आनन्दा म 1स्डतव्रन्यारा ॐ, ॥ चन्या ८ङ्‌। | । #। [#) 4 ५ | | ॥॥ | 1 (१८११५ ॥| || ॥|॥ | ॥ | | || || | | | । | | | 362 ||| | | ॥| + ( 1 | | | 1761 00018 | | | || | हरिष्धितःता अरु तदुधिः। तदत ता अ दुः च्छक चक ऋहकि =" ` कच्च न "क यि कः च ४ ॥। ॥। = / )2< क ९-2..= \५/> ए2. बृश्यं पादाव रपङ ददुष्ड१्‌ ( ३-११ )1 \५17 10 ~ १, वद वाय 11 यिषा [10111260 0\/ 116 11616 ^\(८111\/6 1 2011 \/110 {4004104 1071 (111\/6151\/ 0 [0101110 (1110 : (५४५५४. 216101/6.014/0618॥5/01/11185(1182/111100008॥ आनन्दाश्रभसस्कृतग्रन्थावदिः। | # । # 99.9.29 29./0.2.929.3)).1 गरन्थाङ्ः ८२ दरिदीक्षितरुता बद्यमूञश्त्तिः । षभ 4 वा छ एतप्पुस्तक वे° शा०रा० वैयोपाहे रङ्गनाथशाधिभिः संशोधितम्‌ । तख हरि नारायण आपपर इत्येतैः पुण्याख्यपत्तने आनन्दाश्रममद्रणाल्ये आयसाक्षरेमद्र वित्वा प्रकारितम्‌ । शालिबाहनशशकाब्दाः १८३० चिस्तान्दाः १९१७ ( अय पर्वेऽधिकारा रानशासनादुप्ारेण स्वायत्तीकृताः ) मृल्यमाणकसप्तकापिकं रूपकद्वयम्‌ ( २८७ ) ९९९५ | 2४ व+ का 0 10९० 1125213 ॐ तत्सद्रुह्यण नमः । हारबक्षतरूतव्रह्यस्‌ नदत. । प "=> रज्ज सपवदध्यस्तं यसिन्मायामयं जगत्‌ । नृसिंहाख्यं पर बरह्म मावयामि तदात्मकः ॥ १ ॥ शंकरभगवत्पादा विजयन्ते जगति यद्यदोव्जस्य । नाप्यदापि कटाऽपि द्रैताचार्यघ्लिमिच्िविषेः ॥ २ ॥ परशिषविष्णुविरिथीन्‌वसिष्शक्ती पराश््यासौ । शुकगौडपादसंन्ञो बन्दे गोविन्दरकरौ क्रमशः ॥ २॥ ^ ओम्‌ नमः श्रव्रह्मविदासंप्रदायकलुम्यो महागुरुम्यः । सह नाववतु । सह नै भुनक्तु । सह वार्यं करवावहै । तेजशि- नावधीतमस्तु । मा विद्िपवंहै ! ओम्‌ शान्तिः । शान्तिः } शान्तिः । गुखे सा्टङ्गपणामान्कुयात्‌ । एवं वेदान्तश्रवणसप्रदायः । तत्र वेदान्तन्लाघ्च प्रस्थानत्रयात्मकम्‌ । सूत्रभाध्यप्रस्यानमुपनिपद्राप्यप्रस्थानं गीतामाष्य- प्रस्थानं चति । तत्रा जिज्ञासूनां सुखवोधाय सत्रभाप्यसंग्रहः क्रियते । अध्यायचतु- ष्टयात्मकस्यास्य चास्य ब्रह्मविचासे विपरयः । अध्यायास्तु चत्वारः । सर्वेपां वेदान्तवाक्यानां ब्रह्मणि ताप्प्थण प्य॑वसानं प्रथमेनाध्यायेन प्रतिपाद्यते । द्वितीयेन संभावितविरोधः परिहियते । तृतीयेन विद्साधनानां निर्णयः । चतुभैनाध्या- येन वियाफटनिणय इत्येतेऽध्यायाथाः । तदुक्तम्‌-- दा ब्रह्मविवारास्यमध्यायाश्च चतुर्विधाः । समन्वयाविरोधौ द्रौ साधनं च फट तथा ॥ इति । तत्रेकैकाध्यायस्य च्वारश्चवारः प्रादाः । एवं प्रोडश्च पादा मवन्ति | तत्र प्रथमाध्या- यगतपादाथा उच्यन्ते । स्पष्रहमटिष्गयुक्तं वाक्यजातं प्रधमपद्र चिन्त्यम्‌ । अस्पषत्रह्टि- गल सद्ुपास्यव्िपरयक वाक्यजातं द्वितीयपाद चिन्यम्‌ । तृतीयपादे ज्ञयत्रह्मविपयं वाक्य जातं चिन्त्यम्‌ । चतुथपदि व्वव्यक्तपरदमजापदं चव्येवमादिसंदिग्धपदजातं चिन्त्यम्‌ । अथ द्वितीयाध्यायगतपादाथा उच्यन्त । प्रथमपाद सास्ययोगकाणादस्ण्तिमिर्विरोधो वेदा- न्तसमन्वयस्य परिहत: । द्वितीयपदवि सांख्यादिमतानां द्वं प्रतिपादितम्‌ । तृतीयपदि पूवभागण पल्महामृतश्रतीनां विरोधः परिहतः । उत्तरभगेण च जीवश्रुतीनाम्‌ । चतुथपदि दिष्गशरीरशर्तीनां विरोधः परिहत इति । तृतीयाध्यायगनपादार्था उच्यन्ते । & हरिदीक्षितक्रृता- [ प्रथमष्ययै- प्रथमणे जीवस्य परटोकगमनागमने विचायं वैराग्ये निरूपितम्‌ । द्वितीयपदि पूत्रभगेण सद. . द्ाधितः | उत्तरमागण तव्दाथः शोधितः । तुतीयपाद सगुणव्रिद्यसु गुणो- परलद।रा निस्त: । चतुधपद्ि नि्गुणङ्गानद्य वहिरद्गमृतद्रमदमादिसाघनानि निरूपि- तानि । चतुधाध्यायगतपरादार्था उच्यन्ते । प्रधमपदे श्रवणायवृच्या निगुणमुपासनया सगणं वा साक्नाच्कृप्य जीवतः पुण्यपापट्पविनालटश्नणा मुक्तिरभिहिता । द्वितीयपादे म्रिवमाणस्यौच्रान्तिप्रकारो निरूपितः । तृतीयपादे मृतस्य सगुणव्रह्विद उत्तरमार्गोऽभि- दितः । चनुर्पदि पृव्भागण निमुणव्रह्मविदो विदेहकवव्यप्रा्तरभिहिता । उत्तरभागेण सगुणब्रह्मविदो ब्रह्मटाकम्थितिनिरूपिता । एवं पोडशपादाधसंम्रहः । अथ सगतिविचारः। शाच्रतंगतिरध्यायसंगतिः पादसगति्रेति तरिविधा संगतिः । तयथा ईक्चलयधिकरणे तद- क्षतति वाक्यं प्रधानपरं ब्रह्मपरं वेति विचायत । तस्य विचारस्य ब्रहसंवन्धिवाट्रूहयवि- चारा संगतिः । वाक्यं ब्रह्मणि तात्प्वदिति निणयात्समन्वयाध्यायसंगतिः । इश्ष- णस्य चतने व्रह्मण्यसाधारणव्वेन सष्टलिङ्खतवातप्रधमपादसंगतिः । एं सर्वष्वप्य- धिकरणपु यथेयं सगतित्रयमृहनीयम्‌ ]। अवान्तरसगतिस्वनकविघा । अक्षे “संगतिदष्टान्तसगतिः प्रद्युदाहरणसगतिः प्रासद्धिकसगतिरियवमादिः । सेयमवा- न्तरसंगतिन्पुपननेनटितु लक्यते । तद्यथा प्रथमाधिकरणस्य ब्रह्मविचारल्नाच्नमारम्भणौय- मिति सिद्धान्तः | तत्र युक्तिः-- ब्रह्मणः संदिग्धव्वादिति । द्वितीयाध्रकरणस्य जगज्ज- न्मादि ब्रह्मटश्चषणं न भवतीति पृथः पक्षः । तत्र युक्तिः--जनमदिजगन्निष्टव्ादिति। तदुभयमवटेक्य तयेराक्षेपसंगति योजयेत्‌ । संदिववाद्र्य विचावमियतदयुक्तम्‌ ! जन्मदिरन्यनिष्रतेन ब्रह्मणे टक्षणाभवि सति ब्रह्मव नास्ति कुतरतस्य संदिग्बघं विचा- येतवं वेदाक्षिपसगतिः । दान्तप्रुदराहरणसंगती सवत्र मुटमे । पूत्राधिकरणसनिद्धान्तवटु- त्तराधिकरणपृवपक्ष हतुसाम्यस्योततराधिकरणनिद्धान्ते देतथृन्यवनटक्षप्यस्य चघ्यक्षितं दाक्यत्वःत्‌ । या्षपादिसगतय। यथाय।गमुन्याः । तदुक्तप्‌- “पुवन्यायस्य सिद्धन्तयुक्ति कक्ष्य परे नये । पृवपक्षोक्तयुक्तिं च तत्राऽशक्षपादि योजयेत्‌ ' इति ॥ प्रासङ्खिवतगतिर्दाहियते -पृवाधकरणेऽडगुष्मनत्रवाक्यस्य त्रह्मखूपतादगुटमात्रालं बरह्मणो मनुष्यहद्य.पश्न मनुष्याधिकारःाच्छाच्स्येद्युक्तम्‌ । तप्प्रसद्धेन देवाधिकारसंगति- रिति । अस्मिन्छाल्र एककमधिकरणं पञ्चावयवम्‌ । पिपयः संशयः संगतिः पुवपक्षः सिद्रान्तधति प्चचवयवाः । इतयुदाहारः समाप्तः । अथदानी सूत्रार्थो माष्यानुसारेण सगृ. दयते । तत्र ग्रस्य प्रथमं स॒घ्रम्‌-अथतो ब्रह्मजिज्ञासेति । ° आत्मा वा अरे. द्रष्टव्यः धरौतव्या मन्तव्या निदिध्यासितव्यः [वृ० ९ | ४। | इ्यलदग्रनफटमुदिद्य तत्साधनत्वेन श्रवणं विधीयते | श्रवरणं नाम वेदान्तवाक्यानां ब्रह्मणि तालयज्ञानानुकूटो प्रथमः पादः ] बह्यसूच वात्तेः । २ न्यायादि विचारः । तदेतद्धिचारवेघायकं वाक्यं वेपयः । ब्रह्मविचारत्मफन्यायनिणेयात्मकं वेदान्तशाच्त्रमनारम्भर्णायम,रम्भणीयं वति संश्चयः । सर्वत्र पूर्वोत्तरपक्षयक्तिद्यं संशयवीजं द्रव्यम्‌ । तत्र वदन्तद्चात्रमनरम्भणीयमिति तावत्प्रा्तम्‌ । विपयप्रय जनःमावात्‌ । तथा हि-- संदिग्धं दि विचःरल्य वपया भवति । -संदिग््रऽर्थं न्यायः प्रवतत इति न्यायात्‌ । ब्रह्मत सदग्धम्‌ । तत्कि ब्रह्माक।रण सदिद्यते जीवासाक्रारेण वा | नाऽऽयः । ‹ सय ज्ञानमनन्त ब्रह्म ' [ ते° २।१।' ] इत्यादि भित्रह्मस्वरूपस्य निशतवात्‌ । न द्वितीयः | अ्हप्रवयवेनाऽऽमाकःरस्यापि निश्चयात्‌ । न च ` त्वमति ' [ छा ६।८।७। |] "अयमात्मा ब्रह्म ` ( 11. | रयादिवक्ैरेक्यप्रतिभासनाददप्रययेन च भेद प्रतिभासनात्सदह इति वाच्यम्‌ । अवायिताहप्रययविरेघेनेक्यश्रतेरपचास्ताथलात्‌ । न चाध्यस्तात्मविपयघ्वेन श्नान्ताऽदप्रयय इति वाच्यम्‌ । स्ववप्रकाशे ब्रह्मणि कतूःवाय- ध्यासासमवात्‌ । तस्मान विषयः समव।ति । नापे प्रयोजन पश्यामः । उक्तप्रकारेण ब्रह्मा- तमेक्यज्ञाने ज।तऽपि गुक्तेरदस्नात्‌ । तस्मद्रदविचारात्मकं शाच्मनारम्भणीयमिति पुवः : | चिद्धान्तम्त--वेदान्तश्मारम्भर्णयम्‌ । विपयप्रयोजनसद्रावात्‌ । श्रयदप्रस- यये.वर्‌ वेन ब्रह्मणि संदेदात्‌ । न च श्रुतरप्चर्ताथेतम्‌ । उपक्रमादितात्पय।टेद्धसदकृ- तनकवाक्यानामपचरितःपरष्य वक्तम्नक्यतःत्‌ । अदहप्रययस्य तु मनुष्ये।ऽदट।मेयाद्‌। पर रपि भ्रमवाद्गक।रात्‌ । कलृत्वाय्नेऽपि श्वतिवटोद्रमवमास्थयामेते नाध्यासानुपपात्तः । न च स्वथप्रकाञे व्रहमण्वध्यासासेभव इति वाच्यम्‌ । अनायवियावशसस्येप्रक दोऽप्यध्यास- स्यानुभ्वनिद्धतया स्वख्य्ञानस्याविरोधवत्पनात्‌ । दृ्टानुसारिवाकल्पनायाः । न हि दृषटेऽ- नुपपन्नं नाम । न चवमेद्यानिव्रचयनुपपत्तावनिरमोक्षप्रसङ्कः । श्रवणमनननिदिष्यासनादिक्र- मेण ब्रह्मसाश्वा्करे स्यविदयानिव्र्तिसेमवात्‌ । तथाच श्रुतिः-- तरति शोकमात्मवित्‌ › [खअ०७।१।३] ८: यो वेद्‌ निहिते गुहायाम्‌ ` [ते०२।१। १] सोऽ. वरियाग्रन्धि विकिरतीह सौम्य ` [ मुण्ड० २। १। १० ] इयादि । स्पृतेश्च-- ¢ विभेद जनकेऽ्ञाने नाशमायन्तिकं गते । आमना ब्रह्मणा भदमसन्तं कः क।रेष्याते ` ॥ इयाद्‌ । तस्माद्धिपयप्रयेजनसद्धावच्छासमारम्भणीयमिति । इदं भाष्यं मामतीनिवन्धानुसरेणो- क्तम्‌ । तथा हि युष्मदस्मः्रल्ययमोचरयाविपयवेपयिणोस्तमःप्रक।शवव्रिरुद्रस्वभावयोरितरे- तरभावानुपपत्तौ सिद्धायां तद्धमाणामपि सुतरामितरेतरभावानुपपात्तरेयतोऽस्मप्लययगो चरे विपयिणि चिदात्मके युष्मद ययगौचरस्य विषयस्य तद्धम॑णां चाध्यासस्तद्िपर्यये्णं विप- विणस्तद्धमीणां च विप्येऽध्यासो मिध्यति भवितुं युक्तम्‌ । तथाऽप्यन्योन्यस्मिन्न्योन्या- (~:2 १क. णवा वि? । 1 हेरि दी्चितक्रता-- [ प्रधमाध्यये- त्कतामन्योन्यधभ(श्चाध्यस्यतरेतराविवेकेनाव्यन्तविविक्तयोधमघरमिणािथ्याज्ञान निमित्तः स- यान्‌ते मिथुन कवाहमिदं ममति नेसगिकोऽयं लोकव्यवहार इतिभाष्यम्‌ । जटुरत्र वाच. स्पतिभिश्राः-जथ यदसंदिग्धमप्रयोजनं च न त्रश्षावस्प्रतिपित्तागोचरः । यथा समनस्केन्ियसंनिक्ृष्टः सफीताटोकमध्यवतीं घटः करटदन्तो वा तथा चेदं त्रह्येति व्यापरकविरुद्रपटव्धिः । अस्याथ॑माह कल्पतरः-जिज्गास्यतन्यापके सदेटप्रयोजने तद्विरुद्ध चासंदिग्बवानष््रयो जन्ते तयोरपटच्िः । ततश्च व्यापकाभावे व्यप्यजिज्ञास्यवाभाव इयथः । अच्र प्रयोगःः-मुमुश्ुणा व्रह्म न विचाथम्‌ । तं प्रत्यसंदिग्धवात्तथाव्िधकुम्भवत्‌ # तथाञप्रयोजनत्वाकाकदन्तवदिति । इलयादिनोपचरिताथ। एवे।पनिपद्‌ इतति युक्तप्पद्याम इत्य- न्तेन मन्थेनासदिग्बलनिष्ये जनते आष्राङ्क्य परिहरति -- युष्मदस्मस्र्ययमे।चरयोरिति ! अत्र युप्मदियादिःमिथ्या भवितुं युक्तमियन्तः राङ्काम्रन्धः। तथाडपीव्यादिः पर्िरमरन्थः इत्यादि तस्तर भामां द्रष्टव्यः । ननु श्रवणं विधीयत इयनुपपन्नम्‌ । अधीत्ताङ्गस्राध्या- यस्य विदितपदपदार्थसंगतः ‹ सव्यं ज्ञानमनन्तं ब्रह्म ` [प१०२।१।१] इत्यादि- वाक्यं ब्रह्मणा विं विनैव ज्ञातात्‌ । नन्वापातप्रतिपत्चिः साऽवधारणात्मकं ज्ञानं घ्ध्ययनसात्रःन प्राप्यत इति चनन । तस्याविद्यानिद्रत्ता नियप्राप्ततन विध्यनहवात्‌ । न चात एव विचारः श्रवण्नव्देन विवक्षित इति वाच्यं विधौ ठक्षणपत्तेरिति चेत्‌ । अत्राऽटुः नवा उरे पृदयुः कामाय प्रतिः प्रयो मवति इयादिना : आत्मनस्तु कामाय सर्व प्रियं मवति ` [ वृ० २। ४} ५ ] इव्यन्तेनाऽऽतममन एव॒ निरतिरायसु- खरूपलेन परसपुरुपाथलदुक्वा * आत्मनि विज्ञाते समिद्‌ विज्ञातम्‌ ` । ‹ एतावदरे. खद्वमरतव्वम्‌ † | बु £ । “+| १५ | इ्युपरसहारादात्सज्ञानमव तप्प्राप्युपाय इतं निश्चीयते । तथा च ताष्दामः ङ्गनं द्रव्य दयन तत्साधनाकाङ्क्षायां श्रोतव्य इलयादिना साघरविधिरिति निश्चिते शाब्दज्ञानेऽसाधारणक।रणतया विचार एव लक्षणया निघयाऽवगम्यत्‌ । ‹ त्‌ वोापनिपदं पुस्पं प्च्छमिः [वृ० ३.। ९।२६ |] ८ नविदविन्मनुते तं वृन्तम्‌ ` हइ्यादिश्रोपनिपन्मात्रवेये ब्रह्मणि सानान्तरामावात्‌ । द्रष्टव्य इयत्र ददानसाघनाकादक्षायां वेदान्तवाक्यमेव तःसाघनम्‌ । तचाविचारितं न्‌ निश्वयायाटमिति सनननिदिध्यासनसहकृतं विचारितवेदान्तवाक्यमात्मसाक्षात्कारदैतुररिययमथं संपदयते । न च विधो ठक्षणा क्राप्यदृ्टचरति वाच्यम्‌ । “ अधमन्तवद्यध वहिव।द्‌ द्यत्र देशविदेपटक्षणाया “ जातपुत्रः कृष्णकेयो ऽग्रीनादधीत' इत्यत्र वयेविदषटक्षणायाः “ यावतोऽशवन्परतिगृहीयात्‌ ` ह्यत्र णिजधटक्षणायाः ‹ समेन यजेत › इ्यत्र मत्वं टक्षणायाश्च वदरटमुण्ठव्ेः । तस्मा्टक्षणया विचारविधियुक्तः । ननु विचारोऽपि तरिचाय- नणयहेतुत्वन करुद्ध इति कथं विधेय इतिचेन । सपृवविध्यसंमवेऽपे नेयमविधेरव- कारात्‌ । तथाहि-तिखः खटु॑विघेविधाः । अपृवविधिनियमविधिः परिसंस्याविधे-- शति । तत्र काट्त्रयऽपि मानान्तराप्रत्तस्य प्रत्िफटकोऽपूर्वविधिः। यथा त्रदुन्रो्षति प्रथमः पादः ] वह्मसू तरव त्तेः । ५ इति । अत्र विधिव्यतिरेकेण प्रोक्षणे केनापि प्रमाणेन न प्रात्तम्‌ । पक्षप्रात्तस्याप्राप्तांशपारे" पूरणफटको नियमविधिः । यथा ` ्रीहनवहन्ति ` इति । अत्र विध्यभावे पुरोडाशग्र- द्रव्याणां तण्डुटनिप्पच्यक्षिपादेवावहननं प्राप्यत इति नापूबवरिधिः र्वितवाक्षेपानखवि- दटनमपि प्रप्नयादिति तदानीमप्यवहननप्राप्यधः । टरयरिकत्र नियप्राप्तावितरनेद्रतिफ- टकः परिसस्याविधिः । यथा ` इमामगृन्णन्रद्नागृतस्यव्यश्चाभिधानामादत्ते ` इत्ति | अत्र टिङ्गादेव मन्त्र रशनाग्रहणे निव्यं प्रापरत।ति नापृवनियमवरेधी क्रिं तु टिङ्गावि्ै- पादश्चाभिधान्यामिव गर्दभामिधान्यामपि मन्त्रः प्राप्रयादिति तनिद्र्य५: । एवं चात्रावह- न्तिवच्छोतव्य इति नियमविधिः । न च व्याव्य।मावः । भिनात्म॑वेचारस्य व्यावत्य॑वात्‌ । न च तस्य मोक्षसाधनज्ञाने प्राप्यभाव इति वाच्यम्‌ । ‹ द्रा सुपण। ` | श्रे ४।६] दे ब्रह्मणी वेदितव्ये ` [ मेन्यु० ६ । २२ 1] इत्यादिवाक्यादापातप्रातिपत्तिदल्लायां तस्यापि प्रात्तिसंमवात्‌ । न च वस्तुतः स्ताधनान्तरप्राप्तविव नियमविधिः । अपूवपयत्रीदिषु नखविदटनस्याप्यप्राततेनियमो न स्यात्‌ । कथंचित्तण्डुटमावमात्रे तप्प्राघ्या नियमे जत्राप्या- मज्ञानघयेन भिनात्मविचारप्राप्याऽद्रितीयात्मविचारनियमविधिरस्तु । इहाऽऽमन्नव्दस्य * इदं सवं यदयमात्मा ` [ बृ० ¢ । ५।७]। * आत्मनि विज्ञाते सवेमिद्‌ विज्ञातम्‌ › इयादिप्रकरणपयाटोचनयाऽद्वितीयात्मपरतवात्‌ । समन्वयमत्रे भगव्पादैः श्रोतन्य इलयत्राऽऽ- कज्ञानविधिर्निराक्तो नत ज्ञानदेशेन विचारषिधिरशेति न तद्धिरोधोऽपरीति ज्ञेयम्‌ । तस्माद्धिचारविधौ न विचिद्वाघकमिति। खं स्ते श्रवणविधेयक्षिताधिकारिविपयफटार्नय गमिकान्यपि न्यायेन निणेतुमिदं सत्रमू- अथातो बह्मजन्ञासा ॥ १ ॥ अत्र सूत्रेऽनुवादपरिहाराय शाखे पुरप्रवृत्तिसिद्धये च कतव्येतिपदमध्याहतंन्यम्‌ । जिज्ञासाप्देन विचारो टक्षणीयः । अथशब्देन च साधनचतुष्टयानन्तय।भिधानम्‌ । साधन- चतुष्टयं च निलयानिलवस्तुकविविक दृमुत्रा्थमोगविरागः शमादिसपत्तिसुसृश्चुवं॒॑चेति । यद्यपि मुमृश्षायां सत्यां विचारप्रवृत्तौ न ॒विटम्बस्तथाऽपि विवेकादीनां मुमक्षासाधनवे- नोपयोगः । कलृत्वभोक्तुवदिरष्यस्त्वमतः शब्देन सूच्यते । तेन ज्ञानेन वन्धनिवृत्तिरक्षणो मोक्षः सिध्यति । तथा च साधनचतुष्टयसंपनेन यतो वन्धरस्याव्यस्तघ्रमतो बन्धनिवृत्तये मोक्षसाधनव्रहज्ञानाय वेदान्तवाक्यक्रिचारः कर्तम्य इति पुत्राः संपत । अध्यासस्तु स्मृतिरूपः परतर पुवावमास इति । अत्र परत्रावभास ह्येव रक्षणम्‌. । रिष्टपदद्भयं तदुपपादनाथम्‌ । तथा दहि-- अवभासत इत्यवमासो रजताद्यधः । तस्यायौग्यमधिकरण परत्रपदा्थः । अधिकरणस्यायोग्यत्वमारेप्यायन्त्भाववच्म्‌ । तथा चेकावच्छेदेन सखसं- सृज्यमाने स्वात्यन्ताभाववत्यधिकरणेऽवभास्यलमध्यस्तवमियथः । सेयोगेऽतिव्य{प्तिवारणा- येकावच्छेदेनेति । संयोगस्य स्संसू्यमने वृक्षे स्वादयन्तामाववल्यवमास्यत्रेऽपि सखस्रात्य- & ह रिदीक्षेतक्रत- [ प्रथमाध्यये- न्ताभावयोम्‌ट म्रावच्छदेन भेदानातिन्याक्तिः । पूर्व स्रामाववति भृतठे पशवादानीतो घटो भातीति घट ऽ.तव्याक्तिःरणाय छसमृस्यमानते । मष्यास्ोऽवियेत्यनथीन्तरम्‌ । अध्या सस्व दुनिरूपमट्कारयाते विदारण्यपादा आहुः । अध्यासस्य मिध्याले ‹ मायामा- त्रमिदं दतम्‌ ' [ गौड १।१७ ] ˆ अनृतेन हि प्रथृद्याः | ` [ क्० ८।३।.२] ˆ नीहरेण प्रवृताः ' इव्यय: श्रुतयः ˆ अज्ञाननाऽञ्वृतं ज्ञानम्‌ ` [भ० गी° ५।१५ | इत्यायाः स्टतयश्च महतामनुमवध प्रमाणम्‌ । किः चःध्वासस्व ज्ञान नवत्यवं श्तिसिद्धम्‌ ॥ ध्रुतयस्तु--* तमेव ॒विदःवाऽते मृद्युमति ` । म्युमवियामितयथंः । ˆ तस्यामिष्यानायो- जनात्तचमावद्रूयश्वन्त विश्रमायानवृत्तिः । ` [ शता० १ । १०] ` तरत्यविद्यां वितताम्‌ ` । ‹ अवियायाः परं पारं तारयसीति ` [ प्रक्नो° ६ । ८ ] इयायाः । ८ दैवी दपा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते [ भ० गी० ७।१४]॥ ° ज्ञानेन तु तदज्ञानं येपां नाितमात्मनः । तेपामादित्यव ज्ञानं प्रकायवतिं तत्परम्‌ › [ म० गी ९।१६॥ ] इत्यादिस्पृतिपु प्रसिद्धम्‌ । श्रुताथ पत्तश्व-- जीवस्य ब्रह्मज्ञान द्रभावः श्रूयमाणस्त- प्रतिवन्धकाज्ञाननिवृत्तिमन्तरण ने।पपयत इतिं । सव्यस्य वन्ध्य प्रमःणसहस्रेणाप्यनिव- स्वान्मिथ्यालम्‌ । भेदवादिदगनं त॒ व्यावहारिकाथुप्रतिपादकमेव न परमाथप्रतिपाद्‌- कामति दिक्‌ ॥ १॥ (१) यस्य व्रहणे जिज्ञाता कततव्यदयक्तं॑तस्य कि ठक्षणमित्याकाङक्षायां तटटक्षणार्थ सूत्रम्‌ - जन्माद्यस्य यतः॥ २॥(२) यत। वा इमानि मृतानि जायन्ते । येन जातानि जीवन्त । यद््ररन्यभिसंविश्चन्ति ॥ तद्विजिज्ञासस्य । तद्रह्येति ` । [ते ३ । १ । १] ` सयं ज्ञानमनन्तं ब्रह्म [ ते० २।१।९] इतिवाक्यद्रयं विपरयः । तत्र श्रुपमाणं ब्र्मटक्षणं न घटते घटते वेति संदरायः । न घटते । तथा हि - किं जन्मादिक तट्टक्षणं सयादिकं वा । नाऽऽयः ॥ तस्य जगननिष्वेन व्रह्संवन्धामावात्‌ । न द्वितीयः । टक्ग्रसिद्धसव्यज्ञानादिौकारे मिनाधवादखण्डव्रह्मासिद्धेः । अग्रसिद्धस्य सव्यदेटक्षणलानुपपत्ेश्च । -तस्मात्तटस्थक्षणं सखरूपटश्षणं वा न घटत इति पृः पक्षः । उत्रोच्यते--जन्मोपत्तिरादिरस्येति तद्ुणसं विज्ञानो वहत्रीहिः । जन्मस्थितिमङ्गे समासाथः । पूवसुत्रादर्यपदमलुवतते । तच्छब्दश्चा- ध्याहा्ः । तेनास्य प्रपञ्चस्य यतः सकाशाञ्जन्मादि भवति तद्रेत सूत्राथः । यदुक्तं जन्मा- दिव प्रपन्चनिं व्यधिकरणवान्न ब्रह्मरश्चणम्‌ । तदसारं जन्मदिरन्यनिष्टवेऽपि तत्कारणं वरसाणि कल्पितं तटस्थटक्षणं भविष्यति । कलपितप्रपचचप्रतियोगिककारणवस्य ब्रह्मणि प्रथमः पादः ] व्रह्मसू्व॒त्तः । ७ कष्पितेन ब्रमस्वरूयव्याभावात्‌ । खरूपभिननव्ये सति व्यावतेकालवे तटस्थलम्‌ । यो भुजङ्गः सा सगितिवयज्जगज्जन्मादिकारणं तद्रद्तति कल्पितनाप्रि रक्षणनापटक्षयितुं दाक्यत्वात्‌ । ययप्यव्यभिचाराञ्जन्मादिकारणःवं प्र्यकमपरि रक्षणं संभवति तथाऽपि जन्मकारणव्मात्रे निमित्तकारणेऽप्यस्तप्युपादानकारणप्राक्नय टयग्रहणम्‌ । न हि निमित्त- कारणे कार्यट्यः स्भवति । नच तावंतवोपादानवटाभाद्तत्तिच्थितिग्रहणं व्यथेमिति चाच्यम्‌ । उव्त्तिध्व्योरन्य एवाधरष्टाता स्यात्‌ । कुम्भकार इव कुम्भोतपत्तौ राजव राज्यस्थेम्नीति मा शङ्कौ सि्ु्त्तिस्थितिग्रहणेन ब्रह्ैवाभिन्ननिमित्तोपादानमिति प्रतिपत्तये तदुभयग्रहणात्‌ 1 अत्र जगञ्जन्मादिकारणं सगुणं ब्रह्मव । अस्य॒ जगतो नामरूपा््यां व्याृतस्यानेवक्तृभोक्तसंयुक्तस्य प्रतिनियतदेशकाटनिमिततक्रियाफटाश्रयस्य मनसाऽप्यचि- न्यरचनारूपस्य जन्मस्थितिभङ्क यतः सवज्ञात्सवश्चक्तैः कारणाद्भवति तद्रद्येति चाक्यशेप इति भाष्यात्‌ । स्रूपटश्षणं तु “ सव्यं ज्ञानमनन्तं ब्रहम ` [ त° २।१।१ | इतिवाक्यप्रतिपादित सयादिसखरूपत्वम्‌ । ननु सलयत्वादब्र्मणः सकाश्राद्रदे स्वरूपटक्ष- णत्वं न स्यादभेदे वक्पार्थािद्धिः । गुणप्रध्ानमावापनपदाधससगी हि सवत्र वाक्यार्थः | नचाभेदे तत्संमव इति चन्न । यत्र प्रदाः प्रमितस्तत्र॒ संसर्गो वाक्याथः । यत्र परार्थ- ग्रमितिपरः पदसंदभ॑स्तत्राखण्ड एव वाक्याधः । यथाऽस्मिज्ज्योति्मण्टटे कन्दर इतिं ग्रश्च प्रक्रष्टप्रकार्चश्चन्द्र इति वाक्यमखण्डचन्द्रस्ररूपप्रतिपकत्तिपरम्‌ । न च प्रकृष्प्रकाश- वैरिष्टयं वाक्यप्रमेयम्‌ । मानान्तर(सिद्धत्वात्‌ । नापि चन्द्रववररि्टयम्‌ । एकव्यक्तितया चन्द्र जातेरभावात्‌ । न च चन्द्रशव्दवाच्यत्वेवेशिष्टयम्‌ । तस्याप्ृष्टवात्‌ । स्रूपमात्रप्रश्न तस्याभिघानानौीचियात्‌ । किं च टक्षणवाक्ये न पदा्थसंसगगपरत्वनियमः । तथाहि कौदृशं ब्रहेति व॒भत्सायां सय।दिभिथधतुभिः पदस्तत्सछरूपमुच्यते । तानि च पदानि समानाधि- करणलाद्विश्चेपणविशचेष्यरूपाणि । तत्र वेद्यतया विवक्षितत्व्रधानं व्रह्म विदेष्यम्‌ । सलयादिपदानि सखाथविपरंतेम्यस्तद्रद्य व्यावर्तयन्ति | नन्वकमेव ब्रह्म तस्य व्यावलयः- भावत्सत्यादिविदरिपणानि व्यर्थानीति चेन्न । तेपां क्षणल्यग्रिेपणयेन व्यावत्यस- द्वारात्‌ । सजातीयमात्राह्यावतकं विरेपणं विजातीया हवावतकं रक्षणमिति तयो विवेकः । तथा चासलयजडपरिच्छिनेभ्यो व्याव्रत्तथे सत्यादिपदानि भविष्यन्ति | एवमानन्दपदमपि दुःखव्यात्रत्तये 1 अवकाशरूपमाकालामियेतसिमर्टश्रणे सजातीयस्याऽऽकाश्ान्तरस्य व्याव- यस्याभवऽपि विजातीयानि मृतद्रव्याणि यधा व्यावत्यन्त तद्रत्‌ । यद्रस्तु कदाऽपि न व्यभिचरति तसव्यमिव्युच्यते । यथा सपस्याधिष्ठानमता रञ्जुः । यस्य तु व्यभिचारोऽस्ति तदनरतम्‌ । यथा रज्च्वां प्रतीतः सपः । तथा सवजगदव्रिष्टानमृतं ब्रह्म मुक्ताव।पे व्यभिचाराभावात्सयम्‌ । ज्ञानवाध्यतन मुक्त व्यभिचरितचाजगदगृतम्‌ । ननु “ वाचाऽऽ- रम्भणं विकारो नामधेयं मृ्तिकयेव सत्यम्‌ ' | [छ० ६ । १। ४] दति श्चतेत्रेह्य जडं ह रिदीष्चितक्रता- [ प्रधमाध्याये- मव्रितुमहति मृत्तिकावदिः्याराङ्कय ज्ञानमि्युच्यते । व्यावहारिकसयघेन मृत्तिकाया जडव्व ब्रह्म तु परमार्थिकसत्यवाचिद्रुपमिव्यमिप्रायः । व्रह्म परिच्छिनं भवितुमहैति घटज्ञानवदि- ल।दाङ्कयानन्तकियुच्यते । ज्ञायते स्फोयते घटादिकमनेनेति ब्युपपं्या घटस्फुरणयोः संवन्ध जनको इ्तिविरपो रोके ज्ञानश्नब्दाथः । तस्मादुक्तं तस्य ज्ञानस्य परिच्छिनत्वम्‌ । इह तु ॒ज्ञपिक्ञानमिति व्युपच्या स्फुरणमेवोच्यते तस्य ब्रह्मरूपस्य स्फुरणस्यानन्तत्व युक्तमेव । तदेवं सलया[दि.शब्दैरभिध्याव जाञ्यपरिच्छेदेम्येो यद्छावततितं तद्रद्येति वाक्याथः संपद्यते । ननु विरिष्टवाचकेः सत्यादिपदैः कथमखण्डवोध इति चेत्‌ । टक्षणयति गृहाण । उक्तं च कल्पतरौ--उपायस्तु वैशिष्टयमखण्डचन्द्रपरतिपत्तौ । तचा- विरोधाचन्द्रे न वाध्यते सत्यादिवाक्ये तु सत्यादिरपदवशिष्टवममेदश्रुतिसहस्ाद्वा्यत इति । किं च सल्यादिपदानामद्रतादिव्यावत्यसद्धावादप्यायत्वम्‌ । तदुक्तम्‌--“ अविशिष्टमपरया- यानेकल्ञव्दप्रकाशितम्‌ । एकं वदान्तनिष्णाता अखण्डं प्रातपेदरे ` इति । शिववि- ष्णुकारणवादसवीश्रकारणवादेन गताथघवादाग्रहमृटक एव॒ । विस्तरस्वाकरादवगन्तव्यः ॥२॥ ८२) जगत्कारणवेन स्वज्ञ ब्रहयव्युप्षिप्त तदेव द्रद्यन्नाह-- शाख्योनित्वात ॥३॥ (३२) जगत्कारणवनोक्तमाधथिकं सवज्ञवं॑देखन्तरेण समयति । ^ अस्य॒ महतो मृतस्य नि श्वतितमतयदग्ेदा यजुर्वेदः सामवेदः ` [ वृ० २।४। १०] इति वाक्यं विपयः। यदटरगबेदाधिव तदेतस्य महतो मृतस्य नियसिद्रस्ये्रस्य निःश्वास इवायतनेन जातमिव्य्थः । ब्रह्म वेदं न करोति करोति वेति संदेहः । न करोतीति पूर्वपक्षः । वेदस्य नित्यत्वात्‌ । ८ वाचा विरूपनित्यया ` इत्यस्िन्मन्ने विख्येति देवतां सवोध्य निव्यया वाचा स्तुतिं प्रयेति प्राध्यते । निलया वाग्वेद एव । ‹ अनादिनिधना निया वागुद्ृष्ा स्वयंभुवा । आदौ वेदमयी दिव्या यतः सवाः प्रचयः ` इति श्रुतिस्मृतिम्याम्‌ । अतो ब्रह्म न वेदस्य कर्तु । तस्मान्न सवकारणवं ब्रह्मण इति प्रति व्रूमः । व्रह्म वेदस्य कर्तं मवितुमहेति । निःश्वसितन्यायेन ब्रह्मणः सकाश्चादप्रयल्ेन वदोत्पत्िश्रवणात्‌ । ‹ तस्मायक्ञात्सवंहत ऋचः सामानि जज्किरे' इति श्रुयन्तराच । सवहुतः सर्वेकञटयमानायक्ञशव्दवाच्यादशरादगादीनि जातानीवय्थः । तस्माद्र वेदस्य कर्तृ । न चैवं वेदस्य परौरुपेयलापत्निः । पूर्पूवौलपुवींस- जातीयानुपृ्ीकवेनानादिचादपोस्वेयवात्‌ । ‹ घाता यथापृवमकल्पयत्‌ ` [म०ना० ५१७] इति श्रुला पूवदस्पानुपू्वीसजातीयानुपूर्वौ कवेदरशेर्पत्यवगमात्‌ । अत एव॒ सजातीया- नादितया प्रवाहख्यण वेदानां नियता । वास्तवनिव्यत्वं तु न कस्याप्यस्ि । अद्वैतश्चुतेः । तस्मात्सवजगद्र्वस्यावभासकस्य वेदस्य कर्तृवाद्रदमणः सर्वज्ञ सिद्धम्‌ । अस्य सत्रस्य दवितीयं वणकम--८ तं ्वौपनिपद्‌ं पुरुषं प्रच्छामि ' [ वृ० ३।९।२६ ] इति . शाकल्य प्रथमः पादः ] ह्यसूचवृ त्तिः । ९ प्रति याज्ञवस्स्येनेोक्ते यक्ये पर्रह्मरूपस्य पुरुपस्ये।पनिष्ेय प्रतीयते । तद्वाक्यं विपथः। तत्र ब्रह्मणः प्रयक्षादिप्रमाणगम्यलमस्ति न वेति संश्चयः । पवपक्षस्तु--अड्वुरादिकं सकलृकं कायत्वाद्धटवदित्यनुमानमपि ब्रह्म्यङ्गकतव्यमितिप्रापते ब्रूमः । बह्म मानान्तर न भवति । कुतः । शाचरयोनितात्‌ । शां॑वेदो योनिः प्रमाणं यस्य तथाघयादियथैः | “तं त्वौपनिषदं पुरुप प्च्छामि' [ ब०३।९।२६ ] इति श्रुत्या समथविकारविहित- तद्धितेनोपनिपत्ेवाधिगत इति प्रतीतेः । 'नावदविन्मनुते तं च्रृहन्तम्‌ › इति श्रुव्या स्पष्टं मानान्तरनिपेधाच ब्रह्मण उपनिपन्मात्रवेदत्म्‌ । भाप्यकारेजन्मादिसत्रे श्रुखादयोऽनुभवाद्‌- यश्च यथासंमवमिह प्रमाणमियन्यमेयत्मङ्गी कृतमिति चद्राटम्‌ । प्रथमतः धुव्यव प्रमिते ब्रह्मणि पश्वादनुवादरूयेणानुमानानुभवयोरङ्ग।कारात्‌ । अत्रानुमानादि प्रमाणं ्रुयनुप्राहकतये- वोपयुव्यते न स्वातन्व्येण । ननु “ यतो वाचो निवतन्ते ' [ ते०२।४।१] इति तेर्वेदवेयत्मपि कथमिति चेन । वेदान्तजन्यद्रत्तिविपयत्रेन शाच्लयोनित्वं चेतन्याषिपय- सेनाप्रमयेखमित्युभयश्रुुपपत्तेरिति दिक्‌ ॥ ३ ॥ (३) तत्त समन्वयात्‌ ॥ ४॥(४) प्सुतरे द्वितीयवणके शचरप्रमाणकतमुक्तं तदना ऽऽक्षिप्य समाधीयते । वेदान्ताः किं कमरोप्रमृतकर्प्रतिपादका उत नियञुद्धवद्रोदासीनव्रहमप्रतिपादका इति संशये जीवप्रति- पादकाः स्वे कमाद्गकतुप्रतिपादनपराः । ब्रह्प्रतिपादकाश्च देवताप्रकाशनपराः सष्िप्रति- पादकाः साधनपरा इति । तथा सयनुष्टानोपयोगितया वेदान्तानां सप्रयोजनघ्वं भविष्यय- न्यथा निष्प्रयोजनव्वे स्यादिति पूवः पक्षः । सिद्रान्तस्तु तत्तु समन्वयात्‌ । तुशब्दः पवपक्षनि- रासाथः । तच्छब्देन वेदान्तेषु ब्रह्मव प्राधान्येन प्रतिपरायत ईते प्रतिपायते | कुतः । समन्वयात्‌ । सम्यगन्वयः समन्वयः । अन्वयस्य सम्यक्त्वे तात्पयवखम्‌ । वेदान्ता न कत्रौदिप्रतिपादकाः । भिन्नप्रकरणस्थत्ात्‌ । नोपासनाविधिन्ञेपाः । ‹ तमसि ` [ छा° ६ । ८। ७ ] इव्यदिर्पासनाविधिरहितसयैव बहृटमुपटन्पेः । स्वरूपन्ञानादपि नाय सपे इतिवदनथनिदृत्तिप्रयोजनसंभवेन कथचिद्विदेपकल्यनायोगात्‌ । न च काय एवार्थं दके पदानां व्युत्पनत्वात्कायपरघ्वं कल्पनीयम्‌ । पुत्रस्ते जात ह्यादौ सिद्धेऽपि व्युयत्ति- द्रोनात्‌ । ' सदेव सौम्येदमग्र आसीत्‌ ` [छा० ६।२। १] ' एकमेवाद्िती बरह्म › बु० २।९। १९] इयादिपु तापयतः सिद्धवरह्प्रतिपादनपेरे समन्वयेऽव- गम्यमाने सिद्धज्ञानस्यापि ˆ तरति शोकमात्मवित्‌ ` [ छा०५७।९१९।३)]| इ्यादिश्च- तिभिरनथनिवरत्तिटश्चणप्रयोजने वाऽवगम्यमाने कार्यपरस्वक्पनानौचिसात्‌ › तात्पथप्राहकं टिङ्गपट्कं पूवाचार्दंक्षितम्‌ ‹ उपक्रमेपसंहारावभ्यासोऽपूवता फम्‌ । अर्थवादोपपत्ती च लिङ्गं तात्थनिणेये इति । : सदेव सौम्यदभग्रमसीत्‌ ' [ छ०६।२।१ | द्युपक्रमः । ‹ रेतदात्म्यमिदं स॑ तत्सं स आत्मा तमसि ' [ छा० ६ । ८ । ७ | २ २ हरदी क्षितक्रता-- [ प्रधमाध्याय- इधयुपसंहारः । तयोत्रह्मविपयलनेकरूप्मकं लिङ्गम्‌ । ^ तमसि इति नवङ्ृस्योऽभ्यासः। मानान्तरागम्यत्वमपूवलम्‌ । एकविक्ञानन सर्वज्ञान फटम्‌ । उव्पत्तिश्यितिप्रय्यप्रयशानिय- मनानि पजचाथवादाः । यथा संम्येकेन मृविण्डन विन्ञातेन सर्वं मृन्मयं विक्ञातं स्यात्‌ [ छा० ६।१।% | इयादिमृदादिद्टन्ता उपपत्तयः | एतैटिङ्खव्ह्यपरवनिश्चयाना- कस्माद्विधिशेपकपनं युक्तम्‌ । ननु लिद्धव्रह्मप्रतिपादने प्रयोजनाभावाघ्रयोजनघत्कर्मरोपत्वं गक्त्यम्‌ । न चावियानि्रत्तस्तव्प्रयोजनम्‌ । सा कि ब्रह्ममिनाऽभिना बा | आदे सला मिथ्या वा । नाऽऽयः । उद्रेतभङ्गात्‌ | न द्वितीयः । मोक्षस्य मिथ्यालेनानियव्वप्रसक्या पुनः सस।रपत्तः । न चरमः । ब्रह्मणो नियसिद्धतया निव्रयनुपपत्त युक्तिसंसारयोरविशे- पप्रसङ्गाच । ब्रह्मस्रूपस्येदानमपि वियमानलादिति चेन । अविद्यानिवर्तिलह्यभिनेव | न चद्वितहानिः । भावद्वितस्वीकारात्‌ । न च तत्र प्रमाणाभावः | मोक्षप्रतिपःदकशाच्रस्यैव प्रमःणल्वात्‌ । अन्ये तु अविद्यावत्तनिवरत्तिरप्यनिवचनीयेव । न चानिवैचनीयस्यारियो- पादानकल्वादवियानुत्तौ संसानुवृततिप्रङ्ग इति वाच्यम्‌ । अवियानुदतत मानाभावात्‌ । ˆ सोऽव्ियग्रन्थि विकिरतीह सौम्य ' [ मुण्ड० २।१। १० | इलयादिश्रतिविरोधाच। व्णकःन्तरम्‌ । एकदेशी मन्यतं । व्रह्मपरतेऽपि वेदान्ता न व्रहमण्येव पर्थ्रसिताः रिति पारोश्येण ब्रह्मत प्रतिपा प्रशादपरे ्षप्रतिपन्ति विदघति । तथा च सति पुस्पप्रदरत्ति- परवाच्छा्वरुपपद्यते । कि च श्रातव्य इति श्रवणं श्राव्दज्ञानात्मकं विधायाथ मन्तव्यो निदिध्यासितव्य इयनुभवन्ञानाव्मकं मननादिकं स्पष्रमव विर्पयते | तस्माव्परतिपततेविंधातासे वेदान्ता इति प्राप व्रूमः । तुन्नब्दः पूत्रपक्षनिरासाथः । तद्रह्यव सववेदान्तेः प्राधान्येन परतिपत । न तु विधिपेररिति प्रतिज्ञा । कुतः । समन्वयात्‌ । सिद्धन्ह्यण्येव वेदान्तानां विधिमन्तरेणापि सम्यगन्वयादिव्य्थः | अयं भावः- विधिं विनाऽपि सिद्धव्रहज्ञानेनानथनिद्ततेः। पुरुपाथस्य प्रतिपादनाच्छाखरतवं संभवतीति न विधिपरं कल्पनीयम्‌ । न च श्रोतव्य इति विधिश्रवणात्तत्परत्वं कल्पनीयभिति वाच्यम्‌ । अन्मङ्गानिधर्निराकृतवत्‌ । रार वनुष्रयशासन एव न नियतम्‌ । सिद्धघस्तुश्ञं सननापि तदुपपत्तेः । ननु ‹ एतस- यवेक्षितमःञ्यं भवति ` इतिवदा्मन्ञानेऽपि विधिरस्विति चेन नियशुद्धवुद्रादासीन (~. आत्मन्युपच्यात्तिवक्ृतिसंस्छरतिरूपाणां चतुणां क्रि याफटानाममावात्‌ । ननु ^ श्र,तव्यः श्रुतिवःक्यम्यो मन्तव्यश्चौपपत्तिभेः । ज्ञात्वा तु सततं ध्येय एत दशनहैतवः › ॥ इ'तवचनादशनसाधनवनैव श्रवणादौ विधिरस्ति चेन । परोक्षं वा शाव्दज्ञानं दर्शन- साधनल्वन विधौयतेऽपरोक्े वा । नाऽभ्यः । ददामस्वमर्सः यादावपरोक्षे वस्तुनि शन्दस्याप्यपरौ- शन्ानजनवलनापर्‌ षे बर्ण दरब्दस्य परोकषज्ञानजनक येगात्‌। न चेन्दरियजन्यवेनापरौ- (~ (~. क्षल व्य्तम्‌। तच न दब्द्‌जन्यज्ञान इति कथमापरो्षयमिति वाच्यम्‌ | इन्धियजन्यलस्याऽऽपरे- परथमः पादः ] व्ह्मसूववरत्तिः। ११ ्ष्याप्रयोजकल्वात्‌ । परमत ईश्वरज्ञानस्याजन्यस्याप्यपरोक्ष्वात्‌ । सिद्धान्ते ब्रह्मणस्तथा- त्वाच्च । एवं च निध्यापरोक्ष ब्रह्मणि शब्दादप्यपरोश्षमव ज्ञानं जन्यते नतु परोक्षम्‌ | न दवितीयः । तस्येव तद्प्रति विघानायेग।त्‌ । तस्मान्न विधेपरा वदान्ताः किं तु सिद्धन्रह्म- प्रतिपरादनपरा इति सिद्धम्‌ । यत्त॒ कश्रदाह-अस्तु शाछ्कगम्यता विष्णेस्तथाऽपि दाःच्रत एव रिववरिरिञ्च्येरपि जगत्कलृतप्रतीतिरतिव्याक्षिरेति पूपं प्राप्य सम्यगिचा- रितिदुपत्रमादिताप्पयटिङ्गरूपादन्वयाद्विपप्वा्य त्रहमव॒ जगत्कारणतया शाखरगम्यमिति सिद्धान्त इति । अत्र सिद्धान्तो दुरुपपादः । तथा हि श्वताश्चतरेपनिपदि शिव ए जग- त्कतां प्रतीयते । ‹ यदाऽतमस्तन्न दिवा न रात्रिन सनचासच्छिव एव केवटः | तदक्षरं तत्सवितुबरेष्यं प्रज्ञा च तस्माघ्रसृता पुराणी ? [श्र ४ । १८ ] इति| “मायां तु प्रकृतिं व्रियान्मायिनं तु मदेश्वरम्‌ ` । [श्वे° ४। १० ] कारणं तु ध्येयः सर्वेशव्थसं- पन्नः सर्व्वरः शमः । ` सोऽमृजदक्षिणादद्वद्रह्माणं सकसंमवम्‌ । वामपाश्वत्तथा विष्णु टोकरक्षाथमाश्वरम्‌ । युगान्त चैव संप्राप्त सरं परमुरथासृजत्‌ ' इ्यादिभिरनकश्रुतिस्मृ- तिप्रमणेः शिव एव जगत्कारणत्मवस।यते । अस्मसिद्धान्ते तु सगुणं ब्रह्मव जगःका- रणं॒त्यैव ब्रह्मादयो टटाविप्रहास्तपां पृथ्यलाव्िदपेऽपि न हि निन्दाग्ययिन कस्य- चिनिकपाक्तेरत दिक्‌ ॥ £ ॥ (£ ) दध्तेनाशञब्दम्‌ ॥ ५ ॥ ब्रह्मरक्षणस्य प्रधानादावतेव्याप्तिनिरासायेदमधिकरणम्‌ । छान्दोग्ये पष्राध्याये ८ सदेव सं;म्येदमग्र आसीत्‌ ` [ 9.4.199, एकमेवाद्वितीयं ब्रह्य | वृ० २ ५ | १९ ] इति प्रतत्य † तदैक्षत वहु स्यां प्रजयेयेति । तत्तेजोऽसृजत ' [ छ० & र । ३] इति श्रयते । तदेतद्राक्यजातमस्य सूत्रस्य विपयः । अत्र संशयः | तत्र सां्ये। मन्यते । सच्छब्दवाच्यं जगत्कारणं प्रधःनं न तु ब्रह्म । प्रधानस्य सच्चगुणयुक्त- तया परिणामितया च ज्ञानदाक्तत्रियाशक्तिसंमवात्‌ । निर्गुणस्य कूटस्थस्य ब्रह्मणस्तदसं- भवादिति । अग्रोच्यते-सांख्यादिपरेकल्पितं प्रधानं जगःकारणं न मवति । कुतः | अशब्दमिति । देत॒गभं॑विशेपणमेतत्‌ । अाब्दवात्‌ । उव्दमृटलादिप्यथैः । अवेदमू- रकल हेतुरीक्षतरेति । ° सदव सौम्य › [वृ० ६।२। १] इलयायुक्तकारणवक्येषु तथा ' आत्मा वा इदमेक एवाग्र आसत्‌ । नान्यत्किचन मिषत्‌ । स॑ ईक्षत टकालु सृजा इति स इमष्टकानसुजत ` [ एत १ । १ ] इत्यादिकारणवाक्येषु च सदादि- शब्द्‌ प्रतिपायस्य व्रहण एवक्षापृवकं तेजःप्रमृतिखष्टरप्रतिपादनात्‌ । अचेतनस्य प्रधा- नस्यक्षितृतायगात्‌ । ज्ञानक्रियादक्ती तु ब्रह्मणि मायया सभविष्यतः । ' पराऽस्य शाक्त १क. मस रक्नः। 4१ ह रिदी क्षितक्रता-- [ प्रथमाध्याये ्विविप्रैव श्रयते स्राभाविकी ज्ञानवटक्रिया च ! [ श्रे ६1८] इति शेतेः ! स्वामा- विकी यावद्रववहारमनपापिनी्य्थः । ननु ‹ अजामेकां लोहितद्युहकृष्णां बह्वीः प्रजाः स॒जमारना सरूपाः › । [ श्रे @ | ५ |] इत्यनया श्रुत्याऽनाश्चब्दवाच्यस्य प्रघानस्य जग- तकारण श्रूयत इति चेत्‌ । सदुविद्धस्यैव तन्न स्वतन््रस्यति गृहाण । परिणाम्युपादानघं प्रधानस्य विवत।पादानघं ब्रह्मण इति सिद्धान्तः । सांख्येस्तु प्रधानमेव जगत्कारणामियुक्तः तदनेनाधिकरणेन खण्डितमिति दिक्‌ ॥ ५ ॥ ननु ' तत्तेज एेक्षत ' [ खअ०६।२।२}'ता आप रष्चन्त ` [ छा० ६ । २] £ । ] इयत्राप्तजसोखि प्रधनेश्पीक्षिववं गोणमस्तु तन्राऽऽह-- गोणश्चेन्नाऽऽमरब्दात्‌ । दक्चतिशब्दः प्रधाने गौण इति चेन्न | किं कारणम्‌ । आवङ्रब्दात्‌ । आत्मन्ञव्दश्रव- णादिव्य्थः । ‹ सदेव सौम्येदमग्र आसीत्‌ › [वृ ६।२॥। १] इयुपक्रम्य तदैक्षत? “तत्तेजोऽसृजत' [छ० ६।२।३] इति तेजोवनानां सिमुकवेतदेव प्रकृतमौक्षित्‌ । तत्क- तकानि च तेजोवन्नानिं परामृदयाऽऽह-- सेयं देवतेक्षत टन्तादमिमास्तिखो देवता अनेन जीव्रेनाऽऽमनाऽनुप्रविस्य नामल्पे व्याकरवाणीति " [ छा० ६।३।२ ]। तत्र यदि प्रधानमेवेक्षित्रिति गुणव्रच्या कस्प्येत । तदेव प्रकृतलात्‌ । ° सेयं देवतेति › परामू- दयेत | तदा देवतात्मानं जौवमात्म्व्देनामिदध्यात्‌ । जीवौ हि नाम चेतनः शरीरा- ध्यक्षः | स कथमचेतनस्य प्रधानस्याऽऽत्मा भवितुमहति । आत्मा हि नाम स्वरूपम्‌ । ब्रह्माणि तु जीवविप्य आत्मदाब्द उपपद्यते ‹ अयमात्मा ब्रह्म ' [ व° २।५।१९ ] इति श्रुतेः | नाऽऽत्मता व्रह्मणोऽन्यत्र ब्रह्मता नाऽऽत्मनोऽन्यतः । सामानाधिकरण्यं च नीटोत्पस्विरक्षणम्‌ › | इति वचनाच । तस्मान मौणमीक्षितृलं प्रधानस्य संभवतीति सिद्धम्‌ ॥ ६ ॥ ननु यथैक एव ज्योतिःशब्दः क्रतुज्वलनविपयस्तथैक एवाऽऽमङ्न्दोऽपि नाना्थंक- तया ममाऽऽमा भद्रसेन इतिवदुपचारेण वा प्रघनि वतेताम्‌ । आप्मराब्दादीक्षतेरगोणलं तत्राऽऽट-- तन्निष्ठस्य मोक्षोपदेशात्‌ ॥ ७ ॥ न प्रधानमामदाव्दवाच्यम्‌ । कुतः । तभिष्टस्य श्चेतकेतेशेतनस्य मोक्षयितव्यस्य स आत्मा ' [ छा० ६। १६] ३ ] इति प्रकृतं ‹ स य एपोऽणिमेतदान्यमिदं सर्वं तत्सयं १ क, न्वी प्रजां जनयन्ती प्र । प्रथमः पादः ] बह्यसूत्रवृत्तिः । | १३ स आत्मा तत्वमसि श्वेतकेतो ' [ छा ०६।८।७ ] इति सदणिमानमादाय मोक्षोपदेशात्‌ । न हि चेतनस्याचेतनतादास्म्यं वास्तवं संभवतीति तादारम्यशाघ्रमप्रमाणं स्यात्‌ । तस्मचे- तनविपय एवाऽऽ्मराब्दः ॥ ७ ॥ ननु गुणब्र्याऽऽ्मरव्दः प्रधानस्य वाचकस्तथा च स्थृटादन्यतीन्यायेन प्रधानतादा- ल्य पदाद्रारेण मुस्यामतादात्म्योपदेश्ोऽयमस्तु तत्राऽऽह-- हेयत्वावचनाच ॥ ८ ॥ यदि प्रधानतादास्म्योपदेदोऽयं तदा मुल्यतादास्मयोपदेशानन्तरं तस्य देयवं व्रूयात्‌ । यथाऽरुन्धतीं दिदशंपिपुस्तत्समीपवर्तिनीं स्थुखुतारां प्रथममरन्धतीति ग्राहयित्वा तां प्रया्याय पश्चादरन्धतीमेव प्राहयति तद्रनायमात्मेति प्रधानं प्रयास्याय पश्चादामतादाम्म्यमुपदिद्यात्‌ । नैवमवोचत्‌ । चराव्दः प्रतिक्ञाविरोधप्रदरोनाथेः । सलयपि हैयखवचने प्रतिज्ञाविरोधः प्रस- ज्येत । कारणविज्ञानाद्धि सर्वं विज्ञातमिति प्रतिज्ञातम्‌ । : उत तमदेशमप्रक्ष्यो येनाश्रुतं श्रुत भवति ' [ छा०६। १।२] इलयादि |“ कथंनु भगवः स आदेयो भवति › इति । * यथा सौम्येकेन मृविण्डेन विज्ञातेन सव मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेव सलयम्‌ ' [ छा° ६।१।२ ] “एवं सौम्य स आदेशो भवति ' [ स ६।१।६ ] इति वाक्योपक्रमे कारणविज्ञानेन सवविज्ञानात्‌ । न च सच्छब्दवाच्ये प्रधाने ्ञाते भोग्यवगंजञानेऽपि भोक्तृवग॑ज्ञानं न संमति । अग्रधानविकारलवाद्धोक्तृवगैस्य । न च सच्छब्दवाच्ये ब्रह्मणि ज्ञाते तदविकारस्य भोग्यवगेस्य ज्ञानं कथं स्यादिति वाच्यम्‌ । तस्य तद्विवतेलात्‌ । तस्मान प्रधानं सच्छब्दवाच्यम्‌ ॥ ८ ॥ इतश्च न सच्छब्द्वाच्य प्रधानम्‌-- स्वाप्ययात्‌ ॥ ९॥. स्वस्मिननप्ययः स्वाप्ययः । अप्ययो टय इत्यथः । सच्छब्दवाच्यं कारणं प्ररृय श्रूयते- ८ यत्रैतत्पुरुषः स्पिति नाम सता सौम्य तदा सपनो भवति स्वमपीतो भवति तस्मादेनं स्वपितीदयाचक्षते स्वं ह्यपीतो भवति › [ छ० ६।८।१ ] इति । स्ठरब्देन प्रकृतसच्छब्द्‌- वाच्य आत्मा निर्दिस्यते । तमपीतो भवत्यपिगतो भवति । अपिपूवैस्येतटयार्थलं प्रसि- द्धम्‌ । प्रभवाप्ययावि्युत्तिप्रख्ययोः प्रयोगददनात्‌ । इन्द्रयजन्यज्ञानावस्था जाग्रत्‌ । तद्विशिष्टो जीवो जागत्युच्यते । यदा धघटादिविपयावच्छिननचैतन्यमन्तःकरणवृच्यव- च्छिनचेतन्यमन्तःकरणावच्छिनचैतन्यं चैकी भवति तदाऽयं घट इति ज्ञानमुत्पयते तासां इत्तीनां सादिवात्तदवच्छिनं ज्ञानमपि सादीदयुच्यते । पवतो वदहिमानिति ज्ञानं तु पवेतांरो द्यपरोक्षम्‌ । प्रमातृप्रमाणविपयचेतन्यानामभेदात्‌ । वहयंशे तु परोक्षम्‌ । तत्ान्तःकरणवृत्तिसंवन्धाभावात्‌ । अत एवानुभवो वहिमलुमिनोमि पवैतं १४ ह रिदी क्षितकरता- [ प्रधमाव्यये- पस्यामीति । इन्दियाजन्यविपयगोचरापरो्नान्तःकरणवृच्यवस्था स्वप्ावस्था । जाग्रदवस्था- व्यब्रस्यधमिन्दियाजन्येति । अविदयावृत्तिमयां सुषतावतिव्याक्षिवारणायान्तःकरणेति । अवि- दाद्त्यवस्था सुपुर्तिः । तस्यामवस्थायामुपाधेकरतविन्नेपार्मावारज्जवः स्वात्मनि प्रटीनो भवति। श्रुयन्तरं च~“ प्राज्ञेनाऽऽत्मना संपरिष्वक्तो न वाद्यं किंचन वेद नाऽऽन्तरम्‌ › [ बृ° ४। २।२१ ] इति । यदि प्रधानमेव स्वह्चब्देनच्येत । चेतनोऽचेतनमप्येतीति विकरुद्धमापयेत | अतो यस्िननप्ययः सर्वेषां चेतनानां तवेतनं सच्छब्दवाच्यं जगतः कारणम्‌ ॥ ९ ॥ किं च-- गतिस्ामान्षात्‌ ॥ १०॥ यदि तार्किकसमय इव वेदान्तेषु भिन्ना कारणाबगतिरभविष्यत्कचिद्रह्य जगत्कारणं क्र चितधानं क्ाचिदन्यदेवेति । तहिं कदा चिप्रधानकारणवादानुरेषेनापीक्षत्यादिश्रवणमक- स्पयिष्यत्‌ । न लेतदस्ति । समानैव हि सर्वषु वेदान्तेषु चेतनकारणतावगतिः । न काचे- दपि विरुद्रोपठभ्यते ‹ तस्माद्रा एतस्मादातन माकाश समृतः ' [ ते०२।१] इति । आत्मत एवेदं स्वम्‌ ! [ छ० ७।२६ । १ ] इति । ‹ आत्मन एप प्राणो जायते ' [ प्रश्नो । ३ ] इति । आत्मन एव जगक्रारणघवं दरेयन्ति स्व वेदान्ताः । आम्मदाव्दश्चेतनवचनः । अतो गतिसामान्यात्सकङ्ग ब्रह्म जगत्कारणम्‌ ॥ १० ॥ इतश्च व्रह्म जगत्कारणम-- श्चवत्वाच्च ॥ ११॥ (५) स्रब्देनैव च सव इशरो जगकारणमिति श्रूयते । श्वेताश्वतराणां मन्त्रोपनिषदि सवंज्ञमौश्वरं प्रकृय ˆ स कारणं करणाधिपाधिपो न चास्य कथिजनिता न चाधिपः! [ श्वे° ६ । ९ ] इति । तस्मा्स्वजगं ब्रह्म जगतः कारणं नाचेतनं प्रधानमन्यद्रेति सिद्धम्‌ । यत्त॒“ ईक्षतनीशव्दम्‌ । ` [ त्र° सु० १।.१।५ ] ब्रह्मणः सवैशाघ्- स्थराव्दप्दत्तिनेमित्तसकटगुणपृतिंसिद्धये वाच्यवर्या छतस्नशाछ्रविपयता ` समन्वयाधिक- रणे द्चेदा । तद्रह्मणः सवैश्चब्दवाच्यवमिहाऽऽक्षिप्य समध्यते । ‹ यतो वाच! निवतेन्ते › [ तै २।४। १] इव्यादिश्रुतिभित्रह्णे. वाच्यव्निपेधान तत्र समन्वय इति प्ति सिद्धान्तः ब्रह्म, अशब्दं न । दक्षतेः । ° परात्परं पुरिशयं पुरपमीक्षते › [ प्रश्रो° ५.। ५ ] इति प्रश्नोपनिषदि ब्रह्मण ईष्यवं श्रुतम्‌ । ईक्षणं च पनिपदस्य॒ वचनमुटकमेव तच वाच्यत्वं विना न संमवति । न च ठक्षणया निवहः । वाच्यसंवन्धप्रतीतिमृटमृतवृच्यन्त- रायोगात्‌ । तस्मा्रिषाच्छक्तिरेव । एवमधिकरणसूत्राुसारेण गै'णसुत्राण्यपि केन- चिद्रकास्यातानि तन्न } तेनैवोक्ताधिकरणान्तरेण विरोधात्‌ । तथा हि--: तथाजन्यप्र- (^ तत्वात्‌ ' [ ब्र० सृ०३।२। ३६ | इत्यत्र ध्येय ब्रहैव नान्यदिति तेन नि्णाततम्‌ । प्रथमः पादः ] बह्मसूचवरत्तिः। १५ तेनोपासनाविधिपु प्रविानां ब्रह्यादिरशव्दानां तद्राचकवं ने्यधसिद्धम्‌ । अत एव हि केनोपनिषदि ` यन्मनसा न मनुते ' [ के०५ ] इति मन्त्रस्य सनिधावाम्नायमानं ‹ यद्रा- चाऽनम्युदितं येन वागभ्युयते तदेव ब्रह्म घ्वं विद्धि नेदं यदिदमुपासते ' [ के० % ] इति मन्त्रान्तरं ब्रह्मणो वाच्यत्वं प्रतिक्षिपति । उपास्यसमपकपद्याच्यख उपास्यल्वापत्तिः । न चोपास्यसमपेकपदावाच्यत्वेऽपि सृ्टयादिवक्यस्थपदवाच्यता सभवत्यवेति वाच्यम्‌ | तन्मते सृ्टयादिवाक्यानामप्युपासनापरत्रात्‌ * अव्यानाय प्रये[जनामावात्‌ › [ ब्र° सृ० ३ । ३ । १४ ] इत्याधेकरणे तेन तथेव सिद्धानितितच्ात्‌ । तथा च तन्मतं निष्क्रम्यमाण- मित्थं पथवस्यति । वाङ्मनसातीतमुपासनानन्तरमुच्यमानं साक्षात्कारस्यैव विषयभूतं परं ब्रह्म । तदेव वं विद्धि" इयादिभिवचनै्श्षणया प्रतिपायम्‌। तस्य प्रतिविम्बविक्ेपस्तु जीव- वदनादिः कर्तोपास्यश्च | स एव सृष्टयादिशरुतिभिस्तदनुसारिपुराणादिभिश्च शक्या प्रति- पादित इति । “ यतो वाचो निवतन्ते ' [तै २।४। १] इलयादिवहश्रुतिविसे घान वाच्यं परत्रह्मण इति दिक्‌ ॥ ११॥ ८५) जन्माद्यस्य यतः ' इल्यारभ्य ‹ श्रत्वा ` इव्येवमन्तैः पतरै्यान्युदाहतानि वेदान्त- वाक्यानि तेपां सवज्ञः सत्रशक्तिर श्वरो जगतो जन्मस्थितिटयकारणमिव्येतस्याथस्य प्रति- पादकं प्रतिपादितम्‌ । तदेकमपि ब्रह्मपेक्षितोपाधिसंवन्धं निरस्तोपाधिसंवन्धं चोपाल्य- त्वेन ज्ञेयत्वेन च वेदान्तेपृपदिश्यत इति प्रदद्यायेतुं परो ग्रन्थ आरभ्यते-- अनिन्दुमयांऽभ्यापस्रात्‌ ॥ ४२॥ तेत्तिरीयके ‹ अनमये › ‹ प्राणमयं ` मनोमयं ` ‹ विज्ञानमयं ` [ते २।१।] चानुक्रम्याऽऽम्नायते--: तस्माद्रा एतस्माद्रिज्ञानमयादन्योऽन्तर आत्माऽऽनन्दमयः › [ तै० २।५] इति । तत्र देहप्राणमनोवुद्धघानन्दरूपा अन्नमयप्राणमयमनोमयविज्ञानमया- नन्दमयसंज्ञकाः पञ्च पदाथ।: क्रभणेरकेकस्मादान्तराः प्रटिताः । तत्र स्वान्तर आनन्दमयः संसारी परमात्मा वेति संय । संसारीति प्राप्तम्‌ । आनन्दस्य विकार आनन्दमय इति वयुपत्तः संस!रिणि संभवात्‌ । अविकृते तु परमात्मन्यसौ न संभवति । रि च ‹ तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः | प्रमोद उत्तरः पक्षः । आनन्द आत्मा ] ब्रह्म पुच्छं प्रतिष्ठा ' [ तै २। |] इयानन्दमयस्य प्रचावयवा उच्यन्ते | अभीष्टविपय- दश्नजन्यं मुखं प्रियम्‌ । तल्ामजन्यं मुख मोदः । तद्धोगजन्यं सुखं प्रमोदः । सुपृप्ता- वज्ञानोपहितं मुखसामान्यमानन्दः । निरपाधिकं मुखं व्र । प्रियादीनां पञ्चावयवानां शिर- आदिरूपववं प्रतिपत्तिसौकयौय कल्प्यते । प्रियादयवयवयोगाच्छार॑रवश्रवणाच संसार्येवाऽऽ- नन्दमय इल्येवं प्रति ब्रूमः-आनन्दमयः परमात्मा । कुतः । अभ्यासात्‌ । आनन्दमयं प्रस्तुय रसो वे सः! । [ ते ०२ ७ ] इति तस्येव रसत्मुच्यते । रस. ह्येवायं टब्ब्याऽऽनन्दी भवति। को ह्येवान्यात्‌ । कः प्राण्यात्‌ । यदेष आकडा आनन्दो न स्यात्‌" [ते० २। ७] १क;, भ्म्युदितात १६ हरिदी क्षितकृता-~ [ प्रथमाध्ययि- ‹ सैप्राऽञनन्दस्य मीमाश्सा भवति ` [तेऽ २ । ८] ° एष श्ेवाऽऽनन्दयाति ' [ ते० २। ७ ] इ्यादिनाऽऽनन्दोऽभ्यस्यते । अभ्यासश्च तात्पयैलिङ्गम्‌ । तापर्यं॑च वेदान्तानां ब्रह्म्येवेद्यवरोचाम । किं च ° सत्यं ज्ञानमनन्तं ब्रह्म [तै० २] १] इति ब्रहयोपक्रमात्‌-- इद्‌ सवमसृजत › [ वृ ० १ । २। ५4] इत्यादिभ्यश्चाऽऽनन्दमयः परमात्मा । अनमयादिकोशानां प्रहणं शाखाचन्दन्यायेनः त्रह्यप्रतिपच्यथेम्‌ । ‹ इद ५ सवे- सृजत › इल्यस्यायमथः - सांख्यास्तु क्षीरदधिन्यायेन सचरजस्तमोगुणात्मकं प्रधानमेव महदहंकारादिजगदाकरिण परिणमत इति वणेयन्ति । नेयायिकादयस्तु॒मृद्वटादिन्ययेन परमाणुभिः प्रृथिव्यादिके जगदारभ्यते तत्रेश्वरो निमित्तमियाहुः । वेदान्तास्तु रलुसप- न्यायेन सर्वेजगत्वद्पनाधिष्ठानभूतं यदखण्डेकरसं ब्रह्म तदेव मायावज्ञादाकादादि- जगदाकारेण विवर्तत इति वणैयन्ति । माया तु व्रह्मशक्तिः । तथा शेताश्चतरा आमनन्ति ° मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्‌ [ श्रे° ४} १०] इति | ब्रह्मणः शक्तिमखं च तत्रैवाऽऽप्नातम्‌ । “ ते ध्यानयोगानुगता अपदयन्देवातन्ञक्ि स्वगुणेनि- गृढाम्‌ › [ श्वे १।३ ] इति । तस्याः रक्तेमिध्यालं च ‹ मायामात्रमिदं दैतमदैतं परमार्थतः › । [ गौ० का०१।१।१। ७ ] इष्यादिशर्यन्तरेणावसीयते । न खट शक्तिः कचिदपि स्वाश्रयमुटङ््य स्वतन्त्राऽवतिष्टते । अतः शक्तिरूपायाः प्रकृतेयदेव प्रकृतिवं तदेव ब्रह्मणः शक्तिमतः प्रकृतिम्‌ । योऽयं प्रकृतिरूपः परमात्मा माथी महेश्वरो ऽन्यत्र रतः सोऽयमत्राऽऽमन इति पञ्चम्यन्तेन निर्दिदयते । ‹ तस्माद्रा एतस्मात्‌ इतिपदद्वय- सामानाधिकरण्येन प्रव्यग्रह्मणोस्तादाम्यमुच्यते । तदुक्तं ‹ नाऽऽमता ब्रह्मणोऽन्यत्र ब्रह्मता नाऽऽमनोऽन्यतः । सामानाधिकरण्यं हि नीटोत्पल्विटक्षणम्‌ । इति । तस्मान्मायोपाधि- कादामनो महदादिकं जगत्कामस्तकल्पाम्यां जायते । तत्र जगति जडवादिमीयांशो ह्यसि माति प्रियं चेति व्रहमांशशोभावनुगतौ । मायाविशिष्टस्य ब्रह्मणो महदादिकं लछक्ष्यामीये. वंविधेच्छा कामः । आकाशो निष्पयतामियवविधा भावना सकट्पः । एतौ मायावृत्तिरूपौ कामसेकट्पौ । तदवृच्यवच्छिनः परमात्मा सयकामः सयसंकस्प इत्युच्यते । एवं सद्युत्त- रोत्तरपदाथौन्यथा यथाऽसौ संकत्पयति तथा तथा ते सर्वे महदादय उत्पयन्ते । उद न्नेषु तेपु सर्वषु सोपाधिकस्य निरुपाधिकस्य च ब्रह्मणोऽनुगतिरस्ति । ८ एको देवः सवभूतेषु गृढः सकेव्यापी सवैमूतान्तरात्मा । कमीव्यक्षः सवरैमृताधरिवासः साक्षी चता केवटो निगुणश्च ' [श्व० ६। १९१ इति श्रतेः | एतादृशः परमात्माऽऽनन्दमयः । तथा च भाष्यम्‌ । ‹ यथाऽर्न्धतीनिदरैने बदही- ष्वपि तारामुख्यास्वरुन्धतीषु द्गितासु याऽन्या+ प्रदस्यते सा मुद्यैवारूषती भवत्थे- + व. सू. भाष्यस्थोऽयं पाठो छिसितयुस्तक़ पतरसिस्तु याऽन्ते प्र* । प्रथमः पादः ] बह्मसूचलराततेः। १७ वमिहप्यानन्दमयस्य सर्वान्तर्ान्मु्यमात्मत्मिति । तस्य प्रियायवयव। अपि विपयदरै- नादुपाधिकृता जीवसंवन्धिन(ऽपि तदर्ध नघात्तदवयतवेने पचयन्ते । तमेवाऽऽनन्दमथं पर. मात्ाननुपासीनो जीवोऽन्नमयादिकौ्ध्यासरहितो व्रह्पुच्छं निर्पाधिकं ब्रद्यैवाऽऽभोति | तस्मादानन्दमयः परमत्मति सिद्धम्‌ । ननु परमासन अनन्दमयत्वे ‹ अनमयप्राणमयम- नोमयविज्ञानमयानन्द मया मे शुध्यन्तां ज्यातेरहं विरजा विपाप्मा भूयासम्‌ ' [ म० ना० २० । १८५ ] इति जुद्धिप्राथना व्यथा स्यत्‌ | अतोऽयमानन्दमये जीव एव न परमा. तमेति चनन । तस्य नियञचुद्रस्य पूर्णस्य परमाल्नो दशन व्यवधायकाज्ञानरूपमटनिवृत्ति- रेव शुद्धिः । यधा चन्द्रस्य तिरोघायकघनापगम एव प्रसादस्तद्रत्‌ । सा श्द्धिजीवेन तत्त- (^. _ €^ ^ ^. त्कोश्चध्यासनिवतेकवह्यसमिक्यज्ञानेनं प्राथ्यत इति न कःऽप्यनुपपतिरेति दिक्‌ ॥ १२ ॥ विकारराभ्ड्ास्नेःति चन्न प्राचुय।त्‌ ॥ १३॥ नाऽञनन्दमयः परमः्मा भवितुमहति । आनन्दमय इति मयटे। विकाराथलात्‌ । अनमयादिश्ब्दवद्धिकःरविपय एवाऽऽनन्दमयशब्द्‌ इति चेन । प्राचुयार्धऽप़ मयटः स्मर णत्‌ । अनन्दप्रचुस्वं च ` स एको मानुप आनन्दः ` [ते०२।८।१] इति प्रकरयोत्तरो्रं शतगुण आनन्द इत्युक्वा व्रह्मानन्दस्य निरतिन्नयवश्चरवणात्‌ । यस्मप्प्राचु- यां मयट्‌ तस्मादानन्दमयः परमत्मा ॥ १३ ॥ तद्धटुव्षपदेकश्षाञ्च ५ १४॥ पै £ तद्प्कृतवचन मयद्‌ ' [ पा० सू० ५।। २१] इतिव्याकरणस्पृ्याऽऽ- नन्दमयतं साधितम्‌ । इदानीमम्निमवाक्यप्याटोचनयाऽपि प्राचुया्थृ मयडल्युच्यते । तस्य जीवानन्दस्याऽऽनन्दमयो हेतुरेति शरुतिन्य॑पदिति । व्यपदेः कौतनं तस्मादियर्थः । ° एष दयेवाऽऽनन्दयाति ` [ तै २। ७ ] इति । आनन्दयर्तव्यथः । ये ह्यन्यानानन्द- यति स प्रजुरानन्द्‌ इति प्रसिद्धम्‌ । यथा टेक योऽन्यान्धरनिकत्वमापादयति स प्रचुरधन इति गम्यते तद्दिति । तस्मापप्राचयार्थऽपे मयटः सभवादानन्दमयः परमात्मा ॥ १४॥ भ मान्बवणिकमेव च यते । दतश्चाऽऽनन्दमयः परमाप्मा । यस्मान्मन्त्रवार्णिकमव “ ब्रह्मविदाप्नोति परम्‌ ` [ ते० २ | १] इत्युपक्रम्य ` स्यं ज्ञानमनन्तं व्रह्म ` [ त° २। १] इत्यस्मिन्मन्त्रे प्रति. पाद्यते । तदेव ब्रह्म मायया जगत्सर्व तदनुप्रविद्य ` सच ॒व्यचाभवत्‌ † [ तै० २। ६ ] इत्युक्तम्‌ । तदेव गुहायामवध्थितम्‌ ¦ यस्य॒विज्ञानाय ` अन्योऽन्तर अत्मा [ तै° २।५ ] इति प्रक्रान्तम्‌ | तन्पान्त्वणिकमेव्रेह त्र्य गवते-* अन्योऽन्तर आत्माऽऽनन्द्‌- मयः › इति । मन्त्र्रह्मणयरेका्रवत्‌ । वेदो हि मन्व्त्राह्मणमेदेन त्रिः । तत्रेय ब्रहयवट्टी ब्राह्मण्या । तत्रापि तदेपाऽभ्युक्तयुक्वा ` सत्यं ज्ञानमनन्तं त्रह्व ' इयरभ्यं ३ १८ इरिदी क्षितक्रता-- | प्रथमाध्ययि- ८ ब्रह्मणा विपश्विता ` दयन्तोऽयं मन्त्रः । अन्यत्सवं ब्राह्मणमिति । अन्यथा प्रकृतदहाना- प्रकताम्यागमौ प्रसम्येयाताम्‌ । तस्मादानन्दमयः परमाप्मा ॥ १५ ॥ नेतर,ऽनु पपत्तेः ॥ १६ ॥ किंचतरः परपात्मनोऽ्यो जीवो नाऽऽनन्द्मयः । कुतः । ‹ सोऽकामथत बहु स्यां प्रजयियेति । स तपोऽतप्यत । स॒तप्स्तप्वा । इद ^ सवमसृजत ' [ तै० २। ६ | द्यग्रिमवाक्यसंद्ग्रतिपायस्याथस्यान्यस्सिन नुपपत्तेः । तत्र॒प्रक्त्रीरादुप्पततेः सोऽका- मयत ` इत्यभिध्यानं सवविकारमुष्टश्च परमत्मनोऽन्यत्र नोपपद्यते ॥ १६ ॥ भेदव्यपदेशाच्च | १५७ \ इतश्च नाऽऽनन्दमयो जीवः । कुतः 1 जीवानन्दमययोरभदेन व्यपदेशात्‌ ! आनन्दमया- धिकरि “ रसे वरै सः । रस दयेवायं टव्ष्वाऽऽनन्दी भवति ` [ ते० २।७] इति। न हि टन्यव खन्धव्ये( मधति । नन्वाघ्पलसभान्न परं विद्यत इति श्रुतेरप्मनोऽन्यो टन्धव्य एव नास्ति तत्कथं जीवानन्दमययो्दव्यपदेश इति चेच्च । सोपाधिकवनिर्पाधिकयाम्यां तयोर्भेदात्‌ । यथा महाकाशाद्वटाकालभेदोऽस्ति तद्त्‌ । इदं च ॒विज्ञानापररमात्मनोमेद्‌. मारि ‹ नेतरोऽनपपतेः ' । ' भैदव्यपदेशाच ` दृयुक्तम्‌ ॥ १७ ॥ कामाच्च नानुमानापेक्षा ।॥ १ ॥ किच । यनुमीयते कायद्ररेयनुमानं प्रधानं तस्यपरक्षा स्वीकार आनन्दमयतेन कारणव्वेन च न सभवति । कुतः । कामात्‌ । आनन्देदयाधिकारे “ सोऽकामयत । वह स्यां प्रजयेय : [तै० २। ६] इति कामयितृश्रवणात्‌ । ईक्षतेनौराव्दम्‌ इति निराकृतमपि प्रधानं गतिसामःन्यप्रपञ्चनाय पुनर्नियक्तमिति ज्ञेयम्‌ ॥ १८ ॥ अस्मिद्धस्य वतद्धःमं हास्ति ॥ १९॥ (£ ) (५) इतश्च प्रधाने जवे वा नाऽऽनन्दमयशब्यः संभवति । यस्मादानन्दमये प्रकृत आत्मनि प्रतिबुद्धस्य जीवस्य तद्योगं शास्ति च्ाघ्म्‌ । तदात्मना योगस्तयोगस्तं तथोक्तम्‌ । तद्भावापत्तिमियभः । ‹ यदा द्येवैप एतस्मिन्नददयेऽनाम्मये ऽनिसक्तेऽनिट्यनेऽसयं प्रतिष्ठं विन्दत । अथ सोऽभयं गतो भवति › [ तै० २। ७] | अस्याधः--एपर जिन्नासुरेतस्मि- न्रह्मण्यभमयं यथा भवति तथा गुरुशाच्विग्धासनेत्यथः । प्रतिष्ठां तादाप्म्ये नावस्थितिं यदा ठटमते । अथ तदानीं त्त विद्रानभयं जन्ममरणादिभयरहिते क्षं गतः प्राप्तो भवति | एवशब्देन क.टवेटम्बो व्यवलते । सक्षिनर्भं॒विद्र्सिद्धि दिशव्दो योतयति । तद विनष्टे अध्य्‌ | इन्धिैएम्पवत्‌ | सनःत्पत्मीयं लिङ्ग तद्रहितमनात्मयम- यतनेनःप्याम्पमियथः । हेतुददन्तवजितमिति धरुयन्तयत्‌ । निःशेवेण वक्तुं शक्यं निरुक्तं तद्वितनिहकप्‌ । ‹ यको वचो निरन्ने [तै० २। ४] इतिश्रतेः। निख्यन- प्रथमः पादः ¡ बह्यसू अनर त्तिः । १९ (~. माधारस्तद्रहितम्‌ । ' स भगवः ककषिन्प्रतिषठितः स्ये माहम्नि' [ह्य ७।२४॥ १ ] इतिश्रतरिति । एतस्मिनानन्दमये भदबुद्धौ देपमाह--: यदा देवेष एतक्षिनुद्रमन्तरं कुरुते । अथ तस्य भयं भवति " [ तै० २। ७ ] | उच्छव्द रथं | अर्ब्दोऽत्पार्थे । अन्तररब्दो भदे । स्वत्पमपि मेद्‌ कुरत इत्यथः । स्पष्टमन्यत्‌ । एतच परमात्पयिपरदे घटते नान्यथा । तस्मादानन्दमयः परमात्मेति सिद्धम्‌ । मेदवाद्रिमतं तु : व्रदव सन्त्र लाप्येति › [ वृ | ४ ।६ |] : व्रह्मविद्रद्यव भवति ` [मु०३।२।९ | इ्यादिश्ुतिविरुद्धम्‌ । इदं त्रकदेरिनां मतम्‌ । दाकरभगवत्पदस्वेकदेकषिमतेन व्या्याय पश्चादनमयादिवदानन्दमय इयस्यापि वरिकाराथमयय्‌प्रवाहपतितव्वा्राचुय)रखः करेऽपि किचिदुःखसद्रावप्रतीतेश्च ८ सनन्दमयोऽम्यासात्‌ ` [त्र० सृ० १।१॥। १६२] इयादीनि सूत्राणि व्रह्परवेन व्यास्यातानि । तथा ¡दै -- ¢ आनन्दमयाऽभ्याखात्‌ ॥ ‹ व्रह्म पुच्छं प्रतिष्ठा [तै २।९ | इद्यत्र यच्छतं ब्रह्म तक्विमानन्दमयस्याङ्घत्वेन निदिदयते किः वा स्प्रधानव्वेनेति संगयः । आन- नद्मयस्यावयवलेनेति तवप्राप्त ठक पुच्छश्ब्दस्यावयववाचिषेन प्रसिद्धघादिति पूर्व पक्षः । अत्रोच्यते-- ' आनन्दमय ऽभ्यास्रात्‌ ` । आनन्दमयद्रव्देनाऽऽनन्दमय- वःक्यसवन्धि ' ब्रह्म पुच्छं प्रतिष्टा ' इव्येतदतं ब्रहमपदमुपटश्यते । तद्वह्यपदं स्प्रधान- मिति प्रतिज्ञा । कुतः । अभ्यासात्‌ । * असनेव स भवति । असद्रह्येति वेद चैत्‌ । अस्ति ब्र्मेति च्रे । सन्तमेनं तते विदुः ` [ ते० २। ६ ] इलाद ब्रह्मणोऽम्यस्यमानः्वात्‌ । ननु "तस्य प्रियमव शिरः । मोदो दक्षिणः पक्षः | प्रमोद उत्तरः पन्न । आनन्द आन्मा | ब्रह्म पुच्छं प्रतिष्ठा ' [ तेऽ २। ५ ] इलययनेन ब्रह्माऽऽनन्दमयस्यावयवत्ेन निर्दिस्यते | अनमयादीनामरिदं पुच्छ प्रतिष्ध्यादिवत्‌ । तत्कथ व्रह्मणः ख्प्रधानघ्मिति चेत्‌ । उच्यते- टङ्गृटवाचिनः पुच्छशाव्दस्य मुख्याथ।समभवे सति पुच्छवषपुच्छमितिनिर्दि्टं ब्रह्म तदानन्द- मयस्य जीवस्य पुच्छमाधारः प्रतिष्ठा परायणम्‌ । तथा च माष्यमू-- कथं पुनः स्वप्रधानं सद्द्याऽऽनन्दरमयस्य पुच्छत्वन निदिद्यत व्रह्म पुच्छं प्रतिष्रेति । नैप दोषः । पुच्वसपुच्छ प्रतिष्ठा परायणमेकनीड द} किकस्याऽऽनन्दजातस्य ब्रह्मानन्द इत्येतदनेन विवक्ष्यते नावय- वतरमिति । किं च प्रतिशरीरं प्रियमोदादिभेदादानन्दमयस्यापि मिन्नघरमस्ति । ब्रह्मणस्त- दवयवत्व भद्‌: स्यात्‌ । तथालेऽद्रितीयतप्रतिपादकश्रुतिव्याकोपः स्यात्‌ | किं च सर्व- त्राऽऽनन्द एवाम्यस्यत न तानन्दमयः । ‹ यदेष आकाश आनन्द न स्यात्‌ › । [ ते० २।७] ` सैषाऽऽनन्दस्य मीमाभ्सा मवति ` [तै० २। ८ ] * आनन्द बरहणो विद्वान्‌ ` । [ ते° २1९ ] : आनन्दौ दरहलेति व्यजानात्‌ ' [ तै० ३। ६] इत्यादिषु । तस्मादानन्दमयश्ब्द पटाक्षितं द्रह्य स्वप्रधानं न॒ घवानन्दमयस्यावयव इति सिद्धम्‌ । ‹ विक्रारशब्डान्नेति चेन्न प्रायत्‌ › । पुच्टमित्यवयवशव्दान् प्रपा >€ ह रिदी क्ितक्ता- [ प्रथमाव्यये- # नवं व्रह्ण इति चेन । कुतः । प्राचुय।त्‌ । प्राचु्ं प्रायपाटः । पूवेमवयवप्रधानप्रयोगा- तस्येव वुद्धौ सनिघरानाप्पुच्छश्यव्देन द्रह्म व्यपदिद्यते । न तु मुख्यं पुच्छत्वम्‌ । पुच्छाब्दे नाऽऽघ्ररटक्षणेपपत्तेरेति । ‹ तद्धतुध्यपदङाच्च ` । देतुवेन व्यपदेशे हेतुव्यप- देशः । तस्य त्र्णो विकारजातं प्रति हैतुसेन व्यपद्ादियधः । * इद्‌ ५ सर्वेमसुजत । यदिदं किंच [वरु १।२।५ | इति । न च कारणं ब्रह्म स्रविकारस्याऽऽनन्द- मयस्य मुख्यया बृ्याऽवयवः सभवतीति स्वप्रधानं व्रह्म पुच्छं ॒ज्ञेयवेन विवक्ष्यत इति सिद्धम्‌ । “ मान्वतणिक्मव च गीयते ` यत्‌ “ स्यं ज्ञानम्‌ ` [तेऽ २। १ ] इयादिमन्त्रवणप्रतिपाचं व्रह्म तदेव व्रह्म पुच्छमिति ब्राह्मणे स्वप्राधान्येन गीयते} मन्त्रव्राह्णयोरेकाध्यात्‌ । ‹ नेतरोऽनुपपत्तेः › 1 व्रह्म पुच्छं नेतरः । नाऽऽनन्दमयस्या- वयवः किं तु परं ब्रह्मैव । कुतः । अनुपपत्तेः । अम्रेमवाक्यप्रतिपायस्य जगत्छषट्वस्या- न्यस्मिननुपपत्तेसियथः । ' भेदव्यपदेशाच्च ` । इतश्च पुच्छं परं ब्रह्मैव । * रसो वै सः । रस५ दयवायं टव्धवाऽऽनन्दौ भवति › [ तै २ । ७ ] इत्यानन्दमयत्रह्मणो व्यवहार भेदेन व्यपदेदादियथः । ‹ कामाच्च नानुमानापेक्षा ' । ‹ अस्मि न्नस्य च तद्यमं ज्ञारिति › 1 अनयोः पूरवैवदेव व्याख्यानम्‌ । तस्माद्र पुच्छमिति परं ब्रह्म ज्ञेयेन सिद्धम्‌ ॥ १९ ॥ (६ ) अन्तस्तद्धम,पदेङ्ञात्‌ ॥ २०॥ छान्दोग्यस्य प्रथमाध्याय उद्र॑थेपासनायामुपसजनान्युपास्यान्यभिधाय प्रधानमुपास्य- मभिधातुमिदमाम्नायते- अथ य एपोऽन्तरादिव्ये हिरण्मयः पुरुषो टृद्यते हिरप्यद्मश्र- हिरण्यकेश्च आप्रणखात्सर्व एव सुवर्णः } तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम स एप सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वभ्यः पाप्मभ्यो य एवं वेद' [छा० १। ६ । ६-७ ] इत्यायधिदेवतम्‌ । सथाध्यास्ममपि ‹ अथ य एपरोऽन्तरक्षिणि परुषो द्द्यते ` [ छा ० १।७।५ ] इलयादि । तत्र संश्नयः । क विद्याकमौतिशयवश्ञावपराप्तोत्कषः कश्िजीवे। देवभावमुपेय जगदाविकारं निष्पादयन्नादित्यमण्डे चक्षुषि चोपास्येन श्रूयते । दि वा नियसिद्धः परमेश्वरः सवैगतवान्मण्डटे वर्तत इति तयोः संशयः । तत्र देवता. सेति तावघ्प्रा्तम्‌ । कुतः । दिरप्यदमश्रुश्ादिशसंर्रवणात्‌ । जीव एवेति प्रपि व्रूमः । आदिय्षणोरन्तः श्रूयमाणः परमेश्वर एव्र । कुतः । तद्धर्मापदेशात्‌ । तस्य परमेश्वरस्य ये घम।स्तपामसिन्वाक्य उपदेशात्‌ । तद्यथा-- स एप सर्वेभ्यः पाप्मम्य उदितः ` [ ख० १।६1 ६-७ ] इति सवपापराहिव्यस्य ^. सेवकं तत्साम तदुक्थ्यं ॑तयज्ु- सद्र ` [ छा० १॥।७।५ ] इत्युक्सामायात्कल्वादिकस्य चेश्वरधर्मलात्‌ । एतत्स- वपरापरािव्यादिवं जवे न संभवति । नन्वीश्वरे दिरप्यदम्ुत्वादिरूपश्चवणं कथमुपपेतेति चेत्‌ । उच्यते-साधकानुग्रहायेश्वरस्यापि मायामयरूपम्रहणमुपपयत एव । प्रथमः पादः ] बह्यसूच्रवत्तिः । २९ माया दयेपा मया सृष्टा यन्मां पटयसि नारद । सवभृतगुणेयुक्तं मेवं वं व्रषटुमदीतसि ` ॥ इतिस्मरणात्‌ । तथा च भाष्य्प्युक्तम्‌-सवकारणवात्तु विकारधर्मरपि वैशिदिशि्ः परमेश्वर उपास्यत्वेन निर्दिद्यते ‹ सवैकमा सवकामः सर्वगन्धः स्वरसः › [ छा° २ । १४ ।२ ] इत्यादिनेति । यत्र तु निरस्तस्वेभिरेपं पास्मेश्वरं रूपमुपदिद्यते भवति तत्र गाख्रम्‌- अगाबव्दमस्पशेमरूपमव्ययम्‌ ` [ क० ३ । १५ ] इत्यादीति च | स्वमहिमप्रतिष्टितस्यापि स्वगतवात्सु्यमण्डटाद्याधारविशेपोऽपयुपासना्मुपपयते । तस्मा- त्परमेश्वर एवाक्ष्यादित्ययोरन्तर उपदिश्यते ॥ २० |} (६) भेद्व्यपदेकश्ाचान्यः।} २१ (७); किचाऽऽदित्याश्यारन्तः श्रूयमाण सदित्यशरीराभिमानिजीवादन्यः } कुतः । भेदन्य- पदेशात्‌ । ° य आदिवये तिष्टनादियादन्तरो यमादित्यो न वेद्‌ यस्याऽऽदियः शरीरं य आदित्यमन्तरो यमययेप॒ त॒ आत्माऽन्तयौम्यमरृतः ' [ वृ० ३ । ७ । ९ | इति शरत्यन्तरे भेदव्यपदेशात्‌ । अत्राप्यन्तःशव्दश्रवणेन तस््त्यभिज्ञानात्परमेश्वर एवे- होपदिद्यत इति सिद्धम्‌ । एनेन विमतव्यास्यानं शिवनारायणपरं प्रतिषिद्ध तयोः परमे- श्वरावतारत्वात्‌ ॥ २१ ॥ ( ७ )। आक्षाक्ञस्तल्िद्घाद्‌ \; २२॥ (८ )। 6. का तत्रव छान्दोग्ये दिरण्मयवाक्यादुपरि शाटवलेन महरपिंणा सवटोकाधरे वस्तुनि ८ अस्य छोकस्य का गतिः ` इति पष्ट प्रवाहणो राजोत्तरमाह । तत्रत्यं वाक्यमेतत्‌ आकाश्च इति होवाच सर्वाणि ह वा इमानि मृतान्याकशादेव समुत्पयन्त॒ आकाशं प्रयस्तं यन्ाकादो दयेम्यो ज्यायानाकाश्चः परायणम्‌ › [छा १।९। १ ] इति। तत्राऽऽकाट्दाव्दार्थो वियद त्रहमेति संशयः । तत्र भूताकशमेति तावतप्रा्तन्‌ । प्रचुर प्रसिद्धेः । सर्ममृते्पत्तिखयदेतुः्वं च वियत उपपयते । “^ जकाशाद्वायुवीयेोरभनिः ' [ ते० २। १] इत्यादौ वायादीनां सभृतानां वियत्काथदश्रवणात्‌ । विमुत्वादिमिष- मैराकादसददा ब्रहेति ब्रह्मण्याकाशश्व्दस्य गौणलादिति प्राप्ते व्रूमः । आकाशरब्देनात्र ब्रह्मैवोच्यते । कुतः । तद्िङ्गात्‌ । ° सर्वाणि ह वा इमानि मृतान्याकाशादेव समुत्पद्यन्ते ! इति वब्रहमलिङ्गददानादियर्थः । सर्वाणि ह वा इयत्रासंकुचितसवश्ब्देन वियत्सहितस- वैभृतोत्पत्िदेतुतवं गृह्यते । न टि वियतो वियद्धतु्वं संभवति । रूटिस्तु टो किंकवियये- वास्तु । श्रौती तु ब्रह्मण्यपि । ‹ आकाशो वै नाम नामरूपयोनिवहिता ` [ छ० ८। # छन्दोग्यपुस्त स्थोऽयेप। ठो टिषद्वित एतत्पस्ते तु--“शोह वे नामरूपयोरेति । क, &ष कि २२ ₹।२रद्‌{क्तङ्रुता-- [ प्रधमाव्याये-- € १४ । १ ] इतिप्रयोगदशनात्‌ । विंचाऽऽकाशदेवेयेवकारः कारणान्तरं व्युदस्यति ॥ न चैतद्ियत्यक्षे संमवति । घटादिपु वियद्रयतिस्कतिनां मृदादिकारणानामुपटम्मात्‌ । ब्रह्मपक्षे तु ब्रह्मणः सग्रुपस्य सव।नन्यतया कारणान्तरव्युदास उपपद्यते । ज्यायस्वपरायणवे च. श्रयन्ते व्र्मणः श्रयते --“व्यायान्द्रयिम्या उ्यायानन्तारेताञ्ज्यायान्दिदो उ्थायानेभ्यो केभ्यः › [ छा० ३। १४। ६ ] उति । तथा परायणल्रमपि परमकारणे परमाप्मन्ये- वोपएपनतरम्‌ । तथा च श्रुतिः ‹ विज्ञानमानन्दं ब्रह्म रातेद।तुः प्रायणम्‌ * [ वु० ३ । ९।२८ ] इति ! कमफटं दातुं समधमिल्थेः । सत एवाऽऽकाश्पयौयवाचिनां शब्दानामपि ब्रह्मण्येव श्रुतिप्रयोमो दृद्यते । ‹ ऋचो अक्षर परमे व्योमन्‌ › [ ऋ? सं° १। १६४३९ ] ‹सेपा मार्मवी वारुणी विया । परमे व्येमन्प्रतिष्ठिता ` [ तै ३।६।] ८ कंवब्रह्म' [छा० ४।१०।५] खंब्रह› [बु०५ ।१।१]॥ इत्यादो । वाक्योपक्रमे वतेमानस्याऽऽकाशकव्दस्य वाक्यशेपवन्ञादुक्ता ब्रहमविषयतावधा- रणा ¦ तस्मादाकाशशन्दवाच्य ब्रह्मेति सिद्धम्‌ ॥ २२॥ (८) अत एव प्राणः ॥ २३ ॥(९)) आकाशवाक्यादुत्तरस्मिन्वाक्ये प्रस्तावना्नः सामभागतस्य देवतायां प्रस्तोत्रा प्ृष्टया- मुपस्तिरुत्तरं ददौ । तद्रतयं वाक्यमेतत्‌ " प्राण इति टोवाच सर्वाणि ह वा इमानि मृतानि प्राणमेवाभिसंविगशन्ति प्राणमभ्युञ्जिहते सेपा देवता प्रस्तायमन्वायत्ता › ( छा १।११।५) इति। तत्र प्राणशब्दः शरौरान्तःसंचारिवायुवाची भवेत्‌ । सवमृतल- यस्य तत्र सुसपादसवात्‌ । ' यदा वै पुरुपः स्वपिति प्राणं तर्हिं वाक्रगप्येति प्राणं चक्षुः प्राणं श्रत प्राणं मनः सयदा प्रवुध्यते प्राणदेवाधिपुनजौयन्ते ` (श्० प० त्रा° १०।३।३।६) दति । सुपु मृतसातणायिन्द्रियाणां प्राणे -प्रविख्वादिति ग्रे तरूमः । इन्द्रियमनत्रस्यपरप्रे ख्यायमाने सव।णि ह वा इयसौ सर्वशब्दः संकुलित: स्यात्‌ । ञआका्ादाब्दवत्‌ । प्राणशब्दोऽपि श्रौतरूव्यवकाराभ्यां व्रह्मवाचकः । अस्ति हि प्राणद व्दस्य बरह्मणि श्रौते रूढिः । ‹ प्राणस्य प्राणम्‌ ! (वृ ४।४। १८ ) इत्यत्र व्रह्- विवक्षयः प्राणज्ञब्दस्य द्वितीयस्य प्रयोगात्‌ । तदुक्तं माष्यकृद्धिः-यथा पितुः पितेति प्रयोगेऽन्यः पिता परीनिदिष्टऽन्यः प्रथमानिर्दिषः पितुः पितेति गम्यते तद्वव्प्राणस्य व्ाणमिति शन्दभदायसिद्धाप्राणादन्यः प्रणस्य प्राणमिति निश्चीयत इति | तस्मा- दौश्वरः प्राण इति सिद्धम्‌ ॥ २३ ॥ (९ )। ज्यादिश्चरणािधानात्‌ \ २४ ॥ छान्दोग्यतृतीयाध्ययि गायत्रीविदायां हृदये दिद्रोपासनमभिधायेदमाम्नायते-* अथ यदतः परो दिवा अ्योतिरदीप्यते विश्वतः पपु सवतः पृषठष्वनुत्तमेपृत्तमेपु र)कोाधिद्‌ वाव €< % व° सू० भाप्यानसाययं पाठ एताष्िखितपुस्तकरे तु--भ्ये्ि प्राणं चक्षुः प्राणं श्रोत्रं सेति । प्रथमः पादः ] बह्यसुचदृ(त्तः। २३ तद्यदिदम।स्मनन्तः पुरे व्योतिः ` [ का० ३ | १३।७] इति। तत्र सशयः किमिह ज्योतिःशब्देन कायरूपं नेत्रानु्राहकं तेज उत ब्रह्मति । कायरूपं॒तेजस्ताव- तप्रा्तम्‌ । ब्रह्मणो ऽसंनिहतवेन वाक्यस्य ब्रह्मपरत्वाये.गात्‌ । कायू्पतेजःपरलं तृपपरयत एव । तदिद्धसद्रावात्‌ । ° इदं ववि तद्यदिदमास्मनन्तः पुर्य उ्यातिः ` [ छा० ३।१३। ७ ] इति जाटराग्यमेदस्तजोटिङ्गम्‌ । किः च चदाचरवीजस्य ब्रह्मणः सवात्मकस्य दयौर्मर्यादा न युक्ता । कस्य तेजसो युलोकादिमयादा तु युक्तेव । प्रसिद्धिवरादपि काय- ख्यं ज्योतिरिति प्रति, अत्रे्यत-असिद्धोऽसंनिषधिः । पूर्व॑ गायत्रीखण्ड ` पदरोऽस्य विश्वा+ भृतानि त्रिपादस्यामृतं दिवि ` [ छा० ३।१२।६ ] इति चतुष्पद ब्रह्मणः प्रकृतत्वात्‌ । तस्य चात्र प्रकृतवाचिना यच्छब्देनानुवतसानस्य ब्रह्मण एकदितया सव- भूतानामभि ानात्‌ । अवश पादत्रये षटक्षितमनन्तस्वरूप्ं योतनत्कत्वे स्वास्मनव- तिष्ठते । न च ज्योतिःशब्दस्य ब्रह्मणि ्यनुपपततिः । सथ नगदवभासवेः व्रक्षणि तदङ्यु- पपत्तेः । ‹ तमेव भान्तमनुभाति सर्वं तस्यभा मिदं बिभाति ' [ कठो° ५।१५ ] # तदेव अ्यौतिषां ग्योतिरायुर्होपाततेऽमृतम्‌ ' [ वृ ४।४। १६] इयादि- श्रुतिभ्यश्च । कि च ' त्रिपादस्यामृतं दिवि) [छ*३। १२1६] इत्यनेन मचेण यच्चतुष्पदो ब्रमणखिपादभृतसंवन्धिरूपं निर्दिष्ट त्देवेद युसंवन्धिव्वन निर्दिष्टमिति प्रत्यभिज्ञायते । तत्परियिज्य प्रकतं स्योतिरभ्युपगच्छतः प्रक्ृतहानाप्रकृतप्रक्रिये प्रसञ्थ- यातामिति म्ये प्रतिपादनात्‌ । यदप्युक्तं सवेगतच्य ब्रह्मणो बुमय।दसं नापपद्यत इति । वातेमेतत्‌ । सवेगतस्यःपि ब्रह्मण उपासनार्थः प्देशविशेपपरिग्रहो न विरुध्यते । तस्मा- उग्योतित्रह् ॥ २४ ॥ छन्दोमिधानाद्धेति चन्न तथा चेताप- णनिगद्‌ात्तथाहि दनम्‌ ॥ २९ ॥ ननु ‹ गायत्री षा इद «< सव भत यदिद किच [छ०३)।१३।१] इति गायव्याः प्रकृतवात्तस्या ए ॒‹ पादोऽस्य सव॑ मतानि ` [च्० ३।१२।६ इति भृतपादव्यपदररो न ब्रह्मण इति चन । गायन्याल्यच्छन्दोद्रारण तद्रते ब्रह्मणि सव।- त्मकत्व प्रातेपादयते । न दयक्षरसनिवेशमात्राया गायत्याः सव।त्मकत्व समवति । तस्माद्राय- उ्यास्यविकरे यदनुगतं जगत्कारणं व्रह्म तदेव ° गायत्री वा दृद ५ सवम्‌ ' -[ छा° २३। १३। १] इव्युच्यते । सूत्रास्वेवम्‌--छन्दोमिधानाद्रायत्यास्यच्छन्दस एव पूर्व प्रक्रन्तत्वान्न ब्रह्मणः प्रकृतमिति चनन । कुतः । तथा छन्दा्रारेण तद्वते ब्रह्मणि चतो पणस्य चित्तसमाधानस्य निगदादभिधानात्‌ । तत्र दृष्टन्तः था हि दशनम्‌ । द्यत + सर्वाभूनानीतिहान्सेग्यपुस्तकरे एठः; । » तदेवःज्योरिसितिवहद्‌ारण्यक्रे पाठ; । २९४ हःरद1ःध्चतकता- [ प्रथमाध्यये~ (^, इति दर्दानम्‌ । अन्यत्रापि तत्तदरण ब्रह्मण उपासनं दृष्टमिय्थः । ‹ एतं देव वद्वृचा हत्युक्थे मीमांसन्त एतसप्रावध्वयव एतं महत्रते छन्दोगाः ' [ एे° आ०३।२।३। १२ ] इति । तस्मा्रह् पू्वस्मिन्वाक्पे प्रकृतम्‌ | २५ ॥ भृतादिपादग्यपदेज्ञोपपत्ते्वैवप्‌ !! २६ ॥ विच गायत्रीवक्ये ब्रह्मेव प्रकतमियम्युगन्तव्यमिव्येव्व्दाथः । कतः } भृतादिपाद- व्यपदेश्नोपपत्तः । मृतपृथिवीदाररह्ययश्चतष्परेति पादव्यपदेशस्य ब्रह्मण्येवोपपत्तेः । नहि ब्रह्मानाश्रितस्य गायन्यास्यच्छन्दसो भृतादिपादव्यपदेद उपपद्यते । अपि च ब्रह्मानाश्रयणे गायच्यां नेयमूक्संवभ्यते # * एतावानस्य महिमा; [छा०३। १२) ६] इति। अनया द्युचा खरसेन व्रहवामिधौयते । व्रहमण्यव सवत्मके पादे पपत्तेः । पुरुपसुक्तेऽपौ- यमूृग्रह्मपरतयैव समास्नायते । एतदथप्रतिपादिका स्पृतिश्व-- विष्टभ्याहमिदं ऊत्लमेकां- देन स्थितो जगत्‌ ` [भ०र्ग० १०४२ ] इति| ठस्मद्वायत्रीवाक्ये व्र्चैव प्रकते तदेव ज्योतिवीक्येदुंततवन्धत््व्यभिज्ञायत इति सिद्धम्‌ ॥ २६ ॥ (९) उपदेशमेदान्नेतिचेन्ञ मयस्मन्नप्यदिरेषाव्‌ \ २७ ॥ (१०) ननु पूवक * त्रिपादस्यामृतं दिवि ' [छ०३।१२।६] इति सप्तम्या चौराधारतेन निर्दिद्यते । इह पुनः ` अथ यदतः परे दिवो ज्योतिः ` [ ० ३।१३। ७ ] इति पञ्चम्यवधिवेन निर्विद्यते । एषं विभक्तिमेदेनोपदेदाभदाज्ज्योतिवंक्मे प्रय- भिज्ञान न सभवतीति चेन । कुतः । उभयण्ननप्यवेरोधात्‌ । विभक्तिभेदेनोपदेश- मदेऽपि प्रयमिक्ञाया अविरोघदियथः । प्रधानप्रातिपदिकार्थन प्रव्यभिज्ञायां गुणमूत- विभक्तेविरो्ो न प्रतिबन्धक इति भावः | तदुक्तं भाष्ये-यथा रेके ब्क्नत्रेणासवद्धोऽपिं द्येन उभयधेपदिद्यमानो द्दयते व्क्ष्रे स्येन ब्क्षाग्रत्परतः द्येन इति च एव्वं च दिवः परमपि सद्रद्य दिर्वीव्युपदिद्यत इति | तस्म्िमक्तैविरोधऽपि न प्रयभिज्ञाविरोध- स्तस्मात्परमेव व्रह्म व्ये तिःगव्दवाच्यमिति सिद्धम्‌ | २७ | (१०) प्रणस्तयानुगसमात्‌ ॥ २८ ॥ अस्ति वौर्पतकिग्राह्मण इन्द्रप्रतद॑नाख्यायिका- प्रतदनो ह वै दैवोदासिरिनद्रस्य प्रियं धामेप्रजगाम युद्धेन चपौल्येण च [ कौर्घ० ३। १] इयःम्नाता । तस्यां श्रूयते ` प्राणोऽसि प्रज्ञता तं मामनुरश्रतमुपस्सछ [ कोपी ३।२] इति प्रतदन- मिनो वक्ति । तथोत्तरत्र ` अथ खलु प्राण एव प्र्नासेदं शरीरं परेगृदयोत्थापयतिं # तावानस्येतिच्छःन्दोग्यपुस्तकरे पःठःः। पथमः पादः ] ब्ह्यसूचवुात्तेः । २५ [ कोऽ ३।३] इति । तथा“ न वाचं विजिज्ञासीत वक्तारं वियात्‌ ' [ क० ३। ८ ] इत्यादि । अन्ते च 'स ए प्राण एव प्रज्ञासाऽऽनन्दोऽजरोऽगृतः ' [ कौ० ३ । ८ ] इत्यादि । तत्र प्राणदब्देन वायुरमिधीयत इन्द्रौ वा जीवो वा परं व्रह्म वेति सेशयः । स॑न्ति ( अस्ति ) दयत्रानकटिङ्गदनं संशयोत्थापकम्‌ । ‹ मामायुरमृतमुपास्स्व इतीन्द्रलिङ्गम्‌ । “इदं शरीरं परिगिदयोव्यापयति' इते प्राणटिद्धम्‌ । ‹ न वाचं विजिज्ञासीत वक्तारं वयात्‌ " इति जीवलिङ्गम्‌ । “आनन्द ऽजयैऽगृतःः इपि ब्रह्मटिङ्खम्‌ । अतश्वतुविध- टिद्भव्नादुपपनः संद्यायः । तेत्र प्रसिद्धेः प्राणो वायुरिति पूवपश्चः । सिद्धान्तस्तु । अत्र प्राणदाब्दः पररहर एव । कुतः । तथ्राऽनुममात्‌ । तथा ब्रह्मतरेनानुगमादवगमादियथः । असिन््रकरण उपक्रमादिटिद्कताप्पयपयाखेचनयाऽऽनन्दाजरामृतप्रज्ञाद्‌ नां परमात्मधम।णा- मनुगमात्‌ । तथा हि उपक्रमे तावद्ररं वृणी्वरत्द्रेणोक्तः प्रतदैनः स्त्वमेव मे वरं वृ्णी्व य स्वं मनुष्याय हितम मन्यसे ' [ कौ० ३ । १ ] इति दिततम्यमकं षिङ्खम्‌ । प्रज्ात्मवं द्वितीयम्‌ । न ह्यचेतनस्य॒वायेस्तत्संभवति । ° न॒ स्रुना कमणा भूयान्भवति । न चाऽसाघना कनीयनेप दयेव साघु करम कारयति तं यमेभ्यो छम्य उन्निनीपत एप एवा- साधु कम कारयति तं यमधो निनीपते' [कौ० ३। १] इति सचकमकारयितृचव तृतीयम्‌ । ‹ सये मां वरिजानीयानास्य केन चन कमणा टाक मीयते न मतृवधरन न पितृवधेन { कौ०३।२] इति त्रहज्ञानमत्रेण मदहापातकायटेपोऽपरं लिद्गम्‌ । एवमन्यान्यपि रलिद्गान्युदादर्तव्यानि । एतदिङ्गजातं ब्रह्मण्येव पपत न प्राणिन्रजवेषु । तस्मत्प्राणे ब्रह्म ॥ २८ ॥ न वक्तरालमोपदेकश्षादिति चेदध्याव्मसंवन्धमभूमा यस्मिन्‌ ॥ २९॥ ननु नात्र व्रह्म प्राणक्ब्दवव्यम्‌ । कुतः । वक्तुरालमोपदेल्ात्‌ । वक्ता दीनो नामि देवताविद्चेपः स्वमात्मानं प्रतर्दनायाऽऽचचक्षे ‹ मामव विजानाहि " इद्युपक्रम्य प्राणेऽस्मि परज्ञासा' इति वक्तुसिद्रस्याऽऽमतरेन प्राणोपदेशादिन् एव प्राणश्ञव्देनोच्यत इति चेत्‌ । अत्राभिधीयते । अध्यत्मसंवन्धमूमा ह्यस्मिन्‌ । हि यस्माद स्िन्नध्यायेऽध्याप्मसवन्धस्य परमात्मसंवन्धरस्य भूमा वाह्ुल्यं वियत इलयथः । तथाहि-उपक्रमे तावत्‌ * यं मनुष्याय हिततमं मन्यस इति हिततमतय पासनं प्रारन्धम्‌ । तत्तव्परमात्मविपयम्‌ । तदुपासन- स्यैव मोश्वसावनवन हिततमलात्‌ । ‹ तद्यथा रथस्यरेषु नमिरिते। नाभावरा अपिता एवमेवैता मृतमात्राः प्रज्ञामात्रास्वपिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एप प्राण एव प्रज्ञा त्माऽऽनन्दे(ऽजरोऽग्रतः ! [ कौ० ३ । ८] इति विपयेन्दियव्यवहारेरनभिभूतघ्य विपयेन्दियाश्रयस्य परमत्मनः संवन्धस्य वाहुरपा्परमान्मपदेश एवायं न देवतातमो- प्रदेशः ॥ २९ ॥ षद २६ हरिदी क्षितकरता- [ प्रथमाव्याये- £ नन्वेवं सति कथमिन्द्रेण प्रतर्दनं प्रति मामेव विजानीहि ' इत्युक्तं तत्राऽऽह-- शाखदृष्टद्ा त पदेश्ा वामदूदवत्‌ । ३० ॥ इन्द्रस्य (मामव विजानीहि" इत्युपदेशः शाखरदृ्टया नेतव्यः । ' अहमेव परं ब्रह्म ' इति शाख्या स्वानुभवेन च पद्यननवमुक्तवान्‌ * ममिव व्रिजानीदि ' इति । अत्र दृष्टान्तः । वामदेववत्‌ । यथा वामदेवः शाखदृ्टया ‹ अहं मनुरभवं सूर्यश्च ' [ बृ० १।४। १० | इ्याह तरत्‌ । यत्तु परणोक्तम्‌ू-अन्तयंमिदटवा वामदेवोऽहं मनुरभवं सुर्शचेति प्रायुज्के न व्वभेदाभिप्रायेण तथेदप्रीति | तन । द्टन्तापिद्धेः । नहि मम वामदेवस्या- न्तयामी सत एव॒ मन्वायन्त्यामीति वाक्यार्थः संभवलयमवदिति प्रयोगापत्तेः । किं च राघटएया तृपदश इति सूत्र जीवव्रह्मणोरमेदमाह बाधकाभावात्‌ । लाघवसदङकृता अमेद्‌- साधिका श्रुतयः स्मृतयश्च सदखशञः सन्ति तासां व्याकोपाच ॥ ३० ॥ ज।वमुख्यप्राणटिङ्गगन्नेति चेन्नोपास्ातरेवि- ध्याद्ाभरितत्वादिह्‌ तद्योगात्‌ ॥ ३१॥ (११) यदप्यध्य्मसवबन्धवाहुल्यं माऽस्विन्द्रपरम्‌ । तथाऽपि न ब्रह्मपरम्‌ । जीवमुख्यप्राणयो- टिद्ात्‌ | जीवस्य तावदस्मिन्वाक्ये विस्पष्टं लिद्मेतत्‌ । * न वाचं विजिक्ञास।त वक्तारं वियत्‌ › इलयादि । वक्तवदिजींवघमेत्वात्‌ । तथा मुख्यप्राणलिङ्गमपि । “ अथ खलु प्राण एव प्र्ञासेदं शरं परिगृह्य व्यापयति ` इति । रार्रधारणस्य मुख्यप्राणधमंवात्‌ । प्राण्तवादे वागाद्प्राणान्यरकरेय “ तन्वरििः प्राण उवाच मा मोहमापयथाहमेवेतत्पञ्च- घाऽऽमान प्रविमव्यैतद्वाणमवष्टम्य व्रिघारयामि ` [प्र २।३ 1] इतिश्रवणात्‌ | जीवमुल्यप्राणपसिहे च प्राणप्रज्ञामनोः सह दृत्तिवेनाभेदनिर्दृ्ः खख्येण च मेदनिरदैश् उपपद्यते ‹ योवेप्राणःसाग्ज्ञाया वैग्ज्ञास प्राणः सह दयतावस्मिज्छररे वसतः सहोत्रामतः ' [ कौ०३।३] इति । तस्मान्न व्रह्म प्राणशब्दवाच्यमिति चेत्‌ | अत्रोच्यते-- नायं पक्षः सम्यर्जावो मुख्यप्राणो वेति । कुतः । उपासत वेध्यात्‌ । उपसनत्रैविध्यापत्तरि्थः । न द्येकस्मिन्वक्य उपासत्रिविष्यमभ्युपगन्तुं युक्तम्‌ । उपक्रमो पसंहाराम्यां हि व.क्ैकल्वमवगम्यते । भममनिव विजान हिः इत्युपक्रम्य ' प्राणोऽसि प्रज्ञात्मा त मामायुरमृतमुपास्छ ' इष्युक्ताङन्ते “ स एय प्राण एव प्रज्ञाताऽऽनन्दऽजरोऽ- मृतः ' इयकरूपावुपक्रमेपसंहरो द्यते । तप्मादुपक्रमोपसंहारयोरेरूस्याुक्तमेकवाक्यत्व- मश्रयितुम्‌ । न च ब्रह्मिद्घमन्यपरघेन नेतु शक्यम्‌ | दशानां भृतमत्राणां ब्रहम्याश्रित- त्वात्‌ । इदास्मिन्वाक्ये तस्य ब्रहमटिङ्गस्य येगात्सच्चदिय्थः ¦ यत्त मुख्यप्राणलिदङ्गं दि- तम्‌ ददं शरीरं परिगृद्यव्यापयति ' इति } तदसत्‌ । प्राणव्यापारस्य परमात्माघी- नघ्वात्‌ । ‹ न प्रणिन नापानिन मध्यो जवति कथन्‌ । इतरेण तु जीवन्ति यस्मिनेतावु- पश्िता ' [कट० र्‌ | ५।५ ] इति श्रुखन्तरे खष्टं॑तदाम्नानात्‌ | यदपि ८ न द्वितीयः पादः] वह्यसूत्रवृत्तिः । २७ वाचं विजिज्ञासीत वक्तारं विद्यात्‌ ` इलादि जीवलिङ्गं दर््ितं तदप्यस्य वकस्य ब्रह्मपरत्वं निवारयितुं नेष्टे जीवस्य ब्रह्मामिन्नवात्‌ । ` तत्वमसि ` [ छा० ६।८॥।७ ] ° अहं ब्रह्मासि ` [ बृह० १।%। १० ] इयाद्रिश्रतिम्यो वुद्धयादयुपाधिकृतं विक्नेपमाध्रेय ' ब्रह्मैव सर्जवः कता भोक्ता › इत्युच्यते । तस्योपाधिक्रतविरोपपसियिगेन सख्म ब्रह्म दशयतु ° न वाचं विजिज्ञासीत वक्तारं विद्यात्‌ ` इति ब्रह्माभिमुखीकरणाथमुपदेश्ो न विरुध्यते । पुनश्च यदुक्तं “ सद दयेतावस्मन्यारर॒ वसतः सहोच्रामतः' इति प्राणप्र- ज्ञत्मनेर्भददरनं व्रह्मवादिनो नोपपद्यत इति तदसत्‌ । वबुद्धिप्राणयेव्रह्मोपाधिभृतयोरेव भेदेन निर्देशात्‌ । उपाधिद्रयापहितस्य तु व्रह्मणः स्वरूपणामद्‌ इव्यतः प्राण एव प्रज्ञ सेदयेकीकरणमपि न विरुध्यते । तस्माप्प्राणद्नय्द/ ब्रह्मपर एवेति सिद्धम्‌ । इयमपरा व्याख्या । नात्र ब्रह्मवाक्ये जीवप्राणटिङ्गविरौधः । कुतः । उपासात्रेविध्यात्‌ । त्रिवि. धमिह ब्रह्मण उपासनमभिहितम्‌ । प्राणघर्मेण प्रज्ञाघर्मण स्वधर्मेण चेति | तत्र दृष्टान्तः । आभ्रितलात्‌ । अन्यत्रापि “ मनोमयः प्राणश्चरीरः ' [ ० ३ । १४। र्‌ ] इत्यादावुपाधिधरमेण ब्रह्मण उपासनस्य श्रुतवादिलयथः । तस्मप्प्राणश्व्दो ब्रह्मपर इति सिद्धम्‌ ॥ ३१॥ ( ११) इति टक्ष्मीनरहस्मु रेसूनहरिदीक्षितकृतौ ब्रहमसत्रविदरतो प्रथमाध्यायस्य प्रथमः पादः ॥ अथ द्वितीयः पादः | प्रथमे पदि ' जन्माद्यस्य यतः ` इयाकाश्ादेः समस्तस्य जगतो जन्मादिकारणं ्रहयक्तम्‌ । तस्य ब्रहणः स्ङञव्वपणवनिव्यलसवात्मकलवादयो धमा उक्ता एव भवन्ति । अथ।न्तरे प्रसिद्धानां च केपांचच्छव्दानां ब्रह्मपरतया निर्णयः कृतः । अथदानमघ्य- एत्रह्मलिद्धानां संदिग्धवाक्यानां व्रहमपरघरेन निणयाय द्वितीयतृनीयपादावारभ्यते-- य स्व॑त्र प्ररिद्धोपदेश्ञात्‌॥ १ ॥ छन्दोग्यस्य तृतीयाध्याये श्ाण्डिव्यत्रिवायामिटमाम्नायते--* सर्व॑ खचिद्‌ं रह तजनलानिति शान्त उपासीत । मथ खल क्रतुमयः पुर्पो यथा क्रतुर्िह्धक पुरपो भवति तथेतः प्रेय भवति स क्रतं कुर्वत ` [छा०२।१४। १] ‹ मनोमयः प्राणद्चर॑रो भारूपः सव्यसंकत्प आकाशात्मा सवकमा सवकामः ' [ ख ३। १४। २ ] इत्यादि । तत्र सद्यः । किमिह मनोमयध्वार्ििमकः शारीर आत्मोपास्यतेनोप- दिद्यते किं वा परं ब्र्येति | किं तावद्ापतम्‌ । शारीर इति । कुतः । मनञादिसंव- २८ ह रदी स्वितकरता- [ व्रधमाव्फ- न्धस्य जीवे सुसंपाद्वात्‌ । मनसो विकारो मनोमय इति मनःसंवन्धः । प्राणः रशरी- रमस्यति प्राणसंबन्धः । नचेदं द्रयं परब्रह्मणि सुसंपादम्‌ । “ अप्राणो ह्यमनाः शुभ्रः " [ म॒ण्ड० २।१।२ ] इत्यादिश्ुतिविरोधात्‌ । तथा “ एप मः आल्माञन्तहदयेऽणी- यान्‌ ' [छा ३। १४३ | इति श्रूयमाणं च हृदयेऽवस्यानमणीयस्वं च निरा- धारस्य सवगतस्य न कथंचिदुपपद्यते । तस्माजीव इति प्राप्ति व्रूमः । परमेवेह त मनामयववादेधर्मेरुपास्यम्‌ । कुतः । सवत्र प्रसिद्धोपदेशात्‌ । सवत्र स्वषु वेदान्तेषु यतप्रासद्ध जगत्कारणं परं व्रह्म तदिह “ सर्वं खलिदं ब्रह्म ` इतिवाक्योपक्रमे श्रुतम्‌ । तदेव मनोमयघवादिमिधर्मविशिष्टमुपदि्यत इति युक्तम्‌ । ‹ सर्वं खच्िदं॒ब्र्म तजटा- निति शान्त उपासीत ' इव्वेतस्मिज्छमविधिपरे पूववाक्ये श्रूयमाणं यद्रद्य॒तदेव॒मनो- मयः प्राणल्चरीर्‌ इव्येताभ्यां तद्धितवदह््रीहिम्यां विदयष्यवेनपिक्षयते । शमवाक्यस्यायमथः- यस्मात्सवगतं व्रह्म तजघात्त्टःवात्तदनवात्तस्मात्सवव्यकते ब्रह्मणि राग्देफादिसंभव उपा- स्िक,ठे शन्ते, मव्रदति। एतद्र क्यमते त्र्ण विलेष्यवेनान्वितं मनेमययक्यमपि ब्रह्मपरं भविष्यति । न च ब्रह्मणो मनःप्राणसंवन्धायमुपपत्चिः । निरुपाधिके तदनुपपत्तावपिं सोपाधिकस्योपास्यस्य चिन्तनाथतया तदुपपत्तेः । तस्मत्वेष्वपि वेदान्तवाक्येषु यद्र दय पास्यवेन प्रसिद्धं तदेवाव्रप्युपासयम्‌ । नहि कचिदपि वेदान्ते जीवस्योपस्यवं प्रसिद्ध तस्माद्रद्वेपास्यमिति सिद्धम्‌ ¢१॥ विवक्षितगुणोपपत्तेश्च ।॥ २॥ क्षे च | वक्तुमष्टा विवक्षिताः 1 तदिह ये विवक्षिता गुणा उपासनायामुपदेयये+ न पदिः सलयसंकत्पलादयस्तेपां ब्रह्मण्येव युक्ततसर्ादियथः । सत्यसंकल्पं दहि सृ रयादिष्वप्रतिवद्रशलक्तित्वं तच ॒परमात्मन्येव।पपद्यते । “` सत्यकामः सलसंकद्पः ” [ छ० ८1 १।५ ] इतिश्रुतेः । किच ।ये ये जीवधम।स्ते सर्वेऽपि सवात्कस्य ब्रह्मणोऽपि धम; । तथा च श्रुतिस्मृती--* लं खी ववं पुमानसि लं कुमार उत वा कुमारी । चं जीर्णो दण्डेन वसि वं जाते मवस्ति विश्वतोमुखः ` [शे ०४।३ ] इति । : सवतःपाणिपादं तत्सवतोक्षििरोमुखम्‌ । सथतश्रुतिमदटेकि सवमादरलय तिष्ठति ` [ शे ३। १६ ] इति । ¦ अप्राणो यमनाः युधः ' [ मुण्ड० २।१।२] इति श्रुतिः दुद्धब्रह्मविपया | तस्माद्धिवक्षितगुणोपपत्तत्रह्मवोपास्यम्‌ । अनुपपत्तस्तु ल शारसारः ॥ ॥ तुशब्दोऽवधारणार्थैः । पूसूत्रेण ब्रह्मणि विवक्षितानां गुणानामुपपत्या ब्रह्मोपास्यम्‌ । शारो जीवस्तु तेषां गुणानामनुपपततेरनौपास्य इति सूत्राथः । विवक्षितयुणाश्च सयरसं- द्वितीयः पादः ] परह्मसूचठत्तिः २९ (~. (नि ^ कल्पत्यादयः सत्यसंकल्पत्वं भाष्य उक्तमू-सव्यसंकत्पघ ।दे साशस्थातटयेष्वप्रातवद्ल- क्तित्वमिति । तच परमात्मन्यवोपपद्यते न शारीरे ॥ ३ ॥ कमकरतव्यपदृशाच ॥४॥ इतश्च मनोमयवादिगुणके। न दारीरः । कुतः । कग्कतुव्यपदेश्ात्‌--“ एतमितः परेयाभिसमविताऽस्ि ` [छ० ३। १४ । 2 ] इति | एतामिति प्रकृतं मनेमयव्वादि- गुणमीश्वरमुपास्यं कमलेन । न दयकप्मिञ्छारीर्‌ कमभाव: कलृभवश्चाऽऽञ्रस्यने पपयते । तस्मान शारीर उपास्यः ॥ ¢ ॥ राब्दविहोषात्‌ ॥५॥ इतश्च मनोमयवादिगुणः परमप्मिव न रारीरः । कुतः । शव्द्विरोपात्‌ । मनोमय इलयादिप्रथमान्तश्ब्दस्य परमापप्रतिपादकस्य सादिव्यथः । समानप्रकरणे श्रु्यन्तरे यथा तरीव यवो वा स्यामाको वा इ्यामाकतण्डट वेवमयमन्तराप्मन्पुरपो हिरण्मयः" [श ०त्रा० १०।६।३।२] इत्यादौ परमात्माभिघायको हिरण्मयः पुरप इति विरिष्टः प्रथ मान्तशब्दः | अन्तरातननिति सप्तम्यन्तः शब्दः शरारीरस्याभिधायकीौ च्छः । इहापि प्रथमान्तः राब्दः परमात्मनोऽभिधायक इति तयं भदोऽवगम्यत । तस्मान शरारौर उपास्यः ॥ ५ ॥ स्मृतेश्च । स्मृतिरपि शारीरपरमास्मनोरमेदं ददायति-- ˆ इश्वरः सवमतानां जुन 1तेष्राते | श्रामयन्सवमृतानि यन्त्रारूढानि मायया [भ० गी ० १८।६ १] इष्यादिका । ननु “नान्योऽतोऽस्त द्र्य नान्योऽताऽ।स्त श्राता नान्याऽतोऽस्त मन्ताः | नु ° २।७। २३] इत्यादिश्रुतिभिः ' क्ष््गं चापि मां विद्धि सवक्ेत्रु भारत ` [ गी०१३।२ ] इ्या- दिस्मतिभिश्च जीवपरयेभदो निषिष्यते तत्कथम॒च्यते दारीरादन्यः प्राप्नेति । अत्रोच्यते- ˆ तच्मासे › इत्युपदगप्प्राक्‌ कमकतृ द्भदव्यवहारो न 1वर्ध्यतं । गृहीत वास्ेकल वन्धमोक्षादसवेन्यवहारसमाप्तः स्यादति भाष्याक्तः ॥ ६ ॥ भे अ्भकोकस्वात्तद्यपदेशाशच नेति चन्न निचाय्पतादेवं व्योमवच्च ॥ ७ ॥ ननु नात्र परमात्मोपास्यः । कृतः ] अरभकौकस्वात्‌ । अभ॑कमल्पमोको नीडं यस्य सोऽभकोकास्तस्य भावोऽम॑कोकस्वं तस्मादिव्यधः । ' एप म आ्माञन्तहंदये ` [ छा + रानेतिचेडिति पाठ एतदिलितपस्तके । २० ह रिदीश्ितकरता- [ प्रथमाध्यये~ २ । १४३] इ्यत्पायतनवश्रवणादिव्यर्थः । किंच, ख्श्षब्देन च अणीयार्न्रीहेवी यवाद्वा " [द० ३ । १४ । ३] इव्य्णीयस्व्यपदेदाच्छारौर एवाऽऽराम्रमात्रो जीव इद्ोपदिद्यते न सवगतः परमात्मेति चेत्‌ । अत्र समाधिः । नेति नाय दोष इत्यर्थः | निचय्यत्वात्‌ । तत्र हृदयपुण्डरीक एवमणीयस्वादिगुणविशि्टस्येश्चरस्य निचाय्यवाटुपास्य- वादियथैः । च्ाटग्रामे विप्णुबुद्धिवद्ृदयपुण्डरीके परमात्म पास्यवेनोपदिश्यते । नैता- वता सवेगतवहानिः । तत्र दान्तो व्योमवदिति यथा सवेगतमपि व्योम सूचीपाज्ञादय- पेक्षयाऽभकौकोऽणायश्च व्यपदिद्यत णवं ब्रह्मापीति ॥ ७ ॥ संमोगपरपिरितिचेन्न वेश्ञेष्यात्‌ ॥ ८ ॥ (१) ननु व्योमवत्सवगतस्य ब्रह्मणः सवेप्राणिहदयसंबन्धाबेतनवाविदषाज्।ववःसुखटुःर- भवटक्षणस्य संभोगस्य प्राप्तिः स्यादिति चेन । कुतः । वरेभ्यात्‌ । विेष एव वैशेष्यं स्वार्थं प्य्‌ । जीवपरमात्नोरसन्ताविरोपादियथः । शारीरः कतौ भोक्ता घर्माधमादि- साधनेति तस्य संमोगप्रात्तिः । परम्मा तु तद्विटक्षणः । अपहतपाष्मवादि गुणकतात्‌ | तस्मान तस्य संभोगप्रसङ्गः । परमाथतो जीवपरयेरेक्येऽपधि न॒ जीवसंवन्धि सुखदुःखादि- कमीश्वरे प्रसजते । तस्यासङ्ग्वखूपवात्‌ । नच तहिं सुखटेपोऽपरि न स्यादिति वाच्यम्‌ । तस्य सुखस्य तत्छरूपलात्‌ । ‹ आनन्दो ब्रह्म › [ तै० ३ । ६ ] इति श्रतेः । टेकेऽपि विम्वप्रतिविम्बधर्मेयोरसांकर्यस्य दृ्टवात्‌ । तसंमोगाप्रसङ्कात्परमालेवोपास्यो न शारीर इति सिद्धम्‌ ॥ ८ ॥ (१) अत्ता चराचरग्रहणति।॥ ९ ॥ कटवट्टीपु दितीयवल्ल्यवसाने पटवते-' यस्य व्रह्म च क्षत्रं च उमे मवत ओदनः । मृद्युयस्योपस्चनं क इत्था वेद यत्र सः ` [क० १।२। २५] इति। अस्यार्थैः-- ब्राह्मणक्षत्रियोपटक्षणं स्वै जगयस्योदनस्थानीयं यस्य मृद्युशोपददस्थानीयः । स पसप यत्र वर्तते तःस्थानमिदमिध्यमिति को वेद न कोऽपि जानातीयथः । अत्रोदनोपरसेचनश- व्टाभ्यां कश्चिद्वक्षुकः प्रतीयते । स जीवोऽग्निरोकश्नो वति त्रेधा सदिद्यते । त्रयाणां जीवा- प्निपरमात्मनां विदेपानवधारणात्‌ । जीव इति तावत््राक्तम्‌ । कुतः । ‹ तयोरन्यः पिमं स्वादरत्ति › [ मुण्ड० ३। १। १ ] इति जीवस्याततृलश्रवणात्‌ | अथवा विरता भवेत्‌ । ‹ अग्निरनादः ` [ वृं० १।४। ६] इतिश्चृतेः। एवं प्राप्ति व्रूमः । अत्रात्त परमात्मा मवितुमहंति । कुतः । चराचरग्रहणात्‌ । चराचरयोः स्थावरजङ्गमयोरयेन ग्रहणात्‌। नहि व्रहमक्षग्रोपटक्षितस्य कृत्छस्य जगतोऽत्तवं जवागनयेः संमवति। ननु नेह व्रहक्षत्रवाक्ये चराचरप्रहणमुपटम्यते तत्कथं चराचर्‌[ग्रह्‌]णं॒दहेतुष्वेन गृह्यत इति चत्‌ । नेष दोपः । व्रहक्षत्रयोरोदनतेन मल्युपसेचनघेन च स्वैस्य प्राणिमात्रस्य कैमु्यन्यायेना- दवितीयः पादः 1 वह्मसुचधुत्तिः। २१ तत्वस्य प्रतीयमानत्वात्‌ । किंच ` अन्यत्र धमादन्यत्राघम।दन्यत्रास्माकताकृतात्‌ । अन्यत्र भूतच भव्याच यत्तदद्यसि तद्रद ' | क० १।२। १४] इतिधम।धर्मकायकारण- काटत्रयातीते वस्तुनि नचिकेतसा पृषे सति ` यस्य न्रह्म च ' इति वाक्येन यम उत्तरं ददौ । उक्तधम।घमाद्यतीतव्वमीश्वरादन्यस्य न संभवति । तस्मादीश्वसेऽत्र प्रतिपाद्यः । ननु ` अनन्ननन्यो अभिचाकशीति › [ श्र० ¢ | ६ |] इतिश्रुयेश्रेऽनत्त्वं निपिष्यत इति चेत्‌ । अत्र समाधिः । अत्रात्तवं सवरसहनृववं तस्य॒ जन्मादिसुत्र तटरस्थत्रहमरक्षणलात्‌ । तस्मादीश्वर एत्रात्ता ॥ ९ ॥ प्रकरणाच्च ॥ १०॥ (२) इतश्च परमसमिवात्ता । कुतः । प्रकरणात्‌ । कटवल्ट्यां परमातसनः प्रकृतत्वात्‌ । ‹ न जायते म्रियते वा विपधित्‌ : [का० १।२।१८] इयादि | प्रकृतग्रहणं च न्याय्यम्‌ | तस्मादत्ता परमामवति सिद्धम्‌ ॥ १०॥ (२) गुहां प्रविष्टावात्मानो हि तद्रशनात्‌ ॥ १११ कटवर्टटष्वेवं पञ्यते-“ऋतं पिबन्तौ सुकृतस्य रकं युहां प्रविष्टौ परमे पर्प | छ।यातपौ ब्रह्मविदो वदन्ति पद्वाग्रयो ये च त्रिणाचिकेताः ' [ का० १।३।१]| अस्यथः-- सुकृतस्य फटमृत टके व्राह्मणादिशरीरे या गुहा हृदयपुण्डरौकं तां गुहां प्रविष्टौ । ऋतं क्मफ़र पिवन्तौ मुज्ञानो छायातपौ जीवेश्वराविति ब्रह्मविदो वदन्ति ते के तत्राऽऽह ये पञ्चप्नयोये च त्रिणाचिकेता इति) परमे पराध इयनेनैतेपां द्विपराधा- युपो<न्ते ब्रह्मणा सह विदेटफैवव्यप्रापतिरुक्ता भवति । ' ते ब्रहमटके तु परान्तकाटे परा- मृतात्परिमुच्यन्ति स्वै ` [ मृण्ड० ३।२।६] इतिश्रुतेः। " ब्रह्मणा सहते सर्व संप्राप्ते प्रतिसंचरे । प्ररस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्‌ ' इति स्मृतेश्च । छया- तपौ छायातपवत्परस्परविरश्चणौ । इदं वाक्यं विपयः । तत्र संदायः । किमिह बुद्धिजीवो निर्दिषठो कि वा जीवपरमत्मानाविति | वुद्धिजीवाविति तावप्रा्तम्‌ । गुहां प्रविष्टौ" इति तयोः परिच्छिनयेगुहाप्रवररासेभवाजडाजडरूपसेन च्छायातपवतपरस्परविटक्षणव्वचेति प्रत्त व्रूमः । गुहां प्रविष्ट जीवपरमात्मानौ वेदितव्यो । कुतः । हि यस्मादद्रावप्यात्मानो | ‹ ऋतं परवन्तौ ' इति क्मफटमेगश्रवणदिकस्तावदात्मा । द्वित योऽप्यात्मा न्याय्य एव ॒संस्या- श्रवणे च समनस्वभावेष्वेव छेके प्रतिदानात्‌ । अस्य मोद्वितीयो<न्वेटव्य इच्युक्ते गेय द्वितीयोऽन्विष्यते नाश्चो न वा पुरुपः । ननु पिविन्ताविति द्विवचनेनेश्वरेऽपि कर्मफट- भोगः प्रसजेत । न चेष्टापत्तिः । ‹ अनश्नन्नन्यो अभिचाकशीति ` इतिश्रुतिविरोधादिति चेत्‌ । नेष दोषः । छत्रिणो गच्छन्ती यत्रकेनापि च्छव्रिणा वहूनां छतरित्लोपचारदशनात्‌ । एवमेकेनापि पिता द्रौ पिवन्ताबुच्येयातामिति माप्येक्तेः । सवगतस्यापीश्वरस्य गृहादि २२ हरिर्दीक्षितक्रता-- [ प्रथमाध्याये तवं हि श्रुतिस्मृतिप्रसिद्रम्‌ । अनयोरौपाधिक एव भेदो न पारमार्थवः । तस्माजीव- परमत्मानौ गुहां प्रविष्ट ॥ ११॥ विशेषणाच्च ॥ १२॥५(३) इतश्च जीववपरमत्मानौ गृदयेते । कुतः । विशेपणात्‌ । अस्िन्प्रकरणे जीवपरमात्मनो- रेव व्िदेपश्रवणादियथः । ' अत्मानं रथिनं विद्धि शरीर रथमेव तु ` [ का० १।३। ३ ] इयादिना जीवविक्ेपणात्‌ ] तथा ‹ तं दुदर्शं गदमनुप्रविष्टं गुहाहितं गहरेष् पुराणम्‌ । अध्याप्मयोगाधिगमेन देवं मत्वा घीरो हपन्लोकोौ जहाति ` [ का० १।२। १२ ] इतिपरमात्मविदेपणात्‌ । प्रकरणं चदं परमात्मनः | ब्रह्मविदो वदन्तीति वेक्त- विेपेपादानात्‌ । किंच जीवेशावेव द्रष्द्रव्यभवेनानन्तरमन्नो विदिनष्टि- समाने वक्षे पुरुप निमग्नोऽनीशया शोचति मुद्यमानः । ‹ जुष्टं यदा पदयल्यन्य्मीशमस्य महिमानमिति वतशोकः ` | मुण्ड० ३।१।२ | इति । अत्र "जुष यदा पदर्ययन्यर्माशम्‌, इव्यु क्तवान्मुक्तावपि भेदोऽस्वति न शङ्कनीयम्‌ । यत्र तरस्य सवम्मेवामृत्तत्केन कं विजा- याष्ठ्ञातारमरे केन विजानीयात्‌ ` । [वृ० २।%। १४] ° यत्र नान्यत्पद्यति नन्यच्छुणोपि नान्यद्विजानाति स मुमाऽथं॒यत्रान्यसदयलयन्यच्छणे।यन्यद्धिजानाति तदत्पं यो वै भूमा तदमृतमथ यदल्पं तन्मयम्‌ › [ छ० ७।२४। १] “व्रह्म वेद्‌ ब्रह्मैव भवति › [ मुण्ड० ३।२।९ 1] इयादि श्रतिसहसं ब्रह्मैक्यं जीवस्य प्रतिपादयति द्र रध्येत | तस्मत्संसारद्ायामेवेपास्योपासनादिभेद) न मक्तविति मध्ये विस्तरः | तस्माहृहां प्रविष्टौ जीवपरमत्मानाविति सिद्धम्‌ । यत्त॒ कथिदाह--युहां प्रविष्टाविति विष्णरूये 3दितध्ये | “ घमां समन्ता त्रितं व्यपतुस्तयेजु्टि मातरिश्वा जगाम ` ऋ° ८।६। १६ ] इति श्रुतेः । घमा दीप्तौ त्रितं तेजोवनात्मकं शरीरं समन्ताद्चापतु- व्याप्य स्थितौ । तये सेवां मातस्थिा दायुजंगामति श्रव्यं इति । तदसत्‌ । निवृतं त्रयो वामे त्ते लोकाः! [ रे० आ० १)।१।२] इयाभ्नानात्‌। ततरेटोक्यं व्यापतुः खतेजोभिव्यातवन्तैः । तयोजुंषटि प्रीतिं मातस वायुजगमेति श्रुथीत्‌ । तथा चानुक्रा- न्तम्‌ | ‹ घमा सप्रिस्तापसो वा घर्मो वैश्वदेवं चतुर्थी जगती ` इति । समन्ता समन्त॑। सव्याप्तदिगन्तौ । घम दौप्यमानावग्न्यादियौ | ठदन्मतेऽनमयादिपच्चर्पो विष्णुः | इमं दरौ विष्ण अक्षिस्थधरैक इदय्टानां विष्णनां स्ये ह्येरेव सवायां वये: स्वामिद्रोहतापत्तेश्च जीवस्यापि तदुप्रा्यमवि माक्षामवशःते दक्‌ ॥ १२॥ (३) अन्तर उपपत्तेः ॥ १२३॥ छन्द म्यस्य चतुथध्याये दिष्यमुपकोतलं सयकामो गुराह । तत्रयं वक्यमेतत्‌ । ° य एपेऽक्षिण पुस्पे द्रद्यत एष अमिति होवाचेतदमतमभयमेतद्रल्येति ` [ छा०% । १९। १] इति तत्र चतुधा संशवः--किपयमक्षिस्थर्छायात्मोत जीवे वा कश्चिदेवो वा द्वितीयः षादः ] बह्मसू्वत्तिः । ६३ परमात्मा चेति । स्वरैददयमानस्छायामेति तावप्ाप्तम्‌ । अध्याधारटस्यचयेस्त्षिन्स्पध- त्वात्‌ । यद्वा जीवो भवितुमहति । स हि चक्षुपा रूप ॒प्यश्वकषुपि संनिहितो भवति । आत्मशब्दश्च स्मिन्पक्षेऽनुकृल्य भवति । अथवा देवतात्मा स्यात्‌ । ° आदिलशव्ुमूत्वाऽ- क्षिणी प्राविशत्‌ । ' [ ० १।२ ] “ रद्मिभिरेपोऽस्न्प्रतिष्ठितः ' { चु° ५।५ | इयारिश्वतेः । तस्मच्छायात्मजीवदेवेषु यः कोऽपि तव्र्यत्पस्थाननिर्देणात्‌ । सवथ! न परमल्मेति प्राति ब्रूमः-अन्तरोऽक्षिमध्यस्थः परमातिव । कुतः | उपपत्तेः । आस्मचामृतत्वा- भयत्रादीनामिहोपदिर्यमानानां परमातमन्येवेपपत्तेसियथः ॥ १३ ॥ ननु सर्वगतस्य परमात्मनः कथं पुनरल्पकमक्िस्धानसुपदिद्यत इयाह-- स्थानादिव्यपदेक्षाच्च ॥ १४ ॥ इश्वरस्य सवेगतस्यापि स्वस्पमप्यक्षिस्थानमुपपयते । ‹ यः प्राथिव्यां तिष्रन्‌ › [ बृ° ३।७।३ ] इयादिना वहूनि स्थानानि निर्दिष्टानि । तेषु चक्षुरपि निर्दि ‹ यश्व. सुषि तिष्ट“श्वक्षुपोऽन्तयो य चक्षनं वेद यस्य चक्षुः शरीरं यश्वक्रुरन्तरो यमयत्येष त आत्माऽन्तयौम्यमृतः › [ बृ° ३ । ७ । १८ | इति स्थानादिव्यपदेशात्‌ । आदिग्रह- णेन नामरूपमियेवंजातीयकमपि निर्दिद्यमानं दस्यते । “ इदन्द्रो हवे नाम ' [एर १।३] ' तस्योदिति नाम; [छा० १।६॥।७] इयादिदिरण्यदमश्रुख्यादि रूष च । सवैगतस्यारूपस्यानाप्नोऽपि ब्रह्मण उपासनार्थं॑स्थानविरेषो नामरूपनिर्देशश्च न विरुभ्यते । श्ञाटप्राम इव विष्णोः । तस्माद्षिस्यः पुरपः परमसमिव ॥ १४ ॥ सुखविशिष्टाभिधानादेव च॥ १५ ॥ परमात्मैवा प्रकरण उपदिद्यते । कुतः । सुखविशिष्ठामिधानदेव । चे दैषवन्तरप्रद- नार्थैः । स चास्मिनेव सूत्र उक्तः । एवकरिण नात्र संशयः कायं इति सूचयति | सुखविशिष्टं हि ब्रह्म यद्वाक्योपक्रम उपक्रान्तं प्राणो व्रह्म कं ब्रह्म खं ब्रह्मेति तदेवेहा- क्षिपुरुषवेनामिदितम्‌ । प्रकरान्तग्रहणस्यैव न्याय्यात्‌ । कंर्दरस्तु छोके वैपयिके सुखे प्रसिद्धः । तथा खंशब्दो मृताकाे प्रसिद्धः । यदि कं ब्रहमलेतावदेव गृह्येत तदा वेप- पिकं स॒खं ब्रह्मेति प्रतीतिः स्यात्‌ । तथा खं त्रहमेयेतावदेवोच्येत तदा भूताकाशं व्रह्ेति प्रतीतिः स्यात्‌ । परस्परविशेषित कंखंशब्द। पृणसुखात्मकं ब्रह्मेति गमयतः । द्वितीयत्र- हब्देऽनुपादीयमने सुखं ब्रह्मगुण इति प्रतीतिः स्यात्‌ । सा मा भूदिति तद्ग्रहणम्‌ । तेन सुखरूपं ब्रद्ेयर्थः सिध्यति । तदेवं वाक्योपक्रमे सुखविशिष्टं ब्रह्मो दे तदैवा- क्षिपरुपतेनोपासाथमुपदिद्यत इति सिद्धम्‌ ॥ १५. ॥ श्तोपनिषक्क गव्यमिधानाच् ॥ १६ ॥ इतशचाक्षिपुरुषः परमात्मा । कुतः । श्रतोपनिषतकगमिधानात्‌ । श्रुताऽभ्यस्तोपनिषद्रहल- ५ २४ हरिदीक्षितक्रता -- [ प्रथमाध्याये विद्या येन स श्र॒तोपनिपत्कः । तस्य या वक्ष्यमाणा गतिस्तस्या अभिधानाद्त्य्थः | अथोत्तरेण तपसा ब्रहमचर्थण श्रद्वया विययाऽऽ्मानमन्विष्याऽऽदिव्यमभिजायन्ते एतद्र प्राणानामायतनमेतदमृतमेतदमयमतसरायणमेतस्मान पुनरावतेन्ते ' [ प्र १। १०] इति । स्मृतावपि-- ¦ अश्चव्यतिरदः चुद्कः पण्मासा उत्तरायणम्‌ । तत्र प्रयाता गच्छन्ति ब्रह्य ब्रह्मविदो जनाः ` [ भ० गी ८।२४ ] इति। ब्रह्मविदो या गरतिर्दैवयानास्या सैवेहाक्षिपुर्पविदेऽप्यमिधीयते । तस्माद क्षिपुरपः पर. मत्मा ॥ १६ ॥ अनव स्थतेरस्ंमवाञ्च नेतरः ॥ १७॥ (४) विचेतरङ्छायापुरपादिरक्षिपुरप इति नायं पर्ष; । कुतः । अनवस्थितेः । उपासकस्य सर्वत्राक्षिणि च्छयासंपादकस्य पुरपान्तरस्यानवध्ितेः । असंनिधानादेयर्थः । न हि कध्िदुपसिकः कंचन पुरं छायासंपादकं स्वचश्चुःतमपे संनिधाप्योपास्त इति कल्प- यितुमिति मावः । अघभवाच्च । छायापुरुपदरै वामनीवरभामन॑वसयद्वामलामृतवादीनां गुणानामसमवादिलयथेः । वामनीलं कामप्रापरकत्म्‌ । भामनीव्वं जगद्धासकवम्‌ | संयद्रामवं (~ ^. (~ प्रा्तकामघम्‌ । तस्मादक्षिपुरूपः परमाततैव नेतरदछायापुरुपादिरिति सिद्धम्‌ ॥१७॥ (४ ) अन्तयःम्पयिदैवादिषु तद्धमव्यपदशात्‌ ॥ १८ ॥ नुहदारप्यके पञ्चमाध्याये याज्ञवल्क्य उदां प्रयाह-- तत्रत्यं वाक्यमेतत्‌-! य हमं च कोक परं च टोकं सवाणि च भूतान्यन्तरो यमयते › इत्युपक्रम्य श्रूयते । * यः प्थिव्यां तिष्ठन्‌ प्रधिन्या अन्तरो यं प्रथिवी न वेद्‌ यस्य पृथिवी शरीरं यः पथिवीम- न्तो यमयलेष त आत्माऽन्तयंन्यमृतः ' [ व° ३।७। १ ] इयादि । तत्रेवाधि- दैवतमधिलोकमधििदमधियङ्गमधिभृतमध्यात्मं च कशचिदन्तस्वस्थितो यमयिताऽन्तयौमी श्रयते 1 स किमविदैवायमिमानी देवो वा प्रक्षणिमध्ैशवयः कशचिोगी वा रवा परमा- सेति तरेधा संशयः । कधिदववोऽन्तयौमी भवितुमर्हति । तादृश्पुण्यसंचयस्य पृतमुपा- तव्वात्‌ । यद्राऽन्तयामी कश्ि्ोगी भवितुम्ति । ताद्योन तपसा प्राप्ताणिमाश्वय्वात्‌ । न परमात्मा तस्य विकारख्यप्रपञरान्त्यानित्वानुपपत्तेरिति प्रपि ब्रुमः-परममिवान्तयौमी न कथ्िटेवो न कथि्ोगी । कुवः । तद्र्मव्यपदेशात्‌ । तस्य परमत्मनो ये घमा आत्मलामृत- तनियन्तुलक्ञेयवाद्यस्तपां म्यपदेल। निरदैलादियर्थः । "एप त आत्माङन्तयौम्यमृतः › [ वु° ३।७। ३ ] इयन्तय॑मिणो जीदतादात््यममृतं च श्रूयते । तदेवतापररदे योगि- परिप्हे वा कथमुपपद्यत । तवतव चरितार्पयैऽस्य मेक्षप्रतिपादकप्रकरणस्य वैयथ्यपरसङ्गः । तस्मादन्तयामी परमेश्वरः ॥ १८ ॥ द्रितीयः पादः ] बह्यसुचवरत्तिः । २५ प्रधानस्यान्तयामित्वं निराकरोति-- न च स्मातमतद्धम।भिलापात्‌ ॥ १९॥ तहिं स्मार्वं सांस्यस्म्तिकसिपतं प्रधानमन्तय।मि भवतु । तस्यापि सव॑वेकारकारण- त्वानियन्तृत्वमुपपयत इति प्राते व्रूमः | नच समातमन्तयौमि भवितुमहति । कस्मात्‌ । अतद्धमामिटापात्‌ । तच्छब्देन प्रधानम्‌ । न॒ तदतत्‌ । प्रधानभिनपरमात्मा । तस्यये धरम॑स्तिपाममिखापादमिघानादिवयैः 1 अचे द्रणाऽ्रुतः श्रोताऽमतो मन्ताऽविक्ञातो विज्ञाता ` [ वृ०३।५७। २२] इतिवाक्यशेपे श्रूयते । तथाऽऽमलखमपि पूर्व प्रक्रान्तम्‌ । एतेपामामवद्रूवक्रोतृत्वादिधम।णां ए .नेऽमिधानाभावादिय्थः । अचेतनस्य ्रष्ू्ाय- संभवाच्च । तस्मान्न प्रधानमन्तय।मीति ॥ १९ ॥ ननु शारीरोऽन्तय।मी भवतु तत्राऽऽद-- शारीरश्च) मयेऽपि हि मेदूनेनमधायते ।॥ २०॥ (५) शारीरो जीवोऽन्तयीमी । चेतनात्‌ । द्रषटशरोतृघमन्तृघवादीनां धर्माणां तस्तिनु- पपत्तेश्चति प्रपते व्रूमः । नेति पूवसुत्रादनुवतते । शारीरोऽन्तयोमी नेष्यते । कुतः । हि यस्मादुभये भेदेनेनमधीयते तस्मादरतोरियथः । उभये काण्वा माध्यंदिनाशवान्त्यामिणो भेदेनैनं शारीरं प्रयथिव्यादिवदाधारघवेन नियम्यत्वेन चाधीयते परन्ति । ' यो विज्ञाने तिन्‌ ' [वृ०३।७।२२ | इति काण्वाः | ८ य जल्मनि तिष्ठन्‌ ! इति माध्यं. ४ दिनाः । अत्राऽऽमविज्ञानन्नब्दौ शारीरस्य वाचकौ } तथाच विदह्नानाःमक्व्दाभ्यां वाच्यस्य हारीरस्यान्तर्यामीश्वरस्तस्माद्विन एव॒ । ननु कथं पुनरेकसिन्दहे द्रौ द्रटारावुपपयेते शरीर एक ईश्वरशैक इति । नच द्र द्रारावासातामिति वाच्यम्‌ ! "नान्योऽतोऽस्ति द्रष्ट नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता [ब्ृ०३।७।२३] इत्यादिश्चतिविरोधा- दिति. चेत्‌ । नेप दोपः | उपाधिनिमित्तकोऽयं शारीरान्तयामिणभिदो न पारमार्थिकः | ध्यत्र हि द्वैतमिव भवति तदितर इतरं परयति ` [ बृ० २।४। १४ ] इतिश्रुतिरविया- ४ विषये सवेन्यवहारं दशयति । “ यत्र वस्य सवमालेनामृत्तत्केन कं पदयेत्‌ › [ब्र° २।४। १४ ] इतिश्चुतिर्वियाविपये सवेव्यवहारं वारयति ॥ २० ॥ ( ५ )} अष्टश्यव्वादिगुणको धर्मोक्तेः ॥ २१॥ (£) मुण्डकोपनिषदि पय्यते--* अथ परा यया तदक्षरमधिगम्यते । यत्तदद्वदयमग्राह्यम- गोत्रमवणमचक्षुःश्रत्रं तदपाणिपादम्‌ । निघ्यं विभुं सवगतं सुसूक्ष्मं तदम्ययं यद्रूतयोरनिं परिपदयन्तिः धीराः ' [ म॒ण्ड० १।१।५। ६} इति श्रूयते 1 तत्र संशयः-- किमयमदृदयत्रादिगुणको मृतयोनिः प्रधानं वा शारीरो वा॒परमासा वेति । प्रधानं भूत- योनिरिति ताव्राप्तम्‌ । योनिद्रब्दस्पोपादानवाचित्वात्‌ । प्रधानस्य विश्वाकारेण परिण- २९६ ह रिदी क्षितक्रता- [ प्रथमाध्याय ममानस्योपादानलात्‌ । अद्द्यलादिषमाणां प्राने संभवा | यद्रा भूतयोनिः श्ञारीरः स्यात्‌ } योनिन्व्दस्य॒निमित्तकारणवाचिष्वात्‌ । धमीधर्मदरेण शरीरस्यापि मृतानि प्रति निनित्तकारणलादितिपर्तेऽभिधीयते--योऽयमदृद्यवादिगुणको मूतयोनिः स प्रमा- सैव । कुतः । धमेक्तिः। “य: सवेज्ञः सवेविद्यस्य ज्ञानमयं तपः । तस्मदेतद्रह्य नाम रूपमन्नं च जायते › [ मुण्ड० १।१।९ ] इत्यादिपरमातमधरममक्तेः । सामान्याकारेण सवै- ज्ञत्वं विशेषाकारेण सवैविचं पयार्छोचनात्कं तपश्चत्तादशस्य ब्रह्मटिद्धस्य कौीर्तनादि, स्यथः । नच जीवस्यात्र मृतयोनिवं युक्तम्‌ । उक्तधमाणां तत्रासंभवात्‌ ॥ २१ ॥ विशेषणमेदव्यपदेकश्ाभ्यां च नेतरो ॥ ₹२२॥ इतश्च परमात्मा भृतयेोनिर्नेतरो प्रधान्जीवो । कुतः । विगरेपणभेदव्यपदेदाम्याम्‌ } भेदेन व्यपदेशो भेदव्यपदेशः । विद्ेपणं च भेदव्यपदेशश्च ताम्यामिल्थः । विदेषणं तावत्‌-; दिव्यो ह्यमृतः पुरुषः स क्या्यन्तरो हनः । सप्राणो द्यमनाः भ्रः ? [ मु २।१।२ ] हइृव्यादि । नद्येतदिष्यवादिविशेपणं देहाध्यासवतो जीवस्य समवतिं । मदव्यपदेशोऽपि--“ अक्षरात्परतः परः ` इति । अक्षरङ्ब्दवाच्यादन्याकृता- पर इति भेदेन व्यपदेशात्‌ । अयमर्थः-- अव्याकृतं नामरूपर्वी शक्तिरूपं सुतसुकष्म परमात्माश्रयं तस्यैवोपाधिमृतं सतैस्माद्विकारात्परं तस्मात्परतः पर॒ इति भेदेन व्यपद्‌- शादिति । तस्मातरमासा मृतयोनिः ॥ २३ ॥ रूपापन्यासाच्च ॥ २६ ॥(६) गिच । परमात्मा भूतयोनिः । कुतः । रूेपन्यासात्‌ । तस्यैव भूतयोनेः सर्वेविका- रात्मकं यदयुद्रपं तस्योपन्यासाव्कीतनादि्य्ः । ‹ अग्निमृध चक्ुपी चन्द्रमूर्या दिशः श्रोत्रे वाण्िद्ृताश्च वेदाः । वायुः प्राणे, हृदयं श्रतमस्य पद्यां प्रथिवी ह्येष सवेमूतान्तरात्मा › [मु०२। १ । ¢ ] इति । एतत्सर्व परमात्मन एवौचितं स्वविकारकारणवात्‌ । न शारीरस्य तनुमहिमत्वात्‌ । नापि प्रघानस्य सवमृतान्तरात्मवासंभवात्‌ । तस्मात्परमालेव मृतयोनिनं प्रधानजीवावितिं सिद्धम्‌ ॥ २३६ ॥ (६) देभ्वानरः साधारणशब्दविक्ेषात्‌। ॥ २४॥ (७) छन्दोग्यस्य पश्वमाय्याये वेश्वःनरविद्ायामास्नायते--* को न आत्मा कि त्रह्म [० ५ । ११ । १ ] इते | ` आानमेवेमं वैश्वानरं संप्रलध्येषि तमेव नो ब्रुहि [ छा ५ | ११ । ई ]` ` इत्युपक्रम्य “ यस्त्वेतमेवं प्रदेशमत्रममिवरिमानमाःमानं वेश्वःनरमुपस्ते स स्वषु ठकेषु सर्वषु भूतेषु सर्वेष्वा- दिती .: पादः | बह्यसूचवृ त्तिः । ३२७ सस्वननमत्ति › [ छा०५ । १८।१। ] (तस्य ह वा एतस्याऽऽमनेो वैश्वानरस्य ूर्धव सुतेजाशकर्विश्वरूपः प्राणः प्रथग्बमाऽऽ{मा संदेहो वहुटो वस्तिरेव रयिः प्रथिव्येव पादावुर एव वेदिर्टोमानि वर्हिहदयं गापो मनोऽन्वाहायपचन आस्यमाहवनीयः ? [ छा० ५।१८।२ ] इति वाक्यं विषयः | तत्र विश्चयः-- किमयं वैश्वानरो जाटराभ्निरुपदिद्यते किं वा भृताश्निरुत तदभिमानिनी देवताऽथवा परमास्ति । वैश्वानर- शब्दस्य परमात्मनोऽन्यस्मिन्प्रसिद्धलाज्जाटरादिरेव वैश्वानर इति तावघ््ाप्तम्‌ । ° अयमप्नि- वैश्वानरो योऽयमन्तः पुरुषे यनेदमनं पच्यते यदिदमयते ` [ वृ० ५।९।१ | इव्यादो जाटरेऽरो प्रयोगदर्शनात्‌ । मृतमिव स्यात्‌ । तत्रापि प्रयोगदरनात्‌ ' विश्वस्मा अग्निं मुवनाय देवा रेश्वानरं केतुमहयामक्ण्वन्‌ ` [ ऋ० सं० १०। ८८ । १२] इति । ववेश्वानरस्य सुमतो स्याम राजा हि कं भुवनानामभिश्रीः [ ऋ० सं° १।९८ १ ] इलया्यायाः श्ुतर्दैवतायामेश्वयायुपेतायां प्रयोगदशनादिति पक्षत्रयप्रािः । "कोन आत्मा रकि व्रह्म ' इ्युपक्रम आत्मशब्द प्रयोगस्य जीवे रूढलरात्तदरञ्ञेन वैश्वानरदब्दोऽपिं नेयो जीकवेश्वानरयोः संनिकपादिति प्रात व्रूमः-वैश्वानरः परमाम । कुतः । साधारण- शब्दविशेपात्‌ । साधारणश्ब्दयोर्विंशेपः साधारणश्नव्दविशेषस्तस्मात्‌ । वेश्वानरशब्दच्रयस्य साधारण आत्मशब्दश्च द्यस्य । तथाऽपि विरेषदशेनदिय्थः । ' तस्य ह वा एतस्याऽऽ- तमनो वैश्वानरस्य मूर्धैव सुतेजाः ' इत्यादिना दुलका्यदोधजगतो वेश्वानरावयवव्वे च शरूयते । नचेतत्परमाःमनोऽन्यत्र संभवति । किं च (कोन आत्मा किं ब्रह्म ' इत्युपक्रमः परमात्मानमेव गमयति । तस्मात्परमेश्वर एव वैश्वानरः ॥ २४ ॥ स्मयमाणमनुमानं स्यादिति ॥ २५ ॥ किच परमेश्वर एव वैश्वानरः । इतिशब्दो हेतौ । यस्मादेवं स्मयते तस्मादियथः । ¢ यस्यभ्निरास्यं यमृधा खं नाभिश्चरणौ क्षितिः । सुर्श्व्षदिरः श्रोत्रं तस्मे टोक।'मने नमः › इति । एतस्याः स्मृतेरुदाहतश्रुतिरेव मृटम्‌ । मृटान्तरकल्पने मानाभावात्‌ । यस्मादिदं “ यस्यभ्निरास्यं यो मधा ' इत्यादि स्मयमाणं रूपं मृटमृतां श्रुतिमनुमापयदस्य वश्व नरज्ञन्दस्य परमेश्वरपरवेऽनुमानं लिङ्गं गमकं स्यादियथः ॥ २५ ॥ शब्दा दिम्योऽन्तःप्रतिष्ठानाच नेति चन्न तथा दष्टयु- पदेक्षादसमवात्पुरुषमपि चेनमघीयते ॥ २६ ॥ ननु परमेश्वरे न वैश्वानरः । कुतः । शब्दादिभ्येऽन्तःप्रतिष्टानाच्च । शब्दस्तावद्े- शवानरशब्दो न परमेश्वरे संभवति । अर्थान्तरे रूढवात्‌ । * स एपोऽ्र्वशवानरः › [ श० प० त्रा १०।६। ११] इति । आदिशब्दात्‌ ‹ हृदयं गाहपयः) [ छ० ५। [नष # एतदिलितपुस्तके--स्य युमूर्धतिपाठंः । कि @ क २८ ह।रदं।1क्षतकरुता- [ प्रथमाध्याये कत १८ । २ ] इयाद्यग्नित्रताग्रकटपनम्‌ । ‹ तदद्रक्तं प्रथममागन्छेत्तद्धोमीयम्‌ › [ छा ०५५ । १९ । १ ] इत्यादिना च प्राणाहृव्यधिकरणतासंकौतेनमतेम्यो देतुम्यो जाय्रो वैश्वानर प्रयतव्यः । किच जाटरस्य वैश्वानरस्यान्तःग्रतिए्ठानमपि श्रयते--“ पुरपेऽन्तः प्रतिष्टित वेद › इति । तञ्जाठरे संभवति । अथ वा मृता्नरन्तवदिश्वावतिष्टमानंस्याय वेश्वानरनिर्देशलो भविष्यति ! तस्यापि युटोकाद्िसवन्धौ सच्चवणादवगम्यते । तथा च मच्रवणेः-- यो भानुना प्रथिवी यमुतेमामाततान रौदसी अन्तरिक्षम्‌ ' [ ऋ० सं° १०८८ । ३ ] इयादिः । अथवा तदमिमानिन्याः कस्मा्िदेवताया वा निर्देशो भविष्यति । तस्या देशर्ययोगादूलुटोकायवयवत्वसंमवात्‌ । तस्मान्न परमात्मा वैश्वानरं इति र्ते व्रूमः । परमात्मा वैश्वानरः । कुतः । तथा दृयुपदेशात्‌ । तथा जाटररूपेण परमेश्वरस्य टृटटेरपासनाया उपदेल्ञादियथः । “ मनो ब्रयद्युपासीत ` [ छ० ३। ९८ | १ ] इत्यादिवत्‌ । ननु मुख्य एव जाटरोञ्तरोपदिद्यतामितयत आह -असंमवात्‌ । मूर्धैव सुतेजाः › इलादिविशेपस्य जाट्रेऽसंभवादिव्य्थः । कंच पुरपमप्येनं वैश्वानरं वाजसनेयिनोऽधीयते--' स एपोऽध्र्वे्वानरो यप्पुरूषः स यो हैतमेवमथनिं वेश्वानरं पुरष- विधं पुरेऽन्तः प्रतिष्ठितं वेद्‌ [ शण पण०्व्रा० १० | ६ । १।११] इति। परमेश्वरस्य सवरातमववापपुरूपत्वं पुरयेऽन्तःप्रतिष्ठितवं चोभयमप्युपप्तेतराम्‌ । जाटरस्य. तु पुरेऽन्तः प्रतिष्ठितत्वं स्यान्न तु पुरूपत्वम्‌ । तस्मात्परमात्मा वैश्वानरः ॥ २६ ॥ अत एव न देवतामूतं च ॥ २७॥ देवता च मृतं च देवतामृतम्‌ । द्रदरकवद्वावः । मृताग्यभिमानिनीं देवता भृता- भवा नेव वैश्वानरः । कुतः । अत एव पूवोक्तभ्य एव हेतुभ्यः । भृतामनरौष््यप्रकादामात्रत्मकस्य युमृधव्वादिकदपना नेपपयते । विकारस्य ॒विकारान्तरात्मवासंभवात्‌ 1 “ यो भानुना इति मच्नस्तप्रशंसाभिव्याप्तिमेवाऽऽह न तु दुटोकाद्यवयवलम्‌ । देवताया अपीश्वरा्धीनेश्व- यवच्वान्न दुमृधेवादिसंभवः ॥ २७ ॥ क (म न साक्षादप्यदिराधं जं।मनिः ॥ २८ ॥ पूर्वं जाटराग्नित्रतीको वा जाटराम्नयुपाध्रिको वा परमामोपास्य इदुक्तमन्तःप्रतिष्ठि- तव्ादयनुरोधेन । इदानीं तु विनेव प्रतीकोपाध्रिकव्पनाम्यां सा्तादपि परमात्मोपासने न वध्िद्वियोध इति जेमिनिराचार्यो मन्यते । पृवपरपय।ख चनया प्रकृतपरमात्मपसपरहे निशिते तद्विषय एव वैश्चानरश्ब्दः केनचियोगेन वर्तिष्यते | विश्वश्वासौ नरेति वा विश्वेषां नर इति वा विश्च नरा अस्येति वा विश्वानरः सवक: पुस्प इति फट्िताथः । विश्वानर एव देश्वानरः । स्वाथं॒एव तद्धितो राक्षसवायसादिवत्‌ । अभ्निशब्दोऽप्यग्रणीलादियोगा- श्रयेण परमात्मविपय एव भविष्यति । ननु जाटरागन्यपसिमिहेऽन्तःप्रतिष्टितव्ववचनं विरुध्ये- तेति चेन । सवातकस्य परमश्वरस्यान्तःप्रतिष्टितत्वसंभवात्‌ । तथा च वाजसनेयिश्रुतिरपि द्वितीयः पादः ] व्यस्तः । ३९५ पवोक्ता परमातमपसिमरहे संगच्छते न जाठराप्निपरिदे । तस्याप्रकृतवात्‌ । तस्मद्विशरानरः पर्मामा ॥ ९८ | ननु कथं पुनः परमेश्वरपरिप्ररे प्रादेशमत्रश्रतेरपपद्यते तत्राऽऽह--- अमिञ्यक्तरित्यारमरयथ्यः | २५ ॥ व्यापकस्यापि परमेश्वरस्य प्रदिश्मात्र्मुपपयते । कुतः । अभिव्यक्तः । उपासकानां प्रयोजनाय परमात्मा हदयादिपृपटग्धिस्थानपु प्रादरापरिमाणोऽमिव्यञ्यते । अतः परमेश्वरे सवातमकेऽपि प्रददाश्रुतिरपपयत दयादमरध्य आचार्या मन्यते ॥ २९ ॥ अभ्ुस्मृतेवाद्रः ॥ २० ॥ प्रादेदामा्रहदयमान्रप्रतिषठितेन मनसाऽनुस्परतेष्यानाद्यादेशमाव्रः परमेश्वर उच्यते । यथा परस्थमिता यवाः प्रस्था द्युच्यन्ते तद्त्‌ । यद्यपि यते स्वगतमेव रपरेमाणं प्रस्यसंबन्धा- व्यज्यते नचेह परशवरे परिमाणमस्ति यद्दयसंवन्धादभिव्यव्येत | तथाऽपि यथाकथं चिध्यानाय प्रादशमात्रशतिप्रमाणादम्युपगन्तव्यमितति बादरिराचार्यो मन्यते ॥ ३० ॥ संपत्तेरेति जेमिनिस्तथाहि दक्ञंयति ॥ ३१ ॥ मूघप्रमृतिचुबुकपयन्ते प्रदेशामत्रे वेशवानरस्योपास्यवग्रतिपादनाघ्ादेशमात्रवं संप- ननम्‌ । ततः प्रदिमात्रसपत्तेः प्रदिशप्रमाणध्चिन्तनीय इति जैमिनिरमन्यते । वाद- र्ष् हृदयप्रदेशं प्रदिशप्रमाणमाह-मारमरध्योददयमृध।दिचिदुकयोरन्यतरपरदेशमाहेति भेदः । जेमिनिरक्िन्र्थं श्रुत्यन्तरसंबादमाह-- तथाहि दशैयतीति । तथाहि समानप्रकरणं वाजसनेयित्रासमे युप्रध्तीन्पृथिवीपयन्ताचटोक्यात्मनो वेश्वानरस्यावयवानध्यातमृधपरतिषु चिबुकपयन्तेपु देहावयवेषु संपादयदरादेदामात्रसंपा्तं परमेश्वरस्य दर्शयति । तच ब्राह्मणं भाष्येऽनुसंषेयम्‌ ॥ ३१ ॥ अमनन्ति चैनमस्मिन्‌ ॥ २२) (५) विच.सिनमुधचिवुकान्तराटे प्रदधिलमात्रमेनं परमात्मानं जवाला आमनन्ति । य एपोऽनन्तोऽव्यक्त आत्मा साऽविसुक्ते प्रतिषितः । सोऽविमुक्तः कस्मिन्प्रतिठितः | वरणायां नास्यां च मध्ये प्रतिष्ठित इति । कैव वरणा कैव न।सीति । सवाणीन्दियकृतानि पापानि वारयति नाशयति } तत्र चेममिव नासिकां वरणा नासीति निरुच्य पुनरप्यामनन्ति- कतमद्राऽस्य स्थानं भवति भुवरघ्राणस्य च यः संधेः स एप युटोवस्य परस्य च संधि- भवतति । तस्मदुपपना परमेश्वरे प्रदिामात्र्ुतिः । तस्मात्परमेश्वर एव वैश्वानर इति सिद्धम्‌ । इति श्रत्रह्सुत्रविदतो प्रथमाध्यायस्य द्वितीयः पाद्‌; ॥ ५० हरिदीषक्षितकृता- [ प्रथमाष्यये- अथ तृतीयः पादः । युभ्वाययायतन स्वङब्डात्‌ ॥ १॥ मुण्डकोपनिषदि श्रयते--“ यस्िन्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणेश्च सर्वः। तमेवैकं जानथ आत्मानमन्या वाचो विमुञखचधामृतस्धैप सेतुः ' [मु०२।२।५] इति । ददं वाक्यं वियः । योश्च मृश्च दमु ते आदी यस्य तद्युम्वादि यदेतद सिन्वाक्ये यौः पृथिव्यन्तरिक्षं मनः प्राण इत्येवमात्मकं जगदोततेन निर्दट तस्याऽऽयतनं किंचिद्व- गम्यते । तत्र सदायः--कि दयुभ्वायायतनं प्रधानं वा वायुवाऽथवा भोक्ता वाऽऽहोसिदी- श्वर इति । तत्र तावद्मधानं स्मृतिप्रसिद्धं परिरहीतव्यं तस्य सांस्यस्पृतिप्रसिद्धया सवौ- धारत्वावगमात्‌ । जथ वा श्रतिप्रसिद्धो वायुः स्यात्‌ । ` वायुर्वै गौतम तत्सत्रं वायुना वै गौतम सूत्रेणायं च छोकः परश्च लोकः सवौणि च भृतानि संदवन्धानि भवन्ति ' [ ब? ३।७।२] इति वायोरपि जगदायतन्वश्रवणात्‌ । शरीरो वा स्यात्‌ । तस्य भोक्त- सवाद्धोगय प्रयायतनलेपपततेः । एवं विपये प्राप्ति व्रूमः-- युभ्वाद्यायतनं ब्रह्म भवितुमहेति । कुतः स्वशब्दात्‌ । स्वस्य ब्रह्मणः प्रतिपादको यः शव्द आत्मश्दस्तस्मादित्यथः । जत्मराब्देन प्रधानसुत्रतमवायुपक्षौ प्रदयक्तौ भवतः । तये रामश्व्दस्य संभवात्‌ । भोक्त्रा तमपसरहोऽपि न युक्तः । कुतः । स्वराब्दात्‌ । सद्रहमा(ऽऽमेति स्वशब्दः । छचित्सच्छब्देन ब्रह्मण आयतनत्वं श्रूयते-- सन्मूढाः सेम्येमाः प्रजाः सदायतनाः सप्रतिष्ठाः ' [छा० ६।८। ४] इयदौ । कचिद्रह्मशब्देन व््रहयैवेदममृतं पुरस्तात्पश्वाद्रहय दक्षिण- तश्वेत्तेण ' [ मु०२।२। ११1] इयादौ | कचिदामन्ब्देन--आत्मा वा इदमेक एवाग्र असीत्‌ ' [० १।१] इलययदौ । प्रकृते ‹ तमेवेकं जानथ आत्मानमन्या वाचो विमुश्चथ › [ मुण्ड० २ । २1५] इयत्माब्दश्चवणात्‌ । तस्मादुदुम्बा्यायतनं परं त्रम ॥ १॥ मुक्तो पसृप्यग्यपदेश्ञात्‌ ॥ २॥ ्वित्च दुभ्वायायतनं परमेव व्रह्म । कुतः । मुक्त) पसुप्यव्यपदेशात्‌ । मुकतैरुपसप्यं गम्य म॒क्तोपसप्यम्‌ । मावप्रघानो निर्दे: । मक्तोपसप्यत्रस्य व्यपदेश्चाकथनादिव्यथः | म॒क्तेरप - द (~ _ (~ ट § = ^. (२ [स य सृप्यम्‌ । देहादिष्वात्मबुद्धिरविदया । ततस्तत्पूननादौ रागः । तत्परिभिवादौ द्वैपः । तदुच्छे- द्द्शनाद्रयं मोहश्च । एतेभ्यो मुक्तैरपसूप्यमेतदिति युम्वायायतनं प्रकृय व्यपदेशो भवति। ‹ मिदयते हदयग्रन्थिच्छियन्ते सवसंशयाः । क्षीयन्ते चस्य कमाणि तसिन्टटे परवेरे ' ॥ [मु०२।२)।८] इव्युक्त्ोक्तम्‌-* तथा विद्रानामहूयाद्धिमुक्तः परात्परं पुरुषमुपैति दिव्यम्‌ ` [ मु० ३ । |, हि ह्मण > यः ¡ र 9] ६ र प्रपर यन्ते ९ । ८ । इ।त । ब्रह्मण ए मुक्तपरृष्यलं शाच्रे प्रसिद्धम्‌ । यथा यद्‌। सवं प्रमुर तृतीयः पादः ] बह्यसूच वृत्तिः । ४१ कामा येऽस्य दि स्थिताः । अध मर््योऽमृतो भवध्यत्र व्रह्म समश्रुते › [ वृ० ४। ४ । ७ | इत्येवमादौ । तस्मादपि युम्बादययायतनं परं व्रह्म ॥ २ ॥ नानुमानमतच्छब्द्‌ति ॥ ३ ॥ अनुमानं सांस्यपरिकिस्पितं प्रधानं न तदय्ुभ्वाद्यायतनम्‌ । कुतः । अतच्छब्दात्‌ | तस्यानुमानस्य शब्दस्तच्छब्द्‌ । न तच्छब्दो ऽतच्छन्दरस्तस्मादतच्छव्डात्‌ । न द्यत्राचतनस्य प्रधानस्य युभ्वायायतनवघ्रतिपादकः कश्चन शव्ट्‌ऽस्ति येन प्रधानं जगदायतनतेनाव- गम्येत । तद्विपरीतघ्य चेतनस्य प्रतिपादकः शाव्य।ऽसि ध्यः स्नः सववित्‌ ' [मु° १। १।९ ] इत्यादि | ‹ तमेवैकं जानथ अत्मानम्‌ ' [ मु०२।२।१ ] ई्यनेन प्रधानप्रतिपेधाच ॥ ३ ॥ प्राणभूच॥ ८ ॥ चकारान्ेयतच्छव्दादिति चनुवतते । प्राणरजीवो न दुभ्बव्यायतनम्‌ । अतच्छब्दादेव । यदपि जीवस्यप्यत्मवं संभवति तथाऽ्युप्रधिपरिच्छिनस्य तस्य सवज्ञवायसंमवान प्राण मृट्‌युभ्बाययायतनम्‌ । प्रधग्पोगकरणमुत्तरा्म्‌ ॥ ¢ ॥ भदव्यपदेक्ात्‌ ॥ ५॥ इतश्च प्राणभृत युभ्वायायतनं भवितुमर्हति । कुतः । मेदभ्यपदेश्ात्‌ । ‹ तमेवरकं ` जानथ आत्मानम्‌ ` [मु० २।२। ५] इतिज्ञेयज्ञातृभावेन भेदव्यपदरेशादियधः। प्राणमृतो मुमु्ुचन ज्ञातृ्वात्‌ । प्रर्ेपज्ञेयं परं ब्रह्म । तदेव दुम्वायायतनं न प्राण- मृदिति गम्यते ॥ ५ ॥ प्रकरणात्‌ ॥ ६ ॥ युम्वाययायतनं परं त्रह्मव । कुतः । प्रकरणात्‌ । भवतीदं प्रकरणं परमात्मनः । ¢ कस्िन्न॒ भगवो विज्ञते सवमिटं विज्ञातं भवति ` [मु १।१।३ ] इयेकविज्ञानेन सवविज्ञानपिक्षणात्‌ । परमात्मनि हि सव।प्मके विक्ञते सर्वमिदं विन्नातं स्यात्‌ । सवस्य प्रपञ्चस्य ब्रह्मविवतेवात्ततस्मासरमात्मेव दयुम्वायायतनम्‌ ॥ ६ ॥ स्थित्यदनाभ्यां च।॥५॥(१) इतश्च परमात्मा दुम्वायायतनम्‌ । कुतः । स्थिलदनाभ्याम्‌ । स्थितिश्वादनं चै सियदने ताभ्याम्‌ । पश्मीद्रिवचनम्‌ । युभ्वाद्यायतनं प्रय : द्वा सुपणौ सुजा सखाया › [ मु०३।१।१] हृत्यत्र स्थिप्यदने निदिय्येते | : तयोरन्यः पिप्प खाद्रत्ति › इत्यदनम्‌ । ‹ अनश्चनन्योऽभमिचाकश्ीति ' दष्योदासीन्येनावस्थानम्‌ । ताभ्यां ९ ४२ ह रिदी क्षितकरतः-- [ प्रथमाध्यपरे- स्थियदनाभ्यां चेश्वर्षत्रक्ञी तत्र गृदयेत । यदि चेश्वरो चुभ्वायायतनलेन विवक्षितस्त तस्तस्य प्रक्रतस्य क्षतरज्ञालधग्वचनमवकदपते । अन्यथा दयप्रकृतवचनमाकसमिकः- गसंवद्रं स्यत्‌ । नेश्वरस्य प्रथम्वचनमक्मिकमसवद्रं स्यादिति वाच्यम्‌ । कतु. तभोक्तृवादिना प्रतिशरीरं भिननस्य तस्य ठक प्रसिद्धवात्‌ । तस्मा्रमत्मिव बुमभ्वाया- यतनम्‌ ॥ ७ ॥ ( १) भूसा संप्रसराद्रदुध्युपदेश्ञात्‌ ॥ < ॥' छान्दग्यस्य सप्तमाध्ययि नारदं प्रति सनत्कुमारो नमादीन्युत्तरोत्तरं भूयांसि वहुनि तच्वान्युपदेदयान्ते निरतिशयं मृमानप्रुपदे्ति --: भूमा त्वेव व्रिजिज्ञासितव्य इति भूमानं भगव विजिक्ञस इतिं । यत्र॒ नान्यदयद्यतिं नन्यच्छरुणोति नान्यद्धिजानाति स मृमः | अथ यत्रान्यसदययन्यच्छगेव्यन्य द्रे नानाति तदल्पम्‌ * [छ० ७ । २३ । २४ ] इयादि । तत्र संश्रयः-करं प्राणो ममा स्यादहुस्िसरमात्मेते । प्राण इतिं तव्ा्तम्‌ । कुतः । प्रशषप्रदुक्तिवजनात्‌ । यथा हि - असि भगवो नाम्नो मृयः' [छ०७।१।५] इते परश्वः | व्वाव नाम्न भूयस) [ क्र ७।२। १ ] इते प्रतिवचनम्‌ । तथा ' अस्ति मगवो वचो मूयः ' [छ०५७।२।२] इ्या्ेु तच्तपु पुनःपुनः † अस्ति भगवो सूयः › इति नारदः प्रच्छति सनक्ुमारश्च † अस्ति ' इति प्रतिवक्ति । एवं च प्रश्चप्रतिवचनपू्कवनैव नामादीनि प्राणपयैन्तानि तचान्युपदिदय " प्राणो वा आश्नाया मूवान्‌ ' [ छ० ७। १५। १] इत्यादिना प्राणमेव मू्यांसमुक्वा प्राणस्य.्परे विनैव प्रश्नपरतिवचनामभ्यां मूमानमवतारयति । अतः प्राणमम्नेभष्ये विच्छेदकस्याभाव्प्राण एव भूमा । कंच ‹एप तु वा अतिवदति यः सव्येनातिवदति › [ छा० ७। १६ । १ |] इति प्राणतच्विदथ्यातिवादिवनामकमुक्ष- मभिधाय प्रकरणविच्छेदकाश्चङ्कानिदत्तये तदवेवातिवरादिव्मनुबय भूमानमुपदिशन्‌ प्रणमूम्नोरभेदं ददौयति । किंच सुपुप्तौौ दरशनश्चवणादिभ्यवहारनिष्ेचिदरीनात्संभवति प्राणस्यापि ‹ यत्र नान्यत्पद्यति ` [ छ० ७ । २३ ] इत्येतछक्षणम्‌ । यच्च॒ ‹ यो व भृमा तस्मुखं यो वे भूमा तदमृतम्‌ › [ छ ७ । २३९] इति च तदुभयमपि पराणस्याविरुद्रम्‌ । ' प्राणो वा अमृतम्‌ ' [ कोपी ३।२ ] इति श्रुतेः । सुपुकिसुखं च प्राणजन्यं भृमात्र परमासेव । कुतः । संप्रसादादध्युपदेशात्‌ । सम्यक््रसदत्यसि- न्निति संप्रसादः सुतुक्तस्यानम्‌ । सुप्रप्यवस्थायां प्राणो जगतीति प्राणोऽत्र संप्रसादोऽभि- प्रयते । प्राणदृष्यं मूम्न उपृ्ेादिय्ः । जयमयः--: एप तु वा अतिवदति यः सव्येन, पेवद्‌।ते › इयत्रातिवादित्वहेतं प्राणेपासनं तुशब्देन व्यावर््य॑मुल्यतिवादिवदे तोतरसणः ससशब्देन पृथगुपक्रमत्‌ । सव्यं परं ब्रह्मोच्यते । परमाथरूपतरात्‌ । स्य ततीयः पादः ] बह्यसूत्रव॒त्तिः । ४२ ज्ञानमनन्तं व्रह्म ` [ ते० २। १] इति श्रुयन्तरात्‌ । तथा परमापमोपक्रभे " तरति शोकमात्मवित्‌ ' [ छा० ७।१।३ ] इति वेद्यतया परमापोच्यते | तथा ‹ यत्र नान्यत्पदयति ` इति दवै तनिपेप्रेन भम्ना टक्षणमभिघीौयत । एवंचाऽ<्मवविदिपया प्रक- रणस्योव्ानमुपपननं भविप्यति । नच प्रण एरहाऽमा विवक्षित इति वाच्यम्‌ । मुख्यया व्या प्राणस्याऽध्मवयासंभवात्‌ । परमात्मज्ञानादटन्यत्र रो।कानिवृत्तेध । तस्माद्रूमा प्र म्व भूमा ॥ ८ ॥ ( १॥ घम।पपत्तेश्च ॥ ९॥ (२) अपि चये भूम्नि श्रूयन्ते धम॑स्ते परमात्मन्युप्रपयन्ते । यत्र नान्यतपद्यति नान्यच्छ- णोति नान्यद्विजानाते स ममा ' [छा० ७।२४। १] इतिदद्यनादिन्यवहारामावो जीवत्रहक्यटक्षणोऽवगम्यते * यत्र वस्य सवमःलमव।मृत्तत्कन कं पद्यत ` [ वृ ४। ५ । १५ ] इव्यादिश्ववयन्तरात्‌ | ° यी व भूमा तमुखं नस्पे सखम्‌ ` [ छ ७। २३ । १ | इत भूम्नः मुखरूपत्वाववक्षयाक्तम्‌ । ` आनन्दा ब्रह्म ` [तेऽ ३1६ | इतिश्रुयन्तरत्‌ । ‹ यो वे मृमा तदमृतम्‌ ` [ छा० ७।२९ ] इति । एते चन्येच श्रयमाणा धम।; परमात्मन्येवोपपयत । तस्नाल्परमातैव मृमति सिद्धम्‌ ॥ ९ ॥ (२ ) अभ्रगस्वन्तधृतः।॥ १०॥ रण्यके पञ्चमाध्याये गार्गी य्कवक्व्यं परच्छकतति---: कस्मिन्न खल्वःकाद्च यतश्च परोतश्चति । स होवाचेतद्र तदक्षर गार्गि व्राह्मणा अभिवदन्व्यस्थृटमनप्वहस्मदीवम्‌ [ वु० २।८।७।८ ] ह्याद । तत्रक्षरशब्देन वण उच्यत किंवा परमेश्वर इति संशयः । वणं इति तावप्प्राप्तम्‌ । ‹ येनाक्षरसमाम्नायम्‌ ` इन्यादौ वर्गैऽक्षरपरसिद्धः आकार एवेदं सवम्‌ ' [ छा० २।२३। ४ ] इत्यादो श्रुयन्ते वणस्याप्युपास्यव- ५ र सवात्मत्वावधारणाद्रणव एवाक्षरशव्दवाच्य इति प्रत्त व्रूमः-- परमेश्वर एवाक्षरशव्दवाच्यः । कुतः । अम्वरान्तधृतेः । प्रथिव्यादराकाशान्तस्य विकारजातस्य धारणादित्य्थः । ‹ वदुर दिवो यदर्वाक्पृथिव्या ' इत्यारभ्य : आकाश एव तदोतं च प्रोतं च ' इत्यन्तेन स्व- विकारजातस्याऽऽकाश्नाधारकत्टक्वा “ कस्मितु खल्वाकश्च ओतश्च प्रोतश्च ` इति गाग्या प्रस्य याज्ञवत्वस्थैतव्प्रतिवचनम्‌-- णतद्र तदक्षरं गागिं ` इत्यादि--“एतस्ि- न्खव्वक्षरे गाम्य।काश्च ओतश्च प्रोतश्च " इ्यन्तम्‌ | एतेन प्रतिवचननाक्षरस्याम्बरान्तघृति- वगम्यते । नहीयमम्बरान्तधतिः परमश्चरादन्यत्र समवति । यदपि : ओंकार एवेदं सवम्‌ | इति तदपि ब्रह्मप्रतिपत्तिसाघ्नस्य प्रणवस्य स्तव्य द्रव्यम्‌ । न क्षरयदनते वेव्यक्षरब्य॒त्पत्ि साम्स्येन ब्रह्मण्यव।पप्धत । तस्मादक्षर्‌ व्रेह्यव । नन्वम्बरान्तधृतिः प्रधाने सभवत्ीयत आह -- ५४ ह रिदाश्षितकृता- [ प्रथमाव्ययि- साच प्रसासनात्‌ ॥११॥ सा चाम्बरान्तरृतिः पसमश्वरस्यव कम॒नान्यस्य | कुतः । प्रशासनात्‌ । प्रद्ासनश्रव- णादिव्यथः । प्रशासनं दहं श्रूयते--: एतस्वाक्षरस्य प्रासने गामि सूर्याचन्द्रमसो विधृतौ तिष्टतः ` [ वृ° ३। ८ । ९ ] इत्यादि । तदेतसपरयचन्द्र पटक्षितालिखनगच्छास- कत्वं चेतनस्येश्वरस्येवोपपयते न चेतनस्य प्रधानस्य । तदुक्तं माष्यङ्द्विः--नद्यचेत- नानां घटादिकारकाणां मृदादीन््ं॑ घयादिविपयं प्रद्ासनमस्तीति । तस्मादम्बरान्तधृतिः प्रधानस्य नोपपद्यते ॥ ११ ॥ अन्यमावव्यादृत्तेश्च ॥ १२॥ (६) वैतवाम्बरान्तधृतिः परमेश्वरस्यैव संमवति न प्रघानस्य नवा जीवस्य | कुतः । अन्यभावव्यादेत्तेः । अन्यस्य प्रधानस्य जीवस्य च भावो घ्र्मोऽन्यमावस्तद्यावृत्तेः } तद्धिपरीतघमवचादियधः । ‹ तद्रा एतदश्चरं गाग्बद्ष्टं द्रुतं श्रोत्रमतं मब्रविज्ञातं विज्ञातु ' [वृ०द३।८। ११] हयादि। तत्रादृछ्वादिव्यपदेलः प्रधानस्यापि संम- वति तथाऽपि द्रूवादिव्यपदेन्लो न संमवलचेतनलात्‌ । तथा ' नान्योऽतोऽस्ति द्रष्ट नान्योऽतोऽस्त श्रता नान्योऽतोऽस्ति मन्ता ` [बृ० ३।७।२३ ] इत्यादिना द्रघ्र न्तरनिरासाच्च । न चतनऽपि शारररोऽतर गृह्यते तस्योपाधिमतः संसारिणः परिच्छिनघात्‌ । नहि निरुपाधिकः श्ाररो नास सवनत्ते । ‹ अनीदाया दोचति मुह्यमानः ' [ श्वे ४। ७ ] इतिश्रुयन्तरे स्प्सुपाधिपरतच्रलक्तैः । अचिन्यमदिम्नीश्वर्‌ स्वार्वीनमायोपाधिके तु “ अस्यृलमनण्वहस्म्‌ ` [ वृ ० ३।८। ८ ] इत्यादिना सवे ससारघमौं निपिध्यन्त नान्यस्िच्डारौरे । तस्माच जीवोऽप्यक्षरदव्दवाच्यः परमेश्वर एवाक्षरश्चब्दवाच्य इति सिद्धम्‌ ॥ १२ ॥ (३) दक्षतिकमध्यपदेक्ञात्सः ॥ १३॥ (४) प्रश्नोपनिषदि श्रुयते-- एक्ट सत्यकाम परं चापरं च ब्रह्म यदोंकारः । तस्माद्िद्रानेते- नैवाऽऽयतनेनैकतरमन्वेति › [ प्र ५ । २] इति प्रक श्रूयते यः पुनरेतं त्रिमत्रेणोमिव्येतनेवाक्षिरेण परं पुरपमभष्यायीत [ प्र° ५।५ ] इति । किमस्िन्वास्ये परं ब्र्माभिध्ययमुपदिदयतेऽथवाऽपरमिव्येतेनवाऽऽ्यतनेन परमपरं चेकतरमन्वेत।ति प्रक्ृत- तववाद्रवति संशयः । तत्रापरं दिरण्यगमास्ये ब्रह्ाभिध्यायीतति प्राप्तम्‌ । कुतः । ' स तेजि सूर्ये संपन्नः स सामभिरनीयते ब्रह्मटोकम्‌ › [ प्र० ५। ९4 ] इति दिरण्यगभ- टोकप्रा्तिफटश्रवणात्‌ । पर ्यध्यानस्य प्रमपुरपाथटक्षणस्य॒तावन्मात्रफस्वानुपपत्तशच | नन्वपरत्रह्मपरिग्रे परं पुरुपमिति विद्ेषणं नोपपययतेति चेन्न । तस्य दहिरप्यगमंस्य व द्धूजीव पक्षया पस्वोपपत्तेप्यिवं प्रापत्तेऽभिधीयते--परमेव ब्रहमात्रामिध्येयमुपदिद्यते + तृतीयः पादः ] नह्यसूचवृत्तिः । ४५ कुतः । ईक्षतिकर्मव्यपेशात्‌ । वाक्यदेषेऽस्यामिष्यातव्यस्येक्षतिकर्मलेन व्यपदेशात्‌ । ‹ स एतस्माजीवघनारापरं पुर्ियं पुरपमीक्षते' [ प्र° ५.५ ] इति । अस्या्थः- ओकारो- पासनया ब्रह्मलोकं प्राप्तः स॒ एतस्माजीवघनाजीवसमष्टिरूपादु्ृाद्धिरण्यगभीदय्युकृष्ट स्प्राणिहृदये शयानं परमात्मानं पदयतीति । तत्राभिष्यायतेरतथामूतमपि वस्तु कमं भवति । मनोरथकल्यितस्यापि ध्यायतिकमव्ात्‌ । तदेवातथाभृतमोक्षतेरपि कम रोके दृष्टम्‌ । अतः परमात्मेव सम्यग्ददनविषयमूत दक्षतिकमलेन व्यपदिष्र इति गम्यते} स एवेह परात्परपुरपदाब्दाम्यां प्रयभिज्ञायते । अथ यदुक्तं परमात्मामिध्यायिना हिरण्यगभ- खोकप्राप्तिफट परेच्छिनं न युज्यत इति । नैप दोषः । त्रिमात्रेणोकारेणाऽऽटम्बनेन परमात्मानमभिभ्यायतः कटं ब्रह्मरेकप्राक्तिः क्रमेण च सम्यग्दशनोत्पत्तिरेति क्रममुक्तिथेति। तस्मासरमासिवोमियक्षरेणाभिष्यातन्य इति सिद्धम्‌ ॥ १३ \॥ ( ४ ) दहर उत्तरेभ्पः ॥ १४॥ छन्दोग्यस्याटमाध्याये " अथ यदिदमस्िन्त्रह्मपुरे दहरं पुण्डरीकं वेदम दहरोऽस्म- नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेटव्यं तद्रान विजिज्ञासितव्यम्‌ ' [छ०८।१।१] इद्यादिवाक्यं श्रूयते । ब्रह्मण उपटन्धिस्थानत्येन शरीरं ब्रह्मपुरं तत्र दहरमस्पं हृदयपुण्ड- रकं हदयकमरं वेदम गृहं ठस्िन्दहरपुण्डरीववेदमने दहरोऽरप माकाश वतेते । स किं मृताकादोऽथवषा जौव॒अहोस्िपरमल्मिति सराय सते मृताकशि इति तावत्पा्तम्‌ । आकाराश्ञग्दस्य भूताकाशे छूढ्वात्तस्य च दहरायतनव्वादहरलम्‌ । यद्रा दहरश्न्दे- नादपतवोक्तेः परेच्छिदो जीव इति प्रातम्‌ । तस्य शरीरेण स्वस्वामिटश्षणसंबन्धात्‌ । तत्र पुरस्वामिनः पुरकदेशेऽवस्थानं लेके दृष्टं यथा रज्ञस्तद्रदस्यापि । तस्माद्रताकान्नो वा जीवोवा दहर इति प्रपि व्रुमः-प्रमालिवे ददराकारः। कुत उचरेभ्यः | वाक्य- शेपगतेभ्यो हेतुभ्य इयर्थः ! ° यावाभ्विः अयमाकाशस्तावनेपोऽन्तहेदय आकाश्च उभे अस्ि- न्यावपृथिवी अन्त समाहिते उभावग्निध वायुश्च सूयाचन्द्रमसावुमे विद्ुनक्षत्राणि च यच्चास्येहास्ति यच तास्ति सई तदस्मिन्समाहितमिति ' [ छ० ८।१। ३] इयादि। ययप्याकाङ्गब्दो भूतारि र्ढस्तथाऽपि तनैव तस्योपमा नोपपदययत इति तच्छद्का निरस्ता | यथाकर्थंचिद्राष्याभ्यन्तरतकल्ितेन भदनोपमानोपमेयभावः संभवतीति न युक्ते वक्तुम्‌ । अगतिका हीयं गतिवतकास्यनिकमेदाश्रयणम्‌ ¦ तथाऽपि दहराकाशस्य .परिच्छि- लवद्वाद्याकाशपरिमापं नोपपद्यते । ईश्वरस्य तु † अणोरणीयान्महतो महीयान्‌ ? [का० १।२। २५] दृलयादिश्रुतिभिरणुवं महतं चोपपदतेतराम्‌ । विच “ उमे अस्मि- न्यावापुथिवी अन्तरेव समाहिते ' इलादिना दयावापृथिभ्यायक्ञपजगदाधारलं दहराकाश्चस्य श्रयते । ‹ एष आत्माऽपहतपप्मा विरजो विभृल्युविोको विजिघत्सोऽपिपासः सलयकामः सत्यसकत्पः › [ छ० ८ । १] ५ | तिचाऽऽमलमपहतपापलादयश्च गुणा न मृता- ४६ हरदीक्वितक्रता- { प्रधमाध्याये- काशे संभवन्ति । यावापुथिव्यायाघारत्वापहतपप्मत्ादिम्योऽनन्यसाधारणेम्यो हेतभ्यः परम तैव दहराकाष्ाः सोऽन्वेष्टव्यः स ॒विजिद्वातितव्य इति । नच दहराकाशस्यान्वष्टव्यतव वि।जज्ञासितव्यलव च न समव।ते तस्मिन्यदन्तःरेति दयावापृथेव्यादिपरविकेवणवेनोपा- दानात्‌ । यवापृथिव्यायेव विजिक्ञासितव्यमिति वाच्यम्‌ । वाक्यद्रोपानुपपत्तेः । तथा हि--“ अस्मिन्कामाः समाहिता एप आपमाऽपहदपाम्मा › इयादुक्वा, अथ ‹ य इह।55- त्मानमनुव्िय व्रजन्येता श सलयान्कामान्‌ › [ छा० ८! १।६ } इ्यनेन वाक्यङरेषेण सयकामसहितस्य परमात्मन एव विज्ञेयवप्रतिपादनात्‌ । विस्ठरस्त॒ मष्येऽनुसंघेयः॥ १४॥ गतिशशब्वाभ्यां तथा हि हृ दद्ध च १२९॥ उत्तरेभ्य इस्येव प्रपञ्चोऽयम्‌ । रिच दहरः परनाघ्रा । कतः-गतिक्षब्दःम्याम्‌ । वाक्यदोषे परमात्मन्‌ एव प्रतिपादके गतिहब्दौ भवतः- दमाः स्वाः प्रना अहरहरग- च्छन्य एतं ब्रह्मटोकं न विदन्ति ` [ @०८।३।२] इति। प्रजाशब्देनात्र जीवा उच्यन्ते | गटरहगछन्य इत्यनेन प्रत्यहं तेपां गतिरुक्ता भव्ति । तत्र प्रकृत दहरं ब्रह्मखोकङब्देनामिधाय तद्विपया गतिः प्रजाश्नब्दवाच्यानां जीवानामभिर्धीयमाना दहरस्य बरह्तां गमयति । ब्रह्मटोकराव्द गतिं चाभि्रेय गतिदाव्दाम्यामिति द्विवचनं सूत्र प्रयुक्तम्‌ । व्रह्मटोकदाब्दो हि प्रकृते दहरे प्रयुज्यमानो जीवमृताकादाराङ्कां निरकुवनस्य दहरस्य ब्रह्यतां गमयति । तथाहि टृटमेत्यनेन ‹ सता सौम्य तदा संपन भवति ` [ छाञ ६।८। १ ] इयादिश्रुयन्तरदशनेन प्रः्यहं सुपुप्यवस्थायां जीवानां व्रह्मविषयं गमनं दटीछृतम्‌ । यद्यपि परछ़ीसमासेन ब्रह्मटोकन्नब्दश्चतुमुखटटोकं गमयते तथाऽपि सवासां प्रजानासदहरहस्तद्टमनासंभवाद्रह्मव लोकतो त्रहमयेक इति समानाधिकरणसमास एवाऽऽद्न्यमीय इत्य्िनर्थेऽदरह मनमेव टिङ्गमिति टिङ्गमिव्यनेनोक्तम्‌ । अहरहर्गच्छ- न्योऽ्यतं दरद्यटाक्ं कुतो न विदन्तीव्याशङ्कायां तत्समाधानाय देतुगर्भणानृतेन हि प्रतुद्य इति वाक्यवेण त्रद्यज्ञानिनामेव तदयभ भवति न त तदज्ञानिनामियुक्तं मवति । तथाच श्रयन्तरं सपु प्रकृय ' तद्रा अस्यैतदतिच्छन्दा अपहतपाप्माऽभय< खूपम्‌ | @ ४ 7.4 श्रुते सद्ुद्धरस्यास्पिश्चुरलन्पेः ॥ १६ ॥ दहरः पयश्वर एष ¦ ङतः! धृेश्च। दहरोऽस्मि्न्तराका इति ग्रकृत्याऽऽकाशौपन्यपु- वकं तस्िन्सवेसमाधानभुक्वा तस्मिनेदाऽऽशनव्दं प्रयुव्यापहतपापमत्वादिधमीनुपदिद्योक्तं य यात्मा स ॒सेतुिधृतिरेां दोकानाससमेदायेति । तत्र विधृततिरि्यामशनव्दसामानाधि- करण्याद्धिघारक उच्यते । क्तिचः कीरे स्मरणात्‌ । टोकविधारकतं च परमेश्वरादन्यत्र न समवरति । यथा टोके केदारादितरस्येषु सुक्तानां जखानामसंकराय सेतुरेवमय- तृतीयः पादः ] वह्मचू्वत्तिः । ` ४७ मात्मैपां छोकानां वणंश्रमादीनां विधारकः तेतुरसंभेदाय्रासकरयिवय्थः । अयं च सर्वटोक- विधारणटक्षणो मदिमा परमामन्येवास्तति निश्यः | श्रुतिपृपटन्परेः । तथा च श्रुतयः- ^ एतस्य वा अक्षरस्य प्रशासने गाग सूय।चन्द्रमसौ विघृतौ तिष्टतः ' । [व° ३ ८९] “एष सर्वश्वर एष भृताधिपतिसय मृतप्राट एप सेतु्ि्रारण एं टोकानामतमेदाय › [ घ । ४ । २२ | इाचाः । तस्मादहराकारः परमेश्वरः ॥ १६ ॥ प्रसिद्धेश्च ॥ १४८॥। दहराकादयः परमेश्वर एव । कुदः । प्रतिद्धेः | ' कादयो वै नाम नामरूपयोर्नि- वेदिता › [ छ० ८! १४ | ` सर्वाणि ह दा दयानि भृतान्याकारादिव समुत्पद्यन्ते [छ० १।९। १ |] इति श्रुयन्ते प्रसेद्रः। जवि तु नं कचिदाकाशक्च्दः प्रयुज्य ` मानो दृर्यते । भूताकास्तु पृत्रमधकरणसुत्रेण निरतः । तस्मादटराकाश ईश्वर एवेति सिद्धम्‌ \| १७ ॥ ददरपरामशःत्छ इसि चेद्ाङंसवात्‌ ॥ १८ ॥ ननु वाक्येपत्रठेन दहराकाशः परमेश्वरो यदि परिगद्यते तिं जीवस्यापि वाक्यशेषे परामर्शोऽस्ति--“ अथ य एप संप्रसादेऽस्माच्छरीरात्तमुाय परं ज्योतिरुपसंप्य खेन रूपेणामिनिष्प्रयत एप आमिति होवाच ' [ छ०८।३।४] उति । अत्र दि संप्रसाद- शब्दः श्रुयन्ते सुपुप्यवस्थायां दटववादवध्यावन्तं जीवमुपस्थापयितुं शक्रोति नाथौन्तरम्‌ । तथा शरीरव्यपाश्रयस्यैव जीवस्य शरीरात्सस्व्थान संभवति । यथाचेश्वरधमसमभिव्याहारादा- काञ्चः परमेश्वरविपयेऽभ्युपगत एवं जीषिपयोऽपि भविष्यति । तस्मादितरपरामदाीइह- राकाशः स एव जीव उच्यत इति चेत्‌ । नैव दोषः | ङुतः ¦ अकतंभदात्‌ ¦ “एप आताऽ- पहतपाप्मा विरजो विग्रद्ुः ' [छ० ८) १} ५] इदादीन परोेश्वरमोणां जीवे बुद्धवादयुएाष्यभिमानिन्यसमदादियथः । तसादह ङा शः पस्थ्दर एव ॥ १८ ॥ < परादा विमू्स्वर्एस्ु ५ ९९॥ ‹ इतरपरामशयसि , इति . चेद्ासं वात्‌ ' [वत सूज १।३। १८] इलनैन सूत्रेण जाताया जीबाशनद्भायः निरादरण छतं धुनठये ष्याः सष्ुत्थानं क्रियते । उत्तर समाद्राक्यत्‌ ! ददरविद्यायाः उपर एयादतिषियायाःनन्रवेदडनजापतिसवदि श्रूयते- ‹ य एषोरष्िथि पुरुषो शस्य पं यासे ददा ! [ छ ४ । १५ १ ] एति । तत्रं जीव दति ताक्प्ाप्तम्‌ ! (दस्था्रयोपन्यादाद्‌ : . अभ्रिशि पु इति जीगरणोपे- न्यासः 1 ‹यणएस्पे महीयनानश्वरति' [शकछ० ८।१०। १] इति ख्प्नो- पन्यासः.1 ‹ .तयत्रेतत्सुहः समस्तः संपरसमेः घप्र न दिजानयेषं आतपौ ' [ क्० ८] ११।.१ ] इति । एवमवस्यत्रयविशिष्टं जीवमेव एनःपुनः -परामृद्य तसिमिनपरतधाप्म- ४८ ह रदी श्ितकृता-- [ प्रथमाध्याये- त्वादि दर्शयति -* एतदमृतमेतदभयमेतद्भू्य › [ छा ४ । १५। १ ] इति । तस्मा- उ्जीवस्यापहतपाप्त्ादिसभवादहर।काद्यो जीव एवास्तु न परमेश्वरः । तस्य जाम्रदादयव- स्थावरिहीनल्रादिति चेत्‌ । अत्रोच्यते-आविभृतस्रूपस्विति । त॒ना हेववक्षिपपरिहारः । उत्तास्मादपि वाक्याच जीवारङ्का समवतीलथः । कुतः । यतस्ततराप्याविरभृतसखरूपो जीवो विवक्ष्यते नतु जीवेन स्येण । : य एषोऽक्षिणि ` इव्युपटक्षितं द्रष्टारं निर्दिदय पुनः- पुनस्तमेव ग्यास्येयतनाऽऽक्ृष्य स्वप्रमुषुष्टुपन्यासोपक्रमेण परं उ्योतिर्पसंपय स्वेनरूपेणा- मिनिष्यय्त इति यदस्य पारमार्थिकं सरूपं परं व्रह्म तद्रुपतयेनं व्याचष्टे न जेवेन रूपेण । यत्तत्परं व्योतिस्प उपचव्यं श्रुतं तत्परं त्र्य तचचापहतपप्मतादिधर्मकं तदेवास्य पारमाधिकं स्वरूपं तच्वमसीलादिश्ुतिम्यः । तत्र॒ जीवस्य भूतगत्या ऽस्थावचनं तस्माद्‌- संमवादिति पूवमूत्रघ्यहेतुन सिद्धः ॥ १९ ॥ अन्याथंश्च परामशः ॥ २० ॥ नन्वीश्चरश्रदहरः स्यात्त््ेप संप्रताद इलयादिना जीवपरामर्शो व्यथं इति तत्राऽऽह । अन्यार्थोऽयं जीवपरामर्थो न॒ ओयस्रूपपर्यवसायी कि तहिं परमेशवरस्वरूपपयंवसायी । कथम्‌ । संप्रसादद्राब्दवाच्यो जीवो जागरणन्यवहरे दहेन्धियायमिमानी मृत्वा तद्रासना- निर्मितां स्वप्नानाडीचरोऽनुभूय श्रान्तः सलुभयश्रीरामिमानास्समुव्याय सुपुप्सयवस्यायां परं व्योतिराकाद्राशन्दितं परं ब्रहमोपसंपतच्तव्यमुपसंपद्य जीवघ्रूपं परियव्य ब्रह्मघ्वरूपेणा- भिनिष्पद्यते । तदेवोपसंपरत्तव्यमात्पा ऽपहतपाप्मदादिगुणकं ब्रह्मोपास्यमियेवमर्धोऽथं जीव- पराम; प्रमात्मपर एव ॥ २० ;; ( ४ ) क अह्पश्रुतारदि देदहुरूम्‌ ॥ २१॥ (५) ननु दहरोऽस्मिन्नन्तराकान्न इयल्पत्वश्रवणादद्रस्य परमात्मं न संमवति । जीवस्य ताराप्रोपमितस्याव्पत्व युक्तं तस्मादहसे जीद इति चेत्‌ 1 उक्तोऽस्य परिहारः । ` ‹ अर्मकोक्वातच्चपदेशाच नेति चद्‌ निवव्यद्ादेवं म्योमठच › [ ब्र सु° १।२।७ |] इत्र परिदारोऽनुसंघातव्यः । ` ° उत्तरात्‌ › इति सूत्रत्रयमधिकरणरनमाङायामधि- करणान्तर्वेन व्याख्यातम्‌ ॥ २१} (५) ॑ अनद्रतेस्तस्य च ॥ २२॥ मुण्डकोपनिषदि श्रूयते--८ न तंत्रं सूरय माति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमप्निः ¦ तमेष भान्तमनुभाति स्वं तस्य भासा सर्वमिदं विभाति › [मु° २।२। १० ] इति । अस्यायमथः-तेत्र एठ॑परकते उ्योतिरि .सू्यचन्रादयो न मान्ति किंतु तमव ज्योतिपां भापरकं पुरतो भासमानं पदार्धमनु स्थं जगद्भाति कं तर्हि तस्य मासकपदा्थस्य मासा सव वरिमातीति । अस्िन्वक्ये श्रूयमाणं जगद्धासवं विं सू्ादिसद्यं चाक्षयं तेजः विंचिदादोः तृतीयः पादः | बरह्यसचव्रात्तः। ४९ सखिचैतन्यमिति विपये किंचित्तेन इति तावघ्राप्तम्‌ । कुतः । सुयौदितेजोभिमावकलवात्‌ । महतस्तिजसः संनिधो स्वस्पं तेजोऽभिभृतं भवति यधा सुर्यसंनिधौ प्रदीपः । तथाच सूय. दीनां यदमिभावकं तत्सृयौदिम्योऽप्यधिकं तेजोन्तरं भविष्यतीति प्रत्त व्रूमः । सूयादिभि- रभास्यमानं वस्तु चेतन्यमव । कुतः । अनुकृतेः । अनुक्ृतिरनुकारोऽनलुमानमिति यावत्‌ । अनुमानादित्यथः । नहि टोकिकं सृयादि तेजो मासमानमनुभाति स जगत्‌ । प्रकाश - तया भासभानं चेतन्यमनु सर्व॑ जगद्धासते । उदाहतवाक्ये तस्य भासेति चतुधंचरणेऽ- यमर्थोऽभिपरेतस्तस्य भासा समिदं विभातीति । ननु तमेव भान्तमनुभातीयनुपपनं समानखमभविष्वनुकारद्दीनात्‌ । गनच्छन्तमनुगच्छतीव्यादावितिचेत्‌ । नार्य नियमः । सुतप्तोऽयःपिण्डो दहन्तमभ्निमनुदहति भौमं बा रजो वहन्तं वायुमनुबहतीयादौ भिनस्वमा- वेष्वप्यनुकारददोनात्‌ । न तत्र सूर्यो भातीति तच्छब्देन च ८ हिरण्मये परे कोरो विरजं ब्रह्म निर्मटम्‌ । तच्छुभ्रं ज्योतिषां उ्योतिस्तयदातविदो विदुः ॥ ' [मु २।२।९] इलयनेन ‹ यसिन्यौः परथिर्वःचान्तरिक्षमोतम्‌ ` [ मु०२।२।५] इति प्रकृतं चैतन्यमेव परामृष्टम्‌ । नच महतस्तेजसः सकाश्चादल्पतेजसः परिभव इति नियमान तमेव भान्तमनुभाति सवेमिति नोपपद्यत इति वाच्यम्‌ । सू्यादितेजसा मण्यादितेजसः परिभवादशनात्‌ । सूयौयुपाधिषु चैतन्यतेजस एवोपटम्भाच्च । तस्माञ्तं ` चेतन्यमेवात् वाक्ये प्रतिपायम्‌ ॥ २२ ॥ (५) अपिच स्मयते ।॥ २२॥ (६) किंच दगरपवं चैतन्यस्येव स्मयते भगवद्रीतासु-- न तद्रासयते पूर्य न शशाङ्को न पवकः । यद्रतवा न निवर्तन्ते तद्धाम परमं मम ॥ [ भ० गी° १५। ६ | इति । ° यदादियगतं तेजो जगद्धासयतेऽखिटम्‌ । यच्चन्द्रमसि यच्चभ्नो तत्तेजो विद्धि मामकम्‌ ` ॥ [ भ० गी° १५। १२ ]इतिच॥२३॥(६) राब्दादव प्रमितः ॥ २४॥ कठवद्टीपु चतुथव्ट्ट्वामाम्नायते-' अङ्ष्टमात्रः पुरषो मध्य आमनि तिष्ति । ईशानो भूतभव्यस्य › [ का०२।१। १२] इति। तत्र॒ योऽयमङ्गुष्टमा्ः पुरुपः श्रूयते सकं जीवः किंवा प्रमाल्मेति संदायः । तवरा्गषटमात्रपरिमाणोपदेदात्तावज्ञीव इति प्रातम्‌ । नद्यपरिच्छन्नस्य परमात्मनो ऽङ्गटमात्रपस्मिणमुपपयते । जीवस्य तु कयाचिकस- नया समभवलङ्कषठमात्रलम्‌ । तथाच सृति-- । ॥ | ५० हरदा क्षितकरता- [ प्रधमाध्यधे~ : अथ सव्यवतः कायात्पारावद् वश गतम्‌ | अङ््मत्रे पुष्यं निश्वकष यमो वात्‌ ' [ म० भा ३।२९.७।१७ ] इति | ददे मध्यप्देमेऽवस्थानाच जीव इति प्रप्त व्रुमः--परमलिवाङ्कषटमात्रो भवितुमर्हति । कुतः । ` इयानो मृतमभन्यस्य ` इतिशब्दात्‌ । अतीतानागतत्रतमानजगंदीरितृतवश्रवणादि- यथः । नहीितव्यस्य जीवस्य तदुक्तमीशितृवं संभवति । पूर्वं नचिकेतसा ब्रह्म पृष्टम्‌- † अन्यत्र घमादन्यत्राधम।दन्यत्रस्मात्ताङ्तात्‌ । अन्यत्र मृताच भव्याच्च ययस्यसि तद्रद ` [ का० १।२। १४ ] इति । तदेवात्र वाक्येऽनुसधीयते ॥ २४॥ कथं पुनः सगतस्य परमात्मनः परिच्छिनपरिमाणोपदे्ल इलाश्ङ्कायामाह -- हृयपेक्षया तु मनुष्यापिक्रारत्वात्‌ ॥ २५॥ (७) त॒शव्दथोयव्याब्च्यथः । सगतस्य परमासमनोऽपि हृदयेऽवस्थानमपेश्याङ्गषटमात्रत्वमिदम्‌- च्यते | विनोपाधिमतिमात्रस्यङ्कपरिमाणमज्ञसोपपय्यत । ननु मश्कादिगजान्त!नां प्राणिनां हदयपरिमाणस्यानियततत्कथमङ्क मात्रं घटेतेति चेत्‌ । नेप दोपः । मनुष्याधिकारवाच्छ- छरस्येति शेपः । अविक्नपेग प्रव्रचमपि गारं मनुष्यनिवाधिकरोति । शक्तत्वादर्धित्वादपयुद- . स्तव्वादुपनयनादिदाख्राच्च । मनुष्यहृदयापश्चमेव परमात्मन इदमङ्ष्टमात्रलमुच्यते न मङाका- दिहदयपिश्चम्‌ । तवां शाघ्ाधिकाराभावात्‌ । द्विविधा हि वेदान्तानां प्रवृत्तिः-कचिपरमा- तमखरूपनिरूपणपरा कचिञ्जीवव्रह्कोपदेदापरा चेति । तदकतिन्प्रकरणे विज्ञानात्मनः प्रमत्मनैकल्वमुपदिद्धते नङ्गष्मात्रत्वम्‌ । एतमेव चा्थमुत्तसखरक्येण स्फुटी करियिति- ८ अङ्गुष्ठमात्रः पुरोऽन्तरात्मा सदा जनानां दये सनिविष्टः ` [ का० २।६। १७] द्यादिना 1 त्मद्‌ङ्ष्मात्रः परमातमा ॥ २५ ॥ ( ७ ) तदुपयपि वाद्रायणः समवात्‌ ॥ २६॥ यङ्गष्रमन्रशरुतिमनु्यहदयपिक्षपा प्रद्र्ता । मनुप्पाधिकर्वच्छच्रस्येदुक्तम्‌ । तस्र- सङ्गनेदमधकरणम्‌ । वृहदारण्यकरे तृतीयध्ययि श्रूयत-“ तयो यो देवानां प्रव्यबुष्यत त॒ एव तदमवत्तथर्पणां तथा मनुष्याणाम्‌ ` [वृ० १।४।१० ] इति । तत्र देवादयो वब्रह्मवरि्यायामधिक्रियन्ते न वेति संशयः । देवः कऋपयश्च वियायां नाधिक्रियन्त इति तावताम्‌ । कुतः । अधिकार्टिक्नणामावादिति प्राप्त सति-देवादीनामप्यधिकायरेऽ- स्तीति वदरायण आचार्य मन्यते । कस्मात्‌ । संभवात्‌ । संभवति हि तेपामप्यधिकारका- रण्‌ । तव्रिं ताबन्नोक्षविपं देवादीनामपि संमवति विकारविपयविमूत्यनियघ्वालो- चनदिषेतुफम्‌ । तया साम्यमपि तेयं संमवति मन्ब्रथेत्रदितिहासपुराणादिम्यो विम्रह- वत्र बघ.रणत्‌ । नच तेपमुपनयनामवद्विदाधिकाये नास्तीति वाच्यम्‌ । तद्भवेऽपि तपं स्वधप्रतिनत्व्रदवत्तदधि्ररोऽस्ति | अपि चैषां वियप्रदणा्थं ब्रह्मचर्यं श्रूयते- तृतीयः पादः | बह्मसूचवू!त्तः। ५१ “ एकत ह वै वपाौणे मघवान्‌ प्रनापतें ब्रह्मचयमुवास ` [ छ० ८। ११३ | इत्यादो । तस्मादवानामपि ब्रह्मवियायामधिकारौ न निवारयितं शक्यते ॥ २६ ॥ ९ †वेरोधः कमणीति चन्नानकप्रतिपत्तर्दशनात्‌ ॥ २५ ॥ [४ ननु देवादीनामपि विग्रहवच्चेन विदायामध्रकारस्करे सति कमण्यपि शरीरतया ऋ(त्वगादेवदन्द्रादौ नामपि सानधरानेन कम्षवं रयात्‌ । तच न संभवति । वहुपु यगेपु युगपदकस्यन्द्रस्य लछरूपण सानघ्रानानुपपत्तः । तदा च कमणि देवताभावाद्विरोधः स्यादि।ते चेत्‌ | नायमस्ति विरेघः । कुतः | अनेकप्रतिपतः । एकस्याषीन्द्द्युगपदने- कस्वरूपग्रहणसंभवादियथः । कथमेतदवगम्यत इति तत्र हेतुमाह -- ददनादिति । तधा हि-“ कति देवा › इल्युपक्रम्य 'व्रयश्च त्री च शता त्रयश्च त्री च सदश्ला ` इति निरु क्तम त ` इते प्रच्छ्या ' माहमान एैतेपामते त्रयचिराच्येव देवाः [ वृ० ३।९।१ २ | इ।ते 1नत्रुवत श्रुतरकेकस्या दवताया अनेकरूपतां दश्यते । तथा स्मतिरपि - “आत्मनो वे शरीराणि वहूनि भरतर्षम | योगी कुयंद्रटं प्राप्य तेश्च सर्वम्॑ह चरेत्‌ ॥ प्रप्ुयाद्रैेपयान्कश्वत।शदुम्र तपश्चरेत्‌ । सक्षपेच्च पुनस्तानि स्यां रक््षगणानिव › ॥ इयादिका प्रा्हाणिमायन्वय॑णां योगिनामपि युगपदनकशरदरयोगं दरयति किसु बक्तव्यं निसग॑सिद्धानां देवानां वद्ृरूपग्रहणसामध्यमस्त)ति । तस्मदेकैका देवता वहुभी रूपरात्मानं प्रविभज्य वहु यगेषु युगपदङ्गभावं गच्छति । परेशः न दृदयतेऽन्तधीनादिश- क्तियोगात्‌ 1 तस्नान्न कमणे विरोधः । अनेक प्रतिपत्तेः दियस्यापरा व्यास्या-विग्र हवतामपि देवानां कम द्गभावचे,दनास्वनेकविघलं द्यते । यथाङनेकैर्मोजयद्वियगपदेको भोज्यते | यथा बहुभिनसस्कुवणुगपदेका नम्यते । त्था निग्रहवतमेकां देवताम- दिस्य वहवो युगपत्छं स्वं ह विस्यक्षयन्तीति न कशथ्ःकमणि विरेघः ॥ २७ ॥ शाब्द इति शल्वाः प्रमतात्कस्यक्षानुमानाभ्याम्‌ ॥ २८ ॥ ननुक्तप्रकारेण देवानां वेघ्रहवचाम्युपगमान्माऽरतु सव।्गचौदनासु विरोधः शब्दे तु विरोधः प्रसजते । तथा हि-- जत्पत्तिक) हि शब्दस्यार्थेन संवन्धस्तं सवन्धमाभधरियानये- क्षलवादिति दस्य प्रामाण्यं स्थापितम्‌ । देवता विप्रहवत। दयभ्युपगम्यमाना यदधैश्वर्ययो . गादुगपदनकवमसंवन्धीनि दर्यःपि युञ्जीत तथाऽपि विप्रहयोगादस्मदादिवजननमरणवती सेति नियस्य वेदरूपन्नब्दस्यानियेनार्धन निलसंवन्धाभावे यदै दिकशब्दे प्रामाण्ये स्थापितं तस्य विरोधः स्यादिति चत्‌ । नायमप्यस्ति विरेधः । कुतः | अतः प्रभवात्‌ । अत एव हि वेदिकाच्छब्दादेवादि जगसप्रभवति । कथमेतदवगम्यते | प्रदक्षानुमानाभ्यामू । प्रक्ष ५२ हरिदी क्षितक्रता- [ प्रथमाध्ययि- ्रुतिरन॒मानं तु स्मृतिः । श्रतिष्छरतिभ्यामिलः । स्वप्रामाण्यं प्रति सापेक्षव्वत्स्मृतिरनु?(- नमिद्युच्यते । ते हि श्रुतिस्मृती शव्दपरविकां सृष्टिं ददेयतः- एत इति वै प्रजापतिर्दे- वानमृजतासूघ्रमिति मनुप्यानिन्दव इति पितृस्तिरः पवित्रम्‌ ” इ्यादिका श्रुतिः । स्मतिरपे - ‹ अनादिनिधना निलया वागुत्सृष्टा स्वयंभुवा । आदो वेदमयी दिव्या यतः सवौ: प्रवृत्तयः › इति तथा : नाम रूपं च भृतानां कमणां च प्रवतैनम्‌ । वेददरव्देभ्य एवाऽऽदो निमेमे स महेश्वरः ` [ मनु० १।२१ ] इति! नन्वेवं वेदस्य नित्यवं देवादीनामनिवयवं चोदाहतवाक्यैः प्रतीयत इति न नित्यानि- व्यसंबन्धरूपो विरोधः परिहत इति चेत्‌ । उच्यते । व्यक्तीनामनि्यवेऽप्याक्ृतीनां निय- तया तासामेव चाब्दा्थवेन शब्दयोः संवन्धस्यौपत्तिकलवसिद्धेन विरोधः । नु शब्दां आकृति्भवतु तथाऽपि कथे वणीत्मकस्य वेदस्य नित्यघं वणौनां प्रत्युच्चारणं भेदस्य प्रती- यमानवादनित्यत्ादिति चेन । बणौनां स एवायं गोशब्द इति प्रत्यभिज्ञायमानलात्‌ः । प्रतिपुरपं शब्दभेदप्रत तिस्तु ध्वनिरूपदव्दनिष्ठा नतु वणैरूपनिषठाऽतो वेदस्य नित्यत्वं सिद्धमिद्युक्तम्‌ । ततश्च निव्येभ्यः शब्देभ्यो देवादिव्यक्तीनां प्रभव इय विरुद्धम्‌ ॥ ६: अत एव च नित्यत्वम्‌ ॥ २९॥ सत एवाऽऽकृतेः शब्दाधलदिव वेदस्य नियम्‌ ॥ २९ ॥ समाननामखूपत्वाचचाऽप्व॒त्तावप्यवि- रोधो दर्रोनात्स्मुतेश्च ॥ ३० ॥ (८) नन्वाक्ृतीनां पदाथचेऽपे प्रट्ये सव।कृतिव्यक्तिनान्ञे पुनस्तदाकृतिकब्यक्युतयत्तौ प्रमाणामावान्नेयानियसयोगवेरोधस्तदवस्य इति चेत्‌ । सृष्टिप्रस्ययोरादृत्तावपि शब्दे विरोधो नस्त । कुतः । समाननामरूपत्वात्‌ । ससारस्यानादिवात्मतितृष्टि तत्तदाङति- कमेव जगजन्यते न विटक्षणम्‌ । प्रयये स्यं वस्तु संस्कारावशेपमेव नद्यति नतु निर- न्वयष्वंसः । ज्ञानस्येवाथस्यापि सजातीयका्यत्पत्तिदशेनेन संस्काराद्धीकारात्‌ । बष्टानु- श्रायकसुखटुःखविपयो च रागद्रेपो भवतो न विटक्षणविषयो भवत इयतो धमोधर्मफ़ट- मृतोत्तरा ख्िनिष्पद्यमाना पृव॑सृष्टिसद्दयेव निष्पद्यते । समाननामरूपतां च श्रतिस्परती ददंयतः-- : सुयौचन्द्रमसौ धाता यथापूषैमकत्पयत्‌ । दिवं च प्रथिवी चान्तरिक्षमथो- स्वः › [ ऋ० सं १०। १९० । ३ ] इति । सूयचन्द्रपरभृति जगद्यथा क्तं पूव॑- मासीत्तथाऽस्मिन्वल्ये परमात्माऽकल्पयदियिधैः । स्मृतिश्च-- तृतीयः पादः | , बह्मसूच्रवत्तिः! ५३ ऋषीणां नामधेयानि याश्च वेदेषु सृष्टयः । शवयन्ते प्रसुप्तानां तान्येवेम्यो ददाव्यजः ॥ यथताव्रतुटिद्कानि नामरूपाणि पर्ये । द्द्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ इलयादिका । (2 (क तस्मान पूर्वक्तविरोध इति ॥ ३० ॥ ( ८ ) क [| क [। ५ (न क मध्वा।दष्वसमवाद्नाचकार जमिनिः॥ ३१॥ शङ्कासूत्रमिदम्‌ । देवानां ब्रह्मविदयायामनधिकारं जेभिनिराचार्यो मन्यते । मघुविया- दिष्वधिकारासंभवात्‌ । ° असो वा आदियो देवमधु › [ छा° ३।१।१] इत्यादि कासु विद्यास्वादिवयादीनामुपाश्यत्वात्‌ । तत्राऽऽदियादीनामनधिकारः । आदित्यान्तराभा- वात्छस्येवोपास्योपासकत्वायोगात्‌ । तथा च ब्रह्मविद्यायामधरिकाराद्गीकःरे विदयावाविै- पात्तत्राप्यधिकारः स्यात्‌ । तत्र॒ चाधिकारासंभवाद्रद्मविदयायामप्यधिकारो न संभवतीति राङ्कामिप्रायः ॥ ३१ ॥ 2 ज्यातष मावा ॥ २२१५ कित्व परिदर्यमाने ज्योतिर्मण्डल एव सूयैचन्द्रादिदेवताशब्दानां लके व्यवहारसद्रा- वान्मण्डटस्याऽऽयतनत्वेन विग्रहाभावादग्भिवाय्वादौनामपि मण्डरस्वरूपत्वात्‌ । नच ‹ इन्द्र वज्जमुदयच्छत्‌ › इल्याय्थवाक्येभ्यो देवतानां विग्रहवच्वमवगम्यत इति वाच्यम्‌ । विध्येक- वाक्यतापना[ नां ] ‹ वायव क्षेपिष्ठा देवता › इत्याद्यथैवाद्वाक्यानां स्वार्थं तात्य भावात्‌ । तस्मादेवानां विप्रहव्त्वाभा|[ वात्‌ ] न ब्रह्मविद्यायामधेकार इति ॥ ६२ ॥ मावं तु बादरायणोऽस्ति हि ॥ ३३॥ (९) तुशब्दश्चोदनिरासाथः । वादरायण आचार्यो देवानामपि ब्रह्मविद्यायां भावमधिकास्िं मन्यते | यद्यपि मध्वादिवियासु देवतादिव्यामिश्रास्रनधिकायो देवानां तथाऽपि निगणत्रहम- विद्यायां तेषां देवानामप्यधेकारस्य भावोऽस्ति । न द्येकत्रानधिकारे सवैत्रानधिकार इति नियमः ` । राजसुयादावनधिकृतानां त्राह्मणानां व्योतष्टोमानधिकारप्रसङ्गात्‌ । किंच व्रसवियां प्रकृय देवादीनां वियाधिकारः श्रुताबुक्तः-- तयो यो देवानां प्रत्यवुष्यत सं एव तदभवत्तयपीणाम्‌ ' [ ब्रु० १।४। १० ] इति। यद्रा ज्योतिषि भावाक्चैयस्यो- त्तरमस्ि दि ¦ यथप्यादियादयो टेवतावाचकाः शब्दा ्योतिपि प्रयुज्यन्ते तथाऽपि तदभिमानिदेवतापरा एव तं तं देवतात्मानं समषैयन्ति मन््राथवादादिपु तथा व्यवहारात्‌ । अस्ति हश्वय॑योगादेवानां ज्येतील्येणावस्थातुं तं तं विग्रहं च गृहीला व्यवहर्तुं सामर्थ्यम्‌ । तथाहि श्रूयते-- ° मेधातिधं ह काप्वायनमिनद्रो मेषो भूता जहार ' [ पर्डशाति० त्रा १।१।] इति । सयते च-' आदित्यः पुरपो भूत्वा उन्तीमुपजगाम ह › इति । ®) क ५४ हरिदीक्षितक्रता- [ प्रथमाध्याये मृ दादिष्वप्यधिष्टठातायेऽभ्युपगम्यन्ते मृदत्रवीदापोऽन्रुवन्‌ ` इलयादिदशनात्‌ । ननु मन्त्रा वादानां स्वार्थं ता्य।मावात्तनमृटानामितिहदासपुराणादौ नामपि तथाात्कथं देवानां विग्रहवचमिति चत्‌ । अत्रोच्यते-त्रिविधो द्यथवादः--गुणवादऽनुवादो मूताथवाद्‌- श्वेति । तथाचाऽऽदः-- विरो गुणवादः स्यादनुग्रादऽवघारिते | मृताथवादस्तद्धानादर्थवादल्चिधा मतः ` इति ॥ : आदिल यूपः 1 : “ यजमानः प्रस्तरः दिपु प्रयक्षविरेप्रे सप्यादियवुपस्य यजमानवपरस्तरस्य यागनिवाहकत्गुण आदियादिशब्दैरपटश््यत इति गुणवादः । “ अश्न. हिमस्य भेपजम्‌ › ' वाय्वे क्षेपिष्ठा देवता ` इयेवमादिपु मानान्तरसिद्धाथलरादनुवाद- वलम्‌ । तयोरुभयोः स्वार्थं तासं नास्ति । “ इन्द्रौ वज्नमुदयच्छत्‌ " इलयादिषु. गुणवा- दानुबादाम्यां भिन्नेषु मृताथवदेपु स्वाथ तात्पयं॒निवारयितुमश्चक्यता्पदेकवाक्यतया स्वाभऽवान्तरता्पर्य प्रतिपा्य पश्ादराक्येकवाक्यतया विधिपु महातात्प भृताथैवदिः प्रति- पायते । मन्त्ेऽप्ययं न्याये! योज्यः । तथाच मन्त्रावादादिवखदेवानां विग्रहवचं सिद्धम्‌ | वि तस्मदिवतानां वियाधिकारेऽस्तीति सिद्धम्‌ ॥ ३३ ॥ (९ )। छ्गस्य तदनाद्रभ्रवणाच्तदद्रुबणास्सूच्यते हि ॥ ३४ ॥ . छान्दोग्ये संव्मवरेयायां श्रूयते--: आजहारेमाः शुद्रनिनैव मुखेनाऽऽटापयिष्यथाः › [ छा०४।२।५ ] इति । अयमधेः-जानश्रुतिनौम कथिच्छिष्ये। गेसहस्ं दुहितरं मुक्ता- हारं रथं॑कश्चिदु्रामाशरेपायनघेनाऽऽनीय रदनामकरं गुरमुपससाद्‌ तस्य रेकस्य वच- नमेतत्‌-दे शुद्र जानश्रुत इदं गेसहल्ायुपायनमाहतवानि । अनेनोपायनेन सुखेनव. मचित्तं प्रसायोपदेशमेच्छस।ति । तत्र ग्रस्य वेदविदयायामधिकारे ऽस्त न वेति चेन्यते । यथा मनघ्याधिकारनियमं विहाय देवानामपि विदास्वधिकार उक्तस्तथेव द्विजा्थापिका- रनियममपहाय शुद्रस्यप्यधिकारोऽस्तु तस्याथिलसामध्य॑योः सच्चात्‌ । अत्रैवणिकदेव- न्तेन गद्रस्याप्यतरैवणिकस्य तत्तमवादिति प्राते व्रूमः--न शूद्रस्य विदयायामधका- रोऽस्ति । उपनयनाभवेनाध्ययनासावात्‌ । खवरैवणिकदेवदठान्तेऽत्र न युज्यते । अशस्त हि देवशुद्रयोर्ेपम्यम्‌ । उएनवताध्ययताययेऽ।ए देवाः स्वयंप्रतिमातवेदाः । तादृ्ास्य सुकृतस्य परवमुपाजितत्ात्‌ । शर्य तादशसुद्टतामावान स्वयप्रतिमातवेदत्वुपनयना- भावान वेदाध्ययनाधिकाश्विम्‌ । यखर्थलसुक्तं न तदसति साम्यऽधिकारकारणं भवति । सामध्य॑मपि न लौकिकं केयटमधिकार्कारणं भवति । शाद्रीयेऽथं॑शाघ्रीयमेव सामध्यमयक्षितम्‌ । तत्त॒ शद्रस्य॒नास्यध्ययनामावात्‌ । सतोऽथिलपतामध्ययोरभावान ध्रौतवियायां शृदरोऽधिकारी । कथं तद्युदाहतवाक्ये जानश्रुतिवेषयः शद्रशब्दः प्रथु र्तं 4 -, - 4 >, । ततीयः पादः | जह्यसूत्रवात्तः ) श इति चैत्‌ । उच्यते--अस्ये जनश्रुतेः क्षन्नियस्य तदनादरश्रवणात्तस्य हसस्यानादरघ्र- वणच्छुगुयना तया शुचा रेकं प्रति जानश्रतिरादुद्रविति योगव्युप्या शुद्रो जानश्रुतिः | उत्रेव्यमेपनिषद्यास्यायिका--नानश्रतिं पौत्रायण राजानं प्रासादस्थं कदाचिद्धसानां तदुपरि मारारूपेण गच्छतां मध्य एको हंस एकं प्रवयुवाचायं राजा जानश्रुतिमहाभाग इति । तमितरः प्रत्युवच । कोऽयं वराक इतेऽप्युृष्टतरे। रैक इति । तच्छुवा जानश्रुतेः रोक उत्पनः । तेन ग्रोकेन गोसहखलुपायनं गृहीत्वा रै प्रति गतवान्‌ । तं रक सह हे जानश्रते शरुद्रानेने(पायनेनाऽऽखपधिष्यथा इति । तस्मान्न जानश्ुतिश्चतुधवरणः दुद्र: ॥ २४ ॥ क्षच्चयत्वावगतेश्चोत्तरत्र चेवरथेन लिङ्गत्‌ ॥ ३५ ॥ ननु जानश्रतिमुख्य एर शुद्रोऽस्तु किसुक्तयोगाश्रयणनेति चेत्‌ । अत्रोच्यते-न जान- शरतिज।तिगद्रः | कुतः | क्षत्रियलवगतेः | क्षत्रियतव्निश्रयादियरथः | कस्परक्षत्रियतावगतिः | उत्तरत्र चेत्ररथेन लिङ्गात्‌ । उत्तरत्र संवगविदायां चैत्ररथेन क्षश्चियण सहास्य जानश्रुतेः समभिव्यादाररूपालिङ्गात्‌ । समानायां विद्यायां समानानामिव प्रायेण समभिव्पाहारा भवन्ति । अस्िनुपास्यने क्षततप्रेरणैशवयोपन्यसिन जानश्रुतेः क्षत्रियच्मवगम्यते । अतो न वेदविदयायां यृद्रोऽधिकारी ॥ ३५ ॥ संस्कारपरामशञात्तदमवाभिलापाच ॥ ३६ ॥ इतश्च न वुद्रस्याधिकारः । कुतः । व्रि्याप्रदेशेषृपनयनादिसंस्कारपरामदर।त्‌-: तं होपनिन्ये › [ छश्व्रा० ११।५।३। १३] ˆ अधीहि भगवः ' [ का०७।९। १ ] इति । ` ब्रह्मपरा ब्रह्मनिष्ठाः परं व्रह्मन्वपमाणा एप ह व तत्सर्वं वश्यतीति । ते ह समित्पाणयो भगवन्तं पिपटादमुपसन्नाः ' [ प्र १। १ | इत्यादिषु । गृद्रस्य च सस्काराभावाभिटापात्‌ । ‹ न दद्र पातकं किचिन च संस्कारमहति ` [ मनु° १०। १२ । ६ ] इलादिस्मृया संख्कारामावकथनादिलय्ः ॥ २६ ॥ तदमावनिधारणे च प्रव्॒त्तेः॥ ३७ ॥ इतश्च श्रौ नाधिक्रियते । कुतः । शद्रत्वामावनिषरारणे सव्येषोपदेन्प्रवृत्तिद्शनात्‌ । उत्रेव्थमाख्यायिका-- सत्यकामो जावाटः प्रमीतपितृक गोतमसरमीपं गत्वा व्रह्चयैमुपेया- मिव्युवाच । तं गोतमः पप्रच्छ किंगोत्रोऽसीति । जावाट उवाच माताऽपि न जानायहमपिं न जानामीति । तच्छत्वा गोतमः प्राह । नव्रह्मणस्ेताटशं यथाथवादित्वं संभवतीति यूद्रलामावे निधि ुशरूपामद्गीकृतवानिति ॥ ३७ ॥ श्रवण।ध्ययनाथप्रतिपेधास्स्मृतेश्च ॥ ३८ ॥ ( १० ) इतश्च शद्रो नाधिक्रियते । कुतः । स्मृतेः स्फृतितो वदश्रवणाध्ययनयोपस्तदर्थङ्ञानादु- ५६ हरदी क्षितकरता- [ प्रथमाध्याये- छानयोश्च प्रतिपेधात्‌-श्रवणप्रतिवेस्तावत्‌--“ अथास्य वेदमुपद्वतल्लपुजतुम्यां प्रो्रप्र- पूरणम्‌ ' इति । अध्ययनप्रतिपेधस्तु-' एतच्छमशानं यच्छृस्तस्मच्छधसर्मपि नाध्येत- व्यम्‌ ' इति । अत एवास्याध्वयनप्रतिपेधो यत्समीपेऽपि नाध्येतव्यं भवति स कथमश्रुत- मधीर्यात । भवति चोचारणे जिदषेदो धारणे शरीरभेद इति । अत॒ एवं ॒चाथ॑ज्ञानानु- छानयोः प्रतिषेधो भवति । स्परयन्तरमपि-- न शूद्राय मतिं दयात्‌ † इति । मतिं विद्याम्‌ । ‹ दिजातीन।मध्ययनमिव्या दानम्‌ › इति च । विदुरादीनां तु पूर्वजन्मङृत- संस्वारन्ाद्रम॑स्थवामदेववज््ञानोत्पत्तिरिति वेदितव्यम्‌ । नयु शूद्रस्य वेदविद्यायामनधिकारे सति मुमुक्षायां सलयामपि मुक्तिनं सिध्येदिति चेन 1 ‹ श्रावयेचतुरो वणीन्कृत्ा ब्राह्मण- {9 [अ सग्रतः ' इति वचनादितिहासपुराणादिभ्रवणेन ब्रहमविद्योदये सति मुक्तिसिद्धेः । तस्मान्न र [भ (^ दृद वेदविद्यायामधिक्रियत इति सिद्धम्‌ ॥ ३८ ॥ ८ १० ) कम्पनात्‌ ॥ ३९ ॥ ( ११) समाप्तः प्रासद्धिकोऽधिकारविचारः । इदानीं प्रकृतवाक्याथविचारमेवानुसंघत्ते । कठ- वर्टटपु पठवस्ट्यामाश्नायते--“ यदिदं किच जगत्सवं प्राण एजति निःसृतम्‌ । महद्भयं व्नमुदयतं य एतद दुरमृतास्ते भवन्ति › [ का० २।६।२] इति। अयमथैः- निःसृतमुत्पन्ं यदिदं जगत्सर्वं प्रणि निमित्तमूते सलयेजति कम्पते । तच प्राणशब्दवाच्यं वस्तृद्यतं वज्रमिव महाभयदेतुः । एतस्राणदाब्दवाच्यं ये विदुस्ते मरणरहिता भवन्तीति । तत्र जगत्कम्पनकारिणि प्राणे त्रेधा संदिग्धे सयद्निरिति तावत्प्राप्तम्‌ । कुतः । महद्ध- यमिति भयहेतुखश्रवणात्‌ । वायुवौ भविष्यति । प्रणे जगदेजतीति प्राण्रब्दवाच्यस्य वायेर्देहादिचाटनसामर््यात्‌ । तस्माद्रायुरेवेह प्रतिपत्तव्य इति प्राप्ते व्रूमः- परमात्मा प्राण- राव्दवाच्यः । कुतः । कम्पनात्‌ । “ यदिदं रिच › इत्यस्य वाक्यस्य पूर्वत्तरयोमरन्थभा- गयेव्रद्ैव निर्दिष्टम्‌ । कस्मादेव मध्ये वायुर्नि्दिस्यते । पूर्ैत्र॒ तावत्‌ ८ तदेव शुक्रं तद्रह्म तदेवामृतमुच्यते तस्मिटोकाः श्रिताः सर्वं तदु नायेति कश्चन › (का० र्‌ २।८ इति ब्रह्म निर्दिष्टं तदेवेहापि संनिधानीज्जमत्सर्वं प्राण एजतीति च टोकाश्रयत्व- परत्यभिज्ञाननिर्दिषटमिति गम्यते । प्राणरब्दोऽप्ययं परमानन्येव प्रयुक्तः । ‹ प्राणस्य प्राणं [ व° ४ । 9 ॥ १८ ] इति श्रुतेः । एजयितृल्वमपीदं परमात्न्येवोपपयते न वायुमा- त्रस्य । तथाचोक्तम्‌ ? ‹ न प्राणेन नापानेन मर्यो जीवति कश्चन । इतरेण तु जीवन्ति यसिन्नेतावुपाश्चितौ › [ का० २।५।५ ] इति । उत्तरत्रापि " मयादस्या्निस्त- पति मयात्तपति सूर्यः । भयादि वायुश्च मृयुर्घावति पचमः" [ का० २।३।३ ] इति ब्रहैव निरदश्यते । तेना्निसूयादिकं जगदस्मदेव ब्रह्मणो विम्यननियमेन स्वस्छव्यापारे १ प्रतिपररणामतिभ्ये । ौ तृत्रीयः पादः ] बह्यसूजवृ त्तिः । ५५७ प्रवतत इति भयानकं षज्रोपमं व्रह्म । तथा ब्रह्मविषयं श्रयन्तरम्‌ "मीपाऽस्माद्वातः पवते । मीपोदेति सूथः । भीपाऽस्मादग्निश्ेन्दश्च मृयर्धावति पञ्चमः ` इति । ‹ तदेव श्रं तदर् तदेवामृतमुच्यते › इत्युपक्रमात्‌ । ‹ अन्यत्र धमादन्यत्राधमीदन्यत्रास्माकृताकृतात्‌ । अन्यत्र मुताच्च भव्याच्च यत्तापद्यसि तद्वद ` { का० १।२। १४] इति परमाप्मविषयप्र श्नाच्च यरकरणपय।लोचनयाऽऽसन्ञानदिवामृतवप्रापतिरिति गम्यते । तस्मापरमात्मैव भमः ॥ २९ ॥ ( १९) ॐ (आ, ह ज्योतिद्ंनाव्‌ ॥ ४०॥८( १२) छान्दोग्यस्या्टमाध्याये प्रजापतिवियायामाम्नायते-'य ए ॒सेप्रसादोऽस्माच्छरौरात्समु- त्थाय परं ज्योतिरुपसंपयते स॒ उत्तमः पुरुपः ' [छ० ८। १२।३ ] इति । अस्यायमधेः-सम्यक्प्रसीदयस्यामवस्थायामिति संप्रसादः सुपुर्तिः । तयाऽवस्थया तद्रा- ज्ञीव उपलक्ष्यते । एप जीवोऽस्माच्छरीरादुत्थायेति शेष सुगमम्‌ । अत्र उ्योतिःशब्दवाच्ये देषा संशयः--प्रसिद्धं ज्योतिः सूर्यो वा क्रंवा परमात्मेति । सु इति तावरम्‌ । कुतः। शरीरात्समुत्थाय व्येतिरपसंपद्यत इति देदानिर्गय परश्ज्व्योतिः प्रात्रोतीयुच्यमानलात्‌ । ब्रह्मप्राप्तौ निगेमनामावात्‌ । प्रपूप्रा्तन्यमेदानुपपत्तशवेति प्ा्त वरमः--व्योतिःशव्दवाच्यं परमेव ब्रह्म । कुतः । ददीनात्‌ । ‹ य आत्माऽपहतपाप्मा › [ छ० ८।७ | १ इयपहतपाप्मव्वादिषमकस्याऽऽमनः प्रकरणादन्वेष्टव्यतेन तिजिज्ञासितव्यघेन चत्रानुवर- त्तिदशेनात्‌ । किच "परं ज्योतिः स उत्तमः पुरुप इति च विशेषणात्‌ । एवं पूर्वात्तरवा- क्यप्यारोचनया ज्योतिःशब्दवाच्यं व्रह्म । यदुक्तं शरीरात्समुत्थाय व्योतिरुपसंपद्यत इये . तद्र ब्रह्मपक्षे न समभवतीति । तदसारम्‌ । न यत्र समुल्धानं निर्गमनं किंत वप- दास्य जीवस्य शरीरत्रयाद्विविकः । नप्युपसंपत्तिः प्राप्तिः । किं तर्हि श्नोधितवंपदार्थस्य बरह्मतेनाववोधनम्‌ । यत्ृक्तं मुमुक्षोरादिलप्रात्िरभिदहितेति । तन्न । अल्यन्तिकमेक्षि गद्यु- ्रन्योरभावात्‌ । तस्मज्ज्योतित्रे्य ॥ ४० ॥ ( १२) , आकाशोऽथान्तरसादिष्यपदेशात्‌ ॥ ४१ ॥ ( १३) “काशो वै नामरूपयोर्निवहिता ते यदन्तरा तद्र तदमृतं स जाता › [ छा०८। १४। १] इति च्छन्द श्रुयते । यकाास्यः कश्चि्दाथः । स च जगतो नामरूप- योर्निव।हकः । ते च नामरूपे ययस्मदाका्नादन्तरा विभितर । अथ वा यद्याऽऽकाश्- स्यान्तरे वर्तेते । तत्सत्तानुविद्धे सर्त वर्तेते इयर्थः । तदाकादां मरणरदहितं तद्रह्म तदेव प्रयगात्मेति । अन्राऽऽकाश्ञः किं मृताकश्चः किंवा परमतमेति विदथे भूताकद इति तावस्रा्तम्‌ । अकाशशव्दस्य तसित्रूढयात्‌ । नामरूपवोर्ि्हणस्यावकाग्रदानद्रारेण तलिन्योजयितुं शक्यलाद्िति परत व्रुम-परमानिवाऽऽकाशशव्दवाच्यः । कुतः । अर्था- ॐ ५८ ह रिदी क्षितकरता- [ प्रथमाव्याये~ -न्तरत्वारिव्यपदेशात्‌ । ते यदन्तरति य्यान्तरे ते नामख्ये इति नामरूपभिनवेनाऽऽ- काशस्य व्यपदेशात्‌ । मृताकारस्य तु विकारजातान्तःपातिलेन नामरूपाभ्यामेव व्याृत- लात्‌ । अत्र नामरूपयोनिवौहकतं नावकााग्रदानमात्रं किंतर्हि नियामकत्वं तच्च चेतने ब्रह्मणि युज्यते । * अनेन जीवेनाऽऽमनाऽनुप्रविदय नामख्ये व्याकखाणि › [ छ ० ६। ३। २] इति ब्रह्मकलृखश्रवणात्‌ । नु जीवस्यापि नामरूपयेोनिंवोदृवं प्रयक्षसिद्ध्‌- मिति चेत्‌ । उच्यते--तस्य य्विचिन्नामरूपनिरबोदुघेऽपि यावन्ामरूपनिवेदृवं नाशि । विच्च वाक्यदरोपे "तद्र तदमृतं स ज्मा इति च व्रह्मटिङ्घमभिहितं ब्रह्मणोऽन्यत्र न सेभ- वति । आकाक्नस्तछिङ्गादियस्यैवायं प्रपञ्चः | तस्मा्परमासिवाऽऽकन्नः ॥ ४१ ॥ ( १३ ) सप॒प्तयुतकरान्त्यो मदेन ॥ ४२ ॥ वाहद्‌रप्यके पषटपरपाटवे-- "कतम असेति येऽयं विज्ञानमयः प्रणेपु हृयन्त्योतिः पुरपः स समानः सनुभौ ट)कावचुसंचरति ` [ व° ¢ । ३ । ७ ] इति । अघ्याय- मधः विज्ञानमयो टिद्धशरौमयस्तन स्थृव्देहव्यपिरेकः सिद्धः प्रणेपु चक्षुरादीन्दियषू प्राणादिवायुपु च द्यन्तःकरण च । सप्तमीविभक्त्या प्राणादीनामाधारतनिर्देशादाधेयस्य पुरुपस्येन्दियप्राणवायुमनोन्यवं सिद्धम्‌ । अतःशब्देन धीद्रत्तिम्यः कामसकतपादिम्यो व्यति- रेकः सिद्धः । वुद्धिपरिणामरूपाणामासां बरत्तीनां वदिभूतत्वात्‌ । एवं च सति स्थुल्देहे- न्दयम्यः प्रणवावुभ्योऽन्तःकरणतदृ्तिम्यश्च व्यतिरिकतस्तेषां सर्वैपां साक्षिेन चिर्व्योतिः- स्वरूपः पुरुप इयुक्तं मवति । स॒ च पुरुषो टिङ्करीरतादास्म्याध्यासेन टिङ्गदाररेण समानः सजिदट;कपरटोकावनुमंचरतीति । तत्र किं मिद्‌ वाक्यं संसायनुवादमात्रपरं विंवाऽससारिपरमात्नपरमिति संशयः । कि तावल्याप्तम्‌ । संसारिस्वरूपमात्रानुवादपरमेवेति । कुतः । उपक्रनोपसंहाराम्याम्‌ । उपक्रमे ˆ योऽयं विज्ञानमयः प्राणेषु ` इति जीवटि- ङ्गात्‌ । उपसंहारे च “ स वा एव महानज अत्मा योऽयं! [वृ ४। ¢ । २२ | ‹ विज्ञानमयो मनोमयः प्राणमयः ` [ वर ९ । ¢ | ५] इद्यास्ति तदपरियागात्‌ । मध्येऽपि संग्रसादस्वप्तिवुद्रान्तायवस्योपन्यासेन तस्यैव प्रपञ्चनादिति प्राप्तेऽभिघीयते- परमाकवत्र प्रतिपाद्यः । कुतः । व्यष्देगादरिव्यनुवत्ये सुपुप्युकरान््योर्मेदेन व्यपदेशात्‌ | सुपुप्ते तावल्ञेनाऽऽमना संपरिविक्तो न वद्ध किंचन वेद्‌ नाऽऽन्तरमिति चारीराद्रेदेन राज्ञ परमालमानं व्यपदिश्चति । एवमुक्कान्तावप्ययं शारीर आत्मा प्राज्ञेनाऽऽतममनाऽन्वारूढ उत्सजन्यातीति शारीर द्वेदेन परमाप्मानं व्यपदिश्नति । तस्माससुपुप्युत्कान्ोर्भदेन व्यपद्ा- पपरमेश्वर एवात्र विवक्षित इति गम्यते । यदुक्तमादयन्तमध्येपु शारीरस्य टिङ्गात्तःपरत्रमस्य वक्यस्यनि । अत्रोच्यते--उपक्रमे ‹ योऽयं विज्ञानमयः प्रणिषु ` इति न ससारिखर्पप्र- तिपादनं विवक्षति कि तर्हिं संसारिस्वरूपमनु्य परेण ब्रह्मणाऽस्यैक्यं विवक्षति । यतो चतुर्थः पादः ] वह्यस्ञवुत्तिः । ५९ ध्यायतीव टेटायत्रेयेवमायुत्तर्रनथप्रवर्तिः संरारधमनिराकरणपरा टश्षयते ‹ #अत ऊर मोक्षाय ब्रहि ` | वऽ ४।३। १४ ] इति पदे पे प्रच्छति । येन च ^ अनन्वागत- स्तेन भवयसद्ो ह्ययं पुरपः › [ ब्र० ४।२। १५-१६ ] इते पर्‌ पदे वक्ति | ‹ अनन्वागते पुण्येनानन्वागतं पापेन तीण हि तदा सव।ज्छाकान्टदयस्य भवति [ ब ४।३।२२ 1] इपि। उपसंहारेऽपि “स वा एप महानज आप्मा ' इति। योऽयं विज्ञानमयः [ प्रणेषु ] संसारौव टश्यते स वा एप महानज आत्मा परमेश्वर एवा- स्माभिः प्रतिपादित इयथः । तस्पाष्रह्यात्र प्रतिपादं न शारीर इति सिद्धम्‌ ॥४२॥ (५३) पत्यादिशब्देभ्यः ॥ ४३॥ ( १४) इतशचासंसारिखरूपप्रतिपादनपरमेवरतद्राक्यम्‌ । कुतः । पयादिग्ब्देभ्यः । अक्ति करणे पलयादयः शाब्दा असंसारिवप्रतिपादकाः सं्तारिवप्रतियेधनाश्च श्रुयन्ते ‹ सवस्य वशं; सर्वस्येशानः सवस्याधिपतिः ' [ वृ ४।४।२२] इसादयः । ‹सन सधना कमणा मृयानो एवासावुना कनीयान्‌ › [वृ° 9।४।२२] इयेवमादयश्च । {~ (~~ तस्माजीवत्रहयक्यमिह प्रतिपायमिति सिद्धम्‌ ॥ ४३॥ (१४) इति श्रीलक्ष्मानरहरसूरिसूनुहरिद्‌। क्षितक्रती वह्मसू- ध च्वृत्तां प्रथमाध्यायस्य तुतीयः पादुः ॥३॥ & अथ चतुथः पादः । अतमारिकमष्पेकेष(मिति चेन्न शरीर च ख्पकविन्यस्तगरहुतिदुङयति च ॥१॥ ५ “ अथातो ब्रह्मजिज्ञासा ` [ ब्र० सृ० १।१। १] इति व्रह्माजक्ञासां प्रतिज्ञाय ¢ जन्माद्यस्य यतः › [ व्र° सृ० १।१।२] इति ब्रह्मणो ठक्षणमुक्तम्‌ । तक्ष णद्य प्रधानेऽतिव्याप्तिमाशद्क्याक्षव्द्लेन प्रधानं निराकृतम्‌ । ‹ ईक्षतेनाशव्दम्‌ ` [ ब्र सू० १।१।७] इति । गतित्तामान्यं च वेदान्तवाक्यानां ब्रह्मकारणवाद प्रति विद्यते न प्रधानकारणव्रादं प्रतीति प्रप्ितं गतेन ग्रन्थेन । इदान तु प्रधानस्याशब्दववं न सभवति कचेच्छाखासु तय्रतिपादकन्ञव्दानां श्रूयमाणवात्‌ । अतः प्रधानस्य कारणलं वेदसि द्धमपरेयान्ञङ्कय तपामन्यपरप्वं प्रतिपादयितुं पादोऽयमारभ्यते । कयवद्टीषु तृतीय- न # अत एवःपरिादिमोक्षायेव वृहि, इत्ययमेतदितितपुस्तके पाठः । ६० हरिदीस्षितकरता- [ प्रघमाघ्यये- वल्लयां श्रेयते--: मदतः परमव्यक्तमव्यक्तालयुरपः परः › [क०१ । ३ । ११ ] इति । तत्राव्यक्तयब्देन प्रधानमुच्यते र्रर वेति सदये सांस्याभिमतं प्रधानमिति त्मवदप्ा्ठम्‌ ! कुतः । प्रयमिज्ञानात्‌ । सहदव्यक्तुरुपाः सांख्यदराखरे परापरभावेन यथा प्रसिद्धास्तथैव रुतौ प्रयभिज्ञायन्ते । तस्ाद्रधानस्याश्नब्दत्वमनुपपन्नम्‌ । तदेव जगत्कारणम्‌ । शरतिरति- परसिद्विम्य इति प्रात व्रूमः--न यत्र यादृशं स्पृतिप्रसिद्ध स्तच्वकारणं प्रधानं ताद्क परयमिज्ञायते । शब्दमाश्र हयव्यक्तमिति प्रत्यभिज्ञायते । अत्र प्रकरणपयोटोचनया न सांस्य- परिकायितं प्रधानं प्रतीयते किं तद्यव्यत्तद्ब्देन दरौरं परिगृद्यते । कुतः ॥ प्रकरणात्पर्शिपाच्च । तथाहि -- पूषैसिन्वाश्ये शरीरादीनि रथादिवेनोक्तानि । ४ आत्मानं रथिन विद्धि शरीरं रथमेव तु ! वद्धि तु सार्थं विद्धि मनः प्रग्रहमेव च] इद्धियाणे हयानाहृविपयांस्तेपु गोचरान्‌ । आन्दरियमनायुक्तं भाक्तेसाहसनीप्रिणः ` ` ॥ [ का०१।३।२।% | इति पृवैवक्योक्तानि वस्तून्यस्मिन्वाक्ये प्रत्यभिज्ञायन्ते । रईन्दियादिभिरसंयतेः संसारः सयतेस्वष्वनः पारं विष्णोः पदमापरोतीदयुक्वा कं तद्विष्णोः पदमियाकाङ्क्षायाम्‌-- ८ इद्धियेम्यः परा द्यथ। अर्थम्यश्च प्रं मनः। मनसस्तु परा बुद्धिुद्धरात्मा महान्परः ॥ महतः परमव्यक्तमव्यक्तात्पुरपः परः धुरुपा परं किंचित्सा काटा सा परा गतिः | [का० १।३।१०-१९१] इति प्रकृयेन्द्रियादिभ्यः परां गतिं द्दायति | अत्र पवसिन्वाक्य इद्दियाथमनेवरद्धिर्दै- निर्दि: पदाथा उत्तरस्मिन्वाक्ये त एव मददादिशब्दैनिदिदयन्ते । पूतत्राऽऽशनव्देन्‌ निर्दि वस्तृत्तस्र पुरुपशरव्देन निर्दिम्‌ । उत्तरवाक्ये महच्छब्देन यदुक्तं त्पवैवाक्ये वुद्धि शब्देन संगीतम्‌ । वुद्धिहिं द्धिनिवा--जस्मदादिवुद्धिरेका त्ारणमृता दिरप्यगभवु- द्विरपरा सा महच्छब्दवाच्या । तयोः पृषैत्रैकलेन निर्दियोरुत्तरत्र भेदेन निर्देशः पूर्वत्र दारीरपदमृत्तरत्राव्यक्तपदम्‌ । तयोः पारितिप्यदिकाथव्वमियव्यक्तं शरीरम्‌ । सूबत्राध्वेवम्‌- आनुमामिकमियतुमानगम्यवास्परधानम्‌ । तदप्येकेां शाखिनां प्रसिद्धम्‌ । तदव्यक्तङब्देन पययते । तस्मादव्दवमसिद्धमिति चेन । कि कारणम्‌ । शरीरस्य पूवैवाक्ये रथरधिरूप्‌- केण विन्यस्तस्य प्रतिपादितस्यात्र वाक्येऽव्यक्तरशब्देन गृहीतेग्रहणात्‌ ॥ १ ॥ ननु स्यृटशरीरस्य व्यक्तदाब्दाहस्य कथमव्यक्तद्ाव्दवाच्यलमत आह-- सूक्ष्म त॒ तदर्हता ॥ २ ॥ तुशब्देन चोयनिरसः । स्यृटारीरारम्मवं मृतसुक्ष्मं॑कारणातमनाऽवस्थितमव्यक्तछ- चतुथः पादः ] बह्यसू्वृत्तिः । ६१ व्देन देयतीलयनुपद्वः । कुतः । तदर्हवात्‌ । अव्यक्तशब्दा्ईहवादिव्य्थः । "‹ तद्यव्याङ- तमासीत्‌ › [व° १। £ । ७] इति श्रुतेः । अव्याकृतमन्यक्तमियनथंन्तरम्‌ । तस्माप्सू- ््मररारीरमन्यक्तं न प्रधानमव्यक्त्रब्दवाच्यम्‌ ॥ २ ॥ नन्वेवं जगतः सुष्मावस्थाया एव सांस्येः प्रधानवेनाद्धीकारात्तदेवाव्यक्तमिति प्राप्तमि- याक्नङ्कापनोदायाऽऽद-- तदधीनत्वात्तश्थवत्‌ ॥ ३ ॥ नेप दोपः सांस्यमतापत्तिरिति । यदि वयं स्वतन्त्रं काचिद्रागवस्थं जगतः कारणत्वेनाम्युपगच्छेम तया प्रधानकारणवाद प्रसज्येम । तथा नाम्युपगच्छामः । कि तहिं परमेश्वराधीना वियं जगतः प्रागवस्थयभ्युपगच्छामः, न सखतन्तरेति । सा चाव- द्यममभ्युपगन्तव्या । तया विना परमेश्वरस्य स्वं न सिध्यति । शक्तेरहितस्य प्रवृत्यनु- पपत्तेः । मुक्तानां च पुनरनुपपत्तिः । वियया तस्या वाजक्रक्तेदेग्धत्वात्‌ । सैव जगद्रीज- शक्तेः परमेश्वराश्रया मायेदयुच्यते । सैव महासुप्तिः । तस्यां स्वरूपतरेधरदहिताः संसा- रिणो जीवाः रते । सेव वीजशक्तिरव्यक्ताक्षरमायाकानादिदब्देनिर्दिद्यते--“ महतः पर- मन्यक्तम्‌ › [ का० १।३। ११ |“ अक्षरारतः परः ` [मु०२।१ । २) £ मायां तु प्रकृति विद्यात्‌ › [श्वे ¢ । १०] “ एतस्षिनु खक्ष गाग्यौकादय ओतश्च प्रोतश्च › [ बु° ३।८। ८ ] इ्येवमादिपु श्रुतिषु । नन्धीश्वरदिव जगदुत्पत्तौ पलयामव्यक्तवेय्यमिः्याशङ्क्योक्तमवदिति । ईश्वरस्य सहकारिवाघ्मयोजनवदियथेः । तस्मादीश्वराधीना मायाऽव्यक्तशब्दवाच्या तद्विकार्वा्िङ्कशरीरमेवान्यक्तन्राब्दवाच्यम्‌ । तत्रैव तस्य रूढेः । इन्धियाणि तु ्रव्देयोच्यन्ते नान्यक्तशब्देनेति दिक्‌ । पृन्ऋमयस्या- परा व्याख्या दारीरं दिविधम्‌--स्थृरं सुक्ष्म चेति । तद्चोभयमपि दारीरमविरेपासपधवाक्ये रथत्वेन सकीतितम्‌ । इह तु सूकष्ममव्यक्तशब्दन परिगृह्यते । सकष्मस्यान्यक्तरब्दादवात्‌ । तचचचावर्यमम्युपेयम्‌ । तद्धीनलाच्च वन्धमेक्षन्यवहारस्य ॥ ३ ॥ जतेयत्वावचनाच ॥ ४ ॥ किं च सांख्यैः प्रकृतिपुरुपविवेकान्मोक्षं बद द्विस्तदरथं प्रकृतिरपि ज्ञेयेयुक्तम्‌ । नचेह तादरज्ञानोपयुक्तं किचेद्राक्यमव्यक्तं॒ज्ञेयमिति श्रूयते । नचतुपदिषटं पदाधज्ञानं पुर्पाधाय भवति । तस्मानाव्यक्तरब्देन प्रधानमभिधीयते ॥ ४ ॥ वदतीति चेन्न प्राज्ञो हि प्रकरणात्‌ ॥ ५॥ ननु ज्ञेयलावचनान्नाव्यक्तं प्रधानमिति यदुक्तं तदसंगतम्‌ । अव्यक्तशव्द्वाच्यस्येवे- त्र केयतल्वचनात्‌ । ६२ ह रिदीश्चितकरता-- [ प्रथमाध्याये-- अराव्दमस्पदोमरूपमव्यंयं तथाऽरसं नियमगन्धवच्च यत्‌| अनायनन्तं महतः पर्‌ ध्रुव निचाय्य तं मृद्युमुखात्मुच्यते ' ॥ [ का० २।द२] १५ [ इति) अत्र शब्दादिरहितं प्रधानमेव निचाय्यत्वेन प्रतिपादितमिति चत्‌ । सत्रोच्यते--नेह परधानं निचाभ्यवेन निर्दि । प्रज्ञे हीह परमात्मा निचाय्यत्रेन निदि इति गम्यते । वुः । प्रकरणात्‌ । प्राज्ञस्य हि प्रकरणं धिततं वतेते । ‹ पुरुपा परं किंचित्सा काष्टा सा परा गतिः [ का० १।३।११] इसादिनिरदेात्‌। ¢ एप स्वेषु मृतपु गृढोऽऽमा न प्रकाद्रते । दद्यते वग्यया बुध्या सृक््मया सूक्ष्मदारिभिः' [का० १।३।१२] इति च | ¢ यच्छेद्राड्मनसी प्रज्गस्तयच्छेजज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेचयच्ेच्छन्त आत्मनि ' [ का० १।२ १३] इति च। एतदुक्तं भवति--वाचं मनसि यन्छेद्रारयेत्‌ । वागिन्दियन्यापारसुछव्य मनोमत्रेणा- वतिष्टेत । मनोऽपि ज्ञानशब्दोदितायां बुद्धौ घारयेत्‌ । दोपदशनेन संकल्पादिद्तती्सू- ल्याध्यवसायटक्षणा या बुद्धिस्तदरुपमत्रेणावतिष्रेत । तामपि बुद्धिमासने भेक्तृहूपायां वुद्धौ धारयेत्‌ । तं महान्तमात्मानं शान्त आत्मनि परस्िन्पुरुपे धारयेदिति । परमामन्ञा- नयेव वगादिसंयमस्य विदितवान्मृघ्युमुखपरमे क्षणफट्लाच्च स एवात्र केयतेन निलि- इयते न प्रधानम्‌ । तस्मान प्रधानमव्यक्तशाब्दनिरिषटम्‌ ॥ ५ ॥ चयाणमेव चैवमुपन्यासः प्रक्नश्च ॥ £ ॥ इतथ न प्रघानस्याव्यक्तराब्दवाच्यतं ज्ञेयं वा ] यद्मात्रयाणामग्रेजीवपरमातमनामे- वासिन्कट्वह्टीम्रन्ये वरप्रदानसामथ्यौदक्तव्यतयोपन्यासो द्यते तद्विषय .एव प्रश्नश्च । तत्र तावत्‌ ‹ स त्मनि छमग्थमध्येपि मृत्यो प्रव्रहिं तं श्चदघानाय मह्यम्‌ ` [ का० १।१। १३ ] इति । अयस्चिविपयः प्रश्चः । “येयं प्रेते विचिकित्सा मनुष्यऽस्तीलेके नायमस्तीति चके । एतद्वियामुरिष्टस्वयाऽहं वराणामेष वरस्तृतीयः ' [ का० १। १।२० ] इति जीवविषयः । अन्यत्र धम।टन्यत्राधमौदन्यत्रास्माछृताकृतात्‌ | अन्यत्र मृताच्च भव्याच्च यत्तत्पद्यसि तद्रद्‌ ' [ का० १।२। १४] इति परमात्मविपयः । प्रत्तिवचनमपि- ८ टेकादिम्निं तमुवाच तस्मे या इष्टका यावतीवौ यथावा [ का १।१। १५] दुयभ्रिविपयम्‌ । ¢ हन्त त इद प्रबक्षयामे गुद्यं बह्म सनातनम्‌ | यथा वा मरणं प्राप्याऽऽमा मवति गौतम ॥ चतुधैः पादः ] बह्यसरुचवत्तिः 1 ६३ योनिमन्ये प्रपयन्ते शरीर्वाय देहिनः । स्थाणुमन्ये तु संयन्ति यथाकम यथाश्रुतम्‌ ' । [ का० २।पा०६-७ ] ३।ते जीवविपयम्‌ । : न जायते प्रियते वा विपश्चित्‌ ' [ का० १।२।१८] यादि वहूप्रपञ्चं परमात्मविप्रयम्‌ । नैवं प्रधानविपरयः प्रश्चोऽस्यप्र्टवाननोत्तरमपरि । ननु मृत्युः किट नचिक्तसे पित्रा प्रहिताय त्रान्वरान्प्रदद | नचिकेताः किर तेपां प्रथमेन वरेण पितुः सोमनघ्यं कतरे द्वितीयेना्चिवियां तृतीयेनाऽऽमविदां ‹ येयं प्रेत इति वराणामेप वरस्तृतीयः ` [ का० १।१।२० ] इति चिङ्गात्‌ | तत्र॒ ‹ अन्यत्र धमात्‌ ! [ का० १।१। १४] इत्यपूर्वोऽयमन्यः प्रश्नो वरदानव्यतिरेकेण कथं कृत इति चेन्न । तच्मस्यादिश्रुतिम्ये जीवप्राज्ञयेरिकलवाभ्युपगमात्‌ । : सप्रान्तं जागरितिन्तं चोभौ येनानुप्यति । महान्तं विभुमात्मानं मला धीरो न शोचति ' ॥ [ का०२।४।४] इति स्वप्रजागरितटशो जीवस्यैव महखविमुव्यविेपणस्य मननेन शौकविच्छेदस्यात्रो- क्तताच | प्रधानकत्पनायां तु न वरप्रदानं न प्रश्रो न प्रतिवचनमिति न प्रधानमन्यक्त- रान्दवाच्यम्‌ | & ॥ महद्रच ॥ ७ ॥ ( १ ) रिच यथा महच्छब्दस्य वेदिकैः सांख्याभिमतद्टितीयत्खवाचिखं नाद्धं क्रियते । 'महा- न्तं विभुमात्मानम्‌ ` [ का० १।२।२२] वदाहमेतं पुरं महान्तम्‌ ` [ श्° २। ८ ] इयादावालदराव्दसामानाधिकरण्यात्‌ । एवं॑वंदिकस्याव्यक्तदब्दस्य न प्रधानवा- चित्वम्‌ ॥ ७ ॥ ( १) । चमसवदविशेषात्‌ ॥ € ॥ पुनरपि प्रधानकारणवादी प्रघानस्ाचव्दलमसिद्धमिति शङ्कते । तथाहि व्ेताश्रतरो- पनिपरदि चतुथ॑ध्यये-- ; अनामेकां टाहितद्ु्रकृष्णां वद्धं प्रजां जनयन्तीं सरूपाम्‌ । यजो दको जुपरमाणेोऽनुत्रेते जदायनां मुक्तभागामज)ऽन्यः ` ॥ [ श्रे £।५ |] इति श्रूयते | अस्याधः- टोहितदयु्क्ृष्णशव्दै रजःसखतमांस्यमिधीयन्ते । रजःसचतमोगुणानि- काम्‌ । अजां न जायत इ्यजाम्‌ । मृटय्रकृतिम्‌ । नन्वजाश्षब्द्छाम्यां रूढ इति चेन । सातु र्टिरिह न ग्राह्या विद्याप्रकरणात्‌ । व्व प्रनां त्रैगुण्यात्सरूपां जनयन्तीम्‌ । ६४ ह रिदीक्षितक्रपा- [ प्रथमाध्यीयै- तां प्रकृतिमज एको जुपमाणः प्रीयमाणः सेवमानो वाऽनुरोते । तामेवाऽऽत्व्वेनोपगम्य सुती दुःखी मृदोऽहमिलयक्िवेकतया संसरति । जन्यः पुनरजः पुर उत्पनिकज्ञानो विरक्तः सन्मुक्तभोगमिनां प्रक्रत जहाति यजति मुच्यत इयथः । तस्माच्छतिमूेव सांख्यानां प्रधानकल्पनेत्येवं प्रते त्रुमः-नानेन मच्रेण श्रतं सांस्यवादस्योपपयते । कुतः । अविरेपात्‌ । सांस्यवाद परेहामिप्रेत इति विरेपावधारणामावादियथः । तत्र दृ्टन्तः- चमसवदिति । यथा हि ˆ अवान्िटश्वमस ऊष्ववुधः ` [ वृ०२।२।३ ] इत्यस्मि न्मच्चे स्वातन्व्येणायं चमस इति ज्ञातुं न शक्यते । यज्ञपत्रेषु सव॑त्रापि यथाकथंचिदवौ- निटलादिकसत्पनोपपत्तेः । एवमजामन्नेऽपि न प्रधाननिणेय इलयश्चन्दलं प्रधानस्य ॥ ८ ॥ नन्विदं तच्छिर एप ह्यवौग्विटश्वमस ऊष्वैवुध इति वाक्यशेपाच्चमसनिणेयो भवति । दृह पुनः केयमजा प्रतिपत्तव्ययत सह सूत्रकारः- ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥ ९॥ भ 6 तुरवधारणे । ज्योतिस्तेज उपक्रम आदौ यस्याः प्रकृतेः सा व्योतिरुपक्रमा । तेजो- यनासिकेवात्राजेति विवक्षिता । कुतः । तथा ह्येके छन्दोगा अधीयते-- यदप्रे रोहितं रूपं तेजसस्तदुपं यच्छरकं तदपां य्ृष्णं तदनस्य ! [ खछ० ६ ।४। १] इति च्छान्दोग्ये तेजोधन्नामिकायाः प्रकृतेर्खोहितादिर्पाणि श्रुतानि तान्येवात्र प्रल्यभिज्ञायन्ते । रोष्िता- दिद्व्दसामान्यात्‌ । रोटितादीनां च शब्दानां ख्यविरेपेषु मुख्यत्वात्‌ । ततः श्रोतप्रयभि- ज्ञायाः प्राघान्याट्टोहितादिशव्दानां मुख्याथसंभवात्तेनोवनामिका प्रकृतिरजेति गम्यते । अस्मिनेव प्रकरणे --“ मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्‌ ' [ चै ४।१० ] इति प्रतिपादनात्‌ । प्रकृतिविक्ृप्योरभेदविवक्षया टोहितादिमित्तयाऽनिवाच्या मधयिवाजा- शब्देन विवक्षिता सांस्यप्रकरतिरत्र सखरजस्तमोगुणामिका ग्राह्या ॥ ९ ॥ ( १ ) ननु तेजोवनानामुतपत्तिश्चवणाद जाशब्दस्य छम्यां -रूढताच योगखूटय)रसंमवात्कथं परकृतावजाजञव्दप्रयोग इयत आह सृत्रकारः-- क स कत्पनापदेशाच मध्वादिवद्विरोधः॥ १०॥ (२) चश्चोयनिरासे । न प्रकृतावजाश्नव्दानुपपत्तिः । कुतः । कत्पनोपदेश्ञात्‌ । यदयष्य- जाज्नव्दङ्छागवाचिवानौक्तप्रकृतौ रूढः । नापि न जायत इति योगः संभवति । तेजो- वन्नानां व्रह्मण उत्पत्तिश्रवणात्‌ । तथाऽप्यजाघं तेजोवनामिकायां प्रकृतौ सुखाववोधाय कप्यत । अत्राऽऽहुभौष्यङृतः-- तथा हि टके यदृच्छया काचिदजा रौहितशुङ्ककृष्णवणां स्यद्रदवकरा सरूपवरकरा वा तां कथिद जो जुपमाणोऽनुेते कथिबरैनां भुक्तभोगां जद्या- देवमियमपि तजेवनटक्षणा मृतप्रकृतिष्चिवणा वह॒ सरूपं चराचरटक्षणं विकारजातं जनययव्रिदुपा च कषत्ङेनोपभुव्यते विदुपा च परियञ्यत इति । नचेदमाशङ्कितव्यमेकः सतुभः पादः ] मह्यस्चचव त्तिः । ६५ छषेत्रज्ञोऽनुशेतेऽन्यो जहातीति । अतः क्षत्ज्ञमेदः पारमाधिंकः परेपामिष्टः प्राप्रोतीति । न हीयं सषत्रह्मेदप्रतिपिपादयिपा कि तहिं वन्धमेक्षव्यवस्थाप्रतिपिपादयिपा वपा । प्रसिद्धं तु मेदमनूय वन्धमेक्षव्यवस्था प्रतिपायते । मेदस्तृपाधिनिमित्तो मिध्याज्ञान- कर्पितो न पारमार्थिकः । ‹ एको देवः सवमृतेपु गढ: सवव्यापी सवमृतान्तराप्मा + [ श्वे ६।८ ] इदयादिश्रतिभ्यः । मध्वादिवत्‌ । यथा-- अतौ वा आदित्यो देव- मधु ' [छा०३।१। १]! वाचं धनुमुपासीत ' [ ब्रु० ५।८। १] इयदा- वादियस्यामधुनो मधुलं वाचश्चापेनोर्धनुवमियेवं जातीयकं कल्प्यते । एवमिदमनजाया अजां कल्प्यत इयथः । तस्मत्तिजोवननासिका प्रकृतिरजेति सिद्धम्‌ ॥ १० ॥ (२) न सख्योपसंयहादपि नानामाबाद्तिरेकाच॥ ११ ॥ एं परिहतेऽप्यजामन्तरे पुनरन्यस्मान्मन्त्रातसांख्यः प्रव्यवतिषरते । बृहदारण्यक श्रूयते-- ‹ यकिन्पर् पञ्चजना आकद्श्च प्रतिष्ठितः । तमेव मन्य आत्ानं विद्रान्रह्मामृतोऽमू- तम्‌ › [ ।9। १७ ] इति। सस्यायमधः-प्च पञ्चजना आकाशश्च यस्मिना- श्रितास्तमेवाऽऽश्रयमृतमाप्मानममृतं ब्रह्म मन्ये एवंविद्रानहमण्तो भवामीति । तत्र पच- पञ्चजना इति प्रोक्ताः पदाथाः सांस्यशालरप्रसिद्धाः “ मृडपरकृतिरविक्तिमहदायाः प्रकृतिविकृतयः सप्त । भ पोडश्कस्तु विकारो न प्रक्रतिनं विक्रतिः पुरुपः " [ सांस्यका० ३ | इति संगृहीता अत्रोच्यन्त जहोखिच्छृतिप्रोक्ताः प्राणचक्रुःश्रेत्रमनोनसंज्ञका इति संयः। सस्यप्रोक्ताः पदाथ इति तावप्प्रात्तम्‌। कुतः । प्चविशतिसंस्याकाः पदाथ उच्यन्ते जनश्नब्दश्च तचोपटक्षणाधः । पञ्चपत्चेति शब्दद्वयं श्रूयते । तत्रैकेन पञ्चशब्देन तच्रगता पञ्चसंस्या विवक्षिता । द्वितीयेन पञ्संख्याविपयाऽपरा पञ्चसंख्या विवक्षिता । तथा च पञ्चसंल्याविशिष्नि तचपन्चकानीद्युक्त भवति । ततः पञ्चमिः पञ्चकः पञ्चविशव्यवभास- नात्सांस्यतछानामुपसंग्रदान प्रधानमशव्दमिति प्राप्तेऽभिधीयते । यदपि पक्चसंख्याविप- याऽपरा पञ्चसंख्या श्रूयते तथाऽपि न पञ्र्वि्तिर्नियन्तुं शाक्यते । प विंशतिसं्याकानां तखानामाश्रयवेनाऽऽमनो ग्रहणात्‌ । न ह्ययमात्मा पल्ठविंतरव्यन्तःपाती । तथा सव्येकल्यै- वाऽऽधेयत्वमाधारतं चेति विरोधप्रसङ्गात्‌ । यस्मिन्पञ्च पञ्चजना यकाश्लश्रेयकाद्योऽप्यपरः श्रयते । न च तस्यापि परञचवंदायन्तःपातित्वम्‌ । आकाश्रयेऽपि प्रधडनिर्देशसमुच्दययो- विरोधात्‌ । अत आत्माकााम्यां सह सप्तविंशतिसंपत्तनं सांस्यतचानामवकाश्चः । कस्तर्हि वाक्याधः । उव्यते--परचजनशब्दोऽयं समस्तः संज्ञावाची । "दिक्संख्ये संज्ञायाम्‌ [पा० सु° २।१।५० ] इति समासविधानात्‌ । अतः प्जनसंज्ञकाः पदाथौः पञ्चसंख्याका इलयुक्तं भवति । सूत्राथस्वेवम्‌--संस्योपसंग्रहादपि सास्यप्रकृतेः ्रौतवं न संगच्छते | % ६६ हरिद्‌क्षतक्रता- [ प्रथमाध्याये कुतः । नानाभावात्‌] अवान्तरसंष्याया अनुगमकथम।भावेन पञ्चानां पञ्चकानां प्रतिपादपिर्तृ- मशक्यत्वात्‌ । पशः पशः साधारणधमंश्रवणेऽपि क्थंचि्पञ्चविश्नतिसंख्याद्धीकारे वाध- कान्तरमाह--तेरेकाच्चेति । पञ्चजनपिक्चषयाऽऽकाश्लपुरपयेरतिरिक्तत्वान पञ्चविदाति- सख्याप्रतिपत्तिः । तस्मान्न सांस्यप्रक्ृतिरत्र विवक्षिता ॥ ११ ॥ पचजनशव्देन के विवश्यन्त इलाका द्कायामाह-- प्राणादयो वाक्यहोपात्‌ ॥ १२॥ अत्र प्राणचश्ुःश्रोत्रानमनांसि पञ्चजनशब्देरुन्यन्ते । कुतः । वक्येपात्‌ । ‹ प्राणस्य प्राणमुत चश्चुपश्चक्ुरत श्रत्रस्य श्रेतरमनस्यानं मनसो ये मनो विदुः! [व ०४।४।१८] इति । अत्र वाक्यलेपगताः प्राणादयः संनिधानासञ्चजना इति विवक्ष्यन्ते । ननु कथं पुनः प्राणा- दिपु जनशनव्दपरयोग इति चेत्‌ । जनसंवन्धातुप्राणादयो जनशब्दभाजो भवन्ति जनश- व्दश्च पुरुपापरपययः प्रणेपु प्रयुक्तः । "ते वा एते पञ्च ब्रह्मपुहयाः ` [छ ° ३।१३।६] इति श्रुतेः । समासव्रकचच समुदायस्य प्राणादिषु ूढत्वमविरद्रम्‌ । कथं पुनरसति प्रथमप्रयोगे रढिगश्रीयते । उच्यते-यथोद्धिदा यजेत युं छिन्ते वेदिं करोतीलादौं प्रथमप्रयोगाभविऽपि रूढरङ्गीकृता तथाऽपि पृश्चजनशब्दः समासवखत्सङ्ञाकाह् वक्यदेपसममिष्याहतेपु प्राणादिपु प्रवर्तिष्यत इति नकाऽव्यलुपपत्तिः । प्राणादीनां पञ्चानां साक्षी चिदात्मा द्वितीयैः प्राणाद्भशव्दैरमिधीयते ॥ १२ ॥ । ननु माध्यदिनानामनस्य प्राणादिष्वाश्नानाद्रवतु पद्चसंस्यां । काण्वानां चनाम्नानात्कथं पञ्चसंस्याऽत आह-- क ज्यो तिषिक्ञेषामरत्यजञे ॥ १२॥ (२) असलप्ि काण्दानापरनने ज्योतिपा सह तेपां पच्संख्या पूर्येत । तेऽपि हि “ यस्िन्पञ्च पञ्चजना › [ च्रु० | ¢ | १७ ] इलतः पुत्रसिन्मन्ने व्रहम्वरूपनिणे+य व्योति रधौयते-‹ तदेवा अ्योतिषां स्येोतिः ` [ वु ४] ४) १६] इति । अत्रोभयेषां समानेऽपि मघ्रे उयो्िषो ग्रहणाग्रहणे मवतः । यथा समनिऽ्यतिरत्रे वचनभेदासोड- ^~ ^~ शिन प्रहणाग्रहणे तद्वत्‌ । तस्मायधानमशब्दमिति सिद्धम्‌ ॥ १३ ॥ (३) कारणत्वेन दाऽऽकाज्ञादिषु यथाव्यपदिषटोक्तेः ॥ १४ ॥ [र ये(ऽयं वेदान्तसमन्वयो जगत्कारणव्रह्मविपयः सार्धेखिभिः पदैः प्रतिपादितस्तमा- क्षिप्य समाघ्रातुमयमारम्भः । उक्तः समन्वयो न संभवति । वेदान्तेषु बहुशो विरोधददैना- त्रामाप्यस्य[च] दुरपपादघात्‌ । तथा हि-- आन्न आकाशः सभूतः ' [ ते०२। १] इति तेत्तिरीयके वियदादीन्प्रति खट प्रतीयते । छन्दोगये-८ तत्तेजोऽसृजत › [ छ° ६।२।३ 1] इति तेजर्जदीन्प्रति । एेतरेयके- स इमाह्ोकानसजत › [ ए० आ० चतुथः पादः ] बह्मसूचवृत्तिः । “ ६७ २।४।१।२।३ ] उति टोकान्प्रति । मुण्डक-- “एतस्माजायते प्राणः" [बु०२। (~. १।३ 1] इति प्राणादीन्प्रति | एवं कार्थविपये परस्परविरोधः | न केवटं कायद्ररेणेव विरोधः किं तहं कारणस्रूपोपन्यासेऽपि विरोधा द्यते । तथा हि--° सदव सम्य. दमग्र आसीत्‌ ' [छा०६।२)। १।२} इति च्छान्दग्य सद्ुपलं कारणस्यावगम्यते । तेत्तिरीयके --' असद्वा इदमग्र आसीत्‌ › [ तै० २ । ७ | इति कारणस्यासद्रूपतम । एतरेयके च-“ आत्ा वा इदमक एवाग्र आसीत्‌ ' | २० १। १] इयात्मरूप- त्वम्‌ । अतो विरोधात युक्तः समन्वय इति प्राप्ति त्रम: । मवतु नाम सृ्येपु वियदादिषु तत्रमे च विवादः । वियदादीनामतात्रयैविपयत्वादद्वितीयत्रह्मवोधयिव हि तदुपन्यासः । तात्पयेविपये तु जगत्तष्टरे ब्रह्मणि न कापि विरोधोऽस्ति । सुत्राथ इत्थम्‌-एकस्मिन्वे- दान्ते सवैज्ञः स्वैशवरः कारणवेन व्यपद्िटस्तथामृतस्येव शाखान्तरे ऽपयक्तेः कारणे र्मणि विगानं नास्तीति ॥ १४ ॥ यत्त॒ ‹ असद्रा इदमग्र आसीत्‌ ` [ तै २।७] इयदौो कारणविपयं विगानं दरित तत्परिहारमाह-- समाकर्षात्‌ ॥ १५॥ (४) असद्वा इदग्र आसीत्‌ ! इलयत्र पूर्प्रकतस्य सत एवाऽऽकधणाननासत्कारणविपयं विगानमस्ति । तथा दि--“ असनेव स मवति › [ त० २। ६ ] इयसद्रादं निराकृय अस्ति ब्रह्मेति चेद्वेद › इति सदात्मानं निधायै ‹ सोऽकामयत › [तै ९।६ ] इति सत एव्र कारण्पटु्मुक्वा " तत्सयमिलयाचक्षत › इ्युपसंहय ‹ तदप्येप छेको भवति › इति प्रष्ठतविपयः शक उदाहतः । तत्रैयं सति नासच्छब्देन दृन्यवादः पारे- ग्रहीतुं इक्यदे । प्रकृतदानाप्रन्नतकल्पनाप्रसङ्गात्‌ । सच्छव्दवाच्येऽपि ब्रह्मण्यसच्छनब्दस्य नासरूपव्याकरणाभावन प्रागुसत्तरौ पचाचकिप्रयोगसंभवाच । विदयारप्यपादा आहुः-- असच्छब्देनाभिधानं तदव्याक्ृतामिप्रायं नवत्यन्तामावाभिप्रायं ° कथमसतः सज्नायेत › [ छ० ६।२।२] इति श्रूयन्ते चायावस्य कारणवनियेधादिति | ‹ तद्धेदं तद्य- व्याकृतनाप्र।र › [ नृ० १।४॥७ ] इति निरध्यक्षस्य जगतो व्याकरणामावमुक्वा स एप टद्‌ प्रविष्टं आनद्रेभ्; ' [ बु० १। ¢ | ७] इलयध्यक्षस्य चेतन्येश्वरस्य व्याङृतव्लय। ुपरेचितेन समाकरपात्‌ । एवं सवत्र यथाव्यपदि ट क्तिङ्द्या । तस्मादेकवाक्य - तायाः रुसंपादत्यादयुक्तो उराद्दारणे समन्य: ॥ १५ ॥ ( ) जयष्राचित्वात्‌ ॥ १६ ॥ कौपीतवित्राहमणे वाटाक्यजातदा्ुसंवादे श्रुयते बाटाकिनान्ना त्राह्मणिनाऽऽदिलादिपु पोडङराु वेयवेनोक्तेु राजाऽजातदाघ्रुस्तानिराकय “ व्रह्य ते ब्रवाणि › इदयुपक्रम्य ६८ हरिदीक्षितकरता-- [ प्रथमाव्यये- स्वयमाह यो वै बाटाकः एतेपां पुरुपाणां कती यस्य ॒वेतत्कर्म स वै वेदितव्यः ` [कौ० त्रा ४ । १९ ] इति । तव्र किं जीवो वेदितव्य उत मुख्यः प्राण आहोधित्परमात्मेति सश्चयः | किं तावसप्राक्तम्‌ । प्राण इति । कुतः । “ यस्य॒वैतत्कम › इति श्रवणार्म- दाव्दस्य चटनवाचिादेदादिचट्नस्य च प्राणसवन्धिवाद्वाक्यन्ेपे च“ प्राण एकधा मवति [ कौ० ३।३ ] इति प्राण्नव्दश्रवणाच्च | अथ वाञ्त्र जीवो वेदितव्यः । ° यस्य वेतत्कर्म ' इति घम॑घर्मटक्चणकरमोपदेशसंमवात्‌ । पू्प्रकृतानाम्‌ “ आदिले पुरुषः [उखा । ११। १] ‹ चन्द्रमसि पुरपः [ कौ० ¢] ¢ ] इयादीनां षोडशानां युरुपाणां मोगोपकरणानां भोक्तुर्जीवस्य कर्ेवसंमवनेतेपां पुरुषाणां कुं जीवस्योपपयते । अन्यच्च जीवटिद्घमत्र द्रद्यते । वेदितव्यपुरपन्ञानोन्मुखं वाखा प्रयजातशत्रुणा सुप्त पुरुपमामन्त्रणेन संबोध्य ततोाऽनुध्यितं पाणिवातेनोध्थितं प्रद््ये प्राणादिव्यतिरतस्य जीवस्य प्रतिपादनादियेवं प्राति ब्रुमः--अत्र परमात्मैव वेदितव्यः । कुतः । ' ब्रह्म ते ब्रवाणि: इघ्युपक्रमसामथ्यौत्‌ । इह हि वाटाकि- रजातदाघ्रुणा सह ‹ ब्रह्म ते त्रवाणि ` इति संवदितुमुपचक्रमे । स च कतिचिदादियाय- धिकरणान्पुर्पान्मुस्यत्रह्मृयोक्ोपररराम । तमजातषत्रुः ‹ मपा वै खट मा संवदिष्ठा तरह ते त्रवाणि › इति तान्पुरुपान्निराङ्व्य स्वयमजात्ररतेपां पुरपाणां कतोरमन्यमुप- दिदेश । यदि सोऽप्यमुख्यव्रह्मट्िः स्यात्तं बाटाकिवन्गृपावादी स्यात्‌ । उपृक्रमोऽपि वाध्येत । तस्मात्परमेश्वर एवायं भवितुमहेति । कर्ृलं चैतेषां पुरुषाणां न. पसेश्वरादन्यस्य स्वातन्ब्येणावकस्पते । ‹ यस्य वैतच्मे › इलयपि नायं चट्नटक्षणस्य धमौधर्मखक्षणस्य वा कर्मणो निर्देशः । तस्याप्रकृतत्वात्‌ । नच परमेश्वरे कर्मशव्दानुपपत्तिः । तस्य कम- शब्दस्य जगद्वाचिघात्‌ । क्रियत इति कर्मेति जगदेव कर्मशव्देनोच्यत इत्यथः । सति जगद्राचिवे क्मदाव्दः सप्रयेजनो भविष्यति । पोडश्ानामेव पुरुषाणां कर्तश्वर इति- राङ्कानिढत्तिरेव प्रयोजनम्‌ । अथवा किमनेन परौडशानां च कतरि संकोचेन । एतच्छरत्छं जगद्यस्य कार्यं स एव वदितव्य इति । ङृतस्नजगत्कतृं तु परमात्मन एव समवति न जीवमुस्यप्राणयोः । एवं च सति रा्नो गृपावादिवदोपो न भवेत्‌ । जगक्तखेनेव जगदन्तःपातिनां पोडदरपुरूपाणां कतेवसिद्रौ वाटाकिना वेयवेनोपदिष्टानां तेषाम्बेयव- ज्ञापनार्थं ब्राह्मणपसिजकन्यायेन पुरुपाणामिति प्रथङनिदशः ॥ १६ ॥ जवमुख्यप्राणलिङ्गानने ति चेत्तद्याख्यातम्‌ ॥ १७ ॥ ननु वाक्य्ञेपगताजीवट्िङ्गान्मुख्यप्राणटिद्भाच तयोखान्यतरस्येह ग्रहणं न्याय्यं नेश्वरस्यति चनन । यतस्तच्चस्यातं प्रतदेनाधिकृरणे जीवमुस्यग्राणदिङ्गमपि ब्रहमपरतया व्यास्यातमिव्यथेः । नचैवं प्रतरदनाधिकरणेनाच्य गताधता । एषां पुरषाणां कतृवस्य य्येतलर्मेयस्य च तत्राप्रतिपादनात्‌ । अनेन जगतक्लामिधानेन जीव्मुस्यप्राणाशङ्का चतुर्थः पादः ] बह्यसूचवृत्तिः । ६९ पुनरुपद्यमाना निव्यते । अत्रोपृक्रमस्य तावद्रह्यविपयत्वं प्रदरितं ° ब्रह्मते ब्रवाणि? इति । उपसंहारस्यापि निरतिशयफटश्रवणा द्रह्यविपयघे द्ृद्यते--“ सव।न्पाप्मनोऽपहय सर्वेपां मृतानां ब्रष्टयं खाराव्यमाधिपयं पर्येति य एवे वेद्‌ ! [ कौ० २।२९० ] इति । तस्माजगत्कता परमात्मैव न जीवो मुख्यप्राणो वा ॥ १७ ॥ अन्या तु जमिनिः प्र्षव्याद्यानाम्यामपि चेवमेके। १८ ॥ (५) अपि च नवात्र विवदितव्यं जीवप्रधानं वेदवाक्यं स्याद्रह्यप्रधान वेति । यतोऽना ब्रद्यप्रतिपच्य्ं जीवपरामरमस्मिन्वाक्ये जैमिनिराचार्यो मन्यते । कस्मात्‌ । प्रश्नप्रतिवचना- भ्याम्‌ । प्रश्नस्तावत्सुप्तपुर्पप्रतिवोधनेन प्राणादिव्यतिरिक्ते जवि प्रतिवोधेते 'पुनजवन्य- तिस्ति विपये दृद्यते--‹ कैप एतद्राटके पुरुपोऽगयिष्ट क वै तदभृल्ुत एतदागात्‌ ? [ कौ० ¢ । १९ ] इति । प्रतिवचनमपि-- यदा सुप्तः छप्रं न कंचन पश्ययथा- सिन्प्राण प्ेकधा भवति › [कौ० १६] ‹ एतस्मादालनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो छेका: ' [ कौ० ४।२० ] इति । सुपृक्षिकटठे च परेण ब्रह्मणा जीव एकतां गच्छते परस्माद्रहमणः प्राणादिकं जगउजायत इति वेदान्तम- यौदा । तस्मायत्रास्य जीवस्य निःसंवोधतास्च्छतारूपः प्रस्राप॒ उपाधिजनितविशेपन्ञानर- हितं स्वरूप यतस्तद्भशरूपमागमनं सोऽत्र परमात्मा वेदितव्यप्येन श्रावित इति गम्यते | अपिचेवमेवे वाजसनेयिनोऽस्मिन्वाक्यजातशत्रुसंवदि स्पष्टं॒विन्ञानमयशब्देन जीवमाम्नाय तद्वतिस्कति प्रमात्मानमघीयते-- य एप विज्ञानमयः पुरुपः कैप तदाऽमूकुत एतदा- गात्‌ › [वरृ०२।१।१६१] इतिप्रश्चे | प्रतिवचनेऽपि ° य एपोऽन्तहृंदय आका- शस्ताक्षज्छेत › इति । आकाशगव्दश्च परमात्मनि प्रसिद्धो ' दहरोऽस्मिनन्तराकाश्चः [ छ० ८।१। १] इति। सएव कौपीतविव्राह्मणे प्रयभिज्ञायते ॥ १८ ॥ (५) वाक्यान्वयात्‌ ॥ १९॥ (® बृहदारण्यके चतुर्थाध्याये मेत्रेयीं भायां प्रति याज्ञवस्क्य उपदिशति । तन्मेत्रेयीव्राह्मण- मुच्यते । तत्रयं वाक्यम्‌--: न वा अरे पयु: कामाय पतिः प्रियो भवल्यानस्तु कामाय पतिः प्रियो भवति ' इ्युपक्रम्य ‹ न वा अरे सवस्य कामाय सर्वं॒॑प्रिये भवलयामनस्तु कामाय स्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः श्रेतम्यो मन्तव्यो निदिष्यासितव्यो मेत्रे्यात्मनो वा अरे ददोनेन श्रवणेन मला विज्ञाननेदं सर्वं विदितम्‌ ' [ वु° ४ ।-५। ६ ] इति । अत्रायं सदायः-किं विज्ञानात्मा द्रटव्यादिसख्यणोपदिद्यत आहोशित्परमा- तेति । विज्ञानामेति तावत्प्रात्तम्‌ । कुतः ! ° न वा उरे पद्युः कामाय › इलयादिवाक्यैर्मा- गराटसस्य संसारिविसुचनात्‌ । अयमत्र वाक्याथः-पलौ प्रीतिं कुवती जाया पद्यः सुखाय प्रीतिं न करोति किं तु स्वस्य सुखयेव । एवं पतिपुत्रादयोऽपि स्ससुखायेवेत- ७3 हरिदीक्षितक्रता- [ प्रथमाध्याय रत्र प्रीतिं कुर्वन्तीति । भोगश्च नासङ्गश्वरस्यावकत्पते । तस्मा्ज्ञानासैवेह द्व्यवादि- नोपदिद्यत इति प्रात त्रूमः । परमक्तिवेहोपदिद्यते । कुतः । वाक्यान्वयात्‌ । उपक्रमोप- सहारपय।ट।चनयाः वाक्यावयवानां ब्रह्मण्येवान्वयात्‌ । एतद्राक्योपक्रमे मैत्रेयी वित्तेन साध्येन कमणा किममृतं स्यादिति पप्रच्छ । याज्ञवक्क्यस्तु ‹ अमृतवस्य तु नाऽऽशाऽस्ति (वृत्तेन | वृ० ¢ | ५\। ३ | इ्युत्तरमाह । इति याज्ञवत्क्यादुपश्रूय ‹ येनाहं नामृता स्यां कमहं तेन कुया यदेव भगवान्वेद तदेव मे ब्रूहि ? [ बु | ५। ४] इल्यम- तत्वमाशासानाये मत्रय्ये याज्ञवत्क्य आत्मविज्ञानमिदमुपदिश्रति । ब्राह्मणावसानेऽपि * एता- वद्र खल्वमृतवयम्‌ ! [ वृ० ४।५। १५ | इत्युपसंहतम्‌ । नचान्यत्र परमा- विज्ञानादमृतत्वमस्तीति प्रमाणमस्ति । नहि विज्ञानात्मविक्ञानेन सर्गं॑विज्ञातं भवति । ˆ त्र्य ॒तं॒परादाचोऽन्यत्राऽऽत्मनो ब्रह्य वेद्‌ ' [वृ० ४।५॥७] इत्यादिना तन्निषेधात्‌ । अयमस्याः श्रुतेरथः--यो हि ब्रह्मकषत्रादिकं जगदात्मनोऽन्यत्र सात न््येण टव्धस्लभावं पदयति तं मिध्यादरिनं तदेव मिध्यादृष्टं तब्रहमक्षत्रादिकं जगत्परा- करोतीति । तस्मादुप्क्रमोपसंहारसामर्यदामन्नानमेवात्रोपदिद्यते । आत्मा च परमाव न शारीर इति ॥ १९ ॥ य्पुनरक्तं प्रियसंसुचनोपक्रमाद्िज्ञानासन एवायं दरेनाुपदेश इयत्राऽऽह--- , प्रतिज्ञासिद्धे लिङ्गमारमरथ्यः ॥ २०१. जीवोपक्तसणं प्रतिज्ञासिद्धेटिद्गं तस्सिद्धयथमिलया्मरथ्यो मन्यते । जीवस्य परमात्मनोऽ- व्यन्तमिन्रल एकविज्ञाने सयैविज्ञानप्रतिज्ञा । ‹ इदं सवं यदयमात्मा इति सावौस्मयप्रतिङ्ञा । जनयोवितेघमाक्ञङ्कवं तयोरभेदश्प्रतिपच्य्थं जीवोपक्रम इव्यथः ॥ २० ॥ [क (4 (= 9 4 उत्छमिष्वत एवंमावादित्यं)दुलोमिः। २१ ॥ ्ञानध्यानाम्यासाभ्यां सय्रसन्नस्य देहादिसेवातादुक्रमिष्यतो जीवस्य परमात्नैक्यो- पपत्तेरिदगभेदेनोपक्रनणकिवये इल मिराचार्थो मन्यते । श्रुतिश्वैवं मवति--: एष संप्रसादोऽ- स्माच्छरीरात्समुव्धाय परं व्योतिरपसंपय स्वन सरूपेणामिनिष्पयते ' { छ० ८ | १२९।६ ] इति । अदस्थिदेसति काशक्रस्स्नः ॥ २२॥ (६) अस्यैव ॒परदात्यौ सीवायेनावस्थानादुपपनमिदमभेदेनोपक्रमणमिति काशकृत्स्न आचार्यो मन्यते ¡ तथा च ह्लणम्‌--'अनेन जीवेनाऽऽमनाऽचुप्रविद्य नामख्ये व्याक- राणि ' [ छ० ६।३।२] इति ¦ दन््रवणश्च-सवोणि रूपाणि विचिय धीरो नामानि कृत्वाऽभिवदन्यदास्ते ` [ ठे° शा० २।१२।७ {इति । एवंजातीयकानि वहूनि (१ प्रमाणानि प्रस्येवाऽडमनो जीवभावेनावस्थान दीयन्ति । तत्रैवं मतत्रयस्य विवेकः- {3 2) चतुः पादः ] ब्यसूचवृात्तिः 1 ५१ [> आदमरथ्यमते जीवपरयोभद, मेदौ । यद्यपि जीवस्य परस्मादनन्ययममिप्रेतं तथाऽपि प्रति- ्ञासिद्धेरति समिक्षल्लाभिध्रानात्वार्यकारणभावः कियान[प्याभिप्रेत इति । आदुटमिमतेऽ- वस्थान्तरपिश्षौ भेदाभेदौ मुक्तेः प्राम्मेदस्तदनन्तरमभेद्‌ इति । परमेश्वर एव जीवो नान्य- स्तदुपाध्यो मध्यालादिति । तत्र काश्ृत्नीयमेव मतं श्रुयनुसारीति ज्ञेयम्‌ । विस्तरो भाष्य द्रष्टव्यः ॥ ६२ ॥ (६ ) परक्रतिश्च प्रतिज्ञाहशटान्तानुपरोघात्‌ ॥ २३ ॥ यथाऽभ्युटयदेतुववाद्धर्मो जिज्ञास्य इयु्तं पुवमीमांसायमिवं निःश्रेपसदतुला्र् .जिज्ञा- स्यमिद्युक्तमत्र | तस्य ब्रह्मणः किं टक्षणमिव्याकाङ्क्नायां 'जन्मायस्य यतः ' [ व्रऽसु० १। १।२] इति तदक्षणमुक्तम्‌ । एतावता ब्रह्मणो जगत्कारणं टक्णं निन्यृदटम्‌ । तच कार. णवं समानमुपादाने निमित्ते चेति भवति संशयः किमातके ब्रह्मणः कारणं स्यादिति | निमित्तकारणव्मव ब्रह्मण इति ताबयपरप्तम्‌ । कुतः-^तदैश्षत' [ छा० ६।२।३] इति । स ई्षाचत्रे ' [ १०६ । ३ ] "स प्राणमसृजतः [ प्र०६ । ¢ | ‹ तत्तेजोऽसृजत › [ छा० ६।२।३ ] इ्यादावीक्षपू्ैकजगत्कलैलक्वणात्‌ । सूज्यका्यपययाटचनपू- ववं क्त्वे ठोके निभित्तकारणे कुखाटादौ दषटम्‌ । निमित्तस्य कुखद्देरपादानमृथिण्डा- दिभावद्दौनात्‌ । तस्माज्जगतुषन्तर्य एति रह्म निमित्तमेव नोपादानमिति प्रपते बरमः- परृतिरुपादाः चकारासिप्नित्तापि त्ररौव ¦ कुतः । प्रतिङ्ञादषटन्तानुपरेधात्‌ । प्रतिज्ञा दृष्टान्तयेोरलुपयोपो विरोधाभाव सामज्जस्यमिति याच्‌ । तस्मदियथः । प्रतिज्ञा तावत्‌~ ^ येनाश्रुतं श्रुतं सदत्यमतं मदमविकञातं विज्ञादम्‌ › [ छ० ६ । १। २ इति । अत्र चैकविज्ञानेन स्ब॑धिज्ञानं गम्यते । तदेकरिज्ञानेन सविज्ञानं ब्रह्मणः सर्वोपादानते सति तद्यतिरेकेण कयणानभायाटुपपादयितुं सुशकम्‌ । नचेपादानोपदिययोरभेदः प्राप्त इति वाच्यम्‌! न वयं तयोरमेदं द्रुमः । रितु मेद्‌ ्यासेधाम दत्यभियुक्तक्तेः । द्टन्तोऽपि- यथा सौग्धेकेन गृयिण्डेन विहादेन समं॑मृन्यं विज्ञातं स्यात्‌ ' [ छ०६।१।४] द्युपदानविपय ए दद्यते ! चानेनोपदेयस्य सलव्वं प्राप्तमिति वाच्यम्‌ । ® वाचा- रम्भणं चिकाय नानेव । एरिक्प्येव सत्यम्‌ › [छ० ६ | १ । 9 ] इति तनिराकरणाद्‌ । अते रद्य उपादानत्वं निमित्ते च सभवति । ' तदैक्षत वह स्याम्‌ ; [ छा० ६६{२। ३] ३ति निमित्तकाणस्येक्षितुः सवेज्ञस्य ब्रह्मण एव विचित्रजगदा- करिण वहमठनं चोपरिदियते ¦ रस्पह्रह्ेवाभिनरिमित्तोपादानम्‌ । अत्र माधवा यदाहुः- ¢ कारणत्वेन चाऽऽकाश्ादिषुं यथाव्यपदिष्टक्तेः ' [ त्र सूृ० १।४। १४ ] इ्या- रभ्या्टसूब्या विष्णौ भुल्यतः सर्वशब्दवाय्यवमिति । ' प्रकृतिश्च प्रतिज्ञा ` [ ब्र° सू° १।४।२३ ] हृत्यादिसत्रैरपि चीराव्दा अपि तल्िन्नेव मुख्यद्रे्या सन्तीतिच । तद्रातेम्‌ । अस्माकं विमतस्थाभ्यां रमानुजनीट्कण्ठाभ्यामाचायीम्यां तदनभ्युपगमात्‌ । ®) ` क ७२ ह रिद्।श्वितक्रता- [ प्रधमाध्यये~ पां तेधिकानां संमतैः श्रतिस्परतिपुराणादिप्रमणिः सूत्राणामर्थान्तसण॑नं युक्तम्‌ । नतु स ( ( तुरकमटमाटरकण्टरव्यादिकलपितप्रमणेरिते दिक्‌ । रामानुजनीरकण्ठयोराचा्योरेक ए ।सद्रान्तः श्रुयादकरनादोपरहितव्ाप्प्रामाणिकः । दिवापरनामघेयं ब्रह्मैव प्रप्चस्याभि- नानेमित्तोपादानमिति नीरकण्ठाचायैः । तदेव ॒चिष्ण्वपरनामधेयामिति रामानुजाचार्यः । नाम्न्येव तयोर्विप्रतिपत्तिनं सिद्धन्ते । तयेर्मते मोक्षस्तु-‹ ज्ञाता देवं मुच्यते सर्वैपादौः ? [ श्वे° १।८] इत्यादिश्चतिभिभगवञ्जञानपृवकोपासनयाऽस्याधिकारिणो भगवस्रसादास्- ध्वस्ताज्ञानपराञ्चः प्रयक्ीभृतनिरतिश्यज्ञानानन्दस्वरूपतत्समानगुणप्रातिखूपः । तो दहि ब्रहमप्रपञ्चयोधटपटयोखि नायन्तमेदवादिनौ । तदनन्यवपरघ्रतिविरोधात्‌ । नचाय- न्तमेदवादिनौ । मेदप्रतिपादकश्रुतिविरोघात्‌ । न वा शुक्तिरनतयो- स्विकतरमिध्यालवादिनौ । तत्छामाविकगुणमेदपरधरतिविेघात्‌ । नच मेदामद- वाद्नो । वस्तुवरोधात्‌ । किंतु शरीरश्रीरिणासि गुणगुणिनोखि च कायकारणवेनं विपवचष्यतेन चाविनामावलम्‌ । नहि मृदं विनाघटो द्यते नील्मिनं विना पोत्पटम्‌ । तथा ब्रह्म विना न प्रप्चदक्तिरन्यत्र स्थिता । शक्तिव्यतिरकेण न कदाचि- दपि व्रह्म विज्ञायते वहििवौष्ण्यं विना । येन विना यन्न ज्ञायते तदिरिष्टम्‌ । प्रपचस्तु ब्रह्म- स्वभाव एव । अतः सवधा प्रपञ्चाविनामृतं त्य । ननु कृटस्थस्येश्वरस्य कर्थं (~ (^ जगदाकारेण परेणाम। विकारहेतुरिति चेन | नामरूपविभागानहसुक्ष्माचिदचिच्छक्तिविशि- एस्येश्वरस्य कारणव्म्‌ । नामरूपविमागाहस्थुखचिदचिच्छक्तिविरिष्टस्येश्वरस्य कायत्वम्‌ । कारणलत्रमव्यक्तलं कायवं व्यक्तव्वपिति विवेक इति विशिष्टष्टेतिनौ तौ वदतः । “पराऽ- स्य॒दक्तिर्विविधेव श्रूयते स्वाभाविकी ज्ञानव्रटक्रिया च › [श्वे° ६।८ ] इयादि- दशानात्‌सवाऽपि शतित्रललाधरितेवेति ज्ञायते । अतः सप्रशक्तिमतस्तस्य किं किं न संभवति। तस्मानासभावनादिङकुतकस्ताक्षिन्त्र्मणि निरवकाश्च इति प्रतिपादयतः - | ' एकमेवाद्ि- दीय ब्रह्म › [छा० ६।२। १] इतिश्चतिविरुद्धवाच्न्मतं न ग्राह्यमिति सजातीय विजातीयमेदानपायादद्वितीयचेतन्यासिद्धेरेति दिक्‌ ॥ २३॥ अभिध्योपदशाच ॥ २४ ॥ वरह्मामिननिमित्तोपादानं भवितुमर्हति । वुतः । अभिष्योपदे्ात्‌ । ध्यानोपदेशादि- सथः । ‹ सोऽकामयत वह स्यां प्रनयेय › [ तै० २।१] इति । तत्राभिष्यापूर्वि- कायाः स्वातन्व्यप्र्रत्तैः कर्तेति गम्यते | ' वहु स्याम्‌ ' इतिप्रयगात्मविपयवादहूहुभवना 1भध्यानस्यपादान।मंयापं गम्यते ॥ २४ ॥ साक्षाचामयाश्नानात्‌ ॥२५॥ इतश्च व्र्ोपादानम्‌ । कुतः । साक्षाचोभयान्नानात्‌ । ब्रहैव कारणमुपादायोभो प्रम- वप्रलयावान्नयेते--: सवाणि ह वा इमानि मृतान्याकाडदिव समुपयन्त ` आकरं प्रयस्तं यन्ति › [ छ० १।.९। १ ] इति । यत्रोत्तिविनाश। यस्य कायस्य तत्तस्यो- पादन दृष्टम्‌ । यथा मुदस्य ॥ २५ ॥ चलुधः पादः ] वह्मसुच््रत्तिः । ७३ आत्मकृतेः परिणामात्‌ ॥ २६ ॥ इतथ निमित्तोपादानवे ब्रह्मणः समवतः । कुतः | आत्मकृतेः परिणामात्‌ । अत्मनः सेवन्धिनी कृतिरात्मकरृतिः । कतृखक्मलसाधरण्पेनाऽऽमङ्ृतः श्रवरणादियथः । ' तदात्मा- न <. स्वयमकुरुत [ ते० २। ७ ] इति स्वयमिति कर्वम्‌ । आत्मानमिति कमप्वम्‌ । कर्मतरेनोपाद्‌ानसिद्धिः । नन्वत्मनः कर्ततमेन पूत्रसिद्धस्य कथं कमतरमियत आदह-परिणा- मात्‌ । परिणामो विवर्तः । सिद्धस्यापि वरिव्तत्मना साभ्यलत्कर्मवोपपत्तिरियधः । उपादानसमसत्ताकोऽन्यधामावः परिणामः । उपादानाप्तमसत्ताकोऽन्यथाभावं। विवते इति परिणामविवर्वयोर्विवेकः । माय पादानवेक्षया विवर्तलम्‌ । यथा सुवेस्य त्रितः कटक- कुण्डलादि । यद्रा परिणाम्परिणामसामानाधिकरण्येनाऽ पमन: श्रवरणादिय्धः । ' सच्च य- च्चाभवत्‌ › [ तै० २।६ ] इति। (६) यानिश्च हि गीयते ॥ २७ ॥ (७) इतश्चाऽऽमाऽस्य प्रपञ्चष्य प्रकृतिः । हि यस्मादोनिरिति वदान्त गीयते पेते ‹ यदूतयानि परिपदयन्ति धीराः › [मु० १।१।६] इति । यानिशब्दः प्रकृतिपयीयः । तदुक्तं भाष्यकृद्धिः--योनिशव्दश्च प्रक्ृतिवचनः समधिगता छक ‹ प्रधि योनिरोपधिवनस्पतीनाम्‌ ` इति । ` यथेणनाभिः सृजते गृहते च › [ मुर १।१।७] इलयदिश्रुतिभ्यश्च ब्रणः प्रकृतित सिद्धम्‌ । ईइक्षापरवककर्तृवे ठोकसि- द्रनिमित्तकारणीमृतकुखलादिद्रष्टन्ता नह प्रादयः । न लोकवदिह भवितन्यम्‌ । शब्दगम्यत्वाद- स्याथस्य शब्दधेक्षितुरीश्वरस्य प्रकृतिं प्रतिपादयति ` तदैक्षत वहू स्यां प्रजायेय [ छ० ६।२।३ ] उति पुवमेववोचाम । तस्मा्परमल्मैवस्य प्रप्प्यामिन्ननिमि. नोपादानमिति सिद्धम्‌ ॥ २७ ॥ {७} एतेन स्वं व्याख्याता व्याख्याताः ॥ २८ ॥ (< ) त ८ इश्षतेनालव्दम्‌ ' [त्र० मृ० १।१।५ | इद्यारम्य प्रधानक्रारणवादुः पुनः पुनराश्ङ्कय निराकृतः । इदानीं वदान्तेषु परमाण्वाद; कारणल्वं ब्रह्मण इव श्रुतं न॒ वति संलयः । अण्वदिरपि कारणव श्रुतामति तावदप्राप्तम्‌ । कुतः । वटघरानादिदष्रान्तश्रवणात्‌ । तथा हि छन्दोग्यस्य पष्राध्यये शतक्रतु प्रवयुद्ाटकः सुद्मतघ् स्थृटस्य जगतोऽन्तमावं प्रतिपिपादयिषुराह “न्यग्रोधफटमाहरेति' [ ऋ०६ । १२। १ ] * भिर्न्घाति' | ' किमत्र पश्यसीति ` । * न किचन भगव इति ' । ` एतस्य वे सम्यपऽणिन्न एप महान्यप्रोधस्तिषटति › [ छ० ६। १२।२] इति। अनेन सुकषमे तच स्पृखुस्य जगतोऽन्तमीवं प्रतिपादयितु महा्रक्षगभितानि वटी जानि द्ष्टन्तव्वेनोदाजहार । अतस्ताटशाः परमाणवो दान्ति कत्वेन श्रुता इति गम्यते । ग॒न्यस्य तु : असद्रा इदमप्र अमात्‌ ' [ते०२। १] ५० ५४ ह रिद्‌ाक्षितक्रता- [ द्वितीयाध्यये- इति साक्षादेव कारणव श्रुतम्‌ । तस्मा्परमाप्वादीनामपरि श्रोतं कारणल्यमस्तीति प्रात रमः | परमाण्वदिकारणवादा ब्रह्मकारणवादस्य प्रतिपक्षववायतिे दरन्या॒इलयतः प्रधान- मह्टुनिवर्हणन्ययेनातिदिशति-- एतेनेति । एतेन प्रधानकारणवादप्रतिपरेधन्यायकटपेन सर्वेऽप्वादिकारणवादा अपि प्रतिपिद्रतया व्यास्याता वेदितव्याः । तेषामपि प्रघानवदद्च- व्दव्वादिति भाष्यत आहः । एतेनैक विज्ञानेन सवविक्ञानप्रतिज्ञाविरोषेन परमाण्वादिका- रणवादाः प्रतिपिद्रतया व्याख्याता इति विद्यारण्यपादानेभद्यवाहतुः । ननु “ न किंचन भगवः ' [ छ० ६ | १२। १] ‹ सद्र इदमग्र आसीत्‌ [ ते २।१ | द्यनयेोः श्रयो: का गतिरिति चत्‌ । उच्यते । ८ न किचन ' इलयनेन नामरूपानभि- व्यक्तेरुतता । इन्दियागाचरत्वादणुवं व्रह्मण्युपचरितम्‌ । ‹ अणोरणीयान्‌ ` [ क ० २। २० ] इति श्रुतेः । असच्छब्दोऽपि नामरूपराहिलयमिप्रायक एव॒ न रन्याभिप्रायकः। ` कथमसतः सञ्जयित ! [ छा° ६।२।२ ] इतिश्र्ा न्यवादः पूत्रेमेव पराकृतः । एकविक्ञानेन सववविक्ञानप्रतिक्ना त्रहव्यतिरेकेणान्यत्र न संगच्छते । प्रतिक्ञारक्षण टक््यमणे पदसमन्वयः । वैदिकः स च तत्रैव नान्यत्रे्युपपादितम्‌ । तत्रैव ब्रह्ण्यवलय्थः | व्यास्यातपदाम्यासोऽध्यायसमाप्यथः | प्रधमोऽप्यायः ॥ १ ॥ अथ दह्ितीयोऽध्यायः | प्रथमेऽध्याये सर्वज्ञः सवशक्तिः परमेश्वरो जगज्जन्मादिकारणं तत्रैव सर्वेषां वैदान्तवा- क्यानां समन्वय इति प्रतिपादितम्‌ । प्रधानादिक।रणवादाश्वाराब्दवेन निराकृताः । इदानीं स्वप्न स्मृतिन्यायविरोघपरिदहारः । प्रघानादिकारणवादानां च न्यायामासमृट्म्‌ ! सृष्टया- (~. (प दिप्रक्रियायाश्च सववदन्तष्वेकरूप्यमियतः्रतिपादनाय द्वितीयोऽध्याय आरभ्यते- स्मरयनवकाशदृ)पप्रसङ्ग इति चन्ना- न्यस्परत्यनदकाश्दाषप्रसङ्घात्‌ ॥१॥ तत्र प्रथमं तावसमृतिविरोधपुपन्यस्य परिहरति । यदुक्त ' ब्रहैव सर्वजगत्कारणम्‌ तदनुपपन्नन्‌ । सांस्यस्पृतर्निसकाशव्वेन प्रवट्चात्‌ । तथाहि सां ्यस्मृतिरिं मन्वादिस्मरति- वदनुप्रयं धर्म कचिदपि प्रतिपादयितुं न प्रयतता किं तहिं तच्निख्पणयिव प्रदत्ता । मेक्षसा- घनमव हि सम्यदरश्चनमधिक्ृय कपिटादिमहपिभिः सा प्रणीता । ते च मन्वादिवच्छिष्टा भवन्ति। ~ तस्माच्छिष्टपरिगृहीततया प्रमाणी मृतानां कपिटादिस्र्तीनां विरोधद्दान्ता एव प्रधान- परथमः पादः ] वह्मसूचवुत्तिः । ७५५ परतया नेयाः । यदि तच्निरूपणेऽप्यसौ कपिटादिसमृतिवाव्यते तदा निरवकाशा स्यात्‌ । तस्मादनवकाशया सांस्यस्मृया वेदान्ता व्यास्येया इति एवः पक्षः । अग्राच्यते-नान्यस्म- सनवकाशदपप्रसङ्गादिति । यदि सास्यस्मृतेरनवकादादपप्रसङ्गनश्वरकारणवाद आक्षिपयेत । एवमप्यन्या इश्वरकारणव। दिन्यः स्मृतये।ऽनवकाणाः प्रसज्जेरन्‌ । ताश्वेदादशिप्यामः । “ यत्ततसक््ममविज्ञयं परं व्रह्म ` इति प्रय * स ह्यन्तरात्मा मृतानां क्षेत्रह्श्ेतिं कथ्यते । तस्मादव्यक्तमुतपने त्रिगुणं द्विजसत्तम ॥ ' इति स्कन्दे । विष्णुपुराणेऽपि-- नारायणः समिद्‌ पुराणः स सर्गकाले च करति सर्गम्‌ । सहारकाटे च तदत्ति मृयः › इति | ¢ रिव एव जगत्कत। रिवः पाता शिर ऽन्तक्ृत्‌ । ` इति च । भगवद्रीतासु-- ‹ अहं सवस्य जगतः प्रमवः प्रय्यस्तथा । ' [ भ० गी० ७।६ ] इति । (~ इत्याद्याः स्मृतयः रिवविष्णुपरमात्मपयौयेश्वरकारणवादिन्यः सन्ति । श्रुतिमृटा एव स्मृतयो ग्राह्या नेतरा इति सिद्धान्तितं पूवमीमांसायां प्रमाणलक्षणे--* विरेधे व्वनयेक्षं स्यादसति ह्यनुमानम्‌ ' [ जे० सु १।३।३ ] इति । अनेन सूत्रणोत्सर्गतः प्रातस्य स्मृतिप्रामाण्यस्यापवादः क्रियते--श्रुयमृटकाः स्मृतयो न ग्र्या इति । अतः स्मृतिद्रयविरोषे प्रयक्षश्रुय्चुसारिप्या = इ्नरकारणवादिन्याः स्मृते प्राबल्यम्‌ । यथा मन्वादिस्मृतीनां वेदमृटक्वं न तु तथाऽपरे काषेटस्मृतेः परधानकारणवादिन्या मृटमूर्त कचन वेदमुपटमःमहे । तस्मान्न सांस्यस्मृया प्रत्यक्षश्रत।नां तन्मृटकमन्वादिद्पृतनां च सकोच युक्त इति सिद्धम्‌ ॥ १॥ इतरयां चानुपलब्धेः ॥२॥(१) प्रधानादितराणि यानि प्रघानपरेणामलन स्मृता कलितामि महदाददनि न तानि जगत्कारणानि । कुतः । वेदे ततकारणत्स्यानुपर्व्धेः । यद्‌पे क्रचित्तपरमेव श्रवणमा- मासते तदपि प्रघानपरमेव व्याख्यातम्‌--:आनुमानिकमप्यकेपाम्‌ ` [ ्र० सु० १।४। १ ] इयत्र प्रथमाध्यायस्य चतुधपादय्रधमसूत्रे । का्समृतरपरामाण्याकररणस्मतेरप्यप्रामाण्य युक्तामत्याभेप्रायः । तस्माद।प न स्मृलयनवकाशद्‌।पः । सत्रेद्‌॑सुत्रद्रुयमधेङ्कलय काधदाह- विष्णौ समन्वयं वामपाशुपताद्यागमरूपस्मृतेरनवकाववं स्यादिति पृवपश्चं॑प्राप्य ^~ हरिदीक्षितक्रता- [ द्वितीयाध्यत्रे- < „५9 घवयज्ञपरमामविष्णुप्रण।तदपञ्रत्रोपषटम्माच्छुतःनां विष्णावेव समन्वय इति । भत्राच्वत-- चतधु वेदेषु परमपुर्पा्थमटभमानः शाण्डिल्य इमां वियामर्रौतवानिति तत्रैव वेदनिन्दाश्र- वणा्पाञ्चरात्रस्यविदिकलं गम्यते । न च विष्णुप्रणीतस्य तस्य कथमवेदिक्मिति वाच्यम्‌ | कपिट्प्रणौतस्य सांस्यस्येव तस्यवदिकत्वात्‌ । प्राज्चरात्रादीनामवेदिकत्वं कण्ठत एवोक्तं पुरणेषु । कौर्म्यं पञ्चददाध्यये-- ¢ तेषां मायावज्ञाजातं गोवधं गौतमे मुनिः) केनापि हेतुना ज्ञा्या यदापा्तीव कपनः ॥ भविष्यथ व्र्यवाह्या महापातकिनः इाठाः ` । इ्यादिना गोतमदत्तान्समुदिदय दिवविष्णु मेदश्चात्राणि चक्रतुः । तानिच-- कापराटं गारडं शाक्तं भैरवं पृवपश्चिमम्‌ । पञ्चरात्रे पाड्ुपतं तथाऽन्यानि सहनः ` इति ॥ पाञ्चरात्रे च कापाटे तभा काटमुखऽपि च| शाक्ते च द्‌ क्षिता यूयं भवत ब्राह्मणाधमाः ॥ इति पाराश्ररपुराणम्‌ । अस्मिनर्थं॑पुराणवाक्यसंम्रहस्तकेस्तुभादवगन्तव्यः । तस्मा- त्पा्रात्रेपष्टम्माच्छुतीनां विष्णावेव समन्वय इते यदुक्तं तदयु तथेवानया दला © {^~ ^ ^~ कलस्नमपि तददानभेति दिक्‌ ॥ २ ॥ (१) एतेन यागः प्रव्युक्तः ॥ २॥(२) एतेन सांख्यस्मृतिनिराकरणेन येगस्मृतिरपि नेराकृता द्व्या । तत्रापि श्रुतिवि- रेषेन प्रानं खतन्त्रमेव कारणं महदादीनि च तत्कायार्णीति कलनात्‌ । ननु नेदं योगक्ञाच्वं सांस्यशाल्लनिराकरणेन निराकर्तुं शक्यम्‌ । श्ेताश्वतरादि्लाखासु योगस्यैव ग्रपथितत्वात्तचक्नानोपये। गिला । “ आत्मा वा अरे द्रष्टव्यः प्रतव्यो मन्तव्यो निदिध्यासि- तव्यः [ व्रृ० २। ¢ | ५] इति | ' द्ृद्यते ग्र्या बुद्धवा सृक्ष्मया सक्ष्मद्चैभिः |! [ का० १।३। १२] ‹ त्रिस्नतं स्थाप्य सम श्रररम्‌ ` [क्र २। <] इन्यादिश्रुतिमिः । ` समं कायरिरोप्रीवम्‌ ` [ भ० गी० ६ । १३] इत्यादिस्मृतिभिशव यगसाध्यस्य चिपेकाग्रयस्य ब्रह्मसाक्षात्कारहेतुखश्रवणात्‌ । अतः प्रमाणभूत २्‌।गदञाच्म्‌ । तच प्रधानस्यैव जगत्कारणतां वाक्ते । तस्माद्यगस्पृया ब्रह्कारणवादिनीनां श्रृतानां मन्वादिस्मृतनां च संकोचः कायः । तासां धर्मे सावकाश्चव्वादिति प्रपते वरूमः--अषटः- ङ्यं।गे तात्पचवती ये। गस्मृतिः प्रमाणमूृताऽपि द्यवदके प्रधानकारणवाद न प्रमाणम्‌ | तत्र तस्यास्तात्पय।मावात्‌ । तथा हि--* अथ योगानुशासनम्‌ [ पा० य° सुर १।१] इतिं प्रतिज्ञाय ‹ योगधित्त्रतिनिरः ` [ पा सृ १ । २ इत्ति प्रधमः पादः] ब्रह्मसूत्रवात्तिः। ७७ योगस्यैव ठक्षणमुक्वा तमेव कृस्नेन शशाल्नेण प्रपञ्चयामासेति तत्र येगे तासथम्‌ । प्रधानादीौनि तु न प्रतिपाद्यतया प्रतिजज्ञे । कि तर्हिं द्वितीयपदे यमनियमःसना्टसाघन- प्रतिपादकेऽदेयहेयहेत्वादि विवेचयन्‌ प्रसङ्कात्सांस्यस्मतिसिद्धानि प्रघानाद॑नि प्याजहःर्‌ । अतो न तत्र ताप्यम्‌ | नन्वेवंसति समानन्यायात्‌ । सांस्यस्मर्तिनराकरणनेवेयं निराकता केम पुनर्‌तेदेदयत इते चेत्‌ । अत्रच्यते--वैदेकानि टिङ्गानि च ८ ते प्यानये।गा- नुगता अपदयन्‌ ` [ श्च १।३] ८ तां स॑ग।माते मन्यन्ते {स्थरा,मेन्द्रयधारणाम्‌ | का० २।३। ११] इव्यवमाद॥नं वहू उपटमभ्पन्ते। तान्यव सम्यग्ददशन।पायत्वनेव यागरचरेऽङ्ग। (क्रेयन्तेऽता यागस्मृतिरनपवदन।याते शङ्का मा मृदिव्यातिदेशः कृतः । वेदा- न्ताविरोध्यंरे सांस्ययोगयेनाप्रामाण्यं॑तद्विरोध्यदो प्रामाण्यमिति तातर्यमधेकरणद्रयस्य ज्ञेयम्‌ | अर्थकदेशे संप्रतिपत्तावप्यर्थकदेरो विप्रतिपत्तः सांस्ययोगस्मप्येरव निराकरणे यत्नः कृत इ।त माप्यात्‌ । तस्मान स गस्मरया वदमृटस्मतीनां सक्।चः ॥ २ ॥ (२) न ववलक्षणत्वादुस्य तथात्व च ङब्दात्‌ ॥४॥ ब्रह्मकारणवाद सांल्ययगस्मृतेवररोधः परिहत इदान तकविरोधपरेहाराशमिदमधेकरणम। यद्यपि तकंस्य स्वातन्व्येण प्रामाण्यं नास्ताति वैदिका्परपःथलं न संभवति तथाऽपि श्रोतव्यो मन्तव्यः › [ वृ० २ । ४ । ५] इतिश्रुतिमननं विदधती त्कस्याऽडर्तव्यवं दशेयति । युक्ताभेरनुचेन्तन मननामेति मननरब्देन तर्कोऽभिर्ध।यते । वट्वत्तक। नुग त- प्रमाणषेरेघ साते श्रुतेः प्रतिपादितप्रामाप्यानिव।हायतेन तानिराकरणं कत॑ग्यमतस्तकीविपय आक्षेपः त्रियते न विलक्षणव्वादस्यति । तत्र पवः पश्चः-यदुक्तं चेतनं ब्रह्म जगत्कारण- मिति तनेपपदयते । कुतः । अस्य जगतः सखकारणाद्रह्मणः सकाशादिटक्षणवात्‌ । ब्रह्म चेतन प्रकाशरूपमानन्दा्मकं डुद्ध्‌ च जगदचतनमप्रकाशं दुःखरूपमद्युद्धं चेते वैटक्ष ण्यम्‌ । कुतोऽवगम्यत इयत आह-- तथाल च शब्दात्‌ । तथाघ्वं वैटक्ण्यं ब्रह्मजगतोः प्रकृतिविकारयोः शब्दाच्छतस्वगम्यते । : विज्ञानं चाविज्ञानं च [प१०२।६] इति। तथा प्रयोगोऽपे-अचेतनं जगचेतनाद्रद्यणो न जायते विटक्षणलात्‌ । ययेन विलक्षणं तत्तस्मान जायते । मृद। रुचकादिवत्‌ । तस्मान ब्रह्म जगत्कारणम्‌ ॥ % ॥ ननु चेतनल्रमपि कचिदचेतनतेनाभिमतानां मृतेद्धियाणां श्रयते । यथा ‹ मृदत्न- ` त्‌ | “ आपे।््रवन्‌ : | [श०प०त्रा० ६।१।३।२। ४] ' तत्तेज देक्षत? ता अप एन्नन्त' [छा०६।२।३। ४] इलयवमादिका मृतविपया चेतनतश्रुतिरिन्दियविषयाऽपे ‹ त ह+ प्राणा अह श्रयसत विवदमानाः › | तर० ६।१ ७ | इ्येवमादिकाऽते। न)क्तवैटश्चण्यमत आह्‌-- ७८ ह रिदी क्षितकता- [ द्वितीयाध्याये आमिंमानिव्यपदेकास्तु विषशेषानुगतिभ्याम्‌ ॥ ९ ॥ तशब्द आश्ञङ्कामपाकरोति । न॒ खटु॒मृदव्रवीदि्येवमदिकाभिः श्रुतिभिृतेन्दरियाणां चेतनलमायङ्कनीयम्‌ । यतोऽभिमानिव्यपदशोऽयम्‌ । मद।यभिमानिन्यो वागादययभिमानिन्यश्च तना दवतास्तत्र व्यपादेस्यन्ते न मृतेन्दरियमात्रम्‌ । कुतः । विरेपानुगतिभ्याम्‌ । विषो 1हे भाक्रणां मृतेनद्याणां च चेतनचेतनधवेभागलक्षणः पूवरममभिहितः । अपि च कौर्पत- किनः प्राणसंवादे करणमान्रदाङ्कापरिहाराय तदधि्ठात चेतनपस्रहाय देवताशब्देन वागादान्व।राप्रन्त । ˆ एता ह वे देवता अह श्रयसते विवदमानाः ` [ कौ° उ०२। १४ | इते । तावा एताः सवा देवताः प्राणे निःश्रेयसं विदिवा ' [ कौ० उ० २। १४ ] इति च देवताशब्देन विरोपितत्वाद्धिेपः । न चाचेतनेष्वपि तेजोवन्नेषु देवता- शब्दः श्रयते हन्ताहमिमास्तिो देवता अनेन जवेनाऽऽमनाऽनुप्रविर्य नामख्ये व्याकर - वाणि ' [छा० ६।३।२] इति वाच्यम्‌ । देवताशव्दस्य तेपां शक्निविरेषयो- तनाधन चेतनवा।चेखाभावात्‌ । अनुगतिश्च । मन्नाथवदितिहासपुराणादिपु सवेत्राभि- मानन्यश्चतना देवता अब्रगम्यन्ते | ‹ अग्निव।ग्मृघवा मुखं प्राविशदादियश्वक्षुभखाऽक्षिणी म्रातरशत्‌ ' [ए०आ०२।४।२। ४] इयेवमादिका श्रतिः करणेषु देवतानुगर्ति दशयति । ततश्च जगदचेतनं ब्रह्म चेतनमिति तयेर्वैलक्षण्यान ब्रह्मप्रकृतिकं जगत्‌ । इति पूवपक्षे प्राप्ति राद्धान्तः ॥ ९ ॥ ू हर्यते तु ॥ & ॥ तुशब्दः पृवपक्षव्यावतैकः । यटुक्तम्‌-- विटक्षणत्वाननेदं जगद्रहप्रकृतिकम्‌ ` इति नाय ।नयम। यतो वरक्ण्येऽपे ब्रह्मजगतोः प्रकृ तेविक्ृतिभायो दस्यते हि खक चेतन- सरन प्रसरूम्यः पुरुपाद्‌भ्यी विटक्षणानां केशनखा्दनामुपाचतिः । अचेतनवेन प्रसिद्धभ्यों गोमयादिम्यश्चेतनानां इश्चेकादीनां च| अयं भावः-अशेषस्य प्रङ्ृतिस्वभावध्यानुवर्वनं न विकारमात्र इलमिप्रेतम्‌ । तथा च सति विकारं नेपपयेत । यकिचित्वमावानु- वर्तनं तु प्रकृते ऽप्यति । ब्रह्मसत्ताया विकरेष्वनुवषनात्‌ । नच विकारेषु चैतन्यमापाद्‌- यितु न हि शक्यत इति वाच्यम्‌ । यदेतनानन्वितं तदत्रहप्रङृतिकं यथाऽमुकमिति दएान्तामावात्‌ । सवस्य विकारस्य व्रप्रकृतिकलाम्युपगमात्‌ । तदुक्तं भाष्यकरैः-- रूपाद्यमावाद्धे नायमथः प्रयक्षस्य गोचरो िद्ग.यमावाच्च नानुमानादनाम्‌। आगममात्रसम- भिगम्य एवायमर्थो घभवत्‌ ° नेपा तर्केण मतिरापनेया प्रत्ताञन्येनैद सक्ञानाय प्रेष्ठ ` | का० १।२।९ ] इति | स्मृतिरपि--“ अचिन्याः खटुये भावा न तांस्तर्केण योजयेत्‌ › इति । यदपि श्रवणब्यतिरेकेण मननं विदधच्छब्द्‌ एव॒ त्कमादर्व्यं दर्च॑यती- सुक्तम्‌ । नानेन षेण शुष्कतकैस्यात्र टमः संभवति । श्ुयनुगृहीत एव॒ तर्कोऽलुभवा- इत नाऽऽश्रीयते | ‹ तकाप्रतिष्ठानात्‌ ` [ व्र० सृ०२)}१। ११] ईति च केवटस्य तक्स्य ।वप्रटम्भकत्व प्रदशय।यष्यत॥ते ॥ € ॥ प्रथमः पाद्‌: ] चह्यसूचव्र त्तिः । ५९, ननु चेतनं ब्रह्म शब्दादिदानमचेतनस्य शब्दादिमतश्च जगतः करणं चेदुत्पत्तेः पूर्व जगतोऽसच्वादसत्कायवादः प्रसजेत तच्वानिषटं सत्कायवादिनस्तवेलाशङ्क्य निराकरोति- असदिति चेन्न प्रतिपघमाचत्वात्‌ ॥ ५७ ॥ उत्पत्तेः पूर्व॑ कायमसदिति यदुक्तं तन्न । कुतः । प्रतिपेधमात्रलात्‌ । प्रतिपेधमात्रं हदमस्य प्रतिपेवस्य न प्रतिपेव्यमस्षि । प्रतिपिधमात्रं शब्दमात्र न तु तस्याऽथस्तीलयथंः । अयं भावः-कायस्य कारणसत्तव॒ सत्ता न तु तदतिरेकेण सत्तात्वमस्ति । कायित- भावाभावयोरधिष्ठानस्वरूपत्वात्‌ | उत्पच्यनन्तरं यथा कायस्य कारणासना सं तथोतपत्तः युवमपि ॥ ७ ॥ पुनरपि रशङ्कासूत्रम्‌-- अपीत तद्रयसङ्गादसमञ्सम्‌ ॥ ८ ॥ यदि सावयवत्वाचेतनलपरिच्छिनवाञ्ुचितादिधमके कायं व्रह्मकारणकं तदयपीतो स्ये स्वकारणे टीयमानं सत्कारणं ब्रहम स्वकायिधरमदृपयेत्‌ । ततश्च तद्वत्कायवत्कारणस्यापि काय- स्येवाश्ुचिचादिप्रसङ्गात्सकज्गं ुद्ध॑त्रह्म जगत्कारणमिलयसमञ्जसम्‌ „| समस्तस्याविमागस्य विभागप्रततेः पुनसुपत्तौ नियमकारणामावाद्धोक्तभोग्यादिविभगिनोसपत्तिनं॒प्रापे,तीलसमज्ञ- समपि ॥ ८ ॥ त्र समाधानसत्रम -- नतु हष्टान्तमावात्‌ ॥९॥ तुरवधारणे । नेवास्मदीये ददने विचिदसामज्ञस्यमस्ि । कुतः । दृष्टान्तभावात्‌ | कार्यं स्ट्ये कारणमारतमयेन घर्मण न दृप्रयतीसत्र शतशो दृष्टान्तस्खादिसथः । न दि घटादयोऽपि साकरिण मृदं दृपयन्ति । रुचकादयश्च सुवणवरिकारा अपफीतो न सुवणैमा- त्मयन धर्मेण दृपयन्ती्येवजातौयका दृषटन्ता अनुसंपेयाः । यदि घटादयोऽपीतो कारण- मा्मीयेन धर्मण दृपेयुस्तहिं तेपां तादवस्थ्यमापयेत । किंच स्थितावपि समानोऽयं प्रसङ्गः । कायेकारणयेरनन्यवभ्युपगमात्‌ । ^ इदं सर्वं यदयमात्मा ` [ वर ०२।४] ६ ] ' त्रहयवेदममूतं पुरस्तात्‌ ` [मु २। २ । ११] ‹ स्मै खच्विदं व्रह्म [ छा० ३।१४। १ ] इलेवमादिमिः श्रुतिभिः कायस्य त्रिष्वपि काटेपु कारणान- न्यं श्राञ्यते । यथा मायावी कदाऽपे स्वमायया न दृष्यत एवमात्मा स्वाध्यस्तेन न दृष्यते । इयादिद्छान्तमावानेोक्तदापावकाशः ॥ ९ ॥ स्यपक्षदापाच : १०॥ पृवपक्षिणः सांख्यस्यापि पत्ते तदुद्धाविता दोपाः समाना इयर्थः । तेनापि दब्दादिही- नायधानच्छब्दादिमतो जगत उवच्यद्गीकारात्‌ । वैलक्षण्ये प्रकृतिविकृतिभावानुपपत्तिः । ८ हरिदीक्षितक्रता- [ द्वितीयाध्यये- उःपत्तः प्रागसखप्रसङद्ः । अपीतो कायस्य कारणाविभागभ्युपगमत्तद्रसङ्खाऽपि समानः । तथे(सनसवविरेपेपु विकारपु ख्ये कारणाविभागात्मतां गतष्विदमस्य॒पुरुपस्योपादानमि- दमस्येति प्रख्यं प्रतिपुरुषं ये नियता भेदा न ते तथैव पुनर्तपत्तौ नियन्तुं शक्थन्ते कारणाभावात्‌ । विनैव कारणं नियमाङ्गीकरि कारणामावसाम्यान्मुक्तानामपि पुनः संसार- प्रसङ्गः । अस्मन्मतरीेवर तेन।पि समध्रेयमिति मावः ॥ १० ॥ षे तकाप्रतिष्ठानादप्यन्यथाऽ्नुमेयभिति चदे- वमप्यनिमक्षप्रसङ्गः ॥ ११ ॥ (२) अपियुक्तेसमुचये । इतश्च ब्रह्मकारणवाद केवलेन तरकैण न प्रयवस्थातुं शक्यते | वुतः । तकप्रतिषटानात्‌ । निरागमाणां पुरुपमयुघयक्षितानां तकाणामप्रतिष्ितवादिलयथंः । केनचित्ताकिंकेण यत्नतोऽप्यनुमितोऽर्थोऽन्येनान्यथा क्रियते सोऽप्यन्येनान्यथति तकंस्यान- चस्थितिः सिद्धेवास्ति। अथ वाच्य वयमन्यथाऽनुमास्यामहे यथा नाप्रतिष्ठादोषो भविष्यति । न हि प्रतिषठितस्तकं एव नास्तीति वक्तु शक्यते । एतदपि हि तकोणामप्रतिष्टिततरं तर्कैणेव प्रतिष्ठाप्यते । तदप्यन्यनन्यथयितुं शक्यत एव । ननु सवतक॑व्यवस्थितौ व्यवहारमात्रो- च्छदः प्रसञ्जत । तथसति धृमादिदशनानन्तरं वहयादिविपयिणी प्रहत्तिनं॑स्यात्‌ । अप्र तिष्ठिततकंसम्येन तकान्तरस्यप्रतिष्टेतव्वात्‌ । किंच श्रु्थरिप्रतिपत्तौ तकैस्यैव निणय- देत॒वच । तदुक्तं मनुना (~ (. आप धमप च वेदशाखराविरोधिनः । यस्तकैणानुसंधत्ते स घर्म वद नेतरः ॥ [ म० स्मृ° १२ । १०५ ] इति । (~ तस्माद्प्रतिष्िततर्कण प्रव्यवस्थानं समवध्येवेयमिप्रेय श्ङ्कतेऽन्यथाऽनुमेयमिति चेदि- सन्तेन । अप्रतिष्टिततकादन्यप्रकारेण प्रतिष्टिततर्केण प्रव्यवस्थातुं शक्यत एवेति शङ्का्थः। अत्र समाधनम्‌--एवमप्यनिरेक्ष प्रसङ्ग इति । सम्यशज्ञानान्मोक्ष इति सर्वेषां मेोक्षवादिनां सिद्धन्तः । एकख्प्येण द्यवस्थितो योऽथः स परमार्थो टके तद्धिपयं ज्ञानं सम्यग्ज्ञानम्‌ | तत्रेवंसति सम्य्ञने पुरुप.णां विप्रतिपत्तिरनुपपना । तार्किकाणां घन्योन्यावेरोधाघ्रसिद्धा विप्रतिपत्तिः । यद्धि कनचित्ताकविकिणेदमव सम्यश्ञानमिति प्रतिष्ठापितं तदपरेण ब्युत्था- प्पते तेनापि च प्रतिष्ठापित तदप्यपरेण व्युध्याप्यत इति । कथमेवरूपानवस्थिते विषये तवाप्रभवं सम्यन््ञानं मवेत्‌ । ताद्रगोनाव्यवद्ितविपयकेण ज्ञानेन कथं मोक्षः स्यादिति भावः | तस्मात्तकंमात्रजन्यत्रहमज्ञानान्मोक्षो न संभवतीति सिद्धम्‌ | ११॥ (३) एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२॥ (४) सास्ययोगस्मृतिभ्यां तद्रीयतरण च वब्रह्मकारणवादस्य वात्रो मा मनाम । कणादबुद्धा- दिस्मृतिभिस्तर्दीयतरेण च व्रह्मकृरणवादे। व्येति कश्चन नन्दरमतिरश्ङ्केतेयतः प्रथमः पादः ] चह्यैसूचवात्तः) ८१ प्रधानसांस्यमट्टनिवर्णन्ययिनातिदिशति क्िष्टापिहा ईति । परिगृद्यन्त इति परिग्रहाः । न परिग्रहा अपसदाः शिष्टेमन्वादिभिः केनचिदयप्यशेनपरिगृहीता येऽण्वादिकारणवादाः । तथा हि कणादो महपिः परमणनां जगत्कारणंवं स्मरति । बुद्धश्च भगवतो विष्णोरव- तरोऽभावे जगत्कारणं स्मरति । तेऽपि ग्यास्याताः | एतेन साक्यतत्तकनिराकरण- प्रकरेण निराकृता वेदितव्याः । तुव्यत्वात्‌ | तुद्यमत्रापि वेदैकवेयस्य जगत्कारणस्य ब्रह्मणः डुष्कतक ग्राह्यत्वं तद्रशस्य॒तर्कस्यप्रतिष्टित्म्‌ । अन्यथाऽनुमनिऽप्यनिमो्ष अगम- [्रेधश्वेयेवजातयिकं निराकरणे कारणम्‌ ॥ १२ ॥ ( ४ ) मोक्चापत्तरवि मागश्चत्स्याल्टोकवत्‌ ॥ १३२५५) पुनरन्यथा ब्रह्मकारणवादस्तकवठेनैवाऽऽक्षप्य प्रतिक्षिप्यते । प्रसिद्धो द्ययं सोके भोक्तमोम्यविभागः । भोक्ता चेतना जीवो मोग्यः रब्दादये। विपरया इति । यथेषां परस्परत्रिभागो न स्यात्‌ । मृटकारणाद्र्मणोऽनन्यवात्‌ । ततश्च टोकप्रसिद्धो मोक्तु- भोग्यविभागो मजतेति य ङ्कते- भोक्त्रापत्तेरविभागश्वेदिति । मृटकारणादनन्यघेन भोग्यस्य मोक्तृवापत्तिः । उपटक्षणमतत्‌ । भेत्तृ भेोग्यत्यपत्तिः । नचास्य प्रसिद्रस्य भोक्त- भेग्यविभागस्य वाधनं युक्तम्‌ । तस्मास्सिद्धस्य तयेविभागस्याभावप्रसङ्गादयुक्त व्रह्मो- पादानकत्वं जगत इति चेत्कधित्ताकंकश्चोदयेत्‌ । तत्रोत्तरमिदं स्यादिति । अद्वेतिनाम- प्यस्माके पक्षेऽयं विभागः स्यादुपपयेत । तत्र दृष्टान्त.-टोकवदिति । यथा समुद्राद- नन्यवेऽपि केनतरङ्गवुदरुदाद। न।मितरेतरविभाग उपपयते । तरङ्गादिरूपेण भेदस्य समुद्र- र्येणभदस्य च दृषटव्येन मेदामेदयोर्विरोधामावात्‌ । भेदमिदविरोधव्यवहारस्याऽऽकार- भेदेनापि रहितेऽयन्तमेकस्मिनपि वस्तुनि मायया सावकाश्चघात्‌ । तथा व्रह्माकारेणद्धैतं भोक्तुभग्याकरिण द्वैतमिसाकारमेदाद्ववस्योपपत्तौ न कोऽपि विरोधः । यद्यपि भोक्ता न ब्रह्मणो ऽन्यस्तथाऽपि तयोरै पाधिको हि विभागो व्यवहरऽस्यवाऽऽकीरास्येव घटायु- पाधिनिमित्तकः । मेग्यस्यापि विततेन कारणद्वेदामेदावय्युपपयेते अव्िद्रदिददृटिम्या- मिति न काञ्प्यनुपपत्तिः । अत्र यत्परेणेोक्तम्‌--भे।क्तरपत्तेरविभागश्वत्स्या्ट कवत्‌ । भोक्तर्जीवस्यापऽ नतेः । परेऽव्यये सवै एकी भवन्तीति मोक्ष ब्रह्मखापत्तिश्रवणात्तयोरविभागो भेदाभावः । ततो न जगत्कारणल्व ब्रह्मणो युक्तमिति पूवः पक्षः । सिद्धान्तस्तु--स्यदेवं यदि मुक्तस्य ब्रह्ममिदे प्रमाणं म्यते । एकौमवस्तु स्पा्टोकवत्‌ । यथेकी मृता त्राह्मणा- स्तथहापीय्थं इति । तदसारम्‌ । “ व्रद्ैव॒सनूत्रहमप्यति › [घ्रु० ४।४॥६ | ° व्रह्म वेद्‌ ब्रह्मैव भवति ' [मु०३।२।९] ` तच्वमसि; [छ०९।८॥। ७ ] ˆ अयमत्मा ब्रहम › [ व° २।५। १९ स खचिद्‌ व्रह्म ' [ छा० ३। १४। १] इयादिकाः श्रुतयः । १३ ८२ ह रिद्‌) क्षितकरता-- [ द्वितीयाव्ययि~ धरभेद्‌ जनके ज्ञाने नाशमत्यन्तिके गते | आत्मन) ब्रह्मण सेदमसन्तं कः करिष्यति ॥ ! इन्याद्याः स्मृतयश्च जीवन्रहममिदे प्रमाणम्‌ । अस्तां ताव्पवश्रुतिप्रमाणतम्‌, । सव्यं मिदेति तयेव पठिता हयपुवश्रुति; पूर्वश्तिपु ' द्वा सुपर्णा ? [घ्र ९ ।६] इत्यादिषु पारमाधिकं भद्‌ साधपितुमनीश्चामु भद्‌ साधयितु प्रवृत्ता सैव प्रमाणम्‌ । विस्तरस्तु तकौ ~ स्तुभमष्वमुखभज्ञनद्‌ द्रत्यः ॥ १३ ॥ ( ५ ) ननु प्रपञ्चस्य तरह्लाभेदमर्खङ्गिय स्य्टोकवदिति पृवपक्षः परकरतः | तस्य प्रपञ्चस्य वरह्(भेन्वमेव कुतो नाङ्गीक्रियत इत्यत आह सुत्रकारः-- तद्नन्यत्वमारम्मजज्ञब्दादिग्यः ॥ १४ ॥ तस्य प्रप्य व्रह्मणः सकाशादर्नन्वत्रम्‌ । यद्वा तस्माद्भ्प्रपञ्चस्पानन्यव्वम्‌ । तस्मा- त्कारणाद्रह्मणोऽनन्यल्मन्यत्राभावः कायस्यावगम्यते } कुवः, आरम्भणन्नब्दादिम्यः । एक- विज्ञानेन सविज्ञानं प्रतिज्ञाय तत्र द्षन्तयिक्षायसुकतं ‹ यथा सौम्धेकेन मृविण्डन स्व मृन्मयं विन्नातं स्याद्वाचारम्भणं विकारे नामव्रेयं मृभिवेयेव सलम्‌ ' [ छ० ६ । १। | इति । अस्यायमधः--मृयिण्डः कारणं तद्विकार घटदारावोद्चनादयः । मृ्रस्वन्यद- न्याने घटदारव।देवस्तुनीति तार्खिकःदयो मन्यन्ते तत्र घटादीनां प्रथग्वस्तुखनिरासाय- विकाररव्दस्तन्व्यवहरति । मृह्र्तुनो विकाराः संस्यानवेशेपा घटादयो न प्रधग्वस्तु- मूताः । एवं च सति वटाकोरप्रतिमासदशायामे मृन्मत्रमेभ स्वतन्च वस्तुं न घटादिकम्‌ । तते मृद्यवगतायां घटादनां यत्तालिकं स्वरूपं तत्तर्वमवगतं भवति । आकारविशेपा न ज्ञायन्त इति चत्‌ । मा ज्नायन्तां नाम । तेयामवस्तुमृतानां जिज्नासा- नदैतवात्‌ । चश्चुपा प्रतिमासमाना विकारा निरूपिता अपि सन्तो मु्यतिरेकेण न खरूपं किचि्टेभन्ते घटोऽयं शरावे।ऽयमुद्‌चनमिदमिति । बाङ्निष्पायं नामधयमात्रं क्भन्ते । विका- रोऽपे वाचा निष्पाद्य एवायं पधुवुव्रादराकाये घट इति । तदुक्त भाष्यक।रेः-यतो वाचैव येवरटमस्तीलयारभ्यते विकारो घटः सराव उदनं चेति न तु वस्त॒द्ेचन विकारौ नाम कथ्चि- दस्ति नाममात्रं यसि तदनं गृ्तिकव्येव सलमिति । एप ब्रह्मणो दन्त आम्नातस्तथा ब्रहमोपदेलोऽवगन्तव्य इते । ब्रह्मणि मूत्तवान्यायस्य जगति घटादिन्यायस्य च योजयितुं राक्यस्वात्‌ । नचेतावता मृत्तिकया: सयत्मित# भरभेतव्यम्‌ । अस्य संदभद्य विकार मेध्यते कारणस च तावययात्‌ । दतपरेमाप्यवद्रितं बोधर्नयमिति सिद्धा न्तत्‌ । णवं दन्ते वाचरम्मणन्लव्दाद,्।न्तकेऽप्रि व्रह्मणि तल्यतिरकेण प्रपञ्चस्यामावः प्रेत्यः । अरम्भणन्नव्ददिम्य इत्यादिपदात्‌ त्म्पामिदं सर्वं ॑तत्सयं स अत्मा त्वमास् श्वतक्ना ' [ का० | ६।८। ७] ˆ इद्‌ सवं यदयमात्मा ` [ व° २। ~ # मृ (स्तक तिन । इते वदते प्रर तु 2९ समलृतात्‌ न्ता न स्या. पतप्‌ । प्रथमः पादः ] वह्यसूतच्रवरत्तिः। ८३ ।६] ° ब्रह्मविदं सर्व॑ [मु०२।२। ११] सव खिद्‌ बह्म [ छ २३। १४। १]! नह्‌ नानाऽस्ति किचन ` [व° ४। | १९] इलादि संगः ह।त वेदितव्यम्‌ । तस्मात्परप्स्य व्रह्यानन्यत्ं सिद्धम्‌ । इद परमःधद्टया तदनन्यत्वं सुत्रकार आह-- व्धवहाराभिप्रायेण तु स्या्टोकवदति पूवमुक्तम्‌ । तथा च : य॒त्र नान्यसस्यति ` [ छा० ७।२४.। १] ` यत्र त्वस्य सव्मात्मवामृत्‌ ' [वृ० २॥, ४ । १४ ] इते वेदान्ताः परमाधवष्यायां तामाव वदन्त । व्यवहरं तु “ ए शवर एप मूताधिपतित मृतपाट एप संतुचघरण एषां ट"कानामस्तभेदाय ° [ वु० ४ । । २२ ] इदयाद्युभयमपि प्रमाणं संगच्छत । विस्तरस्तु माप्याद्वगन्तम्यः ॥ १४. ॥, मावे चाोपटब्यंः) १५॥ इतश्च कायष्य कारणादनन्यवम्‌ । कुतः । चोऽवधारणे । कारणभाव एव कायस्थो- पटब्पेः । तदभवि चानुपलब्धेः । स्कारणानुविद्धस्यव कायेस्येपटन्धेरेयथः । तद्यथा सयां मृदि घट उपटभ्यते । सत्मु तन्तुपु पटः । अत एव सन्धटः सन्पट इ५ घटो भातष्ट ¦ इति च व्यवहारः संभवति । तस्पाद्रहमणि कयैरूपः प्रपञ्चा मयापर्कद्पति एव न पारमार्थिकः । यथा प्रातिभासिकस्यापि सवस्य भयकम्परायध क्रेयाका स्वं तथा यावद्ववहारं प्रपञ्चस्याप्यधक्रियाकास्विमुपपयते ॥ १५ ॥ सत्वाचचादरस्य॥ १६॥ इतश्च कारणात्काय॑स्यानन्यघ्वम्‌ । यद्मादवरस्य कायस्य प्रागुत्पत्तेः कारणाप्मनैव कारणे सच्ात्तच्चश्रवणात्‌ । उघच्यनन्तरमपि कारणानन्यघं कायसेद्रमिति तासथम्‌ । ‹ सदेव सौम्येदमग्र मसीत्‌ ' [छ०६।२।१]: अत्मा वा इदमेक एवाग्र आसीत्‌ । [ ए० आ०२।४।१।१ | "त्रह्मवा इदमग्र आकतत्‌ ` वृ १ । ४। १० | इत्यादाषिदशव्दगृही तस्य॒ कायस्य कारणेन सामाना;भरकरण्यात्सदनन्यघवं श्रूयते । यचच यद्‌त्मना यत्र न वतेते न तत्तत उत्यते सिकताभ्य इव पटम्‌ । तस्मासागुः्पत्तरन- न्यलादुत्पन्नमप्यनन्यदेव कारणातकायमेयवनम्यते । अच्र कारणाद्विनमेव कथमिति ताकरिकमाध्वयेराग्रदः। सुक्ष्मचद.चेव्पपञ्चवे गोष्ठं ब्रह्य कारणं स्थृखचिदचिवपदविरिषं ब्रह्म वार्यम्‌ । अव्यक्तं कारणव्वं व्यक्तं कायवम्‌ । तदेव विरिष्टं ब्रह्माव्यक्तं सद्यक्त भवतीति तयेोर्विशरिटय) र तमिति न"टकण्टरामानुजयंराम्रहः ॥ १६९ ॥ असद्यपदेशान्चेति चेन्न घमान्तरेण वाद्यज्ञेषात्‌ ॥ १७॥ ननु ‹ असदा इदमग्र आर्सात्‌ " [ तै० २। ७] इयादिश्रुतिस्पत्तेः प्रावकायै- स्यासचं व्यपदिशति तरमादस्यपदेान प्रागुपत्तः कायस्य स्खं संभवतीति चेन्न । कुतः; धमान्तरेण वाक्यगनेपात्‌ । अयमथेः-- न द्ययममावाभिप्रायण प्रागुखत्तेः कार्यस्या ८४ हरदी क्षितक्रता- [ दितीयाघ्यये- सद्वपदेशः क तहिं व्याकृत्तनामरूपत्वादिधम।दव्याक्रत्तनामखूपत्यादि तदेव धर्मान्तरम्‌ ! तेन धरमान्तरेणासन्चपदेशोऽयम्‌ । कथमेतदवगम्यत इति चेत्त्ाऽऽह-- वाक्यशेषात्‌ ॥ यदुपक्रमे सदिग्धार्थं वाक्यं तश्छेषनिश्वीयते । इह च ‹ अस्देवेदमग्र आसीत्‌ › [ छ ० २। १९. । १ इव्युपक्रमेः यदसच्छब्देन निर्दिष्टं॑तदेव पुनस्तच्छय्देन परागस्य सदासी. दिति वाक्येषे श्रूयते । ` असद्वा इदमग्र आसीत्‌ ` [तै २} ७] इ्यत्रापि तदात्मानं स्वयमकुस्तेते विदपणान्नायन्तासचम्‌ । यदुपक्रमेऽसन्तासच्यं पिवक्षितं स्यात्तहिं खदासीदियनुपपन्नं स्यात्‌ । तस्मान्नामरूपाव्याकरणादसदिवाऽऽसीदिदुपचाराद्‌- त्पत्तेः प्रागसदिव्युच्यते न लभावाभिप्रायेणेति सिद्धम्‌ ॥ १७ ॥ युक्तेः सब्दान्तराच्च ॥ १८॥ युक्तः शब्दान्तर कारणादनन्यं प्रागुत्पत्तेः स्च च॒ कायंस्यावगन्तव्यम्‌ । युक्तिस्तावत्‌ । आट्ृस्र॒ माष्यकाराः-- दधिवटरुचकायर्थिमिः प्रतिनियतानि कार- ` णानि क्षीरमृन्निकासुवण।दीन्युपादीयमानानि लोके दष्यन्ते । न दध्यार्थमिमृ्ति- कापादीयते न घदार्थिभिः क्षीर न रुचका्थिभिमृत्तिका । तदेतदसत्कायवदे नाप- पेत } अविशिष्टे हि प्रागुयत्तेः सवत्र ॒सवैस्यासचे कस्मास्तीरादेव दध्युपदयते न मृत्तिकायाः । मृत्तिकाया एव च घट उत्पद्यते न क्षौरादिति । अथाविरिष्टेऽपि प्राग सचे क्षीर एव॒दधिनिष्पादकः कश्चदतिशयो न मृत्तिकायां मृत्तिकायामेव च धटस्य कश्चिदतिशयो न्‌ क्षरेऽस्तीपयुच्यते । अतोऽतिद्यवच्वःतप्ागवध्थाया असत्कार्यवादहानिः सत्क्मयंवादसिद्धिश्च भवति| इयादियुक्तयो भाष्यादवगन्तव्याः | न हि तन्वादिभ्योऽन्यतटा- दिकं कायमियत्र किचित्माणमस्ति । तन्तुव्यतिरेकेण परटस्यादश्चनात्‌ । न द्याकारविशेष- मात्रेण व्वन्यलं शक्यं वक्तुम्‌ । संकुचिताद्गात्तु देवदततात्तस्येव्‌ प्रसारिताङ्गस्य मेदापत्तेः वाल्यायवस्यासु मेदापतते् । शब्दान्तरं च । पूत॑सूत्रेऽसच्छब्दोपादानात्तदन्यः सच्छब्दः शब्दान्तरम्‌। “सदेव सोम्यदमग्र आसीदेकमेवादितीयम्‌' { छ ० ६।२।१ ] जयादि । 'जसदे- वेदमग्र आसीत्‌ › [ छ० ३। १९ । १ ] इति चासतक्षमुपक्षिप्य * कथमसतः सजा- येत › [छ ६।२॥ २ इलाक्षिप्य " सदेव सौम्येदमग्र आसत्‌ ' इल्यवधारयति । तत्रेद्ञब्दवाच्यस्य कायस्य प्रागुपत्तेः सच्छव्दवाच्येन कारणेन सामानाधिकरण्यश्रवणात्‌ । कारणात्मना सच्चं, तदनन्यलवं च कायस्य सिद्धम्‌ । यदि तु प्रागुपचेरसत्कार्य स्यायश्चाचो - तप्यमानं कारणे समबेयात्तदा कारणादन्यलस्ात्‌ । तत्र येनाश्रुतं श्रुतं भवति ` [ छ० ६।१।३ | इतीयं प्रतिज्ञा पीड्येत । सघ्यानन्यवामभ्यामेवरयं प्रतिज्ञा समथ्यते ॥ १८॥ पटवञ् ॥ १९ ॥ युक्तिप्रपेऽयम्‌ । यथा संवेष्टितस्य प्रसास्तिस्य च पटस्य प्रतीतिकार्यवेटक्षण्येऽपिं 9 (~ न पदस्य भेदः । जयमध्‌ः--सपष्सुक्तो माष्यकारेः-यथा च संवेष्टनसमये पटः इति गृद्य- = ययेन माकन = प्रथमः पाद्‌: ] बह्मसूचवत्तिः । ८५ माणोऽपे न विशिष्टायामविस्तःरो ग्यते । स एव प्रसारणसम्ये विशिष्टायामविस्तासे गृह्यते । न स्वे्टितरूपादन्योऽयं पट इति । एवं तन्तुपटयोरपि प्रतीतिवैटक्षण्येऽपि नैव कारणद्धिनं का्यमियथः ॥ १९ ॥ यथाच प्राणादि ॥२०॥ (६) यथा च प्राणापानादिषु प्राणायामेन निरुद्धेषु कारणमात्रर्येण वर्तमानेषु जीवनमात्रं कार्यं निवे््यते नाऽऽकुनप्रसारणादिकं काय।न्तरम्‌ । तेष्वेवानिरुद्धेषु जीवनादधिकमा- कुञ्नप्रसारणा्कं कायीन्तरं निबत्य॑ते । नैतावता प्राणप्रमेदानां प्रभेदतः प्राणादन्यलं समीरणस्वभावाविरोपात्‌ । एवं कायस्य कारणादनन्यवं सिद्धमतः सिद्धा श्रोती प्रतिज्ञा मरना्ुतं श्रतं भवति ' [छ० ६।१।३] इलादिका॥२० ॥ (६) इतरव्यपदृक्ाद्धिताकरणादिदोपप्रसक्तिः॥ २१॥ अन्यथा पुनश्वेतनकारणवाद्‌ आक्षिप्यते । चेतनाह्रद्यणो जगःसृष्टवभ्युपगम्यमानायां हिताकरणादिदोपः प्रसजते । कुतः । इतरन्यपदेश्ात्‌ । इतरस्य शारीरस्य ‹ स आमा तमसि श्वेतकेतो ' [ छा० ६।८।७] ‹ अयमासमा बह्म [बृ०२।९। ६ ] इत्यादिकया श्रुया ब्रह्मामवस्य व्यप्देरा्तीतेनादियथः । यद्रा ‹ तसृ तदेवानु- प्राविशत्‌ › इति श्रुया सलघ्ुरेवाविङृतस्य परमातमनः कायानुप्रवेशेन जीवात्मचस्य व्यपदे- दात्‌ । तस्मायद्रद्मणः खष्टूं तजीवस्थ्रेयतः स स्तच्च: कतौ जीवो हितमवाऽऽ्मनः कुयनाहितं जन्ममरणजरारोगादयनकानधल्पम्‌ । किंच मयेदं सृष्टमिति प्रत्यभिजानौयात्‌ । सेच्छयाऽनायासेनेव मायावीव विश्वमुपसंहेरव । यद्रा परमात्मा स्वतच्चः सवशक्तिः सर्जञः स्वस्य जीवभेद पदयज्ञीवानां हितमेव कुयोन्नाहितम्‌ । प्रकृते तददङ॑नाद्धिताकरणादिदोप ईश्वर प्रसक्त इति न चेतनकारणवादः समुचित इति पूरैः पक्षः ॥ २१ ॥ आधिक टु मेदृनिदश्ञात्‌ ॥ २२॥ तुशब्दः पूर्वपक्षं व्यावतयति । यत्स््गं सषैशक्ति नियञुदधवुद्धमुक्तखभावं व्रहमाधिकं जीवादन्यत्तदेव जगतः खष्ट न जीवंेतन्यम्‌ । कुतः, भेदनिर्देशात्‌ । ^ आत्मा वा अरे द्रष्टव्यः › [ व° २।४।५] (सता सौम्य-तदा संपन्नो भवति ` [छ० ६।८। १ ] इयादौ अीवव्रह्मणोर्भेदनिर्देलात्‌ । न चभिदश्चतिविरेध इति वाच्यम्‌ । वास्तवैक्य- ध स्योपाधिकमेदस्य चाऽऽकाशघटाकाशयोखि ज।वव्रह्मेर्वेदान्तेषु क्रियासमभिहारेणोद्धोषात्‌ । न॒वयं मेदभेदकल्यस्य॒विशिषटदवितस्य वादिनो न वा सांख्या इव प्रकृतिपरिणाम- ८६ ह रद्‌ क्षतक्रता- [ द्वितीयाध्याये वादिनो न वाऽऽतुरादिप्रमाणामासमृट्कभदवादिनः कि तर्हि प्रसिदरशरतिस्मृतिपुराणेति- ह¡सादिमृठ्कवास्तवेक्यस्य व्यावहारिकीवव्रह्मभेदस्य च वादिनः । तदुक्त माष्य- कारः-- यदा तच्चमसीयवजातीयकेनाभिदनिर्दनेनथेदः प्रतिवोधितो भवलयपगतं भवति तदा जीवस्य संसारवि उर्मणश्च सष्टवम्‌ । समस्तस्य मिथ्याज्ञानविज॒म्भितघ्य भेदन्यव- हारस्य सम्यज्ञानेन वाधितल्ात्‌ । तत्र कुत एव सृष्टिः कुतो वा हिताकरणादयो दोषा इति तस्मान्नियमुक्तस्य ब्रह्मणो न हिताकरणदिदोपप्रसङ्गः । तदुक्तं ग तायामू-- ऋऽऽद्े कस्यचित्पापं नचैव सुकृतं पिभुः | अज्ञाननाऽऽवृतं ज्ञानं तेन मुद्यन्ति जन्तवः | [ भ० गी० ५। १५ इति] २२ ॥६ अमः दिव तदृदुपपत्तिः ॥ २६ (८४) | यथा प्थिवीघलसःमान्याक्रान्तानामप्यद्ननां व्ेदु्यचन्द्रकान्तप्रक्षेपणादौनामुतममध्य- माधममेदयैचिव्यम्‌ । यथा चेकपुथिव्याश्रितानामपि वीजानां वहुविधपत्रपुष्पफख्गन्धरसाद्ि- वैचिध्यम्‌ | तद्रदेकस्यापि ब्रह्मण उपाषिभेदार्जावप्रज्नमेदेन प्रधक्वं कायैवै्चेव्यं दोपपद्य- तेऽतस्तदनुपपात्तिः परपरिकल्ितदोपानुपपत्तिः । विकारस्य वाचारम्भणमात्रवात्‌॥२३॥ (७) उपसंहारइदानान्नेवि चेन्न क्षीरवद्धि ॥ २४५॥ नन्वकमेवाद्धितीयं चेतनं रद्य जगतः कारणमिति यदुक्त तन्नोपपय॒ते | कुतः ॥ उपसंहारदरनात्‌ । खोके कुटाटादयो घटपटार्दनां कतौ मृदण्डचक्रतन्तुतुरीवे- मादीनि तत्तसाधनान्युपसंहय बघटादिकायाणि कुर्वन्तीति दृष्टम्‌ । ब्रह्मणश्चासहायस्य तत्तत्कायेपयुक्तसाधनोपसंग्रहाभावाककथं सखष्रवमुपपयते ! तस्मान व्रह्म जगक्ारणमिति चत्‌ । अत्रोच्यते ¦ श्षौरवाद्धे । [हे देता । हि यस्माद्यथा क्षीरं जट वा स्वयमेव बाद्यसाधन- मनपेश्य दधिहिमभावेन प॑रेणमते तथा ब्रह्मापि वाद्यसाधनमनपक््य जगत्सूजति । नच दधिभवे ओस्य(षण्य)मपेक्षितमिति वाच्यम्‌ । जौस्य(षण्य)स्य दपिभावरक्तेः पृणतासंपा- दक््वात्‌ । व्ल तु परिपृणशक्तिकं न॒तस्यान्येन वेनचित्पृण॑ता संपादयितव्या । ज.स्मनर्थ श्रुतिश्च -- न तस्य कार्थं करणं च विद्यते न तत्सनश्वान्पवेरश्च च्व्यते ॥ पराऽस्य दक्तिविंविधैव श्रुयते । ॥ स्वामाविकौ ज्ञानवटक्रेया च ॥ [ श्वे ६। ८ ¦ इति । प्रधमः पादः ] प्रह्मसचवृ तिः । ८9 [क तस्मदेकस्यापि व्रह्मणो विचिव्रक्तियोगासक्)रोदिवदिचित्रपरिणाम उपपदते । अत्र निद्यारण्यपादानां व्याष्या ‹ एकमेवाद्वितीयं व्रह्म ' [छ ६।२। १] इतिश्रया त्रिविधपरच्छदयून्यव व्रद्मणोऽवगम्यते । खषटव्यानि त्वाकाश्नवाय्वन्न्यादीनि विचित्राणि । न ह्यतिचित्रे कारणे काथवचिच्यं युक्तम्‌ | अन्यथा क्षीरदिकस्नद्रव दधिपेखायनैक- विचित्रका्य स्यात्‌ । कमश्चाऽऽकाशादरीनं श्रुयते | न च तस्य व्यवस्थापकं किंचिदस्ति तस्मादनेकविधकायाणां क्रमेण जन्मवद्वितीयत्रहणो न संमवतीति प्राते व्रूमः-ययपि तखतेड्दरतं ब्रह्म तथाऽपि मायासदहायमिति श्रतियुक्लिविद्रदनुभवैरवगम्यते } ° मायां तु परकृतिं विदयान्मायिनं तु महेश्वरम्‌ ' [ धरै ४। १० ] इति श्रतिः नच मायङ्खीकरे द्वैतापत्तिः । वास्तवस्य द्वितीयस्यामावात्‌ । तस्पान्मायोपाधिकाद्रद्ममो विचित्रकार्याणां क्रमेण सृष्टेः संभवतीति । यचायपद्दैः सिद्धान्ते क्षीरदठन्तो यजित विद्यारण्यपदेत्तु पूव्पक्षे किमत्र युक्ततरं तत्सुधियो विदांकुर्वन्तु ॥ २४ ॥ दूवादेवद्पि लोके ॥ २५ ॥ (८) नवु क्षीरदेस्चेतनस्यात्र दृष्टान्तो नास्मामिरम्युपेयते । यावन्तश्वेतनाः कुंखाटादथस्ते ससहाया एव कायाणि जयन्ति तथा ब्रह्मापि ससहायमस्तु तत्राऽऽह--दवादिवदिति । यथा खोकरे देवाः पितर इयाटयो महाप्रभावा ऋप्रयश्च चतनाः सन्तोऽनपेश्येव साधना- न्तस्मेश्वरयोगात्संक्लपमात्रेणनेकविचिव्रकायाणि नि्भिमाणा उपटम्यन्ते मव्राधवादेतिहास- पुराणादौ तथेहापि । अत्रेदं तात्पयम्‌ । नहि चेतनमाव्रं ससहायभेव कार्य निररममीतें नन्यधेयेकान्त इति । तस्मान्न ब्रह्मणो जगब्जन्माद)। सहायपिक्षति सिद्धम्‌ ॥ २९॥ (८) क्रतस्प्र्राक्तनरवयवत्वङाब्ुकापा वा ॥ २६ ॥ नन्वनन्तराधिकरणे क्षीरदःचेन्यायेनाद्धितीयं ब्रह्म जगदाकारेण परिणमत इति व्यव- स्थापितम्‌ । तदि कार्तस्यैन परिणमत उतैकदेतेन ) नाऽऽ्यः | काल्स्यैन परिणामे बरह्मणः क्षीरदनियता प्रसव्येत । द्वितःये-- नेष्कट निष्क्रिय शान्तं निरवद्यं नेरञ्जनम्‌ 1 [ श्र &। १९ | दिव्यो ह्यमृतः पुरः सवाद्याभ्यन्तरे दनः ॥ [ मु०२।१।२] इत्यादि निरवयवलप्रतिपादकश्रुतिवरिरेधः । यद्रा छस्व ब्रह्मणः परिणामप्रसक्तो का्य- व्यतिरेकेण कारणस्यामावः प्रसजेत | ततश्च ' अत्मा व अरे द्रष्टव्यः ' [वु २। ४ । ९ ] इति द्रषव्यतोपदेशानथक्यं स्यात्‌ ] अयनतः कावस्य दृटववात्‌ । अजवादि- शब्दग्याकोपश्च । सावयवतरे चानियचप्रसङ्क इति सवधाऽयमयुक्तः कारणामिनकार्यवाद्‌ इति पृवपक्षमूत्राधः ॥ २६ ॥ ५ हरिवीक्षितकृता - [ दवितीयाष्ययि- श्रुतेस्तु शब्वृमूठत्वात्‌ ॥ २७ ॥ तीव्देनाऽऽकषपं प्रतिक्षिपति । न तविंृलखछप्रसक्तिरस्ति । कुतः । श्रतेः । यथा चह स्यां प्रजायेय ' [छा ६।२।३] इलादिश्रुतिवक्थिपु तदेतद्रह्याभिनंनिमित्तोपा- द्नत्वेन श्रूयते, एतव्र॒विकरव्यतिरकेणापि द्रह्यणोऽवस्थानं श्रूयते-‹ एतावानस्य महि- माऽतो ज्यायां रपः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ` [ छा० ३। १२। ६ ] ` सेयं देवतेक्षत हन्ताहमिमा्तिखो देवता अनेन जीवेनाऽऽमनाऽनुप्रविद्य नामरूपे व्याकरवाणि ' [ ख०६।३।२)]' सता सौम्य तदा संपन्नो भवति ' [छा० ६।८। १] ह्यादौ । यथा टोके मणिमद्नौपधीनां शक्तयो हि बिरुद्रानेक- कायव्रिपया द्द्यन्ते किमुताचेन्व्यप्रभावस्य ब्रह्मणः । ननृपादानस्यं ब्रह्मणः श्रौतमप विकारव्यतिरेकेणवस्थानं कथमुपपयेत । उक्तदेपद्रयप्रसङ्घात्‌ । नैप दपः । कुतः शब्द्‌ मृटत्वादिति । अतीद्दियाथयाथा म्यस्य ॒वेदैकसमधिगम्यव्रादिलयथः । ननु श्रुतिरपि कथं विरुद्रम्थं प्रतिपादयेत्‌ । निरवयवं च ब्रह्म प्रपञच(करेण परिणमते न च कृत्लमिति । नैप दोपः । ° इन्द्रो मायाभिः पुरुखूप ईयते › [ वृ० २।५। १९ ] इादिशरुतिम्यः । व्ह्मणो मायलक्तिमिजगदपत्वपरिणाम उपप्यते न तसौ वास्तवः । तेन कृत्लेकदेशि- कट्पयोनौवकादाः । अविद्यापरिकध्वितस्य रूपभेदस्य वाचरम्मणमात्रवात्‌ ! तस्मादु- स्यते परिणामः ॥ २७ ॥ 9 कि क (विर आतमनि चेव विचेत्राश्चहि।॥ र२८॥ कथमेकलिनत्रहयणि सख्वरूपानुपर््दननिकविघा सृष्टः स्यादिति मा विवाद: । हिरत । ^ यत आत्मनि स्वपदशि स्वरूपानुपमरदेन विचित्रा सृष्टिः श्रुयते: न तत्र रथा न रथयोगा न पन्थानो भवन्यथ रथात्रधयेगन्पधः सृजते: [वरृ० ४।६३। १० | इप्यादो । चकारो दृष्टान्तान्तरसमुचयाथेः । मायान्यादिपुं च स्वरूपानुपमर्देन गजाश्वादिसृषटददयते । एवं ब्रह्मण्यपि मायिकौ सृष्टिरेकविध। भवतीति नोक्तदोपावकाशः । यत्त॒ कथिदाह- कृत्लप्रसक्तेनिरवयवत्वरव्दकेपौ वा जीवो हि स्वतच्नः कतऽस्वियाशङ्कय तत्खण्डना्थ- मिदम्‌ । जीवः किं सवसामर्ध्यन प्रवते विंवांलेन । नाऽऽयः । अङ्गुल्या तृणचाटने सवेशक्या प्रदररयापत्तेः । नचेषटपरतिरनुभवविरोधात्‌ । नान्यः । अंश्ामावात्‌ । तस्य निखयवलं श्रूयते मच्छियश्चतौ * अथ यो जीवः स निव्यो निखधवो ज्ञाताऽङ्ञःता सुखी दुःखो दरैरेन्दरियस्थः ` इति । सिद्धान्ते तु- । : यत्त॒ युक्त्या विरुध्येत तददकृतमेव हि ` ॥ इति गतिः प्रमाणसिद्धा । तस्माज्जीवय रवातन्ब्यानुपपततेथुक्तं विष्णुर्जगकर्तेलि । तरसत्‌ । निरवयवत्वस्य तेन दुवचःवात्‌ । ‹ व्यतिरेको गन्धवत्‌ › [ त्र° सु° २।३।२६ | प्रथमः पाः ] जह्यसूजवृत्तिः । ८९ इ्यध्रिकरणे जीवस्य सांशतायास्तेनैव स्थापनात्‌ । एवे चाच व्रिेयैः काय॑नुसरितरतम्येन कर्तत्रमपपयत एव । जीवमत्रस्य भ्ेयेक्तलक्षणे सति नारकिजीवविरञि जौवय)रिरे धप्रसङ्कश्च । तदनन्तरम्‌ - शरतेसतु शब्दमट्व त्‌ › [ ब्र ° सृ०२।१।२७ ] नहर कर्तृ युक्तिविरोधः । योऽसौ विरुद्योऽत्िरद्ः । 'मनुरमनु, › इदयादिश्ुया केकविरुद्धधमी णामीश्वरेऽविरुद्रतयाऽ्वस्यानोक्तस्याह । तदसत्‌ । निष्कटं निष्क्रियं शान्त निरवदं निरज्ञनम्‌ ` [ श्च ६ | १९. ] | ४ नेह नानाऽस्ति विंचन ! [ बु° || १९ ] इयादिशरुतीनां व्याको पात्‌ । किंच स्वैषां विरोधानां विष्णावदुपणते द्वितीयाध्यायत्रेय्यत्‌ । जीवत्रह्मणोरभेदापाताच । ° आत्मनि चेव विचित्राश्च हि ' [ व्र०° सु०र।१ । २८] आस्मन्येवेवं युक्तिवि- रोधो नास्ति | £ विचित्रशक्तिः पुरुपः प्राणो नचान्यपां रक्तयस्ताद्शाः स्यु इतिश्रतेरि्याह । इदं सोपाधिके ब्रह्म्यस्माभिरप्यभ्युपेयते निरुपाधिके तु “ नेह नानाऽस्ति किंचन ` इद्यादिश्रुतिविरोधाननाम्युपेवते । ते धमां वास्तवा एवेति वदतस्तस्य भेदवादिनो मतं प्रसिद्धश्रुतिस्मृव्यादिमिः प्रमाणैः खण्डितुं न दुःशकं तथाऽपि मच्छियादि- ्रतिप्रहाये दुव।र इति मत्वेपरम्यते ॥ २८ ॥ स्वपक्षद्‌ाषाच । २९ (९) इतरमतेऽप्ययं दोपः समामः । प्रधानवादी निरवयवमपरिच्छिने प्रधानं सावयवध्य परिच्छिनशब्दादियुक्तस्य कायस्योपादानकारणमिति ब्रूते । तत्रापि कृत्स्नप्रसक्तेनिरवयवत्व- व्याकोपो वा प्रसञ्जेत । यदि कार्यं कल्पिता विचित्रशक्तय एव प्रधानस्यावयवस्थानीया- स्तर्हि ब्रह्मवादिनोऽप्रि समानम्‌ । अणुवादिनोऽपि दोषोऽयं समानः । अणुरण्वन्तरेण सयुव्यमानो निरवयवव्वादयदि कार्स्यन संयुज्त तर्हि कर्ये छ्वणुकादो महापरिमाणानुपपत्तिः । एक्देदोन सेयेगे निरवयवखन्याकोप इति । परितस्तु ब्रह्मवादिना मायाशक्तीः पुरकय स्वपक्षदोषः । सांस्यारम्भवादिनेस्तु नैव निस्तारः ॥ २९ ॥ (९ ) | सवापता च तहशनात्‌ ॥२०॥ त्िचित्रमायादाक्तियोगाद्र्णो विचित्रकार्यपादान्वमुपपयत इति प्रतिपादितम्‌ । योग; सबन्धः सोऽपि मायिक एव । कथमवगम्यते विचित्रहाक्तियुक्तं ब्रह्मेति । उच्यते । सर्षो- पेता सवदाक्तियुक्ता परा देवता (सयं देवतैक्षत ' [ छ०६।३ । २] इतिश्रेतेः। कुतः । तद्रशेनात्‌ । तथा च दशयति श्रुतिः ‹ सवकम सवकामः समरगन्धः सवरसः › ९ ५० ह रद्‌1क्षतक्रता- [ द्वितीयाध्याये [ छा० ३। १४। ४] ` सलकामः सयसंकलत्पः ` [ छ० ८।७ | १] यः तर्वक्षः सर्वविद्यस्य ज्ञानमयं तपः [ मु १।१।९ ] इलयादिका । केचित्‌ ‹ पराऽस्य शाक्तार्विविधेव श्रूयते स्वाभाविकी ज्ञानवरटक्रेया च › [ध्रे° ६ ।८]] ' मायां त॒ प्रकृति विदयान्मायेनं तु मद््वरम्‌ ' [ श्रे ४ | १०] इलादिददी- नाःसव्‌।ऽपि श^क्तस्पेता त्रह्माश्रतेवति ज्ञायते । अतो मायाश्क्तिमतःतस्य किं कि न भवत।ते व्याचङ््‌ः ॥ ३० ॥ विकरणस्दान्नति चत्तदुक्तम्‌ ॥ ३१ ॥ ( १०) ननु विचित्रशक्तिमयपि सा परा देवता विकरणवा्क्षुःश्रोत्राशिरणरहितव्वा- त्कथं जगननिम॑तुं प्रभवेदिति चत्‌ । नच तस्या देवताया विकरणव्वमश्रौतमिति वाच्यम्‌ । अचक्षुष्कमश्रोत्रमवागमनाः › [ वृ० ३।८ । ८] इति श्रा श्रोतत्ावगमात्‌ | यदत्र देयमुत्तरं तत्पृवमेव दत्तम्‌- सवशक्तिमतो ब्रह्मणः सव संभवतीति । तथा च श्रुतिः- ˆ अपाणिपादो जवनो ग्रहीता पद्ययचक्षुः स द्णेव्यकणः › [श्म ३ । १९] इति अकरणस्यापि ब्रह्मणः सवसामध्ययोगं ददययति । यत्तु ‹ सर्वोपेता च तददोनात्‌ । प्रा देवता न केवट विचित्रशक्तिः किं तु सवया सवैविपपिण्या सावकाटिक्या च शक्त्या युक्तः । तत्र चतुधदिखा प्रमाणीकृता । ' श्रुतेस्तु शब्दमृख्त्वात्‌ ? । * आत्मनि चैवं विचित्राश्च हि ' । (सर्वोपेता च तददोनात्‌ । अनया त्रिसृञ्या भगवलयचिन्यशाक्तंयुक्ते न कोऽपि विरोधः संभवतीति कश्चिदाह | तदयुक्तम्‌ । जीवव्रह्मणोरमेदापातात्‌ | तथा हि- “विष्णौ श्रुप्येकगम्ये रब इव रसनं साधनं वाधनं वा | वर्त शक्तं न ` मानान्तरमखिटजगत्क[ति]र॑ति स्वरीतिः । स्मृयारूढा कथं न व्यपगमयति ते टोकच्टया निरूढा- मेकत्वायोगश्र ङ्कां परतनुधरयोवस्गसि लं व्रेथेव › || इति प्रव्क्षसिद्धस्य जीवस्य श्रुव्येकगम्येन सह कथमभेद इति चत्‌ । रामकृष्णादिशर॑रः- णामित्रेति गृहाण । तत्र सकसिद्धभदानुवादकानि पुराणानीति तमेवविचः | नाहं सर्वज्ञ इति मेदप्रतीतिस्तु सज्ञामेदानवगमाद्रषिष्यति | तव मते नाहमणुर्िादित्‌ ॥३ १।(१०) न प्रपौोजनवचात्‌ ॥ २२ ॥ जगतश्चेतनकतृकलं पुनः प्रकारान्तरेणाऽऽश्षिपति । परमामदं जगन्निमतुं नादति। कुतः । प्रयोजनवाद्यव्रत्तीनाम्‌ । रोके पुरुपो हि प्रयोजनमुदिदव प्रवर्तते | “ प्रभजनमनु।देदय न मन्दोऽंपे प्रतते ` ॥ इति न्यायात्‌ । यदि परमाः्मा स्वप्रयोजनाय सृष्ट प्रवतत इति कल्प्येत पृणैकामं परथमः पादः ] वरह सत्रवत्तिः। ९१ परमात्मनः श्रूयमाणं बाध्येत । प्रयोजनामावेऽप्युन्मत्तवदप्रवतंत इति कल्प्येत तदा परमासन धूयमाणा सवज्ञता वाग्येतेति पूवः पक्षः ॥ ३२ ॥ ( १०} तत्र सिद्धान्तमाह-- लोक्रवत्त ठीलाकेवल्यम्‌ ॥२३ ॥ ( ११) तुशब्द आक्षेपं परेहरति । यथा टोके राजानां विनाऽपि प्रयोजनं टीटया मृग यादौ प्रकृत्तयो ददयन्ते । यथा वोच्छरासःदयः स्वभावादेव प्रवर्तन्ते । एवमीश्वरस्यापि विना प्रयोजनं स्वभावादेव केवट,टारूपायां जगद्रचनायां प्रवृप्तिभविष्यति । न हीश्वरस्य प्रयोजनं न्यायतः श्र॒तितो वा संमव्रति । न च स्वभावा निवारयितुं शक्यते । यदप्य. स्माके जगद्रचना गुरुतरारम्भेवाऽऽभाति तथाऽ्पीश्वरस्य र्टदटेय केव्टेयमपरिमितशक्ति- तात्‌ । यद्यपि टोकिंकर्टालासु कि चि्प्रयोजनमुतमक्षितुं शक्य तथाऽपि व्रहम॑ण न तदु क्षतु शक्यते तस्य पृणकामवरात्‌ । तस्म टामात्रमवरेति सिद्धम्‌ ॥ ३२ ॥ ( ११ ) वेषम्यनेष्ण्ये न सावेक्षत्वात्तथृहि दुक्धयति ॥ ३४ ॥ पुनश्च जगजन्मादिहैतुववर्मश्वरस्याऽऽ्षप्यते स्थुणानिखननन्यायेन प्रतिज्ञाता क- रणाय । देवादीन्सुखिनस्िय॑गादीन्दुःखिनस्तदुभयेतरन्मनुष्या्दःश्च मध्यमानिभिमाणद्येश्वरल्य पृथग्जनस्येव वैषम्यं प्रसञ्जत निर्निमित्तं सव।: प्रजाः संहरतो नेवृण्यं [ च ] प्रसञ्जेत । शद्धवुद्धमुक्तस्रमवस्येश्वरस्य वेपम्यनेधरण्यप्रसङ्गाञ्जगत्कारणलमनुपपर्ना ति प्राति व्रूमः । न तावदीश्वरस्य वेषम्यप्रसङ्गोऽस्ति । कुतः । सपेक्षचात्‌ । प्राणिनामुत्तममध्यमाधमटक्षण- वेषम्ये तत्तत्कृतपुण्यपापकमणामेव प्रयोजकत्वात्‌ । नचैतावतेश्वरस्य स्वातन्व्यहानिमवति । जन्तयौमितया कम॑ध्यक्षवात्‌ । नन्वेवंसति परकुरटंप्रभातन्यःय अप्येत श्वरे वैषम्यं परिहर्तं कमणां वेषम्यहेतुत्वमुक्वा पुनरपश्वरस्य स्वातन्त्यसिद्धये तेषां कमणां नियामकवेऽ- भ्युपगम्यमाने सन्तते गवेश्वरस्येव वेपम्पदतुप्रसङ्गात्‌ । नायं देषः । नियामकववं नाम तत्तदस्तुशक्त।नां व्यवस्थापादकत्वम्‌ । ‹ एप सेतुषवघरण एं टोकानामसंभेदाय ' [बरृ०।४।२२ ] इतिश्रुतेः । शक्तयस्तु माया्रौरमृताः । नतु तासामुघादक इश्वरः । ततश्च मायाशक्तिवन्ञात्कमणां वेपम्यहेतुे सति न व्यवस्थापकस्येश्चरस्य वेषम्य- प्रसङ्गः । संहारस्य सुपु्तिवद्‌दुःखाजनकलवान्मायाशक्या जगत्संहनुरश्रस्य प्रद्यु सवृण्‌-. [ ल ] मेव न निधृणवम्‌ । तस्मानेश्वरे वेपम्यनेर्ण्ये समवतः । तथा दि दशयति; ° एष हयव साधु कमं कारयति तं यमेभ्यो टकेम्य उनिनीपत एप उ वाऽसाघ्ु कम॑ कारयति तं यमधो निनीषते ' [को०द३।८] इति । ' पुण्यो वै पुण्येन कर्मणा मवति पुषः पापेन कर्मणा ¦ [बरृ० ३। २ । १३] इति च। साभ्यां रतिम ९२ ह रिदीक्षितक्रता- [ द्ितीयाध्यये- साधारणकारणववर्माश्वरस्य पजन्यवदसाधारणकारणव्वं तत्ततप्राणिकर्मणञेव ब्रीद्यादिव्रीजव- दिति भाष्ये सितम्‌ ॥ ३४ ॥ न कमविमागादिति चन्नानादिखात्‌॥ ३९ ॥ ननु ‹ सदेव सौम्येदमग्र आसीदेकमेवाष्टितीयम्‌ ` { छ० ६।२।१] इति प्राक्स्टेरविमागावधारणानत्तदारन] कमे नास्ति । यदपेक्षया विपमा सृष्टिः स्यात्‌ । तस्मादवान्तरसृषटपु पृवपवेकमोपेक्षया सृजत इश्वरस्य वेषम्यामवेऽपि प्रथमसृष्टौ पू्ेकमी- सेभवद्रिषम्यदोपस्तदवस्थ इति चेन । संसारस्यानादिवात्‌ ॥ ३५ ॥ कथं संसारस्यानादिवं तत्राऽऽह-- उपपद्यते चाप्युपलभ्यते च ॥ ३६ ॥ ( १२) कीन्तरेण न शरीरम्‌ । शरीरमन्तरेण न च कम । संसारस्यानादि्वेन बीजवृक्षवद्‌- न्योन्याश्रयपरिहारः संभवति । तस्मापससारस्यानादिवमुपपयत उपलभ्यते च । “ धात्ता यथापूवेमकव्पयत्‌ ` [ ऋ० सं० १० १९० । ३] इति श्रुतौ । ° न रूपमस्येह तथोपटभ्यते नान्तो न चाऽऽदिन च संप्रतिष्ठा ? [भ० गौ० १५। ३ ]इति स्मृतो च । तस्सादनादौ संसरि व।जवृक्षवद्धेतुदेतुमद्रवे सेतुमृतात्कमणः सवैवेपम्यानेश्वर उतक्तदोपा- वकाशः ॥ २६ ॥ ( १२) स्थधम।पपप्तश्च ॥ ३७ ॥ चेतनं ब्रह्म जगतः कारणं प्रजृतिश्च । यस्मादस्मिन्सवज्े सव॑राक्तयुपेते महामायोपाधिके ब्रह्माणि जगत्कारणे स्वपा कारणघमीणामुपपत्तेः८ त्तिः ) तस्मादिदमोपनिषदं ददनं निरवयभिति भाष्यम्‌ । वियारण्यपादा अ्राऽऽदुः-- ननु ब्रह्मणः प्रकृतिं नोपप- दयते । निथणतात्‌ । ठेके सगुण एव मृदाद तदुपट्न्धमिति प्रात व्रूमः } यद्यपि प्रक्नियतेऽनयेति प्रक्।तरे।तेव्युत्पच्या विक्रियम।णघं प्रतीयते तथाऽपि तद्विक्रियमाणवं देवा संमवतति--क्षार्‌दिवत्परेणामवन वा रञ्ञ्वादिवद्भमाधिष्ठानवेन वा | त॒त्र निगुणे परिणादिल्वासंमयेऽपि श्नमाधिष्ठानलमस्त॒ । दृदयते हि निगणेऽपि जायादौ श्रमाविष्ठानता । मलन व्राह्मणं दृष्ट द्रो ऽयमितिन्यवहारद नात्‌ । तस्मानिशुणमपि ब्रहम प्रकृतिरिति सिद्धमिति । माप्यस्यास्य च व्यास्येयनव्याल्यानभाव एव । यत्त पेणेक्तम्‌-- हि विधं वैषम्यं निदणलवं च--एकं धमौयनपेक्ताप्रयुक्तम्‌ । अपरं तु सपेक्षवरेऽपि कमीदि- सत्तदिरश्वराधीनववप्रय॒क्तम्‌ । तत्राऽऽयं नाङ्खकाथम्‌ | कम॑काण्डाप्रामाण्यापत्तेः | देतीयं तु वेषम्याद्क दुपणे नेते न जीवानामीश्ररस्य प्रयवायः समवाप येन॒ तदापादकंः दितीयः पादः ] नह्यसू त्रव॒त्तिः । ९३ € सद्वेषम्यादिद)पतां लभदि(ते)ति । तदसत्‌ । भ्रमाधिष्ठानतामन्तरेण कयाऽपि कधिया निर्द- पत्वापादनायेगादिवयन्यत्र विस्तरः । इति रक्षमनरदस्सिरिसिनहैरिदक्षितस्य कृतौ ह्मसृतरृत्ते सुबोधिन्यां दितीयाच्यायस्य प्रथमः पादः ॥ १ ॥ अथ द्वितीयःपादः । रचनानुपपत्तेश्च नानुमानम्‌ ॥ १॥ पवैपदे स्वपक्षे परोद्धावितदुपणनिरासेन स्वपक्षः साधित इदानीं परपक्षं दृषधितु दितीपाद्‌ आरभ्यते । यद्यपि ° ईक्षतन।शब्दम्‌ › [ ब्र ° सु० १। १।५] इयायषरि- करणेषु सांख्यमतं निराकृतं तथाऽपि तत्र॒ यानि वेदान्तवाक्यानि तेन स्पन्तानगु- प्येन योजितानि तस्य तदाख्यानं म्याख्यानाभासमियेतावप्पूवैत्र कृतम्‌ । इदानी तु युक्तिवटेन प्रधानकारणघं तेनोक्त ॒तनिरस्यते । एवं ताकिंकादिमतान्यपि निरस्यन्त इव्य- पैनर्क्यम्‌ । तत्र सांस्यो मन्यते--मुखदुःखमोहात्मकं प्रधानं जगतः प्रकृति- रुपादानमिति याव्रत्‌ । जगति सवेत्र सुखायन्वयदशनात्‌ ॥; घटपटादयो रभ्यमानाः सुखाय भवन्ति जलाहरणप्रावरणादिकाय॑कास्वात्त एवान्यैरपहियमाणा दुःखाय मोहाय च भवन्ति । अतः सुखदुःखाय मोहान्वयददोनास्रपञ्चस्य सुखदुःखमेहात्मकतया त्रिगुणातसकष्य त्रियुणात्कं प्रघानमेवोपादानं तचचेतनस्य पुरुपस्या4 साधयेत विचि- त्रविकारात्मना प्रवर्तत इति प्राप्ति द्रूमः--अनुमानं प्रधानं जगत्कारणं न भधति । कुतः-रचनानुपपत्तेः ! अचतनस्य प्रधानस्य विचित्रसुष्टिस्चनानुपपत्तेः । रोके प्रतिनियतसंनि- वेशविरोपस्य प्राप्तादादेदुद्धिमच्छिदिकतृकतोपटम्भात्‌ । इयं तु जगद्रचना संभाविततमैः शिद्पिभि्मनसाऽप्यासेचयितुसलक्या कथसचेतनं प्रधानं तत्र कारणं भत्रेयदि चेतन।नधि. छटितम्‌ । चशब्दो जडेषु हेतोरसिद्धिं धोतयति | घटाद्‌।नां सुखाद्यात्मकलं न प्रतीयते | सुखदुःखमोहानामान्तरप्रा्षद्धेः । तस्मादचेतनं प्रधानं घखयप्रधानतया न जग- त्ररणनम्‌ ॥ १ ॥ प्रयुरेध्य ॥ २॥ आस्तां तावद्रचना । यः प्रदानस्य रचनानुकृढा प्रढततियणस्ाम्यावस्थातः प्रच्युतिः सत्वरजस्तमसामद्गा्गिभावापततिः साऽप्यचेतनस्य प्रधानस्य ने पपद्यते । चेतनाधिष्ठितस्थैव ९४ ह रिद क्षितक्रता- [ द्वितीयाध्याये रथदिः प्रवरृ्तिदशंनात्‌ । तदुक्तं भा्यजृ द्र -नहि मृदादयो रथादयो वा स्वयमचतनाः सन्तश्वतनः कुटालादिभिर्ादिमिवाऽनधिष्ठिता विरशिष्टकायौमभिमुखप्रवत्तयो दृदयन्ते । द्णा- च दृ्टसिद्धिरतः प्रवृच्यनुपपत्तरपि हेपोन।चतनं जगत्कारणमनुमातन्यं भवतीति ॥ २ ॥ पयोम्बुवचेत्तज्ापि ॥ ३॥ ननु यथा क्षीरमचेतनं स्वयमेव वत्सविवृद्धये प्रवतेते । यथा वा जटं स्वयमेव टोको- पकाराय स्यन्दते तथा प्रधानमचेतनं स्वयमेव पुरूपाथसिद्धये प्रवतत इति चेनेतसाधु यतस्तत्रापि चेतन इश्वर एव प्रवतैक इति शेपः । तयोरपि पयोम्बुनेश्वेतनाधिितयोर प्र्रत्तिरेति न दृष्टान्तता । ' योऽप्सु तिष्टन्योऽपोऽन्तरो यमयति › [ब्०२।७।४] ¢ एतस्य वा अक्षरस्य प्रशासन गागि प्राच्योऽन्या नद्यः स्यन्दन्ते ' [ वृ° ह । ८ । ९| इयादिश्ुतेः । चेतनाया धेनोवत्सन्लेहेन क्षौरं प्रतते चप्सपेपणाय क्षीरमाकपंतीति टोके प्रसिद्धमेतत्‌ । पृवैपदे ‹ उपसंहारदेनानेति चेसक्ीखद्धि ' [ ० सु० २।१।२४] इत्र तु वाद्यसाधननिरेक्षमपि स्वाश्रयं मवर्तीयेतटयोकदष्टया निदरितम्‌ । गशाच्चदृष्टया पुनः सवेत्रशवरपेक्षत्रमापाद्यमानं न पराणुद्यते ॥ ३ ॥ व्य तिरेकानवास्थतेश्वानपेक्षत्वात्‌ ॥ ४ ॥ सांस्यसिद्धान्ते त्रयो गुणाः साम्येनावतिष्ठमाना; प्रधानं प्रधानस्य तद्य तिरेकेण प्रबतैकं निवतैके वा किंचिद्र द्यमेक््यमवस्थितं नास्ति । पुरुपस्तृदासीनो न प्रवतेको न च निवतैकः। अते व्यतिरेकानवस्थितेश्वेतनानपेश्षत्वाच कदाचि््रधानं महदायाकारंण र्परेणमते ङदा- चिन्न परिणमत इत्येतदयुक्तम्‌ । ईश्वरस्य मायोपाधिकत्वात्सवैङ्गताच प्रवृत्तिः कदाचि- त्कदाचिनिवत्तिश्च न विरुध्यते । उत्रानेमडव्यरव्यातम्‌-- सवदा महदाद्याकरण परिणाम एव स्यान तु कदाचिदपि तस्य व्यतिरकः । व्यतिरेकस्यानवस्थितरेते म्यतिरेकामावा- दिः । कुतः । अनपेक्षत्वात्‌ › चतनानपश्चव्रादिति । अत्रं सांल्यमतखण्डनाय्‌ प्रवृत्तेन केनचद्रलितम्‌-- सवमानविरधेकदुदः्षाद सितरतयम्‌ । मायावायुपमां यायादिति ॥ समानकरिरोध एव दुरदक्षादुष्टोऽचुष्ठानसेकदपः । तत्र दौक्षितोऽयं सांख्यैः मायावादिना- सपमालं प्राप्यात्‌ । तेऽपि हि कवैलमेक्तुवादिसकटधमेविकटमसतकस्पं चेतन्यमात्रमङ्गी ुर्यन्ति । अकि्याया एवाचेतनायाः स्ैकारण्ं वन्धमेश्ाधिकरणत्यं॑चाम्ुपगच्छन्ति । तदेतेषां सवप्रमाणविरद्धाङ्ग।कारिधेन सांस्यऽयं ष्टान्तभावमापयत इति तदुभ्थं तस्य द्वितीयः षादः ] वह्मसुत्रवरात्तेः । ५५५ शाच्लसंप्रदायानमिक्गतां स्फुटयति । तथा हि । ‹ कत। शाघ्लधत्रचात्‌ ' [ ° सू° २।३।३३ ¦ इयधिकरणे बन्ध्वतन्यस्य स्थापितः । मोक्षोऽप्यविदानिवृत्तिरूप- श्वेति स्पष्टमाकरे । बन्धहेतुरवियाऽपि सांस्याभिमतप्रकृतिवन स्वतच्चा रित्वीश्वरा्धनेति स्पष्टमेव । एवंध्यतेऽविद्याया ए सवैकारणवं बन्धमेोक्षाधिकरणवं चेति वदन्स वराकः कैशिददरेतवादिवास्कैः प्रतारित एव । अस्कदपं चेतन्यमिति प्रापम्‌ । काठत्रया- वध्यं सव।धिषठानं सन्मत्रमिति सवोपनिपस्तिद्रस्यसिकलपत्रायोगात्‌। सकटध्तैकव्यात्तथो- क्तमिति चेन । तन्मतेऽपि स्वरूपातिरिक्तधम।भावात्‌ । स्वरूपव्स्य चास्माभिरपि स्ीका- राच्च । प्रत्युतास्माभिम्यावहारिका धम।स्तत्र स्वी क्रियन्ते । सखरूपातिरिकिधर्मानम्युपगन्तु- स्तव विपरीतोऽयं सगुणवादः । अपि च धमव्ैकट्यादसघमिति सया दुर्वचम्‌ । अरी- कस्यापि ज्ञानविपयघमयन्ताभावप्रतियोगिघरादिकं च धर्मं इति तदभ्युपगमात्‌ । किंच जीवे वन्धो नास्तीति चद्भ्युपगमात्तवैवायं दुरुद्रये दोपः । यथा चैतत्तथा ' कती दराल्लाधवेचात्‌ ' [ त्र° सृ० २।३।३३ | इति घदीयाधिकरणस्य भङ्गे वश्यामः। विस्तरस्तु तचकौस्तुमे द्रव्य इति दिक्‌ ॥ ४ ॥ अन्यच्नामावाच्च न तृणादिवत्‌ ॥५॥ ननु यथा तृणपहवोदकादिकं निरपेक्षमेव क्षीराकारेण परिणमत एवं प्रपानमपीति चेन । अन्यत्रामावात्‌ । घेन्वेव द्युपमूक्तं तृणादि क्षीरी भवति नानडहोपयुक्तम्‌ । ततश्च घेन्वदरन्यत्र वरृणादेः क्षीरौभावादश्ेनान तृणादिकं निरपेक्षं क्षीरी भवतीति न दृष्टान्त इयथः । तृणादिवदिति राङ्क । अन्यत्रामावादिति द््न्तनिरासेन समाधानमिलयनु- सधयम्‌ । अभ्युपगभेऽप्यथाभावात्‌॥ ६ ॥ स्वाभाविकौ प्रधानस्य प्रवृत्तिनं भवतीति स्थापितम्‌ । तथाऽपि तुष्यतु भवानिति स्वामाविकीमेव प्रधानस्य प्रढत्तिमम्युपगच्छेम । तथाऽपि द।पस्तदवस्थ एव । कुतः । अर्थाभावात्‌ । प्रयोजनाभावादियथः । अयमथः--यदि प्रधानस्य स्वामाविकी प्रवृत्तिः किचिदपि सहकारि नापिक्षत इत्युच्यते । तहिं किचिष्प्रयोजनमपि नपिक्षिष्यत इयतः परधानं पुरुषस्याधं साधयितु प्रवर्तत इति प्रतिक्ञा हीयेत । स यदि ब्रूयात्सहकार्थव नापे- क्षते प्रयोजनं व्पेक्षत एतो न प्रज्ञाभङ्गः ।. तत्र विचायते-प्रधानस्य प्रघृत्तिः पुरस्य भोगाथीऽपवगा्था वोभयाथौ वा । अदयेऽपदगामावप्रसङ्कः । द्वितीये भोगाभावप्र- सङ्गः । तुतीयेऽप्यनिमोक्षप्रसङ्गः । भोक्तव्यानां प्रकृतिमात्राणामानन्यात्‌ । निर्मटस्यास- ्गादासीनस्य पुरपस्य तु न प्रहृत्तिनापि निवृत्तिः संभवति । तस्माुरुपाथा प्रधानस्य रत्तिरियेतदयुक्तम्‌ ॥ ६ ॥ ५६ हरिदी क्षितक्रता- [ द्वितीयाध्याये एरुपारषवदिति चेत्तथाऽपि ॥ ७ ॥ यथा कश्िदपङ्करन्धः कधिचक्षुप्मन्पङ्गुः । तत्रान्धमपङ्कमधिष्ठाय पङ्गुशवक्षुष्पांसतं प्रवतै- यति । यथा वाऽयस्कन्तः स्वयमप्रवतेमानोऽप्ययः प्रवर्तयति । एवं पुरषः प्रधानं प्रयतै- यिष्यतीति चत्‌ । समाधत्ते-तथाऽपीति । तथाऽपि दोपवाहव्यमिय्थः । पुरुप्य प्रतेकतरे तस्योदासीन्यभङ्गः । प्रधानस्याम्युपरगतस्वातन्न्यभङ्गः । अयस्कान्तवतसंनिधि- मन्रेण ॒प्रव्तैकतवे संनिपिनियेन प्रवृत्तिनिलताप्रसङ्गः । प्रधानस्याचेतनवासुरुषस्य चोदासीन्या्च तयोः संबन्धानुपपत्निः । योग्यतावशात्संबन्पे योग्यताया नि[य)]तादनि- मेक्षप्रसङ्कः । सिद्धान्ते तु परमातमनः स्रूपरेणौदासीन्यं मायावदाच प्रबतैकलमिति न किचित्सकटम्‌ | ७ ॥ अङ्कित्वानुपपत्तेश्च ॥ ८ ॥ दत्व गुणानां लाम्ावस्था प्रकृतिः । तत्र गुणानामङ्गाङ्गिभावन्यातरेकेण न महदादयु- पत्तिः । स चङ्कङ्गिभागोऽचेतन्‌[प्रति]क्षोमयितारमन्तरेण न भवति । न च क्षोभकः पुरुष इति वाच्यम्‌ । तस्यासङ्खोदासीनस्वमावलरात्‌ । अतोऽङ्गिवानुपपत्तश्च स्वनानुपपत्तिः ॥८॥ अन्यथानुमितौ च ज्ञशक्तिवियोगात्‌ ॥ ९॥ ननु कायवशेन गुणा अनुमीयन्ते । तत्र यथा कार्यं संभवति तथा गुणानां सभावः कप्य: । तत्र॒ साम्यावस्थायामपि वैपम्ययोग्या एव गुणा अवतिष्ठन्ते । तेनाङ्गङ्खिभाव- समवात्कार्योपपनत्तिखियेवंप्रकरिणानुमीयत इति चेत्‌ । अत्र समाधिः- ज्ञशक्तिवियोगा- दिति । चेतन्याभावादित्यथः । अचेतनानां गुणानां साम्यावस्थायां वैषम्ययोग्याणामपि निमित्तमन्तरेण वेपम्ये सवदा तप्प्रसङ्कः । साम्ये च सवदा साम्यप्रसङ्ग इत्याङत्वानुपपत्ति- द)पस्तदवस्य ए । । विप्रतिपेधाच्चासमञषम्‌ ॥ १०। (१) परस्परविरुद्रशाय सांख्यानां मतोपन्यासः । कचित्सप्तेन्दियाण्यनुक्रामन्ति कचिदेकादश । तथा कचिन्महतस्तन्मात्रसर्मः ¦ कतिदहंकारात्‌ । कचिश्रीण्यन्तःकरणानि कचिदेकमिति । प्रसिद्ध एव श्रुत्या ‹ सदेव सौन्येदमग्र आसीत्‌ ` [ छ० ६।२।१] ‹आतावा इदमेक एवाग्र आसीत्‌ ` [ तै० १। १ | इलयादिकयेश्वरकारणवादिन्या श्रुटया स्मृप्या च विरोधः । तस्मादस्तमन्नरं तास्यदरशनम्‌ । अत्र भ्ये महता प्रबन्धेन साख्योत्थापिता शङ्का निराकृता । सा द्विप्रदशनेन विदारण्यपदिरपपायोपसंहता । तथा दि । पूरवक्षि- न्पादे चतनाद्रह्मणो विटक्षणं जगत्कथं जायत इलाक्षिपतः सांख्थान्प्रति टोकसिद्रं मोमय- वृशिकादिनिदोनं तत्राभिहितम्‌ । तेन सास्यकृतमाक्षेप॑ परिल स्वपक्षः स्थिरी कृतःः। आचर्थ्त पूर्वपदे श्रुतिभिः सांस्यमते निरस्पाक्षिन्यदि युक्तिभिः सांस्यमतखण्डना- द्वितीयः पादः ] बह्यसूचव त्तः । ९७ नन्तरं चेतन्यस्येकप्य ब्रह्मणो जगतः कारणव्वमभ्युपगच्छतां काथकरणविरेषं बेदा- न्तिनां त्प्यतपिकयववै नव्यानभ्युपगमप्परदर्शयतां सांस्यानां विकारमेदष्य वाचारम्भणमा- त्रत्राद्छवहारे यत्र॒ यथा टृष्टस्तप्यतापकभावस्तत्र तथेव स इति सास्यङृत आक्षेपः परिहृतः ॥ १० ॥ ( १) इदानी परमाणुक.रणवादो निराकतग्यस्तत्राऽडे तदु द्रावितं दोषं तदक्रिया न्तेनैव समाधत्ते सृत्रकारः-- महह्‌ षवदा हइस्वपरेमण्डलामभ्याम्‌ । ११॥ (२) शुङकेम्य एव तन्तुभ्यः शुः पट जायते न तु रक्तम्योऽतश्चेतनादव्रह्मणो जगदचेतन- सुपद्त इयनुपपन्म्‌ | कारणद्रव्यसमवायिनो गुणाः कार्य समानजातीयं गुणान्तरमार.- भेन्त इति नियमादिति प्राप्तिऽमिघीयते | अस्यैव विसदद्योप्पत्तो दन्तः । यथा पारिमाण्डल्य- युक्ताभ्यां परमाणुभ्यां द्वाभ्यां हस्वमणुपरिमाणेपेतं दीवमहत्पस्मिणरहितं वषणुकमुत्द्यते । इदमेकं निद्यनम्‌ । ताद्तेभ्यचिभ्यो ब्यणुकभ्ये दौव॑ महपसिमाणोपेतमणुपरिमाणरहितं उयणुकमुत्पययते । इदमपरं निदशनम्‌ । अत्र परमाणुगुणविक्पस्तु पारिमाण्ल्यं न णुके पासिििण्डल्यमपरमारभते । तथाऽणुवहस्वव हि द्यणकवार्तिनी नाऽऽरमेते व्यणुकादौ स्वसमानजातीये अणुत्वहसवे । उयणुकस्य मह्वदाववपरिमाणयोगाम्युपगमात्‌ । एं चेतनाद्र्मणो विजातीयाचेतनोतपत्तै कि बाधकमिति भावः । सूत्रेऽणुपरिमाणमव्याहार्यम्‌ । तथा च यथाक्रमं परमाणो परिमण्डटं तदेव पास्मिण्डल्यम्‌ | व्छणुकेऽपुपसिमाणं हसत्वं च । व्यणुकादौ महव्परिमाणं द्वत चेति सृचयितुं वाशब्दः ॥ ११ ॥ (२ ) उमयथाऽप न कमातस्तदमावः॥ १२॥ ^ इदानीं परमाणुकारणवादो निराक्रियते | तत्र्धे काणमजी शाघ्रस्थितिः-प्रथिव्यप्त- > [+ जोवाय्वाका्चकाटदिगातमममनांसीति नवेव द्रव्याणि। तेपामाकश्चादीनि निरवयवाणि नियानि। अत एव प्रष्व्यादीनि नियान्यनियानि चेति द्विविधानि । तत्र विनद्यतां प्रथिव्यादीनां सावयवानां परमाणुपयन्तो विभागो भवति स प्रटयकाटः । ततः सगकटि परमेश्वरस्य सिसक्चा भवति तदा परमाणुष्वचदटेष्ु प्राण्यदृ्रपिक्षं॑कर्मो्पद्यते । तस्मातकमणस्तदाश्रय एकः परमाणुरपरेण परमाणुना संयुज्यते । ततो छ्छणुकादिगतानि रूपादीनि भवन्ति तन्तु- पटन्यायवदिति | तत्रदमभिधीयते-यदेतदायं कमंनिमित्तं सनिमित्तं॒वा । अनिमित्तवे नियामकामावात्सवदा तदुक्तो प्रख्याभावगप्रसङ्गः । सनिमित्तञेऽपि तनिमित्तं दृष्टमदृष्टं वा | न तवदृष्टम्‌ । प्रयत्स्यामिवततस्य॒वा शरीरोपपत्तः प्रागसंभवात्‌ । दश्वरप्रयलस्य च निलयस्य कादाचित्कायकर्मोपात्तं प्रयनियामङ्वात्‌ । नापि प्राण्यदष्टमाद्कमे निमित्तम्‌ । 9२ ९८ ह रिदी क्षितक्रता- [ दवितीयाव्य.वे- आल्मसमतस्या्टस्य परमाणुभिरसंबन्धात्‌ । अदृष्टवता पुरुपेण परम्परासंबन्ध इति चेत्‌ | तप्य सार्यदिकस्ात्सर्वदा कर्मप्रसङ्ग इति नियतकाटसुिनं स्यात्‌ । एवै पस्येऽपि योज्यम्‌| संयोगेत्पच्यथं वा । उभयथाऽपि न कर्म॑संभवति । अतस्तदभावः । सूृष्टप्रस्ययोरभाव इयर्थः । यद्रा परमाणुकर्मणः सनिमित्तचेऽनिमित्तघे चोमयथाऽ्पि न नियतकाठं कमं । अतस्तदभावः सूष्टवभाषे इति वा पुत्राः । नचेश्वरस्य सृष्टवादिकरतृलाद्गीकारान्नियत- काटोपपत्तिः । तस्यापि निदज्ञानादिमचन सवदा कायप्रसद्धे दष्टसाचिव्येनेव नियतत्स्य पराभिमतवात ` निद्धान्ते तु ‹ टोकवन्त॒ टीटकैवल्यन्‌ ' [ व्र° सू° २।१।३३ ] इति सत्र्रुतिस्परयनुसारेणोपपादितमेव पुरस्तात्‌ । तस्मादनुपपनोऽयं परमाणुकारणवादः ॥१२॥ समवायाभ्युपगमाच साम्यादनवस्थितेः ॥ १२ ॥ कायक)।रणयोः समवायामभ्युपगमाच परमाणुकारणता न संभवति । कुतः । साम्यादन- वसिते: । द्वाभ्यां परमागुम्यामुखदयमानं च्छणुकं द्वाम्यां परमाणुभ्यामसयन्तभिननं सदूदुयोः परमाण्वोः सम्बेतीति भवताऽभ्युपगम्यते । यथेव णुकं द्वाभ्यां परमाणुम्यां भिन्नं सत्सम. वायटक्षणसंवन्धेन ताभ्यां सवध्यत णवं समवायोऽपि समवायिभ्योऽयन्तामिनः सन्सम- वायान्तरेण समवायिभिः संवध्येत । जलयन्तमिनव्रसाम्यात्‌ । संबन्धो हि सं्वन्धभ्य- भिनस्तावाधितश्चेकशति तद्टक्षणात्‌ । इषटपत्ता। तस्यान्यस्तस्यान्य इलयनवस्थाप्रसङ्गः । सबन्धत्वात्संवन्धान्तरनेरेश्े संयेगेऽपि तथा स्यात्‌ । नच गुणलात्संयोगः संबन्धान्तरम- पक्षेतागुणलान्न समवाय इति वाच्यम्‌ । अपेक्षाकारणवस्य तु तौव्यात्‌ । गुणपरिमाधा- याश्वातच्रघात्‌ । तस्मादनवस्थायां प्रसव्यमानायां वरचणुका नुत्त जगदनुत्त्तिः । एका- सिद्धो सवासिद्रः | नित्यमेव च मवात्‌ ॥ १४ ॥ किच । परमाणवः प्रवृत्तिस्वमावा वा निवृत्तिस्भावा वोमयस्वमाधा वाऽनुमयल्मावा वा । आध प्रवर्तानलयमेव च भावासटयामावप्रसङ्गः । द्वितीये . निवृतेनित्यमेव च भाका- सगीामावप्रसङ्गः । उभयस्वमाववं च विरोधादक्तमाग्यम्‌ । अनुमयस्वभावते तु निमित्तव- राघ्यवृत्तिनिवृच्यारभ्युपगम्यमानयोखष्ट दनिमित्तस्य नियसंनिधानानियप्रवपतप्रसङ्गः । अदृष्टाद्रतद्धल निव्याप्रढृत्तप्रसङ्ः । तस्माद नुपपन्नः परमाणुकारणवादः ॥ १४ ॥ रूपाादेमच्ाच्च बिपययां दरोनात्‌ ॥ १५ ॥ सावयवानां द्रध्याणामवयवङ्नो विभज्यमानानां यत्रावधिः स परमाणुः । ते च परमान- वश्वतुर्विधा रूप्रादेगुणवन्तः कायौरम्भका निलाश्वेति वैनेषिका अभ्युपगरच्छन्त | तन्नो- पपद्यत । अयमेव विपय॑यः । कुतः । खूयादिमच्ात्‌ । लोके ययदरूपादिमस्तु तत्छकार्‌- द्वितीयः पादः ] वह्यसूत्रत्र्तिः । | द णाद्स्यूटमनियं च टष्टम्‌ । यथा परस्तन्तृनपेशषय स्युट।ऽनियश्च । तन्तव्रश्वांशुनपेश्य स्थूला आअनियश्च, एवं परमाणवोऽपि रूपादिमन्तः स्वकारणमपेश्य स्थुटा अनियाश्च । परमकारणे ब्रह्मण्येव वतमनेन नियशब्देन नञ्समास उपप्यते । न पुनः परमाणुनिदत्वम पेक्षते । तस्मादयुक्तः प्रधानकारणवादः | १५ ॥ उमयथा च दोषात्‌ ॥ १६॥ किंच गन्धरसरूपस्पश्गुणा स्यृटा पधिर्वी । रसरूपस्पशगुणाः सक्षमा आपः । रूपस्पीगुणं सूक्ष्मतरं तेजः । स्पशगुणः सृक्मतमो वायुरिति । एवमेतानि चतर मृता- न्युपचितापचितगुणानि स्पृटमसुष्षमतारतम्येनपेतानि टके ठश्यन्ते । तद्रपरमाणवे ऽप्युप- चितापचितगुणा अभ्युपगम्येरन वा । उभयथा च दोपग्रसङ्गात्‌ । पर्षद्रयेऽपि दोप्रसंभ- वान्नाणुनां कारणव्मिवयधंः । गुणोपचयल्कस्पने सावयवव्वप्रसङ्गः । गुणापचयोऽपि मूखंपचयमन्तरेण न भवति । कार्थं तथा दनात्‌ । यदि परमाणुवसाम्यप्रसिद्धये स्व परमाणव एकेकगुणा एव कल्येरंस्ततस्तेजसि स्प्शोपरन्धिनं स्यात्‌ । अप्सु रूपस्पश्चयोः । पृथिव्यां रसरूपस्पश्चौनाम्‌ । कारणयुणपुधकवात्का्यगुणानाम्‌ । अथ स्वै चतुर्गुणा एर कलपेरस्ततोऽप्छपरि गन्धस्योपटन्िः स्यात्तेजासि गन्धरसयोरियादि । नचैतद्‌दश्यते । तस्मादनुपपनोऽणुवादः ॥ १६ ॥ अपरेग्रहाच्चात्यन्तमनपेक्षा ॥ १७॥ (३) = (~ (~ न्व प्रधानकारणवादो वेद विद्वेमन्यादे।भ॑ः सत्कायत्राद्यशचेऽभ्युपगतः | अयं त परमायुक. ५ रणवादो न कैशिदपि भ्ये-वेञेपिकाः पट्‌ पदाधाद्रव्यगुणकमसामान्यत्रिदोपसमवायाख्यान्भनलक्षणानयन्त- भिन्नानभ्युपगच्छन्ति । तद्विरुद्धं द्रव्याध्रनवं हेप्राणामभ्युपरगच्छन्ति । यथा हि टके दशकुशपटारप्रमृतानामयन्तभिननानां नेतरेतराधीनलं सभवयेवं वऋ्यादीनामयन्तमिन- वान्नेव द्रव्यार्थीनव्वं गुणानां मवितुमहतीलयादि महता प्रवन्धेन तन्मतखण्डनं कृतमर्त भाष्यत एव तदवगन्तव्यम्‌ । तस्मादस्य परमाणुकारणवादस्यायन्तमनपेक्षा । अलयन्तेपेश्ना वेदवादिभिः कर्तव्येव्यथः । अत्र परेण तर्कशालरं खण्टयता मंश्षधनपटितं सुगाटवक्यं निदद्रौनायोक्तम्‌-- अहमासं पण्डितके हैतुको वेदनिन्दकः । आन्वीक्षिकी त्कवियामनुरक्तो निरर्थिकाम्‌ ` ॥ इते | तन्मन्दम्‌ । कमटमाट्रकौष्ट्यादिशरुतिप्रमाणनुगुणं ब्रह्मतकंमम्युपगच्छतस्तस्य तकस्तु १०० | रिदी क्षितकरता- [ द्वितौयाध्याय- पा्िप्राह एव॒ ॥ न्यायग्रृततकंताण्डवादिप्रन्धास्तु तन्मृटका एव । एवंसति तर्का खण्डयनुपजीग्योवेरोधमेव प्रकटी चकरेति दिक्‌ ॥ १७ ॥ (३) समुदाय उभयहेतुकेऽपि तदप्रात्तिः ॥ १८ ॥ वेशेपरकराद्धान्ते वेदविरुद्रलानापेक्षितव्य इध्युक्तम्‌ । सोऽद्ैनाशिकः | वैना्िकः साम्यात्सववेनाश्चिकमतमिदानी निरस्यते तत्र केचित्सर्वास्तिववादिनः । केचिद्धिज्ञानम- त्रास्तिखवादिनः । अन्ये पुनः सवेुन्यवादिन इति तयो वादिनो भवन्ति । ज्ञानेन विष- योऽनुमेय इति सौत्रान्तिकः । विपयप्र्यक्षवादी वैभापिकः । इमे टौ वैनाद्धिकावान्तर- मेदौ । एवंचैते पञ्च वैनाशिका; । तत्र स्व॑श्िलवादिनो वै द्धाम्तावन्निरस्यन्ते । ते खव्वे- वमाहुः-परथिव्यादेचतुष्टयस्य परमाणवः क्रमेण खरस्निग्ेष्णचटनस्वमावः; प्रथिव्यादि- भावन स्वयमेव संहन्यन्ते । अताऽतिरिक्तः कश्चनावयवी नासि । पु्खीमृताश्चतुरविधाः परमाणवस्तजन्य एव छोकत्रयाप्मको बाद्यसमुदाय इत्युच्यते । एवं द्पविज्ञानवेदनासंत्नासं- स्कारसज्ञकाः पञ्च स्कन्धा आन्तरसमुदाय उच्यते । एते सवग्यवहारास्यदभावेन संहन्यन्ते | तत्र शब्दस्पशच।दयो यिषया इन्दियाणे च रूपस्कन्धः । स्कन्धः प्रभेद्‌ इयर्थः । येन तदभि- व्यक्तेः स विज्ञानस्कन्धोऽदमिलाकारः । सुखदुःखादिकं वेदनास्कन्धः । देवदत्तादिनाम- धेयं सन्ञा्कन्धः । रागादयः लला उपलाश्च मदनादयो धमाधर्मो चेव्येतेषां वासना संस्कारस्कन्धः । एतेम्यः पञ्चस्कन्धम्यः पुज्जीभृतेभ्य आन्तरः समुदायो जायते । तस्मादुव्यते समुदायद्रयमिति प्राह्तिऽभिघीयते-समुदाय उभयहेतुकेऽपि तदप्रात्तिः ! उभयदेतुकरेऽपि बायै पृथिव्यादेपरमाणुहैतुके समुदाये रूपविक्ञानादिष्न्धददेतुके चाऽऽन्तरे सम॒दायेऽभ्युपगम्यमा- नेऽपि तदप्राप्तिः । तस्य समुदायद्रयस्यासिद्धिः । अन्यस्य भोक्तुः संहन्तुः स्थिरस्य चेत- नस्य तेरनम्युपगमात्‌ । नियेश्षप्रब्भ्युपगमे च प्रबृ्यनुपरमः स्यात्‌ । संहन्तारमन्तरण समुदायानुपपत्ते तदाश्रया लोकयात्रा च टुप्येत ॥ १८ ॥ इतरेतर प्रव्ययत्वा दिति चेन्नात्पत्तिमाच्निमित्तत्वाव्‌ ॥ १९ ॥ यद्यपि चेतनः स्थिरः संहन्ता नाभ्युपगम्यते तथाऽप्यवि्यादीनामितरेतरकारणवाद्री- जाङ्करत्कायोतपत्तिरपपयते । ते चावियादयः-अत्िया संस्कारो विज्ञानं नाम रूप षडायतनं स्पशे वेदना तुष्णोपादानं भवे जातिजेरा मरणमियादयः सोगतसमये प्रसिद्धाः । तस्मानास्ति चेतनपिक्षेति चनन । कुतः । उव्पत्निमात्रनिमित्तवात्‌ । अत्रायं भाष्याश्यः- भवेदुपपननः संघातो यदि संघातस्य किर्चिनिमित्तमवगम्येत । नत्ववगम्यते । यत इतरेतर्‌- प्रययलेऽप्यविय्ादीनां पूत्पवमुत्तरोत्तरस्यो्प्िमात्रनिमित्तं भवेत्‌ । नतु संघातेयत्तः किचिनिमित्त संभवति । कश्चन चेतनो भोक्ता सोऽघ्य॒ संघातस्योतपततेनिमित्तं वक्तव्यः ! सतु खया नाभ्युपेयते । तस्माचेतनं विना संवतित्प्तै न किमपि निमित्तमस्तीति देतीयः पादः ] व्ह्यसूचत्रततिः 1 १८१ सूत्रार्थः । यद्धोगाथैः सेवातः स्यात्स नास्ति ध्थिरो भोक्तति तवराम्युपगमः । ततश्च भागो भोगाथ एव स नान्येन प्राधनीयः । तथा मोक्षो मोक्षाथे एति ममुक्षणा न्येन प्राध- नीय इति भेततुप्रमक्षोः स्थिरस्य चतनस्य॒निमित्तस्याभावान संवतेपत्तेरेतयाने- प्रायः ॥ १९ ॥ उत्तरोत्पादे च पूव्निरोधत्‌ ॥ २०॥ पृषेमवियादीनां वीजाङ्भरदितरेतरकारणव्वात्कायोव्यात्तं प्रति निमित्तवमुक्तं॑तदपं- दान न सभवतीति प्रतिपाद्यते । क्षणमङ्खवादिनस्तस्यायमभ्युपगम उत्तरकमिन्क्षण उव्पदय- मनि पूवैः क्षणो नदयतीति । तथाचेत्तरोततरक्षणोपपदि पुवपुवक्षणस्य देतुवं न संम- वति । कुतः । पूवनिरोघात्‌ । पूवस्य न्ञादियथः । नदयेवम्गकुवत। पूर्वोत्तरक्षणयोः कायकारणभावः सपादयितु शक्यते । नच पृथरदृततित्वमात्र हेतताप्रयोजक न कायैसहमवेऽ- पीति वाच्यम्‌ । उपादानस्य मृददिः कायानुस्यतस्यैव हेतुवदगनात्‌ । किंचेत्पादनिरेषेो वस्तुनः स्वरूप व।ऽषस्थान्तरं वा वह््वनतरमेव वा । यदि तावद्वस्तुनः खरूपमव)त्पादनि- रोधो स्यातां तर्हि वस्तुशब्द उत्पादनिरोधद्ब्दौ च पयौयाः स्युः| अथेच्यतोत्ादनिरेधो वस्तुन आयन्ताल्ये अवस्थे इति । एवमप्याद्यन्तमध्यश्षणत्रयप्तवन्चिवाद्रस्तुनः क्षणिका- म्युपगमहानिः । अथोच्येत वस्तुनः सकाशाद्वेनावेव ताविति । तथावरे ताभ्यामुवादनिर- घाम्यामससृष्टवाद्रस्त॒नः शाश्वतत्वं स्यात्‌ । तस्मात्सवेथाऽपे न।परपद्यते परमते क्षणक ट्त॒ह्तुभ || 5.9. || असति प्रतिज्ञोपरोधां सोगपद्यमन्यथा ॥ २१॥ क्षणभङ्गवदे पूवक्षणस्य नवादुत्तरक्षणं प्रति दतुं न संभवतीवयुक्तम्‌ । अथ हेता- | वसत्येव कार्योदपत्ति व्रूयात्‌ । तहिं प्रतिङ्ेपरोधः प्रतिज्ञादानिः स्यादिति रेपः । चतुवि- धान्पुञ्खमृतान्पृयिव्यादिपरमाणृन्करता वाद्यसमुटाय उपपयते स्कन्धपञ्चकादान्तरसमुदाय उत- यत इति प्रतिज्ञा हीयेतेय्थः। यदि हेतुखसिद्धये कारणस्य कायैकाखवस्थापित्वमभ्युपेयेत तरि कायैकारणयोयोगपद्यमेककाटब्न्तिवमापययेत । तथाऽपि स्व क्षणिकमिति या प्रतिज्ञा तस्या हानिः स्यादेवेति भावः ॥ २१ ॥ भ प्रतिसंख्याप्रतिसस्यानिरोधाप्राप्िरविच्छेदात्‌ ॥ २२॥ वैनाश्चेका इत्थं कत्पयन्ति-वुद्धिवोध्यं त्रयाद्धिनं संस्कृतं क्षणिकं चेति। तदपि च त्रयं प्रतिसेख्याप्रतिसख्यानिरेघावाकारश्चेति । आकज्मम्र दृपयिष्याते । अत्र निरोधद्रयं दृपयति- प्रतिसख्याप्रतिसल्यानिरोधयेः सतानसतानिनाशयोरप्रात्तिरसभव इलः । कुतः । अवे- च्छेदात्‌ । संतानस्येति रेपः । संतानस्यं नलो वा । संतानिनो वा । नाऽञ्यः | तस्य नाश्नासभ- १०२ हरिदीक्षितषता- [ द्वितीयाध्ययि- वात्‌ } तथाहि -संत।निन्यतिरिक्तसंतानामवेनन््यसंतानिनाद एव॒ तन्नाशो वाच्यः । एवे चन्लयस्य संतानिनेऽजनकतया द्यसचं स्यात्‌ । तन्मते जनकस्यैव सचेनाभ्युप- गमात्‌ । तथा चान्त्यस्य संतानस्यासचे तजनकस्योपान्यस्यापि क्षतानिनोऽयन्तासचम्‌ । एवं तत्पूवस्य तप्प्वस्येति संतानस्यासान्न तस्य नाशः । निरपाख्यस्य॒नाश्नासेमवात्‌ । अन्त्यस्य संतानिनः सचाभ्युपगमे च संतानाविच्छेदान्न ना्समवः । न द्वितीयः । क्षणिकमते हयुत्पन्नमात्रस्य स्वरूप एव ध्वस्तवेन पुरुप्यापारानपेक्षणात्‌ । न हि भावानां निरन्वयो निरपास्यो विनाश्चः संमर्वति । सव॑ स्रप्यवस्थासु प्रव्यभिज्ञानवटेनान्वय्यविच्छेद्‌- ददैनात्‌ । अस्पष्टप्रयभिज्ञानाखप्यवस्थासु क्राचिदृदृषटेनान्वय्यविच्छेदेनान्यत्रापि तदनुभाना- दिति भाष्यत आहुः । तस्माननिगेधद्यस्याप्यनुपपत्तिः ॥ २२ ॥ उमयथा च दोषात्‌ ॥ २३॥ योऽयमविद्यानिरोधः प्रतिसेख्यानिरोधान्तःपाती स किं निर्हेतुकः सहेतुको वा ! नाऽऽयः । मुमुकषृणां खमते कमदमादिमार्गोपदेशानध्यप्रसङ्गात्‌ । न द्वितीयः । स्वमते सप्रस्यापि निर्हैतुकविनाशाम्युपगमहानिप्रसङ्कात्‌ । एवमुभयथाऽपि दोपप्रसङ्गादयुक्तं वेना- शिकदशेनम्‌ ॥ ९२ ॥ आकारो चाविशेषात्‌ ॥ २५ ॥ ( यच्च॒तैराकाशस्य निरुपास्यल्मुच्यते तदनेन निराक्रियते-आकाशे च न निरुपास्य.वम्‌ । प्रथिव्यदिवद्रस्त॒तप्रतीतेरविरोपात्‌ । शब्दटिङ्गकानुमनेन ब्तुव्वसिद्धेश्च । गन्धादूनिां गुणानां प्रयिन्यादिवस्वाश्रयवददनाच । तस्मायटुक्तं सगतेन निरोधद्वयमाकाशं चेति त्रयमप्येतन्निरुपास्यमवस्तु निव्यं चेति विप्रतिषिद्धम्‌ । नद्यवरस्तुनो नियतमनियतं वा संभवति । वस्वाश्रयतवद्रमविन्यवहारस्य । तस्मपवरोक्तत्रयस्य॒नियवाश्रयवाद्रस्तु- समेव स्यान्न निरुपःस्यलम्‌ ॥ २४ ॥ अनुस्मृतेश्च ॥ २५ ॥ स्वस्यापि क्षणिकलखममभ्युपगच्छन्वेनारिकत्वमङ्गी कुय।त्‌ । तदनुपपनम्‌ । कुतः } अनु- सपृरतेः । अनुभवानन्तरं स्मरणमनुस्मृतिः । सा क्षणकविज्ञानसततेरात्मप्वाम्युपममे न संभवति । अनुमधितुर्न््ात्‌ । पुरूपान्तरो पठन्धिविपये पुर्पान्तरस्य स्प्त्यदंनात्‌ । नहि देददततेनालुभृतं यज्ञदत्तः स्मरतीति टव कचिदपि दषम्‌ । चकरेणाहं॑तद्रक्षमिदं प्द्या्मयादि प्रयमिज्ञानं समुश्चिनाति । विस्तरस्तु भाष्याद्वगन्तव्यः ॥ २५ ॥ नासतोऽहष्टत्वात्‌ ॥ २६ ॥ वैनाशिका अमावाद्भादोत्पत्तिरिति मन्यन्ते । नाद्व वीजादङ्कर उपपृ्यते नानष्टात्‌ | (~ (0 तथा न्ट्षीरादपि । निर्विकार्ेत्कारणाका्यमुखयेत तिं सव॑ स्वत उदयेतेति (4 [र द्वितीयः पादः ] बह्यस्‌ तदूत्तेः। १०३ सरधेयन्यभावाद्रावोयत्तिम्‌ । अत्रोच्यते-असतोऽभावाद्रावोः्त्तिरिति वैनाशिकमतं न युक्तम्‌ । कुतः । अदृ्ट्वात्‌ । असतः शशषव्रिपाणदिः कारणलादशेनात्‌ । नच सहकारि- विदपसदकृतादभाव।दपि मवोवत्तिरिति वाच्यम्‌ । सदकारिषिशेपस्यैव कारणवप्रसङ्गात्‌ । यत्तक्तं॒स्वरूपोपमर्दमन्तरेण न कटरस्थात्कारणाकार्योत्पत्तिरिति । तदयुक्तम्‌ । कूटस्थदिव सुवणेटक्षणात्कारणद्रुचकायुपत्तिदशनात्‌ । येष्वपि वीजादिषु स्रूपोपमर्दौ दृस्यते तेष्वप्यनुपम्रयमानानां बीजादव्रयवानामङ्करादिकारणव्मभ्युपगम्यते । अन्यथा मर्जिताद्री- जादङ्कर उत्पदयेत । प्रागभावादीनां सिद्धान्तऽनम्युपगमाननतस्य कारणकोटावनुप्रवेदाः । विस्तरस्तु भाष्यादनुसघयः । अपि च चतुरम्यध्रित्तचयटश्षण आन्तरसमुदाय उत्पद्यते | पृथिव्यादिपरमाणुभ्यः पुञ्ीमृतेम्यो वाद्यो मृतभोतिकटक्षणसमुदाय उत्पद्यत इत्यम्युपगम्ये- दानीमभावाद्रावोप्पत्तिं कल्पयन्तो वैनाशिका कथं नपत्रपन्ते | २६ ॥ उदासीनानामपि चैवं सिद्धः ॥ २९७॥ (४) यदि चाभावाद्ावोत्पत्तिरभ्युपगम्येत तर्ददासीनानामपि क्षेत्रादिकर्मस्वयतमानानां छृपीवटादिजनानां सस्यादिसमीहितसिद्धिः स्यात्‌ । उदोगाभावस्य सुटभघात्‌ । स्वग।पव- गेयोश्च न कथित्कथं चित्सर्म रेत । नचेतदयुज्यतेऽभ्युपगम्यते वा केनचित्तस्मान युज्यतेऽभा- वाद्वावो्त्तिः ॥ २७ ॥ ( ) नाभाव उपलब्धः ॥ २८ ॥ एवे बाह्याधवादिनौ सौत्रान्तिक्वेभापिको निरस्येदानीं वाद्याथ।परसापिनं विज्ञानवादिनं चौद्धं निराकर्तमिदं सूत्रम्‌ । तस्मिविट विज्ञानवदि वुद्धयारूढन रूपेणान्तस्य एर प्रमाणप्रमेयफटन्यवहारः सवं उपटन्यत । वाद्यार्थमम्युपगच्छतामपि वुदरूयारोदादते प्रमाणादिन्यवहारानुदयात्‌ । नच वाह्याथावगमाभावे नानाविधनामरूपजालयादिव्यवहारा- नुपपत्तिः । यथा सप्रे व्रह्याथौननपेश््य केवटया बुध्या तत्तद्रास्नावासितया तत्तच्यवहार उपपद्यते तथेव केषटया वुटूध्या जाग्रह्छवहाराणामपि सएपपत्तेः । शिच मायामररीचि- कोदकगन्धवनगरादिप्रयया विनैव वाह्याथौनप्रह्यग्राहकाकारा भवन्ति । एवं जागसितिगो- चरा अपि प्रलयस्राविग्ेपात्‌ । एवं प्राते वरूमः-वाद्याथ।नाममावो न॒ संभवति । कुतः | उपटन्परः । घठयदटादीनामुपलम्यमानानामपहवारनौचियात्‌ । अत्र भाष्यकारवाह्या्थपटाप- मापा्य समाहितम्‌-नचेपरभ्यमानस्यंवाभावे। भवितुमर्हति । तथाहि-कशिद्ु्ानो भुजिसाध्यायां तृप्तौ स्वयमनुमूयमानायमवरं ब्रूषानाहं ञ्चे नच तृप्यामीति । तद्रदिन्दियसं- निकर्पेण स्वयमुपररभमान एव वाद्या नाहमुपटम्‌ नच सोऽस्तीति त्रुवन्कथमुपादेयवचनः स्यात्‌ । ननु नाहमेवं व्रवीमि न कंचिदर्थमुपटम इति । रिंतृपटब्धिव्यतिरिक्तं नोपटम इति व्रवीमि । वादमवं व्रवीषि निरङ्कुरववत्ति तुण्डस् नतु युक्युपेतं त्रवीपि । यत १०४ ह रिदी क्षितक्रता-- [ द्वितीयाध्ययि- उपटच्िन्यतिरेकोऽपि वलादर्थस्याभ्युपगन्तव्य उपलब्धये | नहि कथिदुपटन्धिमेव स्तम्भः कुच्चं चद्युपटमते । उपटन्धिविपग्रत्वनैव कुम्भस्तम्भकख्यादीन्सर्वे टोका उपल- मन्त इति । किंच । यदन्तर्घयरूपं तहु हिर्बदवभासत इति वाद्यार्थं प्रला्यातुकामेन तेनक्तम्‌ । तत्र बह्माथौमवे वत्करणमनर्थकं स्यात्‌ । नहि विष्णुमित्रो वन्ध्यापुत्रवद्वभा- सत इति काश्वदाचक्षौत । तस्मान्न वाह्या्थापयपो युक्तः ॥ २८ ॥ ननु स्वभञयक्तिरजतादिज्ञानानां यथा निराटम्बनत्वं तथा जाग्रज्ञानानामपि भविष्य- तीव्यत आह - वेधम्याच्च न स्वप्रादिवत्‌ ॥ २९ ॥ यदुक्त वाह्ययौपटाप्रिना स्परादिवोभवजनागरगोचरा अपि वटपटादिवोधा विनैव बह्यम्थं॒भ्वेुः प्रत्ययवाविेपादिति तदत्र निराक्रियते-स्वप्रादिवोघतुल्यव जग्रह चत्र नास्ति । कुतः । तयार्वधम्यत्‌ । अस्ति वेधर्म्य॑स्वप्रजागरप्रघ्यययोः । ष पुर्नध- वन्‌ | स्वत्राद्वाधस्य वाध्यतल्मवाध्यलं जग्रह्ोधस्येति वैधर्म्यम्‌ | बाध्यते हि स्भोप- ख चह्तु प्रदस्य [मध्या मयेपटव्परस्तुरङ्गम इति । एवं मायाव्रिष्वपि । नैवं जागरोपपटग्धं वद्घु बदादकं वध्यत | अभ्युपगम्य खप्नदिर्मिराटम्बनलमेतदुक्तम्‌ । अनिर्मचनीयाटम्बनवं तु तत्राप्यस्येवेति मन्तव्यमियनेमङ्रा आदः । यत्तत्र परेणोक्तम्‌-‹ नाभाव उपटब्धेः | नच जगच्छल्यं भवितुमर्हति । कुतः । उप्न्धेः । प्रयक्षेण दृश्यमानलादित्यषः । नच दृषस्याप॒स्वपरादिवदसचमिति वाच्यम्‌ । ख्प्रस्यासचवाभावादिति । तदसत्‌ । बह्यपदाथदशनजनितसस्कारण स्वप्रो जायत इति वदता प्रद्युत स्वनव स्वप्रासच्चस्य तरतपादनात्‌ । वे द्रभिमतसिद्धेः परस्य तन्मताज्ञानाच्च ॥ २९ ॥ न मावोऽनुपटन्धेः ॥ ३० ॥ अक्तं प्रण वासनानिमित्तकमवेदं ज्ञानवरैचेव्यं नार्थनिमित्तकमिति तदनेन सूत्रेण (रस्यते । वा्ननानां मवो नोपपद्यते । कुतः । अनुप्रटव्येः | वक्ष व्यार्थानामनुप- डन्नः | त्वया बह्यधज्ञाननभ्युपगमादियधः । वा्यार्थङ्नानजन्याः खलु संस्कारा अर्था- भावे कथमुपयेरन्‌ । जग्रदर्ोपटन्धिजन्यत्वात्वमजनकवासनानाम्‌ । टोके वासनानां साश्रयलदशेनात्‌ । न्मते चाऽऽश्रयामावादनादिलमपि नोपपयते । तस्माननेपप्ते वास- नानां सभवः ॥ २० ॥ क्षणेकसाच्च ॥ २१ ॥ पदप्याख्यविजञानं नाम॒ वासनाश्रयघेन परिकलित तदपि क्षणिकवभ्युपगमःन्न तभ्यम्‌ । प्रततिवि्ञानवद्वासनानामधरकरणं मवतु नातीलर्भः । स्थिर्वरूपे क द्वितीयः पादः ] वह्यसुचवृ।ततः । १९५ भे) त्रालयविज्ञानेऽङ्गा क्रियमाण क्षणिकवसिद्धान्तहानिः स्यात्‌ । तस्मान्न वासनास्तमवः । गुन्य- बादनिर।करणेऽप्येतन्येत्र सूत्राणि योजनीयानि । तथाहि-“नामाव उपल्पे.' । ज्ञानार्थयो - रभाव नोपपयते । कुतः । सवप्रमाणैरुपलय्पेरति प्रथमसूत्र । ` वेघरम्याच्च ने सपरादि - वत्‌' । स्वप्रवन्न जाग्रति गृन्यलं समवति । सप्र वाध्यःवं जग्रह्यवदारेऽवाध्यलमिति वेधरम्यप्र- तिपादनादृदृष्टान्तासिद्धेः । स्वमते तत्राप्यनिवचनीयविषयद्य ज्ञानस्यभ्युपगमान द््टन्तता । ^ न भाताभनुपटम्पेः ' प्रपश्वस्याताचिकवं व्यदस्यापयता ह्यवापरितमधिषानं वस्तुभूतं वाच्यम्‌ । तस्य च भावः सत्ता तव मते नस्ति प्रमणिस्तदनुपटब्धेः । त्या सरवशुन्यलाङ्गीकारा- दियथः । क्षणिकलाच्चेति सूत्र उपदश्ादिति पूरणीयम्‌ । तेन क्षणिकपदार्थसच्रोपदेशात्सव- शन्यत्पदेशाचच व्याहतवचनः स नाऽष्रेयवचन इत्यथः । इलयननभद्रः भ॒न्यवादपरतयमानिं सूत्राणि व्याकृतानि । भाष्यकरिस्तु बृन्यव।दपक्षस्तु स्प्रमाणवप्रतिपिद्ध इति तन्निराकर्‌ - णाय नाऽऽदरः क्रियत इत्युपेक्षितः ॥ २१ ॥ सवथाऽनुपपत्तश्च ॥ ३२॥ (५) वेनािकत्वसामन्याःसेत्रान्तिकवभापिकंविक्ञानव्रादिशून्यत्र दिसमयाः सवथा शब्दतश्वा- यतश्चानुपपनत्वादयुक्ताः । तेषां नयेष्वपशब्द बाहुस्यमाख्य विज्ञानस्य क्षणिकत्वमभ्युपरे्य वास - नाश्रयतवाश्रयिवे स्थायिलप्रसद्गादियम्युषगमोऽनुपपनः । व।सनादयसवद्ध प्रलपिचिदशंनात्‌ । अत एवोक्तं भाष्यकरिः-मिः वहुना सतेप्रकरेण यथा यथाऽयं वैना्चिकक्मय उपपात्तेमच्ाय परीक्ष्यते तथा तथा सिकताकूपवद्विदौ्य॑त एव न कांचिदप्यत्रोपपत्ति पर्यामोऽतश्चानुप - पने वेनाशिकतच्चन्यवहार इति । ॥ ३२ ॥ ८ "+ ) नेक स्मिन्नसमवात्‌ ॥ ३३ ॥ पवोक्तप्रकारेण चतुिंधवेद्धमतानि निराङ्ृतानीदान दिगम्बरमभत निरस्यते, तेनाधि- करणेन । दिगम्बरा एवाऽऽ्दताः । ते खस्त्रेवमाहुः-जीवेऽजीवक्वेतिं द्रौ पदार्थौ । तत्र जीवश्चतनशररप।रेमाणः सावयवः । अजीवः षडावेधः । तत्राऽऽद्यः पृथि गिरिसमुद्रादिः । आस्रवसंवरनिर्जरवन्धमोश्षाः पञ्च । एवमजौवपदा्ः षड्विधः । तत्राऽशछ्वो नमिन्दिय- वर्गः | आस्लवति गच्छलयनन विपयाञ्जा+व इति व्युत्पत्तेः । सदेति विवेकमिति संवरः कामक्रोधादिकारणमविवेकः । निःशेषेण जीर्यत्यनेन कामक्रोधादि केशोव्छनतततशि- सरोहणािकं तमो निजरः । कर्टकेनाऽऽपादिता जन्मपरम्यशा जीवस्य बन्धः | १९ क कनि (क | १. ^ १०६ हा रदी क्षितक्रता- दितीयाध्याय~ क्मीटकं च चत्वारे वातिकमाणि पापरूपाणि चारि चाघातिकमाणि पुण्यविग्ोषरू- णीति । शाछ्लक्तपायन तेभ्योऽष्टकमभ्यो निमुक्तस्य जीवस्य पञ्ञरनिमुक्तपक्षिवत्सततो- ध्यगमनं मोक्षिः | त एते सप्त पदाथाः सत्तमद्खीनयेन व्यवस्थाप्यन्ते | स्यादस्ति | स्यान्नास्ति । स्यादस्ति च नस्ति च । स्यादवक्तप्यः स्यादस्ति चावक्तव्यश्च । स्यान्नास्ति च वक्तव्यश्च । स्यादस्ति च नास्ति चावक्तव्यश्चेति सप्तमद्गीनयः; । अस्याधः--स्याच्छन्दं इपदथवार्च निपातः । प्रतिवादिनश्वतपिधाः-सद्रादिनोऽसद्वादिनः सदसद्रादिनोऽनिवच- नीयवादिनश्चेति । अनिवचनीयमतेन मिश्रिताः सदादिनोऽसद्ादिनः सदसद्वादिनश्च पुन- लिविधा इयेवं सप्तवादिनः । तनेतान्सक्तवादिनः प्रति सप्तविधा न्यायाः क्रमेण प्रयो- क्तव्याः । तचथा-- यद्‌ सद्रादी समागदया ऽऽहतं प्रच्छति किं तव मते मोक्षोऽस्तीति । तत्राऽऽह॑त उत्तरं ददाति स्यादस्तीति । एवमसद्रादिनं प्रति स्यान्नास्तीति । एवं यथावादि- क्रममुत्तराणि ददाति । तावता वादिनः स्वे निधिपा( ण्णा ) नोत्तरं प्रतिपयन्ते | अतोऽस्य सप्तमरहन्यायस्य वियमानलाज्ीवजीवालवादिसिद्धौ किमश्र्थम्‌ | समन्वयस्यैव- माहतमतविरोषे प्रप्त व्रूमः । सत्तभङ्गीनयोऽयमयुक्तः । कुतः । एकस्मिनसंमवात्‌ । एकस्मिञ्गवपदा्थं॑सदसद्रादिविरुद्रधमासंभवदिय्थः । एकस्य जीवस्य सद्वादिनं प्रति सद्रुपत्वमसद्रादेनं प्रत्यसद्रपवं चवयवमादिधमप्रतिपादकल्वाद प्रमाणं विवसनमतम्‌ । तदुक्तं भाष्यकररेः- एकस्िन्ध्रणि सचासचयेोर्विरुद्रधर्मयोरसंमवात्‌ । सचे वचैकस्मिन्धरे (~. सत्वस्य धमन्तरस्यासंमवादसच चैवं सचस्यासंभवादसंगतमेवेदमार्हेतमतमिति ॥ ३३ ॥ एवं चाऽऽ्माकात्स्न्यम्‌ ॥ ३४ ॥ विच स्यद्रादे यथक्िन्धर्मिणि विरुद्रधमौसेमवो दोषः प्रसक्त एवमात्मनो जीवस्याकात्स्यैमपरे दोपः ग्रसव्येत । कथम्‌ । दारीरपरिमाणो जीव इघ्यार्हता मन्यन्ते | तथालेऽङ्ृत्नव्वमसवगतघं जीवस्य स्यात्‌ । तथा घटादिवदनिव्यलं प्रसजेत । किंच रारीराणामन्वस्थितपरिमाणतवान्मनुष्यरीरपरिमिणो जीवः केनचित्कर्मणा गजदारीरं प्रातो न्‌. छतं गजररीरं व्यपरयात्‌ । पिपीटिकःशसेरं प्रापनवनन तच्छरीरे संमीयेत | तस्माजी- वस्य ररीरर्परेमाणघ्मय॒क्तम्‌ ॥ ३४ ॥ नच प्रयायादप्यदिरोधा विकारादेभ्यः॥ ३५ ॥ नच पयायेणाप्यवयवोपच॑यापचयाम्यां तत्तेहपरिमाणल्मप्यषिरेषरेनोपपादपितुं शक्ते । कुतः । विकारादिभ्यः । विकारादिदोपप्रसङ्घदिः्र्थः | अवयवोप्चयापचधाद्धीकारे .वितरि- याव्चप्रसद्गस्ततोऽनियवप्रसङ्गस्तश्च बन्धमेक्षाभ्युपगमो बाध्येत | तस्मान पयायेणोएचयाप- चयाभ्युपगम आसन ञआश्रयणीयः | ३५ ॥ ¢. (^ द्वितीयः पाद्‌: |] बह्यसतवृत्तिः। १०७ अन्त्यावास्थतेश्चाभयनित्यत्दादविशषः ॥ ३६॥ (६) अरे चान्यस्य मेोश्षावस्थामावनो जीवर्परिमाणस्य नियवमिष्यते जन स्तद्रः्पूवयोरप्या- यमघ्यमयेर्जीवपरमाणयेोर्मित्यलप्रसङ्गाद विदोषोऽवयवे पचयाप्रचयरूपविरेपाभावः प्रसब्येते- त्यथः । अन्यपरमाणदस्ये।पत्निमचे नियववं न संभवतं।ति पृचकाटेऽपि तदेवा ्गकर्तव्यम्‌ । न परिमाणान्तरम्‌ । ततश्च यच्छ रे मेक्षस्तच्छररपस्मिण एव सवरदाऽऽ्मति निश्वयानाव- यवोपचयापचयादिना गजमश्नकानुगुणव्योपपादनं युक्तम्‌ । तस्माद्‌ाहतमतमसंगतमि्ु- पेक्षितम्यम्‌ ॥ ३६ ॥ (६) पत्वुरसामल्जस्थात्‌ ॥ ३७ ॥ पव्रव्यायस्योपान्त्याधिकरणे जगते निमित्तमुपादानं चेश्वर इति श्रुतेप्रमाणवटायदुक्त तदेतदसहमानास्तार्किकाः शैवादयः सांख्ययोगव्यपाश्रयाः प्र्यवतिष्ठन्ते । ते सल्वेव- महु ः-प्रधानपुरपयेरधरिष्टाता केवट नमित्तकारणर्मःश्वर इति सप्र क्रयानुसारेण वणैयन्ति | तत्र मादैश्वराः प्रकृतिपुरुपश्वरा इतरेतरविटक्षणा इति मन्यन्ते । महिश्वराणामयमधिको विद्ेपः । कायक)।रणयेगविधिदुःख.न्ताः पञ्च पदाथ: पदपतिनश्वरेण पञ्चपाश्विमेक्षायो- पदेष्टाः । अतः पञ्ुपतिरीश्वरो निमित्तकारणमिति । अन्येऽपि केचनानन्तकल्याणगुणपृणः सवेशब्दवाच्यः स्वतन्त्रे विष्णुरेव जगत्कारणमिति वदित निमित्तकारणमेव नतृपादानमि- त्येव तेषां सिद्धान्तः । एते माप्यानुक्ता अपि प्रसङ्गादुक्ताः । तथाचेतेषां वादिनां मतेषु यथा कुटाटेोऽनुपादानमृते मृविण्डदण्डचक्रादीनि साधनानि नियच्छन्कत) भवति तथा तटष्थ ईश्वरः सवसाध्नानि नियच्छन्कत भवतीति प्रप्ते व्रूमः-प्युरसामञ्ज- स्यादेति । पुयुरश्वरस्य सवर {ष्रातुयेन तटस्थकारणघ्रमेव नतृपादानलमिति नोपपद्यते । कस्मात्‌ । असामञ्जस्यात्‌ । केवटनिमित्तवे वैपम्यनेधृण्यदे पद्यस्य दुष्यरिहर्वमेवासामज्ञस्य तस्मादियथः । प्राणिकम॑पक्षवाददोप इति चेन्न । कर्मश्वरयोः प्रवतेयितुघऽन्योन्याश्रय- दोपप्रसद्गात्‌ । कथं तहिं चया परिहृतो दप इति चेत्‌ । प्राणिकमेसपक्षघादिति व्रूमः । तथाते श्र॒तयोऽस्माकं प्रमाणं चयाऽप्यन्तते। ग्वा श्रुतयश्वदङ्ग क्रियन्ते तदि तटस्थवं पर लयाञ्य स्यात्‌ । ' से।ऽकामयत वहु स्यां प्रजायेय : [ छा ६।२ । ३ | इयादिश्च- तीनां व्रह्मणो विवत।पादनलप्रतिपादिकानां विरोघात्‌ । तस्मान युक्तस्तटस्थेश्वरवादः | यत्तु परेणोक्तम्‌-पयुरज्ञजनप्रसिदश्वरस्य जगत्कारणव न युक्तम्‌ । पारतन्व्यादेदेःप्रस्त- वरेनासामज्ञस्यादिति तदसत्‌ । इशवद्धेषप्रयुक्तस्येन श्रयसंमत्वात्‌ । तन्मतखण्डनं त - कौस्तुभेऽनुसंघेयम्‌ कथं तदि पालुपतमतं वया नोपादौयत इति चेत्‌ 1 साक्षाद्वप्मे: कापिटस्य बुद्धस्य च मतं यथा नेपारदीयते तद्र दियवगच्छ ॥ ३७ ॥ १०८ हरिदस्षितकृता- [ दिनायाध्यये- सबन्यानुपपत्तश्च ॥ २७ ॥ पुनरप्यसामज्स्यम्‌ । नहि प्रधानपुरुषन्यतिरिक्त इश्वरः संवन्ध विना न प्रथानपुरुधावी - कौत । न तावत्सयोगटक्षणः सबन्धः संभवति । प्रधानपुर्पेश्वराणां न्यापकतनिरवय- वध्वा । नापि समवायलक्षणस्तपामयुतसिद्धत्वाभावात्‌ । तस्मात्सेवन्धाभावानाधिष्ठातृवसं- भवः । सिद्धान्ते तु तादास्यसबन्धस्य सच्वानानुपपत्तिः । अपेचाऽऽगमवटेन ब्रह्मवादी कारणादिस्वरूपं निरूपयति न तस्य यथादृष्टं सवमभ्युपगन्तव्यम्‌ । परस्य तु दृष्टान्तव्रटेन कारणादिस्वरूपं निरूपयतो यथाद्ृष्टमेव सवेमम्युपगन्तव्यमिति तस्मादनुपपनो निमि- तकारणश्चरवादः ॥ २८ ॥ अ{यह्ानानपपत्तश्च ॥ ३९ ॥ (~ (^. अधिष्ठितिरिययपिष्ठानम्‌ । नद्यप्रयक्षं रूपादिहीनं च प्रघानमीश्वरस्याविष्टयं सभवति ! कुम्भकारस्तु प्रयक्षानि मृदादीन्यधिष्ठाय प्रबतेयति । तथा न समव्रतीश्चरस्य । अताऽधे- घ्रानानुपपत्तश्वश्वरनिमित्तकारणवादो ऽनुपपनः ॥ ६९ ॥ करणवच्छन्न मोगारंद्भ्यः॥ ४०॥ ननु यथेन्दियदेः करणस्याप्रयश्चवऽपि चतनस्य जीवस्याधिष्टेयत्वमस्ि तया प्राना- देरपीश्वराधिष्ेयलमस्िति चेन | कुतः । भोगादिभ्यः । भागादिप्रसङ्गादियथः । करणग्रा- मस्यायिष्ठातृज।वभोगसाधनवात्तदपिष्ठेयलमद्ग क्रियते | तद्रस््रधानदेरपीश्वराधिष्टेयव इश्वर- मोगसाधनत्वप्रसङ्गः । आदिशब्देन संसारेणामिवेश्वरस्यापि संसारघम। अपि प्रसञ्जेरन्‌ । सृत्रहयस्यापरा व्यास्या--* अधिष्ठानानुपपतचश्च ` । लके साधिष्ठानो हि राजा रष्रू- सयेश्वरे द्यते ¦ साधिष्ठानः सद्नरौर इयर्थः । तथेश्वरस्यापि शरीरमद्भाकर्तव्यम्‌ । तच्च न संभवति । प्राक्सृष्टेः इरीरस्यासंमवात्‌ 1 ˆ करणवच्चेन्न मोगादिभ्यः › । करणानी- न्द्रियाण्यस्य सन्तीति करणवच्छररर तद्‌ श्वरस्य नोपपद्यते । कुतः, भोगादिभ्यः । राररीरवचे सतीश्वरस्य ज।ववद्धोगादिप्रसङ्खारद।श्वरस्याप्यनीश्वरत्वं प्रसजेत ॥ ४० ॥ अन्तवतर्वमस्वज्ञता वा ॥४१॥ (७) किच प्रघानपुर्पेश्वरा अनन्ता इव्यम्युपगम्यन्ते पू्वक्तवादिभिः । तान्प्रतीदं प्र्ट्यम्‌ | सवज्ञनेश्वरेण प्रधानस्य पुर्पाणामात्मनश्वेयत्ता ज्ञायते न वा । आद्ये विकव्ये सर्वेषामन्त- व्वादनिव्यता स्यात्‌ । अन्तये विकव्ये सवेक्ञतेश्वरस्य भ्येत । तव मते कथमिति चेत्‌ । न वयं युक्या स्ञवर्माश्वरस्य त्रम: । किं तहि ्तिप्रमाणेन व्रूमः । ८ यः सर्ज सवविद्यस्य ज्ञानमयं तपः › [मुण्ड० १९] इयाद्िश्रतय श्वरस्य॒स्न्नतायां प्रमाणम्‌ । सवज्ञसवंवित्पदाभ्यां स्वस्मिन्नध्यस्तं स्व॑ जानाति परंतु न तत्सर्वं मिध्येति वत्त।[ति] प्रकर्टकृतोऽयमभिप्रायः । यद्रा सर्य जानाति परं तु सवेमनन्तमिति वेत्ति! दवितीयः पादः | ब्रह्यसूचव॒।ततः 1 १०९ जहमप्ययं त्रवीमीति चत्‌ । ताहि युक्तिपथं विदाय श्रौते पन्धानमाश्रयस्व | तस्मादसंगत- स्तार्किकादिपरिगृहीत ईश्ररनिमित्तकारणवादः ॥ ‰१॥ (७ ) उत्पस्यसंमवात्‌ ॥ ४२॥ एवं केवखनिमित्तेश्वरकारणवादं प्रप्या्यायेदान। पाञ्चरात्रिकाणां भागवतानां मतं प्र्या- यायते । तत्र भागवता मन्यन्त-भगवानेको वासुदेवो निरजञनो ज्ञानस्वरूपः परमाथ- तचम्‌ । स जगत उपादानं निमित्तं च । तस्माच्च वामुदेवात्सकपषणास्यो जीवो जायते तस्माखयुम्नाए्यं मनो जायते तस्मादनिरद्वास्योऽहंकारो जायते | तदित्थं वाक्याथः संपदयते- स एको वासुदेवश्वतुधौऽऽमानं प्रविभव्य प्रतिष्ठितः । बासुदेवव्यृहसर्यण संकपणव्यृहरूपेणा ्रयु्नव्यहरूपेणानिरुद्धन्युहरूपेणेति । तेषां वासुदेवः परा प्रकृतिः । इतरे सकप्रणादयः कायरूपा इति । अत्रेदं भाष्यमू-ये।ऽसौ नारायणोऽव्यक्तात्परः प्रसिद्धः परमाप्मा सवमा स आत्मानमनेकधा व्यृद्यावस्थित इपि तन निराक्रियते । ‹ स एकधा भवति तरिधा भवति › [ छ० ७।२६।२ ] इद्यादिश्रुतिम्यः परमास्मनोऽनेकधाभावस्याधि- गतत्वात्‌ । यदपि तस्य भगवतेऽभिगमनादिरक्षणमाराधनममजस्रमनन्यचित्ततयाऽभिप्रेयते तदपि न प्रतिपिध्यते । श्रुतिस्मृयेरश्वरप्रणिघानस्य प्रपिद्धलात्‌ । यत्पुनरिदिमुच्यते वासुदेवात्सकपैण उत्पद्यते सक्षणा प्रद्युम्नः प्रदयुन्नाचानिरुद्ध॒इ्यत्र ब्रूमः-न वासु- देवसंज्ञकात्परमामनः संकपणसंज्ञकस्य जीवस्योतपात्तिः संभवव्यनिध्यवादिदोषप्रस्कात्‌ । उत्पत्तिमचे हि अीवस्यानियत्वादयो दोपाः प्रसव्यरन्निति | तथावेऽनियत्वप्रसङ्खन भगव. प्रा्तिलक्षणे। मोक्षे न स्यात्‌ । कित्व कृतना कृताम्यागमः प्रसव्येत । पुवसृष्टौ यो जीवस्तस्मिनुतपत्तिमत्न प्रटयदशायां विनष्टे सति तक्कृतयोधमीघम॑यरफटप्रदत्वेन विनाशः प्रसज्येत । अस्िन्कत्प उत्पयमानस्य नृतनजीवस्य धम।धमेयोः पूर्वमननुष्टितयोः सतो रिह मुखदुःखप्रापतिभैवतीव्यकृताम्यागमः प्रसज्येत । प्रतिषेधयिष्यति च बादरायणाचार्यो जीव- वस्येत्त्ति ‹ नाऽऽत्माऽ्रुतेनिव्यवाच ताभ्यः › [ त्र° सु० २।३। १७] इति। एतामेवानुपपत्तिमाशाङ्कयाधपा्रा्रिवैव।सुदेवादयश्वतवारे हरेरवतारा अन्यूनाधिकगुणा इति प्रतिपादित तदपि वासुदेवो जगत उपादानं निमित्तकारणं चेति प्रतिपादकपश्चरात्रस्मृति- विरुद्रम्‌ । अत एव ते धमौः पाश्वरात्रिका उच्यन्ते यथाधेवेनाशिकास्तद्वत्‌ ॥ ४२ ॥ न च कतुः करणम्‌ ॥ ४३ ॥ किच कतुर्जवत्करणमुत्पनमिति यदुक्तं तन्नोपपद्यते । देवदत्तादेः कठः परश्नादिकर- णस्ये्पत्यदशेनात्‌ । नचःस्मिन्र्थ श्रुतिरस्ति यदासुदेवात्संकषणो जीव उवनस्तस्मासरयु- ख्ना्य मन उत्पनं तस्मादानिरद्धास्योऽदहकार उत्पनन दगयभिधात्री ॥ ४३ ॥ ११० हरेद्‌ ।क्षितक्रता- [ द्वितीयाध्ययेि- विज्ञानादिमावे वा तदप्रतिषेधः ॥ ४४॥ ययेतद्‌।पपरदाराय संकपणादयः सवंऽपीश्वरा एव ॒विज्ञानैश्वय॑वटशाटिनोऽभ्युपगम्यन्ते तथाऽपे तदप्रतिपेधः । उव्पच्यसंभवद)पस्यापद्दारः प्रकारन्तरेण स ख दोपो्रापि टगतीलय्ैः । तथाहि-- यदि परस्परमिन्ना एते वामुददेवादयस्तुस्यधर्माणेऽङ् क्रियरस्तदाऽ- नेकेश्वरकल्पनानधक्यमकेनेवेश्वरेण कायं द्धेः । अथेोवच्येतैकस्य मगवत एते चत्वारो व्युहा- सतुल्यधमण इति । तथापयुयच्यत्तभवो दोपस्तदघस्य एव । नहि वासुदेवात्सकर्षणस्यो- सत्तिः समवति । एव प्रदप्नािरुद्रयोरपि । अन्योन्यातिशयाभावात्‌ । मृद्घटदेनयोन्याति- रयवत एव कायकारणमावदरानात्‌ । वामुदेवादिपु तारतम्यस्य तैरनङ्गकारात्‌ । अङ्की- करे तु प्रागुक्तं उत्पच्यसंमव इलयमिप्रायः । अत्र॒ भाष्यकारा आहः-नचेते भगवघुहा- श्वतुःसस्यायमिवाव।तेष्टरन्‌ । ब्ेह्यदेः स्तम्बपयन्तस्य समस्तस्यैव जगतो भगवद्युहपाव- गमादिति ॥ ४४ ॥ विप्रतिषेधाच्च ॥ ४५॥ (८ ) भागवेतङ्ञ।नाद) नामात्मयुणव्वं कचिदुत्तं कचि ज्ञानैश्र्यशक्तिवट्व य॑तेजा्यात्मन एव गुणा भगवतो वासदेवस्येति ज्ञानायात्मकल्यमक्त(म्येको विप्रतिपेषो वेदविप्रतिपेधश्च । चतुपु वेदेषु परं घ्रयोऽट्ब्धरा शाण्डिल्य ददं शाघ्ठमधिगतवानित्यादिविदनिन्दादरोनात्‌ । तस्माच्छतिविरोधस्य स्वयमेवाद्धाकृततादिदमसंगतं पञ्चरात्रम्‌ । + (> ॥ (क इति द्वितयाध्यायस्य द्रतायः पादः । अथ तृतीयः पादः। इतः पर्‌ पादद्रयेन नानाश्ाखागतोत्पत्तिवाक्यानां ब्रह्मोपादनघसमन्वयस्य च विरोधः परिहियते । तथा च भाष्यम्‌-स्वेदान्तगतसृध्शरुय्थनिमटत्वाय परः प्रपञ्च आरभ्यते । तदर्ोनिम॑टले च फटं यथोक्ताशङ्कानिद््तिरेव । तत्र प्रथमं तावदाकाशमाश्रित्य चिन्त्यते किंमस्येत्पत्तिरस्युत नेतीति । अ न बियदृश्रुतेः॥ १। च आकारं नोत्पयते । कुतः । अश्रुतेः । उघ्पत्तिप्रकरणेऽस्योवत्तिनं श्रूयते तस्मादियथैः। छन्दोग्ये हि-- सदेव साम्येदमग्र आसदेकमेवाद्वितीयम्‌ ` [० ६।२।१] इ।त सच्छब्दवाच्यं ब्रह्म प्रकय ‹ तदक्षत › ‹ तत्तेजोऽसृजत ` [ छा०.९।२।३) इते च पञ्चानां मृतानां मध्यमं तेज आदिङ्कत्वा त्रयाणां तेजोवनानामेवोत्पत्चिः श्रयते । तृतीयः पादः ] वह्यसुत्रवृत्तिः । ११९१ रतिश्च नः प्रमाणमतीन्धियाधक्ञानोत्तौ । नचात्र श्रुतिरस्याकाशोवप्तिपरतिपादिनी । तस्मानस्याकस्योतपत्तिरि।ति शद्भासूत्रम्‌ ॥ १ ॥ पुनरपि शङ्कासूत्रम्‌-- अस्तितु ॥२॥ तुशब्दः पक्षान्तरपरिप्रे । छान्दोग्य आक शोपच्यश्रवणेऽपि तैत्तिरीयके “ सवयं ज्ञानमनन्तं ब्रह्म › [ते० २।१।१] इति प्रकृय ‹ तस्माद्रा एतस्मादाप्मन आकाश्चः संभृतः ' [ ते २। १। १] इति तदु्पत्तिश्रतिरस्तीत्यधः। ततश्च श्रुयोप्रतिपेधः । कचित्तेजःप्रमुखा सृष्टेः कचिदाकाशप्रमुखति । अतः कचित्तेनसः साक्तद्रद्योपादानकत्वं भ्रूयते ‹ तत्तेजोऽसृजत ` [ छ० ६।२।३] इति कचिदाकाशस्येति । तत्र प्रथमं छान्दोग्ये तेजस उव्पत्तिरवगम्यते । तैत्तिरीयके चाऽऽकाश्स्य । नचोभयीः प्रथमजवं सभवति । एवं श्रुलयोः परस्परविरोधदप्रामाण्यम्‌ । एवमुत्तरत्र विरोधादप्रामाण्यमुने- यमिति ॥ २॥ ^ = अस्िञ्धुतिविरोषे कश्चिदाह गौण्यसंमवात्‌ ॥ २३॥ नासूयाकादस्योतपत्तिः । अश्रुते । ‹ आत्मन आकाशः समृतः › [ ते २।१। १ ] इति वियदु्त्तिवादिनी श्रुतिर्गोणी भवितुमर्हति । कुतः । असंभवात्‌ । आकाज्ञो- त्पादकस्य समवाय्यसमवाधिनिमित्ताल्यकारणत्रयस्य दुःसपादत्वा्दिय्थः । न हयस्ति काणमजे मते कारणत्रयादते का्द्रव्योपपत्तिरिति । रि्चोप्पत्तिमतां च पृथिव्यादीनां कार्याणां पूर्वोत्तरकाख्योर्विशेषः संभाव्यते । पुव मृपिण्डोऽमूदिदानीं घट॒इयादिः । अकस्य तु न पूरवोत्तरकाट्योर्विशेषः संभाव्यते पृवमनवकाशमच्छद्रं बमूवेदानीं सच्छिद्रं सावकाशमिति । ° तस्माद्रा एतस्मादालन आकाशः संभूतः › [ते २।१। १ ] इति जनिश्रुतिषटाकाशो मटाकाश्च इतिबदुीणी द्व्या ॥ ३ ॥ दाब्दृाख ॥ ४॥ । राब्दादपि वियननोत्पयते । ' वायुश्वन्तरिक्षं चेतदमृतम्‌ । [च्र०२।३।३) ६ आकादवत्सर्वगतश्च निलयः › । इलयाकशेन ब्रह्मोपमिमानः शब्द आकाश्चस्य॒नियवं सतगतत्वे च।स्तीति सूचयति । तस्ानिलमेवाऽऽकारम्‌ । ४ ॥ ` नन्वेकस्य संमूतदर्दस्याऽऽकदो गौणं तेजःप्रभृतिषु पु्यत्वमित्येतद्िरुद्रमत आकाशः -संभूत इत्यत्रापि सुख्यलमेवेयाशङ्क्याऽऽह -- । १ छिखितपस्तके (क्षं चाभ" । ११२ ह रिदीश्चितकरता~ [ द्वितीयाष्यये- स्याचैकस्य व्रह्मञब्दुवत्‌ ॥ ५ ॥ एकस्यापि समृतशब्दस्य विषयभेद प्रणतं मुख्यं च॒ स्याद्रहशब्दवत्‌ । यथ। £ तपसा ब्रह्म विजिङ्ञासस्र तपो व्रह्म" [तै० ३।२] इवयस्मिननधिकारऽनादिपु ब्रहमराब्दो गोण आनन्दे मुर्यस्तथात्रापीति । न चैवमदरैतश्रतिव्याकोप इति वाच्यम्‌ । स्वकायोपेक्षया तदुपपत्तेः । तदाहु्माष्यक्ृतः-नच नभस।ऽपि द्वितीयेन सद्वितीयं व्रह्म प्रसज्यते । लक्षणान्यत्वनिमित्तं हि नानात्वम्‌ । न च प्रागुतततेत्रहमनभसोरक्षणान्यव- मस्ति ! क्षीरोदकयोशि संसृष्टयोग्यौपरिामुतत्वादिधरमसामान्यात्‌ । सर्गकलि तु व्रह्म जगदुत्पादयितु यतत स्िमितमितरततिषटति । तेनान्यल्मवसीयत इत्यादि । तस्माद्रक्तं नभसः सभवश्रवणमिति ॥ ५ ॥ इमामाकागानिव्यतवव्रादिनीं पञ्चूत्रीमेकदेशिमतन प्ररत दुषयति--- प्रतिज्ञाहानिरब्यतिरेकाच्छब्देभ्यः ॥ ६ ॥ ` यनश्रुत श्रुतं भवप्यमतं मतमविज्ञातं विज्नातम्‌ ` [छ० ६।१।३]1 इति । ` कस्मिञ भगवो विज्ञाते सर्वमिदं विज्ञातं भवति ` [मु १।१।३] इति । * आत्मनि खल्वरे द श्रुते मते विज्ञात इदं सर्व विदितम्‌ ` [ वृ ४।५। £ ] इव्येव॑खूपा प्रतिज्ञा प्रतिवदान्तं जागतं । तस्याः प्रतिज्ञाया अहानिस्त्हिं स्यादि कृतस्तस्य जगते ब्रह्मणः सकाशादव्यतिरेकः स्यात्‌ । व्यतिरेके हि सत्येकविज्ञानेन सवै विज्ञायत इतीयं प्रतिज्ञा हीयेत । स चान्यतिरेको व्योमदत्रहयकार्यते मृद्धटन्ययेनोपपाद- यितु सुशको नान्यथा । शब्देम्यश्च प्रतिज्ञासिद्धिरवगम्यते । ते च शब्दाः “ एतदात्य- मिदं सवम्‌ ' [ छा० ६।८।७] * सर्वं खलिदं ब्रह्म" [छ० ३। १४।१] ब्रह्मैवेदममृतं पुरस्तात्‌ ' [ मु० २।२।११ ] इत्यादयः । कार्यकारणयेभदि प्रयोः गश्च । आकाशो जायते विभक्तताद्घटवत्‌ । नचासिद्धो हेतुः । वाय्वादिवेरक्षण्यस्याऽऽ- काश प्रसिद्धत्वात्‌ । नापि ब्रह्मण्यनेकान्तिकत्वम्‌ । सर्वात्मकस्य ब्रह्मणः कस्माचिद्विभक्त- त्वेन दुभणवात्‌ । तेन जनिश्रतिरुगृहीता च भवति । यदुक्तमश्रतमे वियुत्प्यत इति तदयुक्तम्‌ । वियदुत्पत्तिविषयश्रुयन्तरदशेनादजनिश्रुतीनां वियदुपादानब्रह्मपरात्‌ । नाप्यकाशतेजसोः प्राथम्यप्रतिपादकश्रत्योनिरोधः । छान्दग्यवाक्ये तैत्तिरीयके श्चृताकाशो - पपत्तरपसंहारात्‌-अकशं वायुं च सूदष्टूवा तेजोऽसुजतेति । यत्त कारणत्रितयासंभव र्युक्तं तदसत्‌ । आरम्भवदि त्रितयपिक्षायामपि विवतैवदि तदनपक्षत्वात्‌ । न॒ चेकाद्ि तीयश्रुतिकोपो भवति । क्षीरोदकवद्भह्मनभसोग्यतिरेकोपपत्तिः 2 । * आकाशः समृतः ' [ते०२।१)] ` सव॑ खल्विदं ब्रह्म तञ्जलानिति' [छ० ६।१४।१ | सपयादिश्तितरिरोधपसङ्गात्‌ । तदुक्त भाष्यकृद्भिः -- तस्मादशेषवस्तुरिपयमेनेदं स्ैविज्ञानं ~न तृतीयः पादः | बह्मघुत्रव्राततेः । ११२ ( 6 0 सवस्य ब्रह्मकायतपिक्षयेपन्यस्तमिति द्रष्टव्यमिति । यदुक्तं त्रिभुवादाकाश्े नित्यमिति । तदसत्‌ । '“ पादोऽस्य विश्वा मृतानि : [ख० ३।१२।६] इति श्रतेः तस्मदितेभ्य। हेतुभ्य। ब्रह्मणः कारगादाकल्लमुपधते- यदुक्तं गौण्यसंभवादिति तननिराकरोति- यावद्रकारंतु बिमागां लोकवत्‌ ॥७॥ (१) तक्चब्दोऽसमवाशङ्कानिव्रचयथः । या विका।रमभिव्याप्य धिभागो वतत इयथः । खोकवदिति दृष्टन्तः । टोक्यत इति लोको वटादिस्तद्रत्‌ । तथाचायमधंः-आकाशो - त्त्तवसंभवाश्ङ्का न कायौ । यता यावक्विचिष्रिकारजातं द्र्यते घटश्चरावादि वा कटक- केयूरकुण्डलादि वा तावनिव विभागो के रक्ष्यते न घ्वविक्ृतं मृदादि वा सुवणंदि बा विभक्त रक्ष्यते । विभागश्वाऽऽकारस्य प्रथिव्यादिभ्योऽगम्यते तस्मात्सोऽपि विकारो युक्तः । एतेन तार्किकाणां निलवेनामिमतानामात्मभिन्नानां कायं व्याख्यातम्‌ । नन्वा्माऽपि व्योमादिम्यी मिनन इति सोऽपि वद्रदिवत्काययं किमिति नाऽऽप्रुयादिति चेन । “आत्मन अकाश: समृतः! [ ते २। १] इति श्रतिवत्तदु्पततिशरेतेरभावात्‌ । किंचाऽऽ्मनोऽपि कायलेऽनवस्था स्यात्‌ । ततश्च शून्यवाद्‌ः प्रसञ्येत | अत एव ‹ आत्मा वा इदमेक एवाग्र आर्तीत्‌ › [ ते १ । १ ] इव्यायाः श्रुतयो विकारजाता- प्रागात्मसतच्माह : । विस्तरस्तु भाष्ये द्रष्टव्यः । ‹ न वियदश्रुतेः ` [ ब्र° सु० २। ३। १] इलयादिसूत्रपश्चकेनाऽऽकाल्ञादीनमत्पक्तिमचमनुत्पत्तिमच्वं चस्तीलत्र भद्वेय- श्रुतिः प्रमाणवेनोक्ता केनचिदधपा्वरात्रिकेण तनाऽऽद्रणीयम्‌ । तत्वण्डनं तक स्तुभे दर्व्यम्‌ ॥ ७॥ ( १) एतेन मातररश्वा व्याख्यातः ॥८॥ (२) अतिदेश ऽयमेतेनति । वियद्रयख्यनेन मातरिश्ाऽपि व्यख्यातः । अत्रापे संज्ञयप्‌- वपक्षसिद्धान्ताः पृ्वद्योजनीयाः । वायुनिंलयो वान वेति संशयः । तत्र निलय इति ताव- सप्राप्तम्‌ । कुतः । वृहदारण्यके-' सेपाऽनस्तमिता देवता दद्रायुः' [वृ० १।५| १ ] इति वायोविंनशप्रतिपरेात्‌ । उव्पत्तिमचे च तदयेगात्‌ । नच तैत्तिरीय ` अकाश्चा- दरायुः [ ते० २। १] इते तदुत्पात्तः श्रयते तत्कथ निव्यल वाये।रे।ते त्राच्यम्‌ | तस्या उवपत्तेग।णतात्‌ । अत एव च्छन्द्‌ग्ये सष्टिप्रकरणे तेजोवनानामव्रत्पत्तिरभिहिता । तस्मद्रायुनपिपयत इति पत्रः पक्षः । अत्रोच्यते-छन्दग्य वायु जन्मश्रवणेऽपि गुणोपसं- हारन्यायेन तेैत्तिरीयवक्थस्येतरत्रोपसहरि सति च्छन्दग्ये वायुजन्माभ्युपेयम्‌ । न दहि कचिदश्रवणमन्यत्र श्रुतं निवारपतीति न्यायात्‌ । बृहदारण्यके सैवेति वाक्यमम्नयपेश्- याऽधिककाखवस्यायिपरं न वनुः्पक्तिपरम्‌ । यद्वा ऽनस्तमितष्ुतिम्त॒ न मुसल्या | ५५ ११४. ह रेद्‌। क्षितकरता- [ दवितीयाध्याये- उपासनाप्रकरणे पठटितघेन स्तुव्यथत्वात्‌ । नच वायोराकाशकार्यसरेन ब्रह्मण्यनन्तमावा- द्र्ज्ञानेन वाभुज्ञानं न सिध्येदिति दाङ्कनीयम्‌ । पूरपूवेकायविरिष्टस्य ब्रह्मण उत्तरोत्तर- कायहेवववश्रवणादियदुपापनस्येव तस्य वायुकायलात्‌ । तस्माद्रायुरूपदयते ॥ ८ ॥ (२ ) असंमवस्तु सतोऽनुपपत्तेः ॥९॥(३) ध वियत्पवनयोरसंमाव्यमानजन्मनोरप्युपत्तिमुपश्रुय स्याक्स्याचिदेवं मतित्रैहमणोऽपि कुत- धित्कारणादुयत्तिः स्पादिति तामशङ्कमपनेतुमिदं सुत्रम्‌ । छन्दोग्ये ‹ सदेव सौम्येदमप्र आसीत्‌ ' | छा० ६। २ । १] इति श्रयते । तत्सद्रूपं ब्रह्म जन्मवद्भवितुमहंति ` कारणव्वादाकाश्चादिवत्‌ । इति प्रति ब्रुमः । सद्र व्रह्म न जायते । कुतः । तेजनकस्य कारणस्यानुपपत्तेः । दुर्निरूपववादिव्य्ः । तथा हि न तावदसत्कारणं भवितुमर्हति । “ कथमसतः सज्जायेत › [ छा० &।२।२] इति निपेधश्रवणात्‌ । नापि सदेव सतः कारणम्‌ । आत्माश्रयपत्तेः । नापि वियदादिकं सतः कारणम्‌ । वियदादीनां ततः सतो जायमानत्वात्‌ । या तु उधाप्तिययत्कारणं तत्तज्जायत इत्ति सा ‹ सवा एष महानज आत्मा › [वृ ४।४।२२ ] ‹ स कारणं करणाधिपाधिपो न चास्य कश्चिञ्ज- निता न चाधिपः [श्वे° & । ९ | इत्यादिशरुतिभिवाध्यते । तस्माद्र न जायते ॥ ९ ॥ (३) तेजोऽतस्तथाह्याह ॥ १०॥ (४ ) छान्दोग्ये ˆ तत्तेजोऽसृजत › [ छ० ६।२।३] इति तेजसो त्रह्मोपादानकलं श्रूयते । तैत्तिरीयके ‹ वायोरभनिः ' [ तै २ । १] इतिवायृपादानकवम्‌ । तत्र श्रुतिविप्रतिपत्तौ सयां किं तावदप्रा्तम्‌ । ब्रह्मोपादानकमेव तेज इति । हि = धि कुतः । सदेवेपयुपक्रम्य “ तत्तेजोऽसृजत › इत्युपदेन्नात्‌ । सबविज्ञानप्रतिज्ञायाश्च व्रहप्रभ- वते सवेस्यविरोयेण " तज्जटान्‌ ` | छ०।३ १४] १] इति ब्रह्मप्रभमवलश्रुतेश्चैकवा- क्याच्च । तस्माद्रहमजं तेज इति प्रपत्ति ब्रूमः । तेजो वायोजायते । कुतः । तथा द्याह-- तैत्तिरीयके ‹ वायोरग्निः ` इति श्रतेः । नाऽऽनन्तर्यपदपिक्षेयं पञ्चमी करं तु “ जनिकः प्रकृतिः ' [ प्रा सृ० १। 9 । ३० ] इ्यपादानपञ्चम्येव । ‹ उपपदविभक्तेः कारकविभक्तिवखीयसी ` इति वचनात्‌ । नच साक्षाद्रह्मजन्यत्वाभवि सवैविक्ञानप्रति- ज्ञविरोधः । वायुमावापननव्रह्मजन्यलेऽपि तस्य ब्रह्मण उपादानत्वानपायात्‌ । तदुक्तं भाष्यङृद्धिः--प्रतिज्ञाऽपि सद्रस्यत्वमात्रमपेक्षते नाव्यवहितजन्यवमियविरोध इति ॥ १०॥ (४) आपः ॥ ११॥(५) छन्दोग्ये-- तदपोऽसृजत ' [ छ० £ । २। ३] इति । तेतिरीयके-- अप्र रापः › [ ते०र । १ | इयुमयश्ु्यो्ययपि तेजसोऽपां जन्म श्रूयते तथाऽपि तदयुक्तम्‌ । तुतीयः पादः ] ्ह्मसूत्रवरत्तिः। ११५ निवत्यैनिवतकयोरम्निज्योर्विरुद्रयोरहेतुहेतमद्धावो न युक्त इति प्राप्तेऽभिधीयते । ˆ अत- स्तथा ह्याह ` इति पूवसुत्रादनुवतेते । अतस्तजस अपो जायन्ते । कुतः । तथाह्याह ‹ तदपोऽस॒जत › । ‹ अग्नेरापः › इति च । तथा श्रुतिद्रयमाहेयधः । उक्तविरोधस्तु प्ीकृतयोरेव नापञ्चीकृतयोः । संतापाधिक्ये स्ेदवृष्टयुद्रवददानाच तेजस अप उपयन्ते तथा च श्रुतिद्रयानुसरेण तेजेरूपापन्नद्र्मणोऽपां जनिरिति न॒ सवविज्ञानप्रति- काभङ्गः ॥ ११॥ (५) प यिव्ययिकाररूपश्ञव्डान्तरेभ्यः ॥ १२॥ (६) छान्दोग्ये श्रूयते -* ता आप रेश्षन्त वदव्यः स्याम प्रजायेमहीति ता अन्नमसुजन्त [छ०६।२। ४] इति। तत्रानरब्देन प्रथव्युपद्यते विवा त्रीहियवादिकामिति संशये सति किं तावत्प्राप्तम्‌ । अनशब्देन त्रीहियवादिकमुच्यत इति । कुतः । तत्रैवान- शब्दस्य लके प्रसिद्धेरिति प्राति ब्रूमः । प्रथिव्यत्राननराब्दार्थो विवक्षितः । कुतः । अधि काराद्रपाच्छन्दान्तराच । अधिकारस्तावत्‌ । ‹ तत्तेजोऽसृजत › “ तदपोऽसृजत ' इति च महाभूतविषयो वतेते । तत्र क्मप्रा्तां महाभूतं प्रथिवीमु्छडष्याकस्मान त्रद्यादिपरि- रहो न्याय्यः । रूपमपि ‹ यद्र रोहितं रूपं तेजसस्तद्रूपं यच्छुककं तदपां यक्कृष्णे तद- नस्य ' [ छ० ६।४। १ ] इति श्रुतम्‌ । कृष्णमेव रूपं प्रथिव्यां बहुटमुपटभ्यते न्‌ व्रीह्यादौ । शब्दान्तरमपि समानाधिकारे तेत्तिरौयके-‹ अद्भयः प्रथिवी › इति महाभृत- स्ेवाद्भय उत्पत्तिः श्रयते । ततव प्रथिव्या्तु ब्रीह्यदयुखततिस्यते । ‹ प्रथिन्या ओपघय ओपधीम्योऽनम्‌ ' [ ते०२।१ ] इति। या प्रसिद्धिरुक्ता साऽधिकारादिदेतुमिवा- ध्यते । किंच कायकारणयोरनपृरथिव्येरभेदविवक्षया तदुपपात्तेः । तस्मादनं प्रथिवीति संबन्धः ॥ १२॥ (६ ) तद्‌ मिध्यानादेव तु तद्िङ्कास्सः ॥ १२॥ (७) किं वियदादीनि महाभूतानि स्वयमेव स्वविकारान्सजन्त्याहोखिदीश्वराधिष्ितानीति विशये सति स्वयमेव सृजन्तीति तावयप्तम्‌ । कृतः । “ आकाशाद्रा्ुवायोरभः › [ तै° २। १ ] इलयादिस््ातन्त्यश्रवणात्‌ । नचाचेतनानां स्वतन्त्राणां प्रवृच्यनुपपत्तिः } ८ तत्तेज रक्षत › ^ ता आप देश्षन्त ' [छ०६।२।३, ४] इति च मूता नामपि चेतनवश्रवणादिवयेवं प्रात ब्रूमः । तुशब्दः पृवेपक्षनिरासाथः । स॒शएवेश्वरस्तत्रत- त्रावतिष्ठमानोऽन्तयोमी तं तं विकारं सृजति । कुतः । ताटिद्गःत्‌ । तथा च श्रुतिः-“ यः पृथिव्यां तिष्टन्‌० पृथिवीमन्तरो यमयत्ति › [ वृ° ३।७।६ ] इ्यायन्तयामित्राह्मणं साध्यक्षाणामेव भृतानां प्रदात्तं दशयति । तथा श्रुयन्तरमपि-- सोऽकामयत वहु स्य प्रजायेय ' [ ते० २।६। १] इति प्रकृय ‹ सच दयच्चाभवत्‌ › दति ‹ तदासानं ११६ हरिदी क्षितक्रता- [ दितीयाव्याये- स्वयमकुरुत [ तै०२।६।१, २।७। १] इत्ति च सदै ( तस्ये )व सर्वात्मभावं ददयति । यच्चीक्षणश्रवणमप्तजसोः श्रुतं तत्परमेश्वरवेक्षत एव॒ न स्वतः ॥ १३॥ (७) विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ १४ ॥ (< ) भृतानायुपत्तिविमथिन्तितः ] इदानीं य्यक्रमशिन्वयते । उत्पात्त क्रमेणैव ख्य इति शङ्का- निरासाधस्तुशब्दः । ° यतो वा इमानि भृतानि जायन्ते । येन जातानि जीवन्ति । यस यन्यभिसविशन्ति ` [ते०३।१)१] इति भरतानामुःपत्तिस्थितिप्रटया व्रह्मा यत्ता इति श्रयन्ते । तत्रोत्पत्तौ * आत्मन आकाशः संमृतः ' [ ते २। १ |] इ्लयादिश्ुुक्तः करमोऽस्तु । प्रय्यस्तु॒क्रम॑विनाऽस्तु तस्याश्रुतव्ात्‌ । यद्रोत्पत्तिक्रमस्य शरतवाद्रटयस्यापि क्रममभिकाङ्क्षतः स ए स्यादिति प्रातेऽभेधीयते । उल्यत्तिक्रमा- दिपययेण प्रटयत्रमतो( म ) व्रह्मणः सकाद्वाद्रवितुमदंति । तथा रहि रोके येन क्रमेण सोपानमार्ढस्ततो विपर।तेन क्रमेणावरोहतीति दशनात्‌ । अपि च दश्यते मदो जातं घटकरकादिकं प्रटयकाटे मद्धावमप्येति । एवमद्रयो जातं टिमकरकादिकमन्भायमप्ये- तीति | अन्यथा प्रथमतः कारणे खाने सति निरुपादनानां कायोणामवस्थानं प्रसञ्येत । स्मतावप्युत्पत्तिक्रममिपथयेणाप्ययक्रम उक्तः-- जगत्प्रतिष्ठा देवर्पे पुथिव्यप्सु प्रटीयते । (= (^ _ ९. [9 ञ्योतिष्यापः प्रीयन्ते ज्योतिवौयो प्रटीयते । [म० भार० १२।६४ १।२९] इति। कारणाप्यये काय॑स्यावस्थानं न युक्तम्‌ । कायाप्यये तु कारणावस्थानं युक्तं मृदादिष्वेव दृष्टत्वादिति भाष्यम्‌ । उप्पतिकरमसतु श्रतानुक्तः । अप्ययस्तु श्रुताबुक्तोऽपि स्मृतियुक्तै- म्यामनुसधेय इति चशब्देन सूचयति । अत्र कशेदाह-- तदभिध्यानादेव तु तलि- गापः । › ] व्र० २।३। १३] स विष्णुः संहत । कुतः । तदभिध्यानख्या- दिङ्गात्‌ । “ तस्यामिष्यानाद्योजनात्तवमावाद्रूयशवान्ते विश्वमायानिदृत्तिः ` [श्वे १। १० ] इति हि श्रूयते । ततश्च ससारमेक्षस्य मगवदभिध्यानाधीनसेन तत्कतृलं ङभ्यते । तथाचानादिभवभेत्तुविश्वसंहारसामध्यमथंसिद्धमि्याशयः । विपर्ययेण तु अमोऽत उपपद्यते च । प्रङतानि मृतानि किंसुत्िक्रमेण दीयन्ते व्युक्रमेणेति संशयः । ‹ अत एव हीदं परत्रमादुत्पदयते क्रमाद्धिखीयते › इति भाद्यवेयश्रुतौ करमप्रतीतेः | “ अक्षरात्परमदिव सवमुःपयते क्रमात्‌ । व्युक्रमाद्वि्यश्रैव तस्मिनेव प्रासन ` ॥ इति चतुर्बदशिखायां व्यु्रमप्रततेश्च । तत्र क्रमेण ट्य इति प्रातम्‌ । ठोके प्राये- णोपन्तिक्रमेण टयददानात्‌ । सिद्धान्तमाह -- विपर्ययेणेति । व्युक्रमेऽपि क्रमशब्दोपपत्त- र्यिथेः । तथा च श्रुयन्तरम्‌-- ^“ तृतीयः पादः 1 वह्यसत्रवात्तेः ) 9१७ £ द्विवेधः क्रम उचष्ि व्युक्रमोऽनुक्रमस्तथा | सषटौ चान्यो टये चान्य इति वेदविदो विदुः ' ॥ तस्मच्छ्यविरोधेन भा्यसिद्धधुक्तो टये व्यु्तम इति तदसत्‌ । ‹ तस्याभिष्या- नात्‌ › [ श्व १।१० ] इलस्य श्रुतेः संपत्यमानस्य ध्यानसंप्ज्ञातासंप्रज्ञातसमाधि- भित्रलक्यप्रतिपादनपरलात्‌ । ८ मिथ्या जीवव्रह्ममिदा स्व मिथ्या चराचरम्‌ | ददयवाद्रापितच्ाच भ्रमोऽयं रम्जुसपवत्‌ ` ॥ इयादिभाद्टवेयायनेकश्रुतिवचनानां वखयाऽनभ्युपगमान्मयाऽपि व्पठितश्रुतीनामन्गौ- कारात्‌ । इद प्रमाणजातं खत्कत्पितमिति चेत्‌ । म्छेयादिश्ुतिमिः सिद्धान्त कुवतस्त- वापौद्‌ दूपणमपरिहायमिति दिक्‌ । अन्तरा विज्ञानमनसां क्रमेण तहि- ङ्ादिति चेन्नाविरोषात्‌॥ १५॥ (२) भृतानामुतपत्तिप्रलयो क्रमव्युलक्रमाम्यां भवत इति निरूपितम्‌ । आ्मादिरुयत्तः प्रययश्चाऽऽत्मावधिरिति चोक्तम्‌ । अथेदानीं वुद्धिमनसोर्त्पक्तिश्िन्व्यते । विज्ञानमनसी अन्तरा कर्षिश्विदन्तराटे क्रमेणो्पयेते चक्ुरादिबाद्यन्द्रिये : सहेति वक्तव्यम्‌ । कुतः | तद्िङ्गात्‌। £ वुद्धि तु सारथिं विद्धि मनः प्रग्रहमेव च| (~ „(^ ~ ० = क ६ इन्द्रयाणि हयानाहुविपयास्तेपु गोचरान्‌ ' ॥ [ क०३।३ |] इति श्रुतो तयोः सेन्द्िययोरिज्ञानमनसोः क चिदुतपत्तवक्तन्यतरात्‌ । यद्वा मुण्डके-- : एतस्माज्जायते प्राणो मनः सवन्दियाणि च| खं वायुर्व्योतिरापश्च प्रथ्वी विश्वस्य धारिणी ` ॥ [ मु° २।१।३ ] इति। अत्र प्राणादीनां वियदादिभ्यः पूर्य श्रूयमाणलादाकाशादिकः पृवक्तसुष्टिकरमो भव्य तेति प्राततेऽभिधीयते । नायं दोपः । : अनमय हि सोम्य मन आपेमयः प्राणस्ते- जोमयी वाक्‌ ' [ छा० ६।५।४ ] इति प्राणानां मौतिकवश्रवणादरतष्वन्तीवरेन परथक्क्रमो नविक्षितः । नच मुण्डकश्रुतिः क्रमवाचिनी । ‹ आकाशाद्रायुव।योरमिः › [ ते० २।१।१] इव्यादातिव क्रमस्ाप्रतीयमानवात्‌ । केवटमुसत्तिमात्रं श्रूयते । तस्मान्नानया श्रुया पूर्वोक्तक्रमभङ्गोऽस्ति । तदुक्तं माप्ये--यदि तावद्धौतिकानि कर- णानि ततो मूतोयत्तिप्रट्याम्यामेतेपामुयत्तिपरस्ये भवत इति न तयोः क्रमान्तर्‌ मूम्य मिति ॥ १५॥ (९ ) ११८ ह रिदीक्षितक्रता- [ द्वितीयाध्याये चराचरव्यपाभ्रयस्तु स्यात्तदापदंशो माक्त- स्तद्धावमावित्वत्‌ ॥ १६ ॥(१०) जीवस्या्युत्पत्तिप्रस्यौ स्यातां जातो देवदत्तो मूतो देवदत्त इति व्यवहाराच्छाच्र जतकमोदिसंस्कारोक्तेधेति शङ्कायां प्राप्तायामिदमधिकरणम्‌ । तुशब्दः शाङ्कानिरासाथैः । चराचरव्यपाश्रयः स्थावरजङ्खमदरीरविपयो जन्ममरणव्यपदेचो मुख्यः । स तु जीवे भाक्तः स्यात्‌ । कुतः । तद्धावभाविव्वात्‌ । तस्य शारीरस्य जन्ममरणयोभवि प्ति शररयोगेण ते उभे जीवे उपचर्यते इयथः । तदुक्तं भाष्ये-न हि शरौरसंबन्धादन्यत्र जीवो जातो मृतो वा केनचिदुपट्क्यत इति । जातकमंदिविधानभपि देहनिमित्तकमेव द्रव्यम्‌ । जीवस्य मुख्यजन्ममरणाङ्गकरि कृतनादाकृताम्यागमे प्रसञ्जयाताम्‌ । तस्माज्जीवस्योत्पन्िमरणे भक्ते इति सिद्धम्‌ ॥ १६॥ ( १०) नाऽऽसराऽश्रतेनित्यत्वाच्च ताभ्यः ॥ १७॥ ( ११) योऽयं जीवाल्य आत्मा शरारीरोद्धियसंघाताध्यक्षः सुखदुःखादिभोक्ता स क व्योमादिव- द्र्यण उत्पयतेऽथ वा ब्रह्मवदेव नोत्पद्यत इति विद्ये पृव॑पक्षस्तावदित्थं प्राप्तः । तथाहि ¢ यथाः क्षुद्रा विष्छुटिङ्गा व्युचरन्येवमेवेतस्मादात्नः सवे प्राणाः स्व खकाः सव देवाः सवाणि भृतानि सवे एत आत्मानो व्युच्चरन्ति ' [ वृ माव्य० २।१।२३ | यथा सुदीप्तात्पावकाद्िस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाऽक्षरादिविषाः सौम्य भावाः प्रजायते तत्र चैवापियन्ति ' | [ मुण्ड०२ | १।