आनन्दाश्रमसंस्कृतग्न्थावछिः । अन्थाङः <१ | . नारायणछृतवृत्तिसमेतमाश्व- खायनश्रौतसुजम्‌ १ एतत्पुस्तकं कै° पे० शा० रा० गोखङे इत्युपाहैर्गणेश- शाश्चिभिः संशोधितम्‌ । त्च हरि नारायण आपटे इत्येतेः पुण्याख्यपत्तने आनन्दाश्रमख॒द्रणादये अयसाक्षरेमुंद यित्वा प्रकाशितम्‌ । शाटिवाहंनङकाष्दाः १८३९. ` लिस्ताब्दाः १९१७ ( अस्य स्वेऽधिकारा रानशाघ्नाघुप्तारेण स्वायत्तीकृताः ) गृदपमेप्ाकूकापपकसद्धितं कषएटरचतु्टवम्‌ ( ४११ ) आदशृपुस्तकोघेखप्िंका । [णि अस्वाऽऽधलायनश्रोतसूरस्य पुस्तकानि यैः परद्िकपसतमाप्रक्तानि तेषा नामादीनि पुस्तकानां संश्च, कत्ततया प्रद्यन्ते- | (क.) इति सं्ञितम्‌--आनन्दाधमस्यम्‌ । अस्य छेवनकाटः शकेः १७३.२.परमोद्‌र- वत्सरः । (ख.). इति. सं्ञितम्‌-वे° शा० स° सातारा. प्रामबाप्री बाद्याच्‌[ये. मने्रगडकर इत्येषाम्‌ 1. पूऽषटुम्‌ ।. (ग.). इति, सक्तितम्‌--पाताराग्ामस्य वे° शा० रा० वाुदेव्ाखी अभ्धकर्‌ इत्येते- षाम्‌ ॥ अस्य, लेलनकाटः शकेः १७ ०९, इवंगनामवत्तरः । (घ.) इति पर्तत पएण्यपत्ततनिवाक्षिनां केर. € २. स विश्वनाथ गगाधर्‌ दातारः इत्यतेषाम्‌ । अस्य टेखक्क्रद्ः शक १६६९८ क्षयनामप्तवततरः ।; (डः.) इति पंक्ञितम्--आनन्दा्चमस्यम्‌ । (च.) इति. दन्नितस्‌--वे° शा० रा० गोडरोढे रणेशशाद्धी इत्यतेषाम्‌ ।. अय नक्रः: मुद्रित सन १८६६ ॥ (छ.) इति चक्िम्‌- मृ्मानन्दाश्रप्स्यम्‌ ॥ (जः) इकति. संत्तितम्‌-- मूलम्‌ । वे० शा ° रा ^ भिक्राजी ठमण भष्ये, ज्यतेषाम्‌ । (ज्,) इति परितम्‌- व° य° अक्त बक्कृण पप्र इत्यतेष््वर । | ॐ तत्त द्रह्यणे नमः । नारायणङ्कतध्रत्तिसमेतम्‌ आश्वलायनश्रोतसुत्रम्‌ । ध्रीमदाश्वदायनाचायय नमः । र्ञानानन्दमूर्तिः कशदिगतिगः सर्वदा सन्ननन्यः सर्वस्मात्छभकाशः स्िर्वरनिल्यः प्रत्गात्मा रैदेव ॥ भ्रौतसमार्तकियात्मा श्चतिमनननिदिष्याप्तवैराग्यलम्यः म ब्रह्मा विष्णुरीशः पकटममि जगत्सर्ैदाऽन्यादसौ भ: ॥ १ ॥ गुणदोषविनि्ैक्तं खप्रकारामनाङुटम्‌ । गम्पीरबोधमानन्दं नमामि बह्म शाश्वतम्‌ ॥ ९॥ आश्वखायनसूत्रस्य माभ्यं भगवता कतम्‌ । देवस्वामिप्तमास्येन वस्तीणै सदनाकुटम्‌ ॥ ३ ॥ तत्पर्तादान्मयेदानीं क्रियते वृत्तिरीदशी । नारायणेन गाग्येण नरपतहस्य सूनुना ॥ ४ ॥ अयेतस्य समान्नायस्य विताने योगापत्तिं वक्ष्यामः छोके यानि प्रत्यान्नायं प्रयोगराख्ाणि स्मर्यन्ते तान्यरृष्ठानोपयुक्ततयाऽध्ययनविष्या. िक्तत्वास्मत्या्चायमङ्गत्वं प्रतिपन्नानि । तवाङ्ग ङ्धिनोरष्ठानकृतमानन्तर्यमथदान्दो घोत* यति । एतस्येतिराब्दो निनिलेषपुरोरुकुन्तापवालसिल्यमहानाम्नयैतरेयनराह्मणप्ताहितस्य शाकल्य बप्कटस्य चाऽपन्नायद्वयस्येतदाश्चहायनपत्ं नाम प्रयोगरासखरमित्यध्येतृपिद्ध- संबन्धविरेषं चयो तयति । *# समाग्नायस्ेत्युच्यते, एतस्यैव प्म्यगम्याप्तयुक्तस्येद्‌ शालं न सिानां पम्यगम्याप्रहितानामिति । वितता अञ्नयो यस्सिज्िति श्रोतं कर्म+-नातम- ्रहो्ादि वितानरब्देनोच्यंते । समान्नायस्य वितान इति विरेषणच्छतेष्वेव लिररहि- # अत्रेयं कपुस्तकस्था रिप्यनी--गव।दिदेवपल्न्यन्तः शब्दृसमुदायः समाभ्नाय . उच्यते । समापरवस्य म्नतिरभ्पासाथ॑स्य कमणि कारके समाम्नायः । समभ्यस्यते मयांद्याऽय मिति समाम्नायः । इति निरक्तमाप्ये । + क. क्रियासामान्यभू । । १ ख. ग. स्देवः । ङ. च. क्च. । सदेवः । २ ख, श्च. श्नः । प्राह्मोपरागनि° । १ क, ग, व, ड, च. ानैपयिकत । ४ ड, च. द्धं संर । र नारायणक्तवत्तिसमेतम्‌- [ प्रथमाध्ययि- तच्छं गाये सखिछत्वमेवेति ज्ञायते । योगापत्ति परयोगापत्तिः प्रयोगपरिणतिः प्रयोगखरूप- मित्यषैः | तां वक्ष्याम इति बरुवनिदमेव शा्लप्रतिपा्यमिति दरयति । तेन च्छन्दोगप्रलयप्रापतस्य तृचादेः स्तोत्रियत्वादिकाथैसंबन्ध एवात्र विहितेन ग्रहीतन्धा न तृचादः स्वरूपमपि तत्प्रल्ययमेवेति प्रयोग ए शाखस्य व्यापारो न तचादेः प्रयोज्यस्वेर्पऽपीति । एतदुक्तं मवति--अधभ्यय्ननविधित एवोक्तरक्षणप्तमाम्नायमधिगम्यानन्तर श्रौते कर्मण्येतादक्तमाम्ना वेहितपरयोगन्ञानायेदभपि शाखमधिगन्तन्यमिति । श्रौतेषु कर्मसेताद्व्तमाम्नायविरितां प्रयोगापत्ति वक्ष्याम इत्युक्तम्‌ । इदानीं तेष्वा दितादचरेवाधिकार इत्याह-- अगन्यायेयप्रमतीन्याह्‌ वंतानिकानि 1 अग्न्याधेयं प्रमतिरादिरुपक्रमो येषां तान्यग्न्याधेयप्रमतीन्यञ्िहोत्ादीनि कर्माण्याधानं कृत्वेव कर्तव्यानीत्य्थः । तत्र हेतुमाह-वैतानिकानीति । वितानेषु मवानि वैतानिकानि वितानसताध्यानीत्यथेः । वितानशब्दोऽस्मिनसूत्रे कमावप्ताधनोऽद्रीनां विस्तारवाची पुवीरिम- स्त्वधिकरणपताघनोऽभिहोत्रादिकर्मवचनः } एतदुक्तं मवति-गाहपत्यादिभिरभिमेः साध्यानि श्रोतानि कर्माणि, अथ्चयस्त्वाधानपताध्यास्तस्मादाधानपरमृतित्वं सिद्धम्‌ । श्रौतानां कर्मणां बहुषचनं सरव्ोतपरप्रहा्थम्‌ । सर्वाणि प्रोतान्याधानादृध्व॑मव कर्तव्यानि न कंचिदपि ्ातमाधानाद्वोगिति । अनेन प्रकारेणाऽऽधानस्य करमधित्वनिराकरणेनाग्न्यर्थत्वमर्थात्सा- धितं मवति । तद्यदि कमी स्यःत्प्रतिकमं क्रियेत । तत्न कस्यचित्यरस्तादपि स्थात्‌ । यस्य परप्तादाधानं स्यात्तस्यागन्याधेयप्रश्तित्वं विहन्येत } आधान्यागन्यर्थत्वे च नायं दोषः । अतो बहुवचनेनाऽऽधानस्याग्नयधैत्वं साधितं भवति । तस्माद्‌+नाहित्नेः >क्षाम- वत्यादयो न मवन्ति । ~+अवकीधिना शाम चाऽऽधानं न कर्तं मवति' | आहेत्यनेन समिदं शाखं भुतिमृखमिति दर्शयति । तेनासिन्शान्ञे यददृ्टमृं तदान्नायान्तरमूटमिति साधितं भवति । अस्मिस्तु शा्ञेऽनिबद्धस्य स्वाग्नाये ददयमानस्य श्रुतित एव प्रयोगस्ति" द्विर्भवति श्रुतेः स्वातन्ञ्यद्कीवैनादिति । आधानस्य प्रथमानुषठेयत्वात्प्रथमं तदेव वक्तव्यमित्यत आह-- द्शंप्र्णमासो तु पूर्वं उयाख्यास्यामस्तन्छस्य तचाऽऽन्नातत्वात्‌ । # बितन्यन्त इति वितानाः । + ड. चरवः । >< छ इषवः । ~ क. बह्मचर्थवतम्रेन वर्गिना " ड.--यो जञ्चचापी िथमुपेषात्त गर्म प्नाछभतेति च । १च. हितानां प्रः २. ग. न्च. "दहि क०।२ठ. न्व. र्मिः | ४१, ङ्‌, च्य साधितं भ । ५ ग. हय, °ति न परस्तात्‌ ¦ आ 1 £ ड, येऽ १ प्रथमः खण्डः ] आश्वलायनधौतस्‌तम्‌ । इ द्ैपूणमापरान्दौ यथासस्येन सूर्याचन्द्रमसोरत्यन्तसनिङष्टविरष्टदेशस्िरति्षणवचने तयोगादहोरात्रवचनो तद्ोगादेव॒करमैवचनौ । अत्र तु केर्मवचनो | पश्चालधरोज्योऽपि दशशब्दोऽसाचूतरत्वात्पूवै निपाल्यते । तुदाब्दो विरोष्योतक्रः । तन्त्रमङ्गसंहतिर्विध्यन्त इत्यर्थः । प चावस्थानादिः सस्थानपान्तः। प्रधानस्य तन्त्रणात्तन््रमित्युच्यते । तच्च दर्शपूर्ण माप्तयेरेवाऽऽप्नातं नान्यािष्टिषु । भतस्तत्पापकषत्वादन्याप्तं तवेव पूर व्याख्यातव्यौ स्याताम्‌ । एतदुक्तं मवति-- आधानस्य प्रथमं प्रयोऽयत्वार स्मिन्नेव प्रथमं व्याख्यातम्पे साति तस्साध्यस्य गाहुग्य देः पवमनेष्टि्पिक्षत्वात्ता अपि तत्रैव वक्तव्याः स्युः । उक्ता अपि विभ्यन्तप्तपकषत्वा्तस्य च दर्पूर्णमाप्तयोरा ऽमनो तत्तात्तद्रयाख्यानमन्तरेण तज्ज्ञा- नाभावास्मयो कु नेव शक्यन्ते । अतोऽनेन विरेषेण तवेव पै व्यास्यास्यामो नाऽऽधान- मिति सूत्रस्या्ः। इदानीं दरश॑पृणेमाप्तयोग्यर्यानमारम्ते- द्शेपूणेमासयोहंविःष्वासन्नेषु होताऽऽमन्तितः प्रागुदगाहवनीया- दवस्थाय प्राङ्मुखो धज्ञोपवीत्याचम्य दक्षिणावु द्विहारं परपद्यते पर्वणो. क्रमपरेण प्रणीताः। दरोपू्णमा्तयोरित्यभिकारायैमाऽव्यायपरिमातेः । वाक्येन शेषिविरेषातंयुक्त्यो- कमयाैत्वाय हविरासादनमामन्त्रणं चोमयं सेहतमेवैटिकस्य प्रवेशस्य निमित्तम्‌ । हो. भिप्युगवेदस्य समाख्या, तदवेदविदितानां प्दाथोनां कतां हेतित्युच्यते । प्राङ्सखल्व स्थानाचमनाम्यां सन्यते मथ्यगतस्य विरेषाग्रदणात्‌ । यज्ञोपवीत तावदाचमनार्थतया न विवेयं स्सृतिपाप्तत्वात्‌ । अन्यार्थं च न संमवति सेबन्धामावात्‌ । एकवाक्यगतत्वात्कर्नी संबध्यमानस्य च प्रयोजनामावः स्तिप्ाप्तत्वोदेव । अतः स््रतिप्राप्तमिहानूदये । स्मतिनां स्ानाचमनयज्ञोपवीतादीनां शरोतकर्माविरुद्धानामसिमन्द्राखे प्रापिप्रद्धना्थमिद्माचमनं कमांङ्गं विधीयते शो चार्थस्य गृहधवेशास्रगेव कृतत्वात्‌ । तदुक्तम्‌-- ` मनःपरत्ादात्सल्योक्लया तपसा सान्क्र्मणा । आचान्त्या चाऽऽत्मनः शुद्धि त्वा कर्मं समारभेत्‌ ॥ इति । दक्षिणावृन्नाम यो दक्षिणं परश्च मध्ये छृत्वा वतैते स॒ दक्षिणावृत्‌ । विदहियन्तेऽ्यो यस्मिन्देशे स विहारः । उत्करो नामोत्कीरयन्ते वेदिपासवो यसिन्देशे स उत्करः । + ख. दद्पुणमासोभयारथत्वाय । १ ख. ग. धर ङ, च. "विलक्षः । २क. घ, ङ. च. क्ष, °योज्यवचनोऽपि। इङ, °ननानात्त° । ४ ङ, रम्यते } ५ स्च, संगत? । [| ४ नारायणक्रतवृत्तिसमेतम्‌- [ प्रथमाध्याय प्रणीता नामाऽऽपो मन्व्स्ता आहवनीयस्योत्तरतो निहिताः । उत्करं प्रणीताश्चान्तरेण यो देशस्तेन विहारं प्रपद्यते } एतदुक्तं भवति--स्रत्वाऽऽचम्य यज्ञोपवीती भूत्वा हविः ष्वापतन्नेष्वामन्तितश्च सन्होता प्रागुदगाहवनीयादो देशस्तस्मिन्प्राडमुखोऽवस्थाय निष्कम्य ्ाङ्परख एव भूत्वाऽऽचम्य दक्षिणाद्‌ धूत्वा पूतेणोत्करमपरेण प्रणीता यो देशसतेन विहारं प्रप्त इति । उत्करप्रणीताग्रहणदेव विहारभ्रत्यये सिद्धे यद्विहारप्रदणं तत्सैः कता सर्वकर्माणि विहारप्रपदनं कर्वनदक्षिणादृ्ूतवेतेन पथा प्र्॑त इत्येवमर्थम्‌ । इध्मभपरेणाप्रणीते । यदनोषरधिहविष्कं कर्मं॑तदप्रणीतमिहोच्यते । हविःश्रपणाधत्वाखणीतानाम्‌ तस्मि. तरिष्ममपरेण प्रपद्यते प्रणीतास्तत्र न सन्तीति । चाखाटं चात्वाटवत्सु । चात्वाल नामावटः पयुसोमादिष्वस्ि येपृत्तखेद्ययै शयत्र खात्वा हियते तद्वु तेषु तषपरेण प्रपद्यते । सरव्रोत्कर्‌ः पथिमावधिः । एतत्तीर्थमित्याचक्चते । एतमध्वानं तीर्थमित्य चक्षते वेदङिद्‌ः । आचक्षत इति बुवन्वैदिकीयं संज्ञा न पारिमा* षिकीति द्यति । उत्करा्यमावेऽपि स॒ देशस्तीरथप्तक एव देररक्षणार्थत्वाुत्करादीनां अहणस्येति । अतोऽथिहोत्रादिष्वपि तेनेव पथा प्रपदनं सिद्धं मवति । तस्य नित्याः पराञ्श्रेष्टाः। पटृसूत्राणि सवाथानि तद्धे तस्येतिविरोषणं छतम्‌ । # अपतत्यसिमन्दोतुः प्रकृतत्वा. त््येवेमे विधयः स्युः । अरमरतु सैति संनि्षटविषयत्वात्सवैनाश्नसतीर्ेन विहारप्पदनार्हौ यः कतां विहितक्तस्यैवेमे विधयो भवन्तीति तस्येतिविरेषणै कतवानाचार्यः । नित्या इत्थतेन प्राक्चेषटताया नित्यत्वं न॒ विधातभ्यं विदितत्वदिव + स्वरूपनित्यत्वयो- रपि सिद्धलात्‌ । अतस्तस्येषोऽर्थः-- तस्य बाह्यानां वेष्टानामुपरमेऽपि मनोवाच्ायग्ध्यन्ब* णाद्यो नित्या शेति । प्राञ्च इतिशब्दः पूवदिग्वाची पुंि बहुवचनान्तः । चेष्टा इतिक. यावाची सिया बहुवचनान्तः । तत्र प्राञ्च इत्यन्न पुंसः प्राक्तवेन संबन्धात्कतुः पराङ्मुखत्वं विधीयते । चष्टाशम्देगतनहुवचेनेनास्य बहुत्वस्य सामानाधिकरण्यादेव चेष्टानां प्राक्त विधी- यते। ताप्ताममूतैत्वात्छतः पराक्तवाप्तेमवात्तताधनेषु प्रागग्रता ताप्तां च प्राच्येवापव्ं इत्येष # कृ, तच्छब्दे । + क, चेष्टा । >८के. नियमनम्‌ । १ ख, ग, व. ङ. च. स^पयेतेत्ये" । २ प्रदं खा । २ च, °रारक्र । ४ ल, ग. सत्य । १ प्रथमः खण्डः ] आश्वलायनश्रीतसुचम्‌ । प्‌ विधिनछाद्धवति । एतदुक्तं मवति-यो यस्तीरथेन विहारं प्रपन्नस्तस्य तस्य प्रादूनिष्कमणान्म- नोवाक्छाययन्त्रगादयो नित्याः स्युः, करश्च प्राङ्मुखत्वं, बेष्टानां च प्रागग्वग॑ता, तत्सा नानां च प्रागम्रतेति विषमसूत्रप्रणयनेन “ भ्याख्यानतो विदोषप्रतिपत्तिनं हि संदेहाद्रक्ष- णम्‌ + इत्येषा परिमाषा संगृहीता मवति । | अङ्कधारणा च। अङ्कमूरूपस्यस्तस्य करणं दक्षणेत्तरिणोपस्येनेति वकष्यमाणूपे पारणे्युच्यते । पता च निप्या भवेत्‌ । उपवेशनकालदारम्याऽऽ क्मपरिप्तमातिरविच्छदेन कार्थेल्वथ॑ः । अङ्कधारण- स्योषेशनाङ्गत्वेन प्राक्तस्यादृष्ट्थतापरिहारायेव नित्यत्वेऽपि प्राते तननित्यतावर्च॑नं ८ न पत्नीांयानिके अनिरस्य तृणम्‌ ‡ इत्येवमादिषुपवेशनेषु मन्तरनिषेयेऽपि वक्ष्यमा. णस्योपवेश्चनप्रकारस्य नित्यत्वेन प्रापणाथै मन्त विष्यस्मन्धेष्वप्यसिहोत्नादिषु वक्ष्यमाणट- क्षणस्येवोप्वेशनस्य प्रापणार्थं च । यज्ञोपवीतशशौचे च । पूर्वस्य यन्ञोपदीतग्रहणस्य स्मातीनां प्राप्णाधैत्वाननिवीतप्राचीनावीतयोमटिषैतृकयोः कमंणोः स्मातैत्वन प्राप्तो प्प्यां नियमाथषिदमुच्यते । यत्न नि्ीतेप्राचीनावीते विधीयेते तत्रैव ते भवतो न मरालुपं पेतृकं वा कम दृष्टेति तयोर्विघ्य मावे यज्ञोपवीतमेवेति नियम्यते। देशस्याङ्प्रधानां्थत्वादिडादिमक्षणादेश्वाङ्गत्वादस्य च विहारदेशे प्राप्त सत्यामेव शोचग्रहणेन नियम्यंते- ऋतवरथमप्यज्चुचित्वेपादि यत्तह्ठिहारानिष्करम्य # बहिः कतम्यमन्तर्विहारे शुचिरेव नित्यं स्यादिति । विहारादन्यादृत्तिश्च तत्र चेत्कर्म \ व्यावृत्तिः पृष्ठतः तिः । न विहारं पृष्ठतः इर्यात्तत्र चेद्विहरि कर्म॑ कुयन्भवेत्‌ । भयोगमध्थेऽपि कर्म कुषैतामेवायं नियमो नोप्रतकमेणामिद्य्थः । अतो विहारम्याबत्ति निषेधात्‌ । प्शादस्योपविरेय पशात्छस्य पिष्ण्यस्योपविशति › इति : पश्वादुत्तरवेदे. रपविदयाष्वयः › इत्येवमादौ मध्यरेखाया अपक्रम्योत्तरत उपविशेत्‌ । चरब्दल्िषु सूतेषु नित्यत्वादुकर्षणा्थः । तत्र चेतकर्मोतिवचनाद्भल्मणोऽप्ययं नियमो .मवरेत्‌ । उत्तरसूतरा्गं चेदं पदत्रयम्‌ । तेन ह्मणो दक्षिणाङ्गव्यापारः सिद्धो मवति । एकाङ्गवचने दक्षिणं प्रतीयात्‌ । एकशब्दः कैवल्यवचनः । एकं च तदज्गं॑चैकाङ्गम्‌ । पव्यदक्षिणमेदेन द्वित्वयोगि * ड.--षटूजिरान्मते--राणयुष्पं स्ञात्मठं च करनिम॑थितं दूषि । बर्हिविदि पुरोडा्चं लग्ध्वा नायाद्हानिरम्‌ 1 छोकिकाौ पुरोडाशः कतः । विरुद्धवचनगतः । १. भं प^। ९ ज्ञ, बद्धेष्व । ३.३, श्च, ख. ग, प्राप्त्यर्थ" ॥ ४ ख, ग, ड, ज्ञ, 'देरपा” । | । | ६ नारायणकृतब्ात्तेसमेतप्‌- [ प्रथमाध्याये यदङ्ग हस्तादि तस्य हितेन विना वचने सति दक्षिणप्ेवा्ग साधनं विद्यात्‌ । द्वित्वयोगे नद्वाम्यां कुर्यात्‌ । एकवचननहूुवचेन करवरैकत्वनहुत्वयेषे । एकत्वादीनामन्धत्रोप्यो- गात्केवलाङ्गवचनमेव द्षिणप्रत्ययस्य निमित्तमिद्यर्थः । हतेन वा पादेन वेत्युदाह्रणम्‌ । अनादेशे । 9 द्विष्वयोगिनोऽङ्ग्यानादेशे क्रियामात्रविधान इत्यर्थः । तत्रापि दक्षिणं विद्यात्‌ 1 परप्यतेऽभिक्रम्या+दूयुटीरङ्गुखीभिरिप्युदाहरणानि । चश्षुरादेरनज्गत्वात्तेष्वये नियमो नास्ति । अवयवेविरेषाश्रया हि शक्तयश्यक्षरादय उच्यन्ते नाव्यवा इति । कर्मचोदनायां होतारम्‌ । कतरहिते क्रियाविधौ होतारं कर्तारं ॒विद्यात्‌ । कतुंसिते पत॒ एव कर्ता मवेन सहितं तत्कमे स्यात्‌ । कतृराहेतोऽपि गुणविधिः स्वार्थ एव कमचोदनायामिति वि. षणात्‌ । नेदं होतुः प्रापकं करं तरह प्राप्तस्य नियामकं तनेष्टिपशुसोमेम्योऽन्यत्र न होतु- रेव कतृत्वनियम्‌ इति । ददातीति यजमानम्‌ । स्वत्वन्यादृ्तिपवैके परस्वत्वापाद्नपयन्ते द्दातिविधो यजमाने कर्तारं तरियात्‌ । जुहोति जपतीति प्रायधित्ते बह्माणम्‌ । तृती याध्यायगोचरे प्रायित्तप्रकरणे इदोतिपतकरतीर ब्रह्माणं वात्‌ । जपरब्दे. नान साहचर्याजपादिषट्‌कं गृह्यते तस्मन्परकरणे मुख्यस्य जपस्यामावात्‌ । एवं च सति करम करणत्वेन होममन्त्स्यापि ग्रहणे पिदधे अन्नुहोतिग्रहणं तेज्जपम्रहणेन होममन्त्रा न गृह्यन्त इत्येवमर्थम्‌ । तेन पिन्यायां >८ जपादिखोपेऽपि होममन्त्रा न डुप्यन्ते। । ऋचं पाद्यहणे । पाद्शब्दोऽ मृ्वाची । > कचो मूखग्रहण ऋचे पियान्नान्द=मध्ययो्रहणे । " प्र वो वाजा अभिद्यवः, (अधिनता त्वं सोम करतुभिः इत्युदाहरंणानि । # इ--युवततयः पृथक्पागिभ्यां तस्याध्थंसो पाणी हत्वत्यादौ । + इडायां दिदेवत्य- भक्षे । >‹ ड.-पिच्यायां प्राक्भयाजेभ्य इत्येतत्मायश्ित्तं पताति तदा मा तप आष्ट यज्ञ इति मन्त्रद्यस्य कोपो भवाति 1 सहसचूद्ध शति दोममन्स्य न ठोपः । एवं सर्वैव योजनीयम्‌ । अया. शेत्यादि च सवप्रायश्ित्तहोमो न भवाति रस्थाजपाभावात्‌ । यत्र संस्थाजपस्तत्र प्रायश्रित्तानीति" सेवन्धकरणात्‌ । यत्र पायथ्ित्तहोमस्तच् संस्थाजप इत्यर्थो न भवति । ~+ ड, यथा पाद्‌ इते । = ड. अन्त्त्युं दृघतां पर्षतेनत्युततरतोऽभिरित्यादौ । १स,म. र्थः अवा रेख. ग. च. गति तत्र क०।३ क, ग, भयद्धिनं जहो । ४ खग, न ऋनमू-। ५ खरग. च. न्च, ९रणम्‌ 1 ९ प्रथमः खण्डः ] आश्वलायनभौतयूत्रम्‌ । ७ सूक्तं सुक्तादी हीने पादे । अत्र पाद्रन्दो गाय्य दीनां मागवाची । सूक्तादौ हीने पादे गृद्यमाणे सूक्तं विचयात्‌। ^त्वमम्ने वस्‌ £ ‹ त्वं हि कषितवत्‌ › इत्यादयुदाहरणानि । अधिके तुचं सेच । अधिके पादे गृह्यमाणे तृचं विद्यात््ैतर मक्तादावसूक्तादौ चेत्यर्थः । ‹ अप्न आ याहि वीतये गृणानः? " ईेऽन्यो नमस्यतः › इत्याद्युदाहुए्णानि । जपानुमन्बणाप्यायनोपस्थानान्युपांडचु । सवत्रकरब्दोऽन्ापि संबध्यते मध्यगतस्य विरेषाग्रहणात्परयोजनव्छाच्च । अस्मिन्शाखे यानि जपादीनि तान्युत॑षांश्य प्रयोक्तव्यानि । मन्ञा>ेश्च कर्मकरणाः। चशब्देनात्र सर्वत्ेत्युपांश्चिति चाचुङ्ष्यते | मन्त्राः कर्मकरणाश्च सरवत्रोपांशु प्रयोक्तव्याः। उगांशुत्वस्येदं रक्षणम्‌--करणवदशब्दममनःप्रयोग उपांधिति । जपादीनां षण्णां दक्षण- सूच्यते न जप॑ुचारणं विघयात्कत्व्थमपि तद्त्‌ । अर्थतः का्य॑लामधद्धं एव कतोभैवेत्‌ ॥ मन्तरमुच्चारयन्नैव मन्त्राथ॑त्वेन संस्मरेत्‌ । शेषिण तन्मना भूत्वा स्यदितदमन््रणम्‌ ॥ एतदेवाभिमन्त्रस्य छक्षणं चेक्षणायिकम्‌ । अद्धिः संस्परंनाधिक्यात्तदेवाऽऽप्यायनं स्यतम्‌ ॥ उपस्थानं तदेव स्यात्भरणदिस्थानपंयुतम्‌ । बाह्यं कायै यदेतेषु मन्त्रके क्रियेत तत्‌ ॥ कर्मणः करणासते स्युरविहिताथप्रकाश्चनात्‌ । मन्त्रेण कृत्वा मन्त्रान्ते क्रियते कर्म येषु तु ॥ इदं कार्यभनेनेति न किदे विधिः । रिङ्गा>देवेदमर्थत्वं येषां ते मन्त्रपज्ञिताः ॥ अनुमन््रणग्रहणेनामिमन्त्रणमपि गृह्यते । अ्मन््रणाप्यायनोपस्थानानां कर्मकरणत्वाविशे- # घ ज्ञ. द्रीपुीमास्रातिरिकंदविह्मार्थम्‌ । + व, इनेरुच्चारयेन्मन्तं मन्दुमोष्ठौ पचा- ख्येत्‌ । अपरतः वित्य उपां्जपः स्परतः । > ध." कमं क्रियते यैस्ते कर्मकएणाः । ~ घ, ममाणात्‌ । १ क, भमुपा- 1 २. प उच्चा" । र.ड. “णं वीशन ४ ङ, सेज्ञकाः । अ । & नारायणक्रतव्रत्तिसमेतम्‌- [ प्रथमाध्याये- पेऽपि यल्यथग्रहणं तत्तन्मन्तान्ते कर्मारम्म इति कर्भकएणधर्मो यः पत तेषु न मवरीत्येव. म्म्‌ । तेन मन्त्रोजारणप्तमक्रा रमेव तेषु क्रिया मवति । + प्रसङ्खगदपवादो बलीयान्‌ । पामान्यविषेविंशेषविषिर्वरीयानिलय्थः । रेोक्वेदप्रसिद्धस्य न्यायस्य वचनप्रयो- जनं ्वेऽपवादाः प्रपङ्गस्येव बाधका नापवादः सावकाशत्वे परस्परं बाधका इव्येवमम्‌ । अतः स्वादुष्किरीयाखाहावोत्तरयोः प्रणवयो्ों मद्ल्तिगरौ तयोः प्रणवरूपप्रतिणरौ न नाधकौ भवतः | प्रपद्याभिहूवतरेण पादेन वेदिभोण्योत्तरया पार्ष्णी - सषा निधाय प्रपदेन ब्राक्रम्य संहितौ पाणी धारयन्नाकाशवत्यङ्गुली हदयसंमि- तावङ्कसंभितौ बा द्यादपूथिष्योः संधिमीक्षमाणः। किषठेदिपि शेषः । तीर्थेन विहारं प्रष्यत इत्युक्तम्‌ । तचरकेन पदविक्ेपेण बहिर्विंहारा- दन्तरविहारभपदनं $ शक्यं दक्षिणाद्धप्र्ययश्च सिद्ध एव । इदानी प्रपचेतयुच्यते, जवेदि श्रोण्या यत्पपदनं तस्य सर्वस्य विहितत्वसिष्य्म्‌ । अभिहृततरेणेतितरपो कचनमनेकपदवि* िपपताध्यत्वादस्य प्रफदनस्य स्वेषु च पदकिकेषु दक्षिणस्याग्रतो इरणतिष्यभंन्‌ । वेदेर पराश्योः श्रोणिरिति संज्ञा, पूरवाश्योरं्त इति । पाङस्यापरो मागः पाष्णिः, पूर्वः प्रपदैः । उत्तरया श्रोण्या दक्षिणस्य षाद्स्य पाण्णीं समां निधाय तस्येव प्रपदेन वेदामास्तीणे बरहिराक्रम्थ बहििदि सव्यं निधायाऽस्मनः ््यद्क्षिणो हस्तौ पएथकू्यग्विरखङ्गुखक छृत्वा पुनस्तथामूतावेव तौ पाणी परस्परं "ङती च कृत्वा तौ हदयपंमितावङकपतमितो वा धारयन्यावाप्रयिव्योः सधिमीक्षमाणो नोर्धवमधाकषिर्यगवेक्षमाण उध्वः प्राड्मुखसितष्ठत्‌ । एतद्धोतुः स्थानम्‌ । अयं स्थानराब्दो मावप्ताधनो नाधिकरणप्ताधनः । एतच्छष्देन श्रोणिदेशेन हस्तपादा दियन्त्रणेन च विशिष्ट य्पषसतरोक्तं तदत्र स्थानशब्देनोच्यत इति प्रद्दप॑ते । यत्र होतुः स्थानं चोदयते ततैतरस्थानं मवतीलयर्थः । होतृग्रहणसुततरसुत्रस्य सवाथैत्वाय । आसनं वा सर्व्ेव॑मूतः । अये वारन्दश्वशब्दस्या्े वहते । स्थानं चाऽऽपनं च सव्र सवैः कौमूतः ‰ धव.-कमकरणमन्व्रेष्ु मन्ब्ोच्चारणसमकराटं कर्म॑ भवति ‹ होतरषद्‌नमाभमन्येत्‌ › धूमो पदे थात्‌ । › इत्यादि ) + ड--प्रसङ्क इव ॒प्रषद्धोऽबाद्‌ः । अपवादयोधिरोधे “बहूविषयापवादृमल्यविषय।पवादो बाधते । ९ख.ग. ड ज्ञ, कठुमरच° । २ ज्ञ, क्षिणा्धस्या° । . २ खु. ग, ड. दः । बर्थ स्तीणं व्रण । उ° । ४ ड, च, “इ्गुीयको । ५ च च, संहतौ । २ द्वितीयः खण्डः] अश्वछ्ायनभौतसु्म्‌ । ९ र्यात्‌ । पूरवोक्तहस्तपादादियन््णविशिष्टो न श्रोणिदेशिशिष्ट इव्यथः । श्रेण्यादिषु सर्वेषु प्रा्ेषु श्रोणिदेशवर्जनेन कतुशरीरविशेषगानमिव प्रापणाथमेवेभूतक्वनम्‌ । वचनादन्यत्‌ । उक्तस्यन्यामाबो यावन्मात्नस्य वचनं तावन्मात्रस्यैव न तत्स॑बन्धिनोऽन्यस्यापीति । 0 तेन होमादौ क्रियमामे दक्षिण्य पणेरपयेऽपि दम्यो हदयाच्चपितीति सिद्धम्‌ । प्रेषितो जपति ॥ १॥ अघरान्यार्थस्य परेषरयामावात्सामियेन्यर् प्रेषितो होता ॥ ९ ॥ नमः प्रवक्ते नम उपद्र नमोऽसुख्याते क इदमनुघक्ष्यति स इदममु- वक्ष्यति षण्मोर्व{रहश्स्पान्त्‌ योश्च पथिकी चाहश्च राच्निश्चाऽऽ्पश्चोषध- यश्च वाक्समास्थतयक्ञः साधु च्छन्क{सि प्रद्द्ेऽहुमेव मामद्ुमिति स्वं नामाऽऽदिशेत मूते मिष्यति जाते जनिष्माण आमजाम्पपा्य वाचो अक्ञास्ति वहेत्यङ्कट्यथण्यबष्ष्य जाते रमया पशून्मयीति प्रतिसंद्ध्याह्वमं मे यावापूथिवी वायवमं दशं वम मे सन्तु तिर धकाः । तदद्य वाचः प्रथमे मक्षीयेति। नमः प्रवक्त इत्यादि होत्रं जुष्वभिखन्तं जपेतामियिन्य्थम्‌ । भेषोत्तरकाल्वर्तित्वा दयं जपः पामिपेन्यर्भो मवति । अ्रासुभितिरन्दस्य स्थाने द्वितीयया विभक्त्या सं नामाऽऽत्मनाम निदिरेत्‌ । सप्रहणाल्रधिरिथधत्वेन प्रवृत्तस्यापि जश्कतुख नाम निर्दयं न द्येतरिति ङम्यते । अशान्ति वहेति जवदेशषुयारयतनङ्गुर्ययणण्यवद्यत्‌ । मयीति चो चारयन्भरतिपद्ध्यात्तेनावकर्षणप्तषाने जभ, तत्वतो विधानात्‌ । समाप्य सादिपनीरम्बः् । समाप्यल्यनन नमः प्रक्र इत्यादह्‌(नि जुःव्वानत्यन्देटकमप्त्व दरया । तेनान्तरा यत्कायंद्वयमवकरपगं सथानं च दञ्नप्वुः पकार एव भवति न फायान्तरम्‌ 1 अतः प्ञ्यायां नपरोपे न कतव्य मवि } उदः सभिन्दना्भ च्छव; सादिदेन्य; । ता अन्वा- हानुत्रयादिसर्थः । हकारस्य नानाह्यत्वादिष्परियक्षः पटः । १ख.ग. घ. ड. च. न्वणःपेः | ६ कृ. शिटमः | २३. च. शव्यं ह ४. ड. च. क्ल. स्स्व पेष । ५ क.ख.ग. व. स्वमा | ६क.व्‌. च, प्यङ्ुत। ७कृ, ख, ग. व. ड क्ष, हं इ ०० । अन ड, पुस्तके इधित्यस्योपरि मन्द इति टिप्पनी । २ १० नारायणकरतवृत्तिसमेतम्‌- [ प्रथमाध्यवे- एषोऽभमिहिंकारः । जपप्ताहितस्य रिकारस्यामिर्हिकार इति संज्ञा विधीयते । भूश्ुवः स्वरितयेव जपित्वा कोत्सो हिं करोति । एेत्यवधारणान्न केव श्युत्कममात्र प्रणवरहितत्वं वेति द्यति । आचार्य्रहणं विकलार्थम्‌ । न च पूर्वं जपं जपति। कतस इति शेषः । पुमिति । नमः भरवक्व इत्यादि जुषष्वविलन्तमित्यधैः । अथ सामिधेन्यः प्रवो वाजा अमिद्यवोऽ् अगयाहि वीतये गृणान ईडेऽन्यो नपर स्यस्तिरोऽिं दूतं वृणीमहे समिध्यमानो अध्वरे समिद्धो अग्न आहूतेति द्वे । अथशब्द ऋनरमिव प्ामिेनीत्वं द्शंयति । पूष सामिनीग्रहणं सामिषेन्या्ङ्गानां मध्येऽमिहिकारः सामिधेन्यादीनामाप्तत्रतरमङ्गमिति दर्शयति । तेन वेशवेषशले दिग्ध्या. नोत्तरकाटमभिहिकारः कर्तव्य इति गम्यते | ता एकश्रुति संततमनुन्रूयात्‌ । या एता उक्ता चरचस्ता एवमदुतयादित्य्थः | उदात्तानुदृात्तस्वरितानां परः संनिकषं ठेकश्चुत्यम्‌ । एेक्ष्यल्लणमुच्यते । उदात्तालुदात्तवरितानामभिव्यञ्चका ये प्रयत्ना # आयाम. विछम्मक्षिपासतेषामन्यतमस्येकस्येवासन्तपतनिकपैणाप्तनातीयभ्रयत्नाञ्यवधनिन यदुच्वारणं तदैकश्रुत्यमियर्थः । स्वरादिग्रगन्तंमोकारं तिमा मकारान्तं करत्वोत्तरस्या अर्चऽव- स्येत्तत्संततम्‌ । इदं पेततरक्षणम्‌ । स्वरादुपन्तपदयोष्टिपरेशोपढक्षणा्थत्वादगन्तो यः स्वरादिः स्वर एव वा करेवस्तमोकारं नरिमातरं छृत्वा तेन प्रणवनोत्तरमृचं संधाय तस्था अश # क. पुस्तकस्थेयं टिप्यनी--आयामो नाम ॒वायुनिमित्मूर््वगमनं गाणां तेन॒ भ उच्यते स उदात्तः । आ ये । विन्लम्भो नाभाधो गमनं गात्राणां वायुनिमित्तम्‌ ॥ नः॥नो। आक्षये। नाम तिर्थैणमनं माणां वायुनिमित्तम्‌ ! न्थक्‌ । क । न १स.ग, "ठनामर्हि" । २क. ढ्‌. त्यन्तःसं। ३च. न्तमा । ४ क, च, श्तमोकाः । २ द्वितीयः खण्डः] आश्वठायनभ्रौतद््म्‌ । ११ चैऽनस्येत्‌ । मकारान्तं तिमात्रमिति व्युत्कमेण योजना । समुदायस्य निमाजतया इष्ट त्वातु । अत एवं मवति । ओकारोऽधतुतीयमात्रः, मकारोऽधेमात्र इति तिमात्रतवं प्रण. वस्य । उत्तरव्चनमात्रत्तिनोऽनादृत्तिनश्योभयथा गृह्यते । यत्मण्वेनोत्तरापंषानमाचं विधी यते तत्संततापित्युच्यते । # एतदृवस्ानम्‌ । सामिधेनैष्वनूच्यानामृचामधर्चेऽवानस्य पूवसूरेणव सिद्धत्वादिद्मवप्तानविधानमा+ दयायामृचि प्रापणम्‌ । अन्यत्र च जपादिष्वपीति । उत्तरादानमविप्रमोहे । आदानमारम्मः। विप्मोहो विभरषः । पूर्योच्छाप्तस्याविप्रमोह एवोत्तर॒च्छरवासमार्‌- भेतत्यथः । विप्रमोहे पूवमेव सम्थक्णुनः पुननरूयादिल्यथः । असमन्धरष इदमेव प्रायश्चित्त नान्यदिति सूतस्य प्रयोजनम्‌ । समाप्तौ प्रणवेनावसानम । अर्थव्राप्तस्य विधानं विहित एवायमर्थो नार्थपाप्त इत्येवमर्थम्‌ । चतुमात्रोऽवसाने । यद्‌ पानं विहितमेव नार्थप्राप्तं तस्मिन्नवसान चतुर्मात्रः प्रणवो न त्रिमात्रः । त स्यान्तापत्तिः 1 तस्य प्रणवस्य योऽन्तो मकारस्तस्य वर्णान्तरापत्तिवषयत्‌ इत्यथः । स्परोषु स्ववर्यमुत्तमम्‌। स्पर्शेषु परेषु यः स्पशो मकारात्परस्तस्य स्ववग्यसुत्तममाप्यते मकारः । पमिष्यतोन्तं मर्जयन्तेत्यादिनिदरनम्‌ । अन्तस्थासु तां तामनुनासिकाम्‌ । रेफस्यादनाधिकत्वा्ंमाद्यवखा एवात्रान्तस्था गृह्यन्ते । तामु या या फराऽन्तस्या तां तामनुनासतिकां मकार आपद्यते । तत्र स्ाङना्िका पूर्वी, उत्तरा शुद्धा, वमत पयोगः । विदथानि प्रचोदयो ध्वजी वाजेष्विति निदरौनम्‌ । # डः, पुस्तकस्थेयं टिप्पनी-सिद्धान्ते त्वितत्सूतरमुत्तरार्थ पूर्वस्यावसानस्याविप्रमोह उत्तर- स्यावप्नानस्याऽऽरम्भः कार्यं इत्यवसानाधिकारार्थमेकैक मवसानमर्विमूदं जूयादित्यर्थः । नेकेक म चमेके- कमवचर्धर्वम्‌ । + ड. रघ्नानुवचनादौ १ ख. ग. °ताया<दृष्ट। २ ख. “मरू । आर्थर । ३ च. “पोन्तम° । ४ च. एवं मन्त्रः । ५ ङ, वाजिवाजेषरिति । १२ नारा यएःदु ददु ददमेदय्‌- [ प्रथमाध्याये रेप्टोप््रस्यटप्व १२६६ एतेषु मकारो ऽनुष्वारभाप्च्चे ] अयुसखाये नाप नाह्कास्थानोऽपृष्टकरणश्च । अस्य्‌ यज्ञ्य सक्र एमिध्यगावो अध्वर इखि । नेः परधमोत्तमे अन्याः ष्टयहएरयः १ अध्यर्धकारमध्यर्धष्कि्येत्ययैः । प्रथददते वो सिरव्पपश्नरं प्रुयात्‌ । अध्य दापरपाल्स्प्दु् द्ध । । म्थमायामेवमध्यधैका मवति । पूवादिपरथादत्यासवदयच ततो दवे ऋतौ ब्रूयात्‌ । इीतवचनंमध्वचतुप्वामिप्रायम्‌ । पुवसिद्धच्छ्मते प्रथमायायादृ्तो द्वाकधरचौ द्वितीयायामे- केशवेति जयोऽर्धचां उक्ताः । अ्ि्तूचछात द्िपीयतृदीययोराद्त्योरभयो ऽ्ेच उत्तरस्या च्व एकोऽधचं इयेवं चत्वारोऽधचौ वक्तव्या भ्वेदुः | अथ्यर्धकारवियिरुत्तरया संधान विरोधादिति । अधरशब्दोऽप्य स॒चस्याम्यार्थत्वध्ाप्ेमात्निवचयर्थः । द प्रथमयुद्धमस्दाहपथाभ्य्धाम्‌ । पूर्वेण स्धानाविरोधा दुत्तमायमेवं मवति । अथङरब्दश्च पूववत्‌ । ताः पञश्चदश्ाभ्यस्ताभिः। एकाद्शानामचां द्रयोखिरम्यापे कते ता जभ्यस्ताभेः सह पश्चदरोव मवन्तीलयं्ः भ्ाप्त एवायमर्थः । अस्य वचनस्येद्‌ भ्रचोजनं सर्व्राभ्यस्ताभिः पतह ॒विहितप्॑स्यापृरणं कर्तेन्यमिति । एतेन शखयाज्यानिन्गदानुदचनाभि+टवनसंस्तः वनानि । शंसत्यादिशन्दचोदितानि शखादीनि मवन्ति । एतेनेति साभिधेन्यचुवचनमुच्यते ! शेखादीनि च तत्र तत्र विहितानि । तेषां धमंपेक्षाऽस्ति । ततरैतेन तानीत्युक्त एतद्धर्म काणि तानीति गम्यते | अनेन प्रकारेण तेषां सामिषेनीधर्मातिदेड उक्तो मवति । सर्वधर्मप्राप्तो कतिपयधरमनिपिधार्थमाद-- न खन्यत्राध्यधकारं) न जपः प्रागमिरहिंकारात्‌, नामिहिकाराम्या- सावबहुषु प्रङ्कत्या । अन्यतेत्यतावद्नुवतैते । तस्य स्ामियेनीम्योऽन्यत्रत्ययमर्थः । अतः =पव्यायामभि- # ऊ. अभ्रे महां असीत्यादि । + ङ, र्थ याग्मोऽभिष्टुयात्‌ । > र, संस्तुयादनभिर्हि- कृत्य यान्वो नर इत्याह 1 = ड, उद्न्तसूबा ^ १०० १ ख,ग, भेवाध्य २, ग. भमध्यर्पचग रच्‌. स्त्या । ३ तृतीयः खण्डः ] आश्टलायनश्रौचसदष्‌ । १६२ [३ [र न हकारः सिद्धो मवति । अम्यासनिदुर्ययै तयैव द्रहणं कस्यति । तेनाम्यासो न भवति । प्रङत्यतिरब्दोऽभ्याततन वहूष्वपि ‹ पुरीष्यो जद्ययः › इत्येवमादिषु, तयोरमावं दशयति । # नाद्च्छेदष । अवच्छेदो नाम यच्च शख्दपु मध्ये रवाप्यावस्येदिव्येवमा दिभिः शब्देरवसतानं विहितं समाप्य प्रणवेनेत्येवमादिषु सोऽवच्छेदुस्तत्रापि तें न स्तः। शस्नेष्वेव होद्काणामभिहिकारः । असमिञ्शाखे सृख्यवर्जिता द्रादश्चसिनो होत्रका इत्युच्यन्ते न सप्त वा त्रयो वा। तेन ्रावस्तुतोऽभिहिकारनिषेधः सिद्धो भवति । सामिधेनीनाभुत्तमेन प्रणवेना्े महां असि बाह्यणमारतेति निगदेऽ- वसाय ॥ २॥ प्रणवेन निगदं संधाय निगदेऽवध्येदित्यथः ॥ २ ॥ यजमानस्याऽऽ्षै+यान्परणीते यावन्तः स्युः ! तत्रावस्तायाऽ्ेयानप्वृणीति यावन्तो यजमानस्य ते मवन्ति । ते च प्रवरा्नाये भ्यास्यताः । | परं परं प्रथमम्‌ । अस्थेम आर्षेया इत्यन्तः, अयं परः, अयमपरः, इत्यवमादिस्परल्द्चपारेण प्रवराम्नाय एव वरणप्रकारः पठितः स एवेदानीम्‌ । इयन्तो वरीतव्या इत्थ वरीतन्या इति विधान- मन्यक्षत्रनातव्चाङुष्यायणाथ॑म्‌ । [~ अक पोरा हिव्यान्राजविश्ाम्‌ । नि पुरोहितस्य य आरषेयास्तानेव राजन्यवैदययोः प्रदृणीते । बहुवचनं तरेवर्णिकस्रीनाताना" मनुरोमानां सुप्रहार्थम्‌ । *# ड, पुस्तकस्थेये र्िप्पनी--यय कमन्तावसानेऽध्वयुपेषवदाद्नु्वनान्तरत्वं शयेनन योनिमित्थादौ प्राप्तयोरमिदहिकारम्यासयोः प्रतिषेधः । आदियहणादन्त्येऽभ्यासो भवतीति देवरात, सिद्धान्तमाष्ये । परव्ग्ये याज्यया भक्षणेन च विच्छिननत्वच्छयेनेन योनिमिति पुनरारम्भेऽभिहिकार- म्याघयोर्निवृत्य्थामिति । त्र” । ~+ क. पुस्तकस्थेय रिप्यनी--अर्वेयगयामुप्यायणपक्ष इतःस्यैक इतरस्य दाविति । पच्चार्वेयपक्ष इतरस्य दौ इतरस्प चय इति 1 परं परं प्रथममिति । द्यामुष्या- यणाथीमिद्‌ं सूत्रम्‌ । अन्येषां प्रवराध्याये पठित एव क्रमः । सुख्यो दितीयस्तृतीय । इति स्वेऽ- समानगोताः स्युरित्यसिन्घण्डेऽनेनेव करमेण सू्कारेणः पठिताः । तेनैव करमेण यजमानस्याऽरऽपेय, वणका पठितव्या इति मावः । १४ नारायणकरृतवृत्तिसमेतम्‌- [ प्रथमाध्याये राज्षीन्वा राज्ञाम्‌ । मानवैल्पोरूरवतेत्येवं बा परोहित्यान्वा । सर्वेषां मानवेति संशये । अज्ञाने संशये च ्रथ्ाणां वर्णानां मानवेत्ययं शब्दः प्रवरो भवेत्‌ । देवेद्धो मन्विद्ध कष्ष्टुतो विभरातुमदितः कविशस्तो बह्मसंशितो युताहवनः पणीयज्ञानां रथीरध्वराणामततों होता त्रूणिर्हभ्यवादिव्यव- सायाऽऽस्पा्न जुह्वाना चमसो देवपानो रँ इवान नेमिरदैवास्त्वं परिमू- रस्याबह देवान्यजमान येति प्रतिपद्य देवता द्वितीयया विमक्त्यादेश. मादेश्चमावहेस्यावाहयत्यादिं पावयन्‌ । गिगदेऽव्तायेति निगद इति स्मीनिर्दैशात्यृवीपरीमूतो निगदो न परिसमाप्त इति गम्यते । अतः प्रवरोऽपि तस्येव देषः । कचिन्मन्त्राम्नाये मारतश्चब्दानन्तरमप्तावप्ताविति प्रवरपरकृतेः पटित्ताच्च प्॑नुद्धिपरामानाधिकरण्याच्च । देवेद्ध इति निवित्दनिगदः । चतु- देश निकित्वदानि परिमूरप्रीत्येवमन्ताि । आदह देवान्यनमानायेदादि सुयना यनेलन्त॑- मावाहननिगद्‌ः । सामिषेन्यादय एते मन्त्रा आहवनीयामिधायिनः । तच मारतेत्यवस्येत्पमव. रन्ते च निवितपदानामेकादसो च । चतुरेनाऽऽवाहननिगदं संधाय यजमानायेत्यव्येत्‌, परतिपद्यवप्तायेव्यध्याहारात्‌ । प्रतिपययतिवचनमस्य वाक्यस्य प्रतिपत्तसज्ञाकरणा्थ॑म्‌ । तेन न्याया प्रतिप्त्यन्तरविधान एतेन मवति । तत्र स्थित्वा देवता वक्ष्यमाणा द्विती. यथा विभक्त्याऽऽदिद्याऽऽदिहयानन्तरमाकहेत्यावाहयत्यावदशाब्दूस्या$ऽदिं वयन्‌ । द्ितीयाकिघानं स्वार्थम्‌ | अत्र पाठदिव द्वितीया सिद्धति तेन देवतामादिदय प्रणुाचने- चेत्यत द्वितीयेव भवाति । विमकत्यन्तरविधाने तु तदेव भवति । आवह्‌ देवान्‌? होत्रा. याऽऽवह' आवह जातवेदः" इत्येतेषु निषु पुतावसाने नँ स्वः । अग्न आवहेति तु प्रथमदेवताम्‌ ! भ्यमदेवतायामयं विशेषः । तुशब्देन य्टव्यकर्तोवाहनशब्द्योर्मष्ये शब्दं रयात्‌ । अभि सोमभित्याज्यमागौ । यागयोरियिमास्या तत्संबन्धादैवतयोरपीति । अ्िमश्रीषोमाविति पौर्णमास्याम्‌ । विशेषामावास्सोमयाजिनोऽपतोमयाजिनश्च प्रधानदेवते एते । १ग. ज, ^त्यादिः सु" । च, प्त्यादिष् य । २ ग.च. च्ञ. नन्तआ०।२ब, भे स्तः । ४ ड. "तावह्दा° । ४ त 3 ३ तृतीयः खण्डः | आभ्वलायनभ्रोतपु्रम्‌ । १५ अग्रीषोमयो स्थान इन्द्राग्नी अमावास्यायामसंनयतः। पर्णमास्याः प्रथमारेनानात्तैव प्रथम प्रयोज्या । स्थानरब्द्‌ः पर्णमास्याधर्माणां प्रय मपतबन्धं दरयति प्रा्तावविरेषेऽपि प्रयोगावस्थायां विरेषपग्रहणादिति । तेनेदं बोधितं मवति-अप्तमम्नातानामप्तति चोदनारिङ्गविशेषे पोर्णमास्मेव तन्त्रमिति द्धिषयोम्यां यागं कुरबनपनयननित्युच्यते । यो न संनयति तस्येन्द्र द्वितीया । इन्द्रं महेन्द्रं वा संनयतः । सेनयतोऽमावाप्यायामिन्दरं महेन्द्रं वाऽीषोमस्थान आवाहयेत्‌ | अन्तरेण हविषी विष्णुमुपाभ्वे तरेविणः । देतरेयिणः शाखाविदशेषास्त दैतमुपाशुयैीनमुमयोरपि पवणोरन्तरेण हविषी इच्छन्ति | अग्नीषोमीयं पौर्णमास्यां वेष्णवममावास्यायामेके नैके कचन । उभयोरपि पवणो; कंचनोपांडुयानमेके नेच्छन्ति । अन्येषामप्युपाशूनामावह स्वाहाऽयाद्भरिया धामानी्द हविमंहो ज्याय इत्यु: । उम्येषामपीति फियादीनामज्ञोपांशूनां सं्रहा्थम्‌ । आवाहनादिषु चतुरं निगदेषु यान्युपाडुयानपनन्धीनि षद्‌ पदान्याहादीनि तेषामैरिति संजञामावं विधीयते । ए तन्त्र स्वराण्युपांरोरुचानि' इत्यनेन सर्वेषामुचचपन्ञानां तन्तरस्वरो विधीयते । येऽन्ये तद्रचनाः परोक्षास्तानुरपाशुचवैवां । येऽन्य इति सर्वना्नः संनिहितविषयत्वात्ते्वेष निगदेष्विति गम्यते । तद्रचना उपा. यानवचनाः । परोक्षास्ते, येषां पदान्तरसंनिधानादेवं विशेषनिष्ठताऽवपीयते न स्वतः । . अनुषताद्यः क्रियावचना इत्ययः । तेषामुपादतवं प्र्तमनुदयते । उपज्ञा क्किसेन विधीयते | भप्रतयक्षयुपांश्य । यागं प्रति चोदितं देवतानामपेयं प्रत्यक्षमित्युच्यते । तस्व प्रा्तमुषादुतवं नियमार्थ विधीयते । तस्थेवोपांशुतवं मवेत्‌ । उपांशुदेवतायाः प्राथम्येऽपि प्रथमदेवताया; ंबन्धी योऽश्िशण्द्‌ आवाहनखिष्टङृनिगदयोने तस्यापीति । अत्र किंचिदुच्यते--उपांड यष्टव्य मितिवचनादुांशुत्वं यागधर्मतयाऽ+गम्यमानं तत्रापतेमबादानथैकयात्तदङ्गन्यायेन तप्संब- # घ. यत्पत्यश्चं देवता नाम्‌ विष्णू्ीषेमौ प्रजापतिरिति । + क. ज्ञायमानम्‌ । १ च. श्ातत्वात्प° । २ ङ. च. एवमु" । ३ ट, श्याणमु । ४ क, च. शन्यावाहनादी"1 ५ त, ग, °द निगदूताऽ° । १६ नारायणक्रतवृत्तिसमेतम्‌- [ प्रथमाथ्यये- ल्धिनः' #शन्दान्परिगह्य तिष्ठति । तत्ाऽऽवहादीनामागूरादीनां च होता यक्षदिलस्य चोपडत्वे निवत्यं तन्त्रस्वरोऽवज्ञातः । परोक्षाणामनुषतादीनां विकरेन तन्स्वर उक्तः । रतयक्षस्य विष्णवादर्याञ्यादीनां वचेोपांशुत्वनियमादन्थप्य स्वेष्य॒तन्त्रस्वरे पराप याज्यादुवाक्ययोरागूरादेभिः प्राणपतानविधानादुपांरात्वमेव सतम्‌ । प्रतिचोदनमावाहनम्‌ । चोदनां चोदनां भतीति प्रतिचोदनम्‌ । चोदना देवताचोदना । यावत्यो देवताश्चोदिता- स्तावन्त्याबाहनानि भिन्नानीत्यर्थः । परत्यावाहनणुच्छापिनिधपसषिद्धय्ेमिदं मेदप्ताधनम्‌ । सर्वा आदिय सकरदेकप्रदानाः यत्र बहुभिरविभिंरेकया याज्यया बहुभ्यो देवताम्यो युगपद्यायाः क्रियन्ते त एक- प्रदाना यागाः । त्बन्धादहेवता अप्येकपरदाना इत्युच्यन्ते । सर्वां इति वहुवचनं सर्वां परथगदेशार्थम्‌ । आदिरयवचनं पवां आदिदयान्त आवहशब्द्परथोगाथम्‌ । सक्तद्वचन ˆ मन्तेऽपि सक्देव वक्तब्य न यावदेवतमित्यवमर्थम्‌ । तथोत्तरेषु निममेष्वेकामिव संस्तुयाद्‌ । एकामिवेतिवचनं यथैकस्या देवतायाः परस्तात्छाहायाटशब्दावनुपतादयग्चैकवचनेन तथेतास्वपीति । समानां देवतां समाना्थाम्‌ निगमेष्वेकामिव सस्तुयादित्यत्रापि बध्यते विशेपाग्रहणात्प्योजनवत्वात्सव्रदायाच्च । समानामिति । एकरान्दामिल्यथः । समानार्थापिति । एकप्रयोजनाभित्यथः । अन्यवहितां खकद्धिगदेषु । अन्यवहितामन्यथा देवतय। निगमेषु सषृदत्र यादेकरवचनेनव । ओद स्वावापिकास देवो आज्यपा अवाचं होच्रायाऽऽबह स्वं महिमानमावहाऽऽवह जातवेदः यथजायसेत्यादाद्ध यथास्थितम्ध्वंजानु- रुपाचरयादगदेव्युद्य तणा सषा पादृष्च षद्‌ 1 अदतिमाताऽ- स्यान्तारिक्षान्मा च्छेव्छीरिदमहमधिमना हेयम ददता धतत स्तेन रथन्तरेण सान्न गायत्रेण "च्छन्दृसमाथसमेन सक्तेन वपट्कारण वेण योऽस्मान्देि य च दयं द्विप्पस्तं हुः: । --------------- - - ० = ~~ = ~~ "~~~ / = ~ "न * कृ. गन््रानु | ~-__--_----------------~--- .- -- न 1 १क.ष.ङ. मागर । २ स्न, 'लरध्नुश्चतः 1 १1 २८.7१. छ, च, इग श्दए् द्दादीनां । ४ क. “सपि ९ तृतीयः सण्डः] आ्वलायनधीतसत्रम्‌ ॥ १७ आवापिका आवपोद्धारयोग्याः प्रषानदेवता इल्य्थः । तासु ृतावाहनाघु देषानाज्य- पानावाहयेच्छिष्टकृतं च । पठोऽनुनापिकलामाय नकारलो पाय च, होचायाऽऽवहशब्दयो दिक्क्ृदाबाहनप्रयोगाय च । किच पठितावाहनानां पाठदवोत्तरेष्वमि निगमेषु निगमन- तिदधिङुक्ष्यत इत्येवमथंम्‌ | आज्यपाः प्रयाजानुयानदेवताः । अर्चि होत्रायाऽऽवह सं महिमान- मावहेत्येतावत्िषट्ृदावाहनार्थम्‌ । आवह नातवेद इत्यदिः सुयजायनेलयन्तो निगद्शेषः। आवाह्यवचनं सुयजायजेत्यन्तस्याऽऽाहननिगदत्वाय । सरापियेन्धथं यथाधितस्तथो- नातुर्पकिदियोदगेदेवयुह्य वैद्यास्ती्णामि तृणानि वेद्यां भूम प्रदेशो कुयदिदितिमतेति मन्त्रेण । आश्रावयिष्यन्तमनुमन््येताऽऽश्रावय यज्ञं देवेष्वाश्रावय मां मनुष्येषु कीर्ते यशसे बह्मवचैसायेति । प्रवृणानं देव सवितरेतं खा वृणतेऽचिं होत्राय सह र्वा वैश्वानरेण दययवापथिवी मां पातामिर्होताऽहं मानुष इति । मानुष इव्यध्वर्थाः श्रुत्वोदायुपा स्वायुषोदोषर्धानां रसेनोत्पर्जन्यस्य धामभिरुद्स्थाममृतः अन्विव्युत्तिषठेत्‌ । अध्वयुग्रहणमुत्तरा्थम्‌ । षिश्चाध्वया नवतिश्च पाञ्चा अरिं होतारमन्तरा षिचत्ताः। सिनन्ति पाकमतिधीर एतीस्युस्थाय । नूयादिति शेषः । नायमुत्थानमन्त्रः पूर्वणेव निर्षत्वात्‌ । अत ददशो मन्तो मन्तरसंज्ञकः । कतस्य पन्थामन्वेमि होतेत्यभिक्रम्यासेऽध्वयुंमन्वारमेत पार्श्व पाणिना 1 3. म अचाष्व्य्रहणेन प्रयोजनममिक्रमणान्वारम्भणे अभैर्पैरिव कुर्या प्रतिप्रस्पातुरत्थिः तत्‌ । जन्योः संषिरे्स्तसमन्देशेऽध्वयुमन्वारमेत । पर्धस्येन पाणिना । पर्श्ैन तिष्ठतीति पार्ध॑स्यः कनि्ठिकाप्रदेशे न स्थितो न न्यग्मूनो नोत्तान इत्यथः । तेनान्वार- मेता्वर्युम्‌ । आश्चीधमङ्कदेरोेन सव्येन वा। सव्येन पाणिना पार्धस्थेनांप्त एवाङ्कनोरुणा वा । १ख.ग.य. ड. च. इ, द्दग्नूहय 1 २ ख. ग. ड, क्च, वेया स्ती २ ज्ञ, ध्व्यमेव । ४ च, प्देवाध्वरथमेव ।] ५, ढः. च, इ, शस्थातारमित्ये° । 3 [० ट विभ १८ नारायणकरृतवत्िसमेतम्‌- [ प्रथमाध्याये- इन्दरमन्वारमामहे होतृवुथं पुरोहितम्‌ । येनाऽऽयच्चत्तमं स्वरदेवा अङ्क रसो दिवमिति । उभयोः साधारणो मन्त्रः । अतो नाऽऽवतिते नेयते च । संमार्गतृणेखिरम्यास्मं मुखं ग्र॒जीत संमार्गोऽसि सं मां प्रजया पञुभि्मंडटीति । हृ्मतनहनानि संमार्गशब्देनोच्यन्तेऽिसेमाजनप्ताधनत्वात्तिषाम्‌ । तैस्तणेरभ्यात्मं मुखं समजीत । तणिरितिवेचनात्तणमतेरेव तैः सेखनीत न म्न्थिमुतेः पारामूतेवैति गम्यते । अभ्यात्ममात्माभिमुखं पाणितर्मवागपकवय च समार्जनभिति । करन्मन्ब्ेण द्विस्तूष्णीं सर्वतरेवंकर्मावृत्तौ । नमन्ते द्विषृष्णीमियेतत्परवत्र मतत्येव्कारस्य कर्मण आवृत्त सत्यामिति । एवपरकाररब्देन सं्कारकर्मत्वमुच्यते । एतदुक्तं मवति-- यत्र संस्कारकर्मणि चिरादृ- ततिर्विधीयते तत्र सछ्न्मन्तरेण द्विसतृष्णीमिति न प्रधानकर्मणि । स्पृष्टोदकं होतुषदनममिमन््येताहेदे धिषध्योदृतस्तिष्ठान्यस्य सदने ५ सादु वांऽस्मत्पाकतर इति । होतृषदनमपरेण स्थिता प्राङ्मुखोऽभिमन््येत । इदमुदकोपसरशनं पूर्वह्गम्‌ । अभि सेमार्नतृणेरात्मनो मुखसंमा्जनादात्मनो योयं तच्छन्तय्भत्वनास्य दृष्टाथत्वं मवति । अङ्गष्ठोपकनिष्टिकाभ्पां होत्रृषद्नात्तृण प्रत्यग्दक्षिणा निरसेन्ने- रस्तः पराषसुरितीदमहम्बवसोः सदने सीदामीस्युपविशेदक्षिणोतचरिणो- पस्थेनन । दक्षिणं च तदुत्तरं च द्तिणोत्तरम्‌ । तद्वादपस्थो दक्षिणोत्तर तेनोपविरत्‌ । एते निरसनो पवेशने सवांसनेषु सर्वपामहरहः प्रथमोपवेशनेऽपि समाने। एते इति प्रकारमन््रविशिष्टयेर््रणार्थम्‌ । ते च सर्वेषां सनीसनेषु प्रथमोप्वेरनि मवतः) न द्वितीयादिप्रयोग इत्यकोऽथः । समानेऽप्यापतनेऽहग॑ण'्वहरहः प्रथमापवेशने मवतः # क दक्षिणं चोपदिणों वामगुल्फोपरि न्यत्‌ । वामे रु दङ्किणं ग॒ल्फं तच्लोपस्थमुदीरि- तम्‌ 1 १ घ. संभृजी° ! २ ख. ग. ङ मैणच्निरा” 1 २ ख. ग. “यदौच्छिष्टवं त° च, यदैवं त° ॥ ४ ख, ग, “सनपयोगे भ° । ४ चतुधः लष्डः ] आभ्वटायनभरौतयुत्रम्‌ । १९ अयमप्रोऽथैः । समानेऽपि स्थाने प्रयोगादृत्तौ पनः पुनराकत्थैते प्रकर्यादिषु । अं चापरोऽपि शब्दाहम्यते । अस्य िधेदपूणैमासप्रकरणे परठितेत्वात्तदतिदिषटष्ववेिपशु" सोमेषु मवतो नाभिहोत्रादिष्विति । अङ्कधारणं मवव्येव | हविरिति गौतमः ॥ ३॥ अ्याऽऽ्चार्यस्य द्विः । द्वितीयेऽपि प्रयोगे मवतीत्यभिप्रायः ॥ २ ॥ 1 # बह्मीदने प्राशिष्यमागेऽग्न्यापेये बह्मा । विरित्यहवतते । क्रियमाणस्य कमणो द्तिणत उपविष्टः सम्पुनः प्रारानकाले द्वितीये निरतनेेशने इयत्‌ । अग्न्यपिये ब्रह्मौदन द्वितीयकिानतामथ्यवििपश्चु" सेमम्योऽन्यत्रामि ब्रह्मणो निरपनेषेशनपा्िरिति गम्यते । अग्न्याेययहणमश्वमेषे यद्भ्द्नं तत॑ नैवं कर्तन्यमिति । बहिष्पवमानात्पसयेत्य सोमे । आहवमीयस्य दक्षिणत उपदिष्टः सन्वहिष्पवमानं गत्वा ततः प्रतयेल्य पूर्ने पुनः र्यात्‌ । सोमग्रहणं स्वेषु समेषु प्रापणार्थम्‌ । इतरथाऽऽधानाधिकारत्ततबन्ध एव सोमे स्यान्न पर्वपोपेष्वति । प्रसृप्य होता । पशर्थुपविष्ट एवाऽऽपने दपर्ण इत्वा तत्रैव पुनः र्यात्‌ । दोतृ्रहणं तहा धिकरारनिदृत््यथम्‌ । छुगाद्‌ापने परो । खाहाङृत्य्थे सुगादापने पुनः इर्यात्‌ | न पत्नीसांयाजिके । पलीपतयाजारथं उपवेशने नैवं कयत्‌ । नान्यत होतुरिति कौत्सः । होतुरन्येषामेते न भवत इति कौत्सो मन्यते । उपविश्य देव बहिः स्वासस्थं तराध्यासदेयमिति। उपकरयानन्तर बरूयादित्यथः। १. य. प्तीयंनि"। २८. सल, %नं कु" । क. नेष। ४ ख,ग, शातं" । ५ द्ध, % तत्कु" | २० नारायणक्रतवुत्तिसमेतम्‌- [ प्रथमाध्याय~ अमिहिष होतः प्रतरां बर्हिषद्धवेति जानुशिरसा बर्हिरुपस्पृयात ऊर्ध्वं जपेत्‌ । जानुिरो जान्वपरम्‌ । अत ऊवग्रहणसुप्ुशातो न नपः स्यादिति । तेनान्य॑त्ैवहे © श्देऽतति कुर्वेव कुर्यादिति गम्यते ! अरणी संसरेय मन्थयेत्‌ › इत्यादिषु । भूपतये नमो भुवनपतये नमो भूतानां पतये नमो मूतये नमः परर्णं प्पदयेऽपानं प्रपद्ये व्यानं प्रपद्ये वाचं प्रपद्ये चक्षुः प्रप शरोत्रं परपदे मनः प्रपद्य आत्मानं प्रपथे गायन्नी प्रपद्ये चिष्टुमं प्रपद्ये जगतीं भप ऽनुष्टुमं परपये छंदांसि प्रप सूर्यो नो दिवस्पातु नमो महद्धयो नम अमकेभ्यो विश्वे देवाः शास्तन मा यथेहाराधि होता निषदा यजी- या॑स्तदद्य वाचः प्रथमं मसीयेति समाप्य प्रदीप्त इध्मे सुचावादापये- जिगदेन । समाप्य प्रदीप्त इत्युमयस्य सगादापनावपतद्शनार्थत्वाजयपतमासिरपि प्रदी एवेति द्‌ गम्यते | अनेन निगदेनाऽऽद्रापयेदध्व्यम्‌ । अर्हता वे्वभेहोचं वेत्त प्राविचं साधु ते यजमान देवता यों अथ्िभित्यवसाय होतारमवृथा इति जपेत्‌ । अवप्तायेतिवचनं निगद्मध्य उच्छवापरामार्थम्‌ । जपेदिति निगदमध्य उपाशुत्व- द्यमाथम्‌ । अथ समापयेदरघूतवतीमध्वर्योः सुचमास्यस्व देवयुवं विश्ववारे ७ => ईव्यमहे देवाँ इटटेऽन्यान्नमस्याम नमस्यान्यजाम यत्लियानिति । अथेत्िवचनमत्राप्युच्छवापछामारथम्‌ । पमापिवचनमभिहतित्यदिश्ञियानित्यन्तस्येक- निगद्त्वपूचनाथम्‌ । समापतेऽस्मिन्निगदेऽध्व युराश्रावयति । अध्वर्ुकमेविधानं प्रत्याावणस्येदं निनिरह॑मिति ज्ञापनार्थम्‌ । समापतिक्चनमाश्रावणे कृतेऽपि समाप्त एव निगदे प्त्याावणं कुर्या दितथेवमर्थम्‌ | परत्याभ्ावयेदागीध उत्करदेशो तिष्ठन्स्फयमिध्मसनहनानीत्यादाय दक्षिणामुख इति रास्यायनकमस्तु भौ ३ षटित्योकारं पावयन्‌ ॥४॥ ` १ ख. ग, “त इध्म ए०। २ स. ग, येतमुचावध्व० । ३ ख. ग, श्चत्वामे° । ४ ख, ग, ^तेऽहृतेऽपे । ५ क्ष, “णे प्रतीयादि 1 ५ पृश्चमः खण्डः | अश्वलायनभौतदतच्रम्‌ । २१ शाव्यायनग्रहणं किकस्पार्थम्‌ । अतः प्रङएुखत्वमपि ठभ्यते । वयनं कुन्नि- त्यथः ॥ ४ ॥ प्रयाजेश्चरन्ति। वक्ष्यमाणलक्षणा यागाः प्रयाजा इत्युच्यन्ते तैश्वरन्ति यजन्तीत्य्थः । पथ्चैते मवन्ति। पश्चवचनं नरारंस्तनूनपौद्या, व्याुण्यायणस्यापि पञ्चैव मवन्ति न षडत्येवमर्थम्‌ । एत इति वचनम पठिता एवैते तनूनपान्रार्तयोरन्यतरेण सह पश्च मवन्ति रनौपरितेन सहेत्यवमर्थम्‌ । एकैकं मरेषितो यजति 1 न सङ्ृत्मेषितः सरवान्यनाति । आग्रयाज्यादिरसुयाजवर्जभ्‌ । सर्वत्र सवपामचुयाजवर्जितानां याज्यानामादावागृर्भवति । कोऽयमागूहित्याह-- । ये यजामह इत्याग्‌ः, वषट्कारो न्त्यः सरव॑न्न। अतुयाजानामपीति सरवत्रवचनम्‌ । ` उच्चैस्तरां बटीयान्याज्यायाः । | अत्रोचेस्तरत्वमेकयमातिरायमाचं, बटीयस्प्वं वयक्ततरोच्वारणमेतेदुमयं याज्याया एव । ` तयोरादी पावयेत्‌ । तयोरागूषैषद्कारयोरौचोः तिः कायां । याज्यान्तं च। पावयेदिति शेषः । विविच्य सध्यक्षराणामकारं न चेदैवचनो व्यञ्जनान्तो वा । न चेतप्गृह्य इति पस्त्ये न वदधैवचन इति प्रमादपाठः । च्गन्ते यान्यक्षराणि भ्रगृहयाणि तेषां खरूमेणेव स्वे हुतिः कार्या न विवेकः कतैम्यः । यन्धप्रगृह्याणि संभ्यक्षराणि तानि विविच्याकारमेव छवयेदिति+# । एकारकारयोरा\ इ इति । ओकार- * क्च. पुस्तके प्वावयेदिरतीत्यस्याम- गृह्य इति पए्राठे युष्मे अस्मे त्वे इत्यादिंगहः । नाभिमस्मे इति” अयं अन्धो वर्तते । १ च. “णञाब्द° । २ ख. ग, पाद्व्याः । २ ख. च, ग. ध. मतः प९॥ ४ क, घ, नापाडि? । प ख ग, “र्ययोः प्लु” । ६ ख. ग, घ, ड, च. क्च. नन्यप्रृह्याधि च । २२ नारायणक्रतवत्तिसमेतम्‌- [ प्रथमाध्याये- कारयोरा३ उ इत्येवं विविच्य ष्टुतिः कार्या । ज्येष्ठश्च मन्त्रो विश्वचर्षण ई वोषडित्या- दिष्ष्टन्तः । इन्दु समह्यन्पीतये समस्मार इ वो इति निद्क्षनम्‌ । एकारध्य प्रगह्यस्य खसूपेणेव तिः कार्या । अधिधियं शुक्रपिशं दधाने वौ ० इत्यादिदृष्टान्तः । ओका- रस्य तु प्गृह्यक्ञाया अनित्यत्वान्ित्यानित्यतेयोगविरोधात्तस्य सरवदाऽपि विविच्येव वनं करैन्यम्‌ । कविः कविभियक्षपति प्रयज्या उ वौ० इत्यादिनिदर्शानम्‌ । तथेवोकारस्यापि हचस्थणं बिषयः सह द्वा उ वौ ० इति । भ्यञ्नान्तो वा । व्यज्जनान्तानां सध्यक्ष- राणां स्वेदा स्वह्पेणेव तिः कार्यां न विवेकः कतरः | घ ते जानाति ° भिद्य ३द्वाषट्‌ । त्रीणि पदा विचक्रमे° अतो धमांणि धारयारेन्‌ वा० इत्यादिदृछान्तः। बिसर्जनीयोऽनस्यक्षरोपधो रिफते । अनत्यक्षरोपधो ऽनवर्णो पध इत्यर्यः । घ वषट्करेण प्िधीयमानो र्फ्यिते । षिवा सोम- ममिवोभी्वो ०इत्यादि निदर्शनम्‌ । इतरश्च रेफौ । इतरः, अवणोपिधः । स॒ च रेफिज्ञी बद्िपयतं । महोपोवनीमितरो यथोक्तमित्यत् रेकेन्ञाऽधिगन्तम्या { उतत्यं चमसं नवं ° अकतं चतुरः पुना ° इत्यादि नदशनम्‌ । लुप्यते रेफी ॥ अवणोपघो यो विप्तननीयो रेकेषज्तश्य न मक्ति प्त टुप्पत एव वषट्कारो । अवीडङहि सोमकामं ° हूयमाना वो ° इत्यादि निदश्चनम्‌ । प्रथमः स्वं त॒त।सम्‌। वर्गाणां यो यः प्रथमःप्नस घ्व तृतीयमापदये । विद्वागतो ° उदाहृतिः । नित्यं मकारे । अन्तस्थासु तां तामित्येननोक्तमिल्यथैः ये यजामहे समिधः समिधो अभ्र आज्यस्य व्यन्तू३ बौर षदिति वषट्कारः वौषट्शब्दो वषट्कार इयथः इति प्रथमः। अयं प्रथमः प्रयाज इत्यथः । १ख. गरष. ऊ. ध्यः बि रख. ग, ङ. भियमित्याः | बच. “भियवो०। ३ख. ग, ®ते । इतरम्‌” । क्ष. ^ते । नतेदनत्यूधन्यभावस्य । देतुभूतमक्ष, अव इतरः, म° । ४ क, ऊ, क्ष, च, ^ते । घेद्‌" । ९ पश्चमः खण्डः ] आश्वलायनभौतयूत्म्‌ । २३ वागोजः सह ओजो मपि प्राणापानाविति वषट्‌कारभु- क्त्वोकत्वाऽनुभन्त यते । सर्वस्यायं विधिः स्याहित्यक्र्था वीप्सा । दिवा कीर्त्यो वषट्कारः । वृथा रात्रो न प्रयोक्तभ्य इत्यर्थः । पिच वषट्‌कारतैवन्धि यत्क तद्िध्यन्तराविरेषे पति दिवेव कतैम्यपिति । तथाऽतुमन््रणप्‌ । दिवा कील्यभिलथः । तच्चोक्ा्थमेष । एतद्याज्यानिदृशैनम्‌ । यदिदं याज्यायाः पुरस्तादागूरतस्य चाऽऽदौ याज्यान्ते च प्ठुतिः स्यादुपरिष्टाचच वष , दकारषतप्य चाऽध्दौ प्टुतिस्तोऽनुमन््रणम्‌ । छृ्येतचयाज्यास्वरूपनिदर्शनम्‌ । भनुमनर- णस्य याञ्यान्तर्माववचनं तदन्तं षाग्य्मनार्थम्‌ । तनूनपाद आज्यस्य वे्िति द्वितीयोऽन्य् वरसिष्ठश्न- काविवभ्यभ्वराजन्पेभ्यः । वतिष्ठादिम्थोज्येषामय द्वितीयः । नराशंसो अग्र आज्यस्य वेति तेषाम्‌ । वपिष्ठादीनामयं द्वितीयः । इव्छो अग्र आज्यस्य व्यन्तिति तुतीयः। सर्वेषामिति शेषः षरहिर्र आज्यस्य वेच्विति बतुः । अगगूयं पश्चमे स्वाहाभ्युं स्वाहाऽमुमिति वथावाहितममुदुत्य देवता यथाचोदितमनाबाहिताः स्वाहा देवा आज्यपा जुषाणा अश अज्यस्य व्यन्तिति । पश्चम एवं कृत्वा तेनेव यनेदिति शेषः । क्नागूयतिवचनं क्रमार्थम्‌ । प्रतिदेवतं साहा. शन्दाम्यापता्ं वीप्पावचनम्‌ । यथावाहितग्रहणं प्रमादादावाहिताया अस्थानिन्या अपि ग्रहणार्थम्‌ । अनावाहिता इत्येन यः स्थानिन्थोऽपि देवताः प्रमादादनावाहिताः स्यु- स्ताप्तामप्यत्र यथाचोदिते क्रमे निगमनारथम्‌ । ` ्रयाना्यतुयाजान्तेत्यादषु यथाचोदितं १ ष. ग. घ.ङ, च. च, “^स्तस्याश्वःऽ5 । २ ख. ग, भमनलाभार्थ। ३ आगुर विषानं कु । च, अुरोविवानं क” । ४ कं, घ, ड, "न यथास्य । २४ मारायणकृतवत्तिसमेतप- [ प्रथमाध्यये- तदीयानां देवतानां निगमनाय च । इदमेव प्रकरद्वयमनावाहितप्रहणादगृद्ये * नान्यथा । यथावाहितप्रहणेन पठितावाहना न ॒गृञचन्ते । ताप्तां पाठादेव निगमनं नान्पपेत्यर्थः । सवाहा देवा इति ययासूत्ं मन््रेषः । आऽतो मन्द्रेण । # इतः पूर यत््मनद्रेण भ्रयोक्तव्यम्‌ । अत्र पूर्ीवधेरमावादन्यत्रेतपूरवमभिमन्थनादि यद्धवति तदपि मन्द्रेण प्रयोक्तव्यमिति गम्यते । त्रीणि वाचः स्थानानि मन्द्रमध्यमोत्तम- संज्ञकानि । तेषु च पपत सक्त यमा मवन्ति । यमो नामावस्था । तत्र सप्तमयमेन वषट्‌कारः परयोक्तन्यः । तत एकावरोहेण याज्या । एवं॑सर्रेकैकयमावरोहेण वप्रः भयेोक्तव्यः। ऊर्वं च दोयुवाक्ात्‌ । मन्द्रेण प्रयोक्तम्यम्‌ । मध्यमेन हर्वीष्या चख्विष्टक्रतः । सर्वत्राऽऽक्रारोऽमिविधवेव । अत्र त्वमिविधो मर्यादायां वा मकत्यध्वर्ुवशात्‌ । अत्र खिष्टक्न्मध्यमेनोत्तमेन वाऽष्वयवशात्परयोक्तभ्यः । प्रयाजेम्य उध्वैमा चिष्टङतो मध्यमेन प्रयोगः । हविर्रहणं स्थानान्तरेऽपि प्रधानहविषां मध्यमस्वर्‌ एवेति । उत्तमेन शोषः । इवयदिः खिष्टकृदादिवा रोयुवाकान्तः हेष इत्युच्यते स उत्तमेन प्रयोज्यः । अिवरंजाणि जडःवनदिति पूर्वंस्याऽऽज्यमागस्यानुवाक्या ॥ त्वं सोमासि सत्पतिरिप्युत्तरस्य जुषाणो अथिराञ्यस्य वेख्िति पूर्व॑स्य याज्या जुषाणः सोम आज्यस्य हविषो वेचिव्युत्तरस्य । तावागूयांऽऽदेशं यजति। ताविल्या्यमागरत्रल्ययार्थम्‌ । आगूरयति देवतदेशस्य कभविधानार्थम्‌ । यजतीति देवतदेशस्य याज्यया सेधाना्थम्‌ । तावाज्यमागसंज्ञकौ यागावाग्थौनन्तरं द्वितीयया विमक्त्या देवतामादिश्यादिदय याञ्यया संषाय यजतीत्यरयः । सवाश्वानुषाक्यादत्योऽैषा अन्या+-अन्वायात्याम्यः । ~~ | # म, पञ्ममयाजप्यन्तमादित आरभ्य । + अन्वायात्यस्वरूपमन्वायात्यशशब्द्‌ चोदितत्वमे. वेति । चातुमौस्यसूत्र वाजिनयागपरवृत्तावापि विस्तरेण विचारितम्‌ । न ९ च. ति । अन्य ।२ ख. ग, °ति शेषो यथासूमेव । आ ¦ ३ च. क्ल. भ्मागरे ॥ ४ सरग. घ, पञ, ठ, "कन्यम्‌ । प०। ५ ह, ग. घ. ड, न्च, °योक्तव्यम्‌ । ६० । ९ पञ्चम; खण्डः ] आश्वछायनभ्रोतसूच्नम्‌ । २५ या अन्वायातशब्देनायुनिवपिराब्देन वा चोदितास्ता अन्वायात्याः । ताभ्याञन्या या देवता अतुवाक्यावत्योेषाश्च ताः सवी आदिद यष्ट्याः । अन्वायात्यानापठुवाक्यार = हितानां च पषेषाणां चाऽद्देशो न कन्य इत्यः । प््वग्रहणमाज्यमागयोरमि सषधो- रादेशनिवृत्यर्थम्‌ । सौमिकीभ्यश्च या अन्तरेण वेभ्वानरीय पत्नीसंयाजांश्च । 1 भ क [प हिक नवि सौमिक्यः, सोम उत्पन्ना न सोमे प्रयोज्या अपि । तत्रोत्पन्नानामेव तत्र मवत्वप्तम“ वात्‌ । वैधानरीयपत्नीसंयाजानां तच्छब्दचोदितानामेव प्रहणे युक्तम्‌ । अत एतस्मिनेष ऽऽ- सने वैशानरीयस्य यजतीत्येतदेव गृह्यते । पत्नीपतयाजेश्चरित्वाऽवमूथं व्रननैीत्येतदेव च। ड, न अन्या इत्यलुवीते । अङ्गप्धानद्े सोमकर्मणि ओ ती वैधानरीयपलनीक्षयाजशन्दचोदिती पदाथ तयोर्मध्ये याक्तत्रैवोत्पत्रा देवतास्ताम्योऽप्यन्या देवता आदिदय यष्ट्याः । न ता आदिदय यष्ट्या इत्यथैः । एतो वा्ध्नौ पौणंमास्याम्‌ । यवितो पोणमास्याज्यभागौ त वर्वघ्रन्ञौ मवत इत्यर्थः । सनिमित्तयं सत्ेत्याह- अचुवास्यालिङ्कविरोषान्नामधेयान्यत्वं ततो शिचारः। अदुवक्यात एव विचारावनैमोऽन्यत्वमित्यथः । निस्ये याज्ये । उक्ते हैवैते सर्वत्र याञ्ये नादुवाक्यावदेतयोरन्यत्वमि दथः । वधन्वन्तावमावास्यायाम्‌ । अभिः प्रलेन मन्मना सोम गीर्मिश्ा वयमिति 1 आऽऽतो बाग्यमयम्‌ । आदिति आरम्ाऽऽज्यभागपरयं न्तं वाग्यमनं मवति । अन्तरा च याज्यानुवाक्ये । निगदानुवचनामिश्वनशस्नजपानां चाऽऽरभ्याऽऽ समाप; । अत्रामिष्टवनपंस्तेवनरसखेति संस्तवनशब्द्‌ः पठितव्यः । आरम्यतिवचनमन्यदपि यद्या. ज्यादिभ्यस्तदारभ्या ऽऽ समापवाग्यमनप्तिद्वयर्थं होतुराधिकारात्कर्वन्तरस्यापि प्रापणार्थं चेति। १क.ख.ग. च. ङ. च. पिक़ीम्यः, सो? । २ ख. ग. श्वावसाने । ३ ख. ग, न्तीति त एव पत्नीपंनायाजा गृह्न्ते, एत ४ ख. ग. यौ पै" । ५ ड, श्वारः । विकारोऽन्य द क, ममेऽन्य* । ७ व, ङ, च. एवेमे घ॒" । ८ ख, म, थः । एति निमि पञेत्याह- तर" ।, २६ नारायणक्तवुत्तिसमेतम्‌- [ प्रथमाध्यये- अम्यदज्ञस्य साधनात्‌ । यज्ञप्ाधनवचक्षोऽन्यत् वाग्यमनं नियम्यते । यज्ञप्ताधनक्चो नाम यद्ज्ञपषपाद्ना्थं तद्धे“ षपरिहारार्थं च । आपद्यातो देवा अवन्तु न इतिं जपेत्‌ । आपति । नियममतिक्रम्येख्थः । अपि वाऽन्यां वेष्णवीभ्‌ ॥ ५ ॥ अन्यामपीतिवचनं पूर्वोक्ताया अपि वैप्णवीत्वपरतिपत्र्म्‌ ॥ ^ ॥ उक्ता देवतास्तासां याज्यानुवाक्या अथिष्रषां सवो यज्ञस्यायमयिः सहधिण इति वेदं विष्छूिचक्रमे चिदैवः परःथर्वाभ्प एतामभ्चिषोमा सवेदसा य॒वमेतानि दिवि रोचनानीन्दरा्ी अवसा गतं मीर्िकिष्रः प्रमतिमिच्छमान णन्द्रघ्ानसिं रयिं प्रससाहिषे पुरुहूत राचून्महा द्रो य ओजसा भुवस्त्वमिन्द्र बह्मणा महानिति यद्यञ्नीषामीय उपां- श्चथाजोऽ्ीषोमा यो अद्य बामान्यं द्वो मातरिन्वा जमारेति। उक्तसंकीर्वनं देवताविधिक्रमस्मरणार्थम्‌ । ताप्तां याञ्यादुवाक्या वक्ष्यमाणा लिङ्क करमाभ्ां योजनीया इति । इदभप्युक्तप्कीर्तनस्य प्रयोजनं यत्र देवताविधौनानन्तस््चो विधीयनो तत्न ताप्तां देवतानां ता एव याज्यानुवाक्या इति सावध्रिकोऽयं विधिरित्थेत उन्ञापैयितुम्‌ । अयमभ्निरिति गाफपपि य।ज्थानन्तरस॒क्तत्वायाञभैव मवति । रा तु गायत्री सामान्यादाधान एव भवति । यद्प्नीषोभीय इति ब्युत्करम्थान्ते पटन्नरायायमुक्तवानाचायः । अथ स्विष्टकृतः पिप्रीहि दर्वा उशतो यसित्यनुवाक्यः । अथदाब्द्‌ः प्रधानानन्तरं लिष्टक्रतो यागः स्यान्नाऽऽवाहनक्रमेभेति । अदुवक्या+ वचनं सर्वत्र पू्वमचुवाक्या पर्याद्या्परेति प्रद्रोनाभम्‌ । ये २ यजामहेऽधिं स्विटकरतमयाख्चेरित्युक्तवा पष्टया विमक्स्या देवतामादिरय प्रियाधामान्यवाद्िल्युपस्तनुषात्‌ आगर्वियाने निगदरादविव स्था्नगौदातिति । अर्चि सिष्टकृतमितिवचनमाननि होचराय- शड्देनाऽऽदेशो न स्यादिति } षष्ठीविधानं द्वितीयाया निवृत्यथम्‌ । देवतामादिदय प्रिया- धामानिशन्दपुपपतदयात्‌ | अयाट्‌शवदः पूरवैषडित एवोत्तरेण सूत्रेण तस्यास्तस्या देवतायाः पुरप्तादतिदेशष्पेण विधीयते । देवताया उपरिष्टाद्विधी यमानेन पियाघामानिशन्देन संघा- ~~~ ~~~ ~~~ ~~~ .--~------~ १ क्ष. शवाय देवतान ° । २ ङ. “पयति । अ° १ ६ षष्ठः सण्डः ] अश्वलाथनश्रौतसूचम्‌ । २७ नाथं प्रियाधामान्ययाछिति सततं पठितम्‌ । अतोऽत्र प्रतिदेवतमेक एवायाटृशब्दः प्रयो- तव्यो न द्वितीय इति स्थितम्‌ । एवमुत्तर अयाद्छयादछिति तेव तासां पुरस्तात्‌ । उत्तराप्तामयं विरोषः। अयाट्शब्द्‌ एव तासां पुरस्तासयोज्यो नाधिशब्दोऽति। एत- दुक्तं मर्वति--प्रथमदेवतायाः प्रस्तादयाठगनिशब्दः, उत्तरापतामयाटृशन्द्‌ एव, सर्वाप्रामुप- रिशस्ियाधामानिरब्द पव च संतता वक्तव्या इति । आज्यपान्तमनुक्रम्य देवानामाज्यपानां परिया धामानि यक्षदयेहोतः प्रिया धामानि यक्षस्स्वं महिमानमायजतामेञ्या इषः कृणोतु सो अध्व- रा जातवेदा जपतां हविरये यदय विशो अध्वरस्य होतरित्यनदानं यजति। आज्यपान्तमिति प्रपिदकरमस्यरहादावाहनकरमोऽत्रापि परिगृह्यते तेनास्थानिन्या निग. मनेमिहापि स्यात्‌ | आज्यणन्तमेवरुक्तवा तदनन्तरेण प्रियाधामानिशब्देन यक्षदिति पेषाय यथासूत्रमुक्त्वा जुषतां हविरमे यद्त्युचाऽदेच्छूवतन्नत्‌ । स्वत्राउच्छापतः कतै" व्योऽस्यां याञ्यायाम्‌ । प्रकरुत्यावा॥६॥ अर्व वोच्छेत्‌ ॥ ६ ॥ परदेज्िन्याः पवंणी उत्तमे अञ्पित्वोष्ठयोरभ्यासं निमा । पदेरिनी नामाङ्गुखिविेषः । पणी सन्धी । उत्ते इति । अग्रतो द्वे पवैणी इत्यथः । अध्वर्युणा ते पर्वणी अज्ञयित्वाऽभ्यालसमात्माभिमुखं पणितं छत्वौष्योरवागपव निमाष्टि | वाचस्पतिना ते हतस्यषे प्राणाय प्राश्रामीत्युत्तरमत्तरे मनसस्पतिना ते इतस्योजऽपानाय प्रान्नामीलत्यधरमधरे । अनेनेदमस्मिचित्यनयारर्थः । सपृश्वोद्कमञ्लिनेव्टां प्रतिगृह्य सभ्ये पाणौ कृत्वा पश्चादस्या उद्गङ्गुि पाणिगुपधायावान्तरेक्छामवदापयीत । दविहस्तप्तयोभोऽज्ञटि्चं कृत्वा तेनेनां गृहीत्वा प्ये पाणो कत्वा निधायेत्यर्थः । अस्या इति । दठाया इत्यथैः । या ह्तेऽवदीयते साऽवान्तरेवा । अवदापयीताध्वयुम्‌। १ क. ड, च, “नेतनैकसि° । २८ नारायणक्रतवुत्तिसमेतप्‌- [ प्रथमाध्यये- अन्तरेणाङ्ग्ठमङ्गलीश्च स्वयं द्वितीयमाददीत । अद्गुल्यङ्गुष्ठयोमभ्येन प्रदेरोन स्यमिकाया अवान्तरेामादृदीत । परत्यालब्धामङ्ठेनाभिसंगह्य । प्ल्यीखन्धां स्पष्टामध्वयुणेलय॑थः । परत्याहत्याङ्गलीरयुष्टं कृत्वा दक्षिणत इन्टां परिगृद्याऽऽस्यसंमि- तामुषह्मयते प्राणसंमितां वा । अगु छृत्वाऽङ्गुरीम्यो बदिरङ्गुष्ठमङ्त्वेलर्थः । सव्ये हस्ते निहितामिव्ं दक्षिणेन हस्तेन गृहीत्वाऽबान्तरेकातो दक्षिणतः परिगृहयाऽऽस्यसमितां प्राणतमितां वेत्मं कृत्वा तामुपहुयते । प्राणसेमितां नातिकापतमितामिद्यर्थः । केन मन्त्रेणेत्याह-- इव्टोपहता सह दिवा वृहताऽऽदिव्येनो पास्मां इत्ठा ह्वयतां सह दिवा बृहताऽऽदित्येनेकरो पहता सहान्तरिक्षेण वामदेव्येन वायुनोपास्मां इका ह्वयतां सहान्तरिक्षेण वामदेव्येन वायुनेकोपहूता सह पथिष्या रथन्त- रेणाभिनोपास्मों इवा ह्वयतां सह पृथिव्या रथन्तरेणा्चिना उपहूता गावः सहाशिर उपमां गावः सहाशिरा ह्वयन्तामुपह्ूता येमुः सह कष मोपमां धेनुः सह कषमा ह्वयतायुप्हूता गोर्षतपद्युप मां गौधघृतपदी ह्वयतागुप्हूता दिव्याः सप्त होतार उपमां दिव्याः सप्त होतारो ह्थ- न्तागुषह्तः सखामक्ष उप मां सखामक्षों ह्वयतामुपहूतेव्ठा वृ्टिरुप मामेखा वृषटह्वयतागमेद्युपाश्वधोचेः । इर्टापद्रूतोपहूतेव्टोपास्माँ इव्टा ह्थतामद्टापटता । मानवीं घुतपदी मेज्ावरुणी बह्मदेतरक्रतमुपटहूते देभ्या अध्वर्यव उपहूता उपहूता मनुष्याः) य इमं यज्ञमवान्ये च यज्ञपतिं वधानुपहते द्यावापृथिवी पूव॑जे कतावरी द्वी देवपुर । उषद्रूतोऽयं यजमान उत्तरस्यां देवयज्यायायुप्हूतो भूयसि हविष्करण इदं मे देवा हविज्षन्तामिति तस्मिञ्चपहूत इति । इन्योपूतेति सह दित्यादिना तसिमनयष्हूत इत्यन्तेन । इत्युपाश्ित्यनेन निगदाना तन्त्रस्वरत्वादप्रा्तसुप्युत्व विधीयते । तेनेकश्चुःयमदुपर तमेवेति स्थितम्‌ । अथाच्चेरित्यने. १क. ख, ग. ड. च, हा प्रत्याहत्य 1 यत्याल> २ क, ख. ग, ड, च. शः । अद्ूगु ३. घ. ्ञ. ^रेगन्तो द्‌०। ४ स, ज्ञ, म. भेत्यार ७-८ सप्त अष्ट खण्डः] आश्वलायनश्रौतसूच्म्‌ । २९ नोत्तरस्य निगद्मागस्य तन्त्रस्वैरस्यानपगमः कथ्यते । प्राप्ततवान्ापर्व विधोयते । अतस्त- प्मिञनुच्यमाने संसयः स्याचिगद्मध्य उपांडुतवमुच्यमानं किं स्वस्य निगदस्य, आहो- लिद्पूकस्य मागस्य प्रस्य वेति । अिमसतूच्यमाने पूर्वस्यैव भागस्योपांत्वं॒विहितं मवति नोत्तरस्य भवतीति नात्र संशयः । इलेपटूता मनुष्या देवी देवपुत्रे इति वीण्यकवप्तानानि। उपहूवावान्तरेष्ठां पाश्नीयादिन्धे मामं जुषस्व नः पिन्वगाजिन्वा- वतां रायस्पोषस्येशिपे तस्य नो रास्व तस्य नोदास्तस्यास्ते मागमक्षी- महि । सवत्मानः स्व॑तनवः सर्ववीराः सर्वेपूरषाः सर्वपुरुषा इति वा॥७॥ उपहूयत्यनुच्यमाने हविर्जुषन्तामिति निगदान्तः स्यात्‌ । तस्मि्चपहूत इत्यवान्तरेना- भक्षणमन्त्ः स्यादिके भागमिति वा, अनयो क््पार्थो वारान्द्‌ः । सर्वपूरुषाः सरवपुरषा इति पदह्वयविशिष्टश्च मन्त्र इलयेते दोषाः स्युः । एतसिमस्तृच्यमनि तसिमचयपहूत इत्येव मन्तो निगदः स्यात्‌ । पू इति शब्दो निगदेकदेशः स्यात्‌ । वाशब्दश्च मन्त्रावयवेविक- स्पा्थं एव स्यात्‌ । सर्वपुरुषाः इयन्त इति शब्दान्नतावानेव च मन््रः स्यादिलेवं सव समञ्चं मवति । होताऽवन्तरव्णां मक्षयित्वेव्ामपि मक्षयेत्‌ । सवे च सयनमाना इत्यं भक्षयेयुः । इका प््वेषामिति पडविभागे दशनात्‌ , शाखान्तरे च यजमानपञ्चमा इत्यं मक्षयेयुरिति दशनाच्च ॥ ७ ॥ मार्जवित्वाऽलुवाजेश्चरन्ति । मार्जनमिन्ामक्षणाङ्गम्‌ । पिञ्यायामिलामक्षणामवि मार्जेनस्याप्यमावदचनात्‌ । मक्ष यितुमोर्जनेन शृ्श्वोपकारोऽस्ति शुद्धिनीमि । अत इकान्तकरमसवपि मार्जनमस्स्येव । नेतद्‌- नुयानाङ्ग चतुधीकरणदक्षिणादानाम्यां भ्यवहितत्वात्‌ । पिञ्यायामनुयानप्ततायामपिं तदमावद््ौनाच्च । अतो मार्जयित्वाऽनुयाजैश्वरन्ती तिवचने चतुधौकरणदक्षिणादानयोरनिलय- त्वसूचनाथ॑म्‌ । तथा छ्ना्रेयेषु चतुधौकरणं नास्ति । अङ्गभूतेषु दक्षिणादानं नास्तीति । पररिस्तरणेर्रलिमन्तर्धायाप आसेचयते तन्माजंनम्‌ । आहवनीयस्य परित्तरणेः । भक्षणाय निष्कम्य पुनः प्रणिष्टानां प्रथमप्रापततवात्तिषामाति- चयतेऽपोऽर्थात्सहकारिणा । १ स्वराद्प° क. क्च. °स्वरानप” । २ क. व. ड. %ते । तस्मिः ।३ च, ज्ञ, पृरुषा इ“ 1 ४ ख. ग. घ, स्च, सत्यतरो । ५ च, नान्त इ०। । क [९ मूः क = ६3 नारायणङ्रतवुत्तिसमेतम्‌- [ प्रथमाध्याये- देषाद्चोऽनुयाजाः । देवादयो देवराब्दादय इल्य्थः । पनरछयानग्रहणमुत्तरस्य सूत्रस्य प्रयानाचयाना. यैत्वाय । । वीतदत्पदान्ताः । वीतवत्पदान्तत्वं प्रयाजाद्धयाजयोगणः स्यात्‌ । तेऽनुयाजाख्यो भवन्ति । एकेकं परेपितो पजति। {त्वे पतत्यपि पनः पनः कन्न पित एव ॒यनेत्‌ । त इमेऽ- +~4 ययाजाः । देवं बरहि सुवने वसुधेयस्य वेतु ! देवो नराशंसो वसुवने वुधेयस्य वेतु । देवो अभिः स्वि्टक्ृस्सुद्रविणा भन्न्रः कविः सत्यमन्मायजी होता तुहा तुरायजीयानय्चयान्देवानयाड्यौ अपि प्रेयते होते अमत्सत तां सपनुषीं होरां देवंगमां दिवि देवेषु यन्तमेरयेम स्विटक्रच भरे होता भूक॑सुवने वसुधेयस्य नमोवाके वीहीत्यनवानं बा \८॥ अमत्पतेत्यतरावप्ताथ वाऽनवप्ताय वा यजेत्‌ । सुक्तवाकाय संप्रेषित इदुं यावापृथिवी मद्रममूदाध्मं सूक्तवाकमुत नमोवाकमध्यासम सूक्तोच्यमग्रे व सूक्तवागकि । उपश्चती दिवस्पर- थिव्यो सोमन्वती तेऽस्मिन्यज्ञे यजमान यावापूधिवी स्ताम्‌ । शंगयोजीर- दान अघस्नू अप्रवेदे उरूगब्यूती अमयकरतौ । वृहिद्यावारीत्यापाशं सवौ मयोभुवा ऊजंस्वती पयस्वती सूपचरणा च स्वधिचरणा च तयोराविदी- व्यवसाय प्रथमया विमक्त्याऽऽदिर्य देवताभिदं हषिरजुपतावीवुधत महो ज्यायोऽक्ृतेस्युपसंतुयात्‌ । अप्त, स्ताम्‌ , अभयंक्तो) विदि, जछ्ृतेति च । अक्रातापक्ततेत्येवम्‌ । यजमानक्य नामनी । मानुषा इत्यव्तानानि सर्वाणि निगदे । अत्र तु प्रथमाविधानं द्विरीगानिवृचयर्थम्‌ । आविदीत्यत्रावप्ताय प्रथमया विभक्त्याऽऽदिश्य देवतापिदं हविरित्युपसंतनुयात्‌ । एवमुत्तराः । [स + उत्तरा अपि देवता आदिदथेदं हविरिसयवसुपंतनुयात्‌ 1 १ क, च. मन्द्ः। ९-१० सण्डः ] आश्वलायनश्रीतसू्म्‌ । ६१ ' अक्रातामक्रतेति यथार्थम्‌ । द्िवतैवतयेरिमूहः कन्थः । यथार्थवचनमर्वरोन मिधानमित्येवमय॑म्‌ । उक्तमुर्पासोः । आवह्‌ खहित्युक्तमित्यथः । उक्तस्य वचनमस्य निगदस्य पशावपीटिवेदेव प्रयोगार्थं न सक्तवाकपरेषवदनु्तादीनामुषांुत्वं मवति । आवापिकान्तमनुहुत्य देवा आज्यपा आज्यमजुषन्तानवृ धन्त महां ज्यायोऽकरताशिष्तरिणेदं ह विरज्ञतावीवृ घत महाज्यावाऽ्करृत । अस्या- मरधेद्धोत्रायां देवंगमायामाज्ञास्तेऽयं यजमानोऽसावसा वित्वस्याऽऽ दरव नामनी उपपाद्य संनिधौ गुरोः । आयुराशास्ते सुप्रनास्त्वमारास्ते रायस्पोषमाश्चास्ते सजातवनस्यामाश्ञास्त उत्तरां देवयज्यामाज्ास्ते भयो हिष्करणमाक्षास्ते दित्यं धामाऽऽ्शास्तं ववश्व ।प्रचमाशास्त यदनेन ह विषाऽऽशास्ते तदश्वात्तहध्यात्तदस्मं _ दृवारासन्ता तद्रा देवेभ्योऽवनते बयमशचे्मानुपाः । इष्टं च पित्तं चाम च नाः यावा अंहसः स्पातामेह गतिव स्येदं नमां देव्य इति ५ ९॥ आवाप्किन्तमित्येतदावापिक्देवताक्रमप्रप्त्यथम्‌ । तेनास्थानिन्यत्रापि निगयते । देवा अघ्यपा इति यथासूत्रम्‌ । अपतावपतादित्यत्न यजमाननामन। प्रथमया भक्त्या निशेत्‌ । व्यवहारि नक्ष च । होतुगुख्धेयनमानः स्यात्तस्य नामनी न्यात्‌ ॥ ९ ॥ कंयवाकाय संमेषितस्तच्छंयोरावृणीमह इत्याहा लुवाक्यावदप्रणवाम्‌। अनषाक्यावद्रवनमैकभरत्यप्रापणायैम्‌ | अप्रणवामिति प्रणो (निष्यते । वेदमस्मे प्रयच्छत्यध्वयुः वेदप्ररणकारन्तापनारथमेततपूतरम्‌ । अतोऽष्वयुणा दत्ते गृहीयात्‌ । अदत्तेऽपि खयमेव गृहणयत्‌ । तं गृह्णीयप्वेदोऽसि वेद्‌ 1 दियेति। तमिति वि्ष्र्थम्‌ । यदा दरौ दयात्तदा तं तं गृहीयादित्यथैः । यदि / गप दयात्तदोदेन मन्तरं बरयादरणप्रवप्तादिषु । उदायुपेव्येतेनोपोर्थाच पश्चाद्ाहंपस्यस्योपविरय साम तवश हवानां पत्नीरभिं गहपतिमित्याज्येन यजन्त । _ _ __------ ~~~ ~~~ १ ख. म्‌, सव्या । घ, व्यव । २१. वा दोः । ६२ नारायणकृतवृत्तिसमेतम्‌- [ प्रथमाध्यये- एतेनेतिवचनं प्रकृतिविकौरामविऽपि कृत्सस्य मन्त्रस्य प्रापणार्थम्‌ । आन्य वचनं यत्राऽऽञ्येन सोम ज्यते तत्रैते याञ्यानुगाक्ये मवतो नान्यहविष्े सोभ इति । यनन्ती- तिवचनं याग एव ताप्तां देवतानां न निगमेष्वनुवृत्तिरिति । आप्यायस्व समेतुतेसं ते पयांसि सभ्रुयन्तु बाज इह त्वष्टारमथियं तन्नस्तुरीपमधपोषपिलनुदेवानां पत्नीरुशतीरवन्तु न इति दवे अथिहोता गृहपतिः स राजा हन्यवाठश्चिरजरः पिता न इति पत्नीसंयाजाः! इदं संज्ञाविघानार्थम्‌ । अय प्रजाकामो राकां सिनीवाटठः हूमिति प्राग्गृहपतेयजत । अथशब्दः पक्षान्तरपरिगरहार्थः । अथ चेयजनपानः प्रजाकामः स्यत्तदवैता देवता यजेतेति । प्राग्गृहपतेरिति देशविधनिन पृवौभिः समुचय दशेयाति । राकामहं सिनीवाठि कुटमहमिति द द्रे याज्यानुवाक्ये । याज्याुवाक्यावचनं प्रजाकामो यजेतेत्यनेन यजमनि तनिहितेऽपि होतैव करती स्यार यष्टा स्यादिति । याऽ्याहुवाक्ययोरहोतृकतत्वमन्यतः प्रपिद्धमिति । कुहूमहमितिपरतीके गृहीतेऽपि स्वयमेव पठति-- कुहमहं सवतं विद्य नाप समस्मिन्यज्ञे सुहवां जोहवीमि । सानो दृढातु भवणं पितृणां तस्य ते देवि हविषा विधेम । कुदर्दैवानाममर- तस्य पत्ना हव्या नो अस्य हविषः हवणोतु । संदाद्यषे किरत मरि वामं रायस्पोषं यजमाने दधाविति । अज्य पागितलेऽवदापवीतेढा- मुप सर्वा पाश्नीयात्‌ । पवाजञनादषहानान्तं कार्यम्‌ | ना्रावान्तरेा । पणितरप्यमाज्यमिने्युच्यते । ततः सवा प्राकीयादित्युच्यते । रोयुवाको मवेन्न वा ॥ १० ॥ आज्यलाया ऊध्व श्ेयुवाक्रो भवति न मवति वेत्यष्वर्यृणां संस्याप्रकायाः सन्तीति तत्सूवनाथमेतस्मूं यदि स्याद्धोताऽपि तया कृथादिप्येवमर्थम्‌ ॥ १० ॥ वेदं पलन्ये प्रदाय वाचयेद्धोताऽध्वयुंवां वेदोऽसि वित्तिरसि विदेषक- मासे करणम सि क्रियासंसनिरसि सनितासि सनेयं धृतवन्तं कलापिन राथस्पाप सहासेण वेदा ददातु वाजिनं ध बहव उपजीवन्ि यो जना- नामसद्रश्ा । तं विदेय प्रजां विदेय कामाय सखेति। (ज 111 १च. कारभा। ९९ एकादशः खण्डः ] आशश्वलायनभौतसू्म्‌ । ६२ पन्ये वेदं प्रदाय तां वाचयति होताऽष्व्यर्बी वेदोऽपीत्यादिक्रामाय व्वेव्ये्रमन्तं मन्त्रम्‌ । वाचनमन्त्रस्योचैः प्रयोगोऽ्ांत्तिव्यति । कायै तु खिङ्गननितमे । वेदश्िरसा नामिदृशमालमेत प्रजाकामा चेत्‌ । यदि पत्नी भरना मे स्यादिति कामयेत तदा वेदस्य जानुप्हयेन प्रदेशेन पत्नी स्वना- मिमालभेत । कामामवेऽपि वाचनं मवत्येष । अथास्या योक्त्रं विचूतेत व्वा मुश्चामि वरुणस्य पाशादिति । अथेति संबन्धाः । यथनन्तरं॑योकत्रविमोकः स्यात्तदैव वाचनमपीति कामामावि वाचनानन्तरं योकत्रविमोकः स्थान्न त्वारुम्भनमपीति । अस्या इति योक्त्रविमोचनं होतू- कतृंकमिति दरोयति । तत्पत्यग्गार्हपत्याद द्विगुणं प्राक्पाक्षं निधायोपरि्टादस्योदगभाणि वेदतणानि करोति । तदोतं द्विगुणं कृत्वा गाहैपत्यात्परत्थकप्राक्पाशं प्रा इमूलाग्रप्देशामित्य्थः, निदध्यात्‌ । योक्त्रस्य मूखप्रदेशः पाशः । पशराब्दोऽतर मृदाग्रथोः प्रदर्चनार्थः | अस्य योक्तरस्यो- परिष्टा्दतृणान्युद्गग्राणि निदध्यात्‌ । पुरस्तात्पूणपाचं संण्ठिष्ठं वेदतुणैः । तुणेभ्यः पुरस्तात्ुणेः पं्छिषटं # पूरणेपातरं निदध्यात्‌ । अभिभ्ङय वाचयेत्पू्णमसि पूर्ण मे भूयाः सुपणमसि सुपर्णं मे मृषाः सदसि सन्मे मयाः सर्वमसि सर्वं मे भूया अक्षितिरक्षि मामे कष्टा इति । | । अभिनस्याभिखराननित्य्थः । तां चाभिषरान्तीं वाचयेत्प्रत्यगाशी्टन्मन्त्रस्य+- । अथेनां पूर्णपाच्रासतिदिशयुदकमुदुश्च्ुडुक्चन्तीं वाचयति प्राच्यां दिशि देवा कलिजो मार्जयन्तां दक्षिणस्यां दिशि माक्षाः पितरो माजेयन्तां प्रतीच्यां दिशि गृहाः पश्वो मा्जयन्तायुदीच्यां दिश्याप ओषधयो वनस्पतयो माजंयन्ताम्रध्वांयां दिशि यज्ञः संवत्सरः प्रजापतिमा- जयतां माजंयन्तामिति बा । पृणपात्राहुदकं गृहीत्वा तदुदुक्षस्तां चेवंर्बतीं वाचयति । अबरोदक्षणमकुर्वल्या वाचने मन्रटिङ्गस्य विरोधामावादुदुक्षणममि विधीयते । पूर्वन तन्मन्त्रालिन्ञादेवाभिमर्शनमकुर्ैत्या * घ. पावयुर्णमुदूकं प्र्णपात्रमिति रुदरदृत्तः 1 + क, मन्त्रपताश्चिषः म्त्येकमा- मित्वात्‌ । १ क्य. "थः | तेन का०। ३४ नारायणक्रतवुत्तिसमेतम्‌- [ प्रथमाध्याये- मन्त्रोच्वारणं न परमवतीति न तस्या अभिमश्ैनं विहितम्‌ । मार्जयन्तामेति वेति पदद्रय मात्रविकस्पः । अथास्या उत्तानमञ्जटिमधस्तायोक्चस्य निधायाऽऽतनश्च सम्य पूणंपात्रं निनयन्वाचयेन्माऽहं प्रजां परासिचं या नः सयावरीं स्थन । समुद्रे बो निनयानि स्वं पाथो अपीथति। योक्त्रस्याधस्ताततन्यज्ञलिमुत्तानमात्मनश्च व्यं पाणिमुत्तानं निधाय पूणैपात्रं निनय न्माऽहं प्रजामिति तां वाचयेत्‌ | यथा तजिनीथमानमुदकं हसेष्वेव पतेत्तथा निनयेत्‌ । प्राङ्मृखत्वमत्र नाऽऽद्वियते, अषस्तादज्हिनिषानस्यादृष्टाथैत्वप्रपङ्गात्‌ । अत्र॒ पत्नीद्धित्व- बहुत्वे सर्वासां वाचनं कर्तव्यम्‌ । प्रतिपत्नि येक्त्रविमोचनमावतैते | प््वेषां योक्ाणां ्विरणीङ्त्य निधानं भवति । निनयनेन सर्वां स्वयोक्तरसंएक्तोदकटाभायोदुक्षणेऽपि स्वाप्तामन्वयः । वाचने वाच्यमन््रटिद्धननितका्यीमावेऽपि वाच्यस्य पुरुषस्येवायं संस्कार इत्यवगन्तग्यम्‌ । य एते पर्त्नीसिन॑द्धाः पदा्थात्ि स्वे परस्परं संबद्धा अथशब्देन तच्छब्दे नान्येन वा | अतस्ते सर्वे सहेव कर्तव्या नैकैकराः । वेदुतृणान्यये शरहीताऽविधुन्वन्त्छततं स्तृणन्त्सव्येन गाहपत्यादाहव- नीधमेति तन्तुं तन्वव्रजक्षो मानुमन्विहीति। केदबन्धस्य सुक्तत्वात्ृणानीत्युच्थन्ते । तानि दक्षिणेन हस्तेनाग्रपरदेशे गृदीत्वाऽविधू- नवन्विष्वक्त्वेनाकग्पयनया हपत्यादारभ्य स्येन हस्तेन संततं स्तृणन्नाहवनीयं गच्छति । तन्तु तन्वन्निल्यास्तरणमन्त्रो न गमनमन्ः । ततो मन्त्रान्ते स्तरणारम्मः । रोषं निधाय प्रत्यगुदुमाहवनीयादवस्थाय स्थाल्याः दुवेणाऽऽदाय सर्व॑भायश्चित्तानि जुह्ुथात्स्वाहाकारान्तेमन्त्रर्न चेन्मन्त्रे पठितः । शेषं निधायतिवचनात्तानि पर्वाणि न स्तरितन्थानि नियमेन शेषितन्यानीति गम्यते । आज्यस्थास्याः छवेणाऽऽज्वमाद्‌याऽऽहवनीये सुवेगेव ॒जुहुयत्‌ । आहवनीयात्मत्यगुद्‌- गवस्थाय सर्वप्रायधित्तानीति सन्ञेषां होमानाम्‌ । सखाहाकारानोरमन्ेषन्त्ान्ते स्वाहा- कारं छृत्वेतय्थः । न वेन्मन्ते यत्र क्रापि खाहाकारो न पठितस्तदाऽन्ते स्वाहाकारः कर्त॑2थ: | यत्र कपि पटितश्चतत ए प्रदानार्था मवति । यक्किचप्रेपितो यजदृन्यत्रापि। यः क्नास्मिञ्शाच्ञे देवतेदेशेन द्रव्यत्यागात्मको व्यापारो यागो होमोऽम्याधानं बच्हिरणाद्यो वा मन्तरेण साध्यते तत स्वन साहाक्ारः कर्तन्य इति सूत्रा । त [कक +~ क. समन्तातेन ~ 1 १क. च. "तां स्थो ।२क. व्‌. च. श्नन्वाः प ।३ च, च्च्यते | ता०।४स, च. ग, ङ, °घ्यन्ये त° । ११ एकादशः सण्डः ] आश्वलायनश्रोतसूच्म्‌ । २५ अन्यत्रतिवचनं गर्हष्वपि प्रापणार्थम्‌ । प्रेषित इति वषट्कारप्रुचयनिवृत्य्ैम्‌ | एवमूतोऽव्यक्तहोमाभ्याधानोपस्थानानि च । ३ भ ५ ^ [क क एवेभूतो नामेवंभरकारः । आहदनीयासत्यगुदण्ेशे सित आज्यं द्वेणाऽऽदाया ऽऽ. हवनीय इतयवकारविशिषटः पर्तत इत्युच्यते । विरेषणपरोऽं निदेशः । अ्यक्तशन्द नाविहितविरेष उच्यते । यत्र होमाम्याधानोपस्थानान्यविदितविशेषाणि विधीयन्ते त्ननिन प्रकारेण करभ्यानीत्र्थः । एकदेशविरेषे चापयेक्षितमा्रमस्मदुगृहयते । अयाश्चाेऽस्यनमिशस्तीश्च सत्यमित्वमया असि । अयासावयसा करतोऽयासन्हव्यमूहिषे या नो पेहि मेषजं स्वाहा । अतो देवा अवन्तु न इति द्वाभ्यां व्याहृतिमिश्च मूः स्वाहा भवः खाहा सवः साहा भूमः खः स्वाहेति । एकमन््ाणि कमीणीति न्ययेन द्वमदं दवे आहुती हेतन्ये । व्याहिमिरितिनर्दरं करत्वा पुनः पँटितेन ज्ञायते व्याहृ्युप्देरेन कमेण चत्वार इति । इत्वा सस्थाजपेनोपस्थाय तीर्थन निष्कम्यानियमः । स्यादिति शेषः । इतवेतिवचनं ंष्याजपेन होमस्य पेकनधाथं यत्न सस्याजपोरत्ति ततर प्रायश्चित्तहोमोऽपि भवतीति | अतः खष्डेषटष्वपि संस्थाजपस्य प्रथोज्यत्वासायधित्तहो- मोऽपि प्रयोज्य एव । उपस्थायान्ते तीयनेव निष्कात्‌ । निच्कम्यानियम इति अर्थ. टुप्ा नियमा इत्यथैः । अथजुक्त्वे सत्यप्यनियमविधानं कर्ममध्येऽपरि तीरथन नि्करान्त- स्याव्यादृत्यादयो नियमं न वन्तीति । तेन प्रयोगमध्ये मार्गन्तरेण निष्करानस्यामि भ ^, नियमा ममनत्येवेति विज्ञायते । ओं चमे स्वरश्च मे यज्ञोप च ते नमश्च । यतते न्यूनं तस्मै त्तं उप यतेऽ तिरिक्तं तसे ते नम इति सस्थाजपः। अन्व्सजञेयं तेनायं सोमेरटिधु न मवति । इति होतुः ॥ ११ ॥ इतिन्देनानैताक्तमुच्यते, एतावदेव होतुनान्यदिति । दोत्दणं हेोतुतैताक, आभ्रीधरस्यान्यद्पीति ॥ ११ ॥ १, घ, &. च. स्च. पं भावो नाः । २ स. ग. शशेषणानि ष ३ ख. ग. ज्ञ. पटति # र तेन । ४७. घ, श्लेऽनेन।५स.ग, ममा भः] ६ख., य, टिषपिन। ७ ख. ग, प्वतत नाऽओआ। ६६ नारायणक्तवत्तिसमेतप्‌- [ प्रषमाध्यवि- अथ बरह्मणः । अथषव्दोऽपिकारा्थः । इदानीं ब्रहणोऽपि विधयो वक्ष्यन्त इत्यर्थः । होजाचमनयज्ञोपवीतश्ोचानि। व्याख्यातानीय्थः । ललानाचमनादिना शयित्वा ्र्मतवं करिष्यामीत्यागुरितो विहारं ॥। भवषिरान्शङ्पुख आचमनं कयात्‌ । कमोज्गत्वाचज्ञोपवीतग्रहणम्‌ । पेतुकमानुषयोरपि कर्म- णोर्दचनाइते यज्ञोपवीत्येव स्यादिति । दोचगरहंणे करत्वथमप्यशुचित्वप्तपादि यत्तद्विहासा- हिः कर्तव्यमिति । एतचाप्रापतं विधीयते । अयक्रमपि तीर्थेन विहारं प्रप्न इति प्रावेष्ट- ड १ किन हण श ताऽस्यै नेष्यते | यज्ञमना इति कर्माभिमुख्य एव यज्ञमनस्त्वोपपत्तः । अङ्कवारणसुषवेशा- ङ्तया प्राप्तमदृष्टाथेतापरिहारायेव यावदाप्तनमनुवतते । तत्र चेत्करमेत्यस्यापि कर्मसबन्धा- दन्यावृत्तिराविरिषटैव। दक्षिणाङ्गता च तत्र चेत्केरमेत्यस्योत्तराङ्गत्वेनाविरेषादप्यापि भवति । नित्यः सर्रकमणां दक्षिणतो धुवा्णां व्रजतां वा । अन्यतः प्राप्तस्य ब्रह्मणोऽयं नियम उच्यते । धुवाणां वनतां च पुरुषाणां यानि कमीणे तेषां दक्षिणतो नित्यो भवेत्‌ । प्राक्ृतानामपराङ्तानां च धुषाणां निलयं दक्षिणत्वं ५ [9 [3 ७ * निलयं [8 ५ धुवेभव कतु शक्यत हति भुवेषु धुव एव भवेत्‌ । त्रनतां कर्मसु निलयं दक्षिणत्वाय व्रजन्नेव मवेत्‌ । धुवाणां त्रनतामिति कतविरेषणं न कर्मणाम्‌ ॥ निल्यत्वमनत्रोपक्रमपरशत्या परि“. समतिदैक्षिणत्वपिद्धवर्थम्‌ । वाशब्दः पमचयाथेः । कवचित्कमेणि कथित्तिष्ठति कश्चट्तर- ध जति ततर भूयत धर्मः परिग्रहे । [भन भू ® ® ७ [4 बहिवेदि थां दिं बजेयुः सेव तत्र पराची । यत्र बहिर्वीदि वप्ततीवरीग्रहणादे कतु यां दिशमभिमुखा व्रजन्ति ऋविजस्तत्र तामेव दि प्राच त्वा देिणतो मवेत्‌ । सेव ततरेतिवचर्नाततिष्ठतामभिखुखैत एव प्राची भवेत्‌ । । चेष्टास्वमन्त्रासु स्थानासनयोविकल्प्रः। अमन्त्रेषु कर्मसु स्यानमासनं वा मवेत्‌ । वाशब्दिनैव विकस्ये पिद्धे विकस्यक्चनमन्यवस्थया [१ शै ५ ् ,*स्‌ [न विकसपनिद्ध्यथम्‌ । तेनेकस्मन्नपि प्रयोगे कयिदाप्तनं कचित्स्थानापेति रम्यते । # घ, पुस्तकान्तरे तु नायं तीरथेनेति पाठः । 1 १ख.ग. विद्य प्राः । २ख.ग. ज्ञ. ण्णेतु क| रख. ग. न्व. “स्य प्राप्ताऽपि ने ४ ख. ग, ज्ञ, तते । तज हेतुर्यज्ञमना इत्युत्तरयन्थः।य । ५च. ्डताया च । ६ ख. म. 2. घ्न, नाएवहिसिष्ठ । ५ ख. ग, घ, ङ, च. च, “ब ए०। १९ द्वादशः सण्डः ] आश्वलायनभौतद्रच्म्‌ । ३७ तिष्द्धोमाश्च येऽवषट्काराः । तिष्ठतां ये होमा वषट्काररहिताश्च तेषु च स्थानमाप्तनं वा भवेत्‌ । आसीतान्यत्र \ अन्यत्रेति । अनन्तरसूतद्मयविषयादन्यत्रेलर्थः । समस्तपाण्यङ्ग्ठोऽयेणाऽऽह वनीयं परीत्य दक्षिणतः कुशेषुपविशेत्‌। समस्तो पाणी अङ्गुष्ठो च यस्य सोऽय समस्तपाण्यङ्गुष्ठः । प्म्येन पाणिना दक्षिणं पाणितङ्प्रदेश गृहीयात्‌ । दक्षिणेन सन्याङ्गुष्ठम्‌ । एवते पाणी अङ्गुष्ठो च समस्तो मवतः । एवेमूतोऽग्रेणा ऽऽहवनीयं परीत्य तय द्िणतः कुशपूपविशेत्‌ । निरप्तनं कत्वा कुश हणात्सति समवे त एवाऽऽने प्रकल्पन्ते । दक्षिणत इति पुनर्वचनमाहवनीयस्येव दाक्ष णतो न क्रियमाणस्य कमण इत्येवमथम्‌ । | बृहस्पतिबह्या बह्मसदन आशिष्यते बृहस्पते यज्ञं गोपायेव्युपविदय जपेत्‌ । उपविद्यमहणं सछ्दुपविश्य पनरपि कर्मण एव दक्षिणतो न भवेत्‌ । आ समापेसतत्रै- वीप्विशेदिति । एष बह्यजपः सवेयज्ञतच्ेषु सानो यच्रोपवेशनम्‌ । | एष मन्तो बह्यनपंत्ञो मवति । स चातिदेशशब्दमन्येक््य स्वेषु यज्ञेषु मवति । तन््ग्रहणं पाकयज्ञेष्वयिं प्रापणा्थै पाकयज्ञानमितत्तन्तरमिति तन्तरशब्दत्वात्तेषामिति । स्यौ यत्रोपवेशनमित्यथिप्रणयनेन साथिकत्वे कमणः प्रतिपने यत्रोपवेहनं निहितं तत्रायं जपो भवति । एतदुक्तं मवत्ि--एष जपः सर्वेषु यज्ञेषु प्रविष्टमात्रे भवेत्‌ । अिप्रणयनवत्स्व- भिप्रणयनान्तं एव मवति । उपविष्टम तिसर्जयते । अनुन्ञारामये मन्त्रेणाऽऽमन्त्रयतेऽष्वयुरिल्यथः । उपविष्टगरहणं प्रवेशकारज्ञापनार्थम्‌ । यस्मिन्कार उपविष्टस्योपवेशनानन्तरमध्वयणाऽतिप्रननं संमवति तस्मिन्काले प्रविशेदित्यथैः । बह्यन्नपः प्रणेष्यामी ति श्रुत्वा मूरयुवः स्वब्रहस्पतिप्रसूत इति जपिलों प्रणयेत्यतिसृजेत्सषंच् । अध्वयुमन््रपाेऽपब्दसदितेऽपि याच्नाकचने प्रण्यत्यवादजानीयानापः पर्भयेत्यपि । १ ख. ग. क्च. कल्प्यन्ते! २च. द्ध, “गिवे २ ख. ग, मा्थभनेन म९। ४ ख,ग, भयेत्येतद्पि । ड. हल, शयेत्येवम्‌ । श्रु ३८ नारायणङ्कतवृत्तिसमेतम्‌- [ प्रयमाध्याये- शरुतवेतिवचनं श्रुत्वा पाज्जेन्च सदेति । जपितवेति पू्स्योपांडुत्वायोत्तरस्य च तन्त्रस्वर्‌- त्वाय । अतिसूजेद्ल्नानीयात्‌ । सवत्ेति सर्वे्वरुज्ञावचनेष्वस्य कषेः भापणाथ॑म्‌ । यथाकर्म॑तादेशाः। ्ाप्तस्यायं विरोषविधिः । यस्मै कर्मणेऽतन्ञामिच्छति तदेवानुजानीयःन्न प्रणयेश्येव | यथाकर्म । कमाचहूपमादेशाः कतैन्या इत्यर्थः | प्रणवाद्यैः । उत्तरविवक्षाथम्‌ । ऊर्ध्वं वा प्रणवात्‌ । उचैरमवतील्य्थः । अत ऊर्ध्वं वाग्यत आस्त आ हविष्कृत उद्वादनात्‌ । प्रणीताप्रणयनोपलक्ितात्काादृरध्वमा हच्ण्छन्मन्बोचारणाद्वाग्यतो मवति । आस्त इति वचनममन्त्रेष्वपि कर्मस्वरिमच्चवप्तर आसनमेवेति नियमार्थम्‌ । आ मार्जनात्पशी । पशावभिप्रणयनमारम्याऽऽचात्वालमा्जनाद्वाग्यतो भवेत्‌ । सोमे धर्मादि चात्िपेषादि चाऽऽ सुबह्मण्यायाः। धरममारम्यातिमेषं चाऽऽम्याऽऽ सुत्रह्मण्याया वाङ्नियमः | सोमग्रहणं पश्यिकारात्पशु- नामक एव सोमे स्यादिति तन्नित्यं सरवोमेषु प्रापणार्थन्‌ । प्रातरनुवाकाद्याऽन्तयमात्‌ । भरातरुवाकलक्िताकाावुध्वमाऽन्तयभग्रहयागात्‌ । हरिवतो ऽनुसवनमेव्टायाः । तथा वनत्रयेऽपि पुरोकारप्रचारमारम्याऽऽ परोढशेवखायाः | स्तोत्रेष्व तिसजंनाद्या वषटक्रारात्‌ । सोत्रादौ स्ठध्वमितयुपाकरणम्‌ । तदा्या शख्रयाज्यावषट्कारंद्वाग्यतो भवेदित्यर्थः । ओह चः पवमानेषु । पवमानस्तोत्रेषूषाकरणादारम्यऽऽ, उद्चः । उदटगिति समाप्तिरुच्यते । यच किंच मन््रवत्‌ । सर्वन् मन्तवाति कर्मणि वाग्यमनं मवति । | १ ख, ग. सत्येवं । य०। २ ख. ग. निर्वत्यं घ ।३ ङ, प्महोमादित्यर्थः । ६०। ४ स, ग, °सनुमन्तरणादयाः । ड, ददूनुमन्नणादा । १२ द्वाद्ः खण्डः] आश्वलायनश्रौतसूत्रम्‌ । ३९ हो शोषः । क, „क १ ् ५ [१ भ उक्तादन्यां यो विषयस्तत्राप्यस्य वाग्यमनं रहोतृतुस्यं माति । आता वाग्यमनमि- त्यादिनिंयमोऽस्याप्यधिक्रियत इत्यधेः । आपत्तिश्च । आपयतो देवा अवन्तु न इति जेदित्युक्ततदितस्पायश्चित्तमापत्तिरित्ुच्यते । अन. न्तोक्तेनैवमिः सूत्रेविदितस्य वाग्यमन्य भेष एतदेव प्राय्चित्तमितयर्थः । अन्यैत्रैव मृरि- त्याहूतिः। यत्र तिः प्रणीयतेऽपि ससोमे तडादि तच्च वाग्यमनम्‌ । विहित एव वाग्यमने तदादित्वम्रमत्न विधीयते तुशन्दूपतमन्वयात्‌ । अपि सपरमि सोमपहितेऽपिं । अघ्ीपोमीयपरणयनेऽीलयधैः | तत्रवचनं यप्मिन्नहन्य्चिः प्रणीयते तससिजेवाहनि कर्मप्रवृत्तौ तदादि वाग्यभनं न पूः प्रणयने तद्‌दित्वनियमः। तथा दत्त च्कारेषु पुरवेदुः प्रणीयते वरुणप्रघास्तादिषु । दक्षिणतश्च बजश्जपत्याश्चः शिशान इति सूक्तम्‌ । सक्तग्रहणं व्रजज्ञपतीति नतो नपविधानादत्रननप्तमाप्तावपि इत््सृक्तप्रयोगविधाना- यैस्‌ । दक्षिणतो त्रजनविधानं दक्षिणतो व्रनत एवायं जपः स्यान्न सोमं वै प्रणयतः । तदा ्यग्रेण गच्छतीति । समाप्योपवेशनाद्युक्तम्‌ । समाप्येतिवचनं समाप्योपवेरानादि यदुक्तं तदेव दुर्यान सूक्तावृत्ति गमनापरिप्तमाप्ता- वपीति । आदिग्रहणेन ब्रह्मनः परिगृह्यते । उपवेशनप्रहणेन निर्नमपि गृह्ये । सह चास्विदितत्रयमश्चिश्रणयनाञ्चीषोमप्रणयनय रन्ते विधीयते | तेन सूत्रेण सानो यत्नोपकेशन- भित्यनेन साशचिप्रणयनेषु पश्वादिकर्मस्भिप्रणयनान्त एव बरह्मजपो नान्यत्रेति नियः म्यते । न तु सौमिके प्रणयने बह्मजपः। सोमे यद्निभणयनं तदन्ते न ब्रह्मनपो मवति । तत्र निर्नोपवेशने एव भवतः । अन्य विसृष्टवागबहूमाषी + यन्षमनाः । यज्ञमनाः क्रियमाणपदार्थपरामरौ | विृष्टवागपि यज्ञमनाः स्यादिति योगविभागः छतः | + ध. यज्ञ एव मनो यस्य यज्ञमनाः । इदं करं भवतीति, एतदेवमपि कर्तव्ये नान्यदिति भाष्ये | १ ख, ग. विशेवस्त° । ९ क. °न्यत्ैव । जञ, न्यव मू*। ३ ज्ञ, पेमप्र ¦ ४ प. ह्यः स ।५डच। दख, ग, ड, (ते । अनेन । ४३ नाराथणकरतवरत्तिसमेतम्‌- [ प्रथपाध्याषे- विप्यासिऽन्तक^सिते मन््े कमणि वाऽऽख्याते वोपलक्ष्य षा ज(न्वा- च्याऽऽहतिं जुहु षात्‌ । १ विषयातो व्युत्तमः । अन्तरितेऽतिगमने । मन्योः कणो विपर्यधिऽतस्ति मनर कमेणि वा स्यमुपट््य परेण वाऽऽल्यति दक्षिणं जाच॒निपल्य वक्ष्यमाणेन मन्तरेण वकष्यमगिऽप्ावह्ती जुहुयात्‌ । सदत जानुनिपातनुपस्यस्योत्तानत्वाविरोभेन ककव्यं न न्यग्भावेन केनचिदुह्यकारेण शैंक्यारिना देषनिबन्धनात्‌ । आस्यातोपटक्षणग्रहणम- न्यस्सिन्नमि विषये यथा कथंचज्ज्ञात एतत्रायभथित्त मवतीत्येवमर्थम्‌ । तेनैवमस्य सूनस्या्थोऽवगन्तम्यः-सवेषु परेषवेतत्पाय श्तं सामान्यरूपेण मवति । यदनयदधेषविरेप विहिते तदस्याप्वाद्कं मवति । मिपयौपतान्तरतियोरत्र मेपेन प्रहणात्तद्धिषये मिरेपेणाप्यघ्य समुचय मयति । पवष नैमित्तिानामयजुत्सगो निमित्तादनन्तरं कन्यमिति । च्य पुनबटवता भमाणेनानन्तरं करमपमवस्तस्य यावततमवसुत्कपरो नात्यन्तमिति । वाशब्दस्य द्विरचारणं ज्ञात एव निमित्त एतत्मरायश्चत्तं न पूरक््वभायभचित्तवदज्ञतेऽ१ि ज्ञापना- थम्‌ । आहुतिभिलेकवचनं बहम निमित्तेषु ुगरज्तिवमैवाऽहुतिः कपना न परतिनिमित्तमिति ज्ञापनाय । कक्तशचद्‌ भूरिति भाप्ये यज्ञटो भव इति दक्षिण आद्चीभीये १ सोमेषु । परागञ्चीधीयप्रणयनात्सोमेऽपि दक्षिणा्नाकेव दक्षिणाग््यर्थत्वादाश्चीथीयप्रणयनध्य | सामतः स्वरेत्याहवनीये सर्वतोऽविज्ञाते वा मूरभुवः स्वरित्याहवनीय एव । यदा सर्वेभ्यो बेदेम्यो युगषदधेषा आगच्छरयुस्तदा समस्ाभिरेकाटुतिराहवनीय एव कार्या । एकवकासयरहणं स्मपताभिरकाहुतिराहवनीय एवेति ज्ञानार्थम्‌ । अग्तात इति भवा) [+ क) भ्रेषे स्मार्तानां शौचाचमनादीनां `रेषेऽस्य प्रापणम्‌ । एत॒ ऋगादयः शब्दा वेद्वचना न जातिवचनाः । | , प्राक्प्रयाजेभ्योऽङ्घारं व हिष्परिधिनिर्ुत्तं सुषदण्डेनामिनिदध्यान्मा तपा सा यज्ञस्तपन्मा यज्ञपतिस्तपत्‌ । नमस्ते अस्त्वायते नमो रुद्रप राय ते। नमो यच निषीदति । > घ. टेपि। (ज व अ „ ख.ग.ष.ङ. च. क्ष. ते गिण ।२स. ग. ज्ञ, हुति जुट । ३ग. “ग शाङ्ग दि" । ज्ञ. "ण दयायाः । ४ ष, ड, श्यो देवेभ्यो । ५ स,ग,घ. च, न्ष, स । १६ घयोदशः खण्डः] अगश्वलायनभौतदूत्रम्‌ । ४९१ प्राकभरयाजेम्य इति खुगादापनास्प्राक्छत्छं संगृह्यते । बहिष्परिधीत्यस्य परिधिशब्दस्य देशोपटक्षणा्थत्वा्परवेतो निर्ध गृह्यते । तच्च कष्यमणेः सूत्रः स्यति । अगंमा हिंसीरमुं मा हिंसीरिति च प्रतिदिशमध्वयुंष्जमानी पुरस्ता- चेद्वह्ययजमानौ दक्षिणतो हत्रुपत्नी यजमानात्पश्चात्‌ । अश्ीधयज- माना उत्तरतः । अध्व मा ह्ीयनमानं मा ईिप्रीरित्येवमन्तेन मा तप इत्यनेन पएरस्तािर्गतमभिनि- दध्यात्‌ । एवमुत्तरेष्वपि प्रयोगो द्रष्टम्यः । चरान्दोऽसमुमादेः पेण ससुयार्थः । दिगच- ्रमेणेव प्रतिदिशरब्दार्थे सिद्ध एव यत्परतिदिशग्रहणं करोति तज्ज्ञापयति प्र्वदिक्पवैधं कर्मानिन क्रमेण कौन्यमिति । अथेनमनुप्रहरदाहं यज्ञं ददे निररतेरुपस्थात्तं देवेषु परिददामि विद्वान्‌ । सुप्रजास्त्वं शतहि मामदृन्त इह नो देवा मपि रामं यच्छतेति। न स्वाहाफ्रारान्तम्‌ । तममिजुहूुात्सहञ्शुङ्घो वुषमो जातवेदाः स्तामपृष्ठो घुतवान्त्सुप्र- वि त ग क 9 तीकः। मानो हिंसीद्धिसितो नेवा जहामि गोपोषं चनोवीरपाष च यच्छ स्वाहेति ॥ १२ तमिति । ्रहवमेवाङ्गारमभिनुहुयादित्यरथः ॥ १२ ॥ प्राशिन्रमादधियमाणमीक्षते मिस्य स्वा चक्षुषा प्रतीक्ष इति। देवस्य स्वा सवितुः प्रसवेऽश्विनोबांहुभ्यां पृष्णो हस्ताभ्यां प्रतिगृह्णा- मीति तदश्नलिना प्रतिगृह्य प्रथिभ्यास्त्वा नाभौ सादवाम्दित्या उपस्थ इति कुशेषु प्राद्ुण्डं नि धायाङ्गष्ठोपकनिषठिकाभ्यामसंखादन्पराश्नीयाद्े- एवाऽऽस्येन प्राश्नामे ब्हस्पतेम खेनेत्या चम्यान्वाऽऽचामेत्सस्येन तवाऽभमि- जिघमि या अप्ष्वन्तदैवतास्ता इदं रामयन्तु चक्षुः धोच्रं प्राणान्भेमा हिंसीरितीन्द्रस्य त्वा जढरे दधामीति # नाभिभाटमेत प्रक्षाल्य प्राज्ञि- चहरण चधिरनेनाभ्यास्ममपो निनयते । | # घ, अस्मिचवपर इव्ामक्चणं ततोऽपे। मिनयनम्‌ । 8। + , १ख.ग.च. ड. च. इ. (क्रण्छन प्र । २ख.ग. च. ड, च. °बन्धं क 1२ ख, गनै, च्‌, दृपे ।.४ च. श्त हि।५च, "तो द्धामिन त्वा} ६ क, प्रहतः । ४२ नारायणकरतवृत्तिसमेतम्‌- [ प्रथमोध्यायः ] तदियाहतस्यं भ्रारित्रस्य प्रतिप्ररणाथै नाऽऽहियमाणस्येति । अन्तदि कुशेषु भ्ाग्ण्डं प्रा्ित्रहरणं निधायाप॑खादन्प्र्षीयात्‌ । म्तवादन्दन्तैरषीडयन्नित्य्थः | तोचा्थमाचमनं कृत्वा पृश्वान्मन्त्रेणापः विवित्ुनरपि प्राग्वच्छीचार्थमाचमनं कुर्यात्‌ । अनेन भक्षाल्तिन प्राशिव्रहरणेनाऽऽत्मानमभिमुखेन हस्तेन च तथाभूतेनाऽऽत्मनः पुरतखिरषः पिचचेत्‌ । माजंयितवाऽस्मिन्वह्यमामं निदध्यात्‌ । 1 कभिरिव्यमक्षणप्याचृष्ेयत्वात्तदङ्गत्वा्च माजनस्यासिमन्नवपरेऽयमपीव्यं मक्षयिता माजेनं च कृत्वा ततः प्शाच्तुर्षाकरणे छते ब्रह्मण आनीतं व्रह्ममागे प्रारिचहरणे निद्ध्यादित्यथः | पश्चल्कुशेषु यजमानमागम्‌ । यस्मिन्देशे प्रादि्रह्रणं निहितं तस्य पश्चात्कुशेषु यजमानमागं विदध्यात्न प्रारि्र- रण इव्यर्थः अन्वाहायंमवेक्षेत प्रजापतेमांगोऽस्यर्जस्वान्पयस्वानक्षितिरसि मा मेक्षे्ठा अस्पिश्च लोकेऽमुभ्पिश्च । इतिकाराघ्याहारेण सूत्रच्ेद्‌ः । प्राणापानौ मे पाहि कामाय सेत्यस्पुशन्नवधायङ्गष्ठोपकनिष्ठिकाभ्यां शिष्टं गहीत्वा बह्यमागे निदध्यात्‌ । अन्येनङ्धेनाशपशन्नवनित्रदन्वाहायं॑प्राणापानावित्यादिना । शि्ठं॑पृरौककटामात्रमि.- त्यथः । तन्मात्रमन्वाहारयाहीतवा ब्रह्मणो मागे निदध्यात्‌ । बह्मन्परस्थास्याम इति श्रुता बहस्पतिर्बह्या ब्रह्मसदन आशिष ब्रहस्पते यज्ञमजुगुपः स यज्ञं पाहि स यज्ञपतिं पाहिसमां पाहि। ह अथ्वयुमन््रपाठः प्रस्थास्यामः प्रस्यास्यामीति वा श्रुता प्रतिठतयेवाङुत्तावचनं त्रुधादि- वयेवमर्थम्‌ । मृ मुवः स्वकृंहस्पति प्रसूत इति जपित्वों प्रतिटिति समिधमनुजानी- यात्‌ । सस्थिते जघन्य कलिजां सरवप्रायश्चित्तानि ज्ञहुयात्तमितरेऽन्वा- लमेरन्‌ । मुभुवः स्वरितयदेः पाठः समच प्रथः । मिद्धटणं समिदाधानादुर्तवचनममि पत्ति. हेत्यवेहपमेव स्वति नाऽस्मेहीत्येवंहूपम्‌ । ऋत्विनां कर्म॑ ससिथतेपपरतेष्वदुपरते १च, क्च, शस्य २च. र्वः कतैरिः। २. ठाकर क| ४ स. ग. व. च, श््ञानम° । ९ प्रथमः खण्डः ] आग्टलायनभ्रौतसूत्रम्‌ । ४३ यजमानकर्मणि जघन्यः सन्त्सरवप्रायधित्तानि जुहुयात्‌ । अाऽ्रीघोऽन्वारभेत ब्रह्माणम्‌ । बहुवचनं विक्घत्यर्थम्‌ | होतारं बा। होतारं वेतरेऽ्वारभेरन्‌ । एतयो नितव्यहोमः । होम एवैतयोः कर्यो नान्वारम्भः परस्परमित्यर्थः । सर्वे सस्थाजपेनोपतिष्ठन्त उपतिष्टन्ते ॥ १३ ॥ इत्याश्वलायनश्रोतसूत्े पूर्वषट्के प्रथमोऽध्यायः ॥ १॥ स्वै होमकतासेऽन्वारम्मकर्तारशेत्यथः ॥ १३ ॥ इत्याश्चलायनश्रोतसघ्दृततौ नारायणीयायं प्रथमोऽध्यायः ॥ ९ ॥ अथ द्वितीयोऽध्यायः | पोणंमासेनेशिपञ्चुसोमा उपदिशः । प्रथमेऽध्याये दपूणमापो न्यार्यातो विष्यन्तसदितो । उत्तसत्रेषटयः पराव वकषयन्तेः विष्यन्तैरहिताः । तेषां विध्यन्तपक्षाऽसि यर्थ हि-- न हि तत्करणं छेके वेदेवा किंचिदीदशम्‌ । इतिकनैन्यता साध्ये यस्य नायुग्रहेऽरथिता# ॥ इति । एवं च तद्येक्षायां सत्यां तदपि वैदिकमेव श्रो तमेवेत्यपि सिद्धे ्रैतेषु चाऽऽथिहौवि- कदारशंपोणंमाक्षिकतौमिकेषु निषु पत्स्स्येदमिति विध्यनविरेषग्रहगे चोदनापामान्यं सवरूपस्तामान्यं च मुवत्वाऽन्यस्य विशेषटिङ्गस्यामावात्तेेव विरेषलिङगिभयनविरोषः परिगृह्यते । तानीमानि विष्यन्तविरेषप्रहणलङ्गानि-- निषपेत्तद्धितव्याऽऽज्यमौवैप्ं च पयो दधि । कपाटानि च तत्सख्या देवता शब्द एव च ॥ तस्मि्नक्षरप्ंस्या च तद्राच्ये यकनहुपि । "यत्वं प्राङृतः शब्दो हविषः भ्रमवादि च ॥ # क, प्रयाजादिसाध्येऽनुगरह उपकारे । १घ. च, कार्येऽन्वा° । २ ध. च. °न्तरविहि । ३ घ, च. शध्यन्तरापे* । ४ ख. ग, ड. इ. °्थाऽऽह । घ, च, ग्थार्हम्‌ । ५ च. साध्या य० 1 ६ ध. च, हे स्थिता० 1७. च, गन्तरि" ! < ध, च, °न्त्रवरि° । ९. च, न्दरिः । १० क, घ. 'षधत्वं प९। ११ क, ङ, ज्ञ, द्रवत्वं । 2 2 >. ४४ नारायणक्तन्रात्तिसमेतम्‌- [ द्वितीयाध्याये- > एतद्वाहमणश्ब्धश तं्रदित्युपदेश्चनम्‌ । नामधेयं तथा ऽ+उ्यक्तवोद्ना चान्यदीदरम्‌ ॥ रिङ्गान्येतानि चान्यानि गुरूणि च खषृनि च | समक्ष्य प्रङतिश्वेयं विक्ृतिश्येति कपना ॥ दरव्यदेवतयो्ये्र वियोधस्तत्र निश्यये । तत्र द्रव्यं बरीयः स्यदहिवताया इति स्थितिः ॥ यैर स्ोततमिष्ठीनां दपूर्णमापर परती तत्रं विशेपटिद्धात्कापां विदरशैः प्रकृतिः कासां चित्मोणमाधोत्येवे समीक्ष्य व्यवस्था कल्पनीया । एवं सर्वषां पूना दर्शपृणैमासवेव भ्रङृती तद्धितादिविरेषटिद्काद््नीषोमीयप्य परोरन्यषां च | अत्र न्यायविद्‌ आहुः-- अद्नीषोमौयस्य पोरेव दपूणमासो प्रकृती नान्येषां पद्ुनाम्‌ । सैर्वातिदेरिकेरोष्ेनि- केश पबद्धोऽन्येषां पशुनां भकृतिः । एवे पत्युपकारप्राषिरखण्डिता मवतीति सत्यमपा न्यायविदां स्थितिः । कि त्वत्र कल्पसूत्रकाराणामेवं श्रवृत्तिः-- स्वेषु पशुषु दाररपर्ण. माक्िको वि्यन्तो द्हपूणमाप्ताम्यामेव प्रामोति । अ्चीषोमीयाच्च परशोः १दगुक इति । अत एवासिमन्सुेऽीपोमोयराव्दमरक्त्वा पञ्ुसामान्यवाचिनं पडुशब्दमेव प्रयुक्तवाना- चार्यः । तैनेवायमतिदेशः स्वेषां पटानां नाभ्नीपोमीयस्येवेति गम्यते | अत एव भाष्यकारः ८ अथ सवनीयेन › इल्य सन्मते येदैवतम्रहणस्येदं प्रयोजनमुक्तवान्‌ } अटुक्तदेवतानामपि पदानां एवनीयत्वपरा्ठौ तेषामपि ्माश्नातत्वं भवतीति । सतमा्नातत्वे च वार्व्रीवाज्य- मागस्य सामः प्रयोजने नान्यत्‌ । अतः सपशुनामतिदेशः विद्धः । तत्राऽञ्य उभश यानेोऽपरीषोमीय इ पृणमापतपज्तका यागाः । अधनिय उपांडुयान देद्राप्न इत्य्तनप्तोऽ. मावास्यायां संनयत देन्द्रा्चस्य स्थान रेन्द्रे माहेन्द्रे वा दधिपयप्ती इति तयोः समुदायथो- रमरि पोणमास्यमावास्यानामनी मवतः । अनयेस्तन्त्रं साधारणम्‌ । एतावानेव भेदः-- परधानदेवता आन्यभागयीरद्वाक्ये च | यत प्रघानदेवता विङ्तिपु प्र्यक्षस्तत्रातिदेश- व्यापरे नास्ति । अतः पारिरिप्यादाञ्यभागानुवाक्रययेरेवातिदेशः शति । एवं स्थिते येऽने समान्नाता इष्टयः पश्चवश्च स्वखप्रकरणेऽविरोपिताज्यमागाश्च तेपां मध्ये केषांनिद्वज्ाज्यमागतां मला तदुपदेशाथमेतत्सू्रं प्रणीतवानाचार्यः । तस्यायमर्थः 1 # क. एतदितिकतव्यताकानि । + अव्यक्तत्वं स्ार्थचोदितदेवताराहित्यम्‌ । त १ शा त नमम ९ क. च््दृस्य त° 1 २ च. ध्थाव्य-।३क. स्च. तव । ड. अव ।४सख.ग. घ्व. चवि"! ५स.ग. ष. छ. च. क्य. सचति} ६ ख,ग, °मवन्या०! व, च. भेषुंन्याभ। ७ दढ. ज्ञ. प्राज्य ।८ ख,ग, "ति द्दपू*। ९ख. ग. ड. श्वा दति तवा! १० शु, ग. क्ष" °चिद्वचनादा° । १ प्रथमः खण्डः] आश्दछायनभ्रोतसूत्रम्‌ 1 ४५ उपदिष्टाः समाम्नाता इटः । अनुबादत्ेन चायं शब्दः संबध्यते । अतोऽथमर्थः सूत्रस्य येऽप्मिन्शाञ्च उपदिष्टा इष्टयः परावश्चाप्याञिदोषिताञ्यभागास्ते सवै वात्राज्यमागा इति । पैर्णमतनेतयस्यायमयैः । पणमासेन म्याख्याता इति । वा्॑त्नाज्यमागा इत्यथैः | तेन समाश्नातानामिष्टना पशू चान्यदेवतागममात्रः सिद्धो मवति । तथाचोक्तमिष्टययन- प्रकरणे-- असमाप्नातास्वथोत्तन््विकारः' इति । तेच पदूनामपि -प्रदशेनाथत्वनोक्तमिति रषटव्यम्‌ । सोमग्रहणमुत्तरार्थम्‌ । अत्रापि किंचिःरयोजनमस्ति,( याज्याधरमौ निरपनाद्यश्ै- प्रकाराः श्रतावनारम्याधीता जप्यक्षिन्डाचे दरपूणमाप्प्रकरणविहितास्तेषां प्राणायेति । तेरमावास्यायां पो्णंमास्यां वा यजेत । तैरिषटिपडुसेभेरमावास्यायां पौर्णमास्यां वा यागः कर्तव्य उइतीष्टिपद्यूनां प्रकृतिप्राप् एवाय काटः पुनर्विधीयते व्यहकारतां निवल्यै सद्रकारूताप्राप्त्यथम्‌ । किच दर्भकृते- रमावास्या पौणेमासप्रक्ृतेः पोर्णमासील्येवं नियमं निवत्यानियमेनोभयकारताप्राप्त्यथैम्‌ । परकत्यविरोधात्पषैणस्तद्रत्यहोरात्रे विकृतिः कतेव्या । यदाऽहः पूर्वभागे पर्वं॑स्पात्तदा प्रक्गीत् कृत्वा विकृतिः कार्या । यदा परमागे रारो वा तदा क्ति कत्वा प्रकृतिः कर्ति सोमप्यायमप्राप्तः का विधीयते । इषटयादिशब्दपबन्धदिव यनेतेलयपि पिदधे यजेतेतिवचनं सोमस्य याग एवानयोः काच्योः संपादनीयो नान्यदैक्षदीति । राजन्यश्चाथिहोचं ज॒हषात्‌ । ्षतरियस्याथिरेत्रहोमः प्षणेरिव कर्तन्यो नान्यस्षिन्का इति । चशब्दद्विरयोऽप्यन. येरि काख्योररेहोतरं जुहुयाननान्यप्मिचनित्यवगम्यते । कथमनय)रन्यसिमन्कार इत्याह-- तपस्विने बाह्यणायेतरं काट मक्तथुपहरेत्‌ । तपस्वी कर्मनिरतस्तसमे ब्राद्यणाय । अतपरिनेऽपि बाह्यणायेव दद्यान्न जात्यन्तराय तपस्विनेऽपीति । इतरं कारुपिति । इतरेषु सर्वेष्वथेहोनकारेषित्य्थ; । भक्तं पुक्रोदनं पक्न्नसुपहरेद्यात्‌ । एतदुक्तं मवति--राजन्यवैदययोः पर्वण्यथिहोत्रकाल्द्धयं वनातवे- तरेषु करेषु ब्राह्मणायोदनं दातव्यं न होमः कर्तव्य इति । अश्चिषारणं तु क्रियत एव । + क. माधमोऽपि-- आवर्तनात्माग्दि पर्वसन्धिः कृत्वा तु तस्िन्यक्रतिं वि्ृत्याः । तदेव यागः परतो यदि स्याचसिन्विकृत्थाः प्रकृतेः परयः ॥ १ क. ख. ग. ध. शस्य यसि । ख. ग. ङ. तेनास । ३ख.ग.ङ, ण्नांचं न्यायादेष़ तन्नियमः पि । ४ ड तत्र । ५ क. ड, ज्ञ, दीनि ! रा । ४६ नारायणक्कततरुत्तिसमेतम्‌- [ द्वितीयाध्यये- ऋतसव्यशीलः सोमछस्सदा जुहुयात्‌ ¦ कते वाङ्मनप्तयोः सत्यत्वम्‌ । सत्य॑वच एव । वतप्तल्यस्वमावः सोमयाजी च यः क्षनियो वैद्यो वा सर सदा जुहुयादभिहोत्रं न पषणोरेव । ऋतरब्देनैव प्त्यराब्दार्े पिद्धे सलग्रहणं वाक्सत्यघ्ठमावस्यापि सर्वदा होमिद्धबरथम्‌ । बहुषु बहूनामनुदेश् आनन्तवययोगः । पमानानापिति शेषः । अनेकेषु पिहितेषु तायुदिदयानेकेषां समानानामनुदेये पाहि धाने सल्यानन्तर्ययोगः क्रमेण संबन्धः स्यादित्यर्थः । द्रे द्े तु याज्यानुत्राक्ये। याज्यानुवाक्ययोर्देवताभिरेवाऽऽनन्तर्ययोगो मवति । एकष्या एकस्या देवताया द्वाभ्यां द्वाम्यामुग्यां नेकैकस्या एकैकयेति । अहष्टादेशो नित्ये । यदि कचिदनेका देवता विधाय कस्याश्चिदेवतायास्तलिज्गयोयोज्यानुवाक्ययोर्विधिं न कुर्यात्तदा नित्ये ग्रहीतव्य इत्येकोऽथः । अयमप्यपरोऽथैः-- गृहौततवालनस्ताभ्या विहि- ताभिश्च पतह देवताभिरानन्तर्ययोग इति । आदेशो विधिरिलयर्थः । नित्ये उक्ते इत्यर्थः | अग्न्याेयम्‌ । अग्न्यधियप्रमृतित्वे कम॑णामनुषठानस्योक्तम्‌ । अचष्ठानकमेणेव व्याख्यानमपीत्युक्तम्‌ । त्रोगोद्धातादशंपुणमासो व्यारूयातौ । तत्मत्गादतिदेशाः । तत्प्सङ्गात्कार्विधिः । ततम देवाशनिहोजहोमप्रकोरविधिः । परिभाषाप्रसङ्गत्कयंविदानन्त्ययोगविधिः । सूत्र वयेेषं गते प्ति प्रथमप्ाक्तमाधानमुच्यते । विरशिष्टकि विशिष्टदेशे विरिष्पुरयेण विरिष्मननेगौ हैपत्याद्यनन्युतपत्यथं यदङ्गाराणां निधानं दद्गन्यियमच्यते । जद्नानामा. पेयमगन्यापेयं तत्क्तयमिलयभः । कसिन्काङ इवयाह-- कृत्तिकासु रोहिण्यां मृगशिरसि फटगुनीषु विशाखयोरुत्तरयोः प्रो्- पदयोः। फगुनीष्विति पूवं उत्तरे च गृह्येते अविर पाह टुक्चनाच । प्रदे तुक्तरे एव । अतः सततानि नक्ष्ाणि तेषामेक स्म्क्षेऽगन्यायेयं कतप्यमिलर्थः । ०७०१०००५ १ क्ल. वास्येव 1 २. क्ल. ग, ड ष्टीत्वा पु* 1६. ग, शेवाकग।४ ख. म, श्यः 1 अससिन्कः का । ५ धृ, च, प्पदृसूत्त° । १ प्रथमः खण्डः ] आश्वलाचनभोतसूच्म्‌ । ४७ एतेषां कस्मिश्चित्‌ । एतेषां क्मधितप्वीणि, एकमेतत्सत्रमथेतो द्रटन्यसुत्तरं च सूत्रं ! वपन्ते ब्राह्मण 4 आदधीत ' इति । एवं ते सर्वमसुगुणं मवति । एतेषां नक्षत्राणां करसमशचितक्त्रे ष्वणि चारन्याधेयं कतैम्यमितीद्‌ सूत्र पवैनक्षत्रप्सुचचय॑मगन्याधरेयस्य कारत्वेन विदधाति । पूसूतरं तु केवह नक्षत्राणामेवाऽऽषानपबन्धं विदधाति । अतो द्वौ पौ स्तः । प्तमुच्चयस्तत्र प्रथमः कल्पः । तदपतभवे केवलं नक्षनमेवेति विनिपरो युक्तः । इदं कखद्वयं सोमधान (४ विभ वर्जितेषु सरवेष्वाधानेषु मवति । वसन्ते पबोणि बाह्मण आदधीत । इदमपि सूत्रम्थेत एवं भवति । अनेन वतन्ते व्रा्यर्णगुणकमाधानं विधीयते । (4. ॥भ कि गरीष्मवषांशरल्सु क्षन्चियवेश्योपक्रुशः । वेश्यस्तक्षकर्मोपनीब्धुपकरष्ट इस्युच्यते । अ्िन्सूतरे त्रीण्याधानानि विधीयन्ते । मर्म क्षत्रेयगुणकं वर्षासु वैश्यगुणकं शरदपकरुषटगुणफरे च । एते वसन्तादयः शब्दा चरतुवाचकाः । ऋतो नाम षट्‌ । व्न्तप्ीष्मवषाशर्दवेमनरिरिराः । ते च वेजमापत- मारभ्य द्वै द्वौ माप्तावृतवः । वन्ताद्य माप्तशचित्राद्य एव । 1 यसिमिन्कस्मिशिहतावादृघीत । आद्धीतेतिपरकृते परनराद्धातितिवचनमापत्कस्पो ऽयमाधानविधिरिति दर्शयति । अलया पदि मुमूर्षोः सरवष्डरतष्वाधानं कम्य नैवानाहिताभिर्भियेतेति । इदं चापरमाधाने, पूरवो- क्तानि च चत्वारि । तेषु स्वेषु पर्वनक्षत्रविधय उपषठहत॑न्या नै पवतुसवाकतञ्येणाऽऽ्वा- नस्य कारषिधयो भवेयुः । अत एव च सूत्रकारः पनक्षत्रविधीनामृतुविधिमिः संबद्धा" नमिवाऽऽघानकाछ्ताप्रदर्शनार्थमेव एतेषां कसिर्धिंत्‌ ' इति परवनक्षत्रससुचयविधिषरे रे पठितव्यं पर्वशब्दमुत्रसूत्राय पठितन्यमृतुशब्दं व्यतिषञ्य पठितवान्‌ । पर्व नक्ष्रविध्यो्तुविष्युपसंहरे न्यायविरोष्य नास्ति ततैव तयोरन्तमीवःनादिति । सोमेन यक्ष्यमाणो नर्तुं पृच्छेच्च नक्षत्रम्‌ । ९ अदेव सोमेन यक्ष्य इति संकल्प्य य आधानमिच्छेत्स आधानस्य कारं नैपेक्षेत पोमो- पक्रमकाङ एवाऽऽधीतित्यथः । अयमपि मुख्य एवाऽऽधानकारः । ऋतुनक्षत्रनिरपे्षवचनं १क.चघ. च. न्ते पर्षणि बाः।२ घ. च. “णि वाऽन्याः। ३ ख. सष. ग. “यमाधनि का । ४ ख. ग, 'णकर्तुकमा° । ५ ख. ज्ञ, ग. अत्यन्ता । दृक्ञ.नचखाः॥ ७वरच. “श्िदरसन्त इ०। ८ ख. च, ग. व, च. सूत्र उत्त । ९ घ. ड च. नवेक्षे" । ४८ नारायणङरतवृत्तिसमेतम्‌- . | द्वितीयाध्याये- पैणोरपि प्रद्रीनाथ॑म्‌ । अस्य मृं यदहेरैनमिति श्युतिः समाधानस्य विषापिक्रा न सोमस्य । तेन वसन्तप्तबन्धित्वं सोमस्य न बाध्यत इष्टयुत्तरकाटता तु बध्यते, सोमाघान- योरानन्तयविधानारिति । अण्वत्थाच्छमीगमद्रणी आहरेदनेवेक्षमाणः । शम्या गर्भः दामीगर्मः | शमीगरमादश्वप्याद्रण्याहरणं कुयात्‌ । तच्चाधानार्थम्‌ । आह्‌- रणे इतेऽध्व्ुणाऽरण्याहरणे करियमागे तेन पह यजमानोऽप्यनेन मन्त्रेणाऽऽहरेत्‌ । अन- वक्षमाणः प्रष्ठतोऽविक्षमाणः । अथं चापरोऽ्थः-- यन्न कुर्यामिति नान्पदृ्तमाणः । अध्यवकिताकषान इत्यथः । यो अश्वत्थः शमीगमं आरुरोह वेसचा । तंतवा हरामि बरह्मणा यज्ञियैः केतुभिः सहेति पर्णाहूत्यन्तमरन्यापेयम्‌ । पृणतिरन्ते यस्य तत्पूरणाहुत्यन्तम्‌ | अग्न्ये करतन्यमित्युक्तम्‌ । तचचारन्यावेय- मरण्याह्रणादिपूर्णाहिलन्तं मवतीलयथः । अस्य सूतस्य प्रयोजनं पूर्णाहुत्यनत आहिता. नतप्रा्तिः । कथमिति चेत्‌ । श्ुतवेवमाक्नातम्‌--'अञ्नयः पुर्षा्थपताध्याः इति प्र्तुत्य वसन्ते त्राद्यणोऽ्ीनाद्धीत' इत्यवमादीनि क्न्तादिका्ानि ब्रह्मणादिकतकाणि कर्ुगा" मिक्रियाफल्युक्तानि निरधिक्राराण्याधानानि विधाय “ततोऽरणी आदधत्‌! समारान्धमरत्‌। अग्न्यायतनानि कुर्थात्‌। केशदमश्रु वपते । व्राह्मोद्निकरमोप्मिकं निदध्यात्‌ । तसिन््रह्मौ - दनं प्रचेत । समिध आदध्यात्‌ । आयतनेषु समारानिदध्यत्‌। बाक्षोदनिकमरण्धीः समा रोप्य मथित्वा गर्पत्यादीनादध्यात्‌ | तत्र काधित्समिथ आदध्यात्‌ । अयिहोतरं जुदधु यात्‌ । पुणाहूतिं जुहुयात्‌ । तत आभेयमष्टकपाटे निवैमेत्तदहुर्व । तदहरादिपतत्तर- न्तानां कालानां कतमिधित्कलि प्दमानडइवीपि निशवेत्‌ । तत्त्यान्यानि हवींपि ” इति । ततः ““आहिताश्चिः छिन्नं दास्नाम्याद्ध्यात्‌ । नानृतं वदेत्‌” इत्याद्याहिताभिव्रतानि । चाऽऽम्नातानि। तथाऽयिमत्तायां पिद्धायामप्रिहोत्रादीनि निलयनेमित्तिककाम्यानि कर्पाणि तत्र तत्राऽऽम्नातानि । तत्र कस्िन्रव्तर्‌ आहिताधिततप्रा धिः कसिमच्वप्रेऽयिहो वादी- नामारम्म इति तदधिवेकार्थिद्‌ सूत्रद्वयम्‌ । ततर परेण सूत्रेण श्ुल्यादिमिः प्रहरणैः पञ्चभिः प्रमणिर्याबन्तः पदार्था आधानमिधिना संबध्यन्ते तावत्सु समिप्वाधानप्तमाक्तिः । आधान्तमपतो चाऽऽहिताधिन्रतपापिरित्येतल्मतिपादधितु पणाटुत्यनमित्युक्तवानाचायैः । उत्तरेण चाच्धिहोत्रायारम्मकाहं प्रतिपादितवान्‌ । # क--निभ्चिताधानः। १क. ज्ञ. णोऽपि । २स-ग.ज. छ शनयेक्षः 1 घ. नोक्षयमाः | ३ क. केश्यमा"। ४१. "पश्या । ५. च. वेथा। दस, ग, ज्ञ, न्तमन्पपियमि° । ९ प्रथमः खण्डः ] . अआश्वलायनश्रौतसुच्म्‌ । ४९ यदि विष्टयस्तनुयुः । अग्नीनेवेति वाक्यशेषः । यद्यनधिकारत्वादाधानविधेविंनियेजकंस्य प्रकरणस्य उयापारापतं भवादाधानाङ्गमिष्टयो न स्युः| इष्टीनां चानधिकारत्वादिषटवङ्गमाधानं न स्यात्‌ । तथाऽपि न कथ्विदोषः । अग्न्यर्थतवेेवे मयोरप्ययुष्ठानतिद्धेः । ननिवष्ठीनामितेबन्धामावाद्रन्यर्थता न संभवतीति चेत्‌! न । यदाहवनीय जुहतीलेवमादिमिरमितवन्धो ऽस्ति) नन्वेष सबन्धः साधनत्वेन न हर्यते । सत्यमेव न द्यते । तथाऽप्याहवनीयादिष्वञचिषु सा्यत्वनुद्धरनुवतैमानत्वा दन्यस्य च सा्यँस्यानवगमाद्रानि्त्न्ययेनाथ्चय ेष्टिमेः साध्या इल्येवमाशथ्चयितु यक्तमानथकरयोश्रयणादधिकारान्तरकरपनाश्रयण्चेति । अत आधनिनेषिभेश्वा्चिपि. दविरमवतिं न तयोरन्यतरेण । तेन सिद्धमधिदोत्रादीनामधि्ताध्यानामिष्िम्य उत्तरकार एवाऽऽरम्म इति । अस्मिननर्थं एवं सू्रयोजना--धचाप्तामिष्ठीनामाधानाङ्गता न स्यात्त याऽप्याहवनीयायशिप्तनन्धात्तानेवाश्चीनिष्टयस्तनुयुविं्तारयेयुः ङः साधयेयुरितयथः। तुश- ठेदस्त्वाप्तामाधानाद्विेषं दशयति । आधनेऽग्नीनां साध्यत्वेन सेबद्धानामेव साध्यत्वम्‌ । इष्टिषु साधनत्वेन संबद्धानाममि कस्पनागौरवभयात्साभ्यत्वमिति विशेषे गृह्णीमः । एवमा. धाननेष्टिमेश्धा्य एवांशतः साध्या इति । अनधिकाराणां कथमनुष्ठानसिद्धिरिति न्याय विदामेष उपारम्मो नस्माकम्‌ । अर्मके तु सोव्य्ताधनबन्येऽवगते तदधिनांवरततव नावगतानां ब्राह्मणादीनां कथं चिद्‌+धिकारकरपनाऽनुष्ठानतिद्धिः । अथ वाऽनधिकाराणा" मनन्यरेषाणामापि कस्ाघनताध्यरूपेणोपकारकतेन कामशरुतिनप्रयुक्तयवेवेपिषानामनुषठान* िद्धरित्यलमतिविस्तरेण । प्रथमायामभचेरभिः पवमानः । प्रथमायामिषटो द्वे देवते म्चे; प्रथमः केवछो द्वितीयः पवमानगुणक्रोऽभिः । केवल - स्य्र्नित्ये एव । अग्र आयूषि पवसेऽये पवस्व स्वपाः । एते द्वितीयस्य पमानरुणस्य । (3 #क-- अगन्याथेनाभ्‌ । + क-फट्कल्पनया । `.क--अमनिषिद्धिकाम आधानं कुया देति कामश्युतिपरयुक्तिः । १ ख. ग. 'णस्या५। २ क, नत्वेष । ३ ख. इय. ग. “धयस्य चान? । ४ क्यदुर्थान्तराः अयणाचे° । ५ घ. ङ, च, ति । तवाऽध्या। ६ ख. ग. ञ्च, °ति। नैत । ७. ग. स्च. ^रेणेति षिः । ८ ख. ग. यदप्यास्ताः । ९ ध. ड, च. ब्दुरतु साधानादिषु विच । १० ख. ग. ड. एतदाधा० ! घ, च, एं यथयाथा । ११ ख.ग. -स्माक्घुतुता 1 १२ क. ख ग, तत्ताध्यप्ताधनसू° । ॥ 1 ५० नारायणक्रुतवुत्तिसमेतप्‌- [ दितीयाध्यवि- स हव्यवाठमर्त्योऽपनिहोता पुरोहित इति खिष्टक्रतः संयाज्ये इत्युक्ते सौविष्टक्रुती प्रतीयात्‌ । सोविषटङ्‌त्वोर्याज्यादवाक्यथो कईचोरनेन सेया्ये इतिपंज्ञा विधीयते । सर्वर देवतागमे नित्यानामपायः। [वि स्ति प्रकरणान्तरेऽपीति द्रौयति-देवतागम इत्यत्र समा्निदेशस्य ठुल्यतवदे- वाया देवतयोदवतानां वाऽऽगम इत्येवं भवति । नित्यानां प्राङृतीनामितवर्थः । अपायः, उद्धार इत्यथैः । एतदुक्तं मवति-- विकृतौ देवताया एकस्या आगमे द्रयो्बहीनां वाऽऽ. मेऽपि प्राङ्तीनां स्वांप्तामद्धार इति । यस्यां पुनर्विङृताविष्ठिचोदनां कत्वा देवतां न विदधाति ततर नोद्धारः प्राकृतीनाम्‌ । तत्र ता एव देवता मबन्तीत्यथः । य्था गदितः ¢ सोमेन पुने्टया वा › इत्यादौ । याः खिष्टकृतमन्तराऽऽज्यमागौ च तास्तत्स्थाने । [^ भवा नित्यानामपाय उक्तः । तत्र रं सवी नित्या उद्त्व्या+ उत कचिदप॑प्यते संशयं निवतंयति । या आज्यमागौ सि्टफतं चान्तरा देवता यष्वयास्ता उद्धैन्ाः । याः धनवतो विहितास्ताप्तसथने ! उदभृतानां भाङृतीनां स्थाने मन्ति › इति वचनातदध- पिकाश्च मवन्तीति गम्यते | एष समानजातिषर्मः । योऽयमतिदिष्टो विधिदवताम्योऽन्यत्रामि स पमाननातीयेषु मवति । समानतीथ एककथिं इत्यर्थः । | द्विती यस्यां वृधन्वन्तो । अभिः पावकोऽभचिः शुचिः स नः पावकदौ- दिबोऽप्ने पावक रोविषाऽदधिः शुषिवततम उषे शुचयस्तव । एकः पावकगुणकोऽधिरपरः श्ुचिगुणक; | साह्वान्विश्वा अभियुजोऽप्चिमीढे पुरोहितमिति संयाभ्ये । त्ती. स्वां सामिधेन्यावावपते प्रागुपोत्तमायाः प्रथुपाजा अमत्य इति द्वे । अवपत इतिवचनादधिके एते सामिभेन्यौ मवतः । प्रथमायां द्वितीयस्थां तुतीयस्या- मितिकचनादयत्यामिषटो यत्तत्र विहिते तस्यमिकदेवतायामपि तत्तत्र भवति न यथोक्तना-. १ नदिवतायमिवेति । ॥1 क. मानि) २. क्ल. ग. ड. नां चाऽऽ! ३ इ. ण्याऽद्‌ः सोः ।५ ख. गर, कष. ष. उ, काश्िदे" । ५ ख. ग. शता इ०। ६ क. छतो चा । ७, ्च.ग, ग्जातय 1 < ल, म, "कायां ₹ । ९ कृ, ड, श्थमस्यां द्वि° । १ प्रथमः खण्डः ] आश्वलायनभौतसूच्म्‌ । ५१ धाय्ये इत्युक्त एते प्रतीयासुष्टिमन्ताव भिना रयिमश्चवदह्रेयस्फानो अमीवहेति । अग्मीषोमाविन्द्रा्री विष्णुरिति वकल्पिकानि । ` जयाणामेको गृह्यते । अदितिः =, च अदितिश्चान्या । अस्यां द्व देवते । उत तवामदिते महि महीभ्रूषु मातरं सुबतानामृतस्य पतनीमवसे ० [ क (9; [91 ¢ (~ क ९, इवेम । तुविक्षच्रामजरन्तीमुखूचीं सुराम\णमदितिं सुप्रणीतिम्‌ । एषा कल्या । प्रेद्धो अग्न इमो अग्न हति संयाज्ये विराजाविस्युक्त एते प्रतीयादिति तिः इलयेतास्तिख इष्टयोऽदकरान्ता इत्यथः । उक्तातुकीर्तनमुत्ता्थम्‌ । यदाऽऽत्तमे १व स्यातामाद्या वेति पक्षस्तदाऽपि तिस्रणामिष्टीनां यावत्यो देवतास्ताः सवा यष्टव्या इत्यव मर्थम्‌ । आघेत्तमपक्षे मध्यमायां ये देवते ते आद्यायामेव प्रकष्न्ये । यदा पनराचवे तदा सर्वा देवता आद्यायामेव प्रषन्या इत्येवमथम्‌ । अदयोत्तमे वैव स्याताम्‌ । इष्टी इति शेषः । । आदयावा)। आधव वे्िर्मवतीदयर्थः । तथा सति तस्थामेव धाय्ये विराजो । यदाऽध्येव मवति तदा द्वितीयतृतीययोरपि देवतास्तत्र मवन्तील्युक्तम्‌ । अतेस्तस्या- मेव धाथ्ये विराजो मवतः । धाय्याविराजामनुप्रवेशस्य निमित्तं त॒तीयस्या इषटदेवतानुप्रवेर इत्येवमथै तथा पतीत्युक्तम्‌ । कि [॥1 इविमाञे विकारे वैराजतन्ते ति प्रतीयात्‌ 1 ५ ^. पोर्णमास्तन्नायामिही धास्याविराण्मात्रे विकरे सति सेषिवैरानतन्तरेति वेदितव्या । आधानाहुदृक्ञरा्रमजघ्राः अत्राऽऽ्धानमिष्टीश्चोक्त्वाऽऽधानादध द्वादरात्रमनसा इत्युक्तं तस्यायमभिप्रायः यावता कर्मस्सदयिनाध्नां सिद्धिमवति ताव्तः कर्म्मुदायस्याऽऽधानहब्दो वाचक इति ज्ञापयितुम्‌ । तेनाग्न्याेयं पुनराघेयं वेत्यत्र सेष्टिकस्याऽऽधानस्य ग्रहणं मवतौति पिद्धम्‌ । आधनिनेष्टिमिश्च द्धा अग्नयो द्वाद्शाहोरात्राणि पव स्वरूपेणव धायन्ते । एतद्नलवा- ५२ नारायणक्रुतवुत्तिसमेतम्‌- [ द्वितीयाध्याये- रणमभिरोन्रपै एवाऽऽधनि भवति, अभिहेतरस्ैवानन्तरमुच्यमानत्वात्‌ । अलष्ठानक्रमेणेव कर्मेणां व्याख्यानमित्युक्तत्वाचच । इष्टिपूर्वं च सोपपूर्वे च शा्ञान्तराण्यालोच्य किचिारणी- यम्‌ | तत्रायं विचारः--इष्िूर्वेऽनखधारणे नास्ति, आपरतम्बवचनात्‌ । ‹ अन्यमाहव्नीयं प्रणीयाञ्चीनन्वादधाति ” इतीष्टयर्भतयाऽन्यस्य प्रणयनस्य विधानात्‌ । ‹ अपवृज्य श्वो मते पैर्णमत्िन यजेत › इत्यपवर्जनविधानाचच । तथा सोमपूरवऽपर नास्ति । तस्मादीक्षितो द्वादशाहं # ` मृति तन्वीत+ › इति प्रकृतौ द्वादशदीक्षानियमादुपसद्धिः सत्यया च प्तह पोडशाहानि प्रकृतेः काटः । अजखधारणं तु द्वाशाहपरिष्छिनम्‌ । सोममच्ये विहरणस्य चाप्तमवः, दीक्षणीयाेस्छतेष्वमिषु सोमयागविधानात्‌ । अत इ्िपूरवे सोमपे चानखघा- रणे नास्तीति सिद्धम्‌ । अ्िोत्रपर्यऽपि यदाऽवागिष्टिकालादृद्ादशाहानि न पूर्यन्ते तदा कथं तरेते पक्षा अनले चिष्टिकरणम्‌ , इष्टिोपः) यथाप्तमवमजसरधारणम्‌ ; अनल- लोप इति । तत्र यथाप्ंमवमनलधारणापिति पक्षो वुराश्रयस्तथा विध्यमावात्‌ । दवाद्रा- हकाटबिकचिष्ट एवातो विधिः शरूयते नान्यकालविरिष्ट इति । तथेष्िलोपपक्षोऽपि न सेमवति । अन्निमत्तायां सिद्धायां वैर्णमापीकाक आगते तदनारम्भे प्रमाणामावात्‌ , अक्रियायां प्रायश्चित्तोषदेदाच । एवं चेद्जतप्वेव पोर्णमापो मवतु को दोषः । उक्तो दोषः > स्वार्थं श्व प्रणीतिऽन्वाधानद्शनाद्पवर्जनविधानाचेति । नन्वभिहोचमपि घ्ार्थ एव प्रणीत आहवनीये मवति, ! अर्थायार्थायाभि प्रणयति + इत्यस्यापि शिष्टत्वात्‌ । सत्यमविरिष तथाऽप्याधानानन्तरमनखधारणाविषेः प्रवृत्ततात्तद्वस्यष्यवा्िष्वभिहोचा- धिकारस्य प्राप्तस्य ल्यामि प्रमाणामावत्तष्वेवाध्निहोव्रहोमो युक्तः । एतमेव न्यायमलसू- त्योक्तं कावताऽऽ्व्तम्बेन--' द्वादशाहमनसेष्वभिषु यजमानः स्वयमधिहोत्रं जुहुयात्‌ › इति । तथा प्रीति चेद्िहोत्रकार एतमिमन्ेवािहो्रं जुहुयात्‌ । एवमन्यत्र प्रकान्ते तन्त इत्यश्चिहोत्रस्यान्याभेष्वमि प्रवृत्तिदशनान्नात्रायं दोष इति मम्यते । अतोऽश्चिहो* घस्यान्यिष्वपि भदृत्तिददनादाधानानन्तरमश्चिहोचस्यानन्या-र्थाहवनीयाप्तमव।दनसेप्बे- वगिहोत्रहोमो न विरुष्यते । पोणैमास्याः पृनररादशादयोत्तरकाख्वतिन्याः स्वा्थाहवनीय- समवाद्जचेष्वेतस्याः श्रदृत्ति्दिरुष्यते । अतो ऽनसेष्विष्टिकरणमिल्ययमपि पृक्षो न पमवति । नन्वनखलोपपलषेऽप्याधानात्‌ ‹ द्राददरा्रमजखाः › इति नित्यवदाम्नानं विरुध्यते । न विरुध्यते । अस्य नित्यत्वासंमवात्‌ । उक्तं रहि पयं सोमपूरवेः चापरवृ्तिकरणम्‌' इति । | क.--हिरण्यादिकम्‌ 1 + क.-- याचेत । >‹ .--इध्यर्थः एव । ~ क.--सार्था- हवर्नायस्य नामामिदयवार्थाहवनीयस्य । १ख.ग.ङड. च. टुर्भणस्त 1 २. ङ, भास्कार ३. न्च, ग. नन्यतोपकार। ४ खरग, भ्म्नतं विः ।५ब. च. व व्र । २ द्वितीयः खण्डः] आश्वलाथनभौतसुत्रम्‌ । ५३. तस्मादस्य विष्यन्तरातुपरोधेन परवृततिदश्ैनाद्करगे च प्रायथित्तानाम्नानादस्मिनिवषयेऽन- सरेप एव श्रेयानिति कक्तं युक्तम्‌ । अत्यन्तं तु गतभियः॥ १॥ अत्यन्तं यावज्ीवमित्यरथः | गताधेयः ५ तरयो वै मतधियः › इति श्रुताढुक्ताः । गतश्रियाम्रयो यावज्ीवमजखा भवन्ति न द्वादै्ञाहमेवेति ॥ १ ॥ । उत्सर्मऽपराह्ने गार्हपत्यं प्रञ्वठ्य दृक्षिणाथिमानीय बिटकुलादित्त- घतो वैकयोनय इत्येके धियमाणं वा भरञ्वल्यारणिमन्तं बा मथिता गारहपत्वादाहवनीयं ज्वलन्तमुद्धरेत्‌ । उत्पमीऽनखे त्पर्गेऽधिहो त्रहोमाथं॒विहेरेन्नाजसेषु । होमस्त्वनसेष्वपि मवतीत्युक्तम्‌ । एवं स्थिते विहरणप्तहितमथिहोवरहोमप्रयोगं ्ककाम उत्समे इत्युक्तवान्‌ । अत्रापराहन" कब्देनाहश्यतुथमागो गृह्यते । विहरणकोटे गाद्छत्ये प्रादुष्त्य प्रज्वाल्य च दिणार्चि वैरयगृहादानयेत्‌। चतुणी वर्णानामन्यतमस्यं द्रभ्यवतो वा गृहाद्वापत्याद्व । तित्यधाये्स्र उ्वख्येत्‌ । काडे के यदि निम॑थ्यस्तदा मन्थेत्‌ । एषां प्रकाराणाय॒त्पत्तिवशाच्यवस्था ॥ तेषामन्यतमप्रकारेण दक्षिणा प्ताषयित्वा ततो गाहैपत्याज्ञ्वढन्तमश्निमाह्वनीयार्थमु- द्धरेत्‌ । पात्रान्तरेण प्रयङ्क्ीदिल्यथः । देवं त्वा देवेभ्यः भिया उद्धरामीस्युद्धरेत्‌ । उनेन मन्त्रेणाभिहोतरार्थमुद्धरेत्‌ । पूस्थोद्धरेरितिवचनस्येदं प्रयोजनं गार्हपत्य प्रज्व° स्येत्यदेराहवनीयं जरन्तमुद्धरेदित्यन्तस्य मन्त्रवर्जितोद्धरणप्रकारस्य क्षवाथत्वन्ञापनम्‌ । एवं सवार्थसुद्धरणं विदधतैतत्साधिते भवति । येनाधिना यत्र प्रयोजनं तत्र तस्योद्धरणं कर्तव्यमिति । शाखान्तरे स्पष्टं वचनमस्ति ‹ अर्थीयाथाया्चि प्रणयति ' इति । उद्धर णमन्तोऽयमभ्निरोत्र एव नान्यत्रेति सिद्धम्‌ । उद्धियमाण उद्धर पापनो मा यद्विद्रान्यच विद्वांश्चकार । अह्ना यदेनः करतमसिति किं चित्सर्वस्मान्मोष्टुतः पाहि तस्मादिति पणयेत्‌ । प्रणयेस्माइनयेद्चिमाहवनीयं प्रत्यनेन मन्त्रेण । अथताहुतिममृतायां जहोम्ययिं प्राथेव्यामभतस्य योनां ॥ तयाऽनन्तं काममहं जयानि परजापतिः प्रथमोऽय जिभायाग्मावथिः स्वाहेति निद्‌- ध्यादादित्यमभिमखः। ११. श्द्पि षिः 1 २ख. ग. ङ, ज्ञ. दर्म । २ ख. ग. क्च, 'काटत्वेन ग ४ ख. ज्ञ, ग. “स्व मत्यैस्य ब्र ५ ख, न्च ग, त्न्वाट ७ ख. ग. ड. च, भमैनध्यस्त° । ५४ नारायणकरतदृत्तिसमेतम्‌- [ द्वितीयाध्याये- क, आदि्याभिमुखो मूताञनेन मन्तेणाऽऽहवनीयायतनेऽयिं निदध्यादित्यथैः | एवं प्रातव्युष्टायां तमेवाभिगुखः। एवभेव प्रातहोमा्थमप्यादित आरम्य निधानान्तं क्यात्‌ । तमेवाभिमुखो नि्षीयमा- नाहवनीयाभिमुख इत्यर्थः । एषं प्ति प्रातःकाल आहवनीयायतनातवश्चात्स्थितेन निधाने मवति । साय तु पुर्तात्ितेन स्छुषटायामुपसयुदितायामादित्योद्या्माक्‌ । राञ्या यदेन इति तु प्रणयेत्‌ । प्रणयनमन्नेऽदहा यदेन इत्यस्य स्थाने राञ्या यदेन इति कन्य प्रातःकाले । अत ऊध्वमाहिताश्चिबेतचा्या होमात्‌ । पन्निधर्माशातुमास्यतरतानि चात्र ब्रतशब्देनोच्यन्ते । विह्रणादूधमधिरोचहोमप्रयो- , गप्तमप्ितरैतचारी मवत्याहिताभिः । अरुदित होम चोदयात्‌ । अरदितदोमी वेत्समातिऽपि प्रयोग ओदयाटूत्रतचारी तेत्‌ । अस्तमिते होमः । कतव्य; | अङ्कान्यपि प्रधानकाट एव कक्त्मानि । यत्पुनरङ्गं विह्रणवत्सछकाटवशिषं तत्स्वकाड एव कव्यम्‌ । नित्यमाचमनम्‌ । उक्त प्राङ्गुखस्याऽऽचमने यत्पुर्तात्तदिदानीं कतेव्यमस्याङ्गत्वाय । कऋतसप्याभ्यां ता परक्षामीति जपित्वा पयुकषेन्चिधिरेकेकं पुनः पुन- रुद्कमादाय ।` पयक्षणमन्तोऽपि जपित्वा पर्ुक्ेदिति प्रक्रियते पू्षणातिषि परिसमृहने मन्व मा भूदिति । तिरैकमिष्येताववेकेकस्य्ेचिलिः परय्षणे सिद्धे पिच्धिरितिवीप्ावचनं मन्तरस्यापि भिरादृत्तिर्भवलित्येवमर्थम्‌ । पएनःपुनरुदकमादायेतिवचनं न सहृदूर्हतिन रैः परुक्ेदिलयेवमरथम्‌ । आनन्तये विकर्पः । अ्चीनां पर्यक्षणादिषु कर्तव्येषु केनाऽऽनन्तर्येण कर्तव्या इत्यानन्तर्यविरेपे ज्ञातम्येऽनेन सूत्रेणाश्चीनामुतपत्तिक्रमस्य होमक्रमस्य च विकस्पो विधीयते | दक्षिणं त्वेव प्रथमं विज्ञायते पिता वा एपोऽग्रीनां यदक्षिणः पुतो गाहंपच्यः पोत्र आह्वनीयस्तस्मादेवं पयुकचेत्‌ । प्ुकषत्‌ । पयु्षणेऽयमेव क्रमो दक्षिणां गाहपत्यमाहवनीयमिति ! तवर शरुतिमेव हेतु- ~~~ १ ख. ग. ज्ञ, धवाहवनीयमेवाभि* । ९ क, श््मातनिर । २ द्वितीयः खण्डः] आश्वलायनश्रौतसूत्रभर्‌ 1 ५५ मुप्यल्य तस्मे पयषेदत्युपंहतम्‌ । तेन पुक्षणातिदिष्टे परिपमूहुनेऽयमेव कमः जन्त् पोक्तो विक्रसः । अश्र विव्विशः प्रधानातर्वषामुसत्तकमः, परेषां प्रधानकम्‌ इति। गार्हपत्यादविच्छिन्नामुवकधारां हिरे्तम्ुं तन्वत्रनसो मानुमन्विही- स्याहवनीयात्‌ । अयमाक्घाये म्यादायामगन्युपवातविरेधात्‌। पश्चादाहृपस्यस्योपविश्योदगङ्गारानपोहेतसुहुतकरतः स्थ सुहुतं करिष्य- थेति । फथादा्पल्स्य तुष्णमिव द्िणोत्तरिणोपस्येनोपविरिय गाहैपयात्कतिपयानङ्गरं च. द्कथक््याद्पिश्रयणी्म्‌ । तेष्वयिहोचमधिश्रयेदपिभिश्तमध्यधिभरितमधिभितं दिङ्‌इति । तेष्विति । प्थकृतेषङ्गरष्वत्यथः । अधिहोत्ामिति होमप्ताधनमूतं द्रव्यसुपचयेते । हकायास्पदं घूतवच्चराचरं जातवेदो हविरिदं जुषस्व ।ये ग्राम्याः पशवो विश्वरूपास्तेषां सप्तानां मयि पुष्टिरस्तिति दा । उनेन वा मन्त्रेणाधिश्चये्ेण वेति किकपविधिः । न दध्यधिश्रपेद्धिभ्रयेदिष्येके ॥ २॥ अधिश्येन वेत्येतावौव सिद्धे गुरुसूत्रकणं न्यायविकल्ोऽयमिति प्रददीनरथम्‌ । अैक आचायीः प्रदृत्तिपरताच्छाल्रस्य कार्यस्य चातीन्दियत्वादलोषमाहु; । आचायसतु कायर्थित्वासदृततः कार्य्य च दृष्टस्य त्यागे प्रमाणामावात्तद्यागे ्कायेषवरूपतनाशा- तखवारयादकवाततकारस्य लोप एवात्र भ्रयानित्याह्‌ ॥ २ ॥ पयसा नित्यहोमः ॥ निल्यश्वातौ होमश्च निप्यहोमः स पयप्ता कर्म्यः । अकामस्याभिहोत्रहोमः पयता क्म्य इयर्थः । कामानुपदेशादेवास्य नित्यत्वे पिदधे नित्यग्रहणसुत्तराथम्‌ । यवागूरोदनो दपि सपिग्रामकामान्नाद्यकामेद्दियकामतेजस्कामानाम्‌ | यथातस्थेन ्रामकामादीनां यवाग्वादीन्यभिहे।त्रहोमदरम्याणि मन्ति । म्रौमकामः प्रिदधः । अत्नं च तदायं चा्नायम्‌ । स्वादयात्रकाम्‌ इत्यथः । इन्द्रियं सुकरं बर्ुरादीनि # घ, प्रथमः कखः समर्थः । १ख. ग, ष. शरन्षिःश्रपणार्थमुर्‌" २ क, ध. 'गार्थादू । २ ग, ष. च, श्तवा६०। ४क.य. च, वद्र | ५ सग, प्रामः पर| ` । षद्‌ नारायणक्रतवृत्तिसमेतम्‌- वा । तेजद्छविः । नित्यहोम त्यत्रापि संबध्यते । तेन पुरुषार्थरपि क्रियमाणो होमो नित्य -एव स्यान्न कामार्थः । होमाधितानि द्रभ्याण्येव कामाधितानि वन्तीति । अधिभ्भितमवनज्वलयेत्‌ । अधिभ्रितग्रहणाद्धिधितमात्र एवावज्वख्येन्न काविक्षेपः कतेग्य इत्यवगम्यते । अनधिश्रयं दध्यञचिटे तेजो मा हार्पीरिति। नाधिश्रयो यस्य तदनधिश्रयम्‌ । अधिश्रयरहितमपि दध्यवज्यटयेदित्यथैः । सर्वत्रा- वज्पलनमन्नोऽयम्‌ ‹ अष्ट तेजः › इति । द्धिचेदयेताक्तैव पिदधे गुसपू्करणं ब्रीह्या- दीनामपक्रानां संप्रहार्थम्‌ । सुषेण प्रतिषिश््यान्न ॐ वा शान्तिरस्य गरुतमसीति । पयसा हेम दोहनावप्रक्षाङनं खव आनीय तेन प्रतिपिञ्चत्‌ । असिहोवद्रव्यमन्य्ो. द्केनैव शान्तिरिति मन्त्रेण । न वा भरतिषेकः कर्ष्यः | । तयोरन्यतिचारः । , तयोः प्रतिषेकाप्रतिषेकयोसत्यर्थः । अन्यतिचारोऽ+-पकरः । एकसिमनपुरुष इत्यथः । एकः सवेद। प्रतिषिश्वेद्परः सर्वद्‌ा न प्रतिषिन्ेदित्यर्थः । पुनर्ज्वलता परिहरेञचिरन्तरितं रक्षोऽन्तरिता अरातय इति । पुनर्वचर्नाजज्वङता येनोर्पुकेनावज्वछनं छृतं तेनैव परिहरण कर्यादिषि गम्यते । उस्मु- कादानं गारैपत्यदिव न श्रपणौ्यत्‌ । श्रपणारथं॒परक्कृतस्य पुनः पर्ेविषानात्‌ । अन्यत्र कायर ए्यकृतस्य कार्थपरिपमातती त्याग एव कर्तव्यः । तेनावञ्वनायै पए्कुत- मवेज्वलने कृते एथेगेव निधाय तेनैव परिहरणमपि कृत्वा त्यजेत्‌ । समुदन्तं कष॑न्निवोदगुद्रासयेहिवे व्वाऽन्त- रिक्षाय खा प्रथिष्यै स्वेति निदधत्‌ । म्यगुद्रतोऽन्तो यस्य द्रव्यस्य तत्श्रदन्ते दन्य } परितः स्यासबद्धप्रदेशोऽन्टं इत्युच्यते । यदा पच्यमानं पय एवमवस्थं॑ भवेत्तदा क्न्निवादगुद्धापतयेत्‌ । करन्ििति # मन्दगत्येत्यर्थः । निद्धदिति । तिभिर्मन्नैखिरनिधानं कुर्व्वतारयेत्‌ । भ्रथमद्धितीयाम्यामा काशे धृत्वा तृतीयेन भूम्यां निदध्यात्‌ | । *# घ, सयस्राला पोणमासी व्यहकाटा वा रूपं क।कोऽनुनिरवापो देवताभ्रप्भे तथा । आदू ये विधृताः पक्षास्त एव स्युः सपैव हि 1+ अव प्रथमार्मे यः पक्षः स एव } न सर्वदा तुल्पविकल्यः । पि (ध १क.ष.च. णं द्ध्यदी! र्‌ क. घ. ङ. च. क्ष. “नायेनो। ३ ड. “णात्‌ 1 ४ ख. ग. पवना 1 ५व. ड. च. `दङ्ङदा*। ६ च, सुदरधुतोऽ०। ७८. स. म्‌ । व्यस्य पर! ख,ग, घ. ड, च, ^तनन्धपरर | ६ तृतीयः सण्डः] अभ्वलठायनभ्रौतसुत्रम्‌ । ५७ सहुतकरतः स्थ सुह्ुतमकरटैत्धङ्गारानति- सज्य सक्घुरं भरतितपेतमव्यु्ट रक्षः परव्युश अरातयो निष्टप्तं रक्षो निष्टत्ना अरातय इति । अतिपरगोऽङ्गाराणां गाहपलये प्रक्षेपः । उत्तरतः स्थाठयाः श्चमासादयोभुन्नयानीत्यतिसजं पीत । स्थाल्या उत्तरतः सुचमाप्ा्च खहस्त एव सतोमचयरानीत्यनेन मन्त्रेणाऽऽहिताश्चिम- तिर्जयेत्‌ । आहिताथिराचम्यापरेण वेदिमतिवज्य दक्षिणत उपविर्येतचूतव ज्नयेत्यतिसुजत्‌ । विह्रणकाठ एवाऽऽहिताघिश्वाध्वः पत्नी च स्त्वाऽऽचम्य तीर्थेन भरविशनिति। तत्राध्वधुविहरणं छत्व होमङ्नाढे प्रप्ते निष्कम्य प्राङ्मुख उदङ्मुखो वाऽऽचम्थ तीथन भ्रक्दिय पर्षणादि इर्यात्‌ । पत्नी तु गाहपत्यस्य दक्षिणत आस्त॒ आहोमपरि- समापः । आहिताधश्धाऽऽह्वगनोयविहरणकरयले दक्षिणत उपरिदयोद्धराऽऽहवनीयभित्य्वयु संरेषमुक्त्वाऽऽसते । ततो होमकाले प्रपि निष्क्रम्य प्र ङ्मुख उदङ्मुखो बाऽऽचम्य तीर्थनेव वपयाप्रेण वेदिदिशं परवैेण गा्प्यं दक्षिणाश्च च गत्वा वेदेरदक्िणत उपिशेत्‌ । उपविष्टः सन्नेतदतिपर्गनशक्य श्रतवोमुच्नयेत् तिसुजेत्‌ । अतिसृष्टो मूरिव्छा मुव इच्छा स्वरिढ्छा बुध शद्येति सुव्रपूरमुन्नयेत्‌ । अतिसष्ट इतिवचनं प्रवपति यजमाने स््ेनेवापिसृ्ट उच्नयेन्नानतिसढ॒ इत्येवमर्थम्‌ । चत्वार एते मन्त्राः पर्गेात्पप्गंणापतशतुण्कत्व उच्रःत्‌ । सखपृरमिति णसुस्त्यथयो- ` गाच्च । अंग्रियमभियमित्युचयनमेद्दशंनाच । सुवपूरमेति । सुवं पूरयित्वा पूरिधित्क््यथः अच पृश्वममन्त्रस्यामावातश्च वत्तिनां तृष्णीमेव भ्वममुत्रीयते पुरुषविरेषधरमत्वाद्वेदानव्रि शेषरबन्धस्य । अँभियमथिषं पर्णतमं योऽनु उयेषठमुद्धि मिच्छेद्पुत्राणाम्‌ ! थो यजमानः पुष॑नातातुरिणाऽऽत्मनः पत्राणाभृद्धितारतम्यनिच्छेततस्य पूः पुवैः पूरीतमो मवेत्‌ । अनेकपुत्रस्यायं काम्यः कपो न चतुषपुतरस्येव । योऽस्य पत्रः मिथः स्यात्तं प्रति पर्णमुन्नयेत्‌ | प्रक्ृतानमिव पञ्चानां चतुणी भकं वं श्रिये पत्रं ध्यात्वा पूमुत्नयेत्‌ | अयमपि काम्यः । अपमेकपुतरस्यामि मवति । १९४. च. सुरमा । र्‌ च. श्ुवमा* | ६ख.ग क्ल. पररदियाप) ४. ग. ङ. च. वृत्वा । ५ ङ. अग्यगग्यमि० 1 ६ ड. अम्यमभ्यं पु” ! ७ घ, तत्‌ । प्रक" । € ५८ नारायणक्रतवृत्तिसंमेतम्‌- [ द्वितीयाध्याये- स्थालीममिमृश्य समिधं चं चाध्याधि गार्हपत्यं हृत्वा प्राणसंमि. तामाहृवनीयसमापे कुशेपूपसाथ जान्वाच्य समिघमादृध्याद्रजतां त्वा्िञ्थोतिषं रा्िमिष्टकामुपद्षे स्वाहेति । स्थाट्णाः सरेण सच्युत्नयनं कृत्वां स्थामभिमदय खचा सह॒ समिध च गृहीत्वा ऽ ध्यथि गार्हपत्यं गार्हपल्यस्योपरि समीपं हुत्वा ऽऽहवनीयस्य नेदीयति नापिकाप्तमितां हरेत्‌ । हत्वा तस्य प्श्चाददृरे कुशेषू स्ता दक्षिणं जाद निपात्य तां तमिधमादष्याद्रनता- मिति मन्तरेण | | समिधमाधाय विद्यदसि विद्यमे पाप्मानमग्नी श्रद्धेत्यप उपस्पृश्य प्दीत्तां दङ्कलमाेऽमिजुहूुाद्‌मूमुवः स्वरोमथिज्योतिर्योतिरधिः स्वाहेति । समिषमाधायेत्युच्यते समिदाधानधर्मस्य जातनिपातेनप्यानुषृध्थंम्‌ । समिधमाधाये- त्यनेनैव समिद्धहणेन पूवसूत्र आदध्यादिवयेवोक्तेऽपि मिध एवाऽऽवने सिद्धे यसू समिद्भहणं करोति तज्ज्ञापयति यत्र यत्र॒ समिधमादध्यात्तत्र तत्र॒ जान्वाच्याऽऽद्ध्या. दिति । विद्युदप्री्यष उपखृद्य प्रदी प्भिध मूलतो यङ्गल्मातरेऽभिनुहयात्‌ । " मूर्भवः स्वरोम्‌ › इतिमन्त्रेण । पुवामाहृतिं हुत्वा इ्शेषु सादयित्वा ¬+गाहंपत्यमवेक्षेत पञशुन्मे यच्छेति । ह्वेतिवचनं निषातितनाहुरवोत्तरमपि कुयोदिलेवमथंम्‌ । पुर्वामितिवचनं पूरवाहयुत्त काटीनं सुच सादपितवैव रथात्‌ , उत्तराहुत्युत्तरकाछनं टुग्वत एव कु्यादिलेवमर्थम्‌ । अथोत्तरां त्रष्णीं म्‌यसीमसंसृष्टां प्रागदगुत्तरतो बा । अयेल्यानन्तर्यैवचनेन पृ हुत्योत्तरातेः संबन्धः क्रियते | तेन जान्वाच्येलयस्याच- त्तिम्थते । प्राधान्यं चौत्तराहुतेः | अतः पूरवाहतौ हतायां द्रव्यदेपे सत्युत्तराहत्य दरन्तपादयितन्यमेवर । मूयपतं पूवाहुतरमूयोद्रव्याम्‌ । असृष्ट पर्वयाऽऽहुलया । प्ररुदन्‌ पूहतरुत्तरतो वा तस्था एव । ---- --- ~ ----~~--------~-----------~- + ~ ^+! ~ "^= ५ ~ = न १ न 9 + व.--सच्यमा वारपथमभिजदया$ंति देषन्पाख्याने सुबोविन्यां--प्रधानहवीपि सुच्धा- धारपथप्योपरि जहुयादिति । अंथनत्प\सवेणाभिजुहोतीति सू्व्याख्यात्रसरे ऽप्येनदनुप्रहतं मक्षणममि मेक्षणस्येपरि रंसविण छिषटदृद्धोमानन्तरमित्यादि । अभिहोम उपरिदोम इति प्रायश्च. त्तगरभर रुद्रदृत्तः। १ख.म. श्नि मेः ¦ २च. द्रव्यम्‌! २क, न्तो षा। [५ ड ध ६ तृतीयः खण्डः ] आश्दटायनभ्रातसूचम्‌ । ५९ प्रजापतिं मन्ता ध्यायाततष्णींहोमेषु सव्र । यत्र त॒ तष्णांशाव्दविरिष्टो होमश्चोद्यते तत्र प्रजापतिदेवतां ध्यायदेवताप्ताध्यत्वाद्धोमस्य | ध्यानत्वादेव मानस्ते सिद्धे मनगरहणे हब्दध्यानाथम्‌ । तेन चहुथ्यन्तं प्रनापतिशब्द्‌ ध्यात्वा तदनन्तरं स्वहित्युषांदुक्त्वा जुह्यात्‌ । हेमेष्विपिबहक्चनदेव प्रकरणादुतकर्व सिद्धे स्तरमरहधं गाह्यष्वपि प्रापणा्थम्‌ | भूयिष्ठं छुचि रिष्ट्वा चिरनुप्रकम्प्यावभूज्य कुराम्ूटेषु नेमा पञ्युभ्यस्त्वेति । ॐ उत्राहुतेभूयिष्ठं भूरोद्रभ्यं पर्वाहुतरमूथष्ठ यथा भ्वति । तथा भक्षां छुचि ॐ शेषयेत्‌ । पृवाहइत्य्थ भ्रषित्ा्रम्यादुत्तराहुत्ययै मथो मवति । तस्मादपि मूयो मक्ता # € मवति । तत्पवाहुत्येक्षया भूयिष्ठमित्युच्यते । भूयिष्ठं द्रव्ये खनि शेषयित्वा सुचमेवाऽ€. इतिदेशस्थां प्रकम्पयेत्‌ | ततः घग्गतलेपं पाणिनाऽघोमुखनाव्ज्य पाणिगतं सपं इशमू- टेषु निमिं निगजेत्पशुभ्यस्तवेपि । । तेषां दक्षिणत उत्ताना अङ्गुलीः करोति प्राचीनावीती तृष्णीं स्वधा पितृभ्य इति षा । तेषां कुशमूढानां दक्षिणत उत्ताना अदूगुदर्निदध्यात्‌ प्राचीनावीती मृत्वा ! सवघा. वितृम्यः › इति मन्त्रेण तुष्णीं वा | अपोऽवनिनीय । एतावदेव सूत्रम्‌ । मपश्च कुशमूखानां दक्षिणतो निनयेदवाचीनेन पाणिना । एताव- त्सुग्धस्त एव करोति । एवं वा तेषां दक्षिणत उत्ताना अङ्गीः करोति भाचीनावीती तुष्णा सवषा पितुम्य इति वाऽपोऽवनिनीय । वृष्टिरसि वृश्च मे पाप्मानमप्छु श्रद्धेत्यप उपस्पृश्य \ इदमपि सूत्रमतावेदेव । निधाय सुचमप उपस्परोत्‌ । आहिता्चिरनुमन्त्रयेत । अधिकारोऽयम्‌ । । आधानमरुक्त्वा तन कर्षिणा तेन बरह्मणा तया.दवतयाऽङ्गरस्वद्घु- , वासीतेति समिधम्‌ । | समिदाधानमन््ेण तेन ऋकिल्यनेन मन्त्रेण च प्र्िधमाधीयमानामचमन्त्रयते । ता अस्य सृढु दाहस इति पुवामाहुतिम्‌ । १ च. त्प" । २ स ग, ण ्येऽप्यस्य पा” । र ष, छ. तेयो" । . ' ६० नारायणकरृतवृात्तसमतम्‌- [ द्वितीयध्याये- एतयर्चा पुर्वामाहुतिमदमन्तयते । उपोत्थायात्तरां काङ्क्षेतेक्षमाणो भूवः स्वः सुप्रजाः प्रजाभिः स्यां सुवीरो वीरः छुषोषः पोपेः। इतिकाराध्यहरेण मूत्रच्छेद्‌ः | उत्तरा्कुतेहेयमानाया देशतः काट्तश्च समीपे स्त्वा वदक्षणेक्षमाणःतामेवाऽऽहुतिमदमन्नयते । काङ्कषेतशब्दः करक्षवचनः । केचिदुत्तरा- माहुतिमीक्षमाणोऽनुमन्त्रयते तन्मन्त्रामिहितान्कामान्‌। काङ्ञेत चेति वर्णयन्ति । आ्येयीमिश्च । यामिः कामिश्च ्यवराभिर्नेयीभिरुत्तरामेवाऽऽटतिमनुमन्त्रयते । अश्र आयूंषि पवस इति तिसुभिः॥३॥ संवतेसरे संवत्सरे । पूर्णं पर्णे पवत्सर एताभिरधिकाभिः पङ्कदहुमन्नयेत । यवाग्वा पयसा वा स्वय पर्वणि जुहुयात्‌ । यवाग्वा प्रवक्ता षा स्वयं पवैणि पोणमास्याममावास्या्ीं वा स्तायं प्रातर्दनमानः स्वयमेवार्हीतरं जुहुयात्‌ । अष्ति-्सूत्े पवीणि द्न्यनियमः स्वयकुनियमच्च विधीयते | स्वयहोमे पतमिधमनुमम्त्य ५दुदापि › इति पूर्वामाहुतिमनुमन्न्य ! पून्मे यच्छ › इ्युतत- रामाहतिमनुमन्त्य वृषटिरापि › इत्यवे क्रमो मवति । यक्किविदथिहोचक्र्यं काम्यं वैक- ल्पिकं वा प्रयुज्यते तत्पायमुपकरम्य प्रातरपवम प्रडुज्यते नान्येति | प्रतिनिषिस््वेकपरयो. गपरयव्ताययेव । ऋत्वि जामेक इतर कालम्‌ । ऋत्विजां मध्य एकः कथ्िरत्विगितरस्मिन्कालेऽधिदोत जुहुयात्‌ । अन्तेवासी वा । इतरकिन्काठेऽभिहोननं जुहुयादिति रेषः । अन्ते भोमि वसतीत्यन्तेवाप्ी । प्र पुनः त्र; शिण्यो वा । अत्र प्चिदुच्यते- ऋत्विजच्धिविथा देवभूताः पितृमूता मु्यमूता इति। „ ये कमभि कमणि त्रिन्ते ते दवमूताः । येऽन्वयागता ऋत्विजस्ते पितृमूताः । ये त्वेकस्य , पुरुषस्य सवाणि कमीणि कतुं व्रियन्ते ते महष्यमूताः । तत्र . यप्याऽऽहिता्न कितुमूता मनुष्यमूता वा ऋतविजः एेन्ति तेषामृतिजामेकः कथित्पवैवभितिषु कटेषु जुहुयात्‌ । यस्य ८ हु देवमृता्तस्यान्तेवास्यवेति" न्वः | सपृषटरोद्कमुद्ङ्डावृस्य मक्षयेत्‌ । १ख.ग. द. न्यते। य । २ख.ग.छ.च. श्र. व्यं चसा । ३, तत्वानि । ४ स. ग, क्ष, ङ, च, भति तिनि" ४ चुर्थः खण्डः ] = आश्वलायनश्रौतसू्म्‌ । ६१ उक्तमेवोद्कोपप्प्ीनं इत्वोदगावृ्य सुगतं देष भक्षयत्‌ । उक्तंकीर्तनमाहिता- गन्यधिकरि पतत्यपि होमकवुप्रापणार्थम्‌ । अपरयोर्वां हुत्वा । म्षयदिति शेषः | आयुपे तवा प्राश्नामि प्रथमम्‌ । अन्नाद्याय व्वव्युत्तरम्‌ । परथमसुत्तरमिति मक्षयोः संबन्धकरणार्थम्‌ । तेनेत्तरस्यापि मन्त्रस्य प्रा्ाम्यन्तता मवति । तूष्णीं समिधमाधायाग्रये गृहपतये स्वाहेति गाईप्ये । जुहयादित्यष्याहारः । त्णमहणमाइवनये प्तमिदाधाने हेमे च ये धमः जाङ्नि- पातने प्रदीप्त मिहोमो दद्कुटमात्नाभिहोमश्च तेषा परािसुचनार्थम्‌ । नित्योत्तरा 1 उत्तराहि तुष्णीं मूयप्तीमिलयेवमुकततय्थः तृष्णीं समिधमाधायाग्नये संवेशपतये स्वाहेति दक्षिणे । # अय्रयेऽ ज्नादायान्नपतये स्वाहेति.वा । मन््रविकद्पोऽयम्‌ । नित्योत्तरा ! गताथमतत्‌ । मक्षविताऽभ्यात्ममपः चा निनयते विः स्प॑देवजनेभ्यः स्वाहेति । मक्षयितेतिवचनं मक्षणानन्तरमेव निनयनमपि स्यादित्येवमर्थम्‌ । अम्यात्ममपः सुवा निनयैते निः । असकारकमैत्वान्भन्तोऽपि तनिरावतैते । अथैनां दकः प्रक्षाल्य चतस्रः पर्णाः प्रागुदीच्योर्मिनयेदृतुभ्पः स्वाहा दिग्भ्यः स्वाहा सत्तकषिभ्यः स्वाहेतरजनेभ्यः स्वाहेति । उयेल्यभ्यात्मनिनयनानन्तसेवेदमपि कन्यामिति द्रंयति--एनां सुचमित्यैः । विहारस्य प्रगुदगदेे पर्णाश्चतखः खचो निनयेदेकेकेन मन्त्रेणेकेकामिति । # घ.--एतामेषमाहृतिं जह्यात्‌ । वेदनं गरशसान्ति ! अन्नादो हा्पतिभवत्यदनुते मजयाऽ° नायम्‌ । य एवं वेदति । वेदिता स्वयमनादौ रोगराहित्या( दनं ) भोक्त समर्थोऽजपतिरनसाभी च भवाति । तथा प्रजया हि पुतरादिरूपया सहानायं प्राभो ति । नाह्मणभाष्ये सप्तमपश्चिकायाम्‌ । १क.घ. च. "वोप। २. ऊ. च. -पनीयप। रख, ग. श्ल, द्गुलामि। ४ स. इतिसतुष्णी° । ५ ख, ग, घ, च, “यत इत्य” । ६ स. ग. देतत्‌ । [० शं वि ६२ नारायणङ्रुतव्रत्तसमतम्‌- [ द्वितीयाध्याये पञ्चमीं कुशदेशे परथिन्यामग्तं जुहोम्वश्नये वैश्वानराय स्वाहेति । ष्ठी पश्चाद्वाहपत्यस्य प्राणम्रते जुहोम्यग्रतं प्राणे जुहोमि स्वाहेति । ` पञ्चमीं षष्ठीमिति पू्णक्तप्रत्ययार्थम्‌ । प्रताप्यान्तर्वेदि निदध्यात्‌ । भ्रतपनमाहवनीयेऽन्त्वदिशब्दपमन्वयात्‌ । प्रताप्य सुचमन्वदिदेरे निदध्यादिल्युक्तम्‌ ! परिकर्मिणे बा प्रयच्छेत्‌ । परिचारकः परिकर्मीत्युच्यते । । अगेणाऽऽहवनीयं परीव्य समिध अआदृध्यात्तिप्रस्तिघ्च उदङ्पुख- स्तिष्ठन्‌ । पेणा ऽऽहवनीयं विहारस्य दक्षिणदेशे गत्वा तस्य॒तस्याभनेद॑क्षिणत उद्रूसुखस्तिषठ- लतिसस्तिखः समिध आदध्यात्‌ । पनः प्रेत्य पुक्षणादि इर्यात्‌ । प्रथमां समन्त्रम्‌ । सङ्न्मन्त्रेगिति परिमाषा प्रधानकर्म न प्रवर्तत इति कृत्वा प्रथमां मन्त्रामित्युक्तवा- नाचार्यः । आहवनीये दीदिहीति गाहैपव्ये दुीदयेति दक्षिणे दी दिदायेति । र्वे स्वाहकारन्ताः कते्याः । | | उक्तं पथुक्षणम्‌ । यदुक्तं पर्युक्षणं तदिहापि कतैन्यम्‌ । ताभ्यां परिसमृहने । पर्वोक्तमिदं च द्वे. पञक्षणे ताभ्यां परिपमूहने व्यास्यति इति धर्मीतिदेश एकोऽः । परिपमूहने इति योगविभागात्स्रूपतिद्धिश्च मवति । मन्वस्तु जपितवेतिपधकःणान्न मवाति टिङ्गाभावच् | पर्वे तु पयुंक्षणात्‌ । ये दवे परिसमूहने पर्यणक्र्मके विहिते वेयोरनेन कमो विधीयते पयु्षणाभ्यां पूर परिप्रमूहने भवत इति । एवे प्रातः । सायकाठेऽचिहोत्रविधिरक्तः, एवं प्रातःकाेऽपि होमः केरैव्य इलर्थः । तत्र विरोषमाह-- उपोद्यं व्युषित उदिति वा। १ ख. ग. ह, च, °गधर्म" । ९ शमः सण्डः] आश्वलायनभोतसूत्रम्‌ । ६ उपोदयमादि्योद्यमीष इत्यषः | श्युभि, उषध्युदित इत्यथैः । उदिते, आदित्य- मण्डले इत्र उदिते इत्यः । एते अयः प्रातहीमप्रधानकाटाः । तत्र॒ यद्धपेद्यमुदित इत्युच्यते, उदित आदित्ये पत्युदयप्तमीप इति द्वाम्यां पदाम्यामेक एव कटो विहितः स्थात्‌ › तद्धान्तिनिवृत्पयं व्युषितराब्दातपूशुपोदयशब्दं पठितवानाचायः । एतेषु त्िषु कारेषु प्रधानं यथा पुपद्यते वथाऽङ्गनमेवोत्कर्गोऽक्र्मो+ द्रष्न्यः । सत्यक्रताभ्यां सेति पयुंक्षणमोमु्नेष्यामीत्यपिसजेनं हरिणा त्वा सुयज्यतिषम ह रेशकामुपद्पे स्वाहेति समिदाधानं मूमुवः स्वर सूया |) न (~ भ ज्यातस्य तिः सुचः स्वाहातं हमि उन्माजनच॥४॥ भ एते प्राति विरेषाः ॥ ४ ॥ प्रवत्स्यन्न ग्रीम्प्रज्वल्याऽऽचम्यातिक्रम्योपतिष्ते । यसिन््तामेऽप्रय आते तस स्द्ाद्धःमान्तर्‌ एकरात्रावमो वाप्तः प्रवापनस्तं करिष्यन्र- चत्स्यन्मवाति | अ्घीनिति बहुवचनात्सरवी निहृत्य प्रज्येत्‌ । प्रञ्वस्य।ऽऽचम्य तीपदेरेन भ्रपयातिक्रम्याश्ीदुपपिषठते । अतिकम्येति। अन्यक्तापस्थानदेशमतिरक्रम्यात्यन्तप्तमीपं गत्वा तरं तपञ्चिमुपपिष्ठत इत्यथैः । इदं कमाऽऽहिताभिः सयमेव कुधात्‌ । ईदमनेनेत्याह-- आहवनीयं शस्य पशुन्मे पाहीति । गाहप नप्रजां मे पीति । दश्षिणमथवपितुं मे पाहीति \ गाहपर्याहबनीयावीक्षितेमान्मे मित्रा- वरुणा गृहान्गोपायतं युवम्‌ । अविनष्टानविहृतान्पुपेनानमिरक्षल- स्माकं पनरायनादिति। दक्षिणाग्निमुपस्याय तमेव तिष््गाहिष्याहवनीयावीक्षते, इमान्मे पित्रावरुणाविति । उत्तरत्र 'यथेतं प्रत्येत्य" इतिवचनात्ततरेव तिष्ठत्निति छम्यते | द्विवचनशिङ्काहगपद््ेत । 1 यथेतं प्रत्येत्य प्रदक्षिणं र्यन्नाहवनीयमुपतिष्ठते 1 मम नाम प्रथमं जातवेदः पितता माता च दृघतुर्षदये । तत्वं भिमृहि पुनरामभेतोस्तवाहं नाम बिमराण्यभ्न इति। + व.--उदितेत्यस्य परधानलमू । यथा ‹ उचन्नु खलु बा आदित्य आह्वनीथन २३५. न्तदधाति > इति श्रतिः । श -_______~___-_____~_~_~_~_~_~_~_~_~_~_~_-_-~_~_~_-_---~_-~-~-~-~---~-~-~-~-~-~-~--_ _. १क.ख.ग. च "्पमित्यः | २ख.भ. षवद । ३ ख. ग, न्च, शस्मात्रेत्य ग्रामा ।४ घ, ङ, च, “क्रम्य स । ५. इमम । ६ ख, १. छ, पयि । ६४ नारायणक्रुतवृत्तिसमेतम्‌- [ द्वितीयाध्याये . आह्वनी वमुपस्पायोत्तरेण विहारं गता गहुपत्यस्य प्रलुषग्देशेऽयन्तसमीपं ग्तवा तमुपल्याय तद्वदेव स्थित्वा दक्षिणाभिभुपस्याय तत्रैव तिषठन्गारहपत्याहवनीयेक्षणे कता पुनस्तेनैव मर्गेणाऽऽहवनीयप्तमीपं गत्वा वैतो गमनाय प्रदक्षिणमावर्तमान आहवनीयमुष- तिष्ठेते समम नाम प्रथमम्‌! इत्यनेन मन्त्रेण | प्रवरजेदनपेक्षमाणो म। प्रगामेति सूक्तं जपन्‌। रष्ठनोऽ्ीननेश्षमाणे मा प्रगामेति सूक्तं जगन्थयेष्टं गच्छेत्‌ । सृक्तमहणमनम्याप्ताधम्‌ । आरादुथिभ्यो वाचं विसृजेत । अथिक्पो दृराद्त्वा वाचं विजेत । यावद्ूतेऽगन्यागारच्छदिनं दरेयते तावद्त्राऽऽरा- च्छन्देनोच्यते । अत्र वाणिप्तगंषिधानादितः । धरीग्वाग्यत एव त्वं इयात्‌ । सदा खगः पितुमां अस्तु पन्था इति पन्थानमवरुह्य । नूयादिति शेषः । योऽभमिरषितदेरागामा पन्थारतं प्राप्येलयथैः अनपस्थिताथेश्रेव्पवासमापयेत । इहैव सन्तत्र सन्तं व्वाश्ये हृदा चाचा मनसावा विमि । तिरो मा सन्तं मा प्रहासीज्णातिषात्वा वैश्वानरेणोपतिष्ठत इति प्रतिदिक्षमर्थीतपस्थायं । यदि कदाविद्यथोक्तोपस्थानमरत्विव गन्तव्यं स्यदिवान्मानुषाद्वा निमित्तातदा तनैव स्थितः “हैव सन्‌? इत्यनेन मन्त्रेण सुवनद्ीनुत्यत्तिकरमेण तं तमर्थ मनप्षि ध्यात्वा तां तां दिषपरभिसुखमुपस्थ।य गच्छेत्‌ । अपि षन्थामगन्महीति प्रत्येत्य । जयादिति देषः | प्रवास कृत्वा प्रसयेत्य स्वग्रामप्तमीपं राप्य (अरि पन्थामगन्महि' [क समित्पाणि्वाग्बतोऽग्ीञजलठतः श्रुत्वाऽभिक्रम्याऽऽहवनायमीक्षेत । विश्ववूनीमाभरन्ताऽनातुरेण भनसा । अयमा ते धरतिवेशा1रषाम । नमस्ते अस्तु मौदट्टुषे नमस्त उपसद्रने । अभ्रे श्प्मस्व तन्वः संमारघ्पा- ~ (~ १२ सजात । १. च. प्यन्यपराहः) रेव.च. न्नीथं चक्ष । २ क.व. च, ततः प्र*। ४ च. भ्योऽदू | ५ ल.ग. ङ. पराग्त्रभव । ६ ख. ग. क्च. सतं दें पाः । ७ ख.ग. न्ष. भ्य । आगच्छेद्ति ्ञेषः। य} <त.ग. घ. न्च. कृता गतः स्याः) ९ खग. ज्ञ. “स्यादेबादवा मा । १० क. ख. ग. 'मभिमुल उप" । ड, भजीनुप । ६१ ख. ग, (स्थायाऽऽ- ५० १२ ख. ग, ङ, ^ति । यतवाक्षामि०.॥, पश्चमः खण्ड; ] आश्वलायनभ्रौतसुघ्म्‌ । ६५ वाग्यतः समिधो गृहात्वा पुत्रेण रिष्येण वा पूषै प्रस्थारते नाभीन्विहताच्वरतश्च १ ~ ~ €~ (अ + ~ ज्ञात्वा खयमाहिताभिराचम्य शुचिभृत्वा तीयेन प्रपयाभ्यक्तदेशादत्यन्तं समीपदेशममिक्र- म्याऽऽह्वनीयमीक्षेत विश्वदानीम्‌) इति द्वाम्यां मन्त्राम्याम्‌ | अभिषु समिध उपनिधायाऽऽहवनीयमुपतिष्ठते । मम नामततवच जातवेदो वाससी इव विवसानौ चरावः । ते बिभृवषी दृक्षसे जीवसे च यथायथं नौ तन्वौ जातवेद इति । इदामीमानीताः समिधो विभज्य तस्य तस्यभनेः सर्मपि निधाय तत॒ आहवनीयमुपति- छते “मम नाम तव च इत्यनेन मन्त्रेण । ततः समिघोऽभ्यादध्यात्‌। उपनिहिता एवास्िच्ननेनेत्याह-- आहवनीये । अगन्म विभ्ववेद समस्मभ्यं वसुवित्तमम्‌ । अने सम्राढ- भिद्युम्नमभिसह आयच्छस्व स्वाहेति । गाहैपव्येऽयमभिगुंहपतिगांहपत्यः परजाया वषुवित्तमः । अग्ने गहपतेऽभिद्य॒म्नमभिसह यच्छस्व स्वाहेति । दक्षिणेऽयमभ्चिः पुरीष्यो रयेमान्पुष्टिवर्धनः । अये पुरीष्या- भिद्धुम्नममिसह आयच्छस्व स्वाहेति । गार्हपत्याहुवनी यावीक्षितेमान्मे मित्रावरुणौ गरहानज॒गुपतं युवम्‌ 1 अविनष्टानविह तान्पूषैनानम्यराक्षी- स्माकं पुनरायनादिति। [9 दक्षिणा्चिप्तमीपे स्थित इत्युक्तम्‌ । यथेतं प्रव्थव्य । ( पारिश्समुद्योदण्विहाराहुपाबिरय मू्भुवः स्वरिति वाचं विस्रजेत ) । यथेतमित्युक्ताथंम्‌ । यथेतं प्रत्येत्य सस्य विहारस्य परिपमहनं त्वा तस्योतच्तरत उपविदय वाचं विसुनेत भूर्ुवः स्वरित्यनेन । अ्त्यतिपरास्तनिमित्त एवं प्रयोगक्रमः । सति तु तज्िमित्ते यथेतं पर्येत्य नैमित्तिकं कृत्वा परिसमूहनवाण्ि्गौ कुर्यात्‌ । एवमेव सूतस्वरूपं विविच्यम्‌ । प्रोष्य मुयो दरारा्ाचतुगृहीतमाज्यं ज़॒हयात्‌ । मनोज्योतिञ्जुषता- % छ सेकेमूलएुस्तक एतद्धनु्चिह्ञान्त तसू ८ पतिेमभेक › इत्यभिमसूत्रानन्परं परि तमण्यथौुरोषाद्‌तरतिङृततत्पूतराथैकवाकयतयेहेव व्याख्यातम्‌ । १ख.ग. क्ष. श्रत्वा । २७, थो रक्ष । ३ ख. ग. ^त्य तन्नि । 9 न. क = [० ध्य्‌ भ ् ६६ मारायणङरतवुत्तसमेतम्‌- [ द्वितीयाध्याये-- माज्यं मे विच्छिन्नं यज्ञं समिमं दृधातु। या इष्टा उषसो या अनिशस्ता संतनोमि हविषा घृतेन स्वाहेति । द्रारात्रदृष्ै प्रवपनं इत्वा जुहां चतुर्यहीतं गृहीत्वाऽनया जुंहुयान्मनो ज्योतिरियेत. यचा । चतुगृहीतरब्दादेवाऽऽज्यद्रयपिद्धौ सतयामाज्यम्रहणं तृष्णीसुत्पवनदामारथम्‌ । अथिहो्राहोमेच। ` अभिहोत्रहोमविच्छेदे चैतामाहुतिं जु+हुयात्‌ । विरोषामावदेकस्य द्वयोरबहनामपि [0 न # विच्छेद्‌ एषैव प्राय्यित्तिः कार्या । चशन्दोऽन्ाध्याहायैः । एतामाहुतिं तवा प्रतिहोमं च कुर्यादित्यर्थः । प्रतिहोमो नाम॒ यावन्तः काटा होमेन तिच्छित्रस्तावतमिकैकं कां प्रतयकैको होमः कर्नन्य इति । एवं परिपरुह्ेत्या दिपूमेव भ्थाख्यातम्‌ । ^, गृहानीक्षेताप्यनाहिताभगृहा मा विमीतोववः स्वस्त्येवोऽस्मास च प्रजायध्वेमा च वो गोपतीरिषदिति प्रपेत गृहानहं सुमनसः भपय वीरघ्नो बीरवतः वीरान्‌ । इरां वहन्तो घ्रतभुक्षमाणास्तेष्वहं सुमनाः संविशानति.शिवं शग्मं शंयोः योरिति चिरनुवीक्षमाणः। ईषणं प्रपदनं चानाहिताभिरपि कुर्यात्‌ | ‹ गृहा मा बिभीत › इतीक्षेत । ' गृहा- नहम्‌” इति प्रष्येत । प्रतिपद्यमान एवं प्रपयेत-- रिं शमं शंयो; हयोः" इति तरिर वीक्षमाणः । अलुवीक्षणमलुमन््रणे मन्त्रेण प्रकाहनम्‌ । तत्पुनमन्त्ेण न्ना कतु न शक्यत इति मन्तोऽपि चिरत । विदितिमप्यलीकं न तदहर्तापययुः । अटीकमप्रि५म्‌ । अवगतमप्यप्रिवं प्रवाततादागतस्य तस्मिच्रहनि न निवेदयेयुः | विज्ञायतेऽमयं बोऽमपं मेऽर्तवव्येवोपतिठेत प्रव सन्परत्येत्याहरह- वैति ॥५॥ वाशब्दश्च शस्यार्थं | ४ अमयं वः + इत्यनेन मन््ेण प्रवल्स्यन्प्रवाप्तादागतश्चाहरहर्‌“ बिहोत्रहोमे चोपतिष्ठति श्रुपिरेषोषन्यस्ता विज्ञायत इति । अस्िन्पक्षे प्रयोगक्रमः-- 4 + घ. " सथं दृराएत्रहुत एतामाह जुहृथात्‌ › देश्रति । १. ग. न्च, जुहोति मनो । २१. च. "पमः स । २ छ, व्वीकष्यमाश ४, प्रप 1 षष्ठः खण्डः ] आश्वलायनशरोतसुत्म्‌ । ६७ विहृत्य प्रज्वाल्याऽऽचम्य तीर्थेन प्रपद्य तत्रैव स्थित्वा सर्वानशचीन्सक्कदेवोपर्थाय प्रद्षिण- मावृत्य तीर्थनेव निष्क्रम्य ८ मा प्रगाम › इतिजपन्मत्रज्य ‹ सदा सुगः › इति पन्थानं प्राप्य ब्रात । प्रत्येत्य ‹ अपि पन्थाम्‌ › इत्युक्त्वा विहताञ्ज्वङितास्ीर्थनेव प्रपद्य तव स्थित्वा ५ जमये वः इत्दुपस्थाय परिपमूहनादि रोषं पूर्ववत्‌ । अतिपरश्वा- सोऽसति चेत्तस्य नेमित्तिकगपि कुर्यात्‌ । अ्चिहोत्राहयमे च दक्षिणा्िहोमानन्तरं ! अमयं इत्युपतिष्ठेत । पूरवोक्तस्यानुमन्त्रणस्य याजमानत्वादस्य चोपस्थानत्वान्न विकल्पः तेन प्मुच्चय एव । अचृपस्थितभनः प्रवास इहव पतचनिःयतदेव नान्यत्कचित्‌ ॥ ९ ॥ अमावास्यायामपराह्ने पिण्ड पितुयज्ञः। अमावास्याशब्दः प्रतिपतयश्चदर्योः संधिवचनो ऽप्यत्रापराहुशब्दप्रमन्वयात्तदवरहोरात्र वपते । तैस्यापराहेऽहध्यतुर्थे मागे पिण्डितयत्तः कम्य ओपव्तथ्येऽदीनि । यजनीये चेतसवा्थं एव दक्षिणाः प्रणीयते । .यद्‌। पुनरहोरात्रस॑धौ तिथिसतीविः स्यात्तदौपव ' सथ्य एवाहनि > क्रियते । [क दक्षिणानेरेकोद्मुकं प्राग्दक्षिण प्रणये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । परापुरो निपुरो ये मरन्त्यथिषटाहोका- सणुदृात्वस्मादिति। एकोस्मुकेमेकतः प्रदीक्मुर्ुकं प्राग्दक्षिण प्राग्दक्षिणस्यां दिहीत्यथेः । दक्षिणाः सकाशदेकोस्सुकं गृहीत्वा तस्मादेव प्राग्दक्षिणस्यां दिशि प्रणयेत्‌ ' य रूषाणि › इत्य- नेन मन्त्रेण । सर्वकर्माणि तां दि्षम्‌ । अविरिष्टदिच्छानि सर्वाणि कमणि तमेव प्राग्दक्षिणां दिङममिसुखानि कतेन्यानि । उपसमाधायोमां परिस्तीय दक्षिणाः प्रागुदृक्परत्यगरद॒त्वकेकशः # ध.--भरूयो दृद्यरावादिनयुक्तम्‌ । द्रारात्रं पवतेऽभिरब्युच्छिनो भवति । तसमादररा्रं स्वयमाटस्यादिनाऽहुत एतामाहुतिं जहुयात्‌ । अत ऊर्ध्व पुनरायेयभव ब्युच्छिचत्वादिति देव्ात- भाष्ये 1 > घ.--अतोऽमावास्यातियेरपराहव्याप्त्यभवेऽप्यनयक्षणावस्छिनाहोरा् एव पिण्डपितु- यज्ञः । पूर्वदिनापराहव्यापतसत्वनादृरः 1 १ख. ग, ध. ड. च. क्च, होवहो° । २ ख. ग. ड. श्च. “क्तस्य याजमानस्यानुमन्बण- त्वाद्‌ 1 र ख. ग, प्ताभेरिहै । ४ ख. ग. क्ष. प्त्येताददे० । ५क, घ, च, ताप । ६ ख. ग, ध्ये यजनीय एवाह” । ७ ख. ग. अवाक” । ६८ नारायणछरृतवरुतेसमेतम्‌- [ द्वितीयाध्याये-- पाजाणे सदयेचरस्थाटिलुपंस्पयालूलयुस्तलष्ुवध्रुवक्ृष्णा जिनसक्र- दाच्छिन्नेध्ममेक्षणकमण्डलन्‌ । उमयोरप्युप्माधानं परिष्तरणं च कत॑न्यंमध्यगतस्योभावितिशब्दस्य विरेषबन्धे कारणाभावात्‌ । प्राणीति चरस्थास्यादीन्युच्यन्ते । तेन शब्देन व्यवहाराय चरश्रप- णाथ स्थाडी चरुध्याडी । चरुप्थाटीघरुवाशव्द्येा्ान्दसं हस्वत्वम्‌ । एकेन प्रग्रतेन च्छिन्नाः कुशाः पङ्दाच्छिन्ाः । दृक्षिणतोऽथिष्टमारुद्य चरुस्थाटीं बीहीणां पूर्णा 'निभूजेत्‌ । © ^ निष्ञ्यादिति प्राप्ते निर्जेदिति च्छन्दसः । अभचि्मीपे तिष्ठगीत्यशचिष्ठं शकटम्‌ । भरयाणकाड वाऽय यत्र तिष्ठन्ति तदभनिष्ठम्‌ । दक्षिणत आरुद्य॒ ततव शूरे स्थाटीं निधाय त्रीहिमिरापूरयेत्‌ । तां पृणीं निष्ञ्यादयथोपरितनाहि दे शाच्छूोपरि पतन्ति । प;रसन्नान्निद्ध्यात्‌ । ष न ४ र [+ना > [4१ स्थाल्यास्यदेशाच्चूपोपरि ये पतन्ति तान्तीहीन्परिप्तचाञ्शकटे निदध्यात्‌ । करष्णाजिन उलूखलं कलेतरान्पटन्यवहन्यादविषेचम्‌ । करत्वा निधायेत्यर्थः । इतरान्स्यास्यन्त्गतानित्यर्थः । अविवेचम्‌ । अविविच्याविवि- च्येतयरथः । अवहतान्त्सक्रसक्षाल्य दक्षिणा भ्रपयेत्‌ । अवहतेष्ववहतवचनं फटीकरणनिदृत्यर्थम्‌ । दक्षिणाग्न्यधिकारेऽपि दक्षिणाञ्नौ श्रषये. दिति श्पणक्चनं वचनाहते गार्हपत्य एव श्रपणमिति ज्ञापनार्थम्‌ । अर्वागतिप्रणीतात्स्प्येन टेखामुदिखेदपहता असुरा रक्षांसि वेदि- षद्‌ इति ! दक्षिणागन्यतिप्रणीतोरन्तरा उछिसिदित्यर्थः । तामभ्युक्ष्य सकृदाच्छिन्नेरवस्ती्यं आसादयेदमिधा्यं स्थाटीपाक्ष- माज्यं सापरनुप्पूतं नवनीतं बोध्यते धुवायामाञ्यं क्रुत्वा दक्षिणतः । आज्यं सपिरित्यादिधुवायामाज्यं इत्वा दक्षिणत इत्येवमन्तः पदपमूह आक्तादयेद्‌* 0. स्मारः [४ भ ५ # मिवरार्यत्यस्मातपुरस्तादधतो द्रष्टभ्यः । तेनायमर्थः-तां ठेखामभ्युक्ष्य॒सङ्ृदाच्छिनैरवस्ती- आऽऽज्यं सर्पियृहीत्वा श्ुवायां कृत्वा दक्षिणतो दक्षिणन्नेनिधाय तेनाऽऽज्येन स्थाटीषक- {प 9 [ न ५ [१ श १ । मभिधाय दक्षिणाः पश्वादाप्तादयेत्‌ । यदि नवनीतमाज्यकार्याधै स्यात्तदाऽस्य १ख.-ग. ङ. श्च, °रे परतिता। २ क. खम. ङ, च, णम्‌ | द्िणा्ोर।॥ ३ क्ष, (स्तीर्य ऽयार्ये स । बष्ठः खण्डः ] अगश्वलछायनभौतसघ्म्‌ । ६९ ॥। विापनमाघ्रं त्वाऽन्यस्िन्पात्र आनीय पकितराम्यां तष्णीमुत्पूय ततो धुवायां त्वा दक्षिणतो दक्षिणयेर्निधाय तेनामिघर्थेत्यादिपमानम्‌ । द्वितीयाज्यग्रहणप्येदं प्रयोजनं पारान्तरस्थसुत्पूथ पश्वादघवायां प्रहणमित्येवमथेम्‌ । पूरवेमाययग्रहणं कारयरक्तणा्थम्‌ | सर्पिः पक्रं नवनीतमपक्रम्‌ । आशनाम्बञ्चनकशिपूपवर्हणानि । दक्षिणत इत्यापि सबध्यते विशेषाम्रहणाद्पक्षितत्व।च । आञ्चनादीनि च दक्षिणतो दक्षिणामेर्निदध्यात्‌ । पूैसत्रेऽयरथाक्रमेण सूत्रप्रणयनं दक्षिणत इत्यस्योमया त्वयेव । प्राचीनावीतीध्मञुपस्माधाय मेक्षणेनाऽऽदायावदानसंपदा जुहयात्सो- =. माय पितृमते स्वधा नमाऽग्रये क्यवाहनाय स्वधा नम इति । ह इध्मः पश्चदशमंस्याकः । मेक्षणेनाऽऽदाय तेनेव जुहुयाद्वदानपत॑पदा । अवदानपपन्ना. मोपस्तरणं िरवदानं प्रस्यभिवारणे च । तयेत्थमूतं जुहयात्‌ । नात्र स्वाहाकारः) स्वधा- नमःशबन्दस्य भप्रदानार्थत्वात्‌ । स्वाहाकारेण वाऽयं पूर्वं यज्ञोपवीती । स्वधानमःशन्द्स्य स्थाने स्वाह।राब्दं वा कृत्वा जुहुयात्‌ । अस्िनपते मन्त्रवि्ययो म्यल्यासो यज्ञोपवीतत्वं च मवति । अर्चि पुवौमिति । अभ्नथे कव्यवाहनाय › इत्येतं मन्तं पूव कुादिलयर्थः । ति मेक्षणमनुप्रहत्य प्राचीनावीती टेखां विश्द्के्नोपनयेच्छुन्धन्तां पितरः शुन्धन्तां पितामहाः छयन्धन्तां प्रपितामहा इति । प्राचीनावीतीम्रहणं स्वाहाका रपक्षेषि मेक्षणारप्रहरणो रकां प्रः चीनावीतित्वप्ापणार्थम्‌ । उमयस्िन्पक्ेऽपि मेक्षणमस्नावनुप्रहर्व्यमेव । िमिरमन्तरैिनिनयेतिष्डस्थनषु । तस्यां पिण्डान्निपुणीयात्परा्चीनपाणिः पितरि पितामहि भरपिता- महायेतत्तेऽसो+ ये च त्वामत्रान्विति । अथिङतायां टेखार्या ठेलाप्तपरत्यया्थं तस्यां ग्रहणं क्रियते नाधिकाराद्धेखाततेबन्धो ऽ [+ स्तीति ज्ञापनार्थम्‌ । तेन हविराप्तादनमभ्नेः ्श्वादिति साधितं मवति तथैवोक्तं च | निष ~~----------- =-= ~ % घ.--कञपरायां सध नम इति वषट्कार इति प्रदानार्थत्वज्ञ(पनादिति सिद्धान्तभाप्थ । ~+ घ.--उपनयनं पिण्डस्थानदेशोधिति जयन्तः । + घ.--एकाञषिसुत्सन्य तस्य गोजनाम गृहीत्वोत्ती्थान्थानि [इति] गृह्यसूत्रे चतुर्थेऽध्याये चतर्थखण्डे । ------- ~~~ ~~ ~ 9 १ घ. च. विलीयन? । २ ख. ग. श्यािधिक्र° । इ. ध्या्थदिथिक्र° ॥ २ क, घ, ड. शाक्रं वा । ४ च, स. ग, शे यतर विपयांसो य° । ५ क्ष, पर्यामो य° । ७८ नारायणक्तव त्तिसमेतम्‌- [ द्वितीयाध्यये-- नामानि गृह्णीयात्‌ तस्मै तस्मै य एषां प्रेताः स्युरिति गाणगारिः प्रत्यक्षमितरानचये- तदर्थत्वात्‌ । यणां मध्ये परेतानां पिण्डदानं, जीवानां प्रलक्षार्चनतिति गाणगरेमैतं पितृप्रीत्यथ्‌- त्वात्कम॑ण इति । स्म्य एव निपणी यादिति तौटवछिः क्रियागुणव्वात । पित्रादिम्यलिम्यः प्रेतेभ्यो जीवद्धयश्च स्म्य निपरणं तोख्वदिमिन्यते । क्रियाया- सुदेशकारकतवेन च गुणमूताः पितरो न तेषां प्रीतिः शाख्चतो छोकतोऽवगम्यत इति । अपि जीवान्त आ तिभ्यः परतेभ्य एव निपणीयादिति मोतमः क्रिया ह्यथकारिता + । आदिमध्यान्तशब्दैः पितृितामहभपितामहा उच्यन्ते । जीवोऽन्तो यस्य स जीवन्तः अपिदष्देन जीवादिर्जीवमध्य इत्यपि रम्यते जीवस्व इति च अत्र त्रयाणामेकस्मन्द्रयोः सर्वेषु वा जीवत्सु वा यावद परान्पिृन्यहीत्वौं प्रतेम्यलिभ्यो दद्यादिति गौतमे मन्यते । क्रिया हकारा । मरणपदाथप्रवृत्ता यस्मात्कियेलयरथः । उपायविशेषो जीवभ्रतानाम्‌ । नादीनां जीवानां मृतानां च पिण्डदान उपायविरेषो वक्ष्यत इत्यथः । उषन्यस्तान्पक्षान्दूषयितुमाह-- न परेभ्योऽननथिकारात्‌ न प्रत्यक्षम्‌ । न जीवेभ्यो निपणीयात्‌ । # प.~-आप० सत्था०-अवाचीनं पाणिददातीति । अद्गुष्ठमागपार््वमधो यस्व पायेः सोऽवा- नवीन इति 1 निनयनर॑स्कृतेषु स्थानेष्वेव ददातीति च संपदानकारकत्वाभावाद््द्दातिर्मिधानार्थः | उत्यत्तििधौ जििदधातीति ्वणादिति च वैजयन्ती । + ख. ग. पुस्तकयोर्ख्थकास्तित्यस्यामेऽयं अन्थः--नामगेतरे समुच्यार्यं सम्यक्धद्धान्वितो ददेत्‌ । संकीर्त्य देरकालादि तुम्ये संपद्दे इति । न ममेति च सत्ताया निवृत्तिमपि कीैयेत्‌ । दानहोमादिकं कुर्यादेवं आआद्धसमम्वितः 1 इति हेमा- उ्युधृतव्रुद्धवसिष्टवचनात्‌ । > व. सि० भाष्ये--कथमनधिकारः । किरि ददाति पितामहाय ददाति प्रपितामहाय ददातीति तेः । पतेभ्यो ददातीति श्तेश्च । १ ख, ग. “त्वा परेभ्यः प्रे । ९ ख. ग, श्रयुक्ता य 1 स्तपः खण्डः ] आश्वठायनभौत्ु््‌ । ७१ गौतमगाणगारितौस्लीनां कमेण दूषणानि । न जीवान्तहतेभ्यः । जीवलन्यवहितेम्यो न निप्रणीयादिलयथेः । सर्वप्तव्यापीदं दूषणम्‌ । सर्वत्रानविकारादि- त्ययमेव हेतः । अनधिकारात्‌, अयोग्यत्वादि्यथैः । कचिद्िव्यभावात्कचिननिषधादयो- ग्थत्वमवगम्यते | अयमुपायविेष उच्यते । | जुहयाऽजीवेभ्यः । जीवेभ्यो जुहूया्रतेम्यो निप्रूणीयादित्यर्थः । ‹ न जीवन्तमतीत्य द्यात्‌ ' इत्यत्रापि निषेधोऽस्ति । तेन जीवातुः जीवपितामहस्य जीवोमयस्य वाऽयमपि प्ता नास्ति । तत्र होमान्तमनारम्भो# वा । अथ स्वेषु जीवत्सु कथमिल्याह-- स॑हत सर्वेजीविनः । सर्वहुतमिति । स्वँ ण्डा होतम्या इत्यर्थः । पिण्डिहोमों निपरणमन्धेण स्वाहाकारा- न्तेन कर्तन्यः । अत्र दूषणीयपक्षाणामुषन्यातति प्रयोजनं सपिण्डीकरणे पितामहे जीवति पितारे मृते सवत्सरादिषु कलेषु तस्याक्दयकतैन्यत्वात्त्ेषां पृक्षाणामुप्योग इत्येवमर्थम्‌ । एवमादीन्यन्यान्यपि प्रयोजनानि चिन्त्यानि । नामान्यदिदस्ततपितामहप्रपितामहेति ॥ ६ ॥ पित्रादीनां नामज्ञाने ततादयः शाब्दा नामस्यने प्रषोक्त्याः ॥ ६ ॥ निपताननुमन्त्रयेताच्न पितरो मादयध्वं यथामागमाव्रृषायध्वमिति । निपू्तानिति प्रा निषटतानिति च्छन्दो .निरदशः । पिपूर्तानिव पिण्डानतुमन्त्रयते न हुता नित्येवमयै निष्तानित्युच्यते । तेन सनेहोम इदमनुमन्त्रणं न मवति । अस्मिन्दकफरणे यद्यपि पिण्डानामवानुमन्त्रणमुपस्थानं माहं च विधीयते तथाऽपि मन््राणां पितृ त्वासिण्डा एव पितर इतिङ्ृत्वा पितर एवेतेरमन््ेरमिधादन्याः । सन्यावृदुवृङ्कावृत्य यथाशक्त्यप्राणन्नासित्वाऽभिपयात्िच्यामीमदन्त पितरो यथामागमावुषायीषतेति 1 भ अनुमन्त्रयेतेति रेष । संव्यावृदुदडत्येतावतेव सम्यादृसोदद्युखत्वयोः पिद्धयोरा- # घ. जयाणामन्यतमस्य जीबनेऽप्मेवभेव । स्पष्टं चेदं यज्ञपुच्छसूज उक्तं जीवप्तेभ्य इत्यत्र वत्तौ । आपस्तम्भपूत्रन्याख्यास्वप्येवम्‌ ¦ १ ड. तीयादित्य 1 च, घ. ^तीयादयादित्य° 1. ५७२ नारायणक्तवुद्िसमेतप्‌- [ द्वितीयाघ्याथ-- वृत््योतिवचनमावृक्षयशेच्छापो न पूष॑मिलयेतदभम्‌ । यथःशक्तथतुच्छवपतलाप्तित्वा पुनरिप याइृत्यामीमदन्ते इत्यतुमन््रयते । आदृषायीपतेति यकारः पठितव्यः । रथक्तिस्तु प्रमादा । भ 9. भ चरोः प्राणमक्षं मक्षयेत्‌ । तृष्णीमेवातर प्राकरणमक्षणं कार्यम्‌ । नित्यं निनयनम्‌ । यडुदकोषनयनमुक्तं शुन्धन्तां पितर्‌ इत्यादिमन्त्रकं तदत्र निनयनमित्युच्यते । तदत्र कर्तञ्यमित्यथः । असावमभ्यङ्क्ष्वासावङ्क्ष्यति पण्डेष्वम्यञ्ननाञ्जने । दयादिति रेषः । वासो दद्यादृश्ामूर्णास्तुकां वा पञ्चाशद्ररषताया ऊर्व स्वह्लोमेतद्ः पितरो बास मा नोऽताऽन्यचितरो युङध्वमिति। एतेषामन्यतमद्रव्यं बापरोऽयै फ्ण्डिषु दया द्त्यर्थः । दशा वल्नस्यान्तप्रदेशः । उर्णा- स्तुकां व॒ अविदोमानि । पञ्चाशष्वषणि यस्य सर तथोक्तस्तस्य भावः पश्वाशद्वषैता | पशचारद्व्षतायाः पच्चाशद्र्ेष्वतीतेषूष्वै जीवन्स्वीयमेव रोम वापय दद्यात्‌ मन्त्रस्त्वयमेव रवेषु द्रव्येषु सकृदेव भवति । अथेनानुपतिषठेत नमो वः पतिर इषे नमो षः पितरः ऊर्ज नमो बः पितरः शुष्माय नमो बः पितरोऽघोराय नमो बः पितरो जीवाय नमो बः पितरो रसाय । स्वधा वः पितरो नमो वः पितसे नम एता युष्माकं पितिर इमा अस्माकं जीवा वो जीवन्त इह सन्तः स्थाम । इतिकाराध्य।हारेण सू्च्छेदः सन्तः स्थाभेतिमन््ः +पटितन्धो विक्रारं वर्जधित्वा । मनोऽन्वाहुवामह इति च तिसृभिः । उपतिष्ठेतेति रोषः । # ध.--प्राणो नापिकरास्थानो वायुस्तेन भक्षयते गन्धः प्राणभश्च इति गन्धोयादानं, प [न ५ 1/9 [१ >> दवत्रातः 1 + व.--पठितव्य उपचारं वजत्यिवेति पुस्तश्छन्तरे पाठः--उपचारो नाम विर्मस्या. निकः स्कार इति प्रातिचाख्ये प्रषिद्धः । न १ ख, ग.श्ेवानुच्छ्वा° । २ ख, ग. कत्यनुसारेणानुः 1 २ ख. म्‌. विवृ्तिस्तु । ड. व्य्तिविवृधि; ! म" ।४ ज्ञ, “दिसम्‌* । ५ घ, ड. च. क्च. ध्वयो वृका । ७ सपतमः खण्डः ] आश्वछायनभीतघयुत्रम्‌ । ७३ अथेनान्प्रवाहयेत्परेतन पितरः सोम्यासो गम्मीरोभिः पथिभिः पूर्वि- णेभिः। दत्वायारमभ्यं दविणे ह मदं रयिं च नः सर्व॑वीरं भियच्छतेति। अत्रापि पिण्डस्थान्ितूनेव प्रवाहपेत्‌ # । अधिं प्रस्येयादघ्चे तमद्याश्वं न स्तोमेरिति। ्रत्येयादितिवचनपतामथ्यहिक्षिणासुखेनात्र किंचिदनुतरननं करतव्य+म्‌ | अग्नं प्रत्येथाद्‌- तमश्च न स्तेभिरित्यविरेषवच॑नेन दा्षिणािमेव, इतरयोर्पिरेषामिधानात्‌ । गार्हपत्यं यदन्तरिक्ष एथिवीमुत द्यां यन्मातरं पितरं बां जिहिंसिम । अथिर्मा तम्मदेनसो गार्हपत्यः प्रुश्चतु करोतु मामनेनस्रमिति । प्रत्येयादिति शेषः । | बीरमे दत्त पितर इति पिण्डानां मध्यमम्‌ । आददीतेति शेषः । पत्नीं परारायेदाधत्त पितरो गम कुमारं पुष्करस्रजम्‌ । यथाऽयमरपा अस्दिति । तमेव मध्यममिति रेषः | पलन्येव मन्त्रं त्रूयादाधत्तेति । श अप्स्वितरो । ्क्षिेदित्यरथः | अतिप्रणीत वा । ्क्िप्य दाहयेत्‌ । यस्थ वाऽऽगन्तुरन्नकाम्यामावः स प्राश्ात्‌ । आगन्तुरभिनवों निर्निमित्त एवानेच्छामावो यस्य स वेतरौ प्राश्चीयात्‌ । महारोगेण वाऽमितप्तः प्राश्चीयादन्यतरां गतिं गच्छति । क्षयङषठादिनाऽदाक्यषरिहरेणा तिपी डतः । प्राश्चीयादिति पुनवचनं पूरवेणास्य संबन्ध" निवृततर्थम्‌ । तेनान्यतरामिलयतरैव मवति । अन्यतरां गतिं गच्छ ल्ययमः । पय एवा- रोगो मवेन्ध्रियेत वेति । | एवमनाहिताभिनिस्पे । जनाहिताभिरप्यवे पिण्डभितृयज्ञं करथातननित्य ओपाप॒न इत्यथः । + व--उपटम्य पितुन्यवाहयेदवि्येत्‌; देवत्रातः 1 + व--पवाहणाथौमिति सिद्न्त- भाष्ये } १व.च. च्च्नंद्‌*। २ख.ग. पनेतः। ३२व्‌, च. छ, वा जरह" | १० ` ५४ नारायणकृतवुत्तिसमेतम्‌- [ द्वितीयाध्याये भ्रपयित्वाऽतिप्रणीय जुहुयात्‌ । तस्यायं विरेष'-- हिः श्रपणं करत्वा ऽतिप्रणयनं कन्यम्‌ । तस्थेवातिप्रणीतघ्यो- पर्ठमाधानं परिस्तरणं च कत्वा ततोऽर्बागतिप्रणीतादित्यादिसमानम्‌ । जुहुधादित्ययमचु- वादः । अयं चात्र विशेषः--यद्न्तरिक्षभित्यस्मिन्मन्मे गाहैपकत्यरब्द्‌ उद्धतग्यः, तच्छब्द प्रवृत्तिनिमित्त संस्कारस्यात्रामावादिति । । द्विवत्पाज्ञागाभरुस्सगंः । द्विश इत्यथः । तृणं द्वितीयमुद्धिक्ते ॥ ७॥ एकरय।तिरिक्तस्य तृणेन द्वि सपाद्योत्सगंः कतेन्य इत्यथः ॥ ७ ॥ दृशपूर्णमासावारप्स्यमानोऽन्वारम्मणीयाम्‌ । पूष दशपूरणमापयोः स्वरूपमुक्तम्‌) इदानीं तेयोरवषठारम्म उच्यते । ददाना तावारष्स्यमानस्यान्वारम्भणीयाविवानःत्‌ । य्मादाधानानन्तरमनलखा सहो घपिण्डपितृयज्ञ नुक्तवाऽनयोरारम्भ उच्यते तघ्मदितत्स्ाधिते मवति--पोर्णमास्यामाघानपिषटिं च कृत्वा ततोऽनखवारणमधिहोहोमं च इत्वाऽमावास्यायां पिण्डपितुयन्ञं च कृता पौमैमस्या तयोरारम्म इति ] तन य्पस्तम्बक्चनं 'णेमास्यां तु पूतैसषिन्पमैणि सेष्टि सतान्वारम्म. णीयमपद्ृञ्य श्वोभूते पौणमसिन यजेत इति । अस्यायमर्थः--पोणमास्यामादधानस्त- दहरेव पौर्णमाप्तीमारमेतेति । तस्यायं विषयः-- यस्यां पोणमास्यामन्वारम्भणीयापरयन्तं सर्व प्रतिपतपश्चद्रीपधिक्षणात्मागेष कय शग्यते साऽस्य विषयः | संध्यन+- पगमात्पोणै. मास्पाविकारपरािरिलेक्मचहनि य उत्तरसिन्क्षणे दशपूजमापरावारभते सर तस्मात्पूीसि. कषणे तावारप्घ्यमान इत्युच्यते ! तर्यन्वारम्मणीय। कर्तव्या । सेयं परुषा न कर्मार्था रुत्यादीनामभावात्‌ । दर्शपृणमाप्तावारप्स्यमान इत्यनेन च कर्मबन्धो वक्तुं न शक्यते । निमित्ततयाऽधिकारिविरषणतवनोपक्तयादुदे शा(श)गोधकं न भवितुमर्हति । तस्मादनङ्ख तयेरन्वारम्मणीया । तथाऽपि तेत्पबन्धिपुरुषबन्धात्तयोरेवाधिकारिवेन पुरुषं संपादयतीति * घ--समर्त द्ितीयाध्यषयेऽनयष्टकपरकरणे , ये च त्वामनरानु › इत्वूहविंचारः कते बौ तेन स्मत उः कर्वग्यः ! + क.-अनिवृततेः । ९सत.भ, प्ृतिनिः। २च.भ्तेताः | ३ख.ग. श््ञा नोकत्वाऽ1 ४ ख, म. ग्द्ाहाप । ५ त. ग. श््रीयाम? । ६ ख,ग. व. ङ. च. न्च, ° शफ । ७ शत्र पुर्षे [1 [1 [| [) [1 [। । [1 ध्य 1 ए] ग्‌+ पु पंबन्यमपि संर । ८ अष्टमः खण्डः ] आगश्वलायनश्रौतदुचम्‌ । ५५ युक्तमुक्तम्‌ । अतो दर्श॑पूर्णमासतादृत्तौ विकृतिषु च न पुनः पुनः कायाऽिदेश्चाभावात्‌ । कायसतबन्ध्यतिदि्यते न पुरुषा्मन्ध्यपीति । अग्नाविष्णु सरस्वती सरस्वानचिर्भगी । भगीतययर्गुणः । भ श. श १, अ्यादिष्णु सजोषसे मा वर्धन्तु वाङ्गिरः। द्युभ्नेवाजेमिरागतम्‌ । अथ्नाविष्णु महि धाम प्रियं वां बीथो घृतस्य गद्या ज्ञषाणा । दमे दमे सुष्टतिबामियाना प्राति वां जिह्वा घुतमुच्चरण्यत्‌ पावकानः सर. € [कय &), स्वती पावीरवी कन्या चच्नायुः पीपिवांसं सरस्वतो दिव्यं पर्ण £ नकप वायसं बुहन्तमासवं सवितुयथा स नो राधांस्वामरेति। तु इटर्याज्याङ्वाक्याः । आधानाद्यद्यामयावी यदि वाऽथां व्यथेरन्पुनराघेय इष्टिः 1 आमयावी, उद्रन्याधिमान्‌ । अथेन्यथा, अधेहानिः ॥ अर्थः पुतरपश्वाद्यः । आधानानन्तरं तस्मिन्नेव संवत्सरे यदेतानि निमित्तानि स्युस्तदा पुनराधेय कर्वव्यमित्यय- मरपोऽसमन्तसूत्रेऽ्ह्म्यते । तसिमन्दुनराधेये वक््यमाणटक्षणेषटिः कर्चत्यथः | तस्यां प्रयाजानुयाजान्वि मक्तिमियजेत्‌ । तस्यामितिवचनं तस्यामेवे्टौ नान्यस्यां वक्ष्यमाणो विधिः स्यादिःयेवम्थम्‌ | तेन ज्ञायतेऽनैकेिकं पुनराधेयमिति । मिभक्तिभिः सदितान्प्रयानाडयानानडर्यात्‌ । का विभक्तिः, क वा प्रदेशे प्रयोच॑व्या) 1 स्वेषूत कतिपयष्ित्येतेषां संशयानां निवृत्तये चतुर्‌; प्रयानान्यठित्वा तानेव प्रयाना्यतुरो विभक्तिभिः सदहितान्पठति, द्वादडेयानो च पठति, अपटितंधोरविङ्ृतत्वसिद्धयथम्‌ । । समिधः समिधोञ्े्म आज्यस्य व्यन्तु । तनूनपाद्सिमय्र आज्यस्य वेतु । इब्टो अधिनाऽग्र आज्यस्य व्यन्तु । बहिरथिरम्न आज्यस्य वेखिति। ४ नराश्चःपेनां नरा सोऽभनिमसच इति भवति । विभक्तिविधानस्य विरेषात्‌, पाठस्य वोत्तमप्रयाजानुयाजभ्याब स्यथैत्वात्‌ । # क.. प्रयाजानुयाजयोः । १ ख, ग, ड. च, “नन्धमपी । घ, इल, "वद्धमपी० । २ क. घ, "तव्याः, षि) ३ न्ष, स्त्वा द्रा? । ४ ङ. “पटिष्यति । ५ ख. ग. प्‌. “यर्वा । ९६ ख. ग, शिखः । ७द्‌ नारायणक्रतवरत्तिसमेतम्‌- { द्वितीयाध्याये-- समिधामिं दुवस्यतेद्यृषु बवाणि त इत्याप्नेयावाञ्यमाभो । सोभस्थानेऽप्यधिर । तयोरते अहवाक्ये । बुद्धिमदिन्दुमन्तावित्याचक्षते । ० न्त, न आउयमागयरेता गुणो । तथाऽचुन् त्तिः । निगमेषु सगुणयेरवानुवृत्तिरि्यथः । इज्या च । इज्याक्षब्देन याञ्यायां देवतादेश्च उच्येते । स्र च सगुणयोरेव कर्तन्यः । के चिदि- हानुदृत्तिशब्देनैव देवतदिशस्यापि ग्रहणमम्युपगम्य ‹ इज्या च › इत्यनेन याज्यामध्य- गतस्यािशब्दस्य सगुणोचवारणमिच्छन्ति । नित्यं पूर्वमनुबाह्यणिनः । नित्यः केवोऽधिरमुवाक्या च । ‹ अनिर्त्राणि › इत्यनुबाह्मणिन आचार्याः । अग्र आयूषि पवस इ्युत्तरम्‌ । उत्तरोऽपि केवोऽभिरियं चानुवाक्याऽच्ाह्मणिनामेवाभिप्रायेण | । निस्यस्तूत्तरे हविः शब्दः । उत्तरे याज्यामन्त्रे हविःशब्दस्य सोमधरतात्तन्निवृत्तो तस्य निवृत्तिप्रङ्धे तत्स्थाना- पन्नत्वाद््नेरपि तद्धरमसंबन्ध इति मत्वा नित्यसत्वत्युक्तवान्‌ । अशेषं हदिरधाद्यरे कतो मद्रस्यामिष्टे अद्य गीभिर्मणन्त एभिर्नो अकैरग्रे तमदयाश्वं न स्तोमेरेति संयाज्ये दवं बहिरथर्वसवमे वसुधेयस्य वेतु देवो नराशंसोऽ्यो ववने वसुधेयस्य वैव्विति ॥ ८ ॥ गताथभिदम्‌ ॥ < ॥ आय्यणं यीहिर्याभाकयवानाम्‌ । उग्रेऽयने मक्षणं येन कमणा तेदाग्रयणम्‌ । प्रथमाद्वितीययेर्हस्वदीरधत्वग्यत्ययः । एषां तरयाणां द्रव्याणां संवत्सरे प्रथमनिषन्नानामाग्रयणं नाम कर्म॑क्तन्यमितयर्थः । न्रीहिशब्दस्य प्रथमनिपतें त्रीदीणां प्राधान्यस्यापनार्थम्‌ । तेन कोौटचोदना ब्रीह्या्रय- ६ मवति । दयामाककशब्द्स्य मध्यनिपातो ब्रीहिकाखाद्यवकालो भिन्न इति ज्ञापयति | १ क, काटे चोः । ९ नवमः खण्डः] आश्वलायनभौतद्य्म्‌ 1 ७७ सस्यं नाश्रीयादश्िहोच्रमहूत्वा । सस्यं नवनिष्पतं॑तन्नाश्नीयादाम्रयणेनानिष्ा | यद्या्रयणेनानिष्टवतो नवनिष्नननाश" नेन विना निवह न स्यात्तदा तेषां द्रव्याणां तत्कानिष्पननेन पायंप्रातरथिहोत्रं हूत्वाऽ श्चीयात्‌ । ततः काड आगत आग्रयणं कुयात्‌ । अचिदो्महूत्वा नामीयादितिक्चनादा- ग्रयणेनानिष्टाऽप्य्चिहोत्रं हुत्वाऽश्तो न दोषे इति गम्यते । सस्यग्रहणं त्रीह्याचयन्यद्षि यत्नवौनिष्पन्नं त्य सर्वस्य प्रतिषेधार्थम्‌ । यदा वर्षस्य तृप्तः स्यादृथाऽऽययणेन यजेत । यदा वर्षतकिछोकिस्य मवति तदाऽऽग्रयणेन यजेत्‌ । अनेन प्रकरेण त्रीह्याप्रयणस्य शरत्कार उक्त मवति । एतमेव काट श्रुत्या समर्थयति-- अपि हि देवा आहुस्तुसो सूनं वर्षस्याऽऽययणेन हि यजत इति! अथिहो्ीं वेनानाद्यित्वा तस्याः पयसा जुहुयात्‌ । अथाऽऽग्रयणेन यनेतेती्िरेवाऽऽग्रयणरन्देनोक्ता । इदानीमिदमप्ुच्यते । अ्चिंहो- तहोमाथा धेनुरधेहोतरीःयुच्यते । तां ब्रीहिर्यामाकयवानामन्यतममाशयित्वा तस्याः प्यप्ता सराय प्रातरभरिहोत्र जुह्यात्‌ । इष्टिः प्रभमकरः, तदसंमवेऽयमनुकसप इति द्ववेवाऽग्रयणकटपकत्रोच्थेते । अपिवा क्रिया थमेषु। यैराग्रयणस्य क्रिया वा मवेद किया वेति विकल्पः । इिस्तु राज्ञः । त्रयाणां वणानामरिशेषेण कल्पद्वये प्रपते राज्ञो विरेष उच्यत इष्टिरव नान्य इति । सर्वेषां चेके । सर्वेषामपि वर्गानामिष्ठिरवेलेके मन्यन्ते | इयामाकेष्टयां सोम्यश्चरुः । क, दयामाकाग्रयणेष्ठयां सोभदेवल्यश्चरर्भवति । का वर्षर्तुः शाद्वान्तरे दर्शनात्‌ । कै सो धास्ते भयोमुषोया ते धामानि दिवि या पृथिव्यामिति। अवान्तरव्ठाथा नित्यं जपमुक्लवा सव्ये पाणो कृतवेतरेणाभिभ्रोत्‌ 1 भञापत्तने स्वा पहं गृह्णामि मद्यं भिये मद्यं यशसे मद्यमन्नाद्याय । १. ग. क्ष. बीहयादिभ्योऽन्य० । २ ल. ग, ड, शहोवा्था । ३ क, घ. च. "नवैव" । [+ ७८ नारायणकरतवृत्तिसमेतम्‌- [ द्वितीयाव्याये- इतिकारध्याहारेण सूत्रच्छेदः । नित्यजपृशब्देनेठे मागमितिमन्तर उच्यते | तस्य हि निव्यत्वे सत्यपि निल्यवचनमेतेन मक्िण इति विध्यतिदेरो तदवारजितस्य प्रापणार्थम्‌ । भद्रान्नः भेयः समनैष्ट देवास्त्वयाब॑रोन समश्ीमहिता । सनो मयोमूः पित्िवाविशे ह शं नो मव द्विपदे शं चतुष्पद इति प्राइयाऽऽ- चम्य नामिमाछमेतामोऽसि प्राण तहतं बवीम्बमासि स्वानास प्रविष्टः । समे जरां रोगमपनुद्य शरीरादमाम एधि माभुथाम इन्द्रेति । स्एतिमरापतस्याऽऽचमनस्य विधानं यस्िन्देश आचमनं कृतं तस्मिन्नेव देशे स्थितस्य नाम्याठम्मनतिद्धय्म्‌ । एतेन मक्षिणो भक्षान्सर्व्न नव भोजने । एतेन विधानेन # सरवमक्षेषु सर्वे मक्षिणः+सर्वान्मक्षान्मक्षयेयुः । सर्वत्रवचनं भरकरणा- दुत्कषारथम्‌ । नवमोजनवचनं दौ किकेऽपि नवमोजने प्रापणार्थम्‌ । सर्व्र्चनात्प्करणादु. छृष्टमपि नवभोजनवचना्ौ किक एव व्यवतिष्ठते । वरैदिकेऽभिहोत्रसोमे ‹ नवानां सवनी- यान्‌ ? इत्यत्र च न प्रापनुया्त्रापि प्रामणारथं म्ैव्चनम्‌ । अथ व्रीहियवानां धाथ्ये विराजौ । अथानन्तरं ब्रीहीणां यवानां चाऽऽग्रयगेष्टिरूच्यते । ततर ब्रीद्याग्रयणस्य काट उक्तः । वन्तो यवाग्रयणस्य । तनन हि तेषां परथमः पाक इति तन्त्रे विशेषामावादुभयोः सहवचनं तयोषोस्ये विराजो च मवतः | ! इतरत्मोणैमापं तन्त्रं वैराजम्‌ । इत्येतावेतेवोक्तेऽपि तावन्मात्रविकारतिद्धौ सत्यां धाय्याविरीद्यहणे विकलेन बृधन्वतोरमि भापणारथम्‌ । अ्रीन्द्राविन्द्रायी वा विश्वे देवाः सोमो यदि तत्र इयामाको द्यावा- पुथिवीं । आद्योधिकयनैका देवता गृ्ते । यदि इयामाकागरयैगमस्यमिन्ौ समानतननेण करियते तदा सोमस्तृतीयो मवति । आघापे अथिमिन्धते सुकमांणः सुरुचो देवयन्तो विश्वे देवास आगत येके च उमामहि नो अहिमाया मही यौः परथिवी चनः भ्रपू* वजे पितरानन्यसीभिरिति।॥ ९॥ इन्द्राग्न्योः सोमस्य चोक्ता याज्यातुवक्याः ॥ ९ ॥ # घ.--भरोतस्मर्तषु । + ष.--वीहियवस्यामाकान्‌ । १क.घ. छ. च. ज. "वरेन" । २ क. भक्षणान्स" । २ क. ध. च. श्छणवे० । क, ` घ, च, "राजय । ५१.च,भ्नेतादे"। ६ ष. च, 'हन्ते। य| ७, ग, ज्ञ. धणं तस्या. । । १० द्रमः खण्डः ] आश्वलायनभौतसूत्रम्‌ । ७९ अथ काम्थाः। अथानन्तरं काम्या इष्टयो वक्ष्यन्ते । प्राक््वातुमास्येम्य इत्यर्थः । काम्या इतिवचनम* निर्िष्ठकामा अपि न निलयाः शाखान्तरादपि ताप्तां कामोऽनेष्टन्य इत्येवमथैम्‌ । आगयुष्कामेष्टवां जीवातुमन्तौ । आयुष्कामस्येष्टिरायुष्कामेषटिः । अस्मिन्प्रकरणे कापग्रहणानामेतत्प्रयोजनं यद्वतासं* युक्तायामिष्टो यत्तन्त्रै विहितं तदेवतासंयुक्तायामप्यन्यकामपयुक्तायां तन्न मवतीति ज्ञापनार्थम्‌ । आ नो अग्ने सुचेतुना सोम महे मगमिति। अभिरायुष्मा- निन्द्रख्राता । द देवते । आयुष्मानि्य्चे्गुणः चतिदीन्धस्य गुणः | आयुष्टे विश्वतो दघद्यमिबैरेण्यः। पुनस्ते प्राण आयातु परा यक्ष्मं सुवामि ते । आयुड अग्ने हविषो जुषाणो घृतप्रतीको घृतवोनिरोधि। घृतं पीत्वा मधुचारु गन्यं पितेव पुच्मभिरक्षतादिमम्‌ । चातारमिन्द्‌- मवितारमिन्द्रमाते अस्यां सहसावन्परिष्टौ पाहिनो अथे पायुभि- रजदैरये त्वं पारयानव्यो अस्मानिति सेयाग्ये स्वस्त्ययन्यां रक्षितवन्ती। स्वस्तिगमनपाधनीमृता स्ठस्त्ययनीष्टिः । अथे रक्षाणो अंहसस्त्वं नः सोम दिभ्वत इति । त्वे न सोम विश्वत इति रक्नािङ्गाद्वौतम्येव । अथः स्वस्तिमान्‌ । स्वस्तिनो दिवो अग्ने पृथिव्या अरे अश्मद्म. तिमर अंह इति । पर्वयोक्ते संयाज्ये । ८ पाहि नः इत्येते । पुच्रकामेश्याभचिः पुज । पुत्रकामेष्टावचिः पुत्री देवता । पुत्रीत्थयचेगणः यस्मे त्वं सुकते जातवेदो यस्त्वा हहा करिणा मन्यमानः अशेसतः ॥विश्रवस्तमामति द्रं सयाञ4 आ्रसष्या उत्तर) ये उत्तर इष्टी वक्ष्येते ‹ मृष्वन्वतः ? ' कामाय › इति च ते अभ्िदेवत्ये मवत्‌ इत्यथः । पृवंस्याम्रेमुधन्वान्गुणः, उत्तरस्यां कामो गुणः ज, यिन्यां आ" । €9 नारावणकरतवत्तिसमेतम्‌- [ द्वितीय(्याये~ ५ अश्चिूर्ा सुवो यज्ञस्य › इत्यर्थः । तुभ्यं ता अङ्किरस्तमा इयामतं कामम तवोतीति कमाय । कामगुणकस्याभेः ‹ तुभ्यं ता अङ्खिरस्तपा ' ्यामतं कामम्‌ ' इति याज्यादुवाक्ये | वैगरध्या उत्तरे । उत्तरे दवे इष्ठ वैमध्यौ मवतः | तयोर्क्ष्यमाणे याज्यालवाक्ययुगटे मवतः । स॒ चेन्द्रो विम्ह्ुणकः) वैडधगुणको वा मवति। अत एते इ इत्युच्थेते । विन इन्द्र मूधा जहि म्गो न भीमः कुचरो गिरिष्ठाः सद्यत्तिमिन्दर्‌ सच्युतिं प्रच्युते जघनच्युतिम्‌ । प्रनाकाफान अमर प्रयष्स्यन्िव सक्थ्या विन इन्द्रु रधो जहि) जनीखद्द्यथासफममि नः सुष्टुतिं नयेति । एते ¶िकामस्य याज्याडवाक्ये | इन्द्राय दारे पुनर्दचि वा, २ विभ इनदरो दाता स्र पृनदता वा देवता भवति । उमययाऽप्येते एव याज्याहुवाक्ये वचन सामथ्यात्‌ । 3.1 ~--> 2 | % -4 >> यानि नो धनानि द्धो जिनाकि मन्युना 1 इन्द्रानबिद्धि नस्ता- - न्नेन हविषा पुनः । पुनर्न इन्द्रो मघवा ददातु धनानि शक्रो धनीः खराधाः । अस्मद्यर्‌क्रणातां याचितो मनः श्रष्टी न इन्द्रो हंविषां म्धाताते । आश्ञानमाज्ञाषाटेभ्पो वा । आशा आश्ापाटया वा देवता । अत्रापि याञ्यानुवाक्ययोरकेयम्‌ । आश्रानामाङ्ञापालेम्यश्चतुभ्यां अप्रतेभ्यः। इद म्‌तस्याध्पक्षेभ्यो विधेम हावेषा वयम्‌ । वेश्वा आश्ञा मधुना संस्जनाम्यनमी वा आप ओषधयः सन्तु सर्वाः) अव यजमाना मृधो व्यस्यत्वगभीताः पशवः सन्त स्वं इति टकेष्टिः। इष्टिनमेदम्‌ । प १ सख. ग. छव्यगु" । घ. सष्योऽ्यगु" । च. श्यृध्यार्थगुः । रक. च, च. तेः या०॥ रख. ग. मववा | ॐ एकादशः खण्डः ] आश्वटायनभ्रोतसृत्रम्‌ । ८१ अ क क भ पु धिभ्यन्त रिक्षं योरिति देवताः देवताग्रहणं एरथिव्यादीनां एथगेव देवतातवतिष्यथैम्‌ । बिदिद्गत्वाद्याज्यातुवाक्ययो- स्तिखः सहिता एका देवता मा भूदिति । तेनेतत्साधिते भवति याज्यादवाक्यारि्गदेवता- निमेयः कायं इति । परथिवी मातरं भहीमन्तरिक्षभुपद्ुषे । ब्रहतीमूतये पेषम्‌ । विभ्वं + [> बिमार्ति प्रथिव्यन्तरिक्षं निपप्रथे । दुहे यो्वहती पयः । वर्मं ॑मे पृथिवी [क क क मह्यन्तारक्ष स्वस्तयं । याम हाम माहं भरव इत तस्ञछ्याणाम्‌ । [6१ एतासििल ऋचच्रप्ाणां हविषां याज्यावाक्या मवन्ति । उत्तरसूत्रे विनिशक्तामस्यो- देवा्यार्थस्य पषिद्धौ सत्यां वचनमिदमन्यत्रापि तिसखद्धयाणां विदिता एवं विनिवेरथितव्या इत्येवमर्थम्‌ । एवं मवन्तीत्याह-- प्रथमे प्रथमस्योत्तमे मध्यमस्योत्तमा प्रथमा चोत्तमस्य ॥ १०॥ भिच्रविन्दा महवैराजी । , २ मित्ाणि यया विन्दते सा मित्रविन्दा ! गुणनामेतत्‌ । महावैरानौति नमित । । अभिः सोमो वरुणो मिज्न इन्द्रो बृहस्पतिः सविता पूषा सरस्वती स्वषटेव्येक प्रदानाः । दरोता देवता एकप्रदाना महवेराज्यां भषन्ति । एकप्रदानशब्द्‌ उक्तार्थः । अथिः सोमो वरुणो मिजन इन्द्रौ बहस्पतिः सविता यः सहर । क =, क एषाना गामरवस्रा सरस्वता त्वष्टा रूपण समनक्तु प्रज्ञम्‌ । इयमचवाक्या । विलोभमादिहय यजेदये३यजामहे तवष्टारं सरस्वता पूषणं सर्वितार्‌ ब्हस्पतिमिन्द्रं मिच्च वरुणं सोममथिं ववष्टा ख्पाणि दधता सरस्वर्ता मभ पषा सवितानो ददातु । ब्रहस्पतिर्दृददिन्द्रः सदस मिन्रादाता वरुणः सामो अथिरेति। एता देवताः प्रतिोममादिश्य यजेत्‌ । ये यजामह. ईतिवचनं याज्यायामेव प्राण. छोमत्वं नन्यिषु निगमेष्ित्येवमर्थम्‌ । प्रतिरोमविधानदिव प्रतिलेमत्वे सिद्धे प्रतिोमपाद- . सेदं प्रयोजनम्‌ --उत्पत्तियागक्रमयोर्विरोधे पूषैषत्पत्तक्रम उत्तरेषु यागक्रम इत्यस्य १ख. ग, ड. न. “तरे म । ९ ड, %ेवास्याः । अः । ४१ ५ ८२ नारायणक्तवृत्तिसमेतम्‌- [द्वितीयाध्याये न्यायस्येनद्रामारुत्यामुक्ततवादत्तेषु निगमेषु प्रतिलोमत्वं स्यादिति तानिवृत्यथम्‌ । इदं च पाठपर्रोनने वरणस्याप्युपांशुलं भवतीति । ^ त्वष्टा स्पराणि › इति याज्या | अष्टो वैराजतन््ाः। ¢ आप्नेम्या उत्तरे ! इ्यवमाच्या महवराज्यन्ता इष्टयो पैराजतन्त्राः । तासामादयाः घषट्छेकह विषः अनुवादोऽयं प्राप्तत्वात्‌ । प्रा्तानुबादे प्रयोजनं हविःशब्देन प्रधानहपिषमेव प्रणमिति ज्ञापनार्थम्‌ । स्तुषाश्वशुरी ययाऽभिचरन्यजेत । , रनुषाश्चश्युरीया नाम इष्टिः । तयाऽभिचरन्शघनं मार॑पामीति सकल्ययन्यनेत | इन्द्रः सूरो अतरदजांसि रुषा सपत्ना श्वश्चुरोऽहमसि । अ शाच्रूखयामि जह षाणां ऽह वाजं जयामि वाजसातौ । इन्दः सरः प्रथ ॥श्वकमा मरुत्वां अस्तु गणवीन्सजातेः मम स्नुषा श्वञ्ुरस्य भरशिषटौ सपलना वाचं मनस उपासताम्‌ । याज्यानुवाक्ययोरि्ग देवास्या देवता कलम्या । सा चेन्दः, इनदर स॒रगुणो वा.। जण दम्रना अन शध महत सामगायात स्यान्न वविमतानां सम्‌ त्यथ सज्ञना। विमतानां विमनस्कानां समतिप्रपोननार्थं पज्ञानी नामेह कारय | अथिवषुमान्सोमो रुद्रवानिन्दौ मरुत्वान्धरुण अ दित्यवानिस्प कप्रदानाः। चतेसोऽग्याद्यः सरणा देवता एक्शान। वेदित्याः | जाः प्रथमां वसुभिन। अग्यात्सोमो रुद्रैराभिरक्षतु मना । इन्द्रो ] [> & [१ §। ९, मरद्धक्हुधा कृण।त्वादहित्यनों वरुणः शमं ॑यंसत्‌ । समथिर्वरसुा अन्यत्त समां रुद्रियामिस्तन्रूमिः । समिन्द्रो रातहव्यो मरुद्धि समादस्यवरुणां विश्ववेदा इति । एषा सज्ञानी नामेष्टिः खामिमृत्ययोः संमत्यथं ‹ यः समानेरगिमो विप्रिय; स्यतत मेतया याजयेत्‌ › इति श्रुतैः | -----------(-(-((-[[_[ १ खग्ग. तनम 1 र्ख.ग. रयतीति।२क. च, व्वान्प॒जा०। क, ख, ग, च, प्रवि ।५ख.ग.ष, उ, च. क्ष. 'तक्तःस०। ६स.ग,. मनौ आतिः शच । एकादशः खण्डः ] आश्वलायनशोतघ्रम्‌ । ट रेन्द्रामासतीं मेदकामाः। इन्द्रश्च मरुतश्च देवते यस्याः सन्द्रामारतीत्यवात्र विग्रहः । केवहानां पस्तां याज्याः तुबाक्यद्शेनादिनदरस्य च पूर्तये ग्रहणेन द्विदवत्येयभिति निश्चीयते । भेद्क.मा राज्ञ च विशां च रोक आहिता्नया यदि स्युप्तेषामस्थायिकार एकैकस्यैव । मर्तो यस्य हि क्षये प्रक्षर्थाय मारुताय स्वभानव इति। इन्द्र्य नित्ये एव | देन्द्रीमन्रच्य मारुत्या यजेन्मारुतीमनूच्चैन्या यजेदिन्द्रं पूर्वं निग- मेषु मरुतो वा| ू प्रधानक्रम एवाङ्कनां कम इति प्रधिद्धो न्यायः । अत्र त॒ प्रधानयोः; प्रस्परव्यक्रतिष्‌ ्तसिद्धयाः क्रमो नास्ति | यज्यादुवाक्याम्याशुम्मम्यां यागक्रियावयवमभृतस्योदिश्षभागस्य सिद्धेरिति मन्यमानो ककिरमुक्तवःन्‌ ग्युदस्यत्यनमाचायः-- न्दु वा प्रधानादूर्ध्वं महतः । सत्य प्रुत्पत्तिक्रमामवे प्रधानक्रम एवाङ्गानं भरति 1 उत्पत्तिक्रम तु पतति प॒ एवानु-+ पजातविरोधित्वाघ्मधानालाग्भवति पत्त प्रषानक्रम वेति न्यायः । अत्र तु प्रदानयोः करमो ऽस्स्यव याज्याया एवद्शतायाः प्रतिषादकत्वात्‌ । आवाहनादिवद्वाक्याया देव - ताद्व्यस्वहपश्रतिपादकःत्वान्पारत एवात्र यागः पृ क्रियेते पश्दिनद्र॒ इति विनिेशमुक्त- वानाचायः । वाशब्दोऽतर पक्षग्यावृरप्य्थैः | परक्रस्या संपत्तिक्ामः संज्ञानां च। यथाहिताञ्चयो राजपिशां सपा कामयेरन्तदा ते दते देवेते प्रकृयेव यनेदन्‌ । पूव. वदकेक एव ते । ततः संन्ञानीं च कुरयैरेवमेव । दन्द्राा्हस्पत्यां प्रधृष्यमाणाः। हाचरभिरमिमूयमानाः | आ न इन््राबहस्पती अस्मे इन्द्राबरहस्पती इति यदययपीन्द्राय चोद्‌- युः ॥ १९१॥ ॐ * क.-रकरीमूनयेः प्रस्परमिश्रयोः । + क.--उत्वक्तिकमविरोधाभादात्‌ । १ ध. ड. च. पव॑योक्त? 1 २ख. ग. गपिष्टिरिति। ३. ग. क्च, तिक्रमसिः। ४क.घ 0 ड च. °न्‌म्‌ 1 इ० । ५ क. छ. ज. प्रडाना । ६ छ.ग. (त्गिवभः । ७. ग, एष न्याय्यः । अन्ये प्रः} < क्ल. ददृष्यतण १९ । ८४ नारायणङ्कतवृत्तिसमेतम्‌- [ दवितीयाष्ययि-- यदन्त्यं निरपाय चोदययुरप्वथैवः, यद्वा बास्प निरुप्येन्द्राय चोद्‌ येशुः, उभयोरपि पक्षयेरेते एव याज्यानुवाक्ये मवत इत्यर्थः ॥ ११ ॥ पविचेटयाम्‌ । [ कतव्य मुच्यत इति शेषः । प्वित्रषटिरितीटिनाम । ्राक्िपतियं पविवष्टिभनैः शाख्रन्तरादिह ॥ नाऽऽचायेग कृता सवेन कुत एतदिहोच्यते | आश्वलायनगृह्यपरिशिष्ट- गृह्येऽपि यानि नोक्तानि क्चरतानिकेऽपि ग । भििरदोपनार्थाय तानि वक्षाम्यतः परम्‌ ॥ इति प्रतिज्ञायास्या अपि त्त्ैवोक्तेः । उतेव चान्यङ्ृततवे लिङ्गानि कक्ष्याः । अत एव देवघ्वाम्यादयोऽपि न व्याचक्षते । तथाऽप्याम्न.ता्येयमपि पवित्रष्टिः प्रवक्ष्यते | अत्र चाधिक री वध्यते-- अपामिदं न्ययनं समुद्रस्य निवेशनम्‌ । अन्यन्ते अस्मत्तपन्तु हेतयः पावको अस्मभ्यं शिवो मक । नमस्ते हरसे शो विषे नमस्ते अस्त्वशिपे। अन्यन्तेअस्मत्तपन्तु हेतयः पावको अस्मभ्यं शिवो भवेति पावकवत्यौ धाय्ये । । ूतरयाति हि बोषायनः--तस्याः सप्तदश सामिबेन्यः सपर्यं च समिष्यमानं चान्त- रेण पराककवत्यौ धास्ये दध्यात्‌ , अपामिदं नमस्त इति । ` पावकवन्तावाज्यमागौ । यावाज्यमगौ पावकराब्द्वदनुवाक्यवन्तो | आग्य(भाग।दित्मुक्तिः प्रक्षिपतत्वे लिङ्ग । अथ पावक्वतारनुवाक्ये आह-- - ह 7) अरनी रक्षांसि सेघति। स्यममनेः । यो धारया पावकयेत्युचौ याज्ये । इयं सोमस्य । ऋवे याज्ये, इधयेते ऋवौ य्ये । [ + यत्ते पवि्रमर्विष्याकलशेषु धावतीति पविच्न इत्येते । ] काक * चलुष्कोणाङतिकंषस्थितोऽथं जन्थः । ख. ग. संज्ञकपुस्तकेषु वर्तते । क, घ. ङ, संर क पुरतकेषु तु परितिषट्वामित्यस्यामे एतत्टण्डमन्र म दृष्टम्‌ “ इत्येतावदेव व्याश्यातम्‌ । एतद्पिममृढं तुन चितम्‌ । व, पुस्तके--ऋक्संहिताभाष्य सायणाचरयिस्त्वेतत्वण्डस्थप्रतीकां उदाहृता इतीयं रिष्यन्‌ 1 एतत्वण्डं छ. न, पजक मृटयुस्तकर्त॑त एव । + अत्र युध्तिमिदं मूं छ. ज. त्क्य मूटपुस्तकयेरषेते । ददशः खण्डः अश्वलायनश्रौतसूत्रम्‌ । ८९ तत्रयत्तपवित्रमार्यषीलमने, आकर्रोष्विति सोमस्य ऋचौ न तु सुषाण इत्यादिनित्य यजुषी इत्यर्थः । पवित्र इति रयनों वर्मेति माभूदिति] एते मध्यगत॒[इ]ति शब्दश" स्यि प्रतेभे लिङ्गानि । अथ प्रधानदेवता आह-- [० अथि! पवमानः सरस्वती प्रिया अथिः पावकः सविता सत्यप्रसवोऽ- [ब ~ ¢ क < € क ¢ क (^~ =^ [कसा , कल क भिः छु दिवा्युनियुतानयितेतपतिर्दधिक्रावाऽयिर्वश्वानरो विष्णुः शिपि- विष्टः । निर्गुणोऽत्र दधिक्रावा नं वान्ये गुणसयुक्ताः । प्रिया अचिरिलयसहिता छन्दप्री । आप्तां मध्ये ्रस्लत्याः प्रियाया दधिक्राग्णश्च दवे द्वे आह- उत नः पियापिषास्विमा जुह्वाना युष्मदा नमोभिः। सरस्वत्याः प्रियाया एते । वायुरम्ेगा यज्ञप्रीवायो शुको अयामि ते दधिक्राव्णो अक्रारिषमा- दधिक्राः शवसा पञ्च कृष्टी; । द्धिक्राग्ण एते । ज्ञ्टो दमूना अग्ने शर्धं महते सोमगायेति संपाञ्ये । शिष्टानां द्व द्वे वयं वक्ष्यामः | अग्नेः पवमानस्य, अप्र आयृपि पवतेऽ्भे पवस स्वपा इति । अभेः पावक्रस्य) स नः पक्र दीदिवोऽग्ने पाक रोचिषेति | सितुः सत्य प्रसवस्य, जदिशदेवं सपति न प्रमिय प्विरद्यस्य तारिति । अग्नेः शुचेः, अनिः शुचिव्रततम उदन श्ुचयस्तवेति । वायोर्नियुत्वत, आ दायो मूषडुचिषा उप नः ` प्रयामिर्यापति दाश्वां समच्छेति । जद्ध्ेतपतेः, स्वमप्ने रतपा अपति यद्रो व्यं प्रमिनाम त्रतानीति । अरर नरस्य) कैानरो अजीननदयष्ठो दिवीति । विष्णोः शििष्स्य, वषटू विणो प्रतत्ते अदेति । सूने पुरस्ताच्च दृष्टाः पुरस्तादृष्टयाज्यानुवाक्यप्रेपलि घम्‌ । न च पुरस्तादृष्टपेक्षणातयानाश्च प्कषपत्वम्‌ । यत्रेदं पठितं तवापि तप्सवै क्रक स्यादिति प्त्यपरसवप्तवितृनियुत्वद्ायुवतपत्यिवैधानःशिपिक्छानां ्यदेदापिक्षा । गृह्यप- रिशिष्टे सयं विरेषः-- वायो नियुत्वतो, वायुर्रेगा यन्ञभरवायो शुक्रो अयामि ते इति द्वे । अगनकवशानरस्य, वैश्वानरो न उतय इत्यदवाक्या । विष्णोः शिपिविष्टस्य क्षमितते विष्णविलयनुवाक्येति । ते च वायुगा यज्ञभीरिति, सैरिक पुरोरक्‌ वैश्वा- १ ज्ञ, रिणा । < नारायणकरतकृत्तिसमेतम्‌- [ द्वितीय'ध्याये-- ^~, नरो अजीजनत्‌ , वैशानरो न उतये, इत्युत्तर प्रकीर्तिताः । जुषे दमुनाभ्याज्ये चिष्टकृत एते । । अथ पवित्ेष्टयामधिकारिणिमाह-- सेषा सवरत्षरमतिप्रवसतः कन्येति रेषु; । यः संवत्सरमतीत्य प्रवात करति सोऽतिप्रवन्तप्यैषा करत्येतयर्थः } इह प्रवप्तत इति पुंस्त्वमुपरक्षण पल्यामपि प्रवपेत्यामीष्टत्वात्‌ । तथा च बौघायनः-- “यो एतत्सेऽपरिमितं प्रवप्तति । न॒ संवत्परमतिप्व्तती व्येवेदमुक्तं भवति । स॒ चेदति- भरवत्पविनेष्टया यनेदेति । अपो एतत्सोऽपरिमितं प्रासतति म संवत्षरमतिभवपरतात्यवि- .देषराउनाधापत्योराहितागन्पी ज्ञायते ऽय वा एष आत्मनो यत्पत्म। च › हि श॒द्धिकामो वा। एतां कुथीदि शेषः । जभतच्छुद्धिकामकर्तव्यतामेव यज्ञगाथयः द्रदयरति-- तदेषाऽभि यज्ञगाथा मीचते-- वेश्वनरीं बातपतिं पवि तयैव च । ऋतावृतां प्रयुखानः पुनापि दृपोरुषमिति ॥ १२॥ तदुक्तम५।भति प्रमीयत आश्नायते । वेशवानरीव्रातपत्थो वक्ष्यमाणे द्वे इष्टो विश्वानराय विमतानामन्नमोजने त्ररातिपत्ते त्रतात्तिपतय इति च। ऋतावृतौ व्तन्तादिषु द्शपृरषपयुक्त स्वनरा पुनाते राधया कि पुनरत्मानम्‌ ॥ १२॥ | वपघकामेष्टिः कारीरीं । वधकामस्य कारीरी नमिष्टिः कार्या । तस्या प्रतित्यं चारुमध्वरमारे अं स्ववसं नमोभििति धाय्ये। तस्यामिति | कारी मेवेत्यथः | अत्र बहुदेवत्याया आःप्न-नादन्यदेयमेव्‌ कारीर्येक- देवत्या भवति तत्यामपि प्रापणा् तस्यां म्रहणम्‌ । याः काश्च व्षकामेषटवो<प्तुमन्तौ । एतं वपकराभष्टिमातरे मवत्‌; | अप््व्नेसधिष्टवाप्षु मे सोमो अत्रवीहिति। अनर पूर्वस्या गायत्रीलात्तप्ताहचर्यादुत्तराऽपि गायञ्येव अरहीतम्भेति । तथा चोत्तरत्र वक्ष्यति-' अप्सुमन्तौ गायनौ › इति । इदमव वाक्यास्न यमनुपररन्‌ । 4 १ क्ष. यथो २ख.ग. च. "ति! यदु | द ज्ञ, प्यरूपमभिप० ४ च, मवाचानुा% ५च. भ्म्नानम°। । भ्रयोदंशः खण्डः ] आश्वलायनभौतघ्चु्म्‌ । ८७ अचचिर्धामच्छन्मरुतः सुरथः । धामच्छदित्यमेगुंणः । तिश्च पिण्ड्य उत्तराः । उत्तरास्तिस्रः पिण्ड्यश्च मवन्ति । पिण्ड इति पिण्डीद्रव्या मरुदेवत्याच्रयो यागां इत्यर्थः । हिरण्यकेश्लो रजसो विसार इति द्व व्वन्त्याविदच्युता धामन्ते विभ्य भुवनमपिभितमिति वावाभ्रेव विद्युन्मिमाति पव॑त श्चन्महि दद्धो विमाय सृजन्ति ररमिमोजसा बदिष्ेभिविहरन्यासि तन्तुमुदीरयथा सरुतः समुद्रतः प्रवोमरुतस्तविषा उद्न्यव आयन्नरः सुदानवो ददाशुषे विद्यन्महसो नरो अरमदिद्यवः कृष्णं नियानं हस्ः सुपणां नियन्त मजित यथा नरः) घामख्छंदो याज्यानुवाक्यायुगर्द्वयं व्यवस्थया योजनीयम्‌ । यदा केवर ऽनिस्तदा पूर, यदाऽधिधाभच्छन्तदोत्तरमिति । अये बाधस्व विधो विदुशहाय ला देवापिः शुशुचानो अग्न इति स याज्ये कऋचोऽन्रूच्य यजुभिरंके यजन्ति । पण्डीयागानिति शेषः । एके शाखिन च्छच एवादुवाक्या उक्त्वा यनुरभिरि पिण्डी ` थागे दुवन्तत्य्ः । अत्र शेषसतेम्य एवापिगन्तम्यः | संस्थितायां सवां दिक उरपत्तिष्टेताच्छावद्तवसं ग िराभिरिति चतसृभिः प्रत्यचं सक्तेन सूक्तेनवा ॥ १३॥ एकां दिशं सवी क्र इत्युपक्रम्य चतसृभिः । प्रतयुचमित्युपसंहारादन्य्ञापि दिशां त्वे चतसुषवेव पयवस्यतीति गम्यते } सूक्तेन सृक्तेन वा । एकैकां दिशं इत्तेन सूक्ते नेपतिष्ठतत्यवं वा ॥ ९३ ॥ अत ऊध्वंमिष्टययनानि। | अन उर्ध्वं यानि कक्ष्यन्तेऽस्मिन्नध्याये तानीष्टययनद्रन्नानीति विद्यात्‌ । इष्टिभिरयनं ममनं येषु कर्मसु तानीष्टवयनानि । सावत्परिकाणि । सबन्रेण क्रियन्ते वत्सरे करिथन्त इत्य मयथा विग्रहः कर्ैष्यो दाक्षायणयन्तचातु- मा्यानामनेकपावत्साित्विष्यभम्‌ । न, = ९, प्दोयौन्या । २ न्ष. हो त्नेन पूक्ेनेपतिकित्मेषं वा स°। ८८ नारायणङ्कतवरत्तिसमेतम्‌- [ द्वितीयध्यये-- तेषां फाहुन्यां पौर्णमास्यां देश्यं वा प्रथोगः। फलगुनीभिर्ुक्ता पौ्माघ्ी फाल्गुनी । चित्रया युक्ता चैत्री । तेषां सातरिशाणा" मागन्.कानामस्िन्काे प्ररम्मः का्ैः । दरशपूणमाप्तरुणविकारह्पाणां दाक्षायणयज्ञादी. नामारम्भे काडनियमो नास्तीति तेषाभित्युच्यते । तुरायणम्‌ । तुरायणं नमेष्टवयनयुत्यते । अथिरिन्द्रो विश्वे देवा इति परथगिश्योऽनुसवनमहरहः । अगनिदेवयेन्द्रदेवत्या विशदेषदेवत्या चैतासिछं इष्टयः । तरिषु वनेषु यथास्येने- केके: कार्या हन्यहनि । अहरहारतिवचनं पौरणमास्यमावास्ययोबधिनार्थम्‌ । एका वा चिहविः। एताभिरेव देषताभियक्तेवेवेषटिलिहविष्काऽहन्यहनि प्रातःसवन एव कर्त्या वत्यर्थः | दृक्षायणयन्त द्रे पौर्णमास्यौ दवे अमावास्ये थजेत । दाक्षायणयज्ञः कर्कय इययमर्पोऽथालम्येते । तसिन्दाक्षायणयन्े द्वे पोर्णमा्यो द्व अमावास्ये येत । द्वितीयानिरेशाकरत्मतिपयोदविवं गुणो विधीयते नापतिप्तपीित्व- विरिष्टयोरविधानमत्रेति गम्यते । एतदुक्तं मवति--या पोणमाप्ती याऽमावास्या ते एव स्वस्वकाठे द्विरावर्तयितव्ये इति । | निव्ये पै यथाऽसंनयतोऽमावास्वायाम्‌ । आकृत्तयोः पूर्व येते उक्ते एव न विकृते । तत्नामावास्याद्विकऽपततयतो या सैव निथम्यते । उत्तरयोरेन्द्रं पोणमास्यां द्वितीयम्‌ । उत्तरयोर्पिकार उच्यते । पौर्णमास्यां यद्ितीयं हविस्तदैनद्रं भ्वाति । मे्रावरुणममावास्यायाम्‌ । अमावास्यायां यद्वितीयं तन्मेत्रावरणं मवति । आनो मित्रावरुणा यद्रंहिष्ठं नातिविधे छदान्र्‌ इति प्राजापल एट्टादधः | | इव्छद्धो नामिष्टययनम्‌ । तंल्नापतिदेवत्यम्‌ । ततप्वणि पर्वणि कन्थं विरेषतिध्य. भावात्‌ । * कमापे? । + क--अमायोः! -चतुदेशः ण्डः ] . आश्वलायन्ौतसघ्रम्‌ । ८९ प्रजापते न खदेतान्यन्यस्तवेमे छाकाः प्रदिशो दिशश्च परावतो निवत उद्रतश्च । प्रजापते विभ्वसुजीव धन्य इदं नो देव प्रतिहयं इष्यमिति दयावापूथिभ्योरषनम्‌ । इदमभीश्ट्ययने नाम । तस्य स्वरूपसुच्यते-- पौणंमासेनाऽऽमावास्यादामावास्येनाऽऽपौर्णमासात्‌ । सकाले पोणैमापतं कृवा तेतेवाहरह्नेतामावाप्यायाः कालात्‌ । ततोऽमावर्या स्वका छृत्वा तथेवाहरहरा पणमापतात्‌ । एवं वत्सरे ्मापयेत्‌ । अत्रापि दर्शपूर्ण. माप्तयोः एनः किया नारित । असमाम्नातासथत्तन्न विकारः । - अस्िञ्शाल्चे या असमाम्नाता इष्टयस्तास्वथात्तन्त्रविकारो मवति । इष्िप्रकरणा त्खीरिङ्गचेषटिष्िलयवगम्यते । अर्थारामथ्याद्रव्यदेवतदश्ोदनापामान्य व्छरूपसमा- न्याचेत्यथः । तदुक्तं प्रकृतिविकौरमावस्य रक्षणं निषेत्ताद्धितं चा ऽऽजयम्‌ ' इत्यादिना । तनत्विकाररतन्त्रान्यतवं पोणैमाप्रादितय्ैः । उपदिष्नामिष्टिषरूनां तन्त्रम्‌, अतुप- दष्टानां कथाभित्येक्षायां तिश्चयाथेमिदं सूत्रचतुषटयमारन्धम्‌ । अस्यार्थस्य न्पायहम्य त्वालशरुनामव्येतत्मद्चनाथैतेन ज्यार्येयम्‌ । अध्वयुर्वा यथा स्मरेत्‌ । अध्वयुराब्देन यनुर्वेद उच्यते तच प्रदनार्थम्‌ । तेनैष भवति- यत्र कपि वेदेऽ{यतततनत्मित्याम्नाते स्थात्त्य तदेव तन्त्रं मेन न्यायतस्तन््रकलनेति । वा्च- व्दोऽवधारणायंः | | वेराजं लधचिमन्थने । अग्निमन्यनकयुक्ताया मिष्ट वैराजमेव तन्तं मवति । तुरब्दोऽवधारणाभे एव | । धाथ्ये त्वेतेके । अग्निमन्थ प्त्यवि धाय्ये एव केवहे नियम्येते न वैराजं धाथ्याम्यामन्यन्यायक. सप्यमेव तन्त्रमिति । व जप्तमाम्नाताघ तन्वरक्षणमुकतेदानी याज्याटवाक्यारक्षणमुष्यते- देवतलक्षणा याज्ानुवाक्षयाः। देवतरक्षणेति च्छन्दो हः । क्ष्यतेऽभिधीयते विहितदेवता येन पदेन त्क्ष १ख.ग.ष. च. श्नात्छामा०। २श्ञ,घ. न्रे भा । च, ग्करिऽमावास्या° । ३ च, तन्तभः। ४ व, च, णि तन्तेऽस्यैः । ५ ड, ° तन्बेऽस्मै° । १३ ९० नारायणक्कतवुत्तिसमेतम्‌- = [ द्वितीयाव्यये-- णम्‌ । देवताया लक्षणं यखृष्चु ता याज्यानुवाक्या भन्ति । विहितेदेवतावाचकपद्वत्य इत्यर्थः । व्यधिकरणो ऽयं बहुरीहिः । गायडपावती इूतवत्युपोत्तवतीं पुरस्ता्टक्षणानुबाक्या । इदमनुवाक्थाटक्नणम्‌ । गायत्री छन्दः | आ, इत्येतत्पद्वत्यावती दूतवती निष्ठा न्तमरहगे घातुमात्रग्रहणं मवतीति सा्ीत्िकमेतत्‌ । हूत इति हना रूपम्‌ । उपेक्तवती । उपपूर्वस्य वचरिदं रूपम्‌ । उपोत्तवतीति प्रमादपाठः । परसताह््णा) ऋचः पूमागे- देवतापदं यस्याः पता पुरस्ताहक्षणा । + विष्टष्वती बीतवती जुष्टवल्युपरिष्टाह्क्षणा याज्या । अपि वान्यस्य च्छन्दसः । असेभवे विहितच्छन्दपोऽन्यस्य वा याज्यानुवाक्याः कतेव्याः । नतु याज्या ह्सीयसी। सवेथा तावदनुवाक्य।य। याज्या हक्षाय्ी न मवति । नोष्णिङ्न बृहती । नोभ्णिङ्‌ न बृहती य।ज्येतय्थः । क्षामनष्टहृतद्ग्धवत। स्तु वर्जयेत्‌ । एकवचनःधिकारे बहुवचनं य।उानुवाकयापरहणार्थम्‌ । व्यक्ते तु दैवते तथेव । पर्लक्षणपंपादनाक्त स्वपदारथपर्यविते काँ देवतापदे सति तयैवाऽऽ््रवणीयं न टक्षणान्तरमन्वेषणीयमिश्वथः । | लक्षणमपि वाऽव्यक्ते । अथ वैवं मवति-अन्यक्ते देवतापदे प्रति रक्षणं ग।यञ्याचाश्रयणीयमित्यर्ः | अव्यक्त इति चोदितनापधेयपयोये वा वज्नहुस्तपुमकरेत्वादिपदे चोदितनामभेये वा पैदा सतीत्यषैः । अनयिगच्छन्सवङाः । उमययथाऽप्यमवि पएर्वशोऽधथिगन्तञपाः शाखान्तराद।हतैन्या इत्यर्थः । अनपिगम आघ्चेयीम्ाम्‌ । ` एवमप्यतेमये य्या काम्यांचिदमिवीम्यां यजेतानुनरय,चेत्यर्ः । म नम १ कर, त, ग, घ, ड, च, परार्थे | पदशः खण्ड; ] अश्वलायनभोतपुत्रम। ९९ ठथाहूतिमिर्वा । तघ्ातुनृथाचनेचेत्यथः । एवं न्याहृतिभिरित्याह- देवतामादिंश्य प्रणायाद्यजेच । पुरस्ताछक्षणत्वायादुवावयायां देवतां द्वितीयया विमक्त्याऽऽदिद्य ततो भूर्वः स्वरोमिति त्रयात्‌ । य,ज्य'य(मागुरमुक्छा तनो दवतां तता व्याहृतीः पनप्तमं देवतामु- परि्टाहक्षणत्वाय ततो वषटूकर इति' । नभ्राभ्यां वा) नम्रे इति नामपेयमचोवक््यमाणयोः । दममणृणुधी हवं यं खा गीनिहवामहे। एवं बह्मिषीद्‌ नः ! तीर्णं बहिरानुषगासदंतदुपेव्ठाना इह नो अद्य गच्छ । उदहिढठता मन. सेदं जषस्व वीहि ह्यं प्रयतमाहूतं म इति नम्रे । एत नम्नते । पुननेम्रे इति वचनमेतयोरनमनप्राप्त्यथम्‌ । नत्र नमनशीडे गुह्ये इत्यष॑;। आचेय्धाव निरुक्ते ॥ १४ ॥ देवतापदरहिते इत्यथः । तथाऽप्यग्निदेषतये एते ऋचौ मवत्‌ इत्यथैः ॥ १४॥ चातुर्मास्यानि प्रयोक्ष्यमाणः पूवयुरवेश्वानरपार्जन्याम्‌ । चातुमास्यानीीष्ट्ययननाम । तामि च वेशवदेवादीनि चत्वारि पर्वाणि । तानि काद्युन्या चेन्यां वाऽऽप््थमानस्तस्याः पूवैसिच्हनि वेशवानरपर्नन्यदेवत्यामिष्टि वचातुमस्यि- नामारम्मायं कयत्‌ । द्वे एते देवते याञ्ादुवाक्यायुग्दर्शनात्‌ । वेशानरोऽनेर्युणः, याञ्यालुवाक्ययोरगनिरिद्गत्वात्‌ । यदयध्वथवः केव वेधानरं कुर्यस्तदा “चछतावानं वैश्वनर नामि यज्ञानां सदनम्‌ * इति याज्या्वाक्ये मवतः । वैश्वानरो अजीजनद्थिनों नव्यसीं मतिम्‌ “क्षमया वधान ओजसा । पृष्टो दिवि पृष्टो अथः परथिव्यां पर्जन्याय प्रगायत प्रषाता वान्ति पतयन्ति विद्युत इत्यग्न्याधेयप्रभूत्यां त उरपांड्चुहविषः अरनयाधय भष्टति कृत्वा शश्वनरपजन्यान्ता इष्टया यास्ता उषरुहविष उष्यु- प्रवाना इत्यथः भि क क सभिकः सोमोतननाः। १ ड, च, गत्‌ । नाप्राः | २षे.ग. इदमा । ३ चे, शभमाणस्तः। ४ स, ग, घ, च, °पपार्ज" । ५ इ, ° यद्‌" । ९२ नारायणकृतवत्तिसमेतम्‌- [ द्वितीयाध्याये ` ` पायधित्तिक्यः। प्रायश्ित्प्रकरण॥त्प्नाः ॥ अन्वायाव्थेककपालाः । अन्वायाव्येककपाानापिष्टितवापतंमवाधयागा विरेष्यन्ते । अन्वायाद्या एककषस्श्च ये यागास्त उपांशु प्रयोक्तव्या इत्यथः । सवे वारुणव्जम्‌ । सर्वत्र विषये वारुणं वनथित्वोपाशुत्वे मवति । न कविद्पि विषये वारुण उपंजु- भवतीत्यर्थः । । ध सावि्श्वातुरमास्येषु । चातुर्मास्येषु सावित्र उपांर्मवति । प्रधानहवींषि चैके । ह्वीपीत्येतावता प्रघानप्र्यये सिद्धे प्रधानक्वनं प्रधानान्तरस्य # प्रत्ययार्थम्‌ । अतो ये चतुणी पवेभां + व्यपदेशदेतवो वेश्ववारणपरघाप्तमादेन्दयनासीरीयासते प्रधान शब्दवाच्याः । तेषामुपांञयुतं भवतीत्यर्थः । पिज्योपसव्‌ः सतश््राः । तन्त्रेण सहेता उपांशवो मवन्ति पोनराघेयिकी च प्रागुत्तमादनुयाजात्‌ । याऽपमाभिरान्नाता पुनराधेयेषटिः सता चोत्तमादनुयानात्माक्पतन््रोपाुर्भवति । अपि वा सुमन्द्रतन््राः। यासु तन्तुत्वं विहितं ताः सर्वाः सुमन्द्रतन्त्रा वा मवेयुः । सुमन्द्रतन्त्रा इति । मनदरऽपि चे पूर्वतरा यमात्तैः भ्रयोक्तन्यं तापं तन्वम्‌ । प्रधानं तृणधेतयथः । आगूः प्रणववषट्‌कारा उच्चैः सर्वजन । | भणवशब्देनातादवाक्याभ्रणव एव गृहते, आगर्षट्‌शारसाहचर्यात्‌ । आगुराद्यः सवैविषय उत्भवन्ति न फेचिदपि विषये तेषामयं स्यात्‌ । तथाऽऽथयणेऽध्थम्‌ 1 ज्र मवमग्यम्‌ । आग्रयण यत्प्रथमं हविरामन््रमन््रं वा तदुचैभ^भवति । त * क.--शापना्म्‌ 1 + क.--व्यवच्छेदहेतवः । >< घ.-केवलङ्यामाके््यां सौम्यस्थे- कस्यप्युचष्ट्वं भवति, आयन्तवदेकसिनिति परिमाषयेति सिद्धान्तभाप्ये । १स.ग. घ. च. ववर" । २क.प, ङ, च. छ. ज. शेऽभियम्‌ । षोडशः खण्डः ] आश्वलायनभरोतसुत्रम्‌ । ९३ +अहार्थस्तु प्राणसंततः प्रणवः पुरोनुवाक्थायाः । पुरोनुवाक्यायाः प्रणकप्येच्चै््वं विहिते सत प्रणवः पुरोनुवाक्यायाः प्राणसंततः कार्यः| तथाऽऽग्वषद्कारो याज्यायाः । तथैतो याज्याया प्राणपिततो कार्याित्यर्थः । जगूरादिभिः प्रतिद्धोच्चस्वरवाग्यानु. वाक्ययोः प्राणप्ततानविधिस्तामथ्यदिवोपाडत्वं पिद्धं भवति । प्राणप्तततः प्रणवः, तथाऽऽ गैषट्कारावित्येतावेतेव याञ्याङुवाक्ययो सपादलस्य भ्राणप॑तानस्य च सिद्धौ सत्यामपि यद्याज्याजुवाक्याग्रहण करोति तज्ज्ञापयति सनुवाक्याया याउ्यायाश्च पृथकुत्य पराणप तानेनाऽऽगूःभणववष्कारा वक्तभ्या क्रन्त कदगदेश्च चैटुतदन्यः सदितो विकारो मा भूदिति । तन््रस्वराण्युपांञोरुत्चानि । तन्त्रस्वरा आतो मन्द्रणेल्यवमादिमिरिहिताः । ते तन्त्राक्यवपतबद्धत्वात्तरक्सु इत्युच्यन्ते । ते येषां तानि तन्त्र्वराप्युभांशुयाजपतबन्धीनि । यान्युन्चान्यावहादीन्थागुरा- दीनि च तानि तन्त्रस्वराणि मवनिति । मन्द्राण्युपा्युतन्नाणाम्‌ ॥ १५ ॥ उषाशुतन्त्राणां तान्युचचानि मन्दरस्वराणिं मवन्ति । न तन्त्रस्वराणि मवन्ती" त्यथेः ॥ १५॥ प्रातरदैश्वदेव्यां प्रेषितोऽ्चिमन्थनीय अन्वाह पश्चात्सामिधेनीस्था- नस्य पदमातेऽवस्थायामि हिङुत्य । ४ वि हि 3 क, (भ “ [व र प्रातरिल्युच्यते, प्रयोक्ष्यमाणः पू+चूर्यनयेनविमक्तिदशनात्पुवदयरेव वेदेभ्या नप ^ क», नि भ ङ अपि यागः प्रापरोतीति तन्निवृत््यरथम्‌ । अतः पूर्द्युरप्कम्याफेुः प्रातेरवश्देन्या यष्टव्य- मित्यथेः । अस्निमन्थनाथा चड्चोऽभनिमन्थनीयास्ताः प्रषितोऽनुतरयात्‌ । प्रेषितवचनमस्या- जवचनस्य प्रेष एव निमित्तं नाऽऽम्नौनम्‌ । अनाम्भनिऽपि प्रेषितोऽखनूथादेवेति । सामि. * घ.-अधिं हतैव्य हति सिद्ध न्तभःष्ये । + क.-पूर्ैयुरित्यत् पयः परदिति पूत्रेण जायमान एव॒सूस्वार्थ जायमानत्वादनयतनार्थकृः पराण्दि्शीयत्वादिभाकतसिज्ञफः । एवं च प्रयि त्यच, एस अनयतनविभक्तित्वत्पर्वयुर्यागः । १. ऊढ. च, न्त्व ऋ० । २ घ. ड, च, गगादयेश्व प्टुतेरन्यः । ३ क्ष, प्टुतेरन्यः } ४ख.म्‌. न्ते।यो य ५, “तनायतन°। ६ ख. म, "देव्यां य। ५ ख, म, भम्नातम्‌ } < स, ग, भ्नतेऽपि । ९४ नारायणङृतवुत्तेसम^तम्‌- [ द्वितीयाध्याये. येनीस्थानस्य श्श्वाद्वस्थायेत्येतावतैव पदमात्रेऽवस्यानस्य सिद्धौ सत्यां पदमाघ्र इतिवचनं पदमत्रेऽतीत इति # ज्ञापनार्थम्‌ । अभमिर्हंङृयेतिवचनमस्यार्‌वचनस्याभि्हिकारप्र- तिषेषे सत्यप्यभिहिङकृतिपिद्धवर्थम्‌ । तथा च वक्ष्यति--! प्रातिरनम्याप्तमनमिरहिक्- तानि इति अमि त्वा देव सवितमही द्योः पुथिवा च नस्त्वामये पुष्करादधाा तिसृणामर्धर्चं शिष्टारमेदा संपरेषात्‌ । | त्वामञ्च इति तित अवः } ताप्तायुत्तममधर्च शिष्ट्वा यद्वनं तत्रावप्तायाऽऽसत्‌ । आ पुमरेषात्‌ , आ स्प्रष्रवणात्‌ । नेत्तरामाद्दीतेलयथैः । अन्यत्राप्यन्तक्रचाऽवसने । अन्यत्रापि विषय ऋषवो मथ्येऽवप्तानि यत्राऽऽसेदिति विधिरस्ति तत्राप्याप्रैषान्नो- तररमारमेत । अजायमाने सेतस्मिन्नेवावसनेभ्ये हंति न्यविणमिति सुक्तमावपेत पनः पुनराजन्मनः मथ्यमानोऽभनियदि न जायते तदा तनेवावप्ताने स्थित्वाऽ्े ह्ीद्यावपत्‌ । पुनं पनरपक्ृदप्यावेत, अध्नेराजन्यन;ः । आजन्मन इतिवचनाञ्जतति सति संप्रषपरागपि मुक्तस्य कांचिद्प्य॒चं नाऽऽरमेत । एतश्मननेवावस्तान इतिवचनादेताक्मन्नेवाधचीवप्तान कगन्तरमावपेन्नान्यत्र । अन्यत्र गन्त एवरगन्तरमावपतेति गम्यते । तेन॒ यद्‌ा युप स्करिष्वज्ञनोच्छूयणपरिययणेषु पदार्थानुप्मय कुर्वन्ति बहुयुपे कमणि तदा चडुगन्त ऋग- न्तरावापः ्षिद्धो मवति । पाद्रहणसृक्तप्ररणयोः प्रथोजनमावापे पृवावधिरेका तेष्व्‌) परावाविः सूक्तम्‌ । तेतरैकस्या द्वयोर्बहूनां वा ऋचां सूक्तस्य वाऽऽवापः सिद्धो मवति ॥ आदृत्तौ च सूक्तं समाप्यैाऽऽदृत्तिरित्येवमादि । ः जातं शरुत्वाऽनन्तरेण प्रणवेन शिष्टगुपस तनुयात्‌ । , जातशरवणानन्तरमग्ने हंातयस्य सूक्तस्य यः प्रणव आगच्छति तेन शिषटमषचैमु- सेतनुयात्‌ । रशेष्टनात्तराम्‌ । अनावापपत्े जातश्रवणानन्तरमेव रिष्ेनाधर्चेनोत्तराश््चमुपपंतनुयात्‌ । * घ.-- मात्रशब्दः समीपा । पदृरदषन््यमेऽधिश वा नात दोष इति दिदवा- न्तभ.ष्ये । । १क०घ, च, छ. ज, तिसृणाः । २ ख. ग. क्ष, %ामादृदीत । ३ सष, ऋणप । षोडशः खण्डः ] ` आण्वछायनश्रोतसचम्‌ । ९५ उत ब्रुवन्तु जन्तव आयं हस्तेन खादिनिमित्यर्धचं आरमेत्‌ । प्रदेवं देव वीतय इति द्रे अथिनाऽ्निः समिध्यत वं हयप्र अश्चिना ते मजं- न्त सुक्रतुं यज्ञन यज्ञमयजन्त देवा इति परिदध्यात्‌ । यज्ञनत्यनयचा पष्द्ध्यात्‌ । पसषमापयदत्यथः । सवेब्ोत्तमां परिधानीयेति विरात्‌ । + सवत्र सखा दिषु योत्तमा ऋक्तां परिधानीयेति विदयत्‌ । धाय्ये विराजौ नव प्रयाजाः प्रगुत्तमाच्चतुर अषयपेत दुरो अय आज्यस्य व्यन्त्षासा नक्ता आज्यस्य वीतां देव्या होताराग्र आज्यस्य वीतां तिच्चो देवीर अज्यस्य भ्यन्त्विति। बहिश्य इति प्रयाजानन्तरमेतान।वपेत्‌ । अभिः सोमः सविता सरस्वती पषा मरुतः स्वतवसो विभ्वे देवा द्यावापुथिवी । अष्टो देवताः 1 स्वतवप्त इति मरुतां गुणः । आ विश्वदेवं सत्पतिं वाममद्य सवित्वाममुश्वः पूषन्तव वते वयं शुक्रं ते अन्यद्यजतं ते अन्यदिहेहवः सखतवसः प्रचि्रमर्क गुणते तुरायेति । अस्मिन्पव। निर्मणानामपि मरुतामिते एव मवतः, प्रकरणपठितत्वात्‌ । गुणशब्दस्य ह च स्तृत्यथतयाऽप्बन्वयप्रमवात्‌ } नवानुयाजाः षट्टध्वं प्रथमाहेषीद्रीरो वघ्ुवने वसुधेयस्य व्यन्तु 1 देवी उषासा नक्ता वसुवने वह्ुधेयस्य वीताम्‌ । देवी जोषी वघुवने वसुधेयस्य वीताम्‌ । देवी ऊजाहूनी वह्ुवने वसुधेयस्य वीताम्‌ । देवा देव्या होतारा वसुवने वसुधेयस्य वीताम्‌ । देवी स्तिञ्स्तिो देवी- चंसुवने वसुधेयस्य व्यन्त्विति। अछयजानामेष देशः कतः । अनुयाजानां सक्तवाकस्य शंयुवाकस्य वोपरिष्टाद्राजिभ्यो वाजिन- मनबाद्याऽदेश्ञम्‌ । त्रयाणामन्यतमस्िन्काले वाजिभ्यो यागः कव्यः । वाजिनं त्र तस्य द्रव्यम्‌ | द्रव्य. शठ्देन कमणः संब्यवहाराय॑तद्वचनम्‌ । अनावयेत्यावाहनप्रतिषेषो ऽयभनवादः, अपु १ ख. ग, “सिन्कमणि । ९६ नारायणक्रतवुत्तिसमेतम्‌- [ दवितीयाध्याये-- ताद्य करप: । पर्वकसे कारणामावात्‌ । क्यदेवतापंबन्धमा्रमत्न चोदते । नेताक्ता भआङ्तधर्मपबन्धो ऽपि उक्तं च प्राकृतधमंसंबन्धे कारणं निवेपत्यादि ।. तस्य चात्रामावः। तेनाप्तं निश्चीयते । इिरब्दवाच्यता चास्य नास्ति तेन चापूरतवम्‌ । तस्मादपू्त्वदु्तर ष्वपि निमेष निगमने नास्ति। अदिशवचनं वाजिनामन्वायाल्तसंशयनिवृत्रथम्‌ । तत्रायं संरायः--किं यस्य कघ्यचित्मानप्याच प्व्यादायालते क्रियते तत्स्वमन्वाया त्युतान्वायालशज्दचोदितमेवेति । तत्र तच्छञदचोदिते चातच्छन्दचोदिते चान्वायाल्य- शब्दप्धृततिनिमित्तस्य विरोषाभावारध्किविदन्या प्रेशिं ततपर्वमन्वायात्यमिति कृत्वा वाजिनामप्यन्वाया्यत्वादनदिशः प्रामोति । एवं प्रपतिऽनुपरेरिनामादेशं विद्धन्नानुपरवेशे त्वमन्वायात्यत्वे निमित्तमिति दर्दितवानाचार्यः । अतस्वतिच्छन्दचोदितमेवान्वाया्यभिति पिद्धम्‌ । एतदेवाऽध्देशवचनस्य प्रयोजनं नान्यदिति मन्तव्यम्‌ । शं नो मन्तु वाजिनो हवेषु बाजे वाजेऽवत वाजिनां न इव्यूध्व- ज्ञरनक्वानं याज्याप्‌ । उवनुष्व॑नादुः । याज्याग्रहणप्य प्रयोजनमनुवषटूकार उध्वज्ता मा मूरिति । अथे वीहीत्यतुवषदश्षारो वाजिनस्यप्रे बीहीति वा। यत्न क्र वेक- संपरषे द्वो वषद्कारौी समस्तावेव तन्न द्विरनुमन््येत । . सव्यवहारा्थमिदम्‌ । यन्न कच विषय एकसिमिननेवाध्वयु्मे तुस्यरूपावतुस्यरूपो वा द्वौ वषट्कारौ मवतस्तत्र तो वषट रौ तमस्तवेव । / वागोनः › इत्यादिना द्विरनुम- सनये नैकेकम्‌ । न चाऽऽगूरुत्तरस्मिन्‌ । याज्यादावागूमवतीत्ुक्तत्वादहवषट्कारेऽप्यागूःभ्ाकषो निषवः । आगुएः प्रतिषेधो याज्याधरमीणामितरेषां प्रपणार्थः । वाजिनमक्षमिल्ठामिव प्रतिगृह्य पहवमिच्छेत । इटैशिष्टं वामिनं कार्थ परत्रेणाऽऽनीतमिशरलामिवाञ्जडिना प्रतिगृहयाज्ञटो निषायो" पह्वमिच्छेत मक्षणानुत्तापनारथम्‌ । वाजिनमक्षपबन्धिनः पवी चेतेत्यथः | # घ. अनवानमनुच्छ्वसन्निति देवतरातमाष्ये । >‹ घ, इढम्रवितिवचनाद्स्थर्षमितस्य भाण संभितस्य बा धारणं टमभ्यत इति सिद्धान्तमाष्ये । । ` १ग. “णः । अपूरवलं चप्वलेकाः । ष, ण्णः । अप्रः । ड. ज्ञ, णः। ` अपू ब प्रर" । २, ^ वाऽतः। ३ ञ्ञ. ते वानरा । ४ फ. ख. ग. व. च. ब. "वव. त्कि।५घ, ग, न्च, गरिततः। ६ क. ष, ङ. चरस्त।नचा।॥७ ल, ग. शेषं वा" । < क, च, °न्यार॑ते° । १९ बेडशः खण्डः] अग्वलायनभ्रोतसूत्म्‌ । ९७ सर्वेषु म्षसंबन्धिषुपहवयाननं कर्तन्य मि्यक्तम्‌ । तदनेन कमेणेवंप्रकरेण वाक्येनेत्याह अष्वर्यं उपह्वयस्व बह्यनचुपह्न पस्वायीहुप इयस्पेति । वचमतामध्यदिवे्षमयं कमः । रत आदितो ऽन्ततोऽन्ये मक्षिणः, । वजि वेक्रकारं फमेनामपेययुक्तमित्यतत्तपकमत्रगम्यते । अतो ऽन्ततो यजमानेषु धसेत्येतदपि रत्यं भवतति भ्तिक्चनशब्द्स्यस्मिर्शोासेऽनुरत्वात्तस्थ ऋपक्षितत्वच्छखन्तरोतस्योप्हूत इति दष्टस्य प्रहणे मवति । यन्म रसः प्रसिच्यते श्रा मे अपि मच्छति धद्रा जायते पुनः।तेनमा शिवमािश्च हेन भा वाजिनं सगुरु । तस्य ते वा.जपीलस्शपहूतस्योपहूनो भक्षयामीति प्राणमक्षं मक्षसेत्‌ । तस्य अजिनस्य विपचिदाद्यनिन मन्त्र गावजिदत्‌ | एवमस्वयुत्रह्याय्री धः । एते च प्राणमक्षं मल्तयेयुः । अष्वयुग्रहणं मक्षणऽबि कमोऽस्तोति क्षापनायै न तस्यापि प्राणमक्षगनियकथम्‌ । अत्ते द्तुरमक्षणानन्तरमध्वस्पदिः क्रमेण मक्षणं पिद्धं अवति । यमानः प्रस्यक्षमितरे च द्‌ी क्षिता; 8 अनमानादितरे च चत्र दीश मवन्ति तत्र स्वे प्रत्यक्षमेव भक्षयेयुः । तच पत्र सेमवति । ततर यृहपतेशवान्येषां च प्रतयक्षमेवेत्यर्थः । तत्र च करमो सुर्यादिगृहपत्यन्तः 4 पोणमासेनेष्ठा चातुमस्यव्रतान्युपेवात्‌ । यस्मिन वेषवदेवी करियते तस्मादपरसपिन्नहनि पैणेमतिनेषटया तदानीमेव वक्ष्यमा णानि नतानि कुंमारमेत । फेभमापीयायवचनं जतारम्मक्राङदिधानथं निवयःनामनित्य(- नामनिवत्तकत्वादधेकृतीना पति । जतशब्देन मानक्षो नियम उच्यते । अतः केश्चनिवत. नादीनि करिष्य, मध्वादीनि वर्मयिम्य इति चृदपिकल्पो भवेत्‌ । एगट्तरतरूपं निवतैनहदीनि च कुयोत्‌ , मष्वादीनि वर्नयेन्च \ न केवकं संकेरपमात्तमेव । केञ्चषसिवतं यल । निवन कव्यम्‌ । ` ----------------- ~~ ~ ~ ^~ ---- ---~ ---~- --<----~~~-+ "= # घ.-आ्विस्यधाजमानयोर्विरोष आस्विज्यमेवर बलीय इत्यत्र दमेव लाप कमिति सिद्धी. न्तभघ्ये । + घ --तिवतनं चम ताम्रे केशव्युहन रिति सिदधान्तभाप्ये 1 १ ख. ग, ई. च, पतत्व° , ९. च. गुते! अतिः१२ख म. ड. च, स, ^ ` १३ ९८ नारायणक्रतवृत्तिसमेतम्‌- ` [ द्वितीयाध्याये ; :--ङषश्रूणि वापयीताधः शयीत मधुमांसलवणदङधवटेखनानि वर्जयेत्‌ । केरापस्ाधनादीनि सैैखर्माण्यवटेकखनरशब्देनो च्यन्ते । पूर्वाणि त्रीणि कार्याणि । . पराणि पच वर्जनीयानि । एतानि चातुमस्यत्रतानिः । चातुमास्यत्रतवचनं संदषां पव॑णा- , भुतानि व्रतानि नैकस्य संनिहितस्य परेण इत्येवमधेम्‌ । | ऋतो माशमुपेयात्‌ः । लीशब्देन प्रतिषिद्धघ्य काविरेषे प्रतिप्रसवे ऽ+प्रम्‌ } वापनं सर्वेषु पवैसु । उत्तरविवक्ार्भोऽयमनुवादः । ' आयोत्तमयोर्वा ॥ १६ आचोत्तमयो्वा पवणोवोपनं न मध्यमयेोरित्यर्थः । अनुशदामाव आ्यन्तयेरिव पावनं स्यात्त विकसेन मध्यमयोर्वापनप्र्ङ्ग एव नास्तीति मम्यते । पेनाऽऽयन्तये- र्नित्यं वापनं मध्यमयेरनित्यभिति तिद्ध भवाति ॥ १६ ॥ पश्चम्पां पौणमास्यां वरुणप्रथातेः । यस्यां पोरणमास्यां कैेवी कृता तामारभ्य या पश्चमी पोण्कष्ठो तस्यां करणप्रघापत- नामरयष्टव्यापित्यभः | पश्चाहाशपाणंमापसिक्राया बेदेरुपविरय परेषेतोऽन्चप्रणयनीयाः प्रति. .पद्यते । वेदेः पश्यादिति प्रद्रनार्थम्‌ । प्रणीयमानसमप्निः एशादित्यथः } प्रेषितक्चनसुक्तप्रयो- जनम्‌ । अथिप्रणयनीया अश्चिप्रणयनाशाः । भ्र देवं देव्या. पिवेति. प्रि इद्छायास्खाप देव. यमने विश्वेभिः स्वनीक देवेरिव्वधंचं आरभेत्‌ । आसीनः प्रथमामन्वाहोपांश्चु सप्रणवाम्‌। , सखपविष्टस्यवाऽऽद्ीन इतिवचनं त्रनत््पि प्रथमामतमाप्यं माऽदुत्रननायो चिषे दव्ये- वमथेम्‌ । सप्रणवां समलिप्रणकाभित्यर्थः ।. प्रथमाचरास्तृदीयपर्ण)ऽवप्तानेऽपि निमान्र एवेत्यथः । ----------~-~- =--->- ~~~ ~-**-----^--~.~ # द अवटे ठन नाम इमश्रुश्रापनं दन्तधावनं वापःपक्षालमं केशप्रसाधनं गान्रौन्नर्ृनादीति .सिद्ध न्तमाष्ये 1 + घ. अङतपु्श्वदिफि द्‌ -भातमाष्ये । > परारभत &6 देवत्रातभाष्ये । 0 = ० ~~ ~ ~> + १, ङ्‌. च. स्च. सैक्रिः। २ख.ग, अग्योक्गःयरेण ३. ,ङ्‌ च, न्च प्य नद्ु"। ५ ण. 'णवाब” । १७ (तत्तदशः खण्डः] अश्वलायन प्रौतदयु्रम्‌ ! ९१ तन स्थानात्स्थानसक्रमणे प्रणवनावसायानुच्छस्यात्तरा प्रतिपयते। तेत्र प्रणवनवप्तयत्यतावतव [पिदधे स्थानात्स्यानपतक्रमण इति वचनमस्य विधेः स्वा त्वाय | तत्रोभंञ्ुखरस्थानात्छरान्तरस्यानप्तक्रमणे प्रणवेनावप्तायानुच्छर्यवोत्तराखचमाः रमेत । ऋगन्ते शाप्तस्य प्राप्त्यभवे पतत्यप्यनुच्छप्तव्चनमवसतानविषिबलादुच्छरपोऽपि म्रामोत्तीति तन्नवृच्यथेमनच्छरप्तमिधानंम्‌ । तेनवप्तानविधानमच्छःसाथातनिति साधितं मवति । अतो यत्नोच्छरासप्रतिषेधस्तत्रावप्तानमपि न ष्तव्यं मवेहमादानाद्‌ | अिमन्धनाधिप्रणयना दयो मन्द्रस्वरेण प्रयोक्तम्प्राः प्राथम्यात्तस्य स्वरस्य । तदतिक्रमणे कारणामावात्‌ । आतो मन्दरेणत्यत्र पृवावधेरमावाच । प्राणस्ततं मदता।ते वज्ञायते । यदिदमवप्तायानुच्छरष्योत्तरामारमत इति तत्माणपततते मवतीति विज्ञायते श्रतेत्यथः । उत्तरमथिमनुव्रजञ्चत्तराः । अनुतरूधादिति शेषः । दये: प्रमीयमरानत्वदु तमिति विशेष्ये । अधिद्धिलेऽप्याह्‌- वनीयद्धित्वामाबान्पन्राणामूहो नापि । । इमं महे विदध्याय शूषरमयमिह प्रथमो धारि पतुभिरिति तु राज. स्यवेश्ययोरादये । पमाननातीयत्वदिवाऽऽम्यां बधः प्रेवमित्यस्याः । अथं राज्येदययोरविशेष अन्यत्समानम्‌ । ॥ि पश्चादुत्तरस्या वेदरवस्थाय । शेषं प्माप्ये दति शेषः । वेदिद्वितादुत्तरप्या इत्युच्यते । उत्तरषदेस्तु सोमेषु । | पश्चाद्वस्थाय ्तमापयेदिति शेषः | निहितेऽ सीद्‌ होतः स्व उ लोके वचेकितवान्नि हाता हीते विदान इति द्र परिधाय तस्मिन्नेवाऽऽसन भउपदिह्य मूभुवः स्वरेति च विसृजेत । अत्र गिहितिऽ्वित्यत्तरादानस्य निमित्तं नाष्वगमेषः । तस्िन्नेवेति यसि" दमतवचनमारञ्धं तसिमननत्यर्थः । | * व .--इद्मपवेरानं गौतममते समन््रकमाभ्बञायनमते त्वमन्जकम्‌ । १. च. “तु । अते मन्दसरेणे । २क.ख.ग. घ. च, ध्वात्‌ प्राः ३. ग. ड, च, इञ. पे श्रयत इत्य" । व. ते श्रय.दैत्य ° ५ नारावणङ्रतवृत्तिसमेतम्‌- {[ दवितीयाष्यये-- अन्यत्रापि यत्रानुञ्रुवन्ननुवजेतं । येषं कर्तन्यमितिरोषः ¡ अचुन्रुवन्नितिवचनभचुवचनः एैतत्प्यान्ामिष्टवना विल्येक् ति्वभेदंषु तथेक वाहग्विसर्गः + # संमदेषु एषठ स्व वाग्विर्गो#+ मवति ! अथेमन्थनप्दिसमानः वैश्वदेव्या ६ िश्वरेतया समानाः मवति | द्वयोरपि मथ्यमानयोरथिद्धित्वं नास्ति, एकस्थका- एम इति. कृत्वा | अनूहेनाऽऽद्वनीया भिधाधिनां प्रयोयतिव्ययमातरेमन्थनादिप- म्‌ } वेषणा तु स्थाने वष्ठधमूतीनामिन्द्रा्यी मरुतो वरुणः कः । मच विरेषः । षष्ठया्यासितख उद्ुःयनद्रागन्याद्यग्धतखः कर्त्धा इति । 1६ अवसा यतं अ्रथद्रुजमुत सनोति क्राजं मरुतो यस्यदि इवेद्‌ चरमा अहेवेमं मे वरुण श्रुधि तच्वा यामि बह्छणा वन्द्‌- एवयत्नशिच आसुबद्धिरण्यगमः; समवर्पताय इति प्रतिपस्थाता तृतीयः) वयाचनेऽयं तृतीयो मवति } मक्षगे चतुर्थः} उपहवयाचनं होादियजपानान्तम्‌ मरोदि. } यजमानस्वाश्चीदन्तम्‌ । भक्षणं ह होादियजममप्नान्तमेकं । केधद््याम. । संस्थिताथामवमुधं बजन्ति पतायाभिष्टाक्भूथकरमरथमुदकं .गच्छन्त्यष्व्यैव इत्यर्थः । तज्ावमृथे्टिः करूताकता । ष्व इतम्‌ । छ? चां च यस्याः स कृताहृता । अनित्यत्र्थः । इ्टयमके प्वधानादे तत्सं न मवति + १ ुपरिष्ाद्याख्यास्यामो द्योर्मासयारेन््राग्मः पश्यः १७ ॥ मसपोणैमाप्तीमारम्य तृतीयस्यां पौणैमास्यामिलय्थः । अनेन चातु्मास्याङ्गतवेन ` व.--रेवनातमाग्ये तु ^ तिष्ठत्ध्ेवे तु › इते तुराग्द्सदितमेकवचनान्तपाढमङ्गीङत्य रेषविध्वर्थं इति व्थाख्याः 1 ख. ५ त्‌ । अन्यत्रा ।. ख. ग, छ. प्पै तु त । ३ सज, ग, च, द्त्यैन््य" ॥ +न, ४ भ~ छ 3 ~~ . ~~~ 1 -~ = = १८ अष्टादशः खण्डः] ` आश्वलायनभरीतसम्‌ । १०१ पश्न्तरं विधीयते । ननेन निरूदेकासे विधीयते । अतो निरूढोऽभरि स्वकाले कतव्य एव ॥ १७ ॥ तथा ततः साकमेधाः । यथा वरगप्रवतिम्य देन्द्राञ्चस्तयेनद्राश्ात्साकमेषाः । दरयोर्मापतयोरियर्थः । अनीकः वदादीनामादिल्यान्तानां साकमेषा इति नम । पर्ेययुस्तिघ्च इष्टऽयोनु सवनम्‌ । यस्यां पो$मास्यां साकमेषा यष्टग्यास्तस्वाः पूयः सवने पवन एकैकेषटिः काया । प्रथमायामचिरनीकवाननीकवन्तम्रतयेऽभिं गीमिर्हवामहे । स नः पदति द्विषः सैनानीकेन सुविदत्रो अस्मे इति । उत्तरस्यां वृधन्वन्तौ मरुतः सांतपनाः सांतपना इदं हवियों नो मरुतो अभिदुहेणायुरिति। मरुद्भ्यो गृहमेधेभ्य उत्तराऽऽञ्यमागप्रमूरतीकान्ता । मपो भूृह्मधा देवताः । आ्यमागप्रमृतिश प्मान्ता चेत्याञ्यमागप्रमृतीकान्ता | गृहमेधास, आगत बरुध्न्या व हरते महांसीति । आन्नातत्वादेते एव गृहमेषेभ्यो मवतः । . पुषटिमन्तौ विराजौ संयाज्ये अनिगदे । इह विराजो याउ इत्युक्तम्‌ । ते ंयभ्थि अनिगदे निगद्रदिमं भवत इयर्थः । निगद्‌ इति ‹ अथालश्चः › इत्यादि ' जुषतां हिः ° इतयवमरमुचथते । अन्यज्राप्यनावाहने । गृहमेधीयादन्यत्रामि यत्राऽऽवाहनं नास्ति तत्राप्यनिगद्‌ संयाञ्य मवतः | अन्यत्रा पति योगविमागाथमुच्यते । तस्य भरयोजनमन्यत्रानावाहनेऽनिगंदे भवत इहं त्वावाहनेऽना~ वाहने वाऽनिगदे णएवेत्येवमर्थम्‌ । अत॒ एवात प्त आवाहनमप्यस्तीति ज्ञापितं भवतीति गम्यते । पसू परयाज्याग्रहणस्येदं प्रयोननमिदमनिगद्तवविषाने स्यान्यामात्रस्य न विराज एवेति ज्ञापनाथम्‌ । आबाहनेऽपि पिञ्यायां पशौ च। अनयोरावाहने सत्यप्यनिगंदे एई संयाज्ये मवतः । बहु चेतस्थां रात्यामन्नं प्रसुवीरन्‌ । रुवीरन्निति बहुवचनं रोके य्टारो बहव इति। प्रषुवीरन्दधुरिल्धेः। एतां र्या 9 9 मितिवचनाद्रात्नवेवोः प्रिप्माप्यत इति गम्यत इति । ~~~ १ ड, "स्य का०। २ड, भमेषिम्योऽपि भ°। श्च, मेधे भः। १ स.ग. ड, नन्त उच्य । ४ सर गरच, ड, च. स, न्व भ"). “" ११२ नारायणक्रतवु त्िसमेतम्‌- । [ दवितीयाच्वाये- तस्या विवासे पोणेदुर्वं ज॒हुयुः पिवाप्तो राज्याः ऋपश्वाद्धागः | पोणद्वैमिति कर्मनाम | तत्तस्मिन्काे करतुव्यम्‌ । ऋषमे रबाणे । क्षमे स्वति ।. .. । स्तनयित्नौ बा । मेघे वा स्वति । आयीं हेर रावयन्ि बह्मपुत्रं दन्तः । तप्याप्यभवि ब्रहमपत्रशब्देनाऽऽभ्रीधं संध्य रावयन्ति ब्रह्मपुत्र रोरुदीत्येवम्‌ः । यदि होतारं चोदयेयुस्तस्य याज्यानुवाक्ये । पूर्णादवि परापत सुपूर्णा पुनरापत । वस्नेव विक्र णावहां इषमूर्जं दातक्रता । देहि मे ददा ५ॐ [ ^> निमे पहि निते दधे । अपामिक्यमिव संमरकोऽम्बा ददते दददिति। एततकूवन्तोऽभ्वेवो यदि होतारमपि चेदयेयुरनुब्रूहि यजेति तदत यास्यानुवाक्ये मवतः । शतक्रतुरिद्धाच्छस्रान्तर रनद पौणेदर्बभित्याश्नानचेन्द्रोऽध्य देवता मवति । मरुच्यः कीद्धिभ्य उत्तरा । इष्टिरित्यथ॑ः । , उत, इ्ुषन्तु जन्तवोऽयं कृत्नुरगुमीत इति परोक्षका्चघ्चौ . आज्यमागो परोक्षवात्र्॑घौ मवतः । बद्धं वः शर्धो मारुतमत्यासो न पे मरुतः स्वञ्चः । मरुतां करीठनामेते आन्नति । अक्रीटिनापप्येते .याञ्थानुनाकयेः मवतः । जुष्ट दृमना अपने शध महते सोमगायेति संयाज्ये बाजिनावमथवै महिन्द्र्यक्ता वरुणप्रघासैः मादेन्द्रीतीशिनाम । आमिक्षामावदेव वाजिनाभंवि सिद्धे वाजिनप्रतिषेधं कुरवन्वानिनस्य प्रधानघमत्तनन्ध दरयति । तेन वानेनस्य मध्यमः स्वरः साधिता भवति | हविषा तु सप्तमादनां स्थान इन्द्रो वृ्हेन्दो महेन्द्रो वा रिभ्वकर्मा। दृत्रहाशब्द्‌ इन्द्रस्य गुणः । आच्याकसिखो वि्ैसप्थन्ते । विश्वङ५{ऽन्ल; \ अतोऽष्ट- वेत्र देवताः | | * घ. परवोधक्राल इति देवचरातमाष्ये । १ स्च. "व स्वीही° । २ ड. च. णमित्थमिः। ३ क. ख. भ. घ. च. ज्ञ. ग्यः । ऋः । ४ क. घ. च. नपर" । ५ ख, ग. ङ. च. घञ, "कलयन्ते । ६ च. पमऽन्यः । ॐ । १९ एकोनविंशः खण्डः ] ` आश्वदायनभरौतस्तम्‌ । ` १०३ आत्न इन्दर वत्रहन्नन ते दापिमह इद्दिधांप विश्वकर्मन्हविषा धावरृधानोयाते धामानि परमाणि यावमेति॥ १८॥ ` | दृक्षिण्चेर्चिमतिप्रणीय पिया । ` द्षिणभेरधिमानीयातीस्य तं देशमन्यत्र निधाय तसि्नो पि्यानाम करम कप. ^ ध्यम्‌ । अतिप्रणीय पिञ्यतिव्चनात्तस्मिन्नेव प्रा मवेत्‌ । नैमित्तिके त्वाहवनीयारिष्व । आहवनीयाऽप्यत्न विह्रणीयः, उत्तरग्नोपस्यानदरश॑नात्‌ । | | सा ३।यन्ता । पताप्रहणं योगविभागाथम्‌ । सोगविभागप्रयोजनमनतिप्रणीतचयीयामपि इखन्दादि घमप्राप्णाधम्‌ । लुस्तजपा होतारमनब्रधा वपदरूकारानुमन््रणाभिहिंकारव्जम्‌ । जपशब्देनात्र केवलो नप एव न गृह्यते भ्ित्हमन्नणलोपप्रतिषेधाज्जपादीनां षण्णा- मपल्षणार्थमिति म्यते नान्यस्थेपादयुप्रयोज्यस्यापि । तेगखानिगद्स्यालषः सिद्धो भवाति । डुप्ता जपा यस्याः सरा छु्तनपा । हतारमदथेत्यत्य निगद्कदेशस्योपाड्ुत्वधि- ट्यर्थेन जपेदितिवचनेन जपराङ्कया रोपरङ्कनिवृ्यथं॑तद्वभेनवचनमितरयोः प्राप्तस्य भ्रतिषेषस्य प्रतिप्रसव एव । १ तस्या प्राश्चि क्मागि दक्षिणा 1 तस्यापाति कचन कृत्लप्राप्त्यथम्‌ । प्रकृत्या ऽत उष्वमित्यत्नःपि प्रापरणाथम्‌ । यानि रक्तो प्राचि कमणि प्राङ्मुखार्त्यरभः । तान्यस्यां दक्षिणामुखानि कतेब्ानीत्यर्थः । इतराणे तथान्वयम्‌ । यानीतर दिङ्मुखानि ` प्रकृतौ तान्यस्यां निर्दि्टदिकन्यनिरिष्रकानि च तेथान्वयं -कतेन्यानि । दक्षिणां रिं प्राचीं क्त्वा तदनुपोरणान्यदिङ्सुखानि कर्तव्यानील्यथैः । उशन्तस्त्वा निधीमहीत्येतां चिरनवान ताः सामिधेन्यः .! एतार्वं त्िश्वच्छरप्रनरयत्‌ ।. दा इति वचनात्ता एव ॒साभिवेन्थी न पुनरम्पपि. दभ्या इत्यवगम्यते । ¢ ` 4 तास्षामुत्तमेन प्रणवेनाऽऽबह देवान्पितस्यजमानायेति प्रतिपत्तिः । तासा सामिधेनीनासुत्तमेन प्रण्वेनाऽअवह देवानूपितून्यनमानायेति प्रतिपत्ति सधे तेनानने महानित्यादि परिभूरीत्यन्प टुप्यत । प्रपिपत्त्वंरूपा मव पज्थायां ९. "गीयाद्येऽ । २ख, गव, च. ्दय्थम। २ड. "पाना । ४ड. तेऽ तत्‌ | प । $ ` १०४ नारायणङ्कतवु ज्तेसमेतम्‌- [ द्वितीयाध्याये प्रकतौ देवा इषयन्त ईति तेषां संकीतेनं कृतम्‌) इहं त देवाश्च मितरशेज्यन्त इति पितुश्च उपरेऽपि प्रयोक्तव्य इति । सर्वत्र देवरान्दवति मन्त्र पितृशनदेऽपि प्रयोजधत्वेन प्राप्ते स्वार्थ एव देवरनदपितृशृब्ः प्रयोज्यो न परार्थं इति छत्वाऽऽचार्योऽन्यत्र पराथेत्वाद्प्योगं अन्यमानततत्सहिपं परतिपत्तिवाकयं प्टितवान्‌ । तेनान्यत्र पितृशब्दो न भ्रयोक्तन्य इति धिद्धम्‌ । ्रतिपत्तिवाक्यमुक्त्वा ततो वक्ष्यमाणदेवता भवाहयत्‌-- अनं होच्रायाऽऽवह स्वं महिमानमावहेत्येतस्य स्थानेऽभनिं कभ्य- वाहनमाबाहयेत्‌ । आज्यपान्ता देवता आवाह्य प्राकृतस्य सिषटङ्ृदावाहनस्याद्धारं इत्वा तत्स्यानेऽ्भ कञ्थवाहनमावाहयेत्‌ । उत्तमे वेनं प्रयाजे प्रागाज्धपेम्यो निगमयेत्‌ । उत्तमे च प्रयजे प्रागाज्ओेम्योऽश्नि कन्यवाहनं गिग नयेत्‌ । | सूक्तवाके चागिहे>णेत्वेतस्य स्थाने । निगमयेरिति कीति । नेह प्रादेशः । कायारषत्वान्नन्त्राणां मन्त्रडपेऽपि कार्थस्यालोप इति एत्वा कावह्यापि प्रतिषेधः क्रियते | ` न बहिष्मन्तौ प्रपाजानुयाजौ नेढ्छायां मक्षमक्षणम्‌ । मलेषु प्राणमक्षमिति प्र. इच्छायां क्षणमेव नासिकः प्रपङ्गः प्राणमक्षस्येल्थः | अक्षवचनं भङ्ृतावनान्तेवगभक्षादन्य इकमक्षोऽस्तीति ्तापनायंम्‌ । इठायामिति प्तमी निर्दशादिकाविषयं यद्धलणविति गम्यते नकाया एर मक्ष इति । तेनावान्तरेढामक्षण- मिखामक्षणं चात्र नास्तीपि गम्यते । | न मार्जनम्‌ । इकामक्षणाङ्गत्वादेव मा्जनामयि पिद्धे तदमाववचनं तरदङ्गवक्ञापनाभम्‌ । न सूक्तवाके नामवेज्ञः। सुक्ताके यदयजभाननाम तत्नाऽद्िष्ट्यम्‌ । सूक्तवाकषचनं सुगादापनादिष्वपवर्वीदि- हान्दपङ्गनिदर्थम । | क ब १. च. इतरेषां २प.ड.च, च। ३ ड. स. रव्य पिः । खगन भश, शब्दः प्र ४ ध, शतं प्रहितं प्र" । ५ च. “मं तद्च^ 1 ६ इ, (दनङ्ग- । ९९ एकोनविंशः खण्डः ] आश्वलायनैभीतधूर्वैम्‌ । १०५ भवै हेक्षित्तः सीद होतरिति वोक्त उपविशेष्‌ । उत्तरप्योपेशनस्येदं निमितत्वं विधीयते । परदिशकरणाधर्भतवातरथ्य तद्मविऽमावः प्रोदुशस्यामोव उक्तः ! अदुमन्त्रगमप्यत्न नासि | अनुमन्त्रणाप्यायनोपस्थानानां मन्ता- रूढरूपत्वात्करियायाः) मन्त्रामवे क्रियाया अप्यमाव इति । तस्माद पूर्वुपवेशानं नासि । मानुषराब्दप्रत्याप्नाय इक्षणादिः । तञ्ज्ञात्वोपविशेदित्युक्तत्वादमिक्रमणादि पष न मवति निरसनोपवेरानबहिरूपस्शनानि मन्तरदहितानि यादेव । जीवातुमन्तौ सव्योत्तयुपस्थाः प्राचीनावीतिनो हाविपिश्चरन्ति । उपस्थविधानं येषां तदङ्गं तेषमेव हविपरणं प्रनेष्वेवाथं धमे इति ज्ञापनार्थम्‌ । तेन प्रघानमध्येऽपि यत्मरायथ्थित्तत्वन प्रां त्प्यायं घर्मो न भवतीति गम्यते । दक्षिण आमी उत्तरोऽध्वयुद्रं हे अदुबास्ये अध्यधांमनवानम्‌ । अत्रातुवाक्याकारयस्येकत्वान्मध्ये प्रणवो # नासति । ओं स्वपेत्या्ावणम्‌ । अस्तु स्वधेति प्रत्याश्रावणम्‌ । अनुस्वधा- स्वधेति संमरेषः। हावितौ संप्रैषौ । अनुस्वधेत्येकः । स्वधेत्यपरः । एकवचनं जात्यभिपायम्‌ 1 अनुस्- घास्षेति दीधः परितन्यः | ये स्वधेत्यपगूरये स्वधा मह इति चा स्वधा नम हति वषट्कारः, अननोँस्वपेत्यादथः स्वाशण्दा दीचौन्ता एव प्रयोक्तव्याः | अध्वदुपरषपाखपभो ननं तदेव श्रुत्वाऽस्य कायैकरणार्थम्‌ । । नित्याः प्ठुतथः । | उक्ताः ष्ठुतर्दः प्रकृताषाये द्वितीय उपान्ते च यद्क्षरस्या ष्टुतिः, एतेष्वपि पदर" स्येव कार्यत्यरथः । पितरः सोमवन्तः सोमा वा पित्रमान्पितरो बर्ह्पष्ः पितरोऽथ. ष्वात्ता यमः पित्णां पोमवत्ता गुणः । सोम्य पितमत्ता यणः । षर्हिषदोऽधिष्वाप्ता इतति च॑ पितृणामेव गुणः । आये वैकस्पिके । | # घ. ्खदेत्यप्रणवेऽपीदं वैक्यतें । १९ख.ग. ष्वेनायं पाः | २ ख. ग, “्नीवः। अ? । ३सख. ग. ध. च, ग्यां घ०। ४ खेनगग्घ. चर ङ, च. क्ष, दिं तः] ५व.च. श्वया पर| ६ख.ग.व. ङ. + भ्यः प । ५ ५ १०६ नारायणक्रतवरत्तिसमेतम्‌- { द्वितीयाध्याये--~ उदीरतामवर उत्परासस्त्वया हि नः पितरः सोम पुवं उपहूताः पितरः सोम्यासस्त्वं सोम प्रचिकितो मनीषा सौमो धेनुं सोमो अर्गन्तमाश्चं तं सोम पितिः संविदानो बाहिषदः पितर ऊरत्य्बागाहं †पितन्ष्वि- दतां अवित्सीदं पित्तभ्यो नमो अस्त्व्ययािष्वात्ताः पितर षह गच्छत ये चेहु पितरांये चनेह ये अथिद्ग्धा ये अनथिद्ग्धा इमं यम प्रस्तरमा अ (न 1: हि सीदेति द्र परायेवांस्रं प्रवतो महीरन। [क्वे पञ्चादा ।0सरार्ःसर च्छ्व; | न वैवस्वताय चेन्धध्पमा यास्या) यदि यमेो वैवखते देवता तत उत्तमे जके मध्यमा ऋग्याञ्या मवति | प्रथमोत्तमे अनुवाक्ये इति । ये तातुषुदैवत्रा जेहमानास्त्दये काव्या तन्मनीषाः सप्रथा सहसा जायमान इति । भ सिविष्टक्रत इतिं शेषः | अर्चिः स्विश्क्र्कव्यवाहूनः । प्रकृतो योऽभिः चिवष्टक्देह तत्कार्यकरो ऽभिः कव्यवाहन इत्यथः । तेनात्र ॒चिष्ट- कृच्छब्दो न प्रयोक्तग्यः | # (प प्रकरत्यात ऊर्ध्वम्‌ । | सिषक्त ऊध्व प्रकृत्ण मवति । पव्येत्तयुप॑स्थाद्यो न भवन्तीदय्थः ] वचन मेद छिष्टङृत्यपि प्रारणार्थम्‌ । अङ्गत्वदिवोत्तरत प्राप्त्यभावात्‌ । वषट्‌कारङ्ियायां चोर्वमाज्यमागाम्यामन्यन्मन्ध्रलोपात्‌। मन्त्रछोपशब्देन एवोक्ताः सरवे विकारा लक्ष्यन्ते । तेभ्योऽन्ेषां स्न्योत्तपस्तादी- नममावाय प्रकृतिभावो विधीयते प्रधानेषु सि्कृति च स्वधाकारं वनयित्वा वधटूकाेण क्रिया चेत्‌ | उध्वैमाज्यमामाम्शामिति वषट्‌ कारक वरास्थानरक्लणार्थम्‌ । तनाऽ<्ज्यमा- गाम्यामूष्वै छिषटक्ृतर्यन्ते स्थाने कषट्कारक्रियायां प्रङृव्या भवतीति गम्पते । त मन्वादि; पूरवो विकारः सरवप्रकारायां प्ियायामाप्तमाति भवत्य । # घ --3वत्रतस्तु -अभथिं सिष्टङृतं कव्यगाहनमिति प्रयोगः । न ॒चाऽऽबाहनान्पथात्वं दोषः । प्रहृतौ दुर्नात्‌ । अग्रं होतया ऽऽवहेत्यावाहने । अर्भ चिष्टङृतमिति याज्यायामित्याह ॥ १ ष, ङ, च. “पस्यताद्‌° । १९ एकोनविंशः खण्डः ] आश्वलायन ग्रौतग्रचम्‌ । १०७ एकैका # चानुवाक्ष्या। भ्रकृतिमौवादेवेकत्वे तिद्ध एकवचन भिरं तवासैकप्यापरहणा्म्‌ । या अथि; कव्यवाहनस्त्वमय्र ईडितो जातवेद इति संयाञ्ये। . वषट्‌क्रारक्रियायामवे ! मक्षेषु प्राणमक्षान्मक्षयित्वा बर्हिष्यसुप्रदय्युः 1 + संस्थितार्पा प्रग्वाऽभ्तुयाजाम्यां दक्षिणावृतो दसिणाथिमुपपिष्ठन्ते । उमयतो विहाराद्नियमे प्रति नियपायै दक्षिणाबृद्धवनम्‌ । अनावृच्याऽनतिप्रणीतचययाप्‌ । > अनतिप्रणीतचर्यायां फरिायामावर्तनमङ्कत्वैवोपतिष्ठन्ते तथेवाभिमुखत्वपंमबात्‌ । अयाविष्ठा जनयन्कबंराणे स हि घछणिरुर्बराप गातः। स प्रच्य देद्धरुणं मध्वो अथं स्वां यत्तुं तन्वामेरयतेति। अयं दु्तिणा्नेरूपस्थानमन्तः । आवृत्य स्वेवेतरो । अतिप्रणीतचर्यायां दक्षिणाबरद्षिणा्धेरपस्यानदु्तम्‌ । अनतिश्रणीतचर्यायामनाबृक्ं तस्येवोपस्थानमुक्तन्‌ । इदानीं गारहपत्याहवनीययोसपस्थानमुच्यते । दुरब्दो पिशेषविध्य्थः । एवराब्दरोऽवधारणाथंः । अतिप्णीतचयीयामनतिप्रगीतचयौयां च मार्हपत्याहवनी ग्रयो- सवृ्वोपस्थानमिति । आहवनीय सुषश्शं वेति पङ्क्त्या । पड्धिवचनं प्रतीकपदेहनिवृ्पभम्‌ माहंपत्यम्थिं त मन्य = इति । एकयचां न सूक्तेन; उतरत्र सूक्तवचनात्‌ अथेनमभिसमायन्ति मा प्रगा माश्च तवं न इति जपन्तः \ एते सूक्ते जपन्त एनं गारह॑पत्यममितः समायन्ति प्रादक्षिण्येन * च.-- इह याज्या्निकर्षादूनुवाक्ययोरुत्तरा ्ाद्या । एम पर्वामिच्छन्तीति सिद्धान्त- ` भ्ये । उत्तरेति देवतात: । + घ.--अन्तर्ेटति देवव.तभाष्ये । >‹ व.-- सर्वे दृक्षिणार्भिं निरवरोभण प्रणीय चरन्ति चेत्साऽनातिप्रणीतचः तदुच्यत इति सिद्धान्तभाष्ये । = घ.-- इष्टापि पद्क्त्यत्यनुङेहीनिपादत्येऽग्य॒गेष न सूक्तमिति सिद्धान्तभाभ्ये 1 १ ड, भाव एक? । २ ख.ग.भ्‌, घ, च. ^र्कैक० । ३ स्च, °्नमन्वम्‌ । अः। १०८ लारायणकरतवुत्तिसमेतम्‌- [ द्ितीयाध्याये--~ पेण गाहंपर्यं सूक्तं समाप्य सभ्यावुतरपम्बकान्वजन्ति । गाहंपत्यस्य पूरस्ताधो देशस्तस्िन्देशे यथा. सूक्ते समाप्येते तथा समापयन्ति । सुक्तग्रहणमं तं मन्य इत्यत्र ऋष््रहणा्थम्‌ । यदीष्टि समाप्योपिष्न्ते तदा तत्य [3 $ = ( (भि निभि ञ्य म्बकरान्‌च्रनन्ति । यदाञनूयानाम्यां प्राक्ूतदा समाप्यो्ं ज्यम्बकायं त्नुः । च्यम्न्् नाम कर्मविशेषः तच्नाध्वय॑वः कर्माधीयते । तन यद्व्युणोक्तं तदस्मदायेरपि कर्तव्यमित्थधः । भव्येत्या ऽऽदेत्वया चरन्ति । अदितिरत्र देवता नाऽऽदिस्यः । आदिल्यानां याज्यानुवाक्थानौ स्नानात्‌ । पुटिमन्तो धाथ्पे विरजो ॥ १९ ॥ श्वभ्यां पौर्णमास्यां शुनासीरीयया । साकमेषकाटमारम्य या पच्चपी पोरणैमाप्ी तस्यां शुनाह्तरीया कर्तव्या । शयना" ॐ. रीयेति कर्मनाम । अवभ्विथोपपत्ति वा| पञ्चम्याः परमास्य उप्रगिपि यत्र काटे करतु सेमवति त केत्यर्थः \ ततो अहे ऽयह इति शाच्नन्त्रोक्त इत्यथै; # । वाजिनवर्जं समाना वेश्वदेष्या हविषां तु स्थाने षष्टप्रमृतीनां वायु- 9 अ क), | धवि (3) =, नयुत्वान्वायुवा श्युनासराविन्द्रौ वा श्युनासीर इन्द्रो वा श्यनः सुरथ उत्तमः । ^ निगत्वानिति वायो्णः । दयुनापीरः शुनधेनद्रस्य गुणौ । प्रयमद्वितीयौ वेकसिको । पनी वि्रप्यन्ते । सूथस्योत्तमवचनं देवतान्तरभवेरोऽपि सूथं॑ उत्तम एव) अन्यत्र ऋमान्तरमपि मवर्तीत्येवमर्थम्‌ । आ वायो मूष शुचिपा उपनः प्रयाभिर्यासि दाश्वांसमच्छ सवं नो देव मनसेश्षानाय प्रहूतिं यस्त आनद्रश्नासीराविमां वाचं जुषेथां % व. -देपचातभाष्ये-अव्वर्युणाम्युक्तम्‌ । ततो द्ये चुरहेऽर्थमापे मापि चतु वा मपेषिति । ष. "नानाश" । २ स, म, ङ, च. क्च, "योऽपरि प्रि० । २ ख. ग. श्च. "यन्ते $ ९० विशः ण्डः] आश्वछायनघ्रौतसत्रम्‌ । १०९ शुनं नः फाला विकृषन्तु मूनिमिनद्रं वयं नासी रम स्मिन्यज्ञे हवामहे । स वजेषु प्रनोविषत्‌ । अश्वायन्तो गब्यन्तो वाजयन्तः शुने हुवेम मघवानमिन्द्रमश्वायन्तो गव्यन्तो वाजयन्तस्तरणि्विश्वद्र्तथिचं देवा- नामुद्गादनीकमिति याज्यानुवाक्याः । हि याज्यानुवाक्याग्रणं या असिन्धरकरण जाम्नाता याज्यारेवक्रयास्तेः ए्वत्‌त्प्रकरण* सेबन्धिनीनां देवतानां श खराम्तरादागतानामपि कथंचिदपि पुमे ग्रहीतञ्या नान्या इत्ये. वमथम्‌ । समाप्य सोमेन यजेताशक्तौ पशुना \ चतुरमास्यानमिताव्गमूतौ प्शुपोमो निरूढञ्योतिषटोमप्रृतिकौ समाधिनिमित्ततवा- द्नयोः । ॥ चातुर्मास्यानि वा पुनश्वातुमीस्यानि बा पुनः ॥ २० ॥ इत्याभ्वलायनभ्रौ घसत पूर्वषण्फे द्वितीयोऽध्यायः ॥२॥ चातुमीस्थैरिति वक्त्यऽन्यथावचनं नेमानि तदङ्गमूतानीति ज्ञापयितुम्‌ । तेन पुनरषि ता्येवम्यितम्यानीति गम्यते । अम्यातपले समाप्तावमि नेव पापम करव्यो । तस्य प्तय पूरवाम्यां प्रह वैकलििकत्वात्‌ । वरुणग्रघातेषूहं उच्येते । अभिष्ठित्वामावादथिवा- चिनामनृहः | ५ घृतवतीम्‌ ? इत्यत्र । अध्वयू अस्थिथां विश्ववारा इत्युहः । ¢ वेदोऽपनि ! इत्यत्र वेद्विषयाणां पदानामूइः । अन्यदप्येवं रूपमस्ति चेत्तद्म्देष- णीयम्‌ ॥ २० ॥ इत्याश्वहञयनश्रोतसूतरवृत्तौ नारायणीयायां धि योऽध्यायः पमप्तः 1 २॥ अथ तृतीयोऽध्यायः पक्षौ 1 अधिकारोऽयं प्ाकप्ायधित्तापिकारात्‌ । पञचगुणकं कमम परशुरितयुच्यते । इष्टिरुमयतोऽन्यतरतो बा । तस्य परोरुषयतोऽन्यतरतो वेष्टिः कतेम्या । अथ्चेयी बा। याऽपाविष्ठिः पशोरुभयतो<न्यतरतो वा ककतयत्वेन चोदिता साऽभरिदेवत्या वा भवे- दिवयेकोऽ्ैः । अपरशवा्थो वाराब्दाहम्यते-येयमाश्रयीषटिः पोरुम्यतोऽन्यतरतो वाऽङ्गतवेन विहिता सा न मद्धेति । तेनेयमिष्टिरनित्येलयवगन्तम्या । अतः सिद्धं खत- नेषु पशुषु करव्यात न क्येति।___ _ _ _--- कतम्येति । | १, वादित" । २ ख.ग, तो ना" ` ११० नारायणकरतव्रत्तिसमेतम्‌- [ तूतीाध्यये~- आ्यावेष्णवी वा । ईष्टिकरणपक्षे देवताविकरोऽनेन विधीयते । उभेवा। ञपनेयी चाऽऽचपेष्णदी चैकस्मिन्पज्ुपरयोगे दे वा इष्टी भवेताम्‌ । न्थतरा परस्तात्‌ । यदोमे स्यातां तदका परस्तात्‌ , इतरोपरिष्टादत्यवं भवतेः । मे संहते उमपतोऽ न्यतर्‌तो वा मतेताभिपि सूत्राधः । उक्तमथेप्रणयनम्‌ । उक्तमहणं वारुणप्राघापिक्रस्य सतरिधिकृप्य म्रहणाभम्‌ । पश्चाव्पाङ्बन्धिङाय। बेदेरुपविहय प्रेषितो यू गायारश्मानायाखन्ति त्वामध्वरे देवयन्त इव्युत्तमेन वचनेनाधचं अ।रमेत्‌ । वेदयन्तरस्यामवेऽपि पाञ्युबन्धिक्षाया इति विरेर्घप्तत्सयाने तदवदुपचारिद्धर्म्‌ । प्रेष तक्चनं बहूुयुषके कमण्यज्ञनादीनां एदाथारप्तमथे क्रियमाणे प्रेषितः प्रेषितोऽनुनूधादियेव- मथम्‌ । युपायाऽऽज्यमनायेति यूपमज्यमानममवातुमतामृचमनुन्रधाद्त्यथः । तस्या उत्त मेन वचनेनेति संबन्धः । उच्छरयस्व वनस्पते सभिद्धस्य श्रयमाणः पुरस्ताद्रूध्वं ऊषुण ऊतय इति द्रे जातो जायते सुदिनखे अह्न।मित्यर्धचं आरमेत्‌ । युवा सुवासाः कव 8 परेवीत आगादिति परिदध्यात्‌ । परिदध्यादितिवचनं पदार्थानुत्तमये प्रतिपद थौ नुषचनघ्य मेद्‌ इति ज्ञापनार्थम्‌ | यत्रैकतन्त्रे बहवः सपशशवोऽन्त्यं परिधाय संस्त॒याद्नमिहि्कत्य यान्वो नरो देवयन्तो मिमिम्यरिति षडूमिः। यस्मिन्कभ॑ण्येकास्मिच्नेव पडुतन्त्रे बहवो युपाः पराद्य तैत्रान्त्यमनुक्चनं परिधाय संस्तुयाद्युषान्‌ । काण्डानुप्मयाभिग्रायेणेदमुच्यते । अन्प्यापिति तैदनुवचनस्य भिन्नत्वात्प- दाथीयुप्तमये त्वेकमेवारवचनं मवति । एकतन्त इति वचनमेककर्ममात्रानिवृच्यर्थम्‌ । बहव इति दयोनिवृच्ययंम्‌ । स॒ पराव इल ¡शुक बहुत्वनिवृ्यथंम्‌ । १ख.ग.ज्,ड. च, इष्टेः कर) २. जच. ग. °भे सहति ड । क.-ष. भ्भे सहत उ ३ ख. क्ष. ग. "कस्येह य ४ ख. ग ज्ञ. °षणं तत्स्था ड. प्पणे कर्मणः । तत्स्यां ५ख. ह्य, ग, ष्दाथैमनुः | ड प्दूर्थे नातु} ६ क, ध. च तन्वान्त्य { ७ ऊ, तदूनु° । १ प्रणमः खण्डः ] आश्वलायनश्रौतसुर्म्‌ । १११ पश्चभिर्वा 1 अनभ्पासमेके । प्रथमोत्तमयोरनम्याघरामित्य्थः । उक्तमथिरन्थनं तथा धाय्ये कृताक्रताबाज्यमागो । आवाहने धश्ुदेवताम्यो वनस्पतिमनन्तरम्‌ । आवाहयेदिति शेषः । आवाहनरहणमावाहनादिभैटिकरष्वेव निगमेषु निगमनं वनस्य- तेम पारुकेष्वित्येवमर्थम्‌ । अतः सूक्तवाके निगमनं न कतज्यं भवति । स माभ: संशुज्य परवृताहुती जुहुयात्‌ । समाग; संखरोद्कं स्पष्ट ्रवृताहूुतीरजुहुयात्‌ । परवृताहूतीरिति कर्मनाम न गुण- विधिः। जुष्टो बाचे भूयासं जुटी वाचस्पतये देवि वाक्‌ । यद्राचो मधुमत्तमं तर्मिन्माधाः सरस्वत्ये वाचे स्वाहा । पुनरादाय पश्चवियाहुं स्वाहा वाचे स्वाहा वाचस्पतपरे स्वाहा सरस्वत्ये स्वाहा सरस्वते महोम्बः संभहोभ्यः स्वाहेति । सङदरीतवां हुत्वा पनः सहृटगहीत्वा पश्राऽऽहुती जुहुयात्‌ । आहुतिप्ख्यामेददिव दर्भे सिद्ध विम्राहवचनं मन्भि्रहणार्थम्‌ । सोम एवैके। सोमशब्देन सौत्यमहरुच्यते 1 सौत्य एवाहन्ययं होमो नान्यस्मिननित्थके । प्रशास्तारं तीथन प्रपाद्य दण्डमस्पेप्रयच्छेदुक्षिणोत्तराभ्यां पाणिभ्यां मिन्नावरुणयोस्तवा बाहुभ्यां प्रशाखोः प्रारोषा प्रयच्छामीति। विहारप्रपदनस्य तुनैव सिद्धत्वाततीथनेतिवच प्रशास्तस्तीयेन प्रपद्यस्वेति सभेषटामा- थम्‌ । प्रदानमन्तो पित्रावरुणयोरियारिः । तथायुक्ताभ्यामेदेतरो मिच्रवरुणयोस्त्वा बाहुभ्यां प्रशा प्रशिषा परतिग्णम्यवको विशये मूधास्मिति । प्रतिगहणीयादिपि क्षेषः । तथायुक्ताम्थामिति । दरिणोत्तराम्यां पाभिम्यामिल्यर्थः । प्रतिगद्धोत्तरेण होतारमतिवजेदुक्षिणेन दण्डं हरेन्न चानेन सेस्पशे. दात्मानं वाऽन्यं वाऽप्ेयवचनात्‌ । अनेन दण्डेनाऽऽ्त्मानमन्यं वा न रुद्रोदा भेषवचनात्‌ । यावलेषोच्वरणं नास्ति तावदयं नियमः । आरच्य प्रथमे नायं नियमः । | १९ क. ध, ममहेभ्यः। २ ख. भ्‌, ड. विधुरो । ११२ नाशयणङ्कतवैततिसमतम्‌- [ तृतीयाध्याये-- अन्याल्यपि यन्ञाङ्गान्युपयुक्तानि न विहारेण व्यवेयात्‌ । अन्यान्य तिवचनाचसपूरवोक्तसुत्तरेण होतारमतिव्रनेदक्षिणेन दण्डनं हरेदिति तदपि ज्यवायपरिहाराथमेवेति गम्यते । तेनैततदर्शिते मवति- हवीषि चस्मयोऽन्तरतमाः, हविः. घु च प्रधानाप्रधानविरेषोऽस्ति, तत्र सुगादीनि साधनानि, तेषु च विरेषोऽन्वेषणीयः | ततः करतारसतेषु च खाभी सुर्यो द्वितीयतृतीयचतु्थषु षिरेष इत्येवं बुदतषुपचारे इते यज्ञाङ्गानि विहारेणाव्येयानि भवन्ति । उपयुक्तवघनमनपदृत्तकर्मणामेव बरहणाथम्‌ । सवाय चेदं सूतं घ्यवायप्र तेषेधपरत्वात्‌ | दक्षिणो होतुषदनासह्लोऽवस्थाय वेद्यां दण्डमवष्टभ्य त्रयातेपा. श्चाऽऽदेक्ञम्‌ 1 वेदिश्रोण्यां बरहविदि होतृषदनं तैस्य दक्षिणतो बहिविदि खयमवस्यायान्तर्ीद दण्डम. ब्म्य ब्रूयात्‌ परेषानदिशमपरषे प्रेषणमित्यथेः । यावन्ति वरषर्थानि प्रेषणानि स्म्ति तावत्सु प्रषणेषु परेषान्नूयारिति । एतदुक्तं मतिपरेषाक्नायपरिपठितान्सरवपरिषानमेत्रावरुग एष प्रषितः प्रषितोऽनुनरधादित्य्थैः । चशब्दो मेत्रावरुणानुकषणा्ैः | तेन ज्ञायते व्यवाय भतिरेषसूं सवीथमिति । अनुवाक्यां च सपरेषे पूर्वां परेषात्‌ । अरुवाक्यां बरुथादिति रेष; । पयं भरेस्तोकमनोतोन्नीयमानसूक्तानि च। एवमूतमेत्रवर्णानुकर्षणाथेश्चरन्दः । सोम आक्षीनोऽन्यत्‌ ॥ १॥ उक्तेम्यो यदन्यनमत्रावरणस्य पमे कर्मासि तदाधानो त्रयात्‌ । सोमेऽप्येतानि तिषठ नेव ब्रूधादित्य्थः ॥९॥ ` एकादक्च भरपाजाः। परावेकादश प्रयाजा इति नियम्यते स्त्र स्ेषाम्‌ । तेषां मेषाः । तेषा प्रयाजानां प्रेषा अवि मवन्ति | ते चेत इष्याह-- प्रथमं परषसूक्तम्‌ । उक्तं ह्वितीये। यदुक्तं प्रकृतो विष्ठा नराशंसः) इतरेषां तनूनणदिति तदपराह्षुं भपिष्वपि स्यादिलिवमयं सूत्रम्‌ । ~= ~~~ १५ लग, ड,क्ष, भितानि। ९ स,ग. सष, शस्भादक्षिः। ६ सग. ध, ङ, च, °नां नरा" । म्‌ द्वितीयः खण्डः] अश्वलायनभौतसूच्म्‌ । ११३ अध्वयुपेषितो मेन्नावरुणः प्रेष्यति मेषेरहोतारम्‌ । एवं सति होत्रा नाध्व्योः प्रेष आक्राङ्क्षणीय इत्यर्थः । होता यजव्याप्रीभिः पेषसटिङ्काभिः। 1 होत्यहणं मेत्रावरुणाधिकारात्पेषप्तिङ्गामेरित्याश्ीष्येपि तूनपाचराशंप् इति विवेकः कतेन्य इत्यर्थः । समिद्धो अभिरिति श्चुनकानां जषस्व नः समि. [० धमिति वसिष्ठानां समिद्धो अथेति सर्वषाम्‌। विष्ठुनकानासुक्वा विधीयमानत्वत्तद्रर्नानां सवेषामिति मम्यते । अन्त्यं जामद्‌. रन्यमिद्‌ त्वाभ्रीसूक्तं नाऽऽगस्त्यम्‌ । आन्नायक्रमचगुण्याद्रासिष्ठविध्युत्तरकाट्कितवाच्चास्यः विधेः । तताच्यादीनां नाराक्चस्येव वातिष्ठवाहर्तन्या प्रैषपटिङ्गामिरित्युक्ततवात्‌ । एषं = ~ 9 भ्राजापत्येऽपि प्ञौ वतिष्ठादीनां नाराशस्ये्येवं । यथ कषि वा। यो यस्यर्षिरतदानुकरगुण्यं यथर्विशब्देनोच्यते । तथा वाऽऽ््रीसूक्तं महतव्यम्‌ । खीय- विनामवेयस्याज्गुणा आप्रयः कर्तन्या इत्यर्थः । तत्र॒ मगवता शौनकेन यथर्पिक्त अधरो" विपेकार्थमेव -छोक उक्तः-- कण्वाङ्गिरोगस्त्यश्ुनका विश्वामिंतोऽजिरे च । व्षिष्ठः कदयपो वाभ्यश्चो नमद्धिरथोत्तमः ॥ तत्र दशानां सूक्तानां प्रथमं कण्वानां ' सुप्तमिद्धो न आवह › इति । द्वितीयं तद जीनामङ्धिरतां ‹ समिद्धो अग्न आह › ` इति । तृतीयमगस्तीनां ' समिद्धो जद राजापि › इति । चतुर्थं श्युनकानां ‹ समिद्धो अग्निर्निहितः पएरथिन्याम्‌ ‡ इति । पञ्चमं विशामित्राणां ' समित्समित्सुमनाः ” इति । षष्टमन्रीणां ‹ सुप्तमिद्धाय शोचिषे ? इति । सप्तमं वपिषानां ‹ जुषस्व नः समिधमग्ने अ › इति । अष्टमं करयपानां मिद्धो विश्वतस्रतिः › इति । नवमं वाध्यश्चानाम्‌ । ‹ इमां मे अग्ने समिधे जुषतेढ ” इति । शुनकवाश्यश्ववर्नितानां श्रगृणां दशमे ‹ समिद्धो अद्य मखषो दुरोण › इति । यथ विवेकोऽयम्‌ । -----------~~---~ # क. अनुसरणम्‌ । १ म, °व । तजान्यादीनां नरारोस्येव य०। २, च, ° । छयमरृषिनाः।॥ १५ ११४ नारायणकृतवुत्तिसमेतम्‌- [ तुतीयध्यये-- , प्राजापत्ये तु जामदग्न्यः सर्वेषाम्‌ । तुशब्देनात्र षतिष्ठद्युनकपहितानामिति विरेषो कम्यते । दृश्ञसुक्तेषु परेषितो मेत्रावरुणोऽचचि्होता न इति तुचं पय्मयेऽन्वाह । कालेष्देशदप्रेषितोऽपि ब्रूयादिति प्रेषितवचनम्‌ । मेत्रावरुणग्रदणशृत्तरारथम्‌ । यत्रय हति परितः क्रिंयमाणमनिममिषातुमिघय्थः । अथिगवे प्रेष्योपग्रेष्य होतरिति बोक्तोऽजैदथिर सनद्वाजभिति पेषभुक्तवाऽन्त्वे दि दण्डं निदध्यात्‌ । मेत्रावरुणग्रहणं द्वितीयिऽपि सैष मेतावरुण एष त्रयादिलयेवमरथम्‌ । प्रषपाटस्तु हेतृ- लिङ्गन विहृतत्वात्‌ । एवस्य तु पाटः शवरिपयामयात्‌ । भरेषवचनं परैपमियेकदचनविव- षायै न द्विवचनविरवतर्थम्‌ 1 तद्विवक्षया प्रेषेकेयसिद्धद्वारेणानवानमस्य साधितं मवति । इदानीं दण्डनिधानवचननति पपर निधात्तम्य । इति गम्यते ] अधिशुं होतोहन्नङ्कानि दैवतं पञ्युमिति यथार्थम्‌ । अथिगुरिति ‹ दैव्याः शमितार आरभध्वम्‌ › इत्यस्य मन्त्रस्य नाम॒ । मेत्रावरुणा- धिकाराद्धोतृग्रहणम्‌ । उहननिल्यिधयवंरेन वचनानि सन्नमयननित्यर्थः । अङ्गानीतिवचन- मधिगवि्वादीनां शब्दा एवोद्न्ते नान्ये बेहिमीतृषितृशब्दादय इति ज्ञापनार्थम्‌ । यधारथ- मिति 1 यो यध्य शब्दस्यारथसतं दैथोदन््रूयादित्यर्थः । उहनित्यननेवासिन्र्े पिदधे यथा- यमितिवचनं सन्यवहारार्भेयमृहसंन्ेति ज्ञापनार्थम्‌ । - पुंवन्मिथुने । मिथुनमिति खीपुंपयोः समाहार उच्यते । अस्मिन्पमाहरे पुंरिङ्गनेवोहः ककै्य इति । नियम्यते | । मेधपतीम्‌ । अयं शब्दो देवतावाची 1 तप्य च्ीप्रत्ययान्तस्यायं निर्देशः कतः ॥ तेनायमपि पदार्थो देवतावाचिनः खीप्रत्यथस्य सेबन्धाद्स्मिन्सूतरे रम्यते खदिवतेति । स च च्ीदे- षेति ्ारथोऽसिनपूतर पुंवद्वचनस्य विधीयमानत्वातस्देवतायाममिधयायामित्यर्थात्क- न~~ # क --व्यात्रत्तिः। १ ख. घ, च. द्धेनावि। २ स्च, " स्यामावात्‌ । ३ ख. ग. क्ल, शधं तदि । ४, ॥ ©. वक्षया ^^ च, “वक्षया । पे° । ५ ख. ग. स. बरना । च, ङ, च, बमात । ६ स, ग, तथाबुतरयार । ७.ख, ग्‌, °ति गस्यर ॥` ९ द्वितीयः खण्डः] आश्वलायनभौतसुच्म्‌ ! । ११५ सभ्यते । मेषपतिरान्दपरातिपदिकं च पुवदरचनस्यं विषयत्वनत्येवं सेपरदायाविच्छेदाद्वन गम्यते | अत एवं सूतराथः-- खीदेवतायां मेषपतिदाब्दं पु्नरयादिति । एषं व्यास्य।