$ छ (क अबनन्दनत्रससस्छृतग्रन्थावर्दः । अन्थाङ्कः ८० विश्व श्वरविरचितटीकासमेता ` 7मच्छंकराचायरुता वाक्यव्रत्तिः । दैयोपाहि रंगनाथशाधिभिः संशोधिता । साच | वे० शा० रा० हरि नारायण आपरे इत्यनेन पुण्या द्यपत्तने आनन्दाश्रमघुद्रणाख्य आयसाक्षरेशद यित्वा प्रकाशिता । रशाचिवाहनक्शकाब्डाः १८३७ चित्तान्दाः १९१५ ८ अस्याः स्वेऽधिकारा राजशाप्तनासपारेण सवायत्तीङताः ; मृल्यमाणकाशट्कमर ( आ० 4८ ) आदशंपुस्तकोहेखपतिका ५ अस्या दिभ्वेश्वरविरवितटीकासमेतश्रीमच्छंकराचायङ्कतवाक्यवृत्तेः 2 मि षि @ क कि ख्य पुस्तकं येः परहितेकपरतया दत्तं तेषां नाम टिख्यते- पुण्यपत्तननिवासिनां रा० रा० रामचन्दरगोविन्द्‌ केव्टकर इत्येतेषाम्‌ । ॐ ततप द्वह्मणो नमः भ विधेश्वरािरेचेतटीकासमेता भीमच्छंकराचार्यछ्ता वाक्यघ्र्तिः। कमिव घह्याहमे तन्मयि माति विभ्वं भरीमाघवप्राज्ञगरोः प्रसादात्‌ । अन्वथविभ्वेश्वरपण्डिताख्यस्तस्याङ्पिपद्धं प्रणतोऽस्मि नित्यम्‌॥ श्र तिस्मरृतिपुराणानामाछयं करुणाटयम्‌ । नमामि मगवत्पादं शेकरं लोकक्करम्‌ ॥ २॥ परमकरृपानिधिः भ्रीमच्छकराचार्यमगवत्पादस्तापज्यार्कसंतत्तानामप- रिमितजननादिसिंसाराध्वभ्रमपरिपीडितानामासमन्ञानशि शिरमधुरजला- कङ्कणा विदूरशारारकर्म। मांसाजटाशयगमनासमर्थानां वाक्यवृत्ति संज्ञकोपदेकप्रकरणप्रपापारिकल्पनेनान्तःरीतलतां विगतङ्खशतां [ च ] सं पाद्‌ यस्तत्ाऽऽदो प्रकरणभ्रवणे प्रवृत्तानामधिकारिणामविघ्नेन बह्यप- तिपत्तितादासम्यसिद्धये प्रकरणपरिपस्याऽद्वितीयबोधस्मरणपर्वकं तन्न. मस्कारस्यावङ्यकतव्यतां य।तयन्स्वयं नमस्कुरुत- | सगस्थितिपभरटयरेतुमविन्त्यशाक्तं विश्वेश्वरं षिदितविश्वमनन्तम्‌तिम्‌ । नि्मक्तबन्धनमपारसुखाम्बुरारि श्रीवहभं विमरबोधधनं नमामि ॥ १ ॥ विमटबोधघनं नमामीत्यन्वयः । विगतो भलो यस्मादसा विमलो विमलश्चासौ बोधश्च विमलबोधः स एव घनं मू तिः स्वरूपमिति यावत्‌। परमात्मनोऽकिद्याराहिततया तद्विद्याकल्ितस्य घटादेददयस्यामवेन तदालम्बनरूपो मलो न विद्यतेऽतो विमलो निर्विषो निर्विकल्पोाऽद्ि तीयन्ञानमिति यावत्‌ । नन्वद्धितीयबोधस्य मनसोऽप्यावषयतवाकक्थ नमस्कारविषयतेत्यत आह-विन्येश्वरमिति। अद्वितांयबाधस्थ वश्वसा- र विन्वेश्वरविरवितदीकासमेता~ मित्वसपादनाय ङरीरस्वीकरणमेव नोपपद्यत इत्यत आह-अवि यशक्तिमिति \ शक्तिशब्देनाच्न मायाऽभिधीयते। साच बोधात्मनो ह्मणो भिन्ना भिन्नत्वा दिषूपेण चिन्तितं नार्हतीव्यचिन्त्या । अचि- न्त्यत्वं मायायाः कथमिति चेदुच्यते । इय तु स्व प्रबोधवाध्यत्वात्स्वप्रदुकशशी मवति । यक्तमिहं।नप्रकाशव्वादस्या मायेति संज्ञा\ इयमसती न मवति हर्यमानत्वात्‌ । न हि शश विषाणादिकमसददुश्यते। सती च न मवति कुतो बाध्यमानलात्‌ । न हि सन्नात्मा कदू चिद्वुध्यते । अस्मनोनहि भिन्ना भवत्यधिकरा न सत्ताव्यतिरेकेण तस्या मायायाः पथक्सत्तामा- वात्‌ \न हि रज्ज्वामारोपितस्य सप॑स्य तद्धेश्चतवं रज्ज्वायमावें तददृर्श- नात्‌ । न तदभिन्ना च मवति कुतो जडत्वात्‌ । न हि जडाजडयोरेक- रूपत्वं वस्तुनो द्ेरूप्यासमवात््‌ । तन्नो मयास्मिका विरुद्धत्वात्‌ । नें सावयवाऽनादित्वेन स्वकारणावयवाभावात्‌ । न स्वकारणं बह्म सावयवं मवति । नापि निरवयवा स्वकार्येषु सावयवत्वदर्शानात्‌। न द्यङ्कुरादिकारण बांज निरवयवं मवति । तस्माद्विचाररमणौीया विला- सिना।त॒ल्याऽसत्यमूतः स्वकायविभ्रमेर्जविं मोहयतावातो मायाया अविन्त्यलखामेद्‌ तु तस्या मायाया दूषणाय न मवतिकिं तु मुषणमेव। एवभूताचिन्त्यशक्तिवशाद्विमलकोधस्य रारौरस्वकारोऽभ्युपपदयत इति मावः 1 अद्वित(यबोषस्यावचिन्त्यशाक्तवशाच्छसारस्वीकरणे किं प्रया. जनमित्याकाङ्क्षायां सार्वमोमस्येव विश्वस्वाभित्वेन टलालाप्रयोजनं सूवचितमपि लक्ष्मीकान्तत्वेन क)डाप्रय।जनं ज्ञापयंस्तस्य विष्णार- पणावस्थानमाह--भरीवह्ममिति । लोद्े तस्याः सकलस॒न्द्रीज- नस्य दुष्टान्तभूतसिन्द्यवत्या इन्द्रायाः प्रसादादेव युक्रतिनां योभि- नामाकाङगमनपरकायप्रवेदनवहखूपस्वीकारादिक्षीडा संमवाति । तथाच सति तस्या मतुबहुशररस्वीकारादिक्राडा समवत।त्यच किमु वक्तव्यमिति । रारीरस्वकरणे क्र!डव प्रयोजनमिति भरावहमश्श- व्देनावमम्यते । ततो विमलबोधस्य भीवहछभख्पेणावस्थानाद्पि नमस्कार व्विषयत्वम्रुपपद्यत एवेव्यथाह्टम्यते । ननु विश्वसमद्धावे बिश्व. स्वामित्वं क्वीडाच समवतः । अतो विश्वं कत उत्पन्नमित्याका- इक्षायां बिमटवोधदेव विश्वो त्पत्तिरिति वक्तुमवचिन्स्यशक्तिवशात्तस्य निभित्तकारणव्रह्मखूपेणावस्थानमाह--दिङित विभ्वमि ति । विदितं विभ्वं सर्व॑ येनस तभ्रोक्तः सव॑विदिव्यर्थः । सर्वविदो जगन्निभित्तकारणते भीमच्छंकराचार्यक्कता वाक्यवृत्तिः! ३ श्चतिः-“ यः स्वज्ञः सवेविद्यस्य ज्ञानमयं तपस्तस्मादेतद्रह्य नाम ङूपमन्न च जायते" [मु० १ ख० १ म० ९] इति । अनुमानमपि, इदं विश्वं विशिषटविज्ञानवत्पूवके कुतो विचि्कार्य- स्वाचिच्रादिविदिति। यदा त्रिमलबाध एवा चिन्त्वशाक्तिवशारस्स्वयमूर्भूला विबिधाक्ाराकारितमायप्साक्षी मवेत्तदाः विभ्वमुत्पन्चं स्यादिति बेदि- तथ्यम्‌ । ननुपादानभ्यातिरेकेण केवलं निमित्त कार्योत्पादे न मवत्यत्र कियुपादानमित्यपेक्षायां विमटबोधस्येवाचिन्त्यकक्तिवकशाद्विश्वोपादा- नेतवमाह-सगंस्थितीति । य्था लोके कुडखचारिकाधस्य मृदाद्युपादाना- दुस्पत्तिस्तनेव स्थितिस्तनेव प्रठयश्च हश्यते ।. तथा--“जन्माघस्य यतः [ ब० सु १।१।२] इति सूरे “यतोवा इमानि भूतानि जायन्ते " [ तैत्ति ३।१।१] इति तद्धिषयवबाक्ये च बह्मण एव सवंमुतानामुत्पात्तिस्तैव स्थितिस्तजैव टयश्च भूयते । अतो विमलबोध- स्यैव विश्वोपादानसवं सिद्धमिस्येवमथाऽवगम्यते । अचर यथोर्णनानि- जन्तु विशोषस्तन्त्रत्पा दमे स्वयमेव निमित्तमुपादानं च मवति तथा विम- ठबोधश्वेति कप्वेकस्यैव निमित्तत्वमुपादानतं च नोपपद्यत इति शङ्का न करणीया । यतो दिश्वाोपादानं विमलबोधस्ततस्तस्य तत्कार्य विभ्वरू- पेणावस्थानमाह-अनन्तमुतिमिति । अनत म्रर्तयो देहा यस्यस तथोक्तः, विमटबोधस्व प्राणिङूपेणावस्थाने बन्धनप्रसक्तौ तां परिहर. न्नाह- निभंक्तबन्धनमिति । ^ ममैवांशो जीवलोके जीवभूतः सना- तनः ` [ गी० १५।४७] इति स्प्रतेरात्मांशस्य मायम्दस्य जीवस्य वाविद्यातो बन्धो मवतिनतु मापिकस्याद्ितीयस्य विमलबोधस्या- बिंद्यारहितस्य स्वमायया प्राणिरूपेणाव स्थितस्य बन्धोऽस्तीत्य्थः । एषं ` विमटलबोधोऽचिन्त्यशक्तिवश्शाद्िश्वेश्वरायनेकरूपेण क्रीडमानोऽपि निभुक्तबन्धनश्रेत्तहि तस्येवानेकरूपावस्थानमेव वरं तत्तर्सुखसमु्धवा- न्नतु केवटस्वरूपेणावस्थानमित्याशङ्कव तत्तत्युखसद्धावस्य खण्ड ` तत्वान्न तयेत्याह~-अपारसुखाम्बुराशिमिति । अम्बुराशिरिवाम्बु- राशिः सुखमेवाम्बुराशिः सुखाम्बुराशिर्पारश्चासो सखखम्बुराशि- श्चेति स॒ तथोक्तः । “ आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते [ तेत्ति, २-६-१ | इत्यादिश्चतिभ्यः आसन आनन्दृरूपत्वावगमाद्धि- मटबोधस्यापरिमितानन्दरूपेणावस्थानमेव वरं तथाऽप्यनिवचनीयमाया- शक्तिवशात्खेच्छयेवानेकरूपेणावस्थानलक्षणा क्रीडा संमवस्यव ॥ १५ ् ` विश्वेश्वरविराचितरटीकासमेता- एषं सरवर्विदानैर्ञेयत्वेनोपास्यत्वेन च निर्दिष्टं गुरूपदिष्टं सोपाधेक निरुपाधि च बह्मरूपमभिधाय नमस्कृत्य प्रतिपत्तिसिद्धये स्वगुरुनम- स्कार कुरुते-- र. क यस्य प्रस्रादादहमेव षिष्णु- मय्येवं स्वं परिकल्पितं च । इत्थं विजानामि सदाऽऽसरूपं तस्याङ्पिपग्रं प्रणतोऽस्मि नित्यम्‌ ॥ २॥ यस्य प्रसादादिति । आचार्यप्रसादाद्विद्यानिवृत्तो तदक्दिाप- रिफल्पितदेहेन्दियाद्यपाध्यवच्छेदा परगमादुपाधिनिमुंक्तवटाकाशवत्परिपू- णतां प्रतिषपथ् ज्ञात्वा स्वयमेव दिष्णत्वं विदित्वाऽऽट- अहमेवेति 1 तर्हिं विभ्वभ्रमायिष्ठानतं तवास्ति किमस्स्येवेत्याह-मय्येवेति । ननु जीवस्य विष्णत्वमनपपन्नं प्रत्यक्षविरोधादतो मावनामाच्रं तदित्याश्च- डक्य नहि जीवो नाम कथित्परमार्थतो बह्यव्यतिरेकेणास्त्यतो बद्येव स्व स्मिन्परिकल्पितमायया जीवदख्पेण विवत॑ते । तथाच सतितस्य जीवस्य वेदान्तवाक्यश्रवणादिना बह्यापरोक्षज्ञाने सत्यज्ञाननिवरच्या तत्काय मूताबह्मलव निवृत्ता सत्यां ब्रह्मत्वमुपपन्न स्यादृताममथ मनसि निधायाऽऽह--इत्थं विजानामीति । आत्मस्वरूपमहमित्थमह बह्येत्य- परोक्षतया जानामीत्यर्थः । नच ब्ह्मणोऽप्यवाङ्मनसगोचरत्वात्कथं ज्ञानविषयत्वमिति वाच्यं फटव्यापिष्वेन विषयत्वा मावेऽत्ताननाश्ञाय वुत्तिव्यापेरपेक्षितत्वेनासखण्डाकारान्तःकरणव्रत्ति विषयत्वात्‌ ॥ न च जीवस्य बह्मतवे प्रसयक्षविरोधः ““ अज्ञानेनाऽऽदृत ज्ञान--प्रकाज्ञयति तत्परम्‌ `` [ गीं० ५-१५-१६ | इत्यन्तेन मगव द्वी तायामज्ञानावृताद्र- यानन्दादि्पस्यात एव जीवत्वदुःखित्वादियुक्तस्य ब्ह्मस्वानुपपत्तिः स्थात्‌ । यस्य जीवस्य पुनन्ञानेनाज्ञानं निवत्त मवति तस्याद्यानन्दा- दिबह्मरूपपरकाशसद्धावेन बह्मखोपपत्तिः स्यादिति कतुमेदेन बह्मलानु- पपच्युपपच्योः प्रतिपादितत्वात्‌ । न दयेकस्याज्ञानिनो बह्मत्वानुपपत्याऽ- न्यस्यापि तदुनुपपच्या मवितव्यमिति निंयमोऽसि । तथा चोक्तं वाशिषे- ८ अज्ञस्य दुःखोघमयं ज्ञस्याऽऽनन्दमयं जगत्‌ । अन्धं मुवनमन्धस्य प्रकशि तु सुचष्ठुषः:॥ इति । भमच्छंकराचार्यकरता धास्यवृत्तिः । धू अस्यार्थः-यथेकमेव जगदन्धापेक्षया तमोख्पेणाव मासते । अन- 'धापेक्षया प्रकाकषरूपेणावमासते । एवमज्ञस्य दुःखराशिदूपेण जग- दसत, ज्ञस्य तु तदेव जगत्सच्चिदानन्दमयं प्रकाङात इत्यतोऽज्ञस्य हटवा बह्मत्वमनुपपन्नमपि तच्छदु्या बह्मत्वमुपपन्नमिति मावः। तदि तानस्य काद चिकव्वशङ्कां परिहरति-सदेति । मायिकदेहपातपर्यन्तं प्वरूपमनुमवामीत्यथः । अथ वा देहेद्दियादिपरिच्छिन्नत्वामिमानय- कतस्य जी वस्यापरिच्छन्नवह्याकारत्वमनपपन्न स चामिमानो बह्यापरो- ्ज्ञानद्‌ाद्य)दव निवत॑ते । तच ज्ञानदाद्यं “ आवृत्तिरसकृदुपदेशात्‌"ः ब०स्‌०४।१। १| इत्यधिकरणन्यायेन चिरकाटङुतवेदान्तश्रवणम- नननिदिध्यासनाभ्यासादेव मवत्यताो देहादिपरिच्छिन्नत्वाभिमाननि- वतकबह्मापरोक्षक्ञानदाल्याय सर्वदाऽऽत्मस्वरूपमनुमवामीव्याह--दस्थं विजानामि सदाऽऽत्मषूपमिति । सदा यावदज्ज्ञानदाद्यंमित्थमहं बद्येवे- व्यात्मरूपं स्वस्वरूप विजानाम्यपरोक्षतयाऽनुमवामि। एतेन यस्य कस्य- चिदपरोक्च्ञाने जातेऽप्यपरिच्छिन्नस्य परिच्छिन्नत्वविषयासंमावनावि- परीतमावनानिरापस्तकतया ज्ञानदाढाय कशमादियुक्तः सन्विजातीय- प्रत्ययनिराकरणपुरःसरमहं बद्धेति सर्वदाऽऽत्मविन्तनं इया दिव्युक्त मवति । अहमेव विष्णुमप्येव सर्वे परिक ल्पितामित्यनेनापरोक्षन्ञानसद्धावः सु चितः । इत्थं विजानामि सद्‌ाऽऽसदपमित्यनेनास मावनानेवतका- रोक्षन्नानदाट्यं चास्तीति सूचितमतोऽस्य श्टोकस्यायमथः-यस्थ गरोः प्रसादाद्परोक्षक्ञानं निःशोषदेहादिपरिच्छिन्नतवामिमाननिवत- कज्ञानदाटर्य च निरन्तरानुमवेन सिद्धं तस्याङ्धिषपद्म प्रणतोस्मि [नेत्य मिति! स्वस्य विष्णुत्वकथनं स्वकोायग्न्थस्यानायासेन वब्ह्यापरोक्ष- त्ञानजनकव्वप्रदर्शनार्थं गर्त्कषार्थं च । नच स्तुत्यथ देहन्यतिरेक्तास- निष्ठस्य देहामिमानासमवदेहनिबन्धनमूटकस्तुत्यादयपेक्षानुपपत्तः॥ २॥ आचायवान्पुरुषो वेद्‌ [ छा० ६-१४-२ || इत्यादिश्च॒तिभ्य आचा- पाच्छिष्यस्य विद्यालामदनाच्छिष्याचार्यप्रश्नोत्तररूपेणव तं निरू- यितुं प्रथमं तावच्छिष्यस्य लक्षणमाह- । तापजयाकसंतप्तः फथिदुद्धिभमानप्तः । शमादिसाधनेयुक्तः सदगुरु परिपृच्छति ॥ ३ ॥ ताप्येति । ताप्चयङ्गब्देनाऽऽध्यामिकाधिमोतिकाधिदेषिक्षस्ताप ६ विभ्वेश्वरविरवित्दीकासमेता-~ उच्यते! आत्मानं देहमधिक्रुत्य प्रवर्तत इत्यध्यात्मम्‌ । अध्यातकशब्देन भो त्रादिज्ञानेन्दियपञ्चक वागादिकर्मान्द्रयपश्चके प्राणादिवायुपञ्कं मनआद्यन्तःकरणचतुष्टयं चोच्यते । तत्संबन्धी ताप आध्यास्मिको व्याध्यादि कामाद्यश्च । मूतानि पुथिव्यादीन्यधिकरुस्य मवतीत्यधिः मूतमधिमृतकब्देनेन्दियगोचर उच्यते । प्राणिहिंखकाश्चोरव्याघनक्रा- द्योऽभिप्रेतास्तत्सबन्धी ताप उपपरुक आपिमोतिकः \ अयिदैव- ङब्देन- “ द्ग्वाताकंप्रचेताश्विषह्धीन्दोपेन्दरमिच्नकाः । चन्द्रो विष्णुश्चतुवक्ः शेमुश्च करणाधिपाः 7 ॥ इति निर्दट इन्दियापिदेवता उच्यन्ते ॥ तस्सवबन्धी ताप उप परव आयपिदैदिकोऽतिश्षीतोष्णवातवषफादिः 1 अव्यु्रतापहेतुम्‌तभ्रीष्मम- ध्यं दिनाकंवदसद्यत्वात्तापचयमेवाकंस्तन संतप्तः । उद्धि्यमानसर इति ५ ध्याक्रुटितमना इहामुत्राथफल मोगाद्धिरक्त इत्यथः । ननु विषयज- नितसुखस्येव सर्वैः प्राथ्यमानव्वात्कथं तच्यागो घटत इतिचेन्न कर्म- साध्यस्य कुटचादेरिवानिस्यत्वेन विषयसुखानामपि साधनपारतन्डयक्च यिष्णुस्वदक्ञनादल्पद्चखापेक्षया बहुतरदुःखसं मवा विषयसुखामसेभ्योः युक्तिमतां विरक्तिरेव स्यात्‌ । नच मिष्ुमिया पचनकरणामाववन्मुगमि- या ज्ाटयादिङ्कष्यनारम्मकरणर्घन्मत्स्यगहे केशकण्टकादिसहितमत्स्या- दिकं गृहीत्वा हेयांशस्यागेनोपादेयांशयहणवद्विषयसुखस्य दुःखमूय- स्त्वेऽपि दुःखांशपरिहारेण च सुखपारेग्हणमिति वाच्यम्‌ । विषमिधितम- भ्वादिविद्‌ुःखपरिहारेण सुखग्रहणासंमवात्तत्याग एव युक्तः । त्यत्र विषयसुखस्यानित्यव्वेन दुःखमिश्रत्वेन च त्याज्यव्वेऽपिं ^“ अक्षस्य ह वै चातुमस्ययाजिनः सुक्कृतं मवति ` ^“ अपाम सोममघ्र॒ता जमूम [ अथवं०शि०३ ] इत्यादिश्रुत्या स्वगादिमोगस्य नित्यत्वप्रतिपादृनात्‌ , यत्कृ तकं तद्नित्यमितियुश्त्यनुगरहीतडुःखमिभितत्वामावाच्च तस्यागः कथमितिचेन्न । “ तद्यथेह कमाजेतो लोकः क्षीयत एवमेवामुत्र पुण्य- जितो छोकः क्षीयते ` "(छा ०८।१।६) इत्यादुक्स्यनुगरही तशरुत्या स्वगा. मोगस्यानित्यत्वप्रतिपाद्नासक्चषपिष्णाव्वानित्यत्वसातिशयत्वादिजनितदुः- खस्याप्यनिवार्यत्वात्तस्यागोऽपि युक्त एव । नित्यवप्रतिपादिकायाः भृतः का गतिरिति चेत्‌ “आमूतसपुवस्थानमप्र॒तत्वं हि माव्यतेः' इत्यापेक्षिक- त प्रीमच्छंकराचायङ्कता वाक्यवुत्तिः । ७ निव्यत्वप्रतिपाद्नपरस्वात्तस्माडुमयविधपुखाद्रेराग एव भ्रयान्‌ । शमा- हिसा धने्ंक्त इति । शामा दिशब्देन शमदमक्षान्त्यार्जव सम चित्तताद्योऽ- भिप्रेताः । दइामोऽन्तःकरणोपरमः । दुमो बाह्यकरणस्या<ऽत्मक्ञानविरा- धिबहि््यापारोपरमः। क्षान्तिः परापरापेऽप्यबिकिया । आर्जव मजु मावः कायवाङनसामेकरूपता । समचित्तत्वं पियामियप्रासिषु हषविषादरा- दिव्यम्‌ । सद्ुरं सम्यग्दशंनरूपसंपन्नं वेदान्तश्ाखपरिक्ञानिनं मोक्षकामः सन्वेद्मन्तमहावाक्यतो विशेषतः स्वखूपजिज्ञासया परिपृच्छति । पृच्छ- तीति पद्‌ प्रणिपातस्नेवयोरुपलक्षणम्‌। त दिद्धि प्रणिपातेन [गी०४।३४] इति मगवद्र चनेन गुरुशिष्यलक्षणयोर्दृशितत्वात्‌ । नन्रु मोक्षसिद्धयथ- मात्मविचाराय गुरुमुपसत्य पटं शिष्यः प्रवर्तेत इत्युक्तमिदमनुपपन्नम्‌ । अविप्रतिपन्ने निश्चिते वा न्यायो विचारो न प्रवते किंतु विप्रतिपन्ने संदि- ग्घे। अचाऽऽ्मनि विप्रतिपत्िनास्त्येवाहं कताऽ्दं मोक्ताऽहं गच्छाम्यहं तिष्ठामीति कतुंत्वमोक्तृत्वाद्याकारेणानवरतमनुमूयमानत्वात्‌ । भरयोजना- मावाद्पि न विचारमहंति । न च तज्ज्ञानात्संसारनिवरत्तिः प्रयोजनमिति वाच्यम्‌ । कतरुत्वादिरूपात्मनज्ञानेन सह ससारावस्थानस्य दटव्वेनामयो- विरोधामावात् । न चानध्यस्तातमविज्ञानात्तत्राध्यस्तस्य संसारस्य निवृत्तिः स्यादिति वास्यम्‌ । अध्यास्त एव दुनिरूपतवेन तद्संमवात्‌ । नहि कञ्नलमुकरयोरिव जडाजडयोरव्यन्तविलक्षणयांरात्मानासमनोः परस्परं तादात्म्यं संमवति । तस्मादध्यासनिखूपणादातमनि संदहामावा- त्संसारनिवृत्तिरूपप्रयोजनामावाच्चाऽऽसविं चाराथ गृरूपसद्नं न कतंन्य- "मिति चेन्न । वस्तुतस्त्वालसानात्मनोः परस्परतादृत्म्यामावे ऽत्यन्तविल- क्षणयोहुं् टकारिण्य चिन्त्यक्त्यावृतत्वेन विवेकामावे सत्यन्यस्मिन्न- न्यारोपं करत्वाऽहं मनुष्यो ब्राह्मणः क्षत्रियो ममाय पचः पड्युरित्यायना- दिमिथ्याभ्यवहारः संमवतीदुमेव प्रपश्चस्याध्यस्तत्वम्‌ । [ अध्यस्ततवं | ` नाम यदुतान्यस्मिन्नन्यबुद्धिता। “अध्यासो नामातस्मिस्तद्बरुद्धिरित्यवो- चाम `' इति माष्यकारेसक्तत्वादध्यासकारणमूतमायाया अनिचचनीयसेनं तत्काय॑म्‌ता्हकाराद्यध्यासस्वाप्यनिर्वचनीयतं विस्तरमयाद्वादीनामध्या- सान्तरचतुष्टयमच्रानरद्य म निरस्तमिति दृष्टव्यम्‌ । सर्वषां मतेऽप्यन्य- स्यान्यधमावमासता न व्यभिचरति। नचान्यत्र सतः सपदेरन्यच्ाऽऽरोपे हष्टोऽच त्कातमव्यतिरिक्तस्य सवस्यासचेनान्यतर सखामावाकथमध्यासर इति वाच्यम्‌ । पूर्वदर्टावभासमाच्चस्येवाध्यारोपोपयो गित्वं न तत्सस्य- ट विभ्वेश्वरविरवितर्दीकासमेता- तायाः पूरवहष्टस्य सत्वाभावापरापेन अरमानुदयावर्शन षस्ति रूपः परत पवद्ष्टावमास इत्यध्यासलक्षणं पूर्वहष्टत्वमा्स्येवाध्यासोपयोगित्वे- माङ्खीकारात्तस्मापू्वंभ्रमजनितसंस्कारस्योत्तरोत्तरभमजनकतं स्यात्‌ । पुवैभ्रमस्यापि ततः परं भ्रमसंस्कारजनिरित्यन्धपरम्परयाऽनादययनिवा्व्या- हकाराद्यध्यासः सं मवत्येव 1 मापिकस्याध्यास्स्य दुर्निरूपल्वमटंकारा- येव । किंच ^“ सत्यं ज्ञाननमन्तं बह्म "1 ते० २।१।२] “४ आनन्दो बह्म [ ते० ३।६। १] “ एको देवः सर्वभूतेषु गढः सर्वव्यापी सर्व- मूतान्तरात्मा । कर्माध्यक्षः सर्वमूताधिवासः साक्षी चेता केवलो निगंणश्च ॥ '' [ श्वे० ६। ११ ] ““ निष्कलो निरञ्जनो निषिकल्पो निराख्यः ` ^“ असङ्गो ह्ययं पुरुषः [ बृह० ४ । ३। १५ ] इत्यादिश्चतयः कतमो द्धुत्वविव्जितमद्वितीयजातिगुणक्विथाषदुर्मिष- डमावाद्दोषानुषङ्घरषहित सत्यक्ञानानन्दस्वखूपं. सर्वव्यापिनं सर्व साक्षिणमात्मानं टक्षयन्स्यतस्ताहग्म्रतात्मनः सं दिग्धत्वात्‌ । बह्य वेद्‌ बह्व मवति [ मु० ३।२।९ ] ^“ तरति शोकमात्मदित्‌ । "' [छा० ७।{। ३ | भिद्यते हृक्यग्रन्थिः' [मु०२।२।८ |; इत्याद्यनेकरूपश्रुत्या तद्प- रोक्षन्नानाद्विधिना कल्पितस्य मिथ्यामूतस्प संसारस्य निवृत्तिं मवास्सा- धनचवुष्टयसंपत्यनन्तर वेदान्तवाक्यतः स्वात्मविचाराय गुरुमुपसत्यतं परिपुच्छतीत्येतदुपपन्नमेव । संसारिणां विषयल्ुन्धानां विषयार्जनरक्षण- नाशोषु तापत्यं स्मवति । तेन तेन तापेन संतप्तानां तेषां मध्ये कञ्चि- देतज्नन्माने जन्मान्तरे वा काम्यनिषद्धवर्जनपुरःसरमीश्वरापणबुद्धयाऽ- यु्टितनित्यनेमित्तिकप्रायश्ित्तसगुणोपास्ननादिकर्माभिः प्क्षालितान्तः- करणी विषयाणां सखायिकतरदुःखहेतुवदर्शनाद नित्यत्वाचोद्ियमा- नसो मवति । ततः ज्ञमादिसाधने्युक्तः सन्वन्धनिवृच्पर्थमास विचाराव गुरं पृच्छतीति मावः । तापत्योद्रेगक्षमादीनां पू्वैपर्वस्योत्तरोत्तरं प्रति हेवुहेुमद्धावो दषटव्यः । तापत्नयार्कसंतत्तः काथिदुद्ि्यमानस हस्यनेन विरक्तिदेतुपरतिपादकोऽतःरब्दार्थो निर्णीतः । शमादिसाधनैर्युक्त इत्यननाऽऽनन्तयाथस्याथशब्दुस्याथों निर्णीतः । सद्र स्वरूपविचाराय ` परिषच्छतीत्यनेन ब्हाज्ञानाय बेदृन्तमहावाक्यार्थविचारकर्तव्यता दृरि- श्रीमच्छकराचार्यक्रता वास्यत्रातिः। ९ ताऽतो बह्मजिज्ञासाशब्दाथों निर्णीतः । एवमनेन श्टोकेन “ अथातो ` बह्यजिक्ञासा ` [ वण० सू५१।१।१।] इतिप्राथमिकाधिकरणन्थायो निरूपित इति इष््यम्‌ ॥ ३ ॥ सदर परिप्रच्छतास्युक्तं {के परिपृच्छतात्याकाङ्क्षायां बन्धनेवत्ति- साधनं परिपच्छत)त्याह- अनायासेन येनास्मान्मुच्येयं भववन्धनात्‌ । तन्मे संक्षिप्य भगवन्केवरं छपया वद्‌ ॥ ४ ॥ अनायासनेति । न विद्यत आयासो यस्मिस्तत्तथाक्तं येन मक्तेसा. नेन । अस्मादितिपदेन मवबन्धनस्य प्रत्यक्षसिद्ध दुःखभुयस्त्वमुच्यते । भववन्धनान्डवः ससारः स एव बन्धनमिव बन्धनं तस्मान्भुच्ययं सक्तः स्यां तन्मक्तिस्ाधन संक्षप्याविस्तायदमिदमिति वदेत्यर्थः! येन संसा- रान्मक्तः स्यां तद्रदेव्युक्त त्च वक्तव्यं फिं श्ुद्धालमनः संसार अगहोस्वि- द्‌हुकारात्मनः \नाऽज्या द्वूतच्तयानकत्‌। न प्तय लङ्कःमतार्हुषारस्य कु डय।दिवद्‌ चेतनत्वेन प्रवृतच्यसंमवाच् । तहिं न कस्यापि संसार इतिन वाच्यं प्रस्यक्षापलापास्मवात्‌ । तस्मासतायमानः संघारः किनि इति चेदुञ्यते । वस्तुतस्त्वहुंकारारमनस्त्वदुक्तरीत्या संसारासं मवेऽपि निर्विकारायस्कान्तसनाधेचशादचेतनलोहप्रवत्तिवत्केदटचेतन्यसानिः ध्यवश्ादेव देहेन्द्ियादियुक्ताहंकारस्य विदामासानुप्रवेशवल।त्वृत्ति- रूपः संसारः संभवति। सच साभासाहकारगतसंसरो मिभथ्याज्ञानेनाऽऽ- त्माहंकारथो्मेदस्याऽऽवतत्वेन तद्‌ विवेकात्प्ाक्षिचेतन्ये रोप्यते । याव स्स्वखूपसाक्षात्कारादज्ञननिवच्या तदृबिरणापायां न स्यार्तावन्मिथ्या- ` भताऽपि संप्रारोऽज्ञानिनां सत्य इव मातः सत्पचचभाय।(देषु नष्टष षट घ्वहमेव नष्टः पुष्ट इति स्वास्मिन्वाद्यधम।ध्यासद्रारा सुखडुःखशोकमोहा- दिकं प्रयच्छत्येव । यथा मिथ्पराभूतोऽपि रज्ज्वामारोपितः सर्पा धावनपादमञख्नभयकम्पादिहेतुरवत्येवं मिथ्यासंसारस्याप्यनथकारि- त्वात्तन्निवत्तिसाधनमन्वेषणीयमेवातः संसारस्येवाभावाद्येन संसारान्प- क्तः स्यां तद्रदति प्रश्न(ऽनुपपन्न इति शङुः। प्रत्युक्ता । एतत्सव देहेन्द्रियादयो मावा इत्यादिष्टोकचयेणाऽऽचार्यास्तु तसव्यक्ता करष्यन्ति । ` घोपामासो ब्रहद्धिणतः कर्ता स्वाद्पुण्यपापयोः। ` स एव संसरेव्कमवशह्ोकद्रये सदा ॥ 1 १० विश्वेश्वरविरचितटीकासमेता- : साक्षिणः परतो मातो लटेङ्घुः देहेन स्युतम्‌ । वितिच्छायास्षमवेत्ता जीवः स्याद्यावहारिकः ॥ अस्य जींवत्वमारोपात्साक्िण्यप्यवमासते । अवृत्तौ तु विनष्टायां मेदं माति प्रयाति तत्‌ ॥ व्याप्ते ष्वि्द्ियेष्वात्मा व्यापारीवाविवकिनाम्‌ । ह रयतेऽप्रेष् धाबर्छु धावन्निव यथा राशी ॥ आव्मचेतन्यमाभरव्य देहेन्दियमनोधियः। स्वकीयार्थेषु वर्तन्ते सूय।लोकं यथा जनाः ॥ सुतेऽहमि प्रहटर्यन्ते दुःखदोषप्रवृत्तयः । उ तस्तस्थेव संसारो नमे संसुतिसाक्षिणः॥ इत्या दिपूर्वाचार्थेः प्रतिपादितवबहयन्थस्तास्मिन्चथं प्रमणमतः कल्पि तस सारनिवरयर्थं साधनप्रश्न उपपन्न एवेतिं सिद्धम्‌ । अनेनापि जिज्ञा- साक्चेपसमाघानं द्रष्टव्यम्‌ । मुक्तिसाघनस्याप्यनायासविशेषणेन यन्ञदान. तपि ज्ञानोत्पत्तिसाघनं समस्तं निरस्तं स्यात्‌ । सवापेक्षा च यज्ञा- दिश्चतेरण्ववत्‌ ?' [ ब० सू०३।४॥1 २६ | इत्याधिकरणन्यायेन यज्ञा ` दीनामन्तःकरणश्ुद्धिद्ारा विविदिषोस्पादृकल्मन्तरेण साक्षान्मुक्ति- हेतव्वास मवाजज्ञानं व्वज्ञानविरो धित्वेन स्वतो मुक्तिसाघनमिति भावः। भगवच्छन्दप्रयोगेण “वेदान्तकृद्रेदविदेव चाहम्‌ ` [मरगी ०१.५। १५] इति वेदृन्ताथाविप्पुरुषोऽहमेवेति भगवतोक्तत्वादा चार्यस्य मगवत्वं ताचिकमेवेति विदित्वाऽऽचार्यमुहिश्य हे भगवन्हे स्वामिन्हे महादेवेति परमेभ्वरवाचकानि वचनानि शिष्येण वक्तव्यानीति ज्ञापयति । केवलं क्रपया वदत्यस्य गुरोः स्वरूपनिष्ठतया निरपेक्षत्वेन दष्टप्रयोजनापेक्षा- मावादुपदेककारणे करपेवेति मता शहिष्येणाऽऽचा्क्रपोत्पादकानिं वचनानि वक्तव्यानीति ज्ञापयति ॥ ४॥ तुच्छखतत्साधनपश्न पेक्षया संसारतापतसानां मुटुकषूणां सर्वेषां परमानन्द्प्रापिसाधनस्व प्रत्वात्तं प्र्षममिनन्दति- ध्वी ते वचनव्यक्तिः प्रतिभाति वदामिते, इद्‌ तारत विस्पष्ट सरवपायमनाः शण ।॥ “५॥ । स्वाध्वीति । विस्पष्टं बदामीत्यनेन स्पष्टत्वादित्थमाचार्यधर्म इत्यु. त्तम्‌ । ˆ“ सवापेक्षाच यज्ञादिश्चुतेरश्ववत्‌ ` [ बह्मसू० ] इति भ्रीमच्छंकराचार्यक्रता वाक्यवृत्तिः । ११ तृतांयाध्यायचतुधपादस्थ षडविंहं परमार्थं सूचम्‌ । तदशश्चैवं यथाऽ श्वस्य मद्लादवयाग्यत्वेजप रथि वेनेसागा योम्यलत्तिथा ब्रह्मवि द्याऽप्ययोग्यत्वात्स्वजन्यफले कम।नेक्षाऽपि स्वोत्पत्तौ तद्पेदैव पापश्च यादेद्रारा तदपेक्षया योग्वतात्‌ । “` तमेतं वेदामुवचनेन बाह्मणा वेावे1देषान्त यज्ञेन दानेन तपसाऽनाशकेन [ ब्रहु०४।४। २२ | हति विविदिषां विद्यां चोहेहप यज्ञायाश्रमधमंमात्रविघानाच्च । क्थ विधिरेति चे्यज्ञादिनिष्ठविविदिषादिसाघनत्वस्यापवत्वाद्विविदिषन्ती. त्यस्य लेडन्तत्वाचच । वेदाध्ययनं बन। धर्मः । यज्ञदाने गृहस्थस्य । तपो वानप्रस्थस्य । यातेनाऽनाक्रक्‌ कतव्यतयोत्तराविरोधि। यद्राऽना्ञ- क मिव्यत्रानुद्रा कन्ये तिवद्त्पाथको नज । तथाच हितामेतमेध्यारान- मिति भिष्षुधर्मोऽपमिव्यवं पर्वैः क्चुण्णोऽये पन्थाः । सावधानमनाः शण्वि्यनेनेका् चित्तं शिष्यधभं इति सूचितम्‌ । इदं तदिति । इदमव मुक्तिसाघनमिति ॥ ५4 ॥. तक्किमितिबुम॒त्साभिपुखीमूताय रशेष्याय तदेवाऽऽह- तमस्यादिवाक्योत्थं यन्नीवपरमात्मनोः । तादस्म्यविषय ज्ञान ताद्द्‌ सुरुसाषनम्‌।६॥ तत्वमस्यादिवाक्योस्थं बाक्ष्यभ्रवणजन्ये जीववह्यतादात्म्यविषययम- योरपि सर एवाऽऽ्मा जीवस्य य आत्मा स्वरूपं सएव परमासन; परमात्मनो य आत्मा स्वरूपं स एव जीवस्येति तदास्सा तस्य मावस्ता- दाक्यमेकत्व मित्यर्थः । तदेव विषयो यस्य ज्ञानस्य तत्तथोक्तम्‌ । तत्वम- स्यादिवक्येन जवव्रह्यतादास्म्ये प्रतिपादिते सति तततिपाद्कवाक्यश्नव- णजन्यं जीववह्यताद्‌ात्म्य विषयं यजच्ज्ञानमस्ति तदिदं मुक्तिसाधनमिति भावः । तदिदमिति तस्येव वाक्यज्ञानस्येकतव्वकरणजन्यत्वमुक्तम्‌ \ तच्व- मस्यादिवाक्यस्यैव व्याख्यातत्वादस्य यन्थस्य तयारेकाथत्व) पपत्तेः पूव- सक्तं मवबन्धनादित्यनेन बन्धनिवत्तिकामोऽयेकारी सूचितः । इदान प्रकरणस्य जीवपरमात्मतादात्म्यविषयः । तादाल्म्यप्रक्रणयोः प्रतिपाद्य; प्रतिपादकमावः संबन्धः । मुक्तिः प्रयोजनमिति । अता वेषयप्रयो- ¢ ^+. ~ जंनसंबन्धाधिकारेसद्धावास्रकरणानारम्मक्ङ्काऽपास्ता ॥ ६ ॥ | एवं गरेष्येण प्ृष्टमायास्तराहतमुक्तसाधन ज।वपरमातनास्तद्ासम्व- १२ विश्वेश्वरविरवितदीकासमेता- विषय ज्ञानमि्युक्तमिवानीं तच्ालपपक्तिं शिष्यश्चोद्यति- ` को जीवः कः परश्वाऽऽस्ा तादात्म्यं वा कथ तयोः | तमस्याद्वाक्यं वा कथं तस्मातपादयत्‌ ॥ ~ ॥ जीवं परमात्मानं च न जानाम्यज्ञानतस्तयोस्ताद्‌त्म्य कथ ज्ञावत परस्परविटक्षणयोर्जदिभ्वरथोः कथमेक्यं घटते । तत्त्वमस्याद्वाक्व वा तदज्ञातपदाथ॑ताद्‌ास्म्यं कथ प्रतिषादृयादत्वथः ५५॥ पतानाक्षिपन्कमेण समाधातुमाचाः आह अचर वमः समाधानं कोडन्या जावर्त्वमव ह । यस्तं पृच्छामि कोऽह मा ब्रवा न सशयः ॥८ ॥ अन्न च्याक्िवेषु प्राथमिकस्योत्तरत्वन चेतन्यस्य जावत्व मत्वाऽऽह-- अन्यो जीवः क इति चेचेतनादन्योा जीवां नास्तास्यथः। ननु तथाप चेतनस्य ज्ञेयस्यामावादज्ञातत्वं तथेवावातिष्ठत इत्यत आह -त्वमवाते । चत- नस्य जीवस्वामावेऽपि स्वन्यतिरेक्तान्तःकरणादेसााक्षत्वेन स्वस्थंबानु- मव सिद्धस्वाज्ज्ञातव्वमस्तीति मावः । दहिंशाष्दे हत्व । वाच्ययोस्ता- दात्य न संमवतीति यतस्ततः कारणाष्वक्ष्पयोस्तादासम्यं संमवतीति कृत्वा नाुपपत्तिरित्यर्थः। त॒तीयाक्षेपसमाधानेन चतुथाक्षेपस्यापे समा. धानं जातमिति दर्ट्यम्‌ । चेतनो जीव इ्युक्तं चेतनस्य ज।!वत्व उपपात्त- माह--यस्त्वं प्रच्छसी ति । अचेतनस्य पष्टत्वानुपपत्तेजावस्य चेतनत्वमुप. पन्नमित्यथः । देहेन्द्रियादीनामपि चेतनसांनेध्याच्ेतनवद्वमास्षमान- त्वमेव नत चेतनत्वमपि तु तत्राक्षिणः। ^“ त्वमसि "` [ छान्दो० ६।८ ७ ] “4 अहं ब्रह्मास्मि "` [ वृहु० १।४।१० |“ अपमात्मा बह्म [ माण्डु० १।२ | इत्यादिश्रुतिभ्यो बह्मव्वाभ्युपगमाचचेतनव्वं \सद्धमि- त्पतदथ हृदि निधायाऽऽचाय आह--बह्मेवास्।ति । प्रथमप्रश्न जीव. पर्योर्टक्षणस्य प्ष्टत्वात्समाधानावसरे ज॑।वस्येव लक्षणमुक्तं न परस्येति न शङ्कनीयं बह्मेवासीत्यनेन देहेन्दरियादिसाक्षिण श्रेतनस्य जीवस्य बह्म त्वामिधानात्सवसाक्षी चेतनः परमासेत्युक्तमेव ॥ ८ ॥ शिष्यो गुरुवाक्यश्रवणनन्तरं पद्ाथ॑द्र५ सामान्येन विदित्वा स्फुटं क क, ५. विरिदिषुराचायमाह-- भीमच्छकराचा्यकरता वाक्यवृत्तिः । १९ पदाथमेव जानामि नायापि भगवन्स्फृटम्‌ । अहं ब्षेतिवाक्याथं परतिपये कृथं वद्‌ ॥ ९ ॥ अद्यापि मगवव्येवमुक्तवत्यपि स्फरं पदार्थमेव न जानाम्यतो वाक्याथ कथ प्रतिपद्येऽतस्तदथ पदाथ स्फुट वदेत्यन्वयः । अहं बह्येवेतिवाक्याथ कथं प्रतिपयेऽतः पदाथ वदेत्यनेन पदाथज्ञानादर्वा- चानकाटं वाक्याथज्ञानस्यास्मवात्पदाथज्ञानमव दृटा [क्रथतामत्यय- मर्थोऽव गम्यते ॥ ९॥ | ८ मनुष्याणां सहसेषु ' ` [मजगी० ७।३ ] इतिं मगवद्रचनान्मुमक्षोः पुरुषस्य दुलं मत्वासश्नानामात्विषवत्वाचच पनः पनः शिष्यप्रश्रैगरोर्नो- द्रेगः स्याककि त्वसुभोद्नमेवातः शिष्यमात्मावगत्य्थिन बोधयितं प्रथमं तावच्छिष्यस्य प्रश्चमतुमोदते- + श [8 सत्यमाह भदान विगानं नैव विते । हेतुः पदार्थबोयो हि वाक्याथावमतेर्ह्‌॥१ ०॥ अत्रास्मिन्नर्थऽविप्रतिपत्तिमाह । इह तस्वमस्यादिवाक्ये पदाथ. ज्ञानस्य वाक्यार्थावगतिसाधनत्वभन्वयव्यतिरकसिद्धभित्याह-हेतुः, पदार्थति । यत एवमतो दिगानं मेव विद्यत इति याजना ॥ १० ॥ तस्माच्च्छपदाथों निरूपयितुं प्ररिद्धाचवादेनाप्रदिद्धं नेरूपण।य- मिति न्यायेन प्रसिद्धं व्वमर्थं ताबानिदूपयति- अन्तःकरणतदुवरृ्िसाक्षी चेतन्यकििहः । आनन्दरूपः सत्यः सन्कि नाऽऽत्मानं प्रपते ॥ ११ ॥ अन्तःकरणेति । अन्तःकरणं बरुद्धिस्तद्‌वुत्तिर्मनः । (अगमन्मे मनोऽ. न्यः इति तत्न मनसो धौव॒त्तित्वभातिपादनादाचायेण तद्वृत्ति्रहणे-. नान्तःकरणस्थेव स्ववरत्तिसाक्षिखं परिहृतम्‌ । ननेराटम्बनज्ञानमेव तस्याविद्ययाकल्पितसाक्ष्यवलम्बनेनेैव साक्षित्वं तथा सत्यादावेव निेविक- ल्पकन्ञानखूपेणाऽऽस्मनि प्रतिपाद्यमाने न कस्यापि प्रतिपत्तिः स्यादतः स्थृलारुन्धतीददानद्वारा मुरखुयारुन्धत) दशनवदन्तःकरणसाक्षिव्वेनाऽऽ- त्मानं प्रतिपाद्य तत्मतिपर्यनन्तरं साक्षित्वनेव सिद्धमात्मानं निराल- ग्बनतया दृश्यात--चतन्यावयह इते \ अथवा दृहंन्द्रयादसाक्षात ` सामान ~~~ ख, भ । क क्म | १४ विश्वे्वरविराचेतरीकास्मता- क क, (अ वक्तव्ये किमन्तःकरणतद्‌वत्तिसाक्षीव्युक्तकशङ्ायां बुद्धया सहव देहेन्दिः यस्ाक्षा प्रत्यगासमा बुदद्धतद्व्रात्तसक्तिा ठु स्वयमवत्यामन्रत्य शुद्धा- सानं दक्षयति-चेतन्यविग्रह इति । चेतन्यं ज्ञानं दिग्रहः स्वरूपं यस्य स तथोक्तः स्वयंप्रकाश इत्यथः । इदानीं ज्ञानद्पव्वेनाऽऽच्मनां भोगसा- धनावयवामाव्रास्षुखामावरङ्कायामाह-आनन्दखूप इति । “को द्येवा- न्यात्कः प्राण्याद्यदेष अ{काङ्ञ आनन्दा न स्थादेष दयेवाऽऽनन्डयातिः' [ तेत्ति० २।७।२] ““ सुषुतिकाठे सकले विलीने तमसाऽऽ्वतः । स्वस्वरूपं महानन्दं भुङ्के विभ्वविव्जितः [ वल्यो° १३ |] इति । % आनन्दो बह्म ` [ तैत्ति २।६।१ | इत्यादिश्ुतिम्यश्च । सुषुप्तः पुरुषः प्रभोधर्कं द्वेषि । प्रब॒द्धश्च सुखमहमस्वाप्समिति कथयति । अतों युक्त्यनुमवाभ्यां चाऽऽत्मन अनन्दृरूपस्वं सिद्धामित्यथ॑ः । तर्हि लोश्च ज्ञानानन्दयोः क्षणिकत्वद्रशनादात्मनो ज्ञानानन्दुरूपस्वे क्षणिक- त्वेनानिव्यश्चङ्कायामाह- सत्य इति । अन्तःकरणवराततिप्रति विम्बितज्ञाना- नन्दयासरेव क्षणिकत्वं न स्वदूपानन्दज्ञानस्य तस्यावस्थाचयेऽपे सत्यत्वदरशनात्‌ । निरवयवत्वेन खूपरसादिरहितसवाच्कियाभ्रयत्वामावात्ष- इभावविकाररहितलाच तस्य सत्यत्वे सिद्ध मि्यथंः॥ ११॥ उक्तस्वर्पे निःसंशयन्ञानो पायमुपदिश्ति- सत्यानन्दस्वरूपं धासराक्षिण ज्ञनकियहम्‌ । चिन्तयाऽऽत्मतया नित्यं स्यक्त्वा देहादिगां धियम्‌ ॥१२। सस्येति । विज्ञनखूपस्ये वाऽऽत्मनः सत्यत्वमानन्दृत्वं साक्षित्वं चेत्ये- ततद्श्नाथ परवाकश्टाकक्ास्पव पद्‌ न्यनसाज्प रत्या पुनरुच्यन्त | {विदषणवरष्यर्पणव । यः साद्लट्क्षणा ब।धस्त्वपदाथः स उच्यत । साक्षत्वमापे बेोद्धव्यमविकारितयपाऽ<तमनः 2 | इत ज्ञानस्ववत्वपदाथत्त वेक््यते । पवभतमात्मानमात्पतया चेन्तया" हमिति वचिन्तयेत्यथंः । नित्यं विरम्‌ । " नित्यं चिद्नसायिनः शोको न ध्यते ` इति वरे.्ठव चनािन्तनीयमिति माव; । स्यक्त्वा देहादिगां प्रमच्छंकराचारयकरता वाक्यवृत्तिः १५ धियमिति \ देहादावास्मबुद्धि स्यक्लवेव्यथ॑ः। धीसाक्षिणसित्यत्न. धीश- ष्देन "कामः संकल्पा विचिकित्सा .भद्धाऽब्रद्धा धृतिर्विधुतिरह्ीरधीर्मीरि स्येतत्सर्वं मन एव "` | ब०१।५।३ | इतिश्रुतेः कामादि सर्वमपि गद्यत ॥ १२॥ | आत्मविन्तनस्य देहायात्मबद्धित्यागपूर्वकत्वमुक्तं देहादावातमब्॒द्ध- श्चिरं निरूटत्वात्तस्यागो न घटत इति शिष्यस्याऽऽशयमाक्ङ्कव देहादे रनासमत्वदरशनेन तदास्मव्वद्द्धित्यागो घटत इति मता तच्यागाय देहादेरनात्मत्वं शिष्यस्य दर्शायति-- रूपादिमान्यतः पिण्डस्ततोऽनात्मा घटादिवत्‌ । पियदादिमहाभुतविकारिषाच कृम्भवत्‌ ॥ १३ ॥ ख्पेति । पिण्डो देहोऽनासा खूपरसादिमक्वात्‌ । रूपादिमच्व सर्वेषां वस्त॒नां प्रव्यक्षसिद्धमिति घटादिडष्टान्तः। महाम्‌ तविकारत्वं कुम्मस्यैव पत्यक्चषसिद्धमिति कुम्मदष्टान्तः ॥ १३ ॥ | केवल पिण्डस्यानालसमत्वदरनमाचरेणाऽऽत्मचिन्तनं न घटते किं त्वात्मनः स्फुटपरिज्ञानेनापि भवितव्यमिति मवाऽऽत्मानं रफुटं परिज्ञातुं तत्स्वरूप बदेत्पाचायमाट- [र अनात्मा यदि प्िण्डोऽयमुक्तहेतुवखान्मतः। करामटकवत्साक्षादात्सान प्रतिपादय ॥ १४ ॥ अनात्मेति । अयमिदी शब्देन पिण्डस्य दश्यस्वेनाप्यनातत्व मु च्यते। अयं देहः पर्वोक्तहेतुनाऽनास्मेति संमतश्चेद्धवतु नामानात्रत्वे देहस्य परेतावताऽऽव्मचिन्ता सिध्येत्‌ । अतः करस्थामलकस्तु यथा प्रत्यक्षवृष्ट एवं साक्चषादन्यव धानेतनवं मूतस्व हपोऽह मित्य परोक्षतया ज्ञातुमात्मान प्रति- पादयेत्यर्थः ॥ १४ ॥ ः एवमन्तःकरणतद्‌व्रत्तिसाक्षीत्यादिश्लोकोक्तमेवेदानीं स्फुटं प्रा पि. पादयिपुरादौ साक्षिखेनाऽऽस्मान प्रतिपाद्यति- ~ घटद्ष्ा षरटाद्धेचः सवेथा न वया यचा । दहदष्ा तथा दहा नाहमत्यवधारय ॥ १५ ॥ घटद्र्ेति। घरद्र्टा घराद्धिन्नः सन्स्वप्रकारेण यथा घटां न मवति 0 १ख., परथव्यादि॥ १६ विश्वेश्वरविरवित्दीकासमेता- तथा घटद्रष्रवहेहद्र्ाऽपि नाहं देहः कि तु स्वदुर्यादेहादन्न इत्यथः अच्रायं प्यागः-देहदशा स्वहश्यदृहाद्धन्ना द्रष्ुत्वाद्‌षटद्रष्टवादति। रतिरपि “ स होवाचैतद्रे तदक्षरं गागि बाह्मणा अभिवद्निि "| ब्ु० ३१८1८1५ अदषटं द्ष्शचतं भोत्रमतं मन्त्रविज्ञातं विज्ञात [ ब्र9 ३।८। १२ | इति ।\ १५॥ एवं घटद्रष्टवहेहव्रष्टसवेनाऽऽत्मानं दज्ञयत्वेदानामि च्दरयस्य देह द्र्टुतवद्‌ हंनात्तस्येवाऽऽव्मस्वशङाया मिन्दियस्य साक्षिण एबेन्दियद्वारा देहदृष्टवं न साक्ष्यस्येन्द्ियस्येत्यभिमेत्य देहोक्तानुमानेन कमादिन्दियद्रष्वेनाप्या- लानं दर्शयति-, एवमिन्दियदङ्नाहमिन्िपाणीति निशिनु । मनो बुद्धिस्तथा प्राणो नाहमिव्यवधारय ॥ १६ ॥ एवमिति । इन्दि गहु नेन्दिय कितु स्वहटश्यारिन््रयद्धिन्नः कते द्रषटत्वाहेहद्रष्वत्‌ । एवं मनञअ(दिषु व्याख्येयम्‌ । स्वस्वार्थग्रहणस्फु- टा्रहणादिषरूपधमणामान्ध्यमान्यपटुत्वादी सियधमाणां हश्यववस्या- नुमवसिद्धसाद्ध्मिणऽपि दश्यत्वं 1सेद्धमिति मावः । तथाऽपि मनस एषे न्दियद्रष्टत्वद्नात्तस्येवाऽऽत्मत्वप्रापो पूवमिप्रायेण मनसो दष्टव्वम- त्मनो दक्षंयति-मन इति । तस्य संकत्पकिकत्पसंशयासत्येन हश्यत्व- मनुमवसिद्धमित्यथः । एवं चेन्निश्चयात्मकबुद्धेरासत्वं स्यादित्या. ङ्क्याऽऽह-ुद्धिरिति । यथक एव पुरुषः क्रिया दिमेदेन पाचकाहिसं- ज्ञक एवमन्तःकरणं संरायनिश्चयादिव त्तिभेदान्मनोवबद्धिसंज्ञकफं मवति। अतो बुद्धिसंज्ञकस्थान्तःकरणस्य मिश्चयात्मकव्वेन क्षणिकसेन च हर्यत्वं सिद्ध मित्यर्थः । अन चेष्टायामित्यस्माद्धातोः प्राणशब्द उत्पन्नः । अतश्रे्टायाश्चतनधमव्वात्तस्थेव साक्षित्वोपपत्तौ स एवाऽऽ्त्मा स्यादि. त्यत आह-तथा प्राण इति । तथा देहेन्ियादिवद्नासोच्छरासाम- कस्य हर्यत्वेनानुमवसिद्धव्वात्‌ । सुषप्तौ प्राणे सत्यपि विन्ञानस्णा मावाद्चेतनत्वमनुभवसिद्ध मित्यर्थः ॥ १६ ॥ ननु देहेन्दियादिसघात एवैकेकस्य साक्षीव्यत आह~- संघातोऽपे तथा नाहमिति दृश्यविटक्षणम्‌ । दृष्टारमनुमानेन निपुणं संप्रधारय ॥ १७ ॥ । संघात इति । तथा देहेन्दियाद्वि्सषातोऽरि साक्षी न मवति। भीमच्छंकराचायकरता वाक्ष्यव्रत्तिः। १७ इदं शारीरं कौन्तेय क्षेत्रमित्यमिघीयते । ` | पतयो वेत्ति तं प्राहुः क्षेजज्ञ इति तद्विडः [ भण० गी. १३।१ इति स्प्रतेः संघातसाक्षित्वेन सक्षेजजस्य प्रतिपादितत्वास्संवघातस्य हश्यत्वं सिद्ध मित्यर्थः । इत्थमुक्तमर्थं हदौकर्वन्सप्रमाणमपसंहरति- इताति । अरवुमतरमानं देहा दिस घातः स्वव्यतिरिक्तव्को मतिमति कुतो हरयसखात्‌ । यो यो हशयोऽपसावसा स्वन्यतिरिक्तद्रष्टको दष्टः । यथा घटस्तथा चायं संघातो हर्य स्तस्मार्स्वन्यतिरिक्तद्रष्क एवेति । एवं देहेन्दियादिसिाक्षिव्वेनाऽऽता दक्षितः । देहेन्द्रि यादी नामपि दुरयस्वेनाना- त्मत्वमथहुक्तम्‌ ॥ १७।। । इदाना वश्यत्वेनेवाचेतनसे सिद्धे सत्यपि देहेन्द्रयादानां प्रकारा- न्तरत्वेनाचेतनत्व ज्ञापयस्तद्िटक्षणतया चेतन्यवियहव्वेनाऽऽत्मानं प्रति- ` पादयति- दहन्दियादयो भावा हानादिव्यावृतिक्षमाः । यस्य सनापमाज्रण साउहूमत्यवधारय ॥ १८ ॥ दहेति । अत्र माचरब्डोऽबधारणे । यस्य चेतन्यस्य सनिधिनेव देहादुया हनोपादृानव्यापारक्षमाः समथा; स्यः सोन्हमित्यन्वयः। देह न््रयादानां चेतन्यसांनिध्यादृव हानादिससारव्यापार इत्यनेन तेषां दाकटादिबद् चेतनत्वं दशतम्‌ ॥ १८ ॥ नन्वविक्रतिचेतनसनिधिमानेण बुद्धयादिप्रर्त्यनपपत्तेरचेतनव्रध्या- दिप्रवस्यनङृटा तरेकारो वक्तव्यः) तथा सति ." अन्यक्तोऽयमवचिन्त्योऽय- मविकाय{ऽयमुच्यते ` [म० गी०\-२ | इति स्मृतिविरोधः स्यादृत्या- ्ाद्क्याऽऽह- अनापन्नविकारः सन्नयस्कान्तवेदेव यः। .वुध्यार्दश्वालयस्येव सोऽहमित्यवधारय ॥ १९ ॥ अनापन्नाते । प्रवच्यनुकूलावेक्ारान्तरहशुन्याजप यथाऽयस्कान्तापः स्वसानाधवज्ञाव्टाहञ्यापारहतुस्तथा प्रत्यगाद्माऽपि सननाध्वज्ञाद्- व्यापार एव सन्बुध्यादचलनहेहुरत्यभः 1 {९ ॥ न. | १८ विभ्वेश्वरविरवितटीकासमेता- ननु शकटः५रददरत.चतनस्य तादद्धन्नत्व च दृष्टम्‌ कुता दहाद्‌रर्च- तनत्व चतन्यस्य तद्भुञ्चत्व च दरुष्टामत्याशङ््क्षाऽऽह- अजडात्मददन्ानर्त यलच्सछानध्पाजहा आर्ष । र ~, दहन्दयमनःत्राणाः सशहयमत्यवधार्य । २०॥ रषु िसूछमरणावसरे देहादौ चेवन्यस्य व्यभिचारिल्वाद्‌दुरयत्वे- नाचेतनत्वालमानाच्ायेतनस्वं हमेव । तथाऽपि देहादुयश्चेतनस्य मिथ्यातादाल्म्यापच्या चेतनवदामान्ति ) अरस्तयोश्चतनाचेतनत्वं दृष्ट- मिति मावः | २० ॥ | स्वप्रे दृहान्त्रुयादद्रषटत्दातदाच् दुर्यत्छनाचतनत्व युक्तम्‌ । द्रुता मनप्ताऽच तनल)मत्याहू-- अममरस सन्‌[(न्यन्र सराप्रते च [हथरारूतम्‌ । ए या वड्‌ प््चत्त २(ऽहमत्सवधारय ॥ २१॥ अगमदिति) एतावन्तं कालं मे मनोऽन्य्च गङ्खादू गतं तत्स्मरणं गमनादिधर्मिणो मनसं हषटखस्याजुभवासिद्धस्वान्मनसोऽचेतनवं [सिद्ध मित्यर्थः ॥ २१॥ | मनसो घोटुतिखादेव दुङ्पव्वे सिद्धे हस्यापे ब्रत्तिमत्या धिया वरथत्वं नापपद्यत हत्यत आह- | स्वभजामरिते सुपि भावा्वि पिया तथा। यो वे्पविकियः सक्चाप्सोऽहमित्यवघारय ॥ २२ ॥ [क्न स्वप्र इति) बद्धः स्वप्रजागारेते पत्ति सपक्षित न भात्ति तच बद्धे रमावात्‌ । आत्मा तुचयवच वेत्तितथा स्वप्रजागरितयोधियां मवं सषप्तावमावं च वेत्ति। अता बुद्धहुक्सद्धावाद्चुद्धेदुश्यत्वं द्ध. पिस्य: । यियाभिति बहुवचनेन बहूव बुद्धीनां साक्षिकत्वषि- कारित्वादिदृमुच्यते (१) । न च।ऽऽव्मनः छषुप्त(वमाव एव तदा स्वसत्तापार- ज्ञानाभावादित्याज्ङ््य सकट१विदिकित्षादयतेकविकारित्वाद्‌नितव्याया बुद्धेस्त्रामावो युक्तस्तत्साक्षिणों निविकारत्वेन नित्यत्वादात्मनः छुषु पी मच्छकराचायष्रता वाक्यवृत्तिः । १९ ध्त्यादावपि सस्वं सिद्धमित्यभिग्रत्याऽऽह्‌-अविक्िणेति। अविक्रिथषै- नेव सुषुप्तावात्मनः सच्वप्रतिपादनात्साक्षात्पदं केम्थामिनि नाऽस्ल्ञङ्क- नायम्‌ । एतनाए्वेफरियपदेनाऽ<त्मनोऽ्वस्थाच्ये सस्ते प्रतिषादितिऽपि घु- षपतो स्वसत्तापरिज्ञानाभावप्रयक्ताप्चरवमनिराकूतमिविकरत्वा तानिवारणा- य साक्षात्पद्प्‌ । साक्षाटसकाशते स्वययेच प्रकाशत इव्यथः ।अयप्राकयः सुषुता धीतत्तेरभावेऽप्यातमनः स्वयप्रकाक्षाकस्वेन वुच्यन्तरनिरपेक्वतया तस्य प्रकाशसद्धावास्मुषुप्ती स्वसत्तामावः धिद्ध हति । अथवा त्र धीवृत्तेरभावेऽपि सुखमहमस्वाप्सं न किंविद्येदिषरित्युल्थितस्य सुष्ि- गतसुखादृस्मरणद्‌र।नाद्ननुभते स्मरणामावात्‌ । कैवल्योपनिषदि म० १२-एषुप्िकाठे सकले विलीन तमोभिमूतः सुखशूपमेति, इति । वे वृान्तस्ार ““उताव।श्वरप्रा्तां चेतन्यदीप्ाभिरतिसूष्ष्माभिरन्नानवत्तिभि- रानन्दमनुभवतः ' इतिच । विवरणम्‌-सषप्तावज्ञानं त॒ स्वसत्ता कारेण सुखाकारेण साक्षात्कारण च प\रणमत इति च स्वानुभवा. स्तितव प्रतिपाव्‌नार्ट्षतावज्ञानं सुखताक्षाच्कारेण परिणताज्ञानवुत्ति- प्रतिबेम्बितचैतन्यविषयत्वेनाऽऽव्मनः स्वसत्तासाक्षात्कारस्य विद्यमान त्वात्तच स्वसत्तापररिज्ञानामावाऽसिद्धइति वा साक्षाककारपदाथः। अथवा साक्षादित्यस्यायमर्थः । आत्मा चयं च देत्तीव्यक्तमिद्मनुपपन्चं जाग्रस्स्व- प्रयारकाद्याभ्पन्तरकरणवेद्यत्वादित्याशङ्क्याऽऽहु- साक्षाद ति। इच्धिया- णां जडत्वन स्वतःप्रकाश्कत्वास्भमवाद्‌ात्मव बाद्येन्डरयान्तारन्व्रयसा- पक्षः सञ्जाय्रदृवस्थां वोत्ि। स्वप्रमन्तःक्ररणवन्तिद्रारा वत्ते । सुषुपिमस्य- निरपेक्षतया साक्षद्रोत्ति । तस्माद्‌त्मैवावस्थाच्रयऽ।पे साक्ष ति॥ २२॥ ए देहादेरचेतनत्वेनःनात्त्वमथ।दुक्तम्‌ । तादुलक्षणत्वेनाथाचेत- स्यदिग्रहमात्मानं प्रतिपद्य देहादेलक्षणच्वेन सेद चेतनत्व सहषटन्त- मदाहरति- = _ न त घट वभास्फा दाषा घटादन्या युश्षव्परत | क ०, क थ्‌ (व मध्‌ क ॥ देहावपारुको देही तथाऽहं बो धाविग्रहः ॥२२ ॥ घटेति! अयमाङ्ञायः-यथादौपः स्वप्रकाशरूपत्वारस्स्वाव मास्वादूदटाद लक्षणत्वेन प्रकाश्रूपो मवति एवं स्वावभास्यादंचतनादहषद्वेटक्षणद- नाऽप्त्मा बोधविग्रहश्चैन्यस्वरूप इति यावत्‌। एत नानु मान्य घ चतम्‌ । {विमतो देही स्वावमास्य)देहाद्विदक्षणरतदव्वमास्कत्वाह्ापदत्‌ ' आत्मा २० विश्वेश्वरविरवित्दीकासमेतः- चैतन्य विग्रहो देहादिवि्क्षणव्वाद्‌वटद्घ्वदिति । आलसनय्चतन्पवि- ग्रहत्व श्च तिरप्यस्ति । ^“ सत्यं ज्ञानमनन्तं बह्म ' [ तेत्ति० २।१)१] विज्ञानमानन्दं बह्म ' [ बृह ३।९।२८ |] ^“ एको देवः सर्वभूतेषु ग्ट सवव॑व्यापी सर्वभूतान्तरासा । कमोध्यक्षः सवम्‌ताधिवासः साक्षी चेता केवला निगंणश्च ,, | [ भ्वेता० ६। ११ | इत्याद्याः श्रुतयः । एतेन देहादैरचेतनत्वं चेतनस्य तद्धिन्नव्वं च कुतो ह छटामित्येतव पि निरस्तम्‌ । आत्मनो देहादि विलक्षण वप्र तिपादनात्‌। २३॥ इदानीं करमप्राप्ताननदपत्वेनाऽऽत्मा प्रतिपाथते- पुज्मच्रद्या भावा यस्य रषतया प्रवा; । दषा सवाभ्रयतमः सहमत्यवधारय ॥ २४॥ पुत्रेति । “८ आत्मनस्तु कामाय सर्व परियं मवति: [ बहु° २।४,५ ] श तिश्रातिन्यायेन पुत्रवित्ताद्यो भावाः पदाथां यस्य द्रष्टुः दोषतया संबन्धितयाऽनकूटव्वन परियाः स द्रष्टा सवप्रियतमः । सर्वेभ्यः पचादिभ्प उत्करृषटप्रेमास्पदः । अत आसनो निरुपाधिकतयाऽ०्नन्वस्वरूपत्वमनुम- वसिद्धमित्यथैः। व्रा सर्वेप्रियतम इति द्रष्टुः परमरमास्पदस्वेनाऽऽनन्द्रूप- त्वमुक्तम्‌ ॥ २४॥ _ ददान तस्यव काटत्रयऽपि परप्रमास्पदत्वनेव हेतुनाऽऽत्मनः कमधापं सत्यत्व इरयात-- पर्प्रमास्पद्तया मा न जरूवमह्‌ सदा शयापसतामात या इछा सशहामत्यवधारय ॥ २५॥ परेति । अहं मूतकाले मा भूवमिति न किंत्ववरयममूवम्‌ । कर्थं मम मृतेऽवस्थानं नास्त्यनादित्वादात्मनस्तचाप्यवस्थानमस्तीत्यथंः । न केवलं मूतकाल एव परप्रमास्पद्त्वं कितु सदा भूयासमिति । सदेति काटत्रये विवक्षितमापि मूतकालावस्थानस्य प्रतिपादितत्वात्सदत्यनेन वतमानमविष्यक्ाटयो्ंहणम्‌ । वरतमानमविष्यत्कालयोरहुं स्यां काट- दयंऽपि ममावस्थानेन मवितव्यमित्यर्थः। देहाद्रनित्यव्वेन सर्वदाव- स्थानामवेऽप्याल्मना [नित्यत्वेन कदाचदपि नाक्ासमवादाद्यन्तङन्पस्य मम सवंदावस्थान मवत।त्यथः। एवं काटलचयेऽपि परपरमास्पद्तर्या भ ॥ ह # प्रीमच्छकराचार्यक्रता वाक्यवृात्तेः। २१ प्रसिद्धोयो दष्टा सोध्टमित्यवधारयेत्पथः। अप्ततः प्रपञ्चस्य परपेमा- स्पदुत्वामावात्तस्य कादाचित्कप्रतिमानमन्तरण काल्येऽप्यवस्थाना- संभवादात्मनः परपरेमास्पदत्वात्कालच्रयेऽप्यवस्थानसं मवात्सत्पत्वं सिद्ध- मित्यर्थः । आन्मसत्तानुप्रवेशेन तत्कल्पितानां सर्वेषां सत्ताप्रतीतिश्च मवति न स्वतदहत्यमिप्रायः । मान गवामेत्यच् माङ्न्धोगादडागमप्रति- घधः। २९५ ॥ एवमन्तःकरणतद्‌वु त्तिसाक्षातन्छोकोक्तमेवतदन्पः श्छोकेः कमा- त्साक्षिस्वेन चेतन्य विग्रहस्वेनाऽऽनन्दृत्वेन सरत्यत्वन च करामटलकवस्सुटं प्रतिपायेदानीं फटिताथस्य साक्षिणां ब।घस्य तत्वमस्यादिवाक्षे रवमथमाह- न क व # शः क यः सााक्षठक्षणा बाधस्त्वेपदाथः स उच्यत । साक्षिलमापि बां दत्वमविकारितयाऽऽव्मनः ॥ २६ ॥ य इति । साक्षितया लक्ष्यत हति सासक्षिटक्षणः। उच्यत इति । तच्व- मस्यादि्षाक्य इति शेषः । नन्वविकारिण आत्मनः साक्षित्वामावादि- कारं प्राप्तस्येव तस्य साक्षित्वमित्याशङ्क्याऽऽट्-पाक्षित्वमपीति, स्वाध्यस्तं सवं साक्षादन्यानयेक्षयेक्षते प्रकाशयतीति साक्षी 1 अधिष्ठान- म॒तस्याऽऽस्मनः स्वरय॑प्रकाकशत्वेन तच कल्पितानां तसकारेनेव प्रकारः सिद्धः। तदु्थमीक्षणक्रिधाभरयत्वप्रयासामावाद्वीपवन्निर्विकारिसेनैवाऽऽ मनः सराकषित ज्ञानरूपत्वाद्वोद्धप्व च घटत इत्यथः ॥ २६ ॥ उक्तमथमुपसंहरति- द हान्दयमम्‌ःप्राणाह सातय [¶दन्षणः; भ्रास्क्िताशषषड्भावावकाररत्वपदातषः ॥ २७॥ देति । व्वपदेनाभिधीयत इति त्वपद्ाभिधो यः सार्षिटक्षणो बोधः सोऽ्नत्रतजडदुःखात्मकभ्यो देर्‌ न्द्रया द्भ्यो विलक्षणः विसदुशांऽत एव प्रोञ्हिताशेषषङमाचविकारः परेत्यक्तो जायतेऽस्तीत्पादिषद्धमाववि- कारः । अन्तःकरणद्वय विवक्षायां बुद्धरेवाहेकारो मन एव चित्तम्‌ । अ ता ऽ्राहंकरतिशब्देन बुद्ध रुच्यते! मनःरब्दैन चत्तमुच्यत ॥ २७ ॥ सद्यपि सत्यानन्दस्वप्रकाश्त्वपदाधव्रतिपरदव पुरुषाधासि)द्धूस्तथाऽ- प्यु मयपद्‌ाथज्ञानस्य परमपुरुषाथसाधनवाक्याथावगातहंतुखात्करमप्रा्त तत्पद्ाथ प्रतिपद्‌ यति- कि २२ विन्वभ्वरविरयितदीकासमेता- ` त्वमथमेवं निश्ित्य तदर्थं चिन्तयेत्युनः । अतव्याव्रत्तिरूपेण साक्ाद्विधिमखन च ॥ २८ ॥ त्वमिति । एवं ननिश्चित्पव्यन्तःकरणतदत्तीव्यादिपर्वोक्तव्वपदाथप्रति- पादकवाक्यभ्रवणमननाभ्यासवकश्ाच्वमथ निःसंशयं ज्ञाववेव्यथः। तद चिन्तय दित्युक्त्वा पनश्चिन्तयेदित्यचापि निःसंशयक्ञानपयन्त पनः प्रन ` स्तत्पदाथप्रतिपाद्‌कवाक्यभ्रवणमननाभ्बासं कुय।दिच्युक्तं मवति । नतु ८ यतो वाचो निवतन्ते अध्राप्य मनसा सह `` [ तैत्ति २ ४ १ ] इति भ्रत्य चाड्धनसयोरप्यविषयतवभ्रवणात्कथं वचिन्तयेदित्यत आह-अतद्याव॒त्तीति। तन्न मवतीत्यतद्ततो व्याबत्तिरतद्रय!वत्तिस्तद्र- पेण । अयमाश्यः-इद्‌ व्रह्येति शङ्गाहिकया परिषयक्रत्य चिन्तितुम- दाक्यत्वेऽपि “ अथात अदेश्षो नेतिनेति" [वृहु०२।३।९ | इति श्त्या बह्मणः कायक्रारणत्वादेः प्रति{षिद्धत्वात्कायकारणोपायिप्रयुक्तं जीवत्व्माश्वरत्वं सवंज्ञत्वादिक पारमाथिकं न मवति किंत मापिकमेवोति विदित्वा कायत्वकारणत्वाही घ॑ह्वस्वाद्पारेत्यागेन निषेधावधिभूतं स्वरूपं चेन्तयादेते । केवल मतद्याव॒त्त्या स्वरूपपररज्ञानास्ंमवात्तदथचिन्ता नं घटत इत्यत आह-साक्षाद्रििमखनतिं । “ सत्य ज्ञानमनन्त बह्म [ तेत्ति०२।१।१] इत्याद्ह्यस्वरूपप्रतिपादकवाक्पनेत्यर्थः । अयम।मेप्रायः--^“ सत्थं ज्ञानमनन्तं बह्म "' | तेत्ति० २।.१।१] “^ आनन्दो बह्म [ तेत्ते० ६।६1 १] इत्युक्ते ज्ञानानन्वाद्‌ौनां गुणव्वेन सा क्षिकव्वेन प्रसिद्धत्वाद्ह्यण एकरूपत्वात्कथं तेषां बहूनां गणानां निगणस्वरूपव्रह्मत्व मेत्यनुपपत्तां सत्यां लोके ष॒।त्तज्ञानानन्दा- देना गणल्वैन क्षाणकत्वन च बह्मत्वानपपत्तावापे ।गावकल्पकन्ञान- कस्वरूपव्रह्मणोऽन तजडद्ुःखातमकङा्रुाव्यावतकव्वेन सत्यत्वानन्दत्वया- रापे बह्यस्वरप५।३।भूतत्वात्सत्यज्ञानानन्दस्वखूप वसतु बद्ये।ते जहद्‌- जहदृक्षणया वाभनृतजडदटुःखत्वाद्‌ावटक्षण वह्यातवा । सप्याषद्पद्‌- । वाच्यत्वामाव्रैऽपि लक्ष्यत्वो पपत्तेः ^ सत्यं ज्ञानमनन्तं बह्म "` [१० २।१।१ | इत्यादे बह्मस्वरूपटक्षणवाक्थ्विदिमुखेनेतरवषयत्वम- न्तरणा पि तदथं [चन्तयति ॥ २८॥ एवे तदृधचिरतायागुपायद्रयमक्त मिद्ानीमतय्यावृ्या चन्तनाथम- ततो व्यावत्रयरतदय निखूपयति- - प्रौमच्छकराचा्यकरता बाक्यवृत्तिः। २३ निर = ० ० = नेरस्तागेषसंसारदोषोऽस्थूकादिलक्षणः । अहश्यतादिगुणकः परारृततमोमलः ॥ २९ । नरस्तातें । अ!