आनन्दा 1स्डतव्रन्यारा ॐ,

चन्या ८ङ्‌। |

#।

[#) 4

| | ॥॥ |

1 (१८११५ ॥| || ॥|॥ | | |

|| || |

| | | | | 362

|||

|

| ॥|

+ ( 1 | | |

1761 00018

| | |

||

|

हरिष्धितःता अरु तदुधिः। तदत ता दुः

च्छक चक ऋहकि =" ` कच्च "क यि कः ॥। ॥।

= / )2< ९-2..= \५/> ए2. बृश्यं पादाव रपङ ददुष्ड१्‌ ( ३-११ )1

\५17 10 ~ १, वद

वाय 11 यिषा

[10111260 0\/ 116 11616 ^\(८111\/6 1 2011 \/110 {4004104 1071 (111\/6151\/ 0 [0101110

(1110 : (५४५५४. 216101/6.014/0618॥5/01/11185(1182/111100008॥

आनन्दाश्रभसस्कृतग्रन्थावदिः।

| #

# 99.9.29 29./0.2.929.3)).1

गरन्थाङ्ः ८२ दरिदीक्षितरुता बद्यमूञश्त्तिः

षभ 4 वा

एतप्पुस्तक वे° शा०रा० वैयोपाहे रङ्गनाथशाधिभिः संशोधितम्‌ तख हरि नारायण आपपर इत्येतैः पुण्याख्यपत्तने आनन्दाश्रममद्रणाल्ये आयसाक्षरेमद्र वित्वा

प्रकारितम्‌

शालिबाहनशशकाब्दाः १८३०

चिस्तान्दाः १९१७

( अय पर्वेऽधिकारा रानशासनादुप्ारेण स्वायत्तीकृताः )

मृल्यमाणकसप्तकापिकं रूपकद्वयम्‌ ( २८७ )

९९९५ | 2४ व+ का 0 10९०

1125213

तत्सद्रुह्यण नमः

हारबक्षतरूतव्रह्यस्‌ नदत.

"=> रज्ज सपवदध्यस्तं यसिन्मायामयं जगत्‌ नृसिंहाख्यं पर बरह्म मावयामि तदात्मकः शंकरभगवत्पादा विजयन्ते जगति यद्यदोव्जस्य नाप्यदापि कटाऽपि द्रैताचार्यघ्लिमिच्िविषेः परशिषविष्णुविरिथीन्‌वसिष्शक्ती पराश््यासौ शुकगौडपादसंन्ञो बन्दे गोविन्दरकरौ क्रमशः २॥

^

ओम्‌ नमः श्रव्रह्मविदासंप्रदायकलुम्यो महागुरुम्यः

सह नाववतु सह नै भुनक्तु सह वार्यं करवावहै तेजशि- नावधीतमस्तु मा विद्िपवंहै ! ओम्‌ शान्तिः शान्तिः } शान्तिः

गुखे सा्टङ्गपणामान्कुयात्‌ एवं वेदान्तश्रवणसप्रदायः

तत्र वेदान्तन्लाघ्च प्रस्थानत्रयात्मकम्‌ सूत्रभाध्यप्रस्यानमुपनिपद्राप्यप्रस्थानं गीतामाष्य- प्रस्थानं चति तत्रा जिज्ञासूनां सुखवोधाय सत्रभाप्यसंग्रहः क्रियते अध्यायचतु- ष्टयात्मकस्यास्य चास्य ब्रह्मविचासे विपरयः अध्यायास्तु चत्वारः सर्वेपां वेदान्तवाक्यानां ब्रह्मणि ताप्प्थण प्य॑वसानं प्रथमेनाध्यायेन प्रतिपाद्यते द्वितीयेन संभावितविरोधः परिहियते तृतीयेन विद्साधनानां निर्णयः चतुभैनाध्या- येन वियाफटनिणय इत्येतेऽध्यायाथाः तदुक्तम्‌-- दा ब्रह्मविवारास्यमध्यायाश्च चतुर्विधाः समन्वयाविरोधौ द्रौ साधनं फट तथा इति तत्रेकैकाध्यायस्य च्वारश्चवारः प्रादाः एवं प्रोडश्च पादा मवन्ति | तत्र प्रथमाध्या- यगतपादाथा उच्यन्ते स्पष्रहमटिष्गयुक्तं वाक्यजातं प्रधमपद्र चिन्त्यम्‌ अस्पषत्रह्टि- गल सद्ुपास्यव्िपरयक वाक्यजातं द्वितीयपाद चिन्यम्‌ तृतीयपादे ज्ञयत्रह्मविपयं वाक्य जातं चिन्त्यम्‌ चतुथपदि व्वव्यक्तपरदमजापदं चव्येवमादिसंदिग्धपदजातं चिन्त्यम्‌ अथ द्वितीयाध्यायगतपादाथा उच्यन्त प्रथमपाद सास्ययोगकाणादस्ण्तिमिर्विरोधो वेदा- न्तसमन्वयस्य परिहत: द्वितीयपदवि सांख्यादिमतानां द्वं प्रतिपादितम्‌ तृतीयपदि पूवभागण पल्महामृतश्रतीनां विरोधः परिहतः उत्तरभगेण जीवश्रुतीनाम्‌ चतुथपदि दिष्गशरीरशर्तीनां विरोधः परिहत इति तृतीयाध्यायगनपादार्था उच्यन्ते

& हरिदीक्षितक्रृता- [ प्रथमष्ययै-

प्रथमणे जीवस्य परटोकगमनागमने विचायं वैराग्ये निरूपितम्‌ द्वितीयपदि पूत्रभगेण सद. . द्ाधितः | उत्तरमागण तव्दाथः शोधितः तुतीयपाद सगुणव्रिद्यसु गुणो- परलद।रा निस्त: चतुधपद्ि नि्गुणङ्गानद्य वहिरद्गमृतद्रमदमादिसाघनानि निरूपि- तानि चतुधाध्यायगतपरादार्था उच्यन्ते प्रधमपदे श्रवणायवृच्या निगुणमुपासनया सगणं वा साक्नाच्कृप्य जीवतः पुण्यपापट्पविनालटश्नणा मुक्तिरभिहिता द्वितीयपादे म्रिवमाणस्यौच्रान्तिप्रकारो निरूपितः तृतीयपादे मृतस्य सगुणव्रह्विद उत्तरमार्गोऽभि- दितः चनुर्पदि पृव्भागण निमुणव्रह्मविदो विदेहकवव्यप्रा्तरभिहिता उत्तरभागेण सगुणब्रह्मविदो ब्रह्मटाकम्थितिनिरूपिता एवं पोडशपादाधसंम्रहः अथ सगतिविचारः। शाच्रतंगतिरध्यायसंगतिः पादसगति्रेति तरिविधा संगतिः तयथा ईक्चलयधिकरणे तद- क्षतति वाक्यं प्रधानपरं ब्रह्मपरं वेति विचायत तस्य विचारस्य ब्रहसंवन्धिवाट्रूहयवि- चारा संगतिः वाक्यं ब्रह्मणि तात्प्वदिति निणयात्समन्वयाध्यायसंगतिः इश्ष- णस्य चतने व्रह्मण्यसाधारणव्वेन सष्टलिङ्खतवातप्रधमपादसंगतिः एं सर्वष्वप्य- धिकरणपु यथेयं सगतित्रयमृहनीयम्‌ ]। अवान्तरसगतिस्वनकविघा अक्षे “संगतिदष्टान्तसगतिः प्रद्युदाहरणसगतिः प्रासद्धिकसगतिरियवमादिः सेयमवा- न्तरसंगतिन्पुपननेनटितु लक्यते तद्यथा प्रथमाधिकरणस्य ब्रह्मविचारल्नाच्नमारम्भणौय- मिति सिद्धान्तः | तत्र युक्तिः-- ब्रह्मणः संदिग्धव्वादिति द्वितीयाध्रकरणस्य जगज्ज- न्मादि ब्रह्मटश्चषणं भवतीति पृथः पक्षः तत्र युक्तिः--जनमदिजगन्निष्टव्ादिति। तदुभयमवटेक्य तयेराक्षेपसंगति योजयेत्‌ संदिववाद्र्य विचावमियतदयुक्तम्‌ ! जन्मदिरन्यनिष्रतेन ब्रह्मणे टक्षणाभवि सति ब्रह्मव नास्ति कुतरतस्य संदिग्बघं विचा- येतवं वेदाक्षिपसगतिः दान्तप्रुदराहरणसंगती सवत्र मुटमे पूत्राधिकरणसनिद्धान्तवटु- त्तराधिकरणपृवपक्ष हतुसाम्यस्योततराधिकरणनिद्धान्ते देतथृन्यवनटक्षप्यस्य चघ्यक्षितं दाक्यत्वःत्‌ या्षपादिसगतय। यथाय।गमुन्याः तदुक्तप्‌- “पुवन्यायस्य सिद्धन्तयुक्ति कक्ष्य परे नये पृवपक्षोक्तयुक्तिं तत्राऽशक्षपादि योजयेत्‌ ' इति

प्रासङ्खिवतगतिर्दाहियते -पृवाधकरणेऽडगुष्मनत्रवाक्यस्य त्रह्मखूपतादगुटमात्रालं बरह्मणो मनुष्यहद्य.पश्न मनुष्याधिकारःाच्छाच्स्येद्युक्तम्‌ तप्प्रसद्धेन देवाधिकारसंगति- रिति अस्मिन्छाल्र एककमधिकरणं पञ्चावयवम्‌ पिपयः संशयः संगतिः पुवपक्षः सिद्रान्तधति प्चचवयवाः इतयुदाहारः समाप्तः अथदानी सूत्रार्थो माष्यानुसारेण सगृ. दयते तत्र ग्रस्य प्रथमं स॒घ्रम्‌-अथतो ब्रह्मजिज्ञासेति ° आत्मा वा अरे. द्रष्टव्यः धरौतव्या मन्तव्या निदिध्यासितव्यः [वृ० | ४। | इ्यलदग्रनफटमुदिद्य तत्साधनत्वेन श्रवणं विधीयते | श्रवरणं नाम वेदान्तवाक्यानां ब्रह्मणि तालयज्ञानानुकूटो

प्रथमः पादः ] बह्यसूच वात्तेः

न्यायादि विचारः तदेतद्धिचारवेघायकं वाक्यं वेपयः ब्रह्मविचारत्मफन्यायनिणेयात्मकं वेदान्तशाच्त्रमनारम्भर्णायम,रम्भणीयं वति संश्चयः सर्वत्र पूर्वोत्तरपक्षयक्तिद्यं संशयवीजं द्रव्यम्‌ तत्र वदन्तद्चात्रमनरम्भणीयमिति तावत्प्रा्तम्‌ विपयप्रय जनःमावात्‌ तथा हि-- संदिग्धं दि विचःरल्य वपया भवति -संदिग््रऽर्थं न्यायः प्रवतत इति न्यायात्‌ ब्रह्मत सदग्धम्‌ तत्कि ब्रह्माक।रण सदिद्यते जीवासाक्रारेण वा | नाऽऽयः सय ज्ञानमनन्त ब्रह्म ' [ ते° २।१।' ] इत्यादि भित्रह्मस्वरूपस्य निशतवात्‌ द्वितीयः | अ्हप्रवयवेनाऽऽमाकःरस्यापि निश्चयात्‌ ` त्वमति ' [ छा ६।८।७। |] "अयमात्मा ब्रह्म ` ( 11. | रयादिवक्ैरेक्यप्रतिभासनाददप्रययेन भेद प्रतिभासनात्सदह इति वाच्यम्‌ अवायिताहप्रययविरेघेनेक्यश्रतेरपचास्ताथलात्‌ चाध्यस्तात्मविपयघ्वेन श्नान्ताऽदप्रयय इति वाच्यम्‌ स्ववप्रकाशे ब्रह्मणि कतूःवाय- ध्यासासमवात्‌ तस्मान विषयः समव।ति नापे प्रयोजन पश्यामः उक्तप्रकारेण ब्रह्मा- तमेक्यज्ञाने ज।तऽपि गुक्तेरदस्नात्‌ तस्मद्रदविचारात्मकं शाच्मनारम्भणीयमिति पुवः

: | चिद्धान्तम्त--वेदान्तश्मारम्भर्णयम्‌ विपयप्रयोजनसद्रावात्‌ श्रयदप्रस- यये.वर्‌ वेन ब्रह्मणि संदेदात्‌ श्रुतरप्चर्ताथेतम्‌ उपक्रमादितात्पय।टेद्धसदकृ- तनकवाक्यानामपचरितःपरष्य वक्तम्नक्यतःत्‌ अदहप्रययस्य तु मनुष्ये।ऽदट।मेयाद्‌। पर रपि भ्रमवाद्गक।रात्‌ कलृत्वाय्नेऽपि श्वतिवटोद्रमवमास्थयामेते नाध्यासानुपपात्तः स्वथप्रकाञे व्रहमण्वध्यासासेभव इति वाच्यम्‌ अनायवियावशसस्येप्रक दोऽप्यध्यास- स्यानुभ्वनिद्धतया स्वख्य्ञानस्याविरोधवत्पनात्‌ दृ्टानुसारिवाकल्पनायाः हि दृषटेऽ- नुपपन्नं नाम चवमेद्यानिव्रचयनुपपत्तावनिरमोक्षप्रसङ्कः श्रवणमनननिदिष्यासनादिक्र- मेण ब्रह्मसाश्वा्करे स्यविदयानिव्र्तिसेमवात्‌ तथाच श्रुतिः-- तरति शोकमात्मवित्‌ [खअ०७।१।३] ८: यो वेद्‌ निहिते गुहायाम्‌ ` [ते०२।१। १] सोऽ. वरियाग्रन्धि विकिरतीह सौम्य ` [ मुण्ड० २। १। १० ] इयादि स्पृतेश्च--

¢ विभेद जनकेऽ्ञाने नाशमायन्तिकं गते आमना ब्रह्मणा भदमसन्तं कः क।रेष्याते ` इयाद्‌

तस्माद्धिपयप्रयेजनसद्धावच्छासमारम्भणीयमिति इदं भाष्यं मामतीनिवन्धानुसरेणो- क्तम्‌ तथा हि युष्मदस्मः्रल्ययमोचरयाविपयवेपयिणोस्तमःप्रक।शवव्रिरुद्रस्वभावयोरितरे- तरभावानुपपत्तौ सिद्धायां तद्धमाणामपि सुतरामितरेतरभावानुपपात्तरेयतोऽस्मप्लययगो चरे विपयिणि चिदात्मके युष्मद ययगौचरस्य विषयस्य तद्धम॑णां चाध्यासस्तद्िपर्यये्णं विप- विणस्तद्धमीणां विप्येऽध्यासो मिध्यति भवितुं युक्तम्‌ तथाऽप्यन्योन्यस्मिन्न्योन्या-

(~:2

१क. णवा वि?

1 हेरि दी्चितक्रता-- [ प्रधमाध्यये- त्कतामन्योन्यधभ(श्चाध्यस्यतरेतराविवेकेनाव्यन्तविविक्तयोधमघरमिणािथ्याज्ञान निमित्तः स- यान्‌ते मिथुन कवाहमिदं ममति नेसगिकोऽयं लोकव्यवहार इतिभाष्यम्‌ जटुरत्र वाच. स्पतिभिश्राः-जथ यदसंदिग्धमप्रयोजनं त्रश्षावस्प्रतिपित्तागोचरः यथा समनस्केन्ियसंनिक्ृष्टः सफीताटोकमध्यवतीं घटः करटदन्तो वा तथा चेदं त्रह्येति व्यापरकविरुद्रपटव्धिः अस्याथ॑माह कल्पतरः-जिज्गास्यतन्यापके सदेटप्रयोजने तद्विरुद्ध चासंदिग्बवानष््रयो जन्ते तयोरपटच्िः ततश्च व्यापकाभावे व्यप्यजिज्ञास्यवाभाव इयथः अच्र प्रयोगःः-मुमुश्ुणा व्रह्म विचाथम्‌ तं प्रत्यसंदिग्धवात्तथाव्िधकुम्भवत्‌ # तथाञप्रयोजनत्वाकाकदन्तवदिति इलयादिनोपचरिताथ। एवे।पनिपद्‌ इतति युक्तप्पद्याम इत्य- न्तेन मन्थेनासदिग्बलनिष्ये जनते आष्राङ्क्य परिहरति -- युष्मदस्मस्र्ययमे।चरयोरिति ! अत्र युप्मदियादिःमिथ्या भवितुं युक्तमियन्तः राङ्काम्रन्धः। तथाडपीव्यादिः पर्िरमरन्थः इत्यादि तस्तर भामां द्रष्टव्यः ननु श्रवणं विधीयत इयनुपपन्नम्‌ अधीत्ताङ्गस्राध्या- यस्य विदितपदपदार्थसंगतः सव्यं ज्ञानमनन्तं ब्रह्म ` [प१०२।१।१] इत्यादि- वाक्यं ब्रह्मणा विं विनैव ज्ञातात्‌ नन्वापातप्रतिपत्चिः साऽवधारणात्मकं ज्ञानं घ्ध्ययनसात्रःन प्राप्यत इति चनन तस्याविद्यानिद्रत्ता नियप्राप्ततन विध्यनहवात्‌ चात एव विचारः श्रवण्नव्देन विवक्षित इति वाच्यं विधौ ठक्षणपत्तेरिति चेत्‌ अत्राऽटुः नवा उरे पृदयुः कामाय प्रतिः प्रयो मवति इयादिना : आत्मनस्तु कामाय सर्व प्रियं मवति ` [ वृ० २। ४} ] इव्यन्तेनाऽऽतममन एव॒ निरतिरायसु- खरूपलेन परसपुरुपाथलदुक्वा * आत्मनि विज्ञाते समिद्‌ विज्ञातम्‌ ` एतावदरे. खद्वमरतव्वम्‌ | बु £ “+| १५ | इ्युपरसहारादात्सज्ञानमव तप्प्राप्युपाय इतं निश्चीयते तथा ताष्दामः ङ्गनं द्रव्य दयन तत्साधनाकाङ्क्षायां श्रोतव्य इलयादिना साघरविधिरिति निश्चिते शाब्दज्ञानेऽसाधारणक।रणतया विचार एव लक्षणया निघयाऽवगम्यत्‌ त्‌ वोापनिपदं पुस्पं प्च्छमिः [वृ० ३.। ९।२६ |] नविदविन्मनुते तं वृन्तम्‌ ` हइ्यादिश्रोपनिपन्मात्रवेये ब्रह्मणि सानान्तरामावात्‌ द्रष्टव्य इयत्र ददानसाघनाकादक्षायां वेदान्तवाक्यमेव तःसाघनम्‌ तचाविचारितं न्‌ निश्वयायाटमिति सनननिदिध्यासनसहकृतं विचारितवेदान्तवाक्यमात्मसाक्षात्कारदैतुररिययमथं

संपदयते विधो ठक्षणा क्राप्यदृ्टचरति वाच्यम्‌ अधमन्तवद्यध वहिव।द्‌ द्यत्र देशविदेपटक्षणाया जातपुत्रः कृष्णकेयो ऽग्रीनादधीत' इत्यत्र वयेविदषटक्षणायाः यावतोऽशवन्परतिगृहीयात्‌ ` ह्यत्र णिजधटक्षणायाः समेन यजेत इ्यत्र मत्वं

टक्षणायाश्च वदरटमुण्ठव्ेः तस्मा्टक्षणया विचारविधियुक्तः ननु विचारोऽपि तरिचाय- नणयहेतुत्वन करुद्ध इति कथं विधेय इतिचेन सपृवविध्यसंमवेऽपे नेयमविधेरव- कारात्‌ तथाहि-तिखः खटु॑विघेविधाः अपृवविधिनियमविधिः परिसंस्याविधे-- शति तत्र काट्त्रयऽपि मानान्तराप्रत्तस्य प्रत्िफटकोऽपूर्वविधिः। यथा त्रदुन्रो्षति

प्रथमः पादः ] वह्मसू तरव त्तेः

इति अत्र विधिव्यतिरेकेण प्रोक्षणे केनापि प्रमाणेन प्रात्तम्‌ पक्षप्रात्तस्याप्राप्तांशपारे" पूरणफटको नियमविधिः यथा ` ्रीहनवहन्ति ` इति अत्र विध्यभावे पुरोडाशग्र- द्रव्याणां तण्डुटनिप्पच्यक्षिपादेवावहननं प्राप्यत इति नापूबवरिधिः र्वितवाक्षेपानखवि- दटनमपि प्रप्नयादिति तदानीमप्यवहननप्राप्यधः टरयरिकत्र नियप्राप्तावितरनेद्रतिफ- टकः परिसस्याविधिः यथा ` इमामगृन्णन्रद्नागृतस्यव्यश्चाभिधानामादत्ते ` इत्ति | अत्र टिङ्गादेव मन्त्र रशनाग्रहणे निव्यं प्रापरत।ति नापृवनियमवरेधी क्रिं तु टिङ्गावि्ै- पादश्चाभिधान्यामिव गर्दभामिधान्यामपि मन्त्रः प्राप्रयादिति तनिद्र्य५: एवं चात्रावह- न्तिवच्छोतव्य इति नियमविधिः व्याव्य।मावः भिनात्म॑वेचारस्य व्यावत्य॑वात्‌ तस्य मोक्षसाधनज्ञाने प्राप्यभाव इति वाच्यम्‌ द्रा सुपण। ` | श्रे ४।६] दे ब्रह्मणी वेदितव्ये ` [ मेन्यु० २२ 1] इत्यादिवाक्यादापातप्रातिपत्तिदल्लायां तस्यापि प्रात्तिसंमवात्‌ वस्तुतः स्ताधनान्तरप्राप्तविव नियमविधिः अपूवपयत्रीदिषु नखविदटनस्याप्यप्राततेनियमो स्यात्‌ कथंचित्तण्डुटमावमात्रे तप्प्राघ्या नियमे जत्राप्या- मज्ञानघयेन भिनात्मविचारप्राप्याऽद्रितीयात्मविचारनियमविधिरस्तु इहाऽऽमन्नव्दस्य * इदं सवं यदयमात्मा ` [ बृ० ¢ ५।७]। * आत्मनि विज्ञाते सवेमिद्‌ विज्ञातम्‌ इयादिप्रकरणपयाटोचनयाऽद्वितीयात्मपरतवात्‌ समन्वयमत्रे भगव्पादैः श्रोतन्य इलयत्राऽऽ- कज्ञानविधिर्निराक्तो नत ज्ञानदेशेन विचारषिधिरशेति तद्धिरोधोऽपरीति ज्ञेयम्‌ तस्माद्धिचारविधौ विचिद्वाघकमिति। खं स्ते श्रवणविधेयक्षिताधिकारिविपयफटार्नय गमिकान्यपि न्यायेन निणेतुमिदं सत्रमू- अथातो बह्मजन्ञासा

अत्र सूत्रेऽनुवादपरिहाराय शाखे पुरप्रवृत्तिसिद्धये कतव्येतिपदमध्याहतंन्यम्‌ जिज्ञासाप्देन विचारो टक्षणीयः अथशब्देन साधनचतुष्टयानन्तय।भिधानम्‌ साधन- चतुष्टयं निलयानिलवस्तुकविविक दृमुत्रा्थमोगविरागः शमादिसपत्तिसुसृश्चुवं॒॑चेति यद्यपि मुमृश्षायां सत्यां विचारप्रवृत्तौ ॒विटम्बस्तथाऽपि विवेकादीनां मुमक्षासाधनवे- नोपयोगः कलृत्वभोक्तुवदिरष्यस्त्वमतः शब्देन सूच्यते तेन ज्ञानेन वन्धनिवृत्तिरक्षणो मोक्षः सिध्यति तथा साधनचतुष्टयसंपनेन यतो वन्धरस्याव्यस्तघ्रमतो बन्धनिवृत्तये मोक्षसाधनव्रहज्ञानाय वेदान्तवाक्यक्रिचारः कर्तम्य इति पुत्राः संपत अध्यासस्तु स्मृतिरूपः परतर पुवावमास इति अत्र परत्रावभास ह्येव रक्षणम्‌. रिष्टपदद्भयं तदुपपादनाथम्‌ तथा दहि-- अवभासत इत्यवमासो रजताद्यधः तस्यायौग्यमधिकरण परत्रपदा्थः अधिकरणस्यायोग्यत्वमारेप्यायन्त्भाववच्म्‌ तथा चेकावच्छेदेन सखसं- सृज्यमाने स्वात्यन्ताभाववत्यधिकरणेऽवभास्यलमध्यस्तवमियथः सेयोगेऽतिव्य{प्तिवारणा- येकावच्छेदेनेति संयोगस्य स्संसू्यमने वृक्षे स्वादयन्तामाववल्यवमास्यत्रेऽपि सखस्रात्य-

& रिदीक्षेतक्रत- [ प्रथमाध्यये-

न्ताभावयोम्‌ट म्रावच्छदेन भेदानातिन्याक्तिः पूर्व स्रामाववति भृतठे पशवादानीतो घटो भातीति घट ऽ.तव्याक्तिःरणाय छसमृस्यमानते मष्यास्ोऽवियेत्यनथीन्तरम्‌ अध्या सस्व दुनिरूपमट्कारयाते विदारण्यपादा आहुः अध्यासस्य मिध्याले मायामा- त्रमिदं दतम्‌ ' [ गौड १।१७ ] ˆ अनृतेन हि प्रथृद्याः | ` [ क्० ८।३।.२] ˆ नीहरेण प्रवृताः ' इव्यय: श्रुतयः ˆ अज्ञाननाऽञ्वृतं ज्ञानम्‌ ` [भ० गी° ५।१५ | इत्यायाः स्टतयश्च महतामनुमवध प्रमाणम्‌ किः चःध्वासस्व ज्ञान नवत्यवं श्तिसिद्धम्‌ ध्रुतयस्तु--* तमेव ॒विदःवाऽते मृद्युमति ` म्युमवियामितयथंः ˆ तस्यामिष्यानायो- जनात्तचमावद्रूयश्वन्त विश्रमायानवृत्तिः ` [ शता० १०] ` तरत्यविद्यां वितताम्‌ ` अवियायाः परं पारं तारयसीति ` [ प्रक्नो° ] इयायाः दैवी दपा गुणमयी मम माया दुरत्यया मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते [ भ० गी० ७।१४]॥ ° ज्ञानेन तु तदज्ञानं येपां नाितमात्मनः तेपामादित्यव ज्ञानं प्रकायवतिं तत्परम्‌ [ म० गी ९।१६॥ ] इत्यादिस्पृतिपु प्रसिद्धम्‌ श्रुताथ पत्तश्व-- जीवस्य ब्रह्मज्ञान द्रभावः श्रूयमाणस्त- प्रतिवन्धकाज्ञाननिवृत्तिमन्तरण ने।पपयत इतिं सव्यस्य वन्ध्य प्रमःणसहस्रेणाप्यनिव- स्वान्मिथ्यालम्‌ भेदवादिदगनं त॒ व्यावहारिकाथुप्रतिपादकमेव परमाथप्रतिपाद्‌- कामति दिक्‌ १॥ (१) यस्य व्रहणे जिज्ञाता कततव्यदयक्तं॑तस्य कि ठक्षणमित्याकाङक्षायां तटटक्षणार्थ सूत्रम्‌ - जन्माद्यस्य यतः॥ २॥(२) यत। वा इमानि मृतानि जायन्ते येन जातानि जीवन्त यद््ररन्यभिसंविश्चन्ति तद्विजिज्ञासस्य तद्रह्येति ` [ते १] ` सयं ज्ञानमनन्तं ब्रह्म [ ते० २।१।९] इतिवाक्यद्रयं विपरयः तत्र श्रुपमाणं ब्र्मटक्षणं घटते घटते वेति संदरायः घटते तथा हि - किं जन्मादिक तट्टक्षणं सयादिकं वा नाऽऽयः तस्य जगननिष्वेन व्रह्संवन्धामावात्‌ द्वितीयः टक्ग्रसिद्धसव्यज्ञानादिौकारे मिनाधवादखण्डव्रह्मासिद्धेः अग्रसिद्धस्य सव्यदेटक्षणलानुपपत्ेश्च -तस्मात्तटस्थक्षणं सखरूपटश्षणं वा घटत इति पृः पक्षः उत्रोच्यते--जन्मोपत्तिरादिरस्येति तद्ुणसं विज्ञानो वहत्रीहिः जन्मस्थितिमङ्गे समासाथः पूवसुत्रादर्यपदमलुवतते तच्छब्दश्चा- ध्याहा्ः तेनास्य प्रपञ्चस्य यतः सकाशाञ्जन्मादि भवति तद्रेत सूत्राथः यदुक्तं जन्मा- दिव प्रपन्चनिं व्यधिकरणवान्न ब्रह्मरश्चणम्‌ तदसारं जन्मदिरन्यनिष्टवेऽपि तत्कारणं वरसाणि कल्पितं तटस्थटक्षणं भविष्यति कलपितप्रपचचप्रतियोगिककारणवस्य ब्रह्मणि

प्रथमः पादः ] व्रह्मसू्व॒त्तः

कष्पितेन ब्रमस्वरूयव्याभावात्‌ खरूपभिननव्ये सति व्यावतेकालवे तटस्थलम्‌ यो भुजङ्गः सा सगितिवयज्जगज्जन्मादिकारणं तद्रद्तति कल्पितनाप्रि रक्षणनापटक्षयितुं दाक्यत्वात्‌ ययप्यव्यभिचाराञ्जन्मादिकारणःवं प्र्यकमपरि रक्षणं संभवति तथाऽपि जन्मकारणव्मात्रे निमित्तकारणेऽप्यस्तप्युपादानकारणप्राक्नय टयग्रहणम्‌ हि निमित्त- कारणे कार्यट्यः स्भवति नच तावंतवोपादानवटाभाद्तत्तिच्थितिग्रहणं व्यथेमिति चाच्यम्‌ उव्त्तिध्व्योरन्य एवाधरष्टाता स्यात्‌ कुम्भकार इव कुम्भोतपत्तौ राजव राज्यस्थेम्नीति मा शङ्कौ सि्ु्त्तिस्थितिग्रहणेन ब्रह्ैवाभिन्ननिमित्तोपादानमिति प्रतिपत्तये तदुभयग्रहणात्‌ 1 अत्र जगञ्जन्मादिकारणं सगुणं ब्रह्मव अस्य॒ जगतो नामरूपा््यां व्याृतस्यानेवक्तृभोक्तसंयुक्तस्य प्रतिनियतदेशकाटनिमिततक्रियाफटाश्रयस्य मनसाऽप्यचि- न्यरचनारूपस्य जन्मस्थितिभङ्क यतः सवज्ञात्सवश्चक्तैः कारणाद्भवति तद्रद्येति चाक्यशेप इति भाष्यात्‌ स्रूपटश्षणं तु सव्यं ज्ञानमनन्तं ब्रहम ` [ त° २।१।१ | इतिवाक्यप्रतिपादित सयादिसखरूपत्वम्‌ ननु सलयत्वादब्र्मणः सकाश्राद्रदे स्वरूपटक्ष- णत्वं स्यादभेदे वक्पार्थािद्धिः गुणप्रध्ानमावापनपदाधससगी हि सवत्र वाक्यार्थः | नचाभेदे तत्संमव इति चन्न यत्र प्रदाः प्रमितस्तत्र॒ संसर्गो वाक्याथः यत्र परार्थ- ग्रमितिपरः पदसंदभ॑स्तत्राखण्ड एव वाक्याधः यथाऽस्मिज्ज्योति्मण्टटे कन्दर इतिं ग्रश्च प्रक्रष्टप्रकार्चश्चन्द्र इति वाक्यमखण्डचन्द्रस्ररूपप्रतिपकत्तिपरम्‌ प्रकृष्प्रकाश- वैरिष्टयं वाक्यप्रमेयम्‌ मानान्तर(सिद्धत्वात्‌ नापि चन्द्रववररि्टयम्‌ एकव्यक्तितया चन्द्र जातेरभावात्‌ चन्द्रशव्दवाच्यत्वेवेशिष्टयम्‌ तस्याप्ृष्टवात्‌ स्रूपमात्रप्रश्न तस्याभिघानानौीचियात्‌ किं टक्षणवाक्ये पदा्थसंसगगपरत्वनियमः तथाहि कौदृशं ब्रहेति व॒भत्सायां सय।दिभिथधतुभिः पदस्तत्सछरूपमुच्यते तानि पदानि समानाधि-

करणलाद्विश्चेपणविशचेष्यरूपाणि तत्र वेद्यतया विवक्षितत्व्रधानं व्रह्म विदेष्यम्‌ सलयादिपदानि सखाथविपरंतेम्यस्तद्रद्य व्यावर्तयन्ति | नन्वकमेव ब्रह्म तस्य व्यावलयः- भावत्सत्यादिविदरिपणानि व्यर्थानीति चेन्न तेपां क्षणल्यग्रिेपणयेन व्यावत्यस- द्वारात्‌ सजातीयमात्राह्यावतकं विरेपणं विजातीया हवावतकं रक्षणमिति तयो विवेकः तथा चासलयजडपरिच्छिनेभ्यो व्याव्रत्तथे सत्यादिपदानि भविष्यन्ति | एवमानन्दपदमपि दुःखव्यात्रत्तये 1 अवकाशरूपमाकालामियेतसिमर्टश्रणे सजातीयस्याऽऽकाश्ान्तरस्य व्याव- यस्याभवऽपि विजातीयानि मृतद्रव्याणि यधा व्यावत्यन्त तद्रत्‌ यद्रस्तु कदाऽपि व्यभिचरति तसव्यमिव्युच्यते यथा सपस्याधिष्ठानमता रञ्जुः यस्य तु व्यभिचारोऽस्ति तदनरतम्‌ यथा रज्च्वां प्रतीतः सपः तथा सवजगदव्रिष्टानमृतं ब्रह्म मुक्ताव।पे व्यभिचाराभावात्सयम्‌ ज्ञानवाध्यतन मुक्त व्यभिचरितचाजगदगृतम्‌ ननु वाचाऽऽ- रम्भणं विकारो नामधेयं मृ्तिकयेव सत्यम्‌ ' | [छ० १। ४] दति श्चतेत्रेह्य जडं

रिदीष्चितक्रता- [ प्रधमाध्याये-

मव्रितुमहति मृत्तिकावदिः्याराङ्कय ज्ञानमि्युच्यते व्यावहारिकसयघेन मृत्तिकाया जडव्व ब्रह्म तु परमार्थिकसत्यवाचिद्रुपमिव्यमिप्रायः व्रह्म परिच्छिनं भवितुमहैति घटज्ञानवदि- ल।दाङ्कयानन्तकियुच्यते ज्ञायते स्फोयते घटादिकमनेनेति ब्युपपं्या घटस्फुरणयोः संवन्ध जनको इ्तिविरपो रोके ज्ञानश्नब्दाथः तस्मादुक्तं तस्य ज्ञानस्य परिच्छिनत्वम्‌ इह तु ॒ज्ञपिक्ञानमिति व्युपच्या स्फुरणमेवोच्यते तस्य ब्रह्मरूपस्य स्फुरणस्यानन्तत्व युक्तमेव तदेवं सलया[दि.शब्दैरभिध्याव जाञ्यपरिच्छेदेम्येो यद्छावततितं तद्रद्येति वाक्याथः संपद्यते ननु विरिष्टवाचकेः सत्यादिपदैः कथमखण्डवोध इति चेत्‌ टक्षणयति गृहाण उक्तं कल्पतरौ--उपायस्तु वैशिष्टयमखण्डचन्द्रपरतिपत्तौ तचा- विरोधाचन्द्रे वाध्यते सत्यादिवाक्ये तु सत्यादिरपदवशिष्टवममेदश्रुतिसहस्ाद्वा्यत इति किं सल्यादिपदानामद्रतादिव्यावत्यसद्धावादप्यायत्वम्‌ तदुक्तम्‌--“ अविशिष्टमपरया- यानेकल्ञव्दप्रकाशितम्‌ एकं वदान्तनिष्णाता अखण्डं प्रातपेदरे ` इति शिववि- ष्णुकारणवादसवीश्रकारणवादेन गताथघवादाग्रहमृटक एव॒ विस्तरस्वाकरादवगन्तव्यः ॥२॥ ८२)

जगत्कारणवेन स्वज्ञ ब्रहयव्युप्षिप्त तदेव द्रद्यन्नाह--

शाख्योनित्वात ॥३॥ (३२)

जगत्कारणवनोक्तमाधथिकं सवज्ञवं॑देखन्तरेण समयति ^ अस्य॒ महतो मृतस्य नि श्वतितमतयदग्ेदा यजुर्वेदः सामवेदः ` [ वृ० २।४। १०] इति वाक्यं विपयः। यदटरगबेदाधिव तदेतस्य महतो मृतस्य नियसिद्रस्ये्रस्य निःश्वास इवायतनेन जातमिव्य्थः ब्रह्म वेदं करोति करोति वेति संदेहः करोतीति पूर्वपक्षः वेदस्य नित्यत्वात्‌ वाचा विरूपनित्यया ` इत्यस्िन्मन्ने विख्येति देवतां सवोध्य निव्यया वाचा स्तुतिं प्रयेति प्राध्यते निलया वाग्वेद एव अनादिनिधना निया वागुद्ृष्ा स्वयंभुवा आदौ वेदमयी दिव्या यतः सवाः प्रचयः ` इति श्रुतिस्मृतिम्याम्‌ अतो ब्रह्म वेदस्य कर्तु तस्मान्न सवकारणवं ब्रह्मण इति प्रति व्रूमः व्रह्म वेदस्य कर्तं मवितुमहेति निःश्वसितन्यायेन ब्रह्मणः सकाश्चादप्रयल्ेन वदोत्पत्िश्रवणात्‌ तस्मायक्ञात्सवंहत ऋचः सामानि जज्किरे' इति श्रुयन्तराच सवहुतः सर्वेकञटयमानायक्ञशव्दवाच्यादशरादगादीनि जातानीवय्थः तस्माद्र वेदस्य कर्तृ चैवं वेदस्य परौरुपेयलापत्निः पूर्पूवौलपुवींस- जातीयानुपृ्ीकवेनानादिचादपोस्वेयवात्‌ घाता यथापृवमकल्पयत्‌ ` [म०ना० ५१७] इति श्रुला पूवदस्पानुपू्वीसजातीयानुपूर्वौ कवेदरशेर्पत्यवगमात्‌ अत एव॒ सजातीया- नादितया प्रवाहख्यण वेदानां नियता वास्तवनिव्यत्वं तु कस्याप्यस्ि अद्वैतश्चुतेः तस्मात्सवजगद्र्वस्यावभासकस्य वेदस्य कर्तृवाद्रदमणः सर्वज्ञ सिद्धम्‌ अस्य सत्रस्य दवितीयं वणकम--८ तं ्वौपनिपद्‌ं पुरुषं प्रच्छामि ' [ वृ० ३।९।२६ ] इति . शाकल्य

प्रथमः पादः ] ह्यसूचवृ त्तिः

प्रति याज्ञवस्स्येनेोक्ते यक्ये पर्रह्मरूपस्य पुरुपस्ये।पनिष्ेय प्रतीयते तद्वाक्यं विपथः। तत्र ब्रह्मणः प्रयक्षादिप्रमाणगम्यलमस्ति वेति संश्चयः पवपक्षस्तु--अड्वुरादिकं सकलृकं कायत्वाद्धटवदित्यनुमानमपि ब्रह्म्यङ्गकतव्यमितिप्रापते ब्रूमः बह्म मानान्तर भवति कुतः शाचरयोनितात्‌ शां॑वेदो योनिः प्रमाणं यस्य तथाघयादियथैः | “तं त्वौपनिषदं पुरुप प्च्छामि' [ ब०३।९।२६ ] इति श्रुत्या समथविकारविहित- तद्धितेनोपनिपत्ेवाधिगत इति प्रतीतेः 'नावदविन्मनुते तं च्रृहन्तम्‌ इति श्रुव्या स्पष्टं मानान्तरनिपेधाच ब्रह्मण उपनिपन्मात्रवेदत्म्‌ भाप्यकारेजन्मादिसत्रे श्रुखादयोऽनुभवाद्‌- यश्च यथासंमवमिह प्रमाणमियन्यमेयत्मङ्गी कृतमिति चद्राटम्‌ प्रथमतः धुव्यव प्रमिते ब्रह्मणि पश्वादनुवादरूयेणानुमानानुभवयोरङ्ग।कारात्‌ अत्रानुमानादि प्रमाणं ्रुयनुप्राहकतये- वोपयुव्यते स्वातन्व्येण ननु यतो वाचो निवतन्ते ' [ ते०२।४।१] इति तेर्वेदवेयत्मपि कथमिति चेन वेदान्तजन्यद्रत्तिविपयत्रेन शाच्लयोनित्वं चेतन्याषिपय- सेनाप्रमयेखमित्युभयश्रुुपपत्तेरिति दिक्‌ (३) तत्त समन्वयात्‌ ४॥(४)

प्सुतरे द्वितीयवणके शचरप्रमाणकतमुक्तं तदना ऽऽक्षिप्य समाधीयते वेदान्ताः किं कमरोप्रमृतकर्प्रतिपादका उत नियञुद्धवद्रोदासीनव्रहमप्रतिपादका इति संशये जीवप्रति- पादकाः स्वे कमाद्गकतुप्रतिपादनपराः ब्रह्प्रतिपादकाश्च देवताप्रकाशनपराः सष्िप्रति- पादकाः साधनपरा इति तथा सयनुष्टानोपयोगितया वेदान्तानां सप्रयोजनघ्वं भविष्यय- न्यथा निष्प्रयोजनव्वे स्यादिति पूवः पक्षः सिद्रान्तस्तु तत्तु समन्वयात्‌ तुशब्दः पवपक्षनि- रासाथः तच्छब्देन वेदान्तेषु ब्रह्मव प्राधान्येन प्रतिपरायत ईते प्रतिपायते | कुतः समन्वयात्‌ सम्यगन्वयः समन्वयः अन्वयस्य सम्यक्त्वे तात्पयवखम्‌ वेदान्ता कत्रौदिप्रतिपादकाः भिन्नप्रकरणस्थत्ात्‌ नोपासनाविधिन्ञेपाः तमसि ` [ छा° ८। ] इव्यदिर्पासनाविधिरहितसयैव बहृटमुपटन्पेः स्वरूपन्ञानादपि नाय सपे इतिवदनथनिदृत्तिप्रयोजनसंभवेन कथचिद्विदेपकल्यनायोगात्‌ काय एवार्थं दके पदानां व्युत्पनत्वात्कायपरघ्वं कल्पनीयम्‌ पुत्रस्ते जात ह्यादौ सिद्धेऽपि व्युयत्ति- द्रोनात्‌ ' सदेव सौम्येदमग्र आसीत्‌ ` [छा० ६।२। १] ' एकमेवाद्िती बरह्म बु० २।९। १९] इयादिपु तापयतः सिद्धवरह्प्रतिपादनपेरे समन्वयेऽव- गम्यमाने सिद्धज्ञानस्यापि ˆ तरति शोकमात्मवित्‌ ` [ छा०५७।९१९।३)]| इ्यादिश्च- तिभिरनथनिवरत्तिटश्चणप्रयोजने वाऽवगम्यमाने कार्यपरस्वक्पनानौचिसात्‌ तात्पथप्राहकं टिङ्गपट्कं पूवाचार्दंक्षितम्‌ उपक्रमेपसंहारावभ्यासोऽपूवता फम्‌ अर्थवादोपपत्ती लिङ्गं तात्थनिणेये इति : सदेव सौम्यदभग्रमसीत्‌ ' [ छ०६।२।१ | द्युपक्रमः रेतदात्म्यमिदं स॑ तत्सं आत्मा तमसि ' [ छा० |

हरदी क्षितक्रता-- [ प्रधमाध्याय-

इधयुपसंहारः तयोत्रह्मविपयलनेकरूप्मकं लिङ्गम्‌ ^ तमसि इति नवङ्ृस्योऽभ्यासः। मानान्तरागम्यत्वमपूवलम्‌ एकविक्ञानन सर्वज्ञान फटम्‌ उव्पत्तिश्यितिप्रय्यप्रयशानिय- मनानि पजचाथवादाः यथा संम्येकेन मृविण्डन विन्ञातेन सर्वं मृन्मयं विक्ञातं स्यात्‌ [ छा० ६।१।% | इयादिमृदादिद्टन्ता उपपत्तयः | एतैटिङ्खव्ह्यपरवनिश्चयाना- कस्माद्विधिशेपकपनं युक्तम्‌ ननु लिद्धव्रह्मप्रतिपादने प्रयोजनाभावाघ्रयोजनघत्कर्मरोपत्वं गक्त्यम्‌ चावियानि्रत्तस्तव्प्रयोजनम्‌ सा कि ब्रह्ममिनाऽभिना बा | आदे सला मिथ्या वा नाऽऽयः उद्रेतभङ्गात्‌ | द्वितीयः मोक्षस्य मिथ्यालेनानियव्वप्रसक्या पुनः सस।रपत्तः चरमः ब्रह्मणो नियसिद्धतया निव्रयनुपपत्त युक्तिसंसारयोरविशे- पप्रसङ्गाच ब्रह्मस्रूपस्येदानमपि वियमानलादिति चेन अविद्यानिवर्तिलह्यभिनेव | चद्वितहानिः भावद्वितस्वीकारात्‌ तत्र प्रमाणाभावः | मोक्षप्रतिपःदकशाच्रस्यैव प्रमःणल्वात्‌ अन्ये तु अविद्यावत्तनिवरत्तिरप्यनिवचनीयेव चानिवैचनीयस्यारियो- पादानकल्वादवियानुत्तौ संसानुवृततिप्रङ्ग इति वाच्यम्‌ अवियानुदतत मानाभावात्‌ ˆ सोऽव्ियग्रन्थि विकिरतीह सौम्य ' [ मुण्ड० २।१। १० | इलयादिश्रतिविरोधाच। व्णकःन्तरम्‌ एकदेशी मन्यतं व्रह्मपरतेऽपि वेदान्ता व्रहमण्येव पर्थ्रसिताः रिति पारोश्येण ब्रह्मत प्रतिपा प्रशादपरे ्षप्रतिपन्ति विदघति तथा सति पुस्पप्रदरत्ति- परवाच्छा्वरुपपद्यते कि श्रातव्य इति श्रवणं श्राव्दज्ञानात्मकं विधायाथ मन्तव्यो निदिध्यासितव्य इयनुभवन्ञानाव्मकं मननादिकं स्पष्रमव विर्पयते | तस्माव्परतिपततेविंधातासे वेदान्ता इति प्राप व्रूमः तुन्नब्दः पूत्रपक्षनिरासाथः तद्रह्यव सववेदान्तेः प्राधान्येन परतिपत तु विधिपेररिति प्रतिज्ञा कुतः समन्वयात्‌ सिद्धन्ह्यण्येव वेदान्तानां विधिमन्तरेणापि सम्यगन्वयादिव्य्थः | अयं भावः- विधिं विनाऽपि सिद्धव्रहज्ञानेनानथनिद्ततेः। पुरुपाथस्य प्रतिपादनाच्छाखरतवं संभवतीति विधिपरं कल्पनीयम्‌ श्रोतव्य इति विधिश्रवणात्तत्परत्वं कल्पनीयभिति वाच्यम्‌ अन्मङ्गानिधर्निराकृतवत्‌ रार वनुष्रयशासन एव नियतम्‌ सिद्धघस्तुश्ञं सननापि तदुपपत्तेः ननु एतस- यवेक्षितमःञ्यं भवति ` इतिवदा्मन्ञानेऽपि विधिरस्विति चेन नियशुद्धवुद्रादासीन

(~.

आत्मन्युपच्यात्तिवक्ृतिसंस्छरतिरूपाणां चतुणां क्रि याफटानाममावात्‌ ननु ^ श्र,तव्यः श्रुतिवःक्यम्यो मन्तव्यश्चौपपत्तिभेः ज्ञात्वा तु सततं ध्येय एत दशनहैतवः

इ'तवचनादशनसाधनवनैव श्रवणादौ विधिरस्ति चेन परोक्षं वा शाव्दज्ञानं दर्शन- साधनल्वन विधौयतेऽपरोक्े वा नाऽभ्यः ददामस्वमर्सः यादावपरोक्षे वस्तुनि शन्दस्याप्यपरौ- शन्ानजनवलनापर्‌ षे बर्ण दरब्दस्य परोकषज्ञानजनक येगात्‌। चेन्दरियजन्यवेनापरौ-

(~ (~.

क्षल व्य्तम्‌। तच दब्द्‌जन्यज्ञान इति कथमापरो्षयमिति वाच्यम्‌ | इन्धियजन्यलस्याऽऽपरे-

परथमः पादः ] व्ह्मसूववरत्तिः। ११

्ष्याप्रयोजकल्वात्‌ परमत ईश्वरज्ञानस्याजन्यस्याप्यपरोक्ष्वात्‌ सिद्धान्ते ब्रह्मणस्तथा- त्वाच्च एवं निध्यापरोक्ष ब्रह्मणि शब्दादप्यपरोश्षमव ज्ञानं जन्यते नतु परोक्षम्‌ | दवितीयः तस्येव तद्प्रति विघानायेग।त्‌ तस्मान्न विधेपरा वदान्ताः किं तु सिद्धन्रह्म- प्रतिपरादनपरा इति सिद्धम्‌ यत्त॒ कश्रदाह-अस्तु शाछ्कगम्यता विष्णेस्तथाऽपि दाःच्रत एव रिववरिरिञ्च्येरपि जगत्कलृतप्रतीतिरतिव्याक्षिरेति पूपं प्राप्य सम्यगिचा- रितिदुपत्रमादिताप्पयटिङ्गरूपादन्वयाद्विपप्वा्य त्रहमव॒ जगत्कारणतया शाखरगम्यमिति सिद्धान्त इति अत्र सिद्धान्तो दुरुपपादः तथा हि श्वताश्चतरेपनिपदि शिव जग- त्कतां प्रतीयते यदाऽतमस्तन्न दिवा रात्रिन सनचासच्छिव एव केवटः | तदक्षरं तत्सवितुबरेष्यं प्रज्ञा तस्माघ्रसृता पुराणी ? [श्र १८ ] इति| “मायां तु प्रकृतिं व्रियान्मायिनं तु मदेश्वरम्‌ ` [श्वे° ४। १० ] कारणं तु ध्येयः सर्वेशव्थसं- पन्नः सर्व्वरः शमः ` सोऽमृजदक्षिणादद्वद्रह्माणं सकसंमवम्‌ वामपाश्वत्तथा विष्णु टोकरक्षाथमाश्वरम्‌ युगान्त चैव संप्राप्त सरं परमुरथासृजत्‌ ' इ्यादिभिरनकश्रुतिस्मृ- तिप्रमणेः शिव एव जगत्कारणत्मवस।यते अस्मसिद्धान्ते तु सगुणं ब्रह्मव जगःका- रणं॒त्यैव ब्रह्मादयो टटाविप्रहास्तपां पृथ्यलाव्िदपेऽपि हि निन्दाग्ययिन कस्य- चिनिकपाक्तेरत दिक्‌ £ ) दध्तेनाशञब्दम्‌

ब्रह्मरक्षणस्य प्रधानादावतेव्याप्तिनिरासायेदमधिकरणम्‌ छान्दोग्ये पष्राध्याये सदेव सं;म्येदमग्र आसीत्‌ ` [ 9.4.199, एकमेवाद्वितीयं ब्रह्य | वृ० | १९ ] इति प्रतत्य तदैक्षत वहु स्यां प्रजयेयेति तत्तेजोऽसृजत ' [ छ० & ३] इति श्रयते तदेतद्राक्यजातमस्य सूत्रस्य विपयः अत्र संशयः | तत्र सां्ये। मन्यते सच्छब्दवाच्यं जगत्कारणं प्रधःनं तु ब्रह्म प्रधानस्य सच्चगुणयुक्त- तया परिणामितया ज्ञानदाक्तत्रियाशक्तिसंमवात्‌ निर्गुणस्य कूटस्थस्य ब्रह्मणस्तदसं- भवादिति अग्रोच्यते-सांख्यादिपरेकल्पितं प्रधानं जगःकारणं मवति कुतः | अशब्दमिति देत॒गभं॑विशेपणमेतत्‌ अाब्दवात्‌ उव्दमृटलादिप्यथैः अवेदमू- रकल हेतुरीक्षतरेति ° सदव सौम्य [वृ० ६।२। १] इलयायुक्तकारणवक्येषु तथा ' आत्मा वा इदमेक एवाग्र आसत्‌ नान्यत्किचन मिषत्‌ स॑ ईक्षत टकालु सृजा इति इमष्टकानसुजत ` [ एत ] इत्यादिकारणवाक्येषु सदादि- शब्द्‌ प्रतिपायस्य व्रहण एवक्षापृवकं तेजःप्रमृतिखष्टरप्रतिपादनात्‌ अचेतनस्य प्रधा- नस्यक्षितृतायगात्‌ ज्ञानक्रियादक्ती तु ब्रह्मणि मायया सभविष्यतः ' पराऽस्य शाक्त

१क. मस रक्नः।

4१ रिदी क्षितक्रता-- [ प्रथमाध्याये

्विविप्रैव श्रयते स्राभाविकी ज्ञानवटक्रिया ! [ श्रे ६1८] इति शेतेः ! स्वामा- विकी यावद्रववहारमनपापिनी्य्थः ननु अजामेकां लोहितद्युहकृष्णां बह्वीः प्रजाः स॒जमारना सरूपाः [ श्रे @ | |] इत्यनया श्रुत्याऽनाश्चब्दवाच्यस्य प्रघानस्य जग- तकारण श्रूयत इति चेत्‌ सदुविद्धस्यैव तन्न स्वतन््रस्यति गृहाण परिणाम्युपादानघं प्रधानस्य विवत।पादानघं ब्रह्मण इति सिद्धान्तः सांख्येस्तु प्रधानमेव जगत्कारणामियुक्तः तदनेनाधिकरणेन खण्डितमिति दिक्‌

ननु ' तत्तेज एेक्षत ' [ खअ०६।२।२}'ता आप रष्चन्त ` [ छा० २] £ ] इयत्राप्तजसोखि प्रधनेश्पीक्षिववं गोणमस्तु तन्राऽऽह--

गोणश्चेन्नाऽऽमरब्दात्‌

दक्चतिशब्दः प्रधाने गौण इति चेन्न | किं कारणम्‌ आवङ्रब्दात्‌ आत्मन्ञव्दश्रव- णादिव्य्थः सदेव सौम्येदमग्र आसीत्‌ [वृ ६।२॥। १] इयुपक्रम्य तदैक्षत? “तत्तेजोऽसृजत' [छ० ६।२।३] इति तेजोवनानां सिमुकवेतदेव प्रकृतमौक्षित्‌ तत्क- तकानि तेजोवन्नानिं परामृदयाऽऽह-- सेयं देवतेक्षत टन्तादमिमास्तिखो देवता अनेन जीव्रेनाऽऽमनाऽनुप्रविस्य नामल्पे व्याकरवाणीति " [ छा० ६।३।२ ]। तत्र यदि प्रधानमेवेक्षित्रिति गुणव्रच्या कस्प्येत तदेव प्रकृतलात्‌ ° सेयं देवतेति परामू- दयेत | तदा देवतात्मानं जौवमात्म्व्देनामिदध्यात्‌ जीवौ हि नाम चेतनः शरीरा- ध्यक्षः | कथमचेतनस्य प्रधानस्याऽऽत्मा भवितुमहति आत्मा हि नाम स्वरूपम्‌ ब्रह्माणि तु जीवविप्य आत्मदाब्द उपपद्यते अयमात्मा ब्रह्म ' [ व° २।५।१९ ] इति श्रुतेः |

नाऽऽत्मता व्रह्मणोऽन्यत्र ब्रह्मता नाऽऽत्मनोऽन्यतः सामानाधिकरण्यं नीटोत्पस्विरक्षणम्‌ |

इति वचनाच तस्मान मौणमीक्षितृलं प्रधानस्य संभवतीति सिद्धम्‌

ननु यथैक एव ज्योतिःशब्दः क्रतुज्वलनविपयस्तथैक एवाऽऽमङ्न्दोऽपि नाना्थंक- तया ममाऽऽमा भद्रसेन इतिवदुपचारेण वा प्रघनि वतेताम्‌ आप्मराब्दादीक्षतेरगोणलं तत्राऽऽट--

तन्निष्ठस्य मोक्षोपदेशात्‌

प्रधानमामदाव्दवाच्यम्‌ कुतः तभिष्टस्य श्चेतकेतेशेतनस्य मोक्षयितव्यस्य

आत्मा ' [ छा० ६। १६] ] इति प्रकृतं एपोऽणिमेतदान्यमिदं सर्वं तत्सयं

क, न्वी प्रजां जनयन्ती प्र

प्रथमः पादः ] बह्यसूत्रवृत्तिः | १३

आत्मा तत्वमसि श्वेतकेतो ' [ छा ०६।८।७ ] इति सदणिमानमादाय मोक्षोपदेशात्‌ हि चेतनस्याचेतनतादास्म्यं वास्तवं संभवतीति तादारम्यशाघ्रमप्रमाणं स्यात्‌ तस्मचे- तनविपय एवाऽऽ्मराब्दः

ननु गुणब्र्याऽऽ्मरव्दः प्रधानस्य वाचकस्तथा स्थृटादन्यतीन्यायेन प्रधानतादा- ल्य पदाद्रारेण मुस्यामतादात्म्योपदेश्ोऽयमस्तु तत्राऽऽह--

हेयत्वावचनाच

यदि प्रधानतादास्म्योपदेदोऽयं तदा मुल्यतादास्मयोपदेशानन्तरं तस्य देयवं व्रूयात्‌ यथाऽरुन्धतीं दिदशंपिपुस्तत्समीपवर्तिनीं स्थुखुतारां प्रथममरन्धतीति ग्राहयित्वा तां प्रया्याय पश्चादरन्धतीमेव प्राहयति तद्रनायमात्मेति प्रधानं प्रयास्याय पश्चादामतादाम्म्यमुपदिद्यात्‌ नैवमवोचत्‌ चराव्दः प्रतिक्ञाविरोधप्रदरोनाथेः सलयपि हैयखवचने प्रतिज्ञाविरोधः प्रस- ज्येत कारणविज्ञानाद्धि सर्वं विज्ञातमिति प्रतिज्ञातम्‌ : उत तमदेशमप्रक्ष्यो येनाश्रुतं श्रुत भवति ' [ छा०६। १।२] इलयादि |“ कथंनु भगवः आदेयो भवति इति * यथा सौम्येकेन मृविण्डेन विज्ञातेन सव मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेव सलयम्‌ ' [ छा° ६।१।२ ] “एवं सौम्य आदेशो भवति ' [ ६।१।६ ] इति वाक्योपक्रमे कारणविज्ञानेन सवविज्ञानात्‌ सच्छब्दवाच्ये प्रधाने ्ञाते भोग्यवगंजञानेऽपि भोक्तृवग॑ज्ञानं संमति अग्रधानविकारलवाद्धोक्तृवगैस्य सच्छब्दवाच्ये ब्रह्मणि ज्ञाते तदविकारस्य भोग्यवगेस्य ज्ञानं कथं स्यादिति वाच्यम्‌ तस्य तद्विवतेलात्‌ तस्मान प्रधानं सच्छब्दवाच्यम्‌

इतश्च सच्छब्द्वाच्य प्रधानम्‌--

स्वाप्ययात्‌ ९॥.

स्वस्मिननप्ययः स्वाप्ययः अप्ययो टय इत्यथः सच्छब्दवाच्यं कारणं प्ररृय श्रूयते- यत्रैतत्पुरुषः स्पिति नाम सता सौम्य तदा सपनो भवति स्वमपीतो भवति तस्मादेनं स्वपितीदयाचक्षते स्वं ह्यपीतो भवति [ छ० ६।८।१ ] इति स्ठरब्देन प्रकृतसच्छब्द्‌- वाच्य आत्मा निर्दिस्यते तमपीतो भवत्यपिगतो भवति अपिपूवैस्येतटयार्थलं प्रसि- द्धम्‌ प्रभवाप्ययावि्युत्तिप्रख्ययोः प्रयोगददनात्‌ इन्द्रयजन्यज्ञानावस्था जाग्रत्‌ तद्विशिष्टो जीवो जागत्युच्यते यदा धघटादिविपयावच्छिननचैतन्यमन्तःकरणवृच्यव- च्छिनचेतन्यमन्तःकरणावच्छिनचैतन्यं चैकी भवति तदाऽयं घट इति ज्ञानमुत्पयते तासां इत्तीनां सादिवात्तदवच्छिनं ज्ञानमपि सादीदयुच्यते पवतो वदहिमानिति ज्ञानं तु पवेतांरो द्यपरोक्षम्‌ प्रमातृप्रमाणविपयचेतन्यानामभेदात्‌ वहयंशे तु परोक्षम्‌ तत्ान्तःकरणवृत्तिसंवन्धाभावात्‌ अत एवानुभवो वहिमलुमिनोमि पवैतं

१४ रिदी क्षितकरता- [ प्रधमाव्यये- पस्यामीति इन्दियाजन्यविपयगोचरापरो्नान्तःकरणवृच्यवस्था स्वप्ावस्था जाग्रदवस्था- व्यब्रस्यधमिन्दियाजन्येति अविदयावृत्तिमयां सुषतावतिव्याक्षिवारणायान्तःकरणेति अवि- दाद्त्यवस्था सुपुर्तिः तस्यामवस्थायामुपाधेकरतविन्नेपार्मावारज्जवः स्वात्मनि प्रटीनो भवति। श्रुयन्तरं च~“ प्राज्ञेनाऽऽत्मना संपरिष्वक्तो वाद्यं किंचन वेद नाऽऽन्तरम्‌ [ बृ° ४। २।२१ ] इति यदि प्रधानमेव स्वह्चब्देनच्येत चेतनोऽचेतनमप्येतीति विकरुद्धमापयेत | अतो यस्िननप्ययः सर्वेषां चेतनानां तवेतनं सच्छब्दवाच्यं जगतः कारणम्‌

किं च--

गतिस्ामान्षात्‌ १०॥

यदि तार्किकसमय इव वेदान्तेषु भिन्ना कारणाबगतिरभविष्यत्कचिद्रह्य जगत्कारणं क्र चितधानं क्ाचिदन्यदेवेति तहिं कदा चिप्रधानकारणवादानुरेषेनापीक्षत्यादिश्रवणमक- स्पयिष्यत्‌ लेतदस्ति समानैव हि सर्वषु वेदान्तेषु चेतनकारणतावगतिः काचे- दपि विरुद्रोपठभ्यते तस्माद्रा एतस्मादातन माकाश समृतः ' [ ते०२।१] इति आत्मत एवेदं स्वम्‌ ! [ छ० ७।२६ ] इति आत्मन एप प्राणो जायते ' [ प्रश्नो ] इति आत्मन एव जगक्रारणघवं दरेयन्ति स्व वेदान्ताः आम्मदाव्दश्चेतनवचनः अतो गतिसामान्यात्सकङ्ग ब्रह्म जगत्कारणम्‌ १०

इतश्च व्रह्म जगत्कारणम--

श्चवत्वाच्च ११॥ (५)

स्रब्देनैव सव इशरो जगकारणमिति श्रूयते श्वेताश्वतराणां मन्त्रोपनिषदि सवंज्ञमौश्वरं प्रकृय ˆ कारणं करणाधिपाधिपो चास्य कथिजनिता चाधिपः! [ श्वे° ] इति तस्मा्स्वजगं ब्रह्म जगतः कारणं नाचेतनं प्रधानमन्यद्रेति

सिद्धम्‌ यत्त॒“ ईक्षतनीशव्दम्‌ ` [ त्र° सु० १।.१।५ ] ब्रह्मणः सवैशाघ्-

स्थराव्दप्दत्तिनेमित्तसकटगुणपृतिंसिद्धये वाच्यवर्या छतस्नशाछ्रविपयता ` समन्वयाधिक- रणे द्चेदा तद्रह्मणः सवैश्चब्दवाच्यवमिहाऽऽक्षिप्य समध्यते यतो वाच! निवतेन्ते [ तै २।४। १] इव्यादिश्रुतिभित्रह्णे. वाच्यव्निपेधान तत्र समन्वय इति प्ति सिद्धान्तः ब्रह्म, अशब्दं दक्षतेः ° परात्परं पुरिशयं पुरपमीक्षते [ प्रश्रो° ५.। ] इति प्रश्नोपनिषदि ब्रह्मण ईष्यवं श्रुतम्‌ ईक्षणं पनिपदस्य॒ वचनमुटकमेव तच वाच्यत्वं विना संमवति ठक्षणया निवहः वाच्यसंवन्धप्रतीतिमृटमृतवृच्यन्त- रायोगात्‌ तस्मा्रिषाच्छक्तिरेव एवमधिकरणसूत्राुसारेण गै'णसुत्राण्यपि केन- चिद्रकास्यातानि तन्न } तेनैवोक्ताधिकरणान्तरेण विरोधात्‌ तथा हि--: तथाजन्यप्र-

(^

तत्वात्‌ ' [ ब्र० सृ०३।२। ३६ | इत्यत्र ध्येय ब्रहैव नान्यदिति तेन नि्णाततम्‌

प्रथमः पादः ] बह्मसूचवरत्तिः। १५

तेनोपासनाविधिपु प्रविानां ब्रह्यादिरशव्दानां तद्राचकवं ने्यधसिद्धम्‌ अत एव हि केनोपनिषदि ` यन्मनसा मनुते ' [ के०५ ] इति मन्त्रस्य सनिधावाम्नायमानं यद्रा- चाऽनम्युदितं येन वागभ्युयते तदेव ब्रह्म घ्वं विद्धि नेदं यदिदमुपासते ' [ के० % ] इति मन्त्रान्तरं ब्रह्मणो वाच्यत्वं प्रतिक्षिपति उपास्यसमपकपद्याच्यख उपास्यल्वापत्तिः चोपास्यसमपेकपदावाच्यत्वेऽपि सृ्टयादिवक्यस्थपदवाच्यता सभवत्यवेति वाच्यम्‌ | तन्मते सृ्टयादिवाक्यानामप्युपासनापरत्रात्‌ * अव्यानाय प्रये[जनामावात्‌ [ ब्र° सृ० १४ ] इत्याधेकरणे तेन तथेव सिद्धानितितच्ात्‌ तथा तन्मतं निष्क्रम्यमाण- मित्थं पथवस्यति वाङ्मनसातीतमुपासनानन्तरमुच्यमानं साक्षात्कारस्यैव विषयभूतं परं ब्रह्म तदेव वं विद्धि" इयादिभिवचनै्श्षणया प्रतिपायम्‌। तस्य प्रतिविम्बविक्ेपस्तु जीव- वदनादिः कर्तोपास्यश्च | एव सृष्टयादिशरुतिभिस्तदनुसारिपुराणादिभिश्च शक्या प्रति- पादित इति यतो वाचो निवतन्ते ' [तै २।४। १] इलयादिवहश्रुतिविसे

घान वाच्यं परत्रह्मण इति दिक्‌ ११॥ ८५) जन्माद्यस्य यतः ' इल्यारभ्य श्रत्वा ` इव्येवमन्तैः पतरै्यान्युदाहतानि वेदान्त-

वाक्यानि तेपां सवज्ञः सत्रशक्तिर श्वरो जगतो जन्मस्थितिटयकारणमिव्येतस्याथस्य प्रति- पादकं प्रतिपादितम्‌ तदेकमपि ब्रह्मपेक्षितोपाधिसंवन्धं निरस्तोपाधिसंवन्धं चोपाल्य- त्वेन ज्ञेयत्वेन वेदान्तेपृपदिश्यत इति प्रदद्यायेतुं परो ग्रन्थ आरभ्यते-- अनिन्दुमयांऽभ्यापस्रात्‌ ४२॥

तेत्तिरीयके अनमये प्राणमयं ` मनोमयं ` विज्ञानमयं ` [ते २।१।] चानुक्रम्याऽऽम्नायते--: तस्माद्रा एतस्माद्रिज्ञानमयादन्योऽन्तर आत्माऽऽनन्दमयः [ तै० २।५] इति तत्र देहप्राणमनोवुद्धघानन्दरूपा अन्नमयप्राणमयमनोमयविज्ञानमया- नन्दमयसंज्ञकाः पञ्च पदाथ।: क्रभणेरकेकस्मादान्तराः प्रटिताः तत्र स्वान्तर आनन्दमयः संसारी परमात्मा वेति संय संसारीति प्राप्तम्‌ आनन्दस्य विकार आनन्दमय इति वयुपत्तः संस!रिणि संभवात्‌ अविकृते तु परमात्मन्यसौ संभवति रि तस्य प्रियमेव शिरः मोदो दक्षिणः पक्षः | प्रमोद उत्तरः पक्षः आनन्द आत्मा ] ब्रह्म पुच्छं प्रतिष्ठा ' [ तै २। |] इयानन्दमयस्य प्रचावयवा उच्यन्ते | अभीष्टविपय- दश्नजन्यं मुखं प्रियम्‌ तल्ामजन्यं मुख मोदः तद्धोगजन्यं सुखं प्रमोदः सुपृप्ता- वज्ञानोपहितं मुखसामान्यमानन्दः निरपाधिकं मुखं व्र प्रियादीनां पञ्चावयवानां शिर- आदिरूपववं प्रतिपत्तिसौकयौय कल्प्यते प्रियादयवयवयोगाच्छार॑रवश्रवणाच संसार्येवाऽऽ- नन्दमय इल्येवं प्रति ब्रूमः-आनन्दमयः परमात्मा कुतः अभ्यासात्‌ आनन्दमयं प्रस्तुय रसो वे सः! [ ते ०२ ] इति तस्येव रसत्मुच्यते रस. ह्येवायं टब्ब्याऽऽनन्दी भवति। को ह्येवान्यात्‌ कः प्राण्यात्‌ यदेष आकडा आनन्दो स्यात्‌" [ते० २। ७]

१क;, भ्म्युदितात

१६ हरिदी क्षितकृता-~ [ प्रथमाध्ययि-

सैप्राऽञनन्दस्य मीमाश्सा भवति ` [तेऽ ८] ° एष श्ेवाऽऽनन्दयाति ' [ ते० २। ] इ्यादिनाऽऽनन्दोऽभ्यस्यते अभ्यासश्च तात्पयैलिङ्गम्‌ तापर्यं॑च वेदान्तानां ब्रह्म्येवेद्यवरोचाम किं ° सत्यं ज्ञानमनन्तं ब्रह्म [तै० २] १] इति ब्रहयोपक्रमात्‌-- इद्‌ सवमसृजत [ वृ २। ५4] इत्यादिभ्यश्चाऽऽनन्दमयः परमात्मा अनमयादिकोशानां प्रहणं शाखाचन्दन्यायेनः त्रह्यप्रतिपच्यथेम्‌ इद सवे- सृजत इल्यस्यायमथः - सांख्यास्तु क्षीरदधिन्यायेन सचरजस्तमोगुणात्मकं प्रधानमेव महदहंकारादिजगदाकरिण परिणमत इति वणेयन्ति नेयायिकादयस्तु॒मृद्वटादिन्ययेन परमाणुभिः प्रृथिव्यादिके जगदारभ्यते तत्रेश्वरो निमित्तमियाहुः वेदान्तास्तु रलुसप- न्यायेन सर्वेजगत्वद्पनाधिष्ठानभूतं यदखण्डेकरसं ब्रह्म तदेव मायावज्ञादाकादादि- जगदाकारेण विवर्तत इति वणैयन्ति माया तु व्रह्मशक्तिः तथा शेताश्चतरा आमनन्ति ° मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्‌ [ श्रे° ४} १०] इति | ब्रह्मणः शक्तिमखं तत्रैवाऽऽप्नातम्‌ ते ध्यानयोगानुगता अपदयन्देवातन्ञक्ि स्वगुणेनि- गृढाम्‌ [ श्वे १।३ ] इति तस्याः रक्तेमिध्यालं मायामात्रमिदं दैतमदैतं परमार्थतः [ गौ० का०१।१।१। ] इष्यादिशर्यन्तरेणावसीयते खट शक्तिः कचिदपि स्वाश्रयमुटङ््य स्वतन्त्राऽवतिष्टते अतः शक्तिरूपायाः प्रकृतेयदेव प्रकृतिवं तदेव ब्रह्मणः शक्तिमतः प्रकृतिम्‌ योऽयं प्रकृतिरूपः परमात्मा माथी महेश्वरो ऽन्यत्र रतः सोऽयमत्राऽऽमन इति पञ्चम्यन्तेन निर्दिदयते तस्माद्रा एतस्मात्‌ इतिपदद्वय- सामानाधिकरण्येन प्रव्यग्रह्मणोस्तादाम्यमुच्यते तदुक्तं नाऽऽमता ब्रह्मणोऽन्यत्र ब्रह्मता नाऽऽमनोऽन्यतः सामानाधिकरण्यं हि नीटोत्पल्विटक्षणम्‌ इति तस्मान्मायोपाधि- कादामनो महदादिकं जगत्कामस्तकल्पाम्यां जायते तत्र जगति जडवादिमीयांशो ह्यसि माति प्रियं चेति व्रहमांशशोभावनुगतौ मायाविशिष्टस्य ब्रह्मणो महदादिकं लछक्ष्यामीये. वंविधेच्छा कामः आकाशो निष्पयतामियवविधा भावना सकट्पः एतौ मायावृत्तिरूपौ कामसेकट्पौ तदवृच्यवच्छिनः परमात्मा सयकामः सयसंकस्प इत्युच्यते एवं सद्युत्त- रोत्तरपदाथौन्यथा यथाऽसौ संकत्पयति तथा तथा ते सर्वे महदादय उत्पयन्ते उद न्नेषु तेपु सर्वषु सोपाधिकस्य निरुपाधिकस्य ब्रह्मणोऽनुगतिरस्ति

एको देवः सवभूतेषु गृढः सकेव्यापी सवैमूतान्तरात्मा

कमीव्यक्षः सवरैमृताधरिवासः साक्षी चता केवटो निगुणश्च ' [श्व० ६। १९१ इति श्रतेः |

एतादृशः परमात्माऽऽनन्दमयः तथा भाष्यम्‌ यथाऽर्न्धतीनिदरैने बदही- ष्वपि तारामुख्यास्वरुन्धतीषु द्गितासु याऽन्या+ प्रदस्यते सा मुद्यैवारूषती भवत्थे-

+ व. सू. भाष्यस्थोऽयं पाठो छिसितयुस्तक़ पतरसिस्तु याऽन्ते प्र*

प्रथमः पादः ] बह्मसूचलराततेः। १७

वमिहप्यानन्दमयस्य सर्वान्तर्ान्मु्यमात्मत्मिति तस्य प्रियायवयव। अपि विपयदरै- नादुपाधिकृता जीवसंवन्धिन(ऽपि तदर्ध नघात्तदवयतवेने पचयन्ते तमेवाऽऽनन्दमथं पर. मात्ाननुपासीनो जीवोऽन्नमयादिकौ्ध्यासरहितो व्रह्पुच्छं निर्पाधिकं ब्रद्यैवाऽऽभोति | तस्मादानन्दमयः परमत्मति सिद्धम्‌ ननु परमासन अनन्दमयत्वे अनमयप्राणमयम- नोमयविज्ञानमयानन्द मया मे शुध्यन्तां ज्यातेरहं विरजा विपाप्मा भूयासम्‌ ' [ म० ना० २० १८५ ] इति जुद्धिप्राथना व्यथा स्यत्‌ | अतोऽयमानन्दमये जीव एव परमा. तमेति चनन तस्य नियञचुद्रस्य पूर्णस्य परमाल्नो दशन व्यवधायकाज्ञानरूपमटनिवृत्ति- रेव शुद्धिः यधा चन्द्रस्य तिरोघायकघनापगम एव प्रसादस्तद्रत्‌ सा श्द्धिजीवेन तत्त-

(^. _ €^ ^ ^.

त्कोश्चध्यासनिवतेकवह्यसमिक्यज्ञानेनं प्राथ्यत इति कःऽप्यनुपपतिरेति दिक्‌ १२ विकारराभ्ड्ास्नेःति चन्न प्राचुय।त्‌ १३॥

नाऽञनन्दमयः परमः्मा भवितुमहति आनन्दमय इति मयटे। विकाराथलात्‌ अनमयादिश्ब्दवद्धिकःरविपय एवाऽऽनन्दमयशब्द्‌ इति चेन प्राचुयार्धऽप़ मयटः स्मर णत्‌ अनन्दप्रचुस्वं ` एको मानुप आनन्दः ` [ते०२।८।१] इति प्रकरयोत्तरो्रं शतगुण आनन्द इत्युक्वा व्रह्मानन्दस्य निरतिन्नयवश्चरवणात्‌ यस्मप्प्राचु- यां मयट्‌ तस्मादानन्दमयः परमत्मा १३

तद्धटुव्षपदेकश्षाञ्च १४॥

पै £ तद्प्कृतवचन मयद्‌ ' [ पा० सू० ५।। २१] इतिव्याकरणस्पृ्याऽऽ- नन्दमयतं साधितम्‌ इदानीमम्निमवाक्यप्याटोचनयाऽपि प्राचुया्थृ मयडल्युच्यते तस्य जीवानन्दस्याऽऽनन्दमयो हेतुरेति शरुतिन्य॑पदिति व्यपदेः कौतनं तस्मादियर्थः ° एष दयेवाऽऽनन्दयाति ` [ तै २। ] इति आनन्दयर्तव्यथः ये ह्यन्यानानन्द- यति प्रजुरानन्द्‌ इति प्रसिद्धम्‌ यथा टेक योऽन्यान्धरनिकत्वमापादयति प्रचुरधन इति गम्यते तद्दिति तस्मापप्राचयार्थऽपे मयटः सभवादानन्दमयः परमात्मा १४॥

मान्बवणिकमेव यते दतश्चाऽऽनन्दमयः परमाप्मा यस्मान्मन्त्रवार्णिकमव ब्रह्मविदाप्नोति परम्‌ ` [ ते० | १] इत्युपक्रम्य ` स्यं ज्ञानमनन्तं व्रह्म ` [ त° २। १] इत्यस्मिन्मन्त्रे प्रति. पाद्यते तदेव ब्रह्म मायया जगत्सर्व तदनुप्रविद्य ` सच ॒व्यचाभवत्‌ [ तै० २। ] इत्युक्तम्‌ तदेव गुहायामवध्थितम्‌ ¦ यस्य॒विज्ञानाय ` अन्योऽन्तर अत्मा [ तै° २।५ ] इति प्रक्रान्तम्‌ | तन्पान्त्वणिकमेव्रेह त्र्य गवते-* अन्योऽन्तर आत्माऽऽनन्द्‌- मयः इति मन्त्र्रह्मणयरेका्रवत्‌ वेदो हि मन्व्त्राह्मणमेदेन त्रिः तत्रेय ब्रहयवट्टी ब्राह्मण्या तत्रापि तदेपाऽभ्युक्तयुक्वा ` सत्यं ज्ञानमनन्तं त्रह्व ' इयरभ्यं

१८ इरिदी क्षितक्रता-- | प्रथमाध्ययि-

ब्रह्मणा विपश्विता ` दयन्तोऽयं मन्त्रः अन्यत्सवं ब्राह्मणमिति अन्यथा प्रकृतदहाना- प्रकताम्यागमौ प्रसम्येयाताम्‌ तस्मादानन्दमयः परमाप्मा १५ नेतर,ऽनु पपत्तेः १६

किंचतरः परपात्मनोऽ्यो जीवो नाऽऽनन्द्मयः कुतः सोऽकामथत बहु स्यां प्रजयियेति तपोऽतप्यत स॒तप्स्तप्वा इद ^ सवमसृजत ' [ तै० २। | द्यग्रिमवाक्यसंद्ग्रतिपायस्याथस्यान्यस्सिन नुपपत्तेः तत्र॒प्रक्त्रीरादुप्पततेः सोऽका- मयत ` इत्यभिध्यानं सवविकारमुष्टश्च परमत्मनोऽन्यत्र नोपपद्यते १६

भेदव्यपदेशाच्च | १५७ \

इतश्च नाऽऽनन्दमयो जीवः कुतः 1 जीवानन्दमययोरभदेन व्यपदेशात्‌ ! आनन्दमया- धिकरि रसे वरै सः रस दयेवायं टव्ष्वाऽऽनन्दी भवति ` [ ते० २।७] इति। हि टन्यव खन्धव्ये( मधति नन्वाघ्पलसभान्न परं विद्यत इति श्रुतेरप्मनोऽन्यो टन्धव्य एव नास्ति तत्कथं जीवानन्दमययो्दव्यपदेश इति चेच्च सोपाधिकवनिर्पाधिकयाम्यां तयोर्भेदात्‌ यथा महाकाशाद्वटाकालभेदोऽस्ति तद्त्‌ इदं ॒विज्ञानापररमात्मनोमेद्‌. मारि नेतरोऽनपपतेः ' ' भैदव्यपदेशाच ` दृयुक्तम्‌ १७

कामाच्च नानुमानापेक्षा ।॥

किच यनुमीयते कायद्ररेयनुमानं प्रधानं तस्यपरक्षा स्वीकार आनन्दमयतेन कारणव्वेन सभवति कुतः कामात्‌ आनन्देदयाधिकारे सोऽकामयत वह स्यां प्रजयेय : [तै० २। ६] इति कामयितृश्रवणात्‌ ईक्षतेनौराव्दम्‌ इति निराकृतमपि प्रधानं गतिसामःन्यप्रपञ्चनाय पुनर्नियक्तमिति ज्ञेयम्‌ १८

अस्मिद्धस्य वतद्धःमं हास्ति १९॥ ) (५)

इतश्च प्रधाने जवे वा नाऽऽनन्दमयशब्यः संभवति यस्मादानन्दमये प्रकृत आत्मनि प्रतिबुद्धस्य जीवस्य तद्योगं शास्ति च्ाघ्म्‌ तदात्मना योगस्तयोगस्तं तथोक्तम्‌ तद्भावापत्तिमियभः यदा द्येवैप एतस्मिन्नददयेऽनाम्मये ऽनिसक्तेऽनिट्यनेऽसयं प्रतिष्ठं विन्दत अथ सोऽभयं गतो भवति [ तै० २। ७] | अस्याधः--एपर जिन्नासुरेतस्मि- न्रह्मण्यभमयं यथा भवति तथा गुरुशाच्विग्धासनेत्यथः प्रतिष्ठां तादाप्म्ये नावस्थितिं यदा ठटमते अथ तदानीं त्त विद्रानभयं जन्ममरणादिभयरहिते क्षं गतः प्राप्तो भवति | एवशब्देन क.टवेटम्बो व्यवलते सक्षिनर्भं॒विद्र्सिद्धि दिशव्दो योतयति तद विनष्टे अध्य्‌ | इन्धिैएम्पवत्‌ | सनःत्पत्मीयं लिङ्ग तद्रहितमनात्मयम- यतनेनःप्याम्पमियथः हेतुददन्तवजितमिति धरुयन्तयत्‌ निःशेवेण वक्तुं शक्यं निरुक्तं तद्वितनिहकप्‌ यको वचो निरन्ने [तै० २। ४] इतिश्रतेः। निख्यन-

प्रथमः पादः ¡ बह्यसू अनर त्तिः १९

(~.

माधारस्तद्रहितम्‌ ' भगवः ककषिन्प्रतिषठितः स्ये माहम्नि' [ह्य ७।२४॥ ] इतिश्रतरिति एतस्मिनानन्दमये भदबुद्धौ देपमाह--: यदा देवेष एतक्षिनुद्रमन्तरं कुरुते अथ तस्य भयं भवति " [ तै० २। ] | उच्छव्द रथं | अर्ब्दोऽत्पार्थे अन्तररब्दो भदे स्वत्पमपि मेद्‌ कुरत इत्यथः स्पष्टमन्यत्‌ एतच परमात्पयिपरदे घटते नान्यथा तस्मादानन्दमयः परमात्मेति सिद्धम्‌ मेदवाद्रिमतं तु : व्रदव सन्त्र लाप्येति [ वृ | ।६ |] : व्रह्मविद्रद्यव भवति ` [मु०३।२।९ | इ्यादिश्ुतिविरुद्धम्‌ इदं त्रकदेरिनां मतम्‌ दाकरभगवत्पदस्वेकदेकषिमतेन व्या्याय पश्चादनमयादिवदानन्दमय इयस्यापि वरिकाराथमयय्‌प्रवाहपतितव्वा्राचुय)रखः करेऽपि किचिदुःखसद्रावप्रतीतेश्च सनन्दमयोऽम्यासात्‌ ` [त्र० सृ० १।१॥। १६२] इयादीनि सूत्राणि व्रह्परवेन व्यास्यातानि तथा ¡दै --

¢ आनन्दमयाऽभ्याखात्‌ व्रह्म पुच्छं प्रतिष्ठा [तै २।९ | इद्यत्र यच्छतं ब्रह्म तक्विमानन्दमयस्याङ्घत्वेन निदिदयते किः वा स्प्रधानव्वेनेति संगयः आन- नद्मयस्यावयवलेनेति तवप्राप्त ठक पुच्छश्ब्दस्यावयववाचिषेन प्रसिद्धघादिति पूर्व पक्षः अत्रोच्यते-- ' आनन्दमय ऽभ्यास्रात्‌ ` आनन्दमयद्रव्देनाऽऽनन्दमय- वःक्यसवन्धि ' ब्रह्म पुच्छं प्रतिष्टा ' इव्येतदतं ब्रहमपदमुपटश्यते तद्वह्यपदं स्प्रधान- मिति प्रतिज्ञा कुतः अभ्यासात्‌ * असनेव भवति असद्रह्येति वेद चैत्‌ अस्ति ब्र्मेति च्रे सन्तमेनं तते विदुः ` [ ते० २। ] इलाद ब्रह्मणोऽम्यस्यमानः्वात्‌ ननु "तस्य प्रियमव शिरः मोदो दक्षिणः पक्षः | प्रमोद उत्तरः पन्न आनन्द आन्मा | ब्रह्म पुच्छं प्रतिष्ठा ' [ तेऽ २। ] इलययनेन ब्रह्माऽऽनन्दमयस्यावयवत्ेन निर्दिस्यते | अनमयादीनामरिदं पुच्छ प्रतिष्ध्यादिवत्‌ तत्कथ व्रह्मणः ख्प्रधानघ्मिति चेत्‌ उच्यते- टङ्गृटवाचिनः पुच्छशाव्दस्य मुख्याथ।समभवे सति पुच्छवषपुच्छमितिनिर्दि्टं ब्रह्म तदानन्द- मयस्य जीवस्य पुच्छमाधारः प्रतिष्ठा परायणम्‌ तथा माष्यमू-- कथं पुनः स्वप्रधानं सद्द्याऽऽनन्दरमयस्य पुच्छत्वन निदिद्यत व्रह्म पुच्छं प्रतिष्रेति नैप दोषः पुच्वसपुच्छ प्रतिष्ठा परायणमेकनीड द} किकस्याऽऽनन्दजातस्य ब्रह्मानन्द इत्येतदनेन विवक्ष्यते नावय- वतरमिति किं प्रतिशरीरं प्रियमोदादिभेदादानन्दमयस्यापि मिन्नघरमस्ति ब्रह्मणस्त- दवयवत्व भद्‌: स्यात्‌ तथालेऽद्रितीयतप्रतिपादकश्रुतिव्याकोपः स्यात्‌ | किं सर्व- त्राऽऽनन्द एवाम्यस्यत तानन्दमयः यदेष आकाश आनन्द स्यात्‌ [ ते० २।७] ` सैषाऽऽनन्दस्य मीमाभ्सा मवति ` [तै० २। ] * आनन्द बरहणो विद्वान्‌ ` [ ते° २1९ ] : आनन्दौ दरहलेति व्यजानात्‌ ' [ तै० ३। ६] इत्यादिषु तस्मादानन्दमयश्ब्द पटाक्षितं द्रह्य स्वप्रधानं न॒ घवानन्दमयस्यावयव इति सिद्धम्‌ विक्रारशब्डान्नेति चेन्न प्रायत्‌ पुच्टमित्यवयवशव्दान् प्रपा

>€ रिदी क्ितक्ता- [ प्रथमाव्यये-

#

नवं व्रह्ण इति चेन कुतः प्राचुय।त्‌ प्राचु्ं प्रायपाटः पूवेमवयवप्रधानप्रयोगा- तस्येव वुद्धौ सनिघरानाप्पुच्छश्यव्देन द्रह्म व्यपदिद्यते तु मुख्यं पुच्छत्वम्‌ पुच्छाब्दे नाऽऽघ्ररटक्षणेपपत्तेरेति तद्धतुध्यपदङाच्च ` देतुवेन व्यपदेशे हेतुव्यप- देशः तस्य त्र्णो विकारजातं प्रति हैतुसेन व्यपद्ादियधः * इद्‌ सर्वेमसुजत यदिदं किंच [वरु १।२।५ | इति कारणं ब्रह्म स्रविकारस्याऽऽनन्द- मयस्य मुख्यया बृ्याऽवयवः सभवतीति स्वप्रधानं व्रह्म पुच्छं ॒ज्ञेयवेन विवक्ष्यत इति सिद्धम्‌ मान्वतणिक्मव गीयते ` यत्‌ स्यं ज्ञानम्‌ ` [तेऽ २। ] इयादिमन्त्रवणप्रतिपाचं व्रह्म तदेव व्रह्म पुच्छमिति ब्राह्मणे स्वप्राधान्येन गीयते} मन्त्रव्राह्णयोरेकाध्यात्‌ नेतरोऽनुपपत्तेः 1 व्रह्म पुच्छं नेतरः नाऽऽनन्दमयस्या- वयवः किं तु परं ब्रह्मैव कुतः अनुपपत्तेः अम्रेमवाक्यप्रतिपायस्य जगत्छषट्वस्या- न्यस्मिननुपपत्तेसियथः ' भेदव्यपदेशाच्च ` इतश्च पुच्छं परं ब्रह्मैव * रसो वै सः रस५ दयवायं टव्धवाऽऽनन्दौ भवति [ तै ] इत्यानन्दमयत्रह्मणो व्यवहार भेदेन व्यपदेदादियथः कामाच्च नानुमानापेक्षा ' अस्मि न्नस्य तद्यमं ज्ञारिति 1 अनयोः पूरवैवदेव व्याख्यानम्‌ तस्माद्र पुच्छमिति परं ब्रह्म ज्ञेयेन सिद्धम्‌ १९ (६ )

अन्तस्तद्धम,पदेङ्ञात्‌ २०॥

छान्दोग्यस्य प्रथमाध्याय उद्र॑थेपासनायामुपसजनान्युपास्यान्यभिधाय प्रधानमुपास्य- मभिधातुमिदमाम्नायते- अथ एपोऽन्तरादिव्ये हिरण्मयः पुरुषो टृद्यते हिरप्यद्मश्र- हिरण्यकेश्च आप्रणखात्सर्व एव सुवर्णः } तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम एप सर्वेभ्यः पाप्मभ्य उदित उदेति वै सर्वभ्यः पाप्मभ्यो एवं वेद' [छा० १। ६-७ ] इत्यायधिदेवतम्‌ सथाध्यास्ममपि अथ एपरोऽन्तरक्षिणि परुषो द्द्यते ` [ छा १।७।५ ] इलयादि तत्र संश्नयः विद्याकमौतिशयवश्ञावपराप्तोत्कषः कश्िजीवे। देवभावमुपेय जगदाविकारं निष्पादयन्नादित्यमण्डे चक्षुषि चोपास्येन श्रूयते दि वा नियसिद्धः परमेश्वरः सवैगतवान्मण्डटे वर्तत इति तयोः संशयः तत्र देवता. सेति तावघ्प्रा्तम्‌ कुतः दिरप्यदमश्रुश्ादिशसंर्रवणात्‌ जीव एवेति प्रपि व्रूमः आदिय्षणोरन्तः श्रूयमाणः परमेश्वर एव्र कुतः तद्धर्मापदेशात्‌ तस्य परमेश्वरस्य ये घम।स्तपामसिन्वाक्य उपदेशात्‌ तद्यथा-- एप सर्वेभ्यः पाप्मम्य उदितः ` [ ख० १।६1 ६-७ ] इति सवपापराहिव्यस्य ^. सेवकं तत्साम तदुक्थ्यं ॑तयज्ु- सद्र ` [ छा० १॥।७।५ ] इत्युक्सामायात्कल्वादिकस्य चेश्वरधर्मलात्‌ एतत्स- वपरापरािव्यादिवं जवे संभवति नन्वीश्वरे दिरप्यदम्ुत्वादिरूपश्चवणं कथमुपपेतेति चेत्‌ उच्यते-साधकानुग्रहायेश्वरस्यापि मायामयरूपम्रहणमुपपयत एव

प्रथमः पादः ] बह्यसूच्रवत्तिः २९

माया दयेपा मया सृष्टा यन्मां पटयसि नारद सवभृतगुणेयुक्तं मेवं वं व्रषटुमदीतसि `

इतिस्मरणात्‌ तथा भाष्य्प्युक्तम्‌-सवकारणवात्तु विकारधर्मरपि वैशिदिशि्ः परमेश्वर उपास्यत्वेन निर्दिद्यते सवैकमा सवकामः सर्वगन्धः स्वरसः [ छा° १४ ।२ ] इत्यादिनेति यत्र तु निरस्तस्वेभिरेपं पास्मेश्वरं रूपमुपदिद्यते भवति तत्र गाख्रम्‌- अगाबव्दमस्पशेमरूपमव्ययम्‌ ` [ क० १५ ] इत्यादीति | स्वमहिमप्रतिष्टितस्यापि स्वगतवात्सु्यमण्डटाद्याधारविशेपोऽपयुपासना्मुपपयते तस्मा- त्परमेश्वर एवाक्ष्यादित्ययोरन्तर उपदिश्यते २० |} (६)

भेद्व्यपदेकश्ाचान्यः।} २१ (७);

किचाऽऽदित्याश्यारन्तः श्रूयमाण सदित्यशरीराभिमानिजीवादन्यः } कुतः भेदन्य- पदेशात्‌ ° आदिवये तिष्टनादियादन्तरो यमादित्यो वेद्‌ यस्याऽऽदियः शरीरं आदित्यमन्तरो यमययेप॒ त॒ आत्माऽन्तयौम्यमरृतः ' [ वृ० | इति शरत्यन्तरे भेदव्यपदेशात्‌ अत्राप्यन्तःशव्दश्रवणेन तस््त्यभिज्ञानात्परमेश्वर एवे- होपदिद्यत इति सिद्धम्‌ एनेन विमतव्यास्यानं शिवनारायणपरं प्रतिषिद्ध तयोः परमे- श्वरावतारत्वात्‌ २१ ( )।

आक्षाक्ञस्तल्िद्घाद्‌ \; २२॥ (८ )।

6. का

तत्रव छान्दोग्ये दिरण्मयवाक्यादुपरि शाटवलेन महरपिंणा सवटोकाधरे वस्तुनि अस्य छोकस्य का गतिः ` इति पष्ट प्रवाहणो राजोत्तरमाह तत्रत्यं वाक्यमेतत्‌ आकाश्च इति होवाच सर्वाणि वा इमानि मृतान्याकशादेव समुत्पयन्त॒ आकाशं प्रयस्तं यन्ाकादो दयेम्यो ज्यायानाकाश्चः परायणम्‌ [छा १।९। ] इति। तत्राऽऽकाट्दाव्दार्थो वियद त्रहमेति संशयः तत्र भूताकशमेति तावतप्रा्तन्‌ प्रचुर प्रसिद्धेः सर्ममृते्पत्तिखयदेतुः्वं वियत उपपयते “^ जकाशाद्वायुवीयेोरभनिः ' [ ते० २। १] इत्यादौ वायादीनां सभृतानां वियत्काथदश्रवणात्‌ विमुत्वादिमिष- मैराकादसददा ब्रहेति ब्रह्मण्याकाशश्व्दस्य गौणलादिति प्राप्ते व्रूमः आकाशरब्देनात्र ब्रह्मैवोच्यते कुतः तद्िङ्गात्‌ ° सर्वाणि वा इमानि मृतान्याकाशादेव समुत्पद्यन्ते ! इति वब्रहमलिङ्गददानादियर्थः सर्वाणि वा इयत्रासंकुचितसवश्ब्देन वियत्सहितस- वैभृतोत्पत्िदेतुतवं गृह्यते टि वियतो वियद्धतु्वं संभवति रूटिस्तु टो किंकवियये-

वास्तु श्रौती तु ब्रह्मण्यपि आकाशो वै नाम नामरूपयोनिवहिता ` [ छ० ८।

# छन्दोग्यपुस्त स्थोऽयेप। ठो टिषद्वित एतत्पस्ते तु--“शोह वे नामरूपयोरेति

क, &ष कि

२२ ₹।२रद्‌{क्तङ्रुता-- [ प्रधमाव्याये--

१४ ] इतिप्रयोगदशनात्‌ विंचाऽऽकाशदेवेयेवकारः कारणान्तरं व्युदस्यति चैतद्ियत्यक्षे संमवति घटादिपु वियद्रयतिस्कतिनां मृदादिकारणानामुपटम्मात्‌ ब्रह्मपक्षे तु ब्रह्मणः सग्रुपस्य सव।नन्यतया कारणान्तरव्युदास उपपद्यते ज्यायस्वपरायणवे च. श्रयन्ते व्र्मणः श्रयते --“व्यायान्द्रयिम्या उ्यायानन्तारेताञ्ज्यायान्दिदो उ्थायानेभ्यो केभ्यः [ छा० ३। १४। ] उति तथा परायणल्रमपि परमकारणे परमाप्मन्ये- वोपएपनतरम्‌ तथा श्रुतिः विज्ञानमानन्दं ब्रह्म रातेद।तुः प्रायणम्‌ * [ वु० ९।२८ ] इति ! कमफटं दातुं समधमिल्थेः सत एवाऽऽकाश्पयौयवाचिनां शब्दानामपि ब्रह्मण्येव श्रुतिप्रयोमो दृद्यते ऋचो अक्षर परमे व्योमन्‌ [ ऋ? सं° १। १६४३९ ] ‹सेपा मार्मवी वारुणी विया परमे व्येमन्प्रतिष्ठिता ` [ तै ३।६।] कंवब्रह्म' [छा० ४।१०।५] खंब्रह› [बु०५ ।१।१]॥ इत्यादो वाक्योपक्रमे वतेमानस्याऽऽकाशकव्दस्य वाक्यशेपवन्ञादुक्ता ब्रहमविषयतावधा- रणा ¦ तस्मादाकाशशन्दवाच्य ब्रह्मेति सिद्धम्‌ २२॥ (८) अत एव प्राणः २३ ॥(९))

आकाशवाक्यादुत्तरस्मिन्वाक्ये प्रस्तावना्नः सामभागतस्य देवतायां प्रस्तोत्रा प्ृष्टया- मुपस्तिरुत्तरं ददौ तद्रतयं वाक्यमेतत्‌ " प्राण इति टोवाच सर्वाणि वा इमानि मृतानि प्राणमेवाभिसंविगशन्ति प्राणमभ्युञ्जिहते सेपा देवता प्रस्तायमन्वायत्ता ( छा १।११।५) इति। तत्र प्राणशब्दः शरौरान्तःसंचारिवायुवाची भवेत्‌ सवमृतल- यस्य तत्र सुसपादसवात्‌ ' यदा वै पुरुपः स्वपिति प्राणं तर्हिं वाक्रगप्येति प्राणं चक्षुः प्राणं श्रत प्राणं मनः सयदा प्रवुध्यते प्राणदेवाधिपुनजौयन्ते ` (श्० प० त्रा° १०।३।३।६) दति सुपु मृतसातणायिन्द्रियाणां प्राणे -प्रविख्वादिति ग्रे तरूमः इन्द्रियमनत्रस्यपरप्रे ख्यायमाने सव।णि वा इयसौ सर्वशब्दः संकुलित: स्यात्‌ ञआका्ादाब्दवत्‌ प्राणशब्दोऽपि श्रौतरूव्यवकाराभ्यां व्रह्मवाचकः अस्ति हि प्राणद व्दस्य बरह्मणि श्रौते रूढिः प्राणस्य प्राणम्‌ ! (वृ ४।४। १८ ) इत्यत्र व्रह्- विवक्षयः प्राणज्ञब्दस्य द्वितीयस्य प्रयोगात्‌ तदुक्तं माष्यकृद्धिः-यथा पितुः पितेति प्रयोगेऽन्यः पिता परीनिदिष्टऽन्यः प्रथमानिर्दिषः पितुः पितेति गम्यते तद्वव्प्राणस्य व्ाणमिति शन्दभदायसिद्धाप्राणादन्यः प्रणस्य प्राणमिति निश्चीयत इति | तस्मा- दौश्वरः प्राण इति सिद्धम्‌ २३ (९ )।

ज्यादिश्चरणािधानात्‌ \ २४

छान्दोग्यतृतीयाध्ययि गायत्रीविदायां हृदये दिद्रोपासनमभिधायेदमाम्नायते-* अथ

यदतः परो दिवा अ्योतिरदीप्यते विश्वतः पपु सवतः पृषठष्वनुत्तमेपृत्तमेपु र)कोाधिद्‌ वाव

€<

% व° सू० भाप्यानसाययं पाठ एताष्िखितपुस्तकरे तु--भ्ये्ि प्राणं चक्षुः प्राणं श्रोत्रं सेति

प्रथमः पादः ] बह्यसुचदृ(त्तः। २३

तद्यदिदम।स्मनन्तः पुरे व्योतिः ` [ का० | १३।७] इति। तत्र सशयः किमिह ज्योतिःशब्देन कायरूपं नेत्रानु्राहकं तेज उत ब्रह्मति कायरूपं॒तेजस्ताव- तप्रा्तम्‌ ब्रह्मणो ऽसंनिहतवेन वाक्यस्य ब्रह्मपरत्वाये.गात्‌ कायू्पतेजःपरलं तृपपरयत एव तदिद्धसद्रावात्‌ ° इदं ववि तद्यदिदमास्मनन्तः पुर्य उ्यातिः ` [ छा० ३।१३। ] इति जाटराग्यमेदस्तजोटिङ्गम्‌ किः चदाचरवीजस्य ब्रह्मणः सवात्मकस्य दयौर्मर्यादा युक्ता कस्य तेजसो युलोकादिमयादा तु युक्तेव प्रसिद्धिवरादपि काय- ख्यं ज्योतिरिति प्रति, अत्रे्यत-असिद्धोऽसंनिषधिः पूर्व॑ गायत्रीखण्ड ` पदरोऽस्य विश्वा+ भृतानि त्रिपादस्यामृतं दिवि ` [ छा० ३।१२।६ ] इति चतुष्पद ब्रह्मणः प्रकृतत्वात्‌ तस्य चात्र प्रकृतवाचिना यच्छब्देनानुवतसानस्य ब्रह्मण एकदितया सव- भूतानामभि ानात्‌ अवश पादत्रये षटक्षितमनन्तस्वरूप्ं योतनत्कत्वे स्वास्मनव- तिष्ठते ज्योतिःशब्दस्य ब्रह्मणि ्यनुपपततिः सथ नगदवभासवेः व्रक्षणि तदङ्यु- पपत्तेः तमेव भान्तमनुभाति सर्वं तस्यभा मिदं बिभाति ' [ कठो° ५।१५ ] # तदेव अ्यौतिषां ग्योतिरायुर्होपाततेऽमृतम्‌ ' [ वृ ४।४। १६] इयादि- श्रुतिभ्यश्च कि ' त्रिपादस्यामृतं दिवि) [छ*३। १२1६] इत्यनेन मचेण यच्चतुष्पदो ब्रमणखिपादभृतसंवन्धिरूपं निर्दिष्ट त्देवेद युसंवन्धिव्वन निर्दिष्टमिति प्रत्यभिज्ञायते तत्परियिज्य प्रकतं स्योतिरभ्युपगच्छतः प्रक्ृतहानाप्रकृतप्रक्रिये प्रसञ्थ- यातामिति म्ये प्रतिपादनात्‌ यदप्युक्तं सवेगतच्य ब्रह्मणो बुमय।दसं नापपद्यत इति वातेमेतत्‌ सवेगतस्यःपि ब्रह्मण उपासनार्थः प्देशविशेपपरिग्रहो विरुध्यते तस्मा- उग्योतित्रह् २४ छन्दोमिधानाद्धेति चन्न तथा चेताप- णनिगद्‌ात्तथाहि दनम्‌ २९

ननु गायत्री षा इद «< सव भत यदिद किच [छ०३)।१३।१] इति गायव्याः प्रकृतवात्तस्या ॒‹ पादोऽस्य सव॑ मतानि ` [च्० ३।१२।६ इति भृतपादव्यपदररो ब्रह्मण इति चन गायन्याल्यच्छन्दोद्रारण तद्रते ब्रह्मणि सव।- त्मकत्व प्रातेपादयते दयक्षरसनिवेशमात्राया गायत्याः सव।त्मकत्व समवति तस्माद्राय- उ्यास्यविकरे यदनुगतं जगत्कारणं व्रह्म तदेव ° गायत्री वा दृद सवम्‌ ' -[ छा° २३। १३। १] इव्युच्यते सूत्रास्वेवम्‌--छन्दोमिधानाद्रायत्यास्यच्छन्दस एव पूर्व प्रक्रन्तत्वान्न ब्रह्मणः प्रकृतमिति चनन कुतः तथा छन्दा्रारेण तद्वते ब्रह्मणि चतो पणस्य चित्तसमाधानस्य निगदादभिधानात्‌ तत्र दृष्टन्तः था हि दशनम्‌ द्यत

+ सर्वाभूनानीतिहान्सेग्यपुस्तकरे एठः; » तदेवःज्योरिसितिवहद्‌ारण्यक्रे पाठ;

२९४ हःरद1ःध्चतकता- [ प्रथमाध्यये~

(^,

इति दर्दानम्‌ अन्यत्रापि तत्तदरण ब्रह्मण उपासनं दृष्टमिय्थः एतं देव वद्वृचा हत्युक्थे मीमांसन्त एतसप्रावध्वयव एतं महत्रते छन्दोगाः ' [ एे° आ०३।२।३। १२ ] इति तस्मा्रह् पू्वस्मिन्वाक्पे प्रकृतम्‌ | २५ भृतादिपादग्यपदेज्ञोपपत्ते्वैवप्‌ !! २६

विच गायत्रीवक्ये ब्रह्मेव प्रकतमियम्युगन्तव्यमिव्येव्व्दाथः कतः } भृतादिपाद- व्यपदेश्नोपपत्तः मृतपृथिवीदाररह्ययश्चतष्परेति पादव्यपदेशस्य ब्रह्मण्येवोपपत्तेः नहि ब्रह्मानाश्रितस्य गायन्यास्यच्छन्दसो भृतादिपादव्यपदेद उपपद्यते अपि ब्रह्मानाश्रयणे गायच्यां नेयमूक्संवभ्यते # * एतावानस्य महिमा; [छा०३। १२) ६] इति। अनया द्युचा खरसेन व्रहवामिधौयते व्रहमण्यव सवत्मके पादे पपत्तेः पुरुपसुक्तेऽपौ- यमूृग्रह्मपरतयैव समास्नायते एतदथप्रतिपादिका स्पृतिश्व-- विष्टभ्याहमिदं ऊत्लमेकां- देन स्थितो जगत्‌ ` [भ०र्ग० १०४२ ] इति| ठस्मद्वायत्रीवाक्ये व्र्चैव प्रकते तदेव ज्योतिवीक्येदुंततवन्धत््व्यभिज्ञायत इति सिद्धम्‌ २६ (९)

उपदेशमेदान्नेतिचेन्ञ मयस्मन्नप्यदिरेषाव्‌ \ २७ (१०)

ननु पूवक * त्रिपादस्यामृतं दिवि ' [छ०३।१२।६] इति सप्तम्या चौराधारतेन निर्दिद्यते इह पुनः ` अथ यदतः परे दिवो ज्योतिः ` [ ३।१३। ] इति पञ्चम्यवधिवेन निर्विद्यते एषं विभक्तिमेदेनोपदेदाभदाज्ज्योतिवंक्मे प्रय- भिज्ञान सभवतीति चेन कुतः उभयण्ननप्यवेरोधात्‌ विभक्तिभेदेनोपदेश- मदेऽपि प्रयमिक्ञाया अविरोघदियथः प्रधानप्रातिपदिकार्थन प्रव्यभिज्ञायां गुणमूत- विभक्तेविरो्ो प्रतिबन्धक इति भावः | तदुक्तं भाष्ये-यथा रेके ब्क्नत्रेणासवद्धोऽपिं द्येन उभयधेपदिद्यमानो द्दयते व्क्ष्रे स्येन ब्क्षाग्रत्परतः द्येन इति एव्वं दिवः परमपि सद्रद्य दिर्वीव्युपदिद्यत इति | तस्म्िमक्तैविरोधऽपि प्रयभिज्ञाविरोध- स्तस्मात्परमेव व्रह्म व्ये तिःगव्दवाच्यमिति सिद्धम्‌ | २७ | (१०)

प्रणस्तयानुगसमात्‌ २८

अस्ति वौर्पतकिग्राह्मण इन्द्रप्रतद॑नाख्यायिका- प्रतदनो वै दैवोदासिरिनद्रस्य

प्रियं धामेप्रजगाम युद्धेन चपौल्येण [ कौर्घ० ३। १] इयःम्नाता तस्यां

श्रूयते ` प्राणोऽसि प्रज्ञता तं मामनुरश्रतमुपस्सछ [ कोपी ३।२] इति प्रतदन- मिनो वक्ति तथोत्तरत्र ` अथ खलु प्राण एव प्र्नासेदं शरीरं परेगृदयोत्थापयतिं

# तावानस्येतिच्छःन्दोग्यपुस्तकरे पःठःः।

पथमः पादः ] ब्ह्यसूचवुात्तेः २५

[ कोऽ ३।३] इति तथा“ वाचं विजिज्ञासीत वक्तारं वियात्‌ ' [ क० ३। ] इत्यादि अन्ते 'स प्राण एव प्रज्ञासाऽऽनन्दोऽजरोऽगृतः ' [ कौ० ] इत्यादि तत्र प्राणदब्देन वायुरमिधीयत इन्द्रौ वा जीवो वा परं व्रह्म वेति सेशयः स॑न्ति ( अस्ति ) दयत्रानकटिङ्गदनं संशयोत्थापकम्‌ मामायुरमृतमुपास्स्व इतीन्द्रलिङ्गम्‌ “इदं शरीरं परिगिदयोव्यापयति' इते प्राणटिद्धम्‌ वाचं विजिज्ञासीत वक्तारं वयात्‌ " इति जीवलिङ्गम्‌ “आनन्द ऽजयैऽगृतःः इपि ब्रह्मटिङ्खम्‌ अतश्वतुविध- टिद्भव्नादुपपनः संद्यायः तेत्र प्रसिद्धेः प्राणो वायुरिति पूवपश्चः सिद्धान्तस्तु अत्र प्राणदाब्दः पररहर एव कुतः तथ्राऽनुममात्‌ तथा ब्रह्मतरेनानुगमादवगमादियथः असिन््रकरण उपक्रमादिटिद्कताप्पयपयाखेचनयाऽऽनन्दाजरामृतप्रज्ञाद्‌ नां परमात्मधम।णा- मनुगमात्‌ तथा हि उपक्रमे तावद्ररं वृणी्वरत्द्रेणोक्तः प्रतदैनः स्त्वमेव मे वरं वृ्णी्व स्वं मनुष्याय हितम मन्यसे ' [ कौ० ] इति दिततम्यमकं षिङ्खम्‌ प्रज्ात्मवं द्वितीयम्‌ ह्यचेतनस्य॒वायेस्तत्संभवति ° न॒ स्रुना कमणा भूयान्भवति चाऽसाघना कनीयनेप दयेव साघु करम कारयति तं यमेभ्यो छम्य उन्निनीपत एप एवा- साधु कम कारयति तं यमधो निनीपते' [कौ० ३। १] इति सचकमकारयितृचव तृतीयम्‌ सये मां वरिजानीयानास्य केन चन कमणा टाक मीयते मतृवधरन पितृवधेन { कौ०३।२] इति त्रहज्ञानमत्रेण मदहापातकायटेपोऽपरं लिद्गम्‌ एवमन्यान्यपि रलिद्गान्युदादर्तव्यानि एतदिङ्गजातं ब्रह्मण्येव पपत प्राणिन्रजवेषु तस्मत्प्राणे ब्रह्म २८

वक्तरालमोपदेकश्षादिति चेदध्याव्मसंवन्धमभूमा यस्मिन्‌ २९॥

ननु नात्र व्रह्म प्राणक्ब्दवव्यम्‌ कुतः वक्तुरालमोपदेल्ात्‌ वक्ता दीनो नामि देवताविद्चेपः स्वमात्मानं प्रतर्दनायाऽऽचचक्षे मामव विजानाहि " इद्युपक्रम्य प्राणेऽस्मि परज्ञासा' इति वक्तुसिद्रस्याऽऽमतरेन प्राणोपदेशादिन् एव प्राणश्ञव्देनोच्यत इति चेत्‌ अत्राभिधीयते अध्यत्मसंवन्धमूमा ह्यस्मिन्‌ हि यस्माद स्िन्नध्यायेऽध्याप्मसवन्धस्य परमात्मसंवन्धरस्य भूमा वाह्ुल्यं वियत इलयथः तथाहि-उपक्रमे तावत्‌ * यं मनुष्याय हिततमं मन्यस इति हिततमतय पासनं प्रारन्धम्‌ तत्तव्परमात्मविपयम्‌ तदुपासन- स्यैव मोश्वसावनवन हिततमलात्‌ तद्यथा रथस्यरेषु नमिरिते। नाभावरा अपिता एवमेवैता मृतमात्राः प्रज्ञामात्रास्वपिताः प्रज्ञामात्राः प्राणेऽर्पिताः एप प्राण एव प्रज्ञा त्माऽऽनन्दे(ऽजरोऽग्रतः ! [ कौ० ८] इति विपयेन्दियव्यवहारेरनभिभूतघ्य विपयेन्दियाश्रयस्य परमत्मनः संवन्धस्य वाहुरपा्परमान्मपदेश एवायं देवतातमो- प्रदेशः २९

षद

२६ हरिदी क्षितकरता- [ प्रथमाव्याये-

£

नन्वेवं सति कथमिन्द्रेण प्रतर्दनं प्रति मामेव विजानीहि ' इत्युक्तं तत्राऽऽह-- शाखदृष्टद्ा पदेश्ा वामदूदवत्‌ ३० इन्द्रस्य (मामव विजानीहि" इत्युपदेशः शाखरदृ्टया नेतव्यः ' अहमेव परं ब्रह्म ' इति शाख्या स्वानुभवेन पद्यननवमुक्तवान्‌ * ममिव व्रिजानीदि ' इति अत्र दृष्टान्तः वामदेववत्‌ यथा वामदेवः शाखदृ्टया अहं मनुरभवं सूर्यश्च ' [ बृ० १।४। १० | इ्याह तरत्‌ यत्तु परणोक्तम्‌ू-अन्तयंमिदटवा वामदेवोऽहं मनुरभवं सुर्शचेति प्रायुज्के व्वभेदाभिप्रायेण तथेदप्रीति | तन द्टन्तापिद्धेः नहि मम वामदेवस्या- न्तयामी सत एव॒ मन्वायन्त्यामीति वाक्यार्थः संभवलयमवदिति प्रयोगापत्तेः किं राघटएया तृपदश इति सूत्र जीवव्रह्मणोरमेदमाह बाधकाभावात्‌ लाघवसदङकृता अमेद्‌- साधिका श्रुतयः स्मृतयश्च सदखशञः सन्ति तासां व्याकोपाच ३० ज।वमुख्यप्राणटिङ्गगन्नेति चेन्नोपास्ातरेवि- ध्याद्ाभरितत्वादिह्‌ तद्योगात्‌ ३१॥ (११) यदप्यध्य्मसवबन्धवाहुल्यं माऽस्विन्द्रपरम्‌ तथाऽपि ब्रह्मपरम्‌ जीवमुख्यप्राणयो- टिद्ात्‌ | जीवस्य तावदस्मिन्वाक्ये विस्पष्टं लिद्मेतत्‌ * वाचं विजिक्ञास।त वक्तारं वियत्‌ इलयादि वक्तवदिजींवघमेत्वात्‌ तथा मुख्यप्राणलिङ्गमपि अथ खलु प्राण एव प्र्ञासेदं शरं परिगृह्य व्यापयति ` इति रार्रधारणस्य मुख्यप्राणधमंवात्‌ प्राण्तवादे वागाद्प्राणान्यरकरेय तन्वरििः प्राण उवाच मा मोहमापयथाहमेवेतत्पञ्च- घाऽऽमान प्रविमव्यैतद्वाणमवष्टम्य व्रिघारयामि ` [प्र २।३ 1] इतिश्रवणात्‌ | जीवमुल्यप्राणपसिहे प्राणप्रज्ञामनोः सह दृत्तिवेनाभेदनिर्दृ्ः खख्येण मेदनिरदैश् उपपद्यते योवेप्राणःसाग्ज्ञाया वैग्ज्ञास प्राणः सह दयतावस्मिज्छररे वसतः सहोत्रामतः ' [ कौ०३।३] इति तस्मान्न व्रह्म प्राणशब्दवाच्यमिति चेत्‌ | अत्रोच्यते-- नायं पक्षः सम्यर्जावो मुख्यप्राणो वेति कुतः उपासत वेध्यात्‌ उपसनत्रैविध्यापत्तरि्थः द्येकस्मिन्वक्य उपासत्रिविष्यमभ्युपगन्तुं युक्तम्‌ उपक्रमो पसंहाराम्यां हि व.क्ैकल्वमवगम्यते भममनिव विजान हिः इत्युपक्रम्य ' प्राणोऽसि प्रज्ञात्मा मामायुरमृतमुपास्छ ' इष्युक्ताङन्ते एय प्राण एव प्रज्ञाताऽऽनन्दऽजरोऽ- मृतः ' इयकरूपावुपक्रमेपसंहरो द्यते तप्मादुपक्रमोपसंहारयोरेरूस्याुक्तमेकवाक्यत्व- मश्रयितुम्‌ ब्रह्मिद्घमन्यपरघेन नेतु शक्यम्‌ | दशानां भृतमत्राणां ब्रहम्याश्रित- त्वात्‌ इदास्मिन्वाक्ये तस्य ब्रहमटिङ्गस्य येगात्सच्चदिय्थः ¦ यत्त मुख्यप्राणलिदङ्गं दि- तम्‌ ददं शरीरं परिगृद्यव्यापयति ' इति } तदसत्‌ प्राणव्यापारस्य परमात्माघी- नघ्वात्‌ प्रणिन नापानिन मध्यो जवति कथन्‌ इतरेण तु जीवन्ति यस्मिनेतावु- पश्िता ' [कट० र्‌ | ५।५ ] इति श्रुखन्तरे खष्टं॑तदाम्नानात्‌ | यदपि

द्वितीयः पादः] वह्यसूत्रवृत्तिः २७

वाचं विजिज्ञासीत वक्तारं विद्यात्‌ ` इलादि जीवलिङ्गं दर््ितं तदप्यस्य वकस्य ब्रह्मपरत्वं निवारयितुं नेष्टे जीवस्य ब्रह्मामिन्नवात्‌ ` तत्वमसि ` [ छा० ६।८॥।७ ] ° अहं ब्रह्मासि ` [ बृह० १।%। १० ] इयाद्रिश्रतिम्यो वुद्धयादयुपाधिकृतं विक्नेपमाध्रेय ' ब्रह्मैव सर्जवः कता भोक्ता इत्युच्यते तस्योपाधिक्रतविरोपपसियिगेन सख्म ब्रह्म दशयतु ° वाचं विजिज्ञासीत वक्तारं विद्यात्‌ ` इति ब्रह्माभिमुखीकरणाथमुपदेश्ो विरुध्यते पुनश्च यदुक्तं सद दयेतावस्मन्यारर॒ वसतः सहोच्रामतः' इति प्राणप्र- ज्ञत्मनेर्भददरनं व्रह्मवादिनो नोपपद्यत इति तदसत्‌ वबुद्धिप्राणयेव्रह्मोपाधिभृतयोरेव भेदेन निर्देशात्‌ उपाधिद्रयापहितस्य तु व्रह्मणः स्वरूपणामद्‌ इव्यतः प्राण एव प्रज्ञ सेदयेकीकरणमपि विरुध्यते तस्माप्प्राणद्नय्द/ ब्रह्मपर एवेति सिद्धम्‌ इयमपरा व्याख्या नात्र ब्रह्मवाक्ये जीवप्राणटिङ्गविरौधः कुतः उपासात्रेविध्यात्‌ त्रिवि. धमिह ब्रह्मण उपासनमभिहितम्‌ प्राणघर्मेण प्रज्ञाघर्मण स्वधर्मेण चेति | तत्र दृष्टान्तः आभ्रितलात्‌ अन्यत्रापि मनोमयः प्राणश्चरीरः ' [ १४। र्‌ ] इत्यादावुपाधिधरमेण ब्रह्मण उपासनस्य श्रुतवादिलयथः तस्मप्प्राणश्व्दो ब्रह्मपर इति सिद्धम्‌ ३१॥ ( ११) इति टक्ष्मीनरहस्मु रेसूनहरिदीक्षितकृतौ ब्रहमसत्रविदरतो प्रथमाध्यायस्य प्रथमः पादः

अथ द्वितीयः पादः |

प्रथमे पदि ' जन्माद्यस्य यतः ` इयाकाश्ादेः समस्तस्य जगतो जन्मादिकारणं ्रहयक्तम्‌ तस्य ब्रहणः स्ङञव्वपणवनिव्यलसवात्मकलवादयो धमा उक्ता एव भवन्ति अथ।न्तरे प्रसिद्धानां केपांचच्छव्दानां ब्रह्मपरतया निर्णयः कृतः अथदानमघ्य- एत्रह्मलिद्धानां संदिग्धवाक्यानां व्रहमपरघरेन निणयाय द्वितीयतृनीयपादावारभ्यते--

स्व॑त्र प्ररिद्धोपदेश्ञात्‌॥

छन्दोग्यस्य तृतीयाध्याये श्ाण्डिव्यत्रिवायामिटमाम्नायते--* सर्व॑ खचिद्‌ं रह तजनलानिति शान्त उपासीत मथ खल क्रतुमयः पुर्पो यथा क्रतुर्िह्धक पुरपो भवति तथेतः प्रेय भवति क्रतं कुर्वत ` [छा०२।१४। १] मनोमयः प्राणद्चर॑रो भारूपः सव्यसंकत्प आकाशात्मा सवकमा सवकामः ' [ ३। १४। ] इत्यादि तत्र सद्यः किमिह मनोमयध्वार्ििमकः शारीर आत्मोपास्यतेनोप- दिद्यते किं वा परं ब्र्येति | किं तावद्ापतम्‌ शारीर इति कुतः मनञादिसंव-

२८ रदी स्वितकरता- [ व्रधमाव्फ- न्धस्य जीवे सुसंपाद्वात्‌ मनसो विकारो मनोमय इति मनःसंवन्धः प्राणः रशरी- रमस्यति प्राणसंबन्धः नचेदं द्रयं परब्रह्मणि सुसंपादम्‌ अप्राणो ह्यमनाः शुभ्रः " [ म॒ण्ड० २।१।२ ] इत्यादिश्ुतिविरोधात्‌ तथा एप मः आल्माञन्तहदयेऽणी- यान्‌ ' [छा ३। १४३ | इति श्रूयमाणं हृदयेऽवस्यानमणीयस्वं निरा- धारस्य सवगतस्य कथंचिदुपपद्यते तस्माजीव इति प्राप्ति व्रूमः परमेवेह मनामयववादेधर्मेरुपास्यम्‌ कुतः सवत्र प्रसिद्धोपदेशात्‌ सवत्र स्वषु वेदान्तेषु यतप्रासद्ध जगत्कारणं परं व्रह्म तदिह सर्वं खलिदं ब्रह्म ` इतिवाक्योपक्रमे श्रुतम्‌ तदेव मनोमयघवादिमिधर्मविशिष्टमुपदि्यत इति युक्तम्‌ सर्वं खच्िदं॒ब्र्म तजटा- निति शान्त उपासीत ' इव्वेतस्मिज्छमविधिपरे पूववाक्ये श्रूयमाणं यद्रद्य॒तदेव॒मनो- मयः प्राणल्चरीर्‌ इव्येताभ्यां तद्धितवदह््रीहिम्यां विदयष्यवेनपिक्षयते शमवाक्यस्यायमथः- यस्मात्सवगतं व्रह्म तजघात्त्टःवात्तदनवात्तस्मात्सवव्यकते ब्रह्मणि राग्देफादिसंभव उपा- स्िक,ठे शन्ते, मव्रदति। एतद्र क्यमते त्र्ण विलेष्यवेनान्वितं मनेमययक्यमपि ब्रह्मपरं भविष्यति ब्रह्मणो मनःप्राणसंवन्धायमुपपत्चिः निरुपाधिके तदनुपपत्तावपिं सोपाधिकस्योपास्यस्य चिन्तनाथतया तदुपपत्तेः तस्मत्वेष्वपि वेदान्तवाक्येषु यद्र दय पास्यवेन प्रसिद्धं तदेवाव्रप्युपासयम्‌ नहि कचिदपि वेदान्ते जीवस्योपस्यवं प्रसिद्ध तस्माद्रद्वेपास्यमिति सिद्धम्‌ ¢१॥ विवक्षितगुणोपपत्तेश्च ।॥ २॥