य- मनेऽसद्भाह्मणमरुते मवति ‹ अपो सलवाुर्यस्ये कव कस्यै च › इत्यादि । मेधायां विकल्पः ४ मेषशब्दात्पञचुवाचिनः एः खीप्रत्ययः पवत्ललीपशाविति निगमयति । तेन स्पशौ मेषशन्दं पुंवद्वा खीवद्वा ब्रूधादेति विकल्पोऽत्र विधीयते यथाथेमूष्वंमधिगोरन्यन्मिथुनेभ्यः अभिगोरूध्वै यथाथमूहो मदति मिथुने तु. सरवत्राधिगुवदेव ! एतदुक्तं मवति-अभि गारूष्वेङ्गादिशब्दा अन्धे चाथवरोनोहयन्ते न नियमेनाङ्गादेरब्दा एवेति । मिथुनं तु स्वन पुदेवामिधेयमिति । सवेषु यञ्जुनिगदेषु ¦ न केवलमयं िधिः पशावेव । कथं तरह पर्ष यजुर्निगदेषु चारथक्शेनेहः कार्यः । धनृष्येवेचेः प्रयोगार्हा निगदा उच्यते । प्रकृतो समर्थनिगमेषु | प्रकृताविति यसिन्कमण्यथोमिधानारथो यो मन्त्र उत्प्यते तस्य मन्त्रय तत्कर्म प्रकृतिः । समर्थो नाम यथाथीमिधायो शब्दः । निगमा नाम मन्त्राः । उत्पत्तिस्थाने ये मन्ता यथार्थीभिधायिशब्दवन्तस्तेषु विङृतिषूहो मवति । ये तु पनः प्रकृतावेवायथाथांभि- धायि शब्दवन्तस्तेषु विङ्तावपि न भवत्यृह इति प्रकृतावपमथनिगमसेमवातुन्तानान्न भ्रक्- ताबूहयो विथ्यत इति गम्यते । उप्ञमेवेदम्‌ । तदथौभिघानार्थमेव तस्य मन्त्रस्य प्रलक्षा- छ्ानात्‌ । तत्र छकरक्षणय। गौण्या वाऽमिषाने कसनीयम्‌ । तस्याः कनाया विहृताव- प्यविरोषात्तेषां विकृता वप्यनूह एवेति युक्तयुक्तं भक्तौ सम्निगमेषिति । पराङ्तास्तेव मन्त्राणां क्ञब्दाः उहे क्रियमाणे मन्त्राणां प्राङा एव हब्दा भवेयुः । एतदुक्तं मदति--यदि भक्ती छमन्दपतं भातिपदिकं स्यात्तदा वस्मदिव विमक्सयहः कर्वन्यो न प्रातिपदिकतसेष्कार इति, । तुशब्देन न्यायविरद्धोऽयमथे इति दर्शयति । उहस्यास्मदायत्तपयोयत्वाद्धाषिकत्वमेदेति #* क.--रक्यतेवन्यो क्षणा । यथा गङ्कायां घोष॒ इत्यादौ गङ्धापदक्यार्थे पवि घोषासंभवात्ततंबदधे तीरे घोष इत्यर्थो बध्यते । क. %इब्द्‌ ९१९ ख, ग, णि नि ३ क्ष, प्रत्याम्नः। ४ च. तत्वालारिभिः । ११६ नारायणक्रेतवु त्तिसमेतम- [ तृतीयध्याय-- न्यायविरुद्धमयपि । अप्तमर्थषवनूहवचनं छान्दस्तस्यापि प्राकृतस्येव शाब्दस्य प्रहणमिल्युमयं गरहीतन्यमेवेत्येवमथं तुशब्द प्रयुक्तवान्स्वयमेवाऽऽचार्यः । प्रतिनिधिष्वपि। प्राकृता एवं शब्दा इति कते । नामिरुपमा मेऽदो ह विरित्यनुह्यानि ॥ २॥ 1 के क यथाक्थंचित्प्रात्तानां प्रतिषेधोऽयम्‌ । उपमेत्युपमाथोः श्येनादयः शब्दा गृह्यन्ते ॥ २ ॥ देष्याः शमितार आरमध्वमुत मनुष्या उपनयत मेध्याहुर आशासाना मेधपतिभ्यां मेधम्‌ । प्रास्मा अरिं मरत स्तुणीत बदहिरन्वेनं माता मन्य- तामनुपिताऽनुभ्राता सगम्योँऽनुसखा सयृथ्यः । उदीचीनां अस्य पदो निधत्तात्सूर्यं चष्छुगंमयताद्वातं प्राणमन्ववसृजतादन्तरिक्षमसुं दिशः भोचं प्रथिवी शरीरम्‌ । एकधाऽस्य तचमाच्छचतात्पुरा नाभ्या अपि ङसो वपामुस्विदतादन्तरेवोष्माणं ब्रारयध्वात्‌ । इयेनमस्य वक्षः कणु. तादक्षसा बाहू शला दोषणी कश्यपे वांसाच्छिद्रे भोणीं कवपोषख्स्रे कपणाऽष्ठीवन्ता षडविं्यतिरस्य वक्रयस्ता अनुष्ठयोच्चयावयताद्वाचं गाच्न- मस्यानून क्रण॒तात्‌ । ऊवध्यगोहं पाथिवं खनतात्‌ । अदा रक्षः संसज- तात्‌। बानिष्टुमस्य माराविषोख्कं मन्यमाना नेद्रस्तोके तनये रविता रवच्छ- मितारः। अधिगो शमीध्वं छुकशामि कामीध्वं दामीध्वमभिगा इड अपाप । अयमधिगुः । अ्नोह्यानि पदानि वक्ष्यन्ते । मेषपतये मेषपतिम्यां मेधपतिभ्यः। मेषं मेषो मेधान्‌ । मेधां मेधे मेषा एवं वा । अस्मै, आभ्याम्‌, एभ्यः । अस्यै, आभ्याम्‌ , आभ्यः । एनम्‌ › एनो, एनान्‌ । एनाम्‌ , एने, एनाः । अस्य, अनयोः, शषाम्‌ । अस्याः, अनयोः, आत्ताम्‌ । शरीरं शरीरे शरीराणि । त्वचं त्वचौ त्वचः । वेषां वप वपाः | कक्षः, वक्षपी कक्षांति । प्रशत्ता, भ्रशसः । बाहू बाहून्‌ । दोषणी दोषाणि । अपो, अंमान्‌ । अच्छिद्रे, अशिद्राः | श्रोणी श्रोणीः । उ ऊम्‌ । अष्टीवन्ता अष्ठीवन्तेः । वनिष्ठुं वनिष्टु वनिष्ठन्‌ । इत्येवमूहः । मेधं, सयुथ्यः शरीरं, वारयत्‌ , अनूनं कृणुतात्‌ , खनतात्‌ , सृनतात्‌ , शमितारः अभिगा ३ उ अपाप इत्येतान्यवप्तानानि जत्र -छोकः-- मेधं स्युष्यश्च शरीरय्वादनूनपृ4 छृणुतान्नताच । जतान्मितारोऽधिगा उ अपाप एतेऽभिगौ मध्यविरामदेशाः ॥ न । ९ स. ग, रात्रः म । २ व, अंतम्‌ । २८, तैन । ¢ चतुर्थः खण्डः ] अग्वलायनभ्रौतसूत्रप्‌ । ११७ अघ्ना रक्चः संसूजताच्छमितारोऽपापेत्युपाश्च । एते यः शब्दाः खे खे स्यान उपा प्रयोक्तव्याः । दामितार इतीतरयोम्ये पाठात्तन्मघ्यगत एषोयशुर्मवति नान्यः । एकधा षट्कविंशातिरिति द्विद्िबहूलाम्‌ । द्विबहुनां पशुनां सेबन्धिनवितैः शब्दौ द्िदरैयात्‌ । विमकतयूहुनमस्य वेचननिदृत्य धटु्विशतिशब्दप्याम्यास्तो नियम्यते । पुरान्तरिति चेफे। अभिम्बादि चिरुक्वा शमि- तारो यद्न्न सुकृतं कृणवथास्मासु तयद्दुष्क- तमन्यत्च तदिति जपित्वा दृक्षिणाचदावतेते । अभिमो शमीष्वमित्याद्यपापान्तं निरक्तवा शमितार इत्यापि च जपित्वा दक्षिणावृदा- वरते । दषिणावृद्रचनं विहारादभ्यादृत्तिरिति पराक्षमनूधयते, रवं मन्तं जपितवेदमेत यां ज्नान्यत्किबिदक्षिणावृदित्येवमथेम्‌ \ उक्तेन प्रकारेणाऽऽदृत्य ष्ठत इत्वाऽऽप्ीत । मेत्रावरुणश्च । भेत्रावरुणधनैवमादृत्य पृष्ठतः रयात्‌ । सभ्यावृतौ ब्रह्मयजमानौ संज्ञप्ते पशावावर्तेरन्‌ ॥ ३ ॥ पुनरावत॑नकरालोऽयम्‌ । तस्मादेतावन्तं काटे पराञ्च एवाऽऽसीरम्‌ ॥ ३ ॥ वपायां भ्रष्यमाणायां प्रोषितस्तोकेभ्योऽन्वाह जषस्व सप्रथस्तममिमं नो यक्ञमिति । वपायां श्रप्यपाणायामितिवचनं श्रप्यमाणवपाप्तबन्धिस्तोकामिधानोसिक्चेनेन वपेव संस्कियत इति ज्ञापनाथेन्‌ । प्रेषितवचनं प्रेष एवास्यानुवचनस्य निमित्ते नावसतरविशेष इत्येवमर्थम्‌ । [4 { उक्तमादापनं स्वाहाक्रुतिभ्यः। स्वाहाङ्ृत्यधमत्र खुगादापनं कर्तन्यम्‌ । तेनं माध्यंदिने सवने ` प्राजापत्येषु स्तोका- नन्तरं खाहाक्ृत्यमवादादापनं न क्त्यं भवति । एतद्प्यत्रावगम्यते- समादापनं प्रया. ¦ जा्मेवेति । तेनाऽऽज्यमागम्र्ठतिषु हविराह्ुतिमधृतिषु चैतन्न स्यात्‌ । होताऽयक्षदिं स्वाह!ऽऽज्स्य स्वाहा मेदस इति मेष उत्तमाऽप्रीं याज्या । ददमुक्तेषितिक्वनादुत्तमरषोऽवशिष्टः सराहाङृवर्थः; तदथमेवाऽऽप्री चावरिष्ट; १ख.ग, ध. ड, च. क्च, छु भवं। २क.म, घ, हकमस्य। २३यख.ग. ध, ड, च. क्ल, एतं प । ४७. श, ग्नादूनु। ५क. ख, ग. प, “न मघ्यंदिः ९११८ नारायणङ्कृतक्रतिसमेतम्‌- = [ वतीयाध्याय-- ४ । दिमित्यत्नोमयोर्वचनम्‌ । आप्रीवचनस्येदं प्रये।जनम्‌- उत्तमैवाऽऽ्रीं याज्या नत्र देष॑ताः स्वाह ऽऽमुं खाह।ऽपुमिति । प्रकृतामिगन्तभ्येति । प्रषवचनं विसपष्ठाथम्‌ ¦ वपा पुरोढाशो हविरिति पशोः प्रदानानि । प्रदानानीति । यामा इत्यर्थः । पशपितदरम्यपतबन्धिनल्पो यागाः ककतत्या इत्यथः । तेषां भ्दानानीति संन्ञा । पशावित्यधिकारे परशोर्वचनं पशोः पशो रिति वीप्सार्थम्‌ ! तेनैक- देवत्येषु बहुषु पुषु प्रतिपशु वपाहविर्भेदवुरोडाशमेदः तिद्ध मवति । तानि पथङ्नानादेवतेषु । एकदैवल्य एकस्मिन्नपि परौ वपापुरोडाशाहविषां प्रेषय।उथाजुवाक्यमेदातपथगभोवः सिद्धः परस्मरम्‌ । तथा नानदेवतेषु दुषु वपायासानामेवं पएरथग्भावः तिद्धो याज्यादवा- क्यामेददेव । तथा पृरोत्मशानां हविषामपीति पृथगमास्याविधेयत्वादेकदेवतेषु वपानां सङृदागः । तथा पुरोडाशानां हविषामपीति भ्यतिरेके एवात्र विधातन्यः ॥ तानीति वचनं योगविमागार्थम्‌ | तेनैकरतेष्वि वपादीनीं एयक्परदानत्वं न मवति । एकयोगत्वे नाना- देवों परथक्परचारवतपृथकपदानत्वमयि स्यात्‌ । योगमिमाये सति पूर्वेण सर्वषां प्रदान. तवम्‌ , उत्तरणकदेवोे प्हप्रचार इति क्तम्‌ । मनोतां च । अवद भानहविरर्थतवान्मनेो ताया नानादेवतेषु पृरथवप्रचारे सत्यवदनस्य यागन्यवपाना स्मतिपञ्ु मनोतामन्तमावतयेत्‌ । भक > क न मनोताऽऽवतेहेस्येक । एक आचार्या मनोता नाऽऽवतयितम्यत्याहुः । मनोता वेलयेतावता मिक्स सिद्ध गुरुसूत्रकरणं न्यायविक्पोऽयमिति प्रदर्शनार्थम्‌ । तत्रैके मन्यन्ते | आप्नेयतवान्मन्तरस्य । तव हये प्रथमो मनोता इति मनोताशब्दस्याघ्नौ प्रवृत्तिदरनात्‌ । “अश्च देवानां मनोता › इति च श्रुतेः । सपरेषे च हविःशब्दस्य मनोताकाङकक्षणायैत्वेनापि संमवादतव- वचनस्यागन्य्त्वम्‌ । अग्यर्थत्वे च याग।वृत्तावप्याहवनीयाख्यस्याभेरमेदेननावृत्तिदि- वेति । आवार्थप्तु । पशो्वाऽऽख्न्धस्य मनो क्रामति मनोताये हविषोऽवदीयमानस्या . ब्रूहीत्याह । ‹ मन एवास्यावरुन्धे " इति श्रुतिः । तस्या अयमयेः-- पोरारन्धस्य १ ख, ग. भेकाऽऽी। २ ङ, "वतावचना सखा ^ ३ क. 'हाऽमुं" ४ घ. च, %भाकाः। शिद्धाः.प०। ५ क्ष, शद्वोऽनुः । ६ सन्य. च. ड. च.क, ननां प्रदूनलं म। ४३, द्. “ष्वव ते° । < क. घ. पपृक्र्‌ । ९ ए, ग, शम्भनस्य । ४ चरथः खण्डः ] आश्वायनभ्रौतसूच्चम्‌ । ११९ संजञपनकाठे जीवोऽपक्रामति प्त एव मनःशब्देनोच्यते । ‹ यत्ते यमे वैवस्वतं मनो जगाम दूरकम्‌ ' इत्यादिषु जीवे मनःश्च्ददशंनात्‌ । जीवेऽप्निशब्दश्च दरयते-- अहं पेश्वानरो मूत्वा प्राणिनां देहमाश्रितः । भ्राणापानप्तमायुक्तः प्रचाम्यन्नं चतुरिषभ्‌ । इति मगवद्धोताुं दनात्‌ । अथिजीवभनपतामेकारथत्वं च हदयते । अयं होता प्रथमः पदयतेमम्‌ › इति द्वच । अतोऽवदीयमानहविषो मनोताया अदन्नही्युकतं ऽभिजीवास्यस्य मनो हविःसंबन्धार्थमनुतरहीत्युक्तं मवति । अतोऽ प्रकाक्षयदहवचनं हविषो जीवमेव प्रकाशयतीति हविरर्मेवेति गम्यते । तेन यामादृत्ताववदानस्य पदार्थान्तरन्यवधानास्र- तिहविर्मनोतोनुवचनादत्ति मन्यते । अत्र न काचिह्क्षणाऽप्यस्तीति तमेव प्षं परिगृही- तवानाचार्थैः । । । तेषां सणिङ्गाः परषाः । तेषं प्रदानानां स्मानरि्गाः परेषा प्रेषसंमाम्नाय एष॒ पठितास्तदर्थतवनैव पतमान रिङ्गाः समानदेवता इयर्थः । तेनैतत्साधितं मवति--यददैवत्यः पदयुस्तदेवत्यः पुरोडाशो भवतीति । तेषामिति वचनं तेषामिव स्पमरेषत्वं नाऽऽज्यमागयोरित्येवमरथम्‌ । परेषप्माम्नायस्य कत्वर्थत्वात्ततर चाऽऽज्यमागथोः प्मेषस्याना्नानाद्षानेवेति मन्यमानस्तेषामित्यक्तवाना- चार्थः । यद्य्वयैवः पतरषो कूर्युस्तदा ‹ होता यक्षद्भ्िमाञ्यस्य . जुषतां हविरहोतर्यन होता यक्षस्सोममाञ्यस्य जुषतां हविर्हीतर्यज › इयतो प्रेषो मवतस्तदाज्य- मागयोः | तेष्वश्यीषोमयोः स्थानेया या प्युदेवता) तेषु प्रदानपरषेषु पश्वन्तरष्वतिदेशात्प्ातिषु यास्तासु विङ्ृतिषु देवतास्तासामेकेकामेवाश्री" षोमस्थने निर्दय यष्टव्यं न पर्वा देवताः सक्देव निर्दष्टम्याः | यावल्यस्तत्र देवतास्ता वत्छृत्वः. परेषो ऽम्यतितन्य इत्यर्थः । एतद्थमेव या या पदवतति . वीप्सावचनमुक्तम्‌ । अयमर्थोऽसिमन्सुत्े पम्यर््युत्पादितोऽरीषोमयोः स्थान इति वुवताऽऽचार्येणाश्नीषोमीयः पशुनां प्रकृतिः पाडुके विध्यन्ते गृह्यमाण इति । छागस्थान उस्रो गौर्भेषोऽदिको हयोऽश्वोऽन्वावेशे व्यक्तचोदनाप्‌॥ गेमिषहयानामेकेकस्या जति द्वो शब्दौ नियम्येते वैकस्पिको । एतदुक्तं मवति गोजातिशरेत्पशुरछागस्थाने गोरान्दमुलशब्दं वा प्रयुञ्जीत । एवमितरयोरपि जात्योः। परायिकोऽयं षिः । कुतः । अन्वदेशे म्यक्तचोदनाम्‌ । ओपदेिकस्य मन्त्रस्य प्रकृतौ १च. तृचे । २. च, 'तानुषु° । २ ख, ग, स, वत्तिर्गम्यते । ४ क, घ, प्रेषे 1 ५, धयोः समैः ६क, स, यवः सपे ॥ ,. । । ५२० नारायणकूतवृत्तिसमेतम्‌- [ तृतीयाध्याये-- प्रयोग अदशः । तस्यैवातिदेशप्रापतसय विहत प्रयोगोऽ्वदिशः । व्यक्तचोदैना प्रकृति. रातस्य मन्त्रस्य विहृतौ परत्य पुनः पठः । यथा ‹ भ्रनापतयेऽशस्य तूपरस्य गोख- गस्य › इत्येवमादि । तनँ तपतुसत्यैव मन्त्राः प्रयोक्तव्याः । एतदुक्तं भवति-आति- देशिकमन्तप्रयोगे यस्म्ङृ्यपदेशमनपुत्यैव मन्तः प्रयोक्तु युज्यते तस्माद्विृप्यपदेशे सति पतत एव मवति । तदमावे गोशब्द उल्लशब्दो वेत्येवं द्रश्न्यम्‌ । एवं वनस्पतिस्िषटकरत्ू क्तवाकपेषेषु । यया प्रदानेषु देवताशब्दस्य पशुशब्दस्य च स्थान एककं देवताराब्दं पशुशब्द च कृतवा प्रयोग उक्तः, एवं वनस्पतिधिषटङ्मुक्तवाकपरेषु प्रयोगः कर्तव्यः । तत्रायं विरेषः-- नानदिवतेष्यषि पुष यत्रभेरिलयदेः प्रिया धामान्यन्तस्य) अयाकदिस्तदन्तस्यः बधत्सुष्मा अमुपित्यस्य च तरिषु परषष्वम्यापो न पर्स प्रेष्येति । पराजापत्यं विचित्यः संयुक्ते वायध्यं पञ्ुपुरो- छाशम्‌ । एके वायभ्ये प्राजापत्यं तेन प्ुदेवता वर्धत इत्याचार्याः पुरोटाशशतस्रधानतात्‌ । अयमभिप्रायः प्कृतक््ीषमीये पदो पमान्देर्वतत्वात्पुरोडारायागस्य पुदेवताप्र्- मिज्ञानात्तत्संस्ारद्रारेण तदर्थता. युक्ता । अत्र पुनर्भिन्रदेवैतत्वात्तदर्थता न युक्ता । ततश्च एूकपाकभेष परोडाशेन पडदेवतावर्धनमयुक्तमित्याशङ्का नेव कतैव्या । प्रानाप- त्येऽपि परो प्राङ्ृतकायौ्तयेव पुरोडाशयागोऽपि प्रप्त एव । एवं पएयागार्थतया प्राप्तस्य देवतान्तरं विधीयमानं प्राङृतेदेवताकारयक्रतवेनेष विधीयते । तत्र यच्छन्द्भेदाद्प् त्यभिज्ञानमादाङ्क्यते तदपि नेवाऽऽशङ्कनीयम्‌ । तदर्थं एवायशन्द्‌ः प्रयुक्त इत्यवग- म्यते । देन्वा गा्ह॑पत्यमितिवद्धविष्यतीति । तेन पुदेवता वधेत इत्याचार्याः पुरोग. शतधानत्वात्‌ › इतिवदतः सूत्रकारस्येत्ययमेवार्थः श्रुतो वचोचोत्तरमङ्ग्योपपादितः । तदाह्ुः--यदन्यदेवत्य उत पर्मवति' इत्येवमादिना “वमानः प्रनापतिः इत्येवमन्तेन । परोच्छाशनिगमेषु पुराद्टाशवद्धबीध्या- ज्यवर्जं॑येषां तेन समवत्तहोमः । यकिनननेकपशुके परतम्ते पुरोडाशस्य स्थने पुरोडाशचवांज्यर्थानाकरम्मपर्वापाषि- साद्यो विहितास्तत्र सिष्टकृति तेषां सवषां समवदाय प्रचारो विहितश्च । तत्र पटुपुरोडाशचिषकृतयेमे सूक्तवाकमेपे च पुपुरोडारोन देवता वधेन कव्ये प्ति ` भृतो पुरोडाशस्य पुरोडाशत्वा्तेनैव शब्देन वर्नं कृतम्‌ । इह तु नानार १ स. ग. स्ह र स. ग. क्ष. "दनां पर ३ ड, शरताम। ४ स. ग, %वतात्वा 4 ५ स. ग, वतात्वा” । ६ घ, ष, श्वाना; ० ॥ । ६ पश्वमः खडः] आश्वलाथनभ्रौतसज्म्‌ । १२६ पत्वाद्धविषां सवेन खेनैव शब्देन निगमने प्राप्त पुरोडाशशदेनैव चर्वादीनां निगमनं विधीयते । सवनीयानां चिषे सौमिके सूक्तवाके चास्य च्छतरिन्यायस्य दृष्टत्वा- देवसुक्तम्‌ । आज्यमागस्य तु तच्रामावाददृष्टः प्रयोग इति तस्य स्वश्दनैव निगमनं मवति । आज्यस्य तु पुरोडाशत्व्समावेनेव सेदिग्धा } यदयसंमवस्तदाऽऽज्यवर्जमित्ययम- मार्दवाद्‌; | यदि संभवति तदा स्वशब्देनैव निगमनमाज्यपुरोडाश्चानामाभ्यपुरेव्मरौरेति । मेधो रमीयानिति पश्वभिघाने। मेधो रभीयानिल्येते पदे पश्वमिधने पञ्चोरमिधायके इत्यर्थः । मेधपद्स्य विधानं प्रथ मप्रयुक्तात्वादस्मा एनमित्येवमादीनां प्रद्रौना्थम्‌ । रमीयानित्यस्योषमायत्वशङ्ानिद्र्य म्‌ । पश्चमिधाने आदद्धप्तदिति पाठः करषन्यः भ्गृहय्वादस्य पदस्य । आददूवसत्करण्जुषताम घद्यमीदृवीव्र धतेति देवतानाम्‌ ॥ ४ ॥ एतेषां पाठो द्विवचनान्तानामम्नायतिद्धत्वादेकवचनवहुवचनयेोरिष्ट्कारपसिहार्थम्‌ । ` आदत्‌ , आदन्‌ । धप्तत्‌ , घक्तन्‌ । करत्‌ , करन्‌ । जुषतां, जुषन्ताम्‌ । अघत्‌, अघन्‌ । अग्रभीत्‌) अग्रभीषुः । अवीवृधत) अवीदरृघन्त ॥ ४ ॥ हतायां वपायां सब्रह्मकाश्चरावाके माजं- यन्ते निधाय दण्डं मेत्रावरुणः । अस्मिन्नवपरे चात्वाले मार्जयन्ते । बहुवचनेनैव सवेषां माने सिद्धे सन्रह्मकवचनमरम - दीयाः पर्वे सह माजेयेयुन प्रथकपरथगित्येवमर्थम्‌ । दण्डनिधानवचनं स्तोकानुवचनाथमात्तस्य द्ण्डस्यातरैव निधाने न प्रागिदयवमथम्‌ । इदमापः प्रवहत सुमिञ्या न आप ओषधयः सन्तु दुर्भि- यास्तस्मे सन्तु योऽस्मान्द्रेष्टि यंच वयं द्विष्म इति। इदमापः भरवहतेत्यनयचौ यजुषा चोभाम्या मार्जनं कन्यम्‌ । एतावन्मार्जनं पक्षौ । एतावदेव माजैनं नाऽऽतिदेरिकं कर्तव्यमिलर्थः । प््वविकरे पुनः पशाविति वचनं पथङ्गमूताय(मिष्टावातिदेशिकस्य माजंनस्य प्वृच्यर्थम्‌ । | तीर्थनं निष्कम्याऽऽसीतामापुरोढ्छाश्ञश्रपणात्‌ । 1 अस्मिन्नवसरे नियमेनैतत्कर्तन्यम्‌ । १९ढ क्ष. न्यस्य । २ ख. ग. यदाऽ" । ३ ख. ग, धवाद्चु ४ ङ, ज्ञ, “नैव त] १६ १२२ नाशयणकृतधुत्तिसमेतम्‌~ [ दतीयाध्याये-- तेन चरित्वा स्विष्टकृता चरेयुः । चरितवेति प्रकृते चरेयुरितिवचनं प्रधानखिषटङ्ृतो्ेदभतिप्त्यथेम्‌ । अतोऽन्वायात्यानां प्रवेशे पति तयोरेव मध्ये प्रवेशः पद्ध मवति । यहि खन्वायात्यानि तैरथ चरेयुः । यद्यसमत्वप्तर आगन्तवो यागा उत्पच्यन्ते तैः पञुपुरोडाशकिषटकतोऽे चरेषुः। तेषामन्वायात्यानीति संज्ञा । एतदुक्तं मवति--यदि पुरोडारस्िष्टकृतोऽ्रे येः कैश्चन यगेश्वेयुस्तान्यन्वायात्यागीति तेषामियं संत्ञा विधीयते ¦ चरेथुरिति पुनपचनं चरणमेवैषां कर्तभ्यं नान्यन्निगमनादीति सूचनार्थम्‌ । तदेवोक्तरेण सूप्रेण विखष्टयति-- न तु तेषां निगमेष्वशुवृत्तिः। अन्वायाप्यदेवतानां हविषां चाऽऽवाहनादिषु निगमेष्वरुवृत्तिर्नास्तीत्यरथः | नान्येषाम्रध्वंमावाहनाहुत्पन्नानाम्‌ । अन्वायात्येम्योऽन्येषामप्यावाहनकराटादृष्वै इविरादि प्मुसद्यते येषां तेषामपि निगमेष्वदवृत्तर्नास्तीत्यर्थः | इव्ठामभ्े पुरुदंसं सनिं गोर्होता यक्षद पुरोढटाश्चस्य स्वद्स्व हन्या समिषो दिदीहीति पुरोच्छाश्स्वि्टकरतः । परोराश्योः एरोडाशानापिति हविदेमे प्रैष उदयः । उष्वमिच्छायाः ॥ ५ ॥ मनोताये संप्रेषितस्तं ह्यय प्रथम इत्यन्वाह्‌ । अवरुह्य मनोतामन्वाह । प्रषितवचनशक्तप्रयोजनम्‌ । हविषा चरन्ति । तेषं सञिङ्घाः परेषा इति प्रैष उक्तः । तच पेषे करत एषा्नीषोमावेवमि्यैतरेथिणः । तत्र हविष कैरत एवा्यीरेमावित्याम्नातं तप्येवशब्दस्य स्थान एवमित्यैतरोधेण आचार्या वक्तव्यमित्याह । किमविरेषेण) नेत्युच्यते-- अन्यत्र द्विदेवतान्मेन्न!वरुणदेवते च । अन्यत्र द्विदेवतात्पशोरेकदेवते बहुदेवते च पशावि्यर्थः । द्विदेवते च भरत्रावरुणदेवे एवमिति वदन्ति । मिजावर्णो देवता यस्य पोः स मेत्रावणः पञ; । मेत्ावरणो १९. च्‌. ड, च, "ठासाना"। ९ च, कतर ए०। ३ क, ख, ग. घ, च, छः । म । | & षष्ठः खण्डः † आश्वलायनभ्रौ तसच्‌ । १२२ देवता यस्य स॒ मेत्रावरुणदेवतः पुः । अत्र भेव्ावरुणराब्दस्य संख्यया वृत्या देवताप्र- त्िपादनापतमवाह्क्षणया प्रतिपादयति | अतत्तेन शब्देन #+न्यज्ञनो द्विदेवत्य पञयुरषयते तक्िशरत्यर्थः । एतछक्षणयहणं शाखान्तरदशयेनाछधम्यत इत्युक्तं माप्यकारेण । अत्र कारणमाह्‌-- तथा हष्टत्वात्‌ । रषेषवकदेवतेषु बहुदेवतेषु च भ्यज्ञनादि द्विदेवेते च तथा दशनात्ते मन्यन्त इत्यथः । प्रक्कत्या माणगारः। तत्र हेतुमाह-- उत्पन्नानां स्मृत आम्नायेऽनथेमेदे* निरथं विकारः । संप्रदायाविच्छेदेनाम्यस्यमान आम्नाये ददयमानानां पदानामथ॑वरोनानुह्यानां स्तां विकार इत्येतन्नि््रयोजनामित्यर्थः । उपन्याप्प्रयोजनमेवंववानां सामान्पतो इष्ट्वा आन्ति; कवचिदपि न कतन्येति । याज्याया अन्तरार्धर्चौ वसाहोम आरमेत्‌ । वसाहोमा्थं॑तत्रावस्ताय नोत्तरमाददीत । अवपतानस्य तदर्थत्वात्तमिन्कृते समापयेत्‌ । | । वनस्पतिना चरन्ति भषमभितो याज्यानुवाक्ये । परषप्तमाम्नाये यो बनस्पतिपरेषस्तमभितो ये ऋचावाम्नायते ते वनसते्थाञयाठवा्य मवतः । ्रेषसमाम्नाय पठिताऽपि याज्येति्मास्यातत्वाद्धोतरैव वक्तव्या । यच्नाञ्चेराञ्यस्य हविष इत्यत्राऽऽञ्यभागो । यद्याज्यभागौ क्रियेते तदा तस्मिन्धैषे प्रधानदेवतावदेतौ निगमयेदिलर्थः | एतम्‌ , एते, एतान्‌ । एताम्‌ , एते एताः । रमीयांपं रमीयांती रभीयपतः । रमीयघ रमीयस्यो रमीयसीः | अधाठिरपनेराज्यस्य हविष इतिं स्वि्टङ्रतीव्ठाभुपहूयानुथाजेश्चरन्ति । इव्छामुपहुयेतिवचनमानन्तयाथम्‌ । तेन भ्कृक्िपापतं दक्षिणाप्रतिग्रहा्त्र न्तीति गम्यते । #* क. भरकारनात्‌ । + धघ.--अर्थान्यत्वे राब्दान्पत्वं भवति । अर्थान्यत्वेऽवियभाने शब्दस्य यो विकारः क्रियते स निरथकः स्प्रतः । १ क्ष, नादि दिदे" । १२४ ` बारायणकृतवृत्तिसमेतम्‌- [ तृतीयाध्ययि--~ तेषां प्रेषास्ततीयं पेषसूक्तमेकादृशेह । ह्देकादशानुषाजा न चयः । परागुत्तमा द्वावाषपेत । देवो वनस्पति्वंुवने वघ्पेयस्यं वेतु । देवं बदर्वारितीनां बद्ुवने वसुधयस्य वेष्विति । दकादशानुयाजा इत्युकत्वा दयेरेव याज्ययोः । प्रागत्माङ्तीम्योऽन्या वैश्वदेव्या आहतैव्याः । अनवानं मेष्यति । अनवानं यजति \ पुनस्मवानग्रहणमुत्तसूत्रे प्रैषाधिकारनिवृत्यवंम्‌ । उक्तञुत्तमे । यदुक्तम्‌ £ अनवानं यजति श्त्या वा " इति तद्याञ्याया एव न्‌ प्रषस्येयेवमर्थ ूषैसूत्रे पुनरनवानग्रहणमिति व्यास्यातम्‌ । । सूक्तवाकपरेषे पथं स्मि्निगमे गह्णलित्यत्राऽऽञ्यमागो । निगमद्वितवात्पवसििति विशेषणम्‌ । अत्रोतिवचनं प्रधानदेवतावदाज्यमागयोरपि निगमनाथय्‌ । गृह्णनिति वघ्शब्दस्य प्रघ्यान्नायः । बभ्रन्नयुष्मा अमु बध्न्नमुष्मा अघ्ुमिति पशुं देवताश्च । नानदेवतनानानातीयप्े पञयुतन्र प्रयस्पाम्य(सछमाथै परितप्यामि पुनरम्याप्त- शठः | देवताशचेवेकपश्शाः एकपडुका एकजातीयपडका इत्यथः । एकेव्यक्तिपुतवे देवता इपिबहुक्चनं नोपपद्यते । दवता देवता देवतेति । त्ेकशेषः । नं यक्नः पर्हीमिर्देवतामिः संचर्यते । ननु वेश. देवािमारत इत्यादिः फारस । सत्यम्‌ । अरत्याश्रयभेदौ न तु देवतमिद्‌ः । एषं तत्र विम्रहः-- विश्चदेवा देवता यस्य स॒ वैश्वदेव इति । अतो जात्यभिप्राय एवैकशब्दः । यत्रैकनातीयपदयुका अनेका देवतासतच देवताशन्दमेवाभ्यतेत्न बधन्पहशब्दौ । पदशब्दप्य यद्र विभक्त्युहः कतन्यः । बघन्नमय 'इन्द्राधिम्यां छागाकिति । पर श्चवेकदेवतान्‌ । अतर परुरान्दानेवाडऽवतयन्नान्या । यथा / बध्वन्प्रनापतयेऽधमनं तुपरं गोमृगम्‌ › कृति मवति, उमयेरेकनातित्वे ' बध्नज्ञापतेये छौ ! इति । न किंचिद्म्यकिति- न्यम्‌ | 2 १क.घर, च. नलेकः। ई षष्ठः खण्डः ] आश्वलायनश्रौतसूचम्‌ 1 १२५ उत्तर आगज्येनेत्याज्यमागायुष्मा अमुनेति पएर्वेणोक्तम्‌ 1 परोव्यशं पुरो्शो पुरोकाशान्‌ । तं तौ तान्‌ | तां ते ताः । पुरोक्ररोन पुरोव्या- शाभ्यां पररोगशैः । समाप्य प्ेषमो दण्डमनुप्रहरेदनवमग्रथे । अव्रथरदिते करण सूक्तवाकमेषं सपाप्यानन्तर्मेवाऽऽहनीये दण्डभसुपरहरेत्‌ । अवभरधेऽन्यत्र । अन्यत्रेति । स्ावभूथे कममणीत्यर्थः । तत्रावमभेऽहप्रहरेदिव्य्ैः । कृताकृतं वेदुस्तरणं तीथन निष्कन्याश्चिपष्ुकेदना- न्यव्यवयन्तो हृद्यद्यूल शुषे यमानमनुखन्तरयरञछ्ु- गासे योऽस्मान्द्रोटेय च वयं द्विष्मस्तमभिक्ञोचेति। सस्थाजपात्पराक्तीर्थेन = निष्कम्याभिपशुके#तनान्यन्यवयन्तो हृदयगूल्सुदस्यमानं शुगपति › इत्यनेन मन्तरेणानुमन्त्रयेरन्पर्वे कर्तारः 1 तस्योपरिष्टादप उपस्पृशन्ति दीपे राज्ञो वरुणस्य गृहो मितो हिर- ण्ययः स नो धृतवतो राजा धान्नो धाम्न इह मुश्चतु । धाश्नो ध्न राजन्नितो वरुण नो मुश्च । यदापो अध्न्या इति वरुणेति शपामहे ततो वरुण नो मश्च । मयि वाऽऽपो मेोषधीर्द्सीरतो विभ्वव्यचाऽमू- स्त्वेतो वरुण ने मश्च । सुमिञ्या न आप ओषधयः सन्त्विति च । चशब्दः सुमिऽ्या। न इत्यस्य कृत्स्नस्य ग्रहणार्थः । तस्योदस्यमानस्योररिष्टाद्प उप- दृशचनिि ^ द्वीपि राज्ञः › इत्यादिमिरमन्बैः । अस्पृष्वाऽनवेश्चमाणा असस्पुशन्तः प्रत्या- यन्तः समिधः कुर्वते तिस्स्ति्च एकैकः । अर्वा हदयदयूलमनेवे्षणमाणास्तमेवापंस्शन्तः परसरं प्रत्य ननन्ति | प्त्ात्रनन्तः ( अधरैः समिदसि तेजोसि तेजो मे देहीति प्रथमाम्‌ 1 एधोऽस्येयि- ~ श क [नी क ठ । षीमहीति द्वितीयाम्‌ । समिदसि समेधिषीमहीति तुतीयाम्‌ । [क , १ [^ नभत प्रथमद्धितीयतृतीय्रहणान्यम्याधाने प्रथमगृहीतां प्रथममस्याद्ध्यात्‌ ; एवं द्वितीयां # क.--आयतनानि । १ च, (त्यायन्तः मर । १२६ नारायणकृतवृत्तिसमेतम्‌- | तृतीयाध्यये-- [4 एत्योपतिष्ठन्त आपो अद्यान्वच।रिषमिति । ततः समिधोाऽभ्यादैधति यथागृहीतमथेः समिदसि तेजोऽसि तेजो मेऽदाः स्वाहा सोमस्य समि- दृति हुरिषटेमां पाहि स्वाहा । पितृणां समिदसि सत्याम पाहि स्दहिति । तैत इति स््वेषाशुपस्याने परिमाति पचाद्म्याधानार्‌म्मायै यथागुहीतमिति ग्रहणम्‌ । यो यः पु गृहहयात्स सर पुषैमभ्याद्ध्यानन प्व युगपद्म्याद्ध्युरिति । ततः संस्थाजप इति पञ्युतन्चम्‌ ॥ ६ ॥ पञुमाघरस्यतत्तन्तं न पशुविरेषस्येलर्थः ॥ ६ ॥ प्रदानानायुक्ताः भेषाः । स्मच प्रदानानाञुक्ता एव प्रेषा मवन्ति नान्य इति । अतिदेकषप्राक्तानां पुनर्वचनं कचित्कलित्यडुकिशेषे तदर्थतया वरेषाननानं याज्याुवाक्यान्नानं चासति तापि प्रदानेधेषा एत एव प्रहीतन्या इत्येवमर्थम्‌ । तेषां याज्यानुवाक्याः । याज्यानुवाक्या इत्येतावतैव प्रदानानामेवेति सिद्धे तेषामिति वचनम्‌ ¦ ! इति पशवः ° इत्यस्मिन्सूत्रे पुन्विधास्यति तष पद्युनां यानि प्रदानानि तेषां पनां याज्यानुवाक्या वक्ष्यन्त इत्येवमर्थम्‌ । सर्वेषामयेऽयेऽनुबास्यास्ततो याज्याः । ततो याज्या इत्यनेन विनाऽपि रिष्ठा याज्या एव मवन्ति । वचनप्रयोजनं सर्व पै प्रोक्ता अनुवाक्या उत्तरा याज्या इति ज्ञापनार्थम्‌ । तत्र याज्याया पूर्वनिपातोऽसाद- तरत्वादिप्यवगन्तम्यम्‌ । दैवतेन पञ्युनानात्वम्‌ । याज्यालुवाक्यालिङ्गितदेवतेन वक्ष्यमाणानां पनां नानात्वमित्यवगन्तव्यम्‌ ! अग्ने नय सुपथा राये अस्मानितिद्धे पाहि नो अघने पायुभिरजसैः प्रवः शुक्राय मानवे मरध्वं यथा . पिभरस्य मनुषो हि्मिः पर कारवो मनना वच्यमानाः। उग्ररेता; । अथ सरस्त्याः-- एका चेतत्स्वरस्वती नदीनामुत स्या नः सरस्वती ज्ञषाणा २.७८ छः वपाति। २ ग्‌, व्‌, च ततः सयानवं इ 1 ३ च, मषा । ७ सप्तमः खण्डः ] आश्वछायनभोतसचम्‌ । १२७ सरस्वत्यभि नो नेषिवस्यः प्रक्षोदसा धायसा सच एषा पावी रवी कन्या विच्रायुर्यस्ते स्तनः शशयो यो मयोमूः । अथ सौम्याः-- त्वं सोम प्रचिकितो मनीषेतिद्रेत्वंनः सोम विश्वतो वयोधाया ते धामानि द्विया प्रथिव्यामषादछं युत्खु परतन पपिंया ते धामानि हविषा यजन्ति। अथ पूष्णः-- यास्ते पूषन्नावो अन्तः समुद इति द्रे पएषेमा आका अनुबेइ सवाः श॒क्र ते अन्यद्यजतं ते अन्यत्र पथे पथामजनिष्ट पुषा पथस्पथः पारे पतिं वचस्या 1 अय वृहस्तेः-- | बृहस्पते या परमा परावदिति द्वै बृहस्पते अतियदृर्यो अर्हातच्भृत्विया उप वाचः सचन्ते संयंस्तुमोऽवनयो नयन्त्येबापितरे विश्वदेषाय वृष्णे । अथ दिशवेषां देवानाम्‌- विश्वे अद्य मरुतो विश्व ऊस्यानो देवाना मुपकेतु रस नो विश्व आस्क्रागमन्तु देवा विश्वे देवाः शुएतेमं हवं मेये केच ज्मा महिनो अहिमाया अभे याहि दूत्यं मारिषण्यः। अये्द्रस्य-- इन्द्रं नरो नेमधिता हवन्त इति ति उरुंनो लोकमननेषि 1 र विद्वान्परससाहिषे पुरुद्रत शच्रुन्स्वस्तये वाजिभिश्च प्रणेतः । अथ मरताम्‌- छ्ाची बो हव्या मरुतः छ्युचीनां नृष्ठिरं मरुतो वीरवन्तमा वा होता जोहवीति ` सत्तः प विम गृणते तुराया- राहवे चरमा अहेव या बः रामं शक्षमानाय सन्ति । अधन््राग्योः-- | | आ वृब्रहणा वृ्हाभेः छ्ष्मेरामरतं शिक्षतं वजवाद्रू १ स, ग, ङ, क्ष, °य सोमस्व-- [9 म १२८ नारायणकृतवृ त्तिसमेतम्‌- ([ तृतीयाध्ययि-~ 1 ~ उभा वामिन्द्राग्नी आहुवध्यै छ्युचिं तु स्तोमं नवजातमथ गीभिधिप्रः प्रमतिमिच्छमानः प्रचषेणिम्यः परतना हवेषु । अथ सववतुः आ देषो यातु सविता सुरत्नः सघानो देवः सविता सहावेति द्रे उदीरय कवितमं कवीनां मगं धियं बाजयन्तः पुरन्धामेति दध । अथ वरणस्य-- | अद सिन्ध वरुणो योरिव स्थाद्यं सु तुभ्यं वरुण स्वधा व एवावन्दस्व वरुणं बृहन्तं त्वा यामि वह्मणा बन्दुमान इति दे अस्तम्नाद्‌धयामसुरे देश्ववेदा इत्यकादृरिनाः ॥ ७ ॥ ४ अग्ने नय › इत्यादयः ' अस्तम्नाद्द्यामसुरः ! `इत्येवमन्ता अग्न्यादिदवत्या एकादश पलृच आक्नाताः । तैशकाद्‌श पशवो विहिता भवन्ति । एषां समाहार एकादशिनीतयु- च्यते । तस्यां मवा एेकाद्श्िना इत्युक्ताः ॥ ७ ॥ अद्धीषोमाविमं सुमे युवमेतानि ईइिवि रोचनानीति तुचावाऽऽवां मिच्नावरुणा हव्यजुशिमाघातं मिन्रावरुणा सुस्त्या नो मित्राः वरुणा हव्यजुष्टिं युवं वाणि पीवसा वसाथे पर बाहवा सिसुतं जीवसेनो यद्वुहिष्ठं नातिविपे सुदानू हिरण्यगर्भः समवतता इति षट्‌ प्राजापत्याश्िच्चं देवानामुदगादनीक मिति प्ञ्चशं नो मव चक्षसा डं नो अह्ववायो भूष शुचिपा उपनः प्र याभिर्यासि दाश्वांसम. च्छानो नियुद्धिः शतिनीभिरध्वरं पीवो अन्नां रिवः सुमेधारयेनु यं जज्ञत्‌ रोदसी मे प्र वायुमच्छा ब्रहती मनीषा तव वायदरतस्पते स्वां हि खम्परस्तसमिति द्वे कुविदङ्ध नमसा ये वृधास ईशानाय प्रहुतिं यस्त आनटरषर वो वायु रथयुजं कृएुध्वमुत त्वामदिति मह्यनेहो न उरुबजेऽदितिद्यजनिष्ट सुत्रामाणं पथिवीं द्यामनेहसं महीमष मातरं सुत्रतानामदितिर्योरदितिरन्तरिक्षं नते विष्णो जायमानोन जातस्त्वं विष्णो समतिं विश्वजन्यां विचक्रमे परथिवीमेष एतां चिद्वः प्रथिवा मेष एतां परो माच्या तन्वा वधानेरावती धेनुमती हे मूत विश्वकम- न्हविषा वावृधान इति द्वे विश्वकर्मां विमना आगद्रिहायाः किंस्विदा- सीदथिष्ठान यो नः पित्त जनितायो विधातायाते धामानि परमाणि याऽवमा य इमं दयवाप्राथेवां जनिना तन्नस्तुरापमधपापाषल्लु दृवस्त्व्ट १ क, षठर्च॑। € अष्टमः खण्डः ] आग्वलायनभ्रीतसू्म्‌ । १२१ सविता विश्वशूपो देव त्वष्टर्यद्ध चारत्वमानटपिषङ्गखूपः छभरो अयोधाः प्रथममाजं यशसं वयोधां सोमापूषणा जनना रयीणारिति- सूक्तमादित्यानामवसा नूतनेनेमा भिर अ दित्येभ्यो घृतस्नूस्त आदि. त्यास उरवो गमीरा इमं स्तोमं सक्ते मे अद्य तिख्ो भूमी धांरयन्लीं रुत यञ्च दक्षिणा विचिकितेन सव्या मही द्यावापथिवी इह ज्येष्ठ ऋतं दिवि तदवोचं पृथिव्या इति द्रे प्र द्यावा यज्ञैः पृथिवी नमोभिरिति दे प्र द्यावायज्ञैः पृथिवी ऋतावृधा मृढनो रुद्रोत नो मयस्करधीति द आते पितर्मरुतां छम्नमेतु प्र बभ्रषे बृषमाय श्वितीच इति तिति पश्चातान्नासत्या पुरस्तादा मोमता नासत्या रथेनेति चतघो हिरण्यत्व- ङःमधुव्णो घूतस्तुरमि कवेन्द्र मूरध ज्मस्त्वं महां इन्द्र तुभ्यं हक्षाः सत्राहणं दाधृषिं तुभ्रमिन्द्रं सहदानुं पुरुहूत क्षियन्तं स्तुत इन्द्रो मघवा यद्ध व्रवैवावस्व इन्द्रः सत्यः सभ्राञ्यद्राग्वदृन्त्यविचेतनानि पतङ्को चाचं मनसा विमति चतवारि वाक्परिमिता पदानि यज्ञेन वाचः पद्वीयमायन्निति द दृकीं वाचमजनयन्त देवा जनीयन्तोऽन्व्रव इति तिस्रो दिव्यं सुपर्ण वायसं ब्रहन्तं स वाघ्रधे नयां योषणा यस्य बतं परावो यन्ति स्वे यस्य बतमुपतिष्ठन्त आपः । चस्य वते पुटेपातेन- विष्टस्तं सरस्वन्तमवसे हुवेम । उत्राष्टाद्श षकूच आम्नाताः । तैर्टाद्श पशवो विहित । तत्रान्यलिङ्गत्वा- त्माजाप्या इत्युक्तम्‌ । इति पशवः । इःयेत्याज्यासुवाक्यारिङ्गकस्पितदेवल्याः पशबोऽस्मिन्सत्रे विधीयन्ते † एत एकोनननि शसशवः । "निर्मित देन्दरापः इत्यसिमश्ेको विधास्यते । तेन च सह तिश्तशवोऽस्ि ननध्याये विहिताः । तत्रैकादरिनानां गणालकत्वं द्रण एवाऽऽम्नातो नैकेकः पशुस्तेषाम्‌। एतदुक्तं भवति-एकादशिनी गणरूपेणाऽऽ्नाता । अर्घाषोभोयादय्केकश आम्नाताः । निरूढश्वाऽऽम्नातः । अन्ये च केचनासिमिञ्शा्चे पश्चव आम्नाताः । तेषु वेषु पञुषु ` दीर्ममाप्तमेव तन्त्रम्‌ | असमाम्नातिष्बथात्करपनीय तन्त्रम्‌ । १. १च, स्त्येते या! २ख, ग, ण्तवात्तद्रः। २७, क्ष, 'केकशः प१०।४ क, ख. ग. घ, भ्नाताः । अः 1 १७ १६० नारायणकृतवृत्तिसमेतम्‌- [ तृतीयाध्याये-- (> म्यश्च निर्मिताश्च। सौम्याः सोमा्गमूता इत्यथः । निमिता; स्वतन्त्रा इत्यर्थः । अस्मिन्खण्डदवये परव आग्नातासेषां केचित्पोाङ्गमूताः केचित्छतन््ा इत्यर्थः । निमित देन्द्रा्यः 1 फ [+ रै [५4 9 ¢ , रेन्द्रभ्नो निरूढो नाम पड्युः कतैन्यः । अयमपि प्यः पशूनां प्रकृतिः । तेनाङ्गमृता ते (~ ^ ~ = न नामञ्ीषोमीयः प्रकृतिः स्वतन्त्राणां निषूढः प्रकृतिरिति तेष्वेव पशिष्टिनाङ्गभूतेषवत्येवंमयं निरूढप्रकृपित्वाम्नानम्‌ । षाण्मास्यः सांवत्सरो वा। सोऽयं निरूढः पशुः षटसु षटसु मापिषु॒कतल्यः वत्से संबत्सरे वा | अतोऽयं बीप्पाक्चनाननित्योऽयं परयुरिति गम्यते । प्राजापत्य उपांशु साविचसोरयत्ैष्णववैश्वक- मणाध्चैतेषां तन्नोपांज्चयाजविकारान्वक्ष्यामः। देषटकेषुक्तो विकारः । पाशुकेषु तन्त्रषविदानीं विकार उच्यते । पेषादिरागुरस्थाने। । आगुरो यत्सरस्यानुचष्टं नाम तद्ेषदेंपि मवति । उच्चैरिति वक्तव्य आःगुरस्थान इति वचनमागूः परिमाण द्विपद एव प्रेषादिशब्द्वाच्य इति ज्ञापनम्‌ । आदद्‌वसत्करादिति चैतानि यथास्थानमुरपां्यु ॥ < ॥ एतानीतिक्वनमाददादीनां सक्तानां ग्रहणार्थम्‌ । यथाप्थानवचनं सर्रेषपरिग्रहा- थम्‌ । चरशब्दे विकारपमुचचयार्थः । कस्यचिदच्ेष्टविधानात्कष्यचिदुपां्॒त्वविषानादन्यस्य तन्वः रतवं मवति तेन प्रधनोांयुष्वाद्रदिरन्यदुचेरभवति । तन्त्ोपाडषु प्रेषदरन्यदुपांु मवतीति तिद्धम्‌ ॥ < ॥ सौच्ामण्याम्‌। सौत्रामणीति कर्मनाम तस्यां विधिर्वक््यत इति संबन्धः | आश्विनसारस्वतेन्द्राः पवो बार्हस्पत्यो वा चतुथः । देन्द्रस्राविच्नवारुणःः पश्चुपरोव्यशाः। आश्विनप्तारस्वतेन्राणामेत देनद्रादयः प्डयुपुरोठाश्ञा यथापख्येन मवन्ति । बाहस्त्यस्य त॒ सदैवत एव, अन्यस्याविधानात्‌ | १ ख. ग. तेषामङ्क । २ क, प्र नि?! २ ख, ग, पादि ॥ ९ न्मः खण्डः [ आग्वलायनभरोतदूच्रम्‌ । १९१ माजंयित्वा युवं सुराममश्िनेति यहाणां पुरोमुषाक्या होता यक्षद्श्विना सरस्वतीमिन्दर छत्रामाणं सोमानां उराम्णां जुषन्तां व्यन्तु पिबन्तु मदन्तु सोमान्मुरास्णो होतय॑जति पेषः पुत्रमिव ितरावन्विनोमेति याज्या। ॥। #। मार्जनं चात्वाङमा्जनं तत्कृत्वा ग्रहैः प्रचरेयुः । ते चाऽऽधिनपारस्वतैन्दरास्तिषमिषाऽद्‌- क ^ वाक्या । भषयाञ्य उक्तं । याञ्यदाना न्ररवतादट्डत्वात्तः सह्‌ प्रचारः अथे वीहीत्यनुवषट्‌कारः खराष्तस्याये बीहीतिवा । नाना हि वां देवहितं सदस्कृतं मा ससृक्षाथां परमे व्योमनि । सुरा त्वमसि श्ुष्मिणीति सुरामवेक्ष्याधो बाहू सोम एष इति सामम्‌। न अवेकषतेति शेषः । नाना हि वामिति कम्मीस्थां सुरामवेकष्य ततो बाहू अधोमुखो कृत्वा प्रहुपात्रस्थां सुरामवेषेत ^ सोम एष इत्यनेन मन्नेण्‌ | यणत्रिरात्रवासनद्रवी- केरणपावनश्रयणाध्वषातरत्तनन्वात्सुरव सामराल्दनाक्ता । यदत्र शिष्टं रसिनः तस्य यदिन्द्रो अपिबच्छचीभिः । इदं तदस्य मनसा शिवेन सोमं राजानभिहं मक्षयार्म। ति मक्षजपः। मक्षयेदते वक्तव्ये मक्षनप इति वचनं पपग्रहेष्वप्यस्य मन्त्रस्य प्रापणाथम्‌ । प्राणमक्षोऽत्र ५९॥ अत्रेतिवचने सुराय्हेष्वेव प्राणमक्षो मवति पयोग्रहेषु प्रतयक्षमक्च एवेति प्रद्भ॑नार्थम्‌ । असिन्करमणि केषानित्पशयपरडाशा न सनि यहा एव तेषां पञयुपुरोडाशकरथ मवन्तीति। भस्सिन्कमीणि केषाचित्मरेषा न सन्ति । तत्रापि मेन्रावरुण एवादवाक्यां सयात्‌ । यावद्वचनमपोद्यत ईतरत्मङृतिप्ा्षमेवावतिष्ठते । ( # सिद्धान्तमाष्ये-्रहाणानिति बहुवचनात्सोमग्रहाश्च विन्ते । उत्तरत्र मक्षविधानच्च न सुराया मक्षो विदयते । प्रेष इति वचनं प्रेषपाठेऽनान्नातत्वात्‌ । अथ वा खिष्टङ्घत्मचरेऽपि चिष्टकृतोऽप्ययमेव भषः कथं स्यादिति केचिद्ध्ववो ग्रहाणां खिष्टङृत। एयक्रचरन्ति । ततामि सतमाम्नति ग्राहय संयाज्ये । तत्र ‹ होता यक्षदाधं॑ सोमानां सुराम्णां जुषतां वेतु पितु सोमान्पुराम्णो # धनुधिज्ञन्त्गतोऽयं मन्थो धृ, ड, च, पुस्तकेषु नास्ति । १. भं चला २ स. ग, ड, ज्ञ, भेता अ ३ ड. परेषायाज्या उक्ताः । या ख, ग, स्न, पेषयाज्या उक्ताः । या । ४ ए. ग. घ. भां दै०।५ ख. ग, ष. च, इति तत्य” । १३२ , ननारायणङ्तव्रतिसमेतम्‌- | वरतीयाघ्याये-- हात्धनेति प्रैषः कत्य; । अरसिमस्तु पले प्रहाणामनुवषट्कारो न मवति । अनुवषट्का- रस्य खिवष्टङ्त्स्थानापत्नत्वत्‌ ) अदिशस्तु करैव्य एष । प्रेषे प्ताति तनैवाऽइदेशञस्य करतत्वाद्याज्यायामदेशधतिषेधः कृतः । अप्तति वस्मिन्याज्यायामदिशःः कतमय एव | कौकिल्यां तु सौत्रामण्यां प्रयाजादीनां प्रैषादयः केचन तदर्थतयेवाऽऽम्नाताः 1 ततापि यावदुम्नातं तत एव प्रहीतन्यम्‌ । इतरतर प्ङृतिभापतभवेति सिद्धम्‌ ॥ ९ ॥ विध्यपराधे प्रायाधित्तिः \ प्रायश्ित्तिरियधिकारोऽयमाऽभ्यायपरिपमपतिः । विधिशब्देन विहितमुच्यते + अपराघोऽन्यथामावः , अभावो वा । विहितस्याकरणेऽन्यथाकरणे च प्रायश्धित्तिः कर्तम्या | भ्रायो विनाशः } चित्तिः संधानम्‌ । विनष्टसेधानं प्रायधित्तिरितयुक्तं मवति । विध्यपराधे प्रायश्चित्तिरिति वचनादपरापे सति तदर्थतया विहितमस्ति चेत्तदेव कतैञ्यम्‌ । तत्राहि चेव्याहृतिहोमः कतैव्यः । ! तस्मादेतैव यज्ञे प्रायाश्ित्तिः कर्व्पा 2 इतिवचनात्‌ । विध्यपराध इति वचनाद्धिधिप्तणदने प्रायधित्तिनास्ि । यथा यदि वाऽप्या्िरोत्र उपप्तन इत्या घन्तरागमननिषेधावक्रे यजमानस्यान्तरागमनं विहितं तस्िन्गमन इत्यथैः । काटश्च प्रायधित्तानां नेमित्तिकत्वाननिमित्तानन्तरं कतैन्यानीस्युत्सरभः शिष्ठाभावे प्रतिनिधिः। शिष्ट विहितमित्य्ैः । तस्यामावे प्रतिनिधिसपादातव्यः । अमाव इत्येताकौव सिद्ध शिष्महणे यत्कार्याषैतया *# यच्छिष्टं तस्य॒ -+्रूपसत्तायामपि तत्कायीशक्तौ प्रतिनि- धिरुपदातन्यं एवेत्येवमर्थम्‌ । अर्धद्रग्ययो्विरोधेऽभो* बरय।नित्ययमदि न्यायोध्याद्क्र व्युत्पादितो मवति । इदं चापरम्‌ । कार्यतामर्थये सति न गुणपतपादनार्थुपादातन्य इति न्यतिरेकाटम्यते । अत्रामि न्यायान्तरं भ्युत्पादितं मवति, = द्रव्यगुणरिरोषे दरव्यं राय इति । प्रतिनिधीयत इति प्रतिनिधिः । एतदुक्तं मवति-- यत्कायर्थितेया यद्विहितं तस्य तत्कार्याराक्तो तस्य यत्पतिषूपं तत्तत्कार्यकरणायोपादातन्यमिति । अनेन करेण सदशपरतिनिषिरुक्तो मवति । न्यायदिबायमर्थो ङभ्यते । रिष्टामावे प्रतिनिधिरिति वचन नस्थेद ` प्रयोजनं प्रतिनिषिप्रयोगेऽपि विदहितस्वरूपाप्चारा दिध्यपराधिराङ्का निवृत्यथंम्‌ । यतस्तत्र प्रायश्चित्तिं केतग्या । विपिंशाक्तेरेव ततरेवंख्पा विपरिणमते नात्र विध्यपराषोऽ. स्तीत्येवम सूत्रप्रणयनम्‌ । | न # क. उपदिष्टम्‌ । + क. परतयक्षतया विथमानत्वेऽपि । >< व. सुव्हणपमथोऽ्थः ~ घ. दपि । । ग. ड. ज्ञ, ^त्यादृवन्त । ९ ल, ग, ङ. स, न्न्य इत्ये" । ९० दशमः खण्डः ] अश्वटठायनधोतसच्म्‌ ॥ १६३१ अन्वाहिताथेः प्रफणोपपत्त पथगय्रीन्नयेयुः । अन्वाहिता अश्चयो यस्य सोऽयमन्वाहिताथिः । इष्टिम्थं इत्यर्थः । तप्य प्रयाणोपर- तावघ्नीन्थङ्नयेयुः प्रय च । प्रथप््रहणमततगारयम्‌ । उपपत्तिवचनमनात्माधीनगमनपूच नार्थम्‌ । चोर््याघ्ाशदिमयात््षणमप्यत्र वप्तुमशक्यमिति यदि गमनमाप्येत तदेष्टिभव्येऽ- प्योेन प्रकरेण्रन्गृहीलवा, गन्तव्यम्‌ । अन्यथा कमम्ये न गन्तन्यभित्येवमथैमुपपातत- वचनम्‌ | तुभ्यं ता अङ्घिरस्तमेति वाऽऽञ्याहूतिं हुष्वा समारोपयेत्‌ । एतामाहुतिं हतवा समारोप्य गन्तव्यमिलर्थः । प्रत्यक्षनयन आहतिहोमो नत्ति ! ` समरोपणसखरूपमाह-- अयंते योनिरकविय इत्यरणी गाहपत्पे प्रतितपत्‌ । पूव एव द्वे भरणी गाह्य ्रतितपेन्नाग्यन्तरे । चंदे दक्षिणाभिर्भित्नयोनित्तद्‌ः त्यारण्यन्तरे तेनव मन्त्रेण समारोपणं मवति । पाणीवायातेअग्ने यज्ञिया तनूस्तयेद्यारोहाऽऽ्माऽऽ तमानमच्छावसूनि कृण्वन्नया परणि यज्ञो मूता यज्ञमासीद योनिं जातवेदो सुव आजायमान इति । द्रौ पणी गाईपत्ये सङदेव प्रतितपेत्‌ । योरपि प्तमारोपणं यजमान एव कुर्यत्‌ । पुवैमन््स्य प्रत्यमाशी्टवात्‌, उत्तरस्य चाऽऽत्मानमिति रिङ्गात्‌; कचैन्तरमिषानाभा- वाच्च । एवमनन्वाहितािरहुत्वा । समारोप्य गमनपरा्तौ गच्छेदितिरशेषः । अतोऽनन्वाहितश्नः परत्क्षनयन नात्ति | प्रयाणकाे विहारदेरोऽपि यत्र कामि संचारयितव्येऽनुच्छरपतता सचारयितव्यः । भविह्‌- तस्य गाहपप्यस्येष नियमो विहतानामपि सर्वेषां यमपन्नयनेऽपि मवति नेकेकस्य नयने । अनप्ता नयने कषिदप्यनुच्छाप्तनियमो नास्ति । अनेनेव प्रकारेणाथीन्वंदा नयेत्‌ । अन्य. थानयनेऽ्ीनां लेक्षिकत्वाशङ्का स्यात्‌ । यदि पाण्योररणी संस्पृश्य मन्थयेलत्यवरोह जात- # घ. आदिपदेन राज्यक्रान्त्यादि । अन्यत्र दुर्चनात्‌ । १ख.ग, ङ, क्च, °्यगत इ २ ख,ग. यदा| रख. ग, ड, क्ष, ऽनेन ४ ख, भ, दित्यर्थः । अः | १६३५ नारायणकरतवततिसमेतम्‌- [ तृतीयाध्ययि-- वेदः पुनस्तं देवेभ्यो ह्यं वह नः प्रजानन्‌ \ प्रजां एष्ट रपिमस्मासु वेद्यथामव यजमानाय शंयोरिति । उरण्योस्तयेर्वा समारोपणमुक्तम्‌ । तत्रावरोहणकाले यजमानः ्त्यवरोह्‌ जातदः१ इत्येतं मन्त्रमुक्त्वा मन््राने तयोररण्योरश्च मन्थयेत्‌, स्वयं वा मन्थेत्‌ । एवमरणीपमा- सफ । यदि हस्तयोः समारोपणं स्थात्तदतेन मन्बेणारणी पेषय मन्थयेत्‌ । यजमानो मन्यनकाडे यावदर्ननम तावदरणी संस्पशनेवाऽऽसते । मथ्यमनिऽ्यो यथ्ुलादनप्मरथः प्रयत्नो निष्कटः स्यात्तदा पुनरारम्भाकसरे मन्त जकतयितव्यः } एवं व्यर्थं व्पर्ु पुनः पुनरावर्तयेत्‌ । अग्न्यवरोहणाथमरणी मन्थयेदिलेको ऽथः । यदि पाण्योः समारोपणं तदेवं मवरोह्येत्‌ । भाणिम्यामरणी › अनेन मन्त्रेण परय मन्थयदित्यपरो ९५; । आहवनायमवरदःप्यमानमवाक्ङाम्यापरासा- दिदि त एकं पर ऊत एकमिति स्वपेत्‌ । आहवनीयप्थकदेशः समस्तो वा॒यद्यायतनादुत्पप्यावक्शम्यापरापतदिदेमहिगच्छेत्तद्‌। तम्‌ ५ इदं त एकम्‌ ' इत्यायतने प्वपेत्‌ । ततः प्तमप्ताभिन्याहतमिह्‌।पः कतेन्यः । अरीनां पनैवेदपतेबन्धित्वात्‌ । स्वेत विन्टसथानं द्विभिषम्‌ । आधातन।द्पगतस्य पुनः पलोन्दिथं संधानं तत्रैव व्याहतिमिरहोमीदतीन्द्ियम्‌ । अतो यत्र धागो होमो जपो दानं दक्षिणारूप ब्राह्मणमोननं चलि तत्र तेसेातीन्धियपवानां शः पिष्यति । यत्र त्वेषा- मन्यरतमं नासति तत्र व्याहृतिहोमेनातीन्दरियाश्धानं कव्यम्‌ । आइवनीयग्रहणाद्रन्य- न्तरे नेतत्मायधित्तम्‌ । तत्र तुष्णीं क्षिप्य व्याहृतिहोमः कर्मभ्यः । तस्य च विव्यप्रा- धत्वात्‌ । दीप्यमानवचनं यावतप्रायश्चित्तकाटं जीवत एपैतल्मायश्चित्तं मवति न ` विसु टिङ्गमास्येल्यवमरथम्‌ । यदि तवतीयाद्यदययमावास्यां पौणमासीं बाऽऽतीयाद्यषि वाऽन्यस्याऽग्निषु यजेत॒ यदि वाऽस्यान्योऽदिषु यजेत यदि वाऽस्यान्योऽयिरय्ीन्वयवेयाद्यदि बाऽस्ाथिहोच् उप- सन्ने हविषि वा निरुप चक्रीवच्छरा पुरुषो वा विहारः मन्तरियाद्यदि वाऽध्वे प्रमीयेतष्टिः । । उक्तं शम्यापरासदेशमनतिक्रान्तस्य | अतिकरान्तस्येदमुच्यते । यदि स्वतीयाच्छम्या- परासदेशमिलयरथः 1 यद्यमावास्यां पौर्णमाघ्रौ वा खकलेऽ्ृत्वाऽतीयात्‌ । अन्यस्याध्चिषु १ क. मन्थयेत्‌ । २ख.ग, पवमेवाव। ३ख.ग.स्त्‌। तत्र। ४ व, (नात्पराण इति पाठान्तरम्‌ । ५ ख. ग, ड, श्च, 'मावती° । ६ सख. ग, यगे। ७क, ख, ग. ड, च. ङ्ग, पं चा०।<८ ल. ग, श्ल, तमो ना°। । १० दशमः खण्डः ] आश्वलायनभ्रौतसूत्रम्‌ । १६३५ यागं थात्‌ । अश्याभिष्वन्यो वा यजेत॒ 1 अस्याप्नन्यो वाऽपनिव्यकेयात्‌ । यच्नि- होघरद्रभ्य कुशेषपपादिते दंपृणेमाप्तादिषु वा हविषि निरते चक्रीवद्रयशक्यदि श्वा परुषा मनुष्यनातिः सरवाऽ्रीनां मध्ये नातिक्रामेत्‌ । यदि वा यजमानो ऽध्वनि प्रमीयेत, यत्िन्मरामेऽप्मय आप्ते तस्माद्ामाद्ामान्तरे प्रम्नियतेत्य्थः । एतेषु निमित्तमिवद्टि र्यात्‌ । अयिः पथक्रत्‌ । तस्यायं देवता । अभिः पाङ हुणकः । वेत्था हिं वेधो अध्वन आ देवानामपि पन्थामगन्मेति । अनङ्ान्दृक्षिणा । ४.५ श्शकयहनपतमर्थो बलीवरदे[ऽनड्वान्दक्षिणा । व्यवापे त्वनेन प्रागिष्टेगामन्तरेणा तिक्रमयेत्‌ 1 अभिचक्रीवच्छषुरुै्यवाय इषिरक्ता । तत्ना्चिवरजतरन्य््यवाये गवातिक्रमणं मस्म" राज्युदकराजिभ्थां संतानमचुगमथित्वा प्रणयनसुपस्थानामिति विशेषः । श्वन्यवाये त्वयमप्य- परो विरेषः ‹ भस्मना शुनः पदं पतिवत्‌ › इति एते पदार्था निमित्तानन्तरमेव क्या: । ततो वर्तमानं कमं समाप्येष्टिः कर्तन्या । दर्यिहोममध्य एष विधिः, इिमध्ये तु तदेव तन््नमुपजीव्य तत्रैव पाथिज्ृती कर्त्या । प्रागिष्ेरिति वचनं पूर्वोक्ताया अष्टः प्रवते पदाथः कार्या इत्येवमथम्‌ । मस्मना हनः पदं प्रतिवपेदिद्‌ं विष्णुविचक्रम इति । शनो यानि पदानि तानि मस्मना प्रतिवपेत्पूरयेदित्यथेः । प्रतिपदं मन्त्रावृत्तिः । गाहेपत्याहवनीययोरन्तरं मस्मराज्योदकराज्या च संतनुधात्तन्तुं तन्वन्रजसो मानुमन्विहीति। प्रातिराने मन्त्रादरात्तेः | अनुगमयित्वा चाऽऽहवनीयं पुनः प्रणी योपतिषठेत । यद्र पूर्व प्रहितं पदं हिते सस्य ररमीनन्वाततान । तच्च रयिष्ठामनुसं मवैतां सं नः सुज सुप्रत्या घाजवत्या । त्मने सप्रथा अस्तीति च। राजिभ्यां संतानं कत्वाऽऽहवनीयमुगमयेत्‌ । ततः प्रणीयोपतिषठित ! यदे पृषे ! ¶त्वममे सप्रथा अपि ' इति च दवाम्याम्‌ । चशब्दः पूर्वान्त इतिकाराभावात्‌ ८ त्वमग्न सप्रथा अति ' इत्यस्य पूर्मन्त्ररोषाशङ्कानिवृ्तयर्थः । इषटेरपि स्र एव विहारः । प्रायधित्त १ क. “भ्यां सतनं । १६द्‌ नारायणक्रतवुत्तिसमेतम्‌- [ तृतीयाध्याये-- उलन पूर्व्रवृत्ता अभयो नापदरज्यन्त इत्यस्यार्थस्य सताधनार्थमुत्तत्र वक्ष्यति--+ अदुग- मयित्वा चाऽऽहवनीयं पुनः प्रणयेत्‌ › इति । अध्वे प्रमीतस्यामिवान्यवत्सायाः पयसाऽथि- होत्रं तर्ष्णा सवहुतं जहुयुरासमवावात्‌ । पथिकृतं कृत्वा तिननेव विहारे तुष्णीर्मकमन्निहोतरे नाम कमान्तरमनेन विधीयते । तरपर्वमापिहोत्रवत्कर्तन्यम्‌ । सरवहुतत्वं तु विषः । अतो नात्र भक्षोऽप्ति । कार्थ स्तायं भ्रातेव । पङ्कं प्रधानम्‌ । तुष्णीं प्रधाने प्रजापतिष्यानं करतञ्यम्‌ | अभिवान्यवत्सा नामान्यवत्सेन दोहनीया । अभिवान्यो वत्सो यस्याः साऽभमिवान्यवत्सा । अभिवान्योऽ- मियाचनीय इत्यर्थ! । आस्तमवायादिति । आ -शरीरस्याधित्तबन्धादिलयषः । यद्याहिताञ्चिरपरप्षे प्रमीयेताऽऽहृतिभिरनं पूर्वपक्षं हरेयुः । यद्याहिताप्नरपरपक्षे मरणाशङ्ञा स्यात्तदा त्य पकषस्यावशिष्टा आहुतीः पक्षहोमन्या- येन हुत्वाऽमावास्यां च कृत्वा कमोभेरेवमेने पूर्वपषं नयेयुः 1 आहितािग्रहणमन्या अप्य नाहिता्चेरपरपक्षाधिता या॒नित्याह्ुतयस्ताः सर्वा होतव्या इत्येवमर्थम्‌ । एष पूरवाधि- कृतानां कःडापकर्षो विधीयते । तेन जीवत एव मरणकशङ्कायामेतदिति गम्यते । तस्या नधिक्रारात्‌ । अत एव पृवसूत्र ऽभि होत्रनामकर कमान्तरमिव्युक्तम्‌ । वनि ० (क हविषां उ्यापत्तावीर्हूास्च देवतास्वाञ्यने्टिं संमाप्य पुनरिज्या। अवाहानादृध्वै प्रषानणगादर्वाग्यदि हविर््यापयेत तस्य प्रधानयागादि सर्वपाज्येन समाभ्येत्‌ । अव्यापन्नानि च यथापुवै समापयेत्‌ । एवं माप्य ततो भ्यापत्रहवि्माजसये- व.गन्यन्वाधानादिः पुन्यागः करतञ्यः । एवे द्वयोर्बहूनां व्यापत्तौ ककतयम्‌ । हविषामिति बहुवचनमविवक्षितम्‌ } बराह्मणे च सर्वशब्दो ऽस्य प्रायश्चित्तस्य प्र्वहविष्णु प्रापणार्थः । नेकसिमन्द्यों प्रतिषेधार्थः । इष्टि्रहणं प्रधानयागे कते शेषकर्य चाकृते हविषि व्याप आज्येन प्तमापनं कुर्यादित्येवमर्थम्‌ । तत्र पुनर्यो न मवति । व्यापन्नानि हवीषि केश्ञनखक) टपतद्धरन्येवां बीभत्सैः । अन्येव बीमल्ैरितिव्चनत्केशादिभिरपि बीभ्सेशवेति गम्यते । तेनाच्युतकेरानख- सपर्य न दोषाय मवति । तथा कीरपतङ्ञेरेवाप्यमेध्यनिषातिभिः सरणः } अन्येव बीम त्धैरित्यनेन च वमनादरन्युच्यन्ते । एतैः संगे हवी ष व्यापच्नानीत्यथैः । बीभत्सेरित्येताव- तेवास्मिच्रथे सिद्धे केशादीनां प्रथग्प्रदणं केशादिप्तमं स्प्रस्युक्तः शुद्धश्चपायो यः स हविधि न मवतीत्येवम्थ॑म्‌ । १. च. °भिजननीय। २ख.ग.उछ.जद्मरक््ि त्रिभिः ३३.क, नलिं।. ४ ख. ग, ङ, स, दैरण्य° । ९.० दशमः खण्डः ] आश्वलायनभ्रीतसूजम्‌ । १२७ भिज्लसिक्तानि च । मितानि च सिक्तानि च हवीषि दुष्टानि मवन्ति । किनेषुं भेदनं त्वेषु क्षर णमिति । अपोऽभ्थवहरेयुः । दुष्टानि हवीप्यम्सु प्रक्षिपिदि्यथः । एवैतेषां प्रातपाततः । प्रजापते न त्वदेतान्यन्य इति च वरमीकवपा्यां वा सानाय्यं मध्यमेन पलाशपर्णेन जुहुयात्‌ । कषीनाथ्यं इ मध्यमेन पलाशपर्णेन ^ त्रजापते न त्वद्‌ › इस्युचा स्वाहाकारन्तया वरमीक्वरि प्रतिषिचवेत्‌ । अप्र वा तुष्मीमिति विकर्षः । मध्यमग्रहेणं द्विपस्य मा मूदित्येवमर्थम्‌ । विष्यन्द मानं मही यौः प्रथिवी च न इत्यन्तः परिधिदेश्चे निवपेयुः । छिषिधं विभ्यन्दनं सिक्तमिक्तं च । सिक्तं दुष्टं भवति । अन्यददुष्टम्‌ । यद्धिण्य- न्दमानं इम्मीमतीत्या्चं एथिवीं वा प्राशरुयात्तत्िक्तं मवति दुष्टं च तदेव । यत्छुम्म्यां बर्गिमनमात्रेण विष्यन्दते तद्पिक्तमदृष्ठं च । यद्विष्यन्दनेन दुष्टं तदेवं प्रतिपादयेत्‌ । ५ मही दयोः ' इत्यनयचाऽन्तःपरिषिदेदे निषिश्वेत्‌ । देशग्रहणं परिध्यमवेऽपि तस्मिन्देशे निनयनार्थम्‌ । ` अस्यतरादोषे व्यासिच्य प्रचरेयुः । अदुष्ट प्रातदोह एतद्भवति । तत्परातर्दोहं व्याप्तिच्य द्रेयोः पात्रयोः स्त्वा तयोर्‌- न्यत्तरद्धिमावायाऽऽतच्य ताम्यां द्भिपयोम्यां प्रचरेयुरित्यर्थः । अतणएवादु्े प्रातदोहि शक्तम्‌ । ५ ॥ि (न पुराव्छाशं वा तत्स्थाने । पयक्षि दुष्ट एतदेव भवति पूर्वोक्तर्यापतंमवात्‌ । तेम म्यवध्थितविमाभेयम्‌ । उमवदोष एन्द्रं पञ्चशरावमोद्नम्‌ । सनाय्थद्ये दुष्टे पश्चश्षरावपरिमितान्नीहीिःपेदिन्द्राथिदेवत्मेदनतिदधयर्थम्‌ । तयोः पुथक्प्रचर्या । तयोरिन्द्रागन्योरविरुत्पत्तौ सहोदिष्टयोरपि प्रचारकाडे तप्मदेव हविषस्तयोः प्रथेव यागः केभ्य इत्यथः } त्न + आचि देवतानां प्रथमे यजनेत्‌ › सृतिशचतेरभिमषटनरं यनेत्‌ । । | ५८ १६८ नारायणङ्कतव्र त्तिसमेतम्‌- [ तरतीयाध्योये-~ एेन्द्रमेवेत्यके । एक देन्द्रमेव पञ्चररावमोदनसुत्पाच प्रचार इन्द्र्यो; एथकप्रथवप्रचारमाहुः । अवा- प्य्चिरेव प्रथममे्ट्थः । अस्य पृकषस्येयं श्रुति्मूलम्‌ू--यस्योभय< हविरार्तिमाच्छति । एन्द्रं पश्चदारावमोदनं निर्वपेत्‌ । अचि देवतानां प्रथमं यजेत्‌ ' इति । अस्यां श्रुतावभि- यागस्यानुवादतेनामि समवोदद्रमव निरपयनद्ायेव यष्टव्यमिति केचितसूत्ायै व्यन्त । वत्सानां घाने वायवे यागम्‌ । सानाय्यारथमपाङृतानां वत्सानां पाने वायुदेवत्या यवागुं निरप्य तया यटव्यमित्यथः । सर्वपान एतत्प्ायञ्चित्तम्‌ । पीतशिषटमेव हविषः प्याप्तं चेब्याहृतिहोम एव न यवामूः | यवाग्वा यागं कृत्वा पुनर्यागः कर्तव्यः | अथिहोत्रमधिभितं घ्रवदमिमन््रयेत गभ॑ द्वन्त. मगद्मकमश्चिहता पृथिव्यन्तरिक्षम्‌ । यत्तश्चुतद्द्या- वेव तन्नाऽभिप्राप्रोति निक्रतिं परस्तादिति॥ १०॥ अधिश्नितमभिहोतरदरन्यं स्याढीमूटेन यदि चछवति तदनेनामिमन्त्रयेत गर्भ प्ति ॥ १० ॥ यस्याेहाच्युरावसृष्टा दुद्यमानोपविरेत्तामभिमन्न- येत यस्माद्भीषा निषीदसि ततो नो अभयं कृषि । पशुन्नः सववान्गोपाय नमो सद्राय मीदटुष इति । उपावसृष्टा दुह्यमानेत्युमयं विशेषणं वत्तप्तसगाचादोहरनपरिपमाप्तरेतस्य प्रापणाथम्‌ 1 यस्येति ब्राह्मणानुवाद्‌ः । अथेनापुत्थापयेदुदस्थाहेष्यदितिरायुर्यज्ञपतावधात्‌ । इन्द्राय कृण्वती भागं भिन्नाय वरुणाय चेति । अथेति संबन्धा योऽभिमन्यते स्र एवोत्थौनभपि कुर्यात्‌, यजमान एवमयं र्मा दवोमकतो केत्येवमर्थम्‌ । अथास्या ऊधसि च मुखे चोदपा्रमुपोदगृद्य इग्ध्वा ब्राह्मणं पाययद्यस्या मोक्ष्यन्स्याद्यावजीवं संवत्सरं वा। उषः स्तनपरदेशः । अश्निहोज्या उ च गुले च समीप उदपात्रमुदरुद्य ततस्ता दुग्ध्वा तत्पयो ब्राह्मणं पाययेत्‌ । यस्यान्ने यावञ्नीवं न मोक्ष्यमाणे मवेत्‌ । य एतत्पयः १ख.ग. ङ. ह्य. ध्यमं यष्ट; २ख.ग. ञ्च. निंह्प्येः 1 ३ त, ग, सल, मिरूप्य। ४ च, पय अपतं} ५ ख. म, स्च, "तैस्तस्य । ६ ख. ग, इ, सत्थापन । ९१ एकादशः सण्डः ] आश्वलायनभ्रौतसूत्रम्‌ । १६९ पिबति तस्यान्नं याक्छनीवं नाश्चीयादित्यथैः । सेक्त्सरं वा नाश्चीयात्‌ । अत्र कारानान्ना- नाघयावज्जीवमित्युक्तवानाचार्यः । वत्र तरतं नादतीति सामान्यानुवाद्‌।त्तवतप्रवचनम्‌ । अथशब्दः पुषैवत्‌ । वारयमानाये यवसं प्रयच्छेत्सुयवसाद्धगवती हि मुया इति । एतदप्युपावपर्गादि दोहनपर्यन्तमेव । वाश्यभानायै शब्दयन्त्य यवो मन्तः । शोणितं दुग्धं गार्हपत्ये संक्षाण्यान्येन जुहुयात्‌ । #ंक्षाप्येतियवत्तननिरवरोषं भवति तारददाहाथेत्वा<्येन द्रभ्येण जुहुयात्‌ । अत्रा. स्थवचनाप्पू्वत्र तामन्यां वा पनर्दुर्वा पयसैव जुहुयात्‌ । तेतरैवं ाह्मणम्‌-- “अयनाः जञ दयणाय्‌ दयात्‌ › इति । तेदाने पूवोक्तेनं सूत्रोक्तेन पयपतः पनेन विकरप्थते । दानप- ्षेऽन्यमेव वुरध्वा जुहुयात्‌ । भिन्नं सिक्तं वाऽमिमश््रयेत समुद्रं वः प्रहिणोमि स्वां योनिमपि गच्छत । अरिष्टा अस्माकं वीरा मपि गावः सन्तु गोपतादिति। स्थाढीमेदेन विक्षिप्त दरग्यं भिन्नमित्मुस्यते । विक्ेपात्तद्दुष्टं भवति । सिक्तमिति } स्कन्नमुच्यते । स्कन्दने, च यावत्स्वन्नं तावन्मात्र दुष्टं मवति न पात्रगतं भिच्चसिक्तानि चेतिवचनात्‌ । तद्धित धिक्तं च स्मुद्रमिलयनेनाभिमन्त्येत । ततोऽपोऽम्यवहरेयुः । ८ अपोऽम्यवहरेयुः › इत्यस्य वचनस्य प्रकएणातरेषामाव।द्यापत्नहविर्मोत्नमेवास्य विषय इति भेदन इदमेवास्मिन््रकरणे सवोवेस्ये पथस्यन्येषु द्येषु च, । स्वीनने एनः पयसि बकष्य माणत्वादिद्मभिमन्त्रणं द्र्यान्तरष्वेवेति स्थितम्‌ । यस्याथिहोज्युपावस्ष्टा इद्यमाना स्पन्देत सा यत्तत्र स्कन्द्स- दामि जपे्यद्द्य दुग्धं पृथिवीमसृप्त यदोषधौरत्यसुपद्यदापः । पयो ग्रहेषु पयो अध्न्यायां पयो वत्सेषु पयो अस्तु तन्मयीति । दोहनावस्थायां पयति स्कन्दने ‹ यद्य › इलनेनामि्शन्सलममिमन्तयेत । समुद्र बः › इत्यनेनास्य तुस्यकार्य्वात्‌ । अत एव (समुद्रं वः, ” इत्य्नाप्यभिमरमं कर्तन्यम्‌ । स्कन्मभिमन्त्येत । दाहनावस्थायां स्क ईतद्धवती लेतावदन्न पिवक्षितम्‌ । इतर ट्राह्मणा- चुवादः । पय) टिङ्गत्वात्पयस्यवेद्‌ भवति । = ङ. गार्हपत्ये पाजमध्ये दुग्यै त्वा दाहयित्वा क्षामं निखरेषम्‌ । १ ख, ग. घ, ग्वदोह०° । २ क. ष. च. नप । २. च. स््न्द्नं ता? । ४ खग, ड. स. स्कन्दने पु” ५ खम, ड, स्ने य ६ ख, ग. “गस्य स्क ७ इ, गभिपगुहन्स्कन। < ख्‌, प, एवः धवः । । १४० नारायणक्रतवत्तिसमेतम्‌- [ तृतीयाच्यथे-- तच्च यत्परिशिष्ठं स्थात्तेन जुहुयात्‌ । अरथप्राप्तप्य विधानं रेषकार्य्यपर्यीप्तावपि तेनेव हेमः काव्यः }॥ रोषकार्यस्थं मक्षदिरेपि एव स्यात्‌ । अप्रयोजकैत्वाहून्यस्यति । अन्येन वाऽभ्यानीय । शुहुयादिति रषः । होमस्य पयक्ताविद वंति । एतहाहुनादयाप्राचीनहूरणात्‌ । मयोदायामयमाकारः । उत्तरत्र तत्रेततिव्चनात्‌ । दोहनवचनं पूपसूत्रे स्वन्दननिमित्त्‌- भ विशेषप्याविवक्षितत्वसुचनाथम्‌ । आदिगरहूणंमधिधितेऽपि प्यति रकन्न एतदेव प्रायधित्त त ब्रह्मणोक्तम्‌ ' अधिश्रित स्कन्दति वा विनष्यन्दूते वा इति । इदं तु छ्यान्त्‌- रेषु भवति । विष्यन्दुने तु पयुस्यषीदमेव भति विष्यन्दुनेऽयिधितेऽन्यस्याना्नानात्‌ । तत्र यसरिशिष्टमित्यादि द्रव्यान्तरेष्वपि साधारणमन्यस्यानन्नानात्‌ । उन्नीयाऽऽहवनीय भरतिहरण्‌ प्राचीनहरणमित्युच्थते । प्रजापतेक्विश्वमृति तन्वं हुतमसीत्ति तज स्कन्नाभिपकशनम्‌ \ इदमपि पयप्येव पूर्वेण संबन्धित्वात्‌ । तत्रेति । प्रा षी द्रण इत्यर्थः !* शेषेण जुहुयात्‌ । असौरेणामि कचनं सर्वस्य ब्रा प्रधानमात्रस्यैष वा पर्ये रेषेगेव होमो युक्तः.) उक्तत्वाद्द्रम्यस्य । वंचनमिदानीं किमथेम । अयमभिप्रायः--असतचेच्छेषुः स॒ चं होमद्वयस्यापयाप्तः+ तथाऽपि रेषेणेव माचाहीनिनापि जुहयारिति कचनम्‌ । पुनरुद्वयाशेषे । चुग्गतस्यारेषे पुनरुनतीय जुहुयात्‌ । पुनरुत्रयनेऽयं विरेषुः-- प्राचीनहरणे यावति गते स्कं मवति तावल्येबाच्व्युपविर्य स्थारीमन्येन प्राचीं नीत्वा ततरैवोपविषट- उन्यतू ॥ न खयं सुग्वा प्रलग्गच्छेत्‌ | आज्यमशेषे । | स्थाल्यामपि यदा नुति तदाऽऽज्यं गृहीत्वा तप्यः यधाम पुस्करं कत्वोज्ीय। ध | ‡ षृ जुहुयात्‌ | # घण क्षरणम्‌ । ‡ किंचिच्चलनम्‌ । १ क, (कृष्यावृद्‌" । ९ स^ य (त्युगागच्छे" | ११ एकादशः खण्डः | आश्वटायनथीतदूवम्‌ ! १४१ एतदाहामात्‌ । द्वयोरपि होमयोः प्रधानत्वाद्धोमद्वयपर्यन्तमेतदेव प्रायधित्तं मवति | वारुणीं जपित्वा वारुण्या ज्हुयात्‌ । पिरोषामावाये केन्रन वारुण्यौ भवतः । पूर्वहोमे श्रा कृतस्य मन्तरस्याप्वदे वारुणी । अनज्ञनमाऽन्यस्माद्धोमकाटात्‌ । यजनमानस्येदं न होभकर्ुः । वारुणीजयो वारुणीहोमो ऽनश्नमियतन्रथं शेपण जुहुया- त्यत्र + माापचारहोमे पनस्चीयहोम्‌ आज्यदोमे च मवति । पुनरहो च गाणगारिः। एतेष्वेव जिषु पक्षेषु गाणगारिः पुनर्होमं चेच्छति । आचार्यग्रहणं विकारम्‌ । [क ककष पुनरहोमे प समाप्य पुनर्िहुरणादि स क्रियते निमित्ते प्रयोगाृत्तिविधानात्‌ । हि क (क अथिहोच्ं शरद्ारायत्समोषामुभिति द्वे्टारमुदाएहरेत्‌ । अधिधितमधिहोत्रद्रम्यं यदि शव्द्येत्तदा तद्रव्यं समोषामुमित्यमिमन््रयेत | सष्मिलयस्य स्थाने यनमानद्षटुनाम निदिरोत्‌ । आपिधितविरेषणं तत्रैवास्य सभवाच्छ- खात्तरद्शनाच । विष्यन्द्मानं मही द्योः परथिवीच न इत्याहवनी यस्य मस्मान्ते निनयेत्‌ । उद्वासिति विष्यन्दित एतद्धवति । अधिश्िते तु बराहमणोक्तमेव | सांनाय्वद्भी मस्ते । £ भज्ञापते › इत्यनया मध्यमेन परारपर्भेन वरमीके जुहुयादित्य्थः | अमिवृषटे मित्रो जनान्यातयति ब्रुवाण इति समिदाधानम्‌ । अधिकेयं तमित्‌} उतताहुत्सयप्यमिवगपतमगात । अतः पू्ाह्त्याः प्रागप्य- समिन्निमित्ते सति निमित्तानन्तरं समिदन्तरमाधेयमेव । । यच्च वेत्थ वनस्पत इत्युत्तरस्या अ!हृत्याः स्कन्दने ॥ ११ ॥ सदिदाधानमिति शेषः ॥ ९१ ॥ # त, ग, घ, ज्ज, पुस्तकेषु भवतीत्यस्येऽयं अन्थः--ञुवपुणैस्डन्दूने पादोनश्ुवपू स्कन्दने च प्रायश्चित्तम्‌ । ततो न्युनस्छन्दने न प्रायधित्म्‌ । द्रोप गमाक्षादिषु च विष्णुस्मरण़ शाम्‌ । वा? ६ + घ.--अधचुवपर्णं न भवति ततोऽयिक्े भूवति । १. कुः, शब्दायत्त" ! २ ख, ग्‌, "पतये ° इ” । द व, वाप” । > तीयाघ्याये--~ 4; १४२ . मारायणक्रुतवृत्तिसमेक्म-- [ ~> प्रदोषान्तो दोमक्रष्टः॥ प्रदोषो नाप्र ररः पुठधतुर्थो भागः । ब्ररोषदयान्तः भ्रदोषान्तः । प्रदे षन्तोऽन्तो यस्य सः प्रदोषन्तः | प्रदोषान्तान्त इत्यथः । स्त पायं होमस्य काटः | केषां चैत्पन्च सीषष्ठचौ नाडिके श्रदोषश्ब्देनोच्येते तदन्तो वाऽय होपकाः । संगवान्तः प्रातः । यस्मिन्काठे यावो व्मैः सहाऽऽपते प्त संगवः काः } तावलयर्थन्तं प्रातरहमकाडः | केविदहस्तृतीया मागः सगव इत्याहुः । तदन्तः संगवान्तो दश नाडिक्रा इत्यथः । अस्त. पित उदिति च विहिते होम एतावति कठे क्रियगेऽतीतकाखो न भवतीति पुन काड्विधिः + कतमतिनीय चतुगृहीतमाञ्यं जुहुषात्‌ । कसिन्काडे केन मन्तरेभत्यत्‌ आह -~+ यदि सायं दोषा वस्तनंमः स्वाहेति यदि भातः प्रातर्वस्तनमः स्वाहेति । अगिहोचभुपसाय ४१ (र क यी मूभुवः स्वरेति जपित्वा वरं दृच्वा जहुयात्‌ \ उपसादनक्चन करमाम॑म्‌ । उपपाद्य जपं च वरदानं च इत्वा समिदाषानादि पूर्ववत्‌ £ नवरदानं याजमानम्‌ । वाशब्देन मोजापिङ्च्यते । त वर्‌ दत्वा सुहूय।दति । पकार तामाननं विवक्षित नाठ्यवधान कर्मैक्यं च । इषश्श्चि वारुणी । कर्तन्भत्यर्थः । प्मत्तिऽभिहोचरहोमे तेष्येवा्िभियभिष्ठिः कार्या, उत्तरत्ादुममन- विधानात्‌ । हुत्वा प्रात्॑रदानम्‌ । प्रातःकालापिष्तो विङेषो वक्ष्यते । होमो तरकर वयन्ते वरदानं कर्वभ्यम्‌ । * घ. यदपीद्‌ प्रायश्चित्तपरकरणे पठितं तथाऽप्यष्व्युस॑ज्ञकरममध्य एव यश्चोदनास्न ष्व, - रव कुयात्‌ । प्रायशित्तमुभयरसंक्ञक्ैकम्‌ । जहयादिति चोदनया बह्मकर्वकत्वं प्राप्तम्‌ । अष्वयं संज्ञककमण्यष्व्ुरव कर्तां । अन्यत्र बह्मा कता । अत एवे्टिकप्रणि कर्ताऽध्वयुरेव । + घ. अन्य. वरदानस्यासंभवायजमानस्य । “ष, ङ, "षन्तान्तो। २. ग. स्च, "षान्तान्व इ । ३ ख. ग. स्च, षा सायं । ४स.ग, ठ, च. क्ष. “दितो हो* ! ५ स. इ, ङ. च, श्च, माणोऽती° । ६ ष. काठागि्य १ १९ द्वादशः खण्डः] अग्वलाोयनश्रौतसूचम्‌ । १४३ अनुगमपित्वा चाऽऽहवनीयं पुनः प्रणये दिषैव क्षेभ्य एधि मा प्रहासीरभं माऽ माऽऽमुष्यायणमिति। समतऽभनहोत्रहोम आहवनीयस्याचगमनं कृत्वा पुनस्तमेवोद्धरेत्‌ । धरेव क्षेम्य एपि › इति मन्तरेण । मः प्रहातीरमुं माऽऽसुभ्यायणामिति पाठः कर्तव्यः । अमुमित्यस्य स्थाने यजमाननाम द्वितीयया निरदिशत्‌ । जसष्यायणश्दस्य स्याने गोत्रनाम, मा प्रहापती- देवदत्ते मा मारद्वानमिति । पित्रादौ जीवि भारट्वानायनमिति वदेत्‌ । दक्षिणा्निश्वाऽऽ थिहौत्रिक एव । आहवनीवसेवाडुपमनविषानात्‌ | इदमदगमनं कस्याऽऽहवनीयस्येति न विद्यः । आश्िहोचरिकस्थेति चेत्‌ । न | स्मातेऽिहोत्रे तस्य रोककतादनाहवनीयत्वम्‌ । होमे कृतेऽप्मपति च प्रयोगेऽनुगमनामिति चेत्‌ । तथा सति एनः प्रणयनमदृष्टाथं स्यात्‌ । सत्रायमाभिपरायः--षटथर्षं दिहतस्येति, तदा पुनः प्रणयेत्तत इष्टिरिति समन्वयो नोप पद्यते । अत्रायममिप्रायः--्मातेऽच्चिहोजे छौकिकस्य सतो ऽतुगमनमेव कर्तञध नाऽऽयत- नाङहिरत्याग इति, तदाऽऽहवनीयमिति शब्दो नोपपद्यते । अत॒एवंवद्तः सूत्रकार- स्यायमभिप्राय इति वणेनीयम्‌ । यस्य कस्यचित्कर्मणो ऽथांय रिदतेष्विषु यक्किचिद्भि- साध्यं नेमित्तिकुत्पद्यते तस्य नेमित्तिकपरहितस्य त एवाग्नयो भवेयुः । न पुनः एन- विहतैन्या इति । | तत इष्टिः दूर्यः। एते देवते । अभियो महिना दिव प्रस मि्नद्तो अस्तु प्रयस्वानिति संस्थि- तषां पल्न्या सह वाग्यताऽयीञज्वलतोऽहरनश्नद्चपासीत । समाक्तायामिषटौ पत्नीयजमानौ यतवाचौ सूत्वा तानेवाञ्नीह्वख्यन्तावनश्नन्तावहः रेष सुपाक्षयाताम्‌ । उपाप्तीत पल्या सहैवं कर्व्न्नीनां समीप आपतीतेलर्ः । दवयोहुग्येन वासेऽशिोचं जुहुथात्‌ । वातो रात्रेः पूर्तुरपो मागः । हयोर्गवो ग्वेन पयता सायमश्निहो्ं खकाठे जुहु- यादित्यर्थः । अधिभितेऽन्यास्मिह्दितीयमवनयेत्‌ । अयमत्र रिरैषः--एकस्या गोददग्धं पयोऽधिधित्य तसिननेव पयपति नयेत्‌ । तेन पयता होमः, ततोऽगन्योरपव्गः । > 1 दवेतीयं गोदुग्धम- ४ १.७. च्‌. न्य, भं मामुम्या०। २.च, (व्रिकंवेः। ३क.ख,ग.ऊ. स. कथायः । ४ ख. ऊ, व, -अथायः । ४.५ - १४४ नारायणङ्तवैत्तिसमेतम्‌- [ तुतीयाध्याये-- प्रातरिष्टिः। ततः श्वोभूते पूर्वाह्न इिः कायौ | इयमपि प्रातःकाातिपत्तिनिभित्तव । प्रात्‌" रितिकाल्विश्‌नाःप्र्ोगभेद्‌ः । ततो रिहरएणमेदोऽपरारन्ये।रमि भवाति । अिवंतभत्‌ । ब्रत्ुणको ऽदधिदेवता । स्वम वतमुच्छुचिरये देवा इ्ाबह । उप यज्ञं हविश्वं नः। बतानि दिभ्रद्बतपा अङब्धो यजानो देवां अजरः सुवीर, दधद्रत्नानि सु्द्धीको अथे गोपाय नो जीवसे जातवेद्‌ इति । एतत्ायश्चित्तं स्वकाल एव प्रणीतेप्वा्िषु होमकालातिपत्तौ भवति } अप्रीतेषृक्तकाडा- तिपत्तावत्यन्ताप्यरद्धतप्रायश्धित्तं कृत्वा होमं कुर्यात्‌ । अनापदि मनस्वतीहोमेनानुद्धतप्रा यश्ितेन च सरितो होमः कायः । विह्ेष्वेवधचिष्वहेषु होमान्तरकालपराप्ावुपकन्तमेव होमं काटातिषत्तिप्रायध्ित्तस्हितं कत्वा वतेमानकाटीनमदद्धतप्रायधित्तपराह्वं कुर्यात्‌ । अविद्धतेषु काटान्तरप्ाप्तौ मनघ्वतीहीमं कृत्वाऽतिपन्नत््य प्रतिहोम च कत्वाऽचद्धतप्रायाश्च- त्तादि पर्ववत्‌ । प्वमनेककालातिपतावपि द्रष्टग्यम्‌ । विद्छेष्वकिह्योषौ बाजनेककाङातिष्तौ मनष्वतीहोमं प्रतिहोम चावदयं कुर्यात्‌ । विहनेषु .तेप्वेवाणरिनषु । अविहतेषु त्वग्नीनिहत्य मनघत्यारि इत्वा प्राप्तकारस्य विहरणादि क्रियेत }. एकमत्र रिचाथ यद्युक्तं तत्कर्तव्यम्‌ । विचारस्याऽऽस्पद्पा्रम छिखितमिति मन्तव्यम्‌ । एषैवाऽऽत्याऽश्रुपाते । आत्थ ऽ्रपति दुःखनाशे न धृमादिनेत्य्थः । एतदरशपुर्णमात्तथो स्ततप्रृतिषु च भवति । ब्राह्मणे * उपवप्तथेऽश्रु कुर्वीत" इतिद्श॑नात्‌ । सयाहवनीयमप्रणीतमभ्यस्तमियाद्हुविद्राद्य- णोऽथिं प्रणयेहर्भहिरण्येऽग्रतोः ह्धियमाणे । अग्निहोत्राय विधिनाऽनुदूतमाहवनीयं यद्यस्तमियात्तदा तदानीमेवाऽजनेतुं शक्येषु न्यणेषु थो बहु वेत्ति तमनीयते नोद्धरणादि निधानान्तमाहवनीयस्य कारयेत्‌ | अग्नेः प्रणीयमानस्या्रतो दिरण्यं दरव नयेत्‌ । त्रःदणग्रहणं बटुविदयत्वेऽपि नात्यन्तरनि- बरस्यर्थम्‌ । अभ्युदिते चतुगृहीतमाज्यं रजतं च हिरण्यवद्रतों हरेयुः । अनुद्तपम्युदिते पति बहुविद्ग्नि प्रणयेत्‌ । तस्याम्रत्चतुगृदीतमाज्ये नेतव्यं रन्ते च । यदि हिरण्यकहचनेन रनतप्याग्रतो हरणं प्राप्येव तदा दुभ्हरणमपि प्रापुयात्‌ + १ क. होमं इत्वाऽनुः 1 घ, होममतिपन्नहो° । २ ङ, शयु चने । १२ दादरा खण्डः] आभ्वलायनभ्रौतद्चच्रम्‌ ! १४५ आज्यस्यामतो हरणं च न प्रञचुयात्‌ । अतो दभनिवृत्यथमाज्यस्य प्रापण चाग्रत इत्ति वचनम्‌ । एवं वेद्धिरण्यवद्धचनं पूर्वोक्तस्य बहुविद्भाक्षणाग्युद्धरणस्य प्रापणाथम्‌ । अभेतदाज्यं जुहुयास्पुरस्तास्त्यद्मुख उपविश्योषाः केतुना ज्ञुषतां स्वाहेति। दिरण्यरनतयोरपरतो हरणमेव कार्यम्‌ | आज्यस्य कायान्तरसुच्यते । निहितेऽनावा* इवनीयस्य पुरस्तात्मत्यङ्पख .उपविदय ‹ उषाः केतुना › इति तद्‌ाञ्य नुद्ुयात्‌ । काटात्ययेन कोषः * । उमयोः काठ्योरनुदधृतप्रायधिततशेषः काठात्ययप्रायश्चिताम्यामेवोक्तः स्वेन स्वन काङात्ययप्रायश्चिततेनारिनहोत्रमुपपतायेत्यादि वारुणीष्टचन्तं सायकारे भवति । प्रातःका- ङेऽपि तदायेव बतमृतीष्टयन्तं मवति । न विहाथिरमुगम्यः। प्रातःकाडेऽये विशेषः । अनुगमयित्वा चाऽऽहवनीयमित्येतत्न मवति । तेनागिनिहो- चरर्थेष्देवागिषु सायंहोमान्तं भवति । आहवनीये वेद्धिथमाणे गाहपत्योऽनुगच्छे- स्वेभ्य एनमवक्षामेभ्यो मन्थेयुरतुगमयच्ितरम्‌। विद्यमान आहवनीये गार्हत्यो यथनुगच्छेत्तदा स्वेम्योऽवक्षामेम्य एनं गाहैपत्यं मन्युः , तत इतरमनुगमयेत्‌ । आहवनीयमित्य्थः । गाहेपत्यशव्ददेव गाहपत्यप्रत्यये सिद्ध त्म. स्ययार्भमेनमित्ति वचने सर्वावस्थस्य गाहपत्यस्यानुगमने मन्थनेनेवोत्पाततिः, एवंूपा च सेति ज्ञापनार्थम्‌ । तुशब्दादप्ययमर्थो द्योत्यते । गार्हपत्य॒प्+नुगतं मन्थनेनेवोत्पादयेत्‌ । भियमाणग आहवनीयेऽयं विशेषस्तं चानुगभयेदिद्वि। अवक्षामाणे मन्यनप्तमथांनि काष्ठानि । क्षामामावे मस्मनाऽरण। सस्यरय मन्थयोदृतां जज्ञ प्रथ- ममेभ्यो योनिभ्यों अधिर्जातिवेदाः। स गायच्या चिष्टुमा * घ.--प्रदोषान्तो होमकालईत्येवमादिहोमकारविधिना देषो विधिव्यख्यातः 1 + घ.~- तदाहरयस्थाऽऽहवनीये हारथिक्ियेताथ गार्हपत्य उपञचाम्येत्का तत परायधििरिति सर यदि पराञचमुदधेर- त्मायतनाच्यवेत ।. यत्पत्य्चमरुरवचकञे तन्प्रीत । यन्मन्येद्धातुव्यं यजमानस्य जनयेयदनुभमयेत्माणो यजमानं जह्यातसर्वमेयैनं सहभरमानं समोप्य गार्हपत्यायतने निधायाथ पामावहनीयमुद्धरत्मा तत्र पायाश्वेत्तिः । १ क्ष, तेन प्रातरमि। १९ १४६ नारायणङ्तव्रत्तिसमेतम्‌- [ तृतीयाध्याये-- जगत्याऽनष्टमा च देवेभ्यो हव्यं वह नः प्रजानन्निति । सन्यनपमर्धक्षामामवि मस्मनाऽणी संसपध्य लेपयित्वा ततो मन्थयेत्‌ * इतो जज्ञे ? इति मन्त्रेण । मन्धयेदिति णिचः प्रयोगालह्ते कमणि यः कत्‌। स॒ एव मन्त्र ब्रूयात्‌ ॥ ये केचन समर्था मन्ययेयरित्येवमवगम्यंते | अरणीषन्थन एवाय मन्त्रा नवक्षाममन्धन्‌ | यद्ुभयोरमिमेतः स्यातपूत्रैव मन्त्र ब्रूयादुगमयेत्त्ितरमितिवत्‌ । तथा च न इतम्‌ | तेन पूर्वस्मन्मन्थने मन््रो नास्तीति सिद्धम्‌ । अवरोहणमन्तरस्तूमयोरपि भवति, अरणी- गतावरोहणस्यापि तस्िनेव सूत्रे िषातुमिष्ठत्वात्‌ । मित्वा प्रणीयाऽऽहवनीयमपतिष्ठेता्ने सभ्रािषे राये रमस्व सहसे द्युम्नायोजंऽपत्याय । सम्राठढसं स्वराठसि सारस्वती त्वोत्सौ प्रावतामन्नाद्‌ तवान्नपत्यायाऽऽदृध इत ॥ मधितवेतिवचनम्‌ ‹ इतो जज्ञे ' इत्यस्य प्रणयनमन्रत्वरःड्कानिदृतत्यभम्‌ । अत एवैक प्रणयन्त्यन्वाहूत्य दृष्चिणम्‌ । उत्रैव विषयेऽयं द्वितीयः कपः । भियमाण आहवनीये गाह॑पत्यानुगमने स्यत एवाऽऽहवनीथौदरहपत्यमूतादन्यमाक्हहवनीयं प्रणयन्त्येके । तथा एति दक्िणाभिरप्यल- हतन्यः । स~+हमस्मानं वा गाहंपत्यायतने निधायाथ प्राश्चमावनीयमुद्धरेत्‌ । इदमपि कसपान्तरम्‌ । आहवनीयमुद्धरेदित्येतावतेव सिद्ध प्राञ्चमितिवचनमाहवनीयात्म- स्यश्च गार्हपत्यं प्रणीयापि विहारसिद्धिरितीदमपि कट्पान्तरमिति ज्ञापनाथम्‌ । एते चत्वारः पर्षा» ब्राह्मणे सम॒दिष्टाः । तत्र निन्दा विष्यन्तरसतुत्य्था । मतः सवेषां कचिच्छ- खञान्तरे विधानमस्तीति तान्पवन्किरतयतया सूितवानाचा्थः । स © हभस्मानमित्यसमि- नपक्षे दक्षिणेन विहारं नीत्वा गाह॑पत्यायतने निषानम्‌ । % घ.--आहवनीयातने प्रग्देशे । + ध.“ सहभस्मानं दक्षिणेन विहारं छत्वा गाद. पत्यायतने निधायाथ प्रा्चमाहवनीयमुद्धरेत्‌ 2 अयमेव पाठो बराह्मणे दृष्ट इति देवातभाष्पर > घ. तेषु मध्ये सहमस्मःनमित्यस्य प्रधानत्वं तस्थेतरेथनाह्यणे निन्दाभावात्‌ । ~ घ.--स्तुतिः साक्षादिष्यर्थस्य प्ररंसार्थके वाक्यम्‌ । अनिबोधनदारा विध्यरथमरवर्तकवाक्य निन्दा । उदितहोमकि. धावनुदितहोमनिन्दावत्‌ । न हि निन्दा निन्दितुं प्रवततेऽपिं तु विधेयं स्तोतुमेति न्यायात्‌ ! © व पक्षोऽजलपक्षे संभवति । कुतः । तत्रेव भस्मसंभवात्‌ । अग्िसभरणयोग्यं भ्मपदेन गृह्यते ॥ ११, च्‌, ध्यादाहः । २ ख, ग, क्ष, "च्छाान्तः । १२ द्वादशः खण्डः] आश्वलायनग्रौतस्त्रम्‌ । १४५७ तत इिरथेस्तपस्वानद्रान्पयावकवान्‌ । एकाऽत देवता प्र चागिनलिभर्ुरयुक्तः । आयाहि तपस जनेष्वग्ने पावको अ्धिषा । उपेमां घृष्तं मम। आ नौ याहि तपसा जनेष्व पावक दीद्यत्‌। हष्या देवेषु नो दधदिति । प्रणीतेऽनुगते प्राग्बोमादिष्टिः । 9 अचिहोत्रायै प्रणीत आइवनीयेऽहातप्रायश्ित्ततेनेयमिषटिः करैन्या । परावपूरवाहुतिप्र षपादेषवे्टः प्रायश्चिततिर्मवति ! उत्पत्तिस्तु ब्राहमणोक्ता भवति ‹ तदाहुर्थस्याभिमधद्धु' तमादित्योऽभ्युदियद्राऽम्यस्तमियाद्रा प्रगीतो वा प्रधामादुपशाम्पेदित्यादि हिरण्यं पुरस्कृत्य पायसुद्धरद्रनतमन्तर्षाय प्रातरुद्धरत्‌ ' इत्यत्रोक्ता । इयमेवोत्पत्तिरपिमन्नवरे प्रणीते वा प्राग्घोमादुपराम्येत्‌ ' इति वचनात्‌ । अञ्चवदुगतेऽन्तराहुती इति वक्ष्यति । उत्ताहृत्यां हुतायामग्युतप्तेः प्रयोजनं नास्ति । एवमभिहोत्रे निवह ॒इत्यमत्ूतरानु- सारेण मन्यामहे । ^ अिज्योिष्मन्विरुणः 1 दवे देवते । ज्योतिम्मानिव्य्नेगुणः । उदग्ने छुचयस्तवाये वहञ्चुषसामूरध्वो अस्थादिति । सर्वाश्ेद्नु- गतानादित्योऽम्युदियाद्वाभ्यस्तमियाद्रारन्याषेयं पुनराधेय वा। यदि प्वेण्वभनिष्वचुगतेप्वादित्योऽस्तमुदयं वा गच्छेत्तदाऽग्यापेयं पुनराधेयं वा प्राय श्चित्तं भवेत्‌ । अनयोरेव काठ्योः शाखान्तरे गाहष्याहवनीययेद्वयोरेवासुगतवेतत्ायश्चि- त्थक्तम्‌ । तस्मिञ्शान्ञे दक्षिणागिनर्भित्रयोनिः । अत एषं विनिवेशः । एकयोनिते प्वा- छगमने भवति भिन्चयोनित्वे द्वयोरेवाहगमन इति । अत्राश्यापेयपुनराधेयम्यां सेके ते गृह्येते अग्न्युत्पाद्कत्वप्ामान्यात्‌ । एतद््मेवाधानादरदराराचमित्यत्र सैष्टिकेऽन्याघान आधानशन्दप्रयोगः संम्यक्हारायं कृतः | तस्मिन्काटे पर्वदा पं एवाप्रयो विहता एव भ्रयिणाऽऽपते । तत्र केवल्गाहपल्यानुगमने मन्थनेनोत्पा्य तपस्रतीिः कार्थत्युक्तम्‌ । दक्षिणाग्न्यदुगमनेऽपि स्वयोनितों विहृत्य सैवे्टिः कार्या । आहवनीयानुगमनेऽपि प्राय. धित्तविरोष उक्तः । द्वयोद्वेयोरडगमने तान्येव यथासंभवं कर्तन्यानि । अतः सवौनुगमन इदमवलिष्यते । अतः सर्वसंब्दाकिवक्षायामपि नैमित्तिकस्य सवमावप्यौटोचनया सवलिगता- वेवेतच्छतीति मन्तन्यम्‌ । एकयोनितवे मित्तये नित्व उक्तो विनिवेशः । उमयोरहगमनेऽमि िधीयमानस्यारन्याधेयस्य सवोत्पादकस्मावात्यागाततद्विषानपामथ्यदिवानष्टोऽपि दक्षिणा 9 निनने्ट इति गम्यते । विहतेष्वेवं मवति। अविहेष्वपि फं गाहपत्याकगमने सर्वाुगमोऽ्ति १ ड, “नीयानु*। २ स, ग, प, ड, क्च, ९ते प्राः । २ ड. च. °ब्देवि । १४८ नारावणक्रतवु त्तिसमेतम्‌- = ([ तृतीयाध्याये न वा । अस्तीति ब्रूयात्‌ । तत्र॒हि सरवेऽग्नयः समवेता ईति गम्यते । ततो विहरण. दनात्‌ । कयं तत्र समवायः । जङ्कारपमवायस्तावन्नास्ति । कमाये प्रयक्ुतानां कर्म समाप्तौ ततरैवाइगमनदर्यनात्‌ । अधायमभिप्रायः--अङ्घगाराश्रयो यो द्षिणागन्याहवनी- ऋयाख्यः श्ा्गम्यः स कर्ममा गा्दपतयाङ्ारानद्परविदाति । अन्यथा तत॒उद्धरण- विधानं नोषप्ते ) तस्पपगे संसर्गदोषश्ध नास्ति) अङ्कारतपरगों हि सः} तथाच शाखान्तरे कचनम्‌ | यदि पूर्वोऽनुगतः सेवध्य पथाद्धि प्र तदि गत इति एवमपि न युज्यते ! अव्िहवावस्थायां गार्हपत्ये ‹ गहैपत्यं भरजवल्य › इति सूतरभरयोगात्‌ । तथा च शाखान्तरे सूठकारप्रयोगो मन्तरकँश्च ददयते । ‹ गाहपस्यममिमन््यते सुगात्य मभिमन््रयते सुगाह॑प्यः, इति | तेनावाप्यते तत्ादुभेशो ऽग्यन्तरस्य नास्तीति । ¢ यत्पुनः पश्चाद्धि स्त तर्हि गरतः इति तदप्यन्यपरम्‌ । यदि हि सवंदाऽलगतस्याऽऽह- वनीथस्य गार्हपल्यात्मणयननेवोस्पत्तिः स्याततदेपेतलिङ्गमदप्वेशस्य । तत्र हि शासे मन्थ नादप्युतपतिरक्ता। अतोऽस्यायमर्थः-- यसिमन्ननुगमने गारहपत्यास्मणयनेने त्पत्तिरक्ता तदा- सगतेऽन्तरा पचरणमविशुद्धं मन्धेनोत्पायेऽनुगतेऽप्यन्तरा नै संचरितम्यमिति । अतोऽन्य- परत्वदेवास्य वाक्यस्यानुप्रवेशे छिङ्गं न मवितुपैति । अतस्तत्र समवायः प्रयक्षेण शाखे वा लक्षयितुं न शक्यते । कथं ताह तत उद्धूत आहवनीयादिरभवति । कचन गम्यो हि सः । वचनमेव भवति ' गरहपत्यं प्रसव्य ततो दकिणाश्चिमुदधूल्य गाहष्या- दाहवनीयं ज्वङन्तमुद्धरेत्‌ 2 । इति । तेनाधिक्तेन पुरुषेण तिक्तेन वाऽगनिहोचा्यै स्वकरे यथोक्तेन विधिना य उदूधियते स एवाऽऽहवनीयादिमेवति नान्यथा } अन्यथा चेदद्‌भिथते तदा समोप्य तमग्नि क्कषपप्रायधिततं कव्यं नान्यत्‌ । अम्युदितेष्टौ तु वचना- न्ष्यो दृतोऽप्याहवनीयादिमेवति । एष तहिं कमान्तरालकाटे कप्तौ तिष्ठति । वयमपि न जानीमः कातो तिष्ठतीति । एताकदत्रावगन्तु शक्यते । सर्वकमो्थेमगनय आहिताः । तत्र गार्हपत्यो यावज्जीवं धार्यते वचनात्‌ । इतरौ, तु कमणि कर्मण्युभियेते । गताधियः सर्व धान्त वचनादेव | नान्यद्तोऽवगन्तुं शक्ष्यते । एवं सतति करमापूववत्िषठति । यथा यागादिननितान्यपूर्बीणि यावत्फटमोगर्वन्धे तिष्ठन्ति तथाऽऽहवनीयादिरपि तिष्ठतीति । अतोलनुदतेषु गादैपत्यानुगमने सवानुगमने नास्तीति । ततनाग्य वेयं पुनराषेयं वा न कतै- व्यापिति द्धम्‌ । # के.---राब्दुवाच्यः संस्कारः । १. सल. सो हि।२ख. ग. ढ. संचयं । ३ ख. ग. ड. ण॑ प्रयोगो इ" । स्च. प्रयोगोऽपि दृ" । ४ ख. ग, इ, च, ल, “पत्यः इ" ५ ख. ग, °न्धनेनो° । ६ खरग. चु । ५ स, ग, ज्ञ, “त्य द्‌" | १६ भयोद्शः सण्डः ] आश्वठायनभ्रौतसूत्म्‌ । १४९ समार्दटटेषु चारणीनाशे ॥ १२ ॥ अग्निष्वरण्योः समारुेषु सत्स्वरण्योनारोऽगन्याभेयं पुनराधेयं वा कर्तव्यम्‌ । अन्यत- रारणीनाशेऽपि भवत्येतत्परायध्ित्तं तयोरकैकध्या एव॒ कायैविशेषे नियमान्जायापतिस- स्त॒तत्वाचच | नन्वरणीनाश इति शब्द एकस्या्प्यनष्टायां न प्रवतत इति । सत्यम्‌ । अतौ शब्दो न प्रवते । तथाऽपि मन्थनपदूर्थो नैकया संपादयितुं शक्यत इत्यन्टाऽप़ नवेतिङ्तवोक्तम्‌ । यादि परमनष्टमिव द्विषा कृत्वा मन्थनतिद्धिरिति । तेथाऽ्ठिनवे .. वक्तु शवेयते । उपादानकाटेऽणी आहरेदिति द्वयोरपादानमच्छायं स्यादिति युक्तं का्यभेदद्शनादिति । एवे पल्युवशीपुरूखः्सवुतिरधरोत्तरयोररण्योः श्रूयमाणा चोपप भवतीति युक्तम्‌ ॥ १२ ॥ अथाऽभ्ेय्य इष्टयः) अथानन्तरं या वक्ष्यन्ते ता अ्चिदेवत्था इष्टय इति वेदितव्यभित्यस्य सूत्रस्याथः । यान्यत्र चतरथयन्तानि पदानि. दान्यय्नर्मुणवाचकानीत्यथः । एतेनावगम्यते स्वैर चोदि- तैव देवता चोदनायां सत्याम्‌ , अपतत्यां तु चोदनायां याभ्यादुवावयादिगम्या । देवतागु- णस्तु चोदनात एवावगन्तव्यः । कथं तर्हि वेश्वानरपाजैन्यायां वेश्वानरशब्दो ऽभगुणः तये याञ्यानुवाक्यथीस्तत् प्रवेशात्‌ | अन हि धानरराब्द्स्याग्निगुणत्वं चोदितमवेपि। बतातिपत्तौ बतपतये । यस्मिन्कर्मणि यानि चोचन्ते नतदचब्देन धर्मरब्देन वा तत्र तेषामतिपर्चविषेिः कार्या । साश्ापिप्रणयनेऽभिवते । निवृत्तकर्मणाऽनिवृत्तकर्मणा वाऽग्निना सहित आहवनीयायतने यद्यन्यो ऽग्निराहवनी- याथ उद्धियेत तमग्निमानधायेव स्मरति चेदायतनस्थयु॑दूहयेदानीसुष्दतं निदध्यात्‌ । तथा- सतीष्टिने मवति । एतस्मिन्नपि पक्षे यद्नपदृत्तकमोदूद्यत तदा व्याहृतिहोमः कतेन्यः । अपदृत्तकमी चेन्न किचिदपि प्रायशित्तं विते ! यद्समृतवैव तसिन्ू्॑रणीते निद्ष्यात्त देयािष्टिः कायो । क्षामायागारदाहे शुचये संस्जनेऽगिनाऽन्येन । अन्य इति शवाग्निरुच्यते । १ ड. ह्य. “रुदटेषु \ २ च. °तिवत्संसतु" । ३ घ. च. संसृत । ४ ख. ग, “मनः 1 ५ख.ग.घ. ड्ल. “क्य ३० । ६ ख. ग" ड. च. दिलिङ्काद्वगन्तव्या । द” । ७ इल. योर । < क, “तावेेष्टिः । ९ च. क्च, भमुदपत्येदा° । ६० ध च. निराद्‌" । १५० नारायणकृतव्त्तिसमेतम्‌~ [ तृतीयाध्याये--+ मिथश्चेद्धिविचये। वि ५ [+ स क्का) क. ४५ गाहपत्यादयः स्व द्वौ वा प्रसरं यदि संसुज्यरस्तदा विविचय इष्टिः कतन्या | गाहंपत्याहदनीययोर्वीतये । पूषैस्यायमपवादः । ाम्येण संवर्गाय । ग्राम्यः पचनाग्निः | । वैद्य॒तेनाप्छुभते वैश्वानराय विमतानामन्नमोजने । विमता विमनस्काः । दत्व इत्यर्थः । द्विषद््ं याहितागिनिभुञ्ञीत तदा वैश्वानरा येष्टिः काया । ५ एषेव कपाछे नषटेऽनुद्रासिते । केषां चिदध्वरयृणां परोडाशश्नप्णानन्तरमेव कपाले द्र तिनं विहितम्‌ । केषां चित्कर्म- समौ । केषाचिद्नद्वसनमेव ततर पृषैयोः पक्षयोरनदधातिते नष्टे बेषेटिमवति । अच्‌दर(* सनपेऽपि प्रयोगमल्पे मवति प्रयोगस्माक्तो न भवति विध्यपराधामावात्‌ | अभ्याक्राविते वा। येषां श्रवणानन्तरमुद्ाप्नं तेषामद्वापिते कपाटे सत्याश्रावणे कतेऽप्येषे्टिः कव्या । सुरमय एव यस्मिर्जवे सतङब्दः । यरिम्नाहितागनो जीवत्येव मृत इति यदि शब्दः संनायेत तदेयमिष्टिः कार्या । एव. शब्दो गुणनियमाथैः । सुरमय एव न सुरमिमत इति । तेनान्पत्र गुणान्तरसंबन्धो ऽप्य भ्युपगतो मवति यथा क्षामाय क्षामवते वेत्येवमादि । त्वमे तपा असि यद्रो वयं प्रमिनाम बतान्य्चिनाऽ्िः समि. ध्यते त्वं यये अधिनाञ्मरे व्वमस्मद्युयोध्यमीवा अक्रन्द्दभिस्तनयन्निव दयौर्वि ते विष्वग्वात जुूतासो अग्ने तवामग्ने माुषौरीढते विशोऽय आयाहि वीतये यो अथं देववीतये कुवित्सु नो गविष्टयेमानों अस्मिन्महाधनेऽप्स्वये सधिष्टव यद्रे. दिविजा अस्ययथिहोता न्यसीदय- जीयान्त्साध्वीमकर्दुववीतिं नो अदयेति। यस्य भार्यां गौर्वा चमो जनयेदिष्टिम॑रुतः । । मरूतोऽस्यामिषटो देवता । १ख.ग, ङ. क्ष, दीद्धौवा। १६ घयोदशः खण्डः ] आश्व्टाथनश्रौतसूजम्‌ । १५१ सांनाय्ये पुरस्ताचन्द्रमसाभ्युदितेऽभचि दतिन्द्रः प्रडाता विष्पाः शिपिविष्टः। सानाय्यशब्देना ऽऽमावास्यं कर्मोच्यते तस्मिन्नारन्धे सति चन्द्रमा यदि पुरस्तादभ्युदि- यात्तदेतामिष्टि करर्यात्‌ | अस्या अमावास्या विकारत्वास्मायश्चिततष्ठीनां यो धर्म॑ उषांशुतवं वार्ञष्नाज्यमागता च न॒ भवति । एकेदेश्विकृतमनन्यवद्धवतीति वृघन्वन्तावित्यादयोऽ- मावास्याधर्म एव भवन्ति । एतदुक्तं भवति । अकालेऽमावास्याक्ण्यारव्ये सल्यकारोऽय- मिति ज्ञने तामेवामौवास्यां देवतामिर्विक्तां समापयेत्‌ । जत्र काटे प्रप्ते पनर्यागोऽस्ि नास्तीत्यत्राध्वयभिः सह निश्चयः कार्यः । दावाऽगनेगंणः । प्रदातेन्द्स्य । शिपिविष्टो विष्णोः । अथेदा दाश्युषे रयिं सयन्ता विप्र एषां दीषघंस्ते अस्त्वङ्कुशो ` मद्राते हस्ता सुक्रृतोत पाणी वषट्ते विष्णवास आक्रृणोभि पर तत्ते अद्य शिपिविष्टनामेतति । अपि वा प्रायच्धित्तेष्टीनां # स्थाने तस्ये तस्ये +देवतायै पूणांहुतिं जुहुयादिति विज्ञायते । प्रायधित्तप्रकरणे या इष्टय इष्टिशब्देनैव चोद्यन्ते, याश्च बाह्मणोक्तास्ताप्तामयं वैकि विधिरुच्यते । या्ताप्तामिष्ठीनां देवतास्ताप्तमिककस्ये देवताया एकैकां पृणीहतिं जुहुयात्‌ । दवादशगृहीतिन सच प्रयित्वा यद्धूयते स्ता पृणीहुतिरिवयुच्यते । अयं पुनरनुपक्रान्तद्शै- पुणमापतस्य भवति द्विंहोममध्ये च नान्यत्र भवति । हविषां स्कन्नमभिमुशेदेवाश्रनमगन्यज्ञस्तस्य मारीरबतु वर्धताम्‌ । मूति्ंतेन मुश्चतु यज्ञो यज्ञपतिमंहसः \ भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहा । यज्ञस्य त्वा प्रमयोन्मयःऽभिमया प्रति मया दप्सश्च स्कन्देति। देवाज्ञन॑मित्यादिना स्कन्देलन्तेन स्कं हविरभिग्टरोत्‌ । आहुतिशवद्हिष्परिध्या्नीध एनां जुहुयात्‌ । यदि हूयमानाहुदिषदिष्परेषि स्कन्देत्तदा तस्याः स्कनल्ामिमरोने इते तत॒ आ्चीध- स्ताप्रामादाय तूष्णीमेव जुहुयात्‌ । * घ.--स्थानयहणात्तत्का् री पुणीहुतिः । पश्वकाभे पयस्या मेनादरूणीतिसूत्रे बत्तिकारै, णोक्तम्‌ । + ध.--अथसहिराब्द्‌ एव देवता । अचेतनत्ा्ुगपद्घमनं न संभवात । तथाऽपि भवति योगवकत्त । १ख.ग. ङ. क्ष. ल्ते।२घ, च. (वास्यायां दे" । दघ. गो ना । ४ सरग "कोऽपि । कष व स्‌. ५ हः | १५२ लाराथणक्रतवुत्तिखमेतम्‌- [ तृतीयाध्याये-~ क € 1) हुतवते पूणंपाच्रं दद्यात्‌ । ये) ए वि ष ५ होमं कृतवत जआग्नीधाय तदानीमेव येन केनविद्धान्यरसादिना पृणपात्रं दयात्‌ । देवते अनुवाक्ये याज्ये वा बिपरिहृत्याऽऽज्ये अव. दने हविषी वा यद्रो देवरा अतिपात्तयानि वाचाच प्रयुती देवहेव्छनम्‌ । अरायो अस्म अभिदुच्छनायतेऽन्यास्म- न्मरुतस्तन्निघेतन स्वाहेत्याज्याहति हुत्वा मुख्य धनं दद्यात्‌ । देवताविपयौप्त आवाहनादिषु ब्युत्करपः । अनुवाक्याविपयापोऽन्यदीयामन्यस्याु्र यात । एवं याउ्याविपर्याप्तः । आज्यविपर्यासोऽनोहंबोपमृतयेोरित्यादि । अवदानविपर्याप्तः पू्ीषीपमित्यादि । हविरवपर्यातो निवपेणादिषु सत्कमः । यगे चान्यदीयस्यान्येन यागः । एतेषु सर्वेषु । यद्वो देवा जतिपातयानि › इत्याहुतिं हुत्वा स्वगृहे यत्परधानमूतं दभ्यं तद्धोमकर्ने ब्रह्मणे दघाद्नमानः । इतवेत्यत्र॒समानकतुंकत्वमविवक्षितम्‌ । याज्या. जुबाक्ययोस्तु तसिमिन्करमण्यविहितयेोस्तदेवत्ययेरन्यदेवतयोर्वा विपि सति यागाल्मागेव म्रेषन्ञाने सति प्रायथित्तं कृत्वा पुनविदित एवानूच्य यष्टव्यम्‌ । कते ठु यागेऽनुवाक्या- विपयिन्ञाने प्रायथित्तमेव न पुनर्यागाम्याप्तः । याज्यायामप्यविहितायां तदेवत्यायां विहित, देवतादेश्ं कृत्वा ॒विहिताभेव देवतां ध्यायन्यदि वषटृकर्यात्तदाऽपि नाम्याप्तः । अन्यदेव- त्यायामप्यादेशध्याने विहितविषये स्यातां चेत्तदाऽपि नाम्य; । अतोऽन्ययावेद्यागाघ्रत्िः कार्या | यागविषयेऽपि इविर्विपर्यपसे यागाबृिङङ्का नेव "कर्वम्या कृतत्वा्यागस्य | एताङे लक्षणं याग्य देवतेदेशेन स्वद्रम्यत्यागो याग इति । देवता वावद्विहिमैवै । अरिमन्कर्मणि द्रन्यमपि स्वमेव । अथायमभिप्रायः-अन्यस्ये संकलितत्वात्सत्वमपगच्छ- तीति । एषं चेत्तस्या अपि देवतायै यष्ट न॒ शक्यते स्वत्वामावात्‌ । अथ संकस्पनका एव यागः क्रियत इति सुतरां षिपयपि यागो नाऽऽवर्तयितन्यो यागस्यविगुण्यात्‌ । तस्मादयथपतेकल्मकरणमेवा्नापराधो न थागािद्धरिति । यदि पृनराभेयेनाशचीषोमीययागे कते भरेषो ज्ञायेत तदाऽ्नीषोमीयेणाप्नेययागः कतैन्यः, संनिहितक्तवात्तस्य द्रव्यस्य कैयन्तिरस्य चामावात्‌ । तस्मिन्पनिहिते सति स्द्रभ्ये द्रभ्यान्तरोपादानमशक्यमिति तस्मदिवं कृत्वा प्रायध्ित्तमेव कुर्यात्‌ । अच व्याह्यतिहोमश्च कार्यः । एतद्धिप्यीपेऽन्तसि इत्यत्रैवोक्तम्‌ । १ च. गचिद्रान्य° । २ घ. °त्‌ } एवं याम्या नुयात्‌ 1 ए०। ३ ष, च. ^हव ओप । ४. च, निर्वापः । ५ घ. ख. ग. स्च, दीयेनान्यस्य या । ड, प्दये सत्यस्य या? । ६ च. "दि वाऽचू" । ७ घ, च. “हिते चास्मन्क ! < ह्य. कार्यस्य । १४ चतुर्दशः सण्डः ] अश्वलायनश्रीतसूश्चम्‌ । १५३ स्थानिनीमनावाह्य देवतामुपोस्थाथाऽऽवाहयेत्‌ । यदि करमिथित्कमौणे यष्टव्यं देवतामनावेद्येवोत्तरं कर्म॑ कुर्यात्तदा यावति गते स्वरति तदैवोत्थायाऽऽवाहयेत्‌ , वर्त॑मानावधिस्वरेण न मन्द्रेण । यदि मन्द्ेणेव स्यात्‌ , उयोत्थानं न विदध्यात्‌ । तस्य(प्थावाहनधभतात्‌ । वैस्मादुपोत्थानविधानाच् न्द्र नियमः । अवधिस्वर्‌ एवेति सिद्धम्‌ । मनसच्यक आञ्येनास्थानिर्न यजेत्‌ ॥ १३ ॥ यद्यस्थानिनीं प्रमाद्दावाहयेत्तदा तस्मिन्नेव क्रमे तां यजेत्‌ । निगमेषु च निगभयेत्‌ । खजेदितिवचनं तदेवत्यो याग एव.यं नाऽऽहुतिहोम इत्येवमथंम्‌ ॥ १६ ॥ हविषि दुःचुते चतुःशरावमोदनं बाह्यणान्भोजयेत्‌ । यदा हविराक्कं भवति तदा तेनैव हविषा तत्कर्म पाप्य चतुःशरावपरिभितव्रीहिमि. रोदनं पक्त्वा चतुरो ब्राह्मणान्मोजयेत्‌ । क्षामे शिषटनेषटरा पुनवजेत । एकदेरप्तामस्यराक्यपारिहारत्वात्प्राय्चत्तं न भवति । यदा पुनरदग्धं विंचिद्स्त्यव- दृनिभ्यो न पर्याप्तं च #तदैतत्पाथश्चित्तं भवति । अशेषे पुनरावृत्तिः । हविष्यशेषे दग्धे पुनरावृत्तिः कायां । पुनय।गपुनरदृत्योरयं विशेषः । वतमानं भ्रयोमं समाप्य पुनरप्यादित एवाऽऽरम्यान्ताच्किया पुनर्यागः । पुनरावृत्तिस्ु वर्तमान एव श्रयोगे नष्टस्य हविषः पुनरुत्ादनमिति । पनरा्तौ तु पुनरुत्पारतिन इविषा प्त एव भ्रयोयः समापयितन्य : । अयमनयोर्विरेषः धगावाहनाच दोषे । पुनरादृत्तिपरसङ्गात्सूत्रचयमारन्धम्‌ । आवाहनामागघविर्दषे सति पनराइत्तिरव । अप्यत्यन्तं गुणमतानाम्‌ ` ~ गुणमृतानामत्यन्तमपि पृनरावृत्तिरेव । अत्यन्तमित्याकर्मपरिसमर्तिरित्यथः भराक्स्विष्टक्रुत उक्तं प्रधानभूतानाम्‌ । यत्पुनहंविषां व्यापत्तावित्युक्तं तत्प्रधानहविषामेव चिष्टकृत्च प्रागेवेति चोभयमनेन नियम्यते । तेनातराप्यज्गा नां एनरादृरत्तिरेव । * घ चतुःशरावमोदनं बाह्मणान्भोजयेत्‌ । + घ, अद्कहविषां दोषे सति । >< ष.-- इन्द्रं वैश्रधादीनामन्यायात्यानाम्‌ 1 १ ख. ग. ज्ञ, यस्मिन्कसि?। २ ख. ग, तस्या उपो । २ ख. म, मन्निः} ४ ष. ङ. च. भ्न यदे ५ २० [कप प्‌ ए [९ -\ १५४ नारायणङ्कृतवुत्समतम्‌-- [ तृतीयाध्याये-~ अषदानदोषे पुनरायतनादवद्‌ानम्‌ । प^पक्तानुप्रहक्तमिदम्‌ । मध्यातपुवी्धाद्गृहीतस्यावदानस्य दषे प्ति तस्य हविषो मध्यपूवीधाभभत्सदप्यसदेवेति मन्यमानः प्रधानहविषश्चेदाज्येनषटिमित्यादि कतेम्यम्‌ । अङ्गहविषधत्पुनावृत्तिेव । मध्यपर्वाधयोरेव पाधनव्ेनो+पसंहारादिति ये व्यवति- ठते तस्योत्तरमिद सूत्रम्‌ । अवदानदोषे पुनरप्यवदानायतनान्मध्यातपू्ाधीदित्ावदातम्यम्‌ | ञपिक्षित्वात्तयोः शब्दथोारिति । चतुर्मु्टयादिभित्रीहिभिः संपादितं हविः स्वै यागार्थ- मेव । तैत अदनेन यागसिद्धो सत्थां ताद््यं तत्रेपतहतं भवे्नान्यथा । यत्कार्यं यदुपादीयते तप्य ॒तत्कायोकरणे तस्ति ताद्य नापैति । अतस्तादथपीनपायाततेनैव न हविषा यष्टव्यमिति सिद्धम्‌ । [43 दे षिह दक्षिणां दद्यात्‌ । प्रकृतमनुसृतम्‌ । ^ क्षामे शिष्टनष््वा › इत्येतस्िन्धरयोगे या दक्षिणा प्ता दष्ट दात्या नद्विगम्य इलयर्थः । | दक्षिणादान उर्वरा दयात्‌ । सवीर्थमिदं सूत्रम्‌ । सर्वेषु कर्मघु विहितदक्षिणादान उर्रां दात्‌ । परस्य्तपत्रा मुमि. स्वसेच्यते । कपालं भिन्नमन~पदुत्तकमे मायच्या त्वा शताक्षरया संदधा- ` मीति संघधायापोऽस्यवहरेयुरभिन्नो घर्मो जीरदानुर्यत आतंरतदग- न्पुनः । इध्मो वेदिः परिधयश्च सवं यज्ञस्याऽभ्युरनुसंतरन्तु \ चय- . धिशत्तन्तवो यान्वितन्वत इमं यज्ञं स्वधया ये यजन्ते | तेऽभि- श्छिद्ं प्रतिदध्मो यजन्न स्वाहा यन्ञो अप्येतु देवानिति 1 अनपवृत्तकमेवचनात्ुरोडादाश्चपणाद्ध्वै न प्रायश्चित्तमिति म्यते | एवमवद्ीदरकामिः क्षितेषु । गेवटीढानि शादिभिरभिक्षिप्तानि तदशनादिमिः, अन्यथा वाईशुचिप्तवन्धीनि कषा. ठान्यभिन्नान्यप्येवं कुयीत्‌ । भेदामावात्संधानमर्थट््तम्‌ । तेनामिन्न इत्यादिना ओओऽम्यव- हरेयुः \ % क. परातेऽनुप् तम्‌ । + क.-- सामान्येन प्राप्तस्य विषे पकोचनमुपसंहारः । >‹ ष.-- सखञ्चाखापव+ककष्युक्ताविरुदस्येव परकीयस्य माह्यत्व भवति । यः खडाखां परित्यज्य परञ्ञाखां समाशरेत्‌ । अप्रमाणं इत्वा सोऽन्पे तमसि मज्जति । इति । ^ घ.--उद्वापितं कर्मापत्रत्त भरति। १ ख. ग. शवात्तद्‌1 रेख.ग. ङ, च, क्ष, म्‌ | अपिक्षिकत्वाः। २ ध, तद्‌ । ४ ख,ग. छ. क्च, "लीढामिः। ३४ चतुर्दशः खण्डः ] अश्वलायनधौतसूतम्‌ । १५५ [+ अप एवान्यानि मृन्मयानि । मूमिभूमिमगान्माता मातरम- प्यगात्‌। मूयास्म पुत्रैः प्चमिर्योनो द्वेष्टि स भिद्यतामिति। द, कपङेभ्योऽन्यानि सन्मयानि भिन्नान्यभिन्नानि च्‌ । भूमिम्‌ ' इति मन्त्रेणाप छवास्यवह्रत्त पदध्याद्यवः | यदि पुरोच्छाश्चः स्फुटेद्रोत्पतेत वा दर्हिष्येनं निघायाभिम- न््रयेत किमुत्पतसि कबुरः शान्तः शान्तरिहाऽऽगहि। अघोरो यक्ञियो भत्वाऽऽपीद्‌ सदनं स्वभासीद सदनं स्वमिति मा हिंसीर्दवत्रेरित अ।ज्यन तेज ष्राऽऽज्यस्व मा नः सिंचन रीरिषः, योगक्षेषस्वय शान्त्या अस्मिन्नसीह दर्हिपीति । रफुटेद्धिन्दादित्यर्थः । उत्पेतोच्छेदित्यः । पूवां निधानमन््ः, उत्तरोऽभिमन्र- भाषैः) ञनन्तवयोगत्‌ । अश्चेदोन्राय कटठेऽद्यावजायमानेऽप्यन्यमानीय जुहुयुः । अभिहोतरहोमाथं प्रणयनकटेि माखूदोऽभिर्मथ्यमानो यदि न जयेत, तदाऽन्ं टौक्षिकमचिमानीय प्रणीय तत्रैव होमः कार्यैः । एतदतुगते न मवति । अनुगते तु मन्थ- नादि तपस्वतीषटयन्तं तत्र प्रायश्ित्तम्‌ । तत्राभिपषानमेव मन्यनपरवृत्तौ निमित्तं नचि. होत्रहोमः । समारूढे तु नै पित्तकस्य मावाद्चहे त्राव मन्थनस्य निमित्त नान्यत्‌ । अतः प्तमारूढ एवेति युक्तमुक्तम्‌ । तेनानुगतावजायमानेऽपि यावञ्जन्म तावन्भयितन्यमे- वेति । ततस्तपष्वत टः । तत्राधिहोत्रहोमोऽददपृतप्रायश्चित्तन सह॒ यदि होमकाोऽति- पन्नस्तदा मनस्वतीहोमश्च काथः । अप्यन्यमित्यन्यशब्दाद्योकिकिमधिमानीय जुहुः सपिशिब्दाद्भह्मणपाण्यादि व्क्ष्यपाणममि गम्यते | पर्वालाम उत्तरोत्तरम्‌ । अग्न्यादीनां प्रथिन्यन्तानां पूपूवालाम उत्तरोत्तरं गहीयः । पूरवाामः इत्थलामवच- नाद््यभे वचनान्तरविधिरयं न प्रतिनिधिनियम इत्यध्यवसीयते । तेन दष्टाथानामज्ञानां स्ये यस्य काथेमस्ति तदेव कायं नान्यत्‌ । बाह्यणपाण्यजकर्णद्र्भस्तम्बप्सु काष्ठेषु पुथिष्याम्‌ । अपनी परवधर्मसमवात्तप्य प्रथग्योगमावः । पाण्यादीनां चतुर्णामिन्धनोदि श्रपणादि बुर्जयित्वाञन्यत्सवै समवतीति प्रथग्मावः | काष्टानामनभावे विषानादुदककायोण्यि १, क्ष, “मे द्रव्यान्तर २घ. ड, सल, 'नाधिभरयणा” । १५६ मारायणक्रतव् त्तिसमेतम्‌~ [ तृतीयोध्यायः कष्टेषु न स्युरिति तेषां प्रथम्मावः । षाण्यादिषु प्चश्वाडुतिधारणार्था प्मिद्धवति, इन्ध नार्यास्तु म्‌ मवन्त्येव समिधः । पएरथिन्यां तु घारमाथौऽपि छमिन्न वद्वि का्टामावे त्या विधानात्‌ । एवमन्यदपि विचार्यं केत्यम्‌ । हुस्वा स्वपि मन्थनम्‌ । होमं कृत्वाऽऽनन्तरमेव मन्थंनममि मवति । अपिशब्दात्काङान्तरेऽपि मन्थनं अवति, । अत्र विनिवेशः । यदा प्रयाणकाले प्रयाणं परिघमाक्तं तदा होमानन्तरमेव मन्थनं भवति । यदा त्वपरिप्तमाघ्ं प्रयाणं तदा पुनरपि होमकार एव मन्थन्ति । तुशब्दो ऽवधारणार्थः ॥ हुत्वा मन्थनमेव भवति न पुनर्होम इति । पाणो चेद्रासेऽनवरोधः। यदि पणे जुहुयात्तदा बराह्मणस्य वाप्ताथिनो नाकरोः काथः कण चेन्मांसवर्जनप्‌ ¦ अानमांपवर्जनं भवति । | स्तम्बे चेन्नाधिश्यात अत्र दु्भाणामनधिशयनम्‌ । अप्मु चेद विदेक्षः ¦ अत्राविवक्रोऽपामिमा मोजनीया इनः अभोजनीया इत्येवंरूपः ! एतम्सांवत्सरं बतं यावज्जीविके वा १ पर्ववद्विकत्पप्रतिमापरेतदै्टनयः । # अग्रावनुगतेऽन्तराहती हिरण्य उत्तरां जुहुया द्धिरण्य उत्तरा जहुषात्‌ ॥१४५ इत्याभ्वलघ्यन्स्भोतसते पूर्वषट्के ततीरेऽऽध्यायः ॥ ३ ॥ आहूत्योरन्तराऽपरावदुगते सति हिरण्यं निधाय तस्मिन्द्ितीयामाहूतिं जुहुयात्‌) हिरण्य एव यथामवं शेषकार्याणि इयौ पुनरिरुद्धर्तन्यः । अभ्यासोऽव्यायपरि. समाप्त्यथः ॥ १४ ॥ इत्याश्वलायनश्रोतसूवृत्तौ नारायणीयायां तृतीयोऽष्यायः ॥ ३ न --~---------------------------------~-------------------- ~+ > १ ष. च, वक्तव्यम्‌ । ९ प्रथमः खण्डः 1 आभ्वलायनभ्रौतसूत्रम्‌ ३ । ५७ रे अथ चतुर्थोऽध्यायः दर्शपूणमासाम्यामिष्टवेशिपद्चातुर्मास्पैरथ सोमेन । उक्ता हविरज्ञास्तषु च प्रायधित्तयक्तम्‌ । इदानीं स्तोमानां प्रकृतिमतं ज्योति ष्टोम वक्तुकामस्तदधिकारिविरेषणायं केषांचित्कर्मणामनुषठानक्रमसुक्तवानाचायः । इष्टि राग्रयगेष्टः पयुनिरुढः; ! आधानानन्तरं दशेपूणमाप्योरारम्म उक्तः । तदारम्मेोत्तरकाट इष्टिपड्युचातु्मस्थैरिष्टं सोमेन यष्टव्यम्‌ । अथशाच्दः सोमेन संवध्यते । प्र चाधिकारार्थः । सोमगुणकं कर्म सोम इत्युच्यते । तच्च ज्ये तिष्टोमाख्यम्‌ । एतदक्तं भवति--अगन्याधेः यामन्तरमनेन क्रमेण दरपूणैमासादिभिरिष्ा ज्थोतिष्टोमाख्येन सोभ्न यष्टन्यम्‌ । इत उत्तरमा षष्ठाध्यायपरिप्तम्तिस्तमेवाधिक्त्य सवैमुच्यत इति । ऊर्ध्व दशशंपूणंमासराभ्यां यथोपपच्देके प्रागपि सोमेनेके । £ सोमेन यक्ष्यमाणः ' इत्यस्मिन्सूत्रे वत्तन्तादिकाेम्यः काटान्तरविरिष्टाधानवि" धिरे वाक्ये सोपाधानयोरानन्तर्य॑मप्युक्तं मवति । अतस्तस्याथस्यावक्तन्यत्वा दिदमन्यदा- नन्तर्यमित्यवगम्यते । तत्राऽऽघानं छत्वाऽभनिहोत्रहोमं इर्वतः प्रागेव दशपूर्णमाप्योरार म्मात्सोमेन यष्टु यदुपपद्यते तैथा तस्मिन्नपि काले यष्टव्थमिति सूत्राथः । तस्य्विजः । वक्ष्यन्त इति शेषः । ऋत्विजः कतौर्‌ इत्यर्थः । त्‌ एवष्पा इत्याह- चत्वारलिपुरुषाः । चयः पुरुषा येषां ते तिपुरुषाः । तेष्डरवि्ु वक्ष्यमाणेषु चत्वारः पुरषवन्तः । तेभ्य श्चतुभ्योऽरये तेषां चतुर्णामेव पुरुषा इति वेदितम्याः । अनेन प्रकारेण चतुणौं सुखयत्वम्‌ , इतरेषाममुख्यत्वमित्यवगतं मवति । एते मुख्या एतेषां परुषा इत्याह-- तस्य तस्योत्तरे चयः । अस्मन्ुत्विनामनुरेमणे यस्य यस्योत्तरे चयख्रयः संभवन्ति स मुख्यः । उत्तरे च ये ्रयस्नयस्ते तस्य तस्य परुषा इति प्रतिपत्तव्याः । होता मेन्नावरुणोऽच्छावाको यावस्तुदध्वयुंः प्रति- प्रस्थाता नेष्टोननेता बह्मा बाह्यणाच्छंस्या्यीधः प्तोद्ाता प्रस्तोता प्रतिहतां सुबह्मण्य इति ॥ ` प्रकर्ृनिरदैशः सवएरपन्थापिपदथानुषठानेऽयमेव कम इति ज्ञापनम्‌ ।( थः ) १. ङ, ज्ञ, त्राऽश्वा° । २ ॐ. क्ष तदा । रक. नन्येषां । ४ ख, ग, क्रमेण य १५८ मारायणकरतवुत्तिसमेतम- [ चतुाध्याये-- एतेऽही मैकहियाजय न्ति । एते याजयन्तीति वचनादहीनिकदैः पोडरोव भर्षा याजयन्ति न तदस्यशभितुचमः साध्वर्यैव इति ज्ञापितं मवति । अतः सत्यपि वरणे तेषाखत्वक्त्वं न मवति । अहीनै- काैरितिवचनं प्तेष्वेतेषामपि वरणनिवरत्यथम्‌ । याजयन्तीतिवचनं सख्द्रव्यत्यागात्मक- त्वा्यागपदार्थस्यलिग्मिः कतै न रक्यत इति ज्ञापनार्थम्‌ । अतः स्वाभिकर्तुक एव्‌ यागपदार्थो मवतीति पिद्धम्‌ । एत एवाऽऽहिता्यय इष्टग्रथमयनज्ञा गृहपपिसपश्शा दीक्षित्वा समोप्पा्रींस्तन्युखाः सन्राण्यासते । एतन॒ एवेत्यवधारणात्सदस्यादिवर्जिताः पूर्वोक्ता एव पोडशपदाथंप्तन्धिनः पुरपः अभ्नीनाधाय प्रथमयज्ञे गृहपतिपंक्तकेन केवर्यजमानपदाथकारिणा स्तद्शेन पुरषेण, सहिताः सन्तः स्वान्सानप्रन्पवोन्मिधयित्वा सवै च दीक्षित्वा गृदपतिसुखाः सत्राण्याप्तते सत्रैर्यनन्त इल्थः । इष्टप्रथमयनज्ञा इत्यादिताभिविशेषगम्‌ । यद्याहिताभ्चयस्देष्टप्रथम्‌- यत्ता मतरेयुरिति । तेनानाहितास्ीनामपि सत्राप्तनमस्ती ति गम्यते । तन्मुखा गृहपतिभरधाना गृहपत्यमिपितवेकशपिकपदारथकारिणप्तथा विरुद्््तमवाये च गृहपतेरगिरोधेन कर्य. मित्यथ॑ः | तेषां समावापादि वथाधमभिधानमेशिफि तन्त्रे । तेषामिति प्तनिणः पुरुषा उच्यन्ते ।. समादाप इति । यस्िनवर्मण्यञ्मयः समोप्यन्तेः तत्कमं समावापरब्देनोच्यते । साञ्नीनामनश्नीनां च स्राप्तनसुक्तम्‌ । तत्र साश्रीनां सतिणा समावापादि यथाभमृहः क्न्य रेट तन्त्रे । ननिष्टिके ‡ वनस्तियगि सूक्तवाको च प्रक इत्यथः । तन्तग्रहणभेषटिकैपंबन्धेऽपि तन्शब्द्काच्य एव भवाति नान्थत्रेत्येव- पथम्‌ । तेन श्रथमाघ्यायतिदि प्रायर्धित्तेऽपि भवति तसिन्नभ्याये तन्त्राधिकाराच तृती. याध्याय विहित इति तन््रवचनम्‌ । दीक्षणाद्यन््ीनाम्‌ । सानां समावापपर्ति यथाथेममिषानमुक्तम्‌ । इदानीमनशचीनां दीक्षणीयरमत्येषः यथा्थममिषानवेषटिके तन्न इत्यच्यते । पत्राणामभि्ताध्यत्वादनश्नीनां साश्चिभि; सेव सत्रापतनं मवति । तत दीक्षणात््माक्तनेष्ेकशचेत्सा्िरेकवचनेन द्वौ. चेद्रिवचनेन बहवश्च इवचनेनेत्येवं मवति । पेष्वग्निबहुत्वे यनमानबहुते च पति स्वेषु यनुमिगदेषिति यथा- थेमूहे प्रप्ते तेषां † समावापादि › इत्यनेन सूत्रेण यनमानामिधायिनामिवेति नियम्यते ॥ १, किष पो । २ ख. ग. पह फ०। २ फ. ध्यक । ४ स. ग. च, ड, च. क्च, न पा" ॥ ५ श्च, (कत्वमरेऽपि । £ स, ग, “शित्तमपि । १ प्रथमः खण्डः ] आश्व्टायनभ्रौतसुचम्‌ । १५९ रोके तन्त्र इत्यपि च } तत॒ उत्तरसूत्रे तवेव नियमावनेग्नीनां दीक्षणीया न प्रगमाविन्युखापमरण्यादागिति विधीयते । अथिभंखमिति च याज्वानुवाक्ययोः। ऋक्‌ ब दप्राप्त उहो विधीयते । दण्डप्रदाने । अनैष्टिक्त्वादस्य मन्तरस्योहाविधानम्‌ । अस्मिन्मन्त्रे यजमानरिषयस्य पदस्याभावेऽप्युह विधानप्तामथ्योदण्डविषयस्येवायमृहविधिरिति कल्पनीयम्‌ । अत्र वहवो दण्डाः सन्तीति दी क्षितबहूुत्व दी क्षितदण्डस्य च प्रहृतो मे्ाकरुणद्ण्डत्वमवगत्तम्‌ । अत्र च ते बहवः संनिहिताः सन्ति । तेषां च सर्वं सहप्रदाने प्रातम्‌ । एवं प्राप्त उहो विधीयते । मेत्रार वरुणश्च सरवान्दण्डानगृही सैकेन दण्डेन द्ण्डित्वतिद्धः 1 तेषामेकेनाभिमतेनं सहितः स्वपद्‌. थान्कुयदित्येवमन्न कस्पयित्तव्यम्‌ । भ्रेषेषु निषित्सु। अप्रापो गिधीयते | . घुतवाज्यायाम्‌ 1 अनेष्टिकत्वारक्त्वाचचप्राप्तविधिः । कुह्वां च । अक्त्वादग्रापिः । अच्छावाकनिगदोपहृवप्रव्युपह रे च । निगद्श्चोपहवश प्रसयुपहवश्च निगदोपहवप्तयुपहवभिति देरेकश्धावः । पुनशाच्छावा- कराष्डदेन षष्ठीप्तमाप्तः । अच्छावाकस्य निगदे यजमानहोत्रध्व्यवित्यत्न, उपहवप्रतयुप्टवे भ्रत्यता सुन्वन्नित्यत्र । आर्याणि गरहपतेः प्रवरित्वाऽऽस्मादीनां मुख्यानाम्‌ । आर्धेयवरणे गृहपतेः प्रथमं वरित्वाऽऽत्मादीनां सुख्यानां प्षृकूणति । गृहपतेः प्रथग्न- * क.--संस्कर्ता होता संस्कार्या आहवनीय: 1. आहवनीयस्य यञमानेनोत्पादितत्वायज- सस्य युज्रवदुपचर्यते । तस्मायज मानस्य मोत्रमाइनीयस्या पि भवाति न॒ तसात्दस्कार्यभेदासंस्कार्थ- भूतस्य प्रवरणस्याप्यावरत्तिमवाति । अभ्रीनां तु गृहपतेराहदनीय एवाऽऽहवनीयो भवति । तस्माद्‌- नरीनामापि प्रवरण करतग्यमेव । अनेनैव प्रकरेण भूक्तवःके नामादेराश्च कर्तव्य इति सिद्धान्तभाष्ये ॥ १९ ख. ग, °रणीयादा । ङ. क्च. ९णादा 1 २ ख.ग. “वत्वादिपरा। ३७. सष. सन्ति दी°।४ ङ. क्षः प्षांप्रः ५. ग. °नहि"1 ६ङ, “मति तरि" । १६० नारायणक्त॑द्त्तिसमेतम्‌-~ [ चठथीध्याये-- वचने ‹ यावन्तो ऽनन्तिताः ” इत्यत्रापि एयग्बणार्थम्‌ । आत्मादिवचनं कु्ाक्रमनिवृ्य. धम्‌ । तेन सूक्तवाकादौ नामदेशे दीकषाकतमस्यास्य च चिकसः सनत सिद्धो भवति । एवं द्वितीयतुतीयचतुथनाम्‌ । सरवत्राऽऽ्मवगाद्ितवमस्मत्स्रो कत एव कमश्च । वाचन्तोऽनन्तहिताः समानगोचास्तावतां सक्रत्‌ । समानगोाः समानया इत्यथः । सगोत्राणामपि भित्र्षियत्वपतभवात्समानार्षयत्वमेव तन्तरसिद्धै निमित्तमिति ठक्षणात्वमत्राऽऽश्ितं समानगोत्रशब्दस्य । आषयवरणस्याऽऽ- इवनीसंस्कारत्वे सत्याहवनीयमेद्‌ च पत्याधवस्मव॑याह्वरणकाटक्याच्च वैरणाचारण वरिष. ग्रहणातन्बादष्ठानसुक्तवानाचायेः । अ।वतयद्रा द्रभ्यान्वयाः संस्काराः) वाशब्दः पक्षं व्यावई्यति आदृ्तिरवा्र करैव्या । द्रव्यन्क्याः संस्काराः) यतो- द्रव्येऽन्वयो येषां ते द्रव्यान्वयाः । त्॑स्काराणां द्रम्यवशवर्तित्वादिल्यथः । प्रतिप्रधानं गुणा आरव्तन्त इति प्रसिद्धो भ्यायः । य्पुनविंशेषाग्रहणादनाद्रात्तिरिति तदपि न । एकवचनान्तस्याऽऽर्पेयस्य बदटरप्वनभिधानाडिति । एवं चेद्चनोहः किमिति न क्रियते । तेषां समावापादि › इत्यत्र यजमानवायिनामवोहनियमात्‌ । अत आदृत्तिरेवात्र युक्ता । साथिवित्येषु कतुषूखासंमरणी यामि मेके * । अभिचयनमधिचिल्या । तेया सह वर्तन्त इति स्ा्चिचित्याः क्रतवः । तेषूखाप्तभर णीयं नामेष्टिकमेके शाखिन आमनन्ति । उखाप्तमरणभ्रय।जना उचखाकषमरणीया । अिवरह्यण्वानिः क्ष्नवानचचिः क्ष्नमभूत्‌ । बह्मण्वान््त्रवान्कषत्रभच्छब्दा अभ्नेरणारितस्रो देवताः । एतेनये बह्मणा बवावधस्व बह्म चतं जातवेदो नमश्च पर्ण्यये परुधात्वायासचव्राचेवं ए्चतयन्तमस्मे अथिरशि बहतः क्षन्चियस्यार्चाभि ते समति धोष्यबागितीदेप्रभुति- कर्मणां हातरैस्तरासत्तरोचरम्‌ । । इदं प्रशविषान्तानीदप्रशतीनि इदप्रशतीनि च तानि कर्माणि वेदूप्रमतिकमाणि । तेषामुत्तरात्तर शन॑स्तरा भवति । प # घ. अस्यामुपां्यत्पं न भवतीति सुत्यमहरुत्तममित्यत्र वक्ष्यते । १, ऊ, क्च. र्गादित्व° । २ हितीयः खण्डः] अआश्वछायनभ्रौतसुच्म्‌ । १६९१ एतच्वपि पौर्णमासात्‌ । एतदष्युखाप्रभरणीयं पोर्णमााच्छनैस्तरां मवति । अत एतत्सिद्धं मवति--मन्द्रा दष त्रिषु स्थानेषु ष्ठन यमेन दर्शपू्णमाप्तयोर्मन्त्राणां प्रयोगः सप्तमेन वषट्कार इति । एवं पएवमचतुथंतृतीयद्वितीयप्रथेर्खाप्तमरर्णीयाप्राजापत्यादीक्षणीयाप्रायणीया- तिप्याः भ्रयोक्तन्याः; । तप्मात्तस्मादुक्तरोत्तरेण च वषट्कारः । प्रायणीयावत्सोमप्रवहणम्‌ । मन्द्रस्य द्वितीयेन यमेनेत्यर्थः । ©, ऊर्ध्वं प्रथमाया अिप्रणयनीयाया ओपवसथ्येऽनियमः। ओपवपतथ्ये यदश्िप्रणयनं तस्य प्रथमाया उध्यै रदरेष्वनियमो मवति मन्द्रो वा मध्यमो बोत्तमो वा सर्वो वा । पर्षप्रयोगपक्षे मन्द्रादीनुत्तमपर्यन्तान॑ रोरेव प्रुज्ञीत । प्कस्वरप्रयोगेऽपि यमनिवाऽऽरोहयत्‌ । मध्यमादि घर्भं ॥१॥ . र्मे मध्यमोत्तमये वानियमः ॥ न मन्द्रस्य तत्र प्रवेश इत्यथैः । अत्रापि स्वरयोर्थ- मनिं चाऽऽरोहितत्वमेव स्यात्‌ ॥ १॥ दीक्षणीयां धाय्ये विराजौ । दीक्ताप्रयोननेष्टिदीक्षणीया स्ता कर्तन्या । तस्यां धाय्ये विराजौ भवतः । अपाविष्णु 1 अस्यामियं देवता । अशचिंखं प्रथमो देवतानां सेगतानामुत्तमो विष्णुरासीत्‌। यजमा- नाय पारेगृह्य देवान्दीक्षयेदं ह विरागच्छतं नः। अ्चिश्च विष्णो तप उत्तमं महो दुीक्षापालाय बनते हि शकरा । विश्वदेवैः संवि- दानो दीक्षामस्मै यजमानाय धत्तमिति साधिचिष्ये जीण्यन्यानि। ईवीषीति शेषः । | वैश्वानर आदित्याः सरस्वत्यदितिर्वा । अन्त्ययोकिकिरपः । त्रीण्यन्यानीत्युमयविरेषणादाञचावैष्णवाद्धिकानि जीणीति गम्यते | १ घ. च, “नामारो° । इ, “नारोहिण एव । २ ऊ. क्च. श्त निः । द३ख.ग. नांवा राहित्यमे° } ४ क, हविषी° | २१ ~ र क्र [जकन भ षि क प १६२ नारायणङ्केतवुात्तेसमेतम्‌ [ चतुधाध्याये-- धारयन्त आदित्यासो जगस्स्था इतिद्धे एत्ते एव भुवद्रद्भ्यो भुवनपतिभ्यो वा । एते एषचीवादित्येभ्यो भवद्वम्य आदित्येभ्यो सुवनपतिम्यश्च याज्यादुवाक्थे मवतः | सुवनपतिरिङ्गयारेव सुबनपतीनां विधानदेतद्म्यते-- सगुणे अपि निगणाय विहिते वचनाहते प्तगुणायास्ते न मवत इति । नेदमादिषु मार्जनमर्बागुदयनीयायाः । इदमादिषु कमैसु प्रागुदयनीयाया न मार्जने मवति । द्विविधं चेह मानं गृह्यते चोदितं ठेद्धिकं च । " परिप्तरीरञ्चलिमन्तर्थायाप अप्मिचयते स्रह्यकाश्चात्वाले मार्ज यन्ते › इति चोदितम्‌ । प्राच्यां दिशि देवा ऋषत्विनो मार्जयन्ताम्‌ › इति टेङ्िकम्‌ । तदुमयं प्रतिषिध्यते । शाच्ञान्तरे च सप्ठं वचनमस्ति दीक्षणीयादिषु ` योक्त्रविमोकादि न भवतीति । तेनोमयप्रतिषेषो ऽवगम्यते । एवं सति द्हौनाद्चीपोमीयक्तवनीययोश्चात्वा - छमाजैनं न प्रतिषिघ्यते | कुतः । चात्वा मार्जयित्वाऽध्वयुपथ उपतिष्ठन्त इति सवनीये दीनम्‌ । अद्चीषोमीयेणाऽचात्वाङमा्जनादिति सिद्धवदनुवादाद्ग्नीषोमीयेऽप्यस्तीति गम्यते एवं प्स्यनयोर्न प्रतिषेध इति सिद्धम्‌ । इदमादीष्ठायां सूक्तवाके चाऽऽगूरा*शीः स्थाने । इत्ययं सूक्तवाके च या आश्िषस्ताप्तां स्थान आगूनोम मन्त्रः प्रयोक्तम्यः । आगुर प्रकषिप्याऽऽशिष उदुधुत्य यथा तौ प्ररुज्येते इकासूक्तवाको तथा पाठेनैव द्शेयति- उपहूतोऽयं यजमानोऽस्य यज्ञस्याऽ5- गुर उहचमश्ञीयेति तस्मिञ्ुष्ूतः। एवमिनानिगद्‌ इत्यथः } उपहूतो ऽयं यजमान इत्यस्मादुपरिषटात्तसििश्ुपदूत इत्यस्मा- तपुरस्तायः पदपमुदायस्ता आशिष इत्युच्यन्ते । तत्स्थाने यः पदप्तमुदाय इदानी पठ्यतेऽ- साव गृहत्युच्यते । एवमिल्ानिगद्‌; । आज्ञास्तेऽयं यजमानोऽस्य यज्ञस्याऽऽगुर उह चमशीयेत्याशास्ते । इयेवं सृक्तवाक इत्यर्थः । आशास्तेऽयं यजमान इत्यस्मादुपरिष्टादाशाप्ते यदनेन हविपेत्यस्मापपुरस्ताच्यः पदपतयुदायस्ता आरिष. इत्युच्यन्ते । तत्स्थाने यः पदप्सुदाय 1 # च. संज्ञकमृद्धित पुस्तके--“राशे स्था” इति पाठः । स्र च. योग्योऽगि वैरिकरपदाय. विरोधीति मूढे न ग्विशिवः। १ घ, ङ, इ. “णायः वि । २ द्वितीयः खण्डः ] आश्वलायनश्रातस्चम्‌ । १६३ इदानीं प्यते सौ चाऽऽगूः । एवं सृक्तवाकनिगदः । अस्यं यज्ञस्याऽऽगुर उद्चमशीये" त्युमयत्राऽऽगूः । अस्यायमर्थः--अस्य यज्ञस्य प्रार्धस्य समाप प्राक्चुयामिति तस्नु पूत इतीकायां प्रापुपाभिल्याशास्त इति सूक्तवाके । अत इयमप्याकरेव । आगूरित्थस्यो- हेगाशाप्तनखूपताशगू रित्युच्यते । न चाच नामादेशः। पाठदेव नामादेशामावे सिद्धे एनः प्रतिषेधवचनमन्यत्सवै प्रकृतिवदेवेति ज्ञापनार्थम्‌ । परकरत्याऽन्त्य ऊर्ध्वं पन्डिद्छायाः। सवनीयपश्चिठाऽत गृह्यते । तच्छब्दचोरितत्वत्‌ । अन्त्य इतिवचनाद्हर्गणेष्वन्त्थ ऽहनि पश्चिठा गृह्ये । एकाहिषु तदेवाऽऽयमन्त्यं च मवति । दीक्षितानां संचरो गाहंपत्याहवनी यावन्तर्चेः प्रणयनात्‌ । सेचरशब्द आक्षनशयनादीनां प्रद्यनार्थः । तेनासिन्नवधौ तयोरेवागन्योर्ध्ये समीपे यनमार्म। वर्तेरन्‌ । अ्चिप्रणयनोत्तरकारं संचरदेशः शाखान्तरादवगन्तन्यः । दीक्षणादिरातिसंख्यानेन दौश्चा अपरिभिताः। ्रकृतेरिःं दीक्षाकिधानम्‌ । यस्मिन्नहोरातरे दीक्षणं क्रियते तदेवाऽऽरम्थ रात्री सेस्यायापरिमिता दीक्षाः कतैम्याः । ‹ तस्मादीक्षितो दशाहं भृति तन्वीत ' इति प्रकृतो नित्यवद्‌म्नातम्‌ । तथा मामं प्वत्तरं यदा दी कशः स्यादिति परिमितः । येऽपरिमिताश्च दीक्षाकलाः शाखान्तर आम्नात्तस्तेषां प्रद्शैनाभमपरिमितवचनप्‌ । अध्व- यभत्ययत्वाद्ानियतेः, तत्मूचनमात्रमत्रोक्तवानाचार्यः । सत्नाणां दीक्षाविधानमन्रोच्यते । एकाहपरमूत्या सवत्सरास्संबरसरं त्वेव सतते । ` महव्रतसहिते सत्रेऽयं विशेषः संवत्सरमेवेति । द्रादशाहतापशितेषु यथा सुत्योपस्षद्‌ः । तेषु सत्रेषु यथा सुल्योपप्तदस्तथा दीक्षा अपि कर्तव्याः । उपत्त्तख्याया अष्यैन्य. त्राविहितत्वाद्त्ैव विधिः कट्प्यते । यत्सख्याः सुत्या उपपतदश्च तत्संस्या दीक्षा एेति । एतदुक्तं मवति--द्वादशाहतापश्ितेषु यतपंख्याः सुत्यास्तत्तस्या एवोपतद्श्च दी्षाश्च भवन्तीति । (शि १.७. क्ष. स! रक, ख. ग. नामदे”। ३ख.ग. च, श्ना आव । ४श्च.वै। ५ घ. 'दित्यपरामिति । येऽ“ ! ६ ख. ड ताः 1 अप । ७ ख. ग्‌. च. शव्यज वि" । १६४ नारायणकरतवुत्तिसमेतम~ [ चतुर्थाध्याये-- क्माचारस्त्वेकाहानाम्‌ । भावीयैतेऽसिनिप्याचारः कालः । कमेण आचारः कमीचारः । एकाहानां प्रयोग“ कालो वक्ष्यत इत्यर्थः । एकादशब्देनात्र विकृत्येकाहा उच्यन्ते । बहूवचनपबन्धात्प्कृत दीक्षाणां विदितत्वाच्च । तुशब्दो विशेषविध्यथः । अस्मिन्प्रकरणे दीक्षाकाङ एव व्ा- तव्ये दीक्षोपसत्हितानामेकाहानां प्रयोगकाले विधीयत इतिं विशेषः । एका तिघ्ो वा दीक्षास्तिच उपसदः खत्यमहसुत्तमम्‌ । उत्तमप्रहणं प्रातरलवाकादयदवप्तानीयान्तमेकमेवाहः स्यात्तच्च सुत्यशब्देनोच्यत इत्ये- वमरथमू । दाक्षाकाले विधातन्य उपपत्सुत्यानामपि विधाने िप्रकाराणामेव सोमिकत्व- तिद्धधरथम्‌ । तेन दीक्षणीयायाः प्राग्भाविन उखाप्तमरणीयदिः सोमिकथर्मे उपांशत्वादिनं भवतीति सिद्धम्‌ । दीक्षान्ते राजक्रयः॥ २॥ दीक्षाहःु परिपमापतष्वनन्तरं॑यदहस्तस्मिन्नहनि राजक्रयः कतेन्यः । सोमः; केतन्य इत्यथः ॥ २ ॥ तदहः प्रायणीपे्िः। यस्मि्रहनि सोरभैः कष्यते तद्हः प्रायणीयानामेष्टिः कार्या । ‹ दीक्षन्ते राजक्रयः ? इत्युक्त्वा तदहारेति वचनारदक्षान्ते यद्हस्तस्य राजक्रय इति संन्ञाऽरथात्छृता मवतीति गम्यते । तेनायमर्थः । तदहरिति । यद्रानक्रयसंत्तमहस्तसििनित्यथः । पथ्या स्व स्तिरः सोभः सविताऽदितिः स्वस्ति नः पथ्याञ्चु घन्व- स्विति द्रे अभे नय सुपथा राये अस्माना देवानामपि पन्थामगन्मर्त्व सोम प्राचिकषितो मनीषायाते धामानि दिवि या पृभिव्यामा विभ्वद्वं सत्पतिं य इमा विभ्वा जातानि सुच्ामाणं प्रथिवीं यामनेहसं मही- रषु मातरं सुतानां सेदथिरयरीरत्यस्त्वन्यानिति दे संयाज्ये शेय्वन्तेयम्‌ । हयमितिवचनादियमेव शय्वन्ता नेोदयनीये्य्थः । ॥ अनाज्यमागा । चराब्दोऽध्यादतम्यः । जनाज्यमागा चेयमेव मवति नोदयनीया । संस्थितायाम्‌ ॥ ३॥ सेस्थितायामिति वचनं प्रायणीयया राजकरय॑प्याप्तबन्धार्थम्‌ । तेनाहगगेषु प्रायणाया- वद्राजक्रयो नाम्यावर्तयितन्यः । सङ्देव कन्य इत्यर्थः ॥ ६ ॥ न्न्‌ १ स, आचर्य" । ९ ख, ग, शमः क्रय्यते। २ व, ङ. स. यस्य घर" | . $ चतुर्थः खण्डः ] आश्वलायनश्रौदसूत्रम्‌ । १६५ राजानं क्रीणन्ति । ऋीणन्तीतिवचनं सोमप्रबहणे यदस्माकं कम विहितं तत्कयोत्तरकाख्वर्तिन्येव प्रबहणे भवति नन्यक्रारीन इत्येवमर्थम्‌ । ते प्रवक्ष्यत्छ पश्चादनसक्ञिपद्मात्रेऽन्तरेण बतत्मनी अवस्थाय मरेषितोऽयेऽमिहिंकाराच्वं विप्रस्त्वं क विस्त्वं विश्वानि धारयन्‌ । अप जन्यं मयं तुदेत्यस्पन्द्यन्पार्ष्णी प्रपदेन दद्षिणापांसूचखिरुद- प्यानुरूयाद्धद्रादभिभ्रेयः परेहि बहस्पतिः पुर एता ते अस्तु। अथे. मवस्थवर आपथिव्या अ! रे शचन्करृणुहि सववीर इति तिष्ठन्‌ । तं कतं सोमं राजानं प्रागवेशसमीपं॒नेष्यत्स्वध्वुषु पश्ादनपखिषदमात्रेऽतीते च ऋयो्य वर्त्मनी तयोश्च मध्यदेशास्याऽऽ्वेन यो देशस्तस्मिन्नवस्थाय प्रेषितः सतभिहि- कारात्माकमाप्णीभचाल्यन्परप्देन दक्षिणस्यां दिशि रसूंखिरदपेत्‌ । " लं विप्रः ` इतिं मन्त्रेण । ततस्तस्सिननेव पाम्येन स्थित्वाऽभिदिङ्त्यानुतरयात्‌ । तिष्ठन्नितिवचनं प्रतरनत्स्व- प्यध्वयुषु प्रथमामप्तमाप्य न ब्रनेदित्येवमभम्‌ । अनुवजन्चुत्तरा अन्तरेणेव वर्त्मनी । अन्तरेणैव वत्मनी अनन पथाऽनुवरनञच्तरा अनुत्रुयादित्यरथः । रनननवानुतरुधान्न ननन विक्षेप इत्पेवमयै त्र्जतिम्रहणम्‌ । सोम यास्ते मयोभ्रुव इति तिः स्वँ नन्दन्ति यशसाऽऽगते- नागन्देव कतुमिवर्धतु क्षयमित्यपं चं आरमेत्‌ । अवस्थितेऽ- नासे दक्षिणापक्षादमिक्रम्य राजानमभिमुखोऽवतिष्ठते । . अनस्यवस्थिते तस्य दक्षिणपार्श्न राजप्तमीपं गला तमीक्षमाणप्तत्रैव तिष्ठेत्‌ । प्रपा्यमाने राजन्यभ्ेणानोऽनुसंबजेत्‌ । ` अनुत्रजच्चुत्तरा इति सवोसवृष्षवनुत्रनतोऽनुवचनपिद्धौ त्थामनपंननेदिति वचनं सम्य मा्ञोऽनन्तरमेवानुव्जे व्यवायभ्रेषं यौदित्यवर्मेथम्‌। अतोऽगेणाऽऽहवनीायं गत्याुव्ननं छृतं मवति । | याते धामानि हविषा यजन्तीमां धियं शिक्ष. भ क माणस्य देवेति निहिते परिद्ध्याद्वाजानसुपस्पशन्‌ । निहित इति बरननप्तमा तिदशेनात्तिष्ठनेव परिदध्यात्‌ । १ क. शसिष्टठन २ स, ग, “रत्कपेत्‌ । २ इञ, -जनिति। ४ ख, ग. ङ. वं त [अ ज मूः © वि ज १६६ नाराथणक्रतवात्तसमतम्‌~ [ चतुथायाध्य-- वसनेऽछ्ुषुवा ॥४॥ उपष्पर्घनाविषयस्य विकल्योऽयम्‌ । मन्त्रेण बद्धस्य विखेपतने बन्धनशाख्रविरोधः । वस्तनोपस्प्ने च राजोपस्पशंनशाच्प्य विरोधः । तत्रान्यतरस्य रक्षणाश्रयभे स्त्युप. स्परन्यैव लक्षणाश्रयणं युक्तम्‌ । बन्धनेोत्तरकाठे विहितत्वादिति वक्तन इत्युक्तम्‌ | वेचनादक-दधस्य वचनादेव विचे्तनेन दोष इति मत्वांऽशुषु वेत्युक्तम्‌ । वाशब्दः पक्षमयावु. स्यर्थः । बद्धो वसतीति वचनात्पुनरमि बन्धनं कतन्यम्‌ ॥ ४ ॥ अथाऽऽतिश्येढान्ता । आतिथ्यानमेष्टिरनन्तरं कतैन्या । तस्या अथिमन्थनम्‌ । तस्या इतिवचनं तदङ्गतापिद्धबर्थम्‌ । तेनास्मि्नधिमन्थने मन्द्रस्य प्रमयः साधितो भवति । ` प क (न (न [न क ति [9 धाय्ये अतिथिमन्तो समिधाऽयं हुवस्यताऽऽव्यायस्व समेतु त इति विष्पारदं दिष्णार्पिचक्रमे तदस्य प्रियममिपाथो अयां होतारं चित्र थमध्वरस्य प्र प्रायमयिभरतस्य शुण्व इतिं संयाञ्पे । संस्थितायामाज्यं तानूनप्तं करिष्यन्तोऽभिग्रशन्त्यनाधृषटमस्यनाधरुष्यं देवानामोजो अभिः शस्तिपाः । अनभिशस्त्यञखसा सत्यमुपगेषां स्विते माधा इति) संस्थित इति क्चनमहभणेषु ॒तानुनप्तस्यानावृत््यर्थम्‌ । तानूनप्मिल्याज्यविशेषस्यः नाम । करिण्यन्त इतयार्गिज्यं करिष्यन्तः । करिष्यद्नहणं सवै स्वयमेवामिमृशेरनान्यो- न्यस्य प्रातिनिष्येनेत्येवमर्थम्‌ । स्पृष्टोदकं राजानमाप्याययःन्ति । आगप्यायनरूपमुक्तम्‌ , अद्धिः संस्परनाधिक्यादिति । इदमा दि मद॒न्तीरबर्थं उपसत्सु । इतःपमृत्युपपत्सु यदुदकोपस्पशनं क्रियते तत मद्न्तीरेव गृह्णीयात्‌ । मदन्त्यो नाम तप्ता जप्रः । उप्यशेनपंनिधाबुक्तत्वादुपस्परौन एवायं नियमो नाऽऽचमनादावपीति © व गम्यते । अथग्रहणमर्प्राततिऽप्युप्वदने मवत त्येवमथम्‌ । अंश्युरंश॒ष्टे देव सोमाऽऽप्यायतामिन्द्रायेकधन- विद आ तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्राय क र्ठ. ९ ष्ठः सण्ड. ] आश्वलायनभरौतचत्म्‌- १६७ प्यायस्वाऽऽप्यायणस्मान्सखीन्‌ । सन्या मेधया स्वस्ति ते देव सोम सुत्यामुहूचमर्शाभति । आप्यायनमन्त्रोऽयप । स्पृष्वोदकं निह्नवन्ते प्रस्तरे पाणीन्निधायोत्तानान्द क्षि. णान्त्सन्यान्नीच एष्टा राय एष्टा वामानि पेषे भगाध। ऋतमतवादिभ्यो नमो दिवे नमः पृथिव्या इति ॥ ५॥ निहव नाम नमस्कारः । / यावापरथिवीम्यामेव तं नपस्ुर्वन्ति › इति द्रनात्‌ । तेन परणिनिधानं नमकाराञ्जटिष्पेण कव्यम्‌ ॥ ९ ॥ स्पृष्वोदकं धरवग्यण चरिष्य्सरत्तरण खर परि चज्य पश्चादस्योपविहय प्रेषितोऽमिष्टुयाहगावानम्‌ । एतान्युदकोप्शनान्युत्तराङ्गाणि } आप्यायननिहप्रवग्याणामङ्गानात्यर्थः । प्रवग्य- शब्दः कर्मविरोषवचनः । तेन चरिष्यत्स्विति वचनं होतुरमिष्टवनकाङविधाना्थंम्‌ । तेन कालान्तरे यद््वथवश्वरन्ति तदाऽप्यमिष्टुयदेव । खरो नाम॒ यत्र महावीरः पंसराद्यते स॒ देशः । एतदुक्तं मवति-- अध्वर्खयादिषु प्रवर्ग्येण चरिष्यत्सु होता तीर्न प्रप्य खरसुत्तरेणं परिव्रज्य तस्य पश्चादुपविर्य ततः प्रेषितः सचमिष्ुयादगावानम्‌ । उटगावानलक्षणमाह-- कचमच्छनवानमुक्त्वा प्रणुत्यावस्येत्‌ । अस्य विधानस्य चस्गावानमिति ेक्ञति प्रदशेनायं पूवसू ऋगावानशन्दपयोगः । अवपतानमुच्छरस्राथमित्युक्तम्‌ । तेनार्धर्चाः प्हितया वक्तव्याः । ततरार्ध्वान्तप्तथाने माषिकैव संहिता स्यान्न च्छन्दपीति मन्तव्यम्‌ । # घ --अच प्रणुत्येत्यनेन प्रणवो न विधीयते, एतेन रास्रथाज्येत्यनेन प्राप्तत्वात । तथा च्च ऋगावानलक्षणे प्रणदस्याविधानम्‌ । तत्फटं त्वेतदतिदिष्टे द्धिघमकमावान उततिष्ठतेत्यस्या ऋचोऽनुवचनचेद्नारहिताया अन्ते प्रणवो न कार्यं इति केचित्‌ । अपरे तूत्तरसंतानानैमित्तः प्रणवः । इह तृत्तरस्तानाभावत्पणवो न प्राप्नोति । तस्म लरणुत्ेत्युच्यते 1 प्रणुत्यत्युक्त उत्हरेण ` संतानं प्राप्तं तस्माद्वनं विधीयत इति देवत्रातभाष्योक्त्या प्रणवस्य विपेयतापर्ततिदपिधरमं कगावा- नेऽपि मणवः प्रप्ेत्येवेति वदन्ति । वस्तुतस्तु प्रणवस्योत्तरंताननिमिततत्वेऽलुवाक्यायां तत्पातिरमुप- पत्तेः प्रणवस्य तिघेयता नास्तीति पूर्ममेव युक्तम्‌ 1 १५३.स्ञ, "ण प्रवर । १६८ नारायणकरतवुत्तिसमेतम्‌~ [ चतुर्यध्याये-~ बह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आ वः । सबुध्न्या उप मा अस्य विष्ठाः सतश्च योनिमसतश्च विवः । इयं पित्रे रष्टये- स्ये प्रथमाय जनुषे भूमनेष्ठाः । तस्मा एतं सुरुचं हारम्यं घर्भं शरीणन्ति प्रथमस्य घासः । महान्मही अस्तमायद्विजातो यां पिता सद्म पार्थिवं च रजः । सद्ुध्नादृाष्ट जनुषाऽभ्रभ्युं बृहस्पतिर्देवता तमस्य सम्राट्‌ । अभि त्यं देवं सवितारमोण्योः कषिक्रतुमचांमि सत्य. सवं रतलनधामभिपरियं मतिं कविम्‌ । ऊध्व यस्या मतिमा आदिद्युतत्स- दीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वस्तृपा स्वरिति वा संसी- स्व महां असीति संसाद्ययमानेऽखन्ति यं प्रथयन्तो न विप्रा इत्यज्य- माने पतङ्गमक्तमसुरस्य मायया यो नः सनुत्यो अभिद्‌ासद्े मवा नो अचे सुमना उपेताविति दृच्रचाः । क्रणुष्य पाजः परसितिं न प्रथ्वी- मिति पञ्च परित्वा गिर्वणो भिरोऽधि द्वयोरदधा उक्थ्यं वचः शुक्ते अन्यद्यजतं ते अन्यदपरयं गोपामनिपद्ययमानं चक्क दरप्सस्याय वेनश्चोद्य- व्ुश्चिगमाः पवित्रं ते विततं बह्यणस्पत इति द्व वियत्पवित्रं धिषणा अतन्वत घर्मं शोचन्तं प्रणवेषु बिभ्रतः । समभदरे अन्तराय वो विचक्षणं चिरह्नो नाम सूरस्य मन्वत । गणानां त्वा प्रथश्च यस्यापरवं त्वेत्येत. स्याऽऽशया यजमानमीक्षते द्वितौ यया पलना तृतीययाऽऽत्मानं काराघ- द्धाजाऽभश्विना कामिति नत्राऽऽमात्याञ्चिग्रावाणवेढे यावाप्रथिषी इति प्रागुत्तमाया अरूरुचदुषसः पर्निरयिथ इत्यावपेतोत्तरेणाधंचैन पल्नी- मीक्षेतोत्तमया परिहिते समुत्थाप्येनानध्वर्यवो वाचयन्तीति चु पूरब पटलम्‌ ॥ ६ ॥ एताव्पूैममिष्टवनम्‌ । अत्र मध्ये यद्यास्ययं वचनं तदेव भ्यास्यायते | कृपा खस्तृपा स्वरिति वा । कडगवयवमूतयोः कृपःतृपाशब्दयोः प्रयोगविकल्पोऽयम्‌ । संप्ीदस्न° पाय मनि । ्म्यक्ा्यमान इत्यथैः । अज्ञन्ति० >आज्यमनि । अभिपूैमाणे । उत्तराख- प्याऽऽभिरूप्य यथाशक्ति संपाद्य पठनीयम्‌ । अयं वे० यजमानमीक्षते । द्विती ° पत्नीम्‌ । तृती ० समानम्‌ । प्रागु ° केत । उत्तरे° मीक्षेत । अत्र क्रियान्तरप्तनद्धा यां ऋचस्तापामप्यमिष्टवनमेव कार्यम्‌ । अभिष्टवनं नाम षर्मस्य संस्कारोऽभिघानरूपः । # यदप्यच सर्वेषु पुरस्तकेष्ट-“षाभ्युय्रमिति पाठो इयते तथाऽपि मन्मे °षाभ्यथमिति पाटः । + तस्येत्यत्र यस्येतिमन्वपाठः ! >< व. सादनाजनयो पर्याप कण्विपर्यास इतिं देवत्रातः । ~~~ ~ ज, “चतं प्रः! ७ पततमः खण्डः ] आश्वलायनभरोतघु््‌ । १६५ एतच्च ‹ पर्मममिष्हि › इति पपेषादवगतम्‌ । तत्रे यत्कियान्तरमीक्च॑णादि तदायुषङ्धिकं तदपि क्चनात्करतव्यमेष । तत्करियमाणमेवं करियते यजमान दीनीक्षमाण एताभिरष्ष्िया- दिति । अरूरुषदित्यस्याच्युत्तरमेवाधचमीक्षमाणो व्रूयात्‌ उततेतिवचनात्‌ । अस्मदिव वचनासपृवासवप्यरम्मोऽवगतः । उत्तमया ० वाचयन्ति । परिपानीयानन्तरमध्वधमियुक्तं तदप्मदीयरपि कर्तन्यमित्य्ः | उत्थाप्य वाचयनतीत्यध्वयुशा्चोक्तप्य होत्रादिभिरनुष्ठेयतव सूचयति । इति नुं पटलम्‌ | ब्रहम जज्ञानापित्यादि यदिदमुक्तं त््पूर्वममिष्टवनपित्यथः । इतिकारः समापिसूचैः । ठरेञ्द्‌ उत्तराविवक्षसुचना्थैः ॥ ६ ॥ अथोत्तरम्‌ 1 अथशब्दः संबन्धैः | पूर्वोत्तरयोः षटठ्योः पबन्धप्रयोजनमुत्तरेऽपि पटल ऋगा(गोवा- लादिपर्मम्रापणाधम्‌ | उत्तरमिति कचनं याज्याव्यवधनि सत्यप्येकामिषटवनावमूवनाथम्‌ । उपविषटेष्वध्वयुंषमदुधामाह्वयति स संप्रेष उत्तरस्य । उपषिष्ेषु होत्रादिषु यदध्वयुवंमदुघामाहयति अप्विहयतावेहि 1 इति तदेवोत्तर- , स्याऽऽरम्भे निमित्तमित्यथैः । उपविष्टेति वचनं यद्य्वर्यवो नोत्थाप्रयन्ति तदाऽ्पयुत्थाय स्वयमेव इयुरिलस्याथंस्य सूचनार्थम्‌ । अभभिदहिङक्ुध्य 1 उत्तरमभिष्टयादिति शेषः । उपहये खदुघां धेमुमेतामितिद्वे अमि स्वा देव सवितः समीवस्सं न मातृभिः सं वत्स इव मातुभियस्ते स्तनः राशयो यो मथोमूर्मोरमी- मेदनु वत्सं मिषन्तं नमसेडुपसीइत संजाना उपसीदन्नमिर्वा दक्ञमिर्वि- घस्वतो दुहन सेका समिद्धो अथिरभ्विना तप्तो षां घमं आगतम्‌ । द्यन्ते गावो वृषणेह येनवो दशा मदन्ति कारवः । समिद्धो अथिवु- षणा रति्वस्तप्ता घर्मो दुद्यते वामिषे मधरु । वं हि वां पुरुतमासो अश्विना हवामहे सधमादेषु कारवः । तह प्रयक्षतममस्य क्मांऽऽत्न्व- न्नमो दुद्यते घतं पय उत्तिष्ठ ब्रह्मणस्पत इव्येतामुक्वाऽवतिष्ते इुग्धा- यामदक्षपिष्युषीमिषमित्याह्विथमाण उपद्रव पयसा गोधुगोषमा चरभं सिश्च पय उधियायाः । विं नाक्गमख्यत्सविता वरेण्यो नु यावाप्रथिवी १क. ख. ग. च, शश्षमाणा*। २ ख. ग, ग्नादिनिपीक्षः । ३ द. “सप्यगादारः । ४ घ, इ, ्यायार०। ५. तु। ६च. कः! तुरा । ७ ख. म, वेव एनानुत्था° । २३ १७० नाराथणकरतेव॒त्तिसमेतम्‌~ [ चतुर्थाध्याये सुप्रणीतिरिस्यासिच्यमान आ त्ूनमणग्विनोक्रषिरेति गव्य आ सुते सित भियमित्याज आसिक्योः हतीरप इति महावीरमा- दथोत्तिष्ठत्छदुष्य देवः सविता हिरण्ययत्यनूत्िष्ठे्ेतु व्ह्मणस्पतिरिष्य- नुवजेदुन्धवं इत्था पद्मस्य रक्षतीति खरमवेक्ष्य तमतिक्रम्य नाक सुप- ण॑मुष यत्पतन्तमिति समाप्य प्रणवेनोपविंरोद्निरस्य तृणे प्रेषितो यजति'^तप्तो वां घर्मो नक्षति स्वहोता प्रवामध्वयुंश्वरति प्रयस्वान्‌ । मधोदुंगधस्याग्विना तनाया बीत पाते पयस उद्धियायाः । उमा पिब- तमभ्विनेति चोमाभ्यामनवानमये वीहीत्यनुवषट्‌कारो घ्स्याने वाहीति वा ब्रह्मा वषर्‌करते जपत्यनुवषटक्रते च विभ्वा आशा दक्षिणसाद्भि श्वान्देवानयाछिह । स्वाहाकृतस्य घर्मस्य मध्वः पिबतम श्विनेत्येवमेवा<ऽ पराह्निके यदुस्ेयास्वाहुतं धृतं पयोऽयं स वामग्विना भाग आगतम्‌ । , माध्वी धर्तारा विदथस्य स्पती ततं धमं पिबतं सोम्यं मधु । अस्य पिबितमणभ्विनेति चाप्रेषितो होताऽनुवषटकृते स्वाहाकृतः चुविद्षेषु च्म यो अन्विनोश्चमसो देवपानः । तमीं विश्वे अप्रतासो जुषाणा गन्धर्वस्य प्रत्यास्ना रिहन्ति । समुद्राद्रूिमुषहियति वेनो दरप्सः समुद्‌ मभि यज्जिगाति । सखे सखायमभ्याववृत्स्वोध्वं ऊषुण ऊतय इति दे तं घेमित्था नमस्विन इति प्रागाथीं पृाह्ण काण्वीमपराह्लेऽन्यतरां वाऽत्यन्तं काण्वं त्वेवोत्तमे पावक क्ोचे तत्र हि क्षयं परीत्युक्व! मक्ष. माकाङक्षद्राजिनेन मक्षोपायो इतं हिमश्च हविरिन्द्रतमेऽयावश्याम तेदेव घमं । मधुमतः पितुमतो बाजवतोऽङ्गिरस्वतो नमस्ते अस्तु मा मा हिंसीरिति मक्षजपः कर्मिणो घर्म मक्षयेचुः सर्वे तु दीक्चित्ताः सवेषु दुीक्षितेषु गराहपतेस्तरतीयोत्तमो मक्षौ संमेषितः रेथेनो न योनिं सदनं यिया कतमा यस्मिन्त्सप्त वासवा रोहन्तु पथ्यां रुहः \ कपिं द्‌) वंश्रुत्तम इन्द्रस्य घर्मो अतिथिः । सूयवसाद्ध्‌ गवती इहे मूधा इति परेदभ्यात्‌ । 