व्यमानम्रततमामटल ईति यावत्र । तम इव तमऽ. चान प्रकङ्ावेरापत्वात्तदपनाद्यत्वाच् गुणतस्तमस्त्वमनज्ञानस्य तदेव मल आदश्ञादृगतमटवदाश्रयमलिनीकरणात्तद्‌ वषणापनादयलाच गण- ता मलः पराक्रतस्तम मला चास्मन्सतभोक्तः। अतएव नरस्ताशषससा- र्कापः । संप्ारः प्रवृत्तिः 1 दोषर्ब्देन रागादय उच्यन्ते "दोषा रग्गाद्यः स्मृताः ` हति वच्नाश्ञिरस्ताऽदेःषः ससार दोषश्च यस्मिन्स तथ। क्तः । एतेन ज वाग्रयमिध्याज्ञानतत्कार्यदोषप्रव्ात्तजन्मदुःखानि च बह्यणाो न सन्तीव्यक्तम्‌ । किंचेतेन जीवस्यापि तदेकत्वज्ञाना- न्मिथ्याज्ञानापाये ^ दुःखजन्मप्रतरत्तिदोपमिथ्वान्ञानानामुत्तरोत्तरापाये तद्नन्तरापयादप्वगः' इति ग॑तमवचनाद्ागाद्यपायस्तस्मिन्सति परच॒त्यपायस्तास्मिन्सतिं जस्मापायस्तस्मिन्साते हुःखापायः स्यादित्यथ. स्स्‌ चितं भदति । इदानीं प्रपञ्चान्तम॑तसवे वस्तुवेटक्षण्येन निरूपयति- अस्थ्रलादेलक्षण इति । स्थूटसक्ष्मत्रलक्षणद्धस्वतव दी घंत्वादिलक्षणाने लोके सर्ववस्तृन्पयं तुन तथा ^ अस्थूटमनण्यह्स्वमदीषम्‌ ` [ बहु° ॐ । < । < | इत्या दिशते; । पुनस्तमेव प्रपञ्चवेलक्षण्येन निरूपयति- अदुश्यत्वाद्गुणक इति । दुडयत्वपरिच्छिन्नव्वादिगुणकः कायप्रपञचोऽयं तु तद्रहित इत्यथः । "“ अहृष्टं द्रष्ट [ बृह० ३।८। ११ ] इत्यादि. श्रुतेः ॥ २९ ॥ एवमततो व्यावस्या तदथ निरूप्येदान्पं विधेमुखेन एचेन्तनाय श्रुति- [नेदिष्टं विधिस्वरूपं निखूपय।त- । नरस्तातशयानन्डः सत्यः प्रज्ञानव्रम्मह सत्तास्पलक्षगः पथः परमात्मेति गीयते ॥ ३० ॥ निरस्तेति । निरस्ता मनुष्याद्यत्तरात्तरशतगुणातिश्या आनन्दा यस्मिन्स तथोक्तोऽपारेमितानन्द्‌ इत्यथः । लोक अनन्द्‌स्यानित्यत्वदरश- नाद्त्मन आनन्दरूपसेनानित्यत्वशङ्कायामन्तःकरणवुत्यामिन्यक्तानन्द्‌- स्यैवा नित्यत्वं न स्वदूपानन्द स्येत्याह- सत्य इति ` नन्वानन्दस्य वेयला- त्कथं सत्यतेत्यत आह~प्रज्ञानविग्रह इति । स्व्ररूपानन्दस्य ज्ञानषटप- स्वाञ्जञेयत्वानुपपत्तेः सत्यत्वं सिद्धमित्यथः । टोके ज्ञानस्यानित्यत्वद्‌- २४ ` ¶वश्वेश्वरविरयितर्द,कासमेता- क नादासनो ज्ञानशपत्वेऽनित्यत्वं स्थादित्याक्ञङ्कायामाह-षत्तास्वटक्षण इति । सत्तास््रलक्षणः सन्माचस्वरूपः । जत्मसत्तायए अपि घटदिव- स्तसत्तावत्पारेच्छिन्नतेत्यत आह--पृूणं इति । घटादीनां स्वतः स्तव नस्ति किंत्वाल्सत्तासमवायात्सच्वमतः सवाधष्ठानमूतायाः सत्ताया अपरेच्छन्नत्वान्न तस्मिन्मायाकल्पितघटादिसमतेव्य्थः । ननु सत्या नन्दस्वखूपिणं धीसाक्षिणं ज्ञानविग्हूमित्यजच सत्यानन्वस्वरूपस्व प्रतिपादितत्वाक्किमर्थं निरस्तातिकायानन्दः सत्यः प्रज्ञानविग्रह्‌ इत्यनेनापि पुनः पुनः प्रतिपाद्यत इति न पोनरुक्त्यं शङकनोयं ममोामयच्र कथनस्य प्रयोजनच्वात्‌ । जी वपरयारक्थं तुमयोरेकरूपत्वे संमवत्यतस्तयारेकख्प- प्रतिपच्यथ पूवं त्वपद्टक्ष्यत्वेन प्रतिपादितमिदानीं तत्पदलक्ष्यस्वेनति दुष: ॥ ३० ॥ | एवं क्रमाच्छ्ौकदट्रपेनातद्यावृस्या बिपेमुखत्ञेन च वचेन्त्यदखेन निस पाथिक बह्म निरूप्य तन्निःसंक्यन्ञानाय मायोपाप्पिकमेव षड़ाभेः श्लोके रयति । तयोपादानात्स्न्ञस्य विचिच्रकार्यजगन्निमित्तकारण- त्वानुपपत्तेः सवज्ञव्वादिलक्षणकथनेन तस्यव जगान्निमित्तकरणव्वमथ।- जज्ञापयति- व ह त % थ = ९ क | सवज्ञतव परशते तथा स्पृणगराक्ता । | ष % १ वृद्‌ः समथ्वत यस्य तद्रलत्यवधारय ॥ 2२१ ॥ सव॑ज्ञत्वमिति । “ यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेत द्रह्य नाम ख्पमन्नं च जायते [मु १ । १।९1] इत्यादिभिः ‹ पराऽस्य शक्तिपिविधव भ्रुयते `` [ श्वेत्ता० ६। < ] इत्पादिभेवे- दैश्च यस्य सर्वज्ञत्वं परेशत्वं र्णशाक्तेत्वं च समर्थ्यते त द्रह्चेप्यवधारयेत्य. न्वयः ॥ ३१ ॥ बरह्मणा नाम त्तक्रारणत्व उपदानकर्णि क मबत्यपक्षया स्वर्षाः नुगतस्थवोपादानत्वमिति दश।यितमास्मविन्ञानात्सवेविन्ञनप्रतिपादने- नाऽऽ्त्मनः सव॑कायांनुगममथ।दाह- यर्ज्नात्सककज्ञान धचरतषु प्रततास्तनू । मृदयनकटछन्तस्तद्रह्यत्पवधारयप ॥ ३२ ॥ भरीमच्छंकराचायक्रता बाक्यवुत्तिः । ह | यदिति } “ उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रते मवत्यमत मतम ज्ञातं विज्ञातमिति ' [ छा०६।१।२३ ] इस्येकविज्ञानेन सवंविक्ञाने प्रतिज्ञाते “कथ नु मगवः सर आदेशो भवति ,[ छा०६।१।६३ | हत्याक्षेपमवतायं ^ यथा सोम्येकेन मष्पिण्डेन स्वं प्र॒न्मयं विज्ञातं स्याद्राचारम्मणं विकारो नामधेयं मत्तिक्ेदधव सव्यम्‌! | छा० ६।१।४]| मेच्रेष्यात्मानें खल्वरे इष्टे श्रुते मते विज्ञाते इदं सर्व विदितम्‌ ( बहु° ४ ।॥९५। ६) इव्यादृश्रुता । यद्वि्ञानात्छवंविज्ञानं मुदाद्यनेकदुषटान्तेः प्रतिपादितं तद्ग्मेत्यवघारयेत्यन्वयः । अयमभिपायः--शरस्युक्तमात्मन्ञा. नात्सव विज्ञानमात्मनः सवानुस्यूतत्वमावेन संमवति । अतः सर्वविज्ञा. नान्यथानुपपच्याऽऽत्मनः सवानुस्यतव्वं सिद्धम्‌ । तच्ानुस्य॒तत्वम॒पाद्‌- नत्वमन्तरेण न संमवतील्युपादानत्व बह्मण आक्षिपतीति । तथा सत्येवं भ्रयोगो विमतं काय स्वानुगतोपादानजन्यं मवितुमहंति कुतः कार्य. त्वाद्‌ घटवाद्त्यनुमानेन प्रपञ्चस्य बह्योपादानत्वमुक्त भवति । “ध्यतोवा इमानि मृतानि जायन्ते: ( तेत्ति०३।१।१) इत्यादिश्चितिरपि' भ्रपश्चस्य बह्मोपादानत्वे प्रमाणम्‌ ॥ ३२॥ ६. एवं प्रपञ्चबह्मणोः श्रुत्या कायकारणमाव उक्तः । किमर्थं तदुक्तमि. त्याकाङ्क्षायां तावलसपञ्चस्य बह्मकायत्वाक्तो प्रयोजनमाह- यदानन्त्यं भतिज्ञाय भरुतिस्तसपिद्धये जगौ । तत्कायतवं पपञ्चस्य तद्भजत्यवधारय ॥ ३२ ॥ यदिति । परमार्थतो देककालाद्यमषे विकल्पितदेशकालवस्तुपरि- च्छेदान्न बह्यण आनन्त्यम्‌। बह्मण अनन्त्य नाम सवत्र सर्वदा स्ववस्तु- घ्वधिष्ठानख्पेणानुस्यूतत्वमथवा बह्मण अनन्त्यं नाम सजातीयविजा- तीयस्वगतनानातश्चून्यत्वम्‌ । इदं. जगव्प्रती तिकारेऽपि षिमुक्ताविव संमवति । जगतां मायामयत्वेन परमार्थतः कदाचिद्प्यमावात्‌ । एक~ मेवाद्िती यमित्यानन्त्यं प्रतिज्ञाय तस्याद्रेतीयत्वासिद्धये प्रपञ्चस्य बह्म कार्यत्वं श्रति्जंगो तद्वानं कृतवती । प्रपञ्चस्य बह्यकायववे श्चतिसिद्धे सत्यपादशनकारणकार्ययोमदामावाद्रह्यण आनन्त्यं सिद्धमित्यथः। एतेन प्रपञ्चस्य बह्यकायत्वकथनं बह्मण आनन्त्यासिद्धचथमितिप्रयोजन. मुक्तं नत बह्यज्ञानात्पपञ्चे नष्टे सति स्वयमेव बह्यमण अनन्त्य. सिद्ध 8, । २६ विश्वेश्वरविरयितरीकासमेता- ` शङ्कनीयम्‌ । यद्यस्य प्रपञ्चस्य बह्मणि कल्पितत्वेन रज्जसर्षवदपिष्ठान- ` ज्ञानापनोयलास्रपश्चामाबे ब्रह्मण आनन्त्यं सिद्धमेव तथाऽपि. प्रप. ्वाधिष्ठानवबह्यगिचारा्मथ।न्मुमुश्चून्मेदहष्टीनुदिश्य भेदसू चके प्रपथे प्रत्यक्षसिद्ध सत्यपि बह्मण अनन्त्यं सिद्धं भबति । श्रुत्या तयोः कार्य कारणमावस्य प्रतिपादितत्वात्‌ । कायस्य कारणनित्यत्वादिति बल्या नन्त्यस्थ श्चुतििद्धस्य सिद्धस्वज्ञापनार्थत्वात्कायकारणत्वोक्तेः । एषं ज्ञापिते प्रपञ्च सत्यपि बह्मण आनन्त्यसिद्धौ सत्यां बह्मणः स्वांकार- त्वान्ुयुक्चुणां बह्यानन्यत्वेन स्वेषामेव सवाकारबह्यत्वं ज्ञातं स्यात्‌ ततस्तेषां प्रपश्चापिष्ठानव्रह्यविचारसामथ५ मवेत्‌ । ततो विचारोत्पन्ना-; परोक्चज्ञानेनाज्ञाततत्वाथंभते देहादिप्रपञ्चे नष्टे सति मुमक्षणामपरि-, 1च्छच्वह्याकारत्वासद्धः प्रचजनामत्यथास्ज्ञायत ॥३२॥ इदानीं प्रपञ्वायिष्ठानवहात्रिचारासमथान्मुमुक्षूनुदिर्य परपश्चोपादा- नस्य बरह्मणां विचार्यव्वं श्रुतिमूल दशेयति- ` शि विजिज्ञास्यतया यत्र वेदान्तेषु मुमुक्षुभिः । समथ्यतेऽतियलनेन तद्रहञेव्यवधारय ॥ ३४ ॥ विजिज्ञेति । यतो वा इमानि भूतानि जायन्ते ` [ त०३। १.१ ] इत्या दिवेदान्तवाक्येषु मुसुक्भिरतियत्नेन विचार्यसवेन समर्थ्यते बह्म ५ + ^+ विचारयितव्यमिति तद्भद्येव्यव धारयेच्यन्वयः । अथ जगत्कारणं बह्म ताद्रचारारेतव्यामेति तरस्थलक्षणकथनाथस्वेनापि. क{यकारणत्ाक्तेः परयोजनश्नक्तामति द्रव्यम्‌ ।॥ ३४ ॥ यद्यपि कायत्वहरृपत्वादिहेतना बवाऽयेष्ठानज्ञानापनोयत्वेन वा प्रप. खस्याससरे सतिं सिजातायभदाो बह्यणि `नेरस्तः । तथाऽपि जीवानां, प्रपञ्चविंलक्षणत्वेन सजातायत्रे सति तद्धदानेरासः कथामेत्यत आह जदित्पना परवशश्च (रतयन्त च ताच्प्रात। श्रूयत यत्प ःवदषु तद्भक्षत्यवधारय॥.२५॥ जीवि ति । 4 तत्पष्वा तदेवानुमामिशत्‌, '' [ते०२।,६ । १९]. क इत्या रिबिदृान्तवक्पिधु बह्मग एव जीवदूपण कायकारणानुपवेक्ञः .. श्रयते । तत्तदुपाधिमेदव्कल्ितमेद्मन्तरेण स्त्रामविकमदामावातष*. प्रीमच्छंकराचा्यकरता वाक्यवृत्तिः। २७ जातीयमेदो नास्तीति मावः । आत्नः ` स्वामाविकमेदोऽस्तीतिः वद- न्वादी देवानांप्रियः प्रश्व्य आत्ममेद्‌ः किं हरयो वाऽ्दुरयो वा । आये किमात्मना दर्योऽन्येन वाऽन्यस्याचेतनसेन दष्टत्वानुपपत्तेरा त्ममेति वक्त तथाच ` सत्यातमटदइयस्य भ्वेतपीतत्वद्राव्मधमतवम- न्तरेण तदहस्यमूतपटदिधर्मवद्‌ात्मदुरयस्य ' भेदस्याप्यात्मदुरस्यभूतदेहादि धर्मत्वं वक्तव्यम्‌ । नादरुरयात्मघमेत्वमद्ुशयाश्रय घभस्तु द्रष्टबोधवदवु्य एव स्यात्‌ । द्रष्टवोघस्यापि दुरयताद्गाकारे द्रषटद्टत्वमेव न स्यात्‌ । इदं त॒ स्मठमापे न शक्यम्‌ । नद्येकस्य द्रष्टत्वं हश्यत्वं च संमवति। वस्तनों द्रैरुप्यास मवात्तस्मान्नाद्यः । तद्या त्ममेदस्त्वदुरय इति चेद्वृषे, अस्मत्सखा मवसि । आत्ममेदस्याद्श्यस्वे स एव नास्तीत्युक्तं भवति। नन परं दष्टभदा हश्यते तथाऽपि न प्रतीयत इति चेन्न । तत्सद्भावे परमाणामावादात्ममेद्‌ एवासत्यः स्यात्‌ । तस्मान्न द्वितीयः किं चाऽऽत्म- भद्‌ किमासमनोऽभिन्नो भिन्नो वा। अभिन्नश्चेदासन्यतिरेक्षेण पथङ्नि- रूपणासमवाहात्मन एकत्वमेव सथान्नानेकत्वं भेद्स्याऽऽत्मस्वंरूपत्वात्‌ । भिन्न इति यत्तां तद्धन्नस्तचवादिविद्न्यधमं एव स्यात्‌ \ न तद्रषटमता- त्मध्त्वं तस्माष्ाच्मनि भेदगन्शो नासत्येव । तथाऽपि निरवयवस्य नवि कारस्य निमलस्याऽऽकाशस्थेकत्रेऽपि वटमठाद्युपाधिमेदेन यथा घट कारो भटठाकाश हत्यादिमेदश्रान्तिः स्यादेवमपापेमेदाजीव इश्वर इत्यादिमेदृभ्यवहाशे मवतीत्यलं विस्तरेण । नच तस्याऽऽत्मन एकष्वे द्‌ाडिमादिफटवत्स्वान्तर्गतमेदुः स्याहिति वाच्यम्‌ । “स यथा सैन्धव नोऽनन्तरोऽबाद्यः कृस्घ्ो रसघन एवैवं चा अरेऽयमःत्माऽनन्तरोऽबाद्यः कत्रः प्रज्ञानघन एव ` | बृह० ४।५। १६ | ^“ एकमेवाद्वितीयं '” [ छा०६।२। १] ^ नेह नानाऽस्ति किंचन ?' [ वृह० ४। % । १९ ] इत्यादिश्रुत्या सेन्धव घनकशा्करखण्डा दिवदेकरसत्वप्रतिपाद्‌- नान्निरवयवत्वाच् स्वगतनानात्वमात्मनो नास्तीत्यर्थः । नन तहि बह्मण एव कायकारणानुप्रवश्ाजवरूपणावस्थानन तादुारस्वाद्रुत्वे स्याद्‌ त्याशङ्य कार्यकारणोपाधिसंहूतस्यांहवस्पतीयमानस्य जी वस्थवाऽऽवि- यको 'षन्धो भवाति ` नासहतस्यश्वरस्थ ८ भाषाऽस्माद्रातः पवतेः तेत्ति०° २।८।१] इत्यादिना ` जीवनियन्तुत्वश्रवणा1दत्यभिप्र- त्याऽऽह- नियन्तुं चति ।! अदमाक्षयः-यथा शरावाद्प्रतिषिम्बितस्य २८ विश्वेश्वरविरचितंदीकासमेता-~ सूर्यस्य व्योमस्थस्य च मेदामावेऽपि प्रतिबिम्बगतचलनादिक बिम्बे नाऽऽ्याति एवं बुद्धिस्थविदामासरूपजीषगतरागद्वेषसखदुःसासक घन्धनं विम्बभते बह्याणि नाऽऽरोहति। एवं क्षरावादिष प्रतिचिभ्वितेष सूर्येष॒ मध्य एकस्य चटलनमन्यस्य यथान संमवति तद्रजीवानामप्येकस्य बन्धनमन्यस्य नाऽऽयातीति । क्षिं च बुद्धिस्थविदामासस्य रागद्रृषसुख- दुःखात्मकबन्धनं स्वाभाविकं न मवति कितु तत्तापःपिण्डि द्ग्धृत्वारो- पवद्बुद्धिगतमेव रागद्रेषादिकमविवेकाचिदामासे सरारोप्यते। तथा सति. केवलात्मनो नास्तीत्यन्न किमु वक्तव्यम्‌ । न च नीरूपस्याऽऽत्मनः कथं परतिषिम्भामिति वाच्यम्‌ । नीखूपस्याऽऽकाश्स्य सनक्षचस्य जले प्रतिषि- म्बमावदृशशनादिति । अथवा बह्मण एव जीवस्वे स्वस्येव स्वयं नियन्तु. त्व मनुपपश्नमतः को नियन्तेव्याकाङ्क्षायां सवज्ञत्वपरमेभ्वरत्वादिलक्षण- रहितस्य जीवस्य नियन्तुत्वानुपपत्तेब्रह्यण एवोपाधिमेदान्नियन्तुव्वमुष- पयत इत्याह--नियन्तस्वं चेति ॥ ३५ ॥ यत एवमतो जीवकरूतपण्याप्ण्यमिभ्रकर्मणां फटदात्रत्वमपि तस्ये वेति श्र॒तिषु भूयत हत्याह- ५, कमणां फटदातृतवं यस्येव श्रूयते श्रतों जीवानां हेतुकतरैवं तद्रल्लत्यवधारय ॥ ३६ ॥ कमणामिति । फलमत उपपत्तेः । [ ब० सु० २३।२1३८ | इव्य- 1स्मन्नधिकरणे कमण एव फलदातृत्वं कमणा पूजितस्य परमेश्वरस्य वेति संश्येऽपव।वान्तरद्वारा कमणः फलदातत्वमिति पूर्वपक्षं कृत्याऽचे तनत्वाद्पूवस्य फलदातव्वानुपपत्तेः कर्मणा पूजितस्य परमभ्वरस्य काट ान्तरदशान्तरदहन्तरमावफलटदृात॒त्वपपत्तरपूवक्ल्पन मधात रा- स्राान्ततम्‌ । पवमतदाधक्ररण ताद्रषयवाक्य च | तेषामहं सणुद्धता परत्युससारसागरात्‌ । | मवामे न चिरार्पथ मय्यावेशितचेतसाम्‌ ॥ [म० ५।०१२।५] तानहं 1द्रषतः सूरान्ससारषु नराधमान्‌ ॥ | क्षिपाम्यजस्नमञ्चुमानासुरःष्वेव योनिषु ॥ ` [म०गा०१६।१९] इत्या दृस्थं चाद्भयस्य परमेश्वरस्य कमफलदातुत्वं श्रयते तद्भह्यव्य- घधारयत्यथः । न केवल जावानां कर्मफल दातुर्व बरह्मणः किंतु कारय. प्री मच्छंकराचार्यक्रता वाक्षयवुत्तिः। २९ । क ,. ग म, - + ॐ अ र... क क चुत्वं च तस्येवेस्याह- जीवानां हेतुकूतंत्वमिति । तकत तच श्रतिः-“एष दयेव साधु क्म कारयतितं १ भ्योदलो घत एष पवासाधघु कम कारयांते तं यमधो निनीषते 2 ननि प भ इते । उन्निनीषत ऊध्व नेतुमिच्छति अधो निनीषतेऽधो नेतमिच्छ- ५ क [क तत्या द्श्रुत्या कारयितृत्वं श्रूयते तद्व्येत्यवघारयेत्यर्थः । नन॒पापिभेद्‌ा- त्कारयित्‌त्वे सत्यपि बह्मणः स्वांशजीवविषयोन्निनीषाऽधोनिनीषा च कथमुपपद्यत इत्याराद्धुय यथा पतुः स्वाज्ञामनुवतमाने तामहङध्य- वत्तमाने पचे पुचव्वे समाने सत्यपि तयोव्यंवहारतः प्रीतिर्रषश्च संमवति " तथाऽत्रापि परमेश्वरस्य स्वाज्ञाद्पश्रुतिस्परव्युक्तमाभे भद्धावति द्ूषवति च जीवे व्यावहारिकी प्रीति््षश्च संमवतिं। ततस्तसीतिद्रेषगूला जीव- विषयोन्निनीषाऽधघोनिनीषा च वह्मण्युपपद्यत इति वेदितव्यम्‌ । एवं मायोपाधिकबह्मणः सर्वज्ञत्व परमेश्वरत्वादृटक्षणकथनेन निर्विकल्प- बह्मणः परमेश्वरस्येवौपापिको भदो विद्यत इति गम्यते । किंचेतच्छर- वणटलक्षणबह्यतादात्म्यज्ञानाजीवस्यापि बह्यत्वे सवज्ञत्वादिलक्षणं स्यादति सूचितम्‌ ॥ ३६ ॥ | , इदानी ममयपदाथप्रतिपादकवाक्यवटात्त्व पदार्थो चिन्तापितवा तच सशयादिराहित्यमवाप्य ततो वाक्यार्थं वचिन्तयेदितीममथं ज्ञापय. न्राह- _ =, तच्चपदार्था निरण्णेतो वाक्याथभ्निन्त्यतेऽधना । तादास्म्यमन वाक्या्थ॑स्तयोरेव पदाथयोः ॥ ३७ ॥ तच्वाम्ते । ससशटवाशषशटतादासम्यवाक्याथषु मध्व नाश्चरतमथमाह- तादूालम्यमच्रात ॥ ३७ ॥ क भ कि क, (0५ अच वाक्ये तादास्म्यमेवेति निशितव्वं कुत इत्यत आह- ` रि ससगा वा विशिष्टो वा वाक्याथां नात्र संमतः।' ` ि न था - [0 च | अखण्डकरसत्वेन वाक्याथां विदुषां मतः ॥ ३८ ॥ संसर्भं इति ॥ अघा स्मिन्वाक्यवत्तियन्थे तरवमसिवाक्ये च नीटोय- ख मेति वाक्ष्य इव सुख्याथस्वीकारेण विरोषणविशेष्यरूपससर्मवाक्या- -यऽन्यतररूपविदिष्टवाक्याथां वा न समत इषो मवति.तच तु नीः गुणस्यारपलपदार्थोसलद्रन्यस्य शुक्टपटादिव्यावर्तकतयाऽन्योन्यविरे- २० विन्वेश्वरविरवितरटीकासमेता- षणविशेष्यमावसंसगा्थस्य वाऽन्यतरस्वरूपवि शिषशटशर्थंस्य वाक्या्थतवा- ङ्ीकारे प्रमाणान्तराविरोधान्मुख्याथयोरेव -वाक्याथतं सगच्छत एक वस्तुनिष्ठत्वादुमयोर्न तु तद्र्थपरोक्षत्वादिविशिष्टवेतन्यस्य व्वमर्था- परोक्षत्वादिविशिष्टवेतन्यस्य वाऽन्योन्यमेदव्यावर्तकतया विरोषणवे- शेष्यमावक्तसर्गस्य वा विरिष्टेक्यस्य वाक्पाथत्वाङ्खीकारे प्रत्य . क्षादिप्रमाणपिरोषाद्वाच्याथयोरेद्यं न सगच्छत इति तहुमय न संमतमित्यर्थः । एतेनैव हेतनाऽ्हं ब्रह्मास्मीति प्रतिपत्ति वाक्येऽपि वाच्ययोरहं बह्यास्मीत्यथयोरन्योन्यभेदव्यावतकतया विशे- पण विशेध्य मावस्तंसगवाक्याथों न समतो विरुद्धलात्‌ ॥ किच बरह्मणः सर्वगतत्वात्त्दशस्य जवस्य तद्न्तभूंतत्वाद्परोक्षत्वकिंचिञ्ज्ञ- त्वादियुक्तोऽहं परोक्षलवसवज्ञत्वादियुक्तं बह्यास्मीति वह्यान्तःपातिव्वन भावनायां बह्यविरिष्टो जीव इति विशिषटकयव्रह्मस्वरूपत्व मिंद्मपि ८५ त्वं सर्व॑न्न स्थितो यस्मादहं पर्णं त्वि स्थितः" इतिवदहौपचारिकमेव स्यात्‌ । अतो विश्िषटलक्षणवाकयाध। ्घीकरेऽपि तच्वपदाथयोर्भेद्‌ एव प्रतोयते नेकरत्वं कथं यथा तदाकस्थमहाजटपातितषटस्थाल्पजटस्य तटाकजलान्तभूतसवेन तद्विक्गिषटव्वेऽपि तटाकस्थल्वाद्याकारेण मेद्‌ एव प्रतायते नैकत्वं तद्दित्यथः । संसगंविशिष्टयोः को मेद इति चेद्यद्‌ा नीलमुत्पलमिच्युक्त उत्पल दभ्यं श्वेतपाताभ्यो व्यावर्तयन्नीटपदव्या- वतेकतवाद्धिशेषणव्वेन संख्ज्यते विकेष्येणोत्पठेन सह तद्रन्नी गुणमपि वखादिभ्यो त्यावतयदुत्पलपदं विशेष्यं नलपदेन विशेषणेन सह संम ज्यते तदा वषिरोषणविज्ञेष्य मावः संसगः । यदाऽन्योन्यन्यावत्तिमनपेक्ष्पेव संसष्टपदा्थ॑ः पाधान्धन नी विशिष्टम्नत्पलं दण्डविशिष्टो देवदत्त इत्यन्य. तरविशिषोऽन्यतराथस्वीकारस्तद्‌ा विशिष्ट इति विष्िटनुगण्येन संसष्टविशिष्टवाक्याथयोर्भदः । तदुमयमच्र विरुद्धत्वान्न संमतमिच्य- तम्‌ । किंच तदथस्वाकार-- ^“ भिद्यते हृदयग्रान्थाग्छयन्ते सर्वसंकश्याः 1 ्ीयन्ते चास्य कर्माणि तस्मिन्दुे परावरे " [मुण्ड० २।.२१।८] इति। ८ स वा अयमात्ना बह्म" [ व्हु० ४।४।५ ] ¢ बह्म घेद्‌ बह्मैव मवति ` [ मुण्ड०२।२।९] “तरति शोकमात्मवित्‌"! छा०७। भमश्छकराचायकरूता वाक्यवात्तः। ॑ ३१. ३ | त्यादिश्ुतयो नोपपयेरन्‌ ।` तस्माद्र विदुषां न संमतो कित विरुद्धांशच्यागपुरःसरमविरुद्रवस्तुताद्ास्म्यरूपवाक्याथः संमत इत्याह ~ अखण्डेकरसत्वेनेति । अखण्डेकरसत्वं नमाह बह्यास्मि बह्येवाहमस्मीति च्यतिहरेण!खण्डेकरसवस्तुतप्रतिपत्तिः । अच श्रुतिः ““ तं वाऽहमस्मि मगवो देवते, अहं वा त्वमसि "` इति वाश्ब्दह्रयमेवकारार्थं ॥. केवठ्योपनिषदि “सक्ष्मास्ृष्ष्मतरं निर्यं तच्वमेव त्वमेव तत्‌" [के° १६] इति श्रतिः अहं त्वं त्वमहं देव दिष्या भदोऽस्ति नाऽऽवयोः । दिष्या मत्तामसि प्राप्त दिष्टया व्वत्तामहुं गतः ॥ तुभ्य मह्यमनन्ताय मद्यं तुभ्यं शिवात्मने । नमो दृवादिदिवाय पराय परमात्मने ॥ इति वारिष्े प्रह्वाद्वचनम्‌ । पयोः सामानाधिकरण्यं पदा्थयो- विशेषणविरेष्यमावः प्रत्यगासटक्षणयालकष्यलक्षणमाव इति सबन्ध~ चयेणाखण्डा्यं बोधनीये किमिति विशेषणदिशेष्यमावो निषिध्यत इति न शङ्कनीयम्‌ । परम्परयाऽखण्डा्थोपकारत्वेनाङ्खीकारात्‌ । कथं समाना पिकरण विरो षण विशेष्याम्यामेकच्वे प्रतिपादिते सति तस्मिन्नर्थेऽनपपत्तिं दष्ठा पश्वाद्धिरुद्धांशत्वागेनोमयातुगताविरुद्धचेतन्यमावांशस्वीकारे-. णाखण्डकरसवाक्याथस्वीकारात्संसर्मस्योपकारकतवेम्‌ । नच त्यहं बह्यमास्मि बह्येवाहम स्म त्यखण्डार्थेऽद्गीकरतेऽप्यर्हशब्वाथस्वेन च - युष्मत्प-; ध्षेऽपि मेदः प्रतीयत इति मन्तत्यम्‌ । शिरोव्यतिरेकण राहारभावेऽपिं राहोः शिर इत्यत्र षष्ठया स्वस्वामिमावपरतीतिद्वारा यथा मेदः प्रतीयते घटः कलशः कम्म इत्यतो भेदामावेऽपि शब्दमाञ्रेण मेद्भ्रम इति संतो्टव्यम्‌ । विद्र च्छब्देनो पक्रमोपद्हारादिभिः षड्विधतात्पयलिङ्ः ॥., «° उपक्रमोपसहारावभ्यासोऽपूवता फलम्‌ । अर्थवादोपपत्ती च लिङ्ग तात्पयनिणये ' ॥ - वेदान्तानां सजातीयविजातयस्वगतमेदरहितस्वमाज परत्वं ज्ञाते- हश्ावलोकमन्तरेण स्वानुमवमान्ननिष्ठा न ॒संमवत्यत एवोच्यते तेषाम- खण्डां एव संमतो नान्य इत्यर्थः । अथवा संसर्गो वेति श्छोकस्येवमर्थः- वर्णानां समूहः पदमिति हि पदृलक्षणमाकाङ्क्षासंनिधियोग्यतावतां ९२ विष्वेश्वरषिरचितर्दीकासमेता~. सपयरहो वा वाक्यमिति हि वाक्पटक्षणम्‌ । तथा च. सत्यामिहितान्वय- वादिनां वेदान्तिनां मते देवदत्त गामानय शुक्कुदण्डने पुचस्ते.जात इति वाक्यात्‌ " तत्वमसि" (छा० ६1 < । ७.)‹ अहं बह्मास्मि [ बु०१।- ४ । १० | ५ अयमालसा बह्म `` (व्ह ० २।.९१ १ ०.) इत्यादिमहावाक्ेष्वपि स्वस्ववाचकपरैरामिटहिता्थांनां पदार्थानामन्योन्याकाङ्क्चापरणयोगव्वेन सप्षगा वाक्याथा बणनायः । अतः कथ तादाद्म्यमच वाक्याथ इत्यक्तमि- त्याशङ्कच तच्वमस्पादिपदानामखण्डेकरसचेतन्पपयवस्ायितेन पदा्थ-~ मेदामावात्संसगां वाक्यार्था न संमवति । संसगंस्य पदाधद्वयनिढल्ात्‌ ॥ ` अतोऽन्यत्र वाक्यान्तरे पदाथवाहुल्यसं मवात्संसर्भः संमवति । अन्न ते- कायपयवसानात्तादास्म्यमेव वाक्यार्थः संमतो विदुषां नान्यद्तव्र्थाभि- प्रायेणोत्तरमाह-संसगो वेति श्टोकस्यावतारकाव्याजेन श्टका्थः स्पष्टीक्रुतः । नच पदाथानां संसर्गस्य वाक्याथ॑त्वात्पदाथंभेदामावे वाक्याथ न स्यादिति शङ्कनीयम्‌ । किचिज्ज्ञत्वसवंज्ञत्वादिलक्षणवा- क्याथापेक्षया कल्पितमेदोपपत्तेः । तस्मादद्भान्त्या ससग प्रतीयमनेऽपि विरुद्धांशपारेत्यागेनोभयानुगतवचेतन्यमाच पयंवसानाव्परमाथंतस्तादा- ` त्यमेव वाक्याथस्तथैव विशिष्टार्थोऽपि न संमवति पदाथमेदामावात्‌ । दण्ड देवदत्तः शङ्कुः पट इत्यादी दृण्डिदेवदत्तादिपदार्थमेदस्य ब्द- मानत्वाद्न्यतरविेशिष्टान्यतराथस्वरूपवि रि्टवाक्याथंः संभवति । अन्रतु न तथेत्पाह-विशिशो वेति । अतः संस्गविशिषटवाक्यार्थयोर- न्यतरन्न संमवति 1 कितु तादात्म्यमेव वाक्याथ इत्याभेपरायः। ^“ एकमेवाद्वितीयं बह्म "` [छा० ६ । २ १] ¢ मृत्योः स परत्युमाप्रोति इह नानेव परयति `' ( वृष्ट ४।४। १९) ““यद्‌ ह्येवैष एतस्िन्चद- रमन्तरं कुरुते अथ तस्य मयं मवति `. [तैत्ति २।४७।३ | “ रिवमद्ैतं चतुथं मन्यन्ते ”' [ माण्डू० १ । ७ ] ^^ द्वितीया मयं भवति `” | बु १।४।२] ८ तत्र को मोहः कः शोकः ' [ ईशा० ७ ] “ एक एव हि मूताला मते भूते व्यवस्थितः "' [ बह्मनिन्दू° १२ ]. ^“ एको देवः सवभूतेषु गृहः सवन्यापी सवभूतान्तरातमा । कमर्ध्यक्षः सर्वभूतापिवासः साक्षा चेता केवलो निुणश्च `` [ श्वेता० &। ११ ] इत्याद्यनन्तश्चतयः सत्याखण्डकरसवाक्याथं एवोपपद्ेरन्‌ । अत इदमेव विदुषां मतम्‌॥३८॥ इद्ाना ववैद्रत्संमतत्वेनोक्तमेव स्प्टी करोति- क, परीमच्छंकराचाय॑क्कता वाक्यवत्तिः। ३३. धत्यम्बोषो य आभाति सोऽदयानन्दलक्षणः । अद्रयानन्दरूपश्च प्रत्यग्बोधेकटक्षणः ॥ ३९ ॥ | प्रत्यगिति ) अन्तःकरणावच्छिन्नस्वेन प्रत्यकं प्राप्तो यो बोधस्त्वपदल- क््यत्वेनाऽऽमा ति स्वयं प्रकाशते सोऽ्रयानन्दलक्षणोऽद्रयानन्दखपस्तथाऽ. दरयानन्द्‌ रूपश्च तत्पदलक्ष्यत्वेन स्वंप्रकाशमानोऽद्रयानन्दरूपः परमात्मा च प्रत्यग्बोधेकलक्षणः । परत्यग्बोधेनेकमभिन्नं लक्षणं स्वख्पं स्य स तथोक्तः । नन्वानन्द्योधयोः कथं ताष्ा्यञुपपद्यत इति चेन्न विरोधः । अआत्नो घ घनन्दस्वरूपत्वात्‌ । अस्तु तद्यद्रयानन्द्बोधः प्रत्यगानन्दबध इति किमिति नोच्यत इति। तज्रायमभिप्रायः-बोधनरूप आत्माऽन्तःक - रणावच्छिन्न आलमाद्धितीयस्वेन दुःख मयाद्यमावाद्रुयन्तसामवेन बोध स्फुरणामावे सत्यानन्दखूपेणावतिष्टत इत्यत उभयोरेकरूपत्वादय- तेक्ये न कदा चिदनुपपत्तिः(?) । संसर्गविशिष्टपक्षे प्रव्यक्षबिरोधाद्राच्ययो. रेक्यमोपचारिकमेव स्यात्त श्रतिविरद्धाभस्युक्तम्‌ ॥ ३९ ॥ एवं लक्ष्ाथयरेरत्यन्तेक्यक्ञाने सति किं स्यादित्यत अशह- इत्थ मन्योन्यतादाप्म्यप्रतिपत्तियंदा भवेत्‌ । अवक्लवं त्वमर्थस्य व्यावर्तेत तदेव हि ॥ ४० ॥ इत्थमिति । अन्योन्यतादृास्स्यं परस्परताद्म्यं द्रयोरपि सर जसा तदात्मा तत्पदार्थस्य चाऽऽत्मा स्वरूपं स एव त्व पद्ाथंस्य । एवं त्वप- दास्य य आत्मा स्वरूपं स एव तत्पदाथस्य तस्य मावस्तादाल्य तस्य प्रतिपत्तिज्ञानं तद्यदा भवेत्तदैवाबह्यत्वमहं मनुष्य इति सद्धिती- यत्वेन कततंलमोक्तृत्वादिलक्षणं संसतारिलं तमध॑स्य प्रत्यगात्मनो ठयावतेत । दिशाब्डो हेत्वर्थ ॥ ४० ॥ | ध बह्म तु स्वस्य स्वयं परोक्षं न मवति किंत्वबह्मत्वविशिष्टप्रत्यगात्न एवेति यतोऽतस्तस्याबह्मवन्यावृत्त। बरह्म परोक्षमपि व्यावतेतेव्याह- तदथंस्य च पारोक्ष्यं मथेवं किं ततः शुणु । पूर्णाननदेकरूपेण प्रत्यग्बोधोऽवतिषठते ॥ ४१.॥ . .. ..