आनन्दाश्रम्स्कतग्रन्थावरिः। ग्रन्थाङ्कः ८३ खग्निचितुरषोत्तममिश्रकृतसुबोधिनीटीकया रामतीैविरचितान्वयाथ- प्रकाशिकया टीकया च समेतं संक्षेपशारीरकम्‌ अस्य प्रथमाध्यायदूपः प्रथमो मागः। एतदुस्तकं £ २० शा०रा० रा० पैयोपाहरङ्नाथशाबिभिः संशोधितम्‌ । तच हरि नारायण आपटे इत्येतैः पुण्यारुपपत्तने आनन्दाश्रमञुद्रणाल्ये आयसाक्षरेमुव्रषितवा प्रकाशितम्‌ । "~~~ शाटिवाहनशका्वाः १८३९ निस्ताब्दाः १९१८ ( भ्य सर्वऽधिकार राजरासनानुपरेण लायचीडताः ) मूल्यं सांडपकचतुषटयम्‌ ( ४.८) । प्रस्तावना । टीकाद्रयसमेतस्य संप्षपशारीरकस्य संक्षेपतः भरस्तावनाऽभििख्यते । यत्प्रसाद्‌। जगदिदं परमानन्द्मश्चृते । ते श्रीयतीश्वरं सरक्तादत्रिमूनुं नमाम्यहम्‌ ॥ १ ॥ भो भो महाशयाः पण्डितवरा विदितमेवैतद्गवता यद्िमस्तापत्रयपरिष्टुते निःसारे संसरि सचिद्‌(नन्दं परब्रह्म विहायान्यद्वस्तु न किचिदपि विदयते । तथाऽपि नैतत्भथममेव कृतशाख्रपरिश्रमेणापि केनचिज्ज्ञावु शावेयते । कुत. एनरनथिगतशाचैमन्दधीमिः । यतोऽयं संतारो धनवनितारूपभ्रमाधिष्ठितबहिमखसकलमानव. प्रायो गुरशाखरोपदेशसमासाष्रिता- त्मपाक्ञात्कारवाद्धिरनर्कृतः । शटशेऽतिकष्टमये विधातृकिनििते प्रपञ्चे दुतरैव प्रथम- मन्तमुखवृत्िः । कदाचित्कस्यचित्पूवचारतपुण्यपुज्जस्य तत्पारेपाकादहदिषु जातानाद्र- स्याऽऽद्रतः श्रौतस्मातैकमीनुषठानक्षपितमनोमदस्थव प्रेय. साधने मतिरुदेति । यदि न निघ्न. बाल्येन भसनोत्ाहस्तद। प्रयतते च स तच््ज्ञानपिपादनाय सदा । नातिचिरं भगवत्कृपयैव निरस्तसमीहितभापिषिचः सद्ुरूपदिष्टमा्गेणेव स समधिगतपरमा्ैतस्व. कृतकृत्यो भवति। एतादृशो हि क्िन्महात्मा निजकमंवात्ससारवारानिघौ पुनः पुनरनिरमञ्नतो नना- नुद्धडेकामः श्रुतिनिगृढमात्मतच्व बोधयितुं स्वानुमवपृककं मन्थ निमौयोपदिशति । गुू- पदर विना नैतदात्मतच्ं तकेणाऽऽकल्यितुं शक्यं ‹ नैषा तर्केण पनेयामतिरा' इति श्रुतेः । तादृशः किल भगवान्बादरायणो जनानुग्रहायोपनिषत्सु प्रद रितमात्मतन््वं ख्य।पयितुं सृत्ना- ध्यायचतुष्टयी प्रणिनाय । ततश्च व्याप्सूत्राणा दुरविज्ञेयतामाकल्य्य भगवादिः हेकरगु- रभिः शारीरकमीमांसामिषं भाप्य निरमायि । सूत्रभाप्यस्यापि काडिन्यं विज्ञाय तत्रभवद्धिः सुरेधररिप्यैः सवेज्ञात्ममहमुनिभिमुमुतुबोधाय माप्यारायं व्यक्त कवु सं्षपदश।रीरका- ख्योऽयं पद्यमयोऽध्यायचतुषटयात्मको ग्रन्थो निभितः । अन्थेऽसिन्नमुना विदुषा प्रमेय- विचारोऽतिस्पष्टतया निरूपितः । अनतिरमणीयोऽप्यय मन्थो न मन्दधिया बुद्धिषथम- वतरिप्यतीत्यतो मह।व्रताभिनिन्मिश्पुरुषोत्तमपण्डितेः सुबोधिन्या टीकया विभूषितः । तथा रामतीथेस्वामिमिरन्वयारथप्रकारिकया व्याख्यया च समल्करतः । मयाऽस्पािया टीकद्रयोपेतोऽय अन्धः स्हनतयाऽध्येतृणा रमिकादिदक्षुणा च मनः सेते।षयेदिति विचार्यं वे श्ा० काश्ीनाधश्नाल्ली आगश्ञ इत्येतेषां साहाय्येन संशोधितः। यथामति दोधितेऽप्थत्र पुदोषसुमतया जायमानानि स्लहितानि सहन्ता दयावो गुणैकपक्षपा- तिनो महान्तः सहृदया इति साञ्जनिबन्धं प्राथयते । वैद्योपनामक- रङ्कनाथराम; आदशपस्तकोेखपत्निका । सटीकस्यासय संक्षेपश्षारीरकयन्थस्य शोधनाषसरे चै्म॑हाशयैः परो- पक्तये पुस्तकानि प्रदत्तानि तैषां नामानि पुस्तकानां संज्ञाश्च प्रदइ्य॑न्ते । अधिचिन्पुरुषोत्तमपण्डितकरतसुबोधिनीटीकावाः पुस्तकानि- ( क. ) इति सक्ितम--पुण्यपत्तननिवासिनां रा० रा० मोरोषादादा फड- णीस इत्येतेषाम्‌ । ख. ) इति संज्ञितम्‌--पुण्यपत्तन निवासिनां रा० रा० तात्यासाहेब खाजगिषाछे इत्येतेषाम्‌ । ( ग. ) इति सेक्ञितम्‌--पुण्यपत्तन निवासिनां रा० रा० मोरोबादावा फड- णीस इत्येतेषाम्‌ । स्वामिरामतीर्थकरतान्वया्थंप्रकाशिकाटीकायाः पुस्तकानि- ( क, ) इति सङ्ञेतम्‌--यवतमादनिवासि रा ० रा० दत्तात्रेय गणेश विड स्कृठमास्तर इव्यतेषाम्‌ । ( ख. ) इति संकञितम्‌--के बल चतुर्थाध्यायमाननं पुण्यपत्तनस्थडक्लनकाटे- जस्थम्‌ । मरलपुस्तकानि- ( क. ) इति संक्ञेतम्‌--प्ण्यपत्तनस्थ रा०रा० मारोबादादा फडणीस इत्यतषाम्‌। ( ख. ) इते संज्ितम्‌--यबतमाद्दस्थ रा० रा० दत्तात्रेय गणेश द्रविड स्क्लमास्तर इत्थतेषाम्‌ । ( ग. ) इति सेङ्कितम्‌--पुण्यपत्तनस्थ रा०रा० मारोबादादा फणडीस इत्येतेषाम्‌ । ( घ. ) इति संज्ञितम्‌--पुण्यपत्तनस्थक्ामठे इत्युपाह्लानां वे० शा० रा० केशवक्ञाश्िणाम्‌ । अन्थस्यास्य प्रथमाध्यायमृद्रणोत्तरं संकेश्वरमठस्थकशंकराचायांणा- मन्वयाथंप्रकाशिकाटीकापुस्तकं समूलं कारय। मुद्रितं समागतम्‌ । तत एव प्रथमाध्यायस्य जटिः परिशिष्टरूपेणास्मामिः पू्णतामापा. हिता । अस्य मुद्रणकालः इसवीं सन १५१६ । समाप्तेयमादशपुस्तकोदेखपनरिका । ॐ तत्सद्कह्मणे नमः । सर्वज्ञारममहामुनिविरचितं संक्षेपशारीरकम्‌। अभिचिदुरुषो्ममिश्ररुतसुबोधिनीरूष्णती्थिरवि- तान्वयाथकाशिकायां समेतम्‌ । सुण्टी०-षेटया करनिरुद्धमूधरं हेलया दटितमत्तकु शरम्‌ । छढमाना विजितपञ्मसं मवं कैशवं किमपि रशवं मजे ॥ १ ॥ आद्रेण मगवत्परायणं मूर्तिमन्तमिष बादरायणम्‌ । रामतीथंमिह नौमि तं गुरं भ्रद्धया दिव हइवाऽऽगतं गुरुम्‌ ॥२॥ उपक(राय धीराणामभेचित्पुरुषोत्तमः। भी मत्संक्षेपज्ञारीरे निबध्नाति सुबोधिनीम्‌ ॥ ३ ॥ शाखारम्मे सदाचारप्राप्तमिषटदेवतातच्वानुस्मरणात्मकं मङ्गलमाच- रन्नेव तत्र भरोतप्रवच्यङ्गविषयप्रयोजनसबन्धानायेश्चतुभिः श्टोकर्दिदक्ष- पिषुराचार्यः प्रथमं विषयोक्तिपरं श्टोकद्यमवतारयति- अन्॒तजडविरोधि रूपमन्तचरयमलवन्धनहुःखताविरुदम्‌ । अतिनिकटमविक्रियं म॒रारेः परमपदं प्रणयादभिष्टवीमि ॥ १ ॥ अनृतेत्यादि । अत्र हि भरव्वभ्बह्मणोरेक्यमन्ञातं विषयस्ते प्रथम- श्टोके तत्पकाथंप्राधान्येनोच्यते । द्वितीये स्वपद्ार्थप्राघन्येन । तर्तीये जीवबह्यमेद्‌कबुद्धिमायाद्युपाधितिरस्कारेण पद्‌ाथद्रयशोधनयपूर्वक प्रत्य. ग्बह्येक्यमेव ज्ञातं सत्रयोजनीमूतमभिधीयते । चतुथं तु वाग्देबताप्रण- तिप्रसङ्गेन विषयफलाम्यां सह शाखस्य संबन्धः प्रतिपाद्यते । अच मुरारिः सत्वप्रधानमायाप्रतिरिम्बितं चतन्यं जगस्पाटक विष्ण्वाख्यं तस्य परमं मायास्बन्धरहितं भिम्बात्मकं पदं पद्यते गम्यतेज्ञायते वा सुमृष्ठभिरिति तद्भिष्ट्वःम्यामीकषण्येन स्वद्मन्थे निरूपयामीत्य्थः । ° तुरुस्तुशम्यमः सार्वधातुके ' इति स्तोतेरीडागमः । यद्वा ' मुर स्वे १ ङक. स्तलाः । ३. ग, स्यं अरः । र टीकाहयसमेत- हने ' इति तोद्ादिकस्येगुषधकप्रत्ययान्तस्य रूपं मुरति सवेष्टते स्वस्वरूप- मिति एरोमन्ञान तक्िव्रत्तिषूपसेन तद्वितोविभून तत्पदृलक्ष्य किम्बचेत- न्धरव यूः रेम्तस्य परमपढ स्वरूपमेव यथा राहु शिर इति । तच परम माभ" पर सर्वप्रमागपथातीतन्‌ । यद्वा परा मां परिमाण यस्य तत्परममपरिच्छिन्नमित्यर्थं । तच पद्यते मोहादुप्राप्तभिव प्राप्यत इति पदममिषट्वीम्धाभिमूरयेन प्रत्यगमेद्‌न तदेकाग्रचित्तः स्मरामीत्य्थ' । अत्र गुणकं। तंनासमकस्तुतेनिर्गुणे वस्तुन्यस मवादुपचाराश्रयणम्‌ । तस्य तथा स्मरणे हेतुमाह--प्रणयारिति । प्रकृष्य नय" प्रणयः प्रत्यगथस्य मागलक्षणया विरुद्धाज्ञासकरष्य तत्यदायं प्रति नयनाहित्यर्थः । यद्रा प्रणयो मक्तेस्तया हि पर्गभिन्न बरह्मणि वित्तमेकाय भवति) ° भजता प्रीतिपृवंक ददामि बुद्धियोग तम्‌ ' [ गी° १० । १० ] इत्या- रिमगवद्रीतोक्तं 1 ननु यदि मुरारेः परमपद्‌ं सकलप्रमाणपथातीतमप- रिच्छिन्नच तहि कुगस्तस्य प्रमाणाननुभूनस्यानन्तस्याहमिहेवास्मी स्यालानो व्युचरन्ति, इव्यनुमवश्रतिवोधिनान्तव्रयवत्पव्यगमेद्‌ः स्मरणं वा स्यादि्याश्ञहुय तस्य स्वप्रकाशविदरपतया प्रमाणावेयव्वेऽपि वेदा- तवाक्यजंवह्माकारवर्यभिष्यदग्यतया विद्ृद्‌नुमवग।चरत्वान्न स्पत्य नुपपत्ति, । नापि प्रत्वगमेद्‌समवस्सपईलक्ष्यस्य निकरष्टोपाधेरनन्त- त्य वेदान्तरि क तत्स्वरूप दर्शयति पूत्रारय॑न । तव्रानूतजड विरोपीति च्छद । अतपरनम्िबाधाव्वपष्पक्रल्प तदित्यवंद्िकिस्पाऽऽश इकामुद्धतुं विशिनशि--7ि। जगतो वास्तव रूपभिव्यर्थः । प्ते ह्यनेन स जगदिति सीपिष्ठानताव्पाक्षितया सवं्ाधक्रतवाच, तद्‌- भायि हि नि.स्.खूपमपरास्षिक सन्न किंवित्तिध्ेदित्थवरयाभ्युेय तदिति भावः । ननु कुत एतत्सत्यस्य जगतोऽपिष्ठनानपेक्षत्वादित्पा ङ्क्ष युक्तिभिः प्रपञ्चभिथ्यात्वस्पाये प्रपश्चनीयत्वात्तदुपिकष्य ‹ बद्धैव सवम्‌ ' ( रसि० उ० ७ ] इति । दद्‌ स्वं यद्यमाप्मा' [ त्र उ० ५] इति। ‹ ज्ञानस्वरूपमत्यन्तनिमल परमाथतः । तदेवार्थस्वख्येण भ्रान्तिदर्शंनत स्थितम्‌ ' [स १ ल मामानपष्०।२्‌क नमिभक्तियोः दक ग॒ जलत्र। ४ क.ग ष्द्वेज द्रष्य ।५क ग शरिष्णुमत्वार । ६क,ग य ई?। संक्षेपशारीरकम्‌ । & इत्यादुश्रतिपरराणप्रामाण्वात्परन्र परावमासत्वाद्टक्षणेय माच्च ब्रह्मण्यध्यस्तमव सवे जगन्न सत्वाम।त चदुचतुं ब्रह्मणः प्रपच्छावटन्ल- णमाघश्ानस्वरूपमध्यस्तप्रपच्चा द्वि वर्१ापन्यस्यत्यनतत्या्द्ना । अच्रा- नतत्वे बाध्यत्व जडत्वमचतनत्वमन्तन्नरय देश्षकालस्वरूपपररच्छेद्‌ इत [ष रै प्रपश्चधर्माः। जह्य तु “ सत्यं ज्ञानमनन्तम्‌ ` [ तेत्ति०२।१।१ ] इति श्ुते- ब†धाव यित्वचेतनत्व नित्यत्व विभरव्वसव।त्भकत्वेस्तद्विपर।तमिति) तत्रेव सर्वः प्रपश्चोऽध्यस्त इति। (# तथा मलो रागादिबन्धनमस्वातन्छर्य दुःखभव दुःखता प्रतिकूटवदूनीयो रजःपरिणाम इति ) जीवधमः । तद्विरुद्धं च बह्म शुद्ध बुद्धमुक्तानन्दमिति, तत्रेव जीवत्वं कल्पितमि- व्र्थः । ननु तत्पदाथभूत ईश्वरस्तटस्थ इति तारकाः कुतस्तस्य परस्यममेद्‌ इत्याश ङ्कयाऽऽह--अतिनिकटमिति । विषयशशरीरेन्दियदुद्धय- विदध्याभ्योऽपि प्रत्यासन्नं परमपदमात्मनः, ‹ एष त अत्मा सर्वान्तरः! [ बहदा० ३।४। १] हत्यादिश्तेरिव्वर्थः । तथाऽपि तस्य जगदु- पादानत्वेन परिणामिव्वाकथमुक्तलक्षणत्व मत्य ऽऽह--अविक्रियमिति । अपरिणामीत्यथः | यद्रा जायतेऽस्ति वधते विपएरिणमतेऽपक्षीयते विन- इयतीति पड्माववेकारास्तच्छन्यमित्यर्थः । (न जायते प्रियते ' [कड ०२ । १८ ] इति ˆ न वधते कमणा ` [ बृहु०४।४। २६३ ] इति; ‹ अपूवमनपरम्‌ ` [ बृह० २।५ । १९ ] इति; ^. अविनाशि ` [ सर्वा० ३ ] इत्यादिश्रु तिभ्यः । उपादानत्वं च मायाद्वारकतवान्न कोट- स्थ्यरविरोधीति वक्ष्यते ।॥ १॥ अ० ध--यस्पाद्धिश्वमुदेति येन विविधं सजीभ्यते डीयते यत्रान्ते गगने घन। इव महाभायिन्थपङ्केऽद्थ । सत्यज्ञानसुलात्मकेऽखिलमनोवस्थातुमूत्यात्मनि धीरामे रमता मनो मम तदा हेमाम्बुने दंप्तवत्‌ ॥ १ ॥ यद्वितन्यमनन्यतिद्धममल प्राणेन बरोषाप्मना साकं नाद्मयी तनु तनुतरा नि्रत्करमणाद्रताम्‌ । वग्देशे स्फुटणतामु्मतं स्वर्थिविच्योतन वेदाख्यं दहनं गतोऽस्मि शरण राभाभिधानं महः ॥ २ # # धनुथिङ्गन्ततो मन्थः क, पुर्तके नासि । ^~ स्‌. "वान्मिक | २क, ग, दमु ! टीकाहयसमेत- याऽऽदिक्षान्तविनिर्मिताद्धविमवा यस्या प्रपने्तण- प्रान्ताटोकनवत्मग कविवर सजायते तक्षणात्‌ ¦ या वीणावरपुत्तकाक्षविरपदोर्मिश्वतुमियुता पा वाणी हृदये मुखे वपतु मे प््वाथप्द्रिनी ॥ ३ ॥ सोम॒सोमकटाविमूषितनराजूट प्रप्तनेक्षणो विद्याया [ दि ¡ भिराद्रेण परित पपेव्यमाने जनै । अ्ञानान्धतमोविदारणपदटुत्द्यात्मविन्ञानदो मच्वित्तान्तरवस्थित करणया कु्यद्मीष्ट मम ॥ ४ ॥ आरम्भा सफ़ल भवन्त्यपि नृणा यसि प्रपत्नानने देवानामपि यत्प्रपतादविरहं मोघा भवन्त्युद्यमा । स प्रीतो नतिमात्रतो गजपुखो देवोऽमदिषा क्रिया- मर्थेनोपचिता करोत्‌ विविषां विष्वस्य विद्चाटवीम्‌ ॥ ९ ॥ य प््वशुतिमोहिपदनिकर दोधूयमान महा- वादिव्रातप्भीरणे खकृतप्तसूतरावनद्ध स्थिरम्‌ । चक्रे ऽनेकविनेयतोयनिमृत विष्णो पदेकायन वेदग्याप्तमिरेरिताय सनये तसै नमो विष्णवे ॥ ६ ॥ येनाद्वदवमखण्डमक्षयपद्‌ प्रादि तापापह माप्य अन्यनिबन्धेने श्रुतिरिरोवाक्याधैविदोतिमि । निप्यो यत्र प्मस्तपद्रुणगणस्त शकराचाय॑गी- [न ^~ विस्यात मुनिमोटिदासितपदद्रद सद्‌ा प्तय ॥ ७ ॥ यत्पाद यवन्द्नेन स्कडा दोषा विनेशु क्षणा- यद्धस्ताम्बुनक्षगमेन शिरा श्री प्रादुरापीन्मम । यदरकत्नो दितवेदमो लिवचनस्यऽऽकणनेना ऽऽत्मन- स्तत््वाज्ञानमर्ट यताऽऽततमह बन्दे हरिं ध्रीगुरम्‌ ॥ ८ ॥ येब्युत्पादिति आदरेण कृपया प्रन्थप्रचारो धि येनेषा मम नृतनानपि बहन्धागििशनतयश्रमा । तेऽप्मतमत्युपकारनिस्पहधियस्तुष्यन्तु पुण्येषिण- स्वानुदिरय नमस्करोपि मनप्ता नान्यद्विधातु क्षम ॥९॥ सतपशारीरकमादरेण तद्॑नोधाय यथामनीषम्‌ } विविस्पते यल्कृप्यन्तु स॒ त्‌, भ्रम मदीय प्मुरीक्षमाणा, ॥ ९० ॥ सक्षेपशारीरकमष्‌ । ५ परपन्नगे मीरमवेक्ष्य माण्यं तदर्थजिज्ञासुहिते प्रवृत्त; । सरवज्ञनामा सुनिरातनोत्सतवधोषनन्धैः पथते प्रबन्धम्‌ ॥ ११ ॥ तस्याहमत्रजप्थेन स्म्यक्‌ पदान्वयार्ं प्रकटी करोमि । तिद्धान्तदीपोक्तिमवेष्य मृटशाच श्चतीमूंटनिबन्धने च ॥ १२ ॥ इह हि सर्वज्ञात्मगिरा प्रधिद्धनामा महामुनिरखिदश्चतिमोदितेत्वाथविचारशाखश्री- मच्छारीरकामिषस्य ्रीविदव्यापतमहामुनिङृतप्तदमौत्मक्य मगवत्पादामिधानश्रामच्छकर्‌ा- चायेङृतमाभ्यप्रकटीक्तार्थस्यापि गम्भीरस्य सेकषपतस्तात्पयोथनिज्ञासूनुपरम्य तदरग्रहाय श्रामच्छारीरकशाखप्रकरणवारतिक्रमारममाणस्तत्राविधचपरिसमापिप्रचयगमनशिष्टाचारपरिप- ठनफटं विशिष्टरिष्टाचारानुमितस्मतिश्चतिप्रभाणकसेषटदेवताचुधानात्मकं मङ्गटमाचर्‌+ त्रथाच्छास्ीयामिषेयप्रयोजने दक्ेयति शरोतुपरदृततिपिद्धयेऽनृतनडेत्यादिना पदत्रयेण । अयं प्रन्थः शाखे च मवति प्रकरणे च वार्तिकं च यतो वक्ष्यति" श्रीमच्छारीरकार्थप्र- कटनपटुताशालि शालं विदध्मः › इति ‹ विमशन्त्िदं ्रकरणं मना इति च । वार्ति कत्वमप्यस्यार्थतोऽवप्ीयते तत्कचिद्याख्यानावसररे ्रदशनेयिष्यामः । अस्मिन्हि शाल तत््पदार्थतत्तवं च प्रतिपाद्यो विषयः । तज्ज्ञानाच्च तद्रतावि्यातत्कायात्मकप्तप्ताखन्धनाधः स्वस्वरूपपरमानन्दाविमीवः प्रयोजनमिति स्थितिः । तदुभयमिह भज्गलाचरणन्याजेन पद्त्रयेणाऽऽदौ संगृह्णाति । तत्राप्यनृतेत्यायेन ठक्षयपदार्थमतकामति 1 एषाऽ््षरथो- जना-- मुरारेः परमपदमभिष्टवीमीत्यन्वयः । मुरनाम्नोऽपरस्य हन्ता श्रीडृष्णो मुरारिरिति सर्वएुराणेषु प्रतिद्धम्‌ । प्र च जगत्पानाय कृतावतारो भगवानिष्णुरेवेति च तत्रैव निर्णीतम्‌ । तथा च मुररिर्विष्णोर्दिष्णुशब्द्वाच्यस्य यत्परमं निरतिशयं निर्विरेषम- तिशयरूपविरेषहेतुमायासंबन्धामावात्सरवोल्कष्ट प्यते गम्यते प्राप्यते मुमृष्ुभिरिति पदं स्वरूपं तदहमभिष्टवीम्यमितः सर्वात्मना श्रुतिस्मृतीतिहाप्पुराणिस्तात्पर्येणोपपादितस्वमवे- नाऽऽमिमुख्येन वा प्रत्यगमेदलक्षणेन स्तवीमि स्तवनं करोमि ततवरूपनिरूपणप्र्‌ ग्रन्थं कके करोमीत्यर्थः । तत्कि स्यातिामपूजोदेशेन नेत्याह--प्रणयादिति । प्रणयः प्रीतिः परमपदेकप्रवणवचित्तता तस्मास््मणयानिमित्तादित्यथः । चित्तस्य विष्णोः परमपदैकनिष्ठा- रूपमक्तिविच्छेदपरिहाराय तस्मेमप्ररितः सन्‌ म्न्थकरण ्रवृततोऽप्मीत्यभिप्रायः । किं तत्परमपद्‌ं यद्भिष्टवन प्रतिज्ञायत इत्यपेक्षायां तस्य॒ वाचामगोचरत्वादिद्‌ तेदिति निदेष्टुमशक्तेः सत्यज्ञानादिपदरवेदानोषु यथा तदविद्यते तथा रक्षणया तत्स्वरूपं ज्ञापयत्यनृतजडविरोपिरूपमित्यादिपदद्वयेन । अनुतं तयदस्तीति यत्र येनाऽऽत्मना प्रतीतं पत्तदेव तत्र तेनाऽऽत्मना नास्तीति प्रतीतिगोचरः । यथा परोदेश इदमित्युषिख्यमाने रनतमिदमिति प्रतीत स्र्मयानतरे शक्तिरियं न रजतमिति पवप्रतीतविपरीतस्वभावतया गृह्यते तदा तत्न पूवंदष्टमन्तामिति प्रतिद्धं रेके । तेथा च परतिपन्नोषधो निमेधप्रतियोगितया व्यवेहियमाणमनृतमिलय्थः । जडमिति तदभिधीयदे & दीकाषह्वसमेतं- यत्छन्यकहारे स्वविरुक्षणस्वमावे प्रकाश नियमेनाक्क्षते यथा क्सयादि श्विरक्षणस्वमाव पिल्प्रकाश्च खप्रतिबद्धञ्यवहरि क्षते । अनृत च तजड वेत्यनतनडम्‌ । न हि जाल्य. मन॒तत्व व्यभिचरति विकारस्य जडापमना वाचारम्भणत्वश्रवणात्‌ । नाप्यनतत्व जाय व्यभिचरति मिथ्यारनतादेरुक्तनाञ्यलक्षणयोगात्‌ । तथा च बद्धथादिदेहान्तमध्यात्पमावि देव च जड स्वविलक्षणस्वमाववदयत्वात्तथा त्वस्य चाग्रे निरूपयिष्यमाणत्वात्‌ । तथाऽनत चेतच्छुक्तिरनतादिविदागमापापित्वात्‌ । तथा चानूनविरोधिषूप सप्यपदलकष्यम्‌ । सत्यशब्दो ¶ह खाके प्रतीतानुत्वधावपमूतवु शुक्तोदमशादिषु प्रप्तद्धोऽत शुक्ति स्त्या रञ्जु पतया मरीचिका प्त्मत्येवमिद्‌ प््यामद्‌ सत्यमिति शकत्यादिविरेषोपरक्ततयेदम स्यशब्द- वाच्यत्व तत्तद्विरेषाशणेहेन सखस्येण तस्थेवेदम सत्यशब्दलक्ष्यखमिति सिते । सर्ेप्वपि स्यवहियमाणेषु बाद्याध्यास्मिकेष्वर्थवु यद्नुगतमवमाप्तेऽस्त्यस्मीव्यवरूपेण तदेव तत्तदेहादिविशेषित सत्त्यशचव्दवाच्प तदणहेन स्वरूपत पत्यपदलृक्ष्य च वति । ततश्च यद्विकारनातमनृ¶्‌ बाध्यलक्षम तद्विरोधि विरोधनस्वमाव सवु्यूत सन्मात्र यत्तपत्यपदलक्ष्य॒ परम॒ पदमित्यथे । तथा जडक्रिधि- रूप चेतत्परम पदम्‌ । यथा पर्वेषु पुवोक्तायेषु यस्स्फुरणमलगतमवमापते तत्त्तद्थ॑विशे* िबुद्धिवृत्तिविरिष्ट पतञज्ञानशब्दवाच्थ मवति | तदेव तत्तदथाकारवुद्धिवृत्तिविरेषणाशाणे- हेनातगम्यमान प्रकाशमात्रष्वमाव ज्ञानशब्दस्य ठक्ष्य मदति । तदिदसुच्यो- जड कि. रोधिरूपमिति । तथा चानृतनटरूपपरप्चविरेधित्वेन विक्षणस्वमावत्वेन रूप्यते रक्त णया ज्ञाप्यते सलज्ञानपदाम्यामित्यनृतजडविरोधिरूपमिल्ययं । पत्यज्ञानाप्मक प्रम पदमिश्युक्त भवति । यत एवमुद्त लक्षण परमपदुस्वरूपमत इदमेव परमपुरषाधरूपमपील्य ° भिप्रे्य तदिरिनष्टि--अन्तत्रयमलबन्धनदुःखताविरद्धभिति । अन्तत्रयरिर- दधामिति श्रुतिगतानन्तपद्क्ष्यत्व परमदस्योक्तम्‌ । देशत काट्तो वस्तुतश्च यस्यानो निरूप्यते तद्न्तत्रयवत्‌ | यथा घटादि देहादि वाऽन्तत्रयक्त्‌ । अभूत्वा माविषवाद्धूत्वा चामावितात्त.कालतोऽन्तवत्‌ । मूरत॑त्वादे शतोऽप्यन्तवत्‌ । वस्तुतो ऽप्यन्तवदन्योन्याभाव प्रतियोगित्वात्‌ । आकाशरकालदिशामप्यन्तवत््व वस्त्वन्तरकृतपरिच्छदलक्षण प्रतिद्धमेव । देशत काट्तश्चान्तवच तु तेषामुत्पत्तिप्रस्यश्र तिनिरूप्यम्‌ । तथा चेदमेवमन्तवादिति यि- नलगते सत्यज्ञानात्मके व्यवहियते तत्रान्तवतामवधितयाऽनुस्युताकारमन्तविरोधितयाऽ- नन्तपदेन तदेव ॒परमपद्मवकेयत इत्यर्थ । अत्रान्तनिपेधात्मकत्वाद्नन्तत्वस्यान्तत्वस्यान्त पदय्युत्त्ेव तच्युत्पत्तिरवमता प्रतियोगप्रपिद्धिम्यतिरेकेण तदभावे प्रथग््यु्पत्यने प्षणात्‌ । तथा चानन्तपदमन्तवद्रस्तुनिषेष वदस्सवेनिपेधानुगतमवाधं॑सक्षयतीति युक्त मनन्तपदस्य परमपद्ञापकत्वमिति । तथा मख्विरुद्ध चेतत्परमपदम्‌ । मल्शब्दन तस्र तिद्ध यद्वस्तु याथामम्यप्रतीतिप्रतिनन्धङ्र्यथ। पड्ूदिग्धमादश्ादि । तद्विरुद्ध चापगत्‌ मलत्वे ज्यवहियमाण शुद्धामेति प्रप्द्धम्‌ । तथा च परमपदुर्वरूपावमाकप्रपिबन्धङ्‌द्‌- सक्षेषकषारीर्कम्‌ । ७ नादयनिर्वचनीर्याऽवि्ा ‹ अमृतेन हि प्रया ' [ छा० ८।३ । ९] इयाधेनक्श्रु- तिषु प्रमत्मवस्तुय यातस्यावभापतप्तिवन्वकतेन प्रपिद्धा । पिव तस्याशुद्धक्री चेच्या- त्मनि मलक्तप्या हि सयामञ्ुदधो ऽस्मीति प्रत्यक्यदार्थो मन्यतेऽग्रत्तालितिमितर वल्लादि } तथा च॒" शुद्धमपापविद्धम्‌ ' [ इशा० ८] इत्यादिशरतिष्दं क्षाङनादिना सस्छ्तेषु पदरथेष्वयं शुद्धोऽय शुद्ध इति शुद्धपदवाच्यतयाऽवगम्यमानेषु गृहीतन्य॒तन्तिकं सच्छुद्ध ` पदु तततद्धिशेषंरापरित्यागेनानुताविदयादिमररहित परमं पद्‌ विशदयति । तदिदमुच्यते मलविरुद्धमिति। तथा बन्धनविरुद्ध वेतत्परम पदम्‌ । बन्धन टि रगनुकाष्टटेहादि- भिर्निप्रह्ं॒प्रपिद्धम्‌ । तच्वार्थाना खातन््यविघाति । तद्विरुद्धं मुक्तत्वं स्वात्‌ ज्यम्‌ । तदिदमुष्यते--बन्धन विरुद्धमिति । तथा च सृच्यमानगेवत्पादै व्युत्पन्नं । पिमुक्त[ शच ] विमुच्यते › [ कठ० । ५। १] इत्यादिश्रतिगते मुक्तपदं तत्तदथानुगतप्त्चिन्मात्रं परमपदं ठक्षणया बोधयतीति नित्यमुक्तपरमपदभित्य्ैः । तथा दुःखताविरुद्ध चेतत्परमपदम्‌ । घ्र्थे तद्धितः । दु.खविरुदधमेतत्‌ । दुःखविरुद्वं हि सुखमिति रके प्रसिद्ध निरपाधिक्रपरेमास्दम्‌ । तच्च रोके विषयविशेषमोगनिनन्ध= तया नानान्यपदेशास्प्दं भवलयन्नमुखं मानसुख शयनपुखमित्यादिना । तत्न सवत्र सुखमित्यतस्युतं दुःखविरुद्वाकारं तत्तिषयोपरक्तन्तःकरणवृत्तिविशिष्टाकारेण सुखशम्द्‌- वाच्ये विरेषांशपरित्यागेन।नुगतमविशेषमनवाच्छन्नम्‌ ८ आनन्दो जह्य ' [त° ३ । १1 १] इत्यादावानन्दपदेन लक्ष्यत इत्यर्थः । तथा चानृतनडपरिच्छिन्नाशुद्धास्व तन्त्रनिरूपायिपमानास्पदप्रष्च विरो षि पप्यज्ञनानन्तशुद्धसुक्तपरमानन्दखूप वि णोः परम. द्मिति तत्पदटक्षय वस्तु निर्िष्टमिति । अत्र तत्प्रश्चाकारविरोधित्वेन लक्ष्यमाणत्वाहकष्या- कारमेदप्रतीतावपि न तदिमिन्नाकारभरो वा परमार्थनो ऽसतं तदनिरूपणात्‌ । अतः सत्यज्ञा नादिप्दकदम्बनाखण्डेकएसं वस्त्वावेधत्‌ इति तात्पयार्थः । इदानीमुक्तरक्षणपरमपदस्य त्‌।ट- स्थ्यशङ्कं वारयस्तस्य प्त्यगेातत्वं त्वमस्यादवाक्यधिद्ध॒याधातम्यमाह--अति- निकटमिति । ज्ञतुरात्मनोऽतिधनिदितं तस्य स्वरूपत्वपव न तर्य तदित्यथः | अत्र निकमित्युक्ते छृत्तिकोदथे रोदिण्यादिपनिधिवंहप्ामीप्यमात्रमृक्तमित्याशङ्कावारणायाती- युक्त तेन च सनिधान तादातम्यमेवेति सूच्यते । न हयमूतयोः स्वतन्त्रयाः प्रत्यग््रहम णोर्छोकपरिद्ध नैकट्य संभवति । तथा च प्रत्यगम्धवहितस्रूपमवेहार्तिङटशब्दार्थः । ननु कथमविकारिपरभपदस्य कर्तृत्वादिनिकाखदाप्मात्मतेत्यारङ्कयामाह-- अ! ; क्रिय भिति । प्रत्यगमि्नत्वेऽप्यविक्रियं॑छूटस्यमित्यर्थः । न हि प्रत्यगात्मनोऽपि खत क्किरित्वमस्ति पराध्याप्तमन्तरेण त्षमस्तदनिरूपणादिति मावः । एतदुक्तं मवति- मुरारिशब्दनिर्दिष्टः सत्वगुणप्रधानकरारणपायाया विक्षपटक्षणाया प्रपिबिम्बितश्चिद्धातुस्त- द्रदामापताविविक्ततया तत्पदव।च्य ईरो मवति । रनस्तमःप्रषानाविद्यादिपदनिर्दिष्टकार्या. वस्याज्ञान आवरणलक्तणे प्रतिभिम्निनः पत एव विद्धातुस्तद्रतामाप्ताविविक्तया तपदवा < टीक्षादरयसमेत~ श्यो जीवो मवति । तश्नोमयत्र कार्यकारणलक्षणोपाथ्यशषपरित्यामेनाच्विष्यमाण स्वतोऽ- गिक्रिय कृूटत्यपतच्चिदानन्दाद्यात्पकप्रतयग््ह्मरूप परम पद पतिष्यतीति । अत्रानृतजडकिरो> पिरूपमविक्रियमिति च ततदार्थकोटो निविरेषोऽवान्तरवाक्यार्थो दर्सितं । अतिनिकम-" विक्रियमिति च तस्य कूटस्थप्रस्यगात्मभेदो महावाक्यर्थो द्रत । द्वितीयविशेषणेन यथानि्दि्स्येव परमपदस्य परमपरषापत्वमविद्यात(ता)र्यबन्धासपृष्टानवच्छिनपरमानन्दत्वल- क्षण निर्दिष्टमिति श्रोतृपरृस्थड्‌ गतया शाल्नीये विषयप्रयोजने उक्ते वेदितन्ये ॥ १ ॥ सु००-तदेव तत्पदार्थपर “जन्माद्‌' [ १।१।२ ] इत्यादि सूत्रमथतः सक्षिप्य जीवपर प्रथमसु्ा सक्षेप्ु द्वितीय पद्य विंषयोक्तिपरमेव प्रस्ताति- भू न ४ स्वाज्ञानक। व्पतजगतपरमश्वरतव- जीवस्वभेदकटुषीरतभुमभावा । स्वाभाविकस्वमहिमस्थितिरस्तमोहा प्रः ८ _ = नि ज + त्यिचतिर्विजयते धुवनेकंपानिः ॥ २॥ प्रस्यक्चितिरहकारोपलषक्षित जीवचेतन्य त्वपदलक्ष्य सा विजयते सर्वस्मादुपरि तत्पदलक्ष्येऽमेदनैव वर्तत इत्यथः । ननु जीवः ससारीं पर्वाक्तबह्मविलक्षणः कृतोऽस्य तत्पद्ार्थनामेद्‌ दइत्याशङूचाऽऽह-- ् ^ 1, [ग्‌ ग्ड = [9 0 भुवनेकयोनिरिति । यैव हि का्योँपाथिना जीवत्वापेन्ना प्रत्यक्‌चिति, [3 [५ ~ ~ (~ [9 सेवाऽऽमासद्रारा कारणोपाथिस्था सती भुवनेकयोनिर्यश्वर इति न तयोर्भेद इत्यथः, “ अनेन जीयेनाऽऽलमना › [ छा० ६।३।२ | इति श्रुतेः । कथ तहि तस्य दु'खिष्वपरिच्छिन्नत्वादिप्रतिमास हत्य्राऽऽह~ स्वात्तनेति । स्वाभयविषयानादिभावेरूपाज्ञानेन कल्ितो यच्िविधो मेदस्तेन कटुषीकरत आच्छादितो मूमभावः पूर्णानन्दस्वदूपता यस्या इति स्वपदुवाच्योक्ति । तथा चौपाधिको मेद्प्रतिमास इति भाव ।ननु कलुषीकृतबह्ममावा चेत्कथ निरवयव्रह्महपा स्यादित्याशदुचाऽऽह- स्वामाविकेति । स्वामावषिकेऽनागन्तुके स्वे महिनि पणानन्दहू्प स्थित्‌- यस्याः ससारदश्ञायाम(शूपीति दोषः। कल्पिताबह्यत्वेन पारमाथकबह्य- # धनुधिह्वन्तगंतमन्थ ख पुस्नकस्थ । १५क ग दिप" । २ क नन्दुछरू"। सक्षेपशाररकमं । ९ माषस्य नं काऽपि क्षतिरिति भावः) नन्व)ज्ञानममादिस्व्ज्निवस्य बह्ममावं दूषयेदित्यत आाह-भसमेदेति । अज्ञ नस्याऽऽति कत्वेन मिथ्या- स्वन्निष दोष इत्पथः ॥ २॥ अ० 2-- नलु प्रत्यग्रह्मणोमदा्मेषश्चस्य॒परमार्थतात्कथं परम॑पदस्यानृताद्या- त्मकमपन्चविरुद्रपस्याब्चात्मता प्रत्यगेकरप्ता चेति चेत्तत्राऽऽद--स्वाज्ञानक ल्पतेति। यद्रा पत्य्॑ञानादिपदैरनृतादप्िपशचविरुद्धाकार स्वव। च्यप्तत्यत्व।घनुगत प्रत्यगभिन्न परम पद्‌ रक्षणया बोध्यत इति यदुक्त तदयुक्तं वान्पाथक्ष्यारथयोः सवन्धाप्तमवात्‌ । न हि विरुद्धस्वभावयोिनस्तिमिर थः संबन्धो विद्यत । अपतनन्धे च न रुक्ष्यरक्षणमाषं इति चेन्भेवं व्तुतः संव॑न्वामविऽपि यथाकयचित्सन्धोपपततेनोक्तदोषावकाश इयमिप्रत्याऽऽह- स्वाज्ञानकल्पितेति । खशग्देन पूर्वछोकानिरिष्ं परमपद गृह्यते । तैदश्र4 तदि षयं चात्तानं सान्ञानं तेम कलित जगत्काय॑करणततवातरूप्मधिदेषमय्यात्म च तसिि- ख्लगति यदुपागर्मत्वेन निमित्तत्वेन चाहगतं तत्परमे{ शरत्वं ] ्प्रातद्वयात्मके अगत्यह्‌- ममाभिमानतयाऽवुप्रवेशेन व्यवहारयोग्यतापत्तिर्जीवत्र तथा च सखाध्यस्ताना्यज्तानकलि- तानि यानि जगत्परमेश्वात्वजीवत्यान्येतान्येष मेदा विशेषास्तैः कटुषीक्रतो मटिनीकृतो मृममावेो ब्रह्ममावः पूरवोक्तरक्षणो यस्याः प्रत्थक्‌ेतेः सा स्त्राज्ञानकर्तिनगत्परभ्वरत्व+ जीवत्वमेदकटुर्पाक्रितमूमभावा) अत्र मूमशब्दो न भाववचनः [तु ‹ मुमा पप्रप्तादा- दभ्युपदेशात्‌, । ब्दय० १।३। ८] इतपिन्ययिनाखण्डन्रह्मकचन इति विवक्षित्वा भुमभवित्युक्तभिति द्र्टम्यम्‌ । तथा च प्रत्यकूचितिः पूर्व्छोकोक्तपरमपदलक्षणा खाज्ञान- ह्वार जीकेरजगदाकरेण विन्ियमाणा सती निविधस्य भुवनस्य कूर्यकरणतदुषाधि- ससृ्टत्वात्मना भवनधमेकस्य योनिरभिव्यक्तिस्मानमचिष्ठान भूत्वा विजयते स्वत सत्तास्ूरतेभदसेनातु7तोत्कपण से महिम्नि वतत इति योजना । जगजीरेशरत्वानाम- ज्ञानकासितत्वमुत्तरत्र स्पष्टी भविष्यति । एवं पतति प्रपश्चस्य परमाथैत्वामावात्तार्यकार- णोगधिमन्तरेण स्वतो जीवेश्वरमेदामवाच्च न प्रथमचोद्यघ्याथवत्ता । तथा यथोक्तप्रपश्चप्य स्वाविदयाद्वारा कारणत्वेनाचगात्परमपदस्थ वाच्यार्थतनन्पे स्ति लष्यत्वोपपत्तिपीयममि चोद्यं निरवकाशीक्ृतमेव । नन्व स्वागिद्याद्रारा विक्रियमाणायःः प्रत्यकुचितः कथम- विक्रियत्वमुक्तं सगच्छत इति तत्राऽऽह--स्वामाविकस्वमहिम स्थितिरिति । स्वामाविकोऽन्यानधीनो यो महिमा कूटस्थप्तसिदानन्दलक्षणस्तस्मिनेव स्थितिप्वल्यानं यस्याः स्ता । तथा ‹ पत॒ भगवः कल्िन््रतिठिति इतिं खे महिन्नि ” क [छाम ७। २४९] इतिश्रुतेः। तथा च करेतपपश्चाश्रयत्तेन मापतमानमि # 1 ~~~ १क.ग, न्नेष दो° | १० ठो राद्रयसमेतं- परमपद स्वमावत सदा कृटस्थमेवेव्यथं 1 नन्वविद्यावत॒कृटस्यत्व॒किरेद्धमव्धियाः स्वाश्रयविकरारहेतुत्वारित्यत आह--अस्तमोटे ति । परमाथतो निरस्तमोहा माहश्चब्द" वाच्याज्ञानस्य सूर्य दिविन्धपारकितान्धकारषदव्तुत्वात्‌ । न द्यारोपितिनावस्तुमूतेनं परमाथवस्तुस्वभावो विह-यत इत्यथ, । तस्मास्सवाज्ञानकष्ितकासकारणानुगतखामात्ता- भिनिक्ताकारण त्वतत्पदवाच्य तदुःपत्तिरिथतिख्याववितया तदवस्थाप्ताितया च पच्च द्ूरणानामम।१।यिसप्रकाशस्वभावात्मना लक्ष्य च भवति प्र्याकिचतिश्चन्दनिष्छि (व विप्णो परम पदमिति न किंचिदनैपपन्नामिहेति भाव ॥ २1 सु० ठी०-एव विधेयत्वेनाभ्यहित तत्पदाधमुपन्यस्यादेश्य च त्प- दुर्थमुक्तवा प्रयोजनीमूतस्मन्वयवाक्याथविवक्षया पद्यमुत्थापयति-- भ्रत्यक्परमाणकमसत्यपराक्प्रभेद प्रक्षाणकारणविकाररिभागमेकम्‌ । चेतन्यमाज्रपरमाथनिजस्वभाव प्रत्यश्चमच्युतमह प्रणतोऽस्मि नव्यम्‌ ॥ ३॥ प्रत्यकं माणफ्रमिति । प्रत्यञ्चमच्युत प्रष्यगमिन्नभित्पथ, 1 निस्य प्रणतोऽस्मि निरन्तर प्रपन्नोऽस्मि | तस्य प्रपात्तिमाचलमभ्यत्वात्‌ । तदुक्त “मामेव ये प्रपद्यन्ते ` [मरगी ०७1१४] इति । तच्च कथ प्रपन्न प्रपदनीयामेद्‌ इत्याशङ्य निष्करशोपापिषयेनेष्याह-पलश्चमिते । प्रतीपम- प्वतीति प्रत्यक्त्वपद्टक्ष्य जीव सखेतन्यम्‌ | अच्युतमिति । स्वररूपादुप्रच्युतं तत्पदलक्ष्य बह्यचैतन्यम्‌ । तयो ` सामानापिकरण्यात्सोऽय पुमानेतिवदसख ण्डेकरस चिन्माच वाक्याथ । तदृवाचिखानिवत्ता प्रकाक्ञमानमानन्दंक- रस परमप्रयोजनम्‌ । नल प्रमात्प्रभाणाद्राप्वेद्यक्रस्वादसण्डकरस कुतः सिध्येद्‌त आह--परप्यक्ममाणफमिति । वाक्योत्थवष्याकारवुस्य मिष्य प्रत्य गेव प्रमाण यस्पेत्यथं, । कथ पन, सद्रयस्य प्रत्मचोऽद्रयवबह्मक्यमित्य- चाऽऽह--अप्त्येति । परस्मिञज्ञातेऽश्चतीति परागटश्यप्रपश्चोऽस्त्यः पराग्रपबुद्ध) न्दियादिमेहो यस्य) त्न नास्य वस्तुत, सष्यत्वमिति भाव । ननु तत्पदानस्यापि बियद्‌ादिविकारव्वास्कथमद्वुयत्वामेष्य- च्राऽऽह--परक्षीगेति । प्रक्षीणो ज्ञानवापितो मायाका्ञादिकारणमिकार" दिभागे यस्थति । पदार्थष्रय सशेध्य वाक्यार्थमाह-एकमिति । अदि. १क ग ण्पद्नी। रकं ग॒ भ्मान्धात्सोः\ शफ ग॒ °्मानन्दे°। संक्षपशशारीरकम्‌ \ ११ मयं चिन्माचमित्यथः । मसु सामानन्दाययपुनरुक्तशब्डाख्येयत्वात्कथमे- करसतेत्यजाऽऽहु-वेतन्येति। जडविरोधित्वा दिनिमित्तमेदादाचार्या मातुल इतिवद्नेकशब्दप्रव॒त्तिर्वस्तुतश्चतन्यमाच्रभव पारमार्थिको निजस्वमावां यस्येत्येताह शं त दिव्य थः । वक्ष्यते हि--'आद५५३ नाणुमाजोऽपि मेहः" इत्यादिना ॥ ६ ॥ अटौ ०-नन्वेवमप्यनुष्पत्तिहेरयते यतो जगजीवेधरदेरमद्याकसितले प्रमातुप्रभ- णङ्ास्रदेरपि तथात्वान्पिध्यात्वे ति कथ तेभ्यः परमपदमतिरपपद्यत इति तत्राऽऽह-प्रस्य- कप्रमाणकामि ति । अतरद्‌ म्रानरष्टभ्यः कि प्रमाऽ देरसत्यत्वे ततः १रमप्दसिद्धिन मवता- त्युच्यते ॐ वा भवन्त्यपि स्ता वास्तव न. वतीति । आयेऽपि स्वष्पर्कूर्तिलक्षणापिद्धित भवेदिदाप्रातिबन्धनिवत्तिहपा मेति त्न नाऽऽ इत्याह -प्रव्यक्प्रमाणकामिति । प्रत्यगिति सवन्तिरं चित्पदानन्दरूपमात्मत्तमुच्तते । तदेव प्रमाया(ण) प्रमा प्रमितियस्याच्युतस्य प्रमपदाख्यस्य स्र प्रत्यक्प्रमाणकस्तमिति पिप्रहः । स्वा = दिशेष- णाना प्रत्यश्चमच्युतमित्यनन रिरेप्येण संबन्धः । तस्य सवरूपरफुरणं प्रप न प्रमात्राच. पेक्षा नित्यसवप्रकाशचेतन्यषूपत्वादिति भावः । द्वितीयं प्राह --असत्यपराक्ममेद्‌- भिति । पराभिति चेतन्यभास्य च्दयुच्यते । न स्त्यः पराक्रमेद्‌) ऽवि्यातत्कार्थरूप्ब- न्धरक्षणो यसिमिन्त तथा तम्‌ । तथा चाऽऽवरणपक्षप। विद्यानिवृत्िरूपफरस्यापे यक्षानुरूपो बटिरिति न्यायेनावास्तवनिवृ्ति्पस्याप्यवास्तवत्वान्न तत्र पारमाथकप्रमात्राद्ेक्तेति` मावः यद्रा, अप्त्य आपोपितः परागर्थः प्रभिद्यते विदयते गिनदयत्यसिमिचत्यप्त्यपराक््र- मेदस्तभिति निग्रहः | तथा च प्रमाणबृच्या नध्यमानः परगर्थो यदात्मतया पिटीयते त्स्याच्युतस्य बाधाबयितया बाधविषयत्वाभावादततत्यप्रमाणनाधिताप्तत्यप्रपञ्चधिष्टानतया सत्यर्येकऽऽत्मन, सिद्धिरिति मावः । एयेन चरमः पक्षऽपि प्रतिन्ति्ठो २दितव्यः। एतदुक्तं मवति--खरूपप्य नित्यतिद्धतया<न्यानेक्षत्वान्न तत्र प्रमाणमपेद्यत इति प्रमात्रादिक्मस्तवत्वावास्तवत्वचिन्ता तत्र॒ निराथकरा। यद्प्यारोपितनन्धनिवृत्तिफरप्रमायां प्मात्रायपेक्षाऽस्ति तभाऽपि न प्रमात्वं प्रमाच्ादेरपक्ष्यते खरूपतो मिथ्यामूतादमि प्रतिबिम्बवष्यदिः सत्यार्थप्रमिल्युदयदक्ञनात्‌ । तथा च प्रमात्रादनामेवाध्यतललक्षभं परमार्थत्वमप्रयोनकमुक्तवयभिच। सद्थक्रिया कारत्वेन सत्यत्व तु प्रमात्रादिष्वपि न हीयत्‌ इति कलिपतप्रपशचद्रारकपरमपदकतिद्धनाचिपपच्च फिमिदिति | किच परमपदस्य न साक्षापप्रमा- प्रविषयत्वयोग्यताऽप्ति तद्रारभूतधमो मावाद्तौऽपि न तत्खहूपातद्धेः प्रमाणापत्यमिप्रत्य विरिनष्टि--प्रक्षीणकारणविकारविमामामिति | प्रकर्षेण क्षीणे नित्यनिवृत्तः कारणल्वविकारत्वभेदो यसमिन्यस्िन्कारणत्वं॑वा कार्यत्वं वा कदाऽपि नारतीत्यर्थः | न हि निर्षुमके वस्तुनि प्रपणप्वृत्तिरह्ि षम्य कयाऽपि व्यकेक्षया कार्यकारणमव, १२ ठटीकाद्रयसमेत- न्‌ व्यमिचर्‌1ति सूपादिरूपकाथधमहाने परमफदे प्रलक्षप्रवत्तस्योगाततद्रव्याप्यादिमूल्क स्यातुमानायापत््यदिरप्ठतमवात्सामान्यते। चष्टाहमातस्य च प्रमाणतिद्धे समावनाहेतुतेऽगि स्वतो वस्वुतत्वनिश्यायक्रप्यानुषपते ₹ब्दप्य च षष्ठीना्तगुणक्रियादिरिहिते प्रवृ्पप्तभ वन्न परमपदस्य प्ाक्षाल्मणाणमिषयत्वमनति तथाऽपि कथचिद्ु्षणयोपनिषुद्र केस्तसस्वरूप सवेद्यन ईपि माव । तथा च श्रृतय “ अन्यदेव तद्विदितादथो अविदिताद्वि? [ केर १।३ ] ' अदाव्दमस्प मरूप५ग्थय्‌ तथाऽर्‌५ नित्यमगन्धवच्च यन्‌ › [ कटो १। ९] १९५ ] ‹ अयत्रास्माल्छरताकृतात्त्‌ › { कठ ९।२॥। ६४] इ्या्या । उक्त विद्षणमेव विशेषणान्तरण स्राधयति--एकधिति । ‹ एकरमवद्धितीयम्‌ ` [ छा० ६।२)} १] इतिश्रुरेकरूपाभित्यथ । न दयकरमेकष्य वस्तु परिणमते आरभते कान वा सहन्यते परमाथत इति न तत्कारण कस्यापि मवत्याकाशादेस्तथाविधस्य कारणवा- दक्च॑न{] । नाप्यकमे ररूप कचिनश्चिति सहत ॒वोपरञ्यमरल्यत = कटस्थासङ्गानवयवा- द्वितीयचिदालसनो न कायताऽपीति न काथकारणभ्यवो वास्तवोऽम्तीति भाव । ननु कथमकत्वम्करूप्व चास्य पि्येत्तदनृनाद्यथविरे पाकाराणामनेकेषामस्मिनपतमवादित्यत आदह--चैतन्यमात्रपरमाथानिजस्वभा वामेति । पेतन्यख्भावमित्युक्त मावान्तर- योगेऽप्यविरोध इति शङ्कायासुत मजेत । ^ विज्ञानघन एव › [ बरु० २।४। १९] इति श्रुतम चेतन्यस्य धर्मत्व ध्मन्तरयोगो वारस्तीत्थथं । चेतन्थमात्रमेव निजमप्ताषाः रण॒ हूष्मरङति तथोक्त । एतेन कार्यधर्मदहादिवशिष्टय चैतन्यस्य निररतम्‌ । अकार्यरूपाज्ञान्धमेकत्वग्यवच्डरेदाय परमा्यति विशेषणम । सजावीयविजातीयस्वगतधरम भेदराहितमखण्डूपमिव्यथं । अोऽनृतादौना व्यावत्याकाराणा मेदादनेके शब्दैर्न शञेऽपि नोपादेयवस्तुतस िरेषोऽस्ति प्रतिपत्युपयमात्रप्वेन = कस्पित्त्वाव्यावृत्तरिति भाव । एवं प्रथमनछोकाथमुपपादितमुषपह्रस्तत्र नमस्कारखू१¶ मङ्जलकरणमनुवतंयति-- प्रत्यश्चमच्युतमह प्रणतोऽस्मि नित्यभिति । अच्युतमप्र्ुतैकस्वभाव विष्णो परमपद प्रलयश्च प्रयगालारिन्न (त्य सदाऽह प्रमतोऽस्मि वेद्धिष्य॒ एव वाङ्न क्ाय- प्रणिधान विधाय स्थित।ऽम्मीत्य्थं ॥ ३ ॥ सु० टी०-अथ विषयप्रयोजनयो शाखसवन्धं विवश्चुस्तुतीयसूचार्थं सक्षिषन्ब्रह्मणों वदोपाद्नष्वं बह्मणि श्रते. प्रामाण्ये च दर्शयितुं तदात्मिका काग्दवी नमस्करोति-~ ओहततिकी शक्तिरगोषवस्तुपरकाशने का्यवशेन यस्याः । विज्ञायते विश्वषिवतैरेतोनंमामि ता वाचमचिन्त्यशक्तिम्‌॥ ४॥ जौत्पक्तकीति ॥\ अन हेतोरिति प्रक्रतिपश्चमी विभ्वविषत- स्यातत्वतोऽन्यधाःमावस्य हेतू मूताद्हस्णः सकाशादुत्पन्ना ता त्रयीङप( सक्षेयशारीरकम्‌ । १३ धां नमामीत्य५ः। (अस्य महतो मृतस्य निःश्वसितमेत्यहग्वेद्‌ः ' [बह ०२ ४।१०] इत्यादिश्रुतेः । का एुनरसावित्ययेक्षायामाह-पस्या[ इति] अशे- पवस्तुप्रकाशने कोऽथः रषः पराथ) अपरार्थसर्वप्रधानभूतचिद्‌ात्मवस्तु- प्रकाशन ओत्पत्तिरी स्वामाविकाःनपत कूचिमा शक्तिः प्रतिपादकः त्वरूपः संबन्धो वैदिकप्रमारूपकाय लिङ्केन प्रमीयत इत्यथः । यद्रा हेतो- रिति षष्ठचन्तं वाचो विरोषणम्‌ । ^ एत इति वें प्रजापतिर्दुवानसुजत ` इति श्रुतेः, ‹ वेदशब्द्भ्य एवादो ` इत्यादिस्मृतेः, / शब्द्‌ इति चेश्नातः प्र०' [ बह्म १। ३ । २८] इस्यादिसुचाचच सृषटेर्वेद- परवकत्वसिद्धेः । नन्ववाग्मोचरवह्मप्रकाङने कथं वाचः शक्तिरित्या- शदुश्य विक्िन ्ि-- अचिन्लशक्तिमिति । षड्िधतात्पय लिङ्घोपच्ंहिताया उपनिषदो मागलक्षणया बह्मथोधनसामथ्यमटोकिकमित्य्थः । तदेवं वेदस्य शशाख्रविषयबह्मणा सबन्येऽभिहिते सुतरां तद्वि चारात्कङ्ान्नस्य ष उक्तो मवति. प्रयाजनेन सहोपायोपेयमावः स्पष्ट एव ॥ ४ ॥ अ० ध०-तदेवं तरिभिः षेः परतच्वानुप्तानात्मकमङ्गलाचरणन्याजन वेदान्तशाद्धीमे विषयप्रयोजने निरि इदानी मुक्तलक्षणे वस्तुतत्वे प्रवतेमानाना वेदान्ताना प्रामाप्यं स्तभावय न्वेदापिकरां वाग्देवता नमस्यति-ओत्पत्तिकी शक्तिरिति । तां वाच नमाभीत्यन्रयः तस्था नमस्कार्यत्वे हेतु सूचयता शिनाै-अ विन्त्यक्षाक्ति मि ति । अटोकिकल्वादत- कर्थाऽस्याः श्षक्तिरित्यथ॑ः । तन्छब्दपिक्षितं यच्छब्दं परयन्नचिन्तयश्च किष्वमस्याः साधयति ओत्त) ति । य्या वाचोऽरोषवस्ुप्रकारान ओत्पत्तिको शक्तिः कार्यवशेन विज्ञायत इति संवन्धः । यस्या वाचो निर्वरेषवस्तुप्रतिभदन ओंत्पत्िकयुत्पत्ति्िद्धा सहेव न कृतिमा क्रेनचि्सकेतिता शक्तिः सामथ्यं कायवरोनाङोकिकदेवताधर्स्व्गपरत्रहमप्र्यये त्मदक- कार्षरि्धेन विज्ञायते तामिलर्थः । यद्वाऽरेषवस्तु परं बह्म सर्व॑स्याऽऽत्मत्वादमिष्ठान- प्वास्ब तस्य प्रकाशन रक्षणावृ्या ज्ञापन तत्र सहजा शक्तिः कायवरोन सरपप्रमाणामो- चराप्रमेवस्वमाषषरतत्वरपूतिरूपकायङिङ्धन विज्ञायत इत्यथः । तादशं सामध्यैमस्याः संभावयति- विभ्वा वितहै तो रिति । ईशस्य विश्वाकारनिवे हेतुः सष्टग्ा्थपपे- निमित्तकारणं तदरपाया इत्यध; । इधरो हि सृष्टिकाले प्राङ्‌ स्वातमन्येकी मूता भथमनिः- धासूतां स्वा्भरथिता श्ुतिमुपरम्य तत्परकाशितमथनातं सृजतीति स्थितिः । तथा च ब्न्वः- "एते असूपरमिन्दवस्तिरः पमित्रमादावः। विश्वाम्यामि सौभगा ” [ ऋ० प्त अर ७।श०१।ब० १४ ]इति। ब्राह्मण चास्य पठ्यते-एत इति वे भ्रनापतिर्दवानपूनताूम्र- मिति मञुषयानिन्दष इति न्तुः पवित्रमिति सहानाशव इति सोतं दिशानीति राज्ञः १४ टीकाद्रयसमेत- ममित्नोमगे्न्या प्रजा इति । तथा च पेदस्य साथोषप्ताम््यस्य सहजलायुक्तं तस्य परमपदतस्से निरपेक्ष निरपवाद च प्रामाण्यमिल्यथ ॥ ४॥ सु० टी०~अथ निगंणविषयनिखिलक्ारीरककशाखसक्षप विकीपु स्तत्समोपिप्रचयप्रद्यूहप्रशमाय विघ्नेर पूजयति- परम्भाः एलिनः परसन्नहृद्यो यश्े्तिरश्वामपि नो चेदिश्वसृजोऽप्यलं विफुटतामायान््युपायोयमाः । विश्वेश्वय॑मतो निरडकुशमकयस्येव विश्वप्रभोः हने *+ क. क भ [4 =, क = श साऽय ववश्वाहत्‌ रतो विजयते शव्रश्वरो [वश्वरूत्‌ ॥ “॥ प्रास्मा इति । विघ्रानामीभ्वरोऽपिष्ठाता विजयते सव॑स्माहू- परि वरत॑तामित्यथेः । ननु विघ्नरवियाताथमन्य एव किं न पूज्यत हव्य चाऽऽह--बिधक्ृदिति । यतः स एव विश्व्र द्विघ्रकरणतान्नेरासाभ्या निय- हानुगरहस्वातन्ञयास्सधं तदधीनमिस्यथः । कुतस्तर्हि तपणतानामपि विश्वो हर्यत इति चेत्त्राऽऽह-- विश्वहिते रत इति। स तु सर्वा हितकरदेवः केषाचिद्िप्न(वा्तिस् दोपप्राबल्यात्तद्धक्तिहीनप्वाद्रेत्यथं । स्वातन्ञ्य- मेवास्य प्रकटयति-प्रप्नेति। यः प्रसन्नहृदयश्चेत्तदा तिरश्चामपि स्॒ीवा- दाना कियत देवमनुष्याणामभिमतप्रारम्मा' फलन्व्येवेत्यथः । एवमन- वितो विघ्रकर इत्यादि स्मृत्यर्थोऽपि तत्र प्रसिद्ध इव्याह-नो चेदिति। यो न वेत्पसन्नस्तदा प्रजापतरपि किमुतास्मदादीनामुधाया' प्रारम्माः सम- न्तदे फएट्यमायान्तीव्यर्थः; । स्मयते हि बह्मणोऽपि वत्सष्हरणादावभि- मतमङ्ः । स्वातन्छ्यमुपसहरति--विधेशववमिति ॥ ५ ॥ प अ० टी°-तदेव मङ्गराचरणद्वारा खम्रन्थे शालीयविपयप्रयोमनतत्प्रमाणानि समान्य. दानी तत्र निनन्रोत्सारणाय महागणपतिं पूजयन््तोति-प्रारम्माः फलिन इति। सोऽय विचचश्वरो विजयते सर्वोत्कषेण वर्तत इति स्बन्ध । विलक्षणो विश्वङद्विश्वस्य कती तप्कतुणा प्रनापतीना विन्नापहरणाद्रा विश्वकतेत्यथं । न हि भचोष्ष्टानामभिमतकयं सिध्यति तदपसम॑निवर्तिश्च न गणपत्यटप्रह विनेति युक्तमस्य विश्वक्त्वमित्युप्पादयनि- प्ारम्मा इति पृबापन । स्षटोऽस्या्थं । यत एवमतो यस्यैव विश्प्रमोर्विधस्मि- न्सवतन्त्रस्य विधेश्वयै सर्वेधरत्व निरङ्ुशमनिवारितममृदिति ज्ञायत इति शेष । नह निरङकरो्वथवानस्मान्न गणायेष्यतीति कथमेतदरुप्रणेनस्मदिष्टपिद्धिरिति तत्राऽह-- न १क “मापि प्रपञचयन्प्रत्य्‌°। २ ख, सुखदो । ख यायारम्भा । संक्चेपकषारीरकम्‌ । १५ विश्वहिते रक हति । रथमेव विश्वप्य सर्वस्य कर्ृव्गत्य हिते कार्यप्रतिद्धययै रतः प्रवृत्तः । तत्र धघतपरा्तिः प्राणिनां स्वदोपव्शदिव मवति । साऽपि तद््ार्थनायां नं मवतीति पपूञ्य इत्यथः ॥ ५ ॥ सु° टी दाखरार्थधीप्रतिबन्धक्रबुद्धिमलक्षालनायाऽऽदी परमगुरं व्यासं खपकेण स्तोति-- वागिस्तरा यस्य बृहत्तरङ्गा वेलातटं वस्तुनि तच्बोषः ॥ रत्नानि तर्कप्रस्रमक।राः पुनाता व्यासपयोनिधिर्नः ॥ & ॥ वाग्विरतरा इति । ध्यास एव पयोनिधिमहस्वपावनखगम्मी- रत्वसाम्यात्‌। अती नः पुनातु चित्तमलक्षालनेनानुगरह्नणातु । यस्य व्थां- सन्येव।चः सहम्रकशाखादिरूषाः । प्रतिशाखं लक्षचतुर्थाशत्वाद्िस्तरास्त एष बृहत्तरङ्गा ्यासान्येरुत्थाय तरङ्गवक्करमेण शिष्याणां भोः संबध्य तदी यवस्तुतस्वबोधाख्यवेलापर्यन्तगामित्व द्रा गििस्तरस्पै च तच्वबोधा- वसानत्वासस एव वेलातटः । तच्वंपदा्थश्ञोधनवाक्वकषमिणया दि ये तक्राणां प्रसरास्त एव रतनान्युपादेयतनव्यञकताद्सिाम्यादि. स्यथः ॥६॥ अ० ठी०-हृदानीं ' य्य दमे परा भक्तिर्या दमे तथा गुरौ । तस्थेते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः › [श्च ६।२३] इति श्रुतिमाध्निलय पिद्यारम्मे देवताम। विधाय गुरुमक्ति विदधानः प्रथमं सगुरु श्ञाख्प्रगेतार्‌ श्रविद्न्यापं पतमुद्रात्मना रूपय नप्राथयते--वाग्विस्तरा इति । अपो भ्याप्तप्योनिधिरनोऽप्मन्पुनातु पकित्रियतु खड्‌. तश्चाखाथज्ञ.नप्रदानेन पावयवित्यथेः । प्राषनायां लोट्‌ । वागिस्तरा वेदान्ताथै्याख्या- नविषया यस्य व्याप्यो निषेबृहत्तरङ्गा अन्येरवारणीयभ्रचाराः । तेषा तरङ्गाणामिवो- परम्यानं वेलातटं वस्तुनि परमात्मविषय तक्त्वबोधो यथार्यघ्वरूपबोधस्ततचरैव वाग्विस्तराः प्रशाम्यन्ति नान्यत्रेवयर्थः । न केवलमुपदेशमुलेनैव भ्याख्यावाक्थाना तसवावनोधपर्यन्तः प्रचारः फिं तु तदर्थभ्यवस्यापनत््तिपक्षनिराकरणप्रमथेयुकत्युपतरहितानामित्यमिप्रलयाऽऽइ* रत्नानी ति । पद्दरयररिशेधने वाक्यःथनिणेये तदुपयुक्तप्रमाणायरये च ये तर्का स्तेषां प्रपर प्र्रणं प्रसोगास्तत्र ये प्रकारा मेदास्तान्यस्य रशनानि रत्नवद्थाभिव्यज्ञक- तादुरमत्वाच्चत्यभः ॥ ६ ॥ १ क, व्यासस्येष वाचः । २क,ग, दाविस्त° , 8 क. ग, स्य वयोबोः । १६ टीकाद्रयसभतं- नि, छु टी ०-अथ संस्रदायप्रवतंक माष्यक्रत नमरति-- & वक्तारमासाय यमेव निव्या सरस्वती स्वार्थसमन्विताऽऽसीत्‌ ॥ निरस्तदुस्तकंकटड कपड का नमामि तं शंकरमर्चिताङ्पिम्‌ ॥७॥ धक्तारमिति । तं हकरं सर्वजगतां मङ्गलकरमीशाश्च वा मुनि नमामि ध्य" शकरोऽसौ मवितास ईशः इति सरणात्‌ । अआविताड्तरि- मीशाङ्ञखसप्रदायप्रवतकव्वा दिभिजंगत्पूजितपाद्पद्ममित्य्थः । नित्या सरस्वतो चरयालक्षणा य वक्तार ध्यारूयातारमासाद्य तात्पर्यविषयीभूत स्वाथंसमन्वयसपन्नाऽऽसी दित्यथः । एवकारेण मत्प्रपञ्चमास्करादीन्‌ व्यव च्छिनत्ति ( % तेषा बाधितर्विरुद्धाथंवक्ततया श्रुत्यमिमतार्थव्या- ख्यातुत्वामावात्‌ । ननु नित्यायाः श्रुतेर्नित्य एव ) स्वार्थसमन्वयः कि तच्ाऽऽचायस्य करस्यमिति नेष्याह-- निरस्तेति । तेन हि निरस्ता निमू- लिता दु विरुद्धाथविषया ये तकास्त एव कलङ्क दुरपनेयतात्त एव ष्व पद्ुस्तेषु लयानामुत्थानाशक्तेस्ते यस्यास्तथा ख प्रतिवन्धानिरास एव तत्रास्य व्यापार इति मावः ॥ ७॥ अ० ४० सूत्रकार पूजयित्वा तद्धाष्यकारमावचर्यं नमस्करोति-वक्तारमिति । नित्या वेदलक्षणा सरस्वती यमेय वक्तार खव्यास्यातारमासाय्य प्राप्य तेन'व्यास्यायमना स्वापे्तमन्िता स्वाभिमरताथयुक्ताऽऽ्ीदमून्‌ । कथयमृन। सी निर्स्तदुस्तक्करङ्पड़ा दु्तके¡ऽहेतु रुप्रतितस्तकं सत एव कलङ्को टाल्ठन माङि.य तदृक्षण पङ्का निरस्तो यम्या सा तथाक्ता दुस्तकानिरापेन व्याल्यायमनिष्यथ । त दाकर राकराचायमार्पिताउर्र ब्रहमभ्ािमि पू[जितचरण नमा्ीत्य्थं ॥ ७ ॥ सु° ठटी०-अथ साक्षाद्ुरुमाराघयति~- ॥ = 4 यदी यस्पकंमवाप्य केवर्ट € € वय कताथ रनरवदयकतियः । द्‌ [न क जगत्स ते तारितशिष्यपदक्तथा ~, न~ जयान्त दवश्वरपाद्रणवः ॥ < ॥ ^ ५ किन वीप [ म म + . यदुपरति } ते देवेश्वरपाद्रेणवो जयन्ति । येषां कवठ सप. कमाचमेव प्राप्य वय क्रृताथीः ! कथमिति चेतो जगत्छु तारिताः ~~~ # धनुश्वहवन्ततमरन्थ ख पुर्तषए़स्य + संक्षेपशारीरकम्‌ ॥ १७ (1 शिष्यपङ्कवो येरेवंभूतास्तेऽत एव निरवध्यकीर्तयो निर्दोषत्वेन स्वाता इत्पथः । नतु वं निरवद्यकोतय इति योज्यं गुरुप्रशसाया एव प्रकरुदतात्‌ ॥ €< ॥ अ० 2०--इदानी पाक्षात्छगुरु स्रेधराचार्यमभिपृजयति - यदी यसं पकमिति । ते देवेश्वरपादरेणवो जगत्सु सप्ारमण्डले जयन्तीति योजना । विजयग्रङ्ारमव वदन्पादणु- न्विशिनशि-तारितश्शेष्यपङ्कय इति । तारिताः सपारतमुद्रल्य। परं पार मिष्णोः परमं पद्‌ ब्रह्यविघ्यपेत।रोपणेन प्रापिताः शिष्यररम्पत यैस्ते तथा । ते क इत्थपे्ायामाह-- यदीयेति । येषा पाद्रेणुना केषं निमिततोदेशं किना स्पकंमवाप्प निरव्यकीत्यः सत्सु विख्यातपत्कार्तयः सन्तः कृतार्थः वय जातास्त इत्यन्वयः । यषा गुरूणा चरणरजपताम- प्येवविधः प्रमावस्तेषा महिमा केन वभयितु शक्थन इति भावः \ ८ ॥ सु दी०--गुरुपरशेसार्थोपात्तस्वकतमर्थत्रवणनादासमन ओद्धवय प्रप्तमपकरोति- गुरु चरणसराजसंनिधाना- दपि वयमस्य गुणेकटेशभाजः । अपि महति जलार्णवे निमभ्राः सटिलमुपाददते मितं हि मीनाः ॥ २॥ गुरुचरणति । यद्यपि गुरोगंणार्णवस्य चरणसरोजयोः संनिधानं शणगणप्रमवम्‌मिस्तथाऽपि वयं क्ुद्रास्तटेशमजनेनाऽपि क्रताथां इव्यर्थः । चरणयोः सरोजववरूपकं गणस चारसूचना्थ॑म्‌ । अच च गुरो. गुणघ।हल्ये परोपकारित्वे स्वस्य ततोऽल्पत्वे तन्निवासात्तहुणटेश्ञा- चाप्त्या क्रताथत्वे चानुहृप हष्टान्तमाह-- अपीति । यथा मीना महा- णंवे म्माः कात्स्पथन तत्संबद्धा अपि सस्याल्पत्वान्मितमेवोपयुखत इत्यथः ॥ ९॥ अ० ठी०--षयं कृतार्था निरवद्यङ्गरतय हइृत्युक्तवता गुरोः प्रभ वकथनमिपेणाऽऽत्म- श्छपरेवामिष्यञ्ितेति मवेत्कस्य चिन्मतिः सा मा मृदिति मन्वानः स्वस्य कृताथैत्वाद्युक्तर - मिप्राय भरकटयन्पुनरषि गुर रुत्कषमाविष्करोति- गुरु चरणेति । गुरोश्वरणकमप्तनिधा- नाततद्रनःततपकद्रिय न तदीयप्त्वुणमाजो येनाऽऽत्मान श्ाघरप्रेपह्यपि त्वस्य गुरोगुंणगणा- १ ख, प्रस २१, ग, शजञध्याप्समा। १८ टीकाष्यसमेतं~ गाधस्य महागुणाना मध्य एकष्य लेशमशमात्र मजामोऽते नासमद्रबनमात्मस्तुतिपर रं तु गस्गणमाहाप्स्यस्यापनपरमित्यभिप्रय । तत्र गुणा गुणपराग्रा -येऽनुप्राहकतवे च स्वास- नश्च तदयक्षवाऽलयतव गुरौ नित्यव(्ितया तद्रणटशमननेन छृताप्रलव च दृष्टान्तमाह" अपि महतीति । स्ष्टोऽम ॥९५ (क सु° टी०--इत्थमल्पप्रज्ञस्य क्र ते यन्धनिर्माणसामश्यमिति पनः प्रसक्त दोप पूर्ववाक्पस्यानोद्धत्यमाच्रपरतया परिहरति- शक्तो गरोश्चरणयोनिंकटे निवासा- न्नारायणस्मरणतश्च निरन्तरायः। शारीरकाथविषयावगतिप्रधान सक्षेपतः प्रकरण करवाणि हृष्यन्‌ ॥ १० ॥ शक्त इति । यत. ब्रद्धारद्धगुरुचरणसनिकषाद्हमतीव शक्ताऽत एव प्रकरण करवाणीति योज्यम्‌ । तथाऽपि प्रारिप्सितस्य गुरु त्वेन विश्रबाहुल्या-कथ निवांह इत्याश्ञड्‌क्याऽऽह-- नारायणेति । बह्माप्मै- क्यभावनात इत्य ५ । गुरोनारःयणस्मरणतश्चेति चाथ, । निरन्नरायो निर्विघ्न (तस्यहन देवाश्च नाभूत्या इशते' [बृह० १।४।१०] इति श्रुतेः । ननु । ‹ शाखेकदेका्व द्ध शाखक्रायान्तरे स्थितम्‌ । प्राहु प्रकरण नाम ्रन्थमेद्‌ विपश्चित" ` ॥ इतिलक्षणात्‌ 1 कस्य शाखस्य कनेकदेशे क्र कार्यान्तरे सबद्धमि- दमित्यत्राऽश्ह-श्ारीरकेति । शरीरे भव शारीरो जीवस्त बह्मत्वन कायति बोधयतीति शारीरक शाक्रे तस्याथ प्रयोजन विषयश्च यद्वह्याल्भेक्य तत्माक्षात्कारः प्रथानपुदेर५ यस्य तत्तथा शाख हि विचारपराधान्यादवगति गर्भाक्रित्य प्रवृत्तमिद त्ववगतिप्राधान्पनेवेति स्फुट कार्यान्तरमिति मावः । एकदेशस्बन्धमाह--प्क्षत इति । निर्गुंण- विद्यामाचसक्षपेणेत्यथः । ‹ शुशरूषाश्रवण चैव ग्रहण धारण तथा। ऊहापोहोत्थषिज्ञान तच्वज्ञष्न च धीगुण ॥ हप्येतत्स्पत्या हृष्यर्नित्य्थ, ॥ १० ॥ सक्चिपश्ारोरकम्‌ । १९ अ० टी०--नन्वतत्यपृणस्वात्तव कथं॑ग्रन्थकरणप्तामभ्य॑ कथं चित्तामर्थ्येऽपि श्रेया नहिघ्च।नि भवन्ति महतामपि ' इति न्यायेन विन्चाहूटेय्तमवात्ततनिष्प्पपिन्धि- रितीदमाशङ्कद्रय पररिहरन्खचिकीरषित प्रतिनिनीते--शक्तोा गुरा ररेति। यद्यप्यहं गर. गुभेकलेशमाक्तथाऽपि तच्वरणनिकखःपमहिसेष तत्करषया प्रपफुरितशाखायपतद्मतया पु; सम्भ्न्यं कत शक्त इत्यथः । तथा नारायणस्सरणतो निरन्तरायो निप्वश्वास्ी ति योजना ( तथा च स्टिः-- प्तकदा सव॑कार्येषु नासि तेषामपद्गलम्‌ } यषा हृदिस्थो भगवान्मङ्खरायतन दर: ॥ लाभराषा जवस्तेषा कुतस्तषा पराभवः । येषाभिन्दीवरद्यामो हृदयस्था जनादनः ' ॥ इत्याद्या । यत ए परिकरसपनोऽहमतो हृष्यत्तभ्यग्रमनाः सन्ध्रकरण करवाणोति स्चन्ध, । कार ष्यमाणप्रकरणस्रूप निद्राति--शारीरकाथविषयावगतिप्रधानभिति । श्रीम- च्छारीरकाख्य यच्छाख तस्यार्थो बद्यात्भक्य तद्विष यस्याः प्ता शारीरकार्थविषया सा चाप्ताववगतिश्चेति शारीरकाथाकिषयावगतिः सा प्रधानमुदेरयं यस्य तत्तमति विग्रहः । अनेन श्ाद्धीयविषयप्रयोजनधोर्थहणेन शाेकेदेशप्तबन्धत्वलक्षणां शः प्रकरणस्य दर्रितः । तथा शाख्रकार्यान्तरे ध्थितिलक्षणाशमाह-सक्षपत इति । तथा चायमनः पपन्नः श्ाद्लीययो मिषियप्रयोजनयो।र्ह प्रति्रदनान्नाव अन्यः स्वकषोलकलिितः स्वतन्त्रस्तटूत्‌- प्रत्यविकेरणार्थाना मिह साकल्येनाप्रतिपादनादर्थावभतिमातरापक्षिताशस्येवाभिनवमिप्रतिपत्ति- निराकरणेन प्रतिपादनात्का्यान्तरस्थापि योणान्न निमाण्वेदस्यमपीति प्राचीनाचार्थैः प्रद्‌. रितनानानिनन्धनार्थपतारकतमहेण शारीरकाषरिषधावगति प्ररणन पिरदी कु इत्यभि. प्रायः ॥ १०॥ सु० ठी०- गुरुप्र। सया गुरुष्यतिरक्तषु विद्रत्स्वनाद्रात्तेरपरिगरहीतं प्रकरणं न प्रचरेद्ति हदिक्रुत्य तानपि संमानयति- पदवाक्यमाननिपुणा निपुणं विमृशनेतवद प्रकरणं मनसा ॥ गुणदोषनि्णयनि मित्ततया परथिता हि पण्डितजना जगा॥११॥ पदवक्येति । षदुबाक्वमानिषयत्याकरणमीमासान्यायनिपृणा इस्यर्थ; । अवधानाथमाह-- निषपृणमिति । क्रियाविशेषणम्‌ । परब- दधथ। विचारं प्रतिषेधति-मनतेति। विग्रशन्त्विति प्रथने लार्‌ प्राथतार्नां १क. ग, चारणं प्र । 29 दीकद्रियसमेत- कारुण्यप्रवरत्तिदेतुमाह-गुणदोपेति । प्रकरणस्य निर्माणे मम स्वातन्छय विश्चद्धिस्तु स्वत प्रवृत्तगुणद्‌षविवेचकविद्रुदुधीनेत्यथः ॥ ११॥ अ० टी०--ययेव खगुरुनाराय गाश्रयबलादेव (वर ग्र भ कुं प्रवृत्तस्तादि गरुव्यतिरि- क्तेषु विद्रसस्वनाद्रस्त्वया करत इति प्रतिणयात्तथा च त्क्तकरृन म्नन्थ सिद्वा नाऽपद्रियेरन्निति न प्रमरिष्वतात्या्ञङ्का परिहरन्प्वानेव विदुष आवन ति--पद्वाकये ति । अभ॑स्वरूपमा ्रवोधफो वण॑सदभ। गृहीताथप्तबन्धश्च पद्‌ वाक्य तु परानापाकाडक्षादमता समह भ्रमण तु तादग्वाकंय प्रत्यक्षादि च तेषु, निपृणासयायात्म्यनिरूषणे कुशा य सन्ति तड प्रकरण मनम पिष तु विचास्यन्तु । उहापाहाम्यामत्र प्ताराप्तारभानी व्यज्जयनिक्त्य५ । दि यसमाटणदोषनिणयेति स्ष्टा्ं । परीक्षणीयोऽयम्रधो विदवद्धिमया तु मयशरीर- मात्र निण्पा्यते विशुद्धिवस्य विद्दधानःति मनव ॥ ११॥ [ण सु° टी-नतु विग्रश्न्तो दोषमपि कदाचिदाविष्टयस्ततश्च महद्‌- परिय तव स्यादेति चन्नव्याह- विद्रासो यदि मम दोषमुद्धिरेयुयद्रा ते गुणगणमेव कीरतयेयु" ॥ तुल्य तद्वु मनुते मनो मदीय कष्ट तद्वत मनुते सदाह मन्द्‌ः॥१२॥ विद्ाप्र इति। यदि च दोष गुणवा विद्रास एव वप्‌युस्तत) मदय मनस्तुल्य वहु मनुत इत्यथध.। दोषकीतन हि तदुद्धारान्निद्‌।षो मन्थ. स्यादिति मावः! ननु वाडाचमिदमन्तस्त्वनि(*षटमेवेव्यारद्ुचाऽऽह-मन इति । मन एवेद बहु मनुते न वाड््ाच्चमित्यथः। कि विद्रन्मन्यस्याऽपि गुण)दोष- कीतन मवदिष्ट नेत्याह-- कष्टमिति । बत खेद तवुक्तस्य यन्थविश्युद्धय- हेतुव्वारिति मावः ॥ १२॥ ^~, मन अ० टी०--यद्यव हरहि परीक्षे दपणमपि क्चिदुद्धःव्येत तच तवाक्ठमत्‌भिति तैसेैव युक्ता ग्र थप्येत्वाशट्क्य मव वार्थमव्याह-विद्रास इति । येऽत्र दृषणसुद्धावयिप्यनत ते कि पद्वाक्यप्रमाणन्पिणा पक्षपातश्‌ याश्च किंवा तद्विपरीता इति विवेचनीयम्‌ । यादय कल्पस्तत्र न ममापमतियता विद्वा पदादिनिष्पणपरमर्थां यद्यक्रमपि दोष ममा विरे कीयेयुयद्रा ते मम गुणसमृहमेव कीतयञुस्तदुमय मर्दय मन्तुल्य प्तमानमेव बहु यथा स्यात्तथा महत एकस्यापि दोषस्य कीत बहूराणकीतैन इवाह बहुप्ततेपमुपे ष्यामि तद्वारा मदन्ञाननिव्रत्तिप्तमवादिति भाव । द्वितीय कल प्रत्याह-- कष्टमिति । # वनुश्रिहनान्तर्गतम्रथ कृ पुस्तके नास्ति । संक्षपक्षारीरकम्‌ । २१ मन्दः परवोक्तविद्रद्विपरीतोऽपि यदि विद्रन्मन्यतया गुणदोषो कीर्तयेत्कीर्तयतु नाम परं तु तदताहो कष्ट मम मनो बह मरते नैतावता मम काचिद्धानिरभकि्ति तस्येवानभि- ज्ञत्वप्राकटघात्म्याग्बद्र। श्वाने गृह्‌।तत्वात्तथा च तद्रचनमुप्लणायानात्‌ मः ॥ १९ ॥ सु ०८।--(भननु मन्दोऽपि नावमन्तव्यो भूष्णाक्क्तावपि दूपणस- मथत्वादिति नेत्याह- महामहिन्नामपि यश्चिक्रीष॑ति स्वभावरसंशुद्धतरं तिरो यशः ॥ [4 स नूनमाच्छादयितुं प्रवतत विवस्वतो हस्ततलेन मण्डलम्‌॥१३॥ ॐ महामदिप्नामेति । यो हि मन्दधीमत्सरमावान्महतामपि यज्ञोहेतुभूतं गन्थं दुोषारोपेण मटि्नीकतुमिच्छेत् नूनं करेणाऽऽदित्याच्छादनगवृत्त व विद्रद्धिरुपहसनीयां न दूषणायालमित्यथः) ॥ १३ ॥ अण्टी०--नु मन्दोऽपि नेपेक्षणीयो यतः सोऽप्यस्य प्रप्रणवि्न कतै समर्थं इत्यत आह-महामदहिन्नामपीति। ये महामदिस्ना सवपिश्चयाऽधिकमदिमवतामपि स्वमावपशु. द्धनर यशो माहात्म्यं तिरस्कतमिच्छति प॒ तु खयमेव टोकेऽसिमिलुपहास्यतां गमिष्यति न मम र्विचित्कत शक्तोपीलय्ः । अत्रैव रकेक्ति वदन्द्न्तमाह-घ त्रूनमिति ॥१६॥ सुण्टी०-तदेवं विषयादिप्रदरनपुरःसरं प्रकरणमारममाणस्तस्य वि. चात्मकस्य तर्करूपस्वेनाप्रमाणत्वान्न साक्षाद्रह्यास्मेक्यबोधकत्वमिति तत्परिपन्थिदोषनिरासाथ॑व्वं वाच्यं तदपि न संभवति निर्दोषवेदजन्यनि- रव्य बह्यपरतिपत्तौ प्रमाणविषयदोषासंभवादतः किं तद्ारम्भेणेव्याक्षिप्य तद्संभवेऽपि प्रमातरि वब्रह्मत्वास्भावनाकततृत्वादिविपरौतमावनयोः सं मवात्तन्निवतनेनार्धवत्तां साधयितुं पुमपराघस्य सम्यर्धौ प्रतिबन्धकत्वं टोके दृशयति-- पुरुषापराथमछिना पिषणा निरवय चक्षुरुदयाऽपि यथा । न फलाय भत्सुदिष्या भवति शरतिसभवाऽपि तु यथाऽऽत्मनि धीः ॥ १४॥ ए्र्षेति। मच्सुनाम राजव्ह्मः कश्चित्तं च द्विषन्तोऽन्ये रजमृत्याःकेन ५ # धनुश्चिह् तर्गन मन्थः क. पुप्तके नास्ति । १ क, °रगाल । २ क. ग. शध्याप्त । २२ टीकाद्रण्मेतं- चिद्याजेन देशान्तर प्रस्थाप्य मस्त इति राज्ञे न्यवेदयन्‌ तं च पुनरा. गत करच्छेणाप्वलन्धराजदृकन राजापवने विलीन कदाविद्कस्माद्राज।ऽ- वलोक्य पिशाचमिवाऽऽशडक्य भीतः प्राद्रवदिति प्रथा । तच निद्‌- ष चक्षुजन्याऽपि मन्सुंविषया राज्ञो बुद्धिभ॑ष्सुग्रंत इति प्राक्तनदढावं परीतमावनाप्रतिबद्धा सती यथा भस्सुरवाऽ्यं न पिज्ञाच इषि भत्सुस्वलूपनिश्चकात्मकफलाय न मवति, तथा नि्कषश्र॒तिस मवाऽप्यहु बह्मा ऽस्माप्यपरोक्षासविषया बुद्धि प्रमातु" प्रागुक्तासभावनादिप्रतिष- द्धत्वदेककोरेकाऽपि सदायाविरोधित्वादुनवधरारणासिका सतीं निवु- ताविद्यानवच्छिन्नानन्दात्मनाऽवस्थितिलक्षणफलपयन्ता न भमवती- स्यथः ॥ १४ ॥ अ० दी०-यद्थ्‌ देवतागुरुनमस्कार ग द्दावजनादिप्रकारनमेनावता मन्थन द्रित तमि- दानी म्रन्थारम्म करिण्यञ्शङ्कोत्तरष्वेन विचारशाखरस्य कृत्य तवद्विपचयप्ति-पुरुषापरा- घेति । अत्रेयमाशङ्का नद शारीरकस्याथािगतिस्ततो जायते न वाऽञ्य तत एव तदथा वगतेरय मरो व्यथं | द्वितय विषयापिढ प्रकरणारम्मापिद्धि प्राकनद्थावगतरमा- वात्‌ । तथा श्ारीरक्यापि वेदान्तवाक्याथर्िगापिहेतृत्वमनुप्षत्त तत्रापि वेदव(कधेभ्य एव तदथ्रभितो किच(रशाखेयर््यात्‌ । ततस्तदप्रतिपत्तो विषयािद्धरारम्मात्तमवान्‌ ] तस्मा. च्छास्प्रकरणयोरारम्महेदु न प्दयाप्र इति | अगोत्तर मत्य वेद्वाक्येभ्य एव तदर्थभ्रमितिरुत्प्यते शारीरकराच्च शायीरकाथवगतिरेति तेथाऽप्यप्तमाकनादिपरुषदेोपप्रतिबन्धवश्पत्प्रमाणत्ताम- मरीतो नायमानाऽवि प्रमिति फलप ता न जायते तु मज्जनेान्मञ्जनवदप्रतिषठिनैव मवति अतस्तादशप्रतिबन्य युरातैन प्रमागनन्याया प्रमिते सखनिषयप्रतिष्ठत्वनिश्चलीकरणाय निचार- श्ाखमारम्मणीय तस्यातिगम्भीर्‌तवात्त्तातपर्यविदादीकरणाय प्क़्रणमपीति चररि प्ये प्रतिपातं । तत्राऽऽ्येन प्येन प्रमाणप्तामग्रीतो जाता स्वप्रमेयमवमभासयन्त्यपि प्रमा प्रति- पत्तरप्तमावनादिदोषप्रतिनन्धवश.तखप्रमेयप्रतिष्ठिता न भातीप्यतदृष्टतेनोपपाद्त । जत्र यमास्यायिका वृद्धप्वादपरम्परागता मत्सुनाम कश्ित्कस्यच्ान्त सचिव । प्तक्दा" चित्केनापि निमित्तेन राज्ञा दृर्देशपन्तर प्रति तत्रत्यद्स्य॒वघोदेरेन प्रस्थापित । तमश्च तत्र भिर्‌ विम्निते पति तत्प्रतिपक्चभतेरमाव्यस्तद्रेषवश्चाद्वत्यु्तो देस्णमिहन इष्युदधोप्य राज्ेऽभिकतानपूवैक तन्मरण। मिथ्थवाऽतेदितेम्‌ । एव निश्चितविपरीतप्नत्यये लोके राजनि च तति भत्सु स॒ एव दघ्यन्परानिल्य राजधानीमागच्छ.स्द्वेषोभे कत स्वमरणोद्धोष क प्तप्र।२क.ग रूपात ३ रु ग. “त्वादष"। संक्षप॑शारीरकम्‌ । २३ नगरगतमाकण्य तजिज्ञापेया किधञ्य स्वपरिवारं स्वयमेका राजधानीमागत्य राज्ञो दश्षनमाङ्काक्षमाणः क्वचिदरक्षदेशमाभ्रिय स्थितः । तदा दवात्तं देशं गतेन राज्ञा दृष्टौ मत्सुरयभिष्यवगतश्च । तथाऽपि तन्मरणश्रवणप्तस्कारप्राजस्यात्प्रतिबद्धप्रमितिफलः पिशाचोऽय जात इति विपरीते प्रतिपद्यते स्मेति तदिदमा स्यानं सुचयन्नाह-पुरुषापराधेति। यथा निरवद्यचश्युरुदयाऽप्यदुष्टप्रमाप्रामीजन्याऽपि राज्ञो धिषणा भत्सुविषया पुरुषध्य तस्थेव द्र्ुरपरायनासभावनाख्येन मद्िना कटुपिता सती न फडाय मवति स्वप्रमेयेकानि. छतया तत्प्रयक्त्यवहरपरवर्तिंङ्ा न॒ मवति तथा निदुष्टवेदवाक्यजनिताऽप्यात्मविषया धीरम फटाय मुक्तिरूपफल्प्रक्तये न भवतीत्यथैः । देहादिष्वहममेत्याद्नुभवपंस्कारप्रबसपा- दमावनायनभूता सती श्रुतिप्तम्‌ताऽपि मतिनं सहपता स्वविषयप्रतिष्ठा जायत इन्यत भवति ॥ ९४ ॥ 9 ^ सु० टी ०-इयमपि तर्हिं किं मत्सु घीवननिष्फठव नेत्याह-- परुषापराधावंगम्‌ तु पुनःप्रातवम्पकव्युदस्नात्सफठला । मणिमन्त्रयोरपगमे तु यथा साते पावकाद्धवातं धूमटता॥१५॥ पृरूषेति | शाखीय विचारतः पुरुषापराधनिरसने सति सफलटेत्पर्थः। तथा च॒ वेदुजन्यापातन्ञानमनस्यासदशापन्नजला!देज्ञानवत्प्रमारूपमप्यनव- धारणात्मकच्वात्संशयाधथास्कन्दितिं भवतीति तन्निरासा्थं विचारमपेक्षत इति मावः । मणीति । यथा हि दाहसमथांद पि वह्वे५णिमन्तप्रतिबद्धश- क्तेस्तद्पसारण एव धूमलता दाहजा मवति नान्यथेत्यर्थः ॥ १५ ॥ अण्टी० तर रान्नो भस्पुषीकदरेदजानिताऽपि धोतुर्धीिप्फलेवेत्यत आद-एरुपापरा- धविगम इति । पृनर्विचारानन्तर पुरुपापराधस्याप्तभावनादिहेतोदोषस्य विगमेऽपप्तरणे पति प्रतिबन्धकस्य दमावनादिलक्षणस्य व्युदपनान्नाश्चनात्मैव प्रमितिः सफला कफल्मर्यन्ता मवति । तेत्र ष्ट न्तमाह--मणिमन््रयो रिति । मणिन्त्रयोः प्रतिबन्धकयोरपगमे तु सतीति योजना १९ ॥ सुण्टी०--ननु यथा धर्मरिचासो वाक्याथज्ञानस्य हेतुनं प्रपिबन्धनिः व॒त्तेस्तस्याः कारणत्वानम्युपगम। दवं ब्रह्मविचारोऽपि स्यादित्याशङ्क्य तस्या अहेतुत्वेऽपि तत्सष्वे सामग्याः कायसं मवादवरय पेक्षिता तननिवृ" त्तिरिति तदथं एव सां विचार इत्याह- १ क, "च्वेऽपि सा०। २४ ठीक्ाद्रथसमेत~ ® क न क ¢ । अ पुरुपापराधविनिवृत्तफलः सकलो पिचार इति वेदविदः । भीर ~ मीक अन.क्षितामनुपरुष्य गरः फटबद्धरसक्रण तदत. ॥ १६ ॥ पुस्पेति--सकल इति धम॑ब्रह्म विषय, सव। ऽपर त्यथः । वेदषिदों जैमि- १ न्यादयः धम॑जिज्ञासासूते, तेरपि विचारविधे स्वीया्ञ(नसदहादिप्रति- [क ~ ^ कः 4; घन्धनिरासस्येव फटत्वाभ्युपगमादिति माव । तदग्युपगतां बाजमाह-- अनपेक्ततामिति । ओत्पत्िकसूने पद्पदाथसवन्धनित्यतया वाक्याथंऽ पि वदस्य प्रामाण्यहेतत्मेन याऽनपेक्षतोक्ता तामनुपरुध्यं तामबाधिषे- त्थ । तदत इति । तस्मादत एव पभरतिबन्धनिवर्तकत्वालसरकरण फलव. दिव्यथे, ॥ १६ ॥ अण्टा०--शाखप्रफरणयो परपापरावनिवृत्तिफल वेत्विःप्रमल्या द्द क्ते पुरुषा- पराधविनिवृत्तिफल इति । कटा तचिरो धमन्रह्यविपय काण्टद्र यपर स्व ऽ त्यथ । अतो विचारस्य प्रति्न्धनिरप्तफट बाहिर वदवाकयस्यानोक्षताम्‌ " अर्थ .षटब्पे तल्रमाण बादरायणस्य नश्वत्वात्‌ ? [ जे° १॥।१।९ 1 इत्यत्र निणतामनुपर्-या ^~ ^ ब्‌]यित्वा तच्छ प्रकरण फट त्सा मवेोगाते योजना॥ १६॥ स॒० टी०--ननु शचेणेव प्रतिबन्धस्य निरस्तत्वा्कि प्रकरण- नेत्याश्शर्‌दय पुरूषापराधानामसख्यत्वाप्पुन.पुनरुद्धपे तरन्नरासायोत्त- रोत्तरग्न्थानिमणमित्याह-- ^ ¢ ॥ नक क ९ परुषापराधरतस्तकृटता व। वर्तेत प्रकरणन नगरः । थ ^~ ~ ,_ स्वयमय वद्शुरसा वचनादथ वुद्रुद्धवात मार्क्फलाा३ऽ पस्पेति । गिरो वाक्पजबो धस्येत्यर्थ. । शातेव्यानन्व्यापलक्षण परिहृते ष्वपि भूयः शङ्कोत्थानात्ते' सकुलता प्रतिवन्ध । न चेतावता वेदस्य नैरपेक्ष्य हीयत इत्याह-- स्वयममेति । अथ प्रतिबन्धनिरासे स्वयभव निर- पेक्षादुपनिषद्राक्पाद्‌ विद्यानिवृत्तिफटा बह्मात्मेक्वावधारणसूपा बुद्ध रुद्धवतीत्यथ. ॥ १७।, अन ै०--शाखप्रकरणप्रयोननमुपपादितएपपतहरवि-पुरुषा परा धश्ञते ति । परक रणग्रहण। शाचखस्याप्युपटक्षणम्‌ । अथ श्ाखरादिना पृस्पापरायेऽपक्तासिति सरत्यनन्तर ~ ^~ ^~, 0 १क ग तेरितििः।२ ऊ ने पद्‌ाधनित्यव्या। ग अ पदाथजन्धप्य नित्यत्वा वा-।२कृ ग °य तस्या उणापिःत्यः | संक्षेपशारीरफम्‌ । २५ सुक्तिफडा बुद्धिवेदसिर मो वचन्स्वयरवोद्धपति न विचारस्य बावपप्रमित्युत्वत्तावप्युप- योग इत्यथः ॥ १७ ॥ सु० डी०- ननु विचारो बाक्या्थघीहेतुरवश्पं वास्यः शक्तेत्तान- अतात्प्यज्ञानम्यापिशाब्दधीमाच्रहेतुखात्तस्य च विचाराधीनतादृत- स्तद्पेक्षस्वेऽपि नाप्रामाण्यं वेद्स्पेत्याशङ्खय तस्य करणत्वादिविकल्पा- सहत्वेन हूषयति- स्वाध्यायवन्न करणं घटते षिचारो नाप्यङ्कमस्य परमात्मधियः प्रसूतो ॥ सपिक्षताऽऽपतति वेदगिरस्तथाव्वे घह्मात्मनः प्रमितिजन्मनिं तन्न युक्तम्‌ ॥ १८ ॥ स्थाध्यायवदिति । तच हि विचारः करणमङ्कं वा ‹ यद्यधीतेन स्वाध्या. येनार्थं विद्यात्‌" इतिविधो स्वाध्याय ईव विवाराध्मना भ्रवणेनाऽऽघ्ानं विद्यादित्यात्मविचारो बह्यधीकरणं तत्रा ऽऽह- न करणमिति । पक्षद्रययु- क्त युक्तानुसं घानास्मकस्य पूर्वपक्षेऽनिष्टप्रषश्चनात्मकस्य वा विचारस्य तकरूपस्य साक्षाद्ुस्तुस्वरूपानव गादिष्वेनाप्रमाणत्वान्न वाक्याथधोपे करणत्वं घटत इत्यर्थः! अस्तु करणीम्‌तवाक्वस्याङ्कः विचारस्तदुक्तम- 4 इतिकर्तन्यतामागं मीमांसा पररयिष्याति ' इति । प्रमाणानामनुम्राह- क्स्तर्क इत्यपीति चेत्तच्राऽऽह~- नापीति । अस्य वाक्यस्य फलपयन्ताल- धीजनने विचारोऽङ्गमित्यपि न भ्रवणविधेरन्यपरं्वस्य वक्ष्यमाणत्वेन विनियोजकामावादमुपकारकत्वाचच करणोपकारस्य शाक्त्यादिज्तानेनेव सिद्धे रिव्यः । अस्तु प्रमाणाननु्ाहकस्वेऽपि प्रमाच्नु्राहकत्वात्फलो- पकाय॑ङ्कमिति चेन्नेत्याह~--पपिक्षतेति । तथात्वे तत्पकारेणापि षिचारस्या- वहयापेक्षितत्व इव्यर्थः । वामदेवादेश्च तं विनाऽपि गमंस्थस्वव ज्ञानो- त्पत्तेरिति भावः ॥ १८ ॥ .--------------------~-~-----*~-~------------ न>" क. ग. प्ले तहूषः । २ क. ग. इति पि*। ९ क, चानु" ४ क, श्वे" । ^+ क, भ, ददिविश्ञाने° । ६ क, "कला । २& दीकाष्रयसमत- अ०टी०-नतु युक््यतुसधानासप्रागवाक्यस्य फल्वद्रित्ञानाजनफत्वात्तदनन्वर च तञ्न नकत्वात्कथ विचारस्य वाक्यात्वरमित्युत्पत्तावनुप्रथाग । न च सुत्रादिविचारग्र थाना सारि- त्वादनादितेदवष्वयानुपक्रितोत वाच्य तेषा सारिवेऽपि त्युत्पाचन्य।यानामनादित्वात्तदनु- सवानस्य च सवेदा समवाद्भिच रस्य च न्यायालम फा नित्यवत्‌ कारित्वोपपत्तकिच।रो वेदस्य स्वायप्रतिव्यु(पदने सहकाथवास्तिति चत्तत्राऽऽह--स्वाध्यायवदिति । मिवारो युक्तप्वायुक्तपव्यवस्थापनटक्षण स्वाध्यायव्रदवाक्रयवत्परमात्मधिय प्रपूत करण न घटते युक्तेरघरमा गतकपप्रमागेनाथावगमात््ारितिपियामावेनाप्रवृत्तेशच । अश्नेयादिवद्विचारखा- ध्याययोरन समप्रधानतया समुच्चय इति भाय । तरह करणमभनस्य स्वाध्यायप्यतिक्रनम्यता रूपौ विवार आसेयादानभिव तःङ्खानि स्थात्‌ । एव च सति | ४ धरम्‌ प्रमीयमाणे हि वेदेन कण्णा.मना । हृतेकतव्यताभा। मीमाना पररये याते ' ॥ इत्यभियुक्तवचन ¢ प्रमाणाग्राहुरास्तको ? इति तकर चेपपन्ना+ भविष्यतीति नसघ्राऽऽह-नाप्यद्मस्याति ! जस्य स्वाग्यायम्य मचारोऽङ्गमपि न भवर्तीत्य4 | न तात््यागस्य ्रद्यादिारकःदस्य प्रमाणस्वरूपापकरार्त्व सभवत | पेदस्यानाद्तया स्वरूप तिद्ध कारकानरक्चणात्स्वा ।बाधनहाक्तेश्च त्योत्पत्तिफप्वन तत्रापि परह्‌.यानपेक्षित्वात्‌ । नापि प्रयाजादिवत्फगेपक्रारित्वमस्माप५ा4यते | करणम्यास्य सा्षाप्फटे चिज्ञनि खशक्तिमा- ानिरिक्तप्रहायपक्षानिरूपणाप्प्रापतिद्रारक च मोक्षफ> प्रमान-दल्क्षणेऽमाप्तमान- र्वरूपमत्रे न सहायपिक्षा तद्रवाज्ञनाटिच घध्वमय च स्वकरायप्रमित्युदयनान्तरीयकतवन तापि न पिचारसहकायपसेति माव । विवरारानिरश्त एव स्वा यायोऽभ स्वप सफ चेष्युक्तमेवा५ विपत् दोपप्रदशनन द्रःयति--ष्ापेक्षते।ते । तथात्वे विचारह्१- तर्कमहायपितत्रं वेदगिर्‌ स्वाध्यायस्य वेदा तवाक्थस्य व्रह्यत्मन प्रमितिजन्मनि त्रह्मातमविपय कभमित्यत्पादने सपक्षा पुरु3वद्धिपहायपश्त्वमापति । न चेष्ट पत्तरित्याह-- तन्न युक्तभिति । तत्पापप्व तस्य न युक्त तत्प्रमाण बाद्‌- रायगस्यानपेश्षत्वादित्यनेक्त वलक्षणप्वत प्रामाण्यन्यवस्थापनमिरोधास्त्यिथे | तथा चामियुक्तवचन त्कीलक्षण चाप्तमावन।दिप्रतिबन्यनिरासद्रारा फटेपकारफत्वोपचाराभिप्रा- यमिति न मिरोष इति द्रष्टव्यमेतेन । नन्‌ युक््यायनुपधानाल्नागित्यादिने क्तौ युकयाऽन्व- यत्यतिरेाव यथानीतौ । एव च प्रति रवाध्यायन याया प्रतौ त्या फल्यं तत्वे च प्रतिबन्धक्निरापे पिचारस्योपधोगो नान्यत्र नाप्यस्यानुग्योण एवेति सिद्धमिति मव ॥ १८॥ सक्षेपशशारीरकम्‌ । २७ सु० ठी०-किं चन तावच्छक्तेज्ञानवत्तात्थर्यज्ञानमपि ज्ाब्दधी- मान्रहेतुर्थन तदार विचारोऽपि तद्धतुः स्यादित्याह-- वयुतन्नस्य हि बुद्धिजन्म सहसा वाक्यश्रतो दश्यते वाक्यार्थं न ततोऽस्ति वुद्धिजनने मीमांस्नव्यापृतिः ॥ तेनारथां्करणादिभावजनने मीमां ्नस्याऽऽभ्रिते वेदाथेपमितो तु बेदवचसः सपिक्षताऽऽयास्यपि ५ १९॥ णुतत्तस्य हीति । यस्माद्र(क्यश्रवणानन्तरं व्युत्पन्नस्यैव सहसा वाक्या- थां घीहंरयते नेतरस्य । ततोऽन्वयव्यतिरेकाभ्यामस्तु व्युत्पत्तिःकारणं न तु तात्पर्यज्ञानं तथा साकाङ्क्षयोग्यत्वादिनि निधिते तद्विलम्बेन ज्ञाब्द्बोधा विलम्बान्निथितान्यपरत्वादप्यथवाद्‌ादेरथप्रतीतिदश्ञनाह्ोकेऽपि हस्तेन दीर्घेण दण्डेन प्रहरतीत्यादौ दधेताया हस्ता्यन्वयतात्पयंसंश्यऽपि संम॒ग्धवाक्याथधीदशनान्न शाब्दे सर्वर तात्पयन्ञानं हेतारिति न तद्ध- तोक्विचारस्य बाक्याध्धाजननव्यापार इव्यर्थः । किंचैवं विचारे सति चाक््याथज्ञानं तस्मिश्च सातं एद्धान्तकोद्पस्थताो सशयाद्यवतारे विचारारम्भ इत्यन्योन्याश्रयः स्यात्‌ । ननु द्रष्टव्य इत्यात्मद्द्नमुदिश्य श्रोतव्य इत्यनेन विचारो विधीयत इत्यन्यन्नोक्तेः कथं विचारस्य चाक्या्थयोधाहेतत्वमित्याशङ््‌क्याऽऽह~--तेनेपि । यदि करण।मूतस्य वेदस्य शक्तितात्प्यगोचरतया हाब्द् संस्कारको विचारोऽथाच्करणकोाटा निवेकशाव्करणत्वेनोपचर्यते, प्रतिबन्धापनयस्य बा पुरुषोपकारस्यापि कथवित्करणोपकः?रित्वमाभित्याङ्कत्वेनाोपचयते, तथाऽपि वेदः सापेक्ष ताहूषणं नातिवर्तेत इत्यर्थः । वस्तुतस्तु ज्ञानमाचस्याफलस्वेन पूवसि- द्भवेन चानुेरंग्रतवाद्‌प्रतिबद्धज्ञानदेशेन विचारविधिव।च्यस्तस्य चार्थो हितोष्ण)पादि त्रि धिवद्रेशेषणाहापयवसाने प्रतिवन्धकरापतयन- स्येव फलत्वं फलतीति न वाक्या्थनोधाहेतुत्वेऽपि विचारस्य नेषफल्यम्‌ । यद्रा यास्यतीति च्छेदः । पेनङ्कत्वादिना विचारस्य वाक्याद्धबोधाहेतत्वे सत्यथांसतिबन्धापनये करणत्वादृमजने वेदाध- प्रमितौ या सापेक्चताऽत्पादिता सा यास्यतिन मविष्यतोत्वथः। १९।। 2 १ ख. कार्त्त । २ कृ, ग. °्न विधिव्यस्तस्य नार्था । ३ क, ग्‌, “यपत । २८ दीकाद्रयसमेतं~ अण्यी०-नन्‌ वाक्यस्य सापथ्यदिव स्वाथबोधनेऽपि चध्चुष॒ जरोकापेक्षावच्छष्दस्य ग्युत्प्तिम्रह पिक्षावच विचारस्याप्यवदयापेक्षणा्ुक्तमस्य वाक्यप्रमिष्युत्पादने सहकारित्वं मिति चेन्नेत्याह-च्युत्पन्नस्येति। लोके वेद वा वाक्यश्चतो वाकंयश्रवण सति व्युत्पन्नस्य पद्पदार्थ॑सगतेवक्यार्थे विषये परहस्ता तत्क्षणमेव बुद्धिजन्म द्यते हीति निश्चित नाव्यु्पन्नस्य- त्य; । एतदक्त भवति-न चक्षुष आलोकवच्छब्दस्य व्युलत्ति्रहबद्वा भिचारो वाक्यार्थ. भ्रमिचयुतपत्तो शन्देनापकषयते विचारपवृत्ते प्रगेव व्युतयन्नप्य गृहीतशब्दसामथ्यादेव तद्धे प्रमिस्युत्पत्तद्रोनात्‌ । कविदेव हि विचारापक्षा दृदयते यत्राथविरोधशङ्कया वा शब्दस्य वृ्यन्तरणार्थान्दरविषयत्व शङ्क्या वा वाक्योत्थन्ञानस्य फरप्न्तता नावभा्ठते तत्र ताद्‌ शाशङ्कानिरासाय पिचारस्यावस्तर । शङ्कामवि तु न तदपेक्षा यदि विचारल्परागव्युतन्नप्येव दाक्यादर्धीरनोप्पयेत तर्हि सिद्धान्तस्येकको रिकिरणेन विचार एव न परव्तेत॒पिषयाप्िद्धे रतो चष्टान्तो दिषम इति माव । यत॒ एव विचारस्यान्यायतेवात इद सिद्धापिव्याह-~ न ततोऽस्ति बुद्धिजनने मीमांसनव्याप्रतिरिति । वाक्याथ इति पदमत्राप्यनष- उयते । तस्मद्धिदप्रामाण्याविधातमिच्छता किचार्र्य करणमावेनाङ्खमवेन वा वाक्यार्थप्रमिति- हेठनाऽभ्युपगन्तु युज्यत इति एटितमुपसह्रति-- तेनाथा दिति । आयास्यतीति च्छेदः रुष्टां ॥ १९ ॥ सु० ठी०-ननु शाखविषयप्रत्यक्बह्यक्यावगतो प्रातिबन्धरनिरासेन वि चारस्यार्थवत्तोक्ता।नचसासंमवति जीवखस्य वास्तवतया त्यागेन जीवस्य बह्यणेकयास मवाद्विषया सिद्धः । अत एव बन्धस्य फारमारथिकत्वेन ज्षानानिषव्यत्वासप्रयोजनासिद्धिः। एव च कुतः शाघ्रारम्म इत्याक्षिप्य वन्धाभ्यासोऽगताथत्व संमवोऽन्याधिकारिमः । विषयादेश्च ससिद्ध.” इत्यादिचतुवर्णकप्रथमसूचस्य प्रथमव्णका्थमृतं बन्धाप्यास सकलः तन्त्रोपोद्वतिखूपमादौो सक्षिप्ति- आच्छाय विक्षिपति सस्फरदात्मह्पं जीेश्वरत्जग दारूतिभिमृषेद्‌ ॥ अज्ञानमावरणविभ्रमशक्तियोगा- दात्मत्वमा्रविषयाश्रयतावलेन ॥ २० ॥ ( अच्छेति । अज्ञान कतं वस्तुतो निर्विमागमप्यात्मस्वदणप जीव # धनुश्चिदधिनेगन्थ ख पुस्तकस्य 1 ~~~ ~~ १ क, ग, शन्धानिगमेन म" २ क, ग ॒भ्यताष^। संक्षेपशारीरकम्‌ । २९ ववेश्वरत्वजगदाकारैर्बिक्षिपति ) विमजत हत्यर्थः । ‹ रपं रूपं प्रति- रूपो घमूव' [घु० २।५॥। १९ ] "तदैक्षत बहु स्यां" [छा०६।२। ६] इत्यादिश्तिभ्यः । अन्र च विक्षिपति विमक्तं कुरुत इत्यथ ध्यासोक्ते- रन्यथार्यात्यसस्डयात्योर्निरासः । तथा विक्षिपति ( *#विमक्तमवमास- यतीति ज्ञानाध्यासम्चनाद्ख्यातिनिरासः । एवमाकरृतिभिरितीद्न्तवेन विमक्ततया ) विशिष्यत इत्यर्थः । तेन ज्ञानाक्रारनिरासादालख्याति- प्रतिक्षिपश्चाभिमत इत्युन्नीयते । तेनायं जवत्वादितिक्षपोऽनिवंचनीय एव न वास्तव हइत्याह-ख्पैवेपि । तथा हि प्रपश्चाो निर्वचनीयो दुह्य त्वात्‌ । श्ुक्तिरजतवत्‌ । न च साध्यविकलो इष्टान्तः । तथाहिन ताषत्स्वतन्त्र पस्थितेष्टमेद्‌ग्रहः शुक्तौ प्रवर्तक इत्यख्यतिरुपपदयते प्रवतिः सवावच्छेदनटपुरोवतिज्ञानस्य हेतुतायां लाववेन ज्ञानवित्तिवेद्यस्य वेशिध्यस्येव हीघरफ़त॑रवच्छेदकत्वकत्पनात्तेन विना प्रवृ्यमावाद्राध. कामावाच्च वृण्डकार्णतायां हढत्ववन्न तु मेदायहस्य तस्य तदृनी- मनुपस्थितेिरो धिग्रहङ्रटा मावव्वेन गुरुषाच्च । अत एव ^ न तद्धेतोः ' इति न्यायः स्वरूपमेद्वादिनो मेद्‌ ग्रहासंमवाच्च । शाब्डानुमि- त्वादौ च योग्यताद्यसंसगां्हस्यैवमेव देतुत्वे शब्दादिश्रमो दुवारोऽ न्यथा प्रयक्षभ्रमसिद्धिरिष्युमयथाऽप्यन्यथाख्यातेरपरिहायत्वाचेत्यन्यत्र प्रपञ्चः । अस्तु तद्यन्यथास्यातिः स्मर्यमाणरजतस्याध्यासः श्ुक्ताविति वेन्नेन्दियासंमिङृ्टस्य प्रत्यक्षतानुपपत्तः । ननु विशेष्यस्य संनिकर्षो विशिष्टधीहेतुनं तु ष्शिषणस्यापीति चेन्न टाघवेन विषयसंनिकर्षतयेव हेतुत्वादवच्छेदृकलाफ्वे च व्यस्िगौरदस्याप्यदो षत्वात्‌।अन्यथा पतेऽपि वद्धि विशिष्टपरस्यक्षापत्तेः। न च संस्कारः प्रत्यासत्तिः तदा हि समाने विषय पत्वक्षसाम्रीवलवरवेनानुमवरूपविशेषणनज्ञानसस्कारप्रत्यासत्तिभ्यां सव- च विशिष्टप्रत्यक्षनियमे स्मृतिमाघ्विलयापत्तेः । नारि स्मरणं चक्चुःप्र- व्यासत्तिः । तन्न प्रत्यभिक्ञाभिन्ने ज्ञाने ज्ञानस्य च बहिरिन्दियाप्रत्यास. त्तितात्कविकाव्यग्रटमानसक्षानस्यापि चश्षुषत्वापत्तेश्च । अस्तु तन्म. नस एव प्रत्यासत्तिः जनके न्दियप्रत्यासत्तिमाचरं च हेतुनं तु जनकयावदिः न्दियप्रत्यासत्तिर्भोरवात्‌ । मानसत्वे तु मनोमात्रजन्यत्वमेव तश््रमिति चेन्न चाष्ुषधीजनकमनःसंयुक्तखेनाऽऽतमनोऽपि चाश्चुषत्वापत्तेश्क्षुरादे- ॐ धनुभिष्धितमन्थः ख, पुस्तकस्थः । ६९१ टीकाट्रयसमेत- रप्राप्यकारिव्वापत्तेश्ये । नापि दोषः; प्रत्यासत्ति । तवाबाध्ये रजति तस्याहेतुव्वेनाप्रत्यासत्तिलाच्छुक्तिरजतानुयोभिप्रतिया गिकवेञिषटया शस्य वा ससवात्‌ । दोषोऽसनिकरष्टमप्यपरोक्षवतीति चेन्न शक्तेर्थापत्ति- सक्तेश्चान्यथाऽप्युपपाद्यत्वात्‌ । अत एक रजते सदेव वैशिष्ट्य शुक्तौ मातीतव्यपास्त तस्य शुकव्यननुयोभिष्वात्तद्‌ नुया गिकस्य चात्र मानात्‌ । अन्यथेदुरजततत्तादारम्यानीति समृहाटस्बनादिदि रजतभिति भ्रमस्या- विदषापत्ते. । अतो बाध्यत्वादुपरोक्षत्वाचच मिथ्येवे तद्रशिश्य माती- स्यगत्याऽभ्युपेयम्‌ । एव रजतमप्यस्तु । > च लाघवेन स्वयोग्पद्रव्य- विषयप्रत्यक्षमात्रे सयागस्य प्रव्यासत्तिष्वक्रल्पनान्नान्य्र सतो रजत- त्वस्य शुक्तौ लीकिकसाक्ष्मत्कारस्मव । नाप्युपनीतभान श्युक्तिगतववेन रजतत्वस्य प्रागननु मवात्‌ । यत्र हि पूर्वं यद्ुहीत तस्येव तव्रोपनयात्‌ । अन एव यच्च चन्दने पूर्वं सोरम न गृहीत तवानुमानमेव नोपनय । ननु यद्धमवच्छेदेन पूवं यद्धम॑ग्रह्स्तद्धमयखज्ञानमेव तदुधनीतमान- सामभ्रीनतुयच्र प्रच यद्रहः। अस्तिचाच्ापि चाकचक्थविशषावच्डेदेन एवं रजतव्वग्रह इ पि चेत्ताई धमवच्वावच्छेदेन पूवं वह्धिय्रहादस्तु पवते वह्वचुपनय इत्यनुमानोच्छेद्‌; । न घानमितिंसामग्रीं बलवतीं समाने विषयं प्रत्यक्षसामग्था बलवच्वात्परामकंकाटीनचश्चु सनिकर्षद्थिप्रत्य- क्षानु ( # भवात्‌ । न चोपनीतप्रव्यक्षसामभ्रीतः समाने वविषयेऽप्यनुमिः पिसामग्री बलवतीति वाच्य सदरायात्तरष्याप्यभ्रमाद्धमप्रव्यक्षान)स्पच्या- पत्तेः । नच दोषयुक्तप्रत्यक्षसाममी बलवतः भ्रमानुमित्यभावापत्ते- व्याप्यभ्रमात्मग्रप्यक्षदोपस्य भ्रमानुभितिकरणव्वात्‌ । न च मानान्तर. च्छे दस्तस्याऽऽपाद्यत्वात्‌ । नन्वेव चन्दन सुरभ। तिवद्‌ धूमवान्वाह्विमानि- व्युपनीतमान स्यात्‌ | ननु पवतो बह्विमानिति परषतव्वावच्छेदेन पूर्व बन्द्यग्रहादिति चर्ताहि चाकचक्यवद्रुजतमिव्यवोपनीतमान स्यान्नतु पुरोत रजतामेति | न च चक्षु.सयुक्ते पुरोव{तिनि रजतत्वोपनयसूप विशिष्टभानस्ामय्रीतस्ताहकभानमिति वाच्य पवतेऽपि तुल्यत्वात्‌ । न चेव ध॒मवान्वद्धिमान्पव॑तश्रेत्यनुमित्याकार स्यादिति वाच्यम्‌ । भक्र- तेऽपि चाकचक्यवद्रजत पुरोवति चेति स्यात्‌ । नान्विदं रजतमिति # धनुश्िाहतग्रन्थ. ख युस्तकस्थ । स १क ग्‌ ण्व स्जतभा। २९८ °वचज्ञाः। सेक्षेपश्ारीरकपर । ३१ तुह्यम्‌ 1 कथं तहि वहधिमनुमिनोमीत्यतुव्यवसायः समर्थनीय हति चेवदुक्ताुपनीतमानसामयरीं पृच्छ । यया मानान्तरोच्छेद्‌ः प्रसञितः । स्वीकुरु वा मानान्तरानुष्छेदनाय पृवाक्तामेव सामयीमिति यक्तिचिदे- तत्‌ । नाप्यसदेव तद्रजतं मास्त इत्यसत्छातिरिन्दियासंबद्धस्यापा. रोक्ष्यासंभवात्‌ । न हि सदसतोः संयगः समवायस्तादात्म्यं वा संमति; नापि स्वरूपसंबन्धोऽसतो निःस्वषूपलयात्‌ । कं च प्रत्यक्षे विषयः कारणंन चासतः कारणेत्छं सत्वगभच्वात्तस्येति। नापि ज्ञानमेव रजतारमना मासतेऽहुं रजतमिति मानापत्तेः । न च नीलाद्बोधाः स्वां शमेव षहिरध्यवस्यन्तो भ्रान्ताः बोधत्वार्स्वप्रघाधवदिति वाच्यम. स्यामेवानुमितो भ्यभमिचारात्र । इयमपि भ्रान्ते्रेति चेस्सिद्धं तई नीटादिषियामभ्रन्तत्रम्‌ । किंच नीलादिज्ञानस्य स्वमाच्रावसा. पित्वं नीलस्य ज्ञानाक्रारत्वं चन तावत्स्वनेव गृह्यते तस्य नील माच्र्याहिखात्‌ । अत एव न वेद्यतसहोपलम्मानेयमादेलिङ्गकानु- मित्याऽपि तस्या अनात्मय्राहिष्वे बा किमपराद्धं नीटादिज्ञानेरितव्यास- स्यातिपक्षोऽपि न क्षोदषहस्तस्माच्छुकत्यववच्छिन्नदेतन्यस्थाियया शुक्त्यभेदेनोत्पादितमर निव चनी यमेव रजतं भ्रमविषय इर््या"च्छद्धिर- भ्युपेयमेवमात्माविद्योस्थप्रपश्चोऽपीति । ननु तर्हि सोऽपि शुक्तिरजतव- द्वाध्थः स्यादिति वेन्नेतचिमरं बाध्यत एव ह्यसो वक्ष्यमाणश्रुतियुक्तिभिः। अपरोक्षबाधस्तु नास्ति तद्पिष्ठानसक्षत्कारस्यानुत्यन्नत्वादिति सर्वं सुस्थम्‌ । नन्वद्रेतासनि स्वतःप्रकाशमाने कुतो विभागध्यास इत्यत आह--भाच्छयेति । आल्नस्तच्वं व्यवधायत्यर्थः । नन्वालरूपाच्छा- द्नेऽन्ञानतक्कायदिरपि कुतः सिद्धि रिव्याङङ्स्य विहिन्टि-पस्फ।२१॥ स्वतः स्फुरताऽऽत्मसैतन्येनैव तत्पिद्धिरित्यथः । ननु ज्ञानामावमाच्र- स्याज्ञानस्य कथमावरकल्वं मावत्वेऽपि तमोवद्‌ावरकत्वमातरं स्यान्नतु विक्षेपकत्वमहष्ट चरत्वा दित्या श्चङ्क्थाऽऽह-अ(वरणेति । विद्‌ात्मनि ज्ञाना- मावासं मवान्मृढोऽहमस्मभीति च भावंतेनानुसवात्सवितुरिव मेघारि स्फ़(त) ऽप्याटमनस्तदावरकमभ्युपेय दृ षाणां च।ऽऽवरकव्वव दविक्षेपकत्व- स्यापि दावािग्धंवेत्रबीजादिषु दृशनाद्विक्षपस्य च भिध्वाभरूतस्य मावकायत्वात्तव्समानेस्वमावं मावद्पाज्ञानमेवो पादानं युक्तमिति १क, "कमनुपः। २ क, ग. %त्तना° | ३ क, ग्धक्षेच° । ६९ दीकाद्रयसमेत~ शकतिष्ययोगान्न किं विदनुपपन्नमिष्वर्थः। अवरणशक्तिनांसि बरह्मन प्रकाशते चेति व्यवहारैतुः शक्तिः । विभ्रमशक्तेस्तु विपरीतार्थ- प्रवृशनशशक्तिः । नन्वेवमज्ञानस्य जगदुपाद्नषवे ब्रह्मविषर्तत्वं जगतो विरुध्येत मेवमज्ञातवह्मविवतेव्वस्येवाक्ञानोपादानकशब्वा्थ- त्वात्‌ । तथा द्येकपेव बह्याज्ञनद्रारा नानात्व प्रतिपद्यते । तञ्च नानां बह्मापेक्षया वबिवरतोंऽतखतोऽन्पथामावव्वादज्ञानापेक्षया च॒ परिणामोऽनिर्वचनीयाज्ञानस्य ततवतोऽन्यथामावत्वात्‌ । एव च बह्मविषर्तो जगदिति ब्ह्माञ्ञानपरिणाम हत्वर्थः । आज्ञानपरे- णामो जमदित्यज्ञा(*तबह्यविषतं इत्येक एवाथः । तत्र चेतनखा- दात्भवाज्ञातः कारणमज्ञान तचेतनद्वारमिति वक्ष्यति । नन्वज्ञा)न- स्यान्यरशाक्तिमृतस्य कथमुक्तशाद्तिद्रयाश्रयत्वमित्याशङ्‌ स्याऽऽह्‌ - आत्म तवेति । अत्मत्वमात्मस्वखूप विषय आश्रयश्च यस्य मामह न जानामी- व्यनुमवात्तस्य मावस्तत्ता तदेव तस्य षलमत्राध्यस्ततया तत्सत्तया लभ्यसत्ताकर सदावरक मवति । ताच्दिदामासानुक्द्ध च टोहमिव रस- विद्ध विक्षेपक च मवतीत्य्थः ।॥ २०॥ अण्टी०-तद् प्रकरणाद्धेदान्तवाक्येम्य खपामथ्यादि ब्रह्मात्मप्रमित्युत्त्तौ प्रतिब घ- निरासेन तस्या फलपयन्तस्वायोपयोगे। न प्रमिते करणेतिफतैग्यभवेन तदुत्पत्ताबुष्योग इगि स्थितम्‌ । तेत्रेदमाशड्क्यते उक्तप्रकारेण शाचप्रह्रणयेरग्योगस्तदा स्यादि वा्या- द्रह्याप्मेक्यावभापि ज्ञान जायेत । जातस्य वा सप्ता धनिव्रत्ति फट समान्यत । यावता जीवब्रह्मणो पप्ारिष्वाप्तप्तारिष्वादिविरद्धवमवनो मदे प्रामाणिके सति वाक्यप्तहसरेगापि तपेक्य बोधधितु न शाक्यते । तथाऽऽमनि दद्यमानप्य प्रमातृत्वकपत्वमो त्तृत्वारपस्य (~ ब घस्य प्रत्यक्षपषिद्धस्य परमाथैस्य ज्ञानेन बाधाप्तमवाज्ज्ानस्थ चाज्ञानमात्र विरोधिष्वप्रपिद्धरि- ति। अतो मिषयप्रथोजनषोरप्तमवा्रिदातधिचारशाचप्रकरणारम्भाविद्धिरिति चेन्मैव भेद ध योश्चिदा्मन्येकसििन्नविद्यया<ध्यस्तत्वादाविद्यकत्वे सति तयोर्वाकियन यप्रमापोद्यत्वो पर्त रित्यमिप्रेय पिदात्मनि मेदविपर्याप्तमरस्तदज्ञानानव घनत तावद्ाह--अ।च्छाय विक्षिपतीति । अयमर्थ -अस्त्यज्ञान नाम॒ फं चिदहुमन्ञो मान जानाभोति स्फुर त्यप्यापमन्यन्मविद्ध न तज्ज्ञानामाव्ह्प ज्ञानरूप प्रत्यगात्मनि तद्त्तभवात्‌ । न चाऽऽत्मा कादाचित्कज्ञानाश्रयो येन तसमिन्त्ञानामावोऽि समान्यत । तदुभ्युषगमेऽपि तसिन्ररमिति मामिति चेोद्िस्यमाने कथ तस्मिन्ननुमवामावः । ति प्रतियोगिनि तदमा- वात्िद्धे । तस्मान्नामवात्ममनज्ञान न।पि सरक्षण मावहूप तथा सत्यात्मादिवत्सवातन्त्या- -~___-_______-~_~_~_~__-______--__~_---~-~-~-~----~--~~~---~-~----~ ~~~ # पनुधिशिनो मन्थ ख पुष्य, । संक्षेपशषारीरकम्‌ । ३8 मततक्ञानम।ध्यत्थाङुपपत्तश्च । नापि नरहाङ्धकलपमपरोक्षप्वेनाभासात्‌ । तेस्मात्पदप्तदविलक्षण- सनिर्षचनीय मिथ्यामृतमनुभवमात्रसिद्धमज्ञानम्‌ । तच्च निराश्रयं नित्रिषय च समवत्या- श्र्यविषयपतपिक्षत्वनेव तत्प्रतनिरियतदाह-- सस्फुरदात्मरूपामति । एषाऽक्षरया जना--अन्ञान यथाभ्याख्यतिस्वमावं सरफष्त्समाहम्नव स्वनक्राशरूयेण सम्यग्माप्तमान- मात्मनः प्रत्यग्रुपस्य सूपं याधात्थं परिपुगमलण्डाद्वयन्ह्मलक्षणमाच्छाद्य प्रतिबध्य तदेवा ऽऽन्पर्प जिश्वए्वनगदाक्ृतिभिमेक्तिनियन्तृभोग्याकरेरनेकथा विक्षिपति विविध क्षिपति विकिरतीति । स च विक्षेप आवरण चानिर्ववनीयाज्ञनक्रतत्वान्सुमैव न परमान इत्यः । तथा च चिदात्मनि जीवेश्वरमेदप्रतिमाप्तस्य प्रतीचि जगहन्धप्रतिमापस्य चाज्ञा- नकटिपतत्वाद्वाक्योत्यपिन्ञानस्य तद्प्वाधनेनाऽसत्पतत्वा दिती यत्रह्मवभाप्तालनोदयोपपत्तरन वेदान्तादेर्विषयाद्यमावराङ्कावकाश इति मावः । ननु कथमज्ञानस्थेतादश सामभ्यमित्य- पक्षायामाह--आवरणविभ्रमङाक्तियोगादिति । आन्गदनाविस्ेषकपतामश्प॑योः सहनतिद्धत्वादियथः । यथा चक्षुःप्निकएतया सख्वमेणावमाप्रमानेऽपरि परोविनि रउ्नुखण्डऽन्धकारो रज्जुतत्वाशं तप्य निजं रूपमाच्छाद्य तमप प्तपधाराद्यतदरषत्वेनानेकविषं पिस्िपति । सहन पामध्यदेवामिदमज्ञानमपाति मावः । नन्वेव सत्यज्ञानस्य स्वात- न्ञयापत्तो सास्यमतेप्रषेरो ब्रह्वादिनापित्याशद्क्य त॑स्य सिलारतन्व्यम्पुषगमा- नेवामित्याह--आत्मव्वमाच्रविषयाश्रयताबलेने ति । आत्मत्वमात्मस्वरूप तन्भा- तमेव न जीविश्वरत्वविरोपितमाश्रयो विपयरश्च यस्यात्तानस्य तस्य भावस्तत्तेतदेव बर तेनेतयक्षराथः । आप्मन्यध्वस्तं हयज्ञानं तत्सत्तया छञ्वततत्ताक पत्त एवैताद रः साम्य प्रतिप्ते | अतो ऽज्ञानात्मना ऽऽबरणम।त्मचेतन्यामपताचविद्ध सद्र माविद्धापिव रोह पिक्षिपणश- सि च ठमत इति मावः । एतेनायिष्ठानगतमेवाज्ञान तद ङनिभासित स्त्तदेवाऽऽच्छाद्य तदेव विक्षिपतीति प्रतिपादनेनान्यथास्यात्यारेवादिभिरुप्प्र ्ितपक्षमेदस्य निराकरणमप्यथात्करेत पेदितव्यम्‌ ॥ २० ॥ + सु° ठ।०-नन्वेवमात्मन आवृतविक्षषप्टव्वेनासत्कल्पस्य कथं बलत तथात्वे चोपज(व्यस्य तस्य कथमज्ञानेनावरणावेक्षेप। तस्मादातसव्याति- रिक्तमन्ञानस्य बलमास्थेयामत्याज्ञाह्कयाऽऽह--~ परयक्त्वमा्रविषयाश्रयतावलेन परन्पक्स्वरूपमारिधाय परागिवतंः ॥ प्रत्यञ्चमदयमशेषविरषहीनं विक्षिप्य तिष्ठाति तदग्रहणं मूषव ॥ २१ ॥ प्रत्यक्षात्‌ | न द्याघ्मान काट्पतम्याज्ञानस्याऽचपनाऽन्यह्रूट समवत्य- २, ' त्रप । ३४ ठीक्राद्रयसमेत~ ध्यस्तस्याधिष्ठानेकजोवनत्वादात्मावरण त्वज्ञानवत्तस्ष दुधिरूपत्वात्‌ । अथ वाऽज्ञानं स्वविरोधिमूतमनवच्छिन्नानन्द्ष्वमेवाऽऽत्मनसितिरोधत्तेन तु स्वसाधकप्रप्यक्चेतन्याकारम्‌ । तदेव स्वस्य बल सत्तास्फ़ूतिप्रशूत्वादि स्येतदाह-प्रत्यक््वहूपमपिधायाति । उपजीव्य प्रत्षगङ्ञमनाच्छादयेत्यर्थ" । एक- स्याप्याघ्रतानावृतत्वमविरुद्धमिति वक्ष्यते । तथाच तदृक्ञान कतं उक्तेन बलेनाद्रुयस्वाकनिर्वि्ोषपमषि प्रत्यश्च पराग्विवर्तेजीवत्वादिभिविक्षिप्य वहुधा विभज्यानादे, काला द्रेयोद्य याषत्तस्य स्थाने स्वात्मानममिवेच्य मृषेव तिष्ठति \ वस्तुत कालत्रयेऽपि नास्तीति योज्यम्‌ | ननु मावद- पाज्ञानसिद्धौ सर्वमेतदुपपयते, तचेवतु कि मानमिति चेदहमन्ञ इत्य- नुमव एव। ननु क्ञानामावगोचरोभ्येन तु मावरूपान्ञानविपय इति चेन्न मयिज्ञान नेति मास्मान एवाऽऽलनि ज्ञानेऽ्ञानामावग्रहानुपपत्तेः । न चाय घटादिज्ञानविरोपामावग्रह एषेति वाच्य प्रतियोंगितावच्छे- दकप्रकारकप्रतियागिज्ञानस्याभावधीहेतुत्वेन घटज्ञानव्वेन तदनपस्थितीं तदमावय्रहासमवाहुपस्थितो च घटज्ञानामावामभावात्‌ । न च तदाऽप्या- मनि घटत्वप्रकारकनज्ञान नास्त्येव प्रतियोगिधियो घरत्वप्रकारकत्वप- कारस्वादिति वाच्य ज्ञानत्वस्येव प्रकारतानुमवेनाच ताहशोपस्थितेः खपुष्यकल्पनात । नन्व मावग्रठे सप्रफारकप्रतियोगिनज्ञानमात हेतुरन्य थात्वन्धकारवोधो न स्थादिति ज्ञानव्ये न तदुपस्थितावपि घट ज्ञानामावधीसमव इति चत्ताहि द्रव्यत्वादिप्रकारक(*घटज्ञानेऽपि घटो नास्तीति प्रतीतिः स्यात्‌ । न च फलीभूतज्ञाने प्रतियो- ग्यहो यत्पकारतया भासते तप्प्रकारक)व्रतियागिन्ञान हेतु । अस्ति च प्रक्रते ज्ञानव्वप्रकारक तस्ञानामिति वाच्य पीतदूपवत्तयापलभ्य- मानेऽपि घटे रूप नास्तीव्येवप्रकारकनालषूपपमावयीप्रसद्गादूपत्वप्रका- रकप्रतियोगिवीसप्वात्त्‌ । ननु घटंश्चाब्डादिज्ञानामावप्रतिमासोऽयम्‌ । प्रतयो गिज्ञान चान्न स्मृतिरूप न शाब्दमिति नाक्तदाषप इति चन्न परकरते शाठःत्वप्रकारकपतियोगिस्मुन्यभावास्सप्रकारकप्रतियोगिज्ञानहेतु- स्वस्य च दूषितत्वात्‌ । अपि चेव घटज्ञानस्यात्यन्ताभावः प्राग- भाव प्र्चसावा गद्यते नाय्यस्तस्वाऽऽत्मन्यमावात्‌। नापरस्तस्य साम- # धनु त्ह। त1तग्रन्थ क पुम्तफ़े नालि। ६ख ननव्रृपतं । २ क ख नमितः | ३ क वटक्ञनाभावात्‌। ४ क ग त्तपप्रफाएताः।८क ग टरा संक्षेपशारीरकम्‌ । ३५ यीकालग्राह्यस्वात्‌ । नेतरः प्रतियो गिन्यपातलानृद्धेखात्‌ | किं च यत्र य्ल- कारकेप्रतिसोगि ज्ञानं त्र ततकारावच्छिन्नप्रपियोगिकामावन्ञान्‌ न संभवतीति व्याप्ेरपि ज्ञानवस्यास्मनि न कदुाचिदृप्यज्ञत्वानुभवसंभवः ^ ननु ज्ञानस्यावरयवेद्यत्वानभ्युपगमात्स्वव्रासिवत मानज्ञानाग्रहे स्मुतज्ञान-. सामान्याभावानुमव आत्मनि संमवतीति चेन्न स्वसत्तयैव ज्ञानस्य स्वाश्रये स्वाभावघीविरोपित्वाद्वेधयक्ञाने च मानामाकाद्‌टस्तत् दुष्ट इति घटवर्ज्ञानस्म्रतेज्ञ।ते ष्टे षटोज्ञातो नवेति कदाऽपि सश्यामा. ङाच्च । नन्विच्छानन्तरपिष्टंन बेति संजयादश्नात्साऽपि स्वप्रकाशा स्यादिति चेन्न तस्याः सुखादिवद्बश्यवेयत्वादेव तदुपपत्तेः । न च ज्ञानेऽपि तथाऽनवस्थापत्तेः । विरललयवित्तिधारानभ्युपगमान्नानवस्था। न च ्ञानस्यामानकत्वं कदाचिद्वेयत्वनियमादिति चेदवमपि ज्ञानो- त्तरकारे संशयापत्तिरपारिहार्थव्युमयतःपाज्ञा रञ्जः । तस्परादात्मनिं सामान्यतो विषेषतश्च ज्ञानामावप्रतीत्यसंमवाद्धावखूपभवाज्ञानं स्वाविरोयिपाकषिज्ञाननाहमनज्ञ इत्थाकारेण प्रतीयत इव्यकाभेनारि स्वीकरणीयम्‌ । अनुमानं च चेच्प्रमा चेवस्थप्रभित्यमावभिन्नस्यानादे- ध्वसिनी परमात्वान्मेच्प्रमावत्‌ । तमोनिवुच्यव्यव हित) त्तरचाक्षुषज्ञानं स्वविषयावरणस्वानिषत्यस्वरदेरास्थमावप्वैकमनव्यवहताथन्यवह तिहेतुतः- तमसि प्रथमोत्पद्चदोपप्रमावदिति । विवरणकारनुमाने तु स्वप्राग- भावव्यतिरिक्तेति साघ्यविश्षणं ज्ञानप्रागमावपू3कत्ननाध।न्तरवार- णाय।न चज्ञानं प्रागमावनिवरृत्तिरूपंनतु तन्निवतंकमतः स्वनिवर पदेनैव तद्वारणामिति वाच्यम्‌ । अ{यन्तवतो ज्ञानस्पानाद्यनन्तप्रागमा- वध्वंसात्मतानुपपत्तेः । अन्यथा प्रागभावध्वसामकभावप्रतियोभिव्वन तयोर्जन्यत्वविनाशिवापत्तेः । अतः भ्रति4।गिभिन्ना तन्निवारत्तेपिति मतमवलम्ब्योक्तम्‌ । न चाभावस्यानावरणत्वात्स्वादेषयावरणपदेनेव तद्रारणम्‌ । विषयस्फ्रण विरोधित्वं द्यावरणत्वं ( भ्नच्च प्रागमापस्प्य- स्ति । एवं चोत्तरज्ञाननिवत्यपूचक्ञानवारणाय तत्‌ । ) उखदतुविष्यज्ञा- नप्रतिबन्धकदुरितवारणाय-स्वनिवत्यति । विषयनिष्ठावरणे भिन्नप्रा- तुनिष्ठाज्ञानसिध्यथ-स्वदेशगतेते । मेथ्याज्ञनव्याव्रतनाय-वस्त्वन्त- रेति । पक्षहेतुदु्टान्तास्तवे वभव द्रष्टव्याः ॥ २१ ५ # धनुश्चिहितयन्थः क. पुस्तके नाति । १ क. म. “न° । | २६ ट क्ाद्यसमेत- अ० टी <-नन्वात्मनम्तत्वानवमाप्ररूपमावरण भदविप्यासरूपविक्षपश्त्युभय खाश्रयवि- षयकाज्ञानकरृतामितिं किमिल्यम्युपयते तत्र प्रमामामावाद्धवि काऽज्ञानस्य स्षात उयापत्तेरात्मा श्रयताबलेनल्य युक्त स्यादात्मन स्वत एवान्ञानप्रेरकतेन तट्‌ द्करष्वे च व्िकारिप्व।पत्तरन्ना- नषहायतया तथावेऽ योन्वाश्रयत्वापाताःता अवि-धरत्वजमदाक्रतीना यथाप्रतीति परमार्थ त्वभवासतु क्रिमविद्याकरिपिनत्वकरपनया प्रमाणदोनयति चत्तत्राऽऽह --त्यक्त्वमाच िषयाभ्रयतावषेनेति । अयमयं -नं तावदन्ञान स्वतन्तरमभ्युपगन्तु शक्यते तस्य अडत्विनानात्पले सतति तातन्डणाय घट इतिवाद्दिमन्नानमेति प्रती गिप्र्ङ्धात्‌ । नधेवं प्रतीयते कि त्वहमन्ञो मय्यज्ञानमयमन्ञ इति वा परश्रयसेनेव तदनमवात्त्य पारत प. मवक्त।यते । अतश्चतना्रयत्व तावदस्य निश्ितामति स्वाथे चेते प्रत्ययात्मन्पवाज्ञान~ मावरणवितप्यमतिशय जनयेत्स्वाप्तबद्र तजननऽतिप्रषङ्धात्‌ । तथो च तस्य चिदात्म- विषयताऽपि प्िद्धा येन यत्रत्शिय क्रियते सदस्य विषय इतिं स्थिति | न चात्र प्रमाणामवे । ीहापण प्रावृता जप्याच' इत्यादिश्रुते प्रमाणत्वात्‌ ॥। इहाप्यप्र प्रमाणस्य वक्ष्यमाणत्वात्‌ । नाप्यात्ननोऽत्तानभ्ररकतयेन विकारित्वप्राप्निरविरुतसमैव रऽ्जुलण्डदि स्वारोपितप्तपामिप्पणापिवान्ञानावें फारहतुते(पपत्तरत्तनशिषटप्यान्ञानप्ररक^ग- नङ्।कारात्तःपातिधिप्त मात्रणव तदङ्।कारादन्यानयाथ्रध्व्वाप्रसक्त । न च अ।वधर्‌नगदा क्रमद्स्य प्रमागुव्वमुपपद्ये तस्यान्ञातान्वय्या-रेकानुविधापित्वात्‌ । जीवस्य चतन्यापमन, इधरस्य च तेदरपम्यापामिभदनन्तरण स्वरूप भलानिरूपणारपाविभतस्य च कार्यक र^क् प्नगत उ पत्तिप्रल्यथ्रपणादागन्तुफतवे प्तत्याद्य तवतो रउजुनपारिव विद्यकल्सितत्वाग्याभ चारादारम्भवाददश्चा्र निराकरिप्यमागत्वाच्िनप्मनश्च स्वता ऽशपमिरपटानतवाउद्वयान- स्दरूपताया अस्थरादनेकशतिमिस्तात्पथण प्रतिपादनाच्च न पृवन्छाफोपपादिताथ कोऽप दोष इत । अक्षराथं सुगम | यद्वाऽ5 प्रसमात्रतिषयाश्रयत।वलेनाज्ञान। 4 यावरणवि- लेपौ करोताप्ययुक्तमावरणपि्चमशक्तिमन्म्तस्य स्वत एव तप्कतृतवत्तमात्‌ । अन्यधा स्वाश्रथारपतापत्तेरातरियमाण वि५ च तस्याऽऽत्मातिरिक्त विषया तरभन्वषणायम्‌ । तच्चान्यथास्याव्यदिरनङ्खकाराददरेतवादिना दु त्पादनितीमामाराङ्ा परिहर्प्वपयाक्त म॑ विशदयति प्रत्यक्व्वमाचच विपयाश्रयतावलेनेति । तपपुवेक्तमनज्ञानरान्द्तमग्र हणविद्याए५ प्रत्यक्त्वरूर परिपृणानवच्छिननपतच्चि गनन्दलक्षणमपिाय स्वरूपेण माप्तमानेऽपि यथोक्तरूपेणानवभाप्रमानतामापा्येतयावत्‌ । यथेदित्यक्ह्येण मापमानमेव पुरवा शुक्लया श्युक्तर्पणानन्यप्ताधारणतयाऽतवमात्तमानमर्दिया मवति । तद्वत्सवानुभवनद्‌ा- त्मनाऽवमाप्मानमेवा ऽऽत्मस्वरूपमद्याखण्डानन्दा नुभवमचिदेणोनवभाप्तपरान चायतेऽज्ञान- सपक्रादिति यत्तदम्यापिधानमि यथ । पच्िदर स्य पिभारापसनोऽसति प्रकारात्‌ इति स्वरू पापतिबद्धन्यवरहरेऽ यानपक्षतया { यकाप्रद्धरे प्राहेऽपि तादृरूपमात्मत्ततव, नाति न संक्षेपज्ञारीरकम्‌ । ३५७ क [$नव क भरफाशत इति विपरीतप्यवहारस्यानादेरागन्तुकनिमित्ताप्तमवाद्स्त्यनाद्ज्ञानमात्मन्यावरणभिति गम्यत इति भावः । प्रागेति चैतन्यमास्यमुक्तटक्षणात्मस्वमावविपरीतस्वमाव जडमाभि. धीयते । तद्रमेण ये विवर्त विरोषाकारदृत्तयोऽहकारदिलक्षणातेप्तमेवापताधारणस्व- भावं प्रत्यश्चमत्मान विक्षिप्य विविध क्षिप्त्वा देवतिर्य इ्‌मदेष्यस्थावरादिमेदेननिकधा ऽव. भाप्तास्पदं कृत्वा एिषठति । तदेव क्रियमाण सूषवाऽऽवरण विकषेष्प च न वस्तुतो यथा स्वरू- पाबरणरनताद्याकारषि्षपौ तथेलय॑ः | यथा वा सुप्ते पुःयेकस्मिनावरणविेषो तद दित्यष॑ः । एत चाज्ञानस्य निरक्षात्स्वतताम््यान्न भवत।त्याह-- प्रत्यक्त्वेति । प्रत्यवत्वमात्र यथा ग्यार्य।ते प्रतीचः स्वरूपं तदेव विषय आश्रयश्च यस्य॒ मावस्तत्ता तस्य बटेनापतहणन चेतन्सव्याप्ततयत्यर्थः । न हि चिद्‌त्मन्या्िमन्तेरेणाचेतनस्य स्वकार्य्॑तमथ्यापि कार्य करत्वं समवतीति भावः | एतेनाऽभवरणादिशक्तिमतोऽप्यज्ञानप्य स्वातन्व्याशङ्का पराकृता । ननु यदह खादज्ञानप्य विक्िपत्तामश्य तदेवाऽऽःमतत्वं स्वयमेवानेकधा पिक्षिप्यता किमज्ञा- न।म्युपगमेनेलयत जाह--अद्रयामि ति । अविकारि कृटस्यमित्यथः । कुन एतदित्यत आह-अरेषविशेषटीनमिति । यत्केनापि विरवण॒ कदाचिद्यज्पेत्‌ तद्धिक्रयते न गि्िरेषमय तु प्रल्यगात्माऽरषविरेषरीनोऽतः कूटस्य इत्ययः । तथा च यदकमवक्रि- यमनाघेयातिशयमट्क्तप्रकारास्वमावभिति च प्रमाणेनावधारितं तस्य॒ तद्विप।ताकारावभाप्तो न स्वामाभिको नाप्यन्येपर्‌गत्वरमायत उप्न्नः समान्यत इत्यते। मृपेवेलयज्ञाना।ञच।दि- शाब्दवाच्यानिनैचनीयनिबन्धन इति युक्तमुक्त मृभवेति | एतनान्ञानस्य स्वाश्रयकिवातप- तिदो षपरिहारायाऽऽत्मापिरिक्त [पषयान्तरमन्तषणीयमित्युक्त परास्तं वादतत्यम्‌ । विषया- स्तरस्य परमाथत्ते तस्याज्ञानकदितत्वानुपपत्तरपरमाथते तस्यारापमात्रापिद्धप्याविष्ठानम- न्तरणानुपपत्तेः । अधिष्ठान च तदेव मवति यदन्ञानावृतस्वमावविशेष वस्तु वरत्वन्तरात्म- नाऽवमाप्तमानम्‌ | अत आवरणाविसतेषयोः स्मानाधिकरणत्वनियमाद्ावरणस्य चामूऽनव- यवे द्रव्यगुणादिवस्तुक्तत्वाप्तमवादज्ञानक्रनत्वे निश्चिते तस्याऽऽश्रय एव विषय इति तेनेव तत्कृतो विशेष इति नाऽऽश्रयविषातित्वदेषावकाशः परमाभतः स्वाश्रय तस्यात वित्करलादिति सव समञ्प्तम्‌ ॥ २१ ॥ सु° टी०~ननु कथं स्फुरतोऽप्यातमनोऽमावभूतमावरणं कल्पपत्वा जीवत्वादिविमागस्यानिर्व चनाीयत्वं साध्यते कल्पनालाघवेन भास्कराद्‌- वत्परिणामवादाभ्रयणेन पारमायिकत्वमेव किं नाभ्युपेयत इत्याह ङ्क्य कूटस्थस्य बह्मणो वस्तुतो पेपरीव्येन परिणामासं मवादज्ञानद्वूरा च परिणामाभ्युपगमे रभ्जु्षपादिवदनिर्वचनीय॑ताया एव मङ्गयन्तरेण = १ क. ग, “यतया । ३८ दीकाद्रयतमेतं- स्वीकारात्परत् परावभासलखादृलक्चषणयोमाञ्चाध्यस्तमेव पिपरातमद्प- त्वादिकं बह्मणीत्यह- त्य [> <, क ८. प्रत्पक्षाटज्च वचनान 1ह दशयान्त [कअ (र [दि ^ नहु खानत्यसुखावग्रहता प्रता चः ॥ निदु खनिव्यसुखवियरहभृश्रि नास्मि- न्सभाव्यंत हा पुरादतमल्परूषम्‌ ॥ २२ प्रयक्षेत । यतो वक्ष्यमाणानि प्रव्यक्षादौनि प्रतीचो [नेदु खनित्य- सुखत्व बोधयन्ति, सुखप्वेनापरिच्छिन्नव्वमाह नाल्पे सुखमस्तीति ।(मूभेव सुखम्‌" [ छ1०५।२३।१] इति श्रतेरतोऽस्मिननपरि च्छन्न भ्र हगाप्मनि जीवत्वादिपारच्छिन्न ख्पन कथविद्रास्तव सभाव्यत इति तच तप्र थनान्यथानुपपत्तिरेवाध्यस्तत्वे मानमित्य्थ, ॥ २२॥ अ० 2ौ०-ननवात्मन्यनिवेचनी पाविदयाविटाप्तात्सकमनिवचनीयमेवाखण्डाननदानुमवप्त- द्रह्यविपरीतरूप जीवेश्वरनगह-न्वादिक्षणमाव्मा तु सदेवारैषविरेपहीन इत्यत्र किं प्रमा- णामेति चेत्तत्राऽऽह--प्रव्यक्षलिङ्खं व्या दिना । प्रतीच प्रत्यगात्मनो निहुं खनित्यसुख विग्रह्‌[ता] मखण्डानन्दकूटस्थरूपते प्रत्यक्ष टेङ्क्चनानि दयन्त हीति याजना । हिशब्दो वक्ष्यमाणप्रत्यक्षादिप्रमाणाना यभाक्ताःमपरतया निश्ितचचन्ञापनाथं । तदेव प्रमाणापि द्धे प्रती चोऽरोषविरे षटीन।च्युतस्य करप्थानन्दरूपतरे तस्िस्तद्िपरीतरूपमाविद्यकमन्थारापितमेक, न परमां सभव्यत इत्याह--निदुं खनिव्येव्युत्तरार्धेन । निदं खादिलक्षणे भृष्नि परिपूर्णं ब्रह्मण्यसिम प्रमाणावगते दसि प्वप्ातिरूप पुरोदित जीवजगदीश्रादिदक्षणम खूप परिच्छन्न एपेक्षस्वमाव परमार्थतो न स्माग्यत इति योजना ॥ २२ ॥ सु० टी०-- तत्र प्रप्यक्षमुपन्यस्यति-- ५ (य [पे प्राज्ञे सुखे समनुभूय समुप्थितः सन्‌ ४१ [4 ~ ® स्वपभरकदरविषयप्रातपात्तशून्यप ॥ र [अ ४ सुपोऽहमच् सुखमित्यनुस्दधानः भीः क १ (न) [ष्‌ [र सवाप जन्तुरवगच्डति तस्य स्स्पम्‌ ॥ २२१ प्रज्ञ इति ! प्रकर पिषयकालुष्यरहितमा समतात्साक्षिष्ुख जानाव्यस्मि~ निषि प्राज्ञ, । सुपुत्ति, पूणेखुखस्याऽऽवृनव्वादिति। तस्यामवस्थायामासा- १क ग रावपरभेदू। २ क ग पर्वसु । सक्षपश्ञारोरकम्‌ । २९ भिन्नं सुखे व्िक्षपाभावाल्सप्यगनुमूय पश्रास्छुखबहं छत आसमित्यनु- सद्‌ धानः सर्वाऽपि जीवस्तस्य प्रतीचः सुखत्व प्राज्ञे प्रतयक्षेणानु मवतीति निश्चीयते तदानीमातमव्यतिरिक्तस्यानुमवानुपपत्तरत्यथंः । अस्तु वेषयि. कमेव तत्सु खमितिचेत्त्राऽऽह-सरवप्रकरति । तदानीं मोतिकवासनामयसर्व- प्रपञ्चविंलयात्तत्प्रतिपत्तिशुन्ये प्राज्ञे षिषयसखस्यासंमावितत्वा दिव्यर्थः। तदान दुःखस्मृत्यसेमवेन दुःखामावगोचरोऽपि नायमनुमव इति माषः। अस्तु तहि समुत्थितस्यायमनुमो दुःखस्मुत्यमावानुमितदु खानुपल- व्ध्यनुमितहुःखामवगोचर एवेव्याश्ञङ्क्षाऽऽह-समुत्थितः सन्‌ । इ्रि- त्यनुभानावलिं विनेवानुसदृधान इति । समुत्थानं हि प्रथममविधारथां सृक्ष्मचिदामासद्रारा ततः स्थूटस्थूलतरामासेषु प्राणबुद्धिमनइन्दियश्ञ- रीरेषु ततश्वक्षुषादिवृत्तितन्निष्ठविषयाकाराभिन्नाभिभूतजाङ्ये षिषय इत्थ तदनन्तरम षिठम्बनेदोक्तपरामशं इति नास्य दुःखामावगोचरत्वमि- स्यथ; । दुःखस्मस्यमावस्य दुःखादुपलनध्यब्याप्यत्वा्चेति मावः । ननु घटमहमद्राक्षमित्यादां मवतु वुत्तिनाश्जसंस्कारादतीतत्वपरामश।5- ज्ञानषुखसाक्ष्यनुभवस्य तु साक्षिरूपस्य निव्यव्वेनाविशिनः संस्काराहेतु- स्वात्‌ । कुतः स इति चेदुच्यते सुखमृरषाप्प मूढ आसं सुखमन्वमूवमि- स्युस्तस्य परामश्ास्सुखाज्ञानसाक्षाक्ाराविद्यावृत्ति्यं सुषुत्तावितिवि- वरणकराः । वाततिककरृतस्तु सुएपताव विद्याया गुणस्ताम्येन परिणामास- मवात्स्वापावस्थागतं भूततं साक्षिण्युपचयातीतत्वपरामश्ञं इत्याहुः अज्ञे श्रयसस्कारात्कथमहंविरिष्टाभ्रयः परामक्षं इति चेन्न, अज्ञ(श्रयस्मुते- क ह क रेव जायज्जातरहंकारसामानाधिकरण्येन तदाकारत्वादिति दिक्‌ ॥२६॥ अ०टा०-- ततर प्रत्यक्षं सर्वननप्रतिद्ध सतषुकतानुभे ताषदाह-प्राज्ञे सुखमिति । ° भ्रा्ञे सुखं प्तमनमृय समुत्थितः सन्र्ेऽपि जन्तुरहमत्र सुखं यथा स्यात्‌ › । तथा सुप्त इत्यनुपदधनोऽस्य चिद्‌त्मनः सरूप सुखात्मता निरपंषयानन्दूस्वमाव- मवगच्छतीति जन्यः । प्राज्ञे प्रत्त प्रधाने निर्विशेष यिदात्मानि सुषुप्त्यवस्थापन्ने सुख स्वरू- पानन्द समनुभूय पम्यगर्यधानेन स्वप्रकाशस्वरूपवेतन्यात्मनाऽनुमूय प्रकाशमानाखण्डल्- रूपसुखात्मना स्थित्वेति यावत्‌ यदपि ‹ प्ति प्रप्य न विदुः स्ति स्प्यामहे › [ छा ६ ।९। २ | इति श्रुतेसतराविदारद्ध।वोऽरगतस्तथाऽपिं तदानीं तस्या विक्िपामावान्न सा श्वरूपक्षखं मेतुभरमिति न ग्यवधानकरत्वामेपि द्रष्टव्परम्‌ । ननु तत्रापि व 0 १ कृ, ज्ञानाभ्रः | २ कर. ्ञानाश्रः। ४० टीकाद्रयसमेतं- जन्यमुखपमवात्तदेषानुमूत परागरदथेतेपि कथमात्मनो यथो्तपुखरूपत्वपिद्धि रित्यत आह-षवप्रकारविषयप्रतिपत्तिशून्य इति । प्राज्ञविशेषणमेतत्‌। पवप्रकाराः परोक्षापरोक्षाथविपयकालुभेवस्तिषूषा प्रतिपत्तपो ज्ञानानि तै शरुन्ये विषयज्ञानरहित इप्यथं । तथा च विपवन्ञानामाव तज यदस्य सुग्वस्यापि तत्राभाव इति परिशेषात्स्वह- पसुखस्येव तरानुमव दृत्यं । यद्वा सखमत्र सप्त इति दु खामावस्येवाय परामर्शो न सुखस्मेत्याशङ्कमपचदन्पराज्ञावस्था विशिनष्टि -सवप्रकारेति । पर्वप्रकारो यो विषयो मावात्मफरोऽमावात्मङ्श्च तस्य प्रतिपत्तिद-थ इत्यथ । विषयज्ञानप्ये सु्ुतितक्याघता- दति भाव । न च तदार्नतनदु खामाव इदानीमनुमीयत न पनस्नत्रानुमृतस्य संखय दु खाभावस्य वाऽय परामशं इति वान्य तदतुपा[प]िङ्धानिरूपणादिति दिर्‌ ॥ २३ ॥ सु० ठ ०--लिङ्मापे दक्षयति- सर्वं यदथीमिह वस्तु यदस्ति किचि- त्पाराभ्यमज्डति च यज्निजषत्तयव ॥ तद्रणयन्ति हि सुख सृखलक्षणङ्ञा- स्तस्रत्यगासनि सम सुखताऽस्य तस्मात्‌ ॥२४॥ सव पत | इह जगति य त्किचिद्रस्त्वास्ति । अस्तीति द्वितीयमावविकार उच्यत । विक्रियमाणमनात्मजातमिप्य्थं । तत्सर्वं यदर्थ सवपिक्षया यतप्रथानमित्यथ । तस्मुखमिति तलछक्षणविदृ वणयन्तीते सचन्धः। ततश्च निजसस्या सवानाव्पशेपिव सुखत्व सुखदूपपारणामः । अतिष्याि- धारणाय निजत्यादि | तस्य स्वरूपसुखाभिव्यञ्जकष्वेनेव सर्व॑श्ोपित्य न निजसत्तपति। सर्वशब्ेन सुखस्यापि सयहेऽसमवस्तद्रारणायानाप्मेति । लक्चषणान्तरमाह- पाराथ्यमिति । यप्स्वरूपसत्तयाऽनन्याथमिस्यथ, । आन- न्डद्धथेवेति पञ्चम्यानन्दस्य सृष्याद्यङ्गष्वात्‌ । अत्तमववारणाय स्वरूपेत्यादि । अविद्याद्रारा ह्यानन्दुः सृष्टयद्गेन स्वरूपेणति । सख- स्यानन्याथत्व च प्रशिद्धम्‌ । न हि सुखेन किचिक्रियते। न च तस्य कापि विनियोगोऽस्ति। स एव हि परम उपकारः फल च परुषाथ- त्वादुत्यच्र वृत्तरव भा्त्रह्घत्वमक्तमित्यावरोध । लक्षणयाटक्ष्पनिष्ठता माह-- तत्मल्गात्मनाति । तदस्य खूप प्रतिचक्षणा्नौतिषष्ठीचतुर्थभ्पिा क (ख भ इतस्याऽन्साने विनियगाहृक्षणद्यमपि पृणदुखे प्रत्यगात्मनि च सक्षेपशारीरकम्‌ । ४१ ुस्पभित्यरथः । आत्मा सुखस्वरूपः स्वसत्तया सवैरेषितवास्स्वतोऽन- न्याथतवाद्रा यन्नैवं तन्नैवं वथा घटादीति व्यतिरेकी । आस्मुखमेव हि पमजन्यसस्वपारेणामेरनानावेनामिव्यज्यमानं विषयसुखं न तन्यदिति नान्वापिलाशक्घा । २४॥ अ० द° सुखपलाप्मित्युलितस्य परोमशन्यथातुपपत्तिसिद्धः सौषप्तानुमवः प्रत्यक्ष उक्तस्वहूपात्मनि प्रमाणं ब्युलाद्य लिङ्गमिप्युक्तमयमानं च तत्रोपपाद्यति--सर्व यदर्थमिति । निरगधिकरातुकूल्येयं हि के साक्षात्मियमिति प्रतिद्धम्‌ । तच सुखमेष न्यदन्यत्र तादर्थ्यनेव प्रियत्वानुमवात्‌ । तच्च 'सुख प्रत्यगात्मैव नान्यत्तयेरेकलक्षण- स्वात्‌ । यतः सुखरक्षणज्ञा एवं सुखक्षण वणयन्ति । कय, सै यजायापृत्रादि वस्तु प्रियतेन लोके प्र्िद्धमिह व्यवहारमूमावि यदथ यदष्यभिव्यक्त्यथं पतसियत्वेनामि भतं य्पुरस्करेण यस्परियत्वेन वाऽऽदीयत इत्यथः । तस्सुलमिति संबन्धः । एताव- तयुते भूचयमार्यादावतिन्याक्षिः । मृल्यदेः स्म्याप्यं प्रति शेष्त्वेऽि स्वाम्यपेक्तया परा- त्वात्‌ । तद्थमुक्त--यत्पाराथ्यमुञङक्लतति। स्वयमन्याशेषत्ये सतति सवान्यशेषितं सुखलक्षणमित्ययैः । एवमपि स्वपुत्रावरतिनि सुखे ऽतिम्यातिः । तसिन्नपि पित्रा ज्ञायमान उक्तलक्षणपद्धावादित्यत उक्त--निजसत्तयेवेति । खपरत्तामात्रेभव पार्य त्यजति न स्वप्तत्ताया ठेरनाप्यन्यश्चेषता मनत इत्यथः । पुत्रादिगतसुखस्य पत्रादावुक्तलक्षण- त्वेऽपि पित्राचयेक्षया तत्सुखरोषत्वादयक्त ततो व्यावृच्ययं विशेषणमिति । इद्‌ यत्सुख. लक्षणं तह्कस्षणन्ञा वदन्ति तस््रत्यगात्मनि समम्‌ । यतः प्रत्यगात्माऽपि यभोक्तसुख- लक्षणयोगी । न हि प्रत्यमात्मा कदाऽपि कस्यचिच्छेषो मवति म॒त्यायवस्शःरगत- स्यामि तस्य स्वरूपेण खाम्यादिशेषत्वामावात्सर्वत्र प्रीतेश्च तदरथत्ेन तच्रेषत्वात्‌ । तथा च विदात्मा सुरूपः सुखरक्षणयो गित्वात्सुखवदित्यहमानमुक्तमित्यथः ॥ २४ ॥ सु° टी ०~~टिङ्ान्तरमाह- ्रेम(ऽनुपाधिरसुखाप्मानि नोपलभ्धः म प्रत्यगात्मनि छमेररि निव्यसिद्धः । प्रेयःश्रतेरपि ततः सुखतानुमानं नेयापिकोऽपिं न दगात्मानि निरहनुषीत ॥ २५ ॥ प्रेति । अवस! सखस्वरूपो निरुषाधिमेमास्पदखान्न यदेवं न तदेवं ग्रथा पत्रादीनि। प्रथमपादेन व्यतिरेकव्यािमाह-असुखात्मनि सता- हावारमोपाधिक्‌ पव प्रमेत्यर्भः । पक्षपमस्ासिद्धि परिहरति-प इति । ४२ शीकाद्रयसमेत्त- (० [क [क स निरुपाधिः प्रेमा प्रत्यगात्मनि नित्यसिद्ध एव कृमेरपीयमाकीः °मान मुव भूयासम्‌ ' इत्यादिपरसिद्धेः। अन्यथा तस्य दु.खपरिहा- राय पलायन सुखाय च च्छायाद्युपसर्पण न स्यात्‌ । ' तदेतसरेयः पुत्रात्‌ ` [ बृह० १।४।८ ] इत्यादिश्रुत्याऽपि देत्वसिद्धिः परिहृते. त्याह -रेय इति । आश्चरयासिदद्धिमुद्धरति-दगात्मना ते । ततः प्रागुक्ताद्ध- तोहैगासनि सुखत्वानुमान नेयायिकोऽप्यसुखात्मवाद्यपि नापह्मीतुमल- मित्यर्थः । नन्वसिद्धविषयेच्छा मवति सिद्धे वाऽऽपमनि कथमिच्छा- सकप्रेमेति । मेव न हि प्रिमास्मिकेच्छा साध्यविषया तस्या आश्ञी- रूपायाः सिद्धेऽपि दृष्टे. । कितु स्वर्गो मे स्यादित्या्यभ्यथनीयफल- विषयेवेति न किचिदेतत्‌ ॥ २५॥ अ० टी°-- नव सुखस्याऽऽमगुणत्वावगमादह सुखी प्यव तदनुमवादह सुखभित्यनु- मवामावाच्च नाञऽत्मा सुखरूपोऽतोऽचमानमनुमवताधितविषधमिति नेयायिकादयो मन्पनते | तानयति बोषयन्नाऽऽमन सुखरूपतवे हिङ्गान्तरमाह-प्रमाऽनुपाधेरिति । अरपाधि भ्रमा प्रीतिरसुखात्मनि पुखभिन्नस्वरूपऽचेतने नोपब्ध केनापीति सुखस्य तावनिस्पाधिकत्रेमा स्पद्‌त्व प्रपिद्धम्‌ । स प्रेमास्पदमाव प्रत्यगत्मानि नियत्तिद्धो नित्यातुमविद्ध' क्रमेर. पाति वदन्नात्र काद कस्यचिदिति दशयति । तस्याऽऽत्माऽपि सुखरूप इत्यथ । न हि सुख स्वपत्ताया चैतन्य व्यभिचरति येन द्रन्यमात्रस्य चेतनस्य गुण स्यात्‌ । न च चेतनया प्रकादयमानत्वात्तदग्यमिचारो न चेतनात्मकत्वादिति वान प्रमानाश्रययो- रसमानकाटयो प्रकादयप्रकरादकमावानुपपत्ते । न हि सुखवैतन्ययोराश्रयमेदोऽषत्यणु- परिमाणमन प्योगविशिष्टाममातेरेशष्वादुमयो, । तथा चैकेन मन प्येगेन जात॒ सुखमु त्पत्तित एव प्रकाशमान स्वा्मचेतन्यग्याप्त सत््रकाशते स्वयमेव वा प्रकाशत इति विवके कारणामावान्न सुखचैतन्यप्रकाश्यत्वनिव्धय । तथा सुखनेतन्यथोभदे सति कार्य योस्तयेरेक सि्नात्मनि योगपदमपि न प्भाग्यते मन प्तयेरूपस्यास्तमवायिकारणस्य कममन्तरेण तत्र कार्यकरमायोगात्‌ | अन्यथा ज्ञनेच्प्रयत्नादीनामपि योगपद्यापते | एव सतति भिन्नकाटयोरमयार्विनष्टाविनष्टयोरमं पाक्षातपरकादयप्रकाङ्ञकभाव एकाश्रयप्वमात्रेण तद्धवे त्वात्मगतधम)दे परिमाणस्यातीतत्तानादेश्च प्रत्यक्षता युगपस्यादतो न चैतन्यमास्५ रुखमिनि चतन्यरवरूपमेव तत्परिशेषाप्पिद्धम्‌ । भेत-य चाऽऽमैव न तद्गुणघ्चेतनमिन्नत्य जडत्वालडस्य च घ्रटादिवचचतनाश्रयत्वानुपपततेस्तस्मादात्मव चैतन्य चेनन्यमेव च सुखमिति ि- द्धम्‌ ।न च सुखचेनन्ययोरु्पत्तिपिनाशानुभवत्कथ निव्यातमवहूपतेति शङ्क्य बुद्धिवृ्युपाधि- निबन्धनत्वात्तत्प्तेतिर्योपारवदन्त करणावस्थाया जात्रदादिलक्षणायामेवोपलुमादिति दिकू। १क “दिशते. । संक्षेपशशारीरकषम्‌ । ४३ तथा चायं प्रयोगः-आत्मा सुखदूपः परमप्ेमास्वदत्वाधतरेवं तमेवं यथा घो नायं तथा तस्मान्न तथा क्रि तु सुखरूप एवेति । न च सुखस्यापि मम॒सुखमिल्यात्मरेषत्वानुभवान्न व्रमम्रमा्यदत्मरस्ति कतप्तदरूपतवेनाऽऽत्मनप्तद्धव इति वाच्य सुखस्थेपकारकस्वाभावा च्छेषत्वा नुपपत्तेः । न ह्यनुकारकं कस्यचिन्छेषी भवति । न द्यासनि सुखाभिन्यक्ति- व्यतिरिक्तः कोऽप्युपकारो निरूपणपथमवतरति । तस्मान्मम सुख सुस्यहमित्याचयनुभवस्यो. क्तो पाधिनिनन्धनत्वादसिन्ननुमाने न कोऽपि दोष इत्युप्सहरति--ततः सुखतानुमा- नमिति । यत एवम इगात्मनि चित्स्वरूपे प्रयगात्मनि सुखताचुमानं नेयायिकोऽ- प्यनुमानतर्कशाखनिष्णातोऽपि न निह्‌नु्ीत नापल्पेदिलय्थः । अकिराब्दाप्ता्यादिमिर्‌- स्यापहूवप्ङ्गो दुरापास्त इति चल्यते । एवं टिद्गशब्दोदितमनुपानसुपपाद्य वचनशब्दनि* दिह श्रुतिवाक्यमुदाहरति-प्रेथःश्रुतेर्पा ति । ! तदेतस्रेयः पुत्रास्मथो विततात्ेयोऽ- न्यस्मात्सर्वस्माद्न्तरतरं यदयमात्मा । स्‌ योऽन्यमात्मनः प्रिथ ब्रुवाण ब्रूयात्पियं रोत्स्य- तति [बृ० १।४।८] “ आत्मनस्तु कामाय प्व प्रिथ मवति? [ बृ० २। ४ | ५ ] ‹ विज्ञानमानन्दं त्र्य ' [ व° ३।९।२८ }) “ अनन्दा ब्रह्मेति व्यजा. नात्‌ ! [ त° ३ । ६।१ ] इत्यादिश्रुतेरपि प्रमानन्दरूप एवाऽत्मा निश्चीयत इत्वर्थः | तथा च सुखकैतन्यप्त ताना मिभो मेदानिरूपणात्सचिदानन्दरूपोऽरोपविशेषदीन आत्मा कूट- स्थनित्थ उक्तेः प्रमाणैः पिद्ध इति वध्मिस्तष्टिपरीताकारावभासोऽविद्याविुप्तित इति तिद्धम्‌ ॥ २५ ॥ सु° दी ०--वचनान्यथमुसेनोदाहरति-- आनन्दविग्रहमपास्तक्तमस्तदुःखं वस्तुस्वभावपरिकल्पितसवभेदम्‌ आत्मानमध्ययनविध्यनुस्रारिणस्तं प्रत्यक्षतः श्रुतिगिरःसु समामनन्ति ॥ २६ ॥ आनन्देति । नित्यस्वाध्यायविधिमनुसरन्तो ब्रह्मविद्‌ उपनिषर्स्वां- तमानमानन्दादिरपमामनन्ति ‹ विज्ञानमानन्दं बह्म ' [ चृह० २।९। २८ ] “ अमय वै बह्म ` [ च्र० ४।४। २५ ] इत्यादिना । नमु जागरस्स्वप्रयोरदुःखानुमवार्ङ्तो निहुंःख मिस्याश्ङ्क्याऽऽह- अास्तेति । अपास्तं दुरीक्रतमध्यात्मादिमेदभिन्नं दुःखं येन / नेनं कृताकृते १ क. .खिजितः । २ क, म. °्सात्मन आन । ४४ टीकाह्वयसमतं~ तपतः ` [ बृह० ४।४।२२]८ शोक मोहं जरां त्युमस्येति ` [ ब्रह० ३।५। १ ] इत्यादिश्रुतेः । ततश्च राजसबुद्‌ध्युपाधेरेव तद्‌दुः- खमिति भाव । तथाऽपि द्वैतस्य प्रव्यक्षत्वास्सति च तस्मिम्दु खस्या- वर्नीयत्वात्‌ " द्वितीयाद्ै भय मवति: [ ब्रह० १।४।२1] इति श्रतेः कथ निदुःखनेत्याश्ञद्‌ क्याऽऽह पिवति । वस्तुनः स्वमावः कूटः स्थासङ्खाद्वितीयचिन्माच्नता तेन हेतुना परिकल्पितो ऽध्यस्तः परिवार्जि- तेति पाठे निषिद्ध सवां मेदे जीवत्वादिद्रंत यत्र “ नेह नानाऽस्ति [ बृह० ४।४।१९ | इति श्रुतेः ॥ २६॥ अशन्टी०-एवमुपपादितेऽथं विद्टददभवमप्यनुकूटयति-आनन्द विग्रह मिति । यद्रा ययेवरक्षण एव वस्तुत आत्मा तर्हि स स्वरूपेण नित्य मासमानोऽपि कम्मात्रवेषा तथा नावमापत इत्यत साह-- आनन्द विग्रहामिति । अपाप्तप्तमस्तदु समित्यनृतजाज्या- द्यनात्मधममीनास्कन्दितमित्यथेः । अध्ययनविपिशब्देन विधिन्द्धीतो वेदो रक्ष्यते । वेदाटप्तारिणस्तद्थैविचारपरा इति यावत्‌ । ते श्रुतिशिर सु तापर्यण लोच्यमानासू पनिषत्सु प्रत्यक्षतो ऽपरोक्षत॒ एवाऽऽत्मान समामनन्ति सम्यग्नानत्यनुभवन्ति तद्यातं कथयन्तीति वा । अत॒ ओपनिषञ््ञानमन्तेणाऽऽत्मयायात्स्य प्रेषा त माप्त इष्यभ्प्रायः ॥ २६९ ॥ सु० टी०--नन्वहमिव्यहकारामेदप्रतीतेः कथमुक्तखूप आसा न चाहुकार आत्मन्यध्यस्तो मानामावासत्युत परमप्रमास्पदप्वादितन्निषु- तथेवोपलभ्यत इति स एवाऽऽसेस्याशङक्याऽऽह- अध्यस्तमल्पवपुरस्य न वास्तव त- स्पव्पक्पराग््रयमिदं हि परस्परस्मिन्‌ । अध्यस्तता प्रति सम्थमबोषमान्न- मन्योन्यरूपमिथुनीकरणे निमित्तम्‌ ॥ २७ ॥ अव्यस्तामिति । तत्तस्मादुक्तात्मस्वरूप विपरी तत्वाद्स्य प्रतीचो मूम- रूपस्यात्पवपुरहमिति साभासान्तःकरणाद्याप्मकं परिच्छिन्नं इपम- ध्यस्तमनृतमेव हश्यत्वात्रच्र परावमासव्वाचचेत्यथः । सत्वप्रमास्प- दत्वादेश्वापिष्ठानालगतस्येव तच्नानुमवब इति मावः । नन्वभ्यस्तमपि १क. ग, “परमप्रे । संक्षेपश्षारीरकम्‌ । ४५ छ्यक्तिरजतादि सस्यमेवेत्यत्राऽऽह-न वास्तवमिति । उक्तरीत्या तस्यानि- वेचनीयत्वसाधनादित्यर्थः । नन्वधिष्ठानाध्यस्यमानांशद्रयोष्टेखित्वं भ्रमस्य हष्टमह मिति प्रत्ययस्व्वेकरूपो इष्टमाघ्रविषयः कथमध्यासं इत्याशष्टक्याऽऽह--प्रत्यक्परागिति । अहमनु मबेऽपि निपुणं निरूप्यमाणे हग्हइयात्मना प्रत्यगंशः परागशश्च मासते । तस्य चेदुमनिदंरूपस्य तप्तायःपिण्ड द्विरुद्धो मयद्धपत्वाद्ध्यासं विनैकत्वबोधासंमवात्‌ । एतहुमयं परस्परस्मिन्परस्परात्मव्वेनाध्यस्ततां प्रति य)ग्यमित्यर्थः । ननु परत्यक्पराचोः साहर्यामावाद्िष्चद्धे चाऽऽप्मानि दोषस्याप्यसमवा- दारोप्यस्य च पेमननुमवेन संस्कारामावात्कथ परस्पराध्यास इत्यत आह -अनोधमात्रमिति । स्फुरतोऽपि तच्वानवबोघः सर्वत्राध्यास्पुष्कलका- रणं स॒ चाऽऽत्मन्यनुमवसिद्धश्ेव्काऽत्र विसामग्रीस्यथेः । अन्येन्पेति । अन्योन्यार्थाध्यासे भिथुनीकरणे चेत्यर्थः । प्रत्यक्पराग्रप द्यन्योन्यामक- न्योन्यधर्मवच्चाध्यस्तं तस्य मिथुतीकरणं नाम ज्ञनाध्यासस्तदुमया- घच्छिन्नमेक ज्ञानमिति यावत्‌ । असंसर्गाय्रहनिबन्धनत्वानभ्युपगमा- दित्य मयचाज्ञानमेव निमित्तमिति मावः + ततश्च प्रत्यगज्ञानमेव बुद्धय- दयात्मना तदुमयोपरक्तन्ञानात्मना च परिणममानमहमिति साक्षिषि- षयः । तदुक्तमवियेव बाद्यदोषापेक्षया रजताकारेण साक्चचेतन्यस्य रजताषच्छेदन्ञानामासाकरेण च परिणममाना स्वकायण सह साक्षिषिषयत्वमापद्यत इति । अयम्थः-- दुष्टे न्धियस्य शुक्तिसंनिकष।- दिदमिति प्रमाणवृत्ति्मबति । तस्रतिफ लि त्युक्स्यव च्छिन्नचेतन्यनि्ठ्यु- क्तित्वाज्ञानं रागरसंस्कारादिसचिवं शुक्त्या सह॒ मिथ्याताकादरप्यापन्न- रजतासमना परिणमते । इदमाकारवुच्यवच्छिन्नविन्निष्ठशुक्तिविषयत्वा- ज्ञानं तु ज्ञानसंस्कारसह्कतं साश्षिरजतस्वन्धापादृकरजतज्ञानालसमना । तच्च जहत्वान्न स्व विषयसाधकमिति सविलासाज्ञानं साक्षिविंषय इति। अच्र केचित्‌ किं रजतज्ञानासमकाविद्याव्रस्या तया विनाऽपीदमाक्ार- वृत्यमिभ्यक्तसाक्षिणेव रजतप्रतिमासोपपत्तेः । अध्यस्तरजतादेः भप्रा- णागम्बत्वेनाऽऽवुरणरहितत्ादावरणाभिमवार्थं विदुपकाराथं वा वृत्ते रन्यत्र स्वीकारात्‌ । अत एब ज्ञानसुखादा न वच्यन्तरमुपेयते तेषामनावृ- तचेतन्याध्यस्तत्वादेव मानसं मवादृन्यथावुत्तावपि वत्यन्तरापेक्षायामन- भन्कन्नव्््््न्न्न्न्न्-----------------------~~~~~~~~~----~-~-~~~ १ क, प्त्रतइ" । २ ख. "्परागार्थं । ४ टीकाद्रयसमेतं- वस्थापत्तः । नापि सस्कारा्था वुत्ति") रजतविशिष्टचिन्नाशेनैव सुखादा- विव तज्नननात्‌ । न चार्थनाश्जसस्कारस्य स्पृत्यहेतुत्वादव॒त्तिसिद्धिः सखाद्‌ावेव तच्कह्वनाद्‌वृच्यन्तरपेक्षया धम॑कहपनामाचस्थेन छधुत्वाच्च। नच क्षानसस्कारस्याथ)देतुष्वमन्वयम्यतिरकाभ्यामिहिव तक्कल्पनात्‌ । अत एव भ्राती तिक रजत दोषा दरप्यावर्यक्ररजतो.पादेनेवाथंबच्ध मिति घदुन्ति । अोच्यने-- अनावृतचेतन्याध्यस्ततामाचस्य जडभान- भ्रयोजकप्वेऽनुमेयबहचादृर मानार्पत्तिस्तञचच विषय गतावरणमङ्खानङ्गीका- रात्‌ । कथ तर्हि तत्र वह्धिमानमनुमारूपदृच्याऽन्तःकरणावच्छेदेन वहि- विषयकाज्ञानापस्रारणात्‌ । बह्धिमह न जनामीत्यनुमवेन वह्वावामनि चाज्ञानसाधनात्तद्न्यतरापसारणस्य च वह्िष्यवहारहेतुस्वामिति वक्ष्यते । ततश्च तदाकारवृत्तिविषयत्वमेवास्वच्छतामसेषु मानप्रयोजकमास्थेयम्‌ \ स्वच्छान्त.करणसुखादिमाने च वृत्ति विनाऽपि तवाकारष्वसमवाशि- स्पतिविम्बाभ्रयव्वमपीति जडप्रतिमासे द्रय्येव गतिः । चैतन्य हि यषा कारवुत्तौ प्रतिबिम्बते तद्धासयति प्रतिबिम्बाश्रय च बुस्यादिकं तथा द नात्‌। न च क्वचिदूवत्तिः कराचित््तिबेम्बाभ्रयत्व तन्रमित्यननुगम'।सव- जडप्रतिमासरानुगव्व हि चेतन्याकारष्वमव प्रयोजक गम" । चैतन्थ यदा कार मवति तघ्तिभासत इव्यर्थः । चैतन्यस्य च तदाकारत्वं न स्वतोऽ- सङ्गत्वाकरितु कविप्प्रतिविम्बाचकरवित्तद्‌ाकारवृ्िसबन्धादि (#व्यन्य- देतत्‌ । तत्र स्वच्छान्त करणतद्धर्मष प्रातिचिम्बाद्स्वच्छतामसेषुतु तदा कारव॒त्तिसवन्धा)देेति कतो रजताकारवृत्ति विना तद्धानम्‌ । नचाध्यस्त- रजतस्यास्वच्छतामसस्य 1चे्प्रतिबिग्बाश्रयत्वमभ्युपगन्तु युक्तमस्वच्छ- रजतसस्कारसस्करताविद्यारभ्पव्वेनास्वच्छम्वादिति सिद्धाऽविद्यावृत्ति; \ ननु परोक्षे तदाकारवुत्तिरपरोक्षे त्वनावृतविदृध्यस्तत्व तन्कमस्तु । मैव सामान्यसामभ्ी विना दिज्ञेषसामग्या अहेितुत्येन तत्राप्य स्वच्छतामसमाचमानहेतुवृत्तिविषयत्वस्यापरिहाय॑त्वात्‌ । किच रजतस्य विषयावच्छिश्नसाक्षिमास्पत्वेऽह रजतवानिति धरतीति; स्यान्न त्बह रजत- ज्ञानवानिति । किच व्वन्मतेऽथसस्कारस्य स्परृतिहेतुष्व ज्ञानसामभ्या अभहतुतव चावलपत कल्प्यमिति गौरवम्‌ । प्रातीतिकत्व च प्रतीतिकाला- ग्यकालासच्व नतु प्रतीतिजन्यत्वे सस्कारदिरपि प्रातीतिकत्वापत्तेः । न # धनुभ्चिहितेमन्थ क, पस्तके नासि । सक्षिपश्षारीरकम्‌ । ४७ न च साक्षिकालान्यकालः संमवतीत्यविद्याक्त्तिरेष तत्पतीतिः । ननु तवाप्यविद्यावुत्ते रजतविषयत्वाद्धीवृत्तेश्वेदंमात्रविषयत्वादिष्टपुरोवति- विशिष्टिषयं वुस्यन्तरं प्रवर्तकं कर्प्यामिति गोरवमिति चेननेकावच्छिन्न- जलद्पणयोरकषुसभतिबिम्बवदेकावच्छिन्नसस्यमि ध्यावस्तद्रयेऽप्येकचि- तिविम्बाभ्युपगमेन शुकस्य मेदापन्नरजतस्फुरणस्य फलस्येकतवासवुचयुप- पत्तेरिति संक्षेपः ॥ २७ ॥ अ०8०-तस्मादात्मनो यथोक्तप्रयक्षानुमानागमविद्रदतुभवपिद्धस्वरूपाद्विपरोताकाराव- माप्तः सर्वोऽपि तस्मिन्न्नानेनाध्यसत एव न वास्तव इति पिद्धा शाखरदिर्विषयगप्रयोजनष्तमावन- त्युपहरति-अध्यस्तमिति। यदरिदमलपवपु्जविशवरनगष्क्षणमस्य चिदात्मनस्तन्न वास्तव फिं त्वध्यस्तमाविद्यकमित्यथः । एतदुक्तं मवति-- प्रत्यगात्मा ह्यनाद्यनिकंचनीययाऽवि्य- याऽऽवृतनिनतच्ः प्रथम तद्धित बुद्धयादििहान्तपदर्थष्वहमित्यमिमानवाज्ञायते सोऽय. महंकाराध्याप्तः । तेनाय बुद्धधादिभिस्तद्धमश्चाविविक्तमात्मानं मन्यमानो जीवोऽहं संप्ा- रीति मन्यते । तता देहबाह्यं स्वावियाप्रदयुपस्थापित कार्यकरणात्मना मोक्तुभो- गयात्मना नियन्तृनियम्यरूपेणेरितव्येश्वररूषेण च कल्मयभिदभिल्यात्मनः पृथक्तेना- ध्यस्यति । तत इदमेव मातगृति तसषिन्छोमनाशोमना्यापपू्वकं ममेद्मनुकूटे प्रति कूटमित्यादिप्रकारमनमवति । एवमहमध्यापतपूवैकः सवे म्यवहारोऽध्यस्त एवा. स्याऽऽत्मनो न ताचचिक्र इते । ननु कथमहमित्यनुमवोऽध्याप्तात्मको व्याकारावभःप्तामा- वादहमिवयेकरपात्ममात्रप्रतिमाप्तादध्याप्तत्व त्विदं रजतमितिव्ररूप्यानुभयो मवेत्तदमावान्ना- यमध्याप्त एतस्याध्याप्तत्वःतिद्धवितत्पूवस्य बाह्यावमाप्तस्यानध्य पत्विद्धिरिपि चेत्त्राऽऽह्‌- प्रत्यक्पर।एद्रयमिदं हीति । हि यस्मादिदमात्मनोऽहमित्यवमाप्तमान वपुः प्रत्यकूप ‹ रागेण दवय व्याक्रारमेव विवेकिनां मातीत्यक्षराथः । आत्मनः खपत्तायां प्रकाशमानत्वं ता वद्यमिचरितमन्यथा तसिमिन्पदेहविपर्ययाज्ञानानामपि प्रसङ्गात्‌ । न द्यात्मप्तत्ताया कस्यचित्कढावित्पेदेहादि संभवाते सदेहदेरपतासिक्रत्वायोगात्तत्साक्षिण एवाऽऽत्मत्वात्त- स्यानवभाप्ते सदेहादेखाषिद्धेः स्वतःप्रकाशरमान एव सरवैदाऽऽत्मेति स्थितेः । आत्मन्यवभा- समानेऽपि सुषुप्त्यादावहमवमाप्तव्यमिचारादागन्तुक आत्मन्यहमवभापतोऽन्ये।परागनिबन्ध- न इति निश्चीयते । ततश्चा ऽऽगमापायक्छादहंकाते नाऽऽत्मा तद्वधितया तदधिष्ठानतया चानुगतः सद्रूप आत्मा । एवमहंकार आत्मान्यत्वे प्त्यन्यावभास्यस्तद्वभाप्तकतया तस्मिन्सफुरणरूपेणानुगत आत्मा तथा कतृत्वभाक्तृत्वप्रमातृत्वादिविक्रियावानर्हकारस्तदद्रष्टा चाऽऽसेति । तदेवं दरटुददयमविन सक्षयपाक्षिभावेनाऽऽपमापापितदवावित्वेन चाऽऽत्माह- _ __------------ क, ग, °विभावाम्यु° । ४८ दीकादयसमेर्व- कारथोर्विवक प्ति पिरुद्धस्वमावयेोस्तयेरेकत्वावमासो ऽन्योन्योव्थापनिबन्धनरुक्तीदररन+ तयोचित्यमिप्राय । यत एव विरुद्स्वमावयोरध्याप्त विनैकत्वावमापताप्तमव । इद द्वयं युप्मदस्मसप्रत्ययगोचरत्मकमात्माहकाररूप परस्परस्मिनन योन्यसिपन्नन्यस्ततां प्रति निथ्य- ज्ञानगो चरस्व प्रति समथ योग्य जड्याहकारस्य सच्चिदात्मनि तादास्म्याध्याप्ामावे सत्तास्फू्योर्तमवाचिदाखनश्च कूटस्थस्याहकरि तथाव्याप्तामावे कतृत्वादिविकारवच्वाव- माप्तायोगात्परस्परसमिन्न"यस्तमित्यथै । अन्यतरप्मन्नन्याध्याप्तपक्ेऽनामन आपेक्या- ध्याति तस्य विषयत्वनावभाप्ो न स्यादायनश्वानालाल्मनाऽध्ाते तस्यापि जइत्वापततो जगद्न््यप्रष्न । इतरेतराध्यासे तुमयोरप्यु पयात्मनाऽवभाप्ताननेक्तदोषघ्रषङ्धं इति भाव | अत्र श्ुन्यत्वापत्तिप्रसङ्ग स्वयमेवप्रेऽपाकरिष्यति । ननु साषृद्यादिदो- षाध्यस्यमानविषयानुमवप्स्काराविष्ठानप्तप्रयोगरूपकारणत्रय विना कंथमात्मानात्मनोरध्वाप इत्यत आह--अबोधमाच्रमन्योन्यखूपमिथुनीकरणे निमित्तमिति । अज्ञान मेवाऽऽत्मान,त्माध्यासे निमित्त पुष्कल कारण न साददयादि तत्रपिक्षणीयमिप्यथं ॥ २७] सु° टी०्-साहश्यज्ञानादेरध्यासहेतुष्व व्यभिचारेण निरस्यति-~ सादृश्यधौपरपति न जरितय निमित्- मध्यासप्रूमिषु जगत्यनुगच्छतीदम्‌ । बराह्मण्यजातिपरिकल्पनमात्मनीष्ट जात्या न साम्यमपलब्पमिहास्ति किंचित्‌ ॥ २८ ॥ सा-दयघीति । सवाध्यासाननुगतत्वान्न हेतुस्वाभिमतमेता्चेतय सादु. इयधीदोपसस्कारात्मक्रमध्यासनिमित्तमित्यर्थ" । साहर्यधिवाो व्यभि- व्वारस्थानमाह--त्राह्यण्यति । बाह्यणोऽहमिति जत्यध्यास आप्मनि सर्वैरिष्यते । अन्यथा ‹ बाह्मण यजेत ` बाह्मणो न हन्तव्यः ¦ इति विधिनिषेघव्यवस्थानुपपत्तस्तच च न साहृश्यमस्तीत्यथंः । ननु सोऽपि त्रितयनिमित्तोऽध्यासत्वादिति नेत्याह--नाव्येति ¦ आमनि हि जात्या साहश्यमनुपषटम्धिबः पित द्वयोरपि गुण क्रियावयवशुन्यत्वात्‌ ‹ न तस्य प्रतिमा ` [ श्वेता० ४। १९] इति शरुतेश्वेत्यर्थ, । ततश्च रजतायध्या- सष्वा{थिक्र तञ्चय न व्वध्यासमाघ्राह्गमितिं मावः॥ २८॥ अ० द०--ननु सादृश्यदर्शनादेरप्यध्यापतकरारणस्य लोकञ्वयन्यतिरेकाम्यामक- गमादात्मानात्मनोश्च विरद्धस्वमावयोस्तदयोगात्कथमनोधमात्राद्याप्तापिद्धिरत्याशङ्क्य सादृद्यदेरभ्याप्ता्यापकत्वान्भेवित्याह-- साह्य धौ प्रमृती ति । साददयकरणदो- पप्करारादि यरतितयमध्यापतनिमित्त पर्षिद्धमलि तदिद नगत्यःय(पमूमिषु सवत्र नानुग- संक्षेपशशारीरकम्‌ । ४२ च्छति न ष्यापनोतीत्यर्थः। तत पतादर्ययिषो ग्यमिचारस्यल्माह- बाह्मण्यजती ति । अहं ब्राह्मण इत्यहमवमापे प्रत्यगात्मनि ब्राह्मण्यनात्यध्यप् आसिकेरिषटस्तत्राऽऽत्मनो नात्या न केनाप्यंशेन किंचित्ताम्यसुपलनञ्धमिह उयवहारमूमावस्तीति योजना ॥ २८ ॥ सु° ठी०-नन्वत्रापि प्रमेयत्वादिना साहश्यमस्तीत्याशङ्क्य न तावृस्साहश्यमध्यासप्रयोजकमतिप्रसङ्गाक्तु मूयोवयवगुणादिसाम्यं न वेतयोस्तद्स्तीत्याह- भू यस्त्ववत्तनुगुणावयवकरियाणां सामान्यपुगवपुरुक्तमिहाभियुक्तेः । साहृश्यवस्तु न चिदात्मनि किंचिद्र ® ® क जात्यादिभिः सह निरीक्षितमसिति तादक्‌ ॥ २९॥ भूधस्त्ववादेति । इह गोगवयाद्ावभियुक्तेजेमिन्यादेभिः सामान्यपूगः- स्मकं सादुरयवस्तक्तमित्यर्थः । कासां व्यक्तीनामिच्यत्राऽऽह-- मुयस््ववतीना गवादितततगतगुणावयवक्रियाणामिति । नन्विति पाठे गुणर्दीनां भूयस्त्वं सादु्यवस्तूक्तमिति स्वार्थं वातिव्याख्थयः । गुणानां शङ्कत. चौर्धत्वादीनि सामान्यानि; अवयवानां पादपृष्ठसवादूौनि, क्रियाणां गमनमक्षणचव॑णव्वादीनि तेषां सम्रह एव वपुपस्य । ननु ‹ आक्राश- घरसवगतश्च नित्यः ' इपि वैदिकप्रयोगाद्ध्यासानुपपत्या चाऽऽत्मन्थपि किंवचित्सादहयं कल्प्यमित्याह-नेति । अन्न वचिन्भात्रालनि ताद्ुगपि साहइयं न किंविदस्तीत्यथः। न च नित्यत्वसवंगतत्वाद्यपि जातिसा- इरेयमनुवृत्तकारणास्िकाया जतिर नित्यत्वाञ्जात्यवृत्तिव्वेनासव गतत्वा- चेति मावः ॥ २९॥ अ० दी°-कथं जाप्यात्मनोः साद्दथाभाव इत्यपेक्षायाममियुक्तप्रतिद्धपाद्स्यक्षण- माह~-मूयस्त्ववन्नन्विति। नुशब्दः खल्वर्थं । गुणाना रूपादीनामवयवानामङ्गमस्या- नरिरेषाणा क्रियाणां मल्यादृनां वा मृयस््वं वियते यत्र तद्ध यस्त्व ]ष्वेव तत्तामान्यपूग- वपुः सवप्तामान्यस्वरूपमितीह्‌ व्यवहारमूपविनियुक्तेः प्रामाणिके वद्वद्धरुक्तमिति योजनाः । अनरोद्‌ाहरणा+--अश्निञ्बालावत्पिडक इति रूतो गोपटशे गवय इल्यवयवतो मनगा - मीति क्रियाति इत्यादि । अय वाऽत्र भूयस्त्ववादेति बतिप्रयोगः स्वार्थे द्र्य । [8 १ ख. “वलनु | ९ क, म्‌, शन्माजेचाल° । ५० टीकाद्यसमेतं- गुणावयवक्रियाणामन्यतममूथस्त्व शामन्यमित्य4 । यद्वा स्ामान्यमिश्यत्रापि सामान्यवदेति मतुबधा रक्षणीय" । पृगग्रदणमुक्तगुणादिद्वारष्यतिरेकेणान्यत्र सामान्य द रमस्ताति दशयतु केवकीगन्धमदश सप॑गन्ध इत्यादावपि कतकीसप॑योरगन्धगुणत साम्य विवक्षित न गन्धयारिति नाग्या्तिशङ्कति द्रष्टञ्यम्‌ । तादगुक्तखक्षण पाददयवप्त्वव रवोक्तरक्षण चिदात्मनि जात्या बाह्यण्यादिरूष्या सद न निरीक्षितपस्तीत्यत्‌ साद्द्य- मध्याप्तम्यापक न भवतीत्यथ॑ ॥ २९ ॥ सु° टी०--दोषस्य व्यमिचारस्थलमाह- विषयकरणदोषान्न धमः संविदि स्था- दपि तु भवति माहात्केवलादेवमेष । भगवति परमात्मन्यद्ितीय विचित्रा दरयमतिस्यिमस्तु भरानििरज्नानहैतुः ॥ ३० ॥ विषयेति । विषयदोषः साद्ुहयादिः करणवोषः काचादि । तत्र सविदि प्रमाणफले घटादिज्ञाने य परेषा वेद्यष्वाद्भ्रम स तावद्िषवयदोषात्क- रणवोपाद्रा न समवति सविद्‌* स्वप्रका्षत्वेनाविषयत्वात्करणागोचर- स्वाच्च । अस्तु प्रमातुदोषादेवेति चत्ता्ह दोषान्तरासमवास्रमाच्रमिव्य- क्तान्माहादेवेति वक्तव्यम्‌ । तच्वास्मदिष्टमेवत्याह-अपि तिति । तत्न मोहमाव्रजव्विद्धौ तद्रखक्रतऽपि मोहकनिमित्तता साधनीयेत्याह-- एदामिति । यथा सविदि वेयस्रादिघीभ्रमस्तथा परमात्मनि द्वैतबरुद्धिरपि यतो भ्राम्ितिरतोऽज्ञानहेतुरस्त्वत्यन्वय' । अज्ञानजत्व समावयति- विचित्रेति । भिन्नामिन्नसदसत्वादिविचारासहव्वेनानिवंचनीयत्यथः । भ्रा- न्तिखसाधकमाह-अद्वितीये द्वयम तिरत स्मिस्तदूबुद्धि रित्य; । इयमिति साक्षिसिद्धत्वमाह । मगवतीव्यनेन महामहिमत्वास्पपच्रचनासामथ्ं सवित्‌ । अस्त्विति समर्थने लोर्‌। अज्ञानजव्व शक्यसमर्थनमिव्यथंः । एव सादुरयधीदोषयोव्यभिचार उक्त. । सस्कारोऽपि व्यभिचारी शुक्तिरजतादिवेशिषटयस्य प्रागननुभूतस्यापि भ्रमविषयत्वादिति स्पष्ट त्वान्नाक्तम्‌ ।॥ ३० ॥ अ० द-दोषध्यामि पिषयकरणगतस्य व्यभिचारस्थर दर्शयति--विषयकरण- कोषादिति । असि पविन्नाम प्रमाणफड यद्विषयस्फुरणामिति प्रतिद्धम्‌ । तस्य स्वयप्र- कादात्व नित्यत्व चाङ्खीकणीथ तस्थ जडपये तत्वप्गाद्विषयस्य स्फुरणापतिद्धे । न हि जडेन $3 भकारमते तथाप्तति विषयस्य स्वत एव प्रकाशपत्ते प्रमाणवेय््वूपातात्‌ । अनड- सक्षिपशाररकम्‌ । ५१ रकाशस्य चाप्रकाशमानस्यान्यस्कोरकतवे तजन्याऽन्या विषयस्कतिः स्यात्साऽप्यप्रकाश- माना चेत्तस्या अन्येत्यनवस्या प्रषतम्येत । प्रकाशमानत्वं चान्य।धीनप्रकाशत्वेऽन्यस्या- प्येततपतमानयो गक्षेमत्वात्तत्रकराशायाप्यन्यापेक्ेति तत्राप्यनवस्था दुवरि। । तस्मात्वप्रका- रोव प्रमाणफलात्मिका सविदिति । तथा तस्या अनित्यत्वे च न करणविषयोषादानता सरगच्छते तयोजेडयोरनडफरोपादानत्वाप्तमवात्‌ । नापि प्रमातेषादानं तस्यापि चैतन्यगु- णोत्त्तेः भ्राग्जडत्वाविरोषात्‌ । चिदृषत्वे तु तस्य पाकित्राहोकवत्पाधारण्येन स्फ्रतः सर्त्रानमिन्यक्तविशेषस्य दर्पणादाविव सताकित्राटोकस्य रपिषयिरेषस्य दर्पणादाविव सावित्रालोकस्य विषयपिशेष्सुष्टतदाकारावस्यान्त.