1वदु्तरं पटम्‌ । तन्पध्यमतानि व्याख्येयानि व्यास्य।यन्ते । उतिष्ठ° तषि । दुग्धायामित्युततरादारैनिमित्तदशेनादेवावस्थाने सिद्धेऽबतिष्ठत इति कचनमत्रैवावातिष्ेते न वीषु लिङ्गपिक्षा कतैव्येयेवमरथम्‌ | दुग्धाया ०मिति | आहियमणे० भीतिरिति । आति आनून ° गन्ये | आ सुते आने । आिच्यमान इत्यटषञ्यते, । गन्य जन इति वचनात्‌ । पयोविपर्याप्त ऋण्विपर्याप्तः । आपिक्तयो ° रप इति द्वयोः पयपोरातेचनपर्य- १ ख, ग, “नभितिद्‌* । २ ख, ग. “ज आ सुतेचिचेति 1 ७ पृष्ठमः खण्डः ] आश्वलायनधौदद्चु्म्‌ 1 १७१ वसाने सति “ समुत्थ महतीरपः › इति ब्रूधात्‌ । † महार्वर₹० नृह्ष्ठित्‌ । एतयाऽभ- न थ क वनं छत्वाऽनन्तरमनृततषठत्‌ । परेतु ° छत्रञेत्‌ । तिष्ठनेवोक्त्वाऽचुत्रनेत्‌ ! गन्ध तृणम्‌ । खरेक्षणे तस्य ष्वात्प्राङ्खुखस्य तिष्ठतः पुनस्तमातिक्रम्यादुत्रनेत्‌ । तरजित्वा श्रोणिं प्राप्य ‹ नके सपम्‌ › इलयस्या ऋचः प्रणबोच्वारणेन सह ॒तत्रैवोपविशेत्‌ । वाचोऽ- न्यत्र व्यापरतस्वानिरैनोप्वेशनन्त्ोच्वारणं न स्मवत्ति । प्रतिषेषस्तु निरएनक्रियायाः प्रतिपेधार्थः । प्रेषितो ° स्यामनवानम्‌ । अनरैवावसतरे यजेति प्रेषित एताम्यागृगम्यां यजति जस्षोरवात्र दित्वे न वाज्यायाः । तेन सङ्कदागूर्वषर्कारौ कर्तव्यो । अघने वीही णकारः । घर्मेऽति वा । व्रा धनेति । प्रपविपट्कारं जपाब्रत्तिः ¡ "एवमे णह्‌णिके ' | अप्र ्ि- कभ्रवग्यं एवमेव सर्वं भवाति । त्न विेषमाह--यदुखिया ° पिबतमश्विनति च । एत घटौ याञ्या मवति । अग्ष ०ृते । उत्तरं व्रुयादिति शेषः । अेषितवचनं पूवेूत्र £ प्रेषितो यजति › इत्यस्यावृत्तिसुचनाथ॑म्‌ । तेन “ यदुखिथास्वाहुतम्‌ › इति अस्य पिबतम्‌ › इत्येताम्यामापराहिके प्रेषितो यजतीति गम्यते । होतूग्रहणं ब्रह्माधिकःरनि- वृच्यर्थम्‌ । तेना ऽऽपराहिकेऽपि भ्व्य वषटू करारानुवषट्कारयोत्रह्यनपोऽस्तीति गम्यते। तं चे थीं पूर्वहि} काण्वी °पराहे। अन्य ° सन्तम्‌ । अनयोरन्यत्रामेव वा सर्वे प्रवर्ग्येषु दित्यः । काण्वीं ते °त्तमे । अन्यतरपकषेऽप्ययं रिरेषः--उत्तमे प्रक्थं वाण्वीमिव यादिति । अनयेत्चोविरिष्टकाटनिरदशादन्यत्सवै साधारणमिति गम्यते । पावक °केत्‌। एतामृचर्कत्वा भक्षार्थमाकाङ्मेत्‌ । अत्रावततायं मक्षणं कतञ्यमित्यथेः । वानि° पायः । उक्त इति शेषः । उपायवचनभिनामिव प्रतिगरृह्यप्येवमदिधमस्य प्रापणम्‌ । हुतं क्षनपः । ‹ यन्मे रेतः › इत्यस्यापवःद्‌; । अत्रापि प्राणभक्ष एव यजमानं वरनयित्वा । कर्पिन्येयु; । वाजिनस्य वेशवदेन्य।मुत्पन्नत्वात्त्र च प्रतिपरस्थातुरमावादत्र म्रतिप्रस्यातुरुपह “ वामां कर्मिणां =मक्षणविधानम्‌ । कषत वारुणप्रवा तिक एव तस्य न्यायरम्यत्वात्‌ । स्वै तु दीक्षिताः । भक्षयेभुरिति रेपः । यजमानत्वादेव सर्वेषां भक्षणे प्राति वचनमिद्‌ भेत्रावस्णादीनामरमदीयानामरमच्छाच्िदहितोपायेनैव भक्षणं मवतीत्येवमथंम्‌ । सर्वेषु ° % च --अष्टममण्डढबरष्ः ते मुनयः मगाथज्ञाः । रदस्यना्षणसूतयेस्तथाद्रेनात्‌ । तेद मण्डलं परागाथं ततर दृटा प्रगाथज्ेन मुनिना प्रियभेयेन दृष्टा बा मागाथीति देबनातभग्य । + च.--अन क्रि इति सामान्योक्तवापि न पस्तोतुमरहणं वनाव भिदिषवचनाभावात्‌ । ९. ज्ञ, हव उप०। ३ड. च्च, (इने म । ४ ड, स्थाय ।.५ ख. म षः पाच” ! ९ ड, कष, -सन्छा- \ १५२ साराथणक्रुतवत्तिसमेतम्‌- [ चतु्ध्ययि-- मो क्षो । सर्वाधिकारे पुनः सममरहणं पर्वसंम्रहाथैम्‌ । सवेषु द॑ षितेष्वितिवचनमपतरे्वपि यजमानो गृहपतिशब्देनोच्यत इति ज्ञापनाथम्‌ । तेन होताऽध्वयुगरहपतिम्यामित्यादो यजमानतप्रत्ययः सिद्धो मवति । गहपते्तृतीयोत्तमभक्षविधानसुपह पै करमविषानाथम्‌ | तेन होत्रादिशब्देरेवेतसषासुपहवयाचनं भवति गृहपतिरब्येन यजमानशब्देन वा गह्पतेः | एवं सत्यस्य सूत्रस्यार्थवत्ता मवतीति । सपरषितः । उत्तरं न्रयादिति शेषः । सूयवक्ता° दध्यात्‌ । परिदध्यादितिक्चनं विस्पष्टाथम्‌ । उत्तमे परागत्तमाया हवेर्हृविष्मो महि सद्य देवःमेत्यावपेत॥५॥ उत्तमे प्रवग्यं इत्यथः ॥ ७ ॥ अथोपसत्‌ । अथशब्दः संबन्धाः परवर्यपप्तदोः । तेन सप्रदग्यायामुपपतदि स्थानाचमनप्रपदनानि ने मवन्ति | प्रवग्यो प्रपन्न एवे पर्तदमपि दुर्यात्‌ । अतोऽप्रवग्यीयासुपपदि स्थानाचमनादीति भवन्त्येव । तस्यां पिञ्यया जपाः। उक्ता इति रेषः । छुप्यन्त इत्यथः । परादेश्षो पवे शाने च । पिडपयेव व्यारूयाति नेह प्रदिश दक्षतः पीदं होतरिति वोक्तं उपकिरोदित्यवं व्याहरति इत्यर्थः । परकरत्पेहोपस्थः फिव्ययोपवेररनोतिदेशात्सम्यीत्तर्थुपस्यताप्रसतक्त। दक्षिणोत्तयुपस्थताऽत विधीयते । उपसश्ाय मीदद्टष इति ति एकेकां तिरनवानन्ताः सामिधेन्यः । 4 उप्तच्ाय मीरे" इत्येतां तिचणाख्चां म्य एकैकामेवर्च तिएनवानमहनरुयात्‌ । ता एव नवरः सामिधेन्यो भवनि । एकैकामिति वचनात्तिसृणां न परस्परं सेतानः कार्यः । सवाव्त्तो तु परस्परं सतानोऽस्त्येव । आसु सर्व प्रणवाह्िमात्रा एव, अवपतान" विध्यमावात्‌ । यद््ावसानदवयमस्ति तचाथप्राततम्‌ । सर्वाथं एकैकमिति परथक्षरणम्‌ । # घ. उत्तमश्वाऽऽपराहिक इत्येकाहामां तिन्च इति सूज च्वनभिष्याति । १क. घ. ङ, च. ग्वत । २ श्च, “तरा ज्‌०।३क. ख्‌, ग, घ, ८, पव्येव ।४ ख. ग, "नादतिः । ५ ख, ग, छ, सप्ततिः । < अष्टमः खण्डः 1 आश्वलायनशरोतसजम्‌ । १७२ तस्माद्न् चतुरमौत्रताऽवसाने नास्तीति सिद्धम्‌ । नव्छृष्ु॒प्रणवोऽस्ति ‹ नव सामिधेनी- रन्वाह › इति सर्वात सामिषेनीतात्‌ । तासामुत्तमेन प्रणवेनाथ सोमं दिष्णुमिव्यावाद्योपरिशोत्‌ । प्रकृताबुत्तमेन प्रणवेन निगद्तधानञुक्तम्‌ । अत्र तु तेनारन्यादिदिवतावाहनस्य पधान- विधानात्‌ । अभे महान्‌ › इत्यदेराज्यमागदेवतावाहनपर्यन्तस्य मन्त्रस्य रोपो भवति । ता देवता आवाह्योपविरदेव न निगदशेषे॒व्रूयादिल्येवमर्थमावाह्योपविरेदित्यक्तम्‌ । आज्यपच्िष्टदावाहनमथेट्पतमेवेति । | नाऽऽवाहयेदिव्येके । अनावाहनेऽप्येता एव देवताः। आवाहनं न।म॒यष्टव्यानां देवतानां संप्रहणरूपः संस्कारः । तञाऽऽवाहनप्रतिषेषे सतति देवतामावोऽप्याशड्कयपेत तदाराङ्कानिवृत्यथं वचनम्‌ । अथिवं्राणे जङ्घनद्य उय इव शायंहा तं सोमासि सत्पतिगंयस्फानो अमीवहेदं विष्णुर्विचक्रमे जीणि पदा विचक्रम इतिं स्विष्टकृदादि लप्यते प्रयाजा आज्यमागौ च। लुप्यन्त्‌ इत्यथः । नित्यमाप्यायनं निंह्नवश्च । उक्त इत्यरथः । एषेवापराह्ने । एषैपत्तदपराज्ञेऽपि कतेव्या । त्यां विरोषानाह~ इमां मे अथे समिधमिमामिति तु सामिषेन्यः। विपर्यासो याज्यानुवास्यानां पाण्योश्च निहव इत्युपसद्‌ः । इत्थशुपसदः पोवहिक्य आपराहिक्यश्च कन्याः । बहुवचनं वक्ष्यमाणवहुत्वपिक्षम्‌ । सुपरबाल्ने स्वपराह्ण च । याः पोर्वाहिकयस्ताः सुपूर्वाहं कतैव्याः । या आपराह्िक्यप्ताः स्वपराहं इति । | राजक्रयाद्यहःसं स्यानेनैकाहानां तिः । यस्मि्रहानि राजक्रयः कृतस्तदाघयहान्येव संस्ययेकाहानां तिख उपप्तदो भवन्ति । पीरवाहिक्यापरालिक्यविकीङत्थेकोपसव्यवहारः । सैवंविधोपसत्रिष्वहःसु॒ करव्येल्य्थः । तान्यहान्युपप्तद्‌ इत्युच्यन्त इत्यर्थः । ञत्रेकादशब्दः प्रकृतिविकृत्योः साधारणः, बहुव- चनपबन्धात्मङ्त्ययैत्वेन विध्यन्तरामावाच्च । किङ्ृत्येकाहा्थ॑त्वेन चात्रैव विहितानां प्रयो- गक परिजना ! र्मचास्तेकाहानाम्‌ ' इत्यन्‌ संङीतैनम्‌ । | १७४ नारायणक्तवृ चिसमेतप्~ [ चतुषोध्याे-~ षटवा । अष्व्ुवक्ाद्यवस्यानिश्वयः । अह्शनानां द्वादश चतु शतिः संवस्सर इति सत्राणाम्‌ ४ इतिकारः प्रददचनारथः । तेनाघ्वयुपरल्ययादुपाननेश्चय इत्युक्तं मवति । प्रथमयज्ञेनेके श्भम्‌ । ज्याति्टोमस्य प्रथमपरथोगे धर्ममेके शालिनो नेच्छन्ति । द्वितीय(दावम्यापरच्छ- स्तथैव । अमभ्याप्तस्तु ‹ वसन्ते वसन्ते ज्योतिष्टोमः › इत्यतो कचनाष्ठम्यते ॥ अभ्यापततः श्व प्रथपमयन्ञतवं न स्वरूपत इति न्यायसिद्ध ऽयमरथ; । ओौपवसथ्य उमे पूवां । जपक्तथ्येऽहनि ये उप्तदौ ते पूवा एव कर्ये । उपो यके पवर्याऽन्यप कृष्यते । वि प भथमस्वासुपसदि वृत्तायां भेषितः परी ` ष्यवितयेऽन्वाह होता दींक्षितश्चत । दीक्ितेत्‌ । यजमानोंऽदीक्िते 1 अदीक्षते होतरि यजमान शवानुत्रूयात्‌ । यज स्नोऽदीक्षित इत्येतावतेव. सिद्ध यद्धोता दीक्षितयेदिति वचनं त्ज्ापयति;, अन्यदपि दीक्षितस्य होतुमिहितमदीित होतरि यजनेन कर्तव्यमिति । पश्चात्पदमात्रेऽवस्थायाभिहिङ्ृत्य पुरी- ष्यासो अश्रय इति चिरुपांश् सप्रणवाम्‌। सप्रणवां समानप्रणदाम्‌ । स्वे मात्राः प्रणवा इत्यर्थः । । अपिवा सुमन्द्रम्‌ । सुगन्द्रशब्देन मनद्रस्याऽऽयो द्वितीयो वा यम उच्यते । तेनेवान्काह नोपाश्चति # बजरस्वनु बजेत्‌ । त्रनत्सष्वयुष्वनुतुक्युत्रनेत्‌ । १ ड, ज्ञ. “स इच्छ" । २ ङ, च, ०वर्गयावपडृष्येते । २ क्ष. ^त्‌ । राजक्रयेऽद ।' ४ घ चये रजकयेऽ्" ॥ ५ क, शोषय चि" \ ६ जञ एव नू" । ७ क मानक ४ < अष्टमः खण्डः 1 आश्व॑लाथनग्रौतसचम्‌ । १७ तिष्ठत्सु विुष्टवाद्प्रणयतेति बुथात्‌ । पु तिषठत्छनुक्बनारम्मस्थाने स्थित्वा मूभवः स्वरिति वाचं विसृज्य ततः प्रणयतेति त्रयात्‌ । ते = * भरपन्रू ् अथां संचितमनुगीतमनुशंसेत्‌ । अथेति पूर्वेणास्य संबन्धाः । तेन पृवैस्मन्होता दीक्षितशचेदित्येष धर्मोऽतरापि भवति । सोवेतमाभ प्रसतो्नाऽनुगोतभदशंेत्‌ । शप्ततिरप्य+यं से्कारकरमेवाधिमिति द्वितीया. निर्दशात्‌ पश्चाद्मिपुच्छस्योपविह्याभि हिकृत्याभिरस्मि जन्भना जातवेद्‌ा इति धिर्मध्यमया वाचा । वाग्प्रहणं स्वरस्य वृतश्च मध्यमत्वक्षिद्धवर्थम्‌ । एतस्मिन्नेवाऽऽसमे वेश्वानरीयस्य यजति। पश्यादिपुच्छप्येत्यथः । । त्रयमेतत्साश्चि विस्य । परोष्यवितिरसरसनं वैश्वानरीयमिलयेतत्रथं सा्चिचित्येषु कतुषु भवति । पुरीष्यवि तिरिति नामधेचापपूर्स्यानिमनुदप्ततीति वचनान्मध्यमस्योत्तमस्य चेतसमनेवाऽऽप्नन इति छच्छपतबन्धादेनास्थार्यस्य तिदधौ स्यां सूत्रपथोननमपुच्छा अप्यनयः सन्ति तेष्वपयतत्रय कर्तव्यमिति ज्ञापनार्थम्‌ । बह्याऽप्रतिरथं जपित्वा इक्षिणतोश्य- बंहिवेंयास्त ओदुम्बयाभिहवनात्‌ । जह्यणोऽयं निम उच्यते । य उक्तोऽथिप्रणयनेऽपरतिरथनप्तं समाप्योपविरेत्‌ । चित्यस्यञदैक्षिणतो बरहिर्ेयास्त आ जओदुभ्बयाभिह्वनात्‌ । ओदुम्बः आऽभिहवनम्‌ । आ, अभील्य्रोप्गे | उक्तमशिप्रणयनम्‌। यदुक्तमदचिप्रणयनं तदिदानीं करैव्यम्‌ । दी क्षितस्तु बसोधारामुपसर्पत्‌ ॥ ८ ॥ यदि दीक्षितो ब्रह्मा तदा वोधौराहोमकाडे तां प्रतिगच्छेत्‌ । ठुशव्दो दीक्षितस्य ्ह्मणोऽयं विशेष इति दशेयति । तेनेदं सूत्रं! ब्रह्माऽपतिरम्‌ › इतयसमात्पूत्राद्धैतोऽन- + क.--अयमिति शंसतिषातः पंस्कारकर्मा । . १ च. -स्तोताऽनु* । २ख.ग. भ्वादिनि। ६स.ग. न्च, तिना} ४ङ.र्ध्या अभि* । ५७, नस, ओ दुम्बयांभिहवनम्‌ । १७६ मारायणकरतवततिसमेतम्‌~ [ भनुथाध्यांप्र-- न्तरं दरष्टम्यम्‌ । अरह्या््रतिरथपित्यस्य सूत्रभ्य अयमित्यस्मादनन्तर वचनं साधिचिल्य एव बरिर्वेयापनामिति ज्ञापनार्थम्‌ । तेनान्यत्र वेधां बहिवदि वा नात्र नियमः । एतदुक्तं मवति--रवत्र सौमिकेऽगनिप्रणयनेऽप्रतिरथं समाप्य दक्षिणत उपक्दियाऽऽस्त ओदुम्बर्या- मिहवनात्‌ । स्तािचित्ये तु बहिरदयुपविश्याऽऽस्ते वसरोधारां चोपगच्छेदिति ॥ ८ ॥ ह विधानि प्रवतेयन्ति । हविर्धाने शकटे । ते अ्षिन्कारे प्रवतयन्स्यध्वर्यवः । तदुक्तं सोभप्रवहणेन । तत्र यत्करत्यं तत्तोमप्रवहणेनेक्तम्‌ । दक्षिणस्य तु हषिधांनस्पोत्तरस्व चक्रस्यान्तरा वतं पादयोः । ततरकं शकटम वु दवे जत्र॒रिशेषकिष्यर्थतुशब्दः । अयमत्र विरेषः--दक्षिण्य शकटस्य यदुत्तरं चक्रं तस्य यद्वत्मं तत्पादयो्मध्ये यथा मवति; तया प्शाद्नपतलिपदमा- जेऽतीते यो देशस्तम सत्वा पूवत्टृत्वाऽनुत्रूयादियथः। युजे वां बह्म पूर्य नमोभिः प्रेतां यज्ञस्य शषा युवां यमे इव यतमाने यदैतमधिद्रयोरदधा उक्थ्य वच इत्यधंच आरभेदव्यवस्ता वचेद्रररादी । यदि ररास्यभ्यवस्ताऽबद्धा मवेत्तदाऽधिद्रयोरदधा उक्थ्यं वच इत्यस्या अर्ध्य आरभेत्‌ । विश्वा रूपाणि प्रतिमुश्च ते कविरिति भ्यवस्तायाम्‌ । वयतरस्तायां तस्यां ताधीक्षमाणो विशा रूपाणीत्यनुत्रूयात्‌ । तस्या अधच आरत्‌ । यदि मेध्यौ न निहते स्याताम्‌ । मेथ्योरुपनिहतयोः परि खा गिर्वणो गिर इति परिदध्यात्‌ ॥९॥ म्योरुपनिहतयो्तया परिदध्यात्‌ । अत्र केचिदध्वर्यवः पप्र मेथीनिहननं कृत्वा ततो रराटीबन्धनं ततः परिधरयणं कुर्वति । तत्रापि मेथयोरपनिहतये रितिमूतकौ रविरिव तयोः श्रवणात्त कश्िदोपः । ऋग्विपयोपराङ्का न कर्तव्या । यथासूत्रमेवेदमहुवचनं 04 वक्तग्यामाते पिद्धम्‌ ॥ ९ ॥ अग्रीषोमो प्रणेष्यत्षु तीर्थन प्रपद्योत्तरेणाऽऽगरीधीयायतनं 9 [9] = भ म सदश्च पनया द्वारा पलाश्लला प्रपद्यत्तरण शालासु "ण अ १ ड, इ, “यामेवाऽऽस। २ फ, ग, 'काटावि २ घ, ग, नं कर्तव्य । ९० दशमः खण्डः ] अआाश्वलायनभ्रौतसूत््‌ । १७७ खीवमतिवञ्य पश्चादस्योपविश्य परेपितोऽनुबूयास्सावीहि देव प्रथमाय पित्रे रष्माणमस्मे वरिमाणमस्मै । अथास्मभ्यं सवितः सवैताता दिवे दिव आषु वा भूरिपश्व इत्यास्तीनः । ` स्थेन प्रपद्नवचनं प्रपननस्याप्यन्न नियमेन प्रपदनार्थम्‌ । प्शाद्स्योपकिश्येति ! शादासुखीयस्येत्यथेः । उपविषटस्येवा ऽऽपीन इति वचनं वनत्ष््युषु प्रथमामपतमाप्य न जननायोत्तष्ठेदित्येषमर्थम्‌ । अनुवजन्ुत्तराः । अह्रुयादिति शेषः । | भरतु बह्मणस्पतिर्होता देवो अम्यंः पुरस्ता- दप त्वाभ्े दिवि दिवे दोषावस्तरुपपियं पनि्रतमिव्यर्ध्च आरमेदाग्नीधीये निहि. तेऽभिहयमनेऽ्रे जुषस्व प्रतिहवं तद्र च इति समाप्य प्रणबेनोपरमेत्र । प्रणवेनोपरमेदिप्युक्तेऽधिकेन प्रणनत्याशद्क्येत । अय ॒समाप्योपरमेदि्युच्यते तदा प्रणवनिषेधाराङ्का स्यात्‌ । तस्मादुभयविदोषणं कृतम्‌ | उत्तरेणाऽऽ््ीधीयमतिवजत्स्वतिवञ्य सोमो जिगाति गातु- विदैवानां तमस्य राजा वरुणस्तमण्विनेस्यर्धचं आरमेत्‌ । आशनीभीयमतित्नतसव्नयुपततरेण तमतितरज्य ‹ सोमो निगाति › इत्येता अर्यात्‌ 4 तमस्य राजा › इत्यस्या अर्ष्॑चं आरम्‌ । प्रपाद्यमानं राजानमनुप्रपद्येत अन्तश्च प्रागा अदितिर्म- वासिच्येनो न योनिं सदनं पिया कृतमस्तभ्नाद्द्या- मसुरो बिभ्ववेदा इति परिद्ध्यादुत्तरया वा क्षेमाचारे । ्ेमायाऽऽचारः कषेमाचारः । आचरणमाचारः | वारब्दोऽवधारणार्थः । अस्यामव ' सयाया मायै मयप्रतीकारे कतम्ये प्युततरयेव परिदध्यात्‌ । एवं व्यारूयायमाने परतयकष ्रुतिरचसृता मवति । बह्मैवमेव प्रपद्यापरेण वेदिमतिव्रञ्य दक्षिणतः रालामुखीयस्योषविरोत््‌ । उत्तरेण शाकामुीय॑मण्नरज्येत्येवमन्तं समानम्‌ । ततोऽपरेण वेदिदेशमतिनज्य दि. णतः शाङमुखीयस्योपविरेत्‌ । १ क्ष, 'त्तपयष्व* । २ ङ, च, -"यस्येतये° । > १७८ नारायणङ्ृतकृ त्तिसमेतम्‌- [ घतुर्थाध्यये-- स होतारमनूत्थाय यथेतम्यतो बजेद्यदि राजानं प्रणयेत्‌ । सर ब्रह्मा होतारमुत्ितमनूत्थाथ यथेतं प्त्येत्याग्रतो गच्छेयदि ब्रह्मा राजानं प्रणयेत्‌ | यदिहब्दपंबन्धाद्द्यणः सोमप्रणयने पाक्षिकमिति गम्यते । प्रणयन एवं भवति । उक्तमप्रणयतः। यदुक्तं दक्षिणतो व्रन्‌ “ आशुः शिशान › इति सूक्तं जपित्वा ततोऽेणा ऽऽहवनीयं, प्रीस्य तस्य दक्षिणतो निरप्तनोपवेदयने कत्वा तत्रैवाऽऽप्तीतिति तदप्रणयतो बरह्मणो मवति । प्रणयतक्त्विदानीसुच्यमानं भवति । तच्च प्रणयनमम्े गमनं ( % गृहपतये प्रदाय ततो इविर्धीनिऽ्रणापरेण वाऽतित्रज्य दध्षिणत आहवनीयस्य निरस्योपविरेत्‌ । यद््रेण प्रपन्नः स्यात्तदा प्रपाद्यमनि राजनि प्रत्येत्य पुनरपेरणव।तिव्ज्य पू्वासतन एवोपविरोदित्येवमुमयोः पक्षयारनुष्ठानविरेषः । ) प्राप्य हविधने गहपतये राजानं प्रवय हविधनि अभरेणापरेण वाऽतिव्ज्य विन [ $ दक्षिणत आहवन यस्योपाविशेत्‌ । हविर्धाने प्राप्य गृहपतये राजानं प्रदाय हविधाने सोमं चग्रेणापरेण वाऽतित्रज्य दक्षिणत आहवनीयस्योपविशेत्‌ । अप्तति द्वितीयहविधानम्रहणे राज्ञ एव्रेणापरेण वाऽतिनरञेत्‌, सति तु तमिस्तयोरप्यम्रेणापरेण वा गमनं मवतीति पुनस्तद्वचनम्‌ । अश्चिपुच्छस्य साथिवित्यायाम्‌ । साभिवित्यायां सोमयागक्रियायामश्चिपुच्छस्य दक्षिणत उपविशेत्‌ । एतत्मणयतोऽप् णयतश्च स्ाघारणमुपवेरानस्थानम्‌ । | एतद्ह्यासनं पशो 1 एतदासनं बह्मणोऽदधीषोमीये पश्च मवति । दृष्टिषु त्वै्िकमेव । इषटिप्म्याम- न्यद्यदूघमादि तत्र तस्येव दक्षिणत आनं नाऽऽहवनीवस्यति सिद्धम्‌ । प्रातश्चाऽऽबपाहोमात्‌ । सौत्ये चाहनि वपाहोमपर्यन्तमाहवनीयस्य दक्षिणत आ्तीत । ` सद्ःरवेशोत्तरकाकं ' सदस्येवाऽऽद्ीत वचनादन्यत्रेति । * धनुश्चह्ान्तर्गतोऽयं भन्थो घ, क, युस्तकयोराद्रभिभयाद्धनुधिहनन्तर्गतत्वेन द्रितः । । १ घ, °्यस्योप° । ११ एकादशः खण्डः ] आगश्वलायनश्रौतसूचम्‌ । १७९ यदि त्वेण प्रव्येयास्मपाद्यमाने ॥ १०॥ गृहपतये राजानं प्रदाय यदि राजानं हविर्धाने चाग्रेण गतः स्यात्तदा प्रपद्यमाने राजन्यांप्तना्थ पुनः प्रत्येयात्‌ । व्यवायपरिहारापै तत्न तदानीमेव प्व्येतव्ये सति किमि- त्यग्रेण वाऽपरेण वा पूर्वमतिन्ञ्य गच्छेत्‌ | तत्न गमने प्रयोजनमस्ति । वैप्त्मनहोमो नाम्‌ ज्िष्व्निषु क्रियते । तेत्ाऽऽहवनीय हूयमाने तस्य दरण आसनं ॑तदा दक्षि. णतो गतः स्यात्‌ । तत्र यदाऽपरेण राजानं हविधने च गतः यात्तदा तत्रैवाऽऽपीत न प्रत्ययात्‌ । व्यवायाभावात्‌ ॥ १० ॥ अथाय्यीषोमोयेण चरन्ति) पशुनेति शेषः । उत्तरवेद्यामा दण्डप्रदानात्‌ । दण्डं प्रदयेत्यत्तरसूत्रे दण्डप्रदानोत्तरकामेव पतद्ःध्रवेशविधानादेतावन्तः पदाथा उत्तर" वेदि्मीपे. कर्तव्या इति प्राते षचनमिदमञ्चीषोपीयातिदि्टषमिकायामनूचन्ध्यायां सदि करतैञ्यायामप्येताबन्तः पदाथ उत्तखेदिसरमीपे कर्तव्या इव्येवम्थम्‌ । दण्डं प्रदाय मेच्रावरुणमय्यतः कृखोत्तरेण हविधनि अतित्रज्य पूर्वया द्वारा सदः प्रपद्योत्तरेण यथास्वं पिष्ण्याबतिवज्य पश्चात्स्वस्य धिष्ण्यस्यापविश्शति होता । उत्तरण षिष्ण्यावतित्रज्येत्युच्यमाने द्वावृत्तरेणत्याशङ्का स्यात्‌ । तननिवृ्यथं यथा" स्वाभ्युच्यते । यो यस्य स्वः स्वः यथास्वम्‌ । खं स्वं धिष्ण्यमुत्तरेणातित्ञ्य न द्वावुत्तरे" गेत्य्यः । प्शवात्छस्येव्येतावता सिद्धे धिष्ण्यस्य तिवचनमागन्तुका अपीष्टयोऽस्मिन्वेरेऽ- जवोपाविशता कतव्या न वेदिश्रोण्यामित्येवमथम्‌ । अवात्त इतरः ८ स्वस्य धिष्ण्यस्य पश्चाद्वतिष्ठते मेत्रावस्ण इत्यथैः यदि देवसूमां हर्वीष्यन्वायातयेयुरथचर्भहपतिः सोमो बन- स्पतिः सविता सत्यपधरसबवो बहस्पतिवांचस्पतिरिन्द्रौ ज्येष्ठो मिन्नः सत्यो वरुणो धर्मपती रुद्रः पड्युमान्पद्चपतिवां । यदिशन्द्ंयोगादनित्यत्वमेषामवगम्यते । त्राध्वयुवशाष्टिरिपज्ञानम्‌ । देवसूनां द्वी षीत्येषा सज्ञा । अष्टाव्र देवताः सवाः सगुणा एव । पडयुमान्यरुपतिरिति' एदरस्य गुण- विकंछः । १ष्‌..च. स्च, न्यप्रादूना । २ घ. स्च. तदाऽऽह० । २ घ. ने चाऽऽग° । + [43 म ह १ १८० नारायणक्रृतव्त्तिसमतम्‌- [ चठुथाघ्यये-- स्वमन ब्हद्रयो हभ्यवाछभिरजरः पिता नस्त्वं च सोमनो वको बह्मा देवानां पदवी; ककीनामाविश्वदेवं सत्पतिं न प्रिये सवितुर व्यस्य तद्वहस्पते प्रथमं वाचो अग्रं हंषेरिकं सखिभि्वावदद्धिः ` भ्रप्तसाहिषे पुरुहूत शनृन्भुषस्त्व मिन्द्र बरह्मणा महाननमीकवास इक्या मदन्तः प्रस्तमिच्र मर्ता अस्तु प्रयस्वास्त्वां नष्टवान्महिमाय पृच्छते त्वया बद्धो मुयक्षते । व्वं विश्वस्माद्‌ यवनात्पासि घरममेणा सु्यात्पासति धर्मणा। यत्किवेदं वरुण दैन्ये जन उप ते स्तोमान्पद्युए इवाकरमिति दे ।॥११॥ ॥ ९१ ॥ यद्यु वै सर्वपुष्ठान्यभिनिर्गायन्निवरद्रा्थतरो वासन्तिक इन्द्रैष्ुमः पश्चदरो बाहंतो येष्मो विश्वे देवा जागताः सपद्क्षा वैरूपा वार्षिका मिज्नावरुणावानुष्टमावेकरविंशो वैराज शारदो वृहस्पतिः पाङ्क्तथि- णवः शाक्तरो हेमन्तिकः सविताऽतिच्छन्दाख्चलिशो रेवतः शेशिरोऽ दितिर्विष्णुपलन्यनुमतिः । उ वै इति निपातो पक्षान्तरविवक्षायां भक्तः । पर्व्ठानीति वक्ष्यमाणानां हविषां संज्ञा । शतानि चान्वायात्याति । अन्डयात्यानां देवतोपदेशो ध्यानार्थः । अष्टक देवताः । तत्राऽऽदितः षण्णामगन्धादीनामिकैकस्या एव चत्वारश्त्वारो गुणशब्दाः । ^ १ ततोऽदितिर्षिष्णुपत्नीत्येकः । ततश्वासुमतिः । समिदिशामाङायानः स्वर्विन्मधुरेतो माघवः पातस्मान्‌ । अन्नि- देवो दुष्टरीतुरराभ्य इदं क्षतं रक्षतु पात्वस्मान्‌ । रथंतरं सामभिः पातस्मानगायत्रौ छन्दसां विश्वरूपा । चिव्रन्नो विश्या स्तोमो अदां समुद्रो बात इदमोजः पिपत । उया दिशाममिमूतिवंयोधाः शयुविः शके अहन्योजसीनाम्‌। इन्द्राधिपतिः पिप्रतादतो नो महि श्चन्नं विश्वतो भारयेदम्‌ । बृहस्साम क्षन्नमृदवृद्धवृष्ण्यं चिष्टुमौजः श्युभितमुयवीरम्‌ । इन्द्रस्तामेन पञ्चदशेन मध्यामिदं वातेन सगरेण रक्ष । प्राची दिक्ञां सह- यशा यशस्वती विभ्वे देवाः प्रावृष्ाऽह्वां स्वर्वती । इद्‌ क्षज्चं दुष्टरमभस्तवो- जांऽनाधृष्य सहस्यं सहस्वत्‌ । वैरूपे सामल्निह तच्छकेयं जगत्येनं वि क्ष्वाके शयाने । विभ्वे देवाः सप्तदशेन वचं इदं श्चञ्चं सटिटवातमयम्‌ । धन्ना द्रां क्षन्नमिदं दाधारोपस्थाज्ञानां मित्रवद्स्वोजः । मित्रा. वरुणा शरदाह्वां चिकित्वमस्मे राष्टाय महि शमं यच्छतम्‌ । वैराजे १क.ख.ग.ष, च, त्थेका त २ क. ख, ग, छ, ज, त्येनं | १९ द्वादशा; खण्डः | आश्वछ्ायनश्रौतस्ूत्म्‌ 1 १८१ सामन्नाधि मे मनीषाऽनुष्टुमा संम्नतं वीर्यं सहः । इदं क्षत्रं भिचवदार््र- दानुं भिच्रावरुणा रक्षतमा पिप्ये । सम्राडदि्शां सहसाम्नी सहस्वत्यृतु- हमन्तो विष्ठया नः पिपत । अवस्यु बाता बृहती जु शक्ररीमं यज्ञमवतु नो धृताची । स्वर्वती सुदुघा नः पयस्वती दिशां देन्यवतु नो घृताचीं । त्वं गोपाः पुर एतोत पश्चाद्ब्रहस्पते याम्यां युङ्धि वाचम्‌ । उध्वां दिशां रन्तिराकश्शोषधीनां संवत्सरेण सकता नो अह्नाम्‌ । रवत्सामाति- च्छन्दा उच्छन्दोऽजातक्ञ्ुः स्योना नो अस्तु । स्तोमत्रयधिंशे मुव- नस्य पत्नी विवस्वद्वाति आभे नो गृणीहि । घृतवतीं स्ितराधिपत्ये पयस्वती रन्तिराश्ा नो अस्तु । भुवा दिशां दिष्णुपलन्यघोरास्येशाना सहसो या मनोता । बहस्पतिमातरिभ्वोत वायुः संध्वाना वाता अभि नो गणन्तु । विष्टम्भो दिवो धरुणः पथिव्या अस्येशाना जगतो दिष्णापत्नीं । व्यचस्वेताषयन्ता सुभातेः शिवा नो अस्त्वादेतेरुपस्थं)। अन नोऽद्यानमति्ज्ञं देवेषु मन्यताम्‌ । अथिश्च हव्यवाहनो मवतं हाज्ुषे मयः । अन्विदनुमते तवं मन्यासेशं च नस्क्राधि। क्रतवे दक्षाय नो हिन प्रण आयंषि तारिषदिति वेश्वानरीयं नवमं # कायं दशमम्‌ । नवमद्शमरशब्द्वितयोरपि सवेशृषठान्तमावा५। । को अय्य युङ्क धुरिगा कतस्येति द ओ पयजेरङ्करिरन भिपरेहारे प्रयतेरन्‌ । उपयड्ढोमा्थी जीपयजाः । तैरङ्गरिव्यैवायपरिहारे यत्नः कतैभ्य इत्यर्थः । आश्रीधीयाचेदुत्तरेण होतारम्‌ । तेषामार्रधीयादाहरणे क्रियामाण उत्तरेण हेतारं पशवाच्रीत्वा तमेव दक्षिणन इत्वा होत्रीये निधानं कतैव्यम्‌ । शाभिब्राचेहस्षिणेन मे्नावरुणम्‌ । शामित्रादाहरणेऽन्तरा युपमाहवनीयं च द्तिणाऽतिहत्य दक्षिणेन विहारं पशान्नीत्वा मेत्रावरुणं च तस्योत्तरतो इत्वा होन्रीय एव निधानं भवति । उपायोपदेशदेवासिमिर्थ # क. वेम्वानरी्यं नवममित्यज् नवममितिवचनमदितिरिष्णुपत्नीत्येकैव देवतेति ज्ञापनार्थम्‌। कायं द्रामामिति वचनं नवममित्युकत्वात्‌ । अथ वा कायं नवमं दामं वा भवतीति ज्ञापनार्थम्‌ । अथवा संबन्धकरणाथम्‌ ॥ अथवाऽन्य्ापि यत्र वेभ्वानरीयं नवमं द्रामं कायं भवति तन कायस्येहोक्ते एव याज्यादुवाक्ये कथं स्यातां न वरुण प्रघासेूक्ते इति सिद्धान्तभाष्ये । १ ख. ग, ड, च, ब्रीयोदा* । १८९ नारायणकरतच्र तिसमेतम्‌- [ चतुथौध्याये-- पूर्वसूत्रं व्यवायपरिहाराधमेवायमुपाय उपदिर्यते नादृष्टा॑मिति ज्ञापनार्थम्‌ । तेन यत्व कृते ग्यवायो नास्ति तत्रैवं कव्यम्‌ । यत्र पुनरेवं कृते व्यवाय एव स्यात्ततरैष॑ न क्ैन्यं यथा प्तवनीयादो । तत्र ह्यत्तेणाऽऽ्ीधीयं परिव्रज्य पदः प्रसक्तमिति । उपोत्थानमये छृत्वा निष्कम्य वेद्‌ गृह्णीयात्‌ । निष्क्रम्य वेदं गृह्णीया दिप्येतावता सिद्ध उपोत्थानवचनं पदार्थैन्ययसेऽपि प्राकृते. दमुपोत्यानमिति ज्ञापनार्थम्‌ । तेनास्य समन्नत्वं साधितं मवति । अग्र इतिकचनमन्यत्रापिं पूवक क्रियमाणेनोपोत्यानेन पत्नीपंयाजाय॑ गमनसिद्धौ तसििनेवोपोत्थाने मन्त्प्राप- णाम्‌ । तेन यथा प्रसप्तमित्यत्न च / उदायुषा › इत्फुिष्ेत्‌ । वेदप्रहणं तु सस्यवितत- गैनोत्तरकारमेमेति सिद्धम्‌ । नेदमाद्पु हदयलुलमव।गनुबन्ध्यायाः । हृदयशूखोद्वापतनमित्यथः । संस्थिते वसतीवरीः परिहरन्ति दी क्षिता अभिपरिहारपेरन्‌॥ १२॥ वप्ततीवरीणां परिहारे रियमणे दीक्षिता अन्तभवेयुः । अदीक्षिता बः स्युस्त. वम वचनम्‌ ॥ १२ ॥ अयेतस्या रात्रेर्विवासकाले प्राग्बयसरां प्रवादास्रातरतवाकायाऽ< 4) क मन्तो वाग्यतस्तीर्थेन प्रप्याऽऽ््रीभीये जान्वाच्याऽऽहुतिं जुहु यात्‌ । आसन्यान्मा मन््रास्पाहि कस्याश्चिदभिक् स्त्यै स्वाहेति । न एतस्या रातरेरितिवचनाद्रात्नविवायं पञ्ुः समापनीय इति गम्यते । यस्यां रत्नौ पशोः समातिस्तस्या एतस्या विवाप्तकाटेऽन्त्ये चतुर्थमागे प्राक्पक्षिणां भरवदनात्परातरहवाकायाऽऽ- मन्तितो वाग्यतस्तीर्थेन प्रपचयाऽऽग्रीभीयेः जान्वाच्या ऽइति जु हयादापन्यान्मा मन्त्रादित्य- नेन । वाग्यतस्तीर्थनेतिवचनं प्रपदनकाटादारम्य वाग्यमनस्तिद्धयथेम्‌ । आड्ुतिमितिवचन ` माञ्नीभीये नान्वाच्येकामाज्याहतिं जुहुयादाहवनीयेऽन्ये दवे इति ज्ञापनार्थम्‌ । तेनोत्तर- येोरप्याहूस्योजन्वाच्येति द्धं मवति । प्रातरठवाकायाऽऽमन्वितस्य विधानाद्स्य वस्य विधेः प्रतुरुवाकाङ्गत्वं मवति । अतस्तस्याऽध्वृत्तावादृति्वति । आहवनीये बागेगा अग्र एतु सरस्वत्ये वाचे स्वाहा । वाचं देवीं सननेत्नां विराजमुयां जेचीशुत्तमामेह मक्चाम्‌ । तामादित्या नावमिवाऽऽख्हेमानुमतां पथिभिः पारयन्तीं स्वहिति द्वितीयाम्‌ । द्वितीयाग्रहणमाहुतिमित्येकवचनस्य प्क्तत्वाद्त्राप्येकेवाऽऽहुतिमां मूदित्येवमयम्‌ । ख,ग, ड, श्वेवक। २क,ख. म, घ, ड, च, प्रवाद्‌" । १६ त्रयोदशः खण्डः ] अश्वलायनभ्रौतसूत्रम्‌ । १८३ आऽतः समानं बह्मणश्च । चराब्दो होतुररकर्षणार्थः । ब्रह्मणश्च होतुश्यायं विधिः समान इत्यर्थः । होतुरर्थतया निहितस्यादुकर्षणातस्रापणस्येदं प्रयोजनं ब्रह्मणः प्रथमं प्रपदनं पश्ाद्धोतुरिति । प्राप्य हविाने रराठीमभिगपरशव्युव॑न्तरिक्षं बही ति। हविरधानशब्देन हविधौनप्तमीपमुच्यते । यस्यां शालायां हविर्धाने विष्ठतस्तस्याः शाङायाः पृवंसिन्द्रर रराधीनामरज्नुरद्धा तामभिसद्रति । प्राप्य हविर्धाने | हविर्घानयोः समापवातिशाङायाः पूर्वद्वारं प्राप्येवय्थः | दाच स्थूणे देदी द्वारौमामा संताप्तं लोकं मे लोकछरृतो कृणतमिति । द्वारिमवे द्वये | दक्षिणेन पाणिना प्यविणाभिमरोनम्‌ । मन््रस्तु सङ्देव द्विवचन टिङ्कत्वात्‌ । । प्रपद्यान्तरेण युगधुरा उपविश्य परषितः प्रातरनुवाकमनुवरषान्मन्दरेण । हविर्धानयोर्मध्यदेशं प्रपद्य युगघुरावन्रेणोपविशेत्‌ । तत्नोपक्दिय प्रेषितः सस्रातरनु* वाकमनुनरथान्मनद्रेण स्वरेण । प्रेषितवचनमन्यत्र व्याप्ते सति होतयन्योऽपि प्रेषितोऽनु- चूयासमरातरवाकाित्येवमथम्‌ । अप्राप्तोऽयं मन्द्रो विधीयते ! तेन ज्ञायते कार्थ. द्धानामेषाक्षिदेशेन प्राम विपिप्तवद्धानामिति । आपो रेवतीः क्षयथा हि वस्व उप प्रथन्त इतिधुक्ते अवानो अथ इति षठ्टभिमीरेऽयिं दूतं वसिष्वाहीति सूक्तयोरु्तमामुद्धरेच्वमयरे वतप इध्युत्तमामुद्धरेच्ं नो अग्ने महोभिरिति नवेमे विप्रस्पेतिसृक्ते युक्ष्वा हि भेष्ठं षस्त्वमग्ने बृहद्रय इत्थष्टादश्ाचन्तस्तवेतिसुक्ते अपे पावक दूतंव हति सूक्त अभिहता नो अध्वर इति ति्रोऽभिर्होताऽ्य इकति च॑तस्रः प्रवो षाजा उपसद्याय त्वमग्रे यज्ञानामिति तिस उत्तमा उद्धरेद. हस्यं हिन्वन्तु नः प्रा्यये वाचमिरिसूक्त इमां मे अग्र समिधमिमा- मिति घयाणामुत्तम मुद्धरोति गायन्नं त्वमग्रे वशुस्तवं हि क्षेतवद्भ्रायो होघाऽजनिष्ट भरवो दृषाया्चे कदा त इति पश्च सखायः सं वर्तवाम्चे हषिष्मन्त हातसक्त धरहद्रय इति दशानां चतुर्थनवम उद्धरेदुत्तमामुत्तमां चाऽऽदितञ्जयाणापिव्यानुष्टुममबोध्यचिः समेति चत्वारि प्राग्रे बृहते ` १७. च, “वन्धाना° । २ ड. ज्ञ. 'तभिनबिधि* । ३ ऊ, च. "वन्धाना” ।-४-ड. ष्व तिन्नः। १८४ नारायणक्तवृतिसमेतम्‌- [ चतुयौध्याये-- प्रवेधसे कवये त्वं नो अभे वरुणस्य विद्रानित्येतत्पमृती नि चत्वायुरध्व ऊषुणः ससस्य यद्ियुतेति पञ्च मद्रं ते अप्र इति सूक्ते सोमस्य मा तवसं पत्यथिरुषस इति चीण्या होतेति दशानां ततीया्टमे उद्धरेहिवस्परी. तिसूक्तयोः पर्वस्यात्तमामरद्धेरख ह्यय प्रथम इति षण्णां द्वितीयमुद्धर सुरो घो मन्द्रमिति चत्वारि तं सुप्रतीकमिति षडहे वः सुद्योत्मानं नि होता होतषदन इति सूक्ते चिमूधनमिति चीणि बह्धिं यशसमुपपर- जिन्व्निति ्ीणिका त उपेतिरितिसूक्ते हिरण्यकेश इति वतिच्ोऽप- इयमस्य महत इति सूक्ते दवे विरूपे इतिषुक्ते अग्ने नयाय बृहन्नित्यश- नायुत्तमादुत्तमास्तिख उद्धरेम खहबो रण्व संहमगिति पश्चािं षो देवमिति दकानां ततीयचतुथं उद्धरेदिति चेष्टममेनावा अभिप्र वों यह्वमये विवस्वत्सखायस्ताऽयमथिरय्र आयाद्यच्छा नः श।रशोचिष- मिति षट्टद्रि गातुवित्तम इति सप्तेति बाहतमयने बाजस्येति तिघः पुरु खा त्वामञ्य इङिष्वाहीत्पौष्णिहं जनस्य गोपास्त्वामय् कतायव इम- मषु बो अतिथिमुषद्वेधमिति नव त्वमे दयुभिरितिसुक्ते त्वमे प्रथमों अङ्गिरा नूचित्सहोजा अभ्रतो नितुन्दत इति पञ्च वेदिषद्‌ इति षण्णां तृतीययुद्वरेदिमं स्तोममहंते संजागृव द्धिश्िज इच्छिशोवंुं न चित्रम हसमिति जागतमथिं तं मन्य इति पाङ्क्तम्‌ । एतदा्रानं प्रातरनुवाकार्थम्‌ । अत्र विच्छन्द्सां विदेवतानां चोद्धासे मिधीयते । अनुष्टुपसु पङ्क्तीनां विच्छन्द्रत्वादुद्धयि नामीष्टः । अत उत्तमामुत्तमां चाऽऽदित्‌ इत्यत्र छन्द्प्त एवाऽऽदित इत्यवगन्तन्यम्‌ । इत्यायः कतुः ॥ १३ ॥ एतावान्समा्नायोऽधरिदेवत्य इत्यथैः । तेन ऊध्वं ऊषुण ऊतये › इत्यस्य प्रागु" क्तस्य प्रगाथस्य युपामिधाने विनिगुक्तस्याप्याञ्चेयमध्यवरतित्वाहठिङ्गा विरोधाच्राऽऽतनेयतं साधितं मवति । अस्य क्रतुरिति संज्ञा मवति ॥ १३ ॥ अथोपस्यः। क्रतुरिति शेषः । आभेयः करतुरुक्तः । अथदानीसुषस्यः कतरुच्यत इत्यथैः। ध्रतिष्या सूनरी कस्त उष इति तिच इति गायच्मुषो मद्रेभिरित्यातु एममिदं शष्ठ परथुरथ इतिसूक्ते परत्य्िरित्यष्टौ द्युतद्यामानमुषो वाजेने- दभुत्यदुदु भिय इतिसक्ते व्युषा अः वो दिविजा इति षडिति चष्टमं ९ स्र, ग, प्रातं प्राः | \ व, ^रोऽभी। १९ षश्वदशः खण्डः ] आश्वलायनभ्रोतसूचम्‌ । १८५ भत्यु अद्रि सह बामेनेति बार्हतमुषस्तचि्रमामरेति तिचच ओंभ्णिह- भेता उस्या इति चतसो जागतं महे नो अयति पाङ्क्तमित्युषस्यः कतुः ॥ १४ ॥ ५ उमयघ्नोषस्यवचनम्‌ , अयं कतुः कृत्लः प्रयोक्तव्य इत्येवमथम्‌ ॥ १४ ॥ अथाऽऽश्वनः । छऋतुरिति शेषः | एषो उषाः धातर्युजेति चतस्रोऽग्विना यञ्वरीरिष आग्विनाव- श्वावत्यागोमदृषु नासस्येति तुच दूरादिहेषेति तिच उत्तमा उद्धरेद्ा- हिष्ठो बां हबानामिति चतस उदीराथामा मे हवमिति गायत्रं यद्यस्थ इतिचक्ते आ नो विश्वामिस्त्यं विद्तिमित्यानुष्टुममामात्यिरिति- सूक्ते यावाणेव नासत्याभ्यामिति जीणि धेनुः प्रतनस्यक उ भ्रवदिति सूक्ते स्तुषे नरेतिसूक्ते युषो रजांसीत्ति पञ्चानां तूतीयमुद्धरेव्पति वां रथमिति सानां द्वितीयसुद्धरेदिति बेष्टुभामिमा उ ्रामयं वामोत्यमह आरथमिति सप्त द्युग्नी बां यत्स्थ इति बार्हेतमश्विनावर्तिरस्मदान्वि. नवेह गच्छतमिति तृचौ युदोरुषुरथं हुव इति पश्चदशेव्यौष्णिहमबो * ध्यथिज्मं एषस्य मानुरावां रथमभूदिदुं यो वां परिज्मेति जीणि प्विशिच्नो अयेटे यावापरथिवी इति जागतं प्रति प्रियतममिति पाङ क्तम्‌ । इत्येतेषां छन्दसां प्रथक्सुक्तानि प्रातरनुवाकः । कन्य इति शेषः । यन्येतानि तषु क्रतुषु सप्त सप्त च्छन्दास्यदुकरान्तानि तेषां सर्वेष पथक्सक्तानि गृह्णीयात्‌ । न कंचिदपि च्छन्दः परिवयेत्‌ । सर्वेषां छन्दपामेकेकं सूक्तं गृहणीयादित्यथः । सुक्तग्रहणं सूक्तानामखण्डनारथम्‌ । एवं क्रियमणि यवानृक्‌परमूहः संपद्यते प प्रातरनुवाक भवतीत्यः । रातप्रभूत्यपरिमितः। पूरवोक्तादन्धाऽयं प्रातरटुवाकः शातप्ररत्यपरिमित इति । शताद्धिको द्विंशतादर्वाग-, नियतसंख्य इव्यर्थः । अत एवास्मिन््ातरतुवकेऽ्यत्मक्तसण्डन भवति । एवमादीनां धनां साचे संसवे च प्रयोगो मवति । तत्र त्वरायाधिकीषितत्वादिति । नान्येरा्ेयं गायज्रमत्थावपे द्वाह्यणस्य । अन्यैश्दोमिराघ्चेयं गायतं छन्दो नात्यावेत्‌ । अन्यैरिति बहुवचनस्य तरिष्वेवं च~ तार्थत्वात्रिभिरप्यावापो न कतैन्यः । चिमिरधिकैरत्यावपि न दोषः | एष नियमो ब्राह्मण्य । कं. नंनम्‌^। [न क [ज ट क, प १८६ नारायणकरतवृततिसमतम्‌- [ चतुथाध्याय--~ न वेष्टुमं राजन्यस्य न जागतं वैरस्य । जआञनेयमित्यनुवतैते, अत्याकपेदिति च । अध्यासवदेकपद!्ैपदाः । उपपतमस्य प्रणुधादित्यरथः | उप्समापतो नाम पूवस्या चवोऽनत प्रणवमङ्त्वा क्रगक्ष“ रषरेनेकपद्विदाः संधाय ताप्तामन्ते प्रणवं कुर्यात्‌ । अत्र तासां बहुतवासंमाहहुवचनो- पदशपतामण्यौदन्यस्याप्ययं विधिर्भवति प्राव्तोरे । अयमुप्माप्र एकपातिन्या एव ्विषदायाः । अनेकद्विपदासंहतेों प्रच्छ शव वक्तव्याः । पच्छो द्विपदां तरिरयुवचनेऽपि तथादशेनात्‌ । यथास्थानं ध्रुवाणि माङ्गलान्यगन्म महाऽतारिष्मेद्छे दयावापुथिवी इति ॥ यथाश्थानपिति । यसिन्क्रम एतानि विहितानि तस्मिन्ेषर कमेऽतुवक्तम्यानीत्य्थः । शुवाणी तिवचनाच्छतकस्पेऽप्येषां खण्डनं मा भूदृति गम्यते । मङ्गरानीति चेषां संज्ञा मवति । विध्यन्तरविहितत्वात्स्वस्य च्छन्दपोऽधिकान्येतानीति गम्यते । संजागृषद्धिरिति च यः प्रेष्यन्स्वर्गकामः। यः पुनयजमानो माईष्यदवस्थो वतैते स्र ययेवं कम्येत यदि मरिष्यामि स्गपप्नु.' यापरिति तस्यैतद्पि मागं मवतीत्यर्थः | ईव्धयादीयमवतंयेदा तमसोऽपधातात्‌ । यदेङेयावीयपरथन सूक्ते तमपोऽपातो न नायते तदा तदेव सूक्तमावतैयेयाव्तमोऽप. गच्छेत्‌ | काठ उत्तमयोत्पृप्याऽऽसनान्मध्यम. स्थानेन प्रतिप्रियतमभिर्युपसंतन्रुयात्‌ । काटे तमस्यपहत इत्यर्थः । ईरेयावीयस्योत्तमयर्चा प्रतिग्रियतममितिपूक्तसुप्तादु. यात्‌ । पू्वाप्तनादु्सप्येततकर्तनयम्‌ । एतदुक्तं मवा परातररुवाक्याऽऽदित आरम्य टेच्ावीयपयेन्तं मन्द्र अरोहकरमेण सपः प्रयोक्तव्यः । इटियावीयप्योत्तमरगन्तेन मन््स्योततमेन यमेन प्रति्रियतममित्येतद्िषयं मध्यमस्य परथमं यममाईम | असिन्ूकत उत्तमायाः प्रगेवाऽऽरोदिकमेणेव मध्यमस्वरं स ुज्ञीत । ततो मघ्यमस्येत्तमेन यमे. नोत्तमगन्तसुत्तमस्य प्रथमं यपमाददीत । आदरयाऽऽरोदिक्रमेगैवोत्तमं स्वरं तस्यामेवं सवै 2 १ ख. ग. भेऽ्प्युदधतैव्या" । २७. इ. भो गः} ३ख.ग, ण्ति। अप्रा | ४. ड. क्च. °मेत ! अ* । ५ ख. ग, भ्ोहक्रः । ६ ख. म, तोह ° । १५१दगः खण्डः | आश्वलायनश्रोतसत्रम्‌ । १८७ प्रयुञ्जीत । एवं स्वरपंकमणनानम्याहतं मवति । उस्पणे च पूतत्रोत्तमायाः समातिक्षण उत्तरत्रोभेत्तमायाः समाधचिक्षण इत्यथः । पुनरव्प्योत्तमयोत्तमस्थानेन परिद्ध्यादृन्तरेण दं स्थूओे अनम्पाहुतमाश्रावयान्ञित्वाऽऽभ्रादयान्निव।) १५॥ इत्याश्वलायनश्रोतसूतरे पूर्वपट्क्ष चतुर्थोऽध्याखः\॥ ४॥ उस्स्पणखरूपमत्रेवं मदति बद्धापतनं एव पुवैप्यानात्स्थानान्तर्‌ उत्पतनम्‌ । युगधुरावन्त- रेणोपविष्टः सस्थममुत्पृप्य पृरवास्तनात्ुरतः पन्मतिभ्रियतमभित्यष्टावन्वाह । ततः पुनरुत्स- पणे दवाय स्थूणे अन्तरेण चत्तमया परिदव्यात्‌ । आश्रावणस्य॒पिद्धवदुपदेशात्तस्यवं स्वरो मवतीति निश्चीयते । एतदुक्तं मवति--मन्द्रादीनां मध्ये यस्मिन्नाश्रादणं प्रयुज्यते तस्य स्वरस्य स्वे यमा आश्रावण प्रयोक्तव्याः । प्र्यश्रवणेऽप्येवे प्रयोगततिष्यथमान्रा. वणदृष्टान्तः कतः । इद्पदुक्चनं प्रधानकरम॑शेप्ततिवत्‌ । नड ॒सवंण्यनुक्चनान्याधिमन्य ‹ नादीनि संस्कारकर्मणी प्रिद्धम्‌ । सत्यं प्रभिद्धम्‌ । तेच पाय्य पमन्वेोऽ- सत्वग्न्यादेः । नन्वत्रापि प्रातयौव्णामग्नयुषोऽश्चिनां समन्वयो इयते सपषतो मन्तलिङ्गा* चेति । सत्यं पमन्वयो ऽसति । तस्य संस्कर्ते प्रमाणे नासि स्तोति रपत्यादावप्य भिधेयतया समन्वयस्य इष्टत्वात्‌ ! यत्तु सप्रेषत इति तच प्रातयौवदेवताप्रवन्धिगुणततकी - सनाथमनुबरहीस्मेवमपि सविष्यति । एषां कायान्तराथनामत्रामिनित्यनवगमत्‌ । उषः- संबन्धि तु कमं ज्योतिष्टोमे कचिद्पि न दरेथते । अग्न्यश्विपबन्धि त्वघ्येव । तथाऽपि तत्कर्मसबन्धिताहूपमत्र चिकीर्पितमिलयनवगमात्मधानकरमवैतदिति निशिनुमः । यदि पुनः कमारन्वरपतबन्धिद्न्यसेनैन्धमावदेव संप्कारत्वमम्युपगतं स्यात्तत्र स्वेषां स्ौतिरंसतीनां मेस्कारकभत्वमेव स्यात्‌ | अत्र चानुवचनवैधरम्ये टिङ्गमासति । ४ मनप ते वाचं भरति- गृहामि इति प्ातरनुवाकमनुुनत होतारमध्वदुराहेत्यत्र प्रतिगरः पस्तुतिरिङ्गम्‌ । तरेधा चास्य पनिषो विश्वरूपा नाम स्तुति्ाग्देवत्यायासरचि करियते । तस्याश्च प्रषान' कमैत्वमवगतम्‌ । तत्साहचयौच्च प्रधानकरमेति सिद्धम्‌ । चिन्ताभयोर्ज॑नं खवर तरकर. ४ # क.-- वाच्यतया । १ ड, च. °नात्परः° । २ ख. ग्‌, ड. च, शयोऽस्त्यग्न्या° । २ क.. पपरेषितो । ख. ग. ध. स्मेषतो । ४ ख, ग. प, ज्ञ. संपरेष्त 1 ५ च. योौर्थान्तराणाम° 1 € ज्ञ. “वामि 1 ७ च. “ह्यव 1 < ख. म. नन्तं । ९ ङ, इच, (बन्धिमा° । ९० क्च, “तच्च स 1 ११ ख. ग, तस्य चा । १२ घ, संबन्धिनी वि" । १३ ख. य, 'जनमस्याव” । १६४ ख, ग, च, 'दतिकर° \ १८८ नारावणक्रतवृत्तिसमेतम्‌- [ पचमाध्याये- यौयामा सोमप्रयोगयश्िमातेर्विपर्यासपरायश्चित्तं कृत्वा पुनस्तदपि कतैन्यमेव प्रधानकर्म \ य 1. स्कारकर्षतवे सतति संवर्य प्रायश्ित्तमेवं न पुनः प्रयोग इति ॥ १९ ॥ इत्याश्ु्ायनश्रौतसूत्रदृत्तो नारायणीयायां चतर्ोऽध्यायः ॥ ९ ॥ अथ पन्मोऽध्य।यः } कक 1. ब्ककक पारेहितेऽप इष्य होतरिप्युक्तोऽनमिडिकरत्यापा- नप्नीया अन्वाहेषच्छनेस्तरां पारेधानायायाः परिषानविध्यततस्कारमेवाप्यानुवचनस्य विधानात्परि्ितं इत्यसमनर्थं षिद्ध यत्परिहि वचने तत्परिघानीयागोनप्लीययोः संबन्धकरणार्थम्‌ । तेनानयोः कतस्यानोपवेशनानाभ~ क्यं साधितं मवति । अवधित्वं च रानेमौवस्य परिधानीयाया एवेति साधितं मवति । समषपठोऽनवचनादिकाछ्परिन्तानप्राधनयोः सभेषस्वशा्चचोद्नया विभ्रतिपत्ता तयोरन्यतरः णापि तदहवचनांदि सिष्यतीत्यवमथः । इषदसमित्यथः। रानेस्तरां न॑ चस्तरामित्यथः | प्रिहितवचनादेव परिधानीयाया अवधित्वे सिद्धे पुनः परिधानीयाक्चनं पारेषानीयाया अन्त्याकस्यारहाथं परिघानीयार्यौमपि परिधानीयार्या इत्येवमथ॑म्‌ । तत्न परिधानीयायां मुत्तमस्वरो ऽयमासेहक्रमेण कत्स्नः प्रयुक्तः । तवान्त्याचमाच्छनेस्तरां मत्रतीत्यथः । तता. नन्तरेकान्तरये्मयेरू्चनीचत्वोपठन्भ॑नाशक्तेर्न्तरादिषु सेषु यमेषु प्रातेष्कीषच्छब्देन, द्यरथम एव नियमोऽस्तीति नियम्यते । तेनोत्तमस्य चतुर्थेन. यमेनानुवक्तव्यमितति, सिद्धम्‌ । तासां निगदारि शनेस्तरां ताभ्यश्चाऽऽप्रसपंणात्‌ । प्रस्पणराब्देनेहोत्तमयाऽनुप्रपयेतत्येतत्मपदनं गृह्यते । एतच्च ताप्तामिल्यस्य प्रपपणविः शेषणत्वाह्धम्यते । ताम्य इति निगदात्पराग्माविन्य ऋचो गह्यन्ते | एतदुक्तं भवति-- अमोनप्रीयाणां यल्मप्पणमां तसाश्निगदादि शैप्तसां मवतीति । अत्रेषच्छन्दामावञ्य+ स्तरादि ये यमासते गह्यन्ते ! तेनान्न मध्यमखरो वेदितव्यः परं सन्द्रेण । “~ 43८. ० ९ भपदनाचलरमपोनघ्यीयं तन्द्ेण प्रयोक्तन्यम्‌ । एतद्पोनप्त्रीयाचिक्राराछम्यते । ९ख.म. ध्यामा०। २ ङ. प्त्वेऽप्०। ३ स्च. श्व पुर ४८ इ, तव] ५, मानुषि । ६ ड. न्च. “स्थापरिः । ७ख.ग.य.ड द. श्च, ध्याअपि। < ख,ग, यामित्ये । ९ ख, ग, "रोहितक ° । ड. च, रोक । १० च. “स्मनोकते | १६ ख, म, “न्तरा य ॥ १२ च, 'वात्खपन्तसद्यो ये । १३ ड, च, ष. प्वीयाणां त” ॥ ९ प्रथमः खण्डः ] जश्वलायकप्रीतदचम्‌- १८९ प्रातःसवनं च 1 प्रातःसवन च मन्दरस्वरेण प्रयोक्तन्यमिति । त्चपारुग्रहायच्छावाकराखपर्थन्तस्‌ । तत्र स्वेन मन्दरो भवतीत्यर्थः । अध्यर्घकारं प्रथमाग्ुगावानमुत्तराः 1 अध्यर्षकारस्योत्तरया सेतानाविरोधादगावानतायाश्च पूैया संतानाविरोधाद्त्र द्विती- यादे फ थेचां अनुच्छछतता वक्तव्याः । वु ष्टिक(मस्य प्रक्रत्या वा उत्तरा इत्यनुवतेते । प्ामिधेनीन्यायेनेत्यथः । परकतिभावे पूर्देष्वासामरधर्चषु लिङ्गानि काङ्क्षेत्‌ । £ प्रङ्त्या वा › इत्यिन्यकषे टिङ्गाकाङ्कैवं मवति-- यस्या चो यद्रकणीयं चिङ्ख €^ ने तस्याः पूर्वस्या चूरचो ऽधर्चे स्थित्वा तलिङ्गमाकाङ्कषेत्‌ । प देवन्ना बह्मणे गातुरेत्विति नव हि ह तानो अध्वरं देवयस्यति दशमीम्‌ द्शमीग्रहणं ब्राह्यणानुवादः । आववृंततीरघनुद्िधारस इत्यावृत्तास्वेकधनाघ्च । अत्र द्विविधा आपः, वसतीवर्य एकथनाश्च । तन पुरेव व्तीवये गृहीताः । एकधना इदानीं गृहन्ते । तौ गृहीता ग्रहणदेशादेवयननदेशं यद्‌ाऽऽवतनते तदेयस्गन्‌- वक्तन्या । प्रति यदापो अहश्मायतीरेति प्रतिदृशयमानासु । ञत्रैवाऽऽपतीनस्य दृष्टिपथमागताघु । । आ पेनवः पयसा तूण्याः । इत्युपायतीष्विति ज!ह्मणोक्तरोष; । स्मीपमागतास्वित्यधः । समन्या यन्त्युपयन्त्यन्या इति । समायतीषित्यत्नापि शेषः | वसतीवरीभिः पमागतासखिलर्थः । इतिरब्दो ब्राह्मणो. त्तकासूचनाभः । तीर्थदेशे होत्चमसेऽपां पूर्यमाणं अपो न देवी- रुपयन्ति होधियमिति समाप्य प्रणबेनो परमेत्‌ । यैङृतिमावपकषेऽप्यत्ोपरमो नित्यो. विधानप्तामथ्यौत्‌ । नो- ॥ स, गः अतो ९ ल, मः पतयत ! [ज्‌ घ्र 1४ भ १९० नारायणक्रतवुात्तेसमतन्‌~ [ पच्माध्याये-- आगतमध्वयुमवेरपाऽध्वथ।र उ इति पृच्छति । उतेमनन्नमुरिति प्रत्युक्तो निगद्‌ ब्ुवन्प्रतिनिष्करामेत्‌ ॥ प्रतिवचनप।ठः प्रतिवचन थप्रतिषाद्नेऽविस्पषटाथत्वाद्यमसतौ निगद्‌ इत्यं वक्तम्य इत्याह्‌ | तास्वध्वथां इन्द्राय सोम सोता मधुमन्तं वृषश्टिवनिं तीबान्तं बहुरमध्यं वसुमते रुदरवत अदित्यवत ऋभुमते विभुमते वाजवते बुहस्पातिवते विन्वदेव्या- वत दत्यन्तमनवानमुक्त्वोदगासां पथोऽवातिष्ठेत । इत्यन्तवचना स्येन्द्र इत्यादिरप्यस्येव निगद्स्थकदेश इति गम्यते । आप्तामेकधनाना+ मागच्छन्तीनां मुखतो गत्वा ता अ्रेणातीत्योत्तरतसिषठेदित्यधैः । उपातीतास्वन्वावतेत । तास्वदूरेणाऽऽत्मनोऽतीताछन्वावर्तत । यस्पेन्द्र; पीत्वा वृत्राणि जङ्वनस्र सज्‌- न्यानि तारिष रेमम्बयो यन्त्यध्वभिरेति तिः अन्वादृत्य तते यस्य इत्यादि चवच्रनेत्‌ । ऋगावानपक्ष चनेन, प्रणवेन. पतान कतेन्यः | 4ठतामथ्यौत्‌ | € उत्तमयाऽनुप्रपयेत \ तिसृणामुत्तमयेत्य्थः । एमा अग्मन्रवतं जीवधन्या इतिद्वे सन्ना. स॒त्तरया परिधायात्तरां द्वायामासाद्य राजान- ममिमुख उपविशोदरिरस्य तृणम्‌ ॥१॥ सन्नासेकथनास्वित्यथेः । तापामेवाधिकारात्‌ । आग्मन्नाप इत्यनया परिधाय ततो निष्कम्य पुनः पूय द्वारा हविर्धानं भ्रविदय तस्यामेव द्वारि योत्तरा स्थणा तस्याः पाश्चपतमपि राजानमाभिमृख उपविरेद्कत्वेव निर्न निरस॑नमन्त्रपवेशनमन्त्मनुक्तवैव ॥१॥ उपाशु यमानं भाण यच्छ स्वाहा त्वा सुहव सूर्याय एण प्राणं मे यच्छत्यनुमनच्छ्य उ; इत्यनुप्राण्यात्‌ । उमपांशुनाम ग्रहः । तं हूयमानमभिसुसो मत्वाऽनेन मन्तेणादमन्व्याऽऽनुोम्येन प्राणन इयात्‌ । अन्तःशरीरस्थं वायुं नािकाद्वरिण बहिर्निमयेदित्यरथः। १क., ज्ञ. "नार्थः प्र । ख. ग. ण्वनस्थे" ! ३ स, ग, श्रे वाने ४ क, पाठः सा} ५ङ, प्न, नेऽ 1 ६. ग, ३। य्‌ द्वितीयः खण्डः अश्वलायनश्रोतसत्रभर्‌ 1 १९१ अन्तयाम॑मपानं यच्छ स्वाहा त्वा सुहव सू्यायापा- नापानं मे यच्छेत्यनुमन्ञ्य ऊं इति चाभ्यपान्यात्‌ । आओभिमु्येनान्तःशरीरं बहिष्ठं वायुं नासिकया प्रवेशयेत्‌ । प्राणापानयो; सरूपेण निदनं पदार्थसंरायनिवृत्यथ॑म्‌ । चकारो बाह्मणोक्तविध्यनुकर्षणारथः । सोऽयं विधिः प्राणे यच्छ स्वाहा त्वा सुहव सु्थायेतयुपां्युमनुमंज्य तेमेवामिपागेदुत्तरेण भागेन । एवमन्तर्याममुत्तरस्य मन्त्रस्य पूर्वेण मगिनादुमन्व्येत्तरेण मगिनाप्यर्ीनेदि्येवं वा प्रथो- तन्यति चराब्दः | उपांशु सवनं मरावाणं व्यानाय सवेव्यसिभ्रृरय वाचं विसुजेत । उपशुग्रहार्थः सोम उपांशुरि्युच्यते । सोऽमिषूयते येन भ्राव्णा स उषाडुप्तवनः । ते व्यानाय सेत्यमिश्स्यपोनप्ीयारम्मस्थान उपिर भूर्भुवः सरिति वाच विसृजेत्‌ | परातरदुवाकामन््रणकाल एव नियंता वाक्‌ , त्षबन्धादेवापोनतपरीयास्वपि तद्भयेवाव" स्थिता । तासु चारृत्ैदनु्रननमस्तीति तदन्ते विसुज्यमाना मन््रवत्येव विरम मवे्रा मन्त्रवदेव विसृज्यते । पैवा्र॑ तसाच हुतयोरुषांन्तर्यामये।रितयु्छृष्टा विसुज्यत इत्यव गन्तव्यम्‌ । नात्र विचारणीयमन्यदस्ि । । पवमानाय सर्पणेऽन्वक्छन्दो गान्मेत्रावरुणो बह्मा च नित्यौ । पवमानायेतिवचनं पवमानार्थमुदरात्रादयो यत आरम्य प्रपतन्ति तत एवाऽऽमयेतावि भरर्पेतां न ॒िधरडढोमोत्तरकारमेवेत्येवमर्थम्‌ । अन्ववृष्ठत॒ इत्यथः । नित्यव्चनं शताति- रात्रादौ सुख्यकर्म द्वितीयः कुथीद्ितीयकम तृतीयः कर्यादित्यतापि सरमे तये ्ि्ययोख भ्रापणार्थम्‌ । न तत्कायै कुर्वतोस्तदगथैपुरूषयोः प्राक्तिरिलेवमथम्‌ । | तावन्तरेणेतरे दुीक्षिताश्चेत््‌ । ताविति } बरहममेनावरुणावित्य्थः । इतर इति । ताम्यामन्ये ब्रहमहोतर्र्याः पुषा इत्यः । दीक्षिताश्चेदितिवचनाददीक्षितानमतेषां पर्षणं नास्तीति गम्यते । दीक्षिताना यजमानत्वादेव सर्पणे सिद्धे पुनैचनमेतेषामसच्छाश्चोक्तविधिप्रापणार्थम्‌ । अन्तरेति मर्य इत्यर्थः । १क.ख. ग. स्येन बं 1 २ क. णदिवायुं । ३ क, ख. ग 'मन्तरयेत । त । ४ ख, ग. “पान्याः । ५ घ, ०यतवा० । ६ क. ख. ग. घ. चवस्थ एवं स्थितः ता । ७ ख. ग. घ. “वननु” । ८ ङ. च, ज्ञ. “सन्या भ । ९ ऊ, च्‌, धेत्सेवाधरानाहु । १० क्ल. ९ नाइ? 1 १९ ल. ग. नाहूयेत° । १२ क. ननं सत्रा । १२ क. ख. गः "वेयः पु । १४, ङ, च, सष. ध्यत इ° | । . १९२ लारावणषटतवु त्तिसमेतम्‌- [ पशचमाध्याये-- दष्श्चस्कन्देति द्वाभ्यां विषुद्रढोमो हुताऽष्व- युमुलाः समन्वारब्धाः सर्पन्त्या ती्थदेश्ात्‌ । ५ धप १ विघुदधोम इति कर्मनाम । हुत्वा सर्पन्तीति वचनात्तपणाङ्ञो होम इति गम्थरते । तेन ये ये प्रसर्पनि ते ते जुहृतीति गम्यते । अष्वयुँमुखा अध्वयक्तकारिणः । समन्वारब्धां [अभ [> अविच्छेदेन परस्परं सचन्त इत्यर्थः । आतीर्थदेशादितिवचनात्तावदेवाथ्वयुपरधानैत्वं तीथ्‌- देशं प्राप्योपवेशनदिस्वाधीना एवेत्येवमम्‌ । तस्स्तोत्रायोपविशन्ध्युद्ातारमभिगुखाः । तस्य बरहिष्पवमानप्य स्तोत्र तपतो स्तुतिरित्यर्थः । बहिष्यवमानंयुत्यर्थमुद्भतार- मभिमुखा उपविरेयुः, दक्षिणतो हमोदङ्पुखः पशचान्भेत्रवरुणः प्राङ्मुखः । बहुवचनं स॒त्रपेक्षम्‌ | ह शा तान्होताऽनुमच्ययतेऽत्रेवाऽऽप्ीनो यो देवाना- मिह सोमपीथो यज्ञे बर्हिषि वेद्याम्‌ । तस्यापि मक्षयामसि सुखमसि मुखं मूयासमिति। तान्बहिष्पवमानार्थमुपविष्टानिलयर्थः | अन्रैवाऽऽपतीन इति । यतरेवोपक्दिय वाग्वि्म करोति तत्रैवेयथः । होपूग्रहणं होतैवात्राऽऽप्ीनोऽनुमन्तयते न यजमान इत्येवमर्थम्‌ । यदि यजपरान एव हौत्रं करोति तदा यजमानतया प्पणं कत्वा तत्रस्य एषातुमन्नण कुथीत्‌ । तथाच वचनमल्ति- यदु च खयं यजमानो होता स्यात्सर्पदव › इति । दुीक्षितश्वेद्बजेस्स्तो्ोपस्वाराय । यदि होता दीक्षित्तदाऽनुमन्त्णं इत्वा पुनस्तत्र गच्छे्ानमानं कुम्‌ । पूर्वपत्रे होतूप्रहणायनमानस्य होतृत्वे "गत्वाऽनुमन््णमुक्तम्‌ । अत्र होतर्यनमानवेऽनुमन्तरणं कुत्वा प्वा्ाजमानं कत त्रनदित्युक्तम्‌ । तेनेदमुक्तं मवति-- एकाहाहीनेषु यजमानस्य होनृते पत्रेषु गृहपतेहोतूवे च गत्वाऽदमन्त्रणं मवति । प्ते हेतिवानुभन्रणं कत्वा गच्छे्यानमानकेरणाय) जन्यत्रानुमन््रणं कृत्वाऽपि न गन्तव्यमिदय्थः | सर्पेचोत्तरयोः सवनयोः । यदि होता दी्षितस्तदोत्तरयोः पवनयोः ्पणमपि र्यात्‌ । बहिष्पवमानेऽैवाऽऽपती- नोऽनुमन्छ्य पुनर्गच्छेत्‌ । उत्तरथोः प्षवनयोः र्पणादि स याजमानं इुर्यादिवयर्थः। १ॐ. च. द्य, “तिना २कृ, भ्नामानो ह° । २ ष. ग, श्नत्वात्ीर्थ। ४. भ्नादिः सरा । ५. श्वीन ए । दस. गर तवा इ। ७, ग, णि गर। इ ततीयः खण्डः ] आगम्वलाथनभ्रीतसुच्म्‌ । १९द बह्मन्स्तोष्यामः प्रज्ञास्तरिति सतोन्नायातिखभितावतिसृजतः। नहयमेत्रावरणयोरयं विधिः, तयेरेवात्र प्रत्यतिपर्जनविधिदर्शनात्‌ 1 अतिप्तजेनवाक्यगा“ ठोऽतिसर्मनवाक्ये प्रस्मेषदप्रयोगे सत्यपि प्रत्यति्तजैनवाक्य आत्मनेषद्प्योगलामा- थम्‌ (थः)। (क (न [न मूरिनद्रषन्तः सवितूप्रचता इति ज- पित्वा स्तुध्वामिति बह्मा भरातःसवने । भ्ातःसवनग्रहणं मीध्येदिनप्तवनादिस्तोच निवृ स्यम्‌ । मुव इति माध्यदिने स्वरिति तृतीयसवने मूभुवः स्व रिन्द्रवन्तः सवितृप्रसूता इ्यध्वमाध्चिमारुतात्‌ । इन्दरवन्त इत्याद पूर्ववदधिकोर सिद्धेऽपि पनर्वचनं व्याहतित्रयविरिष्टश्तुथोऽये मन्व उष्वेमासिमारुताद्धवति न पव त्रयो मन्त्राः संहत्य भवन्तीत्येवमर्थम्‌ । उक्थ्य(दिभ्विति वक्तव्य उर्वमाभिमारुतादितिवचनं मानपरात्यञ्चिषटोमप्तो्रसरहार्थम्‌ । स्तत देवेन सवि्ा प्रसूता कते च सत्यंच वदत्त 1 आयुष्मत्य कचो सा मात तनूषात्साम्न ओमिति जपित्वा मे्रावरूण स्वुध्व मिच्युचेः ॥२५ | नपित्वोचैरित्युमयवचनेमरेेवदं ` मवतीत्येवसरथम्‌ 1 तेतं ब्रह्मणो ऽापयुष्यै वा प्रणवा- दित्ययमपि विधि्मवतीति गभ्यत्ते ॥ २॥ अथ सबनीयेन पुना चरन्ति ! सवनेषु मवः प्वनीयः | वपया भ्रातःप्तवने चरन्ति पृरोडारोन मार्यदिनेऽगस्तुतीय- सवन इत्येवं यष्टन्य इत्यथः । परिव्ययणाद्युक्तमिव्येवमादिमि्िङगेः पञुतवे पिद्वेऽपि प्हयु- नेतिवचनं पुरोडाशरानामपि सवनीयपज्ञाभ्रापणारभम्‌ | यहेवतो भवति । तस्य परशोयां या देवता शाखान्तरेष्वपि विहिता तदेवत्थोऽपि पञ्ुः करतम्यः । एतदुक्तं मवति सवनीये पशो देवतान्तरप्ाप्तावप्यप्तमाश्नातत्वं नास्तीत्यर्थः । अेयोऽथिष्टोम एन्द्राद्च उक्थ्ये द्वितीय देन्द्रो वृष्णिः षोटटशिनि तृतीयः सारस्वती मेष्यतिराच्े चतुर्थी । | अत्र च शब्द्प्रयोगादेव समुच्चये सपाय सत्यपि यद्वितीयादिभिः शब्दैः समुच्चयं विदधाति तज्ज्ञापयति प्राथिकोऽयं सरमुच्चय इति । वृष्णिभषनातौ पुमान्‌ । 0 ऊ. च. इ, मानतादि्तो* । २ घ. ड, स. रवे ज । २ ख. ग, ओरमिः 1४१, ङ, स" स्यवे भ" । ५ स. ग, “णोऽप्यजाः । | १५ १९४ नारायणक्रतवरत्तिसमेतम्‌- [ पममाच्याये- इति क्रतुपशवः । इतिशब्द एते चत्वारः करतुपञयुसं्ञा भवन्ति । परिव्ययणाद्युक्तमञ्चीषोमीयेणाऽऽचाल्वालमाजनादण्डप्रदानवर्जम्‌ । परिव्ययणादि यचत्वालमार्जनपर्यन्तमस्नीषोमीये परौ विहितं तदत्रापि मवति। अयनेवार्थोऽत विधातुमिषटः । एवं व्धाख्यायमानेन तुमयत्र चात्वाङमार्जनस्य नेदमादिषु मारजनपिति प्रतिषिद्धस्य प्रतिपरप्वः कृतो मवति । अभोपोमीय्त्न्धितया सिद्धवदुप- दिश्य तरस्य सवनीयसबन्धितया पुनविघानात्तदवध्यन्तर्मीवदण्डपदानर्मच्न प्रतिषिध्यते । तेर्नोप्र्तमेवामन्वकमादाय पूर्ववद्धोतारं न परिहछत्य तस्थाग्रतो गमनादि पूर्ववतकर्यात्‌ । उपविर्याभिहिक्रस्य परेष्ययणीयां निः उपविद्येतिवचनमुपविरेय परिन्ययणीयामेव ब्रयानन पूर्वस्या उत्तरार्धच॑म्पीयिवमर्थम्‌ | आवह देवान्त्सुन्वते यजमानायेत्यावाहनादि- स॒न्वच्छब्देऽये यजमानशब्डादै्टिकेषु निगमेषु । आवाहनादिषु सुन्वच्छब्दोऽग्रे यजमानशब्दादित्येवंरक्षणसिद्धस्य सुन्वच्छब्दस्य सुन्वते यजमानायेतिपाठो यजमानशब्ददिवाग्रे सुन्वच्छब्दः कर्तन्यः, न तत्पर्यायाच्च यज्ञपतिशब्ददिरित्येवमथं यजमानशब्दप्तमानविमक्तिप्रापणाय चेतति 1 आवाह्‌नादिग्रहणम. स्मित्रहनि यदा यदकं तन्ते प्रयतते तदा तदाऽस्य मिः. प्रापणार्थम्‌ । देष्िकगरहण- मनेशिकनिव् स्यम्‌ । नान्त्याद्धारियो जनादरूष्वंम्‌ । हगणेऽन््यमनेन्त्यं चास्ती।त विरोषणम्‌ । एकारष्वेकतादहुस्तदेवाऽऽन्तवद्भवति ¦ अन्त्येऽहइनि यद्धारिथोजनं तस्मादूष्ैमय विधिनं मवतोदयथैः । न प्रावतं साधु ते यजमान देवता आ।मन्वतीतेऽस्मिन्यन्ञे यजमानेति च । अनयोरपि विधययोरयं विधिम मवति । प्रागाज्यपभ्यः सवनदेवता अवाह्येदिन्द्रं वसुमन्तमा- वहेन्द्रं रुद्रवन्तमावहेन्द्र मा दित्यवन्तमरञ्चमन्तं विभ्रमन्तं चाजवन्तं बुहस्पतिवन्तं विश्वदेव्याबन्तमाबष्ेति । सवनदवता अनिर्दिष्टदेवतानां सोमानां सवने स्तवने देवताः । ते च प्तवनमसे पसवनमुखे होटवैषटफरे हूयन्त इत्यरथः | अपूरवतवा्सोमस्याऽघ्वाहनप्कारपेऽयमप्राप्तत्व्छत 1 १ डचेनञ्च, वः। पए 1 २ख.ग. टः । य ए ३ ख, ग. “नस्य प्रसिद्धः पतिप। ४ ङ, न, “स्य तस्य स ।५ख. ग. ष्वाद्वाप।६ ख. ग, घ्‌. मन्ःप्र।७ ख.व, नात्र तमे" । ८ क, ङः स, "दार्योजः । ९ ल, ग, विदेषयो° । १० स, म. करणे पार ॥ ३ तृतीयः खण्डः 1 आश्वलायनश्रौतसूच्म्‌ । ` १९५ ताः शक्तवाक एवानुवतेयेत्‌ । अयमप्यप्राप्तविधिरपर्वत्वदिव । एवकारो विसपष्टाथैः । प्रवताहतीजुह्वति वषट्कतारोऽन्येऽच्छावाकात्‌ । येऽस्मि्रहनि वषटकारसबन्धिम॑स्तेऽसमन्काले प्रवृताहुतीरजहत्यच्छवाकं वर्नयित्वा । अस्मदिवाच्छावाकप्रतिषेधाद्वगम्यते--प्रवृताहूुतयो न बरणनिमित्ता इति । अच्छावाकस्य वरणामावात्‌ । तेनाश्चीषोमीयेऽहनि वरणे कृतेऽपि होतुरन्ये तस्मित्नहनि न जहति । होतुस्तु पाशुक वेकस्पिकः द्ध एव । चाताले माज॑पित्वाऽध्वयुपथ उप- तिष्ठन्त आदित्यप्रमृती न्धिष्ण्यान्‌ । चात्वारमार्जनाम्तं पाञ्युकं कर्मपदम्‌ । तत्र चालाखमाजने कते सोमिकमुपत्थानादि कम डुयुरित्यथः । तेन पाडुककर्तार एव माने कुः । #अध्वधुंपथ इति । अध्वरयुपथे तिष्ठन्त इत्यर्थः । आदितयप्र्तीन्वक्षयमाणान्धिष्ण्याडुपतिषठन्ते । आदित्यप्चतिवचनमादिः त्यस्यापि पिष्ण्यत्वप्रतिपादनार्थम्‌ । तेनोपसितेत्यादावादिलस्यापि प्रहणं भवति | आ दित्यमयेऽध्वमामध्वपते भेषठः स्वस्त्यस्याध्वनः पारमशीयेति। उपतिष्ठन्त इति वतिते । अग्रवचनमादित्यप्र्तीन्धिष्ण्यतुपतिष्ठन्त॒इतिषेचनात्प्तयुए- स्थानमादित्यप्रमृतितवे प्राप्ते तचचिवृत्ययैम्‌ । तेन पङ्देवाग्र उपस्थातन्थो न यावदुप; स्थानमिति । यूपादित्याहवनीय निमन्थ्यान्ययः सगराः सगरा अग्नयः सगरस्थ सगरेण नाम्ना पात माऽय्रयः पिपत माऽ्य्मयोनमोवो अस्तुमामा हिंसिष्टेति। अत्राप्यारित्य उपस्थेय युषादिमिः पह तस्यापि निर्दशात्‌ । निर्मन्थ्य नाम यत्राशच- मथ्यते स देशः। । सभ्यावृतः शामिच्नोषध्यगोहचात्वालोत्करास्तावान्‌ । शामित्रः प्ुश्चपणारथोऽभिः 1 उध्यगोह्‌' आन्परच्छादनस्थानम्‌ । आस्तावो यत बहिष्पवमानः स्तूयते स देशः । । [न ~, # घ.--अध्वर्युपथो नाम हिर्थानदीभरीधयोर्मव्यमित्यमिवाव्येऽध्वयपयेनेत्येक इति सूपे पृत्तौ । । शख. ग. भनस्तस्मिन्का। ₹२ख.ग. त्वे. मा०। ३ ख,ग, च. “स्थिताश्ने° । ४च, रराःस्थ।५व. ङ, च. क्ष, “नू । एवमेव शा? । १९६ नारायणङतवुत्तिसमेतम्‌- [ पश्चमाध्यये-- एवमेव दक्षिणावृत अश्मीधीयमच्छावा- कस्य वादं दक्षिणं माजांटीयं खरमिति। एव मेवे्युमयत्रापि सेवध्यते । तेनभ्रयः सगरा इत्ययमेवोमयत्र मवति" । आ्रीधी, योऽञनिदठिरोषो ` य उत्तरतो निहितः । अच्छावाकस्य वादः, यस्िन्देश आप्रीनोऽच्छावाकः 4 अच्छावाक वदस्व › इत्युक्तो वदति स देशः । दक्षिणे मानरीयमिति । दक्षिणो मानौठीय दष उच्यते । तेनेत्तरेऽपि मार्जाडीयोऽस्तीति मम्यते । खरो नाम यस्िन्देक ग्रहचमप्ताः पायन्ते स देशः । विकशषेषणविशेष्यभावधान्तिनिवृत्यथै समाप्ताकरणं नोपस्था- नमेदसिद्धवरथम्‌ । तेनैतांश्चतुरः सङृदेवो परिषन्‌ । उत्तरेणाऽऽ्ग्रीधीयं परिवज्य प्राप्य सदोऽभिगुशन्व्ुर्वन्तरिक्षं वीह वि । आद्धीधीयसुक्तरेण परज्य सदपनो द्वारदेशे प्राप्य सदोऽमिगृशन्ति मन्त्रेण । प्राप्येति. वचनं प्राकेष्टतानिवृत्यथंम्‌ । प्राप्यामिष्शन्ति नान्यत्संपाद्नीयमित्यर्थः | दवाय संग्ह्यैवमपरादुपतिष्ठन्ते । दर्ये इति । पृरद्वरस्यूणे इत्यथैः । पराप्य सद्‌ इति प्रकृतत्वादाहवनीयप्रदेशादागच्छतां सदःपरापिः पूर्वमाग इति गम्यते । त॒ च प्राप्त्यनन्तरं द्वायाभिमशनकिधानात्ाधिश्च सदो द्वारदेशस्येवेति गम्यते । अभिग॒शन्तीपिवर्तमाने सेयेतिवचने वैलकषण्यज्ञापना- यम्‌ । तच वैरक्षण्यमंनिहितेन मन््ेण ' देवीद्धौरो › इत्यनेनाभिमरदानम्‌ । एवमिति । अक्षयः सगरा इत्यनेनेत्यर्थः । अपरानिति । सदःपवदरारप्राप्तानां षिधानास्सदततो ऽपरान्डा- टामुखीयादीनित्यरथः । शाटाुलीयादीनित्यनुक्त्वाऽपरानितिकचनात्त्रस्था एवोपतिषठरन्‌ । उपास्थितांशानुपास्थितांश्चाप्यपरयन्तोऽव्यनीक्षमाणाः। उपतिष्ठन्त इति वतेते । उपसिता आदित्यादयः। अङुपस्थिताः सद्स्ा होत्रीयाद्यः । चशब्द्‌ एवंशब्दानुकर्षणाथः । जप्यपरयन्त इतिवचनात्सर्त् शाक्तेविषयेऽभिमुख एव कर्माणि इयोदिल्वगम्यते । नक्षमाणा अनीक्षमाणा विविघमनीक्षमाणा व्यनैीक्षमाणाः | न । व्यनीक्षमाणा अ्यनीक्षमाणाः । द्विःप्रतिषेधात्मङ्त्यथप्रािः । विविधमीक्षमाणा इत्य्थैः। एतदुक्त भवति उपस्थिताननुपस्थितांश्च सर्वानपदयंन्तोऽपीतस्तत॒ ईषमाणाः ‹ अप्नयः सगराः ' इत्यनेन मन्मेण सङदेव पद्रः पू्द्ारपदेशस्था एवोपतिठरानिति । 1 १ ख ग. “ति। दक्षिणामिति । आ? । ९ ख. ग, पोऽयमुत्त° । २ च, एवोच्य। ४, ष, इः च, ञः -दप्या हो" । ५ स. ग, श्यतोऽी "९ ड तृतीयः खण्डः ] आश्वठायनभरोतद््रम्‌ । १९७ कह होता भेत्नावरुणो बाह्यणाच्छंषी पोता नेष्टेति पर्वया द्वारा सदः प्रसप॑न्त्युरु नो लोकमनुनेषि विद्वानिति जपन्तः । ुवदरारदेशो गत्वा तथेव प्रप््पणे सिद्धे यसपर्व्रहणं करोति तज्ज्ञापयति सदः्रवेदान द्वार॑ निर्देशे पति पूरयेव प्रवेशो मवतीति । । उरं ने लकम्‌ › इत्येतां सर्वै सह जपन्तः पूर्वया द्वारा प्रपयेयुरित्यथैः | उत्तरेण सर्वान्धिष्ण्यान्सन्नान्सन्नानपरेण यथास्वं धिष्ण्यानां पश्चाडुपविर्य जपन्ति यो अथ सौम्यो वधोऽद्यायूनामुढीरति । विषूङ्कुहमिव धन्वना व्यस्याः परिपन्थिनं सदसस्पतये नम इति । सूभरोक्तकरमेण होतुभरयमाः प्रविद्य ततो नेष्टगेतुत्रा्मणाच्छंपिहोतुमैनावरुणा इत्यनेन क्रमेणोत्तरेण सवान्धिण्ण्यान्गत्वा सच्नान्सन्नानप्रेण गत्वा यो यों यस्य स्वो धिप्ण्यस्तस्य तस्य पश्ादुपविदयुः । उपविरेय भ्यो अद्य, इति जपेयुः । नेष्टुः पन्नानपरेण गमनं नासत्य. संमवात्‌ । एवमपरया बह्मा ्रसुप्य द्क्षिणपुरस्तान्मेत्रावरुणस्योपविशेत्‌ । एवमित्युपस्थानादि जपान्तमतिदिद्यते । तमन्वश्च कलिजः प्रसपकाः। ऋत्विग्प्रहणं प्रसर्पकविरोषणम्‌ । ये प्रसपका चडविनश्च ते नह्माणं प्रप्पन्तमचु तेनैव द्वारेण प्रस्षयेयुः । ये दशपेये वक्ष्यन्ते त॒ एवेत्य्ः । तेनाधितया दिरक्षया च ्रसृपतानामत्र भङ्गो नास्तीति तेषामयं नियमो न भवति । ूर्वेणोडुम्बरी मपरेण धिष्ण्यान्यथान्तरमनरप विशन्ति । इदमपि तेषां स्थानविधानम्‌ । यथान्तरं यथाप्तनिङृष्टमित्यर्थः । यो यस्य चमप्तमक्ष- संबन्धितया सनिङृष्टः स तस्य समीपमुपविशतीद्यर्थः । एतयाऽऽवृताऽऽ्ीध आाभ्मीभीयमप्याकाशशचम्‌ । ` आश्ीधरोऽप्यनेन भ्रकारेणोपस्यानादि पान्तं ॒कुथौत्‌ । आर्रीधीयमनुप्रमिरोत्‌ । संछादितमपंछादितमपीत्येवमर्थमप्याकाशचमिति वचनम्‌ । १ घ, ड, च. क, देहागतत्वात्तथेव । २ च, °राऽभिमर्धे स । ङ, ° निर्वैरो ।३ ड, सरपेयु° । ४ सर ग, शोक्ताश्वानोक्त० । ५८. च. शतपयुः ! ६ स, म, घ, उ. च, श्च, गीयं त्‌ मः। १९८ नारायणक्तवृत्तिसमेतम्‌- [ पश्चमाध्याये-- दाक्षिणादयो धिष्ण्या उदक्संस्थाः प्रसर्पणम्‌ । स्वस्य धिष्ण्यस्य पादुपवेशचनमुक्तं तत्र को धिष्ण्यः कस्येत्येतन्निर्णयार्थमिदसृच्यते । प्रप्िगो होच्रादयक्तेष्वधिकृतेषु तदधिकाराथं॑पुनः प्रपर्परहणमनधिक्तस्यापि प्रसपि- णोऽच्छावाकस्य ग्रहणार्थम्‌ ! दक्षिणाद्य इत्येतावतबोद्कंस्यत्वे सिद्धे यज्दकपस्थवचतं तज्ज्ञापयति सर्वत्र दक्षिणोत्तरख्पेण ग्यवस्थितेषुदकस्थेव क्रिया कर्तव्या नान्ययत्येवमर्थम्‌ | आद्यौ तु विपरीतो । भेत्रावरुणस्य दक्षंगतस्तस्योत्तसतो होदरिति । तेषां विसंस्थितसंचरा पथास्वं धिष्ण्यानुत्तरेण । तेषां भिष्ण्यवतां स्वस्य षिष्ण्यस्योत्तरतो यो देशः स ॒विप्तस्यितप्तचरो वेदितव्यः ! विपतस्थितेऽप्तमाते सवने संचर्यतेऽनेनेति विपतस्थितपंचरः। द्॒षिणमषिष्ण्यानाम्‌ ॥ ३॥ अिष्ण्यानाद्तिजां दक्षिणपिष्ण्यमुक्तरेण विप्तस्थितसंचसो मवतीर्थः ॥ ३ ॥ अथेन्दरेः पुरोक्छ शेरनुसषनं चरन्ति । याज्यातुवाक्याछिङ्गादेवैन्दरत्वे सिद्धे स््यन्दैरितिवचनं धानादीनां निर्वापकाले या देवताः सबध्यन्ते तप्तामपनयना्थंम्‌ । पुरोकारैनं स्ोमेरिव्य्थः । रिच धानादीनां पुरोव्दाशशचब्देनेव संन्यवहारार्थम्‌ । अदुपतवनं सवने सवन इत्यथः । पुरो" उाशाघुक्ति्यतिदेशदेवाननले तद्धे यदूनुप्वेनवचनं तञ्ज्ञापयत्यनुप्तवनं चरन्त्येव नान्यदावाहनाद्यपीति । | धानावन्तं करम्मिणमिति प्रातःसवनेऽतुवाद्या । प्रातः सवनवचनं मध्याह्रमये प्रापिऽप्यस्मिन््वन इयमेवादुवाक्या स्यान्नान्या कर्प्यत्येवमथम्‌ । माध्यंदिनस्य सवनस्य धाना इति माध्यं- दिनि तुतीये धानाः सवने पुरुष्टुतेति तुती- यसवमे । होता यक्षदिन्द्रं हरिव इन्दो धाना अचिति प्रेषो लिङ्खैरतुसवनम्‌ । प्रेष इत्येकवचनं जात्यभिप्रायं याणां पाडस्िद्धत्वात्‌ । उद्‌ धरत्याऽऽदशपद्‌ं तेनेवेज्या । अत्राप्यकवचनं पूर्ववत्‌ । देवतदेशस्वरूपत्वादिनदरमितिशब्द अदिशपदमित्युच्यते । तदुदधत्य तैरेव प्रेपय्टम्यमित्यधेः । १ क. "ति यदक्षि"। ख. ग, गतियो द्‌०। २ख, ग, क्षिणां तस्यो । ३ ख. म, "मतये" । ४ स ग, “दते । ॥ २ पचमः खण्डः} आश्वलायनभरौतसूचम्‌ । १९९ होता यक्षदसो यजयोस्तु स्थान आगृर्व- षटकारी यत्र क्त च प्रेषेण यजेत्‌ । यत्र क्र चेतिवचनात्तार्वभरिको ऽयं बिधिः । यत्र॒ कचित्कर्माणि प्रेषेण यागे कर्तव्य एताबुद्धूल्य तयोः स्थान एतो च कत्वा यष्टन्यमित्यर्थः । अथ स्विष्टकरतोऽे ज्ञषस्व नो हवि्ा- ध्यं दिने सवने जातवेदोऽ्े तुतीये सवने हि कानिष इत्यनुसबनमनुवाक्याः । अदु्तवनाधिकारे पुनरदसवनकवचनं माध्यंदिने स्वने पशुपुरोल्ाशेन सह॒ खिष्टङ्ृति यमाणे तस्य मुख्यत्वे प्त्यप्येता एव याज्यानुवाक्या मवेयुरित्येवमर्थ्‌ । होता यक्षदयिं पुरोडाशानामिति भेषो हविरग्ने बीहीति याज्या । एतास्वनुषाक्याघ्ु पुरोव्टाशङष्दं बहुवदेके । एतास्वनुवाक्यासु ये पुरोकशशब्दास्ते बहुवचनान्ताः कन्या इत्येक आचार्या भन्यन्त इत्यथः । तत्ामानाधिकरण्यदेवै चरुराब्दाद्योऽपीति । पुरोडाशशब्दस्याज् च्छत्रिन्यायेन घानादिरक्षणारथत्वाँच बहुत्वसतनर््धः । विज्ञायते पथाति वा पएतहचोऽक्षरं यदेनदूहति तस्मादुचं नोह ॥ ४ ॥ पथति खवतीत्यथैः । खवणं तावच्छन्दोवृत्तमङ्गादक्त्वना्ैः । एतना चवा यष्ट व्यामितिप्ताधनत्वनाशः । अनृहे तु पुनरन साधनत्वे कस्यचित्पद्स्य ठक्षणया गौण्या वाऽभिधानं संमवतीति नातीव दोषः । तस्मादिमौ विधिप्रतिषेधो ब्राह्मणे प्तकीर्तितावपि न्यायमृषवेवेति मन्तव्यौ । तेनायसृूहप्रतिषेषः सार्वत्रिक इति मत्वा स्वेषु यजुर्निगद्‌- ष्विति यजुः्वेवोहम॒क्तवान्मगवानाश्चरयन आचार्यः ॥ ४ ॥ द्िदेषस्यैश्चरन्ति । वक्ष्यमाणा ग्रहा द्विदेचत्यसंज्ञा मवन्ति । तेन॒ वाय्वन्द्रवायुदेवत्योऽपि द्विदेवेत्यसत्तो मवति । तैश्वरनित । तेषां याज्यप्रेषादवाक्य वक्ष्यन्त इति संबन्धः । वायव इन्द्रवायुभ्यां वायवायाहि दृहोतेन््रवायू इमे सुता इत्यनुवाक्ये अनवानं परथक्प्रणवे । एते द्वे ऋचौ द्वे अनुवाक्ये मवतः । ते च सहानवानं वक्तव्ये प्रथकप्रणवे च । १८. च. क्ष. तौ।२्ल, "व चार ३, (त्वादहु । ४ ज्ञ, न्धः । एर । ५ ड. च, ह, "शः । त" । २०० नारायणक्रृतवृत्तिसमेतम्‌~ = [ पचमाध्याये-~ परथक्प्रमववचनमनुवाक्याद्वित्वादेव प्रणवद्धित्वे सिद्धेऽपि पिव्यायामृण्दित्वेऽप्यनुवाक्याद्ि- त्वामावास्मणवद्धितवं नास्तीप्येवमथम्‌ । होता यक्षद्रायुमयेगां होता यक्चदिन्द्- वायू अहँन्तेति प्रेषावनवानम्‌ । अत्राप्यनवानवचनं परसपरपंतानार्थम्‌ । अग्रं पवा मधरूनामिति याज्ये अनवानमेकागुरे परथग्वषरकारे । असिमिननव प्रतीके दे चछचौ द्वे याज्ये मवतः । ते च सहानवानं मवतः । तत्र 9५ याज्याद्वित्वादगुरणद्धित प्राप्त एकाशुरे एवेति बरियम्यते । प्थग्वटकारक्चनं घर्माधि- नयाज्यौसु ऋष्दरतेऽपि याग्याद्वित्वामावातूस्ाधनद्रोरणेकवषट्‌ शरतां वक्तुम्‌ । यत्न पुनद्वाम्यासम्यामिकंमेव याज्याकार्यमलुवाक्याकर्थिं वा साध्यते तत्र पूवैस्या अन्ते प्रणवो न कर्तव्यो वषट्प्रस् कायेभेदामावात्‌ । स्तामिेनीष्वपि प्र्युचं प्रणव॑बन्धः का्यैमेदनिमित्त एवेति मन्तव्यः । इद माद्यनवनें प्रातःसवन इजञ्यानुवाक्थे । अयं विधिः प्रातःसवने प्रयुज्यमानानामपि मवति नोलन्नानाभेव । ठेन॒वाजिनामदु" वाक्याऽप्यनवानं वक्तव्या । ' गरष चोत्तरयोः › इत्यस्मादेव चराब्दादुत्तरयोरि प्रहयो- रुवाक्ययोरप्यनवाने स्िद्धेऽन्याऽनुवक्योतन्नाऽत्र नास्तीति कत्वा प्रयुज्यमानविषयतव- मस्य सूत्रस्यावगम्पते । ि भेषौ चोत्तरयोः ।. रष च याज्यानुवाक्याश्चोत्तरयोरहयोरनवानं मर्वनतीद्यर्थः ! इत्वेतद्रहपाजमाहरत्यध्वयुः ¦ एतेद्धहपाजमाहरतीति । प्रकृतं वाचिन्द्रवायुपतवन्धि यत्पा्नं तदिलरषैः । गृहत इति ग्रहः प्तोमस्तत्य पाम्‌ । एतदुक्तं मवति--यदेतद्रामिन्द्रवायुसंन्धि प्रहपात्नं इत्वा तदेवाऽऽहरत्यष्वदुरेवोति । तेनान्योऽप्यत्र ग्रहो हूयते प्रत्रमप्यन्यद्स्तीति ज्ञायते । अध्वयुराहरतीतिवचनासप्रतिप्रष्याताऽप्यत्र जुहोतीति गम्यते । तेनासमन्मक्षयमागे भति- परस्थातयुपहवयाचनं कर्तव्यमित्यवगन्तन्यम्‌ । तह्ह्वीयदेतुवद्ः पुखूवसुरिति । तदितिवचनमाहृतं गृहीयान्नाऽऽहियमाणमिःत्येवमर्थम्‌ | ~~~ , १ख. ग. शुरिते। २ख.ग, क. न्नं धर्मा । ३ख. ग. “ज्याञुवाक्यासु । ४ ख. ग, ण प्रथग्वष" । प स. ग, “कवनया० । ६ ल, ग. "कार्यं च सा०। च. "कार्येण घा ॥ ७ स, ग, शनकतेव्या । < स, ग, प, च, श्वतीत्य० । ९ ष, 2, च, ज्ञ, भ्दति । ९ पचम; खण्डः ] आश्वलायनभ्रोतसूत्रम्‌ 1 २०१ प्रतिगद्य दक्षिणम्रुमपोच्छाद्य तस्मिन्साद्‌- यितवाऽऽकाक्वतीमिरङ्खम्लीमिर पिदिध्यात्‌ । प्रतिगृदयेतिवचनं ग्रहस्य हस्तान्तरपंक्रमणनिवृत्त्य्म्‌ । दक्षिणवचनभगोच्छादने सम्यस्य प्राषारथम्‌ । तेन सव्येनापोच्छादनं मवति । तस्मिन्नितिवचनमूरोरपोच्छादितप- देशे स्ादनाथम्‌ । आकाशवतीभिरङ्गरीमिरित्थमृतेन पाणिनाऽषिदष्यात्‌ । अड्गुरी° भिरेवाऽऽकाशवतीभिरपिषातुमदक्यत्वात्‌ । । एवमुत्तर । एवमुक्ते अपि पत्रे प्रतिगृह्य प्रादनाप्िने कुयादिल्यथेः सव्येन स्वफिघाय तयोः प्रतिग्रहो मक्चषणं च । भ्रतिग्रहमक्षणकाे तु सन्येनापिधानं मवतीत्यथः । मेन्नावरुणस्यायं वां मिज्ञावरुणा होता यक्षन्मिनच्नावरूणा गणाना जमद्थिनेति । एतु वसुर्विवद्रषरिति प्रतिगृह्य दुक्षिणेनेन्द््‌- वायवं हृत्वाऽभ्यातमं सादनम्‌ । आश्विनस्य प्रात्युंजा विषोधय होता यक्षइश्विना नासत्या वावृधाना श्यमस्पती इ्येतु वः संयद्रुरिति प्रतिगरश्चैवमेव हत्वोत्तरेण शिरः परिहृत्याभ्यातसतरं सादनम्‌ ॥ | मेवेति । यथा चेत्रावरुणः पूर्मासादितमन्द्रवायवं दा्षिगिन इ्वाऽम्यात्ममाता- दितः, एवमाध्िनः पृ्॑प्तादितविनद्रवायवनैत्रावरुणो दक्षिणिन हरम्य इत्यर्थः । ततस्तसुत्त- रेण शिरः पश्चारीत्वा पुनदैक्षिणेन शिरः परस्तात्रीत्वा मे्नावरणाद्प्यम्यत्मतर पादयेत्‌ । अनवचनप्रेषयान्यास नित्योऽध्वयुतः सप्रषः। अनुवचनादिष्वध्वयुसमेष आकाङ्गीयः । अष्वयु्रहणमष्वयुपुरुषाणामपि प्रदशना+ थम्‌ । अत एवाघ्र्युत इत्युक्तवाननाध्वर्योरिति । नितयवचनं नित्यै एव प्रैष आका- ङक्षणीयथो नानित्य इत्येवमर्थम्‌ । तेन पदयुसु्तवाकपरेषादो न नियमेन भेष जाको- ` इक्षणीयः उन्नीयमानेम्योऽन्वाहाऽऽत्वा चहन्त्वसादिदेवमिहो पयातेस्यनुसवनम्‌ १ उ्नीयमनिभ्य इतिवधने चमसेषूत्रीयमानेम्यः सोमेम्य इत्यर्थः । अनुपषनं॑ पवने सवन पएतेषमिकैकं सुक्तमनुनूयदित्यथैः । १ख.१. शे छाद्‌! २क, ङ, श, ९त्थवचमं एर | ४६ २०२ नारायणकृतन्र त्तिसमेतम्‌~ [ पमाव्याये-- होता यक्षदिन्द्ं प्रातः प्रातः सावस्य होता यक्चदिन्द्ं माध्यं- दिनस्य सवनस्य होता यक्षदिन्दरं त्रतीयस्य सवनस्येति म्ेपितिः परेषितो होताऽमुस्तवनं प्रस्थितयाज्याभियजति । एतेखिभिः वेवेर्थथा लिङ्गमेव प्रेषितो होता ऽनुपसवनं स्वामिः प्र्थितयाञ्यामिर्यति । होतृप्ररणं होतु परेण प्रेषणं नन्येपाभियेवमर्थम्‌ । अयुप्नं सवने सवने प्रेषेण प्रेषितो हेतव यनेदित्यरथः । । नामादेक्षमितरे । इतेरे प्रशाख्रादयो नामदशं प्रेषिता यजेयुमं॑होता । तेन यथप्यध्वयेवो होतर्य- जति प्रेष्यन्ति तथाऽप्यत्र प्रशासैव प्रेषितो यजेत्‌ । नामदिशमिति । नामाऽऽदिस्याऽऽ- दिश्येत्यर्थः ॥ इतरेषा करमस्वरूपे आद-- प्रशास्ता बाह्यणाच्छंसी पोता नेष्टाऽ््रीधः । अच्छावाकश्च। सू्ेदकरणं तस्थेवोत्तरसूत्े विरोषविध्यथैम्‌ | उत्तरयोः सवनयोः पुराऽऽ््ीधादिदं ते सोम्यं मधु मिनन वरय हवामह इन्द्र त्वा वृषमं वयं मरुतो यस्वहि क्षयेऽगरे पत्नीरिहा ऽ5- वहोक्षान्नाय वज्ञान्नायेति प्रातःसवनिक्यः प्रस्थितयाज्या; । पूनः प्रस्थितयाज्यावचनं प्रशाखादिपेवन्धिनीनामपि तत्संज्ञाधरापणार्थम्‌ । अच्छवाक- स्यात्र नोच्यते " प्रातर्यावाभिरागतमिति यजति ” इति स्वावसरे वक्ष्यते । श > क पिबा सोममभियमुयतदं इति तिस्रोऽवडिहि सोमकामं त्वाह्ुस्तवावं सोमस्तमेद्यवाडिन्द्राय सोमाः भरादेवो विदाना आपूर्णो अस्व कलशः स्वाहेति माध्यदिन्यः। इन्द्र कभरुमिवांजवद्धिः समुषित मिन्द्राबरुणा सुत- पाविमं युतमिन्द्रश्च सोमं पिबतं ब्रहस्पत आ वो बहन्तु सप्तयो रघुष्य. दोऽमेव नः सुहवा आहिगन्तनेन्द्रा विष्णु पिबतं मध्वो अस्वेमे स्तोम्रम- हंते जातवेदस इति तार्ती यसवनिकष्यः सोमस्थाभे बीदीत्यनुवषट्कारः । अयमनुवषट्कारः कर्तञ्यः | अनुवषटकारस्य प्रृत्तिविषयमाह-- १. च "ण प्रषः ॥ ६ षष्ठः खण्डः ] अशश्वलायनभ्रीतसूत्रम्‌ । २० भ्रस्थितयाज्यायु शखयाज्यासु मरुत्वतीये हारि. योजने महिनि । आश्विने चतैरो अहे । सू्रभेदकरणं वेषम्यस्यापनार्थम्‌ । वैषम्यं च शच्रान्ते क्रियमाणाऽपि शच्लयाज्या न भवतीत्यथवमर्थम्‌ । तेनायज्यमाश्चिनमित्यवगते भवति । तदेषाऽभमि यज्ञगाथा गीयते । कतुयाजा च्दिदेवत्यान्यश्च पात्नी- वतो गरहः 1 आदित्यय्रहसावि्नी तान्स्म माऽनुषषटूकथा इति । एतदनज्ञगाथात्मको वेदो यष्टारं श्चास्ति । गाथाराब्देन ब्राह्मणगता अव उच्यन्ते | यज्ञाथी गाथा यज्ञगाथा सैषा तदनुवषट्कःरविषानं प्त्युच्यत इत्यर्थः । के द््रियस्कीपनं सादुवषट्कारा अनदुवषटकाराश्चैतावन्त एवेति ज्ञापनार्थम्‌ । प्रतिवषट्कारं मक्षणम्‌ । प्रतिवषट्कारं मक्षणे प्रयलनं कुर्यात्‌ । नात्र भक्षो विधीयतेऽन्यत्न विहितत्वात्‌ । तेन वचनान्तरेण विहिते मक्षे तस्याऽवृत्तिमात्रम्‌त्र गुणो विधीयते । यत्र द्विषैषट्कारोऽप्ति तत्र मक्षोऽपि द्विरावपैते । यत्र त॒ सकृदेव वषट्करोति तत्र तु सक्रदेवेति धिद्धम्‌ । | तुष्णीमत्तरम्‌ । उत्तरं श्राशानं तूष्णीमेव कर्तव्यम्‌ । वषट्कारु्रयपपङ्गदत्रवेदमुक्तम्‌ । एस्यध्वयुः । आहवनीयप्रदेश्ात्सद्‌ आगच्छतीव्यरथः । अयाटठ्श्रीदिति पृच्छति। आगच्छन्तमध्वयं होता एृच्छतीत्यथः अयाष्िति प्रत्याह । - प्रत्याहाध्वयुरिय्ः । । स मद्रमक्यों नः सोमस्य पाययिष्यतीति होता जपति ॥ ५॥ होतूयदणमध्वैधिकारात्‌ ॥ ९ ॥ देन्दरवायवमुत्तरेऽं गहीत्वाऽघ्वय॑वे प्रणामयेदेप्र वसुः पुरूव- सुरिह वसुः पुरूव्मेयि वसुः पुरूवसुवाक्पा वाचं मे षाद्यु- पहता वाक्सह प्राणेनोप मां वाक्सह भाणेन हंयता- मुपहूता कषयो देभ्यासस्तनुपावानस्तन्वस्तपाजा उष मामरृषयो दैव्यासो ह्वयर्न्ता तनूपावानस्तन्वस्तपोजा इति \ इतरे पात्रे सव्येनापिधोयेन्द्रवायवं दक्षिणेन हस्तेनोत्तरे मागे गृीत्वाऽष्वयोरिषि, अह्‌ णाय प्रणमेदेष बषुरिति मनेण | २०४ नारावणक्रतवृ त्तिसमेतम्‌- [ प्चमाध्यवे-- अध्व उपहूयस्वेव्युक्त्वाऽवघाय नासिकाभ्यां वाण्देवीं सोमस्य त्रप्यव्विति मक्षयेत्सकच । अव्रोपहवविधानं ऋरमार्थमुत्तरत्र विहितत्कत्‌ । नाषिकाम्यामितिक्वनं नाप्तिकाद्रये- नावन्राणे नियमेन कर्तनं तेनान्यतेन्धियकार्यमनियमेन कतेन्यमेकेन दवाम्यां वेति सिद्धम्‌ ॥ वतरेतिव्चनमन्यत्राप्ययमेव सोमभक्षणमन्तरः स्यादित्येक्मथम्‌ + परतिमक्षितं होतृचमसे दिचिकवनीयानाचम्योषहा- नादि पुनः संमक्षयित्वा न सोभनोच्छिष्टा मवन्ती- तयुदषहरन्ति शेषं होत्रचमस्र आनीयोत्सूजेत्‌ । होता मक्षितमध्वथुणा च मितं होतूचमते किचिदातच्यानाचम्धेवोपहनादि पुरन सह मक्षयित्वा शेषं होतृचमप आनय तलात्रखुखनेत्‌ ॥ न प्रारुस्छजेदित्यर्थः । पुनर्म श्रतिप्र्यातयुपहवयाचने कन्यम्‌ | जप्य सूत्रस्य म्ये मक्षणनिमित्ताशुचित्वनिनहैणाय परपक्तमाचमनमङ्ृत्वोपहवादि कर्तन्यमित्युक्तम्‌ । अनचम्योपएहूनादीति । सोऽयमाचमन्‌- भतिषेषः सोममक्षमेऽशुवित्वामावादुक्त इति तार्दपपादनायै तत्सत्रमध्य एव * न सोमेन. च्छिष्ट भवन्तीत्युदाह्रन्ति › इत्युक्तवानाचार्य; । उदाहरन्तीतिवचनादिदमपि स्प्रतिक्चन- मिति ॐ द्रंयति । सोमेनेति । सोममक्षणेनेत्यथैः । तेनान्यद्म्यमक्षभनाशुचित्वरतेपर गम्यते । सोमाधिकारे पनः पोममहणं सर्वसोममक्षणे प्राप्णारथम्‌ । ध | एवमुत्तर \ एवमुत्तर जरि ग्हूपात्रे भक्षयेत्‌ } तत्र विशेषमाह-- न त्वनया; पनर्गक्षः अनयोरि प्रतिपरस्थातरयुपहवयाचनमन्ि । न कंचन द्विदेवत्यानामनवनीतमवसुजेत्‌ । द्विदेकयानां मध्ये कंचन ग्रहं होतृचमतेऽनवनीतं नोत्छनेदित्यथैः मचावरुणमेषवडविदद्रश्रिहवयुविदद्रसुमीयिवसु- 'पददसुश्क्ष्पाश्चक्षुमं षाह्युपहूतं चक्षुः सह मन- .--उशना--न सोमेनोच्छिष्टा भवन्तीति श्रतिः । १सन्ग.घ. वना ।२ड.ञ्च.चेति। रेच. ग्वप्रति भ} ४स, ग, भभ 1५, ग, व, छ, च, ष, "निैरणा । ६ स, ग, प, 'दुपादाना° ६ ष्ठः खण्डः ] अआश्वलाथनश्रौतसूतच्म्‌ । २०५ सोप मां चश्चुः सह मनसा ह्वयताशुपहूता ऋषयो देव्यासस्तन्रूपाव्रानस्तन्वस्तपोजा उप माभ्ुषयो देव्यासो ह्वयन्तां तसूपावानस्तन्वस्तपोजा इति। अध्वधवे प्रणामयेिति शेषः । अक्षीभ्यां विहविक्षणं दक्षिणेनाथ । पश्वत्सव्येनेत्यथैः । सव्येन पाणिना होत॒चमसमादरदीतेतु वसूनां पतिर्विश्वेषां देवानां समिदिति। मे्ावरुणपाननोत्सगौन्तं करम कत्वा दक्िगेनाऽऽधिनमप्वाय स्म्येन प्राणिना होतृ- चमप्तमाद्दीत मन्तेण । पाणिग्रहणमपिधानमपि प्राणिनेवाऽऽकाशवत्यस्गुखुक्तेन दुधी, ना्गुटीमिरेवत्येवमयम्‌ । तस्यारल्निना तस्योरो्वसनमपोच्छाद्य तस्मि- न्सादपित्वाऽऽकाङ्वतीभिरङ्लटी मिरपिदध्यात्‌ । तस्येति । सम्यस्यत्य्यः । ऊरोरितिवेचनमरोरेकदेशस्य याक्प्रयोजनमपेच्छादने न रव॑स्यत्येवमर्थम्‌ । अपिधानमपि सन्येनाधिङ्तत्वादन्यस्यान्यत्र व्यापृतत्वात्‌ । आण्डिनं यथाहृतं परिहृत्य पुनः साद यित्वाऽध्वर्थवे प्रणामरेदेषवसुः संयदरखुरेहवसुः संयद्ुसु मौविवसुः संयद्वसुः भोत्रपाः भोत्रं दे पाह्यपट्ूतं भोनं सहाऽऽ- त्मनोप भां भोच्रं सहाऽऽत्मना ह्वयतागरुपहूता कषयो देष्यारस्ठनुपादानस्तन्वस्तपोजा उप माधृषयो दै. व्यासो हन्तां तनृषाबानस्तन्वस्तपोजा , इति । होतुचमपं सव्येनापरषाय ततो दक्षिणेनाऽऽश्िनं गृहीत्वा रसो दक्षिणतः पथा, नीता तस्येवोत्तरतः पुरस्तादानीय स्वस्थान एवैनं सादयित्वा ततः प्रणामादि ङुयीत्‌ । ` कर्णाभ्यां ` लिहोरोचयच्छेदृक्षिणायये नि. धाव होातृदभसं स्पृषटोदकमिव्ठामुपह्वयते । आश्िनमृतयृभ्य ततो दक्षिणेनैव पाणिना होतुमप्तं रिधाय श््टोदकमित्मरुपहयते । - उपोद्यच्छम्ति दभतान्‌। इेपहानकाढे चमतिनः सवं सं चमतमितयसमूप्‌ उवच्छन्दि चमस्पवयैवो बा । [१ क 1 २०६ नारायणक्रतवृत्तिसमतम्‌~- [ पश्चमाध्याये-- अवान्तरेव्छां परारयाऽऽचम्य होतृच- मसं मक्षयेदध्वयं उषह्वयस्वेत्युक्त्वा । अवान्तरेठप्राश्चनविधानमत्र कमार्थम्‌ । आचमनविधानं नियमार्थम्‌ । इलोपहाना- नन्तरमवान्तरेप्राशनमेव कत्वाऽऽचम्य चमप्मेव भक्षयेदिति । तेनेदानीमिन्ममभक्षणें नास्तीति ज्ञायते । इदमप्यनेन ज्ञायते--प्रकताववान्तरेवठप्राश्ननमिक्ाभराहनं च कत्वा पश्याच्छोवार्थमाचमने मवति न तयोर्मष्येऽपीति । “ अध्वय उष्हयस्व ! इत्युक्त्वा- « मक्ष येत्‌ › इत्यनेन वचनेनात्र चत्वारोऽर्थाः सुचिता भगवता पूत्रकरेण । तत्रायमेकोऽथैः £ नानुपहूतेन सोमः पातम्य॑ः । न वे सोमपीथेन ह वाधको मवति ! इति श्रुपिवचनादुर्- हतेनैव सोमो भक्षायेतन्य इति । अयभपरोऽर्थः--उपहवयाचनं कर्मनामपेयेन सेवध्यते ^ नोपहृयस् › इत्येपमन्तेन वाक्येनेति । अयमप्यपरोऽ्थः--यत्र क च सोमे वषट्कारेण वा समास्यया वा मक्ष्यमणि होमाभिषवनिमित्तेन मक्षणेनेकसिमन्पतरे प्रतिमिर्तैया पह भक्षो नास्ति तत्रा्पयवेवोपहवयाचनापिति । अये चापरः--मक्षणमपि क्यमिति । एतदुक्तं मवति--अवान्तरे्यं प्रादयेामक्षणमक्ृत्वाऽऽचम्य होता स्वचमप्तं मक्षयेदध्वयां उपहवमिष्टा ‹ वाग्देवी › इत्यनेन मन्त्रेभति । दीक्षितो दीक्षिता उपहयध्वम्‌ । दीकषितशचद्धोता तद्‌ दीक्षिता उपहृयध्वमित्युक्त्वा स्वचमक्तं मक्षथेत्‌ । यजमाना इति षा । दीक्षित इत्यते । थजमाना उपहयध्वमित्युक्त्वा वा भक्षयेत्‌ । मुख्यान्वा प्रथग्धोचका उपह यध्वमितीतरान्‌ । एलं बोपहवयाचनं दीक्षितस्य उर्यान्वस्वदीन्‌ । । जष्व्य उपहयस्व, जदाननप- इयस्, उद्वातस्पहवयस्व › इति एथगुक्त्वाऽुरुयान्पवौन्त्ङ्देवं ‹ हका उपहयष्वम्‌ › इत्येवमर्थः | एवमितरे । अदीक्ितो दीक्षितश्च होता यथोक्तमुपहवयाचमं , कृत्वा स्वं चमपं मक्षयेदित्युक्तम्‌ ! एवं दीक्षिता अदीक्षिताश्च मेत्रावरणादयः स्वं स्वं चमपं॑भक्येयुः । तेनेवोपहवयाचन- धरकारेण दीक्षितानामयमेवोपहव्याचनप्रकारः । १ ख. ग. “न्यः । तेन । २ ख,ग. इत्यवार्ु । . २.ख. 4.:्पहयते नेवं सो 1 ४ ड, च. ह, श्यः । क । ५१. जञ, तंदुष्यन्ते नो । ६ ख. ग. च. ड, च, श, °केतेन । ७ च. तयोः स० । < ज्ञ, °प्वयेप्मो° । ९ स, ग, घ, ङ, श्वंचोप० | षष्ठः सण्डः ] आश्वछायनश्रीतस्‌जम्‌ । २०५७ र्मत्र प्रतिर्॑क्षिणि सत्यप्तति वाऽदीक्षितानां क्षचिद्विशेषोऽस्तीत्याह-- यथासमक्षं दीक्षिताः । यो यस्थ पतमक्षः सर यथा्मक्षः । समक्षो नाम समानमक्षः । एतदुक्तं मवति-- एकस्मिन्कार एकस्मिन्पात्रे ययेोर्भक्ष उत्पद्यते तयोरन्यतरो ऽन्यतरं प्रति समश्च इत्युच्यते । स एव होमाभिषवकतां वषट्कारं प्रति समक्त इत्यर्थः । यत्रैवे भवति तत्र तमेबोपहूय मक्षयेचाध्वयुपिति । अदीक्षितानमिवायमपवादः । दीक्षितानां ठ ग्रहेषु चमतेषु च दी्िता उपहयध्वमित्यादयस्लय एव प्रकाराः, नार्यः कचिदपीति । मुख्यचमसादं चमसाः । होता स्वं चमत .मक्षयेदित्युक्त्वा “ एवमितेरे ' इत्युक्तं तेन होतुरन्येषां सवेषां मक्षणं विहिततिति मन्यमानाश्चमसषिनश्चमपेम्यो भक्षयन्ति । अच्मप्ताः एनः प्रलयाय स्ववर्गस्य मुख्यस्य द्वितीयस्य तृतीयस्य वाऽऽत्मनोऽनन्तरतमस्य चमपतवतश्वमपतान्मक्ष- येयुः । यस्य पुनर्होमामिषवनिमित्तं सक्षणमस्ति तस्य तदेव मवति । इतरेषां मुख्यस्य चमपादिति ये मान्ति तेषां ्ान्तिमपतुतुत्सुरपि पूपलेऽष्ठाननिरवाहं वणितवानाचायः । एवेभरकारष्येवं न्यायोऽनुपतेन्य इति प्रदशोयेतुं मुख्यशब्दोऽप्यत्रपेक्षितो गृह्यते । ्रल्ाप्तत्याुगुण्यदेनं पक्ष द्षयति- ति द्राणकटशाद्रा । वाशब्दः पक्षं व्यावर्तयति । ना्ाचमपानां सोममक्षणमस्ि विधानाभावात्‌ । सोमम क्षणस्य हि निमित्तं वषट्कारो होमाभिषवौ चमसिता च । अचमेततानां तु तेषां निमित्ता" .. नामन्यतमभेपि नास्ति । अतस्तेषामत्र मक्षो नास्तीति सिद्धम्‌ । द्रोणकट्शाजु भक्षण. मस्ति वचनात्‌ । ‹ यथाचम्मन्यांश्चमसंश्मतिनो भक्षयन्ति, अयतस्य हारियोजनस्य स्वं एव छिप्पन्तः › इति श्रुतिवचनम्‌ । तेन द्रोणकठ्शे हारियोजौंरोषस्य चमसिभिर- चमतैश्च मक्षणं विहितम्‌ । तदनेन प्राप्तं मक्षणमयं सूत्रकारोऽवघ्राणघ्र्परेण विधास्यति । तदेवंरूपमेवानेनोच्यते न मक्षणान्तरमित्यवगन्तभ्यम्‌ । उक्तः सोममक्षजपः सर्वत्र । य उक्तः -सोमभक्षणमन्त्रो वम्देवीति स सर्वत्र सोमे सूति न द्रन्यान्तरमतते । पूतं सवैत्ग्रहणं द्विदेवत्येष्वेव चरिताथंमिति परनस्तद्विधीयतें । १ च. “भक्षणे स । २७. च. क्ल, “थैः तत्रे । ३. क्ल. भक्षयति। ४ ख. ग. न्यः कश्चिद्‌° । ५ घ. 'त्याऽऽसन्स्य स्व 1 ६ घ. स्यवा दि। ७कर्खे.ग. स्य चाऽऽ०। ८ ड, च. ज्ञ, 'नोऽन्त । ख. ग. गनोरन्तः । ९ ड, च, इ, श््दोऽजाऽपपेश्चिको गर" । १० ख, ग, 'मातिनां । ११ क, घ. ड. च, क्ष, 'मद्पि 1 १२ स, ग, “नस्य शेषे च 1. ६०८ सारयणङतद्तिसमेतय्‌- [ पृक्वमाध्यये--~ चमसानां मक्षणयुक्तवा तत्मङ्गेन सर्वत्र सोममक्षस्य निमिततमुदधीत्ाश्विम्तमक्षयितु- विचारव्यजेनं ददयितुमावार्यान्तरमतान्युषन्यस्यति स्म-- होतुर्बषट्‌कारे चमसा हूयन्त उद्भतुर्बेह्यणो यजमानस्य तेषां होताऽये मक्षथेहिति भोतमो मक्षस्य धषट्कारान्वयत्वात्‌ । सोमभक्षणे तरीणि निमित्तानि श्रुतौ निदिष्टानि । वषटकर्तुः प्रथममक्ष इति प्राथम्य विरिष्टं म्षणं वषट्कारनिमित्तं विदधाति । अभिषुत्य इत्वा मक्षयतीति होमाभिषव- निमित्तं विदधाति । होतृचमप्र इत्यादिप्तमाख्याच॑खात््ाऽपि समाया भक्षणे निमित्तमिति गम्यते \ तत्र होमाभिषवादस्मदीयेषु न स्त इति वन्निमित्तस्य मक्षस्यात्र विचारो नं तैः । तत्र॒ वषट्कारनिमित्तं समाख्यानिभित्ते च मक्षणं विहितमेदास्तीति मन्यमानो गोतमस्तेषो होता गक्षयेरित्युक्तवान्‌ । अग्रवचनतामथ्यीवुद्रा्रदयोऽपि प्रश्वाद्धक्षये. सुरित्यस्यामिपायोऽवगस्यत एव्‌ । होतुग्रहणं श्रल्िणां चतुणीमपि प्रद्शेनार्थम्‌ । उद्वात्रा- दिचमसप्रहणे च सर्वचमप्तानां प्रदर्यनाथम्‌ । तथा हि सव चमसाः शलिणां वषटूकरेषु दयमाना इदयन्ते । किं त्वेषां याणां विंशेषोऽस्ति-सषैदाऽपरवषट्कारेषु हूयन्त इति । मसस्य वषटूकारान्वयत्वादिति । वषट्कारनिमित्तत्वादित्यथेः । एवं गौतमेनोक्ते समाख्यया मक्षो न विधातुं शक्यत इति मन्यमानप्तौल्वचिराह-- अमक्षणमितरेषामिति तील्वछिः कृतार्थत्वात्‌ । वपटकमक्षणेनैव रोषस्य प्रतिप्यन्तरान्येषणे नैरपेक्ष्यं भवतीति कतार्थत्वादिल्युक्तम्‌ । यदि प्रं समाख्याऽपि मक्षस्य विधायिका स्यात्तदा तस्मिन्तेऽप्यङ्तार्थमेवावतिष्ठते | स्ता च न विधायिका नामषेयतयाऽपि दादशानापेव पदानां समन्वयद्र्शोनादिति । एवसुक्ते माणमारिगौतमपक्षपेव सपर्थयितुमाद-- मक्षयेयु रिटि गागशारिरतः संस्कारत्वास्का च तच्चपसत स्थश्च चान्यः संदन्धः । उद्वत्राद्योऽपि मतयेगुः | वदट्निमित्तमक्षभेन सेच्छतानामपि हेषाणामस्मात्समास्या- - मक्षणाद् संस्कारत्वात्‌ । वचने एति सेस्छृतानामपि संस्कारस्य संभवोऽपीव्यर्थः । येऽत. न्सस्कारत्वादिति पठन्ति तेषामयमर्थः--थोऽयं समाख्याम्षाततस्कारः स वषट्कारभक्पं- स्कारो न मवति ततोऽन्यत्वादित्यरथः । अन्यैव ` चाविरोधात्समुच्चय र्केत्यर्थः । ननु समाख्यामक्षणं न विद्षातरील्युक्तम्‌ । सस्यम्‌ । स्वरूपेण न विदधाति कार्यतस्तु विद्‌. त्येव । कथम्‌ । उ्योतिष्टोमाधिकारनियोगः स्पकरर्णोधीतसकलपदोद्धो धितपदार्था ` ख. ग.च, ° तः। सत रख, ग. ष, संबन्धोऽस्ती°। २ ल, ग, व. श्त्मेना्िं ४ ङ, “णादषी । । । & षठः खण्डः} आश्वलायन न्नोतसूत्रम्‌ । २०९ वच्छिचः प्रतीयमानः कार्यात्मकत्वादात्मनः सखावच्छेदकमूतानपि कायतयाऽवग+मय- न्दोतृचमपपददप्यामेहितान्संबन्धविरोषान्सवावच्छेदमूतान्ममाणान्तरतिद्धानूममानः सय मेव तान्संबन्धविरोषान्का पैतयाऽवगमयतीत्येवम्‌ । स॒ च सेबन्धविरेषो होताऽरिमश्वम- तीति होतृचमपत इति एतं मुक्त्वाऽन्य स्वखाम्पादिलक्षणपवन्धोऽ् न सेमवति । एवम्‌- प्ये सूत्रकारः सूचितवान्‌ ‹ का च तचमप्तता स्यान चान्यः सेबन्धः › इति वदन्‌ । यदा चम्षिनां चमतेषु वपटूकारनिमित्तं समाख्पानिमित्तं च मक्षदवयमागच्छति तदा पूष वषटकराराद्धक्षयित्वा होमाभिषवमसणे च कते ततः सपास्यातों मक्षयेत्‌ । यत्र पुनः अति्क्षयिता नास्ति तत्रोमौ भक्षौ तन्त्रेण पिष्यते: । प्मास्थोानिंमित्त वषट्कारनिमित्त च भक्षयेयुः सादवषटकारेषु प्व द्विरारृत्तिरस्त्येव । मक्षयित्वाऽपाम सोममम्रता अभूम नो भव हृद्‌ आपीत इन्द विति मुखहृद्ये अभिमशेरन्‌ । भक्षणानन्तरमेताम्या्गम्यां मुख्ये अभिष्शेरनरद्धि थथासख्येन । अनयोराप्याय- सत्वं द्रायिष्यति ‹ प्रतिप्रदाय दोणकट्शमात्मानमाप्याय्य ` इति । आप्यायने चाद्धिः सेमशेने भवत्येवेति । आप्यायस्व समेतु तेसं ते पयांसि समु यन्तु वाजा इति चमसानाद्योपाद्यान्पूर्वयोः सवनयोः । स्वं खं चमप द्वाम्यामृगम्यामद्धिरमिम्‌ शेरन्पवेयोः स्तवनयोरा्ान्द्ितीयाश्चचमपताम्‌ । आ्यास्तरतीयसवने । तृतीयसवन आदयानेव चमतानमिमृशेरन्‌ । एतदुप्याप्थायनं † नमप्तमा्याययदयभि- खूपाम्याम्‌ › इति फ्चमते श्चतो दशनात्‌ । सर्वजाऽऽ्मानमन्यन्नेकपातरेभ्यः 1 एकपात्राण्यष्वपात्नाणि । तानि वर्जयित्वा स्वत्राऽऽ्त्मानमाप्याययेयुः । आत्मरान्दे नात्र मुखहृदये उच्येते । अप्यायितांश्चमसान्षादयन्ति ते नाराक्ेसा मवन्ति॥ & ॥. नाराशंससंज्ञा मवन्तीत्य्थः । अन्वर्थजञेयम्‌ । नाराशँ नाम अयः पितृगणा ऊमा + क्त. ज्ञापयन्‌ । १ ङ. च. 'दायभि° । २ घं. श्चमते चम 1 ३ ख. ग. ङ. च. एतमु° । ४ क. ख य. व, इय, भक्षिता । ५ ड. च, ज्ञ, तः । षषदूकारनिमितते भक्षे पाः! व, ऊ. च. क्ष. “श्रानां च? । 2७ २१० नारायणक्तवृ त्तिसमेतम्‌~ पद्वमाध्याये- ओर्वाः काव्याश्चेति । ते चातप्वनं यथापरख्येनाऽऽप्यायितानां चमप्तानां देवता मकतीदि नाराशसाश्चमप्ता मवन्तीति ॥ ६ ॥ एतस्मिन्काठे प्रपद्याच्छावाक उत्तरेणाऽऽप्रीधीयं परे- त्रज्य पूवण सद्‌ आत्मनो धिष्ण्यदेश् उपविशेत्‌ । अच्छावाकस्य कर्मकारत्वदिवास्मिन्कर्मकाटे प्रपदने सिद्धे काटोपदेशोऽच्छावाकः कममकाङ एव प्रपदयतेत्यवमर्थम्‌ | तेनन्ये क्मकालात्मागेव प्रातरनुवाककषि, प्रपयेरन्निति पतिद्धं मवति । प्रपदयेतिवचनं यजमानत्वेनान्यथा वा ॒प्रपन्नोऽप्यच्छावाकीयत्वायासिन्काटे नियमेन प्रपचेतेत्येवमर्थम्‌ । स्वस्य धिष्ण्यस्य परस्ताददूरे सदो बहिर्भविरेत्‌ । परोक्छाश्चह गच्छे प्रत्तमिद्छामिवोयम्पाच्छावाक वद- स्वेत्युक्तोऽच्छा वो अथिमवस इति तुचमन्वाह । दगठं शकटमित्यथैः, प्रत्तप्वयुणा | इठामिवोदयम्याऽऽस्यत्मितं प्राणरसंमितं वेल्थ; } सेमेषपाठः स्वशाख्लचोदनय। पपेषप्यापंवादे सत्यप्यसुवचनत्वपिद्धबपैम्‌ । । अन्त्येन प्रणवेनोपसंतदुयाद्यजमानहोतरध्वर्योऽग्रीद्रह्यन्पो- तने्टरुतोपवक्तरिपेषयध्वमूज+ऽर्जयष्वं नि वोजामयोजिहु तान्यजाम योनिः ्पल्नावापनिवाधितासो जयता भीत्वरीं जवता मीत्ववाश्रवहू इन्दुः ज्णदद्रो अधिः परस्थायेन्दराभि- म्यां सोमं वोचतापो अस्मान्बाह्यणान्बाह्मणा हूवध्वभिति। ¢ अन्त्येन प्रणवेन ? इत्येतावतेव प्रणवेन निगदस्य पतान क्षिदधे ‹ उपप्नतचुयात्‌ › इतिवचनं कत््रस्यास्य निगदस्यानवानत्वषिद्धवभम्‌ । समासेऽस्मिजिगदेऽध्वयुहत्युपहवं काङ्श्रते । एतदध्वयोर्पहवयाचनपच्छावाकारयम्‌ | समाप्त इतिवचनमुपहवय।चनंकोरविधानारथम्‌ । असमन्नितिवचेनरुत्तरोऽपि निगद्‌ एव न ॒छत्स्न उपहवमन््र इत्येतदर्शयितुम्‌ । तेन त्यता › इत्यादिः “ उपहूताः › इत्यन्तो निगद्‌ एव । उग्हप इलेतावानेवोपहवमन्त् इति वेदितव्यः । भ्रत््रता सुन्वन्यजमानः सूक्ता वामाय्रमीत्‌ । उत प्रतिष्ठो तापवेक्तरुत नो गाव उपहता उपहूत इल्युपह्वयते । उष्ूता इतयुक्त्वोषटूत हतयुषहथत इनि मथ्येऽध्याहारः कर्तव्यः । उपहूत शेष भ्युपहवमन्तेः । प्त्रायभ्व पत्युपहवमन््र परकषितत्वाद्न्यस्य चानास्नानात्‌ । "~~ ~र ~~ १ स. ग, ददेशादच्छाः । २ छ. ज. ग्यः भ" | ७ सप्तमः खण्डः ] आश्वलायनश्रोतदूचम्‌ } २११ उपहूतः प्त्यस्मा इत्युन्चीयमानाया- नूच्य प्रातर्याविभिरागतामिति यजति । उपहूत इतिव्चनमच्छावाकस्य ग्रहणार्थम्‌ । तेनोन्नीयमानाय चमप्तायं प्रत्यस्मा इत्ये- तत्स॒क्तमच्छवाक एवादुत्रूयात्‌ । ततः प्राततयोवभिरित्यनया यजति । एषाऽस्य प्रस्थत्‌- यज्या । निधाय परोव्ठाशह गदं स्पु्टबोद्कं चमसं मक्षयेत्‌ । निधायेतिवचनादेतावन्तं कारं गवसुचम्थेवा ऽऽ । नास्पषबोदकाः सोमेनेतराभि; हवींष्यालमेरन्‌ । समेनेति । सोमेन संए्ता इत्यषः । तेनं सोमं खुष्टवन्त उदको पसयर्हनमङत्वेतराणि पुरोकाशादीनि हवीषि नाऽऽलमेरन्‌ । पुरोत्ाशं ष्ठत; सोपरसपशेन उद्कोपस्प्चनं विधाय तदुपपादनाय कक्तन्ये तिं [ यत्‌ ] विपरीतपरुक्त तस्यायममिप्रायः-- यथा -धृष्टपोमस्य हविरन्तरारम्भन उद्कोपसपशनं तथा स्पृष्टपुरोडादादिकिस्य च सोमसपरन इत्युमयथाऽपि भवतीति ।न केवमिदं तत्स्शौन एव ,ेद्रतपातरससनेऽपि मवति । / निधाय होतृच मप षटवोदकम्‌ › इति चमसस्पशचनेऽपि विधानात्‌ । | आद्येनदादिव्यप्रमृतीन्षिष्ण्यानुपस्थायापरया द्वारा सदः प्रसृप्य पश्वात्स्वस्य धिष्ण्यस्योपविरय प्राश्नीयात्‌ । एतदृगल्मादाय तदधस्त एव धिष्ण्यापस्यानादि यो अचेप्येवमन्तं॑ज्ृत्वा तत्रस्थ एव तस्रान्नीयात्‌ । उपविद्य प्राञ्चीयादिति । उपविदिय जपित्वा प्राञ्नीयादि- व्यर्थः । अपरया द्वारा प्रपर्षणविधानाद्रार्यामिमरनं च -तस्यमेव . प्तद्भस्पणे छते स्वस्येव, धिष्ण्यस्य पश्चादुपवेशेने सिद्धे यत्पशवात्छस्य विण्ण्यस्वोप्वेशनं पिद्‌- धाति त्त्व दगल्मराशनार्म्‌ । तत्ैवोपत्िय हगठे; भ्राप्ीयात्‌› न बेदिर्िष्कम्येति । हममेवाथं शाखान्तरे चेचोत्तरमङ्ग्या श्ुतिर प्ताषयति--^तदाहू्यदन्थ चरत्विनोऽन्तः- सदपि सोमे प्राशचन्ति ।शजथ कस्मादच्छवाको शवहिःतदति पराशनातीप्ति । येदवैतदन्तः- सदत पुरोत्ाश्गलं परा्नाति तेनास्यान्तःदप्ि सोमः प्रातो मवति ? इति। उपविष्टे बह्माऽऽ्य्रीनीवं पाण्य हविरुच्छिष्टं सर्वै प्राश्नीयुः . पामेवेतरे गता मवन्ति । ध यद्‌[ऽच्छावाक उपविष्ठस्तदा ब्रह्मा तीर्थेन निष्कम्य बहिविचयादधीधीयं श्रभोति | अच्छावाकश्च इगकं प्रार्य तीर्थेन निष्कम्याऽऽचम्य तं देह प्रा्रयात्‌ । इतरे होत्रादयोऽ- १ ख. ग, च, “वन्तः सो । २ क. ष. ग, क्ष तद्ुत्याऽन° { “ २१२ नारायणकरृतवुत्तिसमेतम्‌~ [ पञ्चमाध्याये-- पयनुपिष्ट एवाच्छावाके तं देशे भ्राता भवेयुः । एते स्वे सेहतास्तकतिन्देरो हविःरेष प्राश्नीयुः । स्वरहणे पोणम्षिककरनिवृत्र्थम्‌ ¡ आश्रीभरीयं प्राप्येतिवचने श्राशनप्यं बहिविदिदेशे सिदधेऽष्यश्चधीयमण्डपवदविदिदिशभापणाथम्‌ । तचा्ैमनत्ग्यधे विविद मदति । हविरच्छििशब्देन चात्र धानादीनां शेषमिापाचस्थमन्यदप्युच्यते । प्रादय प्रतिप्रसूप्य ॥ ७ ॥ ऋतुयाजेश्वरन्ति । हने परते प्रा्यक्चनमन्यदप्यत्िनेव कारे शुचदत्ययै॑ भोजनादि शर्या ्रागित्येकमधेम्‌ । प्रतिसप्यक्चनं स्वषु प्रतपरसुतप्वृतुयाजचरणायम्‌ 1 तेषां परषाः। तेषा्धतुयाजज्ञाना यागानां प्रेषा अपि वन्ति । पथ्चमं परेषसृक्तम्‌ । ्रेषप्तमाम्नाये यतम परषसुक्तं तदेषा पषा मवन्ति । तेन तेनैव प्रेषितः षितः स स यथाप्रेषं यजति। प्रषपववे मेत्रावर्णेन वक्तभ्याः। अस्िन्मूतर ऋतुयाजानां याज्या यष्टारथ ववी यन्ते । येन येन प्रेषेण यथशचिषं यो यः प्रेषितस्तेन तेनैव प्रेण समत एव यनि नान्यः 1 तेनतत्प्ाधितं मवति मेत्रावर्णस्य -यष्लवमपीति । होताऽध्वयुगृहपपिभ्यां होतरेतद्यनजेस्युक्तः । यजेदिति शेषः । होतरेत्नेवयताभ्यामुक्तो होता यजेत्‌ । स्वयं षष्ठे पृष्ठय!हनि । पौिकर्ेऽहनि स्यमेवाध्वयुगृहपती यजतः । पश्चादुत्तरवेवेरु पविर्याध्व्युः पश्वाद्वाहंपत्यस्य गृहपतिः ! अव्वशुरयनमानश्च निपूपनं कृत्वा मन््रवदैव तयोः पश्चादुपकिद्य यनतः । पश्चादिति भते पुनः पश्चादितिवचनमन्येषाुवेशानकाखात्यश्चायागकाठः, काठ एषोपवेशनं गृहपते रितयेवमथेम्‌ । अध्वर्युं यजतमिति द्वित्वयक्तेऽपि प्रैषे मुख्य एवाधव्र्यनतिं नान्यः । अथेतहतुपात्रमानन्तर्थेण वषटूकर्तारो मक्षयन्ति । , जभति सवे्नन्तरमित्यथ; | जत्र दोता चतु्बषटूकारः । पोतुन्ारो द्विषट्‌ कारौ । एकवषटूकारा अन्ये । ततर सवषवषटेषु भ्यमाणेऽनकवधटकाराणामेपि शेष विमागात्कतकारेक्याच्च सदेव भक्षणं परामोतीति तन्निदृ्यभमानन्तणत्युक्तम्‌ । १क. ख. ग, घ. श, (त्वमिति । २ च, पएरभ्णाहु° । ३ च, एाध्णे ६० । ४. ड, प्देतः । ५ च. भमव" । ९ नवमः खण्डः ] आश्वलायनश्रोतसुत्रम्‌ । २१३ पथगध्वयुः प्रतिमक्षयेत्‌ । अष्वयुप्रहणं प्रतिप्रस्यातुरपि प्रद््ैनारथम्‌ । अत्रापि तन्वरङ्कानिदृत्य्थम्‌ ! पृथक्त्व. मेव तत्र विधीयत्‌ इतरत्वनृधते । (9 अ ० तस्मिश्चेबोपहवः ॥८॥ तस्मिन्नेव प्रतिभक्षयितयुपहवश्च भवति । अवधारणं दीक्षिता अप्यत्र प्रतिमक्षयित्तसे- वोपहवं याचेरत् दीक्षतान्स्वौनिति । अन्यत्र दीक्षितादीक्षितान्तर्वानेव ॥ ८ ॥ पराङध्वर्यावावृत्ते सुमत्पद्रग्दे पिता मातरिण्वा छिद्रापदाधा दच्छिद्रोस्था कवयः रसन्‌ । सामो विभ्वविन्नीधानिने- षद्‌वहस्पतिरुक्थामदानि शंसिषद्वागायुरविश्वायु्विश्वमायुः क इवं श सिष्यति स॒ इद्‌ शंसिष्यतीति जपित्वाऽनमिदहिक्कत्य श सावोमित्युच्चैराहय त्ष्ण;दंसं शंसेहुपांश्च सप्रणवमसंतन्वन्‌ । पराडितिपपतम्य्थे प्रथमा प्रयुक्ता; छन्दोवत्सूत्राणि मवन्तीति । ऋतुपाजमक्षणानन्तर्‌* मध्वो तुरमुखत आपीनः पराडावते षृष्ठतः करोतीत्यर्थः । तस्षिन्पसम्च्यावृत्ते होता खुमदिति नपितवाऽभिदिकारमकृला शोपतवेमिलयुराहूय तृष्णीशंसं शेषासु सप्णव- मसेतन्वन्‌ । अध्वयोवावृत्त इपि शखकारेोपदेशार्थम्‌ । शखाज्गमयं जपः, जपित्वेति शच्चेण संबन्धदधनात्‌ । अनभिर्हिङृत्येति । प्राप्तो निषिध्यते । शोसवेति । शंप्तविद्य्षः । स एव प्रणवान्तः शोप्तावोभिति पठ्यते । अनेन शब्देनाध्वयुंमाहूयाभिसुखीकृत्येत्य्थः । अनेनाऽऽद्ूयेतिवचनाद्स्य शब्दस्या ऽऽहाव इति संज्ञा भवति ! उच्ैषैचनं मन्दरसवरपराप्य- म्‌ । शखाङ्गत्वादाहावस्य शखस्य च मनदरस्वरत्वादाहावानन्तरवर्तिनः शलैकदेशस्योपां- ्यत्वान्मुख्यालुप्रहन्यायेनेोभांशुत्वाशङ्कायां भूयप्तामदप्रह॒ एवाताऽऽश्रयितु युक्त इति ` मन्दरस्वरतिद्धघर्थमबरित्युक्तवानाचा्यः । यः एुनराहावः शरास्ञावयवमूतस्य स्तोबियदेरेवाङ्ग पत तस्यैव स्वरं मजते तेन निम्केवश्येऽनुब्ाह्णस्वसपक्ष आहाव्यापि स्वरविशेषः सिद्धो मवति । तूष्णी इति नासषेयम्‌ । सप्रणवं समानप्रणवस्‌ । तूष्णी शेते ये प्रणवास्ते पठिता अपि पंतानापिक्ैखतिणिकैः प्षमानाद्धिमात्रा इयर्थः । असंतन्वननित्ययमप्रा्तमतिषेषः , अनृगन्ततवतकप्य चानृष्वात्‌ | तेन ज्ञायते भठितोऽपि प्रणवः स्ेतारनयेति । तेन शाख्रादिनाऽऽहावेनोत्तरः पतती वक्तत्यः । अत्र तुष्णीशंस्स्य।ऽऽहावस्य च स्वरस्थानभे* दास्पराणसतततं भषति । १ ख, ग, ङ, भराच्याब्रु । २ ख, ग. °ति श्ञाच्रकोरोप । २ क, (सवेमिति । ४ ङ, च. "ते । तेन । ५ ल, ग “वस्वरस्या° । ६ ल, ग, “नाय नेति । ङ, शनार्थीयि° । ७ ल ग, स॑तानो ब । २१४ नारायणक्रतव्रत्तिसमेतम्‌- [ पश्माध्याये-- एष आहावः प्रातःसवने शखादिषु । पर्या- यप्रमूतीनां च । सर्वत्र चान्तःराखम्‌। एषु स्थानेषु वचनान्तरेणाऽऽहनि विहिते शो प्ावोभिल्यनेनैव शब्देनाऽऽहानं कुर्याः नान्येनेति नियम्यते । सूत्त्रयेण शखादिषु - ` प्रा्िरेवमाहयेतिवचनाप्पुरोरुक्त्वात्तोत्रिय- त्वासतिप्तादाधिनेऽन्तःरच्चेऽपि स्तोतरियानुरूपानुचरभगाथधाय्यातदनन्त्रवतिपरिषानी- योत्वाद् चनाचेति । माध्यंदिने तुतीयप्तवने च पर्ययभ्यः प्राक्शास्ादिषु वचनादध्रवादि- शब्दो विषीयते । तेषु शखादिषु तयोिदितत्वात्तदादिमूतानां प्रतिपदादीनां ताकेव मवत, इति नाऽऽहानान्तरं करप्यम्‌ । तेन चोपसंतानः । . । पेनाऽऽ्हानेनोत्तरस्योपपंतानः कर्न्यः । चशब्दात्तस्य च ॒पूेणेत्ि गम्यते | इदमन्तः निधानमप्ततन्वचित्वप्रपति संताने प्राप्तवत्मतिषेभात्‌ । शख।दिभूतेनाऽऽहानेनो ^ त्रस्य पतान उक्तः । राखस्वरः प्रतिगर ओंथामो देवेति । शस्य स्वर्‌ इव सरो यस्थ पत शच्रस्वरः । उत्तरपदलोपोऽत्र द्रष्टव्यः । शखरस्वरं इत्यर्थः । ैवनस्वरप्यागिषेयत्वादन्योऽपि यो विशिष्टः स्वरो विहितः रान्ञस्य तस्य प्रापणार्थं कचनम्‌ । । ओथामेदैव › इत्ययं प्रतिगरो भवति । शखस्वरश्च मवति । परतिगीयैते प्तयुच्ायेत इति प्रतिगरः । कक्ष्यमाणविरेषविशिष्टतया सङदेव षिधातुं शक्येऽपि प्तामान्यस्य एयगिषिधानं प्रतिगरश्द्यवहारेऽपि सामान्येनाश्य ग्रहणार्थम्‌ । - ` होंषामो दवेत्वाहवे। ` प्रतिगरो मवतीति शेषः । यत्पुनरयं भतिगरनन्दरविधिरमध्ये विधीयते तच्ापयति भरतिगरान्तरभप्यस्तीति मध्यव्िन्याहवेऽयं नियम्यते । तेने शखम्येऽयमेव स्यात्‌ शादावयं नाह्यणोक्तः रेपतामो दैवमिति वा । । प्लुतादिः प्रणवेऽष्टुतारिरवसाने । न्यवहितत्येमो विरेपरषिधी, अनन्तरस्य प्रणवावपतानर्पेण शिषयमेदातेमवात्‌ । प्रणवे प्रणव आहावोत्तरे। ्ुतादेर्यमपवादः । आहावोत्तरे भणते प्रणव एव प्रतिगरो भवति । अवसाने च । भरणवः प्रतिमरो मवतीति शेषः । शर्खन्ति शाखमध्ये कऽवप्तानेऽप्ययं विधिर्भवति । 1 १ ख. ग, घ. "नीयत्वा" । २ च, “्यात्वद्िविच° ¡ २ ख. ग, ध, ड, °ल्यते ते + ४ स ग, ङ, समानस्व* । ५ घ, ड, च, यः पुन° । ६ च, नन्तो .वि° । ७ ङ, च. शमध्य < ल, च. 'लनान्तरे शच । ९ च, सल, श्वे चाव ॥ ९ -नवमः ण्डः आश्वलायनभ्रौतसुत्रम्‌ । २१५ प्रणवान्तो वा| विषयद्रयेऽयं विकर्षः । यत्र यत्र चान्तःशखं प्रणवेनावस्यति प्रण- वान्त एवं तच प्रतिगरः शश्नान्ते तु प्रणवः । ूर्वोक्तस्य भ्रतिगरद्रयस्य॒विषयभ्य्स्थापनपात्रमतन करियते । नेतं य्यमर्थो विव- क्षितः स्यात्तदैव प्रणेतव्यं स्यात्‌ । अवप्ताने चेत्यादि सर्वमकृत्वा शखान्ते चान्तः भ्रणवान्त इति प्रणेतुं युक्तम्‌ । सत्यमेवं प्रगेतुं युक्तं तथा च न प्रणीतवानाचीर्यः । कि छेः । एवं सति प्रणीतमहसरामः । तत्र यदि पूर्सूत्रेऽवप्तानशब्दं समािवचनमम्बुपगम्य दाम्यां सूत्राभ्यां रखन्ते विकल्प उक्तः, उत्तरसूत्रेणान्तः शच प्रणवान्तविधिरिति करप्यते तदा शचखान्ते तु प्रणव इत्यतिरिच्यते । अथ मतं यत्या दिसूत्रेऽवस्यतिशब्दसनन्धात्कर्म- चोदनायां होतारमिति होतृविषयामिदं सूत्रं पारिशेष्या्पूर्वोक्तविकल्पो होजरकविषय इति । तदपि नोपपद्यते । अवस्यतीत्यत्र विधानामावात्कर्मविधौ सता परिमाषा न क्माचुवाद्‌ इति। अतः पूर्वोक्त एवाथः । यत्रयत्रेत्यादिप्रप्ोक्िशचैवमेवेति सूयति | अत्न सेकषपिस्तर्‌ रूपेण प्रप्ोक्तिरेवाऽऽभ्रिता सूत्रकारेणेति । प्रतिगरस्य शखप्तमकारत्वाद्‌ाहावस्य च द्विव- चनयुक्तत्वात्मतिगरराब्दवाच्यत्वाचच कर्मैन्तरमस्यानवेषणीयम्‌ं । अत्रा्वर्ुखे मवति । पराङ्ध्वयोवितयेवाधिकारात्सर्वत्र चाध्वरे भवति ‹ शंसामो देवोमित्यप्वर्युः प्रतिगृणाति * इतिद्शनात्‌ । ^ शेसावा्व्यो प्रति मे गृणीहि , इति च दनात्‌ । सवनान्तरे च ^ अष्वर्यो शोप्तावोम्‌ › इत्याहावादिदर्शनात्‌ । अत्राष्वयुराब्दः प्रतिप्रस्थातुरपि प्रदर्श नाथः । गृह्णीम एतत्किमित्याध्व्थवमत्र विधीयते शखाङ्गत्वाच्छल्लस्य वचर्ेदविहिततवात्त- स्याप्यम्वैदिकत्वमेवेति अष्वयकर्ुक्वे तु वचनान्न समास्यात इति सिद्धम्‌ । परतिगरघरूपमुक्त्वा श्मेवानुप्रति-- मूरथिर्यातिरज्योतिरय्मो रम्‌ । इन्द्रो ज्योतिर््ैवो ज्येतिरि- न्द्रो इम्‌ । सूर्यो ज्योतिज्योतिः. स्वः सूर्यारेमिति चिपद्‌ ष्णीशोसः । यद्यु वे षट्पदः पूर्वैज्योतिःशब्दैसयेऽवस्येत्‌ । चनिषद्‌ः षटूपरो वाऽयं शेस्तम्यः । .निष्द्े यथापठितमेव । षट्पद्पत्ते त्रीणि वाक्यानि द्विषा कत्वा रेत्‌ । तत्न द्विषाकरणेऽवपतानस्थानं पूर्वज्योतिःशब्दैर ऽव = स्यदिति । | । ^ ---~--------------------------------~-~~-----> * क.--आदौ । £ ५ १८५ चः “म्‌ । तता । २ ड, च. ह; (तयस्य । ९ ड, च, जञ, “णि तीण बा २१६ नारायणकतवृत्तिसमेतम्‌- [ प्रचमष्वाये-- = ^ क उक्ैमिविदं यथानिश्षान्तमथिरदवेद्ध इति । उच्चैचनमुपाश्धिकारनिवृत्यथम्‌ । निविदिति निविदां नामघेयम्‌ । यथानिशान्तं यथापठितम्‌ । पदे पदेऽपतयेलरमः । रेकभुघ्य तु शच्तत्वादेव प्र्षम्‌ । नास्या आहनम्‌ । ४ आहन च निविद्‌।म्‌ › इत्यन्न पद्मान्नायनिवृ्ययै॑निविद्रहणं कृतम्‌ । उतर विकारश्च तत्रास्ति । तत्र निषिद्रहणं # पदप्तमा्नायनिवृच्यथं क्रियमाणुत्तरांधिकारं च निवरतीयेतुं शक्रोतीति प्राप्तस्यायमपवाद; । न चोपस्तानः। अस्या निविदस्तूष्णीरसेन सहोपतेतानश्च न कर्तन्यः । तेनाप्तेतन्वनिपिप्रतिरेधसतुष्णी- शंसेषु परष्परमेव न पू्वापरयोरिति+ ॥ अत॒ आहवेन तुष्णीशंपतस्य संतानः सिद्धे मवति । स्त तु स्वरविरोधात्प्राण्षतान ह्युक्तः । । उत्तमेन पदेन प्र वो देवायेत्याज्यमुपसतनुयात्‌ । निविद्‌ उत्तमेन पदेन सूक्तषुपपंतचय त्‌ । अदेकतवादिदं विषीयते । आज्यमिति सूक्त. स्वेतत्स्थानापननस्य नाम क्रियते । एतेन निविद्‌ उत्तराः । अस्या निविदः शेप्नपरक रो यो विहितस्तेन र्वा निविदः शंस्या इत्यर्थः । उत्तर- वचनं पूवौ अपि निविदः सन्तीति ज्ञापनायम्‌ । तेन देवेद्धो मनिवद्धै इत्यादीनां चतुर्दशानां पदानां निवित्व सिद्धं भवति । सर्वे च पदसमाम्नायाः। अन्ये चेतशम्रपादयो ये पदक आन्नाता मन्त्रास्ते निविद्रदेवं शंप्तम्याः । निविदा मपि प्दशा आश्नाने सत्यपि निविदां एथग््रहणं निवित्सु क्चित्पदप्तमापोऽस्वीति ज्ञापना- थम्‌ › भेदं रहम प्रदं क्षत्रम्‌ ' इत्यादौ । उणएसतानस्त्वन्यत्र । अस्या मिविदोऽन्यासु निवि्सु पदप्तमा्नायेषु च पूर्वेणोपपततानश्च कर्तव्यः । आहानं च निदिदाम्‌ । निविद्रहणं पदपमाक्नायनिदृच्यर्थम्‌ । आहानं चान्यासु निवित्सु मवति । ` _________`_`_~~~_~~__{__~_~_~_~-_-~-~-~-~-~------- * क+--पद्समाश्राय पेतराप्कापः । + क.--आदहाबदल्ेकडेदायोः । >‹ क.~--मेद्‌ं बह प्रद क्षवमित्येते एव स्मस्येदिति बाह्मणानुरोधात्‌ । १्सःग. ङ. ह, प. ।९ब्‌' (द द््वतदी"। रसः ग, चः दं निर्। ९. नवमः खण्डः ] अग्वलायनश्रौतसूत्रम्‌ 1 २१५७ । अशज्यायां जिः शसेद्धचज्ञो विग्राहम्‌ । दं तरिवेचन शादो परां सुक्तदौ नियम्यते । मज्यग्रहणं सृक्तघानिदृत्यम्‌ । तेन यत्र दवे सक्ते तरीणि वाऽऽम्यकार्ये विहितानि तत्राऽऽधस्येवाऽऽचां तिः शतेन त्तर. स्थे्येवमरथम्‌ । अध्वरा इत्यृगावानपकषेऽप्यवेचैपतताननिवृच्यर्थम्‌ । क्गराहं विगृह्य विगृदयेत्य्थः । क किग्राहः कथं वा विप्राद्‌ इत्येषं निदरनिन द्यितुमाह~- तश्िदश्शंयिष्यामः1 प्रवो देवायाग्नये वर्हिष्ठमर्वास्म । गमहेबेभिरासनो यजिष्ठो बर्हिरासदो ३ मिति । विग्रहे प्राणपतेतानः काथः । पूवसिचेवारधे स विग्रहो मवति । ऋगावानं वैवमेव । एतेनाऽऽयाः प्रतिपदामनरभावानम्‌ ! परतिपदां.या आदा कऋचस्ता एतेन प्रकारेण शेस्तघ्याः । भरतिपद्विते प्रतिपदामिति- बहुवचनं च्योति्टोमाम्याप्तसुचनार्थम्‌ । तथा ‹ प्रथमयन्ञनेके घ्ैम्‌ इत्यत्र प्रथमराब्द्‌- स्तमेवायै सूचयति । तथा शाखान्तरे स्पष्टं वचनमस्ति ‹ वतन्ते वतन्ते ज्योतिष्टोमेन यने. त » हृति ॥ ततन वीप्पयाऽम्यापतोऽवगतप्तदाश्रयोऽयं बहुवचनप्रयोगः । अन्यत्र ऋगा- वानवर्ननानिति । प्रतिपच्छन्दोऽयं प्रतिपतसंज्ितं तृचमेव गृह्णाति न योश्वगिकतम्‌ । तेनाऽ5* धिनप्रतिपद्यये धर्मों न मवति । अनुबराह्यणं वाऽभनुपूव्यम्‌ 1 ्ाद्यणोक्तस्य क्रमस्य क्रत्वथत्वात्सपाप्नायतिद्धस्याक्रत्व्थत्वात्समान्नाय विद्धस्य प्रयोगो नं प्राप्नोतीति तस्वामि किकिस्पेन भ्रयोगत्तिष्य्मिदं सुत्रम्‌ । आहूयोत्तमया परिदधाति । उत्तमायाः परिघानीयालवे सिद्धे सत्युत्तमावचनं याज्यान्तानि शस्रागील्यन्थाथगप्यु - च्यमानं याज्याया उत्तमत्वभ्रान्ति जनयतीति तद्धानितिनिदृत्यथम्‌ । सर्वशखपरिधानीयास्वेवम्‌ । स्वासु शच्परिानीयासाहूय परिदध्यात्‌ । परिधानीयाखितिबहुवचनेनेव सवै पिदधे सरव्रहणं होत्रकपश्थहार्थम्‌ । क.-- प्रतिपयतेऽसौ प्रतिपदित्येवं रूपम्‌ 1 १ ख. ग. च. दं निवे । ₹२ ख. ग. (क्तादङ्नि” । ध 'क्तायनि° । ३ स, ग, ° प्रदे सू०। ४ ङ. किमह ।५ ख, ग, घ, "जमिः १& २१८ नारायणक्रुतवृत्तिसमेतम्‌- [ पश्चमाध्ययि-- उक्थं वावि घोषाय त्वेति शास्स्वा जपेद्द इन्द्श्च दाशुषो दरेण इति ाज्योक्थपान्नमग्रे मक्षयेत्‌ । क्यं शख शच्लतेनन्धितया कश्िद्रहो गृह्यते शतरयाज्यायां हूयते च तच्छेषवद्य. तपात्रे तदुक्थपात्रमिल्युच्यते । तस्य मक्षणं वषटरकारनिमित्त्वादकिपेयम्‌ । तदत्र कमार निधीयतेऽगर इति । ततश्चमर्साश्चमसिनः स्वशस्रयाज्यान्तेषु । ततश्वमसांश्चमिनो भक्षयेयुः सवत्र शख्याज्यान्तेषु । मक्षणं च कमशचात विधीयते । मक्षगेन सङ्ृत्कृतेनैव समाख्यायाः प्रवृत्तिनिवृत्तिपमवाद्चनाहतेऽम्यापो नास्तीति मक्ष. विधानम्‌ । सर्वदाख्याज्याछिति वक्तव्ये सल्यन्तवचनमाश्चिनस्य शंस्य याज्यामावात्त. दन्ते चमप्तमक्षणे न प्रापतीति तत्सं्रह्थम्‌ । तेनायम्थः--पर्वशखरयज्यासु मक्षयेुः सर्वशखाणामन्ते चेति । सर्वशख्राणां याज्यानां चान्ताः सर्वशख्राञ्यान्ता इति विग्रहः । नन्धप्तोयाम आधिनराखमन्तो न मवति । स्तयं नान्तः । तथाऽप्यतिरात्नस्त्विहेत्यतिरा- त्रातिदेशात्तत्र चमघ्मक्षणं भवत्येव । पर्व्रहणं होत्रकशखपरिहार्थम्‌ । एवं सर्वत्र चम- समक्षणविधानाद्यत्रोक्थपात्रमसति तत्र तद्धक्षायेत्वा चमसानां मक्षणम्‌ , अन्यत्र चमप" नामेवेति गम्यते । वपट्कर्तैकपात्राण्यादित्ययहसाविचवर्जम्‌ ॥ ९॥ आदित्यम्रहसाकितरग्रहयोर्वष्‌कतुभेकषो नास्तीत्येतावद््र विधीयते, अन्यदनृदते प्राक्त त्वात्‌ । प्रापङ्गिकं चेदं सूत्रम्‌ ॥ ९ ॥ स्तोत्रम श्नात्‌ । भवती पि रषः । शखकार्परिज्ञानमनेन क्रियते । एषेति भोक्त उद्भातुर्हिकारे प्रातःसवन आहूयीरन्‌ । एषेति रक्ते भ्रस्तो्ा य उद्वतुर्हिकापस्तसिन्काटे प्रातःप्तवन शचायाऽऽह्यीरन्‌ । बहुवचनं होनकरच्मरहाथम्‌ । पातःसवनगहणं होचकपरिप्रहा्थम्‌ । प्रतिहार उत्तरयोः सवनयोः । एषेतिपरक्ते यः प्रतिहाएस्तस्मनुतरयोः सवनयोराहवयीरन्‌ । 1 १७, क्ष. "निमित्ता" । ख, ग. व. भनिृतर्षः} २स.म. ववार्धर्वषच०। दष, श्च, न्वपतर्या° भ ह ॥ १० द्मः खण्डः] आश्वलायनश्रोतसुत्रम्‌ । २१९ वायुरथेगा यज्ञप्रीरिति सप्तानां पुरोरुचां तस्थास्तस्या उपरिष्टात्तृचं तृचं शंसत्‌ । एताः पपत पुरो नामः । तासरमेकेकस्या उपरिषटदकैके भूच रंसेत्‌ । पतव पष्ठधाः सप्तपद्स्वत्तिध्यथैम्‌ । वायवायाहि दशतेति सत्त तृचाः। सप्तवचनं हप्तानां तृचानां ब्रहणार्थम्‌ । इतरथा पाद्रहणादकरेवर्यथा पपतृचा भवयुस्त- थाऽम्यक्तितन्याः स्युस्तप्मात्सप्तवचनम्‌ | द्वितीयां प्रमे चिः) प्रउगमिति शख्चप्य संज्ञा | अस्िन्शाच प्रकृतिपराप्ं यदाघायाच्िकैचनं तद्वितीयायां नियम्यते न त्िरवचनान्तरमपृवै विधीयते । प्रोरुरभ्य आह्वयीत षषठथां त्िरवस्पेदृध्चैऽ्धचे । विशवग्दिवानित्येषा षष्ठी | सा सप्तभिः णदैरेका) न तेः प्प्तभिः षदे अदृषटुव्याय- उयाविति सप्तानां परोरचामित्यत्र स्रहणेनाक्तम्‌ । आतोऽधचमित्यननाधचरीप्िनमित्यु- क्तम्‌ । अरध्वशच द्विपकाराः प्मान्नायतिद्धा लक्षणिकाश्च । समान्नायपिद्धाः प्रिद्धाः | ऋचो ऽषमर्ध्वमिति लाक्षणिकाः । तत्र कयमधचशः रोप्तनमिति सरथ तचिणयाय दष्ठथां निरवस्यदधरचेऽष॑च इत्युक्तम्‌ ! तेनास्यार्च्यवकतानत्रयविधानात्तमान्नायषपिद्धा एवार्धवाः सूत्रकरेणाधशंसने परिगृदीता इति ज्ञायते । एतत्वोपां विषमपदावतानानां परदश्चनार्षमुक्तम्‌ । उत्तमां न श सेच्छंसन्त्येके तच आहानमश सनं । । उत्तमायाः पुरोरचै आाशेनेऽुत्ते तृच जहनं क्यम्‌ | माध॒च्छन्दसं प्रडगमित्येतदु चक्षते । उत्रायं प्रउगरब्दः छृत्स्नवाच्यपि तृचकचया प्रयुक्तः । एवमन्यत्रापि यत्र यतर धच्छ- नदोम्यां प्रउगं विरेष्यते ततर तत्न तृचपेक्षमेव न पुरोरुङ्निदरत्ययमिति व््टम्यम्‌ । उक्थं वाव श्टोकाय तेति शस्वा जपा श्वभिः सोम्यं मथिति याज्या प्रशास्ता बाह्य पाच्छंस्यच्छावाक इति शखिणो होत्रकाः । होत्रकाणां मध्य एते शाद्वन्तः । एतेषां श्ाणि मवन्पीत्यथः } १. च, ह्य, "च अतँ" 1 ' ६ भ पश्चमाध्यायेः २२० नारायणक्रृतवुात्तसमेतप्‌~ [ य-- एते शिण इत्युक्तं क तेषां शखाणि भवन्ति किंठ्पाणि च तेषं शच्राणीत्येतदु- मर्य वक्तुमाह-- तेषां चतुराहावानि शखाणि प्रातःसवने तूतवससवने पयायेष्वतिरिक्तेषु च । एषु स्थनिप्वतेषां शखराभि बन्ति तानि चतुराहावानीत्येतदुमयं विधीयते । पर्याया- तिरिक्तानां तृतीयप्तवनव्े सत्यगि परथग्यहणमुक्थ्यशचम्यो यान्यन्यानि तेष्वपि शखाणि मवेयुरित्येवमथ॑म्‌ । अतिरिकेष्वितिबहूवचननिर्दैशाद्तीयौमातिरिक्तेणेव मवन्ति न बजे यातिरिकते तेत्रकत्वाद्तिरिक्तस्येति । पश्चाऽऽहावामि माध्यंदिने। अत्रापि पू्ववदुमयं विधीयते । आहावपरिमाणक्चनं निभित्ताधिकयेऽप्यतेषामेताक्व- सिद्धयर्थम्‌ । इदानीमरह्यवस्य निमित्तानि प्र्ङ्गादुच्यन्ते-- स्तोत्रियानुखूपेभ्यः प्रतिपद नुचरेभ्यः प्रगा- येभ्यो धाय्याम्य इति पुथगाह्वानम्‌ । एतेम्यः पर्य आहावः कर्तव्यः, एतेषां बहूनां पनिपाते एथक्थक्तन्य इत्येतदुः मयमत्र विधीयते | पर्वत यदर्थतयाऽऽहावो विधीयते तस्याऽ्दौ स कर्वन्यः । होतुरपि । होत्रकाणामपिकारादधोतुग्रहणम्‌ । होतुरप्येतेम्य आहावः कर्तव्यः तेम्यश्चान्यद्नन्तरम्‌ । ॐ होपुरपत्यत्ाप्यनुकते । स्तोनियादिभ्योऽनन्त्रं यत्मतीकं तत्रारि ` होतुहोभ्रकाण्र चाऽऽहावः कर्तन्यः | आदौ निविद्धानीयानां सृक्तानामनेकं देतथमेष्वाहावः । निविद्धानीयसूक्तस्य चाऽऽदौ भवति । तस्यनिवे प्रथम एवाऽऽहावः । निविद्धानी यकायमाहावस्य निमित्तं न सूक्तस्य स्वरूपम्‌ । आपोदेक्ते च तुचे । | आगेदेवतमन्देतमिलर्थः । पत चाऽऽधिमार्ते । आगो हि श्च › इति तृच उच्यते । त चाऽऽहावः कतंग्यः | १ च. '्यतान्याहावस्य निमित्तानि । ते" । ९ च. म्योऽन्यततद्न°। ३ च, “छ़ं विषी- यते तनापयाहा" । १० दशमः खण्डः ] आश्वलायनश्रौतघ्चम्‌ । २९२१ तेषां त॒चाः स्तोचियानुरूपाः शखादिषु सवत्र । तेषामधिकारे पुनस्तेषामितिवचनमसिन्तूतरे सवीर्थोऽपि कश्िद्विधिरस्तीति प्रदश्ना- ४ =. ० ५, ¢ थम्‌ | तेन तृचा; स्तोरियानुखूपाः सरवत्रत्येकोऽयैः प्रथः । अपरश्च तेवां श्ञादिषु य आदेशाः स्तोतरियादुरूपास्तेष्वाहावः कर्तम्य इति म्यवहितयोजनया मक्तर्थः । माध्यंदिन प्रगाथास्त॒तीयाः। माध्यंदिन तेषामेव शचेषु तृतीया आदेश्चस्ते प्रगाथा वेदितव्याः यथायरहणमन्यत्‌ । अतोऽन्यत्सै यथाग्रहणमेव वेदितम्यम्‌ । प्रगाथ इत्युक्ते प्रगाथः प्रगाथ्तोत्रिय इत्युक्ते स्तोत्रियो मवति नान्यथेति । याज्वान्तानि ज्स्राणि । यत्न बहुनां श्ाणासृच आम्नायन्ते याज्याश्च विधीयन्ते तत्र कियदेकं श्लमित्ये- तत्पंशयनिवृत््यथेमेतद्रचनम्‌ । अन्यदपि प्रयोजनमस्ति) यच्छस्नाथै वाग्यमनं विहितं तद्याज्यापर्यन्तमडवर्तत इति । उक्थं वाचीत्येषां शस्त्वा जपः प्रातःसवने } भातःप्तवनवचनं स्पष्टम्‌ | | ऊर्ध्व च षोठरिनः सर्वेषाम्‌ । पोठरशिन ऊध्व यानि शखाणि तेप्वयमेव शस्त्वा जप; स्वेषां मवति । सर्ववचनं - होतुरपि प्रापणार्थम्‌ । उक्थं वाचीन्द्रायेति माध्यंदिन उक्थं वाची- न्द्राय देवेभ्य इत्युक्थ्येषु सपोद्टशिकेषु 1 ॐ ५५) उक्थ्येषु षोठंशिनि चायं भवतीत्यथः । उक्थ्यानीति तृतीयप्तवने होत्रकराखरा. पयुच्यन्ते । अनन्तरस्य पृण । यत्रनेकपदाथाः करमवर्तिनः स्युरेकरूपास्ततर थदि तेषां कप्यचिदधरमाकाङ्स्षा स्यात्तदा तेषामेवानन्तरेण पूर्वेण ॒धर्मविधिवेदितन्यः । किमुदाहरणम्‌ । तृतीयप्तवने पररोशाद्युक्त- मित्युक्तम्‌ । तन माध्यं दिनेन विधिभ॑वति । तथा सोमातिरेकरोलेरनन्तरस्य श्लप्य यः शास्स्वा जपः स॒ मवतीत्येवमादि द्रटन्यम्‌ । १९ ख,ग, श्यः | समर्थः । क्ष, श्यैः। अ०। २च्‌. शतीत्य। ड. भ. श्य, शश्ेऽन | २२२ नारायणङ्रततात्तसमतम्‌- [ पश्वमाध्याये-- क क सताच्रियेणानुरूपस्य च्छन्द्‌ःपमाण टिङ्दैवतानि । छन्दो गायन्यादि । प्रमाणमेकस्मिन्नमे च्छन्दप्यूनाधिकाक्षरता । लिङ्गम्‌ ! आवती भरवती ” इत्येवमादि । दैवतं प्रतिद्धम्‌ । स्तोजियस्य यन्येतानि तान्येवाबुहूपपयेत्यथः । @ > आर्षं चेक्ते । एक अचायौ आपै च तदेवेच्छन्ति । आ नो मिन्नावरुणाऽऽनो गन्तं रिज्ञादसाप्र वो मिच्राय भरभित्रयोर्बरुणयोरिति न वाऽऽ- यातं मिच्ावरुणेति याज्याऽऽयाहि सुषमा हित इति षट्‌स्तोचिषानुखूपावनन्तराः सेन्द्र ता बुषममुद्धेदमीति तिस्र इन्द्र॒ क्रतुविदं खत- मिति बाग्येन्द्रा्यी आगतं सुतमिन्द्राय्नी अपसस्परि तोशा वृत्रहणा हुव इति तिच इहेन्दाग्री उपेयं वामस्य मन्मन इति नवे- नद्रा्मी आगतं सुतमिति याज्या ॥ १० ॥ अत्र मध्ये ! आयाहि सुषुमा हि त इति षटृस्तोत्नियानुूती › इत्यत्र षड्म्रहणमाप्तामृचां यासु काजुवि्यदि च्छन्दोगाः स्तुवीरंस्तदा तत्तिमुभिरेव स्तोतरियं कृत्वा शिष्टाभिरनुषपः कतंन्य इत्येवमर्थम्‌ ॥ १० ॥ सं स्थितेषु सवनेषु षोढ्छकशिनि चातिरारे ॐ श, १५ क प्रशास्तः प्रसुहीष्युक्तः सर्पतेति प्रशास्ताऽ- तिसृजेद्धोता दक्षिणेनौदुम्बरीमञसेतरेऽप- रया द्वारोत्तरां वेदिभ्रोणाममिनिःसर्पन्ति । सवनेषु संस्थितेषु मध्ये चातिरात्रे षोव्मशिनि समाप्ते । अतिरा्मिरेषणमतिरात्रे यः पोलरी तधैव समासे न वाजपेयपोडरिनीत्येवमर्थम्‌ । एतेषु चतुषु केषु होता दक्षिणिनोदुम्नीं गत्वेतरे च स्वस्य धिष्णयस्याज्ञप्ताऽऽमदेन गत्वा सर्वेऽपरया द्वारा निष्क- म्योत्तां बेदिश्रोणीमभिनिःत्ैन्ति । तया शरण्या बहिर्वेदि प्रभुयुरित्यथः । य ` यसिमि न्कलऽ्क्ुः ° प्रशास्तः प्रप॒ि › इति त्रुयात्तदा प्रशास्ता ‹ सप्ते › इति नुयात्‌ । ततो निशत इधुरतषवे कलेषु । यचन्यसिन्के बुात्तदा परत्यतिपभेनमेव न निःत- 0 १ 1 ध. १ एकादशः खण्डः ] अआश्वलायनश्रौतसूधम्‌- २२६३ पेणपस्मदीयानामिति | यच्यर्युन व्रूयात्मडास्ताऽपि नातिसूजेततेष्वपि केषु ततोऽनति- सृष्टा एव निःसपयेयुः । सर्वथा तावदेतेषु कलष्वतिसृष्टा अनतिमृष्टा वाऽस्मदीया निःप- पेधुरेव नान्यासमन्कार इति स्थितम्‌ । तृतीयप्तवनसमापिरमि शच्ञप्तमाप्तवेवास्माकं न हारियोजनान्ते पत्नीस्तयाजान्त इति स्थितम्‌ । पुनः सदप्तः प्रवेशप्रयोजनामावात्तवनपत- स्थासु निःसपर्णस्य सदपरवेशपयन्तत्वादिति । स॒ गती्थमित्येतद्‌ चक्षते । सन्यवहारामवेऽपि संज्ञाय नित्यत्वा्परिन्तानाथमुपदेशः । एतेन निष्कम्य यथार्थं न व्वेवान्वन्मूञेभ्यः । अतीर्थेन निष्करान्तानां बहिस्था (छ)नामपि प्राकवेष्टतादयो नियमा यथास्तमवमनुष= तन्त इत्युक्तं भाक्‌ , तदनेन निष्करान्तानां नास्ती यवम यथाथंवचनम्‌ | यथार्थवचनात्सवै कर्माण्यपि प्रसज्येरन्निति तनिबरच्यथं न त्ववान्यन्मत्ेम्य इत्युक्तम्‌ । तेन यदावर्यकं तावन्मात्रमेव मवति, अतो नान्यदिति । अवरयकमपि यच्छम्याभ्राप्तादु्वं कर्म शक्यते तदनेन निष्क्रम्य न कर्तन्यस्‌ । अतीर्थेनेव निष्कम्य तादशं कुर्यात्‌ , “ अनेन निष्कम्य शम्थाप्राप्तात्परस्तान्न गच्छेयुः › इतिवचनात्‌ । एतेन निष्कम्य करत्वोदक्षाथं वेधां सम- स्तानुपस्थायापरया द्वारा नित्यवाऽऽवृता सदोदार्थ चाभिष्ुहय तृष्णीं प्रतिप्रसपंन्ति । ट एत इति निष्क्रान्ता निदिदयन्ते । एते निण्करमणानन्तरं यत्किचिदुद्ककार्यमसिति चेत्त- त्कृप्वा नास्ति चेदकरत्वा वेदिं प्रविदय वेयं ये पिष्ण्यास्तेषां समस्तोपस्थानं कत्वा, उ१- स्थताश्चानुषस्थितीशवत्येतत्ृसवेलर्थः । अप्या द्वारा नित्ययाऽऽवृता मन्तरेण पदोदर्यं चाभिखहय तूष्णीं भतिर्तपन्ति । क्वोद्काथमिलयत्र न विधीयते ययाप्रप्तमनू्यते । एषाऽवृत्सपतेतिव चने ! £ सपैतेतिकचने ” इत्यनेन पूर्ोक्ताश्चसवारः काङा उच्यन्ते, तेषु तस्य वचनस्य सम~ चात्‌ । अतस्तेषु सर्धेषु य एष उक्तः प्रथोगो निःसर्षणादिः प्रतित्र्षणान्तः स कतैव्यः) न केवल प्रातःसवनान्त एवेति । पर्वयेव गृहपतिः ॥ ११ ॥ यजमानस्तु पूर्वयैव द्वारा प्रति्पणं कुयदिकादाहीनेषु स्वेषु गृहपतिरेवेति ॥ ११ ॥ १ख.ग.श्याअनिः। रच. तुन ३खगग. षर ऊच. क्षण म्‌ । तीण ४ च. ^तेन नि" । ५ ख. ग, तैष्वेतः । । २२४ नारायणक्रतेवृत्तिसमेतपर- [ पश्वमाध्याये-- एतस्मिन्काले यवस्त॒त्पद्यते । अ्याप्यस्षिन्ेव कं प्रपदनं न प्रत्तरनुवाककाङ इत्यच्छवाफेने तुच्यम्‌ । तस्योक्तमुपस्थानम्‌ । अस्यापि पु्षुपश्यानं प्र्पणे च मवति । तत्र विशेषमाह-- पेया द्वारा हविधाने प्रपद्य दक्षिणस्य हविधांनस्य भरागु- दुगुत्तरस्याक्षशिरसस्तृणं निरस्य राजानममिमुखोऽव तिष्ठते । परप्पणमेवात्र प्पदनमिलयुच्यते । अपो तु हमि पूर्वया दवारा प्रपद्यते पूर्वैव हविधने इति द्विवचनं शालखायामेवोष+चारात्‌ । दाकटदरयपंबन्धादुपचारः । हरिधान- शाब्दः शालछायामपरि सुस्य एव योगप्याविरिष्टप्वात्‌ । उमयोस्तत्मप्ै दक्षिणस्य शक टस्य यदुक्तरमक्षशिरस्तस्य भ्रागुद्ग्यो देदास्तस्मिन्मन््ेण निरप्तनं कत्वा तत्र राजानममिरुख- किष्ठत्‌ । दक्षिणामुखः प्रत्यग्दक्षिणामुखो वा । नातो पवेशनः । निरपनोपवेशनयोः साहवरयप्रदरनार्थमाप्त एवोपवेशनमन्त्रः प्रतिषिध्यते । थो अद्य सोम्य इति तु । उपविष्टस्य विहित्व्तिष्ठतो न प्राप्नोतीति विधीयते । अथास्मा अध्वयुरुष्णीषं प्रयच्छति । उष्णीषं शिरो वेष्टनं वापः । तद्श्जलिना प्रतिगृह्य चिः प्रदक्षिणं शिरःसंमुखं वेष्टयित्वा यदा सोमाद्युनमिषवाय व्यपोहन्त्यथ यरान्णोऽमिष्टुयात्‌ । क पमर्ता अभिषवाथमष्वयंवो भ्यपोहन्ति विक्षिपनिि तदा म्रग्गाभमिष्टवनं मध्यमस्वरेणेद्‌ सवनम्‌ । इदमादीदं माध्यंदिनं सदनं मध्यमस्वरेण प्रयोक्तभ्यम्‌ । इदं भावस्तोत्तमारम्य मार्यं. दिनं सवने वतेते । तत्र॒ खर्रहणं बाधकबाधा्थम्‌ । वर्ह्त्येष्टौ सौोमिवेय इति | प्रधानाप्युत प्राप्तं तस्य बाधनार्थम्‌ । तेन तस्याष्ट प्रधानमपि मध्यमस्वेरेण मवति । + क. क्ल. गोणत्वात्‌ । , १ ख. ग, योचत्म०। २ ल. ग, घ, श्वते द २ ड, "दनं मा . १२ द्वादशः खण्डः] अआशश्वंलछायनभ्रोतसूजम्‌ । २२५ अभिंत्वा देव सदितयुंञते मन उत युञ्जते धिय अतून इन्द्र॒ श्वुभन्तं मा विदन्यद्िशसत येते वद्स््विच्यङ्ुदम्‌ । शएतत्सूक्तमबंदनामघेयं भवति । प्रागुत्तमाषा आ वक्रश्चसेषवो यावाण इति। सूक्ते आपैमेतोति रेषः । अबुंदप्व प्रागुत्तमाया इत्यरथः । सूक्तयोरन्तरोपरिष्टात्पुरस्ताद्रा पावमानी विन # रोप्य यथार्थमा वाऽऽग्रहुयहणाच्छिष्टया परिधाय वेद्यं यजमानस्योष्णीषम्‌ । सुक्तयोरूपरिषटत्रसताद्वेति सेबन्धः । सूक्ते इत्यण्याहस्यान्तरशब्देन संबन्धः | छ्रयाणामन्यत्ैमस्िन्स्या( मे स्था )ने पावमानीरक्षेत यथां यावत्मयोननमित्य्ः । यावदामिषवमिति तदारम्भ आरम्मविधानात्तत्रैव म्णां न्यापारसंमवादस्य च म्रावस्तोत्र. त्वादिति । जाम्रह्महणांद्वा भवस्तोत्रान्तमीवेऽपि पावमानीनां पूयमानपतामामिधानात्सं" पूयमानः सोमस्तावन्तं काठमनुवतेत इति इत्वेदसुच्यते । शिष्टयाऽबुदस्योत्तमया परिधाय. वेध्य यनमानस्योप्णीषं यजमानाय दातव्यमित्यर्थः | आदाय यथार्थमन्त्येष्वहुःु । यजमानाय धत्ते तस्यारथप्राप्तुच्यते नापराप्तं विधीयेतेऽनेन सूत्रेण । दानमप्यत्न दस्ता- दस्तान्तरसंक्रमणमाने यजमानस्यैव तत्समिति । । प्रतिप्रयच्छेदितरेषु । न अननत्येष्वह्‌ःसु येनेदं दत्तं तस्मा एव पुनः भयच्छेदिति प्रतिशब्दसंबन्धाद्वगभ्यते । अथापरमभिरूपं कुयांदिति गाणमारिः । ऊप्रमिति । अपरमिदं प्रावस्तोत्रं न पूर्वमित्यर्थः । प्रङृताविदं न प्रवतेत इति मिच्विषयत्वादपरशब्दपरयोगो युक्तः । कार्यविरोषे तद्िङ्कस्य विधानदिवाभिरूपत्वे प्िद्धेऽ* मिरूपवचनं कायैन्यत्याते तुच्यत्याप्तसिद्धयर्थम्‌ । गाणगारिववचनं पूनाथम्‌ 1 अप्यायस्व समेतु त इति तिस्रो म्रजन्ति व्वा दक्शक्षिप एतमुव्यं दक्क्षिषो मृज्यमानः युहस्त्या दश्चमिर्विवस्वतो दुहन्ति सपतैकामधुक्षष्पिप्युषीमिषमा कलशेषु धावति पविते १, ड, वपते" । २ ख्‌. ग. श्तमम । ३ ख. ग. “णाय स्तो? । ध. "णारा" । च "भादूामा° । २५ २२६ नारायणक्ृतवृत्तिसमेतम्‌- [ पमाध्यय-~ परिषिच्यत इत्येका कलशेषु धावति इयेनो बमं विगाहत दवे एतादःभङ्ुदस्य चतुर्थीयुद्धस्य तु चान्तेषु तृचानवदध्यात्‌। एता द्वादश ऋचोऽनकर(न्तास्ताश्चत्वारस्तचा भवन्ति । अबुदृ्य -चतुथ्युंधर्तन्या । उत्तमा परिधानीया । शिष्टा द्वदश । ता अपि चत्वारस्तचा भवन्ति । एताप्तां पावमा- नीनां तैचानेष्व्ुदस्य त॒चानवदध्यात्‌ । विपरीतं वा । अत्र विशेषो न शक्यते वकु दुर वगमत्वात्‌ । अष्द्रास्यमाने प्रथमम्‌ । आप्यायनमुदकप्ैकः । _ म्रूञ्यमाने द्वितीयम्‌ । मानने चर्णमादाय हस्ताभ्यां पेषणम्‌ \ दृद्यमाने त॒तीयम्‌ । दोहनं प्रपिद्धम्‌ । आसिच्यमाने चतुर्थम्‌ । आक्तचनमामेष्वम द्रवाक्रतस्याऽऽधवनायं समरणप्रू । घहच्छब्डे वरहच्छञ्दे चतुर्थीम्‌ । , निमिक्तवृत्तावावृद्यथे वीप्पाव्चनम्‌ । मा चिदन्यद्विशंसतेति यदि ग्रावाणः संह्वादेरन्‌ । सहादनं शब्दनम्‌ । अत्रापि निमित्तादृच्ावावृत्तिरस्ति । अस्या क्वो निमित्ताभा- वेऽपि प्रयोगः स्वस्थाने चर्यां उद्धासचनादिदमवगम्यते । समानमन्यत्‌ । ज्द्पावमानीम्यो ऽन्यत्र समानं मवतीत्यरथः । । अवुद्मवेत्यक | अवधारणादिदमेव सूक्तं नान्यत्किचित्‌ | प्रषो माबाण इत्येके । अत्राप्यवधारणं द्ष्टन्यम्‌ } उक्तं सर्पणम्‌ । प्र्षणमत्र कर्वन्यपित्यर्थः । - ----[-_-_----__---~-~---------~~----------------*---- # पि ् ~~ क ११. वर्चा तृचा०। ध १३ त्रयोदशः ण्डः ] आश्वलायनभ्रौतसूज्रम्‌ । २२७ स्तुते माध्यंदिनि पवमाने विहृत्याङ्गारःन्‌ ॥ १२॥ दधिघर्भेण चरन्ति प्रवर्ग्यवांश्चेत्‌ । अङ्कारविह्रणवचनं तत्काल्परिन्ताने तच्यवायपरिहरि यत्नकरणा्म्‌ । दपिघर्मो नामं केमेविरेषः । तेन चरन्ति प्रवग्यवाशयेदयं कतुः । न चेन्न कर्तव्यो द्धिघर्मः । तस्योक्तम्रगावानें घर्मेण । तस्येतिवचनं योगविमागा॑म्‌ । योगविमागप्रयोजनमप्रवग्येऽपि दधिघर्मस्य विषैः भ्रापणमिति । र्मणेतिवचनखगावानाद्न्यस्य वभ॑ण सबद्धस्येकघ्ुत्यस्यापि पापणार्थम्‌ । तेनोत्तष्ठतावपयतेत्यस्याः श्त्या दनाभावेऽप्येकश्रु य मवति } इज्यामक्षिणश्च । इय च धर्मेण व्याख्याता । मक्षिणश्च परेणैव व्यास्याताः । मक्षिशदो न कर्तु परक्षणायै प्रयुज्यते कथं तरिं स्वात्मनोऽपि व्वियत्वाय । तेन भक्षस्य मकषकणां च [+ + क घमवत्ता विधीयते । हो तव॑दस्वेत्यक्त उत्तिष्ठतावपहयतेत्याह । अस्यां छिङ्गजनितमेव कार्यम्‌ । अषहेतिवचनमश्याः अचु्ाक्यात्वं मा मदित्येवमधम्‌ | तेनेोत्तरेवारवाक्या मवति + । अनयाऽध्व्यु्ेषरूपमभिधानं कथते । भ्रातं हिरिव्युक्तः भातं हविरिस्यन्वाह्‌ । इयमदुवाक्या । श्रातं मन्य ऊधनि भातमद्याविति यजति । अये बीहीत्यनुवषरकारो दधिधर्मस्याये बीही- ति चा मयि स्वदिन्दियं बरहन्मयि दन्नभुत कतः ! जिश्चुद्‌दमों किमातु म आक्तुत्या मनसा सह विराजः ज्योतिषा सह तस्य दोहमशीयते तस्य त इन्द्रपीतस्य चिष्टुष्छन्दस उपद्रूतस्योप- हूतो भक्षयामीति भक्षजपो यं धिष्छयवतां प्राञ्च # क.--भक्षस्यापि । + घ --अस्वा अन्ते प्रणवकरभे किवार कगावानदृक्षंणे लिसितः। अध्वथूणामपि कदनम्‌ । ययश्रातो ममत्तनेत्युच्यमान इति । १ ध, ग््याश्च घ । २ ख. ग्‌, श्व्दोऽच क । ३ ख, ग, म्‌ । अहित वचनमस्य अनुवाक्ये पर “` : २२८ नारायणकरतव्रत्तिसमेतम्‌- { प्माध्यये--~ मङ्करिरमिविहरेयुः । पश्वास्स्वस्य पिष्ण्यस्योप- विश्यो पहवमिष्टवा परि ताऽ्ये पुरं वयमिति जपेत्‌ । धिष्यवतां मध्ये यं कंचिदधिष्यवन्तं म्यः परां सन्तं यबञ्गरेरभिनिदरतस्य नेमित्तिकमिदं, पातस्य धिप्णयस्योपविश्ये पहं यजग्धनादिष्वा पारे त्वाञ्मे पुरं वय- मिति जपत्‌ । अनिष्ट्वा दीक्षितः । दीक्षितस्योपहवयाचनप्रतिमेषाददीक्षितस्योपहवयाचनं यजमानादिति गम्यते । अस्थैव नेषित्तिकस्य निभित्तापत्तिकाखादन्यत्राऽऽन्नानं तृतीयप्तवनेऽप्यस्य नैमित्तिकस्य प्रापणास्‌। सवनीयानां पुरस्ताङपरिष्टाह्वा पञ्यपुरोद्धाकेन चरन्ति । ्रकृतिप्राप्तस्य पडुपुरोमा शस्य कषटविधिरथन्‌ । अच्छियामेकेऽन्यन्न तद्थवाईइव दनात्‌ \ तस्य पुरोक्रश्षस्याक्रियमेक आचाय मन्यन्ते हेतुबरखात्‌ । सोऽयं हेतुः ^ अन्यक्र तद््थवाद्वदनात्‌ इति । तत्प्योजनो वादस्तदर्थवाद्‌ः । तस्य वद्नं तदर्थवाद्वदनम्‌ +, ततपरयोजनवाद्स्यान्यत्र वदनादित्य्थः । अन्यत्रेति सूक्तवाकपरेष उश्यते } तत्रावीवृधतः पुरोकरेरित्ाश्नातम्‌ । परोडारो रितिबहुवचनदर्शनात्सवनीयदेवताऽतरामिधीयते. न पुरोडाश्देवतेति गम्यते । तेनात्र प्र्तिपाप्तमभिधानपप्यन्तो ऽकरणनिमित्तमेवेदमेन भि धानमिति भन्यमाना अक्रियासुक्तवन्तः । किथामारमरथ्यो ऽन्विताप्रतिषेधात्‌ ४ अतिदेशपाप्तस्य प्रतिषधामावादाङमरथ्यः प्ापुरोडाश्चस्य क्रियामेव. मन्यते ! आङ्प- रथ्यग्रहणे तस्य पूजन न विकस्पार्थम्‌ | तस्मात्पपुरोडाशः कर्तव्य एव ॥ चत्पुनखििम्‌-- ‹ अन्यत्र तदर्थवादवदनात्‌ ” इत्यनभिधानाद्करणसुक्तं तदयुक्तं प्राप्तस्य प्रतिषेधामावात्‌ करणेमवेति । अनमिधानं पुनै्सूक्तवाकमेष उक्तं तदहेदुरेव । परलयक्षपठिते मन्तेऽभिधाः नराकतिगसि चेदनमिधानमस्तु कै कुर्मः | यथाकथविद्मिधानं वा कनीयम्‌ |, पुरेकाशद्युक्तमा नाराश्शंससादनाव्‌ । न लिह द्विदे- दत्या एतस्मिन्काले दक्षिणाः नीयन्तेऽहीनेकाहेषु । अधिङते काडे पनः काटप्िषानं यत्रानुपवनं दुक्षिणानयनं किं तत्र चिष्वपि. सक # घ.--अज पाणभक्षः घेः सप्तमे षःठद्धिपा्रेण भाक्चेण इत्यत । १, "दं याज । २ क्‌. स. ग. च्‌, ड. च. पमरभेः \ १३ जयोद्रः खण्डः ] अशश्वठायनभ्रौतसु्म्‌ । २९९ नेषु नाराशपपतादनोत्तरकाल्मेव दक्षिणानयनमित्येवमर्थम्‌ । अदनिकाहग्रहभं सृतरषवात्म- दक्षिणाऽपि गाति सूचनाथ॑म्‌ । कृष्णाजिनानि धून्वन्तः स्वयमेव दक्षिणापथं यन्ति दीक्षिताः सबेष्विद्महं मां कल्याण्यै कीर्त्यै तेजसे यङ्ञसेऽगरतत्वायाऽऽत्माने दक्षिणां नयानीति जपन्तः। दी्षितक्चने प्रत्नीनिवृद्यर्थम्‌ । सत्रवचनमकतेष्वस्य समुच्च यसय नित्र्भम्‌ } आत्मानं दक्षिणां नयानीति मन्त्रवादः स्त्राणासदक्षिणत्वस्तुतिपरत्वान्नाऽऽत्मदत्तिणत्वं विधातुं शक्तोति । उन्नेष्यमाणास्वाग्रीधीय जहती जहति । उननेण्यमाणासु दक्षिणासु दक्षिणाद्रव्येष्वत्यर्थः । केनचिन्मानविरेषेण दक्षिणाद्रव्याणि दक्षिंणकारे नेतम्यानि । ततक्षणात्पूै्षणे सवं ऋतिन आहुती जुहति । ददानीत्यचि्बदति वायुराह तथेति तत्‌ । हन्तेति चन्द्रमाः सत्यमादित्यः सत्यमोमापरस्तत्सत्यमा मरन्‌ । दिशो यज्ञस्य दक्षिणा दक्षिणानां परियो भूयासं स्वाहा । प्राचि दह्योधि प्रावि जुषाणा प्राच्याज्यस्य वेतु स्वाहेति द्वितीयाम्‌ । दवितीयग्रहणं मन्त्रभेदप्दरशनायै न द्वयोराहप्योरेताषानेको मन्त आवतेयित्य इति ! क इदं कस्मा अडात्कामः कामायाद्ाक्कामो दाता कामः प्रतिय हीता कामं समुद्रमाविश कामेन तवा प्रतिनह्णामि कामेततते वृष्टिरसि द्यौस्त्वा ददातु परथिवी प्रतिगृह्णादित्यतीतास्वनुमन््रयेत प्राणे । विहारदेशमतीत्य नीतिषु दक्षिणद्रव्येषु तन्मध्ये यत्प्राण दरव्यं तदतेनारमन्त्रयते । अभिभशेदप्राणि। तन्मध्ये यष्णि तदभिग्ररोत्‌ । कन्यां च। अभिषरोदिति शेषः ! देवेन विवाहप्रकरेण तदा यदि कन्या दीयते तामप्यभिगरेत्‌) अनिनेव मन्नेण । न ब्राह्मादिषिदमभिपर्नमल्ति, ऋ्तुपेबन्धा मावात्‌ । सर्वन्न चैवम्‌ । सर्वत्र वैतानिक इषटिष्धादवेवं परतिगृहीयात्‌ । न लिति नँ बरविदि प्रसङ्गा भावात्‌ । , १ख.ग.ष. ङ. च. क्ष, प्यनिः। २ख.ग. शश्िणात्वं। ३ से, ग, ङ, च. क्‌, शक्षिणाफा* 1 ४ ड, च, ^ति प° । . २९० नारायणङ्तवुत्तिसभेतम्‌- [ पश्चमाष्यये-- प्रतिगृह्याऽश्य्मीधीयं प्रप्य हविरुच्छिष्टं सवं पभाश्नीयुः प्राय शएतिसृष्य ॥ १३॥ ॥ १३ ॥ । मरत्वतीयेन यहेण चरन्ति । मरत्वदवत्यो मरत्वतीयः । गतायै सूत्रद्वयम्‌ । इन्द्र॒ मस्त्व इह पाहि सोमं होता यक्षदिन्द्रं मरुत्वन्तं सजोषा इन्द्र सगणो मरुद्धिरिति मक्षयिलेतत्पाजे मरुत्वतीयं शखं हसेत्‌ ५. भक्षयित्वेतिवचनं शखक खोपदेशा्थम्‌ । रुत्वतीयमिति शच्ञनाम । अध्वयो शांसाषोमिति माध्यंदिने शखःदिष्वाहावः । माष्यंदने पवने यानि शच्राणि होत्रकाणां च तेषमवहप आहनो विधीयते ॥ महुवचनं हदाजकशखपरियहार्थम्‌ । । । आ त्वा रथं यथोतय इदं क्सो सुत- मन्थ इति मरुत्वतीयस्य प्रतिपदनुचरी । भनमरुततीयवचनं सर्वशन्ञधिकारात्‌ । भ्रतिपदनुचराविति न्न यथस्येन द्रयो- इन्द्र नेदीय एदितीन्द्निहवः प्रगाथः । ` इयमपि पत्ना । (न । भ नूनं ब्रह्मणस्पतिरिति बाह्मणस्पत्यः \ प्रगाथ इतिं शेषः । स्यमपि संत्ेव । ि । तुचाः प्रतिपवयुचरा द्वृचाः भरगाथा आगऽतोऽर्धर्चं सर्वम्‌ । रज्ञाणामादिभूतमाज्यमारम्यास्माद्राह्यणस्त्यात्र्वमभच मवति | अज्यमारम्य मह्षणसत्यपथन्तं सवेमर्ध्वशस्यं मवतीत्य्थः | "ण सषवचनातहृतोः विङतौ च तषवादीनि पड्किवा विच्छन्दो वाऽस्िन्रवपौः यदा- गच्छति तत्सवेमधच मेति गम्यते | | स्तोबियानुरूपाः परतिपदनुचराः प्रगाथाः सर्वत्र 1 एते च सर्ववाधर्वसः रस्याः । भगायस्वार्थ्तनामिधानं बृहतीकारपक्षे चतुर्षष्ठयोः पादयोः पन्विरम्यस्तयोखपानविष्यमावात्समान्नायप्रसिद्धाधचविप्तानं न प्राप्नेतीति ` १ ख. ग. त्वाह २क; षा अर्चमाण ३स.ग. ^चसोमा ष, ग्व्ामा ४ घ, (ति तत्ता" ¦ वा व ९४ चतुर्शः खण्डः ] आश्वटायनभ्रोतश्चचम्‌ । २३१ तत्रावसतानप्राप्तयर्थम्‌ । सर्वत्रवचनं छन्दोगप्रत्ययप्राप्तस्यापि प्रगाथस्थाक्मन्शंस्यमानघ्यैतद्‌- पतनं मवतीव्यषेमथैम्‌ । प्राक्च च्छन्दांसि चैेष्ुमात्‌ । गायव्यादीनि पड्कुथन्तान्यर्धवंशः रोप्यतनीत्यथैः सवांश्चेवाचतुष्पदाः मायन्यादीनां च सप्तानामक्षरपरिमाणमेव प्रइत्तिनिमित्तं न पादविन्यासः | तत्र चृहत्यन्तानां पादविन्याप्तानपेक्षय। सवैप्राराणामर्ध्चशंतनसुक्तम्‌ । पङ्का जप्य पञ्चपदा अर्र्चशंसतमेव । पश्चपदायस्तु वक्ष्यति । तत्र पड्कत्या उत्तरेषु तिषु च्छन्दः या अचतुष्पदास्तासामर्ध्चैशं सनमनेन विधीयते । सर्वग्रहणं वृषाकप्यतिदिऽध्येव .या मररत्यधर्चशच्तनमेवेत्यवेमरथम्‌ । पङ्कषु द्विरवस्येह्योर्रयोः पादयोः । अयं विधिः पश्चपदासखेव । पद्ध द्विरवस्येदिष्यस्य वेः पर्चपदासरेव संमवात्‌ } ` ४ अधच॑श्ो बाऽऽश्विने । £ आशिन श्रे याः पडङ्क्त्यस्ताप्तामर्धचशंपतनं पड्किशंपनं वा भवतीति विक. समोऽये विधीयते । तत्ररधर्वशस्यान्तर्गतानामर्ध्चशंप्तनं खतन्तराणां पड्किशांसनमेवेति विनिवेश युक्तः । पच्छः शस्यगतां तु पच्छः \ शं्ने क्रियमागेऽयं विशेषः । स्वन विषये पच्छःशस्वसूक्तगताया एकस्याः पड पच्छः शस्यतेव, तत्र सृक्तपुखीयोदाहरणम्‌-' अरवोग्रथम्‌ › इति चेवमादि । † नमोवाकेः इत्यर्ष्चशः स्या । स्वाहाक्तस्येत्यस्याः पङ्किशेपनम्‌ । समासमत्तमे पदे । पठम्याः पच्छः क्रियमाणे ये उत्तमे पदे अतिरिच्यते तयोः समाप कृत्वा शतेत्‌ । उत्तमे पदे सम्य शंसेदिति बा योजना । पच्छांऽन्यत्‌ । । उक्तादन्यत्यच्छः शपेत्‌ । यदिदमधर्चरंपनविधानं सामिचेन्यतिदेशप्रा्तमप्युदिर्यते लुत्पच्छःदस्यविषयनियपराथं न स्वखूपवेधानपरम्‌ । २ श्च. °स्परासच्छस्य° । २ घ. “नप्र । एवं १०। २ च. °प्येतया 1 ४ च, त्वत्य“ 1 ५ च, शस्य चुकत.ग०.। ९ च. नेवं त° । ७ स्च, स्यः । स्वा 1 ८ च. ‰५ तत्खरू" । क श = ~ + २३२ नाययर्णकरतत्रात्तसमेतम्‌~ [ प्माध्याष-- पादैरवसायार्धर्चान्तेः संतानः । ददं पच्छशस्यप्रकोरपदशनाथम्‌ । । अरधवन्तेः संतानः ' इत्यर्ष्वन्ते प्रणवं कृष्वा तैः तानः कर्तन्यः | अथिर्नेता त्वं सोम करतुभिः पिन्वन्त्यप इति धाय्याः। धाय्या इति नाम । प्रव इन्द्रा बहत इति मरुत्वतीयः प्रगाथः। इदमपि नाम । जनिष्ठा उर इति) इई सुक्तम्‌ । एकमूयसीः शस्त्वा मरुत्वतीया निषिद्‌ दध्यात्सर्वत्र । एतस्य सूक्तस्याधौ एकाधिका शर्वा तद्न्तराछे ! इन्द्रो मरुत्वान्‌ › इत्येतां निविदं दध्यात्‌ । अर्धा इति बाह्मणाह्म्यते ‹ तस्यार्ाः शस्ताऽ्षः परिशेण्प मध्ये निविद्‌ दधाति › इति । सर्व्रम्रहणं सूक्तयुलीयायां सत्यामपि तां सुक्तवा सूक्तस्येवेकमूयी चः शस्त्वा निविद्धयेत्थेवमर्थम्‌ । | एवमयुजास माध्यंदिनि। सवनवचनं विस्पष्टार्थम्‌ । एकां तुचे । अधां युग्मादु । शस्त्वेत्यनुषतैते । एकां शिष्ट्वा त्तीयसवने । ` निविदं दध्यादित्यद्वतैते । अक्षिणी मूजनः परिद्ध्याध्यायन्नेन आत्मनः । उमयं कूव॑न्परिदध्यातृं । एतत्रप्वपि वचनेषु कर्तव्यम्‌ । एनः प्रापम्‌, आत्मन इति- वचनाच्च यजमानस्येति मम्यते । अन्यत्राप्येतया परिद्धदेवम्‌ । अतिदेश्राप्तायां वचनाहतेऽपि मवति । इदं तु वचन ¦ जणिष्ठा उग्र उग्रो ज्न इति माध्यंदिने › इत्युपदेशमराप्तायां प्रापणार्थम्‌ । । उक्थं बाचीन्द्राय शृण्वते त्वेति शस्त्वा जपेये त्वा हि हये मघवन्नवर्धन्निति याज्या ॥ १४ ॥ 1 ९४ ॥ । १ स, ग, पकस्व । ९क, “पि तामु" । ३ ए, ग, “त्‌ । ुनकि्व । ९.९ पच्चद्शः खण्डः ] आभ्वलायनभ्रोतसूच्म्‌ । ॥ २३९ ® निष्केवल्यस्य । अधिकारोऽयम्‌ । निण्केवस्यमिति श्ञचनाम अभित द्युर नोन॒मोऽभमि तवा पए्वपीतव इति प्रगाथा स्तोचिषानुखूपो यि रथंतरं पृष्ठम्‌ । रथंतरामिति पामपिशेषः । पष्ठमिलयक्तिन्स्याने ज्योतिष्टोमाज्गभूतं कपतामामिन्यक्त“ प्ररगक्षरपंपाद्यस्तुतिजन्यं शालेक्तमषिगम्यं कार्यमुच्यते । तत्र यदि रथंतरं (षठ एृष्ठमि त्ययमर्थः-यदि ्रष्ठका्ये रथंतरं सताम ॒यरछन्दोगा इति । एवं बृह वेरूपं॑एष्ठमि- स्येवमादिषु वेदित्तन्यम्‌ । सामानाधिकरण्यं त्वोपचारिकमिति मन्तव्यम्‌ । प्रगाथवचनं दुक्यहणा्थम्‌ । स्तोत्ियानुरूपवचनं तूचत्वादिपतिद्धर्थम्‌ यद्यु वै ब॒हत्वामिद्धि हवामहे सं द्ये हि चेरव इति । प्रगाथो स्तोत्रियानुरूपाकित्यदवर्ते । प्रगाथा एते भवन्ति । पिदधे सत्यारम्भो नियमार्थः । येतेषु दवेषु च्छन्दोगा द्विषदोत्तराकारं तृचं कतरा स्ठेवन्ति तथाऽप्यस्मामिदहुचा एव कृत्वा रास्तम्याः, न यथास्तुतं त॒चाकारं शंरतन्या इत्यथैः 1 ताद्व तिञ्चस्कारं शसेद्‌ अनम्यातेन तृचाकारस्तवने दरुचा एव न तृचा; कर्तव्या इत्यक्तम्‌ 1 इक्नीमम्यतिन तृचाकारस्तवने तान्ध्रयाथान्द्रे ऋचौ सत्यावम्यप्तिन तित ऋचः कत्वा रेसेदिति सूत्रथ। तरदेवप्रकारमित्याह-- चतुर्थपष्ठौ पादौ बहते प्रगाये एनरम्यसिसखोत्तरथोरवस्येत्‌ । बृहतीप्तो"+बृहइत्योर्यो द्वचः स बर्हतः प्रगाथ इत्युच्यते । ककुम्पतोघरहत्योः कुम इति बाईताधिकार पनर्वरईंतवचनमधिङ्कतानामप्यस्य विवेः प्रापणार्थम्‌ । तर्सिश्चतुथषष्ठो पादो पुरमैरम्यस्य सप्तमपश्चमयोः पादयोरवस्येत्‌ । अत्रावप्तानाम्धापो विर्धयिते । एवते पृषौ ह्युत्तरे कडकमो भवतः # क.-स्पष्टीचूतानि । + ङ.--अयुजौ जातौ सतो बहती । १५ख.ग.व. न्च. ^ते। य २३. च. पृष्ट} ३ ख,ग, घ, “नदिः । ४ वतर ग घ. भ्यापो वि । ५ खे. ग, व, "धीयते । क २९४ नारायणकृतव्ात्तसमेतम्‌~ [ पश्चमाध्या--~ बृहतीकारं चेत्तावेव द्विः 1 बृहतीं कृत्वा शंप्नं बृहतीकारमिव्य्थः । यदि तिश्लो बहत्य एवं चिकीम्यनत तदा तविव षादौ पुनर््ररम्यध्य ततरैवावस्येत्‌ । ततरैवावप्तानङामाथे प्रगाथस्याधेरचततनविधान- मित्युक्तम्‌ । । ततीयपश्चमो तु काकुमेषु। एतेष्वेतावम्यत्योत्तरये।रबस्येत्‌ 1 उत्तरयोरवस्येदित्यत्राछ्वतेते । तदनुवतेनमपि प्रगाथ्‌- सयाधच॑शं्नविधिबात्पृत॑त्न निष्प्रयोजनमेतावतिष्ठते । अत्र तु प्रयोजनमस्तीत्युक्तम्‌ । प्रत्यादानाद्युत्तरा । चरभवतीति शेषः । एव मेतव्पष्ठेष्वहःस्विन्द्र निहव बाह्मणस्पत्यान्‌ । #एतत्यषठेषिति सरमाप्तनिर्दशदितदेवेत्यवधा्ैते । एतच्छन्देन भ्रकृतत्वाद्वृहद्रथ॑तरे उच्येते । एतदुक्तं मवति-- येष्वहःसु वृहद्रथेतरं वा तयोः संहतिवां पृषठकार्थे मवति तत्र यथा बृहद्रथंतरस्तो्नियाचरूपयोः शेप्तनं भवति तद्टदिन्द्रनिहवनाक्षणस्पल्याञशंपेत्‌ । तयोस्तु शप्तनं यथास्तुतामिति वक्ष्यति । बहतीकारमितरेषु पष्ठेषु । बृहद्थंतराम्यामितरेषु पृष्ठेषु तान्बृहतीकारं हसेत्‌ । सृतरेषित्यसमासनि्देशादितर- सत्तामत्रेऽपि बहतीकारमेव भवति । तेन॒“ अपतोयामे रथ॑तरेणाम्रे ततो वैराजेन › इत्यत्र ययवि वृहद्रथतरे ष्ठ तथाऽपि वैराजसंन्धादुबृहतीकारभेव भवतीति । घहद्रथतरयोश्च तुचस्थयोः । यदा बहद्रतरे गायत्रीषु॒बाऽन्यातु वाऽनम्यस्तासु तिसष्ृश्चु स्तुवते स्वयोनिषु वा द्विषदात्तराकारं तदाऽपीन्द्रानिहवब्राद्यणस्पत्यान्बुहतीकारं शंसत्‌ । । होचकाश्च येषां प्रगाथाः स्तोचियायुरूपाः । येषां होत्रकाणां प्रगाथा; स्तो्ियानुरूप भवन्ति तेऽषीनद्रनिहवनाद्णसपत्यवत्ताः ठ्सेयुः । । सर्वमन्यद्यथास्तुतम्‌ । उक्तादन्यत्सवै यथासुतं शंतेत्‌ । सर्वग्रहणं बृहदधतरयोः स्तोत्रियानुषपप्रहार्थम्‌ । ~~“ * क.-एते पृष्ट येषहःसु । १फ. ख. ग. “व्च हः । स, ग, ९ परति तः। १५ पञ्चदशः खण्डः ] आश्वलायनभ्रौतसूत्रम्‌ । २३५ परिभितकशस्य एकाहः । 9 परितः सर्वतो पितं शस्यं यस्याहुः स परिमितशस्यः । एतदुक्तं मवति-- यः स्वकी- येधमेजतिरुपदेशत एव परिपूणं इति । स चैकेनाहा समाप्यत इत्येकाहः । अनेन प्रकारेण परिमितशषस्यराब्देन ्ृतिूतोऽभिषटम उच्यते । योऽयमपिक्रत एकाहः स स्वत ओपदेरिकशस्य इत्यथैः । एवे चेच्छप्यविरेषणं किमर्थम्‌ , अन्यदपि धर्मजातं तस्य. पदेशाद्वगतमेव । अन्यते । प्त्यमेवं, कित्वत्र॒गिरेपोऽप्ति । सोमद्रव्य्बन्धिनो ये ध्मा उत्पत्तिविध्यनप्रवेरिनस्ते चतुःपस्थस्य ज्योतिष्टोमस्य साधारणाः । ये पुनरधिकार्‌- विष्यनुप्रवेशिनो दीक्षणीयादयः स्वुतराखरादयश्च त॒उपदेशतोऽभिष्टोमप्येवातिदेशत एबो- ` कथ्यादीनामपि संस्थानामित्यनेन विशेषेण शस्यविरोषणं कतवानाचाथः.! त्य चेकाहत्वं ्रिद्धमेवोच्यते तेन शब्देनास्य पंम्यवहाराथम्‌ । स यद्युमयसामा यत्पवमाने तस्य योनिरमुरूपः। स्त प्रकृत एकाहो यद्चुमयप्तामा स्यात्‌ । वृहद्रयतरप्तामा प्यादित्यथः | उमयतमतव नमिवे भवति--बहद्रथतरं वा पृष्ठस्थाने भवतीतत्पवमान इति । तेज॒ यत्पवमाने भवति तस्य योनिं निष्केवल्यस्यानुरूपं कुयौत्‌ । क्षनियस्यायमथः प्रत्यक्षाम्नात एव, इदं तु सूत्रवचने सवार्थत्वायोच्यते । योनिस्थान एवैनामन्यत्र कं सेत्‌ । अन्यत्प्युक्थ्यादीन्यपि गृह्यन्ते । अभ्निष्टोमादन्यो यः कश्िदुभयततामेकाहः ससा वा बृहदरधेतरमा स्यादित्यर्थः । तेत्र यत्पवमाने छृतं तस्य यनि मौनिल्यान एव शपेत्‌ । । योनिस्थानमाह-- ऊध्वं धाय्याया योनिस्थानम्‌ । निष्केव्ये धास्याया ऊ युत्स्थानं तद्योनानां स्थानं सनस्थानमित्य्थः. | अनेकानन्त्यं सङ्कस्पुथग्बाऽऽहानम्‌ । अनेकासां सामयोनीनां सहशंप्तने प्राक्च ` आदिव सकपामाहावः सङृत्वन्यः, प्रति योनि वेति विकस्य: । ^ तेम्य्ान्यदनन्त्रम्‌ › इत्यननाऽऽ्दौ “सङृदाहावः प्रप्त एवो- त्तरत विकसेन विधीयते | ` [+ 5 १ क्र. ख. ग. घ. ड, इञ. %समितः । रस. ग, चेत्तस्य वि । क, ने कृतं त च, “ने इतं तस्य योमिरयोनिस्थाने भवाति । त° । ४ क, श्साम स्या .। ५१, ति क०। ६ घ. ^वि । । ५ २३६ नारायणकरतवृ्तिसमेतम्‌- ` । पश्माच्याये-- एवम्‌ ध्वेमिन्द्रनिहवासगाथानाम्‌ । व्राद्यणस्त्यमरुत्वतीयसरामप्रगाया यदाऽनेके, सह॒ सगच्छेधुस्तद्‌ा तेष्वपि सक्तप्थ- ग्वाऽऽ्दावः कतेमयः । जत्र सर्वत्रा ऽऽहवे प्रपतिजेनाऽध्येषु विकलो विधीयते । यद्रा वानेति धाय्या पिबा तस्य रसिन इते सामपरज्फाथः । न्नाशब्दविशनै । इन्द्रस्य न॒ दी याणीत्येत स्मननन्द्रीं निविदं दध्यात्‌ । इनदरो देव्ता यध्याः सेन्द्र नित्त । अनव्राह्मणं षा स्वर उक्थं बाचीन्द्रायेपच्ुण्वते त्वेति शस्त्वा जपेतिबा सोममिन्द्र मन्दतु सेति याञ्या॥ १५१५ होत्रकाणां माध्येदिनेऽपि श्ण मवन्तीतयुक्तम्‌ । तान्येता्नल्याह-- होचकाणां कया नधि आ गुषत्कया खं न ऊत्या कस्तार्मन्दु खा वसुं सद्यो ह जात एवा तामिन्द्रो बु षु णः युमना उ पाक इतिं याज्यातंवो दस्मपरतीषहं तचा यारि सूर्वीयमिति प्रगाथा स्तातरेया- नुरूपा उदुत्ये मथुमत्तमा इन्द्रः पूमिदुड बह्माण्य॒जीषी वर वुष- मस्त्राषाछिति याज्या । तरोभिर्वो . विदद्रसुं तरणिरित्सिषासति भगाथो स्तोियानरूपा उदिन्वस्य रिच्यते भूय इदिमामूष्वित्युपो- त्तमामुद्धरेत्सव॑त्र पिबा वधंस्व तव घा सुतास इति याच्या ॥ १६१ अप्रोपोत्तमामुद्धत्पपेत्रत्युक्तम्‌ । तस्य पवेत्ग्रहणस्य प्रयोजनमन्यत्राध्येतिं येत्यनेना- > यतनप्रह्णिन तुल्यम । अस्मिच्वरे प्वनतस्थानिमित्तं कम कतैव्यम्‌ ॥ १६ ॥ अथ तृतीयसवनमुचभस्वरेण । सररहणं पृषवदह्धाधकवाधनर्थम्‌ । तेन पाके हविःपप्रचारेऽ्युत्मः स्वरः. सिद्धो मवति | | आदित्यग्रहेण चरन्ति । आगदिष्यो देवता यस्य प्रहस्य स्र आदत्यग्रहुसतेन चरन्ति । * घ, अर्ये साम्रगाथो रथंतरे पृष्ठ एव । वुहती तभयं शृणवच्च न इति सरामप्रगाथ इति- प्रते तृतीयखण्डान्ते वक्ष्यते । वैरूपादिष्बपि सामपरणाथाविरेषास्तवैव द्रष्टव्याः । „ १ड.द्‌/द्ब. भेनानाचे° । २ ल. ग, प, ड, च, ष, प्येतये° । ३ ७ स, ग, ५ । तस्र । (| न ~~~ ~ ~+ == १७ सदशः खण्डः ] आश्वलायनभ्रौ तचम्‌ । २३७ आदित्यानामवसा नूतनेन होता यक्चवादि. त्यान्प्रिथान्परियघाश्न आदित्यासो अदिंति- मादयन्तामिति नैतं यहमीक्षित हवमानम्‌ । जत्र प्रतिवधान्नियमेन नेक्षत । तेनान्यत्रानियमः । स्तुत आर्भवे पवमाने विहस्याङ्गारान्मनोतादि प्विद्छान्तं पञ्ुकमं करत्वा पुरोच्छाशाद्युक्तमा नाराशंससाद्नात्‌ । कर्तव्यमिति शेषः । विहरणोपदेशस्तःकाल्परिज्ञानात्तव्यवायपरिहारा्थः । अत्रापि िदेवत्या न सन्ति । पश्चिकान्तं कमेत्येतावतैव पिदधे पशुतरहणं त्रह्णः परुवदाप्नपरा- प्टर्थम्‌ । तेनैतसिमिन्नवप्तर आहवनीयस्य दक्षिणत आसनं भवति । सन्नेषु ब्रदिष्ठप्पुरोच्छाश्चस्य तिद्धस्तिघः पिण्ड्या दक्षिणतः प्रतिस्वं चमसेभ्यः स्वेभ्यः पितुभ्य उपास्य युर्न पितरो मादयध्वं चथामागमादुषायभ्वमिति । नाराक्षतेषु सादितेषु पुरो्ा्षस्य ब्हुतमान्पदेदाद्गृहीसा सर्वै चमस्षिनः पृरोन्मरों तिस्तः पिण्डीः कृत्वा स्ात्स्वाचमप्ादक्षिणतः स्ान्स्वान्प्तिनुदिर्य चमसपतनप आध्यषुः । ताः पिण्डीः प्रति्ठभिति चमततेम्य इत्यस्य विशेषणम्‌ । पितृशन्दस्य संन- न्धिराब्दतयैव स्वत्वे पिद्धे यत्छशब्द्रहणं करोपि तर्ज्ञापयति पेबन्धिपदा्थो अभि यत्नाद्ते यजनमानप्येवेति । तेन ‹ यस्यां द्वेभ्यो न ताम्‌ ' इत्यत्र यजमानद्वेष्य एवं परिगृह्यते । सभ्यावृत आस्नीणीयं प्राप्य हविरुच्छिष्टं सर्वे प्राश्नीयुः प्राश्य प्रतिप्रसुप्य ॥ १७ ॥ सावित्रेण यदहैेण चरन्ति । एतदुभयं गतार्थम्‌ } स्वितृदेवत्यो अः प्ावित्नपरहः । वकत । अमूदेवः सदिता वन्योनु नो होता यक्षदेवं सवितारं दमूना देवः सविता वरेण्यो दषद्र- त्नादक्ष पितृभ्य आयुनि । पिबात्सोमं ममं नेन मिष्य परिज्माचिद्रमते अस्य धर्मणीति बषटूकरते होता वैश्वदेवं शं रोसेत्‌ । ` वधटककतवचनमतापि शखकारज्ञानाथम्‌ । होतुग्रहणम्‌त्विकर्मन्यतिरेकविषयेऽपि हेतिव्‌ शश्वदेव शसेदिलेवम्थम्‌ । वैश्वदेवमिति शखनाम । - १ ख, ग, °त्वन्ञापना २ ख, ग, घ, ^तिकार्ि । ड, च, श्च, ®तिकरषि" । ` २३८ नारयणङृतवुत्तसमतम्‌~ [ प्ठमाभ्ययि-~ स्वां दिशो भ्ययेच्छंसिष्यन्‌ । यस्यां द्वेष्यो न ताम्‌ । यस्यां द्वेष्यो न तां दिशं ध्य येदितिवचनान्युल्यं ध्यानमत्र न सेमवतीति प्राच्या दिब्देरव ध्यानं कर्तव्यम्‌ । अध्वर्यो शो शोसावोमिति तृतीयसवने रस्नादिष्वाहावः। उक्तार्थमेतन्माध्यंदिने | तस्स वितुदंणीमहेऽदयानो देव सवितरिति वैश्व- देवस्य प्रातिपद्नुचराव मृदैव एकया च दृश्- भिश्च स्वमूते द्वाम्बामिषटये विंशत्या च तिसु- मिश्च वहसे विशता च नियुद्धिर्वायविह ता विमुश्च भ्र द्यावेति देर्घतमस्तं सुरूपङ- लनुमूतये तक्षत्रथमयं वेनश्वोद्षव्यकिगमां येम्यो माता मधुमखिन्वते पय एषा पितरे विश्वदेवाय वृष्ण आ नो मद्रा; क्रतवो यन्तु विश्वत इति नव वैश्वदेवम्‌ । ५ एेधेव्रहणं शालादिणिति व्यवायदिकया चेति कटपैनदि्ततैतमिति वापिषठनि. इत्ययम्‌ । नवमहणमस्य सृक्तस्योत्तमार्गसयेववेदसक्ततवतिद्धयर्म्‌ । एततपारषमिकसुः त्तमायाः परिषानीयात्वेन स्त्र विनिवेशात्‌ । शि ि वेश्वदेवाेमारुतयोः च॒क्तेषु साविच्रादिनिविदो दध्यात्‌ । ` ` + चः प्त सूक्तानि संतैव च निविदीऽवशिष्यन्ते, उत्तमायाः; पोलशिनि विनियोगात्‌ । अतो यथापंस्येन विन्निशः निद्धो मवति । तदेव स्टयति-- । चतस्रो वैश्वदेवे । शख इत्यभः.। उत्तरास्तिघ्च उत्तरे । आश्निमासत इत्यर्थः | सूक्तानां तद्धि दैश्तम्‌ । प्नं पदेव मवति तदेव निविदो देवतमतय्ः । हिशन्दो ठेत्सूषकः भिद ८ (लजम्‌ । दधतम वा । ९ क. स, ग, घ, उ, ण्ना दष । १ ल, म. म मति 1 ४.छ गढ. च, “दो वि । ५ ब्‌, शङ्िवियो०। ६. >, च, शिदधदा । १८ अष्टादशः खण्डः ] आश्वल्लायनभौतसूव्रम्‌ । २३९ हारेण 1 तेनायम्थः--यस्मादनयोरेकदैवततवं प्रसिद्धं तस्मादधिष्टदादौ सूक्तानां देवता- भेद सति निविद्‌ ऊन तेदेवलयाः केग्याः । तासु देवतापदानामृहः कन्य इत्यथः देवतेन सक्तान्तः । यंदेतयोः शङ्योः पतैव सृक्तानि तदा निविद्धिथयाप्स्यजुपपचते । यदा. पुनर्वि तिषु स्तभ्योऽधिकानि सूक्तानि तदा कथं यथाक्यमिति तदुपपादना्थमिद्‌ं सृत्रम्‌- दैवतेन सूक्तान्तः इति । दैवतेनैव सूक्तानां नानात्वमवगन्तव्यं न ्माम्नायप्रासिद्धवा । एतदुक्तं मवति--एतयोः शखयोः संतैव कार्याणि प्रकृतो परिच्छिन्नानि तत्रैकं कार्य मेकं वा सूक्तं कुयात्‌, दवे महानि वा । सर्वथा तावदेकमुक्तकार्याहपरविष्टमेकमेवेति कत्वा यावतां सूक्तानामेकं देवतं तावेदेकमेवेति मन्यमानः ' दैवतेन सक्तान्तः ! इत्युक्त वानाचार्थः । धाय्याश्चात्रैकपातिनीः। विद्यादिति शेषः । ञत्रेति | वैश्वदेवा्चिमारुतयोरिलय्थः । अस्य॒ विषेरुभयार्थत्वायो. त्रसू ैशदेवशब्दं परुक्तवानाचार्यः । अदितिर्यौरिदितिरन्तरिक्मिति परिदधभ्यास्सर्वत्र वैश्वदेवे द्विः पच्छोऽषंर्च॑शः सक्रद्मूमिमुपस्पश्चन्‌। सर्वत्र प्रकृतो विक्त च वैश्वदेवशच्ऽनयेव परिवभ्यात्‌ । इत्यं च परिद्ध्यादिदं ३ ुर्वन्रिदध्यादिलयथेः । उक्थं वाचीन्द्राय देवेभ्य आ श्रुत्यै तेति शस्वा जपे- द्विश्वे देवाः शृणुतेमं हवं म इति याज्या ॥ १८॥ ॥ ९८ ॥ । त्वं सोम पितृभिः संविदान इति सौम्यस्य याज्या । . सौम्यो नाम कर्मविरषश्वुहविष्कः सोमदेत्यः । ते घूतयाज्याभ्ामुपांशुमयतः परियजन्ति । तं सोम्थममितो पृतयाज्यम्यासुपांश परियनन्ति । ततैव विशेषमाह-- धुताहवनो धृतप्ष्ठो जभिर्धृते शरितो धृतम्बस्य धाम । घृतप्रुषस्त्वा हरितो वहन्तु चूतं पिष. १ ङ. “श्तुदंवि ` । २४० नाराथणकृतवं ्तिसमेतम्‌- पञ्चमाव्याये- न्यजति देव देवानिति पुरस्तात्‌ । उरु विष्णो विक्रमस्वोरक्षयाय नस्कृधि घृतं घृतयोने पिष पर प्र यज्ञपतिं तिरेव्युपरिष्टात्‌ । अन्यतरतश्चद्‌- ्माविष्णू महि घाम रियं बामि्युपांश्वेव । यदन्यो यजन्ति तदाऽनया यनेत्तदाऽप्युपाशचेव । एवकारः पैनैर्वचनिकः । आहतं सोम्यं पूर्वमुद्वातुभ्यो गुहातवाऽ- वेक्षित यत्ते चक्षुिवि यत्सुपर्णे येनेकरा- ज्यमजयो हि ना । दीघं यच्चक्षुरदितैर- नन्तं सोमो नृचक्षा मयि तद्रधालिति। अष्वयुंणाऽइहूतसुवातृम्यः पू गृहीत्वा सेोम्मवेक्षेत मन्त्रेण । अपरयन्ह दिस्पुस्श्तुस्पृग्वच।धावच अस्मासु धेहि । यन्मे मनो यमं गतं यद्वा मे अप- रागतप्र्‌ । राज्ञा सोमेन तद्रयमस्मासु धारया- मसि मद्रं कणेमिः ज्ुणुयाम देवा इति च। तसिमथरो घुतष्डुतर शमाणः सच्छयां यदे न पएत्तप्यापट्यतो नेमित्तिकभिदं 4 इदिछक्‌ " इत्यादियनुश्च ‹ भद्रं कर्णेभिः › इत्युचं त्रूधात्‌ । | अङ्गुष्ठोपकनिष्ठिकाभ्यामाज्येना क्षिणी अज्य च्छन्दोगेभ्यः प्रयच्छेत्‌! अङ्नुष्ठोपकनिष्ठिकाम्यां चरस्येनाऽऽज्येनाक्षिणी अच्छला छन्दोगेम्यः प्रदनार्थमष्वयवे प्रयच्छदिद्यर्थः । अञ्जनादि नित्यमेव । विहतेषु ` राक्रेष्वा्नीधः पात्नीवतस्य यजव्येभिरग्रे सरथं या्यर्वाङद्युपांश्चव । शाका दर्भषीकास्तेषु मवा अग्नयः शाटाकासतेषु । विहतेष्विति विहरणकाटोपदे- श्स्तस्य व्यवायपरिहारार्थः । शालाक चैष्ण्या अपनयः । उपाश्चवेत्यवधारणं तेषामु परेषेऽपयुपांचेव यष्व्यमित्येवमरथम्‌ । नेष्टारं विसंस्थितसंचरेणानुपभपद्य तस्योपस्थ उपविश्य मक्षपेत्‌ 1 नेष्टुनिंस्थितसंचरेण नेष्टारमहुपरपद् तस्योपस्थ उपविदय भस्षयेत्यात्नवितम्‌ । ेष््मधिङत =. ५ [घ्‌ ् ५ ५५ उपस्य इतिवचनात्तधयषेयवगते स्यां तस्येतिवचनं शाच्ञान्तरे ! नोप्य आती › इति ~~~ ५क,स.ग.छ, ज. “स्वे । २ स, म, प्तरो य) देख. ग्‌. र्वा किरः खण्डः ] आगश्वछायनश्रौतसूचम्‌ । २४९१ [कभक भरतिषेधे पस्थप्युपस्य एषोपविशेदित्थवमथम्‌ । अस्य सुघ्रकारस्यान्यां श्रुतिमूलमस्तीत्य- मिमीमहे ॥ १९. ॥ अथ यथेतम्‌ । अथानन्तरमेव यथेतं निष्क्रमेत्‌, सदस आञ्चीधं प्रति गच्छेत्‌ 1 तसिमन्ना्ीध्रीये यथेतं निष्कान्त एवाऽऽभिमारूतमारभेतेति दचनप्रयोननम्‌ । यथेतमिति । येनैव मार्गेणऽऽ- गतस्तेनैवेति । स्वभ्यग्रमाथिमारुतम्‌ । स्वम्यम्रं हुतदृच्येत्यभः । बाचरितस्रो दृत्तयो वि्म्बिता मध्पमा द्वुता चेति | तत्र विरम्नबितायां य एकमात्रः स मध्यमायां द्विमा्नः, एवं द्रतायां चिमात्न इत्यासु विशेषः । एवं श्रूयते--^तेनासत्वरमाणाश्वरेयुः ` इत्यारभ्य ! निषु सवनेष्वंत्वरमाणाश्चरेयुः ? ~~ (~ इतास्थतञसत्वरमाभा इत स्त्वराप्रातपवात्तदनन्तरा मध्यमा बृात्तावाहता भवति । , तत्राऽऽभिमास्ते मध्यमामपोच दुता रिधीयते । उच्नीचमविनेवं रंस्तन्यम्‌ । त्रिषु सवनेषु मन्द्रादयो यमा आरोहकमेगेव प्रयोक्तम्याः । आश्चिमारुतमिति शब्लनाम । तस्पाऽऽद्यां पच्छ कऋग।वानं पच्छः शस्या चेत्‌। तस्याऽऽभिमारुतस्याऽऽारचंसगावाने शेतेत्‌ । यदि सा पच्छः शस्या भवेत्तदा पादे वदेऽवप्तायानुच्छृपतरेष शेततेत्‌ । „ , अधचश इतराम्‌ । यदि साऽ््चशस्या स्यत्तदाऽधर्चैऽवप्तायानवानमिल्यर्थः । संतानमुत्तमेन वचनेन । . चडगावानवचनाश्निषु वचनेष्वसंताने प्रप्त उत्तमेन वचनेन द्वितीयायाः संताने विधीयते । वैश्वानराय पृथुपाजपे क्षं नः करत्यवेते प्रत्वक्षसः प्रतवसो यज्ञा यज्ञा वो अथय देवो वो दरविणोदा इति प्रगाथो स्तोच्ियानुरूपो प्रत" घ्यसीं नबव्यसीमापो हि ति तिस्रो वियतमप उपस्पुशन्नन्वारन्पेष्वपा वुतरिरस्क इदमादि प्रतिप्रतीकमाह्वानद्रुत नोऽदिषु्यः शुणोतु देवानां पतनीरुशतीरवन्त न इति द्वे राकामहमिति द्वे पावीरवी कन्या चि्रायुरिभं चम प्रस्तरमाहि सीद्‌ मातलीकव्येयंमो अङ्केरोभिरुदीरता- मवर उत्परास आहं पितन्त्सुकदिनों अवित्सीदं पितृभ्यो नमो अस्त्वद्य स्वादुष्किलायमिति चतस्रो मध्ये चाऽश्हवानं मदामो देव मोदामो देवोमित्थासां परतिगते ययोरोजमा स्कामिता रजांसि बी्थभिर्वीं १. रनुमी°। क. स, ग. “नेव र" । इ त, ग, °चमनवा ५ ४ च, “वैराः ₹०। ३१ २४२ नारायणङ्कतवर त्तिसमेतम्‌~ [ पमाघ्याये-> रतमा शविष्ठा ! यापच्येते अप्रतीता सहोभिर्विष्णू अगन्वरुणीं पूर्वहूतौ । पिष्णोर्ुकं वीर्याणि प्रवोचं तन्तुं तन्वन्रजसो मायुम च्विह्येषा न इन्द्रो मघवा विरपशीति परिदध्यात्‌ । भूमिमुपस्पृशन्‌ । पै अत्र वियतमप उपद्ृश्तित्यागेरिष्ठीय उक्तम्‌ । वियतेमिति । ब्युपरतं स्थित्वा स्थित्वा दिदि । अपश्चोपसशन्दमेत्‌ । अन्वारब्धेष्वपावृतरिस्स्कः । उद्राबाद्धि ष्वात्मानमत्वारव्येषु शिरः प्राक्रणमपेहित्‌ । अनव ज्ञायते स्तोत्रोपाकरणकार एव सवे प्रदृतरिरस्का मयेयुरिति । इदमा प्रतिप्रतीकमाह्वानमिल्यत्रेदमादीत्यपोदिष्ठीयादी- तयः । अस्य॒विवर्विषये घाय्यात्वादनन्तत्वाद्विरेषवचनाचक्ाराद्‌वृचवनमन्ये षु वेष्वा हावः प्रप्त एष क्रिमर्थोऽयं महान्परयस इति न विद्मः । राकादुद्रचाथामिति चेदेवं वक्त्यम्‌--आपेो दषते तृचे राकाद्रुचे चेति तत्रैव वक्तव्यम्‌ , अत्रैव वेतयोराहाव- सिद्धचर्थम्‌ । इदमादीव्येतन्न वक्तव्यं स्यत्‌ । एवं छ्षुपामेनोमयोराहवि विधातुं शक्येऽप्य- ` व्देवतस्य यलरस्तादाहावं विदधाति तञ्ज्ञापयत्याचार्योऽस्य विेरनित्यत्वम्‌ । तेन रका- द्वच आहावविक्रसः सिद्धो मति । ‹ मदामो दैव मोदामो दैवोमिल्याप्तां प्रतिगरो ! इति । अत्रेदं प्रतिगरदरयम्‌--! धामो दैव › इत्यस्य प्ुतादिदद्धयविशिषटस्यापवाद्‌ः । प्रणवे प्रणव आहावोत्तर इत्ययं प्रणवः प्ुतदेरपवादः, न मोदाम दैवोकित्यस्य । अतः सवादुकिढीयाश्वाहावेोत्तरेऽपि न प्रणवः प्रतिगरो भवतीति सिद्धम्‌ । एवमादिप्रयोजना्ं मरपङ्गाद्पवादो बहीयानिल्युक्तम्‌ । मूमिमुष्युशन्परिदध्यत्‌ । उत्तमेन वचनेन भुवावनयनं काट्‌क्षेत्‌ । परिधानीर्थाया उत्तमेन वचनेन धुवावनयनं प्रतीक्षेत । धुषो नाम प्रहस्तस्यावनयनमव- तेचनम्‌ । होतृचमपे तदस्मन्शल्ेऽप्तमाप्त एव कर्तव्यम्‌ । ततपैनवनीतं चेत्परि* धानीयाया मध्यमे वचन उत्तमं पद्मवशिष्य स्थित्वा तस्मिच्चवनीते शेषं समापयेत्‌ । उक्थ वादीन्द्राय देवेभ्य आश्रुताय तवेति शस्ता जपेत्‌ । अञ्च मरुद्धिः श्ुभयद्धिकूकभि- रिति याञ्येत्वन्तोऽथेशोमोऽथिषटोमः ॥ २० ॥ इत्याश्वलायनभौतसूमे पूरवषरक्े पञ्चमोऽध्यायः ॥ ५ ॥ [री । १. क्ष. ये तुवे। षिः। ख. ग. रथं सक्तः । २ख. ग, “नररेत्यारिविंे" । २ क. तदेष । ल. ग. स्तव व । ४ ख,ग. व. ध्या उ ५ख.गरद्पू्ननी०। ६, मनी° ! च. मवनीः १ प्रथमः खण्डः ] आभ्वलायनश्रोतसू्रम्‌ । २४३ इतिशब्देन प्रकरतमा्िमाशतस॒च्यते । एतदन्तः सोमयामोऽथिष्टोमतत्ञो मवतोत्य्थः | यद्यन्तश्चन्दा नाच्यत याद्दमािमास्तं तदः स्तात्रेमित्यव।क्त स्यात्ते न वक्तव्यम्‌ । ९ ^~ ^~ स्वरूपत एव तद््धरन्यष्ा च स्तेतिमव । अन्यान्य नर्त चेत्तदपि वक्तु न शक्यत िङ्गाविरोधादेनदरीवद्नचनामावाच्च । तेनेत्यन्त॒इत्युक्तमेतदन्तस्य नामपेयमेष शव्द इति साधयितुम्‌ | इत्याश्चखयनश्रौतसूत्तवृत्तो नारायणीयायां पच्चमोऽध्यायः | ५ ॥ अथ षष्टोऽध्यायः । उक्थ्ये तु होच्रकाणाम्‌। € तृतीयपस्तवन इत्यङवतते । उवध्य त्वयं विरेषः--तृतीयप्तवने होत्रकाणामपि शखरा मवेयुः तानीमानीत्याह-- व्यषु वाणि त आशथ्िरगाभि मारतश्चषणीधुतमस्तमभ्नाद्द्यामस्ुर इति तचाविन्द्रावरुणा युवमावां राजानादिन्द्रावरुणा मधुमत्तमस्याते याज्या दयम त्वामपव्ययो न इदमिदं परेति प्रगाथा सवाः कञ्ुमः प्रम हि्ठायोडएतोऽच्छाम इन्दर बरहस्पते युवमिन्द्रश्च वस्व इति याज्याऽ- धाहीन्द विर्वण इयन्त इन्द्र गिवंण कतुजनिन्नी समतां मवा मेत्रः सं षां कम्येन्द्राविष्णु भद्पती मदानामिति याज्या । अर सवः ककुम इत्यु किमननोक्तम्‌ । काङ्भेषु तावत्प्ाथेषु॒तृतीयपश्चमयो ~ रम्यते सति कुम एव सर्वा मवन्ति । तैथेव च स्तुवन्ति च्छ्दौगाः । अतोऽन्यत्मया- जनमन्वेषणीयम्‌ । तदिदमुच्यते--‹ होचकाश्च यषां भगाय स्तोत्निय।तुरूपाः › इतीन्द्र निहवनाद्यणस्पत्यवच्छेनं विहितं तत्र बाहेतानामेबायं विधिरित्यनुक्तत्वात्काङमेष्वपि प्रामराति तनिवृत्यथं॑कडुम इते वचनम्‌ । सव्॑हणं॑सवेकाकुमभगाथप्तमहाथम्‌ ॥: तेन. = (~ बहितेष्ववासरो विधिरिति मन्तम्यम्‌ । इत्यन्त उक्थ्यः १॥ एवमन्त उवथ्यः कतुरित्यथैः. ॥ ‹ इत्यन्तोऽशचिष्टोमः › इत्यरयानन्तरं होदरकाणामेतानि शख्युक्त्वा {इत्यन्त उवध्य” हत्यताकयच्यमान एतानि शखाण्ुक््या एवेति गम्येते, १स.ग, “पि युक्तं न इस्यते! २ क्ष. तेद र स्‌. ग, व्‌. "ण्डु्थ्य ए०। २४४ नारयायणङ्कतवुत्तिसमेतम्‌- [ षष्ठाष्यये-- तत्किमर्थमुवथ्ये तु होत्रकाणामित्यत्रोक्थ्यग्रहणम्‌ । अयमभिप्रायः-अथ सोमेनेत्यारम्य निष्वध्यायेषु ज्योतिष्टोमास्यः सोमयागोऽधिङ्ृतः । स॒ च संस्थामेदान्नामभेदा् चतुर्ष मिनो ब्युस्पादितो मवति । तज सर्वत्र सोमेन यजेतेत्येतद्विविविदित ए्वेको यागः केन. चिदृपायिवशेनाम्यस्तो भिन्नो नाम प्रतीयते । अतः सर्वेषां प्रकरणित्वे प्रपतिऽधचिष्टोम एक प्रकरणी, अन्ये तस्यैव गुणविकारा इति ज्ञापयितुुक्थ्य इत्युच्यते । उक्थ्य ॒रएतावदवैप्‌- देरिकान्यत्सवमातिदेशिकमेदय्ं इति ॥ ९ ॥ अथ षोढशी । अथराब्द्‌ आननःर्याथः । षोठरीलययं शाब्दः शखवाची, तच्छलछान्तस्य क्रतोरपि वाचकः । तत्रैकेनोच्चारणेनोमयमत्र विवक्षितमाचर्यिण ¡ तेनायमर्थो गम्यते यदि षोठशी क्रतुः स्यात्तदा तृतीयप्तवन होत्रकराच्ानन्तरं षोठशी नाम शच भवतीति तस्य विधिर च्यत इति सन्धः । । असात सोम इन्द्र त इति स्तोतरिधानुरूपौ । अस्तिन्नेद प्रतीके षठृच इत्यर्थः । । आ त्वा वहन्तु हर्य इति तिदो भायत्यः\ अग्र च्छन्दो निरदशः संव्यवहारः । उपोपषु शुणुहीं शिरः सुसदृशं ता वथं मघवन्निस्येकरा द्वेच पकती । पडय इत्यर्थः । यदिन्द्र प्रतनाज्येऽयं ते अस्तु हर्थत इत्यौष्णि- हबाहतो तृचौ । आधुष्वस्मा इति द्विपदा । द्विपदाक्चनं पच्छःशप्तनार्थम्‌ । बह्मन्वार बह्मकृतिं जुषाण इति विष्टुप्‌ । एष बह्मा य कविय इन्दो नाम श्रुतो गृणे । विश्रुतयो यथापथ इन्द द्यन्ति रातयः । तामिच्छवसस्पते यन्ति गिरो न संयत इति तिन्नो द्विपदाः । प्रते महे विद्ये हंसिषं हरी इति तिस्रो जगत्यः । त्रिकडु- केषु महिषो चवाशिरम्‌ । परोष्वसमै पुरोरथमिति तृचावातिच्छन्दसौ । अतिनगत्यादौनि च्छन्दांस्यतिच्छन्द्‌ःशब्देनोच्यन्ते । जिकटकोखित्वन्तप्रथमाऽषटिः । उत्तरे जतिशकयो । प्रोषित दृचः शकर एव | तेनाऽऽतिच्छन्दपावियुच्यते | ~~ ----___-~-----~~_~~_-__ ष एतवे"! ३ ख, म, घ. च, क्षः. (त्यत्र प्रः} २क,ङ, च, नञ, क्य । मो | न | द्वितीयः सष्डः ] आश्वलायनश्रौतदु्म्‌ । २४५ ४ पच्छःपुवं देधाकारम्‌ ॥ अनयोः पू तृच द्वेधा कृत्वा शपेत्‌ } एकैकां द्व द्वे वो कुयादितयथः । षच्छः- क्सनेन तत्तैपद्त इति पच्छ इत्युक्तम्‌ ए चेत्पच्छदो्नमत्र पिद्धमेव चतुष्पदत्वात्तथाऽपि ५ # न्य्‌ [द ~ ५ क~ [र # ता ^ । पच्छ इत्युक्त द्वेधाकारमित्यस्यार्धचैश पनविधिपरत्वारङ्कानिवृ स्यथस्‌ । तनतास्त्तः क धडमवन्तीति स्तोमातिशेप्तनकराटे षद्गुण्याः । उत्तरमनुष्टुबगायन्नीकारम्‌ । अस्य तृचस्य सक्तपदत्वदेकेका्चमेकामु्टुममेकां गायनी च सपादयतीत्येवमुक्तम्‌ । जधिष्यतुर्भः पदिरष्टमः , निभिरगायन्यः । अनेन प्रकारेणेता अगि च षड्‌ मवन्ति | भरयोजनं पुंवत्‌ । प्रचेतनप्रचेतयाऽऽहि पिब मत्स्व । कतु श्छन्द्‌ ऋतं बृहस्छन्न आधेहि नो वसवित्य- बुषटुए्‌ । भ प्र वचखिष्टुममिषमर्चतं पराचत यो व्यतीश्रफाणयद्िति तचा आनुष्टुमाः। अस्याऽष्टुमवचनस्य पूर्वक्तमयोजनस्य संमवाद्न्यडुच्येते । निविदतिपत्तो पतल्याम- न्यस्मचचप्यालष्टम एव तृचे. निविद्धयत्येततप्रयोजनं न जागते सतवनच्छन्दसते तृच इति । तेनेतत्साभितं मवति यत्र॒ चछम्दोनिदैशमन्तरेण ्तवनविरुढधच्न्दक्षि सुकते निविद्धिदिता स्यात्त तस्मिन्निविदतिपत्तो सत्यां सवनेच्छन्दसकमेव सूक्तमाहतेनयं नातिपन्ननिचितसक्तप- मानेच्छन्दस्कपि । उत्तमस्यात्तमां शिष्ोत्तमां निविदं इष्यात्‌ । उमां िष्ट्यतवकां शिद््यनेनव सिद्धम्‌ । एनर्चने निमदधानीयोऽन तृच एतं न सूक्तमिति ज्ञापनार्थम्‌ । तेनात्र निविदतिपर्तो तृच एवान्य आहतैभ्यो न सूक्तमिति एदम्‌ 1 उत्तमं निविद्मिति प्रतिद्धतुबाद्‌ः । तस्य प्रयोजनं स्वाच्यायकाेऽप्यस्याः क्षासाया अन्ते निविद्‌; पठितन्या इति । । लिङ्क: पदानुपएवं व्याख्यास्यामो मत्सदहिं वृ्मपां जिन्वदुदा्थमुद्यां दिवि समुद्रं पवेत इह । अस्या निविदः पाठविप्रतिपत्तौ सत्यामविच्छिनरसंभदायागतपाद्परद्रंनयं॑लिङ्गानि पठति । कानि पनप्तानी्याह मत्स इह । एतानि लिङ्गानीति प्रयोजना्ोऽयञुपदेशः । १ ल. ग..च. च. स, “स्वासं । २ ब, न्तेन प्रः । रल. ग, वु ।४क.स. म ब कञः ना्थऽय^ । [क्र भ म = = भ) २४६ नारायणकरतवुत्तिसमेतम्‌- [ पषठाघ्याये-- १) उद्यद्वध्रस्य विष्टपमिति परिधानीया । एवाद्येवै- वाहीन्द्म्‌ । एवा हि शक्रं वशी हि शक्र इति जरि त्वाऽपाः पूर्वेषां हरिवः सुतानामिति यजति ॥ २॥ जपित्वा यजतीतिवचनादुत्तरत्र याञ्यासं्तगीदरीनाचयाञ्याङ्गमथं जपो न शरूवा जप इति गम्यते । तेनात्च “ उक्थं वाचीन्द्राय देवेभ्यः › इत्ययं भवति । तदनन्त्रमेवाहीति मन्त्रमुक्त्वा यजति ॥ २ ॥ विहतस्येन्द्र जुपस्व प्रवहाऽऽयाहि शुर हरी इह । पिबा सुतस्य मतिनं मध्वश्चकानश्चारर्मदाय। इन्द्‌ जठरं मव्यं न पृणस्व मधोद्वो न । अस्य सुतस्य स्वर्णोए खा मदाः सुवाचो अस्थुः । इन्द्रस्तुराषा- ण्मिज्नो न जघान वृत्रं यतिनं । बिभेद वटं मूगुर्न ससाहे शचरुन्मदे सोमस्य । श्रुधीहवं न इन्द्रो न गिरो रुषस्व वञ्जी न। इन्द सयुन्मर्दिचु नमरस्वामदाय महे रणाय । आ व्वा विशन्तु कविनं सुतास इन्द्र तवश न । पणस्व कुक्षी सोमो नाविङ्डि शूर धिया हिया नः साधुनं गृध्लुक मुनौ स्तव शुरश्चमसो न ! यातेव ममो विष्णुनं त्वेषः समन्ुकरतुरनंति स्तोजियानुषपौ। विहतस्य पोठशिनः ‹ इन्र जुषस्व › इत्यादिनाऽतैवाऽऽम्नाताः षठ्चः स्तो्ियाचुर्ौः मतः । तेन पू्वोक्तावाविहतस्येति गम्यते | ऊर्ध्वं स्तोतियानुदपाम्ां तदेव शस्यं विहरेत्‌ । [५ अत्र द्वावर्थौ विधीयेते--शस्तव्यमेतावत्‌, एतावदठिर्तन्यापिति । एतदुक्तं मवति-- हतस्य स्तोनियालरूपावुक्तो ताम्यामूर्यमविहते यच्छस्यं तदेव रेस्तन्यम्‌ । स्तोत्रिया लरूपं ठ प्रत्यास्नानानिर्तेते इति । एवं श्स्यप्रािरेकोऽथः । अपरस्तु विहृतस्यत्याधिडधत्य वचनात्स्त्र विहरणे प्राप्त उव स्तोतियादुरूषाम्यामिति विहरणस्य विष्यो नियम्यत ३१ । अतः सो.त्रियानुरूपो नास्मामिरविहर्तन्यौ विह्तावेव पठितिवानाचा्य इति गम्यते |, तदेतदुक्तं बहमणे- तयद नानदं इयुः › इत्यदिना / चिहतासु स्तुवते, » इत्येवमन्तेन । । "~~~ ~~~ ~~ ~~~ १ घ, "कृतव ॥ चलीयः खण्डः ] आाश्वहछायनभ्रोतसू्म्‌ । २४७ विहरणस्वरूपमाह- पाद्ान्व्यवधाया्धंर्चशः शंसेत्‌। शम्यां पादाम्यानलर्धचान्तेऽप्यवसानं मवेत्‌ । तत्ानृगन्तेऽपि प्रणव इईत्येवमर्थमर्भवरा इति वचनम्‌ । परवांसां पाणि पदानि । वाठतं एवासिन््थे सिद्धे पन्वेचनं ' गायञ्यः पद्किभिः › इत्यत्र पड्िपदानां पवप्रयोगे द्वयेरेवाव्यवधानं मवति । गायत्रीपाठक्रमादुपारेण घयाणामप्यन्यवधानं स्यात्तदा पादान््यवधायेत्यतरोत््ारितिमिति पाटक्रमत्यागः स्यात्तन्निवृत्य्थमिद्‌* सष्च्यत 1 गायञ्यः पड्किमिः। विहर्तन्या इति शेषः । पङीनांतुद्रे द्रे पदे शिष्येते ताभ्यां प्रणयात्‌ । इदं न वक्तव्यं प्राप्त एवायम्थं उच्यते, अभ्यातेन ङ्किषाद्ाम्यं मायत्रीफदानां न कततेवयमित्येवमर्थम्‌ । तेनान्यत्र न्युनाधिकपादयोर्विहरि कतन्येऽम्यासेन परादपाम्यमापाद्च षाद्योर्विहरणं कर्तेभ्यम्‌ । महत्रतादावित्येत्साधितं भवति । उष्णिहो ब्रहतीभिरुष्मगिहां तृत्तमान्पादान्द्रौ श्रुत्‌ ! ` उन्न च पादुिमगे क्रियमाणे व्यज्ञनान्युत्तराङ्गमिति स्मतैभ्यम्‌ । चतुरक्षरमायम्‌ । ततोऽष्टासषरमिति शेषः । एवं चतुरो मागान्छत्वा वृहतीपाद ह्तम्यमिलर्थः । द्विपदाश्चतुघां क्रत्वा प्रथमां जिष्टुमोत्तरा जमतीभिः। अन्न द्विषदाश्चतल्प्ताः सवोश्वतु्धां करतन्याः । प्रथमायां सवे भागा ब्युहेनाव्यृहेन च प्चक्षराः । उत्तरासु चतुरक्षरा भागाः । तत्र च प्रथमां विष्टुमा रिदरेत्‌ । उत्तरा- स्तिस्रो जगतीमिः । बिमामे क्रियमाणे व्यज्ञनान्ुत्तराङ्कमिति स्मर्तव्यम्‌ । उत्तमायाश्चतुथमक्षरमन्त्यं पूर्वस्याऽऽययुत्तरस्व । उत्तमाया द्विपदाया यच्चतुर्थमक्षरं तत््मथमस्य भागस्यान्त्थं वति ! तदेव द्वितीयस्य चाऽऽ भवति । ख. ग, मर्ध 1 २ख.म. ध, ^त्‌ 1 अना । २स. ग. ड. पदूकरिद्‌*। ४ ग. “जीप । ५ ज्ञ, श्तमासु । , २४८ नारायणक्रतवृत्तिसमेतम्‌- [ प्ठाध्याये--~ अनुष्टुममतिच्छन्दःस्वघदध्यात्‌। £ प्रचेठन › इत्येतामुष्टमपतिच्छन्दः्ृक्ष्ववधाय हेपतिदित्यथैः । इत्थमवदध्यादित्याह-~ द्वितीयततुती ययोस्त्रतीययोः पादयोरवसानत उप- दृध्याल्रचेतनेति पूर्वस्यां प्रचेतयेत्युत्तरस्याम्‌ । अषमः प्रथमपाद द्विवा कृता “ अधवत्विषीमान्ाकं जात ॒इत्यनये तईचोस्तृतीयष. दवपतान उपधाय तत्राव्मेत्‌ । प्रचेतनेति द्वितीयस्यां भ्रचेतयेति तृतीयस्यामित्य; । उत्तरास्ितरान्पाव्‌ान्षष्ठान्कृत्वाऽनुष्टुप्कारं शेसेत्‌ । , उत्तरा ‹ पोषवस्मा › इत्येताछित्यर्थः । इतराननुष्टुमो दवितीयतृतीयचतुर्थानित्य्थः एतानादानुत्तरा्छक्च यथापंख्येन पषठन्कत्वकेकाचं दे! दवे अवु्टमौ कुर्यात्‌ । ` ऊर्ध्वं स्तोतियानुरूपाभ्यामातो विहृतः । स्तोत्रियानुहगाम्यामू्यं प्रोष्वस्मा इत्यतदन्तो यः शस्रावयवः स॒ विहतो मवति । -एतावत एष पिहनत्वे पिदधे विहतवचनं विहतैषर्मेस्य प्रतिगराद्रेतावत्येव नियमार्थम्‌ । तेन स्तोतरियानुषूपयोरविंहृतयोरपि विहतप्रतिगरो न मवति । अनुष्टुमानामपि तृचानां विह तस्येत्यधिकारात्कथवि द्विहरणं प्रापरुयात्तनिवृस्यथं च । तच प्रतिगर ओभामो देवमदे मदामो देवोमथेति । दवविती प्रतिगरो, ततरैकवचनं जात्यमिप्रायम्‌ । ततम्रहणं यत्र यत्र विहतो मवति तत्ततरतौ प्रतिगरो भवत इत्येवमर्थम्‌ ! ‹ ओथामो दैवमदे › ‹ मदामो देषमथ ? इत्ये. वमेतो प्रतिगरौ । नि याज्यां जपेनोपसुजेत्‌ । मिशध्रयदित्यर्थः। तैसुपप्तनेनकारं सेयमेव पति-- एवा द्येवापाः पूर्वेषां हरिवः ुतानामेवा- हीन्द्रम्‌ । अथो इदु सवनं केवलं ते ! एवा हि शक्रो ममद्धि सोमं मधुमन्तमिन्द्र वशी हि शक्रः सघ्च्रुषं जठर आवृषस्वेति । छक्षणत एव सिद्धस्य पुनः पाठप्रयोननं च पदपंधिषु संध्यं यदृशषरं तस्यबयहेनपूरणे सत्थपि परिपूरणाय ब्यूहादि न कर्तन्यपिव्येवमर्थम्‌ | ॥ "~~~ --------~------~----~-~-~-~--~ म भा ० ० ७० ८०००० १९.८ क्ष, पद्‌. ९ ख. ग, दे द्ववनु" | ३स.ग्‌, ष, ^तमर्धमस्य । ४ स, भ, १ त्म" ५१ एन १ । _ चतुर्थः खण्डः ] अआश्वलठायनभौ तसूचम्‌ 1 २४९ समाममन्धत्‌ । योऽयं विहतस्य विशेष उक्तस्ततोऽन्यत्पमविह्तेन समानमियर्थः । स्तोचियाय निविदे परिधानीयाया इव्याहावः । अयमपि विहतस्येव विशेषः । आहावनियमेऽनुद्पतदनन्तरयोः प्रतिषेधफङः । तेना. विहतस्य षश्चाहावत्वं मवति । आहृते षोढशिपाच्ं समुपहावं मक्षपन्ति । इदं विहतापिहतयेोः साधारणं, षोकरिपात्रमिति विश्ेषणात्‌ 1 आहतमिति प्रप्ता नुवादः । समुपहाचवचनं य एते भक्षयन्ति तेषां प््वेषां प्रस्परमुपहवयाचनप्राप््यथ॑ न वषट्कर्मृहोमकरतरौरेव परस्परमिति प्रदश्चनाय॑म्‌ । ञत्रिते मक्षयितार इत्याह- घर्म च मक्षिणः । भयमे तावषटूकरहोमकतरो परमे ये मक्षिणस्ते चेत्यर्थः । मेच्रावरुणसख्रयर्छन्दोगाः । सुत्रह्यण्यवर्जताः । इन्द षोद्टशिन्नोज स्विस्त्वं देवेष्वस्योजस्वन्तं मामायुष्मन्तं वचस्वन्तं मनुष्येषु ऊुरु । तस्य त॒ इन्द्रपीतस्यानुष्टपछन्वस उपहूतस्या- पूता मक्षयामीति मक्षजपः॥ ३ ॥ एष भक्तमन्तः । इत्यन्तः षोठशीत्यध्याहारः क्तैन्यः ॥ ६ ॥ अतिरात्रे प्यांयाणायुक्तः शस्योपायो होतुरपि यथा होचकाणाम्‌ । उक्तः षोटटशी । इदानी पतिरात्र उच्यते । तासिन्नतिरात्रे वक्ष्यमाणो विधिर्भवति । तदाविकारार्थमतिरत्न इतिवचनम्‌ । क्क्ष्यमाणानि द्वदश्च शबखाणि पर्याया इत्युच्यन्ते । तेषामा्ानि चत्वारि प्रथमः प्यायः) मध्यमानि मध्यम उत्तमान्धुत्तम इत्येव नामविरेषः पयोयाणामिषां शस्योपाय उक्तः । तत्र होतुहेत्रिकाणां च यः साधारणः, न तत्न विधेय- मस्ति । यः पुनहोत्रकाचदिशय विहितः शस्योपायः स यथा होत्रकाणां मवति होतुरषि तयैव मषतीत्यत्न विधीयते । उक्तग्रहणमुक्तस्येषायमतिदेशो न वक्ष्यमाणस्येवेत्येवमर्भम्‌ 1 ५ राक [१ [१ क ~ तेन निहते होतृक्षबन्धो नास्तीति गम्यते वकष्यमाणत्वादिति | ख,ग. घ्‌, ङ, च, ये" । ६ २५० नारायणक्तवुत्तिसमेतम्‌-- [ पष्ठाध्याये-- प्रथते पये होतुरायां वर्जयित्वा प्रत्यु चं स्तोचि- यःगुख्येषु अरथमानि पदानि द्विरुकस्वाऽवस्यन्ति । परथमे पयीये ये स्तोत्रियाउूपास्तिषामा्यस्याऽऽामृचं वजयित्वाऽन्यासु सर्वाश्च ह| परथमानि पदानि द्विसकत्वा तमैवावस्येगुरित्यथः । पदानीति । पादानित्यथैः । रिष्टे समसित्वा -प्रणुषन्ति । शिष्टो यो पदौ तौ मस्य प्रणवे कुर्वन्ति । ऋगन्ते प्रणवविधानं पतमाहार्यत्वादरधः चीनां सदेहनिवृत्यर्थम्‌ । | सर्वे सवासां मध्यमे मध्यमानि भरत्यादाय कगन्तैः प्रणुवन्ति । रतयुचं सतोत्रियादरूपेधित्यनुवति । सवै इत्यत्तरर्थम्‌ । सर्वास्तत होतुरा्यां वर्थ. यित्षेत्येतनिब्स्यर्थम्‌ । प्रत्यादायेतिवचनान्पप्यमानि पदाति सङ्ृदुक्त्वाऽवप्ताय तान्येव प्रत्यादाय तेर्चहगन्तानि पेथाय चऋगन्तेः प्रणुवन्तीत्य्थः । उत्तमान्युत्तमे । सवे इति संबध्यते । तदत्राच्छवाकप्परहायं भवति । उत्तमे पर्थोये स्तोतरेयानु्मेषु स्वीपराख्वासुत्तमानि पदानि सने साच्छवा करा दविरकत्वा गौरेव प्रणुयुरित्य्थः । चतुरक्षराणि वच्छावाकः । उत्तमे पर्य॑यिऽच्छावाक उत्तमे पदिऽन्ततश्चतुरक्तरागे द्विल्क्तवा प्रणुयात्‌ । अच्छा. वाकस्य पदाभ्याधतुरक्षराम्याप्श्वोमथं विधीयते । तत्रार्थाद्विकस्पो मवति । तत्र ठशब्देन व्यव्थामिक्य इत्ययं विरेष उच्यते यत्र गायज्यस्तत्र प्द्‌म्याप्तः, यत्रोग्णिह्‌- स्तेज चतुरक्षर्‌म्याप्त इति । चतुःराख्लाः पर्यायाः! उक्तार्थमेतत्‌ | होतुरा्यम्‌ । शख भवतीति शेषः | भिर प्ययिष्येवं मवति । युख्यत्वादेव होतराथमेव भवति । व्चनमयोजनमचशब्सय होत्रा पेबन्धकरणं तथेतरैरितरेषामिति । तेन प्रथमाद्धोदित्येवमादौ स्प स्वेभव रां शपयुरित्यतत्साधितं भवति । अतिरिक्ष चानेन क्रमेण शला शख्तबन्धः सिद्धो भवति । । नम १क. से.ग.ग. ङ, ह्च, थः | हि| चर्मः खण्डः ] आगश्व्टायनथोतस्रत्रम्‌ । २५१ याज्याभ्यः पूरवे पर्यासः । याज्य॒ाभ्यः पूणि यानि प्रतीकानि तानि पथापसज्ञानि भवन्ति | पान्त मा वो अन्धसोपादुश्लिप्यन्धसस्त्यघु वः सज्रासाहमिति सूक्त शेषोऽभित्यं मेषमध्वयंवो मरतेन्द्राय सोममिति याज्या प्रव इन्द्राय मादन परक्रतान्युजीषिणः प्रतिश्चुताय वो धरुषदिति पञ्चदक् दिविश्िद्‌- स्येति पयसः स नो नन्येभिरिति चास्य मदे पुरुव्पसि विद्वानिति याज्या। वयमु त्वा तदिदिथां वयमिन्द्र तायवाऽमि वाचंहत्यायेच्युत्तमा- मुद्धरेदिन्द्रो अङ्क महद्भयमभिन्युषु वाचमप्ु धूतस्य हरिवः पिबेहेति याज्येन्द्राय मद्वने छतमिन्दरभिद्धाथिनो बृहदेन्द्र सानसिमेतोऽन्विन्द्रं स्तवामेशान मा नो अस्मिन्मघवनल्चिन्द्र पिव तुभ्यं सुतो .मदास्ति याज्याऽयं त इन्द्रसोमोऽयं ते मानुषे जन उद्देदमी्युत्तमामुद्धरेदहं मुवमपाय्स्यान्धसो मदायेति चाज्याऽत्तून इन्द श्ुमन्तमा प्रदरव परावतो न ह्यन्यं वव्ठाकूरमित्यशटावींखयन्तीरहं दां पाता सुतमिन्द्रो अस्तु सोमं हन्ता वृत्रमिति ाज्याऽमि लवा वृषमा सुतेऽभि पभरगोपतिं गिराऽऽतून इन्द्रं मद्यगिति सक्ते अश्वावति पो्ां पीतिं वृष्ण इयर्मि सत्यामिति याज्या} इदु वसो सुतमन्ध इन्द्रेहि मस्स्यन्यप्तः प्र सम्राज. मुपक्रमस्वामर धुषता तदस्मे नव्यमस्य पिब यस्य जज्ञान इन्द्रति याज्येदं ह्यन्वोजसः। मह इन्द्रौ य ओजस समस्य मन्यवे विश इति द्विषत्वारिशद्धिश्वजिते तिष्ठा हरीर्थ आयुज्यमानेति साज्याऽऽत्वेता निषीदताऽऽत्वश्ञत्रवागहि निरिन्द्र त्वदुत्तर इ्युत्तमामुद्धरच्छरत्त द्धामीदं व्यत्पाच मिन्दरुपानमिति याज्या योगे योगे तवस्तरं युञ्जन्ति. अश्रमरुषं यदिन्द्राहं प्रते मह उती शची वस्तव वीरेणेति वाञ्चेन्दरः खतेषु सोमेषु य इन्द्र सोमपातम अघाये अथिमिन्धत इति सप्तदश य इन्द्र चमसेष्वा सोमः भ्र वः सतां पोद्रोणे हरयः कर्माग्मन्निपि याज्या 1." अत्र मध्ये पर्याप्तवचनमचुत्तमस्यापि पर्यात्वसिद्धय्म्‌ । पान्तमा वः। भ्रव इन्द्राय । यवपरु त्वा । वयमु त्वा तदिदर्था । इन्द्राय मद्धने । अयं त इन्द्र । आतुन । अमि स्वा वृषभा सुते । इदं वसो । इदं छयन्बोनप्ता । आत्वेता निषीदत । योगे योगे । इन्रः सुतेषु । एते त्रयः प्रयौयाः । नकिरिन्ेयेतत्पादग्रहणेऽपि सूक्तमेव, उत्तमामुद्धर- दिति वाक्यशेषात्‌ । १ ख. गरष, ऊ. च. त्वा । इ' । २५२ नारायणङ्कतवृत्तिसमेतम्‌-- [ षष्ठाध्यये-~ इति पथायाः ¦ इत्येते पर्यायपज्ञा भवन्तीत्यर्थः । पयासव्य मायाः ॥४॥ छन्दोनिरदेशः सतोमातिकशेनाथंमावपि कर्तव्य मायत्राणमेवाऽऽवापतिद्धयर्थम्‌ ॥ ९ १ संस्थितेष्वाश्विनाय स्तुवते । अतिरात्र इयनुवतेते । आश्विन इति शनम । परययिषु समात्तष च्छन्दोगा आश्चि- न्य स्तुवते । अनेनाऽऽश्विनारम्भकडो विहिते मकति । रा सिष्यन्विसंस्थितस्ं चरेण निष्कम्पाऽऽग्रीधीये जान्वाच्याऽऽ- हु तीजइयाद थिरज्वी गायत्रेण च्छन्दसा तमदयान्तमन्वारभे तस्मे मामवतु तस्मै स्वाहा । उषा अभ्विनी चेष्ुमेन च्छन्दसा ताम- इयान्तामन्दारमे तस्यै मामवतु तस्ये स्वाहा 1 अश्िनावज्विनौ जागतेन च्छन्डसा तावरयान्ताषन्वारमे ताभ्यां मामवतु ताभ्यां स्वाहा +बण्मरहा असि सूति द्वःम्यामिन्द्रं वो विश्वतस्परीति च । शेकिष्यन्नितिवचनं प्रतिनिधिः प्रवृत्तो यदि हपेत्तदा जुहुयादिल्येवमर्थम्‌ । विप्तस्वि- त्तरेण ग्रहणं सेस्थितेष्विति संस्थितशबव्दद्रीनात्पंस्थाशङ्का प्ामोतीति तनिवृच्यर्थम्‌ । एताः पडाहुतयः । चराब्दो हेमे मन्वपतशसुचयार्थः । तेनाऽऽग्यशेषपाशनं तूष्णीमेव मवति । प्ररयाऽऽञ्यशेवकषप उपस्पृशेक्ाऽऽचामे द्विज्ञायते देवरथो वा एष यद्धोता नाक्षमद्धिः करवाणीति । होमा प्रकृतस्य तस्य परिरिष्टं यदाज्यं ततप्रान्नीयात्‌ । प्रार्य चाष उपस्परोत्‌, शुदधव्थमचमनं न छर्यात्‌ ! अनाचमने कारणत्वेन श्चतिर दर्दिता । येषा श्रुतिः-- द्वरथंः ? इत्याद्‌ः । इता दवाना रथस्तस्य वक्त्रे चक्र [गह्ाऽक्षः । मम दृवरथम्‌- तस्य होतुरक्मूतां मिहवामाज्येन सक्तां नाधिः प्रक्षाक्यामीति श्तेरथः । अनेन प्रका रणाद्याचत्वमेवत्र नास्तीति गम्यते | प्रार्य प्रतिप्रसृप्य पश्चार्स्वस्य िष्ण्यस्योपविशेव्समस्तजङ्धो- रुररलिभ्यां जानुभ्यां चोपस्थं कतवा वथा शष्ुनिरुत्पतिष्यन्‌ । भाय प्रतिसृप्येतिवचनमस्य प्रारनस्यशुचित्वकारणत्वामावादन्तः सद्स्यमि प्राच नमविरुद्मिलप्रसप्याि प्रास्षीयादिति तनिवृत्यथैमुच्यते । पश्वात्खस्य धिष्णप्येतिवचनं ० # क. क्ष, समन्वयार्थः । त श के. न्तावन्वा। २खग्ग, घ, ड. च, “निधिप्रः | इङ. च. स्थितेभि। ख, ग, घ, इ, च्‌, णमिति प्र | । पञ्चमः सण्डः ] आश्वलायनश्रौतसूत्म्‌ । २५६ भरातरटवाकन्यायविधानाद्धविधोन उप्वेशनशङ्का निवृत्यर्थम्‌ । जङ्घा चोरश्य जङ्घोरु ॥ भाण्यङ्गत्वादेकवद्धावः । जङ्घोर जङ्घोरु चेति जङ्बोरुणी ते प्षमस्ते यस्य प्तः समस्तनङ्घोरुः । एवमूतोऽरल्िम्यां जातुस्यां चोपस्थं कत्वा भृमिमाश्चिद्येल्यथः ॥ पादा द्गुटीभिश्च भूमिमाधित्थेवसुपविशेत्‌ । एवमुपमिष्टः हक निरिवोत्पतिप्यन्मवति । एतदा- सनं शाच्रादो य आाहावस्तेदुच्चारणप्तमकाल्मेव नोपरिष्टात्‌ । एतत्त “ शकुनििवोत्पति- ण्यन्नाह्यीत ” इतिश्रतिवचनाह्छम्यते । उपस्थक्रतस्त्वेवाऽऽग्धिनं 8 सेत्‌ । उपस्थङ्ृत इति यथाप्रकृत्युपविष्ट इत्यथः । आधिनापिकारे पुनराधिनग्रहणमाहावा- द्वै सर्वेमाशिनमुपस्यक्ृत एव शंमेदिल्येवमरथम्‌ । तेन शङ्कनिरिवोत्पतिष्यनितिवचनं प्रथ- ममाहावस्येव न परिधानीयाहावस्येत्यवगम्यते । अर्हता गृहपतिः स राजेति प्रतिपदेकपातिनी पच्छः। प्रतिपद्वचनं ब्राह्मणोक्तस्य प्रतिपदन्तरस्य निवृत्त्यर्थम्‌ । ‹ एषैव प्रतिपद्धवति › इति भरतिपद्वचनाततुचत्वारथचैशौसनप्रातो तलिदृस्यथमेकपातिनी पच्छ इत्युच्यते । एतयाऽऽ्येयं गायत्रमुपसंतनुयात्‌ । एतया प्रतिपदा प्रातरनुवाकरा्थ॑स्थ समाग्नायस्याऽञयेये गायत्रं यत्तदुपेतनुयात्‌ । तेन ४ पो सतीः › इतीयश्डन मवति } अियमित्येतावतैव ्षिद्धे गायत्नमितिव्चन. मध्यस्य गायत्रस्य कृत्स्नस्य शंप्तनार्थम्‌ 1 प्रातरनुबाकन्यायेन तस्येव समा. शच(यस्य सहस्रावममोदेतोः हसेत्‌ । भ्रातरनुवाकन्यायेनेति सक्तच्छन्दःसूक्तग्रहणं॑नान्येराभ्नेयं गायत्रम्‌ । यथास्थाने धरुवाणि माज्गल्यति 1 ! इठे दवी यमवर्तयेदा तमसोऽपघातात्‌ 1 ' इत्यवमादिः शस्यविषयो न्यायादतिदिश्यते न कतंविषय उत्सपेणादिः । स्वरस्तु ततीयभवनत्वादुत्तम एव । तस्यैव समाञ्नायस्येति । प्रातरनुवाकार्थ्येत्य्थः 1 सहखावममिति । यस्य शखस्य ऋचां सहखमवममात्रात्तत्सहखावममित्युच्यते } तदुदयात्प्रागेव शंसत्‌ । उदयो नामाऽऽदित्य. मण्डल्द्रीनमात्रमदेनेऽनुदयः । तेनाचाभिविधेरपेमवान्मयोदेव गृह्येते । तेनोदिते यच्छप्यं तद्वर्जयित्वेव सहसरावममित्युक्तं मवति । स. ग्‌, यवाए्थिवी" २५४ नारायणकरतवुत्तिसमेतम्‌-- [ षष्ठाध्याये-- वाहताखयस्तृचा स्तोतरेया परगाथावा तान्पु- रस्ताद्तदैवतं स्वस्य चछन्द्सो यथ स्तुतं शेसेत्‌ । बाहेता वृहतीछन्दस्का नाम । ते चयस्तृचा अग्न्युषोश्िदेवत्याः । पथिपाः स्तात. यार्छन्दोगैः किथ्ते वर्हता वा प्रणाथाः । तांसतूचान्प्रगाथान्वा यथादेवतं वृहतीच्छ- न्दः पएरस्तायथास्तुतं रपत्‌ । ‹ सर्वमन्यद्यथास्तुतम्‌ ` इत्यनेनेव सिद्धे पुनर्थयास्तुतवचन- मन्राऽऽत्नतानां यथास्तुतत्वेन चस्य च्छन्दसः पुरस्ताद्यथादेवते शस्तानां पुनः सव्य स्थने शंप्तननिवृच्यर्थम्‌ । येषु वाऽन्येषु । जन्येषु वा येषु केषुचिच्छन्दःसु यदि स्तुयुस्तथाऽपि यथाद्वतं स्वस्य च्छन्दतः एव प्रप्त च्छतेय॒रित्यथैः । पच्छा द्विपदाः । दिपदाः पच्छः देतेत्‌ । अत्र द्विपदानां बहुत्वाप्मवास्सवी्थोऽयं विधिसत्यिवगम्यते । उपसंतनुयादृकपदाः । एकपदा पूर्वेण प्रणवेनोपपंतलयात्‌ । ताभ्यश्चोत्तराः। ताभ्य एक्रपदाम्यो या उत्तरा ऋवस्ताश्चेकपदान्तगैः प्रणयैरुपप्ततनुयात्‌ । एकपदाना- मत्र बहुत्वापतमवादयमपि विधिः पर्वीये एव । एकपदा द्विपदानां प्रातरनुवाके इष्टस्योप- प्माप्तस्यापवादार्थोऽथं यत्नः । विच्छन्दस उद्धरेत्‌ । विच्छन्दसो विरुद्धशस्यच्छन्दपः । ताशचेवभरकारा वेदितन्याः--अर्यशस्येषु पच्छः, शस्याः) प्च्छःशस्येषु चार्ध्चशस्या इति । ता उद्धरेत्‌ । अपिवा तस््यायेन शंसनम्‌ । अपि वा नेवोद्धारः कर्तन्यः । तन्न्ययेन सूक्तन्यायेन शेप्तनसुद्धारो वेति विकटप इत्ययः । एवं विकस्पे प्रासेऽ््रस्यगतानां पच्छःशस्यानां सूक्तन्यायनाध्चरोप्नमविरुदध कविदृष्टपुवेत्वादिति । ततोद्धारन्यायरप्तनयोकिकदप उपपद्यते | ` " एव पच्छःशस्यगतानामप्यधच॑रास्यानायुद्धारपच्छःशसनयोरभिकस्ये प्राति तन्निवृत्य्थमांह ~ न तु पच्छोऽन्याचिषटबूजगतीभ्यः। `` ` ` अत्रायं विशेषः-च्छःशस्यगतानामर्र्वशस्यानां पच्छमसने क्तन्ये निष्ठ॒नगती- म्योऽन्या या क्रचजिषटम्नगतीसुक्तमध्यगतास्ताः पच्छो न शेस्त्या इत्यर्थः । कंथं तर्हि तातां कतेन्यमित्मुदधार्तचछन्दोन्ययेन वा शं्तनम्‌ । एतदुद्धारवचनं सूुक्तन्धायशंनवचनं १२ पश्चमः खण्डः] आश्वछायमशौतसूत्रम । २५५ चाऽऽधिन एव शखेऽन्यत्र सर्वत्र तच्छन्दोन्यायद्ञंसनमेवेति धिद्धम्‌ । ¶विच्छन्दप उद्धरेत्‌ ? “अपि वा तन्न्यायेन शंसनम्‌ › एवं वाऽनयोः सूत्रयोर्थः-प्रातरनुवाकार्थ समान्नाये गायच्या- दिवचनेष्यपतत्स्वपि ताप्तां स्वरूपत एव गायत्यादितवे द्धे पुनगायन्यादिवचनमाध्चिने गायञ्या- घन्तभूतानामन्यच्छन्दपामुद्धाराथमिति मन्यमानो विच्छन्दप्त इत्युक्तवानाचार्यः स्वयमेव । एवे प्राक्त आह--आपि वा तन्न्यायेन शं्तनम्‌ । अपि वेति पक्षव्यावृच्य्थः । नैव गाय ज्यादिवचनदेवोद्धारः कं शक्यते । तत्न प्रकरण उद्धारवचनामावात्‌ , गायव्यादि- वचनस्य श्रुल्यनुबादत्वेन प्रायिकतसंमवाच | अतस्ताप्तं तन्न्यायश्ंनं कतेम्यम्‌ । त यास्तं सृक्तन्यायरोंसनभुपपदयते तातां तथा भवति । यापतमेवं न समवति तप्तां छन्दो- न्यायज्ञप्ननमिति सिद्ध मवति । ^ पाङ्कनोडिते सौर्याणि प्रतिपद्यते । उदित आदित्ये प्रतिप्ियतममित्यस्योत्तमेन प्रणवेन « सूर्यो नो दिवः ? इत्येतत्त॑षाय तदादीनि सौर्याणि सूक्तानि हंेदित्य्ः । * उदिते सेो्याणि ? इत्यननेवाप्मालाक्तन- मुदयात्मागेवेति सिद्धे यत्‌ ‹ मेदितोः हसेत्‌ ' इति वचनं तस्यैतस्मयोननमेदितोः शंप" देव नोपरमेरिति । तेनेकेावीयावतैननानमेन वा, ओद्याद्नुपरमं शपेत्‌ । अयमेवार्थो मगवताऽऽपप्तम्बेनोक्तः-- यस्याऽऽश्चिने शस्यमाने ्ितीयत्वेऽप्युत्तमशग्दप्रयोगाद्न्य- जापि द्रयोरन्त्यस्योत्तमत्वे शस्यमाने सूर्यो नाऽऽविभेवति स्वा अपि दाशतयीरतुत्रूयात्‌ ? इति सोयणीतिवचनमेषां चतुणी सूक्तानां सोर्याणीति सेज्ञाकरणा्थमू । तेनैतानि दिवैवाध्ये्‌ तभ्यानि । सोयाणीत्युक्त एतान्येव प्रत्येतन्यानि चेति । सयां नो दिवि उदु त्य जातवेदसमिति नवे. चिरं देवानां नमो मित्रस्य । इन्द्‌ कुन आमसाभि त्वा शुर नोनुमो बहवः सूरवचक्षस इति प्रमाथाः। मही यौः प्रथिवी च नस्ते हि द्यावा प्रथिवी विश्वं वा । विश्वस्य देवीम च- यस्व जन्मनोऽनया रोपातिनयमदिति द्विपदा। हिपदावचनं पच्छः्ंसनार्थम्‌ ॥. बृहस्पते अति यद्यो अर्हादिति परिधानीया । परिषानीयावचनं विस्पष्टार्थम्‌ । | ॥ि क. ष्‌, ड, च. ज्ञ, ने सू°। २.५६ नारायणङ्कतवृत्तिसमेतम्‌-- [ षष्ठाध्याये प्रतिपदे परिधानीयाया इत्याहावः । परतिपयमाक्च आहावो विधीयते । अनुचरामावाततृचत्वामावाचच नेयं लक्षणिका) प्रतिपत्‌ । परिधानीयाया विवानं परगाथस्तोत्रियेप्वाहावनिवृस्यथम्‌ । बहत्साम चेत्तस्य योनिं प्रगाथेषु द्वितीयां तुतायावा। सविप्तोतरे रथंतरं समित्युरपर्मः । तत्र यदि ब्रहत्साम कुयुस्तदा तस्य बहतो योनिं त्वामिद्धि हवाभहे › इति दठ्चमेतेषु प्रगाथेषु द्वितीयामिन्द्रकतुमित्यस्योपरिषानृतया- भिवेत्यस्योपरिष्टादित्यथः । एतयोरः्यतरंस्मन्कमे शत्‌ । नवा। हृतेऽपि वृहरप्ामनि हतो योगि न रोोदित्यथः । आग्विनेन यहेण सपुरोव्छाशेन चरन्ति । आधिनेनेरयश्िप्वव्येत्यवैः । प्रहेणेति प्रदर्शनार्थम्‌ । ग्रहेण वा चमतेन वा प्पृरो- कारेन चरन्धीत्यथः । इमे सोमासस्तिरो अह्नयासस्तीवास्तिष्ठन्ति पीतये युवभ्याम्‌ । हविष्मता नासत्या रथेनाऽऽयातमुपमूषत पिबध्या इत्यलवाक्या होता यक्षदाश्वना सोमानां तिरो अह्वयानामिति प्रैषः । प्र वामन्धांसि मद्यान्य- स्थरुमा पिबतमश्विनेति याज्ये अध्यघामनवानम्‌ | अत्राप्युचेरेव श्तं न याज्याकायेस्य । अत्राऽऽश्चिनेनेति देवताविधानं नेय शख. याञ्येति ज्ञापनार्थम्‌ । यद्येतस्य परोढ्ठाश्चस्य स्विष्टक्रता चरेयुः पुरोव्ठा अग्ने पचतो ब्धान आहुतिमिति संयाज्ये॥५॥ इत्यन्तोऽतिरात्र इति देषः ॥ ५ ॥ यदि पर्यायानमिन्युच्छेत्सर्वभ्य एकं संमरेयुः 1 एवे तावचचतुविधः सोमयागो ज्योतिषटोमास्य उक्तस्तस्थेव॒विशेषमुपरिटाद्वक्ष्यति । अत्रान्तराठे प्यीयाश्िनप्रसङ्गन तेषां नैमित्तिकमपि वक्त. प्रारभते-यदि पर्यायानमिन्यु- च्छेडिति । अस्यायमर्थः-- यदा स्वे पर्यायाः प्रयुक्ता न भषन्ति ययेवमारङ्का स्यद्‌- तिक्रन्तपाया राभिः सा पथीयाणामाश्चिनस्थै वाऽप्येति तदा सर्वेम्यः पाय्य एकं प्यं पंमृत्य कुुरिलथेः | १ ज्ञ, वरे! २ख.ग. ध, च, क्ष, स्य चापः । ष्ठः खण्डः ] ओशश्वेलायनभरौतद्वम्‌ । २५७ एतमेवायै विवरेणोति-- प्रथमाद्धोता द्वितीयान्मेवावरुणौ ब्राह्यणा च्छसी चोत्तमाइच्छावाकः। प्रथमासर्याय।दोक्तं सवं शज्रमाददीत । मेत्रावर्गत्रादणाच्छपिनौ द्वितीयत्से शरे । उत्तमादितरः स्वमेव शखमिति ! द्रौ चेहौ प्रथमाद्वा उत्तमात्‌ । भ्रषमः पयायः प्रयुक्तः, मध्यमोत्तमावप्रयुक्तो । तयोराधिनश्य चापयाप्ता रा्िरि. स्याशङ्का स्यत्तदेवं कुर्युः-- द्वौ होतुमेत्रावरुणो प्रयमाद्राह्मणाच्छे्यच्छवाकावुत्तमा {दिति अधर प्रथमादितिवचनमपयुक्तयोरेव प्रथमान्मध्यमादियर्थः | अत्र द्वयोरथिङ्कत- स्वादन्त्यस्य द्वितीयव्वेऽप्युत्तमशब्दप्रयो गाद्न्यत्र पि द्र योरन्त्यस्योत्तमत्वं साधितं मवति । तेनान्यत्राह् उत्तमादिलययं विषिरदवित्रेऽप्यन्ते मवति । अपिवा सं स्युः स्तोमनिहुस्ताः । अपरि वा स्वे सोमनिहेस्ता भ्वेुने संमरणमिति । स्वचनं पूर्वोक्तयोशयोरमिव्यु. योः सेमरणनिवृतय्थम्‌ । अथ॑ स्तोमतिरशपो हो्काणामेव मवति न होतुरित्युक्तम्‌- “उक्तः शस्योपायः › इत्यनोक्तग्रहणेन । क्षोमनिर्हस्ता इत्यनेनेतद्विषीयते-- परव पन्च दश स्तोमाः सन्तः च्च स्तोमा मवेयुरिति । होतुस्तं पवद स्तोमा एवं सर्वत्र । स्तोमनिहति सत्येवं रास्यनिहां्त इत्याह-- ऊर्वं स्तोतियायुरूपेम्यः प्रथमोत्तमांस्तृचाञ्शंसेयुः । स्तोत्रस यरूपास्ताग्थापूतं भवन्ति । तेभ्य ऊघ्यै यध्ठस्यमसि तस्य ऽऽदिततचानयु हहीयुरन्ततश्च । एषं चत्वारस्नृचा मवेयुः । एतस्ममाणानि होकरशखरागे भवेयुः । होदुस्वु पूर्ववदेव । निस एकस्मिन्‌ । पूर्वयोरमिन्यु्टयोः संमरणानिहापतयोकविकस उक्तः । अत्र संमरणस्यामवे निर्हि एकको विधीयते । अवधारणवचनमक्षिनपक्े निह एवापताधारणों ध्म इति ज्ञापयितुम्‌ । तेनेत्तरसूने विदितं होतुव्जनं प्वाखभिव्युषटिषु स्ताधारणं मब्रतिं नानन्तरायमि- षाभिव्यु्ौ । होतुवजमित्येके 1 एके शाखिनो होतुवरनमेवं निह सं कर्वन्ति । १ सं. #. शदवसं। स्तोतियाणा” । २ घ. ङ, भेत्ये° । | व २५८ नारायणक्ृतवृत्तिसमेतम्‌- [ षषठभ्याये~~ अग्विनायैकस्तो नि योऽग्रे विवस्वदुषस इति। इदं चाभिव्युष्टिनिमित्तमेव । ते पुरस्तादलुदेवतं स्वस्य च्छन्दसो यथास्तुतं शंसत्‌ । ते सोतियमा्ेयक्रती बृहतीछन्दः पररस्तात्सङृच्छपैत्‌ । अनुदेवतामेति । नात्र वीप्पा विवक्षिता । यथास्तुतामिति पूववदेव । ज्ीणि+^ षषिश्तान्याश्विनपर्‌ । आश्िनोदेशेनास्थाः संघ्याया विधानात्प्रतिषन्माङ्कपौर्यादीनि च तस्यामेव संख्या" यामन्तरभवन्तीत्यवगन्तव्यम्‌ । परायश्ित्प्रपङ्गादन्यान्यपि सोमप्राथश्वित्तान्यतैवोच्यन्त-- विमतानां प्रस्वसनिपाते संसवोऽ नन्तर्हितेषु नद्या वा पर्वतेन वा। ` विमता विरुद्धमतयः । विद्विषाणा इत्यथः । प्र्तवरब्देन सुत्या कुक्ष्यते । नधा वा पर्वतेन वाऽव्यवहितदेशे विपतानमेकस्मि्हानि सुल्याप्तेनिपाते सति संवो नाम दोषो भवतीत्यर्थः । नद्या वा पर्वतेन वेत्युभयत्र वाशब्दुप्रथोगाद्न्यद्पि व्यवधायकं शाखा" ;तरोक्तमस्तीति म्यते । तच शाद्ञान्तराद्वगन्तव्यम्‌ । अषप्पेकेऽन्त्हितेष्व पि। विमतानां नदयादिमिरनन्तर्हितेभिति च विरेषणद्धयमुक्तं तहु भयन्यभिचाराय । अपि शब्दद्धयेन संमतानामपि संप्तवदोषो ऽप्तीव्येकोऽथैः । अन्तरहितेष्वपि देशेषु संप्तवोऽस्तीत्यप रोऽथः । एवमेके शाखिन आमनन्तीत्य्थः तथा सति संत्वराऽऽ देवतावाहनात्‌। एवं सत्या सवनदेवतानाभावाहनातपंत्वा कर्तव्या । एतेदन्तं कर्म कायिकं वाकिं च दुता वृत्या कतैन्यमित्यधेः । छघवश्योपायाः शतप्रमृत्याद्यः प्रयोक्तन्याः । वि्-- ६ कया शुभेति च मरुत्वतीये पुरस्तास्सृक्तस्य शंसेत्‌ । | इदं च तेपमिन्निभित्ते कन्यम्‌ । मरुत्वतीये शच यस्मन्सुक्ते निविद्धीयेते तस्य सूक्तस्य पुरस्तादिदं सूक्तं शपेत्‌ । चराब्दो निविद्धानीयत्वतसुच्वया्थः । तेन तस्य मह % ध.-ष्टयपिकानि चीणि शतामि । च, भयं व्य" । षष्ठः खण्डः ] आश्वलायनभ्रौतसूचम्‌ 1 २५९ तवतीयस्य॒पुवौवत्यायमिकूकतत्वेऽनकं चेत्रमप्वाहाव हत्ययमाहावः कयाञ्ुभीयादौ भवाति । ह्व्ादिूक्तत्ये कथाञ्युभीयस्यानाचयत्वादस्याऽ्दौ न मवति तत्र स््वेषामाये मवत्याहवः | यो जात एवेति निष्केवल्ये । चशब्दः पुरस्तास्ृक्तस्येति चानुषतते । तेनात्रापि पृषैवदेवारथो योजनीयः | ममाग्ने वचं इति वैभ्वदेवसूक्तस्य । अत्रापि पदन्नयमनुकौति । वैश्वदेवे वेशवदेवमृक्तस्य पुरस्तादित्यर्थः । अपि वेतेष्वेव निविदो दध्यादुद्धरेदितराणि। अपि वैतेष्वागन्तुषु निविदो दध्यात्‌ । येम्यः पुरस्तादिमानि सूक्तानि विहितानि तान्धु- दधरत्‌। परषां निविद्धानसुक्तानादधारपतयेगिनतेषु निविदो दध्यादिति यद्विदधाति तज्जञा- पयति--यस्मिचिदिद्धीयते तस्यान्ध्वधनिन पुरस्तादेतानि भवन्ति न निकिद्धानीयनां पुरस्तादिति । स्थानं चेन्निविदोऽतिहरेन्मा प्रगामेति पुरस्ता- तसूक्तं शस्त्वाऽन्यस्मिस्तदैवते इध्थात्‌ ॥ ६॥ निविदः स्थानं यद्वतिहरेत्तदा यस्िन्सूक्ते निनिदतिपन्ा तत्पूवौपरमूतं सतमाप्याऽऽ- गन्तुकौत्तदैवतात्‌ पुरस्तात्‌ ‹ मा प्रगाम ' इतीदं सूक्तमखण्डितं शस्त्वाऽन्यस्मि्ागन्तुके तदैवते तां निविदं दध्यात्‌ । निविदिः स्थानातिहारो नमिवंशूपः--सूक्तस्य यक्षिन्नन्तर्े निविद्धीयते तस्माय पूर्वा, ऋक्तदन्तगतेन प्रणमेनाऽऽहावमङ्तवैवानन्तरामेवचै सेधाय तस्याशवि चोदितेऽवप्तानेऽव्तानपर्यन्तमुक्त्वा यदाऽवस्यत्‌ , एवंपरकार एव तिविदतिहासे नान्यप्रकार इति । अतोऽन्यथा यः प्रमादः स ऋग्दोष एव न निविद्तिहारः । पुरस्ता दचने माप्रगामौयस्य पुरस्तादतिपन्ननिवित्कं समाप्य मा प्रगामीयं शस्त्वाऽन्यत्तदैवतमानीय तस्िनिविद्धयेत्येवमथ॑म्‌ । सूक्तग्रहणं बुस्ततिप्तवादिष्वपि हीन्तोमेषु माप्रमामीयस्याख * ण्डनारथम्‌ । अतर किंविदुच्यते--“यदि पयोयान्‌.› इत्यन्न प्यायानिति कमभ्रवचनीययोगे द्वितीया । अभीति कमैभरक्चनीयो लक्ष्यलक्षणसंकधद्योतकः । उदी विवासे विपूर्वः । समावनायां दिङ्‌ । अत्र पर्यायो रक्षणं ग्युष्टिरध्या । एतदुक्तं भवति--यदि पयौ- : योपेकरमे तेषु वा॒शस्यमानेपृषःकार जगच्छेत्तदा वक्ष्यमाणं नेमित्तिकं ` कर्म कतैन्य- मति ॥ ६॥ | १ ख, म. दिरात्ादि* । २ च. “कदेव । २६० नारायणङ्कतवृत्तिसमेतम्‌- [ पष्ठाच्याये- [कष अप सोमातिरके स्तुतक्खोपजनः । सोमातिरेको नाम सवनार्थो यः सोमः स॒ सवने परिप्रदातते यदतिरिच्येत तदा सोक पिरेक इत्युच्यते । एदा स्तुतशखयोर्पके मवति । छन्दोगैः छ्केतन्यमरमामिः शेत व्यमित्यथैः । भ्रातःसवनेऽस्ति सोमो अयं सुतो गौर्धयति मरुताफिति स्तोच्चियानुरूषो । महाँ इन्द्रौ य ओजसाऽतो देवा अवन्तु न इवन्द्रीमिर्वष्णवीभिश्च स्तोममतिरस्येन्द्या यजेत्‌ । | पादप्रदणेऽप्यनद्रीि्ष्गवीभिग्चतिबहूवचननिदैशावावदर्थमुमय्ये अरहीतन्या । रे मिष्णवीभिश्येति चराब्दसामर्थ्याःससचिताभिरेषोमयी भैः सोमातिरेछनिमित्ते सतोममतिदास्यः `£ एकया द्वाम्यां वा प्रातःसवने ऽपरिमिताभिरुकछयोः सवनयोः › इत्यने न्यायेन यच्छ कयाचिदैन््या गायञ्यं यजेत्‌ । प्रातःववत्वाहायव्येतिं विरेष्यते ॥ वेष्णव्या बा । गायञ्येति शेषः ! एेन्द्रावेष्णव्येति माण पारिरदेवतक्रधानष्वात्‌ । यथेन्या वेष्णन्या वा यजेते तदा ‹ यथौ वाव शच्छमेवे यास्या › -इतेल्िरुष्येतं अथ यदचन्द्रविष्णन्या यजेत्तदा तदेवत्याया गायञ्का अभावाट्धायतरं प्रातः्वनमिव्येतष्टि- रष्येत । तनरेकृस्य त्यागे सरति च्छन्द्‌ एव त्यक्तव्यं बहिरङ्गतवाद्प्राधान्यात्तस्येति देवतायास्त्वभिषेयत्वाद॒न्तरङ्गतेति मन्यमानो गाणयारिरैवतप्रधानत्वादित्युक्तवान्‌ । सवां कर्मणा समिषा हिनोमीदि। समिन्दयेष्णवी भिष्टुष्‌ । अनयैष यष्टव्यमिति पिद्धान्ितम्‌ । माध्यदिने बषमहां असि सूरयाहु त्यदशतं वपुरिति भगाथो स्तोधियायुरूपो । महँ इन्द्रो नृषहविष्णोवुे या विश्वासां जनितारा मतीनामिति याज्या। ेनदीभिरै्णवीभभलयादयवाप्यलुकौते । अदो दीनणवद्हणमनराषदाधवा्मेदे १ शृत्छमुक्तग्रहणारथम्‌ । । | १, ष, यदा । च, “भावक द्ः ४ सप्तमः खण्डः ] आग्वलछायनभौतसूज्म्‌ १ २६१ तुती यस्षवन उत्तरोत्तरं संस्थागुपेयुराऽतिराच्प्त्‌ । तृतीयस्तवने यदि सोमोऽतिरिच्येत तदोत्तरो तरा सस्यं ङर्युराऽतिरात्रात्‌ । एतदुक्त मवति-यद्यभनिषटोमे ततीयसवनेऽतिरेकः स्य त्तदोक्थ्यं छुरय: । यद्ुकथ्ये षोडशिनम्‌! यदि षोठशिन्यतिरात्रापिति । यद्यतिरात्र त वक्ष्यतीति । एवचेदा ऽतिरात्रादितिनचनयुत्तसे- ततरां पस्थामित्यत्र सेनिहिता एव चतः संस्था गृह्यन्त इत्यवमथेम्‌ 1 इतरथाऽधिष्टोमेऽ- तिरकेऽत्यभिष्टोमः प्रसज्यत्‌ । षोढठशिनि वानपेयः । अतिरत्रेऽप्तोयाम इयेतन्निदूत्यथ- माऽतिरात्रादित्युक्तम्‌ । अतिरात्राच्ेसप तत्ते अद्य शिपिविष्ट नाम प तद्टिष्णुस्तव ते वीर्येणेति स्तोचियानुखूपी । माध्य॑दिनिन शेषः । ‹ महौ इन्द्रो नृवत्‌ › इत्यादियाज्यान्तः शेष इत्युच्यते । तवेषमित्था स भरणं शिमीवतोरेति बा याज्या ॥ ७॥ इथं वा याज्या माध्यंदिनोक्ता वा मवति । अत्यशचिषटोमवाजपेयापतोयोमिषु तुतीयप्तकः नेषु सोमातिरेक इदमेव शख मवति । सोमापिरेकादन्येन वा॒ निमित्तेन शाज्नान्तरोक्तेन यदि स्तुतराखरोपजनः स्यात्तदाऽप्यननेव सोमातिरेकोक्तनानुप्तवनं शच्राणि सेपादनीयानिः। स्तोतरियस्त॒त एव तदनुप्तारेणाचखपः कल्मनीयः । एतच्च सोमातिरेके प्रातःसवनेऽस्ति सोम इत्येतावतेवास्या्थस्य सिद्धौ सत्यां शच्नोपजन इत्यस्माद्रचनाह्कम्यते । एतदुक्तं मवति--यन्न यत्र नैमित्तिकः शखोपननप्तत्न तत्ानुसवनमेतेन विघनेन शल्ञानि कल्पनीयानि । स्तोत्रियानुखूयी छन्दोगप्रत्ययतदनुप्ारकखनाम्यामिति ॥ ७ ॥ क्रीते राजनि नषे दग्धे वा। प्राय्चितं वक्ष्यत इति शेषः । नष्ट इत्युक्ते नारप्रकारविशेषाग्रहणास्पर्व्रकायो नाशो गृहीतो मवति किम द्ग्धवचनमिति ! तस्य प्रयोजनमुच्यते ङतावस्थे सोमे दाद्शभ्यो बपताशुक्रादिम्यो मङेम्योऽन्येन कैशकीटादिना दुष्टे तस्य त्यागो न कतेन्य इत्येवमथम्‌ । अन्यदपि द्ग्धवचनप्रथोजनमस्ि । फचिदेवं वदन्ति दग्धे सोमे तदेव मस्माभिषुतख तेन यष्टव्यमिति तचिदृत्यै चेति । सोमनाश्चे प्रायश्चित्ते वक्तु प्रे स्दभादीनां शाङानां दाहे भ्रायश्चित्स्यासत्वात्तदेब प्र्तङ्गादाह-- . अपि दग्धानि सदोहविधीनान्यनावता किपेरन्‌ 1 अनावृता अमन््रकमिल्थः शसः गरष, च, अमि" । रच, सतु स्त ॥, २६२ नारायणकृतवुत्तिसमतम्‌- [ षष्ठभ्यये-- अवृता वा। न्यायविकल्पोऽयम्‌ } शाखस्तावहृषटा्थाः । तेनाऽऽघ मन्त्भ्यापार्‌ः केवल्मदषटा्थ एव } तस्यादृष्टाथस्याऽऽश्रयमूता शादय प्रधानप्तबनधे द्वारमूतेस्यथः । सत च द्वारमबे दाहात्म. गेव निर्वृत्त इति न पनः कयौ मन्नाणामिति पृवैः पक्षः । उत्तरत पक्षो यत्काय यद्वस्तुपादीयते तस्य तस्कायजनने सामथ्यनननाय मन्तरादयः संस्काराः भ्रभुज्यन्ते ॥ तद्यदि स्कायमङ्ृतवेव नद्येत्तदा तत्स्थः कथं प्रधनेन संबघीयादिति पनरपि मन्वा भयोक्तभ्या इति पिद्धम्‌ । इदानीं सोमनाशे रायशध्ित्तमाह-- अन्यं राजानममिषुणुयुः + अन्यं राजानमानीय तमभिषुत्य तेन यनेतेलर्थः | अनधिगमे पूतीकान्फाल्मुनानि ` सोमानधिगमे पूतीकान्ालुनानि च पंसषा्युभिषृणुशुः । पूतीका नाम ॒छतारूपा; सोमसदशाः । फाल्गुना नाम सम्बरूपा ओष्धिविदोषाः । अप्रतिद्धाः प्दार्था अभियु= कतेम्यः रिक्षितेन्याः । | : - ` | अन्या वा ओषधयः पुतीकेः सह ! प्राहगुनानाममवेऽन्या बेपरध्व कुशदूवा्याः,पूतीकिमिश्चयित्वाऽभिोतन्याः । ४ अन्या वा ओषधयः पूतीकेः स! इति पूतीकाना स्थायिप्वदशनासत्नोक्तानामेभिः सदितानामेव प्रतिनिधित्वमवगम्यते | अत एवाऽऽचा्यीः सेोमप्रतिनिधो न केवस्मेकद्रग्यमिच्छन्ति । ° जन्या वा ओषषयः पूतीकः ' हृति हमवि पिदधे यत्पहेतिवचनं तज्ज्ञापयति पूतीकानामप्यमवे द्रव्यान्तराणि सह मिश्रयित्वाऽभिषुत्य तैरय॑टम्यमिति । भायचित्तं वा हृत्वोत्तरमारमेत। ` : उत्भूत्रस्य सुत्याविषयत्वादिदं दीक्षोपसदविषयं मवति. दीक्षा क्रीतो नस्येदा सोमङाभादीक्ा वर्धयेत्‌ । उपस्मु पतो वरयेत्‌ । तत्र सर्वत्र, प्रथानकाद्यविरोेनाहरषन कतत्यम्‌ । भहवैधने क्रियमाणेऽपि प्रधानकादाविरोषेनाडम्यमने प्रतिनिधिमुपादाय पूर्व- संकलिषितकाछे प्रधानयागं पारयेत्‌ । इत्थं बा कुरयात्‌- प्रायश्चित्त इत्वाऽऽरब्थं भयो विद्य सोमं सषा तस्मा एष कर्मणे ्रयोगानतसमारमेत । भूः खदितीदे प्रायंधितत- मित्युच्यते । अथ वाऽस्यामवस्यायां शाखान्तर प्रायधित्तविरोषोऽस्ि चेत्कैन्यम्‌ । १ अ. वा । समन्त वेत्यथ; न्या । २ ग. श्या तन्ना । ९ क. क, म, च, शयषय ङ । ४ च, “क्राखक्री । | '; स्मः खण्डः ] अशश्वटायनभोतसू्म्‌ । २६३ सुत्यासक्तमेव मन्येत । सत्या नष्टे राजानि तद्छाम उक्तमेव । प्रतिनिधिप्रयोगमेकेसयर्थः । तत्कर्तन्यत्येन मन्येतेत्यर्थः 1 नात्राहवृद्धिः प्रयोमत्यागो वा कर्तव्य इत्यथैः । प्रतिधुक्पातःसवने । पतिूगेति ष्योदुग्धं प्रय॑उच्थते । तसमातःपवने प्रतिनि्थि््यमाभिषुत्य तद्रसेन पिघ्रयेदित्य्ैः । शृतं माध्यदिने। कथितं यः इृततमित्ुच्यते । तेन माध्यदिने प्रतिनिषिदरगरपं श्रीणीयात्‌ । द्धि तृतीयसवने । पूषवन्मिश्रयेदित्यर्थः । भरायन्तीयं बह्मस्राम यदि फालुना. । नि वारवन्तीये.यज्ञायज्ञीयस्य स्थाने । यदि फट्गुनोनि भरतिनिधितवेन भरविषटानि 'तदैते सामनी श्रयन्तीयषारवन्तीये त्रहमप्ा- माभिषटोमप्तामक्ार्ययोमवतो यथापंख्येन । । आयन्तौयमेके । शके शासिनः भायन्तीयं यज्ञायज्ञीयस्य काय भवतीत्याहुः । दयपताम प्रत्येवेति । ` एकदक्षिणं यज्ञं संस्थाप्योद्वसाय पुनय॑जेत । एवं प्रतिनिधिना क्रियमाणं यज्ञप्रयोगमुदवप्तानीयापयन्तं समाप्य तस्मादेशादुदवसाय सोमं संपा तमेव यज्ञं एनः प्रयज्ञीत । तस्मिन्पूवंस्य दक्षिणा दद्यात्‌ । भरयोगे ता द्॑तिणा द््ात्‌ । यत्संस्यकाः पूर्वसिन्प्रयोगे सेकरितास्तत्स- र्थाका एव दयात्‌, न कैकस्मिकंस्यान्तरयुक्ता इत्यर्यः । पूर्वस्मिन्मयोग एवैव णा । । | सोमाधिगमे प्रकृत्या ॥ ८ ॥ , -यदुपात्तेऽपि प्रतिनिधौ यागासराग्यदि सोमो ` रम्येत तदा प्रतिनिधिद्रव्यं त्यक्त्वा सोमेनेव यष्टनयम्‌ । प्रतिनिधिनिमित्तानि सरोमश्रयणानि चै न मवन्ति । एतचैकाहेषु । अह्गणेषु तन्त्रमध्य उदवसाय पुनयि न शक्यते कर्मिति, स्वीहःपाधारणत्वास्मयो. ~~~ ---~-~___~_______________~_~__~~_~_~_~_~_~~~~_~~-~__~~-~~-~~-~-~- ~~~ १113 ज. २६४ नारायणक्षतवत्तिसमेतथ~ [ षष्ठाभ्याभे~~ गस्य । यद्‌ पुनरहरगणेषु स॒ख्याेमवात्मातिनिषिनेवेकेमहः क्रियते तदा सत्रप्रयागं समा- प्योद्वसाय तदेवाहः पनः प्रयुञ्जीरन्‌ । सत्रिणः संहता एव । तदर्थमेव यज्ञ पस्याप्येति यन्रहणं कतम्‌ । तस्यायममिप्रायः--आदष्धो यो यज्ञ; फरुप्ताधनं तस्य प्रयागं समाप्यतत्कतवयं नावान्तरमेकस्याहः प्रयोगमिति । एकेषु प्रतिनिषावुपात्ते भ्रतिनि" धिनेेष्टा पुनयष्टव्यमेव ॥ ८ ॥ दीषक्ितानामुपतापे परिहिते . प्रातरनुवाकेऽनु" पाकरते वा पष्टिपते पषिश्चक्युषे चक्षुः प्राणाय प्राणं सने सानं वाचे वाचमस्मे पुनथहि स्वाहेति बह्याऽऽहुतिं हृस्वा शीतोष्णा अपः समानीयेकविंशतिमासु यवान्कुशपिञ्जूलांश्चा- वधाय ताभिरद्धिरथथं कुवात तामिरेनमा- ` पुवयेजीवानामस्थता ३ 1 इमममुं जीवयत जीविकानामस्थता ३ इमममुं जावयत संजीव नामस्थता ६ । इममगरं संजीवयत संजाविकाना- मस्थता ३।हमममु संजी बयतेत्यषधिमूक्तेन च ॥ ` दकितानां मध्ये यः कशचिदीतित उपतपे्यौधिपीडित इत्यथः । तत्र नेमिततिकसुध्यते- परिहति प्रातरहवके प्रागेषापोनप्त्ीयारम्मदिताभिन्कटेऽतपाङ्ते वा प्रातरदुवाक एतयो रन्थतरासिन्काङे ^ पुषटिपते › इत्यनेन बद्याऽऽदुति हत्वा शीतोष्णा अपो मिश्रयित्वा ताखेकर्विरातिं यवान्पकषिप्येकमिंरतिं कुशपिन्जूखाश्चाऽऽषाय ताभिरूपतप्तं दीक्षितमाञ्यव- येतूल्ापयेत्‌--जीवानामस्थतेत्येवपादिमिशतुर्भिमन््ैः ' या ओषधीः पवौ जातीः ›, इत्यनेन सूक्तेन च । सवेषां मन्ाणामन्ते सङकदेव पावनं कर्तव्यं न प्रतिमन्त्रम्‌ । एत सव बरह्मणा कन्यम्‌ । अस्य सूत्रस्य मध्ये तामिरद्धिएवै डर्वतिथुक्तं तदोषधिपू कते नेत्यस्ादुपरिटाद्रष्टन्यम्‌ । तत्र ह्मणः करतत्वामावात्‌ । अस्यायमथैः--तामिरवाद्धि- रुपतपतप्याऽऽचमनवर्जसुदककायं शोचादि ककेवयमिति । तस्य कती ऽथात्सयमैव । अश्च“ ` क्तावन्यो यः केचन परिचारकः । अतो नात्र ब्रह्मा नियम्यत इप्यु्कर्षो युक्त एव । अपुाष्यानुमूजेत्‌ । आश्ठावे प्ङृतेऽप्या्भ्येतिवचनमा्वनामार्जनयोः समानकर्ुकतवतिष्यथ॑म्‌ । तेनै- तदपि नद्येव करोति । ९कन्ग. घ. इ, क्ष, ^नेरेक० 1२ अब, न्दुहि।३क, ग, ष, ङ, ण्यामिः-पीडेल्य £ -च, पीडयेत्य° । । । [11 त १ ॥) नवमः खण्डः ] अश्वलायनभोतसू्रम्‌ । २६५ क उपाश्विन्तर्यामौ ते प्राणापानौ पातामस्षा उर्पाश्चसवनस्ते च्यानं पाल्सावैन्द्रवायवस्ते दाचं पत्वसो मेत्रावरुणस्ते चक्षुषी पात्वस्रावाभ्विनस्ते भोचं पात्वलावाय्यणस्ते दक्षक्रतू पात्व सा उक्थ्यस्तेऽङ्गानि पाल्सौ श्रुवस्त आयुः एालसाविति । उषाशन्तर्यामांवित्यादिभिरष्टमिमेन्तररलखनेत्‌ । अप्तादित्यस्य स्थान उपतक्ठस्य नाम संबेदध्या गृह्णीयात्‌ । प्रथमेन नापतिकामशनेत्‌ । द्वितीयेन स॑ शरीरम्‌ । सर्वररीरव्यापि- स्व्यानस्य । यस्य मन्घस्य स्थानविशेषो दिद्िनावगतस्तेन तदेवायुमृनेत्‌ । अन्येन पव शरीरम्‌ । यथासनमनुपरिक्रमणम्‌ । ग _ ^ उपतकस्येतलिन्कम गि कते ततः प्य दीक्षिता यथास्मासनणुपरि कमेुरगच्छेयुरित्वर्थः । अतोऽवगम्यते पूर्वसिन्करमीणि क्रियमाणे स्वै दीक्षिता ब्रह्मणा सह तनेवाऽऽप्तत इति । ातारमिन्दमवितारमिन्डमिति त्यादि इयय्क्ता्यस्याऽऽचा भवति । अनया पह तत्सृक्तपक्षिन्निमितते त्ष्यकरायं करोति । (0 0 9 यद्यप्यन्यदैका हिकादैश्वदेवं स्वस्त्यात्रेय निविद्‌ दध्यात्‌ । यद्यप्यानेमद्रीयादेकारिकादन्यत्तस्मि्रहनि वेदेवसुक्त मवति निविद्धानीयं तदा तदुदृत्य स्वस्त्यत्रेये तृचे निविदं दध्यात्‌ । स्वस्त्यात्ेयक्षग्देन तृच एवात्र गृह्यते तृचस्येबान्यन प्ररत्तदशेनात्‌ । स्वस्तयत्रय्य निविद्धानसवेन विधानात्तस्मच्हनि पूर्वस्य निविद्धानस्योद्धारो मबति । | भ्रकरुत्याऽगदें ।॥ ९ ॥ अगेदे व्या्यपगम इत्यर्थः । तदा नेमे विकाराः कर्तव्या इत्यर्थः ॥ ९ ॥ ॐ संस्थिते तीर्थनं निहंत्वःऽऽव मृथे भेताठंकाराच्छुवं न्ति । छः संस्थिते मृत इत्यथैः । तस्महुपते मृते तं तीर्थेन निहत्य निर्ममय्यावमृथा्थ संकसित्‌ - देशे निषाय प्रेतादकारान्कुर्बन्ति । ये छेके परतस्येतेऽखंकारा इति प्रतिद्धास्े प्रेतारेका- रासरच्छृ्ुरित्यथः । अनं केचित्पंस्थितेऽतीर्थनेति पदच्छेदः ! निदत्याऽभ्वषटेभे । अक्म्‌- तार्थो यो देश आवध्रथसतस्येदमित्यण्‌ । अथवाऽ इत्येव पदच्छेदे सत्यव्रथशब्दस्त- द्भ दवे दप्षणया करते । १. खु. बुद्धय ग” । २क. घ. ज्ञ, श्रियेद्चः। ३ च. तेऽती\४क.घ. क्ल न ` पिह" । ५ग. प, ऊ, च, इञ, ते तमती" । द ग. व, ड, च किंचि" । ५ २६६ नारायणक्रुतवु्िस्षभेतम्‌- [ षष्ठाध्याये-- केकाश्मध्रलोमनखानि वापयन्ति । प्रेतस्य केशादीनां वापनं कतग्यम्‌ । नलदृनानुटिम्पन्ति 1 नरदो नाम द्व्याविरोषः | स॒ चाभियुक्तेम्यः शिक्षितव्यः । तत्कृतेनावुेपनेनाञ" सिम्पन्ति । ध नलदमालखां भ्रतिभरुश्चन्ति । माखा च तत्कृता ऽस्य प्रतिमोक्तम्या । निष्पुरीषमेके करत्वा पृषदाज्यं पूरयन्ति । प्रेतस्य शरीरे चान्यन््राणि तानि निष्पुरीषाणि छकत्वा एषदाज्येन परयिला पनः शरीरे बन्धयितन्यानीति मन्यन्ते केचिच्छखिणः । अहतस्य वाससः पाशतः पादसाच्रमव- च्छिद्य पोर्फुवन्ति प्रत्यद्ुशेनाऽऽविःपादृम्‌ । अहतमानिवततितम्‌ । वप्त वप्तनारम्भप्रदेशः पाञ्च इत्युच्यते प्तमातिप्रदेशो दशा । पाशप्रदेरो पादमात्तमवच्छिय तत्पादमात्रमवच्छेदं निधाय तेन वाप्तस्ता प्रत्यद्रशेन प्राक्शि- रप प्रतमाकिप्पाद्‌ प्रच्छाद्‌यन्तील्यथः । । अवच्छेदमस्य पुजा अमा कुर्वीरन्‌ 1 तदवच्छें प्रेतस्य पुत्रा अमा कु्वीरन्घी दुर्षीरनेदय्ः । अभ्मीनस्य समारोप्य दक्षिणतो बहिर्वेदि दहेयुः । अस्य मेतस्य्चन्दयोररण्योः मारोप्य देवयजनस्य दक्षिणतो बहिर्वेदि प्रेतमानी याथि मथित्वा विहृत्य तत्रैव दहेयु्दहनदिधिनेष । । आहा्यंणानाहिताभिम्‌ । योऽनाहिता्िः सत्री मवति तस्िन्स्तेऽयं विशेषः । आहार्थेणाधिना तं देषः । जआहायंशब्देनौपाप्तनखच्पते । पलनीं च ! दीक्षितस्य पत्नी यदि भ्ियेत तां चाऽऽहारयेभेव दहेयुः । आदहार्यश्ब्देना् छक्षिकोऽ- प्युच्थते । अत्रायं विरेषः--येनाऽऽहिनाथिना सर्वाघानं क्रतं त्य पत्नी छोकिकिन । यस्योपात्नश्यासि तस्य पत्मीमोपततनेन । अतोऽवगम्यत आहार्यशब्देनाश्रोतोऽपनिठै- क्ष्यत इति । १९, षङ, च, ष “वान्यान््रा । दग्‌, स्त्य तेनेव \ २ष. सष, ° देयुस्तदद° । दामः सण्डः ] आश्वलायनश्रीतसूत्रम्‌। ` २६७ प्रतयेत्याहुः समापयेचुः । रसेत्य दहनदेशात्यवौपरीमूतमरस्दततमापथरित्यमैः । प्रातरनम्यादहसनमि हिक्तानि ह- खातुवचनाभिषटवनसस्वधनानि । यसिचहानि दीक्षितदहनं कृतं तघ्ाव्यरमनन्तरमहः प्राठरित्युच्ते । तिचहुमिं श्ाखादीन्यम्यासामि्हिकारवनितानि भवेयुः । तत्राभि प्राग्णां पूर्वमेवाभिर्हिकारो नास्ति । अधे च शसने । तत्राम्याप्तमा्नस्थैव निपेधः । एवमन्यत्र यथात्तमवं निषेधः करपनीयः । पुरा यहरहणात्तीर्थन निष्कम्य चिः प्रस- व्यमायतनं परीत्य पयुपविश्न्ति । तसिन्ेव प्रातरनम्याप्तमित्युक्तरक्षणेऽहनि ग्रह््हणात्ागिव तीर्थेन निष्क्रम्य तिः प्रसन्यमप्रदक्िणं दमशानायतनं परितो गत्वा तदायतनं परति उपविशन्ति | पश्चाद्धोता । रमशानायतनादिति शेषः| उत्तरोऽध्वरयुः । तस्य पश्वाच्छन्दोगाः । तस्यग्रहणमध्वरयोरेव ष्याच्छन्दोगां उपविदिन्ति नाऽऽयतनस्येदेवमर्थम्‌ । ऋणो दक्षिणत इति भिद्धत्वागक्तम्‌ | आयं गोः परभिरक्रमीदिषयु्ञ्चु स्तुवते! आघ्ृश्चु च्छन्दागा .उपश्च सुवते । स्तुते होता प्रसव्य्ायतनं परििजन्स्तोियमनुदरदेदप्रणाधन्‌ । “ˆ होताऽ्रणुवन्स्तुते छन्दाधद्धिः्रपतम्य रेमशानायतनं परितो व्रनन्सतोत्रियपरद्त्‌ वकष्यमाणाश्च ऋचः } । उपांशु स्तुवते › इति स्तुता उगंशुत्वविधानं होतुरनुदरवणेऽपयु- पशुत्वपपणार्म्‌ ¦ स्तोघ्निधव्ववशरसुपलक्षणधम्‌ । यामु स्तुवते ता अदुव्रूयादिति । श्प्तत्यादिचोदनाभावदिव साविषेनीधर्माभावे सिद्धे पुनः स्तोतरियशब्दंबन्धाच्छल्नधर्म- प्राप्टयाश् स्यादननिररयसं ्रणदप्रतिषेधः । अयेतदनुद्रवणं रिहूपमिति । अतुभन्रण- मिति दयात्‌ । परर्याभिधानतर विकीष्येते । तेच मन्त्ररङ्गादवगतम्‌ । याभोषु स्पष्टमवेतत्‌ । सापराज्ञीषु चानयेव दि प्रेताभिधानं कमनीयम्‌ | अत्र॒ च ब्रूयादिति १क. घ. ज्ञ, स्तवानि । २ य. गाजिप्स्व्यमुप। २ च. ^न्‌। स्तुते होः ४ च. वञ्छन्दो" | ५क. घ. ड, न्न, व विकी" । ६ च्‌, चिकीर्ेति 1 त°। 2९८ नारायणक्षतक्षुत्तिसमेतम्‌- [ ष्ठव्याये-- वक्तभ्येऽदुद्रवेदिवयवुदाव्दसवम्धाज्जायतेऽदमन्तरणप्रकरोऽयमिति । तथा च॒ वकष्यति- 4 ते दह्यमानमघुमन्वयते › इति तेनानुमन्वणधरमा एवाऽऽसु कन्याः । यामीश्च। ताश्चिमाश्च तथामूतेन वक्तव्याः । यमेन यामायौशवेता ऋवो दष्टाः । सूक्तं तु मृष्टं तेनैता याम्य इत्युच्ते न यमदेवत्या इति । | महि परेहि पथिभिः पूरव्यमिरिति पश्चानां तरतीययुद्धरेत्‌ । मैनमग्ने विदहो माऽभमि- शोच इति षट्‌ । पषा वेतश््यावयतुप्र विद्वानिति चतद्च उपसपं मातरं ममि मेतामिति चतघ्नः सोम एकेभ्यः । इदं सूक्तम्‌ । उखूणसा वसुहपा उदुम्बलाविधि च समाप्य संचित्य तीथन प्रपाद्य -यथासनमासाद्येयुः । एतदनुदव्णं समाप्यानन्तरमस्थिपतंचयनं रत्वा तमद्िङ्म्मे तीर्थेन प्रवेरयय रदस्य मृतस्य प्वमासनस्थानं तत्ाश्थहकुम्ममासरादयेयुरिवयरथः । मक्षेषु पाणमक्षान्मक्षयिता दक्षिणे माजांलीये निनयेयुः । दक्षिणस्यां वा बेदिभोण्याम्‌ । 1 सतर वा निनयेधु्मानाठीये वा निनयेयुरिति भदहौना्थम्‌ । द्रवं निनयेयुरितरत्पक्िपे- युरिदयर्थः । सप्तदशमहम्वति तिवृतः पवमाना रथंतरपुषोऽथिषशोमः । यस्मि्हानि दीक्षितः प्रमीयते तदहर्कतेन प्रकारेण समाप्य तदनन्तरं सपतद्शस्तोमं ्िटृत्पवमानकं रथतरणष्ठमिशोपंस्थमहरन्तरं दीकषितंमरणनिमित्तं सत्रमध्ये पतिभिः कर्तैन्यम्‌ । संस्थितेऽव मृथमेके गमयन्तयेतस्यैतदहरभिशब्दयन्तः 1 एतस्मिज्हनि माप्त एतान्यस्थीन्यपमृथकाटेऽवमथा्थ॒संकलिताखष्सु कुम्भेन सह ध | [९ [,९ ५ [अ भियः, एतस्य परतस्येतदहरिति वदन्तः सर्वै पतत्रिण इति सूत्राथंः । एके संसत १. न्तेतेन य। २१. ङ. च. 'प्यभ्र. ग, द्दृतप्यमान॑स्य । ९ च. ण्युरित्यर्थः ॥ मार्ज” ॥ ४ च. “थे नि*। ५ ग, हग. । द्रमः खण्डः | आश्वटायनश्रातदचम्‌ ! २६९ [4 भेको इत्यस्येदं प्रयोजनम्‌- संभ्थिते ती्ेनेल्यारभ्योक्तेन प्रकरिणेतदन्तं कम दीक्षितमरणनिमित्त स्िभिः कर्तन्यम्‌ । अतः परं प्रतस्य संबन्धो नास्तीत्येके शाखिन आमनन्ति । तेनातः परं सत्रिणः सत्रमेव समाप्य यथेष्ठं गच्छेयुः । निर्मन्थ्येन वा दग्ध्वा रदिखाय संवत्सरदेनमधिषटोमेन याजयेयुः ¦ इदानीं दहनादारम्य पक्षान्तरमुच्यते । सतेऽप्यस्नयः पूर्ववदेव न्युप्ता एव तिष्ठन्ति । स्वयोररण्योस्तु मन्यनेना्े सद्य उत्पा तेनं पूर्वोक्तदेशे पान्नचयनवनै द्रष्वा ऽस्थीनि संचितानि निखायाविङ्ृतं सत्रे समाप्य सत्रषमापनकालादारम्य संवत्सरे पूर्णे तान्यस्थी- न्यादाय तानि यजमानं कृत्वाऽचिष्टेमिन प्रातरनम्याप्तपिलेवमा दिविशेषणविरिष्टेन यान- येयुः । त एव पतत्रिण इत्ययमपरः पक्षः । अस्मिन्पक्षे पूर्वस्मिश्च पक्षे सत्रततमापने खत- परुषन्यूना एव समापयेयुः । नेदिष्िनं वा दीक्षयेयुः शेषसमापने सतस्य सस्थापृूरणारथं रतस्य सेनिङृष्ठं दीक्षयित्वा पत्रसमापनं इयः ! निमेन्थ्य द्हनपक्े नेदिष्टपरवेशे सत्यप्यस्थिय्ञो नित्य एव अपि वोत्थानं गृहपतों । गृरह्यतेर्ण॑तो तदहःभरवृत्तं पतमाप्यावधरथे कृत्वा सद्सो दहनं कृत्वा पत्रादुत्थोपनं मवति न पनः शेषं समापयेयुरित्यथैः उक्तः स्त॒तश्खविकारः । यः सवत्सरेऽस्थियज्ञो यमिश्वाहनि गृहपतिर्भियते तयोः शखविकार्‌ उक्तः | अन- स्यौपमित्याद्यो ये विकारा उक्तास्ते तये द्वैयोरपि मवन्तीत्यथः । हएकाहेष यजमानासने शयीत । एकाहे वनभानः पै यंस्मिन्नाप्नन आसते रतोऽपि तत्रैव श्वयीत `यावत्स एकाह प्रिसमाव्यते सुतरेऽपि तस्िन्नाप्ननस्थे तदहःप्रिसमापनं क्ैरितय्थः संस्थितेऽपायतीष्ववमूधं गमयेयुरित्यारेखनः । तस्मिन्नहनि सुस्थिते ऽबश्टयकालेऽपायतीष्वपगच्छन्तीषु वहन्ती षित्यर्थः । तास्प्स्ववशचथं कर्मं कृत्वा तं प्रेतं तत्र परक्षिपियुरित्यर्थः । एवमाटेखन आचार्य आह । पर्वण सदो दहेयुरित्यादमेरथ्यः तकषिन्रहनि समापरेऽवमृथकले पूर्वेण सदो या देशस्तसिम्देशे ते परेतं सरयज्ञपान संह तरवाधिभिदेहयुरित्या्मरथ्य आह । १ ग, शनम्‌" । २ च तौ चते त*॥२म. ढः च. श्नं । _ २७० नारायणक्रतक्द्दिसमेतप्‌- [ षष्ठाप्यये-- एष एवावभृधः ॥ १०॥ 9 असमिन्यसेऽन्योऽवमृधो न कतंम्यः । एष एवाक्थयो मवे्यदेनमेभिरभिमियैज्ञसाधने- श्वासिन्देशे दहनेन समापनमेति ॥ १० ॥ अथिष्टोमोस्त्यष्चिश्ठोम उश्थ्यः षोडशी वाजपेयोऽदिरा्नोऽप्ोर्याष इति सस्थाः। अत्यभिष्टेमो नाम संस्थाविरेषः । अत्यथिष्टोमे राजन्यस्य पोडरिनं गृह्णीयादिति वचनादाधिमारुतादृष्वै षोठरिप्रहस्य स्तुतराखे यदा भवतस्तदा सोऽत्य्िष्टोम इत्युच्यते । ५ = नन्व्‌ किप ण र न ० [क वानपेयाप्तोयामों वक्ष्येते । इतरेेवोक्ताः । सोमयाभोऽतर प्रकृतस्तेन तस्यैते सस्थाविरोषाः स्वे सोमयागः संस्थया सक्टविषा एवेत्यर्थः । तासां यामुपथस्ति तस्था अन्ते यज्ञपुच्छम्‌ । .. ताप्तां संस्थानां म्ये यां द॑स्यामुपयन्ति कुन्ति तस्या अन्ते यज्ञपुच्छं नाम वक्ष्यमाणं कम कतैव्यम्‌ । ए५। स्ते यां कां चित्सस्थां भ्रकर्प्य प्रवृत्तानां स्थन्त्यत्वेन क्टप्ाच्छलरा- दधिकं निमित्तवशेन शखान्तरमाप्यते यदा तदा तनिमिखटखात्तच्छखरान्तैव सा स्या विष्रिणमत इति । तस्मादेव राखादूध्न॑यज्ञपुच्छं नाम कमं॑कर्तन्यमित्येवमथं तापं यारुपयन्ति तस्या अन्त इत्युक्तम्‌ । अनुयाजाद्युक्त पञ्चुनाऽ5 रेयुबाकात्‌ । तदिदं यज्ञपुच्छुच्यते । अचुयानादिशंयुवकपर्यन्तं पर्तौ यदुक्तं पैदिह कत्य्‌ । ¢ उत्तमस्वह सुक्तवाकरेषः › इति परेषकिरोषविषानदेव पाडुकमेवाच तन्तं भवति नैष्टि- कम्‌ | अतः पञयुनेतयस्थेदं प्रयोननम्‌--पशो यद्वद्याप्तनं दक्षिणत आहवनीयस्य तदत्र कतेन्यमिति । तेनादयानादौ मनोतादौ चेवं भवति । प्शुषुरोडओे सदस्येवा ऽऽ. सीतेति सिद्धम्‌ । आ्षुदाकादित्यारंुवाकालाञ्ुकं कर्म कर्यं ने्षवमिल्येवमर्थम्‌ । ` | उनत्तमस्त्वह सक्तवाकमेषः। भरषसमाज्ञये द्वौ सुकतवाक्मराकान्नातै, तथोर्तर इत्यथः । अवीवृधतेति एरोक्ःशदेवतां पशुदेवताम्‌ । अवीदृधतेति । पुरोराश्देवतां पदेवतां चेत्यभ्याङ्तेव्यम्‌ । असमन्तुक्तवाकौषे ८ अवीवृधत पुरोव्मरोः” इतयाश्नातम्‌ । तत्र परुदेवताऽभिः परोव्टाचानां देवता, इन्द्र दव देवते पनिहिते । त्ाषैडेतेत्यकयचनान्तं पदं कः देवताममिवत्ते । परोकदोरिति बहु- ~~~ ' १ चः -धोऽवम्ये यदे" । दष, वाकादिप | ३ ग, पः ड. च्‌. “तदि । एदकाशः सण्डः ] आश्वलायनभ्रौतसूत्म्‌ । २७१ वचनं केव्पजुदेवतामिषाने न घटते केवेन्द्राभिधाने च प्रकृतिप्राप्चं पटुदेवताभिधानं न छतं स्यात्‌ | अतः सनिधानाविरेषादुमे अपि देवते अभिधत्ते तन्त्रेणोतिमन्यमानः पएशे- पुर छशदेवतां पडुदेवतामित्ुक्तवानाचा्ः । एवं प्रति पुरो्यशैरितिबहूवचनं पुरो राशे घानादिपश्चकं चाभिपरत्योपपन्ं भवति } एषे सति । अक्रियमिकेऽन्यत्र तद््थवाद्वद्नात्‌ इति पञयरोव्राकरणे यत्यशुदेवतानभिषानमसिमिन्मन्तरे हेतुतवेनोपवर्गितं तदपि परिहृतं मवति । तेन पडपुरेददध्य कतेव्यो मदति । अपीदृधत पुरोताशैरित्यव।स्मिन्मन्बे वक्तभ्यं च मदतीते पिद्धन्‌ । 6. ~~ [प 2 [विव ङुखुरबीयुभेतं पुरोद्टारेररिरपेव बूयात्‌ । मन्त्र इत्द्ःटटिपि वाक्यकेदः । अक्ियामेक इति । एक आचायाः प्डुपुरोकाश- २ |) 1 त एवमाहुः यदि सवनीयस्य पशोः ~ <, 4 ~| =| |, क्रियादुकबन्देमद एवात्र च = =. र न्दे पटूरेज्यशः कियत वदा दधने कर्तव्येऽवीवृषेतां परोव्मश- ,,। ~ ९ न ~. (५ ^ >, रिति ददोरमिधानःद रेन्ो ब्रूया दथा वीति | अतः पुरोकरव्वतेवात्ामिधीयते न प्रददा ! धतदटस्या अनमिषःनासज्चुपुलेरहत्याङ्गिथैषत्येक आहूरियरथः । ^ - ५ 1, ^ स [। ् ८10, 2 ~¬ ८१ ५५ सि] = 3 ~ ^५ {: ~ 2 एवमेकीय्‌ं <पन्यस्यः ऽसय पक्षेऽभिषाननिर्वाहृखपफदयति- ८ [कि सयन्पैसरेवेन्डो रते एष्पुसेशेन पञ्ुदेवता । यर्दीतधतेति देदतःयःपयन्धः उच्य ¦ प चोमयोरदिशिष्टः, सनिधानं चाविशिष्टम रिण््यन्दे तथः रशंनत्‌ । एवं स्त्येदवचनप्याकिवक्षयाऽप्युमथोरमिधानमेव युक्तं नैदत्या एवेदि ¦ यिप एरोसशदितीदपमप्यनयैद दिशा घटत्‌ इत्युक्तं सवनीये. द थ| रु छेत्‌ पदेति । ठ ॥) | ऊध्व शु रु्ाक्छाद्धारिषोजनः शपषाकान्तरवःतिदेशसुषत्व इरियोष्य उच्यमानस्तस्मादुध्वमेव मवति तकििमू्र दचयेन ¦ त्त्येदं॑प्रयोजयन्‌---तृरीयबनं तावच्छन्ञान्तमवे । यत्पुनः शच्रादू- ष्ेषनुदामादि रंदुपःस्न्दे द्ठिकत्वादुदमस्वरं मवति । तस्मादृष्पै यत्त्ौमिकं तत्र स्यएवेभानाभवाद्नियःस्वरं सबतोति तस्य स्वरविधानामृथ्ववचनय्‌ । रंयुदाकरब्देनत्र कंडुवाखर व्यते £ सोत्तपप्तनायमथः--उत्तमादप्युत्मस्वरेण हारियोजनः प्रयो- ञ्य इति | १ग.व,३, च. जञ, मन्वो दरू । २७२ नारायणक्तवत्तिसमेतम्‌-- [ षष्ठाच्याये-- अपाः सोममस्तमिन्द्र प्रयाहि धाना सोबानामिन्द्राद्धि च प्ि च युनज्धि ते बह्मणा केशिना हर इति। हारियोजनध्यावाक्थप्रेषयाज्ाः । इज्यालुवाक्ये अन्प्देष्दहुःश्ु । एते याज्यानुवाक्ये अह्गणेषु यान्यन्त्यान्यहानि तेषु यवतः । अन्त्यवदेकाह्‌ इति न्यायदिकाहेष्वपि मवतः । तिष्ठादुकं मघवन्मा परागा अयं यज्ञो देवया अपं भियेध इतीतरेषु। अहूर्गणेष्वेवान्त्येम्यो यानीतराणि तेप्वेते भवतः । अनन्त्येष्वित्यरथः | परायाहि मघन्ना च याहीति बाऽनुवाक्योत्तरवत्स्वहःसु । हास्यिजनविषयत्वादस्य विषेरहःरब्देनात्न सुत्याहान्येवोच्यन्ते ॥ तेन पारस्वतस- जरादिषु यानि सुत्याहन्यसोत्याहोभिरुत्तरन्ति तेष्वनन्त्येध्वियमदुवाक्या मवति । तिष्ठा- सुकमिति वा } अयं यज्ञ इत्येव चाज्या । अननुवषटछतेऽतिपरषं मैवावरुण आहे मद्‌ व मघवन्निन्द्र तेऽश्व इति \ हारियोजनाधिकाराततस्यैवादुवषट्कारात्मागेवातित्ेषनासक मिह मद्‌ इत्यादिकं परव मे्ा. वरुण॒ आह । भेनावरुणहणमनदुवषटकत इतिवचनादधोतुः प्राधिश्चङकानिदच्य्थ्‌ । अहितिवचनं नपादिषट्‌$न्यादृत्यर्थम्‌ । अस्य तु विषयं वक्ष्यति । तायमानलूपणां प्रथमा, . दहः प्रवते अभ्याप्तािपेषाषिति । अयेव्यतिराञे ¦ अतिरात्रे करतौ वकष्यमीणशःशन्दस्य स्थनेऽदाब्दः कर्तन्यः । समर्भनिगप्त्वादेवोहें प्राते एनर्वचनमस्य प्रष्थहिणेष्वनन्त्याहरर्थतयोत्पत्तरहगैणानां च द्वाद्शाहपरकृतित्वादर ~ दशाहस्य चातिरात्रादित्वात्त्मुतित्वादस्य प्रवतत पेवास्य प्रकृतिरिति कत्वाऽनृहं मन्य- मकस्योत्तरमयेत्यतिरा्न इति १ अयममिप्रायः--तत्यं द्रादरिऽनन्त्यान्यहान्यस्य भक तिरिति । वितु ते्ेष यस्मि्तहति भङ्ृतिसेन गुदीतस्य मन्त्रस्य यथा्थमभिषानं संम- वाति तदेकस्य प्रकृतिरिति इत्वाऽतिरा्र ऊह्‌ एव युक्त इति । अश सत्यामिति च! इदमपि पूर्ववदेव दष्टव्यम्‌ । ५ च द्वो । २ क, श्च, "मणे शवः" । द क्न, दीति म । व. ° हीतेऽस्य म? । ददशः सण्डः ] आश्वलायनभोतसुचम्‌ । २७६ तस्यान्तं श्रत्वाऽध्यीधः श्वःसुरां ध्रा श्वःसुष्यां वा एषां बाह्मणानां तामिन्द्रायिन्द्रा्चेभ्यां प्रवीमि मित्रावरुणा- भ्यां वषुभ्यो रुद्रेभ्य आदिस्येभ्यो विश्वेभ्यो देवेभ्यो बाह्य- णेभ्यः सोम्ेभ्यः सोमवेभ्यो बह्मन्वाचं यच्छेति ॥ ११॥ अतिेषस्यान्तमाप्रीधः श्रत्वा शवःसुत्यापंक्तकं : श्वःसुत्या वा एषाम्‌ इतं मन्त प्ाह्‌ ¦ आहत्येतावतैव जषादिपट्‌ म्यावृत्योपां्युत्वे निदत्त प्रकषवचनादुत्तम एवात्र स्वरो मवति। तस्यान्त श्रुतवेतिवचनमतिपरपश्चःसुल्ययोः संबन्धकरणार्थम्‌ । तेन तसिमन्नतिपरपेऽये- स्युहविधिः श्वुल्यामन्त्रेऽपि मवति । श्वःसुत्यामन्त्रेऽपि प्राहेतिवचना् उत्तम्वरो विहितः पोऽप्परिभऽरि मवति । अनुदषटकारात्प्रागित्ययमपि श्वःसुत्यामन्त्रेऽपि भवाति । उपा्त्वन्यादृत्तौ सत्यां हारियोननान्तमौवो मन्द्र ईीनामेप्यनियमं व्यादृत्योत्तभस्वरं निय “ सयतीत्ययमम्भुचयहेतुः ॥ ११ ॥ आहतमुन्नेा द्रोणकलकश्मिनव्डा- भिव प्रतिगृह्योपहव मिषा ऽवेक्षेत । उचरेत्राऽऽहतम्‌ “ उन्ेतरुपहयस्व ' इत्युकत्वा वेकषेत तृष्णीं देणकृशस्थं सोमम्‌ । ह रिवतस्तं हारियोजनस्य स्तुत॑स्तोमस्य शस्त्वोक्थस्ये्ट- यज्ज॒षो चा मक्षो गोसनिरन्वस्रनिस्तस्य तत उपहूतस्यो- पट्तो मक्षयामीति प्राणमक्षं मक्षपित्वा प्रति प्रदाय दोण. कलशमाव्मानमाप्यास्य यथापरसुप्ं विनिःसुष्यःऽऽप्रीभीये विनिःचृप्ताहती जुह्वत्ययं पीत इन्दुरिन्द्र मदेषाद्यं विप्रो वाचमर्च नियच्छन्‌ । अयं कस्यिद्‌दुहताद्मीक् सोमो राजान सखायं रिषिधात्स्वाहा । इदं राधो अथिना दृत्तमागाधक्ञा मगः सह ओजो बलं च । दीर्घायुत्वाय रातज्ञारदाय परतिगभ्णामि महते वीर्याय स्ाहेत्ति। हरिवत इति प्राणम्षमन्तरः । आत्माप्यायनं मुखहदयाभिमरने मन्तराभ्याम्‌ । यथा भसृपतमिति । यो येन यथा सदौ हविधौनं वा प्रसृतः प्त तेन विनिःसृप्यत्यर्थः । विनिः सृप्ाहुतीरिति होमयोर्नाम । अयं पीत इदं राध इति होममन्त्र । १. भाषि वि! ९क, य, तपेम" ! रक. वः ड चः कञः शस्ते क्थ" ॥ ३५ २७४ नारायणकृतवृत्तिसमेतम्‌-- [ षषठाष्यये-- आहवनीये षट्‌ षर्‌ शकटन्यभ्याद धति द्वक्रतस्येनसोऽ- वयजनमसि स्वाहा । पित॒कृतस्येनसोऽवयजनमसि स्वाहा । ममुष्यक्रतस्यैनसोऽवयजनमसि स्वाहा । आत्म करतस्येनसोऽवयजनमासि स्वाहा । एनस एनसोऽवयज- नमसि स्वाहा । यद्रो देवाश्चकरम जिह्वया गुिति च। आहवनीयक्चनमाऽऽपधीधीयाधेकारात्‌ । शकञ्चम्याधानं पच्चभिर्यजुभिरेकयच । दरोणकलशाद्धाना गृहीत्वाऽवेक्षेरन्नापूर्यां स्थाऽऽमा प्रयत प्रजया च धनेन च । इन्द्रस्य कामदुघा स्थ कामान्मे धुङ्प्वें प्रजां च पशुशवेति 1 आपूरयां इलक्क्षणमन्ः । अथ वा पूर्वमागोवक्षणा्थः, उत्तरोऽवनाणाथं इति । 1 भक अबध्रायान्तःपाराघदश नचपयुः । (न तृष्णीमवघ्राय ता धाना अन्तःपरिषिदेशे निवपेयुः । अत्र देशग्रहणात्परिष्यभविऽपि स्र देशो गृह्यते । ` प्रव्येव्य तीथदेशेऽपां पूर्णाश्चमसास्तान्सव्यावतो बजन्ति। जह्वनायदशत्तव दक्षिणावतः प्रत्येाऽशधीधीयं गच्छेयुः | विनिःसृपताहुतिप्रमल्ये * ताकत कतन्यम्‌ । प्वषवाभीभीयदेशं गच्छत्सु तेषु ये चमपिनस्ते पभ्यावृतो भूत्वा त।थद्शे चमप्तानद्धेः पूणानध्वयुभः स्थापितान््रनेुः | हरितत्णानि विगरुज्य प्रतिस्वं चमसेभ्यखिः प्रस व्यमुद्केरात्मनः पयुक्षन्ते दक्षिणैः पागिभिः ताश्चमपतान्ननित्वा । हरिततृणान्यद्रतृणानीलर्थः । तानि च दृ्नातीयानि शारा न्तरे विशेषद्शेनात्‌ । तानि तृणानि निष्पीड्य से खे चमतेऽन्तरा प्रक्षिप्य वे चमपिनः स्वात्छाच्वमतताद्‌ दवारस्युक्ता अपो गृहीत्वा ताभिरद्धिः सं स्वमस्मानं दक्षिणैः पणि. भिरपरदकतिणं पशत । दक्तिणमहणं पाणींश्चमतेष्वियत्र सल्यराधिकारनिवृत्य्थम्‌ | इतरेवां प्रदक्षिणम्‌ 1 सव्ये पाणिभिः शरदक्षिणे परयततनते । स्वधा पते स्वधा पितामहाय स्वधा प्रापितामहायेति। एते त्रयः पूथुक्षणमन्ाः । शरयोद्शः खण्डः] अभ्वलायनभोतसूत्रम्‌ । २५७५ उक्त जीवमतेभ्यः पण्डदूानं यदुक्त विधान तदत्रां प्रत्यतन्यम्‌ । ततर जुद्ुयाञ्जवेम्य इत्युगायान्तर्‌- मप्ि । अन्रोपयान्त्रस्याप्तमवाचयस्य प्रताच्चयो भवेयुः स एव पर्य्षणं कु्यात्नान्यः तद्वनमन्यत्र्वे कुयुः । पाणींश्चमसेष्ववधायाप्छु धूतस्य देव सोम ते मतिषिदो चृभिः सतस्य स्तुतस्तोमस्व दास्त्वोक्थस्पे्टज्ञषो यो मक्षो गोसनिरश्व- सनिस्तस्य त॒ उपहूतस्योपहूतो मक्षया- मीति प्राणमक्षान्मक्षपित्वा माऽहं प्रजा परासिचमित्येतेनाम्पात्मं निनीयाच्छायं वो मरुतः श्छोक षलिव्येतयाऽभिगश्न्ति । चमातिनः से स्वे चमसे सं स्वं द्षिणं पणिमवधाय ततः स्वस्वचमत्ता दुर्वीरसयुता अप॒ आदायावजिघ्न्ति अप्ु धृतस्य ` इतिमन्त्रेण । ततो ‹ साऽह. प्रजाम्‌ › इत्यनेना भ्थात्मं स्वचमप्तस्था अपो भूमो निषिशचयुः | एतेनेतिवचनमदुषटुभोऽभ्बुद्धारेऽप्यस्या अनुष्टमोऽनुद्धाराथैम्‌ । ततः ‹ अच्छायं वः › इत्येतय्चां चमस्तघ्या अपो भूप निषिक्ता जभिपृशन्ति । दधिक्राव्णो अकारिषमित्याद्मोधीये दधित्रम्सा- न्पराक्य सख्यानि विस्ुजन्त उमा की युवाना स्याद धर्मणस्पती । परिस्सव्यस्य धर्मणा विस्स्यानि सृजामह इति ॥ १२॥ £ दधिक्राव्णः › इत्येतयाऽञ्ीधीये दधिद्रप्सा्राश्चीयुः सयजमानाः सतिन: । ततः सरूथवि्तननमपि कुः, उमा कवी इतिमन्त्रेण । सरूयविप्तजनं नाम तानृनप्तराभिः मरोनायेतावन्तं कारं सखित्वेन वपित्यम्‌ । तत्पसित्वमस्मिन्कारे विप्तननीयमित्यथेः । तच्च परस्पर्‌ हस्तपस्पश्नन विस्तजनीयम्‌ ॥ १२ ॥ पत्नीस्याजेश्वरित्वाऽवमुथं वजन्ति । ४ यथाप्रसुप्तम्‌ › इत्यत्र ' उदायुषा › इत्यनेन होता होमाथ निःसषति स. इदानीं षेद गह्णाति । ततः परत्मीसेयानेश्वरित्वा पल्ये वेदप्रदानादि पृणपाज्ननिनयनान्तं कमा- १. रस्य र्घः} २ क, ववेयुस्त् प०। ३२क. च्‌, ङ. ज्ञ. र्स्तोक्थः। ¢ च. २७६ नारायणकतवृत्तिसमेतम्‌-- ` [ षष्ठाव्याये- ~ कृत्वेव वेदस्तरणं छत्वाऽक्रत्ा वा . प्रायश्चित्तानि जु हुयादितेररन्वारव्धः । ततो हयदूलेद्वा्तनमत्रैव कत्थम्‌ । यथनृबन्व्यापञु्नं॑करिष्यते # तदा तदुद्धासनै पशुकतभिरेव कतन्यम्‌ । ततर सेस्थाजपमेवावस्याप्यावभृयदेशं परिव्रजन्ति | वजन्तः साश्नो निधनमुपयन्ति । समम पश्वमाक्तेके तस्यान्त्या भकतिनिधनमित्युच्यते । तद्वभथं गच्छन्तो ब्युरित्य्थः तत्त्वंतिवनाभेतेत्कार्यम्‌ । अवमभृशेष्टया ततिष्ठन्तश्चरन्ति ५ अतमुधष्िनाम जहे क्रियते | तया ति्ठन्तश्चरेयुः । भयाजादयनुयाजान्ता नास्यामिव्छा न ब! हष्मन्तां पभरयाजानुकजां अष्मुमन्ता + आल्यमामौ मवत इत्यथ; । गायन्नौ । गायतो चैतौ मवतः । सूत्रमद्करणे यत्र॒यब्रापसुमन्तौ त तत्न मायन्नौ मत्‌ इत्येवमर्थम्‌ । वारुणं हमिः। हविप्रहणं हविदे।षे सति यागावपरे पुनहेविरेवोत्पा्य यष्टव्यं न पनरुच्येनेष्वा पुनर्य+ एव्यमित्यवमर्थम्‌ | अवते हे्छो धरुण नमोभिरिति दे । अद्रीदरुणौ स्विष्टक्रदर्थ \ स्वि्टङदथं दति । सषटङृ्ागेऽदीवरुणौ देवता मवतीत्यरथः । तेन विष्टङ्च्छव्दो न भधोक्तन्यः । जच्रानिणद्‌ एवाद्चीवर्णावित्यादिद्य ° त लं नः › इत्यृचा यष्टव्यम्‌ । स्व नो अभे बरुणस्य विद्रानिति द्वे । स्स्थितायां पादाच दकान्तेऽवदध्युनमां वरुणायामिष्ठितो वरुणस्य पाश्च इति। संस्थितायामवभृथष्टो सवैऽस्मदीवाः ‹ नमो वरुणाय › इत्यनेन मन्त्रेण दद्तिणान्याद- छदकान्तेऽवदभ्युः । उदकान्ते तीरप्मीपवा0दयुदक इत्यथैः । सस्थितवचनमवधानादीनामि- षिसंनन्धितज्ञापनार्थम्‌ । तेनषटरकरियापक्षेऽवधानादयोऽङि न मवन्ति । % घ. इद्मव्वर्यवंशेन भ्यते । र 2 ३ च, अन निण्दाभावाद्ची?। २ग्‌, पपि म" + ्रयोद्हाः खण्डः ] आश्वठायनशरोतसूचम्‌ ! २५७ तत आचामन्ति मक्षस्यादभृथोऽसि मक्षित- , स्यादमूथोऽसि मक्ष करतस्यावभुथोऽसीति । तत इति पर्वेणेदं सेनद्धमिति दशयति । जाचामन्ति, अप; पिबन्तीत्यर्थः । भरभि- मन्त्रः गिनि । पर्व दौचार्थमाचमनं कर्तन्यम्‌ । प्रोथ्य प्रथमेन प्रष्ठीवन्ति प्रगिरन्तयुत्तराभ्याम्‌ । तेषु पनेषु विशेष उच्यते-प्रयमेन पीता अपः प्रोथ्य प्र्ठीवन्ति । प्रोथनमित्यन्तरास्य- शञोघना्ैः क्रियाविशेष उच्यते । तं ङत्वा निष्ठव्युरित्य्थः । उत्तराभ्यां पीताः प्रोथ्य प्रगिरन्ति । आचमनविधानदेवं प्रगिरन्तीति द्धे पुनः प्रगिरन्तीतिवचनमत्रापि प्रोथनप्रा- प््यथ॑म्‌ । तत आचरयाऽऽपुवन्त आपो अस्मा. न्मातरः शुन्धयन्त्विद्मापः प्रवहत सुमिञ्यान आप ओषधयः सन्त्विति । तत इति पूष॑वत्पदार्थसमन्धाथम्‌ । आचम्येपिवचनं शे चार्थमाचमने कते पुनरा्वनाङ्ग" माचमनं छकलाऽेरचित्येवमधम्‌ । स्ञनमाछवनमित्युच्यते । तदेोभि्मन्ैः कु्ुरिलर्थः । एतयाऽऽवुताऽभ्युक्षरन्नेवाप्यदी क्षिताः । अनयाऽऽदृता एभिर्मन्नैरिल्यधः । एतयाऽ‹्वृता अदीक्षित अभ्बुषरनेव नाऽऽ -नेरन्‌ । अपिशब्दादाषुवनमप्यनुङ्ष्यते । अस्य चावधारणतबन्धो मवति । तेनायमधः-- अरदषिता अभ्बकषरन्ेव वाऽऽषटेरेष वेत्येवं विकल्पो भवति । उन्नेतेनामुन्नयति। उतजेता स्वशाज्रो्तविधिना सवीनुदकोदुत्तारयति । उन्नितरन्नोन्नयोक्ेतवेस्वो अभ्युज्ञयान इत्युन्नी यमाना जपन्ति । उन्ेत्रोतरीयमाना उन्नेतरितयेतं मन्त्रं जपन्ति । उद्वयं तमसस्परीव्युदेत्य । रूयुरिति शेषः । उदेत्योदकरादुत्तीरयत्यथैः । इयमप्युद्नतरन्ञा मवति । तेनोपांश प्रयो- क्तभ्या । टिज्ञादेव कतुपकारः कृरप्यः | समानमत ऊर्ध्व हृद्यशूढेनाऽऽसस्थाजपात्‌ । अस्या चच उध्मै यत्कतैन्यं तेद्धदयशूलोदाएनेन समानं मवति । अवर हृद्यगूढो" <© © पः १ग०घ. भेष पूरगेः। २५८ नारायणक्रतवृत्तिसमेतम्‌-- [ वष्ठाध्याये-- दवापतनामावादनुमन्रणमपामुपस्पने संस्परपरिहारार्थमर्थटुपत्वादकर्वग्यम्‌ । अनवक्षपाणा इत्यादयः सवः कर्तव्याः समिदाधानान्ताः पदार्थाः । आस्थाजणदितिवचने हदयशूलो- द्रा्नेन सं्थाजपस्य संबन्धामावात्तस्यापि प्रापणारथम्‌ | संस्थाजपेनोपतिष्ठन्ते ये येऽपवृत्तकर्माणः ॥ १३॥ अवधानादय एते पदाथाः सर्वैरस्मदीयैः कतव्याः । पंप्थानपस्तपवृ्तकर्ममिरेव ककरम्य इत्येवमर्थं वचनम्‌ । इद्‌ चान्यत्मरयोननमपवृत्तकमणः संस्थानं कुर्युरिति संस्पाजपस्य करतृपतवन्धं ब्रुवन्कतृद्रारेण प्रयोगाङ्गत्वमस्य दर्शयति । तेन सोमप्रयोगे यत्कर्मपरबन्धिपोम- प्रथोगावयवः संतिष्ठते तस्येव प्स्याजमो मवति । तेन दीक्षणीयादिषु सरस्यानपप्य प्रप एव नास्तीति सिद्धम्‌ ॥ १३ ॥ गाहंपत्य उद्यनीयया चरन्ति । गाह्य शाखयुखीय इत्यर्थः । प इत्तसेद्प्िणयनादृष्मै सोमस्य गार्हपत्थो मदति वचनाद्तः प्रणयति स गाहेपत्य इति । उद्यनीया नामेष्टेः । तस्याः शादय सुखीय एवाऽऽह्वनीयो मवति । सा प्रायणीययोक्ता 1 | स्ताप्रहणं प्रायणीययाऽ्या वैरक्षण्यपरर्शनार्थम्‌ । तच वैलक्षण्यं &।युवन्ता कनः क, स्था वेत्येवमादि तस्या अध्वरप्रययत्वाचस्माभिर्निशीयते । शनैस्तरामित्येव स्वरोऽत्र ` नातिदिश्यते, अवधिष्ठरतात्तस्य पदाथंस्य धर्मो ह्यतिदेरेन प्राप्यते नवधिधम इति । पथ्या स्वस्तिरिहोत्तमाऽऽज्यहविषाम्‌ । सवताम्ये विरेष उध्यते । तन्न चतत आश्यहकषो देवता अदितिः पञ्चमी चरतः + पथ्य। स्व्तिस्तत्र प्रथमा । ह चतुथी भवतीत्यर्थः | विपरीताश्च याज्यानुबास्याः। तत्र या याभ्य सेहानुवाक्या तत्र याऽवाक्या सेह याज्या मवतीत्यर्थः । ते चेव कुययं प्रायणीयम्‌ । तत्र ये कतोरस्त एवात्र नियम्यन्ते । तत्र॒ यदि प्रतिनिषिमूतः शु्यात्त एवात्र छर्यादित्य्थः म ठ प्रकृत्या संयाज्ये! ‹ विपरीताश्च याज्यादुवाक्याः इत्यस्य प्रतिप्रप्मोऽयम्‌ { ` १ ग्‌, ड, च्‌, दन । २. पत्यः शा ३ ङ. च. त्येष सख ४ क,.व. इ. द घा । चतदैशः-सण्डः ] आ(श्वलायनभौतसूचम्‌ । २५९ संस्थितायां मजावरुण्यनूवन्ध्या । उद्यनीयाथां समाप्तायां मित्रावरुणदेवत्योऽनूजन्ध्यानौमा पशुः क्तन्यः। सदस्येके । स परुः सदस्यातीनेहोतादमिः कर्तव्य इत्येक आहुः ¦ असिन्नपि पक्षे दण्डपरदा- नान्तमुत्तखे्याभित्युक्तम्‌ । उत्तरवेद्यामेके । एके शासिन उत्तरेदिप्मीप आपतोनैरित्याहः । हतायां वपायां यद्येकाद शिन्ययतः कृताऽग्रीषोमीयेण संचरण वजित्वा गाहंपत्ये त्वाषरेण पाना चरन्ति । अनुजन्ध्याया वपायां हुतायामिदं नेमित्तिकं कर्मोच्यते । यदि यस्मिन्कतावयीषोमी. यस्य स्थाने स्वनीयस्थाने वा पश्ेकादरिनी प्रयुक्ता स्यात्तदा तक्षिन्करतावसिमन्धनेऽी षोमीयेण पचरेणः अ्षोमीयप्रणयने यः पचरतेनित्यथैः । तेन संचरेण शालामुखीयं मत्वा तत्न व्वाषटूण त्वष्टदेवत्येन पना यनेयुरित्य्थः । अञ्जनादि पयि कृवोत्सजन्त्यपुनरायनाय । ते त्वाष्ट्र एय युपाञ्ननादिपथयिकरणान्तं कत्वोत्सुनन्ति । अपुनरायनाय, अपुन. रागमनयेलयर्थः । तावानेवायं पडाथागो मवति नात ऊध्वै कतंञ्यो मवतीत्यर्थः । यदि त्वेध्वयव आज्येन समाष्युस्तथेव होता कूर्यात्‌ । उक्तः प्त उत्सर्गो नामायमपरः पक्ष उच्यते । यद्यघ्व्थव आज्येन तं प्ायागं समापयेयुस्तदा होताऽपि तथा कुर्यात्‌ । होतुप्रहणं मेत्रावरणस्यावि प्रदश्शनार्भ्‌ । तथेवेत्यस्य विवरणार्थमाह-- संपरेषवदादेशान्‌ । आज्येन समापनेऽनेके पक्षाः सेमवन्ति । आज्यशब्देन संन्यवहारमात्रं कत्वा पशच- वदेव क्रियत इत्येकः पर्ष; । संन्यवहारोऽपि पदराब्देनेतयपरः । इष्टिदेवाऽऽज्येन स्वाष्ट्याग इत्ययमप्यपरः पक्षः । इष्िपक्षेऽपि वपापरोडाशहविःस्थानेषु अङत्वः क्रियत इत्यपरः पक्षः । यदयन्यथाऽबि कुयुतस्य तस्यानुगुणमदेशान्त्रृयात्‌ । एतदक्तं मवति-- यथा यथाऽध्वयुगां पतपरषेषु देवतादेशा दभ्यदेशाश्च कृता्तद्देव द्ररयदेवतानामादे- शानस्मदीयाः दुयुरित्यथः | १ क. घ. च. नाम प ९ग्‌, जिष्ठप्त्व; क्रं 1 च, जिः $° । ङ, बिष्कृत्वा °कि + दक, ग, घ, स्च, °दृव्यदे | २८० नारायणकुतश्तिसमेतम्‌-~ [ षष्ठाध्याये-- पल्चवन्निपाताच । निपाता निव राः-- मेद्‌ उद्र पार्वतः श्रोणित ' इति ये पुप्तमवेतामिधा- थिनो द्र्यान्तरप्तमवेताभिधायिनो वा मन्तरमध्ये निषातितास्ते निपाता उच्यन्ते । ताना- उ्येन क्रियमाणे पडुवत्कियायां पुवदेव ब्रूयादित्यथेः । यद्यनूवन्ध्ये पशु एरोष्ठाश्मरुदेविकाहवीषि निव- पेयुधांताभ्नुमती रका सिनीवाली कद्रूः । यद्यत्र देविकाहवीष्यदुनिवेपेयुरन्वायातयेयुसत््थः, तदा धा्रादयः १ देवता यष्ट्या; । ते यागा देका इत्युच्यन्ते । स्थानोपदेदश्चान्वायात्यत्वं स्पष्टयति । धाता ददातु दाशुषे प्राचीं जीवातुमक्षि. तम्‌ । बयं देवस्य धीमहि सुमतिं वानजि- लीवतः । धाता प्रजानाभरुत राय ईशे धतिदुं विश्वं वनं जजान । धाता क्रष्टीरनि- भिषाऽभिवषे घा इद्धभ्यं घृतवजहोतेति । घातुरिरैवा$ऽम्नति, इतरेषाभदष्टदेशन्यायेनान्वेषणविाः । देवीनां चेत्घुर्यो घौरुषा गौः परथिवी । एषां च पञ्चानां दैव्य इति समाख्या । ययेता अन्वायात्येयुत्तदैता देवता मवन्तीति ! स्मत्पुरन्धिनं अगहीति दै आद्यां तनोषि रर्मिभिरावहन्ताः पोष्या वायाणि न ता अर्वा. रेणाककाटो अश्चते न तानशन्ति न दमाति तस्करो बद्धित्था पवंतानां दुद्‌ विद्या वनस्पतीन्‌ । सूय॑स्य चातुमस्यिम्यो ग्रहीतव्य याञ्यानुषाक्ये । प्वलामे पयस्या मेन्नाषरुण्यसूषन्ध्यास्थाने । अनृबन्ध्यायाः पडूद्रव्यालमे मेत्रावरुणी पथस्य कतंव्या । देवतारिदशः प्रकृताया एवानुबन्ध्यायाः प्म प्रयघ्या कर्ैव्या नन्यातामनूत्यानाम्‌ । अशरन्याप्तमनूष- न्ध्यानामयं पृषो ना्तीलय्थः । स्थानग्रहणं तत्काय॑करीयं पयस्या न प्धलामे नेमित्तिकं कमन्तरामिति प्रदर्शनार्थम्‌ । ` 1 *# घ, अन्यदेवताकानाम्‌ । १. ञ्ज, शशकश्चाः रक, ज्ञ, यकार । अतुरदशः खण्डः ] आश्वलायनश्रीतसुधम्‌ । २८१ अगज्यसागप्रभुतिवाजिनान्ता । र्षा षयस्येतदादिरितदन्ता भवति | अध्वयुप्रत्ययाद्न्यथा वा भवति । कर्मिणो वाजिनं मक्षययुः । उत्तरविवक्षाथमेतत्‌ । से तु दीक्षिताः । सन्वेषये यनमानत्वात्स्वे मक्षयेयुः। (4्भजकके प्‌ (भकिप सर्व तु दीक्षितोस्थिताः प्रथग्चीन्समासोप्यो- द्ग्दवयजनान्मथित्वोदवसानीग्रय( यजन्ते । तुशब्दो विशेषविधयः । तेनासिन्मुत्ेऽद्वयमस्ति, सामान्यतो भिरोषतश्च । स्ामा- ल्यतस्तावदयमर्थः-- कतेन ज्योतिष्टोमाख्येन सोमेन यजमानो दृक्षणीयया दीक्षा विष्टः सन्तोमेनेष््वाऽवमयेष्टो दीषन्मोचनं कृत्वा तक्मादुलित एवानूबन्धयान्तं प्रयोगं समाप्य तदन्तेऽ्ीनरण्योः समारोप्योदण्देवयजनायो देद्चस्तस्मिन््रीन्मयित्वोद्प्तानीयया यजत इत्येकोऽथैः । अपरस्तु यदि स्वे दीक्षिताः स्युः) सन्नं चेदित्यर्थः । दीक्षिता उत्थिता इति पाठः केभ्यः समाप्तपठेऽथस्य दुरगमत्वात्‌ । यदि स्वे दीक्षिताः स्युलदा पूरववदेवानृबन्ध्यान्तं कमं॑कृत्वा स्वै स्वान्छानप्रीन्सेष्वेवारणीषु प्रथवपरथक्तमारोप्य पुषे" चन्मथित्वा एथगेवोदवप्तानीयया यजेरन्निति विरेषतोऽथैः । मन्थनप्याथतिद्धते सत्यपि मन्थनवचनं तदानीमेव मथित्वा सद्य उदवप्तानीया कतव्येत्येवमर्थम्‌ । तेनोद्छपतानीया सोमाङ्गं मवति । तेना्िहो्रकले प्राप्नेऽप्यस्यामिष्टावपरिप्तमाप्तायां तन्न होतव्यमिति पिद्धं भवति । अनुबध्यान्ते प्रायश्चित्तानि हुत्वा संस्याजपं च कुर्युः पूर्वमठतवन्तः संप्याजपम्‌ । पौनराथेयिस्यविकरताऽचिकरूता ॥ १४ ॥ इर्याश्वलायनभोतसूजे पूर्वषटरे षष्ठोऽध्यायः ॥ ६ ॥ सेयमुद्वसानीयेवंरूषा मवति । पोनराषेथिकौ पुनराधेये याऽऽम्नतेिलदतयषैः । किंचाक्छताऽविभक्त्याज्यमागविकारोषांशुत्वरदिता केवठमिदेवता प्रधानलिषटकतोया* ज्यानुवाकयाश्चातिदिरयन्ते नन्यदित्य्थः ॥ १४ ॥ इत्यश्वलायनश्रोतसूत्रदृ तौ नारायणीयायां षष्ठोऽध्यायः ॥ ६ ॥ ६ च. 'भक्ताज्यभा० । कृ, ष, जञ, “हितां के" ¦ ३ ष. ऊ. भिद । ६६ २८२ नारायणक्रृतवृत्ति्मेतम्‌- [ उ° प्रथमाध्याये) अथ उत्तषट्े प्रथमोऽध्यायः । स्राणाम्‌ । अधिकारोऽयम्‌ । आऽषटमाघ्यायपपरिपमि्ष्यति ततत्रेषिति वेदितव्यम्‌ | उक्ता दीक्षोपस्द्‌ः । एकाहमपि आ संकपरात्‌ ' इत्यादिना ' यथा सुत्योपप्तदः › इलेवमन्तेन दीक्षाः प्त्राणामुक्ताः । उपप्तदः ‹ चतुर्विशतिः संवत्र इति सत्राणाम्‌ › इत्युक्ताः । तच्च वचनं प्रकृतिपराप्दीक्षोपदः पेख्यानिवृत्यथंम्‌ । तत्र पत्राणामितिवचनत्सतरतदवादशाह शव्दथोरहोनपतनन्धेऽप्यविरोधात्तापथितराब्द्स्य च॒ सत्रविरोषवाचित्वादहीनपंबधरङ्ा निवेत्य तस्य विधेः पतरप्तरन्धाथमिदं वचनम्‌ । इदं तूपपद्कहणं दीक्षापुयाशब्दयोः परि- सेस्यापरत्वाशङ्कानिवृ स्यम्‌ । एतनाह्वा सत्यानि । उक्तः सामयागश्चतुः संस्थो ज्योतिष्टोमाख्यः प्रकृतिमूत एकाहाहीनप्त्राणाम्‌ । तान्ये काहादीनि नवमदरामेकादशाद्रादरेषु वक्ष्यन्ते । इदानीं स्वेषां सत्राणामधिकार्‌ कृत्वा सत्रधरमा उच्यन्ते गवामयनानुप्तारेण । चतुर्विशादीनि च तदीयान्यहान्युतपाद्यने महात्रत- पर्यन्तानि । प्रायणीयोदयनीयौ तु भ्योतिष्टोमेनातिरात्रेण व्यारूयाताविति कतेदानीं नोच्येते । एषामहं व्युत्पादने कत ॒एकाहहीनानामपरि व्यास्यानलाधवं सवती तम्याऽ१ पृर्तत्सत्ाणामितीदं प्करणमध्यायद्वये ना ऽरञ्धवानाचार्यः । एवे सूत्रपणय- ननास्मद्नाह्मणमनुपूतं भवतीत्येषाऽतर सूत्पतमतिः । इदानीं सूत्रं व्याख्यायते--एतेनेति यः प्रहृतो दीक्षणीयादिरवपरानीयान्तश्चतुःंस्थो ज्योतिशेमाख्यः सोमयागः प्त निदि. दयते प एव चेत्युच्यते । सुत्यानीति प्रधानकर्मप्युच्यन्ते सोमयागरूपाणि । तनाय. मथेः-- पत्रेषु यानि प्रधानयागकर्माणि तन्यतेनाह निरदिष्टनीति। एतेन सुत्यानीत्येतावतैव हिद्धेऽहेतिवचनमतिरात्रपेघ्यस्याप्ये्ाहेहगेन पंम्रहार्थमहोराजद्ठयसंबन्ये सत्यपीति । प्रातरनुवाकाद्युदवसानीयान्तान्यन्त्यानि। प्रति्धानमङ्गवृत्तो प्राप्तायां यावतोऽकषकरपस्य सङ्ृत्कृतस्यापि प्रथानविरोषप्मन्ये कारणत्वन गृह्यते तततङ्देव इतं सरवायै॑भवतीति नाऽऽपपैते, यस्य पुनरेवं न मवति 1 १ग.घ. ड, च. श्च, (द्हसं"। २. ङ, च, भमित्यव०। ३ घ. निवृ्यैतः । # घ, दनुच्यन्ते । च. "हानि व्युत्पा । ५म, डः. ज्ञ शहादीनाम ६ ड. च. कज, 'डाऽति- र" । ७. ज्ञ, श्रेः । ८ ग, ष. ड. च. सल, ण्डुङण्डस्य 1 ९ ग, घ, ठ, च, ज्ञ, एणं न गूः । भथमः खण्डः ] अआगश्वटायनभ्रौतसूत्रप्‌ । २८३ तदान, तदविवकायमिदं सूजद्यम्‌ । यानि पत्नीपेयनिम्य उध्व॑मज्ञानि तान्यनत्य- प्बाहःसु सङ्त्छृतानि सव्यानि म्वेयुः । यानि प्रा्तसतैवाकात्पूर्वाणि तानि पूर्ष्वेवाहःसु सक्रत्कतव्यानीत्य्थैः । पतनीसयाजान्तानीतराणि । इतराणि, अनन्त्यानीत्यथैः । तानि, परलीपयाजान्तानि तेव्वमृयादि न कतैनयम्‌ । तेष्वेव यान्यङ्गानि भातराकासपूरवाणि न करतयानि। व्रप्सप्राशनसस्य विसर्जने वन्त्य एव । पत्नीप्तयानपयन्तानां प्रातरनुवाकपरमृतीनामङ्गानां सर्ेष्वदःसादृ्तिरुक्ता 1 ठद्वध्यन्त- भूतयोरप्यनयेोरन्त्य एवाहनि क्रिया स्यादित्येवमर्थमिरे सूत्रम्‌ । धवाः शखराणामातानाः 1 < आतन्यते येरिव्यातानाः । येरवयवख्यैः शाद्धाणि निरूप्यन्ते तृष्णीरोप्तनानिवित्सुक्ता- दिभिस्त जाताना इत्युच्यन्ते । ते ध्रुवा नित्या इत्यर्थः । परिभाषाप्रथोननं मष्यदिन इत्युक्त एते शखर भ्रतीयादिति निष्केवल्यमरुत्वतीययोः सज्ञां त्वा व्यवहरति ‹ जनिष्ठा उग्र उग्रो जज्ञे * इति मध्यंदिनः । तत्रेताम्यां सूक्ताभ्यां कलथोः शखोरुद्धरे प्रात सक्तयेरोद्धारो नान्येषां परतिपदादीनामियेवमथी परिभाषा 1 सूकान्येव सुक्तस्थानेष्वहीनेषु । यानि प्रकृतो सृुक्तस्थानानि तेषु विधीयमानास्तृचादयोऽपि सूक्तान्येव मवन्ति । चैः समरस्यैव सृक्तस्योद्धारो नैकेदेशस्ेत्ययैः । एवकारान्न केवलं यत्र पिहितानि तेत्रैव सुक्तकार्यं छ्न्ति कथं तहि निकिदतिपत्ावप्येतानि सुक्तान्येव मवेयुरित्यवगम्यते । तेन सुकेषु निविदति पत्तवेतेषु तृचेषु निविदधै), एतेषु वा निविदतिपत्तौ सूक्तेषु निगिद्धेत्यव- मपि मवति । उदाहरणम्‌--, दिरप्यपाणिमूतये ? इति चतछः ‹ मही चोः पूथिवी च £ › युवाना पितरा पुनः › इतितृचावित्येवमादि । अहीनेष्वितिवचनं हीनिषु सूक्तस्था- नेषु विहितानां तृचानां सूक्तवत्कायै मा मूदित्येवमथम्‌ । यथा येऽवौवितदतिसतोमाः यष्‌ [04 स्युस्तृचा एव तत्र सूक्तस्थानेभ्विति सूक्तस्यानेष" हानिनि्धीयते । तेन तानि हीनानि ०> ~ १ व. भते इति तेन त° 1 च. ^ तेन त । २ क. ड, “यान्येभ्य॥ २ ङ, भनि सवै ४ म, घ. ड, क्च. ^नययाङ्खा° । च. न्याचन्तानि । ५ग.घ ड. च, भितेषु च पा । ६ ज्ञ, “णि तानि न । ७ ग. ड, च. ज्ञ, शच्ञाण्युच्यन्ते । < घ. "विदत्पु । ९ङ, च. इय. स्तस्य च ° । १० ङ, १िद्तिः । १९ ग. न. क्ष, ध्या व्रच्छु तिः । १२ च, तः स्तो" । २ ङ. “यु टरिविं" । २८४ नारायणक्रतवृच्चिसमेतम्‌- ([ उ० प्रथमाध्यये- सक्तस्थानानि । अतस्तानि वर्नथित्वाऽनयेषवहीनेषु॒सूक्तस्यानिषु विदितानां तृचानां सूक्तवत्कायै भवति न हीनघु विहितानाम्‌ । हीनेषु घु॒विदितानि यद्धं विहितानि तानि तत्कायै सुक्त्वाऽन्य ्फिविदपि सूक्तकाये न छ्यु सूक्तेषु निविदतिपततो तेषु निविदो न दध्यात्‌ , तेषु निरदतिपत्तो तृचेषवेवान्यषु निविदो न द्य॑लन्येषु सूक्तेष्विति पिदधम्‌ । देवतेन व्यवस्थाः । यतर सुक्त्यानानि, चत्वारि सन्ति त्रीणि सूक्तानि विहितानि इयन्त, तम दैवतेन ग्यव्स्थाः कर्तव्याः । यथा चतुर्विंशे “ उदुष्य देवः सवित्रा हिरण्येति त्िखस्ते हि चाकधथिवी यज्ञस्य वो रथ्यापिति वैश्वदेवम्‌ ' इत्यादो । | वचाः भ्रडगे । परग गृह्यमाणघु परतीकेषु तृचा एव सव म्रहीतन्याः | सर्वाहर्भणेषु तायमानदपाणां परथ. [०५.२१ मादह्वः प्रवर्तेते अभ्यासातिपरिषो । तायमाने वसता्थमाणमित्यषः । एवेमूतस्य करतो रूपं॑तायमानरूपम्‌ । सेयपन्व्ध्त- जञाऽ्ानामम्याप्तादीनामहरहः शस्यान्तानाम्‌ । तेषां मध्येऽम्यापतातिप्रषपंजञे दवे तायमा- नर्म सर्ेष्वहभगेषु प्रथममहरारम्य सरवैष्वहःधु परते । अदगीणग्रहणमदहीनेषवप्यस्य किमिः प्रापणम्‌ । सर्ग्रहणमेकरष्वमि व्रज्यहचोदितेषु प्रवृत्यथम्‌ । असिन्सूत् द्वाव विधायेते । सवषवहर्मणेषु तायमानरूपाणि मवन्तीत्यकोऽ्यः । तेषां मध्य द्व परयममहरारम्य स्वेष्वहःसम्याप्तातिषो प्रतते इत्यपरः । तेन॒ साकमेष्ये सना तायमानखूपाणां मध्यमेऽहाने प्रवृत्तिः साधिता मदति । अहर्गणेषु सर्वषां भवृत्तौ तिहितायामितष द्वितीयादिषिति नियमाद्नयोः प्रधमारम्मोऽ्पिद्ध एव । तत्र भरथमादहू इति किमर्थसुच्यते, तस्येदं ्रयोजनम्‌--मित्रावरुणयोरयने माति माति सुत्या मवन्ति नाहरहः । तत्र प्रथमेऽतिरात्रे हारियोजनकाठेऽतिपरषे वक्तम्ये सति खःशब्देनाऽऽ्रब्देन वा वरु न शक्यते, अनेकाहव्यवहित्वात्सत्याकाटस्य । तन्नापि कथंनिच्ःशब्द्लेगेन- तिपिषो वक्तन्य इत्येवमर्थ श्रथनादह इति कचनम्‌ । अतिपरेषस्वरूषमुक्तमम्यापखरूपमाह-- १ग. ड. क्ष. (त्तौ तृचे । च. ° तेन नि २२. दो दृ ३ ङ. ष. “ध्यान सु ४ग.