क्षे | वक्तुमष्टा विवक्षिताः 1 तदिह ये विवक्षिता गुणा उपासनायामुपदेयये+ पदिः सलयसंकत्पलादयस्तेपां ब्रह्मण्येव युक्ततसर्ादियथः सत्यसंकल्पं दहि सृ रयादिष्वप्रतिवद्रशलक्तित्वं तच ॒परमात्मन्येव।पपद्यते “` सत्यकामः सलसंकद्पः [ छ० ८1 १।५ ] इतिश्रुतेः किच ।ये ये जीवधम।स्ते सर्वेऽपि सवात्कस्य ब्रह्मणोऽपि धम; तथा श्रुतिस्मृती--* लं खी ववं पुमानसि लं कुमार उत वा कुमारी चं जीर्णो दण्डेन वसि वं जाते मवस्ति विश्वतोमुखः ` [शे ०४।३ ] इति

: सवतःपाणिपादं तत्सवतोक्षििरोमुखम्‌ सथतश्रुतिमदटेकि सवमादरलय तिष्ठति ` [ शे ३। १६ ] इति

¦ अप्राणो यमनाः युधः ' [ मुण्ड० २।१।२] इति श्रुतिः दुद्धब्रह्मविपया |

तस्माद्धिवक्षितगुणोपपत्तत्रह्मवोपास्यम्‌ अनुपपत्तस्तु शारसारः

तुशब्दोऽवधारणार्थैः पूसूत्रेण ब्रह्मणि विवक्षितानां गुणानामुपपत्या ब्रह्मोपास्यम्‌

शारो जीवस्तु तेषां गुणानामनुपपततेरनौपास्य इति सूत्राथः विवक्षितयुणाश्च सयरसं-

द्वितीयः पादः ] परह्मसूचठत्तिः २९

(~. (नि ^

कल्पत्यादयः सत्यसंकल्पत्वं भाष्य उक्तमू-सव्यसंकत्पघ ।दे साशस्थातटयेष्वप्रातवद्ल- क्तित्वमिति तच परमात्मन्यवोपपद्यते शारीरे कमकरतव्यपदृशाच ॥४॥

इतश्च मनोमयवादिगुणके। दारीरः कुतः कग्कतुव्यपदेश्ात्‌--“ एतमितः परेयाभिसमविताऽस्ि ` [छ० ३। १४ 2 ] इति | एतामिति प्रकृतं मनेमयव्वादि- गुणमीश्वरमुपास्यं कमलेन दयकप्मिञ्छारीर्‌ कमभाव: कलृभवश्चाऽऽञ्रस्यने पपयते तस्मान शारीर उपास्यः ¢

राब्दविहोषात्‌ ॥५॥

इतश्च मनोमयवादिगुणः परमप्मिव रारीरः कुतः शव्द्विरोपात्‌ मनोमय इलयादिप्रथमान्तश्ब्दस्य परमापप्रतिपादकस्य सादिव्यथः समानप्रकरणे श्रु्यन्तरे यथा तरीव यवो वा स्यामाको वा इ्यामाकतण्डट वेवमयमन्तराप्मन्पुरपो हिरण्मयः" [श ०त्रा० १०।६।३।२] इत्यादौ परमात्माभिघायको हिरण्मयः पुरप इति विरिष्टः प्रथ मान्तशब्दः | अन्तरातननिति सप्तम्यन्तः शब्दः शरारीरस्याभिधायकीौ च्छः इहापि प्रथमान्तः राब्दः परमात्मनोऽभिधायक इति तयं भदोऽवगम्यत तस्मान शरारौर उपास्यः

स्मृतेश्च स्मृतिरपि शारीरपरमास्मनोरमेदं ददायति-- ˆ इश्वरः सवमतानां जुन 1तेष्राते | श्रामयन्सवमृतानि यन्त्रारूढानि मायया [भ० गी १८।६ १] इष्यादिका

ननु “नान्योऽतोऽस्त द्र्य नान्योऽताऽ।स्त श्राता नान्याऽतोऽस्त मन्ताः | नु ° २।७। २३] इत्यादिश्रुतिभिः ' क्ष््गं चापि मां विद्धि सवक्ेत्रु भारत ` [ गी०१३।२ ] इ्या- दिस्मतिभिश्च जीवपरयेभदो निषिष्यते तत्कथम॒च्यते दारीरादन्यः प्राप्नेति अत्रोच्यते- ˆ तच्मासे इत्युपदगप्प्राक्‌ कमकतृ द्भदव्यवहारो 1वर्ध्यतं गृहीत वास्ेकल वन्धमोक्षादसवेन्यवहारसमाप्तः स्यादति भाष्याक्तः

भे

अ्भकोकस्वात्तद्यपदेशाशच नेति चन्न

निचाय्पतादेवं व्योमवच्च ननु नात्र परमात्मोपास्यः कृतः ] अरभकौकस्वात्‌ अभ॑कमल्पमोको नीडं यस्य सोऽभकोकास्तस्य भावोऽम॑कोकस्वं तस्मादिव्यधः ' एप आ्माञन्तहंदये ` [ छा

+ रानेतिचेडिति पाठ एतदिलितपस्तके

२० रिदीश्ितकरता- [ प्रथमाध्यये~

१४३] इ्यत्पायतनवश्रवणादिव्यर्थः किंच, ख्श्षब्देन अणीयार्न्रीहेवी यवाद्वा " [द० १४ ३] इव्य्णीयस्व्यपदेदाच्छारौर एवाऽऽराम्रमात्रो जीव इद्ोपदिद्यते सवगतः परमात्मेति चेत्‌ अत्र समाधिः नेति नाय दोष इत्यर्थः | निचय्यत्वात्‌ तत्र हृदयपुण्डरीक एवमणीयस्वादिगुणविशि्टस्येश्चरस्य निचाय्यवाटुपास्य- वादियथैः च्ाटग्रामे विप्णुबुद्धिवद्ृदयपुण्डरीके परमात्म पास्यवेनोपदिश्यते नैता- वता सवेगतवहानिः तत्र दान्तो व्योमवदिति यथा सवेगतमपि व्योम सूचीपाज्ञादय- पेक्षयाऽभकौकोऽणायश्च व्यपदिद्यत णवं ब्रह्मापीति संमोगपरपिरितिचेन्न वेश्ञेष्यात्‌ (१)

ननु व्योमवत्सवगतस्य ब्रह्मणः सवेप्राणिहदयसंबन्धाबेतनवाविदषाज्।ववःसुखटुःर- भवटक्षणस्य संभोगस्य प्राप्तिः स्यादिति चेन कुतः वरेभ्यात्‌ विेष एव वैशेष्यं स्वार्थं प्य्‌ जीवपरमात्नोरसन्ताविरोपादियथः शारीरः कतौ भोक्ता घर्माधमादि- साधनेति तस्य संमोगप्रात्तिः परम्मा तु तद्विटक्षणः अपहतपाष्मवादि गुणकतात्‌ | तस्मान तस्य संभोगप्रसङ्गः परमाथतो जीवपरयेरेक्येऽपधि न॒ जीवसंवन्धि सुखदुःखादि- कमीश्वरे प्रसजते तस्यासङ्ग्वखूपवात्‌ नच तहिं सुखटेपोऽपरि स्यादिति वाच्यम्‌ तस्य सुखस्य तत्छरूपलात्‌ आनन्दो ब्रह्म [ तै० ] इति श्रतेः टेकेऽपि विम्वप्रतिविम्बधर्मेयोरसांकर्यस्य दृ्टवात्‌ तसंमोगाप्रसङ्कात्परमालेवोपास्यो शारीर इति सिद्धम्‌ (१)

अत्ता चराचरग्रहणति।॥

कटवट्टीपु दितीयवल्ल्यवसाने पटवते-' यस्य व्रह्म क्षत्रं उमे मवत ओदनः मृद्युयस्योपस्चनं इत्था वेद यत्र सः ` [क० १।२। २५] इति। अस्यार्थैः-- ब्राह्मणक्षत्रियोपटक्षणं स्वै जगयस्योदनस्थानीयं यस्य मृद्युशोपददस्थानीयः पसप यत्र वर्तते तःस्थानमिदमिध्यमिति को वेद कोऽपि जानातीयथः अत्रोदनोपरसेचनश- व्टाभ्यां कश्चिद्वक्षुकः प्रतीयते जीवोऽग्निरोकश्नो वति त्रेधा सदिद्यते त्रयाणां जीवा- प्निपरमात्मनां विदेपानवधारणात्‌ जीव इति तावत््राक्तम्‌ कुतः तयोरन्यः पिमं स्वादरत्ति [ मुण्ड० ३। १। ] इति जीवस्याततृलश्रवणात्‌ | अथवा विरता भवेत्‌ अग्निरनादः ` [ वृं० १।४। ६] इतिश्चृतेः। एवं प्राप्ति व्रूमः अत्रात्त परमात्मा मवितुमहंति कुतः चराचरग्रहणात्‌ चराचरयोः स्थावरजङ्गमयोरयेन ग्रहणात्‌। नहि व्रहमक्षग्रोपटक्षितस्य कृत्छस्य जगतोऽत्तवं जवागनयेः संमवति। ननु नेह व्रहक्षत्रवाक्ये चराचरप्रहणमुपटम्यते तत्कथं चराचर्‌[ग्रह्‌]णं॒दहेतुष्वेन गृह्यत इति चत्‌ नेष दोपः व्रहक्षत्रयोरोदनतेन मल्युपसेचनघेन स्वैस्य प्राणिमात्रस्य कैमु्यन्यायेना-

दवितीयः पादः 1 वह्मसुचधुत्तिः। २१ तत्वस्य प्रतीयमानत्वात्‌ किंच ` अन्यत्र धमादन्यत्राघम।दन्यत्रास्माकताकृतात्‌ अन्यत्र भूतच भव्याच यत्तदद्यसि तद्रद ' | क० १।२। १४] इतिधम।धर्मकायकारण- काटत्रयातीते वस्तुनि नचिकेतसा पृषे सति ` यस्य न्रह्म ' इति वाक्येन यम उत्तरं ददौ उक्तधम।घमाद्यतीतव्वमीश्वरादन्यस्य संभवति तस्मादीश्वसेऽत्र प्रतिपाद्यः ननु ` अनन्ननन्यो अभिचाकशीति [ श्र० ¢ | |] इतिश्रुयेश्रेऽनत्त्वं निपिष्यत इति चेत्‌ अत्र समाधिः अत्रात्तवं सवरसहनृववं तस्य॒ जन्मादिसुत्र तटरस्थत्रहमरक्षणलात्‌ तस्मादीश्वर एत्रात्ता प्रकरणाच्च १०॥ (२)

इतश्च परमसमिवात्ता कुतः प्रकरणात्‌ कटवल्ट्यां परमातसनः प्रकृतत्वात्‌ जायते म्रियते वा विपधित्‌ : [का० १।२।१८] इयादि | प्रकृतग्रहणं न्याय्यम्‌ | तस्मादत्ता परमामवति सिद्धम्‌ १०॥ (२)

गुहां प्रविष्टावात्मानो हि तद्रशनात्‌ १११

कटवर्टटष्वेवं पञ्यते-“ऋतं पिबन्तौ सुकृतस्य रकं युहां प्रविष्टौ परमे पर्प | छ।यातपौ ब्रह्मविदो वदन्ति पद्वाग्रयो ये त्रिणाचिकेताः ' [ का० १।३।१]| अस्यथः-- सुकृतस्य फटमृत टके व्राह्मणादिशरीरे या गुहा हृदयपुण्डरौकं तां गुहां प्रविष्टौ ऋतं क्मफ़र पिवन्तौ मुज्ञानो छायातपौ जीवेश्वराविति ब्रह्मविदो वदन्ति ते के तत्राऽऽह ये पञ्चप्नयोये त्रिणाचिकेता इति) परमे पराध इयनेनैतेपां द्विपराधा- युपो<न्ते ब्रह्मणा सह विदेटफैवव्यप्रापतिरुक्ता भवति ' ते ब्रहमटके तु परान्तकाटे परा- मृतात्परिमुच्यन्ति स्वै ` [ मृण्ड० ३।२।६] इतिश्रुतेः। " ब्रह्मणा सहते सर्व संप्राप्ते प्रतिसंचरे प्ररस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्‌ ' इति स्मृतेश्च छया- तपौ छायातपवत्परस्परविरश्चणौ इदं वाक्यं विपयः तत्र संदायः किमिह बुद्धिजीवो निर्दिषठो कि वा जीवपरमत्मानाविति | वुद्धिजीवाविति तावप्रा्तम्‌ गुहां प्रविष्टौ" इति तयोः परिच्छिनयेगुहाप्रवररासेभवाजडाजडरूपसेन च्छायातपवतपरस्परविटक्षणव्वचेति प्रत्त व्रूमः गुहां प्रविष्ट जीवपरमात्मानौ वेदितव्यो कुतः हि यस्मादद्रावप्यात्मानो | ऋतं परवन्तौ ' इति क्मफटमेगश्रवणदिकस्तावदात्मा द्वित योऽप्यात्मा न्याय्य एव ॒संस्या- श्रवणे समनस्वभावेष्वेव छेके प्रतिदानात्‌ अस्य मोद्वितीयो<न्वेटव्य इच्युक्ते गेय द्वितीयोऽन्विष्यते नाश्चो वा पुरुपः ननु पिविन्ताविति द्विवचनेनेश्वरेऽपि कर्मफट- भोगः प्रसजेत चेष्टापत्तिः अनश्नन्नन्यो अभिचाकशीति ` इतिश्रुतिविरोधादिति चेत्‌ नेष दोषः छत्रिणो गच्छन्ती यत्रकेनापि च्छव्रिणा वहूनां छतरित्लोपचारदशनात्‌ एवमेकेनापि पिता द्रौ पिवन्ताबुच्येयातामिति माप्येक्तेः सवगतस्यापीश्वरस्य गृहादि

२२ हरिर्दीक्षितक्रता-- [ प्रथमाध्याये

तवं हि श्रुतिस्मृतिप्रसिद्रम्‌ अनयोरौपाधिक एव भेदो पारमार्थवः तस्माजीव- परमत्मानौ गुहां प्रविष्ट ११॥ विशेषणाच्च १२॥५(३) इतश्च जीववपरमत्मानौ गृदयेते कुतः विशेपणात्‌ अस्िन्प्रकरणे जीवपरमात्मनो- रेव व्िदेपश्रवणादियथः ' अत्मानं रथिनं विद्धि शरीर रथमेव तु ` [ का० १।३। ] इयादिना जीवविक्ेपणात्‌ ] तथा तं दुदर्शं गदमनुप्रविष्टं गुहाहितं गहरेष् पुराणम्‌ अध्याप्मयोगाधिगमेन देवं मत्वा घीरो हपन्लोकोौ जहाति ` [ का० १।२। १२ ] इतिपरमात्मविदेपणात्‌ प्रकरणं चदं परमात्मनः | ब्रह्मविदो वदन्तीति वेक्त- विेपेपादानात्‌ किंच जीवेशावेव द्रष्द्रव्यभवेनानन्तरमन्नो विदिनष्टि- समाने वक्षे पुरुप निमग्नोऽनीशया शोचति मुद्यमानः जुष्टं यदा पदयल्यन्य्मीशमस्य महिमानमिति वतशोकः ` | मुण्ड० ३।१।२ | इति अत्र "जुष यदा पदर्ययन्यर्माशम्‌, इव्यु क्तवान्मुक्तावपि भेदोऽस्वति शङ्कनीयम्‌ यत्र तरस्य सवम्मेवामृत्तत्केन कं विजा- याष्ठ्ञातारमरे केन विजानीयात्‌ ` [वृ० २।%। १४] ° यत्र नान्यत्पद्यति नन्यच्छुणोपि नान्यद्विजानाति मुमाऽथं॒यत्रान्यसदयलयन्यच्छणे।यन्यद्धिजानाति तदत्पं यो वै भूमा तदमृतमथ यदल्पं तन्मयम्‌ [ छ० ७।२४। १] “व्रह्म वेद्‌ ब्रह्मैव भवति [ मुण्ड० ३।२।९ 1] इयादि श्रतिसहसं ब्रह्मैक्यं जीवस्य प्रतिपादयति द्र रध्येत | तस्मत्संसारद्ायामेवेपास्योपासनादिभेद) मक्तविति मध्ये विस्तरः | तस्माहृहां प्रविष्टौ जीवपरमत्मानाविति सिद्धम्‌ यत्त॒ कथिदाह--युहां प्रविष्टाविति विष्णरूये 3दितध्ये | घमां समन्ता त्रितं व्यपतुस्तयेजु्टि मातरिश्वा जगाम ` ऋ° ८।६। १६ ] इति श्रुतेः घमा दीप्तौ त्रितं तेजोवनात्मकं शरीरं समन्ताद्चापतु- व्याप्य स्थितौ तये सेवां मातस्थिा दायुजंगामति श्रव्यं इति तदसत्‌ निवृतं त्रयो वामे त्ते लोकाः! [ रे० आ० १)।१।२] इयाभ्नानात्‌। ततरेटोक्यं व्यापतुः खतेजोभिव्यातवन्तैः तयोजुंषटि प्रीतिं मातस वायुजगमेति श्रुथीत्‌ तथा चानुक्रा- न्तम्‌ | घमा सप्रिस्तापसो वा घर्मो वैश्वदेवं चतुर्थी जगती ` इति समन्ता समन्त॑। सव्याप्तदिगन्तौ घम दौप्यमानावग्न्यादियौ | ठदन्मतेऽनमयादिपच्चर्पो विष्णुः | इमं दरौ विष्ण अक्षिस्थधरैक इदय्टानां विष्णनां स्ये ह्येरेव सवायां वये: स्वामिद्रोहतापत्तेश्च जीवस्यापि तदुप्रा्यमवि माक्षामवशःते दक्‌ १२॥ (३) अन्तर उपपत्तेः १२३॥ छन्द म्यस्य चतुथध्याये दिष्यमुपकोतलं सयकामो गुराह तत्रयं वक्यमेतत्‌ ° एपेऽक्षिण पुस्पे द्रद्यत एष अमिति होवाचेतदमतमभयमेतद्रल्येति ` [ छा०% १९। १] इति तत्र चतुधा संशवः--किपयमक्षिस्थर्छायात्मोत जीवे वा कश्चिदेवो वा

द्वितीयः षादः ] बह्मसू्वत्तिः ६३ परमात्मा चेति स्वरैददयमानस्छायामेति तावप्ाप्तम्‌ अध्याधारटस्यचयेस्त्षिन्स्पध- त्वात्‌ यद्वा जीवो भवितुमहति हि चक्षुपा रूप ॒प्यश्वकषुपि संनिहितो भवति आत्मशब्दश्च स्मिन्पक्षेऽनुकृल्य भवति अथवा देवतात्मा स्यात्‌ ° आदिलशव्ुमूत्वाऽ- क्षिणी प्राविशत्‌ ' [ १।२ ] रद्मिभिरेपोऽस्न्प्रतिष्ठितः ' { चु° ५।५ | इयारिश्वतेः तस्मच्छायात्मजीवदेवेषु यः कोऽपि तव्र्यत्पस्थाननिर्देणात्‌ सवथ! परमल्मेति प्राति ब्रूमः-अन्तरोऽक्षिमध्यस्थः परमातिव कुतः | उपपत्तेः आस्मचामृतत्वा- भयत्रादीनामिहोपदिर्यमानानां परमातमन्येवेपपत्तेसियथः १३ ननु सर्वगतस्य परमात्मनः कथं पुनरल्पकमक्िस्धानसुपदिद्यत इयाह--

स्थानादिव्यपदेक्षाच्च १४

इश्वरस्य सवेगतस्यापि स्वस्पमप्यक्षिस्थानमुपपयते यः प्राथिव्यां तिष्रन्‌ [ बृ° ३।७।३ ] इयादिना वहूनि स्थानानि निर्दिष्टानि तेषु चक्षुरपि निर्दि यश्व. सुषि तिष्ट“श्वक्षुपोऽन्तयो चक्षनं वेद यस्य चक्षुः शरीरं यश्वक्रुरन्तरो यमयत्येष आत्माऽन्तयौम्यमृतः [ बृ° १८ | इति स्थानादिव्यपदेशात्‌ आदिग्रह- णेन नामरूपमियेवंजातीयकमपि निर्दिद्यमानं दस्यते इदन्द्रो हवे नाम ' [एर १।३] ' तस्योदिति नाम; [छा० १।६॥।७] इयादिदिरण्यदमश्रुख्यादि रूष सवैगतस्यारूपस्यानाप्नोऽपि ब्रह्मण उपासनार्थं॑स्थानविरेषो नामरूपनिर्देशश्च विरुभ्यते श्ञाटप्राम इव विष्णोः तस्माद्षिस्यः पुरपः परमसमिव १४

सुखविशिष्टाभिधानादेव च॥ १५

परमात्मैवा प्रकरण उपदिद्यते कुतः सुखविशिष्ठामिधानदेव चे दैषवन्तरप्रद- नार्थैः चास्मिनेव सूत्र उक्तः एवकरिण नात्र संशयः कायं इति सूचयति | सुखविशिष्टं हि ब्रह्म यद्वाक्योपक्रम उपक्रान्तं प्राणो व्रह्म कं ब्रह्म खं ब्रह्मेति तदेवेहा- क्षिपुरुषवेनामिदितम्‌ प्रकरान्तग्रहणस्यैव न्याय्यात्‌ कंर्दरस्तु छोके वैपयिके सुखे प्रसिद्धः तथा खंशब्दो मृताकाे प्रसिद्धः यदि कं ब्रहमलेतावदेव गृह्येत तदा वेप- पिकं स॒खं ब्रह्मेति प्रतीतिः स्यात्‌ तथा खं त्रहमेयेतावदेवोच्येत तदा भूताकाशं व्रह्ेति प्रतीतिः स्यात्‌ परस्परविशेषित कंखंशब्द। पृणसुखात्मकं ब्रह्मेति गमयतः द्वितीयत्र- हब्देऽनुपादीयमने सुखं ब्रह्मगुण इति प्रतीतिः स्यात्‌ सा मा भूदिति तद्ग्रहणम्‌ तेन सुखरूपं ब्रद्ेयर्थः सिध्यति तदेवं वाक्योपक्रमे सुखविशिष्टं ब्रह्मो दे तदैवा- क्षिपरुपतेनोपासाथमुपदिद्यत इति सिद्धम्‌ १५.

श्तोपनिषक्क गव्यमिधानाच् १६

इतशचाक्षिपुरुषः परमात्मा कुतः श्रतोपनिषतकगमिधानात्‌ श्रुताऽभ्यस्तोपनिषद्रहल-

२४ हरिदीक्षितक्रता -- [ प्रथमाध्याये

विद्या येन श्र॒तोपनिपत्कः तस्य या वक्ष्यमाणा गतिस्तस्या अभिधानाद्त्य्थः | अथोत्तरेण तपसा ब्रहमचर्थण श्रद्वया विययाऽऽ्मानमन्विष्याऽऽदिव्यमभिजायन्ते एतद्र प्राणानामायतनमेतदमृतमेतदमयमतसरायणमेतस्मान पुनरावतेन्ते ' [ प्र १। १०] इति स्मृतावपि-- ¦ अश्चव्यतिरदः चुद्कः पण्मासा उत्तरायणम्‌

तत्र प्रयाता गच्छन्ति ब्रह्य ब्रह्मविदो जनाः ` [ भ० गी ८।२४ ] इति।

ब्रह्मविदो या गरतिर्दैवयानास्या सैवेहाक्षिपुर्पविदेऽप्यमिधीयते तस्माद क्षिपुरपः पर. मत्मा १६

अनव स्थतेरस्ंमवाञ्च नेतरः १७॥ (४)

विचेतरङ्छायापुरपादिरक्षिपुरप इति नायं पर्ष; कुतः अनवस्थितेः उपासकस्य सर्वत्राक्षिणि च्छयासंपादकस्य पुरपान्तरस्यानवध्ितेः असंनिधानादेयर्थः हि कध्िदुपसिकः कंचन पुरं छायासंपादकं स्वचश्चुःतमपे संनिधाप्योपास्त इति कल्प- यितुमिति मावः अघभवाच्च छायापुरुपदरै वामनीवरभामन॑वसयद्वामलामृतवादीनां गुणानामसमवादिलयथेः वामनीलं कामप्रापरकत्म्‌ भामनीव्वं जगद्धासकवम्‌ | संयद्रामवं

(~ ^. (~

प्रा्तकामघम्‌ तस्मादक्षिपुरूपः परमाततैव नेतरदछायापुरुपादिरिति सिद्धम्‌ ॥१७॥ (४ ) अन्तयःम्पयिदैवादिषु तद्धमव्यपदशात्‌ १८

नुहदारप्यके पञ्चमाध्याये याज्ञवल्क्य उदां प्रयाह-- तत्रत्यं वाक्यमेतत्‌-! हमं कोक परं टोकं सवाणि भूतान्यन्तरो यमयते इत्युपक्रम्य श्रूयते * यः प्थिव्यां तिष्ठन्‌ प्रधिन्या अन्तरो यं प्रथिवी वेद्‌ यस्य पृथिवी शरीरं यः पथिवीम- न्तो यमयलेष आत्माऽन्तयंन्यमृतः ' [ व° ३।७। ] इयादि तत्रेवाधि- दैवतमधिलोकमधििदमधियङ्गमधिभृतमध्यात्मं कशचिदन्तस्वस्थितो यमयिताऽन्तयौमी श्रयते 1 किमविदैवायमिमानी देवो वा प्रक्षणिमध्ैशवयः कशचिोगी वा रवा परमा- सेति तरेधा संशयः कधिदववोऽन्तयौमी भवितुमर्हति तादृश्पुण्यसंचयस्य पृतमुपा- तव्वात्‌ यद्राऽन्तयामी कश्ि्ोगी भवितुम्ति ताद्योन तपसा प्राप्ताणिमाश्वय्वात्‌ परमात्मा तस्य विकारख्यप्रपञरान्त्यानित्वानुपपत्तेरिति प्रपि ब्रुमः-परममिवान्तयौमी कथ्िटेवो कथि्ोगी कुवः तद्र्मव्यपदेशात्‌ तस्य परमत्मनो ये घमा आत्मलामृत- तनियन्तुलक्ञेयवाद्यस्तपां म्यपदेल। निरदैलादियर्थः "एप आत्माङन्तयौम्यमृतः [ वु° ३।७। ] इयन्तय॑मिणो जीदतादात््यममृतं श्रूयते तदेवतापररदे योगि- परिप्हे वा कथमुपपद्यत तवतव चरितार्पयैऽस्य मेक्षप्रतिपादकप्रकरणस्य वैयथ्यपरसङ्गः तस्मादन्तयामी परमेश्वरः १८

द्रितीयः पादः ] बह्यसुचवरत्तिः २५

प्रधानस्यान्तयामित्वं निराकरोति--

स्मातमतद्धम।भिलापात्‌ १९॥

तहिं स्मार्वं सांस्यस्म्तिकसिपतं प्रधानमन्तय।मि भवतु तस्यापि सव॑वेकारकारण- त्वानियन्तृत्वमुपपयत इति प्राते व्रूमः | नच समातमन्तयौमि भवितुमहति कस्मात्‌ अतद्धमामिटापात्‌ तच्छब्देन प्रधानम्‌ न॒ तदतत्‌ प्रधानभिनपरमात्मा तस्यये धरम॑स्तिपाममिखापादमिघानादिवयैः 1 अचे द्रणाऽ्रुतः श्रोताऽमतो मन्ताऽविक्ञातो विज्ञाता ` [ वृ०३।५७। २२] इतिवाक्यशेपे श्रूयते तथाऽऽमलखमपि पूर्व प्रक्रान्तम्‌ एतेपामामवद्रूवक्रोतृत्वादिधम।णां .नेऽमिधानाभावादिय्थः अचेतनस्य ्रष्ू्ाय- संभवाच्च तस्मान्न प्रधानमन्तय।मीति १९

ननु शारीरोऽन्तय।मी भवतु तत्राऽऽद--

शारीरश्च) मयेऽपि हि मेदूनेनमधायते ।॥ २०॥ (५)

शारीरो जीवोऽन्तयीमी चेतनात्‌ द्रषटशरोतृघमन्तृघवादीनां धर्माणां तस्तिनु- पपत्तेश्चति प्रपते व्रूमः नेति पूवसुत्रादनुवतते शारीरोऽन्तयोमी नेष्यते कुतः हि यस्मादुभये भेदेनेनमधीयते तस्मादरतोरियथः उभये काण्वा माध्यंदिनाशवान्त्यामिणो भेदेनैनं शारीरं प्रयथिव्यादिवदाधारघवेन नियम्यत्वेन चाधीयते परन्ति ' यो विज्ञाने तिन्‌ ' [वृ०३।७।२२ | इति काण्वाः | जल्मनि तिष्ठन्‌ ! इति माध्यं.

दिनाः अत्राऽऽमविज्ञानन्नब्दौ शारीरस्य वाचकौ } तथाच विदह्नानाःमक्व्दाभ्यां वाच्यस्य

हारीरस्यान्तर्यामीश्वरस्तस्माद्विन एव॒ ननु कथं पुनरेकसिन्दहे द्रौ द्रटारावुपपयेते

शरीर एक ईश्वरशैक इति नच द्र द्रारावासातामिति वाच्यम्‌ ! "नान्योऽतोऽस्ति द्रष्ट

नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता [ब्ृ०३।७।२३] इत्यादिश्चतिविरोधा-

दिति. चेत्‌ नेप दोपः | उपाधिनिमित्तकोऽयं शारीरान्तयामिणभिदो पारमार्थिकः | ध्यत्र

हि द्वैतमिव भवति तदितर इतरं परयति ` [ बृ० २।४। १४ ] इतिश्रुतिरविया-

विषये सवेन्यवहारं दशयति यत्र वस्य सवमालेनामृत्तत्केन कं पदयेत्‌ [ब्र° २।४। १४ ] इतिश्चुतिर्वियाविपये सवेव्यवहारं वारयति २० ( )} अष्टश्यव्वादिगुणको धर्मोक्तेः २१॥ (£) मुण्डकोपनिषदि पय्यते--* अथ परा यया तदक्षरमधिगम्यते यत्तदद्वदयमग्राह्यम- गोत्रमवणमचक्षुःश्रत्रं तदपाणिपादम्‌ निघ्यं विभुं सवगतं सुसूक्ष्मं तदम्ययं यद्रूतयोरनिं परिपदयन्तिः धीराः ' [ म॒ण्ड० १।१।५। ६} इति श्रूयते 1 तत्र संशयः-- किमयमदृदयत्रादिगुणको मृतयोनिः प्रधानं वा शारीरो वा॒परमासा वेति प्रधानं भूत- योनिरिति ताव्राप्तम्‌ योनिद्रब्दस्पोपादानवाचित्वात्‌ प्रधानस्य विश्वाकारेण परिण-

२९६ रिदी क्षितक्रता- [ प्रथमाध्याय ममानस्योपादानलात्‌ अद्द्यलादिषमाणां प्राने संभवा | यद्रा भूतयोनिः श्ञारीरः स्यात्‌ } योनिन्व्दस्य॒निमित्तकारणवाचिष्वात्‌ धमीधर्मदरेण शरीरस्यापि मृतानि प्रति निनित्तकारणलादितिपर्तेऽभिधीयते--योऽयमदृद्यवादिगुणको मूतयोनिः प्रमा- सैव कुतः धमेक्तिः। “य: सवेज्ञः सवेविद्यस्य ज्ञानमयं तपः तस्मदेतद्रह्य नाम रूपमन्नं जायते [ मुण्ड० १।१।९ ] इत्यादिपरमातमधरममक्तेः सामान्याकारेण सवै- ज्ञत्वं विशेषाकारेण सवैविचं पयार्छोचनात्कं तपश्चत्तादशस्य ब्रह्मटिद्धस्य कौीर्तनादि, स्यथः नच जीवस्यात्र मृतयोनिवं युक्तम्‌ उक्तधमाणां तत्रासंभवात्‌ २१ विशेषणमेदव्यपदेकश्ाभ्यां नेतरो ₹२२॥

इतश्च परमात्मा भृतयेोनिर्नेतरो प्रधान्जीवो कुतः विगरेपणभेदव्यपदेदाम्याम्‌ } भेदेन व्यपदेशो भेदव्यपदेशः विद्ेपणं भेदव्यपदेशश्च ताम्यामिल्थः विदेषणं तावत्‌-; दिव्यो ह्यमृतः पुरुषः क्या्यन्तरो हनः सप्राणो द्यमनाः भ्रः ? [ मु २।१।२ ] हइृव्यादि नद्येतदिष्यवादिविशेपणं देहाध्यासवतो जीवस्य समवतिं मदव्यपदेशोऽपि--“ अक्षरात्परतः परः ` इति अक्षरङ्ब्दवाच्यादन्याकृता- पर इति भेदेन व्यपदेशात्‌ अयमर्थः-- अव्याकृतं नामरूपर्वी शक्तिरूपं सुतसुकष्म परमात्माश्रयं तस्यैवोपाधिमृतं सतैस्माद्विकारात्परं तस्मात्परतः पर॒ इति भेदेन व्यपद्‌- शादिति तस्मातरमासा मृतयोनिः २३

रूपापन्यासाच्च २६ ॥(६)

गिच परमात्मा भूतयोनिः कुतः रूेपन्यासात्‌ तस्यैव भूतयोनेः सर्वेविका-

रात्मकं यदयुद्रपं तस्योपन्यासाव्कीतनादि्य्ः अग्निमृध चक्ुपी चन्द्रमूर्या दिशः श्रोत्रे वाण्िद्ृताश्च वेदाः

वायुः प्राणे, हृदयं श्रतमस्य पद्यां प्रथिवी ह्येष सवेमूतान्तरात्मा [मु०२। ¢ ] इति

एतत्सर्व परमात्मन एवौचितं स्वविकारकारणवात्‌ शारीरस्य तनुमहिमत्वात्‌ नापि प्रघानस्य सवमृतान्तरात्मवासंभवात्‌ तस्मात्परमालेव मृतयोनिनं प्रधानजीवावितिं सिद्धम्‌ २३६ (६)

देभ्वानरः साधारणशब्दविक्ेषात्‌। २४॥ (७) छन्दोग्यस्य पश्वमाय्याये वेश्वःनरविद्ायामास्नायते--* को आत्मा कि त्रह्म

[० ११ ] इते | ` आानमेवेमं वैश्वानरं संप्रलध्येषि तमेव नो ब्रुहि [ छा | ११ ]` ` इत्युपक्रम्य यस्त्वेतमेवं प्रदेशमत्रममिवरिमानमाःमानं वेश्वःनरमुपस्ते स्वषु ठकेषु सर्वषु भूतेषु सर्वेष्वा-

दिती .: पादः | बह्यसूचवृ त्तिः ३२७

सस्वननमत्ति [ छा०५ १८।१। ] (तस्य वा एतस्याऽऽमनेो वैश्वानरस्य ूर्धव सुतेजाशकर्विश्वरूपः प्राणः प्रथग्बमाऽऽ{मा संदेहो वहुटो वस्तिरेव रयिः प्रथिव्येव पादावुर एव वेदिर्टोमानि वर्हिहदयं गापो मनोऽन्वाहायपचन आस्यमाहवनीयः ? [ छा० ५।१८।२ ] इति वाक्यं विषयः | तत्र विश्चयः-- किमयं वैश्वानरो जाटराभ्निरुपदिद्यते किं वा भृताश्निरुत तदभिमानिनी देवताऽथवा परमास्ति वैश्वानर- शब्दस्य परमात्मनोऽन्यस्मिन्प्रसिद्धलाज्जाटरादिरेव वैश्वानर इति तावघ््ाप्तम्‌ ° अयमप्नि- वैश्वानरो योऽयमन्तः पुरुषे यनेदमनं पच्यते यदिदमयते ` [ वृ० ५।९।१ | इव्यादो जाटरेऽरो प्रयोगदर्शनात्‌ मृतमिव स्यात्‌ तत्रापि प्रयोगदरनात्‌ ' विश्वस्मा अग्निं मुवनाय देवा रेश्वानरं केतुमहयामक्ण्वन्‌ ` [ ऋ० सं० १०। ८८ १२] इति ववेश्वानरस्य सुमतो स्याम राजा हि कं भुवनानामभिश्रीः [ ऋ० सं° १।९८ ] इलया्यायाः श्ुतर्दैवतायामेश्वयायुपेतायां प्रयोगदशनादिति पक्षत्रयप्रािः "कोन आत्मा रकि व्रह्म ' इ्युपक्रम आत्मशब्द प्रयोगस्य जीवे रूढलरात्तदरञ्ञेन वैश्वानरदब्दोऽपिं नेयो जीकवेश्वानरयोः संनिकपादिति प्रात व्रूमः-वैश्वानरः परमाम कुतः साधारण- शब्दविशेपात्‌ साधारणश्ब्दयोर्विंशेपः साधारणश्नव्दविशेषस्तस्मात्‌ वेश्वानरशब्दच्रयस्य साधारण आत्मशब्दश्च द्यस्य तथाऽपि विरेषदशेनदिय्थः ' तस्य वा एतस्याऽऽ- तमनो वैश्वानरस्य मूर्धैव सुतेजाः ' इत्यादिना दुलका्यदोधजगतो वेश्वानरावयवव्वे शरूयते नचेतत्परमाःमनोऽन्यत्र संभवति किं (कोन आत्मा किं ब्रह्म ' इत्युपक्रमः परमात्मानमेव गमयति तस्मात्परमेश्वर एव वैश्वानरः २४ स्मयमाणमनुमानं स्यादिति २५

किच परमेश्वर एव वैश्वानरः इतिशब्दो हेतौ यस्मादेवं स्मयते तस्मादियथः ¢ यस्यभ्निरास्यं यमृधा खं नाभिश्चरणौ क्षितिः सुर्श्व्षदिरः श्रोत्रं तस्मे टोक।'मने नमः इति एतस्याः स्मृतेरुदाहतश्रुतिरेव मृटम्‌ मृटान्तरकल्पने मानाभावात्‌ यस्मादिदं यस्यभ्निरास्यं यो मधा ' इत्यादि स्मयमाणं रूपं मृटमृतां श्रुतिमनुमापयदस्य वश्व नरज्ञन्दस्य परमेश्वरपरवेऽनुमानं लिङ्गं गमकं स्यादियथः २५

शब्दा दिम्योऽन्तःप्रतिष्ठानाच नेति चन्न तथा दष्टयु- पदेक्षादसमवात्पुरुषमपि चेनमघीयते २६

ननु परमेश्वरे वैश्वानरः कुतः शब्दादिभ्येऽन्तःप्रतिष्टानाच्च शब्दस्तावद्े- शवानरशब्दो परमेश्वरे संभवति अर्थान्तरे रूढवात्‌ * एपोऽ्र्वशवानरः [ श० प० त्रा १०।६। ११] इति आदिशब्दात्‌ हृदयं गाहपयः) [ छ० ५।

[नष

# एतदिलितपुस्तके--स्य युमूर्धतिपाठंः

कि @

२८ ह।रदं।1क्षतकरुता- [ प्रथमाध्याये

कत

१८ ] इयाद्यग्नित्रताग्रकटपनम्‌ तदद्रक्तं प्रथममागन्छेत्तद्धोमीयम्‌ [ छा ०५५ १९ ] इत्यादिना प्राणाहृव्यधिकरणतासंकौतेनमतेम्यो देतुम्यो जाय्रो वैश्वानर प्रयतव्यः किच जाटरस्य वैश्वानरस्यान्तःग्रतिए्ठानमपि श्रयते--“ पुरपेऽन्तः प्रतिष्टित वेद इति तञ्जाठरे संभवति अथ वा मृता्नरन्तवदिश्वावतिष्टमानंस्याय वेश्वानरनिर्देशलो भविष्यति ! तस्यापि युटोकाद्िसवन्धौ सच्चवणादवगम्यते तथा मच्रवणेः-- यो भानुना प्रथिवी यमुतेमामाततान रौदसी अन्तरिक्षम्‌ ' [ ऋ० सं° १०८८ ] इयादिः अथवा तदमिमानिन्याः कस्मा्िदेवताया वा निर्देशो भविष्यति तस्या देशर्ययोगादूलुटोकायवयवत्वसंमवात्‌ तस्मान्न परमात्मा वैश्वानरं इति र्ते व्रूमः परमात्मा वैश्वानरः कुतः तथा दृयुपदेशात्‌ तथा जाटररूपेण परमेश्वरस्य टृटटेरपासनाया उपदेल्ञादियथः मनो ब्रयद्युपासीत ` [ छ० ३। ९८ | ] इत्यादिवत्‌ ननु मुख्य एव जाटरोञ्तरोपदिद्यतामितयत आह -असंमवात्‌ मूर्धैव सुतेजाः इलादिविशेपस्य जाट्रेऽसंभवादिव्य्थः कंच पुरपमप्येनं वैश्वानरं वाजसनेयिनोऽधीयते--' एपोऽध्र्वे्वानरो यप्पुरूषः यो हैतमेवमथनिं वेश्वानरं पुरष- विधं पुरेऽन्तः प्रतिष्ठितं वेद्‌ [ शण पण०्व्रा० १० | १।११] इति।

परमेश्वरस्य सवरातमववापपुरूपत्वं पुरयेऽन्तःप्रतिष्ठितवं चोभयमप्युपप्तेतराम्‌ जाटरस्य.

तु पुरेऽन्तः प्रतिष्ठितत्वं स्यान्न तु पुरूपत्वम्‌ तस्मात्परमात्मा वैश्वानरः २६

अत एव देवतामूतं २७॥ देवता मृतं देवतामृतम्‌ द्रदरकवद्वावः मृताग्यभिमानिनीं देवता भृता- भवा नेव वैश्वानरः कुतः अत एव पूवोक्तभ्य एव हेतुभ्यः भृतामनरौष््यप्रकादामात्रत्मकस्य युमृधव्वादिकदपना नेपपयते विकारस्य ॒विकारान्तरात्मवासंभवात्‌ 1 यो भानुना

इति मच्नस्तप्रशंसाभिव्याप्तिमेवाऽऽह तु दुटोकाद्यवयवलम्‌ देवताया अपीश्वरा्धीनेश्व- यवच्वान्न दुमृधेवादिसंभवः २७

(म साक्षादप्यदिराधं जं।मनिः २८ पूर्वं जाटराग्नित्रतीको वा जाटराम्नयुपाध्रिको वा परमामोपास्य इदुक्तमन्तःप्रतिष्ठि- तव्ादयनुरोधेन इदानीं तु विनेव प्रतीकोपाध्रिकव्पनाम्यां सा्तादपि परमात्मोपासने वध्िद्वियोध इति जेमिनिराचार्यो मन्यते पृवपरपय।ख चनया प्रकृतपरमात्मपसपरहे निशिते तद्विषय एव वैश्चानरश्ब्दः केनचियोगेन वर्तिष्यते | विश्वश्वासौ नरेति वा विश्वेषां नर

इति वा विश्च नरा अस्येति वा विश्वानरः सवक: पुस्प इति फट्िताथः विश्वानर

एव देश्वानरः स्वाथं॒एव तद्धितो राक्षसवायसादिवत्‌ अभ्निशब्दोऽप्यग्रणीलादियोगा- श्रयेण परमात्मविपय एव भविष्यति ननु जाटरागन्यपसिमिहेऽन्तःप्रतिष्टितव्ववचनं विरुध्ये- तेति चेन सवातकस्य परमश्वरस्यान्तःप्रतिष्टितत्वसंभवात्‌ तथा वाजसनेयिश्रुतिरपि

द्वितीयः पादः ] व्यस्तः ३९५

पवोक्ता परमातमपसिमरहे संगच्छते जाठराप्निपरिदे तस्याप्रकृतवात्‌ तस्मद्विशरानरः पर्मामा ९८ |

ननु कथं पुनः परमेश्वरपरिप्ररे प्रादेशमत्रश्रतेरपपद्यते तत्राऽऽह---

अमिञ्यक्तरित्यारमरयथ्यः | २५

व्यापकस्यापि परमेश्वरस्य प्रदिश्मात्र्मुपपयते कुतः अभिव्यक्तः उपासकानां प्रयोजनाय परमात्मा हदयादिपृपटग्धिस्थानपु प्रादरापरिमाणोऽमिव्यञ्यते अतः परमेश्वरे सवातमकेऽपि प्रददाश्रुतिरपपयत दयादमरध्य आचार्या मन्यते २९

अभ्ुस्मृतेवाद्रः २०

प्रादेदामा्रहदयमान्रप्रतिषठितेन मनसाऽनुस्परतेष्यानाद्यादेशमाव्रः परमेश्वर उच्यते यथा परस्थमिता यवाः प्रस्था द्युच्यन्ते तद्त्‌ यद्यपि यते स्वगतमेव रपरेमाणं प्रस्यसंबन्धा- व्यज्यते नचेह परशवरे परिमाणमस्ति यद्दयसंवन्धादभिव्यव्येत | तथाऽपि यथाकथं चिध्यानाय प्रादशमात्रशतिप्रमाणादम्युपगन्तव्यमितति बादरिराचार्यो मन्यते ३०

संपत्तेरेति जेमिनिस्तथाहि दक्ञंयति ३१

मूघप्रमृतिचुबुकपयन्ते प्रदेशामत्रे वेशवानरस्योपास्यवग्रतिपादनाघ्ादेशमात्रवं संप- ननम्‌ ततः प्रदिमात्रसपत्तेः प्रदिशप्रमाणध्चिन्तनीय इति जैमिनिरमन्यते वाद- र्ष् हृदयप्रदेशं प्रदिशप्रमाणमाह-मारमरध्योददयमृध।दिचिदुकयोरन्यतरपरदेशमाहेति भेदः जेमिनिरक्िन्र्थं श्रुत्यन्तरसंबादमाह-- तथाहि दशैयतीति तथाहि समानप्रकरणं वाजसनेयित्रासमे युप्रध्तीन्पृथिवीपयन्ताचटोक्यात्मनो वेश्वानरस्यावयवानध्यातमृधपरतिषु चिबुकपयन्तेपु देहावयवेषु संपादयदरादेदामात्रसंपा्तं परमेश्वरस्य दर्शयति तच ब्राह्मणं भाष्येऽनुसंषेयम्‌ ३१

अमनन्ति चैनमस्मिन्‌ २२) (५)

विच.सिनमुधचिवुकान्तराटे प्रदधिलमात्रमेनं परमात्मानं जवाला आमनन्ति एपोऽनन्तोऽव्यक्त आत्मा साऽविसुक्ते प्रतिषितः सोऽविमुक्तः कस्मिन्प्रतिठितः | वरणायां नास्यां मध्ये प्रतिष्ठित इति कैव वरणा कैव न।सीति सवाणीन्दियकृतानि पापानि वारयति नाशयति } तत्र चेममिव नासिकां वरणा नासीति निरुच्य पुनरप्यामनन्ति- कतमद्राऽस्य स्थानं भवति भुवरघ्राणस्य यः संधेः एप युटोवस्य परस्य संधि- भवतति तस्मदुपपना परमेश्वरे प्रदिामात्र्ुतिः तस्मात्परमेश्वर एव वैश्वानर इति सिद्धम्‌

इति श्रत्रह्सुत्रविदतो प्रथमाध्यायस्य द्वितीयः पाद्‌;

५० हरिदीषक्षितकृता- [ प्रथमाष्यये-

अथ तृतीयः पादः युभ्वाययायतन स्वङब्डात्‌ १॥ मुण्डकोपनिषदि श्रयते--“ यस्िन्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणेश्च सर्वः। तमेवैकं जानथ आत्मानमन्या वाचो विमुञखचधामृतस्धैप सेतुः ' [मु०२।२।५] इति ददं वाक्यं वियः योश्च मृश्च दमु ते आदी यस्य तद्युम्वादि यदेतद सिन्वाक्ये यौः पृथिव्यन्तरिक्षं मनः प्राण इत्येवमात्मकं जगदोततेन निर्दट तस्याऽऽयतनं किंचिद्व- गम्यते तत्र सदायः--कि दयुभ्वायायतनं प्रधानं वा वायुवाऽथवा भोक्ता वाऽऽहोसिदी- श्वर इति तत्र तावद्मधानं स्मृतिप्रसिद्धं परिरहीतव्यं तस्य सांस्यस्पृतिप्रसिद्धया सवौ- धारत्वावगमात्‌ जथ वा श्रतिप्रसिद्धो वायुः स्यात्‌ ` वायुर्वै गौतम तत्सत्रं वायुना वै गौतम सूत्रेणायं छोकः परश्च लोकः सवौणि भृतानि संदवन्धानि भवन्ति ' [ ब? ३।७।२] इति वायोरपि जगदायतन्वश्रवणात्‌ शरीरो वा स्यात्‌ तस्य भोक्त- सवाद्धोगय प्रयायतनलेपपततेः एवं विपये प्राप्ति व्रूमः-- युभ्वाद्यायतनं ब्रह्म भवितुमहेति कुतः स्वशब्दात्‌ स्वस्य ब्रह्मणः प्रतिपादको यः शव्द आत्मश्दस्तस्मादित्यथः जत्मराब्देन प्रधानसुत्रतमवायुपक्षौ प्रदयक्तौ भवतः तये रामश्व्दस्य संभवात्‌ भोक्त्रा तमपसरहोऽपि युक्तः कुतः स्वराब्दात्‌ सद्रहमा(ऽऽमेति स्वशब्दः छचित्सच्छब्देन ब्रह्मण आयतनत्वं श्रूयते-- सन्मूढाः सेम्येमाः प्रजाः सदायतनाः सप्रतिष्ठाः ' [छा० ६।८। ४] इयदौ कचिद्रह्मशब्देन व््रहयैवेदममृतं पुरस्तात्पश्वाद्रहय दक्षिण- तश्वेत्तेण ' [ मु०२।२। ११1] इयादौ | कचिदामन्ब्देन--आत्मा वा इदमेक एवाग्र असीत्‌ ' [० १।१] इलययदौ प्रकृते तमेवेकं जानथ आत्मानमन्या वाचो विमुश्चथ [ मुण्ड० २1५] इयत्माब्दश्चवणात्‌ तस्मादुदुम्बा्यायतनं परं त्रम १॥

मुक्तो पसृप्यग्यपदेश्ञात्‌ २॥ ्वित्च दुभ्वायायतनं परमेव व्रह्म कुतः मुक्त) पसुप्यव्यपदेशात्‌ मुकतैरुपसप्यं गम्य म॒क्तोपसप्यम्‌ मावप्रघानो निर्दे: मक्तोपसप्यत्रस्य व्यपदेश्चाकथनादिव्यथः | म॒क्तेरप - (~ _ (~ § = ^. (२ [स सृप्यम्‌ देहादिष्वात्मबुद्धिरविदया ततस्तत्पूननादौ रागः तत्परिभिवादौ द्वैपः तदुच्छे- द्द्शनाद्रयं मोहश्च एतेभ्यो मुक्तैरपसूप्यमेतदिति युम्वायायतनं प्रकृय व्यपदेशो भवति। मिदयते हदयग्रन्थिच्छियन्ते सवसंशयाः क्षीयन्ते चस्य कमाणि तसिन्टटे परवेरे ' [मु०२।२)।८] इव्युक्त्ोक्तम्‌-* तथा विद्रानामहूयाद्धिमुक्तः परात्परं पुरुषमुपैति दिव्यम्‌ ` [ मु०

|, हि ह्मण > यः ¡ 9] प्रपर यन्ते इ।त ब्रह्मण मुक्तपरृष्यलं शाच्रे प्रसिद्धम्‌ यथा यद्‌। सवं प्रमुर

तृतीयः पादः ] बह्यसूच वृत्तिः ४१

कामा येऽस्य दि स्थिताः अध मर््योऽमृतो भवध्यत्र व्रह्म समश्रुते [ वृ० ४। | इत्येवमादौ तस्मादपि युम्बादययायतनं परं व्रह्म नानुमानमतच्छब्द्‌ति

अनुमानं सांस्यपरिकिस्पितं प्रधानं तदय्ुभ्वाद्यायतनम्‌ कुतः अतच्छब्दात्‌ | तस्यानुमानस्य शब्दस्तच्छब्द्‌ तच्छब्दो ऽतच्छन्दरस्तस्मादतच्छव्डात्‌ द्यत्राचतनस्य प्रधानस्य युभ्वायायतनवघ्रतिपादकः कश्चन शव्ट्‌ऽस्ति येन प्रधानं जगदायतनतेनाव- गम्येत तद्विपरीतघ्य चेतनस्य प्रतिपादकः शाव्य।ऽसि ध्यः स्नः सववित्‌ ' [मु° १। १।९ ] इत्यादि | तमेवैकं जानथ अत्मानम्‌ ' [ मु०२।२।१ ] ई्यनेन प्रधानप्रतिपेधाच

प्राणभूच॥

चकारान्ेयतच्छव्दादिति चनुवतते प्राणरजीवो दुभ्बव्यायतनम्‌ अतच्छब्दादेव यदपि जीवस्यप्यत्मवं संभवति तथाऽ्युप्रधिपरिच्छिनस्य तस्य सवज्ञवायसंमवान प्राण मृट्‌युभ्बाययायतनम्‌ प्रधग्पोगकरणमुत्तरा्म्‌ ¢

भदव्यपदेक्ात्‌ ५॥

इतश्च प्राणभृत युभ्वायायतनं भवितुमर्हति कुतः मेदभ्यपदेश्ात्‌ तमेवरकं ` जानथ आत्मानम्‌ ` [मु० २।२। ५] इतिज्ञेयज्ञातृभावेन भेदव्यपदरेशादियधः। प्राणमृतो मुमु्ुचन ज्ञातृ्वात्‌ प्रर्ेपज्ञेयं परं ब्रह्म तदेव दुम्वायायतनं प्राण- मृदिति गम्यते

प्रकरणात्‌

युम्वाययायतनं परं त्रह्मव कुतः प्रकरणात्‌ भवतीदं प्रकरणं परमात्मनः ¢ कस्िन्न॒ भगवो विज्ञते सवमिटं विज्ञातं भवति ` [मु १।१।३ ] इयेकविज्ञानेन सवविज्ञानपिक्षणात्‌ परमात्मनि हि सव।प्मके विक्ञते सर्वमिदं विन्नातं स्यात्‌ सवस्य प्रपञ्चस्य ब्रह्मविवतेवात्ततस्मासरमात्मेव दयुम्वायायतनम्‌

स्थित्यदनाभ्यां च।॥५॥(१)

इतश्च परमात्मा दुम्वायायतनम्‌ कुतः स्थिलदनाभ्याम्‌ स्थितिश्वादनं चै सियदने ताभ्याम्‌ पश्मीद्रिवचनम्‌ युभ्वाद्यायतनं प्रय : द्वा सुपणौ सुजा सखाया [ मु०३।१।१] हृत्यत्र स्थिप्यदने निदिय्येते | : तयोरन्यः पिप्प खाद्रत्ति इत्यदनम्‌ अनश्चनन्योऽभमिचाकश्ीति ' दष्योदासीन्येनावस्थानम्‌ ताभ्यां

४२ रिदी क्षितकरतः-- [ प्रथमाध्यपरे-

स्थियदनाभ्यां चेश्वर्षत्रक्ञी तत्र गृदयेत यदि चेश्वरो चुभ्वायायतनलेन विवक्षितस्त तस्तस्य प्रक्रतस्य क्षतरज्ञालधग्वचनमवकदपते अन्यथा दयप्रकृतवचनमाकसमिकः- गसंवद्रं स्यत्‌ नेश्वरस्य प्रथम्वचनमक्मिकमसवद्रं स्यादिति वाच्यम्‌ कतु. तभोक्तृवादिना प्रतिशरीरं भिननस्य तस्य ठक प्रसिद्धवात्‌ तस्मा्रमत्मिव बुमभ्वाया- यतनम्‌ ( १) भूसा संप्रसराद्रदुध्युपदेश्ञात्‌ < ॥'

छान्दग्यस्य सप्तमाध्ययि नारदं प्रति सनत्कुमारो नमादीन्युत्तरोत्तरं भूयांसि वहुनि तच्वान्युपदेदयान्ते निरतिशयं मृमानप्रुपदे्ति --: भूमा त्वेव व्रिजिज्ञासितव्य इति भूमानं भगव विजिक्ञस इतिं यत्र॒ नान्यदयद्यतिं नन्यच्छरुणोति नान्यद्धिजानाति मृमः | अथ यत्रान्यसदययन्यच्छगेव्यन्य द्रे नानाति तदल्पम्‌ * [छ० २३ २४ ] इयादि तत्र संश्रयः-करं प्राणो ममा स्यादहुस्िसरमात्मेते प्राण इतिं तव्ा्तम्‌ कुतः प्रशषप्रदुक्तिवजनात्‌ यथा हि - असि भगवो नाम्नो मृयः' [छ०७।१।५] इते परश्वः | व्वाव नाम्न भूयस) [ क्र ७।२। ] इते प्रतिवचनम्‌ तथा ' अस्ति मगवो वचो मूयः ' [छ०५७।२।२] इ्या्ेु तच्तपु पुनःपुनः अस्ति भगवो सूयः इति नारदः प्रच्छति सनक्ुमारश्च अस्ति ' इति प्रतिवक्ति एवं प्रश्चप्रतिवचनपू्कवनैव नामादीनि प्राणपयैन्तानि तचान्युपदिदय " प्राणो वा आश्नाया मूवान्‌ ' [ छ० ७। १५। १] इत्यादिना प्राणमेव मू्यांसमुक्वा प्राणस्य.्परे विनैव प्रश्नपरतिवचनामभ्यां मूमानमवतारयति अतः प्राणमम्नेभष्ये विच्छेदकस्याभाव्प्राण एव भूमा कंच ‹एप तु वा अतिवदति यः सव्येनातिवदति [ छा० ७। १६ |] इति प्राणतच्विदथ्यातिवादिवनामकमुक्ष- मभिधाय प्रकरणविच्छेदकाश्चङ्कानिदत्तये तदवेवातिवरादिव्मनुबय भूमानमुपदिशन्‌ प्रणमूम्नोरभेदं ददौयति किंच सुपुप्तौौ दरशनश्चवणादिभ्यवहारनिष्ेचिदरीनात्संभवति प्राणस्यापि यत्र नान्यत्पद्यति ` [ छ० २३ ] इत्येतछक्षणम्‌ यच्च॒ यो भृमा तस्मुखं यो वे भूमा तदमृतम्‌ [ २३९] इति तदुभयमपि पराणस्याविरुद्रम्‌ ' प्राणो वा अमृतम्‌ ' [ कोपी ३।२ ] इति श्रुतेः सुपुकिसुखं प्राणजन्यं भृमात्र परमासेव कुतः संप्रसादादध्युपदेशात्‌ सम्यक््रसदत्यसि- न्निति संप्रसादः सुतुक्तस्यानम्‌ सुप्रप्यवस्थायां प्राणो जगतीति प्राणोऽत्र संप्रसादोऽभि- प्रयते प्राणदृष्यं मूम्न उपृ्ेादिय्ः जयमयः--: एप तु वा अतिवदति यः सव्येन, पेवद्‌।ते इयत्रातिवादित्वहेतं प्राणेपासनं तुशब्देन व्यावर््य॑मुल्यतिवादिवदे तोतरसणः ससशब्देन पृथगुपक्रमत्‌ सव्यं परं ब्रह्मोच्यते परमाथरूपतरात्‌ स्य

ततीयः पादः ] बह्यसूत्रव॒त्तिः ४२

ज्ञानमनन्तं व्रह्म ` [ ते० २। १] इति श्रुयन्तरात्‌ तथा परमापमोपक्रभे " तरति शोकमात्मवित्‌ ' [ छा० ७।१।३ ] इति वेद्यतया परमापोच्यते | तथा यत्र नान्यत्पदयति ` इति दवै तनिपेप्रेन भम्ना टक्षणमभिघीौयत एवंचाऽ<्मवविदिपया प्रक- रणस्योव्ानमुपपननं भविप्यति नच प्रण एरहाऽमा विवक्षित इति वाच्यम्‌ मुख्यया व्या प्राणस्याऽध्मवयासंभवात्‌ परमात्मज्ञानादटन्यत्र रो।कानिवृत्तेध तस्माद्रूमा प्र म्व भूमा ( १॥

घम।पपत्तेश्च ९॥ (२)

अपि चये भूम्नि श्रूयन्ते धम॑स्ते परमात्मन्युप्रपयन्ते यत्र नान्यतपद्यति नान्यच्छ- णोति नान्यद्विजानाते ममा ' [छा० ७।२४। १] इतिदद्यनादिन्यवहारामावो जीवत्रहक्यटक्षणोऽवगम्यते * यत्र वस्य सवमःलमव।मृत्तत्कन कं पद्यत ` [ वृ ४। १५ ] इव्यादिश्ववयन्तरात्‌ | ° यी भूमा तमुखं नस्पे सखम्‌ ` [ ७। २३ | इत भूम्नः मुखरूपत्वाववक्षयाक्तम्‌ ` आनन्दा ब्रह्म ` [तेऽ ३1६ | इतिश्रुयन्तरत्‌ यो वे मृमा तदमृतम्‌ ` [ छा० ७।२९ ] इति एते चन्येच श्रयमाणा धम।; परमात्मन्येवोपपयत तस्नाल्परमातैव मृमति सिद्धम्‌ (२ )

अभ्रगस्वन्तधृतः।॥ १०॥

रण्यके पञ्चमाध्याये गार्गी य्कवक्व्यं परच्छकतति---: कस्मिन्न खल्वःकाद्च यतश्च परोतश्चति होवाचेतद्र तदक्षर गार्गि व्राह्मणा अभिवदन्व्यस्थृटमनप्वहस्मदीवम्‌ [ वु० २।८।७।८ ] ह्याद तत्रक्षरशब्देन वण उच्यत किंवा परमेश्वर इति संशयः वणं इति तावप्प्राप्तम्‌ येनाक्षरसमाम्नायम्‌ ` इन्यादौ वर्गैऽक्षरपरसिद्धः आकार एवेदं सवम्‌ ' [ छा० २।२३। ] इत्यादो श्रुयन्ते वणस्याप्युपास्यव-

सवात्मत्वावधारणाद्रणव एवाक्षरशव्दवाच्य इति प्रत्त व्रूमः-- परमेश्वर एवाक्षरशव्दवाच्यः कुतः अम्वरान्तधृतेः प्रथिव्यादराकाशान्तस्य विकारजातस्य धारणादित्य्थः वदुर दिवो यदर्वाक्पृथिव्या ' इत्यारभ्य : आकाश एव तदोतं प्रोतं ' इत्यन्तेन स्व- विकारजातस्याऽऽकाश्नाधारकत्टक्वा कस्मितु खल्वाकश्च ओतश्च प्रोतश्च ` इति गाग्या प्रस्य याज्ञवत्वस्थैतव्प्रतिवचनम्‌-- णतद्र तदक्षरं गागिं ` इत्यादि--“एतस्ि- न्खव्वक्षरे गाम्य।काश्च ओतश्च प्रोतश्च " इ्यन्तम्‌ | एतेन प्रतिवचननाक्षरस्याम्बरान्तघृति- वगम्यते नहीयमम्बरान्तधतिः परमश्चरादन्यत्र समवति यदपि : ओंकार एवेदं सवम्‌ | इति तदपि ब्रह्मप्रतिपत्तिसाघ्नस्य प्रणवस्य स्तव्य द्रव्यम्‌ क्षरयदनते वेव्यक्षरब्य॒त्पत्ि साम्स्येन ब्रह्मण्यव।पप्धत तस्मादक्षर्‌ व्रेह्यव नन्वम्बरान्तधृतिः प्रधाने सभवत्ीयत आह --

५४ रिदाश्षितकृता- [ प्रथमाव्ययि-

साच प्रसासनात्‌ ॥११॥ सा चाम्बरान्तरृतिः पसमश्वरस्यव कम॒नान्यस्य | कुतः प्रशासनात्‌ प्रद्ासनश्रव- णादिव्यथः प्रशासनं दहं श्रूयते--: एतस्वाक्षरस्य प्रासने गामि सूर्याचन्द्रमसो विधृतौ तिष्टतः ` [ वृ° ३। ] इत्यादि तदेतसपरयचन्द्र पटक्षितालिखनगच्छास- कत्वं चेतनस्येश्वरस्येवोपपयते चेतनस्य प्रधानस्य तदुक्तं माष्यङ्द्विः--नद्यचेत- नानां घटादिकारकाणां मृदादीन््ं॑ घयादिविपयं प्रद्ासनमस्तीति तस्मादम्बरान्तधृतिः प्रधानस्य नोपपद्यते ११ अन्यमावव्यादृत्तेश्च १२॥ (६) वैतवाम्बरान्तधृतिः परमेश्वरस्यैव संमवति प्रघानस्य नवा जीवस्य | कुतः अन्यभावव्यादेत्तेः अन्यस्य प्रधानस्य जीवस्य भावो घ्र्मोऽन्यमावस्तद्यावृत्तेः } तद्धिपरीतघमवचादियधः तद्रा एतदश्चरं गाग्बद्ष्टं द्रुतं श्रोत्रमतं मब्रविज्ञातं विज्ञातु ' [वृ०द३।८। ११] हयादि। तत्रादृछ्वादिव्यपदेलः प्रधानस्यापि संम- वति तथाऽपि द्रूवादिव्यपदेन्लो संमवलचेतनलात्‌ तथा ' नान्योऽतोऽस्ति द्रष्ट नान्योऽतोऽस्त श्रता नान्योऽतोऽस्ति मन्ता ` [बृ० ३।७।२३ ] इत्यादिना द्रघ्र न्तरनिरासाच्च चतनऽपि शारररोऽतर गृह्यते तस्योपाधिमतः संसारिणः परिच्छिनघात्‌ नहि निरुपाधिकः श्ाररो नास सवनत्ते अनीदाया दोचति मुह्यमानः ' [ श्वे ४। ] इतिश्रुयन्तरे स्प्सुपाधिपरतच्रलक्तैः अचिन्यमदिम्नीश्वर्‌ स्वार्वीनमायोपाधिके तु अस्यृलमनण्वहस्म्‌ ` [ वृ ३।८। ] इत्यादिना सवे ससारघमौं निपिध्यन्त नान्यस्िच्डारौरे तस्माच जीवोऽप्यक्षरदव्दवाच्यः परमेश्वर एवाक्षरश्चब्दवाच्य इति सिद्धम्‌ १२ (३) दक्षतिकमध्यपदेक्ञात्सः १३॥ (४) प्रश्नोपनिषदि श्रुयते-- एक्ट सत्यकाम परं चापरं ब्रह्म यदोंकारः तस्माद्िद्रानेते- नैवाऽऽयतनेनैकतरमन्वेति [ प्र २] इति प्रक श्रूयते यः पुनरेतं त्रिमत्रेणोमिव्येतनेवाक्षिरेण परं पुरपमभष्यायीत [ प्र° ५।५ ] इति किमस्िन्वास्ये परं ब्र्माभिध्ययमुपदिदयतेऽथवाऽपरमिव्येतेनवाऽऽ्यतनेन परमपरं चेकतरमन्वेत।ति प्रक्ृत- तववाद्रवति संशयः तत्रापरं दिरण्यगमास्ये ब्रह्ाभिध्यायीतति प्राप्तम्‌ कुतः ' तेजि सूर्ये संपन्नः सामभिरनीयते ब्रह्मटोकम्‌ [ प्र० ५। ९4 ] इति दिरण्यगभ- टोकप्रा्तिफटश्रवणात्‌ पर ्यध्यानस्य प्रमपुरपाथटक्षणस्य॒तावन्मात्रफस्वानुपपत्तशच | नन्वपरत्रह्मपरिग्रे परं पुरुपमिति विद्ेषणं नोपपययतेति चेन्न तस्य दहिरप्यगमंस्य द्धूजीव पक्षया पस्वोपपत्तेप्यिवं प्रापत्तेऽभिधीयते--परमेव ब्रहमात्रामिध्येयमुपदिद्यते +

तृतीयः पादः ] नह्यसूचवृत्तिः ४५

कुतः ईक्षतिकर्मव्यपेशात्‌ वाक्यदेषेऽस्यामिष्यातव्यस्येक्षतिकर्मलेन व्यपदेशात्‌ एतस्माजीवघनारापरं पुर्ियं पुरपमीक्षते' [ प्र° ५.५ ] इति अस्या्थः- ओकारो- पासनया ब्रह्मलोकं प्राप्तः स॒ एतस्माजीवघनाजीवसमष्टिरूपादु्ृाद्धिरण्यगभीदय्युकृष्ट स्प्राणिहृदये शयानं परमात्मानं पदयतीति तत्राभिष्यायतेरतथामूतमपि वस्तु कमं भवति मनोरथकल्यितस्यापि ध्यायतिकमव्ात्‌ तदेवातथाभृतमोक्षतेरपि कम रोके दृष्टम्‌ अतः परमात्मेव सम्यग्ददनविषयमूत दक्षतिकमलेन व्यपदिष्र इति गम्यते} एवेह परात्परपुरपदाब्दाम्यां प्रयभिज्ञायते अथ यदुक्तं परमात्मामिध्यायिना हिरण्यगभ- खोकप्राप्तिफट परेच्छिनं युज्यत इति नैप दोषः त्रिमात्रेणोकारेणाऽऽटम्बनेन परमात्मानमभिभ्यायतः कटं ब्रह्मरेकप्राक्तिः क्रमेण सम्यग्दशनोत्पत्तिरेति क्रममुक्तिथेति। तस्मासरमासिवोमियक्षरेणाभिष्यातन्य इति सिद्धम्‌ १३ \॥ ( ) दहर उत्तरेभ्पः १४॥

छन्दोग्यस्याटमाध्याये " अथ यदिदमस्िन्त्रह्मपुरे दहरं पुण्डरीकं वेदम दहरोऽस्म- नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेटव्यं तद्रान विजिज्ञासितव्यम्‌ ' [छ०८।१।१] इद्यादिवाक्यं श्रूयते ब्रह्मण उपटन्धिस्थानत्येन शरीरं ब्रह्मपुरं तत्र दहरमस्पं हृदयपुण्ड- रकं हदयकमरं वेदम गृहं ठस्िन्दहरपुण्डरीववेदमने दहरोऽरप माकाश वतेते किं मृताकादोऽथवषा जौव॒अहोस्िपरमल्मिति सराय सते मृताकशि इति तावत्पा्तम्‌ आकाराश्ञग्दस्य भूताकाशे छूढ्वात्तस्य दहरायतनव्वादहरलम्‌ यद्रा दहरश्न्दे- नादपतवोक्तेः परेच्छिदो जीव इति प्रातम्‌ तस्य शरीरेण स्वस्वामिटश्षणसंबन्धात्‌ तत्र पुरस्वामिनः पुरकदेशेऽवस्थानं लेके दृष्टं यथा रज्ञस्तद्रदस्यापि तस्माद्रताकान्नो वा जीवोवा दहर इति प्रपि व्रुमः-प्रमालिवे ददराकारः। कुत उचरेभ्यः | वाक्य- शेपगतेभ्यो हेतुभ्य इयर्थः ! ° यावाभ्विः अयमाकाशस्तावनेपोऽन्तहेदय आकाश्च उभे अस्ि- न्यावपृथिवी अन्त समाहिते उभावग्निध वायुश्च सूयाचन्द्रमसावुमे विद्ुनक्षत्राणि यच्चास्येहास्ति यच तास्ति सई तदस्मिन्समाहितमिति ' [ छ० ८।१। ३] इयादि। ययप्याकाङ्गब्दो भूतारि र्ढस्तथाऽपि तनैव तस्योपमा नोपपदययत इति तच्छद्का निरस्ता | यथाकर्थंचिद्राष्याभ्यन्तरतकल्ितेन भदनोपमानोपमेयभावः संभवतीति युक्ते वक्तुम्‌ अगतिका हीयं गतिवतकास्यनिकमेदाश्रयणम्‌ ¦ तथाऽपि दहराकाशस्य .परिच्छि- लवद्वाद्याकाशपरिमापं नोपपद्यते ईश्वरस्य तु अणोरणीयान्महतो महीयान्‌ ? [का० १।२। २५] दृलयादिश्रुतिभिरणुवं महतं चोपपदतेतराम्‌ विच उमे अस्मि- न्यावापुथिवी अन्तरेव समाहिते ' इलादिना दयावापृथिभ्यायक्ञपजगदाधारलं दहराकाश्चस्य श्रयते एष आत्माऽपहतपप्मा विरजो विभृल्युविोको विजिघत्सोऽपिपासः सलयकामः सत्यसकत्पः [ छ० १] | तिचाऽऽमलमपहतपापलादयश्च गुणा मृता-

४६ हरदीक्वितक्रता- { प्रधमाध्याये- काशे संभवन्ति यावापुथिव्यायाघारत्वापहतपप्मत्ादिम्योऽनन्यसाधारणेम्यो हेतभ्यः परम तैव दहराकाष्ाः सोऽन्वेष्टव्यः ॒विजिद्वातितव्य इति नच दहराकाशस्यान्वष्टव्यतव वि।जज्ञासितव्यलव समव।ते तस्मिन्यदन्तःरेति दयावापृथेव्यादिपरविकेवणवेनोपा- दानात्‌ यवापृथिव्यायेव विजिक्ञासितव्यमिति वाच्यम्‌ वाक्यद्रोपानुपपत्तेः तथा हि--“ अस्मिन्कामाः समाहिता एप आपमाऽपहदपाम्मा इयादुक्वा, अथ इह।55- त्मानमनुव्िय व्रजन्येता सलयान्कामान्‌ [ छा० ८! १।६ } इ्यनेन वाक्यङरेषेण सयकामसहितस्य परमात्मन एव विज्ञेयवप्रतिपादनात्‌ विस्ठरस्त॒ मष्येऽनुसंघेयः॥ १४॥ गतिशशब्वाभ्यां तथा हि हृ दद्ध १२९॥

उत्तरेभ्य इस्येव प्रपञ्चोऽयम्‌ रिच दहरः परनाघ्रा कतः-गतिक्षब्दःम्याम्‌ वाक्यदोषे परमात्मन्‌ एव प्रतिपादके गतिहब्दौ भवतः- दमाः स्वाः प्रना अहरहरग- च्छन्य एतं ब्रह्मटोकं विदन्ति ` [ @०८।३।२] इति। प्रजाशब्देनात्र जीवा उच्यन्ते | गटरहगछन्य इत्यनेन प्रत्यहं तेपां गतिरुक्ता भव्ति तत्र प्रकृत दहरं ब्रह्मखोकङब्देनामिधाय तद्विपया गतिः प्रजाश्नब्दवाच्यानां जीवानामभिर्धीयमाना दहरस्य बरह्तां गमयति ब्रह्मटोकराव्द गतिं चाभि्रेय गतिदाव्दाम्यामिति द्विवचनं सूत्र प्रयुक्तम्‌ व्रह्मटोकदाब्दो हि प्रकृते दहरे प्रयुज्यमानो जीवमृताकादाराङ्कां निरकुवनस्य दहरस्य ब्रह्यतां गमयति तथाहि टृटमेत्यनेन सता सौम्य तदा संपन भवति ` [ छाञ ६।८। ] इयादिश्रुयन्तरदशनेन प्रः्यहं सुपुप्यवस्थायां जीवानां व्रह्मविषयं गमनं दटीछृतम्‌ यद्यपि परछ़ीसमासेन ब्रह्मटोकन्नब्दश्चतुमुखटटोकं गमयते तथाऽपि सवासां प्रजानासदहरहस्तद्टमनासंभवाद्रह्मव लोकतो त्रहमयेक इति समानाधिकरणसमास एवाऽऽद्न्यमीय इत्य्िनर्थेऽदरह मनमेव टिङ्गमिति टिङ्गमिव्यनेनोक्तम्‌ अहरहर्गच्छ- न्योऽ्यतं दरद्यटाक्ं कुतो विदन्तीव्याशङ्कायां तत्समाधानाय देतुगर्भणानृतेन हि प्रतुद्य इति वाक्यवेण त्रद्यज्ञानिनामेव तदयभ भवति तदज्ञानिनामियुक्तं मवति तथाच श्रयन्तरं सपु प्रकृय ' तद्रा अस्यैतदतिच्छन्दा अपहतपाप्माऽभय< खूपम्‌

|

@ 7.4 श्रुते सद्ुद्धरस्यास्पिश्चुरलन्पेः १६ दहरः पयश्वर एष ¦ ङतः! धृेश्च। दहरोऽस्मि्न्तराका इति ग्रकृत्याऽऽकाशौपन्यपु- वकं तस्िन्सवेसमाधानभुक्वा तस्मिनेदाऽऽशनव्दं प्रयुव्यापहतपापमत्वादिधमीनुपदिद्योक्तं यात्मा ॒सेतुिधृतिरेां दोकानाससमेदायेति तत्र विधृततिरि्यामशनव्दसामानाधि- करण्याद्धिघारक उच्यते क्तिचः कीरे स्मरणात्‌ टोकविधारकतं परमेश्वरादन्यत्र समवरति यथा टोके केदारादितरस्येषु सुक्तानां जखानामसंकराय सेतुरेवमय-

तृतीयः पादः ] वह्मचू्वत्तिः ` ४७

मात्मैपां छोकानां वणंश्रमादीनां विधारकः तेतुरसंभेदाय्रासकरयिवय्थः अयं सर्वटोक- विधारणटक्षणो मदिमा परमामन्येवास्तति निश्यः | श्रुतिपृपटन्परेः तथा श्रुतयः- ^ एतस्य वा अक्षरस्य प्रशासने गाग सूय।चन्द्रमसौ विघृतौ तिष्टतः ' [व° ८९] “एष सर्वश्वर एष भृताधिपतिसय मृतप्राट एप सेतु्ि्रारण एं टोकानामतमेदाय [ २२ | इाचाः तस्मादहराकारः परमेश्वरः १६

प्रसिद्धेश्च १४८॥।

दहराकादयः परमेश्वर एव कुदः प्रतिद्धेः | ' कादयो वै नाम नामरूपयोर्नि- वेदिता [ छ० ८! १४ | ` सर्वाणि दा दयानि भृतान्याकारादिव समुत्पद्यन्ते [छ० १।९। |] इति श्रुयन्ते प्रसेद्रः। जवि तु नं कचिदाकाशक्च्दः प्रयुज्य ` मानो दृर्यते भूताकास्तु पृत्रमधकरणसुत्रेण निरतः तस्मादटराकाश ईश्वर एवेति सिद्धम्‌ \| १७

ददरपरामशःत्छ इसि चेद्ाङंसवात्‌ १८

ननु वाक्येपत्रठेन दहराकाशः परमेश्वरो यदि परिगद्यते तिं जीवस्यापि वाक्यशेषे परामर्शोऽस्ति--“ अथ एप संप्रसादेऽस्माच्छरीरात्तमुाय परं ज्योतिरुपसंप्य खेन रूपेणामिनिष्प्रयत एप आमिति होवाच ' [ छ०८।३।४] उति अत्र दि संप्रसाद- शब्दः श्रुयन्ते सुपुप्यवस्थायां दटववादवध्यावन्तं जीवमुपस्थापयितुं शक्रोति नाथौन्तरम्‌ तथा शरीरव्यपाश्रयस्यैव जीवस्य शरीरात्सस्व्थान संभवति यथाचेश्वरधमसमभिव्याहारादा- काञ्चः परमेश्वरविपयेऽभ्युपगत एवं जीषिपयोऽपि भविष्यति तस्मादितरपरामदाीइह- राकाशः एव जीव उच्यत इति चेत्‌ नैव दोषः | ङुतः ¦ अकतंभदात्‌ ¦ “एप आताऽ- पहतपाप्मा विरजो विग्रद्ुः ' [छ० ८) १} ५] इदादीन परोेश्वरमोणां जीवे बुद्धवादयुएाष्यभिमानिन्यसमदादियथः तसादह ङा शः पस्थ्दर एव १८

< परादा विमू्स्वर्एस्ु ९९॥

इतरपरामशयसि , इति . चेद्ासं वात्‌ ' [वत सूज १।३। १८] इलनैन सूत्रेण जाताया जीबाशनद्भायः निरादरण छतं धुनठये ष्याः सष्ुत्थानं क्रियते उत्तर समाद्राक्यत्‌ ! ददरविद्यायाः उपर एयादतिषियायाःनन्रवेदडनजापतिसवदि श्रूयते- एषोरष्िथि पुरुषो शस्य पं यासे ददा ! [ १५ ] एति तत्रं जीव दति ताक्प्ाप्तम्‌ ! (दस्था्रयोपन्यादाद्‌ : . अभ्रिशि पु इति जीगरणोपे- न्यासः 1 ‹यणएस्पे महीयनानश्वरति' [शकछ० ८।१०। १] इति ख्प्नो- पन्यासः.1 .तयत्रेतत्सुहः समस्तः संपरसमेः घप्र दिजानयेषं आतपौ ' [ क्० ८] ११।.१ ] इति एवमवस्यत्रयविशिष्टं जीवमेव एनःपुनः -परामृद्य तसिमिनपरतधाप्म-

४८ रदी श्ितकृता-- [ प्रथमाध्याये-

त्वादि दर्शयति -* एतदमृतमेतदभयमेतद्भू्य [ छा १५। ] इति तस्मा- उ्जीवस्यापहतपाप्त्ादिसभवादहर।काद्यो जीव एवास्तु परमेश्वरः तस्य जाम्रदादयव- स्थावरिहीनल्रादिति चेत्‌ अत्रोच्यते-आविभृतस्रूपस्विति त॒ना हेववक्षिपपरिहारः उत्तास्मादपि वाक्याच जीवारङ्का समवतीलथः कुतः यतस्ततराप्याविरभृतसखरूपो जीवो विवक्ष्यते नतु जीवेन स्येण : एषोऽक्षिणि ` इव्युपटक्षितं द्रष्टारं निर्दिदय पुनः- पुनस्तमेव ग्यास्येयतनाऽऽक्ृष्य स्वप्रमुषुष्टुपन्यासोपक्रमेण परं उ्योतिर्पसंपय स्वेनरूपेणा- मिनिष्यय्त इति यदस्य पारमार्थिकं सरूपं परं व्रह्म तद्रुपतयेनं व्याचष्टे जेवेन रूपेण यत्तत्परं व्योतिस्प उपचव्यं श्रुतं तत्परं त्र्य तचचापहतपप्मतादिधर्मकं तदेवास्य पारमाधिकं स्वरूपं तच्वमसीलादिश्ुतिम्यः तत्र॒ जीवस्य भूतगत्या ऽस्थावचनं तस्माद्‌- संमवादिति पूवमूत्रघ्यहेतुन सिद्धः १९

अन्याथंश्च परामशः २०

नन्वीश्चरश्रदहरः स्यात्त््ेप संप्रताद इलयादिना जीवपरामर्शो व्यथं इति तत्राऽऽह अन्यार्थोऽयं जीवपरामर्थो न॒ ओयस्रूपपर्यवसायी कि तहिं परमेशवरस्वरूपपयंवसायी कथम्‌ संप्रसादद्राब्दवाच्यो जीवो जागरणन्यवहरे दहेन्धियायमिमानी मृत्वा तद्रासना- निर्मितां स्वप्नानाडीचरोऽनुभूय श्रान्तः सलुभयश्रीरामिमानास्समुव्याय सुपुप्सयवस्यायां परं व्योतिराकाद्राशन्दितं परं ब्रहमोपसंपतच्तव्यमुपसंपद्य जीवघ्रूपं परियव्य ब्रह्मघ्वरूपेणा- भिनिष्पद्यते तदेवोपसंपरत्तव्यमात्पा ऽपहतपाप्मदादिगुणकं ब्रह्मोपास्यमियेवमर्धोऽथं जीव- पराम; प्रमात्मपर एव २० ;; ( )

अह्पश्रुतारदि देदहुरूम्‌ २१॥ (५)

ननु दहरोऽस्मिन्नन्तराकान्न इयल्पत्वश्रवणादद्रस्य परमात्मं संमवति जीवस्य ताराप्रोपमितस्याव्पत्व युक्तं तस्मादहसे जीद इति चेत्‌ 1 उक्तोऽस्य परिहारः ` अर्मकोक्वातच्चपदेशाच नेति चद्‌ निवव्यद्ादेवं म्योमठच [ ब्र सु° १।२।७ |] इत्र परिदारोऽनुसंघातव्यः ` ° उत्तरात्‌ इति सूत्रत्रयमधिकरणरनमाङायामधि- करणान्तर्वेन व्याख्यातम्‌ २१} (५)

अनद्रतेस्तस्य २२॥

मुण्डकोपनिषदि श्रूयते--८ तंत्रं सूरय माति चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमप्निः ¦ तमेष भान्तमनुभाति स्वं तस्य भासा सर्वमिदं विभाति [मु° २।२। १० ] इति अस्यायमथः-तेत्र एठ॑परकते उ्योतिरि .सू्यचन्रादयो मान्ति किंतु तमव ज्योतिपां भापरकं पुरतो भासमानं पदार्धमनु स्थं जगद्भाति कं तर्हि तस्य मासकपदा्थस्य मासा सव वरिमातीति अस्िन्वक्ये श्रूयमाणं जगद्धासवं विं सू्ादिसद्यं चाक्षयं तेजः विंचिदादोः

तृतीयः पादः | बरह्यसचव्रात्तः। ४९

सखिचैतन्यमिति विपये किंचित्तेन इति तावघ्राप्तम्‌ कुतः सुयौदितेजोभिमावकलवात्‌ महतस्तिजसः संनिधो स्वस्पं तेजोऽभिभृतं भवति यधा सुर्यसंनिधौ प्रदीपः तथाच सूय. दीनां यदमिभावकं तत्सृयौदिम्योऽप्यधिकं तेजोन्तरं भविष्यतीति प्रत्त व्रूमः सूयादिभि- रभास्यमानं वस्तु चेतन्यमव कुतः अनुकृतेः अनुक्ृतिरनुकारोऽनलुमानमिति यावत्‌ अनुमानादित्यथः नहि टोकिकं सृयादि तेजो मासमानमनुभाति जगत्‌ प्रकाश - तया भासभानं चेतन्यमनु सर्व॑ जगद्धासते उदाहतवाक्ये तस्य भासेति चतुधंचरणेऽ- यमर्थोऽभिपरेतस्तस्य भासा समिदं विभातीति ननु तमेव भान्तमनुभातीयनुपपनं समानखमभविष्वनुकारद्दीनात्‌ गनच्छन्तमनुगच्छतीव्यादावितिचेत्‌ नार्य नियमः सुतप्तोऽयःपिण्डो दहन्तमभ्निमनुदहति भौमं बा रजो वहन्तं वायुमनुबहतीयादौ भिनस्वमा- वेष्वप्यनुकारददोनात्‌ तत्र सूर्यो भातीति तच्छब्देन हिरण्मये परे कोरो विरजं ब्रह्म निर्मटम्‌ तच्छुभ्रं ज्योतिषां उ्योतिस्तयदातविदो विदुः ' [मु २।२।९]

इलयनेन यसिन्यौः परथिर्वःचान्तरिक्षमोतम्‌ ` [ मु०२।२।५] इति प्रकृतं चैतन्यमेव परामृष्टम्‌ नच महतस्तेजसः सकाश्चादल्पतेजसः परिभव इति नियमान तमेव भान्तमनुभाति सवेमिति नोपपद्यत इति वाच्यम्‌ सू्यादितेजसा मण्यादितेजसः परिभवादशनात्‌ सूयौयुपाधिषु चैतन्यतेजस एवोपटम्भाच्च तस्माञ्तं ` चेतन्यमेवात् वाक्ये प्रतिपायम्‌ २२ (५)

अपिच स्मयते ।॥ २२॥ (६)

किंच दगरपवं चैतन्यस्येव स्मयते भगवद्रीतासु-- तद्रासयते पूर्य शशाङ्को पवकः यद्रतवा निवर्तन्ते तद्धाम परमं मम [ भ० गी° १५। | इति ° यदादियगतं तेजो जगद्धासयतेऽखिटम्‌ यच्चन्द्रमसि यच्चभ्नो तत्तेजो विद्धि मामकम्‌ ` [ भ० गी° १५। १२ ]इतिच॥२३॥(६) राब्दादव प्रमितः २४॥ कठवद्टीपु चतुथव्ट्ट्वामाम्नायते-' अङ्ष्टमात्रः पुरषो मध्य आमनि तिष्ति ईशानो भूतभव्यस्य [ का०२।१। १२] इति। तत्र॒ योऽयमङ्गुष्टमा्ः पुरुपः श्रूयते सकं जीवः किंवा प्रमाल्मेति संदायः तवरा्गषटमात्रपरिमाणोपदेदात्तावज्ञीव इति प्रातम्‌ नद्यपरिच्छन्नस्य परमात्मनो ऽङ्गटमात्रपस्मिणमुपपयते जीवस्य तु कयाचिकस- नया समभवलङ्कषठमात्रलम्‌ तथाच सृति--

|

५० हरदा क्षितकरता- [ प्रधमाध्यधे~

: अथ सव्यवतः कायात्पारावद् वश गतम्‌ | अङ््मत्रे पुष्यं निश्वकष यमो वात्‌ ' [ म० भा ३।२९.७।१७ ] इति | ददे मध्यप्देमेऽवस्थानाच जीव इति प्रप्त व्रुमः--परमलिवाङ्कषटमात्रो भवितुमर्हति कुतः ` इयानो मृतमभन्यस्य ` इतिशब्दात्‌ अतीतानागतत्रतमानजगंदीरितृतवश्रवणादि- यथः नहीितव्यस्य जीवस्य तदुक्तमीशितृवं संभवति पूर्वं नचिकेतसा ब्रह्म पृष्टम्‌- अन्यत्र घमादन्यत्राधम।दन्यत्रस्मात्ताङ्तात्‌ अन्यत्र मृताच भव्याच्च ययस्यसि तद्रद ` [ का० १।२। १४ ] इति तदेवात्र वाक्येऽनुसधीयते २४॥ कथं पुनः सगतस्य परमात्मनः परिच्छिनपरिमाणोपदे्ल इलाश्ङ्कायामाह -- हृयपेक्षया तु मनुष्यापिक्रारत्वात्‌ २५॥ (७) त॒शव्दथोयव्याब्च्यथः सगतस्य परमासमनोऽपि हृदयेऽवस्थानमपेश्याङ्गषटमात्रत्वमिदम्‌- च्यते | विनोपाधिमतिमात्रस्यङ्कपरिमाणमज्ञसोपपय्यत ननु मश्कादिगजान्त!नां प्राणिनां हदयपरिमाणस्यानियततत्कथमङ्क मात्रं घटेतेति चेत्‌ नेप दोपः मनुष्याधिकारवाच्छ- छरस्येति शेपः अविक्नपेग प्रव्रचमपि गारं मनुष्यनिवाधिकरोति शक्तत्वादर्धित्वादपयुद- . स्तव्वादुपनयनादिदाख्राच्च मनुष्यहृदयापश्चमेव परमात्मन इदमङ्ष्टमात्रलमुच्यते मङाका- दिहदयपिश्चम्‌ तवां शाघ्ाधिकाराभावात्‌ द्विविधा हि वेदान्तानां प्रवृत्तिः-कचिपरमा- तमखरूपनिरूपणपरा कचिञ्जीवव्रह्कोपदेदापरा चेति तदकतिन्प्रकरणे विज्ञानात्मनः प्रमत्मनैकल्वमुपदिद्धते नङ्गष्मात्रत्वम्‌ एतमेव चा्थमुत्तसखरक्येण स्फुटी करियिति- अङ्गुष्ठमात्रः पुरोऽन्तरात्मा सदा जनानां दये सनिविष्टः ` [ का० २।६। १७] द्यादिना 1 त्मद्‌ङ्ष्मात्रः परमातमा २५ ( )

तदुपयपि वाद्रायणः समवात्‌ २६॥

यङ्गष्रमन्रशरुतिमनु्यहदयपिक्षपा प्रद्र्ता मनुप्पाधिकर्वच्छच्रस्येदुक्तम्‌ तस्र- सङ्गनेदमधकरणम्‌ वृहदारण्यकरे तृतीयध्ययि श्रूयत-“ तयो यो देवानां प्रव्यबुष्यत त॒ एव तदमवत्तथर्पणां तथा मनुष्याणाम्‌ ` [वृ० १।४।१० ] इति तत्र देवादयो वब्रह्मवरि्यायामधिक्रियन्ते वेति संशयः देवः कऋपयश्च वियायां नाधिक्रियन्त इति तावताम्‌ कुतः अधिकार्टिक्नणामावादिति प्राप्त सति-देवादीनामप्यधिकायरेऽ- स्तीति वदरायण आचार्य मन्यते कस्मात्‌ संभवात्‌ संभवति हि तेपामप्यधिकारका- रण्‌ तव्रिं ताबन्नोक्षविपं देवादीनामपि संमवति विकारविपयविमूत्यनियघ्वालो- चनदिषेतुफम्‌ तया साम्यमपि तेयं संमवति मन्ब्रथेत्रदितिहासपुराणादिम्यो विम्रह- वत्र बघ.रणत्‌ नच तेपमुपनयनामवद्विदाधिकाये नास्तीति वाच्यम्‌ तद्भवेऽपि तपं स्वधप्रतिनत्व्रदवत्तदधि्ररोऽस्ति | अपि चैषां वियप्रदणा्थं ब्रह्मचर्यं श्रूयते-

तृतीयः पादः | बह्मसूचवू!त्तः। ५१

एकत वै वपाौणे मघवान्‌ प्रनापतें ब्रह्मचयमुवास ` [ छ० ८। ११३ | इत्यादो तस्मादवानामपि ब्रह्मवियायामधिकारौ निवारयितं शक्यते २६

†वेरोधः कमणीति चन्नानकप्रतिपत्तर्दशनात्‌ २५

[४

ननु देवादीनामपि विग्रहवच्चेन विदायामध्रकारस्करे सति कमण्यपि शरीरतया ऋ(त्वगादेवदन्द्रादौ नामपि सानधरानेन कम्षवं रयात्‌ तच संभवति वहुपु यगेपु युगपदकस्यन्द्रस्य लछरूपण सानघ्रानानुपपत्तः तदा कमणि देवताभावाद्विरोधः स्यादि।ते चेत्‌ | नायमस्ति विरेघः कुतः | अनेकप्रतिपतः एकस्याषीन्द्द्युगपदने- कस्वरूपग्रहणसंभवादियथः कथमेतदवगम्यत इति तत्र हेतुमाह -- ददनादिति तधा हि-“ कति देवा इल्युपक्रम्य 'व्रयश्च त्री शता त्रयश्च त्री सदश्ला ` इति निरु क्तम ` इते प्रच्छ्या ' माहमान एैतेपामते त्रयचिराच्येव देवाः [ वृ० ३।९।१ | इ।ते 1नत्रुवत श्रुतरकेकस्या दवताया अनेकरूपतां दश्यते तथा स्मतिरपि -

“आत्मनो वे शरीराणि वहूनि भरतर्षम |

योगी कुयंद्रटं प्राप्य तेश्च सर्वम्॑ह चरेत्‌

प्रप्ुयाद्रैेपयान्कश्वत।शदुम्र तपश्चरेत्‌

सक्षपेच्च पुनस्तानि स्यां रक््षगणानिव

इयादिका प्रा्हाणिमायन्वय॑णां योगिनामपि युगपदनकशरदरयोगं दरयति किसु

बक्तव्यं निसग॑सिद्धानां देवानां वद्ृरूपग्रहणसामध्यमस्त)ति तस्मदेकैका देवता वहुभी रूपरात्मानं प्रविभज्य वहु यगेषु युगपदङ्गभावं गच्छति परेशः दृदयतेऽन्तधीनादिश- क्तियोगात्‌ 1 तस्नान्न कमणे विरोधः अनेक प्रतिपत्तेः दियस्यापरा व्यास्या-विग्र हवतामपि देवानां कम द्गभावचे,दनास्वनेकविघलं द्यते यथाङनेकैर्मोजयद्वियगपदेको भोज्यते | यथा बहुभिनसस्कुवणुगपदेका नम्यते त्था निग्रहवतमेकां देवताम- दिस्य वहवो युगपत्छं स्वं विस्यक्षयन्तीति कशथ्ःकमणि विरेघः २७

शाब्द इति शल्वाः प्रमतात्कस्यक्षानुमानाभ्याम्‌ २८

ननुक्तप्रकारेण देवानां वेघ्रहवचाम्युपगमान्माऽरतु सव।्गचौदनासु विरोधः शब्दे तु विरोधः प्रसजते तथा हि-- जत्पत्तिक) हि शब्दस्यार्थेन संवन्धस्तं सवन्धमाभधरियानये- क्षलवादिति दस्य प्रामाण्यं स्थापितम्‌ देवता विप्रहवत। दयभ्युपगम्यमाना यदधैश्वर्ययो . गादुगपदनकवमसंवन्धीनि दर्यःपि युञ्जीत तथाऽपि विप्रहयोगादस्मदादिवजननमरणवती सेति नियस्य वेदरूपन्नब्दस्यानियेनार्धन निलसंवन्धाभावे यदै दिकशब्दे प्रामाण्ये स्थापितं तस्य विरोधः स्यादिति चत्‌ नायमप्यस्ति विरेधः कुतः | अतः प्रभवात्‌ अत एव हि वेदिकाच्छब्दादेवादि जगसप्रभवति कथमेतदवगम्यते | प्रदक्षानुमानाभ्यामू प्रक्ष

५२ हरिदी क्षितक्रता- [ प्रथमाध्ययि-

्रुतिरन॒मानं तु स्मृतिः श्रतिष्छरतिभ्यामिलः स्वप्रामाण्यं प्रति सापेक्षव्वत्स्मृतिरनु?(- नमिद्युच्यते ते हि श्रुतिस्मृती शव्दपरविकां सृष्टिं ददेयतः- एत इति वै प्रजापतिर्दे- वानमृजतासूघ्रमिति मनुप्यानिन्दव इति पितृस्तिरः पवित्रम्‌ इ्यादिका श्रुतिः स्मतिरपे -

अनादिनिधना निलया वागुत्सृष्टा स्वयंभुवा

आदो वेदमयी दिव्या यतः सवौ: प्रवृत्तयः इति

तथा : नाम रूपं भृतानां कमणां प्रवतैनम्‌

वेददरव्देभ्य एवाऽऽदो निमेमे महेश्वरः ` [ मनु० १।२१ ] इति! नन्वेवं वेदस्य नित्यवं देवादीनामनिवयवं चोदाहतवाक्यैः प्रतीयत इति नित्यानि- व्यसंबन्धरूपो विरोधः परिहत इति चेत्‌ उच्यते व्यक्तीनामनि्यवेऽप्याक्ृतीनां निय- तया तासामेव चाब्दा्थवेन शब्दयोः संवन्धस्यौपत्तिकलवसिद्धेन विरोधः नु शब्दां आकृति्भवतु तथाऽपि कथे वणीत्मकस्य वेदस्य नित्यघं वणौनां प्रत्युच्चारणं भेदस्य प्रती- यमानवादनित्यत्ादिति चेन बणौनां एवायं गोशब्द इति प्रत्यभिज्ञायमानलात्‌ः प्रतिपुरपं शब्दभेदप्रत तिस्तु ध्वनिरूपदव्दनिष्ठा नतु वणैरूपनिषठाऽतो वेदस्य नित्यत्वं सिद्धमिद्युक्तम्‌ ततश्च निव्येभ्यः शब्देभ्यो देवादिव्यक्तीनां प्रभव इय विरुद्धम्‌ ६: अत एव नित्यत्वम्‌ २९॥ सत एवाऽऽकृतेः शब्दाधलदिव वेदस्य नियम्‌ २९

समाननामखूपत्वाचचाऽप्व॒त्तावप्यवि- रोधो दर्रोनात्स्मुतेश्च ३० (८) नन्वाक्ृतीनां पदाथचेऽपे प्रट्ये सव।कृतिव्यक्तिनान्ञे पुनस्तदाकृतिकब्यक्युतयत्तौ

प्रमाणामावान्नेयानियसयोगवेरोधस्तदवस्य इति चेत्‌ सृष्टिप्रस्ययोरादृत्तावपि शब्दे विरोधो नस्त कुतः समाननामरूपत्वात्‌ ससारस्यानादिवात्मतितृष्टि तत्तदाङति- कमेव जगजन्यते विटक्षणम्‌ प्रयये स्यं वस्तु संस्कारावशेपमेव नद्यति नतु निर- न्वयष्वंसः ज्ञानस्येवाथस्यापि सजातीयका्यत्पत्तिदशेनेन संस्काराद्धीकारात्‌ बष्टानु- श्रायकसुखटुःखविपयो रागद्रेपो भवतो विटक्षणविषयो भवत इयतो धमोधर्मफ़ट- मृतोत्तरा ख्िनिष्पद्यमाना पृव॑सृष्टिसद्दयेव निष्पद्यते समाननामरूपतां श्रतिस्परती ददंयतः-- : सुयौचन्द्रमसौ धाता यथापूषैमकत्पयत्‌ दिवं प्रथिवी चान्तरिक्षमथो- स्वः [ ऋ० सं १०। १९० ] इति सूयचन्द्रपरभृति जगद्यथा क्तं पूव॑- मासीत्तथाऽस्मिन्वल्ये परमात्माऽकल्पयदियिधैः स्मृतिश्च--

तृतीयः पादः | , बह्मसूच्रवत्तिः! ५३

ऋषीणां नामधेयानि याश्च वेदेषु सृष्टयः

शवयन्ते प्रसुप्तानां तान्येवेम्यो ददाव्यजः यथताव्रतुटिद्कानि नामरूपाणि पर्ये

द्द्यन्ते तानि तान्येव तथा भावा युगादिषु इलयादिका

(2 (क

तस्मान पूर्वक्तविरोध इति ३० ( ) [| [। (न मध्वा।दष्वसमवाद्नाचकार जमिनिः॥ ३१॥

शङ्कासूत्रमिदम्‌ देवानां ब्रह्मविदयायामनधिकारं जेभिनिराचार्यो मन्यते मघुविया- दिष्वधिकारासंभवात्‌ ° असो वा आदियो देवमधु [ छा° ३।१।१] इत्यादि कासु विद्यास्वादिवयादीनामुपाश्यत्वात्‌ तत्राऽऽदियादीनामनधिकारः आदित्यान्तराभा- वात्छस्येवोपास्योपासकत्वायोगात्‌ तथा ब्रह्मविद्यायामधरिकाराद्गीकःरे विदयावाविै- पात्तत्राप्यधिकारः स्यात्‌ तत्र॒ चाधिकारासंभवाद्रद्मविदयायामप्यधिकारो संभवतीति राङ्कामिप्रायः ३१ 2

ज्यातष मावा २२१५

कित्व परिदर्यमाने ज्योतिर्मण्डल एव सूयैचन्द्रादिदेवताशब्दानां लके व्यवहारसद्रा- वान्मण्डटस्याऽऽयतनत्वेन विग्रहाभावादग्भिवाय्वादौनामपि मण्डरस्वरूपत्वात्‌ नच इन्द्र वज्जमुदयच्छत्‌ इल्याय्थवाक्येभ्यो देवतानां विग्रहवच्वमवगम्यत इति वाच्यम्‌ विध्येक- वाक्यतापना[ नां ] वायव क्षेपिष्ठा देवता इत्याद्यथैवाद्वाक्यानां स्वार्थं तात्य भावात्‌ तस्मादेवानां विप्रहव्त्वाभा|[ वात्‌ ] ब्रह्मविद्यायामधेकार इति ६२

मावं तु बादरायणोऽस्ति हि ३३॥ (९)

तुशब्दश्चोदनिरासाथः वादरायण आचार्यो देवानामपि ब्रह्मविद्यायां भावमधिकास्िं मन्यते | यद्यपि मध्वादिवियासु देवतादिव्यामिश्रास्रनधिकायो देवानां तथाऽपि निगणत्रहम- विद्यायां तेषां देवानामप्यधेकारस्य भावोऽस्ति द्येकत्रानधिकारे सवैत्रानधिकार इति नियमः ` राजसुयादावनधिकृतानां त्राह्मणानां व्योतष्टोमानधिकारप्रसङ्गात्‌ किंच व्रसवियां प्रकृय देवादीनां वियाधिकारः श्रुताबुक्तः-- तयो यो देवानां प्रत्यवुष्यत सं एव तदभवत्तयपीणाम्‌ ' [ ब्रु० १।४। १० ] इति। यद्रा ज्योतिषि भावाक्चैयस्यो- त्तरमस्ि दि ¦ यथप्यादियादयो टेवतावाचकाः शब्दा ्योतिपि प्रयुज्यन्ते तथाऽपि तदभिमानिदेवतापरा एव तं तं देवतात्मानं समषैयन्ति मन््राथवादादिपु तथा व्यवहारात्‌ अस्ति हश्वय॑योगादेवानां ज्येतील्येणावस्थातुं तं तं विग्रहं गृहीला व्यवहर्तुं सामर्थ्यम्‌ तथाहि श्रूयते-- ° मेधातिधं काप्वायनमिनद्रो मेषो भूता जहार ' [ पर्डशाति० त्रा १।१।] इति सयते च-' आदित्यः पुरपो भूत्वा उन्तीमुपजगाम इति

®)

५४ हरिदीक्षितक्रता- [ प्रथमाध्याये

मृ दादिष्वप्यधिष्टठातायेऽभ्युपगम्यन्ते मृदत्रवीदापोऽन्रुवन्‌ ` इलयादिदशनात्‌ ननु मन्त्रा वादानां स्वार्थं ता्य।मावात्तनमृटानामितिहदासपुराणादौ नामपि तथाात्कथं देवानां विग्रहवचमिति चत्‌ अत्रोच्यते-त्रिविधो द्यथवादः--गुणवादऽनुवादो मूताथवाद्‌-

श्वेति तथाचाऽऽदः--

विरो गुणवादः स्यादनुग्रादऽवघारिते | मृताथवादस्तद्धानादर्थवादल्चिधा मतः ` इति

: आदिल यूपः 1 : यजमानः प्रस्तरः दिपु प्रयक्षविरेप्रे सप्यादियवुपस्य यजमानवपरस्तरस्य यागनिवाहकत्गुण आदियादिशब्दैरपटश््यत इति गुणवादः अश्न. हिमस्य भेपजम्‌ ' वाय्वे क्षेपिष्ठा देवता ` इयेवमादिपु मानान्तरसिद्धाथलरादनुवाद- वलम्‌ तयोरुभयोः स्वार्थं तासं नास्ति इन्द्रौ वज्नमुदयच्छत्‌ " इलयादिषु. गुणवा- दानुबादाम्यां भिन्नेषु मृताथवदेपु स्वाथ तात्पयं॒निवारयितुमश्चक्यता्पदेकवाक्यतया स्वाभऽवान्तरता्पर्य प्रतिपा्य पश्ादराक्येकवाक्यतया विधिपु महातात्प भृताथैवदिः प्रति- पायते मन्त्ेऽप्ययं न्याये! योज्यः तथाच मन्त्रावादादिवखदेवानां विग्रहवचं सिद्धम्‌ |

वि

तस्मदिवतानां वियाधिकारेऽस्तीति सिद्धम्‌ ३३ (९ )। छ्गस्य तदनाद्रभ्रवणाच्तदद्रुबणास्सूच्यते हि ३४ .

छान्दोग्ये संव्मवरेयायां श्रूयते--: आजहारेमाः शुद्रनिनैव मुखेनाऽऽटापयिष्यथाः [ छा०४।२।५ ] इति अयमधेः-जानश्रुतिनौम कथिच्छिष्ये। गेसहस्ं दुहितरं मुक्ता- हारं रथं॑कश्चिदु्रामाशरेपायनघेनाऽऽनीय रदनामकरं गुरमुपससाद्‌ तस्य रेकस्य वच- नमेतत्‌-दे शुद्र जानश्रुत इदं गेसहल्ायुपायनमाहतवानि अनेनोपायनेन सुखेनव. मचित्तं प्रसायोपदेशमेच्छस।ति तत्र ग्रस्य वेदविदयायामधिकारे ऽस्त वेति चेन्यते यथा मनघ्याधिकारनियमं विहाय देवानामपि विदास्वधिकार उक्तस्तथेव द्विजा्थापिका- रनियममपहाय शुद्रस्यप्यधिकारोऽस्तु तस्याथिलसामध्य॑योः सच्चात्‌ अत्रैवणिकदेव- न्तेन गद्रस्याप्यतरैवणिकस्य तत्तमवादिति प्राते व्रूमः--न शूद्रस्य विदयायामधका- रोऽस्ति उपनयनाभवेनाध्ययनासावात्‌ खवरैवणिकदेवदठान्तेऽत्र युज्यते अशस्त हि देवशुद्रयोर्ेपम्यम्‌ उएनवताध्ययताययेऽ।ए देवाः स्वयंप्रतिमातवेदाः तादृ्ास्य सुकृतस्य परवमुपाजितत्ात्‌ शर्य तादशसुद्टतामावान स्वयप्रतिमातवेदत्वुपनयना- भावान वेदाध्ययनाधिकाश्विम्‌ यखर्थलसुक्तं तदसति साम्यऽधिकारकारणं भवति सामध्य॑मपि लौकिकं केयटमधिकार्कारणं भवति शाद्रीयेऽथं॑शाघ्रीयमेव सामध्यमयक्षितम्‌ तत्त॒ शद्रस्य॒नास्यध्ययनामावात्‌ सतोऽथिलपतामध्ययोरभावान ध्रौतवियायां शृदरोऽधिकारी कथं तद्युदाहतवाक्ये जानश्रुतिवेषयः शद्रशब्दः प्रथु

र्तं 4 -, - 4 >, ततीयः पादः | जह्यसूत्रवात्तः )

इति चैत्‌ उच्यते--अस्ये जनश्रुतेः क्षन्नियस्य तदनादरश्रवणात्तस्य हसस्यानादरघ्र- वणच्छुगुयना तया शुचा रेकं प्रति जानश्रतिरादुद्रविति योगव्युप्या शुद्रो जानश्रुतिः | उत्रेव्यमेपनिषद्यास्यायिका--नानश्रतिं पौत्रायण राजानं प्रासादस्थं कदाचिद्धसानां तदुपरि मारारूपेण गच्छतां मध्य एको हंस एकं प्रवयुवाचायं राजा जानश्रुतिमहाभाग इति तमितरः प्रत्युवच कोऽयं वराक इतेऽप्युृष्टतरे। रैक इति तच्छुवा जानश्रुतेः रोक उत्पनः तेन ग्रोकेन गोसहखलुपायनं गृहीत्वा रै प्रति गतवान्‌ तं रक सह हे जानश्रते शरुद्रानेने(पायनेनाऽऽखपधिष्यथा इति तस्मान्न जानश्ुतिश्चतुधवरणः दुद्र: २४ क्षच्चयत्वावगतेश्चोत्तरत्र चेवरथेन लिङ्गत्‌ ३५

ननु जानश्रतिमुख्य एर शुद्रोऽस्तु किसुक्तयोगाश्रयणनेति चेत्‌ अत्रोच्यते-न जान- शरतिज।तिगद्रः | कुतः | क्षत्रियलवगतेः | क्षत्रियतव्निश्रयादियरथः | कस्परक्षत्रियतावगतिः | उत्तरत्र चेत्ररथेन लिङ्गात्‌ उत्तरत्र संवगविदायां चैत्ररथेन क्षश्चियण सहास्य जानश्रुतेः समभिव्यादाररूपालिङ्गात्‌ समानायां विद्यायां समानानामिव प्रायेण समभिव्पाहारा भवन्ति अस्िनुपास्यने क्षततप्रेरणैशवयोपन्यसिन जानश्रुतेः क्षत्रियच्मवगम्यते अतो वेदविदयायां यृद्रोऽधिकारी ३५

संस्कारपरामशञात्तदमवाभिलापाच ३६

इतश्च वुद्रस्याधिकारः कुतः व्रि्याप्रदेशेषृपनयनादिसंस्कारपरामदर।त्‌-: तं होपनिन्ये [ छश्व्रा० ११।५।३। १३] ˆ अधीहि भगवः ' [ का०७।९। ] इति ` ब्रह्मपरा ब्रह्मनिष्ठाः परं व्रह्मन्वपमाणा एप तत्सर्वं वश्यतीति ते समित्पाणयो भगवन्तं पिपटादमुपसन्नाः ' [ प्र १। | इत्यादिषु गृद्रस्य सस्काराभावाभिटापात्‌ दद्र पातकं किचिन संस्कारमहति ` [ मनु° १०। १२ ] इलादिस्मृया संख्कारामावकथनादिलय्ः २६

तदमावनिधारणे प्रव्॒त्तेः॥ ३७

इतश्च श्रौ नाधिक्रियते कुतः शद्रत्वामावनिषरारणे सव्येषोपदेन्प्रवृत्तिद्शनात्‌ उत्रेव्थमाख्यायिका-- सत्यकामो जावाटः प्रमीतपितृक गोतमसरमीपं गत्वा व्रह्चयैमुपेया- मिव्युवाच तं गोतमः पप्रच्छ किंगोत्रोऽसीति जावाट उवाच माताऽपि जानायहमपिं जानामीति तच्छत्वा गोतमः प्राह नव्रह्मणस्ेताटशं यथाथवादित्वं संभवतीति यूद्रलामावे निधि ुशरूपामद्गीकृतवानिति ३७

श्रवण।ध्ययनाथप्रतिपेधास्स्मृतेश्च ३८ ( १० ) इतश्च शद्रो नाधिक्रियते कुतः स्मृतेः स्फृतितो वदश्रवणाध्ययनयोपस्तदर्थङ्ञानादु-

५६ हरदी क्षितकरता- [ प्रथमाध्याये-

छानयोश्च प्रतिपेधात्‌-श्रवणप्रतिवेस्तावत्‌--“ अथास्य वेदमुपद्वतल्लपुजतुम्यां प्रो्रप्र- पूरणम्‌ ' इति अध्ययनप्रतिपेधस्तु-' एतच्छमशानं यच्छृस्तस्मच्छधसर्मपि नाध्येत- व्यम्‌ ' इति अत एवास्याध्वयनप्रतिपेधो यत्समीपेऽपि नाध्येतव्यं भवति कथमश्रुत- मधीर्यात भवति चोचारणे जिदषेदो धारणे शरीरभेद इति अत॒ एवं ॒चाथ॑ज्ञानानु- छानयोः प्रतिषेधो भवति स्परयन्तरमपि-- शूद्राय मतिं दयात्‌ इति मतिं विद्याम्‌ दिजातीन।मध्ययनमिव्या दानम्‌ इति विदुरादीनां तु पूर्वजन्मङृत- संस्वारन्ाद्रम॑स्थवामदेववज््ञानोत्पत्तिरिति वेदितव्यम्‌ नयु शूद्रस्य वेदविद्यायामनधिकारे सति मुमुक्षायां सलयामपि मुक्तिनं सिध्येदिति चेन 1 श्रावयेचतुरो वणीन्कृत्ा ब्राह्मण-

{9 [अ

सग्रतः ' इति वचनादितिहासपुराणादिभ्रवणेन ब्रहमविद्योदये सति मुक्तिसिद्धेः तस्मान्न

[भ (^

दृद वेदविद्यायामधिक्रियत इति सिद्धम्‌ ३८ १० )

कम्पनात्‌ ३९ ( ११)

समाप्तः प्रासद्धिकोऽधिकारविचारः इदानीं प्रकृतवाक्याथविचारमेवानुसंघत्ते कठ- वर्टटपु पठवस्ट्यामाश्नायते--“ यदिदं किच जगत्सवं प्राण एजति निःसृतम्‌ महद्भयं व्नमुदयतं एतद दुरमृतास्ते भवन्ति [ का० २।६।२] इति। अयमथैः- निःसृतमुत्पन्ं यदिदं जगत्सर्वं प्रणि निमित्तमूते सलयेजति कम्पते तच प्राणशब्दवाच्यं वस्तृद्यतं वज्रमिव महाभयदेतुः एतस्राणदाब्दवाच्यं ये विदुस्ते मरणरहिता भवन्तीति तत्र जगत्कम्पनकारिणि प्राणे त्रेधा संदिग्धे सयद्निरिति तावत्प्राप्तम्‌ कुतः महद्ध- यमिति भयहेतुखश्रवणात्‌ वायुवौ भविष्यति प्रणे जगदेजतीति प्राण्रब्दवाच्यस्य वायेर्देहादिचाटनसामर््यात्‌ तस्माद्रायुरेवेह प्रतिपत्तव्य इति प्राप्ते व्रूमः- परमात्मा प्राण- राव्दवाच्यः कुतः कम्पनात्‌ यदिदं रिच इत्यस्य वाक्यस्य पूर्वत्तरयोमरन्थभा- गयेव्रद्ैव निर्दिष्टम्‌ कस्मादेव मध्ये वायुर्नि्दिस्यते पूर्ैत्र॒ तावत्‌ तदेव शुक्रं तद्रह्म तदेवामृतमुच्यते तस्मिटोकाः श्रिताः सर्वं तदु नायेति कश्चन (का० र्‌ २।८ इति ब्रह्म निर्दिष्टं तदेवेहापि संनिधानीज्जमत्सर्वं प्राण एजतीति टोकाश्रयत्व- परत्यभिज्ञाननिर्दिषटमिति गम्यते प्राणरब्दोऽप्ययं परमानन्येव प्रयुक्तः प्राणस्य प्राणं [ व° 9 १८ ] इति श्रुतेः एजयितृल्वमपीदं परमात्न्येवोपपयते वायुमा- त्रस्य तथाचोक्तम्‌ ? प्राणेन नापानेन मर्यो जीवति कश्चन इतरेण तु जीवन्ति यसिन्नेतावुपाश्चितौ [ का० २।५।५ ] इति उत्तरत्रापि " मयादस्या्निस्त- पति मयात्तपति सूर्यः भयादि वायुश्च मृयुर्घावति पचमः" [ का० २।३।३ ] इति ब्रहैव निरदश्यते तेना्निसूयादिकं जगदस्मदेव ब्रह्मणो विम्यननियमेन स्वस्छव्यापारे

प्रतिपररणामतिभ्ये

तृत्रीयः पादः ] बह्यसूजवृ त्तिः ५५७

प्रवतत इति भयानकं षज्रोपमं व्रह्म तथा ब्रह्मविषयं श्रयन्तरम्‌ "मीपाऽस्माद्वातः पवते मीपोदेति सूथः भीपाऽस्मादग्निश्ेन्दश्च मृयर्धावति पञ्चमः ` इति तदेव श्रं तदर् तदेवामृतमुच्यते इत्युपक्रमात्‌ अन्यत्र धमादन्यत्राधमीदन्यत्रास्माकृताकृतात्‌ अन्यत्र मुताच्च भव्याच्च यत्तापद्यसि तद्वद ` { का० १।२। १४] इति परमाप्मविषयप्र

श्नाच्च यरकरणपय।लोचनयाऽऽसन्ञानदिवामृतवप्रापतिरिति गम्यते तस्मापरमात्मैव भमः २९ ( १९)

(आ,

ज्योतिद्ंनाव्‌ ४०॥८( १२)

छान्दोग्यस्या्टमाध्याये प्रजापतिवियायामाम्नायते-'य ॒सेप्रसादोऽस्माच्छरौरात्समु- त्थाय परं ज्योतिरुपसंपयते स॒ उत्तमः पुरुपः ' [छ० ८। १२।३ ] इति अस्यायमधेः-सम्यक्प्रसीदयस्यामवस्थायामिति संप्रसादः सुपुर्तिः तयाऽवस्थया तद्रा- ज्ञीव उपलक्ष्यते एप जीवोऽस्माच्छरीरादुत्थायेति शेष सुगमम्‌ अत्र उ्योतिःशब्दवाच्ये देषा संशयः--प्रसिद्धं ज्योतिः सूर्यो वा क्रंवा परमात्मेति सु इति तावरम्‌ कुतः। शरीरात्समुत्थाय व्येतिरपसंपद्यत इति देदानिर्गय परश्ज्व्योतिः प्रात्रोतीयुच्यमानलात्‌ ब्रह्मप्राप्तौ निगेमनामावात्‌ प्रपूप्रा्तन्यमेदानुपपत्तशवेति प्ा्त वरमः--व्योतिःशव्दवाच्यं परमेव ब्रह्म कुतः ददीनात्‌ आत्माऽपहतपाप्मा [ छ० ८।७ | इयपहतपाप्मव्वादिषमकस्याऽऽमनः प्रकरणादन्वेष्टव्यतेन तिजिज्ञासितव्यघेन चत्रानुवर- त्तिदशेनात्‌ किच "परं ज्योतिः उत्तमः पुरुप इति विशेषणात्‌ एवं पूर्वात्तरवा- क्यप्यारोचनया ज्योतिःशब्दवाच्यं व्रह्म यदुक्तं शरीरात्समुत्थाय व्योतिरुपसंपद्यत इये . तद्र ब्रह्मपक्षे समभवतीति तदसारम्‌ यत्र समुल्धानं निर्गमनं किंत वप- दास्य जीवस्य शरीरत्रयाद्विविकः नप्युपसंपत्तिः प्राप्तिः किं तर्हि श्नोधितवंपदार्थस्य बरह्मतेनाववोधनम्‌ यत्ृक्तं मुमुक्षोरादिलप्रात्िरभिदहितेति तन्न अल्यन्तिकमेक्षि गद्यु- ्रन्योरभावात्‌ तस्मज्ज्योतित्रे्य ४० ( १२)

, आकाशोऽथान्तरसादिष्यपदेशात्‌ ४१ ( १३)

“काशो वै नामरूपयोर्निवहिता ते यदन्तरा तद्र तदमृतं जाता [ छा०८। १४। १] इति च्छन्द श्रुयते यकाास्यः कश्चि्दाथः जगतो नामरूप- योर्निव।हकः ते नामरूपे ययस्मदाका्नादन्तरा विभितर अथ वा यद्याऽऽकाश्- स्यान्तरे वर्तेते तत्सत्तानुविद्धे सर्त वर्तेते इयर्थः तदाकादां मरणरदहितं तद्रह्म तदेव प्रयगात्मेति अन्राऽऽकाश्ञः किं मृताकश्चः किंवा परमतमेति विदथे भूताकद इति तावस्रा्तम्‌ अकाशशव्दस्य तसित्रूढयात्‌ नामरूपवोर्ि्हणस्यावकाग्रदानद्रारेण तलिन्योजयितुं शक्यलाद्िति परत व्रुम-परमानिवाऽऽकाशशव्दवाच्यः कुतः अर्था-

५८ रिदी क्षितकरता- [ प्रथमाव्याये~

-न्तरत्वारिव्यपदेशात्‌ ते यदन्तरति य्यान्तरे ते नामख्ये इति नामरूपभिनवेनाऽऽ- काशस्य व्यपदेशात्‌ मृताकारस्य तु विकारजातान्तःपातिलेन नामरूपाभ्यामेव व्याृत- लात्‌ अत्र नामरूपयोनिवौहकतं नावकााग्रदानमात्रं किंतर्हि नियामकत्वं तच्च चेतने ब्रह्मणि युज्यते * अनेन जीवेनाऽऽमनाऽनुप्रविदय नामख्ये व्याकखाणि [ ६। ३। २] इति ब्रह्मकलृखश्रवणात्‌ नु जीवस्यापि नामरूपयेोनिंवोदृवं प्रयक्षसिद्ध्‌- मिति चेत्‌ उच्यते--तस्य य्विचिन्नामरूपनिरबोदुघेऽपि यावन्ामरूपनिवेदृवं नाशि विच्च वाक्यदरोपे "तद्र तदमृतं ज्मा इति व्रह्मटिङ्घमभिहितं ब्रह्मणोऽन्यत्र सेभ- वति आकाक्नस्तछिङ्गादियस्यैवायं प्रपञ्चः | तस्मा्परमासिवाऽऽकन्नः ४१ ( १३ ) सप॒प्तयुतकरान्त्यो मदेन ४२

वाहद्‌रप्यके पषटपरपाटवे-- "कतम असेति येऽयं विज्ञानमयः प्रणेपु हृयन्त्योतिः पुरपः समानः सनुभौ ट)कावचुसंचरति ` [ व° ¢ ] इति अघ्याय- मधः

विज्ञानमयो टिद्धशरौमयस्तन स्थृव्देहव्यपिरेकः सिद्धः प्रणेपु चक्षुरादीन्दियषू प्राणादिवायुपु द्यन्तःकरण सप्तमीविभक्त्या प्राणादीनामाधारतनिर्देशादाधेयस्य पुरुपस्येन्दियप्राणवायुमनोन्यवं सिद्धम्‌ अतःशब्देन धीद्रत्तिम्यः कामसकतपादिम्यो व्यति- रेकः सिद्धः वुद्धिपरिणामरूपाणामासां बरत्तीनां वदिभूतत्वात्‌ एवं सति स्थुल्देहे- न्दयम्यः प्रणवावुभ्योऽन्तःकरणतदृ्तिम्यश्च व्यतिरिकतस्तेषां सर्वैपां साक्षिेन चिर्व्योतिः- स्वरूपः पुरुप इयुक्तं मवति स॒ पुरुषो टिङ्करीरतादास्म्याध्यासेन टिङ्गदाररेण समानः सजिदट;कपरटोकावनुमंचरतीति तत्र किं मिद्‌ वाक्यं संसायनुवादमात्रपरं विंवाऽससारिपरमात्नपरमिति संशयः कि तावल्याप्तम्‌ संसारिस्वरूपमात्रानुवादपरमेवेति कुतः उपक्रनोपसंहाराम्याम्‌ उपक्रमे ˆ योऽयं विज्ञानमयः प्राणेषु ` इति जीवटि- ङ्गात्‌ उपसंहारे वा एव महानज अत्मा योऽयं! [वृ ४। ¢ २२ | विज्ञानमयो मनोमयः प्राणमयः ` [ वर ¢ | ५] इद्यास्ति तदपरियागात्‌ मध्येऽपि संग्रसादस्वप्तिवुद्रान्तायवस्योपन्यासेन तस्यैव प्रपञ्चनादिति प्राप्तेऽभिघीयते- परमाकवत्र प्रतिपाद्यः कुतः व्यष्देगादरिव्यनुवत्ये सुपुप्युकरान््योर्मेदेन व्यपदेशात्‌ | सुपुप्ते तावल्ञेनाऽऽमना संपरिविक्तो वद्ध किंचन वेद्‌ नाऽऽन्तरमिति चारीराद्रेदेन राज्ञ परमालमानं व्यपदिश्चति एवमुक्कान्तावप्ययं शारीर आत्मा प्राज्ञेनाऽऽतममनाऽन्वारूढ उत्सजन्यातीति शारीर द्वेदेन परमाप्मानं व्यपदिश्नति तस्माससुपुप्युत्कान्ोर्भदेन व्यपद्ा- पपरमेश्वर एवात्र विवक्षित इति गम्यते यदुक्तमादयन्तमध्येपु शारीरस्य टिङ्गात्तःपरत्रमस्य वक्यस्यनि अत्रोच्यते--उपक्रमे योऽयं विज्ञानमयः प्रणिषु ` इति ससारिखर्पप्र- तिपादनं विवक्षति कि तर्हिं संसारिस्वरूपमनु्य परेण ब्रह्मणाऽस्यैक्यं विवक्षति यतो

चतुर्थः पादः ] वह्यस्ञवुत्तिः ५९

ध्यायतीव टेटायत्रेयेवमायुत्तर्रनथप्रवर्तिः संरारधमनिराकरणपरा टश्षयते #अत ऊर मोक्षाय ब्रहि ` | वऽ ४।३। १४ ] इति पदे पे प्रच्छति येन ^ अनन्वागत- स्तेन भवयसद्ो ह्ययं पुरपः [ ब्र० ४।२। १५-१६ ] इते पर्‌ पदे वक्ति | अनन्वागते पुण्येनानन्वागतं पापेन तीण हि तदा सव।ज्छाकान्टदयस्य भवति [ ४।३।२२ 1] इपि। उपसंहारेऽपि “स वा एप महानज आप्मा ' इति। योऽयं विज्ञानमयः [ प्रणेषु ] संसारौव टश्यते वा एप महानज आत्मा परमेश्वर एवा- स्माभिः प्रतिपादित इयथः तस्पाष्रह्यात्र प्रतिपादं शारीर इति सिद्धम्‌ ॥४२॥ (५३) पत्यादिशब्देभ्यः ४३॥ ( १४)

इतशचासंसारिखरूपप्रतिपादनपरमेवरतद्राक्यम्‌ कुतः पयादिग्ब्देभ्यः अक्ति करणे पलयादयः शाब्दा असंसारिवप्रतिपादकाः सं्तारिवप्रतियेधनाश्च श्रुयन्ते सवस्य वशं; सर्वस्येशानः सवस्याधिपतिः ' [ वृ ४।४।२२] इसादयः ‹सन सधना कमणा मृयानो एवासावुना कनीयान्‌ [वृ° 9।४।२२] इयेवमादयश्च

{~ (~~

तस्माजीवत्रहयक्यमिह प्रतिपायमिति सिद्धम्‌ ४३॥ (१४) इति श्रीलक्ष्मानरहरसूरिसूनुहरिद्‌। क्षितक्रती वह्मसू-

च्वृत्तां प्रथमाध्यायस्य तुतीयः पादुः ॥३॥

& अथ चतुथः पादः अतमारिकमष्पेकेष(मिति चेन्न शरीर

ख्पकविन्यस्तगरहुतिदुङयति ॥१॥

अथातो ब्रह्मजिज्ञासा ` [ ब्र० सृ० १।१। १] इति व्रह्माजक्ञासां प्रतिज्ञाय ¢ जन्माद्यस्य यतः [ व्र° सृ० १।१।२] इति ब्रह्मणो ठक्षणमुक्तम्‌ तक्ष णद्य प्रधानेऽतिव्याप्तिमाशद्क्याक्षव्द्लेन प्रधानं निराकृतम्‌ ईक्षतेनाशव्दम्‌ ` [ ब्र सू० १।१।७] इति गतित्तामान्यं वेदान्तवाक्यानां ब्रह्मकारणवाद प्रति विद्यते प्रधानकारणव्रादं प्रतीति प्रप्ितं गतेन ग्रन्थेन इदान तु प्रधानस्याशब्दववं सभवति कचेच्छाखासु तय्रतिपादकन्ञव्दानां श्रूयमाणवात्‌ अतः प्रधानस्य कारणलं वेदसि द्धमपरेयान्ञङ्कय तपामन्यपरप्वं प्रतिपादयितुं पादोऽयमारभ्यते कयवद्टीषु तृतीय-

# अत एवःपरिादिमोक्षायेव वृहि, इत्ययमेतदितितपुस्तके पाठः

६० हरिदीस्षितकरता- [ प्रघमाघ्यये-

वल्लयां श्रेयते--: मदतः परमव्यक्तमव्यक्तालयुरपः परः [क०१ ११ ] इति तत्राव्यक्तयब्देन प्रधानमुच्यते र्रर वेति सदये सांस्याभिमतं प्रधानमिति त्मवदप्ा्ठम्‌ ! कुतः प्रयमिज्ञानात्‌ सहदव्यक्तुरुपाः सांख्यदराखरे परापरभावेन यथा प्रसिद्धास्तथैव रुतौ प्रयभिज्ञायन्ते तस्ाद्रधानस्याश्नब्दत्वमनुपपन्नम्‌ तदेव जगत्कारणम्‌ शरतिरति- परसिद्विम्य इति प्रात व्रूमः--न यत्र यादृशं स्पृतिप्रसिद्ध स्तच्वकारणं प्रधानं ताद्क परयमिज्ञायते शब्दमाश्र हयव्यक्तमिति प्रत्यभिज्ञायते अत्र प्रकरणपयोटोचनया सांस्य- परिकायितं प्रधानं प्रतीयते किं तद्यव्यत्तद्ब्देन दरौरं परिगृद्यते कुतः प्रकरणात्पर्शिपाच्च तथाहि -- पूषैसिन्वाश्ये शरीरादीनि रथादिवेनोक्तानि

आत्मानं रथिन विद्धि शरीरं रथमेव तु !