१] इला- दिश्च॒तयो जीवात्मनामुत्पत्तिप्रटयौ प्रतिपादयन्ति | तथाव एक विन्ञानेन सविज्ञानप्रतिज्ञा नोपरध्येत ] ओवस्य ब्रह्मवत्तव्वान्तरतरे तु प्रतिज्ञोपरध्येत । तस्मादुसदयन्ते जवा इति प्रातेऽभिधीयते । जीवात्मा नोत्पयते । कुतः । अटतेः । कचिदप्यु्पत्िप्रकरणे जीयोसपत्ते- ` रश्रवणात्‌ । ननु क्ाचिदश्रवणमन्यत्र श्रुतं न वारयतीति चेत्‌ । सलयम्‌ । “ यथाञ्ेविंस्फु- लिद्धाः " इष्यादौ जीवोसत्तेरसंभव ईति रूम: । कस्मात्‌ । निव्यलाच॒ ताभ्यः । चशब्दा- दजत्वादिम्यश्च । ताश्च श्रुतयः ‹ स वा एष महानज आत्माऽनरोऽभयोऽगरृतो व्रह्म | [ ब्र ।। २५] ८ न जायते प्रियते वा विपध्ित्‌ | ` [ क०२ । १८] “ तस्सृषट तदेवानुप्राविशत्‌ ' [ ते २ । ६ । १ ] ‹ हन्ताहामिमास्तिस्रो देवता अनेन जीवेनाऽऽतमनाऽनुप्रविरय नामस्य व्याकरवाणि । ` [ छा० ६।३।३] (सएष इह प्रविष्ट आ नखाग्रेभ्यः । ' [ वृ १।४।७] ‹ तत्वमसि ।' [ छ० ६ । ८ । ७ ] “ अह ब्रह्मास्मि | ` [ व° १।४। १० ] ^ अयमात्मा ब्रह्म सवौनुमूः › [ बु० २।५। १९] इव्येवमाया नियतवादिन्यः व्रतिपादयन्ति जीवस्य नियव्वम्‌ । अग्निविष्छुलिन्गश्रुतिश्ोपाधिकजन्मामिप्रायाद्वृत्ता | अन्यया कतनाशादिदोपः प्रसज्येत 1 तृतीयः पादः } बह्यसुघ्वृत्तिः । ११९ ओपाधिक एर जीवत्रस्मणोर्भेदो ने वास्तव इति प्रोदूयु्टमुपनिपत्सु । तस्माननेवामोत्पयते प्रटीयते चेति । विस्तरस्तु भाष्ये द्रष्टव्यः । अत्र कश्चिदाह--परमात्मा रीयते न वेति संशये ठीयत इति तावप्प्राप्तम्‌ । ‹ तमतति निटीनः ` इति श्रुतेः । सिद्धा न्तमाह-- ‹ नाऽऽत्माऽश्रुतेनित्यत्वाच्च ताभ्यः | ' परमात्मा न टीयतेऽश्र॒तवात्‌ । निीननब्दो द्यपि हि तपरः । “ एत्स्तमक्ि निर्टनः प्रकृतिं पुर कार चानुपरस्यति । ` ‹ नैनं पश्यति कश्चन " इति पैङ्यश्चुतेश्च | तम्यः । ' नित्यो निलयानां चतनश्वेतनानाम्‌ ` [ क० ५ | १३ ] इदयादिश्रुतिभ्यो नियत्वावधारणच्चेति । तदसत्‌ । * य इत्था वेद स तमोऽन्धमप्येति › इति पेङ्ग्यश्चुतवौ- क्यदेपात्‌ ॥ १७ ॥ ( ११ ) ज्ञोऽत एव ॥ १८ ॥ ( १२) तार्किका मन्यन्ते सुपु्िमृछीदिषु चैतन्यामावादचिद्रूपो जीवः । जागरणे चाऽऽ्ममनः- सयोगैतन्याख्यगुणो जायतेऽतो जीवो जड एवेति । तनिरासाथमिदमधेकरणम्‌ । जीवश्चेतनः । कुतः । अत एव । चिद्रुपव्रह्ममिदादेव । ओपाधिक एव तयोर्भेद इव्यस- कृदवोचाम । चिद्रुप्येव ब्रह्मणो जीवरूयेण प्रवेशश्रवणात्‌ । नच चेतन्यं सुपुप्त्यादौ लप्यते । तत्र॒ साक्षितरेनावस्थानात्‌ । अन्यथा सुषुप्यादिपरामशोयोग(त्‌ । कथं तहि सुपुप्यादौ द्वेतप्रतीतिरिति चेत्‌ । दवैतटोपादिति द्रृमः । तथाच श्रुतिः यदै तन पयति पदयन्यै तन्न प्यति न हि द्रषटुषेवैपरिटोपो वियतेऽविनाेव्वान तु तद्दिती- यमस्ति ततोऽन्यद्विभक्तं ययद्येत्‌ ` [ व° ९ ।३।२३] इति । अस्यायमथः- तत्र सुचुप्ौ किमपि न पद्यत।ति यछ कौरुच्यते तदसत्‌ । पद्यन्नेव जीवक्तदानीं न पद्यतीति तैग््न्याच्यते । कथं दर्दानमिध्यत्र देतुरुच्यते । द्रष्टुः साक्षिणो दृटेज्ानस्य विपरििपो न विद्यते वरिनादारदितखरभावघात्‌ । अन्यथा निःसाक्षिकस्य खेपस्य वक्तु मरक्यघात्‌ । कथं तर्हिं ठोकिका न॒ पदयन्तीति श्रम इयत्र देतुरुच्यते । ब्रहमचेतन्यादू- दवितीयं क्रियाकारकफटस्येण विभक्तं जगन्नास्ति । तस्य स्वकारणे टीनलात्‌ । अतो न पदयन्तीति टैकिकानां भ्रमः । तस्माचिद्रपो जीवः । अत्र कधिदाह--जीव उत्पद्यते न वेति संशये नोत्पद्यते “ नित्यो नित्यानाम्‌ ` [ क० ९ | १३] इति श्रृतरिति पूवे. पक्षं प्राप्योतपद्यत इति सिद्धान्तितम्‌ । निटस्यापि जीवस्योपाध्यपक्षयो्प्तियुत द्‌(क्तोत्यत्र कापायणश्चतिरव्योमसंहिता च प्रमाणव्वेनोपन्यस्ता तेन । तदसत्‌ । सयप्रपञ्च- वादिनस्तस्य मते ओपापिक्युयत्तिरिलिस्यानुवत्तिपयवसाधिलात्‌ । किच ‹ तदाऽऽमानं सृजाम्यहम्‌ ' [ भ० गी० ९ । ७ ] इलयादिवचनाद्विष्णोर्येवमुतपत्तिः स्यात्‌ । तथा १२० ह रिदीक्षितकरृता- [ द्विषीयाष्यायि- च तदीयपूवोधिकरणं विसष्येत । तथा च सुन्दोषमुनद्न्यायेन द्वै अप्यधि- करणे बिनद्येताम्‌ । किच तदीयाः कापायणादिशरृतयो ग्योमसंहिता एवेति दिक्‌ 1५ ~, उत्करान्तिगत्पागतीनाम्‌ ॥ १२॥ इदानीं किंपसिमाणो जीव इति चिन्यते । जीवोऽणुवां मध्यमपस्मिणो वा महापरि- माणे वेति संकयेऽणुपरिमाण इति तव्राप्तम्‌ । * एपऽणुरत्मा चेतसा वेदितव्यः ! [ मु० ३।१।९ ] इयणुलश्रवणात्‌ । “ स यदाऽस्माच्छरीरादुत्ामति संहैवेतेः सर्वरक्रामति } [ कंप ३।३]} “ये वैके चास्माह्धका्मयन्ति चन्द्रमसमेव ते स्व गच्छन्ति, [कौ० १ । २ ] इति “ तस्माछोकत्पुनरेयस्मे खोकाय ? { व° 9 । ४ ।& ] इव्युक्रान्तिगयागतीनां श्रुतिभिः. परिच्छिनत्वसिद्धे्च । नित्येन मभ्यमपरिमाणनिरसादणुविद्धिः ॥ १९ ॥ स्वाल्मना चोत्तरयोः ॥ २० ॥ चो हेव: । उक्करान्तिः कदाविद्चर्तोऽपि प्रामस्वाम्यनिवृ्तिवदेहस्वाम्यनिवृ्या व्यवक - त्पयेत । उत्तरे तु गलयगती नाचर्तः समवतः । स्त्मना कत्र हि तयोगलयागव्योः संबन्धो भवति । गमेः कतुस्थक्रियलत्‌ । न द्यनपरय देह द्रयागतौ स्याताम्‌ । देदप्रदेशानां चेक्रान्तावपादानत्वचनात्‌ । “ चक्रुर वा मृर्नां वाञ्नयभ्यो वा शरीरदेशेभ्यः ' [ वृर ४ | £ । २. ] इति । तस्मच्छरीरादपसृतस्यैव गलागती भवतः ॥ २० ॥ नाणुरतच्छरतरिति चक्नेतरापिकारात्‌ ॥ २१॥ ् 3 ननु जीवो नाणुः । कुतः । अतच्छतेः । अणुचविपरतपरिमाणप्रतिपादकश्रतेरियथैः । ताश्च: सवा एप महानज अत्मा योऽय विज्ञानमयः ' [वृ० ४ ।४।२२ | ‹ आकाष्रावत्सवेगतश्च निव्यः › इत्यादिका इति चन । कस्मात्‌ । परस्यैवाऽऽमनः प्राधान्ये- न वेदान्तेषु वेदितव्यतेन प्रकृतत्वात्‌ । ' योऽयं विज्ञानमयः ” [व° ४।४।२२ | [र इति निर्देशः शाघदष्टया वामदेववद्रषटव्यः । तस्मादणुर्जीवः ॥ २१ ॥ स्वशब्डोन्मानाभ्यां च | २२॥ किंच जीवोऽणु्भवितुमहति । कुतः । स्वब्दोन्मानाम्याम्‌ । सखशब्दस्तावत्‌ । ‹ एषोऽ- णुरात्मा चेतसा वेदितन्यः › [मु०३।१।९)] इति सस्य जीवस्याणुलश्ुतेः । उन्मान परमाप्मनः सकाद्ाघ्परधक्कृय मानम्‌ । वादाग्रहातभागस्य शतधाकद्पितस्य च । भगो जीवः स क्ङियः › [श्रे० ५।९ ] इति । ° आरघ्र मन्नो दयवरोऽपि दष्टः! [ श्रे ५ । ८ । इ्युन्मानं च तस्मादणु्जीवः ॥ २२ ॥ तृतीयः पादः ) रह्मसूत्रडन्तिः। १२९१ ननु जीवस्याणुवे सति जाहवीहद निमग्नस्य स्वाह्गीणशेव्योपटन्िन स्यत्‌ । निदषि च सवाङ्गीणतपिपटन्धिश्च न स्यादिव्याशङ्कयोत्तरं पठति-- अदिराधश्चन्दनवत्‌ ॥ २३॥ यथा चन्दनबिन्दुरेकदेशस्योऽपि सर्वङ्गणं सुवं जनयव्येवमा्माऽप्येकरेशस्यः सवरदेह - च्यापि सुखदुःखदिकारणीमृतशैयतापादिकं जनाति । लक्च सवरशरीर्यापिनी । वगास- सन्धस्यापि तथाघात्‌ । तक्ादणुर्जवः ॥ २२ ॥ क क क, = क अ ड प | क अवस्थितिवेकष्यादिति चेन्नाभ्युपगमाद्परदि हि ॥ २४॥ ननु चन्दनस्यैकदेशावस्थितलं प्रयश्चसिद्धमिति तथाविवस्मेव सवराद्धीणमुलजनकलम- भ्युपेयते । जीवस्य तु न प्रयक्चसिद्धमेकदेश्षस्यवमिति सत्र॑ङ्गणमुवानुपरपच्याऽतग्यापकस - मेव कस्यमिति चेन । जीवस्यापि द्यवस्थितिविशेषप्यभ्युपगमत्‌। ' योऽय विज्ञानमयः प्रणेषु हृबन्त्खयोतिः पुरूषः › [व° £ । ६ । ७] इव्यादिश्ुतेः । अते दष्टन्तदाटान्तिकयोनं वैषम्यम्‌ । ययपि घखशब्दोन्मानसूत्रेणाणुलतसाधनात्ताम्यं सिद्धमेव तथाऽपि श्रुयन्तरोदाहरणा्थमिदं सूत्रम्‌ ॥ २४ ॥ ननु चन्दनस्य सावधवव्वा्सृकष्मावयवानां सकदरेहप्रसरणेन स्रङ्गणमुल जनकं भविष्ययतोऽस्तु जीवस्य निरवयवच्वातकथ चन्दनसाम्यमियपरितोपरासरकारान्तरमाह- गुणाद्वा लोकवत्‌ ॥ २५ ॥ चेतन्यगुणव्यत्तिवाऽणोरपि जीवस्य सकट्देहम्यपरि काय॑ न विरध्यते । यथा छेके मण्यदेरेकदेशस्यस्यापि प्रमा गृहादिव्यापिनी व्यापकं कायं करेति तरत्‌ ॥ २५ ॥ ननु ज्ञानस्य गुणवद्‌ गुणिन्यतिरेकेण कथमवस्थनं वेत । न हि पटस्य गुककदिगुभः पटव्यतिरेकेणान्यत्र वतमानो दृद्यते । नच प्रदपप्रमावदिति वाच्यम्‌ । तस्या अपि द्रभ्य- त्वादियश्चङ्क्योत्तरमाह-- ठ्य तरेका गन्धवत्‌ ॥ २६ ॥ यथा कपूरा[दि]गन्धस्य गुणस्यापि सतो गुणवद्‌द्रव्यव्यतिरेकेणान्यत्रापटच्विस्तद्रज्ञान- स्यापीयविरोधः । न च गुणस्य गन्धस्य स्वाश्रयविश्छेपादश्चनात्सदैवाऽऽश्रयावयवेर्विश्चेप इति वाच्यम्‌ । मृलद्रव्यक्षयप्रसङ्गात्‌ । कपूरादौ क्षयो दध इति चेत्‌ । न । श्रखण्डयुतादौ तद्‌- दनात्‌ । गन्ध एवाऽऽत्रात इति ढौ किकानुभवीच । रूपादिष्वाश्रयग्यतिरेकानुपरन्धगेन्ध- स्याप्ययुक्त आश्रयव्यतिरेक इति चेन प्रयक्षवादनुमानाप्रवृत्तः । तस्मादूगुणस्याऽऽ- अरयन्यातिरेको युक्तः ॥ २६ ॥ 9३ १९९ हरिदीक्षितक्रता-~ [ द्वितीयाध्याये तथा च दुक्षयति ॥ २५ ॥ धरृतिष्याश्रयलमणुपरमाणतं चाऽऽमनोऽभिधाय तस्यैव “ आ! ठोमभ्य आ नखा- मरभ्यः ! [छ० ८।८। १] इति चैतन्येन गुणेन सवशरीर्यापिवं दशयति ॥ २७ ॥ पथगुपदृकषाद्‌ ॥ २८ ॥ प्रक्षय शरीरं समार्य ' [ कौ० ३। ६] इति चाऽऽम्रज्ञयोः क्ीकर्णभावेन परथगुपदे शाच्चतन्यगुणनेवास्य शरररम्यापिघं गम्यते । तस्मादणुरापेति ॥ २८ ॥ एव प्राप्त व्रमः-- तद्गुणसारव्वान्तु तद्यपदेश्ाः प्राज्ञवत्‌ ॥ २२, ॥ नार्थं तुशब्दः । नाणुर्जीवः । परस्यैव ब्रह्मणो जीवस्यणानुप्रेशश्रवणात्‌ । ‹ तंचंमति ' अहं ब्रह्मास्मि ' इति तादःस्म्योपदेशाच्च । परमेव ब्रह्म जीव इयसङृदुक्तम्‌ । परस्य च विभुवाज्ज्ञानखरूपलाच जीवोऽपि विभुङ्ग।नघ्ठरूप्श्च । तथा च भाष्यकृत आहुः प्रस्य बरह्मणो विभुव्माम्नाततं तस्मद्विमु्वः । तथा च ‹८स वा एप महानज आत्मा योऽयं विज्ञानमयः प्राणेपुं ' [ वृ ¢ ।४।२२ ] इयेवं जातीयका जीवविपयका विभुल- वादाः श्रौताः स्मार्त समर्थिता मवरन्तति । चेतन्यं तु स्वरूपमेव जीवस्यग्नेरिवौष््यम्‌ । कथं तद्यगुघादिग्यपदेश इलयत्राऽऽह - तहूणसारत्वात्तछ्यपदेश इति । तस्या बुद्धेगुणा- स्तटुणा इच्छद्रपसुखदुःखादयस्त एव सारः प्रधानं यल्याऽऽमनः स॒ तहूणसारस्तद्वावस्त- हणसारष्वम्‌ । तस्मत्तदणसारत्वात्तत्चपदेदा जीवव्यपदेल इव्यथः । न हि बुद्धगुणानन्तरंण केवरुस्याऽऽमनः संसास्विमस्ि बुध्युपाधिनिमित्तो हि कंतृत्वभोक्तृवादिटक्षणः संसार सात्मनो न स्वतः । प्राज्ञवत्‌ । यथा प्रङ्गस्य परमालमनः ` सगुणेपृपासनेपृपापिसवन्धादणी- यस्व दिव्यपदेशः । ‹ अणीयान्त्रहेयवाद्रा ' [ कछ०३।१४।३] ‹ मनोमयः प्राणमयः प्राणन्तः संवगन्धः सवरसः सलयकामः सयसंकद्पः › [ छा ३। १४। २ ] इत्येवप्रकारस्तद्रत्‌ । एवं॑वुद्धिपरिमणेनस्य॒परिमाणन्यपदेदास्तदुक्रान्यादिभिश्वा- स्येक्रान्यादिव्यपदेशो न स्वतः । तथा च- वाट ग्रश्लतमागस्य शतधा कल्ितदय च । भागो जीरः स विज्ञेयः स चाऽऽनन्याय कस्ते ॥ [ श्रे° ५ [९] इयगुवमोपाधिकं भवेप्पारमार्थिकं चाऽऽनन्यमिंति । विस्तरस्तु भाष्यादवगन्तव्यः ! तस्मनाणुर्ज॑व इति सिद्धम्‌ । यत्त॒ कशदाह--' ज्ञोऽत एव ' [ ऋ० सु०२।३। १८ ] इ्यादिभः सुत्रर्जवस्याणुलं प्रतिपाय * प्रधगुपदेश्ात्‌ † [ त्र० पू० २।३। = न २८ | इति सत्रण जौवत्रणर्मद्‌ः सिद्धः । तथा च कौशिकश्रुतिः-- तृतीयः पाद्‌: | वह्मख्> वृत्तिः ॥ १९६ ^. भिन्नोऽचेन्यः परम जवसंवापूर्णः परो जीवसेघो यपू; । यतस्वसो निव्यमुक्तोऽयं च वद्भस्तस्मान्मोक्ष तत एवाभिवञ्छेत्‌ ' ॥ इति । तस्मद्धिन एव जीवः । न चाभेद्रतेरप्रामाप्यप्रा्तिनिर्विपयवादिति वाच्यम्‌. । परमात- गुणसदृज्ञानन्द्‌ादिगुणस्स्यवेन जीवस्य गौण्या बया ्यभेदव्यपदेशोपपत्तरेति तदसत्‌ । स्निघ्रमायो हि परः स्वतन््रस्तस्मादस॑। प्रोच्यते निलयमुक्तः । स एव जवेऽविद्यया बन्धमेति तन्नान्े तु ब्रह्म सपयंतन्नते । मिथ्या भेदो ब्रह्मभावस्तु सव्यप्तस्माद्िद्रान प्रमाद्येत सयात्‌ ॥ इति तस्या एव कोशिकश्ुतेः । पूतश्रुतिस्तु व्यवदारकिमेदानुवादिनीति न्‌ विरेधः। मविष्यत्पयेवचनमप्यैवमिति दिव्‌ ॥ २९ ॥ ननु बुद्धिसवन्धा्ययात्मनः सस।रिवं तर्हिं कदाचिहु द्विवेयोगादतसार्विमप्रि स्यादि यशड्क्याऽऽट-- याघदावमावत्वाच्च न द्‌।पस्तष्र। नात्‌ ॥ ३० ॥ मुक्तेः पुव वुद्धिवियोगादसंसारिखमात्मनः प्रस्येते्युक्तदपे न संभवति । कुतः । यावदात्ममावितात्‌ । यावदयमात्मा संसारी मवति यवदस्य सम्यण्ददन्न संसास्वंन निवतेते तावदस्य बुद्धया सयोग न शाम्य्तयथः | कथमेतदवम्यते तत्राऽऽद्‌-- तदस. नात्‌ । ° योऽयं विज्ञानमयो मनोमयः प्राणपु हृयन्तर्ज्यातिः पुरपः स समनः सनुभौ लोकावनुसंचरति ध्यायतीव टेटायतव › ( व° ४।३।७) इयादि । तत्र विज्ञा नमय इति वुद्धिमय इलेतदुक्तं भवति । यथा ठोके दमयो देवदत्त इति द्धीप्रधानोऽभि. धीयते तद्रत्‌ । ‹ स समानः सन्नभो टेकावनुसंचरति › इति च ठोकान्तरगमनेऽपि ुद्धेरवियोगं ददीयति. । केन समान इयाकाङ्षायां संनिधानात्तयैव वुदध्येति गम्यते । तच संनिधानं श्रुतिदशंयति- ध्यायतीव टेटायतीव ` इति । एतदुक्तं भवति-नायं॑सखतो ध्यायति नापि चटति ध्यायन्यां वुद्धे/ ध्यायतव चटन्यां चरर्त॑वेति । मिध्याज्ञाननि- मित्तस्य संसारस्य तज्ञानं विना न निदृत्तिरिति चशब्देन सुचयति । तथा च श्रुतिः- ८ तमेव विदिव्याऽति मृष्युमेति. नान्यः पन्धा विद्यतेऽयनाय › (शे ३। ८) इति। यत्त॒ कश्चिदाह -- बिम्बस्य परमाप्मनोऽनायनन्तादुपाधेश्च यावदात्ममाविल्ात्‌ सबगत्‌~ व्रिम्वस्योपाधिसंवन्धस्य च. नियव्वाच प्रतिविम्बो जवो नियः । तदुक्तम्‌-- जीवोपाधिद्धिवा प्रोक्तः स्वरूपं बाह्य ए च | क | नि वाद्य प्राधिट्यं याति मुक्तावन्यस्य तु स्थितिः ' इति. ॥ सलम्‌ । स्वाश्वदामासो रूप्यतेऽनेनेति. स्वरूपमन्तःकरणं तदवारो ( वो )पाधिरि- ९ दथः । ° कायोपाधिरयं जीवः कारणेपापिररश्वरः › दृति श्रुतेः । यत्त॒ जीवछरूपमे- . [क (~ क ह. १२४ हा रद।क्षतकृता- [ द्वि्याध्यायै--* वोपाधिरिति तेनोक्तं तदसत्‌ । ‹ मुक्तिर्हिवाऽ्यधा रूपं खषपेण व्यश्ितिः ` इत्यत्र स्वरूपण।।ते ततीयाऽपाधका ! करणताया ब।धेतवात्‌ । एवं स्थिते चेतन्यस्योपाधिषं = ^ नोपपद्यत इति यत्तेनास्मान्प्रति वस्म्यते ततछब्याघातमनादच्येति दिक्‌ ॥ २० ॥ ननु ‹ सता सौम्य तदा संपन्नौ मवति (छ ६।८। १) इति वचना- छृत्स्नविकारप्रटसाम्युपगमास्च तत्कथं यावदामभाविघ्ं बुद्धेसवनधस्येयत उत्तरं पठति-- ५4 < व्वादिवत्तस्य सतोऽईमेव्यक्तियोगात्‌ ॥ ३१ ॥ य्था लोके बाव्ये विदयमानान्येव पुस्वाद्‌।ने योबनेऽभिन्यय्यन्ते तद्रतसुपुप्याद्‌। सस्का- राव्मना सत एव॒ तस्य बुद्धियोगस्य जाग्रदादावभिग्यक्तेयोगात्‌ । अभिन्यक्तयुक्तवादेयथः ॥ तस्मास्िद्धमेतयावदाप्मभावी बुद्ध्युपाधिसंबन्ध इति ॥ ३१ ॥ नन्वन्तःकरणस्यैवाभावाकथं तद्रणसारघम्‌ | अन्तःकरणमेवानेकधा मनो वुदधविंज्ञनं चित्तमिति चौच्यते । तस्थेवान्तःकरणस्याभावाहू दववभावस्तदभवि कधं तद्ुणसारवमिव्या- श्र ङ्यः श्रुतेसेद्धमप्यन्तःकरण युक्तया साघयति-- नित्योपटम्ध्यनुपलग्धिप्रसङ्कगोऽन्यतर- नियमो वाऽन्यथा ॥ ३२ ॥ ( १३) अन्तःकरणमस्तीव्यवदयमभ्युपगन्तव्यरम्‌ ॥ अन्यधा तस्िननभ्युपगस्यमाने नित्यो. षरटग््यनुपटन्धिप्रसङ्खगः स्यात्‌ । आमेन्द्रियाणामुपकन्धिसाधनानां सृनिधाने सति नित्य- सेवोपटच्धि; प्रसज्यत्‌ । अतः स्यपि साधने फल्ाभावृस्ततो निव्यमेव्रानुपसन्धिः, परसग्येत । नचैवं दृदयते । अथवाऽन्यतरस्याऽऽतन्‌ इन्द्रियस्य वा नियमः शक्तिप्रतिवन्धः, कल्प्येत ! नचाऽऽमनः राक्तेप्रतिबन्धः संभवति | अविक्रियलात्‌ । नार्पौन्द्रयस्य तस्य्‌ पूवोत्तरक्षणयेोरप्रतिवद्धशाक्तिकस्य म॒ध्येऽकस्मात्तस्रतिवन्धायोगात्‌ । तस्माय॒स्यावधासानव- धामाभ्यासुपड्ब्ध्यदुपटब्धी भवतस्तन्मनः ॥ तथा च श्रुतिः--८ अन्यत्रमन््॒ अभूद नादचेमन्य्रनना अभूवं नाश्रोपमिति मनसा द्व, पद्यत, मनसा शृणोति. ' [ बर९. १ 1३] इति। कामादयश्चस्य इत्य्‌ इति दशेयति- "कामः संकल्पो विचिकित्सा, श्रद्धाऽश्रद्धा धृतिरिह धीर्रि्यितत्सर्व मन ष्व" [ बु ० १। ५ । ३ ] इति। तप्माबुक्तमेवः ‹ तटूणसारवात्तव्यपदेशाः ` [ व्र सृ० २ ॥ ३ । २९ ] इति, यत्तु कश्चिदाह-- जीवो ज्ञानानन्दादिखरूपो न वेति संशये नेति प्रातम्‌ । स॒ दुःखादविुक्त आनन्दी: भवति सोऽज्ञानादधिुक्तो ज्ञानी भवति सोऽवटाद्विमुक्तो वटी मवति स नित्यो निरातङ्कोऽ- वतिष्ठत इति वैद्धिशरतेः । अहमिति जीवस्रूपे भासमनेऽप्यानन्दादिरूपाननुभवाच । सिद्धान्तमाह--“ पुं्वादिवन्तस्य॒॒ सतोऽभिव्यक्तियोगात्‌ ' । जीवो ज्ञानानन्दादिरूपे क ततीयः पादः ] घह्यस॒ च॒ तिः । ९२५ ५: भवत्येव । न च वोद्खिश्रतिविरेधः | यथा वाल्ये सदेव पुस्वं योवनेऽभिव्यज्यत्‌ एवं सतामेवाऽऽनन्दा्द नाममिन्यक्तयवेक्षया तदुपपत्तः । न चासतामुत्पत्तिरेव किं न स्यादिति वाच्यम्‌ | । : बटमानन्द ओजश्च सदह ज्ञानमनाकुटम्‌ । सहूपाण्येव , जीवस्य व्यज्यन्ते परमाद्धिमोः ' ॥ इति गोपवनश्रुतेः । अत एव. नानुभवविरोधः{। संसारावस्थायां सता्यानन्दादीनां भावरूपाज्ञाननाऽञब्रततयाऽननुभवस्य तादिपरतानुभवस्य चोपपत्तेः । भगवस््रस।देनाऽऽवर- णनिबृत्तौ, सत्यामानन्दा लुभवत द्विप ताननुभवयोरुपपत्तेश्च । जीवघ्वरूपस्याऽपनन्दादेरावरण- तनिदृयोरनभ्युपगमे बाधकमाह -' निव्येपटग्ष्यनुपटग्धिप्रसङ्गोऽन्यतरनियमे वाऽन्यथा | अन्यथाऽऽवरणतन्निवृच्येरनमभ्युपगमे सञ्जीवानां मेक्षयग्याणां नित्यमानन्दायनुभवः स्यात्‌ । असुराणां कदाऽपि न स्यात्‌ । दुःखायनुभवश्च सदा स्यात्‌ । मध्यमानां मानुपाणां तु नित्ये परन्ध्यनुपठन्ध। स्याताम्‌ । ' नित्यानन्दे निवयज्ञाना निव्यवरटः परमात्मा नेवमसुरा एवमनेवं च मनुष्याः › इत्य्रेवेदयश्रुतिः । ¢ निवयानन्दबटेनैव युक्ता नैवं तु दानवाः । दुःखोपटन्धमात्रास्ते मानुपास्तृभयात्मकाः ॥ तेषां यदन्यथा दस्य तदुपाधिक्ृतं मतम्‌ । सम्यन्ज्ञानं तु देवानां मानुपाणां विमिश्रतम्‌ ॥ विपरीतं च दैत्यानां ज्ञानस्येवं व्यवध्थितिः › । इति भविष्यत्प्वणि च । उपाधिरिह बयो वोध्यः । तदयं फटितोऽथः-जीवाभ्रितम्‌- न्ाय्ञानमानन्ददेत्रह्स्वरूपतदरूणणणदेश्चाऽऽवरकं मायाव्रयप्रकृत्यादेशब्द्वाच्यं॑द्रव्यरूपं ्ञानविरोधिभावरूपमज्ञानं सर्वथा स््ीकतव्यम्‌ । ¢ अनादिमायया मुप्ता यदा जवः प्रबुध्यते › [ गो° पा० १1 १६ | “ भूयश्चान्ते विश्वमायानिदत्तिः [ श्वे १। १० ] इत्यादिशरुतिम्यः । तच प्रतिजी्ं मिनमिति नैकसुक्तौ सवैमुक्तिः । अनिचनीयतानम्युपगमाच्च नद्वितवादिमतप्रवन्न इति । अत्रोच्यते-- जीवे व्रह्म, नित्यानन्दादिस्वरूपलादित्यायनुमानस्य टखाघवतर्कोपषटब्धस्या- भेदे प्रमाणत्वात्‌ । ‹ नाहमानन्दो नाहं ज्ञानमित्यादे्नां व्रह्ेयस्य चानुभवस्य समानयोग- क्षमलात्‌ । आवरणस्यापि तुल्यात्‌ । व्यृहावतासदावरवाऽऽखण्डटाञनादाविव लन्मते विरद्रधमसमवेश्चस्य सेभवाच्च॒ । अनिवचनौयतायाश्ानिच्छता स्दताऽपि तयाऽभ्युपेय- राच्च । तध च श्रुतयः । मेत्रायर्णयैपनिधदि चतुधप्रपायके प्रपञ्चस्य मिथ्यालमाम्नातम्‌-+ ¢ इन्द्रजाटमिव मायामयस्वप्न इव मिध्याद्नम्‌ › [ भेव्युप० ४ ।२ ] इति । तिष्ठश्वि- दैवंजातीयिकाः पुराणश्रुतयः । । १२६ ह रद्‌ क्षितकृता- [ द्वितायाध्यायि~ ‹ इन्द्र जारमिदं सर्वं मायया परिकल्पितम्‌ | मिथ्या जीवेश्वरभिदा सव्यं ब्रह्मैव निष्कलम्‌ ॥ ` इति पद्विश्चतिः | ‹ मृषा दयवेतत्सव यदिदं किं च › इति कापायणश्रुतिः । एवंजातीयकानि तुरकमठ्को- प्टरव्यादिधुतिप्रमाणान्यसषिनर्थं सन्ति विस्तरभयाननेह रिस्यन्ते । युक्तिप्रपचस्तु त्क स्तुमेऽनसंधेय इते दिक्‌ ॥ ३२ ॥ ( १३ ) कत{ शाखार्थवत्वात्‌ | ६३ ॥ सांस्या आसनः कुवे नेच्छन्ति तन्निराकरणाथैमिदमधिकरणम्‌ । जीवः; करतीं भवितुमर्हति । कुतः । शाघ्राथवचात्‌ । “ यजेत जह्यात्‌ ' इत्यादिशाच्लस्य करतः फल- प्रतिपादकस्याथवघात्‌ । अन्यथा तदनथकं स्यात्‌ । तद्धि कतः सतः कतँन्यविशेषमुप- दिदति । नचासति कतरे तदुपपयेत । तथेदमपि शाखरम्थवद्ववति “ एष. हि द्रष्टा श्रोता मन्ता वेद्धा कत। विज्ञानात्मा पुरुपः › | प्र ४।९ ] इति॥३३॥ विहारापदंक्षात्‌ ॥ ३२४ ॥ इतश्च जीवः कतौ । कुतः । विहारोपद्शात्‌ । जीवप्रकरियायां यथाकामं परित, इति विहारोपदेशात्‌ ॥ ३४ ॥ उपादानात्‌ ॥ ३५ ॥ इतश्च जीवः कत। । यस्माज्ञीवप्रक्रियायामेव करणानामुपादानश्रवणात्‌ तदेषां प्राणानां विक्ञानेन विज्ञानमादाय ` (बृ० २। १] १७) इति ' प्राणान्गृहीतवा (वृ०२।१।१८) इतिच॥३५॥ व्यपदृक्शाच्च क्रियायां न चेश्िर्दक्षकिप्थयः॥ ३६ ॥ इतश्च जीवस्य कर्तुम्‌ । उतः । ‹ विज्ञानं यज्ञं॑तनुते कमणि तनुतेऽपि च » (तै०२।५। १) इति। क्रियायां यागादिक्रियायाम्‌ । इदमुपरक्षणम्‌ । ठकि क्यामपि क्रियायां कललव्यपदशात्‌ । तदुक्तं भाष्य द्वि--यदस्य टोकिकौपु च क्रियासु वैदिकं च कर्तत्वं व्यपदिशत।ति । यदि विज्ञानमिति जीवरनिर्देशो न. स्यात्‌ करण- निर्देशो भवेत्‌ तदा निर्देशविपययः स्यात्‌ । विज्ञानेनेति करणविभक्तिनिर्देशः. स्यात्‌ । कतविमक्तिथ श्रूयत इति जीवस्य कुत्वम्‌ ॥ ३६ ॥ । ननु यदि जवः खछतन्त्रः कत। स्यात्तर्हि नियमेन स्वहितमेव संपादयेन्नाहितमियत, साह-- | उपल न्धिददानेयमः ॥ ३७ ॥ यथेपटन्वि प्रति स्वतन्त्रोऽपे देशकाटादिसदकासिषेोपवश्चादानेयमेनेष्टमनिष्टं वा, रभते तथा सदकारिवन्लादनियमेनेष्टमनिष्ट वा कःरेष्यतीवयदोषः ॥ ३७ ॥ क ततीयः पादः |] बह्ययटवात्तः। १२९५ ५ £ क~ क ¢ शाक्तिविपययात्‌ ॥ ३८॥ इतश्च बुद्धिव्यतिरिक्तो जीवः कतौ । कुतः । शक्तिविपर्ययात्‌ । अयमर्थः-यदि पुनरविंज्ञानज्ञब्दवाच्या बुद्धिरेव कर्त्री स्यात्‌ । ततः शक्तिविपर्ययः स्यात्‌ । बुद्धेः करणद- ्तर्दीयेत कैत्वरक्तिश्वाऽऽपयेत । बुद्धे क्ृशक्तैौ सव्यं तस्या एवाहैप्रययविपयत्म- म्युपगन्तव्यम्‌ । अहकारपूविंकाया एव प्रवृत्तेः सवत्र दशेनादहं गच्छाम्यहं भज्ञेऽं पिवामीव्यादो । बुद्धेश्च कतृवे कर्तुः करणसपिक्षाक्तरणन्तरमभ्युेधम्‌ । ततश्च बुद्धिरति कतंति नाममत्रे विवादः स्यात्‌ । न वस्तुभेदः कित्‌ । करणव्यतिरिक्तस्य कर्तृ्ाङ्गी- कारात्‌ । तस्माकतां जीवो न बुद्धिः ॥ ३८ ॥ समाघ्यमावाच्च ॥ ३९ ॥ (१४) यदि जीवस्याकरतैवं स्यात्तदा ध्यानधारणादावोपनिपदासमप्रतिपन्तिप्रयोजनेऽप्यक्तृषवं स्यात्‌ । ततश्च समाध्यभवि मोक्षोऽपि न स्यादिव्यथः । तस्माजीवः कर्तेति सिद्धम्‌ ॥ ३९ ॥ ( १४ ) तथा च तक्षांमयथा ॥ ४०॥ (१५) जीवस्य यदुक्त कवुत्वं तकि स्वामाविकमाहोखिदोपाधिकमिति विदये स्ामाविकमिति तावात्‌ । पूवाधिकरणोक्तेरेव हेतुभिः साधितत्वादिति । अत्रोच्यते-जीवस्य स्राभाविकं कर्लैखं न समवति । अनिमेक्षप्रसङ्घात्‌ । स्वामाविकधमांणां सति धर्मिषयुच्छेदासंभवात्‌ । अन्यथा सव्यप्रवोष्प्योच्छेदः स्यात्‌ । तदुक्त भाष्यङृद्वि-- कुषे द्यालमनो न कर्तृवा- निमोक्षिः सभवत्यम्रेखिोष्ण्यादिति । उक्तं च सुरेश्वराचर्यैः-- ¢ आत्मा कत्रादिरूपश्वन्मा काश्वस्तहिं मुक्तताम्‌ । नहि स्वभावो भावानां व्यावर्ततोष्ण्यवद्रमेः › इति ॥ तस्मादुपाधिप्रयुक्तमेवाऽऽ्मनः कलं न स्वाभाविकम्‌ । तथा च श्रतिः--श्पायतीव लेलायतीव › [ घु° ¢ | ३ । ७ ] इति, * आमिद्धियमनोयुक्तं मेक्तेयाहुमनीपिणः [ क०३। ४] इतिच । "यत्र हि द्वैतमिव भवति तदितर इतरं प्यति '{ वृ ४ । ५ | १५ ] इलादिशरृतयोऽविद्ावस्थायां तस्थैवाऽऽमनः कलखभोतुवे दशोयन्ति । विदयावस्थायां त निवारयन्ति यत्र प्य सबमालैवामृत्तत्केन कं पद्येत्‌ ` [ वृ ® | ५ । १५ 1 इलयार्काश्च श्रृतयः । तदेतदाहाऽऽच,यः--यथा च तक्षोभयधा " इति | यथा ठोके तक्षा वधकिवस्यादिकरणयुक्तः कत दुख भवति स एव सगृहं प्रातो विमुक्तवास्यादिकरणो निन्यौपारः सुखी मवति तद्रत्‌ । तन्तद्छन्तौ न सर्वादे । नदि दृ्टन्ते सवसाम्पभिति न्यायात्‌ । विस्तरस्तु भाष्यभनुसपेयः ॥ ४० ॥ ( १५ )` १२८ हर्द श्वितक्रता- [ द्वितीयाध्यये- परात्तु तच्छरतेः। ४१॥ यदुक्तमवि्याकल्पितं जीवस्य कतं तक्किर्मश्वरनिरयेश्तप्य भवति तत्सपिक्षस्य वेति संशय ईश्वरनिपेन्नस्येति प्रातम्‌ । लोके कृपीवटादीनां रागदरेपविव प्रवर्तकौ दृष्टौ तदनुसा- रद्धम।वमयोः कतुर्जीवस्यापि तविव प्रबतंकावभ्युपेय । ईश्वरस्य प्रवतेकते वेपम्यनेधण्ये इश्वरस्य प्रसग्येयातां जीवस्याकृताभ्यागमश्च प्रसव्येत । च ‹ सखतच्नः कतौ [ पा° सू° १।४। ५४ ] इति स्मृतिविरोधश्चेति । तस्मानेश्वरः प्रवर्तक इति प्रपत ब्रुमः । तुशब्दः पूवपक्षनिरासाय । जीवस्य ककवमोक्तुव्वादिकं परात्परमेश्वराद्रवितुमहति तच्छृतेः । ^ एप लेव साधु करम कारयति › कौ० ३।८ ] इयादिश्ुतरेयथः ॥ ४१ ॥ नन्वेवमीश्वरस्य प्रवर्तक वैपम्यनेधृण्यप्रसङ्गा जीवस्यजृताभ्यागमप्रसङ्गश्च स्यादियत आह-- करतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धा- वेयथ्थादिभ्यिः ॥ ४२ ॥ (१६) तुरशब्दश्चोयनिरासाथः । कृतो यः प्रयत्ने जीवस्य धमाधर्मरक्षणस्तदपेक्ष एैन- मीश्वरः प्रवतयति । अतो नोक्तदोपाः प्रसम्यन्ते | एवं हि : स्वाध्यायोऽप्येतव्यः ' | : स्वर्गकाम यजत › [ आ० श्रीत० १०।२।१] " ब्राह्मणो न हन्तव्यः ' इये- वमदेर्विंहितस्य प्रतिपिद्धस्य चवियर्ध्यं भेवति । अन्यथा तदनर्थकं स्यात्‌ । रकिचाऽऽदि, पदेन देकाटादिवेयथ्य करतहानाकृताम्यागमश्च स्यात्‌ । एतनियेक्षश्चदीश्वरे जी प्रबत- यति तदा वैपम्यनेधृप्ये प्रस्येयाताम्‌ । तस्माक्ृतप्रयलनयिक्ष ईश्वरः प्रबतेयति । वेषम्य- नेधप्ये इत्यत्र वैपम्यनैधेण्यपरिहारमात्रं कृतम्‌ । अत्र त॒तस्य प्रवर्तकं प्रतिपा- दितम्‌ ॥ ४२॥ ( १६) अंशो नानान्पपदेक्ञादन्पथा चापि दाज्ञ- कितवाटिव्वमधीयत एके ॥ ४३ ॥ जीवस्य कतृष्वमीश्वराधीनमिति प्रतिपादितम्‌ । तत्ररित्रीशचितम्यभावश्च भेदे सतिं मवति । स भेदः कि स्वामिमययोखिाधवाऽयचिवेस्फुटिङ्गयोयि किं स्वाभाविक आदहोघि- [पाधिक इति व्रिचिकित्सायां स्ामिभू्ययेखिरित्रीरितम्यमावस्य प्रसिद्धत्वात्तद्धिध एव संवन्ध इति प्राप्रोति । अत आहां इति । जीव ईश्वरस्यांश्नो भवितुमहंति । यथात्र: स्फटिद्धऽश इ्वाशशः | उपाधि मिना निरवयवस्याऽऽमनो मस्यांशासभवात्‌ । मुख्यांशः कुतो न संभवति तत्राऽऽद -- नानाग्यपदेशात्‌ । सो ज्वेषटव्यः स विजिज्ञासितव्यः › । [उ०८।५७।१] यो विक्ञने तिषन्‌ ` [वृ० ३।७।२२ ] इलादौ जविशयोर्भदव्ययदेशादिःयथः । नन्ेवमव्यन्तमेः्‌ एवास्तु किमर्थमदाक्पना तत्राऽऽह-- सृतीयः पादः ]. बह्मसू त्रवृत्तिः । १२९९ अन्यथा चेपीति । नच नानाम्पपदेशदेव केवरलादेशलप्रतिपत्तिः । किं तरह प्रकारान्त- रेणप्थभेद्यपदेशो भवति । तथा दके शाखिनो दाशकितवादिभावमधीयते ‹ बह्म दाला ब्रह्म दास ब्रहेवेमे कितवाः › इत्यादिना । अधर्वैणिका ब्रह्मसृक्त आमनन्ति- दशाः कैब कितवा दुतङृतो दासा: प्रसिद्वा; । ते सरवे ब्ररेवेति । ते हीनोदाहरणेन सर्वषां ब्रह्मभावमामनन्ति । अनेन हीनोदादरणेन सर्वेषां ब्रह्ममात्रमामनन्ति । अतो मेदा- भेदाम्नानाददात्वावगमः । ‹ नान्योऽतोऽस्ति दरण › [ वृ० ३।७।२३ ] इयाश््- यन्तरमप्यभदे प्रमाणम्‌ ॥ ४३ ॥ मन्त्रवर्णा ॥ ४४ ॥ मच्ववणेश्चेतमेचा्थं गमयति-- ° एतावानस्य महिमा ततो व्याया् पृर्पः | पादोऽस्य विश्वा मृतानि त्रिपादस्यामृतं दिषि ` ॥ [छ० ३।१२।६ ] इति। अरमान्मच्रवणादपि जीवस्यौशत्वनिश्वयः । : न हिंस्यत भूतान्यन्यत्र तीभ्यः ? [अ ८। १५ ] इदयादो भृतश्नब्दस्य चतने प्रयोगात्‌ । अश्न: पदो भाग इत्यन- योन्तरम्‌ । अस्मादप्यशत्वावगमः ॥ ४४ ॥ अपिच स्मयते ॥ ५५ “ममेषांशो ओवरक जीबभृतः सनातनः › [ १५-७ ] इति भगवद्रीतास्वपि जीवस्येश्वराशत स्मयते । तस्माज्जविश्वरयोरमेदः स्वाभाव्रिको भेदस्येपाभिक इति तात्पय॑म्‌ ॥ ४९ ॥ नन्वलयन्तभेदे जीवहु :खेनेश्वरस्पपि दुःखि स्यत्‌ । यथा सके हस्तपादाधन्यत- आद्गगतेन दुखेनांशिनो देवदत्तस्य ॒दुःखित्व तद्रत्‌ । ततश्च . सम्यम्दस्यनानथक्यप्रसङ्ग स्य।दियाञ्चङ्याऽऽह - प्रकाङादिवस्चैषं परः ॥ ४६ ॥ यथा जीवो ऽहमुपाध्यषच्छिनस्तदुत्पनं ससारदुःखमनमवति नेवमीश्वरोऽनुमवति । यथां देहगत कछेरभेदादिनिमित्त दःखं ॒त्तदभिमानिभ्ान्याऽनुभवति त्तथा कख्त्रपुत्रदेगोचर्‌* . मपि दुःखं त्दभिमानभनन्त्याऽनुमषति । मिध्याभिमाननिमित्तक एव दुःखानुभवः । नैषं , परमात्मा दुःखादिभाक्‌ । अषियकदेहाद्यमिभानामाघात्‌ । तत्र दृ्टन्तः-प्रकक्चिदिव- दिति | यथा सैरश्चान्दभसो वा वियक्छध्याबतिष्रमानः प्रकायोऽङ्ुल्यादयुपाधिसेबन्धादय चक्रादिभावं प्रतिपयमानोऽपि न परमाधतस्तद्रावं प्रतिपयते । यथाऽ्काशञो घटादिषु %७ ~ -- ककन [ १३० रिदी क्षितकरत~ [द्वितीयाव्ययि- गच्छतस गच्छनिव भासमानोऽपि परमार्थतो ने गच्छति } यथा वां जठदिगतप्रतिवरि्वे कम्पमानेऽपि सू्ैविम्धं न कम्पते तद्रत्‌ । तथा चावि्यानिमित्तकजीवभाव्युदासेन ब्रह्ममावमेवे प्रतिपादयन्ति वेदान्तास्तछ्मस्यहत्रह्मस्मीवयेवमादयः । तस्मानीप्ति जीवस- वन्धिदुःखन परमात्मनो दुःखिलप्रसङ्गः ॥ ४६ ॥ स्मरन्ति च ॥ ४५७॥ स्मरन्ति व्यासादयो यंथा- * तत्र यः परमात्मा हि स नित्यो निगणः स्मृतः । न दिष्यते फटेश्वापि पद्मपत्रमिवाम्भसा ॥ कमत्मा वपरौ योऽसौ मोक्षवन्धेः स युज्यते । स सप्तदशकेनापि रा्षिना युज्यते पुनः › ॥ | महाभा० १२। ३५३ । १४ । १६ ] इति । चेश्ब्दात्‌ ‹ तयोरन्यः पिटं ्वा्रस्यनश्ननन्यो अभिचार्वदीति ` [ चेऽ ¢ | ६ 1] ‹ एकस्तथा सवमृतान्तरात्मा न र्िप्यते लोकटूःखेन वाह्यः ` [ क० ५। ११] इत्यादिश्रुतिसंग्रहः ॥ ४७ ॥ ननु ' तत्पृवा तदेवानुप्राविशत्‌ ` [ ते० २ । ६ । १ ] इति पर एवैकः सवषा मृतानमन्तरात्मा जीवभयिनावस्थितशवत्तहिं विधिप्रतिषेधावीश्वरे प्रसव्येयातामिति दाङ्का- मपनुदति -~ | अनुज्ञापरिहारै देदसंवन्धास्ध्योतिरादि्व॑त्‌ ॥ ४८ ॥ अनुज्ञा विधिः । परिहारो निषेधः । ' ऋतौ भायीमुपेयात्‌ ' । ‹ प्रदान गच्छेत्‌, ! इव्यादी अनुज्ञापरिहारवेकवेऽष्यातनो देहसंबन्धातस्याताम्‌ । देहैः संबन्धो देहसंबन्धः । देहरसंबन्धश्वाहमिलयभिमानस्तस्यैव संसारनिदानवाति । व्योतिरादिवत्‌ । यथा ॒व्योतिष एकत्वेऽप्यभ्निः क्रम्यात्परिहीयते । नेतरः । एकस्यापि सवितुः प्रकाशो दयञ्युचिमुमिष्ः परिष्ियते नेतरः शुचिमृमिष्टः । तद्रत्‌ । तस्माञ्जौवस्य देदसंबन्पाद्विधिनिषेधप्रसङ्गौ नेवेश्वरस्य ततसंब्म्धाभावादिति ॥ ४८ ॥ | असततेश्चाव्यतिकरः ॥ ४९ ॥ संततिः संबन्धः । व्यतिकरः संकरः । देहसंबन्धाभाघदिव करसंबन्धो ऽपीश्वरस्पं नस्ती्य्थः । उपपरेः प्रतितरिम्बपश्चपातितठउर्जावस्येव फरुसंबन्धः स॒ तु दूति सुत्राथः | ४९ ॥ नेश्वरे संकीयैव तृतीयः पादः ] बह्यसुत्रवात्तः । ९१३१ ननु कर्मफटं तु कर््क्यातससकीर्यतापिःयाशङ्कायामाट- आस षव द ॥ “५०॥ परमात्मन आभास एवैष जीवः । जे सुर्थप्रतिषिम्बवत्‌ । यथेकस्िन्प्रतिव्िम्बे कम्पमनि सति प्रतिविम्बान्तरं न कम्पते, एत्रमकस्मिञ्जीवे कमफटभानि न॒ जीवान्तर्‌ तत्कमफटमागभवति । तत्तदन्तःकरणोपाधिमेदात्‌ ॥ ५० ॥ एवं समते कमफलसांकयमुक्हवा परमते सांकयमाह-- अहशानियमाक्‌॥ ५१ ॥ साए्यानां समयेऽदृष्टं नाऽऽत्मसमवेपं कि तहि प्रधानवर्तिं । प्रधानस्य तु सवसाधार- णत्ाद्रयत्मं सुखलुःखोपमोगस्य नियामक नोपपद्यते } ततश्च बवदहुषु सवगतेष्वात्मसु सुखादिसांकर्प्रसङ्गः स्यात्‌| काणादानामपि समये सवैगतानामात्मनां साधारणेनाऽऽममनः- संयोगेन निर्वक्षतस्य।दृष्टस्याप्यस्यैवाऽऽमन इदमदृष्टमितिनियमहेवभावदिष. ख दोष; प्रसस्येत ॥ ५५१ ॥ ननु प्र्यत्ममहमिदं प्राप्तवानिदे परिहिराणि प्रयलमित्थं करार्ण येवं वेधा अभिसंधयो भिनास्तत्तदाव्ममनःसंयोगं नियस्यन्ति ततोऽदृ्टमेदातमुखदुःखमेदो भविष्यतीयाश- डक्याऽऽह- क्न क कि [4 ८९ अआिसध्यादिष्वापे देवम्‌ ॥ ५२ अभिसंध्यादीनामपि साधारणेनैवाऽऽममनःसंयेगेन सव्रात्मसंनिधो करियमाण्‌नां मियमहै- तुलानुपपततरनोक्तदोषपरिदारः समवति ॥ ५२ ॥ धदेशादिति देच्छन्त्फादात्‌ ॥ ५२॥ (१७) ,, ननु विमुवेऽप्यातमनः शररावच्छिनप्रदेशा एवाऽऽममनःसंयोगो नान्यत्रेति. अद्- दिव्यवस्थे)पपतस्यत इति चेच । अन्तर्भावात्‌ । विमुलाविरोपात्सवै एवाऽऽसानः ,सवदाशैरे- ष्वन्तभूवन्वति च प्रदेदाकृतो चिरोप्‌ इत्यधेः । तस्मादात्भक्यपक्ष एव ॒सवद्‌प्राभाव्‌. इति. सिद्धम्‌ । अत्र कश्िदाह-‹ कत्‌ शाघ्राधूवच्ात्‌ " इयत आर्‌भ्याऽ5 पादप्र्समातः जीवः कतौ भवति परं तु सा कर्तूवशक्तिः पशधीनैव । ८ कर्तं कारणत्वं च स्वभावश्चेतना धतिः । यत्प्रसादयादिमेः सन्ति न सन्ति यदुपेक्षया ॥ › इति पैद्वशरुतेः ! तथा ‹ अंशो नानाव्यपदेशात्‌ ' इत्यास्त्राणामपि फर्तिऽधे एवम्‌. ॥ तत्संवश्िववमेवात्रांशत्वम्‌ ! अंशो देप परस्य योऽयं पुमानुतपदयते म्रियते च नान] यनं १३२ हरिदीक्षितकृता- [ द्वितीयष्ययि- व्यपदिशन्ति पितेति पुत्रेति भातेति सखेति च › इति पाराश्यायणश्रुतेः । असंततेश्वा- भ्यतिकर इत्यस्य सूत्रह्यायमथः-- जीवस्रमुदायः परमेश्वरस्य रूपं रूपं प्रतिरूये भूत्वा वतेते । तदिम्बरूपमस्य मुक्यर्थं सत्कारविषयो भवति } स च परमेश्वरः स्रसामरथयनान- न्तजीवबिम्वरूपो जायते । तथा च चतुवेद्िखायाम्‌--° तस्य ह वा एतस्य पञ्च रूपाणि शत रूपाणि तानि सव॑,ण्यनन्तःनि सवांण्यसमितानि ! अथावराः स्वै एवापृण); सबं एव बध्यन्तेऽथ मुच्यत च केचन › इति। तदसारम्‌ । ‹ एको हि जीव एक इश्वरोऽ- सेके जब्‌। अनेवेऽपीश्वरा उपाश्िचिव्याद्रस्तुत एकमेबाद्धितयं ब्रहम ` इति पौत्रयणश्रतेः } ° एक एव हि भूतात्सा मूते भूते व्यवस्थितः । एकधा वहुधा चेव टृद्यते जलचन्द्रवत्‌ › [०१०१२] इयादिप्रसिद्ध्हति- भ्यश्च । विस्तरस्तु तके स्तुमे द्रष्टव्यः ॥ ५३ ॥ ( १७ ) ८ [क [( [41 इति श्रीर्मीनरहस्पूरिपूहरिक्षितकृते ब्रह्मूत्रवृ्तै दितीयाध्याय तृतीयः पद्‌: ॥ ३ ॥ ह अथ चतुः पादः } उक च तथा प्राणाः॥ १॥ तत्रतावच्छान्दोम्यादिषु श्रुतिषु “ तत्तेजोऽसृजत › [ कछ ६१२३] ८ तस्माद्रा एतस्मादात्मन आकाशः सभूतः ' [ ते० २ । १६ १] इत्याकशादीनामुत्ति श्रुयते न तथा प्राणानां कचिचानुत्पत्तियेषां श्रूयते-‹ असद्वा इदमग्र आ्तीत्‌ । तदाहुः । 8 तदसदाीदिव्यृषयो वाव ते्गरऽसद्‌ंसीत्‌ । के ते ऋपय इति । प्राणा वाः ऋषयः" [ज्ञत० ६।१।१।१] इत्र प्रागुपत्तेः प्राणानां सद्वावश्रवणात्‌ } अन्यत्र तु प्राणानभप्युत्तिः पठ्यते- यथाः क्षुद्रा विस्पुलिद्धा व्युचरन्येवमेवास्मादतमनः स्व प्राणाः स्वे देक सर्वे देवाः सवाणि च भृतानि व्युचरन्ति ' [ बरृ० २ । १ । २० ] इति । 'एत्म्माज्प- क. "सीत्‌ । ऋ । २ क. ्दाप्तत्‌ + के° | चतुर्थः पादः ¶ बह्यसुत्रवृ त्तिः । १३३ यते प्राणो मनः स्वेन्धियाणि च ' [मु०२।१।३)] इत्यादौ । तत्र निर्णयमाद्‌- तया प्राणाः । प्राणा इन्द्रियाणि तथोप्पदयन्ते । यथा वियदादय उत्पयन्ते तथेव्यथः # व्यवहितस्यापि वियदादेस्तथेति तच्छब्देन परामर्शो नानुपपन्नः । तदुक्तं भाष्ये--प्राणे- सत्तिवादिवाक्ये-- ‹ एतस्माजायते प्राणो मनः स्वैन्दियाणि च खं वायुर्ज्योतिरापश्च पृथ्व स्वैस्य धरिणी ' [ मु०२।१।३॥ ] इवयेवमादीनि यथा खादुपत्तिस्तथा प्राणाययुदन्निः । उत्पततिश्रुयविरोपादिति ॥ १ ॥ नु केषुचित्‌ प्रदेशेषु प्राणानामु्त्तिन श्रूयत इति तदुत्पत्तिश्चतिगोणी स्याने याह-- [व [ " गणय संमवात्‌ ॥ २॥ गौण्या असंभवो गौण्यसंभवस्तस्मात्‌ । एकविज्ञानेन सपैविज्ञानप्रतिज्ञाया विरोधान्न प्राणानासुतत्तिश्रुतिरगीणी व्यथे । यतत प्रगुपपत्तेः प्राणसद्भावश्रुतिः ऋषयो वाव तेऽ्रेऽस- (0 0 क दासन्‌ › इति साऽवान्तरसृटिवरिपयेति द्रष्टव्यम्‌ ॥ २ ॥ तव्पाक्श्रतेश्च ॥ ३॥ इतश्च प्राणजन्मश्रुतिनं गौणी । कुतः। ' एतस्माजायते प्राणः" [ मु° २।१।३ ] इत्यत्र तत्पराकश्रुतेः । तदिति टु्तपष्टकम्‌ । तस्य जायत इतिपदस्य प्राणेषु प्रकते: । तदेव प्राक्त जायत ईति पदमुत्तरेष्वाकाशादिष्वनुवतेते | तत्राऽऽकाडादिषु जायत इति मुख्यं जन्म प्राणानां प्रथमोदिष्टानां गौणमिति वैरूप्यं स्यात्‌ । न द्येकसिन्प्रकरण एकस्मिन्वाक्ये चैकः शब्दः सकृदुचरितो ब्रहुभि; सवध्यमानः काचिन्मुख्यः कचिद्रौण इलध्यवसातुं शक्यं वैरूप्यप्रस- गादिति हि माष्यम्‌ । अन्यत्रापि ‹ तत्तेजोऽसृजत ' [ छ० ६।२।३ ] ‹सप्राण- मसजत प्राणच्छद्धाम्‌ ' [ प्र ६।% | इयादौ तथाघेन विकारजातस्यानुप्पत्तिः प्रस- जेत । तस्माप्प्राणोत्पत्तिशवुतिमंख्यैव न गौणी । तव्पू्वकत्वाद्राचः॥ ४॥ (१) इतश्च प्राणानामुषत्तरभ्युपेया । कुतः । वाचस्तूवंकतात्‌ । वाच इव्यपरक्षणं वाक्प्राणमनसां तेजोवनपूवैकलवाम्नानादपि प्राणानामुयत्तिरवगम्यते तस्मादिव्यथः । छान्दोग्ये--^तत्तेजोऽसृजत ' [ छ० ६।२।३ ] इयस्मिनेव प्रकरणे ‹ अनमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक्‌ ![छा० ६। ९4 । ४] इति विकारा्थेमयटा तेजोवनविकारत्ावगतेः । न च * अनमय हि सौम्य मनः › इयनयः श्वुया नान्नमनसेो. १३४ हरिदक्षितक्रता- [ द्वितीयाध्याये र्प्राणयेस्तेनोवाचेश्वोपादानोपदियत्मभिदहितं रकि तहिं मनञदीन्प्रयनादीनामुपष्टम्भकः त्वमात्रमिति वाच्यम्‌ । मयटा विकारल्वावगतेः । नहि विकारो नाम कश्विनिव्योऽस्ति तस्मान्मनञदनां विकाररूपतादुसत्तिरिति सेद्धम्‌ ॥ ४ ॥८( १) क सप्त शते।वशोषेतत्वाद ॥ ५॥ प्राणानामुतपत्तिविपयः श्रुतिविरोधः परिहृतः । इदानीं संख्याविपया. विरोः परिः यते । तत्र मुख्यं प्राणमुपरेष्द्रक्यति । संप्रति कर्तीतरे प्राणा इति चित्यते, । तत्र काचेत्सत्त प्राणा आम्नायन्त-' सत्त प्राणाः प्रभव।न्त्‌ तस्मात्‌ › [मुर ५१६४८] दति | क्राचेदष्टो प्राणा प्रहत्नाऽऽम्नायन्ते-' तेरो ग्रहाः अष्टावतिग्रहाः › ( ब्र° ३।२। १] इति | ग्रहाः प्राणाः । क्राचिन्नव ‹ सप्त वे शीपषण्याः प्राणा द्ाववाओौ [ ते० स° ५५।३।२।५. ] इति । कचिदश ° नत्र वे पुस्ये प्राणा नाभिदशप्नी " [ ते° से० ५।३।२।३ | इति । क्चिदेकादश ‹ दद्र वै पुरे प्राणा आसरेकादश्लः ” [ ब्रृ०३।९॥ 9] इति। एवं क्चिदट्ादश ^ सर्वषां स्प्रानां वगेकायनम्‌ “ [ ब्ृ° २।४। ११] इति। कचित्रयोदश ‹ चक्षुश्च द्न्यच्‌ ` [प्र ४ ॥ ८ | इयत्र । एवं प्राणसंस्यां प्रति विग्रतिपन्नामु श्रुतिषु किं, तावत््ात्तम्‌ ।. संत प्राणाः इति । कुतः । सत्त यतेः । ‹ सप्त प्राणाः प्रभवन्ति तस्मात्‌ * [ मु०२।१। <] इयदिश्रतिषु सप्तवावगतेरियथंः । ‹ सप्त वै शीषण्याः प्राणाः › इति विोषितत्वाच. ४ विरुद्रानेकसंल्यश्रवणे प्रथमोपध्ितवास्स्तोककत्पनानुरोधाच सप्तसंख्येव न्याय्या. पस्िही- तुम्‌ । सख्यान्तरं वृच्यभिप्रायम्‌ ॥ ५ ॥ इति प्र प्तेऽमिधीयते-- हस्तादयस्तु स्थितेऽतो नेवम्‌ ॥ ६॥ ८२) तुशब्दः पवपक्षानरासाधः । सप्तैव प्राणा इति नियन्तु न शक्यते । यता हस्तादयसत्वफर सत्तम्योऽतिरिक्ताः प्राणाः श्रूयन्ते । ‹ हस्तो ये ग्रहः स कर्मणाऽतिग्राहेण गृहीतः › [ बृ ३।२। ८ ] ग्रहत्वं च वन्धनभावो गृह्यते वध्यते क्षतरज्ोऽनेन प्रहसंज्ञकेन बन्येनेति ॥ तथा च स्मृतिः-- | ८ पुय्टकेन टिद्खेन प्राणायेन स युञ्यते । तेन द्धस्य वै वन्धो मोक्षो मुक्तस्य तेन च. ' | [ त्र पु० ] इति ॥ बद्धस्य वे बन्ध इत्यनेन प्रतिदेहमेवं वद्धो भवतीति सूचितम्‌ । हस्ताभ्यां कम करोति " इव्येवमादिकामु श्रुतिषु सप्ततवातिरेके स्थिते सति न्युनसंस्याया अधिकसंख्यायामन्तभी- वात्‌ । नेवं मन्तव्यं श्रुतसंस्यासु प्राथम्यास्तोकवल्यनानुरोधाच सतव प्राण्रः स्युरिति । कि तु कायृव्णदेकादक्ैव प्राणाः स्युः । तथा चोदाहता श्रति;ः--' दशेमे पुरुषे. प्राणा, वतुः पादः ] बह्मसूचत्र त्तिः । १३५ जलिकादश्नः ' | वृ ३।९) 91] इति | आ्मष्ब्देन चात्रान्तःकरणं परिगृह्यते करणाधिकारात्‌ | नन्वेकाददातवादमभ्यधिके द्रादशघ्त्रयोदशत्वे उदाहृते कथमेकादशेति चत्‌ । सयम्‌ । नद्येकाददषभ्यः कायजातेभ्ये(ऽधि्क कार्थजातमस्ति। यदर्भमधिकं करणे कस्षयेत । दब्दस्पशरूपरसगन्धविपिया बुद्धिः । तत्साधनानि श्रोत्रलक्चक्षुजिंदहाघ्राणास्यानि प्चव्रद्धी- द्धियाणि च वचनादानगव्युतसग।नन्दाः पञ्चकर्मन्ियमदाः । तदर्थानि पञ्च कर्मेद्धियाणे । तथा च श्रुतिः--“ हस्तो चाऽऽदातव्यं चोप्थश्चाऽऽनन्दयितव्यम्‌ ' [ प्र ४।८] दयादिः । सवाधेविपयमेकमन्तःकरणं तदेव मनेवुदृध्यहकारचित्तवृत्तिकं कचिद्विनवद्छप- दिश्यते । एवमेकादश प्राणाः । अपि च ‹ सप्त वै शौपण्याः प्राणाः › इल्यत्रापि चत्वार एव प्राणा अभिहिताः स्युः | एते स्थानभदात्सत्त गण्यन्ते । दे श्रोत्रे द्वे चक्षुषी द्र नासिके एका वागिति । न च चतुणौमेव वरत्तिभिदा इतरे प्राणा इति वक्तुं शक्यम्‌ । दस्तादिवृत्तीनामलन्तविजातीयानां सात्‌ । तथा नव वै पुरे प्राणा नामिदंशमीलत्रापि देदच्छिद्रमेदामिप्रायेणेव दशन प्राणा उच्यन्ते न प्राणतच्वाभिप्रायेणति ज्ञेयम्‌ । कचिदुपास- नाथं कतिचिद्राणा गण्यन्ते । एकादशव्यापाराणां दरनश्रवरणाघ्राणास्वादनस्पद्च॑नवदनाद- नगमनानन्दविसगेध्यानानामुपटम्भाक्तसाधनघेनन्धियाण्येकादरोयम्युपगन्तव्यम्‌ । तस्मा- देकादरौव प्राणा इति सिद्धम्‌ ॥ ६ ॥ (२ ) अणवश्च ॥४७॥ (३) इदानौमुक्तानां प्राणानां खरूपनिणययेदमधिकरणम्‌ । तत्र तावत्सांस्यो मन्यते-सर्ब- गतान।च्ियाणि प्रासादश्िखरारूढस्य पुस्पस्योदयाद्विश्चेखरमाखूटस्य मार्तण्डस्य क्षटिति चक्षुपा मण्डटदशेनात्‌ । णं प्राण्रेत्रे जपि दूरादेव गन्धक्न्दान्गृह्ीतः । एवं सयपि तत्तच्छरीरावच्छिनप्रदेरोषु॒तत्तञ्जौवकमफल्मोगाय वृत्तिटाभो भवतीति । अत्रोच्यते-- इन्दियाणां सवगतत्वमयुक्तम्‌ । कल्पनागोखात्‌ । देदावन्छिनिवृत्तिमद्विरिनद्धिथेरेवरिपन्य- वहारसिद्धो किमनया सवगतत्वकलपनया । किंच श्ुतिरुक्रान्तिगलयागतीर्जावस्य प्रतिपादयति ताश्च सवेगतस्य जीवस्य न मुल्याः संभवन्ति } अतो द्यमुख्यतसिद्धव्थमिन्धियोपाधिः सकृतः । यदि सोऽ्प्युपाधेः सवगतः स्यात्‌ । कुतस्तदयुत्कान्यादयोऽमुख्याः संभवेयुः । तेस्मादसवंगतान्यतरेद्धियाणि । मध्यमपरिमाणेष्वेवेतेष्वदृद्यतविवक्षया सूत्रकोरेणाणुशब्दः प्रयुक्तः । तदुक्तं भाष्यकरिः-अणुखं चप सौक्म्यपरिच्ेद्‌ न परमाणुतुल्यत्वम्‌ । छृत्लदहव्यापिकायं नुपपततिप्रसङ्गादिति । तस्मापसक्ाः परिच्छिनश्च प्राणा इति सिद्धम्‌ ॥ ७ ॥ (३) भ्रष्टश्च ॥८॥ (४) मुखविटे सचरनच्छरसकारौ वायुमुख्यः प्राणः । स चेतरप्राणव्रह्विकार इयति । ० (न "देति । मृष्यप्राणो जायते न वेति विद्ये मुख्यप्राण इद्धियवनन जायते । कुतः | १३६ हरिदीक्षितक्रता- [ द्वितीयाष्यवि- नासदासीदिति ब्रहममक्ते- आनीदतं स्रधा तदक्‌” [ऋ० सं भ॑०१०अ०११ सूर १२९ ] इति सृष्टः प्रगनीदिति प्राणन्यापारप्रवणादिति प्रते ब्रूमः । आर्नच्छृष्दो हिं न प्रकृष्टः प्राणसद्वावे सूचयति । अवातमिति तनिपेधात्‌ । तद्यौनीदियघ्य कौ गतिः । आनीदिति केवलव्रह्सत्तापरं न तु प्राणस्यानुपन्तिपरमिलयवगच्छ ‹ सदेव सौम्येदमप्र आसीत्‌ ? [ छ०६।२। १] इयादिभिः सश्िप्रागवस्थाप्रतिपादकश्ुत्यन्तरेः समानाथत्कात्‌ । “ एतस्मा्ायते प्राणे मनः स्वन्दियाणि च * [मुण्ड०२।१।२३] इति श्रुला स्पष्ट प्राणोसत्तेराप्रानात्‌ । ‹ अप्राणो ह्यमनाः शुषः [पुण्ड २।१।२] इलयादिश्रया जगदुपादानघ्य ब्रह्मणः प्राणादिसमस्तविशेषविरहस्य दर्षितत्वाच्च । तस्मादि- द्दियवत्प्राणो जायते । श्र हति शब्दो मुख्यप्राणवाची । ‹ प्राणो वाव ज्येष्ठश्च ्रष्ठश्च › [० ५। १।१] इति श्रुतेः । निपेककाटादारम्य तस्य वृत्तिखाभाच्चयेष्टवम्‌ । नचेत्तस्य तथा इृत्तिटाभः स्यात्तहिं योनौ निषिक्त श्ट न प्ररोहेत्‌ । चक्षुरादीनां ठु संस्थानविशेषो- त्पच्यनन्तरं त्तिाभाव्कनीयस्वम्‌ । प्राणस्य श्रेष्टं च गुणाधिक्यात्‌ 1 ‹ न वे शशक््याम- स्वदत जीवितुम्‌ ` [ बु० ६।१। १३] इतिश्रुतेः॥८॥[ ४] न वायुक्रिये पृथगुपदशात्‌ ॥ ९५॥ स पुनर्मृस्यः प्राणः कै सरूपं इतीदानीं विचयैते । बाह्यवायुरे वेणुरन्धवन्मुख- च्छिद्रे प्रविर्यावस्थितो नाम्ना प्राण इति व्यपदिद्यते | न त प्राणो नाम रकिचित्तखान्त- रम्‌ । कुतः । "यः प्राणः स वायुः स एष वायुः पञ्चविधः प्राणोऽपानो व्यान उदानः समानः › इति श्रुतेः । अथवा पञ्जरस्था वहवः पक्षिणो यथा सयं चलन्तः पञ्चरमपि चाट्यन्ति | तथेकादशाक्षाणि स्वस्म्यापरेण देहं चेष्टयन्ते । तत्र देहचाटनाख्यो योऽयं सर्वन्दियसाधारणो व्यापारः स प्राणो भविष्यति । तथा च सांस्यैरक्तम्‌--“सामान्य- करणबरा्तिः प्राणाद्या वायवः पञ्च › [ सां० का० ६९ ] इति | तस्मान तच्न्तरं प्राण इति प्रत ब्रूमः । न व्यः प्राणो नापि क्रेयाकरणन्यापारः । कुतः । पृथगुपदेशात्‌ । ८ एतस्माजायते प्राणो मनः सर्वन्दियाणि च । | ख वायु अ्येत्तिरापश्च पृथ्वी स्वस्य धारिणी ` [ मुण्ड० २ । १ । ३] ह्यादौ वायुकरणाम्यां प्राणस्य प्रथगुपदेन्ात्‌ । कर्थतदयं श्रतिः ‹ यः प्राणः स वायुः" इति । उच्यत-वायुराध्याप्ममापनः पञ्वृत्तिविरोपात्मनाऽविष्मानो हि प्राण इति भण्यते न तच्न्तरं नापि वायुमात्रमतश्वोमे अपि मेदभिदश्रती न विरुष्येते इति भष्यक्रत आहः | विधःरण्यपादास्तु ' प्राणं ए ब्रह्मणश्चतुभः पादः स वायुना ज्योतिषा मातिः इति श्रुय- न्तः चतुष्पाद्रल्मोपासनप्रसङ्गनाऽऽध्यामिकप्राणस्याऽऽधिदेविकवायोश्वानुप्रा्यनुप्राहकद्येण विभेदः स्पष्टमेव निर्दिष्टः । अतो ' यः प्राणः स वयुः ' इयेकलश्रेति; कारयकारणयोर- चतध: षादः | ब्ह्यसूव त्तिः । १३७ दद्या नेतव्या । तस्परात्तखान्तरं प्राणा इत्याहः । यत्तं सांस्थैरेक्ते तदंसत्‌ । इन्द्रियाणां सामन्यवररयसभवात्‌ । पक्षिणां तु चटनान्येकविधानि पञ्जरचालनस्पानुकृटानि भवन्ति । न चे्दियाणां दशनश्रवणमननादिव्यापारा एकविधाः । अतो न दैहचारनानुकुरप्तस्मा- त्सांस्यमतमनदेयम्‌ ॥ ९ ॥ भधेदानीं प्राणस्य जीववतछातन््यप्रसङ्ख वारयति- चक्षुरदेषचं तत्छहशिष्टषे।दिम्यः ॥ १० ॥ तुशब्दः प्राणखतन्व्यनिरासाथः । यथा चक्षुरादीनि जीवस्योपकरणेनि तनषु - रूयोऽपि प्राणो राजमन्त्िवज्गीवस्यापकरणमृतो न घ्वतन्त्रः । कुतः । तःसंहरिष्टबादिभ्यः । तैशचक्षुरादिभिः सह प्राणः शिष्यते । प्राणसंवरादादिपुं समानघमोणां च सद शासनं युक्तम्‌ । बृहद्रथंतरादिवत्‌ । आदिपदेन संहतत्रचितनत्वादीनामस््ातन्व्यंेतृनां संग्रहः॥ १ ०॥ ननु चक्षुरादिव्प्राणस्य जवे प्रति करणमवेऽभ्युपगम्यमनि तेपां रूपादिषिपययत्‌ प्राणस्यापि विषयोऽभ्युपेयः स्यात्‌ । स तु न द्दयते । पूर्व कयैवशदिकादौव करणानीति प्रतिपादितम्‌ । क्त॑कथं दिपयामवत्पाणस्यापि कैरणव्वमत आद- अकरणत्वाच्च न दोषस्तथा हि दुर्शयति ॥ ११॥ मुख्यप्राणस्य चक्षुरादिवत्करणववं नाभ्युपगम्यते किं तहिं राजमन्तिवञ्जौवस्योपकरण- स्वमभ्युयेयते । तथाचदरणवाच्वक्षुरादितुव्यकार्यामविऽपि न दोपः । नचैतावता कायौमावः । सर्वन्दियधारणत्वायसाधारणकायवचस्व सचात्‌। तथा हि दरयन्त श्रुतयः « अथ ह प्राणा अद्रयसे व्युदिरे ` [ छा० ५।१।६] इत्युपक्रम्य ' यत उत्कान्त इदं शरीरं पापिष्ठतरमिव द्यत स वः ब्र: ' इति चोपन्यस्य ' तान्वः प्राण उद्मच मा मोडषापद्यथादमेवेतत्पश्धषाऽऽत्मानं प्रविभग्येतद्रणमवष्ठम्य विधारयामि ' [ प्र २।२ ] इति । यस्मत्सस्माच्दागाप्राण उ्रामति तंदतरैतच्छुष्यति › [ वृ १।३। १९ ] “ तेन यट्‌श्ति यदिति तेनेतरान्प्रणानवति ' [छ० १ । २ ९ ] इति च प्राणनिभिततां सरीरेियप्टं ददयतति ! ' कस्मिन्त्वहमुत्करान्त उकत्कान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिशव्याजीति सं प्रणनसूजत ' [प्र ६।३।४] इति च प्राणनिभित्ते जीवस्योखन्तिप्रतिषठे ददयतति | ११ ॥ प्चदृत्तिभनेःदद्ध दद्रिरे + १२॥ (५) इतश्रास्ति पुल्यप्राणस्य कथेविदेषः | यस्नादये पञचवृ्तिः श्रुतिषु भ्यपदिस्यते । तत्र चृ्टन्तः--मनेवदिति । यथा मनसः शरेत्रादिनिमित्ताः शब्दादिविषयाः पश्च दृत्तयः ~~~ ____{__`_`_`_`_`______________________~~_~_~~~---~--~---~-~----~----~-~-~-.-_-_ १ क. अह५भ्र० । र्‌ क, (सविवि । ३ क. सिन्ुत्का° । १८ {३८ हरिद्1क्षितक्रता-~ [ दितीयाध्यये ~ प्रसिद्धाः । नतु ˆ कामः सकलः ` | व° १} ५1 ३] इयाद्धाः परिगृह्यन्ते प्च स्यातिरकात्‌ । यथा पञ्चवृ्तिकं मन प्व प्राणोऽपाक्नौ व्यान उदानः समानश्वेति पञ्च वरत्तिकः प्राणः । प्राग्वृ्िरुच्छसादिकमा प्राणः । अवागृत्तिरनिश्रासादिकम ऽपानः । व्यानः स्वयोः संध्रवीयवक्तमदैतुः । उदान ऊष्वगतिर्क्रान्यादिहेतुः । संमानः समं सर्वष्वङघेषु रस नयतव परवृत्तिः प्राणः । ज॑वेपकरणलमपि प्रामस्य मनेवदिति योजनीयम्‌ ॥६९ ॥ (3) अध्यश्च ॥ १३॥८( ६ ) मुल्यप्रणोऽयं विमु: सृष्ना वेति परिशवे विभुरिति तावताम्‌ } कुतः । सर्वव्यापि लश्चृतेः । श्रतिश्ध-'समः प्टुपिणा समो मकेन समो नगिन सम एभिष्ठिभिटकिः समोऽ- नेन सवेण ' [वृ १।.३।२२्‌ ] इति । तस्माग्याथी प्राण इति प्राप्ति त्रुमः- आधिदषिकस्य दिरण्यगभप्राणस्य समटिरूपेण व्यष्टिस्यण चावस्थानाद्विमुवमस्तु } "वायु- रेव न्य्टिवधुर समष्टिः [वु०३।३।२] इति श्रुतेः। तदेव विभुत्वं ‹ समः प्ुपरिणाः | तर १।३।२२] इव्यादिश्रतावुपासनाथं प्रपञ्चितम्‌ । आध्यालिकस्तु प्राण इ।छयवददद्यः प्रृच्छनश्च । सध्यासिकस्य व्यापि उक््रान्तिगल्ागतयो नेपपेरन्‌ । किचोक्कान्तौ पाश्वस्पैरनुपटम्यमानवातसुक्षः । तस्मापाणः परिच्छिनः ॥ १३ ॥ ( ६ ) उयोतिरायषिष्ठानं तु तदामननात्‌ ॥ १४॥ वगादीनीद्धियाणि सखस्विपे पं खतन््येण प्रवन्त आदोचित्छाविष्रातुदेवता- प्रत्रार्णीति विशये स्वकार्यदाक्तियोगत्स्वातन्ब्येणैव प्रवर्तन्ते । तत्तदेवताधिष्ठितानां प्राणानां प्रव्र्तावभ्युपगम्पमानायां तत्तदेवताजन्यस्यं भोगस्य तत्तदेवतानामधिष्ठात्रीणां मोगप्राप्ता जीवस्य मोक्ततं न स्यात्‌| इष्टापत्ता मोगामावाच्छरीरमुच्छियेतति प्राप्त व्रूमः । उ्योतिरावेष्ठानं विति । तुर्चव्दः राङ्कानिरसाथः | अधिष्ठीयत इत्यधिष्ठान कमाण त्युट्‌ । व्यतिरे । अन्न्याय्यविषात्रमिर्द्वताभिरधिष्टितं, वागादिकरणजातं स्वस्वकायं प्रवतत इति प्रतिज्ञा । कुतः । तदामननात्‌ । तस्य ज्योतिरा्धिष्टितत्वस्याऽऽमननात्‌ । ‹ अग्भिव।गमूत्वा सुखं प्राविशत्‌ , वायुः प्राणो मृत्वा नासिके प्राविदात्‌ ' [ ०२ । ४ ] इव्यादो वागादनामम्न्यादयनुगृहीतल भ्रूयते । स्मृतावधि-- वागध्याभमिति प्राह्ृ्राह्मणास्त्खदरनिनः । वक्तम्यमधिमृतं तु वहिस्तचराधिदैदतम्‌ ' ॥ द्यादिकायां स्मर्यते | नो दवपरतन्रा चेन्धियप्रत्रतिः | तस्पादधिष्रतदेवतार्धनेवेन्रियाणां प्रव्रत्तिः ॥ १४॥ वणि प == ^ ` अः -चतुधैः पादः ] बह्यसूचवृत्तिः। ११९ नन्वग्न्यादिदेवतानामधिषटत्राणापिद्धियप्रवतकले तासामेव भोक्तवप्रसङ्गो न शरीर स्येति शङ्कायां प्रप्तायामुत्तरमाद-- प्राणवता ब्दात्‌ ॥ १५ ॥} प्राणशनब्देने््रयाण्युच्यन्ते । स्यघ्लामिसंवन्धे च मतुप्‌ । प्राण उपटक्षणःधः । प्राण- वता कायकारणसंवातस्रामिना शारीरेणैव प्राणानां संवन्धः श्रुतेखगम्यतं शब्दात्‌ । तथाहि श्रुतिः- अथ यत्रैतदाकाशलमनु्रिपण्णं चक्षुः स च्षुपः पुरपी दशनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय व्रणम्‌ ' [छा० ८ । १२। २४] इत्यवमादिका शारीरेणेव प्राणानां संबन्धे श्रावयति । देवताधिितं प्राणे गन्धज्ञानमात्राथम्‌ | शरीरस्य तु तन्निमित्तो भोग इत्यथः । अधिष्ठातणामिव भोक्तृते विरुद्रविक्रियलं प्रसज्जेत । अतः शारीर एक एव मेक्ता ॥ १५॥ ` । तस्य च नित्यत्वात्‌ ॥ १६॥ (७) तस्य शारीरस्यासज्यारीरे निवयलानिवयसंनिदितखाच् भोक्तुं न देवतानाम्‌ | तासां तत्र पुण्यपापटेपाभावात्‌ । ‹ न ह वै देवान्पापं गच्छति ' [ वृ १।५।२० | इति श्रतेः । ताहि देवताः पर्िनेश्वयंपदेऽवतिष्टमानाः क्षुद्रे मनुष्यादिदिहे भोगन्‌ प्रतिटन्धुमहेन्ति । देवतादेहेपु परमभेगस्य॒ सिद्धवःत्‌ । तस्मात्सतीष्वप्यधिषात्रीपु देव- तासु न जीवस्य भोक्तुलमपगच्छति । करणपक्षसयैव ता न भोक्तप्षल्य । तष्माज्जुव एव भोक्ता देवतास्तु करणाधिष्ठज्य एवेति सिद्धम्‌ ॥ १६ ॥ ( ७ ) त इन्द्रियाणि तद्यपदेक्षाद्न्यव्र श्रष्ठात्‌ ॥ १७॥ मुख्य एकः प्राणोऽन्ये चैकादश प्राणा इति प्र गुक्तम्‌ । तत्रयं सदायः--किं मु्य- सैव प्राणस्यापानादिवद्रागादयो बरत्तिमेदाः कौ वा तचचान्तराणीति । मुस्यस्यवेतरे वृत्निभेद्‌। इति तावत्प्राप्तम्‌ । वागादीद्धियाणि मुस्यप्राणस्य स्तयो मवितुमटन्ति + कुतः । तेपां प्राण रूपलश्रवणात्‌ । तथाहि श्रुतिः--“ हः तास्येव स्वे रूपमसामेति । त एतदव सवै खूयम- भवस्तस्मदित एतेनाऽऽस्यायन्ते, प्राणा इति' । [वृ ० १।५।२१| एं प्रतत व्रूमः । श्र्ठन्मु- स्यप्राणादन्यत्र मुष्यप्राणं व्रजंयिव्वाऽवशिष्टा एकादश प्रणा इन्दरयाण्युच्यन्ते + ऊतः । तच्छपदेश्ात्‌ । श्रत तेषामिन्दियलाभिधानादिव्यथः । " एतस्माज्जायते प्राणो मनः. स्वन्दियाणि च' [मु०२।१।३] इति शरतौ प्राणस्यद्धियाणां च प्रधड्निर्द्ात्‌... ` प्राणादिन्धियाणां तखान्तरतम्‌ । प्राणशब्द इन्दियेषु भाक्तः: तमुक्रामन्तं° स्यं प्राणा. ` | अन्कामन्ति [ वृ० ¢ | ।२ ] इत्यादो | ननृदाहतश्रुतौ मनसोऽपि - पृरथङ्निरशा- ` .: दिन्दिपेम्यस्तस्यापि तचान्तर्वमस्विति चेन्न ।. ° मनःपष्नीद्धियाणि ! [ म० ग. १४० हरिदीकषित्कृता-~ [ दितीया्याये- १९ । ७ ] इत्यादिस्मृतिष मनस इन्दियवग्रसिद्धः ! ब्राह्मणपरित्राजकन्यायेन तस्येन्धिय- ्रष्टवस्यापनाय प्थङ्निर्दशो न तखान्तर्वसिद्धव्थः । प्रण तु शरतिस्मृत्योः क्वीन यत्वन्यपदश्लाभावात्तच्चान्तरव्क्ेति ।! १७] मदश्तेः ॥ १९६ ५ भेदेन चं वागादिभ्यः प्राणः श्रूयते ‹ ते ह वाचमूचुः' [वृर १।३।२॥] श्युपक्रम्य वागादीनसुरपाप्मविष्वस्तानुपन्यस्य वागादिग्रकरणमुपसहृत्यः “ अथ हेममासन्यं त्राणमूचुः ` [ ० १।२ | ॐ ] इत्यसुरविध्वंसिनो मुख्यस्य प्रास्य, इचु क्रमात्‌ ॥ १८ ॥ वेटक्षभ्याच्च ॥ १९॥ (<) ्रलक्षव्यं ठु श्रतिपृपपादितं युक्षु वानादिपु शुस्य एको जागर्ति सं एवैको मृघुनाऽ- नाप्त अक्ष इतरे । तस्यैव चः स्थि्युक्रान्तिभ्यां देहधारणषातनहेतुतं नेन्दियाणामेवंजाती- यको शरयार्टकषणमेदः । यदुक्तं * त एत्थेव सर्वे रूपमभवन्‌ * [ बृ१ १ । ५ २१] इति श्चूतेः एणः एवेद्धियाणीति । तदयुक्तम्‌ । तत्रापि पौवौपयौटोचनाद्विदप्र- तीतेः । तथाहि--'बदिष्यास्येवाहमिति दाष्दघ्रे ` [ बर १{।५.॥ २१] इक्षिवागा- दीनीन्दियाप्यनुक्रस्य तानि मृदुः श्चमो भूत्वोपयेमे ' ‹ तस्माच्छयम्यत्येव वाक्‌ ” इति च श्रमरूपेण मृव्युना प्रस्तद्व वावाद्‌नासमिधाय / अथेममेव नाऽ<प्नो्योऽयं मध्यमः प्राणो यः सचरश्च न व्यथते › [ बृ० ९।५।२१ ] इति एधक्मा् श्रमख्पेण मृष्यु- नाऽनमिभूतसलुव्कामति ^ अ्यंवेनः श्रः! [वृ० १।९।.२१] इति चश्रष्ठता- मस्यावधारयति । तद्रुपभवनं तु तदधीनचेष्टवमे , न तत्स्वरूपापत्तिरिति मन्तव्यम । तस्मत्तचान्तराभि प्राणादिन्धियाणीति सिद्धम्‌ ॥ १९ ॥ (८ } र्ाूतिदल्र्िस्तु रिवृल्डुर्देत उप्देक्षात्‌ ॥ २० ॥ € सदेव सैम्येदमग्र असीत्‌ ` [ छा० ६।२। १ इति सतो ब्रह्मषस्तजाक्नाक सष्टमुदत्वाऽय ' तेयं देवतैक्षत हन्ताहमिमास्तिखो देवता नेन उीयेनाऽऽमनाऽचुप्रवस्य नागख्ये व्धाकरवार्णीति तासां शतं तरिकतसेकेकां करवाणीति › [ छर & । ३ । २ ] वियः ! तत्र संज्ञयः-नामखूपव्याक्रणं रिः जीवकतकमा्वस्कतुकंः केति । ईश. रेण पञ्चमुते सृष्टेषु मौतिकयौः ्रयमाणद्सवमादयेरमदीधसादिनामरूपयोव एव सघ भवितु्र्हति । कुतः, अनेन जीवेनाऽऽलनेति विरषशादिति प्रतेऽभिधीयत्ते तः शङ्का- निरासार्थः । जीवेनानुप्रविद्येति प्रवररेलेव जीदोऽन्वेति सीनेहितत्काद्‌ } जीवेद्‌ व्याकस्वा- णीलयव्यवहितान्बयः स्यात्‌ । नहि जीवस्य ताताविधनासरूपनिनीणक्तिरस्ति । ईश्वरस्य चतुर्धः पादः | बह्मसूततृत्तिः \ १४१ ऽस्तु शक्तियुक्ततवात्‌ । ° पराऽस्य शक्तिविविधेव श्रुयते › [श्वे ६} ८ । |] इति ्ुतेः। किं च व्याक्वाणीयुत्तमपुरुषोऽपीश्वरपक्षे समञ्जसः । संज्ञाया नाश्नो सृतं रूपस्य च कछकति््याकरणं त्रिवलकुवतः परमेश्वरदेव भवितुमरैति । कुतः । उपदेशात्‌ \ आकाशे ह वे नामरूपयो्निर्वहिता ' [ छा^ ८ | १४ । १ ] इलयादिशरुतिष्वान्नानात्‌ ॥ त्रिकृत्कर- णेन प्रीकरणसुपलक्षणीयिति स्मृतिकारा आहुः । तस्मादीश्चस्कतृकमेव नामरूपव्याक - रणं न जीवकतृकमिति सिद्धम्‌ ॥ २० ॥ मांसादि मोमं यथाशब्दमितरयोश्च ॥ २१॥ भूमेचिवृ्कृतायाः पुरू्णोपम्‌ञ्यमानाया मांसादि कर्यं यथाजञब्दं निष्पद्यते, | तथाहि ध्रतिः- "अन्नमशितं त्रेधा वि्वीयते । तस्य यः स्थविष्ठो धातुस्त्पुरीषर भवति यो मध्य मस्तन्मांसं योऽणिष्ठस्तन्मनः ' [ छा० ६। ५। १ ] इति । एवमितरयोरप्यत्तेजसो- यथाशब्दं कार्यं ज्ञेयम्‌ । मूत्रं खोहितं प्राणश्चापां कायैम्‌ । अस्थि मजा वाक्‌ तेजस इति । सत्रानापतेजांसि मनःप्राणवाचामुपष्टम्भकान्येव नोपादानानति स्पृतिकारा आहुः ॥ २१ ॥ ललन जयाणामपि तेजावन्नानां त्रिवृकृतववाविरेपे किंकृतस्तद्येयं विरेषव्यपदेशो भव- तीदं तेज इमा अप इं प्रध्वीति कथमिदमनस्याशितस्य कार्य मांसादि । इदमपां मूत्रादि। इदे तेजसोऽष्थ्यादीति तत्राऽऽह--- । वेशेष्यात्तद्रादस्तद्राइः ॥ २२॥(९) तुशब्दश्चौयनिरासाय । विशेषस्य भावो वैशेष्यं भूयस्वमिति यावत्‌ । सलयपि त्रिवृत्करणे प्रथिव्यादिमूयस्लात्तद्रादः पार्थिवादिम्यपदेश इयथः । तद्रादस्तद्वाद्‌ इति पदाभ्यासोऽध्या- यसमाप्यधंः ॥ २२ ॥ (९) इति भीलक्ष्मीनरहरिसूरिसूनुना हरिदीक्षितेन विराचेतायां बह्यसुचवृो द्वतीयोश्ष्यः । मथ तृतीयोऽध्यायः । यस्िन्यन्मायया दृस्यमेदयद नुविद्धया । कल्पितं सलवद्भाति तस्म नृद्रये नसः ॥ तद्म्तरप्रतिदत्तो रटति तंपरिष्दक्तः प्रश्रनिहपणाभ्याप्‌ ॥ १॥ द्वितीयेऽध्याये वेदाम्तैः पएतिपादिते ब्र्दशेने श्ुतिस्छतिन्यायविरोधोऽनृदय परितः परपकषाणां ्ानद्षयलमुपपादितम्‌ । सधेदार्ती समपषदशेनाय स्धननिचाोऽस्पमप्यय १५४२ रिदा क्षितक्रता~ [ तृतीयाध्याये-- क्रियते प्रसङ्गागत च किमप्यन्यानिखूप्यते गुणोपसहारादि । तत्र ताग््प्रथमे पादे पन्चाभ्नि- विद्यामाध्रय वेराग्यहेतार्जीवस्य देहान्तरगतिर्विचायते \ ‹ तस्माय्जुगप्सेत " [ छा० ५ १० ] इति पञचाश्नेषयानते श्रवणात्‌ । तत्र देदादेदान्तरे गच्छञ्जीवः कि. शरीरास्भकेभू दसुष्खेष्ितो गच्छति वेष्टितो वा । किं ताक्यात्तम्‌ । भृतसृक्षमेरसंवे्टित इति. । ुतः + मृतमुक्ष्माणां सवत्र सुलमलरन सह नयनस्य निपरयोजनःवात्‌ । तस्मादसंपरिष्वक्तो यातीः सेवं प्राक्तऽभिधीयते । तदन्तर्रतिपत्च देहान्तरप्राप्तौ देदर्व जमृतैभृतसुक्षः संर्परेष्वक्तो वेटेता रंहति गच्छते । भृतमत्राणां सवत्र मुटमवऽपि देदवीजमभृतानां तासां न. सैट भ्यम्‌ । कुतः । प्रश्ननिरूपणाम्याम्‌ । पञ्चमीद्िवचनम्‌ । प्रश्चस्तावदित्थ-'चव्य यथा प्च~ स्यामाहतावापः पुरुपवचसेा मवन्ति' [ छा० ५। ३ । ३ ] इति । निरूपणं प्रतिवच नम्‌ । युपजन्य्रवीएर्पयोपितमु पञ््म्नयुश्रद्रासोमवृष्बन्तरतरूपाः पचचाऽऽहुती देशं त्प “ पच्चम्यामह्ूतावःपः पुर्पषचसो भवन्ति ` इति । अस्याधः-युटकपजन्यप्रधिव)पुर्पयो. पितः पञ्च पदाथ) उपालनायामग्िेन प्ररिकिपतास्तेष्वम्निपु छग गच्छन्‌ पुनरागच्छश्च जीव्‌ आहृतिखेनोक्तः । इष्टापुतंकारौ जीवः स्वगमाख्दय)पमोगेन कर्मणि शरणे सति पतिता दृहस्येण भूमि प्रप्यन््ररेण पुरं प्राप्य रेतोद्रारेण योपिति प्रवद्य शरीरं गृह्णाति ॥ ततः पुद्दोपढक्षितानि देहवी जानि पञ्च मृतान्याप इत्युच्यन्ते । ता अपो दुलोकादि-. म्योऽवत्तरन्यः पञ्चमे स्थने शरीर प्राप्य पुरपद्ब्दवाच्याः भवन्तीति } तस्मादद्धिः स्वेष्टितो जीवो रहतीति गम्यते ॥ १ ॥ । ननुदाहृतश्र॒तावव्योग ए गम्यते न भूतान्तरयोगस्तत्कथं प्रतिज्ञायते सर्वर भृतसुक्षमेः सपरेषवक्तो रहतीयत आह-- | उथात्मकत्वाक्त म॒यस्त्वात्‌ ॥ २॥ । तुः शङ्कानिरासाशः । अपां त्रिृकरणश्ुतेष्यातकलाततेजोबत्वातमकत्वात्ताघा- रभ्भकाख्वभ्युपगतामु तेजने अप्यवद्यमभ्युपगन्तव्ये भवतः । तदुत्पनं शररौरमपिं च्यात्म- कभव | न केवद्भिरद्धिरारब्धुं शक्यते । नन्वेवं सति ‹ आपः पुरुपवचसो भवन्ति ?` इवि केवटमपामेव कथं ग्रहणं तत्राऽऽह--भयसूवादिति, । इतरपेक्षयाऽपां बाहृल्यादि~ यथः । द्द्यते च गुक्रशोणितटक्षणे देहवीजेऽपि द्रवद्रव्यवादरव्यं॑देहे. ठोहितादिवाहृल्यं च । कमणि च देहारम्भकेऽग्निहोत्रादौ सोमाव्यपयमादिद्रवद्रन्यत्राहुल्यम्‌ । अत एव्राऽऽपः रद्धाशव्दोदिताः सह कम॑भिबुटोकारव्येऽग्रो हूयन्त इष्युक्तम्‌ ।. तस्मादपरं बाहृल्याद्टब्देन सर्वेषां देदवीजानासुपादानं युक्तम्‌ ॥ २ ॥ प्राणगतेश्च ॥३। = , _ किं च. प्राणानां च देहान्तरप्रतिपत्तौ गतिः. श्रूयते-‹ तमुक्तामन्तं पराणोऽनृक्तामति. स्थम: पादः ] त्रह्मस॑चध्र ततिः । १४९ प्राणमनृक्रामन्तं स प्राणा अनृच्रामन्ति › [ वृ ४।५४।२ ] इति। प्राणोनां निराश्रयाणां समनासंभव।त्तदाश्रयलेन भृतमुदमगमनमवद्यकमिव्यधंः ॥ ३ ॥ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात्‌ \ ४॥ इन्द्रियाणि देहान्तरप्रतिपत्तौ जीवेन सह गच्छन्ति न वेति व्रिशये न गच्छन्तीति तावद्रा्तम्‌ । कुतः । अन्न्यादिगतिश्रुतेः । तथा हि श्रुतिमरणकदटे वागादयः प्राणा अग्न्यादौन्गच्छन्तीति दयति ' यत्रास्य पुर्पघ्य मृतस्या वागप्येति वाचं प्राणः [वृ० ३।२। १३ ] ईति । इति चेन्न । रुतः । भाक्तवात्‌ । वागादीनामग्न्यादिगमनश्र तेर्गोणत्वात्‌ । प्राणगमनव्यतिरेकेण जीवस्य देहान्तरे भंगःसंभवात्‌ ‹ प्राणमनृत्रामन्तं स्वै प्राणा अनुक्रामन्ति इति श्रुयन्तरसिद्धूघ्रच । वागद्यधिष्ठत्रणामम्न्यादिदेवतानां बगादुपकारिणीनां मरणकाढ उपकारनेवृत्तिमात्रपपक्ष्य वागहयोऽग्यादीन्गच्छन्तायुप- च्यते । ‹ ओपधीटमानि वनस्य्तन्केशाः ' [ वृ° २।२। १३ ] इति तत्रतत्राऽऽ- म्नायते । नच ठोमानि केशाश्च यथक्रममेपर्धीवनस्पतश्च गच्छन्तीति संभवति तद्वत्‌ । ८ मनःपष्ठानीद्धियाणि प्रकृतिस्थानि कषति । शरीरं यदवाप्नोति यचप्युक्रामर्ती श्वरः ॥ ` गृहीयैतानि संयाति वायुगेन्धानिवाऽऽशयात्‌ › [ भ० गी° १५। ७-८ ] इति स्मृतिश््रानुसपेया । तस्मादिन्द्ियाणि जीवेन सह गच्छन्तीति सिद्धम्‌ ॥ ४ ॥ प्रथमेऽप्रवणादिति चन्न ता एव ह्युपपत्तेः ॥ ५ ।। ननु दुपजन्यप्रथिवीपुरुपयोरित इति पञ््रय। पञ्चानामाहुतीनां श्रद्रासोमवृष्टयनरेतो- रक्षणानामाधारत्वेना्कताः । तत्र प्रथमेऽ्रावपामश्रवणादनुपपनमेतत्‌ ‹ पञ्म्यामाहूतावापः पुरुषवचसो भवन्ति › इति । तथाहि असौ वाव लोको गौतमाग्निः ' [ छा० ५।४। १ ] ‹ तस्िननभरो देवाः श्रद्धां जहृति › [ छ० ५।४।२] इति श्रुती श्रद्धा हौम्य- द्रव्यतेनाधीतां न तत्राऽऽपौ होम्यद्रव्यवेन श्रता: | श्रद्धा च नाम प्रययविशेपः | तत्कथमा- . हतीनामव्वाहृव्यमुपपयेत । प्रथनेऽग्रो श्रुतां श्रद्धा परियय्याध्रुता अपः परिकस्प्यन्त इति । नेप दोषः । हि यस्मासधमेऽप्यम्नो ता एवाऽऽपः श्रद्धाशषब्देनाभिप्रेयन्ते । कुतः । उपपत्तेः । एवं प्रश्प्रतिवचनयोरनाकुटमेकवाक्यत्मुपपदयते । इतरथाऽन्यथा प्रक्ष ऽन्यथा प्रतिवचन- मिव्येकवाक्यता च न स्यात्‌ । अपश्च श्रद्राशब्दवाच्या भवन्ति | £ श्रद्धा वा अपः? [ते० सं० १।६।८।१] इति श्रुतेः। श्रद्धापूवककमसमवायादप्पु श्रद्धाशब्द उपपयते । मश्चराव्द इव पुरेषु । तस्माच्टरदराशब्देनाऽऽप एवाभिप्रेत इति सिद्धम्‌ ॥ ५॥ | १४४ हैरिदी क्षितक्ृती- ` [ तृतीयाष्ययि~ अंग्रतेव्वा दिति चेन्ने्टादिकारिणां प्रतीतेः ॥ ६ ॥ स्यादेतत्‌ । प्रशनप्रतिवचनाभ्यामापः रश्रद्धादिक्रमेण पञ्चम्यामाहुतौ पुरुषशेब्दवाय्यघव प्रयु: । यदि तावजीवेन संपरिष्वक्ता रंहेयुः । तच्च नस्ति । कुतः । अश्रुतत्वात्‌ । जस्मिन्वाक्येऽपामिव जीवानामश्रृतत्वादिति । नैषदोषः । कुतः । इष्टादिकारिणां प्रतीतेः । अथ य मे प्राम इष्टपूतं दत्तमिलुपासते ते धूममभिसंभवन्ति ' [ छा०५।१०।३ | इवयुपक्रम्यष्टादिकारिणां धूमादिना पिकरयाणमर्गेण चन्द्रपरातिं कथयति श्रुतिः-'आकाशाच्- न्मसमेष सोमो राजी! [छा० ५।१०।४] इति । त एवेहापि प्रतीयन्ते । ' तस्मिनेतक्षि- नग्नो देवाः श्रद्धां जुहृति तस्या आहृतेः सोमो राजा समवति [ छ०५।४।२)] इति श्ुतिसाम्पात्‌ । तेषां चाभिरोत्रदथैपू्णीमासादिसाषनमूता दधिपय ःपरभृतिष्वापः सन्ति। दरवदरन्यत्वात्‌ | ता आहवनीये हताः सूक्ष्मा अआहुटयोऽपूवैरूपाः सलस्तानिष्टादिकारिण आश्रयन्ते । तेषां च शरीरं नैधनेन विधनेनान्वयेऽ्रद़ृविजो जुति ‹ असौ स्गौय लोकाय स्वाहा ` इति । तत आंहृतिरूपा आप इशदरिकारिणो जीवान्पखिष्टवामु खोक फकमोगाय नयन्ति | ता एव्र श्रद्वा जुहतीव्यभिप्रेताः । तस्मादाहतिमयीभिरद्धिः = सपरिष्वक्ता जीवा रेहन्ति सखकर्मेफरभोगयिति शिष्यते रेष इत्यथः ॥ ६ ॥ ननु फटभमोगाय दयुलोकगमनमसंगतम्‌ । ° एप सोमो रजा तदेवानामनं तं देवा भक्षयन्ति ` [ छा० ५।१०। ४] इति ‹ ते चन्द्रं प्राप्यान्नं भवन्ति! [ब्रू ६} २ । १६ ] इति समानविषयश्रुयन्तरादनश्रवणात्‌ , देवेभेक्षितानां फकमोगासंभवा- दिया्चङ्याऽऽह-- माक्तं वाऽनालदिदवात्तथा हि दृक्षेयति ॥ ७॥ (१) वाशब्दश्चायनिरासाथः ¦ इष्टादिकारिणां यदुक्तमनलं तद्वाक्तं गाणम्‌ | अन्यथा 'समैकामों यजेत" इ्यादिश्रुतिरूपरुष्येत । इष्टादिकारिणां स्वरमभोगहानिश्च स्थात्‌ । "ते तं भुक्वा स्वगैटोकं विदाङ क्षीणे पप्य म्यलोकं धिशन्ति › [म °गी ०९।२ १] इत्यादिस्मृतिविरोधश्च स्यात्‌ । अननशब्दश्वोपभेगहेतुत्वकतमान्यादनन्नेषुपवयंमाणो इस्यते । यथा विोऽनं राज्ञां पशवोऽननं विज्ञामिति । तस्मादिष्टल्लीपुत्रभृत्यादिभिः खस्य गुणभावं गतेरिह यस्सुखमनु[मू [यते तेन या स्वय प्रीतिरुपजायते सा तस्याद्नम्‌ } त्था स्वग॑इष्टादिकारिभियैत्सुखमुपमञ्यते तदेव देवानामनमिव्युच्यते न मोदकादिषचवणं निगरणं वाऽत्र विवक्षितम्‌ । तथाच श्रुतिः- नह वैदेवा अश्नन्ति न पिबन्त्येतदेवापृतं दृद तप्यन्ति [चछ०२)१६। १] इति देवानां चकणादिव्यवहारं वारयति । किंचंनात्मविचादपीष्टादिकारिणां देवोपभोग्यत्मुप- पयते । तथाहि श्रुतिदैशैयति --* अथ योऽन्यां देवतामुपास्तेऽन्योऽसावहमन्योऽस्मीति नं सवेद यथा प्रेतं स. देवानाम्‌ " [वरू० १।४।१० ] इति । पुवदिहामुत्र च प्रथमः पादः } बह्मसुचव्रत्तिः । १४५ देवानुकूलाचरणन प्रीतिसाधनलं द्वेष्यं भोग्यत्वाचानवोपचारः ` । तस्माद्रहति - सेपरि ` प्वक्त इति सिद्धम्‌ \} ७ } (१) क्र तात्ययेऽनुक्षयवान्त्टस्मृतिभ्यां ययतमनेव च ॥ ८ ॥ स्वर्गमुपयुज्यततोऽवरोहन्पुरुषो निरनुश्य इदाऽऽयातिं किंवा सानुत्तय इति संशेयः । जीवमनुकेत इग्यनुदश्षयः कम॒तद्वाननुश्यवान्‌ । अनुश्यरहित॒ एव्रावरोहति जीर इति तवस्प्रापम्‌ । कुतः । ‹ यवसंपातमुपिवाऽयतमरेराप्वानं पुननिवतन्ते ' [ छा° “५ । १० | ५ ] इति श्रुतेः । नच स्वग।दवरोहतोऽनुशथः संभवति । अनुश्चयफटस्य सवेस्य स्वगं एोपभुक्तखात्‌ । सपतत्यनेन कर्मणा स्वर्गमिति संपात इति स्वर्गभोगसाधन- भृतं कर्म सपातमनतिक्रम्य यावष्सपातम्‌ । निःशेषकमफठं भोक्त ततरोपिवेध्युक्तशरुतेरथः । तस्मत्कमरोपरदिताऽरोहतीति प्रपि ऽभिधीयते स्वगर्थिमनुष्टितस् कर्मणः पाकस्येनप- भोगेऽम्यमुक्तानि संचितानि प्ण्यपापानि बहून्यद्य विदन्ते । अन्यथा सयः समु्पनस्य धर्माधर्मरहितस्य बाटकस्य सुखदुःखोपभोगो न स्यात्‌ । अतः त्यये सगं कृतस्य कमणः फठमोगेनायये क्षये सत्यनुश्चयवा्जबोऽवरे हति । कुतः । दृषटस्मृतिभ्याम्‌ । टृ प्रव्यक्तम्‌ । टृषटशधायं जन्मनेव प्रतिप्रण्युच्चावचकममफटमृत उपभोगः प्रविभञ्यमान अकस्मिकलसंभवादनुशयसद्भावं सूचयति । श्रुतिश्--* य ईहं रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापचेस्त्राह्णयोनिं वा कषत्रिययेनिं वा व्ययानि वा दृद्र्योनि वा | अथ य इह कपुयचरणा अभ्याशो ह यत्ते कपूयां योनिमापयेरञ्धयोनिं चा सुकर- योनिं वा चण्डाट्योनिवा [छा० ५।१०।७ 1 इति। चरणशब्देनादुश्लयः सुच्यते । अभ्याशो ह॒ यदिव्यव्ययसमुदायस्य क्िप्रलमधः । रमणीयचरणाः सुश्ृतकमाणः कपृयचरणाः पापरकमाणः । सानुशयावरेदे स्मृतिरपि-व्णाश्रमाश्च स्वकर्मनिष्ठाः प्रत्येक- कमफ़टमनुमूय ततः रोषेण विरिष्टदेशकाटरूपुःशरतवृत्तसुखमेघसो जन्म प्रतिप्रयन्त इति । तथाच माप्यमू--यथा लेदभाण्डं सिच्यिमानं न सवरा्ना रिच्यते । भाण्डानुसार्येव कथितञेहविरेपोऽवतिषठते तथा ऽनुशयो ऽपीति । तस्मादुशयशेषं पुरस्कृत्य संचितपुण्य- पापानुसारी स्वगीदवरोहतीति फ टताथः । अवरोदणं च यथेतम्‌ । गमनसमये यैन पथा गतं तययेतम्‌ । अनेवं च । अवरोहणं तद्विपययेणिध्यथः । विस्तरस्तु माध्यादव- गन्तन्यः ॥ < ॥ (4० कक भ क ¶ ¢. चरणादिति चेन्नोपटक्षणाथति काप्ण।जिनिः।॥ ९ ॥ ननृदाहतश्रुतौ चरणाजन्मापत्तिः प्रतीयते न तु कमणः । चरणकरमणोर्भदश्रवणात्‌ । . तथा च श्रतिः ' यथाकारी यथाच तथा भवति ' [ वरु०४।४।५ ] । ° यान्यनवद्यानि कमणि तानि सेवितव्यानि नो इतराणि यान्यस्माकं ५ सुचरितानि . तानि तवेपास्यानि ' १९ । | ॥ | १४३ ह रिदी क्षितक्रता- [ तृतीयाध्याये [तेऽ १।११।२] इति च । तस्माचणायोन्यापत्तिश्ुतेन।वुशयकिदधिरिति चेत्‌ । नेष दोषः । यतोऽनुदारोपटक्षणर्थिवैपा चरणश्रुति,रेते काष्णौजिनिराचार्य मन्यते ॥९॥ आनथक्यामेति चेन्न तदपेक्षत्वात्‌ ॥ १०॥ ननु चरणध्याऽऽचारस्यं न कर्मोपटक्षकतम्‌ । मुल्यस्य चरणसयेव॒साध्वसाधुरूपस्य टुमाश्चुभयोन्यापत्तिः फलं भविष्यति । अवद्यं च शीटस्यापि किचि्तरमभ्युपगन्तव्यम्‌ । अन्यथाऽऽनक्यमेव शीटप्य प्रसज्येतेति चेन्न । कुतः । तदपेक्षवात्‌ । इष्टादिकमणां चरणसपक्षव्यात्‌ । न द्याचारहानः कममण्यधिकारी भवति आचारहीनं न पुनन्ति वेदा यद्यपयर्घताः सह षड्भिरङ्गैः । छन्दांस्येनं प्रजहव्यन्तकषटि नीड इकुन्ता इव जातपक्षाः › ॥ : प्रौ च।चरवि<ीनघ्य समस्ता निष्कटाः क्रियाः । › इत्यादिस्मृतेश्च । तस्माचरणस्य सखतच्रत्वामावातकर्मोपलक्षणवं युक्तमिति काष्णोजिने- मेतम्‌ ॥ १० ॥ गुक्रतदुष्क्रते एषेतितु बाद्रेः॥११॥ (र) वादरेह्वाचायः मुक्रतदुष्ृते एव चरणशब्देन प्र्याय्येते इति मन्यते । चरणमनुष्ठानं कर्मोः4नथंन्तरम्‌ । उष्टादिकारिणे धम चरतीति खोके प्रयोगदरोनात्‌ । आचारोऽपि धमेविरेप एव्र | चरणकमेगोर्भेदव्यपदेशस्तु व्राह्मणपश्राजकन्यायेनाप्युपपयते । तस्माद्रमणी- यचरणाः सुकृतिनः कपृयचरणा दुष्कृतिन इति निणैयः ॥ ११ ॥ ( २ ) अनिष्टादकारेणामपि च श्रुतम्‌ । १२॥ इष्टादिकारिणां चन्दरटोकप्रा्निरमिरिता । ये वितरेऽनिष्ठादिकारेणस्तेषां चन्दरयेकपरा्ि- रस्ति न वेति संशयेऽस्तीनि तावदाह । कुतः । चो हेतौ | यतोऽनिष्दिकार्णामपि चन्द्रटकप्राक्तिः श्रूयते । तथा च कापौतकिन आमनन्ति- ये वे के चस्माोकासयन्ति चन्द्रमसमेव ते स्वं गच्छन्त › [ कौ० १।२] इति। ‹ पतरम्यामाहृतौ ' इ्याहु- तिसंट्यानियमःतत्वपां चन्दरटकप्राधिरस्यमम्युपेधेति शद्कुपत्रामिप्र्यः ॥ १२ ॥ > क संयमने त्वतुमूपेतरेषामारोह(वरोहो तद्रतिद्शंनात्‌ ॥ १३ ॥ तुराब्दः पूपक्षं व्यावतयति । इतरां चन्द्रक गमनं नास्ति । भोगयैव दि तत्र गमन न निष्प्रयोजनम्‌ । इषटटादिकःरिणामेव हि तत्र भोगो नानिष्ठदिकारिणाम्‌ | क्र तर्हि तेपां मोगस्तत्राऽऽह-इतरेषामनिगदि कारिणां संयमने यमलक गला पापकमीनुरेपं दुःखम- नुमृय पुनरघरोहः । एवभृतौ तेपमानेदवरोदौ । कुरः । तद्रतिदर्शनात्‌ ! तथाहि नाचे- केतसं प्रति यमवचनद्ा श्रतिः- | प्रथम; पादः ] बह्यसूचवृ त्तिः । १४७ “ न सांपरायः प्रतिभा मायन्तं वित्तम।हेन मृदम्‌ । अयं टाक नास्ति पर इति मानी पुनःपुनवन्लमापयते म ' ॥ [ का० २।६ | ८ वैवस्तं संगमनं जनानां यमं राजानं हविषा दुवस्यत ` [ ऋ० स० १०। १४। १ ] इति च श्रयन्तरम्‌ । न सांपराय इत्यस्यायमथः-सम्यगवदयभावेन परः परस्तादेह- पातादयते गम्यत इति संपरायः परटेकः । तत्साधन कमं सांपरायः । स॒ वाटमविवे- किनं न प्रतिभाति । कौदृशं वाटम्‌ । वित्तनिमित्तेन महेन मृढम्‌ । अत॒ एव प्रमाद न्तम्‌ । न केवटमन्नः फ त॒ विपरीतवुद्धिरपि । यतोऽयमेव दको नास्ति कुतः परट।क इति मानी मननदाटः । अतस्तदनुरूपमाचरनपुनःपुनभै मम॒ वशमापद्यते प्राभ- ताति ॥ १३ ॥ स्मरन्ति च॥ १४॥ अपि च .मनुव्यासादयः शिष्टः संयमने पुरे यमाधीनं कपूयकमैविपाकं स्मरन्ति ॥ १४ ॥ अपिच सप्त ॥ १५॥ स्मरन्तीत्यनुषञ्जते । अपि च सप्त नरका रौरवमहारौरववहिवेतरणीकुभापाकतामे- खान्धतामिखाछ्याः पापफटमृमिवेन स्मयन्त पौराणिकैः । तानानिष्टदिकारेणः प्रामुवन्ति तस्ते चनद्ररोकं प्रा्नयुशियभिप्रायः । यत्त॒ कश्चिदाह रेरवादिम्यः पञ्चभ्यः पापिन उत्तिष्ठन्ति तामिलखान्धतामिलाम्यां नैवे तिष्ठन्त) ति । तदस ्‌। तदुक्तवे५प्ठरव्यश्चतेः खपृष्पा- यमाणतवात्‌ ॥ १५ ॥ ननु विरुद्रमिदं पापकम॑णे। यमायत्ता यातना अनुमवन्तीति । यतस्तेषु रेरवादिषु चित्रगुत्तादये।ऽधिष्टातारः स्म्यन्त । तत्कथं यम एवाधिष्ठातेति तत्राऽऽद-- क (प ९ तच्ापि च तद्यापारादविराधः॥ १६॥ चशचोयनिराते । तत्रापि रैरादिष्वपि सप्तसु नरकेषु तस्यव यमस्य.धिष्रातुाभ्युपग- मात्‌ । यमप्रयुक्ता एव हि त चित्रगुततादयोऽधिष्ठातारो न स्तच्च इति रूरणान विरोधः ॥ १६ ॥ विद्ययाकमणोरेति तु प्रकृतत्वात्‌ ॥ १५ ॥ इतोऽपि नानिष्टादिकारिणां चन््रयोकप्राप्तिः । तथा हि-प्चाभ्नेवियायां ‹ वेल्थ यथाऽसौ खोकरो न संपुयेते › ८ छा० ५ । २ । ३ ) इत्यस्य प्रतिवचनावसरे श्रयते-‹ स्थेतयो पथोनं कतरेण च तानीमानि कषुद्राण्यसकृदावतींनि मृतानि भवन्ति । जायसभ्रियघ्चेग्े- १४८ ह रिदा क्षितकरता- [ तृती याव्याये-+ तत्तृतीयं सथानं तेनास लोको न संपूयते ` [ छ० च| १०।८] इति। त्त्रेतयोः पथोत्यस्याथकथनं विद्याकर्मणोरियिनेन । एतयोः. पथोश्ते वियाकमणोरेति विवक्षित- सित्यथः । कुतः । प्रकृतघात्‌ ` तद्य इत्थं विदुः [अऽ ५।१०।१॥ इतिं या विद्या तया प्रतिपत्तव्यो देवयानः पन्थाः | : इष्टपूर्त दत्तम्‌ › [ ° ५। १०। ३ ] इति कम तेन प्रतिपत्तव्यः पितृयाणः पन्थाः कथितः | तत्रैतयोनै कतरेण श्रुतम्‌ । अयमथेः-ये विद्यया साधनेन न देवयानेऽधिङ्ृता नापि कर्मणा पितृयाने तेषामेव घुदजन्तुरक्षणोऽसकृदावर्ती तृतीयः पन्था भवतति | विद्याकममायेद्धयव्यतिरेवण शुद्र जन्तुमागक्थनादपि नानिष्टादिकारिणां चन्द्रटोकप्राततिसियर्थः । तुद्ब्देन “ चन्द्रमसमेव ते सर्वै गच्छन्ति ` इननिक्योत्यशङ्कानिरासरः । सर्वशब्द इ्टदिकारिपर पतरेय- भिप्रायः ॥ १७ ॥ । क (~ १ ननु ˆ पञ्चम्यामाहृतावापः पुरुषवचसो भवन्ति ! छा० ५।३। ३ ] इद्त सस्यानियशदेहावाक्तये सर्वेपां चन्द्रयेकगमनमावदयकमत खाह-- =“ + क क 0 ८ न तुताये तथापटब्धेः ॥ १८ ॥ तृतीये स्थने नाऽऽटृतिसंद्यानियम्रेऽस्ति । कुतः । तथोपलब्धेः } “ जयश्च [ॐ व र = (~ * (~ = [१ ष ।श्रयस्व ` [ छा० ५॥ १०।८ ] इलयनेनाऽऽदहुतिसंख्यानियमं धिना देहजननोप- टन्धरियथंः । अपि च ‹ पञ्चम्यामाहृतावापः पुस्पवचसो भवन्ति › इति मनुष्यश्रीरदे- तुव्वेनाऽऽदहतिसंल्या संकीत्येते न कीटपतङ्गादि्ारीरदेतुतेन । अपि च ॒पञ्चम्यामाहृतावपां घुरपवचस््वमुपदिश्यते नापञ्चम्यामाहृतो पुस्पवचस्वं प्रतिपिध्यते । वाक्यभेददोपात्‌ । तत्र येपामारोहावरोहौ संभवतस्तेां पञचम्यामाहृतौ देह उद्रक्रिष्यति । अन्येषां तु विनै- वाऽऽदतिसस्यया भृतान्तरोपसृष्टामिरद्विर्ेह आरभ्यत इतिः माष्यम्‌ ॥ १८ ॥ स्मयतेऽपि च लोके । १२॥ अपि च स्मयते । अपि च ठेके पुराणादौ स्मर्यते द्रोणधृष्टयुम्नप्रमृतीनां चयो- (नेनत्वम्‌ । तत्रश्च न संस्यानियमः । द्रोणादीनां योपिदधिकरणकाहुलयभावात्‌ । धरष्ठ- युम्नादीनां तु योपि्पुरपविपयाहृतिद्याभावात्‌ । एवमनिष्टादिकारिणामप्याहतिनियम।मावो ज्ञेयः । आहूतिनियमामाव एवायं दृष्टान्तः ॥ १९ ॥ दरानाच ॥ २० ॥ अपि च जरायुजाण्डजस्वेदजेद्धिलटश्षणे चतुविवे मृतप्ामे मेधुनधर्ममन्तरेण स्वेदजो- द्विजयोर्पत्तिददोनान्न । संख्यानियमः । इष्टादिकारिणामेव संस्यानियमो नान्य्‌- रेति भावः ॥ २० ॥ प्रथमः पादः } बह्यस्‌चवृत्तिः । १४९ नन्वण्डजं ज॑।वजमुद्धिजं चेति त्रेविव्यमेव मृतम्रामस्य श्रूयत । जीवजं जरायुजम्‌ । कथं चातुर्विष्यमत आह- त॒तीयश्षब्दावरोधः संशोकजस्य ॥ २१॥ (३) आण्डजं जीवजमुद्धिज च ` [खण ६।३। १] इलयत्र तृतीयेन द्विजचाव्देनेव स्वेदजोपसग्रहः कृतः प्रयेतम्यः । सन्नोकजदाब्दः स्वेद जजन्तुव।ची । खदजोद्वैनयोर्‌- भयो पृम्युदकोद्ेदप्रभवत्वस्य तुल्यत्वात्‌ । स्दजस्योद्विज्जवेऽपि जङ्गमवेन परथकृय स्थाव- रमुद्ेज्जशब्देनाभेषाय चातुविध्याने्दशस्याविरोध इति भावः ॥ २१॥८३) सामाव्यापत्तिरुपपत्तेः ॥ २२॥ (४ ) इष्टादिकारेणश्वन््ररोकमारुद्य तस्मिन्यावःसंपातमुपित्रा ततः सानुशया अवरोहन्ती- लुक्तम्‌ । तदवरोहप्रकारे<घुना चेन्त्यते । तत्रेयमवरोदश्रुतिः-- अथैतमेवाध्वानं पुन- निवतन्ते यथतमाकामाकाशाद्वायुं वायुता धूमो भवति धमो मूत्वाऽभ्रं भवति । अभ्रं मृता मेधो भवति मेधो भूवा प्रपषति ' [ छा० ५। १० । ७ ] इति । येतं यथा गतं ॒तथेयथः । अत्र संदययः-किमवरोहन्त आकाशादिस्वरूपं प्रतिपद्यन्ते रिं वाऽऽकाशादिसाम्यमिति । तत्र वि तावतप्रा्तम्‌ । आकाश्नादि्वरूपमेव प्रतिपबन्त इति । कुतः । वायुवतीलयादे। भवतिराव्दात्तत्छरूपं गम्यते | एवमाकाशमियत्रापि । श्रति- टक्षणयोः श्रुतिन्यीय्या न रक्षणा । तस्मादाकाश्ञादिस्वरूपं प्रतिपद्यन्त इति प्राप्त नमः । आकाशादसाम्यं प्रतिपयन्त इति साभाव्यापत्तिः । समानो भावो येषां ते समावा- स्तेपां भावः साभाव्यं साम्यं तस्याऽऽपत्तिः प्राप्तिः साद्व्यापत्तिर्यिथैः | कुतः। उपपत्तेः | अन्यस्यान्यसादद्यमु पयते यथा गोसाद्दयं गवयस्य न तु तादाप्यमिय्थः । अत आका- शादितुल्यतापत्तिरवात्राऽऽकाश्ञादिभाव इत्युपचर्यत इति माप्यम्‌ ॥ २२ ॥ ( ४ ) नातिचिरेण विशेषात्‌ ॥ २३ ॥ ८५) प्ा्ग्रद्यादिप्रतिपत्तेराकाशादिप्राक्षौ भवति संशयः-किं दीयकारं पृवेसादस्येनाव- स्थायोत्तरसाद्द्य गच्छन्दयुताखकाटमेति । अवेदोपाद्‌।नेयमप्राप्तावुच्यते-असव्पकाट- मेवाऽऽकाश्नादिसादद्येनावष्यानम्‌ । कुतः । धेप्रात्‌ ` त इह त्र।हेयवा आओप। धेवनस्पत- यस्िटमापा इति जायन्ते › इति त्रदयादिमावमभिधायानन्तरम्‌ ‹ अते वे खट दुर्नि- पप्रपतरम्‌ › [ छा० ५।१०।६] इति । तत्रैकस्य तकारस्य टोपद्छन्दसः । दुर्निष्प्रपततरमिति रूपम्‌ । अस्माद्रद्यादिभावाद्विटम्बेन निःसरणं भवतीत्यथंः । दुनि- पप्रपतरमिति न दुःखनिष्प्रपतनमुच्यते किं तु काटव्रेटम्बमात्रम्‌ । तदाननं रररानि- ष्पततेमै दुःखस्य सुखस्य वा संभवोऽस्ति । तस्माद्र दयादिमावापततेः प्रागव्येनेव काटे- नावरोहः स्यादोते ॥ २३॥.(५) १५० ह रिद्‌ क्षितकरता- [ तृतीयाष्यये- अन्याधेहठतं पूवैवद्भिलापात्‌ ॥ २४ ॥ आकाशादाविव व्रीह्यादौ न संद्धेपमात्रं किं तु ्र्यादिख्येण मुख्यजन्म विवाक्षितम्‌ ¦ जायन्त इति श्रवणात्‌ । न च स्वर्गे सुकृतमनुमूयावरोहतः पापटरूपस्य स्थावरजन्म- नोऽसभवः । तद्धेतोः पद्र्दिसादेवियमानतात्‌ । तस्मान्मुख्यं जन्मेति प्राप्ते ब्रमः । अन्धेर्जीवेरधिष्ठितिषु त्रीहयादिपु सं्वेपमात्रमुशायिनः प्रतिपद्यन्ते यथा पूवंत्राऽऽकाछ्दौ सष्छषमत्रे तदत्‌ । कुतः । पुवैवदभिटापात्‌ । यथाऽऽकाशादिषु बृष्टयन्तेषु न कंचित्कम- न्यवहारं परामृ्येव त्रीद्यादिजन्मन्यपि । तस्मान वि्यतेऽत्रानुशायिनां सुखदुःखभोक्तु त्म्‌ । यत्र सखटुःखभोक्तृतमस्ति तत्र करममव्यवहार श्व॒तिः परामृद्चति रमणीयचरणाः कपुयचरणा इति । अत्र॒ तदकीौतेनान त्रद्यादिकमनुदायिनां भोगसाधनमिति । तस्मादपुण्यकृतां चन्द्रटोकादवरोहतां पापफल त्रद्यादिख्पेण जन्म न युक्तम्‌ ॥ २४ ॥ अशुद्ध भिति चेन्न शब्दात्‌ ।॥ २५ ॥ ननु पड्ुर्हिसादियोगाददगद्धमाध्वरिकिं कम । तस्य॒ तादृशमेव ्ीद्यादिजन्मरूपमनिष्ट- पठं सभवतीत्यते मुख्यमेव त्रीह्यादिजन्मास्तु किमर्थं गौणी कल्पनेति चेन । कुतः | दब्दात्‌ । “ अर्जपोमीयं पशुमाटभेत ' इत्यादि्हिसाविधायकरब्दात्‌ । ननु न स्यात्स भूतानि " इति श्रुतेय॑गौयपञरदिसाऽघर्मसाधनं दिंसावाक्रतुवाहय्हिसावदिति प्रयोगाच्चाधमसाधनं कर्मेति चेत्‌ । अत्रोच्यते-- न र्हिस्यात्‌ ` इत्युत्सग॑ए सः । ‹ अग्नीषोमीयं पड्युभाटभेत › इति तदपवादोऽयमत्सग।पवादयोश्च व्यव्थितविषयत्यम्‌ ॥ उक्तानुमने निपिद्धत्वमुपाधिः । तस्माद्विञयुद्धमेव वेधं कम शिषटैरनुष्ठीयमानवान तदोम्पं र्यादिजन्मेति भावः ॥ २५ ॥ रेतःसिग्यागोऽथ ॥ २६॥ इतश्च त्रीद्यादिसं्ेपमात्रं तद्भाव इत्युपचयेते । यस्माद्रीह्यदिभावानन्तरं रेतःसिम्भावः आम्नायते “ यो यो ह्यनमनत्ति यो रेतः सिञ्चति तद्रूयमेव भवति › [ छ० ५। १०। ६ ] इति ] न चात्र मुख्यो रेतःसिग्भावः संभवति । चिरजातो हि प्रा्तयौवनो रेतःसि- ग्मवति । तद्भयं ॑तत्समानाकारतामनुशयी भवति प्रतिपद्यत इयथः । यथाऽस्िन्वाक्येऽ-, नुशयेनां त्ीद्यादिभावानन्तरं रेतःसिग्योग एव रेतःसिक्वं नतु ॒मुख्यमसंभवात्‌ । एवं र्या देभवोऽपि तत्संयोग पएवेव्यथः । तदुक्त माष्ये- रेतःसिम्योय एव रेतःसिग्भावोऽ- म्युपगन्तव्य इति ॥ २६ ॥ योनेः शरीरम्‌ ॥ २७।॥ (६ ) ननु रमणीयां योनिमियादावप्यनुश्षयिनां न मुख्यं जन्म के वु त्रह्यादावित्रामु्यं जन्मेत्याशङ्कयाऽऽह योने; शरीरमिति । रेतःसिग्भावानन्तरं योनौ निधिक्ते सेति दवितीयः पादः ] बरह्मसूच्रधृत्तिः । १५१ योनेः सकाशशायच्छरंरमुत्पयते तदेवानुशायिनां भोगसाधन्वान्मुस्यं जन्म नेतरत्‌ । तस्मादरीद्यादिपु सश्येषमात्रमनुराधेनां जन्म न मुख्यमिति सिद्धम्‌ ॥ २७ ॥ (६) इते तुतीयाध्पायस्य प्रथमः पादः॥ १॥ अध तृतीयाध्यायस्य द्वितीयः षद्‌: । संध्ये सृरिराहहि ॥१॥ पर्वपदे पञ्चाम्निविद्यामधिङय जीवस्य संसारगतिप्रभेदः प्रपञ्चित इदान तस्यैव नीव- स्यावस्थाभेदः प्रपञ्च्यते । एतेन संसारगतिप्रमदप्रपञ्चनेन नानाविधजन्मप्रातेश्वातिदु.:खहेतु- स्वद्िराग्येणं भाव्यमि्युकतै भवति । विरक्तस्य तचखंपदाश्रविवेकायायं पाद्‌ आरभ्यते । तत्र न स्थानतोऽपि [ ब्र°सु०३।२।११ ] इत्यतः प्राक्चंपदाथस्य विवेकः । ततःप्रभृति तयद थस्य । तत्र प्रथमाधिकरणे स्वपसृषटेमिध्यालं प्रतिपायते । आरम्भणाधिकरण प्रपञचमात्रस्य मिध्यालप्रतिपादनेऽपि स्मरस्य शुक्तिरजतादितुल्पध्रोपपादनादपुनरक्तिः । तत्राऽऽदौ शङ्का- सूत्दयम्‌ । संध्ये सृष्टिः पारमार्थिकी । सं्यमिति स्वप्नस्थानम्‌ । जाग्रसुपुप्योः संधो मवतीति व्युदत्तेः । ° संध्यं तृतीयं स्वप्नस्थानम्‌ ' [वृ० ४।३।९ ] इति श्रुतौ दशनाच्च । कुतः । यतः प्रमाणमृता श्रुतिरेवमाह- स यत्र स्रपिति › [ वृ० ४।३। ९ | इति स्वपर प्रहृय ‹ अय रथात्रथयोगान्पथः सुज › [वृ ४।३। १० | इति ॥ १ ॥ क + निमातारं चेक्रे पुच्राद्यश्च ॥ २॥ अपिचेके शाखिनोऽस्मिन्नेव संध्ये स्थने कामानां निम।तारमात्मान पटन्ति- य एष सुप्तेषु जागतं कमं कामे पुरपो निर्मिमाणः: [ क० पाऽ ८ इति। तत्र काम्यन्त इति व्युत्पा कामाः पुत्रादयोऽभिप्रेताः । तस्मान्निमतृथवणादपि सव्यव्म्‌ । प्राज्ञं चात्र निमातारं प्रकरणवाक्यलेपाम्यां प्रतीमः । प्राज्ञस्य हदं प्रकरणम्‌-“ अन्यत्र धम।दन्यत्रा- धमात्‌ [ क० २। १४] इति | तद्विषय ए वाक्येपोऽपि-- | ¢ तदेव शुक्र तद्रह्य तदेवामृतमुच्यते । तस्मिंटोकाः श्रिताः स्र तदु नलति कश्चन ' ॥ [ क० ५। ८ ]इति। प्रयोगश्च--विमता स्वमसुष्टिः सया परमा्मकतृकत्वाउना्रःसृिवदिति । तस्माप्पा्- कर्तकत्राज्ज्रसृिवच्छमपुष्िः सत्या ॥ २ ॥ । इति प्राति उत्तरं पटति-- मायामात्रं तु कार्स्वनानमिभ्यक्तस्वरूपत्वात्‌ ॥ २ ॥ तुशब्दः पूर्वपक्षं प्रतिक्षिपति । न पृष्टिः सया किं तु मायामात्रं मिथ्यैव \ १५२ हरिदी क्षितक्रता- [ तृतीयाध्याये कुतः । का्स्यनानमिव्यक्तस्रूपत्वात्‌ । छत्ल्मेव का्त्स्य॑स्र्थं ष्यम्‌ । किं पुनर कात्स््यमभिप्रेतम्‌ । देदकाटादिनिमित्तसपत्तिरवाधश्च । कार्येन देशका ख[दिवस्तुधर्मेणा- सवद्धत्धादिव्यथः । न हि रथदिः शररीरान्तवंतिंहदयदेशः संचारय।ग्यः संभवति । न च जीवः शररानिरगप्य बहिरेव रथादिना संचरत।ति वाच्यम्‌ । क्षणमत्रेण रशतयोजनपयन्त- गमनागमनयोरसंभाविलात्‌ । तदुक्त भष्ये-- नहि सुप्तस्य जन्तोः क्षणमत्रेणं योजन तान्तसतिं देशे पर्येतु [ विपर्येतुं ] च तत्र साम्यं समाव्यत इति । तथा च श्रुतिः-- स यतरेतःवप्रब। चरति ` [ वृ०२।१।१८ ] इत्युपक्रम्य स्ते शरीरे यथाकामं पितते ' [ वृ० २।१।१८ ] इति । स्पष्टं चाभावं स्थादीनां स्परे श्रवयति श्रुतिः. न तत्र रथा रथयोगा न पन्थानः ` [ व° ।३। १० ] इल्यादि । किंच स्वपरो- पटव्धरानां पदार्थानां सप्र एव वध्रे दस्यते । कदाचित्तर्त्वेन द्ष्टस्तेदेैव मिरिषेन द्यत इति । प्रयोगश्च-सवपरदृ्टिमिध्याऽवियाकायवन्छुक्तेरजतवदिति । तस्मान्मायामत्र खप्र- दशनम्‌ ॥ ३॥ सूचकश्च हि श्रुतेराचश्चते च तद्विदः ॥ ४॥ ननु स्वरस्य मिध्यवि तत्सुचितस्य छमभदेः सव्यघ्ं न स्यादिति राङ्कानिरसयिदं सूत्रम्‌ । सूचकश्च हि स्प मवति भविष्यतोः सा्वसाधुनोः । सूचक इत्यनेन सूच्यत स्वप्रस्य निरस्तम्‌ । तथा हि सुचकचं श्रयत- ° यदा कमसु काम्येषु च्ियं स्वपनवु प्यति । समूद्धिं तत्र जानीयात्तस्िन्छप्रनिददने ` ॥ [ छ०५।२९ 1] इति। तथा 'यदा पुरं कृष्णं कृष्णदन्तं पश्यति स एनं हन्तिः [ ए०आ० ३।२।४।१७ ] इलयवमादि । तद्विद श्च स्वपराध्यायविदश्वाऽऽचक्षते । कुञ्ञरारोणादीनि धन्यानि गद्‌भयानादी- न्यधन्यानीति । स्वपतटन्धफढमन्त्रादावपि तजातीयसूचकत्वमेव न सुच्यत्वमिति न विरोधः । रथादिख्ष्टृवश्रतिरनिमित्तत्वमन्नपरा न जाग्रततव्यखषटूलपरेति मन्तव्यम्‌ । तदुक्तं माष्ये-- मन्त्रदेवताद्रव्यविदोपनिमित्ताश्च केचिशस्वप्राः सवयाथगन्धिनो मवन्तीति मन्यते । तत्रापि भवतु नाम॒ सूच्यमानस्य वस्तुनः सव्यवं सुचकस्य ॒चखीदर्नादभवयेव वैतथ्यं बाध्य मानत्वादिति । यदुक्त परज्ञकलृकलाज म्रतपु्िवल्छपनसृष्टिः सलेति । तदप्यसत्‌ । श्रुयन्तरे ‹ स्यं विहय स्वय निमौय खन भासा सेन व्योतिपरा प्रष्ठपिति ` [घ० ४ । ३। ९. ] इति जीवन्यापारकीतेनात्‌ । इहापि ‹ य एप सुपेषु जागतं ' [ क० 4 । ८ `] इति प्रसेद्धानुवादाजजउ एवायं कामानां निम।त। संकीर्यते । तस्य तु वाक्यशेषेण ‹ तदेव युक्र तद्रदय ` इति जीवभावं व्यावययं ब्रह्मभाव उपदिष्यते तचखमस्याद्धिदिति न ब्रहप्र- करणे विरुध्यते । तस्मादुपपन्नं स्वप्रष्य मायामत्रं सिद्धमिति ॥ ® ॥ ।ओ दवितीयः पादः ] प्रह्मस॒चवृत्तिः । १५३ [न पराभिध्यानात्तु तिरोहितं ततो छस्य बन्धबिपययो ॥ ५॥ ननु परस्यैवाऽऽसनऽशओो जीवोऽग्रेरेव विस्फुटिङ्गः । क्ततरैवं सति यथाऽभनिविछुटिङ्गयोः समनि दहनश्चक्ती भवत एवं जीवेश्वसयोरपि ज्ञानैशवर्यशक्ती समने । ततश्च जीवदैश्वययोमः~ स्सांकत्पिकी सपर रथादिमृष्टिमिविष्यतीति राङ्कायामभिर्धीयते । तुशब्देन शङ्क व्युदासः । सत्यपि जवेश्वरयेोर्लंदिमवेऽपरि जीवस्यावियव्ेतत्वानेश्वरसमानधमेवं किं तर्हिं तद्विपरीतधमतम्‌ । ससारददायां जीवस्येश्वरसमानधमतवं नास्ति । वियमानमपि साम्यं तिरोहितम्‌ । अवियातत्का- याम्यां व्यवधानात्‌ । नन्वेवं कदाऽपि तदश्वरसमानघर्मलं नाऽऽविभवेत्‌ । तत्राऽऽह-परा- भिष्यानादिति । प्रस्य परात्मनोऽभिष्यानादाविभवति । त्कतः, तत इश्वरादस्य जीवस्य चन्धव्रिपर्थयो बन्धमोश्षो मवतः ईश्वरस्खूपापरिज्ञानाद्रन्धः । तत्स्रूपपारेज्ञानान्मोक्षः । तथा च ध्रृतिः--ज्ञत्वा देवं सवरेपादापदानिः क्षीणः केशजन्ममृदयप्रहाणिः › [श्वे १। ११ ] इयवमाया ॥ “५1 तिरोहितमिवयुक्तं कि तत्तिरोघायकमियाशदङ्क्य तदाह -- दहयागाद्रा सोऽ{¶।६॥ जौवस्येधरसाम्य संसारद्चायां तिरे हितमिदुक्तम्‌ । सोऽपि तु ज्ञनि्र्यतिरोभावो देहयोगदहेन्द्ियमनोवद्धिविपयवेदनादियोगाद्धवति । यथा भस्मच्छनस्यग्रस्तरोभावस्तद्रत्‌ । चा्ञब्दो जबेश्वरयेभेदश्चङ्कानिर।साभः । नन्वन्य एव जीव इश्वरादस्तु । तिरस्छतज्ञानैश्व- यत्वा देहयोगकस्पनति चेत्‌ । नेव्युच्यते । नद्यन्यत्व जीवस्येश्वरादुपपयते तच्वमस्या्- भेदप्रतिपादिश्रतिम्यः । अत दृश्वरादभिन्नोऽपि जीवः संसारद्ायां तिरोहितक्ञानैश्रयो भवति । अतश्च न सांकल्पिकी जीवस्य सखम रथादिमृषटिवेटते । यदि सकिल्पिकी सृष्टिः स्यात्तं नैवानिष्टं कधचितखमं पर्येत्‌ । तस्मदुपपननं स्वपरस्य मायामात्रलम्‌ ॥ ६ ॥ ( १) तदमावो नाडीषु तच्छरतेरास्मानिचव ॥७॥ ॐ जीवस्य सखपरावस्था चिन्तिता । इदानीं सुपुप्यव्ा चिन्यते । तत्रैताः सुपुक्तिवि- पयाः श्रुतय भवन्ति । कचिच्छयते--तयंत्रेतसुंतः समस्तः संप्रसन्नः स्वभे न विजाना- यासु तदा नाडु सुप्तो भवति ) | 8८1 ६ ।३ | इति । अन्यत्र तुं नार युकरम्य श्रुयते-' ताभिः प्रयवसुप्य, पुरीतति शेते › [ वृं० २।१ ।९] इति। तथान्यत्र नाङयानुक्रम्य ` तामु तदा भवति यदा सुपः सप्र न कंचन पर्ययथधास्ि- नप्राण एवैकधा भवति ' [ कौो० ४। १९] इति । फचिचच ‹ थ पपोऽन्त्ट्दय आकशिस्तसि्छेते ' [ व° २।१। १९ ] इति । तथान्यत्र ‹ सता सौम्य तदा सपनो भवति स्रम्पीतो भवति ' [छा ६ । 2 । १] इति । तान्येतानि सुपुस्तिष्यानानि नाञ्यादीनि परस्परनिययक्षतेया मिनानि किं वा प्रर्रपेक्षयकं सुषु- २९५ १५४ ह रिद्‌ क्षितक्रता- [ त॒तीयाध्याये- तिस्थानमिति संश्चयः । व्रिकदितानि भवितुमरन्तीति ताव्ाप्तम्‌ । एकप्रयोजनतात्‌ । यथा ' तरीटिमि भवेव यजेत ` इयत्र पुरोडाशशनिष्पादनप्रयोजनस्यैकल्वेन विकल्प आश्रितस्तथाऽ- त्रपि सुषुप्यास्यं प्रयोजनमेकं तस्मात्कदाचि्पुरीतति कदाचिदन्यासु नाडपु कदाचिद्रह्म- णीति विकद्ये प्रतते व्रूमः । एकप्रयोजनघमसि द्धम्‌ । प्रधगुपयोगस्य सुवचत्वात्‌ । तथा हि --नाञ्चप्तवन्च्ररादीद्ियिषु संचरतो जीवस्य हृदयनिष् ब्रह गन्तुं मा्भृता भवि- ष्यन्ति । ‹ आमु तदा नाडीपुसु (सु) पतो मवति, [छ ८।६।३] इति) नाडीनां स्तुथ सु( ख )प्तिकीतैनम्‌ । अत एव॒" ताभिः प्रयवसुप्य पुरीतति शेते [वु० २।१। १९] इत्यत्र तृतीयया साधन नाडीनां श्रुतम्‌ । (तासु तदा भवति ' [ कौ० ¢ | १९ ] इत्येतदपि यो गङ्खया सागरं गच्छति गत ए स गङ्खायां भवतीतिवदविरद्रम्‌ । ` नार्डाघु मु( द) भवति, द्युक्वा तं न कश्चन प्ना स्पृक्नति ` [० ८।६। ३) इति वरुवती श्वुतिर्जावस्य ब्रह्मसंपनत्वमेवा- वगमयति । पाप्मसश्नामतव्रे हेतुमाह तत्रव श्रतिः-- "तेजसा हि तदा मपन्नौ भवति , [छा०८।६।३] इति । तेजोऽत व्रह्म । पुरीतदिति दृटयर्पयिषनमुच्यते । व्रह्म तु पयङ्कवदा- धारः । सुत्राधस्तेवम्‌ | तदभावः स्वपामावः सुपुक्िरियथेः। नाष्वातमनि च चकाराुरी- तति च सम॒चयेन भवति । कुतः । तच्छतः । उदाहतानां नाञ्यादीनां तत्र तत्र सुषुप्तिस्थान- श्रवणात्‌ । न च सुपरुप्या्यप्रयोजनस्यैकतवाद्धिकस्पो ऽस्ति वाच्वम्‌ । एक- प्रयोजनल्वासिद्धेः । नाडीनां मार्गव्वात्‌ । पूर ततश्च प्राकारदहदयपसिष्टनत्वात्‌ । तथाच ना्डद्वारा एरीतति प्रविदय व्रह्णि देत इति भिनकायत्वात्तमुचयोपपत्तिः । यः प्र विकल उक्तः सोऽछटदोपम्रस्तवाद नुपपन्नः । तथा हि-- यदा जीवो नाडपु रेते तदा ` पुरीतद्रदयवाक्ययोः प्राप्तं प्रामाण्ये परियक्तं स्यात्‌ । यप्राक्त च प्रामाण्यं स्वी क्रियेत | सथ यदा पुनः पुरीतद्रद्णोः रेते तदा पुरीतद्रद्यवाक्ययोः पूयक्तप्रामाण्यं स्वी क्रियेत । ए्स्मीकृतं चाप्रामाण्यं परियव्येतति प्रा्तपस्यिगोऽप्रा्तीकारस्यक्तस्वीकारः स्वीकृतप- सि्यागश्चैति दोप्रचतुष्टयं पुरीतद्र्कोटो । तथा नाडीवाक्यकोटावपि दोपचतुष्टये योजिते सल्ठो दोपाः संपयन्ते । तस्मात्तमचय एव ग्राह्यो न तु विकस्पः । ननु त्रहसंपनस्य क पुनः संसार्‌ इति चत्‌ । उव्यते--यथा सोदककुम्भस्तडागजठे प्रक्षिपतो म्नः सन्प्रधद्न भाति तथाऽन्तःकरणोपाधिको जीवो मायोपहिते ब्रह्मणि सपनो भवतीव विरोधः ॥ ७ ॥ | अतः प्रदाधोऽस्मात्‌ ॥<८॥(२) यतः कारणदासमैव सुपु्तिस्यानमतः कारणादस्मादातनः सकाशापप्वोधो भवति । तथाच स्वप्राधिकर्‌ श्रूयते । : कुत एतदागत्‌ › [वृ २।१। १६ | इयस् दवितीयः पादः ] ` बह्यसूतचव्रत्तिः । १५५ प्रतिवचनावसरे ‹ यथाञ्तरेः क्षद्रा विस्ुटिद्गा व्युचरन्येवमेवास्मादातसनः सव॑ प्राणाः [ ब्र०२। १। १० ] इत्यादिना | .सत अगम्य न विदुः सत आगच्छामहे [ छा° [६ । १०। २ ] इति च | यदि नण््यादीौनामपि सुषुप्तिस्यानवं तदा ततोऽपि प्रवोधः श्रूयते । तस्मादप्यालन्येव सुपुिः ॥ ८ ॥ (२) सएवतु कम।नुस्मृतिकब्दृविधिभ्यः।॥२॥ (३) यः सुपुप्तौ सति संप्रयमनोऽमूत्स एव प्रतिवुष्यतेऽथवाऽन्य इत्यप्मिन्रिकरणे चिन्त्यते । यथा समुद्रे प्रक्षिप्तो जटविन्दुः स एव नियमेन पुनरुद्रतुमरक्यस्तथा सुपुप्तौ जीवः स एव प्रतिवुध्यत इति नियन्तुमशक्यल्वायः कोऽपि प्रतिबुध्यत इति प्राप्ते व्रूमः । त॒नौरथं । यः सुप्तः स एव प्रबुध्यते नान्यः । कुतः । कमौदिम्यः । अत्र हैतुत्रय विभजनीयम्‌ । कमनुस्परतः । तथा हि पूरवयुरनुष्टितस्य कमणोऽपरेयुः शेपमर्ुतष्टन्ददयते । नचान्येन सामिङ्ृतत्य कम॑णोऽन्यः शेपक्रियायामुःसहते प्रबतितुम्‌ । अतिप्रसङ्गात्‌ । अन्यत्पक्षे पू्ैुरारव्धस्य कर्मणः स्पृतिनं स्यात्‌ । अन्यनिष्ठानुमवसंस्कारस्यान्यस्मर ति परयतुत्वात्‌ । शब्दाच्च तस्यैवोत्थानमवगम्यते । स च शरदः ‹ सर्वाः प्रना अहरहग च्छन्य एतं ्र्टोकं न विन्दन्ति › [दछ०८।३।२] इति। “तदद्‌ व्यघ्रो वारसिहोवाव्को वा वराहो वा कीटो वा पतङ्गोवा दलो वा म॒न्ञको वा यद्यद्भवन्ति तदामवन्ति ` [ कछष० ६।९।३ ] इति | व्याघ्रादयो ज जीवाः सुपेः पूर्व यच्छ रीरं प्राप्य वर्तन्ते त एव जीवाः सुतरपरि प्रुध्यमानास्तदेव शरीरं प्राषुवन्तील्यथेः । न तत्राऽऽममान्तरोव्थाने सामज्स्यर्मयुः । विधेश्च । व्योतिषठोमादिविधिरनधकः स्यात्‌ । सुप्तमा्रस्येव मुक्तत्वात्‌ । नच सुपुपौ वरह प्रोतस्य जीवस्य सुक्तवलुनर्धानानुपपत्तिः । अवच्छेदकस्यपाधेः सचेन तदुद्रवेन जीवोद्रवसंमवात्‌ । तस्पा्यः सुप्तः स एव प्रति- बुध्यते ॥ ९ ॥ (३) गुग्ेऽ्थसंरद्िः परिशेषात्‌ ॥ १०॥ ( ४ | मुग्धो नाम मूर्छित इति प्रसिद्धिः । स तु किंमवस्थ इति । तत्र विचायते शारी रस्य तिसखरस्तावदवस्थाः प्रसिद्धाः । जागरितं सपन: सुष्तमिति । चतुर्थी शषरीरादपसृतिः । न तु पञ्चमी काचिदवस्था शरुतिस्परतिप्रसिद्धाऽस्ति दस्मान्पदवस्था ज्रदादयवस्थात्रयान्त- गैता भिना देति संदाय भिनेति तावस्ा्तम्‌ । कुतः । श्रताववस्थात्रयव्यतिरिक्ताया अव- स्थाया अप्रसिद्धः । एवं प्राप्तेऽभिधीयते । न तावन्ृषठी जग्रदवस्थायामन्तमवितुमहति । विशेष क. 'इब्रहमटोकं ग | २क. तं न°। १५६ ह रिदीक्षितकृता- [ तृतीयाध्याये ज्ञानाभावात्‌ । नहि मृत इन्दरेविपयानीक्षते । जाग्रतः पुरस्य देहो ध्रियते । मुग्धस्य देद्य धरण्यां पतति । तस्मान्मृ्छ न जाम्रत्‌ । नापि स्वगनेऽन्तमौवः । स्वाभनिकविषयदरनाभावात्‌ } नपि सुषुप्तावन्तमौकः । सुुप्यवस्थाटक्षणामावात्‌ । सुषुप्तो मुखप्रसादनियतकारोच्छस- निःश्वासनिमीछितनेत्रतादौनि टक्चषणानि भवन्ति । मृते तु विक्ृतमुखानियतेोच्छरसनिः- श्वासविस्पुरितनेत्रप्कम्पलादीनि मवन््यतो न सुपुष्तावन्तम।वः । मृच्धितो नापि मृतः । प्राणोष्मणोभावात्पुनर्स्थानाच्च । नहि मृतः पुनरत्तिषठति । तस्मात्परिरेषादवस्थान्तरमेक मृष्ट । तदुक्त भाष्य--न त्रूमा मुग्धऽवसपात्तज।वस्य ब्रह्मणा भवत।ति | क तद्यत्‌ सुषुप्तस्य पक्षस्य भवति मुग्धत्वमर्धेनावस्थान्तरपश्चस्येति त्रम इति । अवस्थान्तरमत्र मरः णभेव । यतो मु मरणस्य द्वारं भवति । यततक्तमवस्था पञ्चमी नास्तीति । नेष दोषः ¢ अधसंक्त्यभ्युपगमात्‌ । नेयमवश्था पञ्चमीति गण्यते । कादाचित्कीयं न सवप्राणिसाधा- रण। मृ्।ऽत।ऽवस्थ।तं न प्रसिद्धा ॥ १० ॥ ( ¢ ) न स्थानतोऽपि परस्योभयलिङ्क सर्वत्र हि॥ ११॥ येन ब्रह्मणा सुपूप्यादिष्ु जीव उपाष्युपद्रमात्संपदयते तस्य ब्रह्मणः सरूपं श्रतिवशेन विचायते । सन्द्युभयटिङ्घाः श्तयो ब्रह्मविपयाः ' समैकर्मा सर्वकामः सर्वगन्धः सर्बस्सः * [ छ० ३। १४।२ ] इत्येवमायाः सविदेपटिङ्गाः । ‡ अस्थुटमनण्वहस्वमरूपमः स्पशम्‌ › [वृ ३।८। ८ | इत्येवमाया निविद्नेषिद्गाः । किमासुः श्रुतिपूभयिद्ग ब्रह्म प्रतिपत्तव्यमुतान्यतरटिङ्घमिति । यदाऽन्यतरटिद्कं तदा किं सविरेषमुत निर्धि- दोपमिति विद्ये उभयलिङ्गमिति तावत्प्राप्तम्‌ । कुतः । उमयदटिद्गश्रुतिम्यः । एवं प्रातेऽ- भिधीयते । व्रह्म निरविेपमेव । स्थानत उपाधितोऽपि परस्य ब्रह्मण उभयिङ्गतवं नोप- प्यते । पारमा्थिवस्यैकस्य वस्तुनो विरद्रोभयरूपतासंमवात्‌ । न द्युपाधियोगाद्रस्तुनः स्वभावोऽपगच्छति । नहि खच्छः कफटिकोऽटक्तकादुपाधितोऽख्च्छो भवति । अस्वच्छ- ताभिनिवशस्य भ्रममात्रत्रात्‌ । प्रकृते निरविदनेषमेव ब्रह्म शाच्रतः प्रतिपत्तव्यम्‌ । माना- न्तरासिद्धपवात्‌ । जगक्ततृत्वादिविरेपोपेतं ब्रह्म क्षियादिक सकरकं कायवादित्यनुमाने- पि ज्ञातुं राक्यम्‌ । ब्रह्मणः सविशेषलमपासनाथमारोपितम्‌ । टि यस्मत्सवत्र वेदान्ते ° उराब्दमस्पशमरूपमव्ययम्‌ › [ क० ३। १५ न०ता० ९्मु° २ ७२} इत्यवमादपरु ।नगुणस्वरूपमेव ब्रह्म प्रतेपादयते ॥ ११ ॥ न भद्‌ देति चेन्न प्रत्येकमतद्रुचनात्‌ ॥ १२॥ ननु यदुक्तं निविकल्पकमेवं लिङ्गमेव ब्रह्म नास्य खतः स्थानते बाऽप्युभयटिङ्गलमः- स्तीति तननोपपयते । कुतः । भेदात्‌ । चतुष्पाद्रह्म परोडश्कटं ब्रह्म वामनीत्वादिठक्षणं . बहम वेश्वानरशब्दोदितं व्रहेव्यािमेदश्रवणात्सविरेषवं ब्रह्मणः -स्यादन्यथा निरविषयममेद्‌- दवितीयः पादः ] बह्यसू वृत्तिः । १५७ शारं स्यादिति चनेति व्रूमः । कुतः । प्रयेकमतद्रचनात्‌ । प्रदयुपापि [ मेद्‌ ] शाघ्- मभेदमेव ब्रह्मणः श्रावयति । ‹ यश्चायमस्यां प्रथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्वायम- ध्यातं शारीरस्तजोमयोऽमृतमयः पुरुपोऽयमेव स॒ योऽयमामा › [ वृ०२।५।१| इत्ययकरूपतवश्रवणान मिनाकारत्वं ब्रह्मणः ॥ १२ ॥ अपि चैवम ॥ १३२॥ अपिचेके शाखिन पं भेददशेननिन्दापूवकमभेदमामनन्ति--“ मनसेवेदमाप्तव्यं॑नेह नानाऽक्ि किंचन । मृत्योः स मृत्युमाप्नोति य इद्‌ नानेव पद्यति ' [ क० ४।१९१ | इति । ' भोक्ता भोग्यं प्रेरितारं च म्वा सवं प्रोक्तं त्रिविधं ब्रह्ममेतत्‌ ' [शे १। १२ ] इति चान्ये शाखिनः समस्तस्य भोक्तृभोग्यनियस्यनियन्त्रादिटक्षणस्य प्रपञ्चस्य ब्ह्मेकस्वभावतामधीयते ॥ १२ ॥ | ननु साकारनिराकारप्रतिपादकश्रुतिसाम्ये कथं निरविदपत्वावधारणमियत उत्तरं पठति- अरूपवदेव हि तत्रधानत्वात्‌ ॥ १४ ॥ रूपायाकाररहितमेव ब्रह्म प्रतिपत्तव्यं न॒रखूपादिमत्‌ । कुतः } तप्प्रधानवात्‌ । ¢ अपस्यृटमनप्वहस्वमदीधम्‌--' [ बृ° ३ । ८ । ८ ] ‹ अशाब्द्मस्पशेमरूपमन्ययम्‌ › । [ क० ३] १५] ‹ आकाञ्ञो वै नाम नामरूपयोनिवहिता । ' ‹ दिव्यो ह्यमृतः पुरुषः सबाह्याभ्यन्तरो ह्यजः ' [ मु० २। १।२] । ‹ तदेतद्रह्मापूयेमनपरमनन्त- रमवाह्यसयमात्मा ब्रह्म ` । [ वृ ° २ । ५। १९. ] इयादीनि वाक्यानि निविरेपत्रहप्र- तिपादकानि न सविकेषव्रहमप्रतिपादकानि । यानि घाकाद्रह्यप्रतिपादकानि वाक्यानि तान्युपसनाविधिपराणि । तत्रावि्द्रेषु न वाधः । विरदधेपु तु धर्मेषु निगुणश्चुति- प्रावल्यादारोपेण)पासनाविधिपरत्वमाश्रीयते ॥ १४ ॥ का ताह साकारत्रह्मविपयाणां श्रुतीनां गतिरि्यत आह-- प्रकाशरवचावेयथ्यात्‌ ॥ १५॥ यथा सूयादिप्रकादो।ऽङगुव्यायुपाधिसंवन्धदङ्कव्यादिगतजवक्रादिभावमपदयत एवं ब्रह्मापि पृथिन्यादुपाधिसंवन्धात्तत्तदाकारभावमिवाऽऽपद्यते । एवमवैयध्यमपि साकारत्रह्मविपयाणां वक्यानां भवति | नन्वेवमपि यस्पुरस्तादुक्तं नेपाधियोगादपि उमयटिङ्गवं त्रह्मणोऽ- स्तीति तद्विरुष्येतेति चेन । उपाधिनिमित्तस्य वस्तुधम॑व।नुपपत्तेः ! उपाधीनां मायि- कतान्मायायाश्च मिध्यालात्‌ । तस्मा्रह्मणि स।कारतं कल्पितम्‌ ॥ १५ ॥ आह ख तन्माम्‌ ॥ १६॥ आह च श्रुतिश्वेतन्यमात्रं विटश्षणरूपान्तररहितं ब्रह्म--"स यथा सैन्धवघनोऽनन्तरो ऽ बाह्यः इत्लो रसघन एवं वा अरेऽयमात्माऽनन्तरोऽवाह्यः इत्लः परहनानपन ए ' [ इ्र° १५८ हरेद्‌ क्षितक्रता- [ वृतीयाध्यये- ।५)। १३] इति । यथा सैन्धवघनस्य सर्पं सर्व ट्वणरसात्मकमेव न रसान्तरं तत्रास्यवमामाऽपि सवाद्याभ्यन्तरं चेतन्येकरसस्वरूप एव न खूपान्तरव्यामिश्रः ॥ १६ ॥ दशयति चाथा अपि स्मर्यते॥ १७॥ परप्रतिपेमरेनैव ब्रम निविंलेपं दर्दायति च श्रतिः-: अथात अदिश्लो नेति नेति" [ बृ०२।३।६] : अन्यदेव तद्विदितादथे अविदितादधि: [केर ३] इति। यतो वाचो निवतन्ते अप्राप्य मनसा सह ` [ तेऽ २।४। १] इ्येवमाया । घ्वपि रूपान्तरनिपेघनेव ब्रह्मो पदिद्यते-- ज्ञेयं यत्तप््रवक्ष्यामि यज््ञावाऽमृतमश्चते । अनाद्‌मत्पर्‌ ब्रह्म न सत्तनासदुच्यत ` [ भ० गी° १३१२] इयवमायासु ॥ १७ ॥ अत एवचोपमा सुधकराद्वित्‌ ॥ १८॥ यत एव चायमात्मा चतन्यरूपो निवि्ेपो वाच्रनसात)तोऽभिन्न उपदिद्यते ! अत एवास्य श्रुतिप्रु जटमसुयकादिवदि्युपमा श्रूयते यथ। द्ययं ज्योतिरात्मा विवस्वानपो भिना वदहुधैकोऽनुगच्छन्‌ । उपाधिना क्रियते भदख्पो देवः क्षत्रेप्वेवमजोऽयमाप्मा ` ॥ एक एव तु मतात्मा मते भते व्यवस्थितः | एकधा वहृधा चैव दद्यते जख्चन्द्रवत्‌ ` ॥ [ व्र विं० १२] इलेवमादिषु ॥ १८ ॥ अत्र शङ्कते-- अम्बुषदयहणान्त॒ न तथात्तम्‌ ॥ १९ ॥ तथां जटसुय।दिवुस्यतवं व्रहमणे। नेपपयते । कुतः । अम्बुवरदम्रहणात्‌ । अम्बुनीवा- म्ुवत्‌ । यथा मृत। देशान्तरस्थः सूयादिः । तस्मापपरथगमृतं विप्रकृष्टदेदास्यं मूर्तं च जक तत्र सृयदिः ्रतिविम्बो युक्तः । नत्वेवमात्मा मृतेः । । नचास्म्पृधगमृता विग्रङृष्टदेश- स्थाश्चोपाधयः । आल्मनः सवेगतवात्सवीनन्यत्वाच न प्रतिविम्वितुमईतीति दृष्टान्ता सिद्धिः ॥ १९ ॥ एवं शङ्कायां प्राप्तायां परिदारमाद-- व॒ द्धिद्वासमाक्तुमन्यमावादुमयसामञ्जस्यादेवम्‌ ॥ २० ॥ यदुक्तं ॑ दृष्टान्तो नोपपयत इति तदयुक्तम्‌ | दिवक्षितंशे टष्टान्तसमवात्‌ । न हि द्ठन्तदाठन्तिकयोः सवसाम्य केनचिदर्दायितुं श्रल्यम्‌ । सवसाम्ये दृष्टन्तदाष्टान्तिक- भावोच्छेद्‌ एव्र स्यात्‌ । किं पुनसर ॒साद्दयं तत्राऽऽह--दद्धिहासमात्तुमिति । जल्गतं द्वितीयः पादः बह्यस्रवृत्तिः । १५९ (क) हि सुथप्रतिविम्वं जय्ढृदर वधते जटहासे हसति जटचटने चरति जटभेदे मि्यत एवं जचख्धमानुयायि भवति । न तु परमाधतः सयस्य व्रिभ्बरूपस्य तदस्ति । एवं निर्विषय व्यापकस्यापि ब्रह्मणो देहादुपाव्यन्तमौवादुपाधिधमीन्बद्धिहसादीन्परतिविम्बो जीवो भजते । एवमुक्तप्रकारेणोभयोृ्टान्तदा एान्तिकयोः सामज्जस्यादूपिरोघ इति शेषः ॥ २० ॥ ननु परस्य न देहादिप्रवेश्लो येन तदुपाधिव्द्धयादिकमत आह-- दशाना ॥ २१॥ (५) दीयति च श्रृतिः--* अनेन जीवेनाऽऽमन।ऽनुप्रविद्य ' [छ० ६।३।२] शदशंनाद्विययैः । तस्मायुक्तमेतदत एवोपमा सूर्थकादिवदिति ॥२१॥ (“) करुतेतावच्व ह प्रातपेधाते तता तरवाति च भयः ॥ २२॥ ४ दे वाव ब्रह्मणो सूये मृतं चामूर्तं च› [चब्रृ° २।३॥। १] इ्यक्षिन्त्राह्मणे महता प्र प्रधेव्यत्तन।टक्षणं मूर्तं रूपं प्रपञ्चयान्ते ब्रह्मोपदेष्रमिदमुक्तम्‌ ‹ अधात आदिशो नेति नेति [व्रृ० २।३।६] इति । अस्यायमः-अथ रूपद्रय- कथनानन्तरं रूपिणो ब्रह्मणो व्यक्तव्वात्‌ “नेति नेति ` इव्येवं ब्रद्मोपदेश इति। तत्र पूवप्षी मन्यते । जगत एकस्यैव निपेधने द्वितीयो नेति शव्द निरर्थकः स्यात्‌ । अतो दवितीयेन ब्रह्मामिं निषिध्यते प्रकरृतघाविद्पाद्रपद्रयव्रह्मणोद्र॑योरपि निपेध्यघवादिति प्रप्ते व्रूमः | न ब्रह्मणो निपेघः क्रियते सवेनिपेघ्रे शृन्यवादप्र सङ्गात्‌ । न चेष्टापत्तिः । निरधिष्टानश्चमासंभवात्‌ । तस्माद्रपद्रयनिपेधोऽयम्‌ । तदाद प्रक्रतैतादवं हि प्रतिपेधरतीति | प्रकृतं यदेतावत्पाशिश्छेनम्‌ । भावप्रत्ययो न विवक्षितः: । मर्तं चामृ4 च । आयं मतत्रयं मूर्तम्‌ । अन्यं द्ुयममृतम्‌ । तदुभयमितिग्नव्देन संनिहि- तावटभ्बना निदिद्य नकार निवेधति | नकारद्रयं रूपद्रयनिपध्ाय । तदुक्त माष्यका।र्‌ रिचिद्धय (द्धि) [परमाथंमाटम्ब्या परमार्थं प्रतिपिध्यते । यथा रञ्च्वादिपु सप्ादयः । तच परिशिष्यमाणे कर्मिमधिद्रविऽवकल्पते कृलखप्रतिपेधे तु कोऽन्यो भावः परिशिष्येतेति । किच तत्रैव भाष्य उक्तम्‌ । नापि व्र्मप्रतिपेध उपपरयते| ‹ ब्रह्म ते. ब्रवाणि" [ वृ०२।१। १] इ्युपक्रमविरौधात्‌ | ˆ असन्नेव स भवति । असद्रद्येति वेद्‌ चेत्‌ ' [ते०२।६।१ ] इ्यादिनिन्दाविरोधात्‌ । ˆ अरस्तघ्येवेषटन्धव्यः [ क ६ । १३ ] इत्यवधारणविरोधात्‌ । सरेदान्तकोपप्रसङ्गति । द्रौ चतो प्रतिप्रधो थासं्यन्यायेन द्वे अपि स्पे मृतापू्ते ब्रह्मणि मायया कल्पिते प्रतिपेघतः | किच अथात अदिः [बरृ०२।३।६)] इति महता संरम्भेण व्रह्मोपदषटु प्रतिज्ञाय तदरेव ब्रह्म निषेधन्ती श्रुतिः कथं न व्याहन्येत । व्रह्मानेपये वाक्यदोपश्च ‹ सव्यस्य सव्यम्‌ ` [ वृ २ । ३ । ६ 1] इयेवंखूपः पारमाधिकसव्यपयो न सगच्छेत । तस्माद्र्यवसानोऽय प्रतिपेघ्र। नाभावावसन इतिं सिद्धम्‌ ॥ २२९ ॥ १६० हरिदक्षितकृता- [ तृतीयाध्याये तदव्यक्तमाह हि ॥ २२॥ यत्तसप्रतिपिद्रद्रपद्वयादन्यदर्‌ ब्रह्मस्तिचेकस्मान्न गृह्यत इति शेङ्कायामाह-- तदव्य क्तमिति । अनव्यक्तमनिन्दरियग्राह्म्‌ । सर्वददयसाक्षिघात्‌ । तदुक्तमाचायभगवतदिः-- १ रूपं दयं टेचनं दक्‌ तदृदयं टक्च मानसम्‌ । ददया धीडत्तयः साक्षी दगेव न तु द्यते ` ॥ इति । आह हि श्रुतिखिमाह--“ न चक्षुपा ग्यते नापि वाचा ना्यर्दवेस्तपसा कमणा वा) [मु० ३ । १८ ] इ्याया । अन्यर्दवेन्दियान्तैेः । तपसा कच्छादिना । कमणाऽग्निहोत्रादिनेति तदथः । स्पृतिरपि-- अव्यक्तोऽयमचिन्योऽयमविकार्योऽयमुच्यते! [ भ० गी० २।२५ | इव्याया॥२३॥ अपि संराधने प्रव्यक्षानुमानास्यापर ॥ २४॥ अपिचैनमात्मानं निष्प्रपञ्चमन्यक्तं संराधने ध्यानकाटे योगिनः पद्यन्ति 1 कथमेतदव- गम्यते-संराधने पद्यन्तीति । प्रयक्नानुमानाम्याम्‌ । शरुतिस्पृतिम्यामियथैः । तथाहि शरतिः-- ˆ पराञ्चि खानि व्यतृणत्छयंभृस्तस्मात्पराद््‌ पद्यति नान्तरात्मन्‌ । कशधिद्धौरः प्रयगात्मानमेक्षदावृत्तचक्षुरगृततमिच्छन्‌ ` [ क० ४।१ ] इति । अस्यायमथः--स््यंमूरीश्वरः । सं श्रोत्रं तदुपटक्षिता सर्वैन्द्रियाणि खानि । पराचि वहिविपयाणि | व्यतुणद्धिसितवान्‌ । यथाऽऽमान द्रष्टुं न शक्नुवन्ति तथा ृतवानियथैः। तस्माद्धेतोः पराङ्‌ परयति सवरटोकः । नान्तरात्मन्‌ । अन्तरात्मनि , विषये न प्यति । अन्तरात्मानं न पदवर्तत्यथः । कश्चिद्रीरो विवेकी प्रसगात्ानमेक्षत्‌ । आवृत्तचश्ुर्परते- च्यः । किमधेम्‌ । अमृततवमिच्छनेति । स्मृतिरपि-- ‹ यं विनिद्रा जितश्वासाः सताः सयतेन्धियाः | उ्योतिः पदयन्ति युज्ञानास्तस्सै योगात्मने नमः ॥ | म० भा० १२। ४७ ।८४॥ व्यादया ॥ २९४ 1 नन्वाराध्याराधकमवेऽम्युपगम्यमने सति भदः स्यादत आद-- प्रकाादिवचवेशेष्यं प्रकाशश्च कर्मण्यभ्यासात्‌ ॥ २५॥ ` यथा सवितूप्रकाशस्यव्ैशोष्यमभेद्‌ः । तथा जीवपरमात्मनोरपि ।- प्रकाशस्य भेदप्र सकि दशंयति-प्रकाश्चश्च कर्मणीति । क्म॑कार्यम्‌ । सामान्येनैकवच॑नम्‌ । कर्मणि कर्यिध्वियथः । जङ्गुर्पादुपाधिषु प्रकाशञस्तत्तदवच्छिनितया भेदेन मास्भानोऽपि वंसतुतो यथा न भिद्यते तथाञत्रियया मिन्नतय। भसमानयोरपि . जीवपरमात्मनोरभेद श्व पारमा्थको मन्तम्यः । कुतः । अभ्यासात्‌ । वेदान्तेषु पौनःपुन्येन जीवपरमासनेरि क्यप्रदिपादनादियथः । दवितीयः पादः ] ब्यसूत्रवृत्तिः। १६१ अतोऽनन्तेन तथा हि लिङ्कम्‌ ॥ २६ ॥ यतो जीवस्य परमात्ममेदो दि वास्तवः, भेद्रस्वात्रियकः, अतः कारणादनन्तेन परमात्मना गच्छत्येकतामवियानिदत्त । तथा हि चिवि श्रतिरियथः। ‹सयोहवे तत्परमं ब्रह्म वेद ब्रह्मैव भवति † [ मु ३।२।९ ] : वरव सन्त्रहमप्येति ` [ वृण ४।४।६ ] इत्यादि ॥ २६॥ उभवव्यपदेशाच्यहिङ्गण्डरवत्‌ ॥ २७॥ तस्मिनेव सराध्यसराधकमवि शङामुच्थाप्रयति सूब्रदयेन । तथा हि जौवपरमास्मनो - मेद ए क्दिद्रेदान्त उक्तः । ‹ ततस्तु तं॑पर्यति निष्करटं ध्यायमानः ' [ मु° २। १।८ । ] इति ध्यतुष्येयमनेन द्घुदछन्यमवि१ [ च ] ‹ परार पुरपसुयैति दिव्यम्‌ ! [ मु०३।२ । ८] इतिगन्तृमन्तव्यभव्ेन ` यः सवर।णि मृतान्यन्तरो यमयति ' [ वरृ° ३।७। १५ ] इतिं नियन्दनियन्तन्यभवेन च भदव्यपदेशत्‌ । क्चित्त तणे- रेवाभेदो -व्यपदिर्यते । ‹ तमसि ' [ छ० ६।८।७] ° अटं ब्रह्मास्मि ` [ वु १।४।१० ] ब्रह्मैव सन्‌ ब्रह्मप्येति › [वृ० ४। | ६ ] इत्यादा } तत्रव सति ययभेद्‌ एवैकान्ततेा गृह्येत तद्या मेदन्यपदेदे। निराश्रयः स्यात्‌ । अत एवोभयम्यप- देशादाहिवुण्डख्वत्‌ । अत्र त्वम्‌ । यथाऽहेसियमेदः कुण्डटमोगप्रांयवक्रतादिसंस्थान- विरेनैर्भेद एवे अवपरमात्नोरपि मेदायेदाविति॥ २५७ ॥ प्रकाशाश्रयवद्रा तजस्त्वात्‌ ॥ २८ ॥ अथवा यथा प्रकाश्चस्तदाश्रयश्च सविता तौ नायन्तमिनौ । उभयोर तेजल्धाविनने- पात्‌ । अय च मेदव्यप्दे्लमाजो भवतः । तद्रदिहापीति । यत्त॒ कध्िदाहास्मिन्पदि भगवति भक्तिः कतेव्येति प्रतिपा्यत इति प्रतिज्ञाय भक्तिश्च माहास्यज्ञानप्वकः स्नेह इति तदटक्षणसुक्छा तत्र॒ मगवन्मदास्मयप्रतिपादकःन्दतुन्यदद्थे भगवद्वक्तिः काय न वेति सदये नेति प्राप्तम्‌ । निगु, भक्त्ययोगःत्‌ । आनन्दादनां सखख्पताभ्युपगमात्‌ । न दयभेदे गुणगुणिभावः सेभवति । एवं प्रति सिद्धान्तमाह--उमयव्यपदेश्च ख टिकुण्डल्वत्‌ | कतन्येव भगवद्भक्तिः । श्रुतिषु गुणसरन गुणितेन चच्युभयथाऽपि व्यपदेशात्‌ । अभेदेऽपि व्िशेषवदहुणगुणिमाव उपपदयते । अहिवुण्डट्वत्‌ । यथाऽहिः कुण्डल चलयमदेऽपि भद~ स्तद्रदिति । तदसत्‌ । व्िक्ेपस्यापि भगवदमिनव्वात्‌ । तेनेव जीवेश्वरयोरपि भेदा | अस्मस्सिद्रन्ते विशेषे मप्रियनधन्तरम्‌ । ‹ मायेव व्रिरिपो नम तेन भदः कल्प्यत दति तुर्रुतेः ॥ २८ ॥ एवं शङ्कायां प्रस्तायां समाधत्ते सूत्रकःरः- पूरवद्र । पतै यथेपन्यस्तं ‹ प्रक शाद्िवचपरेशेष्यम्‌ ` [ व्र०° मु० ३।२ । २५] इति। २१ १६२९ हारद।श्वतक्रता- [ तृतीयाध्यये- तत्र यथाऽऽविद्यका भद्रा न प्ररमा्िकं इद्युक्तं तथवात्राङ्खकतव्यम्‌ । मेद्‌ामेदयोरत्र वररेध्रत्‌ ¦ यदि पुनः पारमाधक एव वन्धः स्यात्तदा निराकर्तुमशक्पवान्राक्ष्ाच्चतै- य प्रसज्ञत । अभेदमेव हे श्रतयः प्रतिपादयन्ति न भेदम्‌ । तस्य प्रयश्चसिद्धप्वात्‌ ॥ तस्मत्‌ ‹ प्रकःश्चवचवदाष्यम्‌ ' दयप एव सिद्धन्तः ॥ ६९ | प्रतिपधाच्च ॥ २० 1(६) उतश्चप एव सिद्धान्तः । सरमाकःरणात्रमःत्व्नोऽन्यं चतनं श्रुतयः प्रतिपैधनति | नैन्योऽतोऽ्ि द्रा ` [ वृ० ३ । ७। २३] ‹ अथात अदिन्ञो नेति नेति" [ वर २।३ | ६ ] ' तदतद्रद्यापवमनपरमनन्तरमवःद्यन्‌ ` | [वृ २।५। १९ इयव्रमःव्ाः । तस्मद्रष्मव्यतिरिक्तप्रपचनिराकरणाद्रह्यमात्रपरदपनच्चप एव सिद्धान्तः । यत्तु कश्चदाद--पृववद्रा' । यथा काटस्य पूर्णमिदेऽपि पूवः का इति विगेफणविकेष्य- भाव विद्रापक्छत्तथा गुणःतमकस्यापि ब्रह्मणो विपदेव गुणि ब्रह्मेति विशपणविदेष्य- भाव इलः । ननु किमनेन विक्ञेपानुसरणङ्केरेन गणगुणिनेर्भद्‌ एव स्वी क्रियतामत अःह -प्रातेपवच ` । ` एकमवाद्रर्तयं व्रह्म ' [ छ० ६।२। १ | "नह नानाऽ स्ति किचन ` [घ्रु० 2 । ¢ | १९ ] इति मेद्य प्रतिपेधादियथः । अतो गणिनि हरौ मक्तिसमव।ुक्तं तन्मादास्यव्रणनमिति । तदसत्‌ । विदरोपद्यापि स्वरूपमात्रतया तद्र टदियस्य.्यपावर्कलात्‌ । एकय्रातिपरदिकाशस्य तनप्यङ्खकारात्‌ । किंचायं सगुणवदो निगुणव एव॒ पर्यवस्यतीति नास्माकं दृप्यः प्रघ्युतास्माकं व्यवहारिका गुणाः सन्ति तन्मते तेऽपि न सन्तीति विपर्दतोऽयं सगुणवादः | विस्तरस्तु तच्कस्तुमे द्रष्ट व्प॒ः}| ० || (६) परमतः सेतून्पानसंवन्यभेद्व्यपदशेभ्यः॥ ३१ ॥ यदैतद्रह्य ` नेति नति ` इति द्दयप्रतिपेप्रेन निघ।रितिम्‌. । अस्.त्परमन्यत्त रमस्ति व न वति श्रुतीनां विप्रतिपत्तमवति संखयः । तत्र नि तावप्राप्तम्‌ । तस्मादपि ब्रह्मण।ऽ- न द्रस्वस्तति । कुतः । सेतृन्मानसंवन्धभदटक्षणानां चतुर्ण हेतूनां व्यपदयरात्‌ । £ अथ य आत्मा स स्तुतिः ` [छा० ८।४। १ | इति सेतुत्वं व्यपदिद्यते । तत्र यथा टके सेताः सावश्रेकतवःसेतुं तग्वौ जाङ्खटं प्रतिपद्यते । तथा ब्रहणोऽपि सेतुघेन जग- द्रिव.र काद्र तत्वा गन्तत्भेनान्यन केनाचिदवद्यं भवतत्यम्‌ । उन्मानव्यपदेराश्च श्रयत -: चतुष्य्र्य पे उकं ब्र ' इते । तचेन्मानं सदितौय एव गवादौ दरवरं नद्वि्वघ् कुत्र चत्‌ । तथां संवन्धव्यपदेश्यऽपे श्रयते-- सता सौम्य तदा संपन्नो मव- ति: [छः ९,८। १] इति। स च संवन्धः सदयद्र्यगेऽन्यस्य जीवस्य व्रिय- (त मानता भ्वकरस्यते । तथा ` अष्मा वा अर द्रट्पः ' इति भद्यपदरशोऽपि ॥ ३१॥ दवितीयः पदः ] व्रह्म सत्रव॒त्तिः । १६२ ~+. -८ एवमतभ्या टेतुम्यी ब्रह्मण <न्यद्रस्वस्तीवयवं प्राति सुत्रकार्‌ आह -- सामान्वात्त ॥३२॥ तुश्य्ट्ः पक्षत्याव्रयथः | ` सदेव संम्यदमग्र आसीदकमवाद्वि्तीयं त्रम ` [ छाः 2 । २ । १ 1] दयपारणात्‌ | ण्कवज्ञ नन सवज्ञानप्रतिन्नानष्च न व्रह्मव्यतिरक्तै- किमपि वरह्वस्ति । नच सतुष्यपदशन। वस्वन्तरमृचक इति वाच्यम्‌ । विधरारकत्वस।मा- न्यात्सेतुशव्दग्रयोगात्त्‌ । अत्र सतुत सतरिनिं प्रक्रत अत्न स्तक्ते । जगन्मयादानां विधारकलवं सतुत्वसामान्यात्‌ । सजातीयादि व्रेविधपरिच्छेददन्यध्रान व्रहमणोऽन्यद्रस्वन्त- रमस्ति । यत्त॒ कथिदाह -भगवनिष्रमानन्दादिगुण्जातं टौकिकानन्ददरः सकाशःपपरं विखक्षणम्‌ । कुतः । टो किकानन्दादवसेभावितस्य, सतुध्वदववैटश्नण्यस्य व्यप्रे्ादविति |, तदसत्‌ । ' एतस्यैवाऽऽनन्दस्यान्यानि मृतानि मात्रामुपजीवन्ति ` [व्र ¢ | ३ |, ३२ |] इादिश्रुतिविर)धात्‌ । सत्ता चितिः सुखं चेति. स्वभावा व्रह्मणघ्रपः । उपाधिमेदभयन्ते तारतम्यं च .यन्यपि ` ॥ |+ ्‌।तेव्योमस। * टेताविरधाच |. ३२. ॥ बुद्धयथः पादवत्‌ ॥ ३३ ५ यदप्युक्तमुन्मानव्यपदेशादस्ति व्रह्मणः परमिति । तद्राभिर्यतं । उन्मानव्यपेोऽपरि न ब्रह्मव्यतिरिक्तवस्तुसाधकः । विः तहिं । बुद्धयः । उपासनाथ इयथः । तत्र दृ न्तः- पादवदिति | यथाकापःप्रण व्यव्रहारसकयौय एाट्‌वरिभागः कल्प्यत । सवदा स्रः सकटेन कापपणन व्यवटतुमशक्यत्रात्‌ । णवं निविदा ब्रह्मणि सर्वषां बुद्धिसमाधानासंभवारम- नदबुद्धचनुग्रहाय सगुणणोपासनःक्तेयधः | ३३ ॥ जवगिष््यपदेराद्रयस्य त्रम. -- स्थानावे२पाट्यकाशञादिवत्‌ ॥ ३४. संव्रनघव्यपदेशादरेदन्यपदेयाच ब्रह्मणः. एरं दष्वम्तोति यदुक्त तदप्यनुपपन्नम्‌ । स्थ.न-. येप्ादुपाधरवरेपाद्यपदश्रयेपरप्तेः; }; तथा दि--वुद्धवाद्ुपाधिस्थानविरोषये।गादू रतस्य ्ेपज्ञानस्यापाध्युपशमे य उप्‌ एव प्ररमत्मना संवन्ध उन्युपाध्यपेश्नयापचर्यते न परिमितववपरक्षया । तथा मदव्यप्ोऽपि वहम उपाथिमद।यश्चयेवे परचयते न स्वरूपभे- दापश्तया । प्रकाशवाद्‌।त द्ष्टान्तः | यथकस्य प्रकाञस्य साेत्रस्य चान््रमस्तद्य वेपा- विधीगदुपज्ञातविदरोपस्येपाष्यवश्यवत सेदव्यपदयनौ मवतस्तद्रदिति माघ्यम्‌ । संवन्धन्य- १६४ ह रिदीक्षितकरता- [ तृतीयाव्वये- पदेदाश्योपाधिनाद्चमपेश्य घटमङ्खे घश्च एव॒ महाकारवदुषचयैते भेद्व्यपुदेदश्रोपाथ्यु- दरवमषय वटाकाशमहाकाशवदुपपद्यत दव्यभिप्रायः ॥ २४ ।| उपपत्तेश्च ॥ ३५ ॥ सवन्धभेदव्यपदैशावुक्तप्र रेभ वे परपयेते । “ समर्पतो मवति ` [ स० ६।८॥ १] इति स्वूपसंवन्धम,मनन्ति । नच चैत्पस्यप्ययः संभवतीव्युपाधिक्ृतस्वरूप्‌- तिर घानच्छप्यय उपपनतरः । ‹ अयमाता ब्रह्य ` [ बु £ | ४।५] इत्यायमे- दश्चतिविरोघाच भदोऽप्यैपाधिक एवोपपनतरः ॥ २५ ॥ एवं ब्रहमन्यतिरिक्तकरतुसाघकदेतुनन्यथापिद्धवेनोन्मध्य ्वपृश्चसाघकं हैवन्तरमाह--- त थाऽन्यप्रतिषेधात्‌ ॥ ३३ ॥ ˆ यस्मालपरं नापरमस्षि किंचिदस्मान्ा्रीयो न व्ययोऽक्षि कथित्‌ ' । [धरै ३ । ९] £ पुरुप दं सर्वं ? [ श्वे १५ ] ` सवं स्चिदं ब्रह ` [ छा ३। १४६१] ¢ नेह नानाऽस्ति किंचन ' [व° ।९ । १९ ] इ्यादिनाऽन्यवस्तप्रतिषेधादपि न प्रमात्मनोऽन्योऽन्तरःप्मऽस्तीव्यवधायते । तस्मद्रह्मलः सकाशदन्यच्चेतनं वस्तु नास्तीति सिद्धम्‌ । यत्त॒ कश्चिदाह--ननु ब्रह्म नाव्यक्तम्‌ । ध्यानकाटे चित्ते प्रतीय- मानत्वात्‌ । न च॒ ध्यानकाटे प्रतत न द्र्य । ध्यातुवरहूवेन बह््वापत्तेरेति वाच्यम्‌ । स्वरूपमेदामेदामावेऽपि ब्रहमरूपाणां नानालाम्युपगमेनेष्टपत्तेः । अन्यथा ध्यानवेबध्याच् । न हि यस्य वस्यचेदूव्यानाद्र फटं ददातीति युक्तम्‌ । अतिप्रसङ्गात्‌ । एवं प्रत्ते सिद्धाः त्तमाह--तथाऽ््यप्रतिपेधात्‌ । ध्यानकाटे प्रतीतस्वेन ब्रह्म त्यक्तमिति न मन्तव्यन्‌ । प्यानकाटे प्रतीतस्यत्रह्यवात्‌ । यथा खु जीवानन्द्‌दीनामल्पवा्पृणेस्य ब्रह्मानन्द देस्तत्ते भदस्तथोप्रासनाकाटे प्रतीतस्य व्यक्तवादव्यक्तस्य्‌ द्रह्मणस्ततो मेद एकः। * यन्मनसा न मनुते येनाऽऽदगनो मतम्‌ ' तदेव वरह ववं विद्धि नद्‌ यदिदमुपसते ' [ केनोर १।५| दति श्रुयोपास्यस्य व्रह्मवप्रतिपेधाच्च । उक्तं च ब्रह्मतर्के-- .* प्रह्यन्ति परमं ब्रह्म चित्त यतप्रतिविख्ितम्‌ । तदपासन्‌ च भवति प्रतिमेपासनं यथा ` इति ॥ तदसत्‌ | तथा हे । यन्युपःस्यं न ब्रह्म तद्येपासनाविध्य.तर्गता ब्रहमदाव्दा अत्रह्मपसः एव स्युः । ब्रह्मण उुप्सनाभिर्ुविपयलेऽनुपस्यवायोगात्‌ । न॒हि सभवद्युपासनाविःघे- ५ पूपास्यसमधके; पतह्योपास्यतया सम्यत उपरस्य च न्‌ सवतीति मुक्तानामपि चिद्रूपः द्रितीयः पादः ] बह्यसूचत्रत्तिः। १६५ णापि मनसाऽनुपास्यवप्रसङ्गाच्च । ब्रह्मतव॑,वचनस्य कस्पिताद कर्त्त ऽप्यज्नमेदिजन- मरीहनाधताच्चेति दिक्‌ | ३६ ॥ अनेन स्बगतत्वमायामङब्दार्भ्यः ॥ ३५ ॥ ( ७) अनेन सेतृन्मानादिव्यपदेशनिराकरणनान्यप्रतिपेधनेन च सवगतलमासमनः सिद्ध भवति । अन्यथा तन्न सिध्येत्‌ | सगतत्वं चास्याऽऽयामश्चब्दादिभ्योऽवगम्यते | आया- मरशब्दो व्याप्तिवचनः शब्दः | ‹ यावान्वाऽयमाकाश्चस्तावानेपोऽन्तहद्य आकाशः › छा ८ । १।३ ] ‹ आकराश्चवत्सवेगतश्च निलयः ` | “ ज्यायान्दिवो ज्यायानाकाश्ञात्‌ द° प? १०।६।२।६ ] इयादिशब्देभ्यः | यद्यपि तदनन्य्मिलत्र सवेप्रपञ्चस्य मिध्यातमुक्तं तथाऽपि सेव्वादिम्यपदश्चानिमित्ताशङ्कानिरासायेदमधिकरणम्‌. ॥ ३७ ॥ (७) फटमत उपपत्तेः ॥ ३८ ॥ तस्येव ब्रह्मण इदान व्यवहारदशायां फट्दातुचं प्रतियते | यदेतद्रतिप्राणंषटानिष्टन्यामि- घ्रटक्षणं त्रिविधं कर्मफटं किं कर्मणः कारणमृताद्भवाति किं वेश्वराद्भवतीति सदये सिद्धान्ते- नोत्तरमुपक्रमते । ईइशवरादेव तत्फटं मवितुमहति । कुतः । उपपत्तेः । सर्वगस्य सरमैगक्त- रीश्वर्येव कर्मणां तत्तकमानुखूपफटदानसामध्यमुपपयते | कम॑ण आश्युतरविनारिनः काटान्तरभाविफट्दाने हि नैव सामध्यमुपपद्यते न ह्यभावाद्रावोपपत्तिः संभवति । सधे।च्येता- पृवतफलमुत्पस्यत इति । तदपि नोपप्यते | अपूवस्याचतनस्य॒चेतनेनाप्रवतिंतस्य फल दानसामर्ध्यीभावात्‌ । तस्मादीश्वर एव॒ तत्तत्कमौनरूपं जीवानां फट ददातीति सिद्धम्‌ ॥ ३८ ॥ श्रतत्वाच ॥ ३० ॥ ह न केवटमुपपत्तरवेश्ररं फलहे कल्पयामः क तहिं श्रतलात्‌ | तथा दि श्रतिः-- ८ स वा एप महानज आस्माऽनादौ वसुदानः ' [वृ £ ।४।२४] स्येव मादिका ॥ ३९ ॥ धम जेमिनिरत एव ॥ ४०॥ मतान्तरमाह जैमिनिस्वाचर्यो धर्म॑ फट्दातारं मन्यते | कुतः । अत णव | उपपत्तेः श्रुत्वा । ‹ स्वगकामो यजेत ' इति विधिश्रुतेय।गस्य स्रगरूपफटं प्रति साध- नतव श्रुतम्‌ । अन्यथा ह्यननुष्रातृको याग अप्येत । तथा उपरशचवैयर््य यात्‌ । तस्मा दम एवापतद्वारा कर्मपट्मनुषातुददाति किम तत्रेश्रपेशषेति ॥ पर्वत बाद्राधणो हेतुप्यपदेक्ात्‌ ) वशब्दः पूर्वपक्टनिरासाथैः । व्राद्रायण आचारः पूव्तमेवेशवरं पारदेतुं मन्यते । | भ केवखात्कम्णोऽपुवाद्रा केवस्रटं जायत इखयं पक्षो न साधुः । कुतः । दैतुव्यपदेशात्‌। १६६ ह रिदी ध्ितक्रता~ [ चृतीयाध्याये- धम।चमेय्‌रपि कारयितृलनेश्वर एव देतुरेति व्यपदेशात्‌ । : एप यव साधु कम कारयति तं यमभ्य खोकेम्य उन्निनीपरत । पपर द्यवासाघ्रु कम कारयति यमप्रो नेर्न.परत ' [ ३1 <| इति श्रयते । स्पते चायमर्थो भगवद तासु-- योयो यांयां तनु भक्ताः श्रद्रयाऽचतुभिच्छते } तस्य तस्याचदां श्रद्धां तामव विदधःम्पहम्‌ || स तया श्रद्धया युक्तस्तस्या रघ्नर्माहते | टभत च ततः कामान्मयैव विदितानि तान्‌ ` ॥ [ भ० ७।२१] सववेदान्तेषु चश्वरेतुका एव सृषटयं व्यपदिदयन्ते । तदेवश्वरस्य फरदेतुरं यतस्क- मनिरूपराः प्रजाः सजति । कृतप्रयत्नापिश्चघनिशवरे वेपम्यादिप्रसङ्कः । तस्मादीश्वर एष पःटदातेति सिद्धम्‌ । अस्मिन्पदिऽष्टावधिकरणानि । त्र स्प्रसृष्टिमध्यावेन कलतृदिरा- ध्यासिकतादसङ्खिवं जीवस्योक्तम्‌ । सुष्रतो व्रह्मक्धन तदैवासद्ेव दृट॑कृतम्‌ । तस्थव पुनः प्रवेधेनानियवशषङ्कानिरासः । मूढदा सवैग्यवहारदेपेऽपरि जीवनाशदाङ्कानिरासः | इलयपिकरणचतुष्येन व्रपदाधः शो धितः । अनन्तराधिकरण चतुष्टयेन तव्यदाथः शोधितः + तत्र प्रथमेन ब्रह्मणो नीरूपले द्वितीयेन निवेधाविपयव्ं तुर्त।धनाद्विद।यघं चतुर्थन व्यव- दारददयायां कठ्दातुतं शाखाचन्द्रन्यपेनोपटश्षणलराय प्रतिपादितम्‌. | दयेन तच्चेपद्‌।थ। शोधिताविलयवप्रयम्‌ | ४१ ॥ ८ ८ ) इति धीलक्ष्मीनरहरिमृनुह रदु क्षितङ्रेतां व्रह्मस्‌ उतत | (कि ततयान्पपस्य त्तयः पदः ॥२॥ =-= अथ तुर्तयः प्रदः । सव॑वेदान्तप्रत्ययं चदुसद्यविरेषात्‌ ॥ १ ॥ एवं द्वितीयपद्े तरवपंदाधन्न।धनपृचकम्‌ष्ितीयद्रह्यतद्वं व्य.स्यातम्‌ । इदान तु प्रतिवदान्तं विक्ञानानि भियन्ते न वेति विचःयते | ननु नि्व्रिेपमेकमवाद्ितीयं द्रह्मकेरसं सेन्धवघनवदवधारतं तत्र कुतो विक्ञानभदचिन्तावसर इति चेत्‌ | उच्यते । सगुणव्रह्म- प्रिपया विक्ञानभदामदचिन्तेति न दोषः । सगुणे पासनायाधित्तच्िर्करणद्वारा॒ नि्गुण- वरि्यायामुपये.गात्तप्सङ्कद्वियान्तराणामपिे मेदामदविचारोऽत्रं क्रियते । अत्र हि कम दुपासनानां दृष्टफटन्यद्एरफटानि चोच्यन्ते । क्रममुक्तिफलानि च कानिशचत्सम्यग्दश- नोत्पन्नि्ररिण । तेष्वेपा चिन्ता संभवति । निं प्रतिवरदान्तं विज्ञानानं भयन्ते च वेति संश्रयः । भिद्यन्त इति तावस्राकतम्‌ । नाममेदादरपमेदाच । नामभेदस्त.व्तत्तरयकं, वाज- , ॥ तेतःयः पाद्‌: | बह्मसूरव्रृत्तेः। १६५७ सनेयकं कौःथुममेयादिः | तथा रूपमेद। ऽपि काचच्छ.खिनः प्भ्रिवे्यायां पष्मपरम- भरिम,मनन्ति । अपरे पुनः परेव परन्ति | तथा प्राणसवददिपुं केचदृनन्व.गादीनाम- नति केच्रेदधिकान्‌ । तथा घमवरि्ेपेऽपि कममदप्रतिपादकः | यथाऽऽथवणिका अमनन्ति--: तेपामेवेतां व्रह्मवि्ां क्त रिरात्रत विधिवयेस्तु चीर्णम्‌ ` इति। शिरेत्रतं नम वदव्रतवरद्रपः | तस्म्प्रतित्रदान्त नामादिमद्‌द्विज्ञानानि भिद्यन्त इति प्राप्त ्रुमः--सननदान्तप्रययम्‌ । समन्यामिप्रायमेकवचनम्‌ । सपु वेदान्तपु प्रययानि विज्ञानानि न मिनानि | कुतः । चे'दनायविक्रप,त्‌ । यथा ` सम्रोत्रं जुहोति ` इति चे,दनकयाच्छःखमिदेऽपि कर्मक्यम्‌ । एव ्ाखामदऽपे विध्यमदा उपासनानि न भिद्यन्ते । तथा च च्छन्दग्ये--“योहवै य्यष्ंचक्र्रचवेद्‌ ` [छ ^५।१। १] इति यादृशः प्राणविदाव्रिविस्तटद एव ब्रृहद्‌ःरण्यकेऽ्याम्नायतं | तथा पर्ाश्नितरेयायां दुपजेन्या- दियःस्वरूपमश्भेप्कं तदुभयारपे च्छन्दरप्यवृहदारप्यकयोः समानम्‌ । आदिशब्देन फट- वनेष उक्तः । ° उयेषथ परष्रध स्वानां मवति: [वृ०६।१।१] इति प्रणो- पास्तिजन्यस्य समानफटस्य श्रवणात्‌ । यस्तु कं.थुमादिनाममद्‌ उदाहतः स।ऽप्यध्ययन- विपय एवरन तुपास्तिविपयः । अध्ययनघर्मवावगमःत्‌। तस्मान दाखामिटादुप.सनं भियते ॥ १ ॥ भेदान्नति चञ्चेकस्यामपि \२॥ ननु वृददारण्यकर प्ामनिवियाया अद्मिरधिक आम्नायते: तस्य्िरवाग्मिमवति › [ व्रु० ६।२। १४ ] इयादिना | छन्दागास्तु तं नाऽऽमनन्ति परञचस््यंयव चत उपरसंहरन्ति । * अथ ह य ण्तनेव पर््रन्वद ` [छा० ५ | १२॥ १० इति। येपां च वाजसनयिनां स गुणाऽस्ति येपां च च्छन्दोगानां नास्ति कथमुभयेपामका घरिद्योपप- येत । तस्माद्रियमिद्‌ इति चेन । यत एकस्यामपि व्रियायां गुणभेद उपयनैः । पोडरि- ग्रहणाग्रहणवत्‌ । यथा ° अतिरात्र प,डशानं गृहणाति । ` * नतिरत्रि परडशनिनं गृह्णाति ` इति पे.टशि्रहणाग्रदणःम्यां नातिरात्रमिदस्तथाञ्त्रपि न विद्यामदः | वस्तुता वाजसनयि- भिराश्नतस्य पष्स्यग्रच्छान्दग्य उपरसटारसमवान विद्यामदः | २ ॥ ननु रिर)त्रतस्याऽऽथवाणकरा न्न, नाटन्यत्रानःम्नानाद्रवति विद्याभद्‌ इयत आह- स्वाध्यायस्य तथव्वेन टि समाच।- रेऽधिकाराच सववच्च तन्चियमः।३॥ स्वव्यायस्येप शिराव्रतटक्षणे। धम न विद्यायाः । कथमिदमवगम्यते | यतस्तधाघ्न स्ध्यायधरमेतेन समचरे वदत्रतपेयापरे म्रन्थ अ्थवणकरा आमनन्ति । ` नैतदची- णतरतोऽ्धीति ` [मु०३।२} । ११] इति चािकरतत्रिपयदितच्छब्दादध्ययनश्च्दा- क ® १६८ ह।रद्‌{क्षतक्रतां- [ तृतीयाध्याये स्वाध्ययनधरम एवेप इति निधीयते । नमु ‹ तेषमितरैता ब्रह्मवि वदेत शिरोव्रतं विधि वदयस्तु चीर्णम्‌ ' [ मु० ३।२। १० ] इति व्रह्मवियश्रवणददकैव सर्वत्र ब्रह्मवियेतिं सवलाखास्वय घमः प्रप्रुयादिति चेन । तत्रप्यतामिति प्रकृतव्रियापरामकशत्‌ } प्रततं च ब्रह्मवेवाया प्रन्थविदोपापिक्षमिति प्रन्थशेशेपसयोग्येप धमः । सववच्च तन्नियम इति द न्तानेदङ्रः । यथा सवाः सप्त सौयोदयः शतौदनपयन्ता वेदान्तरोदितत्रेतागन्यनभिसं- बःघादाथवणौरितेकागन्यभिसवम्धाच्चाऽऽथदरणिकानमिव नियम्यन्ते पतथाऽयमपि धमः स्वा- प्ययिवदयपततवन्वात्ततव [नयम्यत । तस्मान विद्याभेदः ॥ ३ ॥ दृशंयतिच ॥४॥ (१) श्रुतिरपि विरयेक्यं द॑शयति-स्वे वेदा यत्पदमामनन्ति [ क० २। १५] इति । तथा द्यतमेव वहवरचा मह्युक्ध मीमांसन्त एतमप्रावध्वयेव एतं महात्रेते छन्दोगाः [ए०आ०३।२। ३ १२ ] इति । अत्र हि विद्यैक्यं निगणपरव्र्मपरमेवं तथाऽपि ततसाहचयौत्सगुणव्रहमविधेक्यं प्रायदशनन्ययेन गम्यते | ४ ॥ ( १ ) उपसंहारोऽथाभदाद्विषिशेषवस्समाने च ॥ ५।॥ (२) सनवेदन्तप्र्ययमिनेन पुव धिकरणेन वेयैकालाद्वियैकत्वं॑निघौरितम्‌ । इदं तस्य प्रयोजनसूत्रम्‌ । वाजसनयके प्राणविदयायामधेको गुणो रेतस्य आम्नातः । ‹' रेतो टोचक्राम ` [ वु० ६।१। १२] इति । छन्दोग्ये नाऽऽम्नातः। स किं छन्दो- ग्यो्तप्राणवियायमुपतंहतव्यो न वेति संश्रय तत्राश्रतत्रानोपसंहतेव्यः । विदयोपकार- स्तत्र श्रुतेरेय वागदिभिगुणेभ॑विष्यतीति प्राति त्रम: । एतच्छखायामश्रवणेऽपि शाखान्तरे धुतव्वादुपसहतव्य प । कुतः । अथ।मेदात्‌ । विज्ञानकः्वात्‌ । विधिशेषवत्‌ । यथाञ्ग्नि- टोत्रादिरोपस्यङ्गस्य हाखान्तरपटितस्य शाखान्तर उपसंहारस्तद्रत्‌ । न च शाखान्तरोक्त- गुणेरव विदयेपकारतिद्धौ गुणेपसंहारो निरथक इति वाच्यम्‌ । कमेभूयस्वाकटमूय- स्वन्यायेन स्वशाःखोक्तगुणवत्परन्चाखेक्तयुणानामप्युपकास्विात्‌ । तस्महुणोपसंहारः क्तव्यः ॥ ५॥८(२) अन्यथःत्वं शब्दादति चेन्नाविशेषात्‌ \॥६॥ शङ्कासूत्रमिदम्‌ । वाजसनेयके श्रूयते--: ते ह देवा उचुदैन्तासुरान्यज्ञ॒उद्रीथेना- | सयाम ' [च्रृ० १।६।१]इति। “ते ह वाचमूचुस्वं न उद्वाय › [ वु० १। ३ । २ ] इयुपक्रम्य वागादीन्प्राणानसुरपाप्ममिद्धघेन निन्दित्वा मुख्यप्राणपरिपरहः पटते-“ अथ हेममासन्यं प्राणमृचुस्वं न उद्रायेति तथेति तेभ्य एप प्राण उदगा- यत्‌ ` [व्र १।३।७] इति । ठन्दोग्पेऽपि--* तद्ध देवा उद्रीथम।जहूरनेनं- न्‌ाभमाकष्यामः ` [क० १। २ । १] इयुपक्रम्यतरन्प्राणानसुरविष्वस्तत्न 1 [ व्रतीयः षदः ] ्रह्मसूचवृत्तिः । | २६२ निन्दिल्ला तथेव मुर्यप्राणपसिहः पट्वते-: अथ ह य॒एत्रायं म॒स्यः प्राणस्तमुद्वीथ- सुपासांचक्रिरि ` { छा १।२।७] ईति | उभयत्रापि प्राणप्रश्षसया प्राणविद्या विधीयते । तत्र संछयः । किमत्र व्रियाभेदः स्यादथ वां वरियेकत्वमिति । किं ताद्रत्ात्तम्‌ । पूर्वेण न्ययिन वियैकत्वमिति । ननु न त्रि्ैकवं युक्तम्‌ । किं तर्न्यथाघे वियामेदो यक्त इ्यधः । कुतः ¦ शब्दात्‌ । अन्यथोपक्रमन्ते वाजसनेयिनोजन्यधा हि छन्दोगाः ¦ त्वन उद्राय › [वृ १।३। १] इति वाजसनयन उद्रथस्य कतेन प्राणम; मनन्ति । छन्दोगास्तद्रीधमि्यद्रीथवेन प्राणं पठन्ति | एवं च शछब्दमेदादथभेदप्रतीतेः थे विदयेकवमितिचेन । कुतः । अविद्नेपात्‌ । अविदेपघ्यापि वहतरस्य प्रतीयमानघात्‌। शा हि-देवास॒रसङ्ग्रामेपक्रमो ऽसरपराजय उद्वीधोपन्यासो वागादिसंकातने तनिन्दया म॒ष्य- प्राणव्यपाश्रयप्तद्रीय।चास॒र विध्वंस इत्यादयो वरहे ऽथ उभयत्राप्यविचिष्टाः प्रतीयन्ते ॥ एवं वहृतरसाम्यद्धियैकत्यमिति प्राप्त वरूमः-- 6 नवा प्रकरणमेदात्परावरायस्त्वाद्वत्‌ ॥ ७॥ वियमिद्‌ एवात्र न्याय्यः । कुतः । प्रकरणभेदात्‌ । प्रकमभेदादिः्यधेः । तथा हहं प्रकरमभेदो द्यते । छान्दम्ध--"जमिप्येतदक्षरम॒द्रीथमुपासीत ' [कछ० २ । १। १ ] इ्युद्रीधावयवस्य।क.रस्योपास्यत्व प्रक्रम्यःथ ` खल्वतस्थैवाक्षरस्यषन्यास्यानं भवति " [छा० १।१।१० ] इति । पुनरपि तमेोद्रीथावयव्रमोकारमनुचलं देवासुरास्यायिका- द्रेण तम्‌ ‹ उपासांचक्रे ' [ख० १।२।२] इयाह । तत्र यद्युदरीथरब्देन सकटा सामभक्तेरविवश््यत तत्कत। चोद्रात्विक्प्राणो त्रिवश्येत तदोपक्रमधरोधो लक्षणा च स्यात्‌ | तस्मादव्रद्रीधावयवर अकरि प्राणदृश्निर्पदिद्यते । वाजसनेयके तुद्रीधशब्दे नावयवग्रहणकारणामावादुर््रधशब्देन सकट सामभक्तर्च्यते तदुद्रातुचे च प्राणस्योपासन- मिद्युपक्रमभेदः । उपक्रमानुसार च।पसहार इत्युपास्यमद।द्वयामद; । परोबरीयस््वादिवत्‌ । यथा प्रमात्मेपासनवसाम्येऽपरि * आकाशो द्यवेम्पो ज्यायानाकाश्चः प्रायणम्‌ › [ छा° १२।९।१] ८ स प्र परोव्ररयानुद्रधः स एषोऽनन्तः | छ० १।९।२ | इति परोवरीयस्वविशिष्मुद्रीथोपासनमध्याध्त्यगतहिरण्यदमश्रव्वादिविश्रि्ट रथे पासना द्विनं तद्रत्‌ । परस्माद्ररीयान्परोवरीयानिव्यत्र मुडागमङ्छन्दसः । यत्त सदगप्रामादिसाम्यमुक्तं तद- ` ग्रयोजकम्‌ । अधवाद्तात्‌ । यदपि प्राणस्यासुरविद्धतवाभावेन शर्वं तययुपास्य तथाऽ- प्युक्तस्य बद्यनदस्यानरकिरणाद्रनव्।थ।व्या ॥ ७ ॥ सक्ञातश्चेत्तदुक्तमास्ततु तदपि ॥ < ॥ (३) ननृदरीव्रियेद्युमयन्र संजञेकवाद्वियैकसं न्याय्यमिति चेत्‌ । तुनी । तदुक्तम्‌ । “ नं चा प्रकरणमेदात्‌ › [त्र सु० ३।३।७] द्यसिन्ूत्रे भद्कारणमुक्तमिवथः | २ १७० रिद्‌ क्षितकृता- [ तृतीयव्पयि- संङ्गाया व्यभिचारमाह अस्तीति ] अत्रे भाष्यम्‌--अस्ति चेतत्ततैक्थं प्रसिद्धभेदेष्यपि परोवरीयस्वायुपासनेपूररीधवियेति त(यौोथा प्रसिद्धमेदानामप्या्नेहोत्रदरपृणमासादीनां कृ.टकेकम्रन्थपठितानां काटकसन्ञेकलयं ददयते तथेहप्यु्रौथसङ्गेकत्वं न तु विद्येकल्म्‌ । यत्र तु नास्ति कथिदिवजातीयक्रो भेदहेतुस्तत्र भवतु सङ्ञेक्वाद्वियेकवं यथा संवग- वियादिषु॥ ८ ॥ (६) व्यापेश्च समद्धसन्‌ ॥९॥ (४) द 4 ^. न स मियेतदश्षरमुर् थपुपास।त' [ऊा०१ १।१| इव्यत्राक्षरोद्रीथशनव्दयोः सामानाविकर- ण्येन वियमिदे निष्पेतः। इदानी मुदरी धस्याक्षरव्ि्ेपपसमभनायेदसधिकरणम्‌ । तत्राक्षरमुद्री- मिति सामानाधिकरण्ये मवति चतुधा सशयः । तथा हि * नाम ब्रहमव्युपासीत ( स्ते) [छा ०७।१।५ ] इत्यत्र नाम्नि व्रह्मट्रवध्यासाय सामानाधिकरण्यं श्रुतम्‌ । तथा वाधादि- पवप्युदाहियते यधोरः स स्थाणुरिति चरस्य वाधः । यो जीवस्तद्रद्वयेकःवम्‌ । यन्ना तदुव्पटमिति विेपणव्िरेष्यवम्‌ । एवं. चतुणा पल्ाणां मप्ऽयमेवात्र न्याय्य इतति निश्वयकारणाभावान्नास्यध्यवसाय इति प्राप्ताविदमुच्यते-- प्यापतश्च समञ्जसम्‌ › इति । चशव्ोऽयं पक्तत्रयव्यावतकः | तदिह विदेपणपक्च एवात्रोपादीयते । आकारौ ऋ्यजुः- सामसु त्रिपु पत्यते । तत्र कस्योपास्यवमिव्यव्षायमुद्रीधमागगतस्य न ॒वितरस्यतिं सःमत्रेदगतस्य पि्ेपणीयलात्‌ । अध्यासवघरैक्यपक्षेषु फटमपि कल्पनीयं प्रसजेत । स्वतव्रोपःसनवेन फट्याऽऽकाङक्षितवात्‌ । विदोपणपक्षे तु वक्ष्यमाणगुणोपास्नाय प्र्तःकलेन कौर उद्रीथक्ब्देन विरोष्यते न तु स्वतच्मुपासनम्‌ । ततो न पृथक्‌ दःलनयम्‌] अध्यासे न समवति नाम्नि ब्रह्मद्िवुद्रीधाक्षरयोरन्यतर ्मिनन्यतरबुद्धवध्यास टश्चणाप्रसङ्गकट्कव्पनाप्रतङ्गाच्च । नाप्यपवादः । स्थाणुववुद्धया चोरनिव्र्तिवुद्धिवदुद्थ- ुद्रयेःकारयुद्ररनिवतनप्पुरपाथ।मावाच । नाप्यकार्धवपक्चः प्रयोजनामात्रात्‌ । जनतिरि- क्ताथतेऽन्यतसरेयध्यीत्‌ । एकेनैव विवक्षिताथसमर्पणात्‌ । नन्वस्षिन्पक्षे समाना रक्षणा । उद्व॑थश्व्दस्यावयवटश्तगा्थतरात्‌ । सयम्‌ । टश्चणायामपि तु संनिकर्ैविप्रकर्पाो भवतः । अध्यासपक्षे द्यध॑न्तरयुद्धिरथान्तरे निक्षिप्यत इति विप्रहृष्टा टक्षणा । विदेपणपक्षे सखवय- विवािना शन्देनाययवः सम्यत इति सनिक्ृषटा । अतश्च व्यातेर्हेतोरमियेतदक्षरमिये- तस्ये द्व धमियतष्ियोपणमिति समज्ञतमेतनिरवयमियधः || ९ ॥ ( ¢ ) तविद्‌ादन्यत्रेमे ॥ १०॥ (५) प्राणवरिचयायां छन्दोगाः कण्वश्च प्राणतवदं श्रदगुगाचितस्य प्राणस्यापासनमुक्वा धगादधेोऽपि हि तत्र वस्तिदटवद्धिगुगानिता उक्ताः । तांश्च गुणान्प्राणे पुनः प्रय ह क सप | उ | अन्ये केपरात।कवरभूतयां वमसतरब।दगुगःनऽऽमनान्त | तत्रं सशयः । कर्मत [तृतीयः पादः | ब्रह्यसूतवूत्तः। १५१ वसिष्टव्वादयो गुणाः क्चिटुक्ता अन्यतरोपसंहतव्या उत नेति । नोपरंहतव्या ई तावत्पाक्तम्‌ | कुतः । ` य एवं वद ' इत्येवंश्ब्देन तत्तच्छ.खे.क्तगुणान।मेव परामश दिः प्रति त्रम: | उक्तगुणवदनुक्ता अपि गुणा एंशव्दपरामश्येम्याः । कुतः । गुणिनः प्राणस्धकलेन तदद्वारा गुणानां वुद्धिस्धवात्‌ | यथा देवदत्तौ मशुरायामध्यापरयन्दष्टः पुन- म॑ दिष्मलयामनध्यापयनप्यध्यापकयंनव पए्व्यभिज्ञायते तथा छ-न्दम्यादौ बसिष्रवादिगुणयु- क्ततयेपटव्यः प्राणः केपीतक्यादौ केवट उपटभ्यमानोऽपि तहरण्रिशचे्टतभ॑व बुद्धस्थो भवेत्‌ । तदुक्तं भाष्ये-- एकस्यामपि याणां श्रुता गुणाः श्रुता एव॒ सवत्र भवन्ति । गुणवतो मेदाभावादिति । तस्मादकप्रधानसंबद्धा धम। एकत्र पटयमाना अन्यत्रप- सहतैन्याः ॥ १० ॥ ( ५ ) अनन्दादपः प्रधानस्य । ११॥ ब्रह्मखरूपप्रतिपादनपरासु श्रुतिपु विज्ञानघन[वि]मानन्दसखरूपघं सवगतं सकव॑ल्म- त्यमेवमाया ब्रह्मणो घमः पट्यन्ते । तत्र संद्यः-यत्र यावन्तो धमाः पटितास्त एव तत्र ग्राह्या अथवा शाखान्तरोक्ता अप्युपसंहतव्या इति । तत्र कि तावराप्तम्‌ । ‹ प्रज्ञानं ब्रह्म ' [ ५।३ ] इययैतरेयकादिप्रोक्तासु व्रह्मत्रियसु ते धमा नोपसंहतेव्या इति । कुतः । वामनीव्वदेरिव व्यवस्थोपपत्तेः । (एप उ वामनीः! [छार ४ | १५२] एप उ भामनीः ' [ छा ४। १५४] इति कामनवृप्वभापस्तकत्वादयो गुणा उपकेसटविद्यायामाम्नाताः । ` सयकामः सलयसंकत्पः › [ छ० ८ । १ ।५] इति सलयसकद्पादयो गुणा दहरव्रियायामाम्नाताः । तत्र यथा न गुणानामुपस्तंहार ए- मानन्दाद्‌नां व्यवस्थेति प्राति ब्रुमः | त्रिपमो दृष्टान्तः । वामनील्वदनां ष्येयलेन वेधी यमानत्वाल्यवस्था युक्ता । आनन्दादयस्तु प्रतिपत्तफा इति न विधीयन्ते । अतो व्यवस्था. पकविध्यमावाव््रतिपत्ति्टटस्य सवत्र समानवाचाऽऽनन्दादय उपसंहतध्याः । तदुक्तं भाष्य- कारेः-- आनन्दादयः प्रधानस्य ब्रह्मणो धमा: स्र सवत्रोपसंहतन्याः । करमात्‌ । स्वा भेदादेव । सवत्रैव हि तदेकं प्रधानं विशेष्यं ब्रहम न भिदयते । तस्माव्सावत्रिकलं ब्रह्मध- ।णामिति ॥ ११॥ नन्वेवं सति प्रियशिरस्वादयोऽपि धर्माः सवे सर्वत्र सं्कौरन्‌ । तथा दि तेत्तिरी- यकः आनन्दमयमात्मानं प्रक्रम्याऽऽम्नायते ˆ तस्य प्रियमेव शिरः । मोदो दक्षिणः क्षः । प्रमोद उत्तरः पक्षः | आनन्द आमा । व्रह्म पुच्छं प्रतिष्ठ [त २।५। १ । इति । अत्रोत्तरमाह -- १७२ हरिदीक्षितक्रता- [ पृतीयाव्ययि- 4 प्रियशिरस्त्वायपरासिरूपचयापचयो हहे भेदं ॥ १२॥ = (~. ्रेयक्निरह्वादिधमाणां तैत्तिरीयक आम्नातानां नासति ब्रहमण्युपसंहारः । ।दे यस्माद्भदः सदयुपचयापरचयो मवतः । प्रियमे'द प्रमदानां तास्तम्यद्भेदस्याऽऽवदयकतया नाद्रेतायं ब्रह्म पयुपसंहारः सेमवतीय्थः । न चैते प्रियदिरल्वादयो ब्रह्मघमा; कोशघममारैेत इ्युपादे- टम्‌-* आनन्दमयोऽम्यासात्‌ ` [व्र० सु° १।१। १२ ] इयत्र | अपरि च पर- स्मनरह्मणि चित्तावतारोपायमात्रसरनैते परिकिलयन्ते न द्रषटव्यवेन [ एवमपि सुतरं बह्मण्यपसंहाराप्राप्तिः । प्रियशिरस्वादीनां ब्रह्मधमैवं कला न्यायः सुत्रकरिण दशितः प्रियशिरस्वायप्राक्तिरिति । यथा संयद्वामादयः सयसंकद्पादयश्च घम। उपास्यस्य ब्रह्मण एकःेऽपि प्रक्रममेदादुपासनभेदे सति नान्यत्रोपसंहार एवमिहापीते ॥ १२ ॥ तनु तद्वदेवाःऽऽनन्दादयोऽपि नान्यत्रोपसंहियेरस्तत्रोत्तरयाह -- इते त्वर्थसामान्यात्‌ ।॥ १३ ॥ (६) तुन॑र्थं { इतर आनन्दादयो घर्म॒ ब्रहमघरूपप्रतिपच्यथ।; । कुतः । अ्थसामा- स्यात । अद्य प्रतिपायस्य ब्रह्मणो घर्मिणः सामान्यदेकल्वात्‌ । सवं सवत्र प्रातेन्ञायंर्‌- न्नियर्थः | उपासनाविधिपे वाक्वे विधयगुणानां व्यवस्थैव नोपतंहःसः ॥ १३ ॥ (६) आध्यानाय प्रयो्नामावात्‌ ।॥ १४ ॥ कटनी पय्यते-- ^ इन्ियेम्यः परा द्यध। अर्थेभ्यश्च परं मनः ‰ मनसस्तु परा वुद्धिवुद्धेराःमा महान्परः ॥ महतः, परमव्यक्तमव्यक्तात्पुरपः पर; । घुरपान्न परं किंचित्सा काष्टा सा परा गतिः ` [क० ३। ९५-११] इक्ति॥ अस्यायमधः- यद्यपि मनसा विषयानमिल्ष्य ष्श्चादिद्धियेवद्याचिषयानाप्नोति तत्र वाद्यविप्येम्य इन्द्ियापामान्तस्वात्रलं, प्रसिद्ध॒ तथाऽपीन्दियेम्यश्चामिरष्यमाणद्द्राया- मौ आन्तरः । तेभ्योऽप्यमिटापाभिका मनोदृत्तिरान्तरा । वृत्तेरपि. वृ त्िमती बुद्धिरान्तरा । ुद्धेरपे बुदध्युपाधितो महच्छब्दवाच्यो हिरण्यगभ॑रूप आत्माऽऽभम्यन्तरः ।. महतोऽपे तदु- पादानमृतमन्यक्ताल्यं मृढज्ञानमाभ्यन्तरम्‌ । अव्यक्तादपि. तदाधिष्टानमृतश्चदरूप; पर्प सम्यन्तरः । पुरपादाभ्यन्तरं न रकिचिदस्ति । पुरुष॒ एवाऽऽभ्यन्तरतारतम्यस्य विश्रान्ति- भमिः पुरषा्थकभिः परमो गन्तव्य प्रदेदश्वेति । तत्र सधा श्रुला पुरुपस्तात््यण प्रतिपा- दत एवभिन्दियादिपरम्पराऽपिः प्रतिपायेव । अन्यथा, तदुपन्यासवयथ्यात्‌ ।' तथा ऋ तृतीयः पादः ] वह्यसप्रवृत्तिः । १५३ तत्तयरस्य ज्ञानस्य प्रये।जनान्तरं कदपनीयं वाक्यभेदश्च काय इति प्राते व्रमः-आव्या- नाय ध्यानपूषैकसम्यश्ञानाय पुरुप वैकः सर्वेभ्यः परत्वेन प्रतिपाद्यते । नलर्धादयऽपि । कुतः । प्रयोजनाभावात्‌ । नदीतरपुः परेन प्रतिपन्नपु रविीचिःप्रयोजनं द्रद्यते श्रूयते ५ (न वा । तस्मादाध्यानाय ध्यानपवकसम्यग्दस्षनाय पुरुप एव प्रतिपाद्यः । तस्िन्पुस्पे प्राति पन्ने मोक्षः प्रयोजनम्‌ । तथा च श्रुदिः--: निचाय्य तन्मृद्युमुखापपरमुच्यते › [ क० ३।१९ ] इति । अपिच प्रग्रतिवेघ्रेन काषाश्ब्धन च पुर्पविपयमाद्रं दशयति श्रतिः । तदनुगुणतयेतरेषामपि परतप्रतिफटनस्य साफव्यनैकवाक्यल संभवति नाद्छ- फाटकत्पने वाक्यभेदाङ्खोकारो युक्तः | १४ ॥ जआत्मज्ञव्दाच्च ॥ १५॥ (४७) इतश्च पुरुपप्रतिषच्यधमेवेन्ियायनुक्रमणमिति गम्यते । यतो वाक्यदमे पुरपज्ञानार्यैव महता यलेन योग उपरिषटः । ‹ एप सर्वेषु मतेषु गोषा न प्रका्ते | ^ टृदयते वग्रयया बुद्धया समया सृक्ष्मद्‌हेमिः ' [ क०३। १२} सस्यायमधः--सव।म्यन्तरप्वेन गृढोऽयमात्मा न वदहिमुखाणों प्रकाश्रते । अन्तम॑खा ये सक्ष्मतचदरानशौटास्तेय गाम्यासेनेकाग्रयमापन्नया बुद्धया सृक्षमवस्तुविपयया द्रष्टुं शक्यत इति । अत्र प्रकेत पुरुपमात्मशब्देन गर्दात्वा तस्य दुर्विज्ञेयं प्रतिपाद्य तद्विज्ञानाय ‹ यन्छेद्राडमनसी प्राज्ञः › [ क० २ १३] इव्यादयोगप्रतिपादनात्‌ । पुरपन्ञानाय- वायं श्रुतिप्रयासो निश्चीयते । न च पुरुपद्यैव प्रतिपायव्वे परम्परोपदेवेयरण्य वहिमुख्य चित्तस्य क्रमेण पुर्पप्रवेशायेन्धियादिपरम्परायाः साधनत्वात्‌ । पुरुपशब्दनेतरेपामनात्मवान्न ध्यानविपयत्वम्‌ । तस्मापपुरप एव ज्ञातव्यो नान्यः | १५ | ( ७ ) आस्मगरही तिरतरवदुत्तरात्‌ ॥ १६ ॥ तरेके श्रुयते --" आत्मा वा इदमेक एवाग्र ञ।स।नान्याकिचन मिपत्स दे ८ ई }- क्षत खोकानरु सजा इतिः । [१।१)]८ स इमोकानसृजत › [ १।२] इ्यादि । तत्राऽऽमन््देन हिरण्यगर्भो विवक्षितः परमात्मा वेते संन्ञयः । ।कं तावद्प्ा- षम्‌ । हिरण्यगभ एवाऽऽ्मदाव्दवाच्यो भवितुमहति । कुतः । (सद्‌ (ई) क्षत टोका सृजा इति ` पञ्चमृतमूषिमनुक्वा टोकमातरसुधरभेधानात्‌ । त वे मरौरी प्रधमः सये पुरूपं उच्य | आदिक्तो स भृतानां दरद्या्रे समवत॑ते ॥ { माकं० धु० ४५। ६४ १५४ ह रिद्‌ क्षितक्रता- [ तुतीयाध्ययि~- ` इति स्मृतेश्च । ईश्चरप्रकरणेषु॒तेत्तिरयच्छन्दोग्यादिपु मृतसृष्टवभिघानदशनात्‌ ॥ ४ ताभ्यो गमानयत्‌ ` [ए०२।२।३] इति चोक्तं गवद्यानयनं शरीरेणो बनेराजो चटते न व्ग्नरीरस्यश्चरस्येति प्राप्त ब्रूमः । अत्राऽऽत्मरशव्देन परमात्मनो गृहीतिगृहणं युक्तम्‌ । इतरत्‌ । यथतरपु सृष्िवाक्येघु ` तस्माद्रा एतस्मादातमन काशः संभृतः ' [ ते २ । १ ] ब्येवमादिषु परमात्मा गृह्यते तद्रदत्रापि । कुतः । उत्तराप्संदमात्‌ । ‹ स (दक्षतः इतीक्षणपूरवक्ष्रवस्येश्चरध्मस्योतच्तसतर प्रतिपादनादिय्थः । तथा सति शाखान्तर) क्तमूत- सशटिखरोपसंहद शक्यते । यत्त गवायानयनं तदथवादरूपम्‌ । तद्रेदनस्य॒घखातन्ब्येण पुरुपाथ्ामावात्‌ । अथ मृताथवादलं मन्येथास्तदिं विराडादिद्रारा प्रश^श्वर एव गवादिक- मानयतु । तस्मत्परमाप्मग्रहणभेव न्याय्यम्‌ ॥ १६ ॥ अन्वष्ए्देति चेत्स्यादृवघारणात्‌ ॥ १७ ॥ ( < ) ननु दिरण्यगभ॑ग्रहणमेव युक्तम्‌ । कुतः । अन्वयात्‌ । वाक्यान्वयस्य दहिरण्यगभेविष यतदरशनादियथः । तत्र टोकसष्टरु्ता । यत्र॒ परमात्माऽभिप्रतस्तत्र मूतपृष्टरुच्यते । ` टकाश्च भृतानां संनेवेशविदेपाः । तत्रश्वरनियुक्तस्यान्यस्य हेतुत्वं संभवतीति चेत्‌ । उत्रोच्यते-स्यादवधारणात्‌ । परमासम्रहणमेवत्र युक्तम्‌ । कुतः । अवधारणात्‌ ॥ आत्मा वा इदमेक एवाग्र मासीत्‌ ' [ए० १ । १] इति प्रागुप्पत्तेरत्मक्यावधारणात्‌ | तच परमात्मपरिग्रहे समञ्जस नान्यथा । द्येकसृष्टावपि मृतसृष्टिरपसंहरिष्यते । यथा ‹ तत्तजोऽसजत ` [ छ० ६।२।३] दुयादोौ वियद्रायुमृष्टयनन्तरभिति. योजितं तद्वदत्रापि शाखान्तरसिद्धमहामृतसटयनन्तरमेव लछोकसुष्टिरेति योजनीयम्‌ । एत्ते स्॒टवाद्यः पच्चाथवादा इत्युक्तम्‌ । ननु श्रूयमाणस्य सवस्य प्रपञ्चघ्याथवादले श्ृतेरविवक्षि- तोऽथः कोऽपि न सिध््रदिति चन । जीवव्रहयैक्यस्य विवक्षित्वात्‌ । “ आसा वा? [टे० १।१] इ्युपक्रम्य ` स एतमेव सीमानं वरदार्यतया द्वारा प्रापद्यत › [एे०३। १२] इति शरीरानुप्रवेशमुक्वा तथोपरिष्टात्‌ : एप ब्रह्येप इद्रः [ ठे° ५। ३ ] इल्यादिना समस्तमेदन।तं सह॒ महःसृतेरुत्रम्य ‹ सर्वं॑तयज्ञनित्र प्रज्ञाने प्रतिष्टितं प्रज्ञानेत्रो ठकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म" [ एत० ५॥। ३] इव्युप- संहाराद्ह्यापमदशेनमेवावधारयति श्रतिः ! तस्मादासमप्रहणमेवानपवादम्‌ । द्वितीयं वणे- कमाह--* अआम्मगृहीतिरितसखदुक्तरात्‌ ` [ सु १६] । वृददारण्यके-“ कतम आसमेति योऽयं विज्ञानमयः प्राणिषु दवन्त्व्योतिः पुरुषः › [ बरु ।३।७|] इयात्मदाब्देनोपक्रम्य तस्यैव सवेसङ्विमुक्तवप्रतिपादनेन ‹ स वा एष महानज आत्माऽ जरो ऽमरोऽगमृतोऽमयो ब्रह्म ` [वब 2 । ४ । २५] इघ्युपसहतम्‌ । छन्दोग्ये षष्ठाध्याये“ सदेव सौम्पेदमग्र आसीत्‌ [२1 १ 3 युपक्रष्य ` न ट्तीयः पादः ] बह्मसूत्वृत्तिः । १५५ (० ८ तच्रमसि › [ छाञ ६ | ८ । ७ ] इति तदास्म्यमुपदिशति । किमुमयोः सदात्मदाब्दयेरेकाथेलमाहेखिद्धिनाधवमिति विकश्चये भिना्थत्वमिति तवतप्ात्तम्‌ । के सदात्मशब्दयोरपयायरात्‌ । इति प्रक्षि व्रूमः । इतरषत्‌ । वाजसनेयकवच्छ- मदोग्ये प्यासगृहीतियुक्ता | कुन: । उत्तरात्‌। 'अन्वयादितिचेःस्यादवधारणात्‌" ननु छान्दोग्य (सदेव सैम्येदमग्र आसीत्‌ ` [ छत ६।२। १] इव्युपक्रमस्तत्राऽऽसमशब्दाश्रवणा- ननाऽऽतमगृहीतिरिति चत्‌ । उच्यत । सच्छब्दरस्ेवाऽऽमपरं स्यात्‌ । कुतः । अवघरार- णात्‌ । सच्छब्दस्याऽऽ्मानात्मसाघ्रारणववात्‌ । सामान्यप्रतिपादकलेऽपि ! स आत्मा त मसि) [छा० ६।८। ७ ] इति वाक्यरेपण विदोपावधारणात्‌ । तदुक्त भाष्य- ङृद्धिः । तथा हि-* येनाश्रुतं श्रुत भवत्यमतं मतमविज्ञातं विज्ञातम्‌ › [ छ० ६। १ ३ ] इव्यकविज्ञाने सवविज्ञानमेवावध्राय तततंपिपादयिपया सदेवा । तस्चाऽऽत्मगु- हीतौ सां संपति । अन्यथा हि योऽयं मस्य अस्मा स न विज्ञात इति नेव सतरविज्ञानं सपयेतेति । तस्मादुप पन ]तरममयरकमव वप्त ॥ १७॥ ( ८ ) कायाख्यानादपूतम्‌ ॥ १८ ॥ (९) छन्दोगा वाजसनेयिन प्रःणसेवदि श्वादिमयंद प्राणद्यानपान्नाय तस्येवाऽऽपो वास आम- नन्ति। तत्र छन्दग( मनन्ति ' तस्माद्रा एतदा श्चिष्यन्तः पुरस्ताचोपरिष्टादद्धिः परिदधति [छा ०५।२।२] इति । वाजसनयिनश्वाऽऽमनन्ति-“तद्ठिदरंसः श्रेत्रिया अश्ञिष्यन्त आचामन्य - शित्वा चाऽऽचामन्येतमेव तदनमनग्रं कुन्त मन्यन्ते' [ व° ६। १। १४ | ' तस्मादेन- विदनिष्यनाचमेदगिचा चाऽऽचमिदरेतमेव तदनमनग्नं कुरत ' [ बरृ° मा० ६।२। १५ | इति । अत्रानशव्देन प्रणो विवक्षितः । तत्र कि प्राणव्रियाङ्खघेनाऽऽचमनं व्िघीयत अदोसिदाचमनीयास्वपमु प्राणस्यानग्रताकरणचिन्तनमिति संशयः । आचमनमेव वि्घी- यत इति ताव््ा्तम्‌ । कुतः । अचमिदिति विधिश्रवणात्‌ । न च स्मृतिप्राप्तस्यादाचमनं न विधेयमिति वाच्यम्‌ । अस्याः ्रुतराचमनस्फृतिमृटवसंमव्रादिति प्रपतिऽभिीयते । अपुमनम्रताचिन्तनमेव विधौयते * अप्राते दाच्मथवत्‌ ' इति न्ययिन मानान्तर प्राप्त त्वादनम्रता्िन्तनमेव विधयम्‌ । आचमनं तु न निप्रयम्‌ । कुतः । का्योस्यानात्‌ । आचमनस्य स्प्रतिप्रप्ठवादियथः । न च तस्याः स्परतदियनव श्रतिमृटमिति शङ्कनीयम्‌ । चणंश्रमघमेप्रकरणव्वाभविन मिनविपयत्वान्‌ । तन्मृटमृन श्रयन्तरमनुमेयम्‌ । तस्मादा- चमनस्य प्राप्तं न विप्रेयत्म्‌ । भेजनायामूर्ध्वं चाऽऽचमन।यस्वप्सु रोवुषद्र छता तेन वाससा प्राणस्यानस्नवरं ध्ययिदिति विर्धयत इति सिद्धम्‌ । विस्तरस्तु भाष्य द्रन्यः ॥ १८ ॥ ( ९ ) समान एवं चाभेदात्‌ १९ ॥ (१०) वाजसनयिशाखायामग्निददस्ये ब्राह्मण शण्डिल्यक्रिवा पठ्यदे । तत्र गुणाः श्रृयन्त-स्‌ १७६ हु रिदीक्ितक्रता- [ तृतीयाध्ययि- आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपमकामासानं कामरूपिणे मनोजव ससं. कलप सलयधति स्वगन्ध सवैरसं सवौ दिल्ोऽनुप्रमूतम्‌ › [ रातपथ० १०।६।३२ |. इत्यादि । बृहदारण्यके तस्यमिव दाखायां पुनः श्रुयते- मनोमयेऽयं पुरुषो भाः सयस्त- स्मिनन्तहेदये यथा व्रीहि यवो वा स ए सवस्येश्ानः सवस्याधिपतिः सवेमिदं प्रशास्ति यदिद किच) [५।६ १] इति । तत्र संदायः | किमियमेका विद्या वाजसनेयि- वहदारण्यकयोगुणोपसंहारथाथ वा द्वे विवे गुणानुपसंहारथति । कि तावद््रा्तं विद्याभेद इति । कुतः । एकस्यां शाखायां प्रतिपत्तमेदामावेन पौनक्के प्रामाण्यासंमवादभ्यासन्या- येन वियाभेदस्याऽऽवद्यकलात्‌ । इते प्राप्तऽभिधीयते । मनोमयवादिकस्य वेयरूपस्य प्रय . भिज्ञानादेकेव विया । यथा भिन्नशाखासु क्वचिदुपत्तिः क्वचिहरुणविधिः । तयेरेकत्वं संभवति । : अग्निहोत्र जुहोति ' ` दध्ना जुहोति ` इति । एवं समानायां शाखायाम'पे विद्येक्म्‌ । कुतः । अभेदात्‌ । उपास्यमिदात्‌ । मनोमयववादिगुणकं व्रह्मोभयत्रोपास्यम्‌ । उपास्यं च विद्यारूपं यथा ॒द्रन्फदैवतं कर्मणः । तत्रा्निरटस्येऽनेकगुणश्चवणाद्भूयस्वन्या- येनो्पत्तिविधिः । बृहदारण्यके गुणविधिः । न च तत्र मनेमयश्रवणरयध्येम्‌ । प्रय- भिज्ञया वियक्यसंपादकलात्‌ । अप्रात्तंशेपदेश्नेनार्थवति वाक्ये संजति प्रापतांश्चपरामरेस्य नियानुवादतयाऽप्युपपदययमान्वाच्च | समानगुणःम्ननिन हि विप्र्ृष्टदेशां श्राण्डिव्यवेदयां प्रयभिज्ञाप्य तस्यां सर्वैश्नानव्वादिगुणा उपदिद्यन्त इति न काऽष्यनुपपत्तिः । तस्मादत्र समानायामपि ज्ञाखावां वियेकतं गुणोपसंहारेद्युपपनम्‌ ॥ १९ ॥ ( १० ) सबन्धादेठमन्यचापि ॥ २०॥ बृहदारण्यके सयवियायां ‹ सव्यं ब्रहम ` [ व° ९ । ४ | १] इलयुपक्रम्य * तय- त्तयमसो स आदियो य एप एतस्मिन्मण्डले पुरपो यशाय॒॑दक्षिणेऽश्षन्पुरुपः › [ वु ° ५ ५\।.२ ] इति तघ्येव सलयस्य ब्रह्मणोऽधिदैवतमध्यात्मं चाऽऽयतनमुपदिरयाऽऽ- पिदैविकल्य पुरुपस्याहरि्येतनःम व्यानायोपदिष्टम्‌ ।. तस्येपनिपदहपरिव्यापिदेवतमिति । आध्याक्षिकस्य क्षिपुर्पस्याहमिति नामोपदिष्म्‌ । तस्पोपनिपदहमिव्यध्यात्ममिति । तत्र सद्यः । किमविभागेनयोमे अपरि नामनी उभयत्रानुसधातव्ये उत विभागेनेति । तत्र था ज्ञाण्डिव्यवियायां गुणोपसंहार एवमन्यत्रापि सलयविदयायामपि नामद्रयस्योपसंहार कुतः । सवन्धत्‌ ॥ २० ॥ एकावियासवन्धादिति प्राप्त सिद्धान्तमाह-- नवा पिरोपात्‌ ॥२१॥ न वेति पक्षव्यब्र(तः । उपसंहारे न भवति । कुतः । व्ि्ेत्त्‌ । उपसिनस्थानवि- सपात्‌ । ‹ य एष एतल्षिन्मण्डटे पुः ` [ बरु° ८। ५। र्‌ ] इ्युपक्रम्य ^ तस्यो तृतीयः पादः ] बह्यस्‌ वृत्तिः । १७७ पनिपदहः › इति तच्छब्देन मण्डटस्थमेव परमृद्य हरति तस्यैव नामविरेप उपदिष्टः । ततथा ‹ योऽयं दक्षिणेऽक्षन्‌ पुरुपः ' [ ब्रु° ५।५। २ । ] इयुपक्रम्य ‹ तस्योपनि- - पदहम्‌ ' इति तच्छन्देनाश्िस्थमेव परामृदयाहमिति तस्यैव नामविरेप॒ उपदिष्टः । अतो वियेकतरेन वेय्य सलयख्यस्य ब्रह्मण रएक्सेऽपि स्थानविरोपकटाक्षेण नामविन्चेपविधा- नादाध्याभिकाधिदेविकयोव्यवस्थिते नामनी नतु तये.रुपसहारोऽप्ति । यथा टके गुरोरपस्यस्येकलेऽपि तिष्ठतो य॒ उपचारः पादुकानिवेदनादिनसवासनस्य युज्यते । आसीनस्योपचारः पादद्वयाभ्पङ्गादिन।से पितो भवति । तस्मादु पास्यक्येऽपि स्थानभेदेन र्रवस्थयोपनिषद्‌द्रयचिन्तने कतेन्थम्‌ ॥ २१ ॥ द्यति च ॥ २२॥ (११) (निकर £ ङिद्धं च स्यानतिरेपेण धर्मत्यतरस्थां दशेयति-' तस्यैतस्य तदेव रूपं यदमुष्य रूप यावमुष्य गेष्ण तो गेष्णौ यन्नाम तन्नाम ' [छा० १।७।५ | इति । कथमस्य लिङ्गत्रम्‌ । तदुच्यते-अश्चयादियस्थानमेदभिनान्धमीनादियपुरुपगतान्ट्पादरीनक्षिपुरूप उपसंहरति ' तस्यैतस्य तरेव रूपम्‌ । [ छा० १। ७।५ ] इत्यादिना । यथाऽस्दि- लपुरुपधमा अक्षिपुरये प्रप्येरंस्तथाऽतिदेशेनाऽऽदियरूपािकमक्षिपुे योजयेदित्य्थः । तस्मानाम्नोन्यवस्थैवेति सिद्धम्‌ ॥ २२॥ (११) संभ्रतिद्यव्याप्त्यपि चातः ॥ २३ ॥ ( १२) “ ्रहम्येष्टा वीय। समृतानि ब्रह्मप्रे यष्ट दिवमाततान › इति राणायन॑यानां सिप पठ्यते । ठक हारेदरादो प्रसिद्धानि वीय।णि ब्रहमपुरःसराण्येव संशतानि । न॒हि सगुणं चह्लाने्य वीय।णि संमवन्ति । तव य्य बरह्म प्रथमं दिवं व्याप्य कितिति श्रुयर्थः | अत्र बीयृततमृव्यादय उपस्यलेन श्रयन्ते । तत्रैमोपनिपदि श्ाण्डिल्यादिवियाः सन्ति । तासु समृत्सादय उपसहाय। न वेति संशये संवन्धाविदेपादुपसंहर्तैव्या इति प्रतिऽमिधी- यते । समूतिश्च दुव्यािश्च समृतियुन्पापती चकररृद्रयपहः । शाण्डिल्यवियादिपु सभृवयादय नोपसहतेन्याः । कुतः । उत एवरऽऽयतनविद्ेपात्‌ । तथा हि । दाण्डिल्य- विद्यायां हदयायतनचं ब्रह्मण उक्तम्‌-८ एप म आत्माञन्तषदये › [ छा० ३ । १४। ३] इति। तद्रंदव दहरक्रियायां ' दहरं पुण्डरीकं वेदम दहरोऽस्मिनन्तराकाश्ः { ह्० ८। १। १] इति । उपकोसटवि्ायां ल्रश््यायतनल्म्‌ ‹ य एपोऽक्षिणि पुरुप दृस्यते › [ छा० ४ । १५ । १ ] इति । एवं तत्र तत्र मिन्नमिनमाध्यामिकमा- यतनमासु वियासु प्रतीयते । जाधिदेविक्यः संमृतिदुम्यापिपरमृतयो ` विभूतय इत्यायतन- भेदः । तासां संभूयादिविभूतीनां कुत एताप शाण्डिस्यादिवियासृपसंहारः । न च सम्‌- ५ (क खादीनां गुणानामन्यतमोऽपि जञण्डिस्यादिव्ियासुपटभ्यते । येन प्रययभिज्ञया वियैकय २३ १.५८ हु? रद क्वितकरुता- [ तृतीयाध्याये स्यात्‌ । वरद्चैकमत्रिणोपतह्वौ न काप्यनुपलंदार इत्पतिप्रसङ्गः । तस्मातसंमृयदेन।प- तहारः ॥ २६ 1 ( १२ ) पुरुष विद्यायामिव चतरेपामनाघ्नानात्‌ ॥ २९ ॥ ( १३) छन्दोगानां शाखाधिदेवे ताण्डिनां वैङ्खिनां च रदस्यत्राह्मणे पुर्पविद्याऽऽम्नायत्त पुरुप वाव यक्नः [०३ । १६ । १ | इति । तदीयमाु्धेवा विभज्य सवनत्रवं कल्पितम्‌ । तस्य यानि चतुर्हातिवैपाणि तघ्रातःसवनं चतुश्वलाराद्रपौणि माच्यंदिनं सवनमष्टाचवाश्दरपाणि तृतीयं सवनमिति । यदान्चिशिपति ययिपासतति यद्र मते सा दीक्षा । अथ यद्भसति जक्षति ते स्तुतदाखरे दृप्यादिघ आम्नाताः तैत्तिरीयकेऽपि' : तस्थैवेविदुपो यज्ञस्याऽऽत्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिछोमानि वर्हि्वेदः शिखा हदयं युपः कामः › [ तैर आ १०।६४ | इ्यादिनाऽनुत्राकेन पुरुपवि- दयाऽऽम्नाता । तत्र स्यः । ताण्पैद्धिलाखेक्ताः पुरुपविदागुणास्तेत्तिरीयके उपरसंहतेव्या न वेति । पुरुपयक्ञघ्ाविलञेपात्‌ । ‹ यन्मरणं तदवभृथः › इ्युभयत्र समानघमंश्रवणाचेति प्रतत ब्रुमः । चो नार्थं । नोपसंहतव्याः । अप्रयभिङ्ानात्‌ । तदेव कुतः । इतरां मरणावमूथाति.रक्तगुणानां प्विरटस्यत्राह्यण रक्तानां तैत्तिीयकेऽनाम्नानात्‌ । यकिचित्सा- म्येऽपि वद्रतरघमवेपम्यान प्रव्यभिज्ञानम्‌ । तदाह सूत्रकारः--पुरपविद्ायामवेति | येवेषां शाखिनां ताण्डिनां पेङ्िनां च पुर्पवियाय।माम्नातं धमजातं नेवमितरेपां तेत्ति- रीयकाणामाम्नातमस्ति । तेषां ह॑।तरविक्षणमेव यज्ञप्तपादन द्दयते । . पलनीयजमानवेद- वेदिवहियैपाज्याद्यनुक्रमणात्‌ । किच विदुरे यो यज्ञस्तस्य यज्ञस्पाऽऽप्ेति तेत्तिरीयके व्यधिकरणे पय । अन्यधाऽऽतमा यजमान इति व्याघातः स्यात्‌ । विज्ञानमेव यज्ञः स एव यजमान इति कथं न व्याहन्येत । ताण्डिनां तु पुरुपयङ्गयोः सामानाधिकरण्धं ° पुर्यो वाव यज्ञः ! इति श्रुतम्‌ । आलयजमानादिक ताण्डिनां नोपरभ्यते । यत्त॒ ताण्डिना- मुप्रटभ्यते ना विभक्तस्याऽश्युपः सवनत्रयघ्रमित्यादि तद्विटक्षणमेव तैत्तिरीयक उपटभ्यते । अतो मरणावम्रथघा्यत्पसाम्यान्न विचेक्यम्‌ | अपि च तैत्तिरीयकाणां नोपासनमिः विः तहिं व्रह्मविया प्रशा । ` तद्धवं विदुष : › इति ब्र्मविदोऽनुकपंणात्‌ । तस्मान वियक्यक्नङ्काया अप्यवकशोऽस्ति॥ २४॥ ( १३) वेधाद्यथमेदात्‌ ॥ २५ ॥ (१४) आधरणिक्रानमुपनेयदारम्मे ° सव प्रवरिव्य हृदयं प्रविष्य धमनीः प्ररस्य रो ऽमिप्रहञ्यः इयय अ.भिचारिका मन््राः पठिताः । ताण्डिनाम्‌-्दव सवितुः प्रसुव यज्गम्‌' [ सअ तृतीयः पादः ] ब्रह्यसूत्दरात्तेः। १५७९ १ ्रा० १।१] इ्यादयः । शाव्यायनिनाम्‌-' ध्रताश्चो हरितन।खऽक्ति › इत्यादयः । कठानां तैत्तिरीयकाणां च~-्दो ने मित्रः श्र वरुणः ` [ तैे०१। १। १] इव्यादयः | वाजस- नेयिनां तृपनिपदारम्ने प्रवर््यव्राहमणं प्रज्यते-देवा ह च सत्रं निषु; ` [ गत० १.४ । १।१। १] इत्यादि । दौषृतकिनामप्यभ्निषठेमव्राह्मणम्‌-- वहा वा अग्िष्टोम्‌। व्रहमैव तदहशहणेव ब्रह्मोपयन्ति तेऽगृतत्वमापरुवन्ति ` इयादि । किमत सर्वे प्रनिव्यादया मन्त्राः प्रवम्यादीनि च कमणि विदयासुपरसंहियरन वेति संद्ययः । रकि ताव्मा्तमुपसदार एतषा वियाति । कुतः । उपनिपद्रन्थानां वियाघ्रधानानां संनिधौ पाठत्‌ । नन्वपां मचराणां प्रवग्यकमणश्च वियाद्गतेन व्रिदानं नोपटभ्यत इति चेद्रःटम्‌ । अनुपटम्यमानमपि कथं चिदनुमीयते । संनिधिसामध्या [द्‌ वाजपेय इव वृदस्पतिसवस्य प्रवग्यकमप्यद्गं स्यादति प्रतत व्रूमः । नैपामुपसहारे वियाति । कुतः । वेधायधभदात्‌ | ° हृदयं प्रविष्य ' इव्येवजातीयकानां टि मन्त्राणां येऽथ हृदयवधरादये। न तेपां ब्रह्मविद्यया संगन्तुं सामथ्यै मस्ति । एवमन्येपामपि मन्त्राणां ` देव सवितः प्रसुव यज्ञम्‌ › [ छन्व्रार १॥ १] इयादीनाम्‌ । हृदयवेघ्रादिमन्त्राणां टिद्गादाभिचाःःके कमणि विनियोगः । प्रवग्यस्य पुरस्ता- दुपसदं प्रवृणक्ति ` इत्य्िषटेम विनिययः । टिद्खवाक्ये च संनिप्रवरटायसौ इति पूवर्मामा- सायां श्रुतिटिङ्खाधिकरणे व्यवस्थापितम्‌ । तस्मान्न विदयाङ्गघं मन््रकम॑णोः । आरण्यकानुव- चनादिधर्मसामान्यात्त संनिधिपाट इति संते छ्यभिति माप्यक्ृत आदः ॥ २२ ॥ ( १५) हानौ तुरायनरावलवास्छुशादछन्दस्तुत्युपगानवनत्तदुक्तम्‌ ॥ २६१५) अस्ति ताण्डिनां श्रुतिः : अश्च हव रोमाणि विधूय पापं चन्द्र इव राहैभुखा्रुन्प धृत्वा शरीरमकृतं करतात्मा ब्रहटकमभक्वभवामि ' [ छ० ८। १३ । १] इते। तथाऽऽथ्णिकानां श्रुतिः-तथा निदान्‌ पुण्यपपरि विघूय निरञ्जनः परमं साम्यमुपैति › इति । निरञ्जनो भागिजन्मकारणरदितः साम्यं ब्रहमघ्वरूपमित्यथः । शाव्यायनिनः पटन्ति- ८ तस्य पुत्रा दायमुपयन्ति मुहः साुङ्कयां दविपन्तः पापङ्रलयाम्‌ › इत्यादि । सस्याथः- ज्ञानिनः पुत्रह्थानीयाः सर्वं प्राणिनस्तद्‌यं वित्तस्थानीयं केम यथायोग्यं गृहन्ति । तथा कौषीतकिनः पटन्ति-"तप्मुकृतदुष्करते विधूनुते । तस्य प्रिया ज्ञातयः सुकृतमुपयन्यप्रियाः दुष्कृतम्‌ ` [ १। £ ] इति । अग्र कचि्ुकृतदुष्कृतयेह।नं श्रयते । कचित्तयोः प्रियाप्रिये रुपायनम्‌ । क्रचिदुभयमपे हानमुपायनं च । यत्रोभयं श्रुत तत्र न किचद्रक्तव्यमपस्त, |, यत्रा्युपायनमेव श्रूयते न हानं तत्र्यध।देव हानं संनिपतति । व्यागव्यतिरेकेणान्येः स्वीकारासंभवात्‌ । यत्रतु हानमेव श्रयते नोपायनम्‌ ।, त॒त्र पायनसवन्धं। भवति. न वेते सदये, अश्रवणानेति प्राप्तेऽभिधीयते । तनार्थे | हानो दानिमात्रश्ुतावुपायनमुधसंहतन्यम्‌ } कुतः । उपायनराब्ददोपात्‌ | उपायनाब्दस्य दपवाटिययः । इतरकतकमुपायनं सगुण- ५५९ ~- हरिदाक्षितकरता- [ तृतीयाध्याये विद्यायां पठितम्‌ । हानं तु निगुणविद्यायाम्‌ । तथा च वियाभेदोऽस्ति। अत एव न वयमु- परायनमनुषरेयधमेतयोपसंहरामः किंलर्थवाद्त्वेन । यथा श्रयमाणन पुण्यपापपरत्यागेन ब्रह्म- विदा स्तूयते तथतरस्ीकारेण स्तोतु शक्यत एव । न चाथेवादत्मत्रेण हानोपायनक्रुयोः स्वर्थं तात्मय।मावः । मानान्तरप्रसिद्विविरोधयोरमावेन भृताथेवादत्वात्‌ । यत्त हानश्रुतो न क्वप्युपायनं श्ुतमिुक्तम्‌ 1 तदसत्‌ । के पीतकिश्रुतो हानोपायनयोरुमयोरप्यवगमात्‌ (तत्सु कृतदुष्कते विधुनुते । तस्य प्रिया ज्ञातयः सुङ्ृतमुपयन्व्यप्रिया दुष्कृतम्‌ ' [ को° १। ४] इति । तत्तत्र ब्रह्मटोकप्रप्िविटायापिव्र्थः । एवं सति कौपीतकिश्चतस्य हानस्याऽऽथवेणि- कताण्ड्राखयोः एरयसिन्ञानाल्कौ पतविप्रोक्तस्येपसदारो युक्तः । हानोपायनकःतेनं विचा स्तुय्थम्‌ । एवं च सव्र विदाप्रर्सायमुपायनाथवदेपसेहारः । प्र्ेसाप्रयोजनं च विदु- ध्यप्रियं न कतेन्यम्‌ › इति गुणोपसंहारपरसङ्गा्तुत्युपसंहार इति संगतिः । शाखन्तरीय- वक्येन शाखान्त्रीयस्यकवाक्यतायां द्टान्तः-‹ बुदाछन्दस्तुयुपगानवत्‌ › इति । तद्यथा भादधविनाम्‌- कुं वानस्पलयाः स्थ ता मा पात › इति मन्त्र कुद्रानामविरेपेण वनस्पति- योनितश्रवणेऽपि शाव्यायानिनाम्‌ “ओदुम्बरा' इति विक्ञेपवचनादेदम्बराः(ये ) कुठा आश्र यन्ते तथा देवासुरच्छन्दसामविरेपेण पौवापयप्रसङ्खे ' देवच्छन्द्‌†से पाणिः इति पङ्गया- प्नानाद्धिशेपावगतिः । तथा स्तुतौ स्तेत्रे षोडशिनि शाखान्तरवाक्यात्काखविदरोपावगतिः । तथा ‹ ऋविज उपायन्ति ' इत्यवदोवेणोपगानं श्रुतम्‌ । मा्टविनां तु ° नाध्वयुरुपगायत्‌ * इत्यष्वयुन्यतिरिक्तल्विजामुपगानमिति वि्ेपवगतिः । श्रुव्यन्तरगतविशेपं श्रव्यन्तरेऽनम्युप- गच्छतः सवत्र विकल्पः स्यात्‌ । स चान्याय्य इति द्रादशटक्षण्यां दज्ञमाध्याय उक्तम्‌। तस्माद्‌- वादे ऽप्युपायनमद्गकतेन्यम्‌ । अस्य सूत्रस्य वणैकान्तरम्‌ । सुकृतदुष्कृते विधूनुत इ्यत्र विधूननं र सुकृतदुष्छतयोह।