घ, ड, च. ज्ञ, विस्तीर्य । ५ग. ङ. इ. ध्ये प्रशयदव, च, "षां प्रवृत्तो दिः ७, य, डू च, ह° (ते, जस्ये" । ८ ग, वः च, नाप्य" । । प्रथम; खण्डः } आश्वलायनगरो तसूम्‌ ! २८५ अह उत्तमे शे परिधिीयाया उत्तमे वचन उत्तम चतुरक्षरं ॒द्विरक्त्वा प्रणुयात्‌ । उत्तमस्य शलस्याह इति विरेषणादहु एवात्तमे रलेऽभ्पाप्तः कर्तन्यो नाऽऽगन्तुके सोमातिरिकादिनिमित्त इति गम्यते । तस्ि्शच्धे परिधानीयायास्तृतीये वचने यदुत्तमं 1 | चतुरक्षरं तद्विसकना प्रणुयात्‌ । द्विर्वा श्रणुयादितिवचनातपूवैवचने प्रणवो न मवति । ‡ य॒ज्जस्तरि यज्नसत्रं ९ एेरयेथमिरयेथो३म्‌ › इयेवमादुदाहरणम्‌ । द्वितीयादिषु व्यषु वाजिनं देवजुत- मिति ताक्ष्यममे निष्केवल्यसरक्तानाम्‌ । दितीयादिष्वहःस्वतत्तायमानश्पं {मवति ।! निष्केवल्यसूक्तानामग्रे ४ त्यमूषु वाजिनं देवनूतम्‌ ° इति सूक्तं ता्ष्यशब्दव्वायिव तत्सूक्त ताक्यैमितयुच्यते । ताक्षयवचनात्पाद्‌- अहणेऽपि सूक्तमेवेदं मवति पादग्रहणं तु सूक्तमपीदं तत्सृक्तग्रहणनै न गृह्यत इत्येनमथम्‌ । अत्र पमुचयाथेस्य चशब्द्स्यामावादिदं निविद्धानीयं न भवति । जातवेदसे सुनवाम सोममित्या प्रिमारुते जातवेदस्यानाम्‌ । द्वितीयादिभ्वत्युवतैते, अग्रे सृक्तानामिति च । आभिमारुतामिति वचनमाज्यनिङ्- ्य्थम्‌ । तत्रापि नातवेदस्यनिवित्संबन्धिसुक्तपभवाञ्नातवेद्स्यानामिति बहुवचनं जात्य मिप्रायम्‌ । इदमपि तायमानखूपम्‌ । अगरम्मणीयाः प्यासतान्कद्वतोऽहर्हः शस्यानीति हो्रका द्वितीयादिष्वेव । आरम्मणीयाः 'ऋनुनीती नः इत्यादयः प्रातःसवने | माष्यंदिने च ! अपषप्राच इत्यायः । प्यासाः श्रति वां सूर इत्यायाः। कस्तमिन्द्र ता कुम्‌! इत्यादयः कदवन्त प्रगाथाः । अहरहः शस्यानि श्तयो ह नात उदु ब्रहमण्यमित्टे व › इत्येतानि । एेषामारम्मणीयादीनां चतु- विंशेऽहनि शेप्तनमुक्तं, प्यानं च संज्ञा च । अन्तेषं द्वितीयादिष्वहःयु प्रृत्तिरन्पे तायमौन- रूपतज्ञा च । एतान्यारम्भणीयादीनि हो्कराचसंगाशितयेव चतुरविरोऽहनि विहितानि तत्र किमिति होत्रकतेबन्धः पुनविधीयते । उच्थते-नात्र होत्रकनन्थः पना्िधातुमिषटः । कसति विधीयते । एषां द्वितीयापिष्वहःसु प्रवृत्ति, होत्रकर्वपन्धस्त्वनूदयते पयाप्तविरे- षणाम्‌ । तत द्विविधाः पर्याप्ता इर्यने, केचिद्रानिषययिषु केचिच्तुविरे । तन ये 0 ९८... "तित" ९९, गव, इः च ^ दिवा णादि" 1 ३. "न ; सहृ । चः न गुः | | । २८६ नारायणक्रतवृत्तिसमेतम्‌- [उ० प्रथपाघ्याये-- रात्रिपर्यायिषृक्तस्ते होत्राहो्कैश्च संबद्धाः, ये चतुर्विंशे ते होनकेरव सवद्धाः । आरम्भणी- यादयश्च होकैरव संबद्धाः । तेनायमथे--यान्यारम्मणीयादीनि रह तकाः इ्ियुरिति विधास्यति तानि द्वितीया दिष्वहःसु रेपेयु शत्यः । द्विीयादिषििति वतंमनि पनर्ितीया- ॐ दिक्चनं ‹ तानि सर्वाणि सरवत्रान्यत्राह उत्तमात्‌ › इत्यत्र सर्वाणि स््व्रेतिवर्धनं यद्यद्ह्‌- विशेषेण सरयुज्य विहितं तदुत्तममहवैजंयित्वा ऽन्यत्र सवत प्रपरुयाद्धिकारमनपेक््य, अतस्त. चिदृत्यथं द्वितीयादिवचनम्‌ । तानि सर्वाणि सर्वच्रान्यत्राह्न उत्तमात्‌ । यान्येतान्यम्यासरादीन्यहरहःशस्यान्तानि तायमानख्पाण्पुक्तानि तान्युत्तमादह्धोऽन्यत्र कर्तव्यानि न तान्धुत्तमेऽहति कर्ठम्यानीत्यर्थः | सोऽयमत्रेकोऽ्ः। अपरस्तु तानि सर्वाणि सर्व. नेति । अयमभिप्रायः-केषुचिदेकाहेषु तरितो हीनस्तोमेषु तृचा एव सूक्तस्यानेषु विदितास्ता- न्येकाहानि कदाचिदह्ेणं प्रापुवन्ति । तत्राहरहःशस्यानामपि तुचत्वे प्रामोति तजिव- त्यरथमिद्‌ वचनम्‌ । एतदुक्तं भवति--तानि सर्वत्र हीनस्तोमेऽपिं स्वांणि म्बेयुः | सवाणि कत्त्ानि, अनवखण्डितानीत्य्थः । तेन हीनस्तोमेऽप्यहरहःशस्यानामनवखण्डेन- महरहःशं्तनं प्ताधितं भवेति । प्रङतेप्वप्यतेषु तानीतिवचनमत्र वक्याथेदयमस्तीति सूचनाष॑स्‌ । वैकल्पिकान्यिषटोमेऽहर्मणमध्यगते । तायमानख्पाणि भङ्तानि कानिचितपरथममहरारम्यं चोत्तममदर्व्नयित्वा . सर्वेष्वहःसु मन्तीति, तान्येव कानिचिद्धितीयादिष तदर्जष्वित्युक्तम्‌ । तत्राहगेणेषु प्रकृतिमूतोऽभि~ ष्टोमः क्चिद्वचनातप्रवपते, स चीोपदेशनिसेक्षः शस्यं परतीत्युक्तम्‌ । तसिन्हमणमध्यग- तेऽथिष्ठोमेऽहर्गणान्तमविनिभित्तं यच्छस्यनातं तस्य प्रा्तावभथिष्टोमस्वरूपविरोधात्तत् कतैन्य- मिति कश्चित्प्रतिमासः । उपदेशावगशूतपकर्षमप्याप्यन्यत्र प्राप्तस्याहर्गणान्तमाव्रादनि- यततज्नेधरमः संबध्यमानस्य नातीव स्वूपविरोध इत्यपि कश्चित्प्रतिमात्तः । अनयोः प्रति- मासयोः कः श्रेयानिति निर्णैतुमशक्यमित्यमिप्रायेण वैकस्पिकानीप्युक्तवानाचार्यः । दुरवि- * क--बहुनीहिः । १ च, शस्यन्ति ता । २ क्ष. “षियदुव० । ३ ङः, ज्ञ, "दिष्रितिव। ४ ग. द, ङ..च. क्ष, “चनाय° । ५ उ, ष, णण्डनं सिद्धं भः । ६ ग. घ. ङ, च. क्ष, गनि तानि का?।॥ ७ क. च. °चित्कचिद्र" 1 < व, श्वोदेश । ९ ङ, क्ष, न्वादिनिमित्तजर्ष । ग, ्वादृहनिमित्तजेध- 1 क, युप्तकेऽ्भतत्पागन्तम्‌ ! । भ्रथमः खण्डः ] आभ्वलायनघ्रोतसूत्रम्‌ । २८७ ज्ञेचत्वादस्य न्यायस्येत्यभिपरायः । आदिमध्यगतयोरप्यस्य वैकल्यिकत्वस्य विरेषाभावा* न्मध्यगतराब्दः प्रदशेनार्थः | अिोमायनेषु वा) वाशब्दः ससुच्चया्ः । असिष्टोमायनेषु भनिणयामावादनुघानविषदय एवेत्यर्थः । अभिष्टोमेरेव येषु सत्ेप्वयनं गमनं भवति तान्यिषटोमायनानि येषु प््वाण्यहानि, अभि. ष्टोमा एव तेषु सर्वष्वित्यर्थः । अन्यान्यभ्यासातिपरेदाभ्यामिति कौत्सो विक्रतौ तद्वुणमावात्‌ । 2 यस्िनििषये प्राङ्तानां पदार्थानां करणाक्ररणयेर्निर्णयामावादव्यवस्थोक्ता तत्र॒ तेषां मध्ये द्वयोः पदार्थयोरसताधारणेन हेतुन। व्यवस्थोच्यते । अभ्याप्ता्परिषौ कर्तव्ये । विकृताविति प्त्रान्तमौवाद्विहतिमावमापन्नेऽथिष्टोम इत्यर्थः । ऊतः । तद्ुणमावात्‌ । तस्य गुणस्तहुणः । तदिति गणान्तगेतोऽसिष्टोम इत्युच्यते । गुणशब्देनोपकारकमङ्ग* स॒च्यते | तहुणस्य माक्स्तदरुणमावः । तदणमावात्तदुपकारकत्वादित्यथः । तथा हि-- अम्याप्तातिपरेषौ तस्योपकारको । यस्पीदत्तराहःसंतानमामन््रणं च ताभ्यां क्रियते तस्मात्तौ नियमेन कतैन्यो । इतरर्था तस्याह्वः सत्रापत्तप्य वैगुण्यं स्यादिति । अत॒ एव ॒ताम्या- मन्य न्येव वैकस्मिकरानीति कौत्स आहेतय्थः । नित्यानि होतुरिति गौतमः संघाताद्ावनुपवत्तत्वादच्युतशब्दत्वा 1 एवं कोत्सेन द्वयोर्निष्यत्व उक्ते गौतमस्तार्याम्यापतनातवेदस्यानां निलयत्वमाह । होतुरिति । होतृग्रहणं पदार्थत्रयोषलक्षणा्थै न तत्कतंम्यतयाऽज कश्िषिरेष इति । उक्तेन प्रकारेणाम्याक्तातितरैषयोरसाधारण्यं गृहीमः । कर्तन्यतायामिद्मप्यम्यापते कारण- मस्ति, सेघातादावयुप्वृत्तत्वादिति । आच्मेवाहशरम्य प्रवृत्तत्वादित्यर्थः । नानाकर्मसमुदा- यत्वात्सनरस्य पररस्परसंतानपिक्षत्वात्समुदायिनामम्याप्तस्य चाहःपतानप्रयोजकत्वादाद्यमेवा- हरारम्य प्रवतेते । तदन्तर्भतस्याधिषटोमस्यापि तत्प्रयोजनपिक्षा तुरयेति । एव॑भयमस्मि- न्थ हेतुः । ता्ष्यनातेदस्ययेरच्युतशब्दत्वं हेतुः । होत्रकाणामपि गाणगारि्नित्यत्वात्सन्रधमान्वयस्य । अम्याप्तादीनां चतौ निलयत्वसुक्तमिदानीमारम्मणीयादीनामपि नित्यत्वसुच्यते । हो कम्रहणमपि पुरंवदेव पदा्थचतुष्टथोपलक्षणार्थम्‌ । एतान्यपि नित्यं कर्तेन्यानि । सधर्मा , १च. भनिर्न्धामा० । २ ड. इ. तेयु} ३१. च. ध्ये पकृ! च, "व क्छ्तौ। वि 1 ५. "कृतभा । ६ घ. च. तस्याम्या° । ७ ग. ङ. श्च. स्मा्तदु" । < ग, डू क्ल शस्या" । ९ घ, च, “ल्येऽष्ेव 1 १० ग. इ, श्च, “मम्यय° । २२८८ नारायणक्कतव्रतिसमेतम्‌- [ उ० प्रथमाध्यये-- न्वयस्य नित्यत्वात्‌, स्ेण धर्वधमीणां प्तमन्वयस्य नित्यत्वात्‌ । अयममिप्रायः-- एषा सत्राहःतंबन्धितया विधानमक्ति, कताचिद्पि निषेधो नि, कमत्यशचिषठोमेऽन्य - सिमिन्वा न क्रियेरन्निति । एवमेषां करणेऽनण्यश्वसायोपक्रमेणाध्यवप्तानमेवोपंहतवाना- चार्यः । अन्यत्र पिद्धप्य खरूपस्यान्यत्रातिदेशेन प्राक्षस्य विङ्कत्युपदेशादप्तरेण सखरूप. किर्यये न कथिदोष इति साधयतुमिति । प्रगाथतु चसुक्तागमेष्वेकादहिकं ताव दुद्धरेत्‌ ॥ १ ॥ एतेषामागम देकाहिकं प्रकृतिप्रा्तं तावन्मात्मेवोद्धेनन सर्वमित्यर्थः । त्रीणि चिवृन्त्य- इन्यातिरात् इत्यस्मिचतिरात्र एेकाहिफ़मेव रस्यं प्राप्तं तत्र कद्रल्मगाथागमे नित्यानां प्रगाथानमेवोद्धारः । तथा तत्रैव प्रातःसवने पथाक्तत्‌चागमेऽन्त्यानां त॒चानमेबोद्धारः। तत्रव माध्यदिनेऽहरहःशस्यसुक्तागमे तयेकाहिकस्य सूक्तयैवोद्धारः । तावदितिवचनाद्‌. हरहःशस्यागमेऽप्येकस्थेव सृक्तस्योद्धाो न द्वितीयस्यापि । रेकाहिकवचनं व्युत्कम- स्यितस्याप्यैकाहिकप्यान्यागम उद्धार षिद्धयथम्‌ । यथा सप्तद्‌।मथनगतेऽनिरुक्त एकाहे मेत्रावरुणर्य शले सूक्तानां पुरस्तानिविरमानमप्यहरहःशस्यमन्त्यमप्येकाहिकमेव बाधते | एषमन्यदप्येवेनातीयकमुद्‌ह्रणं व्ष्टव्यम्‌ । एषां प्रगाथादीनामागनतुनामेकादिकैः भगा- थादिमिः कर्यक्यानवगमान्नात्र समान्नातिपरिमाषा प्रवतैत इति प्रर्माषान्तर मारन्धम्‌ ॥ १ ॥ । चतुर्विंशे होताऽजनिषटेव्याञ्यम्‌ । सत्राणामित्यनुवेते । सेषु प्रयममहः प्रायणीयं नाम तच्च ज्योतिषटोमातिरा्रः सं चोक्तः । इदानीं द्ितीयमहश्वतुिंरासंज्तकमुच्यते । अत्र स्ेष्हःखेतेनाह्ा सुत्यानीति दीक्षणीयादिरुदवप्तानीयान्तो निरदटिः । तत्र॒ क्चनान्न्यायाद्रा यद्पोदयते तद्रनमन्यत्सव तदेव करभ्यम्‌ । अतस्तदेव शरीरमाश्रिल्यादन्यहनि तस्यैव यावान्विरोषः पत॒ उच्यते | यत्यते तदैका हिकमेवेति । अथािमश्चतर्विोऽहन्येतदाज्यं मवति । आनो मिच्ावरूणा भिन्न बयं हवामह मिं हषे पतदक्षमयं वां मित्रावरुणा पुखरुणा चिद्धयास्ति प्रति वां सूर उदिति इति षट्ठहस्तो्रिया मे्रावरुणस्य । पृठहस्तोतरिया इत्येतेषां संज्ञा । षठददब्देन पृष्ठयाभिष्वावुच्येते । तयोसिमे क.--रंदयः ) क । १ग. ड, ज्ञ, स्त्रध। दग. ष, ङ, च. क्ष. तेषं। २ थ. ेनाध्य०। ४ ग, धृ, श्यति तु ।॥५क, इ, ज्ञ, “वने ग°। & ग, घ, ड, च, न्च, 'जातीयप० द्वितीयः चण्डः ] आअग्वलायनश्रौतंसूवम्‌ । २८९ स्तोत्रिया इति षठङस्तोतियाः । एलत्त परदरत्तिनिमित्तमात्रमुक्तम्‌ । संतैव केवलमत्र विवक्ष्यते सन्वह राम्‌ । स्तोमियशब्दवान्थत्वातुचतवमेषां मवति । ए मेत्रावरग्य । आयाहि खषुमा हि त इन्दमिद्वाधिनो ब्रहदिन्दरेण सं हि हक्षस @ आदह स्वधाभ॑न्वित्येका द्वै चेन्धो दधीचो अस्थभिरुत्तिटल्नो- जपा सह भिन्धि विशा अपद्धिष इति ब्राह्मणाच्छसिनः। तृतीयः स्तोत्रियः सनाहीर्यः, एकया द्वाम्यां च । षठहस्तोतनिया इत्यद्वतैते । इन्द्रा्यी अगतं स्तुतमिन्द्र्‌ अश्या नमो वृहत्ता इवे ययोरिद्मियं वामस्य मन्मन इन्दश्ची युवा- मिमे यज्ञस्य हि स्थ ऋलिजत्यच्छावाकस्य 1 चापि पूरवषेत्‌ । | तेषां यस्मिन्स्तुवीरन्व स्ता्ियः। तेषामिति होत्रकाः शच्िण उच्यन्ते । यस्मिन्निति । षठइस्तेत्रियाणां मध्ये यसिि- {निति गम्यते । एतदुक्तं मवति अनेन प्रकरिण चतुविंश उत्पन्नं षठ इस्तोत्रियाणां मध्ये यर्ते स्ुवीरष्डन्दोगा अन्यसिमन्वा करसिधितप् तेषां हेत्रकाां सतोत्नियो भवति स्तोननिय्मेः संबध्यत इत्यथैः । तेनेतरेऽपि तुच एव॒ स्तोतरियधर्मू्दिता दो्काणां मवन्तीति गम्यते | अनेन प्रकरेण चतुर्विंशा उत्पन्नानां षठहस्तोनिया्णां प्त्राधिकारा- त्सत्रसंनन्धिहो्रकोदेरेन बिधानात्सर्वाहःसु प्राषिः सताधिता मवति । एवं व्याख्यायमानं एततसूत्रमरथवद्धवति । इतरथा तेषामिति होतकतग्रहायं षटठहस्तोधियपतमहाथे च न वक्तव्य प्रकृतत्वादप्मिननहनि । तथा यस्सिन्सुवीरन्त स्तोत्रिय इत्यपि न वक्तव्यम्‌ । अचुच्यमानेऽपि स एव स्तोतरियो मवति च्छन्दोगप्रत्ययत्वात्तस्थेति । अतस्तदप्यज न विवेयम्‌ । अतः षठहस्तोन्नयैम्योऽन्यप्मिन्नपि यदि स्तुयुश्यतु्गिशेऽपि पत॒ एव स्तोियः कतंन्यः | एवमेतेषां सव्थत्वप्रतिपादनपरमेवेदं सूत्रं भ्यारूयेयं नान्यथेति पिद्धम्‌ । एवं सर्वेष्वहःसु प्रातःपषवने स्तोश्नियज्ञानोपाय उक्तः, अनुख्पज्ञानोपायं दरेथितुमाह- य स्मिञघुः सोऽनुरूपः । यिमसतूने श्वः सयुः सोऽचरूषः कतैन्यः । एवं सरवप्वहःसु दव्यम्‌ । अत्रापि सत्राणामित्दुवतेते । तेन सत्रपतनन्धिषु प्वेष्वहःसु प्रायगीेऽपि शवःस्तोत्िच एवादु- र्गो मवति नान्यः प्राङ्तो क्षणिको बा । ११.८३. च. स, प्रदिः 1 २ ग. ङ, ज्ञ, “नमेत । ३ म. भ्म । तेन ष०।१्‌. प्म अतस्तेन षृ० । १५ २९० नारायणं्केतवृत्तिसमेतेम- {३० प्रयमभ्यये-- एकस्तो येष्वहःसु योऽन्यऽनन्तरः सोऽ सुरूपो न देत्सबऽहर्गणः षडहो वा । श्ःस्तोतियो दुय इत्युक्तम्‌ । यदा पुनरेकस्तेत्रियाण्यनेकान्यहानि तदा यावन्ये- कस्तोतरियाभि तावद्म्योऽनन्तरं यददर्भिन्नप्तोिथं तस्मिन्यः स्तोनरयः स सरवेपरेकश्तोत्रि- चेष मवति । अन्योऽनन्तर्‌ इत्युमयविरोषणमेकस्तो जियेम्यो ऽनन्तरमेव यद्‌ पृनरन्ध. सतोव्रियं तस्येव यः स्तोत्रियः स॒ पूर्षेकप्तोत्रियेष्वयुह्पो भवतीव्येवमथम्‌ । एतदेकप्तो- चियत्वं हो्रकपंबन्वितयेव ग्रहीतव्यम्‌ । तेषां चैक्य द्वयः सर्वेषां वा यावन्शात्रमेक स्तोतरियत्वं भवति तावन्माघ्मेवायं विधिः प्रवतत | अन्यस्य शःस्तोतरिय एव । एवमयं विधिः प्रवते | यदि सर्वोऽहगेण एकप्तोधियो न भवेत्वठहो वा॒पृष्ठयानिष्ु्राख्यप्तत्र यद्‌ पर्व ऽहूर्गण एकपतोतरियसतदाऽन्यस्यानन्तरप्याभावाद्य विधिम भवति | षठडयेर- क्तोियत्वे पर्युदृप्तादेवायं विधिनं मवति । एका हिकस्तथा सति । यदा सर्वोऽहर्गण एकस्तोतरियः पृषठयोऽभिष्ठरो वा षर्ठहसतेदैकाहिक एव ॒वाऽृखूपो भवति नान्तरः । अहूर्गणस्य सर्वस्थेकष्तोजियत्वेऽन्यस्यानन्तरस्याभावदेवानन्तरो न भवति । एतक्किभिति । न चेत्परवेऽदर्भण इति तत्पुदाप्ः कृतः । तप्येद्‌ प्रयोजनमे- काहिकानुरूपविधेस्तस्यापि विषयत्वपिथ्यर्थम्‌ । अथ कल्मिधिद्धिषय एवं मवति ! कानि- चि्रोणि चत्वारे वाऽहान्येकप्तोत्रियाणि तदनन्तरं पृष्ठयोऽभिष्ठमो वा षठहः परैः सहैक- स्तोत्रियस्तदनन्तरं च द्वि्ीण्यहन्येकत्तोत्रियाणि ततो भित्रस्तोतरियः | तत्र कथं भवति। तत्रैवं मवति | प्ठटहादुत्तरष्यनन्तर एव भवति । षठह रेकारहिक एष मवति । एवं च सति षर्टहात्पू्वष्वप्यकादिक एष॒ मवति नानन्तरः । षटहञ्यवधानादि्यवमर्थं तदेति वक्तव्ये तथा सतीत्युक्तम्‌ । न्त्पे च । अन्ये चाहनि पूर्वयोरकिष्यो; प्रवृत्यपतमवदैकाहिक एष मवति । एवं सत्यतिदेशा- देवायमर्थः पिष्यति-मपवादश्च नास्ति किमत्र वचनेनेति । अयमभिप्रायः--वचनदिवं कि कको क ०१ प्रारूप भवति नातिदेशेनेति ज्ञापनार्थं तल्यरकध्नार्धमनुरूपमिकारे द्वितीयमदह्पग्रहणं १. ङ. ह्य, सपूर्वे ।२च. न्थः स्तोः । ३ च. ग्रियस्तस्यैः। ४ग. ङ. ञ्च, थ्‌ । तदे । ५च. वेन ष" । च. ष्टोनवा। ७, °्र्मब | ग्‌. स, “ति । कि ९ ग, च, "वन्यतर । । दवितीयः खण्डः | जश्वलायनश्रौतिद्ूयम्‌ । २९१ कृतम्‌ । अतः स्तोतरियस्तवच्छन्डोगध्रत्यय एव । सर्वत्रासयद्रचनं प्रायिकमेव । यत्पुनरचु- रूपरक्षणविधानं तस्योत्तरे सवनेऽवकाशस्तस्थवायमपवादः, प्रातःसवन स्तोधियानुख्पा- ^ भप भ्यामन्येदेवातिदेरेन प्रारोतील्यनुषूपविधिप्रकटना्थमार्धम्‌ । उर््वमनुरूपेभ्य ऋञ्चनीती ने वरूण इन्द्रुवों विरवतस्परे यत्सोम आदते नर॒ इत्यारम्भ- णीयाः शस्त्वा स्वान्स्वान्परिशिषशानादपेर- श्चतुर्विरामहाबताभिनजिदिश्वजिद्विषुवल्छु । उटनुनीतील्या्या आरम्मणीयपंजञास्ता अनह्येम्य उध्वमेकेकमिकैकः शंतेत्‌ । पञ- देवोष्वमनुखूपेभ्यः शंसने िद्धेऽनुख्पेभ्य इतिवचनं नियमार्थम्‌ + अनुरूपैम्य उर्वमेता एव शतेना हिक्यमिति । एताः शस्त्वा सान्धन्सोनियप्यन परिरिष्टानावपरन्‌ । परिशिष्ट नाम षठहस्तोत्रियेषु स्तोत्रियववेनानुखूपत्वेन वा गूंदीताः । रिष्टञ्शस्ते- तिव्चनमस्मिन्नपि कम ॒ए्कराहिकनिव्यर्थम्‌ । स्वान्स्वानितिवचनं छन्द गवशात्षरहस्तो- तरियेम्यो व्यतिरिक्ता एव स्तोधियानुरूपाश्च यदि भवेयुस्तदा प्रिशिष्टत्वं नास्तीति र नोच्यन्ते तदाऽप्यावापतिद्भ्यथैम्‌ । तेन परिरिषठन्सवानसवान्पठहस्तेत्रियानविपयुरित्यरथः । अयमावापश्वतर्विशादिपचचस्वहःसु कतंञ्यः । प्रकृतत्वेऽपि च विरमईइणं परिपंस्याशङ्क- निवृत्यथम्‌ । स्वंस्तोमसरवेपुठेषु च । सर्वस्तोमो नाम यस्मिन्कतो तिवृद्‌ादयच्रयिशपयेन्ताः षठदस्तोमा मवन्ति। रथतरादीनि - सेवतपरथन्तानि षट्‌ सामानि यस्मिन्मवन्ि प्र सष्ठ इत्युच्यते । पर्वतोमम्वपठेषु चायमा- वापः कतैव्यः | अभिनितः स्वस्तोमत्वाद्विश्चनितः पर्वपष्ठत्वादेवाऽऽवपे सदधि पसम तयोहणमपवस्तोमापतवैपष्ठयेरपि प्रापणाथेम्‌ । । ऊरध्वैमावापात्मति बां सूर उदिते व्यन्तरिक्षमति- रच्छयावाश्वस्य सुन्वत इति तुचाः पयांसाः । उ्व॑मावापादिति कचनं पूतैवदेकाहिकरस्यनिवृत्ययम्‌ 1 आवापादूष्यै पर्यपतस्तृचाः शेस्तव्याः । ‹ प्रति वां सूरः ' इयाः पयापसंज्का भवन्ति । अन्वथ॑क्तयं पयस शब्द्स्यान्तवाचित्वात्‌ । तेनेवमन्तं शच भवेति अत रेकाहिकस्य क्विद्पि प्रवृ. १क. ङ. "रोति अनु" । २ क. ज्ञ, “न्स्वास्तोतिर । २ क. य. ङ. इ. द्दीत्चि ° ४ घ, च, भेरननित्य" । २९२ लारायणकरतव्रत्तिस्रमेतम्‌- [ उ० प्रथमाध्वाये-- ¢ चिनस्तीति सिद्धम्‌ । समानजातीयत्वादेभिः शाद्धैरेकादिकानि इतराणि निवर्तन्ते } उष्य मेम्य इति वक्तव्य उष्यमावापादितिवचनमिदमावापस्थानमिति ज्ञापनाथम्‌ । तेनान्यदप्या- ब्तव्यमशिननेव स्यान आवक्तव्यापिति पिद्धम्‌ । स सेवमै्राबरुणस्य षट्टहस्तोच्रिय उत्तमः सपयांसः। मक उत्तरविवक्षा्ोऽयमनुवाद्‌ः प्राध्िसेदप्रद्श॑नार्थ्च । तेनाप्तति प्रक्षिमेदे वक्ष्यमाणे विधिर्न मवति यथा £ ईटेद्यावीयमावतयेत्‌ ” इत्येवमादौ । तदरैवतभन्यं पूर्वस्य स्थाने कुर्वति । प्वस्ये्ुषमस्य षठहस्तोतनियसये्यथैः । तेदेवतं मित्रावहणपेवतम्‌ । ‹ अन्यं तृं कुर्वत गायत्रं प्रातःसवनम्‌ ' इतिश्रुतेः । गात्रश्च स॒ मवति । अभ्नेयं प्रातःसवन दित्यस्याफ्वादो भैत्रावरुणं इतिदिति । एवं भेववर्णं चेसेव सिद्धे यत्तदैवतप्रहणं करोति तच्ज्ञापयाति देवौवा्ाऽऽदरणीया नान्यानि च्छन्दः्रमाणदिङ्गादीनीति । स चान्य~ स्तृचो ¦ यदद्य सुर्‌ › इत्ययं सैमवाति । यदा पुनस्तानस्तिपेयनुखूमः क्रियते तदा काव्येमिरदास्येत्ययं तुः कर्त्यो ‹ नं यदद्य सुरः * इति । अन्यापि संनिपातेन तृच सूक्त वाऽनन्तर्हितभेकासने द्वेः शेदेत्‌ 1 म॒ केवरं ष्ठहस्तोनियपयौपसंनिपात एवायं विधिर्भवति रिंतद्न्यत्रापि सर्वस्य तृचस्य सूक्तस्य वा वियिद्रथन प्राप्तस्य सेनिपतिन दविःशपतने प्र्तेऽभ्यवायेनेकाप्ने िःश- सनं भतिषिध्यते । तृचस्क्तग्रहणेमेकस्य द्वथोवां नायं विधिः स्यादिस्थेवमयम्‌ । अन- न्त रितवचनादयवधानेनं द्विःशेप्तनं न प्रतिषिध्यते । एकान इत्ययिवक्ितम्‌ । एकासनं भि्ाप्तनं वाऽस्तु अननतर्हितं न द्विः देपेरि्यत्र तात्पर्य न तन्यत्रः तृचसुक्तयोः सनि पाते पूर्वस्य स्थानेऽन्यत्तदैवतं कतेव्यभित्ययमेवा्थः प्रकरणाद्विधेतया गम्यते । दविःशंसन- परतिषेधस््वायिकत्वेनाि व्याख्यातुं शक्यते कथमत्र ह्भिःशेप्तनप्रतिषेषे तात्प्योक्तिभवति । अत्रोच्यते यद्यत्र पृथैप्य तंदेवतविधिरभिमेतः स्यादन्यत्रापि सनित तृचसूक्तयोरनन्त्‌- हितयोरित्थव सूते प्रणेतव्यं स्यात्‌ । तत्तथा त प्रणीतम्‌ । अतो िःशस्नप्रतिषेष एवात्र तात्पर्येण विधीयते । तेते न प्रकरणप्राप्तं तेदैवतविधाने नियतमिति गम्यते । क्चाचि- १ घ. “न्तरस्य । २ च. ध्वने › इ" 1 ३ घ. रतीति ये" । च. रपरसीत्येवं मे! ४ च. च. णत्वे पि \ ५ ग. ङ. ज्ञ. भति, इति गमय०। ६ च. °निं नियमे ॥ ७ ग, घ, च, नेन दिःपेत्‌ । वु! < ड. नने पदैः" । ९ य. ए, जञ, "न प्‌" । | तृतीयः खण्डः ] आश्वलायनश्रौतसूचय्‌ । २९६ त्पूषस्य स्थाने मवति कचिदुत्तरस्य स्थाने, कतरदेकस्य रोषः पूर्वस्य वेत्स्थ वेति प्रा्तिप्रमाणबडाबद्चिन्तया योजनीयम्‌ । महावाल मिद्‌ चच्छसेध्वमनुदपभ्य आररम्मणी- याभ्यो वा नामाकास्तुचानावपेरन्गायज्नीकारम्‌ । भ्रातःसवनिवहोजकश सखप्रसङ्ञादिदमुच्यते । यस्मिन्कतौ तृतीयके मेत्रावरणो महा वारभिद्‌ं रं सेत्तसिमन्म्रातःसवने होत्रकाः सवे सवे शख उर्ध्वमनद्पम्य आर्म्मणीयाम्यो वा नामाक्रस्त॒चानवपेन्‌ । गायत्रीकारं श्तेयुः | ताः षट्पदा नगल्यः । द्व द्वे गायज्यौ त्वा शतेयुस्वरथः । नाभाक इत्यृषिनाप्ना व्यपदेशः स्तोमातिरंपने ताप्तां षटपदानमिव गरहणं न त्रिपदानािति । सक्षपः परिषस्वज इति भेचावरुणो यः ककुमो निधारय इति वा पूर्वीष्ट इन्द्रोपमातय इति बाह्य- णाच्छंसी ता हि मध्यमराणामित्यच्छावाकः।॥ २॥ मेनाबरुणस्व प्रतीकविकल्पः ॥ २ ॥ मरुत्वतीये परेतु बह्मणस्पतिरुत्िष्ठ॒ बह्यणस्पत इति बाह्मणस्पत्यावावपते पर्दी नित्यात्‌ 1 मरत्वतीय इत्यधिकाराथः । चतुर्विरे यन्मरुत्वतीयं शाखं भवति तस्िन्नित्याद्ाह्य° णस्पत्यारपु्ीवेतो ाह्यणस्सत्यो भवतः । ब्ाह्मणप्पत्यवचनदितयोरपि प्रगएथतवं ग्यते । आवपतिग्रहण प्रङ्तस्यानाधनाथम्‌ । सर्वत्र चाऽऽवपतिग्रहण्येदृभेव प्रयोजनम्‌ । बृहदिन्द्राय गायत नकिः छदासो रथमिति मरुत्वतीया ऊर्ध्वं नित्यात्‌ । आवपत्‌ इत्यदवतेते । कया शमेति च मरुत्वतीये पुरस्तात्सूक्तस्य शंसेत्‌ । ¢ क्रया शुमा › इति च सूक्तं मरुत्वतीये ‹ जनिष्ठा उग्रः › इत्यस्मात्पुरस्ताच्छपेत्‌ । शब्दौ निविद्धानीयत्वसमुचया्थः । तेन ताक््यमनिविद्धानीयं भवति तत्न सषुचया्थ- स्य चराब्दस्यामावात्‌ । मरुत्वतीयाधिकारे पुनर्मरुत्वतीयग्रहणं ‹ ध्रुव इनद्रनिहवः › इत्य सिन्सूमरे विरोष्तिध्यधं्‌ | एवे स्थितान्पगाथान्प्ष्ठयामि घुवयोरन्वहं पुनः पुनरावतंसयुः। यथा चतुरश एते प्रगाथाः सिता एवमेव स्थितनितान्भगाथान्दष्ठयाभि्योः षठ- हथोरहन्यहन्यावतैयेयुरित्यथः । आवरतयेयुरितिनहुवचनमविवक्षितम्‌ । एवंस्थितवचनमेषां १य.च, (कलः २ष. च. इत्यापिना। २ व.च, द्देणार्थोन। ४१, च, भवं स्थि" । २२९४ नारायणक्कतव्रत्तिसमेतम्‌- [ उ० प्रथमाघ्यये-- षण्णामेव॑क्रमिकाणानेव प्रदृच्यर्भम्‌ । इतरथेकाहिकयोस्व विधानामावात्तयोः प्रवृत स्यात्‌ । प्रवृत्तौ च चतुर्विशोक्तः क्रमो न ठभ्येत । तेनोभयप्तिध्च्मेवंसितवचनम्‌ | अन्वहवचनमस्य विधेः पठहावयवमूताहर्धम॑त्वसुचनार्थ॑म्‌ । तेन वेवेदग्यास्थाने भयम, पष्ठयाहरित्यादौ ६कहादयवमूताहन्यतिदिषटेऽप्यय विधिर्भवति । पुनः पृनरेतिवचनं दयोः, पठहयोचखिष्वहःसु प्रमाथपर्याये समाप्ति पनः क्रियायां भ्रमाणं नास्तीति पुनः पुनरेति, वीप्पावचनं पृष्ठे चाभिषवे च पुनःक्रिया्षिष्यरथम्‌ । एकेकं बाह्यणस्पत्यानाम्‌ । एते प्रगाथा षटहयोरहन्यहनि कर्तम्या इत्युक्तम्‌ । ततर प्रत्यहं स्वेषु प्रपेष्वकैको नियम्यते । १ऊदयेसकस्मिचहनि ब्राहमणस्यत्यानमेतेक एव ककतन्यः } एवं मरुत्वती यानाम्‌ । एवे मरुतवतीयानामप्यकेकमेव कुर्यात्‌ । धुव इन्द्र निहकदः । द्वितीयं मरप्वतीयग्रहणमन्र स्बण्यते । तेनायमथः--मरत्वतीयेः श्ल टन्द्रनिहव+ भ्रगाथो पुनो मवेति । धुवरन्दिन चान्न प्रापितः प्रयोगतश्चाषिचाछत्व पच्यते न संज्ञ मात्रम्‌ ¢ मर्त्वतीयम्रहणमुत्तरस्य सुरस्य प्तवा्थत्वाय । तेन प््वेषु शखेषु धाय्या भुवा भवन्ति } इतरथा मर्त्वतीयाधिकाराद्धाभ्या अपि मरुत्वतीय एक धरुवा; स्यु्नान्येषु शसखेषु । जतो द्वितीय मर्त्वभयग्रहणमेतदथं कृतम्‌ । धाय्याश्च । । गताथमेतत्‌ , नेदं धुवत्वमत्र विधीयते । प्रातः प्रयोगतश्चाविचाहित्वमा्रमतानृचयते ¢ तननद्रनिहवधाय्याभरकरमन्यदर्पयव्देवतदेवपतनी द चाच्यविचाठिथुवकशब्देन गृहते । तेन्- शिष्टति विचाद्िशब्देनेवंप्रकाराद्न्यदेव ग्रहीतव्यम्‌ । मरुत्वतीयमुक्त्वा निष्केवल्यं वक्तुमाह्‌-- बृहत्पुष्टम्‌ । चतर्थिरोऽहनि मवतीति शेषः । रथतरं वा\ छन्दोगभ्रत्ययसिद्धस्य वचनशुत्तरविवक्षार्थम्‌ । १ क. ग, शाक्तः क] दग. न्नः नैः क्रि । ३३. क्ष, तेनेन्नः । ४, 0 दे ६ >.0 ॥ ॥ 1 ॥ “प्यतनेव न दे । च. -पयतरेदृ न दे० | तृत्तीयः खण्डः ] आश्वलायनभ्रौतसत्म्‌ 1 २९५ तयोर द्कियमाणस्य योनिं सेत्‌ । तयोवृयंतरथो्ठरयनि न क्रियते वृ्तरं वा तस्य योनिं शमत्‌। वतो योनिः ' त्वामिद्धि हबामहे › इति दूचः । रथ॑तरप्य योनिः । अमि त्वा शूर नोदमः» इति दुव एव । वैरूपवेराजश्चाक्रररेवतानां च । अक्रियमाणस्येल्नुवते । अस्मिन्नहनि निष्केवर्पर एषामपि योनीः शित्‌ । अक्रिय. माणच्यत्यनुदत्ताम्ोुवंशातििटिधनिदतिवेशावतेरयम वैराज्य पृषठस्याने क्रिय माणस्य योनि्ेपने न मवतीति गम्यते । चतुर्िंशवचनपरामथ्यादपत्थपि स्वयोनिमाव एषां योनिशेपतनं कर्तव्यम्‌ । वेखूपादीनां योनीदर्शयित॒माह-- पृष्टयस्तोजिया योन्यः । ष्ये षले तृतीयादिष्वहःु निषफेव्येषु स्तोत्रिया विहिहास्ता वैरूपादीनां योन्य इति वेदितन्याः । अर्भचाः। ता योन्योऽषर्वशः शंलन्याः । एनरादानन्यङ्खादयो मकारा योनिरपने न कतन्या इत्यथः । तासां विधानमन्वह्म्‌ । पृष्ठयसतोतरिया योन्यः › इत्युक्तम्‌ । ध्ठानो बहुतवात्कष्य दषस्येति तनिणेयाय- मिदमुच्यते । यातं योनीनां यस्य॒ पृष्ठयस्तोत्रियस्य निष्केव्थस्तो ियत्वेनान्वहं विधान मस्ति तापं योनीनामत्र शतनं कर्तन्यम्‌ । स च पृष्ठ्यः प्रत्यकषपृष्ठसत्र हि ताप्तां विधानमन्वहमस्तीति सिद्धम्‌ । ताभ्य ऊर्ध्वं समप्रगाथान्‌ । ताभ्यो योनिम्य ऊध्व सामप्रगाथान्शसेत्‌ । अस्यायं सामप्रगाय इत्याह-- उक्तो र्थतरस्य । यदुक्तं । पिबा सुतस्य † इति स रथंतरस्य । उमयं शुणवच्च न इति बृहतः । अयं बहतो वेदितभ्यः । एषं चेत्मङृतावपि बृहतः प्रवेरोऽयमेव सामप्रगाथः प्रामुयात्‌ । अससदिप्यत एवायमर्षः । एवे बेलमक्तताकेवायं प्रगाथः कप्मान्नोपदिदधते । येषु कतुषु = १, भनंभः} २ भ,ङ. स्च, भू्व्चे व २ ग, घ, च, ^त्यप्यस्व" । ६ य, च, ष्टयानां । ५ च. च, षटचस्ये" 1 दघ. च्‌, 'पृष्ट्वस्त° । २९६ लारायण॑करतवु ्तिसमेतम्‌- = [ उ० प्रथमाव्यये--- रथतरादिषटकम्यतिरिक्तं यत्किचित्साम पृषठस्याने मवति तेषु पिनिवानेव सामप्रगाो ॥। भवतीद्य्थः प्रकृतावदुपदेशः । इन्द्र चिधातु शरणं मिन्द्र प्रतूर्तिषु मोषु ता वाघतश्च नेतिं सद्विपदं उपसमस्येहुपदामिन्व्र मिहेषतातय इतातरषाम्‌ । ¢ मोषु त्वा बैघतश्च न › इत्ययं प्रगाथो ' रायस्कामः › इत्यनया द्विष्दथां सहं वर्तते । तस्याश्च शप्तनधरकारः परवस्मिर्र्चे प्रणवमङ्त्वाऽर्वन्तेन वरेन द्विपदा्यव्णै यथाशालं सेदध्यात्‌ । ! रथेन पादमादधू रायस्कामः इति । सोऽयमुप्तमाप्तः, एषं कृत्वा शोसेत्‌ । एते वैरूपाशनां सरामनगाथास्तानपि रेतित्‌ । एतेषां स्रामान्वियेनं विधाना" त्त्सान्नि कतो स॒ एव भवति प्रगाथः | पृष्ठच एवैकेकमन्वहम्‌ । ` सामप्रगाथानां सामान्वथितवेन विधानात्पािकेप्वहःचन्येष्वपि स्वष्वहःसु रथ॑तरादि साम वष्ठस्यने निविशमानेषु स्वस्पतामप्रगाथो भवतीत्येव सदेहों नास्ति । कंच॑नस्थ प्रयोजनं पाष्ठङेषहःसत॒॒रथंतरादिष्वपरयुज्यमनिष्वप्थेते सामभगाथा नियमेन कन्या इत्यतत्‌ । तदिदसेति च पुरस्तात्सूक्तस्य 5 सेत्‌ । ° इन्द्रस्य नु वीर्याणि › इत्यस्मासपुरसतादित्यथेः । चशब्दप्रयोजनगुक्तम्‌ । उक््थपात्रं चमसांश्चान्तराऽतियाह्यान्मक्षयन्ति निष्केवस्ये । निष्केवस्या धिके पुनर्निकेषल्यग्रहणं सत्रसंबन्धिपरवनिष्केवरयसंमत्ययारथम्‌ । वेय मथः- सत्नरसबन्धिषु समेषु निष्केवस्येषूक्थपत्रे मक्षिते चमसेष्वमक्ितेष्वन्तरा ऽतिगराह्मा नाम ग्रहाः सन्ति तांस्तत्र प्रतिभक्षयेयुः । नित्यो मक्षजपः । उत्तरसूतरेण भक्षधरमेषु प्रापषेषु मन्तस्यायमपवादः । पोढशिपात्रेण भक्षिणः ॥ ३ ॥ षोठरिपत्रेण मक्षिणो व्याख्याताः । मक्षिषु विधीयमान ताद्विरोषणै मक्षणमपि विहिते भवति । तच्च विधीयमानं ्तथमकं विधीयते । अत एव॒ मन्त्रापवाद्ः पृस क्तः । उनेन न्यायेन द्धिघभऽपि भ्राणमक्षः सिद्धो मवति ॥ ३ ॥ १. च. पृष्ठ्यस्था० 1 २ ग, व, च. ग्तत्यिवभर्थं प्र । ३ ध. ऊ, च, क्ष, पृष्ठवस्था ४ इ, घ्व, निवि ५च. °्वीत्य सं] ६, इ, श्तयेव तैर | चतुर्थः खण्डः ] अगश्वछायन्रौतसूचम्‌ ! २९७ होचकाणाम्‌ । माध्दिनि सवने होतु्धिंविरू्तः, इदान होवकराणां विधिरूप्यत इति सन्यः | इति मेत्रावरुणस्थेति बाद्णाच्छंपिन इत्यच्छवाकस्येत्येपेयव हेत्रकक्वन्ये पिदधे होत काणामितिवचनं चतुर्मिशेनेषं स्तो तियावुखूपाणां सेको चनिदृत्यर्यम्‌ । तेन॒ सत्रप्बल्िनां होञकाणां माध्यंदिने सवन एते स्तोतियानुूपा वेदितव्याः । ननु स्त्र च्छन्दोगप्रत्यय एव स्तोचियस्तन्न किं वचनेनेति । अदरूपनियमा्थम्‌ । यदि / यच्चिद्धि त्वा › इत्यत्र स्तुुस्तदा ° माचिदन्थत्‌ › इत्ययपरवादर्ूपो मवति नान्यो छाक्षाणिक इत्येवं सर्वत्र भ्रप्रोजनं द्रष्टव्यम्‌ । कथा नधि आभुदत्छया ववंन ऊत्या माचिदन्यद्धिशंसत याचचद्ध त्वा जना इम इति स्तोजियानुरूपा मैत्रावरुणस्य । एतत्स्तोत्रियाबुूप॑स्य युगरुद्वयं मेत्रावरुणस्य । तेषो दस्ममृतीषहं तत्वा यामि छुवीयंमामिप्रवः सुराधसं प्रसुश्रुतं सुराधसं वयं घत्वा छुतावन्तः क ई वेद्‌ सुते सचा विश्वाः पृतना अभिभूतरं नर तमिन्द्रं जोहवीमि या इन्द्र भज आभर इत्येका चेन्द्रो मदाय वावधे मदेमदे हिनो ददिः सरूपक्रत्नृम्‌तये शुण्मिन्तमन्न ऊतये श्रायन्त इव सूर्यं बण्मर्हौ असि सूर्यादु व्यदर्शतं वपुरुदुत्ये मधुमत्तमास्त्वमिन्द्र प्रतूत्तिषु त्वमिन्द्र या अरसौन्द्र क्रतुं न आमरेन्द्र ज्येष्ठं न आमराऽऽत्वा सह- समा हतं मम खा सूर उदिति इति बाह्यणाच्छसिनः । एतान्येकाद्श युगानि चतुर्थसानुखूपैः सहायः | तरोभिर्वो बिदद्वसुं तरणिरित्सिषासति वामिद्ाह्यो नरो वयमेनमिदाद्यो यो राजा चर्षणीनां यः सच्राहा विचषणिः स्वादोरित्था विप्रवत इत्था हि सोम इन्मद्‌ उमे यदिन्द्र रोदसी अव यक्तं शतक्रतो नकिष्ट कर्मणा नशन्न त्वा बुहन्तो अद्रय उमयश्ुणवचचन आवरषस्व पुरूवसो कडा चन स्तरीरासे कदाचन परयु- च्छसि यत इन्द्र भयामहे यथा गौरो अपाकरते यदिन्द्र प्रागपागुद्ग्यथा गौरो अपाक्रतमित्यच्छावाकस्य । १ च. न श्सं° 1 २घ. च, "पयु" । ३ व. पः समाहा" । 22 २९८ नारायणक्रुतच्रत्तिसमेतम्‌-~ [उ० प्रथमाध्याये एतानि दश युगानि! । स्तोियानुरूपाणां यद्यबुरूपे स्तुदीरन्स्तो्धियाऽनुरूपः। स्तोतरियानुह्पाविकररे एनः स्तोत्रियानुहूपवचनं र्षु स्तोत्रियानुरूपेष्वप्य विधेः प्रपणा्म्‌ । तेन माध्यंदिने तुतीयप्तवने च होतु्होत्रकाणां चायं विधिर्भवतीति वेदि. तन्यम्‌ । प्रातः प्तवनमतिक्रम्यस्य विधेरुक्तत्वात्तत्रायं विधिर्मं मवति | ऊर्ध्वं स्तोियाचुश्पेभ्यः कस्तमिन्द्र वा वसुं कन्नव्यो अतसीनां कदून्वस्याक्रुतमिति कद्न्तः प्रगाथाः । केदवन्त इति प्रगाथानां भृज्ञा, ते च होत्रकाणां यथाप्तख्येन भवनि । अपप्राच इन्द्र विश्वां अमिच्रन्ब्रह्मणा ते बह्म युजा युनञ्म्युरं नो लोकमनुनेषि विद्वानिति कद्वदभ्यं आरम्मणीयाः। आरम्मणीया इत्यापता्चां सज्ञा । ता अपि यथाप्ख्येन होत्रकैः सनध्यन्ते | कदटम्य इति पश्मीद्रैनदृष्वैमित्यध्याहियते । कद्वट्भ्य ऊर््वमारम्भणीया भवन्तीति । ऊध्वमारम्मणीषाभ्पः सद्यो ह जात इत्यहरहः चास्यं मेरा वरणोऽरमा इड प्रतवसे शासद्रदह्िरितीतरावहीनसूक्ते । आरम्मणीयाया ऊव मे्ावरुणः स्यो ह नात ॒इत्येततपक्तमहरहः शस्यं शतत । बाह्मणाच्छ्यच्छावाको द्वावारम्मणीयाम्यामूर्मस्मा इदु प्रतते शापद्रहरि- च्यते सूक्ते अहीनसू पक्के रेपतेयाताम्‌ । आ सत्यो याखित्यहीनसूक्तं द्वितीयं मेच्रावरुण उदु बह्याण्यभितष्टे वेतीतरावहुरहः शस्ये । आप्त्यो यात्वियेतत्सूक्तमहीनपूक्तपन्ञफ़े च हितीयं मेत्राषरुगः शंतेत्‌ । बद्यणा- चछप्यच्छावकावुदु त्रह्मण्यभितटे वेत्येे सूक्ते अहरहः शस्यपंकतके द्वितीये सूक्ते शंप. यातम्‌ । सूने सात इत्यन्तमुत्तमम्‌ । एतेषां सूक्तानां यदुत्तमं सूक्तमभितष्टीयं तनुते सातं इत्यन्ते भवति । ऋगागमेऽशचु. द्ारामावाद्धिेयं मवति तेन शुनंहूवीयाया उद्धारामवि प्ति सदिद निरहेति बाह्य. णवचनमुपपन्नं भवति । अहीनसृक्तानि षठहस्तोचिधानावपस्सु । जप्तो यात्वस्मा इदु प्रतते शापद्हिरियेतान्यहीनसूक्तानि, तेषां भवेशक्िवं ११. च, शनि स्तोियाुरूपाणां रूपम्‌ । सतो° । पश्चमः खण्डः ] अश्वलायनधरीतसूच्म्‌ । २९९ उच्यते । यान्यहानि षठदस्तोव्रियवनत तेष्वेतानि मवन्ति । चतुर्विरहचारिषु महात्रता- 13 दिष्वित्यर्थः | पदस्तोत्रियावापसहचारिणीत्युक्तं भवति । इदान तृतीयप्तवनमुच्यते-- उदुष्य देवः सदिता हिरण्यपेतति तिञ्स्ते हि यावा. परथिर्वा यज्ञस्य वां रथ्याभेति वेर्वदेवम्‌ । आर्मवैमेकाहिकमेव वैखदेवशच् मवति । प्रक्षस्य वृष्णो बष्णे शर्धाय यज्ञेन बर्धतेत्या ग्रेमारुतम्‌। एतदाभिमासतं भवति | अश्चे्टोम इद्महः 1 एतेचतु.गशमहरभिष्टामंस्थं मत्रि । आश्चिमारतानतमित्यषः । उक्थ्यावा ॥४॥ यं चतुविंश उक्थ्या वा भवेत्‌ । अस्िन्नहनि यत्प्प्यक्षमाश्नातं तस्पादन्पत्स- हिकं मवति । एवं सवत्र भ्रलयक्षान्नातादन्यत्त्वं प्रकृतितो मरहीतन्यम्‌ ॥ ४ ॥ अभिपुवप्ष्ट्याह।नि । अम्िवश्च पृष्ठयश्चामिवृष्ठयो, तयोरहोन्यभिवषष्ठयाहानि । इत ऊर्व वक्ष्यन्त इति संनन्धः । अभि्वस्थ पृथनिपातो गवामयने तस्य प्रयोग इत्यनेनामिप्रायेण । रथतरप्ष्ठान्ययुजानि । अभिव्रठयाहीन्यधिङृतानि तयोर्थन्ययुनानि विषमाणि तानि रथ॑तरपषठानि मवेयुः । तेषु रथतरं साम पृषठस्थाने" मवतीत्यधः । बहत्पु्ानीतराणि । इतराणि युग्मानि समानि । तेषमेव द्वितीयचतुधषष्ठान्यधिङ्तान्यहानि यानि तानि बृहतपृष्ठानि स्युः । तेषु बृहत््ताम ष्ठस्थाने भवतीत्यथः । तूतोयादिषु पृष्ठवस्यान्वहं द्विती. यानि वेूपवेराजश्षाक्वररेवतानि । ृष्ठधस्य यानि तृतीयादीन्यहानि चत्वारि तेषु वैरूपादीनि चत्वारि सामानि यथात १. ° शत्रं भः।२ग. ड. क्ष. गति। अभिः । ३ ग. ध. च, नन्यत्र ४ क. ग. उ. इ. दानि १० । ५ क्ष, भेन त ६क, ग, ड. ष, शानि व ॥ ७ इध. शेन त" } € च. पृष्ठयानि। ३०० नारायणङ्तवृत्तिसमेतम्‌- [ उ० प्रथमाध्यये-- अ. स्येन रथेतरस्य वहतश्च द्वितीयानि पृष्ठानि मवन्ति । दवितीयवचनं बृहद्रथतररकष- नार्थम्‌ 1 अन्वह्वचनमेतेषामहर्र्मतवप्रतिपत्यर्थम्‌ । तेन पृष्ठवाहरतिदिष्टेष्वप्येष धर्मो मवतीति गम्यते । तेषां यथास्थाने क्रियायां योनीः रशसेत्‌ । पृष्ठयामिष्ट्वाहानि विषमाणि रथतरएष्ठानि समानि बृहटृष्ठानि व्र तुतीयादीनि वेख्पादीनि द्विृषठानील्यक्म्‌ । एवं यदि च्छन्दोगाः कुर्युरस्माभिरष्येषां सास्ना धोनिमि- निप्केवस्यानां स्तोत्रियाः कतेन्या मवन्तीत्येतद्वगतेम्‌ । इदानीमिदमुच्यते यदेतानि निष्केवस्यस्थनि न डरथप्तदाऽस्माभिस्तसिसतस्मिनहनि तदीया योनिर्योनिस्थाने \।स्त्‌- व्येति | यथारथानवचनं तसिन्नहनि पृष्ठस्य स्थाने या स्वक्रिया सैव योनिश्शंसनस्य निमित्त नाह्‌ःपंबन्धिनीत्येवमरथैम्‌ । तेन पृष्ठस्थानाद्न्यत्र क्रियायामप्यक्रिया वेदष्टस्थाने शेस्त- व्येव योनिरिति वेदितन्यम्‌ । तयोरक्रियमाणस्येत्यत्न यथास्थानवचनमन्तरेणापि पिष्यत्ययमथेः । त्त्ैकेकप्यैव साश्न्ततकार्यघबन्धितयोक्तत्वाद्‌क्रियमाणस्यतयुक्तेऽपि कायविरेषतबन्धो गृह्यत एवं । तत्र पुनः केषाचिद्वि्ामत्वाद्राभ्वैं वा तत्कार्यं हरयः । एकेन वा तस्िन्कार्ये इतेज्यद्न्यसतिन्का्ये कुरिति कायंविरेषैजञापको नावगम्यते । सक्रियायामित्येतावत्युक्ते द्िपामसंबन्धिष्वनियतत्वात्कार्यस्याहःसेबन्धिन्यकरियेति कस्य चिद्धान्तिः स्यात्तद्पनोदनायं यथास्थानवचनं कृतम्‌ । स्व चास्वयोनिंमाविऽन्यचाऽऽग्विनात्‌ । तेषां योनीः शंसेदित्यकति । सत्रत्यनेन प्ष्ठयामिष्टवाम्यामन्यत्रापि शष्स्यानाद्‌- न्यत्रापी्येतदुमयं गम्यते ।.त्देव स्पष्टयति अन्यत्राऽऽधिनादिति । साम्न उत्पत्तिर्य- स्यमृचि सा योनिरित्युच्यते । स्वा योनिः स्वयोनिः, न स्योनिरस्वयोनिस्तप्या माबोऽ- सयोनिमावः । एतदुक्तं मवति रथेतरादीनां षण्णां यत्र क्रप्यहनि यत्र कापि किऽ. स्वथोनिमावे सति तत्र॒ ततराहनि निप्केवल्ये योनिस्थने योनिशंसनं करतन्यापिति । “~~~ ~~~] ~~~ १ घ, च, "पृष््यानि। २१, च. 'तीयानीतिव। ३ ध. ड. च. पृष्ठये। थ, च, "पादिमिर्दिष । ५च. पृष्ठयानी । ६व. योनी] ७. च. ग्पृष्ठवस्था° | < घ, “नेचस्यक्रिः । ड. क्ष, ने स्या्रिः] च, न्ने यस्य चाऽऽ्वक्रिर। ९. च, पृष्ठस्था" 1 १० घ, च. पृष्ठस्था । ११ ष. ड. ज्ञ, ण्व । अन । १२ च, भ्यां साम्यां । १३ घ. प्रायेण संवत्धो ना" । च. गतबन्यपरापको नाः । १४ घ, च, पृष्टयस्था श्थक.मृन्च तेपा! = पञ्चमः सण्डः |] आश्वलायनश्रौ सूत्रम्‌ । ३०९१ १... अन्यत्राऽऽश्विनादाश्चिनाथात्सधिस्तोत्ादन्यतरेवं भवति । तत्र यो हास्वयोनिभावः सच योनिरसनस्य निमित्तं न मवत त्यर्थः । सर्वत्र यो निरपतने निष्केवल्यस्य योनिस्थान एव । यज्ञायज्ञीयस्य त्वक्रियमाणस्यापि सानुषूपां योनिं व्याहावं शं सेदूध्वंमितरस्यानुद्धपात्‌ । यज्ञायज्ञीयस्याक्रियमाणस्य, अपिशब्दादस्वयोनिभूतस्य च योनिरंसनं विधीयते, तस्थैव योनिशे्तनस्य द्वाविमौ विरेषातृ्वभितरस्यानुरूपायिति यो निशंतनेस्य स्थानं सानरूपस्वे च स्तोत्रियानुूपयोराहावपृथक्त्वं॑चैत्येते श्वा असिपत्र विधीयन्ते | ग्याहाववचनं सङ्टृथ्वेति रकखनिदर्यर्थम्‌ । अन्यदप्राक्च विधीयेते । उर््वमितरस्या- नुरूपादिति यनज्ञायज्ञयस्य स्थान यदन्यत्प्विष्ट दस्यातुरूरदृष्वमित्यथेः । एकप्या एव योनितवे पत्यपि योनिरं्तने क्रियमाणे यत्साम यास्वृक्ु प्रयोगकारे गीयते ताः समस्ता ऋचः शेसतव्य) नेकेकराः, तत्तामप्तबन्धेन तत्सामप्तबन्धिनीनागचां विवक्षितत्वात्‌ । होत्रकाः परिशिष्टानावापानुद्धुत्य ! तस्स्याने वक्ष्यमाणा ऋच आवपरेन्निति शेषः । होत्रकाणां प्रातःसवने शचल्ञा्यवं मवन्ति । प्रिशिष्टानावापायुद्धृत्यतत्स्यनि वक्ष्यमाणा ऋचः शस्त्वा चाठर्भिरिक(^पेव भवन्ति | एतेनाह्ा सुत्यानीति सर्वनैकाहिके श्ये प्रि तन्निवृत्या चातुिरिक्मापणारय परिरिष्टानावाभावुद्धृत्य्युक्तम्‌ । भित्र वयं हवामहे मिनन हुवे पूतदक्षमयं वां मिच्रा- वरुणाऽऽनो भि्नावरुणेति तुचाः प्र वो मिच्नायेति चतुणां द्वितीयसुद्धरेख मि्यो्ैरुणयोरिति षट्‌ कान्येमिरद्भ्येति तिघ्नो भिच्रस्य चषंणीध्रृत इति चतस्रो मेञ्यो यचिद्धि ते विह इति वारुणम्‌ । भेज्यो वारुणमिति देवतानिर्दशस्येदं भ्ये।जनम्‌--मित्रावरुग्दिवतत्वान्भेत्रावरणस्येता- सामावापो मिथितानमिव कर्तन्य इति । तत्र मिश्रगे बहूवाद्वार्णीनां बहवो वारुण्योऽ- सपीयस्यो पैच्य इत्येवं मिश्रयेत्‌ । एतस्य तृ चमावपेत भेन्नावरुणो नित्यादधिकं स्तोमकारणात्‌ 1 एतस्य ऋक्समान्नायप्य सकाशात्तं गृहीत्वा परिरिष्टावापस्थान आवेन्भे्ावर्णः । नित्यादिलछुदूतपरिरिष्टावावातुिरिकं शस्यं॑नित्यमित्युच्यते तस्मादधिकभित्य्ैः । १ ङ. च. क्च. °नारदधबन्धिस्तो* 1 २ मग. सच स्वयो) ध. ङ, =, ह्य, सर सखयो०। रच. न्ते भ ४ क. च, प्पत्वेच।५ग. ्व्या एकै । ६ च्‌, ञ्च, भ्येवाऽऽवपन्ति । ७ क, ङ, गर्वैशक” । < च्‌. 'णदैव 1 ९ ड, श्च, शापे चाहु । २०२ नारायणक्रृतवृत्तिसमेतम्‌-- [३० प्रथमाध्याये नित्येनैव पश्वदशात्प्राक्तनाः स्तोमः ॐतिरास्ता भवन्ति तथाऽपि तेष्वमि नियमेन निलया. दधिकमावेेतेलेवमथं नित्यादधिकमित्युच्यते । स्तोमकारणादिति स्तोमातिदंप्तनप्रयो- ननक्रारितोऽयमावाप इति दशयति । तेन प्श्चद्रस्तेभेऽपि तृचावापः कतंग्यः | पश्च सप्तदशे नवैकर्बिंशे द्वादृश् चतुर्विंशे पश्च. दक रिण एकविंशतिं जयस्शि द्वि दातं चतुश्चत्वारशो षटर्धिशतमष्टाचत्वाररेशे । एकया द्वाम्यां वा प्रातःसवन इत्यनेनैव स्तोमाचगुणा चद्व आवप्तम्या इत्येव सिद्धे संरूयोपदेशस्येदं प्रयोजनं स्तेमातिशंसने नामाक्षा न गणयितन्या इति। अतस्तु सत्सि तानगणयिला स्वोमातिशसना थमेतत्पख्याक ऋच अव्तव्या इत्ययमर्थः तिद्ध मवति । एकाट्पीयसीषः । एकया हीना वाऽऽवपेत । चतस; सप्तदरेऽष्टवेकर्विंश इत्येदभरकारः सप्तदशात्माक्त- स्तोमेषु । नित्य द्धिकमितिवचनत्तुच एव नित्यमावप्तव्यः । श एका्हेष्वेकमूयस्मर्वा । एतेष्वहःस्वेकारीमवत्सेकमूयपीरवाऽऽवपेत । पृवोक्ता वा षटूपपदक्े दरोकविंश इत्येवं. प्रकारो वेश्वदव्यस्थाने प्रथमं पृष्ठयाहरित्यवमादिषु । अत्र प्रकरणमाह- | नाऽऽरम्मणीया न प्यास्ता अन्त्या देकाहिकास्तृचाः पयांसस्थानेषु । तायमानरूपाणामहगणघरमत्वदिकादेषु प्रोपिर्नासि । तेनाऽऽरम्मणीयाः पर्यासाशच तेष न सन्ति । तत्राऽररम्मणीयास्थानं शन्यमेवावतिष्ठते । पर्यपतस्थानेष्वन्त्या रेकादि- कराप्तुचा अस्मिन्नेव सूत्रे विधीयन्ते तेनेकाहिकेप्वेकयोनिरस्यामिति युक्तमेतत्‌ । बाह्मणाच्छ सिनः छरूपङ्रन्वुमूतय इति षट्‌ सूक्तानि। सूक्तग्रहणमेतानि १य्‌ सूक्तान्यत्र विहितानीति ज्ञापनार्थम्‌ । इतरथा पाद््रहणाद्च एव प्रत।यरन्‌ । एव ताह पदर किमिति क्रियते । च्कूंप्रत्ययाथम्‌ । अतोऽवगम्यतः एषु षटमु्े१ यावती मित्रम प्रयोजनं तावतीजच आवपेत नाखण्डितानि षट्‌ सुक्तानीति । १ च. ज्ञ, अभिञ्च। २. च. “वन्तीति त । ३. ञ्च, छु स्त्वाऽपि। ग. @“ स्च, -का गणयितव्या इ। ५ च, मकाएमा"। ६ व, “एणादूहं । ७ क. याः न प । पञ्चपः सण्डः ] आश्वटायनश्रौतपूचम्‌ । २३०३ अव्र * आदह स्वधामनु › इत्येताः पण्मारुत्य ऋनस्तापरमुद्धारवचनामवरात्ता अवि प्रयो. तम्याः । षटूसुक्तव्दनं मास्तीनामपलिविजनं सूचयति । अस्मादेव वचना्ज्ायते ता अप्येश्यो मरुत॑ततासु निपातमान इति । एषं सति ' तस्मदनद्ं त्रह्यणच्छप्ती प्रातःसवने शेषति › इत्यध्याः श्रुतेरविरोधो भवति | अवाप उक्तो मैत्रावरुणेन । 4 आवाप उक्त इत्येतावौैव सिद्धे े्ाबरेनेतिवचनं मैत्रावरुणस्य देवत्याभिकरग्मि रेवाऽध्वा१ उक्त एवमस्यापि निर्दि कचः स्देवत्या एव न मारुत्य इष्येतत्पद्षना्थम्‌। इदेना इन्द्रा आगतं ता हुवे पयोरि- द्मिति नवेय वामस्य मन्मन इत्येका- दक्ष॒ यज्ञस्य हि स्थ इत्यच्छावाकस्य । आवाप उक्तो मेत्रावरुणेनेत्यत्रापि संबध्यते | आय!दिन्द्रोऽवस इति मरुत्वतीयमन इन्दर इति निष्केवल्यं प्रथमस्याऽऽभिपुविकस्य । प्रथमप्याऽऽभिषपिकप्येत्ययमधिकारा्थः | प्रथमस्यीहन एते निष्फेवस्यमहत्तीययोः सूक्ते मवत इत्यः | मध्यदिनि इत्युक्त एते शख प्रतीयात्‌ \ यत्र यत्न मध्थदिन इति वक्ष्यति तेतर त निप्कषस्यमरत्वतीये शन्न वियत्‌ । अहीनसुक्तस्थान एवा तामिन्द्र यन्न इन्द्रः कथमहामिन्दः पूमिद्य एक इ्ययस्तिग्मशृङ्ग इमामूषिच्छन्ति तवा रासद्रहिरिति संपाताः। यान्येतानि नव सूक्तानि निर्दिष्टानि तेषां संपाता इति संज्ञा विधीयते । ते च पंषता माध्यंदिने होत्रकाणां शखेषु यान्यहीनसूक्तस्थानानि तेषु स्यानेषु मवन्तीत्ययमप्य्थोऽिि- पत्र विधीयते | अहीनपू क्स्थान इतिवचनाद््ापि चातुर्विशिकप्य प्राति दशयति । एकैकस्य चयश्नयः। परथमचतुथप्तघमादयखरयः संपाता एकैकस्य भवनत । उक्ता मरुत्वतीयेः । यथा महप्वतीयाः प्रगाथा पृष्ठवाभिषवयोरहःसु भवन्ति तथा सेपाता अपील्ययः । ११. च. न्द्रो मारत्यस्ता । २ क. ङ, स्त्तेषु नि । ३, च, भं यथा बे*। ४ १. च, 'स्याऽऽभिषटविकस्माह । ३०४ नारायणङ्रतवुत्तिसमेतम्‌-- [३० प्रयमाध्याये-- युखते मन इहेहव इति चतस्रो देवान्हुव इति वेभ्वदेवम्‌ ॥ ५ ॥ दयाव्यिवीयमेकाहिकम्‌ । एतद्ैखदेवशखम्‌ , अज्धप्रडो, आश्चिमरुतं चेका. कानि । एतत्प्रथमस्याऽऽमिष्टविकस्याधिकौ वा संपातास्तु वाक्येन पर्वा्ाः ॥ ९ ॥ द्वितीयस्य चतुर्विश्ेनाऽऽज्यम्‌ । ्वितीयस्याऽऽभिष्टविकस्य होताऽननिष्टेत्याज्यं मवति । बायोयेते सहद्िण इति द्रे तीवाः सोमास अगही- व्येकोमा देवा ददिविस्पृशेति दे शुक्रस्याद्यमवा- श्शिर इव्येकाभ्यं वां सिन्नावरुणेति पञ्च तृचाः। तृचग्रहणपरङ्निदृत्यथम्‌ । गा्संमदं प्रडगमिव्येतदाचक्षते । ` मा्पुमदशब्दस्तदारषाणां भूयस्त्वात्‌ । विश्वानरस्य वस्पतिभिन्द्र्‌ इस्सोमपा एक इति मस- स्वतीयस्य प्रतिपदनुचरो इन्द्र सोमं था त ऊ्तिरव- मेति मध्यंदिनिः । निष्ेवल्यस्योत्तमे विपरीते । निष्केवल्यस्य यत्पृक्तं या त उतिरिति तस्य ये उत्तमे ऋचो ते विपर्यस्य शंपैत्‌। मारट्राजो होता चेसक्रुत्या 1 यदि होता गोरतो भारद्वाजः स्थात्तदा हतये देपेत्‌ । हेोत््रहणद्धोतुरेव मार दवात्वमत्र विवक्षिते न प्रतिनिधिप्रवृत्तस्यापि । तेनामरद्राजोऽपि प्रतिनिषिप्रवृत्तः प्रङृ- त्येव शेतेद्धोता चेद्धारद्वाजः स्यादिति । चातुविरिकं तृतीयसवनं विश्वो देवस्य नेतु- रिव्येका तत्सवितुर्वरेण्यमिति द्वे आ विश्वदेवं सत्पतिमिति तु वैश्वदेवस्य प्रतिपदनुचरो । अथं तु विशेषश्चातुर्विरिकानुतीयसवनादेतौ प्रतिपदतुचरौ भिदयते इति । आज्यप्रडगे प्रतिपद नुचराश्चो मयोयुग्भेष्वेषमभिगपरुवे ॥ ६ ॥ अस्मिच्हनि य आञ्यप्रङगे वैदेवदेवमरत्वतीययोरमयोः प्रतिपदनुचश्चाभिषे यान्य- हानि युग्मानि द्वितीयचतुथषष्ठानि तेषु ते भवन्ति न केवलं द्वितीय एवेति सूत्रार्थः । अमिष्टवाधिकारे पुनरमिषठवग्रहणसुमयोरित्यस्य वचनस्य षल्हविषयतां न्यवत्यं शख विषयत्वज्ञापनार्थम्‌ ॥ ६ ॥ 1 १२०१. ड, च. ज्ञ. (कारात्तंपाः । ग. “तेन भारः । व. च, तेनाभार० 1 तिमः संण्डः ] अन्वंछायनश्रोतचत्रम्‌ । ` ३०५ तुतीयस्य उयर्यमा यो जात एवेति मध्यंदिनिः 1 आज्यप्रउग देकाहिके होश्रकाणां प्रातःपतवने माध्यंदिने चोक्त न्थिवोमयोरपि षह्य भबत्ति । तहेवस्य धृतेन दयावाप्र्थिवी इति तिघ्ोऽनश्वौ जातः परावतो य इति वैग्वदेवं वेश्वानराय धिषणां धारावश मरुतस्त्वमयने प्रथमो अङ्किरा इत्याथिमारुतं चतुर्थस्योगो जज्ञ इति निष्केवल्यम्‌ । एकाहिकं मरुत्वतीयम्‌ । ह्वयाम्य्चिमस्यमे द्यावापृथिवी इति तिच्स्ततं मे अप इति वैश्वदेवम्‌ । रेकादिकं वैवदेवं सूक्तम्‌ । वैश्वानरं मनसेति तिः प्र ये श्ुम्मन्ते जनस्य गोपा इत्याथिमारुतम्‌। आज्यप्रञो भरतिपदनुचराश्च द्वैतीयाः । पञश्चमस्य कया छ्ुमा यस्तिग्मशङ्गः इति मध्यंदिनिः । आज्यप्रउग रेकाहिके एव । कया मीयस्य तु नवम्युत्तमाऽन्यत्रापि यर निविद्धानं स्यात्‌ । अन्यत्रापीततिवचनात्कर्मान्तरेऽपि यन्रतत्सुकतं॑निभिद्धानीयं मवति तत्र सर्वत्र नवम्ु- त्तमा कतम्या । अतो ! निनकेवस्यस्योत्ते विपरीते › “मरुत्वतीयत्योत्तमे विपरीते" इत्ये- चमादिषु तत्कमीवधिक एव तादशो विधिर्मवतीति वेदितम्यम्‌ । रिविद्धानमिः्यत्र शब्दे न निविद्वानीयमिति । तेनेतत्पाभितं मबति--बहुमि निमिद्धानीयेषु यत्र ित्रेवपूक्ते निविद्धीयते तत्रैव नवम्युत्तमा न निविद्धानीथमान्न इत्येतद्वगम्यत इति । घ॒तवतीं मुवनानामभिभियेन््र्‌ ऋममिवाजव- द्विरिति तृचो कडु प्रियायेति वैश्वदेवम्‌ । पावित्रमेकाहिकमेव । पृक्षस्य ष्णो व्ष्णे कशर्धीय नूचिस्पहाोजा इत्याभिमारुतं षष्ठस्य साविच्रार्भवे तुतीयेन वेश्वानरीयं च कतरा पूर्वा षासानक्तेति वैश्वदेवं प्रयज्यव इमं स्तोभमित्याधिमारतम्‌ । आज्यप्रउे प्रतिपदनुचराश्च द्वैतीयाः, अन्थदैकादिकम्‌ । नाद्यणस्यमरुत्वतीययो- रुक्तो विरोषः । १९.ग, च, शपिनभव* । २. च. शत्यं शब्दो न निः । २ च. वविद्धानीये षिभीयते १९ ६०६ नारवणक्रतवृत्तिसमेतभ्‌- (३० प्रयमाभ्याय-- इत्पभिपुवः षठ्हः । षठह्वचनमामिप्ठवध्यं षठइतंज्ञाविधानार्थम्‌ । अभिष्तर ^ इतिवचनं पृष्ठथस्येमिष्ठवष. व्हपन्ञाप्रापणार्थम्‌ । तेन षठहल्यवहारे द्वयोः*पंपरत्ययः, तिद्ध भवति । त्तस्याथिष्टोमावभित उक्थ्या मध्ये । [4 ५9) अभिष्डस्य संस्थाविषिरेताम्यां सूत्राभ्यां विधीयते । उक्थ्ये स्ताोचियानुखूपाः । वक्ष्यन्त इति शेषः । तेथिति वक्तव्य उक्थ्येम्वितिवचनमसिमन्ततपरकरणे य उक्थ्याः स्तेषां सर्वेषां वक्ष्यमाणेन विधिना संबन्ध्षिध्य्थम्‌ । मेत्रावरुणस्य ॥ ८ ॥ ए्यूषु ्रवाणि त आश्चिरगाभि मारतः प्र वो वाजा अभिद्यवोऽभि प्रयांसि वाहसा पर महिष्ठाय गायत प्र सो अग्रे तवोतिमिरभ्े वो वृधन्तमञ्चे य॑ यत्ञमध्वर यजिष्ठं त्वा ववृमहे यः समिधाय अहुत्याऽऽते अग्न इधीमह्युमे सुश्चन्द्रसपिष इति द्वे एका चां तं मन्ये यों वसुरा ते वत्सो मनो यमदाञ्परे स्थूरं रविं मर म्ष्ठंवों अति्िं भेषठं यविष्ठ मारत भद्रो नो अथिराहतो यदी घृते. भिराहूत आ घाये अभिमिन्धत इमा अभिप्रणोनुम इति । दशेतानि स्तोनियठ्पयुगखानि षष्ठ्यं स्तोत्रियः संहार्यः । अथ ब्राह्मणाच्छंसिनोऽभ्रात्व्यो अनातं माते अमाज्रे यथेवाद्यसि बीरयुरेवाह्यस्य सूनृता तं ते मदं गृणीमसि तम्बामि प्रगायत वयमु त्वामपूव्ययो न इदामेद्‌ पुरेन्द्रायसमम गायत सखाय अज्ञिषामहिय एक इद्विदयते य इन्द्र सोम- पातम एन्द्‌ नो गध्येड मध्वो मदिन्तरमेतो न्विन्द्रं स्तवाम सखाय स्तुहीन्द्रं व्यश्ववत्वं न इन्द्रामर वयमु त्वामपूर्व्य यो न इदमिदं पुराऽऽयाहीम इन्दव इति समाहायांऽनुख- १८. च. "स्यापि ष । २, ग, ड, च. “सिन्तू्रः । ९ च. स्य युगढस्य स्षो° । ४ च, भ्यः प्रमाहा° । दशमः सण्डः ] आश्वलायनभरे(तसूचम्‌ | ३०७ पोऽश्रात्ृव्यो अनातवं माते अमाजुरो यथेति। एतान्यपि दशेव नवमस्यानुरूपः सहायः । आचस्य पुनचने प्तवादन्यत्ाप्यस्य युग- हस्य परस्षरनियमाम्‌ । अथाच्छावाकस्पन्दरं विष्ठा अवीवृधन्ुक्थमिन्द्राय हस्यं शुघीहवं तिरदच्या आश्रुत्कणं शषीहषमसावि सोम इन्ध त इममिन्द्र एतं पिव यदिन्द्र चित्रमेहना यस्ते सारिष्ठाऽ वसे पुरां भिन्दुयंवा कविदडषा ह्यसि राधसे गायन्तितवा गायत्रिण आत्वा गिरे रथीसििति। एतानि षदूयुगखानि, अन्नाप्यनुरूपनियमाथमेषां विप्ानम्‌ । सूक्तानामेकेकं शिष््ाऽऽवपेरन्‌ ॥ ८ ॥ ॥ ८ ॥ स्तोमे वधंमाने । उकध्यक्षल्ञाणि प्रकृतानि तेषु शेषु यद्यदन्त्यं सूक्त तत्तदवंशिष्य स्तोमे वर्धमाने तदतिरोपनाय॑ यावद््॑मृचो कक्यमाणेम्य ऋक्समृदयेभ्यो गृहीत्वाऽऽवपेरनहोत्रकाः । इमा उ वां भृमयो मन्यमाना इति ति इन्द्रा को वामिति सूक्ते श॒ष्टी वां यको युवां नरा पुनीषे कामिमानि वाँ मागघेवानीस्शेतस्य यथार्थं भेदावरुणः यथार्थं चथाप्रयोजनं यादतीनाग्चामावये स्ति व्यवरामिक्राग्मिः स्तोभोऽतिरे भवति तावतीराबेतेत्यभः । यस्तस्तम्भ धोः अद्विभिद्यक्ते दिव इति सुक्ते अस्तेव सु प्रतरमाबाल्िन्हुः स्वपतिसिमां पेयमिति बाह्यणाच्छंसी । एतस्य यथा्माब्मेतेति पेषः । विष्णोदेकभिति शक्ते परो माञपत्यच्छावकः ॥९॥ अत्राप्यावपेतति शेषः ॥ ९ ॥ पृष्ठटयस्याभिपुबेनोक्ते अहना आये आयाभ्याम्‌ । अमिष्व्य ये जाये अहनी ताय्यां पष्ठयस्याऽऽे अहनी व्या्याते | अभि्ठवस्य प्रथममेव मवति, आज्यप्रउगे एेकाहिके द्यावापथिवीयमाश्िमासुतं च ।. इतत्तनवाक्तम्‌ । १ ग, ड, जञ, वरष्य । २ इ, पत्य ३०८ नारायणङ्कतवृत्तिसमेतम्‌- [ उ० प्रथमाध्याये-=> 1 ह 29 दितीयबदेरवं मवति, आयं तृतीयप्तवनं चातुर्विशिकम्‌ । इतरदुक्तमेव । एवं पृष्ठस्याऽऽ्चे अहनी मवतः । तुतीवसवनानि चान्वहम्‌ । म केवहमाचे एवाहनी अमिषवातिदि स्याताम्‌ › उरेष्वहःु यानि तुतीयतवनानरि हाम्यमिष्स्वोत्तरषामहामन्वहं त॒तीयसवनानि यानि तेरेवातिदिष्टानीलय्थः । उपप्रयन्त इति तु प्रथमेऽहन्वाज्यम्‌ । अधिं दूतभिति हितीये । आध्येरप्यह्ोरयं विशेषः--एते तयोरास्ये मवत्‌ इति । तुतीे युष्ष्वीव्याज्यम्‌ \ आज्याधिक्रे एनरास्यग्रहणं तृतीयशब्दस्य वेदक्प्यपदनायम्‌ । वेदक्षण्यं चो विकारतिद्धिः । वायवायाहि बौतय इत्येका वायो याहि शिषा द्वि इति दे इन्दश्च वायवेषां सुतानामिति दणोरन्यतरां द्विरापिन्ने वरुणे बयमश्विनावेह्‌ गच्छतमायाद्यदिभिः सुतं सनुर्विश्वेमिरदैवोभे- रुत नः शियापियास्वित्यौष्णिहं प्रडगस्‌ । आद्यः संहार्यो द्वितीयो द्वम्या्स्यां प्रयमाम्याप्तन वा द्वितीयाम्यापेन वा तचः कतव्य; । ओणिहमिति ज्रह्मणादुवाद्स्तस्य विषायकत्वं मन्यमानस्यानुषठानमाह उत्तमेऽन्वुचमम्थासाश्चतुरक्षराः \ अन्दृचं प्रत्युचमित्ययैः । चत्वायंक्षराणि यसिमन्नम्यपति स चतुरक्षरोऽम्याप्तः । ते च भयः, ऋकत्रयकन्धात्‌ । स चाम्यासस्तू्तीये पादे मवति, उष्णिक्ेपादनस्य विकीर्दिः तत्वात्‌ । ' रतोम्यासूत्सोस्यामोम्‌ › इत्येवम्‌ ॥ मनवा। वाशब्दः पक्षं व्यावतयति } नान्नाभ्याप्तः कतन्यः | ओश्णिहशब्दुस्प विषायकल न सेणवति प्राप्तत्वात्‌ । नाह्मणग्रामवच्छन्द्परृत्तिः सेमवतीति । तृतीयेनाऽऽभिप्रुषिकेनोक्तो मध्यंदिन; । तं तामिद्वाधक्ते महे अय इन्धस्य सोमा इति मरुत्वतोयस्य प्रतिपद्नुचरो वैरूपं वेत्य न षः भवदा ॥ एकादशः सण्डः | आश्वलायनश्नौतसूचपर । ३०९ यद्‌याव इन्द्र ते शतं यदिन्द्र यावतस्त्व- मिति प्रगाथो स्ता्चियानुूपो ॥ १० ५ निष्केवल्यस्येति शेषः । रथतरं वेदुक्तो ॥ ९० ॥ चतुर्थऽहनि प्रातरनुवाकप्रतिपयर्धकचयोन्युङ्कः ! पारकि चतुऽहनि यत्परातरनुवाकं तप्याऽऽ्याया कचो यवधर्चयोरौदी तयोन्यञ्खे भवति । अहरधिकारे धनरहनीतिवचनमहधैरमोऽयं न्यृङ् इति प्रद्शेनाथंम्‌ । तेनात्र या . ्ुङ्घमाज कऋचस्ताप्तामग्यत्र वचनाहते न्यूद्धो न मवति । हितीयं स्वरमोकारं तिमात्रमुदात्तं तिः । इदानीं म्यद्खलक्षणसुच्यते । तयोरर्घचयोरयो द्वितीयः स्वरः संहितावस्यायां तमोकारं त्रिमात्रं कृत्वा त्ित्ंयातच्छोऽथैचैश चटका इति प्वेत्र श॑नविधानात्‌ } सहितावस्थोना- मव मन्त्राणां शेप्तनसुक्तं मवति । अतः संहिताव्स्यायामित्युक्तम्‌ । पूरवसूतरेऽध्चायोरित्या- योरक्षरयोन्यह्धो बिहितः, इह तु द्वितीययेपिधीयते कथमनयोः संयन्ध इति । पूर्वसूत्र स्यायममिप्रायः--त्राहमणोक्तो यो मयृह्विधिरेकाक्षरदक्तरव्यकषरचतुरकषरोरेति सोऽयमधर्चा- च्ोरित्यनेन सुवितो मवति । यस्तु खड पक्षस्तत्ैव सिद्धान्तितः ‹ तस्माद क्षेणेव न्ूञ्- येघू इति तमेव पृक्षमङ्गकृत्येदासीं न्यूञ्खो विधीयते द्वितीयं स्वरमित्यादिना । तस्य तस्य चोपरिष्टादपरिमिता- न्पश्च बाऽर्थोकाराननुदात्तान्‌ । तस्य, तस्ये कारस्योपरिष्ाद्काराननुदाततानपरिमितोश्तुरः पञ्च वा त्यात्‌ । यत्र दल्याविरोषं निर्दिश्यापरिमितशब्दं अरवीति तत्र ॒निरदैष्टात्सस्याविशेषादुपरिष्टादपरिमित- शब्दार्थ ग्रहीतव्यः । यत्र पुनरुपरिष्टात्संख्याविशेषो निरदि्टसतत्र भ्रागेव संख्याविशे- षाद्ूत्वे प्त्येवानियतिर््रदीतन्येति सिद्धम्‌ । अं च तदोकार्ार्धोकार इति कर्मधारयः समाप्तः | उलमस्य तु जीन्‌ । उत्तमैस्योकारस्योपरिषटाश्रनिवापौकारान्नूयात्‌ । पुवैमक्षरं निहन्यते न्यूङ्खय माने । निन्यत इति अनुदात्ती क्रियत इत्यथः । म्यु्धाधिकारे पनरन्यद्यमान इति वचनं परथमे ह्ितीये चट वाऽरे न्यङ्कपमानेऽपि तस्मत्पूवेमक्षरं निहन्यत इत्येवमथम्‌ । १ क्ष, "ऋषा थाः । २ क, "वद्धः । ६ क, ङ, "रादितः। ४७. क्ष, “ने वि" । ५य, ङ, च, °स्यायामे° ६ ६ घ, &„ च, क्ष, रषनिदिषटस्याप । ७ क, ग, घ. ऊ. ज्ञ, "भस्योका ६१० नारायणक्तवृत्तिसमेतम्‌- [ प्रथमाध्याये तदपि निदर्शनायोदाहरिष्यामः। उक्तलक्षणस्यापि न्युङ्खस्याध।कारस्वरूपस्याटा किकत्वाद्न्यद्प्भवनातयकं सदेहं व्याव. यितु निदश्चनं क्रियते । _ अपो ३ ॐ 32 3 ॐ ॐ ओं ३ 3 ॐ ॐ ॐ ॐ ओ ३ ॐ“ ॐ ॐ रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रं बिमृथाग्ृतं च राया ३ ॐ ॐ ॐ उ ॐ ओ ३ ॐ ॐ ॐ ॐ ॐ ओ ३ ॐ 3 ॐ श्च स्थः स्वप- व्यस्य पएलीः सरस्वती तदगरणदे वथोधो ३ मापो ३ । आपो टतः ३, ॐ ॐ ॐ ॐ ॐमेव ० राये पुतः ३) ॐ ॐ ॐ ॐ ३^ श्च स्थः०योषो ६. मागे प्रुत इत्येवं न्युङ्पुनरावृत्तिपरदशनं प्रतयादृत्तिनयह्प्रापणार्थम्‌ { अयमेव पाठोऽभिच्छिन्नपप्रदायादागतः । यस्तु पुनः संहितानुरूपेण पादः पत॒ प्रमादक्ृत- त्वात्त्यक्तव्यः । आथिं न स्ववक्तिमिरिताञ्यम्‌ । पाद््रहण०५द सुक्तमव, आज्यस्थाने विधानात्‌ । अत्र पादुप्रहणस्य प्रयोजनमन्वे- पेण.यम्‌ | तस्ोत्तमावञ॑ तृतीयेषु पादेषु न्यडःसो निनरदृश्च । तस्य सूक्तस्य याः पुरस्तात्मागुत्तमाया चचत्ताप्तं तृतीयषु देषु न्वुद्खो निनर्दश्च कतेन्यः । उत्तमाऽपि न्युद्खनिनदरहिता शंस्तम्थैव । उक्तो न्यूङ्खः । उक्तपकीरीनयुत्तरविवक्षाथ॑म्‌ । स्वरादिरिन्त ओकारश्चतुननर्दः तायु पदु निनदे उक्तः । तेषु कस्मिदेश इत्युच्यते | षाद्‌ानो खरा दिसो वा टिमरदेश इत्यथैः । प ओकारश्तु्ृत्वो वक्तव्यः । स्त॒ निनद उच्यते । तस्येव विशेषाह- उदत्ता प्रथमारय। । अनुदात्तातेतरो उत्तरोऽचदात्ततरः । मध्यमयोर्‌ हत्यर्थः प्टृतः भथम्‌। भकरान्त उत्तमः। तद्‌ पि निदरदनायोदाह रिष्यामः अत्रा प्मरदेशोपमर्दीं निनर्दोऽनुरेमदीं व॑त्यवमााद्प्तदेहनिदृत्त्वयं निद्शेनम्‌ | १. ॐओओरे५अओर२,२०।२ग.अ्ग ३५ ३३०। ९४, इ पनिनदीं ॐ व एकादश्षः खण्डः ] आश्वलाथनश्रौतसूचम्‌ । ३११ आने न स्पश्क्तिमिः। होत्तारं स्वा ब्रणीमहे । यज्ञा 3० ॐ ॐ 3 3० ओ ॐ ॐ ॐ“ 3 उ ओ३ 3 3 3 यस्तीर्णबर्हिषे बिषोमदो ३ ॐ ३ 5 £ 3०३ क्षीरं पावकशोचिषं बिवक्षसो ३ मां न स्ववृक्तिमिः1 होतारं स्वा वरणीमहं! पूरवसिच्र्चे यो विग्रहः स आञ्यत्वकारितो न न्यूहनिनरदकारितः । तेन द्वितीबा“ दिष्व्षु सत॒ न मवति । आवृत्तिदशचेनायै पू॑स्यार्धच्य पुनः पाटः । पवेत सहिता पाटोऽपश्चश एव । 32 # ३ ॐ ॐ ॐ 32 ॐ 3० १ ॐ ॐ ॐ ॐ ॐ ॐ ३ ॐ 3 32 मदेथमदैबो ३ ॐ ३ ॐ ३ ॐ ३ मो थामो ईदैवोमित्पस्य भरतिगरः । ्यु्धनिनदीम्थां प्रणवेन संजन्धादद्धितीयेऽध॑ऽयं प्रतिगरो मवति पूतैसिमन्ुतादिरेव | अपि वोदत्तादन्नदात्तं स्वरितमदात्तमिति चतुर्मिनर्दः। निनदरूपस्योकारचतुष्टयस्य यथासंस्येन स्वरविंशेषोऽनेन विधीयते । पूर्वोक्तसयायं विकलः । तथाभूतशखनिनदे सति प्रतिगरनिन्दैऽपि तथामावनिदशेनेन दशेयननयुङ्खन विना तद्शेनाशक्तेप्तत्पहितमेव दशितवानाचार्यः । तदपि निदृश्षेनायोडाहरिष्यामः । आभि न स्ववुक्तिमिः । होतारं त्वा वृणीमहे । यज्ञो ३ ॐ ॐ ॐ 32 ॐ ओ ३ ॐ 3 ॐ ॐ ॐ ओ ३ ॐ ॐ” ॐ” स्तीर्णबर्हिषे विबोमदौो ३ ॐ ३ ॐ ३ 3 ३ शीरं पावकशोविषं विवक्षसो ३ मार्थं न स्ववरुक्तिभिः। होतारं त्वा वृणीमहे। ॐ ६ ॐ 3 ॐ ॐ ॐ ओं ३ ॐ ॐ ॐ ॐ ॐ ओं ३ ॐ ॐ ॐ मदेथमदैवो ३ ॐ २ ॐ ३ ॐ ३ मोथामोदैवोभित्यस्व प्रतिगरः गतार्थमेतेतपर्षम्‌ । प्रथमादर्घौकाराद्ष्वरयन्यृ ङ्कयेत्‌ 1 अवपताने प्रणवे च प्रतिगरो वक्तव्यः । ततर प्रतिगरान्तर्वतिनः प्रणवस्य ऋगन्तष न 0 तिना प्रणवेन समानकारुताप्तपादनयं प्रतिगरान्तकाख्श्वतुर्भः सूतरैविधीयते प्रथमात्‌ । # अज क. ग, ङ. इ, पृरस्तकेषु सर्वे पटुता ओकाराः निदिष्टाः। १ स्च. “धूत शः । २ क. ग, ङ. “तत्सर्व । प” । ज्ञ, “तप्त । प्र । ३ ग, क्ष, न्तवति° । ४ ग, ज्ञ, “न्तवतिं 1 ५ घ, (दारम्भकालश्च ] ३१२ नारायणङ्तंवृत्तिसमेतग्‌~ ( द० प्रथमाध्याय दितीयद् । काटरक्षणा्मेतदुमवं प्रथमस्य वा द्वितीयस्य बाऽधोकारस्यं यः कांस्तत्र भरतिगरं आरन्धम्यः । एतौ पिधी दृषाकम्योदिष्वरपा्रेषु मवतः । तयोस्तत्र प्मवात्‌ । वक्ष्य. माणे तु बेहंसरेषुं मवतः। व्युपरमं हैके 1 अस्षिन्प्े न्ुद्खेन सहं न्येद्खमारम्य विविवमुपरम्योपरम्य न्यद्धेन न्यु निन्दनं निनदं प्रणवेनं भ्रणवं प्तपाद्येत्‌ । उपरमणं चातर विरम्बनमुच्यते नावैप्तानम्‌ । अ्य प्रक्ष स्याभिमतत्वसुचनाथं हशब्दं पठितवानाचार्यः । यथा धा संपाद्यिष्यन्तो मन्येरन्‌ । ष ४ एवमारन्धे भणवेन प्रणवः संपादयितुमन्षकंथत इति मन्यन्ते चेत्तथाऽऽरम्मः कमन्य इत्यथः । वायो शुक्रो अयामि ते विहि होत्रा अवीता वायो शतं हरीणामिन्द्रश्च वायभैषां सोमानामाचिकितान सक्रतू आ नो विशवाभिरूतिभिस्त्यम्रु वों अप्रहणमपत्यं वृजिनं रिपुमभ्वितमे नदीतम इत्यानुष्टुमं प्रउगम्‌ । अत्राप्याचुष्ुमक्चनं ब्रह्मणादुवादः । अचर तु विशेषोऽप्यस्ति । वेश्वदेवस्तृच ओष्णि- हस्तत द्वादश्ाक्षराणि न्यूनानि परिधानीया बहती तस्याञ्ञिमिवैचनेद्र दशाक्षराण्यधिका. नोति सवां जचुष्म एवेति । एकपातिन्यः; पथमः । तुचंलञिप्रतीक इत्यर्थः । तंतवा यज्ञेमिरीमह इदं बसो युतमन्ध इति मरुत्वतीयस्य भतिपदनुचरो । परतिपद्रुचरयोः सरहचारित्वदिको न प्रामरोतीति प्राकृतस्यादुचरस्य विधानम्‌ । शरुधीहव मिन्द्र मरुत्व इन्द्रेति मरुत्वतीयम्‌ । इदं मरुत्वतीय द्विसूक्तम्‌ । तश्र कतं दयोः सूक्तयोर्निषिद्धेयोतेकस्मिक्निति संदेहः । यदेकास्मस्तदा पृवोसिन्ुत परस्मिनिति । एवमन्यनापि -सृक्तनहतवेऽपि संदेहः स्यात्तन्नि- वृत्यर्थमाह-- १ घ, 'रारम्भकाठ्श्चः। ९१, "यितुं श । ३४, च, व्वथं ई । ४ ज्ञ, प्म जिपर। धच, श्वस्य चिः प्रः एकादशः खण्डः ] आश्वलायनभौतसू तम्‌ । ६१२ क (००, क अन्त्ये निविदं सवीरयेयं परिभाषा । वैराजं चेव्पृ्ठं पवि सोममिन्द्र मन्दतु त्वेति स्तोतियानुखूषो । दध्यादनेकमपि सूक्तानाम्‌ । घहतपष्ठ उक्तावेव । कुह श्रुत इन्द्रो युध्मस्य त इति निष्केवल्यम्‌! र षीहवीयस्य तु तृच अधधेऽ्ध्चादिपु न्यृङ्खः ॥ अस्य सूक्तस्याऽऽ्ये तृचेऽधर्च न्धः । आदिग्रहणं न केवलं द्वितीयाक्षर एव न्यूह्खः कतैव्यः । कर तर्हि, आधे द्वितीय तृतीये चतुर्थं बा कर्तऽयो न्यूङ्खं इति मम्यते । एवं कुहश्चतीयस्य। हवमित्यनेन तृच आचेऽधचांदिपु नयृङ्खं इति गम्यते । विराजां मध्यमेषु पादेषु । रिराज इति ‹ पितरा पतोममिन्द्र मन्दतु त्वा › इति षटुत उच्परनते । ताप्तां मध्यमेषु पदेषु नयङ्खः फतेन्यो द्वितीय एवाक्षरे, अत्राऽऽदिङ्म्दामावात्‌ । नित्य इह प्रतिगरो न्यूङ्खादिः। अस्मिनयु्त्रैकरणे नित्य एव प्रतिगरः ' भोथामो देव ' इति स एष न्यूज्खादिर्मबति । तस्य यदाद्यमक्षरं तसमिन्नेव न्युद्धः कतेन्य इत्यथः । प्रणवान्तः प्रणवे कुहश्रुतीयानाम्‌ 1 कुहश्रुतीयानां द्वितीयेऽषेचं यः प्रतिगरो न्यद्धादिः स प्रणवान्तश्च मवति । यः पुनः कुहश्ुतीयानामेव चतुर््यादिषवृष्षु तीय ऽधर्चे प्रतिगरः स एता । प्रणवान्तः प्रणवे ह्ुहश्चतीयानामिदयेतदुपपादयति-- अधर्चशश्रेनदुत्तमावजम्‌ । उत्तमा निषुप्ता पच्छः शस्या, अन्या बुहो ऽचष्टुमश्च ता अथेचैशः शस्या: । तेन भ्राप्तमेवानूयते प्रणवान्तत्वोपपादनार्थम्‌ । अतो हिशब्दस्थने चरा्दे द्रष्टव्यः । नते गिरो अपि भ्रष्ये तुरस्य प्रवो महे महि- वृधे मरध्वमिति चतस्रास्तिच्चश्च विराजः । विराज इतिवचनं पिरान एवैता भवन्ति नेता विराडध्मो म्यु्खौदिरित्येवमथम्‌ । तथा चोक्तं “ न न्युङ्््या विराजः › इति । १ग.घ, च. क्ष. व्वुन्यू । २ग. इ, नल. प्रतिक । ॥8 ३१४ लारायणक्तवत्तिपतमेतम्‌- [ उ० प्रयमाध्याये~ तासामूष्वंभारम्मणीयाम्यस्तृचानावपेरन्‌ एताः सक्त ऋष उक्ताः । एतासामेव प्ततानां चतुंऽहनि माध्यंदिने सवने होत्रकाः खे स्वे राख आरम्भगीयाम्य ऊष्वमेकेकं तुचमाकेरन्निल्याह-- आं मेजावरुणस्तस्योत्तमादि- करास्तानां त्रचं बाह्यणाच्छसी । तस्येति । तेनेलरथः । तेन यैत्रावहणेन शस्तानासुत्तमाखचमारभ्य य्तृच्तं ब्राह्मणा- च्छस्यावपतेत्यथः । तस्य चाच्छावाकः। तस्येति पूरषक्त्‌ । रोषश्च पूववत्‌ । यजामह इन्द्रं बजदस्षिणभिति द्विती यानेवमेव । द्वितीयवचनमेषां तृचानां पूषैसचैः सरुचयारयम्‌ । एवभेव पूव॑वत्स्तमिचरिमखयस्तचाः कर्तव्या इयेवमर्थम्‌ । पञ्चमेऽहनि यिद्ध सत्पसोमपा इत्पेकेकमे वमेव । अस्मित्ने4 प्रपद्ध प्रन्थलाघवार्थं॑पञ्चमषष्ठथोरप्यहस्तिष्वेव शचचेषु तदसिमिनेव स्थान एकैकं -तृचं विदधा्यत्रस्थ एव मगवान्सूत्रकारः । षष्ठेऽहनीन्द्राय हि यौरसुरो अनश्नतेस्येवमेव ॥ ११ ॥ एवमेवेति पूतवदित्य्थः ॥ ११ ॥ स्तोमे बधमाने को अद्य नर्यो बनेन वाय आया- ह्यवाङिनत्य्टचन्यावपेरन्ुपरिषटात्पारुच्छपीनाम्‌ । मा्यंदिने सवने होत्रकाणामावाप ऊर््वमारम्मणीयाभ्योऽधिक्रतः । अथेदानीं स्तोम- बृद्धिनिमित्त आवाप उच्यते । तेषामेव होघकाणां तेष्वेव शचेष्वेतानि यणि सक्तानिं तरयाणामेकेकमेकेकस्य यथासंए्येन मवन्ति । अष्टर्चवचनमेतेषां कत्लञावापतिदष्यर्थम्‌ । तेनात्राऽऽवापस्य निमित्ते सति यथाथीवापो न कर्तव्यः । आवापाधिकारे पुनरावपेरन्निति वहुवचनं विवक्षाथम्‌ । तेनकस्याऽऽ्वापानिमित्ते सति दरयो स होवा आवपेरननिति साधितं भवति । उपरिष्टासारुच्छपीनामित्ययमार्ध्वमारम्मणीयाम्य इत्यस्यापवादः । पार्‌. च्डेष्थरहण -परवोक्तानामावपानां प्दररानाथंम्‌ । तेनायमर्थोऽवगती मवति--तचावापव- त्छहःसु तरंचेम्य ऊर्ध्वमतिद्प्तनावपोऽन्य्।ऽऽपम्मणीयाम्य ऊ्व॑मेति । १, ० सूत्रम 1 २ङ. च. तुबोजन्त्य ऊ], द्दशः खण्डः ] आश्वलप्यनश्रौतयूचम्‌ । ३१५ तेरप्पनतिशसत देन्द्राणि चेष्ुमान्यमरुच्छय्द्‌ न्यावपेरत्‌ । तरवः शस्यमानेरपि स्तोमो यद्तिशस्तो नः भेतद्रणि सूक्तानि मरचछब्ध्वनिता- न्यावपरखिष्टपढन्दस्कानि । अस्पराद्वचनदते योऽ अवगम्यन्त--अष्ट वानामप्वति- शं्ना्थत्वात्तेरनतिशस्त देन्द्राणामादापो नःचापन किनेन्द्ररवातिर सनिति । तेन चौवपे छते तेरप्यनतिशस्ते स्तोम इन्दत्यानि मरच्छब्दवर्जितानि कष्ट मानि सुक्तान्यावेरन्‌ । अन्यत्रोपटुक्तान्यनुपञुक्तानि वाऽमूरेक इयवेपकाराणि. ॥ ेष्टुमवचने व्युहलादिषु गायत्रे माध्यंदिनं जागतं माध्येदिनमित्येवमादी वचने पत्यवि जेष्टुमानामेवाऽऽवापतिष्यभम्‌ । आवेरन्निति पुनकैचनमहरन्तरष्वप्यस्य पिषेः प्रपणा- म्‌ । तेनायमावापः सत्रेषु सरेष्वहःसु स्तोमातिशंसन्यं भवति । न च्वेतान्यनोप्यातिश सनम्‌ । ४ एतान्यष्टचन्यनेप्यान्धेरतिशं सनं नैव कव्यम्‌ । (एकाह नष्वपीति ` अनेन: सुनेणा्रचानां सर्वत्वं विघःयते । पूर्वसूत्रेण यत्सवोधेत्ववचने ततपत्नेष्बेवाहरन्तरषु प्राप््- तयाऽप्युपपद्यत इत्यनैनेवा्टचानमिकाहादहीनेषु प्रािर्धिधीयते । एतेदेवा्न विपित्ितं नान्यदिति | एकया द्वाभ्यां वा प्रातःसवने । अतिरांसनयक्तं॒तदेतावतरीभिरिव्युच्यते । एकयच॑ द्वाम्यां वा ऋवभ्या प्रातःसवने स्पोमोडतिरीस्तेञथः 1 अपरिमिताभमिरुत्तरोः सवनय(; । लिभमृतिमिर्रप्मिरुत्तरयोः सवनयेरतिशेसनं कर्तन्थमिति । अस्िनपूत्र उत्तरयोः सवनयोरितिवचनदेव पूर्वसूत्रस्य प्रातःसवनपिषयत्वे सिद्धे यतपू॑सूतन परातःसवनम्रहणं करोति तज्ज्ञापयति ब्राह्मणे मिषिद्वयं तावदद्ि--अनवानें प्रातःसवने यजेदित्युक्त्वाऽ- नन्तरमेकां द्वे न स्तोममतिशपदिव्युक्त्वाऽररिमिताभिरुत्तरयोः सवनयोरिव्थेको भिधिः ॥ अपरस्य द्वेन द्वयोः सवनयोः स्तोममतिरपतदतयुकवाऽपरिभिताभिसुतीय सदन इति । वििद्वयसुचनस्येदं भ्रयोजन मध्येदिन एकया द्वाभ्यां ‡ऽपरिभितानिवाऽतिरेपतने करतम्यमिति । पश्चमस्वेममरषु व) अतियिमुषवुंधमिति नव्राऽऽज्यम्‌ । पार्िकस्य ष्षटमस्याह् इृममूषु व इति नरर्यशचमाञ्यं मवति । १ क. च "्यनतिः। २ ड. ह्च. "रन चि! ३ष,.ड. च. “निचामू" 1 # र. च. ननेषिति 2 \ ५ घ. च. भम माध्यं \ ६६. च, दिनि स्वन ए" 1८. चन्व्‌ प्रातःसदनेऽप° ६ < ग, घ. ड, च. ज्ञ, ऋत्र आन्यं \ ६१६ नारायणक्रतवृत्तिसमेतम्‌- [ उ० प्रथमाध्याये आनो यकं दिविस्पृशमितिद्े आ मो वायो महेतन इत्येका रथेन परथुपाजसां बहवः सूरचक्षस इमाः उ घां दिविष्टय पचा सुतस्य रसिनो देवं देवं वोऽवसे देवं दवं बहुदं गायिषे वच इति बाहंतं प्रउगम्‌ । प्रथमस्तुचो द्विपरतीकः । एवमस्य प्रउगस्य वार्हतत्वम्‌-- द्वितीयं वचं सकतवाऽ्यषु षटु तृचेषु द्वितीयाः स्तोबृहत्य उत्तम तृतीया च ताः सप्त सन्ति । उत्तमायाख्िव॑चनेन नव पतन्ति । नवसु बृहत्या अतिरिक्तानि षटटञिशदक्षराणि तानि द्वितये मायत्रे तृचे शक्षिप्य सवं बाहैतं मबति । श्ेतरप्ययमेवाभिप्रायः । प्रगाथानेके द्विती योत्तमवरजंम्‌ ) द्वितीयोत्तमौ तृचौ व्जीपित्वाऽन्ये दृढचा एव मवन्तीत्यकेषां मतम्‌ । प्रगाथशब्दे- माच दूशृचत्वमेवेष्यते न प्रगाथघमं आहावादिः) ' परोरुूम्य आहयीत्च › इति तत्र नियमात्‌ । यत्पाश्चजन्या विशेन्द्र इत्समपा एक इति मरुत्वतीयस्य प्रति- पद्नुचरो । अविताऽसतीत्था हीन्द्रं पिष तुभ्यमिति मरसस्वतीयम्‌ । इदं त्रिसूक्तम्‌ । | शाक्वरं चेव्युष्ठं महानाम्न्यः स्तोतियः।! तए अध्यधेकारे नव प्रकर्या तिस्रो मवन्ति । ता महानाश्चीरध्यधैकारं शेेत्रिभिखिभिरैष्यपैरवताने प्रणवं च कुयादि्य्थः ६ ता अध्यधकरारं शत्या भङृत्या नव सव्यस्ता एव रिख मवन्तीति सूत्राथैः तामिः परीषपदान्युपस्तनुयात्‌ । तामिमहानास्नीभिः पूरीषप्दान्युपसततनुयात्‌ । महानाम्न्यो नाप नवर्चो नब च पदानि पुरीपपदसन्ञानि ताप्तामूचामन्त्येन प्रणवेन प्रथमे पुरीषपदं सधाय्‌ ततः स्वीणि यथापि तानि शंसेदन्त्ये भरणवं छृत्वाऽदुरूपशुपत्तनुयात्‌ । त्नाऽध्चेषु पशचसु शसनविरेष उच्यते-- पञ्ाक्षरशरः पूर्वाभि पश्च! 4 8 एषद्िवेेत्यवपताय पश्च पदानि तेत्‌ । उत्तराणि ययापदितमेव, अप्वादामावात्‌ । अन्त्ये च प्रणवः कतैम्य एव | . १क.ग. ङ, तुचमुक्ताऽ्न्येः ¦ २क. ङ. न्नेनव। ३. च. शध । ४. “बान्तु | च, “जन्येषु । ५ ग. ड, च, स, शटमेत्य° । ६ घ. भवेतयवमेव प्र" । द्वादशः खण्डः ] आश्वलायनश्रौतसूचम्‌ । ३१७ स्वणि वा यथानिकश्ान्तम्‌ । सवाणि वा नव पदानि यथापठितमेव रत्‌) न पाक्षरशः प्च पदानीति ; पञ्चानां पता्षरशः श्तननिवृत्तिपरमेतत्त् न परेषां शमनं तष्टिशेषं वा विदधाति) अन्यत एव तस्यथस्य सिद्धरिति । योनिस्थाने तु यथानिज्ञान्तं सपुरीषपदा उत्तमेन संतानः। योनिशेप्तन्यने त्वयं विशेषः । तृचश्च यथानिरान्तमेव रंति केबहं पुरीषपदृन्थव | यथानिशान्तक्वनाृष्वपि प्रणवो न कर्तव्यः । सपरौषपद्‌। इति पुरीषपदेः पह ऋचश्च यथापठितं शेस्तव्या इत्यर्थः । अद्षिन्नेपि पक्ष उत्ते पदे प्रणवं कता तनेत्तरं तदध्यात्‌। अस्य विधेः प्रणवनिषेधेपरत्वादुत्तमेऽपि पदे प्रणवन्पिषर ङा स्या्तन्निवृ्यथसत्तमेन सेतान इत्युक्तम्‌ । स्वादोरित्था विष्रवत उप नो हरिभिः सुतमिन्वरं विवा अदीबुधन्निति अयस्तृचा अनुरूपः । अनुरूपत्वदेता अध्यर्षकरारमेव शेस्तव्याः । भरद बह्येन्दरो मदाय सता मदास इति निष्केवल्यम्‌ । इदमपि मिसुक्तमेव । पङ्क पूत सतते मरुत्वतीये पाङ्क्तं निष्केवस्ये । रयोः शब्लयोमेच्यमे सूक्ते पाङ्के एव । आदे तु शावेवरातिनागति, तयोरपि पाङ्कत्व. विधानं षङ्किरसनप्राप््थम्‌ । तेन तयोरपि प्रस्येचमवपतानहूयं मवतीति गम्यते । अवता" मस्थानसुत्तर्र वक्ष्यति । आधे तु अिषटडुत्तमे । तत्रतत्र च येद प्के उक्ते तयोय जयि सूक्ते तयोरु्तमे लिष्टुमो मवतः । त्ष नृत्तमा य्य तोश्षटुत्तमं ते दवं इति त्िष्टवुत्तमे । ! दयावाधस्य सुन्वतः ‹ श्यवाशस्य रेभतः ° इत्यते ऋचावक्षरतिष्टुव्नमलयौ प्ताधारणे इति लिषटुचनम्‌ । तथा शृणु त्वमेक इदनयोः भादयोरपताने । तयोरवसाने शतक्रतो समष्छुजिदिति मरुत्वते । 4 अकिति इत्यन्नावप्ताने ‹ शतक्रतो पमप्मुनित्‌ › इति । दाच पतेऽनेयेति निष्केवट्ये निष्केवट्य ॥ १२॥ भद्‌ बह्त्यत्रावपाने शचीपतेऽचेति ॥ १२ ॥ इत्याश्वरायनसूतरदृतौ नारायणीयायासुत्तरषट्के प्रथमोऽव्यायः ॥ १ ॥ ब, च, ष्ये । २१.३५ च्‌ पादौ । तेः । ६१८ नारायणकतवृत्तिसमेतम्‌- [{ उ° ्ितीयाध्यये- [२ अथ द्वितीयोऽध्यायः । ष्टस्य प्रातःखवने पास्थतयाज्यानां पुरस्ता- दन्याः क्त्वो माभ्यामनवानन्तो यज॑न्ति । पृष्ठयोऽधिङ्ृतस्तस्य षष्ठमहरिदानी मुच्यते । तसय ष्टस्य प्रातःसवने याः प्रस्थितयाज्या- ्ास्ठयं विरेषः । एकैकस्याः पर्तदिकैकामन्या्मुचं इत्वोभाम्यामनुच्छरपन्तो यागं कुर्युः । अन्या इति प्रकृतिम्योऽ्या वक्ष्यमाणा इत्यथः । उमाम्याभिति वचनमुमयोः सहितयोरेव य।ज्यात्वतिष्यं नेकैकस्या अपीति । अनानन्त इतिवचनमुमयोः पर्वत्रान- वानिष्चथम्‌ । वृषन्निन्द्र वृषपाणास इन्दवः सषुमायातमद्िभिव नोति हि सुन्वन्क्षयं परीणसो मोषु वों अस्मद्ाभेताने पोस्योषूणो अये शृणुहि त्वमीखितोऽमिं होतारं @\ मन्ये दास्वन्तं दध्यङ्ह भे जनप पवा अङ्गिरा इति । समेता ऋचः प्रस्थितयाज्याश्च सत्तैव साच्छावाकानामेतेन त्पप्तां यथाप्रख्पन भवनि । एवमेव माध्यदिनिऽध्यधः तु तच्चानवानम्‌ । तत्र माध्यंदिने सवने प्रस्थितयाञ्धामध्यघौमेवानवानं त्रुयात्‌ । प्ीमरेच्छासेने- क्वोत्तरां संधाय तत्या अरधर्चेऽवसाय यष्टव्यमित्य्थैः । तत्नग्रहणं ततैव माध्यदिनेऽध्य- धौनवानं मवति, उत्तरसूत्रविहिनामृतुयाजाना पूर्वोक्त एवोमाम्यामनवानन्त इत्य ५५व विधिर्भवतीत्येवम्म्‌ । पिबा सोममिन्द्र सुवानमन्दिमिरे =. पि क न्द्राय हि योरसुर्‌ अनन्नतेति षट्‌ । एताः पपत माध्यदिन आगन्तवः प्रास्थतयाज्याः । उप।रशच्चच ऋतुयाजानाम्‌ । १9 न्याः कृत्वोमाम्यामनवानन्तो यननिति प्रेष्यति चेति रेषः | १ग. ड, य. "जन्तीति । ¶०। २. च. स्याह्नः प्राः । २ व. च. गस्तासामर्थ० | ४ च. “रमुक्त्वो । ५ घ. च. धयोः पेमत० । ६ घ. द, "कानां त०। ७ घ, भरेख्यं भवति ॥ 9 ङ्ध न्वं त्व ©.~ +र ए"। ८ व. च, “ज्यान” । ९ घ, च “दुच्चूवसन्तुत्वो १० क, “तानां कत॒° ! ११ घ. न्ति चे. । पथमः संण्डः ] आश्वल्ायनभ्रोतसुत्रम्‌ । ३१९ भेपभ्रृते सौयजप्रचं चानवानभु- कत्व क गन्तेरसौ यजति प्रेष्येत्‌ । भरतुपरषान्दोतर्यनेत्यादिशब्दरहितानुक्त्वा तैगरचः संषाय नन्त हेतर्थनेत्यादिशं- व्दान्पंषाय तैरमत्रावरुणः प्रेष्यति । एवमेव यजन्ति । एवंकरमात्तयोरेव होता यक्षद यनथोः स्थान आगृर्पट्‌ करौ क्त्वा यजन्तीत्य्ः १ तुभ्यं हिन्वानो बासि्टगा अप इति । एता ऋतुयानानासृचः । अयं जायत मतुषो धरीमणीत्याज्यम्‌ । एतत्सक्तमप्याहन आज्यं मवति । अज्यकार्यस्य प्रहृतो सूृक्तप्ताध्यत्वासादप्रहगेऽ पीदं सु कमव मवति । पादुग्रइणं ब्राह्मणानुवादः । एकेन द्वाम्यां च विरहः । आज्याद्यायाः प्रथमेऽधर्चे विग्रहः प्रकृतिप्राप्तः । अन्न च प्रथमार्धैवेस्य निपाद. सवात्कथं किग्र इति संशयनिवृ्र्थमिदमुच्थते । पूरमेकः पाद्‌; पश्चाद पादौ यथा मवति तथा विग्रहः कतव्य इत्यथः | विभिरवसानं चतुर्भिः प्रणवो यच्चाध्चशः पारुच्छेष्यः । सप्तपदानां पारुच्छेपीनामनेकधि्चत्वादप्क्दवतानेःप्रा् इदमुच्यते तरिभिरवपानं चदर्भिः प्रणव इति । अत एवायं विः पारुच्छेपीनां सप्तपदानामेव भवतीत्युक्तम्‌ । अतः सप्तप- दानां तिमिरवक्षानं चतुर्भिः प्रणवो न संमवताति । पच्छःशस्यानामुपरिषटाद्भिषीयमानत्वा- 9 र्त्र पारुच्छेप्य इत्यतावदुक्तेऽप्यधर्चस्य विषय एवायं विषिर्भवति तत्र किमिदं इत्युच्यते । तप्येद्‌ प्रयोजनम्‌ । यदा पुनरयारुचेति परुच्छेप्यो यावस्तोत्रं प्रःपुवन्ति तैनाप्यक्सानप्रणवयोरयमेव विधिभ॑वतीत्येवमथमर्धचैश इतिवचनम्‌ । स्तीणं बहिरिति तृचौ सुषुप्रायातमेदि भियुंवां स्तोमे" भिरदवयन्तो अश्विनावर्मह इन्द्र वषन्नेन्द्रस्तु १ ड. च. ज्ञ. मुक्त्वा ऋ° । २ घ. ड. च. क्व, “गन्तेदीत° । ३ ङ, ञ्च. “शब्दौ सं" । ४ ड. च. ^क्तमच्यहन | ५ ठ. ल. विपद्‌” ! ६ घ. च. °च पच्छः पा । ७ घ, “चैरस्यस्य । < क. ग, सष, "रस्य ह" ९व्, ङ, च न्न, तदाऽप्य- । ३२० नाराथणङ्तवृत्तिसमेतम्‌- [ उ° द्वितीयाध्याये भ्रौषटलटोषणो अधरे शणुहि व्वमीड्िताये देवासो वेकादश स्थेयमद्द्‌द्रमसम्णच्युतभिति प्रड- गम्‌ । द्वे चैकां च पश्चमे एकपातिन्य उपोत्तमे । तृच इत्युभयत्र शेषः उत्तमेऽन्वचमभ्यासा अष्टाक्षरः 1 अष्टाक्षरा इत्यभ्यापकिशेषणम्‌ । अन्यपदाथत्वाह ट्रीहेः पलिङ्गं मवति । उत्ते शुच इयमदृदादिप्यसिन्मत्यचमन्ततो यान्यष्टवक्षराणि तानि द्विर्त्र्वा प्रणवः कतभ्यं इत्यथः न वा। वादः पक्षं व्यरतंयति नैवाभ्याप्तः कर्तभ्यः । श्ुतावतिच्छन्द्‌ःशब्द्स्य विधेयत्वं अन्यमानेनाम्याप्र उक्तः । त्य विधेयत्वं न समवति प्राप्तोथश्वात्पारुच्छेपीष तुचेषु । अतोऽदुवाद्तैवात्रावगत्ा । न त्वेकः शब्दः प्रप्तमनुवदत्यप्रापत चात्र विदधाति । तेनत्र उगेतिच्छन्दःशब्दः पारुच्छेपश्ब्दश्च बराह्मणग्रामशब्दवत्प्युक्ताविति सिद्धम्‌ । स पृषो महानां चय इन्द्रस्य सोमा इति मरु- ततीयस्य प्रतिपदननचरौ यं वं रथभिन््रसयो वृषेन्द्र मरुत्व इति तिस्र इति मरुत्वतीयम्‌. । अन्त्येन तचेन पत्‌ त्रीणि सूक्तान्यत्र । एक्षनायेऽवसाय द्वाभ्यां प्रणायाह्राभ्यामवसाय द्वाभ्यां प्रणुषाद्यत्र पच्छः पारुच्छेष्यः । यत्न क्षये चिष्टव्नगत्यादीनां चतुष्पदानां पच्छःरोमने विहितं तच पारच्छपीनमिवे मवति ] एकेन पादेनाग्रप्ताय ततो द्वाभ्यां प्रण॒त्य पुनद्र॑म्यां पादास्यामवप्ताय द्वाम्या" मेव प्रणयात्‌ । यत्रग्रहणं पारुच्छेषीनां सप्तपदानामेवायं विधिः स्यादियवम्म्‌ । एतढुक्त मवति-यासवष्वेकेनमिऽवप्ताय ततो द्वाम्यां प्रणैयालुनशच द्वा स्यामवत्ताय द्वाम्याभेव प्रणवः [ + च कज 3 स॑मवति तासु परुच्छेषीष्व्यं विधिरिति । यत्र पच्छः पारुच्छेप्य इति सावत्रिकोऽय विधिरिति द्यति । तेन ‹ इन्द्राय हि चौरमुरो अनम्नत ” इत्येवीदिष्वपि मवति । £ स॒ नो नव्पामेः ' इत्येवमादिष्वपप्तपदत्वान्न संभवति 1 _.-------~-~ ~~~ ~~~ ~ १. पद्‌ । २. ध्ययार्थत्यं 1३. च. देकः! ४ यरय. शं च पिः॥५ ग. ष, ढ, च. न्च, “युत्य पु° । ६ क, ड. स, विध्ू° । प्रथमः खण्डः ] आश्वलायनभौतसूत्रम्‌ । ६२१ रतं चेदं 8 रेवतीनः सधमादे रेवाँ इद्ेदतः स्तोतेति स्तोच्चियःनुरूषौ । निषकेवेटपस्तोत्रे यदि रतं षाम स्यादित्यर्थः । छन्दोगप्र्ययत्वादनित्यवचनम्‌ । एन्द्र याह्यप नः प्रघान्वस्थामूरेक इति निष्ेबल्यम्‌ । इदमपि त्रिसूक्तम्‌ । अमित्यं देवं सवितारमोण्थोरित्येका तत्सवितुर्वरेण्यमिति दे दोषो अआगगाद्व्रहद्राद्युमद्ेह्याथ्वेण स्तुहि देवं स्विः तारं तमु ्टुद्यन्तः सिन्धुं सूतं सत्यस्य युवानम्‌ । अद्रोघ- वाचं सुशोवं सधनो देवः सविता साविषद्रसुपतिः । उमे छुक्षिती सधातुरिति वेभ्यदेवस्य प्रतिपद्नुचरौ । एकाग्रहणमुवं पादमरहं इत्येवमादीनामितच्छखे्तानां परिमषाणां सिदेष्वमदृतः । त्त्सवितुवेरेण्यमित्यनयोरमिषठवप्रा्तयोरप्यप्तति पुनर्वचने चतस ॒एवर्चः प्रतिपद्नुचरौ स्याताम्‌ । तत्ामित्यमित्यषा ऋकितिरम्यस्ता प्रतिपत्स्यादन्यथा वा स्यादुतस्ताननवृत््ययै पुनर्वचने कृतम्‌ । इदं वेकाग्रहणस्य पुनर्वचनस्य प्रयोजनमेतास्तिख एवर्चः प्रतिपरस्यात्‌ ? उपरितनाश्च ति एवाचुचरः स्यादित्येवमथम्‌ । इतरथा ‹ विश्वो देवस्य नेदुः › इत्यस्या अनैकादिकत्वादुद्धारो न स्यादिति । उद्धत्य चोत्तमं सक्तं चीणि। अमिष्टवातिदेशात्परापतानां सूक्तानायुत्तममुषाप्ता नक्तेलयेतत्सु्तमुदधृत्य तत्स्यनि त्रीणि सूक्तानि वक्ष्यमाणानि मवन्तीत्यथेः । कानि तानि केन वा करमेण शेस्तव्यानि कथं वा शेस्तव्यानीत्येतत्पेशयमिवृ्यर्थमाह- इदमित्था रोद्रमिति। एतदेकं सूक्तं शेस्तभ्यमित्यथैः । भ्रागुपोत्तमाया ये यज्ञेनेत्यावपते । इदभित्थसयेतस्य सूक्तस्योपोत्तमायाः प्राग्ये यज्ञनत्यतद्वितीयं सूक्तमाकपेत्‌। | तस्याधचंशः प्रागुत्तमाया ऊध्वं चतुय; । तस्य ये यन्ञनेत्यस्य चतुथा ऊ्वमृत्तमायाः प्राग्याः षठृचसता अर्ध्चशः शस्तभ्याः । १७. श्मचां पाः २. च, °गमित्षेः। ३गन.घ.च. स्स्यचप्रण। ४. त्सूचमु" । #१ ६२२ ू. नारायर्णङ्रतवुतिसमेतम्‌- [३० द्ितीयाव्यये~ त] £ विरूपापतः › इयेवमाद्याः । ' प्राक्छन्दांति › इत्यननेव प्राप्तस्य पनर्वचनविच्छन्दूतामु- द्धारः सृक्तन्यायशंसनयोराश्चिन एव प्रृततर्नान्यत्रोति प्रकटनाथ॑म्‌ । शिष्टे शस्ता स्वस्ति नो मिमीतामश्विना मग इति तुचः। द्‌ रिष्टे › इति । इदम्‌ › इत्यस्येपित्तमोत्तमे । अयं तुचस्तृतीयं सूक्तं मवति । रिष्ट ्स्तवतं तृचं शपेत्‌ । उ्दृत्येतिवचनमुषाक्ता नक्तेत्यस्यंनिक्राहिकस्यापि समुच्चय निवृत्य र्थम्‌ । श्रीणीतयथसिद्धस्यास्य पुनवचनसृक्तमं सूक्तशुष्दृत्य तत्स्थाने त्रीणि सूक्तानि भवन्ती- ५ येवमथम्‌ । इतरथोत्तमं सूक्तमुष्दत्येदमित्येत्यस्य प्रागुपेत्तमायाः शपेदित्येवमाच्या भन्तयः स्युरिति । आवपत इतिग्रहणमन्यत्राप्यनयीः सूक्तयोः प्राप्तौ प्रागुपोत्तमाया खवैत- त्सक्तभावतम्यमिप्यकमर्थम्‌ । इति वैश्वदेवम्‌ ॥ १ ॥ वैशवदेवाधिके परनरदवदेवग्रहणे विस्पष्टार्थम्‌ ॥ १ ॥ होत्रकाणां द्विपदास्विहोक्थ्येषु स्तुवते । इह ॒पार्धिके षष्ठेऽहनि ततीयस्तवेने होच्रकाणासुक्थ्यतज्ेषु रद्धेषु द्विपदा च्छन्दोगाः स्तुवते । होत्रकाणामित्ययमधिकारा्थः । तस्योपयोगमुत्तरत्र वक्ष्यामः 1 दविपदाम्रहणे रक्षणतो द्विपदात्वे धिद्धऽपि समान्नायप्रपिद्धेषटीयस्तार्थम्‌ । इहेति विस्य षाम्‌ । उक्थ्यानीति तातीयैप्तवनिकानां होचकराख्राणां सज्ञा 1 शेप्तनविशेषविषानार्थः परकतृकस्तवनेोपदेशः । त ऊभ्व॑मनुरूपेभ्यो विकृतानि शित्पानि शंसेयुः । ते होत्रका अनुर्मेम्य ऊध्व वाङखिट्यादीनि रिसपन्ञकानि विहरणन्यङ्खनिनदीदि- ` भिरिकतानि राधः । त इति वचनं होत्रकाः एवातख्मेम्य ऊष्म रिलानि शपेयुदोता 13 त्वन्यतरेति ज्ञापनाथैम्‌ । तेन नामनिदिष्ठप्य पि शिदयत्वं साधितं मवति । ऊर्व्वमचु्पेभ्य इति शिसानां स्थानावेषानम्‌ । विक्तानीतिवचनं विङ्ृतान्यविक्तानि चैति रिस्यानां ्वेविष्यपरद्रौनारथम्‌ । तेषु त्रिषु शच्ेषु विकृतानि शि्पानीति विद्यात्‌ । यानि पुनः ॥ 1 भङृत्या शिसानि रतयुरित्यत्ोक्तानि तान्यविङ्ृतनीति विद्यात्‌ । दवतिष्यप्रदर्शनस्य प्रयोजनं शिसान्यविक्तानि रतेयुरिपर्राविहृतानमिव प्रापणम्‌ । 4 १५ग.घ. च. चनंवि1२च. पमे ८ स्र गृणानः › इत्यादिके । अ०। ३१. शास्त्रा पून॑1४ग. घ. “स्या एकरा । ५१. ङ, श्सेयु्टि। ६ ड. क्ल, यतानि । ७. ङ, च, “दुः । दैत्युरिति । < च घ, ऽस्याः । ९ , ^सत्यारम्योक्ता । 8 ्ेतीयः सण्डः ] आश्वलायनश्रौतसूत्रम्‌ । ३२३ मेजावख्णस्याप्ने त्वं नो अन्तमोभ्ये मव. सुषमिधा समिद्ध इति स्तो्चियानुङूपावथ वालखिल्या विहरेत्‌ । अधास्मिन्नव्रे वाटादिस्या च्व विह्रत्‌ । ताश्च ‹ अभिप्रवः सुराधप्तम्‌ * ३त्५- वमाद्याः । तदुक्तं पोठ्ठरिना1 तद्िहरण षोडशिना व्याख्यातं ‹ पादान्व्यवधाय ‹ इत्येत्रमादिना । तस्येव विशेषं वक्तमाह-- सूक्तानां प्रथमद्वितीय पच्छः । या वाटखिर्यपंत्तका ऋवस्ता अष्टो सूक्तानि, तेषां ये प्रथमद्धितीये सूक्ते ते परस्परं पच्छा विहरेदित्य्थः । तुतीयचतु्थं अर्ध्च॑श कराः पश्चमपष्ठे व्यतिमश्ं वा विहरेत्‌ । अयमन्धो विहारपरकार्‌ उच्यते । व्यतिशछ्य व्पतिषरेय वा गिहरणं क्तेन व्युत्तमेगेत्यभैः । तमेव विवृणोति- पूर्वस्य प्रथमःसुत्तरस्य द्विती ययोत्तरस्य प्रथमां पूवस्य द्वितीयया । पवस्य सूक्तस्य प्रथमारचमुत्तरस्य सूक्तस्य द्वितीयया चवा पिहरेत्‌ । उत्तरस्य भ्रथमामृचं पूतस्य द्वितीयया ऋचा विहरेत्‌ । एवं प्रथमद्वितीययोः सुक्तयोद्वैयोदं कचो विहर उक्तः । अथेदानीं तयोरेव सूक्तयो. रन्यापतामूचामेवप्रकारस्य व्यतिमशा विहारस्य पआपणानाह्‌-- तयोानानचां । ऋषामिति शेषः । तथोः सूक्तयो; । रिष्टानाभप्युचां मध्य एकेकामूचं ब्युत्करमस्था~ मनेन प्रकरेण ग्युत्करमस्थया परथकूएथगिवहरेदित्येः । प्रथमद्धितीयास्यां पाद्र्वामवस्पेतथमद्धितीयाम्यां परण यात्तृतीयोत्तमाम्बामवस्येत्ृतीयात्तमाम्पां प्रणुधात्‌ । जखव्यतिमर्त उकः । बादन्यतिमरशथच कतैन्यः । स एतैधतुर्भैः सूतररुच्यते । प्रध- मदह्िती याम्याभित्येते शब्दा ऋमद्रयपिक्षया कलकनीयाः । प्रथमद्वितीययोः सूृक्तयोन्यतिमर्शाविहार उक्तः । अयेदानीमृत्तरेषामाह-- एवं उ्यतिमशमधर्चश उत्तर! एवं भ्यतिमर्शामुक्दा उत्तरे । व्यतिमर्शाधिकरे पुनव्यंतिमर्शम्रहणं प्रथमद्धितीयाम्यां पादाम्यामवसयद्परथमद्वित- याम्यां भ्रणुयादिलयेवमादिन्दित्यर्थम्‌ । अतस्तृतीयचतुयोः सूक्तय) प्रथमेनाधै्चेनाव- कग. व ड च यास्ता वा ॥ र्‌ च न्योऽपि शरि । ३२४ मारायणङ्ृतवृत्तिसमेतम्‌- [ उ० द्वितीयाध्यायः येत्‌ । द्वितीयेन प्रणुयात्‌ । एनश्च प्रथमेनावस्ताय द्वितीयेन प्रणुयादिति । इदं च उग्बिषयेमेव । पश्चमपष्ठयोः प्रथमां शस्तोत्तरस्य द्वितीयां शपेत्‌ । पुनभरैवम्‌- भिषरिहरेदेबो त्तमे सूक्ते गायत्रे सवत्र \ ये वाटसिट्यानां सप्तमाष्ठमे सूक्ते तयोविपर्यातं कृत्वा शतेत्‌ । अष्टमे पुव शस्त्वा प्चात्पक्ठममित्य्थै; । एवकारो वि्ररहार एवाक्र तयोः कतभ्यो न विहारप्रतिगर्‌ इत्येव, मैः । उत्तमवचनमष्टवेव सूक्तानि बाटसिस्यशब्दवाच्यानीत्येवमथम्‌ । शायत्रवचनसु- त्तमायाः पः पङ्किशंसननिवृत्यर्थम्‌ । अतोऽपावरध्चै्चः शंस्तम्या । सवै्रवचनमस्यं विधेः पृव॑मिि प्रपणाथम्‌ । इमानि यां मागधेयानीतति परागुत्त- मायाः आहूय दूरोहणं रोहेत ४ वारुक्षिलयाभ्य उ्वैभिमाति वां मागधेयानीत्येतत्तोपणसुक्तं शपेत्‌ } तस्य प्ागुत्त माया ऋ्व आदय दुरोहणं रोहेत } आहवोऽयपूर्वो विधीयते । दूरोहणमिति क्य खणस्यं शंप्नप्य संज्ञा । रोहेदिति शेपेदित्य्ैः । दच्छंप्तनबातेहणावरोदणस्वरूपमिति कत्वा रोदेदिष्युक्तं तदिदानीमुच्यते-- हंसः छुदिषदिति चच्छोऽधचशचिपद्या चतुर्थमनलानभुक्स्वा प्रणुत्यावस्येत्पुनालि- पद्याऽधचंशः पच्छ एव स्मम्‌ । एतखचनित्थं शपेत्‌ । प्रथमं पच्छः, द्वितीयमध्ैशः, तृतीयं विभिः पादैरव्तायो- समेन पदिन प्रणुत्य, चतुमनवानमूुक्तवा प्रणवेनावस्येत्‌ ॥ एतदारोहणङ । अथावरोहु- णम्‌ । एनसिष्येत्यवमादिनोक्तं प्मम्‌ , अर्वश षष्ठ पुनः पच्छः सप्तमम्‌ । एत- दूरोहणं मदति । सप्तमवचनमियङव्वपपतङत्वोऽम्यस्ता दृरोहणमिति. ज्ञाप्लारथम्‌ ॥ एदकारः पौनर्वाचनिक; । एतदृदुरोहणम्‌\ दुरोदणमिति प्रकृते पुनर्दूरोहणवचनं द्विविधं द्रोहणमस्तीपि श्रदर्चनार्थम्‌ ! तेन सवगेकामस्य चरम्यस्तेव दुरोहणं मवति । तथा च श्रुतिः--+ मथ य एककमाः स्युः? इलादिः । १. उ. च. ज्ञ. रास्त्वा द्वि° । २. वोश्यं पुः \३च. “म विषयस्य । ४ च, श्चन नियमेन ऋ” । म, ध, इ, क्ष, भ्वनमेवमिय मरक? ॥ हितीयः खण्डः ] आश्वल्लायनभौतसूत्रम्‌ ॥ ३२५ आवां राजानाविति नित्यमेकाहिकम्‌ । द्रोहणानन्तरमस्य सृक्तस्येत्तमां श्त्वाऽऽवां राजानाविति शपेत्‌ , अन्यैदेकारिकमथ- छ्ुपतं मवति । रेकाहिकस्य नित्यवचनादनेकाहिकमनित्यमिति दरयति ! तथा च श्रुतिः ¢ तें यदि दे एव विन्देत्‌ › इति । यवेताबुक्तौ विहारौ तौ हौण्डिन6न्ञका वित्यर्थः । अथ महावालभित्‌ । अथानन्तरं महावालभिन्नामिको विहारो वक्ष्यत इत्यर्थः । एतान्येव षष्‌ सूक्तानि व्यतिमर। पच्छो विहरेद्य तिमर मधचंशो म्यतिमशे पुक्शः । वाढसिल्यानामादितः षट्सृक्तनि विप्रकारं षिदरेदित्यथः । एवकारः पेनर्वाचनिकः । प्रगाथान्तेषु चानुपसतान कऋगावानमेकपदाः हसेत्‌ । वालिस्यानां षटसुक्तानामष्टाविशतिः प्रगायास्तेषामन्तेष्वदुपततानर्गावानसुक्त्वा वश्य- माणा एकपदा; शपेत्‌ । अतुप्ठताने च्गवानं चानुपसतानौवानम्‌ । विवृत्तिरत्र च्छान्दूपी । अनुपंतानगवि(नशब्दयेद्ेकवद्धावः । तौ चेकपदानां शंप्तनक्रियापिशे- षणत्वेन सबध्येते | तनारपसंतानवरिषटख्गावानविसि.ठं च प्रगाय प्रगाये समाप्त एकषदानामे- करैकां शंसेदित्यर्थः । अर्पततानता चैकषदानामृगावानकवचनरदिवे त्रैः प्रमाधि्ं॑विधातम्या भवति । अतः पूर्तः प्रगायान्तैरव संबध्यते । तस्य चेकपदानां शंप्तनविशेषणत्वेनोपादा- नान्नायं संतानतिषेषपर्‌ः, नाप्यवत्तानविविपरश्च } अतो यः भरगाथान्ते प्रणवः प्त तिमात्र एव मवति । ऋगन्तत्वात््मरणवस्य प्रा्िरसि । अवप्तानविथ्यमावाचतु्मात्रत; नास्तीति सिद्धम्‌ । । थ कि क क, ह) विके इन्द्रौ विश्वस्य मोपतिरिन्द्रो विश्वस्य मूपतिारन्द्ो विश्वस्य चेततीन्द्र विश्वस्य राजतीति चतस्रः । एताश्चतसरो दशमेऽहनि श्ुतावुत्पन्ना अय्येता आचर्विणन्ैव पठिताः । एकां महावताद्‌ाहरेत्‌ । ‹ इन्द्रो विधं विराजति › इत्यतामित्यथैः । १ घ.ङ, च, क्ष, “कान्यष्टा० ! २ प्‌. ढ. च. ज्ञ. भुक्तं व° । २ च. याया वि° ८ ४ इ -ताऽस्ती । । २२६ नारायणक्रतब्त्तिसमेतमू- [ उ द्वितीयाष्यये- चर यार्विशतिमशटाक्षरान्ादान्महानान्नीम्यः सपुरीषाम्यः। महानास्नीषु पुरीषपदास्वैपक्षगेऽषट क्षराखये विदतिरेव पादाः सन्ति तान्पर्वानाह्देत्‌ ॥ तैः पहाष्टाविंशातिरकेषदा भवन्ति# । घोढ्टशिनोक्तः प्रतिगरोऽन्यत्रेकपदाभ्यः । विहतान्तनपिनामेकपदानां विहतप्रतियरप्रतिपेधायैमिद्‌ सूत्रम्‌ । अदक्कष्येकपद्‌ा अविहरश्चतुथं शंसेतं । एकपदाश्च वीथेत्वा चतुथं शपेत्‌ । अविहरनिति विखष्टाथ॑म्‌ । समानमन्यत्‌ ॥ २॥ स्तोत्रियाजरूपामिमानि वापमि्येतत्समानं, पूर्वाभ्यां विहाराम्याभित्यर्थः ॥ २ ॥ बाह्मणाच्छंसिन इमानुकं मुवनासीषधामेति पञ्चायावाजं देवहितं सनेमेति स्तो्ियानुूपो । दूमानुकामिति पश्च दिप्दाः । अयवाजमिव्येका द्विपदा | एतौ ब्राह्मणच्छैपिनः स्तोनियादुरूमो । अपप्राच इन्द्रेति सुकीर्तिः । इदं सुक्तं सुकीर्पिनाम वेदितन्यम्‌ । अस्याः प्ज्ञायाः प्रृत्तिनिमित्तं तदाषैत्वं नः तच्छश्दवत्त्वामिस तत्प्रतिपादना्ं सूक्ताद्परहणम्‌ । तस्याधचंश्श्चतुर्थीम्‌ । 4 यु सुरामम्‌ › इत्यस्यायु्टप्तवदिवार्धचशंसने प्रपि पुनरधर्चशसतनवचनं.प्राप्तानुग्रादः प्त पुनः प्रदहौनाथः । एवंप्रकाराया अन्यशस्यमघ्यगतायां अधै्चैशः दानं स्वच्छन्दो- न्यायेन श्नं भवतीति । अथ वृषाकपिं शं से्यथा होताऽऽज्याधां चतुथं । ८ वहि सोतोः › इत्येतत्ूक्तं वृषाकप्यापत्वाद्वृ षाकपिरित्य॒च्यते । अस्य॒ शप्तो पायः पाके चतुर्थऽहन्याज्यायां यथा होता शत्तथा दृषाकपिं ब्राहणाच्छही शसेत्‌ । तस्यां ये षमा्त॒ इह कतंन्था इत्यथः । अरषंचंदतनं व्मिदस्तिरम्पापतो न्युद्खो निनदैः † प्रतिगरशेति तस्यां वाः । तन्न विग्रहः सर्वाज्याघ्यायाः सामान्यधर्मः । अर्ष्चससनं च # घ-सयुरषाम्य इतिवचनत्ताथक्याय युनरुक्तपदानां त्याग हापि वेवजातः ¢ च. ज्ञ, "षु स्पु°।२क.ग१. घ. ड. च, "लपि क०। ३. ॐ, ज. तैः परपर । ४ च, ०त्‌ । एतानि षटुसूक्तान्यविहरश्वतथपके ईरेत । ए० ९ ५ व ५ वेहरं तयप देत्‌ । ए.। ५. ध्याः ख ६ च, तस्य ७, माः । विहः । < क, चन तत० । ड, च त° | च. वास्या । ततीयः संण्डः ] आश्वटाथनभोतयुच्म्‌ ६२० न तस्या एव धर्मः । निरेम्याप्तश्च तादश एव । न्धङ्खमिनर्दावपि न केवह तस्या एव, उत्तरास्तामि पताधारणत्वात्‌ । तयोरतिदेश तु येन यत्रातिदेशः कृतस्तस्य वेरेषिकथमीप्त एवातिदिश्यरन् तत्र प्रयुज्यमानाः सामान्यां अपि । एवं तिद्धे यद्धोतृगरहणं करोति तस्येदं प्रयोजनं चुर्थऽहन्याञ्या्ायां ये धमी; प्रयुज्यन्ते साधारणा वैशेषिकाश्च ते सर्व. जातीदिश्येरजेति । एतज होतृशच्ूस्य करुनिशेषवाचितवात्करतुश्च भ्रयोगानुबन्षमृतत्वाल- म्यते । एवं च भिरम्यासरोऽपि प्रामोति तत्कुत उक्तं होतूग्रहणं प्रयोगप्रत्यभिनज्ञा. नाथपिति । तेनाऽऽञ्याद्याया आद्यो यः प्रयोगस्तावन्मात्रादेवातिदेशे सिद्धे नरम्याप्तप्य भ्रारकं नास्तीति द्धम्‌ । पङ्किशंसं व्विह । पड्कित्वादेव पड्डिशोपने प्राप्ते पनर्वचनमाज्य।चयायां प्रयुज्यमानत्वादर्धचशंपनमपि भ्राओतीति तजिवृत्यर्थम्‌ । तुशब्दो निरेषद्योतक्रः । अयमत्र॒विरोषः पङ्किशंसनमिति । ङ्हेति प्रभिद्गोऽयमरथं इति द्शयतिः| तस्मादयं वृषाकपिः पड्धिद्छन्दास्तस्मादिह पङ्किश प्तनमे. बेति । अनेनेतत्ाधितं भवति तिदेशेनान्यच्छन्दःप्तनमन्यच्छन्दसो न प्राप्यत इति । अप्रणवन्तश्च प्रतिगरो द्वितीये पाङ्क्तावसाने। आग्या्याया अतिदेशे सति न्यद्निनरदषक्तः प्रतिगरोऽपि प्राप्त एव | तरा्चशः शस्यत्वास्प्रतिगएस्य च प्रणवान्तत्वेन परितत्वात्त्र प्रणवान्त एवासौ संबध्यते । इह पुनः पद्धिरोप्तन्वानृङघादिविङृतः प्रतिगरो ऽवसाने सप्त इत्यप्रणवान्त इत्युच्यते । अप्रण- , वान्तश्च प्रतिगर इत्येतावतेव सिद्धे द्वितीये पङ्कवप्तान इति पचनं प्राप्तोऽयमं इति दश. यति । यस्मादस्मिन्नवप्ताने प्रणवो नास्ति तस्मादत्रासििच्नवप्ताने प्रणवान्त एव प्रतिगर इति प्रतिषिवेकस्येदं प्रयोजनं योऽयं न्यङ्खादिविक्तः भ्रतिगरः प प्रात एवेति प्रति. पत्तव्यामिति । तेनैतस्साधितं मवति--प्रङ़ृतकायैकरत्वाल्माक्ृतस्य पुनः प्रयोगो न कतैन्य इति । तस्मादर्वं कुन्तापम्‌ । तस्माद्दूषाकपेरूष्वे न्तापे शंतेत्‌ । तसमादूव्वमितिवचनान्माच्यदिनि बृषाकपो परव तदनन्तरं इनतौपस्यासति प्रवेशे तृतीयप्तवनेऽपि तस्य परथोगो नास्तीति गम्यते । १ फ. ण. ष, छ. इय, इत्स्तस्य । २ घ. च पर्वेऽन।० । ३ क्ष. "तिन त । ४ग. घ. ङ, च, क्च, णति । यस्ा० । ५. न्च, नपि । ६. ड. च. न्च. “णवप्०) ७ =, सद्न्यसि०। < म्‌, ज्ञ, नेऽ ९ च, परापत वि" ६० च, ^न्तापः स्याद्स"। ११ च. गेरो । ३२८ नारायणेकृतवृ ्तिंसमेतम्‌- [ उ० द्वितीयाध्याये तस्याऽऽदितश्चतुर्दशा विभ्राहं निन्द शंसेत्‌। तस्य छन्तोप्याऽऽदितव्चतद रचो विगृह्य विगृह्य निन निन्य श्॑तत्‌ । विग्राहाः प्रागुक्ताः । निनदो यस्मादपूषं इति तस्यं खरूपनिदशनायाऽऽह-- तृतीयेषु पादेपूढा्मनुदात्तपरं यस्थमं तं निन्देत्‌ । तृतीयेषु पदप्वादितो यदक्षरं तदनुदात्तीकत्य ब्रूयात्‌ । तस्मात्परं चत्तहितीयं तदु. दात्त क्र्यात्‌ । एतदुक्तं भवपि-ृतीयेषु पदेषु प्रपममादित इत्यर्थः । आदिती ये द्ध मोः पूरवेमनुदात्तं येया भवत्त्मात्परं द्वितीयसदेत्तं यथा मवेत्तया निनर्दनितरा । तदेवमुच्वारणं निनर्दश्न्देनोच्चत इत्यषः । तदपि निदनायोदाहरिष्यामः । इदं जना उपश्रत । नराशंस स्तविष्यते । षष्टिं सहस्रा नवतिं च कोरम आरुश्मेषु दश्महोम्‌ ३। पकारो ऽपदात्तष्टिक।९ उदात्तः , अ्यदेकश्ुतिः । ओथामो दैवोमित्यस्य प्रतिगरः! । प्रतिगरेऽप्यादितो यदक्षरद्यं तयोः पु्वमनुदात्तमुत्तरण॒दात्तं कत्वा व्रूयात्‌ । एतत्पा- उदव छम्यंते । अयं प्रतिगरः प्रणवेऽवपराने प्राङृत एवास्य प्रतिगर इति । निनर्दपपहि- तस्याध्च॑स्येत्यः | ः थैः चतुर्दइयामेकेन ह्ाभ्यां च विथहः। ४ उप वों नर एमसि ' इयेषा चतुदैशी सेयं पद्किस्तस्याः प्रथमों ऽधर्चस्िपात्तत् किगराहे क्रियमाण एवं भवति पूर्वमकेन विगृह्य ततो द्वाम्यामवस्योदित्य्थः । शेषौ ऽरध्चंशः । चतुदेदया चहो यः शेषः सोऽधर्वशः शंस्तम्यः । षङ्किशंस्तने प्राप्तं इदमुच्यते । एता अश्वा आपरुवन्त इति सप्ततिं पदानि । सप्ततिवचनं शाखान्तरे क्वानित्पटूपप्ततिपदानि सन्तीति प्रद्शेनार्थम्‌ । अष्टादश्या वा। एतावन्ति वा पदानि श्चेत्‌ । तान्यतानीत्याह-- नकाऽभ्यानि। आदितो नव पदानि 1 ९. पोधयमपू रव. पदा । ३ कः शे ता ४ च, शषवादि ५, कयते । तृतीयः सण्डः ] आश्वलयनशोतस्‌ तरम्‌ । ३२९ अलादुकं निखातक्मिति सतत यदीं हन- @ क ~ क त्कथं हनत्प्थाकारं पुनः पुनरिति चेते । एते च द्वे । एतान्यष्टार्च पदानि संपा शपेत्सप्तपिं वेति क्कः । विततौ किरणौ द्वाविति पड्वुष्टुमः । वद्प्रहणं शाखान्तरे भूयस्यः सन्तीति ज्ञपनारथम्‌ । अनुटुव्यहणं विस्प्ार्थम्‌ । दुडुमिमाहननाम्ां जरितरोथामो दैव कोशबिटे जरितरोथामो दैव रजनियन्धेरधानां जरितरोथामो दैवोपानहि पादं जरितरोथामो देवोत्तरां जनीमां जन्यां जरितरोथामो दैवोच्तरं जनीं बल्नैन्धां जरितरोथामो देवेति प्रतिगरा अवसनेषु । भरणवेषु प्राकृता एव । इहेत्थ प्रागपागुदमिति चतस्रो देधाकारं प्रणवेनासंतन्वन्‌ 1 चत इतिकचने पादशः पठिता अपरि नाष्टविकपदाश्चतख एवैता द्विपदा द्वेषाकारं पठिता अधीति प्रदशनार्थम्‌ । ताः पच्छः शैप्तन्याः प्रणवेनासंतन्वन्‌ । अत्राऽऽर्थकत्वाद्‌- वप्तानस्य त्रिमात्रा एव प्रणवा म्बेदुः । अपततन्वन्निति संतानप्रतिषेधादव प्रणवततद्धवि . तिद्ध प्रणेनेतिवचनमासरां य चत्वारः प्रणवासतैः सवैः संतानो न करैव्य इत्येवमर्थम्‌ । त „क = = = (काका तेनेतत्स्ाधिते मवति--प्रवह्किकानामन्त्याया यः प्रणवस्तनाजिज्ञाप्तनीनाभायायाः पतान भव्ति । अठा्रूनि अरितरोधामो देवौरेम्‌ । परषातकानि जरितरो- थामो देवो दम्‌ । अश्वस्थपलाक्ञं जरितरोथामो दैवोरेम्‌ । पिपीलिकावटो जरितरोथामो देषो रमिति प्रतिगराः प्रणवेषु । अवप्ताेषु प्राकृता एव । मुगित्यमिगत इति अणि पदानि सर्वाणि यथानिश्चान्तम्‌ । सर्वाणि यथानिशान्तामिति वचनादत्रोत्तमेऽपि पदे प्रणवो म कर्तव्य इति मम्यते । तेनात्र ्ीणि पदानि यथानिश्चान्तं शेस्तन्यानिं । १ चे. भ्रुयांसि । २ च. 'नाभिज्ञतेऽन्त्याना° 1 ३ग.घ, ङ, ज्ञ, शिन्योना । ४ गर घ, ङ, च, ह्य. "मायया संर । ४१) २६० नारायणक्रतवृत्तिसमेतम्‌- [ ३० द्वितीयाध्याये श्वा जरितरोथामो दैव पर्णङ्ञादो जरितरोथामो दैव गोशफो जरितरोथामो दैवेति परतिगरा वीमे देवा अक्रंसतेत्यनुष्टुए्‌ । अनुषटुन्प्रहणं विस्प्टा्म्‌ | पनी यीयष्स्यते जरितरोथामो देव होता विष्टीमेन जरितरोथामो दैवेति प्रतिगरौ । द्वितीयघ्रतिगरः प्रणवेऽप्यप्रणवान्त एव पाटस्तामथ्यत्‌ । आदित्या ह जरितरङ्किसोभ्यो दक्षिणामनयान्निति सक्चवृश पदानि ओं ह जरितरोथामो दैव तथा ह जरितरोथामो दैवेतिप्रतिगरौ व्यत्यासं मध्ये । भध्थशाब्देन मध्यपर्तीनि पदान्यभिषखःते । व्यत्याप्तमिति तेषु प्श्वदशसु पदेश्वेती प्रतिगरो क्रमेण व्यत्यस्य प्रयोक्तव्यावित्य्थः । एतौ मध्य इतिषचनादादे पदे प्राक्त एव प्रतिगते मेत्‌ । उत्तमे तु प्रणवो विहित एव प्रतिगरत्वेन । प्रणब उत्तमः) उत्तमे पदे प्रणव एषा प्रतिगरो भवेदित्यथः | त्वमिन्द्र शम॑रिणेति मूतेच्छव्‌ः। भूतेच्छद्‌ इत्यापतावां नामधेयम्‌ । तिस्र एता अनुष्टुमो यदस्या अहुमेद्या इत्यःहनस्याः । आहनस्या ईति नामधेयम्‌ । अउ्याद्ययोक्ताश्चतुर्थे । ता आहनघ्याः । आर्च न स्ववृक्तिभिः " इत्यनयर्चा व्यार्यातांः । सा यथा शेस्तव्या, एवमेता अपीत्यथः । कपंनरो यद्ध प्राचीरजगन्तेति चेते। एते अप्यृचावेतयेव व्थारूयाति इत्यथैः । ईं३६३इ ३8३६ २३३३६६३ इद इ किमयामिद्माहो ३3० २३० इ ॐ ३ मोथामो दैवो मित्यासां प्रतिगरः! ॐ * आपता द्शानामृचामयं प्रणेषु प्रतिगरो भवति | अवप्तने प्राकृत एव । न १, शाः य ।२क,ङ,इइ६६। च. नेषु प्राक्ता ए०। तुथः सष्ड; } आश्वलायनभोतसू्रम्‌ । ३३१ दधिक्राव्णो अकारिषरित्पनु्टुषडु- तासो मधुमत्तमा इषि च पि्ः। चशब्दादिमा अप्यतुषटुम एव । अवद्रप्सो अंश्चमतीमविष्ठदिति तिघ्रः। एताच्िषटुमः पच्छः शेस्तम्याः । अच्छाम इन्द्रमिति नित्यमेकाहिकम्‌ ॥ ३५ उक्तर्थमेतत्‌ ॥ ३ ॥ अथाच्छावाकस्य प्रव इन्द्राय वृच्र- हन्तमायेति स्तोभियानुखूप । एताः ष्द्िषदा अच्छावाकस्य स्तोनियानुषूपौ । अभथेवयामरुदुक्तो वपाकपिना । प्र को महे मतयो यन्तु विष्णवे › इत्येतत्सूक्तमेवयामरुत्रामकं तद षाफ़पिना न्याख्यातम्‌ । यथा वृषाकपिः रेस्तन्यैस्तथेवयामरन्नामकमपीति । नान्र पङ्किशेपनम्‌ । अततिनागतोऽयमेक्यामस्त्‌ ; १द्धुशस्नं पुनः पएवपदारवेव पद्धष्वित्युक्तम्‌ । वृषकप्यति- देश स्तवक्षरडाघवदिदमप्युक्तमतिदेशेनान्यच्छन्दुप्तः रेसनमन्यच्छन्दसो न प्राञ्योतीति । इममेवाभिप्रायं मगवान्सूतरकारः स्वयमेव प्रकटयन्परणवान्तमेव प्रत्नियरं पठितवानाचार्यः | त्स्य पाठस्य भ्रन्तिमूरता कृरपयितुमयोग्या, अविगानात्‌ । ओं ३ ॐ 3 ॐ ॐ ॐ ओ ३ ॐ ॐ ॐ 3० ॐ ओ ३ 3 ॐ 32 मदे मधोम॑द्स्य मर्रिस्य मदैवो ३ ॐ ३ ॐ ३ ॐ ३ मोथामो देवोमि- त्यस्य प्रतिगर ऋतुजनि नीति नित्यान्पैकाहिकानि 1 निवथेकाहिकरान्दयोः प्रयोजनसुक्तम्‌ । एवमुक्थानि यन्न यत्र द्टिपदासु स्तुवीरन्‌ । अघ्नोकयशब्दः रिस्पविषयः श्रतो तथा प्रयोगदद्नात्‌ ४ एतानि वा अत्रोक्थानि नामनेषषठो बाटखिस्याः › इत्यादौ । एवं रिस्पानि मवन्ति । प्ठिकात्षषठादहोञन्य- न्नापि यत्र यत्र होत्रकाणां स्वेषां वृतीयप्तवने पदपु यादे च्छन्दोगाः स्तुषीरन्‌ । एतदुक्तं भवति--एकाहाहीन्रेषु यस्मिन्कारिमश्िद्हनि तृतीयसवने होत्रकाणां सर्वेषा यदि द्विपदासु स्तुवीरश्न्दोगास्तत्र सरवत्राहन्येवे रिखानि केतम्यानीति । एकस्य होचर- १ च, अप्यनु" । २क. ग, ष्‌, ड, च, च्य एक्‌" । ३९२ नारायणक्रतक्रत्तिसमेतम्‌- [ उ० द्वितीयाध्याये कष्य दवयोवा होतकयोयेदा द्विमदासु च्छदोगाः स्तुषीरंस्तदैकस्य द्वयोर्वा शिस्परानि कर्व व्यानि मवनति तेवं पर्वषब्यीति । कत एतछ्छभ्यत एकस्य द्वयोवां द्विपदास्तकने शिल्पा" ध्यव न भवन्तीति । एतदतो सम्यते-होरकाणां द्िपदा स्वित्यतो होचकाणामितीद्‌ं बहुव~ चनसुक्तमिहादवते । तत्यैतत्ययोजनं यदा सवेषां द्िपदास्तवनं तदैव शिसमान्येवं कतै- व्यानि स्वनि । मित्पशिल्यं व्विदृमहः । इदं षष्ठमहनित्यसि दं भवति । रिचपेरवेनामूतमित्यथेः । निल्यवचनतदतिदिष्ठाना प्ययं धर्मो मर्वेतीति गम्यते । विशवजिच्च । एतदपि नित्यरिस्पं भवति । शिष्पानां प्रतत्तो होत्रकाणां स्वेषां तुतीयप्तवते द्विपदास्तवगे निमित्तमित्यक्तम्‌ | षुष्ठवि्वजितो क्ष्यश्िस्पाक्षत्येतदप्युक्तम्‌ । एवं स्थिते षष्ठविखनिती यद्यथिषटोम-~ संस्थो स्यादां यदि वा तृतीयप्तवेने होत्रकाणां सर्वेषां दविषदास्तवनं न स्यात्तदा कथं तयोनित्यरिखलमापाद्नीयिति तत्न निर्वाहमाह-- ती चेदिस सदि वोक्थ्येष्वद्धिपदासु स्तुवीरन्माध्यं- दिनि एवोध्वसारम्मणायाभ्यः प्रक्कत्या एदोव्पानि रंसेयुः । । यदेवं तदाः माध्यंदिन एव सवन आरम्भणीयाम्य ऊव प्रङ्गत्यां विहारन्॒ङ्खादवर्जि- तानि रिल्प्रनि शयुः । माष्येदिन एवेत्यवधारणं यथेक्प ्वयोकी तृतीयप्तवेन्‌ पदासु स्तुवीरद् सवेषां तथाऽपि माध्थदिन एव सवन स्वै शंसेयुरित्यवमर्थम्‌ । बाहतान्पेव दुक्तानि बरालखिल्यानां मेन्नावरूुणः । यदा माध्यंद््रि शिल्पानि क्स्यन्ते तदैतावदननेति चयाणां नियमः क्रियते । वाङ सस्यानां यानि गाहेदानि एद्‌ सूक्तानि तान्येव मेत्रावरणः इंपेत्‌ + नीन्ययेव्‌ किचिच्छि- स्पमिर्यर्थः । । खकीति बाह्मणाच्छसी वृषाकपिं च पड्कुशंसम्‌ । ८ तस्मादृष्पै कुन्तापम्‌ › इत्यनेन इन्तापस्य वृषाकप्यनन्तरवतितायां प्राप्ताश तद्ध वस्यै पङ्किश्नवचनम्‌ । याबन्ट्षाकपिः ङ्ध रैनदैस्तावदेव देत्‌, न ततपि दुन्तापमशत्यधैः | क. न्रोमादि्ति। २क.नेव । ₹क.ग.न्नेवन । ४. च. ग्वत्येवेति + ५ध-च, त्यान्दरू । ६ ष, ° दिविहारः। च, दिविकार।५ ग. नान्यतछमि०। घ्‌, इ, ह, नान्यं कुवि" । च, नान्यच् क्वे" । € क. ग, शव्यं कुर । चतुः खण्डः ] आश्वलायनभौतसूचम्‌ । ९६३३ दयौर्नय इन्दरेत्यच्छावाकः। इदं सुक्तमच्छावाक आरम्मणीयाया ऊवे देसेत्‌ । अस्सिन्पक्ष इद्मप्स्य शसं मवतीति । प्रत्येवयामरुदित्ये तदा चक्षते । एततपुक्तं ्रत्यवयामरदिति श्रुते प्रतिद्धमित्वभैः । होतेवयामरुतमाभिमारुते पृरस्तान्मा- रुतस्य पच्छः समासञुत्तमे पद । असिनयक्ष आश्चिमारते शा मारुतस्य सूक्तस्य परक्तपििवयामसुतं होता शेपे । पच्छः । पच्छःशं्तनविधानं प्रवोश्चेवाऽऽचतुप्पादा इत्थधर्च॑र।पने प्रापे पच्छः शंसने पश्चपदत्वा् द्वे पदे अतिरिच्यते इति तदथनिदमुच्यते समाप्तमत्तमे पदे, इत । उत्तमे पदे समस्य प्रणुया- दिष्य्थः । होतूप्रहणमच्छवाकािवृत्त्यथम्‌ । अत इदमवम्यप्-अच्छावाकबन्धमप्येतत्तू- ्तमागन्तुकविनाक्षिन्रखे विधीयते न॒ मारतनिविद्धानीयत्वा दिति । तेनैतत्साधितं मवति- पास्यानन्तरं प्रवेश दस्याऽऽहावो मारुतस्य च निविद्धानीयत्वादिति । षष्ठे त्वेव पुष्ठयःहन्यहरहः शस्यस्येकभू- यसी: शस्त्वा मेच्रावरुणो दूरोहणं रोहेत्‌ । एवं माध्यंदिने सवने रिसेषु नीयमानेषु पार्थि षष्ठेऽहन्ययं विशेषः, द्रोहणमपि रोहेदिति । एवकारोऽवधारणाथः । अस्िन्पकषे षष्ठ एवाहनि दृपेहणे रोदेन विखनिती* त्यवधारणार्थः । एृष्ठयाधिकारे पुनः पृष्ठवग्रहणादिदं दूरोहणं पृथसमाददुरोहणादन्यदूरोहण- मिति ज्ञायते । यदि पुपविहितस्येवावधारणे ततो पिनिति व्थादृत्तिमिवित्िता स्यात्‌, तदा तस्य पार्क एव संमवात्पुनः पृरष्ठयग्रहणे न र्यात्‌ । करोति च । अतो ज्ञायते दृरोहणान्तरभतदिति । अनेनेतत पितं भवति-अस्य दुरोहणस्याऽऽहावविष्यमा- वादाहावो न कर्ग्य इति ! अहरहःरास्यस्थ पञ्चचैत्वात्तिखः हस्वेलेतावतेव पद्ध एक- भूप रिपिवचनं संपातसूक्तेऽप्पतस्य न्यायस्य प्रापणाथम्‌ | सेपातसूक्त एकाह! मवल्षु । अस्मिन्षषठेऽहन्येकाही मवति सति संपातसूक्ते “ कथामहामदृषत्‌ › इप्यसिमन्दुरोदणं रेहेत्तस्याधां ऋच एकभूयपती; शस्त्वा । एकाद मवत्छितिबडूवचनं य॒दा पुनर्दिमहरहीनेषु चाऽऽ भवति तदा तेत्र तायमानरूपाणाममावादने शदेऽप्ेकाहवद्ध्ति | तज यदि माध्यंदिने रित्ानि तदाऽहरहःशस्यस्यामावात्तपातसूक्त एव दुरोहणं कर्तन्यभित्येव- १ च. (तुष्यदू । २ च, “दरादादवस्याभावो । दष. च, “कहा अप्ये ४य., च, शन्ति! त. ३३४ नारावणङ्तवत्तिसमेतम्‌- [उ० द्वितीयाध्याये म्थम्‌ । सेषु मा््येदिने होत्रकाणां शखण्येवं मवन्ति-स्तोनियानुखूमौ कस्तमिन्धेति । कद्वानप प्राच इन््रेत्यारम्भणीया । सद्योह जात इत्यह्रहःशस्थम्‌ । आ पत्यो याति. त्यहीनसूक्तम्‌ । एवं भेनाकरणप्य बादणाच्छंिनः स्पोभियादुूपौ कनव्यो अतपतीना- मिति । कदवान््रह्णा ते ब्रह्मयुनेत्यारम्म्णाया । अस्मा इद्‌ प्र तवत इत्यहीनसुक्तम्‌ । उदु ब्रह्माणीत्यहरहःरास्यम्‌ । एवं ब्रह्मणाच्छप्तिनः | अथाच्छवाकस्य स्तोत्नियानुरूभौ कंटून्वस्याङृतमिति । कद्वानुहै नो छोकमनुनेषि विद्वानित्यारम्मणीया । शापद्रहिरित्यहीन- सूक्तम्‌ । अभितषटे वेत्यहरहःशस्यम्‌ । एवमेतानि पट्‌ प्रतीकानि चतशादिष्वहःपु भवन्त । प्रदहेषु परठप्कृतिषु चायं विशेषो भवति-भहीनरूक्स्थाने सपातसूक्तानि मवन्ति । मे्रावरुणस्येवाऽऽत्वामिन्रति प्रथमचतुर्थयोरहोः । ये न इन्द्रेति द्वितीयपन्च- मयोः । कथामहामदृषदिति ततीयषष्ठोः ! एं बाह्यणाच्छंपिनः । इन्दः पूरयि एक इ्यत्िमसृज्ञ हत्यकेक दवत्‌ । प्मच्छावाकस्ाप्येतानि सूक्तानि भवनि । इमामूणि- च्छन्ति त्वा शापृदहिरिव्यवमेतान्येतष्वदःसु सत्रविषये शखाणि भवन्ति । एकाहीमयि कद्वतामारस्मणीयानामहरहःरस्यानाममावः । अतः संपातसूक्ते दूरोहणभित्युक्तं भवाति । न दयिकाहौमवत्स्वहरहःशस्यानि नाऽऽरम्मणीया न कट्रन्तः । एकाहीभवेरित्वापि भते पनवंचनमधिकारार्थम्‌ । वक्ष्यमाणो विधिः सानिकेष्वहःसे. काहीमवत्स्विति वेदितव्यम्‌ । एतेष्वहःस्वेकाहीभवत्खदरहःशस्यान्य।रम्भणीयाः + कदनतशच न सन्ति । दिशब्दः प्र्िद्धो । प्रपिद्धाश्चायम्थो यहणर्ष॑ एकु न भक्षैत इति । अतरतुस्यन्यायानां ताक्ष्यनातवेद्प्यादीनामेकादीमवत्स प्रवृत्तिभतिषेधः पिद्धो मवति । कट्तां स्थाने नित्यान्पगाथाउशस्ता संपातानेव संपातवत्स्व्हीनसूक्तानी- तरेषु ततोऽन्त्यान्येकाहिकानि । सा्रिकेष्वहःसवेकाहीभवत्सवेवं शस्यं भवति । कद्रतां स्याने नित्यानैकारिकान्ध्माथा- ञ्शसत्वा एृष्ठयाभिखवपृतिषु संपाताज्शंेषुः । इतरेषु चतुर्वेरादिषङृतिषु भ्रगायानन्तस्‌- महीनू्तानि शेयः । तत॒ उभयेप्वहःखन्त्यन्येकादिकानि सूक्तानि शंयुः । माध्यं दिने स्तवने होत्रका इति नित्यानां निवर्तकेषु कदत प्रतिषिदधेषु पराप्ता एव नित्या परगायाः किमेति ते धनरिधीयन्ते | यत्ुन्िधानं यद्‌ पुनते प्रमाया एकाहेषु भायुषन्ति तद्‌ तैरनित्यानां बाषो न स्यादित्येवमर्थम्‌ । विष्वान्यत्मरगाथानन्तरं मेत्रावरुण- स्याति संपातोऽ्दीनपूक्तं वा भवेधेकादिकसित्ययमेव च कमः तिष्येदतयेवमर्पं च । एवं हि सत्रेषु मे्ावरुणस्य कमः भ्रगाथानन्तरमहरहः शस्यं ततः पपातोऽहीनसूुरतं चेति । ------------------__~_ १९. पके स्था । ९, च, वमा ए०। ३, च, श्वन्त इण । ४ द, शवं प $ धुः खण्डः ] आश्वंलायनश्रोतसूनम्‌ । ३२५ तत्राहरहःशरस्थं पर्वस्येकारिकस्य स्थाने विहिते तत्प्रतिषिष्यत इति पमवेकादिकं प्रति- प्रसूतं स्यात्‌ । अतस्तद्पनीय ततस्याने संपातोऽहीनसूक्तं वा मवेत्‌ । अन्त्यमेवेकादिक ्रतिप्रसूतमस््वित्ययं यत्नः क्रिथते । एवं चेदन्त्यानां विधानं मन्द्फटं भवेत्‌ । अस्तु? त्थाऽप्युत्तरायं केतैम्पमेव । संपात॑वत्सु तु सर्वस्तोमेषु प्राकृते वैकहिऽही नद्क्ताम्या दितस्तु तीयानि । तुशब्दो विरोषविण्यर्थः । अयमस्मिन्सूत्र उपरितने च सूत्रे विरेषः सर्वथोऽयं सूत्र- दयोक्तो विधिरित्येकाही मवतामन्येषां च प्ताधारण इत्यथः । यदा पुनः संपातकवन्त्यहानिं सवैखिदृदादिमिखयश्चिशान्तेः षड्भिः स्तेमेधुक्तानि भवन्ति, प्राङ्ृतो वैकाह एभिः स्तोमे- शक्तो भवति तदाऽहीनसुक्तान्यादेत इतरेषां सूक्तानां भवन्ति । आदित इति, पुरस्ता. दित्यर्थः । तृतीयानि च भवन्ति । ततीयवचनं प्रक्तर्धिसूक्तत्वाननिमित्तवशेन प्राप्तस्यापि सेपातस्यादीनसुक्तस्य वा ोपः स्यादिति समुचयतिद्ष्ययम्‌ । अत्र कमः--अहीनसूक्त. महरहः शस्यं संपात इति सृतरेषु भेत्रावरुणप्य । इतरथोरहीनसूक्तं संपातोऽहरहः शप्य- मिति विशेषः । एकाहीमवससु भत्रावरूणस्येतरयोश्च न विशेषः, अहीनसूक्तं पेपातोऽन्त्म- भेकादिकमिति । यद्‌ पुनः प्रकृतिमूतो भ्योतिष्टोमः सत्रमहीनमेकाहं वा प्राप्तः, यदा भयमस्य तृप चतुथीत्सवैस्तोमोऽतिरान्न इति सवप्तोमश्च भवाति तत्रायं कमः--रवेषा च स्वं स्वमहीनसूक्तं तत रेकाहिके च द दवे सूक्त इति पूर्योरच्छावाकस्याहीनसृक्तं भूय ददभितक्टीयम्‌ । एवमहर्गणप्र ्तविकादिकतवेऽहीनसूक्तानि द दवे चेकादिके सर्वेषाभेपि । सामद्धक्तानि सप्रगाथानि सर्वेपृषठेषु प्र्ठानि। आदितस्तृततीयानि चोभयं निवृत्तम्‌ । सामसूक्तानि परस्तात्पुक्तानामतिदेशविषा. नादादित इतिनिदृत्तम्‌ । एकयोगनिवतैनादन्यदपि निदत्तम्‌ । यदा पुनः संपाताहीनसूतत- काहिकानि निप्रकाराण्यहानि सर्वषृष्ठानि भवन्ति तदा सामसूक्तानि मान्ति । तेषां स्यानं स्वरूपं चोत्तरत्र वक्ष्यते । तेष्वेव शख शाक्वसरूपरेवतानि सामानि च पृष्ठकार्ये भवन्ति तेषां सरामप्रगाथाश्च मन्ति । तदेतत्सामसूक्तानि प्ष्ठानि च तानि सप्रगाथानीत्येतत्रय सर्ष्डनिमित्तं विधीयते । अस्मितेव सूतरेऽयं च विधिरेकहीभवतामन्येषां च पताघारणः । एवमत्र कमः-- संपताहःसु शक्वरादीनां स्तोत्रियानुखूपाः सामप्रगाथा; कद्वन्त आरम्म- णीयाः सामसुक्तान्यदहीनसूक्तान्येतावत्स्वेषा समानम्‌. । ततोऽदरहःशस्यपेपातो मे्रावरण- स्थतरथोः संपाताहरहःरास्ये इति । अहीनाहःसवेवं भवति-प्ामसुक्तम्योऽनन्तरमहरहः- (न , १. शृतो दिसू 1 २च. शतः त] ३ च, इत्यभि। ४ घ. ङ. च. धयानीति चो०। ५. च. क्ष, “नामिति द्‌” । ६. ङ, च, नेता । ७ क, रणाः । ए.॥ ३३६ नारावणक्कतवृत्तिसमेतम्‌-~ [उ दितीयाध्याये-- शस्यमहीनृक्तं मेधगरुणल्येतरयेरहीनपूक्ते अहरहःरास्ये इति । विश्वजिति तु विरोषः- अजुरूपेम्य ऊर्य॑वामदेन्यादीनां योनिरशंसनामिति प्रहृतो ज्येतिषटोमेऽह्गणमध्यगते सामसूक्त न्यहीनपूक्तानि स्वेषाम्‌ । ततोऽहरहःशस्यमन्त्यमेकाहिकं मेत्रावरुणस्य । इतेरये।ः पूर एेकाहिके । ततोऽहरहःशस्थे इति । एवं तरिभ्रकरिष्वहःघु सर्वषु माध्यंदिने सवने होत्रकाणां शस्ञाणि मवन्ति । एषमिवं त्रिप्रकाराणामह्मिकाहीमावे पर्वपृष्ठत्वे सत्येव शस्ये मवति । कद्वत स्थाने निलयाः प्रगाथास्ततः सतामपूक्तान्यहीनसूक्तानि संपातं अन्त्यान्येकाहिकानीति संपाताहःघु । अहीनाहःसु तान्येव सपातवर्जितानि अओीण्येव सूक्तानि । ज्योतिष्टोमिके तु सामसुक्तान्यहीनसूक्तानि ह दवे चैकारिके इति सर्वेषाम- विदोषः | ततोऽन््यन्धिकादिकानीत्येतदुत्रारथमिस्युक्तमसिन्सूत्रे परवरिमश्च सूत्र उपक- उ रोति) प्रकृते्िपक्तस्वात्तदन्त्येकाहिकेविनाऽि द्विपुक्तत्वतिदधरेकादीभवस्खप्यहःखन्त्या* नामपि ठोपे प्राते तेषामहोपायै तद्वचनम्‌ । पुष्टये सस्थाः । वक्ष्यन्त इति शेषः । संस्याप्रहणं परपरस्थयत्वात्सेस्थानियतेः स्वशाखे क्तः प्रायिकत्व* अ्रतिप्त्यथम्‌ । अयथिष्टोमः प्रथमं षोढशी चतुर्थमुक्थ्या इतरे। £ ङ र पृष्ठ एवं पस्था मवन्तीत्यथः । इति पृष्ठ्यः । प्र्यक्षपष्ठः । इतयेवगुणविशिर्टः प्राकृतो यः पृष्ठ्यः स अयुनेषु रथ॑तरपैषठः। यु वहः । [+ #१ ~ १ म ५ [९१ र तृतीयादिषु वैरूपादिभिः समुचितो यः स प्रतयक्षपृषठेज्कः पृष्ठो मवतीत्यथैः । अन्यैः परोक्षप्रष्ठः। एतेम्योऽन्येः साममिरयत्र पृषठकारथ क्रिये पये स्र परोक्षपृषठत्तको मवति । एतैव पसः । ०५ रसबन्ध निः श ल < [भअ 0. -उपृष्टरिति । ऋगन्तरपबन्धैरित्य्थः । एतेर्ुहद्रथंतरादिमिः स्वयोनिभ्योऽन्ययोनि. (व 3 [9 ५ +~ अ सन्धः पृष्ठकायं यत्र पृष्ठे कियते स च परोक्षपृष्ठः 0>---9 १ क, ग. घ, ङ. य, ^क्तेह° । २ ग घ. च. त्त्येवं श । २ क, ङ. °सिंदधरे । ४ घ. ङ. क्च, "कते प्रा?। ५क. ०रे। एवसेस्था पृष्ठो भं०। व. ड. इ, ° | एवं स्था भ०। ६ च, प्वंस्थः पृष्ठे भवतिं । ६० । ७ घ. ड. क्ल, शः । पृष्ठयो भवति 1 इ०। ८ घ. ऊ, च, ज्ञ, टः प्रकृ । ९ ङ, क्ष, गृष्टयः । १० उ. स, शत्ृष्ठवः । वर ९१ घ, ऊ. च, क्ञः"पक््यो यः| १२९ व. “श्यो प्। १२ ग बद्धः "| प्चमः खण्डः ] आश्वछठायर्तभरौतसूचम्‌ । ३२५ वैरूपादानाम मवे प्रष्ठचस्तोमः। ४, ~ यदि बेह्रथेतरे एव केक क्रियेते न वैरूपादयस्तदा एष्ठयस्तोमंजञो भवति । पवमानमाव आपक्यपृषठयः । यंदि माध्यंदिने पवमाने रथतरदीनि किये पृष्ठ्यने तदाऽऽपकयप्रष्ठपज्तो मति । तच्रपु्ठयो होतुश्चेच्छयेतनोधसे ॥ ४ ॥ यदि होतुः पृषे निष्केवल्यस्य स्थन देते वा नोधपं वा॒ कृत्वाऽन्यत्र बृहदादीनि निर्दा तनृषष्ठो नाम मवेत्‌ । एवमनकधा वष्ठविकसा उक्ताः शाखन्तरोक्ताश्च सन्ति, तेषु स्वेषु बृहदादीनां यथास्यानमक्रिपायामस्वयोनिमावं वा दष्ट्वा यथाविधि योनिरपतनं कर्तन्पम्‌ ॥ ४ ॥ अभिनिदृवृहप्पष्ठः । ज्योतिष्टोमेन सह चतुर्दशाहानि व्याख्यातानि । इदानीं पर्॑द्रामहरुच्यते । अभिनि. जाम स बुहल्यषठो भवति । पृष्ठानां र॑दरादीनां फरपरत्ययानां विधास्य प्रयोजनं छन्दोगप्रल्यमियत्र सूत्रे वशष्यते । उमवसामा यद्यपि रथंतरं यत्तायज्ञीषस्य स्थाने । इह स्थाने निनि छन्दोगानासुभयसामत्वं भवति 1 बरहद्रधेतरयोरन्यतर्माध्यंदिने पवमाने मवति ब्रह्मपान्नि वाऽभिष्टोमत्ताम्नि वा । तत्रास्माकं पवमानमाव एव । पर्वत्रो- मयपतामलव प्ताधयितुमत्रायं यत्नः कृतः । एतदुक्तं भवति सर्वत्र बृहदरभतरयोरन्यतरप्य पवमानमाव एवोमयप्तामत्वे भवतीति । अभिजिति तु यदि पषठस्याने बृहद्धवति रथंतरं चाथिषटोमस्यनि तदाऽप्यत्रोमयसाभत्वं मवति । इदमत्र प्रष्ठव्िधानस्य प्रयोजनं यदि एन पिपरीते तदाऽप्यनेनैवोमयक्तामत्वं वतीति । पिबर्वांस्त्विह सामप्रगाथः । इहरहणाद्वाचनिकनोऽयमर्थं इति दरयति । [4 क, शत) , क # क पिबा सोरम तभु हति मभ्५्दिनिः। तस एहीत्यनेन पताह्चर्यात्िा सोषामित्यस्य भारद्वाजस्य प्रहरणं नान्यस्य । १५क.घ. द. करियते! २ क, स. "राद किः । २ च. पृष्ठ्यः 1४ चै. न छन्दो ग्यप्र । ५ ग. च. ङ, च, क्ष, पृष्ठस्था | । ४ ३३८ नारयायणकृतवृ ्तिसमेतम्‌- [ ३० द्वितीयाध्याये तयोरेका हिओे परस्तादन्षे वा रसेः तयोः स॒क्तयोः परस्तादेकारिके ' जनिष्ठा उग्र इन्द्रस्य नु वीर्याणि › इत्येते, अन्ये वाऽनेकाहिफे ये केचन तत्कार्ययोग्ये इत्यथः । एषं द्विष्‌ सू )क्तो मध्यदिनो विहितो मवति पू्रस्थ च विधर्मिरपे्षत्वात्‌ । तेनकसूक्तभेव षिडित मवति । अतः सामर्थ्या द्वादनिकोऽयं विक्रम इति निश्चिदुमः एते एवेति गोतमः सप्तदशतादु्स्य । श्वं त्थित एकसूक्तपे न्य(याचुगुण्यमस्तीति गोतम आह । एते एव ‹ फ सोमं तम हि ` इदयते एष कर्त>प नेकादिकरे अन्ये वेति । अयमत्र न्यायः पप्तद्रात्वात्ु्ठस्येत पृष्ठस्य सप्तदशत्वमेकसक्तत्े यथा हेतुस्तथोप पदायेतुमाह-- | यावध्यो यावध्यः दलानां नवतो दुश्चतो बा निष्के- वत्थे तावतिसुक्ता मध्यदिनाः स्युरिति महान्यायः। कुशा नाम च्छन्दोगानां स्तुत्याऽऽदृत्तिपंस्यानार्यानि काष्ठानि तापं नवतो वा मिमज्यं ८ मानानां यव्त्थ निम्येवस्य्तोमे पू भवन्ति तर्बेतसक्ता माध्येदिना भवेयुः | तातिपूक्ताप्तावत्पक्ता इयर्थः । तवम्ति सूक्तानि येषु माध्यंदिन ते तावतिसृक्ता माध्यीदेना इष्युष्थन्ते । अयं न्यायः प्राचुर्येण स्वेप्वहःसु इष्ट इति महान्याय इत्युक्तम्‌ । अत्र व्यभिचारशङ्का न कौठ्या | यस्पुनर्मव्यमे छान्दोपपिके चतुश्चत्वारिशे स्तोमे पञ्च सूक्तानि दृष्टानि, तत्त॒ वाचनिकमिति परिहत शक्थत ए । अत्रामि द्विमृक्तत्वं वाचनि- केममेद्यस्यान्यभिचारितिा युक्ता । न्यायम्युतसादन्य प्रयोजनं माध्य॑दिने तु होतुनिष्केवस्ये स्तोमकारितं शस्यपमेल्यत्न वक्ष्यते । मरुत्वतीयस्योत्तमे विपरीते । ८ किव सोमममि ` इत्यप्योत्तमे कचो व्यत्यस्य शपेत्‌ । उत्तमां शस्त्वोपीत्तमां शंपेदित्य्थः । १९. श्धग्रोद्षाव। २७. '्टृष्ठ्स्य। ३ च. व्टृष्वसेः। ४ कग. व, शन्ति सू" । 4 क, ग. व. इ, "वन्ति सुः । वषट; खण्डः ] आश्वलायनभौतसुचम्‌ ३९ उक्तोऽभिनिदयेदानीं खर्ामानो कह्यन्ते-- अभिपुकञ्यहः परषेः स्वरसामानः। अभवस्य यः पृवरूयहस्तनातिदिष्टानि वक्ष्यमाणगुणाररिष्टानि चरीण्यहानि सर्पा भरपज्ञाति मवन्ति। स्वराणिं वह पृष्ठानि। स्वरप॑जतकानि सामान्येतेष्वहःसु एष्ठानि भवन्ति । एतदेषेषु स्वरपामशन्दस्य प्रवृत्ति निमित्तम्‌ । तेषां स्तातिया यजायथा अपृव्यमस्स्य- न षायि मह एमन प्रत्प॑तनेति । यथापस्येन तेषामेते स्तोनिया भवनि । अधिकारादेव तेषामित्यस्या्स्य सिद्धौ सरसां तेषामितिवचनसुत्तरार्थम्‌ । आयो षा स्वेषाम्‌ । यज्ञायथा अपूर्मयत्ययमाद्यः स्तोजियः सत एव वा त्रिषु स्वरप्ामसु स्वोत्रियो भवति \ वयं घत्वा सुतावम्त इति तिस्रो ब्हत्यो यस्ते साधिष्ठोऽवघ इति परनुष्टम इत्यनुरूपाः \ एकां बृहत गृहीत्वा द्व अनुष्टुभा च गृह।त्वकाऽखेप। भवात । एवमपर्‌ चाजुप। ॥ त्र तेषाभित्यनेन सबन्धः । तेषां स्वराणां यथासस्येनतेऽरदूपा मतन्तीति । स्तोत्रिखे यथा युक्ता बहता तंथाऽनुखूप । ९. सोभ यत्स्थाने वृहती यत््यने चाहृषटमावनुल्मे च तत्स्थान, एवैताः. करतन्या इयथः । स्थायीन्ेतानि यथा बृहद्रथंतरे ॥ ५॥ यथा बृहद्रथंतरे ष्ठयाभिष्ठवयोस्तदतिष्छिषठ चहु एष्ठवेनः योनि्प्तनरूण, ता स्थायिनी नित्ये एवं स्वरपतामसु स्वराणि नित्यानीत्यथः ॥. ९ ॥ विषवान्द्षाकी्यः। विषृवानित्येकोनगशमहस्तदिदानीमुच्यते विषुवान्दिवाकीत्थ भवति । अयं विधिः, ~र द.पेणि भिप्प्रयोननः । उदि प्रातरनुवाकविषानात्तस्य चाधिष्टम्थत्वाद्भिष्टोमस्य. "--~__~~~---~-----~~ १ क्‌; ड, गधि ह ९ चः चे पराः । ९ ग. च, ड, च ञः ध्यते ३४० नारापणकरत त्तिसमेतम्‌- [ उ° द्वितीयाध्यये- चाहन्येव समापनीयत्वात्कपणश्च कीतैयतो विषयत्वाश्च । अतस्तद्विकायकना्मणस्य तत्साधनमूतानां शासखादीनां च दिविवाभ्ययनं कर्म्यमित्येवमर्थोऽये यत्नः कृतो मगव्‌- ताऽऽदडायनाचर्यिणति मन्तव्यम्‌ । उदिते प्रातरभुवाकः । अतुवक्तव्य इति शेष; । पृश्चपाजा अगस्य इति षड्‌ धाव्याः सामिपेनीनाम्‌ । अस्मिन्नहनि स्रामिधेननःमुपरोत्तमायाः प्रामेताः षड्ऋचो धाय्या भवन्ति | धास्फ- अहणं स्थानाम्‌ । ामिपेनीग्रहणं शद्काम्यानिवृत्यरथम्‌ | सोयः सवनीयस्योपालम्भ्यः। सुत्याधिकारदेष एवनीयत्वे पिद्धे सवनीयग्रहणं सवनीयस्योषाठम्मनं इत्वा पश्ष्ती् आम्य इत्येवमर्थम्‌ । भिम वव ोमाशेष्णो वा ४ | ५ = „८, अयं वा पुरुपङम्भ्यः पूर्वो वेपि विकल सथुदराहूर्मिरित्याज्यं व्यं सुमेषं कया श्युमेति च मरुत्वतीयम्‌ । एकविंशाद्धानस्तोमेऽपि विषुवत्यनयोः सूक्तयो; सञचितयेरेष मसत्वतीषैतवतिद्धथै चशब्दः ( महादिवाक्भैत पृष्ठम्‌ महादिवाकीत्य॑मिति सामनाम । विप्राद्बहप्पिवतु सोम्यं मधु नमो भिच्रस्य वरुणस्य चक्षस इति स्तोियानुहूपौ यदि £. ०4 क बृहद्रथंतरे पवमानयोः ह्ुयु्यानी एनयोः कंसेत्‌ ४ उत्तरविकक्ार्थोऽयमनुवादः । रथ तुरस्य पूर्वाम्‌ । पूर्वीरिष्टतवात्समसे च पूनिपातत्वदुहवै धोनिः पूष शंसतव्ेत्येतदामापननिरत्यंम पूतम्‌ । एतत्पाेन्निकम्‌ । अनयोरयोनिरंसनप्राप्ावाक्म्त्वहनि निमिचतकरमदतद ऽर्थ पद्ध एवेति । 1.1. ___________~-~-~~~-~------~----~--- १. च, पच्याऽऽटम्नं @। २क. घ. ठ, श्वप्रि। दन्त, पूर्व सृट०। प, ऊ र्य विञ्चि° । षष्ठः सण्डः-] आश्वलायनश्रौतसूत्रम्‌ । द४१ आधे मवतोऽन्याभिरपि संनिपाते। अन्याभिैहूपादीनां योनिभिः सह यदा बहद्रधतरयोर्योनी शस्येते तदैतयोर्योनी श्स्स्वाऽ्येषां योनीः शपेत्‌ । अयमपि विधिः सार्वत्रिक एव । उत्तमरितवह सामप्रगाथः। इन्दरमिदेवतातय इत्येषः नणामु त्वा तरृतमं गीरभिरक्थेरिति तिष्यो यस्ति गमजुङ्खोऽभि स्यं मेषमिन्द्रस्य नु वीयांणीते। नणामरु ते्येवमादीनि निष्केवल्यस्य सूक्तानि । क9 कि क तास्मननन्द्रा नावद्‌ शस्त्वा रासेदेवोत्तराणि षड दिवाश्च. दस्य स॒प.इत्वमष प्पूवावबामद्‌ः परमाहछाय त्यम्र्‌ष्वात। एतसिमिनित्यनृच्यमाने सूक्तं प्तमाप्य निवित्स्यात्तननिवत्यं सूक्तमध्य निविदः प्रापणाथ- भेतसमननित्युव्यते । रेन्द्रीमिति विरेषणमत्रनिन्यपि निविदस्तीति ज्ञापनार्थम्‌ । तेनं द्रोहणस्यापि निवित्तिं प्ताधितं मवति ॥ तथा च श्वतिरर्ति ^एषाहवा अत्र निवित्‌ › । निविदिति दुरोहणस्य निवित्वे सति प्रयोजनम्‌ † एकयन्वारातं द्विपश्चाशते वा शस्त्वा मध्ये निविदं दधाति तावतीरु्तराः शेप्तति › इत्युकेख्याने ‹ दंतवती न सेख्येया › इति । निविदे शस्तवोत्तराणि षडित्युच्यमाने सुक्तरषस्याशप्तनमाशङ्क्थत तचिवृ््य्थं शते देवत्यक्तम्‌ । देतेदेव पक्तरेषमुत्तराणि च षरसुक्तानीःयुक्तं भगवता सूत्रका- रेण । षड्गरहणमेकविंदाद्धीनस्तोगेऽपि विषुवति सुक्तहानिमां भृदित्येवमथंम्‌ । उत्तर्रहणं प्रद्शनार्थम्‌ । अतः पूर्वषाततरेषीं च हीनस्तोमेऽपि त्रिषुवति सूक्तहानिनीस्तीति सिद्धम्‌ । हह ताक्ष्यंमन्ततः । | जअसित्रहनि निष्वेवस्यसूक्तेषववान्ततस्ताकषय शेतत्‌ । अतोऽत्र निविद्धानयत्वमप्यस्य मवतीति गम्यते । ततोऽत्र ताक्ष्यस्य एथगाहानं न॒ मवतीति । अन्यत्र तु सूक्तानन्त॑ मावाततिम्यश्ान्यदनन्तरमित्याहावो मवति । स्यमूष्वत्य् हीनपादप्रहणात्स्वेतर ताय सूक्तमेव भवति । । ॐ ५ (व ५ तस्थैकां शस्त्वाऽऽहूय दूरोहणं रोहेत \ तस्य ताक्ष्यस्यकाख्चं शस्त्वाऽऽदूय दृरोहणं रोदेच्छेपूर्ववत्‌ । १-ग., निर्वत्थ । २क.ख.