करणदृ्तिप्रापिफाछितत्वेन रठ्थविरेष- तामात्रेण प्रपाणफङ्त्वव्यपदेशोपपततेनं मख्यौ जन्मविनाशौ वृत्तिनाशदेव विनाशभ्यवहा- रपमवादिति नित्या स्यप्रकाशषरूषा च प्रमितिः प्रमाण्फरमिति स्थिते तस्याः परप्रका- दयत्वोप्पत्तिविनाशवच्प्रतिमापो रेकस्य भम एतेत्यतत्सवैपभिप्रलेदमुच्वत--सविदि प्रमाणफले परप्रकादयत्वोत्पत्यादिश्रमो विषयकरणदोषान्न स्यात्‌ । विषयदोषो हि सादृश्यं ्रमकारणम्‌ । न हि सवित्प्वेधयोः प्रकाराजडयोः स्ादरथमस्ति । नापि तत्र करणदोषः प्रमितेरदुष्टकरणनन्यत्वादपि तु तत्र॒ मवन्धरमः परिरोषान्मोहदिव केवलाद्‌- विवेकरक्षणाद्धवति । यथाय दृष्टान्त ॒एवमेवाद्धितीये भगवत्यचिन्येश्वये परमात्मनि सवधिष्ठानतया पवस्य सरूपमूते दद्यमानद्वयमतिरिय विचित्रा जीरेश्वरनगदाकारधा* न्तिरज्ञानमात्रहेतुरासत्वत्ययः । स्कारस्य त्वस्ति भ्रमकारणता प्वत्र । स तु पूकम्रती- तिजन्यो न पूर्वरमितिजन्यत्वनियमाभावाद्धमप्रवाहष्य चानादित्वात्‌ । पप्रयोगधिद्धि सदशसांरापराग्विषयेषु चेदित्यत्रोपपादयिण्यति । अतो मोहे स्त्यन्प्डधवतु वामावा मोहादुद्‌जुद्धपंस्कारप्तचिवाद्धभो मवत्येेति भावः ॥ २० ॥ सु° टी०-इदानीं परस्पराध्यासे सत्यात्मनोऽप्यनात्न्यध्यस्तत्वेन बाध्यत्वान्निरयिष्ठानं सच्छन्यं जगत्स्यादेत्याक्ञङ्क्याज्ञानस्य बाघावधे- रनध्यस्तस्याव रिष्यमाणत्वान्नाक्तदष इतव्यभिपरव्याऽऽह-- संसिद्धा सविलासमोहाषेषये वस्तुन्यपिष्ठानगी- नाऽऽधारेऽध्यस्षनस्य षस्तानि तत।ऽस्थाने महान्पभमः । केष्चिन्महतामनुनतमसां निर्वन्धमात्राश्रया- दन्पोन्याध्यसनं निरास्पदभिदं शुन्यं जगत्स्यादिति। ३१ ॥ संसिद्धेति । िटसति व्यक्तां मवति माहोऽनेनेति विलासो भिध्या- रजतादिः । ततश्च यतः सविलासाज्ञानावृते वस्तुनि ह्यक्त्यादावपिष्ा- थर ठीकाद्रयसमेत- नसन्ञा प्रसिद्धा! अधितिष्ठति द्येन सकार्यो मोह इति। स च नाध्यस्तः! अताऽयम्रस्थानेऽविपये शून्यत्वापादनभ्रम हव्यर्थः । ननु यदाघारमा- रोप्य मासते तदयिष्ठान तच्चाऽऽरोप्येऽघ्यस्तमेवान्यथा परस्पराध्यासोन स्यादित्याकषद्क्याऽऽह-नाऽऽधार्‌ इति । अध्यस्तस्याऽऽधारष्वेन मास- माने शुक्तीदमशे नाधिष्ठानंगोरिव्य्थ॑;। किच कशाषले सग्र्टतयाऽध्यस्तोऽ यिष्टानाज्ञ आधारस्तदुक्तमतद्रूपाऽपि ताद्रष्येणाऽऽरोप्यबुद्धा स्फुरन्ना- धार इति । न चास्तावधिष्ठानीमवितुमहति परस्पराभ्रयाद्धिष्ठाने सच्य- भ्यासोऽध्यासे सत्यधिष्ठानामतीति माव. । यद्राऽन्योन्याध्यासे निरास्पदं च्छन्य जगस्स्यादिति तरेण केषाचिद्रादिनि जेतु महानय सभ्रम उत्साहोऽस्थाने न युक्त इत्य, । सभ्रमे हेतुमाह-महतामिति । अनूनम- ज्ञान येषा तेषा मध्ये महता शून्यवादिना निबन्धः परमतखण्डने भद्धातिशय, । यद्रा निरास्पदमिद्‌ चोद्य निविषयामित्पथ, ॥ ३१ ॥ [4 ष अ० टी०-- परस्पराध्याते निरषिष्ठागेवेन ज यवादप्रपज्ग इति यच्चो्यमिह कैश्चि दद्धाम्यते तत्परिहरति-- ससि द्धेति । अयमं -- अज्ञाते यसतृनि विपरीतावमामे म्‌ इति स्वविवादम्‌ । तत्राज्ञान न जडाध्रितमियय वक्ष्यते | तथा च सर्वेषु श्रमेषु ददय- मानविषयस्यान्ञात चिदात्मतक्वमकरधिष्ठानम्‌ । तच कपिद विद्यामातग्यवाहत क्चिद्रधाव्‌- ह॥रेकविषयानधङ्ितया तत्तद्विषयाकारतामापन्नमिति स्थिति । अधारसतु प्तमारोप्य- विदयरयं यत्समानाधिङ्ृततयाऽवमाप्त स उ यते ययेदमाकरैक्येण रनतस्फुरणम्‌ । तयां ख अ्रान्तिविषयामेदेन रातो माप्तमानाकारतया पुरोवरतिवन्त्वाधारस्तदेव श्रान्तावन- बभापमानङुक्त्यादिविरेषकाराभेदनािष्ठानमुच्यते । जघ्रोभयत्रेदुमाकार्‌ प्ताधारण | स एव सन्माघ्र ब्रह्म चिदात्मरूपम्‌ ¦ तेदे बाविद्याव्रत प्यावहारिकशुक्तयादिविरेषवेषेणाधिष्ठान- मध्यरयमारनतादितादाप््येन वेपेणाऽऽवार्‌ इत्ययिष्ठानाधारयाभदाह्ध्यारेप्याभेदेन गृह्यमाणाकारस्याऽऽधाराशस्य मिध्याधिष्टानारस्य बाधामावत्तस्य न।पोत्तरकाटमवशिष्य- मामत्वान्न हान्यावशेषचेद्य्पतर इति । एषाऽक्षरयोनना--सविखाप्तमोहविषये सकार्या- ज्ञानावृने वप्तु+ चिदात्म यध्यसनस्याध्य।पतस्याधिष्ठानगीरषिष्ठानघवश्रकिद्ध ससिद्धाः सम्य्गयुक्त्यालचनत सिद्धा नाऽऽपार आरोप्यावगण्ठिनया परतीयमाद्मकारे वस्तुनि । तत॒एव्ततीद्‌ जगद्‌ पेन्याध्यपतने स्ति निरास्पद्‌ गिरथिष्ठान पचछरल्य स्यादिति केष- जिवृस्यनेऽनवषरे महान्पश्रम आभरी नायते । कुत इत्यत्र निमित्तमाह-निर्न्ध- माचचाभ्रयादिति । निन अग्रहस्त मा्रबलादिष्यथं । तेषा निवन्धकये देतु तद्वि कम सनकं मोः।र२क न्चमित्य। दक ग, "मितिमा" । संक्षेपश्षारीरकम्‌ । ५३ शेषणेनाऽऽह-अन्ननतमसा मिति । अनस्पतमत्तामविवेकिनाभित्यर्थः । महता मिति । तेषामुपहाप्ताय विरेषणम्‌ | एवमापिष्ठानाधारमेदस्य युक्त्यनुमवसिद्धतेवेऽपि तमनालोच्थऽऽ- ग्रह कुर्वन्तो महान्त इत्यथः ॥ ६१ ॥ सु० दी०-नन्वयिष्ठानमवाऽऽधारस्तदाभ्रयवि षयाज्ञानकाथ (+ स्या. ध्यस्तस्यान्याधारत्वायो गाद्तः कथमुक्तरीत्या श्ुन्यतोद्धार इत्याश ङु 5ऽऽह- अपिष्ठानमाधारमात्रं यदि स्या- ससज्येत सत्यं तदा चोयमेतत्‌ । न चैतत्सकार्थस्य मोहस्य वस्तु- न्यपिष्ठानगीर्गोचरे रोकसिद्धा ॥ ३२ ॥ अविष्ठानमिति । यन्निष्ठतया मिथ्वारजतादि मासते सोऽधिष्ठानसामान्यांश् आधार दत्युक्तं तन्माचमेव चेदाधिष्ठानं स्यात्सत्यं शून्यता प्रसज्येत नतु तथेत्यथ; । यतः सका्यमोहविषये विकशषांज्ञ एवाधिष्ठानगीलकसिद्धा। तद्भोधादेव हि भ्रमो निवतते ।.तन “य एव लकिकाः› इति न्यायन तथव शाखेऽपीति नोक्तदोष इत्यथः । न चाऽऽ्रयत्वविषयत्तत्या- द्यभिमविरोधः । तस्य प्रतिभिम्बभूतवस्त्वामेप्रायत्वात्‌ । आमासपक्षे ह्याधारायिष्ठानयोर्मेदः । अत्र केचित्‌ --“ अध्यस्तमेव हिः इति न्यायाद्धमविषय इद्मराः सत्यदमशाद्धन्नः । स चाविद्याव्रत्तिगाचरो बाध्यः । शुक्त।दमंशस्त॒ प्रमाणवप्तिगाचरो न बाभ्यः। न चेदुत्वाद्रूयवि- वेकापत्तिर्विवे चकस्य शुक्तित्वादृरावुतत्वाद्िवकाग्रहस्याध्यासहेतुत्वात्‌ । नचाविध्ावस्या शुक्तीदत्वाभेदेनेव रजतं बाध्यतां किं मिथ्येदृतयेति वाच्यं प्रमाणवुस्यविद्यावृच्योिरुद्धयोरेकत्र कायऽपरवृत्तेः । न चावि. द्यावृत्तेनदत्वं विषयो रजतप्रतातिरिद्मिं प्रथत इत्यादिविरोधादिति वदन्ति । तन्न । उक्तर।त्या शुक्तादृतासस्गाध्यासनव्रद्‌ रजतामत्यध्वा. सोापपत्तो मिथ्येदंत्वकल्पने मानामाबाद्वौरवाकि चेप्युत्तरभ्टोक विरो ध!च । अध्यस्तमेव हीति तु स्वहपेण संसृष्टतया वाऽध्यस्तमेव भ्रमवि- वय इत्यर्थः । प्रमाणवृत्य विदयावृत्योश्चकस्फुरणतेककयत्वस्पापपादि- + धनुचिद्ितमन्थः ख. पुस्तकस्थः । १क, ग, ग्यप्ाध्यस्तथान्याधारष्ठा° । ५, टीकाहयसमेत~ [ त ] वात्‌ । चित्सुलाचार्येरपीदताससगांऽप्यनि्षचगीय हइ्युक्त नेदु त्वाभाते दक्‌ ॥ ३२ ॥ अ० ै०-नदु कथमधिष्ठानाधारयोरित्थ मेदकलससन यतौ छोके यद्बच्डरदेनाऽऽते- प्यावमासतस्तदेव वध्त्वपिष्ठानमिति चाऽऽधार्‌ इति च प्रतिद्धमित्यत आह-अधिष्ठान- माधारमाच्नमिति। पृवार्षाथं स्ट । न चेतत्‌। अधिष्ठानमाधारमात्र न मवतीप्यथे । ति किं तदित्यत आह-सकायस्य ति । सविापताज्ञानस्य गोचरे विषये तेनाऽ वृते वस्तुन्ययिष्ठानगीरटकसिद्धा विमेफिननप्रपिद्धत्यथं । विवेकिनो हि भमकालेऽध्यस्य्‌- मानतादास्म्यनावभासमानमपि बाधाववित्वेनावशिष्यमाणविरेषात्मनाऽनवमभाप्रमानमध्यस्तम- वगच्छन्तीति माव । तदेवमयिष्ठानाधारयेराकारमेदेनाऽऽथारक्रारस्य मिय्याप्वेऽप्यधिष्ठा- नाकारस्य पतत्यत्वात्र शन्यताशङ्कावकाश इप्यत्त म्‌ ॥ २२ ॥ सु° दी०-इदानीमाधारावष्टम्मेनापि सत्यानूतमेथनीकरणतया हि । ससगंबापेऽप्याधारस्वरूपाबाधाच्छून्यतापत्तिमपहस्तयति- किं चानृतद्वयमिहाध्यसितव्यमिष्ट स्याचेत्तदा भवति चोयमिद्‌ त्वदीयम्‌ । सत्यानृतात्मकमिदं मिथुन मिथश्च श ® द्ध्यस्पर्तं 1कामोत शुन्यकथाप्रसङ्जः ॥२२॥ फिं चेति| इहान्योन्याध्यासे यद्यनुतद्यमेव परस्परात्मतयाऽध्यसित- घ्यमिष्ट स्यात्तदा ्यून्यता प्रसज्येत योरपि बाध्यत्वात्‌ ।नवचवक्ितु सत्य प्रत्यगनृत पराग. स्वरूपतोऽप्यध्यस्तव्वात्तयोर्मिथोऽध्वासश्रे- त्मतीचः पराक्ससृष्टत्वाकारण ब(ध्यत्वेऽपि स्वर्ण सत्यत्वान्न गुन्यत्व, प्रसङ्ख इत्यथ, ॥ ३३ ॥ ज० टी०--इदानीमविष्ठानाधारथोतियाज्।कारेऽपि नाय प्रद्ग इत्याह- करि चानृत- यामि ति । इहाऽऽत्मानात्मनेोरभ्यातेऽनृतद्रय परस्परमध्यितव्यापषट चेत्स्यात्तदा तदीय- मिद्‌ चोद शून्यत्वापादलक्षण माति । इद्‌ मिथुन, सत्यानृतात्मक मिथुनमभ्य एक सप्‌- ्रूपणानृतमवि खह्पेण सत्य भ्रमत्पू्वमारोप्योत्पततदेततवेन तत्काटे तस्य पत्ता्रदत्वेन नाधत्तरकाल तद्वभित्वेन च यद्प्त तस्सत्यमेव । यतोऽप्रमनृत स्वरूपेणाप्यध्यस्यमा- १ क, °रभूनाह° । संक्षेपक्षारीरकम्‌ । ५५ नत्वात्‌ । भ्रमकरालप्प्ैत्तरकाल्योततस्सक्ते प्रमाणामावात्‌ । एवं सत्यानृतातकं भिथुनं वेन्मिथोऽन्योन्यमभ्यस्यते किमिति चयुन्यकथाप्रसङ्गो विन।ऽऽग्रहमिव्यथः ॥ ३३ ॥ सु०° टी०-मन्वन्योन्याध्यास एष कि प्रमाणमित्याशद्भयाहंकारा- ध्यासस्यास्फुटत्वास्रसिद्ध एव रजताध्यसे प्रथमं साधयति-- इदमथंवस्त्वपि भपेद जते परिकल्पितं रजतवस्त्वदमि । रजतधमेऽस्य च परिस्फुरणान्न यदि स्फुर खल्‌ शुक्तिरिष।॥३४॥ इदमर्थेति । रजतं तावाडिद्मि शुषत्यादावध्यस्तमिति संभतिपन्नमेव- मिदुमंश्ोऽपि रजतेऽध्यस्त इति । साध्यं हेतुमाह --रनतभ्रम इति । भ्रान्तौ मासमानत्वाद्‌जतव दित्यर्थः । व्यतिरेके शुक्तिविकशेषांरव दित्यथः । यद्रा यदीदुखमनध्यस्तं स्यान्न भ्रमे स्फुरेच्छुक्तित्ववदिति तकं उक्तः। रजते पुरोवतित्वलक्षणेदुत्वास्फुरणे तदृथिप्रवृत्तिरपि न स्यादति निगंटि- ताथः ॥ ३४ ॥ अ० टी °-स्यद्‌तदवं यदि पसराष्यापतः कविदृष्टपूरसतदमवे कथमात्मानात्मनोरुक्ता- ध्यापतसंमावनेतिं चेन्न सर्वत्र तदशेनादित्युदाहरणमाह-इद्भथंव स्त्वपीति । इदेशब्दप्र- त्ययगोचर्‌ एव वस्तु तदपि रजते परिकलिपतमध्यस्तं भवेत्‌ । तथा रजतरूपं च वह्िविदमि कल्पितं मवेत्‌ । कुते एवभित्यत आह-रजतभ्रम इति । रनतमिदमित्यस्मिन्भभेऽ- स्येदमश्कार्‌द्रनतस्य चाभेदेन परिस्फुएणादित्यर्थः । विमतमधिष्ठानप्तामान्यमारोप्यात्म- नाऽष्यस्तं न्तो स्फुरमाणत्वाद्धमरूप्यांशवदिति । तथा रजतमिदमात्मनाऽष्यस्तं तत्र तेकालिकिनिेषप्रतियोगितवाद्यत्रैव यथाश्चतिस्वरूपमिति मावः । विपे बाधकमाह-न यर्द्ति । यदीतरेतरत्राथ्यस्तमुमय न भवेत्तदा शक्तिरिव मन्न न स्फुरेत्वसिति योजना । न ह्यनष्यस्तं श्रिचिद्पि धमो मात इत्यर्थः ॥ ३४ ॥ सु° टी०--द्वं परस्परार्थाध्यासेऽध्यस्तं प्रमाणयति- 4 रजतप्रतीतिरिदमि भरथते ननु यद्देवभिदभित्यपि धीः। रजते तथा सति कथं न भवेदितरेतराध्यस्ननिणेयधीः ॥ ३५ ॥ रजतेति । एकेवेवं रजतमिति धीस्तत् यथा रजतस्पदमा ताद्‌ास्म्यं मासत एवमिदृमोऽपि रजततादाटम्यमित्यनुमव एवात्रेतरेतराभ्पासे मानमित्यर्थः ॥ ३५ ॥ १ क, प्दसयम°। २ ख. गनिगर्वः। १ ख, एषमथध्यिपेऽनुमानमुक्त्वा शानाध्यातिऽध्य। ५६ रो काद्यसमेतं- अ० दी०-ननेक्तेऽ्यं विवादावक्राशोऽनुमवपषिद्धत्वादित्यच॒मव सर्वननप्रापिदध प्रमाणवति~ रजतप्रतीतिरिति। यथाऽनिदमात्मनो राजतस्येदमि प्रतीति, प्रथते प्रधिद्धा वततेऽनुमू- यते यद्रदित्यथ । एवमि रमित्यवि धी रनतात्मकरेदकारावमाप्ात्मिका धीरपि रजते प्रथते । (~ ~ १, भ ~ ८ न्यं मन्य फ ननु निश्चितमेपेतदित्यथे । तथाप्तति वस्तुतो विविक्तयोरन्योन्यत्मनाऽवमाप्तमानप्वे सतति कथमितरेतराध्यप्तननिर्णुयरूपा धीरन भवेद्धवेदेवेस्यथं ॥ ३५ ॥ खु° ट। ०--अच्राक्तानुमानमलम्‌ता व्याति प्रकटपति-- अध्यस्तमेव हि परिस्फुरति भमेषु नान्यत्कथचन परिस्फुरति भ्रमेषु । रज्ज॒व्वशुक्तिशकलत्वमरुक्षितिव- चन्देकताप्रभृतिकानुपटम्भनेन ॥ ३६ ॥ अध्यसलमेव हीति । अध्यस्तस्यैव भ्रमे स्फूरणादिदमशोऽप्यध्यस्त इति साधितमित्य्थः; । ननु ! सनं ज्ञान धमिण्यभ्रान्तम्‌ ` इति न्यायादन- ध्पस्तोऽपीदमश' प्रथतामिति नेत्याह--नान्यदिति । अन्यत्स्वूपेण सस्च- तया धाऽनध्यस्तमिव्यथं" । धार्मिण्यभ्रःन्तमिति च धामस्वशूयेऽभरान्त नतु ससर्गेऽपीत्यर्थः । कथ न स्फुरताति चेदनुमवबाधादेवेव्याह- भमेष्बिति । सपरजतप्रगमरी विद्वि चन्द्रादिभ्रमेष्वनध्यस्ताना रम्ज्ञत्रादीना स्फुरणानुपलम्मादित्य्थ, ॥ ३६ ॥ अ० टी०-पू्वछछकोक्तानुमानतक॑योव्यापिमाह-अध्यस्तमेव ही ति। यद्धपेषु परि- रफ़रति तद्भयस्तप्व हि परिस्फ्रति यथा श्रष्दृटप्परनतजलद्धिच द्रादीत्यथ । यदनध्यस्त तत्न मेतु परिस्फुरति र्ज्जुष्वादीत्यथं । इदमत्र तात्पय॑-द्विविधो ह्यन्यासो निरूपाधिकं सोपायिकश्च । तत्र स्वरूपण भाप्तमानेऽप्यनवमपमानयाथास्म्य वस्तुनि वस्तवन्तरात्मनाऽ- वमापतो निरपधिको यथा शुक्त्यादौ रजताद्यध्याप्त । यत्र॒ मापतमानेऽपि वस्तुयाथात्म्य सनिहितोपाविप्तामथ्यात्करणपाखवाद्रा मेद्विपर्याप्ता्यवभाप्त सत सोपाथिकाध्याप्तो यथा परनिबिम्बद्धिवद्द्रच्याप्त । तयोरिहाहकारात्मनोर्निरपाविकाध्याते दृष्टान्त शुक्तिरनता- प्याप्न उक्त 1 तत्र चतरेतराध्याप्त प्रपषिद्ध इत्यतो नाऽऽ माहकारयोरितरेतराध्यापतोऽप्- भावेन इतिं ॥ ३६ ॥ सु०दी°--ननु रजतादिभरमे द्वरूप्याषमासादस्तु परस्पराभ्यांसो न १ क “ध्यसस्नज। भंक्षेपशारीरकम्‌ । ७ त्वहमध्यासस्तजच द्वेरूप्यानषमासादित्याश्ङ्स्य तद्हषटन्तेनाच्रारि साधनीयपित्याह- इतरेतराध्यसनमेव ततथितिचेत्ययोरपि भवेडुचितम्‌ । रजतश्चमादिषु तथाऽवगमान्न हि कल्पना गुरुतरा घटते॥३७॥ इतरेति । वि तिचेत्ययोर्योऽयमहमित्यध्यासः सोऽपि ततोऽध्यासत्वादेव हेतोरितरेतराध्यासः स्याद्रजताध्यासवदन्यथाऽध्यासद्रे ङप्यकल्पनाऽ- नुचिता स्यादित्यर्थः । अत एवाहमुपलम हइत्यहमि चेतन्यातुमवः। न चान्यगतस्वेन गृह्यमाणः स्वविशेषाशोऽधिष्ठानतवं विरुणद्धि, इमे रङ्गर- जते इत्यन्योन्यभ्रम इवेति मावः । व्याति स्मारयति--रनतेति । प्रका. रान्तरे कल्पनागौ रबमाह- न हीति । द्वेरूप्यावमासश्वाचापि विवेकि- नामस्त्येवे ति भावः! विचादिशब्द्वच्चाहंशब्दस्य शबल बावचित्वान्न शब्द्‌. दषप्रयामः ॥ ३७ ॥ अ० टी०-- नन्वस्तु छोके परस्राध्यापो दृषटत्वादिदमिति च रजतमिति व्याकारा. वमासोपपतेश्च स्त॒ नाऽस्त्माहकार्योः समवति भाप्तमानप्तामान्याशामाप्तमानवियेषांशरू - काकारट्रयासमवादहमित्येकरूपेणेवावमापतादित्याशङ्क्येह।पि निरुप धिकाभ्यापतत्वदेव १र- स्पराध्याप्तत्वानुमानोपपत्तेः कलनाय।शवेह दृष्टविषरीताया मरवपराहतत्वा द्विभकवतां व्याक रामास्य स्फुटत्वाच्च भेवभित्याह--हइतरेतराध्यसनमेवेति । भक्षरार्थः सष्टः । प्रत्यक्परक्यमिद्‌ं हि परस्रसिमिजनित्यत्राहमित्यवमाते व्यकारस्वस्यास्माभिरूपपादित- स्वादात्मनः स्द्पेण स्फुरणेऽपि खामाविकविशेषास्फुरणस्य।नुभवतषिद्धत्वादात्मनो विषय- त्वामावेन व्याकारताया अवभाप्तमानाया अप्यस्यष्ट्वात्तथाऽनदेखोपपततेश्च नात्राचुपपन्नं ~~ ~ किबेदिति भावः ॥ ३७ ॥ सु° टी ०~--उपपादितमितरेतराध्यासं सोपपत्तिकमुपसषहरते-- अनुभूतियुक्त्यनुमिति्रितया- दितरेतराध्यस्नसिद्धिरतः। वितिचेत्यवस्तुयुगलस्य न चे- चितयस्य बाधनमिहाऽऽपतति ॥ ३८ ॥ असुभूताति। अस्मादपूर्वोक्तानुमवयुक्सयनुमानरूपाञ्नितयाखितिचेत्ययुग- छस्येतरेतराभ्याससिद्धिरन्पथा तितयस्यापि बाधापत्तेरिस्यर्थः ॥ ६८ ॥ [ 4 ५८ टीकाद्रयसमेतं- अ० टी <~ पाधितमाः्मानाप्मनोरितरेतराध्याप्ुक्तप्रमाणम्‌पप्तहरति--असुमूति यक्तीति । रजतप्रतीतिरिदमि प्रथत इव्यप्मिनपद् उपपादिताऽदुभूति । तत पुष्य इदमथवरववि भवदित्यसिमिलुक्ते युक यतमिती । ततस्नस्मात्कारणाटुक्ताचभूत्यादित्नितयाचि- तिवेत्यवस्त॒युगलःपावेष्ठानराप्यरूपा्थद्रयस्येतरतरा यप्तनमेव युक्तम्‌ । न चदेवमम्युप्गम्यते तदोक्ततरितयश्य।म्‌ यदिबाधन तद्विरोध इटाऽऽपततीत योजना ॥ ६८ ॥ स॒ ० 2 ०--नन्वज्ञातसेऽपि सुह्या दिरिहितस्य निरशस्य प्रतीचोऽ- विषयिण कथमध्यासापिष्ठानत्व लोक सहशसावयवपराग्विपयाणामेव जयुक्त्यादीनामपिष्टानत्दश्नादिति श्ड्‌कते-- सदशस्ाशपराग्विषयष चेद्धवति दोषवशाजगति भ्रमः । भवतु तत्सकठ वदित वय तदुपचारवशाद्हरि शक्नुमः ॥३९॥ पदरोति। कथ चित्षाहरश्या दसि पादनेन प्रावा परिहरति-भवपिति ! उप- च।रो भ्यवहारस्तत्सामर्थ्याचिदपेऽप्याप्मनि तत्स सुवच मित्यर्थः । तथा ह्यन्त'करणस्य देहेन्दियापेक्षया प्रव्यक्त्व स्वच्छ व सृष्ष्मत्व चास्ति चेत- न्यसावुरय साशत्वमपि चेतन्यस्याविद्ावकशादखण्डस्यापि जीवत्ववब्रह्म. त्वाद्यात्मकमस्ति पराक्व्वमपि सामासान्त करणे तदविविक्तष्वेन स्पष्टी- भावाद्विषयतामिवाऽऽपन्नस्य शक्यमुप्प्रेक्षितुमनादित्वाच्च पवपवपि- क्षया सव मिदमुत्तरोत्तराध्यासे शक्यसमथनामिति माव. ॥ ३९ ॥ अ० £ ०--नन्वेवमुक्तरीत्या ऽऽत्मनि स्वाछमवमाव्रधिद्धाना्निपचनीय पूर्वभ्रम पतस्का- रप्तचिवमन्ञानमात्र पु्कटकारणमास्ाहकाराघध्यापतप्तमवऽप्यात्मनो ऽयिष्ठानत्वाप्तमवात्क यमुक्ताऽ्याप्सिद्धरितयतिपमुतयाप्य परिहरति-सदुङासादोति । जथ वा बहिर्याति सादृर्यदरानात्तस्य जाल्याद्य्यातिऽज्यमिचार ऽवि द्रव्याभ्यात्े तदमावाठहकारस्य चाध्यस्यमा- नस्यान्त्‌ करणात्पकस्य द्रभ्यत्वात्तप्य च जडस्य चिदात्मना स। दृदधाप्तमवादन्यापानुपषात्ति । तथा तत्र करणदोप प्रमातुदोषश्च प्रिद्धस्तावप्यत्र न सभवत प्रत्यगात्मन करणागोचर्‌ त्वापप्रमात्रन्तर'मावाच्च | तथा विषयतया गृह्यमाणत्तामान्याशोऽगृह्यमाणविरेषाशो ऽविष्ठानेऽ- न्यस्याध्याप्ा दष्ट इह्‌।ऽऽमना॒निष्शस्य स्वथञ्योतिपम्तदमावात्नविष्ठानत्वप्तमव इत्या- ्षुन्थाप्य परिहरति-स दृ शस्ता ति । जगति टके परागर्थे यो भ्रमो भवति तदश साशपराग्विषयेषु स्वति । तथाववस्याऽऽमन्यप्तमवान्नत्राप्यापतततमव इत्याक्तपमागस्य पूर्वा स्याथ । मव तत्पक्रलषक्तप्रकर्‌ सवम याप्रकारणपात्म-धपि यतो वय तदुक्त सर्वमुपचार- वशाद्हद्याप्मन्य।प वादेतु शक्नम प्पाद्यितु पारयाम इति परेहारभागस्याथ, ॥ ३९ ॥ सक्षेपशारौरकम्‌ । ५९ श्ण ठी०~-उक्तपरिहारस्यापसिद्धान्तव्वशङ्कामपनयति- अपि च भाष्यकृदेव तदबवीं- दविषयतायुपचारसमाश्रयात्‌ । स्ववचंसेव न तावदिति वुव- न्सकलमामानि विभमसिद्धये ॥ ४० ॥ अपि चेपि। न ताषदस्मक्रल्पितोऽयं परिहारः किं तु माष्यकदेवोप- चारमाभित्य सर्वमिर्‌ं विषयत्वादिकमाव्मनि विभ्रमसिद्धचर्थमववीदि- र्यर्थः । न च माष्यक्रदुक्तिरनुपल न्धिबाधितत्याह--स्ववचतेति । कण्डरवे- णेव न त्वभिप्रायगव्येत्यथः । भाष्योक्तिमाह--न तावदिति । अध्यासमाष्ये ‹ कथं पुनः प्रत्यगात्न्यविषयेऽध्यासो विषयतद्धमाणाम्‌ › इत्याक्षिप्य ‹ न तावद्यमेकान्तेनाविषयाऽस्मत्रत्यय विषयत्वात्‌ ` इति बुषन्नित्यथः। अस्मसव्ययोऽन्तःकरणं तच्राभिव्यक्तः सन्विषय इव मवतीति।स ह्यविद्ययायामामासाविवेकेन सृक्ष्मप्रतिषिम्बात्मना प्रविष्टोऽस्पष्टोऽपि ्रत्युपाधो सामासान्तःकरणे स्थूलगप्रतिबिम्बातना प्रविष्टः सञ्छातमा- नावेव स्वमानुवदमिष्यक्तः स्वप्रकाशोऽपि स्पष्टीमावमत्रेणोपचाराद्‌- स्मसप्रत्ययविषय इत्युच्यते ॥ ४० ॥ अ० दी०-कथ तत्संपादनमित्यपे्षाया माष्यकारेर स्तपादनप्रकारस्योक्तत्वान्नास्मा- रस्तत्र यत्नः कार्यं इत्यभिप्रेत्य माप्यवचनमुदाहरति--अपि च माष्यकरदेवेति। यद्रा ्रल्यगात्मन्युपचाराद्विषयतादिप्तगदनप्रतिज्ञातताऽपभिद्धान्तावहेति चेन्न हि न हि माण्यकेरेरेव तथाप्रतिषपादनादित्याद-अपि च माष्यकरदेवेति। न तावदयमेकान्तिनाविषयोऽस्म- त्प्स्यय विषयत्वारित्यादि ब्रषन्भाण्यङ्देवोपचारपतमाश्रयात्तद्िषया दे सकलं स्ववचपवात्रवी- रिति योजना । किमर्थमात्मनि प्रत्यग्ब्रह्मणि बरदिरुपटन्ध्रमाठरोषेन विन्रमिद्धय इत्यर्थः | अ्य॑मावः-अस्मत्प्रत्ययामिमत्‌ परिणाम्यन्तःकरण तच्चा ऽऽत्मवत्स्वच्छं॑सृक्षय- देहादयपेक्षया प्रत्यगमवतीत्यसत्यस्याऽऽत्मना साद्दयम्‌ । केनाप्यशेन हि पःददेय प्वत् मृग्यते न स्वात्मनेति स्थितिस्तदिहाप्येव सुप्तपादमिति नात्र साद्ृदयामावः । तथाऽऽत्मन एकरपतप्याप्यज्ञानस्तबन्धायत्तमगृह्यमाणविशिषांशं स्पुरणप्तामान्याशू- प शद्वयमप्रस्यक्तवत्रह्मत्वा्यात्मक सुक्तषदम्‌ । गिरिशस्य स्वयज्यो तिषोऽप्यात्मनः सव, ~ (० रूपे भाप्तमानप्यापि परिपृणपरब्रह्मरूमेणानवमाप्तात्मतीचेश्च निरविरेषतया निर्विक्रसप्यान्यत् १ ख, "कततदे°। ६० दीकाट्रयसमेत- विशेषतोऽनवभाप्तमानस्यापि स्फुटमन्त करणेऽवमाप्तनात्तद्रतामाप्ताविवकेन स्फुटाभिन्यक्त- रन्त करणेऽवमापतनात्तद्रतमापाविविकेन स्फुटाभिन्यक्तेरन्त करणनिमित्त्ात्तत्र विषयवद्धा- वाद्विषयत्वमप्यस्य सुपादम्‌ । न चाध्याति सत्यन्त करणपिद्धो तत्राऽऽत्मनो विषयत्व प्िद्धिस्तच्सिद्धावन्त करण तत्राध्यापतपिद्धिरित्यन्योन्याश्चरय इति वाच्यमध्याप्त परवाहस्यानादितवात्पूवपरवाध्याप्ततिद्धविषयमवि चिद्‌(त्मन्युत्तरोत्राध्याप्तप्तमवात्‌ । एतेन करणदोषप्मातुदोषावपि समावितो व्याख्याति । एवमात्मन्यनातमाध्यातिऽपि दोषतश्रयो- गयो समवादुत्ताशद्यक्तया विषयप्वाधिष्ठनयोरपि समवात्तक्कारस्य पृचपृवभ्रमजन्यस्य सरुमप्वान्नापतभावनेहाप्यध्य।पस्यति ॥ ४० ॥ सु° टी०~-एतच्चाभ्युपेत्योक्त वस्तुतस्तवपरोक्षाप्यासेऽयिष्ठानापारोक्ष्यं तन्न नतु सादृहयादीव्याह-- अपरोक्षरूपविषयभमधी- रपरोक्षमास्पदमपेक्ष्य भषेत्‌ । | मनसः स्वतो नयनतो यदिवा स्वपनभ्नमादिषु तथा प्रथितेः ॥ ४३ ॥ अपरोक्षेति । अपरोक्चरूपाऽपरोक्षविषया या भमधीः साऽपराक्षापे- छानमाच्नमवेक्षते नच्वारोप्याधिष्टानयोरेके न्दियग्राह्यत्वसाषहस्यादिकम पि व्यमिचारादित्यर्थः । नन्विन्द्रियामोचरस्याऽऽमनोऽपारोक्ष्यमपि दुर्घट. भित्याश्नाद्रक्याऽऽह-- मनप इति । यदि वेति । व्यवस्थार्थं क्विन्मनसः क्त विक्छवतः क विचष्ुरादिति इत्यर्थः । केदमवधारितमिष्यत्राऽऽह-- स्वपनेति ॥ ४१ ॥ अ० £ ०-विषयत्वदेरध्यासप्रयोनकत्वमम्युषगम्य चेदमुक्त वस्तुतस्तु न तदप्षानिय- मोऽधिष्ठानारोप्ययेरकन्ञानविषयत्वामावाद्धिन्नज्ञानरिषययो स्वत्‌ स्छुरिताविषययोश्च (2) दोषवशरात्तादात्म्यावमाप्तत्तमवोत्‌ । तस्मादपरोक्षत्वमात्रमपरेक्षिभ्रमापिष्ठानप्वेऽपकष्यते । तच्च यत्र स्वत्‌ एव सभवति तेत्र न सप्रयोगस्याप्योक्ेत्यभिप्रल्यापरोक्षत्वाचेति माप्याथमाह~-अप- रोक्षदूपविषयभ्रमधीरिति । कथमपरोक्षप्वमास्पदस्यत्येतदुपफदयति-मनस इति । क्पिन्मनेोवृ्तिमात्रग्ाह्यत्वेन कवचित्स्वत सप्रकाशस्वेन । यदि वा कापि नयनादित्तप्रयोम- ० | १क. ग, इुष्करमि° | संक्षेपशारीरकम्‌ । ६१ वरोनेति यथाद्शैनम्यवस्था । तच्च प्रत्यगात्मनः स्वतोऽपरोक्षतया न विषयत्वपिक्षतेलयर्थः । नतु म्बतोऽपरोक्षत्वमानेणाध्यापतः त्न द्ट॒ इत्यत आह--स्वपनभ्रमादिषु तथा प्रथितेरिि॥ ४१॥ छ ° टी ०-नन्वातममिन्नस्य स्वताऽपरोक्षत्वामावात्ताहशेऽध्यासः क्र संपरतिपन्न हर्याश्षङ्क्य ‹ आत्मनि चेवं विचिच्नाश्च हि" [ ब० सू° अ० २। पा० १ । सू० २८ ] इतिन्यायसिद्धे स्वप्नध्रम एवेत्याह-- स्वतोऽपरोक्षा चितिरतर षिभम- स्तथाऽपि हपारतिरेव जायते । मनोनिमित्तं सपने मृहूरमुहु- विनाऽपि चक्षुषिषयं स्वमास्पदम्‌ ॥ ४२॥ क्ष । स्वत इति । वितिस्ताषद्राहकान्तरा मावात्स्वसत्तायां संश्शयाद्राहि. त्यास्स्वयंज्योतिष्श्ुतेश्च स्वतोऽपरोक्षा रूपादिहीनतया सवुह्यादिः शुन्या स्वप्रभ्रभाधिष्ठानं तथाऽप्यत्र चितौ स्वप्रे निद्रादोषटूपाद्याकार एव अरमश्चक्षुर्विषयं मनोगम्य वा रूपवदथिष्ठानं विनाऽपि पृनःपुनजा- यते-! स हि स्वप्रो मत्वा ` [ बरु ०४।३।७ ] इति श्तेः । यद्वा चक्षुरादि. व्यापारोपरमाव्कथं रपाकरतिरित्यज्नाऽऽह~-मनोनिमित्तमिति । मनोगतरूपा- दिवासनानिभित्तमित्यर्थः । स्वप्रे तेजसजीव मोग्यतवेन वासनापृखशे- षस्य मनसोऽवस्थानात्‌ । अचनेदं विचारणीय -किं बह्मचेतन्यं स्वप्रब- ह्याचिष्ठानमुत जीषचेततन्वमिति । आदे व्यावहारिकः सन्नज्ञातसत्ताकः स्वप्रप्रपश्चः स्यात्‌ । अन्त्येऽपि कि जागरे तस्यबाधः किंवाद्य इति । अघ वष्न्ति, अबस्थान्चे याविष्टं ह्यातपचेतन्यं मवति । स्थुान्तः- करणोषपहितं जागरे, वासनाविशिष्टान्तःकरणोपहितं स्वप्रे, सुषुप्तौ च सृष्षं तदुपहतमिति । तच्च जा्रदृवस्थोपहितं चेतन्यं स्वप्रभ्रमाधिष्ठानं जाग- राये चाहं वेध हति तावुगपिष्ठानगोधाततद्राधः। एवं च स्वरस्य जाग्रलसप- पवेलक्षंऽये सति प्रमातरि बाध्यतयं वक्ष्यभाणगुपपरस्यते। स्वभरान्ते घुषुतति- १ क, ग, द्धे स्वत्वप्र° । २ क, ग, शयवशिष्टं । ३ ख, नावारः । ४ ख, “स्थो. जिते। ५७. गन्श्येये का । ६ स, श्वण्यं घ९। ७ क, ग, माणमरत्यत्स्यः । ६२ ठदीकाद्रयसमेत- शचत्स्वप्रसुष्टेलंय एव । तदभिप्रायेण वक्ष्यति "क्षीणे तु तत्र लयमेति' इत्या- दीति न पूर्वोत्तरविरोधः । बुद्धचादयपहितजीवरूप हि ‹ तत्मृष्वा तदेवानु- प्राविशत्‌ ' [ ते०२।६। १] इत्यादिश्रतरीश्ञकल्पितत्वेन व्यावहा- र्कित्वाच्छुकत्यादिवद्यिष्ठानेष्वयोग्यम्‌ । तन्निष्ठाश्च जीवकलिपिताज्ञाना- वस्था; स्वप्रभ्रमोपादानम्‌ता अहं चेच इत्यादिजायद्रौधन बाध्यन्ते शुक्तेज्ञानेनेव रजतोपाद्नाज्ञानावस्था इति । न चेव सत्यह गजोऽह नीलमिति स्वप्राकारापत्तिरेति वाच्यम्‌ । न हि स्वप्रः सर्वाऽपि तादा- सम्याध्यासः कितु जाग्रत्सस्कारानुसारात्काश्चत्तथा । कश्चित्तु ससगा- ध्यासोऽह राजाऽय गजो मम क्षेत्रमिति तदाकारदशनाङिति । तदिदिमा- पातरमणीयम्‌ । तथा हे न तावदीश्कलिपतस्थुलान्त.करणोपहितं चेतन्यं स्व प्रकाठेऽस्ति यत्तदापेष्ठान स्यात्‌ । नापि तज्ज्ञान जागरादिजन्ष स्वप्र भरमबाधक भवितुमहंताति। तद्धि कि साक्षिज्ञानमविद्यावरत्तिरन्त करण- वृत्तिर्वा । नाऽऽयौ तयोरज्ञानानिवतंकव्वेनाचाघ कत्वात्‌ । नान्त्योऽन्तः- करणवृत्तरज्ञातबेधकत्वाद्न्तःकरणस्य चाज्ञातसत्तानभ्युपगमेन प्रमाणा- वेदययत्वार्स्वास्मिश्च स्ववृत्तेरस्मवादित्यास्ताभसद्रहेण । केविद्वच्छिन्ना- नवच्छिन्नसाधारण चिन्मात्र स्वप्राधिष्ठानमाहूु" । तच्च साधारणविन्मा- चस्य परस्परविरांपे हीत्यादिन्यायेन दुरिखपतादेव नोपपद्यत इति कि प्रपञ्चेन । शरीरावच्छिन्न चेतन्यं तदपिष्ठानमित्यपरे । तदतिस्थकवीयः, न हि जागरादू शदीरबोध विना स्वप्रानिवृत्तियटज्ञानाद्पि तन्निवृत्तेः + अन्ये त्वाहुरन्त करणोपल क्षित वेतन्यमयिष्ठानमिति । तन्मत दद्ध वित एवाधिष्ठानव्वाजागरे स्वप्रस्य न बाधः स्यात्‌ । तथाच सति प्रमातरि बाध्यत्वं नोपपद्यते । तस्मादनुपहितचेतन्य जाय्रसपञ्चाषि- छान जाय्रहुपहित तु स्वप्रप्रपश्चायिष्ठानमिति वृद्धाः । श्रुतिश्व--वानि ह्येव जायव्पर्यति तानि सुप्तः ` [ ब्रह० ४।३। १४ ] इति। एवच जागरादावावरयकजागरद्रस्तूपहितविद्धो चरप्रामाणवृस्या सति प्रमातरि स्वप्रवाध उपपद्यते । तत्र चाधिष्ठानतावच्छेदक घटष्वायेव जायडुप- हितस्व तूपलक्षण सर्वनामक्क्तो बुद्धिस्थत्ववत्‌ । तथा च जाग्रदनुभूतव- स्तुपहितमेव बह्यचेतन्यमिच्ियोपरमात्तथातेनाप्रथमानमुपायेस्तरटस्थ- त्वास्स्वरूपमात्रेणं प्रथमान निद्रादाषजाय्रत्सस्काराद््टसहकृताज्ञानेन १क, ग ण्नत्वायोः। र्‌ ख 'दित्यल्म 1३ क श्वेणाप्रः | ४ क ग. शोष जाः संशेपक्षारीरकप्‌ 1 ६३ सुक्ष्मप्रपश्चात्मना विवत॑भानं स्वेनेव मास्यते ^ अस्थ लोकस्य सवावतां मात्रामपादाय [बृ०४।६३।९] इत्यादिश्रुतेः । अत्र तिराहेत. जाग्यदुपाधिविज्ञेषस्य चिन्माच्रस्य संस्कारद्रारकाविदयावृर्यापादृतज।व. सक्ष्यभेदस्य स्वतोऽपराक्षस्फुरणमेवापिष्ठानसामान्यज्ञानम्‌ । अज्ञा तोपायश्चोपहितानवमासादयिष्ठानतावच्छेदकजाय्रद्‌ घटाद्याकारधिया चाधः । मूलाक्ञानाकार्यतवादुविद्यातिरिक्तदोषजन्पत्वाच्च स्वप्रत्य न उ्यावहारिकतेति दिक्‌ । ४२॥ अर टी०-कथं छप्रे स्वतोऽपरोक्षे परोक्षविभ्रम इत्यक्षायामनुभवमाश्चिलय तदुषाद्‌- यति--स्वतोऽपरोक्षा चितिरिति । अन सवेननप्रपतद्धे स्वपने चितिः भव्यमा सवित्स्वतो ऽप्रोक्षा तथाऽपि न तावदियमन्षगम्या वदाऽ्षाणामुपरमान्नामि मनोगम्या तस्य तत्प्रकाशस्य तत्पमकाशकत्वा नुपपत्तेः । परिशेषात्छ्रत एवापरोक्षेति । तथाऽपि स्वत एवापरोक्षत्वेऽपि विषयतया ऽपरोक्षत्वाभविपीति यावत्‌ । रूगकृतिरनेकविषयाकराकारितो विभ्रमो सुहुहूनांयत एवेति योजना । तत्र॒ निमित्तमाह--मनोनिमित्तामिति । मनोगतोदबुद्धवास्नानिमित्तमिव्यथः । तत्र बाह्यस्य ववेषयस्यामावाद्राप्नाश्रपमनःपरिणाम- मात्रत्वात्सम्नस्येति न तस्य तदा विषयग्रहणकरणतया निमित्तत्वमिति मावः | तदेव खष्टयति--विनाऽपीति । चक्चर्विषयं ब द्यरूपादि स्वमास्पदमारम्बनं विनाऽपि रूपाकृति्नायत एवेति सबन्धः । मुहुमुहुरेणि = वदत्नानुमविद्धे्यं॒विप्रतिण्त्याशड्केति दोतयति ॥ ४२॥ सु° टी०-आरोप्यायिष्ठानयोरकेन्दियग्राद्यत्वस्य व्यभिचारं वक्तु मनःप्रमाणव्वाभ्युपेत्यवादेन मानसे नमसि चाक्ुषाभ्यासं दरयति मनोवगम्पेऽप्यपरोक्षतावरा- तथाम्बरे रूपमुपोदिखन्मः सितादिभेदेरबहुपा समीक्ष्यते तथाऽक्षिगम्ये रजतादिविभरमः ॥ ४३ ॥ मनोवगम्येऽपीति । मानस्ापरोक्षिऽप्यम्बरेऽधिष्ठानेऽपरोक्षतामान्साम्या- च्छु नमो नीटं नम इति नानारूपोह्ेखी भ्रमो दररयतेऽतो नोक्तनियम इत्यथः । एषे स्वतोऽपरोक्षे मनोपरोक्षे च स्वप्रभ्रमनभोनेट्यभ्रमागुदा- हृत्य नयनत हत्यस्योद्ाहरणमाह-तथारक्िगम्य इति । व्याख्यातम्‌ । ययेतिपटठे त्रतीयोडदाहरणं हष्टान्तपुरस्कारेणोक्तमिति योज्यम्‌ । ननु ६४ ठीकाद्यसमेर्त- नाऽऽकाशो मानसो बाह्यप्वान्मनसो बषिरस्वातन्ञ्यादपि तु साक्षिषेधं एषेति चेन्न बाह्यस्य प्रमाणेनेष ज्ञाततया साक्षिषवेधव्वान्नमसश्च बहि- रिन्दियागोचरस्य मानसत्वमन्तरेणाज्ञाततयेव भानप्रसङ्गात्‌। तदुक्त ज्ञात- तया विषयः प्रमाणव्यवधानमपेक्चत इति । कथ तहि सुखदः कल्पित- रजातादेश्च ज्ञातत्वेनानुमव इति वचेत्तेषामान्तरतवेनानावृतताद्वाह्यस्य तु नमसो घटादिवक्ावरृतलेनाऽऽवरणमङ्खाय प्रमाणपिक्षणान्मनोवेद्यत्वमग व्याऽभ्युपेयमर्‌ । न च तस्य बहिरस्वातन्डय ‹ मनसा दयेव परयति ' [ मेच्रयुप० ६1 ३० ] इत्यादिश्रुत्या बाह्यानामपि मनोवेद्यताया द्रि- तव्वाद्रहिरस्वातन्च्योक्तिश्च केवलमनोविषया । न चानर्विताकार मनः साक्षाप्कारसमथंमिति चक्षुरेव तथाऽऽकारार्पकमुपेयम्‌ । ननु कथं नीरूपे नभसि चक्षुष" प्रवृत्तस्तस्य रूपपुरस्कारेणेष द्रवेषु प्रवृ तिरति चेत्‌ सत्यमेतत्‌ । नतु स्वीयरूपपरस्कारेणेत्यज किविन्नियामकमस्ति पीतः शङ्खो रक्तः स्फटिक इत्यन्परूपद्रराऽपि वचक्चुष्मवत्तिद्शनात्‌ ॥ न च तत्र रूपवृत्तिशोद्भुचस्येवाभिमवो न रूपस्येति वाच्य तथाऽ्प्युद्मू- ताभिमुतरूपस्पशंस्य सुवर्णस्य चाक्षुषत्वप्रसङ्धात्‌ । ततश्चाऽऽ्छोकाद्‌- रूपोपहिते नमसि तदह्वाराऽपि चष्चुष्प्वृच्यविरोधः । अप्त्यक्षेऽपीति माप्य तु रूपानुपधानकाटौनमानसतस्वामावपर परमतेन वा । नचान्य- रूपद्रराऽपि रूपवत्येव चश्चुष््वृत्तिर्गोरवादुद्‌ मृतरूप गृह्नणदेव हि चक्षुः ध्वतंते न तुद्‌मूतरूपवव्येवेति । अस्तु तहि चाक्ुषमेव नम इति चेन्ना- रूपिद्रव्यत्वान्महत्वे सस्युद् मूतरूपवस्वस्य दरव्यचाक्षुषत्वे तन्त्रत्वात्‌ ॥ ततश्चात्र रूपद्ारकचक्षुरपिताकाश्चाकारमनोवृत्तिविषये नीटताद्यारोप इाति मावः ॥ ४३॥ अण्टी०-भमनप्त सवतो नयनतो यदि वाः इत्यत्र स्वत इति माग उदाहरणमृक्त प्रपश्चे- तमिदानी मनप्ताऽपरेक्षीक्ते विषय ऽपि चाक्ुषध्रमो दृ इयुदाहरति-मनोव गम्पेऽपी ति। इदमत्राऽऽकूतभरित ह्याकाशे नी नभस्तलममवाद्त्यादि चाक्षुषो म॒ स्वजनीनस्त. तराऽऽकाशस्य स्फुरणमन्तरेण तत्राध्यस्यमाननैरयादिश्छुरणायोगात्ततस्ुरण तावद्रक्तव्यम्‌ । न हि परेष्षेऽधिष्ठनिऽपरोक्षभ्रम उपपद्यते । एष स्थिते नमत स्वपकाराता नाति येनाऽऽ- त्मनीव स्वत तिद्धोऽध्याप्त स्याजङत्व्य तस्षिन्ध्रमागिद्धस्वात्‌ । नामि चक्षु खशैनाम्या तत्तिद्धिनीख्पक्षपवात्पर्शिषान्मनतैव तदध्यक्षताऽस्पुेया । न च मनपतो बहिरस्वात- न्क्व १क ग, 'स्यपुरू° । २ क ततत्तस्वी।९क ग श्दरक° । संक्षेपशारीरकम्‌ । ६५ स्यात्तेन बाह्य काशग्रह छापत्तिरिति वाच्यं चक्षदधारि तस्य बदिर्गभनोपपततेः । पर्वभ्र हि भेषु चिदात्मेवाज्ञातोऽधिष्ठानमिति प्रतिष्ठापितम्‌ । सत च मनो बहिर स्फुटं ष्यज्यते बहिरर्थे च मनप इन्द्रियपारतन्यादकष्माह्दिः प्रपतरन्नयनद्वारोपारे िपपिंगा मनप्ताऽब- शुण्ठ्यपाननमोवच्छिने विदात्मनि नेरयादिभ्रम उपपद्यत इति नपतो मनोग्ाह्त्वतिद्धि* रिति । अनेन चोदाहरणेनापिष्ठानस्याऽऽरेप्येण सहैकन्ञानविषयत्वयोग्यता नास्तीति पिध्यति । तदेषाऽ्षसयोजना--मनोवगम्यऽप्यम्बरे नमस्यपरोक्षताबहाद्परोक्षविदात्मा- भिन्यक्ति्लादरपं नीद्पीताघ्चुगेलिखनव्रमाप्तयनधमः तितादिमेपूहुवा = बहुप्रकारस्तथा समीक्ष्यते यथाऽक्षणम्ये श्युक्त्यादौ रजनादिविप्रम इति ॥ ४३ ॥ खु० ठी ०-तथाऽपि ज्ञातस्ामान्यां्ञमन्ञातविशे्षांशमयिष्ठानं न चाऽऽतनो निररास्य तत्संमव इत्याश्चङ्क्यामेद्‌ऽपि ज्ञातान्ञातस्वसंमव- मुपपाद्यति- ज्ञातेऽपि तावति ततोऽनतिरिकरूपेऽ- प्यज्ञानतः स्फुरणमस्फुरणं च दृष्टम्‌ । वूरस्थयोननु वनस्पतिवस्तुनोस्त- देदो न द्टिविषयोऽवगते च ते नः ॥४४॥ प्ततिऽपीति । तावति तन्मात्रे तद्भिन्न इत्यर्थः । इईदुशे वस्तुनि ज्ञातेऽ प्यज्ञानवशात्तस्येव स्पुरणमस्फुरणं च व्र्टभिव्यर्थः। कुञ्च दष्टमित्य- चाऽऽह -- दुरस्ययोरिते । दूरस्थे वनस्पपिद्रय एकोऽयं वनस्पतिरिति शरभो मवति । तन्न चनवस्थामयादन्योन्यामावप्रतियोगिप्रमाणयोर- निरूपणाच्च भेदस्य वनस्पतिस्वूपनतिरेकात्तस्स्फुरणेऽपि मेद्स्पुरणं हृष्टमिव्य्थः । ते वस्तुनी नोऽस्माकरमवगते । तयोर्मेदस्तु तदभिन्नोऽपि ननो दुशिविषय इत्यथः । ननु तत्रापि वनस्पतित्बेन स्फुरण भेद्स्वेना- स्फुरणं तच्च भिन्नमेवेत्याश्ङ्क्पाऽऽह-तत इति। शब्द्ान्तरामिलप्यत्वेन देऽपि स्वशूपेणाभिन्नमेव मेदृरूपं वनस्पतिरूपादित्यथः । इतश्च ज्ञातस्थाज्ञातस्वं न विरुद्ध त्वदुक्तमथ-न जानामोत्यथं भासमान एव तदृज्ञानानुमवात्‌ । ज्ञानवदज्ञानस्यापि विषयनिरूप्यत्वात्सविषयके च विषयस्यैव विशेषणत्वाज्ज्ञातस्य च विशेषणत्वात्‌ । न च तच्र ज्ञात- सामान्याश्च एवाज्ञाननिरूपकस्तस्य प्रमाणावगतस्याज्ञानाविषयत्वात्‌ । परबुद्धिस्थविशेषस्याशक्यज्ञानस्वात्कथं विरषकत्वमिति वेदृज्ञाततर्षा (१ ६६ टीकाद्रयसमेत- साक्षिवे्त्वाविरोधाद्‌वृतवितेरज्ञानाविरोधस्यानुमषसिद्धलाचं परै- रप्यनभ्यासदृक्ञाया ज्ञातेऽपि जलादौ सङायाभ्युपगमादिति दिक्‌ । ४४॥ अण्टा०-तदेवमयिष्ठानाव्यस्यमानयोरकेन्दियग्राष्यत्वनियपर पराकृल्याधिष्ठानस्य गृह्यमा- णपामान्याशागृह्यमाणविकशेषाशरावरष्वदशेनादन्यत्रा ऽऽ^मनि चाशामावान्न तस्याध्याप्ताधि- छानतेति चेच परिहैमधिष्ठानप्वेऽशवत््वमप्रयोजक रि तु मासमानम्वरूपानतिरिक्तसयेवामा्त- मानत्वपित्यत्रोदाहर्णमाई-ज्ञ।ते ऽपी ति । ज्ञतिऽपि माप्तमनिऽपि वस्तुनि तत्रारि तावति । तावतीयतद्धिवृणोति-- ततोऽन तिरिक्तख्प इति । शन्दातरवाच्यवेषणापिरके वप्तुगत्या माप्तमानस्वरूपानातीरक्त इति यावत्‌ । तादृशे वस्तुन्यन्ञानतो दोषवशा- (रफरणप्ुरण च दृष्टम्‌ । वुपरेत्यक्षायामाह ~ दरूरस्थयःरिति । वनस्पतिरूपयो्े- स्तनेानटनतर्येण स्थितयेःदूरस्थयो परमाथतो भिन्नयरिकत्वाध्याे स्फ़रणमस्फुरण च इष्ट भित्वनुषड्ध । एतदेवाभिनयनाऽऽह-- तद्वद्‌ इति । ते वन्छतिवस्तुनी अवगते चापि तद्धदा नोऽस्माकं न रष्टिविपये नन्वेतदनिवादमिप्यथ । तत्र विद्यमानो मेदो न गृह्यमाणवनस्पतिखरूपा द्धनो ऽनवस्थादिदोपप्रसतज्धादिति भाव । यथा माप्तमानेऽपि वनस्प- तिशाब्दवाच्यवेषण वर्तस्व वस्तुगत्या तदनतिरिक्तोऽप तद्विदो माप्तमानेऽपि भदशन्द्‌- वाच्यवेपेण माते तथाऽऽत्मादिशब्दवाच्यवेपेण मापमानाऽपि चिदामाऽहकाराद्यध्य।पत- क वस्तुगत्या तदनतिरिक्ताद्रयत्रह्यदिशब्दवाच्यवषण न माप्तत इति युक्त चित्मनोऽ. प्ययिष्ठानल्वामित्यथं ॥ ४४ ॥ सु० टी०-ननु शुकप्यादू ज्ञातःज्ञाताशशयोरिय ह्ुक्तिरिति शब्दद्र- यवाच्यत्येन मेददर्शंनान्नेकस्य ज्ञाताज्ञाततमित्याशङ्य तत्र सन्नप्यश- भेद्स्तद्प्रयोजक इत्पाह- यत्रापि देवगतितो‹स्त्यतिरिक्तभावो ूपासतीतिविषयादितरज सूपे । तचाप्यवोधघटना प्रति नाङ्गभाव- स्तस्यातिररेक्तवपषोऽपुनरुक्तरूपात्‌ ॥ ४५ ॥ यत्रापीति । यापि श्चुक्त्यादौ प्रतीता देद्खूपादितरचाप्रतीते विशेषे देबाद्धेदो विद्यते तच्चापि तस्य भेद्स्यापुनरुक्तशब्दवास्यादिद्शपावति- 1रक्तवपुप डक्त्यादेरज्ञातता प्रति नाङ्गत्वाभत्यथं ॥ ४५॥ कख, ननु। सक्षिपश्षारीरकमप्‌ । &७ अ० टी०-ननु स्फुरदश्फरदृयोरभेद एव नाभेद) ययद्माङाररक्याकारयोः सामान्यवि- शेषयरिकत्वायोगाद्धेदस्ापि स्वरूपहपते विप्रतिपत्तरित्यारड्‌क्थ तादशस्यान्ञातविरेषस्या- थिष्ठानलव प्रत्यपरयोनकत्वान्मेवमित्याह-यञ्चापी ति । प्रतीतिविषपादरुपादिःशब्दवाच्याका- रादितरत्र रूपे शुक्तित्वादिशब्दवाच्याकारे यन्नापि दैवगतितः स्वमावत॒एवातिरिक्तमावो भिन्नत्वमसिि तत्रापि तस्य विद्यमानस्यापुनरक्तश्पारिदशव्दवाच्याकारादातिरेक्तवपुषः शुक्ति- द्न्द्वाच्याकारस्याबेधचटना प्रति नाङ्गभावोऽधिष्ठानस्याज्ञातत्वप्तपादनेन विशेषणमाव इति योजना । एतदुक्तं मवति-इदमाकारेण माप्तमानस्य पुरोवर्पिवस्तुनो यद्यपि श्युक्तित्वादि- रूपो विशेषो विद्ते तथाऽपि न तद्धाप्तमानाकारादथान्तर तथा पत्युत्तरकले तियं शुक्ति- रिति पूरवावमाप्तेदन्तात्मना न गृह्यत । तस्माद्द्‌ र्जनामति रजतात्मना गृह्यमाणभेव वस्तु वस्तुगत्या शुक्त्यामपि तथा नावमाप्तत इति माप्तमानभव भाप्तत्‌ इनि युक्त न एन एिदिपिति माप्तमानमन्यदज्ञायमाने शाक्तित्वधप्नकमन्यदिति प्रमाणमस्यत्त्यन्तमेदे गवाश्र- वत्सामान्यविशेषमावायोगात्‌ । अमेद्‌ऽपि केनापि निभित्तभदेन तद्धेदकससनशा ग्यवह्‌रो- प्पत्तेरेति ॥ ४९ ॥ सु० टी०-इरदृत्वशयुक्तेस्कवयममेद्‌ एव ज्ञाताज्ञातपवावच्छेदृक इति चेन्नेत्याह- शुक्तादमशात्पृथगप्रतीता तरिकोणता स्यान्न तु वस्तुवृत्या । तथाऽपि तत्स्थं न पृथक्तवमिष्ट तदपरवुद्धत्वनिमित्तशरूतम्‌ ॥ ४६ ॥ शुक्तीदम॑शादिति । अप्रतीता िक्रोणता शक्तित्वं यद्यपि प्रती ताच्छुक्ती- दत्वाह्स्तुतः पृथक्तथाऽपि तस्संस्थं पृथक्त्वं तस्याः श्ुक्तेताया अप्रबु- द्धस्रे निमित्तं नेष्टामिति संबन्धः ॥ ८६ ॥ अण्दी०-उक्तमेवायं विक्दयति-ङ क्ती दु मंशा ति । इदं रजतमित्यवमातकारे या पुरोवतिनि ्रिकेणतोपटक्षेणमतत्कादपृष्टत्वादरिति। अप्रतीताऽप्रतीयमाना वतेते साञवमाप्त- मानच्छुक्तदमशाद्रस्तुवृत्या न तु पृरथक्स्यात्‌ । तथाऽपि ततस्थमिदमिव्यवमा पमानाकारगतं शब्दान्तरवाच्यवेषेण यतवृथकत्वं॑तदप्रबुदधत्वनिभित्तमूतं नष्टमन्ञानावच्छद्कतया गृह्यमा- णात्पृथगथैत्वं तस्य नेष्टमित्य्थः ॥ ४६ ॥ सु° टी ०-क्रथं नेष्टाभेति वचेदुक्तष्यमिचारादेवेत्याह- यतः प्रपश्यन्नमि भेदिनः स्वं वनस्पते ुपमाभिन्नमस्मात्‌ । ६८ टाकाद्रयसमेत- न भेदमस्य प्रतिपयते(क्ष्णा षनस्पतेः पाश्वगतात्परस्मात्‌ ॥ ४७ ॥ यत इति । यस्माद्धेद्वते) वनस्पतेः स्वरूप प्रपरयन्नष्यस्माद्रनस्पतेः सकाशादभिन्न पाश्वस्थाद्रनस्पते, सकाशशादस्य मेदमक्ष्णा म प्रति- पद्यतेऽतो धर्मधम्यमेदेऽपि ज्ञाताज्ञातव्वदुर्शनात्तद्धदोऽबुद्धतानङ्खमि- व्यर्थः ॥ ४७॥ कुत एतदिव्यपेक्षाया प्रागुक्तव्यमिचारारिव्याह--यतः प्रपडयन्न पीति । अष्मास्र- तियेमिमृताद्वनस्पतस्तवपक्तया मेदिनो घरमिण स्वर समू मेदमभिन्नममि पदयन्नति पुमानस्य मेदिन पाश्चगतात्पेस्माहनस्पतमदमङ्णा न प्रतिपद्यत इति ये(जन्‌। | एकम्य भेदिन इतं रस्माद्धेद वस्तुखरूपमूतमेवाक्गाऽप्दयनिदमस्माद्धिचमिप्येवमाकारेण तदेव न ॒पदवतीप्ये- तदनुभवसिद्धमतः प्रतीयमानाक्राराद्प्र यमानाफारस्य परमायतोऽन्यत्वकलयनमयुक्तमि- त्यर्थ । भेदस्य वस्तुस्वरूपत्व तद्धर्मत्व वा नोऽस्माकं समत करि तु वस्तुस्वरूपापि(रक्त भेद प्रामाणिके नास्ताति । तथा चोत्तरत्र निरूपयिष्यते । अतो नात्र कोऽपि दोष इति साव ॥ ४७ ॥ सु °दी०-स्वमिन्नमेदवादिमतेऽप ज्ञातस्याज्ञातत्वम विरुद्ध मित्याह~ सप्रत्यभिज्ञनयनोत्थयियो वटदिः स्वाभाविकात्स्ववपुषऽनतिरिक्तरूप, । स्थेमाऽप्रोधविषयो विषयल्मेती- वयङ्गोटत ननु मितेऽपि षटादिकेऽथ ॥ ४८ ॥ सप्रतयाभिजञेति ¦ प्रमाणान्निधितेऽपि षटाद्य्थं तस्यैव स्वरूपादनतिरिक्तः स्थेमा स्थिरमावः पूवंमप्रबुद्धाऽपे सप्रस्यामिज्ञस्य पुसो नयनोत्थाया धी" (* सोऽय घट इति प्रत्यभिज्ञास्मिका तस्याः पश्चाद्भिषयो भवतीति सर्वैरष्यङ्गीकरृतमिव्यर्थः । न हि ) स्थैयं नाम कश्िहुणः क्रिया धर्मान्तरं वाऽपि तु वस्तुस्वरूपमेव पृवापरकालसबन्ध निमित्तीकृत्य स्थेमोच्यते । एवे च क्षणिकवादिना प्रत्यक्षेऽपि घटादौ तदभिन्नस्थेर्याज्ञान चेदृज्ञान. # धनुश्रिहान्तर्गतग्नन्थ कुस्तके नात्ति । क °तऽरमाद्न° । संक्षेपश्ारीरक्षम्‌ ! ६९ [4 क क . साश्राज्यसीमनि प्रतीचि ज्ञातेऽक्ञानाविरोध इति किमु वक्तव्यमिति भाव ॥ ४८ ॥ अ० दी०--ज्ञातादनतिरिक्तरूपस्थेवाज्ञातत्वमिलयत्र सर्वक्तमतमुदाहरणमाद-सप्र. त्यभिज्ञेति । प्रत्यभिज्ञेति तत्कारणम्‌ द्पस्कारोऽमिधीयते । प्रत्यभिज्ञादव्दितद्ुद्धत- तांशसस्कारसदहितनयनत्तप्रयेगोत्थाया पियो घटे; स्थेमा स्थेयं घरादिकार्ये मितेऽप्यमि- जञाप्रत्यक्षेणावगततेऽप्यप्रमोधतिषयः सन्विषयत्वमेतीलयङ्ाकृत नलु स्मरेति योजना । कथमूतः स्थेमा सखाभापिकादुतप्तिपिद्धत्स्ववपुपो घटरिखवरूपादनतिरिक्त्योऽभित्रह्प इत्यथः । नाह स्थेमा नाम वस्तुनो गुणक्रियादिरूपो धर्मः कोऽपि प्रतिद्धोऽन्ि किंतु वस्तुस्वरूपमेवनिककारप्रबन्धनिमित्तवशात्स्थमेत्युन्यते । एवविधोऽप्ययं घट इति प्रत्य- क्षिणाभिज्ञारक्षणन गृह्यमाणेऽपि प्रदे तत्प्वमावमृतोऽपि स्थेमा न मापते सोऽयं घ्रट इति प्रत्यमित्ञापरत्यक्षेण तु माप्त इवयकस्येवानशस्यामानादभानं भान चानुभूयत एवेति =+ ९०५ सवष्डका शि नादुषपत्तिरिहपि मावः ॥ ४८ ॥ , खम टी०~-एवं च निरंशस्यापि सिद्धमाव्मनेऽपिष्ठानतवमित्युप- सहुरत- एवं स्फुरत्यपि दगात्मानि तस्सरूपे- णास्फूतिभाजि परिकल्पिततोपपन्ना । स्वाज्ञानतो जगदिदं परमेश्वरोऽपो जीवोऽहमित्यपि विभागवतोऽत्पकस्य ॥ ४९ ॥ एवमिति । प्रत्यगनिदृखूपेण स्फुरत्यपि विदातमनि निव्यमुक्ताद्यान- न्दृख्पेणास्पूतिमाज्ययिष्ठाने स्वाज्ञानमाचदापादृल्पकस्याटंकारादृरध्य- स्तता प्रागुक्तयुक्तिभिरुपपन्नेत्यर्थः । अल्पकं पं विशिन्टि-- जगदिति । इदमिति साक्षिसिद्धत्वादसाविति परोक्षत्वाद्धिमागो नानात्वं तद्वत इव्यर्थः । यद्यपि स्फुरति चिदात्मनि नास्ति न मातोतिन्यवहारयो- . श्यतालक्षणमावरणं नास्ति विरोधात्तथाऽपि तद्त्यन्ताभिन्नेऽप्यद्रयान- न्रूपेऽनुभूयमानतवादेव तुङ्गी क्रियते । न ह्यज्ञानावृतव्वं तद्टश्तिसे येन विरोधः स्याक्कितृक्तम्यवहारयोग्यत्वमेवेति मावः ॥ ४९ ॥ 3 १९क. ग. °ते नाज्ञानकि?। ७० टीकाद्रयसमत- अ० टी०--इदानीसुक्तदृष्टान्तापिद्धमयं दा्टन्तिके योजयम््रव्यकचेतन्यमात्रेण स्फुर- त्यप्यात्मानि नित्यमुक्त ब्रह्मस्वरूपेणारफुरणाददकल्पना विनाऽप्यध्याप्तप्ति्धिरिति दक्चयति- एव स्फुरत्यपीति । एवमृक्तदृष्टान्ताप्तारेण हगाप्मनि प्रत्ये त्वमर्ये रफुरूत्यपि तच्स्वरूपेण वदथीद्रयानन्दन्रह्मरूपेणास्एूपिमानि स्फरणरहिते जगदिदमक्तौ परमेश्वरो ऽह जीव इति विभागवतोऽस्पकस्य पारेच्छन्नप्य प्रपशचस्य स्वाज्ञानत परिकल्िततेोषपननेति योजना ॥ ४९ ॥ सु° ८ <-एवमल्पदूपस्याध्यस्तव्वे साधिते बन्धतद्नधत्वतत्कारण- मुक्तितद्यत्वतव्कारणाप्मक षट्‌ सिद्धमित्पाह-- अल्प रूप बन्धन प्रत्यगात्मा वद्धोऽनेन स्वच्छचतन्यम्‌ति,. । स्वातमाज्ञानं कारण बन्धनेऽस्य स्वालमज्ञानात्तानेवृचिश्च मातः ॥ ५० ॥ अल्प रूपापिति । अल्प परिच्छिन्न कच्रतवादि रूप्यत हाप १ यन्नाम- रूपकम। तक तदस्य मूक्नी बन्धनमिव बन्धनमित्यथ॑, । ननु कुतोऽस्या- त्परूपस्यानथव्वमित्यत्राऽऽह--बद्ध इति । अनेनाल्परूपण धमधम्यध्वा- सात्मकेनाऽऽत्मा बद्धः निगडित, सवच्छोऽप्यस्व॑च्छ इव विज्ञा ऽप्यक्त दवाऽऽनन्दाऽप्यङनायादि वि विधदुःखदावद्‌हनप्रद्‌ापतारेरा इवानिकश बम्भ्रभ।(ते। नन कूटस्थासज्च चिदेकरस, सन्कथमयमीदु। दशामापन्न इत्य च {ऽऽह--घखात्मा्ञानमेति । स्वाश्रयविषयाज्ञानमेवास्याऽऽरमना बन्ध- कारण नान्यदित्यथ, । नन्वीहक्स्य सहजमाहान्वरूपमय्यस्य बिवक्षस्य कुतो बन्धविच्छात्तः स्या(देष्यतराऽऽह~-- सत्रप । आलनोऽद्रयानन्द्‌- बह्मामेदेन यज्ज्ञान तत एवास्य सश्रूलबन्धनिवृत्तिरित्यथः । तस्या उपदियव्वमाह-सक्तिरेति । सा हि मुक्तिरसिलानथनिमुक्तपणानन्दा- वाप्तिदपत्वात्‌ परमपुरुषाथं इत्यर्थ, ॥ ५० ॥ अ० 2ी०--एव जगदाग्मिदस्याऽऽत्मन्यग्िया कलितत्वप्रपिपादनेन किमुक्त मवपीति चेत्तगह--अल्प रूपमिति \ यदस परिच्ठिननमाप्मन प्रमातृत्वादिरूप तह. धनम्‌ । बन्धोऽपिद्याङृत, । अनेन बन्धनेन सम्गवत खच्छयेतन्यमृ्तरषि प्रत्यगात्मा नद्धो निगाडेत्‌ । एतं मतीद्‌ फल्तिभिस्याह-स्वात्माज्ञान कारणमिति ।स्यराथं । १क प्म्नो ब रक्‌ स्वस्थो । २ क. खस्थो ३ ४ क, इवान । सक्षेपशारीरकम्‌ । ७१ एरमापत्वे बन्धस्याज्ञाननित्यत्वाप्तमवानिविक्ररि कूटस्यात्मनि क्रियापाव्या्ासंमवराच्च- निमेक्षप्रपङ्ग इत्यात्मन्यहकारा दिवन्धनस्याध्यस्तत्व त्िद्धामिति भावः ॥ ९० ॥ सु° ठी ०--नन्वनादिमावरूपस्याज्ञानस्य बह्मवदेव निवर्तनासमवा- कुतस्तस्य निवृत्तिपा मुक्तिः फल मित्याशङ््‌क्य तस्थ भिथ्यातेन ज्ताननिवर्व्यत्वे साधयति- अज्ञानमप्यविहुषोऽस्य न तु स्वतोऽसि चेतन्यनिर्विरतितादयताविरोषात्‌ । अज्ञातताऽप्यनवबोधनिवन्धनेव नाऽऽत्माश्रयत्वमपि चोदपितव्यमच्र ॥ ५१ ॥ अन्नानपपति । तथा हि अज्ञस्य व्वातन्यक्ञानान्वयः क्त स्वामाविकः कल्पिता वा नाऽऽ इत्याह--नलिति । कुत इत्याह-चेतन्येति । स्वमा- घत अ(तन्यज्ञानमस्ति चेद्रस्तुमूतं स्यात । नच स्वप्रकाशविशस्मके घस्तुनि वस्तुतोऽन्ञानं वर्तितुमहंति प्रकार्तमसोव्िरोधात्‌ । तथाऽ- ज्ञानमासधभश्रेस्स्वयं विनशयद्‌ास्मानं विदकुर्यात्‌ । ' उपयन्नपयन्धर्मो विकरोति हि धर्मिणपर्‌ ` इतिन्यायात्‌ । तथाऽन्ञानस्य वस्तुत द्ैतापत्ति- रिति चि्वनिर्विकारत्वाद्रयखश्रुतिविरोध इत्यथः । द्वितीयमङ्धी करोति- अज्ञतताऽति । अपिस्त्व्थः । तथाते हि मध्यंडिनालोकमण्डले कोशि- कादिकल्पितान्धकारवदविरोधः स्यादिति मावः । नन्वेवमज्ञानेनेवा- ज्तानकल्पनायामात्माभ्रयत्वमिति नेव्याह-नाऽऽ्मेति । अनादि द्यज्ञा- नमन्ञानतन््रमन्ञातत्वमप्यनादीति क्वाऽऽताभ्रय इति मावः । यद्रा चानिषंचनीयवादे नादुपपत्तिद्रंषणमिति मावः । केचित्त सत्कार्या सत्का्थवादिनोरमिव्यक्तवुत्पत्तौ च नाऽऽसमाभ्रयश्ेत्‌ किमु मायावाद्नि इत्यथमाहुः ॥ ५१ ॥ अ० टी°-तदेवमाच्छाद्य विक्षिपतीत्यारभ्येयता म्रन्थेनाऽऽपमनि दष्टबन्धस्य सनातीय- विनातीयस्वगतमेदप्रतीतेश्चानिचाकलिपतत्वान्मिथ्यासे प््धि जीननह्मणोः पारमापिकमेकत्वं तत्साक्षात्कारेण च तदव्ानिवरततिः परमानन्दस्वरूपामिप्यक्तिश्च विमाव्यत एेति शाखः तिद्धे विषयप्रयोजने इति प्रतिपादितमिदानीमुक्ताक्ञा(ननिबन्धनत्वं बन्धध्य तदोपपदयते यद्या- स्मन्यन्ञानं संभाव्यते नतु तत्तत्र संमाग्यते स्वमावविरोधादिति ये मन्यन्ते तन्प्रति बोधयध्िदासन्यन्ञानं कथंचिद्धटयति--अनज्ञानमपीति । अयमधः--किमनज्ञानं परमा- ७२ ठीकाद्रयसमेतं- [4 तश्च चिदात्मनि न प्मत्र्तत्युग्यते कंवा प्रतिभाप्रतोऽपीति विफस्याऽऽचमङ्गी कते ल्ज्ञानमिति पु्वधेन । अपिशब्दो बन्धदृषटन्ताथं । ब धवद्॑ञानमप्यस्याऽऽमनेो ऽविदुपोऽ- ज्ञानित्वेन भाततमानप्य स्वत परमार्थतो न तस्ति । तत्र सभावविरोवहेतुमाह--चैत- न्येति । जडस्थाज्ञानस्य चेत्‌ येन स्वभावतो विष । तथा सविक्रारनिविकारत्वाम्या घर्म. तोऽपि विरेष । तथा कार्यकरणादिर्मेण सद्रयमन्ञानपद्वयश्चाऽऽत्मेति व्यवहारतोऽपि विरोधमन्ततो विरोधान्नज्ञानमात्मानि परमायमभ्युपगम्यत इत्यथ । द्वितीय निरक- रेति--अन्ञातताऽपीति । आत्मनयज्ञतप्तब धोऽप्यज्ञाननिर्वत्त इत्यथ । एव सत्थ- ज्ञानपतबन्धादज्ञानमनन्ध इत्यात्माश्रयत्वापत्तिरिति चेन्नोचेपच्वभिष्याह--नाऽऽत्माश्र- यत्वमिति । अन्ञानपतव्रषदुवचताप्परवप्रमाण यायामहत्वाच्चानुमवपात्रपिद्धप्यापहु- वायोगाच्च न परमाथ ञत्तानपवन्वो नापि नास्तीति क्रतु शक्य इयतो नोक्तदोषोऽतराव- तरति परमार्थत्वमपेक्ष्य ह्य'त्मा्रयत्वादितकविरोध इति भाव ॥ ५१ ॥ अज्ञानादेवाज्ञानकल्पने प्रमाणमाह- ह्वार तमोन्वयमपेक्ष्य दशा हि दशयं सगच्छते सकलमत्र न नो विवादः । मोहोऽपि दृश्यवपुरत्र च सवदध्वे तस्माच्तदन्वयनिमित्तमपीह मोहः ॥ ५२ ॥ द्वारमिति । आसन्यज्ञानसबन्धोऽज्ञानकरूतः दग्हश्यसवन्धव्वाद्‌ वटः ज्ञानसबन्धवत्‌ । परसाध्याज्ञकत्वाद्याप्षिघुचनाथां हिशब्दः । अयमथ.- यस्मादसङद्धया हशा ( # सकलमेव हर्य घटादि सवध्यमानमन्ञान- सबन्ध द्रारीक्रव्थाऽऽध्यासिकेन तादात्म्येनैव स)बध्यतेऽन्यस्य सयोगसरम- घायादेरश्क्यनिखूपणत्वादिति वक्ष्यति 'न सकरो नापि च सयुति ' व्याडि । ‹ आटमनोऽनात्मना योगो वास्तवा नोपपद्यते ` इति च वातिक तस्मान्ना व्याप्तौ विवदितव्यभित्य्थः। हेवसिद्धिमुद्धरति- मोहोऽपि । अहमज्ञ इत्यनु मवादिष्यर्थः । जत्र वेति। व्याप्तौ विषादो नतु हेतोः पक्षधमम॑व इत्यर्थः । ततश्चात्रापि मोहनिमित्तव्वमिति निग- मयति-तस्मादिति ॥ ५२ ॥ # धनुश्िह्धिनमरन्थ क. पुस्तके मास्ति । „, " सक्षेपक्ारीरकम्‌ । ७ अ० टी ०--नन्वेवं विनये बोधिते कथ व्युत्थितेऽनेन बोध्येत । प॒ खलु मानयुक्ती बिना ना्थ॑मवने द्धं क्षमत इति चेत्सत्य नापो चिना मानं बु्यते यदि मानम मतेन तथा तथाऽप्यनुभनतिद्धपेयाप्यज्ञानस्य प्रभाणगुक्तिभ्या सिद्ध्रक्ारो कक्तञ्यो विना भपाणयुक्ती । इदमन्ञाननिनन्धनमेव न प्रमा्थामिति समावन। बुद्धथनुदयादिति वेतदि ते अप्यत्र सृपपादे इत्यभिमेत्य प्रमाण तावदाह--द्वारं तमोन्वयमिति । सफर दर्पं बह्याम्यन्तर च यदसि तत्त॑ तमोन्वयमज्ञानप्रबन्धमपेक्ष्य हि दशा चेतन्यात्मना संगच्छते दरीनविषरयतया संबध्यत इत्यत्र नोऽस्माकं न विवाद्‌ इत्यक्चरयोनना । इदमौप१- निषद्‌ दशनं विनाऽज्ञान इशो न ददयक्बन्धोऽस्तीति प्पप्य दयध्यसततयेवतिद्धेरष्याप्तत्य च विनाज्ञानमप्तमवादिति मावः । एतावता ग्य,पिरुक्तद्राना हेतोः पश्षषम॑ता दशयन्नु - मानमाह- मोहो ऽपीति । सवद इत्यन्तं प्क्षधरमंताप्रदशनपरम्‌ । मोहस्यापि ददयरूपत्षे न पिवाद्‌ इत्यर्थः । तस्मादित्यनुमानमक्तम्‌ । तथा च प्रयोगः--भात्मन्थ- यमवम।समानो मोहप्तब.धो मोहायत्ता इरयत्वान्मोह्का पपरषश्चव(दति । न च मोहान्यत्वमु- पायिस्तस्य साधनन्यापक्रत्वान्मोहर्पनन्धस्यामि ददयस्य मोहान्यत्वात्‌ । एवमप्याऽऽ््माश्र. यत्वदोषपरिहाराय मोहान्तरनिबन्धनत्वमेकस्मान्न कर्प्यत इति न वाच्य गोरवापतेरनव- स्थाप्रपङ्गाच्च । तस्मात्पपरिल्ितमिरेषपतमवायादिवन्मोहोऽपि स्वपरनिवाहकः समाव्यत एवेति भावः ॥ ९२ ॥ खण री०~-ननु कथं प्रपश्चक्रल्पनोपक्षीणस्याज्ञानस्प स्वकल्पशत्व मपीत्याक्ङ्कच स्वपरनिवाहकस्वमावत्वादित्वाह- संविद्धुरं वहति तद्विषयोपयुक्ता स्वात्मन्यपि स्वरसतः स्वकरूपसिद्धेः । कायभ्रपञ्चपरिकल्पनमात्ममोहा- न्मोहुपकल्पनमपीति तथोपपन्नम्‌ ॥ ५३॥ ,. पविदिति । यथा हि प्रमाणरलभता संविरस्वविपयघराद्िषिद्ध्‌। स्व सिद्धौ चोपयुक्तां धुरं तद्विषयाज्ञानसंशयादिनिच्रत्तिमारं वहत्युमयमपि साधयतीत्यथं पएवमन्ञानददेव प्रपश्चरुल्पनमन्ञानकल्पनं चोपपन्न- मित्यर्थः । ननु संवित्संविद्न्तरवेदयैव स्वस्य स्वविषयत्वासंमवबाद्त्याज्ञ- हल्या ऽऽह--सखरप्तत इति । सं विदन्तरवेद्यव्वे ऽनवस्थानाए्स्व सत्ताया संज्ञया- दिराहित्यात्स्वव्य॑वहारे पर(नपेक्षव संबिदित्याद्युक्तमायम्‌ ॥ ५६३ ॥ अ० टी ०-दृदानीमन्न युर ्तित्छप्रका शत्ववादिमतेनाऽऽह-सं विद्धुरं षहतीति। यथा सवित्तवेदने तद्धिषयोपयुक्ता सविषयन्यवहारोषयो मिन धुरं मार तव्यवह्‌।रनिवहणशाक्त ५० ७१ टीकाद्रयसमेत- वहति धत्ते घ्वात्मन्यपि ्विद्धिषये स्वकरूपततिद्धे स्वन्यवहारसिद्ध्॒स्वरसत" स्वमा- वादेव ता धर बहति । यथेद्‌ परेषामुपपन्नमिष्ट॒गत्यन्तरामावात्तथाऽष्माकमप्यात्मनि कायप्पश्चपरिकसन मोहप्रकलसनमप्यात्ममोहदिवेत्युपपश्चमेव नानुपपन्न (पिति योजना | सविद परमर्थमूताया परमाथ एव स्वपरण्यवहारनिवांहकप्रामथ्य चेद्पपन्न मन्यते तदा सषप्रमाणाप्रहस्यानुभवमात्रपिद्धतय। ऽनपोद्य्य मोहस्य यथादृष्ट खपरप्यह।रनिवाहपताम- ध्यमुपपन्न कस्मान्न मन्यते मोहे सवानुपपत्तरलकरारत्वादिति माव ॥ ९३ ॥ सु° ठी ०-स्ित्स्वप्रकाशष्वे विप्रतिपन्न प्रति निदृक्तेनान्तरमाह-~ क ० ¢ 4 आत्मा प्रसाधयातं वयपदाथजाते [त [~ [> अकर स्वात्मानमप्यवगतिक्षमशाकक्तपांगात्‌ । क र. स्वाज्ञानमवामदमात्सपरभरक्टृर्ता शुक्त कविदिति न किचन दीस्थ्यमस्ति ॥ ५४ ॥ आस्मेति } यथाऽऽत्मा वेद्य घटादिक स्व चावगतिसप्रथक्ञानाख्यगुण- योगात्स्ाधयति । आल्मकार्यब्यवहारसहकारित्वाज्ज्ञान शाक्तिरिन्युक्तम्‌ । एवमज्ञानमपि शक्तिवकशार्स्वपरकल्पक्र स्यादित्यथ. ॥ ५४ ॥ अ०टौ०--येषा सविद स्वप्रकाशपव नेष्ट तेषा समतमुदाहरणमाद--आत्मा प्रसाधवतीति। आता प्रमाता जीव स यथाऽगमक्षमाक्तेयोगाज्ज्ञतृत्वनि्वाहकपता मथ्ययोगद्धिद्यपदार्थनात प्रप्राधयति स्वगतावगभन व्याभ्चवन्परिच्छिनत्ति स्वात्मानमपि तनैव शाक्तियोगेन ज्ञात्रन्तरनिरपेक्च सन््रपाधयति | अन्यधाऽनवस्थाप्रपङ्कादित्यथे । एवमिद्‌- मनुमवपिद्ध सज्ञान चिदरात्माश्रयविषयमाप्मपरपरवलप्ो चिदात्मन्यज्ञानत.काथप्तवन्धक- रनाया शक्त भवेदित्यङ्काकःरे न किमपि दोस्“पर विद्यत इत्यथ ॥ ९४ ॥ सु° टी ०-नन्वाप्मनो ज्ञानाख्यशक्तिमच्वादस्तु स्वपरसाधकत्वम- ज्ञानस्य तु परशक्तिम्‌तस्य शक्त्यन्तरामावादृज्ञानान्तरमेवाज्ञानस्ाधक- मुपेयमेव चानवस्थेत्याशङ्धच परदृ्ट्येव दषटान्तान्तरमाह-- पदं च भेय च भिनत्ति भेदो यथेव भैदान्तरमन्तरेण । मोह च कायं च बिभर्ति मोह- स्तथैव मोहान्तरमन्तरेण ॥ ५५ ॥ भेद्‌ चेति | यथेव हि मेदोऽन्योन्पामावो मेद्य घटपदद्रयं मिथो भिन्नं भ[धयत्यात्मानमपि मेद्‌ घटदिर्भेयापकाज्ञाद्धिनत्ति न सु तदर्थं संक्षपशारीरकम । ५५ स्वप्रतियोगिके मेद्ान्तरभपेक्षतेऽनवस्थानात्तथा मोहोऽपि मोहान्तरं विना मोहं तच्ा्थं च कट्पयतीत्य्थंः ॥ ५९५ ॥ अ० टी°~पुनरपि परेषां बहुतमं दशन्तमाह-भेदं चेति । यथा भेदो घटषटादिनिष्ठः स्वाश्रयं मेयं मिथो भिन्दन्भेद्‌ स्वात्मानं मेद्य च स्वाश्रयमपि मेदान्तरमन्तरेण सखन्यति- रिक्त भेदं ॒त्िना स्वयमेव भिन्तीत्यविवादमेवान्यथाञत्राप्यनवस्थाया दष्परिहारत्वादि- त्यथः । मेहं च काथं वेत्यत्तराधयोजना सुगमा । एतदुक्तं मवति-- अज्ञानं ह्यवमास्तमा- नमाश्रयविषयपारतन्त्येणावमाप्तत इति स्वयं भ्यवहारे तदपेक्षं मवतीत्यात्म्सरमितयैव मापते । आत्मा तु स्वपत्तास्पू््योनिरेक्षोऽन्यानमेक्ष एवावमाप्तत इति स्थितो परवद सपर- पिणमात्मानं खप्तत्तार्फूरपिप्रदतयाऽज्ञान स्वयमभेवाऽऽश्रयते यथा निरवयवत्वे खतोऽपपाभ- णमाकाशं चटादयोऽवकाशपंपगमन्तरेणाऽऽत्मानमलममाना; स्वयमेवाऽऽकारेन सपूृज्यन्ते तद्वदिति ॥ ५९ ॥ सु° टौ°--एवं माष्योक्ते बन्धभिथ्यातवे साथिते यदि श्ाखरारम्मो- पोद्घात अदावध्यासः किमिति तहि सूतक्रृतोपेक्षित इत्याशङ्क्य ‹ सूत्रेष्वेव हि तत्सर्वम्‌ ` इति स्यायादसौत्रस्य माष्यदिषयत्वायोगा- हुर्थगत्या सूचित एवेत्याह- वरह्ज्ञानं सू चयन्सुज्रकारो वन्धोतपत्तेहतुविध्वंसनाय । एतत्सर्व सूचयामास तस्मदि- तत्रं भाषते भाष्यकारः ॥ ५६ ॥ नह्न्ञानमिति । ^ अथातो बह्यजिज्ञासा ' [ ब० सू०१।१।१] इति मुम॒क्षोबंह्यजिन्ञासोपदेशाद्‌ पिकारिविशेषणस्य मोक्षस्य बन्धहेत्व- ज्ञानध्वसात्मकस्य बह्यज्ञानं साधकमिति सूचयन्बन्धस्य सत्यत्वे ज्ञान- निवत्य्वानुपपत्तरेतर्तव पर्वोक्ताध्याससाधनप्रवन्धं मुनिः सूचय मासेव्यथः । तेन नासुचिताथव्णनं माष्यक्रेत हत्याह--तस्मादिति । ननु ज्ञानमध्यस्तस्येव निवतकमिति . नायं नियमः पू्ज्ञानस्योत्तरज्ञानेने- च्छायाः स्वविषयज्ञानेन शोकस्य सुहृदरशनेन पापस्य सेतुद्क्षनेन विषस्य गरुडध्यानेन प्रवत्तिप्रागमावस्य प्रवर्तकन्ञानेन निवत्तिदृर्शना- दिति चेन्न तत्वन्ञानत्वेन निवतंकत्वस्य विवक्षिततादुत्तरक्ञानादेस्तु विरो. क क क धिगुणलवेन सि द्धित्वेन सुहज्ज्ञानत्वेन विहितक्रियात्वेनं प्वु्तिसामथी- ७६ ीकाद्यसमत- सवेन यथायथ निवर्तकत्वात्‌ । प्रकरतेऽप्यात्मन्ञानव्वेनैव निवरततकल्मिति चेन्नाहमिति ज्ञानादपि बन्धनिवृत्यापत्ते" । “अह बह्मारिा' [बु० २।४। १०] इति ज्ञानमेव निवतकमिति चेत्तदेव हि तच्वज्ञानम्‌ “आत्मान चेद्रि जानीयादुयमस्मि ' [ ब्रह०४।४। १२ ] इत्यादिश्रुतेः । तक्वज्ञानस्वेन निवतकत्व च न निवत्यंस्य मिश्यात्व विना निर्वहति । तया हिन तावदृबुद्धचादिप्रपश्छापहितव्रह्मज्ञान तत्वज्ञान मवति बरह्मणो वस्तुत स्तथात्वामावात्‌ कितु विशुद्धबह्यन्चानम्‌ । विद्युद्धिश्च प्रपश्चरादि- त्यम्‌ । न च सत्यप्रपश्चाश्रये तदानौमव तद्राहिप्य वर्णते न चावतमा- सस्य साक्चाच्कारविषयत्वसमव) येनास्रां भाविन) निष्पपञ्चतामवगाहेत। अस्तु प्रपश्चोपादनव्वेन ज्ञानमेव तच्वज्ञानभिति चेन्न म्ुद्‌देस्तथासेन ज्ञानेऽपि धटाद्यनिवृत्तेहं्ट विपरीतस्य चाकल्पनात्‌ । तस्मासपश्चसच्व- कालेऽपि बरह्मणि निष्प्रपञ्चव्वप्रमा वाच्या साचन प्रपश्चमिशभ्यात्वं विनेति । तथाऽपि कथ सप्रपञ्चे प्रपञ्चराहित्य तद्रति तदत्यन्तामा- वासच्वादिति चेन्न तत्समसत्ताकस्येव तदुत्यन्तामावस्य तद्रत्यव॒त्तेव्याव- हारिकस्य च प्रपञ्चस्य स्वकाटठेऽपि) बरह्मणि पारमा्धकात्यन्तामावाविरो- धात्‌ । (+अत एव चैकाटठिकनिषेधस्य परमाथंदर्टरजता माव किषयत्वमुक्ते [विवरणे । शक्तो परमाथत्वेन हृष्ट यन्मिथ्या रजत तव्तियोगिक्ामावाल- काथिष्ठानविषयत्व हि तद््थो नतु लौकिकापणस्थरजतामावविष- यत्वम्‌ । तस्या निपिभ्यमानत्वे मिथ्पात्वापत्तेः । ‹ नेह नाना › [ बृह ४।४।१९ ] इति श्रुष्या हदयमानप्रपश्चस्यवाऽऽप्मानि शुक्त प्रतीय- मानरजतस्यैव तच्च चैकालिकामावप्रतीतश्च । घरस्य तदमावामावत्व- वच्चायिष्ठानस्य मावस्याप्यध्यस्तनिरूपितामावत्व न विरुध्यते । केवित्त रजतस्य परमार्थत्वाकारण प्रतियागिमति यच्ञेकालिकाभावस्तत्परोऽय न्थः । परमार्थत्वस्य व्याधेकरणस्वे च प्रतियोगिनो मिथ्यात्वमपि सिध्यतीति व्याचक्षते । सवेथाऽप्युपपन्नः प्रपच्चक।लेऽपि बह्मणि प्रपञ्चा अवः ) इति सक्षेपः ॥ ५६ ॥ अ० ै०--त्देव मातृष्वादिन्धध्या ऽऽत्मतसानवमापानाचनिेचनीयािलापतमातरत्व- भरतिपद्नेनः युष्मद सत्परस्ययगेचरये। रित्यादिना भाग्येण पग्रहविवरणाम्या निरूपित बन्ध. मिय्यालमिह युक्त्या प्रतिष्ठापिते तनैव शाख्दिविष्यत्रयोनम्‌क्त्व चोपपादितं यथेव शाखरारस्मकरन्यतेपयिकतया ऽऽद्‌वेव विष्यप्रयोनने वक्तव्ये तदय चध्याप्तो वर्णनीय * ख. पुस्तकस्योऽय ग्रन्थ । + स. पुस्तकस्थोप्य न्थ । संक्षिपक्षारीरकम्‌ । ७७ स्तदा माण्यसूत्राुपरारित्वनियमात्पूत्रकारेणारुक्तमेतत्सवे कय॑ माण्यकरारो वर्णयति स्ेत्या- शङ्क्य सूत्रकरेणाप्युक्तत्वात्ना्न शङ्कव इत्यमिपरत्यक्त मध्याय सूत्रन्यापारं दरीयति- बह्मज्ञानमिति । " अथातो ब्रह्मनिज्ञाप्ता ' [ व्र° सू०९।१।१] इतिप्रथम- सूत्रे ब्रहमजिज्ञाप्तापदेनाथशब्द्सूचिताधिकारिविरोषणमोक्षप्ताधनं त्रह्ज्ञानमित्यर्पा्ूत्रका- रेण सूत्रितम्‌ यते ब्रह्न्ञानाय विचारकतेन्यत्व्रतिज्ञा तस्य॒ फरतत्ताधनत्वयोरन्थतर- त्वामावे न युक्ता | तत्र ज्ञानप्य सुखदःखपातिनिवृत्थोरन्यतरत्वाभावात्तत्साधनत्वमभात्सू- नितमेवेति प्रयोजनं तावत्सूनितं तच्चाधिकारिविशेषणमोक्षाख्य बन्धनिवृतिरूपम्‌ । स यदि देवः परमार्थभूतः स्यात्तदा न ज्ञानिन निरहणारहो मवेत्‌ । यते ज्ञानमज्ञानस्यैव निव- तैकं न परमार्थस्याते। ज्ञानिन बन्धनिवृत्ति सूचयता तस्थ मिथ्यात्वमपि सोपपत्तिकं पूचि- तमेवेति गम्यते । यत्रिरूपणमन्तरेण सूत्रार्थो न निरूपितः स्यात्तत सूत्रसुचितमेव सुतरषु सू चनस्याटेकरारत्वादिति । तस्मात्सत्रसूचितस्थेवाथेस्य माप्यकरिण प्रतिपादनन्नास्य सूत्ा- संगतिशङ्कावकाशच इति तात्वया्ैः। अक्षराः सुबोधः । एवं सूत्रमाप्येकवाक्यतानिरूप- णेनास्य मन्थस्य वार्तिकत्वमपि ध्वनितम्‌ ॥ ५६९ ॥ सु° ठ०-अध्यासवणंकमुपसंहरन्संमावितविषयप्रयोजनवाच्छा- खारम्मं निगमयति- तस्मादध्यस्तमेतत्सकलमपि दशो पमरूपातिरिक्ते रपं स्वाज्ञानमात्रादिति भवति परबरह्ध्‌। वाध्यमेतत्‌ । ईैरित्रादिपरमेदपतिहतिफलकन्ञानदोस्थ्यापनुत्यै श्रीमच्छारीरकाथप्रकटनपटुताशालि शां विदध्मः ॥५७॥ तस्मादिति । एतत्पत्यक्षं सकमपि कतृंतव माक्तृत्वादि स्वाज्ञानमाच्रा- देव दोषाद्टशा विद्‌ात्मन्यध्यस्तै छरुत इत्याह-मूमेति । भूमरूपे हि बह्मण्यल्परूपं परत पराव मासत्वादध्यस्तमव संमवतीत्यर्थः। ततः किमे. त्यत आह~--इतीपि । अध्यस्ततासिद्धो च बह्यधबाध्यत्वं सूतं सिद्धं मवतीत्यथः । तेन विषयादिसंमवाच्छरीमनच्छारारकाथनबह्यात्मेक्यस्य यत्प्रकटनमपराधापनयेन स्फुर्टीकरणं तत्र॒ यत्पटुत्वमुपपत्तिषाहुल्यं तद्युक्तं शाखं समासव्यासाभ्यां चतुर्क्षणीनयसंगरहाच्छाखकत्पं प्रक- रणं कूम इस्वर्थः । तन्निर्माणफलमाह-रंरिघ्ादीति । जवेशादिमेदा- ध्यासप्रतिहृतिफलटकवाक्यत्थन्ञानस्य यदहोस्थ्यं प्रतिबन्धात्फलठप्यन्तता शाहिस्यं तत्निराकवुमिस्य्ंः ॥ ५५७ ॥ ७८ टीकाद्‌यसमेतं- अ० टी०--यसमादेव सत्रमाप्यकाराम्या शाखीयविषयप्रयोजनभिद्धये नपमिथ्या- त्वम॒पपादित तस्माययुक्तमेवास्मामिरिहाऽऽदौ त्नरूपण कतमिनयुपप्हरति-- तस्मादु- ध्यस्तमेतव्सकट मपीति । यस्मदेव तस्मादृटराश्िदात्मनो यद्ूमरू१्‌ ब्रह्मह्प तद्‌- पिरिक्त सकरपप्यतत्पारिच्छेदविषय्वादूपेणावमास्तमानूप स्वाज्ञानमानाद्भ्यस्तापिति कृत्वा परब्रह्मधानाध्यमेवेनद्धवत्यतो मेदविपर्याप्योरत्मनि परमार्थत्वामाव।द्रह्यात्म्यैकविषयकनध- निवृत्तिप्रयोजाये रिह स्मवाच्ाखरमारम्मर्णःयमतदित्याह--दइहिच्राद्‌। ति । ईधे जीवो जगदिति च य प्रभेदो द्वैतावभा्तलक्षणस्तस्य प्रतिहतिर्ाधरूपा निवर्तष्तदेव फल प्रयोजन यश्य तच्च तज्ज्ञान चेति तथा तस्य॒ दोम्धमप्तमावनाद्यास्छदतत्वेन स्वविषय एव नैश्चल्या भावम्तस्यापचत्ये निरपाय श्रीपच्छरीरका्थपक्रटपटनया शादि होममान शाल शाखरायपप्रहप्रथान मन्थ विदन्म कर्प इति योजना | यद्यप्यस्य अन्धस्य प्रक ८। पृवमुक्त तथाऽपि मोक्षपुर्पाथपतबद्धपरमेयज्ञानस्याप्यत्र स्षेपविष्त- राम्या प्रतिपाद्नारगल्नरक्षणमप्य।तीति प्रदशचनाथ शाच्च विद्म इत्युक्तमिति द्रष्टम्यम्‌ । एवमपि सूत्रमाण्यपरतन्त्त्वाद्विचारश्रीप्स्य सवैष्येह पा्षाद्रतिषाद्नादिद्‌ प्रकरग च भ्ागुक्तरील्या सूत्रभाप्योक्ताचक्तादिविचा(्वाद्वारतिक चेद्‌मि।५ माव ॥ ९७ ॥ खु टी०-अगतार्थवणंकमवतारपिष्यन्ननु यरि बह्मान्यतः सिद्धकि तद्विचारेणाथासिद्ध न शक्य विचारयतु वेदान्तादापातप्रतिपन्न विचा- यमिति चेत्‌। केयमापातप्रतिपत्तिनं पदजन्या बह्मपदे व्युत्पत्यमावा- हत एव न तत्समभिव्याहृतवाक्यजन्या किचिद्‌ बह्मास्तीति प्रतिपत्तिः सेति चेन्न तस्या बुम॒त्सामाव्रहेतुष्वेन विचाराहेतुष्वादतो न बह्म विचार्य न वा बन्धनिवृत्तिस्तप्फलमित्यादावाक्षिप्य समाधत्ते-- भीमासितव्यमनयेव सदद्वितीयं “ भीमास्यमेव च सदात्मतयाऽनयेतत्‌ । ज्ञातं भयोजनमनेन पथदमस्या- स्तन्नान्तरीयकतया च तमोनिवृत्तिः ॥ ५८ ॥ मीमाितन्यमिति । न तावदुन्यतः सिद्धमेव बद्येह विचा तस्योपनिष- दन्यमानागोचरत्वादतोऽद्वितीय सद्विचारितान्महावाक्यात्समुग्धोष- स्थितमनयेव मीमांसया मीमासितव्यमखण्डनन्दात्मना ज्ञातघ्यम्‌ ) ह्मण ओपनिषद्त्वेन तद्विचारस्येव तन्निश्चायकत्वीचित्याद्रह्यपदस्य च बृहत्यथानुगमेन सर्बारुवृत्तसत्तास्फुरणातनि व्युत्पन्नत्वादात्मशब्दस्य संक्षेपशारीरफम्‌ । ७९ ° यञ्चाऽऽप्रोति यदादत्ते ' इति प्रत्यगर्थ एव प्रसिद्धेस्तयोरेक्यस्य विचार्थ- स्वस्षमवात्‌ । तद्षंयति-मीमास्यमवेति । सत अआसत्वेनाज्ञनाद्नया मीमांस्या तदेवाऽऽत्मामेदेन मीमांस्यं नान्यन्नियोगादीत्यर्थः; । नन्वस्तु बह्मास्मेकयं वि चायंत्वाद्िषयः फलटासि द्धिस्तु तद्वस्थेवेत्याश ङुन्याऽऽह- ज्ञातमिति । अनेन प्रागुक्तेन यथाऽस्या मीर्मांसाया इदमेव प्रत्यगभिन्न. मद्‌ यानन्द्‌ बह्म ज्ञातं सत्प्रयोजन मवतीत्वथंः। नन्वेषं वन्धनिवृत्तिर्न फट स्यात्ततश्च प्रागुक्तबिरोध इत्यत आह--तत्नन्तरीयेति । बह्मालबोपे सति तमोनिवृत्तेर्थसिद्धव्वेन परथश््यापारानपेक्षात्तुलोन्न- मनवन्न साऽपि पृथगृहेश्यतया फलमित्यथः । ननु . तमोनिवृत्तेरयिष्ठा- नमाचत्वेनाऽऽत्ाभिन्नायाः प्रागपि सच्वात्कथं ज्ञानसाभ्यत्वमिति चेय स्मिन्सत्ययेमक्षणे यत्सक्छं यदमावे चामावस्तस्येव तत्साध्यत्वात्‌ । अस्ति च ज्ञाने सत्यथिमक्षणेऽक्ञाननिवत्तिषूपाससत्यं तद मावे चाज्ञा- ननिवृच्य मावोऽज्ञानमात्मनोऽज्ञानामावव्वेऽन्ञानस्यापि तदुमावद्पत्वा. दिति । अस्तु तमोत्यन्तामावसतमोनिवुत्तिस्तस्यानादित्विन बह्यामेव्‌- योग्यत्वान्न तमोध्वसस्तस्य प्रतियोग्यसमानकाटव्वादिति चेन्न प्रतियो- गिसमसत्ताकस्यैव तस्य तद्समानकाटत्व भि्युक्तत्वादिति दिक्‌ ॥५८॥ अ० टी°-नचु यद्यपि प्रप्यगात्मनि मेद्विपयौत्तयोरुक्तन्यायन मिथ्यात्वात्पारमा- धिकं तदद्रय विषयस्तञ्ज्ञानाच्च तद्रताज्ञानबन्धहानिः प्रयोजनं च स्यादिति प्भान्यते तथाप्ुक्त विषयप्रयोजने न सेगते इव प्रतिमाति | तथा हि वाक्यविचारात्मकं हीदं शाखमाभिमत न तकंशाखवदयुक्तिमत्रेणोत्मे्िताथनिरूपणप्रम्‌ । तत्र॒ चानन्यलन्धः शब्दाय इति न्यायादुक्त विषयस्य वेदान्तेकगम्परता वक्तव्या । साऽत्र विचार्यमाणा न रम्यते सकरस्य पिषयस्यान्यतः सिद्धौ विचासैर्थ्यादातिद्धो च विषयातिद्धेरनिरिषय- विचारानुष्यानात्‌ । न च वेदान्तेम्य आपातप्रपिपन्नविषयस्य फठस्य रिरेषनो निणयफङविचारो मविभ्यतीति वाच्यं विकसाप्तहत्वात्‌ । किं पदात्यतीतिरापतप्र पिपत्तिरुक्तवाकयान्नाऽऽयो मानान्तरागोचरस्य ब्रह्मात्मनः संगतिग्रहाप्तमवासदा- स्मतील्यतुपपत्तेः । न द्वितीयोऽनकगतपतंगतिकपदकदम्बह्पाद्राक्यात्सपृष्टायावगमायो- गात्‌ । मानन्तरप्रवेरो च तत्र शब्दस्यानु्रादकतया प्रामाण्यायोगादिति केचि- स्मल्यवतिषठन्ते तान्प्रत्याह--मीमांसितव्यमिति । अद्वितीयं सत्पच्छञ्दनिर्दिष्ट वेदान्तेषु तदनयैव मीमातितम्यम्‌ । ‹ अथातो ब्रह्मनिज्ञातता ! [ न° १।१। १ ] इत्या दिसूतरपदभरूपेणेव विचारशाखेण विचारणीयमियक्षर्थः । अथ भावः--न चात्यन्ता- प्रभिद्धि्विषयस्ाम्यु गम्यते येन विचारस्य निर्पिषयतयाऽुस्यान शङ्का । नापि यथावन्निश्वि- ८० सौकाद्रयसमेतं तषा तत्प्पिद्धियेन विच्ासेयभ्यं स्यात्‌ । वेदन्तिम्य आपतप्रतिपते वाकयर्भ तस्य प्रतीयमानब्रह्मासेकलत्वादन्यपरवरत्तिशङ्कावारणेन तदेकप्रतिष्ठानश्याय विचार भरम्य इति न विचासेयथ्यादिशङ्कवकाश्च" । न च पदाद्वाक्याद्वा तत्मतीतिरिति विक्रल्पावपर पदार्भस्य रोकसिद्धत्वात्‌ । लोके हि सच्छब्द सन्मात्रविषयोऽस्यादिशब्दैम्यवष्ियते | तथाऽद्धितीवादिशषब्दश्च द्धितीयामाव एकसमन्वस्तुन्यवगतपाम4 । तथा तब्रह्मशब्दोऽपि सक्रोचकाभावान्निरषग्रहमहद्रस्तुनि स्वसामश्पदेव व्युत्पन्न इति नेग्युतन्नशङ्काऽपि । अतो नाश्र दोषः कोऽपि । अनयैवाद्वितीय स्न्मीमा्तितव्यमिति वदता यथोक्त ॒विषयस्यान्य- साधारणत्वमुक्तम्‌ । नह्यद्धितीयात्मवस्तु छोकप्रमाणत्वाभिमतास्मलयक्षादेः सिद्ध तथा सति वादिविवादादर्शनप्रपङ्गात्‌ । नामि शाखान्तत्तत्तिद्धिसवप्य सर्वस्य भेहूतसपरत्वाद्‌।त्म- न्योपनिषद्त्वविरेषणध्रवणाच्च । तस्मादनयेव मीमाप्तयोक्तारथो ज्ञेय इति । ननु यथि बरह्मोपनिषवरकवेदयमुपनिषदश्चाक्मिन्नेव शाखे विचायनन इति ब्रह्मास्य विषयस्तथाऽमि तप्याऽऽलमकय न श्रुतिविचारशाखविषय आत्मनप्ततोऽन्यत्वादिव्याशङ्का न का्ेत्याह- मी्मास्पमेवेति । अनया मीमाक्तया त्द्र्यात्मतयेव प्रयेकरप्ततयैष मीमाप्यभिल्- न्वयः । सर्वश्रुतिषु । अयमात्मा ब्रह्म ' [बरु० २।५। १९] इत्येवरूपेभेव ब्रह्मण उपदेश्ानात्तरस्थन्रह्मवेदनस्य चाऽऽपमनि दृष्टपप्तारनिराप्तपाघनत्वाप्मवादानर्थक्यापत्तभे- द्य चोपाधिमेदमन्तरेण सखमावतो निरूपयितुभशक्यत्वाच्च न प्रतीचो भेदेन रह्मदर्शन मुपप्यतेऽत एव पर्वश्तिषु ' त्वमपि ' [ छा० ६। १६६1} इल्यादिवाक्यगतपद्‌- सामानाथिकरण्यविषयशोधनाय विच।रशाख्लरम्भ इति माव । यदुक्त प्रयोजनमप्यत्र न समाग्यत इति तत्राऽऽह-- ज्ञानमिति । अनेन पथा यथोक्तेन प्रत्यगेकरतत्वलक्षणेनेद सदादिशब्दनिदिष्ट ब्रह्मज्ञान सत्प्रयोजन परमानन्दरूपत्वात्‌ ‹ ब्रह्म वेद्‌ ब्रह्मेव मवति › [मु०३।२।९ ] इति ब्रह्मवेदनस्य ब्रह्मभवनफलश्रवणादज्ञात ब्रह्म प्रत्यक्तच् विषयीक्रय प्रवृत्तविचारद्वारक्वेदान्तवाक्यजन्यज्ञानस्य ज्ञात तदेव प्रयोजन नान्यत्माध्य- रूपमित्यय, । ननु तमोनिवृत्ते साध्यप्वात्मैव स्प्तारनिदाननिवृत्तित्वनाभिलाषगोचरष्वा्च फरमित्याशद्‌क्याऽऽह-- तन्नान्तरी यकतया चेति । तमोनिवृत्तिश्च न ज्ञानञ्यापार्‌ साध्या [ अपि] तु तत्नान्तरीयकतया तक्चन्तानोद्यमात्रेण विरोधात्स्वयमेवाज्ञानतमो निवतेतेऽतो न यत्नप्ताव्यता तस्थास्तमोनिवृत्तेश्चाऽऽरो पितनिवृत्तिष्वादधिष्ठानात्ममाव्रत्वान्न एथक्फर्त्वमित्यथे ॥ ५८ ॥ सु° ट"०--ननु विषयादिसिद्धावपि नेतच्छाखमारम्मणीयमस्य शक्तिताप्प्य निर्ण याथत्वात्तस्य च पूर्वतन्त्रेणेव ` क्ाख्मस्था वा तन्नि- मित्त्वात्‌ ' [जेन मि० अर १।पा० ३ । सु ९ |] : सदिग्धेषु वाक्यशेषात्‌ [जं०मि० १।४। २९] इत्यादिभिः सिद्ध पक्षिपकारीरकम्‌ । < धर्मजिज्ञासासृतरे च वेदाथमाघ्नजिज्ञ।सायाः परतिन्ञतत्वेनाविच।रितवेव्‌- मागामावाद्त्याज्ञङक्याऽऽह- न च गतार्थमिदं प्रतिभाति नो न हि विधेः पदमास्मसभीक्षणम्‌ । न खदु यागद्दातिजुहोतिव- सुरुष्तन्त्रमिहाऽऽत्मनि दशनम्‌ ॥ ५९ ॥ न चेति । चोदनापरमाणकस्य धम॑स्य समन्वयप्रमाणकस्य च ब्रह्मणो विषारमेदान्ेषं शाखं तेन गतार्थभित्यर्थः । ननु द्रष्टव्य हत्यादिवि- पिषिहितास्मन्ञानस्यापि यागादिवद्धर्मत्वात्कथममगतारथत्वभित्याश्षर ङ्क्षयाऽऽह-- न हीति । पदं विषयः । न ह्यासन्ञानं विधेयं निथोगावि. षयत्वादिस्थथंः । तथा हि न स्वहूपचेतन्यं विधेयं तस्य नित्यत्वेनाननु- छेयत्वात्‌ । नापि चरमवुत्तिर्निष्फटत्वात्‌ । न चाविध्ानिवृत्तिः फलं नान्तरीयकत्वेनानुद्ेश्यत्वात्‌ । न चाऽऽसमनज्ञानं संस्कारत्वेन विधेमालम- नोऽसस्कायत्वात्‌ । नापि क्रखङ्कतया प्रकरणाद्यमावात्फटिताच।न च फलश्रु तिरर्थवादुः परस्पराध्रयाज्जहादिवत्करत्वन्यभिचारामावाच्) नापि टिङ्गगत्कष्वङ्खता सामान्यसबन्धं विना तदमावात्‌ । न च वेदाथज्ञान वत्करत्ववरयापेक्षितत्वान्न सामन्यसंबन्धापेक्षेति बाच्यमक्नायाद्तीता- रमज्ञानस्याधिकारविरोधिनः कतुभिरनपे क्षितत्वात्‌ । किं च स्वव्यापारे परुषो नियुज्यतेन च ज्ञानं परुषतन्त्रमतोऽपि न विपेयमिव्याह- न खल्विति । न हि ज्ञानं कतुमकुमन्यथा कर्तु वा शक्यं वस्तुपरमाणप- रतण्प्रत्वाद्‌(कनिच्छताऽपि दुगन्धादिज्ञानदशनाददिच्छतोऽपि लाष्टाद सुवणज्ञानादशनान्नियाञ्यतन््रत्वे च)यो पिदृगन्यादिवु्टिववृतच्नज्तानत्वा- पाताज्ेत्यथः । यच्च सूते धर्मपदं वेदा्थमात्रपरमित्ुक्तं तन्नालुपपत्ति विना लक्षणाया अन्याय्यत्वादिति ॥ ५९ ॥ अ० टी०---गरध्प्येवे शक्यप्रतिपा्यत्वादनन्यप्ताधारणत्वाज्च परह्य स्रविषयः स्यात्तदेव श्च ज्ञात सन्निरतिशयानन्दषूपत्वाल्मयोननं तत्ाक्तात्कारज्ञाननान्तरीयकतया च तद्रततमो- निवृतिश्च प्रयोजनं वतीति षिच(रशाखस्योक्तविषयप्रयौननाम्या तद्रच्रधिंद्धिस्तथाऽपि कष्ण पुषभीमांप्तयेव समस्तवेदाथविचारस्य कृतत्वात्परथग्विचारो नाऽऽ(व्षन्यो वाकंप्राधैनिगयपक्षि- ---------- * धनुधिहषान्तर्गतयन-थः क. पुस्तके, नास्ति । ८२ दोकाहपसमेत- तैस्य न्यायस्य तेत्र त्तत्वादिति चेन्नयाह्‌-- न च गताथंमिष्मिति । नोऽस्माकमिदं वेदान्तविचारशाख गताथपन्यतो निद्रत्ताथं न प्रतिभाति ततर >ेदान्तवाकधानामेकदेश- स्याप्युदाहरणादशेनात्‌ ! अधात धर्मजिज्ञात्ा › [ जे १ । १ । ९ ] इतिप्रतिज्ञासूतर धर्मस्येव यागादिरस्षणस्य चिःयप्वेम प्रति्ञत्वाक्चद्नासूम्रे च तस्येव रक्षणप्रमाणया- रुपन्यापतादुत्तरसूनष्वपि प्रतिक्षण च तद्विवारेण शाच्रसमाप्तिददीनान्न पूरवमीमांपताविचारे णास्य मताधेतेति चकाराथ । नच विध्यपेक्षितविचारस्य सर्वस्यापि तत्र कृतत्ष्टिधिरहि- तवाक्याना चा्थवादादाना विध्यकवाकंधतया फखवद्थावनेधक्रत्वप्रकारदकशनेन विधिविरोषविन प्रामाण्यनि्णयन्यायस्यापि तत्र गतत्वाद्वेदान्तविज्ञानस्य।पि वधिविषयत्वाह्धिध्यपेसितार्भ्तम- पकत्वेन तच्छेषत्वाद्रा प्रागविचरण विचारितत्वोपपत्तन एथग्विचाराहंमिदभिति चेत्तत्राऽऽइ-~ न हि विधेः पदमातससमीक्षणमिति । आत्मप्तमीत्तण वेदान्तवाक्योय प्रत्ये. करप्ततरह्त्तान न विषे पद विषय सराक्षद्रा परम्परयावान धियो योग्य इत्यथ |तत्र पक्षाद्धधिविषयत्वामवे हेतृमाह्‌- न खल्विति । याण्दानहोपवरिह वेदान्तेषु जत्मनिदशेन न खलु पुरुषतन्त्र प्रयत्नप्रतिपा्य तस्य॒ तक्चन्ञानप्वन धरमाणवस्तुत- नत्रप्वादग्नावभित्वज्ञानवरदपुरुषत.त्रस्य चविवेयत्वादिव्यथ । इहाऽऽत्मनीति सामा. 7ापिकरण्य वाऽऽत्मनि ब्रह्मत्वदशंनमित्यथ । नाप्यथवादादिन्यायोऽन्यविपिरोषताऽ- स्यास्त्यनारभ्याधीतत्वात्‌ स्वार्थं कलराहिप्यामावाचचेति भाव ॥ ५९ ॥ सु० दी ०~विधेयानिरूपणाद्पि न बह्मज्ञान विधेयमित्याह-- अपि च रूपितगोचरता विधेन परमात्पथियोऽस्ति च रूपणम्‌ । अविदिते परमात्मनि तद्धियो न खलु रूपितत्ता घटनान्विता ॥ ६० ॥ अपि चेति । अज्ञाति विपये पसो नियोक्तमशक्यत्वाद्यजेतेष्या दिविदि. हापि किधिप्रवृत्तेण प्राग्िषयनिखूपण वाच्यम्‌ । न चाऽऽत्मनोऽनुप- (क्न स्थिती तजञ्ज्ञानरूपविषयानिरूपण्‌ घटत इत्ययः ॥ ६० ॥ ॥ ६० ॥ सु० ट०--अस्त तर्हि ¢ सत्य ज्ञानमनन्तम्‌ ` [ तेत्ति०२।१। १] इत्पादिभेः प्रागपि विधेरात्मज्ञाने का दोष इतिचेत्तत्राऽऽह- विदितता परमात्मन इष्यते यदि वृथा विधिरस्य धियो पतत्‌ । संक्षेपशारीरकप्‌ । <३ निखिरभेदनिदाननिवृ्तितो प्रवति तद्विषयादि च दुलभम्‌ ॥ ६१ ॥ विदितेति । एवं हि सति तद्धीविधाने भ्य्थं विधिक्रत्यस्य प्रागेष सिद्धरिव्यर्थः। विधौ सत्यात्मनज्ञानं तस्मिश्च सति विधिरित्यन्योन्या- भवश्च । अशक्यश्च विधिरित्याह-निखिरेति । विधेः प्रामालमनो ज्ञाने सति निखिलमेवहेत्वज्ञाननिवृत्तरविषयनियोज्या दिदुिक्षादित्य्थः ॥६१॥ ॥ ९१॥ मु ° टी०-नन्वस्नु विधेः प्राक्परोक्चमालमन्ञानं विषवादिनिरूपक- भपरोक्षस्यैव मेदाध्यासनिवतकत्वादिति शक्यो विधिः। किं चाच भविज्ञाय प्रज्ञां एर्वीति ` [ बृह० ४।४।२१ ] इत्याद्यक्तज्ञानाभ्यसा- स्पमकधर्मविधिरेवोच्यते । ततश्च तन्नियमादृष्टसविवमावनाप्रकर्षज- सक्षात्कारादविद्यानिवृत्तिरिति धमेविचारणेव गताथत्वमित्याज्ञ- ङयाऽऽह- इति न धर्म॑ विशेषसमपेणं श्रुतिशिरोवचनेः क्रियते ततः । भवति धर्मदिचारगताथ॑तानवसरः प्रमात्मविचारणे ॥ ६२ ॥ इति नेति । भेदान्तानां ज्ञानाभ्यास विधिपरत्वे बह्मपरत्वे च वाक्यभेषुः सं मवत्येककाक्यत्वे स चान्यास्यः । न चान्यपरेभ्याऽपि देवतादिवद्रह्म- सिद्धिरनन्थथासिद्धमेद या हिपत्यक्षविरो धेनान्यपराणामदेतवह्मबो धना. द ज सामर्याद्धावन।जन्यसाक्षात्कारस्य च भृतयुत्रसाक्षात्कारववुप्रमव्वेना. ज्ञानानिषतंकत्वान्पोक्षसाधनबह्यातमे क्य परवेदान्ताविचार आवश्यक इति न मतार्थत्वमित्य्थः ॥ ६२ ॥ ॥ ६२॥ भु ° टी०--वेद्ान्तानामविधिपरत्वे तच्रस्यटिडदीनां का भिरिति वेतत्राऽऽह- अहायर्थे च छत्यस्मरणमभिमतं पाणिनेः भराथनादो टिङ्ृलोडदेशच दरिः प्रच॒रमशिमता पाणिनेर्जोमिनेश्च । १ क, श्तोधतान्य<। २ क, °नान्यस्ा° । म, `नानन्यन्ना* । ३ क, ग, पुतराविश्म° | ८४ टीकाहयसमेत-- तस्मददान्तवाक्ये पठितमपि लिडायन्यथा योजनीयं विध्य्थासंभवेन स्फुटमुदितनयादेतदन्यागतार्थम ॥ ६३ ॥ अर्हादीति । ‹ अर्हं कृत्यतु चश्च › ‹ विधिनिमन््रणामन््रणाधीषटसप्रश्न- प्राथनेषु ठिड्‌' ' लोट्च ` इति नानाथेव्वेनासुश्षास्ततः पाणिनेः करत्यानामहाघर्थत्व लिडदेश्च प्रार्थनाद्य्थत्वममिमत जेभिनेरपि 4 विष्णुरुपाद्यु यष्टव्यः ` ‹ जपिलयवाग्वा जहूुयात्‌ › इत्यादी विध्यस- मवादुर्थवादृत्व वदतो लविडादेरथान्तरे वृत्तिः प्राचर्थेणामिमतेकेत्यतो द्रष्टव्य इत्या दिष्वप्यस मवद्िधानेषु दशनां आस्मेव्येवमन्ययैव लिडादि योञ्यमित्याह-तसारेति । एतदिति । अविधिलक्षणत्वादेतच्छाखं विधि- क \थे श्ाख्रेणागताथमित्यर्थः ॥ ६६ ॥ ॥ ६३ ॥ सु० ठटी०-अथाधिकारिसमवमुपपाद्यितु नन्वेवमपि न ब्ह्यवि- चायंमधिकायंमावात्सषस्यापि द्यधीतवेदस्य धमंविचारानन्तर तदनुष्ठान एव प्रवृत्तेः । न च मुमुश्चुरत्राधिकारी तस्यासमवासरसिद्धसुलपरिहारे- णालोकिकमोक्षख इच्छानुपपत्तेः ‹ यावज्नीवजरामर्यादि ` श्रुतिवि- रोधेन कमत्यागस्याष्यनुपपत्तेरित्याक्द्गामपाकरोति- एकाहाहीनसवरद्रयविधिविहितानेककर्मानुभाव- ध्वस्तस्वान्तोपरोधा. कथमपि पुरुषाधिदिरक्षा रभन्ते । यन्ञनेत्यादिवाक्य शतपथविहित कर्ंवरन्दं ग्रहीता स्वोस- रथाप्नानसिद्ध पुरुषविविदिषामात्रसाध्यं युनक्त ॥ ६४ ॥ एकाहेति । यद्यपि प्रायेणाधीतवेद्‌ः क्म॑स्वेव प्रवते सहजरागादिः कषायदूषितान्तःकरणत्वात्तथाऽपि ये तावज्ज्योतिष्टामाय्येकाहदिरात्रा- यहीनसहस्रसवत्सरान्तसत्रसच्राहीना्थवि पिद्रयविहितद्रादशाहायनेक- निरमिस्तयिक्रतकमानुमावक्षीणवित्तमलाः सत्पुरुषाः । कथिद्धीरः ` [ कठ० ४।१] इत्यादिश्र॒तिविषयास्ते साधनसंपन्नाः सन्तः कथ. चिदीश्वरानुरहादनित्य॑फलकम विधीन॑विरक्तविषयानव धारयन्तो निष्य- निरतिशयानन्द मोक्षमेव पुमथंसारमनुसरन्तस्तदुपायमूतविषालमविवि- १क “्ातत्िः। रक ग त्त्यकर्मफ्िः । रक “नरि°। सं्षेपशारीरकप्‌। ८५ दिषामाप्लुषन्तीं ति नाधिकार्यसं मव इत्यथः । नन्वेकाहादीनां स्वर्गा ्यर्थत्वेन विहितानां चित्तश्चद्धिद्वारा षिविदिषाहेतुर्वे किं मानमिति चेत्तत्ाऽऽह-- यज्ञेनेति । ` विविदिषन्ति यज्ञेन ' [ बृह० ४।४। २२] इत्यादिवाक्षयमेव शपतथश्ुति विहितमेकाहाहीनादिकर्मवुन्दमातमविषि- दिषासाधनत्वेन विनियुङ्कु इत्यर्थः । नन्वन्यत्र विनियुक्तानामन्यत्र विनियोगविरोध इति नेत्याह- गृहीत्वेति । तत्तत्करभकाण्डीयोत्पत्ति- विधिस्थकर्मस्वरूपमाच्ानुवादेनेत्यर्थः । तेन ^ एकस्य तूमयल्वे संयो गणएथक्स्वम्‌ ` [ जे० ४।३।५| इति न्यायात्‌ ‹ खादिरे बधातिः इति कत्व्थोत्पन्नखादिरित्वावेः ‹ खादिरं वीर्यकामस्य › इत्यादिना फले विनियोगवदृविरोध इति मावः । ननु नात्र संयोगपृथक्तवसंमवः ' फलं . चाकर्मसंनिधी ' [ जे० २।३।२५ ] इति न्यायेन प्रकरणान्तरीय- विविदिषाफटस्य कर्म॑मेदुकत्वात्‌ । तथाचोक्तम्‌-- 4 उपादेयो गणो यन्न मवेसकरणान्तरे । तजाकर्मान्तरं युक्तमुहेश्ये त्वन्यकर्मता › ॥ इति। ( # उपादेयो द्याहवनीयादिद्ैरस्थहोमादयुहिशेनापि शक्पविधान- सान्न कर्मे भिनत्ति । न त्वेवं देशकालटफलाद्येश्यत्वात्‌ । ) न ह्यस्य फटस्य दूरस्थयज्ञादयुहैशेन विधिः संमवत्य विधेयत्वात्‌ । नापि यज्ञादेद्ुरस्थस्य ज्ञानकाण्ड विपरिवत्तिरास्ति । येन ‹ संनिधौ त्वविमा. गात्‌ ` [ जे० २।३। २६ ] इति न्यायेन ' समे दशंपूणमासाम्याम्‌ः इत्यादौ समादेदैशीपुणमाससंबन्धव द्विविदिषाफटस्यापि यनज्ञादिसबन्ध- विधिः स्यात्‌ । नापि यज्ञादिनामभिरुपस्थितानां तेषां विविदिषायां विनियोग इति युक्तध्‌ । संनिधेरिव नाश्नो विध्यपेक्षितकर्मोपस्थाप- कत्वामावात्‌ । मावना हि फलसंबन्धाय विधिनाश्पेक्षिता न धावर्थः यथाऽऽहुः- ‹ नौँन्ना धात्वर्थमाच्रं च संनिधाप्येत शक्तितः । मावना त्वनुपस्थानाद्धिद्यमानाऽवधार्यते ` इति ॥ # धनुभिहितप्रन्थः क पुस्तके नालति । क, तत्न क| २ क. प्परीतब्रुः। २ क, ग, नानाधा०। ८६ टीक्षाप्यसमेतं- तस्मादन्यदेषेदं विविदिषाफलं यज्ञादीति त एवोमयलिङ्गादित्य- @ क [4० युक्त॒तत्र॒ सूत्रमपीति प्राप्त उच्यते स्यादय मावनावादिनः स्वमते दोषोऽस्मन्नये तु धात्थव्यतिरिक्तमावनानग्युपगमान्नानुपपत्तिः। तथाहि पचतीत्यत्राधिभयणादिविङ्किच्यन्ता पाकक्रियैव घातुनाऽभमिधी- यते सेव निष्पाद्यतयाऽऽख्यातेन। नच तद्धिन्ना मावना माम काचिक्किः याऽस्ति याऽऽख्यातेनोच्येत । स्वास्यातानुगतः करोतीति सामान्यण्ा- पारांश एव मावनेति चेन्न धात्वथमातानुस्यूतक्रियास्ामान्यस्येव करो- व्यर्थत्वात्‌ । एतच्च सम्यगुपपावपिष्यामः । ततश्च तान्येव यज्ञानि लान्नोपस्थितानि विविदिषाया विनियुज्यन्त इति। ननु तान्येवेव्ययुक्ते विपरिवच्यमावात्‌ । न हि यजेतेव्यादिविधिवद्सत्वमृतकर्मोपस्थापक यज्ञादिपद तस्य लिङ्धसेख्यादियोगितयोपस्थापकत्वादिति चेन्न यकि विद्धर्ममेदस्प विपरिव॒च्यविरोधिष्वात्‌ । तदुक्तमाचर्येः-“दिष्येव स~ दरहमार दिवः परम्‌ ' इत्युच्यते ( श्यथा वृक्षाय शयेनो वृक्षाग्रास्परतः स्येन इति नाभिप्रत्वभिकाविरोध इति । प्रतितिष्ठन्तीत्य ) चेव विविदि- षाकामा यजेरन्दृदयुरिति विपरिणताख्यातानुष््ञेण वा तादग्थलामात्‌ । त्वयाऽप्यतिराचश्चतुर्विश प्रायणीयमहरिव्यादीना प्रकरणान्तरेऽपि नाश्नो पस्थितानां फले विधानादृकमान्तरव्वस्येष्यमाणत्वात्‌ । (+ ‹ एष वाव प्रथमो यज्ञानाम्‌" इत्यत्रापि यज्ञशब्दोपरस्थिताना दूरस्थानामेव कमणाम- यिशटमोत्तरकालव्वविधावकर्मान्तरत्वाम्युपगमाचच)इत्यल विस्तरेण॥६४॥ अ० दी°---विहित कर्मव्रन्द खाध्यायजपतदथानुष्ठानलक्षण स्वोत्प्यास्नानपिद्ध तत्तदप्ताधारणोप्पत्तिषिधिभिरवगत यथा स्यात्तथा गृहीत्वा पुरुषाणा विविदिषापताध्यमात्र विविदिषारूपफरपताघनतया युनक्ति विनियोजयतीति योजना । ब्रह्मविविदिषामात्रति द्वध कमकाण्डोक्तकर्मणा विनियोजकर यज्ञेेत्यादिवाक्यमुक्तक्रमे प्रमाणमित्यथै । न च तत्तत्फटाथंतयाऽन्यत्र विनियुक्ताना कर्मणा पुनरिह विपिदिषाया कथमुष्योगो विधातु शक्यते विनियुक्तविनियोगाप्तमवादिति वाच्थमुपपत्तिवाक्यतिद्धकम्ठरूपस्येवेह यज्ञादि शब्दैनुद्य विविदिषाया विनियोगात्तत्रल्यफलान्तरपाधनत्वाशस्येहाचचपादानात्‌ । तथा च यथा अग्निहोत्र जुहोति इत्यादुपत्तिवाक्यमेकमपि नित्यकाम्यविनियोगक्षाघारणमेव विवि- # धनुश्चिह्नितग्रन्थ ख पुस्तकस्य । + अय मपि ग्रन्योऽस्ति ख पुस्तकटव । ~ षष्टि तमादि श्टोकचतुष्टयस्य टीका नोपटन्धा--चलु षष्टितमश्छोकस्यापि ठीकार्धं नासि । [~~~] १क, ग, तेनोच्यते । संश्ेपक्षारीरकम्‌ । ८७ दिषाथत्वेऽप्यविरोधः । अत एवोक्त--स्वोत्परथान्नानसिद्धमिति । एतन प्रयो- मभेदाप्रप्गोऽपि व्याख्यातः। कर्मणा शुद्धिद्वारा विविदिषहेत्वं च येन केन चन यजतापिवा दविहोमेनारपहतमनः एव मवति, इदं मेऽनेनाङ्गं सर्कियते महाय्ेश्च बाह्मीय करियते तनु्स्यतेऽष्टाचत्वारिरत्पेस्कारा इत्यादिश्रतिस्मरतिपिद्ध सर्वकेक्षा च ' [ ब्र° ६।४ २९ | इतिन्यायातिद्ध चेति नात्रानाश्वापतकारणमस्तीति मावः ॥ ६४ ॥ सु° री०- तत्र यद्यपि रागिबहुटे जगति मुमष्ठदुभिक्षादिरलाधि- कारिको मोक्षस्तथाऽपि प्रागुक्त एव कथिहुपशान्ताचेत्तमलोऽधिकारी मुक्ते बह्यज्ञानसाध्यत्वाञ्ज्ञानस्य च ‹ तद्ि्तानार्थं स गुरुमेवाभिगच्छेव्‌ ' { मुण्ड १।२। १२] इति गुरूपसत्तिसाध्यत्वात्तामन्वतिष्ठदित्वाह- उपससाद चतुष्टयस्राधनो निरशितवृद्धिरशुद्धिपरि्षथात्‌ । विविदिषुर्विहितेरविविधाध्वरे- विदितवेयतमं विधिव्रदगुरुम्‌ ॥ ६५ ॥ उपससादेति । गुरुशिष्यसवाद्ासना शाजनप्रवत्तेरनादित्वसु चनाथां षिड्ुक्तिः । विहितैरतुषितिनौनाविषाध्वरेरद्याद्धिपारेक्षयान्निशित- घुद्धिरसौ चतुःसाधनसंपन्नो मृत्वा विविदिषुः सन्वेद्नाथं विधि- वत्कमंसंन्यासादिपुरःसरं बह्मविदामेकपुण्डरीके गुरुमुपससादेति संबन्धः ॥ ६५ ॥ अ० टी०--प्ष्योपपादितपथकरममन्योतयन्नवििदिषस्यानन्तरकव्यं ! तदविज्ञानाधै पत गुरुमेवाभिगच्छेत्‌ ' [ मुण्ड० २। ९२ | इत्यादिशाखतिद्धमथमाह-उपससा- देति । अत्र परोक्षमृतार्थल्कारमयोगो ब्ह्मविविदिषया गुरुपू्वकवेदान्तथ्वणादो [ पुर- धो ] रेयाणा प्रवृततिनौधुनातर्न, फं त्वनादिशिष्टग्यवहारादुवतिनीतिद्योतनार्थो गुरु- रिष्यपतवादस्पेणास्य शाखप्य प्रवृत्तिरिति चोतनार्थश्ेति द्रषटग्यम्‌ । विविपेविहिताध्व. रेरशदधिषरिक्तयानिशितवुद्धिश्वुष्टयप्ताधनो विविदिपुरूतवा विदितवेद्तमं गुरु विधिषदुप्त- सदित्यन्वयः । नित्यानित्यवस्तुविवेकं इहामुतरार्थभोगविरागः शमादिपराधनपन्मुमुचुतं चेति साधनचतुष्टय तद्युक्त इत्यथः ॥ ६९ ॥ भ छु° टी ०--नन्वेवं मुमृक्चत्वादिसाधनसंपत्तौ विविदिषा तत्कामस्य ८८ ठीकाष्रयसमेतं- यज्ञादितो बद्धिशद्धो मुभु्षेति चक्ककफापत्तिः कथं च प्रसिद्धशुखवि- जातीयेऽननुमूते मोक्षे बाञ्छाऽपि स्यादित्याक्ङ्श््य सवजनीनसहज- दुःखोपरमसुखच्छाया एष विवक्षितविवेकान्माक्षेच्छाव्वमुपपाद्यति-- इह जगति हि स्वं एव जन्तु- निरतिशय सृुखमुत्तम ममास्तु । उपरमतु तथोपधातसूप विषयजडु.खमिति स्पृहा करोति ॥ ६६ ॥ सु० टी ०--इदेति । सवं एव कृमिकीटादिस्राधारणः प्राणी न पुन- सव्कृष्टज्ञानो मनुष्या दिरित्यर्थ. । सर्वातिक्ञापि दुःखाननुविद्ध सुखमेव मे सदा मूयाद्ति तथोपघातरूप कष्टख्प विषयजदु स विशेपणोप- रमविति स्पृहयतीर्पतस्सिद्धमित्य्थः । तथा च तावुशेच्छायाः प्रागपि सच्ान्न चक्रकादिरिति मावः ॥ ६६ ॥ अ० टी०-ननु सुमृष्ुत्व हि मोक्षच्छाक् मोक्षश्च निरतिशयपरमानन्दो निन्यसुख रूपो नि शेषानथनिवृत्युपनृहित प पु्ामनादो सप्तरि न कप्यष्मप्यवस्थायामनुमवगोचर्‌ इति कथमननुमूतप्तनातीये तसिमननिच्मेदय समान्यत तसान्पुमृक्षा कथमधिक्रारिविशषपणमु पपद्यत इति वेत्त्राऽऽह--इह जगति हीति । निगदन्याख्यात पम्‌ । उपात्त १ सुखानमवािरोधिस्वमाव विषयजद खमपि तथा निरतिशाथ यथा तथा व्युपरमप्वितति योजना । हिशब्देन प्वेननप्रपिद्धोऽयमर्थो न प्रमाणान्तरमन्वेषणीयमिपि सृचितम्‌ ॥६६॥ _ यु दी ०--नन्वीहशेच्छाप्रसिद्धावपि सुसृक्षाप्रसिद्धिनापपादिषे- वत्यत्राऽ्ष्ू निरतिशयसुख च दुःखजत- वयुपरमण च वदन्ति मोक्षतच्म्‌ । उभयमपि जनोऽभिवाञ्छतीति स्फटतरमस्य सदाऽस्ति मेोक्षबाञ्छा ॥ ६७ ॥ निरतिशयेति । उक्तखूप हि सुख दुखोपरमं च मोक्षस्वरूपं ववुन्त्या- चार्या; ! तदुमयमप्युक्तरीत्या सर्वोऽभिवाञ्छतीति सेव लक्षणतो माक्ष बाल्छेति न तस्या अप्रसिद्धिरित्यधः॥ ६७ ॥ संक्षेपशारीरकम्‌ । ८९, अ० ठी2--निरतिशचयसुलदुःखंनेवृत््यथितायामपि भृमृचुतेवं कथं सिद्धमित्यत आह-- निर तिक्यसुखं चेति । यदिदमुभयविधं फल तपु स्वरत एवामिाष।- स्पद तदेव मोक्षत्वं मोक्षविदो वदन्ति । अतः सर्वस्यापि जनस्य ॒स्वरप्तत एव मोक्षवा- र्छाऽस्तीति फलितिमाह-उमदमपीति । अद्भूथमानपतनातीथ एव मोक्षा नात्यन्त- मतज्जातीय इति नाक्तदोषावकाश्च इति भावः ॥ ६७ ॥ ख० ठा०~ननसाबाञ्डा टाक्रकावषयल्वान्च सक्षार्वपया मोक्षस्य © [किंकमानािषयतवेनाप्रसिद्धत्वान्निरतिश्यसुखं च य(गजधमजन्थ नाऽऽत्मज्ञानजन्यामातं क तदुपायानुषढाननत्यतं आहु- उभयमपि परात्मनः स्वरूपं विमखचिश्करसं स्वयप्रकाशम्‌ । इति भवाति विना भ्रमाणमसिमि- छ दितनयादभिवाञ्छनेपपःत्तेः ॥ ६८ ॥ उभयमरपाति । मुक्ति हि दुःखनिवृत्तिसुखावासिस्वरूपा । तच द्रथमापि परमारमस्वरूपमेव । अत एव न योगजधमजन्यत्वाशङ्(स्वरूप चाज्ञा नव्यबहितं तद्पनयष्ूरा तरवन्ञानव्यङ्गचमिति तदुपायानुष्ठानमर्थवत्‌ । ननु स्वरूपत्वेऽपि प्रमाणागोचरत्वात्तद्प्रसिद्धमित्याङ्ञङ्ङ्थाऽऽह-विम- हि । यत एव वचिदृकरसत्वात्स्वप्रकाङ्ञमत एव प्रमाणं विनाऽपि प्रागुक्त युक्तेरस्मिन्मोक्षार्मनि बाञछोपपन्ना मवतीत्यथः ॥ ६८ ॥ अ० ध ०--नन्वविषयात्मस्वरूपानन्दस्तद्रतान्ञानतत्काशबन्धानिवृ्िश्च मोक्षो मक्ते- प्यते न तेत्र पुत्तामनमूतप्तानाल्यमस्ति विषयमूनसुखादिविषवत्वाह्ोकाभिलाषस्येति चेतततराऽऽइ--उभयमपि परात्मनः स्वद्पामिति । अयमर्थः-पेभयिकमपि सुखमात्मलवरूपमेब सत्तत्तद्विषसोपभोगे निमित्तीकृत्य विरिष्टाकारमनोव्र्य 1 पिभिरागन्तु- केविशेषाकरेणाभिन्यज्यमान नानेकाऽऽगन्तुकमिव चावमासते । मनपस्तु ख्ये सुपृषती सवोपाभिप्रत्स्तममय निरपाधिकमेकमनागन्तुक नित्यात्मद्पमेवमाप्तते । अतः रखस्य स्वपतः स्वथप्रकारामानात्मस्वरूपलात्तद्विषयामिलाषः प्रमानन्दामिलाष एमेति नित्यादुमबल्द्ि एवाऽऽनन्दूपो मोक्ष इति न तन्न प्रमाणमन्तेषणीयमिति । तथ निःशेषदुःखोच्छित्तिरप्यजमृयमानाऽरत्मसूपान्नातिरिच्यते । तथा हि दुःख सद्वा. न्तु सुषृष्त्यादूषा्मनि स्फुरत्यमि दःखस्य तत्रास्फुरणात्‌ । तथा ष तेस्याऽऽगन्तुक्य कुटस्य तदानन्दरूपे चिदात्मनि परमायतः सबन्धाय्रोगाद्र्यरतं तत्तत्र माप्त इति १९ ९७ टीकाहूयसमेत~ वक्तटयमध्यस्तनिवृत्तिश्वायिष्ठानान्नायान्तरमिति वु खनिवृत्तिएप्पाप्मैवेलेतःप्यनुभविदध ममेति तत्रापि मवति मुमक्षोरामिहाष इति यतोऽतो विना प्रमाणमरतिन्ुमयाविष आत्म मोक्ष उदितनयादभिवा्उनोपपत्तिभवतीति योजना ॥ ६८ ॥ 9 सु० टी ०-ननुक्तरूपदुःखामावसुखेच्छाया मुमृक्षाव्वे सर्वऽपि मुक्तयु- पाये प्रवर्तेरन्न तु कर्मानुष्ठानेन चेष व्रुश्यत इत्यत आह-- कर्मकाण्डरतवुद्धिशुद्धित- स्तर्फिपं च खड्‌ मोक्षवस्तुनि । अर्थिताऽस्य षरते प्रयोजक- त्ाननुन्नमनस्ां महामनः ॥ ६९ ॥ कर्मकाण्डेति । ‹ धर्मण पापमपनुदति ' [ महानारा० २२ । १] इति शरुतर्यज्ञ।द्यनुष्ठानजन्यया शुद्धघा बुद्ध स्तकषण्ये सजाते नित्यानित्य विवेका न- न्तर निव्यनिरतिकश्षयानन्द्‌त्मस्वदूपतय मोक्षवस्तुनि त्रिते सति या पुंसा स्वरसतः पुमर्थता प्रागुक्ता सेवास्य प्रव्तिप्रयोजक्रापातज्ञान- प्रित चित्तस्य पुरुषधोरेयस्य वस्तुतो मोक्षविषयत्वेन पर्यवसिता सती बह्मज्ञानाधिकारसपादनाय घटत इति न स्व॑पामधिकारपसब््‌ इत्यः ॥ ६९ ॥ अ० टी °--ययेवमुक्तन्यायत स्षामेव मोक्षेच्छा समस्ति तई कस्मात्स एव निरतिर्तेयसुखंदु खनिवृत्तिभिच्छन्ताऽपि मो्तच्छ्या तद्॑श्रवणादौ न प्रवर्तन्त इत्या कंडथो मयापार्जञानात्तःषरत्तानहेत्वमावाच सर्वेषामिति न स्वे प्रवतैन्त इत्यभिप्रेल्याऽऽह-- फमकाण्डेति । मानवाना स्तहखषु य॒ कश्चिदनेकन मसु कममकराण्डोक्तकरमृभमावङ्ृतबु- दिशयुद्धितोऽशेषकमताध्य फटमनित्यमालेवेकोऽप्ताभ्यत्वान्निलय इत्येव विवेकत कमंफललक्ष- णत्ससारास्कथ मे मोक्ष स्यादेति मोक्षवत्मं॒॑तरकयति । एव तरककिते मोक्षमार्गे पेदान्तेष्वापातदशचनेन तेधयेह्‌ कर्भीचिनो टेक क्षीयते एवमेवामुत्र पृण्यचितो लोकं कषीयते ! [छ०८।९।६ ] । नास्यजृत कृतेन › [ म॒ण्ड० १।२।१२] इत्यादिना कर्मफलप्यानित्यत्व ! तरति शोकमात्मकित्‌ ' [ उ० ७ ।१।३] * व्रह्म येद्‌ ब्रहैव मवति › ' ब्रह्मविदाप्नोति परम्‌ ' [तै०२।१।१] तत्र को =; १कं “पि सुलोपा.। संषेयशषारीरकम्‌ । ९१ मोहः कः शोक एकत्वपनुपह्यतः † [ ईदा० ७ ] इत्या््रहमातपज्ञानस्य नित्यपुर्षार्थ. हेठेतां चावगच्छति । एतेन प्रथोजकज्ञनेन नुन्नमात्मन्ञानप्ताधनेन श्रवणादौ प्रेरित मनो यस्य तस्यास्य तार्कितमे्षमार्गस्य महात्मनो ऽ दचित्तस्य सवेकम॑तत्ताधनतवङ्गपरित्या- गिनः सन्या्िनोऽरथिता घटते केवलपोक्षविषया न पनः प्र्व्य॒जनस्यार्वाधीनशन्दादि. विषयानुमववाप्तनाकट्षितसान्तस्य ताष्टग्वाप्तनाप्यवरस्यापीत्यथः ॥ ६९ ॥ क सु° टी०-तथाऽपि किं गुरूपसच्या व्युत्पन्नस्यास्य निशितधिथः स्वयमेव वाक्याथनिर्णयसामथ्यादित्यत्राऽऽह- धू्मनिर्णं यनिमित्तमिष्यते बेदवित्परिषदेव मानवे । तददत्र गुरुणाऽस्य संगतिस्तेन चास्य घरटतेऽर्थिता गुरो ॥७०॥ घर्मनिणयेति । यथा मानवे शाखे स्वयं निणयसमथस्यापि वेदवित्स- मैव धमनिणयनिमित्तत्वेन नियम्यते ' चत्वारो वेदधर्मज्ञाः पषञ्चेविदयमव वा। साद्रतेय स धर्मः स्यात्‌ ` इत्यादिना, तद्रदचापि बह्मशाखऽ- स्याधिकारिणो गुरुणा संगतिरसंदिग्धब्रह्मनिणंयनिभित्तं विभरतिपन्नवे- हाथनिणयत्वी विकञेषात्‌ (आचार्यवान्पुरुषो वेद” [ छा० ६।१४।२ | इति आचार्याद्धैव ` [ छ०4।९।३ | इतिश्रुतेः सुष्ष्मत्वाच बह्मनिण- यस्य बहुशरुतिन्यायापेक्चत्वान्नेकाकिना संमव इति तेनाप्वस्य गुतवथितवं घटत इत्यथः ॥ ७० ॥ अ० 2 °०--नन्वेषमपि य्योक्तप्ाधनपपत्तिवशादुत्कया मसच्छा जायते स किमिति गुरमुपसंदेत्स्रयमेव वेदार्थं कस्मान कल्पयत्स्वय ब्युतपन्नवुद्धित्यादिति चेन्नेत्याह- € ~ € क~ क क = ८ [8 धर्म निर्णयनिमित्तमिति । मानमे घर्मशाल्रे दश्चावराणा परिषदेयादौ वेदार्थविदा पषरतसभा घभेनिणयनिभित्तमिष्यते । सदिग्धस्य धर्मदय॒ निश्चयकरण तत्सदयनिराकरणेन निर्णयस्य समर्थो विद्रत्समागम पएवेति यथाऽवगतम्‌ । मानव इत्युपटक्षण धम- श्षाख्रान्तरस्यापि । ॥ तथा च याज्ञवस्क्यः-- ‹ चत्वारो वेदधर्मज्ञाः पेत्रैविधयमेव वा । सा धूते यं स धर्मः स्यादेको वाऽध्यात्मवित्तमः › इति । तथा च यथा स्वयं तर्कितस्य धर्मस्य निणैयाय तद्वियसमागमोऽध्यैते तद्वदस्य मुमुक्षोः स्वयमापाताखोचनयोम्क्षिततक्वस्य निणैयाय गुरुणा तत््रनिणयसुमर्थेन विदुषा संगतिरि्यत इव्नुषङ्गः । तथा च धर्मशाल्लोक्तन्यायात्‌ " नैषा तर्केण मतिरापनेया श्रे टीकाद्रयसमेत- मरोक्ताऽनयेनैव सुज्ञानाय प्रष्ठ ' [ क्ठे० २।९ ] इत्यादिश्रुतेश्च येन हेतुना विद्दि ्र्थनिणय कार्यं इष्यवगत तेन चस्य गुरावधिता घटत इति युक्तमेवोक्तमुपससदे- सत्त्यं ॥ ७० ॥ ननु यथा पूर्वतन्ये ‹ अथातो धर्मजिज्ञासा ' [जे०१।१।१] इस्वत्राध्ययनवियेरर्थवो चान्तत्वास्स्नानस्पृतिमतिक्रम्प वेद्ाध्ययनाननत- ुथजब्दाथं उक्तस्तयहप्याद्यसूच् उपनिषद्ध्ययनान्तयंस्थेकवाथज्ञ- ब्दा धसे मवात्‌ । तथा ब्रह्मविचारस्य निवृत्तेवां कर्मिष्वपि समवेन पक्षथिकारिषिलक्षणाधिकरतव्यविषयामावाच्च ।केमथिकारिमेद्‌कल्प- नया क्खमेदय्युत्पादनेनेत्यत अ!ह-- यः कमकाण्डविषयेऽभिहितोऽधिकारी सोऽयं भरतरत्तिषु निद्रत्तिषु तुल्यरूपः । अच्राभिपित्सितरिशे पणपुगयुक्तोऽ- साधारणस्वभिमतः पुरुषां निवृत्त ॥ ७१ ॥ य॒ केमति । कर्मकाण्ड उक्ता यार्था बिद्रान्समथः शाघ्रापयंदस्तोऽ- विकारी सोऽय सागाद्पिवत्तिषु व्रह्मवधादिनिवृत्तिषु च तुल्यः।स ह्यविवेकी स्वल्पसुखप्राप्त्यैव कृताथमात्मान पश्यन्कर्भकतानचेनाः पूर्णानन्द जह्य विमुखः। यद्रचदासाथमथात. शब्दौ विनिवेशितो मुनिना । अत्र तु कण्डेऽभिधिस्सित यद्रिशेषणजात विवेकवेराग्वश्मादिसपन्ु- मुक्षुत्वावि तद्युक्तः पुमरधिकारी कमपरिहारेण बह्मविदेकपर' रेवल- निवुत्निविषयत्वावुमयसाधारणत्कमधिकारेणो भिद्यत इत्यतोऽत्राथ- शभ्वंन बह्यजिज्ञासा प्रस्यव्याभेचारितया योग्येन साधनानन्तयमेवो च्यते न त्वध्पयनानन्तवं तस्य नित्यविधिप्राप्तस्याक्षरग्रहणान्तायां वक्ष्षमाणत्वेन श्रवणविधिप्रयृक्तविचाराप्रयोजकत्वाद्यवहितसा केति न शाखेक्यसेमावनाऽपीति मावः ॥ ७१ ॥ ॐ० टी ०-ममु कोऽस्याधिकाश्णोऽधिकरवव्यो विषयो धम।विकारिविषयविरक्षणो येनान्र धमौधिकारित्रिरक्षणोऽधिकार्ववक्यते | त च प्रयकवब्रह्मविचारस्तस्य कर्मिभिरपि कम॑ुष्ठान- ६ क, ग, (धायत्तत्कः, संक्िपशपरीरकम्‌ । ९९ ष्छिदिषु कर्तु शक्यतवाचदर्थं परथगधिकायैनपेक्षणात्‌ । नापि संसारनिदृत्तिरत्राधिक्ैव्यो विषयस्तस्या अप्यौदासीन्यरूपाया निषिद्धनिदृत्तिवत्कर्मष्वपि संभवादिति चेत्तत्राऽऽह-यः कमक्राष्डविषय हति । अथी समर्थो विद्राञ्जान्नेण पयदस्त इति विशेषणवत्तया कर्म- काण्डे योऽधिकार्यमिहितः सोऽय कर्मकाण्डे विधिप्रतिषधाम्यामुक्तपरहृत्िनिवुत्तिषु सम इति तावन्मात्रमेव तस्याधिकतन्यो विपयः। अत्न निदृत्तो तु ससारनिवृत्तिनिमितत ब्रहमतस्वविचार ˆ खपे विषय इति यावत्‌ । अमिधित्सितविशेपणपृयुक्तोऽथशब्देनाऽऽनन्तयोन सूत्रकरिर- भिषतुमिष्टो यो विरेषणयपुगोऽसाधारणविशेपणगणो माष्यकरि; प्रकटीकृतस्तेन युक्तो बिशिषठोऽसाधारणः पूवैकाण्डाधिकारिविक्षणः पुरुषोऽधिकाय॑मिमत्‌ इति भवति भेद इत्यर्थ; । कर्मानुष्ठाननिष्टो जायायमिमानवानिकयाकारकफल्मेददशशी च । न तेन॒ तदिरुद्रबह्मात्माचन्तनं कर्तमुचितं तस्मिन्सति कमौधिकयेपमदपुनः कर्मणि रवच्यनुदयात्परििषादकमिविरोषगोचर एव ब्रह्मवि षार. सरव्हृरयौ रासीन्यरक्षण इति विषयभेदसिद्धावधिकारिभेदसिद्धिरिति भावः ॥ ७१ ॥ छ° टी०-सन्घु तथाऽपि किमथिकारिकल्पनानिर्बन्धेन ज्ञाखद्रय- मपि साधारणाधिकारिकमेव किंन स्यादिति चेन्न शाखप्रवृत्तिवैलक्ष- णएयदुरशनादित्याह-- शा्ञं वृत्तिषु निवृत्तिषु तुल्यरूपं साधारणस्य पुरुषस्य पराश्यधायि । अस्योच्यते सकलक्भनिवृत्तिभाजः सपं निवृत्तिरिषयं भ्रषणादिशाश्चमू ॥ ७२ ॥ श्षालरमिति । साधारणस्य रागिणः पुरा पुवंतन्त्रेऽम्यधापि जेमि- निनेति शेषः । अचर विरक्तस्य संन्यासिनः प्रवरात्तिपयुंदासेन केवलनि- धुत्तिविषयं भवणदिक्ञाखुच्यते बाव्रायणेनति शेषः । सर्वमिति सवैवेदान्तप्रत्ययत्वादेकवाक्यतामिपरायम्‌ ॥ ८२ ॥ अ० टी--ननु किमदरोक्तन्यवस्थायां प्रमाणमिति चेन्छा्रैकक्षण्यदरौनमेवे- याह--शाखं प्रृत्तिष्विति । पुरा पुषैकाण्डे साधारणस्य पुरुषस्य विधिनिषेधयोः स।मान्याकरेणाधिङृतस्य त्रिवगेप्रधानस्येति याबत्‌ । विधिविहितप्रवृ्तिषु निषेधङृत- निवृशिषु च तुल्यरूपं साधारणस्वमावं शान्नं प्हृत्तमिलय्थ. । वणं श्रमवयोवस्थाथमि - भानवत्पुरुषाधिकारकं परयलनसाभ्यक्रियाफल्परं शाखं पूर्व प्रतमिवयुक्तं भवति । अत्रो" १ क. ग, श्रायः। ९४ टीक्षाहयसमेर्त- काण्डे वस्योक्तविरेषणस्य सकल्कर्मनिवृत्तिमाज सवैकमेततफरसाधनेभ्यो निवृत्ति मनो वैभुस्य भजतस्यक्तसरमैषणस्य वणौश्रमायभिमानशुन्यस्य सन्यासिन सरवै श्रवणादिशाख निवृत्तिविषयमेवोच्यते न पुन श्रोतव्य इसयादावधि तव्यार्दना प्रदृत्तिपरत्वमस्ती- यर्थ ॥ ७२॥ छु° टदी०-ननु कर्मबह्मरूपविषयमेदाद पि श्ाख्रमेदसिद्धो किम पिक्षारिमेदनेत्याक्ञडक्याऽऽह- शाखदेविध्यरटेरिविधमपिकतेरभदमप्याभ्रयन्ते च क | जवे [क [>8 तद्वैविध्योपलन्धेः पुरुषमथिरूत शाञ्योर्भिन्नमाहुः । शाघ्राथद्धित्वहेतोः पुरुषमथिष्तं तदत चाधिकार नो वेद्धिनन भरतीयुद्िविषमिह वृथा शाखरमापयते 1हि॥७२॥ शाच्रेति । विषयमाचभद्ाच्छाखछ्रमेदेऽतिप्रसङ्धाद्वहय फलमेदा वक्त व्यस्ततश्च तस्स्वाम्यलक्षणाोऽषिकारः सुतरा भिद्यते तद्धदे च तदा श्रये पुरुषमेदोऽयत्न तिद्ध इत्याह-- तद्विषयेति । ततश्च शाघ्रार्थमेद्सि- द्धिमाजावष्टम्भेनायिकारिमदानभ्युपगमे शाखद्रयवेयभ्यं स्यादिति प्रतिकूटतकं माह --शघार्थेति ॥ ७३ ॥ अ० टीऽ--ननु कथभवमुक्तपरिषयशाखप्रृ्ति्रपिध्यमात्र तयेरधिकारिभेदे मानमिति चेदन्यधानुपपप्यत्याह--श्ञाखदे विध्यति । यत्र शास्य दवेविव्यमस्ति तदरोनदि पाधिकृतेरधिकारस्य पिविपुरूपसवन्धादिरूपस्य द्विविध भदमप्याश्रयन्ते याय- विद्‌ इति शेष । जआश्रयमन्तरेणोक्तापिकारासभयात्तस्यातिकारस्य द्वैवि योपरमपेर्हैतो दाख्रयोरधिकरृेत परपर भिननमाहृस्त पप्ेय्थं॑। नन्वेतच्छाछ्लभदसिद्धौ सि'येत्स ए कथमियत आह--श्ञाखाथ दवित्वहेतोरिति । पूरोत्तरकाण्डशञाछ्योरथेद्िव तान त्तद्वाक्यगतिपयाटोचनाया प्रसिद्ध धर्म्रह्मरक्षण साध्यासाध्यरूपमत एवमर्थमदानुपपच्या शाल्रमेद सिद्ध इत्यथ । यथा कमैकाण्टमप्येऽपि तत्त्िविफटरूपा्थमेदाच्छाखभे- दस्तदधिकारभेदद्राराऽधिकासिमिदोऽपे प्रसिद्धस्तथहापीति युक्तम्‌ । विपक्षे दोषमाह-- नो चेति । शाल्नायद्विपयहेतो प्राप्त शाख ॒तज्निमित्तमधिकारिण तद्वत चाधिकार्‌ मिन प्रथगेव चेन्न प्रतीयुनौम्युपगन्छेयुस्तदा द्विविधमपि ज्ञाल्न बृथा व्यर्थवमाप्यते हि निश्चितमिति योजना । अधिकारिण प्रमितिजनको वेद॒ इतिन्यायाद्विरद्वाथयोश्च वेदभा- गयेरेकसिन्पुरुष एकदैव सराथसमपेकःवासमवास्रतिपचूमेदाभवे काण्डद्ुयमप्यप्रमाण भने- दिति भाव, ॥ ७२ ॥ सध्येपक्षारीरकम्‌ । ९५ श्च टी०~तथाऽपि नाधिकारिमेद्‌ एतच्छाखस्यापि यमनियमा- दिरूपपरवृत्तिनिनवर तिविषयत्वादित्याशङ्कयाऽभह- यमनियमबिधानेर्वाङ्मनःकायचेष्टा- व्युपरमणविशेषैः कथ्यते न परवृत्तिः ॥ यदि भेदति कदाचित्काचिदस्य प्रवृत्तिः श्रतिविहितनिवृत्तेः कमणां कत्थनं स्यात्‌ ॥ ७४ ॥ यमनियमेति । अहिंसादिथमविधिभिः शौचादिनिवमदिधिमिश्च वाड- मनःकायव्यापारोपरम एव बोध्यते न प्रवृत्तिटेश्ोऽपि व्याख्यास्यत इत्षथः । यदीति । प्रवृत्तिप्रतिपादने हि ‹ व्युत्थायाथ भिक्षचर्धं चरन्ति ' { बह ३।५। १] ‹ स्यागेनेके अप्रतत्वमानद्चुः ` [ महाना १०।५] इत्यादिश्रुतिविहिताय।ः सर्वकर्मणां निवृक्तेव्यङ्ुलीमावः स्यादित्यर्थः ॥ ५४ ॥ अ० टै०--यदुक्तमस्योच्यत इलयत्र सथं श्रवणादिशाखरे निवृत्तिविषयमेवेति तत्क- यमुपपदयते सन्यासिनोऽपि यमनियमादिविषयप्रव ्युपदेशदशेनादिति चेत्तत्राऽह--यम- नियमविधानेरिति । यमादिविधनिस्तदुपदेशपरेः शाखैररोषैयतिविपयैस्तस्य वाङ्मनः- शरीराणा स्वाभाविकप्रवृत्तिरूपचेष्टग्युपरमणं निवृत्तिरेव कथ्यते न प्रवृत्तिरेति योजना । कथमित्यमथनिणैय इलयाशङ्क्य सन्यासविधिश्रुतिवशादिलाह-पदि भवतीति । ' एतं वै तमात्मानं विदिता ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च ठेकिषणायाश्च व्युल्यायाय मिक्षाचयं चरन्ति › [ बृह० ३।५। १] इत्यदौ टेोकत्रयसाधनरूपसकलकमेणा या श्रुतिविहिता निवृत्तिरननु्ठानरक्षणा तस्याः कथन वृधाश्छवनं नेरथक्यमेव तदा स्यादिति योजना । यतेरपि विषये मुमुक्षोः ` सवैकमेसन्यासविधिदशाछ्रविरोधप्रसङ्गः स्यादियथ. ॥ ७४ ॥ 9 क क, ॐ [3 सु° टी०- तथाऽपि श्रवणादिषिधीनां प्रवृत्तिपरतान्नोक्तनियम इत्याश दुः्धाऽऽह- ओदासीन्यविशेषमेव हि परबरललात्मधीजन्मने शास्तीद्‌ं भ्रवणादिशाखममुना लाक्षिप्यते व्पपृतिः १ क, याः भोतकर | ५६ टीकाष्यसमेर्त- तांता व्यापृतिमन्तरेण घटतेसासान शाघार्थधी- रित्यथांहृशुनादिभक्षणगतेदासीन्योधादिव ॥ ७५ ॥ जौदासीम्पति । इद्‌ श्रोतव्यं इत्यादि लाश बह्मापम्पकयज्ञानोत्पत्तयेऽना- सभ्रवणादिविरोधिक्रियानिवतनास्मकमोदासीन्यविशेषमेव विधत्ते न क्र चेत्कमणि प्रवृत्ति " सन्यस्य प्रवण छुय।त्‌ ` इति सवकमन्यासपू- वकत्वविरोधादित्य्थः । तहि मुखूपसपंणश्ाख्राथनिणयादिष्वपि न प्रव ततेति चेत्तत्राऽऽह-ममुनेति । ब्रह्मात्मन्ञानेत्पादकेनो दासीन्येनेव स्वान्य- थामुपपत्या गुरूपसरादिभ्यापार आक्षिप्यते छञ्चुनपरखी सेवा निषेधे. नेव तक्कियायमोदासीन्प बोधयता तत्परिपालनान्यथानुपपत््या ल्युन- दोपचिन्तनरूपः परख्िया ख मातुबुद्धिरूपो व्यापार इति ॥ ७५ ॥ अ० टी०-ननु सन्यासशाच्रेण टोकत्रयसाधनसयैकमेपरिषिगोचरव्याभाव्रावगमेऽपि यते स्रामिकपितमेक्षसाघनङ्ञानानुकृस्यमनियमारिपूरकश्रयणादिव्यापारविधिगोचरपे के दोप इतिचेदकत्चमज्ञानानुदय पएवेयभिप्रेयाऽऽह--ओदासीन्यविशोषमेव हीति । ° आमावा उरे द्रष्टव्य › [ ब्रृह० २।४॥। 41] इ्या्मनो दशेनाहेप्नोक्तिपरेणा- ननाऽऽत्मसाक्षात्कार फटमुदिद्य तादर्थ्यैन ‹ श्रोतव्यो म तव्यो निदिष्यासितव्य ! [ बर २। ५। ] इयादि यत्परब्रह्मा्म गीजन्मने कइृतस-यासस्य पुस श्रयणादितरि पायि शाख तदिदमेदासीन्यपिशेपमेय हि शास्ति न प्रवृति यते व्याप्ति श्रपणादिपिपियो न्यापायेऽ- सुना वोदासीन्यिशेपशासनेनाऽऽक्षिप्यतेऽ गभिपिद्यते न साक्षादिति योजना । भेदा- सन्यविशेषशब्देन सङ्ृपरेयक्तसज।त।यस्य कर्मण पुन प्रसङ्धो यथा न भवति तथाऽ वस्यान प्रियक्षितमेयपि वमादासीन्य न श्रयणादयाज्ञाननिष्ठा विना सम्यगपतिषएरते यतो नहि कश्चि ्षणमपि जतु तिष्ठत्यकर्मकृत्‌ ' [ भ० गी० ३। ५] इतिन्ययेन सवधा कर्मनिरोधस्याशाक्यत्यमवगतमत सन्यासशखावगतस्कर्मनिदृ्यैदारसीन्यमेव श्रयणा- दिशाव्रै प्रतिपा्यते न पुनस्तत्र पुरम प्येते । तया चकत्रतमतव्वज्ञानानुवृि विना यथे क्तोदासीन्यस्यासमवनत्तादन्ञानस्य च वेदान्तेम्योऽन्यते<सिदरेदान्ताखोचनमर्थ- सिद्ध तदाोचनदज्ञाया यथय न्तरप्रतिभासादिनिमित्त सशयेद्ववस्तदा पिना श्रवण तनि वृत्योदासीन्य नोपपद्यत इ-भ्सिद्ध श्रवणम्‌ । तथा श्रुतायस्यसमापितघप्रतिम सदश्ाया मनन श्रुते मतेष्प्य्थ विपरीतभायनाव्ययधननौदासी-यच्युतौ निदिध्यासनमित्येते अप्यथ सिद्ध भवत इलेतम माह --ता ता व्यापरतिभिपि । इति हेतोस्थच्छ'णादिनिष्ठ सिद्धिरप योजना । तथा च्थसिद्वेऽ्थंन साक्षादिपिप्रवत्तिसि्यतो न यते कापि गोचर- १कृ यमि। संक्षेपशारीरकम्‌ ९७ ते्य्थः 1 अत्र दषट्तमाह लश्च नादीति । यथा सभावग्राप्ठठशुनमश्षणस्य परतियेये सति तद्भक्षणनिव्परोदासीन्यपरेपाटनं मक्षणविरोधिसंकल्पक्रिया विना न निश्चलो भवती- स्यथप्राप्ठा सा क्रियेति त्द्रदित्यथैः | तस्मच्छरवणादिङ्ञाल्नस्य सन्यासराख्राध।दथीन्तरवि- पयतयाभानान प्रवृत्तिविशेषपरत्वम्‌ । एवे च म॒मुक्षोः कतसन्यासंस्य वेदान्तश्रवणायभवि प्रयवायश्रवणे यथोक्तनिवृत्त्यतिक्रमनिमित्तमेव श्रवणायकरणनिमित्तमिति मावः ॥ ७५ ॥ सु°टी०-तहि निषेधश्ाखस्य परिषालनपवंन्तत्ात्कथं न प्रवतंक- स्वमोदासीन्यमाचपरत्वामावादित्याश्ञङ्य दुशटान्तम्रुपपादयति- आओदासीन्ये बोधिते शाखवृन्दे- र्थादस्मासच्युतस्यास्त्यनर्थः ॥ इत्यालोच्य प्रच्युतः प्रापकस्य पावत्पेऽथं प्रातिलोम्यं विधत्ते ॥ ७६ ॥ ओदसीन्य इति 1 न परिषालनं तत्र शस्रार्थो टक्षणाप्रसङ्गाक्ति तु नित्रत्तिमावरे निषेधज्ञाख्तेण बोधिते ततः प्रच्युतस्य निषिद्धाचुष्ठातुरन मोऽस्ति लश्चुनाक्षनादेरापातत इष्टहेत॒सेऽपि षटवद्निष्टाननुभ्रन्धित्वं नास्तात्पेतन्निवतनान्यथानुपपर्थेव निशित्य प्रच्युतिप्रापकस्य रागादेः प्राबल्य ओत्कव्ये सति तदुर्भं तद्विषये निषिद्धानुष्ठानि प्रातिलोम्यं विप रतसंकल्पं स्व पमनुतिष्ठति न शाखादित्थः ॥ ७६ ॥ ननु श्रवणादिना किमैदासीन्यविशेषमत्रे पयैवसित किं वा तत्परेपाठनानुकुटायां परदृत्तावपीति वक्तम्यम्‌ । तत्राऽञ्ये श्रवणानर्थक्य सन्यासत्रिधिनैव तस्सिद्धे. । न द्ितीय उभयपरतवे वाक्यभेदापरत्तेरन्यतरपरत्रे च प्रात्तिऽथं वेय्य॑सदृत्तिपरतैव स्यादिति भवेदेव यतेविधिगोचरतमिति चेन्मैवमथेतोऽपि प्राततेऽथं विध्यसभवध्येक्तवाप्सन्यासशाघरस्याप्यौ- दासीन्यस्यानासदचंनवासनाभिः प्रच्यान्यमानस्य तप्परयुतिहैत्‌द्भबविरोधितया पुनः प्रकारान्तरोपदेशस्ययेक्षितवाच्च वेयथ्यौभावादियभिग्रेयाऽऽह--ओं दासीन्प बोधि- त इति । शाखङृन्देः सन्यासशाल्शतेभुमुक्षोरनासविषयसवप्ररयैदासीन्ये बोधिते सय- यादोदासीन्यविधानसामध्यौदस्मदौदासीन्यस्न्युतस्यानर्थोऽस्व यवसीयते । अन्यथीौदासी- न्यविधाने श्ाच्रस्य यतनाधिक्यासंभष्रादिखालोध्यं॒प्रथ्युतरोदासीन्यविच्छितेः पापकस्य हेतोर्य्राबस्यमुद्रेकस्तसिन्सति तदर्थे ततफठे यघातिरम्य॒तदभिभवटक्षणं तद्विभत्ते श्रवणादिशाख्रमिति योजना । तथा चौदासीन्यपरिपाकनायुक्‌ङव्यापरवान्छू्णादीना न प्रदृततिपरस्वमिवयथंः ॥ ७६ ॥ १३ ९८ टीकाटयसमेत- भ क [49 सु० टी०~-ननु निवृत्ति" फरतव्येति बोधितेऽपि कुतः प्रवुत्तेरनर्थ- हेत्व मिष्याज्चद्‌क्य द्टान्तके साधयति-- ओदापीन्थ बोधयच्छाश्चभेत- नित्य पथ्य बोधयत्यस्य प्तः ॥ पथ्यादस्मास्च्युतस्यास्त्यपय्य वद्ध्वा पथ्य प्रातिलोम्ये यतेत ॥ ७७ ॥ ओदासीन्यमिति । एतद्ध शाख श्रोतव्य इत्यादिकमनात्माविचारवजनं घोधयत्तस्य पुसो नित्यमात्यान्तिक पश्यभिति बोधयति ज्ञानद्रारा मुक्ति हेतुत्वात्‌ “ अन्या वाचो विमुश्चथामृतस्येष सतु ` [मुण्ड०२।८।५ |] इति श्रत । तच्च तदा यदयस्मासच्युटस्यानात्मभोतुरानेष्ट ससरण मवति तच्चापथ्य बुद्ध्वा प्रातिलोम्ये त्निवतने यतेतेव्यथ" ॥ ७७ ॥ अ० टी०--ननु किमियेममदासीन्यटक्षणाया सर्यकरियानिवृत्तयिय सवैविपीना तात्पर्य कल्पयते प्रवृत्तिपरेतेपा यथावगम कस्मानाम्युपगम्यत इयाशङ्क्य प्रतपं रागादि- मरुकाद्रागदेश्वानधहतुत्वाच्छा्रस्य तत्परे पुरुपहितश्चासनस्वरूपता हीयेतानर्थकारे- ताऽप्यापेतेव्यभिपरेोदासीन्यपरय साधयति--ओ।दासान्य बे।धय दति । एतत्स- न्यासयमनियमश्रवणादिवेधक शा्रमस्य एस। निव्य पथ्य हित बोधयति । यद्यपि पुमा प्रत्तिसाध्यमेव सय सुखतवाद्रित मन्यते त वाऽपि तत्परेणामे दु खखूपलान्न हितम्‌ । निवृत्तिससिद्ध विदाना दु खमिय भासमानमपि पारणमिऽक्षयमुखलयात्तद्‌य हितमिति मातेव ुत्रहितेपिणी शाख्रमेतनिगृयुपदेरेन नित्य ॒हितमेपरेपदितीव्यय॑ । तक्मादस्मद्वागप्र- यक्तप्रृच्यौदासीन्यलक्षणाप्रच्युतस्याप्यमदहित ससारापिच्छेदरूपमरः प । एव पथय दुदु्वा प्रातिखाम्य मेदूरन्यप्रचयुतिकरस्य कर्मफट्रागदे प्रतिबन्धे यतेत बुद्धिमानि- यथै ॥ ७७ ॥ सु° टाौ०-ननु कथ भ्रवणादिङ्ञाख्राण्यपि निवृत्तिपराणि व्याख्या < = [ (क ५ यन्ते सन्यासज्ञाख्ादति चेन्न तस्य काम्यादिनिदृत्तिपरष्वेनाप्युपप- त्तरत्थाश ठका तनिवर्तवनञ्चपसहरति- वृत्ता परवर्तकनिवपकशाश्चसिद्धे षष्ठे प्रवृतििनिदरयाधिक्षारिचिन्ता ॥ १क कराच सक्षेपश्षारीरकय्‌ । ९ अनेकभेव तु निवृत्पिकारमाभ- माश्रित्य सूत्ररृदथात ईह वृत्तः ॥ ७८ ॥ शतेति । षष्ठे हि प्रवुत्तिनिवृत्तिसाधारणाधिकारचिन्ता वृत्ताऽस्यापि शाञख्जस्य तथात्वे पुथगिद्मनारभ्यं स्यादिर्यतोऽत् निवृत्तिमात्राधिका- राभयेणेव सूत्रकारः प्रववृत इति भ्रषणादिशाखण्यपि तथा व्यास्पा- तानीव्प्थः ॥ ७८ ॥ भ° टी °- अवश्यं चेतदम्युपगन्तव्यमन्यथा पूर्वत्तरतन्त्रयो: प्रथगधिकारिनिरूपणानध॑- क्यप्रसङ् इत्याह-वृत्ता प्रवतंकेति। पूतने षष्ठेऽध्याये याऽधिकारिचिन्ता वृत्ता सवृत्ता सा प्रदतेकनिवतकरूपविधिनिेषामकराल्लिद्धभै न स्शान्नस्य ज्ञानकाण्डरूपस्यापि सिद्धथधेमित्यधैः । जत्र तूररे तन्त्र एकमेव निवृत्यधिकारमार्गं सौनात्विषयप्रृततिविमुखताप- रिपाटनलक्षणमश्रित्या्गीकृत्य “अथातो ब्रह्मजिज्ञासा" [० १।१।१] इत्यसिन्सत्रऽथातः- दाब्दाभ्यामधिकारिविरेष निहूपयितु सूत्रहृद्गगबन्वेदव्यासः प्रहृत इति योजना । एतदुक्त भवति-वेदान्तशाज्चमाप चेत््वत्तिनिदृत्तिपरमेव स्यात्तदा पृवैतनत्रोक्त एत्राथिलवादिमत्रवि- षण इहाप्यधिकारी सिद्ध एवेति प्रथगधिका्पेक्षाभावसुनर्हि तद्िषनिरूपणमनर्थकं प्रसज्येत । न चेतदुक्तं यतः कमौधिकारेण एष ब्रहमविचाराधिकरे प्रयाजाज्यवेक्षणादिवद्रो- दोहनादिवद्वा ब्रह्मज्ञानस्य कमंङ्गतवमनित्यफलत्न वा तदा प्रसग्येत । कप्रत््युपमर्दो वाऽवञ्य स्यात्‌ । ब्रह्मविच प्ङृत्तस्याकनेमेक्त ब्रह्माहमस्मीत्येवमात्मान मावयतोऽह कतौ ममेद करमते विरुदरप्रतिपत्तर्बीधितत्वात्‌ । अतोऽथातःशब्दाभ्या विशिष्ाधिकारिणमिह निर्पयन्सुत्रकारः सवैकमेप्रतिषेधमात्रनिष्ठाटन्धन्रहज्ञानपरं वेदान्तश्चाल्ञ मन्यत॒ इति गम्यते । तदनुरोधेन श्रवणादिशाल्रमपि निवृत्तिपरमेबेति मुमुक्षोः सवेकमैसन्यासरूप- सवैक्रियौदासीन्यबोधकरशाल्नक्षि्ता श्रवणादिप्रहृ्तिरिति ॥ ७८ ॥ सु° टी०-ननु कथं सर्वकर्मनिवृत्तिः शाघ्लाथेः शाघछयप्रात्तानां प्रतिषेधासतमवादित्यत्राऽऽह- ओदात्तीन्यभव्युतेः भापकौं च रादौ नापरो हेतुरस्ति । रागदेषप्रातिलोम्पे भरवृततिरोदासीन्यप्रापणाच्छाङ्तोऽर्थात्‌॥७९॥ स दासन्येति--विधिज्ञाञ्जस्य प्रवर्तकस्वे हि तन्निषेधो दुर्घटः स्यात्‌ । न च शां प्रवर्तकं नच प्रवर्तना विध्थंः किं विष्टसाधनत्वम्‌ । एतवेवाऽऽह-- सवस्या ओदासीन्यप्रच्युतेः प्रवृत्तेरिति यावत्‌ । रागढेषा- १क, इति ४०। १०० टीकाटयसमेतं- वेव हत इति न विधिश्ञाख् प्रापकमप्राप्तप्रापक हि तत्‌ । कि च हितश्ञासक शाख न च स्वगांदि पुरुषस्य वस्तुता हित बन्धहेतुत्वात्‌ । कि त्वनादिविषयवासितान्त.करणस्य मृढस्य तदेष परमोपददेयत्वेनामि- लपतस्तदुपाय चाजानतो यागादिकमस्योपाय इव्येतावन्मात्रबोधनप- रशा न प्रवर्तकम्‌ । पुरुप्ञयानुसारी च वेदः प्रथम काम्यानि तत' यद्धि प्रधानानि कर्माणि प्रतिपाद्य तेः शद्धसच्वस्य ज्ञानकाण्ड बह्यनिष्ठामेव ताद्पयतऽभिधत्त इति रागादिमूटत्वात्‌ प्रवृत्तेसततपरा- तिलोम्प तद्विपरीतसकल्पादौ या प्वत्तिः सा निवुत्तिपरापकाच्छाखः- दथोद्धवतीत्यथः ॥ ५९ ॥ (^ अ० टौ०--यप्पवमुक्तमीदासंन्यप्रनयुते प्रापकप्रृत्तिनिरो द्वारा क्रणदिरपि निब त्तिपर्यमिति तत्रोदासीन्यप्रच्युतिप्रापकोऽ क इत्यपेक्षाया त व्युष्पादयन्नुपषादितमथमुप- सहरति--ओद्‌ासीन्यप्रच्युतरिति । यत स्वाभापिकं। रागदरेपाववोदास-यप्रन्युते प्रापकावन्वयव्यतिरेकानुगृही तानुमपसिद्धौ नापर शाच्नसिद्धो हेतुरस्ति तदनुपलम्भात्‌ । अतो रागद्रेपप्रातिरेम्ये प्रतिरखनार्थं या श्रयणादो प्र्रपि सा व्ोदासीन्यप्रापणानस्- खतोऽथीसिद्धेति योजना । इदमत्र ताप्प्थ॑ चिदात्मा स्वभावत एय ॒ नित्यमुक्तो निर्मलो निरतिदायानन्दज्ञानसन्मात्ररूपोऽप्यनाययनिव।नययाऽवियया स्वाभापरिकया स्वासमनि कल्पितयाऽऽदरतनिजतच्स्त.कृतानकगिक्षेपरूपसम£ व्यषटिस्षटसक्पदेहेष्वपभासकतयाऽनु- गतस्ाभासावियेकात्तत्र तत्राहममाभेमान वुन्परिनिख्नमाप्मान मन्यमान प्राप्तानर्थेऽप्रप्षपु* रुषाश्वासि बद्धो दु खीति च सनप्यते । तदा सत।पहरमुपायमन्वेषमाण रब्टादीन्वाह्या- न्विपयान्परणयेप वि[नि] वत्तपारिताप इदमे मम दु खनिवृत्तिसुखष्टय। सावनमिति पुन पुनस्तदथमीहमान स्वाभागिकग्रवत्तिप्रावल्यारयाद्चनिपिद्रमप्यनुतिष्टस्त्कःपरिपाकपि देषवशञान्नरवतियगादिस्थावरान्तमघ)ऽ ससरति । यदा पुन कृथचिद्यादृनिरुकपुष्योद्रो- धवशास्माय स्ामाविकनिष्िद्धप्नृततिविमुह। दुख सवं निषिदराकरियानुष्ठानप्रयक्तेतेतति मन्यमानो मेदेन्य एयाऽऽमन ्रेयोऽभिटपति तदाऽपि वणीश्रमपयेयस्थायभिमाननिमि- ताविद्यादिदोषामिभूतत्वाक्रियाकारकसाध्यमेय पुरपार्थं मन्यते । तत्र केन साधनेन मयैहिकमामुभ्क च प्रेय सपायमेति बुभत्सयाऽयस्थित पुमषमधिक।स्णि तत्तदथकाभिन- मालोक्य विधिप्रतेषेवशाख्च तस्य सुखदु खावाप्तिहानिसाघनमुपदिङदपि न॒ तावन्मत्रे पथवसान प्रद्धोति रिविदानीमयमःनियन्तरिततया माम॑स्थस्तावद्भय विति हि तदा मन्यते शाल्न न पुन पुरुषप्रृ्तो तस्य॒ ताप्पथेम्ति विनाऽपि शाघ्नवोधात्कररागाद्व तस्य प्रवृत्तत्वादत शओाच्न तस्यज्ञातमुधायमात्र वेधयति न तत्र प्रत॑यति प्रम॑णस्याकास्कत्रात्‌। एव प्रबतैमानोऽपि न निरतिशय श्रेयो रभते तच्कभिपाञ्छतीति तदुपायश्रद्धा तस्याऽऽ , संधेवकश्षारीरकम्‌ । १०१ क्ष्य तेत्राधिकारसिद्धये निष्कामाणि क्मीणि कानिचिदाबद्यकानि वणौश्रमाधनुवन्धीनि बोधयति । तान्येवातितरामनेकजन्मस्वनुष्ठितानि परमेश्वरानुग्रहाथानि कदाचिदस्य स्वान्तमलयन्तं॒निमेखीकयाऽऽमतच्छज्ञानादन्यतो न परमनियनिरतिशयश्रेयःप्राप्तिरस्तीति तदेव मया सपाय सर्वमेव कमैसाध्यफर्मनियपरषाथसाधनल्वाच्या्यमित्येव विवेकादिकं जनयन्ति यदा तदा वेदः स्वाभिमतपरमश्रेयोथिनं मुमृक्षुमारक्ष्य तस्य सवैकमेनिवृत्तिरक्षणं ० < ४ ^> परममेदासीन्य “ सवैकम।णि मनसा सन्यस्याऽऽस्ते सुखं वशी › [ गी० ५। १३] इति भगवतोक्तरूप सन्यास्यभिरुषिता्थसाधनमुपदिशति । तच्चोद्‌ासीन्य निर्विकारातस्व- भावानुसंधान विना न स्थिरौ भवत।यथ॑त्तदथं वेदान्तश्रवणादि प्राप्तमन्यस्यासंमवादि्येत. त्पयेन्त साघनवोधाय प्रदत्तं शाल निवृत्तिपरमेव न प्रवृत्तिपरमिति ॥ ७९ ॥ स॒० टी०- नन्वस्तु हष्टार्थेषु भ्रवणादिशाखेषु निवृत्तिनिष्ठवेऽप्यर्था- सवृत्तिसिद्धिरह्टार्थषु तु शोचादिक्ाखेषु दुत इत्याश्ञङ्क्याऽऽह-- अशुचेः प्रतिषेधशाच्चतो न भवत्येव हि वेदविन्तनम्‌ । श्रवणादिनिवृचचिशाञ्चतः स्वयमर्थादथ शोचमापतेत्‌ ॥ ८ ° ॥ अद्यचेरिति । श्रवणादेरवेदार्थविन्तनत्वादशुचेश्च ' तस्य वा एतस्य यज्ञस्य द्वावनध्यायो यदास्माश्डवियंहेशः ' इति श्त्या ‹ स्वाध्याय- भूमिं चाशुद्धाम्‌ ' इत्यादिस्मृत्या च तन्निषेधाच्छरभ्रवणादिञाखेणै- वार्थाच्छोचमाक्षिप्यत इत्यथः ॥ ८० ॥ अ ० टौ ०-भववयेय शाच्नस्य निवृत्तिपरवयेन तदाक्षक्षश्रवणदिर्टदर रेणाऽऽ ज्ञानोपका रि घादातमज्ञाननिष्ठा विना सवात्मना निवर्तिपरिपाटनासंभवप्पुरुषस्य विनाऽपि साक्षाद्धि श्रव णादौ प्वृततस्तथाऽपि केवठमदष्टरथत्रिवणस्ञनचतुर्गणशौचादौ पिना सा्षा्िधं कयं परन- ततिः। न यत्र श्रणादिवदुष्टः कशिद्मकृतोपकारो विदयते विध्यनङ्ग)करे च ततप्रवृत्तयान्छिकला- पत्तिरेति मिथ्याप्रृत्तिवप्रसङ्ग इति चेनेत्याह--अश्चु च रितिद्वाभ्याम्‌ । ° नाद्चित्रह् की्ैयेत्‌ ” इति सामान्यतः प्रतिषरेधक्षाल्नतोऽद्ुचेर्वेद चिन्तनं न भवत्येव हीति प्रसिद्धम्‌ । अतः श्रवणदेरपि वेदाथैचिन्तनरूपव्वाद्धिना स्लानादिकृतं शौच तदनुपपत्तेः श्रवणादाक्- पकनिवृत्तिराखतः स्वयमेव रौ चमप्यथदिक्षिपादापतेदव्यकतेन्यतया प्राभरोतीव्यथैः ॥ अथशब्दोऽपिरब्दपयायः ॥ ८० ॥ १५क.ग. ^स्यद्वा। १०२ टीकाद्रयसमेतं- सं० टदी०--तथाऽपि चातुर्गुण्य शौचस्य न सिध्येत्तद्नाक्षेपादि व्यत्राऽऽह-- अचतु्णशोचवारणास्स्वयमेवास्य चतुगुण पिवेत्‌ ! अचतुष्वंशनस्य वारणास्स्वयमेवास्य चतुषं भोजनम्‌ ॥ ८१ ॥ अचतुगुणेति । ‹ एतच्छौच गरहस्थाना द्विगुण ब्रह्मचारिणाम्‌ । विगुणं च वनस्थानाम्‌ ` इव्युक्तपरेरोषाच्चातुगंण्ये यतीना प्राते ‹ यतीनां तु चतुगुंणम्‌ ` इतिक्ाच्रस्य पाश्चगण्याद्परिसस्याफटत्वात्तत एव चातुरगृण्याक्षेप इव्यथः । तथा ' चातुर्वण्यं चरेदक्षम्‌ ` इत्यस्य सकेरजेषु माजनपरेसरूयाथलानज्नीवनाथं च तस्याऽऽवरश्यक्रत्वादुपायान्त रानुक्तेश्वार्थाचतुषुं तत्तद्वुत्तिबाह्मणेषु भो जनमित्यथं ॥ ८१ ॥ अ० ट ०-एवमःपे खञानशौचदे समयसरयानियम क वमिति चेत्तत्राऽऽह-अचतुग- णे ति । अयमथं -टेकत शाघ्रतश्च सामान्येन तानवज्ञनक्ञेचे सरयपा प्राति तयारश्रमपिरेेषु नियमिदोषोपदशो न तप्पर फ तु -यनाधिकनिवृत्तिपर । अत एय स्मरा त--श्यनाःवेक न कर्तव्य शोचसिद्धिमभाप्तता' इति। अतो यतेरमप्यनियतक।रेषु पिना निमित्त सुखे दशाना खान न कार्यमियेतप्प ' त्रिसव्याद सरानमाचरेत्‌ ' इलयादिपाक्यम्‌ । एव वाक्यार्थं व्ययस्थिते स्वयमेयास्य त्रिप्णस्नान स्ियत्ि । तेन विना त्रिपयणक्लाननिवेधस्यैता सिद्धेरवमचतुरमुणश्ञैचवारणादियादि स्पष्टाधम्‌ । साववर्णिक भेक्षचरणमित्र्यापि न चतुर वर्णेषु भिक्षण्यमिति नियम किं तु ततो बहिर्नयथै । यतेरपि भोजनस्य स्वभावप्राप्त- तवाद्विक्षातिःक्तस्योपायान्तरस्य च प्रतिपेधाद्‌प्राप्त चातुपरण्यभेक्षचरणमित्यभिप्राय ॥८१॥ सु° टी०--एषव सतोषतपःस्वाध्याया दिष्वपि योज्यमिव्याह-- इति योजय सव॑मीह२। कथितन्यायवशेन सादरम्‌ । विधिरीननिव्तिशाखतः काथितेऽस्मिन्नधिकारत्मनि ॥ ८२ ॥ इति याजयति । ‹ असतुष्टा द्विजा नष्टा › इति ! शारीर केवल कम' [ मण गी० ८२१] इति वेदान्तश्रदण विना वतमानस्तु सन्यासी पत- ्येवेति प्रतिषेधादथप्राप्त सतोषादी ति सकलमपि तद्ोधकजाख निवृत्ति- न क (करेष्मो। ग (करेषु भोः! रक ग तदूर । सक्षेपक्षारीरकफम्‌ । १०३ परमेष योजवेत्यर्थः । सादरंमिति । व्रिदोषदु्टा परिसंख्पत्यनादरो न कायं इत्यथः । कुत इत्याह--अस्मिन्पर्वोक्तायेकारवत्मंनि सर्वंशालख्रस्यापि व्यापारविधिहीनलेनागत्या तद्ाधरवणादित्यथः ॥ < ॥ अ दी०-तदेव सन्यासिनो न प्रवत्तिपर किमपि शा्नमस्तीति प्रतिपादितमुपसदरन्यदन्छा- खाभसतेोपदावप्युक्त न्यायमतिदि श्ति--इति योज पेति। इति कथितन्यायवरेनोक्तप्रका- रेणैव सवैमुक्त॒योजयान्यदपीट्शं यत्याश्रमावरुम्बनेनोपदिष्ट॒संतोषतपःस्वाध्यायादिषूयं य।जयासततोषरादनिवृच्य्थता जानीहीति शिष्य श्रतारमभिपुरखीकृव्याऽऽहेति बोध्यम्‌ । सादरमित्यनेन श्र॒तहान्यादिदोषशङ्कशा््रानस्था न कर्येति दशंप्रति।“ असंतुषटो द्विजो नष्टः ' इति निपरेषत्सतोपम्याथं्राततिवरैथचेषट प्रतिमेधादेव शरीरादितपसोऽप्यथपराकतिः £ नानुष्यायाद्वहृञ्छब्दान्‌ ' [ बृ०४।४।२१] ^ अन्या वाचो विमु्थ ' [मुण्ड० २।२।५] इत्यादिनिपेधादेवोपनिषत्छाध्यायस्याथप्राप्निरियादि द्रश्यम्‌ । एव योज- नायां हेतुमाह--वि धिह।ने ति । असिन्कधितेऽधिकारत्मनि मोक्षाधिकारमर्गे विधि- हीननिवृत्तिशाखतो विधिरहितनिवृत्तिपरतया दारस्य स्थितेरेयथै. । तथेव व्यास्येयत्वा- दियमिप्रायः ॥ ८२ ॥ सु° ठी८--एकदेशिमतानुमाषणेन साप्रदायिकं पक्षान्तरमुत्थाप- यति-- इति केचन वणंयन्ति तद्विपरीतं प्रषदन्ति केचन । परविभज्य तदप्युदीयते निपुणाचयंपरम्परागतम्‌ ॥ ८३ ॥ इति केचनति । विपरितवाद्निः किं प्रवदृन्तीत्यपेक्षायामाह-परवि- भज्येति । उक्तपक्षापेक्षया वक्ष्यमाणस्य श्रद्धेयतरष्वं प्रकटयति- निपुणेति ॥ ८३ ॥ अ० ध०--उक्त पक्ष ब्रद्रसमतवेनोपोहख्य.पक्ष न्तरमपि तथोव्यपयति--हति के च- ने ति । केचनाऽऽचायौ इति निवृत्तिपर श्रवण दिशाछ्रभिति वणैयन्त । के चन तराचायंस्त* ्षिपरितमुक्तविपरीत प्रवृत्तिपरमिति प्रबदन्तंप्यथैः । नन्वेवं विरुद्रवादिते कथं प्रामाणिः कवधेयता तयेरियाशाङ्कयाऽऽह --प्रविमज्येति । तदाचाय)न्तरमतमपि- रब्दादिदमप्युपपादिते मत प्रतिमञ्य विषयावस्थादिमेदेन सम्यग्िभञ्योदीयेते कथ्यते मया प्रतिपाद्यते तत्रयाऽवधारणीयामिति शेषः । किमिलेवमुमयमप्याद्रियतेऽन्यतरस्य व्याग एव क्रियतामिति चेनेयाह--नि एणाचा्परम्परागतमिति । नैपुप्य पदवक्यप्रमा- णकौशलम्‌ ॥ ८३ ॥ १०४ ए काद्रयसमेह- स॒० टी०--प्रविमन्येत्यादिना प्रतिज्ञात विमजते-- उतम त, सकरकर्मनिवत्तिनिष्ठा सन्यासशाखशतकोटिभिर्पिताऽस्य । अस्ति परतिपस्षवशाश्चमुखव्पत।ता चे्टाऽऽत्मबुद्धिपरिपाकफछाऽपि काचित्‌ ॥८४॥ उत्सगेत इति । यद्चपि (यदहरेव विरजेत्‌ [ जाबालो० ४] इत्पा- दिसन्यासङास्ररस्याधिकारिण. सकटकर्मनिवृत्तिनिष्ठतेवोत्सग॑तः सम- पिता न तु काम्पमाच्निव्रुत्तिः शिखायज्ञोपवीतदिरापे निवतनात्‌ , तथाऽपि क्रवित्तामप्यपोद्य प्रतिपिद्धागभ्यनुज्ञानरूपान्नियमादिशाखात्‌ प्रताता प्रव्रत्तिरपि काचिदस्तीत्य्थ' । कथ तस्य प्रवुत्तिपरत्वे निव॒त्ति- रासखकवाक्यतेत्याकञदक्य चेष्टा विशिनशि- आमबुद्रीति | सा हि चेटा न निवृत्तिश्ाखविरोधिनी किववात्मन्ञानप्रतिबन्धकबुद्धिमलापनयनेन तदहाल्भफलेन्येकार्थत्वाद्‌कवाक्यतेत्य्थं" । यद्यपि स्न्यासालस्रागपि बुद्धि- शुद्धिरस्ति तथाऽपि नि.श्वासामेहतदपणमालिन्यवद्रासनावजशादुपची- यमानरजस्तमोटेज्ञामिमवात्तद्पनायकष्वेन प्वृत्तिरपीय फठतो निवृ- तिरति मावः ॥ <४ ॥ अ० टी०~-प्रमिभ्योदीरणमेपाऽऽह--उत्सर्गत इति । अस्य॒ मुमृक्षोरत्सग॑त स्वभावत सकल्कर्मनिवृत्तिनिष्ा सन्यासशाखरशतकोटिमिररपिता प्रतिपादितेति योजना । वेदान्तेषु बहप तदनुसारिस्मष्यान्परन्ये च प्रतिप्रफ़रण मुमुक्षो सन्यसेपदेशदशनंनानि पू त्तायेपरत्सर्गतस्ताघ्प्यं गम्यत इय्थं । तथा तदपयरदेनान्यापप्यस्ति काचिचेष्टा प्रतिप्रसयशा- खरमुखाप्रतीता । उत्सर्ग॑त सिद्धस्यापयाद प्रतिप्रसप । अपपादशाछ्लपचनादपगतेति यायत्‌ । साऽप्यामबुद्धिपारपाकफटाऽऽ मन्ञानस्य सफटोदयप्रति्न्धदुरितापनयनद्वारा तत्प- रिपाकप्रयोजनेव्यथं । तथा च यथा निव्र्तिरामज्ञाने वकारकदियानुषटेया न स्वरूपेण तथा काश्चन प्रवृत्तोऽपि तढ्‌पकारत्वादेव कतैव्या इति विधिनिपेधयेज्ञनाधिकारे्यपि न विरोध । न चेय सति कमकाण्डोक्तापिकारिणोऽस्याविदेष इति शाड्क्य विशेपे पत्ते । तत्न हि जायाद्यभिमानवन्तमाश्रय प्रवृत्तिनिवृती मिथो भिन्नफले विधीयेते | इह तु यक्तजाव्याद्यभिमानतया मेक्षैकफ़लार्थन एकफठे एयेति विशेषोपपत्ते । तथा चात्र शाख्रमेदोऽप्यस्ति । इह हि सर्वानाःमविषयप्रगृ्तिनिषेधेन सहाऽऽमाभिमुखी प्र्रातत १५क ग॒ भपनयेतदुतकप्र॑फ° | सक्षपश्चारीरकम्‌ । १०५ (~ कतेष्यतया विधीयते न तथा तत्र हननादिप्रदृत्तिनिवेपेन सह यागादिपरबरत्तिः कर्तव्यतया विधीयते यागाद्यनुषनेऽपरि निषेधपसिाठनस्यानुपपच्यमावात्‌ । अतो न साकर्यं छष्पतः फएठतोऽधिकारितश्च कर्मब्रहमकाण्डयोरिति भाषः ॥ ८५ ॥ सु° दी०्-परवृत्तिनिवृत्तिशाखद्रयं विमजते-- यमस्षरूपा सकला नवत्तिस्तथा परव त्तिर्नियमस्वरूपा । निवतैकाद् यमप्रसिदिः प्रर्तकास्स्यान्निपमपतिद्धिः॥ ८५ ॥ यमेति । अहिंसासत्थास्तेयब्रह्मच्यापरिग्रहा यमा एते निवृत्तिदपः कश्ोचतपःसंतोषस्वाध्ययेश्वरप्रणिधान। नियमा पएरे प्रवृत्तिरूपा इत्यर्थः । उभयेषां लक्षणमाह निवतेकादिति । अचत्यनिवतकशाखरवेद्या यमा एतत्रकरणीयप्रवतकराखवेद्या नियमा इत्यथः । वधयागाद्वारणाया- चव्येति ॥ <५॥ ` अ न्दी ०-उक्तप्रर्तिनि्योः स्वरूपमुदाहरणेन व्युादयति-पमस्व खूप ति । अरिसा- स्तेयसयत्रह्मचयपरिग्रहा यमाः र चसतोपतपःस्वाध्यायेश्वरप्रणिधानानि नियमा । अत्र श्रवणादयोऽपि घध्यायेश्वसप्रणिधानयोयेवन्त्मवन्तीति तेऽपि नियमा इत्यर्थः । उक्तोदाहरणयोरनुरूपं रक्षणद्रयमाह--नि वतका दिति । निवतैकश वेया यमाः । प्रवर्तकदाल्रवेद्या नियमा इयथं ॥ ८५ ॥ सु०ी ०-ननु निवत घत्वा (न्ने कतच्छाखस्य विधिक्ञाखराद्रिश्ेष इत्या- शाङ्क्येतच्छाख्रतात्प्य विषयनिवृत्तेरवैत्वादरैलक्षण्यं वक्तु तां देषा विभमजते-- निव्तिरस्ति द्िषिधा बहिःस्थिता श्रीरसर्वन्दियसयमालिका । तथाऽपराऽऽीयन्तरवस्तुसश्रया सदात्मकृटस्थविदकविग्रहा ॥ ८६ ॥ निदत्तिरेति । बाह्या यमादिका रारीरेन्दियक्पापारपरमासिक्राऽदन्त- रवरतुरूपभत्य गा्मसभ्रयाऽपराऽघङ्गत्वासपश्चा मावदूपत्वाचाऽऽत्माऽपि निच त्तरूपस्तां विकशिनष्टि-पदिति। कूटस्थविन्मात्रत्वेनावास्थि तिदपेस्य्थः। सत्वस्य घटादावास्मस्वस्य बद्धयादी प्रत्वयाक्करटस्थेत्यादे ॥ ८& ॥ * धनायेद्ितप्रन्धः पुस्तके नासि । ९ क, ग, १०६ टीका्यसमेत- अ० दी तत्र निपरतयास्य निरतक्य नियेधकपेन किं आ निवृत्तिेधाने- नेति जिज्ञासाया तन्निणेयाय निदरमि तावद्विमजत-- निवृ त्तिरस्ती ति । निवृत्ति परिधाऽस्ति । तत्रैका बहि सिवताऽनामनिष्ठा । साकाया शरीरादिसयमात्मिका तष्टा यागदूपा । तथाऽपरा निव्त्तिरभ्यन्तरयस्तुसश्रयाऽऽमेकनिषए । सा काया सदाम- कुटस्थचिदेकपिग्रहाऽऽपस्मावरभतति यावत्‌ । प्रा्तकरियाकायैकरणोपरमरूपा बा्यनि- वरत्तिनिलयनिढत्तक्रियामरूपाऽभ्यन्तरनिव्र्तिरिति तयोभद इयय ॥ ८६ ॥ सु०° टी ०-- तत्र बाह्याया विधिविषयव्वमटृषठेयतान्नेतरस्या इत्याह- [त्‌ ~ प्य तयास्तु बाह्या वावशास्टक्या ^ 0.6 (क प्रयल्नानदव्पतया प्रत।त. । [ (प्‌ (कठ विधानशासर विरहस्य दभ्या [+अक ^> कन, ¢ „~ चातस्वरूपा ।तवतरा [नवात्तः ॥ ८७ ॥ तयोरिति । आन्तरी तु विध्यगोचरत्वात्षड्विधलिज्ञोपेतमहावा- क्यजब)घनाज्ञानापनयव्यडग्येवे्याह-- पिनि ॥ ८७ ॥ अ० ठा०~- उक्तयोद्विपिधयोनिलरस्यो का पमियेया का वा नेदयपेश्नायामाद-- तयोर्त्विति । बाद्याया निकततर्वियेय देतुमाह--प्रयत्नेति । चितिखल्येतिपि- दोपणेनाऽऽम्यन्तरनिवृत्तेनिं ययेम्यते तुरत द्रष्टव्य ॥ ८७ ॥ सु° टी०-ननु निवृत्तिवाविरषे सव्येका विधेया नापरेत्यत्रकां हेतुरिव्यचाऽऽह- क क क क मायामय। वाद्य नवृत्तारण्टा क क श न [चतस्वरुपा परमायस्नल्पा । 00 € „^ तयोनिवत्योश्च निवृत्ति [9 1 वधायक बाद्यानवच्पपक्षम ॥ << ॥ माथति । मायापरिणामदेहादिनिष्ठवाद्राह्या निवुतिरपि मायिकी । साचप्रसक्तव्यापाराभावष्वेन पुरुषतन््रत्वाद्विधेया आत्मप तु पार- माधिका कूटस्थतान्न केनविकर्तुमकपुं वा योग्येति न विधेयत्यर्थः। तेन यमादृशाख् विधेयबराह्यनिवत्यपेक्षया प्रवृत्तमित्पाह--तय- २५१ ॥ ८< ॥ नन --- ~न -- --------~-----~~---------~-~- १क डोप्तन्‌°। संक्षपश्ारीरकम्‌ । १०७. अ० टी०-उक्तयोर्निक््योविंवेयतलाविपेयत्ववैटक्षण्ये देवन्तरमाह-मायामयी ति । यद्रोक्तनिव्र्योः प्रयनयोग्यल्वायोग्यवे उपपादयति--मायामसीौ ति । क्रियावता देहादीना मायामयत्वात्तत्सयमरूपा निवृत्तिरपि मायामयीष्टा तथा चाविद्रद्विषयलवत्तस्या व्िधियोग्यत्र प्रयल्ननितै्यतया प्रतीयमानल चोपप्यत इयथः । यतशितिस्रूपा निवृतिः परमाधसल्या कुटस्थात्मरूपाऽतो न सा विधेयवादिक भजत इयथः । व ह्यनिकृतेः पुरुपपरतच्रत्वादितरस्यास्तदतन्त्रवादुक्तोऽयमुक्तविभाग इति मावः । ततश्वेतस्िद्रमियाह- तयोरिति । निव्रत्तिबोधक शाघ्न तु तयोर्मध्ये या बाद्यनिवृत्तिस्तदपेक्षं सद्विघायक प्रवतेकमित्यभिमत नेतरनि्र्पेक्षमपि तस्या नियेधशशचाख्राविपयलादिति योजना ॥ ८८ ॥ सु° ठी°-ननु यमादिक्ाखं विधायक चेत्कथं निवत्तिश्ास्रं निवत्ति. विधायकतवेनेति चेन्न ताहि प्वत्तिशाल्लाद्विशेष हत्या्राऽऽह-- भ्वृत्तिशाखेण समेऽपि समते क [भ्र [कक भ ~ निवक्तिशाखस्य रिषेयबोधने । निवच्यनुष्ठाननिवन्धनलवतां निवर्तकं शाखमिदं प्रचक्षते ॥ ८९ ॥ प्त्तति । अस्य शाखस्य प्वत्तिकाखेणाबरद्ध्‌बे,धने समानेऽपि क्रियानष्टापकत्वात्तत्पवर्तकरमिद्‌ तु निवच्यनुष्टापकरत्वान्निवतकमित्यनुष्टेष- भेदाद्धदः प्रमेयत्वे समानेऽपि मानमेयव्यवहारमभेद्वदित्थथः ॥ ८१ ॥ अ० टी०- ननु निद्त्तिशाखर विधायकमिलययुक्त व्याघातासवततक दि विधायकमियत आह- प्रवरिक।खणेति । निदततिदयाखस्य यमादिविधायिनो विधेयवोधने प्रवृत्ति- शाल्रेण समे तुव्येऽपि नि्ृच्यनुष्ठाननिवन्धनत्वतो निवृत्तेरेव देहेन्दरियादिव्यापारोपरमरूपाया अनुष्ेयत्वादेद शाच्र निवतक प्रचक्षते पण्डिता इति योजना । तथा च यागोऽनुष्ठेय इतिवदयमादयोऽनुेया इ्युक्तेताम्येऽपि यमादः प्रवृपिनिरोधात्कत्वात्तदिपयं ज्ञास निवसैकमित्युन्यते । यागदिस्त॒ निष्पादि( च }रूपलात्तद्धिपय शाख प्रव^कमि.ते विशेष इति भावः ॥ ८९ ॥ भेदादधिकारिमेदानुपपत्तिरिव्याश ङ्व तत्साम्पेऽपि फठबेचित्पाचद्धेद्‌- मभिपरत्याऽऽह- शाञ्चद्रयेन परेदररितसाधनेन ध्यस्पृहापरवशः पुरुषा मुमक्षुः १०८ दीकाद्रयसमेत- शु क र य ५/० शष गरम तुतः ५ । वेदान्तवाक्यावषयश्रवणापकारा ॥९०॥ लेति । यमनियमङ्ा खद्रयप्रदशितप्रवु।त्तेनिवुत्तेरूपसाधनेन साध्य यद्वह्यज्ञान तदिच्छावशीकृतोऽधेकारी गुरुमेव शुश्रूषते ‹ स गुरुमेवा- मिगच्छेत्‌ ` [ मु०२।१२] इत्यादिश्र॒तिक्ञतमनुरुध्यमान इत्यथः । नन्वनूमूतविषयरसारवाद्‌* कथ तद्नाहन्य गुवनुसाथव वृत्त इत्यत्नाऽऽह मुमुशुरिति । साघनसपत्तिमाहेश्ना तेष्वतीव निवण्णा मुक्तमागमेवानुस- रान्नित्यथं । अतत एव॒ कम'पिकारेविलक्षणः स एवात्र मुनिनोक्त हत्याह--अ वतते ॥ ९० ॥ अ० ट\०-एय सौत्राथशन्सचिताधिकारनिरूपणमुपसदरति-शासखद्रपनेति । यमनियमविधायिनिवत्तप्रवृत्तिशालदयेन यत्पारेदर्चित साधन बियर द्रयादि यापा- रोपरमपूरकयेदान्तश्चरपणान्लिक्षण तेन स। य यत्पारक्व्रह्मामज्ञान तसषिन्या स्परहाऽ यन्तादरस्त्परयश सन्मुमुक्षु पुस्पो यो युर प्राप्य त शुश्रपते सेवते तते। या<ऽत्तच्र भ्रोतमिच्छति स च स एातस्िञ्जारीपकं शाखेऽवयधदाब्देन वेदान्तपाक्यनिषयश्रयणा उ- कायुक्त इति योजना । तथा च चिकापरग्युदया्थिनोऽन्य एनराय पिपदिषुमुमुक्षु सिद्ध इयर्थ । एतदुक्त भक्ति य॒ कर्मकाण्डोक्तनिजक्मभि स्नुष्टितैटंन्वान्त करणसशुद्ध रीश्वरोपासनामि प्रात्तचिचस्थेयं त्रमेण प्राप्तसाधनचतुष्टय अमनचव्रहमजिज्ञाप परियक्तसकटकर्मतप्साधनतया परमहसपारिवराय्यमुपगतो निवृततितत्यरस्तदनुकलतया काधिद्धिधिपिहिता प्रवृत्तीरप्यनुतिषट। वविपदङ्रहमनिष शरत्रिय गुरमापाततोऽपरिगतत्रहमाप- तचछनिभयायोषगच्छति सोऽत्र वेदा ताधिफारीति निश्चितमिति ॥ ९० ॥ सु०° टी०-पएवमधिकारिण निरूप्य तस्य जिज्तासाद्छमेण शाखार्थं विवक्चस्तच्करममवतारयति- स॒ परिपृच्छति कोऽहमस च कः सहजमस्य च तस्य च किं पृथक्‌। उत तयोरभि्रभीपयो- रिति च सशयक्षकुलमानसः ॥ ९१ ॥ स परीति । स॒ उपसन्नोऽयिकारीः वेदाथापातन्तानस्वानुमवविरोधाव- धानकोध्रूयमानवित्तसत्छशुद्धिदरंनान्तराग्यासप्रसाद्समासादितिक्षक्ति वेमवस्फुरेतशारीरकतत्तव्‌यिकरणापोद्यचोद्यनिकरस्तनिराकरणप्रतीका- संक्षेपशारीरकम्‌ । १०९ रमपरयन्‌ ( आचा्थवान्‌० ` [ छान्वो० £ । १४। २ ] इत्यादिश्रुति- वि्वासलठन्धाश्वासोऽपि वक्ष्यम्राणसकयनिचयपयकुलः पृच्छतीत्य्थंः । परभ्षप्रकारमाह- कोऽहमिति । देहेन्द्ियमनोबुद्धिप्रणतत्साक्षिणां मध्येऽहं कः किं तैः संहतः संसारी विपरीतो वेति त्वंपद्वाच्यजिज्ञासा। तथा प्रधानतटस्थभ्वरवासुदेवादिकचतुष्यहुप्रभृतीनां मध्येऽषौ परोक्षतया भसिद्धः परमात्मा चकः के निरवग्रहमहत्वसपन्नो परीतो वेति तत्पद्‌वाच्यजिज्ञासा । ततश्चानयोस्तच्व पद्वाच्ययोः किं सहजं स्वामा- विक रूपं किं वा पुथगे।पायिकं रपभ्रिति तच पदलक्ष्यहेयां जिज्ञासा । ततस्तच्पद्‌ाथयोरिश्वरजीवयः किं वस्तुतोऽमिदाकिंवा द्रा सुपर्णा? [ श्वेता० ४।६ ] इत्यादिशर्तोभिन्नय)रव सतोः ^ तच्वमधि ` [ छा० ६।८।७] इत्यादिना (नाम बह्म ' [ छा०७।१।५] इस्यादिवद्‌- मदेनोपासनं सम्यञुपामिति वाक्यारविषयजिज्ञ(सिति । एतच प्रश्रजातं मुख्यत य)पन्यस्तमन्यदपि वक्ष्यमाणक्रमेण ज्ञेयमित्याह-उति चेति।९१। अ० टी०--एव प्रारिप्सितस्य ग्रन्थस्य श्रीतृप्रयङ्गतया प्रथम वणैन॥यविवक्षितविपय- प्रयोजनसबन्धाधिकारिसंमवमुपपादयता प्रथमसुतरोक्ता शाख्ारम्भकतम्यता समर्थितेदानी सम. ्थितारम्भ मुम॒क्षोमेक्षसाधन्त्रह्मातन्नानाय वेदन्तव।क्यविचारशाच्लमारभमाण उक्ताधिका- रिणो जिज्ञासाक्रमेण शा््रार्थो गुरुणा वक्तव्य इति तजिज्ञासाक्रममाद--ष पारेपृच्छ- तीति । ययपि जीवेश्वरजगन्छन्दवान्यस्य समैस्याज्ञानेन चिदामन्यध्यस्तवमुक्तं पूवेमिति पुनारेह प्रश्नानवसरस्तथाऽपि विषयप्रयोजनसमावनासिद्यये तदाचर्थ्ुकतया केवटमुक्तं तन्म- माययापि नानुभवारूढ जातमिति शिष्यो मन्यत इति नानवसर. प्रश्नस्येति द्रष्टव्यम्‌ । एषाऽक्षरयोजना सोऽधिकार यथोक्तरक्षण सखयमापातिन ददईनिनावगतमनुवदनाचार्य पृच्छति । तत्र तखपदाथये; स्वरूप तदैक्यं च शा्रेण प्रतिपादनीय नान्यदस्ति प्रधानमू- तमिति मला तत्रय कमेण प्न्छति--करऽहमि ति । अहमि्यस्मिनवमसे यः सष[रन्‌] धटरूपादिपरागथव्यादृत्ताकारेण स कः 1 देहादिभिः सहतो यथाप्रतिभास ससार्येव स्वभा- वतः कि वा तद्विरक्षणोऽसहतः सथससारसाक्ष।ति समथेविषयोऽय प्रश्नः । तथाऽसौ शाल्चैकगम्यः परमात्मा च कः कि निर्विदेषः किं वा सविशेष. सावग्रहमहचसपनो निर - वग्रहमहच्चसपने वा । अस्मापसंसारिव।भिमतादात्मनो भिन्स्वमावः रिंवाभिनस्वमव इयादि- रय तत्पदाथैविषयः प्रश्नः । तथाऽस्याऽऽमनस्वमथस्य तस्येश्वरस्य तदथस्य च प्रधक्पृथक्य प्रतीयमानं किं सहज स्वाभाविकमुत छ वा तयोरश्वरजीवयोरमभिदा मेदाभाव एक्यमेव सहजं स्यादितीत्यं चकाराद्मयक्षादिविरोघे सति कथं वेदान्तेत्थाद्रयात्मधीप्रामाण्यमपौ रुष्रयतया १क.* नं तस्य रूप । ११० धीकाद्रयसमेत- निर्दोप्वेदपिरोधाप्सराभावेकस्य प्रलयक्षादेय क्थ तद्विरुद्रार्थतरेधकतया प्रामाप्यमियादि+ सश्ये सकु व्याप्त व्याकुटीमत मानस यस्य स॒ तथापि सन्प्र-ठतयन्यय । उदा- न्तवाक्यापाताटोचनतो लेकयादिपरसिद्धितश्चानेकावि वसशयया-स प्रत्या वकरण निवतनीया- नेकसशयवान्पृउीव्य्थं ॥ ९१ ॥ सु० टी०-अयेव पृष्टो गुरु" यमेव विद्या" श्ुचिमप्रमत्तम्‌। › इत्या दि्षिष्यगुणानुस्रधानात्तदानुकट्थ प्रतिपन्न इत्याह -- तीयन त पिविदिषन्तमनन्यभक्त ससारसागरकयातुर पेत्तवन्तिमू । एक ममृक्षमभिकारिणमाप्मतख ज्ञाने समीक्ष्य गुरुराह दयाविधेयः ॥ ९२॥ त॑र्थनेति। त पृर्वाक्तम॒पसन्नमात्मतत्ववोधेऽधिकारिण समीक्ष्य सम्यकप- रीक्ष्य गुरुराह करुणमाचवशीकरृत' सन्ना“ िप्सुरा प्तक्रामत्वएद्ष्य ५. । ऊुतोऽस्यापिकारिष्वनिणय इव्याशद्क्याऽऽह--ती्नति । पावनेन यज्ञाद्यनुष्ठानादिना शुद्धबुद्धिष्वादथवा तीथन विद्याग्रहणोपयोगि- मार्गेण ह्रुभ्रषाराधनादिना सदृवृत्तेनेति । अत एव ववेशिनष्टि-पिपरिनि- पन्तमिति । विविदिषामाचम्ररित न तु लामप्जादिहेतुषागण्डिव्यभप्या प्रवत्तमित्यथ* । तथा ( यस्य देवे परा माक्ते ` [भ्व० ६।२२| इत्यादिना देवतागुरुमक्तेरात्मन्ञानाद्धत्वात्तत्सपात्तेमाह- अनन्येति । वरा. ग्यादेसपदृमाह-ससरेति । एकमद्वितीय दुर्छमामिव्यथ, ॥ ९२॥ एप शिष्यस्य जिन्ञासाक्रममभि वाय तदनुर न शाख्र4 निर्भिन॑ पगु निष्यसग्रे नियम शिष्यविश्पणे सृचयस्तरवृत्तिनिमित्तमाट--त।थन तमिति । त शाख ८ निपानागमयोस्तीर्मृषिजुषे जटे गुरौ ` इत्यभि यानात्‌ । तेन तीर्थेन शालरोक्तमर्गेण पिविदिषन्त त शिष्यमाप्मतच्चज्ञानेऽविकारिण सम्य गुरराहेत्य वय । अनेन पिदेपणेन दाघ्ेक्तमिषिमुटट्‌ य यथाकथचिदुपस्थित तच्चजिज्ञासामनादत्य पाण्ठिव्याद्य्ं॑वा प्राप्त च नोप्रदिशेरयेको नियम उक्त । अनन्यभक्तमिति गुरौ देयतात्माभदेन भाक्तेयुक्त देय- वद्रर हुश्रुषादिभि सेयमान गुरावापम्ीय प्रम कु्यन्तमिव्युक्येतद्विपरीतो गुर्द परताभाक्त- रहितो न संग्राह्य इति सृच्यते । यद्रा “ परश्ेष्य न ब पयेत्‌ ' इतिवचनादन्येनपदिष्टपूै- तयाऽ यभक्त नेपदिशेदिति सन्यते । उक्तविशेपणद्वयवानपि यदि ससारादनिर्भिण्ण ्रहृत्तिनिरत स्यात्तदा सोऽपि न ग्राह्य इलयमिप्रेय पिरिनशि--षसारसागरमयातुर- सक्षेपशारारकम्‌ । १६११ वित्तवृ्तिमिति । व्याधिग्रस्तातुर इव मरणाद्धीता व्यष्युतसारप॑न स्वाषयाय वरमाणः सेसारसागरान्त.पातजनितमहाव्यथातुर आसस्रमावावसादभीतः ससारसागरोत्तारणेन मेक्षाख्येन खस्थ्यं गन्तु रमाण उपदेल्ञाय समग्राह्यो नान्याटन इत्यथोदुक्तम्‌ । एकमिति- विशेषणेन परिदयक्तसवैस्वपयििारः सन्यास्युच्यतेऽथौदसन्यासी प्रतिषिद्धः । मुमुक्षुमिति तद्धे- वुशमदमादियुक्तमियर्थः । ° नाप्रदान्ताय दात्य नापुत्रायारिष्याय वा पन. | यस्य देवे पराभक्तियंथा देवे तथा गुरौ ॥ तध्येते कथिता द्यथा प्रकाशन्ते महात्मन.' [श्रे ° ६।२२] इति श्रुतयः । “ नापृष्ट. कस्यचिद्भूयान्न चन्ययेन प्रच्छतः । जानननप्रि च मेधावी जडवट्धोकमाचरेत्‌ ॥ ` इ्यादिस्मृतयशचात्नानुसंधेयाः । गुरोदेयाविधेय इतिविशेपणन केवट परकृपा्धीनतयेवर शिष्यः सम्रह्मो न खस्य स्यातिकभपृजायुदेलेनेति विवक्षित * यद्यप्यस्मा इमामद्धि. परे- गृहीतां धनस्य पूर्णा दद्यादेतदेव ततो भूयः ' [ छ० ३।११।६ ] इति शतरि. व्यथ. ॥ ९२ ॥ स॒° टी०--अथ तस्य यथेषप्रश्नाुङ्रलोर्स्ाहाय तस्मिन्नासनः साभ - स्यमावेद्यन्पद्ाथपूवक वाक्षपार्थमुपदिकश्ति- वक्ष्यामि षत तव वाज्छितमत्यवस्थ- मत्यन्तमेव च हितं शृणु तन्मनस्कः । त्वं प्रत्यगव्यवहितं तव सुप्र्िद्ध मरह्लादितीयमुदितं च तदस्यजस्षम्‌ ॥ ९३ ॥ धद््यामीति । तव ॒वाज्‌छेतं जिज्ञासितं वाक्यार्थं वक्ष्यामि तत्तन्म- नस्कः शुणु न मनागपि प्रमादं कुयां इत्यथः । तत हेतुरत्यवस्थं जाग्र- द्‌।दिसकलावस्थातीतव्वाद्दुर्बोधं यत॒ इत्यथः । अस्याधस्यात्यन्तो- पादेयत्वादपि सावधानेन माव्यमिव्याहु- अध्यन्तमिति । कोऽहमिति प्रभ्षस्यान्तरमाहु- त्वमिति न तं देहाद्स्तत्संहतो वा किं त्वन्यौन्या- ध्यासादूनरुध्यादिशबलतया मासमानस्त्वं वस्तुतः प्रत्यगनिदं विदारभै- वेति त्वपदृटक्ष्यस्य तत्पष्टार्थान्वयविरोधिपरागिदमंशहानेन निष्क ष्योक्तिः । तत्र प्रमाणमाह~--अव्यधहितमिति । व्यवधायकाज्ञानस्यापि साक्षितया साधकत्वादृतिप्रत्यासन्नं प्रत्यक्स्वरूपमनु मवसिद्धमेवान्यधा ११२ ग काद्रयसमेक् जगद्‌ान्५। स्यादित्यथंः । असौ चक हत्यस्योत्तर बह्मेति बृहदितीयं निरवय्रहमहस्वापेतम्‌ । तत्पदार्थं मानमाह- उदित चेति । ‹ सदेव सोम्य![ छा०६।२।१ | इप्यादिश्रुती जगक्कारणत्वेन तदस्थनोपल- क्षितमद्रितीय ब्रह्मेति तमथान्वयविरोधिद्ैताक्ञहानेन लक्ष्यस्य सन्मा- चस्य निष्करष्योक्तिरुत तयोरित्यादिप्रश्न वाक्याथनोत्तरमाह-- तदसीति । अजस्मित्यमेदस्य नैस शिकत्वाकल्पितो मेद्‌ इति नोपासनादिपरत- मित्यर्थ, ॥ ९३ ॥ अ० ठ ०--शशिष्यप्रश्नानन्तर गुररुत्तरटान प्रतिजानानो मद्रोरयादय प्रतिवक्तु पुन» प्रषु बा सशङ्को मा भूदिति त सावघानमनस्तया प्रोत्साहयति--वक्ष्यामि वत्सेति । हे वत्स सोम्य तव वाञ्छित वि्गयतयेष्ट वश््यामि घ्र तमनस्को मयेन्यमनेकाथमना सञ्छणु सादरमयधास्येषयन्वय । यतो वक्ष्यमाण वस्वत्ययस्थ॒व्यावहारिकसप।पयस्थातीत दुवोधमिति यायत्‌ । तर्हि वि तेन श्रुतेनेप्यनादरो न कार्यौ यतोऽ्यन्तमेय हित चापगम- मत्रेणेय सर्वोपद्रपरहितपरमानन्दाविमौपरूप चातोऽतिसापधानिन शणित्य्थ । एप श्रोता- रमामिमुरयेन सापरपार्नङ्व्य तश्चक्रमेण पदा्थद्रयतच्पेदनपर्यक वक्याथ- माह-त्व मित्युत्तरा घन । के ऽटमिलस्योत्तर व्व प्रत्यागेति । अहप्रययावभासिष्यन- केपु म येऽपरियेकयशादागमापायितयेदमावमापयमनेपु देहादि¶ वुद्धिपयेतेषु यऽनागमा- पायितया कदाऽपि नेदभायमापद्यते रि यनिदमप्रिपयभतभेय भवि तदस्तु प्रत्यगिपयुन्यते तत्मति देहादिसयाताद्धिटश्षणस्तप्साक््यसीत्यथं । नात्र प्रमाणमन्वेपणीय तवानुभवसि- दरत्वादियाह--तव सुप्रसिद्धमिति । सुप्रसिद्धे हेतु --अब्यबाहितमिति। द्रष्टु व्यैपहित केनचिद्रस्तुनाऽन्तप्तिमतत्स्वरूप वा स्वावभासे प्रमाणमपेन्षते सस्य सखमेयता- नुपपत्तदरषटन्तराम्युपगमेऽनयस्वानात्तस्याप्रसि द्धौ च तदन्यस्य तदषट्वासिद्धिरिति च स््या- विद्यातत्कायरक्षणस्य सदा द्रष्टा न केनचिद्रवपहितो नाप्यप्रकाद्र इति वप्खरूप तय सुप्रसिद्ध प्रमाणमन्तरेणेपेयथे । तथा च श्रुति --न द्षटछार पर्ये 2 [ ब्र ३।४।२] इल्याया * यनेद्‌ स+ प्रिजानाति त केन प्रिजानीयात्‌। [ बृ० ४ । ९। १५ ] इति च प्रमाणापिपयघेनप॒स्वत सिद्धमाप्मानमपगमयति । एय कोऽहमितिपृष्ट त्वपदाथतच्यमपगमय्यासौ च क इति पष्ट तत्पदाथैतच्चमपगमयति-- रह्मा द्वितयमुदित चति । व्रह्म त्यदा्थस्तच न सामग्रहमह्ेपित सपिरोष वा भयत्ति म दवद्वितीय नियपेक्षमहवनि्धशेष च ब्रह्मशब्दस्य महस्पाचिनोऽ- सति सकोचके परिपरणं दवितीयतस्तुगमकत्वोपपते । किमत्र प्रमाणमिदयपेक्षायामुक्तम्‌- उदित चति । ' सदेव सोम्यदमग्र आसदेकमेयष्टितीयम्‌ ` [छा० ६।२।१ | ¢ तदेनद्रहयापूचमनपरमनन्तरमवर्यम्‌ › | ब्रु० २।५। १९] द्ूयदो निर्विशेषमेय सेक्षिपशशारीरकभ्‌ । ११९ सदुक्तमियर्थः । चकरेणान्यतःसिद्धब्ह्मानुवादितयोक्ततरेदान्तानामद्वितीये तात्पयाभावश्चङ्का निवार्यते यत्पुनः सहजस्य च › इत्यादिना । जवेश्वप्येरभदोऽभेदो वा परम इवि शष्ट तत्रामेद एत्र परमथो न मेद इव्युतरमाह -तदजसरमिति । तदद्रये यथा- स्याम्ाने जनित्व सवण्सि न्व ननो चिन्वम । लसि तऋनराच्निनणोन्वातम्मामों म्यानिनि णा सक्षिपश्ारीरकय्‌ । ११९ सहुक्तमियथैः । चकरिणान्यतःसिद्धरह्मानुवादितयोक्तेदान्तानामद्वितीये ताप्पर्याभावस्ङका निवार्यते यत्पुनः सहजस्य च › इत्यादिना । जवेश्वप्येरभदोऽभेदो वा परम इवि शष्ट तत्रामेद एत्र परमथो न मेद इव्युतरमाह -तदजसरमिति । तदद्रये यथा- स्या्ान जनित्व सवण्सि न्व ननो चिन्वम । नसि तऋराच्निनणोन्वालम्मामों म्यानिति मा सेक्षिपशशारीरकभ्‌ । ११९ तहुक्तमियर्थः । चकरेणान्यतःसिद्धब्ह्मानुवादितयोक्ततरेदान्तानामद्वितीये तात्पयामावशङ्का १११ टीकाद्यसमेतं~- तदप।करणाय स्वयमेपाऽऽचा्य॑सप्रोसटयति-- यद्यतरेति । हे सौम्य यद्त्राप्मदु- पदिषटे रात्रा घ परिरोव पदयक्ि तर्हि त सम्यगुदरौसय कथय निश्ङ्कमुद्घाटय । यदि दयेन नात्रास्ति पिरोधकयम तु श्रान्या पद्यसि तमिति दातितम्‌ । यतस्तरत्कन्पितो प्ररोधस्ततस्त ववदुक्तिसमनन्तरमेवापरिटम्बेन तत्राप्यप्रयलाद्धिनैव प्रिचारप्रयास्त परिहराणि परिदर्तमिठमि । लेट प्रसागाल्त्रारमायना प्या न कार्येति दयोव्यते। यत एव वस्तुतस्तत्र पिर बाभामोऽतस्वदुःरतितप्रिरो पनिरसे सति मदुपरिष्धक वाक्यमेय निरस्तनिविल्प्रतिव वक सवा प्रयग्बह्मतच वे वयिप्यति करफरतिपितवित्यपदपरोश्त- तयैव न परोत्रतयययं ॥ ९४ ॥ खु० टी०--गुवनुज्ञया ल्व्वप्रस्रः प्रथम पदार्थपाविराघनान्वयायो- ग्यतया दाक्याथवोधमाक्षिपति-- अन्राऽ०६्‌ सद्रयमह मम रूपमीते तवाद्य विगणयापि परोक्षमेप । परोक्ष्यसद्यविभागयुनोिरोण- दवाक्याथवोधमतिदु्टप्तमेव मन्पे ॥ ९५ ॥ जत्राऽऽेति । तच्च विरोधमाह--सद्रवमिति । मम व्वपदु वाच्यस्य बुध्यादि- शाबले ख्प सद्रय्माक्ष साक्षाव्करामि तच्च तत्पदृवाच्यमद्रय विपरीत गणयामि पराक्षप्वेन शब्द्‌ादनुमानाद्रा कायलिङ्धकाद्वेमीतपथ, । कि तत इत्यत आहु-परेवयेति । पारोक्ष्याद्रयत्वापारो्षेयसद्रयतपिभक्तयोरर्थ- यारमेदविरोधाददुकमो वाक्याथवोध इव्यथः ॥ ९५ ॥ अ० 2०--एप गुम्णाऽनु्ञात स्ववुद्धौ प्रतिभात वक्याथपरिपय प्रिराध क्कु प्रययतिषएत इत्याह --अव्राऽऽहेति । अत प्रवयक्तपरिरो ज तावटस्ययाक्यावुत्रिपयमुट्‌वाट- यति-सद्रुयमिल्याद्ना । अमम खूप स्रूप्र सद्य सजातीयप्रिजार्तायस्वगतभे- दवदत प्रय्षणव प्रमणेनानुमतामि सुखट्‌ खादविपचिव्यष्यगत वमेद्नंनन तयापरियजी वमेदददानेन देहाय याप्मापरिभतादिदशनेन च सद्रयभय सदा प्रयगापानमनुभवार्मी- व्यथे । ननु श्रुयुक्तवादद्रयमपि तच्चपदार्थैक्प प्रामाणिकमिति नेत्याह--तचचेति । परिगणयामि पिरंद्र गणयामि प्रयन्षपिरुद्र मन्य इष्य | ननु प्रतयक्षमामासीकृत्याऽऽ* गम॒स्ाव्र॑म्रगमपिष्यतीति नेष्याई--परोक्षमेवेति । न हि परेक्षार्यनाऽऽगमन पर्यन्तानुभयो बवतु शक्यत दति भाप । तस्मादरा्पादपसेत्त ब्रह्मालिक्यमपगम्य [त] इप्यालामत्रमिव्वाट-यारोक्ष्ये ति । चनत्रेद्‌ विपरक्षित ‹ त प्र्यगव्यय्रहिति तप सुप्रसिद्ध संप्पशारीरकप्‌ । ११५ ब्रहमाद्धितीयमुदित च तदस्यजलखम्‌ › इत्यत्र तच्पदाखरूपं तदैक्यं वाक्याथ चोचदा- चायैः । तत्र यद्यपि पृदरर्थङ्ञानपूरवकावाद्राक्याथज्ञानस्य प्रथम पदाध॑व्रिपयविरेधोद्राविन त.समाधान चेचित तथाऽपि स्ैतरेदान्तसमन्वयस्येक्यगे,चरलात्तस्य च प्राघान्याचचत्र वेदा- न्तानां प्रामणण्ये दटीकृते सर्वेऽपि विरेवः परिहृतः स्यादिति मत्वाऽद्धितीये वस्तनि वाक्य. समन्वमविपयो विरोव उद्रीव्यते परेहरिष्यते चेनच्रत्र । श्षिपिजटदहनानिटाम्बराणा- मित्यारभ्य तत्यदाथविपय समन्वयविरोघ विशेषतः परिहरिष्यति । न चैवसति सुत्रानुक्रम. विरोधस्तत्र ययपि प्रथमसूत्रेणाधिकारिनिरूपणमुखेन लंपदार्धोऽथानिरूपितोऽनन्तरसृतरद- येन च तददार्थो सक्षणप्रमाणाभ्या प्रतिपादितस्ततश्वतुर्थेन सूत्रेणेक्यवाक्रया्समन्वय इति करमो ऽवभासते तथाऽपि न वंपदाधादिनिरूपणे सूत्रतापप्य प्रथमसूत्रस्य शासतरारम्भसम्न- परत्वात्‌ । तदस्य सवेह प्रथम निरूपितघात्‌ । द्वितीयवृतीयसुत्रस्य चेह तव सुप्र सिद्ध ब्रहेति सुचितस्य क्षितिजटदहनेति विवरिच्यमान्वादिति ॥ ९५ ॥ सु° टी०--ननु नार विरोधः सद्रयत्वपारोक्ष्ययोरध१स्तव्वकट्यना- दित्याशङ्क्प शब्दस्य तद्वोपनासामथ्यमाह- यद्रस्तु सद्यतयाऽवगते स्वशब्दा- त्स्याद्रयत्यमवगन्तुमशक्यमेव । यद्वस्तु च व्यवहितं प्रतिपादितं त- सत्यक्तया न तु जनः प्रतिपत्ता शः ॥ ९६ ॥ यदिति । पदा्थसंसर्गस्थेव वाक्पन दोधनाद्बुद्धयाद्द्रितविशिष्टस्याप- रोक्षभत्थय्‌ रस्य त्वमहमादिपद्‌ार्थस्य परोक्षत्रावितत्पदाचभूताद्रवत्वपश- यब धनमकशक्यं विरोधाहित्य 4; । व्यवहृतं परोक्ष प्रव्यक्त ऽऽस- भेदेन पदान्योश्च सद्यत्वपारोद्ष्ययोस्त्यागे वाक्याधस्येवानुपपत्तरिति भावः ॥ ९६ ॥ अ० टी ०--उक्तमिवाखण्डवाक्यार्थानुपपतति सफोरयति-प द्र सत्व ति ' सशब्दाह्छवा- चकामहमित्यादिरब्दाचद्रस्वमटक्षण सद्वयतयाऽवगतं कतूवव.ददरैतवि दिष्ट तयेवाविकट- मवभासते तस्याद्रयल्महरयत्रहमरूपलमवगन्तु वाक्यशतादशक्यमेवेन्यथैः } तथा यन्च वत्तु व्यव- हित परोक्ष तपदाधलक्षण त्सद्रल्यादिश्ब्दः प्रतिप्‌दित तद्रस्तु प्रायक्तया एवः्यवहेत।स. ख्ये प्रतिपत्तु न जन. कोऽपीश्चः समेऽपि प्रयक्पराग्म.वेन विरुदरयेरेक्यज्ञानस्य भ्रम- लपसतेरियथैः ॥ ९६ ॥ ११६ टीक्ाद्रयसमेतं- खु० दी०--ननु रजतेष्वेन गृद्यमाणस्यापि चष्ुषा शरुक्तितवग्रहव- द्विरुद्धत्वेन प्रतोतयोरपि वाक्येनाभदों बोध्यतामितिचेन्न चश्षु.शब्द्योः वाक्ते वेचिञ्याद्त्याह- आकाद्सितं भवति परणशक्तियुक्तः यत्निधो पठितमस्य हि सगतिः स्यात्‌ । नाऽऽकाट्क्षेयेव न तु सनिधिनेव वा स्यात्‌ सवन्धिता हि विरहय्य पदार्थशक्तिम्‌ ॥ ९७ ॥ साकाड्क्ितमितनि । न हि चक्षुप इव स्वसामर््यमाच्रेण शब्दस्य [क योधकतव्वमपि त॒ यत्पदजातमेकेक विनाऽ्पर्यवसितामिधान मवति। तथा पूरणलाक्तिरन्वयप्रयोजकशूपवत्ता तद्युक्तमचायितान्वयद्प वा। यच्चाव्यवाहेतपदोपस्थिता्थं ताहशमेव वाक्यार्थधीहेतुर्न वेकाद्घषि- कलम्‌ । इह पुनराकाडक्षासनिधपिसस्वेऽप्यन्वययोग्यता विना न तत्स मव इत्यथः | ९७ ॥ अण टी०-ननु रजतमिदमिति पर्प्रहृत्त पुरोपतिनो रजता मत्यायभास यायरमानो य धश्वाद्रयनिदुष्टचसुजैय प्रयय शुक्तितच्वमयभासयति त प्रयग्बरहमणौ प्राक्त स्वामापरिकमेदप्रययमपवरावमान एव॒तच्चमस्यादिपाक्यजन्य प्रयय रएक्यमपगमपिष्यतीतिं चे मैव प्रयक्षविटन्तणःचादाक्यवरत्ता तस्ययम्प्रियाऽऽट--आकाट्‌ क्षित मवतीति । परपपराकादक्षाय.ग्यतसनिपरिमरपपिशषिताना हि पदार्थना ससमादिपाक्यार्ो मयति न व्रिपयय | यप्सनिपरो पठितिमपि वस्तु यदि परणशक्तियुक्तमेश्ापुरणसम व॑मन्वय- योग्यमिति यायत्‌ । एयतरिय स्यत्तदाकाटक्षित भयति नान्यद्योग्यम्‌ । हि यस्माद्स्य योग्यस्य सगति स्यानायोस्यस्येति योजनम्‌ । उक्तमेव स्फटयति--नाऽऽकाड्‌ क्षयै- वेति । पदा वशात पदा सामयं येग्यतामिय ¶ । दिरब्दोऽगधारणार्यो टोकप्रासिद्धि- दयातनार्थो ग | ९७ ॥ सु° टी<- नन्वत्रापि शाब्दी योरयतारऽस्प्येव समानविमाक्तिकत्वा- क्ष क दिति चेनाथयोग्यता विना तस्या अकरिवित्करव्वादिष्याह-- यग्यलमन्र न च तखमसीतिवाक्ये सवन्धिता प्रति पदाथयुगस्य भाते । संक्षपश्ञारीरकम्‌ । ११७ पारोक्ष्यसदयविभागविरोधेती गोरिश्व इत्यभिहिते त॒ यथेव वाक्ये ॥ ९८ ॥ योग्यमिति । न ह्यच्राथयोरस्ति योग्यता प्रागुक्तपारोक्ष्यसद्रयत्व विरो. धात्समानविभक्तिकस्वेऽपि गारेश्व इत्यादिवाक्यवदित्यर्थः ॥ ९८ ॥ अ० टी०--अस्वेवं प्रकृते किंमायातमियः शङ्कव तखमथयोयेग्यताविरहं सद्टन्त- मुपपादयति--योग्यत्वमत्रे ति । एकविभक्यन्ततया रब्दयेग्यत्वेऽपि पारोश्यस्टयवि- भागविरोधान्मिथः संबन्धितां प्रति योग्यलमत्र॒तचमरसतिवाक्ये न भातमपि योजना । यथा गौर इत्यभिहिते वाक्येऽथयोरयेग्यताविर्दात्संबन्धिता नावगम्यते तयेव्य्थः ॥९८॥ सु० ट(०-ननु यथा सोऽय देवदत्त इत्यतच्च तत्तेदन्तारूपविरुद्धांश्- परिहारेणाविरुद्धस्वरूपमात्रलक्षणया शब्वृसामञजस्वमेवमिहापि स्या- दितिचेन्नेत्याह- ॥ र # क (कि सोऽ्यगिरोरिव न टक्षणयाऽपि वृ्ति- ४9 [+ क क मननास्तरापगातहानतयाऽऽत्सान स्पात्‌ । | [> =. मानानतरापगतगाच्र एव दः न क वक शब्दप्रयोग इह लाक्षणिकस्तु राके ॥ ९९ ॥ सोऽयमिति । न ह्यत्र सोयङाब्द्योरिव पारोक्ष्यसद्र थत्वत्यागेनाविरुद्धा- खण्डचिदात्मनि वत्तिः समवति । यद्धि मख्याथसंबन्धिव्वेन मानान्तर- सिद्धं तत्रेव शाब्दस्य लक्षणा स्यादन्यथा वाच्याहक्ष्यस्मृतरयागात्‌ । न च चेदात्मा वाच्यकशवलशित्वेन वेदा।तारक्तमानगचर्‌ इत्यथः | बृष्टश्च गङ्खायां घोष इईत्यादिषु तादृङञत।राद्‌ा लाक्षाणकपद्प्रयाग इत्याह--मानान्तरेति ॥ ९९ ॥ अ० टी०-ननु वैदिकपदयोः श्रूयमाणं सामानाधिकरण्यं विन। पदर्थक्यावसानं न परित्यक्तमचित खाध्यायाध्ययनविधिविरोधादतो विरुदराशप्रहणिन रक्षणयाऽखण्ड(थैपयवितं वाक्य मविष्यति कोत्र विरोध इति चेत्तत्राऽऽह-सो ऽय॑ गिरो रिबेति । उदाहतवाक्य इवेह टश्षणाव्र्यसमवे हेतमाह--प्रानान्तराधिगतिही नतेयेति । मानान्तरागाचरऽ- प्यासमनि टक्षण्रत्तिः किं न स्यादिव्याशङ्कय दष्टविरोधान्मेवमिप्याह-- मानान्तरा प- गतेति ॥ ९९ ॥ १ के, '्चेत्तत्ा°। २ क, ग. व्याह” । ११८ काद्रयसमतं- स० ठी०--तस्मान्मुख्यलक्षणाव॒स्यारसमवान्न बरह्मणि वात्यप्रामा- ण्यनित्याह-- तस्मादखण्डविषया न वच.प्रवृत्तिः ससगवधनमपास्तमयोग्पभापात्‌ । एव न दाक्यगतशब्दसमन्ययोऽपि दूरे प्रमान्तरपिराधनिगम्सिद्धिः ॥ १००॥ पि ~ क~ तस्मादिति ननु द्वैतय्याहिप्रव्यक्षादेः श्रुपिविरापेनाप्रामाण्यादस्तु मृद्घट इतिवद्वाच्ययारेवामेदौो वाङ्याथ इतिचेन्न श्रुतिप्रामाण्याधीन माना- न्तराप्रामाण्य तदधीन च श्रतिप्रापमराण्यमिव्यन्यान्थाश्रयादित्याह-- एवमिति | सम ययोऽपीति । समन्वयाधीन प्रमण्पमपि दुभ दू, विरा्पेनः प्रामाण्य [दिरोध]निरास् इव्यर्थं ॥ १००॥ अ० टी०--ससृएतयाऽगयण्डतया या पाक्या पनपात्तिमुपरपानितामपसदसुते-तंस्मा- दिति । यस्माटश्षणयाऽपरे समानापिकरण्य न व्रटते तस्मारगाण्टव्रिपया न तच्चमादिं वच प्रवरत्तिरति योजना । ससगप्रोवन तं प्रतप्येऽयोम्यभावतिवापास्तमियय । एव च्च सति वाक्यगतयो पदयो समपय सातानाव्रिकरण्पल्तषणोऽपि न सिव्येट्यंगतप्रमा- न्तरपिरोपिनिराससिद्धिस्त॒॒दरापास्ते याह एव न वाक्वगतेति । एतदुक्त भग्ति- य्या वेदयप्रय निरपेक्ष प्रमाणम तवापि शदशक्तिमनुर वन ण वेदौऽ4य) यको युक्त । शब्द लौकापग यनुसरी न स्तच्च । ण्वस्ति परतापरोलनप्वातिपरिसद यर्म ससमैयतोस्त्खमयो ससमयेग्यतययर प्र वममयभासा उुण्टतशक्तितया नैरस्यप,क्य 4 वुद्धनुःपाठ नसम ता उक्यस्यति ॥ १०० ॥ खु० री.-चिद्धाथव्वाद्‌पि नेतद्रक्थ प्रमाण सापेक्षव्वादित्याह- कि च भमान्तरमपेक्ष्य गिरः प्रवृत्तिः मिद्धेषु वस्तुषु जगप्युपढब्धपूरा | ह्या्मवस्तुनि तथा वचसः प्रवृ्ति- युक्ताऽऽ्मनरतु फलपत्पासनेषितत्यात्‌ ॥ १०१ ॥ निचित । सिद्धेषु हि वस्तुषु मानान्तरसापेक्षेव राब्दस्य प्रव्तिरुप- (> [क [#) (~ (~ क लब्धा यथा नदूतीरे फलानि सन्नोव्यादं । साच ब्रह्मण्यपि सिद्धे तथे- सक्चेपश्षारीररूप्‌ । ११९ घोपेयेति कथं तच्र धाकयस्थानपिगतार्थबोधकत्वमात्मनोऽपि फटा दिवि- स्तिद्धस्वादित्यथः ॥ १०१ ॥ अ० टौ इतोऽपि ब्रह्मघ्मनि न वःक्यप्रामाण्पमुपपदयत इष्याह -- किं चेति। यत्कायैविपरौतवरस्तुविपयं वाक्य ततछत्रिपये माननन्तरसपेश्ष रेके दृष्ट यथा नदीतीरफक - वाक्यम्‌ । तथाऽऽमनोऽपि सिद्धस्तु वात्तद्धिपये मानान्तरसधिक्मेव वाक्य भवितुमरेति । अतोऽनुवादलवापतेर्वेदान्ता न ब्रह्मासने मानमिवय्थं | अन्वयाधैः सुगम ॥ १०१॥ सु° री०्-ननु सापेक्षत्वे पौरुषेयत्वं तन््नंन तु सिद्धा्धलवमनिि चेन्नाव्यभिचारेण तस्येव प्रयोजकत्वादित्शह-- नयास्तीरे फटमितिगिरः तिद्धवस्तुपवृते- श की क = = त ष्ठा स्वाथपरमितिजनने स्वान्यमानग्यपेक्षा । तद्रद्रद्ण्याप ते वचसा वादकस्पातयुपया तस्मादास्मच्च खद्‌ वटते समानभावः श्रुतानाम्र्‌ ॥१०२॥ नया इति । सिद्धे वस्तुनि भ्रवत्तिवस्यारतस्या नया इति गिरः स्वाथं- प्रिती मानान्तरापेक्षा द्टेव्यविरेषाद्द्‌कस्यापि वह्यवक्पस्य सिद्ध गो चरघ्वप्रयुक्तंव साऽभ्युपयत्यर्थः ॥ १०२॥ अ० दौ०--फट्वदेयुक्त दष्टन्त विदरिणोति--नद्यास्तीर इति । सिद्धे वस्तुनि ्ररतिर्यस्या गिरः सा तथा तस्या इति विग्रहः । स्वान्यमःन प्रयक्षादि दा॑न्तिकमनु- योपसहरति-- तद्र दि त्ति ।॥ १०२ ॥ सु ° टी ०-पत्यप्यखण्डाथत्वे वाक्यस्यान्यानधिगताधंतान्न लक्षणा. सभव इस्युक्तमिदानामखण्डाथत्मेवाऽऽक्षिपति-- नाखण्डवस्तुविषया वचसः प्रवरृत्ति- विन क [4 [4३ [३ [३ खकेऽपि दषिपथमापतिता कदाचित्‌ । ~ न नानापदाथषटनाविषयवहेतो - ® ® अ दुरेत्यता श्रुतिशिरोवचनेषु तस्याः ॥ १०३ ॥ ति। तदेव हि कतपि यदूद्टेन न विरुध्यते। नच लोके क्रविदप्य- खण्डाथता दुष्टा । वाक्यानां नानापदाधक्षसगतिपयत्वात्सोऽयमित्यादेश्च र 4 -------~--~ [कव्‌ कन १. पदरटप्रा । १२० टीक्षाद्रयसमेत- विवाद्पदत्वादिव्य्थः । गुरूणा नियोगङ्ञक्तिवद्रेद्‌ एव सा कल्प्येतिचेनने- त्याह दुर इति । वक्ष्यमाणदोषाद्‌ इ्ान्तासिद्धश्च श्रुतिवाक्येषु सादर गतत्यर्थः । दूरे मवा दरेत्या तस्या मावस्तत्तेति । केचिद्रस्तुतः “अभ्ययः स्यप्‌' इतित्यप्प्रत्ययासमवाच्छेपाधिकारे ' दुरदेव्य ' इति वार्तिङोक्तेर व्यप्रत्ययः । १०३ ॥ अ० ठी०-पूर् कविदखण्टेऽपय्थं वाक्य प्रमाण भपरदपि प्रकृते वाक्ये तदूसभपर उक्त इदान कापि नाखण्टप्रिपयतया वक्यप्रामाण्य समययनेकपदावससगेस्येप वाक्या- यच्छ श्यमिप्रेयाऽऽह--नाखण्डवस्त॒विषयेति । कथ न दृष्टिपथमापरतित सोऽय देवदत्त इयादौ दृतवादियत आट--नानापदार्थति । रोरपदमात्रस्याव्पिपक्षया प्रयोगाददनद्राक्यारथेदे्ये शद्प्रयोगोऽद्वीकतव्य सच नानापदाथससर्गपिपय इति नाखण्टप्रिपयता कापि वाक्यस्य समान्यते देयदत्तयाक्येऽपि नाखण्ट।वता समतेति भाय । यदैव स्वके मानान्तरेणापि सिद्धवादयस्य ठब्दशक्तिमावायत्तप्याभव्रेऽ्यखण्डा- येता नोपलब्या तत्र वेदे शब्ग्शाक्तिमाना गना कुतोऽखण्टावपसमय इयाट--द्रूरे- व्यतेति । दरे भव दरेय तस्य मावो दरेष्यता । यद्रा दरेऽयेतीति दुरे्यभिलैटुक्‌ । तस्य भावस्तवा दृरगाभितेत्ययं । श्रुतिशिरोपचनेपु॑तस्या असण्टथत.या दरेव्यते- व्यत्य ॥ १०६३ ॥ स० ठी०-ननु शक्तपदाना नानापद्थंससर्गस्य वास्यार्थतनि यमेऽपि न लक्षकाणामय नियमोऽनेकेरपि पद्रेकस्याथस्य लक्ष्यखस- मवादित्याश्द्क्याऽऽ्ह- आदाय मुख्यगुणलाक्षणिकप्रवृषी- 2 ९... = [4 [49 र्थ समपयात शस्द्‌ इति भ्रसद्धम्‌ | न, ॥ि [9 आस्ववे नन्पतमयागप्‌ वदत्पखण्ड (= [3 ८ (~ शुन्डान्तरात्तवषयादा पकाथव्रत्तः ॥ १०४॥ दयेति । शब्दो याभिर्त्तिभिरथं समपयति तासु मध्ये नान्यतः मयाप्प्यखण्डाथंसमपण हृष्टमित्यथेः 1 कुत हव्याह--श्ब्दा तरेति । एकपदसम पितादर्थान्तरस्येव पदान्तरेः समर्पणीयत्वनियमाडुमाग्या- मखण्डेकाथावोघनादित्यधः ॥ १०४ ॥ अ० टीऽ--ननु मुव.प्य)वृ्याऽव्रमोयने नानाप्ससर्गो उक्थाय इयय नियमो रक्षणागुणतृत्तिम्या घकस्यपि पदायरस्यनिकैरपि पदै समर्थनाद्खण्ट चताऽपि समान्यत दवि यन्ने्याह--अआद्‌य मुरुपगुणेति । मुगपादिवृत्तीना ठक्षण सोदाह्र्णमत् सक्षपश्षारीरकम्‌ । १२१ वक्ष्यति । मुख्यादिवृत्तिविशेषमादाय शब्दोऽथै समपैयतीति प्रसिद्धं ययपि तथाञ्पयेष शब्द्‌ आसु वृत्तिपयन्यतमयाऽपि वृच्या नाखण्ड वदति कुतः श्षन्दान्तरात्तविषपा्पदान्त- रोपस्ागिताद्धातदन्तरस्पाधिकाथैवु तेरन्यथा पयौयत्प्रतेरियधे. ॥ १०४ ॥ ख० ठदी०-ननु नानापदेरेकाथंबोधने पीनरुक्त्यमेव बाधक तच पत्र चिनिभित्तमेदेन परिहतंव्य मिव्य्ाऽऽह-- आधिक्यमुत्सृजति शब्दगणो निनेऽ्थ शब्दान्तरात्तरिषयादिति मन्यमानाः । वाक्यत्वमेव पदजातगतं विहन्यु- न्यसित हस्तकरशब्द्गतं तदेषाम्‌ ॥ १०५ ॥ आधिक्यमिति 1 कच्िच्छब्इगणः स्वार्थ शाब्द्‌ान्तरोपात्तादापिक्प स्यजति पदान्तरोपात्तमेव लक्षयतीति यावत्‌ । इति ये मन्यन्ते ते तत्पदजातस्य वाक्यत्वमेव नाश्ञयन्ति संसगबोधकत्वात्पद्ान्तरकैयथ्पा- पत्तेः । नद्येकार्थचोधकानां हस्तक्रर इत्यादीनां गौर्धनुरित्यादीनां भिन्न प्रव॒ुत्तिनिमित्तानां वा वाक्यत्वमित्यर्थः।| १०५ ॥ अ० टी ०--नन्वनेकेपा पदानामेकाशैसमपेकलेऽपि न पयोयलपत्तिः प्वृततिनिमि- त्मेदोपादानिन परयीयपरदारोपपत्तसियशड्क्याऽऽह -- आधिक्य मिति । कयाऽपि चु्या पदान्तरामिहितेऽे पदान्तरगणः प्रवत॑मानः शब्दान्तरत्तविपयान्िजेऽ4 ञपरि- क्यमधीन्तरवमुत्सृजतीति ये मन्यन्ते ते पदजतमत वाक्य विहन्युः । अन्विताथीनिं हि पदानि वाक्यमन्वयश्च नैकस्मिनन इति नास्िन्पक्षे वाक्यवसिद्धिरियथै. । ननु कथे न वाक्यवसिद्धिः ससर्गवोधफ़ वाभवेऽपि समूयैकथसमर्पकवमन्वितघरक्षण वाक्यत किं न स्यादिति चेनेयाह--न ह्यस्तीति । दस्तकरशब्दगत तदेकाधसमपै- कलेन समूथेकव।क्यलमेषा शब्दाना न हि एपरा वादिना वाऽथ विक्यभिवाव्पय।वल- निराकरणात्‌ । न च प्रवृत्तिनिमित्तभेदाययौयतनिरसो गेवेठुशब्दयो; प्रवृ पेनिमित्तभ- देऽप्यपयौयलाददयैनास्यिवैः ॥ १०५ ॥ सु० टी०-न च प्रवृत्तिनिमित्तमेदेनापि परिहारोऽप्रमेयत्वाभ्युकगम- कोप विरधादित्पाह- किं च स्व्प्रभमटुपविदेकरुूपं सवं परमाणरिषयादहिरपुपेत्य । १९ १९२ काद्यसमेत- आ्मानमात्मनि च शाखरमुदाहरन्तः सिद्धान्तमष्युपगत परि१ीडवनि ॥ १०६ ॥ कि चेति । ° यतो वाचो निवत॑न्ते ' [ तैत्ति २), ४। १| इति ° एतद्प्रमय ध्रुवम्‌ ' [ ब्रहु०४।४ 1 २०] इत्यादिश्रुते' स्वप्रकाश सबप्रमाणवेयम!सानमसद्धाकरुत्य तच शाख प्रमाणामिति वदतामप- सिद्धान्त इष्यर्थ' ॥ १०६ ॥ तद्रे शन्दगतिपय।लेचनाया नासण्डा ्रिपयता उ क्यस्यति सिवतमिार्न। सिद्धान्त- परिरोधिप्रसङ्खादपि ब्रह्मापमवस्तुनो न उक्यातेयाह-- किच स्वयप्रममिति | स्वयप्रमाे हेत -अलुप्तविदेकरूप्रमिति । ‹ नेति नेति ' [घ्रृ०२।३।६ | ° एतदप्रमय धरयम्‌ ? [ ब० ¢| %।२० ] इति च।ऽऽमान सप्रप्रमाणविपपद्रहिषप्र- माणगोचरमभयुपेयाऽ मनि च तस्िन्नयेदानी शाखप्रमाणमुदाटरन्तो भयन्त सिद्धान्त सखाभ्युपगत वावन्त इृयतद््रामाणिकराना भयतामयुक्तमिन्य † ॥ १०६ ॥ ख० टी०-अनुपपन्न च चिदात्मनि वाक्यप्रामाण्य प्रमाणफलाषष- मवादित्याहु- सवत्र वस्तुषु जडेष्वजडप्रकाश कूवसमाणमिति सप्रतिपन्नमेतत्‌ । बह्ञात्मवस्वजडवोधपुः कृताऽसिि- नवेदान्तवाक्यजनिताऽजडक्षविदन्या ॥ ७ ॥ सप्रति । प्रवयक्षादिक हि जडेषु वस्तुष्वजडप्रकाश स्फ्रणमाद्ध- स््रमाणमिति सर्वसिद्धम्‌ । बोधखूपे च वह्मणि कुतो वाक्यनाजडशखू्पा सविदाधीयेतन हि प्रकार प्रकशाधान समवत्यालोकादावहटषेः फट- व्याप्यत्वे जडव्वापत्तश्चेव्यथं ॥ १०७ ॥ अ० ठा०-न केवल सिद्धा तया वापर्तेरप्रमेयत्यमातमनस्तसि मानक्रन्याभायादपीप्याह- सवच वस्तुष्विति । अनटपरोतखसख्ये ब्रह्मपस्त॒नि वेरान्तयक्यजनिताऽन्या (^. सपरिदनटग्रकराश्ञाभिका ऊुतेऽपद्यते न हि प्रकाशमान सिति तय््रकादशनाय दीपाय पक्षाऽस्तीय 4 ॥ १०५७ ॥ संक्षेपक्षारीरकम्‌ । १२३९ सु° टी०~एवं वाक्यस्य पमेयस्वमावनिबन्धनमप्रामाण्यमुक्वा भ्रमाणस्वमावनिवन्धनमप्याह-- किं च कियापदमपेक्ष्य पदानि वाक्प- भवेन सम्यगिह संगतिमाधुवन्ति । नाज करियापदमपेक्षितमामनन्िति वाक्यं कुतो भवति वेदशिरस्तदानीम्‌ ॥ १०८ ॥ ‰ चेति । पदानि तावन्न स्ियापद्नैरपेक्ष्येण वाक्यतया गुणप्रधान- मावेन सम्यगन्यं प्रतिपद्यन्ते क्रियायाः प्राधान्यात्‌ । ‹ भावनैव च वाक्यार्थः स्वकारफकविशहो पिता ` इतिन्यायात्‌ । न च वस्तुनिष्ठेषु वेदान्ते ष्वपेक्षतक्तियापदान्नानमस्त्यस्म्यसाव्यादेरक्रियाथत्वस्य वक्ष्यमाणाः दिति कुत एषां वाक्यत्वभिव्यर्थः ॥ १०८ ॥ अ० टौ०-- एव प्रमेयस्वभावादपि न वेदान्तप्रामाण्यमिवुक्वा पुनरपि शब्दस्वभाव- । क्रियापद विना नामपदानामन्वयापर- यवसानात्तदपेश्षणीयम्‌ । जत्र तु वेदान्तिनः क्रियापदमपेक्षित नाऽऽमनन्ति यदा तदानी वेदरिरो वेदान्तो वाक्य कुतो भवति न भवतीयथे. । तर्वमसीलयादावस्यादिपदमाम्ना- मप्यनपेक्षितमिति भावः ॥ ८ ॥ सु° टी०-तहिं पदसमूहव्वेनेवास्तु बे।धकत्वमिति चेन्न पदानाम- धस्मारकत्वेनाननुमावकत्वादिव्याह-- नपूर्वमथेमुपलम्भयितुं पदानां सामथ्यमस्ति परिहव्य तु वाक्यभावम्‌ । स्वाथस्मृतिं हि जनयन्ति पदानि लोके विज्ञातस्ंगतितया न तु कार्यमन्यत्‌ ॥ १०९ ॥ नपूर्वमिति | क्रियारहितनामपदजातस्याऽऽका ङ्भ मावेन वाक्यतवा- मावान्नापूर्वसंस्मबोधनशक्तिरस्ति । पूषा प्रपिष्टमाग इत्यत्रा मागप- दसामथ्यां व्कियाप्दाध्याहरेणेव बो धकत्वाभ्युपगमा दित्यर्थः । कथमिति चेत्तत्राऽऽह- ख्ार्थेति । उक्तं॑हि पद्मर्यधिक्रा सावात्स्मारकान्न विष्शि- ष्यत इति ॥ ९ ॥ १२४ टीकाद्रयसमेत~ अ० ठी ०--नन्वनापननय।क्यमावान्येव पदायखण्टम्मयममर्या सिति चेन्नापूनौतग- यसभवयादिवयाह-नापु्मिति । कय वाक्यमाय पिना पदानामपूरममर्थमुपटम्भयितु ५ € ~ ^ ^~ तेय ४ सामर्थ्यं नास्ति तत्राऽऽह-स्वाथस्प्रति हीति । जय सगतिप्रहे पूरयमेय क्ज्ञिताधे- पादानि स्ाभस्मारकाण्येपर न बे वकानयथं ॥ ९ ॥ सु० टी०-ननु पदानामधस्म्रृतिमाव्रहेतुष्वेऽपि पदार्था एव स्पत चाक्याथं बेधयन्तु माडइवद्रेयाकरणवदा नित्यविभूना बर्मानमानुपूर्वी- विरहेण पदत्ववाक्यतवासमवात्पद्वाक्यस्फोटावेव वाद्पाथानुभावशू रतामित्यत्राऽऽह- [जक हिता न वाक्यपदते प्रतिप्तिहेत- *ॐ 9 वेदो मभदिति कथं चन वक्तुमीशः । कशित्कदाचिदपि तत्र कृतः श्रतीना प्रमाण्यमान्मनि भवेदिति वर्णयन्ति ॥ ३१३० ॥ हिवति । न हि वेदः पद्त्ववाक्यत्वपरिहारेण वाक्याथप्रतिपत्तिहेतु- रिनि शक्य वक्त वणंमाच्रस्या्थक्रोधकस्वे जाराराजेव्यनयोरप्याविलष्च णाथेबेोधकतव्वापत्तेः । निप्वविमुदणानामपि बोद्धचाऽऽनुपूत्यां पद्वड- [क्प क्यविमागस्मवात्पद्ाथकरणषप्वे च सप्तमप्रमाणापत्तेः । स्फोटस्यच ध्यावन्तो याद्रश्ाये च पदाथप्रतिपादुने। वर्णाः प्रन्ञातसामश्पास्ते तथेवावबोधकाः ॥ › इत्यादिना मडरेव निरस्तत्वादित्यर्थः ॥ ११० ॥ अ० टी०- एव तर्हिं माऽन्तु वेदान्तानां वाक्यतया प्दतया वाऽ्ध॑बुद्धिरेकत प्रकारान्तरेण बोधकता भविष्यतव्याशद्कवाऽऽट--हित्वा न बाक्यपद्ते इति। कश्चित्कदाचिदपि वक्त नेश इति सवन्य । न हि वर्णराश्े पदात्पदकदम्बाद्राक्याचान्य- च्छब्दरूपमथवे कमिति प्रमाणमस्ताति भाय । एव च सति नाऽऽमनि वेदान्ता ® प्रमाण समवतीति फलितमाह-- तत्र कुत इति ॥ ११० ॥ ने € थ सु° दी°--किं च ब्रह्मणो मानान्तरसिद्धसे वेदान्तानामनुवाद्क- तापत्तिरन्यथा सद्ादिपद्शक्तेग्रहासमव इत्युमयतःपाशा रज्डुरित्याह- किंच भरमान्तरमिहागयुपयत्रतीचि वेदान्तवाक्यमनुवादकमण्युपेयात्‌ । सक्षपक्षारीरकम्‌ । १२५ क । ४८ न [र्द क्ते मानान्तरं यदि न चेच्छति शब्शक्त- स्तत्र यहः कथमिति प्रतिपादनीयम्‌ ॥ १११३ ॥ सु° दी ०- किंचेति ॥ १११॥ अ० टी०-अपि च वेदान्तेतरमानगेचरता प्रत्यगात्मनोऽभ्युपगम्यते न वेति विक टयाऽऽय प्रयाह--किं च प्रमान्तरमिव्यर्धन ॥ द्वितीयं विकस्यमनृय दृषयति- मानान्तरं यदि च नेच्छतीति ॥ १११॥ सु° टी°-अपि चाध्ययनदिष्युपात्तताद्रेद्स्य प्रयोजनवद्धपरत्वेन प्रामाण्यं न तु चक्षुरादिविद्थमाच्रावगाहितया प्रयोजनं च प्रव॒त्तिनिवु- त्िसाध्यमिति कथमनरृष्ठेये बरह्मणि प्रामाण्यमित्याह- किं च प्रवृत्तिपिनिवृतिविहीनवस्तु- तचखपरतीतिजननान्न च किं चेदस्ति । पुसः भ्रयोजनमतेऽपि न तत्र सानं वेदान्तवाक्यमिति युक्तिमदुच्यमानम्‌ ॥ ३१२ ॥ कि च प्रवृतीति । अहेयानुपादेयवस्तुमात्रवोधनोदित्यधं इत्युच्यमान. न यक्तिमदित्यन्वयः ॥ ११२॥ अ० टी०--इतोऽपि न ब्रह्मणि वेदान्तमानता युक्ता यतः शब्दप्रामाण्यं पुमरधेप- योगिन्यर्थे भवति न प्रत्यक्षादिवदथमात्रे ्रृत्तसाध्यश्च पुमथं इति कूटस्थे ब्रह्मणि प्रदृ्य- योगान तत्र श्ब्दमानतेयाद--किं च प्रवृत्तिविनिवृत्तीति। अते।ऽपि वेदान्तवाक्य तन्न ब्रह्मानि न मानमिः्युन्यमानं युक्तिमदित्यन्वयः ॥ ११२ ॥ सुण्टी०-किंचाज्ञाताथावंबोधकस्येव मानस्य मेयान्ञाननिवर्तकव्वेन प्रमाणत्वमभ्युपगतं जेमिन्यादिमिनं च चेतन्यात्मनि कथंचिदृज्ञातता निरूपयितुं शक्या या प्रमाणेनापनीयेतेति, न तन्न वेदान्तानां मानल प्रिव्यह- अज्ञातमथमवबोधयतः प्रमायां देतुतवमण्युपगतं ननु वेदविद्धिः । १२६ दीकाद्रयसमेतं- अन्नातना च परमासनि दुरनिंरूपा विज्ञानमात्रवपुषीति न मानट्त्यम्‌ ॥ ३३२ ॥ ज्ञातमिति । मानकरष्यमसानापनयः ॥ १६ ॥ अर टीर--अपि चक्ञाताथवोतक्देनेत प्रमणाना प्रामाण्यमि्युन्यते वदिकेनैः चाज्ञातप्यमाम यस्ति पिज्ञानरयभाःयतापिर गदतोऽपि न तत्र वेदा तमानतेवयाह--अज्ञा- तमथमिति ॥ ११३॥ मु टदी°--ननु वचिदात्मन्यप्यज्ञानमस्त्यहमन्ञ इव्यनुमवादित्या- [न राडक्य विरोधेन निराकराति-- बा धस्वभावकमबुद्धमनुष्णमुष्णं ५।[तस्वभ(वकमशीतमितीदशानि कः श्रदुधीत पुरषे वचनानि तस्मा- द्रयापरबुद्धमिति वाक्यमयुक्तमाहुः ॥ ११४ ॥ वेवस्वमायकमिते । बोधात्मक ब्रह्माप्रुद्ध मितिवाक्यमनुष्णमुष्ण मम माता वन्ध्येत्यादिवद्विरोघादेव ग्याहतमित्य५, ॥ ११४ ॥ अ० टी०--ननु ग्िन्नानस्रूपवेऽप्यासनि स्वानुभयसिद्धमज्ञान माननिरस्यमस्तीति नेत्याह-बोधस्वमावकमिति । किज्ञानखमभवेज्ञानानुभयो न श्रद्धेयो व्यापातादि- त्थं । तस्मादियादि फलितार्थोक्ते ॥ ११४ ॥ सु° ६०--किंचाज्ञात मानमेयमिति कोऽथ, किमज्ञान वि शिष्टमन्ञानों पलस्षितमन्ञानो पहित वा नाऽऽ्यों मानस्याज्ञानानिवतकस्वापत्तेः । नेतरो ज्ञातस्यापि पूर्वमन्ञातत्वेन मानमेयतप्रसद्धात्‌ । न च तृतीयोऽपि समः वतीत्याह- क कके [भः उपाध्यपर्वे न भवदुपषाधम- तटस्थमनज्ञानमुपाधिरिष्यते । परमाणवुद्धनं तदात्मवस्तुनि स्वयप्रकाशे न ततोऽत्र मानधाः ॥ ११५ ॥ उपाव्यमाव इति । अयमथः-अन्ञान हि प्रमाणबद्धेन विशेषणमुपल- क्ष्ण वा कि तपाधिरिष्यतेऽज्ञानविषयस्य प्रमाणबरुद्धि विषयत्वमित्यथः,+ कग श््ञा[त ] ताप । २क मन्तः । संक्चेपक्षारीरकफय्‌ । १२७ क, व, न चौपाथिक्ी प्रमाण्ुद्धिरुपाभ्यमवे संमवति । न चोपाधिसंमवः स्वप्रकाराविद्‌ालमन्यज्ञानासंमवस्योक्ततादतः कथं तस्य वेद्ार्थमान- मेयत्वमिव्यर्थः । कथमज्ञने प्रमाणदुद्धेरपापिएरिति श्वेदुच्यते-अन्यत्र स्वधर्मसंक्रामकव्वमुपाधित्वमनज्ञानं च स्वीयं विषयित्वं प्रमाणद्ुद्धो संचारयदुपाधि ) रुच्यते । प्रमाणबुद्धरक्ञानाष्यमिचारि( # तया तद्ि- पयित्वातिरिक्तबिपयितानङ्घीकारात्‌ । यथेच्छदेः स्वाव्पाभिचारेज्ञान- विषयित्वमेव ) विषयत्वमिति । तरस्थमित्यनेन च संसारितायामन्तः- करणमिव नेदं मयान्तभूतमुपाधिः किं तु हतिहरिशन्दे पञ्चत्ववत्तद्रहि- भूतमेवेति सूचितम्‌ ॥ ११५॥ अ० टी०--नन्वज्ञाने सयेवाऽऽमनि प्रमेयवदशनात्तदभवरे तदनुपपत्ते. स्वरूपतोऽ- प्रमेयोऽप्यात्माऽङ्ञानोपाधिक प्रमेयतामश्रत इति चेत्तत्र वक्तव्य किमज्ञनमामन. प्रमेयत्र विरेषणमुपटक्षण वेति । तत्र नाऽऽ इवयाह-उपाध्य माव इति । अज्ञानस्य विशे- पणवेन प्रमेयत्वोपाधिवे तस्यापि प्रमेयरापत्तौ प्रमाणज्ञानानिवत्यप्रसङ्गान्न तस्य प्रमेय- विशेषणता । अते विशेपणमूतेपाध्यभव्रे चिदात्मतचमुपाधिमन्न भवदिति के्िल]स्यैव तस्य प्रमेयता वक्तव्या तत्र॒ च न मानक्कव्यमिवयुक्तमिव्यथ । द्वितीयं प्रत्याह--तटस्थ- मज्ञानमुपाधिरिष्यते प्रमाणबुद्धरिति। नाज्ञानमत्मन उपलक्षणमपि क तु तटस्थं सतप्रमाणवुद्धेरुपापिमात्रमिष्यते । उपटक्षणपश्ष कदाचिदज्ञातस्याऽऽमनो ऽवगतस्यापि प्रमे- यवप्रसङ्ग उपटक्षितवस्य सदातनत्वात्‌ । तथा च केवटस्य प्रमेयघ्रापत्तिरेति मानक्ृया- भवस्तदवस्थ । नन्वज्ञान नाऽऽमनो विरोपण नप्युपठक्षण तथाऽपि द्तिहारेकञब्दप्रयो- गोपाधौ प्ुलवदात्मनि प्रमेयलव्यवहारप्रवृत्तुपावि मव्रिप्यव्यतोऽज्ञानमात्मन प्रमेयवे द्र स्यादिति चेततत्राऽऽह-न तदात्मवस्तुनि स्वयंप्रकाश इति । तदज्ञान स्वयप्रकाश अप्मवस्तुनि न ताटस्थ्येनाप्युपापि सगन्छत इत्य । यत॒ एवमज्ञानासभव आत्मनि ततो हेतेरत्राऽऽमनि न मनर सभाव्यत इति फटितमाह-- न ततोऽ मानी. रिति ॥ ११५॥ सु० टी०--इदानीं मानभेयसखमेव तस्य न संभवति व्याघाता- दिाह- अद्विनमात्मपदमाहुरनन्यमानं दतं प्रमाणमिह च प्रतिपादयनि | क # भनु्रिहितग्रन्थो नास्ति क. ण, पुप्तक्तमोः । * अयमपि ग्रन्थो नात्ति क, ग. पु्तकमोः। १२८ टीकाष्ठयसमेतं- वाक्ये निजे पदविरोधमनीक्षमाणाः पाण्डिव्यमवतिहतं प्रतिठभ्य धीराः ॥ ११६ ॥ ञद्वैतमिति । अद्रेत स्वप्रकाश बह्म दवेतवेदाचार्यादिपरकाश्यमिति दन्तो निजवाक्यस्थपदाना विरेध न परवन्तीव्यथं । पाण्ड्य पित्वा्यु- पहास्ः ॥ ११६ ॥ अ० टी <--किंचद्रितमामतचमित्यद्गकृत्य तत्र द्रत वेदान्तयाक्यप्रमाणमिति वदतां व्याहतवचनता स्पवयुपहसनाह--अद्रे तमात्मपद्माहुरिति । अ(त्मपदमात्स्ररूप- मद्वेतमाहु । तत्र च द्वैत प्रमाण प्रतिपादयन्ति | अतो द्रेतमेयस्यप्रैतत व्याहतमित्यत4॑ । तथाऽनन्यमानमात्मपद्‌ यदन्ति तत्र च प्रमाण वदन्ति च व्याहतिरिति य।जना। व्ये निज इति स्पष्टम्‌ ॥ ११६॥ (५ अ सु° ठी०-ननु मातुमानादिक बह्मकायत्वान्न बह्मणो भिन्नमतो नद्ितत्वादिविरोध इव्याश्ञद्‌स्पानिष्टान्तरमाह-- मातूप्रमाणमिति मेयविभागकिन्न बननैव चेद्धवति तच च वर्णयामः। कुटस्थतापहतिरेकरसवहानिः शाेयेश्च सभिरिति दृषणमन्यद्् ॥ ११७ ॥ मातुप्रमणेति। उपादानसवे बरह्मणो विक्रारित्वापत्ते. कोटस्थ्यहानिर्माच्रा- दिविमागवच्वादेकरसष्वहानिर्वज्ञानखूपातमभिन्नवाद्यविपयानभ्युपगमे चोद्धतिद्धान्तापत्तिश्वेत्यथंः ॥ ११४७ ॥ अ० रट °--ननु ब्रह्मणो मनमेयतरेश्रतव्वादिव्याहतिदेप शट्क्य॒प्रमात्रादिभेदस्य बरह्मपरिणामरूपवेन तत प्रधगथ वाभायदित्यश्ङ्मु्वप्य तव्रफ़ सवित्सतोऽपर प्रच्य- वत इति न्यायेन परिहरति--मातृप्रमाणमिती ति । चेद्रपति परमत इति नेप । तत्र चाक्िन्पन्ने उणेयामे टपणमिति प्रतिज्ञा । यत॒ एकरस वहानिरत कटस्वतापहति- ति योजना | न केवट्मतायदपरि चत्र शाक्य दरज्ञानवादिभि सपिप्त-मतप्रयश्च इति चान्यदटपण स्यादिति योना । यते विज्ञनपराग्नि विज्ञानमेक मान तदेव प्राह्याका- तरया मेय प्रमाता च नान्योऽस्तीति कल्पयति तया भपतामपि कपनाप्रसद्गादि- धय ॥ ११७ ॥ संक्षेषश्षारीरफम्‌ 1 १२४ सु० टी०-ननु मात॒मानादेर्बह्मपरिणामलाम्युपगमे हि कौटस्थ्वहा- निन त्वेवं कितु माच्रादिमानफलपर्यन्तमातान्ञानक्रलिपितमनिवंचनीयः वेष्टामिति नास्ति विरोध इति चेत्तर्हि बह्मणोऽपि मानमेयचाभ्युपम- [9 मेन कल्पितलापत्तेः ज्ञुन्यवाद्प्रषद्धः हत्याह- अज्ञानकल्पिततमनिवं चनीयमिष्ठं मातरादिमानफलटपर्यवस्षानमेतत्‌ । इत्युच्यते पदि तदा परमात्मनोऽपि मेयसते भवति कल्पितताप्रसङ्गः ॥ ११८ ॥ अन्ञानेति ॥ ११८ ॥ न्व ^ अ० टी०--अथ ब्रह्मणः प्रमात्रादिभेदो न वास्तव किं वज्ञनकलिपतेऽतो न कूटस्य - व्वादिवाय इति मतमनृद्य दृपयति-अन्ञानक ल्पितमि ति । मानफटपयैवसानमेतन्मा- परादि ब्रह्मण्यज्ञानकासितमनि्वचनीयमिष्ट न परमामिति यदुच्यत इति योजना । तदाऽ- स्मिन्पक्षे ब्रह्मणोऽपि मेयत्रत कत्िितप्रमव्रारिप्रमेयवात्कन्पितताप्रसङ्खो भवेत्‌ । नहि कल्पितप्रतीतिविपयेऽकध्यित स्यान्मा मृद्रान्तिटरजतादेरकयितघमियथः ॥ ११८ ॥ सु० टी०-ननु सति मेयत्वे ब्रह्मणः कलिपितताप्रसङ्गस्तदेव तु न्धी कमोऽप्रमेयत्वश्रुतिविरोधादिति चेत्तद्यप्रमेयं वेदान्तवे्यमिति वदतां वह्धिरद्ाह्यं दहती तिवस तिज्ञाविरोध इव्याह-- ह्न भमेयमथ नेष्टमिह प्रमाणं भ 1 (4 + [क क9 4 वैदान्तवाक्पमावं पक्षपराहतरवः । न किनि क [4 न दप्रमयमवब(धयदास्त मान [9 [र नदाद्यदाहक इतं प्र(थतः रुशानुः ॥ ११९ ॥ रसेति । पक्षपराहतिमेवाऽ्ह-न हीति । ततश्चोपनिषद्श्रतिः शाख्या निसू च पीड्येतव्यर्धः ॥ ११९ ॥ , अ० ठी०-अयैतदोपपरजिहीर्षया ब्रह्ममः प्रमेयलमेव नेष्यत इति तत्राऽह--बह्य प्रमेयमिति । पश्चपराहतिव्याघात इयथः । व्ाहतिमेव दषछन्तेनोपपादयति--न ह्र- मेषमिति॥ ११९ ॥ 4 ॥ १९० टीकाद्रयसमेतं- सु टी०-ननु विषयत्वेऽपि बह्मणस्तद्रतानिर्वचनीयाज्ञाननि- वतिनसमवान्न श्रुतिूत्रपराहतिरिव्याङ्क्यानिर्दचनीयाप्रसिद्धया दुष यात- रिं चाप्रसिद्धमिदमत्र जगत्रेऽपि स्याज्ञानकल्पितमनिर्व चनीयमेकम्‌ । नि.योषतीथदगुदीरिततन्तमर्भं सिद्धे यतः सदसती सकलेऽपि तन्त्रे ॥ १२० ॥ विं चेति । लोकिकपरीक्षके दिकेषु सदुसद्विटक्षणमनज्ञानक स्पितमनि- वचनीय नैकमपि (* वस्तु प्रसिद्धमिष्यर्थः। नन्वस्ति शुक्तेरजतायेव ताहशशमिति नेत्याह- सिदे इति। यतः सव॑तन्त्रेष्वपि ) सदसती एव सिद्धे परस्परविरोपे हि इतिन्यायान्न तद्विटक्षणमस्तीत्यर्थः ! शुक्तेर- जतादयप्यन्यत्न सदेवेति माव । तन्त विरिनष्टि-निरेपेति । तीर्थदू- ग्मिरुदी रितस्तन्त मागः शाखार्थक्रोधोपायो यत्रेत्यर्थः ॥ १८० ॥ अ० टी०--प्रमात्रादिभेदस्याज्ञानकल्ितानिव॑चनीयत्वम्गीकृत्य दृपणमुक्त पस्तुतस्तु लोकवादिप्रसिद्धयमायादनिपरचनीयतमपासम यतो न कन्पितमेयवमपीत्याह--कि चाप्र- सिद्धमिति । अनिय॑चनीयमप्रमिद्मिव्येत्पफुटयति-नि शेषति । तीथदश शाखरक- तौर । उरेपदशाच्रक़रदुदीरिततन्त्रमार्गे सकलेऽपि तन्त्रे स््मिनपि शाले ठेकेऽपि यत सदसती वस्तुनी प्रसिद्धे न तद्िटक्षणसित्यथं ॥ १२० ॥ क सु° टी०--कि च कथ नि.स्वरूपस्याज्ञानस्यद्रैतरेतुष्व ‹ कथ- मसतः सजयेत ' [छ० ६।२। २ | इतिश्रुप्येव निषेषा- दिव्याह- अज्ञानमप्यसदभावतया प्रसिदधे- दतप्रसूतिददतो न तदपयुपेयम्‌ । नासत्कदाचिद्पि सननने समर्थं वन्ध्यासुता न खलु पुत्रशत प्रसूते ॥ १२१ ॥ अज्ञानमपीति । न हि मावभूतमनज्ञान मानामावाद्पितु न ज्ञानमन्ञान- # धनुश्रिहनन्त्भतग्रथ स पुस्तकस्य । सक्षिपशारीरकम्‌ । १३१ भिति ज्ञानामावतवेव प्रसिद्धेरवरतुमूत मित्यर्थः । अस्त्व प्ततोऽपि सदुषा- दानत्वमितिवेन्न दु्टविरोधादिस्याह--बन्धयेति ॥ १२१ ॥ अ० टी०--रिं च यदुच्यते दरैतस्याज्ञानकल्ितवमित्येतदप्युपपनं तस्येवासचा- दसतश्च सजननास्तमवादिलाह-- अज्ञानमप्यस दिति । असच देतुः--अमाव- ल. = ९ ^ तया प्राकिद्धरिति । ज्ञानाभवे वज्ञानशब्दाथैस्य प्रसिद्धघराद्त्यथे. । रिष्ट स्पष्टम्‌ ॥ १२१ ॥ सु° टी ०--शब्दस्य च प्रमाणस्वभावेन परोक्षवोधकत्वान्नापरेक्ष ब्रह्मणि प्रामाण्यमिव्याह-- वाक्यप्रसूतमतिरिन्दियजन्यधीव- न्ना्थापरोक्ष्यजननी भवितुं समथा । तेनास्तु वाक्यजनितात्मपरोक्षवुद्धि- रान्तिः सदाऽजडतयाऽनुभवेऽपरोक्षे ॥ १२२ ॥ वाक्येति । इन्दिपेत्यादिवैधम्बहष्टान्तः । तहि परोक्षमेवाऽऽस्मन्ञानं वाक्येन जन्यतामितिचेन्नाऽऽसन्यजडसरेन नित्थापरोक्षि परोक्षधीजननं शष्वस्य भ्रान्तिहेतुतप्रसङ्गा दित्याह --तेनास्विति । स्यादित्यथ; । नन्वेवं परसंवेदनानुमितिरपि भ्रान्तिः स्यादितिचेन्न परसंबेद्नस्य घ्यवहितत्वेन परोक्षत्वात्‌ ॥ १२२॥ . अ० टी°--भवतु वा यथाकथंचिदासमनः प्रमेयं प्रम त्राद्धितस्य चाज्ञानकस्पि ` तत्वं तेथाऽपि न वेदान्तेत्रह्मणि प्रमितिरूपादयितुं पायते ब्रह्मणो निलापरोक्षलखवामाव्या- च्छब्दस्य च परोक्षाथौवभासस्वभावलादपरोक्षे वस्तुनि परोकषङ्ञनस्य भ्रमलापर्तोर्यभिपर- त्याऽऽह--बाक्यप्रसूतमतिरिति । येन हेतुना वाक्यप्रसृतमतिरिन्द्ियजन्यधवद्‌- थोपरोक्ष्यजनन भवितुं न समथा तेन वेदानु वक्यजनिता ब्रह्मानि परोक्षवुद्धिभरीन्ति- रस्तु स्यादिति योजना । कुत इयत आद -- सद ति । अजडतयेति च्छेदः । जजडतया सदेवानुमवरूपेऽत एवापरोक्ष आत्मनि तदविपरीतावभासनख्वमावा वाक्यना धनं प्रमा स्यादिति देषः ॥ १२२ ॥ १ क. ग. 'मावत्येनः । २क. ग, (नापतैः । ३ क, ग, (त्वाभात्‌ । ४ १३२ टीकाद्रयसमेत- सु० टी०--ननु वाक्यस्यापरोक्षधीहतुस्व प्रमेवानुरोधादभ्युपेयमिति चेन्न प्रमाणस्वभावविरोधादिव्वाह-- नित्यापरोक्षमपि वस्तु परोक्षरूपं वेदान्तवाक्यमवयोधयति स्वभावात्‌ ॥ प्रामाण्यमच कथमस्य वदोप्पन्न न द्यन्यदन्यदिति बोधयतः प्रमात्वम्‌ ॥ १२३॥ निष्येति । स्वमावादिति । प्रमाणानां स्वसामभ्य॑तिरस्कारेण विषयस्व. मावानुरोपित्वस्य कविदष्यदक्नादित्पर्थः । मन्वपरोक्ष बह्येत्याकारं साक्यज ज्ञान परोक्षमपि व्यधिकरणाप्रकारकष्वान्न भ्रान्तिरिति चेत्त- जाऽऽह~ प्रामाण्यमिति । परोक्षाथीविषयत्व हि पारोक्ष्य तच्च व्यवहि- तावमासकष्वम्‌ । न च व्यवहितावमासिनिः रशब्द्स्याव्यवहित- त्वेनाऽऽत्मावभासकत्व समवति स्वमावविरोधादिति कथमस्य प्रामा- ण्यमित्यथंः ॥ १२२ ॥ अ० टीर-ननु प्रमाणस्य वष्यगीनव्यादपरोत्ने व्रह्मामनि वाक्यमप्यपरेक्षामेव भिय जनयिप्यतीयाशद्क्यातिप्रसङ्गा मगमियभिप्रसोक्तमोपपादयति--नित्यापरोक्ष- मपौति । स्वमावादिति। याक्यप्रमाणस््रमायादिलथै । नहि प्रमाणस्माव्र वस्व नो रसयदूद्व्यञ्निक््ेन चपा रसस्यापि प्रहणप्रमद्नादिति भाय । अस्तु तहि परो- स्नानमप्यात्मनि प्रग्रण तन्मात्रपिप्रयपयादातमपयस्तनश्वङकूउवाद्रप इय चज्लु+न्य ज्ञानमिपि चेत्तत्राऽऽह-प्रामाण्यमच कथमिति । अत्राऽऽम यस्य वाक्यस्य फ प्रामाण्य उद्‌ ) हि यस्माद यदन्याद्ा वस्व यदिति तद्िपीताकार गधयतो न प्रमात्मस्ति शुक्तिस्यरूप रजतमिति बोधयत एवय । अय भाप --अपरो्य पारोद्य च व्तुवर्मा न ज्ञानः थर्मो यते ज्ञातुरि द्रयमनोन्यवहितोऽ¶ पयक्ष इषि तद्विपयज्ञान च परोक्षमिति व्यय हियते तदव्यर्वाहिते ऽर्थोऽपयेक्च इति तस््ञानमप्यपरे लमिति । तदिह प्र्तचो ज्ञातु घखरू पतेनायन्ताव्यप्रहितत्ाद्रहण प्रतीचश्च नियापरोततस्वाभाव्यात्ताद्यो ब्रह्मपस्तुनि सामा न्यादिव्यववानेन प्रवरतमानस्यमाव दरब्दो नापरोवधिय जनयपितुमीटेऽतोऽथविपरीताकार- (~ (^ धीजनक्त्वादप्रमाण स्यादेति ॥ १२२३ ॥ सु° ट०-ननु ज्ञानस्य परोक्षविषयत्व चेत्पारोक्ष्यं तद्यपरोक्षवि- १क ग श्व स्वभा! संक्षपशारीरकम्‌ । १३२ षयत्वमपारोक्ष्यमिति मवतु शब्दजन्यमप्यपरोक्षमित्ाज्ङ्कयासाम्यन निरस्यति- [4९ भ [व (५ वस्त्वस्तु नत्यमपरक्षमद्‌ तु वक्प तद्वस्तु वक्तुमपरोक्षमशक्तमेव । [> = [3 न , क, न्‌ द्यस्ति शब्दजननताऽन जगन्नयजमप [3 क [> न ् बुद्धिः करोति खल या विषयापरोक्षयम्‌ ॥१२४॥ वसिति । यद्यपि नित्यापरोक्षमा्मवस्तु तथाऽपि शाब्दस्य व्यवहित- बोधन एव सामथ्यादव्यवहिते प्रत्यगात्मन्यप्रामाण्यमेव चक्षुष इव शब्दादौ सर्वप्रमाणानां योग्यस्वविषय एव प्रवृत्तरिव्यथंः ॥ १२४॥ अ० टी०-- तर्हिं वूवधीनलाज्ज्ानप्रामाप्यस्य यथावस्वपरोक्षमेव ज्ञान शब्दोऽपि जनयेदियाश्ञङ्क्यान्यत्र शब्दस्याप्रकषज्ञानजनकलस्य काप्यदरनान्मेवमियाद-बस्त्वस्तु नित्यमिति । विमतो नापरोक्षप्रमितिजनकः शब्द्लात्संमतवदियथः ॥ १२४ ॥ सु° टी०-सवे् वस्तुध्वित्यत्र वचिदात्मनि सविहुपनयासंमवान्न वाक्यप्रामाण्यमित्युक्तामाशङ्कूमुद्धर्त प्रयतते- अजाऽऽह ययि किमप्युपनेयमत्र चेतन्यवस्तुनि न संभवति प्रमाणैः ॥ अस्त्येव तत्र भवतीति निदनभ्रुत- मज्ञानमात्रमपनेयमनन्यमाने ॥ १२५॥ सत्राऽऽहेति । व्यवहितस्याप्यनिवेचनीयद्रूषणप्रस द्धेनोपन्यासः \ यद्यप्या- सनि प्रमाणैः संविदुपनयोऽशक्यस्तथाऽप्यज्ञानापनय एवास्तु मानकृत्य- भित्यथः ॥ १२५ ॥ अ० टीर--तदेव मानमेययोः स्वभावपयाखोचनाया ब्रह्मासन्यद्ितीये वेदान्ताना मानलमनुपपनमिलयुपपादित पूथेपक्षिणा तत्र विद्धान्ती प्रकारान्तरेण ब्रह्मणि मानगर्त्ति शङ्कते-अच्राऽऽहेति । यप्पवैमुक्तमजडप्रकाई। ब्रह्मात्मनि न॒ मनिन प्रकाश आधीयत इति तत्र मागद्त्य नास्तीति तदङ्गी करोति--यद्यपीति । यद्यपि तत्र मानेनोपनेयं किमपि नास्ति तथाऽप्यपनेयं किंमप्यस्तीति न मानङ्व्याभाव इत्यर्थ. । तदेवाऽऽह-- अनन्यमान इति । अनन्यमने खप्रकादोऽप्यासमनीव्यथैः ॥ १२५ ॥ १क. ग, श्त्युक्वा शः । २ क, मप्यप। १६३४ टीकाद्रयसमेत- ®, छ० दी °-सोऽपि न समवति विकल्पासहत्वादिति दुषयति- [र ~ म न नतद्रमाणमपर्नत्‌ स्तान्‌ ताव्‌- (> „> स ज्य म + शा त नयाज्यमस्ताऽप्युपघातासद्धये । [द न =. ¢ नाप्यन्यद्‌।स्त सद्स्रयदनन्‌ हय / न [> तस्मासमाणमपननत्र न कस्पाचद्ः | १२६ ॥ नेतदिति । एतद्राकषयात्मकम्‌ । अन्तान क्ति सद्राऽपद्रा सदसद्रा सर्वर थाऽपि न प्रमाणापनोद्यमित्ययः । प्रमाणस्हघ्रेणापि सतः स्पदिरप- नयाद्रानादृसतश्च नित्यनिवृत्तत्वाप्सदसतश्च विरोधादृवासमवादि. त्यथः ॥ १२६ ॥ अ० ट०--तत्र यद्यपि बेोवस्वमवि ब्रह्मण्यरघस्यमावमज्ञान न समवतीवयुक्तोत्त- सेतत्तथ,ऽप्यसदभायतया प्रती तेरितुक्वोक्त प्रपश्चय सदादिविकत्पासहत्वेनज्ञान दूषयति पवैवादी--ततदितिं । अज्ञान सद्वाऽसद्वा सदसद्रोभयलक्षण या यमाणेन निय- यैत तत्र नाऽऽ इत्याट--प्रमाणमपनेतु सतो न तावदिति । ' नामाय भ्रियते सत › [ भग्गी० २। १६] इति स्मरते सतो मानानिववयैतादियथं । द्वितीय निर- स्यनाह- नैतन्नियोज्यमसतोप्युपवातसिद्धया इति । एतः्रमाणमसतो नित्यनिकृत्तादित्यथ । न त्षीय इत्याह-नाप्यन्यदस्ति सदृसद्यद्नेन हेषमिति। प्रयेक सतोऽसतश्वान्यत्सदसद।.मकमेयं किमपि न सभाव्यते यदनेन पमाणेन हेयमि्यथं । चतुधपक्षनिराकरण वक्ष्यमाण सिद्धयचृत्याऽऽमनि प्रमाणपौत्याभापमुपसहरति-- त स्मा- क ~ „न [ईते शेषण ॥ १२६ ॥ सु० दी०्- कि च मनस्य(कारकत्वादपि नाज्ञानापनेतुव्वमित्याह- मानं न कारकमिति भरथित पृथिव्या स्याचेग्कियावदिदम्‌ज्ज्ितमानभावम्‌ ॥ जन्य न मानफलमित्यपि युष्मदीयाः सविदते न खलु जातु विदक्षरेऽस्मिन्‌ ॥ १२७ ॥ मानमिति। अज्ञातज्ञापक हि मान नानुत्पन्नोत्पादृकमपनेतुष्वे च कुदा- लाददेवप्कारकत्वावत्तमानत्वव्याचात इत्यर्थः । ननु मानस्यापि प्रमाजन- कत्वात्कारकत्वमस्तीति चेन्न त्वयैव तद्नभ्युपगमादित्याह--जन्यमिपि । जडष्व पि घटादिषु न मानफल जन्यमपि तु नित्यैव घटावच्छिन्ना संकषेपशारीरकम्‌ । १६५ संविद मिष्यज्यत इति वे्ान्तिनः प्रतियन्ति चिदासमनितुन कदाचि पि अन्यं मानफलमिच्छन्ि परागर्थप्रमेयेषु श्रा फलत्वेन संमता संवि. तेनेह मेयोऽ्थं इत्यम्युपगमा दित्यर्थः ॥ १२७ ॥ अ० टी०-अद्गीकृतेऽप्यज्ञाने यादृशेन ताद्दोन मनेन न निबव्येते मानस्याकारक- लात्कारकस्य चामानत्ादिव्याह-मानं न कारक मिति । मानध्य ज्ञापक वप्रसिद्धिविरो- धादित्ययैः । नु मानमपि फठस्य जनकलात्कारकमिति चेन वेदान्तिनस्तत्रासप्रतिपतते- स्याह-- जन्य न मानफठमिति । युष्मदीया वेदान्तिनो जडेऽगयर्थं मानफठभ" थेषफूतिरूपं न अन्यमिति संविद्रते संवदन्ते स्वी कुवन्ति । नित्यैव संविद्विषयावच्छेदेनाभि- न्यञ्यमानफलमिति हि ते मन्यन्ते । अक्षरे तु कटस्थसंविद्रपेऽसिन्प्रत्यगात्मनि न जातुचिन्मा- नफटं जन्यमिच्छन्तीत्यर्थः ॥ १२७ ॥ सु० ठी०-ननु सद्सद्विलक्षणमेवानिर्व चनी यमज्ञानमिति नोक्त. विकर्पग्रासता नापि कारकतेत्याशङ्च प्रागुक्तदषं स्मारयति- नायापि वेदम्यहमनिर्वचनीयभाषां सवेपरवादिहदयान्यपि गाहमानः । तात्मयेतो न च तथाविधमस्ति फिवि- लोके प्रसिद्धमपि यदिषयेयमिष्ठा ॥ १२८ ॥ नादापीति । सर्वतान्िकमतानि तात्पर्यणान्विष्यन्ना्याप्यनिर्वेचनीय- माषामपि पर्यामीति शाचखाप्रतिद्धिगुक्खा टोकप्रषिद्धिमपि निरः स्यति-- नचेति ॥ १२८ ॥ अ०्दी०-चतुरथपक्षनिराकरणं प्राजसद्धवतछृतं प्रपञ्चयति-नाद्या पि वे दृम्थहभिति। सदसदुभयप्रकारविरक्षणमनिर्वचनीयमन्ञानमियस्य भापा छक्षणप्रमाणगिर नादाप्यहं वेश्च । कथ न वेत्सि वादिङतप्रसिदधोर्यत आह--सर्बेति । सर्वेषा वादिना हृदयान्यभिप्राया- स्तात्पथतो गाहमानोऽपीत्यन्वयः । तर्हिं ठोकिकल्यवहारदेव जानीहीति चेत्तत्राऽऽह-- न च तथाविधमिति । परस्परविरुदरयोः सदसतोरन्यतरनिषेधेऽन्यतरविधानस्याथ- सिद्धेन सदसद्विरक्षणमनिर्वचनीयं समान्यत इति व. ॥ १२८ ॥ सु° ठी०- ततश्च सापेक्षत्वासयोजनापयवसायिलाखमाणफलासं मवाच्चाध्ययनमात्रफठा वेदान्ता न बह्मणि प्रमाणमिति समन्वथसूत्रप्र- थमपूर्वपक्षमूपसंहरति- तस्मासरमाणफलमन् निरूप्यमाणं बरल्लात्मवस्तुनि न संभवतीह फिंचित्‌ । १३६ टीकाद्रयसमेत- छत्यं विना न च निहपपितु प्रमाणं वेदान्तवाक्यमिह शक्यमन्थंकसात्‌ ॥ १२९ ॥ तस्मादिति ॥ १२९ ॥ अ० ठी०-यस्मदेव सरेदनसपियान याज््ञानहान या न मानक्कृम्यमात्न युपपयते तस्मत्तदभपे न तत्र वेदान्ताना प्रामाण्यमुपपवत दव्युपसटरति-तस्मादिति। निगदव्यास्यात पयम्‌ ॥ १२९ ॥ सु° टी ०-एव सिद्धे शब्दशक्तिस्वीकरिऽपि बरह्मणि वेदान्ताप्रामा- ण्यमुक्त्वा तच्नत्यद्धितायवणकपवपक्षयुक्तिमुपन्यस्यति-- कायान्वयान्वपिनि वस्तुनि शब्दश श्रोतुः प्रवतंकधिय परिकत्प्य बाटः ॥ चे्टावशा्पुनरपि भविभज्य भाग भागस्य वाचकमिति स्वयमेव वेत्ति ॥ १३० ॥ कार्या ययेति । व्युप्पत्तिर्हि प्रवर्तकवुद्रवाक्यदेव लाके दष्टा प्रवृत्तिश्च फार्यतान्ञानादेव प्युविष्सुना स्वस्मिन्ननुभूता ततश्च बालो गामानयेति वाक्य श्रुत्वा प्रवृत्तस्य प्रयोज्यवृद्धस्य चे्टावशात्परवत्तिरूपलिङ्गास्परवतं कापेय कार्यताज्ञान स्वदुष्टान्तेनानुमाय तच्चाऽऽनन्तय।च्छब्डजन्यतेन परिकल्प्य गामानयेतिपदज।तस्य प्रथम सामान्यतः करायांन्विते शक्ति निशिनाति । पुनरप्यश्वमानय गा बधानेति प्रयोगेच्छवापोद्रापाभ्या क्रिया विश्ेषव्यमिचारेऽपि कार्थमाचाग्यभिचारादरबादिपदस्य कायान्वि तगवाद्याक्रती शक्ति वाक्यमाग वाक्याधंमागस्य वाचफव्वेन प्रविमज्य स्वयमेव नेपुण्यादरेत्तीप्यथं, । अचर च कार्यवाचिषटिडषदे;ः कायान्तरा- न्वितार्थत्वायोगादन्यान्वितमाचक्शक्तो च प्रयोजक्रद्रेखू्वापत्तेः कार्य- प्रतियोगिकान्वयान्वयिष्व का्यानुगतमुच्यते ॥ १३० ॥ अन्टी०-तदेवमुक्तयुक्तिकदम्वदान्ततरल्णोमानमेयभापयो न सभवती्युक्ाऽ युना पदाना सिद्धे वस्तुसगतिग्रहाभायातकायानितायै णय स॑सिद्धा पपदसवतिग्रहान्डव्दनामथवधिन्य च सगतिम्रहावीनत्क्तायपरा एव॒ स्ये शब्दा टोषिफा वदिति म यमानाना मतमा- भरित्य शुद्धे सिद्धे ब्रह्मणि वेदा-तप्रामाण्यमा्भिपति--कायन्वियान्वायिनीति । कार्यं ल्डिदिपदयाच्यौ नियोगस्नेनन्वय कायान्ययस्तेनान्वयि ततकायान्वयान्वथि तस्ि- न्वस्त॒नीति विग्रह । एय सव्यययान्वयित्रहणन कायाकाय ययोरभयोरप्यन्धयिप्यारि सक्षेपशशारीरकम्‌ । १३७ शेष्योजकदव कविष्यकतपनाप्रसङ्गदोपः परिहनः । वले व्युधिष्ुः श्रोतुम॑व्यमरदरप्पोत्तम- ृद्र्रयुक्तशब्दश्रवणानन्तर प्ररततिहत॒मूता धिय चेवशात्छप्र्तिटन्तेन कायैविपधा पाश्कस्य तत्र सामान्यत, क।यान्वयन्वयिनि वस्तुनि शब्दश स्वयमेव वेर्ताति प्रथम योजना । पुनरपि प्रयोगमेदेषु गमनयाश्चमानय गा बव(नाश्च बपान+ ॥ १२० ॥ सु० टी०~-नन्वेवं लिङादेः स्वाधकायन्वियान्वयिनि स्वार्थं शक्तिरित्येकस्यावरच्छदयावच्छेदृकलरापत्तिरिव्यएशङ्क्याऽऽह- त्यक्तः कार्यान्ितार्थं वदितुमटमयं शष्ट इत्येष पक्षो नोक्त योग्येतराथान्वितमिति तु पुनः पुवमप्येष पक्षः ॥ रितु स्यादस्य शक्तिर्मिजसहजवशादन्वितार्थाभिधाने योग्यलादेस्तु पश्वात्स्वयमुपनिपतेदस्य काथदमध्यंम्‌ ।॥३१॥ व्यक्त इतिं । का्यान्विताभिधाने शब्दस्य शक्तिरिव्ययं पक्ष उक्तो. षाद्रौरवाच व्यक्त इत्यथः । तक्छि योग्येतरान्वित शक्तिनतयाह- नोक्त इति । अयोग्येनानितरेण वाऽनन्वयाद्गुरुष्वाच नायमप्थस्माभिरुक्त इत्यथः । तहि किमभ्युपेयत इति वचेत्तताऽऽह- पिं विति । अन्विताथ- वावित्वमेव शब्दस्य स्वमावः राब्दश्रवणानन्तर नियमन तत्प्रततेरि त्यथः; । न्वं सिद्धान्विते सिद्धेऽपि शक्तिः स्यादिति नेष्सिद्धिस्त चाऽऽह -- योग्यवदिरिति । सिद्धस्य हिन सिद्धेनन्वयो योग्यो “ गुणानां च परार्थत्वात्‌ ` [ जे०६।४। १३ ] इतिन्यायात्‌ । नापि कायस्य कार्येण द्रया; प्राधान्धादपि तु सिद्धका्ययोरेव साध्यसाधनमावेन परस्परसाकाङ्क्षयोग्ययोरन्वयः । ततश्च मूतं मव्यायोपद्हयत इति न्यायात्तिद्धं कार्यथंमिति ( -. कार्यप्राघान्यात्तत्फरः, सवां वेद्‌ इत्यर्थः ॥ ३१ ॥ अ० 2०--शव्दशक्तिरेति केवकं मया, पूत्रैमुक्तं तदपि वहुद्रयनुरेषादिदानी प्यक्तमित्यर्थं | क्य त।ह्‌ तवाभ्यपगमनश्वप। न॑ ह्य।नाश्चत वद्‌नववयवतचन। भवत।घसत्‌ # कार्याचिते शक्तिरित्यभ्यपगमे व्रयोजक्देविव्थय तथा हि कार्यादिताना सिद्धपद्‌ना कार्यान्ते राक का्यीभिषायिक्तिडा पदरना तु कायान्तरभवान्िद्धानिते सरूपे वा चक्षि रिति । + अत. प, वेतच्छोकस्यािम्छोकस्पाषि न पूर्णां दीद । ~ अयं ग्रन्थः खधुस्तके । १ क, °पतत्परस्य। 4 ८ १६८ टीकाट्यसमेत- आह-क्कि तु स्थादिति 1 अस्य शब्दस्य शाक्तिनिंजसहजयशादसाधारणस्रमावानुतौ रतोऽन्विताथीभिधनि स्यादिति सबध । सिद्धतरकायैवपिरोषाशेदासीन्येन केयरमन्वि ताथबोधकतव शब्दस्वभाव इति निश्चीयत इयं । तर्दकस्यैव सखेन स्वस्यावितत्वासम वादन्यान्विते शक्तिग्रह इप्ययमेव पश्च समागत इत्याशद्क्याऽऽह--योग्यत्वादेरिति । अस्य शब्दस्य करयेदर््यं कर्यैकपरतया तदन्वितद्यार्थत्रोधकत् पश्वात्सामान्यतोऽन्वित- बोधकत्वशक्यध्यवसायानन्तर येभ्यत्वदिराकाड्क्ष्ययोग्यतासनिधिरूपविशेषणत्रयवशात्त स्वयमुपनिपतेतपर्यवसित भवेदिति योजमा । एतदुक्त भवति किद्धस्य सिद्धेन कार्यस्य वा कार्येण सहान्वययोभ्यताऽऽकाङ्क्षा वा नास्ति समस्वभावतया परस्परमुपयोगाभावाकि तु सिद्धका्योर्निव्तकनिवैर््यभृतयारन्योन्याकाङ्क्षान्वययोग्यता चेति स्थिते कायं्रधानक्रिया पद विना वाक्यपर्यवसानदरनत्कारयप्रथान एव पदान्वय इति कर्थदमध्य विरशिष्टकार्थ- परत्व वाक्ये निश्चीयत इति ॥ ३१ ॥ सु° टी०-ननु कि तत्कायं यत्परत्व वेद्स्पेत्याकादक्षायां ) तक्ष णामाह-- परवृरयभावस्य पिरोधिकारयं काटत्रयाननितमाहुरेके । स्वगोचरस्येप्सितस्नाधनतं षिज्ञापयसमरकमाहुरन्ये ॥ १३२ ॥ प्कत्तीति । यस्मिन्सति साधिकारस्य प्रवृत्तिरवरयभाविनी स प्रवत नाख्यो विधिष्यापारो धात्वर्थगोचरभरवर( *# त्यमावविरोधी कार्थ मित्यर्थः । नच ब्रह्मणि काठ वाऽतिव्यासिवद्यण ओदासीन्यात्‌ । कालस्य प्रव )त्तितद्‌मावानुगुणत्वासयवृच्यमावविरोधिष्व प्रवृत्तां रागे चास्तीति तद्वारणाय कालतरयेति काटत्रयानन्विततेन प्रतीवमानमि- व्यथं; । शब्दभावना त॒ ठिड।दितिः कालचयाससष्टत्ेन प्रतीयते । ह एके माहा" । अग्ये तु विधिगोचरयागादी्टसाधनत्वमज्ञात बोधयदि च्छाव्रारा प्रवतक कायमिति टिडाद्येव काय[वपयव्वदुपचारण कायः मित्याहुः । अचर विधिगोचरेति यागादा्टस्राधनताबोधकान्वयव्य- तिरेकवारणाय ॥ १३२ ॥ अ० टी०--ननु किमिद कार्य नाम यत्पस्व शब्दस्य प्रतिपायत इयपेक्ाया लक्षणे क्तिभिस्ततस्वरूपमवगमयति--प्रवच्यमावस्य विरोधिका्यमित्यादिना पक्चद्र पेन } यस्मिन्सति प्रबरयभावो न भपति 9 त प्ढरत्ति्यव्येय तद्यु्यभायविरोवि तदेव #* अय ग्रन्थ ख पुस्तकस्य । संक्षेपशषारीरकम्‌ । १३२ कार्यं नियोगापरपर्यायमभिमतमियर्थः । तस्य विदेषणं कारुत्रयानन्वितमिति । अभृदस्ति भविष्यतीत्येव काटत्रयान्वयितयाऽनवगम्यमानमि्यथैः । प्रदृत्यमभावविरोधि कायैमिःयुक्ते रागप्रवत्योरपि तथ.वाततत्रातिन्याक्तिशेति काठत्रयेदादिविशेषणम्‌ । ताधययुक्ते घटादिशब्दा- व्मतीयमाने घटादावतिन्याप्तिस्तत॒ आघ्यं विरोषणं काट्त्रयाननविततया प्रतीयमार्न कर्तव्यताबुद्धिगम्ं प्रदरततिप्रयोजक कायमिति संपिण्डिताथेः । एतच लेकिकस्य क्रियाकाथैस्य वैदिकस्य च नियोगाए्यस्य साधारणं छक्षणम्‌ । न च श्रेयःसाधनेऽ्पीदं रक्षणं गच्छतीति वाच्यं प्रेयःसाघनतया प्रतीते विषये साधनान्तरादपि तत्साध्यसिर्दि पर्यतः प्रवृस्यभावद्षटरेति द्रटम्यम्‌ । उक्षणान्तरमाह--स्व गो चरस्य ति । स्वगोचरस्य विषयस्य धातवथस्येस्सितसाधनत् विज्ञापययत्मेरकं प्रवतकं तत्कायमियन्य आहुसियथः | अत्र प्रेरकं कायैमिवयक्ते रागेऽतिव्याक्षिरत उक्त--स्वगो चरस्यत्या दि । तावति वि्ञापयदि- त्यन्त॒ उक्त ईष्टसाधनत्वबोधकप्रमणेऽतिप्रसङ्ग इत्यत उक्त-परेरक मिं ति । प्रमाणस्य ्ञापकल्वादेव न प्रेरकतवमिति ततो व्यावृक्तिपिद्धिः । इदं त॒ रक्षणं धालथैकायविरक्षण- नियोगाख्यकार्यविषयं स्वगोचरस्येष्टसाधनवज्ञापकत्वनिर्दैशात्‌ । न च निव्यानियोगेऽ्याप्ति- स्तद्िषयस्येसितसाधनलानङ्गकारादिति वाच्यं तत्रापि नियोगस्यैव कदयुदेदेयतयेष्टवात्तत्र धत्वधेस्यार्पष्टसाघनलोपपततेस्तत्रापि टक्षणसंभवादिति द्रष्टव्यम्‌ । एवच सति कतिसा- ध्यल।दिना येन केन च विह्ञेषणेन वििष्टतयेष्टाधनघज्ञानस्य प्रेरकत्वकत्पनेऽपि न कारथ- छक्षणं तत्र गच्छतीष्टसाघनवङ्गपकवस्येष्टसाघनतादिति भावः ॥ १३२ ॥ सु टी ०-नियोगवादिनां कार्यलक्षणमाह- या नान्यमुदिश्य कतिः भ्रवृत्ता तथेव यद्व्याप्यतया प्रतीतम्‌ । तदेव कां कथयन्ति केचि- दिचक्षणाः कायंनिखूपणायाम्‌ ॥ १३६ ॥ - =, € या नान्यमिति । अनन्योदेशपरवृत्तकृति याप्यं काथमित्यथः । स्वगका- भस्य हि साक्षात्स्वभं साधयितुमशञक्तुवतो नियोगमेव काषमुहिश्य यागक्रतिः प्रवृत्ता तया व्यात्तं ईप्तितद्पो नियोग एव प्रधानत्वात्का्य- मिति मावः। व्याप्यतवानुक्ती तादरुश्ञक्रतिविषयतया स्वग॑स्वापि कायलवं स्यादिति । तदुक्तं न हि स्वर्गः कृतिव्याप्यश्चिरमावित्वात्‌ । किं तु १ क, ग, देशापव्राति° । २ क, °तात्तत्छा° । १४० टीकाद्रयसमेतं- परयोगसमवायी नियोग एव स्वर्गस्यापि नियोञ्यविशेषणस्य तदथं- त्वादिति । १३३ ॥ अ० टौ०-एव कायस्य तरटस्थरक्षणदरयमित्व व्ययस्थयोक्या स्वरूपरक्षण साधारण तस्येपन्यस्यति--या नान्यमरुदिश्येति । या कृतिरन्यमुद्धिय न प्रदत्ता यल गोदिर्य छरति प्रवतत दति यायत्‌ । कृदयुदेदय कार्थमियुक्त भति । एताय युक्ते फटेऽतिन्याक्षि- रत आह--तयैव यद्याप्यतया प्रतीतमिति । उति याप्यतया प्रतीयमानमिन्यथै । एताव्रयेवेक्ते क्रियाया अपि तद्याप्य वात्तत्र प्रसङ्ग दयत आद्य फननपणम्‌ । अनन्योटि- ्टकतिव्याप्यत कार्यघ्रमिति त स्यरूपटक्षण सिद्ध॒म्‌। एव रक्षण यत्तदेव काय॑भिति केचिष्का- यनिरूपणाया वरिचन्षणा कवय ताति सघ । तदुक्त-'कनिसा य प्रयान यत्तसाय- मभिधीयते । ' रति ॥ १६२ ॥ (9 (ष सु° टी०-ननु चिक्रीर्पैव रागापरनामपेया प्रवृ्तिदेतुप्वाकायं नान्यदिति चेन्नेव्पाह- कवा रागः कारणं पुस्मवृतत- नेव कार्य कार्यरूप विहाय । म (किनि कि [० रुपेणान्येनाऽऽप्यतेऽस्या निमित्त भिन्दन्त्येव रागकर्भं वहू्नाः ॥ १३४ ॥ मतेति । रागो हि निष्पन्न एव प्रवृत्तिहेतुरतो न तस्य कार्यत सिद्ध त्वात्‌ । कार्यतुन मृत्वा प्रवत्कं किंतु साध्यव्वापरित्यागेन तद्धि करिष्यामीति पुरुपः प्रवत॑तेऽतां रागाद्धिन्न कायमित्य्थ, ॥२०॥ म० टदी०--नयेवस्तण का्यमप्रसिद्ध यप्रयतफतयाऽभिमतम्‌ । न च प्रपते पूरव वस्थाया कतव्यमियेतमाकरार प्रत्यमान कायमिति वाय चिकाय प्रतीयमान. पवात्‌ । कतुमिष्यमाण हि कृतिप्रयोजकतया कतव्याक)रंण श्रत इति चेमय रागङराय॑- ये मदेपपततेरि्याट-मूष्वा राग इति । पुन्यरते कारण यो राग स भवा खसूयेण निष्पद्य पश्चात्तत्कारण भपति । नय काय कोयरूप कतव्यताकार निहायान्येन्‌ ख्पेण निष्पन्नताकरेणास्या प्रपतानमित्त कि तु॒निष्पा्याकारेण प्रवृत्ते पं प्रपीयमा- नमेव प्रवृत्तिकारणमिय4 । एय हि वहूना पण्ठिता रागक भि दाति व्रितिन्य जानति नारश्रुता इयय । ए सिद्धमा यवर्पसभापभदा्रागकाययोन रागमादायोक्तकाययैटसत- णस्यायान्तरतेति भाव ॥ १३४ ॥ १ क न्येनेष्यते। संक्षपक्ञारीरकम्‌ । १४१ सुण टी०- ततश्च कार्यान्विते पदे शक्तेग्रहान्न स्वार्थं वेदान्ताः भ्रमाणमित्याह- आवापोद्रापरेतोः पदमिदममुकस्याभेधाने समर्थं स्वोपरेवेति शक्तिपरतिनियममिमं पाश्ववतीं तटस्थः। जानाव्यालोच्य भ्रमो नयनिपुणमतिर्भागशः कायंयुक्ते वस्तुन्येतस्य हेतोरुपनिषदखिला कायशेपे प्रमाणम्‌॥१३५॥ आवपेति । व्युच्पिस्सुहिं पद्पिण्डस्य कायां न्वितवावित्वबोधानन्तर- मावापोद्रापाभ्यामिदं पदमस्या्थंमागस्याभिधाने स्वमावात्समथमित्या- लोच्यान्वयव्यतिरेकनै पुण्याय तिपदं कार्यान्विततत्तदथं शाक्तिव्यवस्थां तटस्थरतद्यवहराप्रविष्ट पव जानातीस्यतः सवेवाक्याणां कार्यैदमथ्या. ह्विदान्ता अपि क्रियाविधिशेषकचांदिसमपणेनेव प्रमाणमित्यर्थः ॥१३५॥ अ० टी०--दृदान का्टक्षणप्रयोजनमाह- आवापो द्रा पहेतारिपि । पुन- रपि प्रविभज्य भाग भागस्य वाचकमिति स्वयमेव वेत्तीव्युक्तस्याय प्रपचः । एवमुक्तटक्षणे वार्थं पदार्थान्तरविषिषटे पाश्वव्तीं तस्थो ब्युयिु. प्रथम सामान्येन पदसमूहस्य सामर्थ्यं परकिल्य पश्चास्मयोगभेदेष्वावपेद्रापेतौरावापेदापाम्यामुपादानपरिलागाम्यामिद पद्ममु- कस्याथेस्याभिवाने स्वोपपच्येव स्वमावदेव समनैमितीम शक्तेप्रतिनियम खयमेव जाना- तीति योजना । उक्तमेव रफुटयति--आलोच्ये तिं । नयनिपुणमतिरन्वयन्यतिरेकाटो- चनसमथैवीः स एव पाशस्य मुय पुनः पुनवहपु प्रयेगेषु मागतो व।क्यभागालदाधं- भाग विभज्याऽऽटोन्य कायंयुकते वस्तुनि शब्दशक्तिप्रतिनियम जानात।ति पुनरन्वयः । एव शब्दस्य कार्ये व्युत्तिनिरूपणफटमाह-एतस्य हेतोरिति ॥ एतस्मात्ारणादि. र्थः | अदिटोपनिषत्कयाऽपि विधया काैेपमृतेऽये प्रमाण न सिद्धे व्रहमरूपे प्राधा. न्येन प्रमाणमिति सिद्धमिय4. ॥ १३५ ॥ सु०° ठी०--मानान्तराविषये कायं कथं व्युव्पाततिरिव्याकशङ्कय भाव. नावादिमतेनाऽऽह- आश्ञादिमेदेष्वनुवतेमाने प्रवस्यभावस्य षिरोधिमात्रे । लिडादिशब्दस्य स वेत्ति शाक्ते परवर्तकाख्याविषयतयोभ्ये॥१३९६॥ ञज्ञादीति | आज्ञाभिधादिलोकवेदसाधारणप्रवतकनव्यापारानुगते प्रव- र्यमाद विरोधिनि प्रवर्तनात्वसामान्ये प्रवतकशब्दाख्येयत्वयोग्ये प्रवृत्ति परलिडदिराकृतिन्यायेन शाक्तिं गृह्णातीत्यथः ॥ १६६ ॥ १४२ टीकाद्रयसमेत॑- अ० टी०--ननु मानान्तराविपयेऽलोकिके नियोगे कथ रिडादिपदव्युःत्तियैदधी- नान्यपदाना कायौवितार्थो व्युपत्तिरभिधीयत इलयपेक्षायामाह--आज्ञादीति । किं तत्मवतैकाख्याबिपरयत्योग्यमिति तदाह--प्रवृस्य मावस्येति । पवोक्तरक्षणे कायं यथं । यद्यपि साक्षाहिडादिशब्दस्य वाच्य नियेगाल्य कार्य गयानयनादिवन प्रयक्ष- सिद्ध तथास्प्याज्ञादिु नियोगे च प्रबतैकसामा-याकरेणानुगम्यम.ने तस्माटिडादिपदन्यु- प्पत्ति सुगमा । आज्ञादिरूपस्य सवप्रदरपिपु व्यभिचारादनुगमायोगातच्तदनुस्युतेऽन्यभिचा- सिणि प्वृ्यभावपिरोषिमात्रे रिडादिपदनाक्तेमरह इति भाप ॥ १३६ ॥ सछ° टी ०-जरट्ररुमते तु लिडा वेदे नियोगस्य ठोके धालर्थस्या- भिधानाद्नेकाथत्वप्रसक्तावाह-- अन्ये वदन्ति निरुपायिनियोगरूपं वेदे भदत्यपुरुषप्रभवे स्वतन्त्रम्‌ । लोके पुनः पुरुषधीरवितेषु कार्यं सोपाधिक तदिति कारणतो वचःसु ॥ १३५७ ॥ अन्य इति । अपैीरुपेये वेद्‌ आज्ञाद्यपापिपारतचयामावान्निरुपापि- [र नियोगः । लोके तु पृममिप्रायादिकारणतः सोपाधिरिति कियाविषय- => (~, भ मम [3 ४५ कोऽपि पुनियोगो नियागत्वेनेव लिड इति नानेकाथतेव्यथः ॥१३७॥ क [¢> ॥ अ० £०-- सामान्येन ठिडादिपदयान्यमुपप्वाप्य तत्रैव मतमेदोपन्यासेन टाकि- कवेदिकनियोगभेदमाह--अन्य इति ॥ १३५ ॥ सण टी०-तथाऽपि ठो सोपा नेकाथतेति चेन्नेव्याह- आज्ञायास्नायुपाधिप्रणिपतितवपुः साधनेहानुषद्ध विज्ञातोपायभावं विषयमनुसररतोरुषेयीषु वाक्च । वेदे कर्तृस्थरागायुपधिविरहित कवेशुन्पे ततोऽस्मि ९. [48 [9 न्सवनेकस्वभावस्थितवपुपि भवेन्धशक्तेटिंडगदिः॥१३८॥ आङ्ेति । आज्ञाऽनुक्ृष्टस्य निकरषटपरेरणा । तद्विपरीता याच्ज! एौरुपेय- वाक्येषु यत्काय तदाज्ञादिपुमभिप्रायात्मकोपाधिषु व्यञ्चकेषु प्रणिप- तितस्वरूप मवति । आज्ञादिरिहितधावधमान्रे न तन्नियोगद्पं धिके शाक्तिवेदे तु केवल इति संकिपकशारीरकम्‌ । १४९ मवतीत्यथः । तथा साधनेहा विकीर्षा तया विना सत्यप्याज्ञादौ न भवतीस्य्थः । अत एव विज्ञातोपायमाषं धाववर्थमनुक्षरद्विषयीकुषेदिष्ट- साधनव्वेनानुपस्थिते धाववर्थे विकीषौनुदया दित्यर्थः । कतुदयन्पे तु वेषे यत्कार्थं नियोगरूपं न तत्राऽञ्जञादपरागो न विकीषावच्छेवः साक्षादकात्वात्‌ । न विषयस्पेष्टसाधनत्वाव गत्यपेक्षा स्वतन््रत्वात्‌ । अत आनज्ञादरुपलक्षणव्वादस्मिश्ीकिके वेदिके च नियोगत्वे नैकरू- पेण स्थिते लिडादैः शक्ति्रह इव्येकाधतेव्यर्थः॥ {२३८ ॥ अ० टी°--रोके कोऽसावुपाधिर्मियोगस्य व्यु्त्तिरपि किमाज्ञायुपाधिविशिष्टे केवठे घा वेदेऽपि प्रमीयमाणो नियोगः किमस्मादयन्तं विक्षणः किं वा तदकस्भाव इति च वीक्षायामाह--आज्ञेति ! वत्तयुरपामिप्रायः । तेपूपाधिषु स्वामिन्यञ्जकेषु प्रणि- पतितवपुः स्वरूपं यस्य तनियोगो रूपमिति योजना । चिकीपांसानुवन्धं विशेषणं यस्य तथा विरेषणम्‌ | श्रोत्रावगतोपायत्विपय धावं विषपीवुवंदिति यावत्‌ । तदेव निर्‌- पाधिकं व्यु्ादयति--3ष् इति । यद्यप्येवं रोक्वेदयोः सोपाधिकनिरुपाधिकमेदेन विशेषो नियोगस्योक्तस्तयाऽपि प्रवतैकास्थाविपयतयेोग्यप्वृद्यमावविचेध्याकारस्योभयत्र समव्वात्तसिनेवेकटठे रूपे ठोक्वेदयोरठिंडादिपदयव्युपत्तिरियाह-ततोऽस्मिन्सवंतेति । सवत्र लोक्वेदयेरेक्वभवेनोक्तक्षणेन स्थित वपुः खरूप यत्तथा तसि्ठिंडादिरुन्ध- शक्तिभवेदिति योजना ॥ १३८ ॥ स ° ठी ०-अभिनवनियोगवादिमिततमाह- अन्ये भिन्नस्वभावं विविधमभिदधत्यानुहप्येण कार्थं लोके धाठथूपं श्रुतिवचसि पुनस्तननियोगास्यमेव । संमुग्धे तत्र शक्तिं शिशुरयमवगम्याऽऽदितो न्यायचक्षुः पश्चद्िदेकयेयं ददति लिङिति च परेक्षते निश्वयेन ॥१३९॥ अन्य इति । न सोपाधिकोऽपि छोके नियमोऽस्ति मानामाबादिति नैकरूप्यम्‌ । किं तह छोके वेद च स्वानुरूपं क्रियात्वकायत्वस्वमार्वं नानाङपमेवान्ये नियो गवादिनः कार्यं वदन्तीत्यर्थः | नानात्वमेवाऽऽह-- सेक इति । लोके धास्व्थ्पा क्रियैव कारय काम्यसाधनतान्न नियोगः । केदेतु स्वगक्रामादिनियोज्यपदसममिष्याहारदेव नियोगः सिध्यती- त्याह~--प्रुतीति । तत्र धात्वर्थस्य साक्षाक्ताम्यास्ाघनसेन कामिकापः १४४ टीकाद्रयसमेतं- त्वायोगादिव्यर्थः । ततर ब्युषििष्षुः प्रथम धात्वथानियोगरूपमिधोषि- लक्षणक्रायद्रयेऽनयोः क्रि मुख्य किममुख्पमित्यविवेकाख्पसमोह विषये सामान्यत कार्यत्वेन शक्तिमवगम्य पश्चानयायहष्टिः सनरवेदिकनिं योगमेव मुख्यतया छिद्‌ वदतीति विचारान्निश्चिनाति । अनेकाथ स्वस्यान्याय्पत्वादेकत्र मुख्यत्वेऽपरव्र वृच्यन्तरेणापि प्रयोगः स्यादिति न्यायः ॥ {३९ ॥ अ० ठी°--नियोगयादिना सातनारनिमत व्युपरत्िप्रकरमाह--अन्थे मिन्चस्व- भावमिति । कके नियोगो टान्तषणिभ्नाते तु वाय इत्यभिप्राय स्वगीफामपदसम- भिव्याहारायल्य) यनुपपया तत्र घाप उतिस्तिनियोगावगमात्‌ | कव तर्हिं पिर्द्रस्वभाययो काययेोन्युत्तिमिद्धिरिति तत्राऽऽट--षमुग्ध इति । य निगु पृथिसुम्तत्र चयो गारे काय स्मुग्े सावराणे लोकिफरपटिकयपिमामप्रययररिति आन्ति प्रयमत शक्तिं टिटादिपटसामन्यमयगम्यति योनना । एतदुक्त भवति-ते यववकर्ये प्रम मारव्या सती लिठाति युप्पत्तिरटाकरिफे नियनि प्रयस्यति न॒ वा वथमत्रे तस्यनिषारूप- तद्विदे ' स्र्गङरामादिपत्समाभिव्याहारात्षणमटगुरस्य वप्व्स्य सा यम्बगानुकयामायेन तस्य कार्मताबुद्धिगोचरत्याभायाचचेति । एव वपव वस्रूपमात्रातिरिकते नियेगे चिटिनिपिदश- क्तिरेयादितो ऽगम्य निरु यायचधुर गप्रहममयं पशवद्रलफतयय नियोगे टिद्पदर वदताति च निश्चयेन प्रेतेऽ पयरघ्यति नयोष ए ल्टिदिमुत्यो वयत तु ट्तणिक्तो नियोगनिवतकपेन तत्र नियेगप्योपच।रादि्यपम उती 4 ॥ १३९ ॥ सु० टी०-विपरौत किमिति नावपारयतीति चेत्तवाऽऽह-- वे (क२ [क श । = ~ पालवथादस्यानशक्छा याद्‌ भवात गृणाद्रतितु बद्कऽय सबन्धाज्ञानरेतोरनलमथ पुनवदिके शक्तिमान्स्यात्‌ । तत्सवन्धाक्किपामप्यणिवदितुषल लक्षणाव्रत्तितोऽय विड शब्दस्तेन कायं श्रुतिपचनगते शक्त इत्य्यपस्पेत्‌॥१४०॥ घावर्थति । यदि धावथ मुख्य" स्यात्तदा वरिकनियोगे गुणादुपचा- राद्रतितुन रशक्राति तचालोरिकि शद्पधाल्थस्तवन्धगुणयोगय।रज्ञा नात्‌ । नियोगाथत्े तु तस्य धाव्वधवेषयत्वेनैव सिद्धेः स्वविषय।- भृत धातं लक्षणथ्राऽपि ठिडाद्विधविष्यतीति विमह्य निधोग एवास्य मुख्यत्वमध्यवस्यततीव्यर्थं, ॥ १४० ॥ १क ^मि-यापिः। संक्षेपकशारीरकम्‌ । १४५ अ० ठी०--ननु धालधकयं किङडदिमस्योऽढोकिके नियोगे डक्षणिक इति िपरीतं किं न स्यादिति रोङ्कमानं प्रति पूर्वप्योतितीं युर्तिं सुटयनुक्तम्यवस्थां साधयति--धात्वर्थास्यानेति । मुख्यया व्या बोधको भवेत्‌ । तेन यथोक्तेन हेतुन। ्ुतिषचनगते धालर्थगति(थौति)रिक्ते नियोगे ठिडिदिः सक्तः क्रियाया लक्षणिक शत्र ्ध्यवस्येनिधिनुयादियधः । उभयत्र मुख्यवेऽनेकाथत्वमन्याय्पं प्रसग्येतेति नियोग एर स्डिदेमुंस्योऽथं इति भः | १४० ॥ सु ° ठी ०--तथाऽपि लिङडादियुक्तवास्यानामस्तु का्या्थता न तु सिद्धाथोनां तेषु विशशेषणविशेष्यमावाद्यन्वयसेमवादिति वेत्तवाऽऽह- ४ 9 [3 [98 [> न एवे शब्दान्तराणां नयनिपुणमतिः शक्तिविस्न्करमेण पक्षेपोद्धारदशीं भवति कतिपमेर्वासरेकतत्र तत्र । तस्मात्कार्यान्विता्थं सकलमपि पदं शक्तेमद्वध्यमानो भरूतायथमतीतिं परति विमुखमनाः शातः स्यान्मनुष्यः॥१४१॥ एवमिति । प्राथमिकञ्युत्पर्यनुरोधेन द्ेभ्यगुणा दिशब्डानामप्यावापो- द्वापाम्पां कायान्विताथविहेपेषु शक्तेवित्सन्कतिचिदहिनेरेव निपुणो मष- तीव्यथः । यद्रा यथा लिडादीनां कार्यं एवं द्रष्यादिपदानां तद्भिचा- रिणि क्ञक्तेिविद्धवतीति योज्यम्‌ । ततः किमित्यत अ{हु-तस्मादिति। सर्वपदानां कायानिता्थवं जानञ्शाघरानुभूताद्यथंपरतीतिं प्रति विभु खमना मवतीत्यथः॥ १४१ ॥ अ० टी°-- वं ल्डदिनियोगे शक्तिं पदव्यु्त्तिप्रयोजिकामनेकन्याय पेक्षया सम्थ- क्प्रतिपा्य शब्दान्तराणामपि व्युत्पत्तिरत एव न्याय्या भवतीति दश्यनुपपादितमरथमुप- संहरति--एषं शब्डान्तराणा मिति । एवमुक्तन्ययेनान्वयन्यतिरेकालोचनकुशलः #... 1940 सु° ठी०-प्ररतकवाक्यान्न प्रथमकशक्तिप्रहनिषमश्चेव पुचस्ते जात इत्यादितोऽपि दश्नादिति चेन्नेत्याह- वाक्याच्रूता्थनिष्ठाद्धवति न तु भणं शब्दशक्तिपरतीति- टि भोतृस्थवुदधेनं हि किमपि भवेद बाटोपरयम्‌ । # नास्य टी पूरणी । १ ई, रणाम नयनिपुणः र्‌ | २क.नमुन्‌। १४६ टीकाष्यसमेत- (क्वा „भ ४५4 [क 4 न सेतत्पु्रजन्मायवगतिनियतं नित्यवनिधितं यो [49 ® 5 कि देहे यद्रक्रादिभसादक्षितितट्ठनादीक्ष्यते भोतुदेहे ॥ १४२ ॥ वाक्यादिति । न हि सिद्धाथंवाक्याच्छक्तेग्रहः शाक्यस्तत्र बाटेनोप- लभ्यस्य भोतृस्थबुद्धयनुमापक्रलिद्धस्यासमवादिस्यथः ॥ परवर्तकवाक्पे तु तत्समव उक्त एव । ननु पचो जात इत्यत्र मुखप्रसाद्‌। त इत्यत्र क्षितिलुण्ठनादिलिज्गमास्तामिति नेव्वाह--न दीति | प्रेयसीसुखप्रसवत. दमावादिनाऽपि तत्समवेन व्यभिचारितया तयोरषिङ्खलादि. स्यथः ॥ १४२॥ अ०टी०-स्यदेतदेय यदि प्रथवाक्यदिय व्युत्पत्तिरिति नियमो मैन तु तया कष तु पुत्रस्ते जात इलादिसिद्धनिष्ठदप्रपतैफयाक्यादप्यक्षि व्युसन्तिप्रह श्रोतुमुखपिकासादिटिद्धेन तद्धेतु पुत्रजन्मन्ञान तस्यानुमाय शब्दस्य सामन्यग्रतेपपत्तेरिति चननेयाह--वाक्या- दिति । मृता्निष्टाद्राक्यानूणा रबन्दघक्िप्रतीतिन तु भवतीवुक्तेऽयं टैतुमाह--- चिङ्खमिति। अत्र मतावपि उक श्रोतृस्थपुदरे मरिमपि रिद्गज्ञाप्कन हि भयेन टम्यत इत्यप । ननु श्रातृगतमुखिकासादि वा तस्य॒ प्षितितल्लुटनरोदनादि वा पुत्रस्ते जात पुत्रस्ते मृत इत्यादियाक्यश्रपणानन्तरभाप्रिनबुद्धेटिद्व स्यादिति चत्तत्राऽऽह-- न द्येतदि ति । यनद्रतृदरै वक्त्रप्रसादक्षितितट्टष्टनादीश्यत एतः्पुत्रन मन्नानाद्ययरगति- नियत तदेफनिमित्तकमिति निव्ययदव्यभिचरित तेथा निश्चित न हीति योजना । मुसप्र स दादिना युखानुभयमात्रमुनीयते न पुरज्ञानमेय सु्हतु प्रियासुखप्रसपदिरपि तद्धतुक पवात्‌ । तथा क्षितितस्टुटनादिना च दु वानुभवमात्र कल्प्यते न पुत्रमरणमेत दु खहेतु प्रणप्रियागतेरपि तद्वेतयादतो नेद व्युत्पत्तौ नियत निमित्तमिति मनेऽ¶ शब्दव्युपत्ति- एति माप ॥ १४२॥ स॒० टी०--ततश्च शक्तेय्रहासमवान्न सिद्धां वेदान्ताः प्रमाणमि- व्युपसहरति- क ¢ ® [ (क [क [क तस्मदाध्व निराशाः श्रुतिशिरसि न तस्यास्ति निष्प्नरूपे € न्प [93 ४ प्रामाण्य कापशृन्य कथमपि च परब्रह्मणि स्वप्रधाने। भह [9 श, [क भूते भव्यप्रधान भरति न हह पुनः स्पप्रषन कदाच [3 क क न, च्छाचस्थाः शब्दशक्तेस्थितिनिपुणापिय्‌। विस्तरादेवमाहूः ॥१४२॥ [4 तस्मादिति । ननु सिद्धेऽपि स्वरादौ वेदस्य प्रामाण्य तयाऽभ्युपेतमि- संक्षेपक्षारीरफम्‌ । १४४७ व्याश्द्भुच तस्य विध्यपेक्षितार्थत्वेन विधिशशेषतया तदृङ्गाकृतमिंह तु स्वतश्चे बरह्मणि तदनुपपन्नमित्याह-- कथमपीति । स्वग।दिवाक्यवच बह्मवाक्थानामपि विधिश्ेषत्वमेव युक्तं मृतमभ्यसमुच्चारणन्यायादि- त्याह मृतमिति । एतच्च यदैकस्माद्पूवंभित्यादिना भाष्यकारा।दभिरेव प्रपञ्चितमित्याष्ट--शाखरस्था इति ॥ १४६ ॥ अ० टी०-यस्मासिद्धे वस्तुनि न शब्दसामध्य॑सभवो यस्माच्च सिद्धं वस्तु शन्दात्छप्र- मितौ मानान्तरसपिक्षमिति तत्र शब्दस्य सापेक्ष प्रामाण्यं यस्माच्च स्वप्रकाशतया ब्रह्मणः प्रमाणाविपयत्वं कृटस्थतया वा साध्यवाद्धानोपादानासभवेन निष्प्रयोजनत्वमखण्डेकरसतया ग्व ससमेबोधकवाक्यप्रमाणागोचरत्वं तस्मान ब्रह्मणि वेदान्तप्रामाण्यम॒पपयत इत्युपस- हरति-तस्मादाध्वमिति । श्र॑तिरिरसि सिद्धे प्रामाण्यं प्रतीति रेपः । निराशा आध्व तिष्टत । किमिति चेत्तत्राऽऽह-न तस्यास्तीति । निष्पन्नरूपे पररह्मणि तस्य ्रुतिश्िरसो नास्ति प्रामाण्यमिति संबन्धः । कुतो नास्तीलाह-का्॑श्यून्य इपि । कार्यान्वयरहिते सिद्धे व्युत्पचयमावादिय्थः । ननु वेदान्तानामनन्यविषरयलात्कयाऽपि विधया ब्रहमप्येव पर्यवसानमेष्टव्यमेति नेयाह-- कथमपीति । कथमपि स््रप्रधाने ब्रह्मणि नास्ति प्रामाण्यामति सबन्धः । कार्यरेप एव सिद्धे वस्तुनि वाक्य प्रमाण भवेन्न सिद्ध एव प्राघान्येनेलेतद्रतं भन्यायोपदिद्यत इति ममासान्यायविदा प्रसिद्धमनुवदन्ताध यति-- भूतामिति । शा््रस्था इति मामासाशानिष्णाना इत्यर्थः | न केवकं तेषा शाल्न॒ ओपदेशिकज्ञाननेपण्यमेव कै तुहापोहकोशलमप्यस्तीयमिप्रेय तान्विशिनष्टि-- शब्दश क्ती ति । शब्दसामर््यनिपुणवुद्येऽवाधितमतय इति यावत्‌ । तेऽप्यनास्थयेतैव कचिटुक्तवन्तो भविष्यन्ति न ता्येणेति नाऽऽशङ्कतयाह--विस्तरादिति । मृत भव्यप्रधानमित्यादि विचायं निध।योक्तवन्त इत्यथः ॥ १४३ ॥ भु० टी ०--परमप्रकरतमुपसहरति-- तस्मादस्सगतमिदं परतिभाति यन्मे वाक्यभमाणकमुदीर्तमद्वयलयम्‌ । दरव्येवमेष मम बुद्धिपथं विरोधः प्राप्तः प्रो परिहरेनमनु्रहाप ॥ १४४ ॥ तस्मादिति । वरूषणगणम्ुद्धाव्य तच्वबुमुत्सां प्रकटयान्विनयमवलम्बते- असङ्गतमिद प्रतिभातीति । न तु वस्तुगत्याऽसङ्ग तमित्यर्थः । इयेवमिति । मम १४८ टीकाद्वयसमेतं- बुद्धो स्वापराधादेव विरोधः प्रतिमाति न तु षस्तुतोऽस्तीति तदुप नयनेन मामनुगृहाणिव्यथं ॥ ४४ ॥ अ० टौ०-- यस्मदेय विचाथमाणे प्यदुपदिष्कास्ये वस्तुनि वेदान्ताना न समाव्यते मानान्तर च तन्न नास्ति तस्माच्चदुपदिष्टम्थं न समाययामीयभिप्रेयोपसदहरति--तस्मा- दिति । यद्दास्यप्रमाणकमद्यत मपतोदीरितमसगतमिव मे प्रतिभाति न भवताऽसगत- मुक्तमिव्य्थं । कुतस्तेऽसगतत्व प्रतिमासत इति तदाह--इत्येवमिति । इति यत एव- मुक्तप्रकरविरोधो मम बुद्धिपथ प्राप्तोऽतोऽसगतव्वपरतिमास स्य ¶ । तदेव गुैलज्ञा “यत्र पश्यतति विरोधमुदीरय त्रम्‌” इत्यत्रोक्ता प्राप्य स्वमनसि प्रतिभात विरोधमुपन्यस्यदानीः सिद्धान्तबुमसया स्वोघमक्षितविरोधपरिहार प्राथैयत--प्रमो इति । एन विसे- थम्‌ ॥ १४४ ॥ सु° टी ०--अथोद्धावितद्रूषणजातमुहि्ीपुराचायस्तत्वेपदमुख्यार्थ- योर्बिरोघादनस्वय प्रथमद्रषणमखण्डवाक्याथाभ्युपगमात्युपरिहर मन्वानः स्वी कराति-- सत्यं यदाह्‌ गुरुमान्यदि वाक्यगम्यं ससगंरुपमिह वेदागोरःस्वभीषटम्‌ ॥ अस्त्येव तत्र पदयोरुभयोर्पिरोधः पारोक्ष्यसद्रसविरोषद्तस्तदानीम्‌ ॥ १४५ ॥ सयक्नति । गुसुमानिति स॒श्षिष्षित इत्यथः । यद्वा निखिलसक्ञयच्छेदि- गुरुमसवेन प्रोप्साहयति ससगवाक्याथववे ह्यत्र प्रागुक्तो विरोधः स्पाक्न दाऽसावङ्खी क्रियत इप्यथ॑, । अस्थेवेति । तच वाच्ययोरमेद्‌ ॥ १४५ ॥ सण्टी०--एव प्रार्थत भाचार्यं रिष्येक्तान्दोषा क्रमेण परिदहशष्यस्तत्वपदाथेयोरन्वयेो पिरेधदेव न समभवतीति य प्रथमेक्तो दोषस्तमरूण्डवाक्यार्थाश्रयेण परेर्तु ससमगेगर वयायपक्षोक्त दोपम्ड्धी वराति- सत्यामिति । गरमागार्मक्तो भयान्यदाह तत्सत्य- मिति योजना ] अङ्गकृतमेवाश विरादयति-युीव्यादिना । यदयरेषणेह्‌ वेदशिर सु नाक्ययस्य ससग॑रूप यदय ष्ट स्यात्तव पक्षे तदान॑। पदयेरभयेिरोधोऽस्येत । रकृत इयत आह--पारेक्ष्यसद्रयषिरोध इति । अथिरोधक्त इत्यथे । अय॒ ससयै- वाक्यार्थो नास्माकजिषटो वेदिर्‌ शिति यदिशन्दाप्सूतचितम्‌ ॥ १४५ ॥ संक्षेपक्ारीरकप्‌ । १४२ सु०° टी°-- ननु मेः संसर्गो वा वाक्यार्थं इत्युक्तं पूर्वकाण्ड इति कथमेव मिति चेत्त्ाऽऽह- [१ "क >, | यत्कमंकाण्डनिपुणेरुदिते पुरस्ता- श द्राक्याथलक्षणमदः पृनरत्र नेष्टम्‌ । [०५9 क भेदादिवजिंतमखण्डमुशन्ति यस्मा- च्छरीबादरायणमतानुगता महान्तः ॥ १४६५ ॥ यत्क्मकाण्डेति । यत्पृव॑ मथकत्वादेकं वाक्यमित्यत्र व्यक्तिपदार्थपक्षे संस्मस्य पदार्थान्तर्गतत्वाच्छुङ्को गोरेति कृष्णाभ्वादिष्यवच्छेदमात्रं वाक्यार्थः । आक्रतिपक्षे श्ुङ्कुखगोत्वयोः स्वरूपेणामिहितयोरन्योन्या- नुरथनात्मकः संसर्गो वाक्यां इति मड़ादिभिरुक्तम्‌ । नतज्ज्ञानकाण्डेऽ- भिमतं यतोऽद्वितीये वस्तुनि निष्परतियोगिक मेदसंसग। दरस मवात्तद्रर्जितं तक्छमर्थयोरत्यन्ताभेदमेव वाक्यार्थं माष्यकारादय इच्छन्तीर्य्थः। महान्त इत्यनेन तन्मतानमियुक्ता मास्कराद्या निरस्यन्ते ।॥ ४६॥ अ० टी०--ननु ससर्गोवा विशिष्टो वा वाक्याथ इति वाक्या्थैटक्षणस्य न्यायविदां प्रसिद्रलातस कथ नाङ्धी क्रियत इति तत्राऽऽह--यत्कमंकाण्ड इति । पुरप्ताू वैतच्रेऽदो लक्षणमत्र वेदान्तेषु पुनर्न्टम्‌ । दुत नेष्टं॒तत्राऽऽट--मेदादिव जित- मिति । उशन्ति कमनीयतयेच्छन्ति बादरायणमतानुगतानां महच पक्षपातरादिव्येन ्रुत्यथविचारकौशटं वाक्यप्रमेयत्वमेव वाक्या्थसामान्यरक्षणं न सगौ दिरूपरमननुगमादिति भावः ॥ १४६ ॥ सु° टी०-ननु किं काण्डद्वये वाक्याथवेक्षण्येन न च तत्स॑मव- त्यपि ज्ञानकाण्ड विविदिषन्तीत्यादुविखण्डवाक्याथ समवा दित्याश- ्चाऽऽह-- ॐ क 9 _ @ 9 @ भद{ददिरपमकववाधायतुं समथ यद्राक्यमस्ति तदखण्डविलक्षणार्थ॑म्‌ । =, @= 9 न तद्धोकिंके भवतु वेदिकमेव वाऽस्तु 9 ® क क नास्माकमनत्र विषये विमतिः कदाचित्‌ ॥ १४७॥ १५० टीकाद्रयसमेत- मेदादीति । न हि षय ज्ञानकाण्डीयमसिलटमपि षाक्यमखण्डाथमिति नमः । कितु सर्वकाण्डेषु लोके वा यद्राक्य भिन्नससृशदिबोधनसमथ॑ तत्तदृर्थमेव न त्खण्डाथमिति स्वां कुम इत्यथः ॥ १४५ ॥ अ० टौ०--तथाऽपि पुर्मोत्तरकाण्डयेयौक्यताप्रिशेषे किनिमित्तमिद वाक्यापतैटक्षण्य- मिति तत्राऽऽह--मद्ादीति । यद्वाक्य भेदादिरूप भेद वा ससर्म॑वाऽथमपबोधयितु समथस्ति तछौकिक वेदिक वा वाक्यमखण्डविटक्षणा्थ भविति योजना | तेष्व- पुनरक्तपदायसेयानामनेकः्वत्तिपा ससर्गो वा भेदो वा वाक्याथ स्वत प्राप्तस्तस्य चेहा- धक नस्ति तर्हिं तत्रसण वाक्यार्थो वेदे वा लके वेत्यभिप्राय | अत्रोक्तवेषये वाक्ये नास्माक कदाचिदपि पिमतिरस्ति न हि व्यसनितयाऽवण्डवाक्याथल वयमिन्ठम इत्यथ ॥ १४७ ॥ सु° दी०-कि तद्य खण्डाधमिष्यत इति चेत्त्राऽऽह- ® अ. क यद्रक्ियजातमथ वेदशिरानेषिष्ट यद्राऽपि टाकिकमखण्डमपास्प नान्यत्‌ । शुक्रेति वस्त॒ वदित तदरैषमेव व्रयादखण्डमितं त॒ प्रातेपादयामः ॥ १४८ ॥ यदिति । वेदिक लोकेक वा यद्राक्यजात तच्वमापे सोऽपमिव्यादिक ण्डाथाद्न्यत्ससगादिखूप विराधदेव न शक्रोति वक्तु तत्सव॑मख- ण्डाथमनेति बूम इत्यथ, ॥ १४८ ॥ अ० टी०--यत्त्‌ वाक्यमुत्सर्मत प्राप्यमाणभेदादो बाव्यमान सन्न पर्थवस्यति तद्‌- खण्टेऽर्यं पथपस्यत।दयुक्तयाक्याद्रैरक्षण्य याक्या-तरस्य दरयति-यद्राक्यज।तामिति । अयति पक्षातयेपक्रमाथं । वेदशिरोनिपिष्ट वात्रयजात तच्चमस्यादिरूप यद्रा लोरिक सोऽय पुमानियादिवाक्यजातमसण्टायैमपास्यान्यद्रस्तुसमगौदिरूप वदितुं न॒ राक्नोति तद्शेपमपि वाक्यमखण्टमेवाथ व्रयादिति तु वय प्रतिपाल्याम इतिं योजना ॥ १४८ ॥ सु° टी०-तचत्र टोकिकमुदाहरति- र क क श साऽय पुमानात [ह मुख्यपदाधयुक्त- ट क क वाक्याथवुद्धजन्‌नस्य न वक्वर्मतत्‌ । ९. ® ह भ ₹२।[त वाच्यशुबठस्थपददयन समृष्टवद्धिजनने पदयािरोधात्‌ ॥ १४९ ॥ सेक्षिपश्ञारीरकम्‌ । १५१ सोऽयमिति एतद्धि षाक्यं मुंखयपदार्थयोः संसग योधपितुं नेष्टे कुत हत्याह-- वाच्येति । स इध्यस्य वाच्यं शवलं तदेशषादिविशि्ट्मयमित्य- स्ये तदेशादिविशिष्टं तद्वृत्ति यत्पदद्रयं तेन चेत्संसष्टधीर्जन्येत तवा सोऽयपदयोर्गौरभ्व इतिवद्धिरुद्धा्थत्वेनानन्वयः स्यादित्यर्थः ॥ १४९ ॥ अ० टी०--लोकिके तादृश वाक्यं तावदुदाहरति-षोऽथं पुमानिति ॥ सोऽयं पुमानित्यादि वाक्यजातं हि सुख्यपदार्थयुक्तवाक्यार्थनुद्धिजननस्य नेशीत स्ववाच्यपदाथ.- ससगरूपवाक्यार्थं बोधयितुं न शक्नुयादिय्थः । कुतो नेशीतेव्यत आह-वाच्यज्ञबल- स्थेति । पदयोर्विरोधादिति। विरुद्धा्थघेन पदयोरन्वयासंमवादित्ये. । अपीतवतेमान- (~ देशकारयोर्विरोधातचदिशिष्टपदा्रयोविरुद्रवेन ससगयो ग्यत्वादित्युक्त भवति ॥ १४९ ॥ सु° ठी०-अस्तु तद्वाक्यमयोग्यत्वाद्प्रमाणमिति चेन्नाऽऽपतोक्तषाद्‌- खण्डस्वहूपलक्षणया शक्यसमथनवाचेव्याह -- [3 धीर क क [1 एतद्धि सोऽयमिति वाक्थमखण्डनिषठ क्तः ¢ क दर वक्तव्यमनतर गातरास्त न काचदन्धा। [न तदेशकालमनुरूष्य सष इत्यनेन । १9 8 न [१ नायं पदाथमुपटकयते हि नतत्‌ ॥ १५० ॥ एतद्धीति । न काचिदिति नीलोत्पठवद्विशेषणविशेष्यत्वा दिकिव्यर्थः । कथमिति चेत्तज्नाऽऽह- तदेशेति । एतद्धि वाक्यं तौ परोक्षौ देशकालौ यस्येहशं विशिष्टं स इत्यनेनोक्त्वाऽवपदस्थाथंमेतहेशादिषिशिष्ट प्रति नोपटौकयते न समर्पयति नानेन संसृजति विशिषटयोरमेदासंमवात्‌। तथे- तदेशादिषु युक्तमप्ययमिर्यनुकृष्य तत्पदवाच्यं प्रत्यपि नापयतीत्यथंः । एतेनैकपदलक्षणया तदेशाद्युपल क्षितस्येतदेशा दिविशिष्टामेद्‌ इत्यपास्तं केवलविशिष्योर्मेशात्‌ । अस्तेकचत्र का]7द्रयवेशिष्टयबोथ इति चेन्नै कत्वासिद्धः । देवदते कालद्रयवेशिष्टवमित्यस्य च भेदेऽप्युपपत्तेरेतदा- क्याद्‌ मेद्बोधनपराद्धेशसंशयानिवृ्यापत्तेः । अस्तु सोऽयं तद्भिन्न इति भेदा भावव शिष्टयबोधान्नाखण्डार्थतेति चेन्न तस्य पदानुपस्थितस्य शाच्ड- बोधाप्रकारत्वादृसंसमत्वेन तन्मयदृयाऽप्यमानादिथगस्या काटद्रयोप- (= (न , ट क्षितस्वरूपामेद्‌ातसकवाक्याथनिश्च वादेव संश यादिनिवत्तिः॥ १५० ॥ १५२ रीक्षा्रयसमेतं- अ० टी०--तस्मादिद वाक्य देयदत्तख्रूपलक्षणयाऽखण्डनिष्ठमभ्युपेयमियाई -~ एतद्धीति । रि निश्चितमेतत्सोऽय पुमानिति वाक्ष्यमखण्डनिषठमेकरसवस्तुमात्रनिष्ठ वक्तव्यमत्र वाक्येऽन्या गति प्रकारान्तररूपा न काचिदस्ति । कुत इति चेत्तत्र वक्तन्य फरिमतीतदेशादिविरिष्टस्यातीतदेशादिपिशिष्ेनेति तत्र नाऽऽय इयाह--तहेशक्ाल- मिति । यौ तौ परोक्षौ देशकालो यस्य॒ तततदेशकाटविशिष्टमतीतदेशकाठवच्छिनन पुरुप सरूप स इ्यनेन पदेनानुङ्ृष्यानयाय पदाथमयमिति पदस्या्ं॑वर्तमानदेशकारविशिष्ट देवदत्तस्वरूप न दयुपदौकयते न प्रमापयति तदेशकाटपिशिष्टाधेयेशिष्टयमेतदेशकाख्पिशि टस्य बोधयति सोऽय पुमानिति वाक्यमिति रेप॒ । द्वितीय प्रयाह~--नेतदिति । एतदेशविशिषटमपि स्ययमित्यनेन पदेनानुङृष्य स इति पदयान्यमर्थमप्येतद्राक्य न बोध यतीति योजना । एतदेशकाख्परिशिष्टाथवश्चि्टव तंदेशकाट विश्षि्टस्य न बोधयतीयथै । विशिष्टयोद्रैयो पर्रमेकत्यविरो वादविरुद्रस्वभायतया ससग॑पिरोधच्चेति भाप ॥ १५०॥ सु०° ठी०-एव तच्वमसीत्याद्‌वपि द्रष्टव्य मित्याह-- एव सतीदमपि तस्समसीतिवाक्य- माश्रित्य लाक्षणिकवत्तिमखण्डनिष्ठम्‌ । सोऽय पुमानिति यथा वचन तथास्तु न। चेत्सम हि तदलावुनिमज्जनोक्त्या ॥ १५१ ॥ एवमिति । इदमपि तच्मिति वाक्य सोऽयमितिवत्पदद्रये लक्षणामा- भरिप्याखण्डाथंमस््विति सबन्धः । कथ मुख्यार्थसमवे लक्षणेति चेन्नै व्याह--ने चेदिति । तथा हि न तावत्तच्वमोवेवधिकरण्येनान्वयः समान- नविमक्तेकत्वात्‌ । नापि मृद्घटइतिवत्तादा्म्या्थत्व ( * जीवस्यावि- कारत्वात्‌ । नापि करादयः कशरीरमितिवदृश्ाशिपरत्वमात्मनो निरकश्तवा- दित्यत्यन्तामेद्परत्व ) वाच्य तच क्वटठा्थयोरलाब्रुमजनो क्तेवद्यो- ग्यमिति न मुख्याथस्षमव इव्यर्थः ॥ १५१ ॥ अण टी०--तथा च मुख्या्थयोरन्वयासभये रक्षणयाऽखण्डा्थनिष्ठव यदा लोके टट तदा तच्वमस्यादियाक्यस्यापि श्षणयेवखण्ड।4निष्टव तदृष्टन्तेन सुस्पादमित्याह-- एवमिति । समेत वाक्य रोके ससगीदिनिष्मेवेति नियमाभवे सर्ती्यथे । अस्वि- यन्त सुगमम्‌ । तयाऽनमभ्युपगमेञ्रपि पुरयोक्तप्रकारेण विरुद्राथेतया वाक्यस्याप्रामाण्यप्र सङ्ग बाधकमाह--नो चेदिति । अटा निमजतीव्यक्तर्यथा प्रयक्षतररोधान्न स्थं # धनुधिद्धितग्रथ क दुष्त नास्ति। सं्षेपशारीरकम्‌ । १५३ प्रमाणं तथा प्रयमात्मनो ब्रह्मत्रबोधकमपि वाक्यं संसारिलानुभवविरोधत्छाथोबोध कर सदप्रमाणं स्थादिव्यथः ॥ १५१ ॥ ० टी०--मानान्तरानधिगते बरह्मणि कथं छक्षणेप्युक्तमुद्ध . श्ति-- मानान्तराधिगतगोचरगामिनी स्या- श ~ च्छढ्दस्य छाक्षणिकवृ्तिरिति प्रखापः । सिद्धव्वमात्रमिंति छक्चणिकप्रव्रते- निर्वाहिकारणमनङ्गमतोऽन्यदस्पाः ॥ १५२ ॥ मानान्तरेति । सिद्धध्वमाचं हि टलक्षणायामङ्कं न मनान्तरविज्ेषिते गोरवाप्सिद्धस्ये सति तद्मावेन टक्षणाविरहादक्शनाच । तच्च व्दंपद्‌- लक्ष्ये स्वप्रकाशत्वेन तत्पदलक्ष्ये च तकेणास्तीत्यथः ॥ १५२ ॥ अ० ठैौ०--अत्र यदुक्तमानान्तरसिद्र ष्वार्थं छक्षणाया रोके श्वद्भल्षणश्च मानान्तरामोचरत्राटक्षणयाऽपरि नाक्िन्वेदान्तमानतेति तत्राऽऽह--मानान्तरेति ॥ मानान्वराधिगमतो यो गोचरे विषयस्तद्रामिनीति योजना । प्रखपोऽनयक वच दव्य । कुत इत्यपेक्षाया सिद्धल्वमात्रेणेव क्षणोपपत्तौ मानान्तरसिद्धत्व क्चिद्धियमानमप्यप्रयोजक ~ मेव केवठ्व्यतिरेकाभावादि्याह--सि द्भत्वमाज्न मिति ॥ अन्यमानान्तरसिद्धलमस्या खक्षणाया इत्यथ. ॥ १५२ ॥ सु° ठी०-पानान्तरसिद्धेश्च कविदन्वयमघ्रेण न प्रषोजकल- मिति हष्टान्तेनाऽऽह-- मानान्तराधिगतता हि न लक्षणायां किंचित्करौ भति पिङ्गगलतावदभरेः । धूमस्य जन्मनि हि पिङ्गलता न हेतु- यंयप्यवस्थितवती हतपुक्शरीरे ॥ १५२ ॥ मानान्तरेति । यथा वद्धः पैङ्कल्यं कचिद्विद्यमानमपि न धूमोष्पत्तिप्रय- जकमपिङ्गलादपि तदुत्पत्तेः किं त्वपित्वमात्नमेवं मानान्तराधीनख- १ क, मिह का! ० १५४ ीकाष्रयसमेतं- (^ ९ [कभ मपि न लक्षणावामित्यथः । ' बीहीनवहन्ति› हव्यादौो वेदेत. र्मानानयिगतस्पाप्यपूर्वस्राघनव्वस्य लक्षणीयत्वदृशनाद्यमिचारश्चेति मावः॥ १५२ ॥ अ० ठो०--ननु रेके यत्र खक्षणार्तिस्तत्र मानान्तरसिद्धाथैिपयघ्यान्वयो दृठ व्यतिरेकल्याप्यभेऽप्यन्वयमत्रेणाप्याकामस्य सवमतेपदार्थमात्रस्यावका्चदानतेन कारण वतयोजकः^्वोपपत्तेर्याहङ्कवानद्गमतोञन्यदस्या इ युक्तमथमुपपादयति-- मानान्तराधि- गतता हीति । किंचि्तरी प्रयोजिका न मयतीलयथे । तत्रान्वयमात्रेण प्रयोजफलाभवे दन्त --पिद्लतावदभ्चेरिति । ट्न्त ग्विणेति--धूमस्य जन्मनीति । अम्निमात्रमेय॒धूमजन्मङारण तद्रतपैद्गत्यमपसितमपि यतो वूमादाप्रमात्रसद्परोऽपगम्यते न पिद्गलत्रतार्णत्ादयपीति । एवमिह मानन्तरसिद्धतव न लक्षणच्रया मम्यते कतु वस्तमात्रमिति तस्य तत्र सिद्धजमात्रमेप प्रयातक नेतरत्‌ । ब्रह्म चास्माकं नित्यसिद्ध मिय 1 आकाशस्य कारणव व्यतिरेकादनेऽपयुपपयते तस्य॒ स्मर्तद्रव्यादिन न्मन्युपयोगदर्शनान्निरयकाश्नस्य कारयस्योतपच्यसभपादिति तक्तयशात्तस्य॒ कारणरत्पनेति भात ॥ १५२ ॥ सु° री०~-ननु तक्छपदयार्जहलक्षणायामनातमेव वाक्याथः स्याद्‌- ~ जहत्या तु नाखण्डा्थसिद्धिर्त्याश्द्क्य त्तीया वक्त टक्षणाने. ॐ विध्यमाह- शब्दस्य लाक्षणिक्व॒त्तिरपि जिषेषा [>3 [ज ॐ च्यम का ।चज्जहात न जहातत च वाच््मन्पा | [+ [3 च भाग जहाति न जहाते च भागमन्पा रि [3 (3 क साऽय [चधा भवात दक्षाणकप्रकारः ॥ १५४ ॥ शब्दस्येति । वरियेषा न परेषाभिव विपेत्पर्थः 1 काचिज्जहाति वाच्य मिति सबन्ध । न जहाति सवांसनेति होषः। मागटक्षणायामपि मागस्याहानादिति ॥ १५४ ॥ अ० टी०- तस्मत्स्वयप्रफा्तया स्यत सिद्धे ब्रह्मणि पदाना लन्तणाघ्रत्तिरुपपयत इति सिवत तत्र लक्षणाया यदर्श॑नादिह का रक्षणा ऽभिमनत्यवेन्ताया ता निर्पारयितु सात्रायतो लक्षणा भिनत्ति-ङाब्डस्येति । काचिजटाति वान्यमिष्यनुपद्ग । स्वपान्या- यमक्ञेपत परियञ्य तस्सर्वाधिन्य वीन्तरे शब्ददत्तिर्जहटश्रणेयय । अन्याऽनहटक्षणा संक्षेपशारीरकम्‌ । १५५ स्ववाच्यार्थमरेषमपरियज्याथान्तरे दृत्तिरि्येतत्‌ । अन्या तृतीया जहदजहलक्षणा सा श्वक- च्याथभागमेकदेरा जहाति न जहाति च भागान्तरमित्येवविधा स्ाथैकदेले इत्तिज॑हदजद- क्षणेत्यथः । एव त्रिधा मवति लाक्षणिकी प्र्रत्तिः शब्दस्य लेके वेदे चेषिं रोषः ॥ १५४ ॥ सु० टी०--जहतीयुदाहरति- गङ्गापदं हि गिजम्थमपास्य तीरे यद्रत॑ते भवति सा जहती प्रसिद्धा । क्यषा + शोणः स्थितो बहिरितीह तु लक्षणाया- मादाय शोणिमगुणं तुर प्रवर्ति ॥ १५५ ॥ गद्ेति । निजम्थं स्वराक्यं प्रवाहमिव्यर्थः । अजहतींमाह- शोण इति! शोणो ब हिरस्तीत्यश्वगतश्चोणगुणमाच्वृत्तिरक्तव्वावान्तरजातिवाविशो- णपद्स्य स्वाथविशोपेततुरङ्गविशेषे प्रवृत्तिरित्यथंः ॥ १५५ ॥ टे) (~. अ० ४०--उक्तविधान्रयस्य क्रमेण ट किकोदाहरणमाह--गङ्केति । तदाश्रय- भूते तुरो सखवाच्यशोणिमगुणमपरियञ्य या शब्दपर्त्तिनै साऽजददक्षणे- व्यथ. ॥ १५५ ॥ 4 सु० टी०~तुतीयामाह-- सोऽयं पुमानितिवचस्युभयपरकारा देशादिभागपरिरजनतः प्रसिद्धा । पुंसश्च केवटमुपात्ततया पदाण्या- मेवं त्रिधा भवति लाक्षणिक्ती परवृत्तिः ॥ १५६ ॥ सोऽयमिति । अचर सोयंपद्‌ाभ्यां देश्षक।टादिवेक्िष्टयमाग्यागाद्धिशे- ष्यदेवदत्ताशामाच्र्रहादुमवप्रकारा जहदृजहक्षणा लोकत एव प्रसि- द्धेव्य्थः ॥ १५६ ॥ अ० 2 °--तृतीयामुदादरति--सोऽयं पुमानिति । उभयप्रकारा जहदजह्प- कारा । पुंसश्च केवलमिति । केवट स्वरूपमत्रेणोपात्ततया# ॥ १५६ ॥ # एतच्छोकस्य टीका न पूणां । १५६ टीक्षाद्रयसमेतं- सु° टी०-टक्षणाच्रयेऽपि वैदिकोदाहरणान्वाह-- वेदेऽपि लाक्षणिकवृत्तिरिय त्रिधेषा यज्ञायुधीतिवचने तु जहसवृ्तिः । वेश्वानरादिवचनेष्वजह्वृत्ति- स्तत्गिरोरुभयदूपतया प्रवृत्तिः ॥ १५७ ॥ बेदेऽपीति । ‹ स एष यज्ञायुधी यजमानोऽञ्सा स्वगं लोक यातिः इति सज्ञायुपविशिष्टदेहस्य स्वगगमनामावास्स्वाथदेहव्यामेन बजमा- नात्मस्वद्ूप यन्ञायुधब्देन लक्ष्यते । तथा ‹ वेश्वानरमुपास्स्व ` इति वेभ्वानरशब्दन जठराद्चिवावचिना स्वार्थोपहितः परमास्मोपास्यष्वेन लक्ष्यते । मागलक्चषणा तु महावाक्यस्थतच्वपद्‌योरेवस्याह-तमिति । अक्र हि तच्छ पदयोः स्वार्थशवल गतपारेक्ष्यसद्यत्व मागद्रयवर्जनेन प्रव्यक्व्वा- हयव्वमागद्रयोपादानेनाखण्डापरोक्षास्मप्रमि{तिजनने जहद्‌जहहक्षणेवे त्यथः । ननु कथ हब्दादपरोक्षधीरेन्दियाथसनिकपात्पन्नज्ञानववस्येक तटक्षणत्वादिति चेन्नाऽऽपमममनःसनिकषंजतवेन ज्ञानमातरेऽतिष्यापेः । न च(थंपद्‌ विषपयपरमात्मानुमित्याद्‌{वतिष्यापैरिन्दियजव्वस्येव तथाप्वस- मबात्सनिकर्षाननुगमाच्च । अस्व्विन्दियजव्वमेवेति चेच ज्ञानमाचस्य मनोजन्यस्वात्‌ । इन्द्ियष्वेन तस्जन्यतष्व विवक्षितमिति चेकमिन्रि- यत्व स्मरृत्यजनकन्ञानटेतुमनःसयोगाश्रयत्वामिति चेन्नासमवात्‌ । सयग स्याप्याप्यवृत्तित्वनियमान्निरवयवेन मनसा चक्षु धरोत्रादीनां सयोागा. नुपपत्तेः । एतेन संयागगमं स्व॑मेव तलक्षण प्रप्युक्तम्‌ ) अस्तु विषयत्वेन विषयजन्यत्व परप्यक्षत्वमिति चेन्न ज्ञानकालमाचरग्िविपयत्वस्य तय्पर्व- भा विजनकतानवच्छेदृकव्वात्‌ । ननु कालिकातिप्रसङ्धवारंकं पसस्व- मपेक्षितम्‌ । इद्‌ तु दृशिकातिप्रसङ्खवारकं न तद्पेक्षितमिति चेद्स्त्वेवं तथाऽपि न बिषयत्व घटाद प्रव्यक्षजनकतावच्छदृक स्वति । तथा हि कि ज्ञानमात्र विषयत्व वा परोक्ष्ञानम्‌। आदयमतिप्रसक्तम्‌ । नहि ज्तानमाच्नावच्छिन्नव्वेनाथस्य साक्षाष्कारजनकष्वं ध्योमदिरिपि तज्जनक- तापत्तेः । अस्ये साक्षाच्कारावाच्छन्नव्वेन साक्षात्कारजनकव्वमात्माश्र क~ _ ० यग्रस्तप्र्‌ । यत्त॒ स्वजनकप्रत्यासात्तप्रतयामद्डन तजन्यत्वामान्द्रुयजः १क ग व्वृत्तितस्य\२ख श्रे पू*। संक्षेपशारीरकम्‌ । १५७ म्यरवं स्वजनकेन्दियप्रस्यासस्याभ्रयप्वेन तजन्यत्वं च विषयजन्यत्वं निदो षमिति तन्नाऽऽत्मविक्ेष्यकमानसप्रत्यक्षे ह योरप्यव्यातेः । अलेन्दियसं- योगामावात्स्वजनकत्वस्य स्वजनकतावच्छेदकप्रवेशेनाऽऽत्माभ्रयाज्च । हैभ्वरप्रस्यक्चासंग्रहश्च। अस्तु तह ज्ञानाकरणकन्ञानलवं तदिति चेत्संशयो- तरप्रत्यक्षाव्यातेः । तत्रापि विशेषद्शंनस्य परामरशद्रारा करणखात्‌ । म चानु(*मवत्वसाक्षादचाप्यजाव्यवच्छेदेन ज्ञानकारणत्वामावस्य विव- क्षितलान्नाव्यातिरिति वाख्यमनु)मितावतिव्याप्त्यापत्तेः। न ह्यनुमिति- त्वावच्छेदेन ध्याप्यज्ञानादिकिरणं किं तु प्रव्यक्षादिसाधारणावधारणला- वच्छेदेन । अस्त्वपरोक्षव्वं जातिलक्षणं तच्च शाब्दादिबोये नास्तीति चेन्न शाब्दस्य पारोक्ष्यानियमेन ततस्तद्रयावृत्तेरसिद्धत्वात्‌ । अत एव शाब्दुस्वेन सांफयापत्तनियतव्यशकामावाच न सा जातिः; । ज्ञानकर्‌- णकमान्नवुत्ति जातिद्युन्यत्वं तदिति चेन्न । पष्ठप्रमाणज्ञनेऽतिव्याप्ते; । प्रतिश्षरीरं ज्ञानवेजात्याञ्च यस्य ज्ञानकरणकमेव प्रत्यक्षं तचान्यापेश्च। संदेहेऽपि तद्वारकविशेषणायोगात्‌ । अपि च वाचस्पतिमतेऽपि स्ति माम विषयस्य करणाधीनमपारोक्ष्यं न तावदििन्द्रथजधी विषयत्वं मुक्तासन्यमावात्‌ । कदा वित्तद्विषयत्वं चेदनुमीयमानवहवेरपि तदापत्तिः परोक्षवृत्यविषयत्वे सति मासमानलं तदिति चेन्न मीरवाद्नावृतसं- विषुमेदस्ये व वक्ष्यमाणस्य लघ॒त्वादिति न भ्रमाणयुक्तमपारोक्ष्यं शक्य निर्वचनमिति। तहिं किंप्रयुक्तमपारोक्ष्यमेतिचेत्‌ । परमेयप्रयुक्तमेव । नु कौशं भमेयस्यापारोक्ष्यं चत्मयुक्तं ज्ञानस्य तदिति वचेदनावृतसं- विद्मेद्‌ एव प्रमात्रव्यवधानमिति यावत्‌ । अपरोक्षविद्ध्यस्तस्य हि जगतस्तद्यवधानङ्रतं पारोक्ष्यं तव्यवधानं च विन्निषठाज्ञानरूपावरणप्र- युक्तम्‌ । तच्चापरोक्षाकारावरणं नान्तःकरणावच्छिन्नप्रमातुचेतन्पेऽस्ति तस्य नित्यममिष्यक्तापरोक्षाकारत्वानुमवात्‌ । ततश्च यदि घटाथयव- च्छिन्नचेतन्यं चश्रादिप्रणाङ्याऽन्तःकरणवस्यामिन्याप्तं सत्तत्करतावर णमङ्खाजी वत्वाविरोधि चेतन्यद्पेणानादतप्रमातुसंविदृ भिन्नं मवति तदा घटादेरपारोक्ष्यात्तद्विषयं ज्ञानमपरोक्षमुच्यते तन्यवहितं तु परोक्ष मिति । अत एव पर्वतांशेऽस्तमितिरप्यपरोक्षवेतीश्वरत्वस्य परोक्ष धर्मघटितव्वेन धममदेश्चानुम्दूतसवेनायोग्यत्वान्न संविद्मेद्‌ इति नित्य- पारोक्ष्यमेव । नन्वेव मनुमितिङूपव द्वयाकारान्तःकरणवृच्याऽपि बहे- शवरणमङ्गाद्पारोक्ष्याप्तिरभेवमिन्दियासंबद्धस्य वहवेरन्तःकरणासंबद्ध- १५८ गीक्राद्यसमेतं- त्वेनामय्रावरणव्वात्‌ । कथ तहि वद्धिमानमनुमारूपवृत्या प्रमातुनिष्ठ- वह्वधज्ञातुष्वलक्षणमोडः निवर्तनादेव । सैव हि सुपुपिव्यावृत्तिरुच्यते तत एव पुसा वद्धिव्यवहारः 1 वहिविषयाज्ञाननिवृत्तिमात्रं हि तद्धेतुरन तु वद्धिनिष्ठतन्निवृततिर्भरवादत एवानुमेयदेज्ञानकर्मष्वामविऽपि ज्ञानाका- रत्वमेव विषयत्वम्‌ । एतेनापरोक्षवृत्तेरेवाज्ञाननिवतकष्वम्‌ । अनुमाना दीनां तु व्यवहारमात्रहेतु्वमिव्यपास्तम्‌ । तथात्वे तेषाममानववापत्ते मानववस्येवाज्ञानविरोपितावच्छेद्‌कष्वान्नतु तद्विरोपत्वस्य गोरवात्‌ \ न द्यज्ञातव्वानिवृत्तो ज्ञातुप्वत्यवहारोऽपि घटते । अत एवान्ञात- सोधकस मानव्व मानाघातास्दिष्णुत्व चाज्ञातव्वमित्याचार्यां । अत एव चेद्मशे सङयाद्यमावादावरणामाव इत्यपास्तम्‌ । पराभिमता स्मनीव ज्ञानसामान्यस्तामग्रीनिश्चयसेनापि तदरुपपत्तरनावृतस्य प्रमाण- वुच्यविषयप्वाच्चेति। कथ पुनव॑ह्ववसबन्धाया वृत्तेस्तदाकारष्वमिति चेत्त- त्मतिमिम्बाश्रयतवाहप॑णादेरमुखाकारत्वव द्रस्तु) ऽन्तःकरणनिष्ठवद्िधूम- व्याप्त्यनुमवाहितसस्कारविषयवहिष्वाश्रयव्वमेव वदहवेरन्तःकरणसबवन्धः। अतीताद्यतुमितावप्ययमेव सृक्ष्मख्पानुमेयस्य वृत्तिस्वन्वः । भ्रमानु मितौ चन मुषा वहरुप्पात्तिरपरोक्षप्व!पैव रजतादौ तदद्धीकारात्‌। अत स्तत्ससर्गमाचमेवा निव चनीय मातीति केचित्‌! एवमपि वह्मयशेऽन्यथा ख्याव्यापत्तेराविद्यको वद्धि" स्वकायं एव । तम्जन्म च दृोपसस्काराभ्यां तद्धान च दिदुपरागमाघ्ार्थया तदाकाराविदयावृद्तव तस्य तामस- त्वादिति निगर्वः । केचित्त प्रमात्प्रमेयचतन्ययोरपरोक्षाकारामेदस्य व्यव- धायक विषयगतावरणामिति चाष्चुपादिवृच्या तद्धङ्गादपारोक्ष्य घटादेः धिच्वाकारामेदस्य तु व्यवधायक मौस्चमेवेत्यनुमित्या तन्नाशे चिच्वेन प्रमाच्रमेदाद्रह्विमया ज्ञात इति मान परोक्षमित्याहेः। अनुमित्या बह्मया दावत्यन्ताज्ञानत्वापादिकाऽविद्यादस्था निवत॑ते न तपरोक्षतापादि- कत्येके सराययोग्यतन्निव्र्तिमांतच तन्नेव्यन्ये । धीस्मु्ासमाच्रमित्य- परे । अन्येतु नास्तिन मातीप्यावरणद्रय तच्नाऽऽ्य परोक्षवृत्तिना इ्यमन्त्यमपरोक्ष ( > वृत्तिनिरस्यमित्याहुः । तथाऽपि कथ वाक्यात्थवर- ततेरपारोक्ष्य शाब्द्वृत्तेः परोक्षायाः स्वविपयगतावरणानिवतकत्वामावा- # खपुस्तकस्थोऽय मन्थ । १ क, माच्तात्‌°। सेदोपज्ञारीरकम्‌ । १५९ दिति वेतसप्यं जडेषु हि परोक्षवरषा) मौ टधनिवर्तनेऽपि विषयस्याऽऽव- रणसच्वात्पराक्षत्वम्‌ । इह तु प्रमातु प्रमेययोरमेदादेकमवाऽऽवरणमुमथमे द्कमिप्यखण्डाकारशाग्वुवृत्या प्रमातुर्मोष्थि निवृत्ते तद्धिन्नजाडवरूप- विषयाषरणामावात्ममाच्ष्यवहितबह्मविषयत्वाडेव तदृवृत्तेरपारो क्यमिति । नन्वेवं ब्रह्मविषयाज्ुमितेरप्य पारोक्ष्यापत्तिर्विषयस्यापारोक्ष्य- त्वादिति वचेन्नानुमितेभ्य।पकत्तावच्छेवकप्रकारतानियमेन नि्धम॑कबह्म- विंषयत्वासं मात्‌ । शब्दस्य तूक्तटक्षणया यथा टक्ष्यतावच्छेदकपर- कारक घीटेतुष्वं परिश्रय निधमकाखण्डवह्यमोचरत्वं तथोपपाष्पिष्यते । अस्तुवा पदादपि निधिकल्पकमित्याहिना परेरपि तस्स्वीकाराचेत्य- लमतिप्रपञ्चेन ॥ १५७ ॥ अ० टी०--अत्र वैदिकमप्युदाहरणे क्रमेणाऽऽह--बेदेऽपीति । यज्ञायुधी धजमानः स्वर्गं लोकमेति › इति श्रुतौ यज्ञायुयैः स्पवकपाठश्निहोत्रहवण्यादिभिविरिष्टो यजमान. स्वर्ग खोक गन्छतीति प्रतीयते तदयुक्त ग्रहीतु यज्ञपात्राणामिदैव दग्धाना सह- गमनामावात्‌ । अतस्तत्र यज्ञायुधवेरिष्टय॒सखार्थ॑परियज्य॒तत्सवन्धिनि यजमानमत्र रक्षणया वतैत इत्यथ. । यज्ञप्रीः सह दद्यमानदेहत्वा्यजमानविरेषणताऽस्येति द्रष्टव्यम्‌ । अजहद्टक्षणोदाहरणमाह--वैश्वानराद्वी ति 1 ‹ वैश्वानरमुपास्ते › इत्र वैश्वानर. शब्दो जाठरविराजोवौची सस्तदुपाधिक आत्मनि रक्षणया वततेऽचेतनस्य जाठरद- रुपास्यत्वायोगात्तदुपहितमीश्वर स्वाथौपरियागरक्षणयेति वैश्वानरच्द ॒इप्यजद्टक्षणो- दाहरणताऽस्य युज्यत इत्यथः । आदिपदेन मनोमयः प्राणशरीर इत्यादिविग्रहः | जहद- जहष्टक्षणायास्तु प्रकृतमेव महावाक्यमुदाहरणमित्याह-- तसं गिरो रिति । तत्पदत्व- पदयोस्यियः ॥ १५७ ॥ सु० टी ०--' तसवमसि ` [ छा० ६।८। ७ ] ` अयमासा बह्म" [ माण्ड्‌० २1 इत्यादी जहदजह्क्षणेव्युक्तं तत्र तच पदयोबंह्यातमप- दुयोवा किं वाच्यं रावं किंवा तत्न हेयं किमुपादेयमिति विवेक तत्पद्समबद्यपदृषाच्यं दुर्शयति- त्रतराज्ञाने ह्द्वि्यतमेकं बरह्ण्यन्यचाद्वितीयत्वमस्ति । तत्तैपकरित्र चद्ितताऽन्या व्युत्पन्नोऽयं ब्ह्मशब्दस्तु तन्न ॥ १५८ ॥ म्रहक्षान इति । बरह्मणि ताष्ाद्येनाध्यस्तेऽज्ञानेऽस्ति बह्मामेदौऽस्ि १६० ठीकाद्रयसमेत- च जगदुपादानतया जगदमेद इति । तत्रास्ति कल्पितमद्धितीयत्वमेकं यदपेक्ष्य “ मम योनिमहद्रह्य ` [ मन्गी०१४।३ ] इस्युक्तिः । अस्तिच बह्मण्यन्यद्र स्तवमद्रितीयत्य जगद्धेदुस्य कल्पिततेन वस्तुतस्तच्रामावा- तयोश्च बह्माज्ञनयोः सपकाद्न्योन्याभ्यासाननिर्वरतते शबलेऽन्यददरैतव्व सत्यानृताद्रेतताद्रयश्षबल यदस्ति तत्राय ब्रह्मशब्दो व्युप्पन्न दत्यथः। बृह्चनिमिततो हि बह्मशबद्‌" । वृह च परिच्छेद दुन्यत्व तजच्चाद्विती- यत्वमिति जगत्कारणगताद्वितीयतव बह्मङब्दार्थः । तच दावठात्मक्र- मिति शवल बह्यकशब्द्‌बाच्यमिति मावः ॥ १५८-॥ अ० टी०--यदवि त्वपदयार्तहद नट्ट षणा तदहि किमत्र देयोपादेयशञवबलरूप वाच्य सोऽयपदयोरिपेयपेत्ताया तत्पदयान्य ताग्दाट-त्रह्माज्ञाने ह तिं । ब्रह्मण्य यस्तमङ्ञान ब्रह्मज्ञान तस्मिनेरमदितीयतयमयास्तवमम्तय यम्तस्याविष्ठानाद्रूद्यण परमतो मेदाभावा दज्ञानविकारस्य च स्वुरसदमप्रपन्चस्याज्ञानद्रस्तुनोऽथ।-तरप्याभायादद्रैत ब्रह्मज्ञानम्‌ । ब्रह्मणि वस्त॒तोऽज्ञानतःका्याणामनायाद्रास्तयमेवदवितीयःयमनानगताः स्तय द्ितीयःाद - न्यदस्ति । तत्मपरीत्तयारज्ञानवह्यणो परस्परा यसगा उ्यात्तत्र गप्रटस्वर्पे चष्टैत- ता<न्या परमा परम) विटश्रणा व्यवहारमात्रश्रयोभयमा वारणाऽस्ति । तत्र रावटरूये साघारणेऽदरेतेऽय ब्रह्मशब्दो स्युपनन इति योनना । जगत्कारणसमभिन्याहनै वाक्ये ‹ यतो वा ` [ तैत्ति ६।१।१)] इयद। ब्रहमशव्दयुपततेजगत्कारणस्प केगरले ब्रह्मण्यसभयत्तस्मिन्‌ ‹ माया तु प्रकृति ्रियात्‌ ' [वेता | १० ] ‹ देवा- प्मशक्तिम्‌ ' | वे १।३ |] दयदिपचनमीयशवलमिद्धा जगत्कारणपाकरन्त मायाश- नटित ब्रहम्ाव्द याच्या इति भाव ॥ १५८ ॥ सु० टी०--स्वपद्‌त॒टयाथस्याऽऽत्मपदस्य वाच्यमाह-- प्रतय भावस्तावदेकोऽस्ति बद्धा भरत्यम्ावः कथिदन्यः प्रतीचि । प्रस्यावस्तव्टतस्तत्र चान्यो वयुतन्नोऽय तजर चाऽऽत्मेति शब्द ॥ १५९ ॥ प्रत्यगिति । प्रत्यग्माव आलममावः स तावदेकोऽपारमाधकों बुद्धा घस्ति तस्या अपि देहादित आन्तरस्वेन प्रतीपाश्चनात्‌ । अत एष सुखदु"खाद्याधारे बालानामास्त्वप्रसिद्धिः । अन्यश्च प्रत्यगमावस्ता- [य (>. भ कु च्विकः प्रतीचि सुख!दिसाक्षिण्यसिति बुद्धिप्रतीचोरन्धोन्याभ्यासक्ृते ॐ सेक्षेपक्षारौरकम्‌ । १६१ शाबर योऽन्यः सत्यात॒तप्ररयक्तवद्कयशबलासदूः परत्यगमावस्तत्रायमा- सज्ञब्वो श्युतन्न इत्यर्थः ॥ १५९ ॥ अ० टी०- चंशब्दवाच्यमपि तथा व्यु्ादयति--प्रत्यग्माव इति । प्रयग्भाव अ{सत्वमह स्रयमियादिभ्यवहाराहं आकारः स एको बुद्धौ ताबदस्ति। स च तत्रापार* मार्थं आत्मनि बुद्धेः स्वस्येणाध्यस्तत्वात्‌ । तस्यां च परागथदेहाचपेक्षयाऽऽन्तरत्रादयिक्षिक- प्रयक्तवोपपत्तेरात्मनो विशेषाभिव्यक्तो निरपेश्षोपाषितया चाऽऽ्मसनिधानादात्मल्सभवाच्च खुद्भावस्येकं प्रव्यक्मपरमाथमिति सिद्धम्‌ ¡ तथा प्रत्यक्भावः कश्चिदन्या वास्तवः प्रतीचि बुद्धेरपि साक्षितया तस्या अप्यान्तरे चिदात्मनीयथं । तत्र बुद्धयात्मनोः शावस्य तत्ृत- स्तयोरन्योन्याव्यासकृतः प्रसयक्माचोञन्ये/ वास्तचाव स्तवसाधारणस्तत्रायमात्मेति शब्दो व्युत्पन्न इति द्ितीयार्धयोजना । आअत्मव्दपयौया अहमादिशच्दा अपि तत्रैष प्रवत॑न्तेऽदप्रत्ययसमानाथेतरदेषा श्ब्दानामदप्रत्ययस्य चान्त.करणरवटारमविषयत(- द्त्य्थः ॥ १५९ ॥ घु° टी०-संप्रति हेयोषादेयांशद्रयमुखेन वाक्याथमाह-- तच्छल्दवाच्यगतमदयभागमेकं प्रत्यक्वमाच्रमपिरोधमपेक्षमाणः । सवेशब्दवाच्पशवलस्थमुपाददानो वाक्यादखण्डमथ तत्वमसीति षियात्‌ ॥ १६० ॥ तच्छब्देति । तच्वंशष्दयरन्वययोग्यत्वायाविरोधमपेक्षमाणः सद्रषत्व- पारोक्ष्य विरुद्धे विहायाविरुद्धं तच्छब्दवाच्यस्थमद्रथत्बं त्वंशब्दवा- च्यस्थं च प्रत्यक्लमाचमुपादाय प्रत्यगेवाहुयमिति लश्षयस्तल्वमासे- वाक्यादखण्डं विद्यादिव्वर्थः । बह्मगताद्रयत्वस्य विन्मा्रतयाऽपरा- क्षप्रत्यगमेद्‌ान्वययोग्यत्वादृग्रहणं मोहस्थस्य तु विरुद्धत्वाद्धानमा- स्मगतप्रस्यक्रत्वस्य पुर्णस्वेनाद्यत्वान्वययोग्यत्वं बुद्धिगतस्याऽऽपेक्षिक- स्वाद्सत्यव्वेनायोग्यत्वामिति ॥ १६० ॥ ' अ० टी०-- एवं तच्ेपदयोवाच्यर्थो ब्युाय॒तयोश्यार्थमुदव्य व्युतादयति-- तच्छब्द इति । तच्छन्द्वान्यगतमेक वास्तवमद्वयभाग तत्पदेन रक्षणयोपाददान इति सेबन्धः। तथा ववंशब्दस्थं बषास्तवं चिद्रुष प्रत्ययमात्रं चोपाददान इति पुनः सबन्धः । किम्त्यिव भागलक्षणयाऽ्थकदेश उपादीयत इति तत्राऽऽह-अषिरोध इति 1 शक्छे वयुत्पनस्य शब्दस्य तदेकदेशे पथेवसानं टक्षणदिकदेशश्च परस्परातिरुद्र एकस्वमावश्चे्यल- २१ १६२ टीक्राद्रयसमेतं- ण्डवाक्यारथत्योग्य इष्येवमविरोधमपेक्षमाणो जिज्ञासुरथव पदा्थनिश्वयानन्तर ' तच्चमकषि * [ उा० ९।८] ७] इति याक्यादपण्टपरक्यार्थं विद्यादिति योजना । एतदुक्त भवति- वाच्यादीयायार्थयो प्रल्यग्परग्मविनापरोक्षवापरोक्षलाम्या च पिरोवात्तय( ससर्गोौ का तदास्य वा न सभपर्त॑ति उक्यावावरधकतरेन वाक्यस्याप्रामाण्यक्लङ्का भवेत्‌ | सा मा भदिति खत प्राप्षप्रामाण्यसरक्षणाय तत्पदार्थं सविफारमक्ञानाश्च विहाय वमर्थ सनिकर्‌ सुद्ध परत्यस्य खप्रकाशचितसदानन्दामकमुभयत्र गतमणण्ड वाक्या व्यात्‌ ॥१६०॥ सु टी ०--नन्वद्रयत्वप्रत्यक््वयोर्मेदश्चेदखण्डार्थत न स्यादुमेदे तु घट कटश इततेर्वप्पानरुक्त्यमित्याज्ञ ड याऽऽह-- आदेय नाणता्रोऽपि भेद यद्यप्येय भिन्नमादाय शब्दो । वर्तेते समग्धद्रुयस्वप्रकाग बाह्यं हेतु जामिता नास्ति तस्मात्‌ ॥ १६१ ॥ आअदेयेति । यद्यपि प्र्ताच एवाद्रयत्वादुद्रयस्य प्रत्पक्त्वादुपादेये लक्ष्या खण्डाशे लशतोऽपि न मेदोऽस्त्यद्वितीथचेन सजार्तीयविजार्तीयक्रूतस्य नीटोव्पलादिवद्धरमघर्पिव्दकरतस्य वा तस्याभाव।त्तथाऽपि लक्ष्पे तस्थ द्रयस्वप्रकराशचिति तच्वराब्दो बाह्य वाक्याथाप्रविष्ट हेतु शवला. समकर प्रवृत्तिनिमित्त भिन्नमादाय यतो वर्तेते अतो न पौनरुकव्यानि- त्यथः ॥ १६१ ॥ अ० टा०--ननु र्श्या्नयो केनःप्यरेन भतेऽस्युत नाऽध्ये नाग्कण्टाथप्पसिद्धि धरिताये पनरक्यापिवयाशद्धवाऽऽह--अ देयाश्च इति । मियो व्यावृत्त देतु शब्द प्रवृत्तिरनमत्तकायकारणप्यरक्षणमाराय वर्तेते स्दया पवहिकरभत ॥ १६९ ॥ सु° ट०--नन्वद्रेतव्व द्वेतराहिष्य प्रस्यक्व्व च पराक्व्वराहिष्य तयोः कथमनेद्‌, परतियोगिमेदेन मेदायह्यकत्व (देववत आद- अद्रतऽथं प्रत्गथाऽस्ति तद्र सत्यक्तसे चाद्रयस्यापि भावः । # नेतरद्कोकस्य पूण दीस । ~ _~___--~------------------------- ~ -------------------------~~~-------~-~- १ क य्थद्यातप्र | ख य्यद्वितीयप्रः। २ क (द्रु । सक्षेपशारीरक्प्‌ । १६१ ययप्येवं नातिरेकावकाशः पूर्णे तसे त्वमथ।पपत्तेः ॥ १६२ ॥ ञ््रैत इति । यद्यपि तयोः प्रतियोगिक्रृतो भेदः प्रतिभाति तथाऽपि वस्तुतस्तु न कथंचिदपि भेद्गन्धेऽम्ति यत) इद्त तत्पदलक्ष्५ऽथं प्रत्- गथ; कालस्य नास्ति प्रत्यक्त्वस्य ततोऽतितके तस्यप्रतखव्याचातत्‌।तथा स्वेपद्लक्ष्येऽपि प्रत्यगर्थस्द्रयत्वं कातस्यन वर्ततेऽन्यथा तस्यादवैतापक्षषा परावत्वेन प्रत्यक्त्वन्याव।तात्तस्मान्न तहुय भिन्न किं तुमयमुभयान्त- मतमवेच्यथः । तथाऽप्यद्यस्वग्रत्यक्त्वधर्ममदाद्धमिमेद्‌ः स्यादित्यन्राऽ5- ह-- यद्यपीति । यद्यपि तयोधमःवे तथाऽपि वषस्तुतरतदमावान्ना[तरकः पृण तते लक्ष्यभूनाखण्डे द्वेयोरन्योन्यात्मत्देनेवापपत्तरिव्य ५: । एक. स्यैव पराक्त्वपरिच्छेदव्यावत्यमेद्‌।पापिक एव भदावभासों दृण्डल्यवा- वधिमेदकृतद्‌। घत्वाद्यवमास इत्यर्थः ॥ १६२ ॥ अ० टी०--ननु प्रतयक्तवादयत्रयोस्तखंपदाथयोरेकरस्यं रक्षणविषयसेऽपि नेपपरयते प्रतियोगिभेदेन मिथो मेदप्रततेरन्यथाऽम्यतरस्य वैयध्यदत इपदपि मेद्‌. प्रू(प्रो्टव्य इति चेनेत्याद--अद्रेते धथ इति । बदरैते तत्पदार्थे प्रयगैस्वपदारथोऽप्यस्ति म तते।ऽयन्तमीदरा व्यावृत्तः प्रयग: । तथा सलदेतस्यासपृणेतापत्ते" । तद्वदेव प्रय- क्ते चादयस्य भावोऽभदेनावस्थानमन्यथा द्वितयध्वरूपपेक्षया प्रयक्तप्रसङ्ख।त्‌ । तस्मादद्वितीयसख्यान्न प्रस्यक्व बहिभृतेनापि प्रयस्वाददैतमिति यक्तमव्यथै. । यद्रा ननु यद्यप्येवमदेयाशभेदाभायऽपि प्रबरत्तिनिमेत्तभेदात्पदभेद उक्तस्तथाऽपे पदभेदान्यथानुपपस्या पदाभेदः कथमप्यङ्गीकरतन्योऽन्यधाऽन्यतरस्य वैयथ्यादिति च सत्य न पदवृत्तिनिमित्त- भेदोपरक्तं पदार्थभेद चय निराबुमेहे फि तु पदाथस्वरूपभेदमिषयाभपरत्याऽऽह-- अद्रतेऽथं इति । अयमध.-- तवद्‌ थो ह्रैतमिति प्रसिद्ध॒तस्मिन्‌ ‹ एकमेवादि- तीयम्‌ ' [ छा० ६।२। १] शति श्रते. । लपद्‌.येथ प्रयगर्थ. प्रद्र । ‹ स त आत्मा सवान्तरः ! [ वृ० ३।४। १] इति श्रवणात्‌ । तेथा च्रतेऽर्थं॑तत्पद्‌- वान्ये प्रत्यगर्थोऽपरि स्वरूपेण वियतेऽन्यथा ' एकमेवाद्ितःयम्‌ › [ छ ० ६।२।१| इति भद्रैतखावधारणायेोगात्‌ । यथा तेऽ्थं प्रत्यगर्थ वियते तदवतप्रलयक्तस्े चद्वयस्यापि भावः स्वरूपेणावर्थानमस्यन्यथा तस्य सव॑न्तरवश्रतावकस्मादेव ॒सवैशब्दसकोच।पत्तेः । अत श्रतेः प्रामण्यानान गौः स्तम्मङुम्भय। शव एवमावत एव भेदः किं तु पेवृत्तिनिभि- तमेददेव भेद इत्यर्थः । तर्हि प्रवृतिनिमित्तये.षैभेयेरदेतीयलप्रयकलय।; परस्रमेसके- १क, (त्वे तथा त १६४ टीकाद्रयसमेतं- शलाय भिनाधिकरणलमे्टन्यमिति पुन प्र्तस्तयो स्वरूपभेद दृति चेत्तत्र ऽश्ट-- थद्यप्यवमिति । यदय्यवमुक्तग्रकारषदभेदादथमेदाभासस्तथाऽपि नातिरेकावकाश्चोऽ अयो सखरूपतो न भेदावकाक्तं इयय । कत इ्याद--पुणं इति । अपरिच्छिन्ने सवविकारस्पदहया स्वर्थने स्वयप्रदाशचचया स्नत्त स्ुरयातमतस्छ शयथे ॥ १६२ ॥ सु० टी०-ननु तच्वयोर्विरुद्धार्थयोरेकपदटक्षणयेव पद्‌ान्तरान्वयो- एपएत्ेरस्तु सप्त एव वाक्याथ इत्याशद्‌क्याऽऽह-- न च विनिगमनायां कारण किचिदस्ति र्फटमुभयपदस्था लक्षणा शस्यतेऽतः । न हि विनिगमनाया देव्वभवि कदाचि- त्कृचिदियम्‌परव्धा सोऽयमित्यादिवाक्ये ॥ १६३ ॥ न चेति। सत्यमेव मप्यकच्च विनिगमकहेत्व मावादुमययदलक्षणाश्रयण- मेव युक्तामेख्छाया अव्यवस्थितत्वाद्विनिगमकान्तरामावास्व सोऽयमि- स्यादौ तथा दुरशनादि्यर्यः॥ १६२ कै अ० टी०--ननु यदयेपमेकदेश्रक्षणायाम्कृतायः क्िेधवरिहि रादभी्ाक्या द्ध द्वि्त्यकषदे रक्षणाश्रयणेऽपि तसिद्धे षदद्रयेऽपि तदाश्रयणमनथ॑कमिति चेनेन्याह--- नच विनिममनायापिति । शकसिन्रेव ष्दे रक्षणा भयति सवत्र न षदान्तरेऽपीठि धिनिममनाया नियमाम्युपगमे न च स्फुट्‌ कारण किमध्यस्ि यद्यपि क्चिदेकपटश्चणः- यऽपि विर -षरिदारसमव इति योजना । नियमाभाव श्रट्तिमाह--उमयपदस्थेपति । यतो नियमभावोऽत उभयपदस्था रक्षणा शस्यते प्रकृत इति ष । नन्वि दैव प्रिनि- गमनारैनुरिष्याशङ्क्ये छाया निरङकश्षतानच्र व्यनस्थाकषिद्धिरेयमभिप्रय प्रकतयाग्यानुरूपर- दाहरणेनोभयपदलक्षणा(णा) प्रतिपादयति--न हीति । सके पददरये लक्षणा क देति नदाह~-दइवमिति ॥ १६२ ॥ य॒० 21०- नन्व बत्पदमेव “यो होता सोऽध्वयु. ! इत्यत्र होतुपद्‌- बत्पूथ चोदितप्वेनासंजातविरोायितवादुस्तु गुर्याथं व्वपद्‌ च टाक्षणि- ©. क कमिति शर्कते - प्रथमचरमभराषो निर्णये कार्णं चे- दयमपि नियमो न हन्पथाऽप्यस्य ष्टै; । सक्षेपक्षारीरक्षम्‌ । १६५ प्रथमपरठितमासीत्तत्पदं सामवेदे चरमपदितमेतद्दष्टमध्यर्युवेदे ॥ १६४ ॥ प्रथमेति । प्राथम्यादृरपि वेद्मेदेनाव्यषास्थतचवान्न विनिगमकत. मिस्याह--अयमपीते । छान्दोग्ये ‹ तत्वमसि ' [ ६।८।७1] इति तत्पदस्य प्राथम्यं यजुर्वेदे तु ‹ अहं ब्रह्मास्मि ` [ बु० १।४।१०] हत्यहंपदस्येति न व्यवस्थितो वाक्यार्थः स्यादित्यथः। किंच सर्ववे दान्तप्रत्ययत्वाद्वह्यणो वेदृमेदेन च पद्द्रयस्यापि चरमत्वाहक्षणा दुर्वारा। आिकपोवापयदरे तु त्वपदस्योदेरपार्थत्वेन प्राथम्यान्मुख्यार्थत्वे तद्विरोधेन तत्पदाथगताद्र तव्वादि हेयमिति विपरीतापात्तिः ॥ १६४ ॥ अ० टी०-- उक्तमर्थं स्थिरीकर्तुं प्रकारान्तरेणकपदलक्षणाद्वारमाशड्क्य परिदरति- भ्रथतरेति । एकपदलक्षणनिणये कारणमिति चेत्‌# ॥ १६४ ॥ सु० टी०-ननु सोऽयमित्यत्र प्रथागाधीनपौर्वापयनियमद्स्वेक- पदुठक्षणेव्यन्यत्रापि तथेति चेन्नेव्याह- ® क सोऽयं पुमानयमसाविति पोरुषये € १ ~ वाक्ये तथा व्यतिहृतेऽत्र विरषहेतुः । पुवापरलवमितिं शक्यमिदं न वक्तु मुरुपत्वलाक्षणिकते प्रतिशब्दवृ्योः ॥ १६५ ॥ र सोऽयमिति । व्यतिहृते व्यत्यस्ते अचाप्ययं स इति व्यत्यासेनापि प्रयो- गान्नं तत्करृताऽपि विनिगमनेति तत्पद्द्रयठक्षणैवेव्यर्थः ॥ १६५ ॥ अ० टी०- अत्रैव ठोकिकमप्युदाहरणमाह--सऽयमिति । अत्रापि वाक्यप्रयो- क्ृणामुचारणे पूवौपरनियमादेनादित्यथैः ॥ १६५ ॥ सु० टी०- नन्वस्तु व्वंप्दे लक्षणा तदुर्थस्योदेश्यत्वेनाविषक्षितवि- शेषणस्वान्न तत्पदे तस्य विपरीतव्वादिति वेन्नेवमपि विरोधापरिहारा- वित्वाह- ® भ न च भवति विरोधस्याल्थितस्यापनीःतिः पदयुगलनिविष्ठां लक्षणामन्तरेण । # नास्य का पूरणा | न नन ~~ - ------ ------ -~ --~-~------------- १ ख. °तिश्ष्ते ।२ फ. नङ्ते। १६६ टीकाद्यसमेतं- न हि भेवति कदाचित्सद्रयस्याद्यतं ने च भवति परोक्षः प्रत्यगर्थाऽपि तद्रत्‌ ॥३६६ ॥ न चेति । मुस्याथयोरुत्थितस्य हि विरोधस्य नेकपदलक्षणायामप नयः । कुत इत्याह--न टीति । व्वपदुमात्तस्य लाक्षणिकत्वे तलक््यप्रत्व- गर्थस्य न परोक्षेण तव्पदार्थनामेद्‌ समवतोनि पद्‌ान्तरस्थविरुद्धाङ- स्यागार्थमुमयलक्षण्त्यथ । नच मुख्यपदाथपारोक्ष्यविराधेन पदा. थस्यापारोक्ष्य त्याज्य तम्य पारोक्ष्य उदेरपव्वस्याप्यसमवादिति भाव. । ननु स्वनाम्ना वुद्धिस्थवाचित्वाद्‌ बह्मणश्चावुद्धिस्थत्वेऽलक्ष्यत्वापत्तेरस्पु दाक्षत्यवर तत््वमोरखण्डाथत्वाभति चच्च बुद्धिस्थव्व हिन सवनाम्ना प्रवृ त्तिनिमित्त तसक्रारेण तताोऽनुपस्थिते । त वेष्यते बु द्धस्य परपेष्यप्रतीते. सर्वसवनास्ना पययतापत्तेश्च । क्रितूपलक्षण तेन तदुपलक्षितेषु चेन्रमेत्रा दिषुशक्तिग्रह सचनप्रस्येकमानन्प्यादििति।बुद्धिस्थप्रकारावच्छिन्नमेय तेषा वाच्य तव्रापयांवव्वायंप्रश्रोपक्रमबरुद्धिविषयप्रकारे ॐ पदस्य प्रत्यक्ष बुद्धि विपयप्रक!रे इदुमेतद्‌व्वहितनुद्धविपयप्रकारेऽदस्तद्‌। साध्यता वच्ठेदकबु द्ध विषयप्रक्राराव च्छिन्ने त्पद्स्योचारयितुष्वावच्छेद्रुधीवि- पयप्रकारावच््िन्नेऽहपद्स्य शक्तिग्रह इव्यव नियमेन सप्रकारकबुद्ध हेतुष्वान्न सव॑नाप्नामखण्डे शक्ति । तथाऽपि यथा ताक्रकाणामनित्पा गौरेव्यत्च गोपदाजातिव्पक्तितस्सबन्धोपस्थितावपि योग्यव्पादयक्तेरनि व्यत्वान्वयो न जातेस्तयेह ततव पदाभ्या शव्रलोपस्थितावपि योग्यत्वा- च्िदरयारमेदान्वयोस्स्तु कि लक्षणयेति चेन्न पदाथ. पदार्यनान्वेत। ति पदा्थकदेश्व्यक्त, स्वतन्त्रोपस्थितये तैरपि तत्र लक्षणाया अवहयवाच्य- त्वात्‌ । नु तेषा परविशेषणववेनापस्थिते दक्षणा यथा गौनिव्ेव्यत्च गोत्वेऽनिष्यत्यत्र तु गोपदाद्रूचक्तेविोष्यतया स्वातन्छ्येणोपस्थिते ककि लक्षणयेति मत तव तस्मोरपि तुलयाभिति । कि च त्वन्मते तच्वपदाथ- गतविरुद्धाक्षयोर्मिश्यात्वावगपान्न विज्ेष्याकय)रमेदुविरोधगन्धाऽ८्प- स्ति यन्निरासाय लक्षणेति मेव हाक्प्युपस्थापितपद्ाथान्वये हि हर्या गौ रितिददृन्बयित्वेन द्रभ्५ गौरितिवद्न्वयप्रतियोगिव्यावर्तकत्वेन वाऽव च्छेद्कभवेशध)ग्याद्रौरण्नेत्येत्यन्न यत्र गोष्व तच्नानिव्यत्ववेशिष्टयमेत्ये- वान्वयो न ृद्धव्यक्ती । अवतु तत्पदाथं व्वमथष्ववेशिष्टयभेकन्न हुयभिति धीन समवति विरोधादिति श्ुद्धव्यक्व्यन्वधायमावर्यकी ~ १क क्क्गोर० । ९कृ ग श्त्यत्र मेत्वं । संक्षेपश्षारीरकम्‌ । १६७ लक्षणा । यच्च किंचेत्यादि तदप्यसत्‌ 1 अज्ञस्य हि शक्तेयहस्तदवातवेऽ कावेव न विविक्तो क्र तयोिथ्यात्वनिश्चयः। विवेके तु सति षिरो- धान्मिथ्याव्वक्टतिटक्षणा साधिकेवेति दिक्‌ ॥ १९६६ ॥ अ० टी०-- अथोदेश्यलवाचपदाथेस्य तद्रतविशेमणस्य ग्रहगतैकत्ववदविवक्षितलात्त- स्पदा्ैप्य विपेयलात्तदरतविशेपणस्य परश्वेकलादिद्विवक्षित वाच्वपदे लक्षणा तत्पदे नच मुख्यग्रात्तिततेति नियम उन्येत तथाऽपि तत्पदार्थं॒॑पारो्यविद्यमानलात्तस्यापरोक्ष वमर्थ- क्यवाक्यायानुपपत्तिरक्षणो दोपो न परिहतः स्यादियभिपरेयाऽऽह-न च भवतीति। पृवोरथं स्पष्टम्‌ । विरोधापनयनाभाव समथयते- नहि भवतीति । न हि भवति यथे. ध्याहार सद्रयस्य वमर्थस्याद्रयवं तदर्थक्य संभवतीति चे्पदे लक्षणया स्वरूपमात्रमु- पादीयते तहिं तद्देव परोक्षस्यापरोक्षपरत्गथत्मपि न समवतीति दोपसाम्यात्तत्रापि टक्ष- णया स्वरूपोपादानमावद्यकमेवेत्युभयपदटक्षणाऽत्र समतेवयभरै, । अत्र॒ त्वमथैगतसद्वितीय- लवाज्ञपरित्यागवदपरोक्षस्यापि पसियिगे विरोधस्य परिारादुदेदयविशेपणसेन तस्यापि परि त्याज्यलादिति न शङ्क स्यद्‌ प्रयद्मात्रस्यापरेक्षस्वभाववस्रभावयागे च भावत्यागपत्तेः । न हि ग्रहगतमेकलमविवक्षितमिति ग्रहवमप्युदेद्यविेपणवाद विवक्षित मवति तत्सछभाव- स्वात्‌ । न च स्यं चाऽऽत्मा परोक्षश्चति कस्यचिदनुभवः सभाव्यते । तस्मात्पारोधष्यसद्र- यविरोधपरिहदारायोभयपदटक्षणाऽवदयं ग्राद्येति भावः ॥ १६६ ॥ सु° टी०-ननु क्कि लक्षणया विश्ञिष्टयोरमेदृदशनात्तव्वमथयोरपि काबरलय)रस्त्वमेद्‌ एव संसर्गा वाक्धाथं इति चेन्न विशिष्टाभ्यां केवलः स्यान्यत्वेन लक्षणां विना पदाभ्यामुपस्थित्यस्मवादेवेत्याह- [क द (कि) ~~, ^^ 0. ६ आवर्‌ द्धविषणद्र्‌यप्रभवलनगप्‌ वारष्रमद्रषाः । न [क = श „^ म घटत न्‌ यद्कता तदा नतर ताद्रपर।तर्पषाः ॥ १६७ ॥ अविरुदरेति । भवति द्ययमधरुना दण्डी नेति दण्डिनध्रैचत्केवले मेद्‌- प्रतीतिः । नचेयं दण्डाभावविपया । तथा सति घटः पटो नेत्यपि धीः पट- त्वामावविषयपति मेदविलयः । दृण्ड्येवायमिति प्रत्याभेक्ञा तु स्वख्पवि- पया ततश्चैकचविरुद्धदण्डकुण्डलद्रयप्रयुक्तयोरपि विशिष्टवोरभदास- भ क ~ न ~ 9 ¢ भ ~ क र मवश्रेद्विरुद्धविशरोषणमिशिष्टयोस्तसवमर्थय)रेकता स्यादेति का प्रत्याश. त्थथः ॥ १६४७ ॥ अ० टी०--ननु यदि बिरुद्रानेकबिशेपणयोगिनेरपि तचमर्थयीः स्वख्येणैकलं तर्हिं तद्विरिष्टयेरेवैकलमस्तु स्रधेकस्यैव विरुद्रानेकविशेपणयोगस्याभ्युपेयत्गदित्याश ङ्घ सेभवतीति केमुवय्यायेन परिहरति-अ विरुद्ध विशेषणेति । यथेकस्िन्पुे १६८ टीकाद्र पसमेतं- दण्ड कुण्डठमिंति चाविरुद्रविरेपणे तयोरेकत्रान्वये विरोधाभावतुतथा वचेध्थमवि- रुद्रव्िरोपणद्रयप्रमबवेऽपि द्रयो्ंशि्टयोरेकपुरुपगतदण्डिकुण्डल्त्योयंदफता न घटते विशिष्टयेरेकविशेपणयेोरपि तत्प्रसङ्गात्‌ । यदेव तदा तद्िपरीतरूपयेो्विरुदधयोरिंशिष्टयोरेक्य न घते नितरा किमु वक्तव्यमिय प । विरुद्रयोरपि विशेपणयोरेकत्रापि सवन्धमात्र काटा- दिभेदपिक्षयाऽवन्छेदकस्वभावभेदपिक्षया वा न विरुध्यत इति भाव ॥ १६७ ॥ सु० टी०-ननु तहि वि्लिष्टयोरभिन्नविशेष्यकतविरिष्टत्वादिना योऽमेदः स एवास्तु वाक्यां इति नेव्याह-- न [> न दाः = अथ केनचिदात्मनेकता वचनेन पभरतिपायते तयाः । क क क @ = (कि क [क तदसन्दरमस्तमति एह स्फटमव चवक्िधाजष लक्षणा ॥ १६८ ॥ अथेति । यदि हि तच्वपदार्थयो्यथासमवममेदृमादाय सामानापि. करण्यमुपपाद्नीय तदा गङ्गाया घोष इत्यत्रापि स्मीपसप्तम्पाद्याध्रय णेन यथासमव मुख्यार्थस्यैव परिग्रहे लक्षणामाच्नमुच्छियतेत्युपसजंनी- मूतानुवादययपदा्थानुरोपेन प्रधघानमूतविवक्षितवाक्यार्थत्वागोऽयुक्त आप- येतेति मावः ॥ १६८ ॥ अ० टी०-ननु प्रिलेपणयोर्भेदात्तद्िश्िष्टये। मदेऽपि विगनष्याभेदादमेदोऽपि तयो स्यादिष्येवियो विरशिष्टामेदो वाक्येन प्रतिपा्यतामित्याह-अथ केनचिदात्मनेति। एव ॒केनाप्यरोन यथा वचिदमेदमाद।य पदयो सामानाधिफरण्य चेनिश््यति तदा चि त्रिविधाऽपि रक्षणा स्फटमेवास्तमेति रक्षणो च्छेदप्रसङ्ग इत्य ॥ १६८ ॥ सु टी°--अथ जहहक्षणयाऽपि वाक्थाथः समवतीति प्रोहिमव टम्बत- साभासाज्ञानवाची यदि भवति पुनव्लशब्दस्तथाऽदं- शब्दोऽहकारवाची भवति तु जहती लक्षणा तत्र पक्षे । नोरेषा रोति टोह दहाति विषधर रज्जुरमे तवास- विवयत्रेषाऽऽत्मवस्तुन्यपि भवतु जहदक्षणा को विरोधः ॥१६९॥ सामासेति । व्यवहारातीते बरह्मणि ब्युत्पस्यस मवान्न बल बह्माहप. द्यो. शक्यक्षितु सामासराज्ञान सामासा्कारश्रेति पक्षे रौति नोरयो १फग॒दुपरनुनाः | सक्षिपशषारीरक्म्‌ । १६९ केहति सर्पो रजञ्जुरित्यत् कृत्खस्वार्थपरित्यागेन तस्संवन्धिजनस गूहवदहिस- पाधिष्ठानटक्षणाव दिहा पि तदधिषानवह्यटक्षणा स्यादित्यविरोध इत्यथः! वस्तुतस्तु निर्विशेषस्यैव व्यवहारातीतत्वाच्छबलकष।्वित्वमेब युक्तमने- कार्थत्वस्यान्याय्यत्वाद्रक्ष्यति हि सकलवाङ्मनसातिगता वितिरित्यादि । एवमहं पदस्यापि प्रत्यगर्थस्य परागर्हकारमात्रवाचित्वमयुक्तमिति सक. टमुख्यार्धत्यागिजहलक्षणातो मुख्यांशस्पशिनी मागलक्षणेश्र॒जयाय- सीति ॥ १६९ ॥ अ० टी०--ननु जहदजहद्टक्षणयोभयपदनिष्ठया तखखमस्यादिवाक्यप्य विवक्षिताख - ण्डार्थपर्यवसापिसमुपपादितमिदानी तदेव वाक्य जहल्ठश्रणपाऽपि यधोक्त(खण्ड्थनिष्र ~ मि्युपपादयितु शक्यत इति प्रौढमारम्बनमाह-- सामाति । ‹ अह ब्रह्म › [ ब्रु° १।४।१० ] इतिवाक्ये ब्रहमश्न्दौ यदि सामासान्ञानवाची भवति पुनःशब्दो वक्याल्काराथैः । तत्र प्क्ष तु जहष्टक्षणा भवतीति संबन्धः । तथाऽहश्ब्दोऽपि यदयहंकारवाची भवतीति संबन्धः । असन्नपि पक्षेऽदशब्देऽपि जहलक्षणेत्यथैः । एतदुक्त भवति वस्तुतखस्य ब्रहमापमघठरूपस्य वाच्यवाचकसवम्यवहारातीतववात्सामासाज्ञानादेश्व व्यवहार्यलात्तत्रैव शब्द प्रयोगोपपत्तेः साभासाज्ञानाहकारयोः शब्दवाच्य तदधिष्ठानवेन चानुगततया तत्सबन्धिनि चिदात्मनि त्रह्मात्मपदे जहट्टक्नणया वर्तेते इति । अत्र यदि- शब्दप्रयोगादभ्युपगमवादताऽस्य पक्षस्य योतिता वस्तुतस्तु वेदान्तेषु तब्रह्मादिशन्दानां प्रयग्रह्मण्येव प्रयोगदशषैनात्तस्य तदव।चकतेनास्मिनौपनिषदश्रवणस्य मुख्य यागा - पततस्तस्याज्यवहाथैत्रेऽपि सरूपो ऽज्ञानाहक।रादिद्वारा व्यवहा्यैवाप्पदव्युसत्तिगोचरवे- पपततेश्च तत्र विशिष्टे व्युयन्नस्य पदस्य ठक्षणस्रूपपयंवसायितवोपपततेश्च पूर्वोक्तं एव युक्ततर इति भावः । वक्ष्यति च (सकलवाडमनसातिगता चितिः सकट्वाङ्मनसम्यव - हारभाक्‌ › इति । अन्यवाचकस्यान्यलक्षकलेना्थपरते दृष्टन्तमाह-नौरेषेति ॥ नोपदेन तत्स्थाः प्राणिनो रश्षयन्ते । टोहपदेन तप्रोऽभ्निः । तवग्रेऽसौ विषधरः सर्पो रज्जञारेति योजना । अत्र विषधरपदेन रज्जुरुश्येति को विरोध इति ब्रह्मणि वाक्यप्रामाण्य एवमपि को विरेषः ॥ १६९ ॥ सु° टी°-गौणीमपि स्वी करोति- । भ्रव्यक्त्वादिगुणान्धयेन यदि वा गोण्यस्तु वृत्तिस्तयो- बह्याहैपदयोः परेतरहशोमृख्ये विरोधो यतः। मुख्यार्थानुपपत्तिहतुकतया गोण्यस्ति वृ्तिर्यतो लोके माणवको मिभावसुरसो सिंहः पूमानित्थपि ॥१७०॥ २३ १७० टीकाषटयसमेत- £ क ग ्रयक्वेति । बह्माहपदयोमुंस्यार्थविरोधाजीवपरयोर्विषये गीणी धां मवतु कथमिति चेदेव प्रत्यक्स्वसूक्ष्मत्वादि हि स्वरूपमपि गुणत्वेनो- पचर्यं तयोगेनाहक्षब्दः परइ शि वतैते । अथिश्शब्द इव पेद्धल्ययोगा न्माणवके बह्मशब्दोऽप्याममत्वाचिरवा दिसाहरयात्सुखादिसाक्षिणीतीय- मपि परोहिर्गोण्या वुत्तेरुपमारूपत्वादृहुमिव बह्म बह्मेवाहमिव्पमिन्न मेदगमोपमाविरोधादिति ध्येयम्‌ ॥ १७० ॥ अ० टी०--तथा गुणवच्याश्रयणेऽप्यिरेवमाह -- प्रत्यक्व्वादी ति । आदिपदा- पृक्षस्य म्पे गृह्यते । बुद्धिप्रयगात्मनो प्रयक्तादिगणस्तत्राऽऽमन स्वाभागिको बुदेषतु तत्सन्धाटपचारित इति द्रष्यम्‌ । उक्त च- ° प्रत्यक्त्यादतिसक्षमचरादातमदृष्टवनुशटन,त्‌ । अपो वृरनीवंहायान्या अहृद्य ल्ध्यते › इति ॥ उपलक्षणमेतद्रह्ण्यज्ञाने च कारणवाद्वितीयत्रगुणयो । यद्राऽऽदिपदेनाज्ञानन्रह्मगत कारणत्वादि गृह्यते । अत्रापि ब्रह्मण सगरधिष्ठानतया स्ैसत्ता्फुतिप्रदतया च तंस्मिन्कारणवाद्िुरय इतरत्र तत्सपराद्रौण इति द्रष्टव्यम्‌ । अयषाऽक्षरयोजना यदि वा तयो प्रहृतयात्र्माहपदयो किंटक्षणयो परेतरटशो परापरयोतहप्रयगामनो- टग्ञान याम्या ते तथा तयोरिति ग्िग्रह । प्रयक्तरादिगुणान्वयेन गौणी वृत्तिपसतु । अह- पदस्याहकरि मुरयस्याऽऽमन्युपचार हृति ब्रह्पदस्य सामासाङ्ञाने मुष्यस्य परत्रहमण्युपचारा- ृत्तश्वास्तु को परिरोप इति मुर्ये समयति जिमि युप्चारोऽद्वौ नियत इति तत्राऽऽह-- मुख्ये ति । परोक्षापरोक्ा्थपेन तदेके वाक्या परपर्भ्रि प इयय । ननु मुख्या रीस भरे वृ्न्तरमपि माऽस्विति चेनेयाह-ुख्यार्थेति । स्प्टथेम्‌ | यथा प्रयक्तया्याप्मन्येय मुख्यमपि वबुद्धाबुपचायते तथाऽहमादिपदस्याहफारादौ मुस्यस्याऽऽपमादवरपरचारो यथा वा िंहाश्निपदयो साक्षास्िराग्रौ च मुगययो पुसोरुपचारस्तद्वदिति तापयां † ॥ १७०॥ ख० दी- ननु कि ठलक्षणागोण्योमेदे मान परत्र परशब्दुवृत्तेरवि- शेषादित्याश्ञदक्य तदमेदृऽप्यवान्तरलक्षणमेददसिति मेद्‌ इत्याह- परशब्दवृत्तिरपरत्र भवेदिति यदपीदमुभ्रयोः सदृशम्‌ । अनयोस्तथाऽपि तु विभागकर स्फुटमस्ति लक्षणमपान्तरकम्‌ ॥ परशब्देति ॥ १७१ ॥ १क श्योमुरयार्थैः। सक्चेपश्षारीरकप्‌ । १७९ ज० टी°--ननु क्षणागुणवृत्योः को भेदः स्वाथोदन्यत्र वुत्तेरभयोरविशेपादिखा- शङकथ परिदरति-प२र शब्दयु त्तिरि ति । ययपि पराचकराब्दूस्य॒वृत्तिरपरत्राधान्तर भवेदितीदमुभयोटेक्षणागुणढ्च्योः सच्शं समभवोपचारवृततिरत्येकेन पदेनोभयेरप्युच्यमान तथाऽपि लनयो््योविंभागकरमवान्तरक लक्षणं स्फुटमसङीणैमस्ति रक्षणमेदादनयोरभे- दोऽस्तीयाह ॥ १७१ ॥ 4. वनि सु° ठी०-रो लक्षणमेद्‌ इति चेत्त्ाऽऽह- द [493 [४ क @\ # „भ गुणता गुणवृत्तिरिष्यते दपा लाक्षणिकी तु संगतेः। ® भ > न ^^ ~ (+ इ।त भदकमारत ठक्षणागुणवृत्पारत्‌ वदवादनः ॥ १ ७२ ॥ गुणत इति । सिंहादिषपदस्य स्वशक्यस्बन्यानपेक्षतष्टक्षितगुणयोगनि- मित्ता तस्सदशे वृत्तिर्गोणी तेन षिंहव्यक्ती सिंहनाम्नि पुरुषे च नाति. व्याप्िर्मोण्या वृत्तेरसंबन्धिन्यपि सदक्ष एव च दुरशनात्‌ । न च साहस्यमेव संबन्धस्तस्य विशिष्टवबुद्धवहेतुत्वात्‌ । नचेयं लक्षितलक्षण- येव गता्यति वाच्यं द्विरेफपदस्येव स्वलक्ष्यभ्रमरपद्सबन्येन मङ्ग सिंह- पदस्य तर्हवन्धपुरस्फारेण पुस्यप्रवत्तेः किंतु स्वलक्ष्यगतगुणपुरस्कारे- क~ क ज ^~ = णवेति भेष्ात्‌ । जपरेति । गङ्खापद्स्याशक्यासहशान्वयप्रतियोग्युष.- स्थापकस्वराक्यस्‌वन्धद्पा वुत्तिलक्षणेत्यथः ॥ १५७२ ॥ अ० टी०--स्फुट रक्षणभेदभेव दशंयति--गुणत इति । मुख्या्थगतसदशगुणतो योगत्परवाचरस्य शब्दस्य परत्र त्तिगणढृत्तिरिष्यते । रक्षणकी बत्तिस्तथा पराऽन्या सा सगतेमुस्याथैसवन्धमात्रा्न तहुणयोगादियिथैः । शब्दस्य मुख्यधगुणयोगादन्यत्र करत्तिगुणव्रत्तिमुख्याथेसबन्धादन्यत्र इत्तिटक्षणा्ृत्तिरियनयेरवान्तरभेद उक्ते भवति । नायं विभागो मयैवोक्षितः किं तु प्राचीनैरेवाऽऽचर्यनिर्णीत इयभिप्रत्याऽऽह--ईति भेदकमिति । तदुक्तम्‌-- ८ अभियेयाविनाभेते प्रतीते ष्यते । टश्ष्यमाणगुणेयागादवत्तेरि् तु गौणता ॥ १७२ ॥ सु° टी०-तच्वमसि सत्यं ज्ञानमित्यादेरखण्डन्वयवणनफलामूतं वाक्यार्थानुमवममिनयति- नित्यः शुद्धो वुद्धमुक्तस्वभावः सत्यः सूक्ष्मः सन्विधरुश्वादितीयः । १५२ टीकाद्वयसमेतं- आनन्दान्धिर्यः परः सोऽहमस्मि भत्यग्धातुनांतर संशीतिरस्ति ॥ १७३ ॥ निल इति । योऽयमहमिप्यच्रानिवमंशः स प्रत्यग्धातुः प्रत्वगेकरस" स्वपवृलक्ष्यः । पर इति तु तत्पदलक्ष्यमद्ितीयमुच्यते । अस्मीप्युम- सोरमेदुः । नित्य इत्षादीनि परविशेषणानिं । तन्न निस्योऽकिनाङ्ी) शद्धो निर्मलो, बुद्धो नित्य्रकाशः, भुक्तोऽसंसारिस्वमाव, सत्यः पार- मार्थिकः; सूक्ष्मो दुशं, सन्चस्तितामाचस्वरूप , विभुव्यापकोऽ- द्वितीयः परिच्छेदणुन्यः,) आनन्दान्धिरपरिमितानन्दः । शषाम- खण्डाथत्व तच्वमादिवाहेति वक्ष्यति । अस्षमावना कारयति- नत्रेति ॥ १७३ ॥ म० टी ०--एव तायद्मत्यग््ह्मणरेकव्यरक्षणोऽखण्टेकरसात्मको वाक्यार्थो मागरक्षणः समर्नेनोप्पादितो जद्टश्चणा गुणव्रत्तिभ्या च प्रोब्येदानीं ताद्प्राक्यायेज्ञानफस्मनुभकव दशयाकिमात्मक पुनस्तदखण्डाद्रय वस्त्वित्यपेक्षायामवान्तसाक्यगतिमनुसूत्यालुभवमभि- नयति---नित्यः शुद्ध इति । रश्यस्य तदथैस्य ब्रह्मण ॒प्रततिषाद कावान्तरगर्तिनो ऽ युनरक्तरूपा एते नित्य इव्यादिदश पदाथौ ब्रह्मतप्वपयैपसिता अनुसर्धीयन्ते नित्यतादि. रक्षण परोऽस्मीति च वाक्याथानुसधान भवति । वषदरस्श्यस्यानुसधान+ य प्र्ग्धा- तुरामा । अश्राक्षिनर्थ सरशयो नास्ति ॥ १७३ ॥ सु० टौ ०--केविन्नित्यत्वाहुनि न॒ स्वरूपटक्षणानीत्वाहूुस्तन्मत विवे्छुमाह-- सदित्सखादयवपुः कथयन्ति केचि. त्सचित्सुखात्मकमिति प्रथयन्ति केचित्‌ । नज्ञेतराणि किल नास्य वपुषि तेषा बुद्धो स्फुरन्स्यप्ररूपनिदृचिभावात्‌ # १७४ ॥ सचिष्रिति । सचिदानन्दाद्रयात्मकमेव बह्याद्यं मेदामावोपषटक्षिर्त स्वरूप सचिदानन्दात्मकमेवेत्यन्य उपलक्षणववेनाप्यभावमसहमाना, + 9 ® क ०, कुत एवं सकोचः सदृ बरह्मोतिवन्निष्यं बह्येति भरतीतेरिते चेत्तताऽऽह- # [ न भवति । त१षदूटङ्स्याजुसधान ] अयग्र थोऽपिक. प्रतिभ्यति ॥ संक्षेपशारीरकम्‌ । १७३ इतराणीति । बुद्धौ रफुरन्त्यपि नित्यत्वादीन्यनित्यादिव्यावृत्तिमात्रला- न्नास्य ब्रह्मणः स्वरूपाणीति तेषामाक्ञय इत्यथः दित्यस्वरसः तद्रीजं तु सचिदानन्दपदवन्निव्यादीनामपि शवल न मागटक्ष णया वस्त॒परता वक्ष्यते नित्यादिविरद्धस्वरूपेऽटोकिके राक्तिश्रहानु पपत्तारातं ॥ १५४ ॥ उक्ते वाक्याथानुसंधानेऽन्यदपि पक्षद्रयमाह--स्चि दितिं । कस्मदेवं ते पदा्थ- सेको चमिन्छन्तीति तत्राऽऽह--इतशणी वि । किटेयनयोः पक्षयोः स्वस्यार्चिं सृच- यति । यतः स्वयं नियादिपदानि ब्रह्म व्यु्ादयिष्यन्याकाक्चादिना । इतराणि नियादौनि विक्ेषणान्यस्य ब्रह्मण. कुत इयत आह--अपरेति । अनियादिनिदत्तिखूपतरानिया- दिपदाथौनां न भावर्पत्रह्मस्वरूपत्मियर्थ. ॥ १७४ ॥ सु° टी०-ननु “सत्यं ज्ञानमनन्तं बह्म ' [ते० २।१। १ | इत्यतत्यानां सत्यादिपदानां ‹भ्राणावे सत्यं ` [ब॒० २।१।२०| मृत्तिकेत्येव सत्यम्‌ ` ( छा० ६ । १। ४ | इति प्राणा- दिषु प्रयोगात्कथं ब्ह्मार्थतेति चेद्रह्मपदशेषमवेन तक्षणतादि. व्पाह- केचि चिष्वे बह्ेति शेषि पदमत्र हि टक्ष्यमेकं शेषाणि लक्षणप्तमर्षणमस्प कृवुः । लक्ष्यार्षणेन सह टक्षणवाचि सर्व संगच्छतेऽरुणपदं कयवाचिनेव ॥ १७५॥ प्रसेति । जिन्ञास्यब्रह्मणो लक्ष्यत्वेन शेपित्वाद्रह्येप्येकं पदं मुख्य सत्यादिपदानितु टक्षणसमप्णेन तच्छेषमतानीर्थथः । ताहि ब्ह्मप- दुस्यकसंबन्धेन करतार्थस्य कथं पदान्तरेण संबन्धः प्रतिगुणं प्रधान- स्यानावृत्तेरिति चेषटक्ष्यपदेन प्रधानमूतेन (प्रववश्ञोकारसमथनानावृत्त- मैव सह युगपत्सत्पा दिपदसंबन्थसं मवा दिर्य।ह--रण्येति । दष्टान्तमाह- अरणेति । यथाऽरुणया पिङ्गाक्ष्येकहायन्या सोभ करीणातीतत्र कार काणां क्रियार्थत्वेन प्रधानक्रयवाचिनाऽऽख्यातेनारुणादिकं तुतीया- श्त्या युगपत्सबध्यते तथाऽत्र सत्यं ज्ञानमित्यारिप्रथमान्तपदानिं वाज्येनेत्यथंः ॥ १५७५ ॥ न ~ १ क, स्यानुवृ। १७४ दीकाष्टयसमेतं- अ० टी०--एव प्रकृतयाक्यस्य फटपर्न्ततवप्रतिपाद्‌नेन ब्रह्मणि प्रामाण्यमुपपायेदानी- सवान्तराक्यगतपदाना गुणप्रतानभवनाविताभिषायिता व्युतादयति--बह्येति क्षेषि पदमिति । अत्र सयङ्ञानादिविक्ये । ययेय॒॒सत्य ब्रह्मज्ञान ब्रह्मेति प्रकोरेणान्वय स्यात्तथा च सलयादाना परस्परमेक्वादिसिद्धेरेकव्रहमस्वरूपलक्षणता तेषा न स्यादने- वस्यैकस्रूपत्यायोगादित्याशङ्य तेपमिकाथ य उेदकतया मिय एकत्व सदणन्तमाह-- लक््यारपणेन सहेति । ल्वणयाचि सर्वं॑पद्जात रक्षयापगेन स्श्यसखरूपस- मर्षणद्रारा सह सगन्ठत एकता गन्ठतीवयथै । यथाऽरणया पिद्गाश्येकदायन्या सोम क्रीणातीलत्र कऋयवाचिना क्रियापदेनारणादिपदमेकक्रियायन्छेदकवक्यभाव गच्छतीति तद्रदियथ ॥ १५७५ ॥ सच ०° टी ०-- ताहि सस्यज्ञानादीना परार्थत्वेन परस्परानन्वयाद्धेदे तद्‌- भिन्नस्य बह्मण एकरसष्वक्षतिरिति चेन्न तेषामपि पाहिकान्वयाभ्यु- पगमारिवपाह- पृष्ठात्परस्परयुजा प्रतिपत्तिरेषा- मेवविधतमुपपादयितु समथां । लक्ष्यस्य तस्य महतः कयवस्तुवत्स्या- सत्वस्य कारकपदस्य परस्परेण ॥ १७६ ॥ पष्ठादिति । विशेष्यान्व यानन्तर तदृनुपपच्या या पश्चात्परस्परेणान्वयप्र- तिपत्तिर्यत्सत्य तञज्ञानमिप्यवरूपा सा टक्ष्यब्रह्मणः सत्यक्ञानाद्यासव्वे ऽ प्येकरसत्वमुपपाद्‌५तुमलमित्य्थ. । यथाऽरुणादेः क्रीणाव्यन्वयानन्तरं पाठिक परस्परान्वयधीः क्रयस्य नियतगुणद्रभ्यस्राधकत्वानिवा हिकः त्यर्थ, ॥ १५६ ॥ ञअ० ट ०--सम्रदेणोक्तमुत्तरा -मृत्तखये स्फुटयति--प्ष्ठादिति । तपा सया- दीना प्रथम ब्रह्मपदेन प्रयेकमन्विताना प्रष्टायश्चाया परस्परयुजा प्रतिपत्तिभिय एकटश्षय- पय॑वसितपेन सामानाविकरण्येन प्रतीति सा तस्य रक्ष्यस्य महतो ब्रह्मण एवतिधत सलन्ञानानन्ताद्यातकत्पमुपपादयितु सम । अत एकस्य ब्रह्मयस्तुन। लक्ष्यरक्षकतया सादना पिदेपणवादविरोपणाना च रक्षकाणा रक्यस्वरूयैकपयेपसानगियमायुक्तमेषा मेकत्वभिलर्थं । अत्रोक्त दृष्टान्त स्फुटयति क्रय वस्तुव दिति । वस्त॒वदिति सस्य कारकपदस्यारणया दिद्भा्येसयादिकःस्य प्रथम वस्तुना सबद्ध्याप्येकक्रियाधैतयाऽन्वयाप्र- रस्परेणापि सब यादेक क्रयपस्तुनिपतेफववदि्यथं ॥ १७६ ॥ सक्षेपश्ारीरक्षम्‌ । १५५ सु० ठी०- नतु सत्यज्ञानाविपिदानामपर्यायलेनाथंमेदाकथमखण्डा. ंतेत्याश्ञङक्य तच्वंपद्वद्धागटक्षणयेवेत्याह -- तच्वंपदाथविषयो नय एव योज्यः सत्यादिवस्तुषु न तत्र विशेषकत्पः । सत्यादिशब्दविषयाः शवरास्तदर्थ- भागेषु लाक्षणिकवुत्तिरपीह्‌ तुल्या ॥ १७७ ॥ तत्यमिति । कथं तदृविकेष इति चेच्छबटठेवावचितादित्थाह- सव्या- दीति ॥ १७५७ ॥ अ० टी०-एव सयादिपदानामन्वयपरकारमुपपाय तेपामथमेदादखण्डैकरसत्रहमस्वरूप * पथेवसायिख कथमित्यपेक्षायां तखमादिवाक्यार्थनिर्णयन्यायमत्रातिदिरति-- तत्व मिति। सवयादिवस्तुषु तत्वपदाथयेन्यायो भागयमगेन रक्षणयाऽखण्डवस्तुपयैवसायिवे दार्धित स एव॒ योज्यः । सत्यादिपदाना सखरूपमात्रपस्व पद्‌ाथैविषयत्वात्तत्वमादीनामैक्यपरतं वौक्याथविषयत्वादिति वैषम्येऽपि तत्रैतयोवीक्याभयोरखण्डवस्तुप्रतिपादनेन विशेषकल्पो न प्रकारमेदोऽस्तीव्यथः । विक्ञेषाभावमेव विकादयति--सस्या दिङ्ाञ्दविषया हति । सत्यादीनां शब्दानामपि शवटा विषया वान्याः । तदथभगेषु ट क्षणिकद़त्तिरपीह सव्या- दिपदेषु तुल्या तच्पदाम्यामविशिष्टेयथैः ॥ १७५७ ॥ सु° टी ०--तच्र सत्यपद्वाच्यं शवलटर्माहु- आकाशादौ सत्यता तादेका परत्यङ्मातरे सत्यता काचिदन्या । तत्पपर्कात्सव्यता तत्र चान्या व्युपन्नोऽयं सत्यशब्दस्तु तध ॥ १७८ ॥ जाकाशादात्रिति । भ्योमादु बुद्धिव्रत्तौ च सत्यं ज्ञानामेति धीप्रयोगयो- दैकशनादनृतजडस्व मावस्य च तन्माचस्य तद्विषयत्वायोगादृधिष्ठानमूनस- त्यज्ञानार्मकब्रह्मविशिष्टाकाश्ञधीवृच्थादिकमेव शबलं सत्यज्ञानपदार्थः। तच्राऽऽकाश्ादो व्यावहारिकमानाबाध्यत्वलटक्षणाऽस्ति व्यावहारिकी सत्यता प्रत्यङ्मातरे च लक्ष्ेऽत्यन्ताबाध्यत्वलक्षणाऽस्ति पारमाथिकी । तयोश्च ्यावहारिकवास्तवसत्ययोराकाशाप्मनोः; परस्पराध्यासान्निष्पन्न १७६ शीकाद्रयसमेतं- काषठे या सत्यता द्रयमिथ॒नीकरणासिकाऽन्या सत्यता तच सत्यश्ष- ब्दस्य हाक्तिग्रह इत्यथः ।॥ १७८ ॥ अण० दी०--के तर्हिं स्यानिपिदाना शकटा वान्याधी इत्यपेक्षाया क्रमेण तान्व्युा- दयति--आकराक्ञादावित्याष्टिनिति । आकाशादौ देशकाठादिणव्द्‌ । णपाप॒त्रिया- कातेन ब्रहमज्ञानवयघेऽपि व्यवहरे उाधादशंनदेवान्यटश्षणपिन्षिफमव्यता काचिद्रतत आत्मख्र्ये काचिदन्याऽऽकाशादिसयप्यद्विटन्णाऽयन्तावाध्याटश्रणा सयताऽस्तीति योजना । परस्पराध्यासलक्षणानिमित्तत्‌ ॥ १७८ ॥ ख० री ०-ज्ञानपद्वाच्य शवशमाह- वुद्धो ज्ञानता तापदेका परत्यग्बोपे ज्ञानता काचिदन्या । तत्सं पकाञ्ज्ञानता तत्र चान्या व्युखन्नोऽयं ज्ञानशब्दस्तु तत्र ॥ १७९ ॥ बुद्धेरिति । बोधेद्धायां घटादिरत्तो सशयाज्ञाननिव्रच्यनुङूलतारूषा व्यावहारिकी ज्ञानतैका प्रत्यग्बोधे चान्या वास्तवी चिदात्मतारूपा तस्स- पका दित्यादि पूववत्‌ ॥ १५९ ॥ अ० ठी०--ज्ञानपदार्थं व्युतादयति--चरुद्रेरिति ॥ १७९ ॥ सु० ठी०-आनन्दषद्वाच्यमाह-- वुदधेर्वृत्तो तावदानन्दतेका प्रत्यड्‌ मातरे काचिदानन्दताऽन्या । तत्सपकाततित्र चाऽऽनन्दताऽन्या वयुसन्नोऽय तत्र चाऽऽनन्टशब्दः ॥ १८० ॥ यद्धरिति । धभजन्यसच्वोद्रिक्तसुखाकारबुद्धिव॒त्तावनुक्रृलवेदनी यत्व- रूपेव व्यावहारिक्यानन्दता प्रत्यग्योधात्मनि परमप्रेमाहखदूपा वास्तवी ॥ १८० ॥ अ० ठी ०--तथाऽऽनन्दशब्दा माह -- बुद्ध तावि त्ति । आनन्दस्वरूपवमान- न्दतेति पू्रवत्‌ | आनदो नाम विक्षेपो्कलिकोपशान्या स्वस्थता परिषयिशेषानुभवाजायमाने डद्धिविशेषे रोकिकाना सुखिलप्रसिद्ेरिति । समानमन्यत्‌ ॥ १८० ॥ संक्षेपशारीरकम्‌ । १७७ भाकाशादो नित्यता तावदेका भत्यङ्माते नित्यता काचिदन्या । तत्संपकानित्यता तत्र चान्या वयुत्पननोऽगे निव्यशब्दस्तु तत्र ॥ १८१ ॥ सुऽ टी ०-आकाशाद्‌ावस्त्यवां चीनापेक्षया विरकालव्रत्तिवाद्यावहा- रको निच्यता प्रत्यङ्माे टक्ष्येऽविनारिषलक्षणा पारमाथङी ॥१८१॥ अ० ै०--आकराशशादौ नित्यतेति । अर्वाचीनविनश्वरसावयवतदाप्रिता- नित्यवस्त्वयेक्षया निरकाटवस्थाधिलान्निएखयवद्रम्यवप्रपिद्धशवाऽऽकाश्चदौ व्यावहारिकी - स्थ. ॥ १८१ ॥ आकाशादी शुद्धता तावदेका प्रत्य ङमातरे शुद्धता काविदन्या । तस्ंप॑काच्छुद्धता त्र चान्या व्युपन्नोऽयं शुद्धशब्दस्तु तत्र ॥ १८२ ॥ सु०° टी०-आकाक्ञादावस्ति मलादिटेपरहितत्वटक्षणा शुद्धता टी किकी परस्यगासनि चासङ्कत्वादिप्रयुक्ता तास्विकौ ॥ १८२ ॥ अ० ०--आकाक्ञादौं शुद्धपेति । निर्टेप ञद्धवम्‌ ॥ १८२ ॥ गोवत्साद मुक्तता तावदेका पत्यङ्माते मुक्तता काचिदन्या । ततछपकान्मुक्तता तत्र चान्या ्युखन्नोऽयं मुक्तशब्दसतुं ततर ॥ १८३ ॥ सु° ठी ०-गोवत्सादावस्ति बन्धविमोकलक्षणा मुक्तता व्यावहारिकी प्रत्गात्नि तु प्रपञ्चोपशमद्ये निःसंसारस्बलक्षणा ताच्िका ॥१८३॥ अ० ठी ०-मुक्तपदं व्युत्पादयति --गोवत्पादाविति । वप्सादो निगडवि्ेषर्पा मुक्तता पारतच्यविरुदरा प्रसिद्धा । प्रयगासनि तुसा समाविकीौ तस्यासङ्गलश्रवणा- दियथः ॥ १८३ ॥ ४३ १७८ हीकाद्वयसमेत- * 3 आकाशादावस्तिता तावदेका प्रत्यक्तसे चास्तिता काचिदन्या 1 तत्पपक[दस्तिता तजर चान्या व्युतन्नोऽय तत्र चास्तीविशब्दः ॥ १८४ ॥ सु° टी०-अस्त्याकाश्ादिरिति व्यवहारादाकारादावस्तिता ठाव हारिकसत्तालक्षणाऽस्ति प्रव्यङ्ातर तु पारमाथिक्रसत्तारूपा । एव सूृक्ष्मा- दिकशब्दानामपि शाबलवाचिष्व व्याख्येयम्‌ । तत्र सष्ष्मता क्षित्याद्यपे क्षया सहतावयववेधुय॑लक्षणतारतम्येनाऽऽव्मावसाना प्रसिद्धा । सा चाऽऽमानास्मज्ञवलगता सृष्ष्मकब्दाथं, । विभुता च सवंगतव्वलक्षणा गगनादावापेक्षक्षौ स्वर्प्मके त्वात्मनि पणां तदुमयक्ञबल विमृश ष्दाथ. । अद्वितीयत्व वस्तुपरिच्डेदृशुन्यत्व सत्तासामान्ये प्रसिद्ध तस्य सर्वविशेषाभिन्नत्वात्तच विशेषात्मना भदसत्वादक्रपनरमात्मनितु चिवि. धपरिच्डेदशून्पे सपूर्णामिति तदुमयशाबलमनन्तक्ञव्दा्थः ॥ १८४ ॥ अ० टौ०--सन्ठन्दप्रृत्तििपयमाह--आकाज्ञादावस्तितेति । अस्तिता सदुद्धिद्ता भावप्रययगे।चरतेति यायत्‌ । प्रयगात्मनि सा स्यस्पदतया निनयसिद्धा सदम य- व्याप्रवाद्धितीयत्वानामप्युपट्तणमेतत्‌ । सवयपमदेनवे वुधमिन्द्रियामोचरत्र चात्र ए्मता विपक्षिता । सा चस्ति व्योमा) लकसिद्धा । प्रयमात्मनि सा स्ैप्रयक्तया ‹ अणेोरणी- यान्‌ › [कट ०२। २०] इतिधुतिप्रकारिता निष्यसिद्धा तन्सपकोदवादिव्योम।-ततारतम्येन वतमानाऽमृरिताययपत्वमनोतिरिक्तन्दियागोचर वरूपव्याबहारिफसन्मताया = प्रयगात्मगत निरतिशयनिरयक्षसक््मतायाश्च सपकंदिकी मते तस्मिन्‌ ख्वटे सक्ष्माव्दो व्युत्पनन । तवा ्रिभत्यमाकालादो सर्वगत्तवरक्षणमापिक्षिफ सातिशय प्रसिद्धम्‌ । प्रयगाप्मनि तु निर- तिशय तत्‌ ‹ यस्माप्पर नापरमस्ति किचित्‌ ' [ श्वता० द| ९ ] इतिश्रुते | अयत्म- मानम्‌ । अद्रितीयःचमप्यन-तव्वपयीयास्पदम्‌ । तवेह पस्तुपार ठदराहिव्यमात्रमिपय पिमु- त्वनिव्यत्वाभ्या देक्षकाल्परिल्ठदाभापरन्तणस्यानन्तवल्य सिद्धत्वात्‌ । एतच यस्तुपरि छ- दवेधुयैवति सामान्ये सयविदपाभिने प्रमिद्ध तचामुगय ग्दिपामना कपचिद्रेदस्यापि तत्र सात्‌ । अत्मनि वेफरमे चिदेकस्वभावे मेदटेशस्याप्यनपकाशात्दनन्तय मुरयम्‌ । एतयो सपक।न्वले८ स्ये ) सति तत्र व्युपन्नाऽदितीयश्चब्दो ऽन तपदपयौय इति । ञत्रेद प्रफ़रणताप्प्यं टोकव्यवटरे सयमिद्‌ सयमिद्‌ निय शद्धमिदमिः भियादिशन्दप्रयय- ८ 0 क तत्र वि०।२क ग (णेति त । संक्षेपश्ारीरकम्‌ । १५९ गोचराणां पदा्थीनामनेकल्ादनेकरूपलान्यैकरूपरूपश्दप्रययविषयत्वायोगात्तेपु सर्वेष्व- नुगतं सयादिपदगोचरः प््डेषु सामान्यवत्समावनीय तदेवाऽऽकाशादिषुं प्रतीयमानं (~ _ = किशिषाकारपरियगेन सत्पादिपरेगृह्यत इति ॥ १८४ ॥ सु° टी०- नन्वेवमपि सत्यादिक्ब्दानायुक्तशबलवाचित्वखथमख- ण्डार्थतमित्याशङ्ः्च पर्ववहक्ष्याभदादित्याह-- यो यः शब्दो यद्छतेऽ्थं निरूढ- स्तत्रैवा्थं ठक्षणावृ्तिरस्य । वक्तव्या स्याण्डिपेरेवमेतत्‌ पत्यकयूरणं ब्रह्न बेदान्तवेयम्‌ ॥ १८५ ॥ क कन यो य इति। य्निमित्ते शबठे यो यः सत्यादिक्षब्दो ब्युखन्नस्तस्य तस्य पदस्य त्रैव निमित्तभूतेऽथऽखण्डासके लक्षणावृ्तिवासच्या । तथा चाधिष्ठानसत्यलादिक्रतवाच्छबटसत्यत्वादेस्तस्य चात्यन्ताबाध्य- व्वादिरूपस्य बह्माभिन्नस्या्चं॑लक्ष्यत्वान्नानुपपत्तिरित्य्थः । एवं पूर्वा- क्तरीत्येतदेव प्रत्यम्बेदान्तवेयं पूर्णं बह्येति वाक्यार्थोपसंहारः ॥ १८५ ॥ अ० टी०-- एं सयादिशब्दाना वान्याथीनुक्वा रश्यार्थमाह--पो य; शञड्‌ हृति । यो य इति वीप्लया सवै एव नित्य. युद्धो बदधमुक्तस्वमाव इति यथोक्ता निव्यादिशब्दाः सगृहीताः । यः शब्दो यक्छृते यन्निमित्तमर्थं विपये निरूढ व्युपन्नोऽप्य गाब्दस्य तत्रैव तस्षिनेवर्थ ठक्षणामाक्निय शञवटः प्रवत॑ते तत्रव त्पथवसानं युक्त. यथा गोशब्दो गोषवसामान्य निमित्तमुपादाय गोलाक्रान्तां व्यक्तेमपि न्यवह रद्टयाऽमिदघन्‌ तत्र प्ैवस्यति किं तु प्रचतिनिमित्तमृते गोल एवेति हि स्थितिः । तथा सव्यादिशब्दा सपि श्रवले व्युन्ना आकाशादिप्रपञ्चविषया व्यवद्ियमाणा अपि न तक्षिन्पयवस्यन््या- काशादीना तेषा परमाथेतः सव्यवनियतायसभवात्‌ कि तु येन परमार्थेन सव्याद्याम- केन व्यभिचारिणाऽवुविद्धा. सन्तः सत्यादिपदगोचरा जायन्ते तदेवैक सत्यादिरूपमिति तत्रैव पथवस्यन्ति । तस्मासरपञ्चन्ञाब्य तस्य सामान्यस्य व्यक्तिशाबल्यवदन्युतपननद्रारमात्रमे- बेति । एवं स्वाथपयैवसानमेवेह क्चणा्रत्तिर्विवक्षिता वेदेऽधप्रततेः श्ब्दसामध्यनिबन्ध- नलाद्पुरुषविवक्षानुसासिवाभावादिव्यमिप्रेय वेद।न्तानां ब्रह्मणि प्रामाण्यमेव सलयुपपनमेवेति फल्तिमाह--एवमेत दिति । एवं सदयुक्त प्रकारेण परागथप्रपञ्चव्याहृत्तासाधारणसरूपवे १ क. च लक्षणत्वा° । ग, “न लक्षत्वा" ( १८० टीकाद्रयसमेत- सतीति यावत्‌ । एतदव्रहम प्रयक्तया पूर्ण मन्यादृ्ताननुगतरूप प्यपदार्थकत्वान्वययोम्यं बेदान्तवेय प्रतिपादित भवतीयं ॥ १८५ ॥ सु° टी०-नयु कथ लक्ष्या्थामेदस्तसत्पदलक्ष्यसत्यपवज्ञानत्वादेरभ- दादमेद्‌ वा पदान्तरपोनरुक्त्यमिति चेत्तवाऽऽह-- सत्येऽप्यसि ज्ञानतां ज्ञानतायां सत्यत्व च स्पष्टमस्त्येव तद्त्‌ । सत्यप्येवं नातिरेकावकाशः पणं तते ज्ञानसस्योपपत्तेः ॥ १८६ ॥ सयेऽपाति । न तावदत्राथमेदाकङ्ा यत सव्येऽप्यस्ति ज्ञानता सत्यस्व ज्तानभिन्नत्वे जडष्वाद्सत्यत्व स्यात्तथा ज्ञानस्य सत्यभिन्नषे मिध्याता- दृक्ञानत्वापत्तिरिव्येवं परस्परान्तमविादिव्य्थं.। न च थे।नरुक्ल्प सत्यवे- नाबाध्यस्वेन रूपेण ज्ञानपदेन वक्तुमशक्यव्वास्ज्ञानव्वेन च रूपेण सत्य- पदेनेति । नन्वेवमपि ज्ञानत्वसत्यत्वयाोरभद्‌ एवान्र॒तजडविरो पिदधपत्वात्त- योरित्य्थापिक्यं दुवारमिति चेत्तचाऽऽह- सव्यप्येमिति । ओौपापिकध्‌- मयोर्भेदेऽपि ताभ्या लक्ष्यमणनिरुषापिकस्व रूपस्यामेदाञ्ज्ञानंसत्वख- सोरजड्रमाथपुणें त्वे तादृाप्म्येन समवेशान्नाऽऽधिक्यमित्यधंः॥ १८६॥ य० टी०-- ननु प्रतिपद लक्ष्या ना सत्यनज्नानादीना मिधो मेदोऽस्युत नाऽञ्य बरह्मनिकाकार स्यादिति न निरग्रहमहच्च तस्य स्यादि्येफरसवाक्या ।सिद्धि्ितये पेके- नैव पदेन तस्सिद्धे पदातसैयध्यमिति चेत्त्राऽऽद--सव्येऽप्यस्तीति । अयमथं - सयादीना सव्यवादयातमनाऽभेदपक्षे पदान्तसेय.्यशङ्ाऽयुक्ता । यत॒ सन्यपदेनासयवाध्य प्रपञ्व्यायत्य॑तया रप्येऽपि ब्रह्मणि तप्य जाडयःयातृ्ज्ञानपदेन स्वपिरोधिजटयप्रपञ्व्या दृत्ताकारतासमर्पणेऽपि ब्रह्मणोऽयन्ताबा रतारक्षण सत्यत्र तेन न समर्पित भेत्‌ अत पदभेद एका्प्यैवसायिले नानपक्षित । तहि मेद सयाय वौनामिति प्राप्त तथा सति प्रथमपक्षोक्तदोपस्तदयस्थ इति चेन्न यत सये सयपदल्प्ये ज्ञानताऽ्ति। न हि सत्यप्दलक्याह्टि्मता ज्ञानता भति तथा सतति सप्यस्यास्पुरणप्रसङ्गात्‌ । यथा सवे ज्ञानताऽप्यस्ति तद्रज्ज्ञानताया ज्ञानपदरक्ष्यस्यर्पे सयत चास्यव । स्पष्टपदमुमयत्र योज्य ज्ञानस्य सत्याद्रहि्मावे तस्य तुन्टत्यापत्तेजगटा> यप्रसद्ध॒ इत्य । अत एव परस्प- रान्तभौवे सयखण्डेकरसवस्तुपयवसान पदाना सिष्यव्येतरेति सिद्धम्‌ । अथेवमुच्यते १क म ष्तेनषूेर|२क ग भ्माणापेः। ३ क नत्व ४ क पदाथ सक्षपशारीरकम्‌ । १८१ यद्यप्येवमन्योन्यस्य स्वरक्षितार्थनियामकवेनान्योन्यस्मिनन्तमीवस्तथाऽपि न सत्यत्वमेव ज्ञानं ^ (~ ~ नापि ज्ञानमेव सलयतवमिति तयेो्भेदे माति कथमेकरसा्थसिद्धिरेति तत्राऽऽह-- सत्य्येवमिति । ययप्यनृतवविरोधिरूपसलवस्य जडविरोधिवरूपज्ञानलस्य च परस्परमेकरसं (स्य) नास्ति । एवंसयपि टश्षयस्वरूये मनागपि नातिरेकावकाशो भेदशङ्का- भकाशः ॥ १८६ ॥ सु० दी०-एवमानन्दज्ञानपदयारपि ज्ञेयमित्याह-- नर = आनन्दर्त्वं ज्ञानता ज्ञानताया- ~ दुः 9 ® _ = (~ (~ मानन्द्त्वं वियते निर्विंशङ्मू । 4 [+ अ सत्यप्येवं नातिरेकादकाशः न. न यी न प्ण तत्वं ज्ञानस्तास्पपिपर्चः ॥ १८७ ॥ आनन्द्त् इति । ज्ञानस्याऽऽनन्दत्व अ{नन्द्स्य चाप्रकाक्व्वेऽपुरुषाथत्वं जडत्वं च स्यात्‌ । दुःखजडविरोधित्वयोरतिरेकेऽपि ताभ्यां लक्ष्यमाणे चिदालनि ज्ञानयुखत्वयोः समवेशान्नाऽऽधिक्यमिति ॥ १८५७ ॥ अ० टी ०--यथा सयज्ञानपद्लक्ययोः परस्परतावन्मानरले शब्दभेदवैयध्यामावः पुणो- खण्डेकरसत्वं च तथा ज्ञानानन्दशब्दरक्ष्ययोरप्येतत्स्व॑ योञ्यमियाद--आनन्द्स्वे ज्ञानते ति । पदयोजना पूर्ववत्‌ । ज्ञानपदरक्ष्यस्यासुलातवे तस्यापुरपाचवपत्तौ वेय. त्वानुपप्निः स्यात्‌ । आनन्दपदरकष्यस्यापि ज्ञानस्वरूपातिरेके प्रकागमानतयाऽसनतल्यवं जडतयाऽपुमथववं वा प्रह्जयेतेति तात्पया्थः ॥ १८७ ॥ स॒ ° टी०~-सत्यानन्दपदयोरप्याह- | त्प सः | आनन्दत्वं सत्यता सत्यताया- नन्दः #* ® ^ * [क मानन्दत्व नवबाद्‌ भरासद्धम्‌ । = 9 [> सत्यप्येवं नातिरेकावकाश्‌, पणं = [१ ण तत्ते सत्यसोख्योपपत्तेः ॥ १८८ ॥ आनन्द्त इति । आनन्दस्यासरत्यत्वे मृगतुष्णावद्‌नुपादेयत्वं सत्यस्या- प्यनानन्दत्वे हे यत्वाद्सत्यत्वामेति ॥ १८८ ॥ अ० ६० आनन्दतल्रसत्यवयोरप्येवं सर्वं योज्यमियद--अआनन्दत्वे सत्यतेति । अत्राप्यानन्दस्यासव्यतेऽगुरुषार्थलेनाुपदेयता सयस्याप्यनानन्दुले काष्ठरोष्ट दिदि चित्वरत्वादनुपदेयतैव स्यादिति भावः ॥ १८८ ॥ १८२ टीक्ाद्रयसमेतं- सु° टी ०--सत्यज्ञानादिषक्तन्यायमवशिषटेषु सप्तस्वतिद्शिति- शषेऽप्युह्य न्यायसताम्यादशेष- मन्योन्पयसिमिन्नस्तिता पणता च । न्योन्यस्याजामिताशब्दशक्त- रेवं सुस्थ सव॑मुक्तोपपत्तेः ॥ १८९ ॥ रेपेऽपीति । संदुद्वितीयादिपदलक्ष्येष्वपि न्यायसाम्धादपर्वाक्तं स्व- मृह्यमित्यथः । कि तदित्याह-- अन्येन्यस्मिननिति । अस्तिष्वपूर्णव्वयोरफि परस्परान्तमावः सत एव प्रणव्वात्पू्णस्येव सर्वात्तथा विरोधिष्यव- च्छेदेन शब्दाभ्या प्रतिपाद्नाद्पोनरुक्त्य लक्ष्णमेदेऽपि लक्ष्यार्थयोर. नतिरेकान्नाऽऽधिक्यमेवं नित्यव्वशुद्धप्वसृष्ष्मत्वादावयप्युह्य मित्यर्थः । एवं दक्षपदाथांनामध्यमिन्नतया वाक्याथव्वं सिद्धभव्युपसहरति-रय- मिति ॥ १८९ ॥ (^ ^ च अ० टी०--ज्ञानानन्दसवयेपक्तन्याय ति सप्तसु निलयशद्धत्वादिपष्वति- दिशति--शेषेऽप्यद्यामि ति । कि तद्दोपमिुक्त तदाट--अन्योन्यस्मिन्नस्तिता परणता चेति । अन्ये-यस्मिन्नन्योन्यस्यान्तभौवेनाप्षितेवेकस्यातिरेकेण पर्ण॑ता च। तथा तत्तदनतादिविरोध्यथ यय उेदमुसनैव तेन तेन सन्यादिशब्देन वस्तुसमप॑णात्पदान्तरा- वेयध्यं च स्त्र द्रषटन्यमिलाह--सुस्थमिति ॥ सुस्थ वस्तुन एकरसत्व तस्मिनेव वाक्यप्रामाण्य चेयेतदस्मन्मतमचाट्नी यमिय ॥ १८९ ॥ सु° टी ०-णव क्बटवाच्यत्वमाभित्य समन्वय उक्तेन राबला्थत्वं कापि विद्रद्धिरुक्तमित्पाशशदूमपनुदति-- बोधात्ते न्निमित्ते प्रतीचो बोधात्मते तन्निमित्ते तु वद्धे: । बोधातमतवे वद्धिधर्मो च बुद्धे रुते साक्षाषरेदसिद्धान्तविद्धिः ॥ १९० ॥ बोपेति । नैष्करम्यसि द्धिकारेहि प्रतीचो बोधलत्वमात्मत च द निर्वि. मित्ते स्वामाविकरे उक्ते । तथा बुद्धेरपि ते तन्निमित्ते तेन सह परस्परा. १क ग; सदविय०। रफ बादित्व। ९ख द्धे तत्ते स्रा । सेक्चेपक्षारीरकम्‌ । १८३ ध्यास निष्यूढे शषठे उक्ते। तथाते बुद्धिधर्म बुद्धिपरिणाभालके घ्याव- हारिके उक्ते । एवं ताच्विकाध्यासिकपार्णापिकरमेदेन तिधा बोधासत्वे उक्ते । ! कूटस्थबोधः प्रत्यक्त्वमनिमित्तं सदाऽऽ्मनः । बोद्ध ताहन्तयो- हतुः ` इ्यादिनित्यर्थः । एवं चान्यत्रापि हाबलवाविष्वं तद्भिमत- मिव्युज्नीयत इति मावः ॥ १५० ॥ अ० टी०~-यदेतदद्धयादावनात्मनि प्रतीच्यात्मनि च प्रयक्तादिकमस्ति तदुभयश- बटमात्मनि शब्दवाच्यमिति बुदेुतौ ज्ञानता तावदेकेयादौ स्वयमुपपादितेऽ्यं नेष्कम्यै- सिद्धाबुक्ता सुरेराचायेसमतिमर्थतो दरैयति--बो धाध्मव्व इति । एत॒ च बोधात्मवे चुद्ेधर्मो तस्या तयोरन्यसंबन्धनिबन्धन वान्न प्रयगात्नस्तसिस्तयोः स्रामाविकलादेयभि- म्रेत्योभयत्रोक्तयोः प्रयक्चबोधयोन्धवस्थामपि सगमयति-ब्ोधेति । बुद्धधर्मा न सभाव- भूते उक्ते वेदसिद्धान्तविद्धिराचरयैः । तथा चेक्त नेष्कर्म्यसिद्धौ- ‹ कटस्थबोधः प्रयक्वमनिमित्तं सदाऽऽमनः । बोद्ृताहंतयो्हतुस्ताभ्या तेनोपटक्ष्यते * इति ॥ अस्यार्थ.-- चिदात्मनो निर्विकारनिल्यबोधः सवीन्तर्वं च क्रमेण तत्रा ध्यस्ताया बुदर्वोदूलातवयेर्हेतुः स्चिदामासन्याप्या तत्र तद्वहारप्रवृत्तिनिमित्त यत एव तेन हेतुना तभ्यामगमापापिवृद्धिगताम्या बोधाल्लाभ्या तक्रारणरूप्रकूटस्थबोधः प्रयगातरोपरक्यत इति । प्रयगामगतबोधात्मखनिमित्ते स्वाभाविकबोधातकप्रतीचि बुद्धरष्यस्तवात्तस्या सिद्धे इति वेदन्तसिद्धान्तविद्विरुक्ते इति योज्यम्‌ ॥ १९० ॥ ख० टी ०-तच्वं पदाथन्यायं सत्यादिषु सवातसिनाऽतिदिशति-- [1 क क. जहतीह च ठक्षणा मता गुणवृत्तिश्च तथाऽदुपेयते । [कभ्जतरीपे ® @ € $ क ® कि ® न कर्षावारनणयक्षम कमर्पहास्त विशेषकारणम्‌॥ १९१ ॥ जहतीति । यदि सत्यादिशब्दः सामासाकाङवाची न शबलार्थस्तदा करत्स्नवाच्यत्याग।जहलक्षणा । यद्रा ' सत्यस्य सत्यम्‌ ` [ ब्हदा० २।१।२० ] इतिश्रुतेस्तस्यापि भ्यवहारसत्यत्वात्तद्णयोगेन गौण्य- भ्युपेया तुल्यन्यायत्वादित्यथः । वस्तुतः सत्यताद्रयज्ञदेठमविवेकादे- कौमूतं शद्धशुत्थोधत्प्राङ्न विवेक्तुं शक्यमिति तदेव वाच्धं युक्तमयं भि तु प्रटवाद्‌ः॥ १९१ ॥ १क. तं बुद्ध" । २ क. 'थोटित्य"। १८४ टीकाद्रयसमेतं- अ० दी०-तदेव सत्यादिपदाना शबलायैयाचिषवाद्गीकरिण जंहदजद्टक्षणयाऽखण्डा- यपयपसायित्वमुक्तमिदानीमाकाक्ञादिगतमेप सय वादि सयादिपद यान्य न शवलमियङ्गी कृत्य जहद्टश्रणागुणद्रत्तिभ्यामपि सत्यादिपदानामखण्डवयस्तुपयवसान तच्चमस्यादिपदपिरुद्भमिति प्रागस्म्येनाऽऽह-जह तीह चेति । परध स्पष्टातम्‌ । परिशेपिनिर्णैयक्षम महायाक्यो- क्तन्यायादि्यष्याहार । इह स्याल्‌ पिङेपकारण कारणधेशेप ॥ १९१ ॥ सु° ठी०-ईश्वरपदमपि शवलाथमद्भीक्रत्य सत्यादिदस्स्वरूपटक्ष. णतयोपसहरन्ति कं चित्तान्निरस्यति-- ति © क धे (4 एश्वपमप्पनुभगाद्वयात्सरूप्‌ त्‌ धृ [ब्‌ तस्मादब।धगतमस्प च तान्‌ कस्मात्‌ । न [> ९ ¢^ नेष्टानि पूरव॑वदिति बुवतो मुखस्य सय. पिधानमनुमुत्य वचासि कूर्मः ॥ १९२ ॥ रशव्यमिति । अनुभवा दिवदात्मस्वरूपान्तर्गतमेकमेश्वयं॑तक्करृत माया- गतभेकम्‌ । अस्य च मायाज्ञबलस्याऽऽव्मन" परस्पराध्यासनिष्यृढ तदु- मयशबलमेकमिति चरीण्यैश्वर्याणि कुतो नेष्यन्त इति ब्रुवता मुखपुद्र- णाय पुवस्माद्िशेष बूम इत्यथ ॥ १९२॥ सु° टी°-- ननु ययपनन््ता गं सयारिपरेदनमित्रद्याण्ड लश्र्यत इव्यङ्गी त्रियते तर्हीश्वरपदमप्यपुनस्ता वमुपसहियताम्‌ “एप सर्वर ' [ वृ° ४।४।२२] इति ब्रह्मणी- श्वर्वस्यापि श्रयणादिति कस्यचि उङ्म्‌ द्राव्यापाररोति- -ेश्वयंमपीति । अपरिब्दो बोधस्यादिदृष्टन्ताथं । अनुभयादिपद.घरयमप्यात्मरूप स्वाभापरिकमेग तस्मादन्यदिति रेप । अवरेोघगत चिदासमगतैश्वयमपरमस्य च तटभयशवटस्य चापररमेश्ववमस्ति । तान्येश्वयांणि पूरदीश्वरपदव्यु प्य पतया कस्मानेष्ठानीति गद्धाग्र उयो नना । इति तरुप्रत इति निराङर- णप्रन्धभाग स्पष्ठथे ॥ १९२ ॥ सु° टदी०--वक्तव्यमाह- ("स्‌ 9 ~ न ध एश्वमवर्णनमतिस्फटमेव छवा = ^ [> वह ^~. थं नेतीत्यवादि वर्श श्रतिभिः प्रयत्नात्‌ । ^ [> [9 [3 (ज सत्पाद्वस्तुनं पनर्न तथाऽसि पृव- [धति ~, ® [ककष [8 मुक्ता नषधनामत।ह वश्षयुककः ॥ १९२॥ देशर्येति । ^ सर्वस्य वशी सर्वस्येशानः ` [ ब्रु०४।४।२२] इति घरिषादिना ‹ यः पृथिव्या तिष्ठत्‌ ' [बण २।७।३] हत्यन्त्या- सक्षेपशारीरकम्‌ । १८५ भित्वेन (एवमेवास्मिन्नात्मनि सवांणि मूतानि' [ बं° २।५। १५] इति जगद्यवहाराश्रयत्वेन तत्रतच्रैश्व्यं षर्मयित्वा पश्चात्‌ (नेति नेति' { > ८ भ > {1 बु० २।३। ६] इति, “अस्थूलमनणु [अ ०२।८। ८] इति, ' तदे तद्कह्यापएर्वम्‌ । ` [ ब्र० २।९५। १५ | इत्यादिश्रुतिभिः प्रतिपिध्यते । सत्यज्ञानादेस्तु समाम्नातस्य न क्रापि प्रतिषेष इति भतिपन्नोपाधौ निषिध्यमानमेश्वव कल्पितमेव स्तुर्यथेमुपात्तं न सत्त्वा दिवित्स्वरूपा- न्तत मित्यथः ॥ १९२ ॥ अ० टी०---कथं वचांस्यनुमरत्यास्म्बुलप्य स्यः पिधान कर्त शक्यते संयादिपदव- ससर्वश्वरपदस्यापि ब्रहमदक्येषु श्रवरणाविशेषादिति चेतसत्यमस्ति श्रवण कि त्वपवाद्श्रुतिवच. नात्तदर्थवादतयाऽवतिष्ठत इव्यभिप्रेय प्रतिन्नातमर्धं॑साधयति- देभ्वयंव्णनमिति। अक्षरार्थोऽतिस्पष्टः । बहुशं इत्ययमर्थो बृहदारण्यके तावत्‌ ‹ सत्रस्य वशी सर्वस्येशानः ' [्र° ४ । ४। २२] सवमिदं प्रशास्ति [ बृ° ५।६ | १] इत्यादिना ब्रह्मण रेव वर्णनमतिसख्ुटं करता पश्चात्‌ "स एषं नेति नेत्यात्मा [ वृ०३।९।२६ ] इति स बिलेषं तसिमन्प्रतिमेवति । “एतस्षिन्च॒ खववक्षरे माग्याकाश ओतश्च प्रोतश्च [ वृ° ३ । ८ ११ ] इत्यादौ प्रतिपेधति । ° अतोऽन्यदार्तम्‌ › [ वु० ३।४।२ | ह्यपि षरे ब्रह्मस्वरूपातिरिक्तस्यानिवयवप्रतिपादनेनैश्वयंप्रतिवेधो गम्यते । ‹ तद्यथा स्थनाभौ च रथ. नेमो चाराः स्वै समर्पिताः! [ बु०२।५। १५] इत्यादिना ' सत्र एत आत्मानः समधिताः' [ बृ० २।५। १५ ] इत्यन्तेन स्वश्च पतयैश्व्यमुपतणीन्ते 'तदेतदरल्ापूर्वमन- परमनन्तरमवाद्यमयमत्मा ब्रह्म सवानुमृः' [ 41.4९ इव्ययेका्म्यप्रतिपादने- नश्वरं प्रतिगरेधति । तथा छन्दोम्येऽपि तेजोवनादिकारणवेनैशव्य॒प्रकटीकरष्य “रेतदालम्य- मिदं सर्वं तत्सस्य स अत्मा ' [ छा० ६।८।७ ] इति पदे पद एकाप्मलमुपसहरने- शर्य प्रतिवेधति । तेत्तिरीये च “सच व्य्चमत्रात्‌ । निरुक्त चानिरक्त च निखयन चानि- रयन च विज्ञानं चाविज्ञान च । सल चादेत च सत्यमभवत्‌ । यदिद किंच" [ ते° २- ६ । १] इति सवौसवेनेश्व्थ प्रतिपाय ध्यदा दयेतरैष एत मनव्यये ऽनस्येऽनिरक्तेऽनिकयनेऽ- भयं प्रपिष्ठा विन्दतेः [ते० २।७।१] इति तदुन; प्रतिपिष्यते । एत्र प्रतिदाख भेश्वयेनिषेधेनद्विताखण्डेकरसवेनैवातियतनेन श्तिषु ब्रहप्रतिपादनानैशयैम्य स्वामाविक कि तु मायातत्कार्योपाधिकृतमेवेयथः । यथश्वयेपुक्वा पुनस्तःप्रतिपिष्यते न तथा सलाद्विस्तु पूवमुक्वा प्रतिवेधनं पुनः श्रुतिभिः क्रियमाणमुपटन्धमत्ति । एषा सयादीनां स्वामाविकलवा- वधारणे विरेषयुक्तिसियथः । तस्मत्स्यत्ािक ब्रह्मणः स्वरूपघेनैव श्रुतिभिरतरेयते । देश्यं तु म्यावहाकिमर्थव।दलेनेतेति गम्यत इति मावः | १९३ ॥ ६. 8 १८६ दीक्षादयसमेतं- सु° टी०-ननु सवेपदलाक्षणिकषे बरह्मणो ऽज्ञाष्दत्वादौपनिषवस्व- व्याघात इति चेन्न ठक्चषणिकवेऽपि ज्ञाब्दखाविरोधादित्पाह- शब्दस्य लाक्षणिकमुख्यविागभिनना वृत्तिं लोकिकषचस्युपटब्धपूर्वा । यस्मादतो न घटते यदि मुस्यवृत्ति- राश्रीयतामिह गिरश्वरमाऽपि वृतिः ॥ १९४॥ शब्दस्येति । ननु लक्षणाया श्रतहान्यापत्तमुख्याथं एवाऽऽग्रीयताभिति चन्नासमवादित्याह~-न घटत इति ॥ १५४ ॥ अ० टी०--तदेय सिद्धातोतिऽ)पि करममारम्य तच्मस्यानपिक्पाना सत्यादिपदानां च लक्षणया ऽखण्टे ब्रह्मण्यास्म्वस्छ समन्वय उक्त ददाना िमियेप रक्षणामाश्रि्या- खण्डे समन्वय हृत्याग्रह॒ क्रियते वतटान्य्रुतरत्पनःप्रसङ्गादिप्याशङ्ूय मुरयाथौसमपर रक्षणाश्रयणेन वाक्या ववगमस्य सक्र दृषटवादिहदापि मुस्पासभवाटश्षणाश्रयणमित्य- भिपरेयाऽऽह -दाब्दस्येति । मुरयाथपरिम्े प्यं प्रिरो+ दनितोऽतश्वरमाऽपि इत्तिर विरोधायेदाऽऽश्रायत इत्य ॥ १९४ ॥ सु° री०-तथाऽपि लाक्षणिकस्याननुमावकष्वादेकमेव पद्‌ टाक्ष- णिक युक्तमतो नाखण्डाथत्वमिति नेत्युपसहरति-- तस्मादखण्डमपवोधयितु समर्था वेदान्तभूमिगतशब्दसमन्वयोऽतः । सस्गलक्षणमपास्प विरधहेतो- वाक्यार्थमद्रयमखण्डमिहाऽऽश्रयस्व ॥ १९५ ॥ तस्मादिति । एव॒ तच्वमस्यादिसमन्वयस्याखण्डानमवजननष्ाम््या- त्पसर्वाक्यार्थं विरद्धमपास्याखण्डमेवाद्गी कूपा इव्यर्थः । लोके विषं भ्रड््वेत्यादौ वेदे च सर्वा्थवादेषु स्व॑पदटणाया दृष्टत्वात्‌ । नच ट क्षणिकमननदुमावकरे लाघपेन वृत्तिमच्छब्दष्वेनवानुमावकष्वादितिं मावः १२५ ॥ संक्षेपश्षारीरकम्‌ । १८७ अ० ठी०-यस्मादेवमुक्तयुक्त्या सत्यादिपदानामखण्डब्रह्मणि पर्यवसानं सिद्धं तस्मात्ता- इग्रह्मपदस्थानीयेन तत्पदेन पारोक्ष्यप्रहाणिनाखण्डब्रह्मणः समपणाखपदेन चाऽऽमपद- स्थानीयेन सद्वितीयवादि प्रहाणेन प्रव्यक्चिन्मात्रस्य समधेणात्तयीश्चैकस्रभावत्ादखण्डार्थे वेदान्तानां समन्वय उपपनः संसगेसमन्वयानभ्युपगमेऽपीवुपसदहरति- तस्माद ख- ण्डमिति ॥ १९५ ॥ सु° टी०-र्थं बवाक्यादृखण्डानुमव इति दीक्षायां तत्क ममाह- सामानाधिकरण्यमन वति प्राथम्यभागान्वयः क क अ ® अ पश्वादेष विशेष्णेतरतया पश्वद्विरोधोदधवः । न, [न क ॥ि ए उत्पन्ने च वरोध एकरसके वस्तुन्यखण्डात्मके ® ९ ५ ~ ५ (ड + वातच्टक्षणया भवत्ययार्गह्‌ ज्ञयः क्रमः सराः ॥ १९६ ॥ सामानाधिकरप्यमिति । एकवाक्यस्थपद्‌ानां युगपद्विशिष्टाथंबो धने प्रक्रत्ति. न्वयः स वेका्थिपयः सामानाधिकरण्यमनेकाथगोचरो वैयधिक- रण्यं तत्र नीटमुत्पल मितिवत्तच्वमोरपि प्रथमान्तयोः प्रथममेकार्थव्ल- क्षणसामानाधिकरण्यमानं ततो नीलगुणोत्पलत्वयोरिव तचखमथयोर्बि- रोषणविशेष्यता ततो नीलगुणोव्लत्वजात्योः; संस्म॑ इव तचमर्थयोः संसर्गे विरोधबुद्धिस्ततस्तत्न नीटपद्स्य द्रव्यलक्षणयेवाेकपद्लक्षण- याऽप्यतुपश्षान्ते विरोधे पदद्रयस्यापि लक्षणयाऽखण्डेर्करसे वृत्तिरिति क्रमों ज्ञेय इत्यथः ॥ १९६ ॥ अण टी०~ययेवं केन क्रमेण त्धखण्डाथीवगतिर्विदितपदा्स्यापि पसो नहि ^ ^ प्रथमत एवाखण्डार्थावगमोऽस्तीति तत्राऽऽह--प्रामाना धिकरण्य मि ति* ॥ १९६॥ स॒० टी ०--किमेतत्स बन्ध्यं पदानाम्थनां चेति बीक्षायां तद्यव- स्थामाह- क विः भ [१ शै सामानाधकरण्यमन पदयोज्ञयस्तदीयाथयोः संबन्धस्तु विशेषणेतरतया तायां सहास्याऽऽ्मनः । = ~~ # नास्य दीका पूर्णा । १८८ रीकाट्रवसमेतं- सवन्धोऽप्यथ लक्ष्यलक्षणतया विज्ञेय एवं बुधे- रेतान्यथंपदानि बुद्धिपदवीमारोहणीयानि तु ॥ १९७ ॥ सामानाधिकेति ¦ अधिक्रियत इत्यधिकसणमथस्तत्समानः ययोस्ते तथ तद्धाव हत्यर्थः; तच्च पदयोरेक विमक्त्यन्तत्वात्ततस्तदृधंयोर्विज्ञे षण विके ष्यतथा सढन्धो ज्तेयस्ततो विरोध उमाभ्वां दिश्षणविशेष्याम्यां शबः लाभ्यां सहास्याऽऽसनः शुद्धस्य लक्ष्यटक्षणसबन्धः शब्टयोटेक्चषण- त्वमात्मनो लक्ष्यतेति । अथपदान्पर्थप्रतिपत्तिस्थानानि ॥ १९७ ॥ अ० टी०-ननु किमेतेऽया शब्दानामवाना बाऽथवोभयेंमागेन वेति जिज्ञासाया माह-खामाना धिकरण्यमिति । अत्र तच्लमस्यादिव क्ये पदयोस्तच्चपदयो सामानापि- करण्य सन्धो ज्ञेय इति सबन्ध । एतपसत्यादिपदानामप्युपपयते । अयमपि पदानामेकाथ वृति सामानाधिकरण्यम्‌ | इह पदयोरेकपरिभक्तय ततयेफायपरोधानुगुणव्यापासच्ात्सामाना- धिकरण्य प्रम प्रयेतव्यमिष्य4 | ततस्तलीयाथयोबीच्ययोभिध्यामिगेषणविकेष्यमाते सवधो ज्ञेयो वाक्यदृत्तेरनयगमे याक्यायीनपगमात्‌ | अथीन्वयापगमस्य पदान्वयाययमा- नन्तर्यम्‌ । प्रिनेपणतिलेष्यमयो नाम व्यावतेकम्यायव्यभाव ।॥ यथा गिशेपणेर्कञष्यः सजातीयादेन्यव्यते त ग्र मिज्ेपणान्यपि तदेकनिष्रतश् नियम्य तेऽन्यथा तद्धिशेपणतया सबन्धो विज्ञेय इति । अत्र येय वान्या परलस्षितव्या र्व्यायप्रतीति सा पदश्क्तितात्पयै. निवन्धनेऽपि पटयोरक्षणावृत्तिरुन्यते | यत पदशक्त्या पद्‌. धप्रतीतो सत्या पिरोषात्तत्रा- स्वयाप्रतीतो तरतीति सा पदशक्तिताप्प्निवन्धनेति कदम्बता्प्यगैरवतयोपस्थाप्यतेऽत- प्दत्तिरक्षणेति । तदुक्त नैष्कर्म्य॑िद्धौ-- ° सामानाधिकरण्य च पिेषणपि्ञेष्यता । रश्यरक्षणसय 4 पदा प्र यगात्मनाम्‌ ' इति ॥ अत्रत्य वद्भुमचन पदाथेयो प्रत्यगाद्मनयेति वा पदशब्देन घद्द्रयमथशब्देन च द्वयः विकक्षिषवा वा योज्यम्‌ | अय च क्रमो बुद्धिमद्विरादरणीय पएपेव्याह--एष बुधैरिति । शवमुक्तक्रमेण । एतानि सामानाधिकरण्यादीन्य्पदान्य्स्य प्रतिपत्तिस्यानानि बुैबुद्धिमद्विवुद्धिपद यओमारोहणीयानि बुद्धौ धारणीयानि तुशब्द धारणायै । नैव विस्मतै- व्यानीप्ययै ॥ १९७ ॥ सु° ठी०--ननु बाच्यस्बन्धित्येनानुपस्थिते शुद्धे कथ लक्षणोप- १क ग॒तो वदे । संक्षपश्षारीरकम्‌ । १८९ स्थिते तुराक्तिगरह एव संमवषति छि शबटशक्तिमाभित्य टक्षणाङ्खेशच मेत्याश्ङ्क्याऽऽह- निःसपि बन्धनमिदं चिदचित्स्वह्पं संकीणेमन्तरपरिस्फुरणेन शुन्यम्‌ । आ वचिच्तशुद्धिफलतः स्फुरितोपपत्तेः शब्दाथसंगतिमिंहेव तु गृहतेऽज्ञाः ॥ १९८ ॥ निःसंधीति । आङ्मर्यादायाम्‌ । चित्तश्ुद्धिफलमूतायाः स्फुरितोपपत्तः प्रागिदं चिदचित्स्वरूपं चिर्स्वरूपं परत्यगचित्स्वरूपमन्तःकरण तहूं संकीणं परस्पराध्यासादेकीमूतमत एवानयोरन्तरं भदो लेशतोऽपि न स्फुरतीत्यतोऽतैव शबल उपस्थिते श्ब्द्षधसंगतिमविवेकिनो गृह्णत इत्यर्थः । शबठमपि भणगण्यादि विविच्यमानं दष्मतो निसं पीव्युक्तं ततोऽपीदं दुर्विवेचं यतः सेधिर्थन्धनविवेचनप्रदेशस्तद्रहितमनयोभन्धनं स घटनमनयोरितरेतराध्यासस्य हद्यगन्थिसंज्ञस्यानादिसिन हढमुल- त्वात्‌ । तस्मादृज्ञावस्था्यां शक्तियरहः शबल एव संमवति न केवट इति ॥ १९८ ॥ अन्टी०--ननु “यो यः शब्द यक्छृतेऽथे निरूढः › इध्यत्राऽऽमगतमेव प्रयक्त्वादिकं प्रयोजकीङृत्य सत्यादिपदानां तत्र तत्राऽऽकाश्चादिषु प्रवृत्तिरिति मवतेक्तमेवर चेयननिमित्ती- छृत्यान्यत्रार्थे व्युसत्तिस्तत्रैव कस्मःत्सत्यादिपदाना व्युपात्तिनौऽऽश्रीयत इति चेदाश्रीयत एव यते ्युत्पत्तिकाठे यद्यपि प्रतीन्येव शब्दशक्तिः स्वाभाविकी तथाऽपि तदा विवेकानवगमादव रावे व्युत्पत्तिः पू प्रतिष्ठापितेति न विरोध इयुत्तरमाह--निःसं धि बन्धनमिति । खूपमेदप्रतिभासेनापि बून्यमत्यन्तमेकरसमात्सानात्मविवेकनियामकता मयदीङयत्यथैः ॥ १९८ ॥ स॒° टी०-अस्तुं विदविद्विमागानन्तरमेव व्युत्पत्तिः केवलालस- तीति चेन्न विपरीतक्रमत्वादित्याह~ शब्दाथसंगतिषिदामथ सचशुदध- रप्पन्नतर्कददलोहशलाकथा तु । १क्‌.ग. स्तु चिद्विमा। १९० गीकाद्रयसमेत- दृश्यं हृं च निपुणं दयमन्तरेणम निक्षिप्तया दगदशोः क्रियते विभागः ॥ १९९ ॥ शन्दारथेति । यतः खत्वहमादिकब्दार्थपु व्यु्न्नाना तत्तात्पयातुसरण- शाक्तानामेव पश्चाप्सच्वश्युद्धयास्यधीतद्ण्यप्रमावाविभूतसत्तकटक्षणलो- हकलटाकया हश्य हश च पष्ठव्थं द्वितीया दुग्हरययोरव्यन्तसकीणयो- म॑ध्ये निपुण निक्षिप्तया तद्विभकगोचर्येति यावत्‌ । दग्हरश्ययोविमागः क्षियतेऽतों न प्राग्विवेकावकाश इव्यथः । सत्तकस्त्वहकारादि स्वभि- न्नसाक्षिक ह र्यत्वाद्‌ वटवत्स्वसाक्षिकष्े कतुंकमंत्वविरोधः । न चानु- न मवबाधो दुःखिष्वप्रेमास्पदत्वाग्यामहबुद्धो दरूप्यादुमवात् च दरश ररपो हश्यत्वे जडप्वापत्ते, । अत एव सवावस्थानुगतव्वेन नित्यत्वाद्‌ कत्वाच्च भङ्खरनानाब्रुद्धिवृत्तिमिन्नः । बुद्धिश्च सुषुप्तौ नदन्ती नाऽऽसा दुगेव तु सव॑दाऽन्यभिचारिणीति नून सेवाऽऽत्मेत्यादिः ॥ १९९ ॥ अ० टी०-ए तर्हिं पितकिनाभेय सव्यादिशब्दव्युपत्तिरस्तु किंमपरिकिजनव्युादने- नेत्यत आट-श्ाब्दार्थसगति विदा मिति । सच्चम त करण तस्य ञुद्धिरनेकज मानुष्त- = (~न निजकमंतोपितेश्वरानुप्रदृत प्रसाद्स्ताद्दया सत्चतञ्युद्धनिमित्तमूताया उपपन्ना तकंरूपा (क) व्रिचारामिका दृटाञ्वाधिता सोेहशषटाका तया किविपयन्यापरया दद्य दृश चेति हयम- =. (4 = (~ (~ (~. = (~. न्तरेण चिजडयोद्रयोम्ये निपुण प्रयुक्त यथा स्यात्तथा निश्षप्तयेति तथा व्युत्पन्नानामपि पुरपाणा यदा शुद्धान्त करणतया सम्यगिचरे प्रवरत्तरयेपा भपति तंय श्ान्नतात्पय॑पिद्धि- रात्मानात्न। वेक क्रियत इति व्युत्पपिरस्विति न शङ्कापकाश्च इति ताय ॥१९९॥ सु° टी०--नन्वज्ञावस्थाया राबलस्याप्यनिश्चयात्तत्च शक्तिरिश्यपि कुतो निर्णय इति चेत्तदानी विरिष्याज्ञानेऽपि पश्चात्तथाऽवसायादि- त्याह~- शुदध्यत्थतकंजनितं विदविद्धिभाग [र भाप्य स्थिताः पनरिमा गिरमृद्विरनि । सत्या दिशब्द्गण एष तु तत्र तत्र वयुपपत्तिमाञ्छबरुस्तुनि नो दशति ॥ २०० ॥ [| ५ ~ 9. ~ द्युति । उक्तेन शुद्ध्युत्थतर्केण यंश्चिद्चिद्िमागः प्राप्तस्ते तस्यां १क ग॒ शिददि°। संक्षेपश्चारीरकम्‌ । १९१ युश्ायामेवं वदन्ति सत्यादिशब्दगणोऽयं तत्तच्छबले श्युत्पन्नो न केव- छायां दृश्षीति । नलज्ञदृश्ायां तेन पूर्वे शक्तेगृहीता पश्राद्धागलक्ष- णेत्यपि विवेकदक्षायामेव ज्ञायत इत्यर्थः ॥ २०० ॥ अ० टी०--यदि व्युसत्तिकाठे सथैथैव विवेकाभावस्तरदिं कथमवगम्यते शवे व्युत्प- तिरति तत्राऽऽह--ज्ुद्ध्चत्थेति । तथा च ुद्ान्त.करणानामुत्तरमावि दण्ट्दय- विभागज्ञानम्पेक्ष्य व्युपत्तिः पुरा शवटे जाते निश्चीयते तस्मादुक्तमुक्तं सयादिपदानां चिदात्मनि शबरद्ररिव व्युपत्तिरिति भावः ॥ २०० ॥ सु° ठी०-अत एवनेकशशक्तिकल्पनाऽपि न प्रसज्यत इत्वाह-- क न एकन शाक्छग्रहणापपत्ता- न [4 € भ, क 9 वर्नकक्लप्तिः [कयते कमथम्‌ । क ॐ कि ® इत्येतदेवं सति नास्ति चेयं पुराऽस्थ पुंसः प्रमाकिवेकत्‌ ॥ २०१ ॥ एवत्रेति । हशि दुश्ये वा शक्तिग्रहेण वाक्याथबोधोपपत्ती किमि त्यनेक्रात्मङ शट शाक्तः कटप्या तत्र दुरेव चजहहृक्षणा दुर शक्ता लक्षणेव नेव्यपि बोध्यम्‌ । एवं सति नास्ति विभागाव्पूरवं व्युित्सोः पुंसः परमाविवेकाद्‌हग्दरहययोरत्पन्तम विवेचना दित्य थः ॥ २०१ ॥ अ० ठी०--परमविवेकापने वस्तुनि व्युः्पत्तेः साघनाच्छवटे व्युमच्यङ्खकारेऽनेकत्र शक्तिकल्पनाप्रसङ्ग॒ इत्ययमपि दोषः परिहत इत्याह--एकव शक्तिग्रहणेति । पुरा विवेकोदया्परवं पुंसो व्युथित्सो; परमविवेकादत्यन्तमवियेकदेकेनेवा्प्रतिभानादिति देः । अन्यःसुगमम्‌ । मिथ्याभूते दस्य न सवयादिपथवसानं †# तु तदधिष्ठने द्गा- त्न्येवेति नानेकराक्तिकटपन परमाथ इति भावः ॥ २०१ ॥ सु० टी०-इदानीं किं शक्यकवलसवन्धित्वेनोपस्थिते चिद्‌ाव्मनि मागलक्षणा किंवा तदृसंन्रष्ट एव केवलासमनीति दूषयितुं विकल्पयति अजाऽऽह वाच्पशवलान्वितवस्तनीयं ्र्मना भवति लाक्षणिकी प्रवृत्तिः । १क. ग, [क रव । १९२ मीकाद्रयसमेतं- किवा तदन्वितविटक्षणवस्तुनि स्पा- भ [9 [द च्छब्दस्य नोकयमपि प्रतिभाति युक्तम्‌ ॥२०२॥ अत्रेति । तद्वरमना शबलसबन्धद्रारा द्वयमपि वक्ष्यमाणदोपादयुक्तमि- त्यथः ॥ २०२॥ अ० ठी०--नन्वस्तेप व्युयत्िमा्गस्त ऽऽमनि कय रक्षणातृत्तिरपपद्यत इति शिष्याक्षेयमुत्यापयति--अ व्रा ऽऽह ति । बान्य य ख्वट तदन्ते सय घपस्तुन्यात्मनि शवल्द्ररेण रिः वान्यसवन्धिचेनाऽऽमा रक्ष्य दये फथ्य परिकल्प उक्त । पिफत्पान्तरमाह ~ किमिति । राबरन्वितविट्षणमसवद्ध यद्वस्याप्मनि ताक्षिन्वा ओ शब्दस्य टाक्षणिकी प्रहत्तिरिति द्वितीयपिकरपये।जना । कि या-याथसय पे वाऽञ्मा क्षय इय । प्रििफदढय द्प[यति]--नोमयमिति ॥ २०२ ॥ सुण्टी०--आे दोषमाह-- सवन्धिरूप यदि वस्तु टक्ष्- मखण्डवाक्याथ॑मति. कुतस्त्या । अनन्वित वस्तु पदाथरय न लक्ष्यते कुविद ठकं ॥ २०३ ॥ सवन्धीति । तत्सबन्धितया लक्ष्यत वचेन्नाखण्डा्थपी, स्याद्विशेषण. विशेष्ययो परस्परतावन्माचत्वाभावादित्य्थ, । अन्प्ये तु लोकविरोध इत्याट-अननितमिति ॥ २०३ ॥ ॥ २०३ ॥ ># सु° टी०--दोपद्रयमपि निराकरति-- 9 पुयक्षणे भवति वाच्यपदाथभाग- भागितसगतिरिहाऽऽमनि निर्वि्ागे । मोहोपदरितवपुर्धटते ततोऽस्मि ञ्छब्दुस्य लाक्षणिकंवृत्तिरदोषदृष्ट ॥ २०४ ॥ पवेत । निर्विमागासनि यद्यपि मुख्येन शबलेन सह भागमागि- ~ # व्ययिकरातद्रप्श्टोशस्य दका नास्ि। १क ग मम्बन्धित्रेन द । २क पृष्ट । सक्षेपशारीरकम्‌ । १९९ स्वरूपः संबन्धो वास्तवो नास्ति तथाऽपि वाक्याथधीपूरवक्षणेऽस्स्या- विद्यकः संबन्धस्ताहशशस्यापि भिथ्यारजतसंबन्धस्य शुक्तेठश्चरतवा- िगतेः। स चातासिकत्वान्न वास्पार्थधीबिषय इति नाखण्डाथंलक्ष- तिर्त्यिथः । शस्यस्वधो हि लक्षणा न तु बास्तवत्षविरेषितो गौरवा. दिति मावः ॥ २०४ ॥ अ० टी०--उत्तरमाह-पृश्चण इति । वाक्याथपरतीतेः पूवैकाले वाच्यभागस्या- नात्मांशस्य यो मागस्तेन यद्वाग्यतं तद्रूपां सति; । वान्यर्थैकदेेनाविवेकदशायामा- त्मनोऽप्येकदेशितेनावास्तव. सतरन्धोऽस्तीलयधेः । समुदय व्युपन््य शब्दस्यकदेशचवृत्तितया भागरक्षणयेवेहाङ्गकाराछध्यभागस्य चाऽऽमनः सत एकरसवादखण्डवाक््याथता घटत इत्याह-- घटते ततो ऽस्मिन्निति । यत एमुक्तप्रकरेण वान्यार्थः सेमवति ततोऽ- स्मिनद्ितीये प्र्यगासनि खक्षाणिकड्ात्तरदोपदुेत्यथः ॥ २०४ ॥ सु० ठी ०--नन्वेवमपि (= टक्ष्पा्थंधीः संबन्धिखाकारा स्णाच्ा- ख्ण्डाकारेति चेन्नेत्याह- 4 क [+ सेवन्थिता भवति रक्षणिकपरवृत ४ (4) क, सर्वत्र कारणमितीदमषीष्टमेष । +त भ [493 सबान्धताकरणमव तु लसक्नाणक्षा = ध १ वुद्धेरनिष्टमिह तव्यभिचारदृष्टेः ॥ २०५ ॥ सेषन्धितेति । सर्वञ्नापि ) मुरुयसंबन्धो लक्षणाबीजमिति सपं नतु (दु) लाक्षणिकी धीभुख्यसेबन्धित्वमाकरोप्येव किं तु तहुपल क्षितस्वरूपमात्र - मेवेति बूमः कट्पकाज्ञाननाशोन वाक्याथधीकाठे तत्सेबन्धि्नाश्चाद्‌- तोऽवशिष्टाखण्डमातराकारेव सा मवतीव्यर्थः 1 ननु तीरादिलक्षणायां गज्धासबन्धित्वाकारो दष्ट इति चेन्न ह्यभि१रादित्याह--रहेति । कवि- दाथिके तन्न लक्षणामान्नव्यापकमित्यथः ॥ २०५ ॥ अ० ध०--ननु कलितो वा वास्तवो वाऽस्तु संबन्धः स्वधा मुल्याथसतन्धितयेव खक्ष्याथीवगतिरति पूरवक्षण इवोत्तरक्षणेऽपि सेवन्यस्यव्यन।दवण्डध।सिद्धिरोषतादव - स्थयमित्यत अआह--संबन्धिता मव्रतीति । अस्कमप्यभीष्ठमेव न संबन्धिता + चिद्धितग्रन्थोऽयं ल, पुस्तक स्यः । ३५ १९४ टीकाद्वयसमेतं- भयतीति तर्हिं कवमखण्टा्थत्वसिद्धिस्तत्राऽ्ट--संबन्धिताकरणपिति । सबन्धिवा- क रेण पस्तु रक्ष्यते सबन्धोपटक्षितस्वस्परणैव | तथा च कदिपतसव-घेनैये द्वारेणं केवर्स्य टद्यमाणव्रादखण्डविषयेय वाक्योत्था बुद्धिरमोदस्य तदानीं विख्यात्तव्कलितसब धरोऽपि पूथक्षण एपाभनेत्तिक्षणे पुनरस्ति देवदत्तस्येय तत्तेदेशकास्पैशिष्टवमिति भाय । ननु गङ्गाया घोष इत्यदौ सबन्धिकरणस्यापि दषववातकथ सबन्येपठसितमेप रक्षणमिति निश्चीयत इति चेमे ॒व्यभिचाराियाह-तद्यभिचारहष्टेरिति । रक्षणस्थटे सन्‌ न्धिताकरणस्य व्यभिचारादिति भाप ॥ २०५ ॥ खु° टौ ०-ष्यभिचारस्थानमाह- यत्रेष काक इदमेव तु देवदत्त वेश्मतिं लाक्षणिक वृत्तिरिहणयुपेता । काकास्पदमवधीयं तथाऽपि वेश्म- माजारृतिभवति रक्षणी त॒ बद्धिः ॥ २०६ ॥ यत्रेति | कि देवदृत्तगहमिति प्रभे काकास्पद द्वदुत्तगहमिप्युत्तर लाक्षणिकम्‌ । न च तदबुद्ध काकास्पद्ष्वमाक्रोति प्रश्नात्तरषोस्तुल्य- विषयत्वनियमाक्कि तु तदवधीरणेनतह्टश्चित बरेरममाच्र काकापगमेऽपि तदधप्रतीतेः काकस्य वेदमान्तमावेन प्रतत तद्विगमे वरमेकदृशम- ज्ञधीः स्यादित्यथ, ॥ २०६ ॥ अ० ट०-- कुत्र व्यभिचारद्टिर्ते तत्राऽऽह--यत्रेष काक इति । काकम- यन्पेपरक्षित वेदय श्यते सन्यस्य वेदमान तभूतव्वादन्यथा काकसय अरिगमे वेदमे- कदेशमद्घप्रसङ्गादिति भा ॥ २०६ ॥ स॒० टी०-नत काकास्पद्व्वमुपलक्षणवाद्स्तु तथा श्बलटतु स्वाकशभताखण्डलक्षकत्वान्न। पटक्षणमिति चन्न तस्यापि स्वानुपरक्त- धीजनकत्वादपटक्षणत्व स।ऽयमित्यादां तदिद्पदाथवद्व्याह- सोऽयमित्यपि पदाथरूपक लक्षण यदुपलक्षण हि तत्‌ । अरिता यदि पदाथलक्ष्षयो- गह्यते ननु पुनविरोधिता ॥ २०७ ॥ सोऽयमिति । अथ तत्रपि विशिष्टयोवाच्ययोरशाशिसबन्धेन ठक्षक सं्ेपशारीरकम्‌ । १९५ त्वात्तदाकारेव देवद ततधीरिति वेत्त हि विरोधस्तद्वस्थ इत्याह -संश(ति)- तेति ॥ २०७ ॥ अ० ठी०--उपरक्षणादस्मासस्वरूपटक्षणे विरेषरो भविष्यतीत्याशड्क्य तत्रापि विशेषोऽस्तीव्युदाहरणमाह-सोऽयमि ति । सोऽयदेवदत्तवाक्येऽपि पदार्थस्रूपात्मक क्षणं तदुपटक्षणमेवेवयम्युपेयम्‌ । विपक्षे दोपमाह-अं शि तेति । वान्यस्श्यार्थयोर्ययं- शिता गृह्यते वन्यां शसवन्धविरिष्ट एव यदि रकष्ार्थो लक्षणया गृह्यत इयथः । तदा पुनः पूवेवननु निश्चितं विरोपिता तदवस्पेयथ. ॥ २०७ ॥ खछ० री०-टक्षणया सापितमखण्डार्थतमुपसहरति- [4 भ क एवं ताव्टक्षणावृत्तिहेते- रानीतैषाऽखण्डवाक्यार्थवुद्धिः । मुक्तवाऽपीमां लक्षणावृत्तिमेषा वक्तं शक्येव्युच्यतेऽनन्तरेण ॥ २०८ ॥ एवमिति । मुख्यवृस्याऽप्यखण्डाथंतं सुवचमिति प्रोहिमाभिव्याऽऽह- मुक्वाऽपीति ॥ २०८ ॥ अ० टी०-यदुक्त पुवेपक्षावसरे ससगौतया वाऽखण्डाथतया वा न ब्रह्मासनि वेदा- न्तप्रामाण्यमिति तेदेवमुक्तयुक्तिरखण्डाथवसमथने[ति] परिहत यप्पुनरुक्त --“नाखण्ड- वस्तुदिषया वचसः प्रदत्तिट।केऽपि दष्टिपथमापतिते(ता)' कप्यलण्डायतेव नास्तीति तदप्यु- क्ताखण्डाथयुक्या परिहृतमेतेदयुपसहरव्यधिक तत्र विवक्षन्‌--एवं तावदिति । अतो नोक्तदोषः केऽप्यस्मन्मताखण्डार्थं इति शेषः । अधिवोविवक्षा प्रतिजानीते-- मुक्त्वा ऽ पीमामिति । अखण्डवाक्याभैवुद्धिरनन्तरेण पेनोच्यत इति योजना । विनाऽपि रक्ष- णादत्तिमपुनरतदाक्तशब्दानामखण्डार्थव रोकेऽपि वक्तु पयत इत्यध. ॥ २०८ ॥ सु० ठी०-मुख्यवृर्था क्वाखण्डाथत्वमिति चेत्तत्राऽऽह~-- [क न [^ [9 भिन्नाभिन्नरवो षटादिवचसा साकरः समृचारिता- न्युः न ^-^ छ ४ वन्यूनानधिके घटादिविषये ताव्पवृत्तो तव । क 9, | ® कि [प नो वेद्विश्वस्नजोऽपि दुष्परिहरा भेदादिमाराऽऽगता क र ९ [क [क भदादराप्‌ तत्र वच्यमपर्‌ भदाद्क स्यादत ॥ २०९ ॥ भिन्नेति । भिन्नो धट इति घटपदेन सह सामानापिकरण्येनोचारिती करदन्तत्वात्समभिष्वाहूतार्थो भिन्नाभिन्नशष्दौ न घटादृतिरिक्तं वदतो १५६ ठीकाद्वयसमेतं- घटतावन्मा्प्रतीते'। नतु भिन्नो भेदवानित्यधिक' प्रतीयत एव न राहो. शिर इतिवद्यपदेक्षमाच्रखाद्धेदामेद्योषंटानातव्वेऽनन्ताप्रामा- णिकमेद्‌मेद्परम्पसपत्तेः । तथा हि फि तयोघरद्धदोस्तिन वा। आधे तस्य तस्यापीत्यनवस्था । अन्धये तु घट एव तादिव्यखण्डा्थं- नेवेति ॥ २०९५ अ० टौ ०-अत्राखण्टा्वे केनापि परिवादो न कर्तव्य इनि ददचैयितुमिदमुदाहरण तावदाह-मिन्नाभिश्नरवाविति } भिनाभिनशब्दौ घटादिपचसा साक भिन्नो घ्येऽ- भिन्चो घट इये समुच्चारितो घटादिविपयेऽ यूनानाधरके बवटादिप्रातिपदिकमात्रे तावल वृत्तौ । अतोऽस्मिन्वाक्ये पदद्रयाप्मके विनाऽपि रक्षणामखण्टाथता द्ेय4 । भिना भिचराब्दाथयेर्भैदामेदये षरा दिस्रूपाद्धेदाभ्युपगमे दोपमाह-तव नो चेदिति । मेदादिश्ब्दस्य वस्तुत मात्र चेनाभ्युपियते तदा त्रै मेदकदिने भेदादिमास् परस्परा रिश्वसृजो ब्रह्मणोऽपि दुष्परिहराऽनिवायोऽऽगताऽनयस्था प्रत्यय । कथ भिति तासुपपादयति--मेद्‌दरपीति ॥। भेदस्य त्यबदधणो मदे घटपटयोमेद दधमधर्भिमेदस्य ततोऽतिरेकस्यावस्यमबात्तस्यापि पूदयद्विननव द्विदा तर- भेयतेव्येव्‌ तत्र तत्र भेदे पर्‌ मेदो वाच्य स्यादिति । तया भेदपक्षेऽपि यदयमेदो र्म भमिणो भिद्यते तदा न तद्रशात्तयेरमेदबुद्धि स्यद्धिनेनेकयप्र्ततिश॑मचात्‌ । तथा चभि- दधर्मिणेधमेषर्मिभावसिद्धय वमभेदान्तरस्ये्टन्यत्ादनपस्यादोपषस्तदवस्य इति तत्परिहाराय भेदाभिदयेरपि वस्तुताव मात्रमह्वीका्मिःयखण्टाथैव सिद्धमियथं ॥ २०९ ॥ खु० ठी०- तर्द वटभिन्नरशब्द्योः पर्यायत्वादेकस्य पौनरुक्त्यमिति चेन्न ब्रवृसिनिमित्तमेद्ादिव्याह- प्रस्पराभरावमुपादरनो निमित्तम्थषु हि भिन्नशब्दः ९ न श, ^~ षि पवततन<न्यक घटादश्‌ब्द[ निज निज वाच्यमुपाददानाः॥२१० परस्परेति । अन्यप्रतियो मिक घटस्वरूपात्मक परस्परामावं निमित्तमु- पादुदानो भिन्नक्ब्दो द्रभ्यगुणाद्षु प्रवर्तते । अन्ये तु घरादिरब्डा निजं जात्यादिकमिति भेद इव्यर्थः; ॥ २१० ॥ म० ० एव चेद्धिनाभिनपदयेर्धटपदेन सह प्यायवप्रसङातसदप्रयोग्योग इत्या- शक्य प्ररत्तिनिमित्तमेद्‌ मेवमित्याह-परस्परा मावामिति । भिनशब्द परस्परामावः निमित्तमुपाददानो दर्येषु घटादिषु प्रवस्ते । सये तु घटादिशब्दा निज निज वाच्य घट प्यादिक निमित्तमुपाददाना अर्थत प्रवठैन्त इति योजना । परस्पराभावो भिडब्दस्यु सक्षेपशारीरकम्‌ । १९७ तटस्थ एव निमित्तं न तु घटः्वादिवद्वान्यवेनेति द्रटभ्यम्‌ । अन्यथाऽखण्डायत्वसिद्धेरिति भवः ॥ २१० ॥ सु° ठी०-अमिन्नरब्दनिमित्तमाह-- ~ न, प्रस्पराक्नावावहनभावा- दभिन्नशब्दस्य घटे प्रवृत्तिः। (> क घट स्व॒ह्पकानवन्धना तु घट।दिशब्दस्य घटे पवृत्तिः॥ २११ ॥ परस्परेति । अन्योन्या मावश्यून्यत्वलक्षणवस्तुस्वरूपपर्यवसितधरममाननि- भित्तत्वेनोपात्तादभिन्नशग्प्रवु त्िटशब्वस्य तु घरत्वनिबन्धनेत्य खण्डा- धत्वसहप्रयोगादिव्य्थः ॥ २११ ॥ अ० टी ०-अमिनरब्दमवृत्तिनिमित्तमाह-पररपराभाव विहीनमावादिति । विहीनभावान्निमित्तादिति योज्यम्‌ । घटस्रूप घटप्रातिपदिकार्थो घटत्वं वा तन्मात्रनि- बन्धनेत्यथैः । घटे घटादौ प्रवृत्तिरि्यथं" । अन्यतसुगमम्‌ । अत्रापि परस्पराभावविहीन. ताया भावस्वरूपमात्रलात्तस्या वाच्यतया निमित्तवेऽपि नाखण्डाथैतविरेध इति द्ट- म्यम्‌ ॥ २११॥ सु ° टी०-एकपदटक्षणयाऽप्यखण्डा्त्वसंमव इत्याह- अबोधनाशश्ितिरिव्यमुषि- न्पददये सेकरसासनिष्ठे । र # अगोणमेकं पदमन्यदत्र दितीयवक्तीतरसंगमाय ॥ २१२॥ अबेपेति | अबरोधो ज्ञानापनोद्यालसनाऽभिष्यक्तमनज्ञानं तस्य नाशोऽ पिष्ठानद्पापत्तिरेवा पिष्ठानं तु चि तिरेवेव्यखण्डाथपरे वाक्य एक पदं मुख्यमितरदहितीयवृत्ति लक्षणावृत्तीत्पथः ॥ २१२॥ अ० टी ०-विनाऽपि टक्षणामखण्डथैव उदाहरणमुक्त प्रतिपायैकपदलक्षणयाऽप्यख- ण्डाथलमाह-अबरोधनाक्ष इति । अज्ञानेनाशञश्चतिरिति समानाधिकृतेऽस्मिन्पदद्वये । १९८ टीकादयसमेतं- तुशब्द ॒पू्योदाहरणाद्विशेपमस्य योतयति । रविरक्षण ए्करसासमनिष्ठे सामानाधिकर- ण्यदिकरसात्मपस्तुमात्रनिष्ठ॒ इथे । अत्रास्मि पदद्रय॒ एक पदमगौण स्वरार्थ मुल्य- वृत्तिकम्‌ । अन्यद्त्र वाक्य इतरसगमायावीन्तरसिद्धये दवितीयद्रत्ति रक्षणावृक्तिम- दित्यं ॥ ११२॥ सु° ठी ०--किमच मुख्य कि लाक्षणिकमिति चेत्तताऽऽह-- अज्ञाननाशपदमन्र हि मृस्यमिष्ठ वियानिबन्धननिवृत्तिसमपंणत्वात्‌ । तेनान्वयाय चितिवावि पदं स्ववाच्ये सोव समुज्खति मते. परिणामरूपम्‌ ॥ २१३ ॥ भज्ञनेति । बह्माकरारान्त करणव॒त्ति्विद्या तन्निबन्धना याऽबोधस्य निव्ृत्तिरयिष्ठानचिन्माव्रखूपा तद्वौधकप्वाद्नोधनाज्ञपदमेवाच्र मुख्यमि थः। तत्सामानाधिकरण्यो पपच्यथे तु तद्ुद्धिवत्तिविरशिष्टचतन्यवाचिं तिपद्‌ स्ववाच्यगत स्वव्यञ्चक धीपरिणामाश सम॒ज्छति मागलक्षण €= [ पेत्य खण्डाथतेति ॥ २१३ ॥ अ० टी किमत्र मुख्यवि, वा लक्षणिकमियत आह-अन्ञाननाशशषव्‌- मिति । अज्ञाननाशप्स्य मुरयपे रेतुमाह-विद्यानिचन्धनेति । विदानिबन्धन- निवृत्तरपिष्ठानमात्रताल्ज्ञाननि ृत्तिर॑धष्टानवित्यवरूपान्नातिरिन्यत इति वाक्यजन्यबुद्धि- वृच्यपायिना सुरययृच्याऽ्ञाननाश्पः चिति यतैते । तथा च व्िद्यानिव धना वाक्यजन्यवी- वृत्तिनिमित्तफा या निवत्तिस्तया समपण पिपयनियेश्ो यस्य तत्पद तथोक्त तस्मादित्ययथे । चितियाचि पद मते परणामरूपमिति सब व । मतिपरिणामश्ञवल्वाचे पदभिषण्ये । दद तु पद तेनाज्ञाननाशपदेना वयाय सामानाधिकरण्याय से।