वद्धि तु सार्थं विद्धि मनः प्रग्रहमेव च]

इद्धियाणे हयानाहृविपयांस्तेपु गोचरान्‌

आन्दरियमनायुक्तं भाक्तेसाहसनीप्रिणः ` ` [ का०१।३।२।% |

इति पृवैवक्योक्तानि वस्तून्यस्मिन्वाक्ये प्रत्यभिज्ञायन्ते रईन्दियादिभिरसंयतेः संसारः सयतेस्वष्वनः पारं विष्णोः पदमापरोतीदयुक्वा कं तद्विष्णोः पदमियाकाङ्क्षायाम्‌--

इद्धियेम्यः परा द्यथ। अर्थम्यश्च प्रं मनः। मनसस्तु परा बुद्धिुद्धरात्मा महान्परः महतः परमव्यक्तमव्यक्तात्पुरपः परः धुरुपा परं किंचित्सा काटा सा परा गतिः | [का० १।३।१०-१९१]

इति प्रकृयेन्द्रियादिभ्यः परां गतिं द्दायति | अत्र पवसिन्वाक्य इद्दियाथमनेवरद्धिर्दै- निर्दि: पदाथा उत्तरस्मिन्वाक्ये एव मददादिशब्दैनिदिदयन्ते पूतत्राऽऽशनव्देन्‌ निर्दि वस्तृत्तस्र पुरुपशरव्देन निर्दिम्‌ उत्तरवाक्ये महच्छब्देन यदुक्तं त्पवैवाक्ये वुद्धि शब्देन संगीतम्‌ वुद्धिहिं द्धिनिवा--जस्मदादिवुद्धिरेका त्ारणमृता दिरप्यगभवु- द्विरपरा सा महच्छब्दवाच्या तयोः पृषैत्रैकलेन निर्दियोरुत्तरत्र भेदेन निर्देशः पूर्वत्र दारीरपदमृत्तरत्राव्यक्तपदम्‌ तयोः पारितिप्यदिकाथव्वमियव्यक्तं शरीरम्‌ सूबत्राध्वेवम्‌- आनुमामिकमियतुमानगम्यवास्परधानम्‌ तदप्येकेां शाखिनां प्रसिद्धम्‌ तदव्यक्तङब्देन पययते तस्मादव्दवमसिद्धमिति चेन कि कारणम्‌ शरीरस्य पूवैवाक्ये रथरधिरूप्‌- केण विन्यस्तस्य प्रतिपादितस्यात्र वाक्येऽव्यक्तरशब्देन गृहीतेग्रहणात्‌

ननु स्यृटशरीरस्य व्यक्तदाब्दाहस्य कथमव्यक्तद्ाव्दवाच्यलमत आह--

सूक्ष्म त॒ तदर्हता तुशब्देन चोयनिरसः स्यृटारीरारम्मवं मृतसुक्ष्मं॑कारणातमनाऽवस्थितमव्यक्तछ-

चतुथः पादः ] बह्यसू्वृत्तिः ६१

व्देन देयतीलयनुपद्वः कुतः तदर्हवात्‌ अव्यक्तशब्दा्ईहवादिव्य्थः "‹ तद्यव्याङ- तमासीत्‌ [व° १। £ ७] इति श्रुतेः अव्याकृतमन्यक्तमियनथंन्तरम्‌ तस्माप्सू- ््मररारीरमन्यक्तं प्रधानमव्यक्त्रब्दवाच्यम्‌

नन्वेवं जगतः सुष्मावस्थाया एव सांस्येः प्रधानवेनाद्धीकारात्तदेवाव्यक्तमिति प्राप्तमि- याक्नङ्कापनोदायाऽऽद--

तदधीनत्वात्तश्थवत्‌

नेप दोपः सांस्यमतापत्तिरिति यदि वयं स्वतन्त्रं काचिद्रागवस्थं जगतः कारणत्वेनाम्युपगच्छेम तया प्रधानकारणवाद प्रसज्येम तथा नाम्युपगच्छामः कि तहिं परमेश्वराधीना वियं जगतः प्रागवस्थयभ्युपगच्छामः, सखतन्तरेति सा चाव- द्यममभ्युपगन्तव्या तया विना परमेश्वरस्य स्वं सिध्यति शक्तेरहितस्य प्रवृत्यनु- पपत्तेः मुक्तानां पुनरनुपपत्तिः वियया तस्या वाजक्रक्तेदेग्धत्वात्‌ सैव जगद्रीज- शक्तेः परमेश्वराश्रया मायेदयुच्यते सैव महासुप्तिः तस्यां स्वरूपतरेधरदहिताः संसा- रिणो जीवाः रते सेव वीजशक्तिरव्यक्ताक्षरमायाकानादिदब्देनिर्दिद्यते--“ महतः पर- मन्यक्तम्‌ [ का० १।३। ११ |“ अक्षरारतः परः ` [मु०२।१ २) £ मायां तु प्रकृति विद्यात्‌ [श्वे ¢ १०] एतस्षिनु खक्ष गाग्यौकादय ओतश्च प्रोतश्च [ बु° ३।८। ] इ्येवमादिपु श्रुतिषु नन्धीश्वरदिव जगदुत्पत्तौ पलयामव्यक्तवेय्यमिः्याशङ्क्योक्तमवदिति ईश्वरस्य सहकारिवाघ्मयोजनवदियथेः तस्मादीश्वराधीना मायाऽव्यक्तशब्दवाच्या तद्विकार्वा्िङ्कशरीरमेवान्यक्तन्राब्दवाच्यम्‌ तत्रैव तस्य रूढेः इन्धियाणि तु ्रव्देयोच्यन्ते नान्यक्तशब्देनेति दिक्‌ पृन्ऋमयस्या- परा व्याख्या दारीरं दिविधम्‌--स्थृरं सुक्ष्म चेति तद्चोभयमपि दारीरमविरेपासपधवाक्ये रथत्वेन सकीतितम्‌ इह तु सूकष्ममव्यक्तशब्दन परिगृह्यते सकष्मस्यान्यक्तरब्दादवात्‌ तचचचावर्यमम्युपेयम्‌ तद्धीनलाच्च वन्धमेक्षन्यवहारस्य

जतेयत्वावचनाच किं सांख्यैः प्रकृतिपुरुपविवेकान्मोक्षं बद द्विस्तदरथं प्रकृतिरपि ज्ञेयेयुक्तम्‌ नचेह तादरज्ञानोपयुक्तं किचेद्राक्यमव्यक्तं॒ज्ञेयमिति श्रूयते नचतुपदिषटं पदाधज्ञानं पुर्पाधाय भवति तस्मानाव्यक्तरब्देन प्रधानमभिधीयते वदतीति चेन्न प्राज्ञो हि प्रकरणात्‌ ५॥ ननु ज्ञेयलावचनान्नाव्यक्तं प्रधानमिति यदुक्तं तदसंगतम्‌ अव्यक्तशव्द्वाच्यस्येवे- त्र केयतल्वचनात्‌

६२ रिदीश्चितकरता-- [ प्रथमाध्याये-- अराव्दमस्पदोमरूपमव्यंयं तथाऽरसं नियमगन्धवच्च यत्‌| अनायनन्तं महतः पर्‌ ध्रुव निचाय्य तं मृद्युमुखात्मुच्यते ' [ का० २।द२] १५ [ इति) अत्र शब्दादिरहितं प्रधानमेव निचाय्यत्वेन प्रतिपादितमिति चत्‌ सत्रोच्यते--नेह परधानं निचाभ्यवेन निर्दि प्रज्ञे हीह परमात्मा निचाय्यत्रेन निदि इति गम्यते

वुः प्रकरणात्‌ प्राज्ञस्य हि प्रकरणं धिततं वतेते पुरुपा परं किंचित्सा काष्टा

सा परा गतिः [ का० १।३।११] इसादिनिरदेात्‌। ¢ एप स्वेषु मृतपु गृढोऽऽमा प्रकाद्रते दद्यते वग्यया बुध्या सृक््मया सूक्ष्मदारिभिः' [का० १।३।१२] इति | ¢ यच्छेद्राड्मनसी प्रज्गस्तयच्छेजज्ञान आत्मनि

ज्ञानमात्मनि महति नियच्छेचयच्ेच्छन्त आत्मनि ' [ का० १।२ १३] इति च। एतदुक्तं भवति--वाचं मनसि यन्छेद्रारयेत्‌ वागिन्दियन्यापारसुछव्य मनोमत्रेणा- वतिष्टेत मनोऽपि ज्ञानशब्दोदितायां बुद्धौ घारयेत्‌ दोपदशनेन संकल्पादिद्तती्सू- ल्याध्यवसायटक्षणा या बुद्धिस्तदरुपमत्रेणावतिष्रेत तामपि बुद्धिमासने भेक्तृहूपायां वुद्धौ धारयेत्‌ तं महान्तमात्मानं शान्त आत्मनि परस्िन्पुरुपे धारयेदिति परमामन्ञा- नयेव वगादिसंयमस्य विदितवान्मृघ्युमुखपरमे क्षणफट्लाच्च एवात्र केयतेन निलि- इयते प्रधानम्‌ तस्मान प्रधानमव्यक्तशाब्दनिरिषटम्‌

चयाणमेव चैवमुपन्यासः प्रक्नश्च £

इतथ प्रघानस्याव्यक्तराब्दवाच्यतं ज्ञेयं वा ] यद्मात्रयाणामग्रेजीवपरमातमनामे-

वासिन्कट्वह्टीम्रन्ये वरप्रदानसामथ्यौदक्तव्यतयोपन्यासो द्यते तद्विषय .एव प्रश्नश्च तत्र तावत्‌ त्मनि छमग्थमध्येपि मृत्यो प्रव्रहिं तं श्चदघानाय मह्यम्‌ ` [ का० १।१। १३ ] इति अयस्चिविपयः प्रश्चः “येयं प्रेते विचिकित्सा मनुष्यऽस्तीलेके नायमस्तीति चके एतद्वियामुरिष्टस्वयाऽहं वराणामेष वरस्तृतीयः ' [ का० १। १।२० ] इति जीवविषयः अन्यत्र धम।टन्यत्राधमौदन्यत्रास्माछृताकृतात्‌ | अन्यत्र मृताच्च भव्याच्च यत्तत्पद्यसि तद्रद्‌ ' [ का० १।२। १४] इति परमात्मविपयः प्रत्तिवचनमपि- टेकादिम्निं तमुवाच तस्मे या इष्टका यावतीवौ यथावा [ का १।१। १५] दुयभ्रिविपयम्‌

¢ हन्त इद प्रबक्षयामे गुद्यं बह्म सनातनम्‌ |

यथा वा मरणं प्राप्याऽऽमा मवति गौतम

चतुधैः पादः ] बह्यसरुचवत्तिः 1 ६३

योनिमन्ये प्रपयन्ते शरीर्वाय देहिनः स्थाणुमन्ये तु संयन्ति यथाकम यथाश्रुतम्‌ ' [ का० २।पा०६-७ ] ३।ते जीवविपयम्‌ : जायते प्रियते वा विपश्चित्‌ ' [ का० १।२।१८] यादि वहूप्रपञ्चं परमात्मविप्रयम्‌ नैवं प्रधानविपरयः प्रश्चोऽस्यप्र्टवाननोत्तरमपरि ननु मृत्युः किट नचिक्तसे पित्रा प्रहिताय त्रान्वरान्प्रदद | नचिकेताः किर तेपां प्रथमेन वरेण पितुः सोमनघ्यं कतरे द्वितीयेना्चिवियां तृतीयेनाऽऽमविदां येयं प्रेत इति वराणामेप वरस्तृतीयः ` [ का० १।१।२० ] इति चिङ्गात्‌ | तत्र॒ अन्यत्र धमात्‌ ! [ का० १।१। १४] इत्यपूर्वोऽयमन्यः प्रश्नो वरदानव्यतिरेकेण कथं कृत इति चेन्न तच्मस्यादिश्रुतिम्ये जीवप्राज्ञयेरिकलवाभ्युपगमात्‌ : सप्रान्तं जागरितिन्तं चोभौ येनानुप्यति महान्तं विभुमात्मानं मला धीरो शोचति ' [ का०२।४।४] इति स्वप्रजागरितटशो जीवस्यैव महखविमुव्यविेपणस्य मननेन शौकविच्छेदस्यात्रो- क्तताच | प्रधानकत्पनायां तु वरप्रदानं प्रश्रो प्रतिवचनमिति प्रधानमन्यक्त- रान्दवाच्यम्‌ | & महद्रच ( ) रिच यथा महच्छब्दस्य वेदिकैः सांख्याभिमतद्टितीयत्खवाचिखं नाद्धं क्रियते 'महा- न्तं विभुमात्मानम्‌ ` [ का० १।२।२२] वदाहमेतं पुरं महान्तम्‌ ` [ श्° २। ] इयादावालदराव्दसामानाधिकरण्यात्‌ एवं॑वंदिकस्याव्यक्तदब्दस्य प्रधानवा- चित्वम्‌ ( १) चमसवदविशेषात्‌ पुनरपि प्रधानकारणवादी प्रघानस्ाचव्दलमसिद्धमिति शङ्कते तथाहि व्ेताश्रतरो- पनिपरदि चतुथ॑ध्यये-- ; अनामेकां टाहितद्ु्रकृष्णां वद्धं प्रजां जनयन्तीं सरूपाम्‌ यजो दको जुपरमाणेोऽनुत्रेते जदायनां मुक्तभागामज)ऽन्यः ` [ श्रे £।५ |] इति श्रूयते |

अस्याधः- टोहितदयु्क्ृष्णशव्दै रजःसखतमांस्यमिधीयन्ते रजःसचतमोगुणानि- काम्‌ अजां जायत इ्यजाम्‌ मृटय्रकृतिम्‌ नन्वजाश्षब्द्छाम्यां रूढ इति चेन सातु र्टिरिह ग्राह्या विद्याप्रकरणात्‌ व्व प्रनां त्रैगुण्यात्सरूपां जनयन्तीम्‌

६४ रिदीक्षितक्रपा- [ प्रथमाध्यीयै-

तां प्रकृतिमज एको जुपमाणः प्रीयमाणः सेवमानो वाऽनुरोते तामेवाऽऽत्व्वेनोपगम्य सुती दुःखी मृदोऽहमिलयक्िवेकतया संसरति जन्यः पुनरजः पुर उत्पनिकज्ञानो विरक्तः सन्मुक्तभोगमिनां प्रक्रत जहाति यजति मुच्यत इयथः तस्माच्छतिमूेव सांख्यानां प्रधानकल्पनेत्येवं प्रते त्रुमः-नानेन मच्रेण श्रतं सांस्यवादस्योपपयते कुतः अविरेपात्‌ सांस्यवाद परेहामिप्रेत इति विरेपावधारणामावादियथः तत्र दृ्टन्तः- चमसवदिति यथा हि ˆ अवान्िटश्वमस ऊष्ववुधः ` [ वृ०२।२।३ ] इत्यस्मि न्मच्चे स्वातन्व्येणायं चमस इति ज्ञातुं शक्यते यज्ञपत्रेषु सव॑त्रापि यथाकथंचिदवौ- निटलादिकसत्पनोपपत्तेः एवमजामन्नेऽपि प्रधाननिणेय इलयश्चन्दलं प्रधानस्य

नन्विदं तच्छिर एप ह्यवौग्विटश्वमस ऊष्वैवुध इति वाक्यशेपाच्चमसनिणेयो भवति दृह पुनः केयमजा प्रतिपत्तव्ययत सह सूत्रकारः-

ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ९॥

6

तुरवधारणे ज्योतिस्तेज उपक्रम आदौ यस्याः प्रकृतेः सा व्योतिरुपक्रमा तेजो- यनासिकेवात्राजेति विवक्षिता कुतः तथा ह्येके छन्दोगा अधीयते-- यदप्रे रोहितं रूपं तेजसस्तदुपं यच्छरकं तदपां य्ृष्णं तदनस्य ! [ खछ० ।४। १] इति च्छान्दोग्ये तेजोधन्नामिकायाः प्रकृतेर्खोहितादिर्पाणि श्रुतानि तान्येवात्र प्रल्यभिज्ञायन्ते रोष्िता- दिद्व्दसामान्यात्‌ रोटितादीनां शब्दानां ख्यविरेपेषु मुख्यत्वात्‌ ततः श्रोतप्रयभि- ज्ञायाः प्राघान्याट्टोहितादिशव्दानां मुख्याथसंभवात्तेनोवनामिका प्रकृतिरजेति गम्यते अस्मिनेव प्रकरणे --“ मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्‌ ' [ चै ४।१० ] इति प्रतिपादनात्‌ प्रकृतिविक्ृप्योरभेदविवक्षया टोहितादिमित्तयाऽनिवाच्या मधयिवाजा- शब्देन विवक्षिता सांस्यप्रकरतिरत्र सखरजस्तमोगुणामिका ग्राह्या ( )

ननु तेजोवनानामुतपत्तिश्चवणाद जाशब्दस्य छम्यां -रूढताच योगखूटय)रसंमवात्कथं परकृतावजाजञव्दप्रयोग इयत आह सृत्रकारः--

कत्पनापदेशाच मध्वादिवद्विरोधः॥ १०॥ (२)

चश्चोयनिरासे प्रकृतावजाश्नव्दानुपपत्तिः कुतः कत्पनोपदेश्ञात्‌ यदयष्य- जाज्नव्दङ्छागवाचिवानौक्तप्रकृतौ रूढः नापि जायत इति योगः संभवति तेजो- वन्नानां व्रह्मण उत्पत्तिश्रवणात्‌ तथाऽप्यजाघं तेजोवनामिकायां प्रकृतौ सुखाववोधाय कप्यत अत्राऽऽहुभौष्यङृतः-- तथा हि टके यदृच्छया काचिदजा रौहितशुङ्ककृष्णवणां स्यद्रदवकरा सरूपवरकरा वा तां कथिद जो जुपमाणोऽनुेते कथिबरैनां भुक्तभोगां जद्या- देवमियमपि तजेवनटक्षणा मृतप्रकृतिष्चिवणा वह॒ सरूपं चराचरटक्षणं विकारजातं जनययव्रिदुपा कषत्ङेनोपभुव्यते विदुपा परियञ्यत इति नचेदमाशङ्कितव्यमेकः

सतुभः पादः ] मह्यस्चचव त्तिः ६५

छषेत्रज्ञोऽनुशेतेऽन्यो जहातीति अतः क्षत्ज्ञमेदः पारमाधिंकः परेपामिष्टः प्राप्रोतीति हीयं सषत्रह्मेदप्रतिपिपादयिपा कि तहिं वन्धमेक्षव्यवस्थाप्रतिपिपादयिपा वपा प्रसिद्धं तु मेदमनूय वन्धमेक्षव्यवस्था प्रतिपायते मेदस्तृपाधिनिमित्तो मिध्याज्ञान- कर्पितो पारमार्थिकः एको देवः सवमृतेपु गढ: सवव्यापी सवमृतान्तराप्मा + [ श्वे ६।८ ] इदयादिश्रतिभ्यः मध्वादिवत्‌ यथा-- अतौ वा आदित्यो देव- मधु ' [छा०३।१। १]! वाचं धनुमुपासीत ' [ ब्रु० ५।८। १] इयदा- वादियस्यामधुनो मधुलं वाचश्चापेनोर्धनुवमियेवं जातीयकं कल्प्यते एवमिदमनजाया अजां कल्प्यत इयथः तस्मत्तिजोवननासिका प्रकृतिरजेति सिद्धम्‌ १० (२)

सख्योपसंयहादपि नानामाबाद्तिरेकाच॥ ११

एं परिहतेऽप्यजामन्तरे पुनरन्यस्मान्मन्त्रातसांख्यः प्रव्यवतिषरते बृहदारण्यक श्रूयते-- यकिन्पर् पञ्चजना आकद्श्च प्रतिष्ठितः तमेव मन्य आत्ानं विद्रान्रह्मामृतोऽमू- तम्‌ [ ।9। १७ ] इति। सस्यायमधः-प्च पञ्चजना आकाशश्च यस्मिना- श्रितास्तमेवाऽऽश्रयमृतमाप्मानममृतं ब्रह्म मन्ये एवंविद्रानहमण्तो भवामीति तत्र पच- पञ्चजना इति प्रोक्ताः पदाथाः सांस्यशालरप्रसिद्धाः मृडपरकृतिरविक्तिमहदायाः प्रकृतिविकृतयः सप्त

पोडश्कस्तु विकारो प्रक्रतिनं विक्रतिः पुरुपः " [ सांस्यका० | इति संगृहीता अत्रोच्यन्त जहोखिच्छृतिप्रोक्ताः प्राणचक्रुःश्रेत्रमनोनसंज्ञका इति संयः। सस्यप्रोक्ताः पदाथ इति तावप्प्रात्तम्‌। कुतः प्चविशतिसंस्याकाः पदाथ उच्यन्ते जनश्नब्दश्च तचोपटक्षणाधः पञ्चपत्चेति शब्दद्वयं श्रूयते तत्रैकेन पञ्चशब्देन तच्रगता पञ्चसंस्या विवक्षिता द्वितीयेन पञ्संख्याविपयाऽपरा पञ्चसंख्या विवक्षिता तथा पञ्चसंल्याविशिष्नि तचपन्चकानीद्युक्त भवति ततः पञ्चमिः पञ्चकः पञ्चविशव्यवभास- नात्सांस्यतछानामुपसंग्रदान प्रधानमशव्दमिति प्राप्तेऽभिधीयते यदपि पक्चसंख्याविप- याऽपरा पञ्चसंख्या श्रूयते तथाऽपि पञ्र्वि्तिर्नियन्तुं शाक्यते विंशतिसं्याकानां तखानामाश्रयवेनाऽऽमनो ग्रहणात्‌ ह्ययमात्मा पल्ठविंतरव्यन्तःपाती तथा सव्येकल्यै- वाऽऽधेयत्वमाधारतं चेति विरोधप्रसङ्गात्‌ यस्मिन्पञ्च पञ्चजना यकाश्लश्रेयकाद्योऽप्यपरः श्रयते तस्यापि परञचवंदायन्तःपातित्वम्‌ आकाश्रयेऽपि प्रधडनिर्देशसमुच्दययो- विरोधात्‌ अत आत्माकााम्यां सह सप्तविंशतिसंपत्तनं सांस्यतचानामवकाश्चः कस्तर्हि वाक्याधः उव्यते--परचजनशब्दोऽयं समस्तः संज्ञावाची "दिक्संख्ये संज्ञायाम्‌ [पा० सु° २।१।५० ] इति समासविधानात्‌ अतः प्जनसंज्ञकाः पदाथौः पञ्चसंख्याका इलयुक्तं भवति सूत्राथस्वेवम्‌--संस्योपसंग्रहादपि सास्यप्रकृतेः ्रौतवं संगच्छते | %

६६ हरिद्‌क्षतक्रता- [ प्रथमाध्याये

कुतः नानाभावात्‌] अवान्तरसंष्याया अनुगमकथम।भावेन पञ्चानां पञ्चकानां प्रतिपादपिर्तृ- मशक्यत्वात्‌ पशः पशः साधारणधमंश्रवणेऽपि क्थंचि्पञ्चविश्नतिसंख्याद्धीकारे वाध- कान्तरमाह--तेरेकाच्चेति पञ्चजनपिक्चषयाऽऽकाश्लपुरपयेरतिरिक्तत्वान पञ्चविदाति- सख्याप्रतिपत्तिः तस्मान्न सांस्यप्रक्ृतिरत्र विवक्षिता ११

पचजनशव्देन के विवश्यन्त इलाका द्कायामाह--

प्राणादयो वाक्यहोपात्‌ १२॥

अत्र प्राणचश्ुःश्रोत्रानमनांसि पञ्चजनशब्देरुन्यन्ते कुतः वक्येपात्‌ प्राणस्य प्राणमुत चश्चुपश्चक्ुरत श्रत्रस्य श्रेतरमनस्यानं मनसो ये मनो विदुः! [व ०४।४।१८] इति अत्र वाक्यलेपगताः प्राणादयः संनिधानासञ्चजना इति विवक्ष्यन्ते ननु कथं पुनः प्राणा- दिपु जनशनव्दपरयोग इति चेत्‌ जनसंवन्धातुप्राणादयो जनशब्दभाजो भवन्ति जनश- व्दश्च पुरुपापरपययः प्रणेपु प्रयुक्तः "ते वा एते पञ्च ब्रह्मपुहयाः ` [छ ° ३।१३।६] इति श्रुतेः समासव्रकचच समुदायस्य प्राणादिषु ूढत्वमविरद्रम्‌ कथं पुनरसति प्रथमप्रयोगे रढिगश्रीयते उच्यते-यथोद्धिदा यजेत युं छिन्ते वेदिं करोतीलादौं प्रथमप्रयोगाभविऽपि रूढरङ्गीकृता तथाऽपि पृश्चजनशब्दः समासवखत्सङ्ञाकाह् वक्यदेपसममिष्याहतेपु प्राणादिपु प्रवर्तिष्यत इति नकाऽव्यलुपपत्तिः प्राणादीनां पञ्चानां साक्षी चिदात्मा द्वितीयैः प्राणाद्भशव्दैरमिधीयते १२

ननु माध्यदिनानामनस्य प्राणादिष्वाश्नानाद्रवतु पद्चसंस्यां काण्वानां चनाम्नानात्कथं पञ्चसंस्याऽत आह--

ज्यो तिषिक्ञेषामरत्यजञे १२॥ (२)

असलप्ि काण्दानापरनने ज्योतिपा सह तेपां पच्संख्या पूर्येत तेऽपि हि यस्िन्पञ्च पञ्चजना [ च्रु० | ¢ | १७ ] इलतः पुत्रसिन्मन्ने व्रहम्वरूपनिणे+य व्योति रधौयते-‹ तदेवा अ्योतिषां स्येोतिः ` [ वु ४] ४) १६] इति अत्रोभयेषां समानेऽपि मघ्रे उयो्िषो ग्रहणाग्रहणे मवतः यथा समनिऽ्यतिरत्रे वचनभेदासोड-

^~ ^~

शिन प्रहणाग्रहणे तद्वत्‌ तस्मायधानमशब्दमिति सिद्धम्‌ १३ (३) कारणत्वेन दाऽऽकाज्ञादिषु यथाव्यपदिषटोक्तेः १४

[र

ये(ऽयं वेदान्तसमन्वयो जगत्कारणव्रह्मविपयः सार्धेखिभिः पदैः प्रतिपादितस्तमा- क्षिप्य समाघ्रातुमयमारम्भः उक्तः समन्वयो संभवति वेदान्तेषु बहुशो विरोधददैना- त्रामाप्यस्य[च] दुरपपादघात्‌ तथा हि-- आन्न आकाशः सभूतः ' [ ते०२। १] इति तेत्तिरीयके वियदादीन्प्रति खट प्रतीयते छन्दोगये-८ तत्तेजोऽसृजत [ छ° ६।२।३ 1] इति तेजर्जदीन्प्रति एेतरेयके- इमाह्ोकानसजत [ ए० आ०

चतुथः पादः ] बह्मसूचवृत्तिः ६७

२।४।१।२।३ ] उति टोकान्प्रति मुण्डक-- “एतस्माजायते प्राणः" [बु०२।

(~.

१।३ 1] इति प्राणादीन्प्रति | एवं कार्थविपये परस्परविरोधः | केवटं कायद्ररेणेव विरोधः किं तहं कारणस्रूपोपन्यासेऽपि विरोधा द्यते तथा हि--° सदव सम्य. दमग्र आसीत्‌ ' [छा०६।२)। १।२} इति च्छान्दग्य सद्ुपलं कारणस्यावगम्यते तेत्तिरीयके --' असद्वा इदमग्र आसीत्‌ [ तै० | इति कारणस्यासद्रूपतम एतरेयके च-“ आत्ा वा इदमक एवाग्र आसीत्‌ ' | २० १। १] इयात्मरूप- त्वम्‌ अतो विरोधात युक्तः समन्वय इति प्राप्ति त्रम: मवतु नाम सृ्येपु वियदादिषु तत्रमे विवादः वियदादीनामतात्रयैविपयत्वादद्वितीयत्रह्मवोधयिव हि तदुपन्यासः तात्पयेविपये तु जगत्तष्टरे ब्रह्मणि कापि विरोधोऽस्ति सुत्राथ इत्थम्‌-एकस्मिन्वे- दान्ते सवैज्ञः स्वैशवरः कारणवेन व्यपद्िटस्तथामृतस्येव शाखान्तरे ऽपयक्तेः कारणे र्मणि विगानं नास्तीति १४

यत्त॒ असद्रा इदमग्र आसीत्‌ ` [ तै २।७] इयदौो कारणविपयं विगानं दरित तत्परिहारमाह--

समाकर्षात्‌ १५॥ (४)

असद्वा इदग्र आसीत्‌ ! इलयत्र पूर्प्रकतस्य सत एवाऽऽकधणाननासत्कारणविपयं विगानमस्ति तथा दि--“ असनेव मवति [ त० २। ] इयसद्रादं निराकृय अस्ति ब्रह्मेति चेद्वेद इति सदात्मानं निधायै सोऽकामयत [तै ९।६ ] इति सत एव्र कारण्पटु्मुक्वा " तत्सयमिलयाचक्षत इ्युपसंहय तदप्येप छेको भवति इति प्रष्ठतविपयः शक उदाहतः तत्रैयं सति नासच्छब्देन दृन्यवादः पारे- ग्रहीतुं इक्यदे प्रकृतदानाप्रन्नतकल्पनाप्रसङ्गात्‌ सच्छव्दवाच्येऽपि ब्रह्मण्यसच्छनब्दस्य नासरूपव्याकरणाभावन प्रागुसत्तरौ पचाचकिप्रयोगसंभवाच विदयारप्यपादा आहुः-- असच्छब्देनाभिधानं तदव्याक्ृतामिप्रायं नवत्यन्तामावाभिप्रायं ° कथमसतः सज्नायेत [ छ० ६।२।२] इति श्रूयन्ते चायावस्य कारणवनियेधादिति | तद्धेदं तद्य- व्याकृतनाप्र।र [ नृ० १।४॥७ ] इति निरध्यक्षस्य जगतो व्याकरणामावमुक्वा एप टद्‌ प्रविष्टं आनद्रेभ्; ' [ बु० १। ¢ | ७] इलयध्यक्षस्य चेतन्येश्वरस्य व्याङृतव्लय। ुपरेचितेन समाकरपात्‌ एवं सवत्र यथाव्यपदि क्तिङ्द्या तस्मादेकवाक्य - तायाः रुसंपादत्यादयुक्तो उराद्दारणे समन्य: १५ ( )

जयष्राचित्वात्‌ १६ कौपीतवित्राहमणे वाटाक्यजातदा्ुसंवादे श्रुयते बाटाकिनान्ना त्राह्मणिनाऽऽदिलादिपु पोडङराु वेयवेनोक्तेु राजाऽजातदाघ्रुस्तानिराकय व्रह्य ते ब्रवाणि इदयुपक्रम्य

६८ हरिदीक्षितकरता-- [ प्रथमाव्यये-

स्वयमाह यो वै बाटाकः एतेपां पुरुपाणां कती यस्य ॒वेतत्कर्म वै वेदितव्यः ` [कौ० त्रा १९ ] इति तव्र किं जीवो वेदितव्य उत मुख्यः प्राण आहोधित्परमात्मेति सश्चयः | किं तावसप्राक्तम्‌ प्राण इति कुतः यस्य॒वैतत्कम इति श्रवणार्म- दाव्दस्य चटनवाचिादेदादिचट्नस्य प्राणसवन्धिवाद्वाक्यन्ेपे च“ प्राण एकधा मवति [ कौ० ३।३ ] इति प्राण्नव्दश्रवणाच्च | अथ वाञ्त्र जीवो वेदितव्यः ° यस्य वेतत्कर्म ' इति घम॑घर्मटक्चणकरमोपदेशसंमवात्‌ पू्प्रकृतानाम्‌ आदिले पुरुषः [उखा ११। १] चन्द्रमसि पुरपः [ कौ० ¢] ¢ ] इयादीनां षोडशानां युरुपाणां मोगोपकरणानां भोक्तुर्जीवस्य कर्ेवसंमवनेतेपां पुरुषाणां कुं जीवस्योपपयते अन्यच्च जीवटिद्घमत्र द्रद्यते वेदितव्यपुरपन्ञानोन्मुखं वाखा प्रयजातशत्रुणा सुप्त पुरुपमामन्त्रणेन संबोध्य ततोाऽनुध्यितं पाणिवातेनोध्थितं प्रद््ये प्राणादिव्यतिरतस्य जीवस्य प्रतिपादनादियेवं प्राति ब्रुमः--अत्र परमात्मैव वेदितव्यः कुतः ' ब्रह्म ते ब्रवाणि: इघ्युपक्रमसामथ्यौत्‌ इह हि वाटाकि- रजातदाघ्रुणा सह ब्रह्म ते त्रवाणि ` इति संवदितुमुपचक्रमे कतिचिदादियाय- धिकरणान्पुर्पान्मुस्यत्रह्मृयोक्ोपररराम तमजातषत्रुः मपा वै खट मा संवदिष्ठा तरह ते त्रवाणि इति तान्पुरुपान्निराङ्व्य स्वयमजात्ररतेपां पुरपाणां कतोरमन्यमुप- दिदेश यदि सोऽप्यमुख्यव्रह्मट्िः स्यात्तं बाटाकिवन्गृपावादी स्यात्‌ उपृक्रमोऽपि वाध्येत तस्मात्परमेश्वर एवायं भवितुमहेति कर्ृलं चैतेषां पुरुषाणां न. पसेश्वरादन्यस्य स्वातन्ब्येणावकस्पते यस्य वैतच्मे इलयपि नायं चट्नटक्षणस्य धमौधर्मखक्षणस्य वा कर्मणो निर्देशः तस्याप्रकृतत्वात्‌ नच परमेश्वरे कर्मशव्दानुपपत्तिः तस्य कम- शब्दस्य जगद्वाचिघात्‌ क्रियत इति कर्मेति जगदेव कर्मशव्देनोच्यत इत्यथः सति जगद्राचिवे क्मदाव्दः सप्रयेजनो भविष्यति पोडश्ानामेव पुरुषाणां कर्तश्वर इति- राङ्कानिढत्तिरेव प्रयोजनम्‌ अथवा किमनेन परौडशानां कतरि संकोचेन एतच्छरत्छं जगद्यस्य कार्यं एव वदितव्य इति ङृतस्नजगत्कतृं तु परमात्मन एव समवति जीवमुस्यप्राणयोः एवं सति रा्नो गृपावादिवदोपो भवेत्‌ जगक्तखेनेव जगदन्तःपातिनां पोडदरपुरूपाणां कतेवसिद्रौ वाटाकिना वेयवेनोपदिष्टानां तेषाम्बेयव- ज्ञापनार्थं ब्राह्मणपसिजकन्यायेन पुरुपाणामिति प्रथङनिदशः १६ जवमुख्यप्राणलिङ्गानने ति चेत्तद्याख्यातम्‌ १७

ननु वाक्य्ञेपगताजीवट्िङ्गान्मुख्यप्राणटिद्भाच तयोखान्यतरस्येह ग्रहणं न्याय्यं नेश्वरस्यति चनन यतस्तच्चस्यातं प्रतदेनाधिकृरणे जीवमुस्यग्राणदिङ्गमपि ब्रहमपरतया व्यास्यातमिव्यथेः नचैवं प्रतरदनाधिकरणेनाच्य गताधता एषां पुरषाणां कतृवस्य य्येतलर्मेयस्य तत्राप्रतिपादनात्‌ अनेन जगतक्लामिधानेन जीव्मुस्यप्राणाशङ्का

चतुर्थः पादः ] बह्यसूचवृत्तिः ६९

पुनरुपद्यमाना निव्यते अत्रोपृक्रमस्य तावद्रह्यविपयत्वं प्रदरितं ° ब्रह्मते ब्रवाणि? इति उपसंहारस्यापि निरतिशयफटश्रवणा द्रह्यविपयघे द्ृद्यते--“ सव।न्पाप्मनोऽपहय सर्वेपां मृतानां ब्रष्टयं खाराव्यमाधिपयं पर्येति एवे वेद्‌ ! [ कौ० २।२९० ] इति तस्माजगत्कता परमात्मैव जीवो मुख्यप्राणो वा १७

अन्या तु जमिनिः प्र्षव्याद्यानाम्यामपि चेवमेके। १८ (५)

अपि नवात्र विवदितव्यं जीवप्रधानं वेदवाक्यं स्याद्रह्यप्रधान वेति यतोऽना ब्रद्यप्रतिपच्य्ं जीवपरामरमस्मिन्वाक्ये जैमिनिराचार्यो मन्यते कस्मात्‌ प्रश्नप्रतिवचना- भ्याम्‌ प्रश्नस्तावत्सुप्तपुर्पप्रतिवोधनेन प्राणादिव्यतिरिक्ते जवि प्रतिवोधेते 'पुनजवन्य- तिस्ति विपये दृद्यते--‹ कैप एतद्राटके पुरुपोऽगयिष्ट वै तदभृल्ुत एतदागात्‌ ? [ कौ० ¢ १९ ] इति प्रतिवचनमपि-- यदा सुप्तः छप्रं कंचन पश्ययथा- सिन्प्राण प्ेकधा भवति [कौ० १६] एतस्मादालनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो छेका: ' [ कौ० ४।२० ] इति सुपृक्षिकटठे परेण ब्रह्मणा जीव एकतां गच्छते परस्माद्रहमणः प्राणादिकं जगउजायत इति वेदान्तम- यौदा तस्मायत्रास्य जीवस्य निःसंवोधतास्च्छतारूपः प्रस्राप॒ उपाधिजनितविशेपन्ञानर- हितं स्वरूप यतस्तद्भशरूपमागमनं सोऽत्र परमात्मा वेदितव्यप्येन श्रावित इति गम्यते | अपिचेवमेवे वाजसनेयिनोऽस्मिन्वाक्यजातशत्रुसंवदि स्पष्टं॒विन्ञानमयशब्देन जीवमाम्नाय तद्वतिस्कति प्रमात्मानमघीयते-- एप विज्ञानमयः पुरुपः कैप तदाऽमूकुत एतदा- गात्‌ [वरृ०२।१।१६१] इतिप्रश्चे | प्रतिवचनेऽपि ° एपोऽन्तहृंदय आका- शस्ताक्षज्छेत इति आकाशगव्दश्च परमात्मनि प्रसिद्धो ' दहरोऽस्मिनन्तराकाश्चः [ छ० ८।१। १] इति। सएव कौपीतविव्राह्मणे प्रयभिज्ञायते १८ (५)

वाक्यान्वयात्‌ १९॥

बृहदारण्यके चतुर्थाध्याये मेत्रेयीं भायां प्रति याज्ञवस्क्य उपदिशति तन्मेत्रेयीव्राह्मण- मुच्यते तत्रयं वाक्यम्‌--: वा अरे पयु: कामाय पतिः प्रियो भवल्यानस्तु कामाय पतिः प्रियो भवति ' इ्युपक्रम्य वा अरे सवस्य कामाय सर्वं॒॑प्रिये भवलयामनस्तु कामाय स्वं प्रियं भवति आत्मा वा अरे द्रष्टव्यः श्रेतम्यो मन्तव्यो निदिष्यासितव्यो मेत्रे्यात्मनो वा अरे ददोनेन श्रवणेन मला विज्ञाननेदं सर्वं विदितम्‌ ' [ वु° ।-५। ] इति अत्रायं सदायः-किं विज्ञानात्मा द्रटव्यादिसख्यणोपदिद्यत आहोशित्परमा- तेति विज्ञानामेति तावत्प्रात्तम्‌ कुतः ! ° वा उरे पद्युः कामाय इलयादिवाक्यैर्मा- गराटसस्य संसारिविसुचनात्‌ अयमत्र वाक्याथः-पलौ प्रीतिं कुवती जाया पद्यः सुखाय प्रीतिं करोति किं तु स्वस्य सुखयेव एवं पतिपुत्रादयोऽपि स्ससुखायेवेत-

७3 हरिदीक्षितक्रता- [ प्रथमाध्याय

रत्र प्रीतिं कुर्वन्तीति भोगश्च नासङ्गश्वरस्यावकत्पते तस्मा्ज्ञानासैवेह द्व्यवादि- नोपदिद्यत इति प्रात त्रूमः परमक्तिवेहोपदिद्यते कुतः वाक्यान्वयात्‌ उपक्रमोप- सहारपय।ट।चनयाः वाक्यावयवानां ब्रह्मण्येवान्वयात्‌ एतद्राक्योपक्रमे मैत्रेयी वित्तेन साध्येन कमणा किममृतं स्यादिति पप्रच्छ याज्ञवक्क्यस्तु अमृतवस्य तु नाऽऽशाऽस्ति (वृत्तेन | वृ० ¢ | ५\। | इ्युत्तरमाह इति याज्ञवत्क्यादुपश्रूय येनाहं नामृता स्यां कमहं तेन कुया यदेव भगवान्वेद तदेव मे ब्रूहि ? [ बु | ५। ४] इल्यम- तत्वमाशासानाये मत्रय्ये याज्ञवत्क्य आत्मविज्ञानमिदमुपदिश्रति ब्राह्मणावसानेऽपि * एता- वद्र खल्वमृतवयम्‌ ! [ वृ० ४।५। १५ | इत्युपसंहतम्‌ नचान्यत्र परमा- विज्ञानादमृतत्वमस्तीति प्रमाणमस्ति नहि विज्ञानात्मविक्ञानेन सर्गं॑विज्ञातं भवति ˆ त्र्य ॒तं॒परादाचोऽन्यत्राऽऽत्मनो ब्रह्य वेद्‌ ' [वृ० ४।५॥७] इत्यादिना तन्निषेधात्‌ अयमस्याः श्रुतेरथः--यो हि ब्रह्मकषत्रादिकं जगदात्मनोऽन्यत्र सात न््येण टव्धस्लभावं पदयति तं मिध्यादरिनं तदेव मिध्यादृष्टं तब्रहमक्षत्रादिकं जगत्परा- करोतीति तस्मादुप्क्रमोपसंहारसामर्यदामन्नानमेवात्रोपदिद्यते आत्मा परमाव शारीर इति १९

य्पुनरक्तं प्रियसंसुचनोपक्रमाद्िज्ञानासन एवायं दरेनाुपदेश इयत्राऽऽह--- , प्रतिज्ञासिद्धे लिङ्गमारमरथ्यः २०१. जीवोपक्तसणं प्रतिज्ञासिद्धेटिद्गं तस्सिद्धयथमिलया्मरथ्यो मन्यते जीवस्य परमात्मनोऽ- व्यन्तमिन्रल एकविज्ञाने सयैविज्ञानप्रतिज्ञा इदं सवं यदयमात्मा इति सावौस्मयप्रतिङ्ञा जनयोवितेघमाक्ञङ्कवं तयोरभेदश्प्रतिपच्य्थं जीवोपक्रम इव्यथः २० [क (4 (= 9 4 उत्छमिष्वत एवंमावादित्यं)दुलोमिः। २१ ्ञानध्यानाम्यासाभ्यां सय्रसन्नस्य देहादिसेवातादुक्रमिष्यतो जीवस्य परमात्नैक्यो- पपत्तेरिदगभेदेनोपक्रनणकिवये इल मिराचार्थो मन्यते श्रुतिश्वैवं मवति--: एष संप्रसादोऽ- स्माच्छरीरात्समुव्धाय परं व्योतिरपसंपय स्वन सरूपेणामिनिष्पयते ' { छ० | १२९।६ ] इति अदस्थिदेसति काशक्रस्स्नः २२॥ (६) अस्यैव ॒परदात्यौ सीवायेनावस्थानादुपपनमिदमभेदेनोपक्रमणमिति काशकृत्स्न आचार्यो मन्यते ¡ तथा ह्लणम्‌--'अनेन जीवेनाऽऽमनाऽचुप्रविद्य नामख्ये व्याक- राणि ' [ छ० ६।३।२] इति ¦ दन््रवणश्च-सवोणि रूपाणि विचिय धीरो नामानि कृत्वाऽभिवदन्यदास्ते ` [ ठे° शा० २।१२।७ {इति एवंजातीयकानि वहूनि

(१

प्रमाणानि प्रस्येवाऽडमनो जीवभावेनावस्थान दीयन्ति तत्रैवं मतत्रयस्य विवेकः-

{3 2)

चतुः पादः ] ब्यसूचवृात्तिः 1 ५१

[>

आदमरथ्यमते जीवपरयोभद, मेदौ यद्यपि जीवस्य परस्मादनन्ययममिप्रेतं तथाऽपि प्रति- ्ञासिद्धेरति समिक्षल्लाभिध्रानात्वार्यकारणभावः कियान[प्याभिप्रेत इति आदुटमिमतेऽ- वस्थान्तरपिश्षौ भेदाभेदौ मुक्तेः प्राम्मेदस्तदनन्तरमभेद्‌ इति परमेश्वर एव जीवो नान्य- स्तदुपाध्यो मध्यालादिति तत्र काश्ृत्नीयमेव मतं श्रुयनुसारीति ज्ञेयम्‌ विस्तरो भाष्य द्रष्टव्यः ६२ (६ ) परक्रतिश्च प्रतिज्ञाहशटान्तानुपरोघात्‌ २३

यथाऽभ्युटयदेतुववाद्धर्मो जिज्ञास्य इयु्तं पुवमीमांसायमिवं निःश्रेपसदतुला्र् .जिज्ञा- स्यमिद्युक्तमत्र | तस्य ब्रह्मणः किं टक्षणमिव्याकाङ्क्नायां 'जन्मायस्य यतः ' [ व्रऽसु० १। १।२] इति तदक्षणमुक्तम्‌ एतावता ब्रह्मणो जगत्कारणं टक्णं निन्यृदटम्‌ तच कार. णवं समानमुपादाने निमित्ते चेति भवति संशयः किमातके ब्रह्मणः कारणं स्यादिति | निमित्तकारणव्मव ब्रह्मण इति ताबयपरप्तम्‌ कुतः-^तदैश्षत' [ छा० ६।२।३] इति ई्षाचत्रे ' [ १०६ ] "स प्राणमसृजतः [ प्र०६ ¢ | तत्तेजोऽसृजत [ छा० ६।२।३ ] इ्यादावीक्षपू्ैकजगत्कलैलक्वणात्‌ सूज्यका्यपययाटचनपू- ववं क्त्वे ठोके निभित्तकारणे कुखाटादौ दषटम्‌ निमित्तस्य कुखद्देरपादानमृथिण्डा- दिभावद्दौनात्‌ तस्माज्जगतुषन्तर्य एति रह्म निमित्तमेव नोपादानमिति प्रपते बरमः- परृतिरुपादाः चकारासिप्नित्तापि त्ररौव ¦ कुतः प्रतिङ्ञादषटन्तानुपरेधात्‌ प्रतिज्ञा दृष्टान्तयेोरलुपयोपो विरोधाभाव सामज्जस्यमिति याच्‌ तस्मदियथः प्रतिज्ञा तावत्‌~ ^ येनाश्रुतं श्रुतं सदत्यमतं मदमविकञातं विज्ञादम्‌ [ छ० १। इति अत्र चैकविज्ञानेन स्ब॑धिज्ञानं गम्यते तदेकरिज्ञानेन सविज्ञानं ब्रह्मणः सर्वोपादानते सति तद्यतिरेकेण कयणानभायाटुपपादयितुं सुशकम्‌ नचेपादानोपदिययोरभेदः प्राप्त इति वाच्यम्‌! वयं तयोरमेदं द्रुमः रितु मेद्‌ ्यासेधाम दत्यभियुक्तक्तेः द्टन्तोऽपि- यथा सौग्धेकेन गृयिण्डेन विहादेन समं॑मृन्यं विज्ञातं स्यात्‌ ' [ छ०६।१।४] द्युपदानविपय दद्यते ! चानेनोपदेयस्य सलव्वं प्राप्तमिति वाच्यम्‌ ® वाचा- रम्भणं चिकाय नानेव एरिक्प्येव सत्यम्‌ [छ० | 9 ] इति तनिराकरणाद्‌ अते रद्य उपादानत्वं निमित्ते सभवति ' तदैक्षत वह स्याम्‌ ; [ छा० ६६{२। ३] ३ति निमित्तकाणस्येक्षितुः सवेज्ञस्य ब्रह्मण एव विचित्रजगदा- करिण वहमठनं चोपरिदियते ¦ रस्पह्रह्ेवाभिनरिमित्तोपादानम्‌ अत्र माधवा यदाहुः- ¢ कारणत्वेन चाऽऽकाश्ादिषुं यथाव्यपदिष्टक्तेः ' [ त्र सूृ० १।४। १४ ] इ्या- रभ्या्टसूब्या विष्णौ भुल्यतः सर्वशब्दवाय्यवमिति ' प्रकृतिश्च प्रतिज्ञा ` [ ब्र° सू° १।४।२३ ] हृत्यादिसत्रैरपि चीराव्दा अपि तल्िन्नेव मुख्यद्रे्या सन्तीतिच तद्रातेम्‌ अस्माकं विमतस्थाभ्यां रमानुजनीट्कण्ठाभ्यामाचायीम्यां तदनभ्युपगमात्‌

®) `

७२ रिद्।श्वितक्रता- [ प्रधमाध्यये~

पां तेधिकानां संमतैः श्रतिस्परतिपुराणादिप्रमणिः सूत्राणामर्थान्तसण॑नं युक्तम्‌ नतु ( (

तुरकमटमाटरकण्टरव्यादिकलपितप्रमणेरिते दिक्‌ रामानुजनीरकण्ठयोराचा्योरेक ।सद्रान्तः श्रुयादकरनादोपरहितव्ाप्प्रामाणिकः दिवापरनामघेयं ब्रह्मैव प्रप्चस्याभि- नानेमित्तोपादानमिति नीरकण्ठाचायैः तदेव ॒चिष्ण्वपरनामधेयामिति रामानुजाचार्यः नाम्न्येव तयोर्विप्रतिपत्तिनं सिद्धन्ते तयेर्मते मोक्षस्तु-‹ ज्ञाता देवं मुच्यते सर्वैपादौः ? [ श्वे° १।८] इत्यादिश्चतिभिभगवञ्जञानपृवकोपासनयाऽस्याधिकारिणो भगवस्रसादास्- ध्वस्ताज्ञानपराञ्चः प्रयक्ीभृतनिरतिश्यज्ञानानन्दस्वरूपतत्समानगुणप्रातिखूपः तो दहि ब्रहमप्रपञ्चयोधटपटयोखि नायन्तमेदवादिनौ तदनन्यवपरघ्रतिविरोधात्‌ नचाय- न्तमेदवादिनौ मेदप्रतिपादकश्रुतिविरोघात्‌ वा शुक्तिरनतयो- स्विकतरमिध्यालवादिनौ तत्छामाविकगुणमेदपरधरतिविेघात्‌ नच मेदामद- वाद्नो वस्तुवरोधात्‌ किंतु शरीरश्रीरिणासि गुणगुणिनोखि कायकारणवेनं विपवचष्यतेन चाविनामावलम्‌ नहि मृदं विनाघटो द्यते नील्मिनं विना पोत्पटम्‌ तथा ब्रह्म विना प्रप्चदक्तिरन्यत्र स्थिता शक्तिव्यतिरकेण कदाचि- दपि व्रह्म विज्ञायते वहििवौष्ण्यं विना येन विना यन्न ज्ञायते तदिरिष्टम्‌ प्रपचस्तु ब्रह्म- स्वभाव एव अतः सवधा प्रपञ्चाविनामृतं त्य ननु कृटस्थस्येश्वरस्य कर्थं

(~ (^

जगदाकारेण परेणाम। विकारहेतुरिति चेन | नामरूपविभागानहसुक्ष्माचिदचिच्छक्तिविशि- एस्येश्वरस्य कारणव्म्‌ नामरूपविमागाहस्थुखचिदचिच्छक्तिविरिष्टस्येश्वरस्य कायत्वम्‌ कारणलत्रमव्यक्तलं कायवं व्यक्तव्वपिति विवेक इति विशिष्टष्टेतिनौ तौ वदतः “पराऽ- स्य॒दक्तिर्विविधेव श्रूयते स्वाभाविकी ज्ञानव्रटक्रिया [श्वे° ६।८ ] इयादि- दशानात्‌सवाऽपि शतित्रललाधरितेवेति ज्ञायते अतः सप्रशक्तिमतस्तस्य किं किं संभवति। तस्मानासभावनादिङकुतकस्ताक्षिन्त्र्मणि निरवकाश्च इति प्रतिपादयतः - | ' एकमेवाद्ि- दीय ब्रह्म [छा० ६।२। १] इतिश्चतिविरुद्धवाच्न्मतं ग्राह्यमिति सजातीय विजातीयमेदानपायादद्वितीयचेतन्यासिद्धेरेति दिक्‌ २३॥ अभिध्योपदशाच २४ वरह्मामिननिमित्तोपादानं भवितुमर्हति वुतः अभिष्योपदे्ात्‌ ध्यानोपदेशादि- सथः सोऽकामयत वह स्यां प्रनयेय [ तै० २।१] इति तत्राभिष्यापूर्वि- कायाः स्वातन्व्यप्र्रत्तैः कर्तेति गम्यते | ' वहु स्याम्‌ ' इतिप्रयगात्मविपयवादहूहुभवना 1भध्यानस्यपादान।मंयापं गम्यते २४ साक्षाचामयाश्नानात्‌ ॥२५॥ इतश्च व्र्ोपादानम्‌ कुतः साक्षाचोभयान्नानात्‌ ब्रहैव कारणमुपादायोभो प्रम- वप्रलयावान्नयेते--: सवाणि वा इमानि मृतान्याकाडदिव समुपयन्त ` आकरं प्रयस्तं यन्ति [ छ० १।.९। ] इति यत्रोत्तिविनाश। यस्य कायस्य तत्तस्यो- पादन दृष्टम्‌ यथा मुदस्य २५

चलुधः पादः ] वह्मसुच््रत्तिः ७३

आत्मकृतेः परिणामात्‌ २६

इतथ निमित्तोपादानवे ब्रह्मणः समवतः कुतः | आत्मकृतेः परिणामात्‌ अत्मनः सेवन्धिनी कृतिरात्मकरृतिः कतृखक्मलसाधरण्पेनाऽऽमङ्ृतः श्रवरणादियथः ' तदात्मा- <. स्वयमकुरुत [ ते० २। ] इति स्वयमिति कर्वम्‌ आत्मानमिति कमप्वम्‌ कर्मतरेनोपाद्‌ानसिद्धिः नन्वत्मनः कर्ततमेन पूत्रसिद्धस्य कथं कमतरमियत आदह-परिणा- मात्‌ परिणामो विवर्तः सिद्धस्यापि वरिव्तत्मना साभ्यलत्कर्मवोपपत्तिरियधः उपादानसमसत्ताकोऽन्यधामावः परिणामः उपादानाप्तमसत्ताकोऽन्यथाभावं। विवते इति परिणामविवर्वयोर्विवेकः माय पादानवेक्षया विवर्तलम्‌ यथा सुवेस्य त्रितः कटक- कुण्डलादि यद्रा परिणाम्परिणामसामानाधिकरण्येनाऽ पमन: श्रवरणादिय्धः ' सच्च य- च्चाभवत्‌ [ तै० २।६ ] इति। (६)

यानिश्च हि गीयते २७ (७)

इतश्चाऽऽमाऽस्य प्रपञ्चष्य प्रकृतिः हि यस्मादोनिरिति वदान्त गीयते पेते यदूतयानि परिपदयन्ति धीराः [मु० १।१।६] इति यानिशब्दः प्रकृतिपयीयः तदुक्तं भाष्यकृद्धिः--योनिशव्दश्च प्रक्ृतिवचनः समधिगता छक प्रधि योनिरोपधिवनस्पतीनाम्‌ ` इति ` यथेणनाभिः सृजते गृहते [ मुर १।१।७] इलयदिश्रुतिभ्यश्च ब्रणः प्रकृतित सिद्धम्‌ ईइक्षापरवककर्तृवे ठोकसि- द्रनिमित्तकारणीमृतकुखलादिद्रष्टन्ता नह प्रादयः लोकवदिह भवितन्यम्‌ शब्दगम्यत्वाद- स्याथस्य शब्दधेक्षितुरीश्वरस्य प्रकृतिं प्रतिपादयति ` तदैक्षत वहू स्यां प्रजायेय [ छ० ६।२।३ ] उति पुवमेववोचाम तस्मा्परमल्मैवस्य प्रप्प्यामिन्ननिमि.

नोपादानमिति सिद्धम्‌ २७ {७}

एतेन स्वं व्याख्याता व्याख्याताः २८ (< )

इश्षतेनालव्दम्‌ ' [त्र० मृ० १।१।५ | इद्यारम्य प्रधानक्रारणवादुः पुनः पुनराश्ङ्कय निराकृतः इदानीं वदान्तेषु परमाण्वाद; कारणल्वं ब्रह्मण इव श्रुतं न॒ वति संलयः अण्वदिरपि कारणव श्रुतामति तावदप्राप्तम्‌ कुतः वटघरानादिदष्रान्तश्रवणात्‌ तथा हि छन्दोग्यस्य पष्राध्यये शतक्रतु प्रवयुद्ाटकः सुद्मतघ् स्थृटस्य जगतोऽन्तमावं प्रतिपिपादयिषुराह “न्यग्रोधफटमाहरेति' [ ऋ०६ १२। ] * भिर्न्घाति' | ' किमत्र पश्यसीति ` * किचन भगव इति ' ` एतस्य वे सम्यपऽणिन्न एप महान्यप्रोधस्तिषटति [ छ० ६। १२।२] इति। अनेन सुकषमे तच स्पृखुस्य जगतोऽन्तमीवं प्रतिपादयितु महा्रक्षगभितानि वटी जानि द्ष्टन्तव्वेनोदाजहार अतस्ताटशाः परमाणवो दान्ति कत्वेन श्रुता इति गम्यते ग॒न्यस्य तु : असद्रा इदमप्र अमात्‌ ' [ते०२। १]

५०

५४ रिद्‌ाक्षितक्रता- [ द्वितीयाध्यये- इति साक्षादेव कारणव श्रुतम्‌ तस्मा्परमाप्वादीनामपरि श्रोतं कारणल्यमस्तीति प्रात रमः | परमाण्वदिकारणवादा ब्रह्मकारणवादस्य प्रतिपक्षववायतिे दरन्या॒इलयतः प्रधान- मह्टुनिवर्हणन्ययेनातिदिशति-- एतेनेति एतेन प्रधानकारणवादप्रतिपरेधन्यायकटपेन सर्वेऽप्वादिकारणवादा अपि प्रतिपिद्रतया व्यास्याता वेदितव्याः तेषामपि प्रघानवदद्च- व्दव्वादिति भाष्यत आहः एतेनैक विज्ञानेन सवविक्ञानप्रतिज्ञाविरोषेन परमाण्वादिका- रणवादाः प्रतिपिद्रतया व्याख्याता इति विद्यारण्यपादानेभद्यवाहतुः ननु किंचन भगवः ' [ छ० | १२। १] सद्र इदमग्र आसीत्‌ [ ते २।१ | द्यनयेोः श्रयो: का गतिरिति चत्‌ उच्यते किचन ' इलयनेन नामरूपानभि- व्यक्तेरुतता इन्दियागाचरत्वादणुवं व्रह्मण्युपचरितम्‌ अणोरणीयान्‌ ` [ २। २० ] इति श्रुतेः असच्छब्दोऽपि नामरूपराहिलयमिप्रायक एव॒ रन्याभिप्रायकः। ` कथमसतः सञ्जयित ! [ छा° ६।२।२ ] इतिश्र्ा न्यवादः पूत्रेमेव पराकृतः एकविक्ञानेन सववविक्ञानप्रतिक्ना त्रहव्यतिरेकेणान्यत्र संगच्छते प्रतिक्ञारक्षण टक््यमणे पदसमन्वयः वैदिकः तत्रैव नान्यत्रे्युपपादितम्‌ तत्रैव ब्रह्ण्यवलय्थः | व्यास्यातपदाम्यासोऽध्यायसमाप्यथः |

प्रधमोऽप्यायः अथ दह्ितीयोऽध्यायः |

प्रथमेऽध्याये सर्वज्ञः सवशक्तिः परमेश्वरो जगज्जन्मादिकारणं तत्रैव सर्वेषां वैदान्तवा- क्यानां समन्वय इति प्रतिपादितम्‌ प्रधानादिक।रणवादाश्वाराब्दवेन निराकृताः इदानीं स्वप्न स्मृतिन्यायविरोघपरिदहारः प्रघानादिकारणवादानां न्यायामासमृट्म्‌ ! सृष्टया-

(~. (प

दिप्रक्रियायाश्च सववदन्तष्वेकरूप्यमियतः्रतिपादनाय द्वितीयोऽध्याय आरभ्यते-

स्मरयनवकाशदृ)पप्रसङ्ग इति चन्ना- न्यस्परत्यनदकाश्दाषप्रसङ्घात्‌ ॥१॥ तत्र प्रथमं तावसमृतिविरोधपुपन्यस्य परिहरति यदुक्त ' ब्रहैव सर्वजगत्कारणम्‌ तदनुपपन्नन्‌ सांस्यस्पृतर्निसकाशव्वेन प्रवट्चात्‌ तथाहि सां ्यस्मृतिरिं मन्वादिस्मरति- वदनुप्रयं धर्म कचिदपि प्रतिपादयितुं प्रयतता किं तहिं तच्निख्पणयिव प्रदत्ता मेक्षसा- घनमव हि सम्यदरश्चनमधिक्ृय कपिटादिमहपिभिः सा प्रणीता ते मन्वादिवच्छिष्टा भवन्ति। ~ तस्माच्छिष्टपरिगृहीततया प्रमाणी मृतानां कपिटादिस्र्तीनां विरोधद्दान्ता एव प्रधान-

परथमः पादः ] वह्मसूचवुत्तिः ७५५

परतया नेयाः यदि तच्निरूपणेऽप्यसौ कपिटादिसमृतिवाव्यते तदा निरवकाशा स्यात्‌ तस्मादनवकाशया सांस्यस्मृया वेदान्ता व्यास्येया इति एवः पक्षः अग्राच्यते-नान्यस्म- सनवकाशदपप्रसङ्गादिति यदि सास्यस्मृतेरनवकादादपप्रसङ्गनश्वरकारणवाद आक्षिपयेत एवमप्यन्या इश्वरकारणव। दिन्यः स्मृतये।ऽनवकाणाः प्रसज्जेरन्‌ ताश्वेदादशिप्यामः यत्ततसक््ममविज्ञयं परं व्रह्म ` इति प्रय * ह्यन्तरात्मा मृतानां क्षेत्रह्श्ेतिं कथ्यते तस्मादव्यक्तमुतपने त्रिगुणं द्विजसत्तम ' इति स्कन्दे विष्णुपुराणेऽपि-- नारायणः समिद्‌ पुराणः सर्गकाले करति सर्गम्‌ सहारकाटे तदत्ति मृयः इति | ¢ रिव एव जगत्कत। रिवः पाता शिर ऽन्तक्ृत्‌ ` इति भगवद्रीतासु--

अहं सवस्य जगतः प्रमवः प्रय्यस्तथा ' [ भ० गी० ७।६ ] इति

(~

इत्याद्याः स्मृतयः रिवविष्णुपरमात्मपयौयेश्वरकारणवादिन्यः सन्ति श्रुतिमृटा एव स्मृतयो ग्राह्या नेतरा इति सिद्धान्तितं पूवमीमांसायां प्रमाणलक्षणे--* विरेधे व्वनयेक्षं स्यादसति ह्यनुमानम्‌ ' [ जे० सु १।३।३ ] इति अनेन सूत्रणोत्सर्गतः प्रातस्य स्मृतिप्रामाण्यस्यापवादः क्रियते--श्रुयमृटकाः स्मृतयो ग्र्या इति अतः स्मृतिद्रयविरोषे प्रयक्षश्रुय्चुसारिप्या = इ्नरकारणवादिन्याः स्मृते प्राबल्यम्‌ यथा मन्वादिस्मृतीनां वेदमृटक्वं तु तथाऽपरे काषेटस्मृतेः परधानकारणवादिन्या मृटमूर्त कचन वेदमुपटमःमहे तस्मान्न सांस्यस्मृया प्रत्यक्षश्रत।नां तन्मृटकमन्वादिद्पृतनां सकोच युक्त इति सिद्धम्‌ १॥

इतरयां चानुपलब्धेः ॥२॥(१)

प्रधानादितराणि यानि प्रघानपरेणामलन स्मृता कलितामि महदाददनि तानि जगत्कारणानि कुतः वेदे ततकारणत्स्यानुपर्व्धेः यद्‌पे क्रचित्तपरमेव श्रवणमा- मासते तदपि प्रघानपरमेव व्याख्यातम्‌--:आनुमानिकमप्यकेपाम्‌ ` [ ्र० सु० १।४। ] इयत्र प्रथमाध्यायस्य चतुधपादय्रधमसूत्रे का्समृतरपरामाण्याकररणस्मतेरप्यप्रामाण्य युक्तामत्याभेप्रायः तस्माद।प स्मृलयनवकाशद्‌।पः सत्रेद्‌॑सुत्रद्रुयमधेङ्कलय काधदाह- विष्णौ समन्वयं वामपाशुपताद्यागमरूपस्मृतेरनवकाववं स्यादिति पृवपश्चं॑प्राप्य

^~

हरिदीक्षितक्रता- [ द्वितीयाध्यत्रे-

< „५9

घवयज्ञपरमामविष्णुप्रण।तदपञ्रत्रोपषटम्माच्छुतःनां विष्णावेव समन्वय इति भत्राच्वत-- चतधु वेदेषु परमपुर्पा्थमटभमानः शाण्डिल्य इमां वियामर्रौतवानिति तत्रैव वेदनिन्दाश्र- वणा्पाञ्चरात्रस्यविदिकलं गम्यते विष्णुप्रणीतस्य तस्य कथमवेदिक्मिति वाच्यम्‌ | कपिट्प्रणौतस्य सांस्यस्येव तस्यवदिकत्वात्‌ प्राज्चरात्रादीनामवेदिकत्वं कण्ठत एवोक्तं पुरणेषु कौर्म्यं पञ्चददाध्यये--

¢ तेषां मायावज्ञाजातं गोवधं गौतमे मुनिः) केनापि हेतुना ज्ञा्या यदापा्तीव कपनः भविष्यथ व्र्यवाह्या महापातकिनः इाठाः ` इ्यादिना गोतमदत्तान्समुदिदय दिवविष्णु मेदश्चात्राणि चक्रतुः तानिच-- कापराटं गारडं शाक्तं भैरवं पृवपश्चिमम्‌ पञ्चरात्रे पाड्ुपतं तथाऽन्यानि सहनः ` इति पाञ्चरात्रे कापाटे तभा काटमुखऽपि च| शाक्ते द्‌ क्षिता यूयं भवत ब्राह्मणाधमाः इति पाराश्ररपुराणम्‌ अस्मिनर्थं॑पुराणवाक्यसंम्रहस्तकेस्तुभादवगन्तव्यः तस्मा- त्पा्रात्रेपष्टम्माच्छुतीनां विष्णावेव समन्वय इते यदुक्तं तदयु तथेवानया दला

© {^~ ^ ^~

कलस्नमपि तददानभेति दिक्‌ (१)

एतेन यागः प्रव्युक्तः २॥(२)

एतेन सांख्यस्मृतिनिराकरणेन येगस्मृतिरपि नेराकृता द्व्या तत्रापि श्रुतिवि- रेषेन प्रानं खतन्त्रमेव कारणं महदादीनि तत्कायार्णीति कलनात्‌ ननु नेदं योगक्ञाच्वं सांस्यशाल्लनिराकरणेन निराकर्तुं शक्यम्‌ श्ेताश्वतरादि्लाखासु योगस्यैव ग्रपथितत्वात्तचक्नानोपये। गिला आत्मा वा अरे द्रष्टव्यः प्रतव्यो मन्तव्यो निदिध्यासि- तव्यः [ व्रृ० २। ¢ | ५] इति | ' द्ृद्यते ग्र्या बुद्धवा सृक्ष्मया सक्ष्मद्चैभिः |! [ का० १।३। १२] त्रिस्नतं स्थाप्य सम श्रररम्‌ ` [क्र २। <] इन्यादिश्रुतिमिः ` समं कायरिरोप्रीवम्‌ ` [ भ० गी० १३] इत्यादिस्मृतिभिशव यगसाध्यस्य चिपेकाग्रयस्य ब्रह्मसाक्षात्कारहेतुखश्रवणात्‌ अतः प्रमाणभूत २्‌।गदञाच्म्‌ तच प्रधानस्यैव जगत्कारणतां वाक्ते तस्माद्यगस्पृया ब्रह्कारणवादिनीनां श्रृतानां मन्वादिस्मृतनां संकोचः कायः तासां धर्मे सावकाश्चव्वादिति प्रपते वरूमः--अषटः- ङ्यं।गे तात्पचवती ये। गस्मृतिः प्रमाणमूृताऽपि द्यवदके प्रधानकारणवाद प्रमाणम्‌ | तत्र तस्यास्तात्पय।मावात्‌ तथा हि--* अथ योगानुशासनम्‌ [ पा० य° सुर १।१] इतिं प्रतिज्ञाय योगधित्त्रतिनिरः ` [ पा सृ इत्ति

प्रधमः पादः] ब्रह्मसूत्रवात्तिः। ७७

योगस्यैव ठक्षणमुक्वा तमेव कृस्नेन शशाल्नेण प्रपञ्चयामासेति तत्र येगे तासथम्‌ प्रधानादीौनि तु प्रतिपाद्यतया प्रतिजज्ञे कि तर्हिं द्वितीयपदे यमनियमःसना्टसाघन- प्रतिपादकेऽदेयहेयहेत्वादि विवेचयन्‌ प्रसङ्कात्सांस्यस्मतिसिद्धानि प्रघानाद॑नि प्याजहःर्‌ अतो तत्र ताप्यम्‌ | नन्वेवंसति समानन्यायात्‌ सांस्यस्मर्तिनराकरणनेवेयं निराकता केम पुनर्‌तेदेदयत इते चेत्‌ अत्रच्यते--वैदेकानि टिङ्गानि ते प्यानये।गा-

नुगता अपदयन्‌ ` [ श्च १।३] तां स॑ग।माते मन्यन्ते {स्थरा,मेन्द्रयधारणाम्‌ | का० २।३। ११] इव्यवमाद॥नं वहू उपटमभ्पन्ते। तान्यव सम्यग्ददशन।पायत्वनेव

यागरचरेऽङ्ग। (क्रेयन्तेऽता यागस्मृतिरनपवदन।याते शङ्का मा मृदिव्यातिदेशः कृतः वेदा- न्ताविरोध्यंरे सांस्ययोगयेनाप्रामाण्यं॑तद्विरोध्यदो प्रामाण्यमिति तातर्यमधेकरणद्रयस्य ज्ञेयम्‌ | अर्थकदेशे संप्रतिपत्तावप्यर्थकदेरो विप्रतिपत्तः सांस्ययोगस्मप्येरव निराकरणे यत्नः कृत इ।त माप्यात्‌ तस्मान गस्मरया वदमृटस्मतीनां सक्।चः (२) ववलक्षणत्वादुस्य तथात्व ङब्दात्‌ ॥४॥

ब्रह्मकारणवाद सांल्ययगस्मृतेवररोधः परिहत इदान तकविरोधपरेहाराशमिदमधेकरणम। यद्यपि तकंस्य स्वातन्व्येण प्रामाण्यं नास्ताति वैदिका्परपःथलं संभवति तथाऽपि श्रोतव्यो मन्तव्यः [ वृ० ५] इतिश्रुतिमननं विदधती त्कस्याऽडर्तव्यवं दशेयति युक्ताभेरनुचेन्तन मननामेति मननरब्देन तर्कोऽभिर्ध।यते वट्वत्तक। नुग त- प्रमाणषेरेघ साते श्रुतेः प्रतिपादितप्रामाप्यानिव।हायतेन तानिराकरणं कत॑ग्यमतस्तकीविपय आक्षेपः त्रियते विलक्षणव्वादस्यति तत्र पवः पश्चः-यदुक्तं चेतनं ब्रह्म जगत्कारण- मिति तनेपपदयते कुतः अस्य जगतः सखकारणाद्रह्मणः सकाशादिटक्षणवात्‌ ब्रह्म चेतन प्रकाशरूपमानन्दा्मकं डुद्ध्‌ जगदचतनमप्रकाशं दुःखरूपमद्युद्धं चेते वैटक्ष ण्यम्‌ कुतोऽवगम्यत इयत आह-- तथाल शब्दात्‌ तथाघ्वं वैटक्ण्यं ब्रह्मजगतोः प्रकृतिविकारयोः शब्दाच्छतस्वगम्यते : विज्ञानं चाविज्ञानं [प१०२।६] इति।

तथा प्रयोगोऽपे-अचेतनं जगचेतनाद्रद्यणो जायते विटक्षणलात्‌ ययेन विलक्षणं तत्तस्मान जायते मृद। रुचकादिवत्‌ तस्मान ब्रह्म जगत्कारणम्‌ %

ननु चेतनल्रमपि कचिदचेतनतेनाभिमतानां मृतेद्धियाणां श्रयते यथा मृदत्न- ` त्‌ | आपे।््रवन्‌ : | [श०प०त्रा० ६।१।३।२। ४] ' तत्तेज देक्षत? ता अप एन्नन्त' [छा०६।२।३। ४] इलयवमादिका मृतविपया चेतनतश्रुतिरिन्दियविषयाऽपे ह+ प्राणा अह श्रयसत विवदमानाः | तर० ६।१ | इ्येवमादिकाऽते। न)क्तवैटश्चण्यमत आह्‌--

७८ रिदी क्षितकता- [ द्वितीयाध्याये आमिंमानिव्यपदेकास्तु विषशेषानुगतिभ्याम्‌

तशब्द आश्ञङ्कामपाकरोति न॒ खटु॒मृदव्रवीदि्येवमदिकाभिः श्रुतिभिृतेन्दरियाणां चेतनलमायङ्कनीयम्‌ यतोऽभिमानिव्यपदशोऽयम्‌ मद।यभिमानिन्यो वागादययभिमानिन्यश्च तना दवतास्तत्र व्यपादेस्यन्ते मृतेन्दरियमात्रम्‌ कुतः विरेपानुगतिभ्याम्‌ विषो 1हे भाक्रणां मृतेनद्याणां चेतनचेतनधवेभागलक्षणः पूवरममभिहितः अपि कौर्पत- किनः प्राणसंवादे करणमान्रदाङ्कापरिहाराय तदधि्ठात चेतनपस्रहाय देवताशब्देन वागादान्व।राप्रन्त ˆ एता वे देवता अह श्रयसते विवदमानाः ` [ कौ° उ०२। १४ | इते तावा एताः सवा देवताः प्राणे निःश्रेयसं विदिवा ' [ कौ० उ० २। १४ ] इति देवताशब्देन विरोपितत्वाद्धिेपः चाचेतनेष्वपि तेजोवन्नेषु देवता- शब्दः श्रयते हन्ताहमिमास्तिो देवता अनेन जवेनाऽऽमनाऽनुप्रविर्य नामख्ये व्याकर - वाणि ' [छा० ६।३।२] इति वाच्यम्‌ देवताशव्दस्य तेपां शक्निविरेषयो- तनाधन चेतनवा।चेखाभावात्‌ अनुगतिश्च मन्नाथवदितिहासपुराणादिपु सवेत्राभि- मानन्यश्चतना देवता अब्रगम्यन्ते | अग्निव।ग्मृघवा मुखं प्राविशदादियश्वक्षुभखाऽक्षिणी म्रातरशत्‌ ' [ए०आ०२।४।२। ४] इयेवमादिका श्रतिः करणेषु देवतानुगर्ति दशयति ततश्च जगदचेतनं ब्रह्म चेतनमिति तयेर्वैलक्षण्यान ब्रह्मप्रकृतिकं जगत्‌ इति पूवपक्षे प्राप्ति राद्धान्तः

हर्यते तु &

तुशब्दः पृवपक्षव्यावतैकः यटुक्तम्‌-- विटक्षणत्वाननेदं जगद्रहप्रकृतिकम्‌ ` इति नाय ।नयम। यतो वरक्ण्येऽपे ब्रह्मजगतोः प्रकृ तेविक्ृतिभायो दस्यते हि खक चेतन- सरन प्रसरूम्यः पुरुपाद्‌भ्यी विटक्षणानां केशनखा्दनामुपाचतिः अचेतनवेन प्रसिद्धभ्यों गोमयादिम्यश्चेतनानां इश्चेकादीनां च| अयं भावः-अशेषस्य प्रङ्ृतिस्वभावध्यानुवर्वनं विकारमात्र इलमिप्रेतम्‌ तथा सति विकारं नेपपयेत यकिचित्वमावानु- वर्तनं तु प्रकृते ऽप्यति ब्रह्मसत्ताया विकरेष्वनुवषनात्‌ नच विकारेषु चैतन्यमापाद्‌- यितु हि शक्यत इति वाच्यम्‌ यदेतनानन्वितं तदत्रहप्रङृतिकं यथाऽमुकमिति दएान्तामावात्‌ सवस्य विकारस्य व्रप्रकृतिकलाम्युपगमात्‌ तदुक्तं भाष्यकरैः-- रूपाद्यमावाद्धे नायमथः प्रयक्षस्य गोचरो िद्ग.यमावाच्च नानुमानादनाम्‌। आगममात्रसम- भिगम्य एवायमर्थो घभवत्‌ ° नेपा तर्केण मतिरापनेया प्रत्ताञन्येनैद सक्ञानाय प्रेष्ठ ` | का० १।२।९ ] इति | स्मृतिरपि--“ अचिन्याः खटुये भावा तांस्तर्केण योजयेत्‌ इति यदपि श्रवणब्यतिरेकेण मननं विदधच्छब्द्‌ एव॒ त्कमादर्व्यं दर्च॑यती- सुक्तम्‌ नानेन षेण शुष्कतकैस्यात्र टमः संभवति श्ुयनुगृहीत एव॒ तर्कोऽलुभवा- इत नाऽऽश्रीयते | तकाप्रतिष्ठानात्‌ ` [ व्र० सृ०२)}१। ११] ईति केवटस्य तक्स्य ।वप्रटम्भकत्व प्रदशय।यष्यत॥ते

प्रथमः पाद्‌: ] चह्यसूचव्र त्तिः ५९,

ननु चेतनं ब्रह्म शब्दादिदानमचेतनस्य शब्दादिमतश्च जगतः करणं चेदुत्पत्तेः पूर्व

जगतोऽसच्वादसत्कायवादः प्रसजेत तच्वानिषटं सत्कायवादिनस्तवेलाशङ्क्य निराकरोति- असदिति चेन्न प्रतिपघमाचत्वात्‌ ५७

उत्पत्तेः पूर्व॑ कायमसदिति यदुक्तं तन्न कुतः प्रतिपेधमात्रलात्‌ प्रतिपेधमात्रं हदमस्य प्रतिपेवस्य प्रतिपेव्यमस्षि प्रतिपिधमात्रं शब्दमात्र तु तस्याऽथस्तीलयथंः अयं भावः-कायस्य कारणसत्तव॒ सत्ता तु तदतिरेकेण सत्तात्वमस्ति कायित- भावाभावयोरधिष्ठानस्वरूपत्वात्‌ | उत्पच्यनन्तरं यथा कायस्य कारणासना सं तथोतपत्तः युवमपि

पुनरपि रशङ्कासूत्रम्‌--

अपीत तद्रयसङ्गादसमञ्सम्‌

यदि सावयवत्वाचेतनलपरिच्छिनवाञ्ुचितादिधमके कायं व्रह्मकारणकं तदयपीतो स्ये स्वकारणे टीयमानं सत्कारणं ब्रहम स्वकायिधरमदृपयेत्‌ ततश्च तद्वत्कायवत्कारणस्यापि काय- स्येवाश्ुचिचादिप्रसङ्गात्सकज्गं ुद्ध॑त्रह्म जगत्कारणमिलयसमञ्जसम्‌ „| समस्तस्याविमागस्य विभागप्रततेः पुनसुपत्तौ नियमकारणामावाद्धोक्तभोग्यादिविभगिनोसपत्तिनं॒प्रापे,तीलसमज्ञ- समपि

त्र समाधानसत्रम --

नतु हष्टान्तमावात्‌ ॥९॥

तुरवधारणे नेवास्मदीये ददने विचिदसामज्ञस्यमस्ि कुतः दृष्टान्तभावात्‌ | कार्यं स्ट्ये कारणमारतमयेन घर्मण दृप्रयतीसत्र शतशो दृष्टान्तस्खादिसथः दि घटादयोऽपि साकरिण मृदं दृपयन्ति रुचकादयश्च सुवणवरिकारा अपफीतो सुवणैमा- त्मयन धर्मेण दृपयन्ती्येवजातौयका दृषटन्ता अनुसंपेयाः यदि घटादयोऽपीतो कारण- मा्मीयेन धर्मण दृपेयुस्तहिं तेपां तादवस्थ्यमापयेत किंच स्थितावपि समानोऽयं प्रसङ्गः कायेकारणयेरनन्यवभ्युपगमात्‌ ^ इदं सर्वं यदयमात्मा ` [ वर ०२।४] ] ' त्रहयवेदममूतं पुरस्तात्‌ ` [मु २। ११] स्मै खच्विदं व्रह्म [ छा० ३।१४। ] इलेवमादिमिः श्रुतिभिः कायस्य त्रिष्वपि काटेपु कारणान- न्यं श्राञ्यते यथा मायावी कदाऽपे स्वमायया दृष्यत एवमात्मा स्वाध्यस्तेन दृष्यते इयादिद्छान्तमावानेोक्तदापावकाशः

स्यपक्षदापाच : १०॥ पृवपक्षिणः सांख्यस्यापि पत्ते तदुद्धाविता दोपाः समाना इयर्थः तेनापि दब्दादिही- नायधानच्छब्दादिमतो जगत उवच्यद्गीकारात्‌ वैलक्षण्ये प्रकृतिविकृतिभावानुपपत्तिः

हरिदीक्षितक्रता- [ द्वितीयाध्यये-

उःपत्तः प्रागसखप्रसङद्ः अपीतो कायस्य कारणाविभागभ्युपगमत्तद्रसङ्खाऽपि समानः तथे(सनसवविरेपेपु विकारपु ख्ये कारणाविभागात्मतां गतष्विदमस्य॒पुरुपस्योपादानमि- दमस्येति प्रख्यं प्रतिपुरुषं ये नियता भेदा ते तथैव पुनर्तपत्तौ नियन्तुं शक्थन्ते कारणाभावात्‌ विनैव कारणं नियमाङ्गीकरि कारणामावसाम्यान्मुक्तानामपि पुनः संसार- प्रसङ्गः अस्मन्मतरीेवर तेन।पि समध्रेयमिति मावः १०

षे

तकाप्रतिष्ठानादप्यन्यथाऽ्नुमेयभिति चदे- वमप्यनिमक्षप्रसङ्गः ११ (२) अपियुक्तेसमुचये इतश्च ब्रह्मकारणवाद केवलेन तरकैण प्रयवस्थातुं शक्यते | वुतः तकप्रतिषटानात्‌ निरागमाणां पुरुपमयुघयक्षितानां तकाणामप्रतिष्ितवादिलयथंः केनचित्ताकिंकेण यत्नतोऽप्यनुमितोऽर्थोऽन्येनान्यथा क्रियते सोऽप्यन्येनान्यथति तकंस्यान- चस्थितिः सिद्धेवास्ति। अथ वाच्य वयमन्यथाऽनुमास्यामहे यथा नाप्रतिष्ठादोषो भविष्यति हि प्रतिषठितस्तकं एव नास्तीति वक्तु शक्यते एतदपि हि तकोणामप्रतिष्टिततरं तर्कैणेव प्रतिष्ठाप्यते तदप्यन्यनन्यथयितुं शक्यत एव ननु सवतक॑व्यवस्थितौ व्यवहारमात्रो- च्छदः प्रसञ्जत तथसति धृमादिदशनानन्तरं वहयादिविपयिणी प्रहत्तिनं॑स्यात्‌ अप्र तिष्ठिततकंसम्येन तकान्तरस्यप्रतिष्टेतव्वात्‌ किंच श्रु्थरिप्रतिपत्तौ तकैस्यैव निणय- देत॒वच तदुक्तं मनुना

(~ (.

आप धमप वेदशाखराविरोधिनः यस्तकैणानुसंधत्ते घर्म वद नेतरः [ म० स्मृ° १२ १०५ ] इति

(~

तस्माद्प्रतिष्िततर्कण प्रव्यवस्थानं समवध्येवेयमिप्रेय श्ङ्कतेऽन्यथाऽनुमेयमिति चेदि- सन्तेन अप्रतिष्टिततकादन्यप्रकारेण प्रतिष्टिततर्केण प्रव्यवस्थातुं शक्यत एवेति शङ्का्थः। अत्र समाधनम्‌--एवमप्यनिरेक्ष प्रसङ्ग इति सम्यशज्ञानान्मोक्ष इति सर्वेषां मेोक्षवादिनां सिद्धन्तः एकख्प्येण द्यवस्थितो योऽथः परमार्थो टके तद्धिपयं ज्ञानं सम्यग्ज्ञानम्‌ | तत्रेवंसति सम्य्ञने पुरुप.णां विप्रतिपत्तिरनुपपना तार्किकाणां घन्योन्यावेरोधाघ्रसिद्धा विप्रतिपत्तिः यद्धि कनचित्ताकविकिणेदमव सम्यश्ञानमिति प्रतिष्ठापितं तदपरेण ब्युत्था- प्पते तेनापि प्रतिष्ठापित तदप्यपरेण व्युध्याप्यत इति कथमेवरूपानवस्थिते विषये तवाप्रभवं सम्यन््ञानं मवेत्‌ ताद्रगोनाव्यवद्ितविपयकेण ज्ञानेन कथं मोक्षः स्यादिति भावः | तस्मात्तकंमात्रजन्यत्रहमज्ञानान्मोक्षो संभवतीति सिद्धम्‌ | ११॥ (३)

एतेन शिष्टापरिग्रहा अपि व्याख्याताः १२॥ (४)

सास्ययोगस्मृतिभ्यां तद्रीयतरण वब्रह्मकारणवादस्य वात्रो मा मनाम कणादबुद्धा- दिस्मृतिभिस्तर्दीयतरेण व्रह्मकृरणवादे। व्येति कश्चन नन्दरमतिरश्ङ्केतेयतः

प्रथमः पादः ] चह्यैसूचवात्तः) ८१

प्रधानसांस्यमट्टनिवर्णन्ययिनातिदिशति क्िष्टापिहा ईति परिगृद्यन्त इति परिग्रहाः परिग्रहा अपसदाः शिष्टेमन्वादिभिः केनचिदयप्यशेनपरिगृहीता येऽण्वादिकारणवादाः तथा हि कणादो महपिः परमणनां जगत्कारणंवं स्मरति बुद्धश्च भगवतो विष्णोरव- तरोऽभावे जगत्कारणं स्मरति तेऽपि ग्यास्याताः | एतेन साक्यतत्तकनिराकरण- प्रकरेण निराकृता वेदितव्याः तुव्यत्वात्‌ | तुद्यमत्रापि वेदैकवेयस्य जगत्कारणस्य ब्रह्मणः डुष्कतक ग्राह्यत्वं तद्रशस्य॒तर्कस्यप्रतिष्टित्म्‌ अन्यथाऽनुमनिऽप्यनिमो्ष अगम- [्रेधश्वेयेवजातयिकं निराकरणे कारणम्‌ १२ ( )

मोक्चापत्तरवि मागश्चत्स्याल्टोकवत्‌ १३२५५)

पुनरन्यथा ब्रह्मकारणवादस्तकवठेनैवाऽऽक्षप्य प्रतिक्षिप्यते प्रसिद्धो द्ययं सोके भोक्तमोम्यविभागः भोक्ता चेतना जीवो मोग्यः रब्दादये। विपरया इति यथेषां परस्परत्रिभागो स्यात्‌ मृटकारणाद्र्मणोऽनन्यवात्‌ ततश्च टोकप्रसिद्धो मोक्तु- भोग्यविभागो मजतेति ङ्कते- भोक्त्रापत्तेरविभागश्वेदिति मृटकारणादनन्यघेन भोग्यस्य मोक्तृवापत्तिः उपटक्षणमतत्‌ भेत्तृ भेोग्यत्यपत्तिः नचास्य प्रसिद्रस्य भोक्त- भेग्यविभागस्य वाधनं युक्तम्‌ तस्मास्सिद्धस्य तयेविभागस्याभावप्रसङ्गादयुक्त व्रह्मो- पादानकत्वं जगत इति चेत्कधित्ताकंकश्चोदयेत्‌ तत्रोत्तरमिदं स्यादिति अद्वेतिनाम- प्यस्माके पक्षेऽयं विभागः स्यादुपपयेत तत्र दृष्टान्त.-टोकवदिति यथा समुद्राद- नन्यवेऽपि केनतरङ्गवुदरुदाद। न।मितरेतरविभाग उपपयते तरङ्गादिरूपेण भेदस्य समुद्र- र्येणभदस्य दृषटव्येन मेदामेदयोर्विरोधामावात्‌ भेदमिदविरोधव्यवहारस्याऽऽकार- भेदेनापि रहितेऽयन्तमेकस्मिनपि वस्तुनि मायया सावकाश्चघात्‌ तथा व्रह्माकारेणद्धैतं भोक्तुभग्याकरिण द्वैतमिसाकारमेदाद्ववस्योपपत्तौ कोऽपि विरोधः यद्यपि भोक्ता ब्रह्मणो ऽन्यस्तथाऽपि तयोरै पाधिको हि विभागो व्यवहरऽस्यवाऽऽकीरास्येव घटायु- पाधिनिमित्तकः मेग्यस्यापि विततेन कारणद्वेदामेदावय्युपपयेते अव्िद्रदिददृटिम्या- मिति काञ्प्यनुपपत्तिः अत्र यत्परेणेोक्तम्‌--भे।क्तरपत्तेरविभागश्वत्स्या्ट कवत्‌ भोक्तर्जीवस्यापऽ नतेः परेऽव्यये सवै एकी भवन्तीति मोक्ष ब्रह्मखापत्तिश्रवणात्तयोरविभागो भेदाभावः ततो जगत्कारणल्व ब्रह्मणो युक्तमिति पूवः पक्षः सिद्धान्तस्तु--स्यदेवं यदि मुक्तस्य ब्रह्ममिदे प्रमाणं म्यते एकौमवस्तु स्पा्टोकवत्‌ यथेकी मृता त्राह्मणा- स्तथहापीय्थं इति तदसारम्‌ व्रद्ैव॒सनूत्रहमप्यति [घ्रु० ४।४॥६ | ° व्रह्म वेद्‌ ब्रह्मैव भवति ' [मु०३।२।९] ` तच्वमसि; [छ०९।८॥। ] ˆ अयमत्मा ब्रहम [ व° २।५। १९ खचिद्‌ व्रह्म ' [ छा० ३। १४। १] इयादिकाः श्रुतयः

१३

८२ रिद्‌) क्षितकरता-- [ द्वितीयाव्ययि~ धरभेद्‌ जनके ज्ञाने नाशमत्यन्तिके गते | आत्मन) ब्रह्मण सेदमसन्तं कः करिष्यति ! इन्याद्याः स्मृतयश्च जीवन्रहममिदे प्रमाणम्‌ अस्तां ताव्पवश्रुतिप्रमाणतम्‌, सव्यं मिदेति तयेव पठिता हयपुवश्रुति; पूर्वश्तिपु ' द्वा सुपर्णा ? [घ्र ।६] इत्यादिषु पारमाधिकं भद्‌ साधपितुमनीश्चामु भद्‌ साधयितु प्रवृत्ता सैव प्रमाणम्‌ विस्तरस्तु तकौ ~ स्तुभमष्वमुखभज्ञनद्‌ द्रत्यः १३ ( )

ननु प्रपञ्चस्य तरह्लाभेदमर्खङ्गिय स्य्टोकवदिति पृवपक्षः परकरतः | तस्य प्रपञ्चस्य

वरह्(भेन्वमेव कुतो नाङ्गीक्रियत इत्यत आह सुत्रकारः-- तद्नन्यत्वमारम्मजज्ञब्दादिग्यः १४

तस्य प्रप्य व्रह्मणः सकाशादर्नन्वत्रम्‌ यद्वा तस्माद्भ्प्रपञ्चस्पानन्यव्वम्‌ तस्मा- त्कारणाद्रह्मणोऽनन्यल्मन्यत्राभावः कायस्यावगम्यते } कुवः, आरम्भणन्नब्दादिम्यः एक- विज्ञानेन सविज्ञानं प्रतिज्ञाय तत्र द्षन्तयिक्षायसुकतं यथा सौम्धेकेन मृविण्डन स्व मृन्मयं विन्नातं स्याद्वाचारम्भणं विकारे नामव्रेयं मृभिवेयेव सलम्‌ ' [ छ० १। | इति अस्यायमधः--मृयिण्डः कारणं तद्विकार घटदारावोद्चनादयः मृ्रस्वन्यद- न्याने घटदारव।देवस्तुनीति तार्खिकःदयो मन्यन्ते तत्र घटादीनां प्रथग्वस्तुखनिरासाय- विकाररव्दस्तन्व्यवहरति मृह्र्तुनो विकाराः संस्यानवेशेपा घटादयो प्रधग्वस्तु- मूताः एवं सति वटाकोरप्रतिमासदशायामे मृन्मत्रमेभ स्वतन्च वस्तुं घटादिकम्‌ तते मृद्यवगतायां घटादनां यत्तालिकं स्वरूपं तत्तर्वमवगतं भवति आकारविशेपा ज्ञायन्त इति चत्‌ मा ज्नायन्तां नाम तेयामवस्तुमृतानां जिज्नासा- नदैतवात्‌ चश्चुपा प्रतिमासमाना विकारा निरूपिता अपि सन्तो मु्यतिरेकेण खरूपं किचि्टेभन्ते घटोऽयं शरावे।ऽयमुद्‌चनमिदमिति बाङ्निष्पायं नामधयमात्रं क्भन्ते विका- रोऽपे वाचा निष्पाद्य एवायं पधुवुव्रादराकाये घट इति तदुक्त भाष्यक।रेः-यतो वाचैव येवरटमस्तीलयारभ्यते विकारो घटः सराव उदनं चेति तु वस्त॒द्ेचन विकारौ नाम कथ्चि- दस्ति नाममात्रं यसि तदनं गृ्तिकव्येव सलमिति एप ब्रह्मणो दन्त आम्नातस्तथा ब्रहमोपदेलोऽवगन्तव्य इते ब्रह्मणि मूत्तवान्यायस्य जगति घटादिन्यायस्य योजयितुं राक्यस्वात्‌ नचेतावता मृत्तिकया: सयत्मित# भरभेतव्यम्‌ अस्य संदभद्य विकार मेध्यते कारणस तावययात्‌ दतपरेमाप्यवद्रितं बोधर्नयमिति सिद्धा न्तत्‌ णवं दन्ते वाचरम्मणन्लव्दाद,्।न्तकेऽप्रि व्रह्मणि तल्यतिरकेण प्रपञ्चस्यामावः प्रेत्यः अरम्भणन्नव्ददिम्य इत्यादिपदात्‌ त्म्पामिदं सर्वं ॑तत्सयं अत्मा त्वमास् श्वतक्ना ' [ का० | ६।८। ७] ˆ इद्‌ सवं यदयमात्मा ` [ व° २।

~

# मृ (स्तक तिन इते वदते प्रर तु 2९ समलृतात्‌ न्ता स्या. पतप्‌

प्रथमः पादः ] वह्यसूतच्रवरत्तिः। ८३

।६] ° ब्रह्मविदं सर्व॑ [मु०२।२। ११] सव खिद्‌ बह्म [ २३। १४। १]! नह्‌ नानाऽस्ति किचन ` [व° ४। | १९] इलादि संगः ह।त वेदितव्यम्‌ तस्मात्परप्स्य व्रह्यानन्यत्ं सिद्धम्‌ इद परमःधद्टया तदनन्यत्वं सुत्रकार आह-- व्धवहाराभिप्रायेण तु स्या्टोकवदति पूवमुक्तम्‌ तथा : य॒त्र

नान्यसस्यति ` [ छा० ७।२४.। १] ` यत्र त्वस्य सव्मात्मवामृत्‌ ' [वृ० २॥, १४ ] इते वेदान्ताः परमाधवष्यायां तामाव वदन्त व्यवहरं तु शवर एप मूताधिपतित मृतपाट एप संतुचघरण एषां ट"कानामस्तभेदाय ° [ वु०

२२ ] इदयाद्युभयमपि प्रमाणं संगच्छत विस्तरस्तु माप्याद्वगन्तम्यः १४. ॥, मावे चाोपटब्यंः) १५॥

इतश्च कायष्य कारणादनन्यवम्‌ कुतः चोऽवधारणे कारणभाव एव कायस्थो- पटब्पेः तदभवि चानुपलब्धेः स्कारणानुविद्धस्यव कायेस्येपटन्धेरेयथः तद्यथा सयां मृदि घट उपटभ्यते सत्मु तन्तुपु पटः अत एव सन्धटः सन्पट इ५ घटो भातष्ट ¦ इति व्यवहारः संभवति तस्पाद्रहमणि कयैरूपः प्रपञ्चा मयापर्कद्पति एव पारमार्थिकः यथा प्रातिभासिकस्यापि सवस्य भयकम्परायध क्रेयाका स्वं तथा यावद्ववहारं प्रपञ्चस्याप्यधक्रियाकास्विमुपपयते १५ सत्वाचचादरस्य॥ १६॥ इतश्च कारणात्काय॑स्यानन्यघ्वम्‌ यद्मादवरस्य कायस्य प्रागुत्पत्तेः कारणाप्मनैव कारणे सच्ात्तच्चश्रवणात्‌ उघच्यनन्तरमपि कारणानन्यघं कायसेद्रमिति तासथम्‌ सदेव सौम्येदमग्र मसीत्‌ ' [छ०६।२।१]: अत्मा वा इदमेक एवाग्र आसीत्‌ [ ए० आ०२।४।१।१ | "त्रह्मवा इदमग्र आकतत्‌ ` वृ ४। १० | इत्यादाषिदशव्दगृही तस्य॒ कायस्य कारणेन सामाना;भरकरण्यात्सदनन्यघवं श्रूयते यचच यद्‌त्मना यत्र वतेते तत्तत उत्यते सिकताभ्य इव पटम्‌ तस्मासागुः्पत्तरन- न्यलादुत्पन्नमप्यनन्यदेव कारणातकायमेयवनम्यते अच्र कारणाद्विनमेव कथमिति ताकरिकमाध्वयेराग्रदः। सुक्ष्मचद.चेव्पपञ्चवे गोष्ठं ब्रह्य कारणं स्थृखचिदचिवपदविरिषं ब्रह्म वार्यम्‌ अव्यक्तं कारणव्वं व्यक्तं कायवम्‌ तदेव विरिष्टं ब्रह्माव्यक्तं सद्यक्त भवतीति तयेोर्विशरिटय) तमिति न"टकण्टरामानुजयंराम्रहः १६९ असद्यपदेशान्चेति चेन्न घमान्तरेण वाद्यज्ञेषात्‌ १७॥ ननु असदा इदमग्र आर्सात्‌ " [ तै० २। ७] इयादिश्रुतिस्पत्तेः प्रावकायै- स्यासचं व्यपदिशति तरमादस्यपदेान प्रागुपत्तः कायस्य स्खं संभवतीति चेन्न कुतः; धमान्तरेण वाक्यगनेपात्‌ अयमथेः-- द्ययममावाभिप्रायण प्रागुखत्तेः कार्यस्या

८४ हरदी क्षितक्रता- [ दितीयाघ्यये-

सद्वपदेशः तहिं व्याकृत्तनामरूपत्वादिधम।दव्याक्रत्तनामखूपत्यादि तदेव धर्मान्तरम्‌ ! तेन धरमान्तरेणासन्चपदेशोऽयम्‌ कथमेतदवगम्यत इति चेत्त्ाऽऽह-- वाक्यशेषात्‌ यदुपक्रमे सदिग्धार्थं वाक्यं तश्छेषनिश्वीयते इह अस्देवेदमग्र आसीत्‌ [ २। १९. इव्युपक्रमेः यदसच्छब्देन निर्दिष्टं॑तदेव पुनस्तच्छय्देन परागस्य सदासी. दिति वाक्येषे श्रूयते ` असद्वा इदमग्र आसीत्‌ ` [तै २} ७] इ्यत्रापि तदात्मानं स्वयमकुस्तेते विदपणान्नायन्तासचम्‌ यदुपक्रमेऽसन्तासच्यं पिवक्षितं स्यात्तहिं खदासीदियनुपपन्नं स्यात्‌ तस्मान्नामरूपाव्याकरणादसदिवाऽऽसीदिदुपचाराद्‌- त्पत्तेः प्रागसदिव्युच्यते लभावाभिप्रायेणेति सिद्धम्‌ १७ युक्तेः सब्दान्तराच्च १८॥

युक्तः शब्दान्तर कारणादनन्यं प्रागुत्पत्तेः स्च च॒ कायंस्यावगन्तव्यम्‌ युक्तिस्तावत्‌ आट्ृस्र॒ माष्यकाराः-- दधिवटरुचकायर्थिमिः प्रतिनियतानि कार- ` णानि क्षीरमृन्निकासुवण।दीन्युपादीयमानानि लोके दष्यन्ते दध्यार्थमिमृ्ति- कापादीयते घदार्थिभिः क्षीर रुचका्थिभिमृत्तिका तदेतदसत्कायवदे नाप- पेत } अविशिष्टे हि प्रागुयत्तेः सवत्र ॒सवैस्यासचे कस्मास्तीरादेव दध्युपदयते मृत्तिकायाः मृत्तिकाया एव घट उत्पद्यते क्षौरादिति अथाविरिष्टेऽपि प्राग सचे क्षीर एव॒दधिनिष्पादकः कश्चदतिशयो मृत्तिकायां मृत्तिकायामेव धटस्य कश्चिदतिशयो न्‌ क्षरेऽस्तीपयुच्यते अतोऽतिद्यवच्वःतप्ागवध्थाया असत्कार्यवादहानिः सत्क्मयंवादसिद्धिश्च भवति| इयादियुक्तयो भाष्यादवगन्तव्याः | हि तन्वादिभ्योऽन्यतटा- दिकं कायमियत्र किचित्माणमस्ति तन्तुव्यतिरेकेण परटस्यादश्चनात्‌ द्याकारविशेष- मात्रेण व्वन्यलं शक्यं वक्तुम्‌ संकुचिताद्गात्तु देवदततात्तस्येव्‌ प्रसारिताङ्गस्य मेदापत्तेः वाल्यायवस्यासु मेदापतते् शब्दान्तरं पूत॑सूत्रेऽसच्छब्दोपादानात्तदन्यः सच्छब्दः शब्दान्तरम्‌। “सदेव सोम्यदमग्र आसीदेकमेवादितीयम्‌' { ६।२।१ ] जयादि 'जसदे- वेदमग्र आसीत्‌ [ छ० ३। १९ ] इति चासतक्षमुपक्षिप्य * कथमसतः सजा- येत [छ ६।२॥ इलाक्षिप्य " सदेव सौम्येदमग्र आसत्‌ ' इल्यवधारयति तत्रेद्ञब्दवाच्यस्य कायस्य प्रागुपत्तेः सच्छव्दवाच्येन कारणेन सामानाधिकरण्यश्रवणात्‌ कारणात्मना सच्चं, तदनन्यलवं कायस्य सिद्धम्‌ यदि तु प्रागुपचेरसत्कार्य स्यायश्चाचो - तप्यमानं कारणे समबेयात्तदा कारणादन्यलस्ात्‌ तत्र येनाश्रुतं श्रुतं भवति ` [ छ० ६।१।३ | इतीयं प्रतिज्ञा पीड्येत सघ्यानन्यवामभ्यामेवरयं प्रतिज्ञा समथ्यते १८॥

पटवञ् १९ युक्तिप्रपेऽयम्‌ यथा संवेष्टितस्य प्रसास्तिस्य पटस्य प्रतीतिकार्यवेटक्षण्येऽपिं

9 (~

पदस्य भेदः जयमध्‌ः--सपष्सुक्तो माष्यकारेः-यथा संवेष्टनसमये पटः इति गृद्य-

= ययेन

माकन =

प्रथमः पाद्‌: ] बह्मसूचवत्तिः ८५ माणोऽपे विशिष्टायामविस्तःरो ग्यते एव प्रसारणसम्ये विशिष्टायामविस्तासे

गृह्यते स्वे्टितरूपादन्योऽयं पट इति एवं तन्तुपटयोरपि प्रतीतिवैटक्षण्येऽपि नैव कारणद्धिनं का्यमियथः १९

यथाच प्राणादि ॥२०॥ (६) यथा प्राणापानादिषु प्राणायामेन निरुद्धेषु कारणमात्रर्येण वर्तमानेषु जीवनमात्रं कार्यं निवे््यते नाऽऽकुनप्रसारणादिकं काय।न्तरम्‌ तेष्वेवानिरुद्धेषु जीवनादधिकमा- कुञ्नप्रसारणा्कं कायीन्तरं निबत्य॑ते नैतावता प्राणप्रमेदानां प्रभेदतः प्राणादन्यलं समीरणस्वभावाविरोपात्‌ एवं कायस्य कारणादनन्यवं सिद्धमतः सिद्धा श्रोती प्रतिज्ञा मरना्ुतं श्रतं भवति ' [छ० ६।१।३] इलादिका॥२० (६)

इतरव्यपदृक्ाद्धिताकरणादिदोपप्रसक्तिः॥ २१॥

अन्यथा पुनश्वेतनकारणवाद्‌ आक्षिप्यते चेतनाह्रद्यणो जगःसृष्टवभ्युपगम्यमानायां हिताकरणादिदोपः प्रसजते कुतः इतरन्यपदेश्ात्‌ इतरस्य शारीरस्य आमा तमसि श्वेतकेतो ' [ छा० ६।८।७] अयमासमा बह्म [बृ०२।९। ] इत्यादिकया श्रुया ब्रह्मामवस्य व्यप्देरा्तीतेनादियथः यद्रा तसृ तदेवानु- प्राविशत्‌ इति श्रुया सलघ्ुरेवाविङृतस्य परमातमनः कायानुप्रवेशेन जीवात्मचस्य व्यपदे- दात्‌ तस्मायद्रद्मणः खष्टूं तजीवस्थ्रेयतः स्तच्च: कतौ जीवो हितमवाऽऽ्मनः कुयनाहितं जन्ममरणजरारोगादयनकानधल्पम्‌ किंच मयेदं सृष्टमिति प्रत्यभिजानौयात्‌ सेच्छयाऽनायासेनेव मायावीव विश्वमुपसंहेरव यद्रा परमात्मा स्वतच्चः सवशक्तिः सर्जञः स्वस्य जीवभेद पदयज्ञीवानां हितमेव कुयोन्नाहितम्‌ प्रकृते तददङ॑नाद्धिताकरणादिदोप ईश्वर प्रसक्त इति चेतनकारणवादः समुचित इति पूरैः पक्षः २१

आधिक टु मेदृनिदश्ञात्‌ २२॥

तुशब्दः पूर्वपक्षं व्यावतयति यत्स््गं सषैशक्ति नियञुदधवुद्धमुक्तखभावं व्रहमाधिकं जीवादन्यत्तदेव जगतः खष्ट जीवंेतन्यम्‌ कुतः, भेदनिर्देशात्‌ ^ आत्मा वा अरे द्रष्टव्यः [ व° २।४।५] (सता सौम्य-तदा संपन्नो भवति ` [छ० ६।८। ] इयादौ अीवव्रह्मणोर्भेदनिर्देलात्‌ चभिदश्चतिविरेध इति वाच्यम्‌ वास्तवैक्य-

स्योपाधिकमेदस्य चाऽऽकाशघटाकाशयोखि ज।वव्रह्मेर्वेदान्तेषु क्रियासमभिहारेणोद्धोषात्‌

न॒वयं मेदभेदकल्यस्य॒विशिषटदवितस्य वादिनो वा सांख्या इव प्रकृतिपरिणाम-

८६ रद्‌ क्षतक्रता- [ द्वितीयाध्याये वादिनो वाऽऽतुरादिप्रमाणामासमृट्कभदवादिनः कि तर्हि प्रसिदरशरतिस्मृतिपुराणेति- ह¡सादिमृठ्कवास्तवेक्यस्य व्यावहारिकीवव्रह्मभेदस्य वादिनः तदुक्त माष्य- कारः-- यदा तच्चमसीयवजातीयकेनाभिदनिर्दनेनथेदः प्रतिवोधितो भवलयपगतं भवति तदा जीवस्य संसारवि उर्मणश्च सष्टवम्‌ समस्तस्य मिथ्याज्ञानविज॒म्भितघ्य भेदन्यव-

हारस्य सम्यज्ञानेन वाधितल्ात्‌ तत्र कुत एव सृष्टिः कुतो वा हिताकरणादयो दोषा

इति तस्मान्नियमुक्तस्य ब्रह्मणो हिताकरणदिदोपप्रसङ्गः तदुक्तं तायामू--

ऋऽऽद्े कस्यचित्पापं नचैव सुकृतं पिभुः | अज्ञाननाऽऽवृतं ज्ञानं तेन मुद्यन्ति जन्तवः | [ भ० गी० ५। १५ इति] २२ ॥६ अमः दिव तदृदुपपत्तिः २६ (८४) | यथा प्थिवीघलसःमान्याक्रान्तानामप्यद्ननां व्ेदु्यचन्द्रकान्तप्रक्षेपणादौनामुतममध्य- माधममेदयैचिव्यम्‌ यथा चेकपुथिव्याश्रितानामपि वीजानां वहुविधपत्रपुष्पफख्गन्धरसाद्ि- वैचिध्यम्‌ | तद्रदेकस्यापि ब्रह्मण उपाषिभेदार्जावप्रज्नमेदेन प्रधक्वं कायैवै्चेव्यं दोपपद्य- तेऽतस्तदनुपपात्तिः परपरिकल्ितदोपानुपपत्तिः विकारस्य वाचारम्भणमात्रवात्‌॥२३॥ (७) उपसंहारइदानान्नेवि चेन्न क्षीरवद्धि २४५॥ नन्वकमेवाद्धितीयं चेतनं रद्य जगतः कारणमिति यदुक्त तन्नोपपय॒ते | कुतः उपसंहारदरनात्‌ खोके कुटाटादयो घटपटार्दनां कतौ मृदण्डचक्रतन्तुतुरीवे- मादीनि तत्तसाधनान्युपसंहय बघटादिकायाणि कुर्वन्तीति दृष्टम्‌ ब्रह्मणश्चासहायस्य तत्तत्कायेपयुक्तसाधनोपसंग्रहाभावाककथं सखष्रवमुपपयते ! तस्मान व्रह्म जगक्ारणमिति चत्‌ अत्रोच्यते ¦ श्षौरवाद्धे [हे देता हि यस्माद्यथा क्षीरं जट वा स्वयमेव बाद्यसाधन- मनपेश्य दधिहिमभावेन प॑रेणमते तथा ब्रह्मापि वाद्यसाधनमनपक््य जगत्सूजति नच दधिभवे ओस्य(षण्य)मपेक्षितमिति वाच्यम्‌ जौस्य(षण्य)स्य दपिभावरक्तेः पृणतासंपा- दक््वात्‌ व्ल तु परिपृणशक्तिकं न॒तस्यान्येन वेनचित्पृण॑ता संपादयितव्या ज.स्मनर्थ श्रुतिश्च -- तस्य कार्थं करणं विद्यते तत्सनश्वान्पवेरश्च च्व्यते पराऽस्य दक्तिविंविधैव श्रुयते स्वामाविकौ ज्ञानवटक्रेया [ श्वे ६। ¦ इति

प्रधमः पादः ] प्रह्मसचवृ तिः ८9

[क

तस्मदेकस्यापि व्रह्मणो विचिव्रक्तियोगासक्)रोदिवदिचित्रपरिणाम उपपदते अत्र निद्यारण्यपादानां व्याष्या एकमेवाद्वितीयं व्रह्म ' [छ ६।२। १] इतिश्रया त्रिविधपरच्छदयून्यव व्रद्मणोऽवगम्यते खषटव्यानि त्वाकाश्नवाय्वन्न्यादीनि विचित्राणि ह्यतिचित्रे कारणे काथवचिच्यं युक्तम्‌ | अन्यथा क्षीरदिकस्नद्रव दधिपेखायनैक- विचित्रका्य स्यात्‌ कमश्चाऽऽकाशादरीनं श्रुयते | तस्य व्यवस्थापकं किंचिदस्ति तस्मादनेकविधकायाणां क्रमेण जन्मवद्वितीयत्रहणो संमवतीति प्राते व्रूमः-ययपि तखतेड्दरतं ब्रह्म तथाऽपि मायासदहायमिति श्रतियुक्लिविद्रदनुभवैरवगम्यते } ° मायां तु परकृतिं विदयान्मायिनं तु महेश्वरम्‌ ' [ धरै ४। १० ] इति श्रतिः नच मायङ्खीकरे द्वैतापत्तिः वास्तवस्य द्वितीयस्यामावात्‌ तस्पान्मायोपाधिकाद्रद्ममो विचित्रकार्याणां क्रमेण सृष्टेः संभवतीति यचायपद्दैः सिद्धान्ते क्षीरदठन्तो यजित विद्यारण्यपदेत्तु पूव्पक्षे किमत्र युक्ततरं तत्सुधियो विदांकुर्वन्तु २४

दूवादेवद्पि लोके २५ (८)

नवु क्षीरदेस्चेतनस्यात्र दृष्टान्तो नास्मामिरम्युपेयते यावन्तश्वेतनाः कुंखाटादथस्ते ससहाया एव कायाणि जयन्ति तथा ब्रह्मापि ससहायमस्तु तत्राऽऽह--दवादिवदिति यथा खोकरे देवाः पितर इयाटयो महाप्रभावा ऋप्रयश्च चतनाः सन्तोऽनपेश्येव साधना- न्तस्मेश्वरयोगात्संक्लपमात्रेणनेकविचिव्रकायाणि नि्भिमाणा उपटम्यन्ते मव्राधवादेतिहास- पुराणादौ तथेहापि अत्रेदं तात्पयम्‌ नहि चेतनमाव्रं ससहायभेव कार्य निररममीतें नन्यधेयेकान्त इति तस्मान्न ब्रह्मणो जगब्जन्माद)। सहायपिक्षति सिद्धम्‌ २९॥ (८)

क्रतस्प्र्राक्तनरवयवत्वङाब्ुकापा वा २६

नन्वनन्तराधिकरणे क्षीरदःचेन्यायेनाद्धितीयं ब्रह्म जगदाकारेण परिणमत इति व्यव-

स्थापितम्‌ तदि कार्तस्यैन परिणमत उतैकदेतेन ) नाऽऽ्यः | काल्स्यैन परिणामे बरह्मणः क्षीरदनियता प्रसव्येत द्वितःये-- नेष्कट निष्क्रिय शान्तं निरवद्यं नेरञ्जनम्‌ 1 [ श्र &। १९ | दिव्यो ह्यमृतः पुरः सवाद्याभ्यन्तरे दनः [ मु०२।१।२]

इत्यादि निरवयवलप्रतिपादकश्रुतिवरिरेधः यद्रा छस्व ब्रह्मणः परिणामप्रसक्तो का्य- व्यतिरेकेण कारणस्यामावः प्रसजेत | ततश्च ' अत्मा अरे द्रष्टव्यः ' [वु २। ] इति द्रषव्यतोपदेशानथक्यं स्यात्‌ ] अयनतः कावस्य दृटववात्‌ अजवादि- शब्दग्याकोपश्च सावयवतरे चानियचप्रसङ्क इति सवधाऽयमयुक्तः कारणामिनकार्यवाद्‌ इति पृवपक्षमूत्राधः २६