्थ॑दे०। २. छ. इ. सूक्तं रोः। ४३, पां चाही । ५. नति । जतोऽ। ९व, ङ, च, ज्ञ, ^न्तयामावा । २४२ | नारायणकरतवरत्तिसमेतम्‌- [ उ° द्वितीयाध्याये इति निष्केवल्यं विकणं चेद्रह्मसामोध्वमतुद्ः पत्तिवो द्स्ममरतीषहममिप्र वः सुराघस्मिति क क @. बाह्मणाच्छसी ३५ तनधंख्ययानां शंसेत्‌ । यदि ब्रह्मणाच्छप्तिनः स्तोत्रे विक सताम कस्तदा ब्राह्मणाच्छंस्यदुरूषादृष्वै ‹ तं वो दप्ममतीषहम्‌ , इति नौधप्रयोनिम्‌ । ! अभि प्र॒ वः सुराधत्तम्‌ › इति श्यैतयोनि च, शपेत्‌ । ₹थतस्य पवनिपातो ऽखाच्तरत्वात्‌ । नोधर्रस्य पवां इयैतस्योत्तरापर । नोधपतस्य पृवनित्येतावतेव सिद्धे रथैतस्योत्तरत्वे पुनस्तस्योत्तरवचनं ‹ तं वो दस्मम॒ती~ पहम्‌ इति नीौपप्तयोनिं पूर्वसुक्त्वा अभि प्र वः सुराधस्तम्‌ › इति पशचादुक्त्वा सेतनी. ध्तयोर्योनी इति ग्युत्कमेण सन्नो निर्देशं कतवानताद्धान्त्युषनिबरत्ययं पूरवामुत्तरामिति, , चोक्तवान्‌ । या पूर्वोक्तः सा न॑धप्तयोनिः, योत्तरा सा ्यैतघ्येल्ययमर्थः सिद्धो मवतिः। शे्तने च नोधप्स्य योनिं पै हेपेतपश्चच्छ्येतस्येत्ययमरथोऽिव साधयितुसम्ये्रहणः [श्र तामत तिद्धम्‌ । एतदद्धोचकाणा योनिस्थाने यच्च प्रगाथः आह्वानमे तास्यस्तत्पश्चाहावपरिमितत्वात्‌ यत्मरगाये प्रकृतिप्र पतमाहयनं तद्योनिम्य एव मवति न प्रगाथेभ्य इत्यर्थः । एकं, चद्धचनादेवायमर्थः प्यति किं हेतुवचनेनेति । हेतुवचननप्येदं प्रयोजन, पश्ाहावातिरेक+ भयदिवेद्मन्यदीयमाह्ानमन्यस्योच्यते वचनबहादित्येतद्च॑यितुमिति । उत्तमेनाऽऽभिप्रुचिक्नोत्तं त॒तोयसवनमभ्‌ । षष्ठस्य सापित्राभते त॒तीयेन › इत्यादिन । एकाहिको त॒ ॒परतिपद्नचरी। नाऽऽमिुविवेणं ८ विश्वो देवस्य नेतुः ” इत्याद्याकित्यर्थः । मासं च यज्ञायज्ञीयस्य स्थाने भासं नाम सामविशेषः । तदत्र कर्तन्यमिलर्थः । प्रक्षस्य वृष्णो अरुषस्य नू सह इति स्वोनियाचुङ्पौ ॥ भपस्येय्ः । म धानं दिषो अरतिं परथिव्या म्पा दिवो नामिरष्टिः परयिन्या इति बा । (> इमो वा पूर्व वेति विकसः। १ च, “णं नहमसा। २ च. “्वोऽतिदे । ३ च, ° दधन्त्यपनुत्यः ॥ ४ च, “मिच्छति # पय, ष. ड, ज्ञ, पून ३०। ॑ । स्मः खण्डः ] आश्वंटायर्नभ्रौ तसूचम्‌ । ३४३ अन्यामु चेदेवंटिङ्गास्वतोऽनुूपः। उक्ताभ्योऽन्या भूषशिङ्गघु वेद्धापतः कियत तदा माप्तसतोतरियं गृहीता ¶ मूषा दिवो नाभिः › इष्ययमेवायुरूपः कर्तव्य इयर्थः । आवृत्ताः स्वरसषामानः ॥ ६॥ आवृत्ताः प्रतिलोमा इत्यथः । सरपता्नसुत्तमः प्रथमो मध्यमो मध्यम अधोत्तम इत्येषां पुनर्वचने नवरात्रपूरणाथं नाहरन्तरसिद्धब्थमिति ॥ ६ ॥ विभ्वनजितोऽश्चिं नर इत्याज्यम्‌ । विश्वनिन्नाम विरमहरुच्यते । ताश्म्हने विखनिति ' अध नरो दीषितिभि; इति सूक्तमाज्यं मवति । । चतुर्विशेन मध्यदिनः। नि्ेवल्यमरुत्वतीये चतुर्विरोन ग्या्यति इत्यथः । अत्र विरेषमाह-- वेराजं तु पृष्ठं सन्युङ्कप्‌ । अत्र वेराजं नाम साम पृषटस्थाने भवति । तस्य च॒: पि सोममिन्द्र मन्दतु त्वा? इति विराजस्तोनियावहूमो भवतः । तापं मध्यमेषु पदिषु नयुङ्श्च मवतीति वैनं पृष्ठ सन्यद्खभित्युक्तम्‌ । बरहतश्च योनिं परा वेरूपयोभ्याः । चतुिंशातिदेशदेव बुः क्रियमाणप्य योनिं प्रति पन्वचनं यो निशंपनस्थ निमित्तभद्ये सत्यपि सङृदेषास्य योनिं शंपेदित्थेवमरथम्‌ । प्रागेहूपयोन्या इष्येव्ि - नकम सिद्धेऽपि पुनकवनं वृतश्च येनिमियेताव्युच्यमाने येन्यन्तशनिवत्तिशङ्का स्यादिति तदादाङ्कानिवृ्यर्थम्‌ । होचकाणां प्ष्ठानि शाक्ररवैरूपरेवतानि। होत्रकशच्रस्तोतरेण्वेतानि सामानि मवन्भेदर्थः | अतस्तेषां योनयोऽपि ्रहनि रोत्र- काणां शेषु स्तोत्रिया मवन्ति । अनुरूपश्च तस्य स्ोत्रियस्य स्वकीयो मवति | ते योनीः शंसन्ति । त इति विरेषणं पृषठव॑नतो ृष्ठवनाश्च होत्रकाः सन्तीति शोत्रकद्वैविष्यप्रतिषादनहरेण दविषिषो विश्वनित्सकैषष्ठोऽस्वप्ठशचेति प्रदरौयति । तथा चतुर्विशमहाव्रताभिनिद्धिधनिदि- + ०, ^ * प.--अनोक्तमेकम्‌ । यत्पवभाने तस्य योगिरनु°नामन्यव हगेदेति पाहृतमप्म 1 १ च, ^्यास्वरि° । २ च. ध्य आ? । ३ च. चोऽन्तत इ° । ४ क, ग, घ, डः, कष, 'दतोक्रि° 1 ५ घ, ड, स्ञ, 'वतोऽप । ३४१ नारायणकृतवृत्तिसमेतम्‌- (उ ० द्वितीयाध्ययि- रयसरवप्रहणं दुत्तपि भेदेन विशनिद्रहं करोति । तदपि दर्शयत्यपरवष्ठो विश्वमिद. स्तीति । अतस्ते ्रधवन्तो होचका योनीः शंप्तनि । वामदेव्यस्य मे्ाकरुण उक्ते बाह्यणाच्छंसिनः। उक्ते इति । स्थेतनोधप्तयोर्योनी इत्यः । | काटे यस्याच्छ।वाकः । वामदेग्यकाडे ययोरेते योनी इति प्रदर्नार्थमाह । एेकाहिको स्तो्ियावेतयोयानी । (कया नत्र आसुवत्‌ ' ' तरोभिर्वो विददरपुम्‌ › इत्येते इत्यर्थः । ता अन्तरेण कट्रतश्वेतेषामेव पृष्ठानां सामप्रगाथान्‌ । ता योनीः क्तः प्रगाथांश्चान्तरेण मध्य इत्यर्थः । एतेषां शाक्वरवपवतानां साम्‌. परगाथारशंेयुरकेकमेकेकः । ° स्ामसूक्तानि सप्रगाथानि › इत्यत्र पतामसूक्तानां च पाम. भगायानां च सधे प्रतिरुक्ता । ईह तेषां मध्ये सामसुक्तानां खरूपं स्थानं चोच्यते । अन्येषां स्थानमेव, स्वरूपर्यान्यत्रौक्ततवात्‌ । सत्रा मदासो यो जत पवामरेक इति सामसूक्तानि पुरस्तास्सृक्तानामुक्तं तुतीय- सवनमुत्तमेन पषटवह्वेकाहिकौ त प्रतिपद. नुचरो बहच्ेदथिष्टोमसाम त्वमग्ने यज्ञाना- मेति स्तोत्ियान्ुरूपाविति नवराचः । याऽयभभिनिद्‌ द्न्श्ाजेदन्तोऽहःपमूइ उक्तः | त॒ नरात्रसन्ञो वेदितम्यः ( प्‌ चामिनित्स्वरप्तामानो विषुवानावृत्ताः खरप्ामानो विश्निच्वेति नवरात्र; । ) सर्वेऽप्रिष्टोमाः । | सवग्रहणं स्वरप्तामसूत्तरयोरप्यथिषटोमत्वधिद्धवथम्‌ । अभिषुपरकृतितात्तयोखथ्यक्त- स्थताऽऽशङ्क्येतेति । उक्थ्यानेके स्वरसाश्नः । एवं केपिच्छासापरुपारिण इच्छन्तीत्यर्थः । द्वितीयमाभिग्रविकं गौरायुश्तरम्‌ । तृत्तीयमाभि्वेकमिदयथः । संज्ञाप्रसङ्गादयमपि संन्ञाविधिरुच्यते । # पुशिल्ञान्त्तोऽयं अन्धः ग. च, घुस्तङस्थः । बच (्मनर.1 २, छू दन्तः प । दष. च, देते! समः सण्डः ] जाश्वठायनभौतसुजम्‌ । ६४५ उयहक्टते पूवेस्माडयहस्सवनशो यथान्तरं मीरायुरुत्तरातर्‌ । यदि गोआयुषी =पहकलते मवतस्तदवं भवतः, पूर्वस्ादामिष्ठविकञथहात्वनं पवन- मादाय यथान्तरं यथाक्रमेणेत्यथः । एवं गोर्मबति । प्रथमात्मातःसवनं, द्वितीयान्मा्य॑- दिनं सवनं; तृतीयानुतीयप्तवनमिति । एवमुत्तरादाभि्तिकाञ्यहात्वनशो यथान्तरमायु- स्थैः । षरछहक्टपे युग्मेभ्यो गौरपुजेभ्य आयुः । षठहक्टते ते एष तदेवं मवतः । अमिष्टवस्य॒युग्मेम्योऽहोम्यः सवनशो यथान्तरं मोः करम्यः । अयुजेभ्य आयुरिति पूर्ववत्‌ । एवं निभ्रकारा गो आयुषेोरुतपा्तः । दृश्रात्रे । अधिकारोऽयम्‌ । एतद्विद मित्यस्मात्मग्यद्क्ष्यते तद्शरात्न इति वेदितन्धम्‌ । वक्ष. माणानि च दशाहानि दररात्रपज्ञानि मवन्तीत्युमयमत्रोच्यते । पृष्ठ्यः षट्ठहः पूर्वञ्यहः पुनश्छन्दोमाः । प्रथमे त्ावलृष्ठयः षठहो मवति । ततः परष्ठयस्यैव यानि त्रीणि पूर्वाण्यहानि तेषां याणां च्छन्दामा इति संज्ञा । एतानि दशरात्रे नवाहानि । पुनर्हणं किमर्थम्‌ । स एव प्वङूयहः पनरावतते तस्यान्यत्वमत्र नास्तीति ज्ञापनार्थम्‌ । तेनेदं साधिते मवति- स्वरपान्नामामिविकतवे सत्यप्येकाहिक एव ॒स्तामप्रगाथल्धिष्वप्यहःसु मवति नाऽऽभि- विक इति । न खचर स्थापि वेरूपे तुतीपे। अत्रेति च्छन्दोमप्रत्ययाथंङुच्यते । तेना च्छन्दोमेषु तृतीयेऽहनि वरूप साम नं स्थाथे भवति । अनित्यमित्यथैः । एतदुक्तं मवति--यदि द्याने त्कुसतदा स्तोनि- यत्वेन रोत्‌, यदि स्थाने न तत्छुधुर्योनिशंसनमपि न ऊथांदिति । असतत्यत्रग्रहगे दशरा* जाधिकारात्तस्य ततीयेऽहनि वैरूपस्थानित्यता प्र्ज्येतातस्तचनिवृच्यथमनम्रहणम्‌ । प्रथमस्य च्छान्दोमिकस्य द्िषुक्तो मभ्यदिनः। द्शराघ्राधिकारीच्छन्दोमिकस्थेति विशेषणम्‌ । दविषृक्तषचनं संप्वेऽपि द्िषृक्तता. सिद्धययम्‌ । तेनान्न ' उद्धरेदितराणे › इत्ययमेव प्न आश्रयणीय इति | ब. ङ, घ. एष्टवत्या-। २च, "द तत्स्थाने न इगः। ३ ड, श्याच्छन्दो°। ४ च, आरम्मणीः । 81; ३४द्‌ नारायणक्रतवुत्तिसमेतम्‌- [उ० दवितीयाध्याये- वैषुवते निविद्धानेः पूव च । 4 ल्यं घुमेषं क्या शुभा ' इति च मरुत्वतीयम्‌ । ^ अमि त्वं मेषमिन्द्रस्य नु वीर्याणि ' इति निष्केवल्यम्‌ । द्वितीयस्य शंसा महान्महश्चित्वमिन्द्र पि्रा सोममभि तमस्य दयावापथिकीं महो इन्द्रौ चुवदिति मरुत्वतीय द्वितीयस्य च्छन्दोमिकस्येत्यथः । अपूष्यां प्ररतमानि तां इते कीर्तिं तं मर्ह इन्दर यो ह दिविधिदस्य तवं मह इन्द्र तुभ्य. पमिति निष्केवव्यं तुतीयस्वेन्द्रः स्वाहा गायत्साम तिषठ हरी भ्रमंदिनि इमा उत्वेति मरत्तीयम्‌ । छान्दो भिकरमत्यनुषतैते । संच त्वे जग्पुरिति सक्ते आ सत्यो याव्वहं भुवं तत्त इन्द्रियमिति निष्केवल्थमायाहि वनसेमानु कं बभु. रेक इति द्विपदा सूक्तानि पुरस्ताद्रश्वदेवसुक्तानाम्‌ । एतानि सूक्तानि रक्षणो दपदन्येव, तेत्किमर्ेषां दविपदावचनामिति । अस्येदु प्रयोजनं समान्नायस्य बरीयस्त्वज्ञाएनाथ॑म्‌ । तेनेतत्पावितं भवति--याश्चतुष्पदावत्समा- म्नाये पठ्यन्ते द्विपदाः ८ पवस्व स्तोम मन्द्यन्परिपधन्वेन्द्राय सोम › इत्येवमा्यास्तातां गरव्तोत्रे चतुप्पद्‌षदेव स्तनं मवति । याः पृनर्िपदावदेव समाम्नायन्ते ताप्तामध्याप्तव- दितयुक्त(मिति । वेशवदेवसूक्तान।मिपि कर्मधारयः समासो वेशवदेवानि च तानि सूक्तानि चेति । अतख्िष्वहःस्वेतानि यथाक्रमेण मवन्ति । तथा च व्यूहस्य प्रथमे छन्दोमिकरे वक्ष्यति ! नित्यानि ्िपदासृक्तानि ' इति स्वेषु च्छन्दोमिकेषु शाप्तानीति दशंयति । इति नु समूहः ॥ ७ ॥ द्शरात्रोऽधिक्तः । तत्र नवाहान्युक्त्क् ‹ इति च सपृहछः! इत्यपसंह्तवानाचार्यः । तेनेतज्जायते समृद्रलम्यह्यो नवरात्रावपि स्त इति । दशममहर्वह्यते, तच स्राधारणं द्वयोः तन प्तमृहठो व्यूहुलछश्च दशरात्रो भ्वति । नवरात्र(ओ) दशरात्र इत्युमग्रथा उ्थवहारोऽप्थैव । उभययथानम्यवहारेऽपि नभ॑वाहाति विक्रियन्ते दशमं त॒ तुस्यमेवेति सिद्धम्‌ ॥ ७ ॥ १. म्‌ ।छन्दाः। २च्‌. परापभरोतीति। ३ न्च, पमं तुमषतर तुः । अष्टमः खण्डः ] आश्वलायनभ्रीतयूजम्‌ । ३४७ वयहट शेत्क्ष्स्योत्तरे उयहे मध्य दिनिषु गाय- चर स्तृचानुपसशस्य तेषु निविदो दध्यात्‌ । यदि ब्यृहूढठो दशरात्नस्तदा पूरवैस्मादयं विरेष उच्यते । पृरष्ठयस्योत्तरे अ्यहे मध्यं दिनेषु सूक्तेषु मायत्रास्तृचानुपसरंशस्य तेषु तृचेषु निविदो दध्यात्‌ | गायतनग्रहणं गायत्र प्वप्यहःसु सवनच्छन्द्‌ इति दशेयितुम्‌ । अतोऽ गायञ्याः सवनच्छन्द्स्त्वानिविदतिपत्तौ गायत्र एवान्यस्िस्तचे निविद्धेया । अन्यत्रापि निविदतिफत्तविवं भवति । यप्सवनच्छन्द्‌ स्तत्सवनच्छन्द्कं भूक्तमाहत्य तप्षिन्निविद्धेया नातिपजनच्छन्दस्के सृक्त इति । उपंशस्येति- चनं तृचानामेतेषां सृक्तत्वेन स्वातन्डयनिवृत्तयरथम्‌ । इतरथा ८ तुचनिव याज्ञिकाः सूक्त. माहुः ' इतपिस्मरणात्सूक्तान्यव सूत्तस्यानेष्वहीनेष्विति परिभाषया च खतनत्रत्वं स्यात्‌ । ततश्च हीनस्तोमेषु तृचवननमन्यस्योद्धारः स्यात्‌ } इष्यते च तुर्च्॑तहितस्यान्त्स्य सूक्तस्या- खीपः । सप्तवे च तृचप्तहितात्पूक्तदेव पुरस्तादावापो न केवङतचादेवेतीत्येवमपि ठम्यते । तूचानामसत्यमरि सूक्ततवेतृचेप्वेव निव्द्धयत्येवमये ^ तेषु॒निविदो दध्यादिलयक्तस्‌ । °. तेनेकां तुच इत्येवं निकिदधेया मवति । इमं नु मायिनं इवे ्यमु बः सत्रासाहं मरवा इन्द्रम दुस्त मिन्द्रं वाजयामस्ययं हयेन वा इदमुपनो हरिभिः इतमिति। षते षट्‌ तुचाः । | चेषुमान्येषां तृतीयसवनानि। एषामहं ततीयस्तवनानि चै्टुमानि मवन्ति । इदमपि सवनच्छम्दस्ेनं विधीयते । श्रयोजनमपि पूववदेव द्र्टम्यम्‌ । चत्॒थऽ्हन्या देवो यातु भ. धारेति वासिष्ठं प्र आमुभ्यः धर्ुञ्चिदि ति वैश्वदेवं वैश्वानरस्य सुमत क इ व्यक्ता अथं नर इत्याथिमारुतमष्टादशोत्तमे विराजः । विरा ड्वचनं विरान एवैता ऋचो नाऽऽपतं विराङ्धरमो न्यङ्ध इति । द्विपदा एकादश्च मारुत एकविंश तिर्कैश्वदेदसुक्ते । द्विपदा इति शेषः । द्िपदावचनमुक्तप्रयोजनम्‌ । , ष. ते । उभयत पृ” 1 २ च. 'तश्वाही० । ३ ग. ङ. ज्ञ. श्व संहि । ४ च. ङ, ष. यः| रतने चं। ५च. नैकत्र । च. शनन विर 1७म.च. 2. म. ननि पक्षो + २४८ नारायणक्रतव्र त्तिसमेतम्‌- [उ० द्वितीयाध्याये पश्चमस्योहष्य देवः सविता दमूना इति तियो मही द्यावापथवी इह॒ ज्येष्टे इति चतघ्न कमु विभ्वा स्तुषे जनमिति वैश्वदेवं हविध्यान्तं वपत तद्चिर्होता गृहपतिः स राजेति तिस्र इत्याभिमा- रुतमुत्तमा वैश्वदेवक्ते साध्यासोत्तमा जातवेदृस्ये । ऋच्यध्यस्यत इत्यष्याप्तः । समापतार्थायामचच यस्यासक्ताथै इव यः पूर्वपादपद्दाः पादो विधीयते प्रोऽध्याप्त इति विद्यात्‌ । सवंत्राध्यासानुपस्मस्य भणुयात्‌ । उपमासो नामाङ्त्वा प्रणवं # यथग्षरमेव संधाय वचनम । ऋगन्ते ठ प्रणकः कतेम्यः । एवे प्वत्रवचनं प्रकरणादुलकृप्याप्ययं विधिः प्रवतत इत्येवम्‌ । सर्वत्रवचनं कारणमन्तेरणाप्यस्य विषः प्रापणा्थम्‌ । साव्याप्तानामचुप्पाद्त्वादध्चरपतननिदृच्यर् वचनम्‌ । षष्ठस्योदुप्य देव इति गात्स॑मदं क्थ भेषठ उप नो वाजा इति जयोदशाऽऽर्मवं चतच्श्च क क क वेश्वदेवसूक्ते तुचमन्तयमुद्धरेदिति देश्वदेवम्‌ ५ किसु रेष्ठ इति व्रयोदरूचैः, उ१ नो वाना इति चलः, एताः सदश आव वति । समूहे + बी वेशवदेवसूक्तानि तेषामन्तयं तुचमुद्रेत्छस्तयात्रेय इतिपं्ञकम्‌ } अहश्च कृष्णं मध्वो बो नाम सप्रलये- त्याभिमारुतमिति प्रयः ॥ ८॥ उक्त इति शेषः) उक्ताुंकीतेनंपृषठबस्यापि समूह्छम्ुहन्यवहारतिष्यरम्‌ ॥ ८ ॥ ©. ७, अथ च्छन्दोमाः। अथानन्तरं व्यस्य च्छन्दोमा अधिक्रियन्त इति संबन्धः । समुद्ादुमिरित्याज्यमा वायो मुष श्चिपाउ्प नः प्रयामि- यासि दाश्वासमच्छानो नियुद्धिः शतिनीभिरध्वरं षरसोता # ग. यथाऽन्त्यमङ्गरमेः इति पाठान्तरम्‌ । + ग.--इद्मित्था, ये य्न खनति नो मिर्मीता । । ~~ ११.१.०० म्‌ प्राः । रग, ष, ड, सष, नुषद्‌०1३ग, घ, ड, क. शा खा ` ४ नवमः खण्डः ] आअश्वलायनभ्रीतसूचम्‌ । ३४३ जीरा अध्वरेष्वस्थाये वायव इन्द्र मादनासा या वां शतं नियु- तो थाः सहस्नामित्येकपातिन्यः प्रयद्वां मित्रावरुणा स्पूधन्ना गोमता नासत्या रथेनाऽऽनो देव दावसा याहि शुभ्मिन्प्रवो यज्ञेषु देवयन्तो अर्च॑न्पक्षोदसा धायसा सच एषेति पडगम्‌\ एकपातिन्योौ दी तृचो । | माध्यंदिने सूक्ते विपरिहव्येतरथोर्निषिदो दध्यात्‌ । मध्येदिनि मवं माघ्येदिनम्‌ । निष्केवर्यमरुत्तीययोः सूक्ते; इत्यथः । मरुत्वतीये निष्केवस्ये च ये सृक्त ते पूर्वोत्तरे कृत्वेतरयोरुत्तरीकतयोर्निविदो दध्यात्‌ । अन्त्ये निविदं दध्यादित्युत्तरयोरेव निविदि प्राप्तायामितरयोरितिक्चनं संस्वेऽप्यनुद्धार एवास्मिन्द्शसत्र मवतीदेवमथेम्‌ । अतच्िपूक्तताऽप्यस्िन्द्शरात्रे मवतीति निगिदतिपत्तो चन्यस्मञ्ञागत एव निविद्धेया । एवमुत्तरयोश्चतु्थपश्चमे । अत्रापीतरयोरित्यनुकते । प्रयोजनं च पूर्ववत्‌. । शषसुत्तरयोरपि च्छन्दोभयेोशवतु. भ्चमे सूक्ते विपरिहत्योत्तरीकृतेषेव निविदो दध्यात्‌ । अमित्वा देव सवितः प्रेतां यज्ञस्य शंमुवाऽयं देवाय जन्मन इति तृचा ेमिरमने दुष. इति वेश्वदेवम्‌ । पूर्वाणि अ्रीणि सूक्तानि तृचा एव । नित्यानि द्वपदासृक्तानि । वैशवदेवसूक्तानामिस्यस्य कमेषारयत्वाद्‌द्विपदासूक्तानां त्रपु च्छन्दोमेषु समूहैटेष्वमि ्रा्तानामनेन व्येषु प्राप्तिरुच्यते । वैश्वानरो अजीजनदित्येका स विभ्वं प्रति चाक्ल- पडतरनुत्पजते वशी । यज्ञस्य षय उत्तिरन्‌ । बुषापावक दी दिष्य वैश्वानर चुमत्‌ । जमद्शेमि- राहृतः । प्रयद्वखिष्टुमं दृतं व इत्याभिमारुतम्‌॥ ९ ॥ वैश्ानरीयं सूक्तं पचमा्या चातुमस्यषु कटपना । उत्तरे अत्रैवाऽऽम्नति ‹ स विधं वृषापावके › इलते ॥ ९. ॥ १ च. प्रथमौ । २ च, अन्ते! २ग. घ. ड. इ, चास्मि०। ४ ष. ज्ञ. (तुः 1 ५, शङ. च. ठेऽपि । ६ ग, ष, ठ, च, नञ, “दले मा" । ७ ग -तृचे कलजस्तृच जाबा ) ३५१०. नारायणङ्कुतव॒त्ेसमतम्‌- (उण द्ेतायाध्यये-~+ द्वितीवस्याभिं वो देवमित्याज्यं कुविदङ्ग नमसा ये करधासः. पीवो अन्नँ रयिवृधः सुमेधा उच्छल्चषसः सुदिना अरिभाः इत्येकपातिन्य उशञन्दा दूता नद माय गोपा यावत्तरस्तन्वोः यावदोज इत्येका द्वे च प्रति वो सूर उदिते दक्तर्धनुः प्रत्नस्य काम्यं दुहाना बरह्माण इन्द्ोपयाहि विद्रातर््वौ अभिः खमि वस्वो अभेहुतस्या नः सरस्वती ज्ञषाणेति प्रडगम्‌ ४ आद्यस्तूच एकपातिन्यः । द्वितीये एका द्वे च । दिरण्यपाणिभरूतय इति चतघो मही यौः परथिवी चनो [$ कष युबाना पितता पुररिति तृचौ देवाना मिद्व इति वैश्वदेवम्‌ \' | #; ॐ पथमं चुक्रीचः । तते! हे सृक्ते तृचो चतु सूक्तम्‌ । छतावानं वेश्वानरश्र॒तस्य ज्योतिषस्पतिम्‌ । अजं घर्ममीमहे । दिवि पृष्टो अरोचताभ. विश्वानरो महान्‌ । ज्योतिषा बाधते तमः। अभिः प्रलेषु धामसु कामो भूतस्य मव्यस्य । सश्रदेको विराजति । कीटं वः. शर्थाऽओे ्टेत्याश्िमारुतम्‌ ॥ ० ॥ प्रथमः कलनस्तृचः । इते सूक्त ॥ १० ॥ तुतीयस्थागन्म महेत्याज्यं प्रवीरया शुचयो ददिरे ते सत्येन भमनक्षा दीध्याना दिवि क्षयन्ता रजस्षः पुथेभ्यामा विश्ववाराऽश्वि- नागतं नोऽयं सोम इन्द्‌ तुभ्यं सुन्व आतु भ्र बह्याणो अङ्किरस्से नक्चन्त सरस्वतीं देव" यन्तो हवन्त आ नो दिवो ब्रहतः पर्वतादा सरस्वत्यामि नो नेषि वस्य इति प्रउगम्‌ । दद्धिरते इति प्रयोगपाढः । त एकपातिन्य उत्तमः । उत्तमस्तृच एकपातिन्यः । १ च, -तीयस्तेका । ९ च, “कचम्‌ । त ३कः ग ष, छ, हम, नवो । क , ,. द्वादसः खण्डः ] आश्वलछायनभोतसूचम्‌ । ६५६ दोषां आगाछपषां मदिद्यवी अमीति तृचा विन्द्र इषे ददातु नस्तेनो रतनानि धत्तने प्येका दे च ये तिंश्चतीति वैश्वदेवम्‌ । १ दोषो आगा(देति पारे षषठेऽहन्यनुचरवेन पठितेह रक्तत्वायेोध्यते । द्यवाएयि. षीये तृच एव ‹ इन्द्र इषे द्दात न › इत्येका " तेनो रलानि धत्तन › इति द्वे आर्भव समाहार्यम्‌ । । बेभ्वानरो न ऊतय आ प्रयातु परावतः। अधनः सुष्टतारुप । वैश्वानरो न आगमदिमं ज्ञं सजरुप। अथिरुकषथेन वाहसा । वेभ्वानरो अङ्गिरोभ्यः स्तोम उक्थं च चाकनत्‌ । एषु दय्॒नं स्वर्थ॑मत्‌ । मरुतो यस्य हि प्रा्चये वाचमित्याभ्चेमारुतम्‌ ॥ ११॥ ` केध.नर्‌।य सृतं करभस्तधः ॥ ९१ ॥ दशमेऽहनि । यदिति उप वक्ष्यते तदृशमेऽहनीयेवमाविकारो भवति । अनुष्टुभा स्थानेऽथिं नरो दीधिति मिररण्योरिति तुचमाथेये क्रत ` आश्ेये करतौ या अदुषटुमः प्रातरमुवाकेऽनूच्यन्ते . तातां सवातं स्यानेऽयं तृचो मवति । क्रतुप्रहणं प्रातरदवाक एवायं विधिः स्य्ान्यत्रेलेवमरथम्‌ । उषा अपस्वसुस्तम इति पच्छो द्विपदां चिरुषस्ये । तावित्यनुवते, पच्छो द्विपद इत्यस्य शस्यविषयत्वात्‌ । पच्छ इतिवचनमनुक्च- नेऽप्यत्र प्रापणार्थम्‌ । या उषस्थे क्रताववुषटुमस्ताप्ं सवातं स्याने एतां द्विपदां त्रिष्कृत्वो ब्रूयात्‌ । आ शुभ्रायातमश्िवनास्वरेति तचमास्विने कता । करतुग्रहणमाश्विने श्र एवं मा मूित्येवमथम्‌ । अतो ज्ञायते द्शममहरतिरात्रसस्यमे काहीमतमस्तीति । तथा च शास्नान्तरे ष्टम्‌ । स्तोकयुक्तस्य द्वितीयतुतीययोः स्थानेश्ये घतस्य धीतिभिरुमे सुश्रन्द्रसर्पिष इत्येते । प्रकृतेऽपि स्थानग्रहणे पनः स्थानग्रहणं दशमेऽहन्यनुषटुमी स्थान इत्यस्य ` सूत्रस्यानी- प्तितारथप्रतिपाद्कत्वशङ्कानिवृत्य्थम्‌ । १. ङ, च, ह्य, “दिता इह । २१, इ, च. क्ष, “च्यन्ते । पा + र.ग,- ष, ङ, दा, त्मेकां ते° । ४ च, ण्दापित्य" । ३५२ नाराथणक्रतवुत्तिसमेतप्‌- [ उ° द्वितीवाभ्याये~ दशमेऽहनि या अनुष्टमस्तासां स्वात्तं स्यानेऽन्या चः कर्तन्या इति यदयम स्यात्तदा याक्षं स्यने या उक्तास्तासां सर्वासां स्थाने ता मवन्ति । यापं नोक्तास्ताप्ता" मन्या अनेषणीयाः स्युः एं स्ति प्रथमेनैव सूत्रेण गतार्थत्वा्पुनरपि स्थानग्रणप्रपशचोऽ- नर्क; स्यात्‌ । कृतश्च प्रप्व; । अते ज्ञायतेऽस्य प्रपन्चस्यायमर्थं इति । यातां स्यनिऽ्या विधीयन्ते ताप्तामेव स्थाने ता एव मवन्ति । अन्याप्तामुषटुमामेव प्रयोगः करतैन्य इत पुनः एनः स्थानग्रहणं कृतमिति सिद्धम्‌ । इदमापः प्रवहतेस्येतस्थाः स्थान आपो अस्मा. न्मातरः न्धयन्त्िति अछा बो अथिमवसे ्रत्यस्मा इति त॒चयोः स्थानेऽच्छा नः रशो. विषं प्रतिश्रुताय वो धृषदिति तुचावच्छावाकः। अच्छावाकग्रहणमाशचिने शज्ञेऽच्छा वो अधिमवस इत्यस्योद्धारो मा मूदित्यतोऽषदि- महरेकाहीमृतमतिरावतस्यमस्तीति ज्ञ(पितं मवतीति 1 ॑ परि त्वाऽ पुरं वथभित्येतस्याः स्थानेऽे हंसि न्याविं णमित्युत्तिष्ठताधपहयतेत्येतस्याः स्थान उत्ति छन्नोजसा सदहेत्युरु विष्णो विक्रमस्वेति धतया उयास्थाने मवा मित्रो न शेव्यो घुताुतिरिति। धृतथाज्याहणमियमेव धृतयाज्याऽस्मक्रहनि नियमेन मवतीति । अनेन प्रकारेणा स्मि्रहन्यन्यतरशवेत्ययं पक्षो न प्रवतत इति साधितं मवति । अहरहश्वाहर्भणेषु यतरैतद्हः स्यात्‌ । न कवं दशम एवाहनि पूतयाज्याया उमयतो यागपक्तः किं तिं पत्ेषवहीनेषु च यस्मिन्नहर्गणे दशममहरस्ति तस्मित्तहरहश्वायमेव धतयाज्याविषिर्भवति । अहरहरिति । पर्वेष्वहःसिल्य्थः । एतदुक्तं मवति--यस्मन्रहरगणेऽविवाक्थमस्ति तस्िन्पर्े्वहःसु छतयाज्यायाः सोम्यस्योमयतो यागपक्ष एव नियम्यते | सिनीवाल्या अभ्यस्येदित्येके । पिनीवास्या ये याज्यानुवाक्ये उक्ते ते अशृ्टुमो सत्यावम्यापेनान्यत्वमापादयेरित्येके मन्यन्ते । अम्य चानुषाक्यायां चतुरक्षराम्यापो याज्यायामषटक्षराभ्याप्तः कर्तन्य इति । [ कैश्ुतवेव प्रपिद्धस्‌ । जन्त्यानाम्टक्षराणामम्याप्तः । ] * धनुश्िह्न्तर्भतोऽयुं अन्यश्चपुस्तङस्थः । ४, च, '्दित्य्‌ । २ धृ, ढः पूरा" । छादशः खण्डः ] आग्बलायनभ्रौतसूचम्‌ । ६५६ नास्मिन्नहनि केन वित्कस्थचिद्धि- वाच्यमविवाक्यमित्पेतदाचक्षते । अस्मिन्नहनि केनचित्कती कस्मेविकर्वै मन्तः कमन्वा भ॑ विवाच्यं नाऽऽख्यतिम्य- भित्यथः । कुतः । यस्म देतदहरविवाक्यमिति भ्रुतवेव प्रपिद्धम्‌ । परस्परमविवेचंनीयमे- तसिमिचहनीत्यविवाक्यपिदमहमेवेति । संशये बहिर्वेदि स्वाध्यायप्रयोगः । यदि कस्याचित्कतुः स्वपदाथकरणेऽनज्तानपंशयविपथयाः स्युस्तदा क कतभ्पमिति तत्राऽऽह--बाहरवेदि स्थित्वा तस्थत्ञानाद्यपनयनाथमधष्ययनेनान्येन सखाध्यायप्रयोगः केन्यः । कर्मणि संशयश्चेत्तद्िषायकशाखं रह्णपयोगशाख्धं वा पठेत्‌ । मने मन्त पठितव्यः । एवं नहिर्वे्यध्ययनेन यदि संशयादिनत्यियात्तदा-- अन्तर्वेदीत्येके । एवं चेदन्तवोदे स्थितवं पदितव्यसुषदेष्व्यम्‌ । न व्यशनेनोपहितेन वाऽर्थः । । एवमपि सेशयो यदि नपियात्तदा व्यजनेन बोपदितेन वा भतिरुदधोऽ्ः करम वा मन्त्रो वा साघयितभ्यः । व्यज्ञनं नाम भ्यज्यते सूच्यते येन तद्यज्ञनम्‌ । उपहितं नाम च्छ- ` छोक्तिः । अयर्मेवं्रकारः, नाहमस्मै वदामीययर्वभरकारः । एतदुक्तं मवति--अरन्तवदि स्वाध्यायभ्रयोगेणापि तेषामर्थो यदि न पिष्यत्तद्‌ा केनचित्सूचकेन शब्देन तेदथं श्ूयान्न वाकच्केनेत्यथंः । अथवोपहितेन च्छटोक्त्या वा॒तेषामर्थः साधवितष्य इति 1 न .व्यज्ञ- भ नेनेत्यच नेति न्यवच्छिद्य योजन । पूवेक्तिन यदि संशयो नापेयात्तदा व्यज्ञनेनोपदि- नेति । | परत्यसि त्वा पायश्चित्तं अहयः । उक्तानामन्यतमेनोपयनार्यः साषयितुं न शक्यते यदि तदा विधिसेनैव तदै साधयित्वा परवेायनित्त नुहूुयुः । स्वस्वशाज्ञविहितं विरिष्टं प्रायश्चित्तभसित चेदा जुवः । अभ्रे तमद्याश्वं न स्तोभेरित्याज्यम्‌ । भुक्ता विहितत्वास्पृक्तमेव मवति । ५ ९४. “नानेन । २ च. (हणे म । इ ग. प्यव । ४ ग, ^तेन वेति । ५, घ.ङ, ष, गुम । ६ क, च, वदा जु"! ७ च. पूरका ि*। थ्‌ ~ ३५४ नारायणक्रृतवुत्तिसमेतम्‌- ( उ० द्वितीयाध्याये पञ्चाक्षरेण विग्रहो दशाक्षरेण बाऽऽत्वा रथं यथोतय हस्येतस्याः स्थाने विकदुकेषु महिषो यवारशिरमिति । आद्याधा उद्धार उत्ते दे मवतः । अन॒चरादि सवै समानम्‌ | सखाय आशिपामहीति तिच उष्णि- हो, सरत्वं इन्द्रेति मरुष्तीयम्‌ । एतास्तित् एतं सूक्तम्‌ । मरुत्वाँ इन्द्र वृषम इयेकम्‌ । एष॑ द्विषक्तं मरुत्वतीयम्‌ । उग्णिग््रहणं विस्पष्टम्‌ । कया नधिच्र आभरुवदिव्येतासु रथं. तरं पृष्ठं तस्य योनिं शंसेत्‌ । , उत्तरविवक्षाथमेतत्‌ । बरहतश्च गाणगािवाराचरे युग्मान्वयतवात्‌ । इदं सामान्यते दष्टमात्रम्‌ । तार््येणेकपदा उपसंशशस्य कगावानमेकपदाः शंसेदिन्द्रो विश्वस्य गोपतिरिति चतसः । ताक्ष्यानन्तरमेकपदामूगावानं शपेत्‌ । ताक्ष्यस्योत्तमेन प्रणवेन प्रथममिकपदामुप्चतनु- यात्‌ । उपतेशस्येतिक्चनं ताक्ष्यस्येकपदामिः सहैकतापिचष्य्थम्‌ । जतस्ताक्ष्येजन्धे सत्ये- कपदाम्यः प्रथगाहावो न कौम्यः । अपति तु ताक्ष्य॑एकपदाम्य एवाऽऽहावः कतव्य इत्येतत्ाधिते भवति । पुनरेकपदाग्रदणे त्यामविऽप्येकिषेकपदानां प्रपणार्थम्‌ । उत्तमयोपसंतानः । उत्तमयेकम्दया सूक्तदेराहाव उपपतरुयात्‌ ! इन्द्रो विश्वस्य रातो दशो ावोरेम्‌ * इति । य इन्दर्‌ सामपातम इति षट्टुष्णिहो य॒भ्मस्य त इति निष्केवल्यम्‌ । तत्सवितुर्वृणीमह इत्येतस्याः रथा- नेऽभेत्यं देव सवितारमोण्योरिति। आदायः स्थान एषा भवति । कविमित्य््रचान्तः । . अस्य हि स्वयशस्तरमित्यादि समानम्‌ । 1 अ १, च, ष्ठु ऋंगा०। जयोद्शः खण्डः ] आगश्वलायनश्रोतसूत्नम्‌ । ३५५ ऋपुक्षण इत्यामंवें पश्वनतायुमिति द्रेपदं समिद्धमर्भिं समिधा भिरा गण इति तुचश्च द्विपतीकं जातवेदस्यम्‌ । विप्र्तीकवचनं द्िपदासूक्तानामप्तति वचने निविद्धानीयततं नास्तीति ज्ञापयितुम्‌ । अत ‹ आयाहि वनप्ता सह्‌ › इत्यादीनामाहावो न ककव्यः । तेम्यः परसतद्वश्वदेवसू- क्तादिष्वेवाऽऽहावः कतैन्य इति सिद्धम्‌ । चतुर्थेन व्यृद्ष्टस्येतराणि सूक्तानि । वेशदेवाभिमारुतयोरामवनातेवदेस्याद्न्यानि साविवादीनि यानि सूक्तानि तानि क्य चतुरथदह आहतैम्ानीतय्ः । होतुरक्तादन्यदैकाहिकम्‌ । ह्काणां सार्निक- मेव सर्वमहीनपंपातामावात्‌ । माध्यदिनेऽये विरेषः--आरम्मणीयाम्य उध्यै भेत्ाक्ह- णस्य ^ सयो ह जातः › इत्यहरहःशस्यमन्त्यमेकादिकिमेव ‹ आत्वामिन्द्र इति । नाह्मणाच्छंसिनः पूषैमेकादिकम्‌ † इन्दः परमद ब्रह्माणि › इत्यहरहःशस्थम्‌ । अच्छावाकस्य मृय इदिति पूरमेकादिकमहरहःरास्यममितषटेवेति । वामदेव्यमष्टोमसामाश्चिं नरो दीधितिभिरः रण्योरिति स्तोचियानुरूपावभचेष्टोम इंदमहः । अञचिषटोमपस्यमहर्मवतीत्यथैः । । ऊध्वं परनीस्याजेभ्यः ॥ १२॥ .. ॥ १२९ ॥ गार्हपत्ये जुहतीह रमेह॒ रमध्वमिह धृतिरिह स्वधुतिरम्रेवाट स्वाहावाछ्टिति। | गार्हपत्यो$ शारामुखीयः । तत्र स्वे होत्रादयो. जुहति । पत्नी्याजन्तादह्वः सुस्थित इति वक्तभ्ये यत्यानीसेयानेभ्य उरध्वीमिति तवीति, तज्ज्ञापयति द्शमस्ये्राह एतदङ्गमिति । । ५ आश्रीधीय उपसुजं धरुणं मातरं - धरुणो धयन्‌। रायस्पोषमिषप्रज॑मस्माु ` दी धरस्स्वाहेति ` अत्रापि होतराद्यः स्वै कर्तारो जुहतिं । `इदं होमद्वयं बाहमगेऽबयुक्तं तत्रैको होमकती, इतरे जुहतं प्तमन्वारभन्त एवं वा जुड्यात्‌ ; सूत्रारप्तारेण का । १, श्र, ड, स्वान्या २ ग, शराणि या ३ च. हीनं ६ ४ च. जन्तत्वाद्‌ ३५६ नारायणङ्तवृत्तिसमेतम्‌- [ उ° द्वितीयौच्याये- सदः प्रसृप्य मानसेन स्तुवते । असमिन्कलि छन्दोगाः सदः प्रमृप्य मानेन स्तुवते । मानपतं नाम स्तोजविरोषः } सदः प्रसृप्यति परकतकविधानं येते स्तुवते ततरेवोत्तरं कर्म॑ होतऋऽपि कंतेव्यमित्येवम* थम्‌ । अतः ‹ सद्स्ेवाध्वयवित्याहयीत › इत्यादि सवै कतैन्यम्‌ } यहिं स्तुतं मन्येताध्वर्थवित्याह्वीत । यद्‌ छन्दोगः स्तुते मन्यते होता मानसवादप्र्यक्षौ स्ठुतिरिति यसिमन्प॒तं मन्य इत्युक्तं तदाऽध्व्यो इत्याह्वाने ङर्यात्‌ । हो होतारतीतरः + इतरोऽष्वयंहो होतरिति प्रत्याहन करोति। आऽयं गौः पृश्चिरकमीदित्युपांश्च तिस्रः पराचीः शस्सवा व्यार्यास्वरेण चु तृ्बयाचक्षीत । तिल इतिवचनं स्तुत्याधारत्वे सत्यप्यासां स्तोतियघर्मनिवृत्यर्थम्‌ । तेनाध्व्यो इत्ययमाहावः शचखाङ्गमेव मवति न स्तोज्रियाङ्धम्‌ । अतः शखस्य मध्यमखस्त्वादध्वर्यो इत्यपि मध्यमखरो मदति नेोपांशस्वरः । प्राचीरित्यम्यापतनिवृच्यरथम्‌ । न्यास्फास्रो नाम मध्यमरः † चतुर्होतार इति तेषां चित्तिः छक › इत्येवमादेः “ मन उपवक्ता > इत्येवमन्तस्य मन्रप्य नाम्‌; तं व्याचक्षीत वाक्ये वाक्येऽवप्ताय ब्ुयादित्य्ैः ४ देषा वां अध्वर्योः प्रजापतिगहपतयः सज्नमासत 1 एवं चतुोतुपततस्य मन्तस्योत्पत्तिवाक्यमिद्सुक्त्वा चतुहोतृन्न्याचक्षौत | ॐ होतस्तथा हो तरिस्यध्व्युः परति. गृणास्यवसितेऽव सिते दश्च पदेषु । ओं होतस्तथा होतरित्येती प्रतिगरौ तेषां वित्तिरित्यादिषु दशसु पदेषु मवतः } तत्र पूर्षु पसु पूं मवति, उततरेषूत्तर इति विभागोऽधीहभ्यते । दशसु पदेषिति- वचनादृश्स्वेव षदेषु चतुहोतृरज्ञप्वेतो प्रतियरो मवतः) न भ्रतिपत्तिवाक्ये न ग्रहसंज्ञे च मन्त्र इति । उत्तरयोस्तनुबहनोद्ययोरप॑वजैनवचनादेव प्रतिगरामावः । अत्राऽऽहावो यस्तत्र हो होतरिति प्रतिगरः । सार्राज्ञीनां शंघतिचोदितत्वात्मराकृतविव्‌ प्रतिगरो तापा कतेन ॥ उत्तेऽपच यः श्रणवसतेनवत्ानमथौतकरस्यते । उत्तरप्यानूकत्वाद्पदू्मन्ना- तताज्च | तेनासौ निमा एव मवति । प्रणवान्तश्च तत्र प्रतिगरः । "~~~ ~ १ च, “त्ततुति" । ९ ष, च. “नं सृत्या° । ड, ज्ञ °नं सुत्या” ! २ च, वजन ॥ ५२, ४ क, वस्थेनावास्ता° । ५ घ, च, श्यायते । घरयोदशः खण्डः 1 आश्वलायनभरौ सुत्रम्‌ 1 ३५० तेषां वित्तिः सगासीं३त्‌ । चित्तमाज्यमासी रत्‌ । वाग्वेद रासीदत्‌ । आधीतं बर्हिरासी इत्‌ । केतो अभिरासी रत्‌ । विज्ञातम्ीदासीरत्‌ । प्राणो हविरासां रत्‌ । सामाध्वयु- रासीरत्‌। वाचस्पतिहोताऽऽसीरेत्‌। मन उपवक्ताऽऽस३त्‌। अयं चतुर्होतारः । तेवा एतं यहमगह्नत। वाचस्पते विधे नामन्‌ । विधेम ते नाम । विघेस्त्वमस्माकं नान्नायां गच्छ । यांदेवाः प्रजापतिगरहपतय कद्धिमराध्तुवस्ताम द्धि रात्स्यषम इति । 4 ते वा एतम्‌ › इत्यादिः ‹ तागरद्धि रात्स्यामः ` इत्यन्तो महप॑न्ञो मन्तः । अपव्रजत्यध्वयुंः ॥ असिन्नवप्तरेऽध्वयुरपगच्छति । अथ प्रजापततेस्तनूरितर उपांइवनुदवति । गरहमन्नस्य मध्यमस्वर्‌ एव प्रकृतत्वात्‌ । अथानन्तरं प्रनापतेस्तनूरितिरो होताऽतुदरक तयुपांशु । भ्रजापतेस्तनूरिति मन््पज्ञा । बह्योद्यं च । ब्रह्मों चोपांखेवायुद्रवति । अन्नादा चान्नपत्नीच मद्रा च कल्याणी चानि- लया चापमया चानाघ्ता चानाप्या चानाधृष्या चाप्रतिधृष्या चापृवां चाभ्रातुन्पा चेति तन्वः एते तदसंज्ञका मन्ता । अथिगंहपतिरिति हैक आहुः सोऽस्य छाकस्य गहः पतिवायुगंहपतिरिति हेक आहुः सोऽन्तरिक्षलोकस्य गहपतिरसौ वै गहपतिधाऽसौ तपत्येष पतिन्त तवो गहाः । येषां वै गहपतिं देदे विद्रान्गहपति- मवति राधोति स गहपती राध्नबन्ति ते यजमानाः! येषां वा अपहतपाप्मानं देवं विद्ान्गृहपतिभंवत्यप स गृहपतिः पाप्मानं हतेऽप ते यजमानाः पाप्मान घ्रतं। नद्मोधपंत्ञका मन्त्राः । १ च, द्यः पद्पमूहः ते । ३५८ नारायणक्कतवृत्तिसमेतम्‌- ( उ० द्वितीयाध्याये- अध्वयो अरास्स्मेव्युचैः । एतस्पियवाक्यं तदुच्चेरवक्तत्यम्‌ । एषा याज्या । यदेतत्पियवाक्यं तदेवमेवावप्थितं याज्या भवति । एष वषटकारः । एवं वषद्काराऽऽगुश्च न कर्तव्या । नाचुवषदरकरोत्युक्तं वषट्कारानुमन््रणम्‌ । तदिह कर्तम्यमिति शेषः । अरास्स्म होतरित्यध्वर्युः प्रत्याह । एतदुक्तं मवति द्शाममहः प्रिपमाप्तम्‌ + अतो वयमरत्स्म । अध्वर्यो समृद्धा वयामि. त्यः । होनेवसुक्तऽध्व्ुरपि तमेवाथमनुमोद्ते सत्यमेवमरात्स् होतरिति । मनसाऽध्वयुयंहं गहीत्वा मनसा मक्षमाहरति 1 मनप्ता क्रियमाणमन्येन न शक्यते ज्ञातुमिति संविन्ञानार्थमिदसुच्यते । मानसेषु मक्षेषु मनसोपल्वानमक्षणे । अध्वयुणेवं कृते स्वयमप्यवं करोति । अघ्व्यु्रहणादन्थे प्रतिपरस्थात्राद्योऽपि भक्षाह्‌- रणं डर्न्ति । तेष्वेवोपहवयाचनं भवतीति ज्ञायते | मनसाऽऽसानमाप्याय्योढुम्बरीं समन्वारभ्य वाचं यच्छन्त्या नक्ष्रदर्शनात्तजानधरान्पाणीश्िकीरषैरन्‌। तत्रोदुम्बयान्वारम्भणे पाणीनधरान्कती नेच्छेयुः । ओदुस्बयां अग्रप्रदेरो स्मन्वारमेर- ित्यथः । वुशयमानेष्वध्वधमुखाः समन्वारमन्धाः सप॑न्त्याती- थदेशाद्यवन्तामिन्द्रा पर्ता पुरोयुधेति जपन्तः। [4 कन दरयमानेषु नक्षमेष्वष्वयुभधानाः परस्परं समन्वारव्धाः सपन्त्या तीदेशपरापः । युक न्तमिन्द्रा पेता ` इत्येतामृचं सक्ृतरवे जपन्तः । अध्वयुंपथेनेत्येके । अयं प््पणस्य मारगविधिः । अध्वयुपथो नाम हविधौनभ्ीधीययोरमध्यं तेन का प्रपरषनि | १ब. ङ. स्र रक्षां श्रयोदशः खण्डः ] आश्वलायन भौतश्रु्म्‌ । ३५९ दृक्षिणस्य ह विधानस्याधोऽक्षेणेत्येके । अक्षस्याधस्ताचक्रयोमषयेनेत्थथः । एक इति रक्तः प्रयोजनमप्य प्पणस्य मार्गा न्तरमप्यस्तीति भ्दरशनार्थम्‌ । भ्राप्य वरान्वृत्वा वाचं विसृजन्ते यद्होनमकर्म यद्स्वरीरेचाम प्रजापतिं तव्पितरमभ्येस्िति । तर्थदेशे प्राप्य तत्रामिमतान्वरान्कामानियर्थः । वृत्वा प्रार्थवित्वा । ततो वाचं विसृजन्ते ‹ यदिहोनम › इत्यनेन मन्त्रेण । अस्यायमर्थः--अस्मिच्चहनि कर्मण्युनमतिरिक्तं चा कृतवन्तो वयं तत्सव प्रनापतति पितरं पाटयितारं गच्छत्विति । | अथ वाचं निह्नवन्ते वानैतु वागुपैतु वागुपैतु वाभिति। निह्वन्ते नमस्ुधरित्यथैः | अस्माभिर्विसष्टा न गच्छतु, अस्मनिव पुनः प्रविश वित्यर्थः । उर्करदेशो सुबह्मण्यां चिराय वाचं वि्ुजन्ते । ततः स्वे होत्राद्य उत्करदेशे स्थित्वा सुत्रह्ण्योमिति त्रिराहूय वाचं विसृजन्ते । नित्यस्तिह बाभ्विस्मः। यदुक्तो वाग्विर्गमन््ो मूर्मुवःस्वरिति तेना वाण्विर्गैः क्म्य । एताअस्साच्रं होत्रकमन्यन्न महावतात्‌ । एताबदिप्यतत्परिमाणमित्यथैः । सत्रे भवं पात्रम्‌ । होतृशब्देन होता तप्ुरूषाश्चो- च्यन्ते । तेषां कम होतृक्मे । प्रथमे तावच्चतुःस्यो ज्योतिष्टोम उक्तः) ततः सत्राणामि- त्यधिङ्कत्य चतुर्थिादीन्यविवाक्यपयन्तान्यहान्युक्तानि । महान्तं चान्यन्न वक्ष्यते | यदत्र स॒त्राणामिलयि्कत्य त्रयो विंरातिरहान्युक्तानि साङ्ञोपाज्गानि तस्य सवंस्य सत्रा- ज्त्ज्ञापनाथेमित्यताकत्पात्रं होतृकरभतुपपंहरति । एतावदेव पात्रं होतुकमं न शाल्ञ- न्तरमेवेक्षणीयम्‌ । नापि सत्रेषु पुनः प्रङृत्यतिदेदोऽगेक्षणीय इति । अत्र होतृकर्मेति विरेषणं बरह्मणो ब्रह्मपुरषाणां शाञ्ञान्तरोक्तषसिति चेत्तदपि कर्न्यमित्यर्थम्‌ । सत्राणा- मित्यवि्ृत्य चयोकिशतिमेवाहनयुक्त्वा मदात्रतमदुक्तववेतावत्सात्रं होतुक्ेयुकंते महान- तस्याप्तात्रत्वप्रङ्गः स्यात्‌, तन्नरारकरणार्थमन्यत्र महा्रतादित्युक्तम्‌ › अतो महात्रतमपि साननमेवेत्युक्तं भवति । तदेषाऽभियज्ञगाथा गीयते। अतिराजश्चतुर्बिशं षठहावभि- जिरस्वराः । विषुवान्विरव जिच्चैव च्छन्दोमा दशमवतम्‌ । १९ च, भवस्या्ा* । २ च. पपक्ष" । २ ङ, ह्म, "करवेणा० । २६० नारायणक्रतवरत्तिसमेतम्‌- [ उ० द्वितीयाध्याये प्रायणीयश्चदुर्विंशं पृष्ठयोऽभिपुत्र एव च। अभिजिस्स्वरसा- मानो विषुवान्विरवजित्तथा। छन्दोमा दुश्षमं चाह उत्तम तु महावतम्‌। अहीनैकाहः सच्ाणां परकृतिः समुडाद्धियते। यथ- न्यधीयते पूर्वधीयतेतं प्रतिग्रामन्त्यहानि पश्चविंशतिरैर्वे संव- त्सरो मितः । एतेषामेव प्रमवखीणि षष्टिशतानि यदिति। पञ्चविंशतिरिति ज्योतिष्टोमेन सहितस्य प्त्रष्वपि परृत्तरस्तीति पततरिकेः सह गृह्यते| संवत्सर इति गवामयनमुच्धते । कथं पश्वनिशात्या षष्टयषिकानि चीणि शतानि पूरयन्त इति तवुपपाद्यति--एतेषामेव भमव इति । अम्याप्तादिना संघ्यापुरणायं प्रमव इत्ुभ्यते। त्ये केचन च्छान्दोग्ये बाऽऽध्व्॑वेवा दौजा- मरणाः समाश्नाता न तान्द्रर्यादक्त्स्नत्वा द्धौच्रस्य । छन्दोगानां शान्ञं छन्दोग्यम्‌ । तथाऽऽष्वभवमेपे्युक्तम्‌ एतावत्सात्नं होतकर्म ? इति 1 तत्ाऽऽष्वर्थवे छान्दोग्ये वा वेदे ये केचन हौ्ामर्शः पदार्थौ इषाः कर्तव्यतया ते न कन्याः । होतरामर्शा इति । हौामाप्ता इत्यरथः । कुतः । जङ्कत्लत्वाद्धो्स्य । तो हि वेदौ होत्रस्य न विधायको, अन्यपरत्वात्तयोः । अतस्तत्र ये समाक्नाताः पदाथा- स्तेऽनर्थका वा भवन्तु, तत्सपिकषेणामि वा प्रयोगशाजचनन्तरेण सार्थका वा मवन्तु । सर्वया तावदाश्वलयनसूत्रप्रयोगे ते न कन्या एवेति निश्विनुमः । अज्ृत्सत्वादिति देदुवचना. दत्र ङ्स होतमाध्वयैवेषु विहितं द्रीपूर्णमाप्तनिरूढकेकिद्थादिषु तन तत्कर्तव्यमेवेति षिदधम्‌ । | छन्दो गप्रस्ययं स्तोम स्तोचियः पृष्ठं संस्थेति । तचे केचनेत्यस्यापवादः सूनरद्वयम्‌ । स्तोमाद्यक्छन्दोगप्मौणा इत्यर्थः । अध्वयपरत्ययं तु म्याख्यानं कामकालदेशदक्षि- णानां दुीक्षोपस्ससवसंस्थोत्थानानामेतावच्ं हविषामुजैरुपांदयतायां हविषां चाऽऽनुपर्व्यम्‌ । एतत्सवमध्वधम्लययमसरैषीनमित्य्ः । व्याख्यानं पर्ज्ानम्‌ । काम्यत इति कामः फम्‌ । काटः ' शरदि वानपेयेन › इत्यादिः । देशः प्राचीनपवणादिः । दक्षिणा दाद्‌. शशतादि । दी्षेका, किलो व ^ तिल उपपद्‌: › इत्युपदशच । तत्रैव प्रप्तवः सुत्या । संस्था पमाक्षिः । उत्यानं उं प्रवणं प्राप्योत्थानामित्यादि । हविषामेताव्वाियत्ता । = ~~~ --- कङ्‌ भाग ६"! २ स. "ऽपित! ३ ग, इ, इमः । चतुर्दशः खण्डः ] श्वलायनश्रोतसृक्चम्‌ । ऽ६१ हनिषामेवोचिप्सुपां त्वं च । हविषां चाऽऽनुरयै देवतानां क्रमः, -.हविःशब्देन देवतो- प्‌ च्यत । एतत्सर्वमध्वधुप्रत्ययम्‌ । छन्दोगप्रत्ययानाभष्वयु्रत्यंथानां सताभस्मच्छाचे ` यद्मिधानं तस्येदं प्रयोजनं यद्यप्मच्छखरे विरोषविधिरोषां सामान्यविधिस्तदाऽस्मदीय एत विधिः पप्रह्य इति प्रयोजनम्‌ । एतेभ्य पवाहाम्योऽहनेकान्पश्चा्रान्व्याख्यास्यापः ॥ १३॥ यान्येतानि पश्चविश्यतिरहान्युपिछान्यतेमध॒एवाहोम्योऽहीनेकाहन्पश्चात्तरान््याख्या- स्यामः । पृश्वात्तरानेति तरप्प्रत्ययो ब्रह्म चारिधर्मेव्यवहितत्वात्‌ । ‹ सिद्धिरहोमिरह्ाम - तिदेशः › इत्यक्िन्प्रेऽयमेवार्थो वक्ष्यते, तत्किमर्मयमेवाधं उच्यते । तस्मद्‌ प्रयो ननम्‌ । : एतदिदं ब्रह्मचारिणम्‌ । › इत्यत्रेतच्छब्देनाहीनेकाहानाममि प्रहणाथम्‌ । इतरथा तेषामप्तविधानदितच्छब्देन ते न गृ्येर्तस्तदथमत्राप्युक्तम्‌ ॥ १६ ॥ एत दिदं बह्मचारणमनिराक्रा तेन संवत्सरावमं चार- यिखा चतमनुयुज्यानुक्रोशेने प्रत्रयादुत्तरमहः । यान्यताति महान्रतरैज्यीन्थनुक्रान्तान्यहानि तानि मन्त्रनराह्मणसूत्रा्ययनेन तदथ सनेन च विदित्वा तेषामहयमेका हादी नपततरमावं च यो वेद्‌ स्त एषेतद्टिद्‌ उच्यते । ब्रह्म- चारिगरहणं यो बरह्मचारी विधां समाष्य खानं कतु न ॒शक्तति, द्ाटेश वर्षाण्यघ्ययनं ङुर्व्पि न कंचिदग्रहीतु शक्तोति, तमग्निं त्ह्यचारिणमनेतद्विदमप्येतानि व्रतानि ग्राह- भितैतान्वेदमागान्याप्याऽऽध्र थं स्वसामथर्रचगुण प्रवेष्टं शिक्षतेलयेवमर्थम्‌ ! अनिराङृति- नमदत्स॒श्यध्ययनम्‌ । एवंविधं नर्चा रिण वतं भ्राहधित्वा संबत्सरावमं काल चारयित्वा ततस्तस्मे ब्रह्मचारिभिऽन॒करोशिन आत्मगणयुक्तायात्तरमहममहात्रतं प्रनूय्राल्थमं तयाद्‌- त्य्थः। अहरधिकारे एनरहर्भहणस्थेदं प्रयोजने तदहर्विधायक्ं वेदभागमधावगमनप्यन्तपरचु छानयोग्यं प्राहयितेन्यमिति । महानाश्नीस्ये । महात्रताठवभनात्पू्वै महानास्नीम्यो व्रतदेशनादिभ्रवणान्ते कत्वाऽनन्ते संवते महान्तं ग्राहयित्वा ततो ऽन्तरे संवत्सर उपनिषद्‌ इति कमः | , उदगयने पवंपक्षे श्रोष्यन्बहिग्ामात्स्थाल पाक तिलमिभ्रं श्रपयित्वाऽऽचायाय वेदयत ॥ आशधायेणाुक्तं श्रोष्यन्न्रदयचार्युदगयन अआपूरैमाणपतते मामाहहिरनिष््म्थ शुचो देशे =--~------------------~------- १. व्वमाध्र्यवम्‌ ! २ च, संनिवा। ३ च. 'वजीन्य । ४ च, द्िदित्युल्य" | ५ च. दिक्षयीति । ६ क. क, चथ तं बा० | ज्ञ, “णं तदाहु 1 ७ ष्‌, (चरिणा० ॥ ४६ २६२ नारापणक्रतेवत्तिसमेतम्‌- -[ ३० द्वितीयाध्याये [+ 4 ५५३ होप्यन्धमेण पार्वणवत्तिकतिश्चं स्याटीपाकं नवम्यो देवताम्यसतुष्णीं निवपप्रक्षणे कता श्रपयेत्‌ , तत आचाथांय वेद्यीत विज्ञापयीतेत्यथः ॥ विदिते बतसंशशयान्पृष्ा छषुमाजाचेदापत्का- रिताः स्युरन्वारब्धे जुहुयाद्द्यावयथिश्चरति भ्र॑षि- छ ऋषीणां पचो अधिराज एषः । तस्मे जहोमि हविषा घदेन मा देवानां मोडुहद्‌- गेये मो अस्माकं मोम्रहद्‌ मागधेय स्वाहा या तिरश्ची निपदयतेऽहं विधरणी, इति । तां त्वा घतस्य धारया यजे संराधनाबहं स्वाहा यस्मैत्वा कामकामाय वयं सम्राडयजामहे । तमस्भभ्यं कामं दत्वाऽथेद्‌ं त्वं घत पिब स्वाहा । अयं नो अ्चि्वंरिवः करणोत्वयं मधः पुर एतु प्रभिन्वन्‌ । अयं रचरूख- यतु जहषाणोऽयं वाजं जयतु बवाजस्ततां स्वाहा । असुयन्त्ये चानुमत्ये च स्वाहा । प्रदात्रे स्वाहा । व्याहतिमिश्च प्रथक्‌ ॥ विदिते शतः स्थालीपाक इत्यवगते ततपंशयान्त्रतापराधान्पृच्छेत्‌ । ते यदि ष्टा छघुमात्रात्कारणात्प्वृत्तिनिमित्तादापत्कारिताश्चेद्विरित्यादिभिजुहुयान्न प्रायश्ित्तान्तरं तव्यम्‌ [# खषुमात्राश्चदितिपठे ख्धुमात्राश्चद्धवन्ति तरतापसघा इत्यथः । अथ चेत्काम कृतां महान्तश्च ततापराधा] युरुभरमाणकं प्रवरत्तिकारणं बुद्धिपूमै वा करोत्यपराषां्तत्तदनुखूपं प्रायधित्तं कारयित्वा पुर््रतमाददिय ततः संवत्सरे पणं एषं श्रावयेत्‌ । प/देत इति वचनं शतः स्थारीपाक इति विदित एव बरतप्ंशयप्रभप्वृत्य्थम्‌ । अन्वार्‌ढ्ये बह्मचारिण्याचार्यो जुपादसावभिरितयेवमादिभिर्नैव एञितेमैनत्ेव्यीह्यतिभिश्च । प्रथागिति समस्तन्याह्पिनि वृत्यर्थम्‌ । = ४ [9 ~ [8 # इत्वा ऽऽहैत स्थाटीपाकं सर्वमशनेति । = ० ५७.८५ ८ र्‌ हु्वेतिवचनमेतेमेन्त्रेहुत्वा सिष्टृतेऽवदाय तमहूत्ैव निधाय तरयात्तप्रषितव्यमिलयेव- [9 = (1 ५ प ५ 9 9) म्थम्‌ । एतं स्याठीपाक पर्वमशनेत्यत्र सतरषः । ततर्रशेषं बरह्मचारी सरवमनीयात्‌ । , %# धरुवनिहान्तर्गतो अन्यो व. पुप्तकृस्थः । १क.ग. ठ. च. ह. °म अथवेह । २ व. सेषंमि° ९ ग, वं हतस" 1 चतुर्दशः खण्डः 1 आग्वलायनभ्रोतसूचम्‌ । ३६३ ४9 भुक्तवन्तमपामञ्जलिपू्णंमादिस्यमुपस्थापयेत्वं बतानां बतपतिरसि वतं चरिष्यामि तच्छ केयं तेन कशकेयं तेन राध्यासमिति । सुक्तवन्तामिति वचनं न केवल्मराने द्परैष एवादनमपि कर्तन्यमेवेत्येवमर्थम्‌ । , उपस्थापयदिल्युपतिष्ठसताऽदित्यमिति तरधादिल्येवमयैम्‌ । तते ब्रहमचायद्धिः पूर्णाज- छखिनाऽऽदियं मन्त्रेणोपातिष्ठेत । -समाप्य संमील्य वाचं बच्छेत्काटममिसमी- क्षमाणो यदा समयिष्यादाचार्येण । समाप्यवचनसुपस्थानमन्त्ं समाप्यानन्तरं संमील्य वाचं यच्छे कादविक्षेपं क्यीदि- स्येवमरथ॑म्‌ । वाग्यमनं कु्वन्यस्मिन्काड आचार्येण सह॒ समवायो मवेत्ते कारं मन्ता ध्यायन्वाग्यमनं कुर्यात्‌ । अथ स कार इत्याह-- एकराचरमध्यायोपपादनात्‌ । एकरात्र काल्मेवाऽऽपषित्वाऽनन्तरे दिवस आवर्थेण सह्‌ समवायं गमिप्यापीति ध्यायेत्‌। कुतः । अध्यायोपैपाद्नात्‌ । अध्यायः स्वाध्यायो महानान्नीमन्त्र इत्यथैः । तस्योषपा- द्नात्‌ । उपपादनमन्यमुपेत्य तस्याप्ययनस्य वादनं रिण्यमुषादायाघ्यापनामित्यर्थः । एत- दुक्तं मवति--य एकरात्राध्ययनेन महानान्नीरध्येत्ं शक्नोति प्र .एकराजं ध्यायन्वाग्यमनं यादिति । । चिराच्रं वा नित्याध्यायेन । ६ त्रिरात्रं चैवमाप्तीत यो नित्याध्यायेनाध्येतं शक्नोति स नरिरा्रमेवाऽऽपित्व तुर्थऽह्‌- न्यचाथण समवायं गच्छेदित्यर्थः | । तमेष कालमभिसमीक्षमाण आचार्योऽहूतेनः वाससा वचःप्रदक्षिणं शिरः समुखे वेष्ट- . वित्वाऽऽहेतं कालमेवं मूतोऽस्वपन्मवेति । तेम का प्रतिष््यमाने आचार्यो यः. कि. बद्यचारिएरा पकासितं इत्यर्थः । अह्‌- # ग, सह्‌ संवासः 1. १ घ. दिर्मन््ेणाऽऽदत्यमप । २ च. “वाद्‌ । र घ. ड. च. क्ष. प्पवाद्‌° । ४ ध. ङ, च. ह. "पवाद्‌° । ५४. ङ, च. क्च, पवाद्‌० । & ग, घ. ड, च. ह्य, °ति । अध्ययनम- नित्यमध्यायः) नित्यं संततमित्यर्थः । एतदुक्तं भवति-यो बहुभिाहोभिरष्येत् दक्नो स । ५ -२६४ नारायणक्रतवृत्तिसमेतम्‌- [ उ० द्वितीयाध्याये तेननिवक्तितेन्‌ धेतन बाप्पा :“ब्रह्व्रिणः रिरो मुखेन प्रहिते निःपरदक्षिणे वेषटयित्व यथा न त्वाप्त: पतेत्तथोषायं कृत्वा बूयादाचार्थः । एतं क-टिति सकस्पतप्रद्नाधू- त्वदिकरा् कालछेव॑भूनोऽस्वपन्मवेति तिरात्रं काटमिति वा } तं काटमस्वपन्नारसीत । यः संकरस्ितः कारुस्तस्मिन्कारे सरवदाऽस्वनमवेद्त्रह्मचारी दतो गुरुः सिष्टङ्दादिः होमशेषं समरापयेत्‌ । अनुवक्ष्यमाणेऽपराजितायां दिह प्रति- छाप्यासियुदकमण्ड्लुमरसखानमित्युत्तरतोश्ः क्रुत्वा वत्सतरा प्रत्यगुदगरसश्रवणे बद्ध्वा । सका्याय वेद््यीतेति रोषः । द्वितीयेः चतुर्थ वा॒दिवपे, प्राक्त आशवार्योऽतवषयति # तस्मिन्नदुवक्ष्यमाणे सत्यप्रानितायां दिशि बहिरामाच्छचौ देश उद्धेखनादि कत्वाऽश्चि प्रतिष्ठाप्य तस्योत्तस्ताऽस्यादीन्निवाय तस्यैव च प्रत्यगुद्ग्यो देशस्तस्मिन्षत््तरीं बघ्ाति ४ यथोऽन्निमीप उच्यमानः शब्दो वतत न, सप्यकशरूयते तशा बघीयात्‌ । एतावत्करम ब्षचरेणः स्वभूतः कित्करोति । एतावमि कृत आचायाय वेद्यीत । पश्चादरेरचायस्तुणेषूपविश्षेद्पराजितां दिक्षममिसमीक्षमाणः । एके प्रागप्रेषु तृणेपुपाविरेत्‌ । + । । बह्मचारी लेपान्परिमज्य. प्रदक्षिणमयिमाः चा च कूतवोपसगुद्य प श्छादु दैस्योपविशे- सणेष्वेव प्रत्यग्दृक्षिणापमिसमोक्षमाणः ४ मुखगणद्िपार्शरीरगतांश्च शोषयित्वाऽभमाचाय च प्रदक्षिणं क्रत्वाऽऽचार्यं विकि वदुपसगृहय पश्चादाचायस्यो परविरेततणष्ेव प्रागमरेषु प्रलग्दक्षिणां दिशममिपतमीक्षमाणः, | पृष्ठेन प्रष्ठ धाय बुयान्मनसा महानाश्नीर्मो ३ अनुच्रहीति। षं उम. शरीरस्य हुः प्रदेशः । जह्मचारी स्वपृष्टुदरेनाऽऽचार्यस्य प्ष्ठेशं सान" भरायाऽऽपित्वा मनसेषं॑यान्महान।शनीरभो अउनूही पि । पुनः पृश्ूवाऽनुक्रो रेने संमील्यवानुबरूयात्सपरीषपदाक्छिः \ असिचि के घ्रतपशयानयष्वा पूवैव्ुथात्स्वयमवि सेमीद्येव ताः पुनरनवर्चः, नव च पुरीषपदानि ताः स्वृलिरयेनूयात्‌ । [ # ८ विदा मघवन इत्याद्या नवर; + ‹ शवा्यवेवाह › इत्यादीनि नव परीपपदानि च भि्रुधात्‌ । ] # धनुशरिहान्तर्तोश्यं अन्यश्च पुस्तकस्य एड ॥ कग, चस. तन लि 1२ च. शसति । चतुर्दशः खण्डः | अश्वलटग्यनभ्रौतयचम्‌ । ९६५ अनृच्योन्युच्योष्णीषमादित्यमीक्षयेन्मिचस्य त्वा चक्षुषा प्रतीक्षे मिचस्य त्वा चश्षुषा समीक्षे 1 इतिकाराध्याहरेण सृत्रच्छेदः । सर्वत्र भित्मत्यययोगे ‹ आदित्यमुपतिष्ठस्वं › १ आदितलयमीञ्चस्व › ' पिण्डमश्चान › इत्यक्मादिप्तभषं दूवात्‌ | मित्रस्य बश्चक्षुषाऽनुवीक्ष इति दिशः समाराः । पुनरादित्यं भिच्रस्य त्वा चक्षुषा प्रतिपहयामि योऽस्मान्द्रे्ि यच वयं द्विष्मस्तं चक्चुषो- हैतुक्रच्छविति। मूमिमुपस्पृशेदय इव्छा नम इव्छा नम कषिभ्यो मन्वङ्कुद्‌- भ्यो मन््रपतिभ्यो नमो वो अस्तु देवेभ्यः शिवा नः इातमा मव सुप्रुद्टीका सरस्वति । माते व्योम संहि । मद्रं क्रमिः शुणुवास देवहशन द्न्द्राी मवतासर्मिः स्तुषे जनं सुवतं नन्यस।मिः कया नथिच्र आभुवदिति तिः स्योना परथिवि भवेति । समाप्य समानं संमा- रव॑म्‌ । यदिदं महानाम्न्यध्ययनसुक्तं तत्समाप्योत्तरयोरपि महात्रतोपनिषदाख्ययोग्रैतमनुयुञ4 श्रवणान्तं महानास्नीत्रतेन समान कतेम्यम्‌ । अयमेव तयानिरोषः पूव॑स्मात्‌ । पमार वजीमिति । संमारो नाम ! श्रोष्यन्बहिमरमात्‌ 2 इत्यारभ्य “ पुनरादिल्यं भित्रस्य त्वा च्चुषा › इत्येवमन्तं वर्जयित्वेलय्ः । एतदुक्तं भवति--महातरतोपनिषदा्ययोर्तमर्‌- युज्यं श्रवणान्तं संवत्सरादर््वमुदगयने पू॑दसे प्रामाहदिगत्वा श्रवणमेव कतैबधं सुन्यद्धोमादीनि । एप द्याः स्वाध्यायधर्मः । एष एव॒ महाव्रतोपनिषदेर्वेदमागयोरध्ययनविषिः 1 यों महानान्नीनामध्ययनिपि. रूकतो तरतमनुधुञ्य संवत्सरोवमं चारयितवोदगयने पूर्वपक्षे प्रामाइदिगैलाऽऽचार्थप्तका* शातः श्रुत्वाऽनुभरवचनीयं कत्वा ततोऽध्ययनं [ कर्तव्यमिति । एतुदत्येरप्यभ्ययने ] संपादबीयमिद्य्थः । आशर्यवदेरः ^ ९ अयमपि विशेषो महत्रतोपनिरदोरध्ययने मवति । यचेकोऽवीयीत्‌ । यथाऽऽचार्याज्ञ- राजितं दिशमभि्तमीक्षमाणो नूयददिवमुकश्च्छिभ्यस्तामेव दिशमभेसुखोऽधी्यीत । यदि % नुत्रिहन्तर्गतोऽयं श्रन्थ घ. च, पुस्तकस्थः + १च. “्य श्राव । रक. ग. चङ, ह. "जनमि? । ३ “ज्यं श्रव} ४ घ्‌, ङ, ष. स, यच्‌! ५ क, "त्‌ तथाऽऽ । ३६६ नारायणङ्कतवृ्तिसमेतम्‌- [उ० तृतीयाध्याये ~ द्वो बहवो वा तदा नायं नियम आदरणीयः । अत -एव ज्ञायते--एको द्रौ बहवो बऽ. भीयीरन्निति । अध्ययन एवायं नियमः श्रावणे त्वेक एव । . तदिशनदिरमुमवचनीयान्त्‌ स्कारस्य तन्तरधिद्धा प्रमाणाभावात्‌ । फाल्शगुनाद्याश्रवणाया अनधीतपवाणामध्यायः। ८ महानाम्न्यादीनामध्ययनक्राल उच्यते । धवणमात्रमेवं कत्वा पूर्वमनधुतवन्तो ये तेषामयं काठः । का्गुनमाप्तमारम्य श्राकण्याः पोणमास्या यः काद स्त तेषा मध्ययनक्ररः; | तेष्याद्यघीतपूङणामधीतपृर्वांणाम्‌ ॥ १४॥ इत्याश्वलायनश्रोतसूजोत्तरषट्के द्वितीयोऽध्यायः ॥ २॥ येऽवीतपूवासस्मन्कषेऽधीयीरन्‌ । श्रावणी पोर्णमाही परावभितषी पकमत पूदावधिथस्य काट्य स॒ काठ इति । अभ्यापतोऽध्यायपरिपमाप्त्यर्थः ॥ १४ ॥ इत्याश्चदायनश्रौतसूतरृत्तो नारायणीयायामष्टमोऽभ्यायः । अथ उ० तृतीयोऽष्यायः । उक्तग्रकरतयोऽहीनेकाहाः उक्तो ऽधातिष्टोष एकराहहीनपत्राणां भ्रक्ृतिमूतः । उक्तानि पचवि्षतिरहानि सानि, काणे । एतेम्य एव सात्रिकेम्योऽहोम्योऽहीनैकाहा व्यास्यायन्त इत्युक्तम्‌ .। इदानीं तनिक्राहाहीनान्वक्तुकामेनाऽऽ्ा्यणोक्तपरकृतयोऽदहनेकाहा इत्युक्तम्‌ । तस्यावमर्थः-- उक्ता ्रकृतियषां त इम उक्तप्रक्ृतयोऽदहीनेकराहाः । प्रकृतिः प्रकारो न छषान्वरमिल्यन. न्तरम्‌ । ज्यातिष्टामा हि पर्वेषामेकाहाहीनपत्राणां प्रकृतिरिति प्रतिद्धम्‌ । तदतिदि- ` शाने च सात्रिकाणि चतुर्विशतिरहान्यहीनिकाहानां प्रकृतिष्वेनेष्यन्ते । तदेतदमयमासमि सूते भकृतिशब्द्न गृह्यते । एतदुक्तं मवति--इत उत्तरं द्वयोरध्याययरेकाहाहीना व्यता । ते च ज्यातिषटामपरूपाः पातिकाहःसखपाशवेति । एतत्सत्रप्रयोननं वक्ष्यमा णानां सन्ञाकरणं तेषां चोभयप्रकृतित्वकथनं बेति । अहीनराब्दस्य पूवेनिप्रतः पूर्वेण पदेन, संघो क्रियमाणे भरषटामादक्षरलाधवार्थः । | सि द्धेश्होमिरह्वामतिदेश्षः । एकाहार।ना वक्ष्यन्त इत्युक्तं ते चोभयप्रङृतय इत्युक्तम्‌ । तत्रानेन सूत्रेण साभिकप्रकृ- तना दक्ेणञुच्यते । एकाहारीनेषु यामहं भाक्‌पिद्धरहोभिरपिदेशोऽक्ि तानि सात्िकाहः- "~~~ ~~~. १, एषां म°। प्रयये; खण्डः ] ओग्वलायनभरौतसृर्चम्‌ । ३६५७ प्रकृतीनीति } अहोभिरह्ामतिदेश्च श्येवसुक्तेऽपि भराकतदधवाहोभिः साभिकेरतिदेश इति मम्यत एष किमथ पिद्धैरि्युच्यते । तस्यदं प्रयोजनम्‌ । यत्र वक्ष्यमाणं कम प्राक्सि- द्वाहरनामनामितया वक्ष्यते ऽननेदमित्यतिदेशवचनं नास्ति तत्रापि तन्नामनामितयेव तत्मकृ- तिलज्ञापनार्थम्‌ । तेनैवं सूत्ाथैः--अत्र .वक्ष्यमाणुानामहं विधानावस्थायमेव प्राक्सि- दरहोभिर्मेहणं किते, तन्नामनामितया सिष्यत्युत्तर ङं वा । यत्रातिदेशवचनमस्त्यनेने- दमिति तत्रोभयत्र तान्येव प्रकृतिरिति सूताः । हामिति वचनं सुत्यानामेवायमतिदेशो न दीक्षोपप्तदाित्येवमर्थम्‌ । तेनैष दीक्षोपप्तदः खकीया एव नियमेन भवन्तीति सिद्धम्‌ । अनतिदेशे वेकाहो ज्योतिष्टोमो द्वाद. शारातदक्षिणस्तेन शस्यमकाहानाम्‌ ॥ तकारो ज्भतिष्टोमो ह्वादशशतदक्षिण इत्येतावता प्रागुक्तस्य चतुःसंस्थस्य सोमया ग्यानुादे कुभ्परापतानामनान्नामिह संबन्धं दक्षिणाविशेषप्तनन्धं च तिदधाति सू्रस्योत्तरे- ण मगेन । एकाहानां मध्ये ये पताकिकररहोभिनीतिदि्यन्ते तेष्वेकाहेषेवविरिष्टेन ज्योति छोमेनातिदेशो विधीयते । अनतिदेश इति वचनमेकाहेषु येषु याबन्तोऽतिदेशधिषयस्ते- प्वहःस्ेवास्य भिपेः प्रापिप्रद्शोनाथेम्‌ । तेनानिरुक्तादिष्यपि ज्योति. छोमप्र्िरपवाद्‌ एव चनुर्िंशादीनामवयवातिदेश इति सिद्धम्‌ । तुशब्दो विरोषविध्यथः । एकाटेष्वयं विरोषो मवति व्योतिष्टामप्राप्त्यपवाद्‌ः प्तातिकापिदेश इति । रास्यग्रहरणं वचनान्तरानपो# दितधर्मप्रद्ना्थम्‌ । तेन दीक्षोपप्तद्‌ एकाक एव मबन्ति नै ज्योति- छोषिकरा इति सिद्धम्‌ । गोआयुषी विपरीते शहानाम्‌ । | ९ अनपिदेश इति वर्तते । येषां व्यहानापतिदेश्लो नास्ति तेषां गोआयुषी विपरी व्यत्यस्त प्र तिरीदितम्ये । अनतिदेरावचनमहीनव्यहनित्र थम्‌ । तत्र॒ तव्राह्मां संख्याः संरूपाताः । ‹ षडहान्ता अभिष्ठुवात्‌ › इत्यतिदेशवचनमस्ि । तेनैकाहव्यहा दरुगप्रवा- पस्थाने वहः, हयम प्योच्युिव्यह इत्युदाहरणम्‌ । बहूवचनमप्तमान्नतव्यहप्रदरोना्थम्‌ । ऊयहा्णां पृष्ठयञ्यहः पूर्वोऽमिप्रवज्यहो वा । पूर्व इति शेषः । अत्राप्यनतिदेश इति वतैते । अनतिदेश इतिवचन्य बहुत्रचनस्यः च पूववदेव प्रयोजनम्‌ । त, । ¦ । # क, रिरस्तधर्ं । ९ कग, श्व्येयेःसा०। २क््‌,१.ष्‌, ङ, क्ष, न ज्योति*। ३ च, र्व \ , ६६८ नारायणक्रतवृ त्ति ्मेतम्‌- [३० तृतीयाध्याये~ ए्वप्रायाश्च दक्षिणा अवांगतिरत्रेम्यः । एवंपराया इति द्वादशशतप्राया इति ग्यते प्रकृतत्वात्‌ । अध्िन्नेव प्रक्ररणेऽतिरात्र- वचनेन ज्यो तिरादयोऽतिरात्ना गृह्यन्ते बहुषचन्िर्देशात्‌ । तेनायभ्थः-ज्योतिरादिम्थोऽ° िरनेम्योऽवाग्य एकाहा अहरन्तरेणातिदिषशा अनतिरद्टाश्च ते स्वे ददशशत दाक्षेणा वेदितम्याः । प्रायवचनम्‌ ४ अन्वहं पश्चारच्छो दक्षिणाः पोनचमती दाक्षि" णा › इस्येवमादयौदिमिर्विरषविहितागिरसमुच्चयाथम्‌ । साहस्ास्त्वातेराच्च। तुशब्दो ऽवगमि ज्योतिरादिम्यो याऽतिरात्रस्तप्यापि सहल क्षिणत्वप्रापणार्थः । द्यहारङधहाश्च । अर्ीगतिरानेम्य इलनेनाना पदेश इत्यस्य निवृ ्तत्वादस्म त ऽदीनेकाहध्यहा ख्यहाश्च पहखदक्षिणा वेदितव्याः । अत एवोत्तएसूत्रेऽदीनग्रहरणं कतम्‌ । ये भूवांसरूपहादहीनाः सहघ्रं तेषां ऊथहे प्रसंख्पायान्वहं ततः सहस्राणे । ठथहादभुथां्ो येऽदहीनाश्चतुरदादयसेषु दल्िणापरिमाणज्ञानमनेनोपायेन क्रिथते. । आदित्ये सहलमिति कृत्वा ततः परतो यावन्त्यहानि तेषु प्रत्यहं सहछमिति कत्वा चतुरहे सदखद्वयं पश्चाद एदलरनेतय षडहे सहश्चवतुष्टयमिवयेवं परिमाणक्छस्तः । समावत्वेव दक्षिणा नयेयुः । समावादिति । सममित्य्षैः । दक्षिणागरिमाणज्ञानोपाय उक्तस्तातां नयनेऽयं विशेषः । यस्मिच्चहीन यावत्यो दक्षिणाः प्राप्तास्ताः समं विमज्येकेकं विमागमहन्यहनि ददात्‌ । । अतिरिक्तास्त्त्तमेऽधिकाः। एवं संविमामे क्रियमणि या अतिरिच्यन्ते ता उत्तमेऽहनि दात्या; । अधिका इति-' वचनात्स्वमाशख्न्यामिः सह्‌ दातव्या इति गम्यते । अतिदिष्टानां स्तोमपुष्ठसंस्थान्यसादृनन्यमावः। यान्यहानि सोमप्ष्ठस्थाभिः संबद्धान्येवोत्पत्तिमूपावुत्पननानि तानि यदि कदाचि- दतिदिष्टानि-तेषु चातिदिष्ेषु च्छन्दोगवादष्वयुवशाद्वा स्तोमादीनामन्यत्वं ` यदि स्यात्त. धाऽन्वसमा तान्येवाहानीति कत्वा शस्यकसनं भवतील्यर्थः । वेदे" दयवोत्पत्तिमूमादुत्प न्नानीत्थथः । ञो १ग, धवाभि1 २१. प, ङ, इ, ^ प्राहः ।३ग्‌, च. भवं एमवि*। ४ च. भेदा >. 09 । [वि 1 = ~ प्रथमः खण्डः ] ञ्जाश्वछायनशरौ तसू्तम्‌ । &६९ - नित्या नैमित्तिका विकाराः 1 स्तोमादीनामन्यत्वेऽ्यहवामन्यत्वं नास्तीत्युक्तं तथाऽपि स्तोमादिनिमित्ता यें नैमित्तिका विकारास्ते नित्यस्तेषप्यहःसु कर्तव्या इत्यर्थः माध्यादिने तु होतुनिष्डेवत्ये स्तोमकारितं शस्यम्‌ । भाष्यदिने सवने होतुरयं विरेषो मवति । निष्केवैरयस्तोशमकासितमेव शस्य॑भ॑वति निष्केवल्यमरत्वतीययोः; । तच पूर्वोक्तम्‌ । ‹ यावम्यो यावत्यः कुशानां नतो दातो वा › इत्यनेन न्यायेन सूक्तावापः सृक्ताद्धारो बा कत्य इत्यर्थः । निष्केवल्यमरत्वती- ययेोरमध्यदिनशब्दिनैव ग्रहणे सिद्धेऽपि सवनवाचिनो मध्यदिनरब्दस्य प्रहणं सोमा तिरक - निमित्तेऽपि शख निण्केवस्यस्तोमकारितरशस्यस्य प्रापणार्थम्‌ । तत्र त्तृगिमिरवि निष्करेषैस्य- स्तोमापिशप्तनं स्वस्तोमातिशपनं च कर्तव्यं न सूक्तेन । यादे स्वस्तोमायिको गिष्केवस्थ“ स्तामस्तदा तस्मादप्यतिरोस्नं कतन्यम्‌ । यदा हीनस्तदा स्वस्मादतिशंपनमिति निष्के -वेल्यस्तोगकारितमिति पाठः कतंन्यो न निप्केव॑स्थे सतोमकारितमिति । तच्नोपजनस्ताक्ष्यवजमये शक्तानाम्‌ । निष्यैवर्यमरत्वतीययोर्निष्फेवल्यस्तोम॑कारितं शस्यभिलयुक्तं तत्र स्तोमविदृ द्वाबुनन- स्थानमुच्यते । निविद्धानीयानां सूक्तानां पुरस्तादार्गगे मवतीत्यथः | तेषामपि निविद्धानी- यत्वं मवति । निष्कर्म तु ता्ष्यं वज यित्वा निविद्धानीयानामिव सूक्तानां पुरस्ताद्ध्रपि । सूक्तानां परस्ता िधाने क्रियमाणे ताक््यवर्जमितिवचनात्ता्ष्यघ्य पाद््रहगेऽपि सुक्तलं गम्यत एव । सूक्तानामिति बहुवचनमगिवक्षितम्‌ । यसमिन्रहनि यत्सूक्तमगतं तस्मा त्ुरप्तादित्यर्थः । हानि तत एवोद्धारः। स्तोमहानावपि निष्केवरयमरुत्वत।ययोरनेकसूक्तत्वे यावत्यो यावत्य इत्यनेन म्ययेन सूक्तानां पूव पु्॑मुद्धरत्‌ । अपतत्यमि हानावितिवचनेऽस्यार्थस्य सिद्धौ स्यां हानावितिवचनं निप्नेबरयमरु्तीयाम्यामन्यत्नामि स्तोमहानो सत्याभृवगतस्थेव सुकरस्य पुर्तादुद्धारो भवतीत्येवमर्थम्‌ । * क.--सतोमप्रयुक्तम्‌ । १ च. ्वल्पे स्तो* । २ च. ततं । रग. व. ड. क्ल. श्वत्ये स्तो" च, भवत्यस्य स्तौ ४ ग, च. स्तोकासिदं° । ५ च, ष्वह्पे स्तो° 1 ६ द, °्वल्यस्तो° । ७ च, स्तादेवाऽऽवा° । ॥ # -। ३७० नारायणक्कतवृत्तिसमेतम्‌- [ उ° तृतीयाध्याये. येऽवाक्विवृतः स्तोमाः स्युस्त्चा एवं तत भूक्तस्थानेषु । ये चिदृतोऽवगिकस्तोमाद गो ष्टपयन्ताः स्तोमासोषु फियमणेषु प्ेषु सवनेषु होतु काणां च सूक्तस्यने् सर्वेषु तृचा एवं कतेन्याः । तृचा एवेष्यनधारणमस्य पिषेः सार्थ त्वाय | यथा निधया निविदोऽभ्युदियात्‌ ॥ १ ॥ 7 हानौ तत एोद्धारः › इत्यनेन सूत्रेण पूतनां परस्तादुद्धारो विहितः । तृचा एव॑ सृक्तस्थानाभ्वत्यप्युक्तम्‌ । तेनान्त्यास्तृचा एव गृह्यन्त इत्येव श्रप्तम्‌ । एवं वचनप्तामर्थ्या. दन्त्ये तृचे गृह्यमणि यथा नित्या निमिद्‌ मवेयुस्तथा तमेवन्त्यं तृचमम्युदियादम्युपगमये- त्यथः । नित्यशब्देनाजन स्वर्ूपनित्यत्वं स्थाननित्यत्वं चोच्यते । स्थानं चात्र ' एका तुचेऽधा युग्माश्च › इत्यादि गृह्ये । एतदुक्तं भवति--हीनस्तोमेषु सक्तस्य न्त्यतचा- तपवक ध्रियमाणासु तत्स्थानान्निविद्मादायान्तये तृचे स्वनानुपतरणेकां तृचेऽ्था युग्मा- खित्यनेन विधिना तां निविदं द्ध्यादिति वचनमन्तरेण निविदां पूर्षोक्तस्थानवे सिद्ध यित्थशन्देन पुवाक्तस्थानत्वं॒विदधात्ति तज्ज्ञापयति वचनात स्वस्थानं निविदो न जहतीति । तेन सूक्तमुसीयाद्यं ऋचां वृद्धिहेतवो निके न चारयन्ति खस्मातसथाना- दिति सिद्धम्‌ ॥ ९॥ उक्तानि चातर्मास्यानि। उक्तयुकेयतेन बक्ष्यमाणड सोमेषुपक्रमकाटप्रद्तिचातुमास्यशरीरस्य सर्वस्य पर्वसंबन्ध- स्यापव्तबन्धस्य च प्रापणापे संज्ञ च । सामास्क्ष्यामः पर्वणां स्थाने । ८ । सज्ञपरि्तिचाु्स्यशचर सरवसिमन््रप्ते विरेष उच्पते । पर्वणां स्थाने सोमाः कतेन्याः | अयुपकानेके । ये पस्थाने विहिताः सोमास्तानयुपङान्युसहितानेके शालिन इच्छन्ति । अपर्वपर्ब य्‌ र न दो्युपवनव.-सामः कतेन्यः | यथाञ्चिष्टोम देनद्रा्नस्थान इति । पारधा प्यं नियन्ति । अयूपकेषु सोमेषु परिषो पञुनियोगः कर्तन्यः । ततर दक्षे. परिषावुत्तरे वा कर्तव्यौ न मध्यमे, उपवारविरोधात्‌ । तत्र युपधा न कर्ताः । एवै चतर वचनं पर्ष पञ्च ॥ > । क. ग, वड, च. पातत ए । च, व्यस्तुवाब्रः। ३ ष, शहृति०। ४ ङ, क्ष" “तित्वी वातु 1 ५ गं, धर्माः कर्तः हितीयः खण्डः ] आश्वलायनभ्रौतसूत्रम्‌ १ २७१ निलनी ति, न परिधि मबीति ॥ तेन परिहित एव परिष डुनियोगः केभ्यः । पलोरनपफमेपायश्च कतव्य एव । वेश्वदेव्या स्थाने पथमं प्ृष्ठवाहजनिष्ठा उग्र उरो जज्ञ इति मध्यदिन देकाहिका होत्राः सर्ब प्रथमसापातिकेष्वहुःस्वे काही मवस्सु । १ ह एतानि पडहिकानि प्रथम्तंरतिकानि । पृष्ठयाभिष्ठवयोः प्रथमे चतुर्थे च स्वरसरामदु, च प्रेमं छनदोमेष॒ प्रथमम्‌ › इति । एतानि षउहाकान्येकाहेषु यत्र॒ यत्रातिदिदिन्ते ते सर्वत्र माध्यंदिने सवने होत्रका रेकाहिकरस्या मन्ति । स्थोतिषटोमिकशस्या इत्यर्थः |, अस्य प्रयोजनं पै्ावहणाच्छावाकयोः ' सयो इ जात्तः › इप्यप्य ८ मूयः ' इत्यस्य चानुद्धारः । इतरथा । एका त्कामिमामूषु » इत्यनयोः सेपातयोः संपतत्वत्थकाहिकतकैः च प्रातो तदैवतमन्य पूर्वस्य स्थान इत्यनेन न्ययिनेकादिक्योः पूर्वयोरुदार एव स्यत्‌» अतस्ततविस्य्थमेकाहिकक्चनम्‌ । माध्यंदिनाधिकरारान्माध्येदिने वन. एवायं विधिमेवति नेतस्योः सवनयारिति तिद्धम्‌ \ वेभ्वानरणर्जन्वे हविषी अश्रीषोमीयस्क यकशोः पर्चु- पुरोच्धाशेऽन्दायातयेयुः प्रातःसवनिकेषु पुरोका- शेषु वैश्वदेव्या हवींष्यन्दायातयेयुर्देश्वदेवः परुः + अस्मिचवह्नि सवनीयः पडुर्वधदेवो मवति । बा्हैस्पत्याऽनूबन्ध्या , अनूबन्ध्या पशुश्च बृहपतिदेवत्यो मवति । | वरणप्रधासस्थाने व्यहः ६ द्यह्ोदनासु मोआयु्प विपरीते इत्युक्तम्‌ । उत्तरस्याह्वः प्रातःसवानिकेषु पुरोठ्छा- देषु बरुणप्रचासहवी्यन्वायातयेयुः + तयोयदुत्त्महस्तस्ये्यर्थः । | मारुतवारुणो पश्य ॥ तयोरहोयेथाकस्येनेमौ दू. सनीयोः मवतः । । १. ङ, सष. गनि षोड । २ च, शथमांछ रग. घ. ङ. ज्ञ, गनि षड । ४, प, ष. प्नान्त्येका° । ५ च, "न््यश् परो । द घ, "ते नेत्यु" । ३५२ नारायणञ्रतवर त्तिसमेतमू- [ उ° तृतीयाध्याये मेत्तावरुण्यनूबन्ध्या । द्यहानां प्रातरतककरातवस्य तन््रकाण्डस्य प्रलीप्याजेम्थ उत्तरस्य च तन्ेणारृष्ठानच तिद्रव पित्रावणदेवत्याऽनृबरभ्यौ मति । अथिषटोम एेन्द्रा्यस्थाने \ योऽयं चतुमस्यज्गमूत रनद पडु्रैयोमाप्येरनदाकनः पुरिति तस्यः स्याने शेमः कृर्तम्यो न चिह्ने तस्या प्रपङ्गामावात्‌ । सवाशिषठोपचोदनाभर प्ङतिमृतोः स्योतिषटिमोऽधिषटोमपर्यो गृह्यत । अव्र विशेषामावात्सवनीयानुन्‌नधयावभि भाङ्तावेव | साकमेधस्थाने उयहोऽतिराचान्तः । च्यहचोदनासु प्रष्टव्यः पूर्मोऽमिष्ठव्यरहो कत्युक्तम्‌ ॥ स =थहोऽतिरात्न्तः साक्‌- मेषस्थाने भवति । यस्य॒ ज्थहस्यान्त्यमहरतिरात्रं मवति सोऽतिरावान्तः । उत्तमण्डरति- रात्रय मवति । द्रे तु यथापरा्तपस्े इलरथः ४ द्वितीयस्याह्वोमुसवनं पुरोग्छाशोपुः पूदयैवीषि। जस्य च्यहस्य याद्वितीयमहस्तसमिचनुप्वनं ये पुरोडाशास्त साकमेषानां याकि पवश्व विदितानि हवीषि ब्रहि यथापस्यमन्वायातयेदुः ॥ ृतीयेऽहन्युपाश्वन्तयामो खा पौण, दव॑ प्रातःसवत्तिकेषुः करष्धिनम्‌ । असायातयेयुरिति शेषः । माध्यदिनेषु माहेन्द्राणि । सन्वायातयेयुः । अल्क्रेण घुतयाज्ये दक्षिणे माजांलीये कदित्या । अन्वाछातयेयुरितय वतत एव । अन्तरेण पृतयाञ्ये इति | तोमघ्य इत्यर्थः | तचोपस्थानं यथाऽनतिपरणीय चरतापू । भस्य प्ियाधामनाटृ््ाऽनतिपरणीतच्यायाकिवानावृ्योपसथानं मतीत्य; | अनूबन्ध्या; पटुरोठाश आदित्यमन्वायातयेयुः । जन्वायातयेचरित पुनन ्त्रब्ततभद्ौनथै न पर््वतुवृत्तिनिद्यभरमू । परि" संरुयाहोऽनुकाद्‌ आश्रयितुं युक्त इति । * प-प्रहावत्‌ उत्तरो मार्जाहीयूऽस्ति । ख "न~~ = ~~~ र जा स्थने भ्‌र। ६ तति १ न्ति"! ' ततीयः सण्डः ] आश्वलायनश्रःतसूम्‌ । ६७३ अभेष्येन्द येकाद हिना; पवः । अपेग्यश्चन्दराचचथेकादरिनाश्चं यथापेख्यनान्वहं सवनीयाः पशवो मवन्तिं । सोर्याऽनू बन्ध्या । मेत्रादष्ेयाङ्गावसरगतत्वादेकरैवानूबन्ध्या । अयिष्टोमः श्युनासीरीयायाः स्थाने प्रातःसवनिकेषु पुरोढ्छाशेषु छ्यनासीरीयाया हवीष्यस्वायातयचुः । अन्वायातयेयुरितीदममि भद्शंनार्थमेव । | वायव्य पशुः} प्राकृतस्य स्वनीयस्यान्न प्राप्तस्य देवतान्तरं विधीयते ॥ आण्विन्यनृबन्ध्या । इदमपि पूमैवरदेव देवतान्तरषिथानमर्‌ । . अन्वहं पश्वाङ्च्छो दक्षिणाः ॥ २॥ ॥ ्रन्येतान्यष्टौ सत्यान्यहाम्प्रकान्तानि तेषामेकेकसिन्नहनि पाशसशचाशद्गं दक्षिणा दातव्या; ॥ २॥ अथ राजसूयः । अयेत्ययमधिकारार्थः । उत्तरत्र ये सोमाः पशव इष्टयश्च ते सर्वे राजसूयपंज्ञा मवन्ति न केवट सोमा ए्वेत्यधिकारप्रयोजनम्‌ । पूर्वत्र सोमा एव ॒चातुमास्यततन्ञा भवन्तीति तदप्यनेन सिद्धम्‌ । परस्तार्फाल्गन्याः पो्णंमास्वाः पावते णाश्मिष्टोमिनाभ्यारोहणीयेन यजेत । या फ़ा्ुनी पर्णमापषी तस्याः परस्तातपविनन्तकेनािषटे मप्रहृतिकेनाम्पारोहणप्रयो- जनेन यष्टव्यम्‌ । अस्य चान्वारोहणध्रयोजनत्वद्रानसूया नां तदेकदेरामूतानां चातुमा स्या - नामारम्मा्थय वैशध्वानरपार्जन्याया अत्र निबर्तिः । पुरस्तादितिवचनात्तस्मिन्डुद्प्तई ` रवप्येव सुत्यमहैवति । तदादगुष्येन तसमग्ुहवप्षे दीसोपद्शच कतच्याः । पौर्णमास्यां चातमास्यानि प्रयुड । फाल्गुन्यां पौणमास्यां चातुर्मास्यानि प्क) आरभेत । वेशवदेवं पव कतन्यमित्यथः प्वि्रेवाम्यारोहणस्य क्तत्वाद वेश्वानस्क््मन्या न मवति । त १, षृ, ड. क्ष, शक्षिणां दार 1 रच, स्व चाऽऽरोः। रेष. ज्ञ, -यानामन्वारम- स्वः | ४, ङ, ज्ञ, भसे वरैः ¦ ५ च. शणिक" ६ २७४ मारायणक्रृतवृत्तिसमेतम्‌- ([ उ° तृतीयाध्याये नित्यानि पाणि । ` पएवौणि तानि नित्यानि न स।मचातुमास्याणवः पस्तन्त्मण।त्यव. याति वशवदेवादीं नित्यग्रहणम्‌ । चक्राभ्यां तुः पर्वान्तरेषु चरन्ति । चक्षशब्देन दपू्णमासाबुन्पेते । सोयी चान्द्रमस्याविति केमित्‌ ॥ पप्रन्तरिषिति ॥ पर्वणामन्तराछे यान्यहानि तेषु चक्राभ्यां यागः कर्तव्य इत्यथः । अहर्विपययं पक्षविपययं वा । प्वान्तरेषु चक्रास्यां यागे करतन्येऽहरविपयेयं श्चविपर्ययं इत्वा चयेयुः । अहर्विपर्थयो नामेवं भवति-एकस्मित्नहनि पेर्णमास्या अपसस्मिन्नहन्यपरावांह्यया . एनरपि पर्णमस्य, पुनरप्यमावास्ययेति । पत्तविषययों नाम ॒कष्णप्ते पाणेमास्या शङ्कप्ेऽमात्रा्ययाः पुनरप्येवम्‌ । संवत्सरान्ते समानपक्षेऽभमिषे चनयदशपेयी । संबतराम्त इति । संवत्सस्सयः फररतादित्यरथः । वं चातुमस्थिः संवततरे परिसमाण्य- मने फाल्गुन्यां शुनासीरी यायागेण संवत्सरः परिपातो मवति | तत. उत्तरोत्र इष्णप्क्त. मतीत्यानन्तरे दह्पतेऽभिपेचनीयदशेयौ कर्तव्यौ । पश्वदश्या, प्रतिपदि. ब दीक्षा, । चतुध्यौ प्म्यां वा सुत्यमहरमिेचनीयस्य । ततः संसूपे्टयः सृष्ाहयानि । तत॒ एका, दश्यां देयस्य दीक्षा । बोरगमास्यां सुत्यमहः । एवं तो समातषक्तो मतः । अग्नः युवशाद्रा सहदीकषण्धन्तयोः कृत्वा स्पेमक्रयाचेव पएरथस्मवति । उक्थ्यो बहच्युष्ठ उसयसामाऽभिषेचनीयः । सोऽयमभिवेचनीय उक्थ्यसंस्थो मवति बहत्यृषठश्च । उमयं च . ति्केवस्यश्तोत्रे बृह -. ह्नवति । तस्य योनिर्निष्केवल्यस्तोत्नियो मवति, ।; पवा्नने रथ तरं भवति तस्य, योनिर्यो. निस्थाने शस्तव्येत्यथः । सोस्थते मरुत्वतीये दक्षिणत आहवनीयस्यः हिरण्यकशिपावासीनोऽभिरित्छिय पृज्म- मात्वपरिदृताय रज्ञे शौनःशेपमाचक्षीत। समाप्ते महत्वतीयेऽनारन्भे निण्केवल्यस्तोते दक्षिणत. आहवनीयस्याऽऽकीनं राजानम. मिषिनवन्त्यष्वयेवः | तस्मा अभिषिक्ताय राज्ञे पुत्रायपरात्यपरिदृताय पूत्रवोत्रादिमिर्धु- न १च. °निकर्माणि। रग, शैव्य 1 २ च. 'वास्याधाः यु? ४ च. शस्येत्येवम्‌ ४ एः । ५ क. ड. इ. चपमे" । ६ च. पे क" 1७ ग. २, ऊ, व्‌. द्म. शक्षणीयान्त ! < म, द्य, °यं सणवच् पिः पृतीयः लण्डः ] आभ्वलायनश्नोतसू्म्‌ । ३७५ । पिरम्यैः परिवृताय सुष्टद्धिः पैशिवतायं । अमात्यशब्देनात्र राजक्रयपशिवोढारो मन्त्या- दय उच्यन्ते । तैश्च प्रिदृतायेत्यर्थः । हिरण्मयः कशिपुर्द्रण्यकरिपुस्तस्मि्नप्रीने होता होनःशेपमाख्यानमाचक्षीत ब्रुयादिव्य्थः । तचाऽऽस्यानं ब्राह्मणे घयद्िशोऽभ्यायः « हरिशन्द्रौ ह वेधतः › इत्यादिस्तं सवेमाचक्षीतित्यथः । हिरण्यकश्िपावासीन आवे हिरण्यकशिपावासीनः भतिगृणाति यशो वै हिरण्यं यशसेवेनं तत्समधेयति। होत्राप्तनविधानकतारथम्‌ । जध्वरयोरापतनमस्माभिरविषेयम्‌ । अत॒ उमयोः संकीर्वनं स्तुत्यर्थमेव । यस्माद्यशो हिरण्यं तस्मादेनं राजानं यशसा समधेयति होताऽध्र्यश्च हिर- शमयातनो हिरण्यसर्बद्धादित्यथः । ओ मित्य चः प्रतिगर एवं तथेति गाथायाः । एकमति नायं प्रतिगरः प्रतिगरावयवो वा, तस्मदेवमर्थः | यथोंशब्द ऋच प्रतिगरो मवल्येकमेव तथाशब्दो गाथासु प्रतिगरो मवति । अस्षिन्नाख्यने ^ कस्य नूनम्‌ › इष्य चमाद्या ऋवः । ८ ये न्विमं पत्रमिच्छन्ति › इत्येवमा्या गाथाः । सर्वत्र च नाह्मणजाः च्छोका गाथा इत्युच्यन्ते । ऋचां गाथानां च प्रतिगरविधानाद्ज्द्यणवाक्येषु प्रतिगरो नासि । ‹ हस््न्द्रो ह वैषपतः › इत्यारभ्य ^ प॒ ह नारदं प्भरच्छ › इत्येवमन्तमुक्त्वाऽ- व्य ° ये निम्‌ › इत्यारभ्य नारदेलयेवमन्तमक्त्वाऽवतिते तयेत्यव्वघरः प्रतिगृणाति । सर्वत्र च गाथान्त ऋगन्ते च प्रतिगरो नान्यत्र मवति । ततः ‹ स एकया पृष्टो दशभिः प्रत्युवाच ` इति ब्राह्मणवाक्यमुक्त्वाऽवप्ताय दश्च गाथा ब्रुयात्‌ । द्शङृत्वश्च प्रतिगृणाति । एवं पवत्राऽऽचष्ठे प्रतिगृणाति च । | ओंमिति वै देवं तथेति मानुषं देवेन चैवैनं न्मानुषेण च पापादेनसः प्रमुश्चति । ओमिति वै दैवमिति । दैवराब्देन वैदित्वमुच्थते । ओभिति । वैदिकवचनमिदमलज्ञा- जचनमित्यर्थः । तथेति मानुषै माखषमिति रोकिकमिदमसन्ञाव वनमित्यर्थः । ताभ्यां टक कवेदिकाम्यामेतथाराब्दाम्यरां परतिगरमूताम्यामेनं राजानं पापदेनपतः पभमु्चति । पाप शब्देनात्न महत्पापमुच्यते, एनःरम्देनाल्पम्‌ । महतः पापाद््याच्च पापातसुश्च- तीत्यधैः | 9.९ निर्बोदा १ च. `यंनिर्वोढा। २क. च, श्सीनो हो २ च. भमुततरार्थ। ४ ग. व. च.°बन्यादि ५क. ङ, वागा] ६ क, ङ, नां प्र | ७ च, श्ये भवाति नान्यत्र । त° । ९६७६ नारायणङ्कतवुत्तिसमेतम्‌- [उ° तुतीयाध्याये- = तस्माद्यो राजा विजिती स्यादप्ययजमाते आरूपापयेतेवेत- च्छौनःशोपमाख्यानं भ है स्मिन्नल्पं च नैनः परिशिष्यते । यस्मदेतदाख्यनर्मोतथेतिकब्दप्रतिगरं इत्युक्तं महतोऽसपाच्च पाा्परषुश्वति तस्मादयं यजमानोऽपि रोजा यः परबछं युद्धेन नितवांस्तदेकच्छोनःरेपमास्यानमास्यपयेतेव । यं एवमास्यापयते राना तसिन्रात्ि महदद्पमप्येनो न परिशिष्यते । चनशब्दोऽप्यर्थे वतते | सहघ्मास्याच्रे इयात्‌ । होत्र इत्यथः । दातं प्रतिगरे । अष्वयव इत्यथैः । | यथास्वमासने 1 यद्यस्य सवं तत्तस्मा इत्यथैः । जसिन्पकरणे बराह्मणाइवादानन्यूनाधिकचोद्यं नस्ति । (न क संसृपेशिमिश्चरित्वा दक्शपेयेन यजतं । पेष्टयो नाम सष्टय अश्भेम्याद्यस्तामिः सप्ताहं चरित्वा दरपेयेन यजेत । दशः पेयो नाम यज्ञक्रतुः । | तत्न दशद्रीकेकं चमसं मक्षयेयुः । तत्र दुशपेय एकेकं चमप दश्च पुरुषा मक्षयनि । | नित्यान्परसखयायेतराननु प्रस्पयेयुः । प्रकृतो य॑ चमसं य भक्षयन्ति वषट्करेण होमाभिषवाभ्यां समाख्यया वाऽन्येन वा कारणेन ते नित्या इत्युच्यन्ते । तान्भसंल्यायाि्यन्त इतीतरान्छुत्षान्भति चमप्त- मदुप्प॑ययुः । ये पुरुषा अयुप्रसनति त एवंश्क्षणा इत्युच्यन्ते । क [4 ये मात्ुतः पित्रतश्च दशपुरुषं समनुिता किद्ातपोभ्यां पुण्येश्च कभमिरयेषामुमयतो नाव्राह्यण्यं निनयेयुः । -येषां मातृतः पितृत्योमयतो ये दश पूर्वाः पुरुषा विद्यया तपतत पुण्यैः कर्मभिः मरतिषिद्धनितैश्वं युक्ताः सम्यगलु्ठितवन्तो वैकं प्न्थानमपि चात्रादयध्वं न निनयेयुर्निशच- येनात्राह्यध्यं न गमयेयुः । अत्राह्मण्यगमनं नाम चुद्रायामपत्योत्पादनमुच्यते । विदा १ ४। च. भयुक्त° । ₹ ड. तदेत ३ च. स्वं यथां तत्तस्य यथास्वमासने च दयात्‌ । ययस्य खं त° } ४ ग. घ. ङ. च. ज्ञ, गसिमिनेपः 1 ५ व. ऊ. ज्ञ. श्चन यु? ६ व, व्तवै ७कर यवा नि-। ८ क,ण्यं नाग ड, सल -ण्यं नान्‌“ | ९ क, अबह्ण्या म्‌" । चतुथः खण्डः ] आश्वलछायनश्रौतसूजम्‌ । ३५७ ` नाम षडड्को वेदप्तदथ॑ज्ञानं च । तमो नाम श्रोतस्मा्तकर्मदिष्ठानम्‌ ।॥ पुण्यकं नम प्रतिषिद्धवजेनम्‌ । तनेवंविधान्पुरुषाननु प्रपप॑येयुः । एतदुक्तं मवति--मातुतः पितत. श्चोमयतः परं ये दरा पुरुषास्ते षडङ्खवेदाध्ययनेन तदर्थत्तानेन च श्रोतस्मातैकमीयष्ठनिन च युक्ताः शृद्रायामपत्योत्पादनमङृतवन्तो यषां पुरुषाणां तनेवेविधान्पुरुष चुपस्पयेयुः । द्शपुरूषमिति । दश पुरुषा इत्यर्थः । तच पूर्वपुरुषविशेषणम्‌ । तेषमिवोदेशकं ‹ ये इत्येतत्पदम्‌ । यषामित्येतत्परतपणे जिचृक्ितानां पुरुषाणां विशेषणम्‌ | उमयतः; मातृतः सितृतश्वेर्थः | रएितित इत्येके । एक आचायाः तित एैतक्षणानिच्छन्ति न मातृतोऽपीति । नवग्वासः सुतसोमास इन्द्रं सखा ह यन्न सखिभि्मवग्बैरिति निविद्धानयोरादे । दुरपेथस्य निण्केवल्यमरुत्वतीययोनिविद्धानयोराये अधिके एते ऋचौ मवतः सूक्तमुखीये इव्युक्त एते प्रतीयात्‌ । एते इति । एतत्स्थान उक्ते इत्यर्थः । उत्तर आपूर्यमाणपक्षे केश्वपनीयो बरहर्ुष्ठोऽतिरात्ः । दशप्ये कृते य उत्तरः क्टपक्ष आगच्छति वैशाखप्तस्मन्केशवपनीयो नमिकाहः कतैन्यः । स॒ च बृहतो ऽतिरात्रंस्यश्च भवति । दयोर्मासयोन्युशिद्यहः । केरवपनीयादुष्य द्योमाियोर्यः इुकंटपक्च आषाढप्तन्न व्युष्टद्यहो नाम व्यहुः कर्तन्यः। तत्र व्यहस्य गोआयुषी विपरीते इत्यतिदेश उक्तस्तमेव विशेष उच्यते-- अथिषशटोमः परवपहः सवस्तामाऽतिरा्च उत्तरम्‌ । उयहस्य यत्पृवेमहस्तदथिष्टोमंस्थं मवति, तस्येव यदुत्तरमहस्तत्सरवर्तोमा तिरा्पंस्थ च मवति । सवस्तोमत्वात्वठहस्तोत्रियावापाहीनसूक्तानीत्येवमादयो धम्‌। मवन्ति । उत्तर आपूंमाणपक्षे क्ष्नस्य धुतिरथिषशटोमः ॥ २ ॥ ्युष्टिद्रयादू्वं यः शुक्डपक्षः श्रावणसतसिन््त्रस्य धृतिनंमेकादः स चाभिटोमप्रक" तिमवति, सस्था च स्व मवति ॥ ३ ॥ इति राजसूयः इतिशब्दः प्रकारवाची । एवंभ्रकाराः स्वे राजसुयाः । बहवध्वाध्यर्युविहिता राम ` भूया; सन्ति । अस्मच्छखविहिताशरेकाहालेषां सवैषामयमेव प्रकार इत्यथैः | च. ल, शाननुप०। २ च. तस्य । ३ग, ध. ज्ञ. “स्तोभोऽति'। ४6 ६७८ लारायणकृतवर ्तिसमेतम्‌- [ उ० ततीयाध्याये- व्यावक्ठपताश्च दक्षिणा अन्यत्रामिषेचनीयद्कपेयाभ्याम्‌ । अस्मिनििहिते राजसूये पवित्रादयो ये सोमास्तेषु न्यायक्लप्ो दक्षिणाविधिर्मवति । न्यायो नाम ायाश् दक्षिणाः › इत्येवमादिभिः पूषत्रविहितो दक्षिणाप्रकारः । च- शब्दादयश्च । अयं तु मिथिरभिभेचनीयदशपेयाम्यामन्पनैव भवतिं । तय)स्तु वक्ष्यमाण एव द्तिणाविधिरमवति न न्यायक्लृप्त एवमर्थः पयुदापतः । अभिषेचनीये तु द्वार्चिंशतं द्रां शतं सहस्राणि परथङपुख्येभ्यः । अभिषेचनीये त्वयं दक्षिणाविधि्मबति । होत्रादिम्यो मुस्येम्य प्कैकसमै दाशतत. हत्राणि ददाति । पृथग््रहणे प्रथकछृत्य दातम्यमित्येवमर्थम्‌ । पोढ्टश् षोद्टश्च द्वितीपिभ्यः। अर्षिम्य इत्यर्थः । अष्टावष्टौ तुतीषिभ्यश्चत्वारे धत्वारि पादिम्पः। सवत्र सहस्राणीत्यधिक्रियते । अधमस्यास्तोत्यधी । एवं द्वितीयी तृतीयौ पादी व । एषां सनन्धिशब्दानां सिद्धबदमिर्विनाश्ङ्कतावप्येवं दृ्तिणाविभाग इति प्ताधितं मवति । संमुपेष्टीनां दिरण्यमाभेथ्पां वस्ततरी सारस्वत्या- मवध्वस्तः साविच्यां श्यामः पोष्ण्यां शितिप्ष्ठो बाहस्पत्यायागुषम पेन्ब्यां महानिरष्टो वारुण्याम्‌ । सुपे्ीनामयं दुक्षिणाविधिर्भवति । हिरण्यमनियतपतख्थं सुवै दद्यात्‌ । पत्ती नाम गाजातो खवा विसृष्टमातृर्तना । अवध्वस्तः पांसुवणैः । श्यामो धूम्रव्भः | रितिगृषठः कष्णृष्ठः । ऋषमः सेचनप्तमेः । महानिरषटोऽदृद्धवया बकीवरदः । सवे गोना तय एव भवन्ति । | साहस्रो दशपेयः । दृशैपेयः सहस्रदक्षिण इत्यर्थः । इमाश्चाऽऽदिषटदक्षिणाः । | आदिष्टदृक्षिणा इति । ऋतन आदिरथाऽऽदिश्य विदिता इत्यथैः । चशब्दः सद्‌- . खदसिणाया आदिषटदक्षिणे याश्च सथुच्चयार्थः | „ १क ड. जञ. वन्याय । ९ च. ^हितश्च। २ क.ष. ड. “शतः । च, रातं त॒ । ४ च, गाथया । ५, "णानां घ । ५ चतुर्थः सण्डः ] आश्वलठायनश्रौतसू्म्‌ । ६७१. सौवर्णीं सगुद्‌ गातुः । सुवणैमयी मर्त्यैः । अश्वः प्रस्तोतुर्धेनुः प्रतिहर्तुः धेनुः पएबत्सा दातव्या । अजः सुबह्मण्याये । अनः सुबरह्मण्याया इति । सुत्रहमण्यायेत्यथः । हिरण्यपाकारावध्वर्योः। प्राकाशो पदो, ङुण्डडे इति केचित्‌ । तो सुवर्णमथो दातव्यो । अध्व्यौरष्वथवं इत्यथः । एवमत्र सव्र चतुथ्यर्थे षष्ठी । राजतो प्रतिप्रस्थातुः । राजत भ्राकाशावित्थर्थः | द्वादज्च पष्ठोद्यो गर्भिण्यो बरह्मणः; पषठोह्यः प्चवषीस्ता गर्भिणीर्दयात्‌ । वशा मेज्ावरुणस्य । प्रनननाप्म्था । रुक्मो होतुः । रुक्मो नामाऽऽमरणविशेषो दृत्ताकारः । ऋषमो बाह्मणाच्छंसिनः । कार्पासं वासः पोतुः । क्षामी बरा नेष्टुः ्षोमी, आतपी शादी । बरापर स्थूा । एकयुक्तं यवावितमच्छावाकस्य 1 एकेनानडुहा युक्तं यवपरणं श॒करमित्यथेः । अनड्वाना्ीधस्य । अनोवहनपतमर्थो बरीवर्दऽनड्वान्‌ । वत्सतयुन्नेतुखिवर्षः साण्डो ग्रावस्तुतः ॥ ४ ॥ ज्ीणि वषौणि यस्य वयः स निक्षः | साण्डः, अण्डाभ्यां सहितः । नानण्डो न भप्चाण्ड इत्यर्थः ॥ ९ ॥ १५. प्दीपतकु° । २ च. ^तुः । रजतमयों म° । २ क, ग. घ. ड स्च. “मी, अत” । ३८० नारायणक्रतवुत्तिसमेतम्‌-~ [उ० तृतीयाध्याये [#। उश्नसस्तोमेन गरगीर्णमिवाऽऽत्मानं मन्यमानो यजेत । उशनपस्तोमो नामैकाहः । पुनः स्तोम इति चास्येव संज्ञा । गरो विषम्‌ । गरो गी येन स गरगीर्णः । यो बहूपमतिग्रहादिना पापामिमवादात्मानं गर्मीणमिव मन्यते स एतेन यजेत । उक्ताना यस्सहस्ये दरयातं त्वमपो यद्वेतुर्वशायेति सूक्त मुखीये गोस्तोम मूमिस्तोमवनस्पतिसवानां न ता अर्वा रेणाककाटों अश्नुते न ता नज्ञन्ति न दमाति तस्करो घित्था पर्वतानां इहठ्ाविद्या वनस्पतीन्देवेभ्यो वन- (9 ® (को स्पते हवींषि वनस्पते रशनया नियुयेति सूक्तमुखीयाः। गोस्तोमो मूमिस्तोमो वनस्मतिप्तव इति त्रय एकाहाः करैन्या इत्येको ऽधो ऽर्ात्कल्प्यते ! अपरस्तु तेषामेताः षठ्चः सूक्तमुखीया एकैकस्य दव दे मवत इति । ^ देवेभ्यो वनते ह्वी ” इत्यनया साहचर्यत्‌ ‹ वनस्पते रदानया नियूय > इति ्षनेव गृहते । आधिपत्यकामो बह्मवचंसकमो वा बृहस्पतिसवेन यजेत अधिपतेमोव आविपत्ये तत्कामो ब्रह्मवर्चसकामो वा बुहसपतिैवो नमिकाहस्तेन यजेत । ब्रह्मणो वर्चस्तेनो ब्रह्मवर्चप्तमित्युष्यते । ब्रद्येति ब्राह्मण्यं वेदशोच्यते तयोर्य द्च्तद्‌ नह्मवच॑सं तत्कामो ब्ह्मवचेतकामः। तस्य तुचाः सूक्तस्थानेषु । तस्य बृहस्पतिप्तवस्य यानि सूक्तस्थानानि हेोतुरहोजिकाणां च तेकु सर्वेषु तृचा एव कतम्याः । तस्येतिवचनं तस्य ॒बुहस्पतिपतवस्य स्वभूतानि यानि सूक्तस्यानानि. तेष्ेकयं तृचत्वनियमः स्यान्ाऽऽगन्तूनामिल्यवमर्थम्‌ । तेनाऽऽगन्तूनां निविदतिपत्तो प्राप्तानां तुचस्वनियभो न भवाति । क अ्िरदेवेषु राजतीत्याज्वं यरतस्तम्म धुनेतय इति सक्त मुखीये इन्द्र मरुत्व इह नृणाम खेति मध्यंदिन उदुष्व ~ देवः सविता दिरण्यया घृतवती भुक्नानामभिभिषेन्द्‌ ऋमुभिवाजवद्धिः समुक्षितं स्वस्ति. नो मिमीताम- श्विना मग इति वैश्वदेवं वैभ्वानरं मनसाऽचिं निचाय्य ~~~ न्य. १ च. गते । २ग.घ. सवेन य । ड. च, वनेन य! इक, भो म॥ प्वमः खण्डः ] आश्वलायनभोतयुत्रम्‌ । ३८१ प्रयन्तु वाजास्तविषीभमिरययः समिद्धमिं समिधा गिरा गण इत्याशिमारुतं होचरका ध्ये स्तोचियानुरूपेभ्यः प्रथमोत्तमास्तु चाञशंसेयुः । होत्रकाणां सोत्रियारुर्पेम्य ऊघ्मै यच्छप्ये तस्याऽऽदितोऽन्ततेकेके तुचं होधकाः स्तोत्रियानुरपेम्य ऊषवै शेयः । तन्मध्यगतं शस्यमुद्धामिल्यथः । उ्व॑मनुरूपेभ्य इत्येव सिद्धे स्तोचियग्रहणे परिसेस्याशङ्कानिदृत्यथम्‌ । परगायेभ्यस्तु माध्यंदिने 1 माष्येदिने सवनेऽयं विशेषैः । प्रगायेम्य उवै यच्छस्य॑॑तस्याऽऽदितोऽन्ततश्च तृचो आयो तयोरमण्ये यच्छस्यं तदुद्धार्यमित्य्ैः अनुसवनमेकादशेकादश्च दक्षिणाः । सवने सवन एकाद्रोकाद्श दक्षिणा ददाति सन्नेषु नाराहपेषु । भातःवने द्षि- णानां निरदशमात्रमेव कृत्वा ताप्वीमपि माध्यंदिन एव सवने नयनं कतैव्यम्‌ । माध्यदिने ` या दक्षिणा्तां नयनं च तत्रैव कर्तव्यम्‌ । तृतीयप्तवने वु दक्षिणानां निदेशमा्रमेव छृत्वाऽदूवन्ध्यावपायागे कृते ताप्तां नयने कतैन्यम्‌ । उत्नेप्यमाणास्िद्येते आहुती माध्यं दिनि एव पवने मवतो नेतरयोः सवनयोः । प्रातःप्तवने नयनामावात्ततीयप्तवैने तस्य पूर्वै. णव तिद्धत्वात्‌ । क इदमित्यादि माध्यंदिने तृतीयप्तवने च मति, उभयत्न नयनपत॑मवा- ददृष्टायत्वाच्चेति सिद्धम्‌ । एकाद्शेका्वश् वा सहस्राणि । एकाद्रोकादरा वा सहताण्यतुसवनं दक्षिणा ददाति । पूर्स्थैकाद्शशब्दस्य दक्षिणा. प्वैरेषणायत्वाद्स्य च सहसपतख्याविशेषणाथत्वान्न पुनरुक्तदोषः । शातानिवषा अत्र सर्यातिशेषणाथत्वत्पूवं एवानुवतते । एकादशेकादश वा इतान्यहपतवनं दक्षिणा इत्यधेः । कि क अवो माध्यदनेऽधिकः । न्िष्वपि प्ष्वेखोऽधिका माध्यंदिने दक्षिणाभिः सह दुर्नयः । मुवा भ्रातुभ्यवानधिब्ुमूपर्यजेत । ज क.ख. ङ. "पः। प्रगाः । २व.-च. भनेतुद्‌०।ग.ङ. श्च. नेषु द०।२घ्‌, छ, ष, "समेवम° । ४ च. “परं दानं न° । ५ च. वनस्थस्य 1 ६ च. “्नाणीत्यनु ६८२ नारापणक्तवुत्तिसमेतम्‌- [उ० तृतीयाष्याये- भू्नीमिकाहस्तेन भतृव्यवान्यनेत । अातृव्याः शतरवस्तानधिबुमूषुरमिमवितुमिच्छु. रिलथः। सद्यस्करियाऽनुक्किया परिक्रिया वा स्वगगकामः। स्स्िया नमिकाहः । य्मिचहनि दीक्षोपसत्सुत्यं सरवमेकस्मिन्नहनि क्रियते 1. अरु क्रियाऽप्यकराहः । सर एवं भवति--एकासिन्रहनि दीक्षा, दितीयेऽहनि कयाद्ुपवपतथान्त, तृतीयेऽहनि सत्यति । एषं परिक्रियाऽप्येकाहो भवति । एषामन्यतमेन स्वर्गकामो यने. तेति । निरतिशयपखकाम इत्यथः एकचिकेण च्येकेण बाऽन्नाद्यकामः । एकन्रिकषख्येकश् द्ववेकाहौ तयेोरन्यतरेणान्ञा्कामो यजेत । एकतिक एवं भवति एकस्तोमो बहिष्पवमानः, त्रिसतोमो होतुराज्यस््‌, एवे व्यत्यततिन पर्वतैतौ स्तोमो कि. रीतौ मवतः 1 च्येके च तविव स्तोमो विपरीतौ भवतः । चिस्तोमन्े बहिष्पवमानः) एक- स्तोमकं होपुराज्यम्‌ । एवमेव ग्यत्यस्य समापयेत्‌ । गेहतमस्तोमेन य इच्छेदानकामा मे प्रजा स्यादिति । गोतमस्तोमो नमिकाहसतेन स॒ यजेत यो मम प्रना दानशीडा दानकामा स्यादिति कामयेत |. 1 एतेषां सप्तानां शस्यमुक्तं बृहस्पतिसवेन । एतेषां भूरादीनां गोतमस्तोमपयन्तानां सप्तानां वृहसति्वेन शस्यं न्यास्यातम्‌ । पपषम्रहणं गोतमस्तोमपप्रहार्थम्‌ । इतरथा गोतमस्तोमस्य माध्यंदिने सवने स्तामविव्रद्धा- वपरिमिताभिरतिशंसने प्राप्न एतच्छप्य न प्रा्ुयाद्तः पपतप्रहणै कतम्‌ । तेन तसिन्नेव शस्ये यथासंमवमतिशैप्नं मवति । शस्यग्रहणमेतेषु शस्यमेव न दक्षिणाविधिरषीत्येवमर्थम्‌ ५ - त्वं सवः प्रतिमानं पृथिव्या मुवस्तवमिन्दर्‌ बह्मणा महा- न्सद्यो ह जातो वृषमः कनीनस्तवं सद्यो अपि बो जात इन्दरानु त्वा हि घरे अध्देवदेवाअनुते दायि मह इन्धियाय क्थोनुते परिचराणि विद्वानिति दे एकस्य चिन्मे बिभ्व- . स्त्वाज एकं नुत्वा सत्पतिं पाञ्चजन्यं उय्यमा मनुषो देवताता प्रघान्वस्य महतो महानीत्था हि सोम इन्मव्‌ इन्द्रो मदाय वावृध इति सृुक्तयुखीयाः ॥ ५ ॥ एतेषां सततानां चतुर्दश कनो द्वे द्वे संमूयेकेकरयेकादस्य यथास्य सृक्तयुसखीयः स्युः ॥ ९॥ क, -काइ एव भ । २ च. चयेकुस्त्वेता^ ! पष्ठः सण्डः 1 आशश्वलायनभौ तसम्‌ । २८३ गोतमस्तोममन्तरुक्थ्यं छ्ुर्बन्ति । उक्तो गोतमस्तोमस्तस्यैव कश्िद्धिरोष उच्यते । तमन्तस्कृथ्ये दुवन्त्यध्वर्थवर्छन्दो- गाश्च तत्रान्तरकथ्यत्वं नामिव मवति । अन्तर्मध्य इत्यर्थः । ` मशचिष्टोममध्ये यस्िद्चै- कथ्योत्पत्तिः सो ऽन्तस्क्थ्यः । स चतुष्परकारो मवति । येन्द्रावारुणादिभिग्रहैः ‹ एद्यूषु व्रवाणि ते” इत्यादिभिः स्तोत्रियानुखमेर्ग सताकमश्चादिभिः सामभिर्वा, सामसतो्ि- यानुर्पवां । [ कप एषु पक्षेषु विरेषमाह-- गहान्तरुक्थ्यश्चेद्ये मरुद्धिकक्वामिः पा इन्त्राव- रुणाम्यां मत्स्वेन्द्राबहस्पतिभ्यामिन्द्राविष्णुभ्यां सजू- रित्या्िमारुते पुरस्तात्परिधानीयाया आवपेत । उक्थ्य प्रहा यदाऽभनि्टोमचमंः सह गृहीत्वा सहैव दूयन्ते तदा प्रहन्तसवथ्यो भवति । तत्राऽऽथिमारुतस्य परिानीयायाः परस्तादियस्गधैचशः शंस्तन्या । उमय्थोराह्वानम्‌ । उत्तरविषक्षाथमेतत्सूत्रम्‌ । अन्यतरस्यामेक उक््थ्यस्तोत्रियेषु चेयज्ञायक्ञीयेन । सतुयुरिति शेषः । एष स्तोत्नियानुखूपान्ते उक्थ्यः । स्वैघां । सतुयुरिति शेषः । उक्थ्यस्तोतरियेष्वेव सैः साकमदवादिभिरेवा ऽऽथिमारताय यदि स्तुयुरेष सामस्तोत्रियदङूपान्तरक््यो भवति । अनन्तरोक्तयोः पक्षयोः हेषनधकारमाह-- सङ्कदाहूय स्तोजियांस्तथाऽनुरूपान्‌ । ॐ निभिः स्तोतरियेरेकं स्तोनियकार्यमन्न क्रियते । अनुूपेश् त्रिभिरेकम॒रूपकायोमिति करत्वा ऽऽहविकंयमत्रेति मन्तम्यम्‌ । अन्य्चाप्येवं स्तोचियानुरूपसं निपाते । अन्यत्रापि च स्तोनियानुरूपदरम्याणां सेनिपाते सतति कैरयक्यदेक एवाऽहावः करतेन्यः । अत्रोदाहरणं गभकारस्तवने । अत्र चोदाहरण यदि कदायिच्छन्दोगाः स्वयो- १ च. °न्नुक्थ्या भवन्ति सो° 1 २. गन्तरक्थ्यः। ३७. सष, शतवमाभिः। ४ च. ग्कार्य करति + ३८४ नारायणकरतवृत्तिसमेतम्‌-~ [ उ० तृतीयाध्याये नावेव ग्ज्ञायज्ञीयेन स्तुतवेकथ्यसतोत्रिये्वपि यज्ञायज्ञीयेन स्तुयुस्तदा सतोभियानुरूषच- ुष्कं भवति । अयं तु करः सूत्रकोरेणं न निबद्धः । अत्राप्याहविक्यतिण्यर्थमन्यत्रापी- त्यपिशब्द्‌ः कृतो भगक्ता सूत्रकारेण । यद्य वै यज्ञायन्ञीययोनौ सेवरेवोक्थ्यसा- मभिः प्रङृप्या स्यात्तथा सति॥६॥ एष प्ामान्तरवथ्यपक्षो मवति । यदि यज्ञायज्ञीयप्यकषु सराकमश्वसोमतनंमिभरसतुयुदा प्रकृत्या स्यादाश्चिमारुतरशस्यं न यज्ञाथज्ञीयस्याक्रियमाणस्य योनिशंसनं कन्यमित्यर्थः | तथा सतीति । कथं सतीत्युक्त मवति । अयममिपायः-प्रकृत्येति योनिशंसतनामाव उच्यते । तथाति, तसिन्नेव शले सतोत्रियत्वेन शेप्तने सतीत्यर्थः । अनेन प्रकारेण तद्धावमावित्वमुक्तं भवति । अतः तिद्धमन्यत्रापि यत्र स्तोत्रियत्वन यसमन्शल्े शप्त. मि तललिन्शले योनितवेनापि रौप्नं ताप्तामृचीं न मवतीति । अतरेतावानप्रयोनक्ो राः ४ एकर्मञशलञे स्तोतियत्वेन शस्तप्य पनरपि तस्मिननेष शख योनितवेन र्नं वतीति । मीत्राक्रियमाणता, जस्वयोनिमौँविता वा विशेषहेतुः । अतः स्तोतनियानुरूपान्तस्क्यपे सामस्तोजियानुरूपान्तस्कथ्यपक्षे च यज्ञायज्ञीयस्य यथोक्तं योनिशेस्नं कर्तव्यम्‌ ॥ ६ ॥ इथेनाजिराभ्यामभिचरस्यजेत । सयेनश्वाजिर्य दविकाहौ तास्याममिचरन्यनेत । जभिपुैश्चतिर्हिसायां वर्तते । अभिचरञदान्रून्मारयनित्य्थः.। अहे मनुग॑मे नु संस्त्वथा मन्यो ` यस्ते मन्यविति मध्यदिनी । यथापंल्येनोभयोर्भवतः । रोषो व्रहस्पतिस्तवेन । अनयोर्माष्यंदिनाम्यामन्यो यः शस्यविरेषः प बुहस्पतिपतेन व्याख्यातः । संनद्धा लोहितोष्णीषा निधि शिनो याजयेयुः । यदधोपकरणेः कवचादिभिः सम्यग्बद्धा इत्यत्र विवक्ष्यन्ते । लोहितवापोभिविशितरि- रमो लोहितोष्णीषा उच्यन्ते | निशचिशोऽशतिः सड काप. येषां हस्तेषु भवतिते निलिशिन इलुच्यन्ते | याजयेयुरितिवचनं सदस्यचमपताष्वयुंशामित्रनिधृत्यर्थम्‌ । १. णनिः। २च. भनामधयेः स्नुः । २च.ण्वांतननं। ४ च, गिरी । ५च. ननम । ग. व. ङ. जञ. नातङ्गिः। ७प..च, ष, 'भावता। <ष, चर दरा" } ९क, व, छ, घ, भितृनि" । सप्तमः सण्डः ] आश्वलायनशभोतसूज्म्‌ ॥ ` ६८य्‌ शरमयं बिः । डरो नाम वेणुप्टशस्तन्भयं बर्हिर्भवति । मासलाः परिधयः । मोपा सुरम्या खता इत्यर्थः । वैमीतक इध्मः। सेमीतव्छो नाम तरविशेषस्तन्मय इष्मो मवति । वाघातको वा| चाच।तकश्च इक्षविशेषस्तन्मयो वा भवति । अपगूर्थांऽऽभ्ावयेत्‌ । स्चाबुस्िप्यापगुरयनिवाऽऽश्रावयेत्‌ । । भरत्थाभ्राषयेच । [ # सैचसल्क्षप्यावगुर्यन्प्रत्याक्नावयेच } । छिन्दन्निव वषट्‌ इयात । षषटकारशव्दे दनं नामालिग्धता वर्णनां तीक्ष्णता च अथ वा कषटुकरोच्रारण~ . काठे मन्ता शनून्दारयनिव स्यात्‌ । ६ चुषान्निव जहुयात्‌ । सुचाऽङ्कारैन्परेषयनिव मना इधरूभेपयनिव स्यात्‌ । साद्यस्केषूवेरा जेदिः 1 अमिचरणीयेषु साधारणधर्म उक्ता इदानीं सादयरकेषु पताधारणधमां उध्यन्ते । साद्रा नाम॒ सोमयागाः सदीक्षोपप्तत्का एकास्मन्नहनि यन्ते ` तेषुवैरा वेदिः । सस्यवती मूर््वेदिर्भवतीत्यथः । खल उत्तरवेदिः । यस्िन्मदेशे धान्यानि पैर्विविच्यन्तेऽनड्दिः स प्रदेशः सङ इत्युच्यते । खलेवाली यूपः । खलमध्ये ऽनड्द्धिर्भमगे क्रियमाणे तहन्धना्थो मेथी सडेवारीत्युध्यते । खडेऽनडहो कारयतीति खडवारी ॥ न ------------~----~-~~---------------------------------------“----~ “~~~ 2 प व ५ ४ ध व 4 * धनुध्विह्वान्तर्भतोऽयं अन्थश्च पुस्तकस्थः 1 7 १९. श्नोम सिर । ९ च, 'दन्येष ! ३ च, भद्येष । मे क „ [ ध्याये ३८६ नारायणकरृतव्रत्तिसमतम्‌- [उ० तृत्याध्याय- स्फ्यो यूपः । स्फयस्येवाग्रं तीक्ष्णं यस्य स॒ छयग्रः । स्पयाग्र इत्यथः । हखन्छान्दस्ः । एवं युपे भवति | अचषालः। अस्य युपश्षाडरहितश्च मवति । कलापी चषाठः। प्ता मेथ्यगरमदेशे धान्यपृेबंद्धा तिष्ठति स एव चारो भवतीति । इत्यागन्तुका विकाराः । इत्येतेऽलक्रान्ता धमा आगन्तुका विकारौ वेदितभ्याः । अप्राक्रता घमां आगन्तुका इत्युच्यन्ते । प्राङ्तेष्वेव विशेषविधयो विकारा उच्यन्ते । त्र संनद्धा शेहितोष्णीषा इधयेवंभ्रकारा आगन्तुकाः । शरमयं बहिर्वा वेदिरित्यादयो क्किराः । _ _.. अन्धां श्चाध्वयंवो विदुः । अष्वर्यनोऽन्याश्चाऽऽगन्तुकानिविकारांश्वाऽऽमनन्ति ते सवे ऽप्माभिररष्ठेया इत्यथः सिद्धे त शस्ये होता संप्रेषान्वयः स्यात्‌ शस्यग्रहणमनुवचनादीनामपि प्रद्श्नाथम्‌ । पिदधेऽनुक्चनदावस्मच्छ।खविहिते सति होता संपरेषान्वयः स्थात्‌ । इद्मत्रोदाह्रणम्‌ । खेवाल्यौसुच्छधणामावादज्चनपर््याणो् ` एवचोवनूच्येते । तत्र प्रकृत्या बहुत्वामावादभिर्हिकाराम्यापतौ न स्याताम्‌ । एवं प्राप इदमुव्यते--सिद्धे साभि्हिकाराभ्पापेऽलुषरचने सति होत्रा संपरेषानुसारेण तावन्मात्नमसूुव क्त्यं नान्यो विकार उलपाद्यितव्य इत्यथः 1 अन्यदप्येवेभकारुदाहरणमन्वेषणीयम्‌ । पाप्या कीत्यां पिहित महारोगेण वा यो वाऽ. प्रजननः प्रजां न किन्देत सोऽथिष्टता यजेत । पापी कीतिनह्हल्यादिना जाता तया पिहितरछनन इत्यथः । महारोगेण वा पिहितः दीरथकालादव्ती रोगो महारोगः । अथ वाऽऽयुर्दप्रतिद्धो महारोग: । यो वाऽ्प्रनननः पयक्तप्रनननः परत्वयुक्त इत्यथः । प्त यदि प्रन, न कमेत । एते त्रयोऽमिष्टतोऽवि कारिणः । अधिष्टुदित्येकाइस्य सन्ना । तिष्ठा हरी यो जात एवेति मध्यंदिनिः सवभेयभ्रेर्स्तोचिवानुख्पा अभयाः स्यः । अपवभरियोऽिषटुदितयुक्तः सवभियत्वमिदानीमुच्यते | यचयमगिष्टुर्वमियः स्यात्तदा सतोत्रियाव॒ूण आध्नेयीभेः करतन्याः । --__-___-_-_______~__--____--------------~-~~~-~~__ १. शश्ववेः। च. द्धेतुव०। ३च, नादृ? । ४ च, "च्छान्ने वि ५ च, -ल्या उच्छ ¡ ६ च, °खियियण° । प्प्तमः खण्डः ] आश्वलायनभो तसू्म्‌ । ३८७, विचारि वा। १ एवं वा स्ाप्ेयोऽथिषटुद्धवति विचारि वाऽञ््रेयो मवति । विचारिरब्देनाऽऽ- गमापायिन उच्यन्ते । सविचारिण इनदरनिहवपोरिष्ठीयपरकारास्तेम्योऽन्ये विचारिणस्ते सवै आश्चेया मनवन्तीत्यर्थः । अपिवा सर्वेषु देवतारब्देष्व्चिभेवाभिसनमेत्‌ । अथ वैवं सवभियोऽभनिष्ुद्धवति । यथाप्राति शस्ये स्वेषु देवताशब्देष्यभिशन्दः वैे- एष्य इति । अभचिशब्दस्य पृटिङ्गत्वात्खदिवताशब्दस्थानेऽपि पुंलिङ्ग एवाधिशब्दः प्रयो - क्तभ्यः । यथा । पावका नोऽभिर्वानिमिः ' इति द्विवचनबहुवचने त्वविरोघात्कतं ये एष, यथा ‹ जत्तेना्री ऋतादृधौ › इति । ८ ओमाकतवषणीधुतोऽय आर्त › इति देवता- शब्देण्वभनिशब्दं प्र्षििदितिवचनात्सद्धेऽपि सवैष्वतिवचनं शखादिषट्‌के च जपेचमन््रणा- प्यायनोपस्थानान्युषाडनपादिषट्के च सर्वप्रकोरे मन्त्रेऽस्य विधेः प्रापणम्‌ । , तथा सत्यन्वक्षमिन््रस्तुता यजेत । तथासतीत्येभिल्िप्रकरैः सवमियेऽपिष्टति तीत्यर्थः । अनक्ष सय ष्वेतय्ः। इन्द्रसु- न्मेकाहस्तेन यजेत । | इन्द्र सोममिन्द्र स्तवेति मध्यंदिनिः। «इन्द्र सोमं सोमपते पिवेमम्‌› इत्यस्यैव पर्वन प्रण चष्ुमत्वान्माध्यदिनस्य सवनस्य । मूतिकामो वा यामकामो वा प्रजाकामो बोपृष्येन यजेत । मूतिकामो यः स्वाध्यायेन . धनेन वा मवितुं कामयते प्त मूतिकामः । ्रामकरामः परतिद्धः । प्रजाकामः पृत्रकामः । एषामन्यतमं उपहव्येनैकाहेन यजेत । एष च्छन्दोगा- नामनिर्क्तं इति श्रूयते । -इन्दरस्थाने शक्रशन्दः प्रयोक्तव्यः, -सर्वशब्द्स्थाने किश्शब्द्‌ इत्यादयो धमां जनिल्क्ताः शरुयन्त इति च्छन्दोगानां प्रतिद्धं ते चास्माभिरनुपरणीयाः । इमा उत्वाय एक हरिति मध्यंदिन इन्द्राग्न्योः कुलायेन प्रजातिकामः । प्रनातिकाम इति । प्रजाभिः प्डयुभिश्च महाःभूयापरमिति कामयमानः इत्यर्थः । इन्द्रग्योः कुरर्य इत्येकाहः । ३८८ नारायणक्रतवुत्तिसमेतम्‌- [ उ० ततीयाध्यये- विष्ठा हरी तमु हीति मध्यंदिन कषमेण विजिगीषमाणः। विजेतुमिच्छन्विजिगीषमाणः | मरुत्वाँ इन्द्र यध्मस्य त इति मध्यदिनिस्तीवसोमेनान्ना्यकामः। तीन्रपतोग इत्यकाहः । वचस्य कवीरस्तीबस्याभिवयस इति मध्यं दिनों विधनेनाभिचरन्‌ ६ हवेधन इति क्रतुनामः । तस्थ शस्यमजिरेणं । शास्यग्रहण ` प्रदर्शनार्थ न छो हितोष्णीषादिनिवृच्यथम्‌ । इन्द्रा विष्णोरुत्कान्तिना स्वभकामः । इन्द्राविष्भाख्त्कान्तिरित्येकाहनाम । इमा उ त्वा योन॑य इन्द्रेति मध्यंदिन यः कामयेत नेष्णिद्यं पाप्मन इयामिति स कतपेयेन यजेत । निरनेहस्य मावो नेष्णिह्यम्‌ । पाप्मनो नेणिह्यं गच्छेयमिति य कामयेत स॒ चत पेयनाम्नेकाहेन यमेत । स्वस्पमपि प्रप. मे नः तिष्ठतेति यः कामयेत सत ऋतेपयेन यनेतेल्य्थः । ऋतस्य हि शुरुधः सन्ति पुवीरिति सुक्तयुखीये सत्येन चमसान्मक्षयान्ति ॥ स्यक्त्वा भक्षयन्ति । । | सत्यमियं पथिकी सत्यमयमभिः सत्यः भयं वायुः सत्यमसावादित्य इति । सत्यमयं ए्षिवी प्तयमयमभिः प्त्यपयं वायुः सत्यमपतावादित्य इत्येवमुक्त्वा मक्षयः न्ीत्य्थैः.॥ अत्र नित्यस्य भक्षणमन्तस्यः निवरतः | सामचमसो दृक्षिणा.॥. ७५ नतोमांशुभिः पणी चमं दक्षिणाकाडे सगोत्राय ब्राक्चणाय ददाति › इति. श्रतिः चत्विगानतावप्युपायान्त्रमन्बेषणीयम्‌ ॥ ७. ॥ अतिश्तिना यक्ष्यमाणो मासं सोर्याचान्द्रमसींम्यामि्टीम्यां यजेत । अतिमुरतदणाशो बहुवर्णं इत्यकाहस्य अणि नामानि । अनेन यक्ष्यमाणः पृरस्ता- देकं मासं ता्यचान्दमसतीम्यामिष्टीम्यां यजेत । सूरयोऽस्या देवतेति सौरी । सैरयत्याका- च, ण। तस्यमर्‌ दास्यम्‌” । २ क, ठ, क, पूर्णा "ऋ ॥ अष्टमः खण्डः ] आश्वलायनभोतसु्म्‌ । ३८९ (90 रान्तनिर्देशक्छन्दप्ः । चन्द्रमा देवताऽस्या इति चान्द्रमसी । एताम्यामिषटीम्यां यजत्‌ | कृथपित्येक्षायमेतदाह-- शकलं चान्द्रमस्या सोययेतरम्‌ । शुक्टपक्षमहरहथ्वा्द्रमस्या यजेत । इतरं छृष्णमहरहः सोरययां यजेत । ततोऽतिरु- विना यष्टव्यम्‌ । अचाह गोरमन्वत नवो नवो मवति जायमानस्तरणि विहवद्शंतधिन्नं देवा- (+?) [4०4 नासद्गादनाकामात याञ्गानुवाद्षाः याज्याटुवाक्याग्रहणं सूक्तएसीयत्वपंशयानिवृत्यथम्‌ । इतरथा षट्षोऽरक्रम्ब सृक्तलीयि इत्युक्त आततामन्यतमे इति, प्रतिभासः स्यात्तननिवृत्यथमिति । सं महीं धूनिमेतोररम्णात्स्वक्ननाभ्यु- प्याचुशुरि धुनिं वेति. स॒क्तमुखीये । अतिमू्तिन एते सुक्तलीये । ,. सूर्यस्तुता यक्शस्कामः। सर्यस्तुदेक.हः,.यशः.कीर्तिः पिबा सोमममीन्द्रं स्तवेति मध्यंद्निः । व्योम्नाऽन्नाद्यकामः 1 व्योमेत्येकाहनाम । विदवदेवस्त॒ता यशस्कामः विहवदेवस्तुदित्येकाहनाम । । पश्चरशारर्दयिन पञ्चकामः। पश्चशारदीय एकाहः ` एतेषां चवाणां कयाज्चुमातदेदा. सेति मध्यंदिनः । उमवसामानां पूवा । व्योमविखदवस्तुताविल्यथः उक्थ्यः पश्चशारदीयो विरे विशो ` वो अतिथिमेत्याञ्यम्‌ । . प्क्षारदीय एतदाज्ये मवति । . कण्वरथंतरं प्रष्टम्‌ । पद्ठरारदीयस्येव । | ३९० नाराथणक्ृतवृत्तिसमेतम्‌- [उ ° तृतीयाध्याये गोसवकिविधों पश्कामः। गोपय विवधश्ेकाही तयेरे$कः पुकामस्य । इन्द्र सोममेतायामेति मध्यंदिनः। गोप्रवविवधयोरुमयोरप्येष ए१ मध्यंदिन । दश सहस्राणि दक्षिणाः । दक्षिणाश्च दयोरकेकस्य पर्वा; । पोडशेकाहाः। अतः परं षोडरकाहास्ते चोद्धिदादयो राशिमरयान्ताः । आयुरेति व्यत्यासम्‌। तेषां षोडशानामायुर्गोश प्रकृती मवतः । ्त्यापतमिति । अयुनामयु्ैनं गौरियवं वयत्यापः प्रथमस्याुद्वतीयस्य गे स्तृतीयस्याऽधुरि्यर्यः । उद्धिद्रलमिदौ स्वर्गकामः । तेषामाधावुद्धिच्च बटमिच् तौ स्वर्गकामस्य । ये ददशो विहिता एकाहास्ते यम- यन्ञा वेदितम्याः । तेषु पवष यमयज्ञेषु पूर्वण यागं ङत्वाऽनन्तस्मेवोत्तरेण यामः कतव्य । अथ वा च्छन्दोगप्र्यादेक यमयन्ञनां गतिर्भवेत्‌ । एतेषु माध्येदिने विधिरा. युषो गोश भरते तावन्मातरापवादः । दर सोममिन्द्रः पूर्भिदिति मध्यदिनिः दवहठंमिदोरेष माध्यंदिनः । | विसुत्यमिमूत्योरिषुवजयोश्च मन्युयुक्ते । विनुतिरभिमूतिशच द्वौ । इषुशच वन्न द्वौ । द्वोर्यमयोर्मन्युसक्ते ® त्वयाः मम्यो यस्ते मन्यो › इत्येते मध्यंदिन भवतीत्यर्थः । अभिवचरन्यजेत । तावेव द्वाकभिचरतो मवतः । एतत्सव पर्वूत्रस्थन चशब्देन ठम्यते । विष्यमाशेत्योः सभ्राद्स्वराजो ` विरा्विराजोः शद्स्य वैकाहे । विषिशापवितिशच द्व । पभ्राट्स्वराद्व द्वौ । राट्व ` विराट्च द्रौ । शदैकः एतेषां पानाभेकाटिते ‹ जनिष्ठा उर इन्द्रस्य चु वीर्याणि › इत्यते" मध्यंदिन मवतीत्वथः । क, ड. क्ष "३ मार्य । र च. 'रारेया । २ च. शसियिवमर्थः | ४, ड, इ, ठविदो° । ५ घ, ड, श्र, णिनि ५०। ६१. ड, ज्ञ, °ते माध्यं | नवमः खण्डः ] आश्वलछायनश्रीतसूच१्‌ । ३९१ उपशदस्थ राशिमराययोश्च कथाश्युमीयतदिषूसतीये । उपशद्थेकः, राशिश्य मरायश्च द्वौ तेषां कयाञुमीयतदिदाप्तीये मध्यंदिनो सक्तीस्य्थः ! पतिकामराज्यकामान्नाद्यकामेन्दियकामतेजस्कमानाम्‌ । षोडदानां मध्ये त्विप्यादीनामदुक्तकामानामेते कामा भवन्ति । एते काम! हषोद्रेयोः । वििभ्यादीनां हवयो्रयोसेतेषमेकैकः कामो यथाकख्येन मवति । ऋषिस्तोमा बात्यस्तोमाश्च पृष्टयाहानि। ऋषिस्तोमा नाम सतेकाहाः । न्यस्तोमा नाम च सपैव । तेषां चोमयेषां पृष्ठया- हानि यथापस्येन परकृतिमूतानि भवन्ति । प्रथपस्य प्रथमेनेलेवम्‌ । उमयत्र सप्तमो ज्योतिष्टोमः भरहृति; । नाकसद कतुस्तोमा दिक्स्तोमाश्चामिप्रुबाहानि ॥ < ॥ नाकपतद्‌ इति ष्डेकाहा एको गणः । ऋतुस्तोमनामानश्च षडेकाहा दिकिप्तोमनापानश्च षडेकाहा द्रवितो गणौ । एतेषां चयाणाममिष्ठवाहानि प्रकृतिरकैकस्य गणस्य यथापस्ये. नेव पूवेवद्धवति ॥ ८ ॥ - ,. वाजपेयेनाऽऽधिपत्यकामः । आधिपत्यमाधिक्येन साम्यं तत्कामो वाजपेयेन यनेत । सप्तदश दीक्षाः! तस्य वाजपेयप्य पप्तद्रा दीक्षा मन्ति । एफाहानामेका तिलो वा दीक्षा इत्यस्था- यमपवाद्‌ः । सप्द्शापवर्गो वा । सप्तदशभिरहोभिरपदृज्यते समाप्यते यः स॒ ॒प्प्तदशाप्वर्ग; । तदा त्रयोदश दीक्षा" सिल उपपद्‌ एका पुत्येति कर्मना । , 9. हिरण्यश्चज कविजो याजयेयुः ! हिरण्मयीभिः सम्मिता हिरण्यलन इत्युच्यन्ते । अतरत्वग्रहणं चमतताध्वधुंशमि- भादिनिवृत््यय॑म्‌ । वञ्जकिञ्नस्का शतपुष्करा होतुः । होतुः सगेवं मवति | हिरण्मयैः शतेन पुष्करैः तानि च ताति पुष्कराणि वञ्ना- १ च, °रेकेकस्यके"। ९९२ नाराथणङ्तचृत्तिसमेतम्‌- [ उ° तृतीयाध्याये 9 मकरे रनविरवेः कतक्रलव्कानि मवन्ति । किल्ञस्कमुष्करशब्दाम्यां सेव विशष्यतेऽपार धिकः परस्रसंबन्धः । विभ्वजिदाज्यं कयाश्चमातदिदासेति मध्य- दिनः संस्थिते मरुत्बतीये बाहेस्पत्येषिः । बृहस्पतिरस्या देषतेति बार्हस्पत्या । आज्यमागप्रमतीव्ठान्ता ब्रहस्पतिः प्रथमं जायमानो बहस्पतिः समजयद्वसूनि वामीडते अजिरं द्या याभि सुदीतिं सुशं गृणन्त इति संयाज्ये । अत्र बृहस्पतेरादेशो न कर्तेम्यः, सोमिकीम्थशचेतिवचनादाञ्यमागधो; खि्क्ति चाऽड्देशः कर्तन्य एष । यदि त्वध्वयव आजिं जापयेयुरथ बह्मा तीर्थ देशे मयूखे चक्रं प्रतिुक्तं तदारुद्य परदक्षिणम. वरत्यमाने वाजिनां साम गायादाविम्या आवाजं वाजिनो अग्मन्देवस्य सवितुः सवे स्वां अर्वन्तो जयतः स्वशां अर्वतो जयतीति वा। यदि तु, यदेत्यथः । यदाऽध्वथव आर्ज जापयन्ति यनमानम्‌ । . आजिं नमं क्षणं भापयेयुगमयेयुरिययेः । एतदुक्तं मवति-- यदा व्वष्व्यवो. यजमानमानिं गमयेयुस्तदा नहा तीथदेशे मयुखं "निधाय । मयूलमक्षमिव्यधैः ` । तस्मन्थचक्रं प्रतिमुच्य तदार- ह्याऽऽस्ते । तचचक्तं प्रदक्षिणमावतयन्तिं ये केचन पुरुषास्तदा बह्मा वाजिनां साम भायति | £ आविमंथां आवानम्‌ ' इत्यस्थाश्रावै गीतं तत्तम । एषा ऋक्‌एर उष्णिक्‌ । अर्वन्तः, . ® (~ ^ ` अरमेत इति वा तृतीये पदे. द्वितीयं षदं पठिकत्यम्‌, उमयथा प्तमान्नायदशंनात्‌ । जघ्वा- थ्य ज्ञापनायै तृतीयः पादः सूत्रकारेण द्विः पठ्यते । | यदि साम नाधीयाश्चनिरेताशचं जपेत्ततीयेनाऽ5 मिप्राषिकनक्तं ततीयसवनं विनवतीषु चेरस्तुवी- „ रस्त्वं. नध्ित्र ऊत्याऽप्रे विवस्वदुषस इत्य थिष्टोमसाश्नः स्तानियानुरूपो षोऽखश्ी विह । ` तृतीयस्याह् उक्थ्यपस्यतात्वोटशी विधीयते । ~~~ १३.च. ते।पा। र च. भक्ष । २ च. गिलाय। ४ च. “न्ति केचिसुर° | - ५ च. गाद्‌ । जा 1 द व्‌, दे प्रदिः । ७ ग, पादं । लथमः सेण्डः 1 आन्वङछाथमग्रौतसूचम्‌ । ६५३ तस्मादुष्वमतिरिक्तोकष्थम्‌ । तस्मादध्वेमिति \ षोठशिन ऊरष्वमिलयर्थः । अनिन वघनेन यत्र षोढशी नासि तत्रा. 4 तिरिक्तोक्थमपि नास्वीदे गम्यते । अनेन प्रकारेणाषोलिको बज्पेयोऽस्वीति एाशितं अवलि । प्रत्ते अद्य शिपिविशनाम भ्र तद्विष्णुः स्तवते वीर्थणेति स्तोिंयानुखूपौ । एषमतिरिक्तोक्थं भवति । बह्म जज्ञानं प्रथमं पुरस्ता्यत्ते दित्सु राध्यं त्वामिच्छवसस्पते । एतानि तीनि ्रहणानि | ते प्रलथेति अयोदज्ञानामेकां शिष्टवाऽश्रूय इरोहणं रोहेत । ते प्रसनधेति भ्रयोदसचेः शस्तम्याप्तापाखचमिकामवरिग्याऽऽदूय दूरोहणं रोहेत । आहूयेतिषचनं ष्ठे त्वेव एषयाहन्यहरहःरास्यस्येत्यतसिमन्दुरोहण आहावामावाद्‌ प्या हावामावशषङ्का स्या्तन्निवृत्य्थमुध्यते । वरहस्ते युवमिनच्छश्च वस्व इति परिधानीया विभा डब्रहप्पिबतु सोम्बं माध्वति याज्या तस्य गवां काचानामश्वरथानामहवानां साद्यानां ब्ह्यार्नां महानसानां इासीनां निष्ककण्ठीनां + हस्तिनां हिरण्यकक्ष्याणां सप्तद्क्ष सप्तदशानि दक्षिणाः । तस्य सप्तदशानि दक्षिणा दार्व्या । तस्येतिवचनं सषोठदिकंसयेवायं दक्षिणाविधि- रति ज्ञापनार्थम्‌ । इतरथा भरकृतत्वादषोकशिकस्यापि स्यात्तनिरस्यथं तस्ये्युज्यते । तेन(- पोखशिकस्य त्यायक्लन्त्यैव दक्षिणा मवाति । गवां शतानां सक्तदशेति संबन्धः । शत- शज्नने गोभिरेव संबध्यते नोत्तरः । अचैयुक्ता रथा अश्वरथास्तषां सप्तदश, अखागां सप्त दु । येषु सीदन्ति पुरुषास्ते साद्या अवादयः पृरष्ठवौहिन इत्यथस्तेषां च सप्तदशं । व्या धहनप्तमथोस्तेषामपि सप्तदशा । महान्ति चानांसि चेति मर्हनांकषि तेषामपि सक्षद्श । निष्क नामाऽऽमरणविशेषसतेन कण्ठे भूषिता निष्ककण्ठ्यः, एवंभूतानां दाप्तीनां सप्तदश । १ग. रेण षोः। २ च. प्रतीकानि! २ च. क्षिणां । त ४ व. ङ. घ, क्च. त्याध सत । ५. कृतैव । ६ ङ. "वाहना इ० । ७ क, ग. ष. ङ. ज्ञ, श । बह्मा ८ करम, घ, च, ष, ®हानसानि ते° । ४ ३९४ नारायणक्रतवृत्तिसमेतम्‌~ [ ० तृतीयाध्याये हिरण्मयः कक्षयो वेषां ते हिरण्यकक्ष्याः, एवंभूतानां हत्िनां सप्तदश । एतेषां दञ्याणां सप्त- दश सप्तदश दातन्याः । सा दक्षिणा प्तषोकरशिकस्य वानपेयस्येत्यथः । पप्तदश सप्तद दक्षिभेति पठः कर्तव्यः, प्तदश प्क्तदशानीत्यस्यापपारत्वात्‌ । दश्ञान्ये दक्षिणागणा धनानां शतावमापराध्यानाम्‌। शतावमापराध्यनामिति । शतावमानां शतप्रमृतीनामित्यर्थः । पराध्यै परावधिर्तयस्य नास्ति तदपराध्यित्युच्यते । अपरिमितपरावधीनामित्यथंः । शतपरमृतीनामपरिमितपरावधी- नामित्युक्ते द्विशतात्परगेव प्ररावधिर्मवति । एतदुक्तं मवति-- गवादीनां द्रव्याणां सप्तदश सख्यायुक्ता अष्टौ गणा दक्षिणात्वेनोक्तः सूत्रे, इदानीमन्ये दश्च गणाः श्तप्रमत्यपरिमि तपेख्यायुक्ता येषां केषांचिद्धनानां प्ंनन्धिनोऽप्य दृक्षिणा-मवन्ति । परवेणास्य किकिल्योऽ* य॒त्विरप्यते । प्बान्ा गण्ञोऽभ्यस्येत्‌ । यद्न्थानि धनानि न सन्ति तदा पूर्वेषां गवादीनामकैकस्थ॑ द्रव्यस्य दरङ्त्वोऽम्यस्य द्रं गणान्ध्पा्य दक्षिणां दधात्‌ । अन्येषां धनानामप्तमवे-- सप्तदश सप्तदश संपादयेत्‌ । एवमप्यपेमवे यानि कानिचिदरन्धाणे पप्तदरप्तल्यायुक्तानि सपद दातन्यानीत्यय- मरो दक्षिणाकल्यः । एवमेते चत्वारो दक्षिणाकल्पाः सपोडशिकस्य वाजपेयस्य । इति वाजपेयः । इलवेप्रक्राराः सर्वे वाजपेया इत्यर्थः । एकवचनं जात्यमिप्रायम्‌ । तेनेष्रा राजा राजसूयेन यजेत बाह्मण बृहस्पतिसवेन ॥९॥ अनयेरेवातुकीर्तनद्वैर्यस्यायं नास्तीति गम्यते ॥ ९ ॥ अनिरक्तस्य चतुविशेन भातःसवनं च तृतीयसवनं च। अनिरुक्तो नामेकाहः । त प्रत्नथेति तु जयोदृश वैश्वदेवम्‌ । यज्ञस्य वो रथ्यम्‌ › इति वैधदेवम्‌ , अस्यायमपवादः । कणम्‌, ङ ण्ययःक | म्‌च. न्ताः पूर्मू) रग. प, द, च, क्ष, शन्धिन्योऽ श्व ।४च्‌, स्यवाद्रः|५क. घ. ड, ज्ञ, श्व गणा । । दशमः खण्डः } आश्वछायनभीतसूचम्‌ । ६९५ कयाश्चुमातदिदासेति मध्यदिनिः। एेकादिकं माध्यंदिनं स्तवनं तस्यायं मध्यदिनः । होचका ऊध्वं स्तोत्रियानुख्पभ्यः प्रथमान्त्संपाताञ्शंसेयुः\ हो्रकां माध्यंदिने सवने स्तो बियौनुरूपार्शस्त्वा प्रगाथानन्तरं प्रथमान्संपातान्‌ ° एषा खामिनद्न्दः पूर्मिदिमामूषु › इत्येताूशंसेयुः । अहीनसूक्तानि वा । अहीनसूक्तानि ‹ आ सत्यो यात्वस्मा इदु शापद्रहिः ' इत्येतानि वा प्रगाथानन्तरं शंतेयुः । एवं दिपूक्ता हो्रका भवन्ति । मेत्ावरणाच्छावाकयोः संपातपकषे तस्येव द्विःशं से भ्रा तदैवतमन्यमिल्येतत्कतैन्यम्‌ । ब्राह्मणाच्छंपिनो यथाभ्रङ्ृत्येव । अहीनसूक्तपते भगाथानन्तरमेवाहीनसूक्तानि ततोऽनतयन्धेकादिकानि । एवं पूर्वे सवने ब्रहः्ृषेष्वसमान्नातेषु । असमान्नाता ये बुहतपष्ठा एकौहास्ेष्ेवं पूरवे सवने मवतः प्रातःसवनं माच्यदिनं च खयानिरुक्ते भवतः । । | परतिकामं विभ्वजिच्छिल्पः। ५ कामं कामं भ्तीति भ्रतिकामं) यो यो यं यं कामं कामयते प्त प्र वि्वनिच्छिद्पनाश्नै- -काहेन यजेत । तस्य समानं िश्वजिताऽऽ प्रगाथभ्यः । | तस्य विश्वजिच्छित्पस्य शसन विश्वनिता समानम्‌ । माध्येदिने सवने होत्रकाणां ये प्रगाथा आः तेम्य इति । । वृहस्पतिसवेनाऽऽज्यं निष्केवल्यमरुतवतीयौ च तृचो । बृहस्पतिप्विन व्यास्याती । १ ताभ्यां तु पूवं एेकादिक्े \` ` ¢» ~ £ इन्द्र मरुत्व इह नृणा त्वा › इत्येताम्यां पूर्वे ¢ जनिष्ठा उग्र इन्द्रस्य नु वीर्याणि इत्येते सूक्त शंस््ये । ' होच्का ऊर्व प्रगायेभ्यः शिल्पान्यविकृतानि शंसेयुः। ` शिस्मानिः वारसिल्यादीनि विहारनयङ्ादिरहितानि रशसत्यानि । तो वेदधिशेमे यदि वोक्थ्येषवद्विपदासखित्येतस्मिन्प्करणे यथोक्तं तथो ऽत्रापि शं सनीयानीत्य्थः.। ९क. ङ, ज्ञ, "का मध्यं" ।२घ. ङ.) क्ष. “यानतः । २ ड, क्ष. "काहि कास्तः + ४ ॐ, सवनेन । ५ च, “था तता" । ३९५६ ` नारापणङ्कतवतिकषमेतम्‌- [उ° तृतीयाध्याये सामसुक्तानि च। रिल्वानन्तरं सामसू्छानि च रोप्तनीयानिं । आद्यस्तु चानहीनस्‌क्तानाम्‌ ¦ अहीनसु कानां बाऽऽयांस्तृचासुरंतियुः । अन्त्यानमेकाहिकानाञ्ुत्तमान्‌ । उत्तमानिति ! तुचानिति रेष; ! समानं तृतीयसवनं बृहस्पतिसवेन नामा- नेदिष्ठस्िह पवां वेश्वदेवान्तुचात्‌ । बृहति वेदपदेवं सक्तं ' स्वरित ऋ मिधीतामदिना " इत्ययं तृचस्तरमातप्ये मापनेदिष्ठो भवति । गाभनेदिष्ठिति । ‹ इदमित्था › इति सूकतद्वयस्याऽऽ्या । . एवयामरुचाऽऽधिमारुते मारुतात्‌ 1 वों वतीति रोषः । आशचिमास्ते मास्त सूक्तं भरयन्तु वाजाः › इक तृचस्तस्मा- त्पवेमवयामस्द्वति । तसोरुक्तः शस्योपांयः ॥ १० ॥ तयोखयामुक्ामनेदिष्ठयोः हस्योपाय उक्तः । एवयामर्तः पच्छः प्तमाप्तखुत्तमे १द्‌ इति । नामनिदिष्ठस्य प्रासुपोत्तप्राया ये यज्ञेनेत्यौकेदित्यादि # १० ॥ यस्थ पशवो नोपधरेरश्चन्यान्वाऽभिज- ह नाञ्जिनीस्सेत सोऽप्तोयमिण बङेत । नोपथरे् तिष्ठेयुः । न इ्येयुरित्यरथः । यस्थेवं पावो मबन्ति सोऽपतोर्यामिणेकाहेन यजेत । अथ वा विदयमानेषेव पडष्वन्यान्पदुनमिनातानमितः स्थितानिलर्थः | निनी ततेत । निदि श्त्सायाभित्यये धाठुर्षे कते स्नन्तथ । सूपरतिद्धिश्च कथेविहषटन्या । अशक्या चेच्छान्दपो भवत्ययं शब्दः । अर्श्चायमेव । एवं व॒ योनना--अन्यानामिः जनान्कुदीगानित्यैः । यज्तानाुमिच्छेत्स वाऽनेन यजत्‌ । माध्यंदिने शिल्पो निवर्जमुक्छो विश्वानित । अयमोर्यामः सान्निकेण विदधनिता व्यारूयातः । तेचाये विरोषः--विजति तो चेदधिषटोमो यादि बेकथ्येष्व्िपदासु स्तुवीरचिति । माण्येदिने शिसपराप्तौ निमि्तद्रय- सक्तं तत्रायिष्टोमलवासंमवादोर्यामः स्यात्‌ + द्विपदास्तबनमेवाच माध्येदिने शिल्पा" ११.७८. च. कष. त्यादि ५ १०॥ २१्‌ठ. चनद, प्व श्रा} . एकादशः सण्डः ] आश्वटायनश्रोतसुचम्‌ । १९७ निमित्त, तद्रर्ना्थमध्र शिस्पग्रहणम्‌ । नित्यशिस्पत्वाद्विखनितस्तस्यातिदेश्द्रयषर्यु- दासः कतः शिसपग्रहणेनेत्यथंः । योनिग्रहणं चेवमेव द्रटन्यम्‌ । चतुरविंशातिदेशादिख . जितो निष्केवस्ये योनिरंसनं प्राप्तं तेच विदवनित्येव रोजकाणां पिहितं योनिशं्नं तस्योमयस्य पयुंदाप्तायं योनिग्रहणमिति । यत्पुनः सामान्यविहितमक्रियमाणीनां खयो- निमावनिमित्तं तदन्न न प्रतिषिध्यते | पफाहेन । एकाहेन वाऽयमपोर्यामो व्यार्यातः । एकाहशब्देनात्र ज्योतिष्टोमो गृह्यते । गर्मकारं चेत्स्तुवीरस्तथेव स्तोक्ियानुरूपात्‌ । श्ंसेदिति शेषः। र्थतरेणाये ततो वैराजेन ततो रथ॑तरेण । ` अनेन गरभकारस्वरूपमुच्यते । बहद्रैराजाभ्यां वेवमेव । एवमेवेति । गर्भकारमेवेत्यथैः । वामदेन्यज्ञाक्वरे मे्रावरुणस्य नीधसबैखूपे बाह्यणाच्छं सिनः । रथतरपष्ठपक्ष एते । शयेतवैख्पे बा । वृहतषठप् एते । काठेचरेवते अच्छावाकस्य । सर्वत्रकमेवेत्यनुवतैते । सामानन्तयण द्वी द्रो प्रगाथावगमकारम्‌ । विदवनिंति ता अन्तरेण कद्वतश्चेति सामप्रगाथानां पूवमेव प्रवेश उक्तस्तनिवृतत्यथै सामानन्तरयगेत्युक्तम्‌ । द्धौ द्वाविति । नित्यपतामप्रमाथावित्यर्थः । अतिरा्रास्तिह । ऊर्ष्वमाधिनादित्यादिना वक्ष्यमणेनैव वचनेनातिरात्रते पषिद्ध॒ इदं वचनं षोडशिनि चातिरात्र इत्येवमाधतिरात्नधर्मपाप्तय्थम्‌ । १क.ग, ड. क्ष. शादय १०। च, चादेयं प । २ङ.्ञ, तस्य। ३ क. च. "भास्ल? । ४ च. शिता अ° 1 २०८ नारायणक्रतत् त्तिसमेतम्‌- {उ० तृतीयाध्याये अद्रिप्दोक्थ्यघरद्रिषुवतं तुतीयसवनम्‌ । विधनिदतिदेशादृत्तमेन प््ठयाह्वा तृतीयप्तवनं प्राते तस्यायमद्रेपदोक्थ्यनििततोऽयमः- [द क ५ ल पवादः । अद्रैपदोकथ्यशचद्धषुवते तूतीयक्तवनमिति । ऊरध्वमान्विनादतिरिक्तोक्थानि । अतिरिक्तोक्यानीति श्नामानि, तानि शच्राणि हेोतुरहोतकाणां च । जरा गोध तद्विविड्ढि जरमाणः सामिध्यसेऽथि- नेन्दरेणाऽऽमात्यथिः क्षेत्रस्य पतिना वयमिति परिधानीया युवं देवा करतुना पूर्वेणेति याज्या ॥ द्धे भृते पच्छः | अ्ोग्रथं तृचस्योक्तः रतनिधिः पच्छो ऽर्र्चशः पडङ्किति इति । यदद्य कच्च बुब्हञ्चुद्पेदमिश्ुता मघमानों विश्वाभिः प्रातर्यावाणा क्षेजस्य पते मधुमन्तमर्मिमिति परे धानीया युवां देवाय एकादृश्षास इति याज्या भ्रातयवाणेति सूक्तं प्र्वानीया च पच्छः | तमिन्द्रं वाजयामसि महां इन्दो य ओजसा नूनम- 41 ४4 श्विना तं वां रथं मधुमतीरोषधीर्याव आप इति पररेधानीया पनाय्यं तद्भ्विना कतं वामिति याज्या। £ यद्वन्कक्षीवान्यदिद््रेण स रथम्‌ › इत्येते ऋचौ, ' तं वां रम्‌ इति सूक्तं परि धानीया च षच्छः। अतो देवा अवन्तु न इति स्तोियानुरूपौ । 4 अतो देवा अवन्तु नः › इत्याधाः षच इत्यर्थः । उत नो धियो गो अथा इति बाऽतुख्पस्योत्तमा । ` इदं विष्णुर्विचक्रमे › इत्येवमाथाः पश्यो गृहीत्वा ‹ उत॒ नो वियः कतयेतां का षष्ठी कयौदिवयर्थः ।, । ईंठे द्यावाप्रथिवी उमा उ नूनं देष्या होतारा परथमा पृरोहितेति परिधानीयाऽयं वां मागो निहितो यजेति याज्या । एते परिषानीया च पृष्ठः | ्रवमः सण्डः | आश्वलायनभौतसु्म्‌ । ३९९ यदि नाधीयात्युराणमोकः सख्यं शिवं वामिति चतस्रो याज्याः। यचेता ऋचो नाधीयात्तदा पुराणमोकः घस्यमित्यादाश्चतलछ ऋचो याज्या मवन्ति । एताप्तामध्ययने यत्किचिटूत्रतमस्ति त्वानुषठातुमरराक्यमिति यदि नाधीयादित्युक्तम्‌ । एतच्च माष्यक्रारवचनाद्षगतम्‌ । एषां चमसानामाश्चिनत्व एता याज्या मवन्ति । अश्ियेन्द्रै- धवष्णवतवे त्वेता याञ्या मवन्ति ' यथा होतरसै वयं स्तीर्ण बर्हिषि समिधाने पते मात्रया ' इति \ तद्वो गाय सुते सचा स्तोजमिन्द्राय गायत त्यमु वः सत्रासाहं सत्रा ते अनुक्रृष्टय इति वा स्ताचियानुरूपाः । एते दे स्तोतनियातुरूपयुगखे दिज्ञान्मध्यमयोः शखयोभेवतः । अपरिमिताः परःसहघा दक्षिणाः । सहसादृध्नं द्वि्हलाद्वौग्यथाकामनित्यथेः । श्वे तश्चाश्वतरीरथो होतुर्होवुः ॥ ११ 7 इति उत्तरषट्के तुतीयोऽध्यायः ॥ ३ ॥ अशतरीरथोऽशतरीमिर्युंक्तो रथो रजतादिभिरन्यवी शेतीकृतो रोत्रेऽधिको दातन्यः । पवाभ्यः करतुदक्षिणाम्योऽधिको होत्रे दातञ्य इत्यर्थः ॥ ११1 इत्याश्चहायनसूत्दृततो नारायणीयायां नवमोऽव्यायः ॥ ९ ॥ अथ द्रामो ऽध्यायः । ज्योति द्धिकमस्य । ऋद्धिनाम पुत्रपश्व्नादिमिरद्धिः) तत्कामस्य ज्योतिर्नामकाहो विधीयते } नवसप्तदश्ः प्रजातिकामस्य । नवपत्तदो नामैकादस्तेन प्रनातिकामो यजेत । प्रजौतिकामः प्रजातिं कामयमानः 1 विषुवर्स्तोमो भ्रातुच्यवतः । विषुवत्स्तोम एकाहः । र ग. षत्वे । ९ च, “जातिः परजा्पचिसत्‌ का” । ००9 भारायणकृतैवृत्तिसमेतैम्‌- {उ० वुर्थ्याये- गोरमिजिच्च । छ्ाषेकाहौ भातृग्यवत एषं । चशब्ददिकैकं एव ध्रतृभ्यवतो न संयुक्तौ । गोरुमयसामा सर्वस्तोमो बुमूषतः अयमपरो गोेज्तक उच्यते । अनेन विशेषणेनोमयपतामा पर्व्तोमश्च, तेन च बुभ. न्यजेत । बुमषन्मवितुमिच्छन्मह्वामच्छन्निष्यथंः । अयुरदीर्घव्याघेः। यस्य दीषैकाटमनुदृततो व्याधिः स दीर्धन्याधिः । आयुरित्यकाहनाम । पद्युकामस्य विश्वजिद्रह्मव्चसकामवी्यकामपरजा- कामप्रति्ठाकाभानां पृष्ठचाहान्यादितः प्रथक्तमेः एतेषां चतुर्ण कामानां चत्वार एकाहः, एकैकस्येकेकम्‌ । एतेषां यथापतस्येतं भरछेतयः पृष्ठस्याऽऽदितश्चत्वायंहानि । एथक्छमिरतिक्चनेन कामानां यथापतस्यं ङम्यते । इत्य तिशचाः । उ्योतिरादीनामेवायं संस्थाविधिनं पूर्वेषाम्‌ । पूर्वेषां तु कचित्कचित्पंस्ा िहितेव । तेषामायाख्य एेकाहिकशस्याः ऽयोतिःंज्ञकत्वादस्याऽऽभिष्विकस्य प्रथमस्याहतवेनास्य ज्योतिष्टोमातिदेशः प्रायात्‌, विषुवत्सोमस्य च विषवत्ता कथंनित्प्ा्मयत्तदाशङ्कानिदृत्ययं जयाणमेकाहिकशस्यलः सुक्तम्‌ । । इत्येकाहाः। य एपेऽलुक्रन्ता नवमेऽध्याये क्रतव एवमन्तास्त एकाहसंज्ञा वेदितव्याः | ! अथा. हीनाः › इत्यनेनैव पू्वषामिकाहत्वे सिद्ध॒एकाहवचनं वरुणभवासस्थाने व्यहः साकमेष* स्थाने जयह॒ इतयवमादीनां श्यह्ञ्यहाणामासिनज्यनिषेधाद्योऽहीनधर्मा मा भूवनित्यवमर्थम्‌ । । | अथाहीनाः । अथाहीना वक्ष्यन्त इत्यर्थः । ते चेव्॑रकारा इ्याह- द्यहप्रमृतयो ब्रादश्षरा्पराध्यं अपिष्ठोमाव- योऽतिरात्रान्ता मासापवगां अपरिमाणदीक्षाः । उपसदो द्वादशं विहिताः । दिरात्रादिष सुप्याहानि व्यहान्धेवं माय शिष्टानि १६च. छतः पृष्ठः स्यादि । २. च. हस्तेनाः । ३१, ब. श्छ विय्ताः। ४ ॐ, हर "ताः | निरा । ५ च, स्याश्च” पदेतीयः खण्डः ] जाश्वंलायनभ्रीतसुश्म्‌ । ०१ ॥ घोडश पराध्याह नीति क्मभतीन्येकेकोनान्यहानि षट्‌ पयन्तानि अथक्रमेणं॑दरात्रादिषु इदक्चाह्यन्ेषु दीक्षाहानीत्य्थः । एवमेतेन न्यायन ह्दृशशहि मास्तापवरगे प्रापि वचना 1 भवति । अपत्यैषि परिमाणककतेव स्वात्‌, न॒ संत्सरमित्य र 1 पेकाहांधेत्तरेयिणंः } रेतरभिण भवाय एकाहानि मात्ताप्वगानपरिमाणदीक्षामामनसि । साहघक्शश्च दृक्षिणाः । त॒ एवाऽऽचायां एकेषु सर्वेषु पलदक्षिमत्वममिनन्ति । अतिरा्ांश्च सर्वशः एवाऽऽवायौः सवंनकाहानतिरत्रपतस्थानेवाऽऽहुः } तन्नाहं संख्याः संख्याताः षड्टहान्ता अभिधुकति । तत्राहीमप्रकरणे या अहां संख्याः संख्याताः षडहपर्यन्तास्त। अभिदधवातवडहादे- दितन्याः । षडहान्तानामहीनानामाभिषविकान्यहान्यादित आरम्य थवदथं प्रकृतय इत्यथैः । सेरूयातवचनमपमाम्नातन्यावृत्र्थम्‌ । तेन समाम्नातानार्मभिष्वः श्रहृति- रसमाम्नातानां एष्ठबः परङृतिरिति पथितं मवति । अतिरात्रस्त्वन्त्यः संख्यापरणे गृह।तानाम्‌ । - अतिरात्रान्ता इत्युक्तं तदतिरत्रान्ततवं गृहीतेरवाहोभियंदा सेख्यापूरणं भवति तद्‌ गहीतानामेष यद्न्त्यमहस्तदेवातिरात्रसंस्थं केतेऽ4 नान्यथेति । यत्र तु पनमृहीतिः सिख्यापूरणं न मवति तत्ेवमित्याह-- हानौ वेश्वानरोऽधिकः ॥ १ ॥ यत्र गृहातिरहोभिः पेरयाहानिर्मबति, तज वैखानरोऽन्ते करैम्यः । वेशवानरशब्डेन ्रृतोऽतिरात्रो ग्यते । दानावेवातिरात्रान्तलमदहीनानामिति विशेषः ॥ १ ॥ आङ्खिरस स्वगकाभः इदानीमहीना उच्यन्ते! आज्गेरपो नामायमहीनः । अनेन ख्ेकामो यनेत । यो वा पुण्यो हीनोऽनुपरप्ुः स्थात्‌ । यः पुरुषः पूर प्ण्येष्सुः सुखंभागित्यरभः । ततः पएश्यात्सुखमवत्वादधष्टो हीनः स पनर तमेष माव प्रापुमिच्छनतपरे्सुरित्युभ्यते । स्त षाऽनेनाऽङ्गिरसेन यजेत । १९ च. न्न्ेशवरान्तान्यक्ञानि, तेषा पातिकोभ्येन दक्षाहानि विज्ञेयानि । एतद््तं गष॑ति । यः ९. ऊ, क्ष, रवमन्तेन । २ च. श्त्वप्यप । ४ घ. ष, °म्‌। एका । ५ चे. शदुवषहहा वेदि \ ६6. &. स. श्वि" 1 ७ च, श्येऽधिकः । तत्र वैष्वानतेऽन्ते । < च. "ति सेर । अ. "्भाक्तद्ध" । व । # ४०२ ., .. नारायणकरतवृत्तिसमेतम्‌- [उ° चतुध्याये- चेनरथमन्नाधक्षामेः कापिवनं स्वर्गकाम इति दयहाः । इत्यते रयो यहा: । प्रथमस्य तृत्तरस्याहवस्तातीयं तृतीयसवनम्‌ । अयाणा भ्रथमस्याऽऽङ्गिरसस्य द्वितीयेऽहनि यत्ततीयपतवेनं तृतीयस्य ऽऽभिष्विकर्प) यत्तृतीयं तेनातिदिषटमिलर्थः । द्वतीयस्यायमपवादः । त्वं हि क्षितवदिति चा$$भ्यम्‌ । जङ्गिरपस्य द्वितये ऽहन्येतद्‌ज्यं भवति । अहा उक्ताः | [ि गगेचिरान्रं स्वगकामः। गरगतिरत्र॑मि्यहीमनाम । तस्य मध्यमस्याहनो वामदेभ्यं पृष्ठ विशोविशीयमयिष्टोमसराम । मभ्यमध्येवाहः । | वारवन्तीयमुक्तमे । समनिष्टोमपतामेति शेषः । गर्गतरिरातरस्योत्तमेऽहनीत्यथैः । त्वमे वसूति चाऽऽज्यम्‌ । उत्तम एवाहनीलर्थः |! | वेदतिरा्चं राञ्यकामः। इदमप्यहीननाम । क सर्वे धिषतोऽतिरच्नाः । वेदनिरात्रे पवाण्यहानि क्न्त्यतिरात्रपतस्यानि मवन्ति । छन्दोमपवमानार्नर्वसू पद्ुकामः। - . छन्दोमपवमा्शचन्तसुशच दवावहीनो तयोरन्यतरेण पशुकामो यजेत । पराकच्छन्वोमपराको स्वगंकामः । पराकच्छन्दोमः प्राकश्च तयोरन्यतरेणेलय्थः | वि इति ऽप्रहाः । इत्येते षटञ्यहा उक्ताः । ११. ङ. ज्ञ, नं ततुतीयवनस्या | २क.ग. ष, इ. पष, ष्व इत्य° ।॥ ३ ग, ष, ढ, स, वृष्यति" । क द्वितीयः खण्डः | आश्वलायनभौतसूत्म्‌ । ४०३ गर्भचिरा्शस्याः । एषामगुक्तदास्या ये ते गर्गत्रिरात्रशस्या इत्यथः । अवेश्चतुर्वीरं वीरकामः 1 उत्रश्वतुर्वीरमित्यहीननाम, वीरकामः पुतेकाम इत्यथः । तस्य वीरवन्त्याञ्यानिं ¦ तस्यतिश्वुर्वीरस्य चसु्हःसु यान्याज्यानि तानि बीरशब्दुसयुक्तानि कर्तव्यानि । प्रथमेऽहनि पूवाय तोकशन्दवच्ा्तव वीरकतमपि स्यादिष्युचरषु । वीर्वन्ति विदधाति । यमे दाञखूसातमेति द्वितीयेऽहस्याज्यमद्यावो मत्यं इति तृतीयेऽधिं नर इति चतुथं । रङृतत्वदेवास्य चतुर्वीरस्य संप्रयये तिद्ध पुनस्तत्फयया् तस्यतिवेचनम्‌ । ` षोठरिमच्चतुधम्‌ । षोठरिमश्यतुथीमित्यस्य विधेः सवाहीनूधबन्धायै सेष्हीनेषु यच्चतुरथमरहस्तत्योछरिः- मत्करतन्यमित्यथैः । । । -तस्यामि त्वा वृषभा सुत इति गायज्नीषु रथतरं पृष्ठम्‌ । तस्थ जश्च स्येवायुलयोयदथतरे'तदवायत्री& कर्तन्बम्‌ । इदमपि त््यग्रहणं एकै सूत्रस्य प्वाैतयायेव्‌ | । तस्यैव चतुरस्य युनयोयैद्‌ बृहत्तद्ट्वृहती यता सुनिवानददेव ताः समास्ता इति गम्यते । चतुर्थँ सवं वलस्य गोमतो यज्जायथा अपूर््यति.वा । अनय॑चतुथमहस्तर्यिन्यद्‌ बृहत्तत्‌, ' त्वै कटस्य गोमतः ' इत्यासु वा £ यस्नायथा अूर्ौ › इत्यासु वा नियमेन कल्यम्‌ । ` | जामदुश्चं पुरिकः \ वा कटनम्‌ । अ्टवयृहतीनारच- जामदप््यिहीनाम,। . निः तस्य पुरोढ्टाशिन्य उपसदः \ | स्य जापद्नस्य या उपपदस्ताः पररोडारिन्यो , मबन्ति नाऽऽज्यहविषः ॥ उपप्तदां ुरोडा{क्लविधान तासां त होमपत दिदोमलवमस्तीति ज्ञानार्थम्‌ । ` .१क, क, °तवम" ॥ २च. श्सुप्रत्ययार्थ। २ क. ग. ङ, द्ध, ` श्वश्च | 7 ४ च, ` शत्ववि" । ०४ माराण तवुत्तिसमेतप्र- = { उ* चतु्ष्यिये~ श्वामिननं भरातुव्यवान्प्रनाासो वसिष्ठसंसपम्‌ । कैामिजं बाकतिषठपंसभेमित्यहीननामनी ? इति चतुरहाः ४ इयते चतवारशतुरहा अनुकरान्तः । सार्वसेनं पद्युकामो दैवं भरातृव्यवान्पश्चशारद।