- रु (नि 4; २३४ विन्वेश्वरविरवितटीकासमेता- तदर्थस्येति । तच्वमर्थयोरेकत्वज्ञानात्तदज्ञानसं मतणरोक्ष्याबह्यत्वयो- व्धांवृत्तिः स्यादित्यथ; । किं तत इति ।! तततः परं किंख्पेणावतिष्ठत इति शिष्यप्रश्चः । पारोक्ष्या्रह्यत्वव्याव॒स्यनन्तरं परणंत्वं त्यक्तं प्वोमयमपि व्यावततवानो वेति प्रश्चाभिप्रायः। आचार्यस्तु शिष्या- भिप्रायं ज्ञाल्वोत्तरं व्कमाह-जण्विति । स्वभावत एव पण स्याऽऽत्मनः स्वाविद्ययेव प्रव्यक्तमतः स्वाविद्यया प्रत्यरक्‌त्वस्यैव व्यावृत्तिर्न पण॑त्व- स्येव्याह--एणानन्देकखूपेणेति । पृणानन्देनेकमाभिन्नं रूपं यस्य स॒ तथोक्तः प्रत्यग्बाघध एव प्रत्यग्ब्यावृत्तां पुणनन्दनावाते्ठत इत्यथः ॥ ४१ ॥ एवं स्वकीयगन्थस्य तरवमथ्योरेकत्वलक्षणो वाक्यार्थो निर्णीतः! इदानीं तच्वमस्यादिवाक्यं कथं प्रवतत हत्यारङक्येवमस्मदुक्तप्रका- रेण वतत इत्याहु- तत्वमस्याकवाक्यं च तादातम्यप्रतिपादने । मो * न ९ लक्ष्यो तखंपदार्थो दवावुपादाय प्रवतेते ॥ ४२॥ तस्वमस्येति । तस्वमस्याद्वाक्यमफि तदर्थप्रतिपादने तादास्यप्र- तिपावृनार्थं लक्ष्यौ लक्षणविषयौ द्रौ तच्वेपदार्थावद्रुयानन्दपरत्यग्बो- धावपादायकपयोगस्वेन स्वीक्रुत्य प्रवर्तते । उमयोरेकत्वलक्षणवाक्यार्थ प्रतिपादयति टक्ष्याबुपादायेति । अनेन परोक्षच्वप्रस्यक्त्वविशिष्टवाक्या- थानर्हौ वाच्यार्थो स्यक्षत्वेत्य्धाहम्यते ॥ ४२॥ कि तत्वमस्यादिवाक्यं वाच्यार्थपरित्यागेन प्रवर्तमानं प्रत्यग्बाधाो प अ{भातीत्याद्श्टोकन स्फुटीकरतमित्याह- हिचा द शबरी वाच्यौ वाक्यं वाक्यार्थवोधने । यथा प्रवततेऽस्माभ्भिस्तथा व्यास्यातमादरात्‌ ॥ ४३॥ की क स्वेति 1 वाकथं तच्वमस्यादिवाक्यं कादं विशिष्टावत एव वाच्य वाग्विपधां हित्वा परिव्यस्य वाक्याथवोधने यथा प्रवर्तते तथाऽस्माभिः प्रत्यमबोघ इत्यनेन व्यार गतमित्यर्थः । शबलौ हित्वेत्यनेन लक्ष्याबप'. दायेत्यथाष्भ्यते ! वाक्यं यथा प्रव॑ते तथाऽस्माभिर्व्याख्यातमिस्यनेन व्यास्यानन्याख्यययोरकस्वरूपत्वेनान्पोन्यावरो धामाव द्स्मलणातो अय- मच्छंकराचार्यक्रुता बास्यवृत्तिः । ३५ क्ष, =, ५ [#) ¢. ० क वेद्रान्दनापक्षणोय इत्यथादुक्तं मवति । आद्रादेव व्याक्रत एतच्छरात्णा मुमृक्षणां निःसंश्ञयस्वरूपसाक्षात्कारो मविष्यततीति तात्प ~ ५ नतु विजिगीघत्वेन ॥ ४३२ ॥ एवं वाच्याथ पारत्यस्य लक्ष्यापादानेन वाक्यं प्रवर्तत इसव्युक्तमि- दृमनुपपन्न शब्दस्य बाच्याथ एव सुख्याथः । वाक्यस्य पदयो ख्याथेपरिः ग्रहे दिराधे सति लक्ष्याथापादानं युक्त तच कां विसोघ इत्याकाङ्क्षायां विराध दश्चायतवा लक्षणवति वक्तु तच्वपद्योमुख्याथं सक्षेपतो दरायति- भारम्बनतया भाति योऽस्मस्त्ययशब्ययोः । अन्तःकरणमसंभिन्नवोधः स व्वपदाभिधः ॥ ४४ ॥ आलम्बनतयेति । योऽन्तःकरणस॑भिन्नो बोधोऽस्मसत्ययङाब्दयो राल- म्बनतया माति स त्वपदामिध इत्यन्वयः अलटश्घनतया विषयतयाऽ- न्तःकरणसभिन्लबोधोऽन्तःकरणेनावच्छिन्नबोधस्त्वं पदेनाभिधीयते केप. दाभिधः । त्वेपद्बाच्यो जीव इत्यथः ॥४४॥ ` ` एतेनान्तःकरणाव च्छिन्नत्वेन व्व पक्वाच्यष्वेन च प्रयुक्तं सदि्त।यत्वं क्तं परोक्षखपूणंत्वपदक्शना्थं तत्पद्वाच्याथमाह-- | मायोपायिजंगयोनिः सर्बज्ञतारिलिक्षणः । पारोक्ष्यशवलः सत्यावालकस्तत्पदाभिधः ॥ ४५॥ ` मायोपाधिरिषति । माधोपायि्यलनाश्याहुर्पणवस्समषटचत्ञानाश्रयत्वन ' मायोपटिताकिदिकल्वितजीवागोचरस्नाऽऽवताह्त्यानन्व्‌ इति या वत्‌! अतो जगदयोनिजगद्विक्षेपायिष्ठान विशेषाशाकातयुक्तस्य रज्ज्वादः सपादिभभायिष्टानत्वदशनात्‌ । सब्ञत्वादि्टक्षण इति । अत एव निमित्तकारणं स पएवेतीत्युक्तं यः सर्वज्ञः सव॑वित्‌ ` (सुण्ड० १॥ ॥ ९) इति श्तेः पाराक्ष्यशष्षल अवृतत्वाजावापक्षया पराक्षाक- रोष्टः सत्यायात्मकोऽपरिच्छिन्नज्ञानानन्डस्वखूप एवमुक्तटक्षणा यःस' तत्पदाभिपस्तव्पदवाच्य दंश्वर इत्यथः ।॥ मायोपाहेतत्वादस्य पराक्ष्ताः स्वजगदधिष्ठानत्वेन पृणता ॥ ४५ ॥ 3 एवं वाच्यार्थावमिधाय तयोरमेद्प्रतिपाद्ने विरोधं दश्यन्टक्षणा-: वात्तमाह- = ९ ३६ विन्वेश्वरविरचितदीकास्मेता- ` प्रत 4 (^+ , १ । त्यक्परोक्षेतेकस्य सद्वितीयत्वपूरणता । [र ट = | „+ ८ विरुध्यते यतस्तस्माह्क्षणा संभ्रवतते ॥ ४६ ॥ ` भरत्यगिति । बाच्ययोरेवाभेदे प्रतिपाद्यमान एकस्येव प्रव्यक्त परो- क्षत्वं द्ितीयतवं पूर्णत्वं -च विरुध्यत इति यतेऽतो लक्षणा प्रवतत इत्यन्वयः । विरुध्यत इत्यत्र मायोपाधिकतकायोपाधेकतकिचि- उज्ञत्वसवंज्ञतवा दिविरोधो द््टभ्यः ॥ ४६ ॥ अस्मिन्वाक्य इयं लक्षणा संभवतीति वक्तं लक्षणास्रामान्यट- क्षणमाह- मानान्तरविरोषे तु मुख्याथ॑स्यापारधहे । मुख्या्थेनाषिनापूते परतीतिरंक्षणोच्यते ॥ ४७ ॥ मानान्तरेति । मुख्यार्थस्य वाच्या्थस्यापरियहे प्र्यक्षादिप्रमाणि- रोधे सति मरूपार्थनाविना मूते ऽर्थान्तरे प्रती तिर्टक्षणोच्यते । अत्र प्रती तिहंतु मूतशख्द पवृत्तिर्था्टम्यते । सा च चिविंधा । जहहक्षणाऽज- क्षणा जहवजहटक्षणा चेति । तासु गङ्कायां घोषः प्रतिवस्ततीत्यस्मि- न्वाक्ये ‹ गङ्ायां घोषवासानुपपत्तर्मङ्धाश्ञब्द्स्य मुख्यार्थं प्रवाहं परे- त्यज्य तद्विनाभूतेऽ्थान्तरे तीरे वतमानता जहह्वक्षणा ।॥ एवं मनो बह्यत्यस्मिन्बाक्ये हर्यत्वे नाचेतनस्य मनसश्वेतन्येकरसव्रह्मत्वानुपपत्ते- मनःशब्दृस्य मूरुयार्थं धीवृत्तिमाघरं परित्यज्य तत्सा क्षिचेतन्येऽर्थान्तरे वतमानता जदहृहक्षणा । श्वेतो घावतीस्यच श्वेतगुणमाचस्य धावनानुः पपत्तेः श्वेतशज्दमुख्यार्थं श्वतगुणमपरित्यज्य तदाभ्रयमूतेऽथान्तर श्वेतोऽण्वो धाचतीति श्वेतशव्डस्य वर्तमानताऽजहहक्चषणा । एवं ^“ सत्यं ज्ञानमनन्तं बह्म "` [ तैत्ति० २।१।१ ] इति। ^“ आनन्दो बह्म" [ ते० ३।६। १ | इस्युक्ते लोके ज्ञानानन्दादीनां धर्मत्वेन प्रसिद्धस्वा- त्तेषां बह्मत्वानुपपत्तो सविषयज्ञानादीनां गुणत्वेन ब्ह्मत्वानुपपत्ता- वापि निर्विषयज्ञानानन्द्‌द्रात्मरूपत्वेन गुणत्वामावात्सत्यज्ञानानन्दा दि ङाब्द्स्य सुख्याथम परित्यज्य तत्स्वखूपत्वेऽपि तदाश्रयवत्पतीयमाने बह्यव- स्तुनि सत्यक्ञानानन्दस्वरूपं वस्तु ब्रह्मेति। तच्च सत्यज्ञानानन्दु दिशशब्दस्य वत्तमानताऽजहष्टक्षणा । सोऽयं देवदत्त इत्युक्ते तत्काल तदेशषि शिष्टस्य भीमच्छकराचा्य॑क्ता वाक्यवृत्तिः । ३७ देवदुत्तस्येतत्काटे तदेशविशिषटस्य द्‌वदत्तस्य चांमयारेकवावपपत्ता तदेक्ञतव्कालेतर्देशतकालावारष्टमकममशं त्यक्त्वोमयच्ानुगतदेवदत्तमा- तांश शब्दस्य वतमानता भागलक्षणा सेव जहद्जहृहक्षणो चयते ॥४५॥ एवं सति तच्वमस्यादिवाक्यषु का लक्षणेत्यत आह- तस्वमस्यादिवाक्येषु लक्षणा भागलक्षणा । ` सोऽयमित्यादिवाक्यस्थपदयोखि नापरा ॥ ४८ ॥ तत्वमस्पेति । सोऽयं देवदत्त इत्यस्मिन्वाद्ये सोऽयंश्चब्दयोभ्ख्यार्थ- परिग्रहे तदेक्षतत्कालविशिष्टस्थेतटेरोतत्काठलपिशिषटत्वामावा्ख्याथ- योरेकत्वासं मेऽपि सोऽयपवे उमयच् वैशिषटवांशं स्यक्त्वा यथा देवदत्त- माचरे प्रवर्तेते । तथा तस्वमस्यादिवाक्येऽपि तच्वंपदुयोमुंल्याथपरिगरहे परोक्षस्य प्रष्क्त्वामावाद्परिच्छिन्नसवेन पूर्णस्य द्वितीयत्वामावाच्च वाक्या्थयोरेकत्वासं मवे सति तच्वपवे उमयनच्र परोक्षखादिस द्वितीयतवा- दिवोशिषयांशं त्यक्त्वा कमारपूणानन्दे पत्यक्योपे च प्रवर्तेते ननु तथाऽपि पूर्णानन्दुप्रत्यग्नोधयोः कथं तादृात्म्यमितिचेदसीं तिषदेन प्रत्यग्बोधस्येव बह्मखपत्वेन पूणांनन्देकस्वे कथिते सति वक्ष्यमाणोपायेन पूर्णानिन्द्से प्राप्ते प्रत्यर््यावत्तिः स्यात्‌ । बोधस्येवाऽऽनन्दरूपत्वे पूवमेवोक्त प्रत्य ग्बोधो य आमातीत्यस्य ष्यास्यानावसरे । एवं तच्छं पदयोमांगलक्षणयेव तादास्म्यं स्बीकतव्यं न लक्षणान्तरेण तयोरचासंभवात्‌ । केचिन्पाया- माहितथियः प्रकारान्तरेण वाक्यार्थ कल्पयन्ति । कथमितिचेत्ं तदसि तदंशोऽसि तद्धिकारोऽसीति बा तत्स्महुंमपि न योग्यम्‌ । कथमितिचत्त- च्वमसिबाङ्ये परस्यांशो जीक इति विकार इति वा नोच्यते ५ तत्मष्ा तेदेवान॒प्राविकशत्‌ः ` [ तैत्ति २। ६।१ | इत्यादि ५ अनेन जीवेन 2 [ छा०६।३1२] इत्यादिशुत्या स्वमायासृष्ट- जगति परमात्मन एव जीदद्पेणावस्थितत्वात्‌ । यथा घटाकारा महा- कारस्यांशो वा विकारो वान मवत्येवमात्मनो निरवयवत्वेन निरशतवा- न्नोमयप्‌ ^“ आदित्यो यपो यजमानः प्रस्तर "` इतिवस्पशसरापरं न मवति य॒पादेरादिव्यस्वषूपासंभवावकश्ंसापरत्वमन तु लक्ष्याथयारत्य- न्तेक्य विरोधामावान्नाथंवाद्‌ता । अथिमाणवक्र इत्याद्वन्न गाणा. प्रातपादकमालसमनो निगुणत्वात्र । नापि तस्व॑ताऽस्य परमात्मनः कासत- ६८ विश्वेश्वरविरवितदीकासपत- प्रतिपादकं वाक्ष्प मुद्‌ घटः, बीजं वृक्ष इतिवदात्मनोऽनादित्वेन जन्मा. यभावात्तत्कायत्वानुपपत्तेः । नापि वाक्यं जा तिव्यक्तिप्रतिपादृकं दीघ।ऽ- भ्वो ह्स्वोऽरवः स्थूलो मटुष्यः कृशो मनुष्य इतिषदात्मन एकत्वेन व्यक्तिभेदा मावात्‌ । नच नीलोत्पलं शुकः पठ इस्यादिवाक्यवद्धुणगुण्या- त्मकत्व प्रतिपादकं मिगंणत्वादात्मनः । नापि वे्िष्यप्रतिपाद्‌कमात्मस्व- रूपर्निविकत्पकञ्ञ नेकरसव्व द्रैलिष्यावुपपत्तेः । मःप्युपासनापरं वाक्यं «° वाचं धेनुमुपासीत [ ब्रह० ५।८। १ | ' ५ आदित्यो बह्यव्युप- स्त "` [ भेच्यु° ६। १५] इत्यादिवाकयवदत्यन्तेक्यन्नानाथमेव तत्व- मसीति नवङकव्व उपदिष्टत्वात। एतज्ज्ञानशेषत्व स्स्वापास्षनाया एतत्सर्वं वेशिश्यनिराकरणेनेव निराङ्कतभायं तथाऽपि स्पटार्थमनूदयय निरस्तम्‌ । एवमातमेदामावात्तदेक्यमेव वाक्यार्थं इति सिद्धम्‌ । अतः सर्वषां वेदान्तानां चथाकमर्ब लक्षणावृच्येव बह्मस्वरूपप्रतिपावृकव्वम्‌ । केषां. चिद्यावृच्या स्वदूपपयवस्रानम्‌। न गुणवृत्त्याऽऽत्मनो निगुणत्वात्‌ । नापि मुख्यवृत्या स्वरूपपरति पा्दकत्वम्‌ ^“ यतो वाचो निचतेन्ते ” [ ते० २। ४।१ ] इति बाच्यत्वनिपेधात्‌ । ननु तर्हि ““ बह्येकयविषयां वाचं वदेत्सततमास्तिकः ` ^“ अन्या वाचो विमुश्चथ '' [ मुण्ड० २।२। ५५ | इत्यत्र बह्मणो बाग्बिषयत्यं कथं श्रूयत इति चेन्न । सुख्यवुत्तिगुण- वु ्तिविषयत्वामाबेऽपिं लक्षणाश्त्तिविषयत्वमान्नपरत्वात्‌ । अतो ^ मनो बह्य `` [ छा० २। १८ ।१ | इत्यादि सदशानां वाक्यानां जहक्षः णया वृत्तिः । सत्षं ज्लानमनन्तं बह्म [ ते०२।१।१ इत्यादि सह- शानां वाक्यानामजहलक्षणया ब्॒ततिः । ^ तत्वमसि "' [ छ1०६।८।७| इत्यादिवाक्यानां जहदजनहह्क्षणा वृत्तिः । ^“ अस्थूटमनण्वह्स्वम्‌ ` [बह ०३।८।८ ]इत्यादिसहशानामतन्निरसनद्रारा प्रवृत्तिः । कर्मकाण्डोपा- सनाकाण्डयोबंह्यज्ञानाथमन्तःकरणद्यु द्धिर्हेतुभ्रतञ्च द्वच ऽनुष्ठानप्रतिपा- द्कव्वेन बह्मपरत्वं “ सर्व कमांखलं पाथं ज्ञाने परिखमाप्यते | म: गी ०४।२३] इतिं स्मृतेः । एवं यथासंमवं योजनीयम्‌ । न यत्र कुचापि मुख्यतो गुणतो वा वृत्तिवह्मणः स्व॑विषयत्वादिंति सवमवदातं शोधिः तमित्पथः ॥ ४८ ॥ पर्वं पण {नन्देकरूपेणेत्यनेन जीवस्थ्व बह्मरूपत्वं वाक्पा भराप्पाद्य ते प्रतिपादितमर्थं ५ तत्वमस्यादिवाक्यं च तादास्म्यप्रतिपाद्ने ` इत्या भामच्छंकराचायंद्रता वाक्षयवुत्तिः । २९ भिखिभिगन्थेस्तच्वमस्यादिवाक्यस्याप्ययमेषार्थं इति स्पष्टीकरत्य तद्‌- 4 परोश्चदाद्याय चोपायमाह- अहं क्षेति षाक्याथवोधो यावदषदी पेत्‌ । शमादिसहितस्तावद्थसेच्छवणादिकम्‌ ॥ ४९ ॥ अहमिति । अं बर्ठेति स्वस्य बह्यापरोक्चन्नानं यावद्यास्मन्काले- निःरेषासंभावनाकिपरीतमावनाराहित्यं यथा मवति तथा दु मवेत्त- हा्द्वस्य दुर्ट मत्वसूचनार्थं प्रयोगः । तावत्काल पन्तं शमादिसाधनयुक्तः सन्‌ु “ आगवत्तिरसक्रहुपदेशात्‌ '' [ब०सु०४।१।१ | इत्यधिकरणन्यायेन एनःपुनमनननिदिध्यास्षनाभ्यासं कुया वित्यथः । बह्मापरोक्षन्ञानदाल्य।य शमादिक्ाधनानुष्टानेन पहासकृच्छवणाम्यासस्य विधानादुक्तसाधना- जुष्ठानपुरःसरं द्विचिबारं भषणादिकरणस्य बह्यावरोक्ल्ञानहेतुतवमथा- दुक्तं मवति) एवं दञ्चिषारं भ्रषणादिनाऽपरेक्षज्ञाने सम॒त्पन्नेऽप्यति- द्‌ाठ्यामावाद्रहुकाटकूपितक्षष्ाशषासमनषटेशेन पुनःपुन ाश्चित्तावेक्षेपसम- चादंषटाङ्गुःय) गसद्वासनाम्याह्ाभाषाद्धषोमनोवासनाया निःरेषनाशशा- भावाच्च ज्ञानद्ालठ्य।