हरिवीक्षितकृता - [ दवितीयाष्ययि-

श्रुतेस्तु शब्वृमूठत्वात्‌ २७

तीव्देनाऽऽकषपं प्रतिक्षिपति तविंृलखछप्रसक्तिरस्ति कुतः श्रतेः यथा चह स्यां प्रजायेय ' [छा ६।२।३] इलादिश्रुतिवक्थिपु तदेतद्रह्याभिनंनिमित्तोपा- द्नत्वेन श्रूयते, एतव्र॒विकरव्यतिरकेणापि द्रह्यणोऽवस्थानं श्रूयते-‹ एतावानस्य महि- माऽतो ज्यायां रपः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ` [ छा० ३। १२। ] ` सेयं देवतेक्षत हन्ताहमिमा्तिखो देवता अनेन जीवेनाऽऽमनाऽनुप्रविद्य नामरूपे व्याकरवाणि ' [ ख०६।३।२)]' सता सौम्य तदा संपन्नो भवति ' [छा० ६।८। १] ह्यादौ यथा टोके मणिमद्नौपधीनां शक्तयो हि बिरुद्रानेक- कायव्रिपया द्द्यन्ते किमुताचेन्व्यप्रभावस्य ब्रह्मणः ननृपादानस्यं ब्रह्मणः श्रौतमप विकारव्यतिरेकेणवस्थानं कथमुपपयेत उक्तदेपद्रयप्रसङ्घात्‌ नैप दपः कुतः शब्द्‌ मृटत्वादिति अतीद्दियाथयाथा म्यस्य ॒वेदैकसमधिगम्यव्रादिलयथः ननु श्रुतिरपि कथं विरुद्रम्थं प्रतिपादयेत्‌ निरवयवं ब्रह्म प्रपञच(करेण परिणमते कृत्लमिति नैप दोपः ° इन्द्रो मायाभिः पुरुखूप ईयते [ वृ० २।५। १९ ] इादिशरुतिम्यः व्ह्मणो मायलक्तिमिजगदपत्वपरिणाम उपप्यते तसौ वास्तवः तेन कृत्लेकदेशि- कट्पयोनौवकादाः अविद्यापरिकध्वितस्य रूपभेदस्य वाचरम्मणमात्रवात्‌ ! तस्मादु- स्यते परिणामः २७

9 कि (विर

आतमनि चेव विचेत्राश्चहि।॥ र२८॥

कथमेकलिनत्रहयणि सख्वरूपानुपर््दननिकविघा सृष्टः स्यादिति मा विवाद: हिरत ^

यत आत्मनि स्वपदशि स्वरूपानुपमरदेन विचित्रा सृष्टिः श्रुयते: तत्र रथा रथयोगा पन्थानो भवन्यथ रथात्रधयेगन्पधः सृजते: [वरृ० ४।६३। १० | इप्यादो चकारो दृष्टान्तान्तरसमुचयाथेः मायान्यादिपुं स्वरूपानुपमर्देन गजाश्वादिसृषटददयते एवं ब्रह्मण्यपि मायिकौ सृष्टिरेकविध। भवतीति नोक्तदोपावकाशः यत्त॒ कथिदाह- कृत्लप्रसक्तेनिरवयवत्वरव्दकेपौ वा जीवो हि स्वतच्नः कतऽस्वियाशङ्कय तत्खण्डना्थ- मिदम्‌ जीवः किं सवसामर्ध्यन प्रवते विंवांलेन नाऽऽयः अङ्गुल्या तृणचाटने सवेशक्या प्रदररयापत्तेः नचेषटपरतिरनुभवविरोधात्‌ नान्यः अंश्ामावात्‌ तस्य निखयवलं श्रूयते मच्छियश्चतौ * अथ यो जीवः निव्यो निखधवो ज्ञाताऽङ्ञःता सुखी दुःखो दरैरेन्दरियस्थः ` इति सिद्धान्ते तु-

: यत्त॒ युक्त्या विरुध्येत तददकृतमेव हि `

इति गतिः प्रमाणसिद्धा तस्माज्जीवय रवातन्ब्यानुपपततेथुक्तं विष्णुर्जगकर्तेलि तरसत्‌ निरवयवत्वस्य तेन दुवचःवात्‌ व्यतिरेको गन्धवत्‌ [ त्र° सु° २।३।२६ |

प्रथमः पाः ] जह्यसूजवृत्तिः ८९

इ्यध्रिकरणे जीवस्य सांशतायास्तेनैव स्थापनात्‌ एवे चाच व्रिेयैः काय॑नुसरितरतम्येन कर्तत्रमपपयत एव जीवमत्रस्य भ्ेयेक्तलक्षणे सति नारकिजीवविरञि जौवय)रिरे धप्रसङ्कश्च तदनन्तरम्‌ - शरतेसतु शब्दमट्व त्‌ [ ब्र ° सृ०२।१।२७ ] नहर कर्तृ युक्तिविरोधः योऽसौ विरुद्योऽत्िरद्ः 'मनुरमनु, इदयादिश्ुया केकविरुद्धधमी णामीश्वरेऽविरुद्रतयाऽ्वस्यानोक्तस्याह तदसत्‌

निष्कटं निष्क्रियं शान्त निरवदं निरज्ञनम्‌ ` [ श्च | १९. ] |

नेह नानाऽस्ति विंचन ! [ बु° || १९ ] इयादिशरुतीनां व्याको पात्‌ किंच स्वैषां विरोधानां विष्णावदुपणते द्वितीयाध्यायत्रेय्यत्‌ जीवत्रह्मणोरभेदापाताच ° आत्मनि चेव विचित्राश्च हि ' [ व्र०° सु०र।१ २८] आस्मन्येवेवं युक्तिवि- रोधो नास्ति |

£ विचित्रशक्तिः पुरुपः प्राणो नचान्यपां रक्तयस्ताद्शाः स्यु

इतिश्रतेरि्याह इदं सोपाधिके ब्रह्म्यस्माभिरप्यभ्युपेयते निरुपाधिके तु नेह नानाऽस्ति किंचन ` इद्यादिश्रुतिविरोधाननाम्युपेवते ते धमां वास्तवा एवेति वदतस्तस्य भेदवादिनो मतं प्रसिद्धश्रुतिस्मृव्यादिमिः प्रमाणैः खण्डितुं दुःशकं तथाऽपि मच्छियादि-

्रतिप्रहाये दुव।र इति मत्वेपरम्यते २८ स्वपक्षद्‌ाषाच २९ (९) इतरमतेऽप्ययं दोपः समामः प्रधानवादी निरवयवमपरिच्छिने प्रधानं सावयवध्य परिच्छिनशब्दादियुक्तस्य कायस्योपादानकारणमिति ब्रूते तत्रापि कृत्स्नप्रसक्तेनिरवयवत्व- व्याकोपो वा प्रसञ्जेत यदि कार्यं कल्पिता विचित्रशक्तय एव प्रधानस्यावयवस्थानीया- स्तर्हि ब्रह्मवादिनोऽप्रि समानम्‌ अणुवादिनोऽपि दोषोऽयं समानः अणुरण्वन्तरेण सयुव्यमानो निरवयवव्वादयदि कार्स्यन संयुज्त तर्हि कर्ये छ्वणुकादो महापरिमाणानुपपत्तिः एक्देदोन सेयेगे निरवयवखन्याकोप इति परितस्तु ब्रह्मवादिना मायाशक्तीः पुरकय स्वपक्षदोषः सांस्यारम्भवादिनेस्तु नैव निस्तारः २९ (९ ) | सवापता तहशनात्‌ ॥२०॥ त्िचित्रमायादाक्तियोगाद्र्णो विचित्रकार्यपादान्वमुपपयत इति प्रतिपादितम्‌ योग; सबन्धः सोऽपि मायिक एव कथमवगम्यते विचित्रहाक्तियुक्तं ब्रह्मेति उच्यते सर्षो- पेता सवदाक्तियुक्ता परा देवता (सयं देवतैक्षत ' [ छ०६।३ २] इतिश्रेतेः।

कुतः तद्रशेनात्‌ तथा दशयति श्रुतिः सवकम सवकामः समरगन्धः सवरसः

५० रद्‌1क्षतक्रता- [ द्वितीयाध्याये

[ छा० ३। १४। ४] ` सलकामः सयसंकलत्पः ` [ छ० ८।७ | १] यः तर्वक्षः सर्वविद्यस्य ज्ञानमयं तपः [ मु १।१।९ ] इलयादिका केचित्‌ पराऽस्य शाक्तार्विविधेव श्रूयते स्वाभाविकी ज्ञानवरटक्रेया [ध्रे° ।८]] ' मायां त॒ प्रकृति विदयान्मायेनं तु मद््वरम्‌ ' [ श्रे | १०] इलादिददी- नाःसव्‌।ऽपि श^क्तस्पेता त्रह्माश्रतेवति ज्ञायते अतो मायाश्क्तिमतःतस्य किं कि भवत।ते व्याचङ््‌ः ३०

विकरणस्दान्नति चत्तदुक्तम्‌ ३१ ( १०)

ननु विचित्रशक्तिमयपि सा परा देवता विकरणवा्क्षुःश्रोत्राशिरणरहितव्वा- त्कथं जगननिम॑तुं प्रभवेदिति चत्‌ नच तस्या देवताया विकरणव्वमश्रौतमिति वाच्यम्‌ अचक्षुष्कमश्रोत्रमवागमनाः [ वृ० ३।८ ८] इति श्रा श्रोतत्ावगमात्‌ | यदत्र देयमुत्तरं तत्पृवमेव दत्तम्‌- सवशक्तिमतो ब्रह्मणः सव संभवतीति तथा श्रुतिः- ˆ अपाणिपादो जवनो ग्रहीता पद्ययचक्षुः द्णेव्यकणः [श्म १९] इति अकरणस्यापि ब्रह्मणः सवसामध्ययोगं ददययति यत्तु सर्वोपेता तददोनात्‌ प्रा देवता केवट विचित्रशक्तिः किं तु सवया सवैविपपिण्या सावकाटिक्या शक्त्या युक्तः तत्र चतुधदिखा प्रमाणीकृता ' श्रुतेस्तु शब्दमृख्त्वात्‌ ? * आत्मनि चैवं विचित्राश्च हि ' (सर्वोपेता तददोनात्‌ अनया त्रिसृञ्या भगवलयचिन्यशाक्तंयुक्ते कोऽपि विरोधः संभवतीति कश्चिदाह | तदयुक्तम्‌ जीवव्रह्मणोरमेदापातात्‌ | तथा हि- “विष्णौ श्रुप्येकगम्ये रब इव रसनं साधनं वाधनं वा | वर्त शक्तं ` मानान्तरमखिटजगत्क[ति]र॑ति स्वरीतिः स्मृयारूढा कथं व्यपगमयति ते टोकच्टया निरूढा- मेकत्वायोगश्र ङ्कां परतनुधरयोवस्गसि लं व्रेथेव || इति प्रव्क्षसिद्धस्य जीवस्य श्रुव्येकगम्येन सह कथमभेद इति चत्‌ रामकृष्णादिशर॑रः- णामित्रेति गृहाण तत्र सकसिद्धभदानुवादकानि पुराणानीति तमेवविचः | नाहं सर्वज्ञ इति मेदप्रतीतिस्तु सज्ञामेदानवगमाद्रषिष्यति | तव मते नाहमणुर्िादित्‌ ॥३ १।(१०) प्रपौोजनवचात्‌ २२ जगतश्चेतनकतृकलं पुनः प्रकारान्तरेणाऽऽश्षिपति परमामदं जगन्निमतुं नादति। कुतः प्रयोजनवाद्यव्रत्तीनाम्‌ रोके पुरुपो हि प्रयोजनमुदिदव प्रवर्तते | प्रभजनमनु।देदय मन्दोऽंपे प्रतते ` इति न्यायात्‌ यदि परमाः्मा स्वप्रयोजनाय सृष्ट प्रवतत इति कल्प्येत पृणैकामं

परथमः पादः ] वरह सत्रवत्तिः। ९१

परमात्मनः श्रूयमाणं बाध्येत प्रयोजनामावेऽप्युन्मत्तवदप्रवतंत इति कल्प्येत तदा परमासन धूयमाणा सवज्ञता वाग्येतेति पूवः पक्षः ३२ ( १०}

तत्र सिद्धान्तमाह--

लोक्रवत्त ठीलाकेवल्यम्‌ ॥२३ ( ११)

तुशब्द आक्षेपं परेहरति यथा टोके राजानां विनाऽपि प्रयोजनं टीटया मृग यादौ प्रकृत्तयो ददयन्ते यथा वोच्छरासःदयः स्वभावादेव प्रवर्तन्ते एवमीश्वरस्यापि विना प्रयोजनं स्वभावादेव केवट,टारूपायां जगद्रचनायां प्रवृप्तिभविष्यति हीश्वरस्य प्रयोजनं न्यायतः श्र॒तितो वा संमव्रति स्वभावा निवारयितुं शक्यते यदप्य. स्माके जगद्रचना गुरुतरारम्भेवाऽऽभाति तथाऽ्पीश्वरस्य र्टदटेय केव्टेयमपरिमितशक्ति- तात्‌ यद्यपि टोकिंकर्टालासु कि चि्प्रयोजनमुतमक्षितुं शक्य तथाऽपि व्रहम॑ण तदु क्षतु शक्यते तस्य पृणकामवरात्‌ तस्म टामात्रमवरेति सिद्धम्‌ ३२ ( ११ )

वेषम्यनेष्ण्ये सावेक्षत्वात्तथृहि दुक्धयति ३४

पुनश्च जगजन्मादिहैतुववर्मश्वरस्याऽऽ्षप्यते स्थुणानिखननन्यायेन प्रतिज्ञाता क- रणाय देवादीन्सुखिनस्िय॑गादीन्दुःखिनस्तदुभयेतरन्मनुष्या्दःश्च मध्यमानिभिमाणद्येश्वरल्य पृथग्जनस्येव वैषम्यं प्रसञ्जत निर्निमित्तं सव।: प्रजाः संहरतो नेवृण्यं [ ] प्रसञ्जेत शद्धवुद्धमुक्तस्रमवस्येश्वरस्य वेपम्यनेधरण्यप्रसङ्गाञ्जगत्कारणलमनुपपर्ना ति प्राति व्रूमः तावदीश्वरस्य वेषम्यप्रसङ्गोऽस्ति कुतः सपेक्षचात्‌ प्राणिनामुत्तममध्यमाधमटक्षण- वेषम्ये तत्तत्कृतपुण्यपापकमणामेव प्रयोजकत्वात्‌ नचैतावतेश्वरस्य स्वातन्व्यहानिमवति जन्तयौमितया कम॑ध्यक्षवात्‌ नन्वेवंसति परकुरटंप्रभातन्यःय अप्येत श्वरे वैषम्यं परिहर्तं कमणां वेषम्यहेतुत्वमुक्वा पुनरपश्वरस्य स्वातन्त्यसिद्धये तेषां कमणां नियामकवेऽ- भ्युपगम्यमाने सन्तते गवेश्वरस्येव वेपम्पदतुप्रसङ्गात्‌ नायं देषः नियामकववं नाम तत्तदस्तुशक्त।नां व्यवस्थापादकत्वम्‌ एप सेतुषवघरण एं टोकानामसंभेदाय ' [बरृ०।४।२२ ] इतिश्रुतेः शक्तयस्तु माया्रौरमृताः नतु तासामुघादक इश्वरः ततश्च मायाशक्तिवन्ञात्कमणां वेपम्यहेतुे सति व्यवस्थापकस्येश्चरस्य वेषम्य- प्रसङ्गः संहारस्य सुपु्तिवद्‌दुःखाजनकलवान्मायाशक्या जगत्संहनुरश्रस्य प्रद्यु सवृण्‌-. [ ] मेव निधृणवम्‌ तस्मानेश्वरे वेपम्यनेर्ण्ये समवतः तथा दि दशयति; ° एष हयव साधु कमं कारयति तं यमेभ्यो टकेम्य उनिनीपत एप वाऽसाघ्ु कम॑ कारयति तं यमधो निनीषते ' [को०द३।८] इति ' पुण्यो वै पुण्येन कर्मणा मवति पुषः पापेन कर्मणा ¦ [बरृ० ३। १३] इति च। साभ्यां रतिम

९२ रिदीक्षितक्रता- [ द्ितीयाध्यये-

साधारणकारणववर्माश्वरस्य पजन्यवदसाधारणकारणव्वं तत्ततप्राणिकर्मणञेव ब्रीद्यादिव्रीजव- दिति भाष्ये सितम्‌ ३४ कमविमागादिति चन्नानादिखात्‌॥ ३९

ननु सदेव सौम्येदमग्र आसीदेकमेवाष्टितीयम्‌ ` { छ० ६।२।१] इति प्राक्स्टेरविमागावधारणानत्तदारन] कमे नास्ति यदपेक्षया विपमा सृष्टिः स्यात्‌ तस्मादवान्तरसृषटपु पृवपवेकमोपेक्षया सृजत इश्वरस्य वेषम्यामवेऽपि प्रथमसृष्टौ पू्ेकमी- सेभवद्रिषम्यदोपस्तदवस्थ इति चेन संसारस्यानादिवात्‌ ३५

कथं संसारस्यानादिवं तत्राऽऽह--

उपपद्यते चाप्युपलभ्यते ३६ ( १२)

कीन्तरेण शरीरम्‌ शरीरमन्तरेण कम संसारस्यानादि्वेन बीजवृक्षवद्‌- न्योन्याश्रयपरिहारः संभवति तस्मापससारस्यानादिवमुपपयत उपलभ्यते धात्ता यथापूवेमकव्पयत्‌ ` [ ऋ० सं० १० १९० ३] इति श्रुतौ ° रूपमस्येह तथोपटभ्यते नान्तो चाऽऽदिन संप्रतिष्ठा ? [भ० गौ० १५। ]इति स्मृतो तस्सादनादौ संसरि व।जवृक्षवद्धेतुदेतुमद्रवे सेतुमृतात्कमणः सवैवेपम्यानेश्वर उतक्तदोपा- वकाशः २६ ( १२)

स्थधम।पपप्तश्च ३७

चेतनं ब्रह्म जगतः कारणं प्रजृतिश्च यस्मादस्मिन्सवज्े सव॑राक्तयुपेते महामायोपाधिके ब्रह्माणि जगत्कारणे स्वपा कारणघमीणामुपपत्तेः८ त्तिः ) तस्मादिदमोपनिषदं ददनं निरवयभिति भाष्यम्‌ वियारण्यपादा अ्राऽऽदुः-- ननु ब्रह्मणः प्रकृतिं नोपप- दयते निथणतात्‌ ठेके सगुण एव मृदाद तदुपट्न्धमिति प्रात व्रूमः } यद्यपि प्रक्नियतेऽनयेति प्रक्।तरे।तेव्युत्पच्या विक्रियम।णघं प्रतीयते तथाऽपि तद्विक्रियमाणवं देवा संमवतति--क्षार्‌दिवत्परेणामवन वा रञ्ञ्वादिवद्भमाधिष्ठानवेन वा | त॒त्र निगुणे परिणादिल्वासंमयेऽपि श्नमाधिष्ठानलमस्त॒ दृदयते हि निगणेऽपि जायादौ श्रमाविष्ठानता मलन व्राह्मणं दृष्ट द्रो ऽयमितिन्यवहारद नात्‌ तस्मानिशुणमपि ब्रहम प्रकृतिरिति सिद्धमिति माप्यस्यास्य व्यास्येयनव्याल्यानभाव एव यत्त पेणेक्तम्‌-- हि विधं वैषम्यं निदणलवं च--एकं धमौयनपेक्ताप्रयुक्तम्‌ अपरं तु सपेक्षवरेऽपि कमीदि- सत्तदिरश्वराधीनववप्रय॒क्तम्‌ तत्राऽऽयं नाङ्खकाथम्‌ | कम॑काण्डाप्रामाण्यापत्तेः | देतीयं तु वेषम्याद्क दुपणे नेते जीवानामीश्ररस्य प्रयवायः समवाप येन॒ तदापादकंः

दितीयः पादः ] नह्यसू त्रव॒त्तिः ९३

सद्वेषम्यादिद)पतां लभदि(ते)ति तदसत्‌ भ्रमाधिष्ठानतामन्तरेण कयाऽपि कधिया निर्द- पत्वापादनायेगादिवयन्यत्र विस्तरः इति रक्षमनरदस्सिरिसिनहैरिदक्षितस्य कृतौ ह्मसृतरृत्ते सुबोधिन्यां दितीयाच्यायस्य प्रथमः पादः

अथ द्वितीयःपादः

रचनानुपपत्तेश्च नानुमानम्‌ १॥

पवैपदे स्वपक्षे परोद्धावितदुपणनिरासेन स्वपक्षः साधित इदानीं परपक्षं दृषधितु दितीपाद्‌ आरभ्यते यद्यपि ° ईक्षतन।शब्दम्‌ [ ब्र ° सु० १। १।५] इयायषरि- करणेषु सांख्यमतं निराकृतं तथाऽपि तत्र॒ यानि वेदान्तवाक्यानि तेन स्पन्तानगु- प्येन योजितानि तस्य तदाख्यानं म्याख्यानाभासमियेतावप्पूवैत्र कृतम्‌ इदानी तु युक्तिवटेन प्रधानकारणघं तेनोक्त ॒तनिरस्यते एवं ताकिंकादिमतान्यपि निरस्यन्त इव्य- पैनर्क्यम्‌ तत्र सांस्यो मन्यते--मुखदुःखमोहात्मकं प्रधानं जगतः प्रकृति- रुपादानमिति याव्रत्‌ जगति सवेत्र सुखायन्वयदशनात्‌ ॥; घटपटादयो रभ्यमानाः सुखाय भवन्ति जलाहरणप्रावरणादिकाय॑कास्वात्त एवान्यैरपहियमाणा दुःखाय मोहाय भवन्ति अतः सुखदुःखाय मोहान्वयददोनास्रपञ्चस्य सुखदुःखमेहात्मकतया त्रिगुणातसकष्य त्रियुणात्कं प्रघानमेवोपादानं तचचेतनस्य पुरुपस्या4 साधयेत विचि- त्रविकारात्मना प्रवर्तत इति प्राप्ति द्रूमः--अनुमानं प्रधानं जगत्कारणं भधति कुतः-रचनानुपपत्तेः ! अचतनस्य प्रधानस्य विचित्रसुष्टिस्चनानुपपत्तेः रोके प्रतिनियतसंनि- वेशविरोपस्य प्राप्तादादेदुद्धिमच्छिदिकतृकतोपटम्भात्‌ इयं तु जगद्रचना संभाविततमैः शिद्पिभि्मनसाऽप्यासेचयितुसलक्या कथसचेतनं प्रधानं तत्र कारणं भत्रेयदि चेतन।नधि. छटितम्‌ चशब्दो जडेषु हेतोरसिद्धिं धोतयति | घटाद्‌।नां सुखाद्यात्मकलं प्रतीयते | सुखदुःखमोहानामान्तरप्रा्षद्धेः तस्मादचेतनं प्रधानं घखयप्रधानतया जग- त्ररणनम्‌

प्रयुरेध्य २॥

आस्तां तावद्रचना यः प्रदानस्य रचनानुकृढा प्रढततियणस्ाम्यावस्थातः प्रच्युतिः

सत्वरजस्तमसामद्गा्गिभावापततिः साऽप्यचेतनस्य प्रधानस्य ने पपद्यते चेतनाधिष्ठितस्थैव

९४ रिद क्षितक्रता- [ द्वितीयाध्याये रथदिः प्रवरृ्तिदशंनात्‌ तदुक्तं भा्यजृ द्र -नहि मृदादयो रथादयो वा स्वयमचतनाः सन्तश्वतनः कुटालादिभिर्ादिमिवाऽनधिष्ठिता विरशिष्टकायौमभिमुखप्रवत्तयो दृदयन्ते द्णा- दृ्टसिद्धिरतः प्रवृच्यनुपपत्तरपि हेपोन।चतनं जगत्कारणमनुमातन्यं भवतीति पयोम्बुवचेत्तज्ापि ३॥ ननु यथा क्षीरमचेतनं स्वयमेव वत्सविवृद्धये प्रवतेते यथा वा जटं स्वयमेव टोको- पकाराय स्यन्दते तथा प्रधानमचेतनं स्वयमेव पुरूपाथसिद्धये प्रवतत इति चेनेतसाधु यतस्तत्रापि चेतन इश्वर एव प्रवतैक इति शेपः तयोरपि पयोम्बुनेश्वेतनाधिितयोर प्र्रत्तिरेति दृष्टान्तता ' योऽप्सु तिष्टन्योऽपोऽन्तरो यमयति [ब्०२।७।४] ¢ एतस्य वा अक्षरस्य प्रशासन गागि प्राच्योऽन्या नद्यः स्यन्दन्ते ' [ वृ° ९| इयादिश्ुतेः चेतनाया धेनोवत्सन्लेहेन क्षौरं प्रतते चप्सपेपणाय क्षीरमाकपंतीति टोके प्रसिद्धमेतत्‌ पृवैपदे उपसंहारदेनानेति चेसक्ीखद्धि ' [ सु० २।१।२४] इत्र तु वाद्यसाधननिरेक्षमपि स्वाश्रयं मवर्तीयेतटयोकदष्टया निदरितम्‌ गशाच्चदृष्टया पुनः सवेत्रशवरपेक्षत्रमापाद्यमानं पराणुद्यते व्य तिरेकानवास्थतेश्वानपेक्षत्वात्‌ सांस्यसिद्धान्ते त्रयो गुणाः साम्येनावतिष्ठमाना; प्रधानं प्रधानस्य तद्य तिरेकेण प्रबतैकं निवतैके वा किंचिद्र द्यमेक््यमवस्थितं नास्ति पुरुपस्तृदासीनो प्रवतेको निवतैकः। अते व्यतिरेकानवस्थितेश्वेतनानपेश्षत्वाच कदाचि््रधानं महदायाकारंण र्परेणमते ङदा- चिन्न परिणमत इत्येतदयुक्तम्‌ ईश्वरस्य मायोपाधिकत्वात्सवैङ्गताच प्रवृत्तिः कदाचि- त्कदाचिनिवत्तिश्च विरुध्यते उत्रानेमडव्यरव्यातम्‌-- सवदा महदाद्याकरण परिणाम एव स्यान तु कदाचिदपि तस्य व्यतिरकः व्यतिरेकस्यानवस्थितरेते म्यतिरेकामावा- दिः कुतः अनपेक्षत्वात्‌ चतनानपश्चव्रादिति अत्रं सांल्यमतखण्डनाय्‌ प्रवृत्तेन केनचद्रलितम्‌-- सवमानविरधेकदुदः्षाद सितरतयम्‌ मायावायुपमां यायादिति समानकरिरोध एव दुरदक्षादुष्टोऽचुष्ठानसेकदपः तत्र दौक्षितोऽयं सांख्यैः मायावादिना- सपमालं प्राप्यात्‌ तेऽपि हि कवैलमेक्तुवादिसकटधमेविकटमसतकस्पं चेतन्यमात्रमङ्गी ुर्यन्ति अकि्याया एवाचेतनायाः स्ैकारण्ं वन्धमेश्ाधिकरणत्यं॑चाम्ुपगच्छन्ति तदेतेषां सवप्रमाणविरद्धाङ्ग।कारिधेन सांस्यऽयं ष्टान्तभावमापयत इति तदुभ्थं तस्य

द्वितीयः षादः ] वह्मसुत्रवरात्तेः ५५५ शाच्लसंप्रदायानमिक्गतां स्फुटयति तथा हि कत। शाघ्लधत्रचात्‌ ' [ ° सू° २।३।३३ ¦ इयधिकरणे बन्ध्वतन्यस्य स्थापितः मोक्षोऽप्यविदानिवृत्तिरूप- श्वेति स्पष्टमाकरे बन्धहेतुरवियाऽपि सांस्याभिमतप्रकृतिवन स्वतच्चा रित्वीश्वरा्धनेति स्पष्टमेव एवंध्यतेऽविद्याया सवैकारणवं बन्धमेोक्षाधिकरणवं चेति वदन्स वराकः कैशिददरेतवादिवास्कैः प्रतारित एव अस्कदपं चेतन्यमिति प्रापम्‌ काठत्रया- वध्यं सव।धिषठानं सन्मत्रमिति सवोपनिपस्तिद्रस्यसिकलपत्रायोगात्‌। सकटध्तैकव्यात्तथो- क्तमिति चेन तन्मतेऽपि स्वरूपातिरिक्तधम।भावात्‌ स्वरूपव्स्य चास्माभिरपि स्ीका- राच्च प्रत्युतास्माभिम्यावहारिका धम।स्तत्र स्वी क्रियन्ते सखरूपातिरिकिधर्मानम्युपगन्तु- स्तव विपरीतोऽयं सगुणवादः अपि धमव्ैकट्यादसघमिति सया दुर्वचम्‌ अरी- कस्यापि ज्ञानविपयघमयन्ताभावप्रतियोगिघरादिकं धर्मं इति तदभ्युपगमात्‌ किंच जीवे वन्धो नास्तीति चद्भ्युपगमात्तवैवायं दुरुद्रये दोपः यथा चैतत्तथा ' कती दराल्लाधवेचात्‌ ' [ त्र° सृ० २।३।३३ | इति घदीयाधिकरणस्य भङ्गे वश्यामः। विस्तरस्तु तचकौस्तुमे द्रव्य इति दिक्‌ अन्यच्नामावाच्च तृणादिवत्‌ ॥५॥

ननु यथा तृणपहवोदकादिकं निरपेक्षमेव क्षीराकारेण परिणमत एवं प्रपानमपीति चेन अन्यत्रामावात्‌ घेन्वेव द्युपमूक्तं तृणादि क्षीरी भवति नानडहोपयुक्तम्‌ ततश्च घेन्वदरन्यत्र वरृणादेः क्षीरौभावादश्ेनान तृणादिकं निरपेक्षं क्षीरी भवतीति दृष्टान्त इयथः तृणादिवदिति राङ्क अन्यत्रामावादिति द््न्तनिरासेन समाधानमिलयनु- सधयम्‌

अभ्युपगभेऽप्यथाभावात्‌॥

स्वाभाविकौ प्रधानस्य प्रवृत्तिनं भवतीति स्थापितम्‌ तथाऽपि तुष्यतु भवानिति स्वामाविकीमेव प्रधानस्य प्रढत्तिमम्युपगच्छेम तथाऽपि द।पस्तदवस्थ एव कुतः अर्थाभावात्‌ प्रयोजनाभावादियथः अयमथः--यदि प्रधानस्य स्वामाविकी प्रवृत्तिः किचिदपि सहकारि नापिक्षत इत्युच्यते तहिं किचिष्प्रयोजनमपि नपिक्षिष्यत इयतः परधानं पुरुषस्याधं साधयितु प्रवर्तत इति प्रतिक्ञा हीयेत यदि ब्रूयात्सहकार्थव नापे- क्षते प्रयोजनं व्पेक्षत एतो प्रज्ञाभङ्गः ।. तत्र विचायते-प्रधानस्य प्रघृत्तिः पुरस्य भोगाथीऽपवगा्था वोभयाथौ वा अदयेऽपदगामावप्रसङ्कः द्वितीये भोगाभावप्र- सङ्गः तुतीयेऽप्यनिमोक्षप्रसङ्गः भोक्तव्यानां प्रकृतिमात्राणामानन्यात्‌ निर्मटस्यास- ्गादासीनस्य पुरपस्य तु प्रहृत्तिनापि निवृत्तिः संभवति तस्माुरुपाथा प्रधानस्य रत्तिरियेतदयुक्तम्‌

५६ हरिदी क्षितक्रता- [ द्वितीयाध्याये

एरुपारषवदिति चेत्तथाऽपि

यथा कश्िदपङ्करन्धः कधिचक्षुप्मन्पङ्गुः तत्रान्धमपङ्कमधिष्ठाय पङ्गुशवक्षुष्पांसतं प्रवतै- यति यथा वाऽयस्कन्तः स्वयमप्रवतेमानोऽप्ययः प्रवर्तयति एवं पुरषः प्रधानं प्रयतै- यिष्यतीति चत्‌ समाधत्ते-तथाऽपीति तथाऽपि दोपवाहव्यमिय्थः पुरुप्य प्रतेकतरे तस्योदासीन्यभङ्गः प्रधानस्याम्युपरगतस्वातन्न्यभङ्गः अयस्कान्तवतसंनिधि- मन्रेण ॒प्रव्तैकतवे संनिपिनियेन प्रवृत्तिनिलताप्रसङ्गः प्रधानस्याचेतनवासुरुषस्य चोदासीन्या्च तयोः संबन्धानुपपत्निः योग्यतावशात्संबन्पे योग्यताया नि[य)]तादनि- मेक्षप्रसङ्कः सिद्धान्ते तु परमातमनः स्रूपरेणौदासीन्यं मायावदाच प्रबतैकलमिति किचित्सकटम्‌ |

अङ्कित्वानुपपत्तेश्च

दत्व गुणानां लाम्ावस्था प्रकृतिः तत्र गुणानामङ्गाङ्गिभावन्यातरेकेण महदादयु- पत्तिः चङ्कङ्गिभागोऽचेतन्‌[प्रति]क्षोमयितारमन्तरेण भवति क्षोभकः पुरुष इति वाच्यम्‌ तस्यासङ्खोदासीनस्वमावलरात्‌ अतोऽङ्गिवानुपपत्तश्च स्वनानुपपत्तिः ॥८॥

अन्यथानुमितौ ज्ञशक्तिवियोगात्‌ ९॥

ननु कायवशेन गुणा अनुमीयन्ते तत्र यथा कार्यं संभवति तथा गुणानां सभावः कप्य: तत्र॒ साम्यावस्थायामपि वैपम्ययोग्या एव गुणा अवतिष्ठन्ते तेनाङ्गङ्खिभाव- समवात्कार्योपपनत्तिखियेवंप्रकरिणानुमीयत इति चेत्‌ अत्र समाधिः- ज्ञशक्तिवियोगा- दिति चेतन्याभावादित्यथः अचेतनानां गुणानां साम्यावस्थायां वैषम्ययोग्याणामपि निमित्तमन्तरेण वेपम्ये सवदा तप्प्रसङ्कः साम्ये सवदा साम्यप्रसङ्ग इत्याङत्वानुपपत्ति- द)पस्तदवस्य

विप्रतिपेधाच्चासमञषम्‌ १०। (१)

परस्परविरुद्रशाय सांख्यानां मतोपन्यासः कचित्सप्तेन्दियाण्यनुक्रामन्ति कचिदेकादश तथा कचिन्महतस्तन्मात्रसर्मः ¦ कतिदहंकारात्‌ कचिश्रीण्यन्तःकरणानि कचिदेकमिति प्रसिद्ध एव श्रुत्या सदेव सौन्येदमग्र आसीत्‌ ` [ छ० ६।२।१] ‹आतावा इदमेक एवाग्र आसीत्‌ ` [ तै० १। | इलयादिकयेश्वरकारणवादिन्या श्रुटया स्मृप्या विरोधः तस्मादस्तमन्नरं तास्यदरशनम्‌ अत्र भ्ये महता प्रबन्धेन साख्योत्थापिता शङ्का निराकृता सा द्विप्रदशनेन विदारण्यपदिरपपायोपसंहता तथा दि पूरवक्षि- न्पादे चतनाद्रह्मणो विटक्षणं जगत्कथं जायत इलाक्षिपतः सांख्थान्प्रति टोकसिद्रं मोमय- वृशिकादिनिदोनं तत्राभिहितम्‌ तेन सास्यकृतमाक्षेप॑ परिल स्वपक्षः स्थिरी कृतःः। आचर्थ्त पूर्वपदे श्रुतिभिः सांस्यमते निरस्पाक्षिन्यदि युक्तिभिः सांस्यमतखण्डना-

द्वितीयः पादः ] बह्यसूचव त्तः ९७

नन्तरं चेतन्यस्येकप्य ब्रह्मणो जगतः कारणव्वमभ्युपगच्छतां काथकरणविरेषं बेदा- न्तिनां त्प्यतपिकयववै नव्यानभ्युपगमप्परदर्शयतां सांस्यानां विकारमेदष्य वाचारम्भणमा- त्रत्राद्छवहारे यत्र॒ यथा टृष्टस्तप्यतापकभावस्तत्र तथेव इति सास्यङृत आक्षेपः परिहृतः १० ( १)

इदानी परमाणुक.रणवादो निराकतग्यस्तत्राऽडे तदु द्रावितं दोषं तदक्रिया न्तेनैव समाधत्ते सृत्रकारः--

महह्‌ षवदा हइस्वपरेमण्डलामभ्याम्‌ ११॥ (२)

शुङकेम्य एव तन्तुभ्यः शुः पट जायते तु रक्तम्योऽतश्चेतनादव्रह्मणो जगदचेतन-

सुपद्त इयनुपपन्म्‌ | कारणद्रव्यसमवायिनो गुणाः कार्य समानजातीयं गुणान्तरमार.- भेन्त इति नियमादिति प्राप्तिऽमिघीयते | अस्यैव विसदद्योप्पत्तो दन्तः यथा पारिमाण्डल्य- युक्ताभ्यां परमाणुभ्यां द्वाभ्यां हस्वमणुपरिमाणेपेतं दीवमहत्पस्मिणरहितं वषणुकमुत्द्यते इदमेकं निद्यनम्‌ ताद्तेभ्यचिभ्यो ब्यणुकभ्ये दौव॑ महपसिमाणोपेतमणुपरिमाणरहितं उयणुकमुत्पययते इदमपरं निदशनम्‌ अत्र परमाणुगुणविक्पस्तु पारिमाण्ल्यं णुके पासिििण्डल्यमपरमारभते तथाऽणुवहस्वव हि द्यणकवार्तिनी नाऽऽरमेते व्यणुकादौ स्वसमानजातीये अणुत्वहसवे उयणुकस्य मह्वदाववपरिमाणयोगाम्युपगमात्‌ एं चेतनाद्र्मणो विजातीयाचेतनोतपत्तै कि बाधकमिति भावः सूत्रेऽणुपरिमाणमव्याहार्यम्‌ तथा यथाक्रमं परमाणो परिमण्डटं तदेव पास्मिण्डल्यम्‌ | व्छणुकेऽपुपसिमाणं हसत्वं व्यणुकादौ महव्परिमाणं द्वत चेति सृचयितुं वाशब्दः ११ (२ ) उमयथाऽप कमातस्तदमावः॥ १२॥

^

इदानीं परमाणुकारणवादो निराक्रियते | तत्र्धे काणमजी शाघ्रस्थितिः-प्रथिव्यप्त-

> [+

जोवाय्वाका्चकाटदिगातमममनांसीति नवेव द्रव्याणि। तेपामाकश्चादीनि निरवयवाणि नियानि। अत एव प्रष्व्यादीनि नियान्यनियानि चेति द्विविधानि तत्र विनद्यतां प्रथिव्यादीनां सावयवानां परमाणुपयन्तो विभागो भवति प्रटयकाटः ततः सगकटि परमेश्वरस्य सिसक्चा भवति तदा परमाणुष्वचदटेष्ु प्राण्यदृ्रपिक्षं॑कर्मो्पद्यते तस्मातकमणस्तदाश्रय एकः परमाणुरपरेण परमाणुना संयुज्यते ततो छ्छणुकादिगतानि रूपादीनि भवन्ति तन्तु- पटन्यायवदिति | तत्रदमभिधीयते-यदेतदायं कमंनिमित्तं सनिमित्तं॒वा अनिमित्तवे नियामकामावात्सवदा तदुक्तो प्रख्याभावगप्रसङ्गः सनिमित्तञेऽपि तनिमित्तं दृष्टमदृष्टं वा | तवदृष्टम्‌ प्रयत्स्यामिवततस्य॒वा शरीरोपपत्तः प्रागसंभवात्‌ दश्वरप्रयलस्य निलयस्य कादाचित्कायकर्मोपात्तं प्रयनियामङ्वात्‌ नापि प्राण्यदष्टमाद्कमे निमित्तम्‌ 9२

९८ रिदी क्षितक्रता- [ दवितीयाव्य.वे- आल्मसमतस्या्टस्य परमाणुभिरसंबन्धात्‌ अदृष्टवता पुरुपेण परम्परासंबन्ध इति चेत्‌ | तप्य सार्यदिकस्ात्सर्वदा कर्मप्रसङ्ग इति नियतकाटसुिनं स्यात्‌ एवै पस्येऽपि योज्यम्‌| संयोगेत्पच्यथं वा उभयथाऽपि कर्म॑संभवति अतस्तदभावः सूृष्टप्रस्ययोरभाव इयर्थः यद्रा परमाणुकर्मणः सनिमित्तचेऽनिमित्तघे चोमयथाऽ्पि नियतकाठं कमं अतस्तदभावः सूष्टवभाषे इति वा पुत्राः नचेश्वरस्य सृष्टवादिकरतृलाद्गीकारान्नियत- काटोपपत्तिः तस्यापि निदज्ञानादिमचन सवदा कायप्रसद्धे दष्टसाचिव्येनेव नियतत्स्य पराभिमतवात ` निद्धान्ते तु टोकवन्त॒ टीटकैवल्यन्‌ ' [ व्र° सू° २।१।३३ ] इति सत्र्रुतिस्परयनुसारेणोपपादितमेव पुरस्तात्‌ तस्मादनुपपनोऽयं परमाणुकारणवादः ॥१२॥ समवायाभ्युपगमाच साम्यादनवस्थितेः १२

कायक)।रणयोः समवायामभ्युपगमाच परमाणुकारणता संभवति कुतः साम्यादन- वसिते: द्वाभ्यां परमागुम्यामुखदयमानं च्छणुकं द्वाम्यां परमाणुभ्यामसयन्तभिननं सदूदुयोः परमाण्वोः सम्बेतीति भवताऽभ्युपगम्यते यथेव णुकं द्वाभ्यां परमाणुम्यां भिन्नं सत्सम. वायटक्षणसंवन्धेन ताभ्यां सवध्यत णवं समवायोऽपि समवायिभ्योऽयन्तामिनः सन्सम- वायान्तरेण समवायिभिः संवध्येत जलयन्तमिनव्रसाम्यात्‌ संबन्धो हि सं्वन्धभ्य- भिनस्तावाधितश्चेकशति तद्टक्षणात्‌ इषटपत्ता। तस्यान्यस्तस्यान्य इलयनवस्थाप्रसङ्गः सबन्धत्वात्संवन्धान्तरनेरेश्े संयेगेऽपि तथा स्यात्‌ नच गुणलात्संयोगः संबन्धान्तरम- पक्षेतागुणलान्न समवाय इति वाच्यम्‌ अपेक्षाकारणवस्य तु तौव्यात्‌ गुणपरिमाधा- याश्वातच्रघात्‌ तस्मादनवस्थायां प्रसव्यमानायां वरचणुका नुत्त जगदनुत्त्तिः एका- सिद्धो सवासिद्रः |

नित्यमेव मवात्‌ १४

किच परमाणवः प्रवृत्तिस्वमावा वा निवृत्तिस्भावा वोमयस्वमाधा वाऽनुमयल्मावा वा आध प्रवर्तानलयमेव भावासटयामावप्रसङ्गः द्वितीये . निवृतेनित्यमेव भाका- सगीामावप्रसङ्गः उभयस्वमाववं विरोधादक्तमाग्यम्‌ अनुमयस्वभावते तु निमित्तव- राघ्यवृत्तिनिवृच्यारभ्युपगम्यमानयोखष्ट दनिमित्तस्य नियसंनिधानानियप्रवपतप्रसङ्गः अदृष्टाद्रतद्धल निव्याप्रढृत्तप्रसङ्ः तस्माद नुपपन्नः परमाणुकारणवादः १४

रूपाादेमच्ाच्च बिपययां दरोनात्‌ १५

सावयवानां द्रध्याणामवयवङ्नो विभज्यमानानां यत्रावधिः परमाणुः ते परमान- वश्वतुर्विधा रूप्रादेगुणवन्तः कायौरम्भका निलाश्वेति वैनेषिका अभ्युपगरच्छन्त | तन्नो- पपद्यत अयमेव विपय॑यः कुतः खूयादिमच्ात्‌ लोके ययदरूपादिमस्तु तत्छकार्‌-

द्वितीयः पादः ] वह्यसूत्रत्र्तिः |

णाद्स्यूटमनियं टष्टम्‌ यथा परस्तन्तृनपेशषय स्युट।ऽनियश्च तन्तव्रश्वांशुनपेश्य स्थूला आअनियश्च, एवं परमाणवोऽपि रूपादिमन्तः स्वकारणमपेश्य स्थुटा अनियाश्च परमकारणे ब्रह्मण्येव वतमनेन नियशब्देन नञ्समास उपप्यते पुनः परमाणुनिदत्वम पेक्षते तस्मादयुक्तः प्रधानकारणवादः | १५ उमयथा दोषात्‌ १६॥

किंच गन्धरसरूपस्पश्गुणा स्यृटा पधिर्वी रसरूपस्पशगुणाः सक्षमा आपः रूपस्पीगुणं सूक्ष्मतरं तेजः स्पशगुणः सृक्मतमो वायुरिति एवमेतानि चतर मृता- न्युपचितापचितगुणानि स्पृटमसुष्षमतारतम्येनपेतानि टके ठश्यन्ते तद्रपरमाणवे ऽप्युप- चितापचितगुणा अभ्युपगम्येरन वा उभयथा दोपग्रसङ्गात्‌ पर्षद्रयेऽपि दोप्रसंभ- वान्नाणुनां कारणव्मिवयधंः गुणोपचयल्कस्पने सावयवव्वप्रसङ्गः गुणापचयोऽपि मूखंपचयमन्तरेण भवति कार्थं तथा दनात्‌ यदि परमाणुवसाम्यप्रसिद्धये स्व परमाणव एकेकगुणा एव कल्येरंस्ततस्तेजसि स्प्शोपरन्धिनं स्यात्‌ अप्सु रूपस्पश्चयोः पृथिव्यां रसरूपस्पश्चौनाम्‌ कारणयुणपुधकवात्का्यगुणानाम्‌ अथ स्वै चतुर्गुणा एर कलपेरस्ततोऽप्छपरि गन्धस्योपटन्िः स्यात्तेजासि गन्धरसयोरियादि नचैतद्‌दश्यते तस्मादनुपपनोऽणुवादः १६

अपरेग्रहाच्चात्यन्तमनपेक्षा १७॥ (३)

= (~ (~ न्व

प्रधानकारणवादो वेद विद्वेमन्यादे।भ॑ः सत्कायत्राद्यशचेऽभ्युपगतः | अयं परमायुक.

रणवादो कैशिदपि भ्ये-वेञेपिकाः पट्‌ पदाधाद्रव्यगुणकमसामान्यत्रिदोपसमवायाख्यान्भनलक्षणानयन्त- भिन्नानभ्युपगच्छन्ति तद्विरुद्धं द्रव्याध्रनवं हेप्राणामभ्युपरगच्छन्ति यथा हि टके दशकुशपटारप्रमृतानामयन्तभिननानां नेतरेतराधीनलं सभवयेवं वऋ्यादीनामयन्तमिन- वान्नेव द्रव्यार्थीनव्वं गुणानां मवितुमहतीलयादि महता प्रवन्धेन तन्मतखण्डनं कृतमर्त भाष्यत एव तदवगन्तव्यम्‌ तस्मादस्य परमाणुकारणवादस्यायन्तमनपेक्षा अलयन्तेपेश्ना वेदवादिभिः कर्तव्येव्यथः अत्र परेण तर्कशालरं खण्टयता मंश्षधनपटितं सुगाटवक्यं निदद्रौनायोक्तम्‌--

अहमासं पण्डितके हैतुको वेदनिन्दकः

आन्वीक्षिकी त्कवियामनुरक्तो निरर्थिकाम्‌ ` इते |

तन्मन्दम्‌ कमटमाट्रकौष्ट्यादिशरुतिप्रमाणनुगुणं ब्रह्मतकंमम्युपगच्छतस्तस्य तकस्तु

१०० | रिदी क्षितकरता- [ द्वितौयाध्याय-

पा्िप्राह एव॒ न्यायग्रृततकंताण्डवादिप्रन्धास्तु तन्मृटका एव एवंसति तर्का खण्डयनुपजीग्योवेरोधमेव प्रकटी चकरेति दिक्‌ १७ (३)

समुदाय उभयहेतुकेऽपि तदप्रात्तिः १८

वेशेपरकराद्धान्ते वेदविरुद्रलानापेक्षितव्य इध्युक्तम्‌ सोऽद्ैनाशिकः | वैना्िकः साम्यात्सववेनाश्चिकमतमिदानी निरस्यते तत्र केचित्सर्वास्तिववादिनः केचिद्धिज्ञानम- त्रास्तिखवादिनः अन्ये पुनः सवेुन्यवादिन इति तयो वादिनो भवन्ति ज्ञानेन विष- योऽनुमेय इति सौत्रान्तिकः विपयप्र्यक्षवादी वैभापिकः इमे टौ वैनाद्धिकावान्तर- मेदौ एवंचैते पञ्च वैनाशिका; तत्र स्व॑श्िलवादिनो वै द्धाम्तावन्निरस्यन्ते ते खव्वे- वमाहुः-परथिव्यादेचतुष्टयस्य परमाणवः क्रमेण खरस्निग्ेष्णचटनस्वमावः; प्रथिव्यादि- भावन स्वयमेव संहन्यन्ते अताऽतिरिक्तः कश्चनावयवी नासि पु्खीमृताश्चतुरविधाः परमाणवस्तजन्य एव छोकत्रयाप्मको बाद्यसमुदाय इत्युच्यते एवं द्पविज्ञानवेदनासंत्नासं- स्कारसज्ञकाः पञ्च स्कन्धा आन्तरसमुदाय उच्यते एते सवग्यवहारास्यदभावेन संहन्यन्ते | तत्र शब्दस्पशच।दयो यिषया इन्दियाणे रूपस्कन्धः स्कन्धः प्रभेद्‌ इयर्थः येन तदभि- व्यक्तेः विज्ञानस्कन्धोऽदमिलाकारः सुखदुःखादिकं वेदनास्कन्धः देवदत्तादिनाम- धेयं सन्ञा्कन्धः रागादयः लला उपलाश्च मदनादयो धमाधर्मो चेव्येतेषां वासना संस्कारस्कन्धः एतेम्यः पञ्चस्कन्धम्यः पुज्जीभृतेभ्य आन्तरः समुदायो जायते तस्मादुव्यते समुदायद्रयमिति प्राह्तिऽभिघीयते-समुदाय उभयहेतुकेऽपि तदप्रात्तिः ! उभयदेतुकरेऽपि बायै पृथिव्यादेपरमाणुहैतुके समुदाये रूपविक्ञानादिष्न्धददेतुके चाऽऽन्तरे सम॒दायेऽभ्युपगम्यमा- नेऽपि तदप्राप्तिः तस्य समुदायद्रयस्यासिद्धिः अन्यस्य भोक्तुः संहन्तुः स्थिरस्य चेत- नस्य तेरनम्युपगमात्‌ नियेश्षप्रब्भ्युपगमे प्रबृ्यनुपरमः स्यात्‌ संहन्तारमन्तरण समुदायानुपपत्ते तदाश्रया लोकयात्रा टुप्येत १८

इतरेतर प्रव्ययत्वा दिति चेन्नात्पत्तिमाच्निमित्तत्वाव्‌ १९

यद्यपि चेतनः स्थिरः संहन्ता नाभ्युपगम्यते तथाऽप्यवि्यादीनामितरेतरकारणवाद्री- जाङ्करत्कायोतपत्तिरपपयते ते चावियादयः-अत्िया संस्कारो विज्ञानं नाम रूप षडायतनं स्पशे वेदना तुष्णोपादानं भवे जातिजेरा मरणमियादयः सोगतसमये प्रसिद्धाः तस्मानास्ति चेतनपिक्षेति चनन कुतः उव्पत्निमात्रनिमित्तवात्‌ अत्रायं भाष्याश्यः- भवेदुपपननः संघातो यदि संघातस्य किर्चिनिमित्तमवगम्येत नत्ववगम्यते यत इतरेतर्‌- प्रययलेऽप्यविय्ादीनां पूत्पवमुत्तरोत्तरस्यो्प्िमात्रनिमित्तं भवेत्‌ नतु संघातेयत्तः किचिनिमित्त संभवति कश्चन चेतनो भोक्ता सोऽघ्य॒ संघातस्योतपततेनिमित्तं वक्तव्यः ! सतु खया नाभ्युपेयते तस्माचेतनं विना संवतित्प्तै किमपि निमित्तमस्तीति

देतीयः पादः ] व्ह्यसूचत्रततिः 1 १८१

सूत्रार्थः यद्धोगाथैः सेवातः स्यात्स नास्ति ध्थिरो भोक्तति तवराम्युपगमः ततश्च भागो भोगाथ एव नान्येन प्राधनीयः तथा मोक्षो मोक्षाथे एति ममुक्षणा न्येन प्राध- नीय इति भेततुप्रमक्षोः स्थिरस्य चतनस्य॒निमित्तस्याभावान संवतेपत्तेरेतयाने- प्रायः १९ उत्तरोत्पादे पूव्निरोधत्‌ २०॥

पृषेमवियादीनां वीजाङ्भरदितरेतरकारणव्वात्कायोव्यात्तं प्रति निमित्तवमुक्तं॑तदपं- दान सभवतीति प्रतिपाद्यते क्षणमङ्खवादिनस्तस्यायमभ्युपगम उत्तरकमिन्क्षण उव्पदय- मनि पूवैः क्षणो नदयतीति तथाचेत्तरोततरक्षणोपपदि पुवपुवक्षणस्य देतुवं संम- वति कुतः पूवनिरोघात्‌ पूवस्य न्ञादियथः नदयेवम्गकुवत। पूर्वोत्तरक्षणयोः कायकारणभावः सपादयितु शक्यते नच पृथरदृततित्वमात्र हेतताप्रयोजक कायैसहमवेऽ- पीति वाच्यम्‌ उपादानस्य मृददिः कायानुस्यतस्यैव हेतुवदगनात्‌ किंचेत्पादनिरेषेो वस्तुनः स्वरूप व।ऽषस्थान्तरं वा वह््वनतरमेव वा यदि तावद्वस्तुनः खरूपमव)त्पादनि- रोधो स्यातां तर्हि वस्तुशब्द उत्पादनिरोधद्ब्दौ पयौयाः स्युः| अथेच्यतोत्ादनिरेधो वस्तुन आयन्ताल्ये अवस्थे इति एवमप्याद्यन्तमध्यश्षणत्रयप्तवन्चिवाद्रस्तुनः क्षणिका- म्युपगमहानिः अथोच्येत वस्तुनः सकाशाद्वेनावेव ताविति तथावरे ताभ्यामुवादनिर- घाम्यामससृष्टवाद्रस्त॒नः शाश्वतत्वं स्यात्‌ तस्मात्सवेथाऽपे न।परपद्यते परमते क्षणक ट्त॒ह्तुभ || 5.9. ||

असति प्रतिज्ञोपरोधां सोगपद्यमन्यथा २१॥ क्षणभङ्गवदे पूवक्षणस्य नवादुत्तरक्षणं प्रति दतुं संभवतीवयुक्तम्‌ अथ हेता- | वसत्येव कार्योदपत्ति व्रूयात्‌ तहिं प्रतिङ्ेपरोधः प्रतिज्ञादानिः स्यादिति रेपः चतुवि- धान्पुञ्खमृतान्पृयिव्यादिपरमाणृन्करता वाद्यसमुटाय उपपयते स्कन्धपञ्चकादान्तरसमुदाय उत- यत इति प्रतिज्ञा हीयेतेय्थः। यदि हेतुखसिद्धये कारणस्य कायैकाखवस्थापित्वमभ्युपेयेत तरि कायैकारणयोयोगपद्यमेककाटब्न्तिवमापययेत तथाऽपि स्व क्षणिकमिति या प्रतिज्ञा तस्या हानिः स्यादेवेति भावः २१ प्रतिसंख्याप्रतिसस्यानिरोधाप्राप्िरविच्छेदात्‌ २२॥ वैनाश्चेका इत्थं कत्पयन्ति-वुद्धिवोध्यं त्रयाद्धिनं संस्कृतं क्षणिकं चेति। तदपि त्रयं प्रतिसेख्याप्रतिसख्यानिरेघावाकारश्चेति आकज्मम्र दृपयिष्याते अत्र निरोधद्रयं दृपयति- प्रतिसख्याप्रतिसल्यानिरोधयेः सतानसतानिनाशयोरप्रात्तिरसभव इलः कुतः अवे- च्छेदात्‌ संतानस्येति रेपः संतानस्यं नलो वा संतानिनो वा नाऽञ्यः | तस्य नाश्नासभ-

१०२ हरिदीक्षितषता- [ द्वितीयाध्ययि- वात्‌ } तथाहि -संत।निन्यतिरिक्तसंतानामवेनन््यसंतानिनाद एव॒ तन्नाशो वाच्यः एवे चन्लयस्य संतानिनेऽजनकतया द्यसचं स्यात्‌ तन्मते जनकस्यैव सचेनाभ्युप- गमात्‌ तथा चान्त्यस्य संतानस्यासचे तजनकस्योपान्यस्यापि क्षतानिनोऽयन्तासचम्‌ एवं तत्पूवस्य तप्प्वस्येति संतानस्यासान्न तस्य नाशः निरपाख्यस्य॒नाश्नासेमवात्‌ अन्त्यस्य संतानिनः सचाभ्युपगमे संतानाविच्छेदान्न ना्समवः द्वितीयः क्षणिकमते हयुत्पन्नमात्रस्य स्वरूप एव ध्वस्तवेन पुरुप्यापारानपेक्षणात्‌ हि भावानां निरन्वयो निरपास्यो विनाश्चः संमर्वति सव॑ स्रप्यवस्थासु प्रव्यभिज्ञानवटेनान्वय्यविच्छेद्‌-

ददैनात्‌ अस्पष्टप्रयभिज्ञानाखप्यवस्थासु क्राचिदृदृषटेनान्वय्यविच्छेदेनान्यत्रापि तदनुभाना-

दिति भाष्यत आहुः तस्माननिगेधद्यस्याप्यनुपपत्तिः २२ उमयथा दोषात्‌ २३॥ योऽयमविद्यानिरोधः प्रतिसेख्यानिरोधान्तःपाती किं निर्हेतुकः सहेतुको वा ! नाऽऽयः मुमुकषृणां खमते कमदमादिमार्गोपदेशानध्यप्रसङ्गात्‌ द्वितीयः स्वमते सप्रस्यापि निर्हैतुकविनाशाम्युपगमहानिप्रसङ्कात्‌ एवमुभयथाऽपि दोपप्रसङ्गादयुक्तं वेना- शिकदशेनम्‌ ९२ आकारो चाविशेषात्‌ २५

(

यच्च॒तैराकाशस्य निरुपास्यल्मुच्यते तदनेन निराक्रियते-आकाशे निरुपास्य.वम्‌ प्रथिव्यदिवद्रस्त॒तप्रतीतेरविरोपात्‌ शब्दटिङ्गकानुमनेन ब्तुव्वसिद्धेश्च गन्धादूनिां गुणानां प्रयिन्यादिवस्वाश्रयवददनाच तस्मायटुक्तं सगतेन निरोधद्वयमाकाशं चेति त्रयमप्येतन्निरुपास्यमवस्तु निव्यं चेति विप्रतिषिद्धम्‌ नद्यवरस्तुनो नियतमनियतं वा संभवति वस्वाश्रयतवद्रमविन्यवहारस्य तस्मपवरोक्तत्रयस्य॒नियवाश्रयवाद्रस्तु- समेव स्यान्न निरुपःस्यलम्‌ २४

अनुस्मृतेश्च २५

स्वस्यापि क्षणिकलखममभ्युपगच्छन्वेनारिकत्वमङ्गी कुय।त्‌ तदनुपपनम्‌ कुतः } अनु- सपृरतेः अनुभवानन्तरं स्मरणमनुस्मृतिः सा क्षणकविज्ञानसततेरात्मप्वाम्युपममे संभवति अनुमधितुर्न््ात्‌ पुरूपान्तरो पठन्धिविपये पुर्पान्तरस्य स्प्त्यदंनात्‌ नहि देददततेनालुभृतं यज्ञदत्तः स्मरतीति टव कचिदपि दषम्‌ चकरेणाहं॑तद्रक्षमिदं प्द्या्मयादि प्रयमिज्ञानं समुश्चिनाति विस्तरस्तु भाष्याद्वगन्तव्यः २५

नासतोऽहष्टत्वात्‌ २६

वैनाशिका अमावाद्भादोत्पत्तिरिति मन्यन्ते नाद्व वीजादङ्कर उपपृ्यते नानष्टात्‌ |

(~ (0

तथा न्ट्षीरादपि निर्विकार्ेत्कारणाका्यमुखयेत तिं सव॑ स्वत उदयेतेति

(4 [र द्वितीयः पादः ] बह्यस्‌ तदूत्तेः। १०३

सरधेयन्यभावाद्रावोयत्तिम्‌ अत्रोच्यते-असतोऽभावाद्रावोः्त्तिरिति वैनाशिकमतं युक्तम्‌ कुतः अदृ्ट्वात्‌ असतः शशषव्रिपाणदिः कारणलादशेनात्‌ नच सहकारि- विदपसदकृतादभाव।दपि मवोवत्तिरिति वाच्यम्‌ सदकारिषिशेपस्यैव कारणवप्रसङ्गात्‌ यत्तक्तं॒स्वरूपोपमर्दमन्तरेण कटरस्थात्कारणाकार्योत्पत्तिरिति तदयुक्तम्‌ कूटस्थदिव सुवणेटक्षणात्कारणद्रुचकायुपत्तिदशनात्‌ येष्वपि वीजादिषु स्रूपोपमर्दौ दृस्यते तेष्वप्यनुपम्रयमानानां बीजादव्रयवानामङ्करादिकारणव्मभ्युपगम्यते अन्यथा मर्जिताद्री- जादङ्कर उत्पदयेत प्रागभावादीनां सिद्धान्तऽनम्युपगमाननतस्य कारणकोटावनुप्रवेदाः विस्तरस्तु भाष्यादनुसघयः अपि चतुरम्यध्रित्तचयटश्षण आन्तरसमुदाय उत्पद्यते | पृथिव्यादिपरमाणुभ्यः पुञ्ीमृतेम्यो वाद्यो मृतभोतिकटक्षणसमुदाय उत्पद्यत इत्यम्युपगम्ये- दानीमभावाद्रावोप्पत्तिं कल्पयन्तो वैनाशिका कथं नपत्रपन्ते | २६ उदासीनानामपि चैवं सिद्धः २९७॥ (४)

यदि चाभावाद्ावोत्पत्तिरभ्युपगम्येत तर्ददासीनानामपि क्षेत्रादिकर्मस्वयतमानानां छृपीवटादिजनानां सस्यादिसमीहितसिद्धिः स्यात्‌ उदोगाभावस्य सुटभघात्‌ स्वग।पव- गेयोश्च कथित्कथं चित्सर्म रेत नचेतदयुज्यतेऽभ्युपगम्यते वा केनचित्तस्मान युज्यतेऽभा- वाद्वावो्त्तिः २७ ( )

नाभाव उपलब्धः २८

एवे बाह्याधवादिनौ सौत्रान्तिक्वेभापिको निरस्येदानीं वाद्याथ।परसापिनं विज्ञानवादिनं चौद्धं निराकर्तमिदं सूत्रम्‌ तस्मिविट विज्ञानवदि वुद्धयारूढन रूपेणान्तस्य एर प्रमाणप्रमेयफटन्यवहारः सवं उपटन्यत वाद्यार्थमम्युपगच्छतामपि वुदरूयारोदादते प्रमाणादिन्यवहारानुदयात्‌ नच वाह्याथावगमाभावे नानाविधनामरूपजालयादिव्यवहारा- नुपपत्तिः यथा सप्रे व्रह्याथौननपेश््य केवटया बुध्या तत्तद्रास्नावासितया तत्तच्यवहार उपपद्यते तथेव केषटया वुटूध्या जाग्रह्छवहाराणामपि सएपपत्तेः शिच मायामररीचि- कोदकगन्धवनगरादिप्रयया विनैव वाह्याथौनप्रह्यग्राहकाकारा भवन्ति एवं जागसितिगो- चरा अपि प्रलयस्राविग्ेपात्‌ एवं प्राते वरूमः-वाद्याथ।नाममावो न॒ संभवति कुतः | उपटन्परः घठयदटादीनामुपलम्यमानानामपहवारनौचियात्‌ अत्र भाष्यकारवाह्या्थपटाप- मापा्य समाहितम्‌-नचेपरभ्यमानस्यंवाभावे। भवितुमर्हति तथाहि-कशिद्ु्ानो भुजिसाध्यायां तृप्तौ स्वयमनुमूयमानायमवरं ब्रूषानाहं ञ्चे नच तृप्यामीति तद्रदिन्दियसं- निकर्पेण स्वयमुपररभमान एव वाद्या नाहमुपटम्‌ नच सोऽस्तीति त्रुवन्कथमुपादेयवचनः स्यात्‌ ननु नाहमेवं व्रवीमि कंचिदर्थमुपटम इति रिंतृपटब्धिव्यतिरिक्तं नोपटम इति व्रवीमि वादमवं व्रवीषि निरङ्कुरववत्ति तुण्डस् नतु युक्युपेतं त्रवीपि यत

१०४ रिदी क्षितक्रता-- [ द्वितीयाध्ययि- उपटच्िन्यतिरेकोऽपि वलादर्थस्याभ्युपगन्तव्य उपलब्धये | नहि कथिदुपटन्धिमेव स्तम्भः कुच्चं चद्युपटमते उपटन्धिविपग्रत्वनैव कुम्भस्तम्भकख्यादीन्सर्वे टोका उपल- मन्त इति किंच यदन्तर्घयरूपं तहु हिर्बदवभासत इति वाद्यार्थं प्रला्यातुकामेन तेनक्तम्‌ तत्र बह्माथौमवे वत्करणमनर्थकं स्यात्‌ नहि विष्णुमित्रो वन्ध्यापुत्रवद्वभा- सत इति काश्वदाचक्षौत तस्मान्न वाह्या्थापयपो युक्तः २८

ननु स्वभञयक्तिरजतादिज्ञानानां यथा निराटम्बनत्वं तथा जाग्रज्ञानानामपि भविष्य- तीव्यत आह -

वेधम्याच्च स्वप्रादिवत्‌ २९

यदुक्त वाह्ययौपटाप्रिना स्परादिवोभवजनागरगोचरा अपि वटपटादिवोधा विनैव बह्यम्थं॒भ्वेुः प्रत्ययवाविेपादिति तदत्र निराक्रियते-स्वप्रादिवोघतुल्यव जग्रह चत्र नास्ति कुतः तयार्वधम्यत्‌ अस्ति वेधर्म्य॑स्वप्रजागरप्रघ्यययोः पुर्नध- वन्‌ | स्वत्राद्वाधस्य वाध्यतल्मवाध्यलं जग्रह्ोधस्येति वैधर्म्यम्‌ | बाध्यते हि स्भोप- चह्तु प्रदस्य [मध्या मयेपटव्परस्तुरङ्गम इति एवं मायाव्रिष्वपि नैवं जागरोपपटग्धं वद्घु बदादकं वध्यत | अभ्युपगम्य खप्नदिर्मिराटम्बनलमेतदुक्तम्‌ अनिर्मचनीयाटम्बनवं तु तत्राप्यस्येवेति मन्तव्यमियनेमङ्रा आदः यत्तत्र परेणोक्तम्‌-‹ नाभाव उपटब्धेः | नच जगच्छल्यं भवितुमर्हति कुतः उप्न्धेः प्रयक्षेण दृश्यमानलादित्यषः नच दृषस्याप॒स्वपरादिवदसचमिति वाच्यम्‌ ख्प्रस्यासचवाभावादिति तदसत्‌ बह्यपदाथदशनजनितसस्कारण स्वप्रो जायत इति वदता प्रद्युत स्वनव स्वप्रासच्चस्य तरतपादनात्‌ वे द्रभिमतसिद्धेः परस्य तन्मताज्ञानाच्च २९

मावोऽनुपटन्धेः ३०

अक्तं प्रण वासनानिमित्तकमवेदं ज्ञानवरैचेव्यं नार्थनिमित्तकमिति तदनेन सूत्रेण (रस्यते वा्ननानां मवो नोपपद्यते कुतः अनुप्रटव्येः | वक्ष व्यार्थानामनुप- डन्नः | त्वया बह्यधज्ञाननभ्युपगमादियधः वा्यार्थङ्नानजन्याः खलु संस्कारा अर्था- भावे कथमुपयेरन्‌ जग्रदर्ोपटन्धिजन्यत्वात्वमजनकवासनानाम्‌ टोके वासनानां साश्रयलदशेनात्‌ न्मते चाऽऽश्रयामावादनादिलमपि नोपपयते तस्माननेपप्ते वास- नानां सभवः २०

क्षणेकसाच्च २१

पदप्याख्यविजञानं नाम॒ वासनाश्रयघेन परिकलित तदपि क्षणिकवभ्युपगमःन्न

तभ्यम्‌ प्रततिवि्ञानवद्वासनानामधरकरणं मवतु नातीलर्भः स्थिर्वरूपे

द्वितीयः पादः ] वह्यसुचवृ।ततः १९५

भे)

त्रालयविज्ञानेऽङ्गा क्रियमाण क्षणिकवसिद्धान्तहानिः स्यात्‌ तस्मान्न वासनास्तमवः गुन्य- बादनिर।करणेऽप्येतन्येत्र सूत्राणि योजनीयानि तथाहि-“नामाव उपल्पे.' ज्ञानार्थयो - रभाव नोपपयते कुतः सवप्रमाणैरुपलय्पेरति प्रथमसूत्र ` वेघरम्याच्च ने सपरादि - वत्‌' स्वप्रवन्न जाग्रति गृन्यलं समवति सप्र वाध्यःवं जग्रह्यवदारेऽवाध्यलमिति वेधरम्यप्र- तिपादनादृदृष्टान्तासिद्धेः स्वमते तत्राप्यनिवचनीयविषयद्य ज्ञानस्यभ्युपगमान द््टन्तता ^ भाताभनुपटम्पेः ' प्रपश्वस्याताचिकवं व्यदस्यापयता ह्यवापरितमधिषानं वस्तुभूतं वाच्यम्‌ तस्य भावः सत्ता तव मते नस्ति प्रमणिस्तदनुपटब्धेः त्या सरवशुन्यलाङ्गीकारा- दियथः क्षणिकलाच्चेति सूत्र उपदश्ादिति पूरणीयम्‌ तेन क्षणिकपदार्थसच्रोपदेशात्सव- शन्यत्पदेशाचच व्याहतवचनः नाऽष्रेयवचन इत्यथः इलयननभद्रः भ॒न्यवादपरतयमानिं सूत्राणि व्याकृतानि भाष्यकरिस्तु बृन्यव।दपक्षस्तु स्प्रमाणवप्रतिपिद्ध इति तन्निराकर्‌ - णाय नाऽऽदरः क्रियत इत्युपेक्षितः २१

सवथाऽनुपपत्तश्च ३२॥ (५)

वेनािकत्वसामन्याःसेत्रान्तिकवभापिकंविक्ञानव्रादिशून्यत्र दिसमयाः सवथा शब्दतश्वा- यतश्चानुपपनत्वादयुक्ताः तेषां नयेष्वपशब्द बाहुस्यमाख्य विज्ञानस्य क्षणिकत्वमभ्युपरे्य वास - नाश्रयतवाश्रयिवे स्थायिलप्रसद्गादियम्युषगमोऽनुपपनः व।सनादयसवद्ध प्रलपिचिदशंनात्‌ अत एवोक्तं भाष्यकरिः-मिः वहुना सतेप्रकरेण यथा यथाऽयं वैना्चिकक्मय उपपात्तेमच्ाय परीक्ष्यते तथा तथा सिकताकूपवद्विदौ्य॑त एव कांचिदप्यत्रोपपत्ति पर्यामोऽतश्चानुप - पने वेनाशिकतच्चन्यवहार इति ३२ "+ )

नेक स्मिन्नसमवात्‌ ३३

पवोक्तप्रकारेण चतुिंधवेद्धमतानि निराङ्ृतानीदान दिगम्बरमभत निरस्यते, तेनाधि- करणेन दिगम्बरा एवाऽऽ्दताः ते खस्त्रेवमाहुः-जीवेऽजीवक्वेतिं द्रौ पदार्थौ तत्र जीवश्चतनशररप।रेमाणः सावयवः अजीवः षडावेधः तत्राऽऽद्यः पृथि गिरिसमुद्रादिः आस्रवसंवरनिर्जरवन्धमोश्षाः पञ्च एवमजौवपदा्ः षड्विधः तत्राऽशछ्वो नमिन्दिय- वर्गः | आस्लवति गच्छलयनन विपयाञ्जा+व इति व्युत्पत्तेः सदेति विवेकमिति संवरः कामक्रोधादिकारणमविवेकः निःशेषेण जीर्यत्यनेन कामक्रोधादि केशोव्छनतततशि- सरोहणािकं तमो निजरः कर्टकेनाऽऽपादिता जन्मपरम्यशा जीवस्य बन्धः |

१९

कनि (क | १. ^

१०६ हा रदी क्षितक्रता- दितीयाध्याय~

क्मीटकं चत्वारे वातिकमाणि पापरूपाणि चारि चाघातिकमाणि पुण्यविग्ोषरू- णीति शाछ्लक्तपायन तेभ्योऽष्टकमभ्यो निमुक्तस्य जीवस्य पञ्ञरनिमुक्तपक्षिवत्सततो- ध्यगमनं मोक्षिः | एते सप्त पदाथाः सत्तमद्खीनयेन व्यवस्थाप्यन्ते | स्यादस्ति | स्यान्नास्ति स्यादस्ति नस्ति स्यादवक्तप्यः स्यादस्ति चावक्तव्यश्च स्यान्नास्ति वक्तव्यश्च स्यादस्ति नास्ति चावक्तव्यश्चेति सप्तमद्गीनयः; अस्याधः--स्याच्छन्दं इपदथवार्च निपातः प्रतिवादिनश्वतपिधाः-सद्रादिनोऽसद्वादिनः सदसद्रादिनोऽनिवच- नीयवादिनश्चेति अनिवचनीयमतेन मिश्रिताः सदादिनोऽसद्ादिनः सदसद्वादिनश्च पुन- लिविधा इयेवं सप्तवादिनः तनेतान्सक्तवादिनः प्रति सप्तविधा न्यायाः क्रमेण प्रयो- क्तव्याः तचथा-- यद्‌ सद्रादी समागदया ऽऽहतं प्रच्छति किं तव मते मोक्षोऽस्तीति तत्राऽऽह॑त उत्तरं ददाति स्यादस्तीति एवमसद्रादिनं प्रति स्यान्नास्तीति एवं यथावादि- क्रममुत्तराणि ददाति तावता वादिनः स्वे निधिपा( ण्णा ) नोत्तरं प्रतिपयन्ते | अतोऽस्य सप्तमरहन्यायस्य वियमानलाज्ीवजीवालवादिसिद्धौ किमश्र्थम्‌ | समन्वयस्यैव- माहतमतविरोषे प्रप्त व्रूमः सत्तभङ्गीनयोऽयमयुक्तः कुतः एकस्मिनसंमवात्‌ एकस्मिञ्गवपदा्थं॑सदसद्रादिविरुद्रधमासंभवदिय्थः एकस्य जीवस्य सद्वादिनं प्रति सद्रुपत्वमसद्रादेनं प्रत्यसद्रपवं चवयवमादिधमप्रतिपादकल्वाद प्रमाणं विवसनमतम्‌ तदुक्तं भाष्यकररेः- एकस्िन्ध्रणि सचासचयेोर्विरुद्रधर्मयोरसंमवात्‌ सचे वचैकस्मिन्धरे

(~.

सत्वस्य धमन्तरस्यासंमवादसच चैवं सचस्यासंभवादसंगतमेवेदमार्हेतमतमिति ३३ एवं चाऽऽ्माकात्स्न्यम्‌ ३४

विच स्यद्रादे यथक्िन्धर्मिणि विरुद्रधमौसेमवो दोषः प्रसक्त एवमात्मनो जीवस्याकात्स्यैमपरे दोपः ग्रसव्येत कथम्‌ दारीरपरिमाणो जीव इघ्यार्हता मन्यन्ते | तथालेऽङ्ृत्नव्वमसवगतघं जीवस्य स्यात्‌ तथा घटादिवदनिव्यलं प्रसजेत किंच रारीराणामन्वस्थितपरिमाणतवान्मनुष्यरीरपरिमिणो जीवः केनचित्कर्मणा गजदारीरं प्रातो न्‌. छतं गजररीरं व्यपरयात्‌ पिपीटिकःशसेरं प्रापनवनन तच्छरीरे संमीयेत | तस्माजी- वस्य ररीरर्परेमाणघ्मय॒क्तम्‌ ३४

नच प्रयायादप्यदिरोधा विकारादेभ्यः॥ ३५

नच पयायेणाप्यवयवोपच॑यापचयाम्यां तत्तेहपरिमाणल्मप्यषिरेषरेनोपपादपितुं शक्ते कुतः विकारादिभ्यः विकारादिदोपप्रसङ्घदिः्र्थः | अवयवोप्चयापचधाद्धीकारे .वितरि- याव्चप्रसद्गस्ततोऽनियवप्रसङ्गस्तश्च बन्धमेक्षाभ्युपगमो बाध्येत | तस्मान पयायेणोएचयाप- चयाभ्युपगम आसन ञआश्रयणीयः | ३५

¢. (^

द्वितीयः पाद्‌: |] बह्यसतवृत्तिः। १०७

अन्त्यावास्थतेश्चाभयनित्यत्दादविशषः ३६॥ (६)

अरे चान्यस्य मेोश्षावस्थामावनो जीवर्परिमाणस्य नियवमिष्यते जन स्तद्रः्पूवयोरप्या- यमघ्यमयेर्जीवपरमाणयेोर्मित्यलप्रसङ्गाद विदोषोऽवयवे पचयाप्रचयरूपविरेपाभावः प्रसब्येते- त्यथः अन्यपरमाणदस्ये।पत्निमचे नियववं संभवतं।ति पृचकाटेऽपि तदेवा ्गकर्तव्यम्‌ परिमाणान्तरम्‌ ततश्च यच्छ रे मेक्षस्तच्छररपस्मिण एव सवरदाऽऽ्मति निश्वयानाव- यवोपचयापचयादिना गजमश्नकानुगुणव्योपपादनं युक्तम्‌ तस्माद्‌ाहतमतमसंगतमि्ु- पेक्षितम्यम्‌ ३६ (६)

पत्वुरसामल्जस्थात्‌ ३७

पव्रव्यायस्योपान्त्याधिकरणे जगते निमित्तमुपादानं चेश्वर इति श्रुतेप्रमाणवटायदुक्त तदेतदसहमानास्तार्किकाः शैवादयः सांख्ययोगव्यपाश्रयाः प्र्यवतिष्ठन्ते ते सल्वेव- महु ः-प्रधानपुरपयेरधरिष्टाता केवट नमित्तकारणर्मःश्वर इति सप्र क्रयानुसारेण वणैयन्ति | तत्र मादैश्वराः प्रकृतिपुरुपश्वरा इतरेतरविटक्षणा इति मन्यन्ते महिश्वराणामयमधिको विद्ेपः कायक)।रणयेगविधिदुःख.न्ताः पञ्च पदाथ: पदपतिनश्वरेण पञ्चपाश्विमेक्षायो- पदेष्टाः अतः पञ्ुपतिरीश्वरो निमित्तकारणमिति अन्येऽपि केचनानन्तकल्याणगुणपृणः सवेशब्दवाच्यः स्वतन्त्रे विष्णुरेव जगत्कारणमिति वदित निमित्तकारणमेव नतृपादानमि- त्येव तेषां सिद्धान्तः एते माप्यानुक्ता अपि प्रसङ्गादुक्ताः तथाचेतेषां वादिनां मतेषु यथा कुटाटेोऽनुपादानमृते मृविण्डदण्डचक्रादीनि साधनानि नियच्छन्कत) भवति तथा तटष्थ ईश्वरः सवसाध्नानि नियच्छन्कत भवतीति प्रप्ते व्रूमः-प्युरसामञ्ज- स्यादेति पुयुरश्वरस्य सवर {ष्रातुयेन तटस्थकारणघ्रमेव नतृपादानलमिति नोपपद्यते कस्मात्‌ असामञ्जस्यात्‌ केवटनिमित्तवे वैपम्यनेधृण्यदे पद्यस्य दुष्यरिहर्वमेवासामज्ञस्य तस्मादियथः प्राणिकम॑पक्षवाददोप इति चेन्न कर्मश्वरयोः प्रवतेयितुघऽन्योन्याश्रय- दोपप्रसद्गात्‌ कथं तहिं चया परिहृतो दप इति चेत्‌ प्राणिकमेसपक्षघादिति व्रूमः तथाते श्र॒तयोऽस्माकं प्रमाणं चयाऽप्यन्तते। ग्वा श्रुतयश्वदङ्ग क्रियन्ते तदि तटस्थवं पर लयाञ्य स्यात्‌ ' से।ऽकामयत वहु स्यां प्रजायेय : [ छा ६।२ | इयादिश्च- तीनां व्रह्मणो विवत।पादनलप्रतिपादिकानां विरोघात्‌ तस्मान युक्तस्तटस्थेश्वरवादः | यत्तु परेणोक्तम्‌-पयुरज्ञजनप्रसिदश्वरस्य जगत्कारणव युक्तम्‌ पारतन्व्यादेदेःप्रस्त- वरेनासामज्ञस्यादिति तदसत्‌ इशवद्धेषप्रयुक्तस्येन श्रयसंमत्वात्‌ तन्मतखण्डनं - कौस्तुभेऽनुसंघेयम्‌ कथं तदि पालुपतमतं वया नोपादौयत इति चेत्‌ 1 साक्षाद्वप्मे: कापिटस्य बुद्धस्य मतं यथा नेपारदीयते तद्र दियवगच्छ ३७

१०८ हरिदस्षितकृता- [ दिनायाध्यये- सबन्यानुपपत्तश्च २७

पुनरप्यसामज्स्यम्‌ नहि प्रधानपुरुषन्यतिरिक्त इश्वरः संवन्ध विना प्रथानपुरुधावी - कौत तावत्सयोगटक्षणः सबन्धः संभवति प्रधानपुर्पेश्वराणां न्यापकतनिरवय- वध्वा नापि समवायलक्षणस्तपामयुतसिद्धत्वाभावात्‌ तस्मात्सेवन्धाभावानाधिष्ठातृवसं- भवः सिद्धान्ते तु तादास्यसबन्धस्य सच्वानानुपपत्तिः अपेचाऽऽगमवटेन ब्रह्मवादी कारणादिस्वरूपं निरूपयति तस्य यथादृष्टं सवमभ्युपगन्तव्यम्‌ परस्य तु दृष्टान्तव्रटेन कारणादिस्वरूपं निरूपयतो यथाद्ृष्टमेव सवेमम्युपगन्तव्यमिति तस्मादनुपपनो निमि- तकारणश्चरवादः २८

अ{यह्ानानपपत्तश्च ३९

(~ (^.

अधिष्ठितिरिययपिष्ठानम्‌ नद्यप्रयक्षं रूपादिहीनं प्रघानमीश्वरस्याविष्टयं सभवति ! कुम्भकारस्तु प्रयक्षानि मृदादीन्यधिष्ठाय प्रबतेयति तथा समव्रतीश्चरस्य अताऽधे- घ्रानानुपपत्तश्वश्वरनिमित्तकारणवादो ऽनुपपनः ६९

करणवच्छन्न मोगारंद्भ्यः॥ ४०॥

ननु यथेन्दियदेः करणस्याप्रयश्चवऽपि चतनस्य जीवस्याधिष्टेयत्वमस्ि तया प्राना- देरपीश्वराधिष्ेयलमस्िति चेन | कुतः भोगादिभ्यः भागादिप्रसङ्गादियथः करणग्रा- मस्यायिष्ठातृज।वभोगसाधनवात्तदपिष्ठेयलमद्ग क्रियते | तद्रस््रधानदेरपीश्वराधिष्टेयव इश्वर- मोगसाधनत्वप्रसङ्गः आदिशब्देन संसारेणामिवेश्वरस्यापि संसारघम। अपि प्रसञ्जेरन्‌ सृत्रहयस्यापरा व्यास्या--* अधिष्ठानानुपपतचश्च ` लके साधिष्ठानो हि राजा रष्रू- सयेश्वरे द्यते ¦ साधिष्ठानः सद्नरौर इयर्थः तथेश्वरस्यापि शरीरमद्भाकर्तव्यम्‌ तच्च संभवति प्राक्सृष्टेः इरीरस्यासंमवात्‌ 1 ˆ करणवच्चेन्न मोगादिभ्यः करणानी- न्द्रियाण्यस्य सन्तीति करणवच्छररर तद्‌ श्वरस्य नोपपद्यते कुतः, भोगादिभ्यः राररीरवचे सतीश्वरस्य ज।ववद्धोगादिप्रसङ्खारद।श्वरस्याप्यनीश्वरत्वं प्रसजेत ४० अन्तवतर्वमस्वज्ञता वा ॥४१॥ (७) किच प्रघानपुर्पेश्वरा अनन्ता इव्यम्युपगम्यन्ते पू्वक्तवादिभिः तान्प्रतीदं प्र्ट्यम्‌ | सवज्ञनेश्वरेण प्रधानस्य पुर्पाणामात्मनश्वेयत्ता ज्ञायते वा आद्ये विकव्ये सर्वेषामन्त- व्वादनिव्यता स्यात्‌ अन्तये विकव्ये सवेक्ञतेश्वरस्य भ्येत तव मते कथमिति चेत्‌ वयं युक्या स्ञवर्माश्वरस्य त्रम: किं तहि ्तिप्रमाणेन व्रूमः यः सर्ज सवविद्यस्य ज्ञानमयं तपः [मुण्ड० १९] इयाद्िश्रतय श्वरस्य॒स्न्नतायां प्रमाणम्‌ सवज्ञसवंवित्पदाभ्यां स्वस्मिन्नध्यस्तं स्व॑ जानाति परंतु तत्सर्वं मिध्येति वत्त।[ति] प्रकर्टकृतोऽयमभिप्रायः यद्रा सर्य जानाति परं तु सवेमनन्तमिति वेत्ति!

दवितीयः पादः | ब्रह्यसूचव॒।ततः 1 १०९

जहमप्ययं त्रवीमीति चत्‌ ताहि युक्तिपथं विदाय श्रौते पन्धानमाश्रयस्व | तस्मादसंगत- स्तार्किकादिपरिगृहीत ईश्ररनिमित्तकारणवादः ‰१॥ (७ ) उत्पस्यसंमवात्‌ ४२॥

एवं केवखनिमित्तेश्वरकारणवादं प्रप्या्यायेदान। पाञ्चरात्रिकाणां भागवतानां मतं प्र्या- यायते तत्र भागवता मन्यन्त-भगवानेको वासुदेवो निरजञनो ज्ञानस्वरूपः परमाथ- तचम्‌ जगत उपादानं निमित्तं तस्माच्च वामुदेवात्सकपषणास्यो जीवो जायते तस्माखयुम्नाए्यं मनो जायते तस्मादनिरद्वास्योऽहंकारो जायते | तदित्थं वाक्याथः संपदयते- एको वासुदेवश्वतुधौऽऽमानं प्रविभव्य प्रतिष्ठितः बासुदेवव्यृहसर्यण संकपणव्यृहरूपेणा ्रयु्नव्यहरूपेणानिरुद्धन्युहरूपेणेति तेषां वासुदेवः परा प्रकृतिः इतरे सकप्रणादयः कायरूपा इति अत्रेदं भाष्यमू-ये।ऽसौ नारायणोऽव्यक्तात्परः प्रसिद्धः परमाप्मा सवमा आत्मानमनेकधा व्यृद्यावस्थित इपि तन निराक्रियते एकधा भवति तरिधा भवति [ छ० ७।२६।२ ] इद्यादिश्रुतिम्यः परमास्मनोऽनेकधाभावस्याधि- गतत्वात्‌ यदपि तस्य भगवतेऽभिगमनादिरक्षणमाराधनममजस्रमनन्यचित्ततयाऽभिप्रेयते तदपि प्रतिपिध्यते श्रुतिस्मृयेरश्वरप्रणिघानस्य प्रपिद्धलात्‌ यत्पुनरिदिमुच्यते वासुदेवात्सकपैण उत्पद्यते सक्षणा प्रद्युम्नः प्रदयुन्नाचानिरुद्ध॒इ्यत्र ब्रूमः-न वासु- देवसंज्ञकात्परमामनः संकपणसंज्ञकस्य जीवस्योतपात्तिः संभवव्यनिध्यवादिदोषप्रस्कात्‌ उत्पत्तिमचे हि अीवस्यानियत्वादयो दोपाः प्रसव्यरन्निति | तथावेऽनियत्वप्रसङ्खन भगव. प्रा्तिलक्षणे। मोक्षे स्यात्‌ कित्व कृतना कृताम्यागमः प्रसव्येत पुवसृष्टौ यो जीवस्तस्मिनुतपत्तिमत्न प्रटयदशायां विनष्टे सति तक्कृतयोधमीघम॑यरफटप्रदत्वेन विनाशः प्रसज्येत अस्िन्कत्प उत्पयमानस्य नृतनजीवस्य धम।धमेयोः पूर्वमननुष्टितयोः सतो रिह मुखदुःखप्रापतिभैवतीव्यकृताम्यागमः प्रसज्येत प्रतिषेधयिष्यति बादरायणाचार्यो जीव- वस्येत्त्ति नाऽऽत्माऽ्रुतेनिव्यवाच ताभ्यः [ त्र° सु० २।३। १७] इति। एतामेवानुपपत्तिमाशाङ्कयाधपा्रा्रिवैव।सुदेवादयश्वतवारे हरेरवतारा अन्यूनाधिकगुणा इति प्रतिपादित तदपि वासुदेवो जगत उपादानं निमित्तकारणं चेति प्रतिपादकपश्चरात्रस्मृति- विरुद्रम्‌ अत एव ते धमौः पाश्वरात्रिका उच्यन्ते यथाधेवेनाशिकास्तद्वत्‌ ४२

कतुः करणम्‌ ४३

किच कतुर्जवत्करणमुत्पनमिति यदुक्तं तन्नोपपद्यते देवदत्तादेः कठः परश्नादिकर- णस्ये्पत्यदशेनात्‌ नचःस्मिन्र्थ श्रुतिरस्ति यदासुदेवात्संकषणो जीव उवनस्तस्मासरयु- ख्ना्य मन उत्पनं तस्मादानिरद्धास्योऽदहकार उत्पनन दगयभिधात्री ४३

११० हरेद्‌ ।क्षितक्रता- [ द्वितीयाध्ययेि-

विज्ञानादिमावे वा तदप्रतिषेधः ४४॥

ययेतद्‌।पपरदाराय संकपणादयः सवंऽपीश्वरा एव ॒विज्ञानैश्वय॑वटशाटिनोऽभ्युपगम्यन्ते तथाऽपे तदप्रतिपेधः उव्पच्यसंभवद)पस्यापद्दारः प्रकारन्तरेण दोपो्रापि टगतीलय्ैः तथाहि-- यदि परस्परमिन्ना एते वामुददेवादयस्तुस्यधर्माणेऽङ् क्रियरस्तदाऽ- नेकेश्वरकल्पनानधक्यमकेनेवेश्वरेण कायं द्धेः अथेोवच्येतैकस्य मगवत एते चत्वारो व्युहा- सतुल्यधमण इति तथापयुयच्यत्तभवो दोपस्तदघस्य एव नहि वासुदेवात्सकर्षणस्यो- सत्तिः समवति एव प्रदप्नािरुद्रयोरपि अन्योन्यातिशयाभावात्‌ मृद्घटदेनयोन्याति- रयवत एव कायकारणमावदरानात्‌ वामुदेवादिपु तारतम्यस्य तैरनङ्गकारात्‌ अङ्की- करे तु प्रागुक्तं उत्पच्यसंमव इलयमिप्रायः अत्र॒ भाष्यकारा आहः-नचेते भगवघुहा- श्वतुःसस्यायमिवाव।तेष्टरन्‌ ब्ेह्यदेः स्तम्बपयन्तस्य समस्तस्यैव जगतो भगवद्युहपाव- गमादिति ४४

विप्रतिषेधाच्च ४५॥ (८ )

भागवेतङ्ञ।नाद) नामात्मयुणव्वं कचिदुत्तं कचि ज्ञानैश्र्यशक्तिवट्व य॑तेजा्यात्मन एव गुणा भगवतो वासदेवस्येति ज्ञानायात्मकल्यमक्त(म्येको विप्रतिपेषो वेदविप्रतिपेधश्च चतुपु वेदेषु परं घ्रयोऽट्ब्धरा शाण्डिल्य ददं शाघ्ठमधिगतवानित्यादिविदनिन्दादरोनात्‌ तस्माच्छतिविरोधस्य स्वयमेवाद्धाकृततादिदमसंगतं पञ्चरात्रम्‌

+ (> (क

इति द्वितयाध्यायस्य द्रतायः पादः

अथ तृतीयः पादः। इतः पर्‌ पादद्रयेन नानाश्ाखागतोत्पत्तिवाक्यानां ब्रह्मोपादनघसमन्वयस्य विरोधः परिहियते तथा भाष्यम्‌-स्वेदान्तगतसृध्शरुय्थनिमटत्वाय परः प्रपञ्च आरभ्यते तदर्ोनिम॑टले फटं यथोक्ताशङ्कानिद््तिरेव तत्र प्रथमं तावदाकाशमाश्रित्य चिन्त्यते किंमस्येत्पत्तिरस्युत नेतीति

बियदृश्रुतेः॥ १।

आकारं नोत्पयते कुतः अश्रुतेः उघ्पत्तिप्रकरणेऽस्योवत्तिनं श्रूयते तस्मादियथैः। छन्दोग्ये हि-- सदेव साम्येदमग्र आसदेकमेवाद्वितीयम्‌ ` [० ६।२।१] इ।त सच्छब्दवाच्यं ब्रह्म प्रकय तदक्षत तत्तेजोऽसृजत ` [ छा०.९।२।३) इते पञ्चानां मृतानां मध्यमं तेज आदिङ्कत्वा त्रयाणां तेजोवनानामेवोत्पत्चिः श्रयते

तृतीयः पादः ] वह्यसुत्रवृत्तिः ११९१

रतिश्च नः प्रमाणमतीन्धियाधक्ञानोत्तौ नचात्र श्रुतिरस्याकाशोवप्तिपरतिपादिनी तस्मानस्याकस्योतपत्तिरि।ति शद्भासूत्रम्‌

पुनरपि शङ्कासूत्रम्‌--

अस्तितु ॥२॥

तुशब्दः पक्षान्तरपरिप्रे छान्दोग्य आक शोपच्यश्रवणेऽपि तैत्तिरीयके सवयं ज्ञानमनन्तं ब्रह्म [ते० २।१।१] इति प्रकृय तस्माद्रा एतस्मादाप्मन आकाश्चः संभृतः ' [ ते २। १। १] इति तदु्पत्तिश्रतिरस्तीत्यधः। ततश्च श्रुयोप्रतिपेधः कचित्तेजःप्रमुखा सृष्टेः कचिदाकाशप्रमुखति अतः कचित्तेनसः साक्तद्रद्योपादानकत्वं भ्रूयते तत्तेजोऽसृजत ` [ छ० ६।२।३] इति कचिदाकाशस्येति तत्र प्रथमं छान्दोग्ये तेजस उव्पत्तिरवगम्यते तैत्तिरीयके चाऽऽकाश्स्य नचोभयीः प्रथमजवं सभवति एवं श्रुलयोः परस्परविरोधदप्रामाण्यम्‌ एवमुत्तरत्र विरोधादप्रामाण्यमुने- यमिति २॥

^ =

अस्िञ्धुतिविरोषे कश्चिदाह गौण्यसंमवात्‌ २३॥

नासूयाकादस्योतपत्तिः अश्रुते आत्मन आकाशः समृतः [ ते २।१। ] इति वियदु्त्तिवादिनी श्रुतिर्गोणी भवितुमर्हति कुतः असंभवात्‌ आकाज्ञो- त्पादकस्य समवाय्यसमवाधिनिमित्ताल्यकारणत्रयस्य दुःसपादत्वा्दिय्थः हयस्ति काणमजे मते कारणत्रयादते का्द्रव्योपपत्तिरिति रि्चोप्पत्तिमतां पृथिव्यादीनां कार्याणां पूर्वोत्तरकाख्योर्विशेषः संभाव्यते पुव मृपिण्डोऽमूदिदानीं घट॒इयादिः अकस्य तु पूरवोत्तरकाट्योर्विशेषः संभाव्यते पृवमनवकाशमच्छद्रं बमूवेदानीं सच्छिद्रं सावकाशमिति ° तस्माद्रा एतस्मादालन आकाशः संभूतः [ते २।१। ] इति जनिश्रुतिषटाकाशो मटाकाश्च इतिबदुीणी द्व्या

दाब्दृाख ४॥

राब्दादपि वियननोत्पयते ' वायुश्वन्तरिक्षं चेतदमृतम्‌ [च्र०२।३।३) आकादवत्सर्वगतश्च निलयः इलयाकशेन ब्रह्मोपमिमानः शब्द आकाश्चस्य॒नियवं सतगतत्वे च।स्तीति सूचयति तस्ानिलमेवाऽऽकारम्‌

` नन्वेकस्य संमूतदर्दस्याऽऽकदो गौणं तेजःप्रभृतिषु पु्यत्वमित्येतद्िरुद्रमत आकाशः

-संभूत इत्यत्रापि सुख्यलमेवेयाशङ्क्याऽऽह --

छिखितपस्तके (क्षं चाभ"

११२ रिदीश्चितकरता~ [ द्वितीयाष्यये-

स्याचैकस्य व्रह्मञब्दुवत्‌

एकस्यापि समृतशब्दस्य विषयभेद प्रणतं मुख्यं च॒ स्याद्रहशब्दवत्‌ यथ। £ तपसा ब्रह्म विजिङ्ञासस्र तपो व्रह्म" [तै० ३।२] इवयस्मिननधिकारऽनादिपु ब्रहमराब्दो गोण आनन्दे मुर्यस्तथात्रापीति चैवमदरैतश्रतिव्याकोप इति वाच्यम्‌ स्वकायोपेक्षया तदुपपत्तेः तदाहु्माष्यक्ृतः-नच नभस।ऽपि द्वितीयेन सद्वितीयं व्रह्म प्रसज्यते लक्षणान्यत्वनिमित्तं हि नानात्वम्‌ प्रागुतततेत्रहमनभसोरक्षणान्यव- मस्ति ! क्षीरोदकयोशि संसृष्टयोग्यौपरिामुतत्वादिधरमसामान्यात्‌ सर्गकलि तु व्रह्म जगदुत्पादयितु यतत स्िमितमितरततिषटति तेनान्यल्मवसीयत इत्यादि तस्माद्रक्तं नभसः सभवश्रवणमिति

इमामाकागानिव्यतवव्रादिनीं पञ्चूत्रीमेकदेशिमतन प्ररत दुषयति---

प्रतिज्ञाहानिरब्यतिरेकाच्छब्देभ्यः

` यनश्रुत श्रुतं भवप्यमतं मतमविज्ञातं विज्नातम्‌ ` [छ० ६।१।३]1 इति ` कस्मिञ भगवो विज्ञाते सर्वमिदं विज्ञातं भवति ` [मु १।१।३] इति * आत्मनि खल्वरे श्रुते मते विज्ञात इदं सर्व विदितम्‌ ` [ वृ ४।५। £ ] इव्येव॑खूपा प्रतिज्ञा प्रतिवदान्तं जागतं तस्याः प्रतिज्ञाया अहानिस्त्हिं स्यादि कृतस्तस्य जगते ब्रह्मणः सकाशादव्यतिरेकः स्यात्‌ व्यतिरेके हि सत्येकविज्ञानेन सवै विज्ञायत इतीयं प्रतिज्ञा हीयेत चान्यतिरेको व्योमदत्रहयकार्यते मृद्धटन्ययेनोपपाद- यितु सुशको नान्यथा शब्देम्यश्च प्रतिज्ञासिद्धिरवगम्यते ते शब्दाः एतदात्य- मिदं सवम्‌ ' [ छा० ६।८।७] * सर्वं खलिदं ब्रह्म" [छ० ३। १४।१] ब्रह्मैवेदममृतं पुरस्तात्‌ ' [ मु० २।२।११ ] इत्यादयः कार्यकारणयेभदि प्रयोः गश्च आकाशो जायते विभक्तताद्घटवत्‌ नचासिद्धो हेतुः वाय्वादिवेरक्षण्यस्याऽऽ- काश प्रसिद्धत्वात्‌ नापि ब्रह्मण्यनेकान्तिकत्वम्‌ सर्वात्मकस्य ब्रह्मणः कस्माचिद्विभक्त- त्वेन दुभणवात्‌ तेन जनिश्रतिरुगृहीता भवति यदुक्तमश्रतमे वियुत्प्यत इति तदयुक्तम्‌ वियदुत्पत्तिविषयश्रुयन्तरदशेनादजनिश्रुतीनां वियदुपादानब्रह्मपरात्‌ नाप्यकाशतेजसोः प्राथम्यप्रतिपादकश्रत्योनिरोधः छान्दग्यवाक्ये तैत्तिरीयके श्चृताकाशो - पपत्तरपसंहारात्‌-अकशं वायुं सूदष्टूवा तेजोऽसुजतेति यत्त कारणत्रितयासंभव र्युक्तं तदसत्‌ आरम्भवदि त्रितयपिक्षायामपि विवतैवदि तदनपक्षत्वात्‌ न॒ चेकाद्ि तीयश्रुतिकोपो भवति क्षीरोदकवद्भह्मनभसोग्यतिरेकोपपत्तिः 2 * आकाशः समृतः ' [ते०२।१)] ` सव॑ खल्विदं ब्रह्म तञ्जलानिति' [छ० ६।१४।१ | सपयादिश्तितरिरोधपसङ्गात्‌ तदुक्त भाष्यकृद्भिः -- तस्मादशेषवस्तुरिपयमेनेदं स्ैविज्ञानं

~न

तृतीयः पादः | बह्मघुत्रव्राततेः ११२

( 6 0

सवस्य ब्रह्मकायतपिक्षयेपन्यस्तमिति द्रष्टव्यमिति यदुक्तं त्रिभुवादाकाश्े नित्यमिति तदसत्‌ '“ पादोऽस्य विश्वा मृतानि : [ख० ३।१२।६] इति श्रतेः तस्मदितेभ्य। हेतुभ्य। ब्रह्मणः कारगादाकल्लमुपधते- यदुक्तं गौण्यसंभवादिति तननिराकरोति- यावद्रकारंतु बिमागां लोकवत्‌ ॥७॥ (१)

तक्चब्दोऽसमवाशङ्कानिव्रचयथः या विका।रमभिव्याप्य धिभागो वतत इयथः खोकवदिति दृष्टन्तः टोक्यत इति लोको वटादिस्तद्रत्‌ तथाचायमधंः-आकाशो - त्त्तवसंभवाश्ङ्का कायौ यता यावक्विचिष्रिकारजातं द्र्यते घटश्चरावादि वा कटक- केयूरकुण्डलादि वा तावनिव विभागो के रक्ष्यते घ्वविक्ृतं मृदादि वा सुवणंदि बा विभक्त रक्ष्यते विभागश्वाऽऽकारस्य प्रथिव्यादिभ्योऽगम्यते तस्मात्सोऽपि विकारो युक्तः एतेन तार्किकाणां निलवेनामिमतानामात्मभिन्नानां कायं व्याख्यातम्‌ नन्वा्माऽपि व्योमादिम्यी मिनन इति सोऽपि वद्रदिवत्काययं किमिति नाऽऽप्रुयादिति चेन “आत्मन अकाश: समृतः! [ ते २। १] इति श्रतिवत्तदु्पततिशरेतेरभावात्‌ किंचाऽऽ्मनोऽपि कायलेऽनवस्था स्यात्‌ ततश्च शून्यवाद्‌ः प्रसञ्येत | अत एव आत्मा वा इदमेक एवाग्र आर्तीत्‌ [ ते ] इव्यायाः श्रुतयो विकारजाता- प्रागात्मसतच्माह : विस्तरस्तु भाष्ये द्रष्टव्यः वियदश्रुतेः ` [ ब्र° सु० २। ३। १] इलयादिसूत्रपश्चकेनाऽऽकाल्ञादीनमत्पक्तिमचमनुत्पत्तिमच्वं चस्तीलत्र भद्वेय- श्रुतिः प्रमाणवेनोक्ता केनचिदधपा्वरात्रिकेण तनाऽऽद्रणीयम्‌ तत्वण्डनं तक स्तुभे दर्व्यम्‌ ७॥ ( १)

एतेन मातररश्वा व्याख्यातः ॥८॥ (२)

अतिदेश ऽयमेतेनति वियद्रयख्यनेन मातरिश्ाऽपि व्यख्यातः अत्रापे संज्ञयप्‌- वपक्षसिद्धान्ताः पृ्वद्योजनीयाः वायुनिंलयो वान वेति संशयः तत्र निलय इति ताव- सप्राप्तम्‌ कुतः वृहदारण्यके-' सेपाऽनस्तमिता देवता दद्रायुः' [वृ० १।५| ] इति वायोविंनशप्रतिपरेात्‌ उव्पत्तिमचे तदयेगात्‌ नच तैत्तिरीय ` अकाश्चा- दरायुः [ ते० २। १] इते तदुत्पात्तः श्रयते तत्कथ निव्यल वाये।रे।ते त्राच्यम्‌ | तस्या उवपत्तेग।णतात्‌ अत एव च्छन्द्‌ग्ये सष्टिप्रकरणे तेजोवनानामव्रत्पत्तिरभिहिता तस्मद्रायुनपिपयत इति पत्रः पक्षः अत्रोच्यते-छन्दग्य वायु जन्मश्रवणेऽपि गुणोपसं- हारन्यायेन तेैत्तिरीयवक्थस्येतरत्रोपसहरि सति च्छन्दग्ये वायुजन्माभ्युपेयम्‌ दहि कचिदश्रवणमन्यत्र श्रुतं निवारपतीति न्यायात्‌ बृहदारण्यके सैवेति वाक्यमम्नयपेश्- याऽधिककाखवस्यायिपरं वनुः्पक्तिपरम्‌ यद्वा ऽनस्तमितष्ुतिम्त॒ मुसल्या |

५५

११४. रेद्‌। क्षितकरता- [ दवितीयाध्याये- उपासनाप्रकरणे पठटितघेन स्तुव्यथत्वात्‌ नच वायोराकाशकार्यसरेन ब्रह्मण्यनन्तमावा- द्र्ज्ञानेन वाभुज्ञानं सिध्येदिति दाङ्कनीयम्‌ पूरपूवेकायविरिष्टस्य ब्रह्मण उत्तरोत्तर- कायहेवववश्रवणादियदुपापनस्येव तस्य वायुकायलात्‌ तस्माद्रायुरूपदयते (२ ) असंमवस्तु सतोऽनुपपत्तेः ॥९॥(३)

वियत्पवनयोरसंमाव्यमानजन्मनोरप्युपत्तिमुपश्रुय स्याक्स्याचिदेवं मतित्रैहमणोऽपि कुत- धित्कारणादुयत्तिः स्पादिति तामशङ्कमपनेतुमिदं सुत्रम्‌ छन्दोग्ये सदेव सौम्येदमप्र आसीत्‌ ' | छा० ६। १] इति श्रयते तत्सद्रूपं ब्रह्म जन्मवद्भवितुमहंति ` कारणव्वादाकाश्चादिवत्‌ इति प्रति ब्रुमः सद्र व्रह्म जायते कुतः तेजनकस्य कारणस्यानुपपत्तेः दुर्निरूपववादिव्य्ः तथा हि तावदसत्कारणं भवितुमर्हति कथमसतः सज्जायेत [ छा० &।२।२] इति निपेधश्रवणात्‌ नापि सदेव सतः कारणम्‌ आत्माश्रयपत्तेः नापि वियदादिकं सतः कारणम्‌ वियदादीनां ततः सतो जायमानत्वात्‌ या तु उधाप्तिययत्कारणं तत्तज्जायत इत्ति सा सवा एष महानज आत्मा [वृ ४।४।२२ ] कारणं करणाधिपाधिपो चास्य कश्चिञ्ज- निता चाधिपः [श्वे° & | इत्यादिशरुतिभिवाध्यते तस्माद्र जायते (३)

तेजोऽतस्तथाह्याह १०॥ (४ )

छान्दोग्ये ˆ तत्तेजोऽसृजत [ छ० ६।२।३] इति तेजसो त्रह्मोपादानकलं श्रूयते तैत्तिरीयके वायोरभनिः ' [ तै १] इतिवायृपादानकवम्‌ तत्र श्रुतिविप्रतिपत्तौ सयां किं तावदप्रा्तम्‌ ब्रह्मोपादानकमेव तेज इति

हि = धि

कुतः सदेवेपयुपक्रम्य तत्तेजोऽसृजत इत्युपदेन्नात्‌ सबविज्ञानप्रतिज्ञायाश्च व्रहप्रभ- वते सवेस्यविरोयेण " तज्जटान्‌ ` | छ०।३ १४] १] इति ब्रह्मप्रभमवलश्रुतेश्चैकवा- क्याच्च तस्माद्रहमजं तेज इति प्रपत्ति ब्रूमः तेजो वायोजायते कुतः तथा द्याह-- तैत्तिरीयके वायोरग्निः ` इति श्रतेः नाऽऽनन्तर्यपदपिक्षेयं पञ्चमी करं तु जनिकः प्रकृतिः ' [ प्रा सृ० १। 9 ३० ] इ्यपादानपञ्चम्येव उपपदविभक्तेः कारकविभक्तिवखीयसी ` इति वचनात्‌ नच साक्षाद्रह्मजन्यत्वाभवि सवैविक्ञानप्रति- ज्ञविरोधः वायुमावापननव्रह्मजन्यलेऽपि तस्य ब्रह्मण उपादानत्वानपायात्‌ तदुक्तं भाष्यङृद्धिः--प्रतिज्ञाऽपि सद्रस्यत्वमात्रमपेक्षते नाव्यवहितजन्यवमियविरोध इति १०॥ (४) आपः ११॥(५)

छन्दोग्ये-- तदपोऽसृजत ' [ छ० £ २। ३] इति तेतिरीयके-- अप्र

रापः [ ते०र | इयुमयश्ु्यो्ययपि तेजसोऽपां जन्म श्रूयते तथाऽपि तदयुक्तम्‌

तुतीयः पादः ] ्ह्मसूत्रवरत्तिः। ११५

निवत्यैनिवतकयोरम्निज्योर्विरुद्रयोरहेतुहेतमद्धावो युक्त इति प्राप्तेऽभिधीयते ˆ अत- स्तथा ह्याह ` इति पूवसुत्रादनुवतेते अतस्तजस अपो जायन्ते कुतः तथाह्याह तदपोऽस॒जत अग्नेरापः इति तथा श्रुतिद्रयमाहेयधः उक्तविरोधस्तु प्ीकृतयोरेव नापञ्चीकृतयोः संतापाधिक्ये स्ेदवृष्टयुद्रवददानाच तेजस अप उपयन्ते तथा श्रुतिद्रयानुसरेण तेजेरूपापन्नद्र्मणोऽपां जनिरिति न॒ सवविज्ञानप्रति- काभङ्गः ११॥ (५) यिव्ययिकाररूपश्ञव्डान्तरेभ्यः १२॥ (६) छान्दोग्ये श्रूयते -* ता आप रेश्षन्त वदव्यः स्याम प्रजायेमहीति ता अन्नमसुजन्त [छ०६।२। ४] इति। तत्रानरब्देन प्रथव्युपद्यते विवा त्रीहियवादिकामिति संशये सति किं तावत्प्राप्तम्‌ अनशब्देन त्रीहियवादिकमुच्यत इति कुतः तत्रैवान- शब्दस्य लके प्रसिद्धेरिति प्राति ब्रूमः प्रथिव्यत्राननराब्दार्थो विवक्षितः कुतः अधि काराद्रपाच्छन्दान्तराच अधिकारस्तावत्‌ तत्तेजोऽसृजत तदपोऽसृजत ' इति महाभूतविषयो वतेते तत्र क्मप्रा्तां महाभूतं प्रथिवीमु्छडष्याकस्मान त्रद्यादिपरि- रहो न्याय्यः रूपमपि यद्र रोहितं रूपं तेजसस्तद्रूपं यच्छुककं तदपां यक्कृष्णे तद- नस्य ' [ छ० ६।४। ] इति श्रुतम्‌ कृष्णमेव रूपं प्रथिव्यां बहुटमुपटभ्यते न्‌ व्रीह्यादौ शब्दान्तरमपि समानाधिकारे तेत्तिरौयके-‹ अद्भयः प्रथिवी इति महाभृत- स्ेवाद्भय उत्पत्तिः श्रयते ततव प्रथिव्या्तु ब्रीह्यदयुखततिस्यते प्रथिन्या ओपघय ओपधीम्योऽनम्‌ ' [ ते०२।१ ] इति। या प्रसिद्धिरुक्ता साऽधिकारादिदेतुमिवा- ध्यते किंच कायकारणयोरनपृरथिव्येरभेदविवक्षया तदुपपात्तेः तस्मादनं प्रथिवीति संबन्धः १२॥ (६ ) तद्‌ मिध्यानादेव तु तद्िङ्कास्सः १२॥ (७) किं वियदादीनि महाभूतानि स्वयमेव स्वविकारान्सजन्त्याहोखिदीश्वराधिष्ितानीति विशये सति स्वयमेव सृजन्तीति तावयप्तम्‌ कृतः आकाशाद्रा्ुवायोरभः [ तै° २। ] इलयादिस््ातन्त्यश्रवणात्‌ नचाचेतनानां स्वतन्त्राणां प्रवृच्यनुपपत्तिः } तत्तेज रक्षत ^ ता आप देश्षन्त ' [छ०६।२।३, ४] इति मूता नामपि चेतनवश्रवणादिवयेवं प्रात ब्रूमः तुशब्दः पृवेपक्षनिरासाथः स॒शएवेश्वरस्तत्रत- त्रावतिष्ठमानोऽन्तयोमी तं तं विकारं सृजति कुतः ताटिद्गःत्‌ तथा श्रुतिः-“ यः पृथिव्यां तिष्टन्‌० पृथिवीमन्तरो यमयत्ति [ वृ° ३।७।६ ] इ्यायन्तयामित्राह्मणं साध्यक्षाणामेव भृतानां प्रदात्तं दशयति तथा श्रुयन्तरमपि-- सोऽकामयत वहु स्य प्रजायेय ' [ ते० २।६। १] इति प्रकृय सच दयच्चाभवत्‌ दति तदासानं

११६ हरिदी क्षितक्रता- [ दितीयाव्याये-

स्वयमकुरुत [ तै०२।६।१, २।७। १] इत्ति सदै ( तस्ये )व सर्वात्मभावं ददयति यच्चीक्षणश्रवणमप्तजसोः श्रुतं तत्परमेश्वरवेक्षत एव॒ स्वतः १३॥ (७) विपर्ययेण तु क्रमोऽत उपपद्यते १४ (< )

भृतानायुपत्तिविमथिन्तितः ] इदानीं य्यक्रमशिन्वयते उत्पात्त क्रमेणैव ख्य इति शङ्का- निरासाधस्तुशब्दः ° यतो वा इमानि भृतानि जायन्ते येन जातानि जीवन्ति यस यन्यभिसविशन्ति ` [ते०३।१)१] इति भरतानामुःपत्तिस्थितिप्रटया व्रह्मा यत्ता इति श्रयन्ते तत्रोत्पत्तौ * आत्मन आकाशः संमृतः ' [ ते २। |] इ्लयादिश्ुुक्तः करमोऽस्तु प्रय्यस्तु॒क्रम॑विनाऽस्तु तस्याश्रुतव्ात्‌ यद्रोत्पत्तिक्रमस्य शरतवाद्रटयस्यापि क्रममभिकाङ्क्षतः स्यादिति प्रातेऽभेधीयते उल्यत्तिक्रमा- दिपययेण प्रटयत्रमतो( ) व्रह्मणः सकाद्वाद्रवितुमदंति तथा रहि रोके येन क्रमेण सोपानमार्ढस्ततो विपर।तेन क्रमेणावरोहतीति दशनात्‌ अपि दश्यते मदो जातं घटकरकादिकं प्रटयकाटे मद्धावमप्येति एवमद्रयो जातं टिमकरकादिकमन्भायमप्ये- तीति | अन्यथा प्रथमतः कारणे खाने सति निरुपादनानां कायोणामवस्थानं प्रसञ्येत स्मतावप्युत्पत्तिक्रममिपथयेणाप्ययक्रम उक्तः--

जगत्प्रतिष्ठा देवर्पे पुथिव्यप्सु प्रटीयते

(= (^ _ ९. [9

ञ्योतिष्यापः प्रीयन्ते ज्योतिवौयो प्रटीयते [म० भार० १२।६४ १।२९] इति। कारणाप्यये काय॑स्यावस्थानं युक्तम्‌ कायाप्यये तु कारणावस्थानं युक्तं मृदादिष्वेव दृष्टत्वादिति भाष्यम्‌ उप्पतिकरमसतु श्रतानुक्तः अप्ययस्तु श्रुताबुक्तोऽपि स्मृतियुक्तै- म्यामनुसधेय इति चशब्देन सूचयति अत्र कशेदाह-- तदभिध्यानादेव तु तलि- गापः ] व्र० २।३। १३] विष्णुः संहत कुतः तदभिध्यानख्या- दिङ्गात्‌ तस्यामिष्यानाद्योजनात्तवमावाद्रूयशवान्ते विश्वमायानिदृत्तिः ` [श्वे १। १० ] इति हि श्रूयते ततश्च ससारमेक्षस्य मगवदभिध्यानाधीनसेन तत्कतृलं ङभ्यते तथाचानादिभवभेत्तुविश्वसंहारसामध्यमथंसिद्धमि्याशयः विपर्ययेण तु अमोऽत उपपद्यते प्रङतानि मृतानि किंसुत्िक्रमेण दीयन्ते व्युक्रमेणेति संशयः अत एव हीदं परत्रमादुत्पदयते क्रमाद्धिखीयते इति भाद्यवेयश्रुतौ करमप्रतीतेः | अक्षरात्परमदिव सवमुःपयते क्रमात्‌ व्युक्रमाद्वि्यश्रैव तस्मिनेव प्रासन ` इति चतुर्बदशिखायां व्यु्रमप्रततेश्च तत्र क्रमेण ट्य इति प्रातम्‌ ठोके प्राये- णोपन्तिक्रमेण टयददानात्‌ सिद्धान्तमाह -- विपर्ययेणेति व्युक्रमेऽपि क्रमशब्दोपपत्त- र्यिथेः तथा श्रुयन्तरम्‌-- ^“

तृतीयः पादः 1 वह्यसत्रवात्तेः ) 9१७

£ द्विवेधः क्रम उचष्ि व्युक्रमोऽनुक्रमस्तथा | सषटौ चान्यो टये चान्य इति वेदविदो विदुः ' तस्मच्छ्यविरोधेन भा्यसिद्धधुक्तो टये व्यु्तम इति तदसत्‌ तस्याभिष्या-

नात्‌ [ श्व १।१० ] इलस्य श्रुतेः संपत्यमानस्य ध्यानसंप्ज्ञातासंप्रज्ञातसमाधि- भित्रलक्यप्रतिपादनपरलात्‌

मिथ्या जीवव्रह्ममिदा स्व मिथ्या चराचरम्‌ | ददयवाद्रापितच्ाच भ्रमोऽयं रम्जुसपवत्‌ `

इयादिभाद्टवेयायनेकश्रुतिवचनानां वखयाऽनभ्युपगमान्मयाऽपि व्पठितश्रुतीनामन्गौ- कारात्‌ इद प्रमाणजातं खत्कत्पितमिति चेत्‌ म्छेयादिश्ुतिमिः सिद्धान्त कुवतस्त- वापौद्‌ दूपणमपरिहायमिति दिक्‌

अन्तरा विज्ञानमनसां क्रमेण तहि- ङ्ादिति चेन्नाविरोषात्‌॥ १५॥ (२) भृतानामुतपत्तिप्रलयो क्रमव्युलक्रमाम्यां भवत इति निरूपितम्‌ आ्मादिरुयत्तः प्रययश्चाऽऽत्मावधिरिति चोक्तम्‌ अथेदानीं वुद्धिमनसोर्त्पक्तिश्िन्व्यते विज्ञानमनसी अन्तरा कर्षिश्विदन्तराटे क्रमेणो्पयेते चक्ुरादिबाद्यन्द्रिये : सहेति वक्तव्यम्‌ कुतः | तद्िङ्गात्‌। £ वुद्धि तु सारथिं विद्धि मनः प्रग्रहमेव च| (~ „(^ ~ = इन्द्रयाणि हयानाहुविपयास्तेपु गोचरान्‌ ' [ क०३।३ |] इति श्रुतो तयोः सेन्द्िययोरिज्ञानमनसोः चिदुतपत्तवक्तन्यतरात्‌ यद्वा मुण्डके-- : एतस्माज्जायते प्राणो मनः सवन्दियाणि च| खं वायुर्व्योतिरापश्च प्रथ्वी विश्वस्य धारिणी ` [ मु° २।१।३ ] इति।

अत्र प्राणादीनां वियदादिभ्यः पूर्य श्रूयमाणलादाकाशादिकः पृवक्तसुष्टिकरमो भव्य तेति प्राततेऽभिधीयते नायं दोपः : अनमय हि सोम्य मन आपेमयः प्राणस्ते- जोमयी वाक्‌ ' [ छा० ६।५।४ ] इति प्राणानां मौतिकवश्रवणादरतष्वन्तीवरेन परथक्क्रमो नविक्षितः नच मुण्डकश्रुतिः क्रमवाचिनी आकाशाद्रायुव।योरमिः [ ते० २।१।१] इव्यादातिव क्रमस्ाप्रतीयमानवात्‌ केवटमुसत्तिमात्रं श्रूयते तस्मान्नानया श्रुया पूर्वोक्तक्रमभङ्गोऽस्ति तदुक्तं माप्ये--यदि तावद्धौतिकानि कर- णानि ततो मूतोयत्तिप्रट्याम्यामेतेपामुयत्तिपरस्ये भवत इति तयोः क्रमान्तर्‌ मूम्य मिति १५॥ (९ )

११८ रिदीक्षितक्रता- [ द्वितीयाध्याये

चराचरव्यपाभ्रयस्तु स्यात्तदापदंशो माक्त- स्तद्धावमावित्वत्‌ १६ ॥(१०)

जीवस्या्युत्पत्तिप्रस्यौ स्यातां जातो देवदत्तो मूतो देवदत्त इति व्यवहाराच्छाच्र जतकमोदिसंस्कारोक्तेधेति शङ्कायां प्राप्तायामिदमधिकरणम्‌ तुशब्दः शाङ्कानिरासाथैः चराचरव्यपाश्रयः स्थावरजङ्खमदरीरविपयो जन्ममरणव्यपदेचो मुख्यः तु जीवे भाक्तः स्यात्‌ कुतः तद्धावभाविव्वात्‌ तस्य शारीरस्य जन्ममरणयोभवि प्ति शररयोगेण ते उभे जीवे उपचर्यते इयथः तदुक्तं भाष्ये-न हि शरौरसंबन्धादन्यत्र जीवो जातो मृतो वा केनचिदुपट्क्यत इति जातकमंदिविधानभपि देहनिमित्तकमेव द्रव्यम्‌ जीवस्य मुख्यजन्ममरणाङ्गकरि कृतनादाकृताम्यागमे प्रसञ्जयाताम्‌ तस्माज्जीवस्योत्पन्िमरणे भक्ते इति सिद्धम्‌ १६॥ ( १०)

नाऽऽसराऽश्रतेनित्यत्वाच्च ताभ्यः १७॥ ( ११)

योऽयं जीवाल्य आत्मा शरारीरोद्धियसंघाताध्यक्षः सुखदुःखादिभोक्ता व्योमादिव- द्र्यण उत्पयतेऽथ वा ब्रह्मवदेव नोत्पद्यत इति विद्ये पृव॑पक्षस्तावदित्थं प्राप्तः तथाहि ¢ यथाः क्षुद्रा विष्छुटिङ्गा व्युचरन्येवमेवेतस्मादात्नः सवे प्राणाः स्व खकाः सव देवाः सवाणि भृतानि सवे एत आत्मानो व्युच्चरन्ति ' [ वृ माव्य० २।१।२३ | यथा सुदीप्तात्पावकाद्िस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः तथाऽक्षरादिविषाः सौम्य भावाः प्रजायते तत्र चैवापियन्ति ' | [ मुण्ड०२ | १।१] इला- दिश्च॒तयो जीवात्मनामुत्पत्तिप्रटयौ प्रतिपादयन्ति | तथाव एक विन्ञानेन सविज्ञानप्रतिज्ञा नोपरध्येत ] ओवस्य ब्रह्मवत्तव्वान्तरतरे तु प्रतिज्ञोपरध्येत तस्मादुसदयन्ते जवा इति प्रातेऽभिधीयते जीवात्मा नोत्पयते कुतः अटतेः कचिदप्यु्पत्िप्रकरणे जीयोसपत्ते- ` रश्रवणात्‌ ननु क्ाचिदश्रवणमन्यत्र श्रुतं वारयतीति चेत्‌ सलयम्‌ यथाञ्ेविंस्फु- लिद्धाः " इष्यादौ जीवोसत्तेरसंभव ईति रूम: कस्मात्‌ निव्यलाच॒ ताभ्यः चशब्दा- दजत्वादिम्यश्च ताश्च श्रुतयः वा एष महानज आत्माऽनरोऽभयोऽगरृतो व्रह्म | [ ब्र ।। २५] जायते प्रियते वा विपध्ित्‌ | ` [ क०२ १८] तस्सृषट तदेवानुप्राविशत्‌ ' [ ते ] हन्ताहामिमास्तिस्रो देवता अनेन जीवेनाऽऽतमनाऽनुप्रविरय नामस्य व्याकरवाणि ` [ छा० ६।३।३] (सएष इह प्रविष्ट नखाग्रेभ्यः ' [ वृ १।४।७] तत्वमसि ।' [ छ० ] अह ब्रह्मास्मि | ` [ व° १।४। १० ] ^ अयमात्मा ब्रह्म सवौनुमूः [ बु० २।५। १९] इव्येवमाया नियतवादिन्यः व्रतिपादयन्ति जीवस्य नियव्वम्‌ अग्निविष्छुलिन्गश्रुतिश्ोपाधिकजन्मामिप्रायाद्वृत्ता | अन्यया कतनाशादिदोपः प्रसज्येत 1

तृतीयः पादः } बह्यसुघ्वृत्तिः ११९

ओपाधिक एर जीवत्रस्मणोर्भेदो ने वास्तव इति प्रोदूयु्टमुपनिपत्सु तस्माननेवामोत्पयते प्रटीयते चेति विस्तरस्तु भाष्ये द्रष्टव्यः अत्र कश्चिदाह--परमात्मा रीयते वेति संशये ठीयत इति तावप्प्राप्तम्‌ तमतति निटीनः ` इति श्रुतेः सिद्धा न्तमाह-- नाऽऽत्माऽश्रुतेनित्यत्वाच्च ताभ्यः | '

परमात्मा टीयतेऽश्र॒तवात्‌ निीननब्दो द्यपि हि तपरः एत्स्तमक्ि निर्टनः प्रकृतिं पुर कार चानुपरस्यति ` नैनं पश्यति कश्चन " इति पैङ्यश्चुतेश्च | तम्यः ' नित्यो निलयानां चतनश्वेतनानाम्‌ ` [ क० | १३ ] इदयादिश्रुतिभ्यो नियत्वावधारणच्चेति तदसत्‌ * इत्था वेद तमोऽन्धमप्येति इति पेङ्ग्यश्चुतवौ- क्यदेपात्‌ १७ ( ११ )

ज्ञोऽत एव १८ ( १२)

तार्किका मन्यन्ते सुपु्िमृछीदिषु चैतन्यामावादचिद्रूपो जीवः जागरणे चाऽऽ्ममनः- सयोगैतन्याख्यगुणो जायतेऽतो जीवो जड एवेति तनिरासाथमिदमधेकरणम्‌ जीवश्चेतनः कुतः अत एव चिद्रुपव्रह्ममिदादेव ओपाधिक एव तयोर्भेद इव्यस- कृदवोचाम चिद्रुप्येव ब्रह्मणो जीवरूयेण प्रवेशश्रवणात्‌ नच चेतन्यं सुपुप्त्यादौ लप्यते तत्र॒ साक्षितरेनावस्थानात्‌ अन्यथा सुषुप्यादिपरामशोयोग(त्‌ कथं तहि सुपुप्यादौ द्वेतप्रतीतिरिति चेत्‌ दवैतटोपादिति द्रृमः तथाच श्रुतिः यदै तन पयति पदयन्यै तन्न प्यति हि द्रषटुषेवैपरिटोपो वियतेऽविनाेव्वान तु तद्दिती- यमस्ति ततोऽन्यद्विभक्तं ययद्येत्‌ ` [ व° ।३।२३] इति अस्यायमथः- तत्र सुचुप्ौ किमपि पद्यत।ति यछ कौरुच्यते तदसत्‌ पद्यन्नेव जीवक्तदानीं पद्यतीति तैग््न्याच्यते कथं दर्दानमिध्यत्र देतुरुच्यते द्रष्टुः साक्षिणो दृटेज्ानस्य विपरििपो विद्यते वरिनादारदितखरभावघात्‌ अन्यथा निःसाक्षिकस्य खेपस्य वक्तु मरक्यघात्‌ कथं तर्हिं ठोकिका न॒ पदयन्तीति श्रम इयत्र देतुरुच्यते ब्रहमचेतन्यादू- दवितीयं क्रियाकारकफटस्येण विभक्तं जगन्नास्ति तस्य स्वकारणे टीनलात्‌ अतो पदयन्तीति टैकिकानां भ्रमः तस्माचिद्रपो जीवः अत्र कधिदाह--जीव उत्पद्यते वेति संशये नोत्पद्यते नित्यो नित्यानाम्‌ ` [ क० | १३] इति श्रृतरिति पूवे. पक्षं प्राप्योतपद्यत इति सिद्धान्तितम्‌ निटस्यापि जीवस्योपाध्यपक्षयो्प्तियुत द्‌(क्तोत्यत्र कापायणश्चतिरव्योमसंहिता प्रमाणव्वेनोपन्यस्ता तेन तदसत्‌ सयप्रपञ्च- वादिनस्तस्य मते ओपापिक्युयत्तिरिलिस्यानुवत्तिपयवसाधिलात्‌ किच तदाऽऽमानं सृजाम्यहम्‌ ' [ भ० गी० ] इलयादिवचनाद्विष्णोर्येवमुतपत्तिः स्यात्‌ तथा

१२० रिदीक्षितकरृता- [ द्विषीयाष्यायि- तदीयपूवोधिकरणं विसष्येत तथा सुन्दोषमुनद्न्यायेन द्वै अप्यधि- करणे बिनद्येताम्‌ किच तदीयाः कापायणादिशरृतयो ग्योमसंहिता एवेति दिक्‌ 1५ ~, उत्करान्तिगत्पागतीनाम्‌ १२॥ इदानीं किंपसिमाणो जीव इति चिन्यते जीवोऽणुवां मध्यमपस्मिणो वा महापरि- माणे वेति संकयेऽणुपरिमाण इति तव्राप्तम्‌ * एपऽणुरत्मा चेतसा वेदितव्यः ! [ मु० ३।१।९ ] इयणुलश्रवणात्‌ यदाऽस्माच्छरीरादुत्ामति संहैवेतेः सर्वरक्रामति } [ कंप ३।३]} “ये वैके चास्माह्धका्मयन्ति चन्द्रमसमेव ते स्व गच्छन्ति, [कौ० ] इति तस्माछोकत्पुनरेयस्मे खोकाय ? { व° 9 ।& ] इव्युक्रान्तिगयागतीनां श्रुतिभिः. परिच्छिनत्वसिद्धे्च नित्येन मभ्यमपरिमाणनिरसादणुविद्धिः १९ स्वाल्मना चोत्तरयोः २० चो हेव: उक्करान्तिः कदाविद्चर्तोऽपि प्रामस्वाम्यनिवृ्तिवदेहस्वाम्यनिवृ्या व्यवक - त्पयेत उत्तरे तु गलयगती नाचर्तः समवतः स्त्मना कत्र हि तयोगलयागव्योः संबन्धो भवति गमेः कतुस्थक्रियलत्‌ द्यनपरय देह द्रयागतौ स्याताम्‌ देदप्रदेशानां चेक्रान्तावपादानत्वचनात्‌ चक्रुर वा मृर्नां वाञ्नयभ्यो वा शरीरदेशेभ्यः ' [ वृर | £ २. ] इति तस्मच्छरीरादपसृतस्यैव गलागती भवतः २० नाणुरतच्छरतरिति चक्नेतरापिकारात्‌ २१॥

3

ननु जीवो नाणुः कुतः अतच्छतेः अणुचविपरतपरिमाणप्रतिपादकश्रतेरियथैः

ताश्च: सवा एप महानज अत्मा योऽय विज्ञानमयः ' [वृ० ।४।२२ | आकाष्रावत्सवेगतश्च निव्यः इत्यादिका इति चन कस्मात्‌ परस्यैवाऽऽमनः प्राधान्ये- वेदान्तेषु वेदितव्यतेन प्रकृतत्वात्‌ ' योऽयं विज्ञानमयः [व° ४।४।२२ |

[र

इति निर्देशः शाघदष्टया वामदेववद्रषटव्यः तस्मादणुर्जीवः २१ स्वशब्डोन्मानाभ्यां | २२॥

किंच जीवोऽणु्भवितुमहति कुतः स्वब्दोन्मानाम्याम्‌ सखशब्दस्तावत्‌ एषोऽ- णुरात्मा चेतसा वेदितन्यः [मु०३।१।९)] इति सस्य जीवस्याणुलश्ुतेः उन्मान परमाप्मनः सकाद्ाघ्परधक्कृय मानम्‌

वादाग्रहातभागस्य शतधाकद्पितस्य

भगो जीवः क्ङियः [श्रे० ५।९ ] इति ° आरघ्र मन्नो दयवरोऽपि दष्टः!