यं पञ्चकामो ब्तवन्तमायुष्कामो वर बावभ्रवदिषुः ४ बावुप्रवदिषुः+ सच परविवदिषरियथः ६ इति पञ्च पञ्चरा्षः ४ यदे साव॑तेनदैवपश्चशारदीयन्रतद्वावरपिति शं प्चरात्राः उक्ताः. । पश्श्रहणमेतालन्द एव फश्ातरा नन्यिऽतमान्नाता अपीति । पश्चशास्द्पेयस्य हु सतदश्ोक्षाण देन्वरामाङता भारतीभिः सह वत्सतरीभिः सतदुशमिः सप्तदृश्षभिः पश्ठवषपयभिङ्ताः सवनाया; ह कमिप; सकष्यत इति प्दारदीयः, तस्यायं विशेषः । देनद्रामार्ताः सदशः क्षाणः स्वीया सवन्ति । इन्द्रश्च मरतश्च येषां देवास्त टेनद्रामारताः.। उक्तम गोवृषः | तेषामयं संस्कारः । यायकाडास्ुरस्तात्वश्च वणि प्रतिव माल्तीमिरबत्सतदीमि;, सह्‌ पर्यभिकर्तव्याः उक्षाभः। घर्तो देवताः जाप्तामिति मारत्यः ) ताश्च सदशः । आादविक शष्वशारदीयेन यक्ष्य इति. संकरप्यं ततः, पलयुबन्धविधानेनोकष्ण. उषङ्येदं सरद स्यो वत्पतरीभैरुदभ्य उपाङ्‌त्य पर्यशििकरणान्े इत्सतरीरखमत्ते 1. उषण, उत्सृजन्ति ॥ एवं पच वर्षामि वर्षु वरदे कु्तव्यमू | अक्षिन्पम्चश्चारद्‌ये सवनीयाः मकन्ति। तेयं आंसीं्दर्ष्वहःस्वालमेरन्परिशिष्टास्पश्ड पश्चमे ४ पञ्चग्रहणं तेषु रेद्‌ घा शतेषु वाः शाखरान्तरोक्तेन विघनेन सप्तदशा सेपाचच पर्वषवहः- सु त्ीखीनारुम्य षषम पश्दाऽऽख्येतेत्येवमर्थम्‌, ॥ इतरथा क्षु स्तेषु वा. यथाप्तमक्मरादृस्मः स्यात्ज्गिकृत्यथं श्शप्ररणस्‌ । ब्रतवतस्तु तरतीणस्यःहः स्थाने सहाचतमर \ ` व्रतवतः पअरा्र्ायं 3देषः । आमिष्टविकस्य पश्नाहस्य तृतीयमहरुदू्य तत्स्था महावते कृत्वाऽस्यदूर्वव्रतन्यम्‌ | = ` पशम । ए, ज, श्व । रच न्त्ये स ।३ गष, ड, च. द, त्यन्वरभमः # ४ च. रदु ब । ५ उक्षण उः! ६च. युत एवासि पूतीयः सण्टः | आश्वलायनशरौतसूत्रम्‌ ॥ ४०५ पष्ठचपश्चाह उत्तमः ॥ २॥ आभिष्विकष्यायमपवादः ॥ २ ॥ ऋतुनां षडहं प्रति्ाकामः \ ऋतूनां ष्हुभेत्यहीननाम । पृष्टयः समूह्टो व्यूदट्टो बा । अभिशवापवाद्‌ः । पष्ठय इति विरोषवचनेन ब्यूदप्मृदढयो क्के पिदधे यदुमयग्रहणं तदविशेषवचनेन सपद एव स्यान्न व्यूढ इत्येवमर्थम्‌ । पुष्ठयावलठम्ब पटुक्रामः। पष्ठयावलम्बस्याहाम्युच्यन्ते | पृष्ठपश्चाहोऽभ्णासक्तो विहवजिञ्च । पष्ठथपच्ाहोऽभ्याप्क्तो विदवनिच्च षष्ठमह; । अभ्यासक्तस्वरूपमुच्यते--प्रपमस्वाहो दे सवने निदृस्स्तोमे मवतः । पश्वदरे ततीयप्तवनम्‌ । द्वितीयस्य पश्वदशे द्वं पवने ! सप्तदशं तृतीयक्तवतम्‌ । ततीयस्य पदक द्र सवत । एकर्विश तृतीयसवनम्‌ । एवसुत्तर्‌- ष्वपि योऽयम्‌ । एवमभ्याप्तक्तो मवति । समाय मायुष्कामः पएष्टयञयहः पूर्वोऽभिपुवड्यहश्च । अमि्वच्यद्‌श्च पूप एव द्रंयोरूयहयोः सेमरणात्संमार्यनामाहीनो भवति । एते बयः षदूत्रा उक्ताः | कषिरिदरात्रसुद्धिकामः प्राजापत्यं प्रजाकामर्छन्दोमपव- मानपरतं वह्युकामो जमद्श्ममन्नाद्यकाम एते चन्व्वारः एते चत्वारः पपरा; । षिपपराग्रानापत्यच्छन्दोमपवमानत्रतनामद्गन्याः) तेषा- भियमहु-क्टदतिः । प्ठशो महा्तं च । अविरेषवषनात्सशूदः ष्ठथो मवति । । पत ब्रु स्वस्तोमं प्रथमे) यत्मथमे स्ठरभरे महा्रते तत्छस्तोमं मकति । पञ्वविंदस्तोममित्यथैः सप्तदशं दितीये। द्वितीये सप्तरात्रे महाव्रतं सपतदशस्तोमं मवति । # £ चत्वारः पृष्ठयो महावर्तं ब ^ इत्येवं शदः स्वेषु पुस्तकेषु यथपि वर्तते तथाम ॥ पृषठयो मदादरतं चेत्थ॑रोऽओ पृथग्धास्यात इत्यव न्‌ गृही तोऽप्माभिः । ४०६ नारायषाक्कुतवुत्तिसमेतस्‌- [उ० चतु्ौभ्याये~ छन्दोमपवमानं तृतीये । छन्दोषशब्देनात्र तत्सबन्विनः स्तोमाः उच्यन्ते । चतुर्विराचतुश्चत्वारिराष्ठाचत्वारिशा- सृतीये प्पतरात्रे यन्महत्रतं तस्य प्वपानेषु यथाक्रमं भन्ति । शेषः. ख्वस्तोम; एव । ' चतुर्विंशो बहिष्पवमानः सप्तदशः शेषश्चतुर्थे । चतुर्थे स्रात्रे यन्महात्नतं तस्य्‌ बहिष्पनमानश्च चतुर्िशस्तोमो. मदति । शिषः सप्तदशः स्मो मवति | एेन्द्रमत्यन्याः प्रजा इमूषन्‌ । योऽल्काः प्रना अतीत्य मवितुमिच्छेत्सोऽन्‌ यजेत । चिकदुका अभिजिद्विश्वजिन्महावतं सर्वस्तोमः \ निकुका इत्यनिक्नयहः पृं उच्यते । प्व्तोम इत्येक गौरुमयप्तामा स्तोम्‌ इत्ययमन गृह्यते । रेन्दरस्येवमहःक्ट्मिः । जनकपपतरात्रमुद्धिकामोऽभिपुवचतु- रहो विभ्वजिन्महावतं ज्योतिशोमः । | जनकपप्तरात्रप्याह.क्ट्यितच्यतेऽमि्वचतुरहो विश्वनित्महात्तं ज्योतिष्टोम इति ॥ पृष्ठचस्तामां विश्वजिच पड्युक्ाःमस्य सत्तमः स्मः सकरा उच्यते) तस्य नाम शाखान्तराद्वगततन्यम्‌ ।. अहकदपिप्ताकटुष्यते ¶्थ एव षडहः केवछं वृहवथ॑तरपष्ठः पृष्ठस्तोम र्यते । विश्वनिच्र॒ सप्तमं, मवति.॥ अनेन पड्ुकामो चेत । एते सप्त सप्तरात्राः देवत्वमीप्सतोऽष्टरा्ः । देवत्वं परापुमिच्छतो रात्रो मवति । अस्यापि नमान्यतोऽवगन्तन्य््‌ ॥ पर्चो महाबतं ज्योतिष्टोमः इयमस्याहःक्िः । एक एवाष्टरात्र उक्तः । नवरात्नमायुष्कामः पृष्ठचजिकहुकाश्च । पृेस्याहःक्छक्तिस्यम्‌ । । त्रकटकाः प्र्वावटम्ब इतिः पड्चकांमस्य ॥ तिकडका उक्ताः) पृष्यावरम्बो नाम ॒षठह उक्तस्तस्य यान्यहानि' तानीह मकः न्तीचयर्थः | इति नकराघ्रौ दववेतौ नरात्रौ । अदधोदपि नाती, शादन्तराद्वगन्तन्ये । ध्ेतुधेः खण्डः ] आग्व्ायनश्रौतसुचम्‌ 1 ४०७ विकङुबध्यर्धः पुष्ठयो महाचिकङुष्ब्यद्रत्टा नवराचः समृद्रल्टाखककुप्समूदछः ` मधरा इत्यनुवते । चतष्टोमलिकङ्बध्प्रधांअमेपरुव एते- श्चतुर्भिः स्वानां भे्ठयकामों यजेत । एौलिकङम्महाभिककुप्पमूढतरिककुप्चष्टोमन्रिककून्मिः स्वानां ब्रष्ठयकामो यजेत | एतेषां दशमो वेरवानर एव मवति । कामध्चेतेषामेकेकेन संबध्यते । कु घुरुबिन्दुधृ द्धिकामखथाणां पृष्ठवाह्नमेकेकं चिः । ङुरुमिन्दोरियमहःक्पिः । अतापि दशमो वैडवरानर्‌ एव । छन्दोमवन्तं पडकामः पृष्ठबावलम्बस्य प्रग्विश्वजितश्छन्दोमा दशमं चाहः। छम्दोमवत इमान्यहानि पृष्ठधावलप्स्य षठहस्य -यान्यहानि तेषां विदवमितः प्राक्त. 'यभ्छन्दोम।;, अविवाक्यं चैकं ततो. विनिद्शंमं भति । .पुराऽभिचरन्‌ । पूर्नाम. द्रारत्रः । ज्योतिगांमभितो गीरमिजिनं बिश्वजिदायुषम्‌ । उयोतिनमिकाहः स गोनामानममित्‌ उमयतः कर्तव्यः । गोश्चामिनितमभितः) विद्व जिदायुषममितः कतैम्यः । वेखानरों दशममहमवति । शली पिङ्कः अकामः । द्ाठटीपिशङ्गस्येतान्यहानि । अमिप्रुवञ्यहः पूवखिः " स अ्यहः समावत्ाथतन्यः ॥ ` । इति दृशराचा; ॥३॥ इत्यतेऽषटो दशराघ्रा उक्ताः ॥ ३ ॥ । ४. [१ पोण्डरीकमृद्धिकामः । पृष्ठवस्त्रोमश्ठस्दोमा . गोतमस्तीमा विश्व जिदृव्यूहःडो नवरान्नो महावतं वेभ्वानर इतिः वा । ` उभयथा पौण्डरीको मवति । १ चः रममम" । ९ च, “भिः! न्य पमाप्याऽव" 1 द च॑ तव्यम्‌ । इ" । ४५८ ` लाराषणक्रतव्रत्तिसमेतम्‌- [ उ° चतुधीध्याये- अथ संमा्या। , अनयोः पेमाय॑नाम्नोरन्यतः कामोऽवगन्तव्यः । अहःकखतिः सुष्यते । अतिरात्रश्चतुर्विशमध्यर्धोऽमिप्ुवः पृ््यो वा । उमयोः संमा्ययोरतिरत्ेचतुर्िंये पाधारणे अध्यरषोऽभिष्टवः पुवसवं 1 अध्य उत्तरस्येव। इन्द्रवजं भरातृष्यवान्‌ । इनद्रवेज्ञस्याहःक्छिः । पृष्ठचस्याऽऽये अहनी व्यत्थासमा नंवराच्ात्‌ । १ ृष्ठधस्याऽऽदितो ग्यत्यस्य द्व अहनी कर्तम्ये यावन्नवाहानि मवन्ति महावरतय्‌ ॥ ४॥ ततो महात्‌ । ततो वैदधार्मरः । एवं पश्कादृशरात्रा उक्ताः ॥ ४ ॥ अथ दादृश्ाष्ठा येयुः । अथानन्तरं ये वह्यन्ते ते द्वाद्शाहा मवेमुः) मवन्तीत्वंधैः । सत्राणि मवेयुरहीना वा । ते इादशाहाः सत्राणि च भवेयुरहीनश्च भवेयुः । यदा सत्राणि तदोमयतोऽतिरात्रलं महुयनमानेतवं महातरतप्तहिततवित्यादरो घमां मवन्ति । यद्‌ पुरेहीन्वं॑तद्‌ाऽनिष्टो- मादित्वं परास्तापवरगत्वमपर्मिणदक्त्वमित्याद्यो धर्मा भवन्तीति द्वैविभ्यवचनम्‌ । उक्तो दशरात्रः । . उक्तवचनमत्रातिरिच्यते, अन्यत्रोक्तवचनमन्तरेणातिदेशदशनात्‌ । यथा प्रष्ठः समूढो व्यो वेत्यत चत्वारः ष्ठो महातरते चेत्येवमादिषु । तेनोक्तवचेनप्य प्रयोजनं ब्तञ्यम्‌ । इदमुच्थत उक्तो दशरात्र इत्युक्तं भवति--द्वादशाहावयवभूतानि यानिं दशाहानि तानि तनैव पुज्ञीक्त्थ दशरात्र इतिवचनं कृत्वोक्तानि त्य वचनस्य द्वादशशा- हा्थतेव प्रयोजनमिति । त क्तिस्तु॒पश्चविरतेरहां ब्युत्पक्तिूतत्वाद्शराध्र सितानां च तदन्तमावात्तेन ततैव पृज्ञीकरणं दशरा्ननाम च सौकर्यात्कृतमिति मन्तव्यम्‌ । अतो द्ाद्शंहप्रकृतिदंशरात्न इत्यनेनाभिपरायेणो क्तवचनं कृतवानाचायेः । तथा श्रुतौ छम्दोगानां बहुशः श्रूयते ' द्वादशाहस्य दशाहानि › इति । १ ष, "पिस्तृच्य" 1 २ च. शश्वतु° । २ घ. ङ. ह्य, °्टणोऽध्य । ४ क. ड, °नर एव्‌ प” 1 ५ च. नावा? भ° । ६ च. नत्वमि० । ७ च. श्टीनास्तङ्काऽ०। < च, गत्वं महा नतसहितेः भप्यप” । ९ च. “चनमङ्ृ° 1 १० च, “ति । अनो०। ६१ च, भपूमित्वा° । १२ च, श्वस हिता । १३ च; शशाहा भेषु; | य । | | न पञ्चमः सण्डः ] आाश्वलायनभ्रोतयूजम्‌ । ४०९ सच दशरात्रो द्विविध उक्तः-- समृहल्ठो व्युच्र्ठो वा । समूढो व्युढश्च । अनेन प्रकरेण द्वौ दशाहावत्रोक्तौ समूढो उयुढश्च । तत्र द्वाद्शाहोऽः हर्गणानां भरकृतिरिति न्यायात्सवहिर्गणानां प्रङृतिरिल्यवगतः ॥ तत्र वावन्सेरण ब्युढो दशरात्रः, एषा भ्रकृतिः सत्राणामेति विशेषग्रहणात्सत्राणां व्यृदो हीनानां प्म इत्यवधितं भवति | [4९ स, तमभितोऽतिरान्नो । त्तमामितोऽतिरात्राविति । ते द्विषिषं द्ररात्रममितोऽतिरातो प्रकृतो मवत इयः । एवं ` व्यृहव्ठ; परमृद्य द्वादशाहाविति । संभायंयोवां वैश्वानरमुपदध्यात्‌ । यो संमार्यनामकावेकषादशरात्नौ तयोखानरमधिकं कृत्वा द्वौ द्रादशाहावन्धो मवतः । ८ अहीनेषु हानो वैानरोऽधिकः › इति परिमाषयेव प्राप्त एव वेशवार वचनमिदं सत्रपकषेऽपि वैखवानरस्य प्रापणार्भ॑म्‌ । संवत्सरपरवह्ं भीकामोऽतिराचश्वतुर्विशं विषुवद्र्जां नधघरान्नो महावतम्‌ । सेवस्सरप्रबहृस्याहानीमानि ! अये द्वादशाहो दीन एव, श्रीकाम इत्येकवचनेनोपदे" दात्परिमाषप्राप्तवैश्वानरोपजीवनाच्च । | अथ मरतद्रादशाहः 1 अथर हीनकेवल्यबुद्धिविच्छेदा्ः। सत्राहीनप्ताधारणाश्वत्वारो द्वादशाह उक्ताः | त्त एको हीन उक्तः । उत्तमेश्वासाधारण एव । अतस्तद्विच्छेदा्थमथशब्दः प्रयुक्तः । इममेवेकाहं पुथक्सस्थामिरूपेयुः । मरतद्ादशाहस्याहःक्लततिः । इममेव ध्ाक्तैकाहं ए्थग्ूतामिः संस्थाभिधूक्तं द्राव्‌- शक्तवः कयः । विकृतिषु भरकृतेः संनिहितर््वीदिममित्युच्यते । उत्तरत्र संस्थाविधानादेवं सस्थात्तबन्धे सिद्धे परथकस्याभिरितिवचनं वचनादेव संस्थानियमोः नातिदेशादिति ज्ञाप- यितुम्‌ । १च. दो दवाद्‌"। २९ च. प्राप्त १०।२च. ररेपिव° । ४ ष. ष्ब्दोऽीः।4च. "मश्व सा ।` ६क.ग्‌, च, ^त्वादिदमुष्य । ७क. ङ, क्च, “व संख्पानि०। च, श स्थाननिˆ । ५३ ४१० नारायणकृतवृत्तिसमेतम्‌- [उ० चूर्ाध्याये- अतिरा्रममेऽथाथिष्टोममथाष्टा उक्थ्यानथायिष्टोममथातिरा्म्‌। दरादशाहस्पमान्येन प्राप्तानां सस्यानां विधीयमानमततद्वादशाहेऽयमपवाद्‌ः । इति दादशाहाः | इदयेवेभकारा द्वादज्ञाहा आस्नाताश्च वेदितम्याः । तराना बुमूषन्तः प्रजया पञ्चभिः प्रजनयिष्यमाणाः स्वर्गं लोकमेष्यन्तः स्वानां शरष्ठमेच्छन्त उपेयुकां यजेत वा । सेवत्रपरबहुस्य केवखाहीनत्वात्कामने नपकषत्वाचेतरेषां पचानामेवाच ग्रहणम्‌ | आत्मना बुमूषन्तः | आत्मना मवितुमिच्छन्त आत्मकेवस्थमिच्छन्त इत्यथः । चत्वार एते कामा; पञ्च द्रादशाहासतेनाऽऽनन्तर्ययोगो न मवति । स्व सर्वैरधिक्रियेए्न नियमेनेत्यषः । तैरय- जेत वा, उेयुरिति सेनन्यः । उपेयुरिति पत्रटिङ्ग यजेतेत्यहीनङिङ्गम्‌ । । इति प्रथक्त्वम्‌ । इयेतदेव सतरादीनयोः परथक्त्वं भेद इयर्थः । सर्वत्रापि यदुपेयुः शब्चोदितं तत्सव सत्रमेव । थथा यजेतेलयेकवचनं तदहीन एव । एतदुक्तं भवति--पत्राहीनत्वे बहुयन- मानतवैकयजमानत्वादिङ्कत एव मेदे न शस्यमेदकृत्‌ इति । अथ सामान्यम्‌ । अभेदानीं स्त्राहीनयोरसमान्न तयोः साधारणविधिरुच्यत इत्यर्थः | अपरिमितघ्वाद्धर्मस्य पदेशान्वक्ष्यामः । धर्मरव्येनात्र प्रधानकमौण्युच्यन्ते । प्रदिद्यन्ते ज्ञायन्ते येर्पादेरततमामातान्यषि कर्माणि ॥ उपायाः प्रदेशा उच्यन्ते । ते च विध्यकदेशमूतत्वदेशरब्दवाच्याः । एत ' दुक्तं भवति--कर्मणामपतमान्नातानाम्परमियत्वात्तषामिनेकदयेन व्तुमशक्यलात्तामान्येन तज्ज्ञानोपायान्विध्येकदेशमूतान्वक्ष्याम इति | के त उपायाः कथं वा तैरपयिरप्माम्नातानां कर्मणां ज्ञाने भवतीति तसपायसुत्तरेण सूत्रेण दशेयति-- यथा हि परिमिता वणां अपरिमितां वाचो गतिभाधरु- वन्त्येवमेव ` परिमितानामह्वामपरिभिताः संघाता; । यथाऽकारादयो वर्गा्िषष्टिपतख्यापरिमिता एव स्पानकरणदप्रदानादिभिगुगिः सम्यगु- क क १च. शनये" । र२ग.ष. च. ज्ञ. तथा। २च. भ्मपरेशा नाच परथपसनाम्नातक° 1 ४ च. तदुपाः।प च, णां । ६च. स्मपतयाज्नातानां चापः । ७ च, "कन्नो ष 1 < च, तदुपार । पञ्चमः खण्डः ] आश्वलायनश्रतसूचम्‌ । ४११. चारणाय रक्षिताः सन्तः पर्वस्याः पदवाक्यमूताया अपरिमिताया वाच उच्चारणाय शक्ति स्तने चेत्णदयन्ति, एवे पञ्च्िंशातिरहानि परिमितान्येव सम्यक्ररिज्ञातानिःच मवन्ति । तैरवापरेमिताः सेवातः समाम्नाता अतमाम्नाताश्च कतैत्यतया चोदन्त इति ।' पदावयवभूतवणज्ञानेन पद्वाक्यज्ञानवतपघातावयवभूताहन्ञनन ॒संषातज्ञानमप्युपपद्यत इतिं दृष्टान्तः । दैवमेवाथंुत्तरसूरं स्पष्टयति-- सिद्धानि त्वहानि तेषां यः कश्च समाहारः सिद्धमेव शस्यम्‌ । यथा हि परिमिता वीः पदीं वाचो गतिमा्ुवन्त्येवमत्रापि तिद्धानि परिन्ञातान्य- हानि । तत्र यो यः संघातः प्माम्नातोऽप्तमाम्नातश् पञ्वविंशतेरहुमिव नान्येषाम्‌ । अतः संघातशस्यमपि पिद्धमेव सशदायिम्योऽनन्यत्वात्सुदायस्येपि सिद्धम्‌ । अह्वां तु संशये स्तोमपृष्ठसस्थाभिरेके व्यवस्थाम्‌ । समाम्नतिष्व्माम्नतिषु च संघतिप्वहर्रेण शरयज्ञानमित्यक्तम्‌ । इदानीं यप्वत्तमा- म्नातेष्वहरेषं न ज्ञायत इदमेरेति तत्राहं संशये पव्येवेमेक आचार्या अह््यवस्थमहुर्निश्वय- किच्छन्ति स्तोमष्ठतेस्यामिरटजगमृतरहमृत्त्तो तरिवृदादीनां स्तोमानामन्यतमेन रथ॑तरा- दीनां पृष्ठानामन्यतमेनािष्टोमादीनां सेस्थानामन्यतमेन च संयुक्तान्येवोखघन्त इति वद्न्तः। तदृङ्कत्स्न दृष्टत्वाद्यतिक्रमस्य ¦ तदङकत्लमपा्ैत्निकमित्यथः । उत्पत्तौ तयेोप्तननानामरि व्यवहारकाे म्यमिचारदुरत- नादित्र्थः | ततो नायं नियमहेतुः । छन्दोगेरेव करत्वा समयमह्लो बाहंतरार्थतः रतायामेकाहेन न शस्यं राथतराणाम्‌ । अयमेवाहर्निश्चय उपायः । छन्दोगेः समयः संगमः सवाद्‌ इत्यथः । तैः संवदिनाहो . नारहैतराथंतरत्वनिश्यं कृत्वा राथतराणां ५§ृतकादेन शस्यं बेदितन्यम्‌ । ह्ितीयेनाऽऽभिपुविकेन बादतानाप्‌ । नाहतानां एनर्ितियिना ऽऽमिष्टविकेन शस्यं वेदितव्यम्‌ । [4 अपिवा कयाश्चुमीयतदिदासीये एव निषि- द्धानीपे स्यातभेकादहिकमितरत्‌ ॥ ५ ॥ अथ वाऽयमन्यः पक्षोऽ्तमाम्नाते बा्हतानां राथंतराणां च मरतवपीयनिष्परवस्ये ९ च. चोच्यन्त। २व. च, एतमे° । ३क.ख, पव ज्ञाः ¦ ४च. स्थामाहुः । निश्च 1 ५ च. ®तमयाप्ं" । & च. ल्ययोः क । ४१२ नारायणक्रृतच्चसिसमेतम्‌- [उ चतुरथाध्याये- कयाडुभीयतदिदासीये निविद्धानीय मतः, अन्यत्पमेकाहिकामिति । अत्र यः पक्षाः सन्ति । महःसंशये स्तोमादीनां चरयाणामादगुण्येन तद्वेशदिव शास्यानिणयः । अन्यथा चेहाईतत्वरायतरत्वोपाविना शस्यनिश्वयः । अस्मिन्नेव पक्षे निविद्धाने, सन्यदैकाहिक> मि्येवं वा शरस्यनिश्य इति सर्वत्र छन्दोगः सवाद्‌ आदरणीयः ॥ ९ ॥ । स्बन्कामानाप्स्यन्त्स्वां विजिती्विजिगीष- माणः सर्वा व्युषटीव्य शिष्यन्नरवमेधेन यजेत्‌ । सनन्कामान्ताकल्येनाऽश्छुं यः काभयते यो वा स्वां विनितीरिन्द्रियजयपर्न्वा जे्टुमिच्छति, यो वा स्वा व्युष्ट न्यशिष्यन्न्यापुमुदयुक्तः पो ऽस्वमेषेन यजेत । व्युष्टिम्‌ तिरिल्य्थैः । व्यशिष्यन्निति । विपूर्वप्याश्ोतेः स्नन्तस्य रूपम्‌ । राज्ञोऽभिषिक्तप्यायं पक्षो नेतरयोनल्यिः । अरवमुत्सक्ष्य नि ष्टीभ्यां यजेत । येनादवेन मध्यमेऽहनि यष्टम्यं तमखं तिषिददुत्सृनति । तम॒त्सक्ष्यन्वक्ष्यमाणाभ्याः मिष्टीम्यां यजेत । परस्या एषैका देवतः । संयास्याग्रहणे विखष्टार्थम्‌ । पौष्णी द्वितीया ६ पषदेकतया द्वितीयेषटिस्तिर्थः । त्वमभ्ने सप्रथा असि सोम यास्ते मयोमुव इति सदन्तो । आउ्यमागावित्यर्थः | त्वां विञ्चश्रवःस्तम यद्वाहिष्ठं तदय्यय इति संया्ये अश्वमुत्सूज्य रक्षिणो विधाय चाविडयसितस्र इषटयोःऽह्रदहर्दैराजतन्त्राः । एवमश्वमेेन. यक्ष्य इति संकरप्येतास्यामिषठिम्यामिषठवाऽछमुत्सुज्य तस्य सप्तका न्विधाय ततः संवत्परमहरहस्िषु सवनेषु साकितीभिरिष्टििैरानतन्त्राभिर्यनेत । सविता सत्यप्रसवः परसदिताऽऽसदिता। सत्यप्रपव इत्याद्यायामिष्टौ प्ततुगंणः । प्रशब्दो मध्यमायामाशब्द उत्तमायाम्‌ ॥ प गे वसो०\ रय. पे मि०। चयो! सप्तमः सण्डः ] आश्वलायनश्रौतसूचम्‌ । ४१३ एवं सगुणतवे सत्यपि देवतया पूर्वसूत्रे सावित्रीमिरितिनिर्गुणःवात्तद्धितनिदशं कुवन्नेतज््ञा- पथति निर्गुणस्य सवितुर्भा धर्मं उपांशुत्वं नाम प्त सगुणस्याप्यत्र भवतीति । य इमा विर्वा जातास्या देवो यातु सविता सुरत्नः सघानो देवः सविता सहेवेति दं । स्यप्रप्वस्य पुवेक्ति एव । समाप्तासु समाप्ता दक्षिणत आहवनीयस्य दिरण्यकशिपावासीनोऽभिषिक्ताय पुत्रामा स्यपरिव्रताय रज्ञे पारिपरुबम्वक्षीत । समाक्ताखितिवीप्ताक्चनात्यारिषवास्यानमपि संवत्सरमहरहः कतेम्याभिति गम्यते । पारिष्ठवमिति भ्रभमेऽहनीत्यदेरारूयानस्याऽऽस्या । हिरण्मये कृर्चैऽध्वयुरासीनः प्रतिग्रणाति । अध्वभुरमि हिरण्मये कूच आप्तीनः प्रतिगृणाति । आस्यास्यन्नध्वर्यविस्याह्थ।त । आद्यानमारप्प्यमानो होताऽष्वर्ुम्‌ : अध्वर्यो इत्याह्ानं करोति । हो होतरितीतरः ॥ ६ ॥ एवमाहूतोऽष्वयंहो होतीरेति परत्यानं करोति । अयमेव प्रतिगरोऽतव कक्तम्यो नान्यत्र ॥ ६॥ प्रथमेऽहनि मरधरेवस्वतस्तस्य मनुष्या विक्ञास्त इम आसत इति गहमेधिन उपसमानाताः स्युस्ता- नुपदिशप्युचो वेदः सोऽयमिति सूक्तं निगदेत्‌ । अत्र पर्वोक्तमेव व्याख्यानं नान्यक्किचित्‌ । * अध्वर्यो ” इत्युक्त्वेवमारभते । प्रथ मेऽहानि मनुर्वेवस्वतस्तस्य मनुभ्या विशस्त इम आस्ते, एत्ासूत्रे कतेन्यम्‌ । जस्याय- मर्थः- असिमिन्प्रथमेऽहनि मदुर्विव्वत्पुत्रोऽधिपतिस्तस्य राज्ञो मनुष्या विदास्तदान्ञपिजा “ विन इत्यर्थः । त इति प्रङृता मनुष्या अतिदिश्यन्ते । इम इति पुरोऽवस्थिता मरुप्या निरदवन्ति । तान्ममुष्यानादाय समसुपवेश्य तान्निरदिहिय प्रदेरिन्या त इम आपत इति वदाति । गहमेधिन उपप्तमानीताः स्पुस्तानुपादिशति । गहमेधिन इति मनुम्यवदिषणम्‌ । ते च कुटुम्बिन इत्यथः । अन्यदुक्ताथेम्‌ । उपदिशतीति । निर्दि्य त ईम आपतत =~----------------________~~_~~~__~~~_~_______~_[_[_[_~_[---~~~्‌~्‌------- १ च, °तानां पू । २ च, “दु्वैवखतः, विवस्वतपुत्ेभेये सति तस्य ॥ ४ नारायणकृतवुत्ति्षमेतम्‌- [ उ० चतुधा्याये- इत्यनामयं वदतीत्यर्थः । त इम आपतत इत्येनमन्तसुक्त्वाऽनन्तर ५ चरो वेदः सोऽयम्‌ + इति वदति । अध्यायमथः-अल्िन्नहन्युग्वेदो वेद इति । कोऽयभूगवदो वेदे वेदो नामेत्थे- षायां सोऽयद्गेद इति तस्य स्वरपप्दशनाथै यत्विकितमूक्तमादित जरम्याऽऽनतानि- गदेत्‌ । एवमहन्यहन्यास्यातन्यम्‌ । अन वरिरेष--द्वितीयौदिहःसु यमो रान तद ॥ मानेतघ्या वेदो निगदं च भिद्यते । द्वितीयेऽहनि यमो वैवस्वतस्तस्य पितरो विशस्त इम आसत इति स्थविरा उपसमानीताः स्युस्तानु- पदिशति धजरवेदो वेद्‌: सोऽयमित्यनुषाकं निगदेत्‌। स्थविरा वृद्धः । | तृतीयेऽहनि वरुण आदित्यस्तस्य गन्धर्वा विशस्त इम आस्त इति युवानः शोभना उपसमा. नीताः स्युस्तानुपदिक्ञत्यथर्बाणो वेदः सोऽय- मिति यद्धेषजं निक्ान्तं स्यात्तक्चिगदेत्‌ ५ मेषनामिति । मेषनपतिपाक्कं मन्ध न्र्णं केयरथः | चतुभऽहनि सोमो वैष्णवस्तस्याभ्सरसो विश. स्ता इमा आसत इति युवतयः ज्ञोमना उप. . समानीताः स्वुस्ता उपदिक्ष्याङ्खिरसो वेदः सोऽपमिति यद्घोरं निशान्तं स्यात्तजिगदेत्‌ । योरभिति । अभिचारादिपरतिपादकमित्यथः । पश्चमेऽहन्यवुद्‌ः काद्रवेयस्तस्यः सर्पा विशस्त इम आसत इति सर्पाः सर्प॑विदु इत्युप समानीताः स्युस्तानुपदिशति विषविद्या क अ अ अ वेदः सोऽथमिति विषविद्यां निमदेद््‌ । ५ सरपविद्ः कादयपीयादिविषतन््रविद्‌ इत्यथः । क षषटऽहनि कुबेरो वैभवणस्तस्य रक्षि विदारतानी- १ च, इत्याख्यानाषयवं ष०। २ प. घ. ड. ज्ञ. "कचन सक्त ३ च. "्यान्यदयोग# ४१. ड, पञ, हेरा । ५ च, वेति गि । ९ क, "इणे" । च, हां चेत्य । पमः खण्डः ] आग्वलायनभौतसूच्म्‌ । ४१५ मान्वासत इति सेठगाः पापकृत हस्युपसमानीताः स्थुस्तानुपदिश्ति पिश्ञाचविद्यः वेदः सोऽयमिति च~ क्किचिषििक्ाचसयुक्तं निशान्तं स्यात्तच्निगदेत्‌ । सेख्या इति । सणोन्मत्ता इत्यथैः । पापकतः पापकारिण इत्यर्थः । सप्तमेऽहन्यासितो धान्वस्तस्यागुरा विशस्त इम आसत इति इुसीदिनि उपसमानीताः स्वुस्तानुपदिशत्य- रविद्या वेदः सोऽयमिति मायां काचिष्छुषात्‌ । खुपीदिनो वाधुंषिका इप्यथः । अष्टमेऽहनि मत्स्यः सांमदस्तस्थोद्के चरा वि~ शस्त इम आस्त॒ इति मत्स्याः पुखिष्ठा इस्युपसमानीताः स्युस्तानुपदिशति पुरा- णविद्या वेदः सोऽयमिति पुराणमाचक्षीत । पृञ्चष्ठाः कैवर्ताः । नवमेऽहनि वैया वैपथितस्तस्य वांसि विशस्तानी- मान्यास्त इति वयांसि ब्रह्मचारिण इत्युपसमानीताः स्युस्तागुपदिशतीतिहासो वेदः ्नोऽयभितीतिहासमाच- क्षीत । दृकामऽहनि धर्म इन्द्रस्तस्य देवा विस्त इम आसत इति युवानः भोत्रिषा अपरतिय्राहका इव्युपस. मानीताः स्युस्तानुपदिश्षति सामवेदो वेदः सोऽय- मिति साम भायात्‌ । एवमेतस्प्यायश्चः संबर्सरमाचक्षीत । एवमेतत्मारिष्ाख्याने पयोयशः प्वत्सरमाचक्षीत । दक्षमीं दक्षमीं समापयन्‌ । एवमेतत्पारिषवाख्यानं पयीयशो दशमीं दशमीं समापयन्पवत्सरमाचक्षीत्‌ । संवत्सरान्ते दीक्षेत ॥ ७॥ ` ततः संवत्सरेऽतीते दीक्षेत ॥ ७ ॥ „~~~ १य.घ, सर्वो । २क. ङ. स. ताको व° 1 ४१६ भारापणङ्कत्रृ्िसमेतम्‌- [ उ° चु्ा्यामे- श्रीणि सत्यानि भवन्ति । अश्वमेधे जीणि सु्यानि मान्ति । गोतमस्तोमः प्रथमं द्वितीपस्याह्नः पशोरुपाकरः णकाटेऽददमानीय बहिवयास्ताषेवाऽऽस्थापयेयुः । अध्वर्यव इति शेषः । स वेदवघायादुपवतेत वा यज्ञसगरुद्धं दियात्‌। अवनिरेत्‌ , चङ्करम्येत वेत्यर्थः । जन्धतेरदम(य)मखः छर्यात्द्‌ यज्ञपद्धि्तीतिं जनीयात्‌ । न चेल्षुगव्यं नो वाजी स्वश्व्यमिति यजमान वाचयेत्‌ । स यद्येतदुमयं न छ्यदखस्तदा नेमित्तिकमिदम्‌ । सुगव्यं नो वाजी खर्यमिति यजमानं वाचयेद्धोता । तमवस्थितमुपाकरणाय यदक्रन्द इत्येकार्देशमिः स्तीत्यप्रणुषन्‌ । तमितिवचनेन स्तोतित्वचोदनाया अप्येतत्पस्कारकर्म तमद्ममिदध्यादित्य्थः । एका. दशभिरित्युणिसषणं पूक्तविशेषणत्वेऽमेधानाप्तमवात्‌ । अप्रणुवन्नितिपतिवेषतामरध्यास्ता- मिषेनीषर्मस्य कस्यविल्याप्तिखगन्तन्था । तच्चैकश्ुत्यम्‌ | अत एङ्शुत्याऽधरचैऽर्ेऽ- सायाप्रणुवन्‌। ` अनुस्वाध्यायमिष्येके। यथाम्नातं जषर्यणेत्येकेऽदुमन्यन्ते । उमयोः पक्षयो ल्ि्॑चनमाचोत्तमयोनं मवति । अधथिगो श्म) ध्वमिति शिष्वा पडविंशतिरस्य वङ्क्रय इति वामानोमित्र इत्यावपेतोपप्रागाच्छसनं वाज्यर्वेतिचद्े। °अभिगो शमीष्वम्‌ › इत्यस्मातपरस्तात्‌ । षाडशतिरस्य वड्क्रर ' इत्यस्माद्वा पुरस्तात्‌ धमान मित्र" इति सूक्तमवेत । उपप्रागाधिति च दवे ऋचो । अत्रापि निगदान्तमाति- [फर + स्वदिकश्चत्यं भवति नान्यः साभियेनीधर्मः। संज्ञपतमश्वं पैल््यो धुन्वन्ति दक्षिणानकेशप- क्षानुदयथ्येतरान्प्॑चृत्य सव्यानूखूनाघ्नानाः । उद्रधयोध्व बन्धयित्वा रचनं विस्य स्व्यैः पाणिभिः सम्पानृषहनात्राना दक्षिणैः पाणिभि्तपश्वं वापनोभिधूःवन्ति प्यः । १. ड, घल, "तमम्‌” । च तरम“ । ग, तरदृश्व; । २ क, ड, प्रयो धू° । ९ ख, ष, ड, न्पवृत्य । । । अषमः सेष्डः } अन्वलाथनभौतसूत्रम्‌ 1 ४१७ अथास्मै महिषीशुदनिपातयनिति ॥ अयानन्तरमसमा अश्वाय महिषौ ज्येष्ठा मार्यामशवहमेपे निभातयनित ) ताँ होताऽभिमेथति साता चते पिता च तेऽ वृक्षस्य ्चकदटतः प्रतिलानीति ते पिता भरे मुषशिमतसयदिति १ तां महिषीमशचपमीपे शयानां ^ मता चते पि च तै › हत्यनेचयौ ऽमिमेधपि आक्रोशतीत्यथः सा होतारं प्रत्थमिभेथस्यनुचयश्च श्तं राजयपुरयां माताचतेपिति च तेऽ वक्षस्य करठठतः\ यीयप्स्यतत इव ते सुखं होतर्मा स्वं वदो बह्विति । स महिषी होतारं प्रत्यमिमेथलडुचरौमिः शतेन राजपु्रीभिः सहनयचा । वावातां बह्मोध्वामेनामुच्छयताद्विरा भारं हरान्चैव । अथास्यै मध्यमेजतु शीते वाते पुननिवेति । चावाता दितीयमायी । तां बह्याऽभिमेथति । ८ सा बह्याणं प्रस्यमिमेथस्यनुचयश्च ईत राज- उय ऊध्वमेनसुच्छयत गिरो मारं हरन्निव । अथास्य मध्यमेजतु शते वाते. नवेति । हा वावाता तं ब्रह्माण प्रत्यभिमेथल्यात्मनोऽनुचरेभिः शतेन रानपुत्रीभेः सहं ॥ सदः प्रसृप्य स्वाहाकृतिभिश्च।रखा ॥ < ५ पदः प्रसूप्यास्म पुनः प्पगविथानाद्मिमेथतीत्य बरदिवयश्चतमीपे स्थित्वा करत. न्यमिति मम्यते ॥ ८ ॥ 22; “ ~ ब्रह्मों वष्न्ति । ॥ ष ब्रह्मो नाम वक्ष्यमाणमनतरैः प्र्प्रतिवचनसूपेण यद्वद तस्येह सेतत कःस्िदेकाकी चरति क उखिज्जायते पुनः । किंखिद्धिः मस्य मेषजं किंस्विदावपनं महदिति होताऽध्वयु प्रच्छति । ` सूयं एकाकी चरति चन्द्रमा जायते एनः ।. जभिाहमस्य मषजं ममिरावपनं महदिति प्र्याह । 1कास्वतद्धयतस्तम ज्योतिः किं सभदसमं सरः । कःखित्पुभिव्ये वर्षीयान्कस्य 4 १. भिण ॥ ९, क, भेन वार । ग. ग ५६३ ` ४१८ नासयणकरतव्रृ्िसमेतम्‌- [{ उ० चतुण्ाये- , माच्रान विद्यत इत्यभ्वयंहोतारं प्रच्छति । सत्यं सूर्यसमं ज्योतिर्यौः खमद्रसमं सरः । इन्द्रः परथिष्ये वर्षीयानोस्त माघ्ान विद्यत इति प्रत्याह । प्रच्छामि त्वा चितये हेवसख यदि त्वमच्न अनसा जगन्य । केषु विष्णुखिषु पेष्वस्थः केषु विश्वं भुवनमाषिवेशेति क्ह्योद्रातारं पृच्छति । -अपि तेषु चिप पदेष्वस्मि येषु विश्व ॒मुवन- माविवेश् । सद्यः पयँमि पृथिवीमुत यमेकेनाङ्कन दिको अस्य प्रष्ठभिति प्रत्याह । केष्वन्तःपुरुष आवि. वेष कान्यन्तःपुरुष आ्पितानि एतद्रह्यन्चुपवह्व- मसि त्वा किंस्विन्नः प्रतिवोचस्थघ्व्युद्धाता बह्मयाणं पृच्छति । पश्चस्वन्तःपुरुप आविवेश तान्यन्तःएुरुष आर्षि- तानि । एतच्छात्र प्रतिषन्वानो अस्मिनमायया मव- स्युत्तरोमदिति भ्रत्याह । प्राञ्चमुपनिष्कम्येकेकशो यज- मानं पृच्छन्ति पृच्छामि त्वा परमन्तं प्रथिष्या इति। स्वायतने भाङ्ूमुखमुपषठं यजमानमेकेकस ऋतिनः करमेण पृच्छन्ति ‹ एच्छमि स्वा परमन्तं ए्थिन्यै ` इत्यनयर्चा इयं वेदिः परो अन्तः पृथिन्या इति प्रस्ाह ॥ यजमान इति क्षः | महिम्ना पुरस्तादुपरिष्टाच्च बपानां चरन्ति । अश्वमेषे महिमानो नाम ग्रहौ स्तः, तौ सोवणीर्‌ाजताम्यां पात्राम्यां गृद्ेते । वना मुमयतस्ताम्यां चरन्ति । तयोरशुवाविया प्रेषयाज्या वक्ष्यन्ते । समूः स्वयंमूः प्रथममरतमहत्य्णवे दषे ह गर्भमृलियं यतो जाचः प्रजापतिः । होता यक्षत्पजापतिं महिम्नो जुषतां वेतु पिष सोमं होत्जेति चेषः । तवेमे लोकाः प्रदिशो दिक्ष- श्चेति याज्या । अश्वोऽजस्तुपरो गोमग इति प्राजापत्याः ॥ अश्च एकः पुः । तुररोऽनस्य वरिरेषणं तच शूङ्गता । गोखरगोऽन्यः पञ्ुः, एते त्रयः प्रनापत्तिदेवत्याः प्रावः । ६ ग, ®तिवोवानो । २ च. “स्िन्माय° । ३ ग, भनतर्मवत्यर । धमः सण्डः] = आश्वढष्यनभोतयुच्चम्‌ ! ४१९ इतरेषां पञयुनां प्रचरन्ति ।# अश्वादीनां यागानन्तरमितरेषां पद्यूनां वपादिभिः प्रचरन्ति ॥ तेषां अवारे देवतममाह-- वैश्वदेवी क्लृ षिः । विश्वदेवतत्वं तेषा प्रवाखटृपि; । विदपदेवा एषां देवतेत्य्ः ॥ पञ्चमेन प्याह! शस्यं व्य॒हठछस्य ॥. ९ ॥. अश्चमेषे यदुद्धितीयमहस्तस्य. शस्यं भ्युदस्य श्रष्ठयस्य पचमेनाह्या व्याख्यातम्‌ । एष्व हणं, विस्पष्टाथेम्‌ ५९. ॥ तस्य विशेषान्वक्ष्वामः । । भरतजञाूत्रमिदम्‌ । प्रिज्ञाभयोजनं तस्य सव्कमर्य प्रगाथानेक इत्याद्कसमषठक्तसवं प्रहणाथम्‌ । | असिं ते मन्थ हइत्याज्यं तस्येकाटिकमुपरिष्ात्‌५\ एतद्िषक्तमाज्यं मवति । प्रडगतृवेष्वेकहिकास्तु चाः ६ श उपरिष्टाल्कतव्या इत्यः ॥ विकद्रकेषु महिषे यवाशिरमिति. मरत्वतींयस्व प्रति पदेका तृचस्थान ठेकाहिकोऽलु चरः सूक्तेषु चान्स्यः मुद्धतयेकाहिकमुपसंशस्य तस्मिन्निविदं दध्यात्‌ ` \. «इन्र पिव दुम्यम्‌ › इतयतदुद्त्वः ततसमान दकार सू्तमपंशसव .तसिमनेरादिके निविदं दध्यात्‌ । उपंशस्येतिकचनं पूवण सुक्तकसू क्तवप्रदरीना्ैम्‌ । अतोऽ संसवे सति तस्मादपि परस्तात्कयाशुमीयादि मवति ! तस्मिनिविदितिवचनमेक्रपूक्तत्वेऽमि. निवित्थरवेशे तस्थवैकाहिकस्य यणना करतभ्या न. पूर्वेण सहेत्येवमर्थम्‌. ॥. एवं निष्केवल्ये । एवमिति । सूक्तेषु चन्त्यसूल्येस्वेवम्ादि केन्धमित्य्ः ! , अणि त्यं देवं सवितारमोण्योरिति वेश्वदेकश्थः प्रति- पदेका ' त॒चस्थान पेकाहिकोऽनुचरः .. सूक्तेषु. + पतत्रं वैदे कपिः ° इत्यभिमसूे,चरं छ. ज. पतकयोूलयु्तकयोरते । १क.ग.ऊ. च., विवेद २च. संवे । दव. , दिम. ४२० नारायणकृतवुत्तिसमेतम्‌- [उ० पमाष्याये- चैका हिक्षान्युर्संशस्व तेषु निविदो दध्यात्‌ } उक्तार्थमेतत्‌ } अघ तेषु निविदि इत्यस्य प्रयोजनान्तरमप्यस्ति, बेष्टुभल्येषां ततीयस- सवनानीति तत्र वचनमस्ति तस्यापि काधनार्थमर्‌ } अतोऽजापि निविदत्तिपत्तो नागतेष्वे- बन्येषु निविद्धेया मवति । उक्तार्थमेतत्‌ | ॥ चतुथ परष्ठ्याहरुत्तमम्‌ $ अश्वम त्रिरात्रस्य यदुत्तममहस्तशचतथं पुष्या हर्भवापि । ज्योतिर्गौरायुरमिजिद्िभ्वजिन्महावंतं सर्वेस्तोमोऽपतोर्यामे वा । एषामन्यतेष्छ वोत्तममहर्मवति । अतिरार्वन्य इतितचनादतिराचसंस्थेव मवति ॥ स्वेषु सर्वसतोमग्रहणेषु ' गोरुषयपतामा सर्वस्तोमः › इत्येष एव प्रहीतव्यो नाश्वमेषे । अश्वमेधे त्वहीनत्वात्तुतीयमाभिष्ठविकं ग्रदीतन्यम्‌ । ‹ ष्छहान्ता अंभि्धवात्‌ › ईतिवच- सात्‌ | पत एव पद्त्तोमोऽतिरान्चश्च कतेब्यः । मूमिपुरुषवजमबाह्मणानां वित्तानि प्रतिद्ध्ि- प्रत्विरभ्यो दक्षिणा ददाति । प्राची दिग्धोतु- ` दृक्षिणए बह्मणः परतीच्यध्वर्यारुदीच्युद्धातुरेताः एव हाच क! अन्वायत्ता अन्वायत्ताः ॥ १० ॥ होचकष्दिन शस्या उच्यन्ते । सस्य स्वस्यः सुल्यस्यः या याः. .दिक्तामेवः दिश ` दयाः पर्षा अन्वायत्ताः । चंरत्विरस्कं इति वचनं तास्यो दिरम्य आहत्य दक्षिणौ पथेन नीत्वा शत्तम्यमित्येवमर्थम्‌ ॥ १० ॥ एवमेवाऽऽभिमारुते ४ इत्याश्वदयनसूतर्त्त नराय्णायायां दशमोऽध्यायः # १० ॥ म अयेकादयोऽध्यायः .॥ अथेतेषामह्वा योमािशचेषान्वक्ष्यासोे क्था- ` युक्छानि यस्मे यस्मे कामाय मस्ति । २. ध क) छ ५९ भ [१ पम्पविशतिरहान्युक्तानि । एतेम्य एवाहोश्योः दनकाहामित्यतिदेरमपङ्गात्ते रीति. काहा उक्ताः । अथेदृच तेषा प्ानिकाणामहु योगिरोषान्ंयतविोषन्तचरश ब्म ~ १ य. ङ, क्ष, “प्यस्मि ० च, “व्यस्तीति, >° । २. क, ग. ऊ. ज्ञ, “ब्देनाम्‌° ॥ व. देनाभाभु* । १ ष, गणा येतं नीर । ४ च. ग्ग्योऽदीः । ५५ च देऽ परथमः खण्डः ] आश्वलावमभ्रौतसुचम्‌ । ४२१ व्यानवक्ष्यामः । यथा यथा तान्या व्यतिषक्तानि सत्राणि मूला यमे यस्मे कामाय भवन्ति तथा तथा वक्ष्याम इत्यर्थः । अयमेवैकाहोऽतिरा्र आदो प्रायणीयः । अयमेवेति ज्योतिष्टोमो गृह्यते । एकाहपरहणं सनिदिताशचमेधस्याह्लो ग्रहणे भ्रा भूदित्येवमर्थम्‌ । देष स्त्राणामादौ कतेन्यः भरायणीयत्ञश्च मवति । एषोःऽन्त्य उद्‌ यन।यः । एष एव सज्नाणामन्ते मवतीत्यथः । स पुद्यनीयघत्ञो मवति अभ्यक्तो मध्ये । अ्यक्त इति । अगरिोषित इत्यर्थः । सत्राणां मत्येऽर्विरेषितो योऽतिसश्रोः विहित ऽथोतिष्टोमोऽतिरान्न इस्यवगन्तन्यः | अहीनेषु वैश्वानंर एष `एव । अहीनेषु वैश्वानरशब्देन यो विहितः प्त च ज्योतिष्टोमो ऽतिरोत्र एवेत्यथः 1 तावन्तरेण ब्युहट्टो दशरचः। तयोः प्रायणीयोद्यनीययोरतिरात्रयोभेष्ये व्यूढो दशरात्रो भवति । एषा भक्तिः सघ्राणम्‌ । एवं्पो दादश; सत्नाणां प्रकृतिमेवति । तत्नराऽऽवापस्थानम्‌ । 1 मस्यां प्रतौ सिद्धायां चयोदशरात्ादिषु सव्रेष्वहराकपि क्तन्ये पतत्याकपस्यानः सच्यते । खध्यं दकषरा्नादेकाहारथे महावतम्‌ । एकाहेन प्रयोजने साध्ये तस्याऽऽवापस्थानमिदम्‌ ।उघ्वै द्राराक्रदुद्यनीयालाग्महा- त्रतमाव्ष्यम्‌ । एकाहावपि साध्ये महावतमेवाऽऽम्यम्‌ । उद्यनीयत्ममागेवेत्युमयमन निपम्यते । प्राग्दशराच्छदितरेषामह्वाम्‌ । ,. महानतादितरेषां वहादीनामृङामावापस्थानं पराग्दरर्ासरंयणयादूष्वै मवति । वहाय गोऽयुषी यहां तरिकदुा अंमिपरुवञयहं एव . त्निकटुका स्याचक्षते च्तुरहाथं धिकद्ुका महष्वतं च । अश्रापि महात्रतं द्शरात्रादु्वमेव मवति इतरेषामितिभवचनात्‌. । १७, ग. ङ्ध, एषं स० ! २ च, शये चादगवि" । ३ ड, (ति । सना" । ४२२ नारायणक्ृतवृ्तिसमेतम्‌- (३० पश्चमाध्याये- पथाहार्थऽभिपुषपश्चाहं उत्तमस्व तु षष्ठातूतीयसवनम्‌ # अभिष्ठवपमूच।हे यदुत्तममहः पमं तस्य स्कं तृतीयसवनसुत्सल्याऽऽमिषुविकस्यः षष्ठस्य यत्ततीयप्तवनं तद्र कर्तव्यम्‌ । षट्टहार्थऽमिप्रवः षठहः । एवन्याया जाबापाः ॥ शाज्ञान्तरो्छाहरन्तरावपिऽप्यावापस्यायमेक न्याय इत्यवगन्तन्यम्‌ ॥ ` षठहान्ताः पुनः पुनः । एवमवापन्याये समाप्ते यावत्भरयोजने पुनः पनरेकास्थः षटहान्ता आवाप; कत इत्यथैः । पूर्णः पणेश्च षट्टहस्तन्छतामव गच्छि ॥ १ ॥ प्रकृतितां गच्छतीस्यर्थः ॥ १ ॥ द्रो जयोवृक्षरान्नौ । के ते योगविरेषाः) उच्यन्ते । अत्र द्यः संख्याः प्रद्चनार्थाः । अन्यिऽप्यत्- क्षाता बहवः सन्तीति । छऋद्धिकामानां प्रथमं पृष्ठं छन्दो- भांश्चान्तरा सर्वस्तोमोऽतिरा्चः दशरात्रस्य यः पष्ठयस्तस्मादध्व छन्दोमेभ्यः पुरस्तात्र्वस्तोमोऽतिराप्र मरति ॥ तेन तानि त्रयोदशाहानि मवन्ति । न्यायक्लत्त वतवन्तं प्रतिष्ठाकामा द्वितीयम्‌ ४ उपेश्रिति शेः । पूर्वोक्तन्यायेन क्लं महा्ैवन्तमित्यर्थः । | जीणे चतुदंशरात्राणि सार्वकामिकं प्रथमम्‌ ॥ ` पर्वे कामा अस्य प्रयोजनमिति सार्वकामिकम्‌ | .. दौ पृषटववादुत्त उत्तरः + । आवृत्तो विपर्यस्त इत्यर्थः । ध्रायणीयोद्यनीयाम्यां-च सह चतुर्दश संप्नते । तल्पे वोदके बा विशाटे वा रीमांस्यमाना द्वितीयम्‌ । त्यः शायनम्‌, उदकमुद्काक्ियादि तिकार्य, विवाहो" यौनारिन्धः) एवमादिषु का्थषु ये योग्या योम्यतयां शक्यते ते द्वितीयं चतुदैशरात्रेयुः । ` _-~--____--+-----~----~-- ~ क. छ. एवन्या ।२क. छ. क्ल. भापापर । २ च, विभागाः, उ ४ ग, ग्वत ५. १, ध. ठ. क, न्ते तद्द्ितीः , | द्वितीयः खण्डः 3 आश्वलाथनप्रौतसूत्रभ्‌ । ४२३ पृष्ठयममितखिकदुकाः :1 अत्राऽऽदृत्त इत्यनुपतेते । तेनोत्तर त्रिकटुका आवृत्ता इति गम्यते । प्रायणीयोदयनी याम्यां घतुरदशत्वम्‌ । न्यायक्टमं दवहोपजनं प्रतिष्ठाकामास्ततीवम्‌ । न्यायक््छं द्वयहोपननामिति । दहरात्रातपुरसताद्वेआयुष। मवत इत्यर्थः । चत्वारे पञ्चदश्राच्ाणि देवत्वमीष्पतां प्रथमं प्रथमस्य चतुदंराराचस्य पृष्ठयमध्ये महावतम्‌ । अप्राहःकस्पने% प्रथमे चतुदेशरात्रे यान्यहानि तान्येव, विशेषस्तु पृष्ठययोरम्ये महात्रतमधिकं मवति । । बह्मवर्चसकामा द्वितीयं. द्वितीयस्य तुरवशरा्स्पाथिष्टुखायणीयादनन्तरः । द्विषीयस्य द्वितीयाहन्येव, विरेषश्चाभिष्ुदद्वितीयमहर्भवति । सात्राहीनिका उमी छोकावामप्स्यतां तृतीयम्‌ । | त्रेण प्राप्यः पत्रः, जहीनप्राप्य अहि(ही)निकः। तावम ोक प्रामुमिच्छतां तृतीयं प्वद्शरात्रं भवति । उमयोर्छोकयोः सवान्कामानुपमुञ्य ततो ब्रह्मणि विल्यभिच्छता" मित्यथेः । । । | तुतीयस्य चतुर्शराच्रस्याशिष्टुसायणी- यस्थाने न्यायक्टसङयहोपजनः शेषः तृतीयस्य चतुदैशरा्स्येत्येतावतः प्रभोजनं न विद्मः, अशि्ुत्मायणीयस्थाने न्याय क्लटपतस्यहोपननः शेष इत्येतावतेवाहःक्टपतः पर्याततवात्‌ । अत्राहान्यशिटतिकुका दशर रात्रोऽतिरात्र इति । न्यायक्छप्तं =थहोपजनं प्रतिष्ठाकामाश्रतुर्थम्‌ | प्रायणीयनिकदका दशरात्र उदयनीय इति । षोद्टशरा्ं. चत्रराजोपजनमन्नाद्यकामाः । प्रायणीयलिकहूका दरशरात्नो महात्रतमुदयनीय इति । सप्तदक्षरात्रं पश्चरा्ोपजनं पयुकामाः। अतिराभोऽमिश्वपधाहो द्शरात्रोऽतिरात्र.उत्तमस्य तु षष्ठात्ृतीयप्वनमितयेवं पश्ाहो मवति । । ११, याचतः + र ष, -यलनिक | ४२२४ नारायणक्रतवृत्तिसमेतम्‌- { उ° पशठमाध्ययि~ अष्टादशंरा्रमायुष्कामाः । अतोऽतिरात्रोऽभिष्वः षडहो दशरा्रोऽतिराच्ः । ` षठछहश्वान्न पूर्यते सतन्ञस्योपजनं वक्ष्यामः । अष्टाद्शरात्रं कृतिं कृत्वो्तरेष्वावापः कर्तभ्य इत्यथः । एकान्नविंङातिराच्मेकरान्नोपजैनं या- म्थानारण्यान्पञ्यूनवररत्स्यमानाः । मम्यान्पदूनारण्यांश्च पनवरो दधमिच्छन्तं इत्यथैः । विंशतिराच्नं भरतिष्ठाकामा भमिजिद्रिर्दवजितावमिषुबाष्ष्व॑त्‌ ॥ २॥ अभिनिद्धिखजितावभि्ठवादूर््वमन्यस्मिनेव स्थानेऽभिनिद्विदवनिती गोआयुषोरपवादः षडहादुष्वभित्यत्र वचनःत्‌ । अवचने प्रायणीयादतिरात्रादू्वमावापर्थानं भवति । प्राय णीयद्यनीा तावत्सत्राणां प्रत्येकं तन्त्रीमृतौ नेतरेतरयुक्तौ । द्वादशाहाहीनयो्दशरोतिः संघातख्मेणेव, तन्त्ीमूतो नेकेकदयेन । षडहानामपि तन्त्रभावो दशरात्रेण सदैवेति कत्वा प्रायणीथाद्यनीययोरेवोष्वमधस्ताच्चाऽऽवापस्थानमप्तति वचन इति तिद्धम्‌ ॥ २ ॥ दवावेकविंशतिराजौ पतिष्ठाकामानां प्रथमं | त्रथाणामभिपुवानां प्रथमाचन्तराक्रतिराज्नः । भायणोयज्ञयोऽमिठः षठा उद्यनीयः प्रथमयोः षठहयोरम्ये उयोतिष्टोमोऽति- रात्र शयेकर्विरातिरदानि । । बह्मवचंसकामा द्वितीयं नवरा्नस्याभिनि- दविश्वजितोः स्थाने द्वौ प्रणयावावृत्त उत्तरः । नवरात्रे यावभिनिद्धिखनितो तयोः स्थाने द्वौ पृष्ठ मवतः, तयोरत्तर आवृत्तो मवति । अतिरात्रः पृष्ठ्यः स्वरप्रामानो विषुवानावृत्ताः स्वरत्तामान आवृत्तः एृष्ठय उद्य- नाय इते । संवत्सरसं मिता इत्याचक्षते । पिषृबन्मघ्यत्वादिना सवत्सरपाम्यदिता रात्रीः स्ेवत्सरपतमिता इत्याचक्षते पूव वँ याज्ञिकाः । । , दवाविक्ञतिरानचं चतुराजौपजनमन्ना्यकामाः। पराय्णाय्धकदुका मभि दशरात्रो मेहान्रतमुदयनीयः | १, छ. ज. ज्य, 'त्समा° | २ च. अक्िने। च, असति] ४१, "राजसं । ५ च, ्कशोनर्ष। द च. भवद्‌ . ` मृतयः खण्डः ] आग्वलायन भौत्तसूत्रम्‌ । ४२५ चयोर्धिंश्तिरा्रं पश्चरात्रोपजमं पशुकामः । भरायणीयोऽभिष्ठवपच्वाहोऽभिष्ठओो इरारात्र उद्‌ग्रनीयः ! द्रो चतुर्विश्तिराचौ प्रजातिकामाः पञ्यकामा वा प्रथमम्‌ । भायणये द्वावमिष्ठमौ दशरन उदयनीयः । घटठ्टहश्चा् पूर्यते सतन्चस्योपजंनं वक्ष्यामः स्वर्भे खोके सत्स्यन्तो बश्च॑स्य दिष्टपं रोक्ष्यन्तो द्वितीयम्‌ । सर्स्थन्तं इति स्दरिदं पचन्तस्य रूपम्‌ । स्वग प्रतिष्ठातुमिच्छन्त इत्यर्थः 1 नर्ध्य विष्टपं रोहयन्तः, आदित्यस्य मण्ड्मारोढमिच्छन्त इत्यर्थः । इदं नेदं देच्छतां चतुरि शतिरत्रे द्वितीयं मबति, वारा्दस्यामवेऽ्पाष्यमाणमेदात्‌ । पुष्ठयस्तोमखय्िकश्षोऽनिरुक्तो विशालः पर्व स्तामा एकर्विंशचरिणवचजयलिशाः प्रतिलोमाः पवैसिमिस्ञ्यहेऽनुलोमा उत्तरस्मिन्त्स विशा. छोऽपि वोत्तर एव अयहः प्रतिलोमोऽनुः- लोमश्ानिरुक्तमहरावृत्तः पषटयस्तामः । तस्येदमहःकपनम्‌ । पृरष्ठवस्तोमो नाम वैरूपा्दीनाममावे पृष्ठवस्तोम इत्युक्तः प्य, विरेषः । चयश्िशोऽनिरुक्त इति ] अनिरुक्त एकाह्खरयच्िश्स्तोमः कतव्य इत्यर्थः । विराटः शष्ठ इति । एष्ठय एव विाख्गुणकः कतव्य इयर्थः । विशाठस्वरूपपदरही- नार्थोऽये अन्थः-- स्तोमा एकर्विरात्रिणकवत्रयश्िश्ा इत्यादिः स विशाछ रइयेत्पर्यन्तः । पष्ठवस्योत्तरे च्यहे ये स्तोमा एकाविंशत्नेणक्रयालशास्ते पूरसिख्यहे प्रतिलोमाः कर्तन्या- खयश्चिशनिणतेकर्विशा इति । त एवोत्तरे उयहेऽचोमाः कर्तव्याः, एकविरातेणवत्रय- खिशा इति । स पृष्ठ एवं कते किरालो मवतीत्य्थः । एवं वा विशाष्शरष्ठयस्योत्तर एव उ्यहः प्रतिलेमश्चाज॒लोमश्च कर्तव्यः, न पूवख्यहः क्न्य इति ॥ यः पुनरप्यनि- रुक्त एकाहखथखिशस्तोम एव । पष्ठयस्पामश्चाऽऽ्वृत्तः पुनरपि कतैभ्यः । िवृदनिरुक्तः । स एवानिरक्त एकाहः पनल्िवृत्स्तोमः करतम्यः । ज्योतिरुमयसामा । ज्योतिष्टोमो ऽिष्टोम उमय॑त्तमित्यर्थः । तत उदयनीय ऽतिराजः प्रायणीयः पर्यस्त. भखयसिशोऽनिरुक्तो विशालः पृरष्ठयो ऽनिरुक्तखयस्िश आवृत्तः पृषठयस्तोमलिर्वृद निरुक्तं उभयततामा ज्योतिषटोमोऽसिषटोमोऽतिरात्र इति । ७५४ ४२६ मारायणक्रृतव्र्तिसमेतम्‌- {उ० पशमाध्याये- संसदामयनमिव्येतदा चक्षते । पञ्चविंशतिराचमेकरा्रो- पजनमन्नाद्यकामाः । षड्‌ विशतिरात्रं द्विरा्ोपजनं प्रति. हाक्षामाः । सर्वि्ञतिरतरं भिराचोपजनण्द्धिकामाः। अष्टाविंशतिर्सतनं चत्राजोपजनं बह्मवच॑सकरामाः । एका- न्नर्िंशद्रा्नं पश्चरानोपजनं परमां विजितिं विजिगीष- माणाः । विशञदा्रमन्नाद्यकामाः ¦ पठहश्चाच्न पूरयते सतन्् स्योपजनं वक्ष्यामः । एकिशद्रा्रमेकराोपजनमन्नाय कामाः द्रविशदाजं द्विरात्नापजनं प्रतिष्ठाकामाः ॥ २॥ तरणि चरयर््िरद्रा्राणि प्रतिष्ठाकामानां प्रथमं चयाणासभिपुवानामुपारशहुपारष्टादतिराच्नः । ये चयोऽभिष् {दशरात्रेण £ सह॒तन््रीमूतसेषमेककस्योपौर समङ्ृतोऽतिरत्र कर्तव्यः | बह्मव्चसकामा द्वितीयं चतुर्णां पञश्चरा्राणामा. वृत्त उत्तम उत्तमो चान्तरा सर्बस्तोमोऽतिराच्ः । षडरापवादः । पश्वाहाश्चत्वारस्तेषं चतथ आवृत्तः, अन्त्ययोर्म्ये पर्व्लोमोऽपि रात्रः प्रायणोयोद्यनाय। दशरात्रं वेति । { षण्णां उमां लोक्ावाप्स्यतां तु जिदृतिरात्रः पञ्विरात्राणां मध्पे विश्व [व न्यायापवाद्‌ः । पञ्चाहा १द्‌ तेषां मध्थ ।पद्वाजदतिरात्ः। आवृरत्तास्तूत्तरं चयः । तेषा पैरात्राणासूत्तरे अयः पश्ाहा आवृत्ता म्वेयुः प्रायणीयोदयनीयौ चेति) चतुखिशद्राच्ं .चतूरा्ोपजनमन्नाद्यकामाः । अततिरात्रस्िकदुफाखयो ऽभिष्वा द्रारात्नो महत्रतपतिरात्रः । पञ्चकामानामुत्तराणि चत्वारि । उत्तराणि चत्वारि पत्राणि परुकामानं;मवन्ति तेपामयमेव काम्‌ इत्यथः; | पश्च्िंरशद्रा्चः पश्चरा्ोपजनः । आगिरात्रोऽभिद्धवपश्ाहलयोऽभिष्वा दशरात्रोऽपिरात्रः । 2 १च. शरनश्वेति | र च. परथाहानामु° 1 २ च. शर्वं १०। सश्चमः खण्डः ] आश्वलायनभ्रौ तसुच्म्‌ । ४२७ पट्‌धिंशद्रात्रे षट्छह उपजायते सतन्रस्योप- जनं वक्ष्यामः सप्तर्िशद्राच्च एकरा्नोपजनः । अतिराच्श्चत्वारोऽभिषठषरा दशारा्ो महाव्रतमतिरा्ः । अष्ट्चिशशद्राचो द्विरजोपजनः। एतावत्पञ्युकामानाम्‌ । एकान्नचत्वारशद्रा्च विराच्ोपजनमनन्तां भियमि- च्छन्तः। चत्वाररिरद्राच्नं चतूरान्नोपजनं परायां विराजि भरतितिष्ठन्तः । एकचत्वारिकद्राजपभूतीन्युत्तराणि न्या- येनाटचत्वाररिशद्वातरात्‌ । पश्चाजञद्रादप्रभृतीनि चाऽऽ- ष्टिराचात्‌ । द्विषष्टिराजप्रभ्रतीनि चेकोनशतरा्रात्‌ । एतानि सूत्रतरयोक्तानि न्यायक्कतान्येव } ` तज्ञैकराञ चतूराजोपजनानि वतवन्ति ॥ ४५ इदमपि न्यार्यप्राक्ठमेव वचनम्‌ । प्रयोजनं शाच्रान्तरे महात्रता्वाद्‌ उक्तस्तथाऽप्य स्माकं महाव्रतपरवेति प्रदद्ेनाथ॑म्‌ | एकाचपश्चारद्रा्राप्येकषष्टिरा्रे च श्तरातरं च विरेषेण बक्ष्यति । शतरा्रपरयन्ते न्यायकस्पनेनैव कलयितन्यम्‌ ॥ ४ ॥ सपेकान्नपथ्ाशशद्रा्ाणि विपाप्मना वस्स्य॑न्तः प्रथमम्‌ \ पाप्मना व्यावृत्तिमिच्छन्त इत्यथः । अतिराचर्खःणिं अिब्वन्त्वहान्यतिरा्ो दश्- पश्चदशान्यतिरात्रो द्वादृक्सघ्रद्क्षान्यतिरात्रः पृष्ठयोऽतिराचों दादृशेकविशान्यतिराचः । अतिरात्राः षट्‌ प्राकृता एव, अन्यानि तरिचत्वारशिदहानि । # तेष्वेकोऽ्िष्टोमसंस्यः, एकः पेठशिसंस्यः, उक्थ्या इतर इति तदर्थमि- पमाह-- विवृतां प्रथमोऽथिषटोमः षोद्दश्युत्तमः पश्चद्‌- शानामुक्थ्या इतरे विधरतय इत्याचक्षते , एता रातरीर्विधृतय इत्याचक्षते वैदिकाः > क. तेषु कोऽगिषोमसंस्थः कः षोठरिरसस्थः क उक्थ्या इति ` इत्येवं पाठाः न्तरम्‌ । १ ग. घ. ङ. इ, °यक्छप्त° 1 २ च, षट्धिद्रवाङ7 ! ३ ग, ध, ड. क्ष, तान्येव । क, म, ड. इञ, “नि केषर | ४२८ नारावणक्रतवृत्तिसमेतमर- [ उ० बन्चमाध्याय- यमातिराचरं यमां द्विमुणामिव भ्रियमिच्छन्तः। यमातिरात्रं नबिकान्पश्चादादात्ं तदुपेयुये दिगुभीक्तां यमभा)मिव धियमिच्छन्ि । द्वाव भिपरवो गोआयुषी अतिराचौ द्वावभि- पुवावभिनजिद्विह्वजितावतिराजाषेकोऽभिपुवः सर्वस्तोमनवसप्तद्श्ाव तिरा महावतम्‌ । का भिषुवाः षठतिसत्ा उक्ताः, महाघ्रतं च परायणीयो द्वावमिष्टवावतिपचाके- कोऽभष्वो द्वावतिरात्ो ददररात्नो महाव्तसुदयनीय इति ॥ स्वानां भेष्ठयकामास्तृतीयं चतुणा पृषठयाह्वामे कं नवकरतः । ए्यस्याऽऽदितश्त्ायैहानि गृहीत्वा तेषपेकेकं नवङ्त्वः कर्तन्ययू । तनि पृ श्ददह्‌।नि, मवन्ति । नववर्गाणां प्रथमषष्ठसप्तमोत्तमान्यः हान्यथिष्टोमा उश्ष्या इतरे \ श्केकस्य नववरगस्य प्रथमप्ठ्तमोत्तमान्यदान्यत्नि्टोमाः अरिष्टो इत्यः } उक्थ्या इतरे पश्च । । महात्‌ \ महात्रतं च मवति । भ्रायणीयोदयनीयाम्यां द्हारत्रेण च पूरते ! सवितुः ककुम इत्यष््चक्षते ॥ ५ ५ शता रात्रीः सवितुः ककम इत्याचक्षते ॥ ५ ॥ चयाणामुत्तरेषां न्यायक्डसता अभिपरुवः + सप्तसु अयो गताः । चतुर्थपञ्चमषष्ठानः न्यायक्ल्ता अभिषव वेदित्याः | न्यादः बचने प्रायमौयोद्यनीयद््रारात्राणामबाधनार्थम्‌ । अतः षडभिद्प्रा आव्न्याः । । भ्रथमस्य तूर्ध्वं चतुर्थास्सर्वस्तोमोऽतिरा्नः । भमस्येति | जयाणां प्रथमस्येत्यभैः । तस्य चतुभीदभिश्रदुषयै सर्वसतोमोऽतिसत्ः कन्य । तेनाहुःसेर्याः पूते । तुशाब्दाद्यमत्र विरोष इतिं यम्यते । उपसत्सु गाहंपत्ये गुग्गुटुरगन्धितेननयै- तुदारुमिः प्रथक्सर्पीषि विपच्यानुसवनं सन्नेषु नाराक्षंसेष्वाञ्जीरन्नभ्यञ्जीरंश्च । उषसत्काखे सस्मन्कास्मश्चदहानि मापये मुग्गलादिभिलिभिल्लीनि स्पप्यकेनैतैकं म्‌. व, छ ब्म, -णीशता धि धष्ठः खण्ड ]} आण्वलायनश्रौ तसूचम्‌ 1 ४२९ सर्पिः पृथकट्थवपाकं कृत्वा तदनुपवनं स्नेषु नारारासेष्वान्नरन्म्यज्ञीरंध, गेग्गुखेन भ्रातःप्तवने प्ीगन्धिकेन माध्यंदिने सवने वैतुदासखेण तृतीयस्तवन्‌ इति । य बच॑सान मायुर्ये वाऽऽत्मानं नैव जनीरंस्त एता उपेयुः । न मायुर्म दीप्येरज्नितयथैः । आत्मानं न जानीरन्कस्यान्वेथे वयञुखन्ना इति । ` त्‌ उमये एता रतरीरुपयुः । आखनाभ्यश्नीया इत्याचक्षते । एताप्तामाज्जनाम्यज्चनीया इति सज्ञा । एता एव परतिष्ठाकामानामाश्चनाभ्यश्जनवजम्‌ । याणां प्रथममुच्यते परतिष्ठाकामानामाज्चनाम्यज्चने वर्नीयेतवा । एता एवेतिकचनमहेः राहताङ्ृतं नान्यत्‌ । एतासामेव सर्व॑स्तोमस्थाने महावतम्‌ \ अयमेवात्र विरेमैः । ऊर्वं चतुर्थादभिष्ठवान्महात्रते भवति । देन्द्रमत्यन्याः प्रजा बुमूषन्तः। उपेुरिति शेषः । एतासामेव स्बस्तोमभुद्धस्य वथास्थानं महावतम्‌ । यथास्थानमिति । द्राराजादुष्वमित्यथः ! संवत्सरकामानाप्स्यन्त उत्तमम्‌ । इदानीं सपतममुच्यते । संनत्सरकामा गवामयनकामा इत्यथः । अतिराच्रश्चतुर्विक्ं जयोऽभिपुवा नवराचोऽभि. पुव गोआयुषी दृश्शराजो बतमतिराजः सर्वँ परत्यक्षोक्तम्‌ । संवरस्रसामिता इत्याचक्षते । विपुबन्मध्यत्वादिना संजञाप्रवत्तिः । । एकषषिराच्रं प्रतिष्ठाकामा एतासामेव पुष्ठयाविभितो नवरचम्‌ ! अनन्तरोक्तो यो नवराघ्रस्तममितः पृष्ठयो कर्ैव्यो । तयारादृत्त उत्तरः। तयोरत्तर आत्तो भवति । १ग.प्‌, इ, षु, हदरनाङ* । २. च, “षः । उतर ऊ^ 1 ४३० नारायणक्रतवृत्तिस्मेतम्‌- [ उ० पन्वमाध्याये~ जञातरात्रमायुष्कामाश्वतुर्दश्चाभिपुवाश्चतुरहोपजनाः । परायणीयच्िकटुकाश्यतु्दशामिष्ठक दशरात्रो महा व्रतमुद्यनीय इति । इति रा्धिसञ्ाणि ॥६॥ एवंपरकाराणि रातिप्त्राणि स्माम्नातान्यप्तमाम्नातानि च बहूनि प्न्तीत्यथः # ६ ॥ अथ गवामयनं सव॑कामाः। अथशब्दः प्रकरणविच्छेदार्थः । रातिसत्राण्युक्तानि । अथेदानीं सात्सरिकाणां ङ्तिमूतं गवामथनमुच्थत इति । स्म कामा येषां ते सवकामः, ते मवामयनमुेयुः । प्रायणीयचतुर्विशञे उपेत्य चतुरभिष्रवा- न्पुष्ठयपश्चमान्पश्च मासानुपयन्ति । , उपत्येतिकचनं श्रायणीयचतुर्विरायोः प्रथम एव मापे प्रयोगप्तिष्य्थम्‌ । इतरथाऽ. याभ्यां पूतेऽहोम्यामिति षषठप्याऽऽदाम्यां पूरणवचनाल्वषठ एषवानयोः भरयेोगः स्थात्‌ + तेन्मासावयवता च स्यात्‌ } तथा सतति इतिदातवतोरयने प्रयणीयचतुर्वरायाखयस्जिरस्तोः मता स्यात्‌ ¦ तच्वानिष्टमत उपेत्येतिकचनम्‌ । तेन प्रथम एव॒ माप्त आदित एव प्रयो. क्त्ये भ्रथमावयकत्वाय । अतो हतिवातवतोरयने निवृत्स्त।मता तयोः सिद्धा मवति । अथ षष्ठं संमरन्ति। चतुभिरमिष्ठनेः पृरष्ठयेन चैकेन प्च मातान्कृत्वाऽनन्तर॒॑षष्ठं॑माप्ंसंमरन्ति नानहामिः । नभिपुवान्पृष्यम मि जितं स्वरसाम्न इति । अतोऽष्टाविदशतिरहानि भवन्ति । आद्ाभ्यां पूयतेऽहोभ्याम्‌ । # एतदुक्तं मवति--आद्याम्यां प्रथमान्मापरादुत्कृष्य नर्गयः । मनवे द्धे अहनी द्वितीयं माध प्रनतः) ताम्पां ततो हव ताभ्यां ततो वै ताम्यां ततो द्वे इवं बरम्परया षष्ठ माप प्रसुतः । एव ताभ्यां तस्य पूरणमिति । ि इतिनु पूवं पक्षः। अय पक्षःशब्दः सकारान्तो नपुंपकटिङ्गः । प्क्ष इव पक्षः । यथा शादायां द्व पक्षती एवं गवामयनस्य पर्षती) यथा श्ारखयां मध्यमो रवश्च एवमस्य विषुव निति श्रयते । | | १ च. 'दत्स्तोम° । २ ग, च, तरिणव० ॥ सप्तमः खण्डः 1 आश्वलायनभ्रौतशूच्म्‌ 1 ४३१ अथ विषुवानेकृविंशः । एकपदासतोषे इत्यथः । न पूर्वस्य पक्ष्षो नोचरस्य । सोऽयं दिषु पूर्वस्य पक्षपोऽहरिति गण्यते नेत्तरस्यरपीत्यथः । अथोत्तरं पक्षः । | व्यत इति शेषः । इदमि सूत्रमत्रा्ति तत्व १८ित्यम्‌ । अब्त्ताः स्वरसामानः षटटहाश्वोत्तरस्य पक्षसः । .. आदृ्तिरत्रैवं मवति | छरप्ामसूततमादि प्रधमान्तं षडडेषु पृष्ठयादिरमिषठवन्त अहरा बुत्तिरि भवति । षष्ठादिपरथमन्ताहराव्रत्तिः । समुचय शब्दः । स्वरसाम्नो विश्वजितं पृष्ठं तीनभिष्रवानिल्ि सप्तमं द्विरा- तानं करव्वाऽथ पृष्ट्वयुखां श्वतुरभिपुवां चतुरो मासानुपयन्ति ॥ सप्तमस्य द्विरात्रोनत्वे तिद्ध द्विरात्रोनलखवचनमष्टपादिषठु पञ्चसु मापषु ये अन्द द अहनी ते पूयं पूरणत्वमपि कहत इेतस्य हिष्यर्थम्‌ । अथोत्तमं स मरन्ति जीनमिपुवान्गोजयुषी दशराचं बतोदयनीयाभ्यां सप्तमः पूर्यते । वीचीतरङ्गन्ामेनेल्युक्तम्‌ । अतो व्रतोदयनयि उत्तमाङ्गमेवेति सिद्धम्‌ । | इति स्वेकसं माथगुत्तरं पक्षः। । एको मापो यसिनयक्षपि संभायते तदेकक्मर्य पक्षः । नुशब्दः सर्वत्रोत्तरकििक्षार्थः । अथ ह्िसंमा्ंम्र्‌ ! अथ द्विसमाथ प्क्ष उच्यते । । बतोद्यनीयि एवोत्तमस्य गोआयुषी सप्तमस्य । ्रतोदयनीये उत्तमप्यान्ते भवत इति सिद्धमेतत्‌ , तस्य वचनमुत्तरकक्षाथै॑गोभ- युषोः सप्तप्बन्धविधानार्थम्‌ । ते च गोआयुषी स्तमस्यान्त एव मवतः। तस्य द्विरत्रो- नलाद्रतप्बन्धाद्धो गायुषः संबन्धा सेमायत्व द्वयार्माप्तयोः । ` गोआयुषी वा विहरेयुः । . एषं वा द्विपमार्थमुत्तरं पक्षः ! गोयुषे्विहरेण द्रयोमीप्योषिहासक्षे तयोः स्थानमाह । १ च. °थममन्स्यं १० । २ घ. च, ग्वान्तेमह- 1 २ ङ. क्ष. पं तिरा} ४, ङ. च, प्न, ये अबेद्धेः | ५, ड, क्च, स्य सर्वस्य एर । ६, ते प्रथमस्य । ४६३२ लराबणकरतवृत्तिसमेतम्‌- [ उ० पञ्चमाच्यायः | गां विश्वजितोऽनन्तरमभ्‌ । ससे मासे विश्वनितोऽनन्तरं गामुपेयुः । आयुषं पूर्वं दुरारान्नात्‌ । उत्तमे मपे दशरात्रात्ूवमायुषमुपेयुः । अपि वोरध्व विश्वजितः सप्तमं सवनमासं कृत्वो द्धरेयुरगोआयुषी दक्षारा्चं च । . अथ वाऽयमन्यः प्रकारः-- उत्तरस्य पक्षप्तः स्वरप्तामविशधनित उद्य ततत ऊर स्तममपि सवनमापतसपेयुः । एृष्ठयाभिष्वाहोभिः कृतो माप्त: सवनमापन इत्युच्यते । 4 (न (€. (^ १ श विश्वनित उवै सप्तममपि माप्तं पृष्ठवमुसैश्वतुभिरमिषठरः कवन्तीत्यथैः । पूर्वमेवाष्टमादय- श्त्वारो माप्ताः षडरैरेव सिद्धा आपतते । एवं स्थिते सपमे मापे चत्वार्यहान्यतिरिक्तानि, तानि वीचीतरङ्गन्यायेनोत्तमं माप्तं गमयितव्यानि । ते्वाणतेषृत्तममापे षडहान्यतिरि- ॥ च्यन्ते । त्न गोआयुषी दशरात्रं वोद्धरेयुः । एवमयं मातः षठहोनो मपि । तत्र षठहारथेऽमिषठवरः षव्ठह इत्यावापे कते पूरणो भवति । अपि वोत्तरस्य पक्षसोऽहान्पवाऽऽवर्तेर्नुलोमाः पटठहाः स्युः षठठहा वाऽऽवर्तरन्ननुलोमान्यहानि । (८1 ॥ आवृत्ताः स्वरप्तामानः › इत्यस्मिनपूत्र उभया्रत्तिरुक्ता । इदानी षठहादृत्तिवीऽह- रृर्तर्वेति विकिस्प उच्यते । तेनोमथाद््तिः पूेक्तिति । इति गवामयनम्‌ । एवप्रकारं गवामयनं मवत्यस्माकम्‌ । अन्येषामन्येऽपि प्रकाराः सन्ति । सर्वे वा पटहा अमिपुवाः स्युरमिपुवाः स्युः ॥ ७॥ इत्याश्वलायनश्रौतसृज्र उत्तरषटरे पञ्चमोऽध्यायः ॥ ९॥ वत क 1॥ न येऽन षहा; स्वे तेऽभिष्पवा एव भवन्ति न प्ष्ठया इत्यः । सर्वग्रहणं सर्वपक्षस्यापि भ्रापणार्थम्‌ ॥ ७ ॥ इत्याश्वलायनश्नोतूत्रदत्तो नारायणीयायमेकरादशोऽभ्यायः ॥ ९१ ॥ १ ग. पपेत्यात ऊ? । क. ङ. क्ष, प्वेत्यत ऊ) च, ण्षी षडहं वोर! च. -सिरेभियाघ्रू" । ४ क. ग, ङ. ज्ञ, यत्र । ५च, "ण पूर्वः । स्थम; खण्डः | आश्वलायन श्रोतसूजभ्‌ । ४६३३ भथ ष्ऽ्ध्यादः | ~~~ गवे भयनेनाऽऽदित्यानामयने व्याख्यातम्‌ , | वामनं नाम प्वत्सरिं सत्रमुक्तम्‌ , हृदानीमादित्यादामयनं वाम पत्रमुच्यते ¶ तहवामयनेन भ्याूयातम्‌ ] गवामयनेनाऽऽदिप्यानोभयनभित्येतावतैनातिरेरे तिद्ध यथ्चा- स्ूयःतवचनं करोति तन्तञाषयल्याचार्यः, गवामयने यावन्तो गवामयनविकसपा उक्तासेष- सत्रािरोधेने पाधिरस्तीति । मिवियगास्यातं व्यास्यावमित्यरथः । । सर्वे त्वाभिप्रुवाखिवृतखश्चदश्षषः 1 अत्र दिरोषा उच्यन्ते ¦ येऽत्राभिष्ठवासते स्वै जिदृतन्चद्हास्तेषाः करवव्याः } श्रथभ्‌ चिवृत्स्मोमं द्विती पल्वदशस्तोमं तृतीयं तिवृत्सोमामित्येवमहरह्दुक्रमेणे स्वष्वभिष्ठमेषेते स्तहमो कतऽ) । एवे कते ्वेऽमिप्ठु शद्विद्ृतयन्वदष्टस्तोमाः कृता मवनिति । मासाश्च पृष्डमध्यमा नव पष्ठतत्तमपरत्तमान्वजयित्वा १ वषटत्तमोत्तमोन्व्नयित्वा अशिष्टा ये नव॒मापरास्ते सर्वे पएष्ठ्यमध्यपाः इरैन्याः । सामने तावत्पवसिन्पत पे प्षठ्यान्ताः पञ्च माप्रा इतरस्मिनपक्षापि एष्ठ्याद्यश्चत्वशो मातरो स्ऽसिन्सत्रे पष्ठ्यपध्यमाः कर्वम्या इत्यं नवग्रहणम्‌ 1 पष्रपपमोत्तमान्वेनये- स्वेतिवचनं तन्पापत्वकारितं न हु सावनत्वकारितमित्यवमथम्‌ । वेन ४ अपि वेष्वै विध. नितः १ इत्यस्मिन्पक्षे सपतमस्य स्छैवेनत्वेऽपि पएष्ठ्यमध्यत्वं तस्य न भवति । बहस्पतिसवेन्द्रस्तुती चाभिजिदिश्वजितोः स्थाने ! अये च परेषो मवति । सप्तमस्य च मासस्यात्तमयोरभिष्डवयोः स्थाने तिवृद्‌-य॒द्‌ञो दशरात्र उद्धहलभिदो च। सक्षमस्य च माप्य जयोऽमिषुरास्तेषं यादुत्तमाभिष्ठमो तयोः स्थाने विवृत्स्तेमश्च वयद द्शसात्र उद्धिदधलमिदौ च दे अहनी इलेतानि द्व द्ञाहानि मवन्तं । उत्तमस्य च मासस्याऽऽदौ येऽभिष्ठवाख्नय उद्य तेषां मध्यममथ स्युः पृठयमध्यमाः , उत्तमस्य मपिस्याऽञ३। य त्रयोऽनभिुपरास्तंषां मध्यमम्‌।नुवमुद्धत्य तस्य स्याने एष्ठ्य कत्य: । एवं कृते पुष्ठ्यनभ्यमा मवन्ति एवे कतेव्यमित्यथः १ घ. मव्रवि०। २व. ङ. च. क्ष. भमान्मााना२। च. °्यथैः ! उत्तम एव महि रूढो न । ग. घ. ङ. ज्ञ, त्ययः १ न" 1 ४ च. “गेनवरच० ।५ क. घ. ङ. ज्ञ, °जिते' ३१ द्व, ड, च. न्ष. स्ये च\७क. म, पनि) एवे ऊतैन्यमित्यथः । 9० ५५ | ४३४ ` नारायणक्रृतबुत्तिसमेतम्‌- [ उ० षष्ठाध्याये समरहष्टौ दकश्षराचः॥ १॥ उत्तम एव माते यो ब्यृढो दाराः सत्राणां प्रक्ृतितेन प्रविरयं॑ स्थितस्तस्य स्थाने पभू द्रावः क्न्य इत्यर्यः ॥ ९ ॥ | आदिव्यानामयनेनाङ्गिरसामयनं व्याख्यातम्‌ । अङ्गिरपामयनमिति सजनाम । अन्यत्पवंमुक्तम्‌ । ; अिदृतस्वमिपुवाः सव । अत्र येऽभि््ासते सवै निवृत्प्तोमाः करवभ्या इयर्थः । परवग्रहणं पक्दवयवर्तिमासत- सुग्रहाथम्‌ । । प्ट्य।दयश्चाऽऽ्या मासाः पञ्च पर॑स्य पक्षसः । पूर्वपक्षो य आद्याः पञ्च माप्तासते पृष्ठयादयः कर्तव्याः | ` कत्वारस्तृत्तरस्य पृष्ठयान्ता अष्टम) । उत्तरस्य पक्षप्तो येऽष्टमादयश्वत्वारो माप्तं पृष्ठयान्ताः कव्याः । उत्तमस्य च मासस्याऽऽ्दौ ये पट्टहा- खयः प्रष्ठयान्ता एव तेऽपि स्युः। उत्तरस्य पृक्षत्र उत्तमो यो म्तस्तप्याऽऽदो ये चपः षठहासेषामन्त्यः षठडः पृष्ठः क्थः । ए हृते ते पेना: ृष्ठान्तःः सयुरियरथः | ` पूर्वो स्याताममिपुषौ ॥२॥ . याक पूष पठहावादतयानामयनेऽगिषठ्च पृष्वश्च तौ चात्रामिदमो च मततः, न तेय।रन्यतरः पृष्टयः षठह इत्यर्थः ॥ २ ॥ , दुतिवातवतोरयनम्‌ । एतन्नामकं सत्रमिदानीमुच्यत इत्यर्थः । प्रायणीयोऽतिराञ्नः । | र “ त्ते विषुसयाने ? इत्यनेन मवामयनप्रकृतिते तिद्ध प्रायणीयोऽपि सिद्ध एव, धुन" ` वैचनस्थेदं प्रयोननं प्रायणीयक्य सवस्तामपिद्धिः । यत्पुनरुक्तं प्रायणीयचतुर्िंरो उत्प्ुत्यतचनताम्यौत्मायणीयकतुररयोखि तसो मत्व तंघ्याघ्य चं नविशः व; । यदा प्रायीयस्यं मातराहमदिमविष्तद्‌ा स्तोमं भति, चदा एुनम्िन्तमा- वक ५ १ च. दुष्टाः ४८ ।२ च, ग: चबमै ष रच. गवव म। ४ च, श्ल समाप्ता तदृ । . ४८ चतुथः खण्डः ] आश्वलायनग्रौतसूचम्‌ । ४३५ विप वस्तदा जिवृत््तोमतेति । चतुर्विशस्य तु पर्वदा माप्तन्त्मावाबिदृत्स्तोमत्वमवेति, पिद्धम्‌ । चिवृता मासरं पश्चदशोन मासं सप्तदशेन मास- , मेकर्विंलेन मासरं जिणवेन मास्त जयचछिशेन मासम्‌ । षण्भाानेवं कुर्युः । चतं विषुवस्स्थाने। ततोऽनन्तरं विघुवतः स्थाने महात्रतसुेयुः । तच स्वस्तोममेव भवाति, माप्तानन्तमौवा- द्धि शुवतः । विषुत्स्थान इति त्ुवन्गवामयरन॑मस्य प्रकृतिरिति दर्शयति । {क [१ क = स एतेरेव मासः प्रतिटामेः पक्ष उत्तरम्‌ । उत्तरस्य प्षपतो ये मा्तास्तानप्येतेर स्तोमैरोयुः । उयसिशाचेखिब्वदने त्यर्थः । उद्यनीयोऽतिराचः । एवं षण्मासापेत्य तत उदयनीय स्व्तोमसुपेयुः । उद्यनीयग्रडणममि स्वस्योमार्थमेवं । एतेषमिवाहामतिरात्राविति । अन्न ये माप्तमिषया; स्तोमविधयते गदामयनिकाहू्युक्त- मासेषु वा स्युः । पर्धिकानमिव विवृदादीनामह्यामावृत्तविषया बरा स्युः | उभयथाऽपि १ श्रायणीयोदयनीयावतिरान्नकिव मवत्‌ इत्ययमेकः पक्षः । भदू अप्रः पञ्च उच्यत-- अ परमन्यन्नराप्यादिषैः का्यपूरणे न चेत्सस्थारियमः | ३ ॥ ्रायणीयोदयनीये भवत ॒इत्यग्रोक्तं तदन्यत्रापि मवति । अत्राऽऽदिषठरेव कारषूरणंः स्नाहोभिर्मवति । आदिष्टानमेवाऽऽयोत्तमयोः प्ेस्थानियमश्च नात्ति । तन्न सकेनाऽऽदि छानामाेोन्ते प्रायणीयोदयनीयो भवत इति सिद्धम्‌ । अयद्धिद्रतः सवत्रा इत्यवमादः नयुदाहरणानी ति ॥ ६ ॥ | कुण्डपायिनामयनम्‌ । एतन्नामकमिदं पत्रमथिङ्घतं वेदितव्यम्‌ । मासं दीक्षिता मवान्त। अयं मासतशन्द्‌ एकाच्रविंदातिरात्र उपचरितः, एकानचविशतिरात्राडिकं तावद्धवत।त्यथः+ १ च. ण्नस्य।२क. म्‌. घ.ङ. क्ष, व अ 1३ च. स्स्ते मावा 1 ४क.ग. घ, क. क. नतिर्वा । ५ क. म. च, ङ, ह्य, <ते-एतेषमेवःहातिराञादित्यप । ६ ति ।मबः° । ७ व्व, ° साबनब्द्ध- । - „^ व „¢. ४३६ नारायणक्तङ्त्तिसमेतम्‌- [३० पष्ठाध्यायेन ते माक्ति सोमं क्रीणन्ति + अयमप्युपचर्‌ एष दीक्षाकाख पास्यतीते दीक्षिताः सोमं क्रीणन्तीत्यर्षः } तेषां द्वादशोपसदो मकन्ति। पतात्निकाणां दीक्षाणामपवादो दीक्षाविषिस्तथा पात्रिकाणाखपप्तदाषरवाद्‌ उपपद्धिषिः } सोममुपनङ् प्रवर्यपा्चण्युत्सायो- पन्य का मासमयिहोत्रं जहति ॥ उपपतत्स्वतीतासु प्रवग्यपात्राण्युत्ा्योपनह्य वा तानि.त एकं माप्िमसिहोत्रं जुहति सायं प्रातः । प्राततरपक्रौमः सायमपवर्गः प्रातःकाटस्य प्रथमप्रा्त्वात्‌ । उपश्जकाटे दाद्शाहेऽनीतिशप्होत्रस्य प्रातारम्मानेमिन्तिकादमिहोतरात्कर्मानिसमेतदिति न्यायविदः द्धम्‌ ५ | मासं दृशेपूर्णमासराम्पां यजन्ते। आअग्द्येतरमापेऽतातं ततोऽन. तरमके माप्तं द्शपृणमासाम्यां यजनते । क्रण्ण्क्षऽहरह पोण॑मास्या शुष्पक्षऽहरहरमावा्यया मित्रावरुणयोरयन तथा दृष्टत्वात्‌ । एवमन्न हंाद्नीयं यया ङष्ण््षदो पोणंमप्तयागः संभवति तैन दीक्षासम्मः कर्तव्य इति । मासं वैश्वदेवेन । अङ्हरनेन यष्टव्यम्‌ । वैद्वानरपार्जन्या तु ऋ मवति , अगम्मार्थतवात्तस्याः । प्र, चाऽररम्मः सत्रारम्मेण प्रप्तक्त इति । मासं वरुणप्रथासेमासं साकमेषैः । एरदरहर्यजेरनेकाहेनापदृज्य प्रक्तेव्यहपमापनीयत्वाद्व्यहेन वा. इरयुरष्व्युप्रलयाः त्सपापनाकिति स्थितिः कि क मषिं शुनासीरीयेण । अनेनाप्यह्सहरेव । यदृहमासः पूते तकहरिष्टिं समाप्यािप्रणयना रिवम. स्साद्नाादं व्पवसाथकं कमं कृत्वा श्दोमूते प्रघनुयुः यसिमरहनि मापः पूर्यते तस्मिन्नहनि शुनापतीरयेषट समाप्य तदनन्तरे यादि पवन भकयपतर्यस्सादितानि तदाऽशचिप्रणयनाद्ोपवताधेकं क़ कृत्वा सुत्यारम्मः १च. भनेतानिंत। २ष. शतः । सायमुप । ३ श्च, कम्बः सा°। इ, "क्रम्य. ४ च, भास्याऽहः स ॥ ५३. तथा| ६. च, कुयात्‌. । अध्व ५ , चतुथैः सण्डः ] आश्वलछायनश्रीतसुत्रम्‌ 1 ४३७ तद्धेक उपसद्भ्य एवानन्तरं कुर्बन्ति तथा दृहत्वात्सात्यान्मासानिहोतराद्‌)न्वदन्तः । तदिदिमभिप्रणयनाधोपवप्तथिके कर्म॑ ङण्डपायिनामयनेऽपिहोतरादिमापिम्य ऊय कर्तव्यमित्युक्त, तत्रेक आहुः तत्कर्मा्चिहोत्रादिमापिम्यः प्रागुपपतद्म्योऽनन्तरं कतै" व्यमिति । तत्र हेतुमाहः- प्रकृतौ तथात्वादिति । यन्विहो्ादिमापतम्य उपरिशक्किय- मणि चोषव्तयके सुत्यानन्पैर्य॒विदमानत्वादिति, तथाद्त्व्स्ाघारणमिति तस(९- हारा्थमसिहोधादिमा्तन्पौल्यानिति कथम्‌ | अस्य पत्रस्य गवामयनप्रकृतिकत्वात्तस्य पावत्सरिक्त्वातकुप्डपायिनामयने त्रिवृदादयः षण्माप्ता एफ पक्षः, अञचिहोत्रादयः षण्मासा अपरं पश्च इति मन्यमानाः । एवं चेोपपतदां च रुल्यानां च मध्य ओपवप्तभि- कस्य कुतत्वाच्च कश्चिद्धतुदेष इति वदन्तोऽधिहोत्रादिमापम्यः प्रागुपसतदूभ्य उमोपक- सथिकं कुवन्ति । एतदुक्तं मवति-- अयिहोत्रादिमापतान्सुत्यानिति मन्यमानासतेम्यः परस्तादुपतद्भ्य उथर्वमोपवप्तथिकं कर्म केचित्छुषन्ति) प्रकृतौ तथा दृष्टत्वादिति । तद्हुपपन्नम्‌ । यदृतद्रिहोधरादिमापतान्सौत्यानिति वदन्ति तदहपपन्नम्‌ । कतः । सोमधगखरूपत्वा- स्सुत्यानास्‌ । अयिहत्रादीनां तु हविर्थज्ञस्वरूपत्वादसुल्त्वमिति । यत्पनरिवसुक्तं गवामयनपरकृतिकत्वादनिहोत्ादिमापः प्क्षतिद्धिरिति, तदयुक्तम्‌ । सोमयागानमिव गवामयनप्रकृतित्वं पूतपक्प्तवमुत्तरपकषसत्वे चेति । अिहोतरादयोऽससिन्पत्रे प्राकृता आगन्तदः) अतःेषां तत्स्थानापन्नत्वमपि न संमवति । अतस्तेषां सुत्यत्वे न संभवति । सुत्यत्वापमवे तथादृष्टत्वादित्थस्य हेतोः साधारण्यादप्ताधकत्वादित्यननामिपरायेणोक्तं मगवताऽऽचार्येण तदडुपपन्नमिति । घभ्वथं ह्ययरिप्रणयनं तस्य च श्वःसुत्यानिमित्तम्‌ । परोक्तस्य हेतोरपाधकत्वमुक्ला सपं प्मथयति । ओपव्तेषु कमसु यः परुयागः स खःसुत्यानिमित्तमिति प्रत्यक्ष श्रूयते- अद्नापोमाभ्यां वा इन्द्रो वृचमहंस्तावेनम- ताम्‌ । इत्यादिना । अतो वचनात्यशोः सुत्यानलतरयमेव सेपादनीयम्‌ । तत यद्निपरण- यनं त्तोमयागार्थमेव, पञ्ञोरप्युपाकरोति, प्र्ङ्गादिति पखधमित्युक्तम्‌ । अतोऽभिप्रण. यनस्य वशश्च सुत्यानन्तयैमेव सपाद्नीयम्‌ । १ च, नत्वधि।२ड. नन्तथ्स्य । ३ च. सत्यां च स्य ओ) ४ ग, शमयोगः। ५क. घ. इ, ध्यागः खर} द च, प्वःकर्मविरोषाः, अ ७ घ. स्वप <ग.ष., ङ. च. इ, दमागः। ९७, इ, इन्द्वच्रम^। १० ग, डू च. क्ष, प्यपक° 1 ११ च. पशोः श्वः सु°॥ ४३८ मारापणक्रुतव्त्तिसमेतम्‌- [ उ० पष्ठाध्याये- अतिप्रणीदच्यायं च वैगुण्यं दुरशर्णमासयोस्तथःऽथिहो चस्य । एवं तावदौपव्तथिकस्याभिभणयनादेरधिहोचादिमापेम्य उ्वमेव करतन्यतां प्रतिपच दानीमेश्चिरणयनस्याधिहोत्रादिमासेम्यः पुरस्ताक्किथायां दर्शपूर्णमाप्तयोरभिहोचरस्य च बेगण्यं मवतरीति प्रतिपादयति । कुत इति चेत्‌ । प्रकतौ नैयमिकेनातिप्रणीत उत्तखेां तयेोर्यागदरनात्‌ । अतो भगुण्यकरत्वादभिप्रणयनं तावत्पुरस्ताच्च कतन्यमित्य॑यं विरषोऽ* नयेम्य जइतयुक्तम्‌ । सदोहविधनान्याञ्चीधीयाश्चीषोमप्रणयनं वसतीवरी- यहणागनि पश्वथांनि भदन्ति सुत्यार्थान्पेके । एवं तावदौपवप्तथिकेषु यः पञ्ुः स॒ श्वःसुत्यानिमित्तत्वादिहोत्रादिमातेम्य ऊषकै कर्तव्यमिल्युक्तय्‌ । अधिप्रणयनं च सुत्याथत्वालतरोरप्युपकारकत्वात्पुरस्तात्कियायां चाभि- होत्रादीनां वैगुण्यकःत्वात्तद्ररित्युक्तम्‌ । इदानीं येषां श्वःसुत्यावचनं नास्ति श्रुत्यादिमिस्तु सुत्याङ्गमावोऽस्त्येव, अङ्कमावश्य सेनिपत्थोषकारकदारेण, तेषं सुत्याकर्मगोदेशादिप्ताधर्न द्रन्यकसखूपाणां सदमादीनामाभिहोतादिमापम्थः पुरस्तात्करण रिंचिददृष्टं दषं वा प्रथो जनं नास्ति । एतेषां इरस्तात्करणे प्रमाणं च नात्ति । इतः-- तर्कालाश्चेव तद्णाः । यस्य प्रधालस्वं यः काडः प एव कार्तहुणानाम्‌ । प्रषानकाड एवाङ्गानां सख्य का इत्यर्थः । तदतःन्यायविदां भर्षिद्धम्‌ । जत एव भ्र्तिद्धवदुपदिषपानाचार्यः ¦ तत्क. खब्यैव तद्गुणाः इति । एतदुक्तं मवति--यस्मात्पमधानक्राखा एव प्रधानगुणास्तस्मात्स- दआदनामयिहोत्रादिमिम्यः पूर॑मक्रियेव । तत्काटाश्चेव तद्गुणा इति ॥ चशब्दोऽतर पठितः । प्रषानकाङ़े च गुणाः कतन्या इत्यथः । सदजादीनां पएधथतात्तचनमम्भुपगम्थः यागः ! सद्भादीनि परथानि वा भवन्तु सुत्याथीनि वा । सर्वया तावदभ्िरो्ादिम्यः पुरस्तात्किया न स्य।दित्ययमभिधरायः । अङ्गानां प्धानकारुतवसुक्छं तत्काटश्चैव तद्ुणा इति । यानि. पुनरङ्धानि प्रधानका लाद्विभरृष्टानि यथा ‹ आ्षिमास्तादर््वमतयाजेश्चरन्तिः इति तेषा पशच्थता नास्ति सौमकिः १ च. “सस्ति अपिः \२ च. "केऽपि । २ च. गगादिद्‌ । ४ च, न्त्यस्य $ ५ च, ०य॒नव” ¦ ६ च, “न इत्यक” । ७ घ, च. प्य प्त ॥ चतुः सण्डः 1] आग्वठ्यनश्रौतसुर्थम्‌ । ४३९ किः परदाय्यवधानादिति । अतोऽदयानपदशानि कर्मान्तराणि सोमाङ्गतवेनेव १ प्राप्त उच्यते-- सिद्धस्वंसीवोानां न प्यवधानारदन्वतवं यथा पृठ्ोभिप्रुवयोः। धीय्न्त इति प्रकृतो सिद्धस्वमावानां पदार्थानां विकृतौ पदार्यान्तरव्यवधानमात्रेण तेषामन्थत्वं नं स्यात्‌ । अनन्य॑तवे च प्राकृतोपकारकत्वेनाङ्गत्वमपि स्यात्‌ । प्राज्तानां हि पदार्थानां विक्कतावुषकारद्वारेण प्राप्तान।मनुपकारकत्वामित्ययुक्तं यदि परं उ्यवधानादुन्थत्वे भवति । अतो कप्रङ्ष्टकाला अपि पदाथत्तिद्ुणा एव भवन्ति तैदूनुद्ध्यनपगमा दिति 1 कर्मान्तरत्वपक् वाक्यभेदा प्रसज्येत । यथा प्रष्ठयािष्वथोरेति व्यवधानादन्यत्वाभवि दृष्टान्तः } यथा पृष्ठयस्य वाऽमि्रस्य वाडन्यस्य वा सथांतद्पविशेषस्य मध्ये यजमनमरणस्य निमि- ततन नेमित्तिकमहरन्तरमुपनायते तत्र तेन॒ज्यवधानमस्ति, तथऽपि परष््यादिप्तयातविशे- षनुद्धिनंपेति तद्रद्नापीति । यस्माद्यपधानात्पदा्थीदन्यत्वं नास्ति, अत एवोषवसथिक- स्याध्िहोत्रादिमापेम्यः प्रस्तात्किथौयाः रङ्कानिराकरणाथमिदं भ्रकरणम्‌।रन्धम्‌ । कानि चिदज्गानि तत्कालानि कानिचिद्धिभक्ृष्टकरारानीत्यवमुमयथा व्यवहारोऽस्ति । सवया तावदभिदयोवादिमन्सिम्यः प्रस्तादोपवप्तथिकं न कर्ैव्यमिति प्रकरणा्थेः | (1 ४ ट वन सगुणानां ह्येव कर्मणागुद्धार उपजनो वा । अयमप्यञ्चिहोत्रादिमापिम्प उपरिष्टदौपव्तथिकाक्रियायां हेतुः । यस्मात्पमरधानकर्मणा. द मुद्धार उपजन उत्कर्ष च सगुणानूामिव स्वत्रोद्धारादद्ष्टव्यः, यथा स्नानभोंजनविहाराणा- महरहःकार्याणां कस्यचिदुद्धरे सगुणप्येकद्धारो ष्टः ! उत्कर च सगुण एवोच्छृष्यते । एतेषां नित्यकार्याणामन्तराङेऽन्यननेमित्तिकपुपजायमानं सगुगानामेशोपनयते । एवमत्रापि वैरोषियैरञिहोनादिभिरुत्कृष्यमाणं सोत्यं कमौऽऽत्मनो गुणमूतेनोपवपथिकेन सहोत्कृ्यते । ` हिन्द प्रप्िद्धौ । यस्मात्सर्भवोद्धारोपजनोत्कर्षाः सगुणानमिवर॒दष्टास्तस्माद्त्रापि सगु- णस्य सौत्यस्थो्कर्भो युक्त इति सूतराथैः । - सुब्रह्मण्या त्वत्यन्तम्‌ । ्राप्धिकोऽयं सुत्रहमण्याविचारः । प्रङृतावुसत्सुत्याका्त्वा्सु्रह्मण्याया अचिहो- चरादिमाप्तानां च सुध्योपपद्धनिवात्सुतरह्मण्याया अमावशङ्का स्वात्‌} तत इदमुच्यते । १ प्त्वेन ¦ २ च. तद्ध्यन? 1 ३ च. गदिती प्र 1 ४ च. "वति रूः! ५. चथा प्र च. र्थौन्यर । ७ ङ. च, °्याज्च 1८ व. ङ, च. शदिः, य° 1 ९, च गुणमेः ॥ १० च. ववर । _ ~. - -* ४४० नाराघणकरतवुत्तिसमेतम्‌- [उ षष्ठाध्याये स॒ब्रह्मण्याया अयं विशेषः--अत्यन्तं नित्यं कतञ्पा, अभिहोत्रादिपापतिष्वपि । अग्राक- तोऽयं काल इति नोःखष्टभ्याऽनयत्वात्‌ । अनवधरतेहकालसंकशयत्वात्‌। ्रकृतावुपपत्सुत्याकाला सती सुब्रह्मण्या तत्काल्विरेषगिरिष्टाऽऽहूयते, इह पुनप्री- कृतत्वात्काठ्स्य वेनोपरुक्षणं प्रकृत्या ुतरहमण्याया अयुक्तमिति मन्यमनिनाश्नवधृता काठपंस्याविशेषणाऽऽहातभ्या सुत्यामागच्छेति । क 'रपंशयादित्यस्यायमथः-प्रक्तो द्वाद. शाहे सुत्याभित्यादयः सख्याविशेषाः ्रमुपपतदहःपर्याविशेषप्रयुक्ता आहो सवतपराग्या- वन्त्यहाति तद्हःसंख्याप्रयुक्ता इत्यवकाटपशयत्वारित्यथः । उत्सगमेके सुत्ये पसद्गुणस्वात्‌ । सुब्रह्मण्याय उत्पगमेक इच्छन सुत्यापपतद्गगत्वात्‌ । कैेमिदं सुश्योषसदगुणत्वा* दिति । सुत्यानामेवायं गुणो नेप्सदां क्रमदिङ्ग बीय इति । अतोऽयसुपप्दां गुण उप्त्कारवर्पित्वादुपप्तद्गुगत्वेषचारः । अभिहोवरादिमाप्तानमपुत्यतद्दुपप्तत्काकत्वात्सु- ब्रहमण्योत््गमेक आहूरित्यथः क्रिया त्वेव प्रवत्ते ह्यन्तमगत्वाऽवस्थाने दाषः अस्याः क्रिथव निश्चीयते ोमयागक्तावनस्कारतवान्मन्बस्य । प्रकृते सोमयागतपुव यावल्मुल्याकालल्ताकदाहूशते । तद्दत्रप्याहुतन्या । तावतः कार्प्योपपत्सवेतत्तन. न्धादस्या उपप्त्बन्धस्तदमावान्नस्यास्त्यागो युक्तः । अत्रायमपि रिरेषोऽस्ि-- जचित्यादपि न त्याज्या | आदिति आरम्य सर्वेष्ववाहःस्वाह्वयन्ति । कथमिदानीं नाऽञ्हषन्ति । नूनमथ सोमोऽस्मम्यं न दास्थत इति देवतायाः शङ्का स्यात्तनिडत्यथ- माहतिम्या । प्रारब्धस्य मध्ये त्यागस्य कारणार्भवे त्यागि दोष ५ स्यारित्यमि गयः । परपदा्थविचार) ऽत्र स्वपदरायपरिज्ञानाथं एव । अपिनरषश्यःसुत्ययोसूपोह्यत इति । जिवृता मासं पश्चद्शेन मां सप्तदशेन मासभ- कविरोन मासं निणमेन मास्मष्टादश जयसि. शानि द्वादशाहस्य दशाहानि मह।वतं चातिराचश्च। उतर पृष्ठस्य प्श्चभिरहेमिः पश्च माप्ताः कतम्याः । प्ठेनाष्टाद्ञाहानि दररघ्रो महानतमृद्यनीयः । कृत्लोक्तत्वान्नाच् प्रायणीयः । * कव्ये सत्यां, एच्चादे सुन्यामित्यादिषंल्यापिरोषमनूव्वार्यसुत्याम,गच्छेत्थेषमेबाह्नं र्थमित्यर्थः | । १ग. घ. क्च, "ददिम | २क.म. व. ङ) ञ्च, ^त्‌ 1 प २ क. य, भमाना. अनवधुगेहकालसं शयत्यात्‌ । अ१०। ४ क.ग. ध. 2. न्च, च्च्छोद्ेति। ५क.ग.व, ड, ज्व. दाक । च. शवदुप | ७ च, गदया | < च, मव्य । ९क, ड एवास्या° । ॥ भमः खण्डः } आश्वङायनध्रौतसूच्रम्‌ । ४४१ सवण यज्ञेन यजन्ते य एतदुपयन्त ॥ ४॥ सतुतिवादोऽयम्‌ । बहूनामत्र पेमवाटविक्घमापतोऽनेन सूत्रकारेण न सूत्रितः कतत्यध्चलसपरत्ययादेव कतेन्यः \ ४ ॥ सपांणामयनम्‌ । इदमपि सवत्सरप्रत्रम्‌ । गोआयुषा दहश्ीस्तमे । शपे अहनी दश्चस्तामके अम्यप्याम्प्रस्य कृत्स्नं सवत्सष्स्या ऽऽगरतः | अनुलोमे पण्मासान्परतिलोमे षट्‌ । अयमवान्न विरेषोऽदलेमम्रतिजोपत्वमेव । ज्योतिद्र। दही स्तोमो पिषुवत्स्थाने । ऊपतरिए्काहे पिषुवत्स्याने मवति प द्वदस्ीस्तोमश्च मवति । प्रकाशकमा उपेयुः विद्यया धनेन च प्रकाशकामाः सपाणामयनुमेयुः । अच प्रायणीधोद्यनी घर पृ क्तेन न्यायेन भिन्नावभिन्नौ भवतः । नेवपिकं प्रजाकामाः जेवधिकरामिति सततम । गवामयनं प्रथमः संवत्सरोऽथाऽऽदिव्यानामथाङ्किरसाम्‌ । बिप्तवत्सरः सुल्य इति तप्येते चयः संवत्सराः । चत्वारे तापञितानि । चत्वारि ताप्श्चितानि वक्ष्यन्त इत्यथः । उप्देशद्देव चतुष््े पिद्धे चतुग्रहण सर्वेषा सापश्ितानां तुल्यत्वज्ञपनार्थम्‌ । कथमनेन तुल्यत्वभिति चेत्‌ । तपश्चितानीत्यप्य पिय श्रगत्वात्‌ । तापश्चितानि तापधितानी्येकरेषदेतत्रय भिद्धम्‌ । एकरोषश्च सरूपाणा- प्रिति घर ब्रकषदधः । तेन प्तामनाधिकरण्याच्चतुणो तुल्यत्वमघ्यवसितम्‌ । वुल्यत्विद्धा भ्रयोजने यथा भ्रथमे सोत्ये षण्पतिष्वदराधिकथं नाहि) ए॒स्मषु तापधितेषु सयु सक्त्परषतुःसवत्परद्रादशपवत्परेप्वहराधिकंथं विषुवता न कतन्यमित्यथः । श््छकता पाश्चितं प्रथमं संवत्सरं स दीक्षापसत्कम्‌ । घुलकतापभितामिति प्रथमं व्यारूतं दीक्तेषपतद्धिः प सवत्सा टमित्यरथः । ति. 0 १ करव. ङ, सत्क्तं 1२७. च. क्ष. ष्टु 1 ३. ङ. च.ङ्घ, ना इद स्तेमे अ०।४ वच, “व्‌ १ भिः घं" । ५ च. ^त्परषट्विरासंवत्परे अह । ६ च. “व्यानं वी । ५६ ४४२ नारायणक्रतवुतिसमेतप्‌- [ उ० षष्ठाव्यये- तस्य चत्वारः सोत्या मास्त गवामयनस्य प्रथमष्ठ्तप्तमोत्तमाः। अतो महात्रववदेतत्सत्रम्‌ । महत्रतेऽपि सवत्सरदीक्षानिवृत्यरथ वत्र सदीक्षोप्तक- मित्युक्तम्‌ । अत्र माप्तातिदेशाद्िषुवान्ने भवति । न ञेवापकं तापश्चितं तस्य सौत्यः संवत्सरः तापश्चितानां यगरा सुत्ोषपद्‌ इति सुचयानां त्रिमाणत्वे सिद्धे चत्वारः सत्या माप्रा सत्यः प्वतपर्‌ः) चतारः प्त्याः सवत्तराः) द्रददश सत्याः संवत्सरा इत्येतानि वच नान्‌ वकषुवात्व्रत्यथान | उक्तां गवामयनेन जपोतिर्मरियरभिनि- दर्वाजन्महाचतें चतुविश्लानां वेकेकम्‌ । गवामयनस्यायमपवाद्‌ः । एतेषां सत्तानाग्हामिरेकेनाह्वा संवत्सरः प्रायितन्योऽम्यस्या- स्ब्येत्य्ः । द्वादश्ञवा्धिकं तापितं तस्य चत्वारः सौत्याः संवत्सरा गवामयनज्ञस्याः पूेणव न्यायेन । ृवन्थायाधदेनकपंमायत्तिपन्न उच्य । अधपिबवात्तरस्य पक्षसो द्वाविंशतिः सवनमासा मवेगुखयोवविं्तिः पूंस्य॒षटविंशद्रर्षिकं महातापश्चितं तस्व द्वादश सोत्याः संव- त्सरा मवामयनक्ञस्याः पूर्वेणैव न्यायेन । सवनमापता उभयाः पक्षयोः पृषठयामिष्वममत्रारसिरिन्पस्ते दवशतैरुत्तर्‌ प्च नरयाश्चातेः पृञ्पत्तात्तं षट्सक्तमात्तमाख्वयः स्वद्पेभेव । एवमषश्टाचत्वाशन्माप्ता मवन्तं चतुणा स्वत्परार्णा पयात्ताः । अत घव क्टृप्तः श्टयपश्चीयते 1केपतत्क्रपण प्रणातं मगे- वता सृत्रऋरणेति । अयमभिप्रायः प्रास्वृद्धो प्वनमाप्तानाम ब्राद्धारतरषा चरग्राणीं र्वरूपणवत्यस्य न्यायस्य सवाथत्वायवं १०॥।तम्‌ | अतः रटरनिशद्रर्पिकिऽप्येकपप्ततिः पूवपत्षक्षि सवनमाप्ताः सक्षभिरुत्तर पला त्रयश्च षटपतप्तमोत्तमाश्ं भवन्तीति गम्यते । १ज'पतद्र्‌/द्रस्वत्सरम्‌ । इद्‌ पत्रनाम | ----~-~----. ~~~ ----~ -- ~~ १ च. “तलेऽपि | २क.ग.व. ङ, ज्ज, त्सरदी ° । २ ग. -स्िरान्य० ¡ च. धि. नस्ते। ४ क ध, ङ, य. ‹तिमुतचत। ५ च. नतमेश्चः | ६ग, ङ्‌ ञ्च. "एतस्कचछतेः§ ष. द एततवदपतः द्ध ।४८ च्‌, श्च पेव्टदुकट्पना ३त।प । षष्ठः खण्डः ] आश्वलायनभ्रौतसच्रम्‌ । ४४३ तस्याहान्यृच्यन्ते- त्रयाखिवृतः संबत्छराख्रयः पश्चदकश्ञाञ्चयः सप्तदकश्षाख्रय एकविंशा एतैरेव स्तामेः शाक्यानां पट्‌र्जिशद्वषिकम्‌ । स्तोमेरिति स्तोमविशिष्टरहोमिरितय्थः । शाक्त्यानामदनमिति स्त्रनाम । अयनश- ञ्डोऽध्याहतव्यः । एवसुत्तरष्वपि स्ाव्यानां विख्सूजैमभेरियतेषु । षट्निराद्रकिमित्याः द्यः शब्दाः सत्रकाङ्वचनाः । एकैकेन नव नक वषणि । पृव॑स्येयमहःकलपनः । एतेरेव स्तोमैः साध्यानां शतसवत्सरमकै- । केन पञ्चविं्लतिः पश्चविंशति्वंष्णि । साभ्यानामङ्नस्येयमह्‌ः कल्पना । एतरेव स्तोमे विरवसृजां सहस्रसं कत्सरभके- केनाघेतुतीयान्यर्धतुतीयानि वर्षशतानि । विदवसुनामयनस्याहःकलना । सरस्पंवत्सरं तदायुषामसंमवादिति विचारितो सेम- बापमवो । रेज यथां संमवति तथा प्रतिपत्तव्यम्‌ । अग्नेः । अयनराब्द एतेषु रोष इत्युक्तम्‌ । तस्य।हवप्िस्च्यते । अथिष्टोमसहस्रम्‌ । अञ्न बहिरेव प्रायणीयोदयनीयौ अभिष्टोमपहसखरम्‌ ” इत्यनेन स्टसराहः“ अभस्यो क्तत्वात्‌ । । सहस्रसान्यमिष्येवदा चक्षते ॥ ५ ५ एतद्यनं सरखान्यपिल्यनेन नाम्ना क्ष्यते ॥ ९ ॥ । अथ सारस्वतानि ५ अनन्तरं सारस्वतानि सत्राण्युच्यन्त. इत्यथः सरस्वत्याः पश्चिय उदकान्ते दुीक्षेरन्‌ । , पिम उदकान्त इत्सनन सरःवत्या विनरनामिति प्रसिद्धो देश उच्यते तन्द्र नित्यथः | १ च, (जामयने अग्ने! २ ग, घ. ड, च. क्ष, "णस्याजुक° । ९४४ नारायणकरतवृत्तेसमेतम्‌- [ उ° षषठाघ्याये- ते तत्रेव दुीक्षोपसदः क्रत्वा धायणीयं च सरस्वतीं दक्षिणेन तीरेण शम्याप्रास शाम्थाप्रासेऽहरहयंजमाना अनुत्रजेयुः । ते सत्निणस्तन दीक्षोप्तदश्च समाप्योषषप्तयिकं च कृत्वा प्रायणीयमतिराच्रं च ततैव कुर्युः । ९वं तत्रव कत्वा सरस्वतीं च दक्षिणन तीरेणाचुत्रनयुः, शम्याप्ा्ेऽहरह्पित्वौ } तत्रेवेतिवचनं सवेषु सारस्वतेषु अयणीयान्तं करम विनशनप्रदेश एव॒ कतन्यमित्येवमर्थम्‌ । संहं्यं उलूखलबु्नो यूषः । संहार्यः, गमने सहल गन्तुं यैःग्यो नतिगुररित्यथः । उद्ये बुध्नो मृ यत्य प॒ उद्खलबुध्नः । समे देशे स्यापधिनुं योस्य इत्यथः | चक्रीवन्ति सदोहविधानानि । , पदोहविर्षानयोिंशाद्यमिप्रयेण बहुवचनम्‌ } आग्माधीयं षत्नीशाटं च! चक्रवदित्यर्थः } दश्षिणधुरस्तादाहवनी यस्यावस्थाय ह्या रम्यां षहरे- ठेसा यत्र निपतेततद्वाहंपर्य स्थाऽऽयतनं ततोऽपिविहक्रः । गाह्पत्यादारम्य पुरस्ता्यधौयोगं पुनकिहारः कस्पनीयः । विषमे चेन्निपतेदुद्धुत्य समे विहरेयुः । समोकतुंमराक्येऽपि विषमे देशे शम्या यदि पतेदुदधप्य तं शम्यां पुनः समे देशे ता प्रहस्य विहारः कर्तन्यस्तत्रैव | अप्सु वेद्वारुणं पुरोढकाशं निर्वपेयुरषान्नष्ने चरुमकान्नपादा हयस्थादुपस्थं समन्याय- न्त्युपयन्त्वन्या इत्यातः समानं सर्वेषाम्‌ ६, एवमन्तं सर्वषां सारस्वतानां पमान्‌ | मि्ावरुणयोरयनम्‌ । मित्रावरुणयोरयनं नाम सारस्वतं सत्रमिदानीमधिक्रियते । -~__-_-~_______`_`_`_{___~___~~__~~~~_~~-~~-~---~---- + १ च. स्त्व दी । २घ.उ. च.क. प्त्वातेत०1३च. योग्यः समो दस्त गच्छेयुरि-। ४ म, घ. ड. च, कष, “नि।ह। ५च्‌. श्थाःषुः | दव. ङ. स. कमे विदतुः ॥ म. च, "कतुं र” । । शृ्ठः^खण्डः ] आश्वलायनभ्रौतसूचम्‌ ! ४४५ कुण्डपायिनामयनस्याऽध्द्यान्षण्मासानावतयन्तो बजेयुः । १ अधिहोत्रादीनिष्यथैः ¦ अत्र दण्डवक्रवदादृत्तिरोक्षते, पराकधेरनियतत्वात्‌ । मासि मासि च गाआयुपी उपेचुरायुरपुग्भषु गोयुग्मेषु । यथाऽप्पक्षस्य चतुदैश्यामेपवक्यिकं कमं तथा दीक्षेरन्‌ । ततोंऽमावास्यायां प्राय णीयमतिराघ्रं कृत्वाऽथिहोतरादीनां माप्तानां यजनम्‌ । ततः पौणमास्यां मामुप्युः । एव- ` मत्तस्या पोर्णमास्यामायुषमुरयुः । एवमेव गोआयुषी पौणैमास्यां पैर्णमास्यां क्रमेणेपियुः । [ # हकिय॑नाप्तान्करमेणाऽ वर्तयन्तः एक्षं प्रल्वणं सर्वस्या द्षिण्न तीरेणामित्रनेयुः | एषं कृत आयुरयुगभेषु मेषु गेचुगमेषु मतिषु कतौ भवतः । माप्तानां युृमागुमतवं सतरारम्मकाटावधिकम्‌ । अन दीक्षोपरपदो द्वादश द्वादरेव । अत एव तद्युक्तम्‌ । इति नु परथमः कल्पः । मित्रावह्णायनस्यायं प्रथमः कलः । देती + कस्म इति शेषः । यथाऽप्रावास्यायामतिराचः स्यात्तथा दीक्षेरन्‌ । यथाऽमावास्यायां प्रायणीयोऽतिरात्रो भवेत्तथा दी्षित्वाऽपर्पक्षस्य चतुरध्यामेवोपक पथिकं कमं कृत्वाऽ्मावास्यायामतिर्रं भायणीय इयुः । तेऽमावास्यायामप्रान्नं संस्थाप्य तदहरे. वामावास्यस्य सांनाय्यवत्सानपकुर्युः । तेऽमावास्यायामेकस्मिन्ेवाहन्यतिर त्रमाधिनान्तं समाप्य तदहर्वोमावास्य्य वत्पा- पाकरणादि इत्वा शवोमूते यजेरन्‌ । | त पक्षमामावास्येन जित्वा पोर्णमास्यां गाष्ुपेयुः । ते पूर्वपक्षमामावास्येन व्रजिता पौर्णमास्यां गासुपेयुः । । पो्णमासेनोत्तरं बजित्वाऽमावास्यायामायुषमुपेयुः । पार्णमातेनापर्ं त्रनित्वाऽमाबा्यायामायुषसुपयुः । एवमावतेयन्तो वजेयुः । यावत्प प्राप्यते । "--~~-~-----------~-~----~--------~-----------------------~---~---- # धनुशिहान्तभतो पन्थ ष. च. षस्तयोरेव वर्तेते } १.६, च. शष, पेक्ष्यते । २ च. “म भवेत्तथा । ३ ड. 'मास्याङ्गमु?। * ग. घ, छ; - - सदा द्वा । च, शतदो्दद । इ, “सद द्वाः । ५ क, इ, पर परेः । ६ वास्य वत्सा । ४४६ नारायणक्रतत्रात्ति्मेतम्‌- [ उ० षष्ठाध्याये इन्द ग्योरयनम्‌ । इदमप्यन्यत्सारघ्वतम्‌ ¦ गोआय॒षीय्याम्‌ । अस्मिन्पारस्ते गो आयुषीम्यामेवान्तं कार्मम्यस्यन्तो त्रनन्ति } अर्वः्णोऽयनम्‌ । इदमि प्ारघ्तान्तरम्‌ । विक्र दुकेः ॥ तरिकदकरदण्डकङ्तिवदभ्यस्यान्तं बनयुः । सरस्वतीपरिसपणस्य शस्यस॒क्तं गवामयनेन । सरखतीपरिपपणं नाम सारस्वतं तस्य शस्ये गवामय्रननोक्तम्‌ । शस्यग्रहणं शस्य मात्रगरहणमेवं गवामयनष्योत्थानादि सारस्वतमेवेति ज्ञापनार्थम्‌ । एकपातीनि व्वहान्यतिराच्राः । अयमत्र विरेषः-- चतुतशाभिनिदिषुवन्महत्रतादीन्यकपातीन्यहानि तान्यतिरलत् स्थानि भवेयुः | प्ठयाहश्चतुर्थम्‌ । अतिरात्रपस्थमिलय्थः । इति नु गतयः \ एवध्रकरारा गतयः स्वेषु प्ारस्वोषूक्ता अस्माभिः । शाचान्दरष्वन्येऽपि प्रकाराः सनि । अथोत्थानानि। उत्थानान्यमि सवेषां वक्ष्यन्ते | पक्ष प्रञ्चवणं प्राप्योत्थानम्‌ । इमं देशे ्ाप्योत्यानभेव कतेम्यं न क्रममा कर्माऽऽरन्धव्यम्‌ | ते यञुनायां छारपचवेवऽभृथमभ्युपेयुः । ये छ्् प्रसणं परप्योतिषठन्ति तेऽसिमन्देशेऽवमथं कयः । उदेत्याग्नये कामायेिविराजतन्ा 1 अवभथमुदेव्येयपिष्टिः कार्या | १९, ख, ग, ड, स्च, स्यान्तो । च, -स्यान्तं ° । २ ऋ, 'स्वतान्तरं त २ च, श्रमे ! समः सण्डः ] आश्वठायनश्रौतसूजम्‌ ॥ ४४७ तस्यामक््वां च पुरु; च धेनुक दद्युः । अश्चनातो स्यश्च पुरषनातौ खी पुरषत्युध्पते । ते पेन्ववस्य दुः | एतद्रोत्थानम्‌ । एतद्वोत्यानं वक्ष्यमाणानि वा } उक्तध्य पुनर्वचनं वक्यमाणेष्विष्टिनं मवतीत्येवमर्थम्‌ । ऋषमेकरशातानां वा गवां सहस मावे । अषमेगेकरतसेल्याऽऽ यां गवामित्युषभेकशताः सतरारम्भकाठ उत्सृज्यनते । आप्ता सहछमाव उत्थानमित्यथः । सर्वस्वज्यान्याम्‌ 1 चोरादिभिः सर्वस्वापहरे, अथ दोत्सृषटानां गवां सर्वनारे । गृहपतिमरणे वा ज्यान्यां त्ूतिषठन्तो किभ्वजिताऽतिराक्े- णो त्तिषठयुर्गृहपतिमरण आयुषा ग्रा गवां सहक्च मावे । एतानि पृश्चोत्यानानि प्रक्षप्रापः प्रागिव निमित्तानि मवन्ति । एक्षप्रािनिमित्ते गवां नारानिमित्ते चोत्यःननिपित्तस्य क्रमोरविधानादुदयनीय एवातिराचस्तयोः कतन्यः । इति शस्यम्‌ ॥ & ॥ इत्येवं ज्योतिष्टोमादितः सतारख्वतारक्वेति शस्यमित्ुक्तं॒तस्यायमरथः--एतेपु सारस्तन्तेषु पपै शस्यसुक्तमित्यधः ॥ & ॥ ॥ अथ सवनीयाः। पशवो वक्ष्यन्त इति शेषः । क्रतुपरावा वाऽव्यन्तम्‌ । आश्चेयोऽधिष्टोम इत्यादयः पशवः, तेषां प्ेः्था्रशेन प्रयोग उक्तः । त॒एव गवाम. घनेऽइन्यहनिं संस्यावरोनेवाऽ5 प्त्रपरिपमत्तिराटन्धन्याः । अध्चेयो वेन्द्र वा। अयमपि पूर्ववत्‌ । । आधेयं बा र्थ॑तरपृष्ठेषु । रथेतरमक्तिष्वमि वैहपशाक्षरयोः परोक्षरथंतरे नोघते च | तेन्द्रं बृहद्यष्ठेषु । अत्रापि तद्धक्तिष्वि वैराजैेवते । एेकादशिनान्वा 1 अन्वहमेकादेरिनान्वा समस्तानारमेरन्‌ । अत्यन्तमिर्ेवमन्तमलवतैते । १ ध, इ, न्ञ, 'ेटि० । २ क, ग, व, इ. ज्ञ, पक्तेति । ३ क, ङ, “ति विदे" । | ४४८ नारायणकरतव्रत्तिसमेतम्‌- [ उ० षष्ठाध्याये प्राथणीयोद्यनीययोरतिराज्रयोः सम- स्तानालमेरन्रैन्द्रा्यमन्तर्धो वा । अयमपरः कटाः संनियोगशिष्टः । प्रायणीये चातिरात्र उदयनीये चातिरात्र ठेका. दरि नन्समस्तानालमेरन्‌ , अन्तर्धौ मध्यवर्त्वन्यष्वहःचित्यथः । तेषवैनाप्षमारमेरन्‌ । भ्रायणीयोदयनीयातिरात्रग्रहणमशिष्टुत्ायणीयस्यान इसेवमादिष्व्यं कसो मा मृदित्येः चमथम्‌ । अन्वहं वेकेकश् एेकादशिनान्‌ । अयं चापरः कखः । ठेकादरिनानामेवेकेकमादित आरम्याहन्यहनि कमेणाऽऽछ- भेरन्‌ । असमन्पक्षे दण्डकङ्ितवदाबरत्तिः । तदेत्िरूपितं वचनोदयत्परिवृ्तिनेकादरिनेषु सिद्गदशनात्‌ । ६ [२ क 9 । स | न सेवेकादृशिनीं स्यूनामालमेरन्‌ 1 ` एकादरिन्यामेवान्वढमेकैकाठम्भे क्रियमणिजन्तयेकादरिन्यपरिप्तमाप्ता न्यूनाडुतिष्ठे तथा न कर्तन्यापिति प्रतिकृष्यते । एतेन चेत्यश्वयनेनेयुस्तुतीयऽहनि दश्षरा्र- स्य॒ द्वातिंशतमेक।दरिन्यः संतिष्ठन्तेऽत एतस्मिन्नवराजेऽतिरिक्तपन्ुनालभेरन्‌ । ्युनालम्मप्रतिपेधद्रैकाटम्म एवं करटयमिस्छषभते । एकैकारम्मपक्च एकादरिन्या ह्ा्निशत्परिवृत्तिषु गतासु नवाहानि परिरेष्थन्ते । तेष्वहःघ्वतिरिक्तपशुन।कभेरन्‌ । अति. रिक्तपदाव इति वक्ष्यमाणानां नामपेयम्‌ । वैष्णवं बामनमेकविंशे ) दरारा्रप्य चुर्थभमृतिष्यहःसेते पशवः स॑मवन्ति । ता(या)न्येकपिशादीनि तेन तेन स्तोमेन तानि रक्ष्यन्ते । | एन्द्रा्यं चिणवे वेहवदेवं चयक्घिंशे यावा- क म) १५ क ४ (^. प्रथि्वावयां धेनुं चतुर्धिहो तस्या एव वत्सं॑वायष्यं चतुश्वत्वारेंश आदित्यां वशामषशटचत्वाररिशे मेच्ावरुणीमविवाक्ये | इयमपि परव । ~~ १, 'नाद्न्यत्प° । २क, ङ, सष, श्नारम्भ० । अष्टम; खण्डः ] आश्वलायनभौतसूत्रम्‌ 1 ४४९ वेभ्वकम॑णभषमं महावत अआगेयमुदयनीयेऽतिराचरे । एते वे गोपरावः । अत्र स्तोपग्रहणमहरालकषणार्थं न तु स्तोमविव्ष्थम्‌ । अपि वेकादृशिनीमेव अयर्सिशीं प्रयेयुर- मिजिद्विभ्वनिद्विषुवन्ति द्िपनुनि स्थः ॥७॥ गवामयने वयचचिशिन्या एकादशिन्याः प्रणोपाय उच्यते| अभिनिति सप्तदशस्थैका- दयिन्या रम्यते, तस्मचहन्यादिती दवो पद्ू आम्यते विशवनित्यन्ततो द्वौ प्श आढ. भ्यते । पतः स्ावश्चिष्यन्ते । अहानि च सपव । विषुवते द्विषशुतव पू्मेव प्राप्तं तकि पित्यत्र गृह्यते । १९िपरूयामयात्‌ । एवे इते त्रयलिद्ये काश्चन पृण मवति । अयं च पमो ऽतिरिक्तपडुभिवि्कखते ॥ ७ ॥ अथ र्िषर्माः 1 सत्राण्युक्तानि । अथेदानीं सत्रिणां नियमा उच्यभे । दक्षणादिरिडिपाणां देवानां च धर्माणां प्रक्रितानां जित्रतिः दीक्षमीयाभरमत्या कमेपरितमापेः क्रियाणां प्ण्डषितृयज्ञदीनां देवानामध्रोत्रादीनां निवृत्तिः । प्रकृतानां नित्यानामित्यथः । सत्रिग्रहंणं यनपरनेपदक्षणार्म्‌ । तेनैक हाहीमे. श्ववि यजमानानां धर्मा मवनिति । सर्वशश्च वर्जयेयु्यामचर्याम्‌ । अआमचयौ सखीपेमोगः) पर्वशप्तं वर्जयेयुः । मनोवाकायैरितयर्ः । देवपिभ्याण्यमि सर्वशो बनेयेयुः, शरोतानि स्मा्तानि च । सरणम्‌ दुतगतिधावनमित्य्थः । विवृतस्मयनम्‌ । दन्तान्प्कारय ह्नपागतं चेदन्तानाच्छ द । । खयभिहासम्‌ । सखीभिः पहामिहापतमात्रमपि वर्जयेयुः । अनार्थाभिमाषणम्‌ 1 अनार्याः प्रतिलोमा अनुखोमाश्च इृष्टदोषिणशच तैन संमाेरन्‌ । १क. ख. “मेते । च. रभते 1 २ च. स्नात । ३ व. ऊ. च. लते । ४ क, ङ. शानां 1 ५ च, शनं न कर्तव्यं यर करभ तद्‌ःऽऽच्छायेद । छ्य" । ५४७ ४ष्‌० नारायणक्ठतवृत्तिसमेतम्‌- = { उ० भक्षष्यये~ अनृतं करोघमपं भ्रगाहणम्‌ ३ स्रानानि । अभिवषणम्‌ 1 आत्मनः पर बिन्दुपतनम्‌ । आरोहणं च वृष्षस्व नावो का! वादान्द्‌ः समुचयार्थः 1 अन्यस्याप्येवपरकारस्य वृ्तदेः 4 | रथस्य वा । अथमपि निषेषोजप्तादीनाभुपलक्षणम्‌ । | दीक्िताभिवाद्नम्‌ ! ताभि सर्वशो वनेयेगुरिति संबध्यते । दीक्षितस्त्वौपसक्म्‌ 1 तशब्योऽभिवादनविषायेु वसु सरेषु वभयेधुरत्यस्य व्यादृ्यथैः 1 दीक्षावस्यं उप्तदवस्यपभिवादयेत्‌ । उमो स॒न्वन्तौ 1 दीक्षावस्थश्चोपदवस्थश्च सु्वन्तं सुत्यावस्थममिवादयेताम्‌ । समसिद्धान्ताः पु्वारम्मिणम्‌ । पमावस्थयोरथः पू्मारमते तमितरोऽभिवादयेतपश्यादार्‌म्मी । | अमितप्ततरं बा। प्तमिद्धाम्तयोरमितपततरमितरो ऽभिवादयेत्‌ | अमितकततरो नाम पूम॑बहमिः कतुमि- रिष्वानिदानीं च प्रवतंमानः 1 सर्षेसाम्ये यथावयः पत्र पमल सौ बयोपिकस्तमितरोऽभिवादयेत्‌ । एतावानमिवादनविधिः । मृत्यगातवादितानि । | तुरब्देनाभिवादनगिध्व्यादत्तौ -बर्मयेयुरितिशब्दः पुनरप्याग्छतीति ूत्र्ार्थम्‌ } वादितं दुन्वुम्याहननादि | १च. ° वर्षाव" । २३. इ. °्स्यावरु॥ ईक. णविहाय” 1 ४ च॑, °्धन्तंपू । वीर) ५, घ, ड, च्ते वयोधिक्रनेः। ६च. श्रुयोपपारि° 1 धि अष्टमः सुण्डः ] आश्वलावमधुतुसूू १ ४५१ 1 अन्यांश्चावत्योपाचारान्‌ । वजयेदयुरित्यर्थः । उक्तेम्योऽन्ये, ये शालनान्तरोक्ता त्रतपिरोधिनः उपचारास्तानपिं वेनयेधुरित्य्थ; । न चैनान्बहिर्वेदिषदोऽभ्या्रावयेयुः । 9 दाः सत्रिण बहिर्वेदि स्ितास्तदाऽऽश्रावणं न कतैन्यम्‌ । आश्रावणदाब्देन, यागः ह+ ठक्ष्यन्ते । यै हेम नोदक्पान्‌+ उदक्या जाचमनाहास्तान्वहििदिसितान्नाम्याश्ाव्येयुः } नो एवाभ्युदियान्नाभ्यस्तमियात । एतान्बहिवीदिस्थितानात्मनो नोमयं क्थ दित्यथः । तथा यागहामकाट, उदयास््रमयः" काढ च बहि्वीहि नाऽऽतिष्ठयुः । अद्युचयो वां न. मवेयुः । तेषां चेक्किषिद्‌ापदोपनमेच्वमरे बतपा असीति जपेत्‌ । तेषां प्रामचयोदीनां यक्किचिद्राप्दाऽक्ामत्‌ उपनमेत्तदा- " त्वमे तपा अ्ि.* इत्येताखरचं जपेत्‌ । आख्याय वेतरेपुपहव्हैीप्सेतः। यो विध्यतिक्रमं कृतवान्स इतरेषु स्चिषु ममायम्रतिक्रम इत्याख्याय तेषुपडवं याचेत वेद्यः । तेनायमर्थः सर्ेष्वतिक्रमेषु जप्रो नित्यः , जपानन्तरमिदं वा॒कतैन्यम्‌ । £ व्रतातिपत्तो व्रतपतयः. › इति शाखन्तरविहितन्यद्रतं विरिष्टमस्ति चेत्तदा कन्य. मिथः । अबकी णिनं तैरेव दीक्षितद्मैरपयंव्य पुनर्दक्षियेयुः । यो व्यवायपर्यन्तं मामचया करोति सोऽकीर्णा्युच्यते । शाखन्तयोक्तः खशाख्रोक्तं च. प्रायशितत. कारयित्वा पुनरपि तैर दी्ितद्ब्येदण्डादिमिरदक्षयेयुः 1. अप्युप्य परवा. पनमकृतेत्य्ः । इ आय्रयणक्राले नवानां सक्नीयािर्वपेयुः \ आग्रयणकाे सुत्यास्वागतासु नदानां त्हियदमनां सवलीयान्निवेभ्युः ‹ शरदि ब्रीहीणां वन्ते. यवानामिति,। तरिध्यन्तसनुरोे ठु, ्यामाकानां भरकृतो ,दरपु्णमा्नयोस्तेः धामि विधानात्‌ । । । । | १. च, ^त्योपचा०।२फ..सख, ग. यदवा स५३ ड, ष, भ्यते । ४ च, ^त्‌.1 बहप एकग प^ 1 ५ च वाः भ ॥ | | ४५२ करायणछरतवक्तिसमेतम्‌ ~ .. (उ पठाव्यायः } दीक्षोपसत्ु बतदुध आदयेयुः * 1 तत्र दयामाक्षानापप्यादुनं भवति विरोधाम्‌वात्‌ । तेषां त्यानि । ्रतहनि भवानि त्रत्यानीप्वुच्यन्ते । द्रीपू्णमासयो्वदोपवपतथ्यमहस्तद्रताहः । तत्र यानि पलीयजमानयेोर्मोजनायान्युक्तानि बताहौणि तानि तेषां सत्रिणां फनीयनमानानामे- काहाहीन्यानं च पलनीयजमानानां मोजनथं वन्तीति सूत्रार्थः । दीकषोप्पपघुतथाघ्ु भोजनं विहितवात्कुष्डपापनामयनादिष्वेहो्ादिमासप्रकारा अस्य विधेरवकाशः, इविरिच्छिषटमक्षाविषये पल्यश्च ताप्तां हविरुच्छिष्टभक्षविरोधात्‌ । पयो दक्षास । दीक्षासु भोजनार्थे पयो विधीयते । व्यतिनीय काटमुषसदां चतुर्थमेकस्या दुग्धेन । उपदामायोत्तमलक्षणं, ग्यतिनीयपेोद्यावरिष्ठानुपत्कालांश्तुधां विभभ्याऽऽर्भा- गचतुस्तनत्रतं क्यात्‌ । तत्राऽऽयः काः प्रथमेऽहनि भ्रातः › प्र दीक्षात्रतेर र्यस्यात- स्वादपोचते । उत्तमस्तु कार ओपवथ्येऽहदि सां यतेतस्य व्रतस्य त्र निदृत्ततवाततदध- विरच्छिष्टत्वमेव । अतो भ्यतिनीय कालयति काठद्रयाभिधरायेणोक्तस्‌ । तावदेव चिभिस्तनैस्तावद्द्वाम्यामेकेन तावदेकं । उपपनकमेकैकं चतुभागं ततयितन्यम्‌ः । एवमुपतपमदधौ यथायोगं भागाः कल्य. नीयाः । छत्यासु हविरुच्छिष्टमक्षा एक स्युः । सुष्यासु हविरुच्छिष्टम्षा एव मवेयुर्नोपवप्तयिकं च॑, सत्रतस्य निकृत्तत्कदित्मुक्तम्‌ ६ अबधारणे यजमादानामेतदेव बतं न सामान्यं तदेषां ब्रत्ानीत्येतत्‌ । पीनां ठु सामा भयमेव, ताप्तां हविरच्छिष्टमक्षविरोषादिव्युक्तम्‌ । # एतत्ूजस्यं च. पुस्तक एवं व्यास्या--वीक्षामूपसत्मु चाऽऽगयणकाक आगते करततत्का-. डीनमलै लेषा ब्रतदुव आद्यित्वा क्रपयसा नत इर्यः । य॒ रस्यामाकानाप्याग्रयणे न संभवा तदैवं कुयिरोषाश्शवात्‌ । एतद क. पुस्तकेऽपि पाठान्तरतया संगृहीतम्‌ । १ च. । तदेषु भ । २ च. शस्थानानां । र घ. म. च. क्य, भागं २०॥ ४ च, वपय त्वा । ५ च, सायं तस्य ततर ! ६ च, च तद्ध 1 ७. च. “न्यं तेषां ब्रतानी" ॥ अष्टमः खण्डः 1 आश्वलायनभोतसू्चम्‌ । ४५३ धानाः करम्मः परिवापः पुरोढ्ाशः पयस्वे- ति तेषां यद्यर्कामयीरंस्तत्तदुपविगुट्फषेयुः । यदि यथाप्रपिन हविरुच्छिष्टमक्षणेन प्राणा न भियेरंस्तदा धानादीनां मध्ये यस्मस्ते+ पामभिरचिस्तद्द्रव्यमुपविगु्फययुः, अमिवधंयेशुः । अ{किरहुघो दध्यथम्‌ । यदि व्यज्ञनर दितं हविरच्छिष्टमुपमोक्तमशक्तः स्यात्तदाऽऽरिरदुषो गाः वर्धय ध्यरथम्‌ । तेन तेन दधाऽऽहिराय॑ गृहीतरेषेण वतेनोषमज्ञीरन्‌ । सौम्यं वा विगुल्फं निशपेयु{रति शोनक याषच्छरावं मन्थरन्‌ । कन ५ 9. यदि धानादीनां हविरच्छिष्टेन प्राणा न धिथेरस्तदा यः प्राकृतः सोम्यश्चरस्त प्रवृद्धं निवपयुर्यावाद्धिः शरतिनिर्पैः सत्रिणां प्राणधारणाय पयीप्तिः संमवति तावनिषैक्यु- स्लिधेः । । वेश्वद्‌वमकं बाहे स्पत्यमेके । अप चैतौ प्तौ भवतः । सौम्यो यथप्कृति पक्तन्यः, -यथापृ्येव प्रतिपादनी यश्च सत्रिणां प्राणरक्षणा्मेव । वेशवदेवे चरं विगुफं निरुप्य तेन यागे कृत्वा तच्छे ूमरमञ्ीरन्माछचमपतन्यायेन बाईस्पत्थेन चैवमेव कुर्युः । दववितौ पो 1 स्वान्वाऽनु सवनम्‌ । सवनितान्पम्याचश्चरनहप्वनं निरवेयुः एङेकथेन् तत्र सोम्यः परह ति(तिः)सस्याने तीयप्तवने मेति । इतरयोः सवनयोरितरो चर ओषध्यानन्त्यण मवतः | अपि बाऽन्यन्न सिद्धं गार्हपत्ये पुनरधिथत्योपत्रतपेरन्‌। गापत्येऽविधधणं पर्ममाजं कृत्वोपत्रतयेरन्‌ , ने चात्रतेन सह्य वा । अन्पान्वां पथ्याल्मक्षानामुलकलेभ्यः । उपत्रतयेरननित्यथः । एतेन वतंयेयुः पञ्चुना च ॥ ८ ॥ एतेन स्षवगीयेन च पना वर्तयेयुः, न ॒केवटं धानादिभिरव सुत्याविकारात्सवनीयं एव पृशर् संनिहितः किमर्थमेतेनेत्युच्यते । वक्यमाणि विमागे सवनीयस्येव भरापणायै १ च, '्दितो ह । २. ड, इ. ^सिस्थं। २ च. पयुज्जीः।४अच. धनां षाह । ५ च, भत्ति वक्त ६ व. ड, च. क्च, तेम्यो । ५ च, '्पयुली" < च. °तो छ्वीनो १० । ९ च, शृत इति । १० चर. °रू अनूबन्ध्यान । १६ च, चथ" । १२ च. नवा ९९ चः "पि यागे १.1 ४५४ मारायणक्रतवृत्ति्षमेतख- [ उ० षष्ठाध्याये [क्व 9 ना्मीषोभय प्तौ । अतोऽधीषोमीये परौ हविरुच्छिष्टमक्षणार्थं विभागे रातत "तमं स्याद्‌. भुतत्वात्‌ › इति स्मन विभागः स्यादिह वचनादिति ॥ ८ ॥ तस्य विमा वक्ष्यामः तस्य स्वनोयत्य प्डोर्पिमगं वक्ष्यामः इति प्रतिज्ञमूत्रमिदम्‌ } हनू सजिहवे प्रस्तोतः । जिह्वया तहं हनू प्रस्तोतुभेवक्ति, चीण्येतानि । रेन वक्ष उद्वातुः ४ दयेनपदशं वक्ष इत्यर्थः । । कष्छः काकुदः परतिह्ुः # कातरः ककुदितयर्थः । दवे एते । दक्षिणा भोणिहोतुः सव्या बरह्मणो दक्षिणं स्थ मैघाक- रणस्य सव्यं बाह्मणाच्छंसिनो दक्षिणं प्व सांसमध्वर्योः। खंपेन सैह परं । दे एते । सव्यगुपगात्रणाम्‌ । सव्यांऽसः पतिप्रस्थातुः ॥ दक्षिणं दोने्टुः । स्यं पोतुः । दक्षिण ऊरुरच्छा- वाकस्य । सन्य आग्नीभस्य ।. दृक्षिणो बारात यस्थ । सज्यः सदस्यस्य 1 सदं चानूकं च गृहपतेः ५ दे एते । दक्षिणो पादौ गृहपतेर्बतप्रद्स्य ४ हएते। ` सत्यो पादौ गहपतेमययि वतप्दस्य। ओष्ठ एनयोः साधारणो मवति ते गृहपतिरेव प्रशिष्यात्‌ । एतयोत्रतमदयोरोष्ठः साधारणो मवति तं गृहपतिस्ताम्यां धिमज्य दचयादित्यर्धः ॥ जाघनीं पत्नीम्या हरन्ति तां बाह्मणाप्य द्युः । तां पल्यः कलमेचिद्भादमणाय ददुः । स्कन्ध्याश्च मणिकासितन्नश्च कीकसा य्ावस्तुतः \ स्कन्धा मणिकाः कीकपताश्च । एते दवे । । ९१. @ च, कञः -मायत्य | अ^ 1 रच. व भा" ! ३ च. प्रहतं पाम दः! नवः सष्डः | आश्वछायनभरौतसूचम्‌ 1 ४५५ ति्श्चेव कौकसा अधं च वेकमैस्योननेतुः । अधं चेष वेकर्तस्य छरोमा च दामितुस्तद्रा- ह्यणाय ददात्‌ । यद्यवाह्लणः स्यात्‌ । द्वयोः सूक्तयोश्ीणि । तद्रद्यणः स्याच्छमिता यथद्रा(ना)दयणः स्यात्तद्‌। स्वं मागं नाह्यणाय द्चात्‌ 1 शिरः सुबह्मण्याये । यः श्वः सत्यां प्रह तस्या. जिनम्‌ । इञा सर्वेषाम्‌ । होतुर्वा।तावा एताः षट्िंशतमेकपदा यज्ञं वहन्ति । यान्येतानि पूतरिदादङ्गानि तान्येकपदा उच्यन्ते । ताश्च यज्ञं बहन्ति, मक्षपितृणां बर्वर्धनद्रेण । षट्‌द्विंशदक्षरा वे ब्रहती । सख्याप्तामान्यात्ता बृहती्युच्यते । बाहैताः स्वगा लोकास्तस्ाणेषौ च स्वग पु च टोकेषु प्रतितिष्ठन्तो यन्ति । स्वाश्च प्राणाश्च बर्हता इति क्रचित्संस्तुतिरिति । तस्मात्प्ाणेषु च स्वेषु च प्रति तिष्ठन्तो यत्ति, येऽङ्गानि बृहतीपमितानि जानन्ति । स एष स्वग्यंः पञ्र्थं एनमेवं विमजन्त्यथ यऽतोऽन्यथा तद्यथा सेटगा वा पापङ्कृतो वा पष विमथ्नीरस्ताद्रक्तत्‌ । प एष पडरानन्त्याय सुखाय भवति । येऽनेन विधानेन विभजन्ति । अन्यथा चेत्मलय- वाययिव मवतीति । षिमागस्तुतिपरा सैषा निन्दा । तांवा एतां प्षोर्विमक्तिं श्रौत ऋषिदेवमागो विदांचकार तामु हाप्रोच्येवास्माह्टोकादुचचकाम तामु ह गिरिजाय बाभ्रव्याया- मनुष्यः प्रोवाच ततो हैनामेतदवाद्मनुष्या अधीयते ॥९॥ विद्यास्ठतिद्वरेणापि विमागस्येव प्रशस्तता कथिता । इति पुविभागः समाप्तः ॥९॥ स्वँ समानगो्राः स्युरिति गाणगारिः कथं ह्याप्रीद्धक्तानि मवेयुः । कथं प्रयाजा इति । “ सत्राण्युक्तानि तेषां च बहुयनमानत्वमुक्तम्‌ । बहुषु च समानार्षेया भिन्नपियाश्च संम" १ च. ०त्‌ । जाह्णश्चेच्छमिता स्पात्तस्म दयात्‌ 1 थ । २ च. °त्‌। तश तं भागमन्य- स्मे बराह्मणाय द्‌ । र च, “छु चेव तत्र । | ४५६ नारायणक्कतवत्तिसमेतम्‌- [ उ० पध्याये~ ` वन्ति । तत्र भिन्नार्ेधा्णां सत्राप्तनं नास्तीति गणगारिराचा्यो मन्यते । कुतः । कथ हयप्रीसुक्तानि भवेयुः कथं प्रयाजा इति । भितन्न्षयतवे सत्येवमादीनि न कथंचिद्धवेयुरि. त्यथः । अतः स्वँ सत्रिणः समानगोत्ाः प्युरित्युक्तम्‌ । आर्षेयः प्रवर इति पयीयौ । अडषिरिति वंशनापधेथमूता वत्सवितरर्हिषेगादयः शाब्दा उच्यन्ते । गो्शब्दोऽपत्यं पोत्र प्रमति मोत्रमित्थवे पारिभाषिक ऽप्यस्ति । अन्यथा चं पारिमाषिक एवास्ति । यथोक्तं भगवता बोधायनेन--षविशामित्रो जमदचचिर्भरद्वाजोऽथ गौतमः । अ्रिर्वतिष्ठः करथप इत्येते सप्त ऋषयोऽगस्त्या्टमानां यदपत्यं तद्गोतमित्युच्यते › इति । अयमर्थः-- एतेषामपत्यमिति य स्मर्यन्ते तगोत्रभित्युच्यन्ते । यथा जमद््रेगेतिं वत्प्राद्यस्तथा गौत- अस्यायास्यद्धो मरद्रानघ्य दक्षगाग्यौदयस्तथाऽज्यादीनां स्वघ्वग्यां इति । तथाऽऽ. षेयगोत्रश्षब्दयोभ॑च्रविषयत्वं शिष्टञथवहारे दृष्टम्‌ । यथाऽऽह यज्ञवल्क थ--“अरो गिणीं भरातृमतीमप्तमानाषगोत्रनाम्‌ › इति । तथा ‹ मोत्रपिण्डक्रषिवद्धा सविं भजेरन्‌” इत्येव व्यवहारा बहवः सन्ति । अम्तु सूत्र गोत्र न्दः आप्रयादेरनुष्ठेयत्वाद्न्कमित्येकत्वा- देकोपायिवचननाभिपरेतः । ' यावन्तोऽनन्तर्हिताः समानगोत्रस्तावतां सज्त्‌? इत्यत सूत्र समानप्रवरमात्रोपाधिवचनो गोशब्दः प्रयुक्तः । यस्स्वगयाष्टमानामन्येष्वपि गोन “ ब्दो छेके प्रृज्यमानो दृश्यते मित्रयुवगोत्रोऽहं सुद्रह्णोच्रोऽहमिलेवमादिषु स ॒चोप- चारि; प्रयोगः । अगर्त्याष्टमानामपरैयेष्वयास्यगर्गकुण्डिनादिष गोतपरमारद्वानवसिष्ठा- दिषु गोत्रत्वमस्षि, तत्सा्ीन्यदषट्या भिच्रयुवसुद्रडारिषु परामर्धेन लोकिकाः भयुज्चते । अस्यायम्थे इति स्मरम्ति । अतो भगवता बौधायनेन स्प्रलम्तर उक्त एव गोतरशब्द्‌- स्याथे इति निश्चिनुमः । भ्याकरणस्स्तिश्चाप्यस्या न बाधिका प्तामान्यविशेषरूपत्वात्तयोः। अपि नानागोचाः स्युरिति शोनक्तस्तन्वाणां वषापत्वात्‌ । गाणगारिणा समानविधानानामेव स्तत्तप्तनन्ध उक्ते शोनक आचाय आह स्तमानगो- त्राणामेतेति न नियमः । नानगोत्रा अपि प्त्रमाधीरचिति । कुतः । तन्त्राणां न्यामि- त्वात्‌ । तन्त्रशब्देनात्र सरशपुरूषप्ताधारगोऽङ्गपतपुदाय उच्यते । तस्य च ग्यापित्वमस्त्येव । कर्थं पुनरप्ताधारण्दिथां इति तत्रऽऽइ-- गृह पातिगोचान्वया विशोषाः। अयमर्थैः--भे विशेषा अपाधारणाते गृहपतिगोवान्वया गृहपतिविधानाुगुणाः कतै* व्याः । एतदुक्तं भवति--अप्तमानविधानानाममि सत्राप्तनं भवति प्राचेणाङ्गप्तमुद्रायस्या- विरोधित्वात्‌ । ये केचन भिरौधिनप्ते गृहपतेरविरो धित्वेन कर्तैव्या इति । न्व. °नि कर्थ भ्वेः।२क. व, ड. ज्ञ. व्द्वार्पिर । ३क. घ, ङ. क्ल. श्यो भार ४ क. ख. ग. शशब्दोऽपत्यादे० । ५ ग. प्त्येष्वाया० । ६ ग, च. प्मभए? ] ७ कृ, च. मान्यं . द्वा मिः ।< च. ग इति प्रः । ९. इ, च, क्ष. पदार्थं इ । ६० घ, ङ, ज्ञ, पेषेन) दृशमः खण्डः ] आश्वल्लायनश्रौतश्चवम्‌ । ४७ ननु गृहपत्यविरोषेन पे छते येषां विरोषप्तेषां फर्वन्धो न स्यादित्यत जाह-- तस्व राद्धिमतु राद्धिः सर्वेषाम्‌ । तस्य गृहपतिः फकपिद्धिमनु सेषं सत्रिणां फर्सिद्धिर्मवत्येव । कुतः । " तम्सलाः सत्राण्याप्तते › इति वचनात्‌ । अतत एव सूत्रकारस्यायमेव पक्ष इति गम्यते । प्रवरास्त्वावतरन्नावापधमित्वात्‌ । ओप्यन्त इत्यावापा आहवनीयाः । ते च प्रवरेण धर्मण धर्मिणप्तस्य प्रवरस्याऽ5ह- घनीयपतस्कारस्वादाहवनीयधमं इत्युच्यते । अत॒ आहवनीयबहत्वात््तिप्रधानमावतन्त इत्युच्ते, आवापधर्मित्वादिल्ययमर्थः । आवाषानामाहवनीयानां प्रबरं प्रति धर्मिलादि- त्यथः । एवं प्रषरानुक्रमणस्य प्रपङ्गमापायानन्तरं भवरानुक्रमणमिति ‹ जामा वत्राः ? इत्थवमादिना म्रनयेनं । अतस्तत्तदनुक्रमणस्थेद्‌ं प्रयोजनं श्रुतवितावन्मा्मस्ति । कस्या | चिदेवं श्रयते--: आपेथं प्रदरृणीते यथच्धमि मन्त्रकृतो वृणीते न चतुरो वर्णते न पर्चा तिदणीते ' इति । आेधक्रणस्व मन्ङ्ृत्सं॑विरोषणत्वेन चोच्यते । अतो य आच्नत।. नाषणां मन्तरकृतेनाऽऽस्नायन्ते तेषमिकादीनां ययेषठपंस्याकानां वरणे प्राते ' न चतुरो वृणीते न प्ातिवृणीते " इति चतुणोमतिपन्ञानां च प्रतिेध हति वाक्य्रयमस्यां ५ ताविति बरणयन्ति । अन्यस्यामन्यथा श्रूपते--‹ अपिषं प्रवृणीते एकं वृणते दवो चर्णति च्दृणीते न चतरो पूर्णीति न पश्वातिवृणीते › इति । अयमर्थः-त्रन्वृणीत इत्येष एवात्र मिधिः । इतरेषां कश्चिदयुत्यानुवाद्‌ इति वर्णयन्ति । इममव श्ुतिमुपम्यस्य न्याय. ९ मिद्धिरयभ्वाथो वर्णिनः । अल्पर्वेथस्य हाने स्यादनधिकारादिति पूरवोक्तश्त्यनुप्तारेण ५ ज्थापेथाणामप्यधिक्ररो नास्तीति करप्रकाराणां सूत्रकाराणां च परवु्तरिति पेषाढसृताऽ. स्माभि; । तत्र य आत्मीया ऋषयस्तेषां ये मन्त्रङृतत्ते भे क्रप््या वरितन्या इव्थेताव- ११ नमात श्ुतितोऽवयते तनैत आत्पीया ऋषयश्िषामेते मन्बङृत इति ज्ञने श्रतिस्टतिरात् , शरणम्‌ । तनेतावदेव खोकिकानां सरणं ददते वयं वता वयं निदा वयभायास्या वथं रथीतरा वयं कण्वा वथं मविष्ठिरा वयमािषिणा वयं कुष्डिना वयं गर्गा इति, नास्माकमतप्नेतं मन्वङ्ृत एतेऽमन््ज्रत इति सरन्ति । अपि च व्यर्देयाश््या्पेयाः पता. ----->+~~~---~ १ग. ग~ ङ. क्च. “च्यन्ते, आ? । २क.ग. ङ. इ, ष्द्ग्या व । च. "न । तत्त ४ च. प. यान्दृणीति अन्नातानुषीन्मच्र?। ष. वेयं । ५क.ग.व. ङ. य, अत आः । द घ. आत्मीयाना° । ६० च, 'कादाकेनानां । ७ ग. घ. च. चयं वर"! < ड, च. अनाऽर ९, च, 'रेणान्था" । १० वं. च. ° रोऽस° । १९६. च. °नेन श्र । ५६ ३५८ नारायणक्रृतवृत्तिषमेतम्‌- { उ° षष्ठाध्याये भा इति च स्मरन्ति । अपि चस्माकमङ्खितसुल्यः प्रवरोऽटादं<यो वेति वचनं स्मरन्ति | अथ चैतेशं ज्ञानस्य स्मरणाद्न्यल्ममाणं नास्ति । अ्षियवरणिष्यपेक्ितं चेत- उज्ञानम्‌ । एषं चेत्कस्पसूत्राणां वेशनामधरेयमूतमित्रयुवादिविषया श्रुतिर्खोक उपनीव्या । उदेरेनास्यैत एुपावम्तोऽसयेको द्वावस्य पशचस्यं रयो वा पन्च वाञघ्येफो वाश्वयो वा ४ द न न = > पर्व वेति, अस्यायं सु्तोऽय वेयेवमादिपरथैपिषयलारकिस्पानां श्रुतिमागच्छ न्तोऽयम- # 1 पश्रशपरिहारायै खे से कसे सूत्रे नि्धन्ति । परवदिस्ीयघज्ञाया अपितप्रवरानुक्रमस्य प्रणो ननमित्यवगन्तन्यम्‌ । हृदानीं प्रवरा अनक्रमिष्यन्ते-- जामद्ग्न्या वत्सास्तेषां पञ्चार्पेयो मार्मव- न १४ च्यावनाग्रवानौर्वजामद्ग्न्येति । अथं हाजा- मद्रन्यानां भाग॑वच्यावनाप्रवानेत्पाष्टषेणा- नां मार्गदच्यावनाथवानाष्टिषेणारूपेति । द्विविधा वहता जामदग्या अजामदगन्याश्च । तत्र ये जामद्ग्या वत्ता षयमिति समन्त तेषां पञ्वर्दियः प्रवतो मवति मार्मक्च्यावनाम्रवानेवेनामद्गन्पेति । अथ हानाम- दग्धानां मार्गवच्यावनःप्रवनिपि । ये तु वयमनामदगन्या बता इति तेषां तप्रा्षेयः प्रवे मति भागीवच्ावन।अगानेति । एतेषामजामदग्न्यत्वादवैनामदगन्यशब्दौ न मवतः । अत एव तौ शब्दौ जामदगन्यत्वप्रयुक्तौ । द्विभकाराणां कल्तानां परसरमविवाहः, वयापेय- पनिगातात्‌ । एतदुक्तं भमतता बौधायनेन * ञयर्घेधाणामकििाहः ” इति । आर्टिषेगेति । अयमपि पर्वार्षेव्रवरः । विषानां मार्भवच्यावनाश्रवानीदबेदेति । अयमवि प्रदेय एव । विदानामो व॑हाव्द्तमन्वयाउनमदभचिमो्रत्वमप्यस्ति । वत्सानां निदानामार्िषेणानां च क्वचिदषिप्ंनिपातात्कयित्सगोवत्वास्च परस्सरमतिाहः । सवेषु चं समानप्रबरत्वाद्विवाहः । सर्वत्र चेवं समान्र्मषु । ध. च, 'मुलो पे] र च. °स्य वचोऽप्य च । रच. “लतः पद्मे । ४ क. गदिपवयषतिषरधपापेपादिकां श्रुतिमाग व्छनत।नपर । इति पठान्तपम्‌ । ५ च. "पदृ्थः 1 & क. ग. ध. ङ, क्च, गदानां 1 ७ . ङ. च. स्च, शेशनिः\८ क. ङ. क्च. रासीय । ९ ऊ. च. ज. क्ष, द्दत्रा्र | १० क.ग. छ. ण. ञ्च. ्थहजाः। १९१ च ह) व्यार्षृ | ~ न~ ४ = एकाद्राः खण्डः ] आशश्वलायनभ्रौ तसु । ४५९, यस्कवाधोलमोनमोकक्ाकराक्षिसार्दिसाव णिकशाटङ्ा- यनजेमिनिदेवन्त्यायनानां मार्गववेतहव्यसाषेतसेतिं । अये गणख्र्षयः । यस्कादीनां दानां पसरमविवाहः } प्रषु क्वविच्छस्ञान्तर~ त्पद्विपथस वणधरपरयापत वा पदान्यत्वं वाऽस्ति न तेन प्रवर्‌्यत्वं भवतील्यवग्‌- न्त्यम्‌ । श्पेतानां मार्गववेन्यपा्थपि । च्यार्ष्योऽयम्‌ । मिन्नयुवां वध्यश्वेति चिप्रवरं वा मा्वरेवोदासवावभ्वेति । मित्रयुवामेकेयोऽयं च्या्पेयो वा प्रवते मवति । अयं प्रवरणिकसः वेषां मित्युत भेदेन स्मरणाभावात्‌ । वत्सानां ठु स्मरणादेव वत्समावस्तद्धदात्तत्मवरस्य व्थकव्या युक्ता न तु तद्विरेषणमेदेन प्रवरभेदप्रहणमिति । तदयुक्तम्‌ । अगृह्यमाणस्य भेदस्य पे भमाणा- मावात्‌ । प्रदरः प्रमाणमिति चेचेततसाषढ प्रभोगविकसेनापि पंमवात्‌ । अतो भेदाम हणाद्यवध्यायां प्रमाणं नास्तीति विक्स एव प्रवरयोरि्ध्यवसितम्‌ । एवमेकच्यर्षेयप- शचर्पयक्किस आद्यपद्विकसे वा<न्यसिन्नप्येवेविध ऋषिभेदु्रहणे सतति व्यवश्था नास्तीति निश्चीयते । शुनकानां गत्समदेति त्िभरवर वा माभेवक्लौनहोचगात्समदेति ॥१०॥ एकार््योऽयम्‌ । एवं ्या्पैयो वा शुनेकानां प्रवरः ॥ ९० ॥ मोतमानामाङ्गिरसावास्यगौतमेति । उचथ्यानामाङ्धिरसौ- चथ्यगोतमेति । रहूगणानामाङ्गिरसराहगण्यगौतमेति । सोमराजक्षीनामाङ्किरससौमराज्यमौतमेति । वामदेवाना- माह्गिरसवामदेभ्यम तमेति । बहदुक्थानामाङ्खिरसबाहदु- क्थगोतमेति । पषद्श्वानामाङ्घरसपाष॑दश्वेहपेति । अमी व्यर्ेया इल्यः | अष्टाद्॑ं हैके ब्ुवतेऽ्तत्याङ्किरसमषटादृषटपापदश्वदेशूपेक्ति ! आङ्धिरपाष्टदे्टयर्विकंल्ः । अतीत्य तत्स्यान इव्यर्थः । १ च. भभेद्् | ₹ च, भेद ज्या । ३ च. श्य त्यक्तेत्ये° ४६०५ नारायणङृतवुत्तिसमेतम्‌- [ उ० षठाध्यये- ऋक्षाणामङ्खिरसबार्हस्यत्यमारद्राजवान्द्‌नमातवचसेत्ति । अयं पर्चर्षियः प्रवरः । कक्षावतामाङ्खिरसो चथ्यनोतमोकषिजकाक्षीवतेति । अयमपि प््ार्षेय एव । द्ीर्घतमसामाङ्किस्सोचथ्यदेध्तमसेति । अयं व्यर्षयः । अयास्येचथ्यर्हूगणसतोमराजकिवामदेवनृहदुक्थकक्षीवदर्घतमस तये गोतमाः । उचथ्यशब्दसमन्वयादीधतमप्तं गोतमत्वमतयेव । गौोतमानां सवेषामक्विहः ॥ एषा रथीतरा आङ्धिरपश्ेति च स्मरन्ति । एकयोनिकक्षाः पुनमैर्राजाः । मरद्वाजाचिवेर्यानामाद्गिरषबाहंस्पत्यमारद्राजेति ॥ ११ मरदराजानामभिवेदयानां चायं ज्यायः प्रको मवति ॥ ११॥ मुदलानामाङ्िरसमाम्याश्वमोटूल्येति । तक्ष्य हैके बुवतेऽीत्याक्गिरसं ताक्ष्यमामम्याश्वमोदूल्येति । अयं च्र्षेयः, आङ्गिरसताक्ष्ययो वकल्पः विष्णुवृद्धानामाङ्गिरसषारदु्स्वचासदस्यवे- ति । गगाणामाङ्खिरसबार्हस्पत्यमारद्राज- गाग्यरेन्येति । आज्खिरसशेन्धरगाग्प॑ति वा । मगीणां पृशच्षयस््यार्भयो वा प्रवरो मवति । व्यवस्थया विक्स न वरगमिदानवममा दित्युक्तम्‌ । एते च मरष्रानाः। आध्िवेद्यानां मर्गोणां च भरद्राजत्वत्रवेषां च प्रसरः विहः । मुद्रटकिष्णुवद्धशक॑पदादिनः । हरितङत्सपिद्शङ्कदमयैमगवानामाङ्धिरसाम्बरी षयो वनाश्वेति । हरितङुत्सपिङराङ्खदर्भभेममदा इत्येतेषां ष्णामयं प्रवरो मवति । मन्धातारं हेके द्ुवतेऽतीत्वाङ्किरसं मान्धाचाम्बरीषथोवनाददेति \ अयं वा हछििदीगां षण्णां प्रवरो भवति । सक्रातेप्‌ातेमाषतण्डशषमव्ररोवगवा- नामाङ्गरसगारेवीतसाङ्कत्येति । क्रत्यादीनं पवानोमयं प्रवरो भवति । (न ` १३ छलेन । रच, "कपातिनः । ३क.३, इञा. शवीतिप्नं | -्षयेदशचः खण्डः ] आश्वलायनश्रोतचू्म्‌ । ४६१ शाक्त्यो बा मूलं शाक्त्यगेरिवीतसा्कस्येति ॥ १२॥ संकृप्यादीनामयं वा प्रवरो मवति । एते सकृत्यादयः प्रकरणादङ्धिरःशब्दप्तमन्वयाचा- ङ्किरसा इति प्रतायन्ते । शक्तिगुरिवीतपमन्वयाद्वपिष्ठा इत्यपि प्रदीयन्ते । तथा कचि स्मवरास्नायेऽङ्ञिरषां करणे सङृत्यादीनादिहयाङ्िरोमुखमेव प्रवरं पठ्यमानं पश्यामः । तथा कस्मिधित्मवरास्नाये वसिष्ठानां प्रकरण एतानेवोदिद्य शाक्त्यमुखं प्रवरं पठ्यमानं ढ्‌ धि [द्‌ (८ [ ४९ पयामः । एवं द्वाम्यामपि सबन्धद््थनादुमयोरन्यतरपंबन्धिन एवेत्यवगन्तुं न शक्यते । यद्येषां वंशमेदरिथतिरस्ति तदेम आज्गरप्ता इभे वातिष्ठा इत्यवगम्यते । तत्राऽऽ््धिरपसा- नामये वासिष्ठानामयमिति निवेरो विकल्पाभावः । अतो वंशमेदामावाद्किकिख एव प्रक र्योः । ततः सङृत्यादीनां बतिष्ठत्वामावे प्रमाणामावेद्भतष्ठेरेषामविवाहः ॥ १२ ॥ कण्वानामाङ्किरसाजमदृव्डक्षाण्वेति घोरमु देके बुवतेऽवकरष्याजमीदमाङ्गिरसघौरकाण्पेति । अवक्रष्येति । जगेद्येत्यथंः । कपीनामाङ्किरसामहीयवोरुक्षयसेत्यथ य एते द्िपरवाचना यथेतच्छेङ्गनशिस्यः । अयेदामीमिदसुच्यते । य एते दविपरवचना ऋषिद्वयम्यपदेद्या यथते श ज्रेरिषा द्यामुष्यायणाः ज्ञेयस्य क्षेत्रे रेरिरेयबीजोत्पन्नानां वंशाः, अन्येषां वा॒भिन्नर्षयक्ष नक्‌ ५ ° "य <, ( [> [ज > = (^ _ घनजोत्पन्नानां वंदा इत्येवादाहरणम्‌ । शौज्गरिरम्रहण प्रद्शेनाथंम्‌ । सय॑ ते ।नचाधयाः । मरद्राजादहश्ुङ्काः कताः रै शिरयः। यस्माद्धरद्वानाः शुङ्गस्तेषामयं प्रवरः । आगङ्गिरसनास्यत्यमारद्राजेति । कताः शेश ए्यस्तषां वेख।भिनकात्यात्कःटेति । एवं सिते कथमेतेषामार्पेयप्रवरण॑मितिप्रपतङ्सुक्त्वा ऽऽह-- तेषामुमयतः प्रबुणीतेकभितरतो दा वितरतः । व्यारषयवरणपक्ष एवं भवति । द्रौ बेतरतक्षौनितरतः 1 पश्चा्यप्रवरणपक्षोऽयम्‌ । १ क, छ. ह. "तातिसां । २ च. °रणएवसं०। दव. ड. च. स्च. पदाद्‌ ४ च, मवाच” । ग, परवख° । ५ च, “शिरथो या 1 ६ च. हिते। ७ उश्च. 'णप्रः ।<घ, ड च, स, “तः । अर्पि । ४६२ ` नारायणकरतवुत्तिसमेतम्‌- { उण षषठाध्याये- न हि चतुणा प्रवरोऽस्ति। अत उमयतो द्धौ द्वौ न मरहतव्यो । कतः, चतुणी वरणनिषेषत्‌ । न पञश्चानामतिप्रवरणम्‌ । जपिपवाना प्रवरनिषेवात्‌ । तेन हयेरिक्र्षतेऽपि द्यर्पिथवरणमलुद्धातमिति, म्यते { आशङ्किरसबा्हस्पत्यमारद्राजकात्यास्कछलेति ॥ १२ ॥ परदशीनमात्रमेतत्‌ । वयमुष्वायणक्षणसुच्यते-- अपुत्रेण परकेत नियोगोत्पादितः सुतः । आवयोरप्यकतौ सथ पिण्डदाता च धर्मतः ॥ इति यान्ञवस्वयवचनवदेवंप्कारमेव व्यामुष्यायणत्वं नान्यथेति मन्तभ्यम्‌ । व्यामुष्यायणानां संवैदा पकषद्वयेऽप्यविवाहः । द्यमुम्यायणत्वामवरे बोष्वै स्तमातिितृबन्धुम्यो बीजिनः त्यस्य वचनस्यानिषयः ॥ १३ ॥ अच्ीणामान्रेयाचनानसशयावाभ्वेति गकि- शिराणामात्रेयगाविष्ठिरपोर्वातिथेति ॥ जत्र द्विविधा अत्रय उक्ता अन्यत्नान्ये च सन्ति । तेषां स्वषामन्ीणां प्रस्रमवि वाहः । एवमुत्तरेष्वपि क्वचिद्रष्टव्यम्‌ ॥ चिकितगाटवकालबवमनुतन्तुकुशि- कानां वेश्वामिन्द्वरातोदरेति । विकितानां गाट्वानां कानां बवाना भैनूनां तन्तूनां ङरिकानामिल्यतेभां सक्तानामयं भ्रवरो भवति । भोमतकामकामकायनानां वैभ्वामित्रद्वभ्रवसदैवतरसेति । भ्नौमतानां कामकायनानामयं प्रवरः | धनेजयानां न्वामिच्रमाधुच्छन्दुसधानेज- येति । अजानां वेश्वामि्रमाधुच्छन्द्साग्येति रोहिणानां वेश्वामिजमाधुच्छन्दसरौहिणे- त्य्ट्कानां वेश्वामिजमाधुच्छन्दसाष्टकेति । धनेनयाजरोहिणाष्टका देशवामित्राचिप्रवराः । १. ड, च. सल. (तू। तदृद्यो-। २च. "कार्षेयत्वेः। ३ क.ग.ष. ड. ज्ञ. श्रे कैजिनि। ४ क. म. व. छ. ह. “तः सवर्णयोरभयो० ॥ ५ च. स्येषां प०। ६ क. ड.द. श्वे कथि ७ ग. घ्‌, ठ, च, मनुत । ८ ष, ड, च, "षां षण्णाम० | ९ ग, छ, न्‌, जय्यो ॥. पश्चद्शः खण्डः ] आअश्चलायनभ्रौतद्ुचम्‌ । ४६३ एरणवारिधापयभ्तानां वेश्वामिज्देवरातपौरणेति । पूरणानां वाहविपयन्तानामयं प्रवरः । कतानां वैश्वामिययकात्याक्कीटेत्यघम्षणानां वश्व मिज्ावमर्षणकोश्िकेति रेण॒नां वेभ्वा- मित्रगाथिनरेणवेति षेणुनां वेश्वामित्रगाथ- नदेणवेति ज्ञालङायनशालाक्षलोहिताक्षलो- हितजदननां वैश्वामिचज्ालङ्कायनकोशिकेति। शारृङ्कायनानां श्ाखाक्षाणां छोहिताक्षाणां लो दितजहूनामयं प्रवरः । चिकितादिले* हिवजह्‌ न्तानां सर्वेषां विधामित्राणामविवाहः । कश्यपानां कारयपावत्सारासितेति निधुबाणां काश्यपावत्सारनेधबेति रेभाणां काडयपाव- त््ाररेभ्येति श्ाण्डलानां शाण्डिलासितद्‌- वलेति । कारयपासितदेवटेति वा ॥ १४ ॥ षते कश्यपाः । एतेषां प्रसरमविवाहः । शण्डानां कारयपरण्डिलयोर्व केरपः ॥ १४ ॥ वासिष्ठेति वसिष्ठानां येऽस्य उपमन्युपराशरङुण्डिनेभ्यः। उपमन्युपराशरङकण्डिनेम्यो ऽन्ये विष्ठासतेषामयं प्रवरः । उपमन्युपराशरदुण्डिनाकिः सकि षापिष्ठा एकार्भेयाः परसरमविवाह्याः । उपमन्यूनां वासिष्ठामरद्रस्िन्दरुभमदेति पराश्राणां वासिष्ठशशाक्त्यपाराशयति कु- ण्डिनानां बासिष्ठभचावरुणक)ण्डन्येति। एतेषां सवैषामविवाहः । अगस्तीनामागस्स्यदार्च्युतेध्मवाहेति सोम- वाहो वोत्तम आगस्त्यदाटंच्युतसोमवाहंति । उत्तमपद्‌विकल्यः । पुरोहितप्रवरा राज्ञाम्‌ । उत्तरथिवक्षाथैमेतत्‌ , षोरोहित्यन्ानविशाभिति तिद्धत्वात्‌ । न 1 १ ग. °हः ! शाण्डि? । ४६४ मारायणकरतवृत्तिसमेतम्‌- [ उ० षष्ठाध्याये अथ यदि सा प्रवणीरन्मानवेलपीदखूरवसेति। । रजर्षून्वा राज्ञाम्‌ › इत्युक्तं तस्य स्वषूपमंतेनोच्यते । यदि राज्ञां राजर्षीन्ृणीतें तदेत्यथः | पृष्टो म साट पतमुत्त्तिरित्यथः । तथा 1 सर्वेषां राजन्यानाकेडापुरूखा" दयो वंशकरा इति स्मर्यन्ते तेषां वरणमित्यर्थः | इति सत्राणि । इत्थं पतराण्युक्तानीत्यथः । उक्तादुकीत॑नसुत्तराकिवक्षारथम्‌ । तान्यद्क्षिणानि । तानि पत्राण्यदक्षिणानि भवनि । त्राणील्येतेनैव प्निहितत्शर्सत्राणामेादाक्षिणत्मे पिद्ध तनापि यगतिमागाधसुच्पते | तेनायमथः--सनिरहितान्यप्तनिहितानि च यानि, सत्राणि मवन्ति तेषु स्वेषु सत्रेषु यनपानंत्विकलाविरेषात्परिक्रियामाव इति । अनिन सवषां त्राणां दक्िणामावोऽधायते । यत्तु ‹ कृष्णाजिनानि पून्वन्ते › इति । तेन दि" णानयनमत्रापवादः । तेषामन्ते ज्योतिष्टोमः 1 तेषां सत्राणामन्ते उयोतिषटोमः। पुष्टयशमनीयः सहश्रदृक्षिणः । एठथरामनीयतंज्ञकः भलत्तिणः कतंञ्यः । अन्वेज्ञेयम्‌ । सत्रेषु प्रयुज्यमानानां ृष्ठयानां दक्षिणामाचादीप्यमानानां यजमानानां निर्वपणं शमनं क्रियत इति । पृष्ठच समनायः षृष्टयानां शमनप्रयोननोऽयं ऋतुरितय्थः । सत्रादुदवपायेषामन्यतमेन क्रतुना प५ सतरिणः प्रयकयुथग्यनेरन्‌ । स्वकीरेवतिग्मिः । तहलरदापिणः । सत्नोद्वप्ताननिमिं ताभिकारोऽयम्‌ । एश्राहो ऽयोतिषटोमो श्वादशदातदक्षिण इत्यस्य दक्षिणामात्रविधानम्‌ । स॒ एकी ऽधिको यन्न; सर्पतो ज्योतिष्टोम ए पषठवशमनीयः कम्य इति पिद्धम्‌ । अन्था वा प्रज्ञातद्क्षिणः ोविष्टामातयु्ठयशमनीयः कर्तव्यः| परज्ञातदक्षिण याप्नातदक्षिण इत्यथः। दक्षिणावता पृष्ठथानि शमयेरन्निति विज्ञायते । ' सतरदुदवप्ताय दक्षिणावतां पृष्ठयशमरनयिन यनेरन्पनिणः › इलेवमेव श्रतिः । सवा प्तनिणा ज्यातिष्टामो वाऽन्यो वत्ययमुमवोद्र्टव्यः । तत्रास्यां श्रतवेतावनेवार्थ; 9९३ अन्थोवा ~-~------~---~--~--------~-. ११. ड. च. स्च. "गीत त । २१. ड, च. स्च. साय । ३ च. यच । # च. सद्‌ ५च, शदरीयमा०। ६ ध. ङ. पग्मिवाऽ्यं कतुः} प° | ७च.सको य <८क, ग्‌, ड, सन षृष्ठाने ¦ ९क्ग. (ता द्चिण्युकन । प्र । पश्चदद्राः खण्डः \ आग्वहछायनश्रीतदचप्‌ 1 ४६५ सहसदक्षिणः पृष्ठयशमनीयः कर्तन्य इति । नात्र क्तुविशेषनिदेशोऽसत । एव स्थित मगवानाचारयो वैकतेषु सवेषु रिधिषु भते द्धस्यत्वात्तस्यमिव प्रङृ्टदक्षिणत्वं नाम गुणो विधातु युक्त इत्यथः । तथा हि--' तेषामन्ते ज्योपिक्षेमः पृष्ठवशमनीयः हस्दक्षिणः' इति । ' दश रातानि तत्पदल्ं तत्वम्‌ ` इत्यादिषु श्चतिवाक्येषं सहखक्तख्यायाः भङ््ट त्वदनात्सहचदक्षिणलतवमेबेोक्तवानाचार्यः । अन्ये पुनराचा्या दक्षिणावतेतल्यनेन प्रहृष्ट दक्षिणाः प्रकरतेयात्र प्रतीयत इति सदलत्क्हुः । अन्यो वा प्रज्ञातदक्षिण इति । एव- मात्मीयं परकीयं च पक्षसक्त्वा तयेमूर्ट॑मिति प्रदशेयितु तां च भुपि पठितिकानाचार्यः श्क्षिणावता पुष्ठयानि शमयेरननिति विज्ञायते + इति । एवमनयोः पक्लये रित्येव श्रुतिभूलमित्युक्त्वा स्वपक्त्वनव द्रडयितुमाह-- स एव हेतुः परकरतिमावे प्रकृतिमावे। टत्वं महं पृषठयशमनीये हेतुरक्तो दक्षिणावता पष्टयानि रामयेरत्निति प प्र तेश्यातिशिमस्य पृष्ठ्यशमनीयभावले हेतुः प्रृष्दक्षिणतवोपाधिने कठुविरेषोऽनवेषुणीय- स्तागवरस्थदेः प्रसङ्ग इति स एव हेतुः भ्ङृतिमाव इलयुक्तवानाचारथः । तमो बरह्मणे नमो बरह्मणे नम आचार्येभ्यो नम आचार्येभ्यो नमः शोनकाय नमः शौनकाय॥१५॥ इ्याश्चलायनश्रौ तसूत्र उन्तरषरके षष्ठोऽध्यायः ॥ ६ ॥ नमो ब्रह्मण्‌ इति \ नमस्छृतवानाचार्येः । त्र्य नाम्‌ तदूतिमोवोषयशच तत्रैवो ्रकमनननिदिष्यासनवैराग्यरक्तणरक्य इति ्रोतस्मातेकरिया प्रधिद्धा । आत्मश्रवणादी. न्येवरूपाणिनन्तताहंखूपो यः स्वेषां शं्नम्भियेद॑मावोऽहरूगोदधेदः से टोष सर्वदा खस्थ एवावतिषटने । यदा वाः पुनरबेंसनिधिस्तदाऽयं प्रोतकाष्ठयेरिव विवेकराद्वगन्तं शक्य एव । प्र एषु आत्पशबद्रनोच्यते ( अयमेवापहतपाप्मा विरजो विशोको विषत्यु- १च. तेषु धु । २ च. भेक प्रं । ३ चे, पूं! ४१. ङ. न्न, दक्षिणत्वं । ५. ण्चेच पृः} ६क. गु. पृष्ठानि। ७ब. छ. न्च, "ृतिज्योति° च. शृतिर्ज्यो? । < च. छयेमः प्र । ९. ड, ह्य. दवश्चरषः | प्र । च.. ववश्चदोषः । पृ०।१०ग. घ, इ. च. क्च, गिता क° । १९१ ड, "त; ओरौतस्मातकरियाभ । १२ च. सिद्धः । आ । १३ ङ, ग्वेषाम्‌° । १४ च. ° मद्रूपो भदः । १५ च. सतु बोः । ड. सत्यको । १६ ड. ध्यबो क्रं" 1 १७५ ग. व. ज्ञ, ध्यं प्रात । च. “यं दाका | १८ क. ग, घ, च, ज्ञ. वेकोऽव^ । ५९ ४६६ नाराचणङ्कतच्ृत्तिसमेतन्‌- [ उ° ष््टठोऽभ्यायः ] विजिषत्सोऽपिपाघः प्षत्यकाश्चः सत्यतकस्पो नित्यानन्दो निल्यत्प्त उच्यते । अन्यस्याचु. पछम्माद्स्यस्य चापहतपाप्मादिभिर्युगेः किचित्ताद्य रूपयिव्वेप्रभरव सप्तारिणमात्मान- मभिमुखीकरल तरुव्यपदेशाच } अतोऽयमेवाऽऽत्मा प्र ब्रह्मेत्युच्यते । अनेन स्पेणा- स्याऽऽतममनः सर्वत्र रागदरेषादयो वैराग्यमेषोच्यते । एवमात्मश्रवणमनननिदिध्याप्तनपेर- ग्ययुक्तस्यैव श्रोतस्मातकमीणि नित्ये ेत्तिकार्यान्यद्ातिषठैता दशेनाच्छोषनवत्ससारि- तदितुपुण्यपापैवीस्याप्तमलायपक्षये महता कषेनायमेवाऽऽत्मा सोऽहं ब्र्यत्यवगच्छति । अहमयमित्येव ब्रह्य नमच्छ्रत्य स्वाथ पसस।रिणो बरह्मोपायो नान्य; । अयमेवाऽऽत्मप- द्धो नान्यु इत्येवाभिप्रविणास्माभिः पुरस्तादुक्तम्‌ ॥ अत॒ एव॒ मगवान्सूत्रकारः शरोतानि कर्माण्युक्तवाऽन्ते ब्रह्मणे नमस्कारं कृतवान्‌ ॥ तेन मगवतोऽप्ययमेवाभिप्राय इति छक्ष्यते । एवे ब्रह्मणे नमष्त्याऽऽवारथेभयो, नपस्कारं कृतवान्‌ । यो ऽयमस्य काखार्थकप्रदायाविच्छेयस्माभिरयिगतो न स्वमर्नपषिक्षयति भगवता दरितस्नेनं स्मरणेन चमः शोनकाय नम; शोनकयेति मगवानाचार्थः स्वामिमतव्येष्ठं रोनक्राचाय॑ तमस्करोति । चतुद्विरक्तिः शाखतप्रातिसूचनार्थां ॥ १९ ॥ इत्याखलायनश्रीतसूततवृत्ती नारायणीयायरा द्वदशोऽष्यायः ॥ १२ ॥ १. ङ. द्य. द्वेषेषु* । च. दे षादिभ्यो वेः २ च, "एत आदर्शीद्योध । ३२ ध. ङ. अ. प्पूवार्याथः? । च. प्ूर्वरयाम । ४ प. ड, च. क्ष. श्म । ५ च. ०्गतेन । ६्‌्‌ भ्नीषिके क्ष । ७. षेयेति । 9 अथ परेरिष्टम्‌ । नो बहु भृगृणां न विबाहेोऽप्ति चतुणामादितो मिथः | श्यैतादयल्नयस्तेषां विवाहो मिथ इष्यते ॥ षण्णां वै गौतमादीनां भिवाहो नेष्यते मिथः । दी्धतमा ओचध्यः कक्षीवांशैकगोत्रजाः ॥ भरद्राजाध्िवेदयक्षीः शङ्खाः रैशिरयः कताः । एते समानगोत्राः स्युर्गगनिके वदन्ति वै ॥ पृषदश्वा सुद्रखा विष्णुधृद्धाः कण्वोऽगस्यो हरितः संकृतिः कपिः ॥ यस्कश्वैषां भिय इष्टो. विवाहः सर्वैर्येनोमदग्यादिभिश्च ॥ यावत्समानगोत्राः स्यविंश्वामित्रोऽनुवतैते । पाषद्रसिष्टश्वाभिश्च करयपश्च प्रधक्पथक्‌ ॥ ठचर्षियाणां अ्यर्षियसंनिपाते अविवाहः । च्याषयाणां पञ्च्षियसंनिपाते अविवादः विश्वामित्रो जमदरर्भरद्ाजोऽथ गौतमः । अत्रिवैसिष्ठः क्यप इयते सप्त ऋषयः ॥ सक्तानगरषीणामगस्याष्टमानां यदपयं तद्वोत्रमियाचक्षते । एक एव ऋषिरयाद्मवरष्वमु- -वर्वते | तावत्स॑मानगोत्रत्मन्यत्रं भग््गिरसां गणादिलयसमानप्रवैविवीदो विवाहः । इति परिरिष्टम्‌ । समाप्तमिदं सवृततिकेमाश्वलायनभौतसूज््‌ । वास्य एरक [ थाकानतापककातन कक्कर १ छ, ज, वाहः |