य भनोषासनाया निःरोषनाङ्राप च बहुक्रत्वः घरवणायभ्यास्मष्टाङ््योगसद्ासनाम्यासं च कुयादित्युक्त मवति । एवं क्रत विदेहुश्ुक्तता स्यात्‌ । अन्यथा ज्ञमा द्युक्तस्य ददरेत्रिवारे भवणा- दृ जानितापराक्षज्ञानमाेण जीवन्मुक्तता न स्यात्‌ । ““ इत्थमन्योत्यताद्‌स्म्यप्रतेपत्तियदा मवेत्‌ । अवह्यत्वं तमथस्य व्यावतत तदव दि >) तद्धस्य च पारोक्ष्यं यद्येषमिव्यन्नापरोक्षन्ञानेनाबह्यत्वनिक्त्तेः प्रति- पादितलवात्‌ । इद्भव शङ्कोत्तरत्वेन समथ्यते । ननु बह्यापराक्ष्ञा- नार्थं शमादिसाघनयुक्तस्य ्रवणाद्किरणं युक्तं ततः परं पवि प्रपजन- मितिचेन्न ““ अहं अह्य ` इत्यपराष्वज्ञाने सषप्पन्नेऽपि संसारवास्नाया निःरोषं नाशो न स्याद्पशेक्षज्ञानिनोऽपि संप्रारवासनानिवुत्तेः काचे- दुहष्टत्वात्‌ । ˆ संसारवासनादाय बन्ध इत्यामि धीयते । . वासनातानवं राम मोक्ष इत्यभिधीयते ' . इति वाशिष्ठे निर्बासनस्थेव विदेहमुकत्यभिघानात्‌ 1 तस्माज्ज्ञनदा ४० रिश्वेश्वरकविरवितटीकासमेता-.: दर्याय निवसखिनत्व सिद्धये चास्क्रच्छरबणाभ्यासः कतेव्यः । ननु एतावता वासनालेकोन बह्यापरोक्चन्ञा निनो जं। बन्मुक्तस्य रागद्रेषास्मकः संसारश्ा+ सनासद्धावो नोपपद्यत इतिचेन्न । अतिदाहयेहीनस्य कोमलकण्ट- कस्य द्ट्यादपर्वं यथा सम्यक्चोदनका्यक्षमता नास्ति बह्यापरो- क्षज्ञानद्ाट्बाहरवाचीनकाठे निरस्तारेषससारनिदानत्ासं मवाजीव- न्युक्तस्यापि दकशषामेदैन संघारवासनासंमवोपपत्तेः । ५ रागद्रेषमयादीनामनुरूपं चरन्नपि । योऽन्तर््योमवद्च्छः स्थाप जीवन्मुक्त उच्यते । वाशिष्ठे जीवन्परु- क्तस्य संसारवासनासद्धादषशनाञ्च । किच विदेहमुक्तिसमये जीवन्ु- क्तस्य वी विहव्यस्य वचनम्‌- ५ राग नीरागतां गच्छ द्रष नेःरोषतां चज । मव द्धचां चिरं काटामह प्रकर डत मया इत्यतो ज्ञानदाट्याय निःशोषसंसारवासनानिवृत्य्थं च वेदान्तमहा- वाक्षय्रवणमनननिदिध्यासनाभ्यास्तमष्टाज्गयोगसद्वासनाभ्यासं च बोध- दाढर्थृपयन्तं पुनः पुनः कुयाहित्यधः ॥ ४९ ॥ इदानी बह्यापरोक्षज्ञानदादस्यायोपायान्तरमाह-- रुत्याऽऽचार्यमरादेन ददो बोधा यदा भवेत्‌ । निरस्ताशेषरपसारनिदानः पुरुषस्तदा ॥ ५० ॥ श्रुत्येति । श्त्या गुरूपदिष्टवाक्यश्रवणापदेनाऽऽचायंप्रसादेन भ्रणि- पातादिसंपादिताचार्यप्रसादेन खया बोधो हटो मवेत्तत्का्टपर्यन्त गुरूक्तमहावाक्यश्रवणादिकं गुरुप्रसाद च संपादयोहित्यथः । तेऽपि चातितरन्त्येव पत्यु श्रतिपयायणाः। [मण गी० १३। रु | इति स्मरतेर्वदान्तमहावाक्यश्रवणादिनैव मूत्योरतिक्रमणश्रवणाद्‌यमर्थोऽवग- म्यते । ताह वेदान्तवाक्यश्रवणाद्यमभ्यासाद्रा गुख्पदिषटमहावाक्यभ्रवणा- भ्यासाद्राऽपरोक्षज्ञानदाठ्ये सति तदा पुरुषः कथंभूतः स्यादित्या काङ्क्षायामतिहटकण्टकन्यायन हहा परोश्चन्ञानस्य संसारवासना सह निःशोषमज्ञानतल्ायनिवतंकसामर्थ्ये सति तदा पुरुषां निरस्ताखिलो- पाधिमवतीत्याह-निरस्तारोषेति । कमणोऽपि संसारकारणत्वात्‌ । तक्ति निदानक्शब्देनोच्यते तथाऽप्ति अक्ञाननिरास्तमन्तरेण कथं तच्कार्यस्य कमणो निरासः स्यादिति निदानङब्देनानादिकारणमषि- भामच्छंकराचायंक्रता वाक्यवरा्तिः। ४१ ध्रोख्यते । तस्याः ससारानदानत्व सप्तारादकारणत्व ससारकारणक- भणः कारणत्वमाच्रामाते वाच्यम्‌ । ससारस्य नदन सस्ारनदनमकशेष च तत्ससारनदनि चाशंषससारानदान नरस्तमशषस्षसारनंदान सपार करमन्ञान यन स तथोक्तः ॥ 4५० ॥ ददाना नरस्तारेषसंसारनिदृनस्वे सति किं स्यादित्याकाङ्क्षाां तस्य विदेहमुक्तिरिव्य॒च्यते- विशीणकायकरणो भतसुश्मिरनावतः । विमुक्तकमानगडः सय एव विमुच्यते ॥ ५१ ॥ विशी्णेति । विशीर्णकार्येकरणः कार्य शरीरं करणानीद्धियाणि विक्ञीणोनि शिथिलीमूतानि कार्यकरणानि यस्य स तथोक्तः । ननु देहे च्धियादो विद्यमाने तस्य विशीर्णत्वं कथमितिचेत्तस्यापरिच्छिन्नब-, ह्याकारमावनया देहेन्दियादिपराच्छन्नतामावान्भक्तहष््या विशी- णंत्वमत एव मूतसूक्ष्मेरनावतः शब्दादिभिरनावत इन्ियाविज्ञीर्णलवा- द्विषयसंनिधावप्यविङ्कताचित्त इत्यथः । अत एव विमुक्तकमनिगड इति विशेषणम्‌ । सवचितप्रारन्धागामेरूपं निगड यस्य स तथोक्तः । अतः सदय एव विभच्यते तदेव निरस्ताशेर्तसंसारनिदानत्वसमय एव विदेहमुक्तो मवतीत्यथ॑ः । कथं देहे स्थिते विदृहमक्तिः स्यादिति न शङ्कनीयं लोकहष्टवा देह सत्यपि निरस्ताज्ञेषाज्ञानस्यान्तानपरिकल्पि- तदेहा मावाद्विमुकक्तिरेव मवति । अच श्रतिः“ अराररर्‌ वाव सन्तन पियािये स्पृशतः ` [छा०८ । १२। १ ]इति\ नन्वेव सति प्रवत॑कामावाच्छरीर कथं प्रवतत इति चेयत्न क्रापि चिन्तायुक्तस्य हस्तादिकं स्वतो यथा स्वकायं प्रतते तथा वासनाधनं चशक्चरादे।न्दियं स्वतः प्रवर्तत एवं पथिगततुणाद चक्ष॒रादेन॑ रागतः पत ति । गुक्तदेह- श्चापि पर्ववद्धोजनादो प्रवर्तेते । यथाऽध्वगन पथा प्रा्तागिरनदीवेपि- नादिकं विलोक्यते तद्रन्मुक्तदेहनापि भोजना दिकमनुम्रुयतेऽतः परव- संस्कारवशाव्कटालचक्रन्यायेन कषमजडमरताईिदृहवत्पुरावत्मवतत एवेति देदितव्यम्‌ । तस्य लोकदुष्टयेव रारीरपतनं तत्समयं । श्रुतिः-- ५‹ तद्यथाऽहिनिल्वयनी बल्मःके मता प्रत्यस्ता दायतवमवद्‌ ररा शेतेऽथायमक्शरीरोऽगरतः प्राणो बरह्चिव तेन एष !' [ बरृ° ४।४।५७.। ६ २ विन्वेश्वरविरवितरीकासमेता~- इति 1 एवं बह्मापरोक्चक्ञानदाद्य न्िरस्ताशेषान्तानस्य पुरुषस्य वासना- ठेशेन सहाज्ञानतत्कायंसवंकरमक्षये विदेदशुक्तिरुक्ता । ` एर्वमूतस्यवाश लोकद देहावस्थानमा्रेण जीवन्मुक्तखाङ्गोकारे बह्मादीनामण्यन्य- दृष्टया देसे मवाज्नीवन्मुक्त्वमेव स्यात्‌ । तचानिष्टं तेषमप्यपरिच्छिन्न- बह्यस्वरूपववेन प्रासेद्धत्वात्‌ ॥ ५१ ॥ एवं विषेहसुक्तिनिषठामुक्ववेदानीं बह्यापरोक्षज्ञानमाचस्पुरुषस्य निर- स्तारोषाक्ञानत्वासंभवात्सचितकर्थण एव क्षये जीवन्ुक्तेमाह- प्रारब्यकर्मवेगेण जीवन्मुक्तो यदा भवेत्‌। कंचित्कारमनारब्पकर्मवन्पस्य संक्षये ॥ ५२ ॥ प्रारम्धेति । पुरुषो यदाऽनारन्धकर्मबन्धस्य संक्षये जीवन्मुक्तो भवे- तदाप्रभृति प्रारन्धकम्वेगेण सह पारभ्धकमफलहेतुमोगहेतुम्रतरगादि- संसारवाखनाटेरेन सह कंषित्कालटमवति€त इत्यन्वयः । एतदुक्तं मवति बह्मापरोक्षन्ञानादनारन्धकमवन्धस्य संविततकर्मणः क्षये सति -जीवन्शुक्तस्य पुनः शमादेसाधनानुष्टानेन सह वेदान्तश्रवणमनननिदि- ध्यासनाभ्यासस्य पौनःपुन्येन कृतताद्रो धद्य सति निरस्ताशेषाज्ञान- त्वात्मारज्यकमव्रासनलेश्ासुवृत्तेरपिं क्षये देहाद्यभिमानामावात्स तु विदेहमुक्तो भवतिं । यस्य व्वज्ञानमाचभेव स्यात्तस्यापरोश्चज्ञानमानच्नाद्‌- नारण्धस्य संक्षये सति बोधदृद्वंहेतुम्‌तश्रवणाद्यभ्यासाकरणाद्रे(धदा- ट्ये। मावे प्रारन्धकमवासनालेशासुवच्या सह कचिःतकालं सतु जीवन्म- क्तरूपणावतिष्ठते । तस्यापि कालान्तरे शमायनुष्ठानेन सह अ्वणाद्य- भ्यासकारणज्ञानदार्ठ्वं समवति चेत्पारन्धकभवासनानिव्रतिद्वारा देहा- दयभिमानामावाद्विदेहमुक्तिः संमवति । यदि ज्ञानदार्ठ्य न स्यात्तां षरा . रु्धकमवासनाभ्यासनिवृत्यमाबाहेहपातपर्यन्तं जीवन्मक्तरूपेणाव तिष्ठते परार्धं नामेदानीं प्रतीयमानदेहोत्पत्तिनाशादिहितम्‌तं क्म । अनारन्धं . नाम विष्वग्देहान्तरोत्पादक्‌ संचितं कर्म । ज्ञानोत्पच्पनन्तरं देहावसान- -समये कतरत मोक्तृत्वाद्याभेमानमन्तरेण क्ियमाणमागामि कमं । तन्न -प्रारग्धं जिविधम्‌ । एच्छिकमनेच्छिकं परेच्छिकं चेति । त्ासैच्छिक- परच्छिकयो; स्वकयप्रयत्नो नास्ति 1 ठेच्छिके स्वध्रयलनं क्तवा स्वामी- श्रीमच्छंकराचार्यङ्कृता वाक्यवुत्तिः। ४३ (क) शाननुमुङ्क्त । किं चाऽऽकाशगमनादिसिद्धिजाटानि . वाञ्छन्ति चेत्तान्यपि क्रमास्साधयन्ति । तहुकरूम-- "‰ यस्तु वा बािशोऽल्पोऽपि सिद्धिजालानि वाञ्छति । स तु तत्साधनेदष्येस्तानि साधयति क्रमात्‌ ॥ इति वाशिषव चनम्‌ ॥ «२ ॥ इदानीं संसारवासनानुवत्तिवाककर्वुस्व मोक्ततवाभिमानमन्तरेण परार न्धकमंफलमोगानुमवसभये हि क्ियमाणानामागा मिक्मणां बन्धहेत्‌- व्व्ाद्घामवता( पसा )रयन्प्रारन्धकमान्ते विदेहमुक्तिमाह- ` निरस्तातिशयानन्दं वैष्णवं परमं पदम्‌ । पुनरावृत्तिरहितं तकेवल्यं परतिपयते ॥.*५३॥ इति भीमत्परमदहं सपरिवराजकाचायंकराचायकृता वाङ्यवुत्तिः ` समाप्ता । | | निरस्तेति । वैष्णवं परमं पदं प्रतिपद्यत इत्यन्वयः। विष्ट व्याप्तावि- त्यस्माद्धातोध्विष्णशब्द उत्पन्नो विष्णोस्तदिदं वेष्णवम्‌ । अतः सर्वदेश- कालवस्तुव्यापकत्वादेव परमपुत्क्रटं पद्यत इति पदं स्वरूपमित्यर्थः । वैष्णवमित्यनेनाङ्खाङ्किमावो नाङ्गीकतः शिलायाः पिका राहोः हिर इतिवत्‌ । विष्णोरेव वेष्णवे पदं सर्व॑भ्याप्रं पदं स्वरूप प्रतिपद्यते प्राप्त इव मवति । कण्ठामरणस्येव नित्यं प्राप्तस्य स्वरूपस्याविद्ययाऽप्रामि- रिव विद्यया प्रा्िखििस्यर्थः । तद्ाप्तौ परमपरुषाथं ज्ञापयस्तत्स्वख्प- मेवाऽऽह-- निरस्ता तिशयानम्द इति । एतत्पदं पर्व व्याख्यातमपरमिता- नन्दमित्यथः । लोके संयोगानां वियोगानां(१) तच्वदशनत्तप्परातां कालान्तरे तद्वियोगेन पुनरावुत्तिशङ्कायाम्‌ । ^“ अनावृत्तिः शब्दादना- वृत्तिः शब्दात्‌ "` [ बह्यस्ु° ४ । ४। २२ | इत्यधथिकरणन्यायेन पुन- जीवत्वप्रा्षिं वारयति-पुनरावुत्तिरषहित मिति । अन्यस्यान्यप्राप्तावेव विधोगः । अव्र तु ^“ तत्सृष्रा तदेवानुप्राविशत्‌ ' [ त° २।६। १] इति। - 0 = र ५ अहमात्मा गुडाकेश सवं मृताक्ञयस्थितः | म० गां० १०। २०] परमारमाऽदयानन्दः पूर्णः पूवे स्वमायया ६ | स्वयमेव जगब्दत्वा प्राविशजौवरूपतः ५ ` ४४ विभ्वेश्वरदिरिचितदीकासमेता- तर्वमसि [ छा० ६।८। ७ ] इत्यादिवचनाज्नीवपरयोर्वस्तुतो मेदा. मावाद्वियोगो नास्तीत्यर्थः । तथा चोक्तम्‌ “ यद्त्वा न निवर्तन्ते तद्धाम परमं ममः [म०्गी० १५। ६ ] इति । ननु तर्याकाशवत्सवंगतेन परमेश्वरेण त द्धिन्नस्य जीवस्य तत्पाप्तरयुक्तत्याशङ्क्य साक्षासाप्त्यमवेऽप्युपाधि- निवच्या तन्दधावापत्तिरेव तस्रािरित्याह-केवल्यमिति । उपाधिषि- निक्त स्वयमखण्डः सचिदानन्दशूपेणाव तिष्ठत इत्यर्थः । अयमाशयः अपरोक्षन्ञानेनाज्ञाननिवृत्तिद्रारा संचितकमंनारशे सति रागादिसंसार- वासनलेश्ामुद्स्या कतुल्वाधभिमानमन्तरेण प्रार्धकर्मफलानुमवस- मय आमासङूपेण क्ियमाणेनाऽऽगामिकर्मणा सह जीवन्मुक्तस्य ५ तदधिगम उत्तरपुवांघयोरभ्टेषविनाशो तद्यपदेक्ञात्‌ । [ बह्यसू० ४ । १। १३ ] इत्यथिकरणन्यायन कतुंखाद्यमिमानामाबाद्रस्तुगत्या कर्तु त्वादययमावाच्च । ^" यथा पुष्करपलाश अपो न श्टिष्यन्त एवमेवं. विदि पापं कमन ्हिष्यते "[ छा० ४।१४।३९ ] इत्यादिश्चत्या च संश्टेषो न स्यात्‌ । प्रारम्धकमवेगस्यापि भुक्तेषोरिव वेगक्षया- -न्निवृत्तिरतः संसितकमंणो ज्ञानेन नषटत्वाढागामिकमंणा संबन्धामाषा- सखारब्धकर्भणो मोगेन नश्वाकारणामावात्का्यामाव इति न्यायेन देहार्तर्प्राष्ट्यमावात्पारन्धकममोगान्ते ^“ न तस्य प्रणा उक्रामन्त्य- ञ्ैव सभबललीयन्ते `` [ नुसिं० उ० ख० ५ ] इत्यादिश्रुत्या तप्ता यस्थ- जटवन्युक्तदेहे प्राणानां व्टयः स्यात्‌ । अच प्राणशब्देन ज्ञनेन्दिय- पञ्चकं कभंन्बियपञ्चकं प्राणादिपञ्चकं मनअद्यन्तःकरणचतुषटवं लिङ्खश्- रीरात्मकं सर्वं गह्यते । प्राणादेरुत्कमणामावाहेहान्तरसं मवोऽपि न स्यात्‌ । अच देहे प्राणोऽस्य लीनः स्यात्‌ । जीवस्य शारीरत्वमपि न स्यात्‌ । यदा मुक्तस्य शरीरं मृतं सत्सद्यः पतति तदोपाधिषिनिसुंक्तव- टाकाक्षमहाकाश्वत्परिपूणविद्‌ानन्दस्वरूपो मवतीति। अच श्रुतिः- «4 तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये "` इति [ छा०- ६ । १४। २ ] “ भिद्यते हद्ययन्थिग्छियन्ते सर्वसंशयाः । क्षीयन्ते _ प्ास्य कमाणि तस्मिन्द्टे परावरे" { मु०र२। २८ ॥ ] ^ ज्ञा- नाथिः सवेकमांणि मस्मसल्छुरुते तथा [ गी० ४ ॥ ३५७ | ५५ ज्ञानं छब्धूवा परां शान्तिमचिरेणाधिगच्छति '' [ गी० ४।३९ | 44 तत्र को मोहः कः शोक एकत्वमनुपश्यतः । ` [ ईश ७ | ध्रीमच्छेकराचायकूता वाक्यवृत्तिः । ४५ «५ तरति शोकमात्मवित्‌ 1” [ छा० ७।१।३ | ^“ बह्म वेव बह्व मवति " [ मु° ३-२-९ ] “ बह्मविद्‌प्रोति परम्‌ ?: [ तै° त्ति०२।१। ५ | इत्यादिश्रुतिस्म्रतीतिहासपुरणेम्योऽपमर्थोऽध्यक- सीयते ॥ ५३ ॥ नमो बह्मविद्धयो नमो बह्यविद्धचः । इति भी विश्वेश्वरपण्डितविरविता वाक्यवुत्तिः समाप्ता । /++----~. ` `