[ श्रे इ्युन्मानं तस्मादणु्जीवः २२

तृतीयः पादः ) रह्मसूत्रडन्तिः। १२९१

ननु जीवस्याणुवे सति जाहवीहद निमग्नस्य स्वाह्गीणशेव्योपटन्िन स्यत्‌ निदषि

सवाङ्गीणतपिपटन्धिश्च स्यादिव्याशङ्कयोत्तरं पठति-- अदिराधश्चन्दनवत्‌ २३॥

यथा चन्दनबिन्दुरेकदेशस्योऽपि सर्वङ्गणं सुवं जनयव्येवमा्माऽप्येकरेशस्यः सवरदेह - च्यापि सुखदुःखदिकारणीमृतशैयतापादिकं जनाति लक्च सवरशरीर्यापिनी वगास- सन्धस्यापि तथाघात्‌ तक्ादणुर्जवः २२

क, = | अवस्थितिवेकष्यादिति चेन्नाभ्युपगमाद्परदि हि २४॥

ननु चन्दनस्यैकदेशावस्थितलं प्रयश्चसिद्धमिति तथाविवस्मेव सवराद्धीणमुलजनकलम- भ्युपेयते जीवस्य तु प्रयक्चसिद्धमेकदेश्षस्यवमिति सत्र॑ङ्गणमुवानुपरपच्याऽतग्यापकस - मेव कस्यमिति चेन जीवस्यापि द्यवस्थितिविशेषप्यभ्युपगमत्‌। ' योऽय विज्ञानमयः प्रणेषु हृबन्त्खयोतिः पुरूषः [व° £ ७] इव्यादिश्ुतेः अते दष्टन्तदाटान्तिकयोनं वैषम्यम्‌ ययपि घखशब्दोन्मानसूत्रेणाणुलतसाधनात्ताम्यं सिद्धमेव तथाऽपि श्रुयन्तरोदाहरणा्थमिदं सूत्रम्‌ २४

ननु चन्दनस्य सावधवव्वा्सृकष्मावयवानां सकदरेहप्रसरणेन स्रङ्गणमुल जनकं भविष्ययतोऽस्तु जीवस्य निरवयवच्वातकथ चन्दनसाम्यमियपरितोपरासरकारान्तरमाह-

गुणाद्वा लोकवत्‌ २५

चेतन्यगुणव्यत्तिवाऽणोरपि जीवस्य सकट्देहम्यपरि काय॑ विरध्यते यथा छेके मण्यदेरेकदेशस्यस्यापि प्रमा गृहादिव्यापिनी व्यापकं कायं करेति तरत्‌ २५

ननु ज्ञानस्य गुणवद्‌ गुणिन्यतिरेकेण कथमवस्थनं वेत हि पटस्य गुककदिगुभः पटव्यतिरेकेणान्यत्र वतमानो दृद्यते नच प्रदपप्रमावदिति वाच्यम्‌ तस्या अपि द्रभ्य- त्वादियश्चङ्क्योत्तरमाह--

ठ्य तरेका गन्धवत्‌ २६

यथा कपूरा[दि]गन्धस्य गुणस्यापि सतो गुणवद्‌द्रव्यव्यतिरेकेणान्यत्रापटच्विस्तद्रज्ञान- स्यापीयविरोधः गुणस्य गन्धस्य स्वाश्रयविश्छेपादश्चनात्सदैवाऽऽश्रयावयवेर्विश्चेप इति वाच्यम्‌ मृलद्रव्यक्षयप्रसङ्गात्‌ कपूरादौ क्षयो दध इति चेत्‌ श्रखण्डयुतादौ तद्‌- दनात्‌ गन्ध एवाऽऽत्रात इति ढौ किकानुभवीच रूपादिष्वाश्रयग्यतिरेकानुपरन्धगेन्ध- स्याप्ययुक्त आश्रयव्यतिरेक इति चेन प्रयक्षवादनुमानाप्रवृत्तः तस्मादूगुणस्याऽऽ- अरयन्यातिरेको युक्तः २६

9३

१९९ हरिदीक्षितक्रता-~ [ द्वितीयाध्याये

तथा दुक्षयति २५ धरृतिष्याश्रयलमणुपरमाणतं चाऽऽमनोऽभिधाय तस्यैव आ! ठोमभ्य नखा- मरभ्यः ! [छ० ८।८। १] इति चैतन्येन गुणेन सवशरीर्यापिवं दशयति २७ पथगुपदृकषाद्‌ २८

प्रक्षय शरीरं समार्य ' [ कौ० ३। ६] इति चाऽऽम्रज्ञयोः क्ीकर्णभावेन परथगुपदे शाच्चतन्यगुणनेवास्य शरररम्यापिघं गम्यते तस्मादणुरापेति २८

एव प्राप्त व्रमः--

तद्गुणसारव्वान्तु तद्यपदेश्ाः प्राज्ञवत्‌ २२,

नार्थं तुशब्दः नाणुर्जीवः परस्यैव ब्रह्मणो जीवस्यणानुप्रेशश्रवणात्‌ तंचंमति ' अहं ब्रह्मास्मि ' इति तादःस्म्योपदेशाच्च परमेव ब्रह्म जीव इयसङृदुक्तम्‌ परस्य विभुवाज्ज्ञानखरूपलाच जीवोऽपि विभुङ्ग।नघ्ठरूप्श्च तथा भाष्यकृत आहुः प्रस्य बरह्मणो विभुव्माम्नाततं तस्मद्विमु्वः तथा ‹८स वा एप महानज आत्मा योऽयं विज्ञानमयः प्राणेपुं ' [ वृ ¢ ।४।२२ ] इयेवं जातीयका जीवविपयका विभुल- वादाः श्रौताः स्मार्त समर्थिता मवरन्तति चेतन्यं तु स्वरूपमेव जीवस्यग्नेरिवौष््यम्‌ कथं तद्यगुघादिग्यपदेश इलयत्राऽऽह - तहूणसारत्वात्तछ्यपदेश इति तस्या बुद्धेगुणा- स्तटुणा इच्छद्रपसुखदुःखादयस्त एव सारः प्रधानं यल्याऽऽमनः स॒ तहूणसारस्तद्वावस्त- हणसारष्वम्‌ तस्मत्तदणसारत्वात्तत्चपदेदा जीवव्यपदेल इव्यथः हि बुद्धगुणानन्तरंण केवरुस्याऽऽमनः संसास्विमस्ि बुध्युपाधिनिमित्तो हि कंतृत्वभोक्तृवादिटक्षणः संसार सात्मनो स्वतः प्राज्ञवत्‌ यथा प्रङ्गस्य परमालमनः ` सगुणेपृपासनेपृपापिसवन्धादणी- यस्व दिव्यपदेशः अणीयान्त्रहेयवाद्रा ' [ कछ०३।१४।३] मनोमयः प्राणमयः प्राणन्तः संवगन्धः सवरसः सलयकामः सयसंकद्पः [ छा ३। १४। ] इत्येवप्रकारस्तद्रत्‌ एवं॑वुद्धिपरिमणेनस्य॒परिमाणन्यपदेदास्तदुक्रान्यादिभिश्वा- स्येक्रान्यादिव्यपदेशो स्वतः तथा च-

वाट ग्रश्लतमागस्य शतधा कल्ितदय

भागो जीरः विज्ञेयः चाऽऽनन्याय कस्ते [ श्रे° [९]

इयगुवमोपाधिकं भवेप्पारमार्थिकं चाऽऽनन्यमिंति विस्तरस्तु भाष्यादवगन्तव्यः !

तस्मनाणुर्ज॑व इति सिद्धम्‌ यत्त॒ कशदाह--' ज्ञोऽत एव ' [ ऋ० सु०२।३। १८ ] इ्यादिभः सुत्रर्जवस्याणुलं प्रतिपाय * प्रधगुपदेश्ात्‌ [ त्र० पू० २।३।

=

२८ | इति सत्रण जौवत्रणर्मद्‌ः सिद्धः तथा कौशिकश्रुतिः--

तृतीयः पाद्‌: | वह्मख्> वृत्तिः १९६

^. भिन्नोऽचेन्यः परम जवसंवापूर्णः परो जीवसेघो यपू; यतस्वसो निव्यमुक्तोऽयं वद्भस्तस्मान्मोक्ष तत एवाभिवञ्छेत्‌ ' इति तस्मद्धिन एव जीवः चाभेद्रतेरप्रामाप्यप्रा्तिनिर्विपयवादिति वाच्यम्‌. परमात- गुणसदृज्ञानन्द्‌ादिगुणस्स्यवेन जीवस्य गौण्या बया ्यभेदव्यपदेशोपपत्तरेति तदसत्‌ स्निघ्रमायो हि परः स्वतन््रस्तस्मादस॑। प्रोच्यते निलयमुक्तः एव जवेऽविद्यया बन्धमेति तन्नान्े तु ब्रह्म सपयंतन्नते मिथ्या भेदो ब्रह्मभावस्तु सव्यप्तस्माद्िद्रान प्रमाद्येत सयात्‌ इति तस्या एव कोशिकश्ुतेः पूतश्रुतिस्तु व्यवदारकिमेदानुवादिनीति न्‌ विरेधः। मविष्यत्पयेवचनमप्यैवमिति दिव्‌ २९ ननु बुद्धिसवन्धा्ययात्मनः सस।रिवं तर्हिं कदाचिहु द्विवेयोगादतसार्विमप्रि स्यादि यशड्क्याऽऽट-- याघदावमावत्वाच्च द्‌।पस्तष्र। नात्‌ ३० मुक्तेः पुव वुद्धिवियोगादसंसारिखमात्मनः प्रस्येते्युक्तदपे संभवति कुतः यावदात्ममावितात्‌ यावदयमात्मा संसारी मवति यवदस्य सम्यण्ददन्न संसास्वंन निवतेते तावदस्य बुद्धया सयोग शाम्य्तयथः | कथमेतदवम्यते तत्राऽऽद्‌-- तदस. नात्‌ ° योऽयं विज्ञानमयो मनोमयः प्राणपु हृयन्तर्ज्यातिः पुरपः समनः सनुभौ लोकावनुसंचरति ध्यायतीव टेटायतव ( व° ४।३।७) इयादि तत्र विज्ञा नमय इति वुद्धिमय इलेतदुक्तं भवति यथा ठोके दमयो देवदत्त इति द्धीप्रधानोऽभि. धीयते तद्रत्‌ समानः सन्नभो टेकावनुसंचरति इति ठोकान्तरगमनेऽपि ुद्धेरवियोगं ददीयति. केन समान इयाकाङ्षायां संनिधानात्तयैव वुदध्येति गम्यते तच संनिधानं श्रुतिदशंयति- ध्यायतीव टेटायतीव ` इति एतदुक्तं भवति-नायं॑सखतो ध्यायति नापि चटति ध्यायन्यां वुद्धे/ ध्यायतव चटन्यां चरर्त॑वेति मिध्याज्ञाननि- मित्तस्य संसारस्य तज्ञानं विना निदृत्तिरिति चशब्देन सुचयति तथा श्रुतिः- तमेव विदिव्याऽति मृष्युमेति. नान्यः पन्धा विद्यतेऽयनाय (शे ३। ८) इति। यत्त॒ कश्चिदाह -- बिम्बस्य परमाप्मनोऽनायनन्तादुपाधेश्च यावदात्ममाविल्ात्‌ सबगत्‌~ व्रिम्वस्योपाधिसंवन्धस्य च. नियव्वाच प्रतिविम्बो जवो नियः तदुक्तम्‌-- जीवोपाधिद्धिवा प्रोक्तः स्वरूपं बाह्य |

| नि

वाद्य प्राधिट्यं याति मुक्तावन्यस्य तु स्थितिः ' इति. सलम्‌ स्वाश्वदामासो रूप्यतेऽनेनेति. स्वरूपमन्तःकरणं तदवारो ( वो )पाधिरि-

दथः ° कायोपाधिरयं जीवः कारणेपापिररश्वरः दृति श्रुतेः यत्त॒ जीवछरूपमे- .

[क (~ ह. १२४ हा रद।क्षतकृता- [ द्वि्याध्यायै--* वोपाधिरिति तेनोक्तं तदसत्‌ मुक्तिर्हिवाऽ्यधा रूपं खषपेण व्यश्ितिः ` इत्यत्र स्वरूपण।।ते ततीयाऽपाधका ! करणताया ब।धेतवात्‌ एवं स्थिते चेतन्यस्योपाधिषं

= ^

नोपपद्यत इति यत्तेनास्मान्प्रति वस्म्यते ततछब्याघातमनादच्येति दिक्‌ २०

ननु सता सौम्य तदा संपन्नौ मवति (छ ६।८। १) इति वचना- छृत्स्नविकारप्रटसाम्युपगमास्च तत्कथं यावदामभाविघ्ं बुद्धेसवनधस्येयत उत्तरं पठति--

५4 <

व्वादिवत्तस्य सतोऽईमेव्यक्तियोगात्‌ ३१

य्था लोके बाव्ये विदयमानान्येव पुस्वाद्‌।ने योबनेऽभिन्यय्यन्ते तद्रतसुपुप्याद्‌। सस्का- राव्मना सत एव॒ तस्य बुद्धियोगस्य जाग्रदादावभिग्यक्तेयोगात्‌ अभिन्यक्तयुक्तवादेयथः तस्मास्िद्धमेतयावदाप्मभावी बुद्ध्युपाधिसंबन्ध इति ३१

नन्वन्तःकरणस्यैवाभावाकथं तद्रणसारघम्‌ | अन्तःकरणमेवानेकधा मनो वुदधविंज्ञनं चित्तमिति चौच्यते तस्थेवान्तःकरणस्याभावाहू दववभावस्तदभवि कधं तद्ुणसारवमिव्या- श्र ङ्यः श्रुतेसेद्धमप्यन्तःकरण युक्तया साघयति--

नित्योपटम्ध्यनुपलग्धिप्रसङ्कगोऽन्यतर- नियमो वाऽन्यथा ३२ ( १३)

अन्तःकरणमस्तीव्यवदयमभ्युपगन्तव्यरम्‌ अन्यधा तस्िननभ्युपगस्यमाने नित्यो. षरटग््यनुपटन्धिप्रसङ्खगः स्यात्‌ आमेन्द्रियाणामुपकन्धिसाधनानां सृनिधाने सति नित्य- सेवोपटच्धि; प्रसज्यत्‌ अतः स्यपि साधने फल्ाभावृस्ततो निव्यमेव्रानुपसन्धिः, परसग्येत नचैवं दृदयते अथवाऽन्यतरस्याऽऽतन्‌ इन्द्रियस्य वा नियमः शक्तिप्रतिवन्धः, कल्प्येत ! नचाऽऽमनः राक्तेप्रतिबन्धः संभवति | अविक्रियलात्‌ नार्पौन्द्रयस्य तस्य्‌ पूवोत्तरक्षणयेोरप्रतिवद्धशाक्तिकस्य म॒ध्येऽकस्मात्तस्रतिवन्धायोगात्‌ तस्माय॒स्यावधासानव- धामाभ्यासुपड्ब्ध्यदुपटब्धी भवतस्तन्मनः तथा श्रुतिः--८ अन्यत्रमन््॒ अभूद नादचेमन्य्रनना अभूवं नाश्रोपमिति मनसा द्व, पद्यत, मनसा शृणोति. ' [ बर९. 1३] इति। कामादयश्चस्य इत्य्‌ इति दशेयति- "कामः संकल्पो विचिकित्सा, श्रद्धाऽश्रद्धा धृतिरिह धीर्रि्यितत्सर्व मन ष्व" [ बु १। ] इति। तप्माबुक्तमेवः तटूणसारवात्तव्यपदेशाः ` [ व्र सृ० २९ ] इति, यत्तु कश्चिदाह-- जीवो ज्ञानानन्दादिखरूपो वेति संशये नेति प्रातम्‌ स॒ दुःखादविुक्त आनन्दी: भवति सोऽज्ञानादधिुक्तो ज्ञानी भवति सोऽवटाद्विमुक्तो वटी मवति नित्यो निरातङ्कोऽ- वतिष्ठत इति वैद्धिशरतेः अहमिति जीवस्रूपे भासमनेऽप्यानन्दादिरूपाननुभवाच सिद्धान्तमाह--“ पुं्वादिवन्तस्य॒॒ सतोऽभिव्यक्तियोगात्‌ ' जीवो ज्ञानानन्दादिरूपे

ततीयः पादः ] घह्यस॒ च॒ तिः ९२५

५: भवत्येव वोद्खिश्रतिविरेधः | यथा वाल्ये सदेव पुस्वं योवनेऽभिव्यज्यत्‌ एवं सतामेवाऽऽनन्दा्द नाममिन्यक्तयवेक्षया तदुपपत्तः चासतामुत्पत्तिरेव किं स्यादिति वाच्यम्‌ | : बटमानन्द ओजश्च सदह ज्ञानमनाकुटम्‌ सहूपाण्येव , जीवस्य व्यज्यन्ते परमाद्धिमोः ' इति गोपवनश्रुतेः अत एव. नानुभवविरोधः{। संसारावस्थायां सता्यानन्दादीनां भावरूपाज्ञाननाऽञब्रततयाऽननुभवस्य तादिपरतानुभवस्य चोपपत्तेः भगवस््रस।देनाऽऽवर- णनिबृत्तौ, सत्यामानन्दा लुभवत द्विप ताननुभवयोरुपपत्तेश्च जीवघ्वरूपस्याऽपनन्दादेरावरण- तनिदृयोरनभ्युपगमे बाधकमाह -' निव्येपटग्ष्यनुपटग्धिप्रसङ्गोऽन्यतरनियमे वाऽन्यथा | अन्यथाऽऽवरणतन्निवृच्येरनमभ्युपगमे सञ्जीवानां मेक्षयग्याणां नित्यमानन्दायनुभवः स्यात्‌ असुराणां कदाऽपि स्यात्‌ दुःखायनुभवश्च सदा स्यात्‌ मध्यमानां मानुपाणां तु नित्ये परन्ध्यनुपठन्ध। स्याताम्‌ ' नित्यानन्दे निवयज्ञाना निव्यवरटः परमात्मा नेवमसुरा एवमनेवं मनुष्याः इत्य्रेवेदयश्रुतिः ¢ निवयानन्दबटेनैव युक्ता नैवं तु दानवाः दुःखोपटन्धमात्रास्ते मानुपास्तृभयात्मकाः तेषां यदन्यथा दस्य तदुपाधिक्ृतं मतम्‌ सम्यन्ज्ञानं तु देवानां मानुपाणां विमिश्रतम्‌ विपरीतं दैत्यानां ज्ञानस्येवं व्यवध्थितिः इति भविष्यत्प्वणि उपाधिरिह बयो वोध्यः तदयं फटितोऽथः-जीवाभ्रितम्‌- न्ाय्ञानमानन्ददेत्रह्स्वरूपतदरूणणणदेश्चाऽऽवरकं मायाव्रयप्रकृत्यादेशब्द्वाच्यं॑द्रव्यरूपं ्ञानविरोधिभावरूपमज्ञानं सर्वथा स््ीकतव्यम्‌ ¢ अनादिमायया मुप्ता यदा जवः प्रबुध्यते [ गो° पा० १1 १६ | भूयश्चान्ते विश्वमायानिदत्तिः [ श्वे १। १० ] इत्यादिशरुतिम्यः तच प्रतिजी्ं मिनमिति नैकसुक्तौ सवैमुक्तिः अनिचनीयतानम्युपगमाच्च नद्वितवादिमतप्रवन्न इति अत्रोच्यते-- जीवे व्रह्म, नित्यानन्दादिस्वरूपलादित्यायनुमानस्य टखाघवतर्कोपषटब्धस्या- भेदे प्रमाणत्वात्‌ नाहमानन्दो नाहं ज्ञानमित्यादे्नां व्रह्ेयस्य चानुभवस्य समानयोग- क्षमलात्‌ आवरणस्यापि तुल्यात्‌ व्यृहावतासदावरवाऽऽखण्डटाञनादाविव लन्मते विरद्रधमसमवेश्चस्य सेभवाच्च॒ अनिवचनौयतायाश्ानिच्छता स्दताऽपि तयाऽभ्युपेय- राच्च तध श्रुतयः मेत्रायर्णयैपनिधदि चतुधप्रपायके प्रपञ्चस्य मिथ्यालमाम्नातम्‌-+ ¢ इन्द्रजाटमिव मायामयस्वप्न इव मिध्याद्नम्‌ [ भेव्युप० ।२ ] इति तिष्ठश्वि- दैवंजातीयिकाः पुराणश्रुतयः

१२६ रद्‌ क्षितकृता- [ द्वितायाध्यायि~ इन्द्र जारमिदं सर्वं मायया परिकल्पितम्‌ | मिथ्या जीवेश्वरभिदा सव्यं ब्रह्मैव निष्कलम्‌ `

इति पद्विश्चतिः |

मृषा दयवेतत्सव यदिदं किं इति कापायणश्रुतिः एवंजातीयकानि तुरकमठ्को- प्टरव्यादिधुतिप्रमाणान्यसषिनर्थं सन्ति विस्तरभयाननेह रिस्यन्ते युक्तिप्रपचस्तु त्क स्तुमेऽनसंधेय इते दिक्‌ ३२ ( १३ )

कत{ शाखार्थवत्वात्‌ | ६३

सांस्या आसनः कुवे नेच्छन्ति तन्निराकरणाथैमिदमधिकरणम्‌ जीवः; करतीं भवितुमर्हति कुतः शाघ्राथवचात्‌ यजेत जह्यात्‌ ' इत्यादिशाच्लस्य करतः फल- प्रतिपादकस्याथवघात्‌ अन्यथा तदनथकं स्यात्‌ तद्धि कतः सतः कतँन्यविशेषमुप- दिदति नचासति कतरे तदुपपयेत तथेदमपि शाखरम्थवद्ववति एष. हि द्रष्टा श्रोता मन्ता वेद्धा कत। विज्ञानात्मा पुरुपः | प्र ४।९ ] इति॥३३॥

विहारापदंक्षात्‌ ३२४

इतश्च जीवः कतौ कुतः विहारोपद्शात्‌ जीवप्रकरियायां यथाकामं परित,

इति विहारोपदेशात्‌ ३४ उपादानात्‌ ३५

इतश्च जीवः कत। यस्माज्ञीवप्रक्रियायामेव करणानामुपादानश्रवणात्‌ तदेषां प्राणानां विक्ञानेन विज्ञानमादाय ` (बृ० २। १] १७) इति ' प्राणान्गृहीतवा (वृ०२।१।१८) इतिच॥३५॥

व्यपदृक्शाच्च क्रियायां चेश्िर्दक्षकिप्थयः॥ ३६

इतश्च जीवस्य कर्तुम्‌ उतः विज्ञानं यज्ञं॑तनुते कमणि तनुतेऽपि » (तै०२।५। १) इति। क्रियायां यागादिक्रियायाम्‌ इदमुपरक्षणम्‌ ठकि क्यामपि क्रियायां कललव्यपदशात्‌ तदुक्तं भाष्य द्वि--यदस्य टोकिकौपु क्रियासु वैदिकं कर्तत्वं व्यपदिशत।ति यदि विज्ञानमिति जीवरनिर्देशो न. स्यात्‌ करण- निर्देशो भवेत्‌ तदा निर्देशविपययः स्यात्‌ विज्ञानेनेति करणविभक्तिनिर्देशः. स्यात्‌ कतविमक्तिथ श्रूयत इति जीवस्य कुत्वम्‌ ३६

ननु यदि जवः खछतन्त्रः कत। स्यात्तर्हि नियमेन स्वहितमेव संपादयेन्नाहितमियत, साह-- |

उपल न्धिददानेयमः ३७

यथेपटन्वि प्रति स्वतन्त्रोऽपे देशकाटादिसदकासिषेोपवश्चादानेयमेनेष्टमनिष्टं वा,

रभते तथा सदकारिवन्लादनियमेनेष्टमनिष्ट वा कःरेष्यतीवयदोषः ३७

ततीयः पादः |] बह्ययटवात्तः। १२९५

£

क~ ¢

शाक्तिविपययात्‌ ३८॥

इतश्च बुद्धिव्यतिरिक्तो जीवः कतौ कुतः शक्तिविपर्ययात्‌ अयमर्थः-यदि पुनरविंज्ञानज्ञब्दवाच्या बुद्धिरेव कर्त्री स्यात्‌ ततः शक्तिविपर्ययः स्यात्‌ बुद्धेः करणद- ्तर्दीयेत कैत्वरक्तिश्वाऽऽपयेत बुद्धे क्ृशक्तैौ सव्यं तस्या एवाहैप्रययविपयत्म- म्युपगन्तव्यम्‌ अहकारपूविंकाया एव प्रवृत्तेः सवत्र दशेनादहं गच्छाम्यहं भज्ञेऽं पिवामीव्यादो बुद्धेश्च कतृवे कर्तुः करणसपिक्षाक्तरणन्तरमभ्युेधम्‌ ततश्च बुद्धिरति कतंति नाममत्रे विवादः स्यात्‌ वस्तुभेदः कित्‌ करणव्यतिरिक्तस्य कर्तृ्ाङ्गी- कारात्‌ तस्माकतां जीवो बुद्धिः ३८

समाघ्यमावाच्च ३९ (१४)

यदि जीवस्याकरतैवं स्यात्तदा ध्यानधारणादावोपनिपदासमप्रतिपन्तिप्रयोजनेऽप्यक्तृषवं स्यात्‌ ततश्च समाध्यभवि मोक्षोऽपि स्यादिव्यथः तस्माजीवः कर्तेति सिद्धम्‌ ३९ ( १४ )

तथा तक्षांमयथा ४०॥ (१५)

जीवस्य यदुक्त कवुत्वं तकि स्वामाविकमाहोखिदोपाधिकमिति विदये स्ामाविकमिति तावात्‌ पूवाधिकरणोक्तेरेव हेतुभिः साधितत्वादिति अत्रोच्यते-जीवस्य स्राभाविकं कर्लैखं समवति अनिमेक्षप्रसङ्घात्‌ स्वामाविकधमांणां सति धर्मिषयुच्छेदासंभवात्‌ अन्यथा सव्यप्रवोष्प्योच्छेदः स्यात्‌ तदुक्त भाष्यङृद्वि-- कुषे द्यालमनो कर्तृवा- निमोक्षिः सभवत्यम्रेखिोष्ण्यादिति उक्तं सुरेश्वराचर्यैः--

¢ आत्मा कत्रादिरूपश्वन्मा काश्वस्तहिं मुक्तताम्‌ नहि स्वभावो भावानां व्यावर्ततोष्ण्यवद्रमेः इति

तस्मादुपाधिप्रयुक्तमेवाऽऽ्मनः कलं स्वाभाविकम्‌ तथा श्रतिः--श्पायतीव लेलायतीव [ घु° ¢ | ] इति, * आमिद्धियमनोयुक्तं मेक्तेयाहुमनीपिणः [ क०३। ४] इतिच "यत्र हि द्वैतमिव भवति तदितर इतरं प्यति '{ वृ | १५ ] इलादिशरृतयोऽविद्ावस्थायां तस्थैवाऽऽमनः कलखभोतुवे दशोयन्ति विदयावस्थायां निवारयन्ति यत्र प्य सबमालैवामृत्तत्केन कं पद्येत्‌ ` [ वृ ® | १५ 1 इलयार्काश्च श्रृतयः तदेतदाहाऽऽच,यः--यथा तक्षोभयधा " इति | यथा ठोके तक्षा वधकिवस्यादिकरणयुक्तः कत दुख भवति एव सगृहं प्रातो विमुक्तवास्यादिकरणो निन्यौपारः सुखी मवति तद्रत्‌ तन्तद्छन्तौ सर्वादे नदि दृ्टन्ते सवसाम्पभिति न्यायात्‌ विस्तरस्तु भाष्यभनुसपेयः ४० ( १५ )`

१२८ हर्द श्वितक्रता- [ द्वितीयाध्यये- परात्तु तच्छरतेः। ४१॥

यदुक्तमवि्याकल्पितं जीवस्य कतं तक्किर्मश्वरनिरयेश्तप्य भवति तत्सपिक्षस्य वेति संशय ईश्वरनिपेन्नस्येति प्रातम्‌ लोके कृपीवटादीनां रागदरेपविव प्रवर्तकौ दृष्टौ तदनुसा- रद्धम।वमयोः कतुर्जीवस्यापि तविव प्रबतंकावभ्युपेय ईश्वरस्य प्रवतेकते वेपम्यनेधण्ये इश्वरस्य प्रसग्येयातां जीवस्याकृताभ्यागमश्च प्रसव्येत सखतच्नः कतौ [ पा° सू° १।४। ५४ ] इति स्मृतिविरोधश्चेति तस्मानेश्वरः प्रवर्तक इति प्रपत ब्रुमः तुशब्दः पूवपक्षनिरासाय जीवस्य ककवमोक्तुव्वादिकं परात्परमेश्वराद्रवितुमहति तच्छृतेः ^ एप लेव साधु करम कारयति कौ० ३।८ ] इयादिश्ुतरेयथः ४१ नन्वेवमीश्वरस्य प्रवर्तक वैपम्यनेधृण्यप्रसङ्गा जीवस्यजृताभ्यागमप्रसङ्गश्च स्यादियत आह-- करतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धा- वेयथ्थादिभ्यिः ४२ (१६) तुरशब्दश्चोयनिरासाथः कृतो यः प्रयत्ने जीवस्य धमाधर्मरक्षणस्तदपेक्ष एैन- मीश्वरः प्रवतयति अतो नोक्तदोपाः प्रसम्यन्ते | एवं हि : स्वाध्यायोऽप्येतव्यः ' | : स्वर्गकाम यजत [ आ० श्रीत० १०।२।१] " ब्राह्मणो हन्तव्यः ' इये- वमदेर्विंहितस्य प्रतिपिद्धस्य चवियर्ध्यं भेवति अन्यथा तदनर्थकं स्यात्‌ रकिचाऽऽदि, पदेन देकाटादिवेयथ्य करतहानाकृताम्यागमश्च स्यात्‌ एतनियेक्षश्चदीश्वरे जी प्रबत- यति तदा वैपम्यनेधृप्ये प्रस्येयाताम्‌ तस्माक्ृतप्रयलनयिक्ष ईश्वरः प्रबतेयति वेषम्य- नेधप्ये इत्यत्र वैपम्यनैधेण्यपरिहारमात्रं कृतम्‌ अत्र त॒तस्य प्रवर्तकं प्रतिपा- दितम्‌ ४२॥ ( १६)

अंशो नानान्पपदेक्ञादन्पथा चापि दाज्ञ-

कितवाटिव्वमधीयत एके ४३ जीवस्य कतृष्वमीश्वराधीनमिति प्रतिपादितम्‌ तत्ररित्रीशचितम्यभावश्च भेदे सतिं मवति भेदः कि स्वामिमययोखिाधवाऽयचिवेस्फुटिङ्गयोयि किं स्वाभाविक आदहोघि- [पाधिक इति व्रिचिकित्सायां स्ामिभू्ययेखिरित्रीरितम्यमावस्य प्रसिद्धत्वात्तद्धिध एव संवन्ध इति प्राप्रोति अत आहां इति जीव ईश्वरस्यांश्नो भवितुमहंति यथात्र: स्फटिद्धऽश इ्वाशशः | उपाधि मिना निरवयवस्याऽऽमनो मस्यांशासभवात्‌ मुख्यांशः कुतो संभवति तत्राऽऽद -- नानाग्यपदेशात्‌ सो ज्वेषटव्यः विजिज्ञासितव्यः [उ०८।५७।१] यो विक्ञने तिषन्‌ ` [वृ० ३।७।२२ ] इलादौ जविशयोर्भदव्ययदेशादिःयथः नन्ेवमव्यन्तमेः्‌ एवास्तु किमर्थमदाक्पना तत्राऽऽह--

सृतीयः पादः ]. बह्मसू त्रवृत्तिः १२९९

अन्यथा चेपीति नच नानाम्पपदेशदेव केवरलादेशलप्रतिपत्तिः किं तरह प्रकारान्त- रेणप्थभेद्यपदेशो भवति तथा दके शाखिनो दाशकितवादिभावमधीयते बह्म दाला ब्रह्म दास ब्रहेवेमे कितवाः इत्यादिना अधर्वैणिका ब्रह्मसृक्त आमनन्ति- दशाः कैब कितवा दुतङृतो दासा: प्रसिद्वा; ते सरवे ब्ररेवेति ते हीनोदाहरणेन सर्वषां ब्रह्मभावमामनन्ति अनेन हीनोदादरणेन सर्वेषां ब्रह्ममात्रमामनन्ति अतो मेदा- भेदाम्नानाददात्वावगमः नान्योऽतोऽस्ति दरण [ वृ० ३।७।२३ ] इयाश््- यन्तरमप्यभदे प्रमाणम्‌ ४३

मन्त्रवर्णा ४४ मच्ववणेश्चेतमेचा्थं गमयति-- ° एतावानस्य महिमा ततो व्याया् पृर्पः | पादोऽस्य विश्वा मृतानि त्रिपादस्यामृतं दिषि ` [छ० ३।१२।६ ] इति। अरमान्मच्रवणादपि जीवस्यौशत्वनिश्वयः : हिंस्यत भूतान्यन्यत्र तीभ्यः ? [अ ८। १५ ] इदयादो भृतश्नब्दस्य चतने प्रयोगात्‌ अश्न: पदो भाग इत्यन- योन्तरम्‌ अस्मादप्यशत्वावगमः ४४

अपिच स्मयते ५५ “ममेषांशो ओवरक जीबभृतः सनातनः [ १५-७ ] इति भगवद्रीतास्वपि

जीवस्येश्वराशत स्मयते तस्माज्जविश्वरयोरमेदः स्वाभाव्रिको भेदस्येपाभिक इति तात्पय॑म्‌ ४९

नन्वलयन्तभेदे जीवहु :खेनेश्वरस्पपि दुःखि स्यत्‌ यथा सके हस्तपादाधन्यत- आद्गगतेन दुखेनांशिनो देवदत्तस्य ॒दुःखित्व तद्रत्‌ ततश्च . सम्यम्दस्यनानथक्यप्रसङ्ग स्य।दियाञ्चङ्याऽऽह -

प्रकाङादिवस्चैषं परः ४६

यथा जीवो ऽहमुपाध्यषच्छिनस्तदुत्पनं ससारदुःखमनमवति नेवमीश्वरोऽनुमवति यथां देहगत कछेरभेदादिनिमित्त दःखं ॒त्तदभिमानिभ्ान्याऽनुभवति त्तथा कख्त्रपुत्रदेगोचर्‌* . मपि दुःखं त्दभिमानभनन्त्याऽनुमषति मिध्याभिमाननिमित्तक एव दुःखानुभवः नैषं , परमात्मा दुःखादिभाक्‌ अषियकदेहाद्यमिभानामाघात्‌ तत्र दृ्टन्तः-प्रकक्चिदिव- दिति | यथा सैरश्चान्दभसो वा वियक्छध्याबतिष्रमानः प्रकायोऽङ्ुल्यादयुपाधिसेबन्धादय चक्रादिभावं प्रतिपयमानोऽपि परमाधतस्तद्रावं प्रतिपयते यथाऽ्काशञो घटादिषु %७

~ -- ककन

[

१३० रिदी क्षितकरत~ [द्वितीयाव्ययि-

गच्छतस गच्छनिव भासमानोऽपि परमार्थतो ने गच्छति } यथा वां जठदिगतप्रतिवरि्वे कम्पमानेऽपि सू्ैविम्धं कम्पते तद्रत्‌ तथा चावि्यानिमित्तकजीवभाव्युदासेन ब्रह्ममावमेवे प्रतिपादयन्ति वेदान्तास्तछ्मस्यहत्रह्मस्मीवयेवमादयः तस्मानीप्ति जीवस- वन्धिदुःखन परमात्मनो दुःखिलप्रसङ्गः ४६ स्मरन्ति ४५७॥ स्मरन्ति व्यासादयो यंथा- * तत्र यः परमात्मा हि नित्यो निगणः स्मृतः दिष्यते फटेश्वापि पद्मपत्रमिवाम्भसा कमत्मा वपरौ योऽसौ मोक्षवन्धेः युज्यते सप्तदशकेनापि रा्षिना युज्यते पुनः | महाभा० १२। ३५३ १४ १६ ] इति चेश्ब्दात्‌ तयोरन्यः पिटं ्वा्रस्यनश्ननन्यो अभिचार्वदीति ` [ चेऽ ¢ | 1] एकस्तथा सवमृतान्तरात्मा र्िप्यते लोकटूःखेन वाह्यः ` [ क० ५। ११] इत्यादिश्रुतिसंग्रहः ४७ ननु ' तत्पृवा तदेवानुप्राविशत्‌ ` [ ते० ] इति पर एवैकः सवषा मृतानमन्तरात्मा जीवभयिनावस्थितशवत्तहिं विधिप्रतिषेधावीश्वरे प्रसव्येयातामिति दाङ्का- मपनुदति -~ | अनुज्ञापरिहारै देदसंवन्धास्ध्योतिरादि्व॑त्‌ ४८ अनुज्ञा विधिः परिहारो निषेधः ' ऋतौ भायीमुपेयात्‌ ' प्रदान गच्छेत्‌, ! इव्यादी अनुज्ञापरिहारवेकवेऽष्यातनो देहसंबन्धातस्याताम्‌ देहैः संबन्धो देहसंबन्धः देहरसंबन्धश्वाहमिलयभिमानस्तस्यैव संसारनिदानवाति व्योतिरादिवत्‌ यथा ॒व्योतिष एकत्वेऽप्यभ्निः क्रम्यात्परिहीयते नेतरः एकस्यापि सवितुः प्रकाशो दयञ्युचिमुमिष्ः परिष्ियते नेतरः शुचिमृमिष्टः तद्रत्‌ तस्माञ्जौवस्य देदसंबन्पाद्विधिनिषेधप्रसङ्गौ नेवेश्वरस्य ततसंब्म्धाभावादिति ४८ | असततेश्चाव्यतिकरः ४९ संततिः संबन्धः व्यतिकरः संकरः देहसंबन्धाभाघदिव करसंबन्धो ऽपीश्वरस्पं नस्ती्य्थः उपपरेः प्रतितरिम्बपश्चपातितठउर्जावस्येव फरुसंबन्धः स॒ तु दूति सुत्राथः | ४९

नेश्वरे संकीयैव

तृतीयः पादः ] बह्यसुत्रवात्तः ९१३१ ननु कर्मफटं तु कर््क्यातससकीर्यतापिःयाशङ्कायामाट-

आस षव “५०॥

परमात्मन आभास एवैष जीवः जे सुर्थप्रतिषिम्बवत्‌ यथेकस्िन्प्रतिव्िम्बे कम्पमनि सति प्रतिविम्बान्तरं कम्पते, एत्रमकस्मिञ्जीवे कमफटभानि न॒ जीवान्तर्‌ तत्कमफटमागभवति तत्तदन्तःकरणोपाधिमेदात्‌ ५०

एवं समते कमफलसांकयमुक्हवा परमते सांकयमाह-- अहशानियमाक्‌॥ ५१ साए्यानां समयेऽदृष्टं नाऽऽत्मसमवेपं कि तहि प्रधानवर्तिं प्रधानस्य तु सवसाधार- णत्ाद्रयत्मं सुखलुःखोपमोगस्य नियामक नोपपद्यते } ततश्च बवदहुषु सवगतेष्वात्मसु सुखादिसांकर्प्रसङ्गः स्यात्‌| काणादानामपि समये सवैगतानामात्मनां साधारणेनाऽऽममनः- संयोगेन निर्वक्षतस्य।दृष्टस्याप्यस्यैवाऽऽमन इदमदृष्टमितिनियमहेवभावदिष. दोष; प्रसस्येत ५५१ ननु प्र्यत्ममहमिदं प्राप्तवानिदे परिहिराणि प्रयलमित्थं करार्ण येवं वेधा अभिसंधयो भिनास्तत्तदाव्ममनःसंयोगं नियस्यन्ति ततोऽदृ्टमेदातमुखदुःखमेदो भविष्यतीयाश- डक्याऽऽह- क्न कि [4 ८९ अआिसध्यादिष्वापे देवम्‌ ५२ अभिसंध्यादीनामपि साधारणेनैवाऽऽममनःसंयेगेन सव्रात्मसंनिधो करियमाण्‌नां मियमहै- तुलानुपपततरनोक्तदोषपरिदारः समवति ५२

धदेशादिति देच्छन्त्फादात्‌ ५२॥ (१७) ,,

ननु विमुवेऽप्यातमनः शररावच्छिनप्रदेशा एवाऽऽममनःसंयोगो नान्यत्रेति. अद्- दिव्यवस्थे)पपतस्यत इति चेच अन्तर्भावात्‌ विमुलाविरोपात्सवै एवाऽऽसानः ,सवदाशैरे- ष्वन्तभूवन्वति प्रदेदाकृतो चिरोप्‌ इत्यधेः तस्मादात्भक्यपक्ष एव ॒सवद्‌प्राभाव्‌. इति. सिद्धम्‌ अत्र कश्िदाह-‹ कत्‌ शाघ्राधूवच्ात्‌ " इयत आर्‌भ्याऽ5 पादप्र्समातः जीवः कतौ भवति परं तु सा कर्तूवशक्तिः पशधीनैव कर्तं कारणत्वं स्वभावश्चेतना धतिः यत्प्रसादयादिमेः सन्ति सन्ति यदुपेक्षया

इति पैद्वशरुतेः ! तथा अंशो नानाव्यपदेशात्‌ ' इत्यास्त्राणामपि फर्तिऽधे एवम्‌. तत्संवश्िववमेवात्रांशत्वम्‌ ! अंशो देप परस्य योऽयं पुमानुतपदयते म्रियते नान] यनं

१३२ हरिदीक्षितकृता- [ द्वितीयष्ययि-

व्यपदिशन्ति पितेति पुत्रेति भातेति सखेति इति पाराश्यायणश्रुतेः असंततेश्वा- भ्यतिकर इत्यस्य सूत्रह्यायमथः-- जीवस्रमुदायः परमेश्वरस्य रूपं रूपं प्रतिरूये भूत्वा वतेते तदिम्बरूपमस्य मुक्यर्थं सत्कारविषयो भवति } परमेश्वरः स्रसामरथयनान- न्तजीवबिम्वरूपो जायते तथा चतुवेद्िखायाम्‌--° तस्य वा एतस्य पञ्च रूपाणि शत रूपाणि तानि सव॑,ण्यनन्तःनि सवांण्यसमितानि ! अथावराः स्वै एवापृण); सबं एव बध्यन्तेऽथ मुच्यत केचन इति। तदसारम्‌ एको हि जीव एक इश्वरोऽ- सेके जब्‌। अनेवेऽपीश्वरा उपाश्िचिव्याद्रस्तुत एकमेबाद्धितयं ब्रहम ` इति पौत्रयणश्रतेः }

° एक एव हि भूतात्सा मूते भूते व्यवस्थितः

एकधा वहुधा चेव टृद्यते जलचन्द्रवत्‌ [०१०१२] इयादिप्रसिद्ध्हति- भ्यश्च विस्तरस्तु तके स्तुमे द्रष्टव्यः ५३ ( १७ )

[क [( [41

इति श्रीर्मीनरहस्पूरिपूहरिक्षितकृते ब्रह्मूत्रवृ्तै दितीयाध्याय तृतीयः पद्‌:

अथ चतुः पादः }

उक

तथा प्राणाः॥ १॥

तत्रतावच्छान्दोम्यादिषु श्रुतिषु तत्तेजोऽसृजत [ कछ ६१२३] तस्माद्रा एतस्मादात्मन आकाशः सभूतः ' [ ते० १६ १] इत्याकशादीनामुत्ति श्रुयते तथा प्राणानां कचिचानुत्पत्तियेषां श्रूयते-‹ असद्वा इदमग्र आ्तीत्‌ तदाहुः 8 तदसदाीदिव्यृषयो वाव ते्गरऽसद्‌ंसीत्‌ के ते ऋपय इति प्राणा वाः ऋषयः" [ज्ञत० ६।१।१।१] इत्र प्रागुपत्तेः प्राणानां सद्वावश्रवणात्‌ } अन्यत्र तु प्राणानभप्युत्तिः पठ्यते- यथाः क्षुद्रा विस्पुलिद्धा व्युचरन्येवमेवास्मादतमनः स्व प्राणाः स्वे देक सर्वे देवाः सवाणि भृतानि व्युचरन्ति ' [ बरृ० २० ] इति 'एत्म्माज्प-

क. "सीत्‌ क. ्दाप्तत्‌ + के° |

चतुर्थः पादः बह्यसुत्रवृ त्तिः १३३

यते प्राणो मनः स्वेन्धियाणि ' [मु०२।१।३)] इत्यादौ तत्र निर्णयमाद्‌- तया प्राणाः प्राणा इन्द्रियाणि तथोप्पदयन्ते यथा वियदादय उत्पयन्ते तथेव्यथः # व्यवहितस्यापि वियदादेस्तथेति तच्छब्देन परामर्शो नानुपपन्नः तदुक्तं भाष्ये--प्राणे- सत्तिवादिवाक्ये-- एतस्माजायते प्राणो मनः स्वैन्दियाणि खं वायुर्ज्योतिरापश्च पृथ्व स्वैस्य धरिणी ' [ मु०२।१।३॥ ] इवयेवमादीनि यथा खादुपत्तिस्तथा प्राणाययुदन्निः उत्पततिश्रुयविरोपादिति नु केषुचित्‌ प्रदेशेषु प्राणानामु्त्तिन श्रूयत इति तदुत्पत्तिश्चतिगोणी स्याने याह-- [व [ " गणय संमवात्‌ २॥ गौण्या असंभवो गौण्यसंभवस्तस्मात्‌ एकविज्ञानेन सपैविज्ञानप्रतिज्ञाया विरोधान्न प्राणानासुतत्तिश्रुतिरगीणी व्यथे यतत प्रगुपपत्तेः प्राणसद्भावश्रुतिः ऋषयो वाव तेऽ्रेऽस-

(0 0

दासन्‌ इति साऽवान्तरसृटिवरिपयेति द्रष्टव्यम्‌ तव्पाक्श्रतेश्च ३॥

इतश्च प्राणजन्मश्रुतिनं गौणी कुतः। ' एतस्माजायते प्राणः" [ मु° २।१।३ ] इत्यत्र तत्पराकश्रुतेः तदिति टु्तपष्टकम्‌ तस्य जायत इतिपदस्य प्राणेषु प्रकते: तदेव प्राक्त जायत ईति पदमुत्तरेष्वाकाशादिष्वनुवतेते | तत्राऽऽकाडादिषु जायत इति मुख्यं जन्म प्राणानां प्रथमोदिष्टानां गौणमिति वैरूप्यं स्यात्‌ द्येकसिन्प्रकरण एकस्मिन्वाक्ये चैकः शब्दः सकृदुचरितो ब्रहुभि; सवध्यमानः काचिन्मुख्यः कचिद्रौण इलध्यवसातुं शक्यं वैरूप्यप्रस- गादिति हि माष्यम्‌ अन्यत्रापि तत्तेजोऽसृजत ' [ छ० ६।२।३ ] ‹सप्राण- मसजत प्राणच्छद्धाम्‌ ' [ प्र ६।% | इयादौ तथाघेन विकारजातस्यानुप्पत्तिः प्रस- जेत तस्माप्प्राणोत्पत्तिशवुतिमंख्यैव गौणी

तव्पू्वकत्वाद्राचः॥ ४॥ (१)

इतश्च प्राणानामुषत्तरभ्युपेया कुतः वाचस्तूवंकतात्‌ वाच इव्यपरक्षणं वाक्प्राणमनसां तेजोवनपूवैकलवाम्नानादपि प्राणानामुयत्तिरवगम्यते तस्मादिव्यथः छान्दोग्ये--^तत्तेजोऽसृजत ' [ छ० ६।२।३ ] इयस्मिनेव प्रकरणे अनमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक्‌ ![छा० ६। ९4 ४] इति विकारा्थेमयटा तेजोवनविकारत्ावगतेः * अनमय हि सौम्य मनः इयनयः श्वुया नान्नमनसेो.

१३४ हरिदक्षितक्रता- [ द्वितीयाध्याये र्प्राणयेस्तेनोवाचेश्वोपादानोपदियत्मभिदहितं रकि तहिं मनञदीन्प्रयनादीनामुपष्टम्भकः त्वमात्रमिति वाच्यम्‌ मयटा विकारल्वावगतेः नहि विकारो नाम कश्विनिव्योऽस्ति तस्मान्मनञदनां विकाररूपतादुसत्तिरिति सेद्धम्‌ ॥८( १)

सप्त शते।वशोषेतत्वाद ५॥

प्राणानामुतपत्तिविपयः श्रुतिविरोधः परिहृतः इदानीं संख्याविपया. विरोः परिः यते तत्र मुख्यं प्राणमुपरेष्द्रक्यति संप्रति कर्तीतरे प्राणा इति चित्यते, तत्र काचेत्सत्त प्राणा आम्नायन्त-' सत्त प्राणाः प्रभव।न्त्‌ तस्मात्‌ [मुर ५१६४८] दति | क्राचेदष्टो प्राणा प्रहत्नाऽऽम्नायन्ते-' तेरो ग्रहाः अष्टावतिग्रहाः ( ब्र° ३।२। १] इति | ग्रहाः प्राणाः क्राचिन्नव सप्त वे शीपषण्याः प्राणा द्ाववाओौ [ ते० स° ५५।३।२।५. ] इति कचिदश ° नत्र वे पुस्ये प्राणा नाभिदशप्नी " [ ते° से० ५।३।२।३ | इति क्चिदेकादश दद्र वै पुरे प्राणा आसरेकादश्लः [ ब्रृ०३।९॥ 9] इति। एवं क्चिदट्ादश ^ सर्वषां स्प्रानां वगेकायनम्‌ [ ब्ृ° २।४। ११] इति। कचित्रयोदश चक्षुश्च द्न्यच्‌ ` [प्र | इयत्र एवं प्राणसंस्यां प्रति विग्रतिपन्नामु श्रुतिषु किं, तावत््ात्तम्‌ ।. संत प्राणाः इति कुतः सत्त यतेः सप्त प्राणाः प्रभवन्ति तस्मात्‌ * [ मु०२।१। <] इयदिश्रतिषु सप्तवावगतेरियथंः सप्त वै शीषण्याः प्राणाः इति विोषितत्वाच. विरुद्रानेकसंल्यश्रवणे प्रथमोपध्ितवास्स्तोककत्पनानुरोधाच सप्तसंख्येव न्याय्या. पस्िही- तुम्‌ सख्यान्तरं वृच्यभिप्रायम्‌

इति प्र प्तेऽमिधीयते--

हस्तादयस्तु स्थितेऽतो नेवम्‌ ६॥ ८२)

तुशब्दः पवपक्षानरासाधः सप्तैव प्राणा इति नियन्तु शक्यते यता हस्तादयसत्वफर सत्तम्योऽतिरिक्ताः प्राणाः श्रूयन्ते हस्तो ये ग्रहः कर्मणाऽतिग्राहेण गृहीतः [ बृ ३।२। ] ग्रहत्वं वन्धनभावो गृह्यते वध्यते क्षतरज्ोऽनेन प्रहसंज्ञकेन बन्येनेति तथा स्मृतिः-- |

पुय्टकेन टिद्खेन प्राणायेन युञ्यते तेन द्धस्य वै वन्धो मोक्षो मुक्तस्य तेन च. ' | [ त्र पु० ] इति

बद्धस्य वे बन्ध इत्यनेन प्रतिदेहमेवं वद्धो भवतीति सूचितम्‌ हस्ताभ्यां कम करोति " इव्येवमादिकामु श्रुतिषु सप्ततवातिरेके स्थिते सति न्युनसंस्याया अधिकसंख्यायामन्तभी- वात्‌ नेवं मन्तव्यं श्रुतसंस्यासु प्राथम्यास्तोकवल्यनानुरोधाच सतव प्राण्रः स्युरिति कि तु कायृव्णदेकादक्ैव प्राणाः स्युः तथा चोदाहता श्रति;ः--' दशेमे पुरुषे. प्राणा,

वतुः पादः ] बह्मसूचत्र त्तिः १३५

जलिकादश्नः ' | वृ ३।९) 91] इति | आ्मष्ब्देन चात्रान्तःकरणं परिगृह्यते करणाधिकारात्‌ | नन्वेकाददातवादमभ्यधिके द्रादशघ्त्रयोदशत्वे उदाहृते कथमेकादशेति चत्‌ सयम्‌ नद्येकाददषभ्यः कायजातेभ्ये(ऽधि्क कार्थजातमस्ति। यदर्भमधिकं करणे कस्षयेत दब्दस्पशरूपरसगन्धविपिया बुद्धिः तत्साधनानि श्रोत्रलक्चक्षुजिंदहाघ्राणास्यानि प्चव्रद्धी- द्धियाणि वचनादानगव्युतसग।नन्दाः पञ्चकर्मन्ियमदाः तदर्थानि पञ्च कर्मेद्धियाणे तथा श्रुतिः--“ हस्तो चाऽऽदातव्यं चोप्थश्चाऽऽनन्दयितव्यम्‌ ' [ प्र ४।८] दयादिः सवाधेविपयमेकमन्तःकरणं तदेव मनेवुदृध्यहकारचित्तवृत्तिकं कचिद्विनवद्छप- दिश्यते एवमेकादश प्राणाः अपि सप्त वै शौपण्याः प्राणाः इल्यत्रापि चत्वार एव प्राणा अभिहिताः स्युः | एते स्थानभदात्सत्त गण्यन्ते दे श्रोत्रे द्वे चक्षुषी द्र नासिके एका वागिति चतुणौमेव वरत्तिभिदा इतरे प्राणा इति वक्तुं शक्यम्‌ दस्तादिवृत्तीनामलन्तविजातीयानां सात्‌ तथा नव वै पुरे प्राणा नामिदंशमीलत्रापि देदच्छिद्रमेदामिप्रायेणेव दशन प्राणा उच्यन्ते प्राणतच्वाभिप्रायेणति ज्ञेयम्‌ कचिदुपास- नाथं कतिचिद्राणा गण्यन्ते एकादशव्यापाराणां दरनश्रवरणाघ्राणास्वादनस्पद्च॑नवदनाद- नगमनानन्दविसगेध्यानानामुपटम्भाक्तसाधनघेनन्धियाण्येकादरोयम्युपगन्तव्यम्‌ तस्मा- देकादरौव प्राणा इति सिद्धम्‌ (२ ) अणवश्च ॥४७॥ (३)

इदानौमुक्तानां प्राणानां खरूपनिणययेदमधिकरणम्‌ तत्र तावत्सांस्यो मन्यते-सर्ब- गतान।च्ियाणि प्रासादश्िखरारूढस्य पुस्पस्योदयाद्विश्चेखरमाखूटस्य मार्तण्डस्य क्षटिति चक्षुपा मण्डटदशेनात्‌ णं प्राण्रेत्रे जपि दूरादेव गन्धक्न्दान्गृह्ीतः एवं सयपि तत्तच्छरीरावच्छिनप्रदेरोषु॒तत्तञ्जौवकमफल्मोगाय वृत्तिटाभो भवतीति अत्रोच्यते-- इन्दियाणां सवगतत्वमयुक्तम्‌ कल्पनागोखात्‌ देदावन्छिनिवृत्तिमद्विरिनद्धिथेरेवरिपन्य- वहारसिद्धो किमनया सवगतत्वकलपनया किंच श्ुतिरुक्रान्तिगलयागतीर्जावस्य प्रतिपादयति ताश्च सवेगतस्य जीवस्य मुल्याः संभवन्ति } अतो द्यमुख्यतसिद्धव्थमिन्धियोपाधिः सकृतः यदि सोऽ्प्युपाधेः सवगतः स्यात्‌ कुतस्तदयुत्कान्यादयोऽमुख्याः संभवेयुः तेस्मादसवंगतान्यतरेद्धियाणि मध्यमपरिमाणेष्वेवेतेष्वदृद्यतविवक्षया सूत्रकोरेणाणुशब्दः प्रयुक्तः तदुक्तं भाष्यकरिः-अणुखं चप सौक्म्यपरिच्ेद्‌ परमाणुतुल्यत्वम्‌ छृत्लदहव्यापिकायं नुपपततिप्रसङ्गादिति तस्मापसक्ाः परिच्छिनश्च प्राणा इति सिद्धम्‌ (३)

भ्रष्टश्च ॥८॥ (४) मुखविटे सचरनच्छरसकारौ वायुमुख्यः प्राणः चेतरप्राणव्रह्विकार इयति

(न

"देति मृष्यप्राणो जायते वेति विद्ये मुख्यप्राण इद्धियवनन जायते कुतः |

१३६ हरिदीक्षितक्रता- [ द्वितीयाष्यवि- नासदासीदिति ब्रहममक्ते- आनीदतं स्रधा तदक्‌” [ऋ० सं भ॑०१०अ०११ सूर १२९ ] इति सृष्टः प्रगनीदिति प्राणन्यापारप्रवणादिति प्रते ब्रूमः आर्नच्छृष्दो हिं प्रकृष्टः प्राणसद्वावे सूचयति अवातमिति तनिपेधात्‌ तद्यौनीदियघ्य कौ गतिः आनीदिति केवलव्रह्सत्तापरं तु प्राणस्यानुपन्तिपरमिलयवगच्छ सदेव सौम्येदमप्र आसीत्‌ ? [ छ०६।२। १] इयादिभिः सश्िप्रागवस्थाप्रतिपादकश्ुत्यन्तरेः समानाथत्कात्‌ एतस्मा्ायते प्राणे मनः स्वन्दियाणि * [मुण्ड०२।१।२३] इति श्रुला स्पष्ट प्राणोसत्तेराप्रानात्‌ अप्राणो ह्यमनाः शुषः [पुण्ड २।१।२] इलयादिश्रया जगदुपादानघ्य ब्रह्मणः प्राणादिसमस्तविशेषविरहस्य दर्षितत्वाच्च तस्मादि- द्दियवत्प्राणो जायते श्र हति शब्दो मुख्यप्राणवाची प्राणो वाव ज्येष्ठश्च ्रष्ठश्च [० ५। १।१] इति श्रुतेः निपेककाटादारम्य तस्य वृत्तिखाभाच्चयेष्टवम्‌ नचेत्तस्य तथा इृत्तिटाभः स्यात्तहिं योनौ निषिक्त श्ट प्ररोहेत्‌ चक्षुरादीनां ठु संस्थानविशेषो- त्पच्यनन्तरं त्तिाभाव्कनीयस्वम्‌ प्राणस्य श्रेष्टं गुणाधिक्यात्‌ 1 वे शशक््याम- स्वदत जीवितुम्‌ ` [ बु० ६।१। १३] इतिश्रुतेः॥८॥[ ४] वायुक्रिये पृथगुपदशात्‌ ९५॥

पुनर्मृस्यः प्राणः कै सरूपं इतीदानीं विचयैते बाह्यवायुरे वेणुरन्धवन्मुख- च्छिद्रे प्रविर्यावस्थितो नाम्ना प्राण इति व्यपदिद्यते | प्राणो नाम रकिचित्तखान्त- रम्‌ कुतः "यः प्राणः वायुः एष वायुः पञ्चविधः प्राणोऽपानो व्यान उदानः समानः इति श्रुतेः अथवा पञ्जरस्था वहवः पक्षिणो यथा सयं चलन्तः पञ्चरमपि चाट्यन्ति | तथेकादशाक्षाणि स्वस्म्यापरेण देहं चेष्टयन्ते तत्र देहचाटनाख्यो योऽयं सर्वन्दियसाधारणो व्यापारः प्राणो भविष्यति तथा सांस्यैरक्तम्‌--“सामान्य- करणबरा्तिः प्राणाद्या वायवः पञ्च [ सां० का० ६९ ] इति | तस्मान तच्न्तरं प्राण इति प्रत ब्रूमः व्यः प्राणो नापि क्रेयाकरणन्यापारः कुतः पृथगुपदेशात्‌

एतस्माजायते प्राणो मनः सर्वन्दियाणि |

वायु अ्येत्तिरापश्च पृथ्वी स्वस्य धारिणी ` [ मुण्ड० ३] ह्यादौ वायुकरणाम्यां प्राणस्य प्रथगुपदेन्ात्‌ कर्थतदयं श्रतिः यः प्राणः वायुः" इति उच्यत-वायुराध्याप्ममापनः पञ्वृत्तिविरोपात्मनाऽविष्मानो हि प्राण इति भण्यते तच्न्तरं नापि वायुमात्रमतश्वोमे अपि मेदभिदश्रती विरुष्येते इति भष्यक्रत आहः | विधःरण्यपादास्तु ' प्राणं ब्रह्मणश्चतुभः पादः वायुना ज्योतिषा मातिः इति श्रुय- न्तः चतुष्पाद्रल्मोपासनप्रसङ्गनाऽऽध्यामिकप्राणस्याऽऽधिदेविकवायोश्वानुप्रा्यनुप्राहकद्येण विभेदः स्पष्टमेव निर्दिष्टः अतो ' यः प्राणः वयुः ' इयेकलश्रेति; कारयकारणयोर-

चतध: षादः | ब्ह्यसूव त्तिः १३७

दद्या नेतव्या तस्परात्तखान्तरं प्राणा इत्याहः यत्तं सांस्थैरेक्ते तदंसत्‌ इन्द्रियाणां सामन्यवररयसभवात्‌ पक्षिणां तु चटनान्येकविधानि पञ्जरचालनस्पानुकृटानि भवन्ति चे्दियाणां दशनश्रवणमननादिव्यापारा एकविधाः अतो दैहचारनानुकुरप्तस्मा- त्सांस्यमतमनदेयम्‌

भधेदानीं प्राणस्य जीववतछातन््यप्रसङ्ख वारयति-

चक्षुरदेषचं तत्छहशिष्टषे।दिम्यः १०

तुशब्दः प्राणखतन्व्यनिरासाथः यथा चक्षुरादीनि जीवस्योपकरणेनि तनषु - रूयोऽपि प्राणो राजमन्त्िवज्गीवस्यापकरणमृतो घ्वतन्त्रः कुतः तःसंहरिष्टबादिभ्यः तैशचक्षुरादिभिः सह प्राणः शिष्यते प्राणसंवरादादिपुं समानघमोणां सद शासनं युक्तम्‌ बृहद्रथंतरादिवत्‌ आदिपदेन संहतत्रचितनत्वादीनामस््ातन्व्यंेतृनां संग्रहः॥ ०॥

ननु चक्षुरादिव्प्राणस्य जवे प्रति करणमवेऽभ्युपगम्यमनि तेपां रूपादिषिपययत्‌ प्राणस्यापि विषयोऽभ्युपेयः स्यात्‌ तु द्दयते पूर्व कयैवशदिकादौव करणानीति प्रतिपादितम्‌ क्त॑कथं दिपयामवत्पाणस्यापि कैरणव्वमत आद-

अकरणत्वाच्च दोषस्तथा हि दुर्शयति ११॥

मुख्यप्राणस्य चक्षुरादिवत्करणववं नाभ्युपगम्यते किं तहिं राजमन्तिवञ्जौवस्योपकरण- स्वमभ्युयेयते तथाचदरणवाच्वक्षुरादितुव्यकार्यामविऽपि दोपः नचैतावता कायौमावः सर्वन्दियधारणत्वायसाधारणकायवचस्व सचात्‌। तथा हि दरयन्त श्रुतयः « अथ प्राणा अद्रयसे व्युदिरे ` [ छा० ५।१।६] इत्युपक्रम्य ' यत उत्कान्त इदं शरीरं पापिष्ठतरमिव द्यत वः ब्र: ' इति चोपन्यस्य ' तान्वः प्राण उद्मच मा मोडषापद्यथादमेवेतत्पश्धषाऽऽत्मानं प्रविभग्येतद्रणमवष्ठम्य विधारयामि ' [ प्र २।२ ] इति यस्मत्सस्माच्दागाप्राण उ्रामति तंदतरैतच्छुष्यति [ वृ १।३। १९ ] तेन यट्‌श्ति यदिति तेनेतरान्प्रणानवति ' [छ० ] इति प्राणनिभिततां सरीरेियप्टं ददयतति ! ' कस्मिन्त्वहमुत्करान्त उकत्कान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिशव्याजीति सं प्रणनसूजत ' [प्र ६।३।४] इति प्राणनिभित्ते जीवस्योखन्तिप्रतिषठे ददयतति | ११

प्चदृत्तिभनेःदद्ध दद्रिरे + १२॥ (५)

