ्ते | य एवं यथोक्तं पृ्णमप्रवर्तिधुण तह्य षेद्‌ । मुल्यफट तु ४ ~ म्रह्म भावा१२५।६त द्रष्टभ्यम्‌ ॥ ९ ॥ इति व्रती याध्यायस्य दादश्ञः खण्डः ॥ १२॥ ( अथ तृर्तयाध्यायस्य जभोदराः खण्डः । ) अप्य ब्रह्मण उपास्त्य्धमुतां द्वारषटोपप्तनामाह्‌ - तस्यह वा एत्तस्य हदयस्य पश्च द्वसुषयः स योऽस्य प्राङ्सुरशिः स प्राणस्तच्चक्चुः स अदि. ९ ६६ नित्यानन्दकरूतमिताक्षराव्याख्यासमता- [ ततीयध्यायस्य- त्यस्तदेतत्तेजो ऽन्नायमित्युपास्षीत तेजस्व्यन्नाद्‌। मवति य एवेद ॥१॥ तस्यह वा इति। तस्य ह वै प्रकृतस्य तस्थतस्यानन्तरनिर्दिष्टस्य द्यस्य पश्च पश्चपे्याका दवसुपय। दवैः प्राणादित्याद्मिवक्ष्यमाणाः सुषयद्िद्राणि हादव्रह्मनापि- द्वाराणि । तत्रास्य परमात्ममवनस्प हृदयस्य स्र यः प्राङ्ऋषपिः प्र प्राणस्तद्ररा प्राणित।ति प्राणः तचश्चः प्र आदित्यः । तदेतत्र4 तेजी ऽन्न च तदाद चान्नाद्यमित्युपा्रात। एतदगुण- पामनफटमाह- तेजस्वीति । तेजस्ती कान्तिमानन्नादश्चाऽऽमयावित्वरहिती य एं यथोक्तगुणकं वेद्‌ ॥ १॥ अथ योऽस्य दक्षिणः सुषिः स व्यानसतच्छरा- चस चन्द्रमास्तदेतच्छरोश्च यशशश्वेत्युपासात श्री मान्यक्स्व। मवति य एवंवेद ॥२॥ अथ याऽस्य प्रत्यङ्सुषिः सोऽपानः साषा- क्सो ऽधिस्तदेतद्रह्यवचसमन्नादयमित्युपासीत ब- ह्यव चस्यन्नादा भवति य एवं वेद्‌ ॥३२॥ अथ योऽस्योदङ्‌ खपिः स समानस्तन्मनः स पर्जन्यस्तदेतत्कीतिश्च व्य॒शिश्चेव्युपासीत का- त मान्व्युष्टिमान्भवति य एवंवेद ॥४॥ अथ योऽस्याध्वः सुपिःस उद्‌नःस वायुः स आकाशस्तदेतदोजश्च महश्चव्युपासीतीजस्वी महस्वान्भवति य एवं वेद्‌ ॥~॥ अथ योऽस्य दक्षिणः सुपिरिव्यारभ्यपे वा एत इत्यतः प्राक्तने ग्रन्थः सपानार्थः। यशः ख्यातिः । ब्रह्मवचप्तं वत्तसवाध्यायनिमित्त तनः कारतः परोक्षा ख्यातिः | व्युष्टिरप रोक्षा ख्यातिः । आनो बलम्‌ । महो महत्‌ ॥२॥३॥४॥ 3 ॥ दस्य वा एतस्यत्यादयक्तमुपप्हरति- ते वा एते पश्च बह्यपरुषाः स्वगस्य लोकस्य द्वारपाः सय एतानेवं पञ्च बह्मपुरुषान्स्वगस्प लोकस्य द्वारपान्वेदास्य कले वारां जायते प्र- तिपदयते स्वगं लोकं य एतानेवं पञ्च बह्यपुर- धान्स्वगस्य लोकस्य द्वारपान्वेद्‌ ॥ ६ ॥ १३ त्रयोदशः खण्डः ] दछान्दोग्योपनिषत्‌ । ६५७ तेवाएतहति। तेवा एते यथोक्ताः पश्च सुपिपबद्धाः पञ्च दरह्यणो हार्दस्य परस्पाः स्वगस्य मोक्षात्मक्रस्य हादरह्मणो ठोकस्य सप्रकाश्चस्य द्वारणटा उप्तहतमेट३ पापतनं गण, मृख्यफलं विद्धाति--स य एतानिति । अस्योपाप्तकष्य कटे वीरः पत्रो जायत, वरपुरपोषाप्ननात्‌ । य एतानित्यदुवाद्‌ः । दषं समानम्‌ ॥ ६ ॥ गास्ञयुपाधिकस्थ हद्यषास्यत्वेने क्तप्व का्यञ५। तिःप्रतीकत्वनोपास्नं विधातुमाद्‌ -- अथ यदतः परो द्वो ज्यातिदप्पते विश्वतः पुष्टेषु सर्वतः पृष्ठेप्वनुत्तमपुत्तमेपु टोकेष्विं वाव तद्यदिदमस्मि न्नन्तः रुपे ज्यो तिस्तस्यषा दृ्िचतद्‌स्मञ्छर्‌।रं सरस्पशनोप्णमनं विजानाति तस्यषा श्रुतिय्रैतत्कणवपिगृद्य निनदमिव नदुश्ारवाप्नारव ज्वलत उपन्नु- णोति तदेतदष्टुष्टं च श्तं चेत्युपःसीत चक्षुष्यः श्रत मवति य एवं षद य एवं षद्‌ ॥४७॥ इति ततीयाध्यायस्य चयोदशः खण्डः ॥ १३ ॥ अथेति । अथशब्दो विद्यान्तरोपक्रमाथः । अमुष्मादिषो दटोकात्‌, यत्परं ज्योतिः परं ब्रह्मेव दीप्यते । क विश्वतः पृषु । एतस्थव व्यास्या-- सर्वतः संप्तारात्पषठपुषसत- नेषु । अनुत्तमेषु न व्रिद्यत उत्तमा येभ्य इति बहू्रहि्रिव न तेत्पुरुषशङ्कति । तदेव व्याचष्टे उत्तमेषु हिरण्यगभादिषु कायमूतेषु छोकेषु | अस्य कोक्षेयज्धोतिषः पेपत्तिमाह - इद्‌ वावेति । यदुक्तन्रह्मद्‌ वावेद्भव तत्‌ । फं यदिद्‌ वक्ष्यमाणघ्रमाणकमस्ि न्न्तःपर्पे शरीरमध्ये उपोतिभतिकरमघ्य दृ्तलश्रतत्वगुणाम्यां ज्ञानिधानाथमदष्टश्रतालिज्गगम्य- त्वमाह-- तस्ये ति । तस्य केोप्लयव्रह्मण एषा दिदशनम्‌ । का यत्र यस्मिन्काटऽस्मि- ज्शरीरे दस्तपतस्पनाण्णिमानमप्णस्परमतद्विज्ञानं यथा स्यात्तथा निजानःपि तस्य ब्रह्मण एषा श्रतिः श्रवणम्‌ । श्रउणौपायः का यत्र यरिमन्काटे कर्णावप्रगृह्याङ्गुषिम्यामपिधाय निनदमिव रथघोपःमेव नदधुरिव ऋषभकूजिते(>व अवले ऽप्मरिवोष१ सभ स्वात५तभव दाव्द्मतच्छणे यथा स्थात्‌ तेथा द" | एतद्रणकं ध्यानं (दधाति-तदेतद्‌।ते । तदेतदिवः परस्तादीप्यमानकीक्षयञ्चो त्प्ध्यस्तं व्रह्म द्धं च श्रुत्‌ चस्युषाघ्वात रृष्टतव- भ्रतत्वगुणाम्यामुषाप्ितञयम्‌ । उपाप्तनन फट्माह-- चक्षुष्य (ते । चश्ुष्यद्यघ्चुपा दशेनीयः तो रिद्यातश्च भवाति य एत्रमुमयगुणकं व्रह्म वेद्‌ । अभ्याप्तस्तु फखद्धियाद्गथः ॥५॥ ६८ नित्यानन्दकृतामताक्षराग्याख्यासमेता- [ त॒तीयाध्याश्स्य- इति तृतीयाध्यायस्य घ्रयोदशः खण्डः ॥ १३ ॥ ( अथ त्तीयाध्यायस्य चलुदंराः खण्डः ) प्रतीकद्रारेण ब्रह्मोपाप्तनमुक्त्वेदानीं प्रतीकं हित्वा सगणब्रह्मोपास्तनमाह - सर्वं खल्विदं बह्म तजजलानिति शान्त उपास्त । अथ खलु क्रतुमयः पुरुषा यथाक्रतुरास्मोके पुरुषो भवति तथेतः प्रेत्य मवति स क्रतु कुर्वीत ॥ १॥ सर्वं खल्विति । तजलखान्‌ । तस्मा द्रह्यणो। जगञ्नायत्‌ इति तजं तस्प्धीयत इति तष्टं तसिमन्ननिति चेष्टते स्थिपिकाल इति तदन, तज [ च] तटं च तदनं च तेषां समादारस्तजटानम्‌ । अकारटोपडछन्दप्तः। तजलानू । तजत्वात्‌ । तछत्वात्‌ । तदनत्वा- शचेत्येतस्माद्धेतोच्िषु कटेषु ब्रह्मव्यतिरकेण जगतो ऽनिरूपणात्तदात्मत्वेनावरिष्टं पतने खल्विदं जग द्रहवेतयेवं नेश्चयपुवकं शान्तो रणद्वेषादिरहितः सन्नपाघ्रीत । शान्तो मवदिति शमगुणविधिपरं वाक्यमित्यथः । शमं विधाय तद्वतः प्रयाजनोक्तिरूपहेतूक्तिपुवकं कतव्य युनक्ते--अथेति । अथराव्दो हेत्वथः । यस्मात्‌ । खट क्रतुमयः क्रतुप्रायोऽध्यवपा- यात्मकः पुरुषः । यथाऽस्मिहधोके वतमानदेहे मवति तथा तादृगेव क्रतुफलाप्मक इतो ऽस्मादेहात्परेत्य मृत्वा मवति । तरमाच्छान्तः क्रतुमविचट्प्रत्ययं कुर्वीत ॥ ९ ॥ क्रतुविषयमाह- मनोमयः प्राणक्रीरो मारूपः सत्यसंकल्प ओं कार्ात्मा सवकमा सवकामः सवगन्धः सवं- रसः सवमिदमभ्पात्ताऽवाक्यनाद्रः॥ २ ॥ मनोमय इति । मनुतेऽनेनेति मनोऽन्तःकरण तन्मयस्तत्प्रायो मनामयोऽत एव प्राणक्षरीरः प्राणो दिद्धात्मा ज्ञानकरियारक्तिः स शरीरं यस्थति प्राणङ्रीरः । एतदभय- विरोषणं बरह्मजीवामद्‌विवक्षया । मा द्‌ िश्चतन्यरक्षणं रूप यस्य पत भारूपः । पत्या अवितथाः सकरस्पा यस्येति सत्यप्तकसः । आकाश आत्मा खर्परं यद्येत्याकाश्ात्मा, सवै जगष्क्षणं कम।स्येति स्वकर्म । स्व कामा दोषरहिता यस्येति स्र्वकरमः | स्वे पुण्या गन्धा अध्येति सर्वगन्धः । पर्वे सुकरा रपा अस्येति सवरपोऽतः सवमिदमभ्यात्तो व्याघ्ठ इति करवीर निष्ठा । तेनेदं स व्याप्तमिति यावत्‌ । एवे गन्धा दि्रहणाक्तथश्वरस घ्राणादिप्र- ----+~* १ घ. -स्यग्रहणा। १४ चतुद्शः खण्डः ] छ न्दाग्योपनिषत्‌ । ६९ सङ्ग पराकराति-अवाकति । वाक्‌ शब्द उच्यते यया प्ता वाक्‌ । वगेव वाकः प्त विद्यते यस्य स वाकी न वाक्यवाकी | अयं वाकप्रतियेध इतरेन्दियदिरुपलक्षणपरः । न वियत आदरो यस्येत्यनाद्रोऽपतश्रमः | अप्रापप्राप्तो 1हे संभ्रमः । प नेश्वरप्य निल्यत्‌- पत्वात्‌ ॥ २ ॥ अस्मास्प्रस्यगात्माभिन्नत्वमाद्‌- एष म आताऽन्तहदयेऽणयान्वीहेवां यवाद्रा सषयपाद्रा इयामाकाद्रा इयामाक्रतण्डुटा- देष म, आत्माऽन्तहंदये ज्यायान्पथिष्या ज्यायानन्तरिक्षाज्ज्यायान्द्षि ज्यायानेभ्यो लोकेभ्यः ॥ ३॥ ष इति । एष यथोक्तगुणः परमात्मा मे ममाऽऽत्माऽन्तर्हदये हदयपृण्डदीकमय्ये ब्ीह्यादेरत्यन्तं सृक्ष्मादणीयानणुतरः । अस्य परिमाणस्य वास्तवत्वशङ्कां वारयति- एष इतिं । एम्य रउक्तप्रथिव्यादितिटाकम्यो ज्यायान्मह्‌त्परिमाणः ॥ ३ ॥ स्बकमं सवकामः सवगन्धः सवरसः सवामि. दमभ्यात्तोऽवाक्यनाद्र एष म आलाऽन्तहू- द्य एतद्वद्यैतमितः प्रेत्याभिसंमविताऽस्मीति यस्य स्यादद्धा न विचिकित्षाम्स्ताति दह स्माऽऽह. शाण्डित्यः शाण्डिल्यः ॥ ४ ॥ इति त॒रतायाध्यायस्य चतुर्दशः.खण्डः॥ १४॥ उक्तगुणटक्षित एवेश्वर ध्ययो न तु तद्वणविरिष्ट इति शङ्कां वारयितुं सर्वक्र्मत्याये- तद्भ्येतयन्तं पुनर्वचनम्‌ । उक्तापाप्तनमादेहपातादावतितं फट्हतुरित्यमिनत्याऽऽह--एत- मित इति । एवमुक्तोपास्थमिताऽस्माच्छर्‌रापपरेत्य मृत्वा मविता प्रतिपत्तेवास्भी्यवं यस्य विदुषोऽद्धा निश्चयः स्यान्न विर्चिकित्पा संशयोऽस्ति प्त उपास्यभावमाभ्राति नेतरं इ्यर्थः | उक्तोपा्तनस्य सांनदायिकत्वमाह--इति ह स्माटहति । इत्येतच्छाण्डिस्यो नाम ऋषिराह स्मोक्तवान्‌ । अम्याप्तः ऋतुफट्तनन्धादाद्रा५ः ॥ ४ ॥ इति तृतीयाध्यायस्य चतुदशः रुण्डः ॥ १४ ॥ ७० नित्यानन्दकरृतमिताक्षराव्यास्यास्षमेता- [ तुत्तीयाध्यायस्य- ( अथ तृतीयाध्यायस्य पश्चद्राः रण्डः । ) अथास्य कुरे धारो जायत इत्युक्तपत्रस्य दीघायुष्टवातद्ध कफेोशपित्तानमाह- अन्तरिक्षोदरः काशो भमिवुध्रो न जीयाति दिशः द्यस्य स्रक्तयो य।रस्यात्तरः बिल स॒ एष क)३।। वसुधानस्तस्मिन्विश्वामिद्‌ र धितम्‌ ॥ १॥ अन्तरक्षाते । अरन्तारक्षम॒दरं सुषिरं यस्याप्तावरन्तारक्षोद्रः । अन्तरिक्च उद्रटष्टिः क्या । तथा मृमिवृध् मृं यस्य स्त मूमिवत्न इत्यवमृतः । केश इव कोशो दिरण्यादि- निक्षेपस्थानम्‌ । दिशो 1 प्रिद्धा अप्य कोस्य चक्तयः कोणाः । द्योरेवास्य कोशस्यो- तरमृधमै भिं सुखम्‌ । स एष त्रेटोकयात्मकः केशा वपुधानः प्राणिनां कमफटारूपं वस॒ धीयतेऽस्मिनिति वषुधानः । कृतस्तस्मिन्कोणमध्य इद्‌ प्तमस्तं प्राणिनां कमफटं [षः हं त्रित स्थतम्‌ ॥ १॥ कशत्वेनोक्तास॒ प्क्षववान्तरविभागमाह-- तस्य भराची दिग्ज॒हून।म सहमाना नाम दक्षि. णा रज्ञा नाम प्रताचा समृता नामोदीची तासां वायुवत्सः सय एतमेवं वायुं दिका वत्सं वेद्‌ न एच्रर)द्‌*< रोदिति सोऽ्हमतमेवं वायुं द्श्षां वत्स वेद्‌ मा एचराद्‌^ रुदम्‌ । २॥ तस्यति । कोशस्य प्राच दिकप्राग्गतो विभागो ज॒हूनाम जुहत्यस्यां एशि कामण इति जुदूरिति चिन्तयत्‌ । तथा दक्षिणा दिक्पतहमाना नाम स्हन्तेऽस्यां पापकमफटानि यमप प्राणिन इति सहमाना । प्रतीची पश्चिमा दिग्रा्ती नाम । राज्ञा र्रुणेनायिष्ठि- तत्वात्‌ । उदीची दिक्सुभूता नाम मूतिमद्धिः कुमरादिभिरयिष्ठितत्वात्‌ । ताप्तां परा वायुरख्तमृतो वत्र इति चिन्तभत्‌ । तत्फलमाद-- सन य इति । यः काश्ितपुत्रदीघ।युष्टव- काम एवं यथोक्तममृतगुणं वायुं दिशां वतं वेद्‌ स उपाप्को न पुत्रदं पूत्रानमित्तर्‌ादन रादि रोदनं कर । उपदिष्ट पफटमुपस्तहरा१--स।ऽह्‌।म ति । यतः सोऽहं पत्र वि- ताथ्ुवं वायु दिशां वत वदातोऽहं प्रद्‌ पत्ररोदनं मास्दम्‌ ॥२॥ जधाक्तोपाप्तनाङ् मन्वपश्चक्रमाह -- अरं केर प्रपये्म॒नाभ्यनाम्मुना प्राणं प्रपयेऽम॒नाभ्म॒नाऽपुना मुः प्रपयेऽमनाऽपुनाऽ ९९ ध।डश. सण्डः | छान्द्‌।ग्यपानपषत्‌ । ७? मुना मुवः प्रपद्येऽमुनाऽपरनाऽमुना स्वः प्रप दये‹मुनाऽमुनाऽमुना ॥ २ ॥ अरिष्टमिति । अरिषटमविनादनं कोशं यथोक्तमहं प्रये प्रपन्नोऽस्मि, अमुनानेऽना - मुकशम्णा पुत्रप्रेम्णा निभित्तमूतन तदीरघायुष्वं निमित्तं कृतवति यावत्‌ । असुनाऽमुनेत्य- म्धापतो जवाथः ॥ ३ ॥ प्राणं प्रप्य इत्यादिमिन्नचतुष्टयं समानम्‌ । अथेषां द्वित।यादिमन्त्राणां प्रतीकम्रदण- पूजकृमभित्रताधमाह-- स यदवोच प्राणं प्रपद्य इति प्राणो वा इद्‌ स्वं भूतं यदुर्द्‌ किंच तमव तत्प्रापत्सि ॥४॥ अथ यद्व।चं मूः प्रपद्य इति परथिव। प्रपद्यऽ- न्तरे प्रपद्ये दिव प्रपद्य इत्येव तद्वाचम्‌॥५ अथ यदृवोच मुवः प्रपद्य इत्ये प्रपये वायुं प्रपद्य आदित्यं प्रपद्य इत्यव तदवाचम्‌ ॥ ६॥ अथ यद्वोचर्स्वः प्रपद्य इत्यु्बेदं प्रपद्य यजु चद्‌ प्रपद्ये सामवेदं प्रपद्य इस्येव तद्वाचं तदवाचम्‌ ॥ ७॥ दति तुत।याध्पायस्य पञ्चदशः खण्डः ॥ १५ ॥ य स यदिति । सोध्टं मन्त्राप्मनां यद्भोचं प्राणं प्रप्य इति तत्र प्राणो वे प्राण एवेदं सते भूते प्राणिजातं यदिदं विं च तमेव प्तवात्मके प्राणे तत्तेन प्राणप्रपिपादनेन ्रापत्स्यहं प्रतिपन्न ऽभूवम्‌ । एवमेव तुतीयमन्त्रादत्राह्मणम्‌ । द्विकंचनं यथीक्तविज्ञाना- द्राथम्‌ ॥ ४॥६९॥६॥७॥ दति तृतायाध्यायस्य पश्चदशः खण्डः ॥ १९ ॥ ( अथ त्तीयाध्यायस्य षोडराः खण्डः; । ) पृत्रफटेन मह पितुः पबन्धश्च स्वदीरघायुष्रवमन्तरा नेति स्वस्यापि तत्सिद्धये<प्युषाप" नान्तरमाह-- परुषां वाव यज्ञस्तस्य यानि चतु्शति वप।णि तप्प्रतःसवन चतुवि भशत्यक्षरा गायत्री भ ~ ~ ~~ ~~ ~ ~ ~ ~ "~~~ ~ == ~>» भक ~ ^^ --4----न+ => ० ५ ---^~ निज नि नि „~~~ -~--~- ~~~ > = - ~~ = १क. न्वप्पुष्व। ७२ निस्यानन्दक्रतमिताक्षराभ्याख्यासमता- [ तुतीयाध्यायस्य - गायत्र प्रातःसवन तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसष एते हद सर्वं वासयन्ति॥ १॥ = पुरुषो वाव यज्ञ इति । पृरुपो वै जीवनविरिष्टकायकरगपव्रात एव यज्ञः । पुरुषे सात्मनि यत्ञदष्िः कतेव्या । तत्र तत्मादर्यफटमाह-- तस्यात । तस्य पुरुषस्य यान्धायुषः प्राथमिकचत।षरति वर्षाणि तचश्प्रसिद्ध प्रातःसवनम्‌ । अत्रापि साधम्यमाह-- चतुविरात्यक्षरा गायत्री गायत्रं प्रातःसवनामितिप्तख्यासामान्यात्‌ । किंच तत्प्रातःसवनमस्य परुषस्य यत्तस्य च वप्तवो देवा अन्वायत्ता अनुगताः प्राणा वाव वागादय एव वक्तव इति। अत एते प्राणा हि यस्मादिदं सवे प्राणिनात्‌ वाप्रयन्ति ॥ १ ॥ उपाप्तनाङ्गं कतन्यसपदिशति-- तं चेदेतास्मन्वयसि किंचिदुपतपेत्स बूयास्ाणा वस्व इदमे प्रातःसवन माध्यदिनि< सवन- मनुसतनुताति माह प्राणानां वसनां मध्ये यज्ञो विलोप्स। पव्युद्धेव तत एत्यगदूष ह मवति ॥२॥ तं चदिति । तम॒षाप्तकं चेदयतसिमन्प्रातःसवने वयक्ति किंचिन्भरणद्ङ्काकारणं व्याध्यादयुपतपेद्‌ दुःखृत्पादयेत्तदा स यज्ञाद्‌ तू धाञपन्न्तमिमम्‌ । कोऽपतौ प्रागा वसव इदमुक्तखूपं म मम॒ य्ञरूपस्य प्रातःप्वनं माध्यंदिनप्तवनेनाऽऽयुषा सरहितेमेकी मूतं संतनुत कुरुत । इतिशब्दः प्राथनामन्त्रभागप्तमाप्त्यथः । अहं यज्ञो यन्ञात्मको युष्माकं णानां वसूनां प्रातःसवनेशानां मध्ये मा विलोप्य मा विदप्येय मा विच्छ्यिय | इतिशब्द आही वाद्मन््रमागक्तमाप्त्यथेः । अध्य ॒प्फर्त्वम।ह--उद्धेवेति । सोऽनेन मन्त्रनपेन ध्यानेन च ततस्तस्मादुपतापादुदेत्यद्रम्य विमुक्तः सन्नगदो ह विरोगो मवति ॥२॥ अथ यानि चतुश्वत्वारिश्शद्रषा५( तन्माध्यं- दनि< सवनं चतुश्चत्वारिः शदक्षरा चिष्टप्े- टम माध्यादृन* सवनं तदस्य रुद्रा अन्वा- यत्ताः प्राणा वावरुद्रा एते ह्‌।दइ* सव ५ रद्‌- यन्ति ॥३॥ एवमेवाथ यानीत्यादि बोद्धव्यम्‌ । एते प्राणा हि यस्मादिदं पतं रदन्ति मरणा. दिके ॥ ३ ॥ तं चेदेतस्मिन्वयसि कि चिदुपतपेत् ब्ूयासाणा रुद्रा इदं मे माध्यद्निर सवनं तृतीयसवन. [0 8 १ ० 8. कि, । क, चरस्व 2। १६ षोडशः खण्डः | छान्दोग्यो पनिषन्‌ । ७३ मनुसतनृतेति माऽहं प्राणना रुद्राणां मध्यं यत्तो विलोप्सयेस्युद्धव तत एत्यगदो ह मवति ॥ ४॥ अथ यान्यष्टाचत्वारिध्शद्रषाणि तत्तुतीयरसव- नमष्टाचत्वारिर्शद्क्षरा जगती जागतं त॒ती- यसवन तदस्याऽऽदित्या अन्वायत्ताः प्राणां घावाऽऽदित्या एते हीदभ सवमाददते ॥ ५ ॥ तं चेदेतस्मिन्वयसि किंचिदुपतपेस्स बुथाप्परा- णा आदित्या इद्‌ मेत॒तीयस्वनमायुरनुषतनु- तेति माऽहं प्राणानामार्स्यानां मध्ये यज्ञो विलोप्सीयेप्युद्धेष तत एत्यगद्‌। हेव मवति ६ ॥ एते हीदं सवे शब्दादिकमाद्दते गृहनितं । समानमन्यत्‌ ॥ ४ ॥ ९ ॥ ६ ॥ समतिमाह-- एतद्ध समवे तद्टिद्रानाह महिदास पेतरेयः स किं म एतदुपतपकि योष्मनेन न मेष्या. मीतिसह षोडशं वषहातमजावत्म हषा. डशं षषश जवति य एवं वेद्‌ ॥ ७॥ इति त॒तीयाप्पायस्य षोडशः खण्डः॥ १६॥ एतद्ध स्मवा इति । हवै, इत्यतिद्याथः । महिदाप्तो नामतः । इतराया अप. त्यमैतरयः । तयज्ञदशनं मिद्ान्‌ । रोगेग स्पुधमान आह स्म । किं ह्‌ रोगप्तत्वम दृति कर्मणि षष्ठी | किं कस्मादेतदुषतपनं यभा स्यात्तथोपतपतिं । यतो योऽय यत्तः सोऽहमनन त्वत्करतोपतपिन न प्रेष्यामि न मरिप्याम्यतस्तव श्रमो वृथैवेत्थवं निश्चयः । स ह महिदाप पोडरोत्तरवरशतमजीवत्‌ । महिदापतस्येतत्फलत्ेऽप्यन्यस्य किमित्यत आह--स ह पोडश मिति । अन्योऽपि प्रजीवति ह पोडशोत्तरं वषरातं य एं यथोक्तं यन्ञप्तपादनं वेद्‌ जानातीत्यर्थः ॥ ७ ॥ (क कः इति तृतीयाध्यायस्य षोडशः खण्डः ॥ १६ ॥ ग्द नित्यानन्दकृतमिताक्षराग्यास्यासषमेता-~ [ तृतीयाध्यायस्य~ ( अथ त्तीयाध्यायस्य सप्तद्रा; खण्डः 1 ) अपरमपि यज्ञाङ्प्ारदयात्सषाद्यत इत्यह- स यदशिशिषति यत्पिपासति यन्न रमतेता अस्य दीक्षाः॥१॥ स यदाशाक्षतीति। प यन्ञपपादी पुरुषो यदरिरिषत्यारेतुमिच्छति यपिपा- पति पाट मिच्छति यन्न रमते इष्टादप्रािनिनित्तमरमण ता अस्य परुषस्य दीक्षाः। दुःखातु भवे दृक्षादशिः कतव्या ॥ १ ॥ अथ यदश्नाति यस्पिबति यद्रमते तदुपस- दूरेति ॥ २॥ अथ यद.ात्यशनं करोति यत्ििति यद्रमते रतिमलमवति तदुपसदेः पयोमक्षणव, द्‌भेः प्मानतामति ॥ २ ॥ अथ यद्धसति यज्जक्षति यन्मेथुनं चरति स्त॒तशखेरेव तदेति ॥ ३ ॥ अथ यद्धप्ति यज्जक्षति मक्षयति यच्च भेथुनं रतिं चरति, तेत्स्ततशसर्व समाम. तामेति ॥ ३॥ अथ यत्तपो दानमाजवमहिभसा सत्यवचन- मितिता अस्य दक्षिणाः ॥४॥ अथ यत्तपो दानमाजंवग्नुताऽर्हिसा सत्यवचनं ता अस्य पुरुषस्य दक्षिणा षर्मवृद्धि- हेत॒त्वात्‌ ॥ ४॥ तस्मादाहुः सोप्यत्यसा्टेति पुनरुव्पादनमे- वास्य तन्मरणमवावमूथः॥ ५ ॥ यस्माचेवं परुषो यन्नसतस्मात्तं यदा माता जनायेप्यतिं तदा तां छोकाः सोष्यतीत्याह्ुः । यदा च प्रसूता मवति तदा तामप्तोष्ट प्रसुतेव्याहः । तदेतत्सोप्यत्यसेोष्टेतिश्ञ्दसनन्ित्व- मेवास्य पुरुषस्य पिधियद्ञस्येव पुनरुत्पादनम्‌ । पुरुषस्य मरणमेवावभृथा मरणे तदृषटिः कायां ॥ ९ ॥ िरिष्टपरुषपतनन्धकी्तैनेन भियां स्तोतुं तदङ्गमृतं जपं विधातुमुपक्रमते-- „ : तद्धेतद्घोर आङ्खिरसः क्रेष्णाय दवक।पुत्राया- क्त्वोवाचापिपास एव स बमूव सोऽन्तवेलायः।- जि ना ५ कके क्ष जा ज भ-का कक हि 9-9-99 च <~ काननम जाणामो कान स= 9 जभ्र =-= -----+-- ~ १ क.“नरूपरिति | १७ सप्तदशः खण्डः | छान्द्‌ग्योपनिषत्‌ । ७५ मत्य प्रतिपयेतास्षितमस्यच्युतमांसे प्राण- <हितमसीति तत्रैते द्वे कचो मवतः ॥ ६ ॥ तद्धेतदिति । तद्धेत्ज्ञदक्षनं घोरो नामत आङ्गिरप्तगोत्रोत्पत्रश्च कष्णाय देवकी पत्रायोक्त्वोवाच वक्ष्यमाणम्‌ । कृष्णस्य विद्याफलमाह-अपिपास इति । प कृष्ण एतद्शानं श्चुत्वाऽपिपाप्त एवान्याम्यो विद्याम्या वितरृष्णो बभूव । अतः श्रषठेथं विधा । किमुवाचत्यस्याम्पेक्षायां तदाह--स इति । पर कष्गोऽन्तवेायां मरणकाटल एतन्मन्त्र. त्रयं प्रतिषयत जपे्क तदक्षितमक्षीणमक्षतं वाऽऽदित्यात्मकं तत्वमापि अच्युतं स्वरूपा- प्रच्युतं तच्छं त्वमापि प्राणः शाप्त; सरितं सम्यङृतनूट्तं प्राणश्वासतौ संशितं सूक्ष्मं तच्त- भिति यावत्‌ । इतिशब्दो यजुमन्त्रत्रयसमारिदेतकः । मन्त्रत्रयप्रतिपाये सावित्रे तचे परतीतिदा््यायाऽऽह-- तत्रति । तस्मिनमन्त्रोक्तेऽथं एते द्वे ऋचो मन्तो विद्यारतुतिपरो मवतो न जपार्थ ॥ ६ ॥ आददसपत्नस्य रेतसः । शद्रयं तमसस्परि ज्योतिः पर्यन्त उत्तर स्वः पर्यन्त उत्तर देवं वचा सुयंमगन्म ज्योतिरुत्तममिति ज्योतिरु- तममिति ॥ ७ ॥ इति त॒तीयाध्यायस्य सप्तदशः खण्डः ॥ १४७ ॥ तत्राऽऽदितप्रस्नस्य रेतप्त इति प्रतीकत्वेन गहीतप्रथमक्रचः ज्योतिः पदयनति वाप्तरम्‌ । परो यदिध्यते दिवीति शेषभागः । आयि[ दित्यत्र तकारेच्छन्दावनर्थकौ । आकारश्च व्यवहितेन संबध्यते । प्रप्नस्य पुराणस्यात्‌ एव रेतो वायुमूतस्य जगतः कारणस्य वाप्त- रमहरहरिव स्वप्रकाशं ज्योतिः परः परमृत्करष्टं दिवि द्योतनवति परब्रह्मणि यदिथ्यते दीप्यते तदा पदयन्त्या प्तमन्ताद्धविनानुभवन्ति साधनसपन्नाः। उत्‌ वयमिति छेदः । तमपतोऽज्ञानात- रस्तादिति शेषः । यद्रा तमप्तोऽज्ञानस्य निवर्तकं ज्योतिरुत्तरं॑परज्यातिरपक्षये्कृ््तरम्‌- ध्वैतरमादित्यस्थं परिपदयन्तो वयं स्व आत्मीयं ह्यदिस्थ वा ज्योतिरिति पदयन्त उमयाव- कीकरत्यावलोकयन्तो वयं देवत्रा देवेषु देवं द्योतनात्मकं जगतो रदमीनां प्राणानां च सुष्ठवीक्षणात्पूयं सर्वऽ्योतिरेक्षयोत्कृष्टतममुदगन्मो द्तवन्तः प्राप्ताः । अम्याप्तो यन्ञपरिक- त्पनाप्तमाप्त्यथः ॥ ७ ॥ इति तृतीयाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ [मी ७६ निव्यानन्दकृतमिताक्षराव्याख्यासमेता- [ तुतीयाध्यायस्य- ( अथ तृतीयाध्यायस्याष्टाद्रः खण्डः । ) ब्रह्मणो गणस्येकदेदत्वेन मन आकाश्चोक्तस्तद्रहणाश्यक्तस्य मनआकाशयोः प्षपृण- ब्रह्मरष्माह- मनो बह्येव्युपासीतेत्यध्यात्ममथा धिदेवतमा- काशो बह्येव्यमयमादिष्टं मवव्यध्यातमं चाधि. देवतं च ॥ १॥ मनो बह्येत्यपासी तेति । मनः प्रतीकं ब्रह्मत्युपासीत । तत्रोपरम्यमानत्वादिति द्शनमध्यात्ममात्मानमधिक्रत्य प्रवतेमानम्‌ । अथानन्तरमधिदेवतं देवताविषयमिदमपा- सनमाकाशो ब्रह्येति सुक्ष्मत्वादिप्ताधम्यात्‌ । इत्युमयमादिष्टमुपदिष्ट मवति, अध्यात्मं चाधिदेवतं च ॥ १ ॥ तदेतचतष्पाद्रह्य वाक्पादः प्राणः पाद्श्रक्षुः पादः भरोचरं पाद्‌ इत्यध्याव्ममथाधिदेवतमयेः पादो वायुः पाद्‌ आदित्यः पादो दिकः पाद इत्यु मयमेवाऽऽदिष्टं मवत्यध्यातरं चेवाधिद- वतच॥२॥ तदेतदुमयविधं व्रह्म चतुष्पात्‌ । तत्र मनेत्रह्मणो वाक्पादो वक्तव्यः | तस्य मनसि प्रतिष्ठानात्षाद्‌ इव पदद्ठथा प्राणो घ्राणः पादश्चक्षुः पादः श्रोत्रं पाद्‌ इत्यध्या- र्मम्‌ । अधायिदेवतम्‌ । अभ्रैः पदो वायुः पाद्‌ भादित्यः पादो दिशः पाद्‌ आकाश बरह्मणः । आङरारोऽगन्यादीनां ख््रतवेनोपटम्यमानत्वादिव्येवमध्यात्ममयपिदवतं चेत्युमय- विधं चत॒णाद्रह्या ऽऽदिष्टमुपदिष्ट मवति ॥ २॥ आध्यात्मिकपादानामा पिदेविकैः पादेरपिष्ठेयतया सनन्धोऽनुचिन्तनीय इ्याह-- वागेव बह्मणश्रतुथः पादुः सोऽिना ज्योतिषा माति च तपति च माति च तपबिच कीत्या यशसा बह्यवचंसन य एवंवेद ॥३॥ वागेवेति । मनोत्रह्मण इतरपादपक्षया वेगेव चतुर्थः पादः । सोऽिनाऽषिदेकतेन ज्योतिषा माति च दीप्यते तपति वचोण्ण्यं करोति । यद्वा धृतादायेयाशनेनेद्धा वाग्भाति च तपति च वदनेोत्पाहवती स्यात्‌ । एतदुपापनफटमाह- माति चेत्यादि सुनोघम्‌ ॥ ३ ॥ १९ एकोनविंश; खण्डः ] छान्दोग्योपनिषत्‌ । (५9 प्राण एव बह्मणश्चतुथः पाद्‌ः स वायुना ज्योतिषा मातिच तपतिच माति च तपति च कर्त्या यशसा बह्यवचसेन य एवं वेद्‌ ॥ ४॥ चक्षुरेव अह्धणश्चतुथः पाद्‌ः स आदित्येन ज्योतिषा माति च तपति च माति च तपति च कीरस्य यशसा बह्यवचसन य एवं वेद्‌ ॥ .4\ भ्रो्मेव बह्मणश्चतु्थः पादः स दिग्मर्ज्यो- तिषा माति च तपति च भाति च तपति च कात्या यक्सा बह्मवचसेन य एवं वेद्‌ य एवं वेद्‌ ॥ ६ ॥ इति तुतींयाध्यासस्षा्टादश्ञः खण्डः॥ १८ ॥ विवर्धता प्राणो घ्राणो गन्धग्रहूणाय वायुना माति । स इत्यादि पष समानम्‌ । टएटफलं त्वत्र ब्मप्तपत्तिरिति बोद्धव्यम्‌ । अम्याप्रसतु दद्नस्माप्त्यर्थः ॥ ४ ॥ ९ ॥ ६ ॥ इति तृतीयाध्यायस्याष्टादश्चः खण्डः ॥ १८ ॥ धयित ० ~ ~ ( अथ त॒तीयाध्यायस्येकोन्िंराः खण्डः । ) मह्मणश्यतुथपादत्वेनाक्त आदित्ये सकट्रद्मट्टिविधाना्थमाह-- आदित्यो बह्यत्यादेशशस्तस्यापव्याख्यानमसद्‌- वेदुमग्र आसीत्‌ । तत्सवासात्तत्सममवत्तद्‌ाण्डं निरवतत तत्संवत्सरस्य माचामदायत तश्िरभि- द्यत ते आण्डकपाटे रजतं च सवर्णं चामव- ताम्‌ ॥१॥ आदृत्या बह्येति । इत्यादेश उपदेशः । तस्याऽऽदित्यस्योपन्याख्यानं क्रियते-- तदाह-अस्दिति । इदं दृरयमानं व्याकृते जगदे व्याकरणाप्प्रागवस्थायामप्तदिवा- पदनभिग्यक्तनामरूपमवाऽऽपत न तु प्तवथाऽप्देव । तदेव सदा्रीत््‌ । बीजस्योच्छूनता- त्कायन्मुखीमूतमाप्तीत्‌ । ततश्च तदेव प्तममवत्‌ । प्राप्तपरिणामं सद्भतपष््माकारेण मृव । ततश्च तदेव प्श्चीकरणद्वारा । आण्डपिति दैघ्यै छन्दम्‌ । अण्डं जगद्धर नेरवतेत, निवृत्तं तदण्डं संवत्सरस्य प्रसिद्धस्य मात्रां परिणाममिन्नस्वरूपमेवाशयत ४७८ नित्यानन्दक्रतमिताक्षराव्याख्यासमेता- [ तृतीयाध्यायस्य- स्थितम्‌ । ततस्तदण्डं निरभिद्यत । निर्भिन्नस्य तस्याण्डस्य ते द्वे कपे रजतं च सुवणं चाभवतां संत्ते ॥ १॥ तद्यद्रजत > सेयं परथिवी यत्स॒वण५ सा दयो्य- जतयु ते पवता यदुल्व‰ सभघा नीहार या धमनयस्ता नद्यां यद्रास्तेयमुद्‌क सं समुद्रः ॥ २॥ ततस्तयोः कपाटयो्मध्ये यद्रनत कपाटं सेयं प्रथिवी प्रथिव्युपलक्षितमथाण्डकपाट यावत्‌ । यत्स्रणेकपाङं स्ता दयुलोकोषलक्षितमूष्वंकपाटं यजञरायु गभवेषटने स्थूलमापतीत्त पवेताः । यदुल्वे सूक्ष्मं गभवेष्टनं तत्समेषो नीहारः, मेवेन सह वतमानो नीहारो हिमम्‌ । जातस्य गभस्य देहे या धमनयः रिरास्ता नद्यो बभूवुः । यत्तस्य वस्तो मवं॑वारतेयमु- द्कं सर प्म॒द्रः॥ २॥ अथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा उलृटवोऽनद्तिष्ठन्त्सवाणि च मूतानिं स्वे च कामास्तस्मात्तस्योद्यं प्रति प्रत्यायनं प्रति घोषा उलललव।ऽनूत्तिष्ठन्ति सबाणि च मृतानि स्वे च कामाः॥२॥ अथ यत्तसिमन्नण्डे यत्तदर मरूपमनायत सोऽततो प्रसिद्ध आदित्यः । तमादित्यं जायमान. मनु घोषाः शब्दाः विलक्षणा उद्व रल्योः सावण्यादुरूरवो विस्तीणरवा उदतिष्ठन - क्षिप्तवन्तः | सवाणि स्थावरजङ्गमानि भूतान्युदतिष्ठन्‌ । तेषां च स्वे कामा विषयाः सम्याद्य उदतिष्न्‌ । अत्र मानमाह - तस्मादिति । यस्मादादिल्यनन्मनिमित्ता भूतकामोत्प- त्तिस्तस्मादद्यत्वेऽपि तस्याऽऽदत्यस्योदयं प्रति प्रत्यायने प्रत्यर-गमन च प्रति घोषाः। आदित्यादयक्ता्थम्‌ ॥ ३ ॥ एत दुपाप्ननफटमाह-- सय पएतम्वं विद्वानादित्यं बद्येव्युपास्तेऽ- भ्याश्ञा ह यदेन> साधवो घोषा आ च गच्छे- युरुप च निग्रेडरन्नि्रुडरन्‌ ॥ ४॥ इति त्रतीयाध्यायस्यैकोनविशः खण्डः ॥ १९॥ 7 छ क | इति च्छान्दोग्योपनिषद्राह्यणे त्ुतीयोऽप्यायः ॥ ३॥ [2 ९ प्रथमः खण्डः छान्दोग्योपनिषत्‌ । ५५९ सय एतमिति। सयः कश्चिदतमादिलयमेवं यथोक्तमहिमानं विद्राञ्ञानन्नादित्यं त्रहमेप्युपास्ते, एनमुपापकं पाधवः शोामना अनिषिद्धाः शब्दा आ च गच्छयुरागच्छे- युध्यति तद्म्याशो ह क्षिप्रमेव | किंचते घोषा उप च निप्रेडरन्तपपुखथयुश्च सुख च कुयुः । एतदुष्टफलमदृ्ट तुक्तोपास्यप्रापिः । अम्याप्त आदित्यत्रह्मट्वाद्यादरा्थः ॥ ४ ॥ यत्साल्ताद्रपिमध्वयुषनिटय गायञ्यवस्थं त्रिषा- द्र्य स्वोदरनातवेदि गतं पतव जगद्यन्मयम्‌ | यतप्ाप्तयै स्वमुतायुरथमपि यद्रूान्तरं मास्तं यज्ञादीन्समुपासते श्रतिविदस्तं नोमि पिहाननम्‌ ॥ : क | (किप इति द्वितीवाध्यायसयकोनविशः खण्डः ॥ १९ ॥ क्त इति श्रीमत्परमहपपरित्राजकाचायश्चीपुरुषोत्तमाश्रमपूञ्यपादरिष्यनित्यान न्दाश्रमविरचितायां छन्दोग्यव्यास्यायां मिताक्षरायां तृतीयः प्रपाठकः ॥ ३. ॥ ( अथ चतुधाध्यायस्य प्रथमः खण्डः । } आदित्यसूत्ावच्छेदभदत्वाच्दुपासनानन्तरं सूत्रालमोपापतनं मातुं तावदहानादीनां विधा- प्रात्तिसाधनत्वप्रदशनाथमाख्यायिकामारचयति-- ॐ । जानश्रुतिहं पोचायणः श्रद्धादेयो बहुवायीं वहुपाक्य आस्स ह सवंत आवस्षथान्मापयांचक्र सव॑त एव मेऽत्स्यन्तीति ॥ १ ॥ जानश्चतिरेति । जनश्र॒तस्यापत्यं जानश्रतिरं पुत्रस्य पोत्र इति भतायणः । श्रद्धा पुरःसरं देयमस्थति श्रद्धादेयः । बह प्रमूतं दातुं शीलमस्येति बहुदायी । बहुं पक्तन्ध मोजनाधेभ्यो यस्येति बहुपाक्य आप्त करसमिधिदेरे स॒ जानश्रतिहै सवतः स्वापू दिष्वेत्य वहन्त्यविवत्यावस्यास्तानवक्तथान्वत्ततिष्यानानि मापयाचक्रे कारितवान्‌ । पवेष्व- वाऽऽवस्तयषु भ ममान्नं टोका अत्स्यन्ति मक्षयन्तीत्यमिप्रायवान्‌ ॥ ९ ॥ विरिष्टानद्‌ानफटं द१।यितुमाह- अथह हरसा निज्ञायामतिपेतुस्तद्धेवर ह सो हस्समभ्युवाद्‌ हा होऽपि महाक्ष महाक्ष जानश्रुतेः पौत्रायणस्य समं द्वा ज्यातिरा- ८० नित्यानन्दकृतमिताक्षराव्यारूपासमेता- [ चतुषाप्यायस्य- तत॒ तन्मा प्रसाट्क्षास्तच्वा मा प्रधाक्षा रिति॥ २५ अथ हेति । अयेवंप्तति करसिमिधिद्धरमकाटे निशायां रात्रो हम्यतटस्मे राजनि सति हंरूपा ऋषये देवता वा॒राज्ञोऽत्रदानगुणेस्तौ पिताः सन्तो हंसरूपा मृत्वा राज्ञो द्रानगे चरे निपेतुः परतितवन्तः । तिन्कले तेषां मध्यं पृष्ठपाती हस एनमग्रपातिनं टस, हो हा मामा आये [इति] कामं सोध्य, महाक्ष, भट्छाक्ष, मह्धाक्षत्यादरं पदय परथपि प्रद्रयन्नम्युवादाम्युक्तवान्‌ , कि जानश्रुतेः प।त्रायणस्य दिवाऽहय द॒खकेन वा समं ज्योतिराततं व्याप्त त्व मा प्रपतारस्षीः प्रपतज्ञन मा काप।स्तेन उभातिषा सह संबन्धं मा कारष।स्तज्योतिस्तां मा प्रधाक्षीरिति । पुरूपग्यत्ययन मा प्रधाक्षीन्मा दहत्‌ ॥ २ ॥ तमु हं परः प्रत्युवाच कम्बर पनमेतत्सन्त सयुग्वानमिव रेकरमास्थेति यो नु कथ«सयु- ग्वा रेक्र इति ॥ ३॥ तमेवमुक्तवन्तं प्रषठगामिन हष त॒ ह परोऽग्रगामी हंसः प्रष्युवाच कम्‌ उ अरे इति च्छेदः | आरे हतन प्राणिमात्रं पन्तं राजानमाधिक्रत्य कं किमेतत्पवाक्तवचनमात्थ कथयपि रका[भव । कथमत रकं पयुग्वान युग वहत।ति युग्यो बरवद: स्तीऽस्यामप्त।ति सयुग्वा दाक्टी तया सह॒ वतत दपि स्तयुग्वा तं सयुग्वानमयं व्यथिकरणो दान्तः । तथा चं रेक्वामिव क्रथमनमात्पेस्यमः ॥ ३ ॥ यो रेक्वः सत कथं ल केन प्रकरेण वर्तत इति पृष्टः पएुरोगाभी हषः सद्।नतमाह-- यथा करृतायविजितायाधरेथाः सयन्स्येवभन सव तद्ाभेसमेति यक्किचप्रजाःसाधु कुवन्ति यस्तद्वेद यत्स वेद्‌ स मयेतदुक्त इति ॥४॥ यथा करतापति । यथा छेके ृतक्रीडाप्ताधनीमृताक्षशव्दितस्यैकभागे चत्वारोऽङकाः स्तया कृताया य एवे सन्त्र कृतमित्युच्यते तस्मे कृतायविनिताय विजयाथमधघरेया नयुनासयङ्कव्यङ्ककाङ्काः क्रमेण भताद्वापरकटिनामानः संयन्ति संगच्छन्त तत्रान्तमेवन्ति न्युनप्तख्याया अधिकप्तस्यायामन्तमूतत्वात्‌ । यथाऽयं दृष्टान्त एषमवेनं रेक कृतायस्थान- यमभिग्याप्य सव त्रता्यायस्थानीयं समेत्यन्त्भवति । कं तत्रव यत्किचिह्के सव।: प्रन; साघु शोमनं धर्मात कुर्वन्ति तत्स रेववधर्भे तत्फठेऽनतर्मवतीत्यरथः । न केवटे सवस्थेत- न्माहात्म्यं किं तु पवस्यापि तादग््ञानवतस्तदस्तीति जान्रुतेरनग्रदा५माह-यस्तद्रद्‌ति। यदयं र्क्व वेद्‌ त्रेय योऽन्योऽपि वेद्‌ स॒ विद्रान्मथेतदेवं रक्ववत्कृतायस्थानौीय उक्त ५, इते यावत्‌ । इतिदाब्यो हंपवाक्यसपाप्त्यथः ॥ ४ ॥ १ प्रथमः: छण्डः ] छान्दोग्योपनिषत्‌ । ८१ तदु ह जानश्रुतिः पोचापण उपञ्युधभावसषह सजिहान एव क्षत्तारमुवाचाद्ध।रं ह सयुग्वा - नमिव रक्रमात्थेति योज्ञ कथरः सयुग्वा रक्त इति ॥ ५॥ यथा कृतायविजितायाधरेयाः संवन्त्येवमेनस सर्वं तदभिसमेति यक्किच प्रजाः साधु कव- न्ति यस्तद्वेद यत्सवेद्‌ स मयतदुक्त उति ॥ ६ ॥ तदेतदीदशं हंसवाक्यमात्मनः कुत्ारूपमन्यर्य च प्रदपारूपमु ह जानधरुतिः परत्रायण [उप] शुश्राव श्रुतवान्‌ । स्र राजा संजिहान एव शायनं परत्यननेव क्षत्तारं पारयिन स्ततिं कुर्णमुवाच, अरेऽङ्ध हे वतप त्वै कथं सयुग्वाने सेतनिव मानात्य स्तापि, त्त ए स्तत्यरहा नाहमिति मावः । या चु कथभित्या।द क्षत्तराज्ञाः प्र्तप्रतिवचनं उक्तार्थं ॥4॥६॥ स ह क्षत्ताऽन्वप्य नाविदमिति प्रत्येयाय तर्‌ होवाच यारे बाह्यणस्यान्वेएणा तदूनमदछःति ॥७॥) स राज्ञोऽभिप्रायहः क्षत्ता ह म्रामादो रेकमन्विष्यान्मेपणं करता नापिद्‌ नाज्ञापिष- भिति व्रवन्प्रयेयाय प्रत्यागतवान्‌ । तं॑क्षत्तारं ह राजोवाच किमी क्षत्तमिमनकरान्तादां व्राह्मणस्य ब्रह्मपिदोऽन्यषणाऽरुमार्गणं मवति तेन॑ रकं तमच्छं ऋच्छ गच्छन. ध कुर्‌ ॥ ७ ॥ सोऽधस्ताच्छकटस्य पामानं कपमाणमुपोप- विवेश त हाभ्युवाद्त्व नु मगवः सयुग्वा रेक इत्यह < यरा इति ह प्रतिज्सदह क्षत्ताऽविद्‌ामेति प्रत्थयाय ॥८॥ इति चतुथाध्यायस्य प्रथमः खण्डः॥१॥ एवमुक्तः स प्षत्ताऽगविष्यस्तं विनने द्रा शकटस्य गन्त्या अधस्तासामानं सन्‌ कष- माणं कण्ड्यमानं दृषटमोपोप्तितेशोप समीप उपविष्टवान्‌ । उपविदिय त रकं हाम्युवाद्‌ क्तवान्‌ | क्रि न॒ वितके हे भगवो मगवेस््वं सयुग्वा रेकैत्युक्ता ऽहं ह्येव अरा३३ति एतिरनादराध । अरेऽहमेषेति ह प्रतिज्ञ प्रतिज्ञां कृतवान्यकः । स क्षत्ता हापद॑विज्ञातवन्यतं गाह स्थ्यायनमित्यवुन््रत्ययाय प्रल्ागत इत्यः ॥ ८ ॥ ति चतुथाध्यायप्य प्रथमः खण्डः | १ ॥ ११ ८२ नित्यानन्दक्रतामताक्षराव्याख्यासमेता- [ चतुभाध्यायस्य- ( अथ चतुर्धाघ्यायस्य दिवीयः सर्ण्डः। ) तदु ह जानश्रातेः पोच्ाय्रणः षट्शतानि गवां नप्कमनश्वतर्‌।रथं तदादाय प्रतिचक्रमे त९ हाभ्युवाद्‌ ॥ १ ॥ तत्ताप्मन्त्तवचने श्रुते स्ति उ एव हि जानश्रपिः पोत्रायणा गवां पटश्षतानि निष्कं कण्ठ्यदारमश्वतरीरथमश्वतरीम्यां युक्तं रथ तर्तद्धनमादाय गृहीत्वा प्रतिचक्रमे रक प्रति गतवान्‌ । गतया च तं र्व हाम्युवादाम्युक्तवान्‌ ॥ १॥ रकेमानि पटशतानि गवामयं निष्काऽयम- श्वतर्‌ारथो नुम एतां सगव देवत।५ ज्ाध यां दृवतामुपास्स इति ॥२॥ [शिः कि हे रकेमाति पटूशतानि गवामयं निष्कोऽयमश्वतररथ आहतं म इति करमणि पष्ठ । मामतानुराच सां देवां त्वमुषार तद्वतापाप्ननेन मां रिक्ष भत यावत्‌ ॥ २॥ तमु ह परः प्रत्युवाचाह हरता शुद्र तवेव सह गाभरास्तवात तहु ह पनरव जानश्रुवः पाँ त्रषयणः सहं गवां नप्कमश्वतरारथ दुहि त तदादाय प्रातेचक्रम ॥ ३॥ तभेवमुक्तवन् रानानमु ह परो रववः प्रत्युवाच, करिम्‌, अरति निषातोऽनर्भकः | भिः परह ह।रेत्वा हारण यक्तला गन्त्री ह्‌ दद्र तेववास्तु हुचं दद्राव जानशरुपिः। दाना वा 5५ दुदरमे । रुचा करणभूतया वा रक प्रति दुद्राव प्राप्षानिति । प्व समानमन्यत्‌ ॥ २ ॥ त हाभ्युवाद रक्रेदसहस्रं गवामयं निष्का यमश्वतरारथ इयं जायाऽ्य यामा यास्मिन्ना- स्सेऽन्वेव मा भगवः ज्ञार्घाति ॥ २४॥ तस्या ह मुखमुपाद्गरह्धन्चुवाचाऽऽजह।रेमाः सद्राननंव मुखनाऽष्लापयिष्यथा इति ते हते रकरपणां नाम महव्पेषु यच्रास्मा उवास तस्मे हांवाच॥ ~५॥ इति चतथ।ध्यायस्य द्वितीयः खण्डः॥ २॥ मी ३ तृतीयः खण्डः | छान्दोग्योपनिषत्‌ । ८३ इय जाया जायाय मम दहिताऽऽनीता | अयं च ग्रामम्त्वदय॑ मया कलितो यस्मन्यरामे ष्वमास्पे तिष्ठपि एतत्पे गृहीत्वा भगणा मा मामनशाधीत्यवमुक्तो मुनित्तस्या जायाथ. मानीताया दहितवद्यादाने मुख द्वारतामुपोद्गह्नञ्नाननचगच । अआनहार्‌ाऽश्हतव्ानाति यदीमा गा ह शुद्र तद्छननव गवादिधनन सखन नियाम्रहणद्रारण शास्र क्तापायनाऽऽछा. प्थिष्यथा आदापय।त विद्यां देह्‌।(१ मणप्रात्य५ः । रक्व्ण प्रामादिकरमादाय रिद्याप- त्थस्माज्छतित्तापयति--तं हेत इतिं । यत्र यु प्रामपूरास्रपितवान्रवस्तानस्म रक्वाय ददाना रषः । त हत राजदत्ता ग्रामा महाव्रपत्र्‌ मह्‌।पण्यदद्चपु रक3पण। नाम ।वर्या- ताप्तत्र स्थित्वा तस्म रज्ञं ह कद्यामुवाच ॥ 8 ॥ इति चतुचच्यायस्य द्वितीयः खण्डः ॥२॥ ( अथर चतु्राध्यायस्य त्नमयः खण्डः 1) वायुवाव स्वगा यदावा अघ्चेरुद्रायाति वायु- भवाप्याते यद्‌ ययाऽस्तमति वाय॒मवाप्धतिं यदा चन्द्रौऽस्तमाति वाय॒भवाप्धति॥ १ ॥ कथं वायुव।व बाह्यो वागुरव सवग: । कथं यदा यर्मिन्काटे वा अ्िरद्रायत्युद्रापरनं पराप्नोति श्राम्यति तदाऽस वायुमेवाप्यति वायुस्ाभाव्यं गच्छति | यदा म॒यं इत्यादि समानम्‌ ॥ २ ॥ यदाऽऽप उच्छुष्यन्ति वायुमेवापियान्ति वायु- दयवतान्सर्वान्संवङ इत्य पिदेवतम्‌ ॥ २ ॥ आप उच्छरष्यन्तयुच्छोषमाभ्रुवन्ति । अत्र हेतुगह--वायुर्हति। हि यसपाद्रायुर- तानगन्यायान्ंवृद्धं अरप्तत्थतो वायुः सवेगगण उपास्य हृत्यधिदैवतं देवतासु सत्रगद श्नम्‌ ॥ २ ॥ अथाध्यात्मप्राणो वाव सवभंः स यदा स्वपिति प्राणमेव वागप्येति प्राणं चक्षुः प्राण भ्रां प्राणं मनः प्राणो हयवेतान्सवान्संवङ्क इति ॥ २३ ॥ अथानन्तरमध्यात्ममात्मानमधेक्ृत्य प्रवतेमानं सदगदर।नमिदमुच्यते | प्राणी वा मख्य प्राण एव सवर्गः कथं स्र पृस्पो सुदा य्मिन्कारे स्वपिति स्वप प्राद्रति तदा मुख्यप्राणमेव वागप्येति समानमन्यत्‌ । वृतः प्राण एव 1हे यग्मादेतान्प्वान्वागा्दीन्प- प्रपतति ॥ ६॥ ८४ नित्यानन्दकुतमिताक्षराव्यास्यासमेता- [ चतुथाध्यायस्य-~ उक्तगुणां वायुप्राणावुपषहरति- तोवा एतीद्रा संवर्गो वायुरेव देवेषु प्राणः प्राणेषु ॥ ४ ॥ | तावा एताविति) तवेतो वे ढौ संवर्गो संवर्भगुणकौ । को । दवेष्वग्न्यादिषु वायुः वगः प्राणयु वागादिषु मुख्यः प्राणः संवगः ॥ ४ ॥ एतयोः स्तुल्यथमाख्यायिकामारचयति-- अथह शानक च कापेयमाभप्रतारिण च काक्षसेनिं परिविष्यमाणो बरह्मचारी बिभिक्षे तस्माडउ हन ददतुः ॥५॥ अथ हेति ॥ अथ सवर्गगुणकेोक्यनन्तरं शुनकस्यापस्यं॑श्ोनकं च पुरोहितं कपेगोत्रापत्यं कपेयमभिप्रतारिणं च नामतः कक्षप्तनस्याषत्यं काक्ष्तनि क्षतभियमेतो भोजनायोपविष्टो परिविष्यमाणौ पाचकेभाजने दीयमानान्नो ब्रह्मचारी ब्रह्मविदभिमानी बिभिक्षे भिक्षितवान्‌ । अस्य ब्रह्मविन्मानितां बुद्ध्वा ्रिमयं वक्ष्यतीति विजिज्ञाप्तमानावस्मे ब्रह्मचारिण उ ह भिक्षां न ददतुनं दत्तवन्तो ॥ ^ ॥ स होवाच महात्मनश्चतुरा देव एकः कःस जगार भवनस्य गाोपास्तंकापेयनाभिपर्यान्ति मत्यां अभिप्रतारिन्बहुधा वसन्तं यस्मे वा एतदन्न तस्मा एतन्न दत्तमति ॥ ६॥ ततः स॒ ब्रह्मवाह उवाच । कफं य एको द्गो भवनस्य भवन्त्यस्मिन्मूतानीति भुवन मृरादिः सर्वो लोकस्तस्य गोप्ता रक्षिता चतुरो ऽन्यादीन्वागादीश्च महात्मनो महावी- यान्य एको देवो जगार म्र्तितबान्प के इति प्रक्नाथ॑ः । यद्रा स्त कः प्रजापतिवायुप्रा- णत्मा काप्य हेऽभिप्रतारिस्तदेवं बहूभराऽध्यात्मायिदेवापिमूतबहूपकारेव्तन्तं मत्यां मरण- धर्माणोऽविवेकिनो वा नाभिपरयन्ति न जाननित | एतदज्ञानं मवतेरेवेष्याह-यस्मा इति । यस्मे यदर्थमेतदन्नं संस्क्रियते तरम प्रनापतय एवैतद्न्नं न दत्तं युवाभ्याम्‌ ॥ ६ ॥ तदु ह शोनकः कापेयः प्रतिमन्वानः प्रत्येया- य[ऽऽता दृवानां जनिता प्रजाना हिरण्य दृशो चभसोऽनसुरिमहान्तमस्य महिमान माहूुरनद्यमाना यद्नन्न मत्तं ति वे वयं बह्यचा- रिन्नेदमुपास्महे दत्तास्मे भिक्षामिति॥ ७॥ यन्मह्यं न दुत्तमित्यतद्ुक्षचा रिवचनं प्ोनकः कापेयः प्रतिमन्वानो मनपाऽऽखचय्तं ३ वतीयः खण्डः | छान्दोग्योपनिषत्‌ । | ५4; प्रत्येयाय जगाम गत्वा च हे बरह्मचारिनमप्यां न पदयन्तीति यं त्वमवोचस्तं वयं पड्याम इत्थाह- आत्मेति । देवादीनामग्न्यादीनामात्मा प्रनानां च स्थावरनङ्खमानां जनिता, यद्रा प्रख्यपप्तिकाटे क्रमेण वायुप्राणदूपेण च स्वात्मानि ग्रसित्वा दवादीनामग्न्यादीनां वागादीनां पुनः सर्प्रनोधकारे वायुप्राणर्पेणेव जनितोत्पाद्पिता बमो भक्षण) टः पहतृरीलोऽपि हिरण्देषटो ऽगृतदष्टौ भभरदेष्टोऽनसुरिः सुरिभधावी न सूरिरमूरि्तत्परतिषेधोऽ- न्रिरस्य प्रजापतेमंहिमानं विभूतिं महान्तममेयमाडू्रह्मविदः । यद्यस्मात्स्रयमनद्यमानोऽ- न्यरभक्ष्यमाणः सन्ननन्नम्चिवागादिदेवताखूपमात्ति भक्षयति । अआशएत्वेवं प्रनापतिरूपं तव किमित्यत आह- व वयमिति । वेशब्दोऽनर्धकः । ब्रह्य वारिन्ना इदमिति पदच्छेदः । ब्रह्मच।रिननिदमुक्तरूपं ब्रह्म वयमा प्र॑मतादुपास्महे । यद्वा ब्रह्मचारिन्न इद्भिति च्छदः । रद्‌ यथोक्त नोपास्महे किं तु परमेव ब्रह्योपास्मह इत्यथः । ततोऽघ्य पक्ान्नस्वामित्वं स्मरन्दत्तासमे ब्रह्मचारिणे भिक्षा मित्यवेचदभत्यान्‌ ॥ ७ ॥ तस्माउह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दृश् सन्तस्तत्कृतं तस्मात्छव।स दिक्ष्वन्नमेव दश कृत सषा विराडन्नादी तयद सर्व दष्ट « सर्वमस्येदं दष्टं भवत्यन्नादो मवतिय एवे वेद्‌ य एवं वेद्‌ \॥८॥ दति चतुथ।ध्यायस्य ततीयः खण्डः ॥३॥ ते तस्मे ब्रह्मचारिण भिक्षां ददुः । एवमात्मा देवानामित्यादि स्वविद्यायां गुणजातमु" पदिर्य गुणान्तरमुषदे टमाह- ते वा एत इति । ते वे उक्तान्नस्य ग्राप्तकाः | एते सराव. यवेऽगन्यादयः पश्चान्थे पप्राणवागादेम्यः एम्यश्चान्यं सप्राणा वागादयः पश्च तेरस्वे मिरित्वा दृश सन्तस्तस्रापिद्धं कृतं कृतायोपलक्षितं चतम्‌ । द्‌ रप्तस्यावत्तप्तामान्याद्‌शक्षरा विराडति श्रुतेः । तेषां वागादीनां विराटरत्वप्तपत्तावन्नं वे विराडति तस्याश्चाननवश्रतेः । सवासु दशस्वपि दिक्ष्वन्नमेव दशरतं दशष्ख्यया कृतं संपादितमत एषा वागादय देवता द्शसंख्यावत्सेन िराउन्नमुक्त कृतत्वेन वगाद्यन्नादिनी । यथ ॒गुणान्तरमाह- तयेति । तयाऽन्नादिन्या विराजेदं सं नगदृद््टम्‌। कृतप्ंस्योपटन्धं विदुषां फलमाह-सवं मिति । अस्योपाप्तकस्य सवै दशष्िषबद्ध॒दृष्टसृपटग्धं भवति । अन्नादो दीपता्चिभवति य एवं यथा क्तप्रकारेणोपास्यतच्चं वेदोषास्ते । अभ्यास एतदुपासनप्तमाप्त्यथः ॥ ८ ॥ इति चतुथध्यायस्य तृतीयः खण्डः ॥ ३ ॥ ८६ नित्यानन्दकरतमिताक्षराष्याख्यासमेता- [ षतुथाध्यायस्य - अथ चतर्थांध्यायस्य चतुर्थः खण्डः । अन्नादस्वेन वागाद्यगन्याप्मकसक्तं सवै जगतप्राणात्मनेकीक्रत्यं षोडशधा प्रविभञ्य तस्मिन्नरक्षरष्टिं पिधातु श्रद्धदिरूषासनाङ्गत्वप्रदश्चनाथामास्यापिकामारचयति-- सत्यकामो ह जाबालो जबालां मातरमाम- न्यां चक्रो बह्मचय भवति षिवनस्यामिकिगा- चो न्वहमस्मीति ॥ १॥ त्यकाम इति । सत्यकामो नामतो नबाडाया अपत्यं जाबालो जबालां स्वमातर्‌- मामन्त्रयांचक्रे संबोधनं कृतवान्‌ , हे भवाति स्वाध्यायग्रहणाय गुरुगेहं ब्रह्मचयं विवत्स्यामि वेतुमिच्छामि किं गोत्र ममेति किंगोत्रो च पितकेऽहमस्मि॥ १॥ सा हैनमुवाच नाहभेतद्रेद्‌ तात यद्र त्रस्त्वम- सि बह्ृहं चरन्त पारचारणी योवने त्वाम- लभे साऽ्हभतन्नवेद्‌ यद्रोत्रस्त्वमास् जबाला तु नामाहमस्मि सत्यकामो नाम तमसिस सत्यकाम एव जबालां ब्रुवोधा इति ॥ २॥ एवं एष्टा सा मतिनं पुत्रमुवाच । किं नाहमेतद्वद्‌ जानापि यद्वातवर्त्वमापि । कुत । परि. पर्याजात्‌ बहू चरन्दो जातिपरिचारिणी परिचरणाचित्ता यौवने योवनकाडे टनापिके त्वामलभे रुन्धवत्यासमि । अतः परिचरणचित्तत्वाह्ञ्नाधिक्यवशाच गोत्रमप्ष्टवती साऽहमेतन्न वेद्‌ यद्रोत्रस्त्वमापति । नबा तु नामाहमत्मि सत्यकामो नाम तसमपतीत्येतावन्मात्रमहं जाने, यद्याचा्यैः पृच्छति तहिं सत्यं सत्यकाम एव जाबालो ऽस्मीत्याचायाय व्रवीथाः ॥ २॥ सह हारिद्ुमते गोतमभेव्योवाच बह्मचयं मग. वति वस्स्याम्युपयां भगवन्तमिति ॥ ३॥ ततः सत्यकामो ह हारिद्रमतोऽपत्यं गोतमं गोत्रत एत्य गत्वोवाच | कि, ब्रह्मचयं भगवति पूजावति त्वयि समीपे वत्स्यामि वतितुमिच्छामि । अतस्तत्पिद्धयथे भगवन्तमह- सुपेयामुपगच्छेयम्‌ ॥ ३ ॥ त« होवाच किंगोत्रा नु सोम्धासीति स होवाच नाहुमेतद्रेद्‌ मां यद्रोचऽहमस्म्यपृच्छर मतर सामा प्रत्यबर्वद्रहृहं चरन्ती पार च।रिणी योवने त्वामलटभ साऽहमेतन्न वद यद्रोत्रस्वमसि जबाला तु नामाहमस्मि सत्य- ९ पचमः खण्डः ] छा स्शोग्य) १िषत्‌ । ८७ €) क कामो नाम त्वमसीति सोम्ह* सत्यकामा जबालोऽस्मिमा इति ।॥ ४॥ एवमुक्तवन्तं सत्यकाम ह आचा उवाच किंगोत्रो चु सोम्यास्रीत्थेव पृष्टः सत प्त्यकामो ह उवाच । नाहभेतद्वद मो मगञन्धद्र्ोऽहमलि | मतिरमप्यहं गोत्रमपर च्छ प्र्टवानल्ि | सात॒मातामा मां प्रत्थन्रवीदित्युक्ताथम्‌ ॥ ४ ॥ तर होवाच नैतदब्राह्मणो विवक्तुमहंति समि. धर सोम्याऽऽहरोप त्वानेष्ये न सत्यादगा इति तमपनाय करक्ञानामवलानां चतःशता गा निराक्रत्वावाचेमाः सोम्यानुसव्रजतिता अभिप्रस्थापयन्नुवाच नासहस्रेणाऽऽवतयेतिं सह वषगणं प्रोवास ता यदा सहस्र ९पेदुः ॥ ५ ॥ इति चतुथाध्यायस्य चतुथः खण्डः॥४॥ (भिक तमेवमुक्तवन्तं जाबा गौतम उवाच किं नैतदक्तं वाक्यमत्राह्मणो विशेषेण वक्तमर्हति | एवं सत्यवदनेन ब्राह्मणत्वनिध।रणप्रयाजनमाह- प मिध भिति । षमिष सोम्याऽऽहर।55- नय संस्काराय त्वामुपनेष्ये यतस्त्वं सत्यव्राह्मणजातिषममान्नागा नपितवानप्तीति । तं सत्य काममुषनीयाध्याप्य च कृशानां क्षीणानामेबलानां बलही नानां गवां समृहाचतुःराता चत्वारि शतानि गा निराकृत्य प्रभकत्वाऽऽचाये उवाच । कि ह सौम्य त्वमिमा गा अचु प्श्ात्स- त्नानुगच्छ । आचायनियोगः शिष्येण सफटीकतव्य इत्याशयेन रिण्य आह-- तां अभीति।ता गा अणर्य प्रति प्रस्थापयाञ्छप्य उवाच । अप्तहस्रगापूणप्तहतरणाहं नाऽऽ्वर्तय न प्रत्यागच्छेषमित्युक्तवान्‌ , स स्त्यक्रामो हारण्ये वषगणं दीधक्राङ भ्रोवापत म्रोषितवान्‌ । ता गावो यदा यसििन्काले तख सष्दुः सपत्ना बभूवुः ॥ 4 ॥ हति चतुथौध्यायस्य चतयेः खण्डः ॥ ४ ॥ ( अथ चतुथौध्यायस्य पञ्चमः खण्डः । ) अथ हेनमुषम(ऽभ्युवाद्‌ सत्यकामे इति भगव इतिह प्रतिशुश्राव प्राहः सोम्य सह- घ्र स्मः प्रापय न आचायक्लम्‌ ॥१॥ अथ तदैनं माश्यारयन्तं एत्य्ामं हर्षम पमं प्रविष्ट! दिकपतबन्िनी वायुदेवता तुष्ट ८९ नित्यानन्दुकरतमिताक्षराव्याख्यासमेता- [ चतुभौष्यायस्य-- सती सत्यकाम इति पत्या समोध्याम्युवादाभ्युक्त्वां तमपौ स्प्यकाम मगष इति ह ्रतिश्ुश्चाव प्रतिवचनं ददौ । वरुषवचनमाह--प्राप्ता इति । हे सम्य वयं पहल ध्रक्ताः स्मः । अतस््व्प्रतिज्ञायाः पूणत्वान्नो ऽस्मानाचाय॑कुलं गृहं प्रापय ॥ १ ॥ बह्मणश्च ते पाद्‌ बवाणीति व्रवीतुमे मग वानिति तस्मे होवाच पाची दिद्कला प्रतीची पक्षला दक्षिणा दिक्छलोदीची दिक्घटेष वै सोम्य चतुष्कलः पादो बरह्मणः प्रकाशवा- ञ्ाम।॥ >॥ किंचाहं ते तुम्थ ब्रह्मणः प्रस्थ पाद्‌ चरणं ब्रवाणि कथयानि । एवमुक्तः रिष्य आह्‌. तरवीतु मे मद्य भगवान्‌ । इत्युक्त ऋषभस्तस्मे सत्थकामायाऽऽहोवाच प्राची दिके. त्यादि । एष वै सोम्थ चतुष्कलश्चतवार्‌ः कला अवयवाः प्राच्यादिरूषा यस्थ त चतुष्कलः पाद्श्यतुर्थो मागो ब्रह्मणः प्रकराहवान्नामामिवानं यस्येति प्रकाशवान्नाम ॥ २॥ एतदुपाप्तकस्य क्रमेण दृष्टफले आह- स य एतमेव विद्रारश्चतुष्कलं पादं बरह्मणः प्रकाशवानित्युरस्त प्रकाङ्ावानस्मिद्धीफ म- वति प्रकाशवतो ह लोकाञखयति य एतमेवं विद्वा श्चतुष्कलं पादू बह्मणः प्रकादावानित्यु- पास्ते ॥२॥ इति चतुथाध्यायस्य पञ्चमः खण्डः ॥ ५॥ स य श्ति । यः कथितं यथोक्तभवसुक्तरीत्या गिद्वानिजानन््रह्मणश्चतुष्कठं पाद्‌ प्रकाशवानित्थतद्रुणविशिष्टमुपास्तेऽसमि्ठाके प्रकाशवन्ध्रख्यातो मवाति । तथा प्रकाश- वतो देवतासंबन्षिनो रोकान्मरृतः एञ्ञयति प्रामोति । य एवमिति पृनरूपासनादुबादः पुवेवत्‌ ॥ ६ ॥ इति चतुथाध्यायस्य पञ्चमः खण्डः ।' ५ ॥ ( अथ चतथाध्यायस्य षष्ठः रण्डः । ) अधिष्टे पादं वक्तेति सह इवोभूते गा अभि. प्रस्थापयांचकार ता यत्राभि सायं बभ्रवुस्त- त १ ख. भ्य क्वान्वक्ष्यमाणमेवं स्बापितः रिष्यो भगव इति । २ ख. करिमभ्युवदेत्यत आह्‌ । ७ सप्तमः खण्डः 1 छान्देाग्योप मिषत्‌ । ८१ चाथिप॒पसमाधाय गा उपरुध्य समिधमाधाय पश्चादेयैः प्राङ्पोपविवेश् ॥ १॥ अवशिष्टं पादत्रयं बुमुत्समानस्य ते तव सत्यकामस्य द्ितीयमभिष्टे वक्तत्युक्त्वा, ऋषम उपरराम । ततः सत्यकामो ह श्ोमृते परेघुर्नित्यकमं त्वाऽऽचायकुट प्रति गा अभिप्र स्थाषयां चकार । ताः प्रस्थिता गा यत्र यक्िन्दशेऽमि प्तायं बमूबुनिशायाममिपनम्‌वुरे- कत्राभिमुख्यः स्मृतास्तस्िन्देशे गा अवरुध्यावरोधं कत्वाऽचिमुपस्तमाधाय समिद्धामं कृत्वाऽस्नः प्श्चात्पश्चिमभागे प्राङ्मुखो गवाम्भेश्चोप समीप उपविवेश ऋषभवचो ध्यायन्ु- पविष्टः ॥ १ ॥ तमेरभ्युवाद सत्यकामर इति मगव इतिं ह्‌ प्रतिश्युभाव ॥२॥ बरह्मणः साम्यते पादं बवाण।ति बवीतुमे भगवानिति तस्मे होवाच परथिवी कटाऽन्त- रिक्चं कठादयोः कला समुद्रः कटेपवे सोम्य चतुष्कलः पादे बह्मणोऽनन्तवान्नाम ॥ ३ ॥ सय एतमेव वेद्रारश्चतुष्कलं पादं बह्यणाऽ नन्तवानित्युपास्तेऽनन्तव न स्मिटोके मवत्यन- न्तवत ह लोकाञ्जयति य एतमेव विद्रारश्च- तुभ्कटं पादं बह्मणोऽनन्तवानित्युपास्ते ॥४॥ इति चतुधाध्यायस्य षष्ठः खण्डः ॥ ६॥ १ त पिद्ार्थिनं पतत्यकाममभिः सखगोचरां वियामुपदेष्टमभ्युवाद सत्यकामा इत्यारि पतमानं सुबोधम्‌ ॥ २॥ ३॥ ४॥ इति चतुथाध्यायस्य षष्ठः खण्ड; ॥ ६ ॥ 01 ( अथ चटुथाच्यायस्य सप्तमः खण्डः । ) ह सस्ते पादं वक्तेतेसदह श्वोभूतेगा अभि. प्रस्थापयाचकारता यन्नाभि साय षमरवुस्तचा- थिमूुपसमाधाय गा उपरुध्य समिधमाधाय पश्चावृयेः प्राङ्पोपकिवेश ॥ १॥ १ नित्यानन्दकुतमिताक्षराग्यास्यासमेता- [ चतुयाध्यायस्य- तश हशभ्स उपनिपत्याभ्यवाद सत्यकाम इति भगव हति ह प्रतिश्युभराव॥२॥ बरह्मणः सोम्य ते पाद्‌ बवाणीति बरवीतु मे मगबानिति तस्मे होवाचाथिःकला सूयेःकला चन्द्रः कला विद्यक्टेष वे सोम्य चतुष्कलः पादो बरह्मणो ज्योतिष्मान्नाम ॥ ३ ॥ स य एतमेवं विद्रार्श्चतुष्कलं पादं बह्मणो ज्यो तिष्मानित्युपास्ते ज्योतिष्मानस्मिहीके मवति ज्योतिष्मतो ह लोकाश्नयति य पत- मेव विद्रारश्चतुष्कल पादं बह्मणो ज्यातिष्म- निव्युपास्ते ॥ ४ ॥ इति चतुधाध्यायस्य सप्तमः खण्डः ॥ ७॥ [~ „1 हंसोऽतराऽऽदिष्य उच्यते शेक्ल्यादिप्तामान्यात्‌ । समानमन्यत्‌ ॥ ९ ॥ ४ ॥ इति चतुभ।ध्यायस्य सप्तमः खण्डः ॥ ७ ॥ (अथ चतुथ।घ्यारस्याष्टमः खण्डः ।) मद्रे पाद वक्तेति सह श्वोमते गा अभि- प्रस्थापयांचकार ता यच्ाभि सायं बमूवुस्त- व्रा्चिमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङ्पोपावेवेज्ञ ॥ १॥ त मदगुरुपनिपत्याप्युवाद्‌ सत्यकाम ३ इति मगव इतिह प्रतिह्युभाव॥ २॥ बह्मणः सोम्य ते पद्‌ बवाणीति बवतु मे मगवानिति तस्मे होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः कटठेष वै सोम्य चतु- कठ; पादा ब्रह्मण आयतनवान्नाम ॥ २॥ सय एतमेव विद्राश्श्वतुष्कलं पादं बह्मण आयतनवानिन्युपास्त आयतनवानस्मिहलाके ९ नवमः खण्डः 1 छ।न्द\ ग्योपमिषत्‌ । ९१ भवत्यायतनवतो ह लोकाञ्जयति य एतमेवं विद्वार्श्चतुष्कलं पादं बह्मण आयतनानि. त्यपास्ते ॥ ४॥ इति चतुथाध्यायस्याष्टमः खण्डः ॥ ८ ॥ किन ऋ, मदु गलकाकस्तेनान्न प्राणाख्या घ्राणदेवतेाच्यतेऽप्सनन्धप्ताम्यात्तद्ि्योपदेशाचाऽऽयतनवा - लाम मनसः करणोपहतविषयाश्रयत्वादायतनवतः सावकाशान्‌। ेषं सुबोधम्‌ ॥ १ ॥ २ ॥ ॥ ३॥ ४ ॥ इति चतथाध्यायस्याष्टमः खण्डः ॥ < ॥ [1 ( अथ चतर्थाध्यायस्य नवमः खण्डः । ) प्राप हाऽऽचायकु्टं तमाचायाऽभ्युवाद्‌ सत्य कामरे इति भगव इति ह प्रतिज्युभ्राव॥ १॥ एवं ब्रह्मवित सत्यकाम आचाधकुछ प्राप । ते पत्यकाममाचार्योऽभ्युवदिष्यादि समानम्‌ ॥ १ ॥ बह्यविदिव वे सोम्य मासिकः त्र व्वाऽनुक्ञ हासेत्यन्ये मनुष्येभ्य इति ह प्रतिजज्ञे भमग- वार्स्त्वेवम्‌ कामे बूधात्‌ ॥२॥ ह सोम्य त्वं ब्रह्मविदिव वै मापि प्रपन्तवदनारिरिङ्गात्‌ | को च वितर्के त्वा मच्छि ष्यपनुशशापारु्षास्न कृतवानिति स्रक्षेप प्रृष्टः रम्या मनुष्येम्योऽन्ये देवता मामनु- शिष्टवत्य इति ह प्रतिजज्ञे प्रतिज्ञां कृतवान्‌ । मया तर्हीदानीं न रकचिदस्ति तव वक्तभ्य- मिल्यशङ्कं वारयति- भगवानिति । भगवानेव तु म मम कामनिमित्ते काम निमि. त्ती कृत्या मिरुषितपिद्धये ब्रधाद्धियां कथयत्‌ ॥ २ ॥ अन्न गनकरमाह- श्रत ह्येव मे मगवद्वुशेभ्य आचायद्धेव किया विदता साधिष्ठं प्रापतीति तस्मे हतदेवो- वाचाच्नह न किचन वायायेति वायायेति॥३॥ इति चतुथाध्यायस्य नवमः खम्डः ॥ ९॥ [2 ९२ नित्यानन्दकृतमिताक्षराव्याख्यासमेता- [ धतुथाध्यायस्य~ श्रतमिति । हि यस्मान्मे मम मगवदशेम्य ऋषिम्यः श्रुत विदयते किमाचा- यादेव विद्या विदिता प्राप्ता साधिष्ठ साधत्वं प्रापति प्रामोतीप्येवमुक्तवते तस्मे सत्यकामाये- तदेवषभादिभिः प्रथक्प्रथगुक्तपोडशकल्चतुष्पा द्रह्यविन्ञानमवेकफरुत्वेनेकोपास्यत्वन च सक र्प्य समस्तफटपिद्धये स्मस्तब्रह्मोषास्यामित्याचाय उवाच । एव वृत्त श्र॒तिरस्मानाह- अत्रेति । अत्रषभाद्याचार्योपदिष्टविद्यायां न ह किचन वीयाय विगते किंतु स्ंपुणम्‌। अम्याप्तो विद्याप्तमाप्त्यधः ॥ ३ ॥ हति चतुथाघ्यायस्य नवमः; खण्डः ॥ ९ ॥ ( अथ चतुधौध्यायस्य द्रमः खण्डः । ) एवं सप्रपश्चनह्मोपाप्तनमुक्सवा कारयव्रह्मोपाप्नपमुचितं कारणव्रहमोपासनं विधातुं पूर्व. वत्तपजदरूपाप्तनाङ्स्वप्रदशनाथमाख्यायिकामारचयति-- उपकोसलो ह बवे कामलायनः सत्यकामे जा- घाटे बह्यचर्यमुवास तस्यटहद्रादक्ष वषाण्यग्नी- न्परिचचार स ह स्मान्यानन्तेवासिनः समा. वर्तय\्स्त५ ह स्मेव न समावरतंथति॥ ?॥ उपक्ासल इति । उपकारो नामतः कमटध्यापत्यं॑ कामलायनः सत्यकामे जाबाठे ब्रह्मचयमृवापोषितवान्‌ । तस्य सत्यकामस्य ह द्वादश वर्षाण्यद्नीन्परिवचारा- रीनां पार्ेवरण कृतवान्‌ । म स्त्यक्रामो हान्यानन्तेवापमिनो ब्रह्मचारिणः स्वाध्यायं म्राह्‌- यित्वा सरमावतेयस्वमेवोपकाप्टं न समावतयति घ ॥ ९॥ त जयोवाच तप्तो बरह्मचारी कश्लमभ्री- न्परिचचारान्मा व्वाश्य्यः परिप्रवाचन्प्रत- यस्मा इति तस्म हाप्राच्येव प्रवासांचक्े॥९॥ तमाचायं जाया पल्नयुवाच । किं तप्त; कायक्केदो प्राप्तः श्रुषां विद्धानो ब्र्मचारी यतः कुश सम्यगभ्मीन्परिचचारीत्परिचरणं कृतवान्‌ । त्वया किमिस्येवमुच्यते इत्यत आह-मा त्वेति । त्वा त्वामञनिमक्तमसमावर्तयन्तमस्नयो मा परिभ्रवोचन्गहौी मा कुधुर तद्ध मयोच्यतेऽस्मा उपकाप्तरायष्टं विद्यां प्रब्ूहीति । एवमुक्तोऽपि सत्यकामस्तस्मा उपकाक्षखायाप्रोच्थव [कविद्‌ट्‌कत्वेव प्रवासांचक्रे प्रवस्तितवान ॥ २॥ ब १ क, एतत्सतयो ब । १० दशमः खण्डः] छान्दोग्योपनिषत्‌ । ९३ सह ष्याधिनाऽनशितुं दधे तमाचायजायो- वाच बह्मचारिन्नक्षान किंनु नाश्नासीति स होवाच बहव इमेऽस्मिन्परुषे कामा नना, त्यया व्याधिभिः प्रतिपूर्णोऽस्मि नाक्िप्या- मीति॥ २३॥ आचायौमिप्रायानमिज्ञः स उपकोप्रो ह व्याधिना मानन दुःखेनानशितुमनशनं कतु द्भ धघुतवान्मनः। तं तुष्णीमग्न्यगारे स्थितमुपकेोप्तटमाचायजायोवाच किं ह ब्रह्मचारिस्त्वम- हनं मुडक्ष्व किं नु कस्मान्ना्नाप्तत्येवसुक्तः सत उपकोसलो होवाच । किम । अस्मिन्नङतार्थ बहवोऽनक्र इमे प्रसिद्धाः कामा नानात्यया नाया मे स्यादित्यादिनानाविषयेष्वत्ययोऽ- तिगभनं येषां ते नानात्ययास्त॒ एव व्याधयर्तेव्यायिमिः कर्तव्याप्रप्तिनिमित्तचत्तवःखेरहं (५ परतिपृणः परिपूर्णोऽस्म्थतो नारिष्यामीति ॥ ३ ॥ अथ हाग्नयः समूदिरे तप्तो बरह्मचारी कुक्लं नः पयचारीद्धन्तास्मे प्रनधामेति तस्मे होचुः प्राणो बह्म कं बह्म खं बह्यति ॥ ४॥ | अथानशनाध्यवप्तायानन्तरं हाञ्चयः शुश्रूषया विभिताख्योऽपि समूरिरे समूषाक्तवन्तेः | तप्तो ब्रह्मचारी करलं नो ऽस्माम्पयचाशेद्धन्त योऽयमाचार्येणोपक्षितस्तस्मे श्रद्धाख्वे वयं विद्यां प्र्रवमेत्येवं निधित्यास्मे तपस्विन उषकोप्रखायोवरुक्तवन्तः । कं प्राणो बह्म कं बरह्म ख ब्रद्येति ॥ ४॥ स होवाच धषिजानाम्यह यत्प्राणो बह्यके च त॒खचन विजानामीतिते होच॒यद्राव कं तदेव ख यदेवखं तदेव कमिति प्राणं हास्मे तदाकाशं चाचः ॥ ५॥ इति च तुथाध्यायस्य दशमः खण्डः ॥ १०॥ एवमुपदिष्टः स ब्रह्मचारी होवाच । किचिञ्जानाम्यहं प्राणों ब्रह्म देहेन्दरिपाघयिष्ठितं प्राणहेतुखेन प्रपिद्धत्वात्‌ । केचतखं चन विजानामीति | एवमुक्तवन्तं प्रति तेऽ्य उचुः । किं यद्वाव यदेव कं सुखं तदेव खमाकाशच इत्येवं खेन विरेष्यमाणं कं क्षणिका - द्वषयिकपुखान्निवर्तितं यदेव खं तदेव कमित्येवं केन िरेष्यमाणं खं भोतिकादचेतनादा- काश्चान्निवर्तितमिति । एवमग्न्युक्तं श्रुतिरस्मम्यं बोधयति- प्राणं चति । अस्मे ब्रह्मचारिणि प्राणं च सूत्रात्मानं कायमूतं तदाकाशं च तेस्य प्राणस्याऽऽश्रयत्वेन पब. ९५४ नित्यानन्दकरूतमिताक्षरान्याख्यासभेता- [ चतुथोध्यास्य~ न्ध्याकाशं हादेमभ्याकृताखूयमेव सुखगुणविरिष्टनक्मोचुरम्नपः । काभकृरणरूपे ब्रह्मणी उक्तवन्त इत्यथः ॥ ५ ॥ इति चतुधध्यायस्य द्क्मः खण्डः ॥ १० ॥ ( अथ चतु्थाघ्यायस्येतमदशः खण्डः । } कवसतेयाफपयवत रीयः यितययन्ययकगय एवे प्रघानविद्यामुपदिश्याङ्गविद्यामुपदेष्टमारमते- अथदहेनं गाहपत्याऽनुश्ञक्ञास पृथिष्य्िरन्न- मात्य इति य एष आदित्ये पुरुषो हश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १॥ अथेति ॥ अथ प्रथमं हनं ब्रह्मचारिणं गार्हपत्योऽभचेः स्वविधामनुद्ाश्ास। कथं परथि- व्यभ्निरन्नमादिस्य हृत्येताश्चतसो मे तनवः । एषु य एष आदित्ये परुषो दृदयते सोऽहं गाहपत्याऽभिरसमि यश्चाहमसि स॒ णएवाऽऽदित्ये परुषः । एतत्पुनवेचनं त्वग्न्यादित्ययो- स्तादात्म्यमेव संबन्धो न एृथिन्यन्नयोरिव भोग्यत्वेनेति दशंयितम्‌ ॥ १ ॥ एतद्विधाय रष्टारष्टफलमाह्‌- सय एतमेवं विद्वानपास्तेऽपहते पापक्रत्यां लोकी मवति सर्वमायुरेति योग्जीवति नास्यावरपरुषाः क्षीयन्त उप वयत भजा मोऽस्मि\श् लोकेऽमुष्मिरश् य एतमव विद्रा- नुपास्ते ॥ २॥ इति चत॒थाध्यायस्येकादृश्ः खण्डः ॥ ११ ॥ सथ इति । यः कश्चिदेव गाहपत्यमेवमन्नान्नादत्वेन प्रविभक्तं (द्भादुपास्ते मस उपाप्तकः पपकत्यां पाप कर्मापहते मिनाङ्यति लोक्थाभ्रयदोकेन छेः कवांश्च मवतीह रोके च सुवै शतवर्षमप्रमितमायुरेति प्राप्रोति ज्योगुज्जवले प्रख्यातो जीवति नास्यापाप्रकस्या- वराश्च ते पुरुषाश्चावरपरुषाः संतेतिनाः क्षीयन्ते सतत्युच्छेदो न मवति । फं च तमुपा- सकं जीवन्तमसिमिङोकेऽमुष्मिश्च पररोके वयमभ्नय उषमूज्ञामः पाल्येम य ] एतमित्पुक्ता रुवाद्‌ः ॥ २॥ इति चतु्थ।ध्यायस्थकादशः खण्डः ॥ ११ ॥ १६ अ्रथोदशः खण्डः ] छान्दोग्योपनिषत्‌ । ९५ ( अथ चतुथांध्यायस्य द्वादशः खण्डः । ) अथ हैनमन्वाहार्यपचनोऽुक्श्षासाऽऽपो विशो नक्षत्राणि चन्द्रमा इति य एष चन्द्रमसि पुरुषा चुरयते साऽहमस्मि स एवाहमस्माति ॥ १ ॥ सय एतमेवं विद्रानुपास्तेऽपहते पापकृत्या लोकी मवत्ति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वय त भथा. मोऽस्मिर्श्च लोकेऽमुष्मिरश्च य एतमेवं वि. द्वानुपास्ते।॥ २॥ इति चत॒थाध्यायस्य द्वादशः खण्डः॥ १२॥ जथानन्त्रमेनं ब्रह्मचारिणमन्वाहायपचनो दक्षिणा्िरनुशक्षापेत्यादि समानं सुबो. ्‌॥९॥३२॥ इति चतथ।ध्यायस्य द्वादृश्चः खण्डः ॥ १२ ॥ ( अथ चतुर्थाध्यायस्य जयोद्‌शः खण्डः । ) अथ हेनमाहवनीयोऽर्‌शक्ास प्राण अकाज्ञा दया्िद्यदिति य एष विद्यति पुरुषां दुरयते साऽ्हमास्म स एवाहमस्माति।॥ १॥ स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी मवति सर्वमायुरेति ज्योग्जीवति नास्या- वरपुरुषाः क्षीयन्त उप वयं तं गुखामोऽ- स्मिश्श्च लोकेऽमुष्मिश्श्च य एतमवं विद्ानु- पास्ते ॥२॥ इति चतर्थाभ्यायस्य जचयोदशः खण्डः ॥ १३ ॥ अथ हेनमाहवनीय इत्यादि समानम्‌ ॥ १ ॥ २ ॥ इति चतुर्थाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ '०६ नित्यानन्दृकरृतमिताक्षराव्यास्यासमेता- [ चतुथाध्यायस्य- ( अथ चतुथ।ध्यायस्य चतुरदृराः खण्डः ) त होचरुपकोसठेषा साम्य तेऽस्मद्वियाऽऽ सविदा चाऽभऽचायस्तुते गतिं वक्तेत्याज- गाम हास्याऽऽचायस्तमावायाऽभ्युवादोपको. सले इति॥ १॥ एवमिभिः स्वां स्वां विद्यामुक्त्वा तेऽरयः पनः सभृयोचुः । क ह उपकोप्तङ ते तवेषाऽन्यवरितोक्ताऽप्मदग्नीनां विद्यासस्म्धि्या हे सोम् प्राणौ ब्रहयत्यादिपूर्ेक्ताऽ5. त्मतनन्विनी विद्याऽऽप्मविद्या | तथाञपीय विना ऽऽचार्सापदेशं न फटवतीत्युक्तत्वात्तत आदह्‌~ आचाय इति । आचाय॑स्त्‌ तै तवाऽऽत्मनो गतिं स्थानादिकं वक्तपदेष्टप्युक्त्वाऽ्मय उपरताः । ततः काटेनाऽऽनगामाऽऽगत आचायस्तं रिप्यमुपकोषट रष्टुप्याऽम्युवादा- भ्युक्तवान्‌ ॥ १ ॥ मगव इति ह प्रतिश्युभ्राव बह्यविद्‌ इव सोम्य ते मुख मातिकोनु त्वाञ्नुशक्ासेपतिकोनु माऽनुरशिष्याद्धो इतीहापव निहूनृत इभं सून- मीद्शा अन्यादृक्ा इतीहाीनभ्यूदं किंनु साम्य किट तेऽवाचन्नितिं।॥ २॥ सच शिष्यो मगव इति ह प्रतिशश्राव प्रतिवचनं ददौ । तेनाऽऽ्चार्येण हे सम्य ते तव ब्रह्मविद्‌ इव प्रत्ने मुख भाति को नु वितेकेऽनुशशाप्व्युक्तः शिष्यः को च मामाम- तुशिष्यादनुशाप्तनं कुयद्धो मगव॑स्त्वदन्य इत्ये वमिहेदानीमपैव लिहते ऽपनिहूखत इव । इव शब्दाभिधरायं स्यष्टयति-इम इति । इम नूनमञ्चयः पृथमन्यादशाः सन्त इहेदानी त्वां दष्वे- शा वेपमाना इव दरयन्त इत्येवमञ्नीनुपकोप्तयो भीतः सन्काक्वाऽभ्युवादाम्युक्तवानुपद्‌- ्तवेनेत्यथः | किं नु हे सोभ्य किङ पं तुम्यमस्मयो ऽवोचन्‌ ॥ २ ॥ | इदमिति ह प्रतिजज्ञे टाकान्वाव किल साम्य तेऽवोचन्नहं त॒ते तद्रक्ष्यामि यथा पुष्करप- लाश आपो न श्छिष्यन्त एवमेवंविदि पापं कर्म न श्ट्िष्यत इति बकीतुमे मगवानिति तस्मे हावाच॥२॥ इति चतुर्थाध्यायस्य चतुदशः खण्डः ॥ १४॥ १९ पश्चदशः खण्डः ] छान्दोग्योपनिषत्‌ । । ९७ इत्युक्तः रिष्य॒इदमभ्निभिरुक्तमित्येवं ह प्रतिजज्ञे प्रतीकद्वारा निवेदितवान्‌ । एवं छन्धाव्तर जचायं आह--रोकान्प्रथिन्यादीन्वावेव किङ हे सोप्य ते तवाग्नयोऽवोचन्‌ | अहं तु पुनस्ते तुभ्यं ठदुक्तमेव नह्य स्थानगुणवैशिष्टयेन वक्ष्यामीति । तेन कि स्थादिल्यपे- क्षायामाह-यथेति । यथा लोके पष्करपलशे पद्मपत्र आपो न श्छिष्वन्ते न संबध्यन्त एव मेवविदि वक्ष्यमाणन्रह्मविदि पापं कर्म न शिष्यते । तर्हिं जवीतु मे मह्यं मगवानित्युक्त आचायस्तेस्मा उपकोप्तखायाऽऽह विद्यामुवाच ॥ ३ ॥ इति चतुथाध्यायस्य चतुरदशः खण्डः ॥ १४ ॥ ( अथ चतुर्थाध्यायस्य पञ्चदशः खण्डः । ) य एषोऽक्षिणि पुरुषो दुह्यत एष आस्मेति होवाचतद्भृतममयमेतद्व्येति तद्ययप्यस्मि- न्सपिर्वोदकं वा सिञ्चति वर्मनी एव गच्छति॥ १॥ कथं यः संखाकाशष्वेनोक्तोऽभिभिः स्त एवेषोऽक्षिणि पुरुष ईश्वर एव निवृत्तचघुर्ि- हृश्यत एष एव सभ्राणिनामात्मेल्याचा्यं उवाच । अध्य छयाद्यात्मत्वं व्यावतेयति- एतदिति । एतदक्तमात्मतत्वममतमविनाइयत एवामयमत एवैतद्रह्य बृहत्तममेतेषां च गुणा- नां छायात्मन्यप्ंमवात्‌ । फ च तत्तत्र लोके यद्यपि किं च तस्मिन्नक्षिणि सर्पितं बोद्कं पिश्चति क्षिपति तत्सव वत्म॑नी एव पक्ष्माकेव गच्छति न चक्षुषा बध्यते ॥ १ ॥ पुनरस्य छायाघात्मत्वग्यावतंकानि गुणान्तराण्यपास्यत्वाय सफटान्युपदिशति- एत संयद्राम इत्या चक्षत एत हि सर्वाणि वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिस्यन्ति य एवे वेद्‌ ॥२॥ एतमिति । एतं यथोक्तं पुरषं संयद्वाम इत्याचक्षते ब्रह्मविदः । कुता हि यस्मादा- त्रित्य सर्वाणि वामानि वननीयानि सभजनीयानि शोभनानि कमफङान्यमिप्तयन्स्युतपघ्यन्ते । एतद्गुणफट्माह--सवार्णीति । स्पष्टाथम्‌ ॥ २॥ एष उ एव वामनीरेष हि सबाणे वामानि नयति सर्वाणि वामानि नयति य एवं वेद्‌ ॥२॥ | तथेष उ एव वामनीः । कुत एष परुषो हि यस्मात्सर्वाणि वामानि पृण्यकर्मफटानि प्राणिभ्यो नयति प्राप्यति । वाणीति गुणफटोकितिः स्पष्टाथ ॥ ३ ॥ 3 ९८ नित्यानन्दकृतमिताक्षराव्यास्यासमेता- [ चतुयष्यायघ्य- एष उ एव मामनीरेष हि सर्वेषु छोकेषु माति सर्वेषु लोकेषु माति य एव वेद्‌ ॥४॥ तथेष उ एव पृरषो भामनीर्मामानि लोकं नयतीति मामनीः । कुतः । एष परुषो हि यस्मात्सर्वेषु छेकेष्वादित्यादिरूपेमाति दीप्यते । सर्वेषु लेकेषित्यपि फलोक्तिः छ्ष्टाथा ॥ ४ ॥ अथोक्तवियां प्तुचन्गातिमाह - अथ यहु चैवास्मिञ्छव्यं कुर्वान्ति यदिच नावि धमेवाभिद्यमवन्त्यविषोऽहरहन अपयमाणपक्ष- मापुयमाणपक्षाद्यान्षडइङ्ङेति मासार्स्तान्मा- सेभ्यः संबत्सर संवत्सरादादित्यमादित्याचन्द्र- मसं चन्द्रमसो विद्य॒ते तत्पुरुषोऽमानवः स एनाः न्बह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपय- माना इम मानवमावतं नाऽऽवतन्ते नाऽऽव- तन्ते ॥ ५॥ इति चतुथाध्यायस्य पश्चदक्ञः खण्डः ॥ १९५ ॥ अथेति । अथशब्दो निषपणीयोपक्रमार्थः । यद्यदि उ अपीति पदाथः | अकि. न्सुखाकाशात्मकमक्षिस्थमुक्तगुणके ब्रह्माहमवेत्य॒णापतके शम्य शवप्तबन्धि कमं कुवन्ति यदिवान कुर्वन्ति तथाऽपि तऽर्चिषमेवार्चेरमिमानिनीं देवतामेवमिसंमवन्ति प्रतिप न्त्‌ । उक्ताचिषः सक्राश्नादहरहदवतामहश्चा$ऽपृथमाणयप्त शद्धपक्षद्वतामापूथमाणपक्षाचया- न्षण्माप्तान्‌पवितोदगत्तरं दिशमेति गच्छति ठान्षण्मापतंस्तदेवता मपेम्यः सवत्तरं तदेवतां सवत्तरादादिवयं प्रपिद्धम्‌ । आदित्याच्न्द्रमपत चन्द्रमपो विद्युतमभिप्तमवन्तीति रेकं संबध्यते । तत्तत्र स्थितनेतादुपापकान्ोऽमानवो मानम्थ सृष्टो भवो मानवो न मानवे ऽमानवः पुरुषो ब्रह्म सत्थलोकस्थमेव गमयति न तु निरूपायिकम्‌ । एतां गर्ति सफलां निगमयति-एष इपि । एष उक्तो देवपथो देषेर्चिरादिभिगीमयितुतेनो पतितो देवपथो ब्रह्मणा गन्तम्यत्वेनोरलक्षितः पन्था एतेन प्थोक्तं ब्रह्म प्रतिपद्यमान उपाक इमं वतमानं मानवं मठुसबन्धिनं मनोः सृष्टिलक्षणमवते नाऽऽवतेन्तेऽस्मिज्ञननमरणादिना घटी- यन्तरवह्पुनःपुनरित्थावतेस्तं न प्रतिपद्यने कल्यान्तरे त्वावर्तन्त॒एवेममिति विशेषणात्‌ । दिरक्तिप्तु फफ यत्रह्मोपासनप्रमुचितकारणन्रसयोपापनप्तमाप्त्यथा । एतच्च गतिकथनमु- पाप्तनमत्रस्य नेतसयैवेति बोध्यम्‌ ॥ ९ ॥ इति चतुथाध्यायस्य प्श्वदशः खण्डः | १९ ॥ ९६ षोडशः खण्डः ] छान्दोग्योपनिषत्‌ । ९९ ( अथ चतुथ।ध्यायस्य षोडः खण्डः । } | एवमुपाकानां फलप्राप्तये मागं उक्तस्तप्परसङ्केन यज्ञस्य देवदत्तोदेरोन द्रऽ्यत्यगात्मक- त्वाक्कियायाश्च क्षणमङ्धिन्या गतिमचाप्तमवात्कथं मागेषिदेश इत्यपेक्षायां गतिम्छपंप्रद्‌. नायाऽऽह- एषह वे यज्ञो योऽयं पवत ष ह यन्निद५ सर्वं पुनाति यदेष यन्निव सवं पुनाति तस्मादेष एव यज्ञस्तस्य मनश्च वाक्च वतनी॥१॥ एषदहवा इति। एषह वै ्रुतिप्रतिद्धो यन्ञः। को योऽयं पवते वाति वायुः ४ स्वाहा वतिधाः › इत्यादिश्रुतिप्रतिद्धेः क्रियात्वप्तामान्याच्च । विवेष वायुः के यन्ग- च्छन्निद्‌ं सवै जगत्पुनाति । यद्यस्पादेष यन्गच्छन्प्व पुनाति तस्मादेष एव यज्ञो विहि- तादिकरियावादिति(टोषावन्व्तामान्यादमि वायुयज्ञयेरेकत्वम्‌ । तस्थेवे।प.शिष्टस्य यज्ञस्य मन्त्रो चारणे भ्यापता वाकंच मनश्च यथामूतार्त्तने व्यापुतम्‌ । [ एते ] वतैनी मर्गो ताम्यां हि यज्ञस्तायमानः प्रवतत ॥ १ ॥ तयोरन्यतरां मनसा सर्प्करोति बह्या षाचा होताऽध्वर्युरुद्राताऽन्यतरा* स यत्रोपाकृते प्रातरनुवाके पुरा परिधानीयाया बह्मा व्यव वदति ॥ २॥ अन्यतरामेव वतना संभ्स्करोति हायतेऽन्य- तरा स यथेकपाद्‌बजन्ग्थो वैकेन चक्रेण वरत- भानो रिष्यत्येवमस्य यज्ञा रिष्यति यज्ञ रिष्यन्तं यजमानोऽनुरिष्यातेस इष्ट्वा पापाया नभवति ॥ ३॥ तयोर्वतन्योमष्येऽन्यतरां मनोलक्षणां वर्तनीं ब्रह्मा ऋषिविङ्मनपा विवेकन्ञानवता परकरोति, होताऽध्वयुरुद्राता ते अरयोऽपि वाचा सम्यग्युक्तयाऽन्यतरां वाग्छक्षणां वतन पस्कुवेन्ति । स ब्रह्मा यत्र॒ यस्मिनयन्ञे प्रातरडवाके शख उपाकृते प्रारब्धे सति तेदारम्य परिधानीयायाः शा्रान्तिमाया ऋचः पुरा पतै यदि म्यववदति मौनं परित्यजति तदाऽ्यतरामेव वागाख्यां कतेन संस्करोति । होत्रादिरन्यतरां च वतनीम्‌ । ब्ह्मणाऽप- र्क्रियमाणा हीयते विनेष्यति च्रं भवेति । तरिं को दोष इत्यत आह--स यथेति । यथा सके एकः पदो यस्याप्तावेकपातपुरषो त्रनन्यच्छन्दिप्यति ` यथा १०० नित्यानन्वक्रतमिताक्षरान्याख्यासमेता- [ चतुथीध्यायस्य- रथो वेकेन चक्रेण वतमानः प्रवतेमानो रिष्यति विनदयति एवमस्य यजमानस्य कुक्र- स्किवतः सत उक्तयन्ञ एकया वाग्वतेन्या वर्तितुमश्चक्ुवात्रिष्यति । तथाऽपि यजमानस्य का हानिरित्यत आह- यज्ञमिति । यज्ञं रिष्यन्तं विनर्यन्तमनु प्शाद्यजमानो रप्ति । स॒ यजमानस्तादशं यज्ञमिष्टवा पापीयानूषापक्नच्च मवति ॥ २॥ ३ ॥ अथ तत्तस्कारे गुणमाह- अथ यत्रोपाकृते प्रातरनुवाके न पुरा परिधा. नीयाया बह्मा व्यववद्त्युमे एव वत॑नी स स्कुवंन्ति न हीयतेऽन्यतरा ॥ ४ ॥ स यथोमयपाद्‌वबजन्रथो वोमाभ्यां चक्राभ्यां वतमानः प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्टठात यज्ञं प्रतितिष्ठन्तं यजमानोऽतुप्रतितिष्ठति स दष्टा श्रेयान्मवति ॥ ५॥ इति चतुथाध्यायस्य षोडशः खण्डः ॥ १६ ॥ अथ यत्रेति आरम्याऽऽखण्डप्तमाततिन म्रन्थेनोक्ता्थन ॥ ४॥ ९ ॥ इति चतुथाध्यायस्य षोडशः खण्डः ॥ १६ ॥ ॥ ( अथ चतुथाध्यायस्य सप्तदेराः खण्डः । ) एवं नित्यानुष्ठानमुक्त्वा नेमित्तिकप्रायश्चित्तरिर्घानायोपक्रमते-- प्रजापतिटोकानम्यतपत्तेषां तप्यमानानार रसा- नप्रावहदथिं परथिव्या वायुमन्तरिक्षादादिि्यं द्विः॥ १॥ प्रजापतिरिति । प्रजापतिरकिान्क्ष्यमाणपथिग्ादीनम्यतपह्ठोकालदिश्य॒ततः पारजिचृक्षया ध्यानरक्ष्णं तपश्चचार । तेषां तप्यमानानां डोकानां रपतान्ारान््राबृह्‌- दुदूतवाज्ञग्राह । कात्रप्तःकुतो जग्राेत्यत आह--अ्िं पथिव्या इत्यादिना । पुथिव्यादिम्यः ्कारशात््रमेणागन्यादीन्पतान्धृतवान्‌ ॥ १ ॥ स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमा- नानार रसन्प्रावृहदयेकचो वायोयजुर्षि ओ सामान्यादित्यात ॥ २॥ १७ सप्तदशः खण्डः | छान्दोग्योपनिषत्‌ । १५१ स प्रजापतिः पनरप्यता अग्न्याद्यान्तिस्रो देवता अभ्यतपत्तासां तप्यमानानां रसान्ध्ावृ- हत्‌ । कान्रसान्कत इत्यत आह-अगरेकच इत्यादिना । अग्न्यादिम्य ऋगा. दिरक्षणात्रप्ताचदूधुतवान्‌ ॥ २ ॥ स एतां चयीं विद्यामभ्यतपत्तस्यास्तप्यमा- नाया रसान्प्रावृहद्धूरेत्युग्भ्यो भवरिति यज्ञः भ्यः स्वारति सामभ्यः ॥३॥ स प्रजापतिः पुनरघ्येतां चयी विधयामम्यतपदित्यादि समानम्‌ । भूमुवः स्वरिति ग्या तित्रयं करमेण ऋग्यजुःपामभ्यो जग्रहित्य्थः ॥ २ ॥ यदु्थमेवं न्याहृतयः सृष्टास्तदाह-- तद्यदुक्तो रिष्येद्‌म्‌ः स्वाहेति गाहंपत्ये ज़॒हूयाह- चामेव तद्रसेनचां वीयणचा यज्ञस्य विरिष्ट* संदधाति ॥ ४॥ तद्यदिति । तत्तत्र यज्ञे यद्यक्तकऋक्न्नधादभिनिमित्तं यज्ञो रिष्येत्षतं प्रग्ुयात्तदा ब्रह्मा मूः स्वाहेति गाह॑पत्ये जुहुयात्‌ । ऋचामक्पंनन्धिनो यज्ञस्य विरिष्टं॑विच्छिनं ्षतमुत्यननं संदधातीति यत्तदचामेव रसेन संदधाति ऋचामेव वर्येणोनप्ता संदधाति प्रति- संषत्ते ॥ ४ ॥ अथ यदि यज्ञष्टो रिष्येदमवः स्वाहेति दासि. णाग्मो जहुयाद्ययज्ञषामेव तद्रसेन यजुषां रयेण यजुषां यज्ञस्य विरिष्ट^ संदधाति ॥ « ॥ अथ यदि सामतो रिष्येत्स्वः स्वाहेत्याहवनीये ज॒हयात्साश्नामेव तद्रसेन सान्नं वीयण साश्नां यज्ञस्य विरिष्टर संदधाति ॥ ६ ॥ अथ यदि यजुष्टो रिष्येदित्यादि समानम्‌ ॥ ९ ॥ ६ ॥ उक्तं क्षतप्तधान पदष्टन्तमाह- तद्यथा टवणेन सुवर्ण > संद्ध्यात्स॒वर्णेन रज. त रजतेन पु पुणा सीस सीसेन लोहं लोहेन दारु दारु चमणा ॥ ७॥ १ ख, णान्मारानु । १०२ निव्यानन्दकृतमिताक्षराव्याख्यासमेता- [ चतुधाध्यायः] एवमेषां लोकानामासां देवतानामस्याखय्या विद्याया वीर्येण यज्ञस्य वि{र्ट५ संदधाति मेषजक्रतोह वा एष यज्ञो य्रेवविद्रह्या मवति ॥ ८ ॥ तद्यथेति । तत्तत्र दृष्टान्तो यथा ठोके रूषणेन खवणक्षारेण सुवणे द्रवीभूतं सद्‌- ध्याद्वयवद्षघानं मवेत्‌ । सवर्णीन रनतं स्वरपतो ऽर क्यप्तघानमपि प्दध्यात्तथा रन- तेन त्रपु इत्यादि सुबोधम्‌ । त्रपुणा सरीप्त सीसेन खोहं लोहेन दारु दार चमणा नन्धनेनैवमेषां छोकानामाप्तां देवतानामस्याच्रय्या विद्याया वीयेण रप्ताख्थनोजप्ता यज्ञस्य ®, @ . * [९ न वो क इव $ = विरिष्ठं क्षतं ब्रह्मा संदधाति । भेषजकृतो ह वा एष यज्ञः । रोगाते इव पुमांधिक्षित्सकेन कस ९ = स ८ ए ये ८ षै सुिक्षितेनेष यज्ञो मवति । कोऽप यत्र यस्मिन्यन्न एवविद्यथोक्त ॒व्याहृतिहोमप्रायश्चि- ताविद्रह्मा ऋत्विगमवति स यज्ञ इत्यथः ॥ ७ ॥ ८ ॥ एष ह वा उदक्प्रवणो यज्ञो यचरैवंविद्भह्या मवत्येवंविद्र्हवषा एषा ब्रह्माणमनुगाथा यतो यत आवतते तत्तदच्छति ॥ ९ ॥ किंचेष ह वा उदक्प्रवण उद्डनिश्नो दक्तिणेच्छरयो यज्ञो मवति। उत्तरमार्मप्रतिपत्तिहे. तुरित्यर्थः । यत्ेवेविद्रह्या मवति । एवंविदं ह वै बह्माणम्रत्विनं प्रप्येषाऽनुगाथा ब्रह्मणः स्तुतिपरा । यत आवतते कमं प्रदेशादत्विनां यज्ञः क्षती मवस्तत्तधन्ञस्य क्षतखूपं प्रति दधत्प्रायधित्तेन गच्छति परिपाख्यतीत्येतत्‌ ॥ ९ ॥ मानवो बह्येवेक कवििक्करूनश्वाऽभिरक्षत्येवं- विद्ध वे बह्मा यज्ञं यजमानः सवांश्थति- जोऽभिरक्षति तस्मादेव विद्मेव बह्माणं कुर्दी नानेव विदं ननेवं िद्म्‌ ॥ १०॥ इति चतुर्थाध्यायस्य सप्तदशः खण्डः ॥ १७॥ इति च्छान्दोग्योपनिषदि चतुर्थोऽध्यायः समाप्तः ॥ ४॥ मानयो ब्रह्मा मोनाचरणान्मननाद्वा ज्ञानक्त्वादतो ब्र्यवेक्िवक्रन्‌करनूयोद्ूनी- रूढानश्चा बडवा यथाऽमिरकषत्येवेविद्ध॒वे बह्मा यज्ञं यजानं सवीश्चतिविजोऽभिरक्षति १ क, इयानः । २ क, °व वपुः अङ्खाचि" । १. प्रथः खण्डः ] छान्दोग्योपनिषत्‌ । १०३ ततक्ृतदोषापनयनात्‌ । यत एवंविरेषटो ब्रह्मा विद्रा्तस्मादेवंविदमेव यथोक्तव्याहूत्थादिविदं बरह्माण कुवैत नानेवविद्‌ कदाचनेति । द्विरम्याक्षोऽप्यायपरिसमाप्त्यथः ॥ १० ॥ इति चतुथाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ इति श्रीमत्परमहंपतपरिनाजकाचायश्चीपृरषोत्तमाश्रमपूज्यपा द्‌ शेष्यनित्यान- न्दाश्चमविरिचितायां छन्दोग्यव्याख्यायां मिताक्षरायां चतुथः प्रपाठकः ॥ ४ ॥ ( अथ पञ्चमाध्यायस्य प्रथमः खण्डः । ) सगुणव्रह्मवि्याया उत्तरा गतिरुक्ता । जधेदार्न प्श्चमाध्यायं पश्चाभिविदो गृहस्थस्यो. ध्वरेततां च श्रद्धादूनां विद्यान्तरशीिनां गतिमनुदयान्या दक्षिणा दिकपतबंनििनी केवछ्क- ्भिणां पूमादिलक्षणा पुनरादृत्तिरूपा तृतीया च ततः कष्टतरा संपारगतिर्वेराग्यहेतोकं्त- न्येत्यारम्यते । प्राणः श्रेष्ठा वागादिम्य इत्यादि बहुक्षोऽतीते म्रन्थे प्राणग्रहणं कृते प्त केय ध्रेष्ठो वागादिषु कथं च तस्योपापनभितीदमारम्यते- ॐ । योह वे जयेष्ठं च श्रेष्ठं च वेद्‌ ज्येष्ठश्चहवै भ्रष्टश्च मवति प्राणो वाव ज्येष्ठश्च भेष्ठश्च ॥१॥ योह वै ज्येष्ठमिति । कथ्िञ्ञथषठं च प्रथमं वयसा श्रेष्ठं च गुणरम्यधिकं वेद्‌ स॒ उ्येष्ठश्च श्रेष्ठश्च मवतीति । फटेन परुषं प्ररोभ्याऽऽह- प्राणो वाव उ्येष्ठश्च वयप्ता वागादिम्यः । गर्भे वागादिभ्यः पूव प्राणस्य छन्धवृत्तिकत्वात्‌ । श्रेष्ठश्च गुणेनाक्ि- न्काथकरणप्तघति ॥ ९ ॥ योहवे वसिष्ठं वेद्‌ वसिष्ठो ह स्वानां मवति वाग्वाव वासष्ठः ॥ २॥ यो प वसिष्ठं॑वसुमत्तममाच्छाद्यितृतमं वायो वेद्‌ प्त तथैव व्षिषठो ह॒ भवति स्वानां ज्ञातीनाम्‌ । कक्तरहिं विष्ठ इत्यत आह-- वाग्वाव वरिष्ठः | वाग्ग्मिना हि पुरुषा वप्तन्त्यभिमवन्त्यन्यान्वसुपरत्तमांश्चातो इह वाग्व्षिष्ठः ॥ २ ॥ योहवै प्रतिष्ठां वेद्‌ प्रति ह तिष्ठत्यस्मिभ्श्च टोकेऽमुष्मिरश्च चक्षुवाव प्रतिष्ठा \ ३॥ धरो हतै प्रतिष्ठां वेद सर चासिंङेकेऽमुष्िश्च परे प्रतितिष्ठति ह । का तर्हि प्रतिष्ठ त्याह -- चकुर्वाव प्रतिष्ठा । चक्षुषा परयन्तमे च दुर्गे च प्रतितिष्ठति यस्मादतः प्रतिष्ठा चष्युः॥ २॥ १०४ निस्यानन्दकरृतमिताक्षरान्याख्यासमेता- [ पश्ठमाध्यायस्य - योह वै संपदं वेद्‌ स हास्मे कामाः पद्यन्ते देवाश्च मानुषाश्च भरोच्नं वाव संपत्‌ ॥८॥ यो ह वै संपदं वेद्‌ तस्मा अस्मै देवाश्च मानुषाश्च कामाः संपद्यन्ते । का तरिं सप. दित्याह--धरोत्रं वाव सत्‌ । यस्माच्छत्रेण वेदा गृह्यन्ते तदथविनज्ञानं च । ततः कर्माणि क्रियन्ते । ततः कामः संप्यते । एवं कामस्तपद्धेतुत्वच्छेत्रं वाव संपत्‌ ॥ ४॥ योह षा अ।यतनं वेदाऽऽयतन> ह स्वानां मवति मनोह वा आयतनम्‌ ॥ ५4॥ यो ह षा आयतनं वेद्‌, आयतनं ह स्वानां मवत्याश्रथो मवतीत्यथ॑ः। किं तदायतन. मित्याह-- मनो ह वा आयतनं तस्मिन्निद्ियोपहलानां विषयाणां मोक्वर्थानां प्रत्यय पाणां मन आयतनमाश्रयोऽतो मनो इ वा आयतनमित्युक्तम्‌ ॥ ५ ॥ अथ ह प्राणा अह.्भेयासि व्य॒दिरेऽह भयानस्म्यहर भ्रयानस्माति ॥ &॥ अथ ह प्राणा एवं यथोक्तगणाः सन्तोऽहं श्रेयानस्म्यहं श्रेयानस्मीत्येतस्मिन्प्रयोजनें वयुदिरे नाना विरुद्धं चोदिर उक्तवन्तः ॥ ६ ॥ ते ह प्राणाः प्रजापतिं पितरमत्योचभगवन्कों नः श्रेष्ठ इति तान्होवाच यस्मिन्व उत्क्रान्ते शारीरं पापिष्ठतरमिव दरयेत स वः भष्ठ इति ॥७॥ (र ते ह ते हैवं विवदमाना आत्मनः श्रेषठतविज्ञानाय प्रजापति पित॒रं जनयितारमेत्भ- च॒रुक्तवन्तो हे मगवन्को ऽस्माकं मध्ये प्रष्ठोऽम्यधिको गुणेरिलयेवं प्रष्टवन्तः । तानितो- वाच ह यस्मिन्वो युष्माकं मध्य॒ टउत्करान्ते शरीरमिदं शपािष्ठमिवातिक्षयेन जीवतोऽपि समुत्करान्तप्राणवतोऽपि पाणिष्ठिमिवातिशयेन दृद्यते कुणपमस्पृर्यमञयुचि दच्ययेत पवो युष्माकं श्रेष्ठ इत्यवोचत्काक्रा तदहुःखं परिजिहीषन्‌ ॥ ७ ॥ साह वागचक्राम सा संवत्सरं प्राष्य पयत्या- वाच कथमशशकततं मजो वितुमिति यथाकटा अवदन्तः प्राणन्तः प्राणेन पर्यन्तश्चक्षुषा नु- ण्वन्तः श्रोत्रेण ध्यायन्तो मनसेवमिति प्रवि- वेशा ह वाक्‌ ॥ € ॥ यथोक्तेषु प्राणेषु वित्रा पताह वागुच्चक्रामोत्करान्तवती चोत्कम्य स्वत्सरमात्रं प्रोष्य स्वन्यापारा्निवृसा सती पुनः परयत्यतरान्प्राणादुवाच कथं केन प्रकारेणाश्ञकत शक्तवन्तो यूयं महते मां विना नीनितुं भारयितुमात्मानम्‌ । इति ह ते होचुष॑था कटा इत्यादि । कला १ प्रथमः खण्डः] छान्दोग्योपनिषत्‌ । १०५ मूका यथा लोका अवद्न्तौ वाचा जीवन्ति, कथं प्राणन्तः प्रणिन पहवन्तश्चघ्चुषा दाण्वन्तः श्रोत्रेण ध्यायन्तो मनप्ता, सर्वकरणचेषटां कुर्वन्त इत्यः । एवं वयमजीविष्मेवयरथः । आत्मनो ऽशरष्ठतां प्राणेषु बुद्धत्रा विवेश ह वाकूपुनः स्न्यापारे प्रवृत्ता बमृवेत्यथः । समानमन्यत्‌ ॥ ८ ॥ चश्रुहोचक्राम तत्संवत्सरं प्रोष्य पर्यव्यावाच कथमशकतर्ते मजनीवितुमिति यथाऽन्धा अष. सयन्तः प्राणन्तः प्राणेन वदन्तो षाचा शुण्वन्तः भ्रातेण ध्यायन्तो मनसेवभिति प्रविवेश हं चक्षुः ॥९॥ भ्रा होचक्राम तत्संवत्सरं पोष्य परयत्योवाच कथमह्कततं मजीवितुमिपति यथा बा्ेरा अन्नुण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा ध्यायन्तं मनसेवामेति प्रवि वेश ह भ्रोचम्‌ ॥१०॥ मनो होचक्राम तस्सवत्षर प्रोष्य परथत्योवाच क थमङ्कतते मज्।वितुमिति यथा बाला अमनसः प्राणन्तः प्राणेन वदन्तो वाचा परय. भ, ॐ, केके (^ क. ¢ अ न्तश्चक्षषा शृण्वन्तः भ्राजणवामिति प्रविवेश ह मनः ॥ ११५ चक्चुरचिक्राम श्रोत्रं ोचक्राम मनो होचक्रामेत्यादि | यथा बाडा अमनसो ऽप्रहढ- मनस इत्यथः ॥ ९॥ १०॥ ११॥ अथह प्राण उच्चिक्रमिषन्स यथा सुहयः पटज्ञ- राङ्कून्साखदेदेवमितरान्प्राणान्समखिदुत्त हा- मिसमेत्योचभगवन्नेषि त्व नः भेष्टोऽसि मोत्करम(- रिति ॥ १२॥ एवे परीक्ितेषु वागादिप्वथानन्तरं ह स मुख्यः प्राण उचिक्रामिषत्कान्तुमिच्छ. निकिमकरोदित्मुच्यते । यथा छेके सुहयः शोभनोऽ्धः पड््ीशश्शङ्कून्पाद्बन्धनकीश- स्परीक्षणायाऽऽखदेन कश्या हतः सन्पखिदस्छमृत्पाटयेत्‌, एवमितरान्वागादी- ्राणान्तमसिदत्तमुदधृतवांसति प्राणाः सेचार्ताः सन्तः स्तस्यानं स्यातुमुत्सह मान १ १०६ नित्यानन्दकरतमिताक्चराव्याख्यासमेता- [ प्माध्यायस्य~ | अभित्तमेत्य मरुं प्राणं तमूचुः । हे भगवन्नेधि नः स्वामी भव यस्मात्तं नोऽस्माकं श्रष्ठोऽ- पि मां चास्मादेहादृत्रमीरिति ॥ १२॥ । अथ हैनं वागुवाच यदहं वसिष्ठोऽस्म त्व तद्रि€ोऽसीत्यथ हेनं चक्षुरुवाच यदहं प्रति. छटा ऽस्मि त्वं तस्प्रतिष्ठाऽसीति ॥ १३॥ अथ हैन श्रो्मुवाच यदह संपद्स्मित्वं तरस्पद्सीत्यथ हैनं मन उवाच यदहुमायतन- मस्मि त्व तदायतनमसीति ॥ १४॥ अथ हैनं वागादयः प्राणस्य श्रेष्ठत्वं कायणाऽऽपादयन्त ! आशहुबलिमिव हरन्तो रात्ने विशः । कथम्‌ , अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं तद्र्िष्ठो ऽपीति, यदिति क्रिया- विशेषणं वापिषठत्वगुणाऽस्मीत्यथ॑ः । त्वं तद्रसिष्ठस्तन व्तिष्ठत्वगुणेन तदवािष्ठो ऽपि तद्रुण- स्त्वमित्यर्थः । अथवा तच्छब्दोऽपि क्ियाविशेषणमेव । त्वत्कृतस्त्वदीयोऽप्तो वसिषठत्व- गुणोऽज्ञानान्ममेति मयाऽभिमत इत्येतत्‌ । तथोत्तरेषु योऽयं चक्षःश्रोत्रमनस्सु ॥१३।॥१४॥ न वै वाचो न चक्षुषि न भ्रोचाणिन मनाशसोत्याचक्षते प्राणा इत्येवाऽभऽचक्षतं प्राणो दयेवेतानि सर्वाणि मवति ॥ १५ ॥ इति पञ्चमाध्यायस्य प्रथमः खण्डः ॥१॥ श्रतरिदं क्यो युक्तमिदं वागादिभिर्खुख्यं प्राणं प्रत्यमिहितं यस्मान्न वै छेके वाचो न चक्षूषि न श्रोत्राणि न मन्तीति वागादीनि करणान्याचन्ञते रो ्रिकाः पण्डिताः । वितु प्राणा इत्येगऽऽचक्षते कथयान्ति हिं यस्मात्‌ । अतेः प्राण एवेतानि सवाणि > वागादीनि करणानि भवन्ति, अतस्तेषां प्राणपारतन्ञ्यं सिद्धामे्यथः ॥ ९९ ॥ इति पश्चमाध्यायस्य प्रथमः खण्डः ॥ १ ॥ ( अथ पञ्चमाध्यायस्य द्वितीयः खण्डः । ) ® > (५ -वागादीनां स्वामी ब्रेष्ठघादिगुणः प्राणो ऽस्मीति विद्यादिति प्रषानकिच्यामुपदि्य तदङ्गरूपा- लवातारषटिविधानायपक्रमते- सहोवाच किं मेऽद्य मविष्यतीति यक्किाचे- दिद्मा श्वभ्य अ राकुनिभ्य इति हाचुस्तद्ा २ द्वितीयः खण्डः ] छान्दोग्योपनिषत्‌ । १०७ एतदनस्यान्नमनो हवे नाम प्रत्यक्षं नहवा एवविदि किंचनानन्नं मवतीति॥ १॥ स होवाचेति । स मुख्यः प्राणो होवाच | किं मेऽत्ते भविप्यतीति। उक्ताः प्राणां [ वागादय ] आहूुः--यत्किचादृति । आ श्वभ्यः शभिः सहाऽऽ शकुनिम्यः पक्षिभिः सह यत्किचित्प्राणिनामन्ननातं तत्तवान्नमिति वागादय उचः । सवीन्ने प्राणान्न दृष्टिः कार्येति मावः । एतदेव श्रुतिः स्वमुखनेवाऽऽह-नद्रा इति । तद्व प्रसिद्धमेतदय्यमान- मत्तमेतस्य प्राणस्यैव तेनेवा्यमानत्वात्‌। अनाब्दप्रयोगाभिप्रायमाह-- अनो हेति । सवांन्नानामत्तः प्राणस्यानो ह वै प्रत्यक्षं साक्षादन चेष्टायामिति धातुप्रसिद्धं नामाभिषानं सवभ्रकारचष्टामु व्यापतिप्रद्नामुक्तमित्यथः । एवंविद: फटमाह-- न हे ति । एवविदि यथोक्तः प्राणोऽहं सर्वमृतस्थः सर्वन्नत्तव्येवंविदि किंचन सरचिदप्यनन्नं न हवे नैव ^~ (न मवति कित्वस्य सव॑मन्नमेव मकत्याधिदविकरूपेण प्राणमृतत्वादित्यथः ॥ १ ॥ अथाऽऽख्यापधिकामा्रित्याप्सु वासो गिद्धाति- स होवाच किं मे वासो मविष्यतीत्याप इति होचुस्तस्माद्वा एतदशिष्यन्तः पुरस्ता- चोपरिटाचाद्धिः परदधति लम्भुको ह वासो मवत्यनय्ो ह मवति ॥२॥ सहेति। सह प्राण उवाच किंमे मम॒ वासरो मविष्यतीत्युक्ता वागादय आप इति रोक्तवन्तः । शुद्धयै स्मातौचमनीयास्वप्सु प्राणवापतोदृ्िः कार्यत्यथः । अत्र गमकमाह- तस्मादिति । यस्मात्प्ाणस्याऽऽपो वाप्तस्तस्माद्वा अरिष्यन्ता भोक्ष्यमाणा म॒क्तवन्तश्च ब्राह्मणा एतत्कुवैन्ति । एतत्कि परस्तादध ननात्पृवमुपरिष्टाच्च भ जनादृघ् चाद्धिव्तिस्यानीयामिः परिदधति सुख्यप्राणपरिधाने कुवन्ति । वाप्तोदष्टिफटमाह-- लम्भुक इति । सम्मुको लम्मनशीलो वासो हास्थोपफपतकस्य मवति वाप्तत्तौ रत्धैव मवति । अनप्नो होत्तरीयवान्मकति ॥ २ ॥ उक्तपासनस्ततिमाह- तद्धेतत्षत्यकामों जाबालो गोश्रुतये वेयाघ- पद्यायाक्त्वोवाच यद्यप्येनच्छुप्काय स्थाणवे बूयाजायरन्नेवास्मिञ्छाखाः प्ररोहेयुः पला- दशानीति ॥ ३॥ तद्धेतदिति । तद्धतस्ाणदरशनं ह सत्यकामो नामतो ` जबाढाया अपत्यं वेयाघ- प्याय व्थान्रपदोऽपत्याय गोभ्रुतय ना्ना प्राणविचामुक्त्वाऽन्यद्प्युवाच। यचप्येततराणद्दन १०८ नित्यानन्दकरतमिताक्षराव्याख्यासमेता-~ [ पश्चमाध्यायस्य- ्युष्काय निर्जीवाय स्थाणवे ब्रूधात्पराणवित्तदाऽप्यक्िन्स्याणो शाखा जयेरनुत्पयेरन्पला- शानि पत्राणि च प्ररोहेयुरित्यथेः ॥ ३ ॥ यथोक्तप्राणविदो महक्वाये मन्थकमाऽऽह- अथ यदि महजिगमिषेदमावास्यायां दाक्ष. त्वा पौर्णमास्या< रात्री सर्वोषधस्य मन्थं दधिमधुनोरुपमथ्य ज्येष्ठाय भरष्ठाय स्वाषेत्यय्या- वाज्यस्य हुत्वा मन्थे सपातमवनयेत्‌ ॥ ४॥ अथेति । अथ प्राणनिष्यत्यनन्तरं यदि महजिगमिषद्रन्तमिच्छेन्महत्प्रापिं काम. येत तस्येदं क्म विधीयते--अमावास्यायामिति । अमावास्यायां दीक्षित्वा दीक्षित इव ब्रह्मचर्थपयोत्रतादिषमवान्मूत्वा पौर्णमास्यां रान्न कर्माऽऽरममाणः सरवोषधस्य व्रीह्यादि. दशम्माम्यस्यानिषिद्धयाव्च्छकंयारण्यस्य धान्यस्य पितुषीकृतस्य मन्थमामदष्टमोदुम्बरे पत्र कंते चमे वा द्धिमधुनोः सचन्धेने दुम्बयेपिमन्थिन्योपमथ्याग्रतः स्थाप्य ८ प्रयित्वा ) स्थारीपाकोक्तविधिनाऽो सष्ुनाज्यन भ्यष्ठाय स्वाहा श्रष्ठाय स्वहित्याह्ुतिदवयं हुत्वा तस्मिन्भन्ये सृपातं सुचाऽवद्पतिमाज्यमवनथत्पातयेत्‌ ॥ ४ ॥ वासिष्ठाय स्वाहेत्यग्रावाज्यस्य हुत्वा मन्थे संप तमवनयस्रतिष्ठाये स्वाहेस्यद्यावाज्यस्य हृत्वा मन्थे सपातमवनयेत्सपदे स्वाहेव्यग्रावाज्यस्य हत्वा मन्थे सपातमवनयेदायतनाय स्वाहत्य- ्मावाज्यस्य हुत्वा मन्थे संपातमवनयेत्‌॥ 4 ॥ वापिष्ठाय प्रतिष्ठाये सपद आयतनाय खादेति प्रत्याहुति मन्ये सपातमवनयेत्तयैव श्रुतत्वात्‌ ॥ ५ ॥ अथ प्रतिसुप्याञ्जलं मन्थमाधाय जपत्यमो नामास्यमा हिते सवमिद्‌५्स हि ज्येष्ठः भरष्ठा राजाऽधिपतिः स मा उयेष्ठय^ भ्रष्ठ राज्यमाधिपत्यं गमयत्वहमेवेद « सर्वमसा. ने। ति ॥ ६ ॥ अथ होमानन्तरमभेरीषल्मतिपूप्यापसृत्याज्ञटो मन्थमाधाय स्थापायत्वा जपति । तन्म. न््रमाह- अमो नामासीति । हे मन्य त्वममो नामाप्ति अमक्चब्दवाच्यप्राणनामवा- नपि । कुता हि यस्मादिदं जगदमा सह्‌ प्राणेन सहितं ते तव त्वदधीनम्‌ । स्त एरवमृतो १ क, (तं स्तुव" § ९ द्वितीयः खण्डः ] छान्दोग्योपनिषत्‌ । १०९ मन्थो हि यस्माञग्येष्ठो वयपता श्रेष्ठः कमणा राजा दीप्तिमानयपिपतिः सर्वस्यापिष्ठाय पाल- यिता तस्मात्सम्थः प्राणात्मा मामपि च्यष्ठ्ादिकमात्मनो गुणे गमयतु प्रापयतु । अहमेवेदं पपै जगत्पराणवदप्तानि मवानि । इतिशब्दो मन्त्रसमा्तिद्योतकः ॥ ६ ॥ अथ खल्वेतयचा पच्छ आचामति तत्सवितु- वैणीमह इत्याचामति वयं देवस्य मोजनमि- त्याचामति भ्रष्ठ सवधातममित्याचामति तुरं मगस्य धीमहीति सर्वे पिबति निर्णज्य क सं चमस वा पश्चादयेः सविशतिचमणिवषा स्थण्डिले वा वाचयमोऽप्रसाहः स यदि घियं परयेत्समद्ध क्मति विद्यात्‌ ॥ ४ ॥ अथ जपकर्मानन्तरमेतया वक्ष्यमाणयचां पच्छः पादश्च इमं मन्थमाचामति मक्षयति। मक्ष- णसाधनं सविनियोगं मन्त्रं ॒दङशंयति- तत्सवितुरिति । सवितुः सव्य प्रप्तवितुरदवस्य द्यातनात्मकस्य तन्मन्थरूपं भोजनम्‌ । किरक्षणं ्रष्ठ प्रशस्यम्‌ पनः रविछक्षणं सर्वधातमं पवस्य जगतो धारयितुतममेनमभूतं प्राणात्पकादिष्यस्य भोजनं वयं वृणीमहे प्राधयेमहि । धियः कारणे महत्वं प्रां कर्मवन्तो वयं भगस्य भाग्यस्य हेतोरादित्यस्य स्वख्पं तुरं तुणं श्ीभर धीमहि चिन्तयमहीत्याचामतीति सबध्यते । एवं पादचतुष्टयेन ग्राप्तचतुष्टयं मक्षायित्वा कष कंसाकारं चमं चमपताकारमोदुम्बरं पात्रं निर्णिज्य प्रक्षाल्य तूष्णीं पिति, इत्याचम्य च पश्चादभरेरः पश्िममागे चर्मणि कृष्णाजिनव्यवहितायां ममो स्थण्डिले केवलायां ममो वां वाचयमों मोन्यप्रप्ताहो न प्रसह्यते नामिमूयते ख्या्यनिष्टस्वपरदश्नेन यथा स्यात्तथा पयतचित्तः सन्‌ प्रादिशराः सषिरेत शयीत । स एं सुप्तो यदि स्वत्े लियं पदयेत्तदा मृद्धं सख्द्धिहेतुरिदं क्मोति विद्याज्जानीयात्‌ ॥ ७ ॥ तदेष श्टोको यदा कमसु काम्पेषु लियर स्वप्रेषु परयति सुद्ध तच्च जानीयात्तस्मिन्स्वप्रनिद- रोने तस्मिन्स्वप्रनिदरने ॥ < ॥ इति पञ्चमाध्यायस्य द्वतीयः खण्डः ॥ २॥ तस्मिन्नथ एष छोको मन्त्रोऽपि मवति । यदा कर्मपु काम्येषु स्त्रियं स्वप्नेषु स्वप्र. दशनेषु परयति तदा तत्र कमणि समृद्धि फटनिष्पात्तं जानीयात्‌ । तस्मिन्ख्यादि- घ्रनिद्रने प्ति । ्विरम्यापतो मन्थकमंप्मापियोतक इत्यथः ॥ ८ ॥ इति पश्चमाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ ॥ गि ~~ ~> ^~ ॥ीीणीिषणीीीौणीरौ २ ११० नित्यानन्दकरतामेताक्षराव्याख्यासमेता- [ शश्माध्यायस्य~ ( अथ पञ्चमाध्यायस्य तुतीयः खण्डः । ) एवं प्राणविद्यां तदङ्खं कमं चोक्त्वा पश्चाथेविद्यां वक्त तस्याः साग्िष्ठत्वं यतथितुप्रा- ख्याथिकामारचयति-- भ्वेतकेतुहाऽऽरुणेयः पश्चालाना> स्भितिमे- यायत\« ह प्रवाहणो जेधटलिरुवाच कुमा- रातु त्वाऽशिषप्पितेत्यनु हि मगव इति ॥१॥ श्वेतकेतुरिति । श्वेतकेतुनांमतो हारणस्यापत्यमारुणिस्तस्यापयमारूणयः परश्वाखानां ननपदानां तमिति स्तमामेयायाऽऽनगम । तमागतं श्वेतकेतुं ह प्रवाहणो नापतं जीवलस्यापत्यं नेवलिरुवाच । किं हे कुमार्‌ त्वा त्वां पिता ऽन्वशिषदनुरिष्टवान्‌ । इत्यवमुक्तः कुमार आह-अनु ही ति । अररिष्टोऽरिमि हे भगव इति ॥ १ ॥ एवमुक्तो राजा प्रच्छति- वेत्थ यदितोऽधि प्रजाः प्रयन्ताति न मगव इति वेत्थ यथा पुनरावतन्त ३ इतिन मगव इति वेत्थ पथोद्‌वयानस्य पितुया- णस्य च व्यावतना ३ इति न भगव इति ॥ २॥ वेत्थेति । यद्यनुशिष्टोऽपि तहीतोऽप्माडीक। दध्यु प्रना यन्प्रयान्ति गच्छन्ति ताक्कि वेस्थ जानीष इत्येवमुक्तं इतर आह न भगव इति । यद्धगवेस्त्वं पुच्छापि तदहं न॒ जान इत्यर्थः । द्वितीयं पुच्छति-- वेत्थेति । प्रोकं गताः प्रना येन॒ प्रकरारण पुनरावतैन्ते तत्कि वेत्थ पुतिरूपहाप्ताथा सवत्र । इतर आह न भगव इतीत्युक्ता५म्‌ । तृतीयं पच्छति-- वेत्थेति । देवयानस्य पिनृयाणस्य च पथोमागयोयेत्र व्यावतेना मिथो वियोगस्तत्कि वेत्थेप्येवमुक्त इतीति ॥ २ ॥ वेत्थ थथाऽ्सौ लोको न संपयत ३ इतिन मगव हति वेत्थ यथा पञ्चम्पामाहूुता- वापः परुषवचसो मवन्त।ति नेव भगव इति ॥ २ ॥ चतुयै पृच्छति- वेत्थेति । अधौ पितृोको बहुभिर्मच्छद्धिरमि यथा येन प्रकारेण न सेपूथते तत्कारणं किं वेत्येलयवमुक्त इतर आहं न मगव इतीति । शशं १ क, "कादव्यस्ताः प्र । ९ तृतीयः खण्डः 1 छान्ठोग्योपनिषत्‌ । १११ पुच्छति-यथा येन प्रकरिणाऽऽो मृतान्तरत्ताहेताः पयोघताधा अत्रिहो्प्ताषनमूता अन- -तरमपूर्वीम॒ताः श्रद्भाद्क्रिमेण पञ्चम्यां व्कष्यमाणरेतोङपायामाहूतो इतायां सत्यां पुरुप इति वाचोऽभिधान यातां ताः परुषवचपतः पुरुषक्ञन्दवार्या मवन्ति पुस्षाख्यां लभन्ते तक्कि वेत्येत्येवमुक्त इतर आह्‌ नेव मगव इतीति ॥ ३ ॥ रानाऽऽह- अथानु किमनृशिष्टोऽबाचथायो हीमानि न विद्या. त्कथ > सोऽनुशिष्टा ब॒वीतेति स हाऽऽयस्तः पितु- रधमेयाय तर होवाचाननुक्िष्य वाव किल मा भगवानब्रवीदनु व्वाऽकिषमिति।॥४॥ अयति । अय॑वमन्ञः सन्कि कप्माच्मनुशिष्टोऽस्मीत्यवोचथा उक्तवानसि । यो हीमानि मद्यृष्टान्य्थनातानि न विद्यान्न जानीयात कथमरुरिष्टो ऽस्मीत्यवोचथा उक्तवा- नापि । यो हीमानि मयृष्टान्ययनातानि न विद्यान्न जानीयात कथमनशिष्टोऽस्मीति ब्रुवीत । इर्थवं राजाऽऽयस्त । आयाप्तितः प्रयाम प्रापितः श्ेतकेतुः पितुर स्थानमेयायाऽऽग- तवांस्तं च पितरं होवाच । रकि भगवंस्त्वं मा भामनदुशिष्य वाचाऽनुशाप्तनमङत्वेव किलानु त्वाऽरिषमन्वर्षिषमिप्यनवीदुक्तवान्कथमेतत्‌ ॥ ४ ॥ पञ्च मा राजन्यबन्धुः प्रश्रासप्राक्षीत्तेषां नैकं चनाक्ञकं विवक्तुमिति स होवाच यथामा त्वं तदैतानवदो यथाञ्टमेषां नैकंचन वेद्‌ यद्यहमिमानवेदिष्यं कथं ते नावक्ष्यमिति ।५॥ सह गोतमा राज्ञोऽधमेयाय तस्मे ह प्रात्ता- या्हाचकारसह पातः सभाग उदेयाय त होताच मानुषस्य मगवन्भोतम वित्तस्य वरं वृणीथा इति स होवाच तवेव राजन्मानुषं वित्तं यामेव कुमारस्यान्ते वाचममाषथास्ता- भवम त्रहाते सह कृर्टी बमृव ॥ ६ ॥ यतो राजन्यजन्धू राजन्या बन्धवो यस्येति शजन्थबन्धू राजा स्र मा मां पच्च पश्चसस्या- कान्भ्नानप्राक्चीषपष्टवान्‌ । तेषां प्र्नानां मध्य॒ एकंचनेकमपि प्रभ्नमहं विवक्त विरेषेणा- थतो निर्णेतु नाकं न शक्तवानित्युक्तः स पिता होवाच कि यथा तं तदागतमात्न एवै- तान्पर्ष।नवर उक्तवानपि । यथाज्व्दस्तथाथेः । तयेवाहमेषां प्रश्नानां मध्ये नेकंचनेकमपि प्रमं वेदेव्येवं जानीहि । एतदेव व्यतिरेकमखेग द्रटति--यद्यह मिति । यद्यहमिमान- शचान्वेदिप्यं मिदितवानसि तर्हिं कथं ते तुञ्ञ नावक्ष्यं नोक्तवानस्मीवयेवमुक्तः स गोतमो थप दै गोत्रतो ह राज्ञो जेवडेरपं स्यानभेयाय मतवान्‌ । तस्मै गोतमाय हादणां पूनां चकार ११२ निष्यानन्दकृतमिताक्षराण्यास्यासमेता~ [ पश्वमाध्यायस्य~ कृतवान्ञेव्िः । त गमो ह परेद्युः प्रातःकारे सममे समागते राद्युदेयाय । यद्वा माजनं भागः पजा तया सह वर्तमानः पतमागो गौतमो राजानमुदेयायोद्धतवान्‌ | तमागते गोतमं राजा हावाच । किं हे गोतम मगवन्पजाव््वं मादुषस्य मरुण्यस्तनान्धिनो वित्तस्य वर्‌ वरणीय कामे वृणीथाः प्रा्थयेयाः । प एवमुक्तो गोतम उवाच । हे राजन्मानुषं वित्त तवैव तिष्ठतु फं तु यामेव वाचं प्रञ्रक्षणां मम कुमारस्य त्वममाषथास्तामेव वचं मे महयं ब्ृ्टपदिशेत्येवमुक्तः प्त राजा कृच्छ्री दुःखी बभूव ॥ ६ ॥ त ह चिरं वसेत्याज्ञापयांचकार तर होवाच यथामात्वं गोतमावदां यथयं न प्राक्त्वत्तः पुरा विद्या बाह्यणानाच्छति तस्मादु सवेषु लोकेषु क्षत्रस्यैव प्रशासनममृदिति तस्मे होवाच ॥ ७ ॥ इति पश्चमाध्यासस्य तुतीयः खण्डः॥ २॥ विध्याया अतिरहस्यत्वात्तं गोतमं चिरं दीर्घकरां वेत्येवमाज्ञापयांचकराराऽऽज्ञप्तवान्‌ । राजा स्वापराधं मत्वा हेतुवचनेन क्षमाष्यतीव्याह-- तं हे ति। तं गोतमं ह राजोवाच । फ हे गातम सवैविद्योऽपि न्यथा मामवदस्तामेव वाचं मे ब्रूहीत्यज्ञानादुक्तवानामि तेन च मदीया- ज्ञाननेतञ्नानीहि । किं यथेयं विद्या त्क्छत्तः पुरा पै तु ब्राह्मणान्न गच्छति न गतवतीति। यस्पदिवं तस्मादु एव सर्वेषु केषु क्षत्नियस्थव क्षत्रियजातेरेवानया विद्यया शिष्यान्प्रति प्रशातनं प्रशा्षितृलमभूदित्थवे क्षमापयत्राजा तस्पे गोतमाय ह विदयामुवाचेक्तवा- नित्यवः ॥ ७ ॥ इति प्श्चमाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ ( अथ पञ्चमाध्यायस्य चतुथः रुण्डः । ) अथक्रममाध्ित्य तावत्पश्चमप्रभस्थत्तरमाह- अक्षौ वाव लोका गोतमा्िस्तस्याऽऽदित्य एव समिद्रररमयो धरमोऽहरविश्चन्द्रमा अङ्घारा नक्षत्राणि विस्फुलिङ्गाः ॥ १॥ असो वावेति । हे गोतमासो वाव धोक एवाऽऽहवनीयोऽभ्निरिति चिन्तयत्‌ । तस्य द्॒लोकाभेरादित्य एव मित्‌ । प्मिन्नात्सामेदिति दष्टः कतन्या । सामान्यानां छन्दोग्याथमरकारिकायामस्माभिरुक्ततवादृहिवुं शक्यत्वाद्विस्तरमयाच्च नेहोच्यते । रमयः ९ पञ्चमः खण्डः ] छान्दाग्योपनिधत्‌ । ११३ किरणा धूम इति चिन्तयेत्‌ । भहर्दिवपोऽिरित्युपाप्तीत । चन्द्रमाः प्रकशाभूतो मण्ड- खत्म, अङ्गारा इति दिः कतंम्या । नेत्राणि विस्फुटिद्गा अभिक्रणा इति चिन्तयेत्‌ ॥ ५ ॥ तस्मिन्नेतस्मिन्नभो देवाः श्रद्धां जहति तस्या आहुतेः सोमो राजा संमवति ५ २॥ इति पञ्चमाध्यायस्य चतुथः खण्डः ॥ ४ ॥ तसिमिनेतस्िन्यथोक्तलक्षणे दखोका्ौ देवा यजपानप्राणाधिदेविकस्वरूपमापन्न अग्न्यादयः श्रद्धां श्रद्धया भावितामप्दान्दनोक्तां सृक्ममावमापन्नाममिहीत्राहुति जुह्वोति। तस्याः श्रद्धाहूतेः सोमो राजा चन्द्रमण्डलख्वतिवृद्धिक्षयवान्भरकाशरूपः समवति । तत्राय यनमानशरीरं जायत इत्यथः ॥ २ ॥ (क इति पश्चमाध्यायस्य चतुथः खण्डः ॥ ४ ॥ ( अथ पञ्चमाध्यायस्य पञ्चमः ण्डः । ) पीपयत सोमः परजन्याभ्नो इतः सन्वृिरूपेण परिणमत इव्याह-- पजन्यो वाव गौोतमायिस्तस्य वायुरेव समि- दभ्र धूमा विद्युद्ाचरशानेरद्गारा ह्ादृनयाो विस्फुलिङ्गाः ॥ १॥ तस्मिन्नेतस्मिन्नयो देवाः सोमम राजानं जहति तस्या अ!हूतेवष\ संमवति ॥ २॥ इति पश्चमाध्यायस्य परस्चमः खण्डः ॥ 4॥ 1. क. 8 ह. ~ । पजन्य वावेति, । पजन्य ब्ृषट्युप्करणाभिमानिनी देक्ताऽभनिः । वायुना समि- पमानत्वाद्वायुः समित्‌ । अशनिरिन्द्रखड्गः । ह।दनयो गर्जितराञ्दा देवाः पूर्वोक्ताः [ पि नि सममुक्तायथ वेषे कषण वृष्टिरूपेण परिणमते । स्मानमन्पत्‌ ॥ १ ॥ २ ॥ ३1१ पश्वमाध्यायस्य मः खण्डः ॥ ६ ॥ श अ पी 0 १५ ११४ नित्यानन्दकरतामताक्षराव्धाख्यासमेता- [ श््माध्यायस्यः | ( अथ प्वमाध्यायस्य षष्ठः खण्डः । ) एवमुत्पत्ना वृष्टिरस्पिह्धोके इताच्रूपेण परिणमत इल्याह-- परथिवी वाव गोतमाथिस्तस्याः संवत्सर एष समिदाकाशो धूमो रा्निरविर्दिशोऽङ्मारस अवान्तरदिशो विस्फुलिङ्काः॥ १॥ तस्मिन्नेतस्मिन्नयो दवा वर्षं जहति तस्या आहुतेरन्च ९ सं मवति ॥ २॥ हति पञ्चमाध्यायस्य षष्ठः खण्डः ॥ & ॥ रथेषा श्वमवेति । एषिन्यादमवगन्यादिदष्टिः कतेग्येत्यारि पृञ्वत्‌ 1 रोषं प्रतिद्धार्थम्‌ १॥ २) इति पश्चमाध्यायस्य षष्ठः खण्डः |¦ ६ ॥ ( अथ पञ्चमाध्यायस्य सप्तमः खण्डः । ) तदनं पुनः पुरुषान हृतं पद्रतोख्पेण परिणमत इत्याह - पुरुषो वाव गोतमािस्तस्य वागेव सभित्माणो धूमो जिहाऽचिश्वक्षुरङ्गाराः भोत्रं विस्फु खिङ्काः॥ १॥ तस्मिन्नेतस्मिन्नमो देवा अन्न जहति तस्यष आहुते रेतः संमवति ॥ २॥ हति पञ्चमाध्यायस्य सप्तमः खण्डः ॥४७॥ प क, क्वि पुरुषो वाते । देवा आध्यात्मिका इति वागादयः । समानमन्यत्‌ ॥ १ ॥ २ ॥ इति ¶श्वमाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ स ( अथ प्चमाध्यायस्याष्टमः खण्डः । ) तपुना रेतो योषाम हुतं पत्परुषाकारेण परिणमत इत्याह-- योषा वाव गांतमाथिस्तस्या उपस्थ एव सपि. दयदुपमन््रयते स धूमा योानिरवर्यद्न्तः करोति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गाः ॥ १॥ ९ नवमः खण्डः ] छान्दो ग्यापनमिषत्‌ । ११५ तस्मिन्नेतस्मिन्नया देवा रेतो ज॒ह्वति तस्या आहतेगमः संमवति ॥ २॥ इति पश्चमाध्यायस्या्टमः खण्डः ॥ ८ ॥ [~ | योषा वावेति । यदुपमन्त्रयते च्चिया सहावाच्यकमायं संकेतं, करोति यदन्तः करोति यदथोनावनतुम॑ध्येऽवाच्यकमं करोति । अभिनन्द्‌ास्तत्कर्मणोत्पतरःः: सुखट्वाः .देकेष्ट उक्ता जध्यात्मकाः । समानमन्यत्‌ ॥ १॥ २॥ इति पश्चमाध्यायस्याष्टमः खण्डः ॥ ८ ॥ ( अथ पञ्चमाध्यायस्य नवमः खण्डः । ) एवं पन्चाभिविद्योपषदेश्चेन निरते पल्चमं प्रश्नमुषपहरति- इति तु पञ्चम्यामाहुतावापः पुरुषवचसो मव न्तीति स उल्वावतो गमा दश वा नव वषा मासानन्तः शयित्वा यावद्राऽथ जायते ॥ ?॥ इति व्विति । इत्येवं तु पन्चम्यामाहूतो रेतोरूपायां हृतायां प्रकृता आपः पुरुषवचसः परषदान्द्वाच्या मवन्तीति पञ्चमः प्रश्नो व्यास्यातः । अथ प्रथमतुतीयप्र्च- निणयस्योत्पा्तिपूवेकत्वेन तदथमुत्पत्तमाह-- स उल्येतिं । प गर्भोऽयं पूर्वोक्तानां पञ्च. मपरिणामोपटन्धपुरुषाख्य उल्बेन जरायुणा ऽऽवृतो वेष्टितो दक्ष वा [नव वा] माप्तानन्तमातुः कुक्षौ शयित्वा यावद्वा तावत्काटेन जन्त॒ः सरम्राज्ञो भवति तावत्काठं वाऽन्तः शाथे त्वाऽथ निगेमनकमीमिव्यक्तयनन्तरं जायते बहिर्निगच्छति ॥ १ ॥ स जातो यावदायुषं जं।वति त प्रतं दिम. तोऽग्रय एव हरन्ति यत एवेतो यतः संमूतो मवति ॥ २॥ इति पश्चमाध्यायस्य नवमः खण्डः ॥९॥ एवं जातो यावदायुषं यावत्कमार्जितायुःपयन्तं जीवति प्शचात्त क्षीणायुषं प्रतं पलोकं प्रति, कर्मणा दिष्टं निर्दिष्टमितो मामादहिः एत्रादयोऽन्त्यकमनिमित्तमञ्मय एवान्यथमेव हरन्ति १ ख.नन्दृजास्त° । २क. सगतो वाप । ११६ निस्यानन्दृक्रतमिताक्षरान्यास्यासमेता- [ पश्चमाध्यायस्य- नयन्ति । कुतः, यत एवाभेः सकाशादित आगतः श्रद्धादिक्रमेण यतश्च पन्चम्यो ऽभिम्यः संमत उत्पन्नो मवत्यतः स्वयान्यप्नयापादनं युक्तमित्यथः ॥ २ ॥ इति पश्चमाध्यायस्य नवमः खण्डः ॥ ९ ॥ पेलटयुस्यरतकान्दालनष्यनगयतुक्िः ( अथ प्चमाध्यायस्य दामः खण्डः । ) [र अथ तै प्रथमतृतीयप्रश्नो निरूपयति-- तद्य इत्थं 1विदुः। ये चभऽरण्ये श्रद्धा तष इत्य पासते तेऽचिषमभिसमवन्त्याचषोऽहरद्व आपु्यमाणपक्षमापूयमाणपक्षायान्षडद्‌ ङक, ति मासाद्स्तान्‌। १॥ मासेभ्यः संवत्सर संवत्सरादादित्यमादित्याच- न्द्रमसं चन्द्रमसां विद्यत तत्पुरुष)।ऽमानवः स एनान्बह्य गमयत्येष देवयानः पन्था इति।॥। २॥ तय इत्थमिति । तत्तत्र परलोकगामिमां मध्ये य गृहस्था इत्थं यथोक्तक्रमेण पश्चा- ्निद्रेने विदुः । ये चेभेऽगहस्या वानप्रस्था असुस्यप्न्याक्षिनश्चारण्य श्रद्धावुर;परं तप उपासते तपि स्वधर्मे ताप्पययुक्ता भवेनिति । ते सर्वेऽर्चिषमर्चिरमिमानिनीं देवतामेवाभिप्तमवन्ति प्रापवन्तीत्थुषकोसखविदयायामुक्ताथमेतत्‌ । एष देवयानः पन्था मार्गो ब्रह्माण्डान्तगतः सल. ोकान्तो निरूपितः ॥ ६।२॥ एवं केवापाप्तन्य तत्पदहितकर्मणश्च देवयानसुक्त्वा केवटकाभणां पितृयाणमाह- अथय इमे ग्राम इष्टापतं दत्तमिव्युपासतेतं धूममभिसमवन्ति ध्रूमाद्राचि५ रात्रेरपरपक्चषम- परपक्षायान्षडदक्षिणेति मासाभ्स्तान्नेते संव- व्सरमभिप्राप्टुवन्ति॥ ३॥ अथेति । अथानन्तरे ग्रामे य इमे प्रततद्धा गृहस्था इष्टापूर्ते श्रोतस्मार्ते अञ्चिहोश्र- वाप्यादिकमणी दत्तं बहिवेद्यधिम्यो द्रभ्यदानम्‌, इतिशब्दादेवविधमन्यद्पि गुरुरश्रूषाशरणा- गतरल्षणादयुपाप्तत तत्परा भवन्ति ते दृशनवितत्वाद्धूमं धूमाभिमानिनी दवताममिपंमन्ति प्रतिपद्यन्ते तया धूमदेवतयाऽतिबाहिताः प्तन्त॒ आतिवाहिकीं रात्रिदेवतां प्रतिषन्ते । तथा रात्रेरप्रपष् कृप्णपक्षदेवतां प्रतिपद्यन्ते | अपरपक्षा न्षण्मापतान्दुक्षिणा दृह्तिणां दिशे सवितेति १० दशमः खण्डः ] छान्दोग्यो पनिषत्‌ । 4 ५ गच्छति तान्मास्ान्मापदेवताः प्रतिपद्यन्ते । नेते दक्षिणमार्गगा संवत्सरावयवषण्मापसनद्धा अपि प्वत्रदेवतामुत्तरमार्गगा इव प्रामुवन्ति ॥ ३ ॥ मासेभ्यः पितृलोकं पित्रटोकादाकाशमाका- शाचन्द्रमसमेष सोमा राजा तदेवानामन्न तं देवा मक्षयन्ति॥ ४॥ मापतेम्यः पण्माप्तदेवताम्यः पितृखकं पितुटाकादाकाश्माकाशाच्न्द्रमप्ं प्रतिपचन्ते ! को ऽपावित्यत आह-एष इति । एष प्रत्यक्षः सामो राजा ब्राह्मणानाम्‌ । तेदेक्तानाम- नमन्नमूते सोमं देवा इन्द्रादयो मक्षयन्ति सोमभूताः कार्भंणो दवेर्पमुञ्यन्त इति यावत्‌ ॥५॥ तथाच भ्रियमाणानां दक्षिणोत्तरमा्मकथनेन सवत्रवयवषण्माप्तप्रापतिद्वारा मिध मिटि. तानां नेते संवस्सरमभिपरारवन्तीति व्यावृ्तिकथनेन क्रमेण प्रथमतृतीयप्रश्नावुत्तरिताविदानीं ितीयप्रसनस्योत्तरमाह- तस्मिन्यावत्तपातमु षित्वाऽथेतमेवाध्वानं पन- निवतेन्ते यथतमाका्माकाशाद्रायुं वायुमू- त्वा धूमो मवति धूमो मुत्वाऽभ्रं मवाते॥५॥ तस्मिञ्निति। संपतत्यनेनास्माह्छोकादमं छोकमिति संपातः कम्मृहो यावत्प यावत्कर्म्तमूहे तसमश्चन््रपण्डल उपित्वा स्थित्वाऽथ तेतक्षयानन्तरमन्येन कमेतमेव वक्ष्यमाणमष्वानं माग पृनरनिव्तन्ते । कथ--ययति । यथा येन प्रकारेणेतं गतं तथेति । अत्र गमनवदागमनस्याप्यावदयकत्वमिवयेव विव्ितं न तु मार्गक्यमिति मावः | तमेवा- ध्वानमाह-- आकाशमिति । चन्द्रमण्डले देहारम्भकीमुताभिः कमक्षये विछीनामिरद्धिः परितः कम्याकाशं प्रतिपद्यत आकाश्चाद्वायुं वायुर्भूत्वा धूमो धूमस्वमागे न धुम एव धूमो मृत्वाऽत्र मवति ॥ ५ ॥ अभ्रं भूत्वा मेघो मवति मेघो भृत्वा प्रवति त इह व्रीहियवा ओषधिवनस्पतयास्तिलमाषा इति जायन्तेऽतो वे खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति यो रेतः सिथ्चति तद्मूय एष मवति॥ ६ ॥ अभ्रं भृत्वा मेघः सेचनप्मर्थो भवति । मेधो मृत्वा कमी प्रवषति वषधारारूपेण पततीति यावत्‌ । ते क्षीणकमीणोऽश्चायिन इह प्रथिग्यां त्रीहियवा ओषधिवनस्पतयस्िट- माषा इत्येवे्रकारा जायन्ते, आकाशादिवषणान्तेष्विव पृविद्धनातिस्थाकेैः सश्िष्यन्ते नत स्वयमेव त्रीह्यादिस्थावरत्वं लभन्त इति यावत्‌ । अतोऽस्मादवरीह्यादिपछधेषमाव।द्वै खस्विति ११८ नित्यानन्दकुतमिताक्षराव्याख्यासमता- | पश्चमाध्यायस्य- लेदे, दुरनि््रपतरम्‌। अत्रैकस्तकारो सो जेयः । अतिशयेन दुःखेन निष्पत इति दुर्निष्प्रपतरं ुर्निषक्रमणतरम्‌ । कथं योयो हि यः कश्िस्कदाचिदनुशापिप्त छष्टमन्रमत्ति । यः कशचिदतुकाे ज्ञीयोनो रेतः सिश्चति तद्‌ तद्भूय एव तद्धाव एव रेतःसिगाङ्ृतिरेव मवति ॥ तथा चन्द्रमण्डटादवरोहतां त्रीह्यादिपंश्छिष्टानां तत्राऽऽध्याप्तिकप्तनन्धामवेन देहायमावा- व => भ ्विशेषन्ञानामविन वेदनाहीनानां द्राधीयप्ता काठेन देहान्तरारम्भोक्तेः । आकाशादिपनेष. त्यागस्वनतिचिरेणेति गम्यत इति मावः ॥ ९ ॥ तामेव योनिं कर्मविशेषकृतां विरेषरूपामाह- तदय इह रमणीयचरणा अभ्याक्ञो हं यत्ते रमणीयां योनिमापयेरन्ब्रह्यणयोनिं वा क्षतिययोनिं वा वैहययोनिं वाऽथ य इह कपयचरणा अभ्याशो ह यत्ते कपूयां यानि- मापयेरञ्श्वयोनिं वा सूकरयोनिं वा चण्डा- लटयोनिं वा ॥७॥ तदिति । तत्त्र तेषु ब्रीह्यादिषु संश्छिष्टानुश्ायिनां मध्य य इह रोके पूवे रमणीय. चरणाः शोमनाचरणाः पृण्यक्मीणस्ते रेतस्सिग्योगे सति रमणीयामेव पुण्यकमेणामेव योने प्रतिपयेरन्निति यत्तदभ्याश्ो ह कषिप्रम । तमिव योनिं दद्षंयति-बाह्यणय)ःनिं वा क्षचिययोनिं वा वैर्ययोनिं वेति । अथ पुन्यं इह॒ रोके कपूयचरणाः कुत्िता- चरणाः पापकर्मांणस्ते कपुयां कुत्सितां पापयानिमेव रेत्तिग्योगानन्तरमापदयेरानिति यत्तद्‌- म्याशो ह क्षिप्रमेव । तामेव पापतारतम्यक्कां [ योनिं | दरयति-श्धोनि वेत्यादिना ॥७॥ एवं द्ितीयप्रश्षभ्रतिवचनोक्त्या चतुर्थस्याप्य्थासतिवचनमुक्तमपि पुनस्तस्थव सक्षा- तद्‌।इह्‌-- अथेतयोः पथोन कतरेणचन तानीमानि छुद्राण्यसकरदावतीनि भूतानि भवन्ति जाय- स्व॒भ्रियस्वेव्येतत्ततीय< स्थानं तेनास ठोको न संपूयते तस्माज्जुगुप्पेत तदेष भ्टे।कः ॥ < ॥ अथेतयोरिति । अथदाब्दः स्थानान्तरोपक्रमार्थः । एतयोः पथोमध्ये कतरेणचनापि नयन्तीति शेषः । यथोक्तपा पाधनं ज्ञानं वा कर्म वा नारुतिष्ठन्तीति यावत्‌ । तानीमानि द्राण दृशमरकादीनि मृतान्यपतङृद्वारेवारमावतीन्यावतनशीखानि मवन्ति जायस्व श्रिथर १ ख, “म्भोन्तराङ्ाः | के ९१ एकादशः खण्डः | | ११५ एनःपुनरत्रैव जायन्त उत्प्न्ते भ्रियन्ते च । अ, प्रेरयति त्वं पापी जायस्व भ्रिय- सेत्यतजन्तुलक्षणं पूर्वेक्तिपन्यानावपेक््य संतरति तृतीयं स्थानम्‌ । तेन शुद्राणां रोकं प्रत्यागमनेन गतानामपि कर्मिणां पुनरावतेनेन हेतुनाऽपतौ स्वरोको न संपूैते प्रागिमिनं सपण! मवतीत्यथः । एवमुक्तपसारगतिप्रयोजनमाह- तस्मादिति । यस्मादेवमनवषरतं जन्ममरणवेदनाचमवरूपदुरुत्तरसंपतारगतिस्तस्मात्तां जुगुप्सेत बीमस्मेतेत्य्थः । उक्तं पश्चाभि- रिध स्तोति--तदिपि। तत्तस्मिन्पन्चा्िगिचामाहात्म्यलक्षनेऽथं एष छेको मन््रः॥ ८॥ स्तेना हिरण्यस्य सुरां पिबभ्श्च गुरोस्तल्पमा- वसन्बह्यहा चते पतान्त चत्वारः पञ्चम. श्चाऽऽचर\स्तेरिति ॥ ९॥ हिरण्यस्य ब्राह्मणस्वस्य स्तेनो हतो ब्राह्मणः सन्सुरां पिबश्च गुरोस्तस्पं गुरुदारानाव. सन्गच्छन्‌ , ब्रह्महा ब्राह्मणस्य हन्ता चैते चत्वारः पतन्ति तेश्च चतुर्भिः पहाऽऽचरं- यणौमन्यतमेनापि सप्तगे कुवन्पि । इतिशब्दो मन्तरप्तमापि्योतकः ॥ ९ ॥ अथ दह य एतानेवं पश्ा्यीन्वेद्‌ न सह तेर- प्याचरन्पाप्मना लिप्यते श्युद्धः पूतः पुण्य- लका मवति य एव वेद्‌ य एवं वेद्‌ ॥ १०॥ इति पञ्चमाध्यायस्य दृक्मः खण्डः॥ १०॥ अथ पुनर्यः कश्चिद्ध षा एवमुक्तरीव्येतानुक्तान्पम्चार््रन्वेदोपासते स एतोर्महापातकिभिः पहा ऽऽचरन्सङ्ग कुकन्नपि म पाप्मना रिप्यते । अतः शुद्ध एव यस्माप्पूतः पर्चाश्चिदशेनेन पावितोऽतः पण्यरोकः श्रतफलः प्राजापत्यादिलोको यस्य॒ सोऽयं पुण्यलको मवति । कोऽपतावित्यत आह-- य एवमिति । य एवं पञ्चभिः प्रे: परष्टम्थनातं वेद्‌ । द्विरुक्तिः समस्तप्रभरनिर्णयप्रद्शनाथां ॥ १० ॥ इति पन्चमाध्यायस्य क्षमः खण्डः ॥ १०॥ ( अथ पञ्चमाधच्यायस्येकादृश्चः खण्डः । ) दक्षिणेन पथा गच्छतामन्तमावर उक्तस्तदैवानामनं तं देवा भक्षयन्तीति श्ुद्रनन्तुरक्षणा च १२० नित्यानन्वदकूतःताक्षराघ्यास्यासमेता- [ पशचमाध्यायस्य- कष्टा संप्तारगतिरुक्ता तदुमयदोषपाः छरीषणभावप्ताधनां वेश्वानरोपाप्तनां सुखमोषाद्का- रूयायिकापूवेकं विषत्त- ॥ प्राचीनक्ञाल आपमम्यवः सत्ययज्ञः पोलुषिरि- नद्रद्यन्नो मावेया जनः श्ाकराक्ष्यो बुडिल आश्वतराश्विस्ते हेते महाक्ालटा महाभ्रोलियाः समेत्य मामास्सां चक्रः को न आत्मा कि बह्यते ॥ १॥ प्राचीनक्ाल इति । प्राचीनक्षाखो नामत उपमन्थोरपत्यमोपमन्यवः । सप्ययन्ञो नामतः पीलषस्थापत्यं पोट्षिः । इन्द्रयुम्नो नामतो मह्वेरपत्यं माह्छविस्तस्यापत्थं माल. वेयः । जन इति नामतः शर्केराक्षस्यापस्य शार्कराक्ष्यः । बडिरो नामतो ऽश्तरश्चस्यापत्य- माश्चतराधिः । ते हैते पञ्चापि महाशाला महत्यः शाखा गृहा येषां ते तथा महगृ- हस्था महाश्रोत्रिया महान्तः सन्तः श्रोजियाः श्रुताध्यनपतिपननाः समेत्य समय मीमां विचारणां चक्रः कृतवन्त; । कथं को नोऽप्माकमात्मा किं ब्रह्मेति ब्रह्माभिन्नपरत्यगात्मा कं इति ॥ १ ॥ ते ह संपादयांचक्रुरुहालको वे मगवन्तोऽय- मारुणिः संप्रताममाव्मानं वेश्वानरमध्येति तर हन्ताभ्यागच्छमेति त हाभ्याजग्मुः ॥ २॥ एवे मामाप्न्तस्ते निश्वयमलममाना हाऽऽत्मन उपदेष्टारं स्वपाद्याचक्रुः । कथ- मृद्‌ रको ऽयमारुणिः स॒प्रतीममप्मद्भित्रतमात्मान वैश्वानरमध्येति स्मरतीष्यतो हे भगवन्तो वथं तुदा हन्तेदानीमम्बागच्छामेति स्मन्ताद्धावेन गच्छापरत्येवं निश्ित्य तमुह[ख्क- मम्याजग्सुगेतवन्तः ॥ २ ॥ सदह संपादयांचकार प्रक्ष्यन्ति मामिमे महा काला महाभ्रोचियास्तेभ्यां न सवमिव प्रति- पत्स्ये हन्ताहमन्यमभ्यनुक्ञासरानाति ॥३॥ तदागमने वुदूध्वा स्त आरुणे: प्तपाद्यां नकार्‌ । कथामिमे प्राचनशाल्प्रसतयो महा. शाला महाश्रोचिया मां वेश्वानरात्मानं प्रक्ष्यन्ति प्रश्न करिष्यन्ति तत्पृष्ट॒चाहं न तेभ्यः सवेमिव पतैमेव प्रतिपत्स्य प्रतिवचनं वक्त नोत्सह | अतो हन्तेदानीमहुमेषामन्यमुषदे्ट- रममभ्यनुद्ाप्तानि वक्ष्यामीति ॥ ६ ॥ तान्होवाचाश्वपतिर्धे मगवन्तोऽयं केकेयः संप्र तीममात्मान वैश्वानरमध्येति त हन्ताभ्याग- च्छामेति त* हाभ्याजग्मुः ॥ ४॥ ११ एकादशः शण्डः ] छान्दोग्योपनिषत्‌ । १९१ एबं सपाध तान्प्रति होदाख्क उवाच । किं हे मगवन्तोऽयमश्वपतिनामतः केकयस्या- पस्य केकेयः सप्रतीममात्मानं देश्वानरमध्पेति स्मरत्यती व्य त प्रति ₹हन्तेदानीमम्यागच्छ. माम्युपगच्छामेत्यवमुक्त्वा तमश्वपतिं प्रति तेऽम्याजगमुरम्युपजगमुः ॥ ४ ॥ तेभ्यो ह प्राप्तेभ्यः प्रथगह्‌।णि कारयांचकार सह्‌ प्रातः संजिहान उवाचन मे स्तनो जन- पदे न कदयां न मद्यपो नानाहिताथिनवि- दान्न स्वैरी स्वैरिणी कुतो यक्ष्यमाणो वै मग वन्तोऽहमास्मि यावदेकेकस्मा कतिजं धनं दास्यामि तावद्धगवबद्धसो दास्यामि वसन्तु मगवन्त इति ॥ ५ ॥ तेभ्यो ह प्रापेम्योऽधपतिः पएृथक्ए्गहाण्य्णाने परोहितादिभिः कारयांधफार कारित ‹ बान्‌ । स राजा परेयुः सनिहानः शयनं त्यजन्प्रातःकाड इद्‌ धनं मत्तो गहाण( हीते ). त्यवाच । प्रत्याख्यातस्तदभिप्रायानभिज्ञे आत्मनः स इन्द्रवृत्ततां प्रातिपिपादयिषन्नाह- नम इति। मे मम जनपदे देशे न स्तेनः परस्वहतां न कदर्योऽदाता सति विभवेन भद्यपो द्विजोत्तमः सन्नानाहिताभेः शतगुः । नाविद्वानधिकारानरूपं विद्याविवर्जितः। न स्वैरी परदारेषु गन्ता । अतः स्वैरिणी दुष्टचारिणी कुतः । धनाखत्वनिभित्तं वा प्रत्याख्यानं मवि. ष्यतीति मत्वाऽऽह- यक्ष्यमाण इति । रे"मगवन्तो ऽहं यक्ष्यमाणो यागं करिष्यमा- णोऽस्मि यावच्छास्त्रोक्तं धनमेषेकस्मा ऋालिने दास्यामि तावद्धनं प्रत्येकं मगवद्म्यो दास्यामि ब्तन्तु भगवन्त इति ॥ ९॥ ते होचयनं हेवाथन पुरुषश्चरेत्तर हैव वदे- दात्मानमेवेमं वैश्वानर संप्रत्यध्येषि तमेव नो बहौति ॥ ६ ॥ एवमुक्तास्ते ह राजानं प्रति स्वाभिपरायमूनचः, प) येन रेवारयेन प्रयोजनेन पृक्षो यं प्रति चरेद्रच्छेत्तं हेवाय प्रये जनं वदेत्त चाऽऽत्मानं वेशानरं प्मत्यध्येषि' स्मरामि अतस्तमे. वाऽऽत्मानं वेश्वानरं नोऽस्मम्य घ्रहि कथय ॥ ६ ॥ तान्होषाख प्रातर्बः प्रतिवक्ता्स्मातिते ह १ ख, शि सम्यग्जानामि । 9१§ १२९ त्यानन्द्‌कतमिताक्षराव्याख्यासमेता-~ [ पन्धमाध्यायस्य- समित्पाणयः पूर्वाह्न प्रतिषक्रमिरे तान्हानुष- थवेतदूवाच ॥५७॥ इति पश्चमाध्यायस्येकावृकः खण्डः ॥ १९॥ [~ तदर्थिनो वयं न धनार्भिन इटेवमुक्तोऽचुपसन्नाय न वक्तन्यमित्यमिप्राय- स्तानुदालकपरमतीन्होवाच किं प्रातःकाले वो अुष्मम्यमहं प्रतिवक्ता प्रतयुत्तरदाताऽस्मी प्यक्ता स्तेह राज्ञोऽभिप्रायज्ञाः समित्पाणयः समिद्धारहस्ताः परदुः पृवाह्नं राजन प्रातिच- करमिर्‌ गतवन्तः । राजा च तातुपगतान्नष्यणजातिशरेष्ठत्वादनुपनीयेवोपनयनं न्ण्गोर्ति* पतनमकारयितयेवेतद्र्ष्यमाणं वेश्वानरस्मज्ञानमुषाचत्यथः ॥ ७ ॥ इति पश्माध्यायस्येकादश्तः खण्डः ॥ ११ ॥ अथ परश्चमाध्यायस्य इादशः खण्डः । [2 िद्यपदेष्टकामो राजा तान्म्त्येकं एच्छति- आपमन्यव क त्वमात्मानमुपास्स हति िवमे- व मगधो राजन्निति होवापेष वै सुतेजा आ- त्मा वैश्वानरो यं त्वभात्मानमुपास्से तस्मात्तव सत प्रसुतमासत कुले दृश्यते ॥ १॥ ओषपमन्यवेति। हे ओपमन्यव त्व कमात्मानं वैश्वानरमहभुषास्स इत्येवं पृष्टो दिवमेव दुोकमेव वैश्वानरमहमुपपे हे मगवः पूज वन्र्‌ः जन्नित्थपमन्यवे होवाच । इत्येव शिप्योपन्य- स्तविदययाया विषय ब फटे चाऽऽह-एष इति । एष वे सतेना: शो भनतेजा वैश्वानर आत्माऽऽ त्मनो ऽवयवभृतत्वाधं त्वं ुेकात्मकमुपास्पे । तस्मात्पुतेनेवेधानरोपाप्तनात्तव कुक एकाहा- दावभिष्टोमे सतं कण्डितं कताद्रन्यमहीने च प्रमृत पत्रे वाऽऽपुतं दश्यते ॥ ९ ॥ अत्स्यन्नं परयसि पिवमच्यन्नं परयति पियं मवत्यस्य बह्मवचसं कुले य एतमेवमात्मानं बेश्वानरमुपास्ते मूध। त्वेष आत्मन इति ह।वाच मूधां ते उपपतिष्यद्यन्मां नाऽऽग- भष्य इति ॥ २॥ इति पञ्चमाध्यायस्य द्वादशः खण्डः ॥ १२॥ १६३ ्रयादश्ः खण्डः] छान्दोग्योपनिषत्‌ । १२३ अरि मक्षपिभ्यस्यन्नं दाप्ता्चिः सम्मियं पत्रादीश्च पयि । न केव प्राचान- ्ाटसथवेतत्फलं कि त्वन्यस्याप्युपापतकस्येत्याह--अत्स्यत्नमित्युक्ताय स्पष्टाथम्‌ । यथोक्त- ज्ञानदेव कृतकृत्यत्वराङ्कं वारयति- मधा वि ति । एष तु धरोकाख्याप्मनो वैश्वानरस्य र्भा न स्मस्तोऽतोऽस्य प्तमस्तबुद्धथोपासनान्मूरघा ते तव विप्रीतप्राहिगो ग्यपतिष्वदिपति- तम(ताऽमपिष्रधदि मां प्रति नाऽऽगाभष्यो नाऽऽगतीऽमपिष्य इत्यथः ॥ २ ॥ इति पञ्यमाध्य यस्य £ दक्ष खण्डः ॥ ९२ ॥ | अथ पच्चम'घ्यायस्य जयदाः खण्डः । कि 9 अथ होवाच सत्ययज्ञं पोलृषिं प्राचीनयोग्य क त्वमालव्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति होवाचेष वे विश्वरूप आता वेश्वानरो यं व्वमात्ानमुपास्से तस्मात्तव बहु विश्वरूपं कुले श्यते ॥ १ ॥ अथानन्तरं सत्ययन्ञस्थैव प्राचीनयोग्येति नामान्तरेण संबोधनम्‌ । आदित्यस्य विश्वरूपत्वं सर्वरूपत्वात्तस्मादादित्यापाप्तनात्तव कखे बहु विश्वरूपं नानारूपं भोमोपकरणं द्यते ॥ १ ॥ प्रवत्तोऽश्वतरारथो दासा निष्को ऽस्स्यन्न परय- सि प्रियमस्यन्नं पश्यति प्रेय मवत्यस्य. बह्म- वर्चसंकुले य एतमेवमात्मानं वेभ्वानरमुपास्ते चक्षुषेतदात्मन इति होवाचान्धोऽमदिष्यो यन्मां नाऽऽमिष्य इति ॥ २॥ इति पञ्चमाध्यायस्य चयोदृशः खण्डः ॥ १३ ॥ किंच स्वामनु प्रवृत्तोऽशतरीम्यां युक्तो रथोऽश्वतरीरथो दाप्तीनिष्को दाप्तीभियुक्तो निष्को हारो दापीनिष्कः । च्ुस्त्वेतदात्मनो वैधानरस्य य एतदादित्यस्तस्य समस्तन- ह्मरृष्टधोपासनादन्धोऽमविष्याद्त्या चन्यत्समानम्‌ ॥ २ ॥ इति पन्चमाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ १ख. र्धा संपूर्णो न भवति अतोऽस्य। २ ख. “तिप्राप्तोन स्या ई. । १२४ नित्यानन्दकृतमिताक्षराव्याख्यासमेता- [ पञ्चमाध्यायस्य । ( अथ परक्चमाध्यायस्य चतुद्शः खण्डः । ) अथ होवाचेन्द्रय॒न्नं माहवेयं वैयाघ्रपद्य कं स्वमात्मानमुपास्स इति वायुमेव मगवो'राज- शिति होवाचेष वै पथग्वत्मात्मा वेश्वानरो यं॑त्वमात्मानमुपास्से तस्माच्वां प्रथग्वलय आयन्ति परधय्मथभ्रेणयोऽनुयन्ति॥ १५ अत्स्यन्नं पश्यसि प्रियमत्यन्नं परयति भियं भवत्यस्य बह्मवचसं कुले य एतमेवमा- त्मानं वैश्वानरमपास्ते प्राणस्त्वेष आत्मनं इति होवाच प्राणस्त उदक्रमिष्यद्यन्मां नाऽऽ गमिष्य इति॥ २॥ इति पश्चमाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ इन्द्रयु्नस्यैव व्यापदो गोत्रापलत्वादेयाघपदयेति संबोधनम्‌ । पएथङ्नानाविधानि वत्मानि यस्य स्त॒ एवाऽऽत्मा स्वमविो यस्य वायोः स्त पएयग्वत्मात्मा तदुपाप्ननात््ां पृथङ्‌- नानादिका नर्यो वचखान्नादिरुक्षणा आयन्त्यागच्छन्ति परथङ्नानारथश्नेणयो रथपङ्कयोऽ- ाुयन्त्यतुगच्छन्ति प्राणस्स्वेष वायुरात्मनो वैश्वानरस्य न सपूर्णः । प्राण उद्क्रमिभ्यदु- त्कान्तोऽमविभ्यत्‌ । समानमन्यत्‌ ॥ १ ॥ २॥ इति पञ्चमाध्यायस्य चतुदेश्षः खण्डः ॥ १४ ॥ (नवकः ( अथ्‌ पञ्चमाध्यायस्य पञ्चदृक्षः खण्डः ) अथ होवाच जन ज्ञाकराक्ष्य क त्वमात्मान मपास्स इत्याका्मेव मगवो राजन्निति होवा- चेष वे बहुल आत्मा वैश्वानरो ये त्वमालसा- नमुपास्से तस्माच्वं बहुलोऽसि प्रजया च धनेन च ॥ १॥ अत्स्यन्नं पश्यसि प्रियमच्यन्न पश्यति पपियं मवत्यस्य ब्रह्मवर्चसं दले य एतमेवमातसान १६ षाडशः खण्डः ] छान्दोग्योपनिषत्‌ । १२५ वैश्वानरमुपास्ते संदेहस्त्वेष आत्मन इति हो- वाच संदेहस्ते व्यशीयद्यन्मां नाऽऽगमिष्य इति ॥ २१ इति पञ्चमाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ बहर आकाशस्य सर्वगतत्वात्‌ । फलोक्तेः स्पष्टार्था । एष त्वाकाशो वेधानरात्मनः सेदेहो देहमध्यमागः सदेहः सदिद्यत उपचीयत इति सदेहः शरीरं ते व्यशीर्यद्विशि- णमभविष्यत्‌ ॥ १ ॥ २ ॥ इति पञ्चमाध्यायस्य पञ्चदशः खण्डः ॥ ३ ॥ ( अथ पञ्चमाध्यायस्य षोडराः खण्डः; । ) अथ होवाच वुडिलमाश्वतराश्वि वेयाघपय कं त्वमात्मानमुपस्स इत्यप एव मगवा राजन्निति होवाचेष वे रयिरात्मा वेभ्वानरों यं त्वमालमा- नमुपास्से तस्माच्च रयिमान्पु्टिमानसि ॥१॥ अत्स्यन्नं परयासे प्रियमत्त्यन्नं पश्यति परियं मवत्यस्य बह्यवचसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते बास्तस्त्वेष आत्मन इति होवाच बस्तिस्ते व्यभत्स्यद्यन्मां नाऽऽग- मिष्य इति + २॥ इति पञ्चमाध्यायस्य षाडशः खण्डः ॥ १६ ॥ इभ्य छलस्य €= १) एष वाऽन्रपो वेश्वानराप्मा रभधंनमद्धया ऽननद्भरा तद्धतुत्वात्‌ । एष त्वल्टक्षणा केश्वान रात्मनो वास्तिनामेरघस्वादखानपदरामेधानाट्मनकच्छिद्रं मुजमाजनं बह्तिरूच्यते । बससत त॒व ग्यमेत्स्यद्धिनोऽमविष्यत्‌ ॥ १ २॥ इति प्श्चमाध्यायस्य षोडशः खण्डः ॥ ९६ ॥ ( अथ पञ्चमाध्यायस्य सप्तदशः खण्डः ) अथ होवाचोहाठकमारुणिं गोतम कं त्वमा- त्मानमुपास्स इति प्रथिवीमेव मगवां राज १२६ नित्यानन्दङ्कतमिताक्षराग्याख्यासमेता- [ पञ्चमाध्यायस्य- न्निति होवाचेष वे प्रतिष्ठाऽऽ्ा वैश्वानरो यं त्वमात्मानमुषास्से तस्मात्वं प्रतिष्ठितोऽसि प्रजया च पश्युमिशध्च॥ १॥ अत्स्यन्नं परयसि परियमच्यन्नं पश्यति भियं मवत्यस्य बह्मवचेसं कुटे य एतमवमालानं वैश्वानरमुपास्ते पादौ त्वेतावात्मन इति होवाच पाकी ते व्यम्लास्येतां यन्मां नाऽ< गमिष्य इति ॥ २॥ इति पश्चमाध्यायस्य सप्तदशः खण्डः ॥ १७॥ पादौ त्वेतो पृथिवीरुक्षणे वेश्वानरंत्मा न पपूर्णस्ते तव पादो व्यम्टास्मेतां विम्डानो रिथिढीमृतावमविष्यतामित्यथः ॥ १॥ २॥ इति पश्चमाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ ( अथ पश्चमाध्यायस्याष्टाद्‌डाः खण्डः । ) "~~~, तेषां सामस्त्येन वैश्वानरविधां वक्तकामस्तदीयमिथ्यात्मानमठ्वद्‌ति -- तान्होवाचैते वे खल्‌ ययं पथगियेममात्मानं वैश्वानरं विद्रा *सोऽक्नमत्थ यस्तेतमेवं प्रादे दामात्रममिविमानमात्मानं वेभ्वानरमुपास्ते स सर्वेषु ठोकेषु स्वेषु मतेषु सर्वष्वात्मस्व- स्ममत्ति॥ १॥ तान्‌ होवाचेति । तान््ाष्यणान्प्रति राजोवाच । कि वै खलति तेषां मिथ्यान्ञानत्वप्रतिद्धिस्मरणार्थो । एते युयमपथक्सन्तामिपं देश्वानरं पृथागिव पृथगेव विद्ापो ज्ञानवन्तोऽन्नमत्य भक्षययेस्य्थः | अथ प्रधानविद्यामुपद्िति-यस्त्वेतमिति ॥ यस्तं स्वीत्मकमेवं यथोक्तयुमुा दिविरिष्टं ्रदिशमातरं प्रदरे मूर्धा दिभिरध्यातम भ्रल्गात्म- तया मीयते ज्ञायत इति प्रदेशमा्र्तं प्रादेशमात्रममिविमानं प्रत्यगत्मतया सर्वैः प्रागिभि- रमिविमीयतेऽहमिति ज्ञायत इत्यमिविमानमात्मानं वैश्वानर सवोत्मकत्वात्‌ । किधश्चापतो नरश्च पर्वकारणत्वेन विश्वषां वाऽयं नरः प्वे्रप्वात्‌ । विश्वे वा नरा नियम्या यस्याप्ती १ ख. ररात्मनो न। २ ख, °भिरन्तरत्म“ । २ क, “भिमाय १९ एकेना खण्डः ] छान्दोग्योष निषत्‌ । १२७ विश्वानरः; रिश्वानर्‌ एव वैशानरोऽत्र प्रत्यग््रह्मैव । को न आत्मा करं बदवत्युपक्रमानु रोधात्‌ । तं वेशानरं प्रत्यग््रह्मोषास्ते स उपासकः स्वेषु दुटोकादिषु सवेषु मृतेषु चराच- रेषु रपर्वष्वात्मस्वाप्मतया व्यपदिर्यमानेषु देहेन्दियादिष्वन्नमत्ति सवा सेव सन्‌ ॥ १ ॥ कुत्‌ इत्यतो हेष्वथमुपसनाप्रकारविध्यं चोक्तमनुवदति- तस्य ह वा एतस्याऽऽत्मनो वैश्वानरस्य मर्धव सुतेजाश्चक्षुविश्वरूपः प्राणः पुथग्वरत्मासा संदेहा बहटा बस्तिरेव रयिः प्रथिव्येव पादा. वुर एव वेदिलांमानि बर्हिहंद्यं गार्हपत्यो मनो ऽन्वाहायपचन आस्यमाहवनीयः ॥ २॥ इति पश्चमाध्यायस्याष्टाद्श्ः खण्डः ॥ १८॥ तस्येति । तस्य इ यै प्रकृतस्थेवैतस्याऽऽत्मनो वैश्वानरस्य मूर्थैव सुतेना इत्याशुक्ता- थ॑म्‌ । प्रधानविदामुक्त्वा तदङ्घविधां म्‌भिकापुवेकमाह-उर इति । एतस्य वैश्वानरस्य भ।क्तरुर्‌ एव वेदिः समानाकारत्वात्‌ । वदिः स्थण्डिमश्निहोत्रानङ्गस्वाद्शपूर्णमापताङ्गा हि सा । लोमानि बरि्ेद्यामिवात्राऽऽस्तीणत्वात्‌ । हृदयं गाहेपत्योऽभिरभिप्तमः प्रणयनहेतु- स्वसामान्यात्‌ । मनोऽन्वाहायभ्चनो दक्षिणानि १चनहेतुत्वप्तामान्यात्‌ । आस्यं मुखमाहव. नीयो ऽभिरिति चिन्तयेत्‌ । अन्नस्य हूथमानत्वप्तामान्यादिलयथः ॥ २ ॥ इति पञ्चमाध्यायस्याष्टादशः खण्डः ॥ १८ ॥ न, (न ( अथ पर्चमाध्यायस्येकोनविंशः खण्डः । ) तयद्धक्तं प्रथममागच्छेत्द्धोमायस सयां प्रथमामाहुतिं ज॒हयात्तां ज॒हूयास्राणाय स्वा- हति प्राणस्तुप्याति॥ १॥ तत्त्नो क्तन्यायेनाञनिहोत्रे सपादिते सति भोजनकाले प्रथमं यद्धक्तमोदनादि मोञ्यमा- गच्छेचद्धोमीयं हतव्यद्रन्यमिति चिन्तयत्‌ । आहूतिप्ताधनत्वप्तामान्यात्‌ । प्त मोक्ता यां परथमामाहूतिं जुहूयात्तामाहूतिं प्राणाय स्वाहेति मन्त्रेण मुखे जुहुयात्‌ । होमफठ्माद-- प्राण इति । तेनाऽऽटूतिपरक्षेपेण प्राणस्तृप्यतीत्याद सनोषम्‌ ॥ १ ॥ प्राणे तुभ्यति चक्षुस्तृप्यति चक्षुषि तुष्यत्या- दित्यस्त्प्यत्या दित्ये त्रप्पति चैस्तृप्यति दिवि १२८ नित्यानन्दकरतामेताक्षराव्याख्यासमेता- [ पश्चमाध्यायस्य ~ तुष्यन्त्यां यक्किच दयोश्वाऽऽदिप्यश्चाधितिष्ठत- स्तत्तृप्यति तस्यानु त्॒षिं तप्यति प्रजया प्चु- मिरन्नायेन तेजसा बह्मवचसेनति ॥ २॥ इति पञ्चमाध्यायस्थैकोनविशः खण्डः ॥ १९॥ दिवि तृप्यन्त्यां प्त्यां यत्किचित्प्राणिनातं दयोश्चाऽऽदिव्यश्याधितिष्ठतोऽषिष्ठाय वक्ी- कृत्य स्थितो तदपि स्वै तृप्यति । उपाप्तनफलमाह-- तस्ये तिं । तस्थ सर्वस्य त॒ तिमत मूञ्ञानस्तृप्यतीति तु प्रत्यक्षम्‌ । किच प्रजया पहुभिरन्नं च तदाद्यं चान्नाद्यं तेन तेनप्ता तद्रतदीप्त्या बरह्मवचपेन स्वाध्यायोत्येन तेनपोपाप्तकस्तुप्यतीत्यथः ॥ २ ॥ इति पञ्चमाध्यायस्येकेनविंशः खण्डः ॥ १९ ॥ ( अथ पञ्चमाध्यायस्य विंशः खण्डः ) अथ यां द्वितीयां ज॒हयात्तां जुहयाद्यानाय स्वाहेति व्यानस्तृप्यति ॥ १ ॥ व्याने तप्यति भोत्रं तप्यति भरोत्रे तप्यति चन्द्रमास्तप्यति चन्द्रमसि तप्यति दिक्स्न- प्यन्ति दिष्षुतप्यन्तीषु यक्किच दिशश्च चन्द्र माश्चाघतिष्ठन्ति तत्तृप्यति तस्यनु त्रिं त॒प्याते प्रजया पञ्चमिरन्नादयेन तेजसा बह्यव- चसेने ति ॥ २॥ इति पञ्चमाध्यायस्य विंशः खण्डः ॥ २०॥ अथयां द्वितीयम्‌ ॥१॥२॥ इति पञ्चमाध्यायस्य विशः खण्डः ॥ २० ॥ ( अथ पच्चमाध्यायस्येकविंशः खण्डः । ) अथ यां तृतीयां जुहुयात्तां जहूयादपानाय स्वाहेत्यपानस्तृप्यति ॥ १ ॥ अपाने तृप्यति क्त्प्यति वाचे त्प्यन्त्याम- भिस्त्रण्यस्यग्मो तप्यति प्रथिवी तुष्यति पथिव्यां तुध्यन्त्यां यत्किंच प्रथिवा चाभ्चिश्वा- यितिष्ठतस्तन्तृप्यति तस्यानु तुषं तुष्यति प्रजया पष्युमिरक्नायेन तेजसा बह्मवभ- नेति ॥ २ ॥ इतिं पञ्चमाध्यायस्येकविंशः खण्डः ॥.२१॥ [ए नि सथ यां तृतीयाम्‌ ॥९॥२॥ इति पश्वमाध्यायस्यक।वदहाः खण्डः ।॥ २१ ॥ ( अथ पचमाध्यायस्य दार्जिडाः रण्डः ॥ २२॥ अथ यां बली जुहुयात्तां ज्ञहयास्समानाय स्वाहेति समनस्तप्यति॥ १॥ समने तप्यति मनस्तृप्यति मनसि तप्यति पर्जन्यस्तप्याति पजन्ये तप्यति विद्यचुप्याति विद्युति तुप्यन्त्यां यक्किच विद्युच पजन्यश्चा- धितिष्ठतस्तत्तप्यति तस्यानु तपिं तृप्यति पज या पद्युमिरन्नायेन तेजसा बह्मवचसनेति॥२॥ इति पञ्चमाध्यायस्य प्वादिः खण्डः ॥ २२॥ अथ यां चतुर्थम्‌ ॥ १ ।२॥ इति पन्न्वमाध्यायस्य द्वार्विश्ः खण्डः ॥ २२॥ विव्यास भ क ( भथ पञ्चमाध्यायस्य जयावरः शण्डः ) अथ यां पञ्चमा जुहुवात्तां जुहुयादुदानाय स्वहेव्युकानस्त्रप्यति॥ १॥ 8 १३० नित्यानन्वुकृतामताक्षराव्याख्यासमता- | ्माच्वायः | उदाने तुष्यति सवक्तरप्यति त्वांखे तृप्यन्त्यां वायुस्तृप्यति वाया तृप्यत्याकाङ्षस्तृप्यत्या- काशे तप्यति यक्किच वायुश्चाऽऽकाशश्चा्भि- तिष्ठतस्तक्तुप्वति तस्यानु तुतं तृप्यति प्रजया पश्चुमरन्नायेन तेजसा बह्यवच॑समेति ॥ २॥ इति पञ्चमाध्यायस्य त्रयाविश्ः खण्डः ॥ २३॥ [1 अथ यां पएश्चमीमित्यादि पतमानम्‌॥ \,॥>२॥ इति पठ वमाध्यायस्य त्रयोविंशः खेण्टः ॥ २६ ॥ ( अथ पञ्चमाध्यायस्य चतुर्विरः खण्डः } ) . . . हि ~ सय इदमाविद्वानयिहोचं जष्ोति यथाजङ्गारा- नोद्य मस्मानि जहूुयात्ताहक्तर्स्यात्‌ ॥ १ ॥ परपिद्धाभिहोत्रनिन्दाद्वारा वैश्वानरविदो यपेोक्तमभिरोत्रं सतोति-स थ इति) प॒ यः कथ्थिदिदं केधानरद््शनमविद्रान्तनेयमिकमश्िरोत्रं जुहाति यथाऽङ्गारानाहुति- म्रतेपयोग्यानगो्य क्त्वा मस्मनि जुहूयात्तादक्तत्तल्यं तदभिहोत्रं स्यत्‌ ॥ १ ॥ अथ य एतदेवं विद्ानथिहाच्रं जहीति तस्य सवषु लोकेषु स्वेषु भूतेषु सर्वैष्वात्मघु हूतं मवति ॥२॥ किंचाथ य एतदवशचानरदर्शनमेवमुक्तरीत्या विद्वान्संपादितमभिरोश्रं अहेति तस्य वेश्वानराप्मविज्ञानवतः सर्वेषु रेकेष्वित्याद्॒क्तार्थम्‌ ॥ २ ॥ तद्ययेषीकातटमग्रो प्रोतं प्रहूयेतेव £ हास्य सवं पाप्मानः प्रहूथन्ते य एतदेवं विद्वान. हों जहाति ॥३॥ किंच तत्तत्र वेश्वानरविद्यामाहार्म्पे दष्टन्तो यथा रोके इषीकाया मृञ्ञामभ्यवर्तिना- रस्य तूल्मप्रमत्नो प्रोतं प्रप प्रद पेत प्रदहयतेवमेव हास्य विदुषः स्वे पाप्मानो धर्मा. धम।स्याः प्रदूयन्ते दद्यरन्‌ । किच य एवमुक्तरीप्याऽभिहेत्रं जुहोति मुङ्क्ते ॥ ६ ॥ १ प्रथमः खण्डः ] छान्दोग्योपनिषत्‌ । १६१ तस्मादु हेव बियद्यपि बण्डालायो च्छिषटं प्रय- स्छेदात्भनि हेवास्य तद्ृश्वानरे हूत> स्यादिति तदेष श्लोकः ॥ ४॥ तस्मदेबाभिरोश्रमोजनादुवशितमु ह प्त एवविद्धयधपि चण्डाटायोच्छिष्ट दद्यात्तथा प्यस्योपाप्तकस्याऽऽप्मनि ह चव चण्डाख्देहस्थे श्वा एतदन्नं हृतं स्यात्‌ । एवमव विधा- सतुत्यये सांपादिकमाभिहेोघ्रं स्तोति- तदि ति । तत्तसिमनन्निहोध्रस्तुतिरुक्षणेऽथं एष -छोको मन्त्रोऽपि मवति ॥ ४॥ यथेह कुषित षाला मातरं पयुपासत एष सवाणि भूतान्ययिहोव्रमुपासत हत्यथिहाचमु- पासत इति ॥ ५॥ इति पञ्चमाध्यायस्य वतुविशः खण्डः ॥ २४ ॥ इति च्छान्धोग्यापनिषदि पञ्चमोऽध्यायः समाप्तः ॥ ५ ॥ यथेह क्षुधिता बुमु्तिता बारा मातरं परयुपापतते कदा नो माताऽननं परिविवेष्टी येवं सर्वाणि भृतान्यन्षादान्येवंविदोऽश्िहात्रं मोजनमुपाप्तते । कदा त्वतो भक्षयतीति \ सवेविद्धोजनस्य सर्बनगसिहेतुप्वात्‌ । ्िरुक्तिरधष्यायपरिप्माप्त्यथां ॥ ९ ॥ मुख्य प्राणं य(पोथाऽग्जीनपि गृहपतयः शश्च कित्वा गृह्याः स्वाचा्यर्ये च वेश्वानरमखिनगन्मू्तिमास्मन्युपास्य । काय ब्रह्माऽऽर्चिषान्ता यदि मलनिरता धृमतश्न्द्रमाप्य मृष्यते यस्पदाज्ञा ननिमरणसुजाएतं मनेन्मे नृसिंहम्‌ ॥ इति श्रीमषरमहंप्तपरिवाजकाचायश्र पुरुषेत्तमाश्रमपृज्यपादरि"्यनित्यानन्द्‌ श्रमविरचितायां छान्दोग्यन्याष्याय। मिताक्षरायां पन्चमोऽध्यायः समाप्तः ॥ ^ ॥ ( अथ षष्ठाध्यायस्य प्रथमः खण्डः । ) दैतीयाध्याये पव ससिदं ब्रह्म तजखानिति [ छा०३।१४। १] जगतो ब्रह्मननिटयस्थितित्वमुक्तं तत्ाषपितुमन्यवहिते वेकतिन्बरह्मविदि मुक्ते सवै नगत्तप्य- १ ख. स्यालाधमंनिमितााति वेयमिव स्ता० । २ ख. ङिच अथ य एतदैश्वानरनदरश- नमेषमुक्तरीत्या िती ( बत्ती ) त्युक्तं तश्चा“ । १ । १) १९२ नित्यानन्दकृत मिताक्षिराव्याख्यासमेता-~ ` [ षषठाप्यायस्य~- तीस्युक्तं तच्चा ऽऽप्मन एकत्वे सस्येवोपपद्यत इतीदमपि च साधये षष्ठोऽध्यायः प्रवते तत्र पिन्रुपदेष्टत्वेन विद्यायाः स्ारिषठत्वच्योतनाथमारूयायिकामारचयति-- . हरिः 32 । | भ्वेतकेतुह1ऽऽरुणेयं अस त ह पितोषाय भ्वेतकेतो वस बह्मघर्यनवे सोम्यास्मत्ञुटठी- नो ऽननूच्य बह्मबन्धुरिव मवतीति।॥?१॥ श्वेतकेतुरिति ॥ शेतकेतुनामतोऽरुणस्यापत्यमारुणिस्तस्यापत्यमारुगेय मपि बमष | तं पुत्रे ह पिताऽऽरुणिर्वाच । किं हे श्ेतकेता गुं प्रति गत्वा ब्रह्मच वस्ता ध्ययनाथंमित्य्थः । एतदूमयं मा भृदित्यत भाह-- न चा इति । हे सोम्यास्मत्कुटी- नोऽननृच्यानधीप्य ब्रह्मन्धुरिव ब्रा्षणो मम बन्धुरिति व्यपदिशति न स्वयं ब्राक्षणवृत्त- सतद्रल वे नेव भृक्तमिति ॥ ९ ॥ सह द्ावुक्षवेषं उपेत्य चतुर्विश्शतिवषंः सवा न्वेषानधीत्य महामना अनूचानमानी स्तन्ध एयाय त ह पितोवाच श्वेतकेता यज्ञ सोभ्ये- ठृ महामना अनूचानमानी स्तन्धोऽस्य॒त तमादे- कामप्रक्ष्यः ॥ २॥ एवं पित्रोक्तः स पुप्रो द्वादशवषः सन्नाचाय॑सुपेष्य गस्वा यावश्वतुर्विशतिवर्षो बम्‌व तावस्सवान्वेदान्पाङ्गानधीत्य महामना महद्गम्मीरं मनो यस्येति महामनाः स्व व्येष्ठोऽहमिति मन्यमानो ऽनृचानमदुवचनपमथमात्मानं मन्यत इत्यनूचानमानी स्तन्धोऽप्र- णतस्वमाव एयाय स्वगहान्प्रत्यागत इत्यथः । तमेव॑मूतं पुत्र दृष्ट्वा ह पितोवाच । किं हे शेतकेतो चु गितक कस्त उपाध्यायादतिश्षयः प्राप्तः । यदेनातिकश्षयेन हे सोम्य त्वमनूचानमानीतीदं कृरानयुरूपं यथा स्यत्तया स्तृम्धोऽप्ि । उतापि तमादेशमुपदेश ब्रह्मरक्षणमप्राक्षयः पृष्टवान ॥ २॥ येनाश्रत५ श्रुतं मवत्यमतं मतमविज्ञातं विज्ञात- मिति कथ तु मगवः स आदेशा मव- ताति ॥ ३॥ येनाऽऽदेशेन श्रतेनान्यदश्रुतमपि श्रुतं मवति भमतमतर्विंतं मतं भवति अविज्ञातमनिश्चित विज्ञातं भवतीति । एतदद्धतं श्रत्वा एच्छति- कथमिति । कथं तु केन प्रकारेणहे भगवः सत अदेश्चो मवतीति ॥ ३ ॥ १ प्रथमः खण्डः छान्दोग्योपनिषत्‌ । १३३ इत्युक्तः पिताऽनेकदशन्तपरःसरमुष्देरति- यथा सोम्येकेन मप्पिण्डेन सवं मन्मयं विज्ञा- ५स्याद्राचाऽऽरम्मणं विकारो नामघेयं बृत्ति केत्येव सत्यम्‌ ॥ ४ ॥ यथेति । यथा ढोके हे सोम्यैकेन मृत्पिण्डेन कारणभूतेन विज्ञातेन स्तवै खन्मयं मद्धिकारनातं षटादि विज्ञातं स्थात्कार्यस्य कारणानन्यतवादित्थर्थः । कथं तरिं कायै- कारणमेदप्रपिद्धिश्यत- आह वाचेति । वाचाऽऽरम्यत इति वाचारम्भणं बागाट- म्बनं विकार्‌ उच्यते परं न परमार्थतो वस्त्वस्ति । यतो नामिव नायघेयं नाममात्रं नार्थो रतीत्यधः । तर्हि किमस्तीष्यत आह--म॒ान्तिकेति । मृत्तिकेत्येव मृत्तिकेव तु सत्य वस्तुषु व्यावतैमनेष्बनुस्युतत्वात्‌ ॥ ४ ॥ यथा सोम्येकेन लोहमणिना सवं लोहमयं विज्ञातर्स्याटाषाऽऽरम्मणं विकारानाम- धेयं रोहमिरस्येव सत्यम्‌ ।॥ ५॥ तथा यथा पेम्पैकेन रोहमणिना स्व्णपिण्डेन पं डोहमयं कटकादि विज्ञात स्यात्‌ । समानमन्यत्‌ ॥ ९ ॥ यथा सोम्येकेन नखनिकरून्तनेन सव काष्ण। यसं विज्ञात स्यद्वाचाऽऽरम्मणं विकारो नामयेयं कृष्णायस मिस्थेव सत्यमेवर्सोम्यस आदेशो मवताति॥ & ॥ तथा यथा सोम्धेकेनोपराक्षितेन कष्णायप्तपिण्डेन स्वं काष्णायप्त कृष्णायो क्का रजातं विज्ञातं स्यात्‌ । समानमन्यत्‌ । एवं यथटृष्टान्तमेव हे?पतोम्य प्त यथोक्त जदेशो वतीति ॥ १ ॥ इत्युक्तः पुत्र आह- न वै नूनं मगवन्तस्त एतद्वे दिषुयंद्धशथेतद्वेदि- व्यन्कर्थ मे नावक्ष्यन्निति;मगवार्स्त्वेव मे तद्र वीत्विति तथा सोम्येति होवाच ॥ ७॥ इति षष्ठाध्यायस्य प्रथमः खण्डः ॥ १॥ (य तकवे नवा इति! नूनं भगवन्तो मम गुरव एतद्धवदुक्तं वस्तु न वा ञवेदिधुरनैव विज्ञा तबन्तः। तो हि यस्माद्धथेतद्धवदुक्तं मुरो वेदिष्यन्विदितवन्तस्तर्हिं कपं. मे गुणव- ११४ नित्वानन्वकृतमिताक्षराष्याख्यासमेता- [ षष्ठाध्यायस्य- ते नावक्ष्यन्नोक्तवन्तोऽतो मगवांसवेव भगवनेव मे प्यं तदस्तु नवीतु कंथयविविघ्युक्त- स्तथाऽतु हे सोम्येति होवाचोक्तवानिल्यथः ॥ ७ ॥ इति षष्ठाध्यायस्य प्रथमः खण्डः ॥ ९ ॥ ( अथ षाध्यायस्य दिथः खण्डः । ) एवं प्रतिन्नातमेकाविज्ञानेन सवविज्ञानं वक्तम॑ह- सदेव सोम्येदमग्र आसीवेकमेवादितीयपम्‌ । तद्धेक आहुरसदेवेदमग्र आसीदेकमेषादहितीषं तस्मादत्ततः सजनायत॥१॥ सदेवे ति। हे सोम्येदं नामरूपात्मकं जगद््रे सृष्टेः प्राकषसदेव सच्छन्दवाच्यमन्याक- तालमकमीश्वरमतमेवाऽऽपी दिव्यः । तस्य रक्षणमाह--एकमेवाद्विती यमिति । एतेः पदेः क्रमेण सनातीयस्वगतविनातीयभेदरहितमात्मतत्वुक्तमि त्यथः । उक्तजगत्कारणप्रती- तिदार््याधं तद्धिपरीतार्थकमहावेनाशिकमतं दृषपितुमुम्यस्यति-- तदिति । तत्तत्र प्रागुस्पत्ेस्तुनिरूपणविषये हैके वेनारिका आहः किमिदं जगस्प्रागुतत्तरपदेव शून्य- मेवा ऽऽपीदेकमेवेत्यादि पुवेग्तस्मादप्ततः शृन्यात्तत्काय नायताजायत्‌ । अडमाभरछान्दूप इत्यथः ॥ १ ॥ इद्‌ मतं दृषयति- कुतस्तु खल सोम्येव र स्यादिति होवाच कथ- मसतः सम्नयेतति । सस्वेव सोम्येदमग्र आअसीदेकमेवादितीयम्‌ ॥ २॥ कुत इति । हे सोम्थेवमप्ततः प्ञ्नायत इत्येवं कृतस्तु खड प्रमाणं स्यादिति होवाच पिता न कुतश्वित्प्रमाणादतः कथं केन प्रकरेणात्ततः सञ्नयतोस्पयेत तत्र दष्टान्ता- मावादित्यथैः । स्वपक्षे सिद्धिम॒ण्पहरति = तेव पोम्येत्यादय॒क्ताथम्‌ ॥ २ ॥ सतो ऽद्वितीयत्वं ततो जगदुत्पत्यादिप्रदकषेनन समर्थयते- तदैक्षत बहू स्यां प्रजायेयेति तत्तेजोऽसजत तत्तज रक्षत बहू स्यां प्रजायेयेति तदषपाऽस्‌- जत । तस्माद्यत्र क्च क्ोचतिस्वेद्तेषा पस. घस्तेजस एष तदध्यापा जायन्ते ॥ ३॥ १ क, “थक माहायानिक? । २ क, सदेव ६. तृतीयः खण्डः ] छान्दोग्योपनिषत्‌ । १६५ तवेक्षतेति । तत्पदारूय ब्रह्ेषतेक्षां दशेनं कृतवस्कथं बहु प्रभूतं स्यां भवेयं भनायेय प्रकर्षेण यज्जायेयेतीक्षित्वा तेत्लष्टत्वम्‌ । छष्िपरिपूतये ब्रह्मणोऽद्धितीयत्वपि- द्वं चाऽऽका श्वा युपर्जनपूर्वकं तेजो ऽपन्चीकृतमसनत । एतत्पुनस्तेनोरूपापननं सष्ट बह्म त्त बह स्यां प्रनायेयेति तद्रह्मापोऽपन्चीकृता असनत । एवमगां तेनःकायत्वे डोकानुमवमनु- कुर्यति-- यस्मा दिति । यस्मात्तेनःकायभूता आपस्तस्माद्यत्र क्च यस्िन्कस्षि- नदेशे काटे वा पुरुषः शोचति वा तप्यते स्वेदते प्रशिद्यते तेनप्त एव तदध्यापोऽनायन्तो- सचन्ते ॥ २ ॥ ता अप देक्षन्त बहयः स्याम प्रजायेमहीति ता अन्नमस॒जन्त तस्माद्यत्र क च वषति तदेष भूयिष्ठमन्नं मवत्यद्धय एव तद्ध्यन्नायं जायते ॥ ४ ॥ क्र ® इति षष्ठाध्यायस्य दवितीयः खण्डः | २॥ ता आपः पुवैवदेवानाकारमापननं बह्क्तन्त बहयः प्रभूताः स्याम मवाम प्रनयेमदयुत्पधे- पहि । इत्यवमीक्लित्वा ता अआपस्तद्वच्छिन्नं ब्याल पएरथिवीलक्षणमपुनत । अत्रापि रोक- परततिद्धि प्रमाणयति- तस्मादिति । यस्मादप्कार्यमन्नं तस्मात्कच देशे वषेति तत्तत्रैव भूयिष्ठं प्रमृतमन्नं मवति अतोऽद्य एव तदन्ना्यमन्नं च तदायं चान्नायं त्रीह्याद्यपि जायते । एवे पार्पिवान्नस्याद्धथ उत्पत्तिकथनेन प्राधेष्पा एवाद्धयः प्रमवस्व साध्यत्‌ इत्यथः | ४ | इति षष्ठाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ ( अथ षष्ठाध्यायस्य ततीयः खण्डः । ) अथ जीवाविष्टानां मोतिकानामवि परम्परया ब्रह्मकार्यत्वं वक्तुं तान्यनवदति- तेषां खल्वेषां मूतानां चीण्येव बीजानि मव न्त्याण्डज जीवजमुद्धजनमिति॥ १॥ तेषामिति । एषां पु्वाध्यापे गत्यागत्यारि तृतीयस्थानं चोक्तं तेषां खल्वेषां मवभ्य- पक्यादिमृतानां त्रीण्येव बीजानि कारणानि भवन्ति | कानि आाण्डजमण्डाज्जातमण्डजमण्डनमे. [1 १क, तत्सृष्टे बरह्मसू” । १६६ नित्यानन्वुकरृत मिताक्षराव्याख्यासमेता- [ षष्ठाध्यायस्य वाऽऽण्दजं प्ष्यादि पक्ष्यादीनां बीजम्‌ । तथा जीवाजातं नीबने अराञ्जं पुरुष्षश्वादीनां नीजमू। तथो दिज्जमुद्धिनततप्ुद्धिजनं स्थावरं स्थावराणां बीजम्‌ । स्वदनादीनां चाण्डनेग्बवा" नत्मावाधयुक्तमवधारणमित्य्थः ॥ १ ॥ एषां शरीराणां परम्परयोक्तमूतकावष्वं वक्टुमाद- सेषं देवतैक्षत हन्ताहमिमास्तिश्चो वेवता अनेन जीकेनाऽऽमनाभ्नुप्रविश्य नामरूपे वयाक्षरवाणाति ॥ २॥ सेबमिति । स प्रकृतेयमः्पवहितो क्त) ल्टदेवताऽटोक्षिकलादम्ाकृताषूया पूरववदे लत । कथं हन्तेदानीमहं चिन्मात्ररूपाऽनेन बुद्धिस्पृवसृष्टयनुभूतेन जीवेन प्राणधृतिहे तुनौऽऽत्मना सदररेणेमाः पृष्ट्िसस्तेनोनन्न।तिमकाः सूत्रानात्मशरीरमृताप्रस्यक्ततत्ताहवता सु्यपतिनिम्बवदनुप्रविदिय पमृञ्य तदेहाभिमानवती मृत्वा नामर्पे नान्ना रूपेण च तत्घु- कष्मविण्डं व्याकरवाण्यतोनामाऽयमिदरूप इति ग्याकुर्थाम्‌ ॥ २ ॥ तासां ्िवृतं जिवतमेकेकां करवाणीति सेयं वैवतेमास्तिभ्नो देवता अनेनेव जीवेनाऽऽस- नाऽनुप्रविश्य नामङ्पे व्याकरोत्‌ ॥ ३॥ किंच ताप्तां तिघणां देवतानां मध्य॒ एकैकां देवतां त्रिवृतं त्रिवृतं गुणप्रघानमा- वेन त्रिर्पां त्रिरूपं करवाण्यतस्मिच्िवुत्कृतेऽपि विराट्शररेऽनुपरविरय नामरूपे व्याकरवा- णीत्येक्षतेति सबन्प इत्यर्थः । सा देवता यथासकरपकायै कृतवतीत्याह-सेयभि ति । सेय प्रकृता देवताऽनेन जीवेनाऽऽप्मनमास्तेनञआ्या्तिस्लञो देवताः प्रविद्य यथाप्करभमेव नामरूपे ग्याकरोत्‌ ॥ ३ ॥ तासां चिवृतं तिवृतमेकेकामकराद्यथातु खट्‌ साम्पेमास्तस्लां देवताकवुा्वृदकंका भवति तन्मे विजानीहाति॥ ४॥ इति षहध्यायस्य ततीयः खण्डः ॥ ३॥ ताप्तां च देवतानां मध्य एकेकां देवतां त्रिवृतं िवरततमकरोदित्युक्ताथम्‌ । उक्तं तिव त्करणमदाहरणतः स्फुटीकतुमुपक्रमते-- यथेति । यथा तु खल्‌ सोम्येमा उक्तास्तिखो क क्ायृष्टदेः। २ ख. (देविना । क, “नाजन्मना । ४ ल. सूरश्रूतात्म* । ४ चतुः खण्डः ] छ न्शोग्योपनिषत्‌ । १६५७ देवता एकैका प्रत्येकं भिवृहरूणप्रधानमावेन मवति । तनिदृत्करणं गदतो मे मम षषनाद्धि- जानीहि पिह्षष्टमुदाहरणतो ऽवघारयेत्पयः ॥ ४ ॥ इति षष्ठाध्यायस्य तुतीयः खण्डः ॥ ३ ॥ ( अथ षष्ठाध्यायस्य चतुरैः खण्डः । ) तद्शेयति- यदद्य रोषित रूपं तेजसस्तद्रूपं यच्छक्र तदपां यत्करुष्णं तदन्नस्यापागादग्नेरयेत्व वाचाऽऽर- म्मण विकारो नामधयं णि सूपाणीत्येव सत्यम्‌ ॥ १॥ यदिति । यद्खिवृत्कृतस्य रोहिते रोहितं रूपं तदभिन्निबरत्कृतस्य तेनो पमिति विदि | तस्यैवाभ्नेषच्छङ्कं रूप तदपां शरिवृत्करृतानां रूपम्‌ । तस्यैव यत्कृष्णं रूपं तदस्य प्रधिग्या अनिवृष्कृताया शूषम्‌ । एवं विवेका पूवं यत॒ एवाभ्मावभिवुद्धिविषयमृतमःपीत्तदि° दानीमभित्वमयेः प्तकाशादपागादपगतम्‌ । कुतस्तस्य बुद्धिमात्रपरिकिद्ितःवादित्याह- , वाचेति | विकारस्यागन्यादे्नामयेयं वाच आरम्मणं वाद्धात्रमेव ्षैवेत्यभ॑ः | किं तर्हि सत्यमित्यत आह-चीणी ति । रोहितादित्रण्येव रूपाणि सत्थमित्यर्षः ॥ १ ॥ यदादित्यस्य र।हित५« रूप तेजसस्तदरुप यच्छु- करु तदृषां यत्करृष्ण तद॒न्नस्यापागादादित्यादा- दित्यत्वं वाचाऽऽ्रम्भमण विकारो नामधेयं चाणि ूपार्णत्येव सत्यम्‌ ॥ २॥ यच्चन्द्रमस। रोहित५ख्प तेजसस्तट्रपं यच्छुक्ु तदुषां यत्कृष्ण तदन्नप्यापागाचन्द्राचचन्द्रत्व वाचाऽऽरम्मण विकारोनामधेप चरीणि रूपा. ण व्येव सत्यम्‌ ॥ ३॥ याद्धिद्य॒ता रहित ५ तजसस्तदूप यच्छुक्क तदपां यक्कृष्ण तदन्नस्याप्रागाद्द्य॒त)। विद्यु वाचाऽऽरम्भमण विकारा नामधेयं च।।णे श्प णीत्येव सत्यम्‌ ॥ ४॥ तथा यदादित्यस्य) यचन््रमपतो, यषिदयृतो रोहितं ूषनित्यादि समानम्‌. ॥२।६॥४॥ १९ १६९ नित्थानन्दकतमिताक्षराष्यादख्यासमेता- [ षष्ठाध्पायस्य- पुनलिवृष्करणमदाहरणान्तरेण दश्यितुमाह-- एतद्ध स्मवेतद्विद्रार्स आहुः पर्वे महा- शाला महाभ्रोचिया न नाऽय कश्चनाश्रत. ममतम विज्ञातमुदादारेष्यतीति द्येभ्या विवा चः ॥ ५ ॥ एतदिति । एतत्रिदृत्करण। ह विद्वांसो विदितवन्तः पूर्व ऽतिक्रान्तकारिकरा महाशाख मरागृहस्था महाभ्रोत्रिषा.जहुः स्मोक्तषन्तः । किम्‌ । अयेदानीं नोऽस्माकं यथो- ्तज्ञानवतां इट कश्िदश्रुतममतमविज्ञातमित्येव नोदाहरिष्यति न वदिष्यति सवस्य जञातत्वादित्यधः । कुत इत्यत आह-द्येभ्यकति । हि यसमादेम्यो रोहितादिति- रूपेभ्य एवान्यदबरिष्टमपि वै विदांचक्ररिदिततन्तः ॥ ५ ॥ यदु रोहितमिवाम्‌दिति तेजसस्तद्रूपमिति लदिवाचङषदु शुकमिवामृदित्यपा रूप- मिति तदविदांचक्ुयदु कृष्णभिवाम्‌दित्यन्नस्य रूपमिति तदिदचङ्कः ॥६॥ फथं यवु यद्यप्यनेकरूपतया संदिह्यमाने कपोतादिरूपे रोहितमिवाम्‌द्रह्यमाणमाप्तीदिति देजप्तप्तदरूषमिव्यवं विदांचक्रुः । तथा यदु टशुङ्कमिव गृह्यमाणममृत्तदपां रूपं यदु इृण्णमिव गृह्यमाणममृत्तदनस्य रूपभियेवं विदाचक्रुटित्यथः ॥ ६ ॥ किं बहूना यत्राभि ङ्पार्दिविरेषोऽवगन्तुं न शक्यते, तज्ामि उधात्मकत्वमकवधारितवन्त एवेत्याह- यद्र विज्ञातमिवामृदित्पतासरामेव देवताना> समास इति तद्विदांचङयथा खलु तु सोम्येमा- स्ति देवताः पुरुषं प्राप्य निवुच्धिवृदेकेका भवति तन्मे विजार्न।हु।ति॥७॥ इ॥ति षष्ठाध्यायस्य चतुथः खण्डः ॥ ४॥ कव्व (त यदिति । यत्‌ उ अव्िन्ञातमिति च्छेदः । यद्वि द्वीषान्तरादागतं पक्ष्यादि नामरूपा भ्यामविन्ञातमिव विशेषतो गह्यमाणममूत्तदप्येताप्तामेव तिस्रणां दवतानां प्तमाप्तः समदाय इति विदांच कूरित्यथः । एवमाधिदेविक्रपाधिमोतिक च विवृत्कृ"मुदाहरणेन दश. पिलोऽऽध्यास्मिकमषर तत्तथा दृशीयेतुमाह--यथेति । यथायेन प्रकारेण तुख्ु हे 4 पृश्चमः खण्डः ] छान्द) ग्योषनिषत्‌ । १६९ सेम्थेभास्तनेगन्नात्मिका सिसो दवताः पृरुषेणोपभज्यमानाः पुरषं शरःपाण्यादिरक्षणं ्राप्थकेका देवता त्रिवृश्रबदधवति तथेदानीं तदाध्यात्मिकं विदृत्कस्ं मे मम॒वचनाद्भिना- नीहात्यथः ॥ ७ ॥ इति षष्ठाध्यायस्य चतुथः खण्डः ॥ ४ ॥ ( अथ ष्ष्ठाध्परायस्य पञ्चमः खण्डः । ) तद्रयति- अन्नमरशित चधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुराप मवति यो मध्यमस्तन्मास्सं ` यो ङणिष्ठस्तन्तनः ॥ १ ॥ अन्नमिति । अन्नं प्र्िद्धमरितं मुक्तं नाठराभनिना पच्यमानं निधा विधीयते विभज्यते कथं तस्यान्नस्य त्रिधा विषीयमानस्य यः स्थविष्ठः स्थृरुतमो धातुः स्वूराऽशस्तत्पुरीषं मवति । यो मध्यर्मोऽशस्तद्रपादिक्रमेण परिणम्य माप्तं मवति। यो ऽणिष्टोऽणुतमो धातुहृदयं प्राप्य नादीषु प्रविहय संघातस्य सितिमृष्पादय्तन्मनो भवति मनप्तः पूवमेव सिद्धप्वान्मनप्त उप चयं करोतीति यावत्‌ ॥ १ ॥ आपः पीतास्रेधा विधीयन्ते-तासां यः स्थविष्ठो धातस्तन्भूत्रं मवति यो मध्यमस्तट्टोहितं योऽणिष्ठः स प्राणः ॥ २॥ तेजोऽशितं अेधा विधौयते तस्व यः स्थावेष्ठो धातुस्तदस्थि मवति या मध्यमः स मनां योऽणेष्ठः सावाक्‌॥५६३॥ तथाऽऽपः पीताल्ञषा तेनो धृततिदादि मञ्नाऽर््यन्तर्गतन्नेहः । भणेष्ठः तता वाक्तेरादि- मक्षणे हि वागमाषणप्तमथा । समान मन्यत्‌ ॥२॥३॥ उक्त मुपषहरति- अन्नमय हि सोम्य मन आपामयः प्राणस्ते- जोमयी वागिति परय एव मा मगवान्विज्ञा- पथवििति तथासोम्पेति होवाच ॥४। इति षष्ठाध्यायस्य पञ्चमः खण्डः ॥.५ ॥ १४० नित्यानन्दकृतमिताक्षराष्याख्यासमेता- [ षष्ठाध्यायस्य- अन्नमयमिति । हि यस्मदेवमन्ना्थणष्ठभागमनअादिहेतुकमतोऽन्नमयं सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति ञुक्तमिप्यथः। एवं प्रत्यायितः श्वेतकेतुराह-- मुय इति। एकस्िन्देशे मिश्रीमृतानामन्नादीनां पृथकप्रथद्कनआादिरूपकायकरत्वमितिपतदेहाद्तो मृय एव॒ पुनव मगवांस्स्वं मा मामन्नपयमित्यादि सिन्ञापयतु दृष्टान्तेनावगमयतिवत्युक्तः पिताऽऽह- तथेति । हे सोम्य मनजदेरन्नादिमयत्वं यथोपपथते तया टदृष्टान्तेनोच्यमानं शृण्विति पितोवाचेस्यथः ॥ ४ ॥ इति षष्ठाध्यायस्य प्श्चमः खण्डः ॥ ९ ॥ ( अथ षष्ठाध्यायस्य षष्ठः खण्डः । ) एव प्रतिज्ञातमाह- हृध्ः सोभ्य मथ्यमानस्य य)ऽणिमा स ऊर्ध्वः सम॒द्‌।षति तव्सापमवति।॥१॥ दध्र हति । हे कम्य मथ्यमानस्य दधो योऽगिमाऽणुमावः सर उष्वैः पमुदीषति समूयोध्वै नवनीतभवेन गच्छति तस्सर्िधेतं मवति ॥ १ ॥ एवमेव खल्‌ सोम्यान्नस्यारयमानस्य योऽणिमा स ऊर्वः समुद षति तन्मनो मवति॥ २॥ एवे यथारष्टान्तमेव खद हे सोम्यान्नस्याक्षयमानस्य मृज्यमानस्य स वायुनाऽभिनां मथ्यमानस्य योऽणिमा स उध्वं ऊध हृदये समृदीषत्यागच्छति तन्मनो मवति ॥ २ ॥ अपा सोम्य पायमानानां योऽणिमा स ऊर्ध्वः समुदू।घति सप्राणा मवति॥२॥ तेजसः सोम्यारयमानस्य योऽणिमा स ऊध; समुदाषति सा वाग्मवति॥४॥ अन्नमय हि सोम्य मन जापोमयः प्राणस्त. जोमयी वागिति मुय पव मामगवान्विज्ञाप- यविति तथा सोम्येति होषाच॥५॥ इति षष्ठाध्यायस्य षष्ठः खण्डः ॥ ६ ॥ ९ ख, भागाभ-। २ ख. पुकाअ) ७ पमः खण्टः | छान्डोग्योपनिषत्‌ । अपां सोम्येत्यादि मृय एवेत्यतःप्राक्तनं समानम्‌ । कयं हृदयप्रदेशे प्राणादीनां संनि- धानाविरोषेऽपि मन्त एवान्नरसेनाप्चयं इति सदेहाद्धूय एव मा मगवान्विज्ञाप्यतित्यादि तमनम्‌ ॥२॥४।॥९॥ रति षष्ठाध्यायस्य षष्ठः खण्डः | १ ॥ ( अथ षष्ठाध्यायस्य सप्तमः खण्डः । ) अन्वयग्यतिरेकाम्थां मनपोऽन्नरसोपचितत्वं दयेतुमाह- धोडककटः सोम्य पुरुषः पउखदुश्ाहानि माशीः काममपः पिबाऽऽपोमयः प्राणो नपिबतो विच्छेत्स्यत हति॥१॥ धोडकशषकल इति । हे सोम्य पुरुषः प्रपिद्धः षोडशकरः षोडश कडा उपयुक्तान्- जनिता मनःशक्त्या यस्यास षोडशकडः । तस्याः शक्तेः पोडशदिनावच्छेदेन षेड- कधा प्रविभञ्य कटावदुपचयापचयधर्भिष्वेन कडात्वेन निदिदीक्षितत्वात्‌ । यद्येतदन्नकृतं मानप्‌ नीथ प्रत्यक्षीकतमिच्छपि तहिं पश्चदत्राहानि दिनानि माऽशीरशन मा काषीः | अपरस्तु कामं यथातृति पिब | यतोऽपिबत उद्कपानमङ्वतस्तव प्राणा विच्छेत्स्यते विच्छेदम पत्स्यते । कृतः । यस्मादापोमयोऽन्विकारः प्राण इति ॥ १ ॥ सह पञ्चवृक्ाहाने नाऽशज्ञाय हैनमुपससाद के बवामि मो दव्यचः सोभ्य यजुश्षसा- मानीतिसटदोवाचनवेमा प्रतिमान्तिमो इति ॥ २॥ एवे पिप्रोक्तः घ शकेतुई पश्चदशाहानि नाऽऽक्ाशनमङ्तवान्‌ । अथानन्तरं षोड. शोऽहानि हैनं पितरमुपसपतादेप्गम्य चोवाच किं मो मगवानहं बवीमीत्युक्तः मिताऽऽह । ऋचो यजुषि सानान्यधीभेत्युक्तः पत्र आह । न १ मामां मो मगवन्ुगादीनि अरति मान्ति स्फुरन्ति ॥ २॥ त होवाच यथा सोम्य महतोऽभ्या हितस्ये- कोऽङ्गारः खयोतमाच्नः परिशिष्टः स्यात्तेन ततोऽपि न बहु शहेदेव « साम्य ते षोडशानां कलानामका कलाऽतिश्लि्टा स्यात्तयताह वेदा- ननानुमवस्यक्चानाथ मे विज्ञास्यसीति ॥३॥ १४२ नित्यानन्वकुतमिताक्षराव्यार्शासमेता- [-षष्ठाध्वायस्य- इत्येवमुक्तवन्तं पुत्र प्रति ह पिता तत्र पदृषटान्तं कारणं ककतुमृवाचच, क यथा छोके हे सोम्य महतो महत्परिमाणस्याम्याहितस्योपाचेतस्याम्रययेको ऽ ङ्गरः खधोत- मात्रः खदयोतपरिमाणः १९िशेष्ट॒ उवेर्तिः स्यात्तदा तेनाद्धारेण ततोऽपि खद्यातदरिमार णादीषदपि न बहु दहेदेवं यथादृष्टान्तमेव हे सोम्य ते तत्रान्ोषचितानां षोडशानां "कानां मध्य एका कलाऽतिरिष्टाऽवरिष्टा स्याद्वतैते तयेकया कल्येतहीदानीं त्वं वेदाज्ञानुभवाति शुत्वाऽपि न प्रतिष्यपे । अशान मु्क्वाधानन्तर्‌ मेहममगादिङुक्षणं वचनं विज्ञास्यति ॥३६॥ स हाऽऽश्ञाथ हैनमुपससाद तह यिच पप्रच्छ सवश्ह प्रतिषदे।॥ ४ इत्युक्तः स पृद्रो हाऽऽश मुक्तवान्‌ } अथानन्तरं हैनं पितरमुप्तपताद्‌ तमुपमतं पुत्रं ह पिति यत्तकिचगांदिनाते पप्रच्छ तेत्वं पुत्रः श्रतिपेदे प्रातिपन्नवान्‌ ॥ ४ ॥ तर होवाच यथा सोभ्य महतोऽभ्याहितस्ये- कमन्गारं खद्योतमात्रं परेशिषटं तं त॒गेरुपस- भाधाय प्राज्वलयत्तेन ततोऽपि बहू दहेत्‌ ॥ ५॥ ते पुत्रं ह विता तत्कारणमुवाचोक्तवान्पदृष्टान्तम्‌ । यथा सोम्य महतोऽम्याहितस्यभे- रेकमङ्गारं खद्योतमात्रं परिशिष्ट स्थात्तमङ्गारं तृणेरप्तमाधायोपचित्य प्राज्वाख्यदरधयत्‌ । वर्धितेनाङ्गारेण ततोऽपि पु॑परिमाणादपि बहु दहेत्‌ ॥ ५ ॥ एव « सोाम्यते षोडशानां कलानामेका कलाऽ- तिशिषशटाऽसत्साऽस्नेनोपसमाहिता प्राज्वाली त- येतहि वेदाननुमवस्यन्नमय\< हि सोम्य मन आपोमयः पध्राणस्तजोमथा वागिति तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ६ ॥ इति षष्ठाध्यायस्य सप्तमः खण्डः ॥ ४ ॥ एवं थथारृष्टान्तमेव हे सोम्य ते तव षोडशानां कानां मध्य एका कटाऽतिशिष्टऽ मूस्साऽतिरिष्टा काऽननेनोपप्तमाहितोपहिता प्राञ्वाी भ्रज्वरिता सेवर्धिता । तथा वारपित- येतहीदानीं वेदानवरमवस्युपरमपे । अतोऽन्नमयं हि सोम्य मन हइत्याधक्तार्थम्‌ । धेतके- तारुपादि्टपपतत श्ुतिर्दरयति-- तद्धे ति । तन्मनजादीनामन्नादिमयत्वं हास्य स्तुरुक्तं शवेतकेदूर्विनन्ञो विज्ञातवान्‌ । द्विरम्यापतखिवू्करणप्रकरणसमाप्तयषः ॥ ६ ॥ इति षष्ठाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ ए = ८ अष्टमः खण्डः ] छान्दोग्योपनिषत्‌ । १४९ ( अथ षहाभ्पायस्याष्टः खण्डः । ) | तरिदृत्करणविषयमवान्तपप्रकरणं परित्तमाप्य पद्धिषियमेवादवतंयन्मनतो खये पुष मव्य पत्तपात्त वक्तमुकवानित्याह- उद्ाटको हाऽऽरुणिः भ्बेतकतुं पु्मुवाय स्वप्रान्तं मे सोम्य विजानीहीति यत्रेतप्पु- सषः स्वापिति नाम सता सोभ्प तदा सपन्नाो मदति स्वमपीतो मवति तस्मादे- न५ स्वपितात्याचक्षते स्व हयपातो मवति ॥ १ ॥ उदहाटक इति । उदाल्को नामतोऽरुणस्यापत्थमारुणिः शतक्त पुत्रमुवाच । किं ह ¶।ग्य स्वप्नान्तं स्वम्रस्यान्तो वप्तानं यस्मिन्निति स्वभान्तस्त स्वभन पुषु्तिस्थानं सत्प" पत्त्यास्यं मे मम॒ वचनाद्धिनानीहीति । कथं यत्र यस्मिन्केे पुरूषस्येतत्छपिति नाम भवति तदा तसिमन्काठे हे सोम्य पुरुषः सता सच्छब्दवाच्यया प्रकृतया देवतया संपन्नः सगत एकीभूतो भवाति भेदहेतोरुषापेर्विटयादिल्यथः । कथमेतन्नामेत्यपेक्षायां गुणयो- गादित्याह- स्वामिति । मनदेर्विङानत्वेन तत्सस्म॑ङ्ृतं जीवत्वं परित्यज्य खव क _ ® अ स्वकीथ स्वरूप परमाय॑त्तत्यमपीतो गतो भवाति । तस्मदेतं सृषं स्वपितीप्येवं नामाऽऽचक्षते ङो किकाः । स्वात्मानं यस्माद्पीतो भवतीत्येवं तद्रुणनामप्रप्िद्धितो ऽपि स्वात्मपराप्तिरवगम्यत इत्यभिप्रायः ॥ १ ॥ एवमुक्तमेव सस्तपा त रष्टान्तेन बोधयति- ^ स यथा शकानेः सुत्रेण प्रबद्धा दिशं दि पतत्वाऽन्यनत्राऽऽयतनमटम्ध्वा बन्धनमे- वोपश्रयत एवमेव खलु सोम्य तन्मनो दिश दिक पतित्वाऽन्यत्राऽऽयतनमटन्ध्वा प्राण मेवाोपश्रयते प्राणबन्धन हि सोम्य मन इति ॥ २॥ स यथेति । प्त दृष्टान्तो यथा लोके शकुनिः पक्षी शढुनिघातङस्य हस्तगतेन सत्रेण बद्धः पातो बन्धनमा्षाथीं दिशं दिशं प्रतिदिशं पतित्वा बृन्वनाद्न्यत्राऽऽयत- नमाभ्रयं विश्नामस्यानमट्न्ध्वाऽप्राप्य बन्धनमभेवेपश्रयत आश्रयते । एषं यथाटृष्टान्तमेव खड हे केम्थ॒तत्मङृतमल्ोपाचैतं मनो मनउपरुक्षितो जीवो दिशं दिशं कर्मोपिदिष्ट- १४४ नित्यानन्दकरत मिताक्षरध्याल्यासमेता- [ ष्ठध्यायस्य~ सुखदःखादिरुक्षणां जाम्रत्छञ्नयोः एतित्वाऽलम्‌यान्यत्र सदाखूात्त्वात्मन आयतनं विश्र. मणस्यानमटज्ध्वा प्राणमव सदाखूयां देवतामेवोपश्रथते न प्रिद्ध प्राण प्तत्मकरणात्मा- णस्य प्राणमित्वादिभुत्वन्तर चेत्यथेः । जीवय प्रमात्पाश्रितत्वे हेदमाह-- प्राणब- न्धनःमेति। हे पोम्य प्राणो बन्धनं यश्य मनप्तस्तन्मनः प्राणजन्धनं प्राणो बन्धन प्राणो. पटकषितपरमात्माश्र 4 भनस्तदूपछितो जीव इत्यथः ॥ २ ॥ स्वपितिनामप्रतिद्धिद्वरेण जगतो मृं दशेयिष्वाऽन्नानादिरक्षणकायंकारणपरम्परयाऽपि तदिदरंयिषृराह- अशनापिपासे मे सोम्य विजानीहीति यनै. तत्पुरुषोऽशिशिषति नामाऽऽप एव तदशितं नयन्ते तद्यथा गोनायोऽश्वनायः पुरुषनाय इरे५वं तदप आ चक्षतेऽङानायेति तत्रेतच्छुङ्ग- मुत्पतितभ सोभ्य विजानीहि.नेवममूटं मवि ष्यतीति ॥ ३ ॥ अश्ना पिपासे इति । अरितुमिच्छाऽशाना यारोषश्छान्दप्तः । पातुमिच्छा पिपत ते अशनापिपापते । तयोः सतत्वं हे सोम्य मम वचनाद्धिनानी हि । इ्युक्स्वा तावद शानां -द्शंयति-- यत्रेति । यत्र यसिन्पुरुषो ऽशितुभिच्छत्यरिशिषतीत्येतननामा भवति । तदा वता आप एव तदशितमन्नं नयन्ते द्रवीकृत्य रसादिभवेन परेणमयन्त इत्यर्थः । एतदृष्टन्तेन प्रपिपादयति-- तदिति । तत्तस्मिननपामरितनेतुत्वे दृष्टान्तो यथा छोके गां नयतीति गोनायो गोषा उच्यते । तथाऽश्वनायः पुरषनाय इत्येवं यथादष्टान्तम्‌ । तत्तदा यदा पुरुषो ऽशिशिषति नाम तदाऽशितं नयतीत्यशनायेत्थेकवचनं छान्दप्तम्‌ । एवमप आचक्षते कथयन्ति छोकिकाः । तत्रैवमपामशितनेतृतवे सप्येतच्छरराख्यं शुङ्गमिव शङ्खं काथ वटकणिकानामिवाङ्कररूपश्त्पतितमुत्न् हे सोम्य त्वं विजानीहि करं नेदं शरीररूपं शख काथममृढं मूलरहिते भरिष्यति ॥ ई ॥ इत्युक्तः शेतकेतराह- तस्य क्र मूठ ९ स्यादुन्यत्रान्नादेवमेवखल सो म्यान्नेन शुद्धेनापो भूटमन्विच्छाद्धिः सोम्य शुद्धेन तेजा मृटमन्विच्छ तेजसा सोम्य द्धन सन्मलमन्विच्छ सन्मूटाः सोम्येमाः सर्वाः परजाः सदायतनाः सतस्परतिष्टाः ॥ ४॥ तस्ये ति । तस्य शारीरस्य क मृ स्यादित्येवं पृष्टः मिताऽऽह-अन्यन्नान्नः डिति । ("निय ककार व्वकयकताकताककाद १ क, ख. भति ।- ८ अष्टमः खण्डः 1 छान्दोग्योपनिषत्‌ । १४५ भन्ञाद्न्यत्र तस्य क मृं स्थादित्यनुषङ्गः । किंत्वन्नमेव र्तक्रमेण मुखमिति मावः । पथा देहशङ्गोऽ्नमृर एवमव खदु हे सोम्याक्नना्नरूपेण शाङ्गेन कार्यणाऽऽपो मूटमब्छक्षणं कारणमन्त्य शङ्गस्यान्विच्छ प्रतिप्यख । तथाऽपामप्युत्पत्पादिमत्वादद्धिरि सोम्य शुद्गन कार्येण तत्कारणषूम तेनो मृटमन्विच्छ । तथा त्वे तेजप्ता सोम्य शुङ्गेन सदर मूच्मीश्वरारूयमनिच्छ । अतो हे सोम्थेमाः स्याषरनङ्गमरक्षणाः सन्मूलाः सत्कारणाः सदायतनाः सदाश्रयाः ्थितिकाल स्त्रतिष्ठाः सदव प्रतिष्ठा ख्यः परिप्तमाप्तियापतां ताः सत्प्रतिष्ठाश्च प्रख्यकाछ इत्यथः ॥ ४ ॥ अथापि शुङ्गद्वाराऽपि सदपिगममाह-- अथ यच्नेतत्पुरुषेः पिपासति नाम तेज एव तत्पीतं नयते तद्यथा ग्ेनायाऽश्वनायः पस घनाय इत्वं तत्तेज अचष्ट उदन्येति तत्रैत देव श॒ङ्गमुत्पतित ९ सोम्य विजानीहि नेदम- मलं भदिष्यतीति॥ ५॥ अयति । यत्न यस्िन्काे पुरषः पातुमिच्छति पिपासतीत्यतन्नाम भवति तत्तदा तेन एव पीतमवादि शोष ्नमते छाहितादिभिविन परिणमयति । तत्तत्र दृष्टान्तो यथा गोनायोऽश्वनायः पृरुषनाय इत्येवं तत्तदा तजन उदन्येत्पवमाचष्ट उदकं नयत।स्युदन्यमुद्‌= न्येति छन्दम्‌ । तत्रैवं दतेनप्ताऽ्पां रोको ोहितादिभावन परिणम्यमानत्व सल्येतदेव शरी राख्यमेव शुद्धमुत्पतितामेत्यादि समानम्‌ ॥ ९ ॥ एषं तेन आदिनोपमुज्यमाननोपचिते संघाते कस्य भूतस्य किं कायमिल्यत॒॒ आह्‌-- तस्य क्र मूल स्यादन्यच्राद्धधथे।ऽद्धिः* सोम्य शुद्धेन तेजा मूलमन्विच्छ तेजसा सोम्य सङ्घेन सन्मटमन्विच्छ सन्ूटाः सोम्यमाः स्वाः प्रजाः सदायतनाः सस्ातष्ठा यथानु खलु सोम्यमास्तस्ा देवताः पुरूष प्राघ्य चिवि वृदेकेका मवति तदुक्ते पुरस्तादेव मवत्यस्य सोम्य पुरुषस्य प्रयता वाङ्मनसि सपद्यते मनः प्राणे प्राणस्तेजासे तेजः परस्यां द्वतायाम्‌ ॥ &॥ 4. यसति । यथा यन प्रकारेण हे सोम्भमास्तेनोष्नारूयास्तिछो देवताः परुषं प्राप्थेकेका ५ चवै. १४६ नित्यानग्दकृतामेताक्षराव्याप्यासमेता-~ [ ष्ठाध्यायस्यः ] देवता व्रिवृत्रिवृद्धवति । त्रिवृत्करणं पु"स्तादेव प्रागेबादमरित वेधा विधीयत इत्याघयुक्तं मववीत्यरः । अथ परणद्राराऽपि सदात्मत्वं निरूपयति--अस्येति । ह सःम्यास्य प्रयतो भ्रियमाणस्य पृर्षस्य वाकप्रथमं मन्ति संपद्यत एवेपप्रहियते । मनः प्राणे प्र्िद्ध संपद्यते । प्राणश्च तेजति भौतिक अध्यात्मिक । यद्वा तदुपलक्तिते तदध्थक्षजीम संपद्यते । तेजः परस्यां सदाख्यायां दवतायां एष्यते । एवमस्या देवताया निमित्तस्य मन्त उपपतहारा- तत्स्थजवपप्तहारस्य सपषृपिकाल्वदथप्रा्तष्वादियथः ॥ ६ ॥ एवं सिद्धं सदद्भयत्वमुपप्हरति-- स य एषाऽणिमेतदाम्यमिद्‌ < स्व॑ तत्सत स आत्मा तत्वमसि श्वतकेतो इति मुयदए्वमा भगवान्वज्ञापयाव्वति तथा सोम्५ाते हौवाच ॥४७॥ हति षषछठाध्यायस्याष्टमः खण्डः ॥८॥ सय हति । एवं पन्मूडगाप्तोऽन्तानमात्रः पवहितत्वात्पुनसः तः सुपुश्ववदुत्थाय देहजा. माविरति जीवः प्त एष उक्तः सदाख्यो ऽगिमाऽणुमावे ऽणुरेव सु्मभेतदात्म्यमेतदेव सन्ना- ठपा यर 1 सर्वस्य तदेतदात्मा तस्य भाव एतदातम्यम्‌। एतदात्मकरमिदं पएवै जगद्येन चाऽऽ. त्मना ऽ<्मपत्तदेव सदाख्यं करणं प्तत् परमाध॑प्तदतः स एवाऽत्मा सपवत्कसितध्य जगतः स्वरूप रज्नवद्रत्यथः । एत्र सवस्य सदात्मतेऽपि मम किं स्यादित्यत आह-- तच्व(मिति । अतो हे श्ेतफरेतो स्वमपि स्त्पद्‌।ख्यं ब्रह्मापि । इत्यवं प्रत्यायितः पत्र आह-- मय इति। यद्यहन्यदनि सवाः प्रजाः सुपुत्रो हद्त्मिस्वूपे प्राप्रुव^ति तरि व सतत्पन्ना इति ताः कुतो न विदुरिति संदहाऽत्य स्तत्कारण द्टन्तेनमा मां भगवान्भूय एव पुनरपि विज्ञापयन्‌ प्रत्याययप्विति पृष्टः पिना तत्कारणे वक्तं प्रतिज्ञात. वानित्याह--तश्रति। ह सोम्य तथाऽम्तु त्वदृष्ट दृष्टान्तेन ब्रोधयिभ्यामीत्पुवामे ८4४; ॥ ७ | इति षष्ठाध्यायस्यामः खण्डः ॥ ८ ॥ शमस ( अथ षष्ठाध्याय्रस्य नवमः खण्डः) 1 तथा बोधयितुमाह - यथा सोम्य मधु मधक्रता निस्तिष्ठान्त नाना- त्ययानां वृक्षाणा रसान्पमवहारमेकत[ ९ रस गमय"त॥१॥ चक क ४ क न्क व क त । ° -“ १-कः ` (तपदूथायदे° | ९ नवमः खण्डः ] छन्दोग्योपनिषन्‌ । १४७ यथेति । यथा प्तोम्य छेके मधकरृतो मघु कुवन्ति मधुङ्कतो मधुकरमक्षिका मधु निस्तिषठनिि निष्पाद्यान्ति कथं नानात्ययानां नानागत्नां नानाद्क्ानां वृक्षाणां रपारसमवहारं समाहृत्थेकताभावे मधुत्वन रप्तमिति वचनव्यत्ययेन रपान्गपयन्ति मधु च सपादयन्तीति यावत्‌ ॥ १ ॥ ते यथा तत्न विवेकं लभन्तेऽमुष्याहं वृक्षस्य रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मात्थवमेव खलु सोम्येमाः सर्वाः प्रजाः सति स्प्यन विदुः सति संपद्यामह इति ॥ २॥ ते रस्ता यथा तत्र मधुनि न विवेकं मन्ते | कथम्‌ । अरृष्याऽम्रस्य वृक्षस्य रषाऽ- सम्यहममुष्य पनप्तवृक्षस्य वा रपरो ऽस्म्यहपित्येवं यथा दृष्टान्तमेव खट्‌ हे सोम्थमाः सवः प्रनाः सुषुप्तो मरणप्रटययोश्ापि सति सदारम्ये ब्रह्मण सद्य ते प्राप्य वयं प्ति द्पच्या महे पन्ना भवामः संपन्न! इति न भिदु जानीयुरेकीमूतःवादित्थथः ॥ २ ॥ तहि यथाश्षरीरसत्थानं न स्यादित्यत आह्‌-- त इह व्याघ्रोवा सिद्वा वृक्ोवा वरा- हो वाकीटो वा पतद्कावा हडशो वामङ्क) वा यद्यद्धवा"त तदाभवान्त॥३॥ त॒ हदति । ते जीवा इह रके पुपृप्तो सरत्पपत्तेः प्राग्यत्कम।दिवक्षाव्याप्नो वा पिह वा वृको वा वराहो वा कीटो वा पतङ्गा वा दशो वा मशको वत्यवमादि यरस्व्पं भवन्ति प्रतिपत्ता बमूवुस्ते पृनस्तत्कम॑ज्ञानवा्तनाङ्किताः सन्त उत्भानप्तमथे तेय प्रादि. मेवाऽऽमवन्त्यागत्य व्ाश्ना वा सिंहो वेलयवं प्रतिपयन्ते । आत्मनः प्रदात्मस्वमन्।त्वैव तत्स- पन्नतव.दत्यथः ॥ ३ ॥ सय पएषोऽणमतदाद्म्यमिद*< सव तत्षल्य ५ स आ्मा तच्वमसि श्वेतकेतो इति भूय एव मा मगवान्विज्ञ।पयःवति तथा सम्पति वाच ॥ ४॥ इति षष्ठा यस्य नवमः खण्डः॥ ९॥ स एपोऽणिमेत्यादि पृक्वत्‌ । नघ तथाऽपि सत्यागमनानन्दरमहं स्तत आगतो ऽस्मीत्यवं १४८ नित्यानन्दकृत भिताक्षराभ्याख्यासमेता- [ षष्ठाध्यायस्य ज्ञानं क्मात्कारणान्न मवति तत्कारणं मृय एव मा मगवान्दृष्टान्तेन विन्ञापयत्वित्यादि पममानम्‌ ॥ ४॥ इति षषठाघ्यायस्य नवमः खण्डः ॥ ९ ॥ ( अथ षष्ठाध्यायस्य दरमः खण्डः । ) तत्सदष्टान्तमाह- इमाः सोभ्य नद्यः पुरस्तास्पाच्यः स्यन्दन्ते पश्चासरतीच्यस्ताः समुद्रात्छमुदरमेवापियन्ति स समुद्र एव मवति ता यथा तत्र न विहूर- यमहुभस्मीयमहमस्मीति ॥ १॥ इमा इति । हे सोम्येमाः प्राच्यः प्रागचन्ति गङ्गायाः नद्यः परस्तातपूषी दिशं प्रति स्यन्दन्ते स्रवन्ति तथा प्रतिच्यः प्रतीचीमश्चन्तीति प्रतीच्यः सिन्ध्वाद्या न्य; समुदराद्म्भोनिषेनरषेरराकिप्ताः पुनवृष्टिरूपेण पतित गङ्गादिनदीरूपिण्यः स्यः पुनः समुद्मेवापियानति समुद्रेकतां गच्छानि । अतः स प्रपिद्धः समुद्र एव मवति | ता नघो यथा तेत्र समद्र स्मुद्ेकतां गतान विवुरियं गङ्धाऽहमस्मीयं सिन्धुरहमस्मीत्येवं न भिननन्ति ॥ १ ॥ एवमेव खल सोम्पमाः सर्वाः प्रजाः सत अगम्य न विदुः सत आगच्छामह इतित हह व्याद्। वा सिष्ठोवा वृकोवा वराहो वाकारो वा पतङ्खो वावधश्शोवा मक्षको वा यद्यद्भवन्ति तदा मवान्ति ॥ २॥ सय एषाऽणमेतदाटम्यमिद्‌५ सर्वं तत्सत्यभ स आत्मा तत्वमसि श्वेतकेतो इति भूय एव मा मगवान्विज्ञापयस्विति तथा सोम्येति होवाच ॥ ३॥ इति षष्ठाध्यायस्य दृ्मः खण्डः ॥ १०॥ एवं यथारृ्टान्तेमव सलु सोम्येमाः सर्वाः प्रनाः त आगम्य ततो वयमागच्छामह्‌ आगता इति वा न विदुरेकीभृतत्वदेवेत्य्थः । त इह व्याधो वेत्यादि समानम्‌ । नङ. बुदबुदफेनादीनां कारणीमूतनठभावं गतानां विनाशवतत्कारणपेपननानां जीवानां तु कथं ताह न विनाश इत्यतददृष्टान्तेन मृय एव मा मगवानिवज्ञापयत्वित्यादि मानम्‌ ॥२।॥६॥ इति षष्ठाध्यायस्य दशमः खण्डः ॥ १० ॥ १ ख, अनाग । २ क. शटबद् । ११ एकादशः खण्डः 1 छान्द) ग्यापनिषत्‌ । १४०१ (अथ षष्ठाध्यायस्येकादृशः खष्डः।) जीवनाश्ामावं दृष्टान्तेन बेषयति-- अस्य सोम्य महता वृक्षस्य यो मूलेऽभ्याह- न्याजीदन्घवेयाो मध्येऽम्याहन्याजीवन्घवेयाऽ- भेऽम्याहन्याज) वन्घरवेत्स एष जीवेनाऽऽस- नाऽ्नुप्रमूतः पेपीयमानो मोद्मानरितष्ठति ॥१॥ अस्येति । हे सोम्या्य महतो ऽनकशाखादिपमुक्तस्य वृक्षस्य यः कश्चिन्मूजे परश्चादिनाऽम्याहन्यादघातयेस्सकृद्घातमात्रेण शोषादशनाञ्जीवन्नेव सन्छ्येत्‌ । तथा यो म्यऽम्याहन्याञ्जीवन्छ्वेत्‌ । योऽऽम्याहन्याजीवन्छवेत्‌ । अतः प्त एष वृक्ष इदार्नी जीवेनाऽऽप्मनाऽनुपरमूतो ग्याप्तः सन्ेपीयमानो मृहेरदकादिकं पिनन्मोदमानो हपै प्राव स्तिष्ठति ॥ १ ॥ अस्य यदेका शाखां जीवो जहात्यथ सा शुष्यति द्वितीयां जहात्यथ सा श्ुष्यात तृता- यां जहात्यथ सा शुष्यति सर्वं जहाति सवः ह्युष्यति ॥ २ ॥ अस्य वृक्षस्य यथदकां शाखां जीवे जहाति त्यजति शाखायां प्रसृतमात्मांशमुपसह- रत्यथ तदा स्ता शाखा द्युष्यति जावकमक्षयात्‌ । ्ितीयां जहातीत्यादि समानम्‌ ॥ २ ॥ एवमव खल सोम्य विदधाति हवाच जावा पेतं वाव किलेदं भ्रियते न जीवों भ्रियत इति स य एषोाऽणिमेतदात्म्यमिद> सवं तन्सतव्य< स आत्मा तच्वमासे श्वतकेता इति मय एव मा मगवाच्ििज्ञापयविति तथा सोम्येति होवाच ।३॥ इति षष्ठाध्यायस्थेकादृशः खण्डः ॥ ११ ॥ १५० नित्यानन्वकतमिताक्षराव्यास्यासमेता-~ [ षष्ध्याय.य- एवं यथारृष्टान्तमेव खल सोम्य विद्धीति फिता होवाच । करिम्‌ । जीवपेतं जीवाति. युक्तं वाव किदं शरीरं प्रियते न जीवो स्िवते कृतनाक्ाकृताम्यागमप्रषङ्गादित्यः ॥ अश्रियमाणो जीवो यदात्मना स्थितः स य एषोऽणमेत्यादि समानम्‌ । कथं पुनरिदं स्यु नामरूपात्मक्र जगत्तद्धिपरीतात्त्तत उत्पद्यत इत्थतद्दृष्टान्तेन भृथ एव मा मगगान्विज्तापथ- त्वित्यादि समानम्‌ ॥ ३ ॥ । इति षष्ठाध्पायस्येकादशः खण्डः ॥ ११ ॥ ( अथ षष्ठाध्यायस्य ददरः खण्डः ) त्व $ (क मु्ष्मस्य स्थूलकारणत्व दृष्टान्तेन प्रतिपादयति- न्यग्र।धफलमत आहरेतीदं मगव इति मि न्द्धीति भिन्नं मगव हति किमच पहयसात्य- णञ्य हवमा धाना मगव इत्यासामङ्ककां मिन्द्धाति भिन्ना मगव इति किमनचन पर्य. सौति न किंचन मगवदइति॥ १ ॥ न्यग्रोध इति । न्यग्रोघस्य वरस्य फलमतोऽस्माल्मकरताननयगरेधादाहरेत्युक्तः श्वेतकेतु. रिद फलमाहतं हे भगव हतं दरितवन्तं प्रति पिताऽऽह भिनद्र फमप्युक्त इतर आह भिन्नं भगव इत्युक्ते तं पिताऽध्ट किमत्र भिन्न फटे प्रयपीत्युक्त आहाण्ठपोऽणुतरा इवेमा धाना बीजानि हे भगव इत्युक्तं पिताऽऽह हशङ्ाऽम्ां धानानां मध्य॒ एकां धानां भिन्दधीत्युक्त आह भिन्ना भगव इत्यक्त पिताऽऽह किमत्रास्यां भिन्नायां घानायां परयपरीत्युक्तः पुत्र आह न किंचन पथाम मगव इति ॥ ९ ॥ त होवाच यंवे सोम्यैतमणिमानं न निमा- लयस एतस्य वं सोम्धषोऽणेश्न एव महान्य- ग्रो धस्तिष्ठति श्रद्धत्स्व स।म्येति॥ २॥ उक्तवन्तं तं पुत्रं पितोवाच । किम्‌ | हे स्तम्यय वा एतं वटबीजाणिमानमणुभावं न निभाख्यते न पदयपि | एतस्यैव वरबीजागिन्नः कार्यभतो ह सोम्थेष प्रत्यक्षतो दृश्यमानो महार्स्थृटः शाखादिमान्यग्रोषो क्ट उत्पन्नः स्तिष्ठति । एवमेतदृ्टन्तानुरूपमेव सतोऽणिक्नः स्थुरं जगदुत्िष्ठतीति श्रद्धःस्व रिश्ापहि हे सोम्येत्यथः ॥ २ ॥ स य एषोाऽगेमेतद्‌त्म्यमिद्‌* सर्द तत्खत्य स आत्मा तत्वमसि श्ेतकेतो इति मूय एव १९ जोदशः रुण्डः] छान्द्रग्योपनिषत्‌ । १५९१ मा मगवा{निविज्ञापयलिति तथा सोम्पेति हावाच ॥३॥ इति षष्ठाध्यायस्य द्ादृक्षः खण्डः ॥ १२॥ एवं महानित्यत्रस्येव॑शब्दो ग्यव।हतेन सेनध्य व्याकृतः । स य इत्यादि समानम्‌ । एटजगनमूल कस्माल््त्यक्षण न।परमते । तद्दृष्टान्तेन भूय एव मा भगवान्विज्ञाक्यत्वि- याद समानम्‌ ॥ २ ॥ ३/१ पष्ठाध्यायस्य द्वादश; खण्डः ॥ १२ ॥ ( अथ षष्ठाध्यायस्य चयोर्दृशः खण्डः; । ) तथा ोपयितुपाह-- लटवणमेतदुद्केऽवघायाथ मा प्रातरुपसतादथा इति सह तथा चकार तर होवाच यष्ोषा लवणपद्केऽ्वाधा अङ्क तदाट्राते तद्धाव- मरय न वेवेद्‌ ॥ १ ॥ ठबणमिति । उ्वणमेददब्रटादावुद्केऽवधाय प्रक्षिप्याथ रत्रेरत्ययानन्तरं प्रातःकाले पा मामुपघ्रीद्भा उपगच्छथा इत्युक्तः स श्वतकेतुम्तथा चक्रार यथा पितरोपदिषटं तथा एतवान्‌ । त श्वतेवेतुं पद्यः प्रातहं पितोवाच । किं स्टोषा छवणमुद्केऽाधा विक्षप्तवा- ति हेऽङ्ग तहछवणमाह्रत्यक्तः पृत्रस्तह्छवणं ह पिर देशनस्रनाम्यामवमद्यान्विष्य यथा वै पिण्डषूपममृत्तथा न पियेद्‌ विज्ञातवान्‌ । यतस्तल्धवणं विलीनमेवाप्सु पश्छि्टमे- यथः ॥ १ ॥ तदुष्टञ्घ्पुपायम।ह्‌ - यथा विलीनमेवाङ्कास्यान्तादाचामेति कथ निति टवणमिति मध्पाद्‌।चामाते कथामिति लबवणरित्यन्तादाचामेति कथमिति ठलवणभि- त्यमिप्रास्यैतद्‌थ मोपसादथा इति तद्ध तथा चकार तच्छश्वत्घवतते तू होवाचात्र वाव किल सत्सोम्य न निमाटयसेऽत्रेव किटेति।॥२॥ १५२ नित्थानन्दकृतमिताक्षराध्याख्यासमेता- [ षष्ठाध्यायस्य अङ्ग हे वरस स्योदकस्यान्तादुरिमागाद्गहीत्वाऽऽचामा ऽऽ चमनं क विःयुक्तं तथा कृतवन्तं त्रं पितोवाच । कथमिप्युक्तः पुत्र आह रख्वणं स्वादुत इति । अपोद्कस्य मध्यादन्तादधोमाग।च गृहीत्वाऽभचामेत्यादि समानम्‌ ] अभिप्रास्य परित्यञ्येतछ्छवणोदकम- धानन्तरं मा मां प्रत्युपक्षीदथा जागच्छेत्युक्तः पुत्रर्4ह्वण परित्यज्य ह किं तथा चकार्‌ पितृस्मीपमाजगाम । फ़ कु्॑स्तह्वणे दशाश्चन्नित्यं वतत इति व्रुवन्‌ । तमागतं पत्रं ह पितोवाच किमच्रासििन्दह एव किर वर्तमानं सत्सदाख्य कारणं हे सोम्य त्वन निमाल्यते नेोषलमते द्षनस्पशेनाम्यां खवणमिवत्रैव देह एव॒ किंड पुनः सदुपटष्स्यप् इति शेषः । तत्रैव जिहयोपटन्धलवणवदित्यथः । पमानमन्यत्‌ ॥ २ ॥ स य एषोऽणिभेतदा्यमिवद्‌* सर्व तत्सव्य५ स अत्मा तच्वमसि श्वेतकेतो इति मूय एव मा मगवान्विज्ञापयविति तथा सोम्पेति होवाच । २३॥ इति षष्ठाध्यायस्य चयोदुशशः खण्डः ॥ १३ ॥ तदि तदुषायान्तरं दृष्टान्तेन मूय एव मा मगवानिविज्ञपयत्वित्यादि प्तमानम्‌ ॥ २ ॥ इति षष्ठाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ ( अथ षष्ठाध्यायस्य चतुर्दशः खण्डः । ) तदुपायं दृष्टान्तेन बोघयति- यथा सोम्य पुरुष गन्धररेभ्याऽमिनद्धाक्षमानाय तं ततोऽतिजने विसुजेत्स यथा तत्र प्रङ्वोद्‌- ङ्वाऽधराङ्वा प्रत्यङ्वा प्रध्मार्याताभिनद्धाक्ष अना।तोऽमिनद्धाक्ष विसष्टः॥ > ॥ यथेति | यथा टकेहे सोम्य गन्धारेम्यो देशशविशेषेभ्यः कंचि्पुरुषमभिनद्धा$ बद्ध वकषुषमरण्ये तस्करेरानीतमभिनद्धाक्षमेव ततो ऽतिजनेऽपिकरान्तनने जनदून्यप्रदेशे भिस जेत्‌ । स्त विसृष्टः पुरुषो यथा तत्नारण्य एव दिग्ध्रमेपितः प्राङ्वा प्राङ्मुखो वोदङ्‌ वोदङ्मुखो वाऽषराड्वा प्रत्यङ्मुखो वा प्रध्मायीत शाब्दं कुधािक्ररेत्‌ । कथम्‌ अभिनद्धा्षोऽहं गन्धारेम्यस्तस्करैरानी तो ऽमिनद्धाक्ष एव विमूष्ट इति ॥ १ ॥ १ क. त्स्याः ।२क.णे स्यात्‌ उ°। १९ पश्चदशः खण्डः 1 छान्दोग्योपनिषत्‌ । १५२ तस्थ यथाभिनहनं प्रसुष्य प्रब्रयादेतां दिकं गन्धारा एतां दक्षं वजेति सर मामाद्य्यामं प्च्छन्पण्डिता मेधावी गन्धारानेवोपसष- ये तवमेवेहाऽऽचार्थवान्पुरुषो वेद तस्य तावदेव चरं यावन्न विमोक्ष्येऽथ संपत्स्य इति ॥ २॥ एवं विक्रोशतस्तस्य यथाभिनहनं बन्धनं प्रमुच्य सुक्त्वा कारुणिकः कथिखह्रुया- त्किमेतां र्शि गन्धारा एतां दिशिं तरनेस्येवमृक्तः स॒ युक्तबन्धनो प्रामादप्रामा- न्तरं शच्छनृपण्डित उपदिष्टाथग्रहणप्तमर्थो मधावी स्वयमृहापोहसमर्थो गन्धारनिवोप- सप्दयेत प्राप्तो भवति । एवं गन्धारपुरुषवदाचार्य उपदेष्टा शस मोहपटाभिनद्धाक्षस्य पुण्यापुण्यां दितस्करेरनेकानधपंङल्देहारण्ये भ्रवेशितस्य सत॒ आचार्पृरुषः पूष्मे तत्त येद जानाति नान्य इत्याचायोपिदेशः स्वस्वरूपवगम उपाय इत्युक्तं मवति | तस्याऽऽचा- पवतः पण्डितस्य मेधाविनोऽविधाबन्धनविनिर्भुक्तस्य तावदेव तावनिव कारुश्चिरं विम्ब; सप्सपत्तरिति रेषः । किं यावद्यवत्काङ्पय॑न्तं न विमोक्ष्ये पुरुषभ्यत्ययन न विमो- क्ष्यते प्रारन्धकम्णो भोगाद्विनाशेन यावदेहपातो न भवतीति यावत्‌ | अथ तदा दृहषा- तप्तमकाठेमेव प्पत्स्ये संपत्स्यते मिसुक्तो मवतीत्य्थः । समानमन्यत्‌ ।। २ ॥ सय एषोऽणमेतदास्म्यमिद्‌न सर्व॑ तत्स्य स आत्मा तच्वमसि श्वतकेतो इति भूय एव मा भगवान्विज्ञापयष्विति तथा सोम्येति हांवाच ॥ २ ॥ हति षष्ठाध्यायस्य चतुदृशः खण्डः ॥ १४ ॥ तद्या चायवान्यन क्रमेण सत्सपद्ते तत्रमं दृष्टान्तेन भूय एव मा मगवातवज्ञा- पयत्वित्यादि समानम्‌ ॥ २ ॥ इति षष्ठाध्यायस्य चतदशः खण्डः ॥ १४ ॥ ( अथ षष्ठाध्यायस्य पञ्चद्राः खण्डः । ) तत्क्रमं दशंयति- पुरुष सोभ्धोतोपतापिन ज्ञातयः परुपासते जानासि मां जानासि मामिति तस्य यावन्न न्न ---------------- -------------------~----- ~~~ --~-~~-------------~------ ७०90909 १ स, “ण्यादितदशेषसःस्वरूपःवगम उप(य इत्यु" । १५४ नित्यानन्दकुतमिताक्षराष्यास्यासमेता- [ षष्ठाध्यायस्य वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां तावज्नानाति ॥ १॥ पुरुषमिति । हे सोम्य पुरुषमुपतापिनं जराद्युपतापवन्तं सुमु ज्ञातयो बान्धवाः परि- वेष्टोषास्तते । कथं जानाप्षि मां पितरं जानानि मां भरातरमिव्येवं एृच्छतस्तस्य मुमृषाया- वत्पयन्तं न वाङ्मनाति सप्ते मनः प्राने प्राणस्तेनपि तेजः परस्यां देवतायां न सपद्यत इति प्रत्येके प्बध्यते । तावत्पयन्तं जानाति ॥ १ ॥ अथ यदाऽस्य वाङ्मनसि सप्ते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामथनं जानाति ॥ २॥ स य एषोऽणिमैतद्ाम्यमिद्‌५ सर्वं तत्स्य स आमा तच्वमसिं श्वेतकेतो इति भूय एव मा मगवान्विज्ञापयलस्िति तथा साभ्पेति होवाच ॥ ३॥ इति षष्ठाध्यायस्य पश्चद्क्ः खण्डः ॥ १५॥ अथ यदाऽस्य मुमूरषोवांङ्मनपि संपयते मन आध्यात्मिके प्राने प्राणो भौतिके तेनति तेजः परस्यां सदाख्यायां देवतायां स्पदयतेऽथ तदा न जानातीत्यवं॑ विदुषः सस्सपतिक्रमः रवोक्तमुमृधुविद्वत्सत्तपत्िक्रमतुस्य एव । एतावां्त॒॒विरोषः-- यद विद्र न्तपन्नो ऽप पन- रत्रा ऽऽवतेते विद्वांस्तु नाऽऽवर्तत इतिवत्तहयैत्र यत्कारणं तद्मुय एव मा मगवान्दष्टान्तेन पिज्ञापयत्ित्यादि समानम्‌ ॥ २।३॥ इति षष्ठाध्धायस्य प्श्चदशः खण्डः ॥ ९९ ॥ ( अथ षष्ठाध्यायस्य षोडशः खण्डः । ) तहोषयितुं दष्टान्तमाह- पुरुष५ सोम्योत हस्तगरहीतमानयन्त्यपहा- धीत्स्तयमकार्षत्परश्चुमस्मे तपतेति स यदि तस्य कतां मवति तत एवानृतमास्मानं कुरुते साऽनृताभिसंधोऽनरतेनाऽऽस्मानमन्तधाय परञ्च तत्त प्रतिगृह्णाति स दृद्यतेऽथ हन्यते ॥ १ ॥ -१६ षोडशः खण्डः ] छान्दोग्योपनिषत्‌ । १५५ पुरुषमिति । हे सोम्थोतामि एरषं हस्तगृहीतं बद्धहस्तं राजपुरुषा आनयन्ति । कि कृतवानयमितीतैः पृष्टाश्च त॒ आहूरपहा्षीद्धनमस्यायमिति । इतरे च चौर्यकर्मणि पदिष्यमानं प्रत्याहुसत्वं किं स्तेयमका्षरिति पृष्ट तस्िश्चापदठुवति सत्याहुः परश्ुमस्मा एतदर्थं पतपत परताप रुत शोधयत्वयमात्मानमिति । पत॒ यदि तस्य सैन्यस्य कर्ता भवति बहिश्ापहूटते तर्हिं तत एवानृतामिप्तघत्वादेवानृतमन्यथाभूतं सन्तमन्यथात्मानं कुरूते तऽनृताभि्धो मिथ्याभिनिवेशवाननुतेनाऽऽत्मानमन्तघ।य व्यवहितं कृत्वाऽथ तप्तं परश प्रतिगृह्णाति स्त तदा दह्यतेऽथ हन्यते राजपरूषादिभिः ॥ ९ ॥ अथ यदि तस्याकता मवतितत एव सत्यमा- मान कुरुते स सत्यामेसंधः सत्येनाऽऽत्ा- नमन्तधाय परञ्यु तत्त प्रतेगह्णाति स न दद्य- तेऽथ मुच्यते ,, २॥ अथ यदि तस्य स्तेन्यस्याकर्तां मवति तत एव रौन्यकमाकरणादेव सत्यमात्मानं कुरते प सत्यामिप्तवः सव्येनाऽऽत्मानमन्तधाय भ्यवहितं कृत्वा तप्तं परश प्रतिगृह्णाति स्त सला. मिप्तधो न दह्यतेऽथ मुच्यते च मिथ्याभियोक्तम्य दइप्यथः ॥ २ ॥ एवमेव दार्टनिकेऽपि योज्यमित्यभिप्रायणोक्तं दशन्तमत्‌वदति-- स यथा तत्र नादाद्येतेतद्ास्म्यमिद< स्व॑ तत्सत्थ < स आत्मा त्वमसि श्वेतकंतो इति तद्धास्य विजज्ञाविति विजज्ञाविति ॥३॥ हति षष्ठाध्यायस्य षोडशः खण्डः ॥ १६ ॥ इति छान्दोग्योपनिषदि षष्ठोऽध्यायः समात्तः ॥ ६॥ स॒ यथेति । उमयोस्तप्तपरश्ुहस्ततरप्तयोगस्य ॒तुस्यत्वे, अथानुतामिपधवस्त्या- मिंषो यथा तत्र तक्तपरञ्ु्रहणकमाणे नादा्यैत सत्यन्यवहितहस्ततरत्वादेवं सद्रह्मामि- सधीतरयोः शशरपातकाटे ठुल्यायामपि सत्संपत्तो विद्वान्प्प्यते न पुनर्व्योघ्रादिद.- हप्रहणायाऽऽवतेते । अविद्ठास्तु॒पुनत्तद्रहणायाऽऽवतेते विकारानुतामिपतषत्वार्ल्यथः । समानमन्यत्‌ । एवं , पितरोपदिष्टा विदयाप्तपत्तिः शवेतकेतोवृत्तेति श्रुतिराह -तद्धेति । अस्य पितरा -ह फिर तत्तत्वमपीति इष्टानरहैत॒भिश्चोक्तं काकारणेम्यः प्रषिविक्तम।तमतन्चं शेतकेतुः प्तदेवाहमस्माति विनन्ञो चिन्ञततवान्‌ । द्िरम्याप्तोऽध्यायपरि् माप्त्यथंः ॥ ३ ॥ १५६ नित्यानन्वकृतमिताक्षराभ्याख्यासमेता- [ सप्तमाध्यायस्य- जन्माधस्य यतो यदेतदासिं स्विद्य जीवात्मना नामादिप्रविवेकक्रदशदिशं प्राप्यापि नां जन्तवः ॥ जानन्त्येव न यलमकारशतकेः प्राप्यं गुरोवक्यितो ऽ- वाप्योभमुच्यत्‌ एव तद्यदनिकं ध्याय नृर्निहामिषम्‌ ॥ इति श्रीपरमहंतपरि्ानकाचायश्चीपुरूषोत्तमाश्चमपुज्यपा- दाशिष्यनित्यानन्दाश्रमविरचितायां छान्दोग्यन्या- ख्यायां मिताक्षरायां षष्ठोऽध्यायः | ( अथ सप्तमाध्यायस्य प्रथसः खण्डः । ) उत्तमाधिकारिणं प्रत्थेवं साक्षाट्रष्याप्मप्वमुपदिदयदानीं शालाचन्द्रन्यायेन मध्यमा. धिक्षारिणो ब्रह्ममुद्धिस्थिरीकरणाथमधमस्याधिकारिणो वा सोपानारोहणन्यायेन ध्यानाय नामादिप्राणान्तसकीर्तनद्रारा ब्र्मोषदेष्टं सप्तमोऽध्यायः प्रवतैते । त॒त्र ब्रह्मविद्यायाः स्तुत्यर्थ निरातिशयश्रेयःप्रापतिप्ताघनत्वख्यापनाथमस्यायिकामारचयति- 32 | अधीहि मगव इति होपससाद सन त्कुमारं नारद्स्तम्होवाच यद्वेत्थ तेनं मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति स हावाच॥ १॥ अधीषहीति। हे मगवो मो मगवंस्त्वमर्धीह्यधीष्व मां विज्ञापयति मन्त्रमृश्चारय- लारदो ह किङ सनत्छुमारमुपप्तसादोपसत्वान्‌ । त यथाशाखमुपसन्नं नारदं सनत्कुमार उवाच | किं यदाप्मविषयं रकिचित्वं वेत्य तेन तत््रछ्यापनेनेदमहं जनि नेत्येवं मा पामुपघ्ीदेपप्तपैतस्तव विज्ञानादुध्वे ते तव तुम्यपहं वक्ष्यामीति गुरुणोक्तः स॒ नारद्‌ उवाच ॥९॥ ऋग्वेदं मगवोाऽध्यामि यज्ञवेद्‌ ५ सामवेदमाथ- वणं चतुथमितिहासपुराणं पञ्चम वेदानां वेदं पिञ्यम राक्चिं हैवं निधिं वाकोवाक्यमकायनं देवविद्यां बरह्मविदां मृतवियां क्षन्नवियां नक्षत्रविद्या ९ सपेदेवजनविद्यामेतद्धगवोऽ- ध्पभि ॥ २॥ प्रथमः खण्डः] छान्दोग्योपनिषत्‌ । १५७ किम्‌ । ऊग्वेदमहमध्येमि स्मरामि । यद्ेत्येति विज्ञानस्यैव पृष्टत्वात्‌ । तथा यरजर्वेदं मवेदमाथरवणं चतु वेदमितिहाप्तप्राणात्मकं प्श्चमवेद्‌ं वेदानां भारतपश्चमानां वेदं याकरणं वेदाथवेदनहेत॒त्वात्‌ । पिच्य श्राद्धसतकसं राक्िं गणितं देवमुप्पातविनज्ञानं निधि हाकारादिनिधिश्चाख्नं वाकोवाक्यं तकंश्षाख्मेकायनं नीतिाख्रं देवविधां निरुक्त बह्मणो वेद्यस्य विदां िक्षादिषूपां बह्मभिद्यां भूतविद्यां मततन्त्रं क्षत्रविद्यां धनुर्वेदं क्षत्रविद्यां ज्योतिषं सपदेवननविद्यां सर्षविद्यां गारुडं गन्धर्वविदयां गीतनत्यादिज्ञानान्थे- त्सवै हे भगवोऽहमध्येमि स्मरामीप्यथः | २ ॥ तर्हिं सवत्तस््वं कृतकृत्योऽघ्रो्यत आद-- सोऽहं मगवो मश््रविदेवास्मि नाऽऽसमविच्छ- तर ह्येव मे मगवद्‌दशोभ्यस्तरति शोकमात्- विदिति सोऽहं मगवःशाोचामितमा मगवा- उछोकस्य पारं तारयत्विति त* होवाच यद्रे किंचैतदध्यगीष्ठा नामेवेतत्‌ ॥ ३ ॥ ५ अ सोऽहमिति । हे मगवः सोऽहमेतत्सतै जानन्नपि मन्त्रविदेव क्मविदेवास्मि । मन्त्रेषु मणीति वक्ष्यमाणत्वान्नाऽऽत्मवित्‌ । नाऽऽप्मानं वेदयीत्यर्थः । मा मवतु तद्वेदनं तस्य को पयोग इत्यत आह--श्रुतामेति । हि यस्मादात्मानं वेत्तीत्याप्मविच्छोकं मनस्ताप- कृताथनुद्धितां तरस्यतिक्रामतीत्येवं मे मम मगवदुशोभ्यो अ्मस्सदृशेम्यः श्रुतमागमज्ञान- स्त्थव । सत चाहमनात्मवि्वाद्धे मगवः शोचाम्यक्रतायथनुध्या सतप्थं । अतः शोकाविष्टं शोकस्य शोकप्तागरस्य पारं मगवांस्तारयत्वात्मन्ञानोडपेन कताथवुद्धितामापादयत्व- यं गभयतस्विति यावत्‌ । तमेवमुक्तवन्तं प्रत्याचा्य॑ उवाच । किं यद्व किचेतदृग्वेदादि वमध्यगीष्ठा अधीतवानापि तत्सव नामेव विकार एव वाचारम्मणश्रतेः ॥ ३ ॥ उक्तमेवोपपादयति- नाम वा कग्वेकी यजुवदः सामवेद्‌ आथवण- श्चतुथं इतिहासपुराणः पञ्चमो वेदानां वेदः पिन्यो राशिर्दैवो निधिर्वाकोवाक्यमेकायनं देवविद्या बह्मविद्या भूतविद्या क्षत्रविद्या नक्चषचरव्िदया सपदेवजनविद्या नामेवेतन्नामो- पार्स्वेति ॥ ४॥ नाम वा कग्वेद्‌ । इस्यायुक्तार्थेन । तदुपस्दरति-नारवेत दिति । फङ्तिमाह- तामेति । नाम्‌ तरहतयेवमुपास्लेति ॥ ४ ॥ १५८ नित्यानन्दकफूतमिताक्षराष्यास्यासमेता- [ सप्तमाध्यायस्य तत्फटमाह- सयां नाम बह्येत्युपास्ते याषन्नान्नो गरतं तन्नास्य यथाकामचारो मवति यो नाम बह्येत्युपास्ते<स्ति मगो नश्नो मुय इति नान्नो वाव भूयोऽस्तीति तन्मे मगबान्बवी- व्विति॥ ५॥ इति सप्तमाध्यायस्य प्रथमः खण्डः ॥ १॥ सय हति। पतयः कथन्नाम ब्रह्षत्युपास्ते, तस्येपी्तकस्य यावन्नाप्नो गतं गोवरं तत्तस्मिनिविषये यथाकामचारो यथेच्छचरणं मवतीत्यथः । उपसंहरति-यो नाम बह्म. व्युपास्त इति । इष्युक्तान्नास्नोऽन्यद्रह्मदष्टयहं पएृच्छति--अस्तीति । हे भगव- जनास्नः सकाशाद्‌ भूयोऽधिकतर किं न्मदृष्टयरहमस्तीत्येवं पृष्टो गुरुएद- नाश्नो षाव भूयोऽस्तीति । एवमुक्तो नारद आह-तदिति । य्यस्तिकिंचित्नाम्नो मूयस्तहिं तन्मे “म मगवान्न्वीतु कथयविित्यथेः ॥ ५ ॥ इति सप्तमाध्यायस्य प्रथमः खण्डः ॥ १ ॥ ( अथ सप्तमाध्यायस्य दितीयः खण्डः ) एवमुक्तो गुरराह- वाग्वाव नान्न भूयसी वाग्वा कण्वेदं विज्ञा- पयति यज्ञुचद्‌ « सामवेदमाथर्वणं चतुर्थमिति- हासपुराणं पश्चम वेदानां वेदं पिञ्य रारि देवं निधिं वाकोवाक्यमेकायनं वेववियां बरह्मविदां मूतवयां क्ष्विदा नक्षचविय्ार सपदेवजनविद्यां द्विच पृथिवीं च वायुं चाऽऽकारा चापश्च तेजश्च देवासश्च मनु- ष्याभश्च पुश्च बयारसि च तुणवनस्पती- ञ्श्वापदान्याकीरपतङ्पिपीटकं धर्म चाधर्म च सत्य चान्त च साधुचसाधुचहद्यज्ञं चा- हृष्यज्ञं च यद्रे धाङ्नामविष्यन्न धर्मो नाधर्मो ६ पृतीयः खण्डः ] छान्दोग्योपनिषत्‌ । १५९ व्यज्ञापयिष्यन्न सत्यं नानतं न साधु नासाधु न हृदयज्ञा नाहूदयन्ञा वागेवेतरसर्वं विज्ञापय- यत्ति वाचमुपास्स्वेति ॥ १॥ सय। वाचं बह्मत्युपास्ते यावद्वाचो गतं तच्रास्य यथाकामचारो मवतिया वाचं बह्यत्युपास्तेऽस्ति मगवो वाचो भूय इति वाचो वाव मुयोऽस्तीति तन्मे मग वान्ववाविति ॥२॥ इति सप्तमाध्यायस्य हितीयः खण्डः॥२॥ वागिति । वाग्वाव वागिन्द्रिथमेव नाश्नो मूयस्तस्थव निहामूटीयायष्टस्यनेषु सिथ- त्वा नामात्मकवणेहेतुत्वात्‌ । मुयस्त्वमन्वयेन साघयति-वा मित्यारम्यादृदयन्ञ चेस्यन्तेन ¦ हृदयज्ञं हृदयप्रियं तेदिपरीतमहदयन्ञम्‌ । प्रपिद्धायेत्वात्‌ । अथ म्यतिरेकेण मृयस्तवं साषयति-यदित्यारम्या हृदयज्ञ इत्यन्तेन । यदि १ वाङ्नाभविष्यत्तदमविऽध्ययनतदधन्ञाना- मवेन धर्मादि न ग्यज्ञपयिष्यत्न विन्ञातममविष्यत्‌ । समानमन्यत्‌ ॥ ९।२ ॥ इति सप्तमाध्यायस्य द्वितीयः खण्डः ॥ २॥ ( अथ सप्तमाध्यायस्य तुतीयः खण्डः। ) [~ ¬ न्म मनो वाव वाचो मूयो यथाव द्वे वाऽऽपलक्षे देवा कोले द्रौ वाक्षौ मु्िरनुमव्येवं वाचं च नाम च मनोऽनुमवति स यदा मनसा मनस्यति मन्त्रानघीयीयेत्यथार्घते कर्माणि कुबीयेत्यथ कुरुते पार्थ पञ्चु<च्छयत्य. यच्छत इम च लोकमभरु देच्छपेत्यथेच्छते मनो ह्यात्मा मना हि लोको मनो हि बह्म मन उपास्स्वेति ॥ १॥ सयो मनो बह्येव्युपास्ते याबन्मनसो गतं तत्रास्य यथाकामचारो मवति यो मनो बह्येत्युपास्तेऽस्ति ९६० नित्यानन्दकृतमिताक्षराव्याख्यासमेता- [ पर्तमाध्यायस्य- मगवो मनसो मय इति मनसो वाव मूयोऽस्तीति तन्मे मगवान्बवी विपि ॥ २॥ इति सप्तमाध्यायस्य तुतीयः खण्डः ॥ ३॥ मनो विवक्षाबुद्धिटक्षणान्तःकरणवृत्ति्वीव मृयस्तस्य वा चो वक्तभ्ये प्ररकप्वात्‌ । मन्तो वागादि्यापकत्वं दृष्टान्तपुवेकमाह-यथेति ॥ यथा रोके द्वे वाऽऽमच्के फटेद्ध वा केले बदरीफटे द्वौ वाऽक्षौ निमीतकफटे म्टिरतुमवति ब्यापरोति । मष्टावन्तर्मवती- ति यावत्‌ । एवं यथारष्टान्तं वाचं नाम च मनोऽनभवति मनस्यन्त्मवतीति यावत्‌| इतेऽपि मृयस्त्वमित्याह-स यदेति । सत पुरुषो यदा यस्मिन्कटि मनपताऽन्तः- करणन मनस्यति मनस्य विवक्षाबुद्धि करोति । कथं मन्त्रानधीयीयोच्वारयेयमिष्येवं विवक्षा कृत्वाऽथानन्तरमर्धति तथा कर्माणि कुर्वयिति चिकीषौनुद्धि कत्वाऽ्य कुरूते । तथा पुत्राश्च परूथेच्छयेति प्राप्ीच्छां कृत्वाऽथ तस्पराप्त्युपायानुष्ठनेनेच्छते पृत्रादीनप्राप्नोतीति यावत्‌ । तथेमं च डोकममु च परटोकमिच्छेयेच्छेषमिति तस्प्राप्त्युपायानुष्ठानेनायेच्छते प्रा्मोति | अतो मनो ह्यात्मा स्स्येव मनस्यात्मनः कर्तत्वादितिद्धेः । मनो हि छोकस्तस्मि- न्तस्येवं छोकप्राप्त्यनुष्ठानप्तभवात्‌ । तस्मान्मनो हि बह्म । यत एवं तस्मान्मन उपारस्वैत्यादि समानम्‌ ॥ १ ॥ २॥ इतिं सप्तपाध्यायस्य तृतीयः खण्डः॥ ३॥ ( अथ सप्तमाध्यायस्य चतुथं; खण्डः । ) संकल्पो वाव मनसो मयान्यदहा वे संकल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाञ्नीरयति नान मन्त्रा एकं मवान्त मन्त्रेषु कमाणि॥ १ ॥ पफलपोऽपि विषयाणां कर्तन्याकतेग्यविभागप्तमथनरूपा ऽन्तःकरणवृत्तिरवाव मनसो मयान्‌ | अत्न काथकारणमावेतुमाह- यदेति । यदा वै संकल्पयत इदं कततैन्यभिदं नेत्येवं पिषयान्विमनतेऽानन्तरं मनस्यति मन्तरानधीयीयत्यायाकाङ्क्षानुद्धि करोति । अय वाचमीरयति प्रेरयते । कुत्र तां वाचमु अपि नान्नि नामप्तामान्यमात्रोचचारणे निमित्त तस्मिश्च नान्नि मन्त्रा ऋगादिलक्षणा इ शब्दविशेषा एकं मवन्त्यन्तमवन्ति विशेषाणां सामान्यान्तमावस्य प्रिद्धत्वात्‌ । मन्त्रेष॒ च कमाण्येकं मवन्ति मन्तरभ्रकाशितानामेव तेषा सत्पतेः ॥ ९ ॥ १ क, वाचो भू°। ४ धतुः सण्डः ] छान्दोग्योपनिषत्‌ । १६१ तानि ह वा एतानि संकलपेकायनाति सेकल्पातमकानि संकटपे प्रतिष्ठितानि समक्ल- पतां दयावापथिर्घी समकल्पेतां वायुश्चाऽ5- काक च समकल्पन्ताऽऽ्पश्च तेजश्च तेषा. संक्टप्त्ये वषं संकल्पते वधस्य संक्टष्त्या ` अन्न संकल्पतेऽन्नस्य सक्ट्न्त्ये प्राणाः संक- ल्पन्ते प्राणानाभ संक्टषप्त्ये मन््ाः संकल्पन्ते मन््राणा« सक्षटष्त्पं कमणि संकल्पन्ते क्म. णा ५ सक्टष्त्यं लोकः संकल्पते लोकस्य संक्लु- पत्ये सवं < संकल्पते स एष संकल्पः संकल्प. मपास्स्वेति।॥२॥ अतस्तानि ह वा एतानि मनञओदीनि स्कस्पकायनानि संकैल्म एवेकोऽयनं गमनं प्रख्यो येषां तानि सकसेकायनानि सकलात्मकानि सकरसघहूगण्युत्पत्तो सकस प्रति- षछठितानि स्थितिकाढ इत्यथः । इतोऽपि सकसपस्य मृयस्स्वमित्याह--स मक्लपतामिति। द्योश्च परथिवी च द्यावाध्रयिवी समकलेतां सकल्पं कृतवत्थाविव निश्चले रक्ष्येते । तथा वायुश्वाऽऽकाशं चेतावपि स्मकरदयेतां संकरं कृतवन्ताविव स्वेन रूपेण दृदथते तथाऽङ्श्च न ०8 ॥ कृर्‌ ५ श्च पाता ९ न कि + तेजश्च तान्यशिदपमकल्यन्ताम्‌ । इतश्च तप्य मरत्वमित्याह- तेषामिति ॥ तेषां १९ ९ ध] } | ९ 1} [] &# (+ =» € क (} ५ कि द्यावाप्रयिन्यार्दनां सक्टप्त्ये पस्क्ट्ः सकस्पनिमित्त वष वृ: सकल्पते समथा भवति । तथा वषस्य सक्टप्ले संकस्पनिमित्तमन्नं सकते समयं भवकनीत्यतत्प्रतिद्धम्‌। अन्नस्य सक्ट- पत्थे प्राणाः संकल्पन्ते अत्नं दामः इति श्रतेः | प्राणानां सक्टप्त्ये मन्त्राः कल्पन्ते प्राण. वतामेव मन्त्राध्ययनदर्शनात्‌ । मन्त्राणां स्क्टप्टय तत्परकाशितानि कमणि कफख्दानाय सकरपन्ते कमणां सवप्त्ये तत्फटमूतो रोकः कर्तृगामितया संकस्पते रोकानां ( कस्य ) सक्टप्प्थे समं नगत्स्वरूप१।वकर्थाय स्कर्यते । यदिदं फटवप्तानं सवे जगत्स एष पकदयः स्यात्सकरसम्‌रत्वात्‌ । अतः सकस्पस्य मह्वात्संकसमुपास्स्वेि ॥ २ ॥ तपत्फट्माह- स॒ यः सकल्थं बह्यप्यपास्ते दटृपतान्वे स लोकान्धुवःन्धवः प्रतिष्टितान्परतिष्ठितोऽव्यथ- मानानव्यथमानोऽभिसिध्पति यावत्संकल्पस्य गतं तच्रास्य यथाक्रामचारो मवति यः संकल्प बह्येत्युपास्तेऽस्त मगवः संकत्पाद्भूय - इति २१ १९२ नित्यानन्दकरतमिताक्षराग्याखूथासमेता- [ सप्तमाथ्यायस्यः~- संकल्पाद्वाव मूयोऽस्तीति तन्मे मगवान्वर्वा विति॥ ३॥ इति सप्तमाध्यायस्य चतुर्थः खण्डः ॥४॥ सय हइति। प्त यः कथ्िष्पकसपं ब्रह्मत्युपासते स उपापकः क्टप्तान्वै, अस्यमे काः फठमिति धारा कल्पिता कान्धरवानत्यन्ताधवापेक्षया नित्यान्खयमपि धरुवः पन्प्रति्ि- तानुप्करणपतपन्नारस्वय प्रतिष्ठितः सन्नन्यथमानानभित्रादिरिहितान्स्यमन्यथमानः सन्नमि6- ध्यस्यभिप्राप्रेति 1 समानमन्यत्‌ ॥ ३ ॥ इति सप्तमाध्यायस्य चतुथः खण्डः ॥ ४ ॥ ( अथ सप्तमाध्यायस्य पञ्चमः खण्डः। ) चित्तं वाव संकल्पाद्भूषो यदावे चेतयतेऽथ संकल्पयतेऽथ मनस्यत्यथ वाचमीरयति ताम नान्नीरयति नाभ्नि मन्त्रा एकं मवन्ति मन्त्रेषु कमणि ॥ १ ॥ चित्ते चेतयितृत्वं प्राते वर्तुनीदे करत्ेवभिति तदन्या तजःतीयामामिन्यपि तस््रषो- जनत्वावघारणरूपा च चतन ख्यदृत्तिमदन्तःकरणं वाव पंकल्पादुमूयः । तत््ताषयति- यदेति । यदा वे प्राप्तं वरितदुमेवेति चेतयतेऽथ तदादानायापहानाय वे प्कंस्मयते । जथ मनस्यतत्यादि पवत्‌ ॥ १॥ इतोऽपि तस्य वेरि्टथमित्याह-- तानिह वा एतानि चित्तेकायनानि चित्ता तानि चेत्ते प्रतिष्ठितानि तस्माययपि बहु- विद्‌ चित्तं मवति नायमस्तीव्यवेनमाहूुथदू्य वेद्‌ यद्रा अप विद्रान्नेव्थमःचत्तः स्यादित्यथ ययत्पविचित्तवान्भवति तस्मा एवोत श्युश्रू- घन्ते चित्तः दयवषामेकायनं चेत्तमात्मा चित्तं प्रतिष्ठा चित्तयुपास्स्तरेति॥ २॥ तस्मादिति । यस्माचितं संकल्यादिमूहं तस्मा्ययपि बहुविद्धहुशा्रादिपरिज्ता" नवरान्पन्ननित्तो भवत्पुक्तचेतयित्‌त्वप्ाम्यविहीनो भवति तद्‌ाऽप्यन नायमस्ति विद्मा १ ष्ठः कण्टः ] छान्द ग्योपएनिषत्‌ । १६९ मोऽप्यसतप्म एवेत्याहूर्निपुणाः । यदयं यजच्चायं रकिंचिच्छच्रादि वेद शरुतवा्तदस्य वृथेव । कस्मात्‌ । यद्वै यद्ययं विद्वन्प्यादित्थमेवमचित्तो न स्यात्‌ | अथ यदरपवि- द्पि चित्तवान्मवति तस्मा एतवुक्ताभग्रहणायेवेतापि शुश्रूषन्ते श्रोतुमिच्छन्ति । कंस्मा- चित्तमेव हि यस्मादेषां सकल्पादीनामेकमयनमित्यादि पूववत्‌ ॥ २ ॥ स यश्चित्तं बह्यव्युपास्ते चित्तान्वे स टोका- न्धुवान्धवः प्रतिषितान्परतिष्ठिता ऽव्यथमानान- व्यथमानोऽभमिसिध्यति याव्ित्तस्य गत तज्नास्य यथाकामचारो मवति याश्रित्तं बह्म व्युपास्तेऽस्ति मगवथित्तद्‌मूयइति चित्ताद्राव मूयोऽस्तीति तन्मे मगवान्बवीलिति ॥ ३॥ हति सप्तमाध्यायस्य पञ्चमः खण्डः ॥५॥ स॒ उपाप्तकथित्तवान्‌ ¦ वुद्धिमद्रुणेः संचितांछोकान्‌ । समानमन्यत्‌ ॥ ६ ॥ इति परप्षमाघ्यायस्य पश्चमः खण्डः ॥ ९ ॥ ( अथ सप्तमाध्यायस्य षष्ठः खण्डः । ) पलल ्मनलनष्यककतः ध्यानं वाव चेत्ताद्धूयो ध्यायर्त।व पृथिवी ध्यायती वान्तरिक्षं ध्यायतीव योष्यायन्ती- वाऽऽपो ध्यायन्तीव पेता ध्यायन्तांव दृष- मनुष्यास्तस्माध इह मनुष्याणां महत्तां प्राप्नुवन्ति ध्यानापादार्शा इवेव ते मव- न्त्यथ येऽल्पाः कटष्टिनः पिना उपवा- दिनस्तेऽथ ये प्रमो ध्यानापाद्ाश्श्ा इवेव ते मवन्ति ध्यानम्नपास्स्वेति ॥ १॥ स यो ध्यानं बह्मेत्युपास्ते यावद्धचनस्य गत तज्ास्य यथाकामचारो मवति यों ध्यानं बह्येत्युपास्तेऽस्ति मगवाो ध्यानाद्दुय इति ध्यानाहाव मूयोंऽस्तीते तन्मे मगवान्ववा- विति ॥ २॥ इति सप्तमाध्यायस्य षष्ठः खण्डः ॥ ६ ॥ १६४ नित्यानन्दकृतमिताक्षराग्याखयासमेता- [ सप्तमाध्यायस्य 1 ध्यानं वाव शाख्रादेवता्याम्बनः प्रत्ययप्ततानध्ित्ताद्ूयधित्तस्यानेकाग्रतादोषोपह- तरया तादिफरनिरूपणापामथ्यदेकाग्रतारूपस्य ध्यानस्य चेतयितृष्वं प्रति करणष्वात्‌ । फट्द्राराऽपि तन्माहाप्म्यमाह-- ध्यागतीवेति । प्रथिन्यादयो ध्यायन्त इव॒ निश्चल दरयन्ते योगीव । सुखनोधमन्यत्‌ । पृनरप्यन्वयग्यतिरेकाम्यां तदाह- तस्मादिति । यस्माण्यानं मह््वहेतुस्तस्मा्य इह ठोके महुष्याणां मध्ये महत्तां धनेगुणेवा मत्तं प्राप्नुवन्ति धनादिमह्हेतुं ठभन्ते त एव पुरुषा ध्यानापादांशाः, ध्यानस्याऽऽपादनमनुष्ठानं तेन तत्फ्डामेो रक्ष्यते । तेषामंशो येषामस्ति ते ध्यानापादांशा इव भवन्ति निश्चडा इव रक्ष्यन्ते । अथ पुनर्ये त्वस्याः श्युद्राः रविचिदपि धनादिमहक्छेकेदेशराप्तास्ते पूर्वा विपरीताः करहिनः कल्ह्शीलाः विज्युनाः प्रदोषोद्धाप्तका उपवादिन उप समीप एव परदोषं वादितु शीर येषां त उपवादिनश्च मवन्तीलयर्थः । अथान्वयमृपसंहरति- अथेति । अथ धनादिनिमित्तमहच्ववशादन्यान्प्रति प्रमवन्तीति प्रमवो राजादयो ध्यानापा. दांशा इवेव ते मवन्तीत्याद॒क्तारथम्‌ ॥ १ ॥ २॥ इति सप्तमाध्यायस्य षष्ठः खण्डः ॥ ६ ॥ ( अथ सप्तमाध्यायस्य सतमः खण्डः । ) विज्ञानं वाव ध्यानाद्‌ प्रयो विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेद « सामवेदमाथर्वणं चतुथ. मितिहास्षपुराणं पञ्चम वेदानां वेदं पिय राश दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां बरह्मविदां मृतविद्यां क्षञ्जविद्यां नक्षत्रविद्या सपदेवजनविद्यां वेव च परथिवीं च वायुं वाऽऽकाशे चापश्च तेजश्च देवाश्च मनष्या- श्र पञ्ञुरश्च वयाशसि च त्णवनस्पतीञ्छ्रा- पद्ान्याकाटपतङज्खपरिपालक धम चाधमः च सत्यं चान्तं च साधु चासाधु च हृदयज्ञं चाहृदयत्त चाक्ञ च रसचेमच लोकममुं च विज्ञानेनैव विजानाति विज्ञानमपास्स्वेति॥१॥ विज्ञानं शास्राथविषयं वाव ॒ध्यानाद्भूयस्तस्य ध्यानकारणत्वात्‌ । ज्ञानस्य महत्वं साधयति --भिज्ञानेन वा ऋग्ेदं विजानातीत्यादिना ज्ञानुपास्स्ेत्यतःप्राक्तनेन । यथाथ जञाने ध्यानकारणे तरग्वेद्‌ दिकं शाख्गीयविज्ञानेनेव प्रमाणतया विजानाति । अन्यत्स. व्उव्थम्‌ ॥ १ ॥ [८ भष्टमः खण्डः ] ` छान्दोग्योपनिषत्‌ । १६५ स या विज्ञानं बह्मेत्युपास्ते विज्ञानवतो बे स टोकाञ्ज्ञानवतोऽभिसिध्यति यावद्िज्ञानस्य गतं तत्रास्य यथाक्रामचारां मवति यां किज्ञानं बह्यत्युपास्तेऽस्त मगवो विज्ञानाद्धुय इति विज्ञानाद्वाव मयाऽस्ताति तन्मे मगवान्नरदा- स्विति ॥ २॥ इति सप्तमाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ सय इति । फटोक्तो विज्ञानं शाख विषयं ज्ञानमन्धविषयनेपुण्यं तद्रतो रोकांसत ्र्पुरुषायुक्ताछकान्तत उपाप्तकोऽमिसिष्यति प्रापनोति । पपानमन्यत्‌ ॥ २ ॥ इति प्प्तमाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ ( अथ सप्तमाध्यायस्याष्टमः खण्डः ) बटं वाव विज्ञानाद्भूयोऽपि ह शतं विज्ञानव- तामेको बलवानाकम्पयते स यदा बली मव. व्यथोत्थाता मवत्युततिष्ठन्पारेचरिता मवति परिचरञ्चपसत्ता मवत्युपसीदन्द्र्टा मवति श्रोता मवति मन्ता मवति बोद्धा मवति कतां मवति विज्ञाता मवति बलेन वे पृथिवीं तिष्ठति बलेनान्तरिक्षं बलेन दयर्बलेन पवता बटेन देवमन्ष्या बलेन पशवश्च वयान्धसि च तुणवनस्पतयः श्वापदृान्याकोटपतङ्कपिपीटक बलेन लोकसितष्ठति बलमुपास्स्वेति ॥ १॥ सयो बलं बह्येत्युपास्ते यावद्रुटस्य गतं त- चास्य यथाकामचारो मवति यो बलं बह्येत्यु- पास्तेऽस्ति मगवो बलाद्भूय इति बलद्राव भूयोऽस्तीति तन्मे मगवान्बवाोविति ।॥ २॥ इति सप्तमाध्यायस्याष्टमः खण्डः ॥ ८ ॥ -- ~~~ १६६ नित्थानन्दकृत मिताक्षरन्यास्यासमेता- [ सत्तमाध्यायस्य~+ बरमन्ञोपमोगजनितं मनसो विज्ञेयप्रतिभानप्तामथ्यं वाव ज्ञानाद्ूयः । किच प्रत्यक्षं तस्य ततो मुथसू्वमित्णह्‌-अएि हति । सिन्ञानवतां शतमप्५को बटवानाक्रम्पयति चाटयतीत्यतो विन्ञानाद्भूयसत्वम्‌ । अत्र तथोः कायकारणभाक्सुपपादयति- स यदेति । स॒ परुषो यदा गदी बटवान्भवत्यथोत्थातोत्थानेरय कतां भवस्मात्तष्ठश्च गवादीनां परिचरिदाः हुश्रृषायाः कता मवति परिचर. स्तेषामुषसत्ता समीपग ऽन्तरङ् प्रियौ भवति । उपप्तीद्श्च गुवीदेर्््टा भवाति । ततरतदुक्तप्य श्रोता भवति | उपपरितस्तस्य मन्ता मवति । ततो बाद्धा तदुक्तस्य निश्धयवामवति निधित्य तदुक्तार्थस्य कत।ऽष्ठाता भवति । तते विज्ञा नारृष्ठानस्य फटादुमविता भवतीत्य; । तस्य माहात्म्यादपि भूयत्वमित्याह्‌ - बेन वै एथिरी तिष्ठतीत्यादि सुबोधम्‌ ॥ १ ॥ २॥ इति सप्तमाध्यायस्याएठमः अष्टमः खण्डः ॥ < ॥ ध्यय कषयधयकयडनकलनसाभयेके ( अथ सप्तमाध्यायस्य नवमः खण्डः । ) अन्न वाव बलाद्‌ मूयस्तस्माद्ययपि दृश् रात्री- नाश्नीयायद्यु ह जवेद्‌थवाडद्र्ाऽश्रोताऽम. न्ताऽबोद्धाऽकत।ऽविज्ञाता मवत्यथान्नस्याऽ5- ये दृष्टा मवति भ्राता मवति मन्ता मवति बाद्धा.मवति कतां मवति विज्ञाता मदत्यन्न- मृपास्स्वेति॥ १॥ अन्नं॒वाव नछाद्यूथो बर्हेतुत्वादित्यन्वयम्यतिरेकाम्यां साधयति- तस्मादिति । यस्माहट्स्यान्न कारणं तरमाय्द्यपि कश्चिद्‌ रात्रीदश दिनानि नाश्रीयात्तरहिं प्रायेण त्रियते । भथवा यद्रि उ अभि ह॒ जीवेत्तदादरष्टेत्यादि पूवेषिष्रीतं स्वै मवति | अय्‌ यद्यननस्याऽअये, इति वर्णव्यत्ययेन । आयी, आयश्चाऽऽगमनमन्नस्य प्रापिः पा पिच यस्याऽऽयी प्रात्तिमान्भवति तदा द्रष्टव्यादि समानम्‌ ॥ १ ॥ फठमाह-- सं योऽन्नं बह्यत्युपास्तेऽन्नवतो वे स लोङ्गल्पा- नवतोऽभिसिध्यति यावदन्नस्य गतं तन्नास्य पथाकामचारो मवति योऽन्नं बह्यप्युपास्तेऽ- [ १० दशमः सण्डः 1 छान्दोग्योपनिषत्‌ । १६७ स्ति मगवोऽन्नाद्‌मूय इत्यक्नाद्राव मूयोऽस्ती- प ते तन्म भगवान्बवीच्वति॥ २॥ इति सप्तमाध्यायस्य नवमः खण्डः ॥ ९॥ 9 स य इति । उपाप्तकोऽ्नवतो बहुनयुक्तान्पानवतो बहूदकयुक्तांश्च डोकानमिपि ध्यतात्यु मया नित्यपतबन्धात्पानग्रहणम्‌ । समानमन्यत्‌ ॥ २ ॥ इति सप्तमाध्यायस्य नवमः खण्डः ॥ ९ ॥ ससान शर्क ( अथ सप्तमाध्यायस्य द्रमः खण्डः । ) आपो वावान्नाद्‌मूयस्तस्माद्यदा सुवृष्टिं भवति व्याधीयन्ते प्राणा अन्न कनीयो भवि- घ्यतीत्यथ यदा सुवु्टिमवत्यानन्द्िनिः प्राणा मवन््यन्न बहु भविष्यतीत्याप एवेमा मूर्ता ययं परथिवी यदन्तरिक्षं यद्द्योयत्पवता यह. वमनुष्या यत्पश्वश्च वयाश्सि च तुणवनस्प- तयः श्वापदान्याक्षीटपतङ्गापिपीलकमाप एवे. माभ्रूत। अप उपास्स्वेति॥ १॥ स योऽपो ब्रह्मेत्युपास्त आघ्राति सवान्का- मारस्तुपिमान्भवति याववृपां गतं तत्रास्य यथाकामचारो भवति योऽप ब्रह्मप्युपास्तेऽ- स्ति मगवाऽद्धया मूय इत्यद्धचो वाव भूयाऽ- स्ताति तन्मे मगवान्वबालिति॥ २॥ इति सप्तमाध्यायस्य दृश्मः खण्डः ॥१०॥ आपो वावान्नाद्धूयस्यः) अपमन्नक्रारणलाप्त्यन्वयग्यपिरेकाम्यां स्रावयति--तस्मा- दिति । यस्मदेवं तस्मा्यदा यसिन्कले सुबाष्टः शोमना वृष्टिं मवति तदा प्राणा ग्याधीयन्ते । कुतः । कनीयो ऽल्यतरमन्नं मरिष्यतीत्यतन्निमित।त्‌ । यदा सुवृष्टिः सरपहिता मवत्यानन्दिनि हृष्टाः प्राणा भवन्ति । कुतः । अन्नं बहु भविष्यतीति । सवनगदात्मकत्वा- १ क, °त्तानिय | १६८ नित्यानन्दकतमिताक्षराव्याख्यासमेता- [ पप्माध्यायस्य- द्प्यपां भुयस्त्वमित्याह--आप इति । आप एवेमा मूतौभूतभेदाकारपरिणताः । येयं परथिवी यदन्तरिक्षभित्यादि समानम्‌ ॥ १॥ २॥ इपि प्प्तमाध्यायष्य द्क्षमः खण्डः ॥ १० ॥ ( अथ सप्तमाध्यायस्मैकाद्राः खण्डः । ) तेजो वावाद्भ्यो भूयस्तद्वा एतद्वायुमागरद्याऽ5- काशममितपति तदाऽष्टानिशोचति नितपति व विष्यति वा इति तेज एव त्पुवं वशय त्वाऽथापः सृजते तदेतदष्वामिश्च तिरश्वी- भिश्च विद्युद्धिराह्ादाश्चरन्तितस्मादाहु्िद्यो- तते स्तनयति व्िष्याते वा इति तेज एव तश्पूवं द्‌९।येत्वाऽथापः सजते तज उपा- स्स्वेति ॥ १॥ तेनो वावाम््ो भूयः तेनो ऽप्कारणत्वादित्याह-- त दिति । तद्वा एतत्तेनो वायुमा- गृह्यावषटम्य स्वात्मना निश्टीकृत्याऽऽकामभिन्याभरुवयदा तपति तदाऽऽहूर्यीकिकाः । किं निशोचति संतपति सामान्येन जगन्नितेपति देहानतो वर्षि्यति वै प्रतिद्धामिति । तस्मात्तेन एव तदुक्तमद्धतं स्वस्वरूपं॑पृषे प्रथम द्रेयित्वाऽथानन्तरमपः खनते । अतस्ेनपो मूयस््वमित्याह । विध्यन्तरेणापि तेनसोऽप्कारणत्वमाह-- तदेतदिति । तदेतत्तेन उष्वगाभिविदुद्धिस्तिरश्चामिश्च प्िग्गताभेथ सहाऽऽदहादा स्तननशब्दाश्वरन्ति जायन्ते । तस्मादेतद्‌ शनाह्छोकिका आहुः । किं विद्योतते स्तनयत्यतो वर्षिष्यति वै प्रपिद्धमिति। समानमन्यत्‌ ॥ १ ॥ स यस्तेजो बह्येप्युपास्ते तेजस्वी वे स तेज. स्वता लोकान्भास्वतोऽपहततमस्कानभिसि- ध्यति यावत्तेजस्तां गतं तच्रास्य यथाकाम- चार। मवतिं यस्तेज बह्यत्युपास्तेऽस्ति मगव- स्तेजसा मूय इति तेजसो बाव भूयोऽस्तीति तन्मे भमगवन्वर्वीचिति ॥ २॥ इपि सप्तमाध्ायस्येकादृश्ञः खण्डः ॥ ११॥ यः नकर [0 1 २. मर्तभे | १२ द्वादशः खण्डः ] छान्दोग्यापानेषत्‌ । १६९ स य इति । फञोक्तो तेजस्वी सन्स उपासव.रोनस्वतो बाष्यतेनोवतो भास्वतो ऽन्तःप्रकाश- वतोऽत एवापहततमस्कानपनी तबाष्याध्यात्मिकान्ञानादितमस्क। छ कानमितिष्यत।त्यादि समा. गम्‌ ॥ २ | इति सप्तमाभ्यायप्येकादशः खण्डः ॥ ११ ॥ ( अथ सप्तमाध्यायस्य द्व'दृशः खण्डः । ) अकाशो वाव तेजसो मूव्ानाकागरो वे सर्याच- नद्रमसाबुम विद्यु्नक्षच्राण्यभ्चिराकालेनाऽ5. हुयत्याकारेन शणोस्याकाशेन प्रपिज्ुणात्या- कार रमत आकाशेन रमत आकारो जायत अकाङ्ममिजायत आकाङमुपास्स्येति।१॥ आकाडो मूताकार वाव तेजसा वायुमिताद्ध प्रावा युमागृद्येत्यनेन प्तेजती वायोर- त्वात तस्य पृथगवक्तव्यत्वमित्य५ः । मृयस्त्वं प वयात-- आकाश इति । आकाश आकाशान्तकर्पिनों वे सूयाचन्द्रमस्तो पिययुन्क्षत्राण्य्िरित्येतानि तेनोरूपाणि यच्च॒ यदन्त- वतिं तत्ततो ऽल्पमिति प्रपिद्धियुक्तं तस्य तता मूवस्त्वमित्यभः । इतश्चास्याऽऽक्राशस्य भयस्त्वभित्याह-- आकाशेन ति । आकाशनाऽऽहुशत्पराहानं करोति । आह्‌ श्वा 55- काषेन हुणोति । शण्वतोक्तं चान्य आकारेन प्रतिदाण)।प। सत।ऽपि लोक आकाशे रमत कऋीडत्यन्योन्यम्‌ | तथा ऽऽकादो न रमते च कन्ध्वादिवियोगे सरति आकाशे जायत्‌ उत्व- यते न मूर्ते । तथाऽऽकारामभिलक्ष्याङ्कुरादि नायते न प्रतिरोमभित्यथः ॥ १ ॥ स य आका बह्यत्युपास्त आकाशवतावेस लोकान्प्रकाशवत)ऽसबाधनुरूगायवतोऽमासि- ध्यति यावदाकाशस्य गतं तन्नास्य यथाकाम- चारा भवति य आकाशं बह्येन्युपास्तेऽस्त मगव अकाशाद्मूय इत्याकाशाद्रावर भूयाऽ. स्तीति तन्भ मगवान्वद्षीोत्विति ॥२॥ इति सप्तमाध्यायस्य द्वादशः खण्डः ॥ १२॥ पत य इत्यादि फटोक्ताषाकाङवतो १ स उपाप्तको लोकान्प्रकादहवतश्च रोकानपंनाधा- लन्योन्यषीडार हिताटरुगायवता विस्तीणगनिमतश्च टोकानमितिष्यतीत्यादिततमानम्‌ ॥ २॥ इपि सप्तमाध्यायस्य द्वादशः खण्डः ॥ १२॥ वाणम ब १७० नेत्यानन्वकृतमिताक्षराव्याख्यासमता- [ प्तपाष्यायस्य~ ( अथ सप्तमःध्यायस्य चयोदृश्ः खण्डः । ) कार्यकारणमवेनोत्तरोत्तरं व्यापकसुक्णेदानीं निमित्तनेमितिकमावेन तदाह-- स्मरा वावाऽऽकाश्ञाम्दयस्तस्माद्यद्यपि बहव आसीरन्न स्मरन्तो नेव ते कचन श्ुणुयुनं म- न्व।रन्न विज।नारन्यव्‌ा वाव स्मरेयुरथ शणः युश्थ मन्वीरन्नथ विज।नीरन्स्मरेण वे पुत्रान्वि- जानाति स्मरेण पञ्युन्स्मरमुपास्स्वेति ॥ ? ॥ सयः स्मरं बह्मेव्युपास्ते यावत्स्मरस्य गतं तत्रास्य यथाकामचारो मवति यः स्मर बह्मत्यु- पास्तऽस्ति मगवः स्मराद्भूय इति स्मराद्राव भूयो ऽस्तीति तन्मे मगवान्बर्वेा त्विति ॥ २॥ इति सप्तमाध्यायस्य जयोदृक्षः खण्डः ॥ १३॥ स्मर इति । स्मरणं स्मरोऽन्तःकरणधमों वावाऽऽकाशाद्भूयः । दिद्गव्यत्ययेन मूयानि. प्यः । मूयस्त्वमन्वयग्यतिरेकाम्यां साघयति-- तस्मादिति । यस्मात्समरणस्य भुयस्त्व तस्माद्यद्यपि बहवः परुषा एकन्नाऽऽद्रन्नपविशेयुस्ते तत्राऽरपघ्ीना न स्मरन्तश्व्सयुस्तर्हि तेऽन्योन्ध माषितमपि केचन शब्द्‌ न वै नेव शुणुयुस्तथा मन्तन्थ॒विज्ञतम्थ वा यदि ते न स्मरन्तश्चत्स्यस्तद्‌ा न मन्वीरन्न विजानीरन्‌ । यदा वा ते पुरुषाः श्रोतम्यादि स्मरेयुरथ शणुयुरथ मन्वीरन्नथ विजानी र्नत्यः । किंच स्मरण स्मरणेन वे ममेते पुत्रा इति पत्रानि. ज.नात्यतः स्मरस्य भृयस्तात्स्मरमुपःस्छेत्थादुक्त। ऽथः ॥ १ ॥ २ ॥ इति सप्तमाध्यायस्य त्रयोदशः खण्डः ॥ १६३ ॥ ( अथ सप्तमाध्यायस्य चतुदरः खण्डः । ) > क क की | आज्ञा वाव स्मराद्म्रयस्यशेद्धो वै स्मरांमश््रा- नधीते कमाणि कुरूते पृत्रा«श्च पशुभ्श्चेच्छत इमं च लोकमम चेच्छत आशामुपास्स्वेति ॥१॥ आशाऽपाप्तव्त्वाकाङ्छ्ा वाव समराद्यो । कुतः । आशाया वै, अन्तःकरणारूदषेद्धो १९ पदशः खण्डः ] छान्दोग्योपनिषत्‌ । १५१ वर्धित आशशाविषयं स्मरन्स्मरो भवति । स्मरमृतश्च सन्नगादीन्मन्त्रानधीते । अधीत्य तदये च बुदृध्वा कर्माणि कुस्ते तत्फलमतांश्च पुजान्परुश्चेच्छते तत्साधनान्यनुतिष्ठति । इमं चामुं च रोकमिच्छते । इहाभुक्तरोकेच्छया क्रमेण रोकद्मराहकपारलोकिकानि कर्माण्य नुतिष्ठत्याशेद्धः सननित्यथः ॥ १ ॥ सय आरा बह्येव्युपास्त आङ्ञायाऽस्य सवं कामाः समुध्यन्त्यमाोघा हास्याऽऽशिषो मक- न्ति यावदाक्ाया गतं तच्चास्य यथाकामचारो मवति य आशां बह्मत्यपास्तेऽस्ति मगव आज्ञाया मय इत्याक्षाया वाव भूयोऽस्तीति तन्मे मगवान्ववी स्विति ॥२॥ इति सप्तमाध्यायस्य चतुद॑श्ः खण्डः ॥ १४ ॥ प्त य इति फटोक्तो । आशया ब्रह्मत्वेनोपासितयाऽस्योपासकस्य स्वे कामाः सम्‌- ध्यन्ति सम्रद्ध गच्छन्ति | अमोघाः पफरा अस्योणप्तकस्याऽऽरिषः प्राथना भवन्ती. त्यथः ॥ २॥ इति पप्तमाध्यायस्य चतुदश; खण्डः ॥ १४ ॥ ( अथ सप्तमाध्यायस्य पञ्चददाः खण्डः । ) प्राणो षा आश्ञाया मृयान्यथावा अरानाम समिता एवमस्मिन्प्राणे सव «समपितं प्राणः प्राणेन याति प्राणः प्राणं ददाते प्राणाय ददाति प्राणो ह प्ति प्राणो माता प्राणो भ्राता प्राणः स्वस्रा प्राण आचायः प्राणो बाह्मणः ॥ १ ॥ प्राणो वै सर्वनगद्धिधारकः सूत्रमूत॒ आशाया मृयान्‌ । तद्दृष्टान्तेन स्मथयति- ययेति । यथा रोके रथचक्रस्थारा नाभौ रथच कऋप्डकायां समप्ता; प्रोता एवं यथा. रष्टान्तमसमदिडव्यष्टिसमुदायरूपे ८५ प्रागेऽध्यात्मादिरूपेणावस्थिते जीवत्तोपाधिभृते सवै यथा यथोक्तं नामाद्याश्चान्तपाङ्ञागाशविपाशितं स्मृतिनिमित्तद्धावं जगत्सममतिम्‌ | एतद्क्त्योक्तं प्राणस्य सर्वात्मकत्वं साधयति--प्राणः प्राणिन स्वरक्तयेव याति स्वतन्त्र त्वात्‌ । प्राणः प्राणं स्वात्मानमेव प्राणाय सवाप्मन एव दृदालयप्राणत्य द तृत्वा्यप्तमबात्‌ । १५७२ नित्यानन्दकृतमिताक्षराव्याख्यासमता- [ पप्तमाध्यायस्य- तथा प्रणी हपिताप्राणा ह माता प्राणो भराता प्राणः स्वपा प्राण आचार्यः प्राणो नराह्मणः ॥ १ ॥ कथमेतदित्यतः पित्रादिश्षब्दानां प्राणविषयत्वमन्वगव्यतिरेकाम्यामाह- सयदि पितरवा मातरं वा भ्रातरवा स्व- सारं वाऽऽचाय वा बाह्यणं वा किचिद्‌ मृशमिव प्रत्याह यिक्त्वाऽस्त्विव्यवेनमाहूः पितहाव त्वमसि मात्हा वै त्वमसि भात्हाव त्वमसि सव्हा वे त्वमस्याचार्यहा वे त्वमसि बाद्य- णहा ब स्वमस्ति ॥२॥ स यदातिं। स्यः कथ्िद्यदि प्तरादीनां मध्येऽन्यतमं प्रति मृशमिव किंचित्वंका- रादियुक्तं वचनमाह प्रयुज्ज्यात्तनं पश्व^थास्त्वां धिगस्त्वित्य'हुः कथयेयुः । कुतः पितृहा पितइन्ता वै त्वमपि समानमन्यत्‌ ॥ २॥ अथ यद्स्येनानुत्करान्तप्राणारद्रटन समासं ठ क ॥ व्यतिषद्हेनेवेनं श्वयुः पिलृहाऽसीति न मात्‌- हाऽसाति न ध्रातहाऽसाति न स्वसृहाऽसाति ना ‹<चायहाऽप्ीति न बह्यणह्‌<्सीति ॥३॥ अयेतान्पुत्रादीनुत्करान्तप्राणास्त्यक्तदहान्यद्यपि शख प्रपतिद्धन कृत्वा समाप समस्य ज्ञी कृत्य व्यातिषे व्यत्यस्यावयवान्विभज्य सद्रेद्धस्मो कथात्तथाऽप्येनं क्रूरक्मांपि कुवाणं नेव न्युः पितृहाऽप्रीत्यादि समानमन्यत्‌ ॥ ३ ॥ प्राणो दयेवेतानि सर्वाणि मवतिसवा एष एव पर्यन्नेवं मन्वान एवं विजानन्नतिवादी मवति तं चेदृत्नयुरतिवादयसत्यातिवायस्मोति बृयान्नापट्नर्व(त ॥ ४॥ इति सप्तमाध्यायस्य पञ्चदशः खम्डः ॥ १५ ॥ [० अतः प्राणो ह्यवेतानि भत्रादीनि सर्वाणि भूलषनि तस्मास्प्ाणो मूयानित्यथः । एत- द्िज्तनफटमाह--स वा इति । सपे, एष प्राणविदेवं यथोक्तप्रकारेण प्रथमं वाक्यतो विजानस्तत एवं यथोक्तान्वयन्यतिरेकार्यापपत्या मन।नश्चिन्तयनमश्चदेवं यथोक्तं सर्वात्मकं प्राणे प्यन्ननुमवन्ताक्षात्कुवन्नेतिवादीं नामाद्या्ान्तं जगद्तीत्य वदनो मवति तमति- (> (~ बाएं ब्रह्मादिस्तगनपयन्तं तस्य जगतः प्राणालसाऽहमिति बुगणं चयदि त्वमति. १६ षोडशः खण्डः | छान्दोग्यो पनिषत्‌ । १७३ ॐ वा्यात्युक्तेमान्मवप्तीति केचिदत्रयुस्तरहि"बाढमतिवादयस्मीति ब्रुयान्नापदरवीताप्डापनं न कुयात्तत्करणे हेत्वभावादित्यथ॑ः ॥ ४ ॥ इाति सप्तमाध्यायस्य पश्चदक्ः खण्डः॥ १५ ॥ कययेकनमतयेततसकसयरनकनरछत (अथ सप्तमाध्यायस्य पोडराः खष्डः।) १ सर्वा तिशयः प्राण एव नातः परमस्तीति प्रक्षकगणादुपरतं नारद्‌ मत्वा सनत्कुमारो भिथ्यान्ञानासच्यावयन्नाह्‌- एषतु वा अत्तिवदति यः सव्येनातिददाति सोऽहं मगवः सव्येनातिवङदानाति सन्यं त्वेव विजिज्ञासेतव्यमिति सव्य भगवा विजिज्ञास इति ॥ १1 इति सप्तमाध्यायस्य षोडशः खण्डः | १६ ॥ एष त्विति । तुशब्दः प्राणमिदतिवादित्यपक्षनिरस्रा५ः | एष वा एवातिवदति यः सत्येन सवोतिक्रान्तमूमाख्यपरमाथप्त्यविज्ञानतयाऽतिवदति प्राणविदस्तु नामादप्क्षयाऽति- वादित्वं न निरङ्कुशं तई सोऽहं भगवः सत्वेनातिवदान्यणविदितुमिच्छानीत्युक्तः सन- त्कुमार आह सत्यं त्वेव विजिनज्ञाप्तितम्यम्‌ । इत्युक्तो नारद्‌ आह-सत्याभिति । हे मग- व्त्वत्तोऽहं सत्थ विजिन्ञापरे विरैपण ज्ञातुमिच्छेयपित्यथः॥ १॥ इति सप्तमाध्यायस्य षोडशः खण्डः ॥ १६॥ ( अथ सप्तमाध्यायस्य सप्तदृश्चः खण्डः । ) एवमक्तो गुरुरद- यदा वे विजानाव्यथ सव्यं वदति नाविजा- नन्सत्य वदति विजानन्नेव सत्यं वदति बि- ज्ञानं त्वव विजज्ञासितव्यामिति 1वनज्ञानं म- गवो विजिज्ञास इति ॥ ?॥ (न इति सप्तमाध्यायस्य सप्तदशः खण्डः॥ १७॥ यदेति । यदा वे सदेव मृमाख्यं पमाभतः सत्य ततोऽन्यदनृतमिति विजानात्यथात- १७४ नित्यानन्दृकृतमेताक्षरान्याख्यासमेता- [ पएप्तमाध्यायस्य~ स्तदैव पस्य वदतीत्यर्थः । एतदेवान्वयग्यतिरेकाम्यां साधयति- नादिजानन्निति + उक्तपरमार्प्तत्थं नाविनानन्पत्यं वदति, कितु विजानन्नेव सत्थं व्दति । अतो विज्ञानं त्वेतद्ष विनिज्ञापितन्यभित्युक्ते नारद्‌ आह-विज्ञानं भगवो विजिज्ञास इत ति। उक्तोऽथः ॥ १ ॥ इति स्क्तमाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ ( अथ सतप्तमाध्यायस्याष्टाद्ः खण्डः ॥) एवमुक्तो ज्ञानस्यापि कारण गुरुरूपदिशति- यदा वे मनुतेऽथ विजानाति नामत्वा विजानाति मत्वं॑व विजानाति मतिस्त्वेव विजिन्ञासितव्येति मतिं भगवो विजिज्ञास इति ॥ १॥ इति सप्तमाध्यायस्याष्टादश्ः खण्डः ॥ १८ ॥ यावा इति। महत इति मतिर्मननं मन्तेन्यविषयस्तकंः । समानमन्यत्‌ ॥ १ ॥ इति पप्तमाध्यायप्याष्टादश्चः खण्डः ॥ १८ ॥ (अथ सप्तमाध्यायस्येकोनर्विंशतितमः खण्डः ) एवमेव तस्यापि कारणपरम्परामपदिशति- यदा वे भरहधात्यथ मनुते नाभ्रहधन्मनुते भहुधदेव मनुते भ्रद्धा वेव विजिन्ञा- सितष्येति श्रद्धां मगवो विजज्ञास इति ॥ १ ॥ अ अ, १०५ इति सप्तमाध्यायस्येकोनवितितमः खण्डः \ १९॥ यदा पै भ्रहधातीत्यादिना । श्रद्धाऽऽस्तिक्यवुद्धिसतां कैरोतीस्यादि समान- मन्यत्‌ ॥ १ ॥ इति सप्तमाध्यायस्यकोनविंशतितमः खण्डः ॥ १९ ॥ १ क. “्यमथंः। २ क. “रोति ते रदा । ९२२ द्वावि्ः खण्डः} छान्दोग्योपनिषत्‌ । १७५ ( अथ परततमाध्यायस्य विंशः खण्डः । ) यता वे निस्तिष्ठत्यथ भहधाति नानिस्तिष्ठ- ञछहधाति निस्तिष्ठन्नेव भ्रहधाति निष्ठा त्वेव विजिज्ञासिष्येति निष्ठां मगवो विजि ज्ञास इाति॥ १॥ हति सप्तमाध्यायस्य विंशतितमः खण्डः ॥ २० ॥ निस्तिष्ठत्तीति । निष्ठा गुरुडुशरूषादिः ॥ १ ॥ इति सप्तमाध्यायस्य रविातितमः खण्डः ॥ २० ॥ ( अथ सप्तमाध्यायस्येकरविंशः खण्डः । ) यदा वे करोत्यथ निसितिष्ठति नाक्रुत्वा मनिसि. छठति कृत्वेव निस्तिष्ठति कृतिस्त्वेव विजिज्ञा- सितभ्थति कृतिं मगवो विजिज्ञास इति॥१॥ इति सप्तमाध्यायस्यकविंशः खण्डः ॥ २१ ॥ करोति । ऊतिरिन्दरियसंयमधिततेकाम्रताकरणं च ॥ १ ॥ इति पप्तमाध्पायस्थेकविराः खण्डः ॥ २१ ॥ ( अथ प्प्तमाध्यायस्य दा्विंराः खण्डः) यदावे सुखं टमतेऽथ करोति नासुखं लब्ध्वा करोति सुखमेव छष्ध्वा करोति सुखं त्वेव विजिज्ञासितभ्यभिति सुखं भगवो विजिज्ञास इति ॥ १॥ इति सप्तमाध्यायस्य द्वाविंशः खण्डः ॥ २२॥ यदा वै सुखं मूमाख्यं वक्ष्यमाणं कमते डन्धन्यं मयाति मन्यते, अथ तदा तदुदेशे करोति । समानमन्यत्‌ ॥ १ ॥ इति सकप्तमाध्यायस्यदवाविश्चः खण्डः ॥ २२ ॥ १७३ नित्थानन्दकरृतमिताक्षरष्वाख्यासमेता~ [ सपमाध्यायस्य= कि, ५ ( अथ सप्तमाध्यायस्य अ~र: खण्डः ।) पि १ 9 न गरे चे योवै मूमा तत्सुखं नाल्पे सुखमस्ति भूमेव सुखं मूभा त्वव विजिज्ञासितव्य इति भूमानं मगव। विजिज्ञास हइति।॥ १॥ इति सप्तमाध्यायस्य अयोिशशः खण्डः ॥ २३५ ०, € यो वै ममास महानिरतिशगस्तत्सुखं॑यतो भृप्नोऽवाकंप्तातिशयत्वादस्पं तधिन्नदे क सुखं नास्त्यल्प्याभिकतृष्णाहेरेत्वात्‌ । अतः परमाख्यी भृभेव सुखम्‌ । तस्माद्धूम त्वव विजिन्ञापितेग्थ इत्या प्मानमन्यत्‌ ॥ ५ ॥ इति सप्तमाध्यायस्य त्रयोः खण्डः ॥ २२॥ का ( अथ सप्तमाध्यायस्य चतुधिः ण्डः । ) "~~~ = ----------^~-~ न ~ जथ) तलक्षणमाह- यत्र नान्यत्परयाति नान्पच्छुणाति नान्यदि- जानाति स भरमाऽथ यत्रान्यत्पडत्यन्यच्छर- णोत्यन्यद्भेजानातं तदह योवेपभ्रूमा तद्‌ मुतमथ यदस्५ तन्मत्यरस मगवः कस्मिर्पर- तिष्ठेत इति स्वं महश्च याद वान मदि्नति॥ १॥ यत्रेति । यत्र यस्िन्भू्नि तच्ेनान्यद्रष्टग्यमन्थेन करणनान्ी द्रष्टा तुपडयति तथा नान्यच्छृणोति नान्याद्वेनानाति स भूमा । एतचेतरेन्दिषव्पापारनिपेघोपलक्षणपरम्‌ । तथा च ` सकरुपतंसारिकव्यवहारामवेपरतितं तेत्वं भूमेति लक्षणाथः | अथ यत्राविद्याविषयो ऽन्यो ऽ. न्येनान्यत्पदयत्यन्यच्छृणोत्यन्यद्धिनानापति तदर। परिच्छिन्नमग्याकाटमाविस्वम्रहरयवत्‌ । यो ष मूमा तदरतमविनाशि । अधर यद्‌ प तन्मत्यै पिनाशीव्यथ॑ः | सुखत्ववचनादभ्न आश्रय एृच्छति- स इति । स्त एवलक्षणो भूमा हे मगवो भगवन्केसिमन्प्रतिष्ठि इषि पृष्ट आह-- स्वे महिरश्रति। यरि कचिरतिष्ठामिच्छक्ति तारं स्र आत्मीये महिभ्चि माहात्म्ये वरिमूतो प्रतिष्ठितः । यरि वा परमाथतदयदा्रयं पृच्छति तर्हि ब्रूमो न महिन्नि प्रतिष्ठित आधित इति ॥ १॥ १५ पच्च्विशः खण्डः] छन्शोरयोपनिषत्‌ । १४७७ कथं तर्हिं खे महिम्रीत्युक्तमित्यतस्तस्य स्वस्वरूपमात्र विषयत्वा स्वस्वरूपातिरि कतनिषे- धविषयप्रतिद्धमहिमविषयत्वमिव्याह- गोअश्वमिह महिमेष्याचक्षते हस्तिहिरण्यं हासमारय क्षित्राण्यायतनानी ति नाहमेवं बबीमि बवीमीति होवाचान्यो धयन्यस्मिन्प्रतिष्ठित इति ॥ २॥ इति सप्तमाध्यायस्य षतुर्विंशः खण्डः ॥ २४॥ गोञजश्वमिति । गावश्वाशाश्च गोअश्वमिह रोके महिमेत्याचक्षते छोकिकाः । तथा हस्तिहिरण्यं दाप्तमायं कषेत्राण्यायतनानि च प्रपिद्धानि महिमेत्याचक्षते तदाश्रितस्तत्परति- षठितश्च चेत्रामिघो भवति । एवं स्वतोऽन्यमहिमानमाध्ितो भूमेति नाहं ब्रवीमि । भत्र न्यवहितसनन्धमाध्रिष्य हेतुमाह-अन्थो ह्यन्य सिमिन्प्रतिष्ठित इति । मृन्नितु स्वतो ऽन्यत्वामावादित्यथः | तथा हि कथं बवीर्षीत्यत आह-बवीमीति। एवे अवी मीति ह कि प्नस्कुभारो होवावेत्यथंः ॥ २ ॥ इति सक्तमाग्थायस्य चतुर्विंशः खण्डः ॥ २४ ॥ ( अथ सप्तमाध्यायस्य पश्चविंराः खण्डः । ) ग्ट कथपित्वरक्षायामाह- स एव(धरस्तात्छ उपरिशटात्षष पश्चात्स पर स्तात्स दक्षिणतः स उत्तरतः स एषेद* सवं- मिव्यथातोऽहकारदेश्च एवाहमेवाधस्तादहम्‌- परिष्टादहं पश्चादहं पुरस्तादहं दक्षिणतऽह- भुत्तरतोऽहमेवेद्‌*< सवमिति ॥ १ ॥ स एवेति । यतः स मृमेवाधस्तात्स उपरिष्टात्स प्शात्स पुरस्तात्स दक्षिणतः उत्तरतो वषत । अतः स एव भमेवेदं स तव्यतिरेकेणान्यस्यामावात्‌ । तस्मान्नाप्तो कचि- त्परतिष्ठित इत्यत्रतिष्ठितत्वे देतुरुक्तो मवतीस्यथः । यत्र॒ नान्यत्पश््यत्यपिकरणाधिकंतन्य- निरदेशात्स एवाधस्तादिति च षरोक्षनिर्द्शादूदरष्टनीवादन्यो मुमेति शङ्का भा भूदिति भमानमेवाहमात्मना निर्दिशति-अथात इति । अनन्तरमहमिलेवमाकारेण मृमाऽऽदि दयते निदिदयत इत्यहकारादेश्चः । समानम्‌ ॥ १ ॥ २३ १ ७८ नित्यानन्देफुतमिताक्षरान्याख्यासमता- [ सप्तमाध्यायस्य हमिति प्घातोऽय विवेकिमिरह्यतेऽतस्तस्याऽस्त्मत्वशङ्कां करयितुमाह-- अथात अआगत्मदिश् एवाऽऽसेवाधस्तावृासमो- परिशटादात्मा पश्चादातमा पुरस्तादात्मा दक्षि- णत आस्मोत्तरत आलैवेद५ सर्वमिति स धा एष एवं परयन्नेवं मन्वान एवं विजानन्ना- त्रतिरात्मक्रोड आत्मशिथुन आत्मानन्दः स स्वराङमवति तस्य सर्वषु केषु कामचारा मवति । अथ येऽन्यथाऽतो विदुरन्यराजानस्ते क्षय्यलोका मवन्ि तेषा सवषु टोकेष्वका- मचारो मवति ॥२॥ इति सप्तमाध्यायस्य पञ्चविंशः खण्डः ॥ २५॥ अथात हति । अनन्तरमातमनैव केवटेन शुद्धेन सप्स्वरूपेणा ऽऽदिश्यत इत्यद्शः । समानमन्यत्‌ । इदमात्मेवेति पश्यतो जीवन्मुक्तस्य फटमाह-स वेति । प्र वा एष विद्रान्मनन- विज्ञानाभ्यां तरकोपदेशिकरूपाम्यामेवं यथावद्धूमानं पदयन्पाक्षादततमवन्नात्मन्येव रमणे यस्येत्या- त्मरतिस्तथाऽऽत्मक्रीडः । देहमात्रपाधना रतिः रूपादिव्यपताघना क्रीडा । मिधुन द्रद्र- जनितं सुखमानन्दः शब्दादिनिमित्तं सुखम्‌ । एतत्स बर्यप्ताधनानिपित्तं यथाऽविदुषो न तथा विदुषः कि त्यत्मन्ञाननिमित्तमेवेत्यष॑ः । अथ विदेहमुक्तिमाह-स स्वराडति। स॒विद्वान्पतिते देहे स्वराडमवति । तप्य स्वराड्‌ मावमापत्नप्य वेषु ठोकेषु काम- चारो यथेच्छाचारो मवतीत्यर्थः | एवं फठोक्तिद्रारा विद्यां स्तुत्वा ऽविद्रनिन्दाद्वारा ऽप तां स्तौति--अयेति । अथोक्तदर्शनादन्यथा वैपरीत्येन विदुस्तेऽन्यरानानोऽन्यः परो राजा स्वामी येषां तेऽन्यराजानः क्षय्यलोका क्षपिष्णुटोकाश्च भवन्त्यतं एषेषामविदुषां र्वष छेकेष्वकामचारो न यथेच्छाचारो भवतीस्यथंः ॥ २ ॥ इति पक्तमाध्यायस्य पश्चर्विशः खण्डः ॥ २९ ॥ ( अथ सप्तमाध्यायस्य षद्विदाः खण्डः । ) विदयास्तुत्यथमेव विदुषः सष्टप्वमाह-- तस्यदह वा एतस्यैवं पह्यत एवं मन्वानस्येषं विजानत अत्मतः प्राण आत्मत आशाऽऽ तमतः स्मर आत्मत आक्षश आत्मतस्तेज २९ १३२ खण्डः] छन्दोग्पोपनिषत्‌ । १५९ आत्मत आप आत्मत आविमावतिरोमाषा- वात्मतोऽन्नमात्मतो बलमात्मतो विज्ञानमा- तमतो ध्यानमात्पतश्चित्तमात्पतः स्कल्प आत्मतो मन आत्मतो वागात्मतो नामाऽऽ मतो मणा आत्मतः कमाण्यातमत पवद सवेमिति ॥ १॥ तस्य ह वा एतरथत्यारभ्य स्वैमितीत्यन्तेन । तस्य प्रक्ृतप्याक्तदरशनादिमते ह तै, एतस्य स्वाराज्य ब्राप्नत्य वतदृष. आत्मनः स्वात्मनः सकाङ्षादेव प्राणादेनामान्तप्योतातति+ रमृत्कीडादि सवे च व्यवहारजातं चेति । समानमन्यत्‌ ॥ १ ॥ बराह्षणोक्ते विद्याफठे मन्त्रमपि सवाद्यति- तदेष श्टोको न परयो मच्युं पश्यति न रोगं नोत दुःखता> सव ह परयः परयति सर्व- भाप्रोति स्वंश इति स एकधा मवति निधा मवति पश्चधा सप्ता नवधा चेव पुनश्वेकादृश्ः स्पत शातं च दृक्ष चैकश्च सहस्राणि च विःरातिराहारश्चद्धा सत्व- शुद्धिः सच्वशद्धो धवा स्पतिः स्एति- ठम्भे सवंयन्थीनां विगप्रमोक्षस्तस्मे मृदित- कषायाय तमसस्पारं दृश्यति मगवान्सनत्कु- भारस्त^ स्कन्द्‌ इत्याचक्षते त स्कन्द इत्या चक्षते ॥ २॥ इति सप्तमाध्यायस्य षड़शः खण्डः ॥ २६ ॥ हति च्छान्दोग्यापनिषदि सप्तमोऽध्यायः समाप्तः) ७॥ तदिति । तस्मिन्नथ एष -छोको मन्त्रो भवाति । पर्यतीति ष्द्यो यथोक्तद्शी विद्रान्मृत्युं मरणं न परयति न रोगं॒च प्यति । नोतापि दुःखतां दुःखमावे च परयति । द्यो विद्वान्वै ह सवमेवाऽऽत्मानं परयति । अतः सर्वशः सर्वप्रकारेण, सर्वमाभोति पूर्णो भवतीति यावदिति । किंच स॒ विद्वान्सुष्टः प्रागेकधा मवति सृष्टिकाटे. पुनचिषा मवति संहारकाले पनरेकश्च भवत्मेल्येवं स्वन्तत्न इत्यथः; ¦ अथास्या विद्याया अङ्ग १८० नित्यानन्दकरृतमिताक्षरान्यास्यास्षमेता- [ अष्टमाध्यायस्य - मापतेतुमृतान्तःकरणस्य शुद्धिपाघनमुपदिराति-आहारशचद्धाविति । माक्तुमा- गायाऽऽहियत इत्याहारः शब्दादिविषयविन्ञानं तस्य शद्ध रागदधेषादिदोषरपंसपशेस्तस्या- माहारश्यदधो सत्वस्यान्तःकरणस्य इद्धि्विमरता सत््वहुद्धो सत्यां यथावगते मृन्नि धरुवाऽन- वच्छिन्ना स्मृतिः स्मरणं ठभ्यते । स्मृतिटाभे च सति प्वेषामविदधाङ्ताशेषानधा यास पाणां म्न्थीनां रागादीनां हृदयाश्रयाणां विप्रमोक्षो विषेण प्रमोक्षणं विनाशो भवती- यर्थः । अथाऽऽख्यायिकां श्रुतिः स्वमुखेनैवोपस्तहरति-- तस्मा इति । तस्मे नारदाय मृदितो विनाशितो ज्ञानवेराग्यादिङदवारेण कषायो रागद्वषादिङक्षणो यस्य स मृदितकरषाय- स्तस्मै मृदितकषायाय तमसोऽवि्यारक्षणात्वारं परमार्थत मगवातुखत्यादिवत्ता सनस्कु- मारो दशयति द्दितवान्‌ । तमेव सनत्कुमारं स्कन्दः कातिकेय इत्याचक्षते कथयन्ति तदिद्‌: । द्विर्वचनमघ्यायपरिसमाप्त्यथम्‌ ॥ २ ॥ पद्ियाविरहादनेकमाहिभत्रस्पादिविद्याविदो हयासीच्छोकमहाणवे निपतनं श्रीनारदस्याप्येषेः । यं मूम(नमवाप्य तस््षणममच्छोकाणेवोत्तारणं प्राणान्तेशदशामगम्यममट तं नोपि पिहाननम्‌ । इति श्रीपरमहंसपश्जकाचायश्रीुरुषोत्तमाश्रमप्ज्यपादशिः- प्यनित्यानन्दाश्रमविरचितायां छन्दोग्यन्याख्यायां पिताक्षरायां सप्तमः प्रपाठकः समाप्तः ॥ ( अथाष्टमाध्यायस्य प्रथमः खण्डः । ) दिग्देशगतिशन्यं परमार्थसदद्वयं बरह्म सदेकमेवाद्वितीयमात्मेवेदं सर्वमिति च षष्ठप्तम- योरधिगमितमृत्तममध्यमाधिकारिणोरिदानीं मन्दाथिकारिणां देशादिमेदवेदेव वस्त्विति अद्धि शक्यते सहप्ता तादृग्ब्मविषया कतुंमतस्त तावन्माग॑स्था मवन्तु ततः शनैः परमार्थप्तदपि क पराहयिष्यामीति मन्यमाना तद बुद्धयनुरोषेनेव हृदयपुण्डरीकदेशं सत्यादिगुणजातं मूर्धन्यया नाड्या गतिस्तस्ताधनविरोषा बह्मचयोदयश्थोपदेष्टव्या इत्यष्टमाध्यायास्मिका श्रुति; प्वतेते- | | १ प्रथमः खण्डः ] छान्दोग्योपनिषत्‌ । १८१ ` अथ यदिद्मस्मिन्बह्मपुरे दहरं पण्डरीक देम दृहरोऽस्मिन्नन्तराकाश्षास्तस्मिन्यद्न्तस्तदन्वे. ष्यं तद्वाव विजिज्ञासितव्यमिति ॥ १ ॥ अथेति । अथोत्तममध्यमनुद्धीन्भरति निर्विशेषत्रह्मोपदेशानन्तरं मन्दनुद्धीन्प्रति पवि. शेषं ब्रह्मोपदिश्यत इत्यर्थः । तत्र तावदुपास्यायतनं निर्दिशति--य दिवमिति । जस्ि- प्रयक्षे ब्रह्मोपरन्धिहेतुष्वा्रक्षणः सदा ख्यस्य पुरमिव परं शरीरं ब्रह्मपुरं तस्मिन्नह्मपुरे शरीरे यदिदं परपिद्धं दहरमद्ं पुण्डरीकं पुण्डरीकपदशं वेदमेव वेश्म हृदयमेवास्मिन्वेदमन्यन्तच्ये दहरः पक्ष्म आकाश इवाशरीरस्वादाकाशोऽग्याक्ृताख्यस्तस्मिन्नाकाशे ब्रह्मणि यद्न्त- मध्ये वक्ष्यमाणं द्यावाप्रयिन्यादिषखूपं तत्तनाऽऽकाशाख्येन सहान्वे्टन्यं शाख्राद्यपायेः । अन्रिष्य च तद्वाव तदेव साश्रयं दयावाप्रथिन्यादि विजिन्ञासितम्य॒सता्षात्करणीयमित्यथेः । यद्वा तस्मिन्हृदयपुण्डर के दहराकाश ब्रह्म तदन्वेष्टन्थम्‌ । समानमन्यत्‌ ॥ १ ॥ जस्य यथाश्चतपमथे गृरीत्वा चोद्यं शुतिरप्थापयति- तं वेदञ्रयु्यदिद्मस्मिन्बह्मपुरे दृहरं पुण्डरीकं वेम दहरोऽस्मिन्नन्तराकाश्ञः किं तवृत्र वि- द्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितभ्यमिति स नुयात्‌ ॥ २॥ तं चादेति । तमेवमुक्तवन्तं चाऽऽचायं चेद्ययन्तेवाप्िनो रूयश्चोदयेयुः । कथम्‌ । यद्यस्मिन्लक्तार्थे ब्रह्मपुरे दहरं पुण्डरीकं वेदमास्ति ततोऽपि दहरोऽरपतर आकाशः । अतः किं तत्राऽऽकाक्ष वैते यदन्वेष्टव्यं यद्वाव विनिज्ञाितन्यं न किचन विद्यत इत्यथः । अत्नाऽऽचायै भरुतिर्नियोनयति--स बयादिति । स्र आचायस्तं भरति ब्रवात्‌ ॥ २ ॥ यावान्वा अयमाकाश्स्तावानेषोऽन्तहद्य अकाश उमे अस्मिन्यावापृथिवी अन्तरेव समाहिते उमावथिश्च वायुश्च सुयाचन््रमसा- वुमो विद्युन्नक्ष्राणि यचास्येहास्ति यच कि = के क नास्ति सवं तदस्मिन्समाहितमिति ॥ ३ ॥ किम्‌ । जअन्तःकरणोपाधिवक्षादहयोऽपि सन्स्वतस्तु यावान्वे परिमाणतः प्रपिद्धो यो मोतिक आकाशस्तावानेषो ऽन्य आकाशः । अमि बुद्धयपाधिके ब्रह्माकाशेऽन्तये मध्य एवोभे योश्च एथिवी च द्यावाश्ूथिवी समाहिते सम्यगाहिते । तपोमावभिश्च वायुश्च + त क क १८२ निर्थानन्दकृतमिताक्षराव्यारुयासमेता- ([ अष्टमाध्यायस्य त्मनो देहवत आ्मीयत्वेनेह डोके वर्तमानमपि यश्च नष्टं मविष्यश्च वस्त्वार्मीयले [न्‌] नास्ति तत्सर्वमस्मिन्हयाकाश्चे बरह्माणि समाहितं वतत एवेति नापदित्यथः ॥ अत्रापि शङ्काप्तमाघाने अवतारयति- तं चेद्ब्लयुरस्मिशश्वेदिदं बह्मपुरे सवश्स- माहित स्वांणि च मृतानि सवं च कामा यदेतज्रा वाऽऽ््रोति प्रध्वरभ्सते वाकिं ततोऽ तिश्ञिष्यत इति ॥४॥ तं चेद्‌ व्चयरिति। इदमेवमुक्तवन्तमाचायमन्तेवा्षिनश्चवत्रयुः किमत्मिनहपरे ह तदुपटक्षितान्तराकाश्े ब्रह्माख्ये चेद्यदीद्‌ सवै धावारृयिन्यादि समाहितं सर्वाणि च स्याव. रजङ्कमानि मृतानि सवे कामाः काम्यमाना विषयाः समाहिताः । तहिं यद्‌ यस्मिन्काङ एत- च्छरीरं जरा वा वदधीपटितादिरक्षणाऽऽपरोति प्रामोति शसा दिना वृक्णं प्रैघ्वं्तते वा विं- सते विनश्यति ततो देहनाश्ात्तदाध्रितं हृदयपुण्डरी कवतिं ब्रह्मापि नदयत्यवेति शिमतिशि- ऽयतेऽवशिष्यते न किचिदप्यवश्चिष्यत इत्यथः ॥ ४ ॥ स च्रयान्नास्य जरयेतजनीयति न वधेनास्य हन्यत एतत्सत्य बह्यपुरमस्मिन्कामाः समाहि- ता एष आत्माऽपहतपाप्मा विजरो विष्यर्विश्षो को विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पो यथा द्येबेह प्रजा अन्वाविशन्ति यथानुश्ासनं यं यमन्तमभिकामा मवन्ति यं जनपदं सं क्षे्नमागं त तमेवोपजीवन्ति ॥ ५ ॥ एवमन्तेवा्िभिश्चोदिते स आचार्यो ब्रूयात्‌ । किमस्य देहस्य नरयेतद्यथोक्तमन५- राकाश्चास्यं बरह्म न जीर्यति देहवन्न विक्रियते नाप्यस्य शारीरस्य वधेन शच्र(दिघतिनेतद्धन्यत आकादावत्‌ । यत एतद्रद्येव पुरं ब्रह्मपुरं स्स्यमवितथमत एवास्ित्रह्मपुर आत्मनि बहिः प्ाथ्यमानाः कामाः पमाहिताः | एष चोक्ताकारो मवतामात्मा स्वरू१म्‌ । तद्छक्षणमाह- अपहतपाप्मेति । अपहतः पाप्मा धमधिमख्यो यस्थ सोऽयमपहतपाप्मा तथा विजरो विगतजरो विमूत्थुविंगतमूत्युविंशोको मिगतः शोक इष्टादिवियोगनिभित्तमानपतपतताफे [ यस्य ] विजिघत्ः विगतारनेच्छोऽपिषाप्तः पनेस्छरहितः सत्यकामो ऽवितथकागस्त- द्धेतुमूताः सकरा अपि स्तस्या यस्यासो सत्यप्तकंख इत्यथः । एतादगात्मस्वरूपाज्ञाने पुण्यफढक्षयोऽस्वातन्थं॑वेति वक्त तषदस्वातन्व्ये ष्टान्तमाह-यथा हीति । यथा [पि गयी १ क, ° रेदेहस्तदु" 1 ९ द्वितीयः खण्डः | छान्दोग्योपभिषघ । १८३ वेह के यथा रान्ञोऽनुशाप्तन तथा प्रना अन्वागच्छन्ति प्राञरुवन्ति । किं यं यमन्तं प्रदे शामभिकामा अर्थिन्यो भवन्ति तं तमेवेत्यर्थः | एतदेव विव्रृणोति-यमिति। यं जनद्‌ देशं यं कषत्रमागं षाऽर्थिन्यो मवन्ति तं तमेव जनपदं कलेत्रभागसुपजीबन्त्युपमूञ्जत स्थः ॥ ५ ॥ अथ पुण्यफट्क्षयं प्तरृष्टान्तमाह- तद्यथेह कमनजितो छोकः क्षीयत एवमेवामुत्र पण्याजतो लोकः क्षीयते तथ्य इदहाऽऽच्मानम- नन्‌विद्य वजन्त्येताश्थ्च सत्यान्काभारहतेषा५ सर्वषु लाकेष्वकामचारो मवत्यथ य इहाऽऽ- त्मानमनुषिय वजन्त्येतार्श्च सत्यान्कामार स्तषा * सर्वषु टोकेषु कामचारो मवति ॥&॥ इत्यष्टमाध्यायस्य प्रथमः खण्डः ॥ १॥ तद्यथेति । तत्तत्र दष्टन्तो यथेह रोके ताप्तामव स्वाम्यनुश्चाप्तनादवर्तिनीनां प्रजानां पवादिकर्मनजितो छोकः पराधीनोपभोगः क्षीयत एवं यथारष्टान्तमेवामुत्र पररोकेऽप्यिदो. ादिपुण्यकर्मनितो छोकः क्षीयत इत्यर्थः । एतदेषट्रयं केष।(मिल्यतप्तद्धिषयं दशयचचक्ताका- पचारदृष्टान्तस्य दार्टानितिकमाह- तद्य इतिं । तत्तत्रवं सतीह रोके य आत्मानं यथो. कटक्षणमनयुविद्य यथोपदेशमन॒॒स्वप्तवेयतामङ्तवेतान्यभोक्तानात्मस्थान्का मांश्चानदवि्य जन्त्यस्मादेहास्प्यन्ति तेषामविदुषां सर्वेषु ठोकेष्वकामचारो ऽस्वतन्त्रता मधति रजानु- प्तनानुवर्तिनीनां प्रानामिरेत्यथः । अथ विदुषां फलमाह-अथेति । अथ ये पुनरिह रेक आत्मानं यथावद्नुवियि तस्स्यान्तत्यान्कामांश्चानुवि्य व्रजन्प्यस्मदिहात्पमयनित तेषां वेषु छोकेषु कामचासे भवति राज्ञ इवेत्यर्थः ॥ ६ ॥ इत्यष्टमाध्यायस्य प्रथमः लण्डः ॥ १ ॥ ( अथाष्टमाध्यायस्य द्वितीयः खण्डः । ) कामचारत्वमेव दशयति- सयदि पित्रलोककामो मवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितुलोकेन संपन्नो मह्यते ॥ १ ॥ १८४ नित्यानन्दकृतमिताक्षरध्याख्यासमेता- [ अष्टमाध्यायस्य स यदीति । सर यपेोक्तो विद्व्यक्तदेहो यदि पितृोककामः पितरो जनयिता- रस्त एव पुखहेदत्वेन मोग्यत्वाष्ठोकासतैषु कामपद्धेच्छा यस्य मवति तस्य॒ सकृरपादेव पितरो मानता एव स्मुत्तिष्ठन्त्यात्मपेनन्धितामाश्न्ते तेन पितृरोकेन संप्नः प्मृद्धो महीयते वर्धते मरिमानमनुमवतीत्यथः ॥ १ ॥ अथ यदि मातृलोककामो मवति संकल्पादे- वास्य मातरः समुत्तिष्ठन्ति तेन मातृलोकेन संपन्नो महते ॥ २॥ अथ यदि भ्रातुखोककामो मवति संकल्पादे- वास्य भ्रातरः समुत्तिष्ठन्ति तेन भरातुटोकेन सपन्नो महांयते ॥ २३॥ अथ यहि स्वस्टोककामो मवति संकल्पादे- वास्य स्वसारः समुत्तिष्ठन्ति तेन स्वसुटाकेन संपन्ना महीयते ।॥ ४॥ अथ यदि सखिलोककामो मवति संकल्पादे- वास्य सखायः समुतिष्ठन्ति तेन सखिलोकेन संपन्नो महीयते ॥ ५॥ अथ यदि गन्धमाल्यलोककाभो मवति संक- ल्पादेवास्य गन्धमारये समुत्तिष्ठतस्तेन गन्ध- माल्यलोकेन संपन्नो महीयते ॥ ६ ॥ अथ यद्यक्नपानलोककामो मवति संकल्पादे- वास्यान्नपाने समुत्तिष्ठतस्तेनान्नपानटाकन संपन्नो महीयते ॥ ७ ॥ अथ यदि गीतवादितलोककामो मवति संक- ल्पदेषास्य गीतवादिते समुत्तिष्ठतस्तेन गीत- वादितिटोकेन संपन्नो महीयते ॥ € ॥ अथं यदि जीटोककामो मवति संकल्पादे- वास्य खियः समुत्तिष्ठन्ति तेन खीटोकेन संपन्नो महयते ॥ ९॥ [7 ३ तृतीयः खण्डः] छान्दोग्योपनिषत्‌ । १८५ यथोक्तेषवेव कामचारत्वशङ्कां वारयितुमाह- थं यमन्तमभिकामो मवति य कामं कामयते सोऽस्य संकल्पादेव समुत्तिष्ठति तेन संपन्नाः मर्ह यते ॥ १०॥ इस्यष्टमाष्यायस्य द्वितीयः खण्डः ॥ २५ यं यमन्तमिति । यं यमन्तं प्रदेशं प्रत्यभिकामो भवति | यं च कामं काम्यमुक्तपि- श्रदिरन्यदपि कामयते प्त कामः प्रदश्श्चास्य विदुषः सकरषदिव समुत्तिष्ठति तेन पकस ' माचात्समुत्थन कामादिसपन्नो महीयत इत्युक्ताः ॥ १० ॥ इत्यष्टमाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ ( अथाष्टमाध्यायस्य त्रुतीयः लण्डः। } यथोक्तात्मध्यानपाधनान्‌ष्ठानं प्रति साधकानासुत्साहजननाथमनक्रोशन्ती श्रतिराह- त इमे सत्याः कामा अनृतापिधानास्तेषा सत्याना९ सतामनृतमपिधान यो यो ह्यस्येतः प्रेति न तामिह दर्शनाय लमते॥ १॥ त इम इति । त ईम आत्मस्थः सत्याः कामा अनरतमपिघानं येषां तेऽनृतापि- धानाः । एतदेव स्पष्टयति-- तेषामिति । तेषामास्मस्थानामव सतां कामानामनृतं मिथ्या- मूतं ख्यादितृष्णाया यथेच्छचारत्वलक्षणमपिघानमाच्छदकम्‌ । कथमेतद्वगम्थत इत्यत आह-यो यां हीति । हि यस्मादस्याविदुषो य इष्टः पुत्रो भ्राता वेतोऽस्माह्लोका- स्मरेति न्नियते तिष्ट हृदयाकाशे विदध्यमानमपीह टके पनर्दरनाय कथिदिच्छन्नपि न ₹ङभमते ॥ ९ ॥ अथ ये चास्येह जीवाय च प्रेता यञ्चान्यदिः- च्छन्न लमते स्वं तदन्न गत्वा विन्दततेऽज् ह्यस्येते सत्याः कामा अत्रतापिधानास्तद्य- थाऽपि दिरण्यनिधिं निहितमक्षे्नज्ञा उपयु- परि संचरन्ता न दिन्देयुरेषमेवेमाः सवाः प्रजा अहरहगश्छन्त्य एत बह्मलोकषं न विन्द्‌. स्त्यनतेन हि ; ॥ २ , त्यनतेन हि प्रष्यूहाः ॥२॥५ १८६ नित्यानन्दुक्रुतमिताक्षराव्याख्यासमेता- [ अष्टमाध्यायस्य अथ पूरये चास्य विदुषो जीवा इह टोके जीवन्ति ये च प्रेताः सबन्विनो यच्ान्य- दखान्नादीह रोक इच्छन्नपि न छमते तत्सवैमत्र हये बरह्मणि गत्वा विन्दत इति । उक्तं निगमयति-अनत्र हीति । हि यस्मादत्र हादाकाश ब्रह्मण्यस्य विदुष रते कामाः सत्या एव व्न्तेऽतोऽवगम्यतेऽनुतापिधाननिमित्त एवेषामपिद्यावस्यायामलामो विद्यावस्यायां तद्भविन छाभस्योक्तत्वादित्यर्थः । सतामप्यलामं दष्टान्तेनाऽऽह-तद्यथेति । तत्तत्र दशन्तो यथा लोकेऽपि हिरण्यनिधिं निकषपं निहितं मूुमेरधस्तानिक्षिप्तमकषितरज्ञा निधिक्षेत्रमनानन्तो निषेर. युपरि सतचरन्तोऽपि निधि न विन्देयुरेवमेव यथादृष्टान्तमव स्तव अपिद्यावत्थो ऽहरहः प्रप्यहं पुष॒धिकार एतं हार्दाकाशा५ बह्व टक गच्छन्त्योऽपि प्रा्ुवत्योऽपि न विन्दन्ति न मन्ते । कुतः । अनृतेन मिथ्थाज्ञानक्ृततुष्णामेदेन प्रत्यूढाः खवरूपःहहि- ष्करताः । अतः कष्टमिद्‌ यत्प्वायत्तमपि न म्यत इति मावः ॥ २॥ नामादाविव हृद्ये बरह्महृत्स्थारोपमात्रमिति शङ्कां वारयति- सवापएष अत्मा हदि तस्येतदेषव निरुक्त हृद्ययमिति तस्माद्धदृयमहरहवां एव वित्स्वं @ लोाकमति॥३॥ सवा इति। सवा अपहतपाप्मेति प्रकृत एष आकाश््ब्दवाच्य जस्रा हृदि ह{यपृण्डरीके वतेत एव । कथमवगम्यत इत्यत आह- तस्थ ति । तस्थेतस्य हृदयब्रह्मण एतद्व निरुक्तं निवंचनम्‌ । किम्‌ । हयन्तरात्मा वतैत इति । यस्मादेवं तस्माद्ुदयामेति हृदयनामनिवेचनप्रपिद्ध्या तत्रास्तीत्यवगम्यत इति मावः । आत्मावगतिफलर्माह--अह - ध । एवंविद्धदयमात्मेति जानन्नहरहः प्रत्यहं सखवगै छोकं हादे ब्रह्मेति प्रति- पयते ॥ \॥ अथ विदुषो सुक््याटम्बनं बह्म तादात्म्येन स्तोतुमाह- अथय एष संप्रसादोऽस्माच्छरीरात्समुस्थाय पर ज्योतिरुपसंपद्य स्पेन ख्पेणामिनिष्पद्यत एष आत्मेति होवाचैतद्मुतममयमेतद्भह्येति तस्य ह वा एतस्य बरह्मणां नाम सत्य- भिति ॥ ४॥ अथेति । अथ विवेकानन्तरं य एष प्रकृतः सभ्रसादः सुपुपतो स्वेनाऽऽत्मना सता पस्पनः सन्पम्यकप्रप्ीदत।पि पभरसादो विद्वानस्माच्छदीरत्समुत्यायद्‌ शरीरं रित्वा शरीरा प्मभावनां परित्थञ्य १ परमालमलक्षणं म्पोतिजञप्िहपमुपपंप् स्वास्थ्यमुपगम्य सेनाऽ5- ४ चतुथः खण्डः ] छान्दोग्योपनिषत्‌ । १८७ त्मीयेन ङ्पेणामिनिष्पद्यते । एष युष्माकमात्मत्याचार्योऽतिवातिम्यो होवाच । किंचेतदात्म- त्वमण्रत मृमरूपमएवामयमत एव ब्रह्म तस्मादुपाप्तनाहामति भावः । अथोपाप्तनाविषि- सतुत्यधमुपास्थत्रह्मणो नाम निर्दिति- तस्येति । तस्य ह वा एतस्य ब्रह्मणो नामाभि. धानम्‌ । किम्‌ । सत्यमिति ॥ ४ ॥ उपास्यस्तुष्यय नामाक्षराण्याह- तानिह वा एतानि अाण्वक्षराणि सतीय- मिति तद्यत्सत्तदुमुतमथ यत्ति तन्परत्यमथ यद्यं तेनोभे यच्छति यदनेनोभे यच्छति तस्माय महरहर्वा एव वित्स्वगं लोकमेति ॥ «५ ॥ इत्यष्टमाध्यायस्य ततीयः खण्डः ॥ ३॥ तानीति । तानि इ वैतानि त्रीणि ब्रह्मणो नामाक्षराणि । कानि । प्ततीयमिति। तकार इकारातुनन्ध उच्चारणार्थः । तेषामवान्तरमेदमाह- तदि ति । तत्र तेषु नामाक्षरेषु मध्ये यत्पत्तकारस्तदमत तकारान्तनिरद्रास्यु सकारस्य सद्रह्यामृतवाचक्त्वेनाम्रतत्वप्ताध- नाधः | अथ यत्ति तकाराक्षरं तन्मत्यम्‌ । जथ यद्यं यकारा्षरं तेन यकारा्षरेणोभे पर्वे अमृतम्यास्ये अक्षर यच्छत्युपासको नियमयति वी करोति । कृतः । यद्यस्मादनेन यकरेणोमे सकारत्तकार्‌ाख्ये अक्षरे यच्छति तस्मायमित्यथः । उषास्तनाफठमाह--अह- रिति । एवं ब्रह्मनामनिर्वचनेन नामवतो वेचीप्येववित्‌ । शेषम॒क्ताधम्‌ ॥ ९ ॥ इत्यष्टमाध्यायस्य तुतीयः खण्डः ॥ ३ ॥ ( अथाष्टमाध्यायस्य चतुथ; खण्डः । ) उक्तं संप्रसाद्स्वरूपमतं ब्रह पृनरगुणितबह्यचर्थसाधनसंबन्धायै स्तोति- अथय आत्मास सेतुविधूतिरेषां लोकाना मसभेदाय नेत< सेतुमहोरात्रे तरती नजरा न भ्प्युन शोको न सुकृतं न दुष्कृत सवं पाप्मानोऽतो निषतंन्तऽपहतपाप्माद्येष बह्य- लाक ।। १॥ अयति । अथशब्दः प्रकारान्तरेण स्ततिप्रारम्मा्ः । य उक्तलक्षण आत्मां सर तुरि सेतुः । तदरद्धिधुतिर्विधरणः सवस्य जन्तोर्वेणाश्रमादिभेद्वतो विधारकः । किमथेमेषा मरादिद्धोकानाममेदाय विद्‌रणायाविनाशायेत्यथेः । सेतुश्वरूपमाह--नेतमिति । एतं १८८ नित्थानन्दतमिताक्षराष्याख्वासमेता- [ अष्टमाध्यायत्य- सेतुमा्मानमहेरात्रे न तरतः परिच्छेदकरगेन नातिक्रामतो न प्राभृत | जत एव न जरान खत्युनं शोको न सुङ्ृतं धर्मो न दुष्कृतमधर्मस्तरतीति प्रत्यकं संबध्यते । र्विबहुना सरवेऽ- हारात्राधा उक्ता अचुक्ताश्च पाप्मानोऽतः सद्ाख्यादात्मनो निवर्तन्ते तमप्राप्येवेत्यर्थः । अत्र हेतुमाह-- अपहतपाप्मा हीति । हि यरमदेष ब्रहैव रोको बह्मरोकोऽपहतो गतः पाप्मा धमाधमा थस्मादित्यप्हतपाप्मेत्य्थः ॥ १ ॥ यथोक्तपेतुप्रा्तौ फलमाह- तस्माद्वा एत सतुं तीत्वाऽन्धः सन्ननन्धो म. वति विद्धः सन्नविद्धो मवत्युपतापी सन्नन॒प- तापी मवति तस्माद्रा एत५ सेतुं तीत्वाऽपि नक्तमहरेवामिनिष्पद्यते सकरदिभातो दयेवेष बह्यटोकः ।। २॥ तस्मादिति । तस्मादान्ध्यादिकशरीरवदेव तस्मापपर्वशरीरसबन्धादन्धोऽपि वा एतं पेतु तीत्वौ प्राप्यानन्धो भवति । तथा पूवै विद्धो दुःखादिपबद्धः सन्देहवियोग्तितं प्राप्याविद्धो मवति । तथेव पृषैमुपतापी रोगाधुपतापवान्सन्ननुपतापी मवति । च यस्माद्भ्मणोऽहोरात्रेण तत्त्माद्रा एत स्तु तीत्वा प्राप्य नक्तं तमोरूपमहरेवाऽऽत्मज्योतिरेवामिनिष्पद्यते सपयते । अश्र हेतुमाह--सङरदिति । हि यस्मदेष ब्रह्मेव रोकः सङृत्सदा विभातः स्वेन रूपेण माप्तमानाऽवतिष्ठत इत्यथः ॥ २ ॥ एतत्फटं विद्यावत्तवेन केषां सिध्यतीत्यपेक्षायामाह- तद्य एवैतं बह्मलोकं बह्मचर्यणानुषिन्दन्ति तेषामेवेष बह्मलोकस्तेषा ९ सर्वेषु टोषु काम- चारा मवति॥३॥ इत्यश्टमाभ्यायस्य चतुथः खण्डः ॥ ४॥ तद्य इति । तत्ततरेष पति य एवैतं यथोक्तं ब्रह्मलोकं बह्मचयेण सीविषयतृन्णात्यागे- नोदेश्षादनुविन्दन्ति स्क्वेधवामापादयन्ति. तेषामेवैष बह्मढोको नान्येषामित्यरथः | उक्तं फर्सुषपहरति-- तेषा भिति । तेषां जक्षचय॑वतां जह्मविद्याविदां सर्गेषु रोकेषु कामचारो मवतीत्यु्तयम्‌ | २ ॥ इत्यष्टमाध्यायस्य चतुथः खण्डः ॥ ४ ॥ १९० निरवानन्दफूतमिताक्षरव्याख्यासमेता- [ अष्टमाध्यायघ्य- कृतविधापताध्यं फठ्माह--अरश्चे ति । इतोऽस्माछोकादारम्य तृतीयस्यां तुतीयत्वेन ग्यवस्थितायां दिवि चुटोकाख्ये बह्मलोकेऽरश्च ण्यश्च ह वै प्रपिद्धावर्भवो समृद्धो वर्तेते । तत्र ब्रह्मटोक देरभिराऽननं तन्भय रेरे मण्डस्तेन पूणमेरमदीयं तदुषयोगिनां मदकरं दर्भे. स्पादकं स्रोऽप्ति । तत्तत ब्रह्मरोकेऽशत्थो वृक्षः सोमममृते स्वतीति सोमप्तवनो वा नामतो वा । तत्त्रैवापौनह्यचयवद्धधोऽन्धर्न जीर्यत इत्यपराजिता नाम पु परी हिरण्य. गस्य वपते | तेत्रैव च प्रमृुणा ब्ह्मणा विमितं निर्मितं दिरण्मयं सीवणमण्डपमिति शेषः ॥ ३ ॥ तय एवेतावरं च ण्यं चार्णवौ बह्यलोके बह्मचर्थेणान विन्दन्ति तेषामेवेष बह्मलोकस्ते- घा‡ सर्वेषु लोकेषु कामचारो मवति ॥४॥ हत्य्टमाध्यायस्य पश्चमः खण्डः ॥ ५॥ तक्तरैव वेतावर्णवो यावरश्च ण्यश्ेत्यरण्या्यावुक्तो तो ये ब्रह्मचर्थेणानुविन्दन्ति तेषामे- तष व्याख्यातो बह्मरोकस्तेषामेव च स्वेषु रकेषु कामचारो मवती्युक्तार्थम्‌ ॥ ४ ॥ इति अष्टमाध्यायस्य पञ्चः खण्डः ॥ ९ ॥ ( अथाष्टमाध्यायस्य षष्ठः खण्डः । ) अथ ब्रह्मचयोदिप्ाधनपतपत्तप्य यथोक्तद्दयब्रह्मोपापसकस्य पू्ैन्थया नाड्या गतिं वक्तमाह-- अथ या एता हृदयस्य नाङ्यस्ताः पिङ्गल. स्याणिश्नस्तिष्ठन्ति शक्कस्य नीलस्य पीतस्य लोहितस्येत्यसां वा आदित्यः पिङ्गल एष शङ्क एष नील एष पीत एष लोहितः ॥ ? ॥ अथया इति । अधिक्रारिणः सफटपाप्िविषानानन्तयमथशन्दायः | या शएता वक्ष्यमाणा हदयस्य हृदयपुण्डरीकाकारस्य सनन्धिन्थो नाड्यस्ताः पिङ्ग्स्येति षष्ठचत्र ततीयार्थे । वेतः पिङ्गखेनागिन्नः पूषष्मान्नरसेनाथौत्पुणास्िष्ठन्ति तदाकारा वर्तन्ते । तथा शुकस्य शुङ्केन नीलस्य नीलेन पीतस्य पतेन लोहितस्य रेहितेनाणिन्ना रपेन पृणाल्तिषठन्तीति प्रत्येकं स्नन्धद्योतनाथमितिश्न्दः । नाडीगतरस्तानामेतादग्वणवे विष्यं त॒ तादगादित्यतेन संबन्धादिति वक्तुं तावदादित्यस्य तावुग्वणवत्त्माह-असो षा अदित्यः पिङ्गल इत्यादिना । रएतच्छल्रादादित्यरयेतद्वणवत्वमम्भुपेय- मिलथः ॥ १ ॥ छान्दोग्योपनिषत्‌ । १९१ १ षष्ठः खण्डः | अस्थ नादीपतबन्धं दष्टान्तेनाऽऽइ- तद्यथा महापथ आतत उमो यमा गच्छ तीमं चाभु चेधमेवेता आदित्यस्य रमय उम लोको गच्छन्तीमं चामुं चामष्पाक्शादि- त्यालमतायन्ते ता असु नाङषु सृता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादि्ये सृप्ताः ॥ २॥ तयेति । तत्तत्र दृष्टान्तो यथा छोके महा चिस्दीर्णः पन्था महापथ अततो व्याप्त उभो ग्रामो गच्छति | उमो काविमे च संनिहितमसुं च विप्रकृष्टमित्युमो । एवे यथादष्टा- न्तमेपेतस्रधिद्धा आ दिष्यररमय इमं पुरुषममुं चाऽऽदित्थममावुमयत्र गच्छन्ति प्रविष्टा इत्यथे: । एतदेव प्रक्टयति--अमुष्मादिति । या रदमय अमुष्मादादित्यमण्डलास्परता- यन्ते सत्ताः मवन्ति ता रमय आमु यथोक्ताछ्ठध्यात्मं नाडीषु सृप्ता गताः प्रविष्टाः । य चाऽऽम्यो नाडीम्यः प्रतायन्ते प्रवृत्ताः संतानमूतास्ते ररमयोऽमष्मित्नादित्ये सृता गता इत्यथः ॥ ९ ॥ उक्तरूपाणां नाडीनां विज्ञानमयस्य स्वापाधिकरणत्वेन स्तुस्यथे स्वापमाह- तद्ययैतस्स॒त्तः समस्तः संप्रसन्नः स्वप्र न विजानात्यासु तदा नाडीषु सृप्तो मवतित न कश्चन पाप्मा स्पुति तेजमता हितदा संपच्चां मवति॥ ३॥ तदिति । तत्ततरैवप्तति यत्र यल्तिन्का एतत्छम्रं यथा स्यात्तथा सुप्तः प्तामस्स्येनो- पपहतक्वकरणवृत्तितेः प्रस्नः पम्यकप्रनोऽत एव स्वभ ॒स्व्नरप्यय न विजानाति नानुमवति तदाऽत जीवो यथोक्तामु नाडीषु सृष्ठः प्रविष्टो नाडीद्रारा पर्वोक्तं हृदयाकाशं पदाख्यं प्राप्तो मवतीति यावत्‌ । तं सता संपन्नं कश्चन न कथिद्पि पाप्मा धमाधमहूपः सफशति । कृतः । हि यस्मात्तदा सुतो तेनपता नाञ्यन्तगेतन सरेण परमासाख्येन वा सपत्नः सर्वतो व्याप्तो मवति ॥ ३ ॥ एवं स्तुतनाडीद्रारा गमन वक्तं मरणकार प्रसज्ञयति-- अथ यन्नतद्बलिमानं नीतो मवति तमाभेत आसीना आहुजनासि मां जानासि मामिति स यावदृस्माच्छरीरादनुतकान्ता भवति ताव. जानाति ॥ ४ ॥ १९२ नित्यानन्दकृतामेताक्षराव्यास्यासमता- [अष्टमाध्यायस्य - अथेति । नाडीभिरूष्वगमनप्रदशेनार्थोऽथशाग्दः । यत्र यसिमिन्कटेऽबिमानमः गलमावं स्वदेहनरादिनिमित्तं कशी मावमेतन्नयनं यथा स्यात्तथा नीतः प्रापितो मवति तं मुमूषैममितः सेतो वेष्टयित्वाऽऽपीना उपविष्टा ज्ञातय आहुः । कं जानाति मां पत्र नानाति म॒ पितरमिति । स म॒मू$ैयोवदस्माच्छरीरादनत्कान्तोऽनिर्गतो भवति तावजानाति ॥ ४ ॥ अथ यत्रेतद्स्माच्छरीरादुत्करामत्यथेतेरेव रारमभिरूध्वमाक्रमते स ओमितिवा दहोद्रा मयते स यावस्छिप्येन्मनस्तावदादित्यं गच्छ- व्येतद्रे खल्‌ लोकद्वारं विदुषां प्रपदनं निरो- धोऽविदुषाम्‌ ॥ ५॥ अथ प्रारलब्धक्षयानन्त्र्‌ यत्र यस्िन्काल एतदुत्रमणं यथा स्यात्तथाऽस्माच्छरीराव्‌- त्करामति। अथ तदतेख नाडीषु प्रखतादित्यररिमभिरवोर्ध्वमाक्रमते । स यथोक्तदहर विज्ञान. संपन्न ओमित्याकरिणाऽऽत्मानं मरणकारेऽपि ध्यायन्धा हेवोदृध्वै वा मीयते गच्छति । अविद्रास्तु तियगगच्छतीत्यमिप्रायो वाशब्दाद्वेगम्यते । स उत्रमिष्यनिवद्ान्यावद्यावता काटेन मनः क्षिपेन्मनप्तः क्षेपः स्यात्तावता कटेन क्षिप्रमेव गच्छति प्रामोति । किमथे. भिल्त आह--एत दिति । एतद्रे खड प्रपिद्ध ब्रह्मरोकस्य द्वारमतो विदुषां प्रपदनं परपद्यतेऽनेन ब्रह्मलोकमादिष्यलक्षणद्वारेणेति प्रपदनं ब्रह्मरोकपरापिक्ताधनमविदृषां त्वस्मादा- दित्याजिरोधो निरोधनमादित्यप्रापिरपि न मवतील्य्ः ॥ ५ ॥ उक्तनाडीविमागे मन्त्रं स्वादयति - तदेष श्ट।कः । कतं वेका च हदयस्य नाड्य स्तासां रधानमभेनिःसुतेका । तयोध्वमाय- ज्नमतत्वमेति विष्वङ्ङन्या उकत्कमणे मव- न्तयुत्करमणे मवन्ति॥ ६॥ इत्य्टमाध्यायस्य षष्ठः खण्डः ॥ ६ ॥ त दि ति । तत्तत्रोक्तेऽथ एष -छोको भवति । डदयस्य न्यः शतं चेका चैकोत्तरं शतं प्रधानमृतास्तापतां नाडीनां मध्य एका नाडी मुघोनमभिलक्ष्य निःसृता निभता । तया नाञ्योष्वमायन्गच्छन्नमतत्वममरततामेति प्रामरोति । विष्वङ्नानागतयोऽन्या नाङ्च उत्क मण उत्करन्स्ययं तेप्तरप्राप्त्य्थमेव भवन्ति । दिरम्यापतो नाडप्रकरणस्य द्हरकिाप्रकर- णस्य वा प्माप्त्थथेः ॥ ६ ॥ इत्यष्टभाध्यायस्य षष्ठः खण्डः | ६ ॥ ७ पत्तपः खण्डः | छ न्द्ःग्योपनिषत्‌ १९३ ( अथ्रमाध्यायस्य सामः खण्डः । ) अथ य एष संप्रपतादो ऽ्माच्छपरात्समुत्थाय प्रं उ्थातिर्पप्तपयेत्याद्यक्तः संप्रपतादः कः केन वा साधनेन तस्य परमात्माषिगमोऽधिगम्यमानश्च परात्मा रकिरूपः कथ वा तस्य वागाद्यतीतस्यावगम इत्येतान्प्र्ानिर्णेतं तावल्मनापतिवाक्मनवद्ति- य आल्माऽपहतपाप्मा विजरो विप्रत्युर्विश्षो. का विजिघत्सोऽपिपासः सत्यकाषः सत्यसं. कल्पः सोऽन्वेष्टव्यः स॒ विजिज्ञासितव्यः स सवांश्च टलोकानामोति स्वाश्च कामान्य. स्तमात्मानमनुविदयय विजानातीति ह प्रजप- तिरुवाच ॥ १ ॥ य अत्मति । योऽपहतपाप्मादिषिरेषणको हृदयस्थो ब्रद्मचयाद्यपरन्धिपताधनक उक्तः प आत्माऽन्वष्टव्य उपदृशतो ऽन्विभ्य पर विजिज्ञासितव्यः स्वस्वे्यतामापाद्यितन्धः | तत्फल्माह-- सर्वाश्च लोकानति । उक्ताथम्‌ ॥ १॥ विद्याया ग्रहणविधिप्रदशना्था स्तत्यथौ वाऽऽख्यायिकामास्वयति-- तद्धोम्ये देवासुरा अनुबुषधिरे तै होचहन्त तमाव्मानमन्वच्छामा यमात्मानमन्विष्य सवान्श्च लेकानाप्राति सवार्श्च कामानि- तीन्दो हेव देवानामभिप्रववाज विरोचनोऽ- सुराणां तो हास्कविदानावेव समित्पाणी प्रजापतिसकाशमाजम्मतुः॥ २॥ तदिति । तदेतदुक्तं प्रजापतिवचनं ह क्िटोमथे देवाश्चासुराश्च दवारा अघ परग्परया स्वकर्णंगोचरापन्नं बुबुधिरे बुद्धवन्तः । ते देवासुरा अन्योन्यं परिषद्चः । किम्‌ | हन्त यद्यनुमतिभवेत्ताह प्रनापतिनोक्त॒तमात्मानमन्विच्छमि<न्वेषणं कुषः । यमास्मान- मन्विष्य सर्वाश्च लोकरानामरोति सर्वाश्च कामानासरोतीः्युक्त इन्दर ह देवानां रान विरोच नश्चापुशाणां राजा पितरं प्रजापतिं प्रवत्राज श्रगतवान्‌ । क ता हेन्द्रविरोचनावप्तविदानौ संवादं मेमङ्करवाणिव स्तभित्पाणी सतमिद्धारहस्तो प्रनापतितकाशं स्मीपमाजगमतु. रागतवन्तो ॥ २ ॥ ओ तीह द्राजिर्शतं वष।णि बह्मचर्यमृषतुस्तो ह प्रजापतिरुवाच कमिच्छन्ताववास्तमिति तो १९४ नित्यानन्दुकरुतमिताक्षराव्यास्यासमेता- [ अष्टमाध्यायस्य-- हाोचतय आत्माऽपहतपाप्मा कजरा केमुत्यु [विशोका विजिघत्छाजपेपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः स विजिन्ञासेतब्यः स सवा।५श्र लो(कानाप्राति सर्वाश्च कामान्य- स्तमात्मानमनुविद्य विजानातीति मगवतों वचो वेदयन्ते तमिच्छन्ताववास्तमिति॥ ३॥ तो हेन््विरोचनौ गत्वा द्वार्थेशतं वषाण शुश्रुषापरौ मृत्वा ब्रह्मचय॑मूषतुरुषितवनगो । तावागताविन्द्रविरोचनो प्रति ह प्रजापतिरुवाच । किम्‌ | किमिच्छन्तो कि प्रयोजनम- भिमरत्यच्छन्ताववास्तसुषितवन्तावित्यवमुक्ताविन्द्रविरोचनावृचतुंः । किम्‌ । योऽपहतपाप्मे- त्यादि मगवतो वचो वचनं वेदयन्ते रिष्टा अतस्तमेव॑मृतमात्मानं ज्ञातुमिच्छन्ताववास्े- तिवक्त<पेऽवास्तमितिप्रजापतिवचनानुकपणमात्रम्‌ ॥ ३ ॥ तो ह प्रजापतिरुवाच य एषोऽक्षिणि पएरूषो दश्यत एष आत्मेति होवाचेतदमतममयमेत- द्रह्येत्यथ योऽयं भगवोऽप्सु परिख्यायते यश्चा- यमाद्शें कतम एष इत्येष उ एवैषु सर्वेष्वन्तेषु पारेख्यायत इति होवाच ॥ ४ ॥ इत्यश्माध्यायस्य सप्तमः खण्डः ॥ ७॥ तविवमुक्तवन्ताविन्द्रविरो चन प्रति ह प्रजापतिर्राच । किम्‌ । य एषोऽक्िणे पुरुषों द्रष्टा यागिमिदृदयत एष आत्पाऽग्हतवाप्मादिगुणत्वनोक्त एतदात्मतत्वममृतं मुमाखूयमत एषामयमत्‌ एव ब्रह्मेति एवमुक्तो । अथशब्दः प्रभ्ाथः । हे भगवो योऽयमप्सु परिष्यायते परि समन्ताज्ज्ञायते यश्चायमादक्षं आत्मनः प्रतिनिम्बाकारः परिख्यायते खड्गादो चेष एषां मध्ये भवताक्त आत्मा कतमः किमन्यतर्‌ः कि वा सर्वेष्वेक एवेति पृष्टः प्रजापियचक्षषि द्रष्टा दृडथत इत्युक्त एष स्वहृदयस्थ उ एवाऽऽत्मा सर्वेषु यथाक्तेष्वबादिष्वः रषु मध्येषु परिख्याथते टदयत इति ह प्रजापतिस्वाचेत्यथः ॥ ४ ॥ इत्यष्टमाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ ( अथाष्टमाध्यायस्याष्टमः खण्डः । ) अथ प्रनापतिस्तयारपिपरीतग्रहणनिवृ्युपायमुपदिश्ति- उद्क्षराव आत्मानमवेक्ष्पं यदात्मनो न विजा- ग। थस्तन्पे प्रनूतमिति ता हे दशरवेशवेक्षांच- ८ अष्टमः खण्डः ] छान्दोग्योपानेषत्‌ । १९९५ क्रातेतो ह प्रजापतिरुवाच किं प्यथ इति तो होचतुः सर्वमेवेदमावां मगव आत्मानं पर्याव आ लोमभ्य आ नखेभ्यः प्रतिद्प- मिति॥१॥ उदशराव इति । उदशराव उदकपृणारावादावातमानमवेक्ष्य यत्तत्राऽऽत्मानं पदयन्तो न विनानीथो युवां तन्मे मम प्रनूतमाचक्षीयाथाम्‌ । इति प्रनापतिनक्तो ताविनद्र विरोचनो होदशरविऽवे्ताचक्रति अविक्षणं चक्रतुः । तो कृतवेक्षणाविन्द्रकििचनो ह परनापातिरवाच । किं पदयेत्यवं प्रजापतिना पृष्टो ताविन्द्रविरोचनो होचतुः । किम्‌ । हे भगव आवां यथा नखटोमादिमन्तो सस्तेधवाऽऽवामा ठेोमम्थो लोमाभिन्याप्य तथाऽऽ नखे- भ्य इदं प्रतिह्पं प्रतिनिम्बमूतं स्वयमेवाऽऽत्मानं पदयावः ॥ १ ॥ तो ह प्रजापतिरुवाच साध्वटंकरती सुवसनौ परिष्कृती मतवोदक्ञरवेषवेक्षेथामिति तौ ह साध्वर्टकरुतो सुवसनौ परिष्कृतो मूतवाद्शरा- वेव्वेक्षांचक्राते तो ह प्रजापतिरुवाच किं पश्यथ इति ॥ २॥ । (9 इत्युकत्तवन्तावनिवृत्तविपरीतप्रहणेो ते ह प्रजापतिस्तन्िव्स्थयं॑पनरप्युवाच | किम्‌ । युवां स्ताध्वल्क्ृतो साघु सु्ठटंकारेणाटं्ृतो सुवन सुष्क्खपरिधानौ परिष्ृती िन्नलेमनखो च मृप्वोदशरावि पुनरेक्षेथाम्‌ । इ्युक्तो तथेव कृतवन्तावित्याह-- तो ह साध्वलंङ्कताविस्ुक्तार्थन । तथाङृतवन्तो तो ह प्रनापतिरुवाच किं परयथ इति ॥ तौ होचतुयथेवेदमावां मगः साध्वलंकृतो सुवसनौ परिष्कृतो स्व एवमेषेमो मगवः सा- ध्वलक्ृतो सुषवसनो परिष्करुताविस्येष आत्मेति होषावेतदमतममयमेतद्रह्येति तो ह शान्तह- द्यो प्रव्रजतः ॥ २॥ एवमुक्तो तो होचतुः । कम्‌ । हे मगव आवां पराध्वटंक्ृतो सुवसनो परिष्कृतौ स एतीदमुदाहरणं यथेवमेवेभो प्रतिमम्बो साध्वलंकृतो सुवसतनो परिप्कृतावित्येवं विपरीतमेव ्तवन्ता । प्रनापतिस्तु स्वाभिप्रेतमेवाऽऽत्मानमेष आप्मेति होवाच । एतदश्तममयमेतद्र हत्येवं विपरीतग्रहणनिवृत्य्थमक्तवानपि केनविदेदिण प्रतिबद्धो ताविन्द्रविरोचनेो क्रमण च्छायातद्धतुशरीरयोः क्रमेणाऽऽतमत्वं गृहीत्वा शा्तह्द्‌यौ तृष्टह्द्थो कृताथवद्धी प्रवत्रन- १९५६ नित्यानन्दकृतमिताक्षराव्याख्यासमेता- [ अष्टमाध्यायघ्य- ता हान्वीक्ष्य प्रजापतिरूवाचादुपलम्याऽऽत्मा- नमननुषिद्य बजतो यतर एतदुपनिषदो भवे- ष्यन्ति दवा वाऽखुरावा ते परामिष्यन्तोति सह शान्तहृदय एव विर्(चन।ऽसुराख्गाम तेभ्यो हेतामुपमिषद्‌ं प्रोवाचाऽऽतमेवेह महय्य आता परिचर्य अस्मानमेवेह महयन्नात्मानं परिचरन्नुमो लोकाववाप्नोतीमं चां चति ॥४। तो हन्द्रविरोचनो दूरं गच्छन्तावन्वीक्ष्या ऽऽरकष्यापहतपाप्मत्वा दिविचनवेदेतदप्यनयोः ध्रवणगोचरमेष्यतीति मत्वा प्रनापतिस्वाच । किम्‌ । अनुपलभ्य यथोक्तमात्मानं श्ास्त्राचा- ्याम्यामन्ञात्वाऽनरविद्य स्वप्रसयक्षतां चाकृत्वा विपरीतनिश्चयो मूत्वेताविन्द्रविरोचनौ व्रनतो गच्छेयाताम्‌ | अतो यतेरे ये केचन देवा असुरा व एतदुपनिषद्‌ आभ्यां या गही- ताऽऽत्मविद्या छायातदाश्रयदेहविषया सेयमुपनिषदेषां देवानाममुराणां वा त एतदुपनिषद्‌ एवविन्ञाना एतनिश्चया भविष्यन्ति ते परामूता मविष्यन्तीत्युक्तं प्रजापतिवाक्थं श्रुत्वा स्वगृहं गच्छन्थोऽसुररानः स॒ शान्तहृदय एव प्तन्विरोचनोऽसुराञ्जगाम । गत्वा च तेम्योऽपरभ्य एतां शरीरात्मबद्धिषूपामुपानेषद्‌ प्रोवाच । देहमात्र एवाऽऽप्मा पितोक्त इस्युवचोक्तवानतो भवद्धरपि प्रनापतिनीक्त आत्मेव देह एवेह टाके महय्यः पूजनीयस्तथा परिच 4: परिचरणीयः सेवनीय एवमात्मानं देहमेवेह रोके महयन्नात्पानमेव परिचर॑श्चोभा लोकाववामोति । कौ । इमं च लोकममुं च परडोकमित्युमावित्यर्थः ॥ ४ ॥ तस्मादप्ययेहावदानमभ्रहधानमयजमानमाद- रासुपे बतेत्यसुराणारद्येष)पनिषत्प्रेतस्य शर।र भिक्षया वसननाटंकारणेति सभ्स्करुवन्त्यतेन द्यम लोके जेष्यन्तो मन्यन्ते ॥ «4 ॥ इत्यष्टमाध्यायस्याष्टमः खण्डः ॥ < ॥ यस्मादेवमपुरसंप्रदायोऽद्याप्यदुवतैते । तस्मदिहात्मवादस्याप्यासुरस्वादद्यापि टकेऽद्‌- दानं यथा विभागमन्नादेरदानशाल्मश्रदधानं सत्कार्येषु श्रद्धारहितमयजमानमयननस्मा- वमासुरः खस्वय बतेति खिद्यमानाः शिष्टा आहः । कृतो हि यस्मादसुराणामेषा श्रद्‌ धानतादिलशक्षणोपनिषद्धज्ञानमित्यथेः । प्रक्रतीपनिषत्कायमाह--प्रेतस्ये ति । एतदुप- निषदा सस्कृताः प्रेतस्य मृतस्य शरीरं कुणप भिक्षया गन्धमास्यादिलक्षणया वप्तनेन ९ नवमः खण्डः ] छान्दोग्योपनिषत्‌ । १९५७ वस््राच्छादननाट्करेण ध्वजादिना सशकुर्वनत्यनेन कुणपप्तसकारेणामुं परटोकं जेभ्यन्तो वयमिति मन्यन्त इत्यथः ॥ ९ ॥ इत्यष्टमाध्यायस्थाष्टमः खण्डः ॥ < ॥ ( अथाष्टमाध्यायस्य नवमः खण्डः । ) एषं स ह शान्तहृदय इत्यनन विराचनगतं विशेषे दशचयित्वन्द्रगतं तमाह-- अथ हेन्द्रोऽप्राप्यव देवानेतद्धयं दुद्क्षं यथेव खल्वयम स्मिञ्छरारे साध्वलंकृते साध्वलंकरता मवति सुवसने सुवसनः परिष्क्रते परिष्करत एवमे वायमास्मन्नन्धेऽन्धा मवति सामे सामः परिवुक्णे परिव्रक्णोऽस्यव शरीरस्य नाश्म- न्वेष नस्यति ।॥ १ ॥ अथ हेन्द्र इति । अथदाब्द इन्द्रगतपिरोषकयना्थः । इन्द्रो ह देव्या संपदा युक्तत्वात्प्रनापतिवचनं पुनः पुनः स्मरन्नेव गच्छन्देवानप्राप्येवेतद्वक्ष्यमाणे छायात्मनि स्वात्म ग्रहणनिमित्तं भयं दोषे ददश । तदेव प्रकटयति--यथवे ति । यथेव खल्वसिन्छीरे पाध्व- ठं कारेणाल्क्ृतेऽय छायात्माऽपि साध्वलंकृतो भवति । सुवसने सुवप्तनयुक्तं सुवसनः परि. षकरते नखलामादिच्छिन्ने च परिष्कृतो नखलेमादिर रितो भवत्येवमेव देहस्य नखाद्यपगमे छायात्मनोऽपि तद्पगमवदसिमिन्छरीरेऽन्ये सति च्छायात्माऽप्यन्धो मवति । तथा साम एकनेत्े देहे सति छायात्मा सरामः परिवृक्णे छिन्ने हस्ता्यवयवे देहे छयात्माऽपि परि वृणः । किचास्थेव देहस्य नाङ्ामन्वेष छायात्मा नद्यति ॥ १ ॥ नाहमच्र भोग्य परयामाति स सामेत्पाणिः एनरेयाय त ह प्रजापतिरुवाच मघवन्य- च्छान्तहूदयः प्राव्राजीः साधं विरोचनेन किमिच्छन्पुनरागम इति स होवाच यथेव खल्वयं मगवोाऽस्मिञ्छरररे साध्वटक्रते साध्वटछुतो मवति सुवसने सुवसनः पार षक्रुते परिष्क्रत एवभवायमास्मन्नन्षेऽन्धो भवति स्रामे घ्ामः परिव॒क्ण परेवृक्णोऽ- स्थैव शरीरस्य नाशमन्वेष नह्यति नाहमत्र भोग्यं परयामाते ॥२॥ १९८ नित्यानन्द्करतमिताक्षराव्याख्यासमेता- [ अष्टमाध्यायस्य - अतो नाहमत्रार्सिमिग्डायात्मदरौने भोग्यं फलं परयामीत्येवं छायाद्र्ने दोषमध्यवस्य घ इन्द्रः समित्पाणिः भिद्धारहस्तो ब्रह्मच वस्तुं पुनरेयायाऽऽगतवान्‌ । तमागतमिन्द्र प्रजापतिरुषाच । करिम्‌ । हे मघवन्यद्यदि त्वं शशान्तह्यो विरोचनेन साध॑ प्रात्राजीः प्रगतवानापि तहिं किं किभिच्छन्पुनरागमस्तवाऽऽगमनमिप्युक्तः स॒ इन्द्रो होवाचेल्यादि परयामीत्यन्तमुक्ताथम्‌ ॥ २ ॥ एवमेवैष मघवन्निति होवाचेतं त्वेव ते मृषोऽ. तुग्याख्यास्यामि वसापराणि दाचेश्शतं कषा- णीतिस हापराणि द्ािशतं वष।ण्युवास तस्मे होवाच ॥३॥ इत्यष्टमाध्यायस्य नवमः खण्डः ॥९॥ शकः ्यटलकधक एवमेपेष यथा त्वेष छायात्मा विनाशित्वारिषर्मक्त्वनोक्तस्तथेव हे मघवन्निति होवाच । ९ते त्वेव यत्पूवे मयाऽक्षयादो द्रष्त्वनाक्तस्तमेवाऽऽत्मानं मयः पुनरप्यनुव्याख्यास्यामीत्यतसतवं वप्तापराणगि द्ात्रिशद्रषाणि ब्रह्मचयं॑देषक्षपणायत्युक्तः स॒ इन्द्रोऽपराणि द्वािशतं वषाण्युवाप्त । तस्मा एवसुषितवतेऽप्रज्ञातमात्मानमवाचेत्यथः ॥ ३ ॥ इत्यष्टमाध्यायस्य नवमः खण्डः ॥ ९. ॥ ( अथाष्टमाध्यायस्य दरामः खण्डः । ) य पष स्वप्रे महायमानश्चरत्येष आत्मति हो- धाचेतदम्नमतमयमतद्रद्येति स ह शान्तहूदयः प्रवव्राज स हाप्राप्येव देवानेतद्धय ददश तदयद्यपीद्‌ शरीरमन्धं भवत्यनन्धः स मवति यदि ्ाममघ्ाम) नेवेषोऽस्य दोषरण दुष्यति ॥१॥ कथ य उक्तरक्षण एष सप्रे महीयमानः र्यादिभिः पुञ्यमानश्चरति स्वास्रभे. ... ननुभवत्थष आत्मेत्युक्ताथम्‌ | एवमुक्तः मत हेन्द्रः शान्तहृदयः प्रवन्रजेत्युक्ता्थम्‌ । कथं दोषदशनं वृत्तमित्यत आह-तद्ययर्पाति । तद्यद्यपीदं शरीरमन्धं मवति तथाऽ. प्ययं स्वम्रासमाऽप्यनन्धो मवति । तथा यदीद्‌ शरीरं सामभेकनेत्रेविकङं मवति तथाऽपि सोऽसरामश्च मवति । न वै नेवेष स्वक्त्मा ऽप्यस्य दहस्य देषेण दुष्यति ॥ १ ॥ कका गिं ए गं ~ +~ ~~ = ~~~ ~> "89, =+ -नछ५= म निदो आ कका छक जिव्कननक कक (मि) ण ०० १ क, °थं नयमद्‌ । ११ एकादशः खण्डः | छान्दोग्योपनिषत्‌ । १९९ न वधेनास्य हन्यते नास्य घाम्येण घामो त्रान्ति त्वेवैनं विच्छादयन्तीवापरियवेत्तेव भव- त्यपि रोदितीव नाहमच्र मोग्यं पडथामीति॥२॥ स समित्पाणिः पुनरेयाय तह प्रजापतिरु- वाच मघवन्यच्छान्तहूद्यः प्रावाजीः क्ेमि- च्छन्पुनरागम इतिस होवाच तद्यद्यपीदं भगवः शर रमन्धं मवत्यनन्धः स मवति यदि साममख्चमो नेवेषोऽस्य दोपेण दुष्यति ॥३॥ न वधेनास्य हन्यते नास्य घाम्येण स्रामो प्रन्ति व्वेवेनं विच्छादयन्तीवापियवेत्तेव मव- त्यापे रोदितीव नाहमन्न भोग्यं परयामीस्येव- मेवेष मघवन्निति होवाचैतं सेव ते मयोऽनुव्या- ख्यास्यामि वसापराणि द्वारि ५ङतं वर्षाणीति स हापराणि दाचिश्शतं वषाण्युवास तस्मे होवाच ।॥ ४॥ इत्य्टमाध्यायस्य दशमः खण्डः ॥ १०॥ नास्य शरीरश्य वधेन पत॒ हन्यते नास्य शरीरस्य लखाम्येण चश्षुरादिगतसख्रवत्वेनारय छायात्मरेत्छमो भवाति तथाऽपि स्वेनं सवम्रहशं केचन श्नन्येव । एवकार इवार्थे । तथा विच्छादयन्तीव हस्तादयो विद्रावयन्तीव तथाऽभ्रियं पृजादिमरणनिमित्त वेत्तेव ज्ञातेव मव. त्यपि च रोदितीव | अतो नाहमत्र खम्रात्मज्ञनेऽपि भोग्यं परयामीत्येव्रं विचा स इन्द्रः समित्पाणिरित्यादयक्ताथम्‌ ॥ २॥६॥ ४॥ इत्यएटमाध्यायस्य द्मः खण्डः ॥ १०॥ ( अथाष्टमाध्यायस्येकादरः खण्डः ! ) तद्यत्रेल्ुप्तः समस्तः संप्रसन्नः स्वप्र न विजा नात्येष आत्मेति होवाचेतदयतममयमेतद्र- ह्येति सह श्ान्तहदयः प्रववाज स हाप्राप्यैव देवानेतद्धय ददशं नाह खट्वयमेव «< संप्रत्या- त्मानं जानात्ययमहमस्मीति नो एवेमानि २०० नित्यानन्द्करतमिताक्षराष्याख्यासमेता- [ अष्टमाध्यायस्य भूतानि विनाक्ञमेवार्पातो मवति नाहमत्र भोग्य पर्यामाति। १॥ योऽक्षिणि द्रष्टा स्वप्रे च मदीयमानश्चरति तद्यनेतत्सुप्त इत्यादयक्तार्थम्‌ ॥ १ ॥ स समित्पाणिः पनरेयाय त ह प्रज।पतिरुवाच मघवन्यच्छान्तहूदयः प्रा्राजीः किमिच्छन्पु- नरागम इति स होवाच नाह खल्वयं मगव एव स्प्रत्यात्मा जानात्ययमहमस्मीति नो एवेमानि मतानि विनाक्ञमेवापीतो मवति नाहमन्न भाग्यं पहयामोति ॥ २॥ एवं प्रजापतिना ऽऽगमनप्रयोजनं पष्टः सप्तऽपि दोषं दृष्टवानित्याह-स होवाच नाहेति । स इन्द्रो होवाच | किम्‌ | नाह नैव खल्वयं सुषुप्स्थोऽप्यात्भव जाग्रद्वस्था- त्मवत्प्रतीदानीं चाऽऽत्मानं जानाति नैवं जानाति । कथम्‌ । अयमहमस्मीत्यात्मानं नानाति नो एवेमानि नेवेमानि प्रपिद्धानि मृतानि च जानाल्यतोऽयं सुषुप्त आत्माविना- क्षमेवापीतो गतो भवति विनष्ट इव॒ मवत्यतो नाहमत्र सुषपेऽपि भोग्यं पएदयामात्यादि समानम्‌ ॥ २॥ बरह्मचथवषाण्येकीकृत्याऽऽह- एवमेवेष मघवन्निति होषाचेतं सव्वेव ते मयोऽनुष्याख्यास्यामि नो एवान्यत्रैतस्माद्र- सापराणि पञ्च वषाणीति सर हापराणि पञ्च वर्षाण्युवास तान्पकश्चत> सपदुरेतत्तयद्‌हुरे- कशत\ ह वे वषाणि मघवाग्प्रजापतो बह्य- चय॑मुवास तस्म होवाच ॥३॥ इत्य्ट माध्यायस्थेकादशः खण्डः ॥ ११॥ तानते । तानीन्दरबह्मचयवष।ण्येकशतमेकाधिक्रं शतं संपेदुः सपन्नानि | अस्याः संख्यायाः श्रतिः स्वमृखेनतिद्यत्वं विदयास्तुत्यथमाह--एतदि ति । यदेवं वृत्त तदेतदाहुः शिष्टाः । किम्‌ । एकरातं ह वे वर्षाणि मघवान्रनापतो ब्रह्मचर्थमुवाप्त । तस्मे मृदितक- पायाकेद्राय स्थानत्रयदष्तबन्धरहितमात्मस्वषूपमपहतपाप्मादिरक्षणमुवाच । अतो महद्‌ त्ज्ञानमित्यथः ॥ ६ ॥ इवयष्टमाध्यायस्येकादशः खण्डः ॥ ११ ॥ | - पियानो नजा ~ न -00 06 ९ ख. पत्रि एष सत्त इत्यादि देवाित्यन्तमक्ताथन । एतद्ध दद । स ३०। १२ द्वादशः खण्डः | छान्दोग्योपनिषत्‌ 1 | २०१ ( अथाष्टमाध्प्रायस्य दादश: खण्डः । ) ^ कार्यफारणशषरीरपरिवि शतो विश्वतेनप्तावक्तो कारणमत्रप्रतिबद्धश्च प्राज्ञो म्याख्यातः सपरत्थशरीरं तुरीयमुपदेष् शरीर एव विरोषन्ञानवान्मवत्यशरीरस्य तु तदमावात्तव विनाश भ्रमो न विनदयतीव्यभिमत्य श्रीर्‌ निन्दम१ि- मघवन्मत्यं वा इव्‌^ रारीरमात्त भरत्या तव- स्यामुतस्याश्रीरस्याऽऽत्मनोऽधिष्ठानमात्तो वै सकरीरः प्रियापियाभ्यांन वैसक्रीरस्य सतः परियापरिययोरपहतिरस्त्यक्रीर वाव सन्तन पियाप्रिरे स्पशतः॥१॥ मघवन्निति । दे मघवन्निदं दश्यमानं वे प्रपिद्धं शरीरं म्यं विनाशि सन्मृप्युनाऽऽततं ष्याप्तं ्रप्तमिप्युक्ते ज पसिन वैरग्यं भवतीयतदय पुनरुक्तम्‌ । तच्छरौरमस्य प्प्रपताद्‌- स्यामरतस्य मरणादिदेहेन्द्रियादिधभवर्जितस्याशरीरस्य तत्तु वायवादिवदमुतेत्वादियुक्त- स्याऽऽप्मनो ऽधिष्ठानं मोगस्यति शेषः । यद्वा जीवरूपेण प्रविरिय सदेवापितिष्ठ- त्यस्मिन्छरीर इत्यपिष्ठानमेवंम॒तं शरीरं विद्यते यस्य॒ स्वमावरतोऽशरीरस्यापि सोऽशरीरः सन्प्रियाभियाम्यां सुखदुःखाम्यामात्तो व्याप्तो वै प्रपिद्धम्‌ । तामेवोपपादयति-न वा इति। नेव सशरीरस्य सतोऽविवेकास्रियाग्रिययीः सततिरूषयोरपहतिर्विनाश उच्छेदोऽस्ि । एवमन्ञस्य देहसंनन्पद्वारा सप्तारिप्वसुक्त्वा तस्यव विद्यावतो देहसबन्धनिवृत्तिद्रारण मुक्ति दर्यति-अशशरीरामिति । अशरीरं निवर्पितप्तशरीरभ्रमं वाव एव सन्तं नैव प्रियाप्रिये रपृशतः ॥-१ ॥ अश्रीरा वायुरभ्रं विद्युस्स्तनपित्नुरशर।राण्ये- तानि तद्यथेतान्यमुष्मादाकाशात्समूत्थाय पर ज्योतिरुपसंपद्य स्वेन रूपणामिनेष्पद्यन्ते॥२।। न विदयते पाण्यादिमच्छरीरं यस्येत्यश्चरीरो वायुरभ्रं विधयुत्स्तनधित्लरित्येतान्यकशरीराणि तकतत्रेषं वाय्ादीनामशरीरत्वे सतति यथेतानि वःस्वादिमतानि पूरवमाकारेकतां गतानि सन्ति पश्चादम॒ष्माद्धोतिकादाकाश्ात्समत्थाय परं प्रकृष्ट मर्म सावित्रे ज्योतिरपप्तद्य प्राप्य स्तिमितमावं हित्वा स्वेन स्वेन सर्पेण परोवातपवतज्यीतिरुतागार्जतादिखक्षणेन वाय्वादयः क्रमेणामिनिष्पद्यन्तेऽमिनिष्पत्तिमापथन्ते ॥ २॥ 7 नतातः १ ख “नाऽतत्ं प्राप्ति रः । १६ २०२ नित्यानन्दफुतमिताक्चराष्याख्यासमेता- [ अष्टमाध्यापस्य- एवमेवेष संप्रसादोऽस्माच्छभरात्समथाय पर उयो तिरुपसंपद्य स्वेन खूपेणामिनिष्पद्यते स उत्तमपुरुषः स तच्र पर्येति जक्षत्कीडनत्र॑भमाणः खी मिवा यानेवां ज्ञातिमिवां नोपजन स्मरल्नि् शरीर स यथा प्रयोग्य आच. र्णे युक्त एवमेवायमस्मिञ्छरारे प्राणो युक्तः ॥ ३ ॥ थारष्टन्तमेवेष संप्रसादो जीवो ऽविधावस्थायां शरीरपाम्यमापन्नः केनविदाचायण नासत स्व देहा दिधमी कितु तेखमघ्ीव्येवं प्रतिना यितः समस्ताच्छरीरात्समुत्थाय देहात्ममा . वनां हित्वा परं परमात्मरक्षण ज्योतिरूपप्षपद्य सवेनाऽरत्मीयेन रुपेणाभिनिषद्यत इत्युक्ता थम्‌ | अभिनिष्पधमानस्य सवरूपमाह-- स उत्तमः पुरुष इति । स एवमभिनिष्पत्नः पप्रपाद उत्तमश्वास्तौ पुरुषश्योत्तमपुरुषो नाग्रत्छभ्रसुपतायपक्षयेत्यथ॑ः | आत्मज्ञानस्तृत्तये (विदुषः समाचारमाह-स तत्रेति । स संप्रसादः सवात्ममृतस्तत्र स्वात्मनि पर्थाति पयटति। फं कुवन्‌ । किविदिन्द्रादयास्मना जक्षन्विषयान्मक्षयन्हप्तन्वा क्रचिद्रह्मरोके मानैः पित्रा दिभिः कीडंस्तथा मानतेरेव ख्यादिभिर्वो यनेका रथादिभिन्ञातिभिर्वा रममाणश् मनैव नोपजनं सखरंपुयोरन्योन्यप्तमागमाज्जातमुपननमिद्‌ स्यू शरीरं न स्मरननस्मरंस्तस्य द्ःखहेतु- स्वादितीत्यथः । अथास्य रसिङ्धोपपिकं स्वरूपं सरष्टान्तमाह-स यथेति । स प्रयोग्य: प्रयोज्यत्‌ इति प्रयोग्योऽधादिय॑था रोक अचरत गच्छत्यननेत्थाचरणो रथारिस्तसिनि. युक्त एवं यथादृष्टान्तमवा्मिःस्थूलशरीरेऽय प्राणो टिङ्ग स्यस्तद्पाधिकः प्राज्ञो रथित्वेन युक्त इश्वरेण नियुक्तः ॥ २ ॥ अथ यच्रेतदाकाञ्मनुविषण्णं चश्चुः स चाक्षः परुषो द्र।नाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणमथ यो वेदेद्ममिन्या- हराणाति स अत्माऽभमिव्याहाराय वागथ यो बेदेद्‌ « श्ुणवानीति स आत्मा भ्रवणाय भोचम्‌ ॥४॥ अथानन्तरं यत्र पमारदशायां यदेतत्परपिद्धं चश्चराकाश्चं कृष्णतारेषलक्षितं देह- च्छिद्रमरकिषण्णमनुषक्तमनुगतं तदा शारीरथक्चुषि मवश्चा्चुषः पुरुषः पूत प्रनाप्युपदिष्टो दशनाय रूपादुपलन्िनिमित्तं चश्चुशचष्ट इति ग्युत्पततेः । अथ यो वेदेदं वस्तु निघाण्यस्य गन्धं विजानीयामिति यो वेद्‌ स॒ आत्मा गन्धायं गन्धविन्ञानाय घ्राणे जिघ्रतीति व्युत्पत्तेः १२ द्वादशः खण्डः ] छान्दोग्योपनिषत्‌ । २०३ अथेद्‌ वहत्वभिन्याहसणि वदिष्यामीति यो वेद्‌ स॒ आत्माऽभिन्याारायाभिन्याह्रणाकि- याप्िद्धये वागिन्द्रियं भवति वक्तीति व्यस्पत्तेः | अथयो वेदेदं वाक्यं ्णवानीति. प्त (® आत्मा श्रवणाय श्रोत्रे शुणेतीति ग्युत्पत्तेः ॥ ४ ॥ अथ यो बेदेदु मन्वानीति स आत्मा मनोऽस्य देवं चक्षुःस वा एष एतेन दैवेन चक्षुषा मनसेतान्कामान्पञ्यन्रमते य पते बह्म लोके ॥ ५ ॥ अथ यो वेदेदं मन्वानीति केवटमनसेव मन्वानि जानामीति यो वेद्‌ स्त आस्मा मनो मनुते इति ्युत्यत्तः । तच मनोऽस्याऽऽप्मना दवमप्राक्ृतं चक्षुन्धवहितादिन्ञानहेतुत्वात्‌ । प वा एष स्वखूपमापनो मुक्त एतेन देवेन चक्षुषा मनधैतान्कामान्पदध- रमते क्रीठते | कान्कामानिति। य एते ह्मोफ, ब्रह्मेव लोको बह्मटोकस्तेसमिन्य एते प्कस्पमात्रेण रम्या स्त्युक्तास्तानिलयथः ॥ ५ ॥ | न्‌ केवरमेवमिन्द्र एव प्रनापत्युपदेशात्कतार्थोऽभूत्फिल्वन्पऽपि देवा टन्द्राच्छरत्वऽऽ- ह्मानमुपास्य तथा बमृवुरित्याह- ते वा एतं देषा आव्मानममपासते तस्मात्ते धा स्वं च लोका आत्ताः सर्वच कामाः स सवाध लोकानाप्रोति सवा चश्रकामा- न्यस्तमात्मानमनुकिद् विजानाताति ह प्रजापतिरुवाच प्रजापतिरुवाच ॥ ६ ॥ इत्य्ट्माध्यायस्य द्रादश्ः खण्डः ॥ १२॥ तंक एतमिति । तं वै इन्द्राय प्रजापतिनेक्तमेतमिन्द्रोक्तमाप्मानं देवा अद्यत्वेऽ. ध्युपासते । तस्मादृपाप्तना च तेषां देवानां स्वे रोका आप्ताः प्राप्ताः स्वे च कामा आप्ता इत्यर्थः । ननु युक्तमेतत्फटं देवानां महामाग्यत्वान्न चाऽऽधुनिकानां कलिकाल्व- तिनं मनुष्याणामित्यत अहस सवांनिति। यः कथ्चिप्पुमानिन्द्रादिवत्तमुक्तरूष. मात्मानमाचार्यादिम्योऽहुविध जानाति स्वभथवे्यतामापादयति, .प्त, इदार्नतनोऽङि 0 नि रैर णिीपि णि १४. नतेः | पम ।२क्‌, तेय एगन्फामान्य एते ब + २०४ नित्यानन्दङकतमिताक्षराग्यास्यासमेता~ [ अष्टमाध्यायस्वै- स्वौश्च डोकानाभनोति सवौश्च कामानाभ्नोतीति ह प्रजापतिरुवाच । द्विरम्यापो बरह्मत्मेकत्वः ज्ञामप्रकरणसमाप्स्यथः ॥ १ ॥ इत्यष्टमाध्यायस्य द्वादशः खण्डः ॥ १२॥ ( अथाष्टमाध्यायस्य चयोदुक्षः खण्डः । ) कयसतय अयतिसायय्यययतयि उक्तदहरव्दायाः शेषमूतजपादिविधानायं मनत्रानाह-- इयामाच्छबटं प्रप क बलाच्छयाम प्रपयेऽभ्व इव रामाणे विधूय पापं चन्दर इव राहामु- ख।त्पमच्य धृत्वा शर।रमक्रूत करताता बह्य- छोकममिसमवामीत्यमिसमवामीति ॥ १ ॥ इत्यष्टमाध्यायस्य यादृक्षः खण्डः ॥ १२ ॥ श्यामा दित्यादिना । श्यामवदत्यन्त दुःखग्राह्यत्वाच्छयामं हाद ब्रह्म ध्ानेः ज्ञाष्वा तस्माच्छ्यामाद्धादी द्रह्यणः सकाश्ाच्छनल इव श्राव उक्तारण्याद्यनेकमिश्ितत्वा द्रह्योकः शाबर्स्तं प्रप्य गच्छेयम्‌ । कुत इत्येक्षायामाह--शबटादिति यस्मादहं शबला द्रह्मरोकान्नामरूपव्याकरणतया इयाम हाद्भावं प्रपद्य प्रपन्नोऽसि तसमात्तमे प्रकृतरूपं शनछं प्रपद्य इत्यथः । वत्प्ा्तिमनेकदष्टान्तेनाऽऽह्-अश्व हवे ति । यथाऽ रोमाणि रोमानि विधूय कम्पनेन श्रमं प्वादि च रोमतोऽपनीय निर्मलो भवत्येवं हाद्नहम ज्ञानेन पापं धमाधमख्यं विधुयापनीय चन्द्र इव यथा रादटग्रस्तश्चनद्रो राहोमुखात्पमुच मास्वरो मवत्येवं दारीरं धृत्वा प्रहायहेव ध्यानेन कृतात्मा कतक्घत्यः पन्नङ्ृेतं नि बरह्मरोकममिप्तभवामीति । उतिक्षब्दो ध्यातुध्यनस्माप्प्यथै; । द्विवेचनं मन्त्रप्मा प्त्यथम्‌ ॥ १ ॥ इत्यष्टमाध्यायस्य जयोदशः खण्डः ॥ १३. ॥ ( अथाष्टमाध्यायस्य चतुर्दशाः खण्डः । ) दहरो ऽस्मिननन्तराकाश इयुक्ताकाशशष्दस्य ब्रह्मविषयत्वमुपपादयति-- आकाक्षो वै नाम नामरूपयोनिरवंहिता ते यद्‌- न्तरा तद्भह्य तदत ५स आत्मा प्रजापतेःसमां वेदम प्रप यशोऽहं भवामि बाह्मणानां ९४ चतुर्दशः खण्डः] छन्दोग्योपनिषत्‌ । ` २०५ यशो राज्ञां यशो विशां यक्षोऽहभनुपाधत्षि स हाहं यशसां यश्ः इयेतमवृत्कमहुत्क < दयेत छिन्द माऽमिगां लिन्दु माऽभिगाप्‌ ॥ १॥ हत्य्टमाध्यायस्य षतुदशः खण्डः ॥ १४ ॥ आक्षाश्च इति । आकाश इवाऽऽकाशोऽग्याङ्ताख्यो वा एव नाप प्रतिद्धो नाम- हूपयोगगद्वीजयोर्निव॑हिता निवांडा व्याकर्ता । ते नामरूपे यदन्तरा यस्य ब्रह्मणोऽन्तरा मध्ये वर्तेते ताद्रह्म तच बरह्माख्तं स्र एव च प्वमूतानामातमेत्यपराक्षमेवेध्यथः । एव दश. तोपास्यस्वरूपोपापरकस्य प्राथनामन््रमाह-- प्रजापतेरिति । प्रनापतेश्चतुपमंखघ्य तमां परिषद्‌ वेदम च प्रप्य गच्छेयम्‌ | यश्च आत्मा वाऽहं मवामि । तदेव विशिन्टि- ब्राह्यणा नामित्यादिना । ब्राह्मणादीनां यशो देदेन्दियादिरक्षणमदप्रापत्ति प्राप्त्यापि प्ाप्तमिच्छामि तेषां देेन्द्रियादीनामात्मा मवामीति याषत्‌ । उक्तमेव स्वयं परागवाति- स हाहे यक्षसां यक्ष इति । सोऽहं यशपतां देहेन्दियादिरक्षणानां यश्च॒ नात्मा | उक्तप्राथनाप्रयोजनमाह--भ्वेतमिति । श्तं रोहितं श्चि योनिशब्दितम्‌ । किठ- षणमदत्कं दन्तराहितमप्यदस्ं भक्षयित्वा तत्स्विममिवभ॒तं शेतं दन्वु \भच्छिरमशुद्धं तदेवरक्षण सखी चिहमहं माऽभिगां माऽभिगच्छेयम्‌ । तदभिगमनस्य गर्मवापतरक्षणस्थात्यन्ता- न्हेतुष्वं ज्ञापयितुं पुनव॑चनमित्यर्थः ॥ १४ ॥ इति अष्टमाध्यायस्य चदुदशः खण्डः ॥ १४ ॥ ( भधाष्टमाध्यायस्य प्थदुशः खण्डः । ) उक्तविद्यायाः पृर्षोप्मक्षारूपाशङ्कव्युदापताथमनादिपरम्परागतत्वमाह- तद्धेतद्र्या प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्य आचायकुलाद्रेदमधीत्य यथा- विधानं गुरोः कमातिशेषेणामिसमावृत्य कू- टुम्बे श्वो देशे स्वाध्यायमधीयानो घार्मि- कान्विद्धदातभनिं सर्वन्धियाणि संप्रतिष्ठा प्याहिश्सन्सर्वमतान्यन्यत्र तीथम्यः स १ क, ` त्मानमृक्त । २०६ नित्यानन्वुक्रतमिताक्षराष्याख्यासमेता-[ अष्टमाध्याय्छ- खल्वेवं वतंयन्यावद्‌ायुषं ब्रह्मलोकममिसपद्यते न च पुनरावर्तते न च पुनरावत्ते॥ १॥ इत्यष्टमाध्यायस्य पञ्चदशः खण्डः ॥ १५॥ विकि अकयः कककतनिगदति ककः इति च्छान्दोग्योपनिषद्य्टमोऽध्यायः समाप्तः ॥८॥ [2 ॐ । आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः भोच्रमथो बलमिन्दियाणि च सवाणि सर्वं बह्मौपनिषदं माऽहं बह्म निराक्ग्ामामा बह्म निराकरोहनिराकरणमस्त्वनिराकरण मेऽस्तु तष्ात्मनि निरते य उपनिषत्सु धम।स्ते मयि सन्तु ते मयि सन्तु। ॐ शान्तिः श्ञान्तिः शान्तिः । तद्धेतङिति । तदेनत्सप्ताधनमात्मन्ञानं ह किल तद्वाचकं सदमे ब्रह्मा दिर ` यग्म प्रजापतये विराडात्मन उवाच । प्रजापतिर्मनवे स्वपुत्राय । मनुः प्रजाभ्य उवाचेत्यर्थः । एवं स्मोपितत्रह्मविद्यापताफल्यवत्कर्मणोऽपि तदविद्वप्संतोषाथमाह-- अ(चार्यकुलादिति । गुरोयत्कमे कतैम्यं तत्कृष्वा तदतिरेपेण किन यथावि धानं स्मृत्युक्तप्राङ्मुखस्वा्यघ्ययनविधानमनतिक्रम्याऽऽचाय॑कुडात्सायं वेदमधील्यामिप्तमा- वृत्य भमीनेज्ञाप्तां परिषमाप्य गुरुकुरान्निवृ्य दारानाहृत्य कुटम्ब गाहस्थ्ये कर्मणि स्थित्वा शुचो देशे समासीनः सख्ाष्या्यं॑वेदमधीयानः पठमानो -धागिकान्धमयुक्तान्पु- जरान्िष्याश्च वविदघद्धार्भिकत्वेन तानेयमयननात्मनि स्वहदये हार्द ब्रह्मणि प्च. द्ियाणि ंप्रतिष्ठाप्योपपहत्य तीथम्यः शास्तारज्ञातविषयेम्यो<न्यत्र सर्वाणि. स्यावरन- ्गमानि मृतान्यर्हिन्नपीटयन्वतते पतत खलट्वधिङ्ृतः कुटुम्ब एव यथोक्तेन प्रकारेण यावदा- युषं यावजीवं वतंयन्देहान्ते ब्रह्मोकं रदिरण्यगभाख्यमभिस्षद्यते ` प्रामोति न चः पुनस्ततो बह्मरोकान्महाप्रख्यात्पुवकाल आवतेते । महाप्रल्यानन्तरं च पुनरावतंत्‌ एव । का्यन्रह्मप्राप्तत्वात्‌ । द्विरम्याप्त उपनिषद्धिद्यापरि्माप्त्यथः ॥ १ ॥ इत्यष्टमाध्यायस्य पश्चदशः खण्डः ॥ ९५ ॥ १ क, "माप्ित” । २ क, तद्या ५ १९ पदश्चशः क्षण्डः 1] छान्दोग्योपनिषत्‌ । २४७ यनमह्यादिकमाध्चितं बहुगुण खं ब्रह्मचयोदिभि- युको हथवरुष्य मूर्घगतया नाड्याऽय सत्रं पदम्‌ ॥ कामं क्रीडति यत्तरीयममर सेकं शताब्दं गुरो ध्यत्वा देवपतिनुबोष तदहं ध्याये न॒तिहामिषम्‌ ॥ कायत्रह्मपदान्ततुङ्गफटवदूध्यानप्रमेद्‌ाचटे विश्वोद्धृतिविमूतिवादभिरपद्वीचीतरङ्गाकुरम्‌ ॥ दैन्यं मृश्वत मो जना गुरुतरं त्वारोहताछं श्रमे- गहिन्तामनवद्यहृधयमणये छन्दोग्यरत्नाकरम्‌ ॥ इति श्रीमत्परमहंसपरित्रानकाचायश्रीपुरुषोत्तमाश्रमपृज्य. पादशिष्यनित्यानन्दाश्रमविरचितायां उन्दोग्यन्या- ख्यायां भिताक्षरायामष्टमोऽध्यायः समाप्तः । नित्यानन्दकृतमिताक्षराव्यास्याप्तमेता छान्दोग्यापनिषस्माप्ता ।