नसुत चाटनामिति संशये धृञ्‌ कम्पन इति धालथ।नुसरिण चाटनमेव विक्षितम्‌ । पुख्यचानासंभवाःस्रकाय।चाख्नं स्वकाय।जनकत्मिति यावत्‌ । एवं च सुकृतदुष्कृतयोः क चत्काटं काय।जनकःमात्रे विधूननं न तु पस्ाग इति प्राते ब्रूमः । तुनार्थं । हानौ यागे विवृनन्व्दो वतेते न कम्पने । कुतः । उपायनशब्द- रोषात्‌ । तदेकवाक्यात्‌८) । अयक्तयोरुपायनासभवादुपायनश्रयेकवाक्यतया यागाधै- त्वनिश्चयः | यत्रापि हानमात्रं श्रुतम्‌ । तत्रापि ‹ कुशाछन्दस्तव्युपगानवत्‌ । उपायनोपसंहाराच्यागाथवनिश्वयः । तदुक्तमिनयुक्ताथधातृनामनेकाथलाच्यागाथैतवमप्यविरुद्ध मिति ॥ २६ ॥ ( १५ ॥ | स।परायं तर्तभ्यामावात्तथ। ह्यन्ये ॥ २७॥ पृव।धिकरणोक्त सकतदु्कतलयागः 1 मरणानन्तर्‌ दवयानन पथा ब्रह्मदक ग्राह्य ध न= तस्यात म॑रणत्षम प एव जविद्रवस्धायामात सदाय मरणस्भय एवात म्रत्तम्‌ । कुतः | तृतीयः पादः | बरह्मच्ुत्रवत्तिः। १८१ एवं हि कौषीतकिनः पयङ्कवियायां समामनन्ति-: स णतं देवयानं पन्थानमासायाभ्रि- टोकमागच्छते ' [ कौ० १।३ ] इत्युपक्रम्य ` स आगच्छति विरजां नदीं तां मनसेवायेति तत्सुकृतदुष्कृते विधूनुते ' [ कौ० १। ४] इति। एवं प्राप्ति व्रूमः सांपराये मरणसमय एव्र सुकृतदुष्कृते विधृनुत इति । कुतः । ततेव्याभावात्‌ । विदुषः सपरेतस्य वियया ब्रह्मोकं प्रप्सतोऽन्तराठे सुकृतदुष्कृताभ्यां कस्यचिप्रा्तव्यस्याभावादि- त्यथः । विाविरुद्धफ्टव्वाच तस्य प्राप्तव्य्य । यद्रा ततव्याभावात्‌ । वियासामध्या्ि- दयानन्तरमेव सुकृतदुष्कृतक्षयस्याऽऽवश्यकवात्‌ । अक्षौणपापस्य चा्िरादिगमनासभ- वात्‌ । पूवेमावी यागः कौपीतकिभिरसमिह।त्रयवागुन्यायेन पश्वास्ठितः । तथा ह्यन्ये । यथा न्याय उक्तस्तथा ह्यन्ये श।खिनस्ताण्डिनः शाटय।यनिनश्र मरणातपरागेव सुकृतदृष्कू- तहानिमामनन्ति-' अश्व इव रोमाणि विधूय प्रापम्‌ ' [छ ८ । १३ । १] इति । " तस्य पुत्रा दायमुपयन्ति सुद; साधुङ्ृव्यां द्विषन्तः पापकयाम्‌ › इति च । तस्मान्मरणास्रागेवेपास्ये साक्षाक्कते तयोः परियागः ॥ २७ ॥ छन्दत उमधाविरोधात्‌ ॥ २८ ॥ (१६) यदि च मरणानन्तरं देवयनिन पथा प्रस्थितस्य मध्ये मार्गं॑मुकृतदुष्कृतक्षयो द्वी क्रियेत । ततः पतिते देहे यमनियमविदयाम्यासात्मकस्य स॒कृतदुष्कृतक्षयहेतोः पुरषप्र- यलनस्येच्छातोऽनुष्टानानुपपत्तरनुपपत्तिरेव तद्धेतुकस्य मुकृतदुष्कृतक्षयघ्य स्यात्‌ । तस्मापपू- वमेव साधकावस्थायां छन्दताऽनुष्रानं तस्य स्यात्‌ । तपूवकं सुङकृतदुष्कृतहानमिति द्रष्ट व्यम्‌ । किमिव्येवं वण्य॑त इल्त आह--उभयाविरधात्‌ । उभयोस्ताण्डिशाटवायनिश्रयो- रविरोधाथमेयर्थः ॥ २८ ॥ ( १६ ) गतेर्थदस्वमुमयथाऽन्यथा हि विरेःषः॥ २९॥ कचिदुण्यपापहानसंनिधौ देवयानः पन्थाः श्रूयते । काचिन्न श्रुयते । तत्र संदययः | कि हानावविशेषेण देवयानसंबन्ध आदोिदुपासकस्यैव व्रह्ममिद्‌ इति व्यवश्पयेति । उपायनवदविरेपेण प्रात्तावमिधीयते ¦ गम्यते यत्र येनेति वा गतिः । देवयानः पन्था इत्यथैः । तस्या गतेरमयथा विभागेनाथवचं संभवल्युपास्तवेव न निगुणव्रह्मविद्यायामन्वय इत्यथैः । कुतः । हि यस्मादन्यथाऽविदोपङ्गीकारे विरोधः ‹ तदा विदरान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ` [ मुण्ड० ३।१।३ |] इति श्रुतिविरोधः । निरञ्जनो भाविजन्मकारणरहितः ¦ परमं साम्यं व्रह्मस्वरूपमियथः । कथं हि निरञ्जनो देशान्तरं विभे गच्छेत्‌ । ब्रहमसेकयङ्ञानेन विभेदजनकाज्ञाननिदृत्तो तदेव त्रहममावापत्तिरिति न तत्र ^. हेारद।क्षतक्रता- [ तृतीयाध्याये €= न मारगपेन्नेति मावः । तदुक्तं वियारण्यपदिः--उपस्तिप्राप्यल्य ब्रह्मलोकफटस्य देशान्तर- वर्तिादयुक्तस्तत्र मागः । व्रहमज्ञानफटं तु रगनिटत्तिवदविदयानित्र्तिमात्रमिति किं तत्र मार्गेण करणीयमिति । तस्मादुपासकस्येव न तु ज्ञानिन इति व्यवसितो मागः ॥ २९ ॥ उपपन्नस्तह्क्षणा्थोपलन्यट {कवत्‌ ॥ ३० ॥ ( १७) उपपनशरायमुमयथामावः कचिदथवती मतिः कचिनेति । कुतः । तद्छक्षणा्थोपरच्धैः । स मर्गो ठक्षणं यल्वधेद्योपास्तिफटस्पस्य स तद्टश्षणाथस्तस्ये पट्न्धेः । उपरम्यते, हि कौ्पतकिनां पयङ्कनयायां पय॑ङ्करेदणं पयंङ्कस्थेन ब्रह्मणा सह संवदनं विशिष्टगन्धा-- दिप्रा्िश्वेति चतुमुखेण व्रह्णा देचान्तरगमनसाध्यं फं श्रयते न व्रह्मवियायाम्‌ । तत्र त्रहज्ञानेन सवैङ्केशनारे सति प्रारव्धकरम॑क्षपणव्यतिरेकेणपेश्षणीयाभावात्‌ । लोकवत्‌ । यधा लोके ग्रामप्रा्ता मार्गोऽगेक्ष्यते नाऽररेग्यप्राप्तविवमिहापीति ॥ ३६० ॥ ( १७ ) अनियमः सवषामवेरोधः शाब्दानुमानाभ्याम्‌ ॥ ३१ ॥ (१८ ) सगुणासु वियासु गतिरथैवती न निगुणव्रह्मवियागमिति निर्णीतम्‌ । सगुणविचास्वपि कासुचिच्छयते कासुचिन्न यथा पयङ्कविद्यायां पलचाम्रिवेद्ायामुपकोसलवियायां दहर- व्रियायां चेति ¦ ननन्यासु यथा मधुविद्यायां शाण्डिल्यवियायां वैश्वानरविदयायां चेति. | तत्र; संश्नयः । किं यास्व गतिः श्रयते तामि विद्याभिः संबध्यत उत सव।भिरिति । किं ता- व्रातं नियम इति यत्रैव श्रुयते तत्रैव मवितुमहति । प्रकरणस्य नियामक।त्‌ । प्रकरण- वक्षायासु श्र॒तस्तास्रव विद्यासु मारमा व्यवतिष्टत न चन्यत्रोपसंहतेव्यः । उपसंहर सक्र- तपदितस्येव सब्र्रोपसदर्द शक्यतया विद्ये दिःपाटो निरथकः स्यात्‌ । तस्माच्छत- स्थटेष्वेव माग इति प्रति व्रूमः । सर्वेपां सगुणोपासनानां देवयानस्यानियमः । सवत्र संवध्यत इलथेः । अविरोधः } न प्रफरणविरोधः । कुतः । शब्दा ुमानाम्याम्‌ । श्रुति सृतिभ्यां प्रकरणवाधादिति गेपः । श्रुतिस्तावतपच्चाश्चिवियावाक्यरेपे पञ्चान्नयुपासकानामु- ततरमार्गं द्रुवती श्रुतिविंयान्तरोपासकानां च मुखत एवाचिरादिमारममुदाजहार ‹ तद | द्ये विदुः । ये चेमे श्रद्धा तप इ्युपासते तेऽचिपमभिसंभवन्ति " इति । अस्याथेः- य उपासका इत्थं पञ्ा्धनुपासते ये चान्येऽरण्ये श्रद्वा तप इयेवमादिधर्मयुक्ताः सन्त उपासनान्तरे प्रवतन्तं ते सर्वऽर्चिरादिमा्गं प्राप्ुवन्तीति | स्मृतिरपि-- युङ्कष्णे गती येते जगतः शाश्वते मते | एकया यालयनावृत्तिमन्ययाऽऽवतेते पुनः " ॥ [ भन्गौ०८।२६ [इति । नन्वेवं छान्दोग्ये पञ्चाग्निवियायामुपकोसटवियायां चाचिरादिमाैस्य दिराम्नानवेयथ्यै- मिति चेन्न | उपास्यगुणतया चिन्तनाधव्वोपपततेः । तस्मात्सर्वासुपास्तिष्व्ति. देवयानः व्वा ॥.-॥ ~) तृतीयः पादः ] बहमस॒च्त्रत्िः । १८३ यावदापेकारमवस्थितिरायिकार्काणाम्‌ ॥ ३२॥ (१९) {~ विदुषो वर्तमानददेहपातानन्तरं मुक्तिः पाक्षिकी नियता वेति सदये पाक्षिक)।ते ताव- प्रातम्‌ । ब्रह्मविदामपि कपांचिदितिहासपुराणयेर्दहान्तरेत्पत्तिददनात्‌ । तथा हि अपान्तरतमा नाम वेदप्रवर्तक आचार्यः पुराणपिविष्णुनियोगात्कलिद्रापरयोः संघा कष्ण- वेपायनो बभूवेति स्मरन्ति [ भा० १२॥ ६५१ ]। एवं वसिष्ठो ब्रह्मणो मानसपुत्रो अ ब्रह्मविदपि मित्रावरुणाभ्यां संभव । एवं म्रगुषस्णात्सनक्कुम।रोऽपरि खद्रनिय।गाच्छछन्दो वभव । एवं दक्षनारदप्रभतीनामुत्पाततेः श्रयते स्मर्यते च । तस्मादेतेषां व्रह्मविदामपि देहान्तये- ८ (~ त्पत्तिददानाद्रह्मवियाया म॒क्तिदितुं पाश्िकमिति प्राप्तो व्रमः । अपरिकारिणामीश्वराज्ञया तत्तदधिकारेष्रधिकृतानामेपामधिकारसमपककम।वसानपयन्तमवस्थितिस्तदन्ते मुक्ति; । ' तस्य तावदेव चिरं यावन विमोश्येऽथ संप्से' [छा० ६।१४।२] इति शरुतः। तदुक्त भाष्यकृद्धिः--एवमरपांतरतमःप्रमृतयोऽपीश्चराः परमश्वण तेषु त्तष्वधिकारेपु नियुक्ताः सन्तः सत्यपि सम्यग्द्चने वैवस्यहतावक्षणकर्माणो ˆ यावदधिकरारम्‌ ' अवति- न्ते । तदवसाने चापत्र्यन्त इलयविसद्रमिति । अन्यच ॒तत्नवोक्तम्‌-सकृ्रवरततमेव दहि ते फट्दानाय कमीशयमतिवाहयन्तः स्वातन्त्येण देहान्तरं संचरन्तः स्वाधिकारनिवते- नायापरेमपितस्मृतय एव निमय देहान्युगपच्रमेण वाऽधितिषन्त | न चते जातिस्मरा इत्युच्यन्ते त एवैत इति स्मृतिप्रसिद्धेरिति । एवं सृयादयोऽप देवाः सदह्युगपयन्त स्वाधिकारं चरित्वा तदवसाने कैवव्यं प्रापुबन्ति । ब्रह्मणा सह ते सर्व संप्राप प्रतिसर । परस्यान्ते कृतापमानः प्रविशन्ति परं पदम्‌ ॥ इति स्मरणात्‌ । इयांस्तु विशेपः अधिकारिणामपथिकारसंपादकं कमं नेकशर॑रप्रहणा- नन्तरं नद्यति । इतरां तु वियोत्पादकस्षरीरनाद्ानन्तरमवेति । तस्माघ्मारब्धक्षये तच निदां मुक्तिर्नियतेव ॥ ३२ ॥ ( १९ ) अक्षरधियां व्ववरोधः सामान्यतद्धावाभ्यामो. पसदवत्तदुक्तम्‌ ॥ ६२३ ॥ ( २० ) बृहदारण्यके श्रुयते-“एतद्रै तदक्षरं गागं ब्राह्मणा अमिवदन्यस्थुटमनप्वहस््रमर्द वम- छोदितमस्नेदम्‌ ' [ बृ० २।८।८ 1] इयादि । तथाऽऽथवंणिके-: अथ प्रा थया तदक्षरमधिगम्यते यततदद्रेदयमग्रा्यमगेत्रमवर्णमचक्षुःश्रोत्र तदपाणिपादम्‌ › [ मुण्ड० १। १।६ ] इत्यादि । तथा कटव्हटीपु-‹ अश्ञव्दमस्पदीमरूपमव्ययं तथाऽरसं नियमगन्ध- चच [ का० १।६। १५] इयादि । तत्र विद्पनिप्रेधानां सवत्रोपसंहारेऽस्ति न चेति सदये । नेति ताव्रप्राप्तम्‌ । जनन्दादिवनियेधरानां व्र्स्वरूपतवाभावात्‌ । ए- १८४ हारेदीस्षितकरता- [ तृतीयाध्यये- मनुपसंहारप्रा प्ता यवुच्यते । वनाथ । अक्षरव्िधयाणां विक्ञपप्रतिेधनुद्रीनामवरोध उपसंहारः सर्वत्र हि संभवति । कुतः । सामान्यतद्वाव्ाम्यामिति हेतुः । सामान्यम्‌ । समानो हि सर्वत्र व्िरेपनिराकरणरूपो त्रस्प्रतिपादनप्रकारः । तद्भावः | तदेव च स्त्र प्रतिपायं ब्रह्माभिनमिति प्र्भिज्ञानम्‌ । ताम्यामियथेः । निवेघस्य सछरूपाभासकवे्प्युप- टक्षणतया ब्रह्मस्वरूपप्रतिपयथत्वात्‌ । तत्राऽऽनन्दाधिकरण विधिरूपाणि विदेपणानि चिन्तितानीह प्रतिवेधरूपाणीति तस्यैवाधिकरणस्यायं प्रपञ्चः । उक्तार्थं निद्ञेनमोपसदव- दिति । उप्रसत्सवन्धिमच्रवत्‌ । यथा जामदन्नयेऽहीने पुरोडग्िनपूपसत्सु चोदितासु पुरोडश्चप्रदानमच्राणाम्‌ * अ्नहत्रि वेरष्वरम्‌ ' [ ताण््य° २१। १०।११] इलयेवमादीनामुद्रातवेदपठितानामप्यष्वयुणाऽपि संबन्धो भवति नेोदरात्रा प्रधानानुवरक्रिा- दङ्गानासव।महःप्यक्षरतच्रसत्तदधपतणाना यत्र क्ाचद्‌।पध पाठ्तानासक्तस्ण सवन्राभ-. संवन्ध इत्यधः । तदुक्त पुवकाण्डे--- गुणमुष्यन्यतिक्रमे तदथघान्मु्येन वेदसंयोगः › [जे ०सु०३।३।९.] इति । एवं प्रधानाश्चरसंवन्घात्सचप्रतिपेधेपसंहार इति ॥ ३२३॥ (२०) इयदामननात्‌ ॥ ३४ ॥ ( २१ ) टरा सुपण सयुजा सखाया समानं वृक्षं परिपस्वजाति । तयोरन्यः परिपटं स्वाद्रचयनश्नननन्यो अभिचाकर्चीति ¦ [मु०२।१ । १० । ६] इ्याध्यासिकाधिकारे मन्त्र वद्वुचा आधवेणिकाः शेताश्वतराश्च पठन्ति । तथा “ ऋतं पिबन्तौ सुकृतस्य छेके गुहां प्रविष्टौ परमे परार्थे । छायातपौ ब्रह्मविदो वदन्ति पञ्चघ्रयो ये च त्रिणाचिकेताः ' [ कठ० ३ । १] इति कटाः पठन्ति । किमत्र वि्येकस्रमथवा विद्यमेद इति संरायः । वि तावत्प्राप्तं विद्यामेद्‌ इति । कुतः । विशेपदशेनात्‌ । ‹ द्वा सुपणा › इयत्रैकस्य भोक्त- त्वमन्यस्याभोक्तृघ्वम्‌ । ˆ ऋत ।पतन्ता | ' इत्यत्राभयार।पं भक्तृतर दरयत । ततां कय सखरूपमेदाद्वियामेद इति प्रात व्रूमः । विचैकलमेबोभयत्र । कुतः । इयदामननात्‌ । उभयोरपि मन्त्रयरियत्तापरिच्छिनं द्विवेपिते वेयमभिन्नरूपमामनन्ति तस्मादिलयथः । उमाव्प्येतो मन्त्रौ जवाभिनमीश्रं प्रतिपादयतो नाधीन्तसम्‌ । ' द्वा सुपण ` इत्यत्रान- श्नननियश्ननायातीतः परमाः्मा प्रतिपायते । ‹ ऋतं पिबन्तौ : इलत्र च्छत्यच्छत्रिन्यायेन जीवसाहचयौत्परमासाऽपि पफिवितीदयुपरचयैते । परमासप्रकरणं द्येतत्‌ । इदं गुहाधिकरणे निर्णतम्‌ । नचेतदधिकरणवेयध्यम्‌ । तय्प्रपरत्त्‌ । तस्मानासि विद्यभेदः॥२४।८२१) अन्तरा मूतमानबत्स्वात्सनः ॥ ३५ ॥ बृहदारण्यके --“ अथ टैनमुषस्तश्चाक्रायणः पप्रच्छ याज्ञवस्क्येति होवाच यत्साक्षा- दपरोक्षाद्रह्य य आत्मा सव।न्तरस्तं मे व्याचश्च › [ ब्रु ० ३।४। १] इघ्युषस्तत्राह्मणे । थदैनं कदोटः कौषीतकेयः पच्छ याज्ञवस्कयेति होवाच ' य दव साक्षात्‌ ॥॥ तृतीयः पादः ] व्रह्मस्‌उवृत्तिः। ९८५५ [वृ २३1५ १ ] इयाद्‌ कहाट्राहमणे च तैवास्नाऽऽयते | अपरे.्षादिपयत्र विभक्तिम्यव्ययेनपरोक्षमियथः । तयारमयोव्रह्मणय।-ऽयकं भेदो वा वियाय। इति संदाय भेद इति तव्ध्राप्तम्‌ | कुतः । अभ्यससामध्रान्‌ । अन्यथा न्य्नातिरिक्तार्थतया द्विराम्नान- मनथकमेव स्यत्‌ । तथा चाम्ाद्धियाया मेद इति प्राततावव्यते । विचकयमभ्पगन्त- स्मरम्‌ । कुतः 1 स्वातमन।ऽन्तरा । स्वाह्मनी ब्रहण एव त्रीद्यणद्रयेऽन्तराऽऽम्नानाविभ्नेपा- दिपथः | न दि दवत्मानव्रिकशषिन्ददे सर्वान्तर संभवतः । तस्मि एवाऽऽतमा सवौन्तरः । भूतप्रामवत्‌ । यथा च पञ्रमृतसमहे देदे प्रथि्या अपरोऽन्तस अदुभ्यस्तेजोऽन्तरमिति तयदापलथः । यद्रा मृतप्रामवदिति श्रुयन्तरनिदर्शनं दर्शयति- ‹ एको देवः सवम॒तपु गदः सवन्यापी सप्रभतान्तरान्मा [ श्र° ६। ११] इति। आस्मन्मन्त्रे यथा समस्तपु मृतप्रमप्ेक एव सवान्तर्‌ आत्माञध्नायत एपमनयोरपि ब्राह्म . णयोरियधः । तस्मादेरकेव विया ॥ ३५ ॥ अन्यथा मेदृानुपपत्तिरिति चन्नोपदेशान्तरवत्‌ ॥ ३६ ॥ ( २२) अन्यथा वरिदयाया मेदानङ्गकार आम्नानभेदाुपप्तिरिति चेन्न । पदेशान्तरवदुप्‌- तेः । यथा ताण्डिनामुपनिपदि प्रप्रपाठके * तमसि [ दछ० ६ । < । ७] दाति नवङ्कच उपदेगोऽपि न वियाभिद्‌ एवमिहापीति । आ्नङ्कान्तरनिराकरणेन चासफ्र- दुपदशष।पपत्तेः। उपक्रमोपसहाराभ्यमिकाधतावगमात्‌ । तस्सदिकेव ठिचा ॥ ३६ ॥२२) व्यातहारां 'वाराषान्त हःतरवत्‌ ॥ ३७ ॥ ( २३ ) £ तयेह सोऽपरो योऽसौ सौऽदम्‌ ' [ एे अ! २-२ ४-६ ] दयादिलपुदपं प्रकृ- स्यैतरे.यणः पठन्ति । अस्याः य एव एहेन्धिय्रादिसाक्षा जवः स एवाऽऽदित्यमण्डट्वतीं परमःसमा यो म.उटवर्ती स एवारमदेहादिवर्तीति । तथा जवास आमनात--: ठं वा अहमसि भगव देवते अहं तरै लमत भगवो देवत ' इति । किमिह ष्यतिहरिणे- भय्रप। मातः कतव्याऽथ वैकसरूत+ति सेश्रये तावदेकरूयेति प्राप्तम्‌ । जीकबरहक ट - क्षणस्य वस्तुन एकत्व.त्‌। यदि ज वस्येश्वरात्मतमीश्वरस्य जीवात्म्वामिति म्यतिहारो मवेत्‌ । च्यतिहारो नाम जीव्रपरमत्मनोभिनयोः प्रस्मरामघे।पैशः । तदा ससारिणश्चश्चरातमतर उक्कर्पो भत्र्‌ । ईश्वरस्य संसाय।त्लेऽपकपः कृतः स्यात्‌ । तस्मात्‌ ‹ योऽसा ` इया- दिरुपासनार्भो न वस्सुस्वख्पमात्रनिष्टः । इतरवत्‌ । यथत्तर गुणा आध्यानायोपदिस्यन्ते तद्रत्‌ । तथा हि विचिपति समाम्नातारः परस्प्मतच्रन ‹ गराञ्सौ ' इयादिना 1 यदैकयमात्रमनुसघ्रय तदा ° याऽसं सेऽहम्‌ ` इचयनावतत्र तस्षिद्धौ ' योऽहं सोऽसौ इति वि्षपणत्रयश्यप्रसङ्गः । म्पतिह।रेणह द्विरूपा मतिः कतया वचनप्रामाण्यात्‌ , ने करूयतेयतावदगपपायने । यद्युपासनाथव्य। रिऽनु्रयमानऽथा नीवत्रह्मणेरिकतप्रति- य १८६ हरिदीक्षितकरत- [ तृतीयाष्यवि~ ~ पत्ता भवेत्तर्हि चरिताधौः सेपचामहे । तस्माब्वतिहासमि द्विषा बुद्धिः कतव्य || ३० ॥ ( २३ ) सेव हि सत्यादयः ॥ ३८ ॥ (२४ ) वरहदरण्यके श्रते सं यो दतं मदयन प्रथमजं वेद्‌ सये ब्रहमति जयतीमाछी- कन्‌ [ वृ ५।४। १] ईयादिना | यकं पूज्यम्‌ | प्रथमजं दिरध्यगभर्पेण प्रथममु्पन्मिः्यथः । अनेकवक्यन सयवियां प्रतिपाय्यानन्तरमाश्नायते --* तथत्सलं- मसौ स आद्वियो य एप एतसमिन्मण्ड्ठे पुरुपा यश्चायं दक्षिणेऽश्नन्पुरषः ` [ ब्रू ९ । ५। २ ] दमादि । तत्तत्रव्यथः } अत्र द्व सयविये एका वेति संशये विद्यीभिद्‌ इति तवप्रा्तम्‌ । पृवत्र जयति दकानिति उत्तरत्र वाक्ये हन्ति पाप्मानमिति फटभेदादिति परति व्रूमः-सव या पूर्ववाक्ये सेवेत्तरवाक्येऽपि विचा न सिन्ना | कुतः। ‹ तद्यत्ससम्‌ं ' इति प्रकते सतयं ब्रहमनृयं : असौ सं आदित्यः › इति रविरूपतवर्णनात्‌ । नचैपाद्धे- केऽपि फ क्भदद्धदः । ` तस्योपनिपदहः ` ‹ अहम्‌. ' इति चाङ्गान्तरोपदेशस्य स्ताव- कामेद्‌ फटन्तरश्रवणंमेयदोपः । पैपवातघ्याङ्गोपास्तिफय्वना्वादवदङ्खषु फटश्रति- रेथेवाद इतिन्ययेनाविवक्षिततवात्‌ । अथवाञत्रोपासनायामविकायश्रवणाच्छरूवमाणफठ- स्व कामोपवन्धमध्याह््याप्रिकारिणि कल्पधितव्ये सति पापधतसेकजयकाम उपासी- तेतिं वक्त शक्यतवाद्धिविशिष्फंर्स्य विवक्षितत्वम्‌ । तस्मद्सैवैयमेका सध्यकामव्िद्या तेन तन विद्रेपणपेता$ऽन्नायत द्यतः सपर एव स्ध्यादयो गुणा उपसंहर्तव्याः ॥२८॥ (२४) कामादीतरत्र तत्न चाऽऽयतनादिम्यः॥ ३९ ॥ ( २५) छन्द्‌ग्य --“ अथ यदिदमस्िन््रहमपुर दहरं पुण्डरीकं वेरम दहरोऽस्मिनन्तराकाश्चः › [दख ८) १। १ | दरुपक्रम्य " एप अत्माऽपहतपाप्मा विजरो विभृद्युरविशौको विजिवमसोऽपिपासः सत्यकामः सव्यसंकत्पः ` [ छ० ८ । १।५ ] इलयादि श्रुतम्‌ । हद्‌।रण्यके --* स वा एप महानज आसा ` इत्युपक्रम्य ‹ य एषोऽन्तद्दय आकाश- स्तसिञ्येते सवस्य वा ' [वृ० £ । £ | २२] इत्यादि । तत्र विकलं परस्परगुणो- पसंहरश्च किं भवति न वेति संश्नयः । तत्र न परस्मरगुणानामुपसंहारो भवति । दद्रा काशस्थोपास्यवन हद्‌।काश्स्य च ज्ञेयलनं व्ियमिदादिति प्राते ब्रूमः-कामादीति। सत्यकामादीव्यथः । यथा देवदत्तौ दत्तः सव्यभामा मामेति नामिकदेशग्रहणान्नामप्रहणं तदरच्छनदरग्धस्य यद्रतस्सत्यकामलरादिगुगजातमुपटम्यते तदितरत्र बृहदारण्यक उपसं- टतव्यम्‌ । यव वृ्रण्यश्ने वशिष्वादिुं ग जातमुप्टम्यते तदपि तत्र छन्दोग्य उपरसं- हतेव्पन्‌ । कुतः । अयतनादिभ्यः । आयतनादितामन्यात्‌ । समानं ह्यभयत्र हृदयमाय- म ५ तन समानश्च वेय ईरः समानं च तस्य सेनु छोकासंमेदपरयोजनं चेति वहूसामान्याद्ि- तृतीयः पादः ] बह्मम्‌चवुत्ि; + २८७. # 1 यभदेऽयुपसंह।र इव्यथः । तत्र वित्वादीनां दहराकाश उपसंहार उपास्य भविष्यति । सत्यकामल्वादीनां तु हाद।काशास्तुव्यथमुपसंहारः । न च प्रयोजनव्येऽपि विद्यामदो दुष्प- हर्‌ इते वाच्यम्‌ । विद्य भदऽय्युमयत्राऽऽ्काश्ञब्दवाच्यस्याऽऽन्मन एकलात्‌ । दहराका- रस्य तवदात्मलं दहराध्रैकरण निणीतम्‌ । हाद।कादास्यापि ‹ महानज. आत्मा › [व° ¢ । ¢ । २२ इ्युपक्रमादात्मव्वमवगन्तव्यम्‌ । सगुणा टि ब्रह्मविद्या छऋन्दरग्य, उप।द- स्यते बृहदारण्यके [तु] निगुणेपद्रव्यत इति विद्यामदः । तत्र. गुणोपसंहार वरिमृतिप्रदरद- ` नार्थो नोपासनाथं इति द्रष्टव्यम्‌ ॥ ३०. ॥ ( २५ ) आदरादलापः ॥ ४० ॥ छान्दस वेश्वानरवरियायां श्रूयते तद्द्र्त प्रथममागच्छततद्धोमीयं. स' यां प्रधमा- माह्तिं जुहूयात्तां जुदुयाप्प्राणाय स्वाहा ` [ छा० ५। १९ ॥। १ ] इव्यादि । तस्य कि भोजनर्पि टप नवेति संशयेऽ्टेपः । दरात्‌ । जवाटश्रुतै। वेश्वानरविदयायां पृव॑मति- धिभ्यऽश्नीयादियतिश्यपेश्षयाऽपिः प्राधम्यव्रतिपादनेनाऽध्दरद्नात्‌, । एवं च भोजन- ट पेऽ्युद्रकादिना प्राणाश्दत्रमुपासकेन कतव्यमिति | ४० ॥ एव्र प्राप्त जाह-- उपास्थतऽतस्तद्रचन्मत्‌ \॥ ४१ ।४( २६) उपस्थिते भोजनेऽत। भोजनद्रव्यदित्र प्राणाश्चिहत्रं स्यात्‌ | कुतस्तद्र चनात्‌ । ‹ तदय- द्क्त प्रथममागच्छेत्‌ ` [ छा ५।१९। १] इति भोजनाधमक्तमाश्रिाश्निदोत्र- वचनात्‌ । यदकमत्यायेनाम्निहत्रस्य द्रव्यान्तराप्रयोजकतादाद्रस्य च भोजनपक्षे प्राथम्वा- यत्वोपपत्तः । तस्माद्ध जनटे'पे प्राणाच्रिहोत्रस्य.ट्पः | ४१॥ ( ६), तक्निधारणानियमस्तददृष्टेः प्रथग्ध्य- प्रतिबन्धः फलम्‌ ॥ ४२॥ (२७) : ओमिव्येतदक्रमुत्रीथमुपासीत ' [ छ १।१।१ |] इव्यवमाद्धवु कमाद्वभृते- द्थायाश्ेतपृपासनपर च्यत. । किमुद्र॑धायुपासना।न निव्यान्यव स्युः कमसु पणमर्या- त्वादिदुतानित्यानि गदोहनादिवदिति । कि, तावरस्रप्तं नियानाति । कमेप्रकरणमारभ्या- ध्ययनामविऽपि वक्य्रतुसंबन्धापत्तेः । यथा * यस्य पर्णमयी. सुमति न स पापं शोकं. शृणोति ' [ तै° सं० ३।५4।७२्‌ ] इस्यानःरभ्याधतस्यान्यभिचसितिजुद्‌- दवारा प्रकरणपठितव्रतुसवन्धस्तथा ‹ य एवं विद्रानुदरायति य एवं विद्वान्साम गायति ` इलयादिष्वव्यमि्चरितक्रत॒सबन्धिसामेद्रीधादिद्धारा तदुपासनानां क्रतुसबन्धः प्रतीयते । तस्मात्कभ॑सु नियता उपास्तय इति प्रतत व्रूमः । तन्निव।रणस्य॒तत्तहूणनिरिष्टेद्रीथायुपा- सनस्यानियमः । च नियतमनुष्रानम्‌ |, कुत; । तदः । तस्यानियप्र्य श्रुतौ दङनादि- . १८८ ह रिदी क्षितक्रता?- [ तृतीयाव्यये- ॥ [ व्यथः । तथा द्यनियतमेवजातीयकानां श्रतिदश्चंयति । ' तेनोभौ कुरुतो यच्चैतदेवं वेद्‌ यश्च नवेद्‌ [छा १॥।१। १०] इलयस्मिनद्गावब्रद्धोपास्तिवाक्य्ेे द्यविटुषेऽपिं क्रियाभ्यनुङ्ञानात्‌ । किच गौदोहनादिवदनियता उपास्तयः । यथा ८ चमसेनापः प्रणर्य- दरोदोहनन पञ्युकामस्य' इयत्र प्रणयनमाश्चिय विधीयसानमपि मेदेदनमक्रतर्थवदिच्छिकं न त प्रणयनादिवन्नियतम्‌ । तथा कर्म्कान्याश्रियं विधीयमाना उपास्तयो न क्त्वः । कि तु फदटथाः । हि यस्प्त्कमफटष््रयगग्रातिबन्धः फट श्रूयते । श्र फट जनको ऽप्रतिवन्ध- छव्दाशथः । ‹ वर्षन्ति दै : इति पञ्चविधे साम्ननिं वृष्ठिदिवतामुपासीनस्य कामवृष्टिः क्रतुफटाधप्रुथक्फटं श्रूयते । तस्पात्करमस्वनियता उपास्तयः ॥ ४२ | ( २७ ) प्रदानदद्‌व तदुक्तम्‌ ॥ ९३ ॥ (२८) बाजसनेयकेऽव्यात्मं वागादन प्राणः च्र्रोऽवधार्तिः । अधिदेवतमन्यादनां वायुः } तथा छन्दोग्ये संवर्गवियायामधिदैवतसम्नयादीतां वायुः संवर्णीऽवध्रारेतः । यध्यात्मु वागादनां प्राण्‌ः । क्र संश्रयः । प्रथगेवेयो वायुप्राणवुपस्यः स्यातामेकौभावेन वहि तचामेदादेकौक्व्येति प्राप्त व्रमः--' यः प्राणः स वायुः: इति स्पष्टं तच्चाभेदेऽपिं कायन कारणत्वेन चावस्थामदस्य सद्रावादियधिदूवमथाव्यातसमिति विविच्य परृधगनुचि- स्तनाय श्रतिर्विंविनक्ते | इन्दरप्रदानवत्‌ । वश ‹ इन्द्राय राज्ञे पुरोडाद्रमेकादरपाटमिन्द्ि- यौधिराजयिन्द्राय सवरजे [तै० सं०२।३1६। १] ्न्द्रद्येकयेऽपि सजादि- गुणभेदेन देवतामेदःप्पुरो डायप्रदानमेदः । तदुक्तं संर्कर्पं ‹ नाना का देवता प्रथन नात्‌ ` इति । तष्रदकम्याद्क वायुतचचस्य रुणमेदाद्वदेन चिन्तनम्‌ । यद्यपि तत्र यागभे- द्‌ऽप्य्ति नह विद्यामदः । उपक्रमेःपसहाराभ्यामेकवियात्वरनिधकात्‌ । क्फ ॒सायंप्रातराद्- तिव्यवस्थायामप्यश्चिहोत्रह्यकखवव्यवस्ितानुचिन्तनेऽपि वियैक्यसंमवात्‌ । व्यवस्थामेदमःद्र प्रदानवदिति दन्तः । विस्तरस्तु माप्यादवगन्तव्यः, ॥ ४३. ॥ ( २८ > लिङ्मवस्तवात्तद्ध वछीयस्तदुपि ॥ ४८४॥ वाजसनेयिनाऽभनिरहस्यव्राह्यणे मनाऽधिद्र्येदमर्थयते ‹ पटु श्रशततसदस्चःण्यपर्यदातमनो ऽ. गरनकान्मयामयान्मनाश्रतः ` [ इा० पर १० | ५ ॥ ३। २ | इति । पुरुषस्य श्तसंबत्सरपरिमित आयुधि : पट्‌ व्रंशत्तद्ताण्यपदयदात्मनं रर नक।नमनोमयान्मनश्चितः * इलादि । अस्याथंः-पुस्यस्य शतसंवःसरमित ` आशुपे पट त्रदात्सह सराणि दिनानि भवन्ति ततरेकेकश्षिन्दिने या मनंघरत्तिस्तस्या एकाश्वेन ध्याने सति ध्यातव्याः अग्नयः परटु्रश- त्सहस्ाणि सपरयन्ते ते च प्रल्यगात्मध्वरपव्वन ध्येयाः । एत एवाश्यो मनसा चीयन्त दति मनधितः । ई्टकाचिता्चिवेन च ध्यया इति प्रतिपाद्यते । एवं “ वाक्चितः प्राण चतश्चतुशितः श्रोतः कमचितोऽश्निचितः : इति, तत्र संशयः. । किमेते मनश्चिदरादयो ॐ तृतीयः पादः | तह्यसुतत्रात्तः। १८९ रयः कमोङ्गभृता उत खतन्त्राः केवटश्रियात्मका इति । कमोङ्गमृता इति तावपराततम्‌ | कुतः । प्रकरणात्‌ । एर प्राप्त त्रूमः--स्तन्प्रवियासकाः । कृतः । टिङ्गमृयष्वात्‌ । सस्मन्प्रकणे ्तन्त्रवियाये(तक्दिदगानां बहृटमुपटच्यरत्य्रः । अनेन संकल्यप्राधान्यं गम्यते । ‹ तान्देतानेवेविदे सवदा सव।णि भृतानि चिन्वन्यपि स्पते ' [ १०।५। २ ] इति । उपासकस्य स्वपदाऽपि नैवाग्नये विच्छिद्यन्ते । सघकौयमनेवागादिब्र्युपर- - मेऽपि प्रबुद्धपुरपमनेवागादित्त।नां संभवात्‌ । अगोपपुरपवृत्तनामभ्तवेन वर्णनात्‌ । तस्मादेव वेदे स्वपतेऽपि तानेतानर््न्सवदा सव।णि भृतानि चिन्वन्तीति तत्रा्रीनामविच्छ- देन नेरन्तरयं स्यात्‌ । नु प्रकरणात्कमाज््वमस्विति चन । हि यस्मात्त्टिद्गं प्रकरणाद्र- टीयः । कुतस्तदपे टेडगमयस्वमपि पवतन्त्र उक्तम्‌ श्रुपिटि ङ्गवाक्यप्रकरणस्थानस- माल्यःनां समवा पारदैवल्यमवि्रकपात्‌ ' [ जे० सु० ३।६। १४ |इति॥४४६। एवं विकल्पः प्रङरणात्स्याक्किया मानसवत्‌ ॥ ४५॥ पृवेपक्षसूतरम्‌ । प्रकरणाछिया स्यात्‌ । कमंङ्गभृता विद्या स्यादित्यधेः } ततश्च पूतस्य क्रियामयस्यग्रे प्रकरणात्तद्टिपय एवायं विकत्पविदेपपदश्ः स्यात्‌ । विकल्पः प्रकार इत्यथः } म स्तच्रत्रि्य लक उपदशाः । ननु प्रकरणाटिद्गं वर्टय इति चत्‌ । सयम्‌ । अन्याधे- दशनखूपवेन टिद्गसव दुवटल्यत्‌ । तथा हि । टि द्विविधम्‌ । सामर््यमन्या्दर्खनं चेति । तत्र विध्युदशगतं टिङ्घं सामध्यरूपरम्‌ । तच स्वातन्त्येण प्रमाणम्‌ | अथवादगतं लन्यञ्ञेपव।क्ये दृदयमानव्वादन्याथदनं तच ताः्पयरहिततवान्न स्वातन्व्येण प्रमाणम्‌ । किं तु प्रेयसाधकरे प्रमाणान्त केवटमुपेष्रटकं मवति । एं च सदयन्याथदशनखूपटिङ्गस्य प्रापणप्रमाणसपिक्षस्य दुवटवाप्प्रकरणात्कमेशेपा मनधिदादयः स्युः । तत्र दृषटन्तः- मानसवत्‌ । यथां द्वादशाहस्य दशमेऽहनि प्रूथिम्या पत्रेण समुद्रस्य सोमस्य प्रजाप्रतये देवतयि गृद्यमाणस्य प्रहस्य मानसस्य तदङ्गघं तद्रत्‌ । एवमवमप्यप्निः कल्यः ॥ ४५ ॥ अतिदेशाच्च ॥ ४६. अतिदेशचधेपाम््रीनां क्रियङ्गवमुपेद्रटयति--* पर्रशत्सहखप्यस्मयो ऽक) स्तपः मेकेक एव तावान्यावानसौ पैः › [ दा० प० १०।५।३। ११] इत्ते । अकाः। (0 {~ छान्दसघाद्रणन्यययः । अच्य॑। इयर्थः । सति हि समानभविऽतिदेणः प्रवतते ।- ततश्च {~ ^ प्रेणे्टिकाचितन च्रियानुपरत्र ्ेनाऽभ्रिना मनशिद्‌द।नम्रीनतिदिशन्कमाङगवम्धेषां दयोत- 6 | यातं ॥ ४६ ॥ 9 विद्यैव तु निघ।रणात्‌ ॥ ४७॥ तुशब्दः पक्षव्यावतकः । विदात्मका एवते खछतन्त्रा सनध्रिदादयोऽग्रयो न च क्रिया- १९१ हारद॑ीक्षितकरृता~ [ तृतीयाग्यवे- पिन्पभताः । तथाहि निधोरयति श्रतिः-- (त हैते विद्याचित एक ` । विद्यया दवेत एं- विदश्चता भव(^्त ` [ शम १०५०।५३।१२] इतिच ॥ ४५७॥ दृशनाच ॥ ४८ ॥ पुवाक्त।टे इ भयस्वदद्रो नादः्यश्रः ॥ ४८ ॥ ननु टिष्गमसाधकमेद्युक्तमत माह - भ्रत्था्देवल)यस्त्वाचच न बापः॥ ४२॥ ¢, कुन्तः । श्रयाद्छट।वस्वात्‌ । वर्दयासे 1हे श्रताख्डवाक्याने हते ।स्थतं श्रतेः डसत्रे [ज० ३। ३। १४ |] तान चह स्वातन्त्यपक्त साघयान्त । श्रुतेस्तावत्‌-- ५ ते देते विधाचिति एव [ श० १०।५।३। १३] इति । तथा चम्‌ सवदा सव।णि मतानि विचिन्वन््यपि स्वपते ` [ दर १०।५।३ १३] इति। तथा वाक्यमपि ‹ वियया हवेत एवविद्‌।श्वता मवरन्त ` [ इ० १०।५।३। १३] इति । ‹ ते दते विद्याचित एव ' [ श्ल १०।५।३ । १३] इति सावधारथेयं श्रतिः कूम।डतेऽभ्युपगम्यमाने पडता मवेत्‌ । ।'टेडमुक्त, नचान्याथं दद्रेनमात्रं तत्‌ । यत्र प्रत्यश्चव्रिधेसंनेवावाथवादिकं टिड़ं तःप्रापकप्रमाणसापिश्तं प्रकृते तु न प्रत्यक्षो विधि; | किल्थवाद्‌ः कसप्वः । अथवदि च स्वातन्व्यटिडदद्चनाच्छ्रातन्व्येणव कयावित्रिः कसरत इति । तदक्तं भाष्यक्रद्धिः-यत्र हि विद्यो विधायको टिडादिरुपटम्यते युक्त तत्र सक्रौ- तेनस्यार्थवादलवम्‌ । इह तु वि्छषटवरिध्यन्तरानृषटच्धेः संक.तनदिवेपां विज्ञानविधानं कड्य- नौयमिति । वाक्यमप्रि "वेया हवेत एवंविद शिता भवन्ति" इति । विद्‌ इति पुरुषसवत्ध- मेव दरयति न कम॑संवन्धम्‌ । तस्पाचस्वातन्व्यपक्च ए ज्यायान्‌ | ४९ ॥ अनुब्रन्धादिभ्यः प्रज्ञान्तस्पुथक्स्वबहदटश्च तदुक्तम्‌ ॥ ५० ॥ इतश्च न कमाङ्त्वं मनधिदार्दाम्‌। कुतः | अनुबन्धादिम्यः । अनुवध्यत इ्नुवन्यः । कमीडमृतानां पदाथानां मनोव्यापार्तवन्धः । “ मनसैवाऽऽधरीयन्त मनसा चीयन्ते मन. सेव प्रहा अगृह्यन्त मनसाऽस्तुवन्मनसाऽासन्य किच यक्ने क्रियते. यचि यज्ञेय. कम, मनसैव्‌ ` [ श्० १०।५।३। ३ | द्यादिः संपफटो द्ययमनुबन्धः | स्वतःसि- द्वानां कमौवयवानां मनःसंपायलमनथकम्‌ । अत्र कम।ङानां मनःसंपायलं. वदन्ती श्रुति रनुचिन्तनप्राधान्यं दशयति । पटुर्रित्तदखाणि मनेवृत्तिमेदानादाय तेष्वभ्निलं ग्रहादीश्च वत्पयति पुरुपयन्ञवत्‌ । संख्या चेयं पुरुपायुषस्याहःसु दष्टा सती तत्सवन्धिनीपु मनेवर- १क. टिद्धाद्‌"। तृतीयः प्रदः ] बहीशुत्रवृत्तिः ॥ © 4 त्तष्वरोप्यत इति द्ष्व्यम्‌ । एवंमनूवन्त्छातन्ब्यं मेनश्विदादीनापू | आदिङशव्दीदति- देदायपि । तथा हि-तपमफरैका एव तावान्यावानसीं पूवैः [श० १०।५ । ३ ११ ] इति क्रियामयस्येषटिकाचिनाग्नेमहात्यं ज्ञानमयानामकंकस्यातिदिशान्रसायामन- द्रं दशेयति। न च क्रियश्चिना {ल्क्य ज्ञान्रः क्रिया््रवद्‌ाहवनायाघारताभावर्न- क।गरलामावाच्छियानुप्रवशमन्तरेणान्दरि्ासेभव इति वाच्यम्‌ । अश्निवसामान्येनातिदेक्- संभवात्‌ । श्रुयादौनि प्रमाणानि दर्धितानि । एवमनुवन्धादिम्यः कारणम्यः स्वातन्त्यं मनधिदादीनाम्‌ । प्रज्ञान्तरपरथक्ववत्‌ । यथा याण्टिव्यवियादीनां कमभ्यः प्रज्ञन्तरभ्यश्च पृथक्त्वं तद्रत्‌ । ननु प्रकरणादृ्पा न दष्टचर इन्यत आह--दृष्श्च तदुंक्तामृति । अवट राजसयप्रकरणपटितायाः प्रकरणादत्कर्प वणत्रयानुव्रन्धाद्राजयज्ञत्वास्च राजसूयस्य । तदुक्त पृत्र- काण्डे --(करत्रथायामिति चन्न वणैसतयेगात्‌ › [जै सृ० ११।४ । ११] इति | ५० || न सामान्पाद्प्युपटब्धेगत्युवच्च हि लोकापत्तिः ॥५१॥ : मानसवत्‌ ` इति यदुक्तं तन्निराक्रियते । मानसम्रहणसरामान्यादपि न मनाश्वदा- दीनां क्मङ्गघं कर्पत । श्रतिटिङह्वादिमिरदेतुमिः केवटपुरुपाशलेपटव्धेः । मानसवदिति दृष्टन्तो न युज्यते । मृद्युवत्‌ । यथा ‹ स एय एव मघ्युध॑ एप ॒एतक्षिन्मण्डटे पुरपः ' [ श १०।५।२।३] हति | आद्िव्यपु् मृद्युल्व्दप्रयो समानेऽपि नाल. न्तसाम्यापात्तिः । एव्रमिहाप्रि कल्पनासामान्यानाङ्गससिद्धिः ॥ ५१ ॥ परण च शब्दस्य ताद्विध्यं म्‌पर्त्वाच्दुबन्धः ॥ ५२।( २९) किच परेण चकार्पतरेणापिं संदर्भेण ताष्धिध्यं कवखव्रि्याव्िधिलं शब्दस्य प्रयो- जनं गम्यत न कमद्गवम्‌ । परसंदम॑स्पैवम्‌ --" अयं वाव छक एपोऽप्निश्चितः [ श० १०।८५।४। १] इत्यसिन््राह्मणे ताद्विःयं रक्ते न कमाद्खतम्‌ । तत्र हि-- विद्यया तदाराहन्ति यत्र कामाः परागताः । न तत्र दक्षिणा यन्ति नाविद्रंसस्तपशिनः ! | शत १०५ | १६ | सत्यनेन कमनिन्दरापूवरैकत्रिदास्तुतिश्रवणा्च । तथा पूवसंदर्मोऽपरि --* यदेतनरण्डटं तपति ' [ श० १०।५।२॥। १ | इत्यस्मिन््राद्यण त्रिचयप्र्ानध्यमेव लक्ष्यते । ° सोऽमृतो भवति [ श० १०।९।२।२३] इति वियाफटनैवोपसंहारात्‌ । पि तथां वियायां सपादन।यानामन्यवयवानां भयस्वात्‌ । तस्मक्तारणादा्रन[ऽनु- बध्यते विया, अक्रमाद्रत्वात्‌ । तस्मान्मनध्िदादीनां स्वतन्त्रविद्याव [सद्धम्‌ ॥२॥ (२९) __-------- ---~-~-----_-~-~~_~__~_-_---~-~-~-~--~--~- षः [4 नानानु । १५२ हरदा श्वितक्रता- [ ततीयाध्यायि~ एङ आतमनः शरीरं भावात्‌ ।; ५३ ॥ ह दरदध्यतिरिक्तसयाऽऽमनः मद्रावः समथ्यते वन्धमोक्षाधिकारसिद्धये । न द्यसति देहव्यतिरिक्त आत्मनि परलोक एटाश्वीदनां उपपयेरन्‌ । क्स्य ओ त्रह्मात्मव्वुपदिश्षयेत । परधमध्यायादो देहादिव्यतिरिक्तस्याऽऽमनो ऽस्तिखसुक्तं तस्थेव प्रपञ्चोऽयं सूत्रकृता सूत्रेण प्रद्येते । पवैस्मिनधिकरणे मनशिदादौनां क्रवर्धता नासि फ तु पुरपाधेलमिवयुक्तम्‌ । तत्र कऽ पुरप इति प्रसङ्गाद्िचार्थते । तदेतदधिकरणं पूषोत्तरमीमांसयो; रोषभृतम्‌ । देहव्यतिशिक्तिस्य खरगमेश्षमागिण आतमनः प्रतिपादकवाद्रिते मध्ये सितम्‌ । त्रं पर्वपक्षः । ठोकायतिका देह एबाऽऽसेति मन्यन्ते । कुतः । दारैरे भावात्‌ । डन्वय- व्यतिरेकाभ्पां चतन्यस्य देह एवोपटम्भात्‌ । सति देहे चैतन्यमुपटमभ्यते नघरसति । न च चैतन्यस्य ज्यन्तरतया देहव्यतिरक्तःसप्वं शङ्कनीयम्‌ । क्रमुकनागवर्टचणख- दिराणां सयो गनन्मदशकिशि देहाकःरपरिणतमृतेम्पो जायमानं चेतन्यं कशं नाम जाय- न्तरं स्यात्‌ । तस्माचेतन) देह अष्मा ॥ ८३ ॥ ९ति प्राप्त उत्तरं पटति -- व्यतिरकस्तद्धावाम)वित्वान्नतुरटय्यिवत्‌ ॥ ५५ ॥ (३० ) नलति प्षव्य्रूतिः । असनः र्दरह्यतिरेकः । कुतः | तद्रावामाविखात्‌ | दारी ःधमीणां रूपादीनां यावच्छरौरमाविप्वात्‌ । वुद्रयदीनां च शर्दरभवेऽप्यभावान तद्धम- सम्‌ । उपटच्छवत्‌ । प्रथन्पादीनां मृतानामुपर्न्धिभृकतम्यो व्यतिस्किा भवितुमहेति विपयितात्‌ । यचद्विपये तत्तद्रेपयाब्यतिरि्तं . य॑था ख्पाच्चक्षुः । तथा सति तादशचै- तन्याव्मतवं वदन्तं प्रति कथं भौतिकदेद्मापयेत । सयेव हि चतन्यर्मुपटभ्यते नास्तीति यवन्वयग्यतिरेकावुक्तौ तत्र व्यतिरेकोऽसिद्धः | असलयपि देहे परदाकमगामिनधिदात्मने शाघ्रणेपटम्भात्‌ । तस्मादहव्यतिरिक्तं अत्मा सिद्धः | ५४॥ (३०) ज्ावधद्धास्तु न शाखासु हि प्रतिवेदम्‌ ॥ ५५ ॥ ओमियेतदक्षरमुद्वीथमुपासीत › [ छार १।१।१ | इयाः कम॑ङ्ुश्रयविदयः प्रतिवेदं प्रतिश्ाखमाम्नायन्ते । ता; रि तन्छाखेद्वीधारिष्वेध मतरेयुः किं वा शाखान्त- रगतेष्वपीपि संन्नथ सनिदहिततवाछश्नाखायामेव व्प्रवतिषएठन्त इति प्राप्रे व्रमः--अद्ति | तुशब्देन पन्षव्यावृ्तिंः । नतऽङ्गाववरद्रा उद्धादयः स्रोःख्ेव व्येवतिष्न्ते । अपि तु सव्रश्ाखाखनुतरतेन्ते । कुतः । उदीादिश्रयषशेप्ात्‌ । उद्रीथादिहग्दस्ताविन्मुस्यया वरस्या सलाखागतमुद्रीयादिसामान्यताचष्े । तत उद्वीथदिश्रतिवश.स्र्वशाखागतेद्वीधादि ४, शालेष्वनुदत्तिः प्राप्ता । श्रुतिश्च स्ंनिधव्रटीयस्त। || ५५ ॥ तृत्तीयः पादः | बह्यस्‌ वृत्तिः । १९३ न्यादिवद्राऽविरोधः ॥ ५६ ॥ (२१ ) अथे वा नवात्र विरेधः शङ्कनीयः कथमन्यशाखागतेपुह्रीयादिष्वन्यशाखाविहिता उपासना भविष्यन्तीति । मन्त्रादिवदविदेषोपपततेः । मन्त्राणां कमणां गुणानां च शाखान्तर - प्पनानामपि श्ञाखान्तरेपपसग्रहो दस्यते । येषामपि ° अग्रापोमीयं पञ्चुमाठमेत › शयत्र जातिविन्ञेपोपदेश्लौ नास्ति तेपामपि तद्धिपयो मन्त्रवणं उपटम्यते “छागस्य वपाया मेदसो $- नुब्रूहि' [ शत०३।८।२।२६ ] इति । तथा बेदान्तरोत्पनानामपे । तस्मायधाऽऽ- श्रयाणां कम॑ङ्खानां( णां ) स्वत्रानुर्तिस्तथाऽऽश्रितानामपि । प्रययानामित्यविरोधः ॥ ५६ ॥ (२१) मप्नः कत॒वर्ज्यायस्प्वं तथा हि दुश्शषयति ॥ ५७ ॥ ( ३२ ) बेश्वानरवियायां व्यस्तं समस्तं चोपासनं श्रयते । व्यस्तोप्ासनं ताधत्‌-* ओपमन्यव छ त्रमातनमुपास्स इति दिवमव भगव। राजन्निति होवाच । एप वै. सुतेजा आमा चेश्वानरो य ्माप्मानमुपस्ति ' [ छा० ५। १२। १ ] इदययादि । तथा समस्तोपास- नमपि- तस्य ह षा रतघ्याऽऽमनो वैश्वानरस्य मृषेव सुतेजाशक्ुविश्वरूपः प्राणः परथग्बतमा [ छा ९।१८। २ ] इदययादिना । तन्न ॒व्यस्तसमस्तोपासनद्रयं भियं किं वा समस्तोपसनमेत्रेति । उभयमिति ताघत्प्ा्तम्‌ । उभयफटश्रवणादिति प्रापिऽभिधी- यते-मम्नः पदार्थोपिचयामकस्य समस्तस्य वैश्वानरेपासनस्य ्यायस्ख प्राधान्येन रिव- क्षितमस्मिन्वाक्ये न प्रयेकोपाखनम्‌ । क्तवत्‌ । यथा ददपृणमासादः साङ्गस्येक एव प्रयोगव्रिधिस्तदरत्‌ । कुतः । तथाहि दर्शयति । ‹ भूमेव व्यायान्‌ › इतिश्ुतिर्भुम्नो उयायस्वं दलयति । प्राचीनशाष्प्रमृतयो वैशवानरविदाज्ञानाय कैकेयं राजानमाजग्पुरटु- पक्रम्य तेवां दुप्रमतीनामकैकरस्यं प्रदस्य मृघ।दिवं दुटोकादीनां प्रतिपादयतः संदभ- स्येकवाक्यत्बावगमात्‌समस्तो पासनमेवात्र॒ विधेयं न व्यस्तेपासनम्‌ । वाक्यभेदात्‌ । एवं, च व्यस्तोपासने य्टश्रवण। ‹ तक्त्त॒ सुतं प्रसुतमासुतं कुटे द्यते › [ छा० ५।१२। १] इयादि । सुतादयः सोमयागविरोपाः । तेषां सोमयागवि- शेषाणां फएलसपत्तिः प्रधानस्युयथलेनावगम्यते । * मृध ते व्यपतिष्ययन्मां नाऽऽग- मिष्य: › [ छा० ५।१२।२] इति व्यस्तोपासननिन्दाश्रवणात्‌ । पुनश्च व्यस्तो- पासनं भ्यावरत्ये समस्तोपासनमेवानुवव्य ‹ स सर्वेषु लोकषु सवपु भूतेषु सर्वेष्वात्नस्रनमत्ति ' [छा०५। १८) १] इति भताश्रयमेव फटं ददायति । तस्मास्समस्तोपासनमेवः विवक्षितं न व्यस्तोपासनम्‌ । उपक्रमोपरसंहाराभ्यामेकवाकंयघ्वावर्गमात्‌ । उपक्रमे तावत्‌ कोन अत्मार्कि ब्रह्य ' [छठ ५।११। १] इति कृत्लमेव वह्मोपास्यवेन विचारयितुं प्रकरन्तम्‌ । उपतेदहरेऽपे ` तस्य ह वा एतस्याऽऽमनो वेश्वानरस्य पूर्धव २५ १२४ हारद{क्षतक्रता- [ तुतीयाध्या्य~ ह सुतेजाः › [ छा० "५ । २८ । २ ] इयादिना समस्तोपासनं विस्पष्टमभिष्रीयते । तस्मा- व्समस्त।पासनमेव विर्वाश्षितम्‌ | ५७ ॥ ( ६२ ) नाना शब्दादिभेदात्‌ ॥ ८८ ॥ (२३) पूवस्मिनधिकरणे सयामपर सुतजःप्रमृतीनां फटमेदश्रुतौ समस्तोपसनं व्याय इ्यु- क्तम्‌ । अतः प्राता बुद्धिरन्यान्यपे भिनश्रुुपासनानि समस्यैवे पास्यानी ति । श्रुतिनाना- स्रेऽपि न वे्यनानात्म्‌ । दश्वरस्येकतात्‌ । तथा हि--छान्दोग्यादौ श्ण्डिल्यविदा दह्‌ रविया मधृविचेवयेवमादयः श्रृपन्ते । तासां किमैक्यं भेदो वेति सदये समस्तोपासनस्य व्यायस्वादुपास्यरदक्यःच्च वियक्पप्रपतिवाह-नाना त्रव्यादिभेदादिति । विद्यमेद्‌ एवा- भ्युपगन्तव्यः । कुतः । उक्तदेतोः । न च वेदस्य ब्रह्मण एकत्वं र्ङ्कनीयम्‌ । गुणमे- ६न भदपपत्तेः । नचेकस्या विद्याया इयत्ता नियन्तुमदाक्या | प्रयेकमुपक्रमोपसंहारयोस्त- ननिश्वायवत्रात्‌ । सर्वापसनेक्ये द्यशक्यानुष्ानतया ऽप्रामाप्यप्रसङ्गाच्च ¦ तस्माद्वियानां नननघ्वम ॥ ५८ ॥ ( ३३ ) विकहपोऽवशिष्टफटत्वात्‌ ॥ ५० ॥ ( ३४ ). एवं स्थिते वियामः. विचायते किमःसां समुच्चयो चिकत्पौ वा स्यात्‌ । भवर समु- चयो न युक्तः । नियताशरुतिष्ट्‌ तत्र कारणम्‌ । अश्चिदयतरद्ंपृणमासादीनां विधायक- नियताश्रुतेः सान्सुच्चयः । नेदविधानां काचिन्नियताश्रुतिरस्ति । तस्मान्न समुच्चयः । नन्वविशिफख्वादासां विकट्पीऽस्तु । नेप दोपः । समानफटेष्वपि स्वगादिसाधनेपु कर्मसु यथाकामदर्नात्‌ । त्मायथाकाममिति प्रात व्रूमः । विकल एवाऽऽतसां मवति न समुच्चयो न्यनियमः । कुतः । अवेरष्टप्ख्वात्‌ । आसामुपासनानां ्यविगिष्टफट- मीश्वरसाक्षात्कारः । त॑समन्साक्ताच्रे व्ेकेनवेप सनेन सिद्व ततीतरोपासनवैव््यम्‌ । इदमव तावन्नियामकमेकम्‌ ¦ किचोपसनेपु न प्रमाणजन्यः साक्षत्कारोऽस्ति । किं तर्हि निरन्तरोपस्यमावनाजन्यः । स॒ चकमुपासनमनुष्राय तत्पद््यिव्यान्यत्र वर्तमानस्य पुर्‌- पस्य चित्तविक्नेपाकथं संमव्रेत्‌ । एवमानथक्यवेक्षेपयेोनियामकयोः सचाद्िकत्य एवेति सिद्धम्‌ ॥ "९, ॥ ( ६४ ) काम्यास्तु यथाकामं समुचचीररन्न वा गवहेत्वमावात्‌ ॥ ६० ॥ ( ३५ ) द्विविघन्युपासनानि-अदग्रहाणे प्रतीकानि चेति । अहप्रहोपासनेषु विकल्पः पूर्वा ध्रिकरण उपपादितः । अनामवस्तुनि देवतद्या संच्छरत्योप(स्यमानानि प्रतीकानि । तानि सयो नाम ब्रह्युपरस्ति यावनम्नो गतं तत्रास्य कामचारो भवति ' [ छर ७।१।५] इवयादीनि | तेषु पूष्रीवरिकरणन्ययिन विकर्षो व्रूमः । तुशब्दः ब्---- -------- तृतीयः पादः |] बह्यसू वृत्तिः । १९५ पन्षन्याब्रयथेः । काम्याः प्रतीको पासना यथाकामं समु्वायेरन्‌ । न वा समुच्चीयेरन्‌ । कुतः । पूत्रहत्वमावात्‌ । अहग्रदेषु ' देवो भृता देवानप्यति ` [ व° ४।८१।२ | इति अवन्तेव भावनाप्रवपवशाद्वव साक्षात्कारं प्राप्य मृतो देवत्वमुर्यैतीति यथाऽ हग्रहेष्ववगम्यते न तथा प्र्ताकेपु साक्षाकारफटत ; किमचन्मानमस्त । साक्षा त्कारद्ारा फद््वामिवि च तच तत्र प्रत्ता भाम्यवस्तप्राप्तयः फटनवनःम्पुपगन्तव्याः | तथा सते भेनफटतान्नान्यानधक्यम्‌ । विश्वपरङ्का तु दुरपरस्ता | एकप्र्तक केपु"चल्तणे पृपास्य क्षणान्तर्‌ प्रतकान्तर।पासने पूव।पास्तिजन्य)पुत्रस्यावनःशात्‌ । तस्मा<कमेव वा यट्‌ने समुच्चित्य वा यथाकामं प्र्तकोपास्तिः कत॑व्यति सिद्धम्‌ । अङ्घषु यथाध्रयमावः ॥६१॥ त प्रतीकानि द्विविघानि-टौकिकानि वेदिकानि चेत । संकिकेषु नियः पूत्र॑धिकरण उक्तः । वेोदवे्ु कमाद्घपु्र्ादिपु य॒ आध्रेताः प्रययाः किंते समूर्चीयेरन्कि वा यथाकाम स्युरत सद्रये समुद्य इति तावद्रात्तम्‌ । कुतः । तत्तत्मणि कमा ङ्गानि समु- च्चिेवानुष्रयतया प्रयेगविधिप्रापितानि तथाञङ्गाववद्धान्युपसनान्यपि समचिधवानुषर- यानि अङ्गतच्चतादिति प्रपत व्रूमः । ‹ प्रं वा गृत्वा चमसं वोन्नीय स्तोत्नमुपरङुर्यात्‌ । स्त॒तमनुशंसति ` इयादो य प्रदस्तेत्र्ेसनादीनां नियतपौवाप्येण सहभावः श्रतो न थो पासनेषु श्रयते । तस्माद्विकत्पसमुच्वययोय।धाकाम्पमिति विव्यारण्यपादाः सिद्धान्तमाटः | यथाऽऽश्रयाणामङ्खानां समुच्चय एवमङ्गाववद्धानामुपःसनानामपि समुच्चयेनैवानुष्रानं न्याय्यम्‌ । आश्रयतच्चवाद्‌ाश्रतप्रययानामित्याचा्यपदिः शङ्कासूत्राणि व्यस्याय तथेव सिद्धान्तितम्‌ ॥ ६१ ॥ शिष्टेश्च ॥ ६२ ॥ यथा चाऽश्रयाः स्तेत्रादयच्चिपर वेदेषु हिष्यन्त एमाश्रिता अपि प्रययाः । नेोपद- शकृताऽपि कश्चिद्धिगेपोऽङ्खानां तदाश्रयाणां च प्रययान.भियथः ॥ ६३ ॥ समाहारात्‌ ॥ ६३ ॥ होतृपदनाद्धेवापि दुसुद्रीधमनुसमाह ११. ( 72 ६५.) प ] इति । दुर्वी थमपि स्वरादिदुमयुद्रौथं दोतृपदनाद्वोतृकतक्ञंसनादनुसमाहरति समादधादुद्रतेति श्रुयथैः। «य उद्रीधः स प्रणवः} यः प्रणवः स उद्वीथः ` [छा० १।५। १] इति प्रण- वोद्रीधैकत्वविकज्ञानमादाल्यादद्राता खकमप्युत्पन्नं क्षतं दौव्राक्मणः प्रतिलमादवातीति त्रव न्वदान्तरोदितस्य प्रययस्य वदान्तरोदितपदाथसवन्धसामान्यात्सववेद्‌दितप्र्ययोपसं हारं सच- 15 5: ॥ ४ १९.६ हारदाक्षितक्रता- [ तृतीयाध्याये- गुणस्ताधारण्यश्रुतेश्च ॥ ६४ ॥ गुणस्याऽऽश्रयस्योङ्कारस्य वेदत्रयसाधारण्यक्चुतरपि तदाश्रितोषासनस्य साधारण्यम्‌ ओमिलयाश्रावयवयोमिति रासत्योमिद्युद्रायति ` [ छ० १।१।९ ] इति| ततश्चाऽऽ- श्रयसाधारण्यादाश्रितसाधारण्यम्‌ ॥ ६४ ॥ तस्मात्समुचय इति प्राति त्रुमः- न कवा तत्सहमावाश्चुतेः ॥ ६५ ॥ न्‌ वेति पश्चव्यावर्तनम्‌ । यथाश्रयभावश्चाऽऽश्रितानामुपासनानां नासि । कुतः । तत्सहभावाश्रुतेः । यथा हि त्रििदविदितानामङ्गानां स्तोत्रादीनां सहभावः । नैवमुपासनानां सहभावश्रुतिरस्ति । उपासनानां समुचये प्रयक्षश्यमभावात्‌। गोदोहनादिवदनद्वेन प्रयास वचनाविषयःवात्‌ ॥ ६५५ ॥ दशनाच्च ॥ ६६ ॥ (६६ ) ८ एवेनिद्ध वै व्रह्मा यज्ञं यजमानं सव।श्चरविजोऽभिरक्ति ` [छ ४ | १७।१० ] दरति । समभ्रतययोपसंहारे हि ' सर्वे सवैविदः › इति ज्ञानवता ब्रह्मणेतरेषां परिपास्यव- मनुपपन्ने स्यात्‌ । तस्माद्यधाकाममुपासनानां समुच्चयो विकस्पो वेति सिद्धम्‌ ॥६६।।(३६) इति रश्र,टकष्मनरहरिसरिसूनहरिदीक्षितङ्ृतौ बह्यसु्रवृत्तौ तृतीयाध्यायस्य तृतीयः पाद्‌: ॥ ३ ॥ अथ चतुथः पादः । पुरुषाथ)।ऽतः जब्दादृति बादरायणः ॥ १ ॥ अयेदानीमे पनिपद मासमज्ञानमधिकारिदरारेण कम्यवानुप्रविशयाहोधिसस्वतच्मेव पुर्‌- वार्थसाधनं भवतीति मीमांसमानः सिद्धान्तेनेव तावदुपक्रमते । आत्मनो देहादिव्यतिरेक- ्ञानमन्तरेण परटोकगामिखनिश्चयो न संभवति । ततश्च ज्योतिष्टोमादिषु प्दृत्तिरेव न स्यादिति क्रतुपु प्रव्तकतेनोपनिषदमातमतचज्ञानं कमोड्मिति प्रतते ब्रूमः । द्विविधं देह्‌- व्यतिरिक्तापमतच्वज्ञानम्‌-परलोकगामिकत्रीतमज्ञानमेकमपरमद्विवीयत्रह्मासज्ञानं चेति । तत्र कत्रीमज्ञानं प्रवर्तकल्ात्कमीज्गमस्तु नाम । अदैतव्रह्माम्ञानं तु न प्रवतेकं प्रुत कतृक्रि याकारकफटनिवर्तकमेव । अतो वेदान्तविहिताद्विवीयामङ्ानात्छतन्त्राप्ुरुपा१ः सिध्यतीति बादरायण आचार्यो मन्यते । कुतः । शब्दात्‌ । तथा हि-- "तरति शोकमात्वित्‌ । ” [छ०७।१।६] 'सयो ह वेतपरं ब्रह्म वेद्‌ ब्रहैव भवति" । [ मुण्ड० ३ २।९ ] ‹ त्रहविदापरोति परम्‌ ' [ तै० २।१।१ | ^जात्(वा अर्‌ दर्टन्यः चतुर्थः पादः बह्यसूत वत्तिः । १९७ [ वृ° 9 | ५। ६ ] इष्युपक्रम्य ‹ एतावदरे खल्वगृतत्म्‌ ' [ ब ° ४ ।५। १५ इयेवेजातीयकारा( च्छ }्दात्‌ । एवेजातीयका श्रुतिः केवलाया द्रह्मवियाया एव पुरुपाथहेतुत्वं श्रावयतीति भाष्यम्‌ ॥ १ ॥ अथात्र प्रयवतिषठते पुवपक्षी-- क ॐ क शेषत्वा्पुरुपाथ वादो यथाऽन्येष्विति जमिनिः ॥ २॥ उदाहृता फटश्चुतिरामन्यथवाद्‌ इति जैमिनिराचार्यो मन्यते । कुतः । रेपवात्‌ | कतृ्वेनाऽऽ्मनः कमदोपलात्‌ । तद्िजञानमपि त्ीदिपरोक्षणादिवद्धिपयदरारेण करमसंबन्ध्यव । अतस्तसिनवगतप्रयोजन आमज्ञाने या फटश्रुतिः साभ्थवाद्‌ इति अभिनिराचायां मन्यते यथाञ्न्येु द्रव्यसंस्कारकमसु “ यस्य॒ पणमयी जुहर्भवति न स पाप शोक. श्रुणोति › [ तै० से ३।५।७।२ ] इत्यादिषु फटश्रुतिरथवादस्तद्रत्‌ । तदुक्तं जभिनिना- ¢ द्रव्यसस्कारकम॑सु पराथवाकटश्रुतिरथवादः स्यात्‌ › इति ॥ २ ॥ आचारदशनात्‌ ॥ २ ॥ जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे [ब्रृ०३।१।१] इत्यापि बरह्मविदां जनकादीनामपि कमानुष्टानदशेनात्‌ । केवटचेजज्ञानादुरपाथैसिद्धिः - स्यात्तर्हि किमर्थं॒॑ते बहवायाससाध्यानि कमीण्यनुतिषेयुः । ‹ अर्के चेन्मधु विन्देत किमर्थं पर्वतं प्रजेत्‌ ` इति न्यायात्‌ ॥ २ ॥ तच्छतेः ॥ ४ ॥ तस्य विद्यायाः कर्गनोपत्वस्य “ यदेव विद्यया करोति श्रद्धयोपनिपदा तदेव वीर्यवत्तरं भवति ' [ छा० १।१।१० ] इतिश्रुतेः श्रवणान केवलया विद्यायाः पुरुपार्थ- देतुलम्‌ ॥ ° ॥ | समन्वारम्मणात्‌ ॥ ५॥ ८ ते विद्याकर्मणी समन्वारभेते › [च्ृ०४।४।२)] इति च विदयाकमणोः फ़टारम्मे साहिव्यदश्चनादपि न वियायाः स्वातन्व्यम्‌ ॥ ५ ॥ तद्रतो विधानात्‌ ॥ ६॥ तद्रतः समस्तवेदारथक्ञानवतः "° वेदमधीय सखायात्‌ › [ छ० ८। १५। १] इलयादिश्रया कमौधिकारः श्रयते ! तस्मादपि न विद्यायाः स्वातन्व्यम्‌ । नन्वत्राधीयेव्- घ्ययनमात्रं वेदस्य श्रूयते नाथविज्ञानमिति चेत्‌ । नैषदोषः । इष्टाथवद्ेदाध्ययनम्ौवबो- धपयेन्तमिति सितम्‌. ॥ ६ ॥. 1 १९८ ह रदक्षतक्रता- [ तरतीयाव्ययि- नियमाच्च ॥ ५॥ € ^ [न ह्‌ कर्मणि जिजीतिवरेच्छत< समाः } एं थि नान्ययेतोऽस्ि न कर्म [ दृशा० २ ] एवंरिधान्नियमादपि कमंशेपलमेव व्यायाः ॥ ७ ॥ एवं ‹ रोपघात्पुरुपार्थवादः ' [ व्र० सृ०६।४।२] इयत आरभ्य ‹ निय- माच ' [त्र सू०३।४।७|| इ्यन्तया परूसूञ्या पुवपक्ष प्रत्ते सत्यमि्ायते-- अधिकोपदेक्ान्न दाइरायणस्येवं तहङनात्‌ ।' ८ ॥ तुना्थं यदुक्तं पृदपक्षिणा शेपवपुरुपाथवाद्‌ दव्यादि तनेषपपदयते }. कस्मात्‌ । अधि- कोपदेश्षात्‌ ! यदि संसारयवाऽऽमः जीवः कत। भाक्ता च दारीरमात्रव्यतिरेकेण वेदान्तेपूप- दिष्टः स्यात्ततो वर्णितेन प्रकारेण मोक्षपटश्रतेरथवादत्वं स्यात्‌ । न सेतदास्ति | अधेकः- स्तावल्लीवादन्यः कतैत्वभेक्तृादिससारघममरहितोऽसङ्क द्वरो वदान्तपृपरदेश्यते । नच तद्विज्ञानं कमणः प्रवर्तकं भवति । प्रुत कर्मणां निषतकमेव भवति । तस्मत्‌ ‹ पुरु- पार्थोऽतः शब्दात्‌ › [ व्र° सृ०६।४।१] इति बादरायणस्य भगवतो मतमेव सम्यक्‌ । न तवपूवेपक्षिणा दश्चितेरदैवामासैः खण्डितं शक्यते । तस्येश्वरस्याऽऽधिक्यमेवं कृव्यमवगम्यते । तदशनात्‌ । तथा हि शारीरादधिकर्मश्वरं ददययन्ति श्रतयः- यः सव्ञः सवैवित्‌ ` [ मण्ड० १ १।९] " भीपाऽस्मह्नातः पवते" [ते०२।८।१) ४ महद्रथ वज्रमुद्यतम्‌ › । [ क० ६।२] ‹ एतस्य वा अक्षरस्य प्रशासने गार्गं सू्यचन्द्रमसे विधृतौ तिष्ठतः ` । ‹ तदैश्चत वहु स्या प्रनथयेति । तत्तेजोऽसृजत ? [ छ० ६ ।२।३ | इव्यवमायाः | पारमश्वरमव 1हे जीवस्य पारमाथकं सरूपम्‌ । उपाधिकृत तु शरारत : तच्मसि ` [छ० ६ । ८ । ७ ] इदयादिश्तिम्यः। विस्तरेणेतः्पुरस्तादर्णितम्‌ । ॥ ८ ॥ तुत्थ तु दरनम्‌॥९॥ यदुक्त जनकादीनामाचारदगेनात्कम॑रोपलं वियाया इति । तत्रो त्तरमिदमकमंशेपवेऽपि ददनं तुस्यम्‌ । तथा हि श्रुतिभ॑वति-' एतद्ध स्म त्रै तद्विदां आहकपयः कावषेयाः किमथ वयमभ्यष्यामहे किमथ। वयं यश्षय।महे › । .^ एतद्ध स्म वे तद्धदरंसोऽग्निदोत्रं न जहयांचक्रिर ` । कौ० २।५] ° एवं चेतमात्ानं विदिवा ब्राह्मणाः पूत्रैपणायाश रोकैपणायाश्च व्युल्धायाथ भिक्षाचयं चरन्ति ` [ वृ०३।५। १ ] इलेजातीयका। याज्ञवत्क्यादीनामपिं ब्रह्मविदामकमनिष्टलें दद्यते । ‹ एतावदरे खस्वमृततमिति दक्वा याज्ञवस्क्यः प्रवत्राज › | ब्ृ० मा० 2।५॥ २५ | इतिं श्रुयन्तरम्‌ । तस्मान कमनेपं वियायाः । तुच्चव्दः; कम॑शेपवटिद्गस्यान्यधासिद्धियोतनाथः ॥ ९ ॥ चतुथः पाद्‌: ] व्रह्मसूचवुत्िः। १९९ यत्पुनरुक्तं ` तच्छनः ` [ व्र० म्‌० ३। ¢ । ¢ ] इति तत्रोत्तरमाद-- असादचिकी ॥ १०॥ - यदेव विद्यया करोति ` [छर १।१९ | १०] इलेपा श्रुतिने सवविदा- निपया । प्रहृते द्री धवियःप्रकरणात्तद्धिपया । एतनान्यसिद्धिरक्ता ॥ १० ॥ विभागः शतवत्‌ ॥ १६५॥ ¢ समन्वारम्भणात्‌ ` [ व्र म॒० ३।४।५4 1 दयस्त्तस्‌ । ° तं विद्याकमणी समन्वारभेते ` [ व° ।४।२] इयत्र व्ियाडन्यं पुरपमन्वारमते कम।न्यमिति विभागो. द्रष्टव्यः । दातवत्‌ । यथा शतमाम्यां दीयतामिवयुक्त पिमञ्य दयते पन्चाशदेकसमे पच्ाशदपरस्म तद्त्‌ ॥ ११ ॥ अध्ययनमात्रवतः ॥ १२॥ "तद्रतो विधानात्‌ ` [त्र° तृ०३।४। ६} इलयस्योत्तरमिदम्‌ । ‹ आचाय- कुटद्रेदमधीय ` [ 2० ८ | १५ । १] इलयप्ययनमत्रस्य श्रवणादध्यसनजन्य- ज्ञनं कम।धिकारकारणं भवति अ।परनिपदमःतमन्ञानं ख्वातन्त्येणव प्रय।जनवत्पवीयमानं न धिकारकारणतां प्रतिपयते ॥ १२ ॥ नाविङ्ञोषात्‌ ॥ १३ ॥ £ कु्वन्नवह कमणि › [ दृशा० २ ] इत्र न विदुप इति विकशपाऽ्ि ] कुतः | विशेषात्‌ । तत विद्रपाश्रवणःत्‌ !॥ १३ ॥ स्तुतय्रऽ्तुमातिव। ॥ १४॥ : वुवन्ेवेह कमणि ` [ ६० २] इयत्रापरो विक्ञप उच्यत । यय॒त्र प्रकरणसाम- थ्याद्िद्रानपि कु्वन्निति संवप्यत तथाऽपि वियास्तुतये कम।नुमतिरियम्‌ । वाकार: शङ्का- निरासा्थः। विदुपि कम वुर्ब्यपि विद्यासामध्यात्तद्टपो न भवति । ˆ न कमं प्यते नर्‌ ? { इ्ा० २] इति तत्रैव श्रवणात्‌ ॥ १४ ॥ कामक्रःरेण चके ॥ १५॥ कामकार इच्छा | अपि चक्रे वाजसनेयिन इच्छया गहस््ययाममर्धायते- पूरव विद्रासः प्रजां न कामयन्ते किं प्रजया करेष्यामा वपां नोऽयमात्माऽयं सकः ` [वु ।।२२ ] इति। अतो विदयाप्राघान्यं गम्यत । अनुभवारुदटमेव व्रि्याफ़टम्‌ । अतो न वियाया; कमरोपलम्‌ ॥ १५ ॥ उपमर्द्‌ च ॥ १६॥ एक इत्यनुवतेते । अपि च कमंधिकारदेतोः क्रेयाकारकफटटश्नणद्य प्रप्स्याविधा- २०० इरिदीस्सितकरृता- [ ततीयाध्याये- ङतस्य वि्यसामध्यौुपम॑दंमामनन्ति-्यत्र छस्य स्मेलमैवामू ततकेन कं पड्येत्‌ › [ वृ ° २।४। १४] इयादिना | तस्मार्दपि न प्रियायाः कमभशचेप्रधम्‌ ॥ १६ ॥ ऊध्वरेतःसु च शाब्दे हि ॥ १७॥ (१) अपि चेोष्परेतःस्तप्यश्रमपु विया श्यते न चं तत्र कंमं ङ्गं वरियाया उपपद्यते । ननू ध्वरेतस एव न सन्तीति चत्‌ । न । दि सस्माकारणच्छब्दे वेदे तेऽपि श्रूयन्ते तपःश्रद्धे ये हयपवसन्त्यरण्ये ' [मु १।२।११ |] एतमेव प्रत्राजिनो देकमिच्छन्तः प्रत जन्ति ' [ वु० ४ ।४।२२ ] ^ व्रह्मचयोदेव प्र्रजेत्‌ ' [ जावा० £ ] इयेवमादौ | तस्सिद्ध्‌ ब्रह्मविद्यायाः स्वातन्ब्येण फटसाधनत्वम्‌ ॥ १७ ॥ ( १ ) परामशः जेमिनिरचोदना चापव्दृति हि ॥ १८ ॥ वियायाः करमेपलासंभवातस्वातन््येण फटसाधनय्वं पूर्वाधिकरणं उक्तम्‌ । तस्य चाऽऽमन्ञानस्येष्वरेतस्काश्रमेषु सुलभवं चोक्तम्‌ । तस्याऽऽश्रमस्य सद्धधि ऽसिनधिकरणेः पिन्यते । तत्र नस्सुष्येरेता इति तावघ््ा्तम्‌ । कुतः विध्यभावात्‌ । ‹ त्रयो धमेखछछन्धा; यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रहमचाय।चार्थकुखवासी तृतीयः › [ छा २।२३ । १-२ ] इत्यत्र यज्ञादुपटक्षितगाहैस््यस्य तपःशब्दोपटक्षितस्य वानप्रस्थस्य ब्रहमचर्योपटक्षितस्य नेषिकत्रह्मचयेस्य चानाघ्यन्तिकफटवं संकी लौ ऽऽयन्तिकफर्तया श्रह्म- संस्थोऽमृतत्ममेति ` [ छा०२।२३।२ ] इति भिक्षोश्च परामोमत्रे गम्यते नतु विधिरपटमभ्यते । परामदामनुवादमियथः । हि यस्मादचोदना विधिरत्र न श्रूयते । विधिग्रत्य- याभावात्‌ । ननु विष्यश्रवणेऽपि चेन्नि्वीताद्िद्विषेः कट्यतामिति । गादस्थ्यादौ विरो- घामवरेन विधिकल्पनेऽपे संन्यासव्रिषेः कल्पना नौचिता । प्रयक्षश्रतिविरोधादियाह~ अपवदद।ति । ‹ वीरहा वा एष देवानां योऽग्निमुद्रासयते ' [ तै सं° १।५।२।६१] इति करम्यागनिन्दादनान्न संन्यासविधिः कल्पयितुं शक्ते । स्मृतिस्तु गाहेर्यानधिक~ तान्धपङ्ग्वादिविपया भविष्यति न यन्धस्याऽऽ्यविक्षणे पञ्चश्च विष्णुक्रमेऽधिकरोऽस्ति ॥ १८ ॥ एवे प्राप्ताुत्तर्‌ पठति-- अनुष्ठेयं बादरायणः साम्यश्चुतेः ॥ १९॥ आश्रमान्तरमव्यनुद्रयं बादरायण आधार्यो मन्यते । कुतः । सा्यश्चुेः.। “ त्रयो वर्मन. , खन्धाः › [ छा० २।२३।१ } इत्यादो गहस््येन सममाश्रमान्तरस्यापि श्रुतेः । तद्वदेव विधिकल्मनयाऽनुषयलं संन्यासस्यापि । न च निन्दाविरोधः । उत्नाभनिकगृहस्थ- विषयघ्वानिन्दायाः । तस्माद नुवा्ैऽप्यन्थथानुपप्या विधिकस्पनन युक्तमेव ॥ १९ ॥ चतुथः पादः | बह्मसत्रवृत्तिः। २०१ कि, क किपिवां धारणवत्‌ ॥ २०॥ (२) (~, इदान मग्राप्तवाद्िधिरियाशयेनाऽऽ३ । अत्र वाक्ये विधिः कतप्नीयः । कुतः | अप्राप्तत्‌ । ननु पुण्यलाकफटाः : त्रयो धर्मच्छन्धाः ` [छ० २।२३। १1 ° ब्रह्मसस्थोऽगृतत्वमति ' [ ० २।२३। १] इयनेन प्रतीतैकवक्यता भय्येते- तिच्सयम्‌ । सर्तीमप्येकव।क्यतप्रतीतिं परियज्य विषिरेवात्राम्युपगन्तव्यो भवति व्रिध्य- न्तरस्यादशंनात्‌ । व्रिरपष्टाच्चाऽऽश्रनन्तरप्रययादुणव।दकत्पनैकवक्यलयोजनानुपपततेः । मृताभ्िटत्र श्रूयत--यथा ‹ अव्रस्तात्तपिधं घस्यन्ननुद्रवेदुपरि हि देवेभ्यो धास्यति › इयत्र सलयामप्यधे घरारणेनेकवाक्यताप्रतातौ विधीयत एवोपरिधारणमव्राक्ततात्‌ । तथाचोक्तं रोपक्षण-' विधिस्तु पररणेऽपू्ववात्‌ ' [ जै सृ० ३।४] १५] इति । तस्माद्वधिरत्र कल्प्यते । अत्र विचारान्तरं भाष्ये कृतम्‌ । ' ब्रह्मतस्थोऽमृतत्वमेति › [छा० २।२३। १] इत्यत्र किः व्रह्मसस्थो यः कश्चिद्राश्रमी किं वा प्ररित्राडेवेति। ° त्रयो धमसकन्वाः ' [छ ०२।२३।१ | इ्युपक्रम्प ' स एते पुण्यलोका भवन्त ` [छ०२।२३। १ ]दयाश्रमिणां पुण्यफट श्राविता ह्मसंस्थेऽमृततवमे. ति) [छ०२।२३। १] इति व्रह्मसंस्थयाऽमृतत्वफटं श्राव्यत | तत्र यस्य कस्य चिदाश्रमिणो ब्रहमसंस्था। समवत।ति प्रातिऽभिधीयत | प्र्डेव व्रह्मसंस्थे नान्यः | ब्रह्म निष्टा नाम परिव्यक्तसवतन्यापस्याऽनन्यचेत्ततया ब्रह्मणि समातिः । न चासौ कमठे संभवति । कमानुप्रानकमःयागये।; परछरविरोध्रात्‌ । तस्मा्तमयािन एर व्रह्मनिष्रा । तस्मास्सिद्ध ऊथ्वरेतस आश्रमः । सिद्धं चेध्वरेतःसु विघानाद्रियायाः स्वत्तन्व्यम्‌ ॥ २०॥ (२) स्तुतिमाच्रशरुपादानारदेति चेन्नपरवत्वात्‌ ॥ २१॥ उदर धावयवस््कारस्य रसतमादयो गुणाः श्रृयन्त-'स एप रसानां रसतमः परमः परा ध्प)ऽषमो य उद्र॑धः ' | छ: ० १।१।३] हयव जातीयकः श्रनयः किमद्रधदिः स्तुत्यः किवे।(- पाना इति सगय । स्तुयथ। इति तवध्राप्तम्‌ । कुत: । उपादानात्‌ । उद्रथादीनां कमौङ्गानां स्तुव्यानामुपादानात्‌ । यथा ‹ दरयमेव जुहुः ` ` आव्य कुर्मः › इ्यादौ कम(- द्भतायाः जुह्वा अद्विष्या्ूपेण स्तुतिस्तथा। रमतमवादिगु्राकारस्तुते।रति प्रक्तिऽभि- पीयते । विषमो दष्रन्तः । जुहृरादरिय इत्यादिकं जुहुप्रकरणे पटितत्रास्तो- तमस्तु । रसतमत्वादि तपनिपदं पठितेन कर्मप्रकरणपठितेद्ीथत्िधिवक्येनेकवाक्य- मिवा स्तव्रकम्‌ । वि चप्रा्तवादिमेयभव । अद्गविधितनितरानमिवरच नाथवाद्‌- तम्‌ ॥ २१॥ भावङ्ञभ्दाच ॥ २२॥ (३) ‹ टदरथमूपर्सत ' | छकार १।१।१ ] द्यादिविविश्रवणाद्युपासनाविपरेलमेव- ९ २०२ हरदा क्चितक्रता- [ तृतीयाध्ययि- [4 (~ _*~ (~ जतीयकानाम्‌ । “ उद्वीधमुपासीत ` इति सनाहितेन विधिनव( चक +वाक्यत्वद्रसतमःवा- दिकः ध्याठत्यम्‌ ॥ २२॥ (३) [भ्र पारिप्रुवाथा इतिचेन्न विशो पितत्वात्‌ ॥ २३॥ ज अथ ह याज्ञवत्क्यस्य द्व मार्य वमृवतु्मनरेयी कात्यायनी च ` [वृ० |५]१ |] : प्रत्नो ह वे दैवोदासिदद्रस्य परियं धामोपजगःम ` [ कौ० ३ । १] 'जनफो ह वैदेह आसरचक्र' [ व° ४।१।१ | इत्यादिकमुपनिपदि श्रूयमाणमाख्यान तत्र संशयः । किमिदमास्यानं पारिष्वाधमादोखित्सनिहितवियाप्रतिपच्यथमेति । पारिषठवार्थं मवितुमहैपि । अश्वमेधयने रव्रिषुं राजानं सकुटुम्बमपवद्य तस्याग्रे वदिकान्युपाट्यानान्य ध्वयुणा वक्तव्यानि । तान्यनुष्टानयोपयुञेरन्‌ । तदिद्‌ पारिष्वास्यं कर्म पारदुवनाच- क्षीत › इतिवाक्येन विहितम्‌ । एवमेपनिपदान्याख्यानानि पारिप्ाधानि । आख्यानसः- मान्यात्‌ । ततश्च विवाप्रधानघं वेदान्तानां न स्यात्‌ । मन्त्रवद्रयोगदयौपवादिति चन्न । कस्मात्‌ । वि्ेपितवात्‌ । ° पारिपुवमाचक्ष।त ` इति हि प्रक्ृय ‹ मनुधैवस्वतो राजा | श ० प्र० १३।४। ] दृयवमादीनि कानि चिदेवाऽऽस्यानानि तत्र विदे ष्यन्ते । आख्यान वामान्याचेतसनगृह। तिः स्यात्तद्‌ाऽनथकमवेद्‌ विशेषणं स्यात्‌ । तस्मान प.रेपवःथा एता आस्यानश्रतयः ॥ २३ ॥ तथा चक्रवाक्पतापवन्धात्‌ ॥ २४॥ ( ४) तथा हि तत्र तत्र संनेस्तिभिवयाभिरेकवाक्यता द्यते प्ररोचनोपयोगात्‌ प्रतति- पर्तिसोकायपयोगाच । मेत्रेयाव्राह्णि तावत्‌ । * अत्मा वा अरे द्रष्टव्यः |[ बु० २ ] ८, ] इयायया वियधैकवाक्यता द्दयते । तस्मात्निहितविषेकव।क्यताप्रतीतेर्नपां वेदान्तगताख्यानानां कमेविधिनैकवःक्यता संभवति । तस्माद्वियःस्तावकमास्यानं न पार. एवाधम्‌ ॥ २४ ॥ ( ४ ) अत एव चभ्रीन्धनाद्यनपक्षा ॥ २५ ॥ (५) ¢ पुरपाशऽतः दाव्दात्‌ › [ व्र० सु० ३।४। १] इलयतोऽत इति समाङ्कष्यते। अत एव विद्यायाः पुरुपाधहेतुखदिव ब्रह्मविदा मोक्षे जनयितव्ये कम।प्यपेक्षते न वेति संशये । अपश्चत इति ताव्त्‌ । कुतः । कमणां वियाङ्गवात्‌ । प्रयाजा्येक्षदेपृणे- मास्वत्‌ । यदययपि प्रथमाधिकरणे विद्यायाः सखतन्त्रपुरूपाथहेतुच प्रतिपादनेन कमाङ्खतवं निवातं तथाऽपि कमणां वियाङ्खघं न निवारलम्‌ | सत। नासिद्धो हेतुः | अतो विद्या कम'ण्यपरेक्षत इति प्राप्त त्रम: । विद्याञ्न्यनाद्युपटक्षितानि कमणि नविक्षते । कुतः सत प्व पृवाक्तदिव घ्तन्त्रपुसपष्यवदिप्रेयधः । विमतं ब्रह्मज्ञानं स्वविरोधिनिवतनऽ- नि. न्यपिक्षं न भवति । प्रकाश्चकत्वादुपवत्‌ । यचचद्गवमुक्त तत्र॒ कमणः कौद्शमङ्गतवम- चतुर्थः पादः ] बह्यसूचव्रत्तिः । २०३ भिप्रेतम्‌ । विः प्रयाज(दविवसटेपका्द्धवमुतावघातवतस्वरूषोषकाय्गखम्‌ । नाऽऽयः } मुः कभजन्यत्ननानियवप्रसङ्घात्‌ । द्वितीय साध्यव्रिकट। द्र्टन्तः । अववतादनां विद्यायां तथालामादात्‌ । तस्मप्रिया ख्फलपरदान कर्माणि नविक्षते ॥ २९ ॥ (५ ) सव।पक्षा च यक्ञ।दिधरुतेरभ्ववत्‌ ॥ २६ ५ व्रसविया सफ़ट्दाने कम१॥9 नापश्षत इृष्युक्तम्‌ । इदमिदान। [न्त्ये । यथा विया स्ाथ॑सिद्धो कम।५। न्तत पवर स्वोयत्तावपि । अन्यथा काचेदपेक्षते क्चेनेय- वजरतीयन्यायः प्रसजेपति प्राप्त विदमच्यते--सव।पेक्ा चेति । व्रह्मवेयायाः घछोत्ता- वस्यपेक्षा स्वैपामश्रमकनणाम्‌ । कुतः । यज्ञादिश्रुतेः । ` तमेतं वेदानुवचनेन ब्राह्मणा विघ्िदिषन्ति यञेन नन तपसःऽनाशकेन ' [ वृ ४।४। २२ ] इयदिश्रूया चित्तजुद्धिपू्कविविदिपेसत्तिद्रारा विद्ययामप्येगेपपतरिय्धः । अधेजरतीयत्वद- प)ऽपरि नास्ति । येग्यतावदेनकस्थ॑व कचिदपेक्ष। कचिदनपेक्षा च युज्यते । तत्र दन्तः । अश्वत्‌ । तथा टङ्धटव्रहनेऽनपक्षितोऽप्यश/ रथवहन॑ऽपेक्यते तद ्वेयाफटेऽनुपकारका- णामप्याश्रमकमणां विचेत्पत्तावपकार[कवमविर्द्धम्‌ । तस्मादस्ति वरियोत्त सव।- पेक्षा ॥ २६ ॥ एवं प्ररत्तिरूपाणि कमणि वदिरङ्गसाधनान्युक्वा वियाया अन्तरङ्गसाधानान्याह्‌ -- दामदमाद्युपतः स्यात्तथाऽपितुताद्विषेस्तदङ्क- तया त्षाभवरयानुष्वत्ात्‌ ॥ २५ ॥ (£) यदपि यन्नादिकं कम।नुष्रितं तथ ऽपि मुमुश्रुः गमदमायुपेतः स्यात्‌ । कुतः | तद्‌- द्रतया वियाङ्गदया । त्रेः । ‹ तस्मदिविच्छन्तो दान्त उपरतस्तितिक्षुः समादितः धद्धावित्ती मृलाऽऽमन्यवाऽऽ्मान पयेत्‌ › [ वृ ४।४।२३ ] इति विधास्ताघन- तेन दामार्दानां विधानात्‌ । विहिताना्च तेपमव्द्यानुष्ेयवत्‌ । ननु यज्ञाद्‌नां न वियासाघनवं विध्यमवादिति चेन । पपा प्रपिष्टमागे।ऽदन्तको हि सः [ते° सं०२।६।८॥।५ | इत्येवमादिषु चश्चतवेधिकेप्वपरि वाक्येष्वपुवेखवायथा विधेः कस्यत एवमत्र विधेः क््यतात्‌ । ्नमाद्रिवक्ये तु पस्येदिति स्पष्टो विधेः। तस्मदेवविदिति विधासंयेगाच्छमादीन्यन्तरङ्गसाधनानि विविदिपासंयोगायन्ञादीनि . वियो- ^~ सत्ता वहिरद्गसाधनान। ति विवेकः | २७ ॥ ( ६ ) सवाद्नानुमातिश्च प्राणात्यये तद्5।नात्‌ ॥ २८ ॥ छन्दोग्ये प्राणविद्यायां श्रूयते- न ह वा एवद्‌ किंचनानन्नं भवति › [ छा० ५, २। १] इति | प्रणेोपासकस्याभश्यं किमपि नास्तीयथः । अत्र सकवनानुङ्ञानं इमा २०४ ह रेद्‌ क्षितक्रता- [ तृतीयाव्ययि- ॥दवद्वियाङ्गेन व्िधयत उत स्तुत्यं संकायत इति संश्रय । अत्र सव॑न्नभोजनस्य मानान्तरणाप्राप्तवाद्वियाज्लेन विर्घीयत इति प्रात्तऽभिधीयते | नेद्‌ सव।नानुन्ञानं वरिधी यते। (नह वा एवंविदि किचनाननं भवति ` [ छ० ५।२। १] इत्ति वतै मानोपदेश्ात्‌ । न चसप्यामपे विधिप्रतातौ प्रब्ा्तिटोभेनव विधिरभ्युपगन्तुं शक्यते । दिद किंचाऽ<श्म्य आक्मिभय आकटपतङ्घभ्यस्तत्तेऽनम्‌? इति श्वादिमयाद्‌ प्राणस्यानमिदु- बेदमुच्यते । न हवा विदि किंचनानन्नं भवतीति। न च श्वादिमयादमन्नं मानुपेण हेनोपयोक्त शक्यते । कथं तद्वतं शक्यम्‌ । तस्ास्राणान्तवेक्ञानप्रह्॑सार्थाोऽयमथ- वादा न सव।नानुज्ञानःवे'धेः । नन्वेवं क्रोचिदप्यभक्षयभक्षण न स्यानेव्याह प्राणाव्यये ५ 4 (~ (. सव। नानुमिति१रे।ते । निपिद्भक्षणव्यत्तरकेण यदि प्राणाप्ययस्तदेयथः | कुत द नात्‌ । छन्दोग्याल्यायिकायःं श्रूयते ‹ चाक्रायणः किट ऋधेरापुद्र्तः ` इयद्‌ | चाक्रा- यणो मुनिः प्राणाव्ये प्राप्त पयुषितान्‌ दस्तिपकनाधमक्ितानुच्छिषटन्ुत्मापान्‌ क्षायेव्वा ृद्रमाप्डप्यमुदकं न पपौ । तत्रोभयत्र कारणं चावोचत्‌ । ‹ न वा अजीौवि- प्यामेमानखादन्‌ › [ छा० १। १०९] इति" कामो म उदपानम्‌ ' [द्य १। १० । ¢ ] इति च । तदेतदुच्छिटपयुपितमक्षणं दशंयन्तयाः श्रुतेरा्तयो दश्यते । प्राणा- लययप्रसङ्धे प्राणधारणायाभक्ष्यमपे भक्षणीयमिति सवस्थावस्थायां तु विदयावताऽपि च भक्ष- णयामलयुदषानप्रयास्यानादम्यत । तस्माद “वाद्‌ ‹ नहवाएरावृद्‌ ` [ छ० ५।२॥ १ ] इयेषमादिः ॥ २८ ॥ अबाधाच्च ॥ २९॥ एवं च सति * आदारञ्युद्धौ सचद्युद्धिः ` [ छ< ७।२६। २ 1] इयेवमादिभ- क्ष्यविभाग्राल्रमवाधेतं भविष्यति ॥ २९. ॥ अपिच स्मयते ॥३०॥ ‹ ज। वेताययमापने। योऽनमत्ति यतस्ततः । दिप्यते न स पापेन पद्मपत्रमिवाम्भसता | म० १०} १०४] इ्यादिस्मृतिरपि प्राणाययप्रसङ्गे विटुपोऽविदुपश्च सव।नानुमतं स्मारयति ॥ ३० | राव्दृश्वाताऽकामकारे ॥ ३१ ॥ (७) नि{मेत्तसप्तमी चयम्‌ । अकामकारनिमित्तम्‌ । कामकारनिदृयधमयं ग्रब्दः | ' ब्राह्मणो न सुरां पिवेत्‌ ` इति श्रुतिः । साऽप्यत एत स्वानानुमतेरथवादलदिवासंछुचिता भव॒ तीव्यधः | ३१ ॥ (७ ) 1 चतुशः पादः | वह्यसतरव्रत्तिः । २०५ विहितस्वाच्चाऽऽ्श्रमकम।पि॥ ३२॥ यानि यज्ञादीनि कमणि विवरिदरिपावाक्ये विहितानि तान्यवामुमुक्षोराश्रममात्रनिष्ट- स्याऽऽश्रमधमतरेन पिहितानि । तपामग्निहोतरादनां कमणां * यावज्जीवमग्रिहोत्रं जुति ' इति नित्याधिकारसिद्धयथम्‌ । ` तमतं वेदा नुवचनन' [वृ० ¢ ।2। २२ ]इति विवरिदि- पार्थं द्िरनुष्टानं किंवा सकृदिति संशये । प्रयोजनमदाद्िरनुष्टानभिते प्राप्तातुच्यते | सक्रदेवानुष्टानं कतैव्यम्‌ । विविदिपार्थेन निव्यस्यापि सिद्धेः । यथा श्राद्धभोजनन तुक्ष- नान्तरीयकतया तिध्यति तथा वियाथमनुष्ितैः कर्मभिराश्रमकम।पि सिव्यतु । न च तत्र व्रियादतूनां कमणां काम्यवादाश्रमकमणां च नियवात्सक्र्प्रयागे निध्यानियसयोग- विरोध इति वाच्यम्‌ । वचनद्यवटेन।मयसिद्धः ॥ ३२ ॥ एतदेव सूत्रहयेनाऽऽट-- ट्कारव्वनच) २३॥ वेद्यास्हकारीणि चैतानि स्युः ‹ तमेतम्‌ ` इतिवचनेन विदितघ्दिव । आश्रमकम।* ण्यप्यञ्निहो त्रादीनि यावर्नीववाक्यव्रिहितरात्‌ । न चैकस्य कमणे। निलयकाम्योभयरूपल- वेरोधः शङ्कयः । सेयोगप्रधक्वनाविरेध्त्‌ । यथा ‹ खादिरो युपो भवति ` ‹ खादर वृ#यंकामस्य युपं कुवीत ' इदयत्र वाक्यद्रयेनैकस्य निवे काम्यलं च तद्रत्‌ ॥ ३३.॥ सव॑थाऽपे त एवामयाटेङ्घात्‌ ॥ ३४ ॥ सव॑थाऽप्याश्रमकमत्पक्षे वियासहकारिविपक्ष च त एवाश्चदयोत्रादयो घम। अनुष्रेयाः । कुतः । उभयटेद्गात्‌ । श्रतिषिङ्गास्मृतिटिङ्गाच । श्रुति टेङ्गं तावत्‌- “तमेत वेदानुवचनेन, [ वृ० ४।४।२२ ] इत्यादि । स्मृतिटिद्गमधे-- अनाध्रितः कमफट कार्थं कम करोति यः [ भ० गी०६। १] इयादि त एवव्यवधारणात्‌ ‹ मासमश्रदानं जुहते ` द्यत्र यथा नित्याद्‌ पेद त्रात्क- † €. [७ न पि कमभदो ऽस्त्विति दर = यत्य © भ,न्तरमुप। दस्यते तथाप कम॑भद।ऽ।स्व।त शङ्का वारयत्याचायः ॥ २० ॥ अनभिभवं च दशपति ॥३५॥ (८) तेद भाष्यम्‌ । सहकारिवस्थेवतदुपे द्रटकं टिङ्दशनमनभिभवं च दङ्नयति ब्रह्मच यादिसाधनसपनस्य रागादिभिः नैः ' ए ह्यात्मा न नद्यति यं व्रह्मचर्यणातुषिन्दति' [ढा० ८।५। १] ह्यार्निा । तस्मावन्ञादन्याश्रमकमाणि च भवन्ति विदयासहकारीणि चेति ॥ ३५ ॥ (८ ) अन्तरा चापितु तदहः ॥ ३६ ॥ अनाश्रभमिणां विध॒रादीनां द्रव्यादिसपद्रहितानामन्यतममाश्रममप्रतिपननानां विदयायामपि ५ (~ (~ करोऽस्ति न वेति संशये नास्तीतितावपप्रा्त्‌। वरियासहकारिपूोक्ताप्निदोत्रादिकमामावादिं २०६ हरिदीस्षितक्रता- [ त॒तीयाध्याये- प्रत व्रुमे । तुनर्थं । अन्तरा चाप्यनाश्रमिलेन वतमानानां विघ्रुराशनामप्यस्ति वियाधि- कारः | कृतः | तदः ! अनाश्रमित्ावस्थायामपि रैकरदिगरकःत्समावत्तस्य विवाहाप्पर्यं तव॑- वेदयाधिकारदद्यनात्‌ । तदृष्टरेतस्यार्था रकवाचक्वीप्रमर्व नामेवभृतानामपि ब्रह्मविचश्चदयुप- £.( न्ध।रात || ३६ ॥ अपि च स्मयते ॥ ३७५॥ सवतीदीनां च नग्रचयोदियोगादनपेक्षिताश्रमकमणामपि महाये।गिवं समयत इति- हासे ॥ ३७ ॥ € ननु श्रतिस्मतिदन्नं टिङ्गमिदमुपन्यस्तं तेन का नु खट प्राप्तिरिति साञभेधीयते-- देशोषानयहश्च ॥ ३८ ॥ तेपामपि च विधररादीनां जपोपवासदेधताराधनादिभिरवेसुद्रैधपवेशेपनुप्रदो विद्यायाः संमवति । तधा च स्मृपिः-- : जप्येनैव तु संसिष्येद्राह्यणो नात्र संदावः । ए. कुय।दन्यन वा कुयान्मत्रा ब्राह्मण उच्यत : इत | जन्मान्तरानुषितेरपि चाऽऽश्रमकमभिः संमवय्येव विद्याया अनुग्रहः । तथा च स्पृतिः- ° उनेकजन्मसंसिद्धस्ततो याति परां गतिम्‌ ` [ भमत गी ६ | ४५ | इ तेजन्मान्तरसंचिता अपि सस्काराः प्रकृतजन्माने विद्यायाः सहकारिण मवन्तीति दलयति ¦ दृष्टाथां च विदा प्रतिप्रधामावमात्रेणापि वियार्थनमधिकरोति श्रवणादिषु ¢ तस्म्धिध्रराद्‌ीनामप्यधिकारो न विरुध्यते ॥ ३८ ॥ अतस्तितरञ्ज्याया लेद्ंच्च ।॥ २२ ॥ (९) जअतस्वन्तराट्वतित्वात्‌ । इतरदाश्रमवतितम्‌ | उ्यायः ्रष्ठ विद्यासाघनम्‌ । शरतिस्प॒ति- टिन्गात्‌ । श्रुतिस्तावत्‌ -' तेनेति व्रह्मविद्ुण्यज्ृत्‌ ? [ वृ० ४ |४।९ ] इति। समति - ® अनश्र्म न तिष्टत दिनमेकमपि द्विजः › इति ॥ ३९ ॥ (९ ) तद्भूतस्य तु नातद्धावो जेमिनेरपि नियमातटरपामावेभ्यः ॥४०। (१०) ८ व्रह्मचय॑ समाप्य गृही भवेदरहाद्रनी भत्वा प्रव्रजेत्‌ › [ जावा० ¢ | इत्याश्रमा- णामायेहः श्रुतः । ततो यतेग।हस्थ्य्ठीकारोऽस्ति वा नवेति संशये पाछिव्याद्रनस्व द्यायवरोदो[पि] क्वचिद्रागवशा्पुवोश्नमकर्मरद्धावशादरघयुतःपि भवेत्‌ । विरोपाभावादिलेवं प्रति ऽभिधीयते । तद्रतस्योध्वरेत्वं प्राप्तस्य करथचिदतद्वावस्ततः प्रच्युतिनं स्यात्‌ । यतेः पवश्चमस्ीकारः कथंचिदपि न भेदियधः । अयं पक्षो जेमिनेरपिदद्ाद्र(दरायणस्यापि चनुर्थः पादः ] वह्यस्‌चवुत्तिः। २०७ संमत दति रोपः | कुतः । नियमातदरूपामवेम्यः । तथाहि अत्यन्तमात्ानमाचाय- वुटेऽबसादयन्‌ ' [ छा० २।२३।२] इवि ‹ अरण्यमियाद्ेति ' । ब्रद्धचर्थ समप्य॒ गृह भवेत्‌ [ जा० ४ ] इ्यादि । ‹ आचार्यणाम्यनुज्ञातश्वतुण।मेकमाश्रमम्‌ । आ विमोक्षाच्छररस्य सोऽनुतिष्रेयथातिधि ` [ भार० १२।२३४। ४] इति शरुतिस्मृतिभ्यामःरोहनियमः । नेवमवरोदे क्वचिन्नियम आ्नायते | अतद्रूपल- मारोहसमानरूपवामावः । अमवः शि्टच(राभावः { यत्त॒ पुवघरमीनुष्रानचिकीपया प्रय- वरे हणमस्विति तदसत्‌ । । प्रेयन्स्वधर्मा विगुणः परथमन्छनुेतात्‌ › [ भण गी० ३।३९ ] इतिस्मरणात्‌ । तस्मान्न प्रत्यवरे ह। युक्तः । चेदनाटक्षणघाद्मस्य | ४० ॥ (१ ०) न चाऽऽ(६कारिक्म।प पतनानुमानात्तद्यागात्‌ ॥४१॥ नष्िवब्रह्मचयादृष्वरेतस्तवं प्रप्य पुनः प्रसङ्गेन भ्रषटस्यःवद्र्णिवे प्रायधित्तमस्ति न चेति संशये । ° अवकौर्णौ नक्तं गदभमःट्येत ` उव्येतत्परायधित्तमाधिकारिकमधिक।र- (^. क्षणे निणीतमपि नेषिकस्य नासि । ¢ आरूढो नष्टिकं घमं यस्तु प्रच्यवते पुनः । प्रायधित्तं न पद्यामि यन युध्ये आत्महा ॥ ` इतिं प्रायध्े्तादशेनवचनःत्‌ ] : अथ योऽत्र ब्रह्मचारी चियमुपेयास गर्दभं पञ्युमाटमेत इत्यस्ति प्रायधत्तमिद्युच्येत। तस्य नैष्टिकविपयत्वा मावात्‌ | उपकुव।ण। ये वेदाङ्गवेन त्रतम- नुतिषति तद्विपयमिदं प्रायधित्तवचनम्‌ । तस्मदुश्वरेतसा शरटस्य न प्रायधित्तम्‌ ॥ ४१ ॥ इति प्राति व्रूमः-- उपप्रवमपि त्वेके मावमश्नवत्तदुक्तम्‌ ॥ ४२।८(११) तुनार्थे । उपपृवरैमुपपातकमेव नैष्टिकस्यावकौर्णतवं न महापरातकमित्येके आचाय। मन्यन्ते । यनैष्टिकस्य गुरुदारादिम्यो<न्यत्र ब्रह्मचयं विशीर्यत न॒ तन्मटापातकं भवति । तस्मादुप- कुवाणक्वनेष्ठिकस्यापि प्रायश्चित्तस्य भावमिच्छन्ति । व्रह्मचात्वाविलेपादवकीभितािने- पराच । अश्ननवत्‌ । यथा ब्रह्मचाेणो मधरुमांसादिभक्षणे प्रायशचित्ताप्पुनः संस्कारो विद्यते तदरत्‌ । यदि महापातकष्वपरिगणितव्वनोपपाकमाश्रिय प्रायधित्तमुच्यत तर्ददशनवचनस्य का गतिरिति चत्‌ । यत्नपरं तद्राक्यमिति व्रूमः । अत एव ‹ प्रायश्चित्तं न पदयामि द्व्यक्तं न तु नास्तीति । प्रायधित्तं त॒ गदभपछयुरेवायं ट।किकाग्नो होतव्यः । तदुक्तमधि- कारठक्षणे * अवकीणपञुश्वाघानस्याप्राप्तकाटत्ात्‌ › इति व्रह्मचारित्रस्य॒ समात्‌ । तस्माद्ायश्चत्तस्य भावो युक्ततरः । तदुक्तं प्रमाणटक्षणे-* समा विप्रतिपत्तिः स्यात्‌ [ पृ मी० सृ० १।३।८ |: शाखस्य वा तन्निमित्तात्‌ › [ पृ० मी° २०८ ह रिदी क्षितक्रता- [ त॒तीयाध्याये~ मृ० ।३।९ ] इति । एं वानप्र्धपरित्राजकयोरपि व्रतश्ररी प्रायथित्तं स्मर्यते । वानप्रस्था दीक्षामद्‌ कच्छं द्वाददरत्रं चरखा महाकक्षं ॒वधरयेत्‌ । भिक्ुर्बनस्धवत्सो- मद्द्धिव जमिति । कक्ष्रद्धिवजनमिति भावः । तस्माद्ि नैष्टिकस्यापि प्रायधि- त ५.) बाहंस्तमयथाऽपिं स्मृरैराचाराच्च ।॥ ४३॥ (१२) नेकस्य प्रायधित्तानन्तरं संव्यवहार्यत्मस्ति नवेति संशये प्रायधित्तेन शुद्रवाहसन्य- वहारप्रा्ताबुच्यते । ययुष्वरेतसां स्वाध्रमेम्यः प्रच्यवनं महापातकं यदि बोपपातङम्‌ | उभयथ।ऽ | यद्राऽवकीष्वेऽपि प्रायधित्तानन्तरमपि विशिषरवहिष्कतन्या एव । कुतः | स्मृतः । ¢ अ रुढा नष्टिक धमम्‌ ` इति पूर्वोक्तस्मतेः । ˆ आरूढपतितं विप्र मण्डटच विनिःसृतम्‌ | उद्रद्र कृमिदष्टं च स्प््वा चन्द्रा्णं चरत्‌ ` ॥ इति स्मृयन्तराच । अचरा । एत्रशाज्छिशा वदिष्ुतन्ति न तेः सह संभ्यवर- दरन्त । तेः सह यक्ञाव्ययनविगाहादौनि नादरन्तीय्थः ॥ ४३॥ (१२) स्वानः फएलश्रुतेरिव्याच्रेयः । ४४ ॥ अङ्गववद्धोपासनेषु स्वामिनः कतृघमृविनां वेति स्ये स्वामिन इत्र आचार्यो मन्यते । कुतः । फएख्श्रततः । फट च स्वामिनो न्याय्यम्‌ । तस्मा्टिनो यजमानघ्यैव कतृत्वमिदयत्रेय आह || ४४ ॥ आतििज्यमिव्याडलोभिस्तस्मे हि परिक्तीयते॥ ४५॥ आल्वज्यमृधिरजां कम यद द्गवरवद्र पासनमिव्य।इटोमिराचार्यो मन्यते । तस्मे हि परिकीयते। हि यस्मात्साङ्काय कमण ऋधिक्परिक्रीयते । त्रयोगन्तःपातितादुद्रीधादुपासनानाम्‌ । न च ध्यातुरेव फटमिति नियमः । साङ्गस्य कर्मण ऋलिग्डारा यजमानस्य प्रयोजककरु ववाद्रादोहनादिवदुपपत्तः ॥ ४५५ ॥ । श्रुतेश्च । ४६।।( १६३) “यां काञ्चन यज्ग ऋविज आदिपरमाश्चाप्रत इति यजमानायेव तामाश्ञासत इति ह।वाच' [ प्रत०१।३।१। ] "तस्मादु द॑वाेदुद्राता व्रयाव्क ते काममागयानिः [ छा १।७ | | इति ऋघक्रनणा जन्यं फट यजमानगामीते दश्रयाते । तस्मादड्गावन्रदधेपःसनानामृविकमवसिद्धिः |<.) ८ ¦ संहकायन्तरावोषेः पक्षेण तृतीयं तद्रतो विध्याद्वत्‌ ॥ ४७॥। बृहदारण्यके कहोटत्राह्मणे श्रयते---' तस्माद्राह्मणः पाण्डिलयं निनय वाव्येन तिष्ठा साव्यं च प्राण्डिलं च निर्विद्याथ मुनिरमोनं च निर्वियाथ ब्राह्मणः [ ० २।५।१] चतुर्थः पादः ] ब्रह्मसूचवृतिः। २०५. इति । अस्याथः--यस्मद्रह्यभावः परमपु्पथ इति मवा पर्वे ब्राह्मणाः पुत्रायेपणाभ्यो व्युत्थाय वरह्मभावमापन्न.स्तस्माद्राह्यणो ब्रह्म वुभृपुरुपनिपत्तात्पय)धनिणेयस्पं श्रवणापरपयीयं पाण्डियं निविद्य निःरेपण सपाय वाट तिष्ठत्तत्‌ । वाटवत्कामादिन- सुक्तत्वेनासंभावनादिनिराकरणाय युक्ती रनुचिन्तयनवस्थातुमिनछेत्‌ । ततः पाम्डियं व्यं च निनिययनुवराद उक्तदाव्यशः । अथ सुनिरमेननश्ीटो निदिष्यासको मवत्‌ । मेनादन्य- हव्यं पाण्डित्यं चमेनं मौनं च निद्विध्यासने च निर्वियाथ त्राह्मणो व्रह्माहमिति साक्षा तृतपरमार्थो मवतीदयधः । तत्न भवेदिति विध्यश्रवणान्मोनं विधय न वेति सशयः । न षेय विध्यन्रवणात्‌ । न च निधिः कत्पपितुं शक्यः । पाण्डियननब्दप्राप्तस्य मेैनस्यापू- वल्वाभाव।दिति प्राति ब्रूमः । सदकायन्तरविधिः । त्रिय्यसहकारेणे। मौनस्य विधिरभ्युवेयः । कुतः । अप्राप्तत्‌ । तदतो विद्यावतः संन्यासिनो बल्यपाण्डित्यवेक्षया तृतीयं मौनं विवेयम्‌ । अपूवैविधेलासंमवऽपरि नियमव्रिधितोपपादनाय पक्षेगयुक्तम्‌ । यद्रा भददशन पावल्यादस्य विद्यावतः पाण्डिलयमत्रण साक्षात्कारो न प्राप्रोति । तस्मिन्पक् निदिध्यासने नियमविधिः । विव्यादिरत्‌ । यथा ‹ दशपृणमास्ताम्यां सर्मकामो यजेत ` इयवजाती - यके विध्यादौ सहकारिविनागन्याधानादिकमङ्गजातं विधय तथाञ््र विधिप्रघनिऽप्यस्म- न्वियावक्ये मौनविधिःस्यधः । अत्र॒ विचारण्यपाद्‌। अ,हः-पूर्वेक्तस्य पाण्डित्यस्य पुनमु- निशब्दाभिघनि प्रयोजनाभावानिरन्तरन्ञाननिषापृवर्थयो मुनिशब्देन विवक्षितः । ° ततस्ति- सेत्‌ › इति पदानुद्कया व्रिधिम्पते । अस्ति च ज्ञने नेर्तर्येण प्रपेजन भदवास- नावासितस्य तनिष्रच्थत्वादिति ॥ ४७ ॥ [न । ष्तरं बाल्यादिविशष्े करैवव्याश्मे श्रुत सति कथं छन्दये गृिणेपसंहारः । ‹ अभि- समावृ कुट्स्व दाच देते स्वाध्यायमध्रीयानः ` इति मृदस्थःश्रममुपक्रम्य ‹ स॒ खस्येवं चत॑यन्यावदायुपं ब्रहटोकमभेसंपयते न च पृनरावतेते [ छा ८।१५। १] इद्यत्र गृहस्थस्य मोक्षमुक्योपरसहारात्‌ । तेनाऽऽग्रमान्तराभावल्ङ्का जायतेऽत आह--- करत्स्नमावात्तु गरहिणोपस्हारः ॥ ४८ ॥ तुशब्दो वरिदोपणा्थः । कृस्नमव्रेऽस्य विशिष्यते । वहुटायासानि टि वहुन्याश्रमक- सणि यज्ञादीनि तं प्रति क्तव्यतयेपदिषठन्याश्रमन्तरकमाणि च यथासंभवमिन््रयसंयमा- दीनि तस्य विद्यन्ते । तस्मादृगृहेणे पसंहार न विंर्ष्यतं ॥ ४८ ॥ म!नवाद्तरेषामप्युपदुकात्‌ ॥ ५९ ॥ ( १४ ) आश्रमद्रयोपन्यासे तदितरयोरमावक् ङ्कायामिद्रमुच्यते । मेन यदयश्रमः । उप्रठन्नण- मेतयधा गृहस्थाश्रनययाधरमे। श्र तिविहितववमितराबपि वनप्रस्यगुरुकरुखवांसं। दशिता । तथा च श्रुतयः--; तप ए द्विती व्रहचःय॑चा्ुःखवसिी तृततः? [कऽ २ । ॐ २१० हरिदीक्षितक्रता- [ तृतीयाव्याये- २३१ १] इयाः । द्रयाराश्रमयोरितरेपामिति बहुवचन तत्तदय्टानवृत्तिमेदपिक्षम्‌ । तस्माचतुण।मप्याश्रमाणामुपदसयाविन्ेपाहस्यवद्िकसपस्मुचयाभ्यां प्रतिपत्तिरिति भाष्यम्‌ 0०149 > अनाविष्कुवन्नन्वयात्‌ ॥ ५० ॥ ( १५ ) ¢ तस्मद्रद्यणः पण्यं निचय वाच्येन तिष्ठासेत्‌ ` [च्र०२।५। १ ] इत्यत्र वल्यमनुररेयतया श्रयत । तत्रे वाटस्य मावः कम वा वाद्यमिति तद्धिते संति वार्मा- वस्य वयोविश्चेपस्य संपादयितुमन्चक्यघवाद्विध्यनटेवम्‌ । तर्हिं बालस्य कमे वाल्यमिति वयुपच्या कामचारवादादिकमंस्तु सवधाऽपि न श्रदुदधिवाल्यमिति प्रति व्रूमः । पाण्डिव्य- मोनास्ययोः श्रवणनिदिव्यासनयोमव्ये मननं विध्रयंन श्रवण विवक्षितम्‌ । वथा वारोऽ. परखुटधद्धियतया दम्भदपादिकमाविष्कर्त नेहते तथा विद्रानपि ज्ञानाध्ययंनधार्मिकःवादि- भिरव्मानमनाख्यापयन्वाटवत्तिषटेदिति वर्धयते । कुतः । अन्वयात्पूवापरवाक्यस्य तत्रेदार्थ समन्वयात्‌ । श्रवणनिदिध्यासनयोमष्ये मननस्यानुष्रेयलात्‌ । तत्र च रागद्रेषादि- रादहियस्येवपिक्षिततव्वात्‌ । तधा चेक्त स्मृतिकरः -- | “यन सन्तन चासन्त नाश्रुतं न ब्रहव्र्तप्‌ | न सुवृत्तं न दुवृत्तं वेद्‌ काश्चत्त व्राह्मणः ' इति ॥ ५० ॥ ( १९ ) एेहिकमप्यप्रस्तुतप्रतिबन्पे वहङञनात्‌ ॥ ५१॥ (१६) ‹ स्मपिक्षा च › [ व्र° सृ० ६।% । २६] इव्यारभ्यान्तरङ्गवहिरङ्गसाधनानि | निरूपितानि ज्ञानस्य । इदानीं फटभृतं ज्ञानमिह जन्मनि जन्मान्तरे वेति चिन्वते । कि | तावसप्राप्तम्‌ । श्रवणमनननिदिष्यासनेष्वनुरफरयमानेष्वस्मिनेव जन्मनि ज्ञानं जायत इति नियम्यते । नधिह वा जन्मान्तर वेति काट्वेकत्पः । कुतः | श्रवणादिपु प्रबचमानस्य पुरपस्यच्छाया दहेकन्ञानविपयत्वात्‌ । इह मे विद्या जायतामिलभसधाय पुरपः प्रवतत । न चाटृएटफयानां यज्ञादीनां तत्साघ्नघेन स्वगवजन्मान्तरे ज्ञान।त्पात्तः शङ्कनाया | श्रवणा- दिपवृ्तः प्रगेव विविदिपामुयाय यज्ञादीनां चरिताथघात्‌ । तदुक्तं माष्यकारेः--न च कश्चदमुत्र मे त्रिया जायतामिसभिसंधाय श्रवणादिषु प्रवते । समान एव॒ तु जन्मनि वियाजन्माभिसघायैतेपु प्रबतैमानो दृद्यत दति । तस्मादहिकमेव विद्याजन्मेति प्रि | रमः । असति प्रस्तुतप्रतिवन्धे वियद्वोत्पयते । प्रषतुतस्य॒श्रवणादिसाधनस्यप्यित | विपाकेन प्राग्भवीयवर्मन्तरेण प्रतिवन्प्रे सति श्रवरणादिसाघनेरत्रानुषटितैजन्मान्तरेऽपि, विद्यपपद्चते । कुतः [नात्‌ | वामदवस्य गभं एवावस्थितस्य ज्ञानासाततश्रवरणात्‌ । । ‹ गभ एवतच्छयाने वामदेव मुवाच ' [एे० २।१]“ अहं मनुरभवं सुयध | | । [ नृ० १।४।१० ] ‹ अहं कक्षीवानुपपेरस्म विप्रः ' इ्युपक्रम्य य ----~- चतुः पादः ] ब्रह्मसु तव॒त्तिः। २११ ‹ गभ॑ नु सुन्नन्वेपामवदमहं देवानां जनिमानि विश्वा ' | शतं मा पुर आगयसीररक्षनधः रेन जवसा निरदीयम्‌ ` [२० २। १] इया- दिनियायाः प्रतित्न्धश बव्रिधः श्रयते | तथा च ध्रुतिः -- ^ श्रवणायापि व्रहुभिर्यो न भ्यः यण्वन्त।ऽपि वद्वे। यं न विद्युः › { कटः २] ५७ ] इलाया । ८ (---) तथा च श्रुतिदुवधत्रमाप्मने दशयति“ आश्र्यो वक्ता क प्रेऽस्य टव्धाऽऽशरयो ज्ञाता बुशखनुशष्टः › [ क० १।२।७] इति । तस्म, ह जन्मनि जन्मान्तरे वा वियोसत्तिः प्रतिवन्धासद्रावाम्याम्‌ ॥ ५१॥ ८ १६) । ~¬ % एर्व सुक्तिफलानियमस्तदबस्थावधु तेस्तद्वस्थावधतेः ॥ ५२ ॥ (१४८) यथा ब्रह्मटोकास्य फट साटक्यसारूप्यसार्मप्यसा्टिमदेन चतुिघम्‌, । तत्र सा नाम चलमुखेन समनिश्वचवम्‌ । यथा वा : कमममृयस्वाकटभृयस्म्‌ * इति न्यायेन स्वगो बटुविधस्तथा मुक्तिरपि फट्वाविदेपात्सातिशयेति प्रतत व्रूमः । मुक्तिनीम निजसि- द्प्वर्पमेव न स्गवदागन्तुकं किपिद्रूपमित्यम्र व्यते । वद्य चकिधं श्रतं निर्णीतं च | तस्माचतुमुखस्य मनुष्यस्य वा मुक्तिरेकविषैव । सालेोक्यादिविन्ेपस्तु जन्यरूपत्रादुपासन- तारतम्येन सातिशय भविष्यति । स्वरूपमुक्तिस्तु न. तादृशी । सूत्रार्थस्वेवं -वि्ाफट- रूपायां मुक्तौ किं तारतम्यमस्ति न वति संशये फटयाविक्ेपास्छगीदिवत्तारतम्यप्रात्तावु- च्यते । एवं यथेपासनायां नियमस्तारतम्यमस्येवं मुक्ते तारतम्यं नास्ति । कुतः | तदवस्यावनृतेः । ' व्रह्म वेद्‌ ब्रह्यव भवति › [ मुण्डञ ३।२।९ ] इति व्रह्मभाव(- बधारणात्‌ । अभ्यसिोऽध्यायसमाक्षियोतकः ॥ ५२ ॥ ( १७ ) इति व्रहमूत्रदत्तौ तृतीयोऽध्यायः ॥ ३ ॥ अथ चतुधार<ध्यायः | आतर त्तिरसक्रदुपदेरात्‌ ॥ १ ॥ तृतीये साधनाश्रयो विचारो वत्तः | अस्मिनध्याय फटश्रय। विष्यः प्रासङ्धिकं च किचिदन्यत्‌ । प्रथमं कतिपरयाधिकरणेः साधनाश्रयो विचायते | तत्र श्रवणादिकं सक्रदनुष्रेय. मसक्ृदिति संशये-- कितावप्रा्म्‌ । ध्रवणादिक सक्र नुष्रय प्रयाजादिवत्‌ । “ सङ्कक्तते तः शाच्रा्थः ` इति न्यायेन शास्य कृताथलवादिति प्रे व्रूमः । श्रवणादीनामावृ्तिः कतेभ्या । कुतः । असकृटु पदेशात्‌ । श्रोतव्यो मन्तव्यो निदिध्यासितव्यः! [०४ । ५ | ४ | द्र्यसक्दातममविपयकश्रवणायुपे; प्रययावृत्ति सूचयति ! उक्तन्यायस्यादृ्टविषय- २१२ हरिदीक्षितक्रता- ` [ चतुरथीव्ययि- स्वात्‌ । अत्र ब्रह्मसान्षाकाररक्षणस्य टषटफटस्य संभवाददृ्टं न कल्पनीयम्‌ । तदुक्त भाष्य. कारैः- दद्ानपथवसान्ानि हि श्रवणादीन्याव्रयमानानि दष्टःथानि मवन्ति यथाऽववाता- दीनि तण्डुटादिनिष्यत्तिपयवसानानि तद्रत्‌ । सपि चोफसनं निदिभ्यासनं चयन्तर्णीतात द्तिगुणेव क्रियाऽमिधीयते । लेके गुरमुपरस्ते राजानमुपास्त इति यो गुवरदाननुवतते स प्र मुच्यते । एवं ध्यानेऽप्यावृत्तिः । तस्माखरपयन्तं श्व्रणाद्या आक- तनीयाः ॥ १ ॥ च्ङ्॥ २॥८(१) टिङ्गमपरि प्रखयावृक्तिं ज्ञापयति । तथा दयद्र॑धविक्ञानं प्रस्तुयः “ आदिय डद्रधः ` [क०> १।५। १ ] इत्येतदेकयुत्रतादोपेण निन्दिा “ रदर्मुस्वं पयाव- तयात्‌ ? [ छ० १।५। २ ] इति. रद्मवह्वविज्ञानं वहुपुत्रतये विदधल्सिद्धवत्- ययावृत्ति दरयति । तस्मादावृत्तिसामान्यत्सतरप्रययेष्वावृत्तििद्धिः । पुत्रं रदमीनदिं च॒भद्‌न पय'वतेयोपायल्ः । एवे सति बह्वः पुत्रा भविष्यन्ति न केवखादित्योपास्तावि-~ वैकपुत्रतेति श्रुखथः । अत्रायं माष्यसंग्रहः । भवतु नाम साध्यफखेपुः प्रलययेष्वादत्तिः । तेष्वरवृ्तिसाष्यस्यातिद्रायस्य समवात्‌ | यस्तु पशत्रह्मविपयः प्रययो निव्यदरवुद्धमुक्तस्रभाव- सात्ममृतमेकमव पर ब्रह्म समधयति. तत्र किमथ।ऽऽगृत्तिः । ननु सद््छ्णे व्रह्मातमवप्रती- व्यनुपपत्तरावृयम्युपगम इति चेन्न । आवृत्तावपि तदनुपपत्तेः । यदि हि ‹ तच्च मि" [ छा० &। ८ । ७ | इत्येवंजार्तीयक वात्य सकृच्छयमाणं ब्रह्मात्फवपरततिं नोत्पा- दयेत्तदेाऽऽवत्यमानमृत्पादपिष्यतीति ऋ प्रयत } अत्रोच्यते-भवेदावृच्यानधंक्यं त्‌ प्रति यस्तखमसीति सक्रटुक्तमव व्रह्मामव्वमनुमवितुं शक्नुयात्‌ । यस्तु न. शक्रोति. ते प्रायु- पयुभ्यत्‌ एवाःऽनृत्तिः । अत. एव छन्दोग्ये श्तकेतुं प्रति नवकृ उपदेशः क्तः ॥ तस्मादावू। चः कतेव्या । वेस्तरस्तु भाष द्रष्रव्यः ॥ २८१) आरमति तूपगच्छन्ति याहुयन्ति च ॥३॥८(२) नियदयुद्रवुद्मुक्तखसख्पो यः परमातमा स किमहमिति ग्रहीतव्यः वा मदन्यः इलयेतद्त्र ।चन्यते । किं तावत्प्राप्तं नाहमिति प्रह्यः । कुतः । सुख्यसु खनोरपहतपराप्मवा- (८. ह, ितद्विपरीतमुणवतोर्जावपरम त्मन्‌।र्कलवरवादात प्राह तत्रमः | तरवघरण। चस्य | वस्तुतो ब्रहमरूपस्येव सतो जीवस्यन्तःकरणोपरयिक्ृतो दुःखित्वादिधमां न वास्तव इतिं १। पूर्वं जीवविचारे प्रपातम्‌ । अतो वास्तवविेधामावाद।स्वेनैवः ब्रह्म गृह्यताम्‌ । यतं एवादग्रदापासनासमपि जावाटा अपममवेनैव परमातमानमुपगच्छन्ति. ° वेः वा. अहमक्षि भगव। देवते अष्टं वा व्वमसि भगवो देवते › इति । प्राहयन्ति घ्दिष्फनपि शिष्ट सासनं प्रमात्मानम्‌ । ‹ एप, त आतमा सर्वान्तरः * [ वृ० ३ | ४.। १ ] इति. 4 कर ~ 4 = --- - ~ ~ ~ ` चक न्न ¬ 1 न ^ न --------- ---- ~ प्रथमः पादः | वह्यस॒तत्रात्तिः २१२ ¦ त्वमससि ` [ छा० ६।८॥। ७] ' अह्‌ द्रह्मासि' [ब्रृ० १।४।१० | : अयमाता ब्रह्म ' [ बृ० २ । ५। १९] इलादिमहावाक्यानि ग्राहयन्ति वा । तस्मादाःमलनेव ब्रह्मोपासितव्यम्‌ ॥ ३ ॥ (२ ) न प्रतीके न हि सः॥४॥ (३) (५ ८ मनो ब्रहयदयुपासीतेयव्यासमथापिदेवतमाकायो ब्रह्मते ' [ छा० ३।१८।१| तथा ° आदियो व्रह्ेति › [दछा०द । १९।१] “सया नाम ब्रहमयुपास्ते , [ छ० ७।१। ५ ] इ्येवमादिपु प्रतकोपासनेषु संशयः । किं तेप्वातम्रहः कतव्यो न वेपि । किंताववराप्तम्‌ । तेष्वापग्रहः कलैम्य इति । प्रत।कस्य॒तब्रह्मकार्यतेन ब्रहमणोऽ- नन्यताञ्जीवस्य च ब्रह्मामिन्नवाद्रह्यये सयासमव्वोपपत्तेः । एवमत्मवेनोपासने प्रति व्रूमः । यदि ब्रह्मकाय॑स्य प्रतीकस्य ब्रहैक्यमवटोक्येत तदा प्रतीकष्रूपमेव दीयेत । घटस्य मदरपेण संदेक्य व्रिटयददनात्‌ । यदि च जीवस्य व्रहक्थमवलकयेत्तदा जीवल्वापाये सद्युपासकत्वं हीयेत । मधोपास्योपासकस्रूपट)मेन कायकारणक्यं जीवत्रहयक्थं च न पयालोच्येत तदा गोमदहिपवद्यन्तमिनयोः प्रतीकोपासकये नौस्येकलयेोग्यता | तस्मान प्रतीकेष्वहग्रहः ॥ # ॥ (३) बह्मदु्िसतव्कषप।त्‌ ॥ ५॥(%) उक्तोदाहरणेपु विचायते किमादियादिदृ्यो ब्रह्मण्यव्यासितव्याः किं वा ब्रह्मदशरा- दियादिष्विति सेरायः । तत्र नियमहतोरमाव्रादारियादिद्रष्िभिनह्योपापितव्यं भवति । ब्रह्मोपासनं च फटवदिति शाच्रे मयादा । तस्मान्न व्रदृ्टरादिलादिप्वेवं प्रतते द्रुमः । ञदित्यादिषु ब्रहटष्टिवि्धीयते । कुतः । उक्कपाद्र्मणः । ब्रह्मण उकृष्ट्वाजिकृटेपु मनञदिपु बरहट: कतन्या । टके हि निकरे भूवये राज्य त्वा राजवत्तं पूजयन्ति । किंच ‹ मनो ब्रह्यदयुपासीत [छर ३ । १८।१] दटयत्र ब्रह्मशब्द इति दाव्दपरत्वेन दृष्टिटक्षको भविष्यति । मनःरव्दश्वानितिपरान्मु्यथवाची । यथा स्थाणुश्वोर इति प्रयतीयत्र स्पणुराव्दो मुघ्याथवार्च। चेरख्ब्दौ दष्टिटक्तकस्तदत्‌ । न चात्रह्मरूपस्य मनसं उपास्यते ब्रह्मणः फटप्रदत्वानुपप त्तेः । अत्रह्मरूपस्यातियस्पा- स्यत्रेऽपि कमाध्यक्षत्वेन यथा ब्रह्म फएठं प्रयच्छति तद्रदुत्रापि संभवात्‌ | तस्मादव्रह्मणि प्रतीके ब्रहमदृ्टिः कर्तन्या ॥ ५ ॥ ( ¢ ) आदिव्यादिमतयश्चाङ्ः उपपत्तेः ॥६॥ (९) : य एवासौ तपति तमुद्रीथमुपासीत › [ छ० १ । १ ] इष्यत्राऽऽदिसदेवतां प्रतीकं कत्वा तत्र कमा्धमतो््रीथटष्टिः कतैव्या किं वोद्रीथं प्रतीकं कृवा तत्राऽऽदिय- | व द्र।थ टृ्ठिः कतत्येति सशयः । तत्रानियम इति तावद्प्ा्तम्‌ । कुतः । अ्दियोद्रीधयोर्भयोग्र- क (भ क २१४ ह रिदी ्षितक्र [ चतुधाव्याके- ~ (^ दाकाय्ेन ब्रह्वदुकएवाभवेन पूर्वोक्ता्ृष्टन्यायानवतरभ नियःमकामावादिति प्रष्ठ तमः । आदियद्ठया कमाङ्घमवद्यं संस्कतव्यम्‌ । कुतः । उपपनतेः । उपपद्यते, द्येवमपुवंसं- निवर्पादा््याद्िद्ठिभिः संस्ियमाणेपृद्धाथादिषु कमसमृद्धिः । ° यदेव व्रि्यया करोति श्रद्रयोपनिपदा तदेव कीयवत्तरं भवति ` [छ० १।६१।१० ] इति श्रतिर्वियायाः; वर्मसम॒द्विेतवं दलयति । भवतु कमसम्‌द्विफटेप द्ग धादिष्वेवम्‌ । स्वतन्त्रफटेषु ‹ य एतः देवं विद्रा्टोकेपु पञ्चनेव सामोपास्त ` [ छा० २। ३ ] इयादिपु कथं कममसम्‌- हेतुम्‌ । तेष्वप्यधिकृताधिकारातय्रकृत।पएवसंनिकपणेव फलकल्पना युक्ता गोदो हनादिवत्‌। ग्रकृतकमाध्रितमेव फलटसाधनमिवयुपपत्तः । अयं भवः-ादिलयादिद््टय्‌ा कमा ङ्गमवस्यं संस्वर्तव्यम्‌ । तथा सति द्ष्टसंस्छरतस्य कमणः फटातिलयः संभवति ¦ विपये तुः कमीङ्घरादिलदेवतायां संस्कृतायां कुतः फं भविष्यति । न द्यक्रयानिका देवता पटस्य साधन भविष्यति । अन्यधा देवतायाः साघारणव्वेन यजमानायजमानयोः साधा- रणपफटप्रसङ्गादिति । तस्मादनङ्वाश्रपा आदिय) दिद्षटयो गपद्वाथादिषु कतंव्या इतिः सिद्धम्‌ | £ ॥ (५) आसीनः संमवाद्‌ ॥ ७॥ ववद्धोपासनेषु करमतच्चतानाऽऽसनचेन्ता | नामि सम्यद्मने ! वस्तुतच्चघा- उज्ञानस्य ] इतरेषु तुपासनेपु प्रढत्तेयमासनचिन्ता । तत्र कि तिषठनासीनः दायान वोपासीतेताऽऽसाौन एेति संराये मानसवादु पासनस्यानियमः श्रीरस्थितरेति प्राप्तऽभि- घीयते । आसीन एवे पासीत । उपासनं नाम विजातीयप्र्ययानन्तरितसजातीयप्रस्ययप्रवा- करणम्‌ । वुतः । संभवात्‌ । गयानस्य निद्राप्रसड्ात्‌ । गच्छतधिचविक्षपात्‌ । तिष्टतः, दरीरधारणव्यम्रतवाननोपासनं संमवति । परशपादातसतीनैवान्यम्र्संभवात्‌ । तस्मादासीन एवोपासीत ॥ ७ ॥ ध्यानाच ॥ €| वै च व्यानमुप।सनम्‌ । ध्यायति निधटङ्घेषु निश्वट्टषटिष्च फ विपयाक्षिप्तचित्तेपेप- चयमाणो द्रद्यते वकोध्याय्तयाद। अआसीनश्वानायासो मवति । तस्पाद्धघानाद्भेतोरासीनस्य. कम।पासनम्‌ ॥ ८ ॥ 1 = अचटत्ञतव चाप्क्ष्ष।॥र॥ ततच्च ' ध्यायतीव प्रथिवा [ छा० ७।६। १ | इत्याद प्रथिन्यादीन।मचट्तलमे- वापेद्षय ध्यायतिवादो भवति तञ्च टिडमुपासनस्या ऽ‹स।नकमवे ॥ ९ ॥ स्मरन्तिच॥ १०॥ (६) : यच देते प्रतिष्ठाप्य स्थिरमानसमात्मनः. ' । [ भ० गी °. & । ११ |] इ्युपक्रम्य प्रथमः पादः ] बह्यघ् ्रव्रत्तिः । २१५ ' उपविध्याऽऽसने युञ्ञ्याच्ोगमाप्मविद्युद्धय › ॥ [ भ० गी० ६। १२] इति रिष्टा उपासनाङ्गवनाऽऽसनं स्मरन्ति । अत एव॒ स््तिकपद्चकादीनामासनवि- शेपाणघरुपदेश्लो योगशाच्र ॥ १० ॥ ८ ६ ) यत्रेकायता तच्राविज्ञेषात्‌ ॥ १९॥ (७) ब्रह्मयज्ञेन यक्ष्यमाणः प्राच्यां दिश्चि ` इति दिड्नियमः । : प्राचीनप्रवणे वेश्वदेवेन यजेत ' इत्ति देगानेयमः । : अपराह्न पिण्डपितुयक्ञेन चरन्ति ` इति काटनियमः । तदेत- न्ियमत्रये यथा कमणि द्यते तथपासनेऽपि द्रष्टव्यम्‌ । कुतः । > दिकलस्याविेषात्‌ । इति प्रक्षि व्रूमः । मनस टेकाग्रयं हि ध्यानस्य प्रधानं साधनम्‌ । न चतस्य दिगादिनियमत्कश्चिदतिशयो वियते । अतो नस्ति नियमः । अत एव श्रतिर्योगाभ्यासाय प्रदेशं निर्दिश्न्ती मनोनुकट दयेव।ऽऽह । यक्सिनदे्े सौमनघ्यं तत्रैव युञ्ज्यात्‌ । नतु चच्वेण निध्चतः कशचदश्नोऽस्तेव्यधैः | ननु ‹ समे शुचौ राकरावह्िवाटकाषिवयिति शव्दजटश्यादिभिः । मनेुकुट न तु चक्षुःषडने गुहानिवाताश्रयणे प्रयोजयेत्‌ ` ॥ [ ध्र ०२।१० ] इति विरोषः श्रूयत इति चत्‌ । उच्यते । अत्राऽश्टुमाष्यक्रृतः-सव्यमस्येवंजाती- यको विशेपः । सति चतसिमिस्तद्रतेषु॒विकेपेष्वनियम इति सुद्ृदर्वाऽऽचा आच “मनो कृ इति चैपा श्रुतियेत्रकामग्रता तत्रयेतदेव दरयति ॥ ११ ॥ ( ७ ) आप्रायणात्तचाःपि हि हष्टम्‌ ॥ १२॥ (< ) आद्रि सर्वैपृपासनेपु कतव्यति प्रतिपरादितमायेऽधिकरणे । तत्र यानि सम्यग्दर्खना- शानि तान्यवघातादिवत्कायवसायीनीति ज्ञातमेवेपामाव्रत्तिपसिमाणम्‌ । न हि सम्यग्दर्ने [ कार्ये ] निष्यन्ने यनान्तरं किचिच्छासितुं इाक्यम्‌ । अनयोव्यत्रह्मापमघप्रतिपत्तैः दाच्स्याव्रिपयघात्‌ । यानि पुनरभ्युदयफटान्युपरासनानि त्वपरा चिन्ता । तत्राहंग्रहादयुपा- सनानामाद्रत्तिः कियन्तं चित्काटं कतव्येताऽऽमरणादिति संशयः । तत्र॒ कियन्तं चिःका- मावृ्तिः कतव्येति तावद्ा्तम्‌ । आमरणाद्रियनुक्तःवा्कंचित्काटमावृत्तौ क्रियमाणायां शघराधानुष्टानसिद्धेधेति प्रन व्रूमः । जप्रायणान्मरणपयन्तमावृत्तिः कतन्या | कुतः । तत्रापि दि दषम्‌ । हि यस्मा्तत्रापि ्यातिष्टामादिष्वपि प्र्तव्यफलज्ञानं मरणकटे श्रत दृष्टम्‌ । ‹ यचित्तस्तनेव प्राणमायाति प्राणस्तेजसा युक्तः सहाऽऽपमना यथासंकलितं खोक नयति › [प्र रे । १०] इदयवमादिश्रुतिन्वः । यस्मिन्विपये चित्तमस्य स यितः । तेन विपरयेण हयभिव्यक्तेन सह॒ तजसादानन । उदानस्य तेजेदिवतात्मका- त्वात्‌ `। आत्मना भोक्रा च युक्ता यथासंकद्पितं दोक नयतीति श्रु्यथ्ः | तथा च भाप्यम्‌-प्रययास्थते स्वरूपा मुक्रवा किमन्यप्रयाणकाटमावि मावनावि्ञा- (~ ^ ^ 7 णेक्षर्‌न्‌ । तस्माय प्रतिपत्तव्यफटभावनात्मकास्तप्वाप्रायणादावृ्तिशेति | तथा च २१६ हरिदीक्षितकृता- [ चतुाष्यये- ्ुतिः--‹ स यावत्तुर्यमस्मष्टकासरैति ' [ श० प० १०।६।३। १] इति प्रयाणकाटे प्रययाद्रत्ति दशयति । स्मृतिरपि-- यं यं वाऽपि स्मरन्भावं यजलयन्ते कटेवरम्‌ । तंतमेतरैति कौन्तेय सद्‌ा तद्भावभावितः ` ॥ [म० गी° ८ | ६1 इति । तस्माद्धाविजन्मनः प्रयोजकोऽन्त्यः प्रयये आमरणमढ़ृत्निमन्तरेण न सुटभः । कर्थं तहिं ज्योतिष्टोमकमेणा सर्ग गच्छतोऽन्ध्यः प्रघ्ययोः भवति । कमजन्यापूरैवशादिवि गृहाण । उपासनेऽप्य ;वेमस्ति तेनैवान्त्यः प्रघ्ययो भविष्यति किमाबृघ्येति चेद्रू।टम्‌ । नैतावता निरन्तरत्त्तिटक्षणो दष्टोपायः परियाव्यो भवति । अन्यथा सवेस्य सुखदुःखा- देरपु्वजन्यघ्ेन भोजनादयर्थो दष्टः प्रयलनस्यव्येत । ततो दृष्टोपायल्यादामरणमाढ़त्तिः कर्तव्या । यदयप्येतान्यष्टावधि करणानि साधनविचारलाप्पृघाध्याययोग्यानि तथाऽपि फट- प्र्या्तनपाधनधघाकफटाध्याये रचितानि ॥ ९२ ॥ ( ८ ) तदपिगम उत्तरपूव!वयोरणश्टोषविनाशं तव्यपदेश्ञात्‌ ॥ १३ ॥ (९) गतस्वेतीयदोपः । इदान फटविपया चिन्ता प्रस्तूयते । व्रह्मसाक्षात्क।रे सत्ति पापं नद्यति कि वा ननद्यर्तति संशये र्वितावतप्राप्तम्‌ । न नद्यर्तति । फटाथलात्क्णः पटमदचा तनाश्ासंभवात्‌ । ‹ नाभक्तं क्षते कमं कद्पकोदटिशतैरपि ` इति स्मरणा- दकृतप्रायश्ित्तं कम॑ फटमदच्ा न कदापि नद्यती्येवं प्राप्त त्रम: । तदधिगमे ब्रह्मज्ञाने सद्युत्तराघस्याशपाऽनुसात्तेः पूवव नाशश्च मवतः । कुतः । तद्यपदृश्ात्‌ । ‹ यथा पुष्करपलाश आपे न दिष्यनत एवमेव विदि पापं न छिष्यते ! [ छा०४ । १४३ | इति । ‹ तयथेपीकातृटमम्रौ प्रोतं प्रदूयेतेवं हास्य स्वे पाप्मानः प्रदूयन्ते ' [छा ०५।२४। ३ ] इति च । इयादिध्रुतिषु पापाश्व्िन्रयोव्यपदेश्ात्‌ । कि च त्रहमासमतखविदः पापटेपशङ्काऽपि नेदिति । नाकं न करोमि न करिष्यामीति काटत्रयेऽप्यकतृत्रहस्वरू- पेन निश्ितघ्वात्‌ । न द्यकतुरटपं मन्दा अपि शङ्कन्ते । नापि सगुणब्रह्मविदो टेपो ऽस्त । ‹ मिदयते हदयम्रन्थः › [ मण्ड० २।२।८)] इयादिश्रुतः । ‹ नाभुक्तं क्षीयते ' दादि शाखं तु सगुणनिगुंणव्र्मज्ञानरहितविपयम्‌ । त्रहमज्ञानाभवि तु प्रायश्चित्तादिना तस्य क्षय इष्यते । ' सर्वं पप्मानं तरति तरति ब्रह्महलयां योऽश्वमेधेन यजते [ तै सं०५।३।१२।२] दयादिशरतिस्मरतिभ्यः। तस्माद्रल्याधिगमे प्रारन्धातिरे्तस- वदुरेतक्चयः | १३ ॥ (९ ) इतरत्यप्येवमसन्टेषः पतै तु ॥ १४॥८(१० ) पव्र।धिकर५ बन्धटेतेरवस्याश्चेपधिनाक्ञौ ज्ञाननिमित्तो शाच्चप्रमाणेन निरूपितौ | धमस्य पुनः शाग्रीयत्वाच्छ-छ्वीयण ज्नानेनापिरेध इयादाट्क्य तन्निराकरणाय पूर्वा प्रथमः पादः | बहस उघ॒त्तिः । २१७ ० @ करणन्यायऽत्रातिदिदमत । इतरस्यापि पुण्यस्याधवदशछछपविनानचे। ज्ञानिनो भवतः । कुतः । तस्यापि स्प्टहतुव्वेन ज्ञानं प्रति प्रतिवन्धकात्‌ । ‹ उमे उ हैवैष एते तरति ' [घ्० ४।४।२२ | इयादिश्रुतिपु दष्कृतवल्सुकृतस्यापे प्रणाश्षव्यपदेश्ात्‌ । अकः- त्र मवोधनिमित्तकस्य कर्मक्षयस्य सुकृतदुष्कृतये(्तुल्यवात्‌ । : क्षीयन्ते चास्य कमणि › [ सुण्डऽ २।२।८ ] इति चाविदञेषश्रतेः । अयमत्र निष्कः । दहर- विदयावाक्यगेप उपःसनाव्यतिरिक्तकाम्यपुण्यं पापवदघषजन्महेतुवात्पापम्वेति मचा पाप- त्वनेव श्रुतिः परामृषति “ स्व पाप्मानोऽतो निवतन्ते › इति । अस्यायमर्थः-सुकृत- ९ ५ दुष्कृतं तत्परं च ते स्वै पाप्मानोऽतोऽस्मादुपासतकानिवतन्त इति । ब्रह्मटकप्रात्यनन्तरं सक्तिरेति प्राङ्‌ निर्णीतम्‌ । निगुणव्रह्मविदस्तु न व्रह्मटोकप्राततिः किं तरं विदेहकैवल्य- मेव । उभयोरपि सुकृतदुष्कृतनाशस्तुल्य एति । तदाह सूत्रकारः-प्रति विति । ^ तुररधारणे । पाते शरीरपति विदुषो मुक्तििवि न तु पुण्यफ़र्मोगाय इारीरान्तरम्‌ । सकटकमणां निःरोपापश्षयात्‌ । तस्माद्रह्यविदि न पुण्यटेपः ॥ ६४ ॥ ( ९० ) अनारन्धकाय एव तु पूरवे तद्दघेः ॥ १५॥ ( ११ ) पृवयोरधिकरणयोरकत्रामज्ञाननिमित्तकः सुक्रतटुष्कृतये र्विनाश्ञोऽधाररेतः ¡ स किम- विरेप्ेणाऽऽरन्धकार्ययोस्तयोभ॑वव्य॒त विरेपेणानारव्धकाथयेरेवेति विचार्ते । ‹ उमे उ दे वैप एते तरति ` [वृ० £ ।४। २२ ] इत्येवमादिशरुतिष्वव्रिशोपश्रवरणादविरेेटैव (~ क्षय इति प्रात प्रतिविधरीयत । तुनार्थे । अनारव्ं विद्रच्छरीरटक्षणं कार्य याभ्यां पुण्यपापाभ्यां ते तथोक्ते | एवविध एव्र पूर्वं पुण्यपापे प्रारब्धव्यति्ते एव॒ न्यतः । कुतः । तदत्रघ्ेः | * तस्य तावदेव चेर यावन्न विमोच्येऽथ सप्तस्य [ छा० ६ । १४ । २] इति श्रवणात्‌ । अस्याधः-तस्य व्रह्विदो मुक्तिर्वटम्बमानाऽपि नायन्तं विटम्बते किं तु गमाघनि क्टत्तस्याऽऽयुपः क्षयामवेन यावदेदः प्राणैर्न विमोक्ष्यते तावदेव व्रिटम्बते । अथ देहप्राणयोर्वियेगे सति ब्रह्म सपद्यत इति । अत्र पुरुपादिव्यव्ययर्छान्दसः । अनया श्रुत्या यधा विदुपो्यादेदपातं ससायोऽङ्गीकृतः, तथा विद्रदनुभवो ऽप्यक्षिनर्थऽति- स्फुटः । युक्तेरपे-यथा दके तृणस्येषु वाणपु घरानुष्कस्य स्वीकारपश््यागयोः स्वातच्च्येऽपि न मुक्तवाणे स्ातन्व्यम्‌ । स तुवेग क्षीण स्वयमेव प्रतिं । एथ वुटाटचक्रश्रमणादुदाहतैव्यम्‌ । तथा दा्ट।न्तिकतव्रदय्ञानस्यापि वरिनाद्ञकत्स्वातन्ब्यमना- रव्यकायपुं कम॑मु न व्वारव्कर्मणि । आरब्धस्य प्रहृत्तफटघात्‌ । यदयतेः श्रुतियुक्त्यनुभ- वेरारब्धस्थितिन)म्युपेयते तदोपदेष्टरभावाद्वि्ासंप्रदाय उच्छियित । न॒ तावदविद्वानुपदेषटेति दाक्यं वक्तुम्‌ । विद्रस्तु वेदनसमकाटमेव मुक्त उति का नामोषेष्टा संभवति । तस्मानारच्धयानश्ः ॥ {५॥ (११) ८ [ २१८ हरेद्‌ क्षितक्रता- [ चधाव्यये- अचचिहात्रादि तु तत्कायापैव तदशनात्‌ ॥ १६१ (नेत्य ्िदत्रादिक कमे विद्यया नदयतिवा न वरध संश्नयः | तत्र न न्यदीति तावताम्‌ । कुतः | प्रारन्धव्यतिरिक्तवाविलेपात्‌ । एवं प्रात व्रूमः । तुनी । नित्याश्चि- ट्‌ात्रादिक तत्कायायव विदयाद्रारा विद्याकःयमोक्षायव । अता न नाशः | कुतः । तदशनात्‌ । ` तमेतं वेदानुवचनेन ` [वृ ¢ । 2 | २२ ] इादिदशेनात्‌ । ज्ञानस्व हि प्रापकस्य कम॑णो मो्षकारणध्मुपचारात्‌ । यद्चपि विदामु्पाद्य कमाणि नदयन्त फटापवर्गिालम॑णाम्‌। तथाऽपि फटमदचा न्न ख नाशनः । फट दत्वा नाशस्तु न नालेन व्यवहियते । न हि टक भोमनोपरक्षणमन्रारिकं नष्टमिति पामरणाप्युच्यते । अयमव्राऽऽशयः | द्वावंशौ निव्यकर्मणः । एकोडणः प्राधान्येन चित्तछुद्धं विधत्ते | अधराऽल्ोऽचुपद्गण खग।दिफटं प्रयच्छति । यत्त ज्ञानादृध्य॑ नियं कमवुपङ्गेण फटग्रद्‌ तव्य काम्यवद्श्पः | १६ | नन्वद्टेप्रविन शय; सताः “सुटः: सधरद्यां द्विपन्तः पप्क्रयाम्‌ ` इत्यस्य को विपयं इत्यत्रो त्तरमाह -- अता(ऽन्याऽपि द्येकरपाममयोः ॥ १८७॥ ( १२) अतोऽग्रहोत्ररिनिवयाकमणेऽन्याऽपि द्यति साधकतया या फटमभिसंधाय क्रियते | तम्या एप विनियोग उक्त एकपां शाखिनां - मुहः साधरकरव्यामपयन्ति ` इति । उपायन- मिन्यथः। तस्या एव चटूमघवदश्धेपविन्निरूपणमितरस्या अप्यवमतंश्ेप इति । तथजा- तीयस्य काम्यस्य कमणा विं प्रस्यनुपकारक्रत्य संप्रतिपत्तिरुमयारपे जमिनिवादरायणयो- राचाययोः ॥ १७॥ (१२) यद्व विख्याते हे ॥ १८॥ ( १३) नव्य कम द्विविधम्‌ । अङ्खव्यपाश्रयविदयासदहितं तद्रहितं चेति। तत्र किमविशपेणाश्चिहो - त्रादक कम विदयाद्गमुत विद्ाविश्िष्ठं कर्मति सग्रयः । तत्र रिं तावधपरा्तम्‌ । अङ्खाववद्धो- प्रासनासहितमवर कम ॒ब्रह्मवियाया अद्घन्‌ । उप्रासनारहिताकमणः सकाश्चात्तत्तहितस्य प्रशस्तवात्‌ । इति प्राप्तऽमिघीयते । सलयमतद्धिदयासयुक्तं कमा्निहोत्रादिकं विदचारहिता- त्कमणः सकान्ाष्ररम्‌ । यदेव विद्येति वाक्य तरपृश्रवणात्‌ । ^ यदव विद्यया करोति° तदरव वी्यवतरं मवति ` [छा० १।१।१० ] इति श्रतिः सोपासन- कमगृऽतिशयेन कयतस्तीति वदन्ती निष्पतनस्यापि क्णो वीर्यवात्रमम्यनुजानाति। अन्यथा तद्रस ग्रनुपपतेः । तक्ष संपा(सननिह्पासनपोनित्यक्भेगेस्तारतम्येन विद्यासाघ- नत्रम्‌ ॥ १८ ॥ ( १६) द्वितीयः पादः ] बह्यसरचवृत्तिः। २१९ भागेन 1त्वतर क्षपयित्वा संपद्यत ॥ १५ ॥ ( १४) अनारव्धकाथयोः पुण्यपापयेोव्रियासामध्य्तयः पएव॑मुक्त इदान विदुपां मुक्तिरस्ति न वेति चिन्त्यते । अधिकारिपुर्पाणां मुक्तिन।स्ति । प्रारव्धकर्मोपमेगाय वदजन्मसी- कारे तत्र पृवानितविदायां टुप्तायां यत्कर्म क्रियते तस्य॒ फट्दत्रे सदयुत्तर ततरजन्मपरम्प- राया अवदयभाव्रिात्‌ । एवं प्राप्त त्रम: । आरब्धं वम स्वफटे सुखदुःख भोजयते । तदथमेव प्रृत्ततवात्‌ । नच विदयाट)पाथं किचिःकम पूर्वमनुष्टेतम्‌ । येन कमणा विद्या प आश्द्येत । नच मरणव्यवधानमत्रेण विद्या इति वक्तुः शक्यम्‌ । रुपुक्िव्य- वधानेन तद्यापादशनात्‌ । अतो विद्यायामवास्यतायां ठदटुभिरपि क्रियमाणेरद्टपान्मिध्या- ज्ञानस्य सम्यनज्ञानन वाताच सम्यग्दशनां चरमद्रहपातानन्तरमेव विदेहर्कैवस्यमि- अस्‌ ॥ ९९॥( ६४) इ।त टकम नरहरसुरसनह र रतविर चतायां त्रह्यसुत्रत्रचत। चतुधध्यायस्य प्रधमः पादः ॥ १॥ य ध (कि सथ तचः पादः | वाङ्मनसि दनाच्छन्दाच॥ ?॥ च अथापरासु विदयःसु फएटप्राप्तयै देवयान पृथानं कथयिष्यन्प्रथमं तावद्यथादाल्रमक्रा- न्तिक्रममाचषटे । समाना हि विद्रदविदुपोरुकरान्तिरिति वशयति | अनुक्रान्तस्यापरवियाफट प्रा्तरसमव्राटाध्यायसङ्।त: । छान्दोग्य उक््रान्तक्रमः श्रूयत" अस्य सेम्य पुरुषस्य प्रयत। वाड्‌ मन।से सपयत मनः प्राण प्राणस्तजातसे तेन: परस्यां देवतायाम्‌ [ छ्म° ६।८।६ ] इति । तत्र प्रियमाणस्य पुरपस्य प्रयते वागादीनि दश्ेन्धियणि मनसि टीयन्ते । स चल्यः किं स्वरूपेण वया वति सं्रय सत्ति वागाद्वानां पछसरूपेण ट्य इति प्रातं ‹ वाद्‌ मन्ति ' इति श्रु> वृततिशव्दाश्रवणात्‌ । तथा च श्रुतिरुगृदीता भवति । इतरथा रक्षणा स्यात्‌ । श्रतिटश्षणयोः श्रृतेन्यय्या न टक्षणा । तस्माद्राच एव मनसि ट्य दति प्राप्त व्रूमः । वाग्वत्तिरव मनानि दयते नतु वाक्‌ । कुतः । दद्नात्‌ । मनंप्त्तौ स्थितायां वाग्वृत्तिटयो दृद्यत । मनस। वागादिकं प्रयनुपादानादुपा- दान एव कायस्य स्वरूपेण ट्य इति मद्रे) ग्यतत््ानानन वागादनां सरूपेण विटय; । वृत्ति्वटुपादानेऽपे य्यमर्हेति । अङ्गारपु जक्मध्ये प्रक्षिपते वहि वृत्तेद हप्रकादाभिकाया अनुपादाने जट टयद्चनात्‌ । श्रुता तु वक््ब्देन व्र्तर्टश्षयते वत्तिवृत्तिमतेरमेद्‌पचारात्‌ । कथं तद्यपिमिन्पक्षे शब्दो ‡ व।डमनांसे संपद्यते › २२० ह रिदुक्षितक्रता- [ चतुधाव्यये- इयत आह--शब्दाचेति । शव्दोऽप्यक्षिन्पक्षेऽवकल्पते वृत्तिवृप्िमतेरभदेपचारा- दिति भाष्यात्‌ । तस्मद्रागादीनां वृत्तय एव मनस्सि टीयन्ते न वागादयः ॥ १ ॥ अत एव च सवाण्यनु॥२॥(१) यस्मादिन्दियाणां मनउपादानकत्वाभावोऽत एव॒ वाच इव मनांसे चक्षुरादीनामपि ृ्तिटय एव न सरूपेण ठ्यः । वृ्तद्ररेणेव सवाणीद्धियाणि मनोऽनुवतन्त इयथः । ददयते हि खोक मनोवृ स्थितायां चक्ुरादिढरहटयः । सवपा करणानां मनस्युपसहारा- विदोपे सति वाचः प्रृथक्ररणं * वाड्‌ मनसि संपद्यते ' [छ०६।८।६]. इ्युदाहरणानुरोषनेति द्रष्टव्यम्‌ ॥ २ ॥ ( १ ) तन्मनः प्राण उत्तरात्‌॥३२॥ (२) वाड्‌ मनासि संपद्यते मनः प्रणि ` [दछा० ६।८।६] इलयत्र मनसि. वाग दीनां वृत्तिट्य एव्‌ न सरूपट्य इत्युक्तम्‌ । जथ तदुत्तरं वाक्यं ‹ मनः प्राणे › इति } किमत्रापि प्राणे मनसो ख्य इति तावत्पा्तम्‌ । कुतः । मनः प्रति प्राणस्योपादानवसंभ- वात्‌ 1 तथा हि--“ अनमय हि सौम्य मन आपोमयः प्राणः [६ ।५५। £ | इति ्रुतेगनसोऽने कारणे प्राणस्याऽऽपः कारणम्‌ । तथासति मनःप्राणशब्दाम्यां तकतारणे अनोदफे उपटक्य मनः प्राणे टीयत इति वाक्यस्याननमप्सु टीयत इलयर्थ व्याख्यातः । आपश्चानमसजन्त ` [ छ० ६।२। ४} इति श्रुतरपामनप्रक्ृतिवादनात्मकस्य मनसोऽबात्मके प्राणे स्वोपादने स्सख्यण ख्यो युक्ततर इयेव प्राप्ते वमः । तद्र देन्धिय- ृत्तिटयाश्चयमृतं मनः प्राणे वृत्तिरूपेभेव टीयते न सरूपेण । तः । उन्तराटुत्तर- वावयात्‌ । दविविधमुपादानं मुख्यं प्राणाधिकं चेति ! तत्र प्राणमनसे्ृद्टयोसि न मुख्य उपादानोपदेयभावोऽस्ति विः तर्हिं संवन्धपरपरया प्रणाड्या । न हि प्राणाडिक ` उपादाने कायस्य ख्यं क्चितपद्यामः । तदुक्तं माप्यङ्द्विः-पुपुप्सोमम्‌पश्च प्राणवृत्त परस्पन्दा- सिकायामवस्यितायां मनोवृत्तौनामुपद्लमो द्द्यते । न च मनसः स्वरूपाप्ययः प्रणि संमू. वलयतत्यङ्कति्वादिति । वृत्तिवृत्तमतोरभेदविवक्षया मनः प्राणि स्पत ॒दइ्युक्तम्‌ । तस्ना- त्राणे मनेोवृत्तानामेव ट्यः ॥ ३ ॥ ( २) सोऽध्यक्षे तदुपगमादिन्यिः ॥ ४॥ श. न इदानीं प्राणस्तजसीयत्र चिन्तयते । प्राणस्य तेजसि वृत्तिटय आहो खिदेहेन्द्रियाध्यक्त जव इति संशयः । तेजस्येव प्राणस्य खय इति तावाप्तम्‌ । कुतः । प्राणस्जासि इति श्रुतेः । एवे प्रात्तऽभिधीयते । सं प्राणेऽध्यक्ष जीवे विटीयते । कुतः । तदुपगमा- दिभ्यः । तसिन्न्यक्षे सर्वेपां प्राणानामुपगमो टय आदिशव्देनाध्यक्नानुवरततिः । तयोः श्रवणादित्यथः । ‹ तमुत्कामन्तं प्राणोऽनृक्कामति प्राणमुक्तामन्तं सर्व प्राणा अनूत्रामन्ति द्वितीयः पादः ] बह्मसूचवत्तिः । २२१ [ वृ | 8।२ ] इतिश्रुतेः | ‹ एवरमेतरेममाप्मानमन्तकराटे सर्वे प्राणा अभिसमायन्ति यत्रतदर््वोऽच्छरसी भवति ' [ बृ० ४।३।३८ ] इति श्रुयन्तराच । ननु ‹ प्रण- स्तेजसि › [ छा० ९।८।६ ] इति श्रुयते कथं प्राणे।ऽध्यक्त इ यधिकसुच्यते | नैष दोपः । अष्यन्षप्रधानतवादृत्रमणादिव्यवदारस्य ॥ ४ ॥ तहिं ' प्राणस्तेजसि ' इ्यस्याः श्रतेः का गतिरियत आद-- मृतेषु तच्छतः ॥ ५॥ ^ प्राणस्तेजसि ' इयतः श्रतेः प्राणसंपरक्तो जीवस्तेजःसहचरितेषु देदबीजभृतेषु मृत- सकषमष्वेवावतिषते । ननु ` प्राणस्तेजसि › इति श्रुतौ प्राणस्यैव तेजस्यवध्थितिः श्रुयते न प्राणसंप्रक्तस्याध्यक्षस्य । नेष दोषः । सोऽध्यकश्च इयस्यापि तत्र श्रवणात्‌ । “ एत्मवेम- माः्मानमन्तकाछ सरवे प्राणा अभिसमायन्ति ' [ वृ० ४।३।३८ ] इति श्रयन्ते जीवे प्राणट्यस्य स्पष्टमाम्नानाच ॥ ५ ॥ । ननु प्राणस्तेजसीति तेजोमन्रश्रचणे कथं तेजःसहचर्तिपु मृतेषित्युच्यत इष्यत आह--- नेक स्मिन्दश्षयतो हि ॥ ६॥८३) अन्तकाट एकस्मिनेव तेजि जीवो नावतिषरते | दि यस्मात्‌ ‹ पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति ` [ छा° ५।३।३] इ्यत्र प्रश्नप्रतिवचने मृतसुद्षमेष्ववरथानं ददयतः | तथाऽन्याऽपि श्रुतिः-- प्रथिवीमय आपामयस्तजोमये वायुमय अकाशचमयः " [ वृ° 8 । ४ । ५] इत्याद्या । स्पृतिरपे-- अण्व्यो मात्रा अनाशिन्यो दशाधानां तु याः स्मृताः| ताभिः साधमिद्‌ स्थं समवधयनुपूव्शः ' ॥ [ मनुस्मर° १ | २७ | ८, इत्याद्या । अमुमेवार्थं दशयतः । तस्मस्ाणसंप्रक्तऽध्यक्षा भृतसुक्मपु टीयते ॥६।(३) समाना चाऽऽसत्युपक्रमादमृतस्वं चानुपोप्य ॥ ७॥ (४) सेयमुक्रान्तिः सगुणत्रह्मोपासकस्यानुपासकस्य च समाना किं वा विेपवतीति संदाय: । विरोपवतीति तावसपरापतम्‌ । दहरविदयायाममृतलश्रवणात्‌ । निगुणव्ियायामिवोच्रान्यनुप- योगादविदुष परेयमु्रान्तिरिति प्रात ब्रूमः । विद्रदरिटुपोः समानेयमुक्ान्तिः । आसूयुप. क्रमात्‌ । सखियते गम्यते प्रापयते ब्रह्मलोकोऽनयति सूृतिस्तां मया्दीक्घतयोपक्रमात्‌ । सगुण- ज्ञानिनो मृधन्यनाड॑प्रवेश उन्तरमागोपक्रमः । ज्ञानरहितस्य नाञ्चन्तप्रवेशो दक्षिणमार्गो पक्रमः । मार्गपयन्तमिदं भृतसृक्षषायणं समानमेव । अज्ञानिन इव सगुणव्रह्मोपासक- स्यापि देवयानगमनन्यतिरेकेण ब्रह्मोकग्र्तिरसंभयेनोत्कान्तिरावद्यकीलयधः । ननु विदुपाऽ- मृतं प्राप्तव्यं न च तदेनशान्तरायत्त तत्र कुतो मृताश्चयल्वं सदयुपक्रमो वेति । अन्रोच्यते- २२ हरिदा्षितक्रता- [ चतुरधा्यये- अनुपोष्याविदयादिदे्जातमदण्वाऽपरव्रेचासामध्यौदावेक्षिकममृत्वं प्रेप्स्यते । संभवति तत्र सूव्युपक्रमो मृताश्रयत्रं च । न हि निर॒श्रयाणां प्राणानां गतिरपपयते । उप- दाहे इति घाताः क्िवन्तस्येषपसृष्टस्य रूपमनुपेष्येति । तस्माद्विद्टदविदुपे रुक्रान्तिः समाना ॥ ७॥ (४) तदाऽ्पातेः संघारव्यपदेङ्ञाद््‌ ॥ ८ ४ अस्य सोम्य पुरूपस्यं प्रयतो वाच्वनसि संपद्यते मनः प्राणे प्राणस्तेजसि. तेजः परस्यां देवतायाम्‌ ` [ छ० ६।८।६ | इदयत्र तेजःप्रमृतनां मृतानां सकरणानां प्रयतः पुंसः परमात्मनि (की वृत्तिटयः नि वा खरूटय इति संशयः | स्वखूपटय इति तावत्प्राप्तम्‌ । परमात्मन मृतोपादानवात्‌ । तस्िन्ञपादाने कायस्य सखख्पेण टयौ युक्तं इति प्रे व्रमः । तपेजःप्रमृति मृतसृष्षमं॑ ्रत्रादकरणाश्रयमृतमर्पतरासंसारमोक्षात्तचज्ञानरनिनत्तादव- तिरते | ८ य निमन्ये प्रपद्यन्ते शरीत्वाय देहिनः] स्थाणुमन्येऽनुसंयन्ति यथाकम यथाश्रुतम्‌ ` ॥ [ कट ० ५ । ७ | इति मरणानन्तरमपि संसारव्यपदेशात्‌ । अन्यथा सर्वेपां मरणानन्तरमेव मोक्षप्रसङ्ग इति विधेनिपेधशाचवेयरधय प्रसञ्जेत तस्मातससमुणेपासकानां मृतसुष्मावदरोधव परमात्मनि संपत्तिः सुपृक्षिवदिति ॥ ८ ॥ सक्ष्मं प्रमाणतश्च तथोपटन्धेः ॥ ९ ॥ तचे तरमृतसटितं तेजोःस्माच्छररःस्रयतो ज॑वस्याऽऽश्रयमूतं स्वरूपतः परिमःणतश्च सूक्ष्मं भवितुमहंति । नाडीनिष्करमणश्रवणात्‌ । तत्र॒ तनुवात्संचासेपपत्तिः । अत एव निगेच्छत्तेजः पाश्वस्थर्नपिरम्यते | ९ ॥ नापमदुनत्तः॥ १० ॥ अत॒ एव च पृक्ष्मवास्पृटस्य दारीरस्योपमर्देन दाहादि नेमित्तन न तत्सुक्ष्मं॑शरीर- सुपमुयेते ॥ १० ॥ अस्यैव चपपत्तरेषप ऊप्मा ॥ ११॥ (4) | अस्यैव सुक्ष्मदारीरस्यायमृष्मा यः शरीर उपरटभ्यते । कुतः । उपपत्तेः । सृष्षषशरीरे निगते मृतशरीर उष्मा नोपरभ्यते । सति तस्मिन्सृश्षमदारीर उष्मोपटम्यत इव्युपपयपे । प्रसिद्धशरीरव्यतिरेक्तश्नरीरव्यपाश्रय एवेप ऊप्माते ॥ ११ ॥ (५) प्रतिपेधादिते चन्न शारारत्‌ । १२॥ समृतं चानुपोष्येयतो व्िपणादायन्तिकेऽमृतत्व गघ्युकान्योरभावोऽभ्युपगत- स्तत्रापि केनचि्ारणेनो्रान्तिमाशङ्कते निगुणव्रहम्ञानिनोऽचयुच्रान्तिरस्ति न वेति संश्रये । तीयः पादः ] ह्यस्‌ च त्तिः । २.९९. वेरेषादस्तीप्याह पत्रपश्ची । ननु ‹ न तस्य प्राणा उक्रामन्त ` [ब्रृ० 1४।६ | इति प्रतिवेघाद्र्यविद। नानक्रान्तिरेति चेन्न | शाररदाल्मन एप उक्रान्तिप्रतिपरेधो नं दारीरात्‌ । कथ^+तद्वणम्यत । ` न तस्माद्राणा उक्रामान्त' [ बृ० मा०४।४।८| इति दाखान्तरे पलर्मप्रयागात्‌ । संवन्सामान्यविपया हि प्रष्ठ ्ाखन्तरगतया पञ्चम्या संवन्धविशेये व्यवस्थाप्येत | तस्पादृचिक्रमिपोर्जवाल्राणा नेव्करामन्ति तेन संदेवे्तामन्ति तेन सहैव भमवरन्तति श्रयधः | ०२॥ तस्मप्राणसहितष्धव जीवस्य दहादुल्करातिरिति प्राप्त निराचक्रे ( करति ) मूत्रकरः- स्पा लयेरपाम्‌ ॥ १३॥ यदुक्तं व्रह्मविदोऽपि देदादस्युक्रान्तिःरति नैतदस्ति | कुतः । हि यस्मदेकेपां लानां देदापादानक पवेच्रान्तिनिवधः स्र उपटम्यत । तथा ह्यावभागप्रश्चे-: यत्रायं पुर्पो भ्रियत उदस्मव्प्राणाः कामन्यहो नति › [वरृ०३।२। ११ ] यत्र ˆ नेति दाच याज्ञवल्क्यः ' [वृ०३।२। ११]। तद्ययमनुक्रन्तेषु प्राणिपु मृतं। न स्यादस्यामाश्नङ्कायाम्‌ | ‹ उनरैव समवर्टायन्ते ` इति प्र णानां विनागं प्रतिज्ञाय तस्सिद्धये देहस्येच्छुयनार्दनि तत्रवाऽऽन्नातानि । अता जीवनासेमवान्मृतो देह इति व्यवहारः । तस्मादत्रह्मविदे। न गलयुन्ान्ती भवतः | ब्रहैव सनत्र्मप्मति ' [ वृ० ९ । ¢ | ६ ] दादिः ॥१३॥ स्म्यतेच॥ १४॥ (६) गव्युत्कान््योरमवो भागत स्मयते-- : सवमृतात्मभृतस्य सम्यग्भृतानि परस्यतः | दवा सपि मम मुद्यन्यपद्य पदेपिणः ॥ ' [म० मा० १२] २७०।२९] इति । अपदस्य न विद्यत पटे गन्तव्यस्थानं यस्य तस्यः । तस्माच्छरीरापादानक एवरोत्ता- न्तप्रतिपरधः ॥ १४ ॥ (ई ) तानि पर तथा द्याह ॥ १५॥ (७) | इद्धियाणि भृतानि च व्रह्य्िदः परर ब्रह्मणि यन्त आहोस्िस्स्वग्रकृताधिति ये प्रातिखिकेपु खकारणभृतान्न्यायधिकरणपु विरद यन्ते न प्ररमत्मनीति तावत्र त्तम्‌ । कुतः । “ गताः कटाः पञ्चदश प्रतिष्ठाः ' [ मुण्ड० ३।२।७ ] इति श्रुया कटश्ब्दवाच्यानां वागादिप्राणानां प्रतिष्टाजनव्दवाच्यपु स्वस्वकारणेपु स्यप्रतिपादनात्‌ । ° यत्रास्य पुरूपस्य्नि वागप्यति वातं प्राणधक्षुरादरियम्‌ । ` [ वृ० ३।२। १३ | इयादिश्ृतरति प्रात वृमः । तानि प्राणक्व्दोदिताने वागद्नीन्दियाणि मृतानि च व्ह्मविदः परे ब्रह्मण्येव विटीयन्त | कुतः । तथा ह्यह श्रतिः-- यथमा न्यः स्यन्दमानाः समद्रायणाः समद्र प्राप्यास्तं गच्छत भिन्ते तासां नामख्य समुद्र इयव प्रोच्यत ए- २२४ ह रिदी क्चितकृता- [ चतुर्थ॑ध्याये- मवास्य द्रषटुरिमाः पोडदा कटाः पुरपायणाः पुरुप प्राप्यास्तं गच्छन्ति भिद्यते तासां नाम ख्ये पुरुप इत्येव प्रोच्यते ' [ प्रक्ष ° £ । ५ ] इति । भिद्यते विर्छीयते इत्यथः । सेयं श्रुतिस्तचविदृिवरिषया । ‹ गताः कलाः पञ्चदश प्रतिष्ठाः † [ मुण्ड० ३।२।७ | “अग्निं वागप्येति [व° ३।६। १३] इयादिश् तु तटस्थपुरपप्रतीतिविषयम्‌ । प्रियमणे तच्चविदि समीपवर्तिनः पुराः स्वष्ठदृ्टन्तन तदीयवागादीनामन्न्यादिपु ख्यं मन्यन्ते । अतो न श्रुलोतिरोधः । तस्मद्रूह्मविदः प्राणानां ब्रह्मण्येव विलयः ॥ १५॥ (ॐ) अविमागो वचनात्‌ ॥ १६ ॥ (<) स पुनः पूव्राधिकरणोक्तो विदुपः कटाप्रविट्यः स किमितरेपामिव सावरोपो मवत्या- हो स्िनिरवदेप इति संशय सावरेप इति प्रातम्‌ । प्रटयस।मान्यात्‌ । एवं प्राप्ति व्रूमः । अविभागे! निःरोपटयः । कुतः । वचनात्‌ । भियेते चासां नामस्य › [ प्र ६।५ ] इत्यत्र जीवस्य याः पाडश्च कटाः ससारहतवस्तासां कानां नामरूपविट्यश्रवरणात्‌ । ताश्च कटा वक्येपक्रमेऽनुक्रन्ताः । ° स प्राणमसृजत ' [ प्र० ६। ४ ] इत्यादिना । प्राणो बुद्धिः । ' खं वायुर्व्योतिरापः प्रथिवीन्धियं मनोऽननमनाद्रीर्यं तपो मन्त्रः कमे टोका खेकेषुचनामवच) [प्र & । ®] इति । यदि प्राणादीनां नामान्तानां नामरूपे इक्यवशेपे टीयेते तदा नामरूपविभेदश्रुतिरपरध्येत । शक्य.्मना नामरूपयोः सृक््मयोरवध्यानात्‌ । ‹ स एपोऽकटोऽमृतो मवति ` [ प्र०° ६।५ | इति तस्या एव श्रुतेः रेपात्‌ । अविद्यानिमित्तानां च कठानां न व्रिद्यानिमित्ते प्रयये सावरेप्वोपपत्निः । तस्मद्धिदुपः कटानां निः्देपेण ब्रह्मणि स्यः ॥ १६॥ (८ ) तदाोकोग्रज्वलनं तस्पकरारितद्रारो विद्याप्तामथ्यात्तच्छेषगत्यनुस्मति- योगाच्च हाद्‌(नुगृहीतः शताधिकया ॥ १७॥ (९) समाप्ता प्रासङ्खिर्वी परवियाचेन्ता । संप्रति तपरविद्याविपयामेव चिन्तामनुवतयति । ˆ समाना चाऽऽसृदयुपक्रमात्‌ ` [ ब्र सृ० ४।२।७] विद्दविदुपारुकान्तिरिषयु- क्तम्‌ । इदानीं सू्युपक्रमं द्रोयति । तस्येपसंहतवाःगदिकटापस्योचिक्रमिपोजींवस्वै।क आयतन हृदयम्‌ । ‹ स एतास्तेजोमात्राः समम्पाददानो हृदयमेवान्ववक्रामति › [ बह ° ४ । ४ | १] इति श्रतेः । तदप्रस्वटनपूधिका चक्षुरादिस्थानापादाना चोच्रन्तिः श्रयते । ‹ तस्य देतस्य हृदयस्याग्रं प्रयतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चज्ञष्टो वा मूर्घो वाज्नयेभ्यो वा शरीरदेशेभ्यः ' | वृ ४।४।२ ] इति। अस्याथः-वाङ्‌ मन्ति सपद्यत इति कमेण सटिष्गदरीयो जीवो हदयस्याम्रप्रजयटनं प्रयोते माविजन्माटो- चनात्मकः प्रययस्तेन प्रयोतेन प्रकारितनाङद्रारा चक्षुरादिस्थानापादानिम्यो नि्गच्छतीति। "~~. १ क्र, 'दीरावयवेभ्यः } द्वितीयः पादः ] बह्मसूच्व॒त्तिः। २२५ एतच स्पा समान्‌ । तस्मतिपसकस्येतरेन्यो व्ितेप इति प्रपि व्रुमः । मूर्ध न्यव न्यपति [नमन्छतीतराम्य एव॒ नाड्य इतर । कुतः । विचासाम्यात , सगुणव्रह्मपासनासामध्यादिवयधः | अविद्रद्रत्‌ । यतः कुता श्र।नेषकरमणेन ब्रह्मढेकाप्राक्तौ वियासामध्यंहानिः स्यात्‌ । तन्छवगव्यनुस्मृतियोगाय । तस्य वरिदयेषस्य या शपभता गतिस्तस्या अनुस्ृतिरनुचिन्तनं तयग यर्थः । विषे मुभरेन्यनाडगलभ्यासो व्रिहितः। 'तामभ्यस्यस्तथव प्रतिष्तेः इति श्रेनः । एतेन यागस्यापि व्रियासहकारलं सृचितम्‌ । तस्मादहटयाख्यन ब्रह्मणा सुद्र पासितनानुगरदतस्तद्रवमापने, विद्राञ्छताधिकया मृषन्य- नाड्या [नेष्करमाते | इतर तु स्थानान्तरम्पः । तथा च श्रुयत्त-- : शतं का च हृदयस्य नाडव - स्तासां मृध्रानमभिनिःमृतका । तयोध्वमायनमृततमनि चिप्वङ्दन्या उःक्रमण भवन्त ` ॥ [छा० ८ ।६।६ ] इति । अन्या नाड विष्वड्नानागतये।ऽन्यपामुच्छम गाये - पयुज्यन्ते न चमगृतवप्राह्त इत्यथः । तस्मदस्युपासकस्य विदेपः ॥ १७ ॥ ( ९ ) ररम्यनुसारो ॥ १८ ॥ ° अथे यदिदमसिन््रदपुर दहरं पुण्डरीक यदम › [ छा० ८ | १। १] इधयुपक्रम्य सप्रपञ्चं नाडरदिमसवन्धमुक्वे।क्तम्‌- ° अथ यत्रतस्माच्छररादुक्रामलययतरेव रहमभि- रूपममक्रमते । [ छा० ८ । ९ । ५ ] इति । पृनशेक्तम्‌ू---तयेो्यमायनमतवमेति ' [छा० ८।६। ६ ] इति । तस्मच्छताध्रिकया नावा निष्करामन्‌रदम्यनुसःरीति गम्यते । तक्किसविरेपणवाहनि रत्री च्रियमाणस्य र्दम्यनुसारित्वमाह। सिदहन्येवेति संश्चय सलयविद्धेषश्रवणादविद्ेयेभव तवद्ररम्यनु तार ति प्रतिज्ञायत ॥ १८ ॥ निकि नेपि चन्न संबन्धस्य यावदेहमावित्वाहङयातिं च ॥१०।।(१०) मृधन्यया नाड निगेतस्य यो रसिमपेवन्ध उक्तः स चाहन्यव मृतस्य समवत्िं न तुरात्रो नादीरदिमसंवन्धविच्छेदादिति चेन्न । नाडीरदेमसतवन्यस्य यवदहमाविलत्‌। यवदरहमाव्री हि सौरकिरणसवन्दः । एतमवाथं श्रृततिःसयति- अमुप्मादादयाद्रतयन्त ता जमु नाडु सृष्ा आभ्यो नाडीभ्यः प्रतायन्त तेऽमुष्मिनादिप्प सृप्ताः ! [ छा० ८।६।२ ] इति। अत एत्र ग्रपमे क्षपामु देहे दाह ` उपटभ्यतं | ऋतवन्केयु प्रतिवद्ध्वादनुपम्भः शैकषिर ष्विव दुदिनेपु । तम्मादिवा रत्र च रद्मिमवन्याविच्छदराद्रत्रवपि मनो रदमान्यातीति सिद्धान्तः ॥ १९ ॥ ( १०) २२ २९६ रिदी क्षितक्रता- [ चतुर्थाव्याये~ अतश्चायनेऽपि दद्षिणे ॥ २० ॥ टक्षिणायने गरतस्योपासकस्य ब्रह्मटोकप्रा्तिरस्ति न वेति संचये, उत्तरायणघ्य ब्रह्म- टोकमागवश्रुतेभीष्म्योत्तरायणप्रतीक्षादद्चनाच व्रह्मटोकप्रात्तिनास्तीति प्राप्तावभिधीयते- अत एव्र विद्याफटस्य नियतव्वदिव दक्षिणायनेऽपि मृतस्य ब्रह्मटाकप्राप्तिर्भववयेव । उत्तरा- यणद्ब्देन कारो न विवक्षितः विः तद्यातिवाहिक्देवतेति वक्ष्यति । उत्तरायणप्रा्चस्य- प्रसिद्धिरणवेदहटिपया । भीष्मध्योत्तरयणप्रतीक्षा वाचारप्रतिपाटनाधा पितप्रसादटव्धस्च्छन्द्‌- म्रत्युतल्यापनाधा च | २० ॥ ननु ध्यत्र काटे सनान्रतिमात्रर्ति चैव योगिनः | प्रयाता यान्ति तं का वक्ष्यामि भमरतभ ` ॥ [ भत गी० ८] २द्‌ ] इति टग्रा्ान्यनेपक्रम्याहरादिकाटवरियोपस्मरणत्कथं दक्षिणायने रात्रौ वा मृतानां ब्रह्म "८ कु्रापतिरत आह यनः प्रति च स्पयते स्मातं यते ) २१॥ (११) योगिनः प्र्येवाय काटः स्मयते । स्मार्ते चते यगतां्य न श्रते । अतो विपयभेदा- नस्य स्मात॑स्य काट वेनियोगस्य श्र तेपु विक्ञानेष्डवतारः} यदा पुनः ' अभ्निज्यातिरहः र [म० गी* ८ । २४] इति स्मृतावर्यादिदेवता एवराऽ :तिवादिक्यो गृह्यन्ते तदा न कश्च. 4.4) द।तं रहारसर्सिनुहाशद॑क्षितविर चितायां ब्रह्मसुत चतुध।ध्यायस्य द्वितीयः पादः | अथ तृतीयः पादः । अ{चराह््ना तल्ययितेः ॥ १८१) ञम्व्ुपत्र॑मात्लमानोच्करान्तरेष्युक्तम्‌ । स्मृपस्तु सुव्यन्तरप्वनेकाविधा श्रूयते । ब्रह्मखा- से , = [ब्‌ ४ ~^ (~ न न = (१ कमागद्छान्दोग्यवरहदारण्यकयोः पचपन वेदयायां चाचरादिकः प्य: तेऽचपममिसंम- वन्त्यचिपोऽहः › [छा० ५। १०।१] इति। विदयान्तरे-“ यदा वै प्रपेस्माद्धेकाव्यैति स वायुमागच्छति ` [ व° ५।१०॥। १ | इलपरा । कौर्पीतकिनः पयङ्कविद्यायामग्े- टोकादिगमनमामनन्ति-“ स॒ एतं देवयानं पन्धानमापयाश्निरेकमागच्छति › [ कौप्री° १।३ | इव्यन्वा । ^ सृधदारेण ते विरजाः प्रयान्ति › [ मुण्ड० १।२।११] इती- तरा । एवमन्यत्रापि मागान्तराणि श्रयन्तं । तत्र संदायः । क्र सर्वेऽपि मागा: परस्पर- नेरपेक्षाः किं वैक एवनेकविदेपणधिदिएट इति । भिनप्रकरणघाचत्तद्धियाफटग्रह्मलक- प्ा्तावन्योन्यनिरपक्षा अनेको मागा इति प्रति ब्रूमः-सर्वोऽप्युपासको ऽचिरादिनेकनैव गेण ब्रह्मलोकं रंहति । कुतः । तद्धिते: । तद्व सवेधियासु मार्गल्रन प्रसिद्धेः | पद्या्रेविदायां वक्यद्रव ‹ य॑ इत्थं व्रिुर्य चमेऽरण्वे श्रद्रा तप॒ इप्युपासते तेऽचिपमाभे- तृतीयः पादः ] वहटासवव्रात्तः। २२७ सभवन्ति' [छा० ५। १० | १] इते चियान्तरेपासकानामप्यचचरादिमागंश्रवणा- द्वाद्‌।नामपं गुण पसहारन्यायेनान्रवपसदयरसभवात्‌ । ननु यासु वयास न काचिद्रतिः श्रयते ताश्चयममचरादेगतरस्तु । यामु चन्या गतिः श्रयते तामु किमेयचिराय- श्रयणमेति । अनच्यत-भेनदरतदेवं यययन्तभिना एताः सृतयः दयः । एपैव वेषा सतरनकवेदपरणा व्र्टःकप्र 40) । जिया गन्त्यामदात्‌ । ` तेऽयचैरभिसंमवन्ति ' [बर० ६।२। १५] दृतिं स्पष्टमचरादिगवयाम्नानाच । तस्माद्िरादिमा्म एक ए ८ { ) वायुमब्दादुवर.पःवेश्धेषाभ्याम्‌ ॥ २।(२) सरवेपामुपासकानामेक एवा पराद्मागं इति पृत्ध्रकरण। व्यवस्थापितम्‌ । इदानमा- तिवाहिकदेवताक्रमध्रिन्यते । तत्र वेषरप्रतकेन इत्थं देवयानं पन्धानमःमनन्ति--: स एतं पन्थानमापदा्चिट।कमागच्छते स वायुट"क स वरणद्क स दृ्रटकं स॒प्रजापतिदोकं स ब्र्मटोकम्‌ ' [ के० १ । ६ ] इत | तत्राचिरभ्रटोकयव्द तावदा | छन्दोग्य- वृहदारण्यकयोरचिराधराम्र तः-- “तेऽवपनभिसंभवन्त्यचपोऽदरह आपू4- माणपक्षमापृभमाणयपक्नायन्पड्दङ्ढेप मासांस्तान्‌ । मसेम्यः संवत्सरं संवत्तरादादियमादियाचन्द्रमसं चन्द्रमस विद्युतं तःपुर्प।ऽमानवः स एतान््रह्य गमयःत' [छा० ५। १०। १-र] इते । अव्राचिरादिमर्ग वायुनचद्या न वेति संशय, न निवेदय दपि तावद्रा्तम्‌ । अस्य- परे वायुःरेते करमस्याध्रुतलाकद्पक्राभावचरषतं प्राप्त द्रुमः-सवत्सरात्परा्चमादयाद्‌- वश्चं गन्तारोऽभिसभवन्ति । कुतः । अधरोपा>देपाम्याम्‌ । (स वायटेकम्‌' [ व° १| २ ] इयत्राविशेवणेपषस्य वाय।: श्रुयन्तर विपः श्रृपते-* यदा म पुर्पे.ऽस्मा्टो- काति स वायुमागच्छति तस्म तत्र विजि. यथा रथचक्रस्य खं तेन स ऊष्यमक्रमते स आदिलयमागच्छते ' [ व° ५।१०। १] इति । इत निगच्छननपःसको)ऽप्रेटक- मागच्छते, स वायुटेकमागच्छति तद्रायमण्डटं ददतं मवति) तन रथचक्रच्छद्रप्रमणिन वायुच्छिद्रेण वायुमण्डटमुद्छडध्याऽऽदलमण्डटं प्राप्तः । एवं श्रुयन्तसणाऽऽदिलयाद- वग्वायुट।क इति प्रतायत । तथ।च।चिर्‌द्‌/ संवःसरानन्तरं वायुनिवेद्यः | वह दारण्यक- ८ मासेभ्यो देवकं दवटकादा।धेयम्‌ ' [ वृ० ६।२। १५] इति समामनन्ति । स च सवत्सरानन्त( वायेर।टनिवेश्च यितव्यः । म.ससवःसरयो: संबन्धिन प्ररि द्रयोरानन्त- यस्यानिवरणाधवान्‌ । तदैवं॑संवत्सरदल्यये।मध्ये दैवदलकवायुट,के। संनिवेश्चयितव्धै । 4 ह रिदीक्षितक्रता~ [ चतुध।ध्याये- अत्रायं सिद्धान्तः-त्रह्मट।कं गच्छन्ञपासकः प्रथममचगच्छति, तत।उहस्तत आपृयमाणपक्षं तत म.सांस्ततः संवत्सरं तत। देवटषकं तत्त। वायुटकं तत भादियटकमिते ॥२॥ (२) तडितोऽपे वरुणः संबन्धात्‌ ॥ २॥ (२) कौर्पतकिनः पटन्ति-- स वरुणटकं स दृन्द्रटोकं स प्रनापतिष्धेकम्‌ ` [ कौ०१। ] इति। तत्र वरणादयच्रयो का जचरादि मार्गे सेनिवेस्या न वेति सश संनिवेश येतुम- शक्या इते तावस्प्रात्तम्‌ । कुतः । वायोर्व व्यवस्धापकाभावादि।ते प्राते ब्रूमः-षिदयु- द्धकस्योपार्‌ वरुणटोकः संवन्धवजशाद्चवस्थाप्यते। विदयुत्पेवकव्रिगतानामपां वरणोऽपेपाते- रति विदयुद्ररप्रयोः सेवन्धात्‌ । यद्‌। हि वेदयुतस्तीत्ररतनिततनिघापा जौमृतेदरषु प्रनुयन्त्य- धाऽऽ्पः प्रपतन्ति । विच तते स्तनयति वद्रिष्यतिवाः [छा० ७।११।१ ] इतिच ब्राह्मणम्‌ । अपां चाधपतिवरण इति श्रुतिस्मतिप्रसिद्धेशच । न्दरपरजापदयेस्तु स्थानान्तरा- समयऽप्यागन्तुकानासन्ते निवेश इति न्यायेन वरणटोकस्योर्परे संनिवश्नः । तदेकं वरुणाद्नां संनिवश्ाद्चिरादिमार्गो व्यव्ितः ॥ ३ ॥ ८३) आ तिवाहिक्ास्ता्ङ्कात्‌ ॥ ४॥ ये पूत्मर्चेरादय उक्तास्ते कं मागेचिहानिः करं वा मोगमृमयोऽथ वा नेतारो गन्तणामेति सशयः । तत्र मागटक्षणभृता जचिरादय इति तावय्प्राकतम्‌ । यथा हि दके नगर प्रतिष्टसुढ्द्ेनोपदिद्यते गच्छेतस्््ममुं मि।र ततो न्यग्रोध तत) नदीं ततो ग्रामं ततो नगरमिति, एवमिहापि ‹ अचपोऽदरह आपूयेमाण- पक्षम्‌ › [ छ० ९। १०} १] इत्यादिमागरक्षणोपदेशात्‌ | अथ वा भोगभूमय इति प्राप्तस्‌ । यथा हि--“ मनुष्यखकः ।ततृरक। देवलकः ' [ व° १।५}१६ | इते प्राणिनां मोगभृमिघेन प्रसिद्ध एवम्‌ * अश्चिटोकमागच्छति ` [को १।३] द्व्यादिटःकराव्दश्च प्राणनां मोगमूभिवेन भाष्यते । तस्मानाऽऽतिवादिका अचिरादयः ~ तु व्रह्मटोकं प्रति गन्तणां मध्यमोर्म॒॑वरिश्राममूमय इति प्राप्ति व्रूमः-आतिवाहिका तेऽचरादी भवतुमहन्त । कुतः । तटात्‌ । तव्युर्पोऽमानवः स॒ एतान््रह् गमयति ` [ छा० ५ | १० । र] इ्यन्ते श्रयमाणस्यामानवस्य वचयुघ्पुस्प्यु नेतुव्वावगमात्‌ । अनना्चिरादयेऽप्यातिवाटिकदेवता इत्यवगम्यते । वैदयुतस्य पुरपस्या- मानव दत्ते क्ननेषणादितरेपां मानवपुरपले गम्यते ॥ ¢ ॥ ननु टिद्धमात्रं न गमकं गमकन्यायामाव।देयत्रोत्तरं पटति उभयन्यखाम+।ह्‌प्तत्सद्धूः।॥ 4 ॥ उमया मम्तणामुपासकानां गम्पानामाचर्‌।दमागार्णां च ववाम मागज्ञानामत्रा- दच्र्‌.वयभिमानिदवतानामातिवादहिकलासेद्धेः । उमया गन्तगम्ाना. कथ्‌ व्यामाहलामर्ति न॒तीयः पादः ] वह्मसचवुत्तिः 1 २२० चेदुच्यते-अशचैरार्दःनां म.गरूपलादचेतनघात्‌ | न हि टाकमागश्रेतन। द्द्यते | गन्तणां च संवेण्डतकरणप्रामव.च युक्तमुभयेपां व्यामाद्वम्‌ । तस्मत्तद्‌।भेमानेदवता अतियात्रायां परमेश्वरेण नियुक्ता इति गम्यते । टेकऽपि हि मत्तमुर्धितादयः सप्रण्डत- करणाः परप्रयक्तवः्म।नो भवन्ति । यत्त गन्छेतवममं गिर तते न्यम्रोधमिः्यादिनिभ्यसा- म्यमुक्तं॑तद्‌तिवाहिकदवतास्वपि समानम्‌ । गच्छ सभेत वटवम।णं ततो जयं ततो वरसेनमत्याद्रिनिदशदशनात्‌ । ट।कदाव्दस्तपासकानां मेगमवेड्प्यातिवाहिकदवानां भोगमपेक्ष्यापपयते | उपसंहर तु `स एतान््रह्म गमय।त' इतिंसंवन्धविदोपेऽ।तेवाद्य॥तेवाटकट- क्षण उक्तस्तेन स एपक्रमे-पी।ते नि।यत । अशप्रष्वाभिकः ठकं प्राप्ता भग्रेनाऽतवाद्यत | वायुस्ामेन प्राप्तो वायुनाऽतिवाद्यत इत्यवमेप्रे य जन।यम्‌ ॥ "^ ॥ ननु विचु्टोकानन्तरममानवपुरुपस्येकस्यवाऽऽतिवादिकश्रतवरुणाद्‌ नामापि दकल न स्याद्व्यत उत्तरं पटति -- [र ~ = च्छ न ८द्युतनंव ततस्तच्छरतः ॥६॥(४) ततो वरणादनन्तरं वेयुतेनेवामानवन पुर्धण व्रहटकै नीयन्ते । कुतः । तच्छतः | : स एतान््रह्म गमयति ` [ छा० £ । १५ ¦ ~] इति तस्म्व गमयितृश्रुतः | वरुणा्दनामपि तद नुकटाचरणेनाऽऽ।तेवा।देकल्मवेर्द्रम्‌ ॥ ६ ॥ ( 9 ) काय वादरिरस्य मघ्युपपत्तः॥ ७॥ : स एतान्त्रह्म गमयति ' [ छा 2 | १५ । ५] इत्र व्रिचाय॑ते क करय चतुरक्षं त्र्य गमयव्याह।प्वि्परमवा विरतं म य रहम संशये सिद्रान्तमेवाऽऽह-काय- भिति। तत्र काममेव सगणं रद्य गमयःयेतानमानवः परप इति वाद्‌रराचाय। मन्यते । कुतः | अस्य गव्युपपत्तेः । अस्य कावव्रह्मणे। गन्तव्यघमुपपद्यत प्र्वावचात्‌ । परदह्याणि त॒ प्र्यगात्माभिने न गन्तव्यल्रगतौ समवतः ॥ ५ ॥ लोपितत्वाच ॥ < ॥ ५3) ) ८ ब्रह्मखोकान्गमयति ` इति कार्वव्रदयैव । कुतः 1 ` तपु ब्रह्मकषु प्राः परावतो वसन्ति ` [वृ० ६।२१ । “५ ] इति च श्रुयन्ते विश्ेधेतघ्रात्‌ । नहि वहूवचनेन विशेषणं पराज्नद्रह्याणि वुव्यते । कागरहःणि व्ववस्थाभद।पपत्ताकै वरिपयमेऽद्‌ नयनम्‌ ॥ ८ ॥ ननु कायव्र्मणि ब्रह्मसब्दो मुख्य ह्यत आद -- सामीप्पराज्ु तद्यपदेशः॥ ५ ॥ ® ® क २२३० हरदा {क्षितकरता- [ चतुथव्यये~ = त्रःदाङ्कानिद्यथः । परद्रहमतार्मप्वादपरस्य व्ह्णो त्रह्म्व्दन्यपदेशः । परमेव ब्रह्म विदयुद्धोपाधसंवन्धात्सप्यकाःमवादिघम॑वेशिष्टमुपास्यतेन।पदिस्यते ॥ ९ ॥ ननु का््रह्प्राप्तावनद्रूत्तश्चवणं न घटते । न हि परस्माद्रह्यणे<न्यत्र क्ाचिन्नेयता समर्वति । दलयति च देवयानेन पथा प्र्ितानामनद्त्ति श्ुतिः-' एतेन प्रतेपयमाना ट्म मानवमावस नाऽघ्व्न्ते ` [ छा० 9 | १५ ॥ ५4 ] इति । ° तयोष्वमायन्नमृतव- मेति: [छा०८।६।६।का० ६। ११ | इति च| एवं सुक्यनल्र्यीः श्रवणं कार्ब्रह्मणि न संभववालयत उत्तरं पठति-- काय।त्प्ये तदध्यष्यण सहातः परसामेघानात्‌ ॥ १० ॥ कार्मव्रह्मप्रय्ये सति तत्रैपेतन्व्रह्ङ्ञानाः सन्तस्तदध्यक्षेणं हिर्यगभेण सहातः सगुणासरं विदयुद्धं रह्म प्रतिपद्यन्त इयेवं क्रमगुक्तिरनाश्चादिश्ुयभिधानादम्युपेयते । नं दयज्रैव गपूर्विका परवरहमप्राततिः समवति ॥ १० ॥ | स्मरतेश्य ॥ ११॥ सपृतिरप्येतमथमनजानाति-- : ब्रह्मणा सह ते सरवे संप्राप प्रतिसंचरे | परस्यान्ते कृतात्मानः प्रविल्लन्ति परं पदम्‌ ` ॥ इति | तस्मात्कायत्रह्मवेपयेवाचरादिगतिरप सिद्धान्तः | ११॥ क पुनः पूवंपक्तमश्चद्कयायं सिद्धान्तः प्रतिष्ठापितः ‹ कार्यं वद्र: ! [व्र सूर ¢ । ३ । ७ ] इयादिना । स इदानीसुच्यते-- परं जेनिनिभख्यत्वात्‌ ॥ १२॥ ८ स एतान््रह्य गमयते › [ छा० ५।१०।२ ] इलयत्र परमेव व्रह्म प्रापयतीति जैमिनिराचार्यो मन्यते । कुतः । मुख्यत्वात्‌ । परं हि व्रह्म ब्रह्मशब्दस्य मुस्यमाटम्बनम्‌ । (प च गोणमपरम्‌ । मुस्यगोणयेमष्ये एुख्पे संप्रययस्य न्यय्यवत्‌ ॥ १२ ॥ दृश्नाञच्च ॥.१३॥ ¢ तथा्वमायन्नमृतत्वमेति ` [ ठा० ८ । ६।६ ] इतिशचुतिमैतिपूव॑कममृतवं दशयति । तदिदममृतं परक्षिननैव उहयप्युपपयते न कायत्रहाणि तस्य॒ विनारिलात्‌ । ८ अन्यत्र धम।दन्यत्राघमीत्‌ ` [ क० २। १४ |] इति कयवर्ट्षु परस्यैव ब्रह्मणः प्रक्रान्तत्वात्‌ ॥ ५२३ ॥ ननु ‹ प्रजापतेः समां तदम प्रपये ` [छा० ८। १४१] इति श्रवणाकाय- ब्रह्मविपये। गतिनिश्वय इयत उत्तरं पठति-- | न च कार्य प्रतिपरयामेत्तापेः ॥ १४॥ (५) तृतीयः पादः | व्रह्म तवतिः । २३१ अपि च : प्रजापतेः समां देदम प्रये ' इति नायं काविपरयः प्रतिपद्भिसंधिः ‹ नामरूपयानेवेदता त॒ यदन्तरा तद्रह्म' [छ० ८ । १४१] इति कायेवि टक्षणस्य परस्यैव व्रहणः प्रप्रतसरात्‌ । * यदयोऽहं मवामि ब्राह्मणानाम्‌ › [ छ० ८ | १४ । १ ]इति > सवात्मघनानुक्रमात्‌ । न ‹ तस्य प्रतिमा अस्ति यस्य नाम मद्यदाः | श्च° ¢ | १९ ] इति च परस्यैव त्रह्मणो यशोनामघ्वप्रसिद्धेः । तस्मासरव्रह्मविपया गतिः श्रूयत इति पक्षान्तरम्‌ । शिप्यवुद्धिपरीक्षा्थं॑सूत्रकारस्य पूर्वोत्तरव्ययासोऽयम्‌ । सथैक्रमेण तु पौवापर्यं ज्ञेयम्‌ । तदेतद्रप्यकरेर्महता प्रवन्धेन स्परटकृतम्‌ । कैचिद्पुनः पूवौणि पूवपक्षसूत्राणि मेवरन्यु्तगणि सिद्ध न्तसूत्रार्णीलेतां व्यवस्थःमनुरुष्यमानाः परवि- घ्या ए ॒गतिश्रुतीः प्रतिष्टापयन्ति । तदनुपपननम्‌ । गन्तम्यतानुपपत्तेव्रह्मणः । यत्संगतं सवान्तरं सवात्मकं च परं व्रह्म ' आकाशवत्सवगतश्च नियः ` : यत्सा्षादपरोक्ाद्रह्न य आत्मा सवन्तरः ` [ वृ० ३।%। १] ‹ आलेरदं सतम्‌ ' [ छा० ७। २५। २] इदयादिधुतेनिवारतविलेप तस्य गन्तव्यता न कदा।चेदुपपयते । तस्मात्‌ ° कार्य वाद्रिः ! [त्र०सृ० ९ ।३।७] इत्यप एव्र स्थितः पक्षः। ‹ परं जैमिनिः ` ` [ त्र० सू० ४।३। १२ ] इति तु पक्षान्तरं प्रतिमामत्रप्रदशेन प्रज्ञाविकासनायेति दरषटव्यमिपयुक्तम्‌ ॥ १४ ॥ ८ ५ ) अप्रताकाटम्बनाद्नयताति चाद्रायण उभयधाऽदापा- त्कच्छतश्च ॥ १५॥ निरूपितमेतःकाय॑त्रह्मविपया गतिन शुद्धवह्मवेपपेति । इदानीं विरेपो निरू प्यते | ‹ स॒ एनान््रह्म गमयति › [ दछा० 2 । १७। ५] इत्र किं सवौनु- पासकान्गमयति किं वा प्रतीकोपापकव्यतिरिक्तातिति संद्धऽविशपात्सव।नपरि गम- यर्तति प्राप्तावुच्यते--प्रतकाटम्बनान्वजपिता ˆ प्ाप्रैवेदयादहरवि्यापयङ्कविया- वेश्वानरविदायुपासकानमानवः पुरुप ब्रह्मटोकं नयतीति वाद्ररायण आचार्यो भन्यत । एवमुभयथा दरैविष्ये सति दोपभावात्‌ । कुतो द्वैविध्यम्‌ । तक्रतु् । चो हेतौ । यतः (तं यथा यथोपासत तदेव भवति ` ३14 शता सगु गव्रह्यभावनाख्पः क्रतुः संकस्पः सगुणव्रहमप्रापिदेतुरियवगम्यते । न हि -प्र्तकोपासकानां व्रहक्रतुरस्ति । अते द्वैषे ध्योपपत्निः । ननु पल्भ्रिवियायाः प्रत।कवऽपि ` स॒ एतान््ह्म गमयति ` [ छर ५ । १० । २] इति तत्रवोक्तत्वायतरैवमाहयवादस्तत्र मवतु व्रह्मटकप्राततिय- त्राऽऽह्यवादो नासि तच्र॒ कथनिपं चदुच्यते-यत्ता कण तत्रतुन्यायेन त्रह्मटक- प्रत्तित्ैयक्रतूनामेव न प्रतीकोपासकानामिति गम्यते ॥ १५ ॥ विश्चेपं च दुश्पति\॥ १६॥(६) ९२२ ह रिद्‌ क्षितक्रता- [ चतुधाव्याये- [अः नामादिप्र्तकःपासनप्रु पवस्मात्प्वस्मा्टविलेपमत्तरंस्मन्नत्तरस्मिनुपासने दशयाते ° यावन्नाम्नो गतं तत्रास्य यथाकामचार्‌। भवाति ` [ का० ७।१।५ | इति नमत्र- दयेपासकस्य श्ब्दशाघ्वादिटक्षणे नामविपये घातन्व्यं "मवर्तीत्प्थः । ° वाग्वा व नाम्नो मृयसी › [ छ०७।२। १] : यवद्राचो गते तत्रास्य यथधाकामचःरौ भवति [छ०८७८।२।२) ° मनो वाव वाचे मृषः [छ०७।३ । १| इलया- दिना । स चायं फटन्दिपः प्रतीकतन्त्रवाहदुपासकानामुपपयते ॥ १६ ॥ ( ६ ) | @ ^ [भ = दति श्र॑टकषमीनरहरिृसुनुदखिंक्षितविरचितायां ब्रह्मसत्रे) चतुथीव्यायस्य तृतीयः पराद्‌: | अथ चतुः पादः | संपद्याऽभविम।वः स्वेन शब्दात्‌ ॥१॥ अःद्यपादे निगणवरिघाफटेकदशं बन्धनिवृत्तिर्निरूपिता । द्वितीये सगणनि्ुणफल- प्रापिदोपखेनात्कान्यनुक्रन्ती निखूपेत | तृत।ये समुणविदे।पयोगिनो गतिगन्तव्यगन्तृ षिरोषा निरूपिताः । इह चतुधपद्‌ निगुणविाफटेकदयान्तरं व्रह्मभावाविभ।वः सगुणवि- याफट चश्वरतुस्यभोगम।कवममिव्रयते । ‹ एप संप्रलाद)ऽस्माच्छरीराप्समुत्थाय परं उ्योति- रपसप् स्वन ख्पेणाभिनिष्पयत ` [ छा० ८ ¦ १२॥। ९ ] इति श्रयते । अस्याथः- सम्यत्रप्रस।दव्युपाधिद्यान्ताविति -सप्रसादो जीवः। स च दारीरत्रयाभिमानं परस्यिय्य परं ब्रहम प्राप्य मुक्तिरूपणावतिषएरत इति । ततरेतन्मृक्तिरूपं न जीवस्य पुवसिद्धं॑किं तर्हि स्वगवदरागन्तुकम्‌ । कुतः । ` अभिनिष्पयते › इति उत्पाखतश्रवणात्‌ । पसिद्धवे संसारददायामपि सद्धवन फट न स्यात्‌ । तस्मात्रगवदिदं नृतन मुक्तिरूपमिति प्रात वृमः-स्वरन रूयेणामिनिष्यद्यत इति घ्व्डेन विशेपितघ्रात्‌ पूर्वमपि व्रि्यत एवद्‌ मुक्तिरूपम्‌ । न॒ चात्र स्वशब्द; स्वकीयघ्वमभिधत्त विरेपणवेयध्यग्रसङ्खात्‌ । यदद मुक्तावुपादत्त तत्तस्कयमधति कस्य व्यव्रत्तये व्िरोष्येत । अप्मवाचित्वे तु स्वशब्दस्य स्वकयव्यवृत्तिः प्रयोजनम्‌ । न चाभिनिष्पत्तिर्पसिंः । पएवसिद्धस्योप्तेरसंभवात्‌ । किं तहिं तच्चन्ञानेन ब्रह्मताविभ।ञ निष्पत्तिं त चिदागन्तकघमस्योपत्तिः । कुतः । सन श्रब्दात्‌ । अविद्यया यत्सूय तिरे।हितं तदिदानामवियानिवृत्तावाविर्भुतं मवापयेऽञयु. मत इव्यथः । नचवस्ुपसपद्याभिनप्पदययत इयनयोः परोनरक्यं शङ्कनीयम्‌ । सप. यतिलव्दन तत्पदःधक्लोधनस्य विवक्षितात्‌ | अभिनप्यत्निस्त वाक्वाथाववोधः । तथा चाद्वितीयाखण्डतविदानन्दमस्वसत्वणाऽऽविधवतीति वक्वाः | अत्र सध्वभाष्ये सोषण्- चतुथः षादः ] वह्यसूवत्र्िः । २९३३ (~ शतिनं ह्छूतिमाध्यदरिनायनादिशुतीस्तदरलीरे द्रताकादिमृतीश्नुसय दुऽणाघ्यान कतं तत्तवधा नाऽऽतन्यम्‌ । कन्वितप्रणेः कि पिं कर्तुमशक्यम्‌ । तवण्डनमस्मत्ृतश्चत- सु-यां द्रष्टव्यम्‌ | तस्माच्छकरभाष्यमेवानव्रदयम्‌ ॥ १ । नटु पूवसिद्धा चनपुक्तिस्तिं संस.रावस्थातः को िगनेप इयत आह-- भुक्तः प्रतित्ञानात्‌ ॥२ सेस(रद्ायामविचया वद्धो ज्ञाननाविधानिवृत्तौ मुक्त इयं व्रिरोपः | कथे पुनसग- म्यते मुक्तोऽयमिदानीमिति । प्रतिज्ञानादयाह । ` एत तव॒ ते भयं(ऽनुव्याख्यास्यामि ' [ छा० ८ । २, । २ ] इयवस्थात्रयद्‌पहःनमाप्मानं व्यास्ययत्न प्रतिज्ञाय " अश्रीर याव रन्तं न प्रियाप्रिये स्पृद्तः ` [० ८।१२। १] इति चेप्रन्यस्य ° स्येन ख्प्रेणाभिनिष्पयते स उत्तमः पुरुपः ` [ छा० ८।६२।३] इ्युपतदारान्मुक्तव- निश्चय इत्यथः । ‹ परटप्रसिद्धिरपि माश्षस्य चन्धनिदरत्तिमत्रपरश्षा नपूरवोप्रजनपिक्ता ' डति माघ्यम्‌ । माष्यस्यायमाश्चयः-- नन्वज्ञाते कामनानुद्रयाज्ज्ञात आत्मनि कामना व॒च्या ] तथा च कथमहेयानुपदये न््िसिद्र आमनि सा मवतु सिद्ध इच्छाविर स्ससारावस्थायामपि मे्ञापत्तेश्च | न च संसारावस्यःयामविद्यव्रतत्वाद्विदयमानेऽप्यद्रयानन्दो न भासते विद्यया त्वियायां निव्रत्तायां स्वप्रकराल्लत्वादानन्दख्पण स्वयमेव प्रथत इस्यवियानिव्रत्तिविशिएलन काम्बत इति वाच्यमध्रचानित्रततेदुनिरूपलात्‌ । सा द्यास- भिन्ना तव्छरूपा वा । यध द्रेतापर्िरद्रतधरुतिव्पाकोपथ । द्ित।थ पूरवे क्तदोप इति । उत्रेच्यत-- न सिद्ध्वमव्रणाऽल्मनीच्छाविरहः | मिद्व हि सच्च वा ज्ञासमानतं वाऽप्रतिवद्रताक्ना्.रववं वा । नाऽ विस्मृतञ्रव्रयकप्रा्तौ व्यभिचारात्‌ । अत एव न ॒द्तीय।ऽपे तस्यच्छःप्रयाजक््वान्‌ | तततीयस्तु मवतच्छापरिपन्धी । स तु प्रक्रतं नास्यसमावनादिप्रतिचन्ध,त्‌ त एव्र पित्तदृपेनरसनम्प रुद्रसितामश्वती मधुरत्यन तां जानतोऽपि न माघुयनिमित्ततृतिवियप.्पात्तः पित्तवेण माघुयतःश्चत्कारामष्ात्‌ । तथा च द्विविघमिष्रम्‌-वस्वुतेऽप्रात् प्रामादि । प्राप्तमधये यमव्यवदितं कण्टचामीकरादि | एवं पररहायमपि द्विविध्रम्‌-वस्तुताऽपन्हतं कुपदि । स्वेदा परिहतं रन्न॒भ्रजेगारि ्रममात्रादपरिहतमिव । तत्राऽञ्ययोः क्रियाम्यवधान। प्राप्तिपरहार्‌ । द्वितीययोः साक्षाकारमान्रसाध्ये । अत्रव च परमपुमधलं मन्यन्त क्रियाव्यवध्रानामावात्‌ । तथा च परमानन्द प्राप्यविदयानिव्र्परपि यमव्यवहितयादसिद्धप्रयधन कफामनाविपयव्मपपद्यत एव । यचयवेदानन्रतिगममिना तन्यन्त्पा व्याश द्कतं नत्रच्यत - अद रश्रतः सदह तमात्रवेपयस्ादवेयानिव्‌ चरातसभिनयेऽपि नद्रेठदानिः । यद्रा ‹ नान्यदज्ञानत। ऽस्वं द्िततीयस्याऽऽमन। यथा | (ननृनिस्तदर्वःस्य नाव्गयःऽऽमनोऽपरा ' ॥ २३४ ह रिद्‌ क्षितक्रता- [ चतु्थाव्यये- इति कलितपदाथमाधामावयोरधिष्टानघ्कपमात्रघात्‌ । यथा ज्ञातं शुक्तिदरव्यमेव रजतभावासकं तदेव ज्ञातं रजताभावात्मकं तदसाधारणछ्चरूपस्यैव रजताभाववात्‌ । एवमत्र प्यात्मा सवद्रैतमावात्मकः । ज्ञातश्च तदमावाःमकः । तदसाधारणस्रूपस्येव दवेताभावर्यत्वात्‌ । भृतटादिस्रूपद्येवामावव्यवहारेतु्वं प्राभाकरैरङ्खीक्ृतम्‌ । तारके रपि घटामावो घटो न मवतःयःदावमावप्रतियोगिकाभावान्तरानम्युपगमात्तपछरूपस्येव- माववुद्धिहत वङ्ग कृतं तद्रदस्माक किः न स्यात्‌ । एतदवाभिप्रतयोक्त-- ` स्थृटापह नुतिरत्र स्वष्रस्तु यत्पारमार्थिकम्‌ ] ;;मावनिष्टोऽन्यत्रापि निपेधः किमुताक्षर्‌ ` ॥ दति । ° अस्र मनण्वहस्वम्‌ › [ वरृ० ३।८।८ ] इत्यादिवाक्यानां स्थुटादिति- ट्नणाप्म्रूपमात वायकः ` मेयथैः | तस्मादखण्डानन्द्‌ादवितीयचैतन्यसन्मात्र आत्मा ज्ञातः सनवेदयानिन्रत्तिरिव्युच्यत । अत्रावियानिन्रत्तिरेव वन्धनिदरृत्तिरेव्याचायौणामाश्नय इति ६क्‌ । ` यदप्यभिनिष्पदयत इ्यु्त्तिपयौयत्वं तदपि पृवावस्थपेक्ष॒ यथा रोगनिडत्तावरोगो निष्पद्यत इति तद्वत्‌ । तस्मादद्‌।पः ` इति भाष्ये स्थितम्‌ ॥ २ ॥ आत्मा प्रकरणात्‌ ॥३॥(१) ननु ज्येतिःशब्दस्य भौतिके द्टवाक्थं तसपा मुक्तिश्यत आह--आत्मैति । ससिवात्र ज्योतिःशब्देनाऽऽ्वेयते । कुतः । ° य आत्माऽपहतपाप्मा ग्जिरो विमृषयुः ' [ छा० ८।७। १ | इत्यामप्रकरणत्‌ । स्योतिःशव्द आ्मन्यपि दद्यते ' तदेवा उ्योतिपां ज्योतिः ' [ वृ ४।। १६ ] इति | प्रपरचितं चेतत्‌ ज्योतिर्द्दौनात्‌ ! [ ब्र° सु० १।३।४० | दव्यस्िनधिकरणे । तस्मान्मुक्तिनौऽऽगन्तुकी ॥ ३ ॥ (१) ¦ अकतरिभागेन दृष्टत्वात्‌ ॥ ४॥ परं ज्यातिर्प्तमय सेन ख्पणामिनिष्पद्यते यः स किंपरस्मादालनः परथगवावतिषएत अहोसिदविमगेनति संश्रये परस्मद्धिमागेनावतिष्टत इति तावघप्राप्तम्‌ । कुतः । कलठकममेदव्यपदेश्ात्‌ । `: एप संप्रसादः परं च्योतिरुपसंपय [छा ८} ३। ४ | इयत्र सप्रसादशब्दवाच्यो जीवर उपरसंपत्तौ करतलेन म्यपदिश्यते व्योतिः्ब्दवन्यं च ब्रह्म कमेत्वेन । तस्मान्ुक्तस्य जीवस्य स्लख्पं ब्रह्मणो भिनमिति रातति व्रुमः-अविभक्त एत्र परेण ब्रह्मणा मुक्तोततिष्टते ¦ कुतः । दष्ट्वात्‌। ' तच्वमति † [ छा० ६ | ८।७ |] ' अहं ब्रह्मस्मि [ब्ृ० १॥।४॥| १०] यत्र नान्यतद्यति नान्यच्यृणोति नान्यद्विजानाति स मृमना › [ @०७।२४।१ ] ध्योवैमृमा चतुर्थः पाद्‌: ] बह्मसूचवृत्तिः। २३५ तत्सुखम्‌ › [ छा ७।२३।१] (न तु तद्धतीयमस्ति ततोऽन्यद्विभक्तं यतपसेत्‌ › [ वु° ४।३।२३ ] ° यत्र घस्य सममःतैवामृततत्फन पिं पद्येत्‌ ! [ व° ¢ । ५। १५५ |: उदरमन्तरं कुर्ते | अथ तस्य भयं भवति ! [तैत्ति 6 र २।७] ^ तत्रको मोहः कः शक एक्रमनुपद्यतः [ ३० ७ | ¢ विभेदजनके ज्ञाने नश्नमाव्यन्तिकंः गत । अमनो ब्रह्मणो भदमसन्तं कः करेष्यति ॥ ` इयवमादिषु श्वृतिपु द्व्वात्‌ । व्ये तिरपसपदति वास्यं तवपद्राथशुद्धिविपयमुक्तम्‌ । (३ अतस्तचपदाथेयोः गुद्धौ महावाक्यतः क्रियमाणायां तदानी जीवपरयोरस्तु नाम कल्पित- भेदः । तदा कलतृक्मविरोधोऽपि न । तत्‌ उपरि स्न ख्येण।मिनिष्यय्यत इति वाक्यं वाक्याथेदशापननं मुक्तस्वरूपं प्रतिपादयति । न च तस्य ब्रह्मणा सह भेदोऽस्ति स उत्तमः पुरुप इति वाक्ये तच्छब्देनाभिनिष्यन्नरूपं मुक्तस्वरूपं पररामृदय तस्पात्तमपुर्पवराच्यत्रहयस्व ` रूपत्राभिघानःत्‌ । तथा च माप्यम्‌--'यथ)दकं, रुद्ध जुद्धमासिक्तं ताद्रगेव भवयवं मुनेविजानत जामा भवति गौतम ` [ कठ० । १५ ] इल्येवमाद।नि मुक्तस्रूप- निरूपणपराणि वास्यान्यविभागमेव दरोयन्ति नद।समुद्रादिनिदयेन.नि च । भेरनि- देशस्वभेदेऽप्युपचयते ‹ स भगवः ऊस्मिनप्रतिष्ित इति स्वे मदिन्नि' [ छा ७। २४। १] इतिश्रुतः॥४॥(२) व्राह्येण जमिनिरुपन्यासादिभ्पिः ॥ ५॥ पूवर।धिकरणे स्वेन चिन्मन्रर्पेणाभिनिष्ययत ना!ऽण्गन्तुकेनापररूयणेति व्यवस्यापि- तमधुना तु तद्िरिपवुमुःसायामभि््रयत--मुक्तखूरूपमृतं व्ह श्रुतेषु द्विधा ग्युप- घते कचित्सविरेष क्चिनेर्विेपम्‌ । तथा ।ह--“य अःस्ाऽपहतपरस्मा विजरो विमु. ्र्वि्लोके। विजिघ्सोऽपिपासः सयकामः सयसंकल्पः ` [ छा० ८ | ७।१] इति सविशेपलश्ति; । ' तयथा सेन्धवध्"ऽनन्तरोऽवाद्यः कृत्स्न रसघन एवैवं वा उरेऽय- मातमाञनन्तरोऽबाद्यः इत्स प्रज्ञानवन ण्व ` [वृ ¢ || १३] इति नि्विे- पलवश्रति; । तत्र यदपहतपाप्मवादि सविषेपर्पं तेन स्येणामिनिप्पयत इति जमेनिरा- चार्ये( मन्यते । कुतः । उपन्यासादिम्यस्तथाव्वावगमात्‌ । ‹ य अःतमाऽपहतपाप्मा ! [ छा० ८।७ । १ ] इत्यादिस्पन्यासः । आदिरब्देन स तत्र प्रधति जक्षत्‌ डन्यममाणः ` [ छ ८।१२।३] इृयेशयेमर । ` तस्य सर्वषु केयु काम- चारो भवति ! [ छा० ७।२५।२] इति च । सवेज्गः सर्वश्वर इलादिन्यपदेशाश्च- वमुपपना भविष्यन्ति । णवं मुक्तप्रापयस्येश्वरस्य सगुणव्रन्ुक्तस्याप सगुणलं सगुणत्रह्- सायुज्यमप्रोतीति ॥ “५ ॥ क ®) २३६ दरिद। क्षितकरता- [ चतुयाव्यय- चितितन्माचेण तदुःत्पक्रत्वादत्यौबु। मिः । ६ ॥ चितितन्मात्रेण चैतन्यमारस्वस्पेण मुक्तोऽव।तिषत । कुतः । तदात्मकलान्सुक्तस्य चैतन्यमात्रछरूपलात्‌ । ° ब्रह्म वेद ब्र्यव मवति ' [ मुण्ड ३ । २, । ९] ५ तरति लोकमत्मापत्‌ ` [छा ७।१ | ३] इ्यादिश्ुत्या ब्रहमज्ञानाद्र्यमावः ध्रयमाणस्तद्वधायकाज्ञाननिठत्तिमन्तरेण ने,पपचत इतिश्रताथ।पद्या च तन्मत्र्ख्पेणासि निष्पनघ्रारियथैः । तथा च श्रु4:-- "तद्धा सेन्धवघनोऽनन्तरो (वाद्यः छ्स्नो रसघन एवेवं वा अररेऽयमासाऽनन्तरोऽव.दयः कृस्नः प्रन्नानघ्न एव ` [वृ ४}५4} १३) दयेव जायका नुगत भविष्यति । स्यकामखादयस्तृपाधिसंव.ाधनलान चैतन्यस्ल- रूपमृताः । अत एव॒ जक्षणादिसंकःतनमपि दुःखामावमत्रामिप्रायं स्युस्वथम्‌ “ आम्रःट आस्परततिः ` | प्रु० द । १॥।% ] इ्यादिवत्‌ । न द्यद्टेतीप आत्मने दवितयसाध्यजश्नणक्रडामिधथुनार्दनि वणयितु द्ाक्यन्ते र द्विर्तीयद्र मयं मवति ` [ बु° १।९।२ ] इव्यादिश्रतवर्रात्‌ । तस्मानिरस्तायोपप्रपञ्चनाद्वितःयवोघात्मनाऽभिनि- प्पयत इइ मिराचार्यां मन्यते । इदमेव मतं सगर पनेपतसंमतम्‌ ॥ ६ ॥ एवमप्युपन्पासात्पवमावाद्‌वेराधं बाडइुरायणः ॥ ७॥ (३) एवमपरे पारमाथक्जेतन्यच्रूपमात्राभ्युपगमेऽपपे व्यव्हार पश्षयेपन्यासादिभ्यो ऽवग- तस्य पूर्य पूर्वोक्तस्य सत्यकामघादिटक्षणस्य ्रहि्वयेस्य भावाद्द्रपुरपटृ्टया मुक्तेऽ् समवात्सगुणनिगुणश्चयेरवेर धे वादरायण आचाय मन्यते । अयं भावः-ते एते सवि- दरेपत्वानिविचापवे मक्तेदशाःयां न युगप्रतसंमवतः पररपर।३रद्धत्रात्‌ । अतः काटभदेन व्यवस्थापनीये इति प्रा्तऽमिध॑यत-्रतपत्तमेदादुगपदेव समवतः । तथा दि सूक्तप्र- तिपच्या ब्रह्म निवि्ेषमेव | न हि मुक्ताः पुराः कदाचिदपि सवज्ञवसत्यसंकरवा दि गुणविशिष्टं रह्याहःमेति प्रतियन्त तप््रतिपत्तहैतुभृताया अवेद्याया विनष्टखात्‌ । वद्ध- पुरपास्वविदयायुक्ताः सन्तः निविरोपमेव सवक्ञव्वादिगुणेशष्टं प्रतिपद्यन्ते ते स्वदृ्टया निविदपगह्यभता अपे सवङ्ञवादिमुणविश्चेषटा इतिं प्रतियन्ति | अतः प्रतेपत्तमेदाद्रयव- स्थासिद्धौ किमनेन काटभदकल्यनेनेति । अ+डदटोमिः सवयकामत्वादीनां गुणानां त॒च्छ- व्वमङ्गीकरोति बाद्रायणस्तु व्यावहारिकसव्यत्वामति विवेकः | ७ ॥ (२) संकत्पषदेव च तच्छतः ॥ < ॥ मरेकरणन्रयेण विदेहकेवस्यं विचाय।येदानीमा पादसमाप्तैः सयुणद्याफटं विचाः यते } तत्राचिरादिमार्मेण ब्रह्मलोकं प्रा्तस्यपासकस्य माम्यवस्तृनां सृष्टा बवाद्यदेतुसदहितः संकस्पः कारणमुत तत्संकस्पमात्रमिते रंये ट)कदष्टप्रयत्नान्तरसदहितस्य संकल्पस्य तुवं नतु मानससकद्पमात्रम्‌ ! तथात्र सवयाश्ामोदकसम्ेन भोमामावप्रननद्भ- चतुरः पादः ] बह्यसूजवृक्तिः २६७ ~ ^ र (शु # = दप व॒ न पव व (२ ।दतं प्राप्त व्रूमः--तुनाव । सक्रदखद्व म.ग्यवस्तुनामुपात्तय तु सकलवात्तास्क- सःधनान्तरापेक्षा । कुतः । तच्छतः | ` स यदि पितृकामो भवते सकद्पद्दवास्य पितरः समुत्तिष्ठन्ति ` [छा० ८।२॥। ६] इयादेना संकदमात्रादेव भ"्यव्रस्तु- सृष्टशरुपेः | एवकारेण साघ्रनान्तर नरासात्‌ | न च सकलपकाय.ण।मान्चाम।द्‌कमम- नं शङ्कनीयं प्राकृतसंक्पवटश्णत्वानमुक्तसकत्पस्य । वाचनिकेऽ सामान्यत दृ्टसंभवात्‌ । सकतपादेव चपर वस्तनां यव्ये जन॑ स्पयपपचिः । तस्पात्संकल्प एव मक्तभोग्यसृषट हेतुः ॥ ८ ॥ अत एव चानन्याषेपतिः॥९॥ (४) अत एवावन्ध्यसंकदपत्यादेव विद्रान्‌ , अनन्याधिपतिः-- न वरेदयतेऽन्ये ऽवेपतेर्नि- यन्ताऽस्य स तथोक्तः स्वतन्त्र इव्यथः । न हि प्राक्रत।6पे संकत्पयन्नन्यस्ठ)मेकमःप्मानं संकत्पयति । श्रुतेध॑तद्विदुपः घातन्व्यं दशयति--: अथ य इहाऽऽमानमनुविदं त्रजनयेतांश्च सयान्कामांस्तपां सर्वषु टपु कामच.र्‌ा भवति ` [छ० ८।१।६] इति| ९.॥ (४ ) अमाव वादरिराह द्येवम्‌ ॥ १२} मुक्तस्य मनस्तावःसंकलत्पसाधनमिव्युक्त कामसंकलपराददत्तीः प्रति मनस उपादा- नत्वात्‌ । ` कामः संकल्प विचिकेत श्रद्राऽश्रद्धा व्रतररतिह भी प्यितःस्वंमन- एव; [वृ० १।५।३। इति ध्रतिरुपादानोपादेयामदविवक्षया मन एत्रयाह । एवे सकत्पसाधने मनसि स्थितेऽन्यानीन्टियाणि श्ररं च सन्तन वति संशये तेपां मनोव्यतिरिक्तानामिन्दयाणामभावं वाद्रिरःच्वा हि यस्मदेवमाद। श्रतिः--* मनसैता- न्कामान्पद्यन्समते ` [ छा० ८ । १२1५] ‹(यणएतं ब्रह्मटकेः [द° ८ १३ । १] इति। यदि मनसा ररीरेणेन्द्िधथ विहरेत मनसेति भिमेपणं व्यध स्यात्‌ । क = (~. तस्मान्मुक्तानां शररन्द्रयाभावः | १० ॥ भावं जेमिनिःचकल्पामननात्‌ ॥ ११ ॥ जैमिनिस्वाचार्या मनवच्छरेद्ियमणवं मुक्तं प्रदि मन्यते | कुतः । ' स एवघा मवति त्रिधा भवतिः [छा ७।२६।२ ] इयादिनाऽनेकधामावव्रिकल्पाम्ना- नात्‌ । सत्रस्यविकव्पस्यानकधाभावाऽथः । तस्यानेकवामावस्य वरिकपश्च । न द्यनक- विधता विना राररमदेनाऽऽजस्त स्यात्‌ । यद्यपि स एकधा भवतीदं वाक्यं निरुणम्‌म- वियायां पट्यते तथाऽपे व्रेयमानमेवरद्‌॑ सगुणवस्थायामेश्य॑मृमव्रि्यास्तुतये संवीत द्यतः सगुणव्रियाफटमवेनोपतिषएरत इति ॥ ११ ॥ क & [च 1 २३८ हरिदीक्षितकरता~ [ चतुधाच्याये~ उव्यते-- द्रादशाहवदुमयविषं बाद्रायणोऽतः ॥ १२॥ अत उमयश्रुतिददनादुमयविधघं साधिति वादरायण आचार्यो मन्यते । यदा सदारीरतां सकसखयति तदा सरररौ भवति । यदा वशरीरतां संकखय।ते तदा तथा भवति सलसं॑कस्पलात्संकस्पवै चित्या । द्रादशःहवत्‌ । यथा द्राददयाहश्चेदनाद्या- दहनः सत्र च भवति तद्रत्‌ | १२॥ तन्वभावे सध्यवदुपपत्तेः ॥ १३॥ यदा शरीरं नेच्छति तदा तन्वभावे सति यथा स्य स्थने घ्ठप्नावस्थायां शरैरेन्द्र- यविपयेष्वविद्यमनिष्वपि मनसैव सर्य॑निमाय स्वाभिकान्भ)गान्मुङ्क्ते तदन्मु्तः सर्य पित्रादिकं मनसैव निमौय भागान्भृङ्क्ते । तन्वमावे संष्यवदुपपत्तेरिति सुत्रस्येद्‌ न्यास्यानम्‌ ॥ १३ ॥ मवे जायद्रत्‌ ॥ १४॥ (५) यदा देदमिच्छति तदा संकल्पेनैव देहादि सृष्टा तत्रावस्थिता जाग्रदक्नायाभिव भगा- ्ुङ्क्ते । तस्मादेकस्यापि मुक्तस्य काटमेदेन देदादिभावामवर व्यवस्थितौ । तस्मान्मुक्त पुरुप्येच्छिकौ देहभावाभावौ ॥ १४ ॥ ( ५ ) प्रदी पवदावेक्ास्तथा हि दृशेयातें ॥ १५ ॥ भावं जेमिनिचिकल्पामननात्‌ ! [्र० सू० ४।४। ११] इत्र सङशरीरघं मुक्स्योक्तम्‌ } तत्र : स एकधा भवते त्रिधा मवति पच्चधा सप्तधा: [० ७।२६।२ ] इति युगपदनेकदाररग्रह॒टेच्छक आम्नायते । तत्रानकदेहग्रहणपन्ते देहान्तराणि दारयच्चव- ननिरात्मकानि विः वाऽस्मदादिशररवप्साप्मकानीति सग्रय एकमेव शारं साध्मकं शरीरा- न्तराणि निरात्मकानि । कुतः । आत्ममनसोबहुभावस्याश्रुतवात्कत्पनामावचेति प्राते वरमः- सव।ण्यपि श्ररीराणे समनस्कानि समनस्कतात्सातसकानि | कुतः । कल्पनासेमव्राच्छ- ताञ्च | असि हि कर्पके युगपदनेकदेटमागानुपपत्तिरूपम्‌ । मुक्तेन स्वभोगाय दहि (^^ ^~ सकत्पघ्ाद्रहव। देहा विनिर्जिताः । न चेकंनैवाऽऽमना मनसा च युगपदनेक्रदेदानां भोगो दृष्टचरः । तस्मादात्ममनसौबेहुध्ं कल्प्यम्‌ | यद्यपरि नाऽऽ्तानन्यं तथाऽपि प्रदीप- वदविश्चः संभवति । यथा प्रदीप एकोञनेकप्रदीपभावमापद्यत एवमेकोऽपि सन्विद्रनि- श्वयैयोगादनेकमावमःपद्य सव। णि इारीराण्याविशति । एकेन मनसा सकख्ष्य बहघु मनःसू- प्पादितेषु तेमनोभिरवच्छिनना आपाने वहवः स्युः । यदयप्या्मेकस्तथाऽपि मनेोमेदाद्भेदः । अतः सबणि शरीराणि सात्मकानि समनस्कानि भोगस्ताधनानि । तथा हि दशेयति-- तुथः पादः व्रह्मसतवरृत्तेः। ५... स एकधा भवति त्रिधा मवति ` [ छा०५ | २६ । २ ] इृयादिना । तस्मात्स्मकाः | कषप सदहाः ॥ १५ ॥ ननु मुक्तस्यानेकयाभावाङ्गीकि * तत्केन य॑ पयेत्‌ ' [वरृ० 2।५। १५] इतयादिश्रुतिविरोध इयत आह -- स्वाप्ययसपत्योरन्यतरःपेक्षमाविष्करृतं हं ॥ १६ ॥ (६) स्वाप्ययः मुपृक्तिः ^ सता सम्य तदा संपन्नो भवति स्वमपीतो भवति तस्मादनं स्रपितीलयाचक्षते ' [छ० ६।८। १] इति श्रुतः । संपत्तिः कैवस्यं ` ब्रह्मैव सन््रह्मप्येति ` [ वृ ४।९।६ इतिश्रुतेः । तयोरन्यतरामवस्थां सुपुर्तिं कैबस्यं वाञपेशष्य विरपविज्ञानाभाव आश्नायते । यस्मात्तदधिकारेणेवेदमाधिष्करृतं प्रकटितम्‌ । यत्न सुप्तो न कचन काम कामयते न कचन स्वपरं प्यति! [ बृ० ४।३। १९ | इत्यादिश्रुतयः सुषुप्तौ मानम्‌ । ` एतम्यौ भृतम्यः समुत्थाय तान्येत्रानु विनयति न प्रेय संज्ञाऽस्ति [ वृ०२।४।१२्‌ ] ‹ यत्र लस्य सवमसमवामृत्तक्न कि पद्यत्केन विः विजानीयाद्रिज्ञातारमरे केन व्रिजानीयात्‌ ` [त्रु २। | १४] इदयादिश्चुतयः संपत्तौ मानम्‌ । निर्विलेपत्रह्मभाव एव सपत्तिश्रव्दाथः । ` नान्यदज्ञानतोऽस्तिवं द्वितीयस्याऽऽमनो यथा | निव्रत्तिस्तद्रदवास्य नावगलयाऽऽ्मनोऽपरा ` ॥ इति वचनात्‌ । सगुणविदयावरिपाकस्थानं स्रतत्छग।दिवदवस्थान्तरं यत्रेतदैश्वयमुपव- ण्यते । तस्मान्न पू्वोक्तविरोधः ॥ १६ ॥ ( & ) म» (~~ ~ जगद्रूयापारवज प्रकरणादुसंनि{दितखाच्च ॥ १७॥ ये सगुणत्रह्यपासका ब्रहमटक प्राततास्ते सगुणव्रह्मोपासनान्मनसा सदश्वरसायुव्यं प्राप्तस्तं किं निरङ्कशमश्च+माहस्िःताङ्कश मति संध सति निरङ्कशमिति तावतप्रातम्‌ ‹ आप्नोति स्वाराव्यम्‌ › [ तेऽ १।६। २] ‹ सवऽस्म देवा बलिमावहन्ति ` [ ते° १।५।२३] ८ तेपां सर्वेषु च्केपु कामचःरो भवति ' [ छ० ७।२५।२] इ्यादिशरतिभय ऽप्रतिहतसंकल्पाच्चेति प्राप्ति व्रूमः--जगव्यापारवजम्‌ । जगदुत्पया- दिव्यापारं वनपिवाऽन्यदणिमायात्मकमेश्च ५ सगुणस्मश्चरस्य प्रसादटध्धं॒मुक्तानां भवितु- महति जगद्वापारस्तु नितव्यसिद्धस्यश्वरस्येव । कुतः । प्रकरणादितरपामसंनिरहितव्ाच । परमेश्वर एव॒ जगद्धापारेऽधिकृतः । तमव प्रकृव्यत्प्यायुपदेशात्‌ । ‹ आत्मा वा इदमेक एवाग्र आसीनान्यत्किचन मिपतस ईक्षत काञ्च सृजा इति स इमाटकानसृजत ६४० हरदो क्षितक्रता- [ चतुधरष्ययि~~ | ठे० १। १] इद्िशरत्तिधु विवदादिजग स्॒ेप्रतिपादिकःसु सवत्र परमन्मिव खषटले- नोपदिद्यते न क्रा योनः | इश्वरन्वपणोपासनपुचवकानतरपां तत्प्रसादतोऽणिमायेश्च श्रयते तेनासनिहितास्ते । असंनिहितधवं सष्टमाह मव्वव(:--' को अद्धा वेद्‌ क इह प्रवोच्ुत स,जाता कुत इय विष्टः । अर्व्दरेवा अस्य विसर्जनेनाथा को वेद्‌ यत अःवभूव ` [ ऋण सं० ८1७।१७।६ } ही | अतो न तेपां जगच्छषटुलम्‌ | अन्यधाञनेकैश्रर सत्ति समनख्कल्ाकाधत्सिसृश्चति काशवत्सनिदोषतीति जगन्यवस्था न सिध्येत्‌ । तद्म स्परमेश्वरतच्चत्वमेवेतरेपामिति व्यवस्थितिरेते माप्परकृत आह्वः ॥ १७ ॥ परत्यक्षोपरेक्ञादिति चेन्नाऽऽधिक्रारिकमण्डलटस्थाक्तेः ॥ १८ ॥ अथ यदुक्तम्‌ ` अप्रोति स्वाराव्यम्‌ ` [१० १।६। २] इयादिप्रयक्षापद- सला शश्वरसमानशर्ये सति जगद्रयापारोऽपि मवेष्यतातिं चन्न | ।धिकारकिमण्डटस्थेक्तेः । आधिकरारैको यः सवितृमण्डटे विदेपायतने स्थितः परमेश्वरस्तदायचवेयं स्वाराञ्यप्रा्तिः । यद्राऽशऽध्रिकारिकल्य ब्रह्मणो मण्डटे ठेका उपासकानां चखयुकतैस्तदधीनमेव मुक्तानां स्वाराज्वादिकं न स्तच्चमिते | कथतदवगम्यत इश्वरायत्तं मुक्तानां स्वाराञ्यमिति । आप्ति स्वाराव्यम्‌ › एतदनन्तम्‌-: अप्नोति मनपस्पतिम्‌ ` [तै १।६।२ | इया । यो हि सभमनसां पतिरीश्वरस्तं प्रपर तव्येतदुक्तं भवति -। तदनुसारेणैव चान- न्तरं वाक्यतिशक्षुष्पतिः श्रत्रपतिविक्नानपतिश्च भवति ` [ते १।६।२] इयाह। एवमादिश्रतिपयाटोचनया नित्वसेदरेश्ररयत्तमपमेशव्वानिव्यवध्रयम्‌ ॥ १८ ॥ विकारावत्निच तथा हि स्थितिमाह ।॥ १९॥ वरिकारावलपि पारमेश्वरं रूपं न केवटं विकरारमाव्रव्तं सवेत्रादिमण्डटमात्रवतिं | तथा हि द्विरूपस्थितिमाह श्रुतिः-- ˆ एतावानस्य महिमाऽते ज्यायांश्च पृरपः | पादोऽस्य विश्वा मृतानि त्रिपादस्यामृतं दिवि ` [ च> पुरुप० म० ३] इयवमादिः। न च तन्निविंकारख्यमितराटम्बनाः प्रु वन्दति लक्यते वक्तुमतच्रतुखात्तपाम्‌ । अतश्च यथव द्विरूपे परमेश्वरे सति निगुण ख्य- मनवाप्य सगुण एव पारमश्वरे ख्ये सगु #ैपासका अवतिषएन्त एव सगुणेऽपि निरद्ु- दापोश्व्थमनवाप्य सावग्रह एवावतिष्रन्ते । ते च साटक्यसार्माप्यसारूप्यपुकतिभाजस्तारत- म्यन परमेश्वरमुपचीनाः सन्तोऽवतिषटन्ते । तपश्चर सातिश्षयमव ॥ १९ ॥ दरायतश्चैवं प्रव्यक्षानुमने. ॥ २०॥ त्रिकारावर्तिलं परमसन: प्रयक्षालुगने प्रयक्षं श्रुतिरनुमानं स्पृतिस्ते दीयत: । ्॒तिस्तावत्‌- न तत्र सूर्यो मति न चद्तारं नेमा विदत मान्ति कुतोऽयमभ्निः । चतुर्थः पादः ] बह्मसूचवृत्तिः ॥ २४५१ तमेव मान्तमनुं भाति सर्वं तस्य भासा सवेमिदं विभाति ' [ क० ५। १९] इवयेव- माया । स्मृतिश्च- न तद्भासयते सुर्यो न शक्ञाङ्को न पावकः । यद्वा न निवतन्ते तद्धाम परमं मम ` ॥ [ भ० गीऽ १५। ६ ] इयेवमाया । अनुपहितमखण्डसचिदानन्दस्वरूपं ब्रहैव पर्माधः । तघराप्निश्चानेकजन्मसंसिद्धानां गुरूपदेश्चादनुपदमेव ज्ञातासतचवानामप्रतिवद्धसा- क्षाकाराणामत्तमाधिकारिणामप्मिनेव जन्मनि भवति । ननु ज्ञात आस्नवयत्र ज्ञानस्य विरे. वणयेन ज्ञानविशिष्टस्येवाऽऽमने मोक्षरूपलाद्धितेपणनान्ने तदभावप्रसङ्गस्तेन तस्य ज्ञानस्यो - पलक्षणत्वमेव वक्तव्यम्‌ । तथा च ततः प्रागपि काटे मोक्षव्यवहारापत्ति।रति चेन्मेवम्‌ । काकवन्तो देवदत्तस्य गृहा इत्यादावपि काकसंबन्धात्प्रागपि देवदत्तगृहन्यवहार।पत्तेः । उपटक्षणस्यापि स्वोत्तरकाठ एव॒ व्यावतेकलमिति चेदिहापि तुल्यम्‌ । न हि ट्टेऽ' नुपप नाम । अवियायाशानाद्िवास्प्रागमावनिवृत्तिरूपघटनिवृत्तावपि पुनः प्रागमा- वानुत्पततिवनावियानिवृत्तिरूपतचज्ञाननिवृत्तावप्यवियायाः पुनस्पत्तिः । ननु तच - मस्यादिवाक्यजन्यज्ञानस्य परोक्षमेव नापरोक्षवं शब्दस्यापरोक्षज्ञानजनकल्ाद्दोनत्‌ । ज्ञातकारणत्वावच्छ्देन परोक्षज्ञानजनकत्वनियमादिति चेदुव्यते--शब्द एव॒ स्तः प्रमाणमृतो गुरुधास्रविपयाणां मद्रा साक्षात्कारं जनयति । न च कारणस्माव- अन्नो मनस इव परोत्तापरोक्षन्ञानजननस्वभावाङ्गीकारात्‌ । एतच ‹ दशामस्वमसि † इयादौ वं न हि दष्टे नुपपन्नं नामेति दिक्‌ । तदेवं परिकारावर्तिलं पस्रह्मणः स्वरूपं तस्यि परमपुर्पाथं इति सूत्रहृदाशयः । अत एवेदं सृत्रद्रयं गताथमिति दा्यार्थं सूत्रकारः सुत्रयामासास्मिनुपालकपरकरण इति द्रव्यम्‌ ॥ २० ॥ मोगमाचसराम्यलिङ्गाच्च ॥ २१॥ इतश्च न निरड्कुदो सगुणत्रह्मोपासकानामेश्वयम्‌ | यस्माद्धोगमात्रमेतेपामीश्वरण समा- नम्‌ । तथा च श्रुतिः-- यथेतां देवतां सर्वाणि मृतान्यवन्येवं हैवंविदं सवोणि मृता- न्यवन्ति ! [ बृ० १।५।२० ] इति । यथा दिरण्यगभेस्य तद्टोकस्थानि मृतानि भोगसाधनानि तद्रदुपास्कस्यपीय्थः ॥ २१ ॥ | नन्वेवभैश्वयस्य सातिशयलरनान्तवचादुनराहरचनिः स्याद्वियत उत्तरं पटति भगवान्वाद- रायण आचायः- अनाृत्तिः ष्दद्नावृत्तिः शब्दात्‌ ॥ २२॥ (७ ) नाडीरदिपसमन्वितेनीर्चिरादिपर्वणा दैवयनिन पथा ये व्र्यटोकं शा्रौक्तविद्ेषणं गच्छन्ति यस्षिन्नरश्च ह वै ण्यश्चार्णवौ त्रसटोके तृतीयस्यामितो दिवि यसं २१ २४२ हरिदीक्षितकृता - [ चपुथंष्यायः | मदीयं सरो यद्षिन्वघ्यः सोमसवनो यस्मिन्नराजिता पुरी यस्िश्च प्रमुविभ्ितं दिरण्मयं वेदम [ छ० ८ ।५।३] यश्चनेकप्रकंरिः ‹ हिरण्यगभ॑ः समवतेतग्र र्यादिमञ्चधेवदिषु प्रपञ्च्यते ते तं प्राप्य न चन्द्रछोकादिव भुक्तमोगा आवतेन्ते ! कुतः ^ तयेष्वभायनमृतघमेति › [ छा० ८ | ६ । ६ ] ' एतेन प्रतिपद्यमाना इमं मानध मावत नाऽऽवर्तन्ते ' [ छा° ४ । १५॥। ५ ] * ब्रह्मोकमभिसंपयते न स पुनरावतैते [{ छ० ८ । १५ । १1] इलयादिशब्देम्यः । रेश्च्यस्यान्तवचेऽपिं यथाऽनाव्ृत्निस्तथः वणितं ‹ कायोत्यये तदध्यक्षेण सहातः परमभिघानात्‌ › [ ब्र० सू०।३।१० ` इत्यत्र कयत्रहप्रटये सति ततरेवोपनत्रहमज्ञानाः सन्तस्तदध्यक्षेण दिरण्यगर्भेण सहातः सगुणत्परं विरुद्धं तरह प्रतिपयन्त इति । सम्यग्दशोनविष्वस्ताज्ञानानां तु नित्यसिद्रनि- वाणपरायणानां सिद्धैवानार्तिस्तदाश्रयणेनैव हि सगुणशरणानामप्यनात्रत्तिरसि ति । “ अना्रत्तिः शब्दात्‌ इति संपुणमूत्राम्यासः शा्रपरेसमातिं दयोतयतीति रसः इम्‌ ॥२५.॥ (र) इति श्री टक्मीनरहरिसुरिसुुहरिदीक्षितस्य कतो ब्रह्मूप्रवत्तौ चतुथ ध्यायस्य चतुथः षद्‌: | समाप्ता वह्यस्ुचव्रात्तिः। ञ्खासे वसिष्ठनप्तारं शक्तेः पौत्रमकस्मपम्‌ । प्राशराव्मजं वन्दे शुकतातं तपोनिधिम्‌ ॥ १५ अचतुवदनो ब्रह्मा द्विवाहुरपरो हरेः । | अभाटलोचनः रोमुभगवान्वादरायणः ॥ २ ॥ “ व्यासो नारायणः साक्षात्‌ › इसादिवचनैः सूत्रकारं नारायणं नत्वा तमेव कटावव- तीर्णं शकरभगवःरादं भाष्यकारं नमामि । कृते ज्ञानप्रद: संध्यस्रतायां दत्त एव च| द्रापे व्यासनामा तु कठो शोक्रनामधृत्‌ ॥ इति वचनात्‌ । य न्ेपवाय्ववताराविति किवदन्त्यस्ति यदपि तथाऽपि तै न क- रभगवत्पादमतिरिच्येते । नारायणस्वरूपत्वच्छकरभगवत्पादस्य । तयोस्ताकिकरत्वात्‌ ॥ प्राचितो रामरायेण तहुरहैरिदीक्षितः । तद्रोधाथमिमां व्रत्ति न्यधितानुप्रहाद्धरेः ॥ गजेपुरसभृसंस्ये ( १६५८ ) शकेऽन्दे चानंडहूये । जष्क्रतरयोदद्यां म्रन्थः सिद्धिमगादयम्‌ ॥ 6६08178. 211६. "द 5 प ८12 011 1111 7(6456 00 ।५4 ९२६॥०५/६ (^९०ऽ५ 0? 5105 6२०0॥4 11115 ९?०८।<घल -- ~~~ (॥11\/6२517८ ¬ 100 (18२५२ ~~~ ~ 9 710 0 ६ 90 ६॥ 6६ 2 ॥३।। 604 -1145 4.४8 3१914४५ 0 ॥२।/61५//00 1४ 7110)