इतश्रास्ति पुल्यप्राणस्य कथेविदेषः | यस्नादये पञचवृ्तिः श्रुतिषु भ्यपदिस्यते तत्र चृ्टन्तः--मनेवदिति यथा मनसः शरेत्रादिनिमित्ताः शब्दादिविषयाः पश्च दृत्तयः

~~~ ____{__`_`_`_`_`______________________~~_~_~~~---~--~---~-~----~----~-~-~-.-_-_

क. अह५भ्र० र्‌ क, (सविवि क. सिन्ुत्का° १८

{३८ हरिद्1क्षितक्रता-~ [ दितीयाध्यये ~ प्रसिद्धाः नतु ˆ कामः सकलः ` | व° १} ५1 ३] इयाद्धाः परिगृह्यन्ते प्च स्यातिरकात्‌ यथा पञ्चवृ्तिकं मन प्व प्राणोऽपाक्नौ व्यान उदानः समानश्वेति पञ्च वरत्तिकः प्राणः प्राग्वृ्िरुच्छसादिकमा प्राणः अवागृत्तिरनिश्रासादिकम ऽपानः व्यानः स्वयोः संध्रवीयवक्तमदैतुः उदान ऊष्वगतिर्क्रान्यादिहेतुः संमानः समं सर्वष्वङघेषु रस नयतव परवृत्तिः प्राणः ज॑वेपकरणलमपि प्रामस्य मनेवदिति योजनीयम्‌ ॥६९ (3) अध्यश्च १३॥८( ) मुल्यप्रणोऽयं विमु: सृष्ना वेति परिशवे विभुरिति तावताम्‌ } कुतः सर्वव्यापि लश्चृतेः श्रतिश्ध-'समः प्टुपिणा समो मकेन समो नगिन सम एभिष्ठिभिटकिः समोऽ- नेन सवेण ' [वृ १।.३।२२्‌ ] इति तस्माग्याथी प्राण इति प्राप्ति त्रुमः- आधिदषिकस्य दिरण्यगभप्राणस्य समटिरूपेण व्यष्टिस्यण चावस्थानाद्विमुवमस्तु } "वायु- रेव न्य्टिवधुर समष्टिः [वु०३।३।२] इति श्रुतेः। तदेव विभुत्वं समः प्ुपरिणाः | तर १।३।२२] इव्यादिश्रतावुपासनाथं प्रपञ्चितम्‌ आध्यालिकस्तु प्राण इ।छयवददद्यः प्रृच्छनश्च सध्यासिकस्य व्यापि उक््रान्तिगल्ागतयो नेपपेरन्‌ किचोक्कान्तौ पाश्वस्पैरनुपटम्यमानवातसुक्षः तस्मापाणः परिच्छिनः १३ ( ) उयोतिरायषिष्ठानं तु तदामननात्‌ १४॥ वगादीनीद्धियाणि सखस्विपे पं खतन््येण प्रवन्त आदोचित्छाविष्रातुदेवता- प्रत्रार्णीति विशये स्वकार्यदाक्तियोगत्स्वातन्ब्येणैव प्रवर्तन्ते तत्तदेवताधिष्ठितानां प्राणानां प्रव्र्तावभ्युपगम्पमानायां तत्तदेवताजन्यस्यं भोगस्य तत्तदेवतानामधिष्ठात्रीणां मोगप्राप्ता जीवस्य मोक्ततं स्यात्‌| इष्टापत्ता मोगामावाच्छरीरमुच्छियेतति प्राप्त व्रूमः उ्योतिरावेष्ठानं विति तुर्चव्दः राङ्कानिरसाथः | अधिष्ठीयत इत्यधिष्ठान कमाण त्युट्‌ व्यतिरे अन्न्याय्यविषात्रमिर्द्वताभिरधिष्टितं, वागादिकरणजातं स्वस्वकायं प्रवतत इति प्रतिज्ञा कुतः तदामननात्‌ तस्य ज्योतिरा्धिष्टितत्वस्याऽऽमननात्‌ अग्भिव।गमूत्वा सुखं प्राविशत्‌ , वायुः प्राणो मृत्वा नासिके प्राविदात्‌ ' [ ०२ ] इव्यादो वागादनामम्न्यादयनुगृहीतल भ्रूयते स्मृतावधि-- वागध्याभमिति प्राह्ृ्राह्मणास्त्खदरनिनः वक्तम्यमधिमृतं तु वहिस्तचराधिदैदतम्‌ ' द्यादिकायां स्मर्यते |

नो दवपरतन्रा चेन्धियप्रत्रतिः | तस्पादधिष्रतदेवतार्धनेवेन्रियाणां प्रव्रत्तिः १४॥

वणि == ^ ` अः

-चतुधैः पादः ] बह्यसूचवृत्तिः। ११९

नन्वग्न्यादिदेवतानामधिषटत्राणापिद्धियप्रवतकले तासामेव भोक्तवप्रसङ्गो शरीर

स्येति शङ्कायां प्रप्तायामुत्तरमाद-- प्राणवता ब्दात्‌ १५ ॥}

प्राणशनब्देने््रयाण्युच्यन्ते स्यघ्लामिसंवन्धे मतुप्‌ प्राण उपटक्षणःधः प्राण- वता कायकारणसंवातस्रामिना शारीरेणैव प्राणानां संवन्धः श्रुतेखगम्यतं शब्दात्‌ तथाहि श्रुतिः- अथ यत्रैतदाकाशलमनु्रिपण्णं चक्षुः च्षुपः पुरपी दशनाय चक्षुरथ यो वेदेदं जिघ्राणीति आत्मा गन्धाय व्रणम्‌ ' [छा० १२। २४] इत्यवमादिका शारीरेणेव प्राणानां संबन्धे श्रावयति देवताधिितं प्राणे गन्धज्ञानमात्राथम्‌ | शरीरस्य तु तन्निमित्तो भोग इत्यथः अधिष्ठातणामिव भोक्तृते विरुद्रविक्रियलं प्रसज्जेत अतः शारीर एक एव मेक्ता १५॥ `

तस्य नित्यत्वात्‌ १६॥ (७)

तस्य शारीरस्यासज्यारीरे निवयलानिवयसंनिदितखाच् भोक्तुं देवतानाम्‌ | तासां तत्र पुण्यपापटेपाभावात्‌ वै देवान्पापं गच्छति ' [ वृ १।५।२० | इति श्रतेः ताहि देवताः पर्िनेश्वयंपदेऽवतिष्टमानाः क्षुद्रे मनुष्यादिदिहे भोगन्‌ प्रतिटन्धुमहेन्ति देवतादेहेपु परमभेगस्य॒ सिद्धवःत्‌ तस्मात्सतीष्वप्यधिषात्रीपु देव- तासु जीवस्य भोक्तुलमपगच्छति करणपक्षसयैव ता भोक्तप्षल्य तष्माज्जुव एव भोक्ता देवतास्तु करणाधिष्ठज्य एवेति सिद्धम्‌ १६ ( )

इन्द्रियाणि तद्यपदेक्षाद्न्यव्र श्रष्ठात्‌ १७॥

मुख्य एकः प्राणोऽन्ये चैकादश प्राणा इति प्र गुक्तम्‌ तत्रयं सदायः--किं मु्य- सैव प्राणस्यापानादिवद्रागादयो बरत्तिमेदाः कौ वा तचचान्तराणीति मुस्यस्यवेतरे वृत्निभेद्‌। इति तावत्प्राप्तम्‌ वागादीद्धियाणि मुस्यप्राणस्य स्तयो मवितुमटन्ति + कुतः तेपां प्राण रूपलश्रवणात्‌ तथाहि श्रुतिः--“ हः तास्येव स्वे रूपमसामेति एतदव सवै खूयम- भवस्तस्मदित एतेनाऽऽस्यायन्ते, प्राणा इति' [वृ १।५।२१| एं प्रतत व्रूमः श्र्ठन्मु- स्यप्राणादन्यत्र मुष्यप्राणं व्रजंयिव्वाऽवशिष्टा एकादश प्रणा इन्दरयाण्युच्यन्ते + ऊतः

तच्छपदेश्ात्‌ श्रत तेषामिन्दियलाभिधानादिव्यथः " एतस्माज्जायते प्राणो मनः. स्वन्दियाणि च' [मु०२।१।३] इति शरतौ प्राणस्यद्धियाणां प्रधड्निर्द्ात्‌... ` प्राणादिन्धियाणां तखान्तरतम्‌ प्राणशब्द इन्दियेषु भाक्तः: तमुक्रामन्तं° स्यं प्राणा. ` | अन्कामन्ति [ वृ० ¢ | ।२ ] इत्यादो | ननृदाहतश्रुतौ मनसोऽपि - पृरथङ्निरशा- ` .: दिन्दिपेम्यस्तस्यापि तचान्तर्वमस्विति चेन्न ।. ° मनःपष्नीद्धियाणि ! [ म० ग.

१४० हरिदीकषित्कृता-~ [ दितीया्याये-

१९ ] इत्यादिस्मृतिष मनस इन्दियवग्रसिद्धः ! ब्राह्मणपरित्राजकन्यायेन तस्येन्धिय- ्रष्टवस्यापनाय प्थङ्निर्दशो तखान्तर्वसिद्धव्थः प्रण तु शरतिस्मृत्योः क्वीन यत्वन्यपदश्लाभावात्तच्चान्तरव्क्ेति ।! १७] मदश्तेः १९६

भेदेन चं वागादिभ्यः प्राणः श्रूयते ते वाचमूचुः' [वृर १।३।२॥] श्युपक्रम्य वागादीनसुरपाप्मविष्वस्तानुपन्यस्य वागादिग्रकरणमुपसहृत्यः अथ हेममासन्यं त्राणमूचुः ` [ १।२ | ] इत्यसुरविध्वंसिनो मुख्यस्य प्रास्य, इचु क्रमात्‌ १८

वेटक्षभ्याच्च १९॥ (<)

्रलक्षव्यं ठु श्रतिपृपपादितं युक्षु वानादिपु शुस्य एको जागर्ति सं एवैको मृघुनाऽ- नाप्त अक्ष इतरे तस्यैव चः स्थि्युक्रान्तिभ्यां देहधारणषातनहेतुतं नेन्दियाणामेवंजाती- यको शरयार्टकषणमेदः यदुक्तं * एत्थेव सर्वे रूपमभवन्‌ * [ बृ१ २१] इति श्चूतेः एणः एवेद्धियाणीति तदयुक्तम्‌ तत्रापि पौवौपयौटोचनाद्विदप्र- तीतेः तथाहि--'बदिष्यास्येवाहमिति दाष्दघ्रे ` [ बर १{।५.॥ २१] इक्षिवागा- दीनीन्दियाप्यनुक्रस्य तानि मृदुः श्चमो भूत्वोपयेमे ' तस्माच्छयम्यत्येव वाक्‌ इति श्रमरूपेण मृव्युना प्रस्तद्व वावाद्‌नासमिधाय / अथेममेव नाऽ<प्नो्योऽयं मध्यमः प्राणो यः सचरश्च व्यथते [ बृ० ९।५।२१ ] इति एधक्मा् श्रमख्पेण मृष्यु- नाऽनमिभूतसलुव्कामति ^ अ्यंवेनः श्रः! [वृ० १।९।.२१] इति चश्रष्ठता- मस्यावधारयति तद्रुपभवनं तु तदधीनचेष्टवमे , तत्स्वरूपापत्तिरिति मन्तव्यम तस्मत्तचान्तराभि प्राणादिन्धियाणीति सिद्धम्‌ १९ (८ }

र्ाूतिदल्र्िस्तु रिवृल्डुर्देत उप्देक्षात्‌ २०

सदेव सैम्येदमग्र असीत्‌ ` [ छा० ६।२। इति सतो ब्रह्मषस्तजाक्नाक सष्टमुदत्वाऽय ' तेयं देवतैक्षत हन्ताहमिमास्तिखो देवता नेन उीयेनाऽऽमनाऽचुप्रवस्य नागख्ये व्धाकरवार्णीति तासां शतं तरिकतसेकेकां करवाणीति [ छर & ] वियः ! तत्र संज्ञयः-नामखूपव्याक्रणं रिः जीवकतकमा्वस्कतुकंः केति ईश. रेण पञ्चमुते सृष्टेषु मौतिकयौः ्रयमाणद्सवमादयेरमदीधसादिनामरूपयोव एव सघ भवितु्र्हति कुतः, अनेन जीवेनाऽऽलनेति विरषशादिति प्रतेऽभिधीयत्ते तः शङ्का- निरासार्थः जीवेनानुप्रविद्येति प्रवररेलेव जीदोऽन्वेति सीनेहितत्काद्‌ } जीवेद्‌ व्याकस्वा- णीलयव्यवहितान्बयः स्यात्‌ नहि जीवस्य ताताविधनासरूपनिनीणक्तिरस्ति ईश्वरस्य

चतुर्धः पादः | बह्मसूततृत्तिः \ १४१

ऽस्तु शक्तियुक्ततवात्‌ ° पराऽस्य शक्तिविविधेव श्रुयते [श्वे ६} |] इति ्ुतेः। किं व्याक्वाणीयुत्तमपुरुषोऽपीश्वरपक्षे समञ्जसः संज्ञाया नाश्नो सृतं रूपस्य कछकति््याकरणं त्रिवलकुवतः परमेश्वरदेव भवितुमरैति कुतः उपदेशात्‌ \ आकाशे वे नामरूपयो्निर्वहिता ' [ छा^ | १४ ] इलयादिशरुतिष्वान्नानात्‌ त्रिकृत्कर- णेन प्रीकरणसुपलक्षणीयिति स्मृतिकारा आहुः तस्मादीश्चस्कतृकमेव नामरूपव्याक - रणं जीवकतृकमिति सिद्धम्‌ २० मांसादि मोमं यथाशब्दमितरयोश्च २१॥

भूमेचिवृ्कृतायाः पुरू्णोपम्‌ञ्यमानाया मांसादि कर्यं यथाजञब्दं निष्पद्यते, | तथाहि ध्रतिः- "अन्नमशितं त्रेधा वि्वीयते तस्य यः स्थविष्ठो धातुस्त्पुरीषर भवति यो मध्य मस्तन्मांसं योऽणिष्ठस्तन्मनः ' [ छा० ६। ५। ] इति एवमितरयोरप्यत्तेजसो- यथाशब्दं कार्यं ज्ञेयम्‌ मूत्रं खोहितं प्राणश्चापां कायैम्‌ अस्थि मजा वाक्‌ तेजस इति सत्रानापतेजांसि मनःप्राणवाचामुपष्टम्भकान्येव नोपादानानति स्पृतिकारा आहुः २१

ललन जयाणामपि तेजावन्नानां त्रिवृकृतववाविरेपे किंकृतस्तद्येयं विरेषव्यपदेशो भव- तीदं तेज इमा अप इं प्रध्वीति कथमिदमनस्याशितस्य कार्य मांसादि इदमपां मूत्रादि। इदे तेजसोऽष्थ्यादीति तत्राऽऽह---

वेशेष्यात्तद्रादस्तद्राइः २२॥(९)

तुशब्दश्चौयनिरासाय विशेषस्य भावो वैशेष्यं भूयस्वमिति यावत्‌ सलयपि त्रिवृत्करणे प्रथिव्यादिमूयस्लात्तद्रादः पार्थिवादिम्यपदेश इयथः तद्रादस्तद्वाद्‌ इति पदाभ्यासोऽध्या- यसमाप्यधंः २२ (९)

इति भीलक्ष्मीनरहरिसूरिसूनुना हरिदीक्षितेन विराचेतायां

बह्यसुचवृो द्वतीयोश्ष्यः

मथ तृतीयोऽध्यायः

यस्िन्यन्मायया दृस्यमेदयद नुविद्धया कल्पितं सलवद्भाति तस्म नृद्रये नसः

तद्म्तरप्रतिदत्तो रटति तंपरिष्दक्तः प्रश्रनिहपणाभ्याप्‌ १॥

द्वितीयेऽध्याये वेदाम्तैः पएतिपादिते ब्र्दशेने श्ुतिस्छतिन्यायविरोधोऽनृदय परितः परपकषाणां ्ानद्षयलमुपपादितम्‌ सधेदार्ती समपषदशेनाय स्धननिचाोऽस्पमप्यय

१५४२ रिदा क्षितक्रता~ [ तृतीयाध्याये--

क्रियते प्रसङ्गागत किमप्यन्यानिखूप्यते गुणोपसहारादि तत्र ताग््प्रथमे पादे पन्चाभ्नि- विद्यामाध्रय वेराग्यहेतार्जीवस्य देहान्तरगतिर्विचायते \ तस्माय्जुगप्सेत " [ छा० १० ] इति पञचाश्नेषयानते श्रवणात्‌ तत्र देदादेदान्तरे गच्छञ्जीवः कि. शरीरास्भकेभू दसुष्खेष्ितो गच्छति वेष्टितो वा किं ताक्यात्तम्‌ भृतसृक्षमेरसंवे्टित इति. ुतः + मृतमुक्ष्माणां सवत्र सुलमलरन सह नयनस्य निपरयोजनःवात्‌ तस्मादसंपरिष्वक्तो यातीः सेवं प्राक्तऽभिधीयते तदन्तर्रतिपत्च देहान्तरप्राप्तौ देदर्व जमृतैभृतसुक्षः संर्परेष्वक्तो वेटेता रंहति गच्छते भृतमत्राणां सवत्र मुटमवऽपि देदवीजमभृतानां तासां न. सैट भ्यम्‌ कुतः प्रश्ननिरूपणाम्याम्‌ पञ्चमीद्िवचनम्‌ प्रश्चस्तावदित्थ-'चव्य यथा प्च~ स्यामाहतावापः पुरुपवचसेा मवन्ति' [ छा० ५। ] इति निरूपणं प्रतिवच नम्‌ युपजन्य्रवीएर्पयोपितमु पञ््म्नयुश्रद्रासोमवृष्बन्तरतरूपाः पचचाऽऽहुती देशं त्प पच्चम्यामह्ूतावःपः पुर्पषचसो भवन्ति ` इति अस्याधः-युटकपजन्यप्रधिव)पुर्पयो. पितः पञ्च पदाथ) उपालनायामग्िेन प्ररिकिपतास्तेष्वम्निपु छग गच्छन्‌ पुनरागच्छश्च जीव्‌ आहृतिखेनोक्तः इष्टापुतंकारौ जीवः स्वगमाख्दय)पमोगेन कर्मणि शरणे सति पतिता दृहस्येण भूमि प्रप्यन््ररेण पुरं प्राप्य रेतोद्रारेण योपिति प्रवद्य शरीरं गृह्णाति ततः पुद्दोपढक्षितानि देहवी जानि पञ्च मृतान्याप इत्युच्यन्ते ता अपो दुलोकादि-. म्योऽवत्तरन्यः पञ्चमे स्थने शरीर प्राप्य पुरपद्ब्दवाच्याः भवन्तीति } तस्मादद्धिः स्वेष्टितो जीवो रहतीति गम्यते ननुदाहृतश्र॒तावव्योग गम्यते भूतान्तरयोगस्तत्कथं प्रतिज्ञायते सर्वर भृतसुक्षमेः सपरेषवक्तो रहतीयत आह-- | उथात्मकत्वाक्त म॒यस्त्वात्‌ २॥ तुः शङ्कानिरासाशः अपां त्रिृकरणश्ुतेष्यातकलाततेजोबत्वातमकत्वात्ताघा- रभ्भकाख्वभ्युपगतामु तेजने अप्यवद्यमभ्युपगन्तव्ये भवतः तदुत्पनं शररौरमपिं च्यात्म- कभव | केवद्भिरद्धिरारब्धुं शक्यते नन्वेवं सति आपः पुरुपवचसो भवन्ति ?` इवि केवटमपामेव कथं ग्रहणं तत्राऽऽह--भयसूवादिति, इतरपेक्षयाऽपां बाहृल्यादि~ यथः द्द्यते गुक्रशोणितटक्षणे देहवीजेऽपि द्रवद्रव्यवादरव्यं॑देहे. ठोहितादिवाहृल्यं कमणि देहारम्भकेऽग्निहोत्रादौ सोमाव्यपयमादिद्रवद्रन्यत्राहुल्यम्‌ अत एव्राऽऽपः रद्धाशव्दोदिताः सह कम॑भिबुटोकारव्येऽग्रो हूयन्त इष्युक्तम्‌ ।. तस्मादपरं बाहृल्याद्टब्देन सर्वेषां देदवीजानासुपादानं युक्तम्‌ प्राणगतेश्च ॥३। = , _ किं च. प्राणानां देहान्तरप्रतिपत्तौ गतिः. श्रूयते-‹ तमुक्तामन्तं पराणोऽनृक्तामति.

स्थम: पादः ] त्रह्मस॑चध्र ततिः १४९

प्राणमनृक्रामन्तं प्राणा अनृच्रामन्ति [ वृ ४।५४।२ ] इति। प्राणोनां

निराश्रयाणां समनासंभव।त्तदाश्रयलेन भृतमुदमगमनमवद्यकमिव्यधंः

अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात्‌ \ ४॥ इन्द्रियाणि देहान्तरप्रतिपत्तौ जीवेन सह गच्छन्ति वेति व्रिशये गच्छन्तीति तावद्रा्तम्‌ कुतः अन्न्यादिगतिश्रुतेः तथा हि श्रुतिमरणकदटे वागादयः प्राणा अग्न्यादौन्गच्छन्तीति दयति ' यत्रास्य पुर्पघ्य मृतस्या वागप्येति वाचं प्राणः [वृ० ३।२। १३ ] ईति इति चेन्न रुतः भाक्तवात्‌ वागादीनामग्न्यादिगमनश्र तेर्गोणत्वात्‌ प्राणगमनव्यतिरेकेण जीवस्य देहान्तरे भंगःसंभवात्‌ प्राणमनृत्रामन्तं स्वै प्राणा अनुक्रामन्ति इति श्रुयन्तरसिद्धूघ्रच वागद्यधिष्ठत्रणामम्न्यादिदेवतानां बगादुपकारिणीनां मरणकाढ उपकारनेवृत्तिमात्रपपक्ष्य वागहयोऽग्यादीन्गच्छन्तायुप- च्यते ओपधीटमानि वनस्य्तन्केशाः ' [ वृ° २।२। १३ ] इति तत्रतत्राऽऽ- म्नायते नच ठोमानि केशाश्च यथक्रममेपर्धीवनस्पतश्च गच्छन्तीति संभवति तद्वत्‌ मनःपष्ठानीद्धियाणि प्रकृतिस्थानि कषति शरीरं यदवाप्नोति यचप्युक्रामर्ती श्वरः

` गृहीयैतानि संयाति वायुगेन्धानिवाऽऽशयात्‌ [ भ० गी° १५। ७-८ ] इति

स्मृतिश््रानुसपेया तस्मादिन्द्ियाणि जीवेन सह गच्छन्तीति सिद्धम्‌

प्रथमेऽप्रवणादिति चन्न ता एव ह्युपपत्तेः ।। ननु दुपजन्यप्रथिवीपुरुपयोरित इति पञ््रय। पञ्चानामाहुतीनां श्रद्रासोमवृष्टयनरेतो- रक्षणानामाधारत्वेना्कताः तत्र प्रथमेऽ्रावपामश्रवणादनुपपनमेतत्‌ पञ्म्यामाहूतावापः पुरुषवचसो भवन्ति इति तथाहि असौ वाव लोको गौतमाग्निः ' [ छा० ५।४। ] तस्िननभरो देवाः श्रद्धां जहृति [ छ० ५।४।२] इति श्रुती श्रद्धा हौम्य- द्रव्यतेनाधीतां तत्राऽऽपौ होम्यद्रव्यवेन श्रता: | श्रद्धा नाम प्रययविशेपः | तत्कथमा- . हतीनामव्वाहृव्यमुपपयेत प्रथनेऽग्रो श्रुतां श्रद्धा परियय्याध्रुता अपः परिकस्प्यन्त इति नेप दोषः हि यस्मासधमेऽप्यम्नो ता एवाऽऽपः श्रद्धाशषब्देनाभिप्रेयन्ते कुतः उपपत्तेः एवं प्रश्प्रतिवचनयोरनाकुटमेकवाक्यत्मुपपदयते इतरथाऽन्यथा प्रक्ष ऽन्यथा प्रतिवचन- मिव्येकवाक्यता स्यात्‌ अपश्च श्रद्राशब्दवाच्या भवन्ति | £ श्रद्धा वा अपः? [ते० सं० १।६।८।१] इति श्रुतेः। श्रद्धापूवककमसमवायादप्पु श्रद्धाशब्द उपपयते मश्चराव्द इव पुरेषु तस्माच्टरदराशब्देनाऽऽप एवाभिप्रेत इति

सिद्धम्‌ ५॥ |

१४४ हैरिदी क्षितक्ृती- ` [ तृतीयाष्ययि~

अंग्रतेव्वा दिति चेन्ने्टादिकारिणां प्रतीतेः

स्यादेतत्‌ प्रशनप्रतिवचनाभ्यामापः रश्रद्धादिक्रमेण पञ्चम्यामाहुतौ पुरुषशेब्दवाय्यघव प्रयु: यदि तावजीवेन संपरिष्वक्ता रंहेयुः तच्च नस्ति कुतः अश्रुतत्वात्‌ जस्मिन्वाक्येऽपामिव जीवानामश्रृतत्वादिति नैषदोषः कुतः इष्टादिकारिणां प्रतीतेः अथ मे प्राम इष्टपूतं दत्तमिलुपासते ते धूममभिसंभवन्ति ' [ छा०५।१०।३ | इवयुपक्रम्यष्टादिकारिणां धूमादिना पिकरयाणमर्गेण चन्द्रपरातिं कथयति श्रुतिः-'आकाशाच्- न्मसमेष सोमो राजी! [छा० ५।१०।४] इति एवेहापि प्रतीयन्ते ' तस्मिनेतक्षि- नग्नो देवाः श्रद्धां जुहृति तस्या आहृतेः सोमो राजा समवति [ छ०५।४।२)] इति श्ुतिसाम्पात्‌ तेषां चाभिरोत्रदथैपू्णीमासादिसाषनमूता दधिपय ःपरभृतिष्वापः सन्ति। दरवदरन्यत्वात्‌ | ता आहवनीये हताः सूक्ष्मा अआहुटयोऽपूवैरूपाः सलस्तानिष्टादिकारिण आश्रयन्ते तेषां शरीरं नैधनेन विधनेनान्वयेऽ्रद़ृविजो जुति असौ स्गौय लोकाय स्वाहा ` इति तत आंहृतिरूपा आप इशदरिकारिणो जीवान्पखिष्टवामु खोक फकमोगाय नयन्ति | ता एव्र श्रद्वा जुहतीव्यभिप्रेताः तस्मादाहतिमयीभिरद्धिः

=

सपरिष्वक्ता जीवा रेहन्ति सखकर्मेफरभोगयिति शिष्यते रेष इत्यथः

ननु फटभमोगाय दयुलोकगमनमसंगतम्‌ ° एप सोमो रजा तदेवानामनं तं देवा भक्षयन्ति ` [ छा० ५।१०। ४] इति ते चन्द्रं प्राप्यान्नं भवन्ति! [ब्रू ६} १६ ] इति समानविषयश्रुयन्तरादनश्रवणात्‌ , देवेभेक्षितानां फकमोगासंभवा- दिया्चङ्याऽऽह--

माक्तं वाऽनालदिदवात्तथा हि दृक्षेयति ७॥ (१)

वाशब्दश्चायनिरासाथः ¦ इष्टादिकारिणां यदुक्तमनलं तद्वाक्तं गाणम्‌ | अन्यथा 'समैकामों यजेत" इ्यादिश्रुतिरूपरुष्येत इष्टादिकारिणां स्वरमभोगहानिश्च स्थात्‌ "ते तं भुक्वा स्वगैटोकं विदाङ क्षीणे पप्य म्यलोकं धिशन्ति [म °गी ०९।२ १] इत्यादिस्मृतिविरोधश्च स्यात्‌ अननशब्दश्वोपभेगहेतुत्वकतमान्यादनन्नेषुपवयंमाणो इस्यते यथा विोऽनं राज्ञां पशवोऽननं विज्ञामिति तस्मादिष्टल्लीपुत्रभृत्यादिभिः खस्य गुणभावं गतेरिह यस्सुखमनु[मू [यते तेन या स्वय प्रीतिरुपजायते सा तस्याद्नम्‌ } त्था स्वग॑इष्टादिकारिभियैत्सुखमुपमञ्यते तदेव देवानामनमिव्युच्यते मोदकादिषचवणं निगरणं वाऽत्र विवक्षितम्‌ तथाच श्रुतिः- नह वैदेवा अश्नन्ति पिबन्त्येतदेवापृतं दृद तप्यन्ति [चछ०२)१६। १] इति देवानां चकणादिव्यवहारं वारयति किंचंनात्मविचादपीष्टादिकारिणां देवोपभोग्यत्मुप- पयते तथाहि श्रुतिदैशैयति --* अथ योऽन्यां देवतामुपास्तेऽन्योऽसावहमन्योऽस्मीति नं सवेद यथा प्रेतं स. देवानाम्‌ " [वरू० १।४।१० ] इति पुवदिहामुत्र

प्रथमः पादः } बह्मसुचव्रत्तिः १४५

देवानुकूलाचरणन प्रीतिसाधनलं द्वेष्यं भोग्यत्वाचानवोपचारः ` तस्माद्रहति - सेपरि ` प्वक्त इति सिद्धम्‌ \} } (१) क्र तात्ययेऽनुक्षयवान्त्टस्मृतिभ्यां ययतमनेव

स्वर्गमुपयुज्यततोऽवरोहन्पुरुषो निरनुश्य इदाऽऽयातिं किंवा सानुत्तय इति संशेयः जीवमनुकेत इग्यनुदश्षयः कम॒तद्वाननुश्यवान्‌ अनुश्यरहित॒ एव्रावरोहति जीर इति तवस्प्रापम्‌ कुतः यवसंपातमुपिवाऽयतमरेराप्वानं पुननिवतन्ते ' [ छा° “५ १० | ] इति श्रुतेः नच स्वग।दवरोहतोऽनुशथः संभवति अनुश्चयफटस्य सवेस्य स्वगं एोपभुक्तखात्‌ सपतत्यनेन कर्मणा स्वर्गमिति संपात इति स्वर्गभोगसाधन- भृतं कर्म सपातमनतिक्रम्य यावष्सपातम्‌ निःशेषकमफठं भोक्त ततरोपिवेध्युक्तशरुतेरथः तस्मत्कमरोपरदिताऽरोहतीति प्रपि ऽभिधीयते स्वगर्थिमनुष्टितस् कर्मणः पाकस्येनप- भोगेऽम्यमुक्तानि संचितानि प्ण्यपापानि बहून्यद्य विदन्ते अन्यथा सयः समु्पनस्य धर्माधर्मरहितस्य बाटकस्य सुखदुःखोपभोगो स्यात्‌ अतः त्यये सगं कृतस्य कमणः फठमोगेनायये क्षये सत्यनुश्चयवा्जबोऽवरे हति कुतः दृषटस्मृतिभ्याम्‌ टृ प्रव्यक्तम्‌ टृषटशधायं जन्मनेव प्रतिप्रण्युच्चावचकममफटमृत उपभोगः प्रविभञ्यमान अकस्मिकलसंभवादनुशयसद्भावं सूचयति श्रुतिश्--* ईहं रमणीयचरणा अभ्याशो यत्ते रमणीयां योनिमापचेस्त्राह्णयोनिं वा कषत्रिययेनिं वा व्ययानि वा दृद्र्योनि वा | अथ इह कपुयचरणा अभ्याशो यत्ते कपूयां योनिमापयेरञ्धयोनिं चा सुकर- योनिं वा चण्डाट्योनिवा [छा० ५।१०।७ 1 इति। चरणशब्देनादुश्लयः सुच्यते अभ्याशो ह॒ यदिव्यव्ययसमुदायस्य क्िप्रलमधः रमणीयचरणाः सुश्ृतकमाणः कपृयचरणाः पापरकमाणः सानुशयावरेदे स्मृतिरपि-व्णाश्रमाश्च स्वकर्मनिष्ठाः प्रत्येक- कमफ़टमनुमूय ततः रोषेण विरिष्टदेशकाटरूपुःशरतवृत्तसुखमेघसो जन्म प्रतिप्रयन्त इति तथाच माप्यमू--यथा लेदभाण्डं सिच्यिमानं सवरा्ना रिच्यते भाण्डानुसार्येव कथितञेहविरेपोऽवतिषठते तथा ऽनुशयो ऽपीति तस्मादुशयशेषं पुरस्कृत्य संचितपुण्य- पापानुसारी स्वगीदवरोहतीति टताथः अवरोदणं यथेतम्‌ गमनसमये यैन पथा गतं तययेतम्‌ अनेवं अवरोहणं तद्विपययेणिध्यथः विस्तरस्तु माध्यादव- गन्तन्यः <

(4० कक ¢. चरणादिति चेन्नोपटक्षणाथति काप्ण।जिनिः।॥ ननृदाहतश्रुतौ चरणाजन्मापत्तिः प्रतीयते तु कमणः चरणकरमणोर्भदश्रवणात्‌ . तथा श्रतिः ' यथाकारी यथाच तथा भवति ' [ वरु०४।४।५ ] ° यान्यनवद्यानि कमणि तानि सेवितव्यानि नो इतराणि यान्यस्माकं सुचरितानि . तानि तवेपास्यानि ' १९ |

|

१४३ रिदी क्षितक्रता- [ तृतीयाध्याये

[तेऽ १।११।२] इति तस्माचणायोन्यापत्तिश्ुतेन।वुशयकिदधिरिति चेत्‌ नेष दोषः यतोऽनुदारोपटक्षणर्थिवैपा चरणश्रुति,रेते काष्णौजिनिराचार्य मन्यते ॥९॥

आनथक्यामेति चेन्न तदपेक्षत्वात्‌ १०॥

ननु चरणध्याऽऽचारस्यं कर्मोपटक्षकतम्‌ मुल्यस्य चरणसयेव॒साध्वसाधुरूपस्य टुमाश्चुभयोन्यापत्तिः फलं भविष्यति अवद्यं शीटस्यापि किचि्तरमभ्युपगन्तव्यम्‌ अन्यथाऽऽनक्यमेव शीटप्य प्रसज्येतेति चेन्न कुतः तदपेक्षवात्‌ इष्टादिकमणां चरणसपक्षव्यात्‌ द्याचारहानः कममण्यधिकारी भवति आचारहीनं पुनन्ति वेदा यद्यपयर्घताः सह षड्भिरङ्गैः छन्दांस्येनं प्रजहव्यन्तकषटि नीड इकुन्ता इव जातपक्षाः : प्रौ च।चरवि<ीनघ्य समस्ता निष्कटाः क्रियाः इत्यादिस्मृतेश्च तस्माचरणस्य सखतच्रत्वामावातकर्मोपलक्षणवं युक्तमिति काष्णोजिने- मेतम्‌ १० गुक्रतदुष्क्रते एषेतितु बाद्रेः॥११॥ (र) वादरेह्वाचायः मुक्रतदुष्ृते एव चरणशब्देन प्र्याय्येते इति मन्यते चरणमनुष्ठानं कर्मोः4नथंन्तरम्‌ उष्टादिकारिणे धम चरतीति खोके प्रयोगदरोनात्‌ आचारोऽपि धमेविरेप एव्र | चरणकमेगोर्भेदव्यपदेशस्तु व्राह्मणपश्राजकन्यायेनाप्युपपयते तस्माद्रमणी- यचरणाः सुकृतिनः कपृयचरणा दुष्कृतिन इति निणैयः ११ ( ) अनिष्टादकारेणामपि श्रुतम्‌ १२॥ इष्टादिकारिणां चन्दरटोकप्रा्निरमिरिता ये वितरेऽनिष्ठादिकारेणस्तेषां चन्दरयेकपरा्ि- रस्ति वेति संशयेऽस्तीनि तावदाह कुतः चो हेतौ | यतोऽनिष्दिकार्णामपि चन्द्रटकप्राक्तिः श्रूयते तथा कापौतकिन आमनन्ति- ये वे के चस्माोकासयन्ति चन्द्रमसमेव ते स्वं गच्छन्त [ कौ० १।२] इति। पतरम्यामाहृतौ ' इ्याहु- तिसंट्यानियमःतत्वपां चन्दरटकप्राधिरस्यमम्युपेधेति शद्कुपत्रामिप्र्यः १२

>

संयमने त्वतुमूपेतरेषामारोह(वरोहो तद्रतिद्शंनात्‌ १३ तुराब्दः पूपक्षं व्यावतयति इतरां चन्द्रक गमनं नास्ति भोगयैव दि तत्र गमन निष्प्रयोजनम्‌ इषटटादिकःरिणामेव हि तत्र भोगो नानिष्ठदिकारिणाम्‌ | क्र तर्हि तेपां मोगस्तत्राऽऽह-इतरेषामनिगदि कारिणां संयमने यमलक गला पापकमीनुरेपं दुःखम- नुमृय पुनरघरोहः एवभृतौ तेपमानेदवरोदौ कुरः तद्रतिदर्शनात्‌ ! तथाहि नाचे- केतसं प्रति यमवचनद्ा श्रतिः- |

प्रथम; पादः ] बह्यसूचवृ त्तिः १४७

सांपरायः प्रतिभा मायन्तं वित्तम।हेन मृदम्‌

अयं टाक नास्ति पर इति मानी पुनःपुनवन्लमापयते ' [ का० २।६ |

वैवस्तं संगमनं जनानां यमं राजानं हविषा दुवस्यत ` [ ऋ० स० १०। १४।

] इति श्रयन्तरम्‌ सांपराय इत्यस्यायमथः-सम्यगवदयभावेन परः परस्तादेह-

पातादयते गम्यत इति संपरायः परटेकः तत्साधन कमं सांपरायः स॒ वाटमविवे-

किनं प्रतिभाति कौदृशं वाटम्‌ वित्तनिमित्तेन महेन मृढम्‌ अत॒ एव प्रमाद

न्तम्‌ केवटमन्नः त॒ विपरीतवुद्धिरपि यतोऽयमेव दको नास्ति कुतः परट।क

इति मानी मननदाटः अतस्तदनुरूपमाचरनपुनःपुनभै मम॒ वशमापद्यते प्राभ- ताति १३

स्मरन्ति च॥ १४॥

अपि .मनुव्यासादयः शिष्टः संयमने पुरे यमाधीनं कपूयकमैविपाकं

स्मरन्ति १४ अपिच सप्त १५॥

स्मरन्तीत्यनुषञ्जते अपि सप्त नरका रौरवमहारौरववहिवेतरणीकुभापाकतामे- खान्धतामिखाछ्याः पापफटमृमिवेन स्मयन्त पौराणिकैः तानानिष्टदिकारेणः प्रामुवन्ति तस्ते चनद्ररोकं प्रा्नयुशियभिप्रायः यत्त॒ कश्चिदाह रेरवादिम्यः पञ्चभ्यः पापिन उत्तिष्ठन्ति तामिलखान्धतामिलाम्यां नैवे तिष्ठन्त) ति तदस ्‌। तदुक्तवे५प्ठरव्यश्चतेः खपृष्पा- यमाणतवात्‌ १५

ननु विरुद्रमिदं पापकम॑णे। यमायत्ता यातना अनुमवन्तीति यतस्तेषु रेरवादिषु चित्रगुत्तादये।ऽधिष्टातारः स्म्यन्त तत्कथं यम एवाधिष्ठातेति तत्राऽऽद-- (प तच्ापि तद्यापारादविराधः॥ १६॥ चशचोयनिराते तत्रापि रैरादिष्वपि सप्तसु नरकेषु तस्यव यमस्य.धिष्रातुाभ्युपग- मात्‌ यमप्रयुक्ता एव हि चित्रगुततादयोऽधिष्ठातारो स्तच्च इति रूरणान विरोधः १६ विद्ययाकमणोरेति तु प्रकृतत्वात्‌ १५ इतोऽपि नानिष्टादिकारिणां चन््रयोकप्राप्तिः तथा हि-प्चाभ्नेवियायां वेल्थ यथाऽसौ खोकरो संपुयेते छा० ) इत्यस्य प्रतिवचनावसरे श्रयते-‹ स्थेतयो पथोनं कतरेण तानीमानि कषुद्राण्यसकृदावतींनि मृतानि भवन्ति जायसभ्रियघ्चेग्े-

१४८ रिदा क्षितकरता- [ तृती याव्याये-+

तत्तृतीयं सथानं तेनास लोको संपूयते ` [ छ० च| १०।८] इति। त्त्रेतयोः पथोत्यस्याथकथनं विद्याकर्मणोरियिनेन एतयोः. पथोश्ते वियाकमणोरेति विवक्षित- सित्यथः कुतः प्रकृतघात्‌ ` तद्य इत्थं विदुः [अऽ ५।१०।१॥ इतिं या विद्या तया प्रतिपत्तव्यो देवयानः पन्थाः | : इष्टपूर्त दत्तम्‌ [ ° ५। १०। ] इति कम तेन प्रतिपत्तव्यः पितृयाणः पन्थाः कथितः | तत्रैतयोनै कतरेण श्रुतम्‌ अयमथेः-ये विद्यया साधनेन देवयानेऽधिङ्ृता नापि कर्मणा पितृयाने तेषामेव घुदजन्तुरक्षणोऽसकृदावर्ती तृतीयः पन्था भवतति | विद्याकममायेद्धयव्यतिरेवण शुद्र जन्तुमागक्थनादपि नानिष्टादिकारिणां चन्द्रटोकप्राततिसियर्थः तुद्ब्देन चन्द्रमसमेव ते सर्वै गच्छन्ति ` इननिक्योत्यशङ्कानिरासरः सर्वशब्द इ्टदिकारिपर पतरेय- भिप्रायः १७

(~ ननु ˆ पञ्चम्यामाहृतावापः पुरुषवचसो भवन्ति ! छा० ५।३। ] इद्त सस्यानियशदेहावाक्तये सर्वेपां चन्द्रयेकगमनमावदयकमत खाह-- =“ + 0 तुताये तथापटब्धेः १८ तृतीये स्थने नाऽऽटृतिसंद्यानियम्रेऽस्ति कुतः तथोपलब्धेः } जयश्च [ॐ = (~ * (~ = [१ ।श्रयस्व ` [ छा० ५॥ १०।८ ] इलयनेनाऽऽदहुतिसंख्यानियमं धिना देहजननोप- टन्धरियथंः अपि पञ्चम्यामाहृतावापः पुस्पवचसो भवन्ति इति मनुष्यश्रीरदे- तुव्वेनाऽऽदहतिसंल्या संकीत्येते कीटपतङ्गादि्ारीरदेतुतेन अपि ॒पञ्चम्यामाहृतावपां घुरपवचस््वमुपदिश्यते नापञ्चम्यामाहृतो पुस्पवचस्वं प्रतिपिध्यते वाक्यभेददोपात्‌ तत्र येपामारोहावरोहौ संभवतस्तेां पञचम्यामाहृतौ देह उद्रक्रिष्यति अन्येषां तु विनै- वाऽऽदतिसस्यया भृतान्तरोपसृष्टामिरद्विर्ेह आरभ्यत इतिः माष्यम्‌ १८ स्मयतेऽपि लोके १२॥ अपि स्मयते अपि ठेके पुराणादौ स्मर्यते द्रोणधृष्टयुम्नप्रमृतीनां चयो- (नेनत्वम्‌ तत्रश्च संस्यानियमः द्रोणादीनां योपिदधिकरणकाहुलयभावात्‌ धरष्ठ- युम्नादीनां तु योपि्पुरपविपयाहृतिद्याभावात्‌ एवमनिष्टादिकारिणामप्याहतिनियम।मावो ज्ञेयः आहूतिनियमामाव एवायं दृष्टान्तः १९ दरानाच २० अपि जरायुजाण्डजस्वेदजेद्धिलटश्षणे चतुविवे मृतप्ामे मेधुनधर्ममन्तरेण स्वेदजो- द्विजयोर्पत्तिददोनान्न संख्यानियमः इष्टादिकारिणामेव संस्यानियमो नान्य्‌- रेति भावः २०

प्रथमः पादः } बह्यस्‌चवृत्तिः १४९ नन्वण्डजं ज॑।वजमुद्धिजं चेति त्रेविव्यमेव मृतम्रामस्य श्रूयत जीवजं जरायुजम्‌ कथं चातुर्विष्यमत आह-

त॒तीयश्षब्दावरोधः संशोकजस्य २१॥ (३) आण्डजं जीवजमुद्धिज ` [खण ६।३। १] इलयत्र तृतीयेन द्विजचाव्देनेव स्वेदजोपसग्रहः कृतः प्रयेतम्यः सन्नोकजदाब्दः स्वेद जजन्तुव।ची खदजोद्वैनयोर्‌- भयो पृम्युदकोद्ेदप्रभवत्वस्य तुल्यत्वात्‌ स्दजस्योद्विज्जवेऽपि जङ्गमवेन परथकृय स्थाव-

रमुद्ेज्जशब्देनाभेषाय चातुविध्याने्दशस्याविरोध इति भावः २१॥८३) सामाव्यापत्तिरुपपत्तेः २२॥ (४ )

इष्टादिकारेणश्वन््ररोकमारुद्य तस्मिन्यावःसंपातमुपित्रा ततः सानुशया अवरोहन्ती- लुक्तम्‌ तदवरोहप्रकारे<घुना चेन्त्यते तत्रेयमवरोदश्रुतिः-- अथैतमेवाध्वानं पुन- निवतन्ते यथतमाकामाकाशाद्वायुं वायुता धूमो भवति धमो मूत्वाऽभ्रं भवति अभ्रं मृता मेधो भवति मेधो भूवा प्रपषति ' [ छा० ५। १० ] इति येतं यथा गतं ॒तथेयथः अत्र संदययः-किमवरोहन्त आकाशादिस्वरूपं प्रतिपद्यन्ते रिं वाऽऽकाशादिसाम्यमिति तत्र वि तावतप्रा्तम्‌ आकाश्नादि्वरूपमेव प्रतिपबन्त इति कुतः वायुवतीलयादे। भवतिराव्दात्तत्छरूपं गम्यते | एवमाकाशमियत्रापि श्रति- टक्षणयोः श्रुतिन्यीय्या रक्षणा तस्मादाकाश्ञादिस्वरूपं प्रतिपद्यन्त इति प्राप्त नमः आकाशादसाम्यं प्रतिपयन्त इति साभाव्यापत्तिः समानो भावो येषां ते समावा- स्तेपां भावः साभाव्यं साम्यं तस्याऽऽपत्तिः प्राप्तिः साद्व्यापत्तिर्यिथैः | कुतः। उपपत्तेः | अन्यस्यान्यसादद्यमु पयते यथा गोसाद्दयं गवयस्य तु तादाप्यमिय्थः अत आका- शादितुल्यतापत्तिरवात्राऽऽकाश्ञादिभाव इत्युपचर्यत इति माप्यम्‌ २२ ( )

नातिचिरेण विशेषात्‌ २३ ८५)

प्ा्ग्रद्यादिप्रतिपत्तेराकाशादिप्राक्षौ भवति संशयः-किं दीयकारं पृवेसादस्येनाव- स्थायोत्तरसाद्द्य गच्छन्दयुताखकाटमेति अवेदोपाद्‌।नेयमप्राप्तावुच्यते-असव्पकाट- मेवाऽऽकाश्नादिसादद्येनावष्यानम्‌ कुतः धेप्रात्‌ ` इह त्र।हेयवा आओप। धेवनस्पत- यस्िटमापा इति जायन्ते इति त्रदयादिमावमभिधायानन्तरम्‌ अते वे खट दुर्नि- पप्रपतरम्‌ [ छा० ५।१०।६] इति तत्रैकस्य तकारस्य टोपद्छन्दसः दुर्निष्प्रपततरमिति रूपम्‌ अस्माद्रद्यादिभावाद्विटम्बेन निःसरणं भवतीत्यथंः दुनि- पप्रपतरमिति दुःखनिष्प्रपतनमुच्यते किं तु काटव्रेटम्बमात्रम्‌ तदाननं रररानि- ष्पततेमै दुःखस्य सुखस्य वा संभवोऽस्ति तस्माद्र दयादिमावापततेः प्रागव्येनेव काटे- नावरोहः स्यादोते २३॥.(५)

१५० रिद्‌ क्षितकरता- [ तृतीयाष्यये- अन्याधेहठतं पूवैवद्भिलापात्‌ २४

आकाशादाविव व्रीह्यादौ संद्धेपमात्रं किं तु ्र्यादिख्येण मुख्यजन्म विवाक्षितम्‌ ¦ जायन्त इति श्रवणात्‌ स्वर्गे सुकृतमनुमूयावरोहतः पापटरूपस्य स्थावरजन्म- नोऽसभवः तद्धेतोः पद्र्दिसादेवियमानतात्‌ तस्मान्मुख्यं जन्मेति प्राप्ते ब्रमः अन्धेर्जीवेरधिष्ठितिषु त्रीहयादिपु सं्वेपमात्रमुशायिनः प्रतिपद्यन्ते यथा पूवंत्राऽऽकाछ्दौ सष्छषमत्रे तदत्‌ कुतः पुवैवदभिटापात्‌ यथाऽऽकाशादिषु बृष्टयन्तेषु कंचित्कम- न्यवहारं परामृ्येव त्रीद्यादिजन्मन्यपि तस्मान वि्यतेऽत्रानुशायिनां सुखदुःखभोक्तु त्म्‌ यत्र सखटुःखभोक्तृतमस्ति तत्र करममव्यवहार श्व॒तिः परामृद्चति रमणीयचरणाः कपुयचरणा इति अत्र॒ तदकीौतेनान त्रद्यादिकमनुदायिनां भोगसाधनमिति तस्मादपुण्यकृतां चन्द्रटोकादवरोहतां पापफल त्रद्यादिख्पेण जन्म युक्तम्‌ २४

अशुद्ध भिति चेन्न शब्दात्‌ ।॥ २५

ननु पड्ुर्हिसादियोगाददगद्धमाध्वरिकिं कम तस्य॒ तादृशमेव ्ीद्यादिजन्मरूपमनिष्ट- पठं सभवतीत्यते मुख्यमेव त्रीह्यादिजन्मास्तु किमर्थं गौणी कल्पनेति चेन कुतः | दब्दात्‌ अर्जपोमीयं पशुमाटभेत ' इत्यादि्हिसाविधायकरब्दात्‌ ननु स्यात्स भूतानि " इति श्रुतेय॑गौयपञरदिसाऽघर्मसाधनं दिंसावाक्रतुवाहय्हिसावदिति प्रयोगाच्चाधमसाधनं कर्मेति चेत्‌ अत्रोच्यते-- र्हिस्यात्‌ ` इत्युत्सग॑ए सः अग्नीषोमीयं पड्युभाटभेत इति तदपवादोऽयमत्सग।पवादयोश्च व्यव्थितविषयत्यम्‌ उक्तानुमने निपिद्धत्वमुपाधिः तस्माद्विञयुद्धमेव वेधं कम शिषटैरनुष्ठीयमानवान तदोम्पं र्यादिजन्मेति भावः २५

रेतःसिग्यागोऽथ २६॥

इतश्च त्रीद्यादिसं्ेपमात्रं तद्भाव इत्युपचयेते यस्माद्रीह्यदिभावानन्तरं रेतःसिम्भावः आम्नायते यो यो ह्यनमनत्ति यो रेतः सिञ्चति तद्रूयमेव भवति [ छ० ५। १०। ] इति ] चात्र मुख्यो रेतःसिग्भावः संभवति चिरजातो हि प्रा्तयौवनो रेतःसि- ग्मवति तद्भयं ॑तत्समानाकारतामनुशयी भवति प्रतिपद्यत इयथः यथाऽस्िन्वाक्येऽ-, नुशयेनां त्ीद्यादिभावानन्तरं रेतःसिग्योग एव रेतःसिक्वं नतु ॒मुख्यमसंभवात्‌ एवं र्या देभवोऽपि तत्संयोग पएवेव्यथः तदुक्त माष्ये- रेतःसिम्योय एव रेतःसिग्भावोऽ- म्युपगन्तव्य इति २६

योनेः शरीरम्‌ २७।॥ (६ )

ननु रमणीयां योनिमियादावप्यनुश्षयिनां मुख्यं जन्म के वु त्रह्यादावित्रामु्यं जन्मेत्याशङ्कयाऽऽह योने; शरीरमिति रेतःसिग्भावानन्तरं योनौ निधिक्ते सेति

दवितीयः पादः ] बरह्मसूच्रधृत्तिः १५१

योनेः सकाशशायच्छरंरमुत्पयते तदेवानुशायिनां भोगसाधन्वान्मुस्यं जन्म नेतरत्‌ तस्मादरीद्यादिपु सश्येषमात्रमनुराधेनां जन्म मुख्यमिति सिद्धम्‌ २७ (६) इते तुतीयाध्पायस्य प्रथमः पादः॥ १॥

अध तृतीयाध्यायस्य द्वितीयः षद्‌: संध्ये सृरिराहहि ॥१॥

पर्वपदे पञ्चाम्निविद्यामधिङय जीवस्य संसारगतिप्रभेदः प्रपञ्चित इदान तस्यैव नीव- स्यावस्थाभेदः प्रपञ्च्यते एतेन संसारगतिप्रमदप्रपञ्चनेन नानाविधजन्मप्रातेश्वातिदु.:खहेतु- स्वद्िराग्येणं भाव्यमि्युकतै भवति विरक्तस्य तचखंपदाश्रविवेकायायं पाद्‌ आरभ्यते तत्र स्थानतोऽपि [ ब्र°सु०३।२।११ ] इत्यतः प्राक्चंपदाथस्य विवेकः ततःप्रभृति तयद थस्य तत्र प्रथमाधिकरणे स्वपसृषटेमिध्यालं प्रतिपायते आरम्भणाधिकरण प्रपञचमात्रस्य मिध्यालप्रतिपादनेऽपि स्मरस्य शुक्तिरजतादितुल्पध्रोपपादनादपुनरक्तिः तत्राऽऽदौ शङ्का- सूत्दयम्‌ संध्ये सृष्टिः पारमार्थिकी सं्यमिति स्वप्नस्थानम्‌ जाग्रसुपुप्योः संधो मवतीति व्युदत्तेः ° संध्यं तृतीयं स्वप्नस्थानम्‌ ' [वृ० ४।३।९ ] इति श्रुतौ दशनाच्च कुतः यतः प्रमाणमृता श्रुतिरेवमाह- यत्र स्रपिति [ वृ० ४।३। | इति स्वपर प्रहृय अय रथात्रथयोगान्पथः सुज [वृ ४।३। १० | इति

+

निमातारं चेक्रे पुच्राद्यश्च २॥

अपिचेके शाखिनोऽस्मिन्नेव संध्ये स्थने कामानां निम।तारमात्मान पटन्ति- एष सुप्तेषु जागतं कमं कामे पुरपो निर्मिमाणः: [ क० पाऽ इति। तत्र काम्यन्त इति व्युत्पा कामाः पुत्रादयोऽभिप्रेताः तस्मान्निमतृथवणादपि सव्यव्म्‌ प्राज्ञं चात्र निमातारं प्रकरणवाक्यलेपाम्यां प्रतीमः प्राज्ञस्य हदं प्रकरणम्‌-“ अन्यत्र धम।दन्यत्रा- धमात्‌ [ क० २। १४] इति | तद्विषय वाक्येपोऽपि-- | ¢ तदेव शुक्र तद्रह्य तदेवामृतमुच्यते

तस्मिंटोकाः श्रिताः स्र तदु नलति कश्चन ' [ क० ५। ]इति।

प्रयोगश्च--विमता स्वमसुष्टिः सया परमा्मकतृकत्वाउना्रःसृिवदिति तस्माप्पा्- कर्तकत्राज्ज्रसृिवच्छमपुष्िः सत्या

इति प्राति उत्तरं पटति--

मायामात्रं तु कार्स्वनानमिभ्यक्तस्वरूपत्वात्‌ तुशब्दः पूर्वपक्षं प्रतिक्षिपति पृष्टिः सया किं तु मायामात्रं मिथ्यैव \

१५२ हरिदी क्षितक्रता- [ तृतीयाध्याये कुतः का्स्यनानमिव्यक्तस्रूपत्वात्‌ छत्ल्मेव का्त्स्य॑स्र्थं ष्यम्‌ किं पुनर कात्स््यमभिप्रेतम्‌ देदकाटादिनिमित्तसपत्तिरवाधश्च कार्येन देशका ख[दिवस्तुधर्मेणा- सवद्धत्धादिव्यथः हि रथदिः शररीरान्तवंतिंहदयदेशः संचारय।ग्यः संभवति जीवः शररानिरगप्य बहिरेव रथादिना संचरत।ति वाच्यम्‌ क्षणमत्रेण रशतयोजनपयन्त- गमनागमनयोरसंभाविलात्‌ तदुक्त भष्ये-- नहि सुप्तस्य जन्तोः क्षणमत्रेणं योजन तान्तसतिं देशे पर्येतु [ विपर्येतुं ] तत्र साम्यं समाव्यत इति तथा श्रुतिः-- यतरेतःवप्रब। चरति ` [ वृ०२।१।१८ ] इत्युपक्रम्य स्ते शरीरे यथाकामं पितते ' [ वृ० २।१।१८ ] इति स्पष्टं चाभावं स्थादीनां स्परे श्रवयति श्रुतिः. तत्र रथा रथयोगा पन्थानः ` [ व° ।३। १० ] इल्यादि किंच स्वपरो- पटव्धरानां पदार्थानां सप्र एव वध्रे दस्यते कदाचित्तर्त्वेन द्ष्टस्तेदेैव मिरिषेन द्यत इति प्रयोगश्च-सवपरदृ्टिमिध्याऽवियाकायवन्छुक्तेरजतवदिति तस्मान्मायामत्र खप्र- दशनम्‌ ३॥ सूचकश्च हि श्रुतेराचश्चते तद्विदः ४॥

ननु स्वरस्य मिध्यवि तत्सुचितस्य छमभदेः सव्यघ्ं स्यादिति राङ्कानिरसयिदं सूत्रम्‌ सूचकश्च हि स्प मवति भविष्यतोः सा्वसाधुनोः सूचक इत्यनेन सूच्यत स्वप्रस्य निरस्तम्‌ तथा हि सुचकचं श्रयत-

° यदा कमसु काम्येषु च्ियं स्वपनवु प्यति समूद्धिं तत्र जानीयात्तस्िन्छप्रनिददने ` [ छ०५।२९ 1] इति।

तथा 'यदा पुरं कृष्णं कृष्णदन्तं पश्यति एनं हन्तिः [ ए०आ० ३।२।४।१७ ] इलयवमादि तद्विद श्च स्वपराध्यायविदश्वाऽऽचक्षते कुञ्ञरारोणादीनि धन्यानि गद्‌भयानादी- न्यधन्यानीति स्वपतटन्धफढमन्त्रादावपि तजातीयसूचकत्वमेव सुच्यत्वमिति विरोधः रथादिख्ष्टृवश्रतिरनिमित्तत्वमन्नपरा जाग्रततव्यखषटूलपरेति मन्तव्यम्‌ तदुक्तं माष्ये-- मन्त्रदेवताद्रव्यविदोपनिमित्ताश्च केचिशस्वप्राः सवयाथगन्धिनो मवन्तीति मन्यते तत्रापि भवतु नाम॒ सूच्यमानस्य वस्तुनः सव्यवं सुचकस्य ॒चखीदर्नादभवयेव वैतथ्यं बाध्य मानत्वादिति यदुक्त परज्ञकलृकलाज म्रतपु्िवल्छपनसृष्टिः सलेति तदप्यसत्‌ श्रुयन्तरे स्यं विहय स्वय निमौय खन भासा सेन व्योतिपरा प्रष्ठपिति ` [घ० ३। ९. ] इति जीवन्यापारकीतेनात्‌ इहापि एप सुपेषु जागतं ' [ क० 4 `] इति प्रसेद्धानुवादाजजउ एवायं कामानां निम।त। संकीर्यते तस्य तु वाक्यशेषेण तदेव युक्र तद्रदय ` इति जीवभावं व्यावययं ब्रह्मभाव उपदिष्यते तचखमस्याद्धिदिति ब्रहप्र- करणे विरुध्यते तस्मादुपपन्नं स्वप्रष्य मायामत्रं सिद्धमिति ® ।ओ

दवितीयः पादः ] प्रह्मस॒चवृत्तिः १५३

[न

पराभिध्यानात्तु तिरोहितं ततो छस्य बन्धबिपययो ५॥

ननु परस्यैवाऽऽसनऽशओो जीवोऽग्रेरेव विस्फुटिङ्गः क्ततरैवं सति यथाऽभनिविछुटिङ्गयोः समनि दहनश्चक्ती भवत एवं जीवेश्वसयोरपि ज्ञानैशवर्यशक्ती समने ततश्च जीवदैश्वययोमः~ स्सांकत्पिकी सपर रथादिमृष्टिमिविष्यतीति राङ्कायामभिर्धीयते तुशब्देन शङ्क व्युदासः सत्यपि जवेश्वरयेोर्लंदिमवेऽपरि जीवस्यावियव्ेतत्वानेश्वरसमानधमेवं किं तर्हिं तद्विपरीतधमतम्‌ ससारददायां जीवस्येश्वरसमानधमतवं नास्ति वियमानमपि साम्यं तिरोहितम्‌ अवियातत्का- याम्यां व्यवधानात्‌ नन्वेवं कदाऽपि तदश्वरसमानघर्मलं नाऽऽविभवेत्‌ तत्राऽऽह-परा- भिष्यानादिति प्रस्य परात्मनोऽभिष्यानादाविभवति त्कतः, तत इश्वरादस्य जीवस्य चन्धव्रिपर्थयो बन्धमोश्षो मवतः ईश्वरस्खूपापरिज्ञानाद्रन्धः तत्स्रूपपारेज्ञानान्मोक्षः तथा ध्रृतिः--ज्ञत्वा देवं सवरेपादापदानिः क्षीणः केशजन्ममृदयप्रहाणिः [श्वे १। ११ ] इयवमाया “५1

तिरोहितमिवयुक्तं कि तत्तिरोघायकमियाशदङ्क्य तदाह --

दहयागाद्रा सोऽ{¶।६॥

जौवस्येधरसाम्य संसारद्चायां तिरे हितमिदुक्तम्‌ सोऽपि तु ज्ञनि्र्यतिरोभावो देहयोगदहेन्द्ियमनोवद्धिविपयवेदनादियोगाद्धवति यथा भस्मच्छनस्यग्रस्तरोभावस्तद्रत्‌ चा्ञब्दो जबेश्वरयेभेदश्चङ्कानिर।साभः नन्वन्य एव जीव इश्वरादस्तु तिरस्छतज्ञानैश्व- यत्वा देहयोगकस्पनति चेत्‌ नेव्युच्यते नद्यन्यत्व जीवस्येश्वरादुपपयते तच्वमस्या्- भेदप्रतिपादिश्रतिम्यः अत दृश्वरादभिन्नोऽपि जीवः संसारद्ायां तिरोहितक्ञानैश्रयो भवति अतश्च सांकल्पिकी जीवस्य सखम रथादिमृषटिवेटते यदि सकिल्पिकी सृष्टिः स्यात्तं नैवानिष्टं कधचितखमं पर्येत्‌ तस्मदुपपननं स्वपरस्य मायामात्रलम्‌ ( १)

तदमावो नाडीषु तच्छरतेरास्मानिचव ॥७॥

जीवस्य सखपरावस्था चिन्तिता इदानीं सुपुप्यव्ा चिन्यते तत्रैताः सुपुक्तिवि- पयाः श्रुतय भवन्ति कचिच्छयते--तयंत्रेतसुंतः समस्तः संप्रसन्नः स्वभे विजाना- यासु तदा नाडु सुप्तो भवति ) | 8८1 ।३ | इति अन्यत्र तुं नार युकरम्य श्रुयते-' ताभिः प्रयवसुप्य, पुरीतति शेते [ वृं० २।१ ।९] इति। तथान्यत्र नाङयानुक्रम्य ` तामु तदा भवति यदा सुपः सप्र कंचन पर्ययथधास्ि- नप्राण एवैकधा भवति ' [ कौो० ४। १९] इति फचिचच पपोऽन्त्ट्दय आकशिस्तसि्छेते ' [ व° २।१। १९ ] इति तथान्यत्र सता सौम्य तदा सपनो भवति स्रम्पीतो भवति ' [छा 2 १] इति तान्येतानि सुपुस्तिष्यानानि नाञ्यादीनि परस्परनिययक्षतेया मिनानि किं वा प्रर्रपेक्षयकं सुषु-

२९५

१५४ रिद्‌ क्षितक्रता- [ त॒तीयाध्याये-

तिस्थानमिति संश्चयः व्रिकदितानि भवितुमरन्तीति ताव्ाप्तम्‌ एकप्रयोजनतात्‌ यथा ' तरीटिमि भवेव यजेत ` इयत्र पुरोडाशशनिष्पादनप्रयोजनस्यैकल्वेन विकल्प आश्रितस्तथाऽ- त्रपि सुषुप्यास्यं प्रयोजनमेकं तस्मात्कदाचि्पुरीतति कदाचिदन्यासु नाडपु कदाचिद्रह्म- णीति विकद्ये प्रतते व्रूमः एकप्रयोजनघमसि द्धम्‌ प्रधगुपयोगस्य सुवचत्वात्‌ तथा हि --नाञ्चप्तवन्च्ररादीद्ियिषु संचरतो जीवस्य हृदयनिष् ब्रह गन्तुं मा्भृता भवि- ष्यन्ति आमु तदा नाडीपुसु (सु) पतो मवति, [छ ८।६।३] इति) नाडीनां स्तुथ सु( )प्तिकीतैनम्‌ अत एव॒" ताभिः प्रयवसुप्य पुरीतति शेते [वु० २।१। १९] इत्यत्र तृतीयया साधन नाडीनां श्रुतम्‌ (तासु तदा भवति ' [ कौ० ¢ | १९ ] इत्येतदपि यो गङ्खया सागरं गच्छति गत गङ्खायां भवतीतिवदविरद्रम्‌ ` नार्डाघु मु( द) भवति, द्युक्वा तं कश्चन प्ना स्पृक्नति ` [० ८।६। ३) इति वरुवती श्वुतिर्जावस्य ब्रह्मसंपनत्वमेवा- वगमयति पाप्मसश्नामतव्रे हेतुमाह तत्रव श्रतिः-- "तेजसा हि तदा मपन्नौ भवति , [छा०८।६।३] इति तेजोऽत व्रह्म पुरीतदिति दृटयर्पयिषनमुच्यते व्रह्म तु पयङ्कवदा- धारः सुत्राधस्तेवम्‌ | तदभावः स्वपामावः सुपुक्िरियथेः। नाष्वातमनि चकाराुरी- तति सम॒चयेन भवति कुतः तच्छतः उदाहतानां नाञ्यादीनां तत्र तत्र सुषुप्तिस्थान- श्रवणात्‌ सुपरुप्या्यप्रयोजनस्यैकतवाद्धिकस्पो ऽस्ति वाच्वम्‌ एक- प्रयोजनल्वासिद्धेः नाडीनां मार्गव्वात्‌ पूर ततश्च प्राकारदहदयपसिष्टनत्वात्‌ तथाच ना्डद्वारा एरीतति प्रविदय व्रह्णि देत इति भिनकायत्वात्तमुचयोपपत्तिः यः प्र विकल उक्तः सोऽछटदोपम्रस्तवाद नुपपन्नः तथा हि-- यदा जीवो नाडपु रेते तदा ` पुरीतद्रदयवाक्ययोः प्राप्तं प्रामाण्ये परियक्तं स्यात्‌ यप्राक्त प्रामाण्यं स्वी क्रियेत | सथ यदा पुनः पुरीतद्रद्णोः रेते तदा पुरीतद्रद्यवाक्ययोः पूयक्तप्रामाण्यं स्वी क्रियेत ए्स्मीकृतं चाप्रामाण्यं परियव्येतति प्रा्तपस्यिगोऽप्रा्तीकारस्यक्तस्वीकारः स्वीकृतप- सि्यागश्चैति दोप्रचतुष्टयं पुरीतद्र्कोटो तथा नाडीवाक्यकोटावपि दोपचतुष्टये योजिते सल्ठो दोपाः संपयन्ते तस्मात्तमचय एव ग्राह्यो तु विकस्पः ननु त्रहसंपनस्य पुनः संसार्‌ इति चत्‌ उव्यते--यथा सोदककुम्भस्तडागजठे प्रक्षिपतो म्नः सन्प्रधद्न भाति तथाऽन्तःकरणोपाधिको जीवो मायोपहिते ब्रह्मणि सपनो भवतीव विरोधः | अतः प्रदाधोऽस्मात्‌ ॥<८॥(२)

यतः कारणदासमैव सुपु्तिस्यानमतः कारणादस्मादातनः सकाशापप्वोधो भवति

तथाच स्वप्राधिकर्‌ श्रूयते : कुत एतदागत्‌ [वृ २।१। १६ | इयस्

दवितीयः पादः ] ` बह्यसूतचव्रत्तिः १५५

प्रतिवचनावसरे यथाञ्तरेः क्षद्रा विस्ुटिद्गा व्युचरन्येवमेवास्मादातसनः सव॑ प्राणाः [ ब्र०२। १। १० ] इत्यादिना | .सत अगम्य विदुः सत आगच्छामहे [ छा° [६ १०। ] इति | यदि नण््यादीौनामपि सुषुप्तिस्यानवं तदा ततोऽपि प्रवोधः श्रूयते तस्मादप्यालन्येव सुपुिः (२) सएवतु कम।नुस्मृतिकब्दृविधिभ्यः।॥२॥ (३)

यः सुपुप्तौ सति संप्रयमनोऽमूत्स एव प्रतिवुष्यतेऽथवाऽन्य इत्यप्मिन्रिकरणे चिन्त्यते यथा समुद्रे प्रक्षिप्तो जटविन्दुः एव नियमेन पुनरुद्रतुमरक्यस्तथा सुपुप्तौ जीवः एव प्रतिवुध्यत इति नियन्तुमशक्यल्वायः कोऽपि प्रतिबुध्यत इति प्राप्ते व्रूमः त॒नौरथं यः सुप्तः एव प्रबुध्यते नान्यः कुतः कमौदिम्यः अत्र हैतुत्रय विभजनीयम्‌ कमनुस्परतः तथा हि पूरवयुरनुष्टितस्य कमणोऽपरेयुः शेपमर्ुतष्टन्ददयते नचान्येन सामिङ्ृतत्य कम॑णोऽन्यः शेपक्रियायामुःसहते प्रबतितुम्‌ अतिप्रसङ्गात्‌ अन्यत्पक्षे पू्ैुरारव्धस्य कर्मणः स्पृतिनं स्यात्‌ अन्यनिष्ठानुमवसंस्कारस्यान्यस्मर ति परयतुत्वात्‌ शब्दाच्च तस्यैवोत्थानमवगम्यते शरदः सर्वाः प्रना अहरहग च्छन्य एतं ्र्टोकं विन्दन्ति [दछ०८।३।२] इति। “तदद्‌ व्यघ्रो वारसिहोवाव्को वा वराहो वा कीटो वा पतङ्गोवा दलो वा म॒न्ञको वा यद्यद्भवन्ति तदामवन्ति ` [ कछष० ६।९।३ ] इति | व्याघ्रादयो जीवाः सुपेः पूर्व यच्छ रीरं प्राप्य वर्तन्ते एव जीवाः सुतरपरि प्रुध्यमानास्तदेव शरीरं प्राषुवन्तील्यथेः तत्राऽऽममान्तरोव्थाने सामज्स्यर्मयुः विधेश्च व्योतिषठोमादिविधिरनधकः स्यात्‌ सुप्तमा्रस्येव मुक्तत्वात्‌ नच सुपुपौ वरह प्रोतस्य जीवस्य सुक्तवलुनर्धानानुपपत्तिः अवच्छेदकस्यपाधेः सचेन तदुद्रवेन जीवोद्रवसंमवात्‌ तस्पा्यः सुप्तः एव प्रति- बुध्यते (३)

गुग्ेऽ्थसंरद्िः परिशेषात्‌ १०॥ ( |

मुग्धो नाम मूर्छित इति प्रसिद्धिः तु किंमवस्थ इति तत्र विचायते शारी रस्य तिसखरस्तावदवस्थाः प्रसिद्धाः जागरितं सपन: सुष्तमिति चतुर्थी शषरीरादपसृतिः तु पञ्चमी काचिदवस्था शरुतिस्परतिप्रसिद्धाऽस्ति दस्मान्पदवस्था ज्रदादयवस्थात्रयान्त- गैता भिना देति संदाय भिनेति तावस्ा्तम्‌ कुतः श्रताववस्थात्रयव्यतिरिक्ताया अव- स्थाया अप्रसिद्धः एवं प्राप्तेऽभिधीयते तावन्ृषठी जग्रदवस्थायामन्तमवितुमहति विशेष

क. 'इब्रहमटोकं | २क. तं न°।

१५६ रिदीक्षितकृता- [ तृतीयाध्याये

ज्ञानाभावात्‌ नहि मृत इन्दरेविपयानीक्षते जाग्रतः पुरस्य देहो ध्रियते मुग्धस्य देद्य धरण्यां पतति तस्मान्मृ्छ जाम्रत्‌ नापि स्वगनेऽन्तमौवः स्वाभनिकविषयदरनाभावात्‌ } नपि सुषुप्तावन्तमौकः सुुप्यवस्थाटक्षणामावात्‌ सुषुप्तो मुखप्रसादनियतकारोच्छस- निःश्वासनिमीछितनेत्रतादौनि टक्चषणानि भवन्ति मृते तु विक्ृतमुखानियतेोच्छरसनिः- श्वासविस्पुरितनेत्रप्कम्पलादीनि मवन््यतो सुपुष्तावन्तम।वः मृच्धितो नापि मृतः प्राणोष्मणोभावात्पुनर्स्थानाच्च नहि मृतः पुनरत्तिषठति तस्मात्परिरेषादवस्थान्तरमेक मृष्ट तदुक्त भाष्य--न त्रूमा मुग्धऽवसपात्तज।वस्य ब्रह्मणा भवत।ति | तद्यत्‌ सुषुप्तस्य पक्षस्य भवति मुग्धत्वमर्धेनावस्थान्तरपश्चस्येति त्रम इति अवस्थान्तरमत्र मरः णभेव यतो मु मरणस्य द्वारं भवति यततक्तमवस्था पञ्चमी नास्तीति नेष दोषः ¢ अधसंक्त्यभ्युपगमात्‌ नेयमवश्था पञ्चमीति गण्यते कादाचित्कीयं सवप्राणिसाधा- रण। मृ्।ऽत।ऽवस्थ।तं प्रसिद्धा १० ( ¢ )

स्थानतोऽपि परस्योभयलिङ्क सर्वत्र हि॥ ११॥ येन ब्रह्मणा सुपूप्यादिष्ु जीव उपाष्युपद्रमात्संपदयते तस्य ब्रह्मणः सरूपं श्रतिवशेन विचायते सन्द्युभयटिङ्घाः श्तयो ब्रह्मविपयाः ' समैकर्मा सर्वकामः सर्वगन्धः सर्बस्सः * [ छ० ३। १४।२ ] इत्येवमायाः सविदेपटिङ्गाः अस्थुटमनण्वहस्वमरूपमः स्पशम्‌ [वृ ३।८। | इत्येवमाया निविद्नेषिद्गाः किमासुः श्रुतिपूभयिद्ग ब्रह्म प्रतिपत्तव्यमुतान्यतरटिङ्घमिति यदाऽन्यतरटिद्कं तदा किं सविरेषमुत निर्धि- दोपमिति विद्ये उभयलिङ्गमिति तावत्प्राप्तम्‌ कुतः उमयदटिद्गश्रुतिम्यः एवं प्रातेऽ- भिधीयते व्रह्म निरविेपमेव स्थानत उपाधितोऽपि परस्य ब्रह्मण उभयिङ्गतवं नोप- प्यते पारमा्थिवस्यैकस्य वस्तुनो विरद्रोभयरूपतासंमवात्‌ द्युपाधियोगाद्रस्तुनः स्वभावोऽपगच्छति नहि खच्छः कफटिकोऽटक्तकादुपाधितोऽख्च्छो भवति अस्वच्छ- ताभिनिवशस्य भ्रममात्रत्रात्‌ प्रकृते निरविदनेषमेव ब्रह्म शाच्रतः प्रतिपत्तव्यम्‌ माना- न्तरासिद्धपवात्‌ जगक्ततृत्वादिविरेपोपेतं ब्रह्म क्षियादिक सकरकं कायवादित्यनुमाने- पि ज्ञातुं राक्यम्‌ ब्रह्मणः सविशेषलमपासनाथमारोपितम्‌ टि यस्मत्सवत्र वेदान्ते ° उराब्दमस्पशमरूपमव्ययम्‌ [ क० ३। १५ न०ता० ९्मु° ७२} इत्यवमादपरु ।नगुणस्वरूपमेव ब्रह्म प्रतेपादयते ११ भद्‌ देति चेन्न प्रत्येकमतद्रुचनात्‌ १२॥ ननु यदुक्तं निविकल्पकमेवं लिङ्गमेव ब्रह्म नास्य खतः स्थानते बाऽप्युभयटिङ्गलमः- स्तीति तननोपपयते कुतः भेदात्‌ चतुष्पाद्रह्म परोडश्कटं ब्रह्म वामनीत्वादिठक्षणं . बहम वेश्वानरशब्दोदितं व्रहेव्यािमेदश्रवणात्सविरेषवं ब्रह्मणः -स्यादन्यथा निरविषयममेद्‌-

दवितीयः पादः ] बह्यसू वृत्तिः १५७

शारं स्यादिति चनेति व्रूमः कुतः प्रयेकमतद्रचनात्‌ प्रदयुपापि [ मेद्‌ ] शाघ्- मभेदमेव ब्रह्मणः श्रावयति यश्चायमस्यां प्रथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्वायम- ध्यातं शारीरस्तजोमयोऽमृतमयः पुरुपोऽयमेव स॒ योऽयमामा [ वृ०२।५।१| इत्ययकरूपतवश्रवणान मिनाकारत्वं ब्रह्मणः १२ अपि चैवम १३२॥

अपिचेके शाखिन पं भेददशेननिन्दापूवकमभेदमामनन्ति--“ मनसेवेदमाप्तव्यं॑नेह नानाऽक्ि किंचन मृत्योः मृत्युमाप्नोति इद्‌ नानेव पद्यति ' [ क० ४।१९१ | इति ' भोक्ता भोग्यं प्रेरितारं म्वा सवं प्रोक्तं त्रिविधं ब्रह्ममेतत्‌ ' [शे १। १२ ] इति चान्ये शाखिनः समस्तस्य भोक्तृभोग्यनियस्यनियन्त्रादिटक्षणस्य प्रपञ्चस्य ब्ह्मेकस्वभावतामधीयते १२ |

ननु साकारनिराकारप्रतिपादकश्रुतिसाम्ये कथं निरविदपत्वावधारणमियत उत्तरं पठति-

अरूपवदेव हि तत्रधानत्वात्‌ १४

रूपायाकाररहितमेव ब्रह्म प्रतिपत्तव्यं न॒रखूपादिमत्‌ कुतः } तप्प्रधानवात्‌ ¢ अपस्यृटमनप्वहस्वमदीधम्‌--' [ बृ° ] अशाब्द्मस्पशेमरूपमन्ययम्‌ [ क० ३] १५] आकाञ्ञो वै नाम नामरूपयोनिवहिता ' दिव्यो ह्यमृतः पुरुषः सबाह्याभ्यन्तरो ह्यजः ' [ मु० २। १।२] तदेतद्रह्मापूयेमनपरमनन्त- रमवाह्यसयमात्मा ब्रह्म ` [ वृ ° ५। १९. ] इयादीनि वाक्यानि निविरेपत्रहप्र- तिपादकानि सविकेषव्रहमप्रतिपादकानि यानि घाकाद्रह्यप्रतिपादकानि वाक्यानि तान्युपसनाविधिपराणि तत्रावि्द्रेषु वाधः विरदधेपु तु धर्मेषु निगुणश्चुति- प्रावल्यादारोपेण)पासनाविधिपरत्वमाश्रीयते १४

का ताह साकारत्रह्मविपयाणां श्रुतीनां गतिरि्यत आह--

प्रकाशरवचावेयथ्यात्‌ १५॥

यथा सूयादिप्रकादो।ऽङगुव्यायुपाधिसंवन्धदङ्कव्यादिगतजवक्रादिभावमपदयत एवं ब्रह्मापि पृथिन्यादुपाधिसंवन्धात्तत्तदाकारभावमिवाऽऽपद्यते एवमवैयध्यमपि साकारत्रह्मविपयाणां वक्यानां भवति | नन्वेवमपि यस्पुरस्तादुक्तं नेपाधियोगादपि उमयटिङ्गवं त्रह्मणोऽ- स्तीति तद्विरुष्येतेति चेन उपाधिनिमित्तस्य वस्तुधम॑व।नुपपत्तेः ! उपाधीनां मायि- कतान्मायायाश्च मिध्यालात्‌ तस्मा्रह्मणि स।कारतं कल्पितम्‌ १५

आह तन्माम्‌ १६॥

आह श्रुतिश्वेतन्यमात्रं विटश्षणरूपान्तररहितं ब्रह्म--"स यथा सैन्धवघनोऽनन्तरो बाह्यः इत्लो रसघन एवं वा अरेऽयमात्माऽनन्तरोऽवाह्यः इत्लः परहनानपन ' [ इ्र°

१५८ हरेद्‌ क्षितक्रता- [ वृतीयाध्यये- ।५)। १३] इति यथा सैन्धवघनस्य सर्पं सर्व ट्वणरसात्मकमेव रसान्तरं तत्रास्यवमामाऽपि सवाद्याभ्यन्तरं चेतन्येकरसस्वरूप एव खूपान्तरव्यामिश्रः १६ दशयति चाथा अपि स्मर्यते॥ १७॥ परप्रतिपेमरेनैव ब्रम निविंलेपं दर्दायति श्रतिः-: अथात अदिश्लो नेति नेति" [ बृ०२।३।६] : अन्यदेव तद्विदितादथे अविदितादधि: [केर ३] इति। यतो वाचो निवतन्ते अप्राप्य मनसा सह ` [ तेऽ २।४। १] इ्येवमाया घ्वपि रूपान्तरनिपेघनेव ब्रह्मो पदिद्यते-- ज्ञेयं यत्तप््रवक्ष्यामि यज््ञावाऽमृतमश्चते अनाद्‌मत्पर्‌ ब्रह्म सत्तनासदुच्यत ` [ भ० गी° १३१२] इयवमायासु १७ अत एवचोपमा सुधकराद्वित्‌ १८॥ यत एव चायमात्मा चतन्यरूपो निवि्ेपो वाच्रनसात)तोऽभिन्न उपदिद्यते ! अत एवास्य श्रुतिप्रु जटमसुयकादिवदि्युपमा श्रूयते यथ। द्ययं ज्योतिरात्मा विवस्वानपो भिना वदहुधैकोऽनुगच्छन्‌ उपाधिना क्रियते भदख्पो देवः क्षत्रेप्वेवमजोऽयमाप्मा ` एक एव तु मतात्मा मते भते व्यवस्थितः | एकधा वहृधा चैव दद्यते जख्चन्द्रवत्‌ ` [ व्र विं० १२] इलेवमादिषु १८ अत्र शङ्कते-- अम्बुषदयहणान्त॒ तथात्तम्‌ १९ तथां जटसुय।दिवुस्यतवं व्रहमणे। नेपपयते कुतः अम्बुवरदम्रहणात्‌ अम्बुनीवा- म्ुवत्‌ यथा मृत। देशान्तरस्थः सूयादिः तस्मापपरथगमृतं विप्रकृष्टदेदास्यं मूर्तं जक तत्र सृयदिः ्रतिविम्बो युक्तः नत्वेवमात्मा मृतेः नचास्म्पृधगमृता विग्रङृष्टदेश- स्थाश्चोपाधयः आल्मनः सवेगतवात्सवीनन्यत्वाच प्रतिविम्वितुमईतीति दृष्टान्ता सिद्धिः १९ एवं शङ्कायां प्राप्तायां परिदारमाद-- व॒ द्धिद्वासमाक्तुमन्यमावादुमयसामञ्जस्यादेवम्‌ २० यदुक्तं दृष्टान्तो नोपपयत इति तदयुक्तम्‌ | दिवक्षितंशे टष्टान्तसमवात्‌ हि द्ठन्तदाठन्तिकयोः सवसाम्य केनचिदर्दायितुं श्रल्यम्‌ सवसाम्ये दृष्टन्तदाष्टान्तिक- भावोच्छेद्‌ एव्र स्यात्‌ किं पुनसर ॒साद्दयं तत्राऽऽह--दद्धिहासमात्तुमिति जल्गतं

द्वितीयः पादः बह्यस्रवृत्तिः १५९

(क)

हि सुथप्रतिविम्वं जय्ढृदर वधते जटहासे हसति जटचटने चरति जटभेदे मि्यत एवं जचख्धमानुयायि भवति तु परमाधतः सयस्य व्रिभ्बरूपस्य तदस्ति एवं निर्विषय

व्यापकस्यापि ब्रह्मणो देहादुपाव्यन्तमौवादुपाधिधमीन्बद्धिहसादीन्परतिविम्बो जीवो भजते एवमुक्तप्रकारेणोभयोृ्टान्तदा एान्तिकयोः सामज्जस्यादूपिरोघ इति शेषः २०

ननु परस्य देहादिप्रवेश्लो येन तदुपाधिव्द्धयादिकमत आह--

दशाना २१॥ (५) दीयति श्रृतिः--* अनेन जीवेनाऽऽमन।ऽनुप्रविद्य ' [छ० ६।३।२] शदशंनाद्विययैः तस्मायुक्तमेतदत एवोपमा सूर्थकादिवदिति ॥२१॥ (“)

करुतेतावच्व प्रातपेधाते तता तरवाति भयः २२॥

दे वाव ब्रह्मणो सूये मृतं चामूर्तं च› [चब्रृ° २।३॥। १] इ्यक्षिन्त्राह्मणे महता प्र प्रधेव्यत्तन।टक्षणं मूर्तं रूपं प्रपञ्चयान्ते ब्रह्मोपदेष्रमिदमुक्तम्‌ अधात आदिशो नेति नेति [व्रृ० २।३।६] इति अस्यायमः-अथ रूपद्रय- कथनानन्तरं रूपिणो ब्रह्मणो व्यक्तव्वात्‌ “नेति नेति ` इव्येवं ब्रद्मोपदेश इति। तत्र पूवप्षी मन्यते जगत एकस्यैव निपेधने द्वितीयो नेति शव्द निरर्थकः स्यात्‌ अतो दवितीयेन ब्रह्मामिं निषिध्यते प्रकरृतघाविद्पाद्रपद्रयव्रह्मणोद्र॑योरपि निपेध्यघवादिति प्रप्ते व्रूमः | ब्रह्मणो निपेघः क्रियते सवेनिपेघ्रे शृन्यवादप्र सङ्गात्‌ चेष्टापत्तिः निरधिष्टानश्चमासंभवात्‌ तस्माद्रपद्रयनिपेधोऽयम्‌ तदाद प्रक्रतैतादवं हि प्रतिपेधरतीति | प्रकृतं यदेतावत्पाशिश्छेनम्‌ भावप्रत्ययो विवक्षितः: मर्तं चामृ4 आयं मतत्रयं मूर्तम्‌ अन्यं द्ुयममृतम्‌ तदुभयमितिग्नव्देन संनिहि- तावटभ्बना निदिद्य नकार निवेधति | नकारद्रयं रूपद्रयनिपध्ाय तदुक्त माष्यका।र्‌ रिचिद्धय (द्धि) [परमाथंमाटम्ब्या परमार्थं प्रतिपिध्यते यथा रञ्च्वादिपु सप्ादयः तच परिशिष्यमाणे कर्मिमधिद्रविऽवकल्पते कृलखप्रतिपेधे तु कोऽन्यो भावः परिशिष्येतेति किच तत्रैव भाष्य उक्तम्‌ नापि व्र्मप्रतिपेध उपपरयते| ब्रह्म ते. ब्रवाणि" [ वृ०२।१। १] इ्युपक्रमविरौधात्‌ | ˆ असन्नेव भवति असद्रद्येति वेद्‌ चेत्‌ ' [ते०२।६।१ ] इ्यादिनिन्दाविरोधात्‌ ˆ अरस्तघ्येवेषटन्धव्यः [ १३ ] इत्यवधारणविरोधात्‌ सरेदान्तकोपप्रसङ्गति द्रौ चतो प्रतिप्रधो थासं्यन्यायेन द्वे अपि स्पे मृतापू्ते ब्रह्मणि मायया कल्पिते प्रतिपेघतः | किच अथात अदिः [बरृ०२।३।६)] इति महता संरम्भेण व्रह्मोपदषटु प्रतिज्ञाय तदरेव ब्रह्म निषेधन्ती श्रुतिः कथं व्याहन्येत व्रह्मानेपये वाक्यदोपश्च सव्यस्य सव्यम्‌ ` [ वृ 1] इयेवंखूपः पारमाधिकसव्यपयो सगच्छेत तस्माद्र्यवसानोऽय प्रतिपेघ्र। नाभावावसन इतिं सिद्धम्‌ २२९

१६० हरिदक्षितकृता- [ तृतीयाध्याये

तदव्यक्तमाह हि २२॥ यत्तसप्रतिपिद्रद्रपद्वयादन्यदर्‌ ब्रह्मस्तिचेकस्मान्न गृह्यत इति शेङ्कायामाह-- तदव्य क्तमिति अनव्यक्तमनिन्दरियग्राह्म्‌ सर्वददयसाक्षिघात्‌ तदुक्तमाचायभगवतदिः-- रूपं दयं टेचनं दक्‌ तदृदयं टक्च मानसम्‌ ददया धीडत्तयः साक्षी दगेव तु द्यते ` इति आह हि श्रुतिखिमाह--“ चक्षुपा ग्यते नापि वाचा ना्यर्दवेस्तपसा कमणा वा) [मु० १८ ] इ्याया अन्यर्दवेन्दियान्तैेः तपसा कच्छादिना कमणाऽग्निहोत्रादिनेति तदथः स्पृतिरपि-- अव्यक्तोऽयमचिन्योऽयमविकार्योऽयमुच्यते! [ भ० गी० २।२५ | इव्याया॥२३॥ अपि संराधने प्रव्यक्षानुमानास्यापर २४॥ अपिचैनमात्मानं निष्प्रपञ्चमन्यक्तं संराधने ध्यानकाटे योगिनः पद्यन्ति 1 कथमेतदव- गम्यते-संराधने पद्यन्तीति प्रयक्नानुमानाम्याम्‌ शरुतिस्पृतिम्यामियथैः तथाहि शरतिः-- ˆ पराञ्चि खानि व्यतृणत्छयंभृस्तस्मात्पराद््‌ पद्यति नान्तरात्मन्‌ कशधिद्धौरः प्रयगात्मानमेक्षदावृत्तचक्षुरगृततमिच्छन्‌ ` [ क० ४।१ ] इति अस्यायमथः--स््यंमूरीश्वरः सं श्रोत्रं तदुपटक्षिता सर्वैन्द्रियाणि खानि पराचि वहिविपयाणि | व्यतुणद्धिसितवान्‌ यथाऽऽमान द्रष्टुं शक्नुवन्ति तथा ृतवानियथैः। तस्माद्धेतोः पराङ्‌ परयति सवरटोकः नान्तरात्मन्‌ अन्तरात्मनि , विषये प्यति अन्तरात्मानं पदवर्तत्यथः कश्चिद्रीरो विवेकी प्रसगात्ानमेक्षत्‌ आवृत्तचश्ुर्परते- च्यः किमधेम्‌ अमृततवमिच्छनेति स्मृतिरपि-- यं विनिद्रा जितश्वासाः सताः सयतेन्धियाः | उ्योतिः पदयन्ति युज्ञानास्तस्सै योगात्मने नमः | म० भा० १२। ४७ ।८४॥ व्यादया २९४ 1 नन्वाराध्याराधकमवेऽम्युपगम्यमने सति भदः स्यादत आद-- प्रकाादिवचवेशेष्यं प्रकाशश्च कर्मण्यभ्यासात्‌ २५॥ ` यथा सवितूप्रकाशस्यव्ैशोष्यमभेद्‌ः तथा जीवपरमात्मनोरपि ।- प्रकाशस्य भेदप्र सकि दशंयति-प्रकाश्चश्च कर्मणीति क्म॑कार्यम्‌ सामान्येनैकवच॑नम्‌ कर्मणि कर्यिध्वियथः जङ्गुर्पादुपाधिषु प्रकाशञस्तत्तदवच्छिनितया भेदेन मास्भानोऽपि वंसतुतो यथा भिद्यते तथाञत्रियया मिन्नतय। भसमानयोरपि . जीवपरमात्मनोरभेद श्व पारमा्थको मन्तम्यः कुतः अभ्यासात्‌ वेदान्तेषु पौनःपुन्येन जीवपरमासनेरि क्यप्रदिपादनादियथः

दवितीयः पादः ] ब्यसूत्रवृत्तिः। १६१

अतोऽनन्तेन तथा हि लिङ्कम्‌ २६

यतो जीवस्य परमात्ममेदो दि वास्तवः, भेद्रस्वात्रियकः, अतः कारणादनन्तेन परमात्मना गच्छत्येकतामवियानिदत्त तथा हि चिवि श्रतिरियथः। ‹सयोहवे तत्परमं ब्रह्म वेद ब्रह्मैव भवति [ मु ३।२।९ ] : वरव सन्त्रहमप्येति ` [ वृण ४।४।६ ] इत्यादि २६॥

उभवव्यपदेशाच्यहिङ्गण्डरवत्‌ २७॥

तस्मिनेव सराध्यसराधकमवि शङामुच्थाप्रयति सूब्रदयेन तथा हि जौवपरमास्मनो - मेद क्दिद्रेदान्त उक्तः ततस्तु तं॑पर्यति निष्करटं ध्यायमानः ' [ मु° २। १।८ ] इति ध्यतुष्येयमनेन द्घुदछन्यमवि१ [ ] परार पुरपसुयैति दिव्यम्‌ ! [ मु०३।२ ८] इतिगन्तृमन्तव्यभव्ेन ` यः सवर।णि मृतान्यन्तरो यमयति ' [ वरृ° ३।७। १५ ] इतिं नियन्दनियन्तन्यभवेन भदव्यपदेशत्‌ क्चित्त तणे- रेवाभेदो -व्यपदिर्यते तमसि ' [ छ० ६।८।७] ° अटं ब्रह्मास्मि ` [ वु १।४।१० ] ब्रह्मैव सन्‌ ब्रह्मप्येति [वृ० ४। | ] इत्यादा } तत्रव सति ययभेद्‌ एवैकान्ततेा गृह्येत तद्या मेदन्यपदेदे। निराश्रयः स्यात्‌ अत एवोभयम्यप- देशादाहिवुण्डख्वत्‌ अत्र त्वम्‌ यथाऽहेसियमेदः कुण्डटमोगप्रांयवक्रतादिसंस्थान- विरेनैर्भेद एवे अवपरमात्नोरपि मेदायेदाविति॥ २५७

प्रकाशाश्रयवद्रा तजस्त्वात्‌ २८

अथवा यथा प्रकाश्चस्तदाश्रयश्च सविता तौ नायन्तमिनौ उभयोर तेजल्धाविनने- पात्‌ अय मेदव्यप्दे्लमाजो भवतः तद्रदिहापीति यत्त॒ कध्िदाहास्मिन्पदि भगवति भक्तिः कतेव्येति प्रतिपा्यत इति प्रतिज्ञाय भक्तिश्च माहास्यज्ञानप्वकः स्नेह इति तदटक्षणसुक्छा तत्र॒ मगवन्मदास्मयप्रतिपादकःन्दतुन्यदद्थे भगवद्वक्तिः काय वेति सदये नेति प्राप्तम्‌ निगु, भक्त्ययोगःत्‌ आनन्दादनां सखख्पताभ्युपगमात्‌ दयभेदे गुणगुणिभावः सेभवति एवं प्रति सिद्धान्तमाह--उमयव्यपदेश्च टिकुण्डल्वत्‌ | कतन्येव भगवद्भक्तिः श्रुतिषु गुणसरन गुणितेन चच्युभयथाऽपि व्यपदेशात्‌ अभेदेऽपि व्िशेषवदहुणगुणिमाव उपपदयते अहिवुण्डट्वत्‌ यथाऽहिः कुण्डल चलयमदेऽपि भद~ स्तद्रदिति तदसत्‌ व्िक्ेपस्यापि भगवदमिनव्वात्‌ तेनेव जीवेश्वरयोरपि भेदा | अस्मस्सिद्रन्ते विशेषे मप्रियनधन्तरम्‌ मायेव व्रिरिपो नम तेन भदः कल्प्यत दति तुर्रुतेः २८

एवं शङ्कायां प्रस्तायां समाधत्ते सूत्रकःरः-

पूरवद्र पतै यथेपन्यस्तं प्रक शाद्िवचपरेशेष्यम्‌ ` [ व्र०° मु० ३।२ २५] इति। २१

१६२९ हारद।श्वतक्रता- [ तृतीयाध्यये-

तत्र यथाऽऽविद्यका भद्रा प्ररमा्िकं इद्युक्तं तथवात्राङ्खकतव्यम्‌ मेद्‌ामेदयोरत्र वररेध्रत्‌ ¦ यदि पुनः पारमाधक एव वन्धः स्यात्तदा निराकर्तुमशक्पवान्राक्ष्ाच्चतै- प्रसज्ञत अभेदमेव हे श्रतयः प्रतिपादयन्ति भेदम्‌ तस्य प्रयश्चसिद्धप्वात्‌ तस्मत्‌ प्रकःश्चवचवदाष्यम्‌ ' दयप एव सिद्धन्तः ६९ | प्रतिपधाच्च २० 1(६)

उतश्चप एव सिद्धान्तः सरमाकःरणात्रमःत्व्नोऽन्यं चतनं श्रुतयः प्रतिपैधनति |

नैन्योऽतोऽ्ि द्रा ` [ वृ० ७। २३] अथात अदिन्ञो नेति नेति" [ वर २।३ | ] ' तदतद्रद्यापवमनपरमनन्तरमवःद्यन्‌ ` | [वृ २।५। १९ इयव्रमःव्ाः तस्मद्रष्मव्यतिरिक्तप्रपचनिराकरणाद्रह्यमात्रपरदपनच्चप एव सिद्धान्तः यत्तु कश्चदाद--पृववद्रा' यथा काटस्य पूर्णमिदेऽपि पूवः का इति विगेफणविकेष्य- भाव विद्रापक्छत्तथा गुणःतमकस्यापि ब्रह्मणो विपदेव गुणि ब्रह्मेति विशपणविदेष्य- भाव इलः ननु किमनेन विक्ञेपानुसरणङ्केरेन गणगुणिनेर्भद्‌ एव स्वी क्रियतामत अःह -प्रातेपवच ` ` एकमवाद्रर्तयं व्रह्म ' [ छ० ६।२। | "नह नानाऽ स्ति किचन ` [घ्रु० 2 ¢ | १९ ] इति मेद्य प्रतिपेधादियथः अतो गणिनि हरौ मक्तिसमव।ुक्तं तन्मादास्यव्रणनमिति तदसत्‌ विदरोपद्यापि स्वरूपमात्रतया तद्र टदियस्य.्यपावर्कलात्‌ एकय्रातिपरदिकाशस्य तनप्यङ्खकारात्‌ किंचायं सगुणवदो निगुणव एव॒ पर्यवस्यतीति नास्माकं दृप्यः प्रघ्युतास्माकं व्यवहारिका गुणाः सन्ति तन्मते तेऽपि सन्तीति विपर्दतोऽयं सगुणवादः | विस्तरस्तु तच्कस्तुमे द्रष्ट व्प॒ः}| || (६)

परमतः सेतून्पानसंवन्यभेद्व्यपदशेभ्यः॥ ३१

यदैतद्रह्य ` नेति नति ` इति द्दयप्रतिपेप्रेन निघ।रितिम्‌. अस्.त्परमन्यत्त रमस्ति वति श्रुतीनां विप्रतिपत्तमवति संखयः तत्र नि तावप्राप्तम्‌ तस्मादपि ब्रह्मण।ऽ- द्रस्वस्तति कुतः सेतृन्मानसंवन्धभदटक्षणानां चतुर्ण हेतूनां व्यपदयरात्‌ £ अथ आत्मा स्तुतिः ` [छा० ८।४। | इति सेतुत्वं व्यपदिद्यते तत्र यथा टके सेताः सावश्रेकतवःसेतुं तग्वौ जाङ्खटं प्रतिपद्यते तथा ब्रहणोऽपि सेतुघेन जग- द्रिव.र काद्र तत्वा गन्तत्भेनान्यन केनाचिदवद्यं भवतत्यम्‌ उन्मानव्यपदेराश्च श्रयत -: चतुष्य्र्य पे उकं ब्र ' इते तचेन्मानं सदितौय एव गवादौ दरवरं नद्वि्वघ् कुत्र चत्‌ तथां संवन्धव्यपदेश्यऽपे श्रयते-- सता सौम्य तदा संपन्नो मव- ति: [छः ९,८। १] इति। संवन्धः सदयद्र्यगेऽन्यस्य जीवस्य व्रिय-

(त

मानता भ्वकरस्यते तथा ` अष्मा वा अर द्रट्पः ' इति भद्यपदरशोऽपि ३१॥

दवितीयः पदः ] व्रह्म सत्रव॒त्तिः १६२

~+. -८ एवमतभ्या टेतुम्यी ब्रह्मण <न्यद्रस्वस्तीवयवं प्राति सुत्रकार्‌ आह -- सामान्वात्त ॥३२॥ तुश्य्ट्ः पक्षत्याव्रयथः | ` सदेव संम्यदमग्र आसीदकमवाद्वि्तीयं त्रम ` [ छाः 2 1] दयपारणात्‌ | ण्कवज्ञ नन सवज्ञानप्रतिन्नानष्च व्रह्मव्यतिरक्तै- किमपि वरह्वस्ति नच सतुष्यपदशन। वस्वन्तरमृचक इति वाच्यम्‌ विधरारकत्वस।मा- न्यात्सेतुशव्दग्रयोगात्त्‌ अत्र सतुत सतरिनिं प्रक्रत अत्न स्तक्ते जगन्मयादानां विधारकलवं सतुत्वसामान्यात्‌ सजातीयादि व्रेविधपरिच्छेददन्यध्रान व्रहमणोऽन्यद्रस्वन्त- रमस्ति यत्त॒ कथिदाह -भगवनिष्रमानन्दादिगुण्जातं टौकिकानन्ददरः सकाशःपपरं विखक्षणम्‌ कुतः टो किकानन्दादवसेभावितस्य, सतुध्वदववैटश्नण्यस्य व्यप्रे्ादविति |, तदसत्‌ ' एतस्यैवाऽऽनन्दस्यान्यानि मृतानि मात्रामुपजीवन्ति ` [व्र ¢ | |, ३२ |] इादिश्रुतिविर)धात्‌ सत्ता चितिः सुखं चेति. स्वभावा व्रह्मणघ्रपः उपाधिमेदभयन्ते तारतम्यं .यन्यपि `

|+

्‌।तेव्योमस।

*

टेताविरधाच |. ३२.

बुद्धयथः पादवत्‌ ३३ यदप्युक्तमुन्मानव्यपदेशादस्ति व्रह्मणः परमिति तद्राभिर्यतं उन्मानव्यपेोऽपरि ब्रह्मव्यतिरिक्तवस्तुसाधकः विः तहिं बुद्धयः उपासनाथ इयथः तत्र दृ न्तः- पादवदिति | यथाकापःप्रण व्यव्रहारसकयौय एाट्‌वरिभागः कल्प्यत सवदा स्रः सकटेन कापपणन व्यवटतुमशक्यत्रात्‌ णवं निविदा ब्रह्मणि सर्वषां बुद्धिसमाधानासंभवारम- नदबुद्धचनुग्रहाय सगुणणोपासनःक्तेयधः | ३३ जवगिष््यपदेराद्रयस्य त्रम. -- स्थानावे२पाट्यकाशञादिवत्‌ ३४. संव्रनघव्यपदेशादरेदन्यपदेयाच ब्रह्मणः. एरं दष्वम्तोति यदुक्त तदप्यनुपपन्नम्‌ स्थ.न-. येप्ादुपाधरवरेपाद्यपदश्रयेपरप्तेः; }; तथा दि--वुद्धवाद्ुपाधिस्थानविरोषये।गादू रतस्य ्ेपज्ञानस्यापाध्युपशमे उप्‌ एव प्ररमत्मना संवन्ध उन्युपाध्यपेश्नयापचर्यते परिमितववपरक्षया तथा मदव्यप्ोऽपि वहम उपाथिमद।यश्चयेवे परचयते स्वरूपभे- दापश्तया प्रकाशवाद्‌।त द्ष्टान्तः | यथकस्य प्रकाञस्य साेत्रस्य चान््रमस्तद्य वेपा- विधीगदुपज्ञातविदरोपस्येपाष्यवश्यवत सेदव्यपदयनौ मवतस्तद्रदिति माघ्यम्‌ संवन्धन्य-

१६४ रिदीक्षितकरता- [ तृतीयाव्वये-

पदेदाश्योपाधिनाद्चमपेश्य घटमङ्खे घश्च एव॒ महाकारवदुषचयैते भेद्व्यपुदेदश्रोपाथ्यु- दरवमषय वटाकाशमहाकाशवदुपपद्यत दव्यभिप्रायः २४ ।| उपपत्तेश्च ३५ सवन्धभेदव्यपदैशावुक्तप्र रेभ वे परपयेते समर्पतो मवति ` [ स० ६।८॥ १] इति स्वूपसंवन्धम,मनन्ति नच चैत्पस्यप्ययः संभवतीव्युपाधिक्ृतस्वरूप्‌- तिर घानच्छप्यय उपपनतरः अयमाता ब्रह्य ` [ बु £ | ४।५] इत्यायमे- दश्चतिविरोघाच भदोऽप्यैपाधिक एवोपपनतरः २५ एवं ब्रहमन्यतिरिक्तकरतुसाघकदेतुनन्यथापिद्धवेनोन्मध्य ्वपृश्चसाघकं हैवन्तरमाह--- थाऽन्यप्रतिषेधात्‌ ३३ ˆ यस्मालपरं नापरमस्षि किंचिदस्मान्ा्रीयो व्ययोऽक्षि कथित्‌ ' [धरै ९] £ पुरुप दं सर्वं ? [ श्वे १५ ] ` सवं स्चिदं ब्रह ` [ छा ३। १४६१] ¢ नेह नानाऽस्ति किंचन ' [व° ।९ १९ ] इ्यादिनाऽन्यवस्तप्रतिषेधादपि प्रमात्मनोऽन्योऽन्तरःप्मऽस्तीव्यवधायते तस्मद्रह्मलः सकाशदन्यच्चेतनं वस्तु नास्तीति सिद्धम्‌ यत्त॒ कश्चिदाह--ननु ब्रह्म नाव्यक्तम्‌ ध्यानकाटे चित्ते प्रतीय- मानत्वात्‌ च॒ ध्यानकाटे प्रतत द्र्य ध्यातुवरहूवेन बह््वापत्तेरेति वाच्यम्‌ स्वरूपमेदामेदामावेऽपि ब्रहमरूपाणां नानालाम्युपगमेनेष्टपत्तेः अन्यथा ध्यानवेबध्याच् हि यस्य वस्यचेदूव्यानाद्र फटं ददातीति युक्तम्‌ अतिप्रसङ्गात्‌ एवं प्रत्ते सिद्धाः त्तमाह--तथाऽ््यप्रतिपेधात्‌ ध्यानकाटे प्रतीतस्वेन ब्रह्म त्यक्तमिति मन्तव्यन्‌ प्यानकाटे प्रतीतस्यत्रह्यवात्‌ यथा खु जीवानन्द्‌दीनामल्पवा्पृणेस्य ब्रह्मानन्द देस्तत्ते भदस्तथोप्रासनाकाटे प्रतीतस्य व्यक्तवादव्यक्तस्य्‌ द्रह्मणस्ततो मेद एकः। * यन्मनसा मनुते येनाऽऽदगनो मतम्‌ ' तदेव वरह ववं विद्धि नद्‌ यदिदमुपसते ' [ केनोर १।५| दति श्रुयोपास्यस्य व्रह्मवप्रतिपेधाच्च उक्तं ब्रह्मतर्के-- .* प्रह्यन्ति परमं ब्रह्म चित्त यतप्रतिविख्ितम्‌ तदपासन्‌ भवति प्रतिमेपासनं यथा ` इति तदसत्‌ | तथा हे यन्युपःस्यं ब्रह्म तद्येपासनाविध्य.तर्गता ब्रहमदाव्दा अत्रह्मपसः एव स्युः ब्रह्मण उुप्सनाभिर्ुविपयलेऽनुपस्यवायोगात्‌ न॒हि सभवद्युपासनाविःघे-

पूपास्यसमधके; पतह्योपास्यतया सम्यत उपरस्य न्‌ सवतीति मुक्तानामपि चिद्रूपः

द्रितीयः पादः ] बह्यसूचत्रत्तिः। १६५

णापि मनसाऽनुपास्यवप्रसङ्गाच्च ब्रह्मतव॑,वचनस्य कस्पिताद कर्त्त ऽप्यज्नमेदिजन- मरीहनाधताच्चेति दिक्‌ | ३६ अनेन स्बगतत्वमायामङब्दार्भ्यः ३५ ( ७)

अनेन सेतृन्मानादिव्यपदेशनिराकरणनान्यप्रतिपेधनेन सवगतलमासमनः सिद्ध भवति अन्यथा तन्न सिध्येत्‌ | सगतत्वं चास्याऽऽयामश्चब्दादिभ्योऽवगम्यते | आया- मरशब्दो व्याप्तिवचनः शब्दः | यावान्वाऽयमाकाश्चस्तावानेपोऽन्तहद्य आकाशः छा १।३ ] आकराश्चवत्सवेगतश्च निलयः ` | ज्यायान्दिवो ज्यायानाकाश्ञात्‌ द° प? १०।६।२।६ ] इयादिशब्देभ्यः | यद्यपि तदनन्य्मिलत्र सवेप्रपञ्चस्य मिध्यातमुक्तं तथाऽपि सेव्वादिम्यपदश्चानिमित्ताशङ्कानिरासायेदमधिकरणम्‌. ३७ (७)

फटमत उपपत्तेः ३८

तस्येव ब्रह्मण इदान व्यवहारदशायां फट्दातुचं प्रतियते | यदेतद्रतिप्राणंषटानिष्टन्यामि- घ्रटक्षणं त्रिविधं कर्मफटं किं कर्मणः कारणमृताद्भवाति किं वेश्वराद्भवतीति सदये सिद्धान्ते- नोत्तरमुपक्रमते ईइशवरादेव तत्फटं मवितुमहति कुतः उपपत्तेः सर्वगस्य सरमैगक्त- रीश्वर्येव कर्मणां तत्तकमानुखूपफटदानसामध्यमुपपयते | कम॑ण आश्युतरविनारिनः काटान्तरभाविफट्दाने हि नैव सामध्यमुपपद्यते ह्यभावाद्रावोपपत्तिः संभवति सधे।च्येता- पृवतफलमुत्पस्यत इति तदपि नोपप्यते | अपूवस्याचतनस्य॒चेतनेनाप्रवतिंतस्य फल दानसामर्ध्यीभावात्‌ तस्मादीश्वर एव॒ तत्तत्कमौनरूपं जीवानां फट ददातीति सिद्धम्‌ ३८

श्रतत्वाच ३०

केवटमुपपत्तरवेश्ररं फलहे कल्पयामः तहिं श्रतलात्‌ | तथा दि श्रतिः-- वा एप महानज आस्माऽनादौ वसुदानः ' [वृ £ ।४।२४] स्येव मादिका ३९ धम जेमिनिरत एव ४०॥

मतान्तरमाह जैमिनिस्वाचर्यो धर्म॑ फट्दातारं मन्यते | कुतः अत णव | उपपत्तेः श्रुत्वा स्वगकामो यजेत ' इति विधिश्रुतेय।गस्य स्रगरूपफटं प्रति साध- नतव श्रुतम्‌ अन्यथा ह्यननुष्रातृको याग अप्येत तथा उपरशचवैयर््य यात्‌ तस्मा दम एवापतद्वारा कर्मपट्मनुषातुददाति किम तत्रेश्रपेशषेति

पर्वत बाद्राधणो हेतुप्यपदेक्ात्‌ ) वशब्दः पूर्वपक्टनिरासाथैः व्राद्रायण आचारः पूव्तमेवेशवरं पारदेतुं मन्यते

|

केवखात्कम्णोऽपुवाद्रा केवस्रटं जायत इखयं पक्षो साधुः कुतः दैतुव्यपदेशात्‌।

१६६ रिदी ध्ितक्रता~ [ चृतीयाध्याये- धम।चमेय्‌रपि कारयितृलनेश्वर एव देतुरेति व्यपदेशात्‌ : एप यव साधु कम कारयति तं यमभ्य खोकेम्य उन्निनीपरत पपर द्यवासाघ्रु कम कारयति यमप्रो नेर्न.परत ' [ ३1 <| इति श्रयते स्पते चायमर्थो भगवद तासु--

योयो यांयां तनु भक्ताः श्रद्रयाऽचतुभिच्छते }

तस्य तस्याचदां श्रद्धां तामव विदधःम्पहम्‌ ||

तया श्रद्धया युक्तस्तस्या रघ्नर्माहते |

टभत ततः कामान्मयैव विदितानि तान्‌ ` [ भ० ७।२१]

सववेदान्तेषु चश्वरेतुका एव सृषटयं व्यपदिदयन्ते तदेवश्वरस्य फरदेतुरं यतस्क- मनिरूपराः प्रजाः सजति कृतप्रयत्नापिश्चघनिशवरे वेपम्यादिप्रसङ्कः तस्मादीश्वर एष पःटदातेति सिद्धम्‌ अस्मिन्पदिऽष्टावधिकरणानि त्र स्प्रसृष्टिमध्यावेन कलतृदिरा- ध्यासिकतादसङ्खिवं जीवस्योक्तम्‌ सुष्रतो व्रह्मक्धन तदैवासद्ेव दृट॑कृतम्‌ तस्थव पुनः प्रवेधेनानियवशषङ्कानिरासः मूढदा सवैग्यवहारदेपेऽपरि जीवनाशदाङ्कानिरासः | इलयपिकरणचतुष्येन व्रपदाधः शो धितः अनन्तराधिकरण चतुष्टयेन तव्यदाथः शोधितः + तत्र प्रथमेन ब्रह्मणो नीरूपले द्वितीयेन निवेधाविपयव्ं तुर्त।धनाद्विद।यघं चतुर्थन व्यव- दारददयायां कठ्दातुतं शाखाचन्द्रन्यपेनोपटश्षणलराय प्रतिपादितम्‌. | दयेन तच्चेपद्‌।थ। शोधिताविलयवप्रयम्‌ | ४१ ) इति धीलक्ष्मीनरहरिमृनुह रदु क्षितङ्रेतां व्रह्मस्‌ उतत

| (कि

ततयान्पपस्य त्तयः पदः ॥२॥

=-=

अथ तुर्तयः प्रदः

सव॑वेदान्तप्रत्ययं चदुसद्यविरेषात्‌

एवं द्वितीयपद्े तरवपंदाधन्न।धनपृचकम्‌ष्ितीयद्रह्यतद्वं व्य.स्यातम्‌ इदान तु प्रतिवदान्तं विक्ञानानि भियन्ते वेति विचःयते | ननु नि्व्रिेपमेकमवाद्ितीयं द्रह्मकेरसं सेन्धवघनवदवधारतं तत्र कुतो विक्ञानभदचिन्तावसर इति चेत्‌ | उच्यते सगुणव्रह्म- प्रिपया विक्ञानभदामदचिन्तेति दोषः सगुणे पासनायाधित्तच्िर्करणद्वारा॒ नि्गुण- वरि्यायामुपये.गात्तप्सङ्कद्वियान्तराणामपिे मेदामदविचारोऽत्रं क्रियते अत्र हि कम दुपासनानां दृष्टफटन्यद्एरफटानि चोच्यन्ते क्रममुक्तिफलानि कानिशचत्सम्यग्दश- नोत्पन्नि्ररिण तेष्वेपा चिन्ता संभवति निं प्रतिवरदान्तं विज्ञानानं भयन्ते वेति संश्रयः भिद्यन्त इति तावस्राकतम्‌ नाममेदादरपमेदाच नामभेदस्त.व्तत्तरयकं, वाज- ,

तेतःयः पाद्‌: | बह्मसूरव्रृत्तेः। १६५७

सनेयकं कौःथुममेयादिः | तथा रूपमेद। ऽपि काचच्छ.खिनः प्भ्रिवे्यायां पष्मपरम- भरिम,मनन्ति अपरे पुनः परेव परन्ति | तथा प्राणसवददिपुं केचदृनन्व.गादीनाम- नति केच्रेदधिकान्‌ तथा घमवरि्ेपेऽपि कममदप्रतिपादकः | यथाऽऽथवणिका अमनन्ति--: तेपामेवेतां व्रह्मवि्ां क्त रिरात्रत विधिवयेस्तु चीर्णम्‌ ` इति। शिरेत्रतं नम वदव्रतवरद्रपः | तस्म्प्रतित्रदान्त नामादिमद्‌द्विज्ञानानि भिद्यन्त इति प्राप्त ्रुमः--सननदान्तप्रययम्‌ समन्यामिप्रायमेकवचनम्‌ सपु वेदान्तपु प्रययानि विज्ञानानि मिनानि | कुतः चे'दनायविक्रप,त्‌ यथा ` सम्रोत्रं जुहोति ` इति चे,दनकयाच्छःखमिदेऽपि कर्मक्यम्‌ एव ्ाखामदऽपे विध्यमदा उपासनानि भिद्यन्ते तथा च्छन्दग्ये--“योहवै य्यष्ंचक्र्रचवेद्‌ ` [छ ^५।१। १] इति यादृशः प्राणविदाव्रिविस्तटद एव ब्रृहद्‌ःरण्यकेऽ्याम्नायतं | तथा पर्ाश्नितरेयायां दुपजेन्या- दियःस्वरूपमश्भेप्कं तदुभयारपे च्छन्दरप्यवृहदारप्यकयोः समानम्‌ आदिशब्देन फट- वनेष उक्तः ° उयेषथ परष्रध स्वानां मवति: [वृ०६।१।१] इति प्रणो- पास्तिजन्यस्य समानफटस्य श्रवणात्‌ यस्तु कं.थुमादिनाममद्‌ उदाहतः स।ऽप्यध्ययन- विपय एवरन तुपास्तिविपयः अध्ययनघर्मवावगमःत्‌। तस्मान दाखामिटादुप.सनं भियते

भेदान्नति चञ्चेकस्यामपि \२॥ ननु वृददारण्यकर प्ामनिवियाया अद्मिरधिक आम्नायते: तस्य्िरवाग्मिमवति [ व्रु० ६।२। १४ ] इयादिना | छन्दागास्तु तं नाऽऽमनन्ति परञचस््यंयव चत उपरसंहरन्ति * अथ ण्तनेव पर््रन्वद ` [छा० | १२॥ १० इति। येपां वाजसनयिनां गुणाऽस्ति येपां च्छन्दोगानां नास्ति कथमुभयेपामका घरिद्योपप- येत तस्माद्रियमिद्‌ इति चेन यत एकस्यामपि व्रियायां गुणभेद उपयनैः पोडरि- ग्रहणाग्रहणवत्‌ यथा ° अतिरात्र प,डशानं गृहणाति ` * नतिरत्रि परडशनिनं गृह्णाति ` इति पे.टशि्रहणाग्रदणःम्यां नातिरात्रमिदस्तथाञ्त्रपि विद्यामदः | वस्तुता वाजसनयि- भिराश्नतस्य पष्स्यग्रच्छान्दग्य उपरसटारसमवान विद्यामदः | ननु रिर)त्रतस्याऽऽथवाणकरा न्न, नाटन्यत्रानःम्नानाद्रवति विद्याभद्‌ इयत आह- स्वाध्यायस्य तथव्वेन टि समाच।- रेऽधिकाराच सववच्च तन्चियमः।३॥ स्वव्यायस्येप शिराव्रतटक्षणे। धम विद्यायाः कथमिदमवगम्यते | यतस्तधाघ्न स्ध्यायधरमेतेन समचरे वदत्रतपेयापरे म्रन्थ अ्थवणकरा आमनन्ति ` नैतदची- णतरतोऽ्धीति ` [मु०३।२} ११] इति चािकरतत्रिपयदितच्छब्दादध्ययनश्च्दा-

®

१६८ ह।रद्‌{क्षतक्रतां- [ तृतीयाध्याये

स्वाध्ययनधरम एवेप इति निधीयते नमु तेषमितरैता ब्रह्मवि वदेत शिरोव्रतं विधि वदयस्तु चीर्णम्‌ ' [ मु० ३।२। १० ] इति व्रह्मवियश्रवणददकैव सर्वत्र ब्रह्मवियेतिं सवलाखास्वय घमः प्रप्रुयादिति चेन तत्रप्यतामिति प्रकृतव्रियापरामकशत्‌ } प्रततं ब्रह्मवेवाया प्रन्थविदोपापिक्षमिति प्रन्थशेशेपसयोग्येप धमः सववच्च तन्नियम इति न्तानेदङ्रः यथा सवाः सप्त सौयोदयः शतौदनपयन्ता वेदान्तरोदितत्रेतागन्यनभिसं- बःघादाथवणौरितेकागन्यभिसवम्धाच्चाऽऽथदरणिकानमिव नियम्यन्ते पतथाऽयमपि धमः स्वा-

प्ययिवदयपततवन्वात्ततव [नयम्यत तस्मान विद्याभेदः

दृशंयतिच ॥४॥ (१) श्रुतिरपि विरयेक्यं द॑शयति-स्वे वेदा यत्पदमामनन्ति [ क० २। १५] इति तथा द्यतमेव वहवरचा मह्युक्ध मीमांसन्त एतमप्रावध्वयेव एतं महात्रेते छन्दोगाः [ए०आ०३।२। १२ ] इति अत्र हि विद्यैक्यं निगणपरव्र्मपरमेवं तथाऽपि ततसाहचयौत्सगुणव्रहमविधेक्यं प्रायदशनन्ययेन गम्यते | ( ) उपसंहारोऽथाभदाद्विषिशेषवस्समाने ५।॥ (२) सनवेदन्तप्र्ययमिनेन पुव धिकरणेन वेयैकालाद्वियैकत्वं॑निघौरितम्‌ इदं तस्य प्रयोजनसूत्रम्‌ वाजसनयके प्राणविदयायामधेको गुणो रेतस्य आम्नातः ‹' रेतो टोचक्राम ` [ वु० ६।१। १२] इति छन्दोग्ये नाऽऽम्नातः। किं छन्दो- ग्यो्तप्राणवियायमुपतंहतव्यो वेति संश्रय तत्राश्रतत्रानोपसंहतेव्यः विदयोपकार- स्तत्र श्रुतेरेय वागदिभिगुणेभ॑विष्यतीति प्राति त्रम: एतच्छखायामश्रवणेऽपि शाखान्तरे धुतव्वादुपसहतव्य कुतः अथ।मेदात्‌ विज्ञानकः्वात्‌ विधिशेषवत्‌ यथाञ्ग्नि- टोत्रादिरोपस्यङ्गस्य हाखान्तरपटितस्य शाखान्तर उपसंहारस्तद्रत्‌ शाखान्तरोक्त- गुणेरव विदयेपकारतिद्धौ गुणेपसंहारो निरथक इति वाच्यम्‌ कमेभूयस्वाकटमूय- स्वन्यायेन स्वशाःखोक्तगुणवत्परन्चाखेक्तयुणानामप्युपकास्विात्‌ तस्महुणोपसंहारः क्तव्यः ५॥८(२)

अन्यथःत्वं शब्दादति चेन्नाविशेषात्‌ \॥६॥

शङ्कासूत्रमिदम्‌ वाजसनेयके श्रूयते--: ते देवा उचुदैन्तासुरान्यज्ञ॒उद्रीथेना- |

सयाम ' [च्रृ० १।६।१]इति। “ते वाचमूचुस्वं उद्वाय [ वु० १। ] इयुपक्रम्य वागादीन्प्राणानसुरपाप्ममिद्धघेन निन्दित्वा मुख्यप्राणपरिपरहः पटते-“ अथ हेममासन्यं प्राणमृचुस्वं उद्रायेति तथेति तेभ्य एप प्राण उदगा- यत्‌ ` [व्र १।३।७] इति ठन्दोग्पेऽपि--* तद्ध देवा उद्रीथम।जहूरनेनं-

न्‌ाभमाकष्यामः ` [क० १। १] इयुपक्रम्यतरन्प्राणानसुरविष्वस्तत्न

1

[ व्रतीयः षदः ] ्रह्मसूचवृत्तिः | २६२

निन्दिल्ला तथेव मुर्यप्राणपसिहः पट्वते-: अथ य॒एत्रायं म॒स्यः प्राणस्तमुद्वीथ- सुपासांचक्रिरि ` { छा १।२।७] ईति | उभयत्रापि प्राणप्रश्षसया प्राणविद्या विधीयते तत्र संछयः किमत्र व्रियाभेदः स्यादथ वां वरियेकत्वमिति किं ताद्रत्ात्तम्‌ पूर्वेण न्ययिन वियैकत्वमिति ननु त्रि्ैकवं युक्तम्‌ किं तर्न्यथाघे वियामेदो यक्त इ्यधः कुतः ¦ शब्दात्‌ अन्यथोपक्रमन्ते वाजसनेयिनोजन्यधा हि छन्दोगाः ¦ त्वन उद्राय [वृ १।३। १] इति वाजसनयन उद्रथस्य कतेन प्राणम; मनन्ति छन्दोगास्तद्रीधमि्यद्रीथवेन प्राणं पठन्ति | एवं शछब्दमेदादथभेदप्रतीतेः थे विदयेकवमितिचेन कुतः अविद्नेपात्‌ अविदेपघ्यापि वहतरस्य प्रतीयमानघात्‌। शा हि-देवास॒रसङ्ग्रामेपक्रमो ऽसरपराजय उद्वीधोपन्यासो वागादिसंकातने तनिन्दया म॒ष्य- प्राणव्यपाश्रयप्तद्रीय।चास॒र विध्वंस इत्यादयो वरहे ऽथ उभयत्राप्यविचिष्टाः प्रतीयन्ते एवं वहृतरसाम्यद्धियैकत्यमिति प्राप्त वरूमः--

6

नवा प्रकरणमेदात्परावरायस्त्वाद्वत्‌ ७॥

वियमिद्‌ एवात्र न्याय्यः कुतः प्रकरणभेदात्‌ प्रकमभेदादिः्यधेः तथा हहं प्रकरमभेदो द्यते छान्दम्ध--"जमिप्येतदक्षरम॒द्रीथमुपासीत ' [कछ० १। ] इ्युद्रीधावयवस्य।क.रस्योपास्यत्व प्रक्रम्यःथ ` खल्वतस्थैवाक्षरस्यषन्यास्यानं भवति " [छा० १।१।१० ] इति पुनरपि तमेोद्रीथावयव्रमोकारमनुचलं देवासुरास्यायिका- द्रेण तम्‌ उपासांचक्रे ' [ख० १।२।२] इयाह तत्र यद्युदरीथरब्देन सकटा सामभक्तेरविवश््यत तत्कत। चोद्रात्विक्प्राणो त्रिवश्येत तदोपक्रमधरोधो लक्षणा स्यात्‌ | तस्मादव्रद्रीधावयवर अकरि प्राणदृश्निर्पदिद्यते वाजसनेयके तुद्रीधशब्दे नावयवग्रहणकारणामावादुर््रधशब्देन सकट सामभक्तर्च्यते तदुद्रातुचे प्राणस्योपासन- मिद्युपक्रमभेदः उपक्रमानुसार च।पसहार इत्युपास्यमद।द्वयामद; परोबरीयस््वादिवत्‌ यथा प्रमात्मेपासनवसाम्येऽपरि * आकाशो द्यवेम्पो ज्यायानाकाश्चः प्रायणम्‌ [ छा° १२।९।१] प्र परोव्ररयानुद्रधः एषोऽनन्तः | छ० १।९।२ | इति परोवरीयस्वविशिष्मुद्रीथोपासनमध्याध्त्यगतहिरण्यदमश्रव्वादिविश्रि्ट रथे पासना द्विनं तद्रत्‌ परस्माद्ररीयान्परोवरीयानिव्यत्र मुडागमङ्छन्दसः यत्त सदगप्रामादिसाम्यमुक्तं तद- ` ग्रयोजकम्‌ अधवाद्तात्‌ यदपि प्राणस्यासुरविद्धतवाभावेन शर्वं तययुपास्य तथाऽ- प्युक्तस्य बद्यनदस्यानरकिरणाद्रनव्।थ।व्या

सक्ञातश्चेत्तदुक्तमास्ततु तदपि < (३)

ननृदरीव्रियेद्युमयन्र संजञेकवाद्वियैकसं न्याय्यमिति चेत्‌ तुनी तदुक्तम्‌ नं चा प्रकरणमेदात्‌ [त्र सु० ३।३।७] द्यसिन्ूत्रे भद्कारणमुक्तमिवथः |

१७० रिद्‌ क्षितकृता- [ तृतीयव्पयि-

संङ्गाया व्यभिचारमाह अस्तीति ] अत्रे भाष्यम्‌--अस्ति चेतत्ततैक्थं प्रसिद्धभेदेष्यपि परोवरीयस्वायुपासनेपूररीधवियेति त(यौोथा प्रसिद्धमेदानामप्या्नेहोत्रदरपृणमासादीनां कृ.टकेकम्रन्थपठितानां काटकसन्ञेकलयं ददयते तथेहप्यु्रौथसङ्गेकत्वं तु विद्येकल्म्‌ यत्र तु नास्ति कथिदिवजातीयक्रो भेदहेतुस्तत्र भवतु सङ्ञेक्वाद्वियेकवं यथा संवग- वियादिषु॥ (६)

व्यापेश्च समद्धसन्‌ ॥९॥ (४)

4 ^.

मियेतदश्षरमुर् थपुपास।त' [ऊा०१ १।१| इव्यत्राक्षरोद्रीथशनव्दयोः सामानाविकर- ण्येन वियमिदे निष्पेतः। इदानी मुदरी धस्याक्षरव्ि्ेपपसमभनायेदसधिकरणम्‌ तत्राक्षरमुद्री- मिति सामानाधिकरण्ये मवति चतुधा सशयः तथा हि * नाम ब्रहमव्युपासीत ( स्ते) [छा ०७।१।५ ] इत्यत्र नाम्नि व्रह्मट्रवध्यासाय सामानाधिकरण्यं श्रुतम्‌ तथा वाधादि- पवप्युदाहियते यधोरः स्थाणुरिति चरस्य वाधः यो जीवस्तद्रद्वयेकःवम्‌ यन्ना तदुव्पटमिति विेपणव्िरेष्यवम्‌ एवं. चतुणा पल्ाणां मप्ऽयमेवात्र न्याय्य इतति निश्वयकारणाभावान्नास्यध्यवसाय इति प्राप्ताविदमुच्यते-- प्यापतश्च समञ्जसम्‌ इति चशव्ोऽयं पक्तत्रयव्यावतकः | तदिह विदेपणपक्च एवात्रोपादीयते आकारौ ऋ्यजुः- सामसु त्रिपु पत्यते तत्र कस्योपास्यवमिव्यव्षायमुद्रीधमागगतस्य ॒वितरस्यतिं सःमत्रेदगतस्य पि्ेपणीयलात्‌ अध्यासवघरैक्यपक्षेषु फटमपि कल्पनीयं प्रसजेत स्वतव्रोपःसनवेन फट्याऽऽकाङक्षितवात्‌ विदोपणपक्षे तु वक्ष्यमाणगुणोपास्नाय प्र्तःकलेन कौर उद्रीथक्ब्देन विरोष्यते तु स्वतच्मुपासनम्‌ ततो पृथक्‌ दःलनयम्‌] अध्यासे समवति नाम्नि ब्रह्मद्िवुद्रीधाक्षरयोरन्यतर ्मिनन्यतरबुद्धवध्यास टश्चणाप्रसङ्गकट्कव्पनाप्रतङ्गाच्च नाप्यपवादः स्थाणुववुद्धया चोरनिव्र्तिवुद्धिवदुद्थ- ुद्रयेःकारयुद्ररनिवतनप्पुरपाथ।मावाच नाप्यकार्धवपक्चः प्रयोजनामात्रात्‌ जनतिरि- क्ताथतेऽन्यतसरेयध्यीत्‌ एकेनैव विवक्षिताथसमर्पणात्‌ नन्वस्षिन्पक्षे समाना रक्षणा उद्व॑थश्व्दस्यावयवटश्तगा्थतरात्‌ सयम्‌ टश्चणायामपि तु संनिकर्ैविप्रकर्पाो भवतः अध्यासपक्षे द्यध॑न्तरयुद्धिरथान्तरे निक्षिप्यत इति विप्रहृष्टा टक्षणा विदेपणपक्षे सखवय- विवािना शन्देनाययवः सम्यत इति सनिक्ृषटा अतश्च व्यातेर्हेतोरमियेतदक्षरमिये- तस्ये द्व धमियतष्ियोपणमिति समज्ञतमेतनिरवयमियधः || ( ¢ )

तविद्‌ादन्यत्रेमे १०॥ (५)

प्राणवरिचयायां छन्दोगाः कण्वश्च प्राणतवदं श्रदगुगाचितस्य प्राणस्यापासनमुक्वा

धगादधेोऽपि हि तत्र वस्तिदटवद्धिगुगानिता उक्ताः तांश्च गुणान्प्राणे पुनः प्रय

सप |

| अन्ये केपरात।कवरभूतयां वमसतरब।दगुगःनऽऽमनान्त | तत्रं सशयः कर्मत

[तृतीयः पादः | ब्रह्यसूतवूत्तः। १५१

वसिष्टव्वादयो गुणाः क्चिटुक्ता अन्यतरोपसंहतव्या उत नेति नोपरंहतव्या तावत्पाक्तम्‌ | कुतः ` एवं वद ' इत्येवंश्ब्देन तत्तच्छ.खे.क्तगुणान।मेव परामश दिः प्रति त्रम: | उक्तगुणवदनुक्ता अपि गुणा एंशव्दपरामश्येम्याः कुतः गुणिनः प्राणस्धकलेन तदद्वारा गुणानां वुद्धिस्धवात्‌ | यथा देवदत्तौ मशुरायामध्यापरयन्दष्टः पुन- म॑ दिष्मलयामनध्यापयनप्यध्यापकयंनव पए्व्यभिज्ञायते तथा छ-न्दम्यादौ बसिष्रवादिगुणयु- क्ततयेपटव्यः प्राणः केपीतक्यादौ केवट उपटभ्यमानोऽपि तहरण्रिशचे्टतभ॑व बुद्धस्थो भवेत्‌ तदुक्तं भाष्ये-- एकस्यामपि याणां श्रुता गुणाः श्रुता एव॒ सवत्र भवन्ति गुणवतो मेदाभावादिति तस्मादकप्रधानसंबद्धा धम। एकत्र पटयमाना अन्यत्रप- सहतैन्याः १० ( ) अनन्दादपः प्रधानस्य ११॥ ब्रह्मखरूपप्रतिपादनपरासु श्रुतिपु विज्ञानघन[वि]मानन्दसखरूपघं सवगतं सकव॑ल्म- त्यमेवमाया ब्रह्मणो घमः पट्यन्ते तत्र संद्यः-यत्र यावन्तो धमाः पटितास्त एव तत्र ग्राह्या अथवा शाखान्तरोक्ता अप्युपसंहतव्या इति तत्र कि तावराप्तम्‌ प्रज्ञानं ब्रह्म ' [ ५।३ ] इययैतरेयकादिप्रोक्तासु व्रह्मत्रियसु ते धमा नोपसंहतेव्या इति कुतः वामनीव्वदेरिव व्यवस्थोपपत्तेः (एप वामनीः! [छार | १५२] एप भामनीः ' [ छा ४। १५४] इति कामनवृप्वभापस्तकत्वादयो गुणा उपकेसटविद्यायामाम्नाताः ` सयकामः सलयसंकत्पः [ छ० ।५] इति सलयसकद्पादयो गुणा दहरव्रियायामाम्नाताः तत्र यथा गुणानामुपस्तंहार ए- मानन्दाद्‌नां व्यवस्थेति प्राति ब्रुमः | त्रिपमो दृष्टान्तः वामनील्वदनां ष्येयलेन वेधी यमानत्वाल्यवस्था युक्ता आनन्दादयस्तु प्रतिपत्तफा इति विधीयन्ते अतो व्यवस्था. पकविध्यमावाव््रतिपत्ति्टटस्य सवत्र समानवाचाऽऽनन्दादय उपसंहतध्याः तदुक्तं भाष्य- कारेः-- आनन्दादयः प्रधानस्य ब्रह्मणो धमा: स्र सवत्रोपसंहतन्याः करमात्‌ स्वा भेदादेव सवत्रैव हि तदेकं प्रधानं विशेष्यं ब्रहम भिदयते तस्माव्सावत्रिकलं ब्रह्मध- ।णामिति ११॥ नन्वेवं सति प्रियशिरस्वादयोऽपि धर्माः सवे सर्वत्र सं्कौरन्‌ तथा दि तेत्तिरी- यकः आनन्दमयमात्मानं प्रक्रम्याऽऽम्नायते ˆ तस्य प्रियमेव शिरः मोदो दक्षिणः क्षः प्रमोद उत्तरः पक्षः | आनन्द आमा व्रह्म पुच्छं प्रतिष्ठ [त २।५। इति अत्रोत्तरमाह --

१७२ हरिदीक्षितक्रता- [ पृतीयाव्ययि-

4

प्रियशिरस्त्वायपरासिरूपचयापचयो हहे भेदं १२॥

= (~.

्रेयक्निरह्वादिधमाणां तैत्तिरीयक आम्नातानां नासति ब्रहमण्युपसंहारः ।दे यस्माद्भदः सदयुपचयापरचयो मवतः प्रियमे'द प्रमदानां तास्तम्यद्भेदस्याऽऽवदयकतया नाद्रेतायं ब्रह्म पयुपसंहारः सेमवतीय्थः चैते प्रियदिरल्वादयो ब्रह्मघमा; कोशघममारैेत इ्युपादे- टम्‌-* आनन्दमयोऽम्यासात्‌ ` [व्र० सु° १।१। १२ ] इयत्र | अपरि पर- स्मनरह्मणि चित्तावतारोपायमात्रसरनैते परिकिलयन्ते द्रषटव्यवेन [ एवमपि सुतरं बह्मण्यपसंहाराप्राप्तिः प्रियशिरस्वादीनां ब्रह्मधमैवं कला न्यायः सुत्रकरिण दशितः प्रियशिरस्वायप्राक्तिरिति यथा संयद्वामादयः सयसंकद्पादयश्च घम। उपास्यस्य ब्रह्मण एकःेऽपि प्रक्रममेदादुपासनभेदे सति नान्यत्रोपसंहार एवमिहापीते १२

तनु तद्वदेवाःऽऽनन्दादयोऽपि नान्यत्रोपसंहियेरस्तत्रोत्तरयाह --

इते त्वर्थसामान्यात्‌ ।॥ १३ (६)

तुन॑र्थं { इतर आनन्दादयो घर्म॒ ब्रहमघरूपप्रतिपच्यथ।; कुतः अ्थसामा- स्यात अद्य प्रतिपायस्य ब्रह्मणो घर्मिणः सामान्यदेकल्वात्‌ सवं सवत्र प्रातेन्ञायंर्‌- न्नियर्थः | उपासनाविधिपे वाक्वे विधयगुणानां व्यवस्थैव नोपतंहःसः १३ (६)

आध्यानाय प्रयो्नामावात्‌ ।॥ १४ कटनी पय्यते-- ^ इन्ियेम्यः परा द्यध। अर्थेभ्यश्च परं मनः मनसस्तु परा वुद्धिवुद्धेराःमा महान्परः महतः, परमव्यक्तमव्यक्तात्पुरपः पर; घुरपान्न परं किंचित्सा काष्टा सा परा गतिः ` [क० ३। ९५-११] इक्ति॥

अस्यायमधः- यद्यपि मनसा विषयानमिल्ष्य ष्श्चादिद्धियेवद्याचिषयानाप्नोति तत्र वाद्यविप्येम्य इन्द्ियापामान्तस्वात्रलं, प्रसिद्ध॒ तथाऽपीन्दियेम्यश्चामिरष्यमाणद्द्राया- मौ आन्तरः तेभ्योऽप्यमिटापाभिका मनोदृत्तिरान्तरा वृत्तेरपि. वृ त्िमती बुद्धिरान्तरा ुद्धेरपे बुदध्युपाधितो महच्छब्दवाच्यो हिरण्यगभ॑रूप आत्माऽऽभम्यन्तरः ।. महतोऽपे तदु- पादानमृतमन्यक्ताल्यं मृढज्ञानमाभ्यन्तरम्‌ अव्यक्तादपि. तदाधिष्टानमृतश्चदरूप; पर्प सम्यन्तरः पुरपादाभ्यन्तरं रकिचिदस्ति पुरुष॒ एवाऽऽभ्यन्तरतारतम्यस्य विश्रान्ति- भमिः पुरषा्थकभिः परमो गन्तव्य प्रदेदश्वेति तत्र सधा श्रुला पुरुपस्तात््यण प्रतिपा- दत एवभिन्दियादिपरम्पराऽपिः प्रतिपायेव अन्यथा, तदुपन्यासवयथ्यात्‌ ।' तथा

तृतीयः पादः ] वह्यसप्रवृत्तिः १५३