य स्वस्येद सौव स्वयाच्याका रम समुन्नति व्यजति नहदजद्टक्षणया पदान्तरेण समानाय भयतीयथै ॥ २१३ ॥ सु° टी<-ननु विपरीतमिद्‌ यद्िधिमुख पद्‌ लाक्षणिक निवृत्ति वाचक तु मुख्यमिति चेन्नेव्याह- वि पेपदा्नी हि भागक्षमप॑णा- दप्रकभागनिराकरणादपि । १ग॒श्वङृल्वाः | संक्षपशचारीरकम्‌ । १९९ अविषयास्ममतिं जनयन्ति नौ न तु मृषा्थनिवृत्तिमिरस्तथा ॥ २१४ ॥ विधीति । शबलार्थानि हि विपिपदानि न केवलात्नि मुर्पवृत्ति- समथानि तताऽतात्वकमाग निराक्रत्य वास्तवमशं समपयन्ति बह्मा कारां वृत्ति जनयन्ति न तु मूषाथस्याज्ञानमयदेर्नव्रत्तिवाविनाऽबो- धनाज्ञामयादिकब्डास्तेषु मागलक्षणाविरहाद्ताचिकांशनिरासस्याधि- अ अ क | वे ह, क छानरूपस्य मूस्यवच्येवो क्तत्वा रित्यर्थः । नं चावाग्गोचरतविरोधः स्वरू पणावाच्यत्वादिति ॥ ६१४ ॥ अ० टी०-- नन्वेतदयुक्तं यच्वैतन्यवाचिलेन प्रसिद्धं तद्छक्षणया वतेते निवृ्तिवाचक तु पदं मुख्यद्येति चेद्विवायकपदाना शबरके व्युत्पमाना प्रयञ्त्रिऽमुख्यवृखयेगान्निषे- घपदानामध्यारोपितनिन्रत्तिमात्राधंवादारोपितनिदृतेश्चापिष्ठानवादपिष्ठानातमनिद्रत्तिरपपयत इति पारिहरति-- वि धिपदानीति । सय ज्ञानमित्यादौनि विधिपदानि हि सवान्य शबरस्यैकदेशस्य समैणाद्धा॥न्तरस्य परिव्यागास्च मागलक्षणया नोऽस्माकमविषयात- मतिं जनयन्ति मृषार्थनिदरत्तिपरा गिरस्त न तथा न रक्षणयाऽविपयात्नि वतैन्त ईति योजना । परोपाध्यक्षयेवाऽऽतमनो निवृत्तिरूप्ामिवानःत्सखेन ख्पेण तस्य न निग्रत्ते- रूपता स्वरूपस्यान्यानयेक्षादतो निवृच्यात्मना परपक्षण वान्यवेऽपि निरपेक्षेण खस्ये- णावाच्यरत्वोपपत्तरविपयत्वविद्ेपणमातमनो न विरद्धमेति भाव ॥ २१४ ॥ सु° टी ०--मुख्यवुत्याऽखण्डा्थान्तरमाह-- एवष कि क क क क (आ क मेदो भिन्नश्वातिरेकोऽतिरिक्छोऽ- ५. क * ® गेदोऽभिन्नः सेविदः स्वप्रकाशाः । त्ये [+ कोकः १ द्येतस्मिनियते नाथभेदो षि दा 0 वंदान्तानामप्यखण्डस्तथाऽथः ॥ २१५॥ मेद शति । अच्च मेदस्य स्वाश्रयत्व आल्माघ्रपै; मेदान्तराभ्रयत्वेऽन्यः न्थाभ्रयानवस्थादिप्रसङ्कः इति मेद्‌ात्मकं स्वरूपमेव भिन्ज्ञब्दा५ः । एवमतिरेके भेद मेद निर्वाहक धमेऽपि द्रष्टव्यम्‌ । संपेद्‌ इत्यत्र स्वपदस्य प्रकाङकपद्स्य समासस्य च संविदेवार्थं इति । उपसंहरति--वेदन्तः नामिति ॥ २१५ ॥ १९, ग, नवाचागो°। २ के, ग, ^के मेदूनि"। २०० टीकाद्रयसमेतं- अ० टी०--पुनरपि रक्षणं बिनैवाखण्डर्थघ्र उदाहरणान्तरमाह-- मेदो भिश्च हति । अतिरेको नाम मेदाप्मकयनिर्वाहके। वरमतेप । भेदतिरेकपदयोर्भिनातिरिक्त- पदयेश्च सामानाधिकरण्येनेकरसा्थता स्ताघदभ्युपगन्तम्या | न चेह पदाधयोर्विशेषण विश्चेष्यभवरूपससगं एव वाक्यार्थो नाखण्डाथे इति वान्य स्वरूपभेद पादिन प्रन्यस्यो- दाहरणात्‌ । तेन चानवस्थादिदोपभयास्वरूपताय मात्रताया भेस्े्टव्वादिति ता्पर्याथं । भिन्नामिन्नरवावरिति पूर्वक्तमुदाहरण धर्ममेदयादिन प्रतीति ज्ञेयम्‌ । सविद स््प्रकाशा इति पदद्वयेऽपि पर्मवदखण्ड।चताऽवगम्यते । यत॒ द्प्रकाश्चपैनापि सविद पाभिर्घायते । न हि सविदतिरिक्त प्रकारापदाभिषेयोऽरथोऽस्ति तद यस्य सवैस्य जडत्वात्‌ । स्वश्वासी प्रकाश्श्चेति समासार्थोऽपि स एय नान्यो रभ्यत । तवा च सविद सख्ध्रराशत्रममभ्यप- ग छतामसमिन्व क्येऽखण्डार्थतममिमतमेयेति । इये पमुक्तप्रफरेणेतस्मिन्मेदो भिन इत्यादि वक्येऽधभेदो न वियते यथा तथा वेदान्तानामप्यखण्ड एवार्थोऽस्िव्यथं ॥ १५ ॥ स॒० ठी०--प्रागक्तमनय पाणिनिनाऽपि ^ प्रातिपदिकाधलिङ्खप. रिमाणवचनमाचे प्रथमा ` इति सूत्रेण प्रकरुतिविमक्व्यारेकाथतव वद्‌ ताञ्खण्डाथत्व स्राचतामत्याह- एव तावद्खण्डवस्तुविषये शब्दान्वयो द्रितो लोके दृष्टनयेन पाणिनिवचोऽप्यस्येवं ससू चकम्‌ । येनाय स्मरति प्रत्यपिहितं वृक्षादिके केषटे तन्मत प्रथमेति सूतचवचंसेवाऽऽया विभक्ति मुनिः॥२१६॥ एवमिति । यद्यपि िङ्गसस्पे अपि तद्र्थस्तथाऽपि वृक्षादावलिद्ग गुणादवसख्येऽपि प्रयोगाद्खण्डा्थंताऽ्षतेति मावः ॥ २१६ ॥ अ० टी०--एव वेदातयाक्याना -यायपक्षनाखण्डायै्र सातयता ससर्गो वा परिशिष्टो वा वक्यार्थो नाखण्डा¶ क्रापि दृष्ट इत्यक्तपाक्यावैध्याखण्डतरनिष्ट्नियमोऽ- पोदित इदानी न्यायसिद्धमेव।खण्ड। 4 वमभियुक्ततरपाणिन्याचायसमयाऽपि द्रढ्यति-- एव तावदिति । दषटनयेनेत्यत उक्ता 4नुयाद । अस्थे क्ताथस्याखण्डयाक्याथंस्य पाणि- निपचोऽपि ससूचकमस्येवेति योजना । तदेव पतोऽनुक्रामति--येनेति । यस्मदितयपे । तन्मत्रे प्रथमेति प्रातिपदिके प्रमति सत्रा सगृहीत । यस्मादय मुनिस्तमात्र प्रथमेति सुत्रवचसा प्रकृ्यभिहिते प्रातिपदिकोक्ते वक्षादरिके कये प्रययाथौन्तरसप्पष्ट प्रपमाविभक्तेरेति स्मरयेव तद्म पाणिनिवचो ऽप्यस्य समचफमिति ये।जना । प्रातिपदि कप्रथमाविभक्योरखण्डार्धता प्राणिनेरपि समतेव्यथै ॥ २१६ ॥ शक °षय इ | सेक्षपशारीरकय । २०१ छ० ठी ०--युतङकृष्मिपायादप्यखण्डार्थलवोन्नयनमित्याह-- सामानाधिकरण्यमन्वयगिरः हेतुं वदत्थादरा- त्स्येषाय विशेषणे समिति च ग्पावृत्तये गहयते । गोणान्मुरुपमयं भिनात्ते भगवान्न्यावतकेनामुना नीठेनोपलवस्तुषत्स्कुटतरदैिष्यसद्धावतः ॥ २१७ ॥ समानेति । स॒ हि ‹ तज्ञ समन्वयात्‌ › [ बण्सू०१। १1४] इति सृञेऽन्वयशब्देनेव त्वमसीति तुल्यविमक््यन्तस्वेन सामानाभि- छरण्ये पाते यत्तस्यान्वयस्याऽऽद्रेण समिति विशेषणं वदेति तन्नूनं गोणास्सामानाधिकरण्याद्य वतयं प्रकृते सुख्यमखण्डमभिमेतीति गम्यते नीलोष्पलठवद्यथा शुङ्कद्यावर्तयितुभत्पलं नीलपदेन विशिष्यते तथेष्यर्थः। नन्वप्रसिद्धं गौणमिति नेत्वाह-- सुटतरेति ॥ २१७ ॥ अ० टी °--एवे तक्वमस्याद्विक्यस्याखण्डाथविषयं प्रामाण्यं युक्तयाऽभियुक्तसेमप्या- वोपपाय वेदान्तसूत्रकरिरप्ययमेवाथः समन्वयसूत्रे निरूपित इति प्रद्रोयितुं सूत्रगतसमन्व- यपदार्थं तावदाह--सामानायिक्षरण्यमन्वय गिरेति । ‹ तत्त समन्वयात्‌ › [ ब्र १।१।४] इतिसूत्रे तुशब्दो बेदान्तीनामथौन्तरपरवशङ्काघ्यावर्तकः । तष्छन्दः प्रतिज्ञाथैः । तद्रह्म जन्मादिसूत्रे रक्षित ‹ शाछ्रयोनिलरात्‌ › [त्रं १।१।३] इति सूत्रे शाल्ञैकगम्यलेन चोक्तं यत्तदेवं॑वेदान्तप्रमेयं॑तच्प्मेयका एवं ॒वेदान्ता इति प्रतिज्ञावाक्षयार्थ. । तत्र देधंः- समन्वथादिति । तत्र सोपसगेस्य हेतु[भत)प्यार्थ विविच्य कथयति-अन्वयगिरा सामानाधिकरण्यं हेतुभादराद्रदलयन्वयादितिपदेन तचप~ दयोः सत्यादिपदानां प्रयेकं ब्रह्मपदेन च साभानाधिकरण्यादिहेतुं वदतीयथैः । ब्रहमतमक्ये तात्पयेम्रािभिर्ैर्वाक्याना तात्पयौवगमादिलयुक्तं भवति । तत्र समुपसगंस्यार्थ प्रयोज - नमाह- तस्यैवेति । अनेन कुतः किं व्यावर्त्यत इयेक्षायामाह-गोणादिति । अयं भगवान्‌ बाद्रायणाचार्योऽमुना विशेषणेन गौणात्सामानाधिकरण्यान्मुख्य सामाना धिकरण्य भिनत्ति व्यावतैयति । व्यादृत्तिमत्रे टष्टाःन--नीलोत्पटवस्तुव दिति । सामानाधिकरण्ये गोणमुख्यभेदासिद्धो कथमिदं गौणव्य्रसयथैमियत आह--स्फुटत- रद्र विध्यसदद्भावत इति । सामानाधिकरण्यस्येति रेपः ॥ २१७ ॥ चु० दी ०--देविध्यमाह-- तद्धि द्विधेकाधिकरण्यमुक्तं गोणं च मुख्यं च विविच्य सद्धिः । ४६ २०९ दीकाष्यसमेवं- ९ = > 3 ससगरूपाथंनिषेगि गोणं क, ९ ® क मुख्यं सखण्डाथनिविषटमाहुः ॥ २१८ ॥ तद्धीति । अन्धयङ्ष्दितमेकाधिकरण्य गोणमुख्यमेदेन द्विषेटमि. व्यर्थः! द्वे विधे षिविनक्ति- सर्गेति) मेद्घटित तादात्म्य ससग" । प्रथा नीलगुणोत्पलव्वष्षसृष्टनानारसाथनिविट सामानाधिकरण्य तद्धि सखण्डष्वेऽप्येका्थ घीहेतुत्वगुणयोगाद्भोणम्‌ । अखण्डार्थनिविष्ट तु मर्य तस्य धी विक्षेपकखण्डरहितनिरुपच रतेक्यगो चरत्वादित्यर्थः ॥ २१८ ॥ अ० टी०-द्पिष्यमेय स्छुटयति- तद्धीति । देकापिफरण्य सामानाधिकरण्य किं गौण रवि वा मुरयमिति तदाह--सप्तगदूपार्थति ॥ २१८ ॥ सु° ठी०- क्षि पुनस्तत्सामानापिकरण्य यद्रिशेषो मुसख्यगोणाविति चेततच्राऽऽह-- अद्ाय नानाषिधकारणानि गिरामथेकच तु या प्रवृत्तिः । तामाहुरकाथिकरण्यनाभ्ना विपश्चितो वेदधिर.सु रिराः ॥ २१९॥ आद्येति । भिन्नप्रवृत्तिनिमित्ताना पदानाभेकन्नथं वृत्तिः सामानाधि. करण्यमिव्यर्थः । अस्ति च नीलमुत्पल सोऽय पुमानिति गोणमुर्ययो- रिदं सामान्यमिति मावः ॥ २१९॥ अ० टी०--ससगौ्थनिपिनोऽखण्डाधनिवरिनश्वा यद्य सामानापिकरण्यपि्ोपत दर्शयतु सामानाधिकरण्यसामान्यटश्नणमाह--अ।दायेति । नानाप्रिधकारणानि पिभिं नानि प्दृत्तिनिमित्तानीष्यथं । गिरा वदह्वीनमङत्रा प्रत्त सामानाविङरण्यमियुक्ते परया यराब्देष्वतिव्याप्तिरतो नानापरिधकारणान्याद यिदयक्तम्‌ । एकेति । पदपरियानेन चोक्ते सक्षणे वैयधिफरण्ये प्रसद्घ इति तद्रारणयिक्त्रेति । वेदरिर सु पिपश्चित इस- न्यय ॥ २१९ ॥ खु° टी०-गौणमुख्यावुदाहरति-- नील सुगनि महदुसटमम्बशागरी- सयेवधरकारमिह गोणम॒शन्ि सनतः । संक्षेपकशारीरकम्‌ । २५३ सोऽयं पुमानुदशरावगतो विवस्वा- नाकाशगो रविरसाविति मुख्यमाहुः ॥ २२० ॥ नीटमिति । नील मित्यादीनां नानारसतत्तद्रणजातिविशिषटदरभ्यव्र्ति- स्वेऽपि व्यावुंततेकाथधीहेतुतवेनोपचाराद्रौणं सामानाधिकरण्यं सोऽयं पुमानित्यादौ त्वत्यन्तेकरसपुरुषादिस्वरूपमा्व् ्ित्वान्पुखुयमित्यर्थः । उदश्षरावस्थस्युयामासाविवेकेन प्रविष्टः प्रतिविम्बास्मा यः सुथंः स आकाशगो र वि(#रेतेना्न जलपा्नगत्वाकाश्चगस्वाभ्यामुपलषक्षितो रवि- रखण्डः प्रतीयत ईति । युख्यत्वमच्र रविपुसास्त ) तद्ाक्यस्थपदोपा- तविशेषणखण्डराहित्पमेवाखण्डा्थस्वं न वस्तुत इति ध्येयम्‌ ॥ २२० ॥ अ० श०--इदार्म गोणसुल्यखूयै सामानाधिकरण्यमेदौ विभज्योदाहरणेन क्रमेण बुद्धिमरोदयति-नीलं सुगन्धीति । उत्पलपदेन नौटादिपदाना सामानाधिकरण्य यततद्रौणमुशन्ति मन्यन्ते सन्ता विद्वांस इलर्थ. । मुल्यमुदाहरति- सोऽयमिति । य उदशरावगतो विवस्वानसावाकाश्चगो रविरिति योजना ॥ २२० ॥ खु° टी०--कथमेकार्थवृत्तिखस्ाम्पेऽप्यरवण्डान्वयस्येव मुरुयस्वं नेतरस्येति देत्सामानाधिकरण्यस्यात्र करत्स्नत्ादितरत्र वचापूणव्वादि- प्याह- [+> अ ^ अ + एकत्र वृत्तिरिति लक्षणमत्र मुस्यं संसग वस्तुनि पुनन हि तद्घटेत । नानारसे हि विषये वचसा भवृत्ति- नीं सुगन्धि महदुरमित्यमीषाम्‌ ॥ २२१ ॥ एवत्रेति । अत्यन्तेकरसवरतुनिष्ठवाक्ये द्येक वृत्तिरिति लक्षणमाञ्ज- & अ स्येन घटते संसगां्थकवाक्ये वत्यन्तमे्ामादेऽपि सखण्डनानारसा्थ- विषयत्वान्न तदित्यर्थः ॥ २२१ ॥ अ० टी०-कुतोऽखण्डाथीन्वयस्य मुख्यत्वं संसगोन्वयस्य वा ॒गौणल्वमियपेक्षाया सामानाधिकरण्यस्वरूपटक्षणस्याखण्डाथौन्वये सपृणैषवादितरत्र तदभावादिति विशेषमाह- * ख. पुस्तकस्थोऽयं मन्थश्चिहधितः । १ क, ध्वृस्येका | २ क. "गसाम । २०४ टीकाष्पसमेतं~ एकत्र वृत्तिरिति । अत्र सोऽयमियादावखण्डाथवाक्ये पदयेरेकत्र वृततर्निरुपचारै- ताऽस्तीति सामानाभिकरण्यरक्षण मुरूम युक्तमिति योज्यम्‌ । ससगैयस्तुनि तन्मुख्यं कुतो न घटत इयत्र देतुमाह-नानारसे हीति ॥। युणयुण्याद्यात्मकलेन विषयस्य नानारसवस्‌ । सुगसाऽ्त्र योजना ॥ २२१ ॥ सखु० टी०--एकत्रेत्यस्य व्यावत्यं वैदयिकरण्य लक्षपति-- नानाविपेर्बहुभिरेव निमित्तमेदै- भिन्नेषु वस्तुषु गिरामथ या प्रवृत्तिः ! सर्वत्र वेपधिकरण्यमिति प्रसिद्धा सा शब्दयृत्तिकुशलष्यवहारभूमो ॥ २२२ ॥ नानेति । भिघ्नवृत्तिनिमित्ताना भिन्नार्थषु वृर्तिवियपिकरण्यमि- स्यथः ॥ २२२५ अ० ठ०--* मादाय नानाविवकारणानि ` इलस्मिन्पयये सामानापिकरण्यलक्षुणार्थै बैयधिकरण्ये प्रसङ्खयारणायैकत्र तु या प्तृत्तिरियेकत्रशन्द प्रयुक्तस्ततरेय नानाविपकार- मानीति पयौयङ्ञब्दवारणाय च प्रयुक्तं । तत्र किं वैयधिकरण्यपर्याययो स्वरूपमिलयाका- दक्षाया तयोटक्षणे रमेण ददौयति दवाम्यास्-नानातियैरित्थादयाभ्यम्‌ । सोऽय । सत्र भिन्नेषु बस्तुष्विति सामानाधिकरण्यन्युदास्त । सुगममन्यत्‌ ॥ २२२ ॥ सु° ठी०-मिन्नप्रवृत्तिनिमित्तानामित्यस्य व्यावर्त्यं पर्यायत्वमाह- अभिन्नहेतुिंषये समाने विभिन्नवाचामथ या प्रवृत्ति. । पयायनाम्रा प्रवदन्ति धीराः पवृक्तिमेना वचसा बहूनाम्‌ ॥ २२३ ॥ जभिन्नेति । अमिन्नप्रवृत्तिनिमित्तानामेकस्मिन्नयं वृत्तिः पर्याय इत्यर्थः| घहूनामभिन्नाधप्रत्यायकत्व हि तत्‌ ¦ तदुक्त--पर्याचाणां प्रयोगो हि यो गपदयेन नेष्यते ` इति ॥ २२३ ॥ अ० टौ°--पयौयरक्षणमाह--अभिश्नहेतुरिति । विभिन्ववाचा समान एक- सिन्विपये या प्र्ृत्तिरभिनदेतरकनिमित्तकैना वचसा परदे धीरा पयोयनान्राऽभिवद्‌- संक्षेपश्षारीरकम्‌ । २०५ न्तीलयन्वयः । वहूनां वचसमेकार्थ परहृ्तिः पयीय इद्युक्ते स्तम्भः कुम्भः पवेत इत्यादौ प्रसञ्स्तदश समाने विषय इति । एवमपि सामानाधिकरण्ये प्रसक्तेरियत उक्तमभिचहे- तुरति । अभिनहेतुः समाने विषये प्रवृत्तिरिवयक्तेऽयं घटोऽयं घट इति धारावाहिकघटपदे प्रसङ्ग इत्यत उक्तं विभिनवाचामिति ॥ २२२ ॥ सु° टी ०-वेयधिकरण्यपयायावुवाहरति- कुडयं गृहस्य सरसोऽम्बुजमस्य वश्ष- मित्य वेयधिकरण्यमपि प्रसिद्धम्‌ । एं मुखं वदनमाननमित्यमीषां पयाय- क क = ० ताऽपि विदितैव पुरोकूदेतोः ॥ २२४ ॥ कुव्यमिति । वैयधिकरण्यस्य विख्पनाना्थविषयतेन धीविक्षेपक- त्वात्‌ । पर्थायत्वस्याप्यन्यायश्चनिकशब्द्रवमिति न्यायेन सर्वानादित्वा- देकर मुख्यत्वे विनिगमना मावाद्‌ गव्येवाभ्युपेयव्वेन जयन्यत्वात्पश्चा- हुक्तिः ॥ २२४ ॥ अ० दी०--उक्तरक्षणयेरवेयधिकरण्यपयौययोः कमेणोदाहरणान्याह--कुञ्य- मिति । पृवथोत्तरधयेरभयोरुदाहरणे स्प्र्थं ॥ २२४ ॥ सु° टी०-अस्तु तर्हि तत्वमसीत्यच्ाप्येतयोरन्यतरोऽन्वयः किम- खण्डायरहेणेति चेन्नासंमवादिव्याह- 9 क, 9 पयायता न खट्‌ तच्वमस्‌(ति वाक्य ४1 [3 कष नापीह संभवति भेदकणेयभावः । $ श य + तच्व॑पदा्थंगतमेकरसेकभागं तंपदे समुपठक्षयतो विरोधात्‌ ॥ २२५ ॥ पयोयतेति । न ह्यत्र पयांयता भिन्नप्रवत्तिनिमित्तत्वाद्युगपतपयोगाच्च । नापि राज्ञः पुरुष इतिवद्वैयपिकरण्यं तुल्यविमक्तिकत्वात्‌ । ईशेशि- तव्यादिसबन्धविवक्षायां तु-- वष्ठनुत्पत्तिस्तु मेदकात्‌ ` इतिन्यायेन तस्य त्वमसीति स्यान्न तचवमसीति । न च पष्ठ्र्थं एवाविरोधालक्ष्य उपक्रमोपसहारादिविरोधापत्तेः । तस्मादुक्त्टक्षणयेवाविरो धसमर्थन- मिति न्याच्पमित्व्थः ॥ २२५ ॥ २०६्‌ ठीकाष्यसमेत- अ० दौ०--ययेवमवयप्रकारा बहम सन्ति तर्हिं तत्वमस्यदे किमित्यखण्डार्थ- त्वभेवेव्यभिनिवेद इति चेन्न प्रकारान्तरासभयादिःयाह~--पययतेति । तच्वमसीति- वृक्ये न खल्‌ पयोयता समभयति पदयो प्रवृत्िनिमित्तेदे तदयोगात्‌ । नापीह भेदरमे- द्यभावरक्षण वैयभिकरण्य समवधेकपिभक्त्य तेन तदयोगात्‌ । अनेनेर॒विशेषणविशे- ष्यभावरूपामुल्यसामानाधिकरण्या ययोऽपि निरस्त । कुत्‌ इति तत्र हेतुमाह--मिरोधा- दिति । पदवाच्याधयोर्विंोधादिरुद्रयोविततेपणादिभावासभवात्‌ । परिरेपात्तत्वपदार्थ- गते या या्थनिष्ठो य एकरसोऽखण्डचिदात्मक एफो मागस्तमेकरसैकभाग तत्पदे समु- परक्षयत सम्यगेकरसवेनैव ससर्मभेदवरिवणेनाप्यसस्ृष्टतया लक्षयत इप्यखण्टार्थ- परमेयेद वास्य मुख्य च सामानाधिकरण्य समन्वयशब्द्‌ाथं इति सर्व॑ समज्ञसमिति सिद्ध- मिथ ॥ २२५॥ सु° टी०-सप्रति सत्य ज्ञानमनन्तमित्याद्यवान्तरवाक्यमप्यख- ण्डार्थं लक्षणवाक्यत्वासङृष्टप्रकाज्ञादिवाक्यवदित्याह-- प्ररष्टप्रकाशध्वनी व्यक्तिमेका यथा लक्षणावत्मनोपक्षिषेताम्‌ । ® .९० शशाङ्कादिशब्याथसकातने स- चिदानन्दशब्शः पर ब्रह्म तद्रत्‌ ॥ २२६ ॥ प्रेति । यथेह ज्यो तिश्चक्े कथ्चन्त्र इति प्रभे परकृष्टप्रकाशश्वन्द इत्युत्तरे धङृष्टप्रकाशङाब्दौ स्वार्थत्यागनाखण्डा चन्द्रभ्यक्ति लक्षयत- स्तथा कि बह्यस्याकाङ्क्षार्या सज्चेदानन्वादिशब्दा अपीव्य्थः ॥२२६॥ अ० टी०--तदेन मुर्यसामानाधिकरण्या वयासूयसम वयस्य त्रमस्यादिवाक्यपु पपादनेन तेषामखण्डा्थता सम्यक्परतिपादिताऽयेदानीमय। तरवाक्यस्यापि सत्यादिपद्‌- कदम्बस्य तथैपाखण्टार्थता प्रतिपादयितु दृ्ातमाह--प्रकष्टप्रकाक्ेति । शशाङ्ा- दिशब्दाथसकीरतने शशाङ्कशन्द्र इत्यादिशब्दा्थस्योदेशे सति यथा प्रकृ्टपकाशष"वनी रक्ष- णावमेनेका चन्द्रनयक्तिमुपक्षिपेता च द्रसवरूपे जिज्ञासिते सति ग्रङृषटप्रकाशश्चन्ध इति- ठक्षणनिरदेशेन जिज्ञासितचन्द्रसरूपपरे वाक्ये यथा प्रङ्ृष्टपद प्रकाशपद च्रकृषटप्रका- शवद्स्तुव्यावृत्त च द्रप्रतिपादिकार्थं रक्षणया बोधयत इयं । दार्छन्तिकमाह--सञ्धि- द्ानन्दशब्दाः पर ब्रह्म तद्रदिति ॥ २२६ ॥ पंकषेषक्षारीरकप । ०७ शु° ठी ०--तहिं नीटमु्पलमिच्यादेरपि वावच्यत्यागेनाखण्डलक्षक- स्वसमवात्‌ संभर्गाथत्वमङ्घ इति नेत्याह-- न नीटोत्ाया गिरो व्यक्तिनिष्ठाः स्ववाच्यार्थसंसगंमाजाभिषानात्‌ । [4 [94 ग @ विरोधे हि वाच्यच्युतिर्नाभिरोधे | 4 अका 1 न गिरा लक्षणाऽत्रापि चेदस्तु साम्यम्‌ ॥ २२५७ ॥ न नीटेति । तसयाखण्डार्थत्वं स्था्थसंसर्गाभिधानपरत्वादित्यर्थः । ननतनक्तं वाच्यार्थहानेनेति नेत्याह-- विरोध इति । तच संसगार्थत्वाविरो- धादिव्यर्थः । अखण्डतारप्कत्वे तु मवव्येवेस्याहु- लक्षणाऽ पीति ॥ २२७॥ अ० टी०-- नन्वेवं यदि वाच्यार्थपरियगेन ठक्षणयाऽखण्डार्थता स्वी क्रियते तर्हि सयतरैवं वक्तु शक्यवान्रीटमुखटमित्यादावपि तथावप्रसङ्ग॒ इति चेत्ततराऽऽह--नीलो- व्पलाद्यया गिरो व्यक्तिनिष्ठा इति । नीट सुगन्वि महदुत्पठमियाद्या गिरः स्वभावतः स्ववाच्या्थसेसगमात्राभिधानाद्ेतोन व्यक्तिनिष्ठा एकव्यक्तिमात्रपयवसिता न भवन्तीलथेः । तत्र हेतुमाह-- विरोधे हीति ॥ वाच्यार्थान्वयिपदाप्रतीतिवि- रोधे हि मिरां वान्यन्युतिरटक्षणा च।विरोधायाऽऽद्वियते न लबिरोेऽर्पीत्य्ध'# । यदि कचितप्रयोगविरेषे नीलो्टादिव.क्येऽपि विरो घस्पटर्यौ वाक्यार्थसिद्विस्तदा तत्रापि रक्षणा स्यादियाह--अच्रापि चेदस्तु साम्यमिति । नीरोत्पलादिवाक्येऽपि सयादिवाक्यचन्द्ररक्षणादिवक्यसाम्यमस्तु रक्षणयाऽखण्डेकाथेपरलमस्त॒ को विरेध इत्यथः ॥ २२५७ ॥ सु० दी०-कथमन्नाखण्डाथसंमव्र इत्यच्राऽऽह-- न नीरलवन.त्याश्रयव्यक्तितः स्या- दिभिन्नोत्वटतवाश्रयव्यक्तिरिषा । न म ् [वाक +>, ॥ त५व्‌(वटव्वान्रवव्याक्त्तः प्या ननीटतवनात्याश्रयव्यक्तिरन्या ॥ २२८ ॥ नेति । नलत्वोव्पलटल्वोपल्षितव्यक्तयोर्वस्तुतो मेदामावाद्रुणगुगि- भेदस्य कल्पनमाचत्वादित्य्थः ॥ ९२८ ॥ * अविपेधादिति पूर्वन देतुरित्र्थः । विरोधे दय व्यक्तिमातपर्थैवसितत नीटमुत्यहनि तिपद्योनाविरोष हति मावः । २०९८ डीकादूयसमेतं- अ० ठदी०--नीयेत्ख्वाक्ये यदा रक्षणाप्रसङद्धस्तदा# कथं तत्राखण्डा्थत्वप्रतीति. रिति तद्व्युत्पादयति--न नीलत्वजातीति । अत्र नौलोत्परूपदयोनी्वोत्पल्लजाती वाच्यार्थो जातिसमृषटे व्यक्ती अपि वेति हि मीमासकतार्पिकयो समतिस्तघ्रारोषवाच्या- थेपरियागेन वा तदेकदेशषपरसित्यागेन वा त~+सबन्धिन्येकदेदो वा॒व्यक्तिमात्रे पदवृ- त्तिरेश्षणाऽश्रीयते यदा तदा तत्राप्यखण्डा्थता निरपवादेति ताप्य । पद्योजनां तु एषोत्पर्खरजायाश्रयव्यक्तिनीटत्वजाध्याश्रयव्यक्तेत सकाशाद्विभिनना न स्यादिति । तथा= नीरलजातिरितरस्या अन्या भविष्यतीलयपि न शङ्ास्यदमिव्याह -- तथैवेति । ू्वपद्योजना । तथा च व्यक्तिस्वरूपस्य सन्मात्रताद्रभ्यतलगुणतयोश्च तत्र कल्पितवात्‌ | सदरपाया व्यक्तेरभेदादखण्डाथत्यमत्रापि नानुपपनमिसयथै ॥ २२८ ॥ सु० टी०--कथ तहि नीलोत्पलादौ न क्प्यखण्डप्रयोगस्तन्नून तदस मवादिति नेत्याह-- न नीरोसलादिपरदेशेषु किंवि- द्विरा टक्षणाकारण तेन तच । न नीरोपटवादिकव्पक्िनिषठा गिरस्ता भवेयुः प्रमाणाहते नः॥ २२९ ॥ न नीटेति । तच मुस्यार्थऽप्यविरोधेन बाक्यप्रामाण्योपपत्तेनं लक्षणा न॒ चस्मवाद्विरोध विनाऽपि टक्षणाभ्रयणेऽतिप्रपङ्गादिवयथः॥२२९॥ अ० टी०--ययेवमखण्डार्थव्वतरित्यमत्रापि सभवति तर्हि कुत स्येपामध्राखण्डार्थवस- प्रतिपत्ति जायतेऽतोऽत्र-तद्विपरतिपत्तेरेव वान्याथैपरियिगेनाखण्डाथ॑वृत्तिताव्यास्यान मवर्ता साहसमेवेति मन्य इति चेत्त्राऽऽह--न नीटात्पला दिप्रदेज्ञे ष्विति । नीलेय- दादिवाक्यप्रयोगप्रदेरोषु गिरा पदाना लक्षणाकारण रकिचिनैलयन्वय । न दृदयत इव्य्थं । यत एव तेन हेतुना नोऽस्माक प्रमाणादते कारण विना ता नीरेतरया गिरोन नीलोत्पर्त्वादिव्यक्तिनिष्ठा भवेयुरिति योजना । म॒ख्यार्थोपादानेनात्र वाक्यार्थस्य सभा- वितत्वान ठक्षणयाऽखणडाथैलस्वीकार क्रियते न पुनठक्षणाया> असभवात्‌ (२) । न हि गङ्गाया घोष इत्यत्र लक्षणा स्वीकृतेति गङ्खाया मीना इत्यत्रापि तत्छीकार काय । न॒ चैपमपि गङ्गापदे रक्षणाभावो घोपपदान्वये तदद्खीकारात्‌ । तस्माप्प्रकृष्टप्रकाश्च # यद्‌तद्‌पद्‌ाभ्यामम्युपगमवादं दृरौयति । +जातिविरिष्ट पाक्तेशक्तिपक्षे पक्षद्वय तरिति । = नीलत्वजात्याश्रयव्यकतिरत्पाठत्वजाल्याश्रय यक्ते । - नीलमुत्पलमि-यत्रासण्डाथत्वकपरातिपतते , 1 २८ भीमाप्कतार्विकयो पूर्वोक्तपकरिग लक्षणासभत्रस्योक्तत्वात्‌ | संक्षपशशाीरकम्‌ । २०९ इत्यादौ स्वस्पप्रत्यायनपरष्येव ठक्षणा न॒घ्वगिरोषेन# तसंसृषारथपरेष्वपीति सवैमुपपन्न- मिति भावः ॥ २२९ ॥ सु° टी०-नद्ु गुणगुणिभेदस्य कल्पनामान्नत्वादमेद्‌ एव युक्त हत्य वण्डलक्षणेति चेत्तत्राऽऽह- इदमुपेत्य किमप्युदितं मयां न तु तयोरभिदा परमार्थतः । गुणगुणितरूतोऽतिशयस्तयी- भवति लक्षणयाऽपि गरहीतयोः ॥ २३० ॥ इदमिति । गुणगुणिनोः कथं चिव्मेदमङ्गीङ्कत्याखण्डा्थवं मरोक्तं न तु बस्तुतस्तयोरत्यन्तामेदो गुणगुणिषवव्यवहरार्थमीषदपि मेदस्वा- वहयवाच्पन्वाटुष्षणयाऽप्यमेदासं मवा दित्यर्थः । नीटपदेनापि दष्यष्य क्तेलक्षणायां ल क्षित्तलक्षणापत्तेः ॥ २३० ॥ अ० ठी०--ननु ययेवमुक्तप्रकरेभ रक्षणदित्मावात्ससृष्टथेतेबाभिमता नीेत्पल्म- दिवाक्ये तर्हिं किमिति “ न नीरवजात्याश्रयन्याक्तेतः स्यात्‌ › इतिपये तस्याखण्डा- येता समथितेति तत्राऽऽह--इदमुपेत्व किमयप्यु दितं मयेति ॥ प्रोदितोऽयमभ्यु- पगमवादो ममेत्यथ. । परमार्थतस्तु तयोर्नखित्यरपदाथयोरभिदाऽमेदङेश्ञोऽपि नास्ती- त्यथः । ननु रक्षणया व्यक्तिमात्रपरहे कथमभेदाभाव इति तत्राऽऽह--गुणगुणित्वक्रत इति । लक्षणया गृहीतयोरपि तयोर्नालियरपदथधोगुणगुणिलकृतोऽतिशयो भेदले- शोऽपि मवव्येमेति योजना । अयं भावः--गुणत्वावान्तर जातिनीख्त्ववाचिनीर्पदेन गुण- बिरेपमूता नीरुव्यक्तिङेक्षणया सिद्धबन्ती सिष्येननोत्पठ््रन्यामिना तथा द्रम्यत्वावान्तर्‌- जाघयुत्प्त्ववाै यदुत्पुपदं तेन द्रव्यविरेषोप्पलग्यक्तेरक्षणया सिष्येन्न नील्गुणाभि- नाऽनयोगणगुणिमवेन मेदस्य प्रतीयमनस्यानपवादात्‌ । न च सन्मात्रमेवाम्या पदाभ्यां खक्ष्यत इति वाच्यं रक्ष्यमाणयोर्व्यक्त्योः सन्मात्रतामव्त्‌ । न हि युणगुणिमवेन विवेकतः प्रतीयमानयोन्यक्षयोः सन्मात्र सप्रतिपनन येन ॒व्यक्तिरुक्षणा सन्मत्रविषया स्यात्‌ , व्यक्तयनुगताखण्डसन्मत्ररक्षणाया खक्षितरक्षणाप्रसङ्गात्‌ । तथा च स्याद्‌ तिप्रसङ्गात्सर्वव्यवहारखोपोऽन्ततो गता सतपरैपदाना न सन्मात्रर्थ्वाग्यभिचारा- दिति ॥ २३० ॥ # नीलमुत्पलमित्यादिवाक्पेषु विरोषे तु ततराप्यस्ीति प्रतिपादाषिष्यत्यनन्तस्लोक इति भाषः । ७ २१० ्ीकाद्रथसमतं~ सु° ठी ०-तहि प्रकृष्टपरक।शादावपि समृष्टार्थतापात्तिः प्रकरष्टप्रकाज्ञ- त्वजत्याश्रयव्यकत्योर्गुणगुणिष्वकरतमेदेन मुख्याथान्वयस्तमवाचन्दऽ्य- क्तिपरत्वे बा लक्षितलक्षणापत्तरित्याश्च र्‌क्षाऽऽह-- प्ठृष्टप्रकाशतजाती हि रोके प्ररप्रकाशाक्भिधानाभिधमे । तयोरन्वेये कीर्त्यमाने तु ताणयां शशाङुभिधानाभिभेय न ङौयम्‌ ॥ २३१ ॥ कृति । प्रक्रष्टप्रकाषपद्वाच्ययो्जाप्योरन्वये ताभ्या प्रतिपाय्रमने सममि्याहूतचन्द्रपदाभिपेय चन्द्रस्वख्प न लभ्येतेत्यर्थ ॥ २३१ ॥ अ० ठी०-- नन्वे नीरोयलादियाक्ययत्ससगंपरत्यसषमवायरुटप्ररागादिपाक्यस्या- प्यलण्टार्थनिष्ठता नास्तीति नेप दृष्टान्त सन्यादियाक्यस्यालण्टा धपे समञ्जस इति चेत्तवाऽऽह-- प्रक्रषटप्रकाशष्वजाती हीति 1 ताम्या प्रङृष्प्रकाशामिधानाभ्या तयो प्रछृप्रकालञत्यनात्यो स्ययाययोरन्वये ससग कीर्यमने त॒ शगाद्कामि यानाभि- घेयमङ्ञेन पृष्ट चद्रपरातिपदिकावस्य न कर्भ्यमियपुमुमिताप्रपिपादनप्रतयाऽम्यानन- घेयपचन।पत्तिरतयतो स्क्रणयाऽग्वण्ड पपर्वमस्याम्युपरेयमिव्य । प्रकृष्प्रकायो सतमसपयोनगतयोश्वद्रे सर्णपरेऽपि तयोन।तियचननि्देशे वशेेकप्रकरियानाल्रेणेति > द्रव्यम्‌ ॥ २२१ ॥ सु° दी०-न लभ्यता कि तत इति चेत्त्राऽऽह-- शशाडूाभिधानाभिधेये हि पृष तदपो त्तरेणापि निर्णयमनर । प्रएटप्रकाशत्वजात्यन्वयोऽय तदाक्षिपततद््यञ्जकव्यक्तिनिष्ठः ॥ २३२ ॥ रागङ्केति । चन्द्रप्रातिपदिकार्स्य पुष्टत्वास नोत्तरयोश्च तुलयविषयः तानियमादन्यथानपेक्षितवादित्वापत्तेरुत्तरमपि तत्परमेव वक्तुमुचित- मित्यथं, । (+ ससृुष्टाभिधाने कथमुत्तरस्यातत्परष्वमिति चेत्तत्राऽऽह-- # अन्गथा सारर्यास्नारिरेव न स्यारिमि भाव । + क पुने नाय मन्थ । ज क ग काच्यादा°। संक्षेपकशारीरकम्‌ । २११ प्रेति । परकष्टप्रकारापद्वाच्यजात्योर्योवं परस्परान्वयः स साक्षादसंभ- धन्ननुपपतर्या तद्वयश्जकगुणव्यवत्यरन्वयं पय॑वस्यति न चन्द्रव्पक्ता- 1वित्यथः ) ॥ २३२ ॥ अ० टी ०~-नन्वस्य चन्दरप्रातिपदिकाथ॑ल्वमेव किभित्यभ्युपेयते येन तद्प्रतिपादनेऽ- स्यानवधेयवाक्यत्वापर्तिरिति चेत्तत्राऽऽह--शाशाङ्काभिधानाभिेये हि पृष्ट इति । यदुदद्य प्रश्रप्दृततिस्तदेवोत्तरवास्येनापि निर्णेयमिति हि न्यायमा. । तदत्रा- सिञ्ञ्योतिण्डले कश्वन्द्रपदाभिटभ्य इति चन्दरपातिपदिका्थध्यैव तदनभिन्नन पृष्टवात्तत्छ- रूपप्रतीयनुरूप एवोत्तरवाक्यप्रवृत्तियुक्ता तत्र प्रकपप्रकाशवैशि्टयस्य प्रतिपादने यश्वन्ः स प्रङृष्टप्रकाश इति पदयोजना भवेत्तत्र चानवनदधदेदयचनद्रस्ररूपस्य श्रोतु्रिथ्यप्र- तीति" कस्येद वैशिष्टवमिति सकाडक्षत्वान पर्यवततिताथौ जयेत । यदा तु य. प्रहृष्ट प्रकाशः स व्वहूुमुस्सितश्चन्द्रपदाभिषेय इति योजना तदा स्वाववुदधप्रकषेप्रकाशब्दार्थं- तया तत्सबन्धिनि चन्दरस्वरूपे मयेव पयैवसिता मतिरति प्रकृणप्रकारापदथीश्वन्दस्ररूप- मात्रपय॑वसिततवमेवोत्तरवाक्येऽपि युक्त न वैशिष्टवपरमियेतम्थमभिप्रेय प्रकृतयोः पदयो- रेक्षणया चन्द्रैकव्यक्तिनिष्टतव दशैयति--प्रक्रष्टप्रकाशत्वजात्यन्वयोऽय मिति । वान्ययोज॑व्योः पदसामध्य॑सिद्धयोरन्वयः प्रतीयमानोऽय तामभ्यामाक्षिप्ता या तच्वञ्जिका व्यक्तेश्वन्द्रपदवान्या तजिष्ठस्तत्रैव पर्यवसित इति योजना । सामान्यान्वयस्यान्यत एव सिद्धवादगप्रतिपा्यतात्ततो विश्िपान्वयस्तावद्वाक्यार्थोऽद्वीकतैन्य, । स॒ च वान्यप्रकृष्टल्- प्रकाङ्त्वाभ्या द्वाराभ्या तदाश्रयन्यक्तवेव पर्यवस्यति । तच्च न लक्षण वितति रक्षणाऽप्य- न्नावद्यमाविनी रश्षयव्यक्तयोश्च स्वरूपतो भेद्‌निरूपणादखण्डाथेताऽपि सिद्धेति भाव ॥ २३२ ॥ घु° टी०-न चासौ चन्द्रप्रातिपदिकाथं इत्याह- शशाङ्भिधानाभिधेयो न चेष्ट शशाङ्स्य तेजो विशेषवहेतोः । ततश्च पिपन्ना जह्हक्षणाऽतः पुरोक्ता पदा्यामखण्डाथसिद्धिः ॥ २६३३ ॥ शशङ्कति । कुत इत्याह बुभत्सितस्य तेजोविकेपात्मकतवेन गुणय संहगानात्मकत्ात्‌ । अतः प्रकरष्टप्रकाशपदभ्या जातिटक्षणवाच्य- २१२ टीकाष्यसमेतं- स्यामेन तात्पर्य विषयचन्द्रव्यक्तिलक्षणादखण्डा्थंत्व जहहक्षणातो न तु भआगलक्षणातः शबटवावित्वार्मवादिव्यर्थः । ततश्चाखण्डाथमाजे इष्टान्तः-- पुरोक्तेति ¦ धकूष्टपरकाङाध्वमी इप्यत्रोपक्रान्तेव्यथः ॥ २३३ ॥ अ० दी ०- एतमेव पूप तदाक्षिप्ततब्रज्ञकन्यक्तिनिष्ठ इप्युपक्षिप्तममुषपादयति- शशाङ्खेति । कुतो नेष्ट इति तत्र रेतमाह--शश्षाङ्कस्ये ति । मयम -सशाङ्क- पदाभिखप्योऽभ हि तेजागिशेो व्यक्ति तस्यश्चैकलान तत्र॒ जात्तिरस्यत प्रकृष्ट प्रकाशशब्दस्य शदाङ्ाभिधानाभियेय शश्चाङ्कपवजातिम॑च्योऽर्थो न चष्ट॒ इति । फाडित. माह--ततश्चे ति 1 जहद्टक्षणा प्रक्टवप्रकाश्ञतयधमेरूपनाच्याथपरित्यगेन तदाधारतेजो- यिरोषातममकन्यक्तिमाबनिष्ठा पदवृत्तिस्पपननेत्यथं । ततश्चकव्यक्तेनिष्ठवे पदयो सिद्धै सति पुरक्ताऽखण्डार्थक्षद्धिरपपना वडाम्यामित्यथै ॥ २३३ ॥ सु० टी०-तथाऽपि नाखण्डा्थसिद्धि्जालिवाचिभ्यां पदाभ्या स्वाश्र- यव्यक्ती समुलद्ष्य चन्द्रव्यक्तिटक्षणानुपपत्तस्तथाव्वे वा टक्षितटक्ष- प्येति चेन्न चन्दस्थप्रकर्षप्रकाङ्गुणयाश्चन्दरतावन्माच्रष्वादिव्याह-- परकषैः पभकाशातिरिक्तो न चात्र ® ® प्रकाशः भ्रकपातिरिक्तो न चाच । वहिश्वन्दमस्ति स्वदूपापिरेक- स्तयोश्वन्दमस्पेकतेवातिमाम्‌ ॥ २३४ ॥ ग्रकथै इति । बहिश्वन्द्रं चन्द्रादन्पत्रान्धकारादौ प्रकर्षस्य खयोतादौ प्रकारस्य च व्यक्तिमेदेऽपि तत एव पदयोरपोनरुग्ष्येऽपि चन्द्रे तयो- रन्योन्यं चन्द्रव्यक्तेश्चार्यन्तमेस्यमस्ष्येवेप्यर्थ, ॥ २३४ ६ अ० टी०--न वेबमपि नाखण्टाथेवसिद्धि प्रकरपप्रफश्चाल्यधर्भयोर योन्य॒चन्द्रन्य- सश्च भेदादिति चेत्तत्राऽऽह--प्रकषं इति । अयत्र तम खद्योतगतयो ब्रकरप्रक- शयोभदेऽप्यत्र चन्द्रस्वरूपे न तयोर येभ्य ॒स्रूपतोऽतिरेकश्च द्व्यक्तेश्च स ताम्यामति- सेक इथे । कुत्‌ इति चेत्त्र,ऽऽह-- बहिश्चन्द्रमस्तीति । तयो प्कर्प्रकाशयो- मेदिश्वन्र चन्द्र द्दिश्वन्रस्वरूपासथक्स्रूपातिरेक स्रूपतो भेदो न चेत्यनुषग्यते ॥ सस्मात्तयोशच दमस्यतिमाश्रमत्य तमेकतेर च द्रमसतैव॒परमर्थतस्तयोशिय-यादृशस्य चदे शब्दस्यानिरूपणादित्यथं ॥ २२४ ॥ संक्षिपक्षारीरक्षप्‌ । २१९ छ० ठदी०- ताह साङ्कयापत्तेर्ापि मेद एवास्तिति वेन्नानचु- मवादित्याह- न चन्दप्काशप्रकषं भ्रकाशा- तदीयात्पृथकश्रिदुतपश्यप) ह्‌ । तथाऽस्य भरकषेभकाशं प्रकर्षा- तततो नानयोरस्ति भेदे प्रमाणम्‌ ॥ २३५ ॥ न चन्द्रेति । प्रका्ञप्रकधों हि प्रकाश एव तथेतरोऽपि प्रकषासान हि चन्दर तयोः कथिद्रन्धरसादाविव मेदं पश्यती ति तद्नुपटम्मात्तावुक्‌- भरकाशात्मक एव चन्दर इति न मेदृगन्धोऽपीत्यर्थः । नीलमुत्यछं खग- दौ कवे १ न्धीत्यादो तु रूपगन्ध दृभदोपलम्माद्युक्तं संसृशटा्थत्व मिति ॥ २६५ ॥ अ० टी०--कुतो भेदाभाव इति चेदभेदानुभवविरोघादेवेयाह--न चन्द्रपरक(- शाप्रकर्पमिति । चन्द्रे यः प्रकारास्तस्य च यः प्रकर्पस्त प्रकाशापपरकाशस्वरूपत्तदी- याचचाद्रमसात्पृथग्निविक्तमिह व्यवहतैप्राणिष् न कश्चिदु्स्यति न कोऽपि सम्यगभेद पर्यतीति यावत्‌ । यथा प्रकरपस्यास्य प्रकाश मेदस्तथा प्रकाशस्याप्यस्य प्रकषरभेद्‌ इयाह--तथाऽस्ये ति । प्रकषात्तदीयान पथक्‌ कश्चिदुत्प्यतीदेति पूर्वेणान्वय । ततो मेदानुभवामिवादभेदेनेवानुभवादनयेोरभेदे नास्ति मानमुदरेक्षयमाणाना मानानामबा- पितानुभवविरोधादिलर्थं । अरधीचन्द्व्यक्तेश्वानयोरमेद उक्तो वेदितव्यस्तस्याश्च प्रकषै- प्रकाशातिरिक्तसरूपस्यानुमवामावद्भेदकत्पनाया प्रमाणामवाबेति । अय माव.-रूपर- सादिवस््रकपैप्रकाशयोन स्वरूपभेद, कस्य चित्छुरति ततश्वशप्रकाशातिरिक्तस्याऽऽका- रस्य चन्द्रेऽमावादेव चन्द्रस्य स्वरूपमिति निश्वीयतेऽस्याश्च प्रतीतेर्बाधकादसंनाचन्द्रस्व- रूपमात्रपयैवसितो प्रृषटप्रकाशशब्दाविति ॥ २६५ ॥ छ ° टी ०--एवं विरुद्धासममिव्याहतमपि प्ङरष्टादिवाक्थमखण्डार्थं षेत्स॒तरां बह्मा दिसममिव्याहतसिद्‌ाङशब्दा इत्युपसंहरस्तस्वमस।- त्यत्रापि तदहुपसहरति- तथा सबिदानन्दशब्दास्तदथ तथा त्वमावात्मनो बरह्मभावम्‌ । १ क, बरदुभः। २१४ टीकाष्यसमेतं- विरोधान्मिथो रक्षणाव््मनेमो किमर्थं न सूय वक्त समर्थो ॥ २३६ ॥ तयेति । प्रकरष्टप्रकाशा दिशब्दबदिव्यर्थः । तदर्थं तत्पदटक्ष्यमखण्ड- पिप्वर्थः । यदा गणश्षब्दानामप्यखण्डा्थत्र तदा शबलार्थो तत्तशब्दु ४१ क्ष) स्वाथविरोधाक्कथमखण्ड लक्षयितमशक्तारित्यथ, ॥ २३६ ॥ अ० टी०--एयय दृशातेऽपण्डा्यैपरय वाक्यस्योपपाय दाष्टातिकेऽपि तप्परवं सिद्धमियेतदाट--तथः सचिदानन्देति। यया प्रकृष्ट प्रकाश इति च पदे चद्र- स्यरूपमात्राकाउक्षाया प्रबृतते रप्षणया च द्रसखरूप प्रतिप दयतस्त या संचेदानिशिब्दा त्रह्म- स्वरूयमात्राकादक्षाया प्रृततास्तः ¶ त पदाथस्रूपर सभय लक्षणया कस्माद्रक्त॒ न समथौ कि तु प्रागुक्तयप्मना सम एेति य।नना । तथा तवा च सतति सप्यादिपदनामख- ण्टैकरसब्रह्मपरपे सतीौतियायत्‌ । तमो तप्पद्‌ व्वपद्‌ चेमे। राव्यायामन पर्वतस्य प्रतीचे। ब्रह्मभाय सयारिरक्षणतपद्‌ गन य॒ स्वयान्याय।्ये।भि गो विरोवात्तदेकदेभा पिरुद्रावेटक्षणया समय वक्तु किमथ न समिति योजना । तथा च ब्रह्मामतरिपया- वान्तरयाक्धस्तापर्येण प्रतिपातिते त्ये स्वरूपतो मेदर्ेशस्याप्यसभपयान्मह पक्थेरप्यखण्ड एवाय पटा परो उनदनाया निरस्यमानेपाविमदयन्ाप्राप्तम नुपदिनाऽऽ मेव ब्रह्म [6 + ज्ये पाऽऽमेति प्रतिपाद्यत इव्यव न कोऽपि पित्र इति सिद्धमिति भाय ॥ २३६ ॥ सु०टी ०--नन्वात्मनो बह्ममावस्य _ पयसो दृधिमाववत्सस्गाङूप- त्वाकथमखण्डत्वमिति चेहक्ष्याशामेदारित्याह-- प्रत्थक्तख लक्षयेरवपदारथ- स्तच्छब्दार्था लक्षेदादितीयम्‌ । एव पूर्णं प्रत्यगात्ानमेता शब्द व्रतो ठक्षणावत्म॑नेव ॥ २२७ ॥ परयगिति । ष्वपद्‌ हि स्वाथ।च्छबलादूदु सिष्वाद्यक्मताच्िकं दिवा स्वाश लक्षयेत्तःपद्मपि पारोक्ष्यादि ववेसजवाद्वितीयमात्माज्ञमेवेत्येव- मेतावुक्तलटक्षणया पूणमाव्मानमेव व्रत हइव्यखण्डाथतेत्यथ, ॥ २३७ ॥ अ० दी०-किमत्र सव्य रक्षक वेति वीक्षाया परवेत्तमेय स्मारयति-- प्रत्यगिति । प्वपदाथस्वशब्दव।च्योऽपे पदग्रवृत्त द्वारभत प्रयक्तत्र॒याथाम्य चैतन्येकस्वभाव, रक्षयेत्‌ । तथा त-उन्दारथो बाच्यरूपोऽद्वितीय ब्रह्तत् रक्षयेत्‌ । विरुद्राशप्रहाणिनापि- सक्षपशारीरकप्‌ । २१५ रुदराथैस्वरूपमात्े पय॑वातितं स्वावाचकं पदद्य संपादयत इयर्थः । यद्वा प्रयक्तच्चं त्प- दार्थ इति रक्यसररूपरनिरदेशः । ठक्षेयेखपदमिति शेपः । उतसत्रा्यवं योजना । मख- ण्डताऽथेस्येतावता कथं सिद्धेति तदाह--एव मिति । अक्षराथः सुगम;। अध्यामाधि- भूतरूपोपाध्यशोद्धारेण स्वस्वाथैकक्षकतात्पशछेदप्रहाणे संयपशिन्छिननैकरस चिदात्मानमे- बैत शब्दौ ब्रूतो ज्ञापयत इति विवक्षितऽ; ॥ २३७ ॥ सु° ठी०-नन्रु लक्षणया यक्तयोरपि दुःखिखपारोक्ष्ययोः कथं निवृत्तिनं हि गङ्कादेस्तीरारिलक्ष्यज्ञानाद्धिनज्ञो दशयते ततश्चाखण्ड- बोपेऽपि न प्रगवस्थातः कथिद्विशेष इति विफलमिदं वेदान्तजन्यं [कने ज्ञानमिति चेन्नेव्याह-- पारोक्ष्यं च बरह्मणि प्रत्यगयं दुःखितं च॑ ध्वान्तसंूतमाहुः । स॒म्यग््नानध्वस्तमोहस्प पुंसः प्रध्वंसते हेवभवे फटतात्‌ ॥ २३८ ॥ पारोक्ष्यं चेति । बरह्मणि पारोक्ष्यादि प्रतीचि च दुःखितरादि बह्याज्ञान- जन्यव्वादसत्यमतो ब्रह्मज्ञ नेन स्वहेत्वज्ञाननिवृत्तौ ते बाध्येते फलतवा दज्ञानकार्यत्वात्सविलासाज्ञाननिवतते्राघतादित्पिथः । गङ्गदेस्तु तीर- द्यज्ञानाजन्यत्वान्न तरज्ञानेन बाध इति ॥ २३८ ॥ अ० दी ०-- नन्वेवमपि न वाक्या्थद्येकरसता सभवति यतः पदाभ्या परियक्तला- ध्यात्माधिमूतलक्षणस्योपाघेः पदायैसरूपरेऽबस्थितिस्तयोरेशष्यमाणवस्तवाश्रितलात्‌ । न हि सोऽयंपदाभ्या भागपरियगेन श्यमाणदेवदत्तखरूयैक्येऽपि परियक्तदेशादिवैशिषटयमपग- च्छत्यतो न पूवौबस्थातः केऽप्यतिशय इलयक्षिपमाशङ्कमान परश्यक्तारास्य पुनखस्थनि कारणाभावाप्कृतवाक्यार्थं नाक्षिपावसर इति प्रकृतेपयुक्तमथम्ह---पारोक्ष्पं चेति । ब्रह्मणि तत्पदार्थं यत्पारोकष्य प्रयग तपदार्य च यदुःखिल्र तदुभय ध्वान्तस्भूतं॒चिद्‌- विदयाविकासितमाहूर्दान्ततच्निद इति शेपः । यतोऽयमर्थो निर्ण॑तेऽत. सम्यश्ञनिन ध्वस्तो मोहः सबैविकारमृखकारण यस्य॒ तस्य पुसः पदाद्यगतपारोक््दुःखिते प्रध्वसे“ ते नाऽऽत्मानं धारयत इयर्थः । तत्र ठोकिक न्याय दरौयति--हेत्व माव इति । बीजा- भावे तक्रलाभाव इति न्यायादि्यथेः । तथा च तदेशकाख्वैशिष्टवस्यावि्य।मयत्वामावा- देवदत्तस््ररूपज्ञानेन न तन्निवत॑त इह तु सद्वितीयत्वदेरात्मावियाविटासत्वादविदानिवृत्तौ निवतैते शुक्तितख्ञानेन श्ुक्यज्ञाननिदृत्ताविव तत्करिपतं रजतघ्वमिति भावः॥ २३८ ॥ २१६ ठीकाद्रयसमेत- सु° टी ०--ननु गुरुमते प्रथमवगत क्रियाकायंत्वुत्सुज्य विवेकं“ शायां वैदिककाच लिडादेरिव तस्वमादेरप्यज्ञस्य प्रथमावगतकशवबलश- क्तिमुप्सृज्य विवेककालावगताखण्डाथं एव राक्तिराभ्रीयर्तां किं लक्षण. येति चन्न प्रवृत्तिनिमित्तासमवादिव्याह-- पष्ठाजातिगुणक्रियादिरहिते सर्वस्य विज्ञातरि भतयक्षि परिवजिताखिल जगहतप्रपशचे दशो । संत्यक्तव्यवधानके परमके षिष्णोः पं शाश्वते चय्यज्ञानविनिर्मिता न हि गिरो मुरुयप्रवरततिक्षमाः॥२३९॥ पष्टीति। तपि निवशेषे तचछमादिगिरा न मुख्पवृ्तिसमर्थाः । कुत इध्य- पेक्षाया विहिनषटि षष्ठीसादिना। षष्ठी सबन्ध इव्यथं । सबन्धनिनित्ताहि समासतद्धेतादयः जातिनिमित्ता गवादयः शब्दा गुणनिभित्ताः शुक्का- दयः क्रियानिमित्ता" पाचकादयः स्वरूपनिमित्ता डित्थादृयः) तत्र बह्म न तावन्सबन्धनिमिततेः शब्दैरभियेयमसदङ्घवान्न ज(तिगुणक्रियानिमित्तै- रधर्मकत्वान्नापि स्वदूपनिमित्तेन व्यवहारातिवर्तिनि स्वरूपे तन्निबन्धन- व्यपत्ययोगात्‌ । अन एवाऽऽह-- सरस्य किङ्ञातरीति । सर्वसाक्षिणि स्वा- न्तरे स्वशक्तिग्राहकमानागोचरे । तहि निष्यपरोक्ष स्यान्नेत्पाह--प्रयक्ष इति । विज्ञातूष्वेनापरोक्षववेऽप्वज्ञेरनिरुप्यमाणे । तहि विन्ञव्युत्पत्तिविषय- प्वाद्स्तु विन्ञातृपद्वाच्यप्वमिति नेप्याह- परीति । तदपि वि्तेयापे- क्ष्वान्नाऽस्त्मन, स्वरूपमिति न ज्ञेयसबन्धही नस्य विन्ञात्रपदृवाच्यव्वमपी- व्यथं । तषि किमस्य स्वामाविक रूपमिति तच्राऽऽह--द्शागिति। कि तदेताहश्ञ वस्तु जगद्विटक्षणपिति तदाह-परमफ इति । ननु जगव्कार- णस्य पद्‌ जगत्सरवन्धि कुतो नेव्यत्राऽऽह-श्श्वत इति । न तद्रस्तुतः कारणमयिष्ठानमात्रत्वादिव्य्थः । तद्ध धिष्ठानष्वेन व्यवहितलात्परोक्ष स्यादिति ने्पाह-सवयक्तेति । न हि तद्यदमात्मनी व्यवहित स्वरूपतवा- घ्यवधानस्य कलि्पिततवारित्यथ. । अगस्तुमूताश्च गिरोन वस्तुनि सच- न्धमहेन्तीत्याह--ज्ञानेति । वस्तुत, स्वप्रकाशष्वेऽप्याव्रतत्वाच्छुद्धो च किंचिदिद्गामावाद्ब्युतत्ि दिना शब्दृपरवृतेनं तत्र शक्तिग्रहं इति तरवम्‌ ॥ २३९ ॥ सेक्षेपशारीरकम्‌ । २१७ अ० ठी०--ययेवे प्रपाश्पृष्टाद्रितीयासमतच प्रतिपिपादयिषितं वेदान्तानां तर्हि तदेव साक्षच्छब्दश्चक्टैवं प्रतिपादयता किमेव लक्षणाप्रयासेनेति चेन्मैव शब्दस्याऽऽसमतसे प्रदृत्तिनिमित्ताभावादियाह--षष्ठीजाती ति । पर््ञब्देन तदथः संबन्धो खक्ष्यते सवब- न्धराहियाद्राजएुरुषशचब्दवदराजपुरपे न ब्रह्मणि शब्दप्रतिरित्यथैः । जातिगेवाष्टेसामान्य तन्निमित्तो गोशब्दो यथा द्रव्ये प्रवतेते न तथाञ््ेयाह-जतिर हित इति । एकव्यक्ति- चत्वाजातिरादियम्‌ । नीलादिशब्दा हि द्रभ्येषु गुणनिमित्ता प्रतरतन्ते नीटमुपलित्यादौ न तथाञ्ेयाह -गुणरहित इति ॥ ‹ केवलो निर्युणश्च ' [ श्रे०६।११ ] इति श्रुते- गुराहित्यम्‌ । क्रियानिमित्तकाश्च पा[ च ] कादयो नत्र क्रियाऽपीलयाह-क्ियारहित इति । “ निष्कठं निच्रियम्‌ ' [श्रे ६। १९ ] इति श्रुतेरस्य क्रियाराहिव्यमादि- पदात्घरूपसकेतसाद्यादिप्रहः । न द्यस्य डिव्थादिदब्दवद्रचादिजातौ मोलादिशब्दवद्रा स्वरूपतः सकेत उपपदयते व्यवहारागोचर्वादस्य ° अदृष्टमव्यवहारयम्‌ [ माण्डू > ७ | इति श्रुतेः । यथा साद्रस्यनिबन्धनः शब्दश्वन्धमुखतवादिन तथाऽघ्य केनचित्साददयमस्ि गुणावयवाद्यभाबात्‌ ‹ न सदृले तिष्ठति रूपमस्य › [ कठ० & । ९ ] इति ्रतेश्ेवय्थः। षष्टवथीदिरादये देत्वरतयाऽऽमानं विशिनष्टि--परिवा्जिता खिल जगद्रू प्रपञ्च हइ ति ॥ परियक्ताखिखानास्प्वैतविस्तरे कायैकारणधर्मवरजिंत इति यावत्‌ । पषटयर्थादयो हि कार्यकारणत्मिके वस्तुन्यषोपरभ्यन्ते नाय तयेति पषएयादिरहित इलः । अत्र टदेत्वधं विनेपण--सर्वस्य विज्ञातरीति । अदोपस्य कि्ञातुर्म॒वि्ञेयधर्मससर्म इलः । स कि नियमपरोक्षस्त्दिं स नास्तीयपि शङ्का स्यादिति नेव्याह--प्रत्यश्च इति। नियपरोक्ष इयथः । प्रयक्षते देत॒ः-दरश्ञािति ॥ चिल्छरूपस्याऽऽमन परोक्षे हेत्वभावात्सवीवस्थाननुसघानप्रसद्गाचेति भावः । पारेक्ष्याभवे हैवन्तरमाह-- संत्यक्त घ्यव धानक इति ॥ व्यवहितोऽर्थीं हि द्रष्टुः परोक्षो भवति न स्वात्माऽऽमनोऽग्यव - हितो न परोक्ष इयथः । स किंमहकारादिरखूपो नेयाह--परमक इति । पर एव परमः परम एव ॒परमकोऽहकारादिभ्यस्तकारणवरियायाश्च परस्तादुपटक्षष इत्यथः । ‹ अप्राणो द्यमनाः शुभरोऽश्षरापरतः परः ` [ मण्ड० २।१।२1] इति श्रते. । यद्रोक्तवस्तु- नोऽपरोक्षद्मरुपवेऽप्यपुरुपाथंसंबन्धादुपेकषयमेतदिति तत्र'5ऽह परमकं इति । परमान- न्दखभाव इलर्थः । उक्तविशरेषणवस्तुखरूपमाह--विष्णोः पदं इति । परमात्मस्वर्प इत्यर्थः । विष्णुपदशब्दस्य पुराणेक्तैवुण्ठटोकविपयवश ङ्का वारयति --शाश्वत इति । सदेकरूपे निय इव्यर्थः । स किं प्रयगा.भनोऽथौन्तर हन्त तर्हि परोक्ष एवेत्यत मद-- त्वयी ति । प्रत्यक्स्वरूप इत्यर्थ. । कि च श्लब्दस्यापि प्रपश्चान्तःपातितया मायापयलान्न सवयवस्तुनि संबन्ध उपपन्न इत्याह--अज्ञान पि निता इति ॥ २२३९. ॥ # कर्‌व्द्‌स्य मख्यवाचित्वात्‌ । २८ २१८ ठीकाद्रयसमेत- सु० टी०-नन्धाव्मनो मनोवद्यष्वान्न व्यवहारातीतत्वमतः कथं तत्र गिरो न परवतेन्त इति चेत्त्ाऽष्ट- क कि = कः न क ९ क आस्तामन वचःप्रत्रतिवरहः प्रत्पक्वहतारान- न= = , [9 द [क व्यापाराय मनाप न प्रभवात च्राम्पत्परागत्रामषु | क क [क न ® एव चंदखटप्रमाणपद्वाः षट वाका भवा- न, न्मस ^~ नड्‌ घ्य व्यवातछत ताय गरः स्यान्मृख्यतव्रू त, कथम्‌॥२४१०॥ आस्तामिति । तत्र वचो न प्रवर्तत इत्यल्प मयोक्त वस्तुतः सर्वान्तरं मनोऽपि न तच्च व्याप्रियत इति क्र शक्तियरहावकाश इत्यथः । कुत इति चेत्तत!ऽऽह--प्रयक्चति | इन्द्रियभ्य' प्रतीपाश्चनाद्प्यथ, । प्रवतंता मन' प्रतीच्पपीति चेन्नेव्याह--स्राम्यदिति | प्रमाणसहकारण व्येषु व्याप्रियमाण न ततस्त्यग्यरहणयोग्यमिव्यथ्‌ । ' पराञ्ि खानि! [ कठ० ४।१ | इति श्रते । एव च भनसा दयेव परयति" [ भेञ्यु० ६।३० | इत्यादिश्रत्या मनस एव सर्वग्राहकत्वान्मनोविपयत्वामावे स्वंमानावि- पयत्वान्न वाग्विषयत्वाभेव्याह--ए पतिति ॥ २४० ॥ अ० टी°--इदानी मनोतिपयत्मप्यालमनो निराकु्स्तस्य सद्रप्रमाणापरिपयत्रे केमु- तिक्र -याय दशंयति--आस्तामच्रेति । अतराऽऽ मनि शस प्रृततिनिमित्तानामसमय- दचसा प्रवरत्तिपिरदो य उपपान्ति स तिष्टतु तायत्तव कि पयक्तम्य यतो मनोऽपि यत्र दृशि यापाराय न प्रभपति । की पराग्भमिपु श्राम्यसयौनात्मयस्तनि प्रिपयीर्‌रत्‌ | कस्मादि्यत आह--प्रत्यक्व्वहुतोरिति ॥ आमन आतरःवापिपिय वादिप्यव । मनोरपयु पादनद्रारा हि सपप्रमाणाना विपतरपु प्रपत्तस्तयत्र न प्रभति तत्र सवप्रमाणा- परिपयत् पिनेपत शब्दररिपयतर च किमु वक्तयमियाह--एव चेदिति \ ण्य मनसोऽ प्यपिपयपरे सति भवाःप्र्यक्रिचिदात्मरूप पटा प्रिभिन्ना अविच्प्रमाणपदयी सयप्रमाण- प्रचारमार्गानुर दब -यपतिष्ते । व्यि गिरो वाक्यस्य पदस्य वा मुरयतृत्ति कंथ स्यानं वयमपि द्राराभायादियवे ॥ २४० ॥ सु° ठी०-ननु टक्षणागम्यववेऽप्यातमन' कममर दुवारमिति नेव्याह~- आत्मान न तु कर्मतामुपनयञ्छव्दो वदे्क्षणा- मार्गणापि यतः पराजिषयवन्नास्पेष्यते कर्मना । १क ग पि क्थं्र। संष्येपकश्षारीरकम्‌ । २१९ परत्यक्ता हि विरुध्यते यदि भवेदस्याऽऽ्मनः कर्मता यथतकर्म न तस्य तस्य भवति प्रत्यदत्वभावो यतः॥२४१॥ आत्मानमिति ! शाब्दमेयतेऽप्याविषयत्वेन फलाव्याप्यतवान्नाऽऽत्मनः कर्मत्वमित्यर्थः । ननु मेयत्वदेव कर्मत्वमिति नेव्याहु--यत इति । परा- ग्वस्तुन एव कर्मतया मेयत्वे प्रती चस्स्वकम॑त्वेऽपि मेयत्वं वृत्तिव्याप्यत्वेन मवतीत्यर्थः । ( # नन्वात्मानं जानामीव्यनुमवादृत्मनः कम॑त्वमिति नेत्याह प्रसक्ता हीति । कर्मत्वे प्रत्यक्तविरोधः । अपतुमवस्तु सामासा- न्तःकरणविषयज्ञानाध्यासदपो नाऽऽत्कबिषय इत्यथः । ) विरोध कथ- यति-ययदिति । क्रियाव्याप्यस्य तत्फलटश्ालिन इदंरूपस्य कर्मत्वंन कूटस्थस्य स्वप्रकाशस्याऽऽसनस्तद्विरु द्ध स्पत्यथः ॥ २४१ ॥ अ० £{०--ययेवमातमतख शब्दो मुख्यद्रया विपयवाहटक्षणात्र्या विपयी करोतीति मतं तदपि छेके, क्षणयोपस्थाप्यमानस्यापि तीरदेः शब्दकभेखदरनादात्माऽपि कम॑ वेदा- न्तशब्दाना स्यादिति चेन्नेप्याह-अ।त्मान भमि ति । रक्षणामर्मेणाप्याप्मान बोघयञ्छब्दस्तं कमैतामुपनयन्कर्माजुवन तु वदेद्रोधयेदिति योजना । ननु तीरादििन्मेयलादस्यापि कमता स्यादिति चे्नानुभववियेधादनुमानानुव्थानादियाह-- यत इति । कम॑वेन विपयत्वेऽना- तत प्रयोजकं न प्रमेयत्वमित्यभिप्रेय पराज्िपयवदिदयुक्तं यथा पराजिषयस्य कर्म॑ताऽस्ि न तथाञस्याऽऽमनः करमतेष्यते तथाऽननुभवादसभवाचच प्रमेय कर्मण) ऽपि कथ- चित्ममाङृतातिशय+विशेषयोगितामात्रेणापयुपपद्यत एवेति भावः । न केवट कम॑वरेनाननु- भवदिवाऽ<तमनः कम॑लानङ्गकारः प्रल्यक्वकम॑व्रयेधररेधादपीति युक्तिमप्यत्रोपेद्रटयति-- प्रव्यक्ता हति । दिब्देन सर्वसाक्षितया स्वन्तरतया च पराग्थ्यावृत्ताकरिणाह- मिव्युटित्यमानतया च प्रयक्ता श्रुयतमवप्रसिद्धा दोव्यते । कुतो विरुध्यत इति चेत्कमणः पराक्वेनैव व्याप्तवादित्याह--यद्यतकमति । प्र्क्छमाव. प्रयक्ता ॥ २४१ ॥ सु०्टी-अस्तु करणन्यापारविषयत्वादालसःः कमत्वमिति चेननिव्याह- वागदेः खट बाद्यवस्तुविषयो नाऽ<्त्मा यतो नाऽऽम्नि व्यापारं करणस्य कस्यचिदपि रक्षामहे न्यायतः । यक्िचिक्करणं जगच्रयगतं तस्त्यगासेक्ितं वादये वस्तुनि वतंतेऽनुभवनं तत्र भरमाणं मतम्‌ ॥ २४२ ॥ वागदेरति । वागादि करणस्य बाद्यमेव विषयो न त्वात्मा । ततश्च =-= # अर्यं मन्थः; क, पुस्तके नास्ति । + अज्ञाननिवृत्तिरूपः । २२० टीकाद्रयसमेतं- क = क, कि क मन शब्दौ नाऽऽव्मविषयौ करणव्वाचक्ुारवेति । विपक्षे मनश्रामाण्या- 41 ते पिः । न चेष्टापत्तिरामनः स्वप्रकाशष्वेन सुखादीना च साक्षिमास्य- स्वेनास्ताघारणविषयामावात्‌ । अत एव न बहि्माच्चविषयत्वमुपाधि्ह- तुव्याततिस्तकमरलव्वनास्य साध्याव्यापकत्वात्‌ । त्न सव्या्िक हेतु- माह~यत इति । कस्यवचिद्पीति व्याप्त्यर्थम्‌ । ननु विराजः सर्वज्ञस्पाऽऽ- त्मनि वागादिव्यापारसभवरईति नेव्याह---यायत इति । न्यायमेवाह-- यकिचिदिति । समषिव्यष्टचात्मक बह्मादिकीटान्तगत करणमित्यर्थः । ५ पराचि [ कठ०४। १ ] इव्यादिश्रतरसकोच एव न्यायः । करणस्य कतुव्यापारविषयतामाह--प्रयगिति । सामासान्त.करणमासकेन तदवि- वेका प्रमातुव्वमापन्चेन साक्षिणेक्षित सचिदाम करण जडमप्पजडव- तस्मवतंत इत्थनुमव एयाच्च मानमिष्यथ. ॥ २४२ ॥ अ० टी०-- च मन्ब्दौ न साश्चारामविपयो करणवा्क्ुरादिपदिनयलुमा अ क, क, नातप्यासनोऽकरमप्रसिद्धिरियाट--वागाद्रिपि । ! परि यानि” [कट ४ १ ] उति श्रतिसिद्धनिश्वययोतक सल्य्द । बाद्ययस्पय॒वागादैयड्मनस्येर्धिपयेो नाऽऽत्मा परिपिय । कुत कस्यचिदपि करणस्याऽऽमनि प्रत।चि व्यापार न्यायतो न रक्षामहे करणवाद्वाद्मनमी चश्चुरादियन्नाऽऽमगोचरव्यापर इय त । करणगो चरस्य जट- तनियमाजटस्य च करणाविषठाट्‌ वास्भव।दात्मनोऽपि तथापरे जटत्वापत्तौ जगदायप्र- सद्गात्करणाग्यापारप्रसङ्धा-चाऽऽत्मा न करणगोचर इति भाव । उक्तन्यायमेनानुभय- प्रमाणकतया पैशदयति--पप्किच दिति । जगन्नयगत य्िचिष्करणमस्ति त्रय गसेदित सदस्यामासन्याप्या प्रकाशित सद्व द्ये यस्तुनि द्र यगुणाद। वपते प्रयतते । किमत्र प्रमण तदाह--तथाऽनुमवनमिपिं । यथा-केनेपित पतति प्रेषित मन | केन म्राण प्रथम प्रेति युक्त । केनेपिता वाचमिमा वदन्ति चक्षु श्रोत्र क उ देयो युनक्ति? [के० १] इति प्रथपवफर ‹श्रोनस्य श्रोत्र मनसो मनो यद्वाचो ट वाचस ड प्राणस्य प्राणश्वन्ुपश्चज्ञ । अतिमुच्य धीरा › [ केनो० २] इति श्रुत्या निर्णीत तथा विद्रदनुभयन ततरक्तार्थ प्रमाण मतमि्टमिति योजना ॥ २४२ ॥ ° टी०-- प्रतीचः शब्दाविषयत्वमुपसहरति- परत्ययपमतो न शुब्द्विषयो बुद्धेरवेदं यतो [^ अवः) [> धक्‌ 3 र, वुद्धर्यनन [ह्‌ वतत स र्वैषयः शब्दस्य नाऽऽत्मन्यत्ता | स्षेपशारीरकम्‌ । २२१ तेनाऽऽसानमस्ती न गोचरयितुं शब्दः क्षमो मुख्यया व्येवेतरयाऽपि तेन न तया तस्याऽऽत्मनः कर्मता॥२४ ३॥ प्रयगिति । अतो न प्रत्यग्वस्तु शब्दस्य विषयः कर्मेत्यथंः। यतो बुद्धचविषयस्तथाऽप्योपनिषदुत्वादस्तु राब्वुविषय इति वचेन्नेव्याह- बुद्धिरिति । बुद्धयविषयमालानं न शब्दः क्मीकतुं क्क्रतोति बोधस्य बुद्धिविपरिण।मत्वारित्यर्थः ॥ २४३ ॥ अ० टी<--इत्थं प्रयगात्मनोऽविपयल प्रतिपाद्य विपयत्वायोग्यत्वादेवाविषयलमपि तस्येयुक्तार्थं निगमयति--प्रत्यगूपमत इति । यते बुद्धेखेचवं प्रयगरूपमतो हेतोर्न शब्दविषय इति सबन्धः । ननु व्यधिकरणमेतद्‌ बुद्धिगम्यघामावान्छन्दगम्यत्वाभाव इति । न हि चक्षुरगम्यवराच्छब्दस्य श्रेत्रागम्यत् साध्यते । ‹ त सौपनिषद्‌ पुरुषम्‌ › [ ब्रुह० २।९।२६ ] इतिश्रुतिवाधिरविपय चेतसस्यादियादड्क्य व्यापाराय मनोऽपि न प्रभवती्क्त प्रपश्चयन्परिहरति-ु द्धि्यत्र हीति । यत्र विपये बुद्धिवैतते शब्दस्य स एव विषयो नान्यः । न हि चक्षु.ध्रोत्रयोध्वानयोपिपयमेदः सवेप्रमाणाना मनोमोचर एव प्रवृत्तेः । न हि मनःप्रयास्यायकस्यापि प्रमाणस्य विपयसंबन्धस्तदवबोधनं वोपप- यतेऽतो यत्र राव्दवेदयतव तत्र बुद्धित्व यत्र वुद्धिवेद्यलाभावस्तत्र शब्दवेद्यस्याप्यभाव इति निश्चीयते । एवमप्याप्मनि किमायातमिदमाय।तमियाह-- नाऽऽ्मन्यसा विति । असस बुद्धिरात्मनि न वतते आपान न ॒विपयी करोवीयर्थः । व्यापकाभावाद्ाप्यस्याप्य,. भाव इति फठेतसुपसहरति-तेनेति । असौ शब्द इति सबन्धः । वदधवेध्यत्रैवकाये मिन्क्रमो नैव कर्मतेति योज्यो नैव गोचरयितुमिति पूरेण वा योग्यः । इतर्या ठक्षणा- दरया तेनोक्तन्यायेन तया लक्षणया बा बेध्यमानस्याप्यामनो न कमतेति सिद्धमिवय्थः। = अओपनिपद्त्वमप्यकर्मतयेतरेति भावः ॥ २४२ ॥ सु9 री ०--नन्धवे्त्व प्रतीचः शाखरयोनित्वप्रतिनज्ञाविरोधो वेयतवे तु समन्वयात्मकहेतुविरोध इति रशङुते-- नन्वज्ञेयमिदं भवेयदि मम भत्यक्सरूपं ततः प्रामाण्यं कथमस्य वेदशिरसस्तत्र भरतिक्ञायते यन्मेयं न भवेत्कदाचिदपि तेद्वेदान्तवेयं भवे- दिव्येतद चनं पराहतपदं वक्तं न युक्तं वृधेः ॥ २४४ ॥ नन्विति । अबे मम स्वरूपे कथं वाक्यप्रामाण्यमित्यर्थः । वाक्यस्येष १ ग. "णामित्वाः । २ क, ग, अचोये। २२२ टीकाद्रयसमेतं- महिमा यदज्ञेयमपि बोधयतीति चेन्न विरोपादित्याह--यदिति । तथा चकत क्तुकव (क्यार विरोधः प्रतिज्ञाविरोध इति निग्रहस्थानम्‌ ॥ २४४॥ अ० टी<~यदयेप सवप्रमाणापिपयवमाननो प्िेपत शाब्दापिपयत्रमप्यभ्युपेयते तर्हि अ्ह्यण्येय वेदा तपक्यप्रामाण्यप्रतिन्ञापिरे य शाच्रयोनिष्याधिफरुण]पिगेवश्ेति चोदयति- नन्वज्ञेयमिदमिति । ममेद प्रपयक्स्रूपर यद्य सपप्रमाणापिषयो भवेत्ततस्तदा तत्र परत्यक्छछरूपेऽस्य वेदशिरस प्रामाण्य कथं प्रतिज्ञायत ।पनिषदेरेति याजना । अपिप- येऽपि वेदान्ता प्रमाण कि न स्युरिति चेन्मे पिर पादियाट-पन्मेयं न मवेदिति। स्पष्टा । प्रमाणापिपयश्च प्रामाणिङ्ति व्याटतयचन दिदूपा न शेभत इति भाव ॥ २०५४ ॥ _स॒° टी ०--अवेययव्वेऽपि न वाक्षयप्रामाण्यमविरद्धमिति समा. पत्ते-- न. नेतद्रस्तुनि कतिपितस्य जगतो वाक्यपरसूतप्रमा- वुद्धि्मृलधमिष्यते तव निजस्वाकारमात्रग्रहात्‌ । कर्मत न करोति वाक्यजानिता बुद्धिः स्वरूपं तव स्वाकारग्रहणेन केवटमियं ससारमूल दहेत्‌ ॥ २४५ ॥ नैतदिति । वाक्यजा हि तय निजस्वरूपमाच्नाकारा बुद्धिवत्तिः स्वाभिव्यक्तचिन्मदहिम्ना वसर्तुन्यध्यस्तस्य प्रपञ्चस्य म्लमूतमन्ञान दहतीव्युपपन्नम्‌ । तच्च वाक्यस्य प्रामाण्य सिद्ध तु निवतकत्वादृति न्यायादित्यथ, । ताह तदृन्रच्याहितसविः्फलाश्रयत्यनाऽऽव्मने कमत्व दुरवारमिपि चेन्नेव्याह-- कम तमिति । सविदात्मकेः सविदन्तराजननाक्क- म॑त्व फलठव्याप्यव्व न करोतीव्यथ॑, । सविदजनने कथमज्ञाननिवतंकत्व- मिव्यत्राऽऽह-स्वाकारेति । इय वुत्तिराप्माकारतामात्रेणेव सवित्फलं विनाऽप्याकेया निवतेयेद्ात्मन एव सविद्रुपस्य वृस्यवच्छिन्नस्य फलस्था. नीयत्वाद्‌ घटाद्स्तु सविद पत्वाभावादज्ञाननिवृत्तावास्ति सविद्न्तरापेक्षति युक्त कम॑त्वमित्यथः ॥ २४५ ॥ अ० टी०--आतमतच्स्याविपयवेऽपि तस्षिन्वेदान्तप्रामाण्यमतिरुद्धमिति परेटरति- नैतदिति । नैतदस्मद्वचन पराटतपदमिति योल्यम्‌ । कुत इप्यत आह-वस्तुनी ति । यतो वेदान्तमदहावाक्यप्रसता प्रमारूपा बुद्धिर त करणद्त्तिस्तय प्मथभतस्य निजोऽसावा- क ग वस्तुक । रस, (केऽपि स्व संक्षपशारीरकम्‌ । २२३ रणो यः स्वाकारः स्ाभाविकतब्रह्माकारस्तन्मात्रप्रदादनापमाशपेदेनानुगतवचिदंशतचासता- पच्यति यावत्‌ । वस्तुनि कल्पितस्य जगतो मृढघद्मूटाक्ञानप्रद ्ीष्यतेऽस्णामिरङ्गी करियतेऽतो मृटोन्मृखनेनाऽऽ्मनि ससारनिवृत्तिफरुस्य समपरेणात्तसिन्वेदान्तानां प्रामाण्य- मविरुद्रमिलयर्थः । फलव द्धि ज्ञानमज्ञातवस्तुनि निश्चयरूपं जनयदेव हि वार्थैयं प्रमाणं तदेतावताऽपि सिद्धमियभिप्रायः । तदुक्त द्रविडाचर्य--'सिद्ध तु निवतेकलात्‌ ' इति । ननु विषयस्य कर्मतामन्तरेण बुद्धेप्तदाकारप्रहणायोगा्ाप्त पुनरात्मनः कमैतमि- सयत आह--क्मत्वं नेति । अयमः--कथमपि क्रियाङृतातिदययोगितया व्यवहार- योग्यलमात्र कमैव्य विवक्षित चेत्तदद्धी क्रियते सखराध्यस्ताज्ञानतत्कायनिवृच्यतिदायस्य वाक्य जयृत्तिकृतस्याऽऽत्मन्यद्वीकारात्‌ । न चैवमतिश्लययेगिे चिकारिवापत्तिरारोपितनिवृत्त- विंकारदेतुप्वासभवात्‌ । अथ ृत्तिकृतस्प्यश्रयतयाऽऽमनः कमत्मिति चेत्तन्न यतस्तव खरूपे खयप्रकाश्ात्मनि वाक्यजनिता बुद्धिः कम खकृतफटन्याप्यघलक्षण न करोति प्रकाशस्पमवि तस्मिननुपयोगादिति । ननु संविदनुत्पत्तौ कथमज्ञानमपि निवर्तेताऽऽगन्तु- कसंविद्विरोधाद्धि तन्निवृत्तिरिति चेत्तत्राऽऽह--स्वाकारग्रहणेने ति ॥ इयमातमामिमु- स्येन वाक्यजनिता बुद्धिः स्वाकारम्रहणेन केवलम्‌ । स्वशब्द प्रृतामवचनः । न आत्मचेतन्यव्याप्ततयो्पत्तित एवाऽऽत्माकारापत्तमात्रेण ससारमृटमज्ञान दहेदिति योजना । एतदुक्त भवति--ययपि बुद्धिवत्तिरेव केवला नाज्ञानदन्त्री जडवाननापि चिन्मात्र तद्धन्तृ विरोधाभावात्‌ । तथाऽप्युभयसवर्ने सयन्ञानं निवतैतेऽग्ययःपिण्डन्यायेनेति । तत्रापि चिजडयेोरेव विरोधचचैतन्यमेवाज्ञाननिवतैक तत्स्वरूपेणोदासीनमपि काष्ठायःपिण्डा- रूढ इवाभिर्विरिषटयुद्धिवृत्तिफटकारूढ सदज्ञानादि दहैदत एवरूपतायाश्चिदाप्रकाश- स्याऽऽगन्तुकत्वादज्ञानविरोषितं चोपपन्नम्‌ | जडविपयेऽपि यद्यपि चिप्प्रकाशः स्वरूपेण न जन्यते तथाऽपि विपयावन्छेदेन विपयात्मता तत्र वृत्तिकृतेति जन्यतोपचयते, आत्- नस्तु प्रागेव प्रकाशरूपतात्ततर बरत्ति्रारा प्रकाशसचारपिक्षेति विशेषः । आकारग्रहणं तु करणसामध्यनिवन्धन सवेत्राविरशिष्टमेव । तस्मद्वेदान्तप्रमाणसामध्योदेव वत्तेरात्माकार- त्वसिद्धेः प्रकाशमान आत्मनि प्रकाशरूपफटाजननाचच तत्कमकत्वायोगाद्रेदान्तवेयत्वेऽपि (^, न चिदाततत्वस्य कम॑तेति सर्वं समञ्जसमिति ॥ २४५ ॥ सु° टी ०~-अजडबोधकमानस्य संवित्फछानपेक्षत्वं परेषामपि प्रति द्धमिच्याह-- संविदव्युत्पादकं यद्रचनमभिमतं क्म मीमांसकानां # क तत्कर्म॑तं न तावक्किपति षटपटाय्थसंवित्स्वस्ूपे । २२४ टीकाद्रयसमेत- किं वज्ञानापनुरया फटवदभिमत ततर शिष्यस्य तद्र सर्व वेदान्तवाक्य फठवदिदमपि प्रत्पगात्मस्वस्पे ॥२४६॥ सनिदिति । मानां हि ज्ञानतार्या सविस्स्वप्रकाङ्ा गुणां च घटा- दिज्ञान तयाश्च सविषोव्युत्पादकम्‌ । सवित्फेन वेदयति प्ररे स्वसवे्े्यु- त्तरवाक्षयम्‌ । तन्न तावत्स्वविपये सवित्स्वखू्पे कमस्य करोति तद्विपय- सविदन्तराजनकप्षात्‌ । तथाऽपि तेषा तद्राक्य प्रमाणव्वेनाभिमतमेव प्रतीचे सवित्फलाजनकमपि वेदान्तवाक्पमित्यथः । तेषामपि तद्राक्यम- फलमेवे्ट मिति चन्नेत्याह-- क पिति। सपिदि परप्रकाश्यववभ्रमसकशया. पनुत्या तद्वाक्य फलववृव तरिष्टमिव्य५, ॥ २४६ ॥ ज० टी०--अजडासप्रमाणम्य स्विपये सपरिरजनफयेन प्रामाण्यमस्माभरुक्तम ये- रपि वादिभिरम्युपेयमेतरेतयभिप्रेय प्रामकरस्य भाट्म्य चत्र समतिमाह-स्विद्‌ युत्पादक मिति । प्रामाफराणा सपरेदन पिपयविज्ञानार य स्यप्रफाशमिति मत भद्रानाच परिपरयप्रा- व्यारय विक्ञाननन्य फट स्पप्रफराश्चमभिमतमय द्यप्रकतय।ऽप्रिपयवरेऽपि सप्र व्युत्पालक परप्रकादयप्यादिपिप्रतिपत्तिमिपय[ययेरपनयनन ततस्ररूपयुतपादक यद्रचन कम्मीमा- सकानामभिमत तद्वचन घटपटदययथसविस्यख्य न ताय कम॑ न्निपति सविद्रप फल ततर नेो्पादयति । तथासति सविद प्रपाश्च य्धाकारावादियय । तर्हिं कि करोतीति चेत्तदाह-- करि तज्ञानापनुस्यति । जक्तप्रकाशत्रा सयाटिनिवृच्या कपट तत्र स्मि पये फलयत्तद्राक्य प्रमाणमभिमत शिष्यस्य व्यु्ायस्य श्रोतु स्मिनेयस्येययं । तद्रदि लादि सुगमम्‌ ॥ २४६ ॥ सु° दी०-तथाऽपि क्रविष्प्विद्ाधायक्स्वेन भामाण्य क्रविदज्ञा नापनुस्येति पेरूप्यमिति चत्तथाऽन्यतच दृक्षनादिव्याह-- अकरायस्वरूपस्य कायदमिष्ठ यथा कारमूतमत्सारयद्धिः । तथवाभमेयस्य मेयतमिष्ट प्रमाणेस्तमस्तदरदुत्षारयाद्धिः ॥ २४५७ ॥ अकारेति । यथा हि पाकादा विन्धनादृरप्पादकष्वेनेव कारकत्वमकार्यं तु भूचिद्रादौ प्योमापानि खनित्रादेरुप्पादकष्वासमवान्प्रद्‌दिपूरतद्र- व्यापसारकलतेनव करणव्वमिष्यते तथा प्रमाणत्वमपि जडेषु सविद्ाधा- संक्षेपश्ारीरकम्‌ । २२५ नाद्नुमूतमप्वप्रमेये चिद्ासनि फलाधानासंमवात्तमोनिरासकत्वेनेवेट- भित्यर्थः । तमश्च तज्जं चेत्यर्थः ॥ २४५७ ॥ अ० टी०-- येषां स्वयंप्रकहं किमपि नाभिभत तन्प्रति करणजन्यातिशयाश्रयता- भविऽपि करणगोच॑रतया तद्विपयत्वव्यवहारयोग्यतव समतयति-अकार्धस्वङ्‌- परस्येति । भकारयस्हूपस्य रूपावयवादिहीनतयाऽनिष्पा्यघख्यस्याऽऽकाञ्चदेयै्था तद्िरोधि मूतैमुप्सारयद्विखकिकेः परीक्षकैरपि कायैलमिष्ट॒तथैवंप्रमेयस्येति सुगमम्‌ । तदरन्मुतेवदुततारया्करस्माभिरिति देषः । मूर्तेषु कारकादिषु कारकाणोमुत्पादकतया कारक त्वेऽपि यथा तेषाममूरत व्योमादौ तसस्वरूपाभिन्यक्तिविरोध्युतसारणमात्रेणेव कारकत्व तथा ग्रमाणाना संविदुः्पादकत्ेन जडेपु प्रामाण्येऽपि सबिद्रूपे चिदात्मनि तत्छभाषाभिग्यक्ते- विरोध्यपसारकवेनैव प्रामाण्यमिति निरवद्यमिति माः ॥ २४७ ॥ सु० ठी०--नयु वाक्योत्थवृत्या सम्रटान्ञानदाहश्चेच्छरुण्वन्तोऽपि बहवो यं न विद्युरिष्यादि विरुध्येत निदिष्यास्नाद्िविफलयथ वेत्याश- ख्यापराधोपशमेन स्वच्छाया एव वृत्तेः फटठपयन्तत्वमिति दशेयति- वाक्योत्थापितवुद्धिवृत्तिरमलट। यज्ञादिभिनिश्ररा वेदान्तश्रवणारिकिः स्फटिकवत्स्वच्छा सतौ तावकम्‌ । रूपं दर्पणवद्धिभर्मिं परमं विष्णोः पदं सनिध- रेतस्मादिह कारणादथ भषित्संपारवीजक्षयः॥ २४८ ॥ ाक्येति । एतस्मादेव फट पयन्तावगतेः कारणा दिहाऽऽस्मनि सतार- शूढाज्ञानस्य क्षयो नतु प्राथमिक्यैव वृत्येवयर्थः। का पुनरसौ या तत्काटश्रुतन स्पृतेन वा बाक्येनोत्थापिता प्रमाणमूलव्वादज्ञानदाहस- मथां बुद्धिवृत्तिरपराधकल्पितबह््धाक्रारपरिहारेण स्वच्छा सती तावकं केवलात्मस्वरूपं प्रतिफटितं भिमतिं तत एवेत्य; । किं तक्केवठं रूप- मित्यत्राऽऽह-- परममिति । मायातीतं विष्णोः पदमित्यर्थः । ननु व्यव- हितं तत्कथं बिमर्तत्याशङ्स्य मोहक ल्पितष्यव धानस्य संविन्दहिश्ना विलीनत्वादित्याह-संनिपेरिति । वत्तः प्रतिरिप्बग्रहणयोग्यतामाह- सटिकेति । ननु रागादिष्पित्ुद्धिजत्मेन कुतः स्वच्छेत्याह--भमठेति । यज्ञादिजन्यबुद्धिश्चद्धिविवेकवेराग्यादिभिः सहजवबदिमुखतानिरासाद्‌- मटठेत्यर्थः । तथाञ्प्यस्रमावनादिमिरपरिनिशितत्वाव्कथमखण्डाकारते- १क. ग, भमन्वाज्ञानजं १०।२क, ग. द्धिवि०। ९९ २२६ ठीकाष्टैयसमेत~ स्याह- निरेति \ भ्रवणादिमिरपराधनिरासादेकरसे वस्तुन्यकाग्रतथ निश्वटेत्यर्थः । दृष्टान्तमाह--दर्पणेति॥ यथा दर्पणो निर्मलो निश्चलः स्वच्छः सनिहितश्च स॒खाद्याकार प्रतिषिभ्बितत मिमर्तीत्य्थः 1 अथाऽ द्ंतलपर्ये परयत्यात्ानमात्मनि' इति स्मृते" ॥ २४८ ॥ स० श०-~- नदेवमात्मासाधारणाकासप्रहशेने याज्ञाननिहत्तिमात्रफर्तया ब्रह्मभि वेदा- न्तप्रामाण्थसुपपादिगमुपसहरन्बुद्धेशप्माकारग्रहणकममाह-- वाक्योत्था पितेति । वेदान्त वक्येनोत्पादिता वबुद्धिदृत्तिस्तावक रूप दर्पण इय सुखस्वरूप त्रिभि । कौट पिष्णो परम पद निर्विंशेपपरमात्मरूपम््‌ । कुत सनिपमुखसनिहितदपेणपिदात्मसनि- धानादित्यथ । ननु बक्यिजभिता चेदत्तिरात्मसनिपानमात्र्तत्तरख गृहीयात्तदा सङृच्छ वणमत्रेऽपि वाक्यश्रापिणा स्वपा कस्मात्त्ाभमासो न जायत इति च्धागादिदोपग्रति- चन्धादियभिप्र्य चन्ति पिगिनशि-अमला यज्ञादिभिरिति । पठेश्वरापणेन निष्काम- तया सम्यगनुष्ठिते खाश्रममिहितधरमक्ञानिभिरमला ्षपिनिरागादिमल्प्यथं । निभल्बुद्धि- तयाऽऽ्माभिमुखप्रवृत्तीनामपि केषाचिदराक्ष्येभ्योऽनेकशाखागतेम्योऽन्यथाऽन्यथा प्रति- पत्या विपादद्ैनादसभायनग्रस्तेय चुद्धिृत्ति कथमुक्तरूपतख ॒बिभृयादियत आह- निश्चठेति । पुन पुतर्वेदान्तश्रपणमनननिदिष्यासनेरसभावनादिरहिततया स्वधिधये तचत निश्चला सतीत्यथ 1 श्रवेणादिपराणामपि केपाजियथापूरं ससारपरृत्तिदर्शनान सभापरित उक्ता इ्याशङ्कय पुनर्विशिनश-- स्फ रिक वत्स्वच्छेति । पिपरीतषासना- क्षयपयेन्त निदिष्यासनेन स््च्ीक्तेप्यथे । यदेयमुक्तर्षणाया बुदधिृतता बरह्मामतच््स्य प्रतिफङन जायत एतस्मा्कारणाद्‌ ॒बुद्धिवुयुदयसमय एवेहाऽऽमनि ससारग्रीजश्षयो भवति ॥ २४८ ॥ सु० ठी ०--सप्रति प्रतिन्ञाहेवोः शाख्रयोनिसमन्वययोरुक्तमविरा- धमुपसहरति-- एव वेदरिरः भरमाणमुदितं भरत्यक्स्वरूपे तव कर्मत विरहस्य तत्र न हिनो बाधः प्रतिज्नागिरः। कर्मत न करोति बोधयति च स्पष्ट वचो वदिक रूप तावकमेवमस्य भवति प्रामाण्यमचाऽऽत्मानि॥ २४९ ॥ एवमिति । तव प्रत्यक्स्वरूपे फलानाभ्रये करणग्यापाराविषये चोक्त. रीत्या कर्मत्व ॒विनाऽप्यज्ञाननिवृत्तिमाचेण वाक्य प्रमाणमिल्युक्तमिति न त्वदुक्त प्रतिज्ञाविरोध हव्यर्थः । न च हेतुविरोपोऽपीत्याहु-करमतमिति । तावक रूप बोधयति समन्वयनेत्यथं ॥ २४९ ॥ संक्षेपशारीरकप २२७ अ० ठी ०-- विधिमुखेन प्रव्तवाक्यार्थनिरूपणप्रकरणयपसंहरति--एवं वेदाशिरः भरमाणमिति । मविपयवेनैवाऽऽत्मान बोधयन्ति बेदान्तवाक्यानीति प्रपिक्ञतार्थप्रति पादन।पसहारपर पुम्‌ । उपपादिताथीनु्रदिन, वेदान्ताना ब्रह्मानि ्थिरकृतग्रामा- ष्योप॒संहारपरमु्राधमिव्य्थमेदाच पौनरुक्यशङ्का कायी । अक्षराय; सटः ॥ २४९ ॥ छ टी०-अधुना मुख्यवुर्याऽपि नेविनेतिवाक्पाद्ैतसिद्धौ ङि छक्चषणयति मण्डनमतमपन्यस्यति- पृष्ठेन पुणवपुषा क्रियते भरतीति- तीतिवाक्यजनिता जगतो निधी । पाधान्यमस्तु विधिना सममेव तस्मा- चस्याथ वा भवतु तद्वचनं भधानम्‌ ॥ २५० ॥ ृष्ठेनेति । यपि नेतीतिवाक्यजनिता धीः शब्दशक्त्या प्रतामूर्तजग- 1न्ेषधाकारा प्रथमं जायते न बह्माकारा तथाऽपि भिपेधस्य निराधार- स्यसि मवात्पष्ठेन पश्राद्धामणमाक्षिप्य वरिच्छिन्नस्य सवात्मिनम पनिद धात्ताद्रटक्षणपुणसूपेणाऽऽक्रियते तदाकारा मवतीत्यथेः । तेन नेतिने तीतिवाक्यस्यापि पूर्णाकारधीजनकतवाद्िथिना तखमसीत्या दिवाक्येन समप्राधान्यमस्तु । यद्रा ‹ अथात आदेश्च; [ ब०२।६३।६] इत्वादृशसमाख्यखा तस्य पृणात्मबोधे दिनियोमास्तदेव प्रधानम्‌ । तक्वमसीति विधिवाक्यं तु शबटा्थेतवेन निमांगेबुद्धचदेतुत्वान्तस्यार्थं वाड्‌ इत्यथः ॥ २५० ॥ अ० टी ०--एवं तत्वमस्यादिवाक्यस्य मुक्तिटख्तरवज्ञानोखादकतवमुपयाद् नियेध- वाक्यस