तत्तयरस्य ज्ञानस्य प्रये।जनान्तरं कदपनीयं वाक्यभेदश्च काय इति प्राते व्रमः-आव्या- नाय ध्यानपूषैकसम्यश्ञानाय पुरुप वैकः सर्वेभ्यः परत्वेन प्रतिपाद्यते नलर्धादयऽपि कुतः प्रयोजनाभावात्‌ नदीतरपुः परेन प्रतिपन्नपु रविीचिःप्रयोजनं द्रद्यते श्रूयते

(न

वा तस्मादाध्यानाय ध्यानपवकसम्यग्दस्षनाय पुरुप एव प्रतिपाद्यः तस्िन्पुस्पे प्राति पन्ने मोक्षः प्रयोजनम्‌ तथा श्रुदिः--: निचाय्य तन्मृद्युमुखापपरमुच्यते [ क० ३।१९ ] इति अपिच प्रग्रतिवेघ्रेन काषाश्ब्धन पुर्पविपयमाद्रं दशयति श्रतिः तदनुगुणतयेतरेषामपि परतप्रतिफटनस्य साफव्यनैकवाक्यल संभवति नाद्छ- फाटकत्पने वाक्यभेदाङ्खोकारो युक्तः | १४ जआत्मज्ञव्दाच्च १५॥ (४७)

इतश्च पुरुपप्रतिषच्यधमेवेन्ियायनुक्रमणमिति गम्यते यतो वाक्यदमे पुरपज्ञानार्यैव

महता यलेन योग उपरिषटः एप सर्वेषु मतेषु गोषा प्रका्ते |

^

टृदयते वग्रयया बुद्धया समया सृक्ष्मद्‌हेमिः ' [ क०३। १२}

सस्यायमधः--सव।म्यन्तरप्वेन गृढोऽयमात्मा वदहिमुखाणों प्रकाश्रते अन्तम॑खा ये सक्ष्मतचदरानशौटास्तेय गाम्यासेनेकाग्रयमापन्नया बुद्धया सृक्षमवस्तुविपयया द्रष्टुं शक्यत इति अत्र प्रकेत पुरुपमात्मशब्देन गर्दात्वा तस्य दुर्विज्ञेयं प्रतिपाद्य तद्विज्ञानाय यन्छेद्राडमनसी प्राज्ञः [ क० १३] इव्यादयोगप्रतिपादनात्‌ पुरपन्ञानाय- वायं श्रुतिप्रयासो निश्चीयते पुरुपद्यैव प्रतिपायव्वे परम्परोपदेवेयरण्य वहिमुख्य चित्तस्य क्रमेण पुर्पप्रवेशायेन्धियादिपरम्परायाः साधनत्वात्‌ पुरुपशब्दनेतरेपामनात्मवान्न ध्यानविपयत्वम्‌ तस्मापपुरप एव ज्ञातव्यो नान्यः | १५ | ( ) आस्मगरही तिरतरवदुत्तरात्‌ १६ तरेके श्रुयते --" आत्मा वा इदमेक एवाग्र ञ।स।नान्याकिचन मिपत्स दे }- क्षत खोकानरु सजा इतिः [१।१)]८ इमोकानसृजत [ १।२] इ्यादि तत्राऽऽमन््देन हिरण्यगर्भो विवक्षितः परमात्मा वेते संन्ञयः ।कं तावद्प्ा- षम्‌ हिरण्यगभ एवाऽऽ्मदाव्दवाच्यो भवितुमहति कुतः (सद्‌ (ई) क्षत टोका सृजा इति ` पञ्चमृतमूषिमनुक्वा टोकमातरसुधरभेधानात्‌ वे मरौरी प्रधमः सये पुरूपं उच्य | आदिक्तो भृतानां दरद्या्रे समवत॑ते { माकं० धु० ४५। ६४

१५४ रिद्‌ क्षितक्रता- [ तुतीयाध्ययि~- `

इति स्मृतेश्च ईश्चरप्रकरणेषु॒तेत्तिरयच्छन्दोग्यादिपु मृतसृष्टवभिघानदशनात्‌ ताभ्यो गमानयत्‌ ` [ए०२।२।३] इति चोक्तं गवद्यानयनं शरीरेणो बनेराजो चटते व्ग्नरीरस्यश्चरस्येति प्राप्त ब्रूमः अत्राऽऽत्मरशव्देन परमात्मनो गृहीतिगृहणं युक्तम्‌ इतरत्‌ यथतरपु सृष्िवाक्येघु ` तस्माद्रा एतस्मादातमन काशः संभृतः ' [ ते ] ब्येवमादिषु परमात्मा गृह्यते तद्रदत्रापि कुतः उत्तराप्संदमात्‌ (दक्षतः इतीक्षणपूरवक्ष्रवस्येश्चरध्मस्योतच्तसतर प्रतिपादनादिय्थः तथा सति शाखान्तर) क्तमूत- सशटिखरोपसंहद शक्यते यत्त गवायानयनं तदथवादरूपम्‌ तद्रेदनस्य॒घखातन्ब्येण पुरुपाथ्ामावात्‌ अथ मृताथवादलं मन्येथास्तदिं विराडादिद्रारा प्रश^श्वर एव गवादिक- मानयतु तस्मत्परमाप्मग्रहणभेव न्याय्यम्‌ १६

अन्वष्ए्देति चेत्स्यादृवघारणात्‌ १७ ( < )

ननु दिरण्यगभ॑ग्रहणमेव युक्तम्‌ कुतः अन्वयात्‌ वाक्यान्वयस्य दहिरण्यगभेविष यतदरशनादियथः तत्र टोकसष्टरु्ता यत्र॒ परमात्माऽभिप्रतस्तत्र मूतपृष्टरुच्यते ` टकाश्च भृतानां संनेवेशविदेपाः तत्रश्वरनियुक्तस्यान्यस्य हेतुत्वं संभवतीति चेत्‌ उत्रोच्यते-स्यादवधारणात्‌ परमासम्रहणमेवत्र युक्तम्‌ कुतः अवधारणात्‌ आत्मा वा इदमेक एवाग्र मासीत्‌ ' [ए० १] इति प्रागुप्पत्तेरत्मक्यावधारणात्‌ | तच परमात्मपरिग्रहे समञ्जस नान्यथा द्येकसृष्टावपि मृतसृष्टिरपसंहरिष्यते यथा तत्तजोऽसजत ` [ छ० ६।२।३] दुयादोौ वियद्रायुमृष्टयनन्तरभिति. योजितं तद्वदत्रापि शाखान्तरसिद्धमहामृतसटयनन्तरमेव लछोकसुष्टिरेति योजनीयम्‌ एत्ते स्॒टवाद्यः पच्चाथवादा इत्युक्तम्‌ ननु श्रूयमाणस्य सवस्य प्रपञ्चघ्याथवादले श्ृतेरविवक्षि- तोऽथः कोऽपि सिध््रदिति चन जीवव्रहयैक्यस्य विवक्षित्वात्‌ आसा वा? [टे० १।१] इ्युपक्रम्य ` एतमेव सीमानं वरदार्यतया द्वारा प्रापद्यत [एे०३। १२] इति शरीरानुप्रवेशमुक्वा तथोपरिष्टात्‌ : एप ब्रह्येप इद्रः [ ठे° ५। ] इल्यादिना समस्तमेदन।तं सह॒ महःसृतेरुत्रम्य सर्वं॑तयज्ञनित्र प्रज्ञाने प्रतिष्टितं प्रज्ञानेत्रो ठकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म" [ एत० ५॥। ३] इव्युप- संहाराद्ह्यापमदशेनमेवावधारयति श्रतिः ! तस्मादासमप्रहणमेवानपवादम्‌ द्वितीयं वणे- कमाह--* अआम्मगृहीतिरितसखदुक्तरात्‌ ` [ सु १६] वृददारण्यके-“ कतम आसमेति योऽयं विज्ञानमयः प्राणिषु दवन्त्व्योतिः पुरुषः [ बरु ।३।७|] इयात्मदाब्देनोपक्रम्य तस्यैव सवेसङ्विमुक्तवप्रतिपादनेन वा एष महानज आत्माऽ जरो ऽमरोऽगमृतोऽमयो ब्रह्म ` [वब 2 २५] इघ्युपसहतम्‌ छन्दोग्ये षष्ठाध्याये“ सदेव सौम्पेदमग्र आसीत्‌ [२1 3 युपक्रष्य `

ट्तीयः पादः ] बह्मसूत्वृत्तिः १५५

(०

तच्रमसि [ छाञ | ] इति तदास्म्यमुपदिशति किमुमयोः सदात्मदाब्दयेरेकाथेलमाहेखिद्धिनाधवमिति विकश्चये भिना्थत्वमिति तवतप्ात्तम्‌ के सदात्मशब्दयोरपयायरात्‌ इति प्रक्षि व्रूमः इतरषत्‌ वाजसनेयकवच्छ- मदोग्ये प्यासगृहीतियुक्ता | कुन: उत्तरात्‌। 'अन्वयादितिचेःस्यादवधारणात्‌" ननु छान्दोग्य (सदेव सैम्येदमग्र आसीत्‌ ` [ छत ६।२। १] इव्युपक्रमस्तत्राऽऽसमशब्दाश्रवणा- ननाऽऽतमगृहीतिरिति चत्‌ उच्यत सच्छब्दरस्ेवाऽऽमपरं स्यात्‌ कुतः अवघरार- णात्‌ सच्छब्दस्याऽऽ्मानात्मसाघ्रारणववात्‌ सामान्यप्रतिपादकलेऽपि ! आत्मा मसि) [छा० ६।८। ] इति वाक्यरेपण विदोपावधारणात्‌ तदुक्त भाष्य- ङृद्धिः तथा हि-* येनाश्रुतं श्रुत भवत्यमतं मतमविज्ञातं विज्ञातम्‌ [ छ० ६। ] इव्यकविज्ञाने सवविज्ञानमेवावध्राय तततंपिपादयिपया सदेवा तस्चाऽऽत्मगु- हीतौ सां संपति अन्यथा हि योऽयं मस्य अस्मा विज्ञात इति नेव सतरविज्ञानं सपयेतेति तस्मादुप पन ]तरममयरकमव वप्त १७॥ ( ) कायाख्यानादपूतम्‌ १८ (९)

छन्दोगा वाजसनेयिन प्रःणसेवदि श्वादिमयंद प्राणद्यानपान्नाय तस्येवाऽऽपो वास आम- नन्ति। तत्र छन्दग( मनन्ति ' तस्माद्रा एतदा श्चिष्यन्तः पुरस्ताचोपरिष्टादद्धिः परिदधति [छा ०५।२।२] इति वाजसनयिनश्वाऽऽमनन्ति-“तद्ठिदरंसः श्रेत्रिया अश्ञिष्यन्त आचामन्य - शित्वा चाऽऽचामन्येतमेव तदनमनग्रं कुन्त मन्यन्ते' [ व° ६। १। १४ | ' तस्मादेन- विदनिष्यनाचमेदगिचा चाऽऽचमिदरेतमेव तदनमनग्नं कुरत ' [ बरृ° मा० ६।२। १५ | इति अत्रानशव्देन प्रणो विवक्षितः तत्र कि प्राणव्रियाङ्खघेनाऽऽचमनं व्िघीयत अदोसिदाचमनीयास्वपमु प्राणस्यानग्रताकरणचिन्तनमिति संशयः आचमनमेव वि्घी- यत इति ताव््ा्तम्‌ कुतः अचमिदिति विधिश्रवणात्‌ स्मृतिप्राप्तस्यादाचमनं विधेयमिति वाच्यम्‌ अस्याः ्रुतराचमनस्फृतिमृटवसंमव्रादिति प्रपतिऽभिीयते अपुमनम्रताचिन्तनमेव विधौयते * अप्राते दाच्मथवत्‌ ' इति न्ययिन मानान्तर प्राप्त त्वादनम्रता्िन्तनमेव विधयम्‌ आचमनं तु निप्रयम्‌ कुतः का्योस्यानात्‌ आचमनस्य स्प्रतिप्रप्ठवादियथः तस्याः स्परतदियनव श्रतिमृटमिति शङ्कनीयम्‌ चणंश्रमघमेप्रकरणव्वाभविन मिनविपयत्वान्‌ तन्मृटमृन श्रयन्तरमनुमेयम्‌ तस्मादा- चमनस्य प्राप्तं विप्रेयत्म्‌ भेजनायामूर्ध्वं चाऽऽचमन।यस्वप्सु रोवुषद्र छता तेन वाससा प्राणस्यानस्नवरं ध्ययिदिति विर्धयत इति सिद्धम्‌ विस्तरस्तु भाष्य द्रन्यः १८ ( )

समान एवं चाभेदात्‌ १९ (१०) वाजसनयिशाखायामग्निददस्ये ब्राह्मण शण्डिल्यक्रिवा पठ्यदे तत्र गुणाः श्रृयन्त-स्‌

१७६ हु रिदीक्ितक्रता- [ तृतीयाध्ययि-

आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपमकामासानं कामरूपिणे मनोजव ससं. कलप सलयधति स्वगन्ध सवैरसं सवौ दिल्ोऽनुप्रमूतम्‌ [ रातपथ० १०।६।३२ |. इत्यादि बृहदारण्यके तस्यमिव दाखायां पुनः श्रुयते- मनोमयेऽयं पुरुषो भाः सयस्त- स्मिनन्तहेदये यथा व्रीहि यवो वा सवस्येश्ानः सवस्याधिपतिः सवेमिदं प्रशास्ति यदिद किच) [५।६ १] इति तत्र संदायः | किमियमेका विद्या वाजसनेयि- वहदारण्यकयोगुणोपसंहारथाथ वा द्वे विवे गुणानुपसंहारथति कि तावद््रा्तं विद्याभेद इति कुतः एकस्यां शाखायां प्रतिपत्तमेदामावेन पौनक्के प्रामाण्यासंमवादभ्यासन्या- येन वियाभेदस्याऽऽवद्यकलात्‌ इते प्राप्तऽभिधीयते मनोमयवादिकस्य वेयरूपस्य प्रय . भिज्ञानादेकेव विया यथा भिन्नशाखासु क्वचिदुपत्तिः क्वचिहरुणविधिः तयेरेकत्वं संभवति : अग्निहोत्र जुहोति ' ` दध्ना जुहोति ` इति एवं समानायां शाखायाम'पे विद्येक्म्‌ कुतः अभेदात्‌ उपास्यमिदात्‌ मनोमयववादिगुणकं व्रह्मोभयत्रोपास्यम्‌ उपास्यं विद्यारूपं यथा ॒द्रन्फदैवतं कर्मणः तत्रा्निरटस्येऽनेकगुणश्चवणाद्भूयस्वन्या- येनो्पत्तिविधिः बृहदारण्यके गुणविधिः तत्र मनेमयश्रवणरयध्येम्‌ प्रय- भिज्ञया वियक्यसंपादकलात्‌ अप्रात्तंशेपदेश्नेनार्थवति वाक्ये संजति प्रापतांश्चपरामरेस्य नियानुवादतयाऽप्युपपदययमान्वाच्च | समानगुणःम्ननिन हि विप्र्ृष्टदेशां श्राण्डिव्यवेदयां प्रयभिज्ञाप्य तस्यां सर्वैश्नानव्वादिगुणा उपदिद्यन्त इति काऽष्यनुपपत्तिः तस्मादत्र समानायामपि ज्ञाखावां वियेकतं गुणोपसंहारेद्युपपनम्‌ १९ ( १० ) सबन्धादेठमन्यचापि २०॥

बृहदारण्यके सयवियायां सव्यं ब्रहम ` [ व° | १] इलयुपक्रम्य * तय- त्तयमसो आदियो एप एतस्मिन्मण्डले पुरपो यशाय॒॑दक्षिणेऽश्षन्पुरुपः [ वु ° ५\।.२ ] इति तघ्येव सलयस्य ब्रह्मणोऽधिदैवतमध्यात्मं चाऽऽयतनमुपदिरयाऽऽ- पिदैविकल्य पुरुपस्याहरि्येतनःम व्यानायोपदिष्टम्‌ ।. तस्येपनिपदहपरिव्यापिदेवतमिति आध्याक्षिकस्य क्षिपुर्पस्याहमिति नामोपदिष्म्‌ तस्पोपनिपदहमिव्यध्यात्ममिति तत्र सद्यः किमविभागेनयोमे अपरि नामनी उभयत्रानुसधातव्ये उत विभागेनेति तत्र

था ज्ञाण्डिव्यवियायां गुणोपसंहार एवमन्यत्रापि सलयविदयायामपि नामद्रयस्योपसंहार

कुतः सवन्धत्‌ २०

एकावियासवन्धादिति प्राप्त सिद्धान्तमाह--

नवा पिरोपात्‌ ॥२१॥

वेति पक्षव्यब्र(तः उपसंहारे भवति कुतः व्ि्ेत्त्‌ उपसिनस्थानवि-

सपात्‌ एष एतल्षिन्मण्डटे पुः ` [ बरु° ८। ५। र्‌ ] इ्युपक्रम्य ^ तस्यो

तृतीयः पादः ] बह्यस्‌ वृत्तिः १७७

पनिपदहः इति तच्छब्देन मण्डटस्थमेव परमृद्य हरति तस्यैव नामविरेप उपदिष्टः ततथा योऽयं दक्षिणेऽक्षन्‌ पुरुपः ' [ ब्रु° ५।५। ] इयुपक्रम्य तस्योपनि- - पदहम्‌ ' इति तच्छन्देनाश्िस्थमेव परामृदयाहमिति तस्यैव नामविरेप॒ उपदिष्टः अतो वियेकतरेन वेय्य सलयख्यस्य ब्रह्मण रएक्सेऽपि स्थानविरोपकटाक्षेण नामविन्चेपविधा- नादाध्याभिकाधिदेविकयोव्यवस्थिते नामनी नतु तये.रुपसहारोऽप्ति यथा टके गुरोरपस्यस्येकलेऽपि तिष्ठतो य॒ उपचारः पादुकानिवेदनादिनसवासनस्य युज्यते आसीनस्योपचारः पादद्वयाभ्पङ्गादिन।से पितो भवति तस्मादु पास्यक्येऽपि स्थानभेदेन र्रवस्थयोपनिषद्‌द्रयचिन्तने कतेन्थम्‌ २१

द्यति २२॥ (११)

(निकर £

ङिद्धं स्यानतिरेपेण धर्मत्यतरस्थां दशेयति-' तस्यैतस्य तदेव रूपं यदमुष्य रूप यावमुष्य गेष्ण तो गेष्णौ यन्नाम तन्नाम ' [छा० १।७।५ | इति कथमस्य लिङ्गत्रम्‌ तदुच्यते-अश्चयादियस्थानमेदभिनान्धमीनादियपुरुपगतान्ट्पादरीनक्षिपुरूप उपसंहरति ' तस्यैतस्य तरेव रूपम्‌ [ छा० १। ७।५ ] इत्यादिना यथाऽस्दि- लपुरुपधमा अक्षिपुरये प्रप्येरंस्तथाऽतिदेशेनाऽऽदियरूपािकमक्षिपुे योजयेदित्य्थः तस्मानाम्नोन्यवस्थैवेति सिद्धम्‌ २२॥ (११)

संभ्रतिद्यव्याप्त्यपि चातः २३ ( १२)

्रहम्येष्टा वीय। समृतानि ब्रह्मप्रे यष्ट दिवमाततान इति राणायन॑यानां सिप पठ्यते ठक हारेदरादो प्रसिद्धानि वीय।णि ब्रहमपुरःसराण्येव संशतानि न॒हि सगुणं चह्लाने्य वीय।णि संमवन्ति तव य्य बरह्म प्रथमं दिवं व्याप्य कितिति श्रुयर्थः | अत्र बीयृततमृव्यादय उपस्यलेन श्रयन्ते तत्रैमोपनिपदि श्ाण्डिल्यादिवियाः सन्ति तासु समृत्सादय उपसहाय। वेति संशये संवन्धाविदेपादुपसंहर्तैव्या इति प्रतिऽमिधी- यते समूतिश्च दुव्यािश्च समृतियुन्पापती चकररृद्रयपहः शाण्डिल्यवियादिपु सभृवयादय नोपसहतेन्याः कुतः उत एवरऽऽयतनविद्ेपात्‌ तथा हि दाण्डिल्य- विद्यायां हदयायतनचं ब्रह्मण उक्तम्‌-८ एप आत्माञन्तषदये [ छा० १४। ३] इति। तद्रंदव दहरक्रियायां ' दहरं पुण्डरीकं वेदम दहरोऽस्मिनन्तराकाश्ः { ह्० ८। १। १] इति उपकोसटवि्ायां ल्रश््यायतनल्म्‌ एपोऽक्षिणि पुरुप दृस्यते [ छा० १५ ] इति एवं तत्र तत्र मिन्नमिनमाध्यामिकमा- यतनमासु वियासु प्रतीयते जाधिदेविक्यः संमृतिदुम्यापिपरमृतयो ` विभूतय इत्यायतन- भेदः तासां संभूयादिविभूतीनां कुत एताप शाण्डिस्यादिवियासृपसंहारः सम्‌-

(क

खादीनां गुणानामन्यतमोऽपि जञण्डिस्यादिव्ियासुपटभ्यते येन प्रययभिज्ञया वियैकय २३

१.५८ हु? रद क्वितकरुता- [ तृतीयाध्याये

स्यात्‌ वरद्चैकमत्रिणोपतह्वौ काप्यनुपलंदार इत्पतिप्रसङ्गः तस्मातसंमृयदेन।प- तहारः २६ 1 ( १२ ) पुरुष विद्यायामिव चतरेपामनाघ्नानात्‌ २९ ( १३)

छन्दोगानां शाखाधिदेवे ताण्डिनां वैङ्खिनां रदस्यत्राह्मणे पुर्पविद्याऽऽम्नायत्त

पुरुप वाव यक्नः [०३ १६ | इति तदीयमाु्धेवा विभज्य सवनत्रवं कल्पितम्‌ तस्य यानि चतुर्हातिवैपाणि तघ्रातःसवनं चतुश्वलाराद्रपौणि माच्यंदिनं सवनमष्टाचवाश्दरपाणि तृतीयं सवनमिति यदान्चिशिपति ययिपासतति यद्र मते सा दीक्षा अथ यद्भसति जक्षति ते स्तुतदाखरे दृप्यादिघ आम्नाताः तैत्तिरीयकेऽपि' : तस्थैवेविदुपो यज्ञस्याऽऽत्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिछोमानि वर्हि्वेदः शिखा हदयं युपः कामः [ तैर १०।६४ | इ्यादिनाऽनुत्राकेन पुरुपवि- दयाऽऽम्नाता तत्र स्यः ताण्पैद्धिलाखेक्ताः पुरुपविदागुणास्तेत्तिरीयके उपरसंहतेव्या वेति पुरुपयक्ञघ्ाविलञेपात्‌ यन्मरणं तदवभृथः इ्युभयत्र समानघमंश्रवणाचेति प्रतत ब्रुमः चो नार्थं नोपसंहतव्याः अप्रयभिङ्ानात्‌ तदेव कुतः इतरां मरणावमूथाति.रक्तगुणानां प्विरटस्यत्राह्यण रक्तानां तैत्तिीयकेऽनाम्नानात्‌ यकिचित्सा- म्येऽपि वद्रतरघमवेपम्यान प्रव्यभिज्ञानम्‌ तदाह सूत्रकारः--पुरपविद्ायामवेति | येवेषां शाखिनां ताण्डिनां पेङ्िनां पुर्पवियाय।माम्नातं धमजातं नेवमितरेपां तेत्ति- रीयकाणामाम्नातमस्ति तेषां ह॑।तरविक्षणमेव यज्ञप्तपादन द्दयते . पलनीयजमानवेद- वेदिवहियैपाज्याद्यनुक्रमणात्‌ किच विदुरे यो यज्ञस्तस्य यज्ञस्पाऽऽप्ेति तेत्तिरीयके व्यधिकरणे पय अन्यधाऽऽतमा यजमान इति व्याघातः स्यात्‌ विज्ञानमेव यज्ञः एव यजमान इति कथं व्याहन्येत ताण्डिनां तु पुरुपयङ्गयोः सामानाधिकरण्धं ° पुर्यो वाव यज्ञः ! इति श्रुतम्‌ आलयजमानादिक ताण्डिनां नोपरभ्यते यत्त॒ ताण्डिना- मुप्रटभ्यते ना विभक्तस्याऽश्युपः सवनत्रयघ्रमित्यादि तद्विटक्षणमेव तैत्तिरीयक उपटभ्यते अतो मरणावम्रथघा्यत्पसाम्यान्न विचेक्यम्‌ | अपि तैत्तिरीयकाणां नोपासनमिः विः तहिं व्रह्मविया प्रशा ` तद्धवं विदुष : इति ब्र्मविदोऽनुकपंणात्‌ तस्मान वियक्यक्नङ्काया अप्यवकशोऽस्ति॥ २४॥ ( १३)

वेधाद्यथमेदात्‌ २५ (१४) आधरणिक्रानमुपनेयदारम्मे ° सव प्रवरिव्य हृदयं प्रविष्य धमनीः प्ररस्य रो ऽमिप्रहञ्यः इयय अ.भिचारिका मन््राः पठिताः ताण्डिनाम्‌-्दव सवितुः प्रसुव यज्गम्‌' [ सअ

तृतीयः पादः ] ब्रह्यसूत्दरात्तेः। १५७९

्रा० १।१] इ्यादयः शाव्यायनिनाम्‌-' ध्रताश्चो हरितन।खऽक्ति इत्यादयः कठानां तैत्तिरीयकाणां च~-्दो ने मित्रः श्र वरुणः ` [ तैे०१। १। १] इव्यादयः | वाजस- नेयिनां तृपनिपदारम्ने प्रवर््यव्राहमणं प्रज्यते-देवा सत्रं निषु; ` [ गत० १.४ १।१। १] इत्यादि दौषृतकिनामप्यभ्निषठेमव्राह्मणम्‌-- वहा वा अग्िष्टोम्‌। व्रहमैव तदहशहणेव ब्रह्मोपयन्ति तेऽगृतत्वमापरुवन्ति ` इयादि किमत सर्वे प्रनिव्यादया मन्त्राः प्रवम्यादीनि कमणि विदयासुपरसंहियरन वेति संद्ययः रकि ताव्मा्तमुपसदार एतषा वियाति कुतः उपनिपद्रन्थानां वियाघ्रधानानां संनिधौ पाठत्‌ नन्वपां मचराणां प्रवग्यकमणश्च वियाद्गतेन व्रिदानं नोपटभ्यत इति चेद्रःटम्‌ अनुपटम्यमानमपि कथं चिदनुमीयते संनिधिसामध्या [द्‌ वाजपेय इव वृदस्पतिसवस्य प्रवग्यकमप्यद्गं स्यादति प्रतत व्रूमः नैपामुपसहारे वियाति कुतः वेधायधभदात्‌ | ° हृदयं प्रविष्य ' इव्येवजातीयकानां टि मन्त्राणां येऽथ हृदयवधरादये। तेपां ब्रह्मविद्यया संगन्तुं सामथ्यै मस्ति एवमन्येपामपि मन्त्राणां ` देव सवितः प्रसुव यज्ञम्‌ [ छन्व्रार १॥ १] इयादीनाम्‌ हृदयवेघ्रादिमन्त्राणां टिद्गादाभिचाःःके कमणि विनियोगः प्रवग्यस्य पुरस्ता- दुपसदं प्रवृणक्ति ` इत्य्िषटेम विनिययः टिद्खवाक्ये संनिप्रवरटायसौ इति पूवर्मामा- सायां श्रुतिटिङ्खाधिकरणे व्यवस्थापितम्‌ तस्मान्न विदयाङ्गघं मन््रकम॑णोः आरण्यकानुव- चनादिधर्मसामान्यात्त संनिधिपाट इति संते छ्यभिति माप्यक्ृत आदः २२ ( १५)

हानौ तुरायनरावलवास्छुशादछन्दस्तुत्युपगानवनत्तदुक्तम्‌ २६१५)

अस्ति ताण्डिनां श्रुतिः : अश्च हव रोमाणि विधूय पापं चन्द्र इव राहैभुखा्रुन्प धृत्वा शरीरमकृतं करतात्मा ब्रहटकमभक्वभवामि ' [ छ० ८। १३ १] इते। तथाऽऽथ्णिकानां श्रुतिः-तथा निदान्‌ पुण्यपपरि विघूय निरञ्जनः परमं साम्यमुपैति इति निरञ्जनो भागिजन्मकारणरदितः साम्यं ब्रहमघ्वरूपमित्यथः शाव्यायनिनः पटन्ति- तस्य पुत्रा दायमुपयन्ति मुहः साुङ्कयां दविपन्तः पापङ्रलयाम्‌ इत्यादि सस्याथः- ज्ञानिनः पुत्रह्थानीयाः सर्वं प्राणिनस्तद्‌यं वित्तस्थानीयं केम यथायोग्यं गृहन्ति तथा कौषीतकिनः पटन्ति-"तप्मुकृतदुष्करते विधूनुते तस्य प्रिया ज्ञातयः सुकृतमुपयन्यप्रियाः दुष्कृतम्‌ ` [ १। £ ] इति अग्र कचि्ुकृतदुष्कृतयेह।नं श्रयते कचित्तयोः प्रियाप्रिये रुपायनम्‌ क्रचिदुभयमपे हानमुपायनं यत्रोभयं श्रुत तत्र किचद्रक्तव्यमपस्त, |, यत्रा्युपायनमेव श्रूयते हानं तत्र्यध।देव हानं संनिपतति व्यागव्यतिरेकेणान्येः स्वीकारासंभवात्‌ यत्रतु हानमेव श्रयते नोपायनम्‌ ।, त॒त्र पायनसवन्धं। भवति. वेते सदये, अश्रवणानेति प्राप्तेऽभिधीयते तनार्थे | हानो दानिमात्रश्ुतावुपायनमुधसंहतन्यम्‌ } कुतः उपायनराब्ददोपात्‌ | उपायनाब्दस्य दपवाटिययः इतरकतकमुपायनं सगुण-

५५९ ~- हरिदाक्षितकरता- [ तृतीयाध्याये विद्यायां पठितम्‌ हानं तु निगुणविद्यायाम्‌ तथा वियाभेदोऽस्ति। अत एव वयमु- परायनमनुषरेयधमेतयोपसंहरामः किंलर्थवाद्त्वेन यथा श्रयमाणन पुण्यपापपरत्यागेन ब्रह्म- विदा स्तूयते तथतरस्ीकारेण स्तोतु शक्यत एव चाथेवादत्मत्रेण हानोपायनक्रुयोः स्वर्थं तात्मय।मावः मानान्तरप्रसिद्विविरोधयोरमावेन भृताथेवादत्वात्‌ यत्त हानश्रुतो क्वप्युपायनं श्ुतमिुक्तम्‌ 1 तदसत्‌ के पीतकिश्रुतो हानोपायनयोरुमयोरप्यवगमात्‌ (तत्सु कृतदुष्कते विधुनुते तस्य प्रिया ज्ञातयः सुङ्ृतमुपयन्व्यप्रिया दुष्कृतम्‌ ' [ को° १। ४] इति तत्तत्र ब्रह्मटोकप्रप्िविटायापिव्र्थः एवं सति कौपीतकिश्चतस्य हानस्याऽऽथवेणि- कताण्ड्राखयोः एरयसिन्ञानाल्कौ पतविप्रोक्तस्येपसदारो युक्तः हानोपायनकःतेनं विचा स्तुय्थम्‌ एवं सव्र विदाप्रर्सायमुपायनाथवदेपसेहारः प्र्ेसाप्रयोजनं विदु- ध्यप्रियं कतेन्यम्‌ इति गुणोपसंहारपरसङ्गा्तुत्युपसंहार इति संगतिः शाखन्तरीय- वक्येन शाखान्त्रीयस्यकवाक्यतायां द्टान्तः-‹ बुदाछन्दस्तुयुपगानवत्‌ इति तद्यथा भादधविनाम्‌- कुं वानस्पलयाः स्थ ता मा पात इति मन्त्र कुद्रानामविरेपेण वनस्पति- योनितश्रवणेऽपि शाव्यायानिनाम्‌ “ओदुम्बरा' इति विक्ञेपवचनादेदम्बराः(ये ) कुठा आश्र यन्ते तथा देवासुरच्छन्दसामविरेपेण पौवापयप्रसङ्खे ' देवच्छन्द्‌†से पाणिः इति पङ्गया- प्नानाद्धिशेपावगतिः तथा स्तुतौ स्तेत्रे षोडशिनि शाखान्तरवाक्यात्काखविदरोपावगतिः तथा ऋविज उपायन्ति ' इत्यवदोवेणोपगानं श्रुतम्‌ मा्टविनां तु ° नाध्वयुरुपगायत्‌ * इत्यष्वयुन्यतिरिक्तल्विजामुपगानमिति वि्ेपवगतिः श्रुव्यन्तरगतविशेपं श्रव्यन्तरेऽनम्युप- गच्छतः सवत्र विकल्पः स्यात्‌ चान्याय्य इति द्रादशटक्षण्यां दज्ञमाध्याय उक्तम्‌। तस्माद्‌- वादे ऽप्युपायनमद्गकतेन्यम्‌ अस्य सूत्रस्य वणैकान्तरम्‌ सुकृतदुष्कृते विधूनुत इ्यत्र विधूननं सुकृतदुष्छतयोह।नसुत चाटनामिति संशये धृञ्‌ कम्पन इति धालथ।नुसरिण चाटनमेव विक्षितम्‌ पुख्यचानासंभवाःस्रकाय।चाख्नं स्वकाय।जनकत्मिति यावत्‌ एवं सुकृतदुष्कृतयोः चत्काटं काय।जनकःमात्रे विधूननं तु पस्ाग इति प्राते ब्रूमः तुनार्थं हानौ यागे विवृनन्व्दो वतेते कम्पने कुतः उपायनशब्द- रोषात्‌ तदेकवाक्यात्‌८) अयक्तयोरुपायनासभवादुपायनश्रयेकवाक्यतया यागाधै- त्वनिश्चयः | यत्रापि हानमात्रं श्रुतम्‌ तत्रापि कुशाछन्दस्तव्युपगानवत्‌ उपायनोपसंहाराच्यागाथवनिश्वयः तदुक्तमिनयुक्ताथधातृनामनेकाथलाच्यागाथैतवमप्यविरुद्ध मिति २६ ( १५ | स।परायं तर्तभ्यामावात्तथ। ह्यन्ये २७॥

पृव।धिकरणोक्त सकतदु्कतलयागः 1 मरणानन्तर्‌ दवयानन पथा ब्रह्मदक ग्राह्य

न= तस्यात म॑रणत्षम एव जविद्रवस्धायामात सदाय मरणस्भय एवात म्रत्तम्‌ कुतः |

तृतीयः पादः | बरह्मच्ुत्रवत्तिः। १८१

एवं हि कौषीतकिनः पयङ्कवियायां समामनन्ति-: णतं देवयानं पन्थानमासायाभ्रि- टोकमागच्छते ' [ कौ० १।३ ] इत्युपक्रम्य ` आगच्छति विरजां नदीं तां मनसेवायेति तत्सुकृतदुष्कृते विधूनुते ' [ कौ० १। ४] इति। एवं प्राप्ति व्रूमः सांपराये मरणसमय एव्र सुकृतदुष्कृते विधृनुत इति कुतः ततेव्याभावात्‌ विदुषः सपरेतस्य वियया ब्रह्मोकं प्रप्सतोऽन्तराठे सुकृतदुष्कृताभ्यां कस्यचिप्रा्तव्यस्याभावादि- त्यथः विाविरुद्धफ्टव्वाच तस्य प्राप्तव्य्य यद्रा ततव्याभावात्‌ वियासामध्या्ि- दयानन्तरमेव सुकृतदुष्कृतक्षयस्याऽऽवश्यकवात्‌ अक्षौणपापस्य चा्िरादिगमनासभ- वात्‌ पूवेमावी यागः कौपीतकिभिरसमिह।त्रयवागुन्यायेन पश्वास्ठितः तथा ह्यन्ये यथा न्याय उक्तस्तथा ह्यन्ये श।खिनस्ताण्डिनः शाटय।यनिनश्र मरणातपरागेव सुकृतदृष्कू- तहानिमामनन्ति-' अश्व इव रोमाणि विधूय प्रापम्‌ ' [छ १३ १] इति " तस्य पुत्रा दायमुपयन्ति सुद; साधुङ्ृव्यां द्विषन्तः पापकयाम्‌ इति तस्मान्मरणास्रागेवेपास्ये साक्षाक्कते तयोः परियागः २७ छन्दत उमधाविरोधात्‌ २८ (१६)

यदि मरणानन्तरं देवयनिन पथा प्रस्थितस्य मध्ये मार्गं॑मुकृतदुष्कृतक्षयो द्वी क्रियेत ततः पतिते देहे यमनियमविदयाम्यासात्मकस्य स॒कृतदुष्कृतक्षयहेतोः पुरषप्र- यलनस्येच्छातोऽनुष्टानानुपपत्तरनुपपत्तिरेव तद्धेतुकस्य मुकृतदुष्कृतक्षयघ्य स्यात्‌ तस्मापपू- वमेव साधकावस्थायां छन्दताऽनुष्रानं तस्य स्यात्‌ तपूवकं सुङकृतदुष्कृतहानमिति द्रष्ट व्यम्‌ किमिव्येवं वण्य॑त इल्त आह--उभयाविरधात्‌ उभयोस्ताण्डिशाटवायनिश्रयो- रविरोधाथमेयर्थः २८ ( १६ )

गतेर्थदस्वमुमयथाऽन्यथा हि विरेःषः॥ २९॥

कचिदुण्यपापहानसंनिधौ देवयानः पन्थाः श्रूयते काचिन्न श्रुयते तत्र संदययः | कि हानावविशेषेण देवयानसंबन्ध आदोिदुपासकस्यैव व्रह्ममिद्‌ इति व्यवश्पयेति उपायनवदविरेपेण प्रात्तावमिधीयते ¦ गम्यते यत्र येनेति वा गतिः देवयानः पन्था इत्यथैः तस्या गतेरमयथा विभागेनाथवचं संभवल्युपास्तवेव निगुणव्रह्मविद्यायामन्वय इत्यथैः कुतः हि यस्मादन्यथाऽविदोपङ्गीकारे विरोधः तदा विदरान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ` [ मुण्ड० ३।१।३ |] इति श्रुतिविरोधः निरञ्जनो भाविजन्मकारणरहितः ¦ परमं साम्यं व्रह्मस्वरूपमियथः कथं हि निरञ्जनो देशान्तरं

विभे

गच्छेत्‌ ब्रहमसेकयङ्ञानेन विभेदजनकाज्ञाननिदृत्तो तदेव त्रहममावापत्तिरिति तत्र

^. हेारद।क्षतक्रता- [ तृतीयाध्याये

€=

मारगपेन्नेति मावः तदुक्तं वियारण्यपदिः--उपस्तिप्राप्यल्य ब्रह्मलोकफटस्य देशान्तर- वर्तिादयुक्तस्तत्र मागः व्रहमज्ञानफटं तु रगनिटत्तिवदविदयानित्र्तिमात्रमिति किं तत्र मार्गेण करणीयमिति तस्मादुपासकस्येव तु ज्ञानिन इति व्यवसितो मागः २९ उपपन्नस्तह्क्षणा्थोपलन्यट {कवत्‌ ३० ( १७)

उपपनशरायमुमयथामावः कचिदथवती मतिः कचिनेति कुतः तद्छक्षणा्थोपरच्धैः मर्गो ठक्षणं यल्वधेद्योपास्तिफटस्पस्य तद्टश्षणाथस्तस्ये पट्न्धेः उपरम्यते, हि कौ्पतकिनां पयङ्कनयायां पय॑ङ्करेदणं पयंङ्कस्थेन ब्रह्मणा सह संवदनं विशिष्टगन्धा-- दिप्रा्िश्वेति चतुमुखेण व्रह्णा देचान्तरगमनसाध्यं फं श्रयते व्रह्मवियायाम्‌ तत्र त्रहज्ञानेन सवैङ्केशनारे सति प्रारव्धकरम॑क्षपणव्यतिरेकेणपेश्षणीयाभावात्‌ लोकवत्‌ यधा लोके ग्रामप्रा्ता मार्गोऽगेक्ष्यते नाऽररेग्यप्राप्तविवमिहापीति ३६० ( १७ )

अनियमः सवषामवेरोधः शाब्दानुमानाभ्याम्‌ ३१ (१८ )

सगुणासु वियासु गतिरथैवती निगुणव्रह्मवियागमिति निर्णीतम्‌ सगुणविचास्वपि कासुचिच्छयते कासुचिन्न यथा पयङ्कविद्यायां पलचाम्रिवेद्ायामुपकोसलवियायां दहर- व्रियायां चेति ¦ ननन्यासु यथा मधुविद्यायां शाण्डिल्यवियायां वैश्वानरविदयायां चेति. | तत्र; संश्नयः किं यास्व गतिः श्रयते तामि विद्याभिः संबध्यत उत सव।भिरिति किं ता- व्रातं नियम इति यत्रैव श्रुयते तत्रैव मवितुमहति प्रकरणस्य नियामक।त्‌ प्रकरण- वक्षायासु श्र॒तस्तास्रव विद्यासु मारमा व्यवतिष्टत चन्यत्रोपसंहतेव्यः उपसंहर सक्र- तपदितस्येव सब्र्रोपसदर्द शक्यतया विद्ये दिःपाटो निरथकः स्यात्‌ तस्माच्छत- स्थटेष्वेव माग इति प्रति व्रूमः सर्वेपां सगुणोपासनानां देवयानस्यानियमः सवत्र संवध्यत इलथेः अविरोधः } प्रफरणविरोधः कुतः शब्दा ुमानाम्याम्‌ श्रुति सृतिभ्यां प्रकरणवाधादिति गेपः श्रुतिस्तावतपच्चाश्चिवियावाक्यरेपे पञ्चान्नयुपासकानामु- ततरमार्गं द्रुवती श्रुतिविंयान्तरोपासकानां मुखत एवाचिरादिमारममुदाजहार तद | द्ये विदुः ये चेमे श्रद्धा तप इ्युपासते तेऽचिपमभिसंभवन्ति " इति अस्याथेः- उपासका इत्थं पञ्ा्धनुपासते ये चान्येऽरण्ये श्रद्वा तप इयेवमादिधर्मयुक्ताः सन्त उपासनान्तरे प्रवतन्तं ते सर्वऽर्चिरादिमा्गं प्राप्ुवन्तीति | स्मृतिरपि--

युङ्कष्णे गती येते जगतः शाश्वते मते | एकया यालयनावृत्तिमन्ययाऽऽवतेते पुनः " [ भन्गौ०८।२६ [इति

नन्वेवं छान्दोग्ये पञ्चाग्निवियायामुपकोसटवियायां चाचिरादिमाैस्य दिराम्नानवेयथ्यै- मिति चेन्न | उपास्यगुणतया चिन्तनाधव्वोपपततेः तस्मात्सर्वासुपास्तिष्व्ति. देवयानः व्वा ॥.-॥ ~)

तृतीयः पादः ] बहमस॒च्त्रत्िः १८३ यावदापेकारमवस्थितिरायिकार्काणाम्‌ ३२॥ (१९)

{~

विदुषो वर्तमानददेहपातानन्तरं मुक्तिः पाक्षिकी नियता वेति सदये पाक्षिक)।ते ताव- प्रातम्‌ ब्रह्मविदामपि कपांचिदितिहासपुराणयेर्दहान्तरेत्पत्तिददनात्‌ तथा हि अपान्तरतमा नाम वेदप्रवर्तक आचार्यः पुराणपिविष्णुनियोगात्कलिद्रापरयोः संघा कष्ण- वेपायनो बभूवेति स्मरन्ति [ भा० १२॥ ६५१ ]। एवं वसिष्ठो ब्रह्मणो मानसपुत्रो

ब्रह्मविदपि मित्रावरुणाभ्यां संभव एवं म्रगुषस्णात्सनक्कुम।रोऽपरि खद्रनिय।गाच्छछन्दो

वभव एवं दक्षनारदप्रभतीनामुत्पाततेः श्रयते स्मर्यते तस्मादेतेषां व्रह्मविदामपि देहान्तये-

(~

त्पत्तिददानाद्रह्मवियाया म॒क्तिदितुं पाश्िकमिति प्राप्तो व्रमः अपरिकारिणामीश्वराज्ञया तत्तदधिकारेष्रधिकृतानामेपामधिकारसमपककम।वसानपयन्तमवस्थितिस्तदन्ते मुक्ति; ' तस्य तावदेव चिरं यावन विमोश्येऽथ संप्से' [छा० ६।१४।२] इति शरुतः। तदुक्त भाष्यकृद्धिः--एवमरपांतरतमःप्रमृतयोऽपीश्चराः परमश्वण तेषु त्तष्वधिकारेपु नियुक्ताः सन्तः सत्यपि सम्यग्द्चने वैवस्यहतावक्षणकर्माणो ˆ यावदधिकरारम्‌ ' अवति- न्ते तदवसाने चापत्र्यन्त इलयविसद्रमिति अन्यच ॒तत्नवोक्तम्‌-सकृ्रवरततमेव दहि ते फट्दानाय कमीशयमतिवाहयन्तः स्वातन्त्येण देहान्तरं संचरन्तः स्वाधिकारनिवते- नायापरेमपितस्मृतय एव निमय देहान्युगपच्रमेण वाऽधितिषन्त | चते जातिस्मरा इत्युच्यन्ते एवैत इति स्मृतिप्रसिद्धेरिति एवं सृयादयोऽप देवाः सदह्युगपयन्त स्वाधिकारं चरित्वा तदवसाने कैवव्यं प्रापुबन्ति ब्रह्मणा सह ते सर्व संप्राप प्रतिसर परस्यान्ते कृतापमानः प्रविशन्ति परं पदम्‌ इति स्मरणात्‌ इयांस्तु विशेपः अधिकारिणामपथिकारसंपादकं कमं नेकशर॑रप्रहणा- नन्तरं नद्यति इतरां तु वियोत्पादकस्षरीरनाद्ानन्तरमवेति तस्माघ्मारब्धक्षये तच निदां मुक्तिर्नियतेव ३२ ( १९ ) अक्षरधियां व्ववरोधः सामान्यतद्धावाभ्यामो. पसदवत्तदुक्तम्‌ ६२३ ( २० ) बृहदारण्यके श्रुयते-“एतद्रै तदक्षरं गागं ब्राह्मणा अमिवदन्यस्थुटमनप्वहस््रमर्द वम- छोदितमस्नेदम्‌ ' [ बृ० २।८।८ 1] इयादि तथाऽऽथवंणिके-: अथ प्रा थया तदक्षरमधिगम्यते यततदद्रेदयमग्रा्यमगेत्रमवर्णमचक्षुःश्रोत्र तदपाणिपादम्‌ [ मुण्ड० १।

१।६ ] इत्यादि तथा कटव्हटीपु-‹ अश्ञव्दमस्पदीमरूपमव्ययं तथाऽरसं नियमगन्ध-

चच [ का० १।६। १५] इयादि तत्र विद्पनिप्रेधानां सवत्रोपसंहारेऽस्ति चेति सदये नेति ताव्रप्राप्तम्‌ जनन्दादिवनियेधरानां व्र्स्वरूपतवाभावात्‌ ए-

१८४ हारेदीस्षितकरता- [ तृतीयाध्यये-

मनुपसंहारप्रा प्ता यवुच्यते वनाथ अक्षरव्िधयाणां विक्ञपप्रतिेधनुद्रीनामवरोध उपसंहारः सर्वत्र हि संभवति कुतः सामान्यतद्वाव्ाम्यामिति हेतुः सामान्यम्‌ समानो हि सर्वत्र व्िरेपनिराकरणरूपो त्रस्प्रतिपादनप्रकारः तद्भावः | तदेव स्त्र प्रतिपायं ब्रह्माभिनमिति प्र्भिज्ञानम्‌ ताम्यामियथेः निवेघस्य सछरूपाभासकवे्प्युप- टक्षणतया ब्रह्मस्वरूपप्रतिपयथत्वात्‌ तत्राऽऽनन्दाधिकरण विधिरूपाणि विदेपणानि चिन्तितानीह प्रतिवेधरूपाणीति तस्यैवाधिकरणस्यायं प्रपञ्चः उक्तार्थं निद्ञेनमोपसदव- दिति उप्रसत्सवन्धिमच्रवत्‌ यथा जामदन्नयेऽहीने पुरोडग्िनपूपसत्सु चोदितासु पुरोडश्चप्रदानमच्राणाम्‌ * अ्नहत्रि वेरष्वरम्‌ ' [ ताण््य° २१। १०।११] इलयेवमादीनामुद्रातवेदपठितानामप्यष्वयुणाऽपि संबन्धो भवति नेोदरात्रा प्रधानानुवरक्रिा-

दङ्गानासव।महःप्यक्षरतच्रसत्तदधपतणाना यत्र क्ाचद्‌।पध पाठ्तानासक्तस्ण सवन्राभ-.

संवन्ध इत्यधः तदुक्त पुवकाण्डे--- गुणमुष्यन्यतिक्रमे तदथघान्मु्येन वेदसंयोगः [जे ०सु०३।३।९.] इति एवं प्रधानाश्चरसंवन्घात्सचप्रतिपेधेपसंहार इति ३२३॥ (२०) इयदामननात्‌ ३४ ( २१ )

टरा सुपण सयुजा सखाया समानं वृक्षं परिपस्वजाति तयोरन्यः परिपटं स्वाद्रचयनश्नननन्यो अभिचाकर्चीति ¦ [मु०२।१ १० ६] इ्याध्यासिकाधिकारे मन्त्र वद्वुचा आधवेणिकाः शेताश्वतराश्च पठन्ति तथा ऋतं पिबन्तौ सुकृतस्य छेके गुहां प्रविष्टौ परमे परार्थे छायातपौ ब्रह्मविदो वदन्ति पञ्चघ्रयो ये त्रिणाचिकेताः ' [ कठ० १] इति कटाः पठन्ति किमत्र वि्येकस्रमथवा विद्यमेद इति संरायः वि तावत्प्राप्तं विद्यामेद्‌ इति कुतः विशेपदशेनात्‌ द्वा सुपणा इयत्रैकस्य भोक्त- त्वमन्यस्याभोक्तृघ्वम्‌ ˆ ऋत ।पतन्ता | ' इत्यत्राभयार।पं भक्तृतर दरयत ततां कय सखरूपमेदाद्वियामेद इति प्रात व्रूमः विचैकलमेबोभयत्र कुतः इयदामननात्‌ उभयोरपि मन्त्रयरियत्तापरिच्छिनं द्विवेपिते वेयमभिन्नरूपमामनन्ति तस्मादिलयथः उमाव्प्येतो मन्त्रौ जवाभिनमीश्रं प्रतिपादयतो नाधीन्तसम्‌ ' द्वा सुपण ` इत्यत्रान- श्नननियश्ननायातीतः परमाः्मा प्रतिपायते ऋतं पिबन्तौ : इलत्र च्छत्यच्छत्रिन्यायेन जीवसाहचयौत्परमासाऽपि पफिवितीदयुपरचयैते परमासप्रकरणं द्येतत्‌ इदं गुहाधिकरणे निर्णतम्‌ नचेतदधिकरणवेयध्यम्‌ तय्प्रपरत्त्‌ तस्मानासि विद्यभेदः॥२४।८२१)

अन्तरा मूतमानबत्स्वात्सनः ३५

बृहदारण्यके --“ अथ टैनमुषस्तश्चाक्रायणः पप्रच्छ याज्ञवस्क्येति होवाच यत्साक्षा- दपरोक्षाद्रह्य आत्मा सव।न्तरस्तं मे व्याचश्च [ ब्रु ३।४। १] इघ्युषस्तत्राह्मणे थदैनं कदोटः कौषीतकेयः पच्छ याज्ञवस्कयेति होवाच ' दव साक्षात्‌

॥॥

तृतीयः पादः ] व्रह्मस्‌उवृत्तिः। ९८५५

[वृ २३1५ ] इयाद्‌ कहाट्राहमणे तैवास्नाऽऽयते | अपरे.्षादिपयत्र विभक्तिम्यव्ययेनपरोक्षमियथः तयारमयोव्रह्मणय।-ऽयकं भेदो वा वियाय। इति संदाय भेद इति तव्ध्राप्तम्‌ | कुतः अभ्यससामध्रान्‌ अन्यथा न्य्नातिरिक्तार्थतया द्विराम्नान- मनथकमेव स्यत्‌ तथा चाम्ाद्धियाया मेद इति प्राततावव्यते विचकयमभ्पगन्त- स्मरम्‌ कुतः 1 स्वातमन।ऽन्तरा स्वाह्मनी ब्रहण एव त्रीद्यणद्रयेऽन्तराऽऽम्नानाविभ्नेपा- दिपथः | दि दवत्मानव्रिकशषिन्ददे सर्वान्तर संभवतः तस्मि एवाऽऽतमा सवौन्तरः भूतप्रामवत्‌ यथा पञ्रमृतसमहे देदे प्रथि्या अपरोऽन्तस अदुभ्यस्तेजोऽन्तरमिति तयदापलथः यद्रा मृतप्रामवदिति श्रुयन्तरनिदर्शनं दर्शयति- एको देवः सवम॒तपु गदः सवन्यापी सप्रभतान्तरान्मा [ श्र° ६। ११] इति। आस्मन्मन्त्रे यथा समस्तपु मृतप्रमप्ेक एव सवान्तर्‌ आत्माञध्नायत एपमनयोरपि ब्राह्म . णयोरियधः तस्मादेरकेव विया ३५

अन्यथा मेदृानुपपत्तिरिति चन्नोपदेशान्तरवत्‌ ३६ ( २२) अन्यथा वरिदयाया मेदानङ्गकार आम्नानभेदाुपप्तिरिति चेन्न पदेशान्तरवदुप्‌- तेः यथा ताण्डिनामुपनिपदि प्रप्रपाठके * तमसि [ दछ० < ७] दाति नवङ्कच उपदेगोऽपि वियाभिद्‌ एवमिहापीति आ्नङ्कान्तरनिराकरणेन चासफ्र- दुपदशष।पपत्तेः। उपक्रमोपसहाराभ्यमिकाधतावगमात्‌ तस्सदिकेव ठिचा ३६ ॥२२) व्यातहारां 'वाराषान्त हःतरवत्‌ ३७ ( २३ ) £ तयेह सोऽपरो योऽसौ सौऽदम्‌ ' [ एे अ! २-२ ४-६ ] दयादिलपुदपं प्रकृ- स्यैतरे.यणः पठन्ति अस्याः एव एहेन्धिय्रादिसाक्षा जवः एवाऽऽदित्यमण्डट्वतीं परमःसमा यो म.उटवर्ती एवारमदेहादिवर्तीति तथा जवास आमनात--: ठं वा अहमसि भगव देवते अहं तरै लमत भगवो देवत ' इति किमिह ष्यतिहरिणे- भय्रप। मातः कतव्याऽथ वैकसरूत+ति सेश्रये तावदेकरूयेति प्राप्तम्‌ जीकबरहक - क्षणस्य वस्तुन एकत्व.त्‌। यदि वस्येश्वरात्मतमीश्वरस्य जीवात्म्वामिति म्यतिहारो मवेत्‌ च्यतिहारो नाम जीव्रपरमत्मनोभिनयोः प्रस्मरामघे।पैशः तदा ससारिणश्चश्चरातमतर उक्कर्पो भत्र्‌ ईश्वरस्य संसाय।त्लेऽपकपः कृतः स्यात्‌ तस्मात्‌ योऽसा ` इया- दिरुपासनार्भो वस्सुस्वख्पमात्रनिष्टः इतरवत्‌ यथत्तर गुणा आध्यानायोपदिस्यन्ते तद्रत्‌ तथा हि विचिपति समाम्नातारः परस्प्मतच्रन गराञ्सौ ' इयादिना 1 यदैकयमात्रमनुसघ्रय तदा ° याऽसं सेऽहम्‌ ` इचयनावतत्र तस्षिद्धौ ' योऽहं सोऽसौ इति वि्षपणत्रयश्यप्रसङ्गः म्पतिह।रेणह द्विरूपा मतिः कतया वचनप्रामाण्यात्‌ , ने करूयतेयतावदगपपायने यद्युपासनाथव्य। रिऽनु्रयमानऽथा नीवत्रह्मणेरिकतप्रति-

१८६ हरिदीक्षितकरत- [ तृतीयाष्यवि~

~

पत्ता भवेत्तर्हि चरिताधौः सेपचामहे तस्माब्वतिहासमि द्विषा बुद्धिः कतव्य || ३० ( २३ ) सेव हि सत्यादयः ३८ (२४ ) वरहदरण्यके श्रते सं यो दतं मदयन प्रथमजं वेद्‌ सये ब्रहमति जयतीमाछी- कन्‌ [ वृ ५।४। १] ईयादिना | यकं पूज्यम्‌ | प्रथमजं दिरध्यगभर्पेण प्रथममु्पन्मिः्यथः अनेकवक्यन सयवियां प्रतिपाय्यानन्तरमाश्नायते --* तथत्सलं- मसौ आद्वियो एप एतसमिन्मण्ड्ठे पुरुपा यश्चायं दक्षिणेऽश्नन्पुरषः ` [ ब्रू ५। ] दमादि तत्तत्रव्यथः } अत्र द्व सयविये एका वेति संशये विद्यीभिद्‌ इति तवप्रा्तम्‌ पृवत्र जयति दकानिति उत्तरत्र वाक्ये हन्ति पाप्मानमिति फटभेदादिति परति व्रूमः-सव या पूर्ववाक्ये सेवेत्तरवाक्येऽपि विचा सिन्ना | कुतः। तद्यत्ससम्‌ं ' इति प्रकते सतयं ब्रहमनृयं : असौ सं आदित्यः इति रविरूपतवर्णनात्‌ नचैपाद्धे- केऽपि क्भदद्धदः ` तस्योपनिपदहः ` अहम्‌. ' इति चाङ्गान्तरोपदेशस्य स्ताव- कामेद्‌ फटन्तरश्रवणंमेयदोपः पैपवातघ्याङ्गोपास्तिफय्वना्वादवदङ्खषु फटश्रति- रेथेवाद इतिन्ययेनाविवक्षिततवात्‌ अथवाञत्रोपासनायामविकायश्रवणाच्छरूवमाणफठ- स्व कामोपवन्धमध्याह््याप्रिकारिणि कल्पधितव्ये सति पापधतसेकजयकाम उपासी- तेतिं वक्त शक्यतवाद्धिविशिष्फंर्स्य विवक्षितत्वम्‌ तस्मद्सैवैयमेका सध्यकामव्िद्या तेन तन विद्रेपणपेता$ऽन्नायत द्यतः सपर एव स्ध्यादयो गुणा उपसंहर्तव्याः ॥२८॥ (२४) कामादीतरत्र तत्न चाऽऽयतनादिम्यः॥ ३९ ( २५) छन्द्‌ग्य --“ अथ यदिदमस्िन््रहमपुर दहरं पुण्डरीकं वेरम दहरोऽस्मिनन्तराकाश्चः [दख ८) १। | दरुपक्रम्य " एप अत्माऽपहतपाप्मा विजरो विभृद्युरविशौको विजिवमसोऽपिपासः सत्यकामः सव्यसंकत्पः ` [ छ० १।५ ] इलयादि श्रुतम्‌ हद्‌।रण्यके --* वा एप महानज आसा ` इत्युपक्रम्य एषोऽन्तद्दय आकाश- स्तसिञ्येते सवस्य वा ' [वृ० £ £ | २२] इत्यादि तत्र विकलं परस्परगुणो- पसंहरश्च किं भवति वेति संश्नयः तत्र परस्मरगुणानामुपसंहारो भवति दद्रा काशस्थोपास्यवन हद्‌।काश्स्य ज्ञेयलनं व्ियमिदादिति प्राते ब्रूमः-कामादीति। सत्यकामादीव्यथः यथा देवदत्तौ दत्तः सव्यभामा मामेति नामिकदेशग्रहणान्नामप्रहणं तदरच्छनदरग्धस्य यद्रतस्सत्यकामलरादिगुगजातमुपटम्यते तदितरत्र बृहदारण्यक उपसं- टतव्यम्‌ यव वृ्रण्यश्ने वशिष्वादिुं जातमुप्टम्यते तदपि तत्र छन्दोग्य उपरसं- हतेव्पन्‌ कुतः अयतनादिभ्यः आयतनादितामन्यात्‌ समानं ह्यभयत्र हृदयमाय-

तन समानश्च वेय ईरः समानं तस्य सेनु छोकासंमेदपरयोजनं चेति वहूसामान्याद्ि-

तृतीयः पादः ] बह्मम्‌चवुत्ि; + २८७.

# 1

यभदेऽयुपसंह।र इव्यथः तत्र वित्वादीनां दहराकाश उपसंहार उपास्य भविष्यति सत्यकामल्वादीनां तु हाद।काशास्तुव्यथमुपसंहारः प्रयोजनव्येऽपि विद्यामदो दुष्प- हर्‌ इते वाच्यम्‌ विद्य भदऽय्युमयत्राऽऽ्काश्ञब्दवाच्यस्याऽऽन्मन एकलात्‌ दहराका- रस्य तवदात्मलं दहराध्रैकरण निणीतम्‌ हाद।कादास्यापि महानज. आत्मा [व° ¢ ¢ २२ इ्युपक्रमादात्मव्वमवगन्तव्यम्‌ सगुणा टि ब्रह्मविद्या छऋन्दरग्य, उप।द- स्यते बृहदारण्यके [तु] निगुणेपद्रव्यत इति विद्यामदः तत्र. गुणोपसंहार वरिमृतिप्रदरद- ` नार्थो नोपासनाथं इति द्रष्टव्यम्‌ ३०. ( २५ )

आदरादलापः ४०

छान्दस वेश्वानरवरियायां श्रूयते तद्द्र्त प्रथममागच्छततद्धोमीयं. स' यां प्रधमा- माह्तिं जुहूयात्तां जुदुयाप्प्राणाय स्वाहा ` [ छा० ५। १९ ॥। ] इव्यादि तस्य कि भोजनर्पि टप नवेति संशयेऽ्टेपः दरात्‌ जवाटश्रुतै। वेश्वानरविदयायां पृव॑मति- धिभ्यऽश्नीयादियतिश्यपेश्षयाऽपिः प्राधम्यव्रतिपादनेनाऽध्दरद्नात्‌, एवं भोजन- पेऽ्युद्रकादिना प्राणाश्दत्रमुपासकेन कतव्यमिति | ४०

एव्र प्राप्त जाह--

उपास्थतऽतस्तद्रचन्मत्‌ \॥ ४१ ।४( २६)

उपस्थिते भोजनेऽत। भोजनद्रव्यदित्र प्राणाश्चिहत्रं स्यात्‌ | कुतस्तद्र चनात्‌ तदय- द्क्त प्रथममागच्छेत्‌ ` [ छा ५।१९। १] इति भोजनाधमक्तमाश्रिाश्निदोत्र- वचनात्‌ यदकमत्यायेनाम्निहत्रस्य द्रव्यान्तराप्रयोजकतादाद्रस्य भोजनपक्षे प्राथम्वा- यत्वोपपत्तः तस्माद्ध जनटे'पे प्राणाच्रिहोत्रस्य.ट्पः | ४१॥ ( ६),

तक्निधारणानियमस्तददृष्टेः प्रथग्ध्य-

प्रतिबन्धः फलम्‌ ४२॥ (२७)

: ओमिव्येतदक्रमुत्रीथमुपासीत ' [ १।१।१ |] इव्यवमाद्धवु कमाद्वभृते- द्थायाश्ेतपृपासनपर च्यत. किमुद्र॑धायुपासना।न निव्यान्यव स्युः कमसु पणमर्या- त्वादिदुतानित्यानि गदोहनादिवदिति कि, तावरस्रप्तं नियानाति कमेप्रकरणमारभ्या- ध्ययनामविऽपि वक्य्रतुसंबन्धापत्तेः यथा * यस्य पर्णमयी. सुमति पापं शोकं. शृणोति ' [ तै° सं० ३।५4।७२्‌ ] इस्यानःरभ्याधतस्यान्यभिचसितिजुद्‌- दवारा प्रकरणपठितव्रतुसवन्धस्तथा एवं विद्रानुदरायति एवं विद्वान्साम गायति ` इलयादिष्वव्यमि्चरितक्रत॒सबन्धिसामेद्रीधादिद्धारा तदुपासनानां क्रतुसबन्धः प्रतीयते तस्मात्कभ॑सु नियता उपास्तय इति प्रतत व्रूमः तन्निव।रणस्य॒तत्तहूणनिरिष्टेद्रीथायुपा- सनस्यानियमः नियतमनुष्रानम्‌ |, कुत; तदः तस्यानियप्र्य श्रुतौ दङनादि- .

१८८ रिदी क्षितक्रता?- [ तृतीयाव्यये-

[

व्यथः तथा द्यनियतमेवजातीयकानां श्रतिदश्चंयति ' तेनोभौ कुरुतो यच्चैतदेवं वेद्‌ यश्च नवेद्‌ [छा १॥।१। १०] इलयस्मिनद्गावब्रद्धोपास्तिवाक्य्ेे द्यविटुषेऽपिं क्रियाभ्यनुङ्ञानात्‌ किच गौदोहनादिवदनियता उपास्तयः यथा चमसेनापः प्रणर्य- दरोदोहनन पञ्युकामस्य' इयत्र प्रणयनमाश्चिय विधीयसानमपि मेदेदनमक्रतर्थवदिच्छिकं प्रणयनादिवन्नियतम्‌ तथा कर्म्कान्याश्रियं विधीयमाना उपास्तयो क्त्वः कि तु फदटथाः हि यस्प्त्कमफटष््रयगग्रातिबन्धः फट श्रूयते श्र फट जनको ऽप्रतिवन्ध- छव्दाशथः वर्षन्ति दै : इति पञ्चविधे साम्ननिं वृष्ठिदिवतामुपासीनस्य कामवृष्टिः क्रतुफटाधप्रुथक्फटं श्रूयते तस्पात्करमस्वनियता उपास्तयः ४२ | ( २७ ) प्रदानदद्‌व तदुक्तम्‌ ९३ (२८)

बाजसनेयकेऽव्यात्मं वागादन प्राणः च्र्रोऽवधार्तिः अधिदेवतमन्यादनां वायुः } तथा छन्दोग्ये संवर्गवियायामधिदैवतसम्नयादीतां वायुः संवर्णीऽवध्रारेतः यध्यात्मु वागादनां प्राण्‌ः क्र संश्रयः प्रथगेवेयो वायुप्राणवुपस्यः स्यातामेकौभावेन वहि तचामेदादेकौक्व्येति प्राप्त व्रमः--' यः प्राणः वायुः: इति स्पष्टं तच्चाभेदेऽपिं कायन कारणत्वेन चावस्थामदस्य सद्रावादियधिदूवमथाव्यातसमिति विविच्य परृधगनुचि- स्तनाय श्रतिर्विंविनक्ते | इन्दरप्रदानवत्‌ वश इन्द्राय राज्ञे पुरोडाद्रमेकादरपाटमिन्द्ि- यौधिराजयिन्द्राय सवरजे [तै० सं०२।३1६। १] ्न्द्रद्येकयेऽपि सजादि- गुणभेदेन देवतामेदःप्पुरो डायप्रदानमेदः तदुक्तं संर्कर्पं नाना का देवता प्रथन नात्‌ ` इति तष्रदकम्याद्क वायुतचचस्य रुणमेदाद्वदेन चिन्तनम्‌ यद्यपि तत्र यागभे- द्‌ऽप्य्ति नह विद्यामदः उपक्रमेःपसहाराभ्यामेकवियात्वरनिधकात्‌ क्फ ॒सायंप्रातराद्- तिव्यवस्थायामप्यश्चिहोत्रह्यकखवव्यवस्ितानुचिन्तनेऽपि वियैक्यसंमवात्‌ व्यवस्थामेदमःद्र प्रदानवदिति दन्तः विस्तरस्तु माप्यादवगन्तव्यः, ४३. ( २८ >

लिङ्मवस्तवात्तद्ध वछीयस्तदुपि ४८४॥

वाजसनेयिनाऽभनिरहस्यव्राह्यणे मनाऽधिद्र्येदमर्थयते पटु श्रशततसदस्चःण्यपर्यदातमनो ऽ. गरनकान्मयामयान्मनाश्रतः ` [ इा० पर १० | ३। | इति पुरुषस्य श्तसंबत्सरपरिमित आयुधि : पट्‌ व्रंशत्तद्ताण्यपदयदात्मनं रर नक।नमनोमयान्मनश्चितः * इलादि अस्याथंः-पुस्यस्य शतसंवःसरमित ` आशुपे पट त्रदात्सह सराणि दिनानि भवन्ति ततरेकेकश्षिन्दिने या मनंघरत्तिस्तस्या एकाश्वेन ध्याने सति ध्यातव्याः अग्नयः परटु्रश- त्सहस्ाणि सपरयन्ते ते प्रल्यगात्मध्वरपव्वन ध्येयाः एत एवाश्यो मनसा चीयन्त दति मनधितः ई्टकाचिता्चिवेन ध्यया इति प्रतिपाद्यते एवं वाक्चितः प्राण चतश्चतुशितः श्रोतः कमचितोऽश्निचितः : इति, तत्र संशयः. किमेते मनश्चिदरादयो

तृतीयः पादः | तह्यसुतत्रात्तः। १८९

रयः कमोङ्गभृता उत खतन्त्राः केवटश्रियात्मका इति कमोङ्गमृता इति तावपराततम्‌ | कुतः प्रकरणात्‌ एर प्राप्त त्रूमः--स्तन्प्रवियासकाः कृतः टिङ्गमृयष्वात्‌ सस्मन्प्रकणे ्तन्त्रवियाये(तक्दिदगानां बहृटमुपटच्यरत्य्रः अनेन संकल्यप्राधान्यं गम्यते तान्देतानेवेविदे सवदा सव।णि भृतानि चिन्वन्यपि स्पते ' [ १०।५। ] इति उपासकस्य स्वपदाऽपि नैवाग्नये विच्छिद्यन्ते सघकौयमनेवागादिब्र्युपर- - मेऽपि प्रबुद्धपुरपमनेवागादित्त।नां संभवात्‌ अगोपपुरपवृत्तनामभ्तवेन वर्णनात्‌ तस्मादेव वेदे स्वपतेऽपि तानेतानर््न्सवदा सव।णि भृतानि चिन्वन्तीति तत्रा्रीनामविच्छ- देन नेरन्तरयं स्यात्‌ नु प्रकरणात्कमाज््वमस्विति चन हि यस्मात्त्टिद्गं प्रकरणाद्र- टीयः कुतस्तदपे टेडगमयस्वमपि पवतन्त्र उक्तम्‌ श्रुपिटि ङ्गवाक्यप्रकरणस्थानस- माल्यःनां समवा पारदैवल्यमवि्रकपात्‌ ' [ जे० सु० ३।६। १४ |इति॥४४६। एवं विकल्पः प्रङरणात्स्याक्किया मानसवत्‌ ४५॥

पृवेपक्षसूतरम्‌ प्रकरणाछिया स्यात्‌ कमंङ्गभृता विद्या स्यादित्यधेः } ततश्च पूतस्य क्रियामयस्यग्रे प्रकरणात्तद्टिपय एवायं विकत्पविदेपपदश्ः स्यात्‌ विकल्पः प्रकार इत्यथः } स्तच्रत्रि्य लक उपदशाः ननु प्रकरणाटिद्गं वर्टय इति चत्‌ सयम्‌ अन्याधे- दशनखूपवेन टिद्गसव दुवटल्यत्‌ तथा हि टि द्विविधम्‌ सामर््यमन्या्दर्खनं चेति तत्र विध्युदशगतं टिङ्घं सामध्यरूपरम्‌ तच स्वातन्त्येण प्रमाणम्‌ | अथवादगतं लन्यञ्ञेपव।क्ये दृदयमानव्वादन्याथदनं तच ताः्पयरहिततवान्न स्वातन्व्येण प्रमाणम्‌ किं तु प्रेयसाधकरे प्रमाणान्त केवटमुपेष्रटकं मवति एं सदयन्याथदशनखूपटिङ्गस्य प्रापणप्रमाणसपिक्षस्य दुवटवाप्प्रकरणात्कमेशेपा मनधिदादयः स्युः तत्र दृषटन्तः- मानसवत्‌ यथां द्वादशाहस्य दशमेऽहनि प्रूथिम्या पत्रेण समुद्रस्य सोमस्य प्रजाप्रतये देवतयि गृद्यमाणस्य प्रहस्य मानसस्य तदङ्गघं तद्रत्‌ एवमवमप्यप्निः कल्यः ४५

अतिदेशाच्च ४६.

अतिदेशचधेपाम््रीनां क्रियङ्गवमुपेद्रटयति--* पर्रशत्सहखप्यस्मयो ऽक) स्तपः मेकेक

एव तावान्यावानसौ पैः [ दा० प० १०।५।३। ११] इत्ते अकाः।

(0 {~

छान्दसघाद्रणन्यययः अच्य॑। इयर्थः सति हि समानभविऽतिदेणः प्रवतते ।- ततश्च

{~ ^

प्रेणे्टिकाचितन च्रियानुपरत्र ्ेनाऽभ्रिना मनशिद्‌द।नम्रीनतिदिशन्कमाङगवम्धेषां दयोत- 6 | यातं ४६

9

विद्यैव तु निघ।रणात्‌ ४७॥

तुशब्दः पक्षव्यावतकः विदात्मका एवते खछतन्त्रा सनध्रिदादयोऽग्रयो क्रिया-

१९१ हारद॑ीक्षितकरृता~ [ तृतीयाग्यवे-

पिन्पभताः तथाहि निधोरयति श्रतिः-- (त हैते विद्याचित एक ` विद्यया दवेत एं- विदश्चता भव(^्त ` [ शम १०५०।५३।१२] इतिच ४५७॥

दृशनाच ४८ पुवाक्त।टे भयस्वदद्रो नादः्यश्रः ४८ ननु टिष्गमसाधकमेद्युक्तमत माह - भ्रत्था्देवल)यस्त्वाचच बापः॥ ४२॥

¢,

कुन्तः श्रयाद्छट।वस्वात्‌ वर्दयासे 1हे श्रताख्डवाक्याने हते ।स्थतं श्रतेः

डसत्रे [ज० ३। ३। १४ |] तान चह स्वातन्त्यपक्त साघयान्त श्रुतेस्तावत्‌-- ते देते विधाचिति एव [ श० १०।५।३। १३] इति तथा चम्‌ सवदा सव।णि मतानि विचिन्वन््यपि स्वपते ` [ दर १०।५।३ १३] इति। तथा वाक्यमपि वियया हवेत एवविद्‌।श्वता मवरन्त ` [ इ० १०।५।३। १३] इति ते दते विद्याचित एव ' [ श्ल १०।५।३ १३] इति सावधारथेयं श्रतिः कूम।डतेऽभ्युपगम्यमाने पडता मवेत्‌ ।'टेडमुक्त, नचान्याथं दद्रेनमात्रं तत्‌

यत्र प्रत्यश्चव्रिधेसंनेवावाथवादिकं टिड़ं तःप्रापकप्रमाणसापिश्तं प्रकृते तु प्रत्यक्षो विधि; | किल्थवाद्‌ः कसप्वः अथवदि स्वातन्व्यटिडदद्चनाच्छ्रातन्व्येणव कयावित्रिः कसरत इति तदक्तं भाष्यक्रद्धिः-यत्र हि विद्यो विधायको टिडादिरुपटम्यते युक्त तत्र सक्रौ- तेनस्यार्थवादलवम्‌ इह तु वि्छषटवरिध्यन्तरानृषटच्धेः संक.तनदिवेपां विज्ञानविधानं कड्य- नौयमिति वाक्यमप्रि "वेया हवेत एवंविद शिता भवन्ति" इति विद्‌ इति पुरुषसवत्ध- मेव दरयति कम॑संवन्धम्‌ तस्पाचस्वातन्व्यपक्च ज्यायान्‌ | ४९

अनुब्रन्धादिभ्यः प्रज्ञान्तस्पुथक्स्वबहदटश्च तदुक्तम्‌ ५०

इतश्च कमाङ्त्वं मनधिदार्दाम्‌। कुतः | अनुबन्धादिम्यः अनुवध्यत इ्नुवन्यः कमीडमृतानां पदाथानां मनोव्यापार्तवन्धः मनसैवाऽऽधरीयन्त मनसा चीयन्ते मन. सेव प्रहा अगृह्यन्त मनसाऽस्तुवन्मनसाऽासन्य किच यक्ने क्रियते. यचि यज्ञेय. कम, मनसैव्‌ ` [ श्० १०।५।३। | द्यादिः संपफटो द्ययमनुबन्धः | स्वतःसि- द्वानां कमौवयवानां मनःसंपायलमनथकम्‌ अत्र कम।ङानां मनःसंपायलं. वदन्ती श्रुति रनुचिन्तनप्राधान्यं दशयति पटुर्रित्तदखाणि मनेवृत्तिमेदानादाय तेष्वभ्निलं ग्रहादीश्च वत्पयति पुरुपयन्ञवत्‌ संख्या चेयं पुरुपायुषस्याहःसु दष्टा सती तत्सवन्धिनीपु मनेवर-

१क. टिद्धाद्‌"।

तृतीयः प्रदः ] बहीशुत्रवृत्तिः © 4

त्तष्वरोप्यत इति द्ष्व्यम्‌ एवंमनूवन्त्छातन्ब्यं मेनश्विदादीनापू | आदिङशव्दीदति- देदायपि तथा हि-तपमफरैका एव तावान्यावानसीं पूवैः [श० १०।५ ११ ] इति क्रियामयस्येषटिकाचिनाग्नेमहात्यं ज्ञानमयानामकंकस्यातिदिशान्रसायामन- द्रं दशेयति। क्रियश्चिना {ल्क्य ज्ञान्रः क्रिया््रवद्‌ाहवनायाघारताभावर्न- क।गरलामावाच्छियानुप्रवशमन्तरेणान्दरि्ासेभव इति वाच्यम्‌ अश्निवसामान्येनातिदेक्- संभवात्‌ श्रुयादौनि प्रमाणानि दर्धितानि एवमनुवन्धादिम्यः कारणम्यः स्वातन्त्यं मनधिदादीनाम्‌ प्रज्ञान्तरपरथक्ववत्‌ यथा याण्टिव्यवियादीनां कमभ्यः प्रज्ञन्तरभ्यश्च पृथक्त्वं तद्रत्‌ ननु प्रकरणादृ्पा दष्टचर इन्यत आह--दृष्श्च तदुंक्तामृति अवट राजसयप्रकरणपटितायाः प्रकरणादत्कर्प वणत्रयानुव्रन्धाद्राजयज्ञत्वास्च राजसूयस्य तदुक्त पृत्र- काण्डे --(करत्रथायामिति चन्न वणैसतयेगात्‌ [जै सृ० ११।४ ११] इति | ५० || सामान्पाद्प्युपटब्धेगत्युवच्च हि लोकापत्तिः ॥५१॥

: मानसवत्‌ ` इति यदुक्तं तन्निराक्रियते मानसम्रहणसरामान्यादपि मनाश्वदा- दीनां क्मङ्गघं कर्पत श्रतिटिङह्वादिमिरदेतुमिः केवटपुरुपाशलेपटव्धेः मानसवदिति दृष्टन्तो युज्यते मृद्युवत्‌ यथा एय एव मघ्युध॑ एप ॒एतक्षिन्मण्डटे पुरपः ' [ १०।५।२।३] हति | आद्िव्यपु् मृद्युल्व्दप्रयो समानेऽपि नाल. न्तसाम्यापात्तिः एव्रमिहाप्रि कल्पनासामान्यानाङ्गससिद्धिः ५१

परण शब्दस्य ताद्विध्यं म्‌पर्त्वाच्दुबन्धः ५२।( २९)

किच परेण चकार्पतरेणापिं संदर्भेण ताष्धिध्यं कवखव्रि्याव्िधिलं शब्दस्य प्रयो- जनं गम्यत कमद्गवम्‌ परसंदम॑स्पैवम्‌ --" अयं वाव छक एपोऽप्निश्चितः [ श० १०।८५।४। १] इत्यसिन््राह्मणे ताद्विःयं रक्ते कमाद्खतम्‌ तत्र हि--

विद्यया तदाराहन्ति यत्र कामाः परागताः तत्र दक्षिणा यन्ति नाविद्रंसस्तपशिनः ! | शत १०५ | १६ |

सत्यनेन कमनिन्दरापूवरैकत्रिदास्तुतिश्रवणा्च तथा पूवसंदर्मोऽपरि --* यदेतनरण्डटं तपति ' [ श० १०।५।२॥। | इत्यस्मिन््राद्यण त्रिचयप्र्ानध्यमेव लक्ष्यते ° सोऽमृतो भवति [ श० १०।९।२।२३] इति वियाफटनैवोपसंहारात्‌ पि तथां वियायां सपादन।यानामन्यवयवानां भयस्वात्‌ तस्मक्तारणादा्रन[ऽनु- बध्यते विया, अक्रमाद्रत्वात्‌ तस्मान्मनध्िदादीनां स्वतन्त्रविद्याव [सद्धम्‌ ॥२॥ (२९)

__-------- ---~-~-----_-~-~~_~__~_-_---~-~-~-~--~--~- षः

[4 नानानु

१५२ हरदा श्वितक्रता- [ ततीयाध्यायि~

एङ आतमनः शरीरं भावात्‌ ।; ५३

दरदध्यतिरिक्तसयाऽऽमनः मद्रावः समथ्यते वन्धमोक्षाधिकारसिद्धये द्यसति देहव्यतिरिक्त आत्मनि परलोक एटाश्वीदनां उपपयेरन्‌ क्स्य त्रह्मात्मव्वुपदिश्षयेत परधमध्यायादो देहादिव्यतिरिक्तस्याऽऽमनो ऽस्तिखसुक्तं तस्थेव प्रपञ्चोऽयं सूत्रकृता सूत्रेण प्रद्येते पवैस्मिनधिकरणे मनशिदादौनां क्रवर्धता नासि तु पुरपाधेलमिवयुक्तम्‌ तत्र कऽ पुरप इति प्रसङ्गाद्िचार्थते तदेतदधिकरणं पूषोत्तरमीमांसयो; रोषभृतम्‌ देहव्यतिशिक्तिस्य खरगमेश्षमागिण आतमनः प्रतिपादकवाद्रिते मध्ये सितम्‌ त्रं पर्वपक्षः ठोकायतिका देह एबाऽऽसेति मन्यन्ते कुतः दारैरे भावात्‌ डन्वय- व्यतिरेकाभ्पां चतन्यस्य देह एवोपटम्भात्‌ सति देहे चैतन्यमुपटमभ्यते नघरसति चैतन्यस्य ज्यन्तरतया देहव्यतिरक्तःसप्वं शङ्कनीयम्‌ क्रमुकनागवर्टचणख- दिराणां सयो गनन्मदशकिशि देहाकःरपरिणतमृतेम्पो जायमानं चेतन्यं कशं नाम जाय- न्तरं स्यात्‌ तस्माचेतन) देह अष्मा ८३

९ति प्राप्त उत्तरं पटति --

व्यतिरकस्तद्धावाम)वित्वान्नतुरटय्यिवत्‌ ५५ (३० )

नलति प्षव्य्रूतिः असनः र्दरह्यतिरेकः कुतः | तद्रावामाविखात्‌ | दारी ःधमीणां रूपादीनां यावच्छरौरमाविप्वात्‌ वुद्रयदीनां शर्दरभवेऽप्यभावान तद्धम- सम्‌ उपटच्छवत्‌ प्रथन्पादीनां मृतानामुपर्न्धिभृकतम्यो व्यतिस्किा भवितुमहेति विपयितात्‌ यचद्विपये तत्तद्रेपयाब्यतिरि्तं . य॑था ख्पाच्चक्षुः तथा सति तादशचै- तन्याव्मतवं वदन्तं प्रति कथं भौतिकदेद्मापयेत सयेव हि चतन्यर्मुपटभ्यते नास्तीति यवन्वयग्यतिरेकावुक्तौ तत्र व्यतिरेकोऽसिद्धः | असलयपि देहे परदाकमगामिनधिदात्मने शाघ्रणेपटम्भात्‌ तस्मादहव्यतिरिक्तं अत्मा सिद्धः | ५४॥ (३०)

ज्ावधद्धास्तु शाखासु हि प्रतिवेदम्‌ ५५

ओमियेतदक्षरमुद्वीथमुपासीत [ छार १।१।१ | इयाः कम॑ङ्ुश्रयविदयः प्रतिवेदं प्रतिश्ाखमाम्नायन्ते ता; रि तन्छाखेद्वीधारिष्वेध मतरेयुः किं वा शाखान्त- रगतेष्वपीपि संन्नथ सनिदहिततवाछश्नाखायामेव व्प्रवतिषएठन्त इति प्राप्रे व्रमः--अद्ति | तुशब्देन पन्षव्यावृ्तिंः नतऽङ्गाववरद्रा उद्धादयः स्रोःख्ेव व्येवतिष्न्ते अपि तु सव्रश्ाखाखनुतरतेन्ते कुतः उदीादिश्रयषशेप्ात्‌ उद्रीथादिहग्दस्ताविन्मुस्यया वरस्या सलाखागतमुद्रीयादिसामान्यताचष्े तत उद्वीथदिश्रतिवश.स्र्वशाखागतेद्वीधादि

४,

शालेष्वनुदत्तिः प्राप्ता श्रुतिश्च स्ंनिधव्रटीयस्त। || ५५

तृत्तीयः पादः | बह्यस्‌ वृत्तिः १९३

न्यादिवद्राऽविरोधः ५६ (२१ ) अथे वा नवात्र विरेधः शङ्कनीयः कथमन्यशाखागतेपुह्रीयादिष्वन्यशाखाविहिता उपासना भविष्यन्तीति मन्त्रादिवदविदेषोपपततेः मन्त्राणां कमणां गुणानां शाखान्तर - प्पनानामपि श्ञाखान्तरेपपसग्रहो दस्यते येषामपि ° अग्रापोमीयं पञ्चुमाठमेत शयत्र जातिविन्ञेपोपदेश्लौ नास्ति तेपामपि तद्धिपयो मन्त्रवणं उपटम्यते “छागस्य वपाया मेदसो $- नुब्रूहि' [ शत०३।८।२।२६ ] इति तथा बेदान्तरोत्पनानामपे तस्मायधाऽऽ- श्रयाणां कम॑ङ्खानां( णां ) स्वत्रानुर्तिस्तथाऽऽश्रितानामपि प्रययानामित्यविरोधः

५६ (२१)

मप्नः कत॒वर्ज्यायस्प्वं तथा हि दुश्शषयति ५७ ( ३२ )

बेश्वानरवियायां व्यस्तं समस्तं चोपासनं श्रयते व्यस्तोप्ासनं ताधत्‌-* ओपमन्यव त्रमातनमुपास्स इति दिवमव भगव। राजन्निति होवाच एप वै. सुतेजा आमा चेश्वानरो ्माप्मानमुपस्ति ' [ छा० ५। १२। ] इदययादि तथा समस्तोपास- नमपि- तस्य षा रतघ्याऽऽमनो वैश्वानरस्य मृषेव सुतेजाशक्ुविश्वरूपः प्राणः परथग्बतमा [ छा ९।१८। ] इदययादिना तन्न ॒व्यस्तसमस्तोपासनद्रयं भियं किं वा समस्तोपसनमेत्रेति उभयमिति ताघत्प्ा्तम्‌ उभयफटश्रवणादिति प्रापिऽभिधी- यते-मम्नः पदार्थोपिचयामकस्य समस्तस्य वैश्वानरेपासनस्य ्यायस्ख प्राधान्येन रिव- क्षितमस्मिन्वाक्ये प्रयेकोपाखनम्‌ क्तवत्‌ यथा ददपृणमासादः साङ्गस्येक एव प्रयोगव्रिधिस्तदरत्‌ कुतः तथाहि दर्शयति भूमेव व्यायान्‌ इतिश्ुतिर्भुम्नो उयायस्वं दलयति प्राचीनशाष्प्रमृतयो वैशवानरविदाज्ञानाय कैकेयं राजानमाजग्पुरटु- पक्रम्य तेवां दुप्रमतीनामकैकरस्यं प्रदस्य मृघ।दिवं दुटोकादीनां प्रतिपादयतः संदभ- स्येकवाक्यत्बावगमात्‌समस्तो पासनमेवात्र॒ विधेयं व्यस्तेपासनम्‌ वाक्यभेदात्‌ एवं, व्यस्तोपासने य्टश्रवण। तक्त्त॒ सुतं प्रसुतमासुतं कुटे द्यते [ छा० ५।१२। १] इयादि सुतादयः सोमयागविरोपाः तेषां सोमयागवि- शेषाणां फएलसपत्तिः प्रधानस्युयथलेनावगम्यते * मृध ते व्यपतिष्ययन्मां नाऽऽग- मिष्य: [ छा० ५।१२।२] इति व्यस्तोपासननिन्दाश्रवणात्‌ पुनश्च व्यस्तो- पासनं भ्यावरत्ये समस्तोपासनमेवानुवव्य सर्वेषु लोकषु सवपु भूतेषु सर्वेष्वात्नस्रनमत्ति ' [छा०५। १८) १] इति भताश्रयमेव फटं ददायति तस्मास्समस्तोपासनमेवः विवक्षितं व्यस्तोपासनम्‌ उपक्रमोपरसंहाराभ्यामेकवाकंयघ्वावर्गमात्‌ उपक्रमे तावत्‌ कोन अत्मार्कि ब्रह्य ' [छठ ५।११। १] इति कृत्लमेव वह्मोपास्यवेन विचारयितुं प्रकरन्तम्‌ उपतेदहरेऽपे ` तस्य वा एतस्याऽऽमनो वेश्वानरस्य पूर्धव

२५

१२४ हारद{क्षतक्रता- [ तुतीयाध्या्य~

सुतेजाः [ छा० "५ २८ ] इयादिना समस्तोपासनं विस्पष्टमभिष्रीयते तस्मा- व्समस्त।पासनमेव विर्वाश्षितम्‌ | ५७ ( ६२ ) नाना शब्दादिभेदात्‌ ८८ (२३)

पूवस्मिनधिकरणे सयामपर सुतजःप्रमृतीनां फटमेदश्रुतौ समस्तोपसनं व्याय इ्यु- क्तम्‌ अतः प्राता बुद्धिरन्यान्यपे भिनश्रुुपासनानि समस्यैवे पास्यानी ति श्रुतिनाना- स्रेऽपि वे्यनानात्म्‌ दश्वरस्येकतात्‌ तथा हि--छान्दोग्यादौ श्ण्डिल्यविदा दह्‌ रविया मधृविचेवयेवमादयः श्रृपन्ते तासां किमैक्यं भेदो वेति सदये समस्तोपासनस्य व्यायस्वादुपास्यरदक्यःच्च वियक्पप्रपतिवाह-नाना त्रव्यादिभेदादिति विद्यमेद्‌ एवा- भ्युपगन्तव्यः कुतः उक्तदेतोः वेदस्य ब्रह्मण एकत्वं र्ङ्कनीयम्‌ गुणमे- ६न भदपपत्तेः नचेकस्या विद्याया इयत्ता नियन्तुमदाक्या | प्रयेकमुपक्रमोपसंहारयोस्त- ननिश्वायवत्रात्‌ सर्वापसनेक्ये द्यशक्यानुष्ानतया ऽप्रामाप्यप्रसङ्गाच्च ¦ तस्माद्वियानां नननघ्वम ५८ ( ३३ )

विकहपोऽवशिष्टफटत्वात्‌ ५० ( ३४ ).

एवं स्थिते वियामः. विचायते किमःसां समुच्चयो चिकत्पौ वा स्यात्‌ भवर समु- चयो युक्तः नियताशरुतिष्ट्‌ तत्र कारणम्‌ अश्चिदयतरद्ंपृणमासादीनां विधायक- नियताश्रुतेः सान्सुच्चयः नेदविधानां काचिन्नियताश्रुतिरस्ति तस्मान्न समुच्चयः नन्वविशिफख्वादासां विकट्पीऽस्तु नेप दोपः समानफटेष्वपि स्वगादिसाधनेपु कर्मसु यथाकामदर्नात्‌ त्मायथाकाममिति प्रात व्रूमः विकल एवाऽऽतसां मवति समुच्चयो न्यनियमः कुतः अवेरष्टप्ख्वात्‌ आसामुपासनानां ्यविगिष्टफट- मीश्वरसाक्षात्कारः त॑समन्साक्ताच्रे व्ेकेनवेप सनेन सिद्व ततीतरोपासनवैव््यम्‌ इदमव तावन्नियामकमेकम्‌ ¦ किचोपसनेपु प्रमाणजन्यः साक्षत्कारोऽस्ति किं तर्हि निरन्तरोपस्यमावनाजन्यः स॒ चकमुपासनमनुष्राय तत्पद््यिव्यान्यत्र वर्तमानस्य पुर्‌- पस्य चित्तविक्नेपाकथं संमव्रेत्‌ एवमानथक्यवेक्षेपयेोनियामकयोः सचाद्िकत्य एवेति सिद्धम्‌ "९, ( ६४ )

काम्यास्तु यथाकामं समुचचीररन्न वा गवहेत्वमावात्‌ ६० ( ३५ )

द्विविघन्युपासनानि-अदग्रहाणे प्रतीकानि चेति अहप्रहोपासनेषु विकल्पः पूर्वा ध्रिकरण उपपादितः अनामवस्तुनि देवतद्या संच्छरत्योप(स्यमानानि प्रतीकानि तानि सयो नाम ब्रह्युपरस्ति यावनम्नो गतं तत्रास्य कामचारो भवति ' [ छर ७।१।५] इवयादीनि | तेषु पूष्रीवरिकरणन्ययिन विकर्षो व्रूमः तुशब्दः

ब्---- --------

तृतीयः पादः |] बह्यसू वृत्तिः १९५

पन्षन्याब्रयथेः काम्याः प्रतीको पासना यथाकामं समु्वायेरन्‌ वा समुच्चीयेरन्‌ कुतः पूत्रहत्वमावात्‌ अहग्रदेषु ' देवो भृता देवानप्यति ` [ व° ४।८१।२ | इति अवन्तेव भावनाप्रवपवशाद्वव साक्षात्कारं प्राप्य मृतो देवत्वमुर्यैतीति यथाऽ हग्रहेष्ववगम्यते तथा प्र्ताकेपु साक्षाकारफटत ; किमचन्मानमस्त साक्षा त्कारद्ारा फद््वामिवि तच तत्र प्रत्ता भाम्यवस्तप्राप्तयः फटनवनःम्पुपगन्तव्याः | तथा सते भेनफटतान्नान्यानधक्यम्‌ विश्वपरङ्का तु दुरपरस्ता | एकप्र्तक केपु"चल्तणे पृपास्य क्षणान्तर्‌ प्रतकान्तर।पासने पूव।पास्तिजन्य)पुत्रस्यावनःशात्‌ तस्मा<कमेव वा यट्‌ने समुच्चित्य वा यथाकामं प्र्तकोपास्तिः कत॑व्यति सिद्धम्‌ अङ्घषु यथाध्रयमावः ॥६१॥

प्रतीकानि द्विविघानि-टौकिकानि वेदिकानि चेत संकिकेषु नियः पूत्र॑धिकरण उक्तः वेोदवे्ु कमाद्घपु्र्ादिपु य॒ आध्रेताः प्रययाः किंते समूर्चीयेरन्कि वा यथाकाम स्युरत सद्रये समुद्य इति तावद्रात्तम्‌ कुतः तत्तत्मणि कमा ङ्गानि समु- च्चिेवानुष्रयतया प्रयेगविधिप्रापितानि तथाञङ्गाववद्धान्युपसनान्यपि समचिधवानुषर- यानि अङ्गतच्चतादिति प्रपत व्रूमः प्रं वा गृत्वा चमसं वोन्नीय स्तोत्नमुपरङुर्यात्‌ स्त॒तमनुशंसति ` इयादो प्रदस्तेत्र्ेसनादीनां नियतपौवाप्येण सहभावः श्रतो थो पासनेषु श्रयते तस्माद्विकत्पसमुच्वययोय।धाकाम्पमिति विव्यारण्यपादाः सिद्धान्तमाटः | यथाऽऽश्रयाणामङ्खानां समुच्चय एवमङ्गाववद्धानामुपःसनानामपि समुच्चयेनैवानुष्रानं न्याय्यम्‌ आश्रयतच्चवाद्‌ाश्रतप्रययानामित्याचा्यपदिः शङ्कासूत्राणि व्यस्याय तथेव सिद्धान्तितम्‌ ६१ शिष्टेश्च ६२

यथा चाऽश्रयाः स्तेत्रादयच्चिपर वेदेषु हिष्यन्त एमाश्रिता अपि प्रययाः नेोपद- शकृताऽपि कश्चिद्धिगेपोऽङ्खानां तदाश्रयाणां प्रययान.भियथः ६३

समाहारात्‌ ६३ होतृपदनाद्धेवापि दुसुद्रीधमनुसमाह ११. ( 72 ६५.) ] इति दुर्वी थमपि स्वरादिदुमयुद्रौथं दोतृपदनाद्वोतृकतक्ञंसनादनुसमाहरति समादधादुद्रतेति श्रुयथैः। «य उद्रीधः प्रणवः} यः प्रणवः उद्वीथः ` [छा० १।५। १] इति प्रण- वोद्रीधैकत्वविकज्ञानमादाल्यादद्राता खकमप्युत्पन्नं क्षतं दौव्राक्मणः प्रतिलमादवातीति त्रव न्वदान्तरोदितस्य प्रययस्य वदान्तरोदितपदाथसवन्धसामान्यात्सववेद्‌दितप्र्ययोपसं हारं सच-

15 5:

१९.६ हारदाक्षितक्रता- [ तृतीयाध्याये-

गुणस्ताधारण्यश्रुतेश्च ६४

गुणस्याऽऽश्रयस्योङ्कारस्य वेदत्रयसाधारण्यक्चुतरपि तदाश्रितोषासनस्य साधारण्यम्‌ ओमिलयाश्रावयवयोमिति रासत्योमिद्युद्रायति ` [ छ० १।१।९ ] इति| ततश्चाऽऽ- श्रयसाधारण्यादाश्रितसाधारण्यम्‌ ६४

तस्मात्समुचय इति प्राति त्रुमः-

कवा तत्सहमावाश्चुतेः ६५

न्‌ वेति पश्चव्यावर्तनम्‌ यथाश्रयभावश्चाऽऽश्रितानामुपासनानां नासि कुतः तत्सहभावाश्रुतेः यथा हि त्रििदविदितानामङ्गानां स्तोत्रादीनां सहभावः नैवमुपासनानां सहभावश्रुतिरस्ति उपासनानां समुचये प्रयक्षश्यमभावात्‌। गोदोहनादिवदनद्वेन प्रयास वचनाविषयःवात्‌ ६५५

दशनाच्च ६६ (६६ )

एवेनिद्ध वै व्रह्मा यज्ञं यजमानं सव।श्चरविजोऽभिरक्ति ` [छ | १७।१० ] दरति समभ्रतययोपसंहारे हि ' सर्वे सवैविदः इति ज्ञानवता ब्रह्मणेतरेषां परिपास्यव- मनुपपन्ने स्यात्‌ तस्माद्यधाकाममुपासनानां समुच्चयो विकस्पो वेति सिद्धम्‌ ॥६६।।(३६)

इति रश्र,टकष्मनरहरिसरिसूनहरिदीक्षितङ्ृतौ बह्यसु्रवृत्तौ तृतीयाध्यायस्य तृतीयः पाद्‌: अथ चतुथः पादः पुरुषाथ)।ऽतः जब्दादृति बादरायणः

अयेदानीमे पनिपद मासमज्ञानमधिकारिदरारेण कम्यवानुप्रविशयाहोधिसस्वतच्मेव पुर्‌- वार्थसाधनं भवतीति मीमांसमानः सिद्धान्तेनेव तावदुपक्रमते आत्मनो देहादिव्यतिरेक- ्ञानमन्तरेण परटोकगामिखनिश्चयो संभवति ततश्च ज्योतिष्टोमादिषु प्दृत्तिरेव स्यादिति क्रतुपु प्रव्तकतेनोपनिषदमातमतचज्ञानं कमोड्मिति प्रतते ब्रूमः द्विविधं देह्‌- व्यतिरिक्तापमतच्वज्ञानम्‌-परलोकगामिकत्रीतमज्ञानमेकमपरमद्विवीयत्रह्मासज्ञानं चेति तत्र कत्रीमज्ञानं प्रवर्तकल्ात्कमीज्गमस्तु नाम अदैतव्रह्माम्ञानं तु प्रवतेकं प्रुत कतृक्रि याकारकफटनिवर्तकमेव अतो वेदान्तविहिताद्विवीयामङ्ानात्छतन्त्राप्ुरुपा१ः सिध्यतीति बादरायण आचार्यो मन्यते कुतः शब्दात्‌ तथा हि-- "तरति शोकमात्वित्‌

[छ०७।१।६] 'सयो वेतपरं ब्रह्म वेद्‌ ब्रहैव भवति" [ मुण्ड० २।९ ] त्रहविदापरोति परम्‌ ' [ तै० २।१।१ | ^जात्(वा अर्‌ दर्टन्यः

चतुर्थः पादः बह्यसूत वत्तिः १९७

[ वृ° 9 | ५। ] इष्युपक्रम्य एतावदरे खल्वगृतत्म्‌ ' [ ° ।५। १५ इयेवेजातीयकारा( च्छ }्दात्‌ एवेजातीयका श्रुतिः केवलाया द्रह्मवियाया एव पुरुपाथहेतुत्वं श्रावयतीति भाष्यम्‌

अथात्र प्रयवतिषठते पुवपक्षी--

शेषत्वा्पुरुपाथ वादो यथाऽन्येष्विति जमिनिः २॥

उदाहृता फटश्चुतिरामन्यथवाद्‌ इति जैमिनिराचार्यो मन्यते कुतः रेपवात्‌ | कतृ्वेनाऽऽ्मनः कमदोपलात्‌ तद्िजञानमपि त्ीदिपरोक्षणादिवद्धिपयदरारेण करमसंबन्ध्यव अतस्तसिनवगतप्रयोजन आमज्ञाने या फटश्रुतिः साभ्थवाद्‌ इति अभिनिराचायां मन्यते यथाञ्न्येु द्रव्यसंस्कारकमसु यस्य॒ पणमयी जुहर्भवति पाप शोक. श्रुणोति [ तै० से ३।५।७।२ ] इत्यादिषु फटश्रुतिरथवादस्तद्रत्‌ तदुक्तं जभिनिना- ¢ द्रव्यसस्कारकम॑सु पराथवाकटश्रुतिरथवादः स्यात्‌ इति

आचारदशनात्‌

जनको वैदेहो बहुदक्षिणेन यज्ञेनेजे [ब्रृ०३।१।१] इत्यापि बरह्मविदां जनकादीनामपि कमानुष्टानदशेनात्‌ केवटचेजज्ञानादुरपाथैसिद्धिः - स्यात्तर्हि किमर्थं॒॑ते बहवायाससाध्यानि कमीण्यनुतिषेयुः अर्के चेन्मधु विन्देत किमर्थं पर्वतं प्रजेत्‌ ` इति न्यायात्‌ तच्छतेः तस्य विद्यायाः कर्गनोपत्वस्य यदेव विद्यया करोति श्रद्धयोपनिपदा तदेव वीर्यवत्तरं भवति ' [ छा० १।१।१० ] इतिश्रुतेः श्रवणान केवलया विद्यायाः पुरुपार्थ- देतुलम्‌ ° | समन्वारम्मणात्‌ ५॥ ते विद्याकर्मणी समन्वारभेते [च्ृ०४।४।२)] इति विदयाकमणोः फ़टारम्मे साहिव्यदश्चनादपि वियायाः स्वातन्व्यम्‌ तद्रतो विधानात्‌ ६॥ तद्रतः समस्तवेदारथक्ञानवतः वेदमधीय सखायात्‌ [ छ० ८। १५। १] इलयादिश्रया कमौधिकारः श्रयते ! तस्मादपि विद्यायाः स्वातन्व्यम्‌ नन्वत्राधीयेव्- घ्ययनमात्रं वेदस्य श्रूयते नाथविज्ञानमिति चेत्‌ नैषदोषः इष्टाथवद्ेदाध्ययनम्ौवबो- धपयेन्तमिति सितम्‌. ॥. 1

१९८ रदक्षतक्रता- [ तरतीयाव्ययि-

नियमाच्च ५॥

^ [न

ह्‌ कर्मणि जिजीतिवरेच्छत< समाः } एं थि नान्ययेतोऽस्ि कर्म [ दृशा० ] एवंरिधान्नियमादपि कमंशेपलमेव व्यायाः

एवं रोपघात्पुरुपार्थवादः ' [ व्र० सृ०६।४।२] इयत आरभ्य निय- माच ' [त्र सू०३।४।७|| इ्यन्तया परूसूञ्या पुवपक्ष प्रत्ते सत्यमि्ायते--

अधिकोपदेक्ान्न दाइरायणस्येवं तहङनात्‌ ।'

तुना्थं यदुक्तं पृदपक्षिणा शेपवपुरुपाथवाद्‌ दव्यादि तनेषपपदयते }. कस्मात्‌ अधि- कोपदेश्षात्‌ ! यदि संसारयवाऽऽमः जीवः कत। भाक्ता दारीरमात्रव्यतिरेकेण वेदान्तेपूप- दिष्टः स्यात्ततो वर्णितेन प्रकारेण मोक्षपटश्रतेरथवादत्वं स्यात्‌ सेतदास्ति | अधेकः- स्तावल्लीवादन्यः कतैत्वभेक्तृादिससारघममरहितोऽसङ्क द्वरो वदान्तपृपरदेश्यते नच तद्विज्ञानं कमणः प्रवर्तकं भवति प्रुत कर्मणां निषतकमेव भवति तस्मत्‌ पुरु- पार्थोऽतः शब्दात्‌ [ व्र° सृ०६।४।१] इति बादरायणस्य भगवतो मतमेव सम्यक्‌ तवपूवेपक्षिणा दश्चितेरदैवामासैः खण्डितं शक्यते तस्येश्वरस्याऽऽधिक्यमेवं कृव्यमवगम्यते तदशनात्‌ तथा हि शारीरादधिकर्मश्वरं ददययन्ति श्रतयः- यः सव्ञः सवैवित्‌ ` [ मण्ड० १।९] " भीपाऽस्मह्नातः पवते" [ते०२।८।१) महद्रथ वज्रमुद्यतम्‌ [ क० ६।२] एतस्य वा अक्षरस्य प्रशासने गार्गं सू्यचन्द्रमसे विधृतौ तिष्ठतः ` तदैश्चत वहु स्या प्रनथयेति तत्तेजोऽसृजत ? [ छ० ।२।३ | इव्यवमायाः | पारमश्वरमव 1हे जीवस्य पारमाथकं सरूपम्‌ उपाधिकृत तु शरारत : तच्मसि ` [छ० ] इदयादिश्तिम्यः। विस्तरेणेतः्पुरस्तादर्णितम्‌ तुत्थ तु दरनम्‌॥९॥

यदुक्त जनकादीनामाचारदगेनात्कम॑रोपलं वियाया इति तत्रो त्तरमिदमकमंशेपवेऽपि ददनं तुस्यम्‌ तथा हि श्रुतिभ॑वति-' एतद्ध स्म त्रै तद्विदां आहकपयः कावषेयाः किमथ वयमभ्यष्यामहे किमथ। वयं यश्षय।महे .^ एतद्ध स्म वे तद्धदरंसोऽग्निदोत्रं जहयांचक्रिर ` कौ० २।५] ° एवं चेतमात्ानं विदिवा ब्राह्मणाः पूत्रैपणायाश रोकैपणायाश्च व्युल्धायाथ भिक्षाचयं चरन्ति ` [ वृ०३।५। ] इलेजातीयका। याज्ञवत्क्यादीनामपिं ब्रह्मविदामकमनिष्टलें दद्यते एतावदरे खस्वमृततमिति दक्वा

याज्ञवस्क्यः प्रवत्राज | ब्ृ० मा० 2।५॥ २५ | इतिं श्रुयन्तरम्‌ तस्मान कमनेपं वियायाः तुच्चव्दः; कम॑शेपवटिद्गस्यान्यधासिद्धियोतनाथः

चतुथः पाद्‌: ] व्रह्मसूचवुत्िः। १९९ यत्पुनरुक्तं ` तच्छनः ` [ व्र० म्‌० ३। ¢ ¢ ] इति तत्रोत्तरमाद-- असादचिकी १०॥

- यदेव विद्यया करोति ` [छर १।१९ | १०] इलेपा श्रुतिने सवविदा-

निपया प्रहृते द्री धवियःप्रकरणात्तद्धिपया एतनान्यसिद्धिरक्ता १० विभागः शतवत्‌ १६५॥

¢ समन्वारम्भणात्‌ ` [ व्र म॒० ३।४।५4 1 दयस्त्तस्‌ ° तं विद्याकमणी समन्वारभेते ` [ व° ।४।२] इयत्र व्ियाडन्यं पुरपमन्वारमते कम।न्यमिति विभागो. द्रष्टव्यः दातवत्‌ यथा शतमाम्यां दीयतामिवयुक्त पिमञ्य दयते पन्चाशदेकसमे पच्ाशदपरस्म तद्त्‌ ११

अध्ययनमात्रवतः १२॥

"तद्रतो विधानात्‌ ` [त्र° तृ०३।४। ६} इलयस्योत्तरमिदम्‌ आचाय- कुटद्रेदमधीय ` [ 2० | १५ १] इलयप्ययनमत्रस्य श्रवणादध्यसनजन्य- ज्ञनं कम।धिकारकारणं भवति अ।परनिपदमःतमन्ञानं ख्वातन्त्येणव प्रय।जनवत्पवीयमानं

धिकारकारणतां प्रतिपयते १२

नाविङ्ञोषात्‌ १३ £ कु्वन्नवह कमणि [ दृशा० ] इत्र विदुप इति विकशपाऽ्ि ] कुतः | विशेषात्‌ तत विद्रपाश्रवणःत्‌ !॥ १३ स्तुतय्रऽ्तुमातिव। १४॥

: वुवन्ेवेह कमणि ` [ ६० २] इयत्रापरो विक्ञप उच्यत यय॒त्र प्रकरणसाम- थ्याद्िद्रानपि कु्वन्निति संवप्यत तथाऽपि वियास्तुतये कम।नुमतिरियम्‌ वाकार: शङ्का- निरासा्थः। विदुपि कम वुर्ब्यपि विद्यासामध्यात्तद्टपो भवति ˆ कमं प्यते नर्‌ ? { इ्ा० २] इति तत्रैव श्रवणात्‌ १४

कामक्रःरेण चके १५॥

कामकार इच्छा | अपि चक्रे वाजसनेयिन इच्छया गहस््ययाममर्धायते- पूरव विद्रासः प्रजां कामयन्ते किं प्रजया करेष्यामा वपां नोऽयमात्माऽयं सकः ` [वु ।।२२ ] इति। अतो विदयाप्राघान्यं गम्यत अनुभवारुदटमेव व्रि्याफ़टम्‌ अतो वियाया; कमरोपलम्‌ १५

उपमर्द्‌ १६॥ एक इत्यनुवतेते अपि कमंधिकारदेतोः क्रेयाकारकफटटश्नणद्य प्रप्स्याविधा-

२०० इरिदीस्सितकरृता- [ ततीयाध्याये-

ङतस्य वि्यसामध्यौुपम॑दंमामनन्ति-्यत्र छस्य स्मेलमैवामू ततकेन कं पड्येत्‌ [ वृ ° २।४। १४] इयादिना | तस्मार्दपि प्रियायाः कमभशचेप्रधम्‌ १६ ऊध्वरेतःसु शाब्दे हि १७॥ (१)

अपि चेोष्परेतःस्तप्यश्रमपु विया श्यते चं तत्र कंमं ङ्गं वरियाया उपपद्यते ननू ध्वरेतस एव सन्तीति चत्‌ दि सस्माकारणच्छब्दे वेदे तेऽपि श्रूयन्ते तपःश्रद्धे ये हयपवसन्त्यरण्ये ' [मु १।२।११ |] एतमेव प्रत्राजिनो देकमिच्छन्तः प्रत जन्ति ' [ वु० ।४।२२ ] ^ व्रह्मचयोदेव प्र्रजेत्‌ ' [ जावा० £ ] इयेवमादौ | तस्सिद्ध्‌ ब्रह्मविद्यायाः स्वातन्ब्येण फटसाधनत्वम्‌ १७ ( )

परामशः जेमिनिरचोदना चापव्दृति हि १८

वियायाः करमेपलासंभवातस्वातन््येण फटसाधनय्वं पूर्वाधिकरणं उक्तम्‌ तस्य चाऽऽमन्ञानस्येष्वरेतस्काश्रमेषु सुलभवं चोक्तम्‌ तस्याऽऽश्रमस्य सद्धधि ऽसिनधिकरणेः पिन्यते तत्र नस्सुष्येरेता इति तावघ््ा्तम्‌ कुतः विध्यभावात्‌ त्रयो धमेखछछन्धा; यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रहमचाय।चार्थकुखवासी तृतीयः [ छा २।२३ १-२ ] इत्यत्र यज्ञादुपटक्षितगाहैस््यस्य तपःशब्दोपटक्षितस्य वानप्रस्थस्य ब्रहमचर्योपटक्षितस्य नेषिकत्रह्मचयेस्य चानाघ्यन्तिकफटवं संकी लौ ऽऽयन्तिकफर्तया श्रह्म- संस्थोऽमृतत्ममेति ` [ छा०२।२३।२ ] इति भिक्षोश्च परामोमत्रे गम्यते नतु विधिरपटमभ्यते परामदामनुवादमियथः हि यस्मादचोदना विधिरत्र श्रूयते विधिग्रत्य- याभावात्‌ ननु विष्यश्रवणेऽपि चेन्नि्वीताद्िद्विषेः कट्यतामिति गादस्थ्यादौ विरो- घामवरेन विधिकल्पनेऽपे संन्यासव्रिषेः कल्पना नौचिता प्रयक्षश्रतिविरोधादियाह~ अपवदद।ति वीरहा वा एष देवानां योऽग्निमुद्रासयते ' [ तै सं° १।५।२।६१] इति करम्यागनिन्दादनान्न संन्यासविधिः कल्पयितुं शक्ते स्मृतिस्तु गाहेर्यानधिक~ तान्धपङ्ग्वादिविपया भविष्यति यन्धस्याऽऽ्यविक्षणे पञ्चश्च विष्णुक्रमेऽधिकरोऽस्ति १८

एवे प्राप्ताुत्तर्‌ पठति--

अनुष्ठेयं बादरायणः साम्यश्चुतेः १९॥

आश्रमान्तरमव्यनुद्रयं बादरायण आधार्यो मन्यते कुतः सा्यश्चुेः.। त्रयो वर्मन. , खन्धाः [ छा० २।२३।१ } इत्यादो गहस््येन सममाश्रमान्तरस्यापि श्रुतेः तद्वदेव विधिकल्मनयाऽनुषयलं संन्यासस्यापि निन्दाविरोधः उत्नाभनिकगृहस्थ- विषयघ्वानिन्दायाः तस्माद नुवा्ैऽप्यन्थथानुपप्या विधिकस्पनन युक्तमेव १९

चतुथः पादः | बह्मसत्रवृत्तिः। २०१

कि,

किपिवां धारणवत्‌ २०॥ (२)

(~,

इदान मग्राप्तवाद्िधिरियाशयेनाऽऽ३ अत्र वाक्ये विधिः कतप्नीयः कुतः | अप्राप्तत्‌ ननु पुण्यलाकफटाः : त्रयो धर्मच्छन्धाः ` [छ० २।२३। १1 ° ब्रह्मसस्थोऽगृतत्वमति ' [ २।२३। १] इयनेन प्रतीतैकवक्यता भय्येते- तिच्सयम्‌ सर्तीमप्येकव।क्यतप्रतीतिं परियज्य विषिरेवात्राम्युपगन्तव्यो भवति व्रिध्य- न्तरस्यादशंनात्‌ व्रिरपष्टाच्चाऽऽश्रनन्तरप्रययादुणव।दकत्पनैकवक्यलयोजनानुपपततेः मृताभ्िटत्र श्रूयत--यथा अव्रस्तात्तपिधं घस्यन्ननुद्रवेदुपरि हि देवेभ्यो धास्यति इयत्र सलयामप्यधे घरारणेनेकवाक्यताप्रतातौ विधीयत एवोपरिधारणमव्राक्ततात्‌ तथाचोक्तं रोपक्षण-' विधिस्तु पररणेऽपू्ववात्‌ ' [ जै सृ० ३।४] १५] इति तस्माद्वधिरत्र कल्प्यते अत्र विचारान्तरं भाष्ये कृतम्‌ ' ब्रह्मतस्थोऽमृतत्वमेति [छा० २।२३। १] इत्यत्र किः व्रह्मसस्थो यः कश्चिद्राश्रमी किं वा प्ररित्राडेवेति। ° त्रयो धमसकन्वाः ' [छ ०२।२३।१ | इ्युपक्रम्प ' एते पुण्यलोका भवन्त ` [छ०२।२३। ]दयाश्रमिणां पुण्यफट श्राविता ह्मसंस्थेऽमृततवमे. ति) [छ०२।२३। १] इति व्रह्मसंस्थयाऽमृतत्वफटं श्राव्यत | तत्र यस्य कस्य चिदाश्रमिणो ब्रहमसंस्था। समवत।ति प्रातिऽभिधीयत | प्र्डेव व्रह्मसंस्थे नान्यः | ब्रह्म निष्टा नाम परिव्यक्तसवतन्यापस्याऽनन्यचेत्ततया ब्रह्मणि समातिः चासौ कमठे संभवति कमानुप्रानकमःयागये।; परछरविरोध्रात्‌ तस्मा्तमयािन एर व्रह्मनिष्रा तस्मास्सिद्ध ऊथ्वरेतस आश्रमः सिद्धं चेध्वरेतःसु विघानाद्रियायाः स्वत्तन्व्यम्‌ २०॥ (२) स्तुतिमाच्रशरुपादानारदेति चेन्नपरवत्वात्‌ २१॥

उदर धावयवस््कारस्य रसतमादयो गुणाः श्रृयन्त-'स एप रसानां रसतमः परमः परा ध्प)ऽषमो उद्र॑धः ' | छ: १।१।३] हयव जातीयकः श्रनयः किमद्रधदिः स्तुत्यः किवे।(- पाना इति सगय स्तुयथ। इति तवध्राप्तम्‌ कुत: उपादानात्‌ उद्रथादीनां कमौङ्गानां स्तुव्यानामुपादानात्‌ यथा दरयमेव जुहुः ` ` आव्य कुर्मः इ्यादौ कम(- द्भतायाः जुह्वा अद्विष्या्ूपेण स्तुतिस्तथा। रमतमवादिगु्राकारस्तुते।रति प्रक्तिऽभि- पीयते विषमो दष्रन्तः जुहृरादरिय इत्यादिकं जुहुप्रकरणे पटितत्रास्तो- तमस्तु रसतमत्वादि तपनिपदं पठितेन कर्मप्रकरणपठितेद्ीथत्िधिवक्येनेकवाक्य- मिवा स्तव्रकम्‌ वि चप्रा्तवादिमेयभव अद्गविधितनितरानमिवरच नाथवाद्‌- तम्‌ २१॥

भावङ्ञभ्दाच २२॥ (३) टदरथमूपर्सत ' | छकार १।१।१ ] द्यादिविविश्रवणाद्युपासनाविपरेलमेव-

२०२ हरदा क्चितक्रता- [ तृतीयाध्ययि-

[4 (~ _*~ (~

जतीयकानाम्‌ उद्वीधमुपासीत ` इति सनाहितेन विधिनव( चक +वाक्यत्वद्रसतमःवा- दिकः ध्याठत्यम्‌ २२॥ (३) [भ्र

पारिप्रुवाथा इतिचेन्न विशो पितत्वात्‌ २३॥

अथ याज्ञवत्क्यस्य द्व मार्य वमृवतु्मनरेयी कात्यायनी ` [वृ० |५]१ |] : प्रत्नो वे दैवोदासिदद्रस्य परियं धामोपजगःम ` [ कौ० १] 'जनफो वैदेह आसरचक्र' [ व° ४।१।१ | इत्यादिकमुपनिपदि श्रूयमाणमाख्यान तत्र संशयः किमिदमास्यानं पारिष्वाधमादोखित्सनिहितवियाप्रतिपच्यथमेति पारिषठवार्थं मवितुमहैपि अश्वमेधयने रव्रिषुं राजानं सकुटुम्बमपवद्य तस्याग्रे वदिकान्युपाट्यानान्य ध्वयुणा वक्तव्यानि तान्यनुष्टानयोपयुञेरन्‌ तदिद्‌ पारिष्वास्यं कर्म पारदुवनाच- क्षीत इतिवाक्येन विहितम्‌ एवमेपनिपदान्याख्यानानि पारिप्ाधानि आख्यानसः- मान्यात्‌ ततश्च विवाप्रधानघं वेदान्तानां स्यात्‌ मन्त्रवद्रयोगदयौपवादिति चन्न कस्मात्‌ वि्ेपितवात्‌ ° पारिपुवमाचक्ष।त ` इति हि प्रक्ृय मनुधैवस्वतो राजा | प्र० १३।४। ] दृयवमादीनि कानि चिदेवाऽऽस्यानानि तत्र विदे ष्यन्ते आख्यान वामान्याचेतसनगृह। तिः स्यात्तद्‌ाऽनथकमवेद्‌ विशेषणं स्यात्‌ तस्मान प.रेपवःथा एता आस्यानश्रतयः २३

तथा चक्रवाक्पतापवन्धात्‌ २४॥ ( ४)

तथा हि तत्र तत्र संनेस्तिभिवयाभिरेकवाक्यता द्यते प्ररोचनोपयोगात्‌ प्रतति- पर्तिसोकायपयोगाच मेत्रेयाव्राह्णि तावत्‌ * अत्मा वा अरे द्रष्टव्यः |[ बु० ] ८, ] इयायया वियधैकवाक्यता द्दयते तस्मात्निहितविषेकव।क्यताप्रतीतेर्नपां वेदान्तगताख्यानानां कमेविधिनैकवःक्यता संभवति तस्माद्वियःस्तावकमास्यानं पार. एवाधम्‌ २४ ( )

अत एव चभ्रीन्धनाद्यनपक्षा २५ (५)

¢ पुरपाशऽतः दाव्दात्‌ [ व्र० सु० ३।४। १] इलयतोऽत इति समाङ्कष्यते। अत एव विद्यायाः पुरुपाधहेतुखदिव ब्रह्मविदा मोक्षे जनयितव्ये कम।प्यपेक्षते वेति संशये अपश्चत इति ताव्त्‌ कुतः कमणां वियाङ्गवात्‌ प्रयाजा्येक्षदेपृणे- मास्वत्‌ यदययपि प्रथमाधिकरणे विद्यायाः सखतन्त्रपुरूपाथहेतुच प्रतिपादनेन कमाङ्खतवं निवातं तथाऽपि कमणां वियाङ्खघं निवारलम्‌ | सत। नासिद्धो हेतुः | अतो विद्या कम'ण्यपरेक्षत इति प्राप्त त्रम: विद्याञ्न्यनाद्युपटक्षितानि कमणि नविक्षते कुतः सत प्व पृवाक्तदिव घ्तन्त्रपुसपष्यवदिप्रेयधः विमतं ब्रह्मज्ञानं स्वविरोधिनिवतनऽ-

नि.

न्यपिक्षं भवति प्रकाश्चकत्वादुपवत्‌ यचचद्गवमुक्त तत्र॒ कमणः कौद्शमङ्गतवम-

चतुर्थः पादः ] बह्यसूचव्रत्तिः २०३

भिप्रेतम्‌ विः प्रयाज(दविवसटेपका्द्धवमुतावघातवतस्वरूषोषकाय्गखम्‌ नाऽऽयः } मुः कभजन्यत्ननानियवप्रसङ्घात्‌ द्वितीय साध्यव्रिकट। द्र्टन्तः अववतादनां विद्यायां तथालामादात्‌ तस्मप्रिया ख्फलपरदान कर्माणि नविक्षते २९ (५ ) सव।पक्षा यक्ञ।दिधरुतेरभ्ववत्‌ २६

व्रसविया सफ़ट्दाने कम१॥9 नापश्षत इृष्युक्तम्‌ इदमिदान। [न्त्ये यथा विया स्ाथ॑सिद्धो कम।५। न्तत पवर स्वोयत्तावपि अन्यथा काचेदपेक्षते क्चेनेय- वजरतीयन्यायः प्रसजेपति प्राप्त विदमच्यते--सव।पेक्ा चेति व्रह्मवेयायाः घछोत्ता- वस्यपेक्षा स्वैपामश्रमकनणाम्‌ कुतः यज्ञादिश्रुतेः ` तमेतं वेदानुवचनेन ब्राह्मणा विघ्िदिषन्ति यञेन नन तपसःऽनाशकेन ' [ वृ ४।४। २२ ] इयदिश्रूया चित्तजुद्धिपू्कविविदिपेसत्तिद्रारा विद्ययामप्येगेपपतरिय्धः अधेजरतीयत्वद- प)ऽपरि नास्ति येग्यतावदेनकस्थ॑व कचिदपेक्ष। कचिदनपेक्षा युज्यते तत्र दन्तः अश्वत्‌ तथा टङ्धटव्रहनेऽनपक्षितोऽप्यश/ रथवहन॑ऽपेक्यते तद ्वेयाफटेऽनुपकारका- णामप्याश्रमकमणां विचेत्पत्तावपकार[कवमविर्द्धम्‌ तस्मादस्ति वरियोत्त सव।- पेक्षा २६

एवं प्ररत्तिरूपाणि कमणि वदिरङ्गसाधनान्युक्वा वियाया अन्तरङ्गसाधानान्याह्‌ --

दामदमाद्युपतः स्यात्तथाऽपितुताद्विषेस्तदङ्क-

तया त्षाभवरयानुष्वत्ात्‌ २५ (£) यदपि यन्नादिकं कम।नुष्रितं तथ ऽपि मुमुश्रुः गमदमायुपेतः स्यात्‌ कुतः | तद्‌- द्रतया वियाङ्गदया त्रेः तस्मदिविच्छन्तो दान्त उपरतस्तितिक्षुः समादितः धद्धावित्ती मृलाऽऽमन्यवाऽऽ्मान पयेत्‌ [ वृ ४।४।२३ ] इति विधास्ताघन- तेन दामार्दानां विधानात्‌ विहिताना्च तेपमव्द्यानुष्ेयवत्‌ ननु यज्ञाद्‌नां वियासाघनवं विध्यमवादिति चेन पपा प्रपिष्टमागे।ऽदन्तको हि सः [ते° सं०२।६।८॥।५ | इत्येवमादिषु चश्चतवेधिकेप्वपरि वाक्येष्वपुवेखवायथा विधेः कस्यत एवमत्र विधेः क््यतात्‌ ्नमाद्रिवक्ये तु पस्येदिति स्पष्टो विधेः। तस्मदेवविदिति विधासंयेगाच्छमादीन्यन्तरङ्गसाधनानि विविदिपासंयोगायन्ञादीनि . वियो-

^~

सत्ता वहिरद्गसाधनान। ति विवेकः | २७ ( ) सवाद्नानुमातिश्च प्राणात्यये तद्5।नात्‌ २८

छन्दोग्ये प्राणविद्यायां श्रूयते- वा एवद्‌ किंचनानन्नं भवति [ छा० ५, २। १] इति | प्रणेोपासकस्याभश्यं किमपि नास्तीयथः अत्र सकवनानुङ्ञानं इमा

२०४ रेद्‌ क्षितक्रता- [ तृतीयाव्ययि- ॥दवद्वियाङ्गेन व्िधयत उत स्तुत्यं संकायत इति संश्रय अत्र सव॑न्नभोजनस्य मानान्तरणाप्राप्तवाद्वियाज्लेन विर्घीयत इति प्रात्तऽभिधीयते | नेद्‌ सव।नानुन्ञानं वरिधी यते। (नह वा एवंविदि किचनाननं भवति ` [ छ० ५।२। १] इत्ति वतै मानोपदेश्ात्‌ चसप्यामपे विधिप्रतातौ प्रब्ा्तिटोभेनव विधिरभ्युपगन्तुं शक्यते दिद किंचाऽ<श्म्य आक्मिभय आकटपतङ्घभ्यस्तत्तेऽनम्‌? इति श्वादिमयाद्‌ प्राणस्यानमिदु- बेदमुच्यते हवा विदि किंचनानन्नं भवतीति। श्वादिमयादमन्नं मानुपेण हेनोपयोक्त शक्यते कथं तद्वतं शक्यम्‌ तस्ास्राणान्तवेक्ञानप्रह्॑सार्थाोऽयमथ- वादा सव।नानुज्ञानःवे'धेः नन्वेवं क्रोचिदप्यभक्षयभक्षण स्यानेव्याह प्राणाव्यये

4

(~ (.

सव। नानुमिति१रे।ते निपिद्भक्षणव्यत्तरकेण यदि प्राणाप्ययस्तदेयथः | कुत नात्‌ छन्दोग्याल्यायिकायःं श्रूयते चाक्रायणः किट ऋधेरापुद्र्तः ` इयद्‌ | चाक्रा- यणो मुनिः प्राणाव्ये प्राप्त पयुषितान्‌ दस्तिपकनाधमक्ितानुच्छिषटन्ुत्मापान्‌ क्षायेव्वा ृद्रमाप्डप्यमुदकं पपौ तत्रोभयत्र कारणं चावोचत्‌ वा अजीौवि- प्यामेमानखादन्‌ [ छा० १। १०९] इति" कामो उदपानम्‌ ' [द्य १। १० ¢ ] इति तदेतदुच्छिटपयुपितमक्षणं दशंयन्तयाः श्रुतेरा्तयो दश्यते प्राणा- लययप्रसङ्धे प्राणधारणायाभक्ष्यमपे भक्षणीयमिति सवस्थावस्थायां तु विदयावताऽपि भक्ष- णयामलयुदषानप्रयास्यानादम्यत तस्माद “वाद्‌ नहवाएरावृद्‌ ` [ छ० ५।२॥ ] इयेषमादिः २८

अबाधाच्च २९॥ एवं सति * आदारञ्युद्धौ सचद्युद्धिः ` [ छ< ७।२६। 1] इयेवमादिभ- क्ष्यविभाग्राल्रमवाधेतं भविष्यति २९. अपिच स्मयते ॥३०॥

ज। वेताययमापने। योऽनमत्ति यतस्ततः

दिप्यते पापेन पद्मपत्रमिवाम्भसता | म० १०} १०४] इ्यादिस्मृतिरपि प्राणाययप्रसङ्गे विटुपोऽविदुपश्च सव।नानुमतं स्मारयति ३० |

राव्दृश्वाताऽकामकारे ३१ (७)

नि{मेत्तसप्तमी चयम्‌ अकामकारनिमित्तम्‌ कामकारनिदृयधमयं ग्रब्दः | ' ब्राह्मणो सुरां पिवेत्‌ ` इति श्रुतिः साऽप्यत एत स्वानानुमतेरथवादलदिवासंछुचिता भव॒ तीव्यधः | ३१ (७ )

1

चतुशः पादः | वह्यसतरव्रत्तिः २०५

विहितस्वाच्चाऽऽ्श्रमकम।पि॥ ३२॥

यानि यज्ञादीनि कमणि विवरिदरिपावाक्ये विहितानि तान्यवामुमुक्षोराश्रममात्रनिष्ट- स्याऽऽश्रमधमतरेन पिहितानि तपामग्निहोतरादनां कमणां * यावज्जीवमग्रिहोत्रं जुति ' इति नित्याधिकारसिद्धयथम्‌ ` तमतं वेदा नुवचनन' [वृ० ¢ ।2। २२ ]इति विवरिदि- पार्थं द्िरनुष्टानं किंवा सकृदिति संशये प्रयोजनमदाद्िरनुष्टानभिते प्राप्तातुच्यते | सक्रदेवानुष्टानं कतैव्यम्‌ विविदिपार्थेन निव्यस्यापि सिद्धेः यथा श्राद्धभोजनन तुक्ष- नान्तरीयकतया तिध्यति तथा वियाथमनुष्ितैः कर्मभिराश्रमकम।पि सिव्यतु तत्र व्रियादतूनां कमणां काम्यवादाश्रमकमणां नियवात्सक्र्प्रयागे निध्यानियसयोग- विरोध इति वाच्यम्‌ वचनद्यवटेन।मयसिद्धः ३२

एतदेव सूत्रहयेनाऽऽट--

ट्कारव्वनच) २३॥

वेद्यास्हकारीणि चैतानि स्युः तमेतम्‌ ` इतिवचनेन विदितघ्दिव आश्रमकम।* ण्यप्यञ्निहो त्रादीनि यावर्नीववाक्यव्रिहितरात्‌ चैकस्य कमणे। निलयकाम्योभयरूपल- वेरोधः शङ्कयः सेयोगप्रधक्वनाविरेध्त्‌ यथा खादिरो युपो भवति ` खादर वृ#यंकामस्य युपं कुवीत ' इदयत्र वाक्यद्रयेनैकस्य निवे काम्यलं तद्रत्‌ ३३.॥

सव॑थाऽपे एवामयाटेङ्घात्‌ ३४

सव॑थाऽप्याश्रमकमत्पक्षे वियासहकारिविपक्ष एवाश्चदयोत्रादयो घम। अनुष्रेयाः कुतः उभयटेद्गात्‌ श्रतिषिङ्गास्मृतिटिङ्गाच श्रुति टेङ्गं तावत्‌- “तमेत वेदानुवचनेन, [ वृ० ४।४।२२ ] इत्यादि स्मृतिटिद्गमधे-- अनाध्रितः कमफट कार्थं कम करोति यः [ भ० गी०६। १] इयादि एवव्यवधारणात्‌ मासमश्रदानं जुहते ` द्यत्र यथा नित्याद्‌ पेद त्रात्क-

€. [७ पि कमभदो ऽस्त्विति दर = यत्य © भ,न्तरमुप। दस्यते तथाप कम॑भद।ऽ।स्व।त शङ्का वारयत्याचायः २०

अनभिभवं दशपति ॥३५॥ (८) तेद भाष्यम्‌ सहकारिवस्थेवतदुपे द्रटकं टिङ्दशनमनभिभवं दङ्नयति ब्रह्मच यादिसाधनसपनस्य रागादिभिः नैः ' ह्यात्मा नद्यति यं व्रह्मचर्यणातुषिन्दति' [ढा० ८।५। १] ह्यार्निा तस्मावन्ञादन्याश्रमकमाणि भवन्ति विदयासहकारीणि चेति ३५ (८ ) अन्तरा चापितु तदहः ३६ अनाश्रभमिणां विध॒रादीनां द्रव्यादिसपद्रहितानामन्यतममाश्रममप्रतिपननानां विदयायामपि

(~ (~

करोऽस्ति वेति संशये नास्तीतितावपप्रा्त्‌। वरियासहकारिपूोक्ताप्निदोत्रादिकमामावादिं

२०६ हरिदीस्षितक्रता- [ त॒तीयाध्याये-

प्रत व्रुमे तुनर्थं अन्तरा चाप्यनाश्रमिलेन वतमानानां विघ्रुराशनामप्यस्ति वियाधि- कारः | कृतः | तदः ! अनाश्रमित्ावस्थायामपि रैकरदिगरकःत्समावत्तस्य विवाहाप्पर्यं तव॑- वेदयाधिकारदद्यनात्‌ तदृष्टरेतस्यार्था रकवाचक्वीप्रमर्व नामेवभृतानामपि ब्रह्मविचश्चदयुप-

£.(

न्ध।रात || ३६ अपि स्मयते ३७५॥ सवतीदीनां नग्रचयोदियोगादनपेक्षिताश्रमकमणामपि महाये।गिवं समयत इति- हासे ३७

ननु श्रतिस्मतिदन्नं टिङ्गमिदमुपन्यस्तं तेन का नु खट प्राप्तिरिति साञभेधीयते-- देशोषानयहश्च ३८ तेपामपि विधररादीनां जपोपवासदेधताराधनादिभिरवेसुद्रैधपवेशेपनुप्रदो विद्यायाः संमवति तधा स्मृपिः-- : जप्येनैव तु संसिष्येद्राह्यणो नात्र संदावः

ए.

कुय।दन्यन वा कुयान्मत्रा ब्राह्मण उच्यत : इत | जन्मान्तरानुषितेरपि चाऽऽश्रमकमभिः संमवय्येव विद्याया अनुग्रहः तथा स्पृतिः- ° उनेकजन्मसंसिद्धस्ततो याति परां गतिम्‌ ` [ भमत गी | ४५ | तेजन्मान्तरसंचिता अपि सस्काराः प्रकृतजन्माने विद्यायाः सहकारिण मवन्तीति दलयति ¦ दृष्टाथां विदा प्रतिप्रधामावमात्रेणापि वियार्थनमधिकरोति श्रवणादिषु ¢ तस्म्धिध्रराद्‌ीनामप्यधिकारो विरुध्यते ३८ अतस्तितरञ्ज्याया लेद्ंच्च ।॥ २२ (९)

जअतस्वन्तराट्वतित्वात्‌ इतरदाश्रमवतितम्‌ | उ्यायः ्रष्ठ विद्यासाघनम्‌ शरतिस्प॒ति- टिन्गात्‌ श्रुतिस्तावत्‌ -' तेनेति व्रह्मविद्ुण्यज्ृत्‌ ? [ वृ० |४।९ ] इति। समति -

® अनश्र्म तिष्टत दिनमेकमपि द्विजः इति ३९ (९ )

तद्भूतस्य तु नातद्धावो जेमिनेरपि नियमातटरपामावेभ्यः ॥४०। (१०)

व्रह्मचय॑ समाप्य गृही भवेदरहाद्रनी भत्वा प्रव्रजेत्‌ [ जावा० ¢ | इत्याश्रमा- णामायेहः श्रुतः ततो यतेग।हस्थ्य्ठीकारोऽस्ति वा नवेति संशये पाछिव्याद्रनस्व द्यायवरोदो[पि] क्वचिद्रागवशा्पुवोश्नमकर्मरद्धावशादरघयुतःपि भवेत्‌ विरोपाभावादिलेवं प्रति ऽभिधीयते तद्रतस्योध्वरेत्वं प्राप्तस्य करथचिदतद्वावस्ततः प्रच्युतिनं स्यात्‌ यतेः पवश्चमस्ीकारः कथंचिदपि भेदियधः अयं पक्षो जेमिनेरपिदद्ाद्र(दरायणस्यापि

चनुर्थः पादः ] वह्यस्‌चवुत्तिः। २०७

संमत दति रोपः | कुतः नियमातदरूपामवेम्यः तथाहि अत्यन्तमात्ानमाचाय- वुटेऽबसादयन्‌ ' [ छा० २।२३।२] इवि अरण्यमियाद्ेति ' ब्रद्धचर्थ समप्य॒ गृह भवेत्‌ [ जा० ] इ्यादि आचार्यणाम्यनुज्ञातश्वतुण।मेकमाश्रमम्‌ विमोक्षाच्छररस्य सोऽनुतिष्रेयथातिधि ` [ भार० १२।२३४। ४] इति शरुतिस्मृतिभ्यामःरोहनियमः नेवमवरोदे क्वचिन्नियम आ्नायते | अतद्रूपल- मारोहसमानरूपवामावः अमवः शि्टच(राभावः { यत्त॒ पुवघरमीनुष्रानचिकीपया प्रय- वरे हणमस्विति तदसत्‌ प्रेयन्स्वधर्मा विगुणः परथमन्छनुेतात्‌ [ भण गी० ३।३९ ] इतिस्मरणात्‌ तस्मान्न प्रत्यवरे ह। युक्तः चेदनाटक्षणघाद्मस्य | ४० (१ ०) चाऽऽ(६कारिक्म।प पतनानुमानात्तद्यागात्‌ ॥४१॥ नष्िवब्रह्मचयादृष्वरेतस्तवं प्रप्य पुनः प्रसङ्गेन भ्रषटस्यःवद्र्णिवे प्रायधित्तमस्ति

चेति संशये ° अवकौर्णौ नक्तं गदभमःट्येत ` उव्येतत्परायधित्तमाधिकारिकमधिक।र-

(^.

क्षणे निणीतमपि नेषिकस्य नासि ¢ आरूढो नष्टिकं घमं यस्तु प्रच्यवते पुनः प्रायधित्तं पद्यामि यन युध्ये आत्महा ` इतिं

प्रायध्े्तादशेनवचनःत्‌ ] : अथ योऽत्र ब्रह्मचारी चियमुपेयास गर्दभं पञ्युमाटमेत इत्यस्ति प्रायधत्तमिद्युच्येत। तस्य नैष्टिकविपयत्वा मावात्‌ | उपकुव।ण। ये वेदाङ्गवेन त्रतम- नुतिषति तद्विपयमिदं प्रायधित्तवचनम्‌ तस्मदुश्वरेतसा शरटस्य प्रायधित्तम्‌ ४१

इति प्राति व्रूमः--

उपप्रवमपि त्वेके मावमश्नवत्तदुक्तम्‌ ४२।८(११)

तुनार्थे उपपृवरैमुपपातकमेव नैष्टिकस्यावकौर्णतवं महापरातकमित्येके आचाय। मन्यन्ते यनैष्टिकस्य गुरुदारादिम्यो<न्यत्र ब्रह्मचयं विशीर्यत न॒ तन्मटापातकं भवति तस्मादुप- कुवाणक्वनेष्ठिकस्यापि प्रायश्चित्तस्य भावमिच्छन्ति व्रह्मचात्वाविलेपादवकीभितािने- पराच अश्ननवत्‌ यथा ब्रह्मचाेणो मधरुमांसादिभक्षणे प्रायशचित्ताप्पुनः संस्कारो विद्यते तदरत्‌ यदि महापातकष्वपरिगणितव्वनोपपाकमाश्रिय प्रायधित्तमुच्यत तर्ददशनवचनस्य का गतिरिति चत्‌ यत्नपरं तद्राक्यमिति व्रूमः अत एव प्रायश्चित्तं पदयामि द्व्यक्तं तु नास्तीति प्रायधित्तं त॒ गदभपछयुरेवायं ट।किकाग्नो होतव्यः तदुक्तमधि- कारठक्षणे * अवकीणपञुश्वाघानस्याप्राप्तकाटत्ात्‌ इति व्रह्मचारित्रस्य॒ समात्‌ तस्माद्ायश्चत्तस्य भावो युक्ततरः तदुक्तं प्रमाणटक्षणे-* समा विप्रतिपत्तिः स्यात्‌ [ पृ मी० सृ० १।३।८ |: शाखस्य वा तन्निमित्तात्‌ [ पृ० मी°

२०८ रिदी क्षितक्रता- [ त॒तीयाध्याये~

मृ० ।३।९ ] इति एं वानप्र्धपरित्राजकयोरपि व्रतश्ररी प्रायथित्तं स्मर्यते वानप्रस्था दीक्षामद्‌ कच्छं द्वाददरत्रं चरखा महाकक्षं ॒वधरयेत्‌ भिक्ुर्बनस्धवत्सो- मद्द्धिव जमिति कक्ष्रद्धिवजनमिति भावः तस्माद्ि नैष्टिकस्यापि प्रायधि- ५.) बाहंस्तमयथाऽपिं स्मृरैराचाराच्च ।॥ ४३॥ (१२)

नेकस्य प्रायधित्तानन्तरं संव्यवहार्यत्मस्ति नवेति संशये प्रायधित्तेन शुद्रवाहसन्य- वहारप्रा्ताबुच्यते ययुष्वरेतसां स्वाध्रमेम्यः प्रच्यवनं महापातकं यदि बोपपातङम्‌ | उभयथ।ऽ | यद्राऽवकीष्वेऽपि प्रायधित्तानन्तरमपि विशिषरवहिष्कतन्या एव कुतः | स्मृतः ¢ रुढा नष्टिक धमम्‌ ` इति पूर्वोक्तस्मतेः

ˆ आरूढपतितं विप्र मण्डटच विनिःसृतम्‌ | उद्रद्र कृमिदष्टं स्प््वा चन्द्रा्णं चरत्‌ `

इति स्मृयन्तराच अचरा एत्रशाज्छिशा वदिष्ुतन्ति तेः सह संभ्यवर-

दरन्त तेः सह यक्ञाव्ययनविगाहादौनि नादरन्तीय्थः ४३॥ (१२) स्वानः फएलश्रुतेरिव्याच्रेयः ४४

अङ्गववद्धोपासनेषु स्वामिनः कतृघमृविनां वेति स्ये स्वामिन इत्र आचार्यो मन्यते कुतः फएख्श्रततः फट स्वामिनो न्याय्यम्‌ तस्मा्टिनो यजमानघ्यैव कतृत्वमिदयत्रेय आह || ४४

आतििज्यमिव्याडलोभिस्तस्मे हि परिक्तीयते॥ ४५॥

आल्वज्यमृधिरजां कम यद द्गवरवद्र पासनमिव्य।इटोमिराचार्यो मन्यते तस्मे हि परिकीयते। हि यस्मात्साङ्काय कमण ऋधिक्परिक्रीयते त्रयोगन्तःपातितादुद्रीधादुपासनानाम्‌ ध्यातुरेव फटमिति नियमः साङ्गस्य कर्मण ऋलिग्डारा यजमानस्य प्रयोजककरु ववाद्रादोहनादिवदुपपत्तः ४५५

श्रुतेश्च ४६।।( १६३) “यां काञ्चन यज्ग ऋविज आदिपरमाश्चाप्रत इति यजमानायेव तामाश्ञासत इति

ह।वाच' [ प्रत०१।३।१। ] "तस्मादु द॑वाेदुद्राता व्रयाव्क ते काममागयानिः [ छा १।७ | | इति ऋघक्रनणा जन्यं फट यजमानगामीते दश्रयाते

तस्मादड्गावन्रदधेपःसनानामृविकमवसिद्धिः |<.)

¦ संहकायन्तरावोषेः पक्षेण तृतीयं तद्रतो विध्याद्वत्‌ ४७॥। बृहदारण्यके कहोटत्राह्मणे श्रयते---' तस्माद्राह्मणः पाण्डिलयं निनय वाव्येन तिष्ठा

साव्यं प्राण्डिलं निर्विद्याथ मुनिरमोनं निर्वियाथ ब्राह्मणः [ २।५।१]

चतुर्थः पादः ] ब्रह्मसूचवृतिः। २०५.

इति अस्याथः--यस्मद्रह्यभावः परमपु्पथ इति मवा पर्वे ब्राह्मणाः पुत्रायेपणाभ्यो व्युत्थाय वरह्मभावमापन्न.स्तस्माद्राह्यणो ब्रह्म वुभृपुरुपनिपत्तात्पय)धनिणेयस्पं श्रवणापरपयीयं पाण्डियं निविद्य निःरेपण सपाय वाट तिष्ठत्तत्‌ वाटवत्कामादिन- सुक्तत्वेनासंभावनादिनिराकरणाय युक्ती रनुचिन्तयनवस्थातुमिनछेत्‌ ततः पाम्डियं व्यं निनिययनुवराद उक्तदाव्यशः अथ सुनिरमेननश्ीटो निदिष्यासको मवत्‌ मेनादन्य- हव्यं पाण्डित्यं चमेनं मौनं निद्विध्यासने निर्वियाथ त्राह्मणो व्रह्माहमिति साक्षा तृतपरमार्थो मवतीदयधः तत्न भवेदिति विध्यश्रवणान्मोनं विधय वेति सशयः षेय विध्यन्रवणात्‌ निधिः कत्पपितुं शक्यः पाण्डियननब्दप्राप्तस्य मेैनस्यापू- वल्वाभाव।दिति प्राति ब्रूमः सदकायन्तरविधिः त्रिय्यसहकारेणे। मौनस्य विधिरभ्युवेयः कुतः अप्राप्तत्‌ तदतो विद्यावतः संन्यासिनो बल्यपाण्डित्यवेक्षया तृतीयं मौनं विवेयम्‌ अपूवैविधेलासंमवऽपरि नियमव्रिधितोपपादनाय पक्षेगयुक्तम्‌ यद्रा भददशन पावल्यादस्य विद्यावतः पाण्डिलयमत्रण साक्षात्कारो प्राप्रोति तस्मिन्पक् निदिध्यासने नियमविधिः विव्यादिरत्‌ यथा दशपृणमास्ताम्यां सर्मकामो यजेत ` इयवजाती - यके विध्यादौ सहकारिविनागन्याधानादिकमङ्गजातं विधय तथाञ््र विधिप्रघनिऽप्यस्म- न्वियावक्ये मौनविधिःस्यधः अत्र॒ विचारण्यपाद्‌। अ,हः-पूर्वेक्तस्य पाण्डित्यस्य पुनमु- निशब्दाभिघनि प्रयोजनाभावानिरन्तरन्ञाननिषापृवर्थयो मुनिशब्देन विवक्षितः ° ततस्ति- सेत्‌ इति पदानुद्कया व्रिधिम्पते अस्ति ज्ञने नेर्तर्येण प्रपेजन भदवास- नावासितस्य तनिष्रच्थत्वादिति ४७

[न

ष्तरं बाल्यादिविशष्े करैवव्याश्मे श्रुत सति कथं छन्दये गृिणेपसंहारः अभि- समावृ कुट्स्व दाच देते स्वाध्यायमध्रीयानः ` इति मृदस्थःश्रममुपक्रम्य स॒ खस्येवं चत॑यन्यावदायुपं ब्रहटोकमभेसंपयते पृनरावतेते [ छा ८।१५। १] इद्यत्र गृहस्थस्य मोक्षमुक्योपरसहारात्‌ तेनाऽऽग्रमान्तराभावल्ङ्का जायतेऽत आह--- करत्स्नमावात्तु गरहिणोपस्हारः ४८ तुशब्दो वरिदोपणा्थः कृस्नमव्रेऽस्य विशिष्यते वहुटायासानि टि वहुन्याश्रमक- सणि यज्ञादीनि तं प्रति क्तव्यतयेपदिषठन्याश्रमन्तरकमाणि यथासंभवमिन््रयसंयमा- दीनि तस्य विद्यन्ते तस्मादृगृहेणे पसंहार विंर्ष्यतं ४८ म!नवाद्तरेषामप्युपदुकात्‌ ५९ ( १४ ) आश्रमद्रयोपन्यासे तदितरयोरमावक् ङ्कायामिद्रमुच्यते मेन यदयश्रमः उप्रठन्नण- मेतयधा गृहस्थाश्रनययाधरमे। श्र तिविहितववमितराबपि वनप्रस्यगुरुकरुखवांसं। दशिता तथा श्रुतयः--; तप द्विती व्रहचःय॑चा्ुःखवसिी तृततः? [कऽ

२१० हरिदीक्षितक्रता- [ तृतीयाव्याये- २३१ १] इयाः द्रयाराश्रमयोरितरेपामिति बहुवचन तत्तदय्टानवृत्तिमेदपिक्षम्‌ तस्माचतुण।मप्याश्रमाणामुपदसयाविन्ेपाहस्यवद्िकसपस्मुचयाभ्यां प्रतिपत्तिरिति भाष्यम्‌ 0०149 > अनाविष्कुवन्नन्वयात्‌ ५० ( १५ )

¢ तस्मद्रद्यणः पण्यं निचय वाच्येन तिष्ठासेत्‌ ` [च्र०२।५। ] इत्यत्र वल्यमनुररेयतया श्रयत तत्रे वाटस्य मावः कम वा वाद्यमिति तद्धिते संति वार्मा- वस्य वयोविश्चेपस्य संपादयितुमन्चक्यघवाद्विध्यनटेवम्‌ तर्हिं बालस्य कमे वाल्यमिति वयुपच्या कामचारवादादिकमंस्तु सवधाऽपि श्रदुदधिवाल्यमिति प्रति व्रूमः पाण्डिव्य- मोनास्ययोः श्रवणनिदिव्यासनयोमव्ये मननं विध्रयंन श्रवण विवक्षितम्‌ वथा वारोऽ. परखुटधद्धियतया दम्भदपादिकमाविष्कर्त नेहते तथा विद्रानपि ज्ञानाध्ययंनधार्मिकःवादि- भिरव्मानमनाख्यापयन्वाटवत्तिषटेदिति वर्धयते कुतः अन्वयात्पूवापरवाक्यस्य तत्रेदार्थ समन्वयात्‌ श्रवणनिदिध्यासनयोमष्ये मननस्यानुष्रेयलात्‌ तत्र रागद्रेषादि- रादहियस्येवपिक्षिततव्वात्‌ तधा चेक्त स्मृतिकरः --

|

“यन सन्तन चासन्त नाश्रुतं ब्रहव्र्तप्‌ | सुवृत्तं दुवृत्तं वेद्‌ काश्चत्त व्राह्मणः ' इति ५० ( १९ ) एेहिकमप्यप्रस्तुतप्रतिबन्पे वहङञनात्‌ ५१॥ (१६)

स्मपिक्षा [ व्र° सृ० ६।% २६] इव्यारभ्यान्तरङ्गवहिरङ्गसाधनानि | निरूपितानि ज्ञानस्य इदानीं फटभृतं ज्ञानमिह जन्मनि जन्मान्तरे वेति चिन्वते कि | तावसप्राप्तम्‌ श्रवणमनननिदिष्यासनेष्वनुरफरयमानेष्वस्मिनेव जन्मनि ज्ञानं जायत इति नियम्यते नधिह वा जन्मान्तर वेति काट्वेकत्पः कुतः | श्रवणादिपु प्रबचमानस्य पुरपस्यच्छाया दहेकन्ञानविपयत्वात्‌ इह मे विद्या जायतामिलभसधाय पुरपः प्रवतत चाटृएटफयानां यज्ञादीनां तत्साघ्नघेन स्वगवजन्मान्तरे ज्ञान।त्पात्तः शङ्कनाया | श्रवणा- दिपवृ्तः प्रगेव विविदिपामुयाय यज्ञादीनां चरिताथघात्‌ तदुक्तं माष्यकारेः--न कश्चदमुत्र मे त्रिया जायतामिसभिसंधाय श्रवणादिषु प्रवते समान एव॒ तु जन्मनि वियाजन्माभिसघायैतेपु प्रबतैमानो दृद्यत दति तस्मादहिकमेव विद्याजन्मेति प्रि | रमः असति प्रस्तुतप्रतिवन्धे वियद्वोत्पयते प्रषतुतस्य॒श्रवणादिसाधनस्यप्यित | विपाकेन प्राग्भवीयवर्मन्तरेण प्रतिवन्प्रे सति श्रवरणादिसाघनेरत्रानुषटितैजन्मान्तरेऽपि,

विद्यपपद्चते कुतः [नात्‌ | वामदवस्य गभं एवावस्थितस्य ज्ञानासाततश्रवरणात्‌ गभ एवतच्छयाने वामदेव मुवाच ' [एे० २।१]“ अहं मनुरभवं सुयध | |

[ नृ० १।४।१० ] अहं कक्षीवानुपपेरस्म विप्रः ' इ्युपक्रम्य

----~-

चतुः पादः ] ब्रह्मसु तव॒त्तिः। २११

गभ॑ नु सुन्नन्वेपामवदमहं देवानां जनिमानि विश्वा ' | शतं मा पुर आगयसीररक्षनधः रेन जवसा निरदीयम्‌ ` [२० २। १] इया- दिनियायाः प्रतित्न्धश बव्रिधः श्रयते | तथा ध्रुतिः -- ^ श्रवणायापि व्रहुभिर्यो भ्यः

यण्वन्त।ऽपि वद्वे। यं विद्युः { कटः २] ५७ ] इलाया

(---)

तथा श्रुतिदुवधत्रमाप्मने दशयति“ आश्र्यो वक्ता प्रेऽस्य टव्धाऽऽशरयो ज्ञाता बुशखनुशष्टः [ क० १।२।७] इति तस्म, जन्मनि जन्मान्तरे वा वियोसत्तिः प्रतिवन्धासद्रावाम्याम्‌ ५१॥ १६)

%

एर्व सुक्तिफलानियमस्तदबस्थावधु तेस्तद्वस्थावधतेः ५२ (१४८) यथा ब्रह्मटोकास्य फट साटक्यसारूप्यसार्मप्यसा्टिमदेन चतुिघम्‌, तत्र सा नाम चलमुखेन समनिश्वचवम्‌ यथा वा : कमममृयस्वाकटभृयस्म्‌ * इति न्यायेन स्वगो बटुविधस्तथा मुक्तिरपि फट्वाविदेपात्सातिशयेति प्रतत व्रूमः मुक्तिनीम निजसि- द्प्वर्पमेव स्गवदागन्तुकं किपिद्रूपमित्यम्र व्यते वद्य चकिधं श्रतं निर्णीतं | तस्माचतुमुखस्य मनुष्यस्य वा मुक्तिरेकविषैव सालेोक्यादिविन्ेपस्तु जन्यरूपत्रादुपासन- तारतम्येन सातिशय भविष्यति स्वरूपमुक्तिस्तु न. तादृशी सूत्रार्थस्वेवं -वि्ाफट- रूपायां मुक्तौ किं तारतम्यमस्ति वति संशये फटयाविक्ेपास्छगीदिवत्तारतम्यप्रात्तावु- च्यते एवं यथेपासनायां नियमस्तारतम्यमस्येवं मुक्ते तारतम्यं नास्ति कुतः | तदवस्यावनृतेः ' व्रह्म वेद्‌ ब्रह्यव भवति [ मुण्डञ ३।२।९ ] इति व्रह्मभाव(- बधारणात्‌ अभ्यसिोऽध्यायसमाक्षियोतकः ५२ ( १७ )

इति व्रहमूत्रदत्तौ तृतीयोऽध्यायः अथ चतुधार<ध्यायः |

आतर त्तिरसक्रदुपदेरात्‌ तृतीये साधनाश्रयो विचारो वत्तः | अस्मिनध्याय फटश्रय। विष्यः प्रासङ्धिकं किचिदन्यत्‌ प्रथमं कतिपरयाधिकरणेः साधनाश्रयो विचायते | तत्र श्रवणादिकं सक्रदनुष्रेय. मसक्ृदिति संशये-- कितावप्रा्म्‌ ध्रवणादिक सक्र नुष्रय प्रयाजादिवत्‌ सङ्कक्तते तः शाच्रा्थः ` इति न्यायेन शास्य कृताथलवादिति प्रे व्रूमः श्रवणादीनामावृ्तिः कतेभ्या कुतः असकृटु पदेशात्‌ श्रोतव्यो मन्तव्यो निदिध्यासितव्यः! [०४ | | द्र्यसक्दातममविपयकश्रवणायुपे; प्रययावृत्ति सूचयति ! उक्तन्यायस्यादृ्टविषय-

२१२ हरिदीक्षितक्रता- ` [ चतुरथीव्ययि-

स्वात्‌ अत्र ब्रह्मसान्षाकाररक्षणस्य टषटफटस्य संभवाददृ्टं कल्पनीयम्‌ तदुक्त भाष्य. कारैः- दद्ानपथवसान्ानि हि श्रवणादीन्याव्रयमानानि दष्टःथानि मवन्ति यथाऽववाता- दीनि तण्डुटादिनिष्यत्तिपयवसानानि तद्रत्‌ सपि चोफसनं निदिभ्यासनं चयन्तर्णीतात द्तिगुणेव क्रियाऽमिधीयते लेके गुरमुपरस्ते राजानमुपास्त इति यो गुवरदाननुवतते प्र मुच्यते एवं ध्यानेऽप्यावृत्तिः तस्माखरपयन्तं श्व्रणाद्या आक- तनीयाः

च्ङ्॥ २॥८(१)

टिङ्गमपरि प्रखयावृक्तिं ज्ञापयति तथा दयद्र॑धविक्ञानं प्रस्तुयः आदिय डद्रधः ` [क०> १।५। ] इत्येतदेकयुत्रतादोपेण निन्दिा रदर्मुस्वं पयाव- तयात्‌ ? [ छ० १।५। ] इति. रद्मवह्वविज्ञानं वहुपुत्रतये विदधल्सिद्धवत्- ययावृत्ति दरयति तस्मादावृत्तिसामान्यत्सतरप्रययेष्वावृत्तििद्धिः पुत्रं रदमीनदिं च॒भद्‌न पय'वतेयोपायल्ः एवे सति बह्वः पुत्रा भविष्यन्ति केवखादित्योपास्तावि-~ वैकपुत्रतेति श्रुखथः अत्रायं माष्यसंग्रहः भवतु नाम साध्यफखेपुः प्रलययेष्वादत्तिः तेष्वरवृ्तिसाष्यस्यातिद्रायस्य समवात्‌ | यस्तु पशत्रह्मविपयः प्रययो निव्यदरवुद्धमुक्तस्रभाव- सात्ममृतमेकमव पर ब्रह्म समधयति. तत्र किमथ।ऽऽगृत्तिः ननु सद््छ्णे व्रह्मातमवप्रती- व्यनुपपत्तरावृयम्युपगम इति चेन्न आवृत्तावपि तदनुपपत्तेः यदि हि तच्च मि" [ छा० &। | इत्येवंजार्तीयक वात्य सकृच्छयमाणं ब्रह्मात्फवपरततिं नोत्पा-

दयेत्तदेाऽऽवत्यमानमृत्पादपिष्यतीति प्रयत } अत्रोच्यते-भवेदावृच्यानधंक्यं त्‌

प्रति यस्तखमसीति सक्रटुक्तमव व्रह्मामव्वमनुमवितुं शक्नुयात्‌ यस्तु न. शक्रोति. ते प्रायु- पयुभ्यत्‌ एवाःऽनृत्तिः अत. एव छन्दोग्ये श्तकेतुं प्रति नवकृ उपदेशः क्तः तस्मादावू। चः कतेव्या वेस्तरस्तु भाष द्रष्रव्यः २८१)

आरमति तूपगच्छन्ति याहुयन्ति ॥३॥८(२)

नियदयुद्रवुद्मुक्तखसख्पो यः परमातमा किमहमिति ग्रहीतव्यः वा मदन्यः इलयेतद्त्र ।चन्यते किं तावत्प्राप्तं नाहमिति प्रह्यः कुतः सुख्यसु खनोरपहतपराप्मवा-

(८. ह,

ितद्विपरीतमुणवतोर्जावपरम त्मन्‌।र्कलवरवादात प्राह तत्रमः | तरवघरण। चस्य |

वस्तुतो ब्रहमरूपस्येव सतो जीवस्यन्तःकरणोपरयिक्ृतो दुःखित्वादिधमां वास्तव इतिं

१।

पूर्वं जीवविचारे प्रपातम्‌ अतो वास्तवविेधामावाद।स्वेनैवः ब्रह्म गृह्यताम्‌ यतं

एवादग्रदापासनासमपि जावाटा अपममवेनैव परमातमानमुपगच्छन्ति. ° वेः वा. अहमक्षि

भगव। देवते अष्टं वा व्वमसि भगवो देवते इति प्राहयन्ति घ्दिष्फनपि शिष्ट सासनं प्रमात्मानम्‌ एप, आतमा सर्वान्तरः * [ वृ० | ४.। ] इति. 4

कर

~

4 = --- - ~ ~ ~ ` चक

न्न ¬ 1

^ --------- ---- ~

प्रथमः पादः | वह्यस॒तत्रात्तिः २१२

¦ त्वमससि ` [ छा० ६।८॥। ७] ' अह्‌ द्रह्मासि' [ब्रृ० १।४।१० | : अयमाता ब्रह्म ' [ बृ० ५। १९] इलादिमहावाक्यानि ग्राहयन्ति वा तस्मादाःमलनेव ब्रह्मोपासितव्यम्‌ (२ )

प्रतीके हि सः॥४॥ (३)

(५

मनो ब्रहयदयुपासीतेयव्यासमथापिदेवतमाकायो ब्रह्मते ' [ छा० ३।१८।१| तथा ° आदियो व्रह्ेति [दछा०द १९।१] “सया नाम ब्रहमयुपास्ते , [ छ० ७।१। ] इ्येवमादिपु प्रतकोपासनेषु संशयः किं तेप्वातम्रहः कतव्यो वेपि किंताववराप्तम्‌ तेष्वापग्रहः कलैम्य इति प्रत।कस्य॒तब्रह्मकार्यतेन ब्रहमणोऽ- नन्यताञ्जीवस्य ब्रह्मामिन्नवाद्रह्यये सयासमव्वोपपत्तेः एवमत्मवेनोपासने प्रति व्रूमः यदि ब्रह्मकाय॑स्य प्रतीकस्य ब्रहैक्यमवटोक्येत तदा प्रतीकष्रूपमेव दीयेत घटस्य मदरपेण संदेक्य व्रिटयददनात्‌ यदि जीवस्य व्रहक्थमवलकयेत्तदा जीवल्वापाये सद्युपासकत्वं हीयेत मधोपास्योपासकस्रूपट)मेन कायकारणक्यं जीवत्रहयक्थं पयालोच्येत तदा गोमदहिपवद्यन्तमिनयोः प्रतीकोपासकये नौस्येकलयेोग्यता | तस्मान प्रतीकेष्वहग्रहः # (३)

बह्मदु्िसतव्कषप।त्‌ ५॥(%)

उक्तोदाहरणेपु विचायते किमादियादिदृ्यो ब्रह्मण्यव्यासितव्याः किं वा ब्रह्मदशरा- दियादिष्विति सेरायः तत्र नियमहतोरमाव्रादारियादिद्रष्िभिनह्योपापितव्यं भवति ब्रह्मोपासनं फटवदिति शाच्रे मयादा तस्मान्न व्रदृ्टरादिलादिप्वेवं प्रतते द्रुमः ञदित्यादिषु ब्रहटष्टिवि्धीयते कुतः उक्कपाद्र्मणः ब्रह्मण उकृष्ट्वाजिकृटेपु मनञदिपु बरहट: कतन्या टके हि निकरे भूवये राज्य त्वा राजवत्तं पूजयन्ति किंच मनो ब्रह्यदयुपासीत [छर १८।१] दटयत्र ब्रह्मशब्द इति दाव्दपरत्वेन दृष्टिटक्षको भविष्यति मनःरव्दश्वानितिपरान्मु्यथवाची यथा स्थाणुश्वोर इति प्रयतीयत्र स्पणुराव्दो मुघ्याथवार्च। चेरख्ब्दौ दष्टिटक्तकस्तदत्‌ चात्रह्मरूपस्य मनसं उपास्यते ब्रह्मणः फटप्रदत्वानुपप त्तेः अत्रह्मरूपस्यातियस्पा- स्यत्रेऽपि कमाध्यक्षत्वेन यथा ब्रह्म फएठं प्रयच्छति तद्रदुत्रापि संभवात्‌ | तस्मादव्रह्मणि प्रतीके ब्रहमदृ्टिः कर्तन्या ( ¢ )

आदिव्यादिमतयश्चाङ्ः उपपत्तेः ॥६॥ (९)

: एवासौ तपति तमुद्रीथमुपासीत [ छ० ] इष्यत्राऽऽदिसदेवतां

प्रतीकं कत्वा तत्र कमा्धमतो््रीथटष्टिः कतैव्या किं वोद्रीथं प्रतीकं कृवा तत्राऽऽदिय-

| द्र।थ टृ्ठिः कतत्येति सशयः तत्रानियम इति तावद्प्ा्तम्‌ कुतः अ्दियोद्रीधयोर्भयोग्र-

(भ

२१४ रिदी ्षितक्र [ चतुधाव्याके-

~ (^

दाकाय्ेन ब्रह्वदुकएवाभवेन पूर्वोक्ता्ृष्टन्यायानवतरभ नियःमकामावादिति प्रष्ठ तमः आदियद्ठया कमाङ्घमवद्यं संस्कतव्यम्‌ कुतः उपपनतेः उपपद्यते, द्येवमपुवंसं- निवर्पादा््याद्िद्ठिभिः संस्ियमाणेपृद्धाथादिषु कमसमृद्धिः ° यदेव व्रि्यया करोति श्रद्रयोपनिपदा तदेव कीयवत्तरं भवति ` [छ० १।६१।१० ] इति श्रतिर्वियायाः; वर्मसम॒द्विेतवं दलयति भवतु कमसम्‌द्विफटेप द्ग धादिष्वेवम्‌ स्वतन्त्रफटेषु एतः देवं विद्रा्टोकेपु पञ्चनेव सामोपास्त ` [ छा० २। ] इयादिपु कथं कममसम्‌-

हेतुम्‌ तेष्वप्यधिकृताधिकारातय्रकृत।पएवसंनिकपणेव फलकल्पना युक्ता गोदो हनादिवत्‌। ग्रकृतकमाध्रितमेव फलटसाधनमिवयुपपत्तः अयं भवः-ादिलयादिद््टय्‌ा कमा ङ्गमवस्यं संस्वर्तव्यम्‌ तथा सति द्ष्टसंस्छरतस्य कमणः फटातिलयः संभवति ¦ विपये तुः कमीङ्घरादिलदेवतायां संस्कृतायां कुतः फं भविष्यति द्यक्रयानिका देवता पटस्य साधन भविष्यति अन्यधा देवतायाः साघारणव्वेन यजमानायजमानयोः साधा- रणपफटप्रसङ्गादिति तस्मादनङ्वाश्रपा आदिय) दिद्षटयो गपद्वाथादिषु कतंव्या इतिः सिद्धम्‌ | £ (५)

आसीनः संमवाद्‌ ७॥

ववद्धोपासनेषु करमतच्चतानाऽऽसनचेन्ता | नामि सम्यद्मने ! वस्तुतच्चघा- उज्ञानस्य ] इतरेषु तुपासनेपु प्रढत्तेयमासनचिन्ता तत्र कि तिषठनासीनः दायान वोपासीतेताऽऽसाौन एेति संराये मानसवादु पासनस्यानियमः श्रीरस्थितरेति प्राप्तऽभि- घीयते आसीन एवे पासीत उपासनं नाम विजातीयप्र्ययानन्तरितसजातीयप्रस्ययप्रवा- करणम्‌ वुतः संभवात्‌ गयानस्य निद्राप्रसड्ात्‌ गच्छतधिचविक्षपात्‌ तिष्टतः, दरीरधारणव्यम्रतवाननोपासनं संमवति परशपादातसतीनैवान्यम्र्संभवात्‌ तस्मादासीन एवोपासीत

ध्यानाच €|

वै व्यानमुप।सनम्‌ ध्यायति निधटङ्घेषु निश्वट्टषटिष्च विपयाक्षिप्तचित्तेपेप- चयमाणो द्रद्यते वकोध्याय्तयाद। अआसीनश्वानायासो मवति तस्पाद्धघानाद्भेतोरासीनस्य. कम।पासनम्‌ 1 = अचटत्ञतव चाप्क्ष्ष।॥र॥ ततच्च ' ध्यायतीव प्रथिवा [ छा० ७।६। | इत्याद प्रथिन्यादीन।मचट्तलमे- वापेद्षय ध्यायतिवादो भवति तञ्च टिडमुपासनस्या ऽ‹स।नकमवे स्मरन्तिच॥ १०॥ (६) : यच देते प्रतिष्ठाप्य स्थिरमानसमात्मनः. ' [ भ० गी °. & ११ |] इ्युपक्रम्य

प्रथमः पादः ] बह्यघ् ्रव्रत्तिः २१५

' उपविध्याऽऽसने युञ्ञ्याच्ोगमाप्मविद्युद्धय [ भ० गी० ६। १२] इति रिष्टा उपासनाङ्गवनाऽऽसनं स्मरन्ति अत एव॒ स््तिकपद्चकादीनामासनवि- शेपाणघरुपदेश्लो योगशाच्र १० ) यत्रेकायता तच्राविज्ञेषात्‌ १९॥ (७) ब्रह्मयज्ञेन यक्ष्यमाणः प्राच्यां दिश्चि ` इति दिड्नियमः : प्राचीनप्रवणे वेश्वदेवेन यजेत ' इत्ति देगानेयमः : अपराह्न पिण्डपितुयक्ञेन चरन्ति ` इति काटनियमः तदेत- न्ियमत्रये यथा कमणि द्यते तथपासनेऽपि द्रष्टव्यम्‌ कुतः > दिकलस्याविेषात्‌ इति प्रक्षि व्रूमः मनस टेकाग्रयं हि ध्यानस्य प्रधानं साधनम्‌ चतस्य दिगादिनियमत्कश्चिदतिशयो वियते अतो नस्ति नियमः अत एव श्रतिर्योगाभ्यासाय प्रदेशं निर्दिश्न्ती मनोनुकट दयेव।ऽऽह यक्सिनदे्े सौमनघ्यं तत्रैव युञ्ज्यात्‌ नतु चच्वेण निध्चतः कशचदश्नोऽस्तेव्यधैः | ननु समे शुचौ राकरावह्िवाटकाषिवयिति शव्दजटश्यादिभिः मनेुकुट तु चक्षुःषडने गुहानिवाताश्रयणे प्रयोजयेत्‌ ` [ ध्र ०२।१० ]

इति विरोषः श्रूयत इति चत्‌ उच्यते अत्राऽश्टुमाष्यक्रृतः-सव्यमस्येवंजाती- यको विशेपः सति चतसिमिस्तद्रतेषु॒विकेपेष्वनियम इति सुद्ृदर्वाऽऽचा आच

“मनो कृ इति चैपा श्रुतियेत्रकामग्रता तत्रयेतदेव दरयति ११ ( ) आप्रायणात्तचाःपि हि हष्टम्‌ १२॥ (< )

आद्रि सर्वैपृपासनेपु कतव्यति प्रतिपरादितमायेऽधिकरणे तत्र यानि सम्यग्दर्खना- शानि तान्यवघातादिवत्कायवसायीनीति ज्ञातमेवेपामाव्रत्तिपसिमाणम्‌ हि सम्यग्दर्ने [ कार्ये ] निष्यन्ने यनान्तरं किचिच्छासितुं इाक्यम्‌ अनयोव्यत्रह्मापमघप्रतिपत्तैः दाच्स्याव्रिपयघात्‌ यानि पुनरभ्युदयफटान्युपरासनानि त्वपरा चिन्ता तत्राहंग्रहादयुपा- सनानामाद्रत्तिः कियन्तं चित्काटं कतव्येताऽऽमरणादिति संशयः तत्र॒ कियन्तं चिःका- मावृ्तिः कतव्येति तावद्ा्तम्‌ आमरणाद्रियनुक्तःवा्कंचित्काटमावृत्तौ क्रियमाणायां शघराधानुष्टानसिद्धेधेति प्रन व्रूमः जप्रायणान्मरणपयन्तमावृत्तिः कतन्या | कुतः तत्रापि दि दषम्‌ हि यस्मा्तत्रापि ्यातिष्टामादिष्वपि प्र्तव्यफलज्ञानं मरणकटे श्रत दृष्टम्‌ यचित्तस्तनेव प्राणमायाति प्राणस्तेजसा युक्तः सहाऽऽपमना यथासंकलितं खोक नयति [प्र रे १०] इदयवमादिश्रुतिन्वः यस्मिन्विपये चित्तमस्य यितः तेन विपरयेण हयभिव्यक्तेन सह॒ तजसादानन उदानस्य तेजेदिवतात्मका- त्वात्‌ `। आत्मना भोक्रा युक्ता यथासंकद्पितं दोक नयतीति श्रु्यथ्ः | तथा भाप्यम्‌-प्रययास्थते स्वरूपा मुक्रवा किमन्यप्रयाणकाटमावि मावनावि्ञा-

(~ ^ ^

7 णेक्षर्‌न्‌ तस्माय प्रतिपत्तव्यफटभावनात्मकास्तप्वाप्रायणादावृ्तिशेति | तथा

२१६ हरिदीक्षितकृता- [ चतुाष्यये-

्ुतिः--‹ यावत्तुर्यमस्मष्टकासरैति ' [ श० प० १०।६।३। १] इति प्रयाणकाटे प्रययाद्रत्ति दशयति स्मृतिरपि-- यं यं वाऽपि स्मरन्भावं यजलयन्ते कटेवरम्‌ तंतमेतरैति कौन्तेय सद्‌ा तद्भावभावितः ` [म० गी° | ६1 इति तस्माद्धाविजन्मनः प्रयोजकोऽन्त्यः प्रयये आमरणमढ़ृत्निमन्तरेण सुटभः कर्थं तहिं ज्योतिष्टोमकमेणा सर्ग गच्छतोऽन्ध्यः प्रघ्ययोः भवति कमजन्यापूरैवशादिवि गृहाण उपासनेऽप्य ;वेमस्ति तेनैवान्त्यः प्रघ्ययो भविष्यति किमाबृघ्येति चेद्रू।टम्‌ नैतावता निरन्तरत्त्तिटक्षणो दष्टोपायः परियाव्यो भवति अन्यथा सवेस्य सुखदुःखा- देरपु्वजन्यघ्ेन भोजनादयर्थो दष्टः प्रयलनस्यव्येत ततो दृष्टोपायल्यादामरणमाढ़त्तिः कर्तव्या यदयप्येतान्यष्टावधि करणानि साधनविचारलाप्पृघाध्याययोग्यानि तथाऽपि फट- प्र्या्तनपाधनधघाकफटाध्याये रचितानि ९२ ( ) तदपिगम उत्तरपूव!वयोरणश्टोषविनाशं तव्यपदेश्ञात्‌ १३ (९) गतस्वेतीयदोपः इदान फटविपया चिन्ता प्रस्तूयते व्रह्मसाक्षात्क।रे सत्ति पापं नद्यति कि वा ननद्यर्तति संशये र्वितावतप्राप्तम्‌ नद्यर्तति फटाथलात्क्णः पटमदचा तनाश्ासंभवात्‌ नाभक्तं क्षते कमं कद्पकोदटिशतैरपि ` इति स्मरणा- दकृतप्रायश्ित्तं कम॑ फटमदच्ा कदापि नद्यती्येवं प्राप्त त्रम: तदधिगमे ब्रह्मज्ञाने सद्युत्तराघस्याशपाऽनुसात्तेः पूवव नाशश्च मवतः कुतः तद्यपदृश्ात्‌ यथा पुष्करपलाश आपे दिष्यनत एवमेव विदि पापं छिष्यते ! [ छा०४ १४३ | इति तयथेपीकातृटमम्रौ प्रोतं प्रदूयेतेवं हास्य स्वे पाप्मानः प्रदूयन्ते ' [छा ०५।२४। ] इति इयादिध्रुतिषु पापाश्व्िन्रयोव्यपदेश्ात्‌ कि त्रहमासमतखविदः पापटेपशङ्काऽपि नेदिति नाकं करोमि करिष्यामीति काटत्रयेऽप्यकतृत्रहस्वरू- पेन निश्ितघ्वात्‌ द्यकतुरटपं मन्दा अपि शङ्कन्ते नापि सगुणब्रह्मविदो टेपो ऽस्त मिदयते हदयम्रन्थः [ मण्ड० २।२।८)] इयादिश्रुतः नाभुक्तं क्षीयते ' दादि शाखं तु सगुणनिगुंणव्र्मज्ञानरहितविपयम्‌ त्रहमज्ञानाभवि तु प्रायश्चित्तादिना तस्य क्षय इष्यते ' सर्वं पप्मानं तरति तरति ब्रह्महलयां योऽश्वमेधेन यजते [ तै सं०५।३।१२।२] दयादिशरतिस्मरतिभ्यः। तस्माद्रल्याधिगमे प्रारन्धातिरे्तस- वदुरेतक्चयः | १३ (९ )

इतरत्यप्येवमसन्टेषः पतै तु १४॥८(१० )

पव्र।धिकर५ बन्धटेतेरवस्याश्चेपधिनाक्ञौ ज्ञाननिमित्तो शाच्चप्रमाणेन निरूपितौ | धमस्य पुनः शाग्रीयत्वाच्छ-छ्वीयण ज्नानेनापिरेध इयादाट्क्य तन्निराकरणाय पूर्वा

प्रथमः पादः | बहस उघ॒त्तिः २१७

@

करणन्यायऽत्रातिदिदमत इतरस्यापि पुण्यस्याधवदशछछपविनानचे। ज्ञानिनो भवतः कुतः तस्यापि स्प्टहतुव्वेन ज्ञानं प्रति प्रतिवन्धकात्‌ उमे हैवैष एते तरति ' [घ्० ४।४।२२ | इयादिश्रुतिपु दष्कृतवल्सुकृतस्यापे प्रणाश्षव्यपदेश्ात्‌ अकः- त्र मवोधनिमित्तकस्य कर्मक्षयस्य सुकृतदुष्कृतये(्तुल्यवात्‌ : क्षीयन्ते चास्य कमणि [ सुण्डऽ २।२।८ ] इति चाविदञेषश्रतेः अयमत्र निष्कः दहर- विदयावाक्यगेप उपःसनाव्यतिरिक्तकाम्यपुण्यं पापवदघषजन्महेतुवात्पापम्वेति मचा पाप- त्वनेव श्रुतिः परामृषति स्व पाप्मानोऽतो निवतन्ते इति अस्यायमर्थः-सुकृत-

दुष्कृतं तत्परं ते स्वै पाप्मानोऽतोऽस्मादुपासतकानिवतन्त इति ब्रह्मटकप्रात्यनन्तरं

सक्तिरेति प्राङ्‌ निर्णीतम्‌ निगुणव्रह्मविदस्तु व्रह्मटोकप्राततिः किं तरं विदेहकैवल्य- मेव उभयोरपि सुकृतदुष्कृतनाशस्तुल्य एति तदाह सूत्रकारः-प्रति विति

^

तुररधारणे पाते शरीरपति विदुषो मुक्तििवि तु पुण्यफ़र्मोगाय इारीरान्तरम्‌ सकटकमणां निःरोपापश्षयात्‌ तस्माद्रह्यविदि पुण्यटेपः ६४ ( ९० ) अनारन्धकाय एव तु पूरवे तद्दघेः १५॥ ( ११ )

पृवयोरधिकरणयोरकत्रामज्ञाननिमित्तकः सुक्रतटुष्कृतये र्विनाश्ञोऽधाररेतः ¡ किम-

विरेप्ेणाऽऽरन्धकार्ययोस्तयोभ॑वव्य॒त विरेपेणानारव्धकाथयेरेवेति विचार्ते उमे दे वैप एते तरति ` [वृ० £ ।४। २२ ] इत्येवमादिशरुतिष्वव्रिशोपश्रवरणादविरेेटैव

(~

क्षय इति प्रात प्रतिविधरीयत तुनार्थे अनारव्ं विद्रच्छरीरटक्षणं कार्य याभ्यां पुण्यपापाभ्यां ते तथोक्ते | एवविध एव्र पूर्वं पुण्यपापे प्रारब्धव्यति्ते एव॒ न्यतः कुतः तदत्रघ्ेः | * तस्य तावदेव चेर यावन्न विमोच्येऽथ सप्तस्य [ छा० १४ २] इति श्रवणात्‌ अस्याधः-तस्य व्रह्विदो मुक्तिर्वटम्बमानाऽपि नायन्तं विटम्बते किं तु गमाघनि क्टत्तस्याऽऽयुपः क्षयामवेन यावदेदः प्राणैर्न विमोक्ष्यते तावदेव व्रिटम्बते अथ देहप्राणयोर्वियेगे सति ब्रह्म सपद्यत इति अत्र पुरुपादिव्यव्ययर्छान्दसः अनया श्रुत्या यधा विदुपो्यादेदपातं ससायोऽङ्गीकृतः, तथा विद्रदनुभवो ऽप्यक्षिनर्थऽति- स्फुटः युक्तेरपे-यथा दके तृणस्येषु वाणपु घरानुष्कस्य स्वीकारपश््यागयोः स्वातच्च्येऽपि मुक्तवाणे स्ातन्व्यम्‌ तुवेग क्षीण स्वयमेव प्रतिं एथ वुटाटचक्रश्रमणादुदाहतैव्यम्‌ तथा दा्ट।न्तिकतव्रदय्ञानस्यापि वरिनाद्ञकत्स्वातन्ब्यमना- रव्यकायपुं कम॑मु व्वारव्कर्मणि आरब्धस्य प्रहृत्तफटघात्‌ यदयतेः श्रुतियुक्त्यनुभ- वेरारब्धस्थितिन)म्युपेयते तदोपदेष्टरभावाद्वि्ासंप्रदाय उच्छियित न॒ तावदविद्वानुपदेषटेति दाक्यं वक्तुम्‌ विद्रस्तु वेदनसमकाटमेव मुक्त उति का नामोषेष्टा संभवति तस्मानारच्धयानश्ः {५॥ (११)

[

२१८ हरेद्‌ क्षितक्रता- [ चधाव्यये-

अचचिहात्रादि तु तत्कायापैव तदशनात्‌ १६१

(नेत्य ्िदत्रादिक कमे विद्यया नदयतिवा वरध संश्नयः | तत्र न्यदीति तावताम्‌ कुतः | प्रारन्धव्यतिरिक्तवाविलेपात्‌ एवं प्रात व्रूमः तुनी नित्याश्चि- ट्‌ात्रादिक तत्कायायव विदयाद्रारा विद्याकःयमोक्षायव अता नाशः | कुतः तदशनात्‌ ` तमेतं वेदानुवचनेन ` [वृ ¢ 2 | २२ ] इादिदशेनात्‌ ज्ञानस्व हि प्रापकस्य कम॑णो मो्षकारणध्मुपचारात्‌ यद्चपि विदामु्पाद्य कमाणि नदयन्त फटापवर्गिालम॑णाम्‌। तथाऽपि फटमदचा न्न नाशनः फट दत्वा नाशस्तु नालेन व्यवहियते हि टक भोमनोपरक्षणमन्रारिकं नष्टमिति पामरणाप्युच्यते अयमव्राऽऽशयः | द्वावंशौ निव्यकर्मणः एकोडणः प्राधान्येन चित्तछुद्धं विधत्ते | अधराऽल्ोऽचुपद्गण खग।दिफटं प्रयच्छति यत्त ज्ञानादृध्य॑ नियं कमवुपङ्गेण फटग्रद्‌ तव्य काम्यवद्श्पः | १६ |

नन्वद्टेप्रविन शय; सताः “सुटः: सधरद्यां द्विपन्तः पप्क्रयाम्‌ ` इत्यस्य को विपयं इत्यत्रो त्तरमाह --

अता(ऽन्याऽपि द्येकरपाममयोः १८७॥ ( १२)

अतोऽग्रहोत्ररिनिवयाकमणेऽन्याऽपि द्यति साधकतया या फटमभिसंधाय क्रियते | तम्या एप विनियोग उक्त एकपां शाखिनां - मुहः साधरकरव्यामपयन्ति ` इति उपायन- मिन्यथः। तस्या एव चटूमघवदश्धेपविन्निरूपणमितरस्या अप्यवमतंश्ेप इति तथजा- तीयस्य काम्यस्य कमणा विं प्रस्यनुपकारक्रत्य संप्रतिपत्तिरुमयारपे जमिनिवादरायणयो- राचाययोः १७॥ (१२)

यद्व विख्याते हे १८॥ ( १३)

नव्य कम द्विविधम्‌ अङ्खव्यपाश्रयविदयासदहितं तद्रहितं चेति। तत्र किमविशपेणाश्चिहो - त्रादक कम विदयाद्गमुत विद्ाविश्िष्ठं कर्मति सग्रयः तत्र रिं तावधपरा्तम्‌ अङ्खाववद्धो- प्रासनासहितमवर कम ॒ब्रह्मवियाया अद्घन्‌ उप्रासनारहिताकमणः सकाश्चात्तत्तहितस्य प्रशस्तवात्‌ इति प्राप्तऽमिघीयते सलयमतद्धिदयासयुक्तं कमा्निहोत्रादिकं विदचारहिता- त्कमणः सकान्ाष्ररम्‌ यदेव विद्येति वाक्य तरपृश्रवणात्‌ ^ यदव विद्यया करोति° तदरव वी्यवतरं मवति ` [छा० १।१।१० ] इति श्रतिः सोपासन- कमगृऽतिशयेन कयतस्तीति वदन्ती निष्पतनस्यापि क्णो वीर्यवात्रमम्यनुजानाति। अन्यथा तद्रस ग्रनुपपतेः तक्ष संपा(सननिह्पासनपोनित्यक्भेगेस्तारतम्येन विद्यासाघ- नत्रम्‌ १८ ( १६)

द्वितीयः पादः ] बह्यसरचवृत्तिः। २१९ भागेन 1त्वतर क्षपयित्वा संपद्यत १५ ( १४)

अनारव्धकाथयोः पुण्यपापयेोव्रियासामध्य्तयः पएव॑मुक्त इदान विदुपां मुक्तिरस्ति वेति चिन्त्यते अधिकारिपुर्पाणां मुक्तिन।स्ति प्रारव्धकर्मोपमेगाय वदजन्मसी- कारे तत्र पृवानितविदायां टुप्तायां यत्कर्म क्रियते तस्य॒ फट्दत्रे सदयुत्तर ततरजन्मपरम्प- राया अवदयभाव्रिात्‌ एवं प्राप्त त्रम: आरब्धं वम स्वफटे सुखदुःख भोजयते तदथमेव प्रृत्ततवात्‌ नच विदयाट)पाथं किचिःकम पूर्वमनुष्टेतम्‌ येन कमणा विद्या आश्द्येत नच मरणव्यवधानमत्रेण विद्या इति वक्तुः शक्यम्‌ रुपुक्िव्य- वधानेन तद्यापादशनात्‌ अतो विद्यायामवास्यतायां ठदटुभिरपि क्रियमाणेरद्टपान्मिध्या- ज्ञानस्य सम्यनज्ञानन वाताच सम्यग्दशनां चरमद्रहपातानन्तरमेव विदेहर्कैवस्यमि- अस्‌ ९९॥( ६४)

इ।त टकम नरहरसुरसनह रतविर चतायां त्रह्यसुत्रत्रचत। चतुधध्यायस्य प्रधमः पादः १॥ (कि सथ तचः पादः |

वाङ्मनसि दनाच्छन्दाच॥ ?॥

अथापरासु विदयःसु फएटप्राप्तयै देवयान पृथानं कथयिष्यन्प्रथमं तावद्यथादाल्रमक्रा- न्तिक्रममाचषटे समाना हि विद्रदविदुपोरुकरान्तिरिति वशयति | अनुक्रान्तस्यापरवियाफट प्रा्तरसमव्राटाध्यायसङ्।त: छान्दोग्य उक््रान्तक्रमः श्रूयत" अस्य सेम्य पुरुषस्य प्रयत। वाड्‌ मन।से सपयत मनः प्राण प्राणस्तजातसे तेन: परस्यां देवतायाम्‌ [ छ्म° ६।८।६ ] इति तत्र प्रियमाणस्य पुरपस्य प्रयते वागादीनि दश्ेन्धियणि मनसि टीयन्ते चल्यः किं स्वरूपेण वया वति सं्रय सत्ति वागाद्वानां पछसरूपेण ट्य इति प्रातं वाद्‌ मन्ति ' इति श्रु> वृततिशव्दाश्रवणात्‌ तथा श्रुतिरुगृदीता भवति इतरथा रक्षणा स्यात्‌ श्रतिटश्षणयोः श्रृतेन्यय्या टक्षणा तस्माद्राच एव मनसि ट्य दति प्राप्त व्रूमः वाग्वत्तिरव मनानि दयते नतु वाक्‌ कुतः दद्नात्‌ मनंप्त्तौ स्थितायां वाग्वृत्तिटयो दृद्यत मनस। वागादिकं प्रयनुपादानादुपा- दान एव कायस्य स्वरूपेण ट्य इति मद्रे) ग्यतत््ानानन वागादनां सरूपेण विटय; वृत्ति्वटुपादानेऽपे य्यमर्हेति अङ्गारपु जक्मध्ये प्रक्षिपते वहि वृत्तेद हप्रकादाभिकाया अनुपादाने जट टयद्चनात्‌ श्रुता तु वक््ब्देन व्र्तर्टश्षयते वत्तिवृत्तिमतेरमेद्‌पचारात्‌ कथं तद्यपिमिन्पक्षे शब्दो व।डमनांसे संपद्यते

२२० रिदुक्षितक्रता- [ चतुधाव्यये- इयत आह--शब्दाचेति शव्दोऽप्यक्षिन्पक्षेऽवकल्पते वृत्तिवृप्िमतेरभदेपचारा- दिति भाष्यात्‌ तस्मद्रागादीनां वृत्तय एव मनस्सि टीयन्ते वागादयः

अत एव सवाण्यनु॥२॥(१)

यस्मादिन्दियाणां मनउपादानकत्वाभावोऽत एव॒ वाच इव मनांसे चक्षुरादीनामपि ृ्तिटय एव सरूपेण ठ्यः वृ्तद्ररेणेव सवाणीद्धियाणि मनोऽनुवतन्त इयथः ददयते हि खोक मनोवृ स्थितायां चक्ुरादिढरहटयः सवपा करणानां मनस्युपसहारा- विदोपे सति वाचः प्रृथक्ररणं * वाड्‌ मनसि संपद्यते ' [छ०६।८।६]. इ्युदाहरणानुरोषनेति द्रष्टव्यम्‌ ( )

तन्मनः प्राण उत्तरात्‌॥३२॥ (२)

वाड्‌ मनासि संपद्यते मनः प्रणि ` [दछा० ६।८।६] इलयत्र मनसि. वाग दीनां वृत्तिट्य एव्‌ सरूपट्य इत्युक्तम्‌ जथ तदुत्तरं वाक्यं मनः प्राणे इति } किमत्रापि प्राणे मनसो ख्य इति तावत्पा्तम्‌ कुतः मनः प्रति प्राणस्योपादानवसंभ- वात्‌ 1 तथा हि--“ अनमय हि सौम्य मन आपोमयः प्राणः [६ ।५५। £ | इति ्रुतेगनसोऽने कारणे प्राणस्याऽऽपः कारणम्‌ तथासति मनःप्राणशब्दाम्यां तकतारणे अनोदफे उपटक्य मनः प्राणे टीयत इति वाक्यस्याननमप्सु टीयत इलयर्थ व्याख्यातः आपश्चानमसजन्त ` [ छ० ६।२। ४} इति श्रुतरपामनप्रक्ृतिवादनात्मकस्य मनसोऽबात्मके प्राणे स्वोपादने स्सख्यण ख्यो युक्ततर इयेव प्राप्ते वमः तद्र देन्धिय- ृत्तिटयाश्चयमृतं मनः प्राणे वृत्तिरूपेभेव टीयते सरूपेण तः उन्तराटुत्तर- वावयात्‌ दविविधमुपादानं मुख्यं प्राणाधिकं चेति ! तत्र प्राणमनसे्ृद्टयोसि मुख्य उपादानोपदेयभावोऽस्ति विः तर्हिं संवन्धपरपरया प्रणाड्या हि प्राणाडिक ` उपादाने कायस्य ख्यं क्चितपद्यामः तदुक्तं माप्यङ्द्विः-पुपुप्सोमम्‌पश्च प्राणवृत्त परस्पन्दा- सिकायामवस्यितायां मनोवृत्तौनामुपद्लमो द्द्यते मनसः स्वरूपाप्ययः प्रणि संमू. वलयतत्यङ्कति्वादिति वृत्तिवृत्तमतोरभेदविवक्षया मनः प्राणि स्पत ॒दइ्युक्तम्‌ तस्ना- त्राणे मनेोवृत्तानामेव ट्यः ( २)

सोऽध्यक्षे तदुपगमादिन्यिः ४॥

श.

इदानीं प्राणस्तजसीयत्र चिन्तयते प्राणस्य तेजसि वृत्तिटय आहो खिदेहेन्द्रियाध्यक्त जव इति संशयः तेजस्येव प्राणस्य खय इति तावाप्तम्‌ कुतः प्राणस्जासि इति श्रुतेः एवे प्रात्तऽभिधीयते सं प्राणेऽध्यक्ष जीवे विटीयते कुतः तदुपगमा- दिभ्यः तसिन्न्यक्षे सर्वेपां प्राणानामुपगमो टय आदिशव्देनाध्यक्नानुवरततिः तयोः श्रवणादित्यथः तमुत्कामन्तं प्राणोऽनृक्कामति प्राणमुक्तामन्तं सर्व प्राणा अनूत्रामन्ति

द्वितीयः पादः ] बह्मसूचवत्तिः २२१

[ वृ | 8।२ ] इतिश्रुतेः | एवरमेतरेममाप्मानमन्तकराटे सर्वे प्राणा अभिसमायन्ति यत्रतदर््वोऽच्छरसी भवति ' [ बृ० ४।३।३८ ] इति श्रुयन्तराच ननु प्रण- स्तेजसि [ छा० ९।८।६ ] इति श्रुयते कथं प्राणे।ऽध्यक्त यधिकसुच्यते | नैष दोपः अष्यन्षप्रधानतवादृत्रमणादिव्यवदारस्य

तहिं ' प्राणस्तेजसि ' इ्यस्याः श्रतेः का गतिरियत आद--

मृतेषु तच्छतः ५॥

^ प्राणस्तेजसि ' इयतः श्रतेः प्राणसंपरक्तो जीवस्तेजःसहचरितेषु देदबीजभृतेषु मृत- सकषमष्वेवावतिषते ननु ` प्राणस्तेजसि इति श्रुतौ प्राणस्यैव तेजस्यवध्थितिः श्रुयते प्राणसंप्रक्तस्याध्यक्षस्य नेष दोषः सोऽध्यकश्च इयस्यापि तत्र श्रवणात्‌ एत्मवेम- माः्मानमन्तकाछ सरवे प्राणा अभिसमायन्ति ' [ वृ० ४।३।३८ ] इति श्रयन्ते जीवे प्राणट्यस्य स्पष्टमाम्नानाच

ननु प्राणस्तेजसीति तेजोमन्रश्रचणे कथं तेजःसहचर्तिपु मृतेषित्युच्यत इष्यत आह---

नेक स्मिन्दश्षयतो हि ६॥८३)

अन्तकाट एकस्मिनेव तेजि जीवो नावतिषरते | दि यस्मात्‌ पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति ` [ छा° ५।३।३] इ्यत्र प्रश्नप्रतिवचने मृतसुद्षमेष्ववरथानं ददयतः | तथाऽन्याऽपि श्रुतिः-- प्रथिवीमय आपामयस्तजोमये वायुमय अकाशचमयः " [ वृ° 8 ५] इत्याद्या स्पृतिरपे--

अण्व्यो मात्रा अनाशिन्यो दशाधानां तु याः स्मृताः| ताभिः साधमिद्‌ स्थं समवधयनुपूव्शः ' [ मनुस्मर° | २७ |

८,

इत्याद्या अमुमेवार्थं दशयतः तस्मस्ाणसंप्रक्तऽध्यक्षा भृतसुक्मपु टीयते ॥६।(३) समाना चाऽऽसत्युपक्रमादमृतस्वं चानुपोप्य ७॥ (४)

सेयमुक्रान्तिः सगुणत्रह्मोपासकस्यानुपासकस्य समाना किं वा विेपवतीति संदाय: विरोपवतीति तावसपरापतम्‌ दहरविदयायाममृतलश्रवणात्‌ निगुणव्ियायामिवोच्रान्यनुप- योगादविदुष परेयमु्रान्तिरिति प्रात ब्रूमः विद्रदरिटुपोः समानेयमुक्ान्तिः आसूयुप. क्रमात्‌ सखियते गम्यते प्रापयते ब्रह्मलोकोऽनयति सूृतिस्तां मया्दीक्घतयोपक्रमात्‌ सगुण- ज्ञानिनो मृधन्यनाड॑प्रवेश उन्तरमागोपक्रमः ज्ञानरहितस्य नाञ्चन्तप्रवेशो दक्षिणमार्गो पक्रमः मार्गपयन्तमिदं भृतसृक्षषायणं समानमेव अज्ञानिन इव सगुणव्रह्मोपासक- स्यापि देवयानगमनन्यतिरेकेण ब्रह्मोकग्र्तिरसंभयेनोत्कान्तिरावद्यकीलयधः ननु विदुपाऽ- मृतं प्राप्तव्यं तदेनशान्तरायत्त तत्र कुतो मृताश्चयल्वं सदयुपक्रमो वेति अन्रोच्यते-

२२ हरिदा्षितक्रता- [ चतुरधा्यये- अनुपोष्याविदयादिदे्जातमदण्वाऽपरव्रेचासामध्यौदावेक्षिकममृत्वं प्रेप्स्यते संभवति तत्र सूव्युपक्रमो मृताश्रयत्रं हि निर॒श्रयाणां प्राणानां गतिरपपयते उप- दाहे इति घाताः क्िवन्तस्येषपसृष्टस्य रूपमनुपेष्येति तस्माद्विद्टदविदुपे रुक्रान्तिः समाना ७॥ (४) तदाऽ्पातेः संघारव्यपदेङ्ञाद््‌ अस्य सोम्य पुरूपस्यं प्रयतो वाच्वनसि संपद्यते मनः प्राणे प्राणस्तेजसि. तेजः परस्यां देवतायाम्‌ ` [ छ० ६।८।६ | इदयत्र तेजःप्रमृतनां मृतानां सकरणानां प्रयतः पुंसः परमात्मनि (की वृत्तिटयः नि वा खरूटय इति संशयः | स्वखूपटय इति तावत्प्राप्तम्‌ परमात्मन मृतोपादानवात्‌ तस्िन्ञपादाने कायस्य सखख्पेण टयौ युक्तं इति प्रे व्रमः तपेजःप्रमृति मृतसृष्षमं॑ ्रत्रादकरणाश्रयमृतमर्पतरासंसारमोक्षात्तचज्ञानरनिनत्तादव- तिरते | निमन्ये प्रपद्यन्ते शरीत्वाय देहिनः] स्थाणुमन्येऽनुसंयन्ति यथाकम यथाश्रुतम्‌ ` [ कट | इति मरणानन्तरमपि संसारव्यपदेशात्‌ अन्यथा सर्वेपां मरणानन्तरमेव मोक्षप्रसङ्ग इति विधेनिपेधशाचवेयरधय प्रसञ्जेत तस्मातससमुणेपासकानां मृतसुष्मावदरोधव परमात्मनि संपत्तिः सुपृक्षिवदिति सक्ष्मं प्रमाणतश्च तथोपटन्धेः तचे तरमृतसटितं तेजोःस्माच्छररःस्रयतो ज॑वस्याऽऽश्रयमूतं स्वरूपतः परिमःणतश्च सूक्ष्मं भवितुमहंति नाडीनिष्करमणश्रवणात्‌ तत्र॒ तनुवात्संचासेपपत्तिः अत एव निगेच्छत्तेजः पाश्वस्थर्नपिरम्यते | नापमदुनत्तः॥ १० अत॒ एव पृक्ष्मवास्पृटस्य दारीरस्योपमर्देन दाहादि नेमित्तन तत्सुक्ष्मं॑शरीर- सुपमुयेते १० अस्यैव चपपत्तरेषप ऊप्मा ११॥ (4) | अस्यैव सुक्ष्मदारीरस्यायमृष्मा यः शरीर उपरटभ्यते कुतः उपपत्तेः सृष्षषशरीरे निगते मृतशरीर उष्मा नोपरभ्यते सति तस्मिन्सृश्षमदारीर उष्मोपटम्यत इव्युपपयपे प्रसिद्धशरीरव्यतिरेक्तश्नरीरव्यपाश्रय एवेप ऊप्माते ११ (५) प्रतिपेधादिते चन्न शारारत्‌ १२॥ समृतं चानुपोष्येयतो व्िपणादायन्तिकेऽमृतत्व गघ्युकान्योरभावोऽभ्युपगत- स्तत्रापि केनचि्ारणेनो्रान्तिमाशङ्कते निगुणव्रहम्ञानिनोऽचयुच्रान्तिरस्ति वेति संश्रये

तीयः पादः ] ह्यस्‌ त्तिः २.९९.

वेरेषादस्तीप्याह पत्रपश्ची ननु तस्य प्राणा उक्रामन्त ` [ब्रृ० 1४।६ | इति प्रतिवेघाद्र्यविद। नानक्रान्तिरेति चेन्न | शाररदाल्मन एप उक्रान्तिप्रतिपरेधो नं दारीरात्‌ कथ^+तद्वणम्यत ` तस्माद्राणा उक्रामान्त' [ बृ० मा०४।४।८| इति दाखान्तरे पलर्मप्रयागात्‌ संवन्सामान्यविपया हि प्रष्ठ ्ाखन्तरगतया पञ्चम्या संवन्धविशेये व्यवस्थाप्येत | तस्पादृचिक्रमिपोर्जवाल्राणा नेव्करामन्ति तेन संदेवे्तामन्ति तेन सहैव भमवरन्तति श्रयधः | ०२॥ तस्मप्राणसहितष्धव जीवस्य दहादुल्करातिरिति प्राप्त निराचक्रे ( करति ) मूत्रकरः- स्पा लयेरपाम्‌ १३॥ यदुक्तं व्रह्मविदोऽपि देदादस्युक्रान्तिःरति नैतदस्ति | कुतः हि यस्मदेकेपां लानां देदापादानक पवेच्रान्तिनिवधः स्र उपटम्यत तथा ह्यावभागप्रश्चे-: यत्रायं पुर्पो भ्रियत उदस्मव्प्राणाः कामन्यहो नति [वरृ०३।२। ११ ] यत्र ˆ नेति दाच याज्ञवल्क्यः ' [वृ०३।२। ११]। तद्ययमनुक्रन्तेषु प्राणिपु मृतं। स्यादस्यामाश्नङ्कायाम्‌ | उनरैव समवर्टायन्ते ` इति प्र णानां विनागं प्रतिज्ञाय तस्सिद्धये देहस्येच्छुयनार्दनि तत्रवाऽऽन्नातानि अता जीवनासेमवान्मृतो देह इति व्यवहारः तस्मादत्रह्मविदे। गलयुन्ान्ती भवतः | ब्रहैव सनत्र्मप्मति ' [ वृ० ¢ | ] दादिः ॥१३॥ स्म्यतेच॥ १४॥ (६) गव्युत्कान््योरमवो भागत स्मयते-- : सवमृतात्मभृतस्य सम्यग्भृतानि परस्यतः | दवा सपि मम मुद्यन्यपद्य पदेपिणः ' [म० मा० १२] २७०।२९] इति अपदस्य विद्यत पटे गन्तव्यस्थानं यस्य तस्यः तस्माच्छरीरापादानक एवरोत्ता- न्तप्रतिपरधः १४ (ई ) तानि पर तथा द्याह १५॥ (७) | इद्धियाणि भृतानि व्रह्य्िदः परर ब्रह्मणि यन्त आहोस्िस्स्वग्रकृताधिति ये प्रातिखिकेपु खकारणभृतान्न्यायधिकरणपु विरद यन्ते प्ररमत्मनीति तावत्र त्तम्‌ कुतः गताः कटाः पञ्चदश प्रतिष्ठाः ' [ मुण्ड० ३।२।७ ] इति श्रुया कटश्ब्दवाच्यानां वागादिप्राणानां प्रतिष्टाजनव्दवाच्यपु स्वस्वकारणेपु स्यप्रतिपादनात्‌ ° यत्रास्य पुरूपस्य्नि वागप्यति वातं प्राणधक्षुरादरियम्‌ ` [ वृ० ३।२। १३ | इयादिश्ृतरति प्रात वृमः तानि प्राणक्व्दोदिताने वागद्नीन्दियाणि मृतानि व्ह्मविदः परे ब्रह्मण्येव विटीयन्त | कुतः तथा ह्यह श्रतिः-- यथमा न्यः स्यन्दमानाः समद्रायणाः समद्र प्राप्यास्तं गच्छत भिन्ते तासां नामख्य समुद्र इयव प्रोच्यत ए-

२२४ रिदी क्चितकृता- [ चतुर्थ॑ध्याये-

मवास्य द्रषटुरिमाः पोडदा कटाः पुरपायणाः पुरुप प्राप्यास्तं गच्छन्ति भिद्यते तासां नाम

ख्ये पुरुप इत्येव प्रोच्यते ' [ प्रक्ष ° £ ] इति भिद्यते विर्छीयते इत्यथः सेयं

श्रुतिस्तचविदृिवरिषया गताः कलाः पञ्चदश प्रतिष्ठाः [ मुण्ड० ३।२।७ |

“अग्निं वागप्येति [व° ३।६। १३] इयादिश् तु तटस्थपुरपप्रतीतिविषयम्‌

प्रियमणे तच्चविदि समीपवर्तिनः पुराः स्वष्ठदृ्टन्तन तदीयवागादीनामन्न्यादिपु ख्यं

मन्यन्ते अतो श्रुलोतिरोधः तस्मद्रूह्मविदः प्राणानां ब्रह्मण्येव विलयः १५॥ (ॐ) अविमागो वचनात्‌ १६ (<)

पुनः पूव्राधिकरणोक्तो विदुपः कटाप्रविट्यः किमितरेपामिव सावरोपो मवत्या- हो स्िनिरवदेप इति संशय सावरेप इति प्रातम्‌ प्रटयस।मान्यात्‌ एवं प्राप्ति व्रूमः अविभागे! निःरोपटयः कुतः वचनात्‌ भियेते चासां नामस्य [ प्र ६।५ ] इत्यत्र जीवस्य याः पाडश्च कटाः ससारहतवस्तासां कानां नामरूपविट्यश्रवरणात्‌ ताश्च कटा वक्येपक्रमेऽनुक्रन्ताः ° प्राणमसृजत ' [ प्र० ६। ] इत्यादिना प्राणो बुद्धिः ' खं वायुर्व्योतिरापः प्रथिवीन्धियं मनोऽननमनाद्रीर्यं तपो मन्त्रः कमे टोका खेकेषुचनामवच) [प्र & ®] इति यदि प्राणादीनां नामान्तानां नामरूपे इक्यवशेपे टीयेते तदा नामरूपविभेदश्रुतिरपरध्येत शक्य.्मना नामरूपयोः सृक््मयोरवध्यानात्‌ एपोऽकटोऽमृतो मवति ` [ प्र०° ६।५ | इति तस्या एव श्रुतेः रेपात्‌ अविद्यानिमित्तानां कठानां व्रिद्यानिमित्ते प्रयये सावरेप्वोपपत्निः तस्मद्धिदुपः कटानां निः्देपेण ब्रह्मणि स्यः १६॥ (८ )

तदाोकोग्रज्वलनं तस्पकरारितद्रारो विद्याप्तामथ्यात्तच्छेषगत्यनुस्मति- योगाच्च हाद्‌(नुगृहीतः शताधिकया १७॥ (९)

समाप्ता प्रासङ्खिर्वी परवियाचेन्ता संप्रति तपरविद्याविपयामेव चिन्तामनुवतयति ˆ समाना चाऽऽसृदयुपक्रमात्‌ ` [ ब्र सृ० ४।२।७] विद्दविदुपारुकान्तिरिषयु- क्तम्‌ इदानीं सू्युपक्रमं द्रोयति तस्येपसंहतवाःगदिकटापस्योचिक्रमिपोजींवस्वै।क आयतन हृदयम्‌ एतास्तेजोमात्राः समम्पाददानो हृदयमेवान्ववक्रामति [ बह ° | १] इति श्रतेः तदप्रस्वटनपूधिका चक्षुरादिस्थानापादाना चोच्रन्तिः श्रयते तस्य देतस्य हृदयस्याग्रं प्रयतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चज्ञष्टो वा मूर्घो वाज्नयेभ्यो वा शरीरदेशेभ्यः ' | वृ ४।४।२ ] इति। अस्याथः-वाङ्‌ मन्ति सपद्यत इति कमेण सटिष्गदरीयो जीवो हदयस्याम्रप्रजयटनं प्रयोते माविजन्माटो- चनात्मकः प्रययस्तेन प्रयोतेन प्रकारितनाङद्रारा चक्षुरादिस्थानापादानिम्यो नि्गच्छतीति।

"~~.

क्र, 'दीरावयवेभ्यः }

द्वितीयः पादः ] बह्मसूच्व॒त्तिः। २२५

एतच स्पा समान्‌ तस्मतिपसकस्येतरेन्यो व्ितेप इति प्रपि व्रुमः मूर्ध न्यव न्यपति [नमन्छतीतराम्य एव॒ नाड्य इतर कुतः विचासाम्यात , सगुणव्रह्मपासनासामध्यादिवयधः | अविद्रद्रत्‌ यतः कुता श्र।नेषकरमणेन ब्रह्मढेकाप्राक्तौ वियासामध्यंहानिः स्यात्‌ तन्छवगव्यनुस्मृतियोगाय तस्य वरिदयेषस्य या शपभता गतिस्तस्या अनुस्ृतिरनुचिन्तनं तयग यर्थः विषे मुभरेन्यनाडगलभ्यासो व्रिहितः। 'तामभ्यस्यस्तथव प्रतिष्तेः इति श्रेनः एतेन यागस्यापि व्रियासहकारलं सृचितम्‌ तस्मादहटयाख्यन ब्रह्मणा सुद्र पासितनानुगरदतस्तद्रवमापने, विद्राञ्छताधिकया मृषन्य- नाड्या [नेष्करमाते | इतर तु स्थानान्तरम्पः तथा श्रुयत्त-- : शतं का हृदयस्य नाडव - स्तासां मृध्रानमभिनिःमृतका तयोध्वमायनमृततमनि चिप्वङ्दन्या उःक्रमण भवन्त `

[छा० ।६।६ ] इति अन्या नाड विष्वड्नानागतये।ऽन्यपामुच्छम गाये - पयुज्यन्ते चमगृतवप्राह्त इत्यथः तस्मदस्युपासकस्य विदेपः १७ ( )

ररम्यनुसारो १८

° अथे यदिदमसिन््रदपुर दहरं पुण्डरीक यदम [ छा० | १। १] इधयुपक्रम्य सप्रपञ्चं नाडरदिमसवन्धमुक्वे।क्तम्‌- ° अथ यत्रतस्माच्छररादुक्रामलययतरेव रहमभि- रूपममक्रमते [ छा० ] इति पृनशेक्तम्‌ू---तयेो्यमायनमतवमेति ' [छा० ८।६। ] इति तस्मच्छताध्रिकया नावा निष्करामन्‌रदम्यनुसःरीति गम्यते तक्किसविरेपणवाहनि रत्री च्रियमाणस्य र्दम्यनुसारित्वमाह। सिदहन्येवेति संश्चय सलयविद्धेषश्रवणादविद्ेयेभव तवद्ररम्यनु तार ति प्रतिज्ञायत १८

निकि नेपि चन्न संबन्धस्य यावदेहमावित्वाहङयातिं ॥१०।।(१०)

मृधन्यया नाड निगेतस्य यो रसिमपेवन्ध उक्तः चाहन्यव मृतस्य समवत्िं तुरात्रो नादीरदिमसंवन्धविच्छेदादिति चेन्न नाडीरदेमसतवन्यस्य यवदहमाविलत्‌। यवदरहमाव्री हि सौरकिरणसवन्दः एतमवाथं श्रृततिःसयति- अमुप्मादादयाद्रतयन्त ता जमु नाडु सृष्ा आभ्यो नाडीभ्यः प्रतायन्त तेऽमुष्मिनादिप्प सृप्ताः ! [ छा० ८।६।२ ] इति। अत एत्र ग्रपमे क्षपामु देहे दाह ` उपटभ्यतं | ऋतवन्केयु प्रतिवद्ध्वादनुपम्भः शैकषिर ष्विव दुदिनेपु तम्मादिवा रत्र रद्मिमवन्याविच्छदराद्रत्रवपि मनो रदमान्यातीति सिद्धान्तः १९ ( १०)

२२

२९६ रिदी क्षितक्रता- [ चतुर्थाव्याये~ अतश्चायनेऽपि दद्षिणे २० टक्षिणायने गरतस्योपासकस्य ब्रह्मटोकप्रा्तिरस्ति वेति संचये, उत्तरायणघ्य ब्रह्म- टोकमागवश्रुतेभीष्म्योत्तरायणप्रतीक्षादद्चनाच व्रह्मटोकप्रात्तिनास्तीति प्राप्तावभिधीयते- अत एव्र विद्याफटस्य नियतव्वदिव दक्षिणायनेऽपि मृतस्य ब्रह्मटाकप्राप्तिर्भववयेव उत्तरा- यणद्ब्देन कारो विवक्षितः विः तद्यातिवाहिक्देवतेति वक्ष्यति उत्तरायणप्रा्चस्य- प्रसिद्धिरणवेदहटिपया भीष्मध्योत्तरयणप्रतीक्षा वाचारप्रतिपाटनाधा पितप्रसादटव्धस्च्छन्द्‌- म्रत्युतल्यापनाधा | २० ननु ध्यत्र काटे सनान्रतिमात्रर्ति चैव योगिनः | प्रयाता यान्ति तं का वक्ष्यामि भमरतभ ` [ भत गी० ८] २द्‌ ] इति टग्रा्ान्यनेपक्रम्याहरादिकाटवरियोपस्मरणत्कथं दक्षिणायने रात्रौ वा मृतानां ब्रह्म "८ कु्रापतिरत आह यनः प्रति स्पयते स्मातं यते ) २१॥ (११) योगिनः प्र्येवाय काटः स्मयते स्मार्ते चते यगतां्य श्रते अतो विपयभेदा- नस्य स्मात॑स्य काट वेनियोगस्य श्र तेपु विक्ञानेष्डवतारः} यदा पुनः ' अभ्निज्यातिरहः [म० गी* २४] इति स्मृतावर्यादिदेवता एवराऽ :तिवादिक्यो गृह्यन्ते तदा कश्च. 4.4) द।तं रहारसर्सिनुहाशद॑क्षितविर चितायां ब्रह्मसुत चतुध।ध्यायस्य द्वितीयः पादः |

अथ तृतीयः पादः

अ{चराह््ना तल्ययितेः १८१) ञम्व्ुपत्र॑मात्लमानोच्करान्तरेष्युक्तम्‌ स्मृपस्तु सुव्यन्तरप्वनेकाविधा श्रूयते ब्रह्मखा- से , = [ब्‌ ~^ (~ = (१ कमागद्छान्दोग्यवरहदारण्यकयोः पचपन वेदयायां चाचरादिकः प्य: तेऽचपममिसंम- वन्त्यचिपोऽहः [छा० ५। १०।१] इति। विदयान्तरे-“ यदा वै प्रपेस्माद्धेकाव्यैति वायुमागच्छति ` [ व° ५।१०॥। | इलपरा कौर्पीतकिनः पयङ्कविद्यायामग्े- टोकादिगमनमामनन्ति-“ स॒ एतं देवयानं पन्धानमापयाश्निरेकमागच्छति [ कौप्री° १।३ | इव्यन्वा ^ सृधदारेण ते विरजाः प्रयान्ति [ मुण्ड० १।२।११] इती- तरा एवमन्यत्रापि मागान्तराणि श्रयन्तं तत्र संदायः क्र सर्वेऽपि मागा: परस्पर- नेरपेक्षाः किं वैक एवनेकविदेपणधिदिएट इति भिनप्रकरणघाचत्तद्धियाफटग्रह्मलक- प्ा्तावन्योन्यनिरपक्षा अनेको मागा इति प्रति ब्रूमः-सर्वोऽप्युपासको ऽचिरादिनेकनैव गेण ब्रह्मलोकं रंहति कुतः तद्धिते: तद्व सवेधियासु मार्गल्रन प्रसिद्धेः | पद्या्रेविदायां वक्यद्रव य॑ इत्थं व्रिुर्य चमेऽरण्वे श्रद्रा तप॒ इप्युपासते तेऽचिपमाभे-

तृतीयः पादः ] वहटासवव्रात्तः। २२७

सभवन्ति' [छा० ५। १० | १] इते चियान्तरेपासकानामप्यचचरादिमागंश्रवणा- द्वाद्‌।नामपं गुण पसहारन्यायेनान्रवपसदयरसभवात्‌ ननु यासु वयास काचिद्रतिः श्रयते ताश्चयममचरादेगतरस्तु यामु चन्या गतिः श्रयते तामु किमेयचिराय- श्रयणमेति अनच्यत-भेनदरतदेवं यययन्तभिना एताः सृतयः दयः एपैव वेषा सतरनकवेदपरणा व्र्टःकप्र 40) जिया गन्त्यामदात्‌ ` तेऽयचैरभिसंमवन्ति ' [बर० ६।२। १५] दृतिं स्पष्टमचरादिगवयाम्नानाच तस्माद्िरादिमा्म एक { )

वायुमब्दादुवर.पःवेश्धेषाभ्याम्‌ २।(२)

सरवेपामुपासकानामेक एवा पराद्मागं इति पृत्ध्रकरण। व्यवस्थापितम्‌ इदानमा-

तिवाहिकदेवताक्रमध्रिन्यते तत्र वेषरप्रतकेन इत्थं देवयानं पन्धानमःमनन्ति--: एतं पन्थानमापदा्चिट।कमागच्छते वायुट"क वरणद्क दृ्रटकं स॒प्रजापतिदोकं ब्र्मटोकम्‌ ' [ के० ] इत | तत्राचिरभ्रटोकयव्द तावदा | छन्दोग्य- वृहदारण्यकयोरचिराधराम्र तः--

“तेऽवपनभिसंभवन्त्यचपोऽदरह आपू4-

माणपक्षमापृभमाणयपक्नायन्पड्दङ्ढेप मासांस्तान्‌

मसेम्यः संवत्सरं संवत्तरादादियमादियाचन्द्रमसं चन्द्रमस विद्युतं

तःपुर्प।ऽमानवः एतान््रह्य गमयःत' [छा० ५। १०। १-र] इते

अव्राचिरादिमर्ग वायुनचद्या वेति संशय, निवेदय दपि तावद्रा्तम्‌ अस्य- परे वायुःरेते करमस्याध्रुतलाकद्पक्राभावचरषतं प्राप्त द्रुमः-सवत्सरात्परा्चमादयाद्‌- वश्चं गन्तारोऽभिसभवन्ति कुतः अधरोपा>देपाम्याम्‌ (स वायटेकम्‌' [ व° १| ] इयत्राविशेवणेपषस्य वाय।: श्रुयन्तर विपः श्रृपते-* यदा पुर्पे.ऽस्मा्टो- काति वायुमागच्छति तस्म तत्र विजि. यथा रथचक्रस्य खं तेन ऊष्यमक्रमते आदिलयमागच्छते ' [ व° ५।१०। १] इति इत निगच्छननपःसको)ऽप्रेटक- मागच्छते, वायुटेकमागच्छति तद्रायमण्डटं ददतं मवति) तन रथचक्रच्छद्रप्रमणिन वायुच्छिद्रेण वायुमण्डटमुद्छडध्याऽऽदलमण्डटं प्राप्तः एवं श्रुयन्तसणाऽऽदिलयाद- वग्वायुट।क इति प्रतायत तथ।च।चिर्‌द्‌/ संवःसरानन्तरं वायुनिवेद्यः | वह दारण्यक- मासेभ्यो देवकं दवटकादा।धेयम्‌ ' [ वृ० ६।२। १५] इति समामनन्ति सवत्सरानन्त( वायेर।टनिवेश्च यितव्यः म.ससवःसरयो: संबन्धिन प्ररि द्रयोरानन्त- यस्यानिवरणाधवान्‌ तदैवं॑संवत्सरदल्यये।मध्ये दैवदलकवायुट,के। संनिवेश्चयितव्धै

4 रिदीक्षितक्रता~ [ चतुध।ध्याये-

अत्रायं सिद्धान्तः-त्रह्मट।कं गच्छन्ञपासकः प्रथममचगच्छति, तत।उहस्तत आपृयमाणपक्षं तत म.सांस्ततः संवत्सरं तत। देवटषकं तत्त। वायुटकं तत भादियटकमिते ॥२॥ (२) तडितोऽपे वरुणः संबन्धात्‌ २॥ (२) कौर्पतकिनः पटन्ति-- वरुणटकं दृन्द्रटोकं प्रनापतिष्धेकम्‌ ` [ कौ०१। ] इति। तत्र वरणादयच्रयो का जचरादि मार्गे सेनिवेस्या वेति सश संनिवेश येतुम- शक्या इते तावस्प्रात्तम्‌ कुतः वायोर्व व्यवस्धापकाभावादि।ते प्राते ब्रूमः-षिदयु- द्धकस्योपार्‌ वरुणटोकः संवन्धवजशाद्चवस्थाप्यते। विदयुत्पेवकव्रिगतानामपां वरणोऽपेपाते- रति विदयुद्ररप्रयोः सेवन्धात्‌ यद्‌। हि वेदयुतस्तीत्ररतनिततनिघापा जौमृतेदरषु प्रनुयन्त्य- धाऽऽ्पः प्रपतन्ति विच तते स्तनयति वद्रिष्यतिवाः [छा० ७।११।१ ] इतिच ब्राह्मणम्‌ अपां चाधपतिवरण इति श्रुतिस्मतिप्रसिद्धेशच न्दरपरजापदयेस्तु स्थानान्तरा- समयऽप्यागन्तुकानासन्ते निवेश इति न्यायेन वरणटोकस्योर्परे संनिवश्नः तदेकं वरुणाद्नां संनिवश्ाद्चिरादिमार्गो व्यव्ितः ८३) तिवाहिक्ास्ता्ङ्कात्‌ ४॥ ये पूत्मर्चेरादय उक्तास्ते कं मागेचिहानिः करं वा मोगमृमयोऽथ वा नेतारो गन्तणामेति सशयः तत्र मागटक्षणभृता जचिरादय इति तावय्प्राकतम्‌ यथा हि दके नगर प्रतिष्टसुढ्द्ेनोपदिद्यते गच्छेतस्््ममुं मि।र ततो न्यग्रोध तत) नदीं ततो ग्रामं ततो नगरमिति, एवमिहापि अचपोऽदरह आपूयेमाण- पक्षम्‌ [ छ० ९। १०} १] इत्यादिमागरक्षणोपदेशात्‌ | अथ वा भोगभूमय इति प्राप्तस्‌ यथा हि--“ मनुष्यखकः ।ततृरक। देवलकः ' [ व° १।५}१६ | इते प्राणिनां मोगभृमिघेन प्रसिद्ध एवम्‌ * अश्चिटोकमागच्छति ` [को १।३] द्व्यादिटःकराव्दश्च प्राणनां मोगमूभिवेन भाष्यते तस्मानाऽऽतिवादिका अचिरादयः ~ तु व्रह्मटोकं प्रति गन्तणां मध्यमोर्म॒॑वरिश्राममूमय इति प्राप्ति व्रूमः-आतिवाहिका तेऽचरादी भवतुमहन्त कुतः तटात्‌ तव्युर्पोऽमानवः स॒ एतान््रह् गमयति ` [ छा० | १० र] इ्यन्ते श्रयमाणस्यामानवस्य वचयुघ्पुस्प्यु नेतुव्वावगमात्‌ अनना्चिरादयेऽप्यातिवाटिकदेवता इत्यवगम्यते वैदयुतस्य पुरपस्या- मानव दत्ते क्ननेषणादितरेपां मानवपुरपले गम्यते ¢ ननु टिद्धमात्रं गमकं गमकन्यायामाव।देयत्रोत्तरं पटति उभयन्यखाम+।ह्‌प्तत्सद्धूः।॥ 4

उमया मम्तणामुपासकानां गम्पानामाचर्‌।दमागार्णां ववाम मागज्ञानामत्रा- दच्र्‌.वयभिमानिदवतानामातिवादहिकलासेद्धेः उमया गन्तगम्ाना. कथ्‌ व्यामाहलामर्ति

न॒तीयः पादः ] वह्मसचवुत्तिः 1 २२०

चेदुच्यते-अशचैरार्दःनां म.गरूपलादचेतनघात्‌ | हि टाकमागश्रेतन। द्द्यते | गन्तणां संवेण्डतकरणप्रामव.च युक्तमुभयेपां व्यामाद्वम्‌ तस्मत्तद्‌।भेमानेदवता अतियात्रायां परमेश्वरेण नियुक्ता इति गम्यते टेकऽपि हि मत्तमुर्धितादयः सप्रण्डत- करणाः परप्रयक्तवः्म।नो भवन्ति यत्त गन्छेतवममं गिर तते न्यम्रोधमिः्यादिनिभ्यसा- म्यमुक्तं॑तद्‌तिवाहिकदवतास्वपि समानम्‌ गच्छ सभेत वटवम।णं ततो जयं ततो वरसेनमत्याद्रिनिदशदशनात्‌ ट।कदाव्दस्तपासकानां मेगमवेड्प्यातिवाहिकदवानां भोगमपेक्ष्यापपयते | उपसंहर तु `स एतान््रह्म गमय।त' इतिंसंवन्धविदोपेऽ।तेवाद्य॥तेवाटकट- क्षण उक्तस्तेन एपक्रमे-पी।ते नि।यत अशप्रष्वाभिकः ठकं प्राप्ता भग्रेनाऽतवाद्यत | वायुस्ामेन प्राप्तो वायुनाऽतिवाद्यत इत्यवमेप्रे जन।यम्‌ "^

ननु विचु्टोकानन्तरममानवपुरुपस्येकस्यवाऽऽतिवादिकश्रतवरुणाद्‌ नामापि दकल स्याद्व्यत उत्तरं पटति -- [र ~ = च्छ ८द्युतनंव ततस्तच्छरतः ॥६॥(४) ततो वरणादनन्तरं वेयुतेनेवामानवन पुर्धण व्रहटकै नीयन्ते कुतः तच्छतः | : एतान््रह्म गमयति ` [ छा० £ १५ ¦ ~] इति तस्म्व गमयितृश्रुतः | वरुणा्दनामपि तद नुकटाचरणेनाऽऽ।तेवा।देकल्मवेर्द्रम्‌ ( 9 ) काय वादरिरस्य मघ्युपपत्तः॥ ७॥

: एतान्त्रह्म गमयति ' [ छा 2 | १५ ५] इत्र व्रिचाय॑ते करय चतुरक्षं त्र्य गमयव्याह।प्वि्परमवा विरतं रहम संशये सिद्रान्तमेवाऽऽह-काय- भिति। तत्र काममेव सगणं रद्य गमयःयेतानमानवः परप इति वाद्‌रराचाय। मन्यते कुतः | अस्य गव्युपपत्तेः अस्य कावव्रह्मणे। गन्तव्यघमुपपद्यत प्र्वावचात्‌ परदह्याणि त॒ प्र्यगात्माभिने गन्तव्यल्रगतौ समवतः

लोपितत्वाच <

५3)

)

ब्रह्मखोकान्गमयति ` इति कार्वव्रदयैव कुतः 1 ` तपु ब्रह्मकषु प्राः परावतो वसन्ति ` [वृ० ६।२१ “५ ] इति श्रुयन्ते विश्ेधेतघ्रात्‌ नहि वहूवचनेन विशेषणं पराज्नद्रह्याणि वुव्यते कागरहःणि व्ववस्थाभद।पपत्ताकै

वरिपयमेऽद्‌ नयनम्‌ ननु कायव्र्मणि ब्रह्मसब्दो मुख्य ह्यत आद --

सामीप्पराज्ु तद्यपदेशः॥

® ®

२२३० हरदा {क्षितकरता- [ चतुथव्यये~

=

त्रःदाङ्कानिद्यथः परद्रहमतार्मप्वादपरस्य व्ह्णो त्रह्म्व्दन्यपदेशः परमेव ब्रह्म विदयुद्धोपाधसंवन्धात्सप्यकाःमवादिघम॑वेशिष्टमुपास्यतेन।पदिस्यते

ननु का््रह्प्राप्तावनद्रूत्तश्चवणं घटते हि परस्माद्रह्यणे<न्यत्र क्ाचिन्नेयता समर्वति दलयति देवयानेन पथा प्र्ितानामनद्त्ति श्ुतिः-' एतेन प्रतेपयमाना ट्म मानवमावस नाऽघ्व्न्ते ` [ छा० 9 | १५ ५4 ] इति ° तयोष्वमायन्नमृतव- मेति: [छा०८।६।६।का० ६। ११ | इति च| एवं सुक्यनल्र्यीः श्रवणं कार्ब्रह्मणि संभववालयत उत्तरं पठति--

काय।त्प्ये तदध्यष्यण सहातः परसामेघानात्‌ १०

कार्मव्रह्मप्रय्ये सति तत्रैपेतन्व्रह्ङ्ञानाः सन्तस्तदध्यक्षेणं हिर्यगभेण सहातः सगुणासरं विदयुद्धं रह्म प्रतिपद्यन्त इयेवं क्रमगुक्तिरनाश्चादिश्ुयभिधानादम्युपेयते नं दयज्रैव गपूर्विका परवरहमप्राततिः समवति १० |

स्मरतेश्य ११॥ सपृतिरप्येतमथमनजानाति-- : ब्रह्मणा सह ते सरवे संप्राप प्रतिसंचरे | परस्यान्ते कृतात्मानः प्रविल्लन्ति परं पदम्‌ `

इति | तस्मात्कायत्रह्मवेपयेवाचरादिगतिरप सिद्धान्तः | ११॥

पुनः पूवंपक्तमश्चद्कयायं सिद्धान्तः प्रतिष्ठापितः कार्यं वद्र: ! [व्र सूर ¢ ] इयादिना इदानीसुच्यते--

परं जेनिनिभख्यत्वात्‌ १२॥

एतान््रह्य गमयते [ छा० ५।१०।२ ] इलयत्र परमेव व्रह्म प्रापयतीति

जैमिनिराचार्यो मन्यते कुतः मुख्यत्वात्‌ परं हि व्रह्म ब्रह्मशब्दस्य मुस्यमाटम्बनम्‌

(प

गोणमपरम्‌ मुस्यगोणयेमष्ये एुख्पे संप्रययस्य न्यय्यवत्‌ १२ दृश्नाञच्च ॥.१३॥

¢ तथा्वमायन्नमृतत्वमेति ` [ ठा० ६।६ ] इतिशचुतिमैतिपूव॑कममृतवं दशयति तदिदममृतं परक्षिननैव उहयप्युपपयते कायत्रहाणि तस्य॒ विनारिलात्‌ अन्यत्र धम।दन्यत्राघमीत्‌ ` [ क० २। १४ |] इति कयवर्ट्षु परस्यैव ब्रह्मणः प्रक्रान्तत्वात्‌ ५२३

ननु प्रजापतेः समां तदम प्रपये ` [छा० ८। १४१] इति श्रवणाकाय- ब्रह्मविपये। गतिनिश्वय इयत उत्तरं पठति-- |

कार्य प्रतिपरयामेत्तापेः १४॥ (५)

तृतीयः पादः | व्रह्म तवतिः २३१

अपि : प्रजापतेः समां देदम प्रये ' इति नायं काविपरयः प्रतिपद्भिसंधिः नामरूपयानेवेदता त॒ यदन्तरा तद्रह्म' [छ० १४१] इति कायेवि टक्षणस्य परस्यैव व्रहणः प्रप्रतसरात्‌ * यदयोऽहं मवामि ब्राह्मणानाम्‌ [ छ० | १४ ]इति > सवात्मघनानुक्रमात्‌ तस्य प्रतिमा अस्ति यस्य नाम मद्यदाः | श्च° ¢ | १९ ] इति परस्यैव त्रह्मणो यशोनामघ्वप्रसिद्धेः तस्मासरव्रह्मविपया गतिः श्रूयत इति पक्षान्तरम्‌ शिप्यवुद्धिपरीक्षा्थं॑सूत्रकारस्य पूर्वोत्तरव्ययासोऽयम्‌ सथैक्रमेण तु पौवापर्यं ज्ञेयम्‌ तदेतद्रप्यकरेर्महता प्रवन्धेन स्परटकृतम्‌ कैचिद्पुनः पूवौणि पूवपक्षसूत्राणि मेवरन्यु्तगणि सिद्ध न्तसूत्रार्णीलेतां व्यवस्थःमनुरुष्यमानाः परवि- घ्या ॒गतिश्रुतीः प्रतिष्टापयन्ति तदनुपपननम्‌ गन्तम्यतानुपपत्तेव्रह्मणः यत्संगतं सवान्तरं सवात्मकं परं व्रह्म ' आकाशवत्सवगतश्च नियः ` : यत्सा्षादपरोक्ाद्रह्न आत्मा सवन्तरः ` [ वृ० ३।%। १] आलेरदं सतम्‌ ' [ छा० ७। २५। २] इदयादिधुतेनिवारतविलेप तस्य गन्तव्यता कदा।चेदुपपयते तस्मात्‌ ° कार्य वाद्रिः ! [त्र०सृ० ।३।७] इत्यप एव्र स्थितः पक्षः। परं जैमिनिः ` `

[ त्र० सू० ४।३। १२ ] इति तु पक्षान्तरं प्रतिमामत्रप्रदशेन प्रज्ञाविकासनायेति दरषटव्यमिपयुक्तम्‌ १४ ) अप्रताकाटम्बनाद्नयताति चाद्रायण उभयधाऽदापा- त्कच्छतश्च १५॥

निरूपितमेतःकाय॑त्रह्मविपया गतिन शुद्धवह्मवेपपेति इदानीं विरेपो निरू प्यते | स॒ एनान््रह्म गमयति [ दछा० 2 १७। ५] इत्र किं सवौनु- पासकान्गमयति किं वा प्रतीकोपापकव्यतिरिक्तातिति संद्धऽविशपात्सव।नपरि गम- यर्तति प्राप्तावुच्यते--प्रतकाटम्बनान्वजपिता ˆ प्ाप्रैवेदयादहरवि्यापयङ्कविया- वेश्वानरविदायुपासकानमानवः पुरुप ब्रह्मटोकं नयतीति वाद्ररायण आचार्यो भन्यत एवमुभयथा दरैविष्ये सति दोपभावात्‌ कुतो द्वैविध्यम्‌ तक्रतु् चो हेतौ यतः (तं यथा यथोपासत तदेव भवति ` ३14 शता सगु गव्रह्यभावनाख्पः क्रतुः संकस्पः सगुणव्रहमप्रापिदेतुरियवगम्यते हि -प्र्तकोपासकानां व्रहक्रतुरस्ति अते द्वैषे ध्योपपत्निः ननु पल्भ्रिवियायाः प्रत।कवऽपि ` स॒ एतान््ह्म गमयति ` [ छर १० २] इति तत्रवोक्तत्वायतरैवमाहयवादस्तत्र मवतु व्रह्मटकप्राततिय- त्राऽऽह्यवादो नासि तच्र॒ कथनिपं चदुच्यते-यत्ता कण तत्रतुन्यायेन त्रह्मटक- प्रत्तित्ैयक्रतूनामेव प्रतीकोपासकानामिति गम्यते १५

विश्चेपं दुश्पति\॥ १६॥(६)

९२२ रिद्‌ क्षितक्रता- [ चतुधाव्याये-

[अः

नामादिप्र्तकःपासनप्रु पवस्मात्प्वस्मा्टविलेपमत्तरंस्मन्नत्तरस्मिनुपासने दशयाते ° यावन्नाम्नो गतं तत्रास्य यथाकामचार्‌। भवाति ` [ का० ७।१।५ | इति नमत्र- दयेपासकस्य श्ब्दशाघ्वादिटक्षणे नामविपये घातन्व्यं "मवर्तीत्प्थः ° वाग्वा नाम्नो मृयसी [ छ०७।२। १] : यवद्राचो गते तत्रास्य यथधाकामचःरौ भवति [छ०८७८।२।२) ° मनो वाव वाचे मृषः [छ०७।३ १| इलया- दिना चायं फटन्दिपः प्रतीकतन्त्रवाहदुपासकानामुपपयते १६ ( )

| @ ^ [भ =

दति श्र॑टकषमीनरहरिृसुनुदखिंक्षितविरचितायां ब्रह्मसत्रे) चतुथीव्यायस्य तृतीयः पराद्‌: |

अथ चतुः पादः |

संपद्याऽभविम।वः स्वेन शब्दात्‌ ॥१॥

अःद्यपादे निगणवरिघाफटेकदशं बन्धनिवृत्तिर्निरूपिता द्वितीये सगणनि्ुणफल- प्रापिदोपखेनात्कान्यनुक्रन्ती निखूपेत | तृत।ये समुणविदे।पयोगिनो गतिगन्तव्यगन्तृ षिरोषा निरूपिताः इह चतुधपद्‌ निगुणविाफटेकदयान्तरं व्रह्मभावाविभ।वः सगुणवि- याफट चश्वरतुस्यभोगम।कवममिव्रयते एप संप्रलाद)ऽस्माच्छरीराप्समुत्थाय परं उ्योति- रपसप् स्वन ख्पेणाभिनिष्पयत ` [ छा० ¦ १२॥। ] इति श्रयते अस्याथः- सम्यत्रप्रस।दव्युपाधिद्यान्ताविति -सप्रसादो जीवः। दारीरत्रयाभिमानं परस्यिय्य परं ब्रहम प्राप्य मुक्तिरूपणावतिषएरत इति ततरेतन्मृक्तिरूपं जीवस्य पुवसिद्धं॑किं तर्हि स्वगवदरागन्तुकम्‌ कुतः ` अभिनिष्पयते इति उत्पाखतश्रवणात्‌ पसिद्धवे संसारददायामपि सद्धवन फट स्यात्‌ तस्मात्रगवदिदं नृतन मुक्तिरूपमिति प्रात वृमः-स्वरन रूयेणामिनिष्यद्यत इति घ्व्डेन विशेपितघ्रात्‌ पूर्वमपि व्रि्यत एवद्‌ मुक्तिरूपम्‌ न॒ चात्र स्वशब्द; स्वकीयघ्वमभिधत्त विरेपणवेयध्यग्रसङ्खात्‌ यदद मुक्तावुपादत्त तत्तस्कयमधति कस्य व्यव्रत्तये व्िरोष्येत अप्मवाचित्वे तु स्वशब्दस्य स्वकयव्यवृत्तिः प्रयोजनम्‌ चाभिनिष्पत्तिर्पसिंः पएवसिद्धस्योप्तेरसंभवात्‌ किं तहिं तच्चन्ञानेन ब्रह्मताविभ।ञ निष्पत्तिं चिदागन्तकघमस्योपत्तिः कुतः सन श्रब्दात्‌ अविद्यया यत्सूय तिरे।हितं तदिदानामवियानिवृत्तावाविर्भुतं मवापयेऽञयु. मत इव्यथः नचवस्ुपसपद्याभिनप्पदययत इयनयोः परोनरक्यं शङ्कनीयम्‌ सप. यतिलव्दन तत्पदःधक्लोधनस्य विवक्षितात्‌ | अभिनप्यत्निस्त वाक्वाथाववोधः तथा चाद्वितीयाखण्डतविदानन्दमस्वसत्वणाऽऽविधवतीति वक्वाः | अत्र सध्वभाष्ये सोषण्-

चतुथः षादः ] वह्यसूवत्र्िः २९३३

(~

शतिनं ह्छूतिमाध्यदरिनायनादिशुतीस्तदरलीरे द्रताकादिमृतीश्नुसय दुऽणाघ्यान कतं तत्तवधा नाऽऽतन्यम्‌ कन्वितप्रणेः कि पिं कर्तुमशक्यम्‌ तवण्डनमस्मत्ृतश्चत- सु-यां द्रष्टव्यम्‌ | तस्माच्छकरभाष्यमेवानव्रदयम्‌

नटु पूवसिद्धा चनपुक्तिस्तिं संस.रावस्थातः को िगनेप इयत आह--

भुक्तः प्रतित्ञानात्‌ ॥२

सेस(रद्ायामविचया वद्धो ज्ञाननाविधानिवृत्तौ मुक्त इयं व्रिरोपः | कथे पुनसग- म्यते मुक्तोऽयमिदानीमिति प्रतिज्ञानादयाह ` एत तव॒ ते भयं(ऽनुव्याख्यास्यामि ' [ छा० २, ] इयवस्थात्रयद्‌पहःनमाप्मानं व्यास्ययत्न प्रतिज्ञाय " अश्रीर याव रन्तं प्रियाप्रिये स्पृद्तः ` [० ८।१२। १] इति चेप्रन्यस्य ° स्येन ख्प्रेणाभिनिष्पयते उत्तमः पुरुपः ` [ छा० ८।६२।३] इ्युपतदारान्मुक्तव- निश्चय इत्यथः परटप्रसिद्धिरपि माश्षस्य चन्धनिदरत्तिमत्रपरश्षा नपूरवोप्रजनपिक्ता ' डति माघ्यम्‌ माष्यस्यायमाश्चयः-- नन्वज्ञाते कामनानुद्रयाज्ज्ञात आत्मनि कामना व॒च्या ] तथा कथमहेयानुपदये न््िसिद्र आमनि सा मवतु सिद्ध इच्छाविर स्ससारावस्थायामपि मे्ञापत्तेश्च | संसारावस्यःयामविद्यव्रतत्वाद्विदयमानेऽप्यद्रयानन्दो भासते विद्यया त्वियायां निव्रत्तायां स्वप्रकराल्लत्वादानन्दख्पण स्वयमेव प्रथत इस्यवियानिव्रत्तिविशिएलन काम्बत इति वाच्यमध्रचानित्रततेदुनिरूपलात्‌ सा द्यास- भिन्ना तव्छरूपा वा यध द्रेतापर्िरद्रतधरुतिव्पाकोपथ द्ित।थ पूरवे क्तदोप इति उत्रेच्यत-- सिद्ध्वमव्रणाऽल्मनीच्छाविरहः | मिद्व हि सच्च वा ज्ञासमानतं वाऽप्रतिवद्रताक्ना्.रववं वा नाऽ विस्मृतञ्रव्रयकप्रा्तौ व्यभिचारात्‌ अत एव ॒द्तीय।ऽपे तस्यच्छःप्रयाजक््वान्‌ | तततीयस्तु मवतच्छापरिपन्धी तु प्रक्रतं नास्यसमावनादिप्रतिचन्ध,त्‌ एव्र पित्तदृपेनरसनम्प रुद्रसितामश्वती मधुरत्यन तां जानतोऽपि माघुयनिमित्ततृतिवियप.्पात्तः पित्तवेण माघुयतःश्चत्कारामष्ात्‌ तथा द्विविघमिष्रम्‌-वस्वुतेऽप्रात् प्रामादि प्राप्तमधये यमव्यवदितं कण्टचामीकरादि | एवं पररहायमपि द्विविध्रम्‌-वस्तुताऽपन्हतं कुपदि स्वेदा परिहतं रन्न॒भ्रजेगारि ्रममात्रादपरिहतमिव तत्राऽञ्ययोः क्रियाम्यवधान। प्राप्तिपरहार्‌ द्वितीययोः साक्षाकारमान्रसाध्ये अत्रव परमपुमधलं मन्यन्त क्रियाव्यवध्रानामावात्‌ तथा परमानन्द प्राप्यविदयानिव्र्परपि यमव्यवहितयादसिद्धप्रयधन कफामनाविपयव्मपपद्यत एव यचयवेदानन्रतिगममिना तन्यन्त्पा व्याश द्कतं नत्रच्यत - अद रश्रतः सदह तमात्रवेपयस्ादवेयानिव्‌ चरातसभिनयेऽपि नद्रेठदानिः यद्रा

नान्यदज्ञानत। ऽस्वं द्िततीयस्याऽऽमन। यथा | (ननृनिस्तदर्वःस्य नाव्गयःऽऽमनोऽपरा '

२३४ रिद्‌ क्षितक्रता- [ चतु्थाव्यये- इति कलितपदाथमाधामावयोरधिष्टानघ्कपमात्रघात्‌ यथा ज्ञातं शुक्तिदरव्यमेव रजतभावासकं तदेव ज्ञातं रजताभावात्मकं तदसाधारणछ्चरूपस्यैव रजताभाववात्‌ एवमत्र प्यात्मा सवद्रैतमावात्मकः ज्ञातश्च तदमावाःमकः तदसाधारणस्रूपस्येव दवेताभावर्यत्वात्‌ भृतटादिस्रूपद्येवामावव्यवहारेतु्वं प्राभाकरैरङ्खीक्ृतम्‌ तारके रपि घटामावो घटो मवतःयःदावमावप्रतियोगिकाभावान्तरानम्युपगमात्तपछरूपस्येव- माववुद्धिहत वङ्ग कृतं तद्रदस्माक किः स्यात्‌ एतदवाभिप्रतयोक्त-- ` स्थृटापह नुतिरत्र स्वष्रस्तु यत्पारमार्थिकम्‌ ] ;;मावनिष्टोऽन्यत्रापि निपेधः किमुताक्षर्‌ ` दति ° अस्र मनण्वहस्वम्‌ [ वरृ० ३।८।८ ] इत्यादिवाक्यानां स्थुटादिति- ट्नणाप्म्रूपमात वायकः ` मेयथैः | तस्मादखण्डानन्द्‌ादवितीयचैतन्यसन्मात्र आत्मा ज्ञातः सनवेदयानिन्रत्तिरिव्युच्यत अत्रावियानिन्रत्तिरेव वन्धनिदरृत्तिरेव्याचायौणामाश्नय इति ६क्‌ ` यदप्यभिनिष्पदयत इ्यु्त्तिपयौयत्वं तदपि पृवावस्थपेक्ष॒ यथा रोगनिडत्तावरोगो निष्पद्यत इति तद्वत्‌ तस्मादद्‌।पः ` इति भाष्ये स्थितम्‌ आत्मा प्रकरणात्‌ ॥३॥(१) ननु ज्येतिःशब्दस्य भौतिके द्टवाक्थं तसपा मुक्तिश्यत आह--आत्मैति ससिवात्र ज्योतिःशब्देनाऽऽ्वेयते कुतः ° आत्माऽपहतपाप्मा ग्जिरो विमृषयुः ' [ छा० ८।७। | इत्यामप्रकरणत्‌ स्योतिःशव्द आ्मन्यपि दद्यते ' तदेवा उ्योतिपां ज्योतिः ' [ वृ ४।। १६ ] इति | प्रपरचितं चेतत्‌ ज्योतिर्द्दौनात्‌ !

[ ब्र° सु० १।३।४० | दव्यस्िनधिकरणे तस्मान्मुक्तिनौऽऽगन्तुकी (१) ¦

अकतरिभागेन दृष्टत्वात्‌ ४॥

परं ज्यातिर्प्तमय सेन ख्पणामिनिष्पद्यते यः किंपरस्मादालनः परथगवावतिषएत अहोसिदविमगेनति संश्रये परस्मद्धिमागेनावतिष्टत इति तावघप्राप्तम्‌ कुतः कलठकममेदव्यपदेश्ात्‌ `: एप संप्रसादः परं च्योतिरुपसंपय [छा ८} ३। | इयत्र सप्रसादशब्दवाच्यो जीवर उपरसंपत्तौ करतलेन म्यपदिश्यते व्योतिः्ब्दवन्यं ब्रह्म कमेत्वेन तस्मान्ुक्तस्य जीवस्य स्लख्पं ब्रह्मणो भिनमिति रातति व्रुमः-अविभक्त एत्र परेण ब्रह्मणा मुक्तोततिष्टते ¦ कुतः दष्ट्वात्‌। ' तच्वमति [ छा० | ८।७ |] ' अहं ब्रह्मस्मि [ब्ृ० १॥।४॥| १०] यत्र नान्यतद्यति नान्यच्यृणोति नान्यद्विजानाति मृमना [ @०७।२४।१ ] ध्योवैमृमा

चतुर्थः पाद्‌: ] बह्मसूचवृत्तिः। २३५

तत्सुखम्‌ [ छा ७।२३।१] (न तु तद्धतीयमस्ति ततोऽन्यद्विभक्तं यतपसेत्‌ [ वु° ४।३।२३ ] ° यत्र घस्य सममःतैवामृततत्फन पिं पद्येत्‌ ! [ व° ¢ ५। १५५ |: उदरमन्तरं कुर्ते | अथ तस्य भयं भवति ! [तैत्ति

6 २।७] ^ तत्रको मोहः कः शक एक्रमनुपद्यतः [ ३० | ¢ विभेदजनके ज्ञाने नश्नमाव्यन्तिकंः गत अमनो ब्रह्मणो भदमसन्तं कः करेष्यति ` इयवमादिषु श्वृतिपु द्व्वात्‌ व्ये तिरपसपदति वास्यं तवपद्राथशुद्धिविपयमुक्तम्‌

(३

अतस्तचपदाथेयोः गुद्धौ महावाक्यतः क्रियमाणायां तदानी जीवपरयोरस्तु नाम कल्पित- भेदः तदा कलतृक्मविरोधोऽपि तत्‌ उपरि स्न ख्येण।मिनिष्यय्यत इति वाक्यं वाक्याथेदशापननं मुक्तस्वरूपं प्रतिपादयति तस्य ब्रह्मणा सह भेदोऽस्ति उत्तमः पुरुप इति वाक्ये तच्छब्देनाभिनिष्यन्नरूपं मुक्तस्वरूपं पररामृदय तस्पात्तमपुर्पवराच्यत्रहयस्व ` रूपत्राभिघानःत्‌ तथा माप्यम्‌--'यथ)दकं, रुद्ध जुद्धमासिक्तं ताद्रगेव भवयवं मुनेविजानत जामा भवति गौतम ` [ कठ० १५ ] इल्येवमाद।नि मुक्तस्रूप- निरूपणपराणि वास्यान्यविभागमेव दरोयन्ति नद।समुद्रादिनिदयेन.नि भेरनि- देशस्वभेदेऽप्युपचयते भगवः ऊस्मिनप्रतिष्ित इति स्वे मदिन्नि' [ छा ७। २४। १] इतिश्रुतः॥४॥(२) व्राह्येण जमिनिरुपन्यासादिभ्पिः ५॥

पूवर।धिकरणे स्वेन चिन्मन्रर्पेणाभिनिष्ययत ना!ऽण्गन्तुकेनापररूयणेति व्यवस्यापि- तमधुना तु तद्िरिपवुमुःसायामभि््रयत--मुक्तखूरूपमृतं व्ह श्रुतेषु द्विधा ग्युप- घते कचित्सविरेष क्चिनेर्विेपम्‌ तथा ।ह--“य अःस्ाऽपहतपरस्मा विजरो विमु. ्र्वि्लोके। विजिघ्सोऽपिपासः सयकामः सयसंकल्पः ` [ छा० | ७।१] इति सविशेपलश्ति; ' तयथा सेन्धवध्"ऽनन्तरोऽवाद्यः कृत्स्न रसघन एवैवं वा उरेऽय- मातमाञनन्तरोऽबाद्यः इत्स प्रज्ञानवन ण्व ` [वृ ¢ || १३] इति नि्विे- पलवश्रति; तत्र यदपहतपाप्मवादि सविषेपर्पं तेन स्येणामिनिप्पयत इति जमेनिरा- चार्ये( मन्यते कुतः उपन्यासादिम्यस्तथाव्वावगमात्‌ अःतमाऽपहतपाप्मा ! [ छा० ८।७ ] इत्यादिस्पन्यासः आदिरब्देन तत्र प्रधति जक्षत्‌ डन्यममाणः ` [ ८।१२।३] इृयेशयेमर ` तस्य सर्वषु केयु काम- चारो भवति ! [ छा० ७।२५।२] इति सवेज्गः सर्वश्वर इलादिन्यपदेशाश्च- वमुपपना भविष्यन्ति णवं मुक्तप्रापयस्येश्वरस्य सगुणव्रन्ुक्तस्याप सगुणलं सगुणत्रह्- सायुज्यमप्रोतीति “५

®)

२३६ दरिद। क्षितकरता- [ चतुयाव्यय- चितितन्माचेण तदुःत्पक्रत्वादत्यौबु। मिः चितितन्मात्रेण चैतन्यमारस्वस्पेण मुक्तोऽव।तिषत कुतः तदात्मकलान्सुक्तस्य चैतन्यमात्रछरूपलात्‌ ° ब्रह्म वेद ब्र्यव मवति ' [ मुण्ड २, ९] तरति लोकमत्मापत्‌ ` [छा ७।१ | ३] इ्यादिश्ुत्या ब्रहमज्ञानाद्र्यमावः ध्रयमाणस्तद्वधायकाज्ञाननिठत्तिमन्तरेण ने,पपचत इतिश्रताथ।पद्या तन्मत्र्ख्पेणासि निष्पनघ्रारियथैः तथा श्रु4:-- "तद्धा सेन्धवघनोऽनन्तरो (वाद्यः छ्स्नो रसघन एवेवं वा अररेऽयमासाऽनन्तरोऽव.दयः कृस्नः प्रन्नानघ्न एव ` [वृ ४}५4} १३) दयेव जायका नुगत भविष्यति स्यकामखादयस्तृपाधिसंव.ाधनलान चैतन्यस्ल- रूपमृताः अत एव॒ जक्षणादिसंकःतनमपि दुःखामावमत्रामिप्रायं स्युस्वथम्‌ आम्रःट आस्परततिः ` | प्रु० १॥।% ] इ्यादिवत्‌ द्यद्टेतीप आत्मने दवितयसाध्यजश्नणक्रडामिधथुनार्दनि वणयितु द्ाक्यन्ते द्विर्तीयद्र मयं मवति ` [ बु° १।९।२ ] इव्यादिश्रतवर्रात्‌ तस्मानिरस्तायोपप्रपञ्चनाद्वितःयवोघात्मनाऽभिनि- प्पयत इइ मिराचार्यां मन्यते इदमेव मतं सगर पनेपतसंमतम्‌

एवमप्युपन्पासात्पवमावाद्‌वेराधं बाडइुरायणः ७॥ (३)

एवमपरे पारमाथक्जेतन्यच्रूपमात्राभ्युपगमेऽपपे व्यव्हार पश्षयेपन्यासादिभ्यो ऽवग- तस्य पूर्य पूर्वोक्तस्य सत्यकामघादिटक्षणस्य ्रहि्वयेस्य भावाद्द्रपुरपटृ्टया मुक्तेऽ् समवात्सगुणनिगुणश्चयेरवेर धे वादरायण आचाय मन्यते अयं भावः-ते एते सवि- दरेपत्वानिविचापवे मक्तेदशाःयां युगप्रतसंमवतः पररपर।३रद्धत्रात्‌ अतः काटभदेन व्यवस्थापनीये इति प्रा्तऽमिध॑यत-्रतपत्तमेदादुगपदेव समवतः तथा दि सूक्तप्र- तिपच्या ब्रह्म निवि्ेषमेव | हि मुक्ताः पुराः कदाचिदपि सवज्ञवसत्यसंकरवा दि गुणविशिष्टं रह्याहःमेति प्रतियन्त तप््रतिपत्तहैतुभृताया अवेद्याया विनष्टखात्‌ वद्ध- पुरपास्वविदयायुक्ताः सन्तः निविरोपमेव सवक्ञव्वादिगुणेशष्टं प्रतिपद्यन्ते ते स्वदृ्टया निविदपगह्यभता अपे सवङ्ञवादिमुणविश्चेषटा इतिं प्रतियन्ति | अतः प्रतेपत्तमेदाद्रयव- स्थासिद्धौ किमनेन काटभदकल्यनेनेति अ+डदटोमिः सवयकामत्वादीनां गुणानां त॒च्छ- व्वमङ्गीकरोति बाद्रायणस्तु व्यावहारिकसव्यत्वामति विवेकः | (२)

संकत्पषदेव तच्छतः <

मरेकरणन्रयेण विदेहकेवस्यं विचाय।येदानीमा पादसमाप्तैः सयुणद्याफटं विचाः यते } तत्राचिरादिमार्मेण ब्रह्मलोकं प्रा्तस्यपासकस्य माम्यवस्तृनां सृष्टा बवाद्यदेतुसदहितः संकस्पः कारणमुत तत्संकस्पमात्रमिते रंये ट)कदष्टप्रयत्नान्तरसदहितस्य संकल्पस्य तुवं नतु मानससकद्पमात्रम्‌ ! तथात्र सवयाश्ामोदकसम्ेन भोमामावप्रननद्भ-

चतुरः पादः ] बह्यसूजवृक्तिः २६७

~ ^ (शु # = दप व॒ पव (२ ।दतं प्राप्त व्रूमः--तुनाव सक्रदखद्व म.ग्यवस्तुनामुपात्तय तु सकलवात्तास्क-

सःधनान्तरापेक्षा कुतः तच्छतः | ` यदि पितृकामो भवते सकद्पद्दवास्य पितरः समुत्तिष्ठन्ति ` [छा० ८।२॥। ६] इयादेना संकदमात्रादेव भ"्यव्रस्तु- सृष्टशरुपेः | एवकारेण साघ्रनान्तर नरासात्‌ | सकलपकाय.ण।मान्चाम।द्‌कमम- नं शङ्कनीयं प्राकृतसंक्पवटश्णत्वानमुक्तसकत्पस्य वाचनिकेऽ सामान्यत दृ्टसंभवात्‌ सकतपादेव चपर वस्तनां यव्ये जन॑ स्पयपपचिः तस्पात्संकल्प एव मक्तभोग्यसृषट हेतुः अत एव चानन्याषेपतिः॥९॥ (४)

अत एवावन्ध्यसंकदपत्यादेव विद्रान्‌ , अनन्याधिपतिः-- वरेदयतेऽन्ये ऽवेपतेर्नि- यन्ताऽस्य तथोक्तः स्वतन्त्र इव्यथः हि प्राक्रत।6पे संकत्पयन्नन्यस्ठ)मेकमःप्मानं संकत्पयति श्रुतेध॑तद्विदुपः घातन्व्यं दशयति--: अथ इहाऽऽमानमनुविदं त्रजनयेतांश्च सयान्कामांस्तपां सर्वषु टपु कामच.र्‌ा भवति ` [छ० ८।१।६] इति| ९.॥ (४ )

अमाव वादरिराह द्येवम्‌ १२}

मुक्तस्य मनस्तावःसंकलत्पसाधनमिव्युक्त कामसंकलपराददत्तीः प्रति मनस उपादा- नत्वात्‌ ` कामः संकल्प विचिकेत श्रद्राऽश्रद्धा व्रतररतिह भी प्यितःस्वंमन- एव; [वृ० १।५।३। इति ध्रतिरुपादानोपादेयामदविवक्षया मन एत्रयाह एवे सकत्पसाधने मनसि स्थितेऽन्यानीन्टियाणि श्ररं सन्तन वति संशये तेपां मनोव्यतिरिक्तानामिन्दयाणामभावं वाद्रिरःच्वा हि यस्मदेवमाद। श्रतिः--* मनसैता- न्कामान्पद्यन्समते ` [ छा० १२1५] ‹(यणएतं ब्रह्मटकेः [द° १३ १] इति। यदि मनसा ररीरेणेन्द्िधथ विहरेत मनसेति भिमेपणं व्यध स्यात्‌

= (~.

तस्मान्मुक्तानां शररन्द्रयाभावः | १० भावं जेमिनिःचकल्पामननात्‌ ११

जैमिनिस्वाचार्या मनवच्छरेद्ियमणवं मुक्तं प्रदि मन्यते | कुतः ' एवघा मवति त्रिधा भवतिः [छा ७।२६।२ ] इयादिनाऽनेकधामावव्रिकल्पाम्ना- नात्‌ सत्रस्यविकव्पस्यानकधाभावाऽथः तस्यानेकवामावस्य वरिकपश्च द्यनक- विधता विना राररमदेनाऽऽजस्त स्यात्‌ यद्यपि एकधा भवतीदं वाक्यं निरुणम्‌म- वियायां पट्यते तथाऽपे व्रेयमानमेवरद्‌॑ सगुणवस्थायामेश्य॑मृमव्रि्यास्तुतये संवीत द्यतः सगुणव्रियाफटमवेनोपतिषएरत इति ११

& [च 1

२३८ हरिदीक्षितकरता~ [ चतुधाच्याये~

उव्यते--

द्रादशाहवदुमयविषं बाद्रायणोऽतः १२॥

अत उमयश्रुतिददनादुमयविधघं साधिति वादरायण आचार्यो मन्यते यदा सदारीरतां सकसखयति तदा सरररौ भवति यदा वशरीरतां संकखय।ते तदा तथा भवति सलसं॑कस्पलात्संकस्पवै चित्या द्रादशःहवत्‌ यथा द्राददयाहश्चेदनाद्या- दहनः सत्र भवति तद्रत्‌ | १२॥

तन्वभावे सध्यवदुपपत्तेः १३॥

यदा शरीरं नेच्छति तदा तन्वभावे सति यथा स्य स्थने घ्ठप्नावस्थायां शरैरेन्द्र- यविपयेष्वविद्यमनिष्वपि मनसैव सर्य॑निमाय स्वाभिकान्भ)गान्मुङ्क्ते तदन्मु्तः सर्य पित्रादिकं मनसैव निमौय भागान्भृङ्क्ते तन्वमावे संष्यवदुपपत्तेरिति सुत्रस्येद्‌ न्यास्यानम्‌ १३

मवे जायद्रत्‌ १४॥ (५) यदा देदमिच्छति तदा संकल्पेनैव देहादि सृष्टा तत्रावस्थिता जाग्रदक्नायाभिव भगा- ्ुङ्क्ते तस्मादेकस्यापि मुक्तस्य काटमेदेन देदादिभावामवर व्यवस्थितौ तस्मान्मुक्त पुरुप्येच्छिकौ देहभावाभावौ १४ ( )

प्रदी पवदावेक्ास्तथा हि दृशेयातें १५

भावं जेमिनिचिकल्पामननात्‌ ! [्र० सू० ४।४। ११] इत्र सङशरीरघं मुक्स्योक्तम्‌ } तत्र : एकधा भवते त्रिधा मवति पच्चधा सप्तधा: [० ७।२६।२ ] इति युगपदनेकदाररग्रह॒टेच्छक आम्नायते तत्रानकदेहग्रहणपन्ते देहान्तराणि दारयच्चव- ननिरात्मकानि विः वाऽस्मदादिशररवप्साप्मकानीति सग्रय एकमेव शारं साध्मकं शरीरा- न्तराणि निरात्मकानि कुतः आत्ममनसोबहुभावस्याश्रुतवात्कत्पनामावचेति प्राते वरमः- सव।ण्यपि श्ररीराणे समनस्कानि समनस्कतात्सातसकानि | कुतः कल्पनासेमव्राच्छ-

ताञ्च | असि हि कर्पके युगपदनेकदेटमागानुपपत्तिरूपम्‌ मुक्तेन स्वभोगाय दहि (^^ ^~

सकत्पघ्ाद्रहव। देहा विनिर्जिताः चेकंनैवाऽऽमना मनसा युगपदनेक्रदेदानां भोगो दृष्टचरः तस्मादात्ममनसौबेहुध्ं कल्प्यम्‌ | यद्यपरि नाऽऽ्तानन्यं तथाऽपि प्रदीप-

वदविश्चः संभवति यथा प्रदीप एकोञनेकप्रदीपभावमापद्यत एवमेकोऽपि सन्विद्रनि-

श्वयैयोगादनेकमावमःपद्य सव। णि इारीराण्याविशति एकेन मनसा सकख्ष्य बहघु मनःसू- प्पादितेषु तेमनोभिरवच्छिनना आपाने वहवः स्युः यदयप्या्मेकस्तथाऽपि मनेोमेदाद्भेदः अतः सबणि शरीराणि सात्मकानि समनस्कानि भोगस्ताधनानि तथा हि दशेयति--

तुथः पादः व्रह्मसतवरृत्तेः। ५...

एकधा भवति त्रिधा मवति ` [ छा०५ | २६ ] इृयादिना तस्मात्स्मकाः | कषप सदहाः १५ ननु मुक्तस्यानेकयाभावाङ्गीकि * तत्केन य॑ पयेत्‌ ' [वरृ० 2।५। १५] इतयादिश्रुतिविरोध इयत आह -- स्वाप्ययसपत्योरन्यतरःपेक्षमाविष्करृतं हं १६ (६) स्वाप्ययः मुपृक्तिः ^ सता सम्य तदा संपन्नो भवति स्वमपीतो भवति तस्मादनं स्रपितीलयाचक्षते ' [छ० ६।८। १] इति श्रुतः संपत्तिः कैवस्यं ` ब्रह्मैव सन््रह्मप्येति ` [ वृ ४।९।६ इतिश्रुतेः तयोरन्यतरामवस्थां सुपुर्तिं कैबस्यं वाञपेशष्य विरपविज्ञानाभाव आश्नायते यस्मात्तदधिकारेणेवेदमाधिष्करृतं प्रकटितम्‌ यत्न सुप्तो कचन काम कामयते कचन स्वपरं प्यति! [ बृ० ४।३। १९ | इत्यादिश्रुतयः सुषुप्तौ मानम्‌ ` एतम्यौ भृतम्यः समुत्थाय तान्येत्रानु विनयति प्रेय संज्ञाऽस्ति [ वृ०२।४।१२्‌ ] यत्र लस्य सवमसमवामृत्तक्न कि पद्यत्केन विः विजानीयाद्रिज्ञातारमरे केन व्रिजानीयात्‌ ` [त्रु २। | १४] इदयादिश्चुतयः संपत्तौ मानम्‌ निर्विलेपत्रह्मभाव एव सपत्तिश्रव्दाथः ` नान्यदज्ञानतोऽस्तिवं द्वितीयस्याऽऽमनो यथा | निव्रत्तिस्तद्रदवास्य नावगलयाऽऽ्मनोऽपरा ` इति वचनात्‌ सगुणविदयावरिपाकस्थानं स्रतत्छग।दिवदवस्थान्तरं यत्रेतदैश्वयमुपव- ण्यते तस्मान्न पू्वोक्तविरोधः १६ ( & )

म» (~~ ~

जगद्रूयापारवज प्रकरणादुसंनि{दितखाच्च १७॥

ये सगुणत्रह्यपासका ब्रहमटक प्राततास्ते सगुणव्रह्मोपासनान्मनसा सदश्वरसायुव्यं प्राप्तस्तं किं निरङ्कशमश्च+माहस्िःताङ्कश मति संध सति निरङ्कशमिति तावतप्रातम्‌ आप्नोति स्वाराव्यम्‌ [ तेऽ १।६। २] सवऽस्म देवा बलिमावहन्ति ` [ ते° १।५।२३] तेपां सर्वेषु च्केपु कामचःरो भवति ' [ छ० ७।२५।२] इ्यादिशरतिभय ऽप्रतिहतसंकल्पाच्चेति प्राप्ति व्रूमः--जगव्यापारवजम्‌ जगदुत्पया- दिव्यापारं वनपिवाऽन्यदणिमायात्मकमेश्च सगुणस्मश्चरस्य प्रसादटध्धं॒मुक्तानां भवितु- महति जगद्वापारस्तु नितव्यसिद्धस्यश्वरस्येव कुतः प्रकरणादितरपामसंनिरहितव्ाच परमेश्वर एव॒ जगद्धापारेऽधिकृतः तमव प्रकृव्यत्प्यायुपदेशात्‌ आत्मा वा इदमेक एवाग्र आसीनान्यत्किचन मिपतस ईक्षत काञ्च सृजा इति इमाटकानसृजत

६४० हरदो क्षितक्रता- [ चतुधरष्ययि~~ | ठे० १। १] इद्िशरत्तिधु विवदादिजग स्॒ेप्रतिपादिकःसु सवत्र परमन्मिव खषटले- नोपदिद्यते क्रा योनः | इश्वरन्वपणोपासनपुचवकानतरपां तत्प्रसादतोऽणिमायेश्च श्रयते तेनासनिहितास्ते असंनिहितधवं सष्टमाह मव्वव(:--' को अद्धा वेद्‌ इह प्रवोच्ुत स,जाता कुत इय विष्टः अर्व्दरेवा अस्य विसर्जनेनाथा को वेद्‌ यत अःवभूव ` [ ऋण सं० ८1७।१७।६ } ही | अतो तेपां जगच्छषटुलम्‌ | अन्यधाञनेकैश्रर सत्ति समनख्कल्ाकाधत्सिसृश्चति काशवत्सनिदोषतीति जगन्यवस्था सिध्येत्‌ तद्म स्परमेश्वरतच्चत्वमेवेतरेपामिति व्यवस्थितिरेते माप्परकृत आह्वः १७ परत्यक्षोपरेक्ञादिति चेन्नाऽऽधिक्रारिकमण्डलटस्थाक्तेः १८

अथ यदुक्तम्‌ ` अप्रोति स्वाराव्यम्‌ ` [१० १।६। २] इयादिप्रयक्षापद- सला शश्वरसमानशर्ये सति जगद्रयापारोऽपि मवेष्यतातिं चन्न | ।धिकारकिमण्डटस्थेक्तेः आधिकरारैको यः सवितृमण्डटे विदेपायतने स्थितः परमेश्वरस्तदायचवेयं स्वाराञ्यप्रा्तिः यद्राऽशऽध्रिकारिकल्य ब्रह्मणो मण्डटे ठेका उपासकानां चखयुकतैस्तदधीनमेव मुक्तानां स्वाराज्वादिकं स्तच्चमिते | कथतदवगम्यत इश्वरायत्तं मुक्तानां स्वाराञ्यमिति आप्ति स्वाराव्यम्‌ एतदनन्तम्‌-: अप्नोति मनपस्पतिम्‌ ` [तै १।६।२ | इया यो हि सभमनसां पतिरीश्वरस्तं प्रपर तव्येतदुक्तं भवति -। तदनुसारेणैव चान- न्तरं वाक्यतिशक्षुष्पतिः श्रत्रपतिविक्नानपतिश्च भवति ` [ते १।६।२] इयाह। एवमादिश्रतिपयाटोचनया नित्वसेदरेश्ररयत्तमपमेशव्वानिव्यवध्रयम्‌ १८

विकारावत्निच तथा हि स्थितिमाह ।॥ १९॥

वरिकारावलपि पारमेश्वरं रूपं केवटं विकरारमाव्रव्तं सवेत्रादिमण्डटमात्रवतिं |

तथा हि द्विरूपस्थितिमाह श्रुतिः-- ˆ एतावानस्य महिमाऽते ज्यायांश्च पृरपः | पादोऽस्य विश्वा मृतानि त्रिपादस्यामृतं दिवि `

[ च> पुरुप० म० ३] इयवमादिः। तन्निविंकारख्यमितराटम्बनाः प्रु वन्दति लक्यते वक्तुमतच्रतुखात्तपाम्‌ अतश्च यथव द्विरूपे परमेश्वरे सति निगुण ख्य- मनवाप्य सगुण एव पारमश्वरे ख्ये सगु #ैपासका अवतिषएन्त एव सगुणेऽपि निरद्ु- दापोश्व्थमनवाप्य सावग्रह एवावतिष्रन्ते ते साटक्यसार्माप्यसारूप्यपुकतिभाजस्तारत- म्यन परमेश्वरमुपचीनाः सन्तोऽवतिषटन्ते तपश्चर सातिश्षयमव १९

दरायतश्चैवं प्रव्यक्षानुमने. २०॥ त्रिकारावर्तिलं परमसन: प्रयक्षालुगने प्रयक्षं श्रुतिरनुमानं स्पृतिस्ते दीयत:

्॒तिस्तावत्‌- तत्र सूर्यो मति चद्तारं नेमा विदत मान्ति कुतोऽयमभ्निः

चतुर्थः पादः ] बह्मसूचवृत्तिः २४५१

तमेव मान्तमनुं भाति सर्वं तस्य भासा सवेमिदं विभाति ' [ क० ५। १९] इवयेव- माया स्मृतिश्च- तद्भासयते सुर्यो शक्ञाङ्को पावकः यद्वा निवतन्ते तद्धाम परमं मम `

[ भ० गीऽ १५। ] इयेवमाया अनुपहितमखण्डसचिदानन्दस्वरूपं ब्रहैव पर्माधः तघराप्निश्चानेकजन्मसंसिद्धानां गुरूपदेश्चादनुपदमेव ज्ञातासतचवानामप्रतिवद्धसा- क्षाकाराणामत्तमाधिकारिणामप्मिनेव जन्मनि भवति ननु ज्ञात आस्नवयत्र ज्ञानस्य विरे. वणयेन ज्ञानविशिष्टस्येवाऽऽमने मोक्षरूपलाद्धितेपणनान्ने तदभावप्रसङ्गस्तेन तस्य ज्ञानस्यो - पलक्षणत्वमेव वक्तव्यम्‌ तथा ततः प्रागपि काटे मोक्षव्यवहारापत्ति।रति चेन्मेवम्‌ काकवन्तो देवदत्तस्य गृहा इत्यादावपि काकसंबन्धात्प्रागपि देवदत्तगृहन्यवहार।पत्तेः उपटक्षणस्यापि स्वोत्तरकाठ एव॒ व्यावतेकलमिति चेदिहापि तुल्यम्‌ हि ट्टेऽ' नुपप नाम अवियायाशानाद्िवास्प्रागमावनिवृत्तिरूपघटनिवृत्तावपि पुनः प्रागमा- वानुत्पततिवनावियानिवृत्तिरूपतचज्ञाननिवृत्तावप्यवियायाः पुनस्पत्तिः ननु तच - मस्यादिवाक्यजन्यज्ञानस्य परोक्षमेव नापरोक्षवं शब्दस्यापरोक्षज्ञानजनकल्ाद्दोनत्‌ ज्ञातकारणत्वावच्छ्देन परोक्षज्ञानजनकत्वनियमादिति चेदुव्यते--शब्द एव॒ स्तः प्रमाणमृतो गुरुधास्रविपयाणां मद्रा साक्षात्कारं जनयति कारणस्माव- अन्नो मनस इव परोत्तापरोक्षन्ञानजननस्वभावाङ्गीकारात्‌ एतच दशामस्वमसि इयादौ वं हि दष्टे नुपपन्नं नामेति दिक्‌ तदेवं परिकारावर्तिलं पस्रह्मणः स्वरूपं तस्यि परमपुर्पाथं इति सूत्रहृदाशयः अत एवेदं सृत्रद्रयं गताथमिति दा्यार्थं सूत्रकारः सुत्रयामासास्मिनुपालकपरकरण इति द्रव्यम्‌ २०

मोगमाचसराम्यलिङ्गाच्च २१॥

इतश्च निरड्कुदो सगुणत्रह्मोपासकानामेश्वयम्‌ | यस्माद्धोगमात्रमेतेपामीश्वरण समा- नम्‌ तथा श्रुतिः-- यथेतां देवतां सर्वाणि मृतान्यवन्येवं हैवंविदं सवोणि मृता- न्यवन्ति ! [ बृ० १।५।२० ] इति यथा दिरण्यगभेस्य तद्टोकस्थानि मृतानि भोगसाधनानि तद्रदुपास्कस्यपीय्थः २१ |

नन्वेवभैश्वयस्य सातिशयलरनान्तवचादुनराहरचनिः स्याद्वियत उत्तरं पटति भगवान्वाद- रायण आचायः-

अनाृत्तिः ष्दद्नावृत्तिः शब्दात्‌ २२॥ (७ ) नाडीरदिपसमन्वितेनीर्चिरादिपर्वणा दैवयनिन पथा ये व्र्यटोकं शा्रौक्तविद्ेषणं गच्छन्ति यस्षिन्नरश्च वै ण्यश्चार्णवौ त्रसटोके तृतीयस्यामितो दिवि यसं २१

२४२ हरिदीक्षितकृता - [ चपुथंष्यायः |

मदीयं सरो यद्षिन्वघ्यः सोमसवनो यस्मिन्नराजिता पुरी यस्िश्च प्रमुविभ्ितं दिरण्मयं वेदम [ छ० ।५।३] यश्चनेकप्रकंरिः हिरण्यगभ॑ः समवतेतग्र र्यादिमञ्चधेवदिषु प्रपञ्च्यते ते तं प्राप्य चन्द्रछोकादिव भुक्तमोगा आवतेन्ते ! कुतः

^ तयेष्वभायनमृतघमेति [ छा० | ] ' एतेन प्रतिपद्यमाना इमं मानध मावत नाऽऽवर्तन्ते ' [ छा° १५॥। ] * ब्रह्मोकमभिसंपयते पुनरावतैते [{ छ० १५ १1] इलयादिशब्देम्यः रेश्च्यस्यान्तवचेऽपिं यथाऽनाव्ृत्निस्तथः वणितं कायोत्यये तदध्यक्षेण सहातः परमभिघानात्‌ [ ब्र० सू०।३।१० ` इत्यत्र कयत्रहप्रटये सति ततरेवोपनत्रहमज्ञानाः सन्तस्तदध्यक्षेण दिरण्यगर्भेण सहातः सगुणत्परं विरुद्धं तरह प्रतिपयन्त इति सम्यग्दशोनविष्वस्ताज्ञानानां तु नित्यसिद्रनि- वाणपरायणानां सिद्धैवानार्तिस्तदाश्रयणेनैव हि सगुणशरणानामप्यनात्रत्तिरसि ति अना्रत्तिः शब्दात्‌ इति संपुणमूत्राम्यासः शा्रपरेसमातिं दयोतयतीति रसः इम्‌ ॥२५.॥ (र)

इति श्री टक्मीनरहरिसुरिसुुहरिदीक्षितस्य कतो ब्रह्मूप्रवत्तौ चतुथ ध्यायस्य चतुथः षद्‌: |

समाप्ता वह्यस्ुचव्रात्तिः।

ञ्खासे वसिष्ठनप्तारं शक्तेः पौत्रमकस्मपम्‌ प्राशराव्मजं वन्दे शुकतातं तपोनिधिम्‌ १५ अचतुवदनो ब्रह्मा द्विवाहुरपरो हरेः | अभाटलोचनः रोमुभगवान्वादरायणः व्यासो नारायणः साक्षात्‌ इसादिवचनैः सूत्रकारं नारायणं नत्वा तमेव कटावव- तीर्णं शकरभगवःरादं भाष्यकारं नमामि कृते ज्ञानप्रद: संध्यस्रतायां दत्त एव च| द्रापे व्यासनामा तु कठो शोक्रनामधृत्‌ इति वचनात्‌ न्ेपवाय्ववताराविति किवदन्त्यस्ति यदपि तथाऽपि तै क- रभगवत्पादमतिरिच्येते नारायणस्वरूपत्वच्छकरभगवत्पादस्य तयोस्ताकिकरत्वात्‌ प्राचितो रामरायेण तहुरहैरिदीक्षितः तद्रोधाथमिमां व्रत्ति न्यधितानुप्रहाद्धरेः गजेपुरसभृसंस्ये ( १६५८ ) शकेऽन्दे चानंडहूये जष्क्रतरयोदद्यां म्रन्थः सिद्धिमगादयम्‌

6६08178. 211६. "द 5 ८12 011 1111

7(6456 00 ।५4 ९२६॥०५/६ (^९०ऽ५ 0? 5105 6२०0॥4 11115 ९?०८।<घल -- ~~~

(॥11\/6२517८ ¬ 100 (18२५२

~~~ ~

9 710 0 90 ६॥ 6६ 2 ॥३।। 604 -1145 4.४8 3१914४५ 0

॥२।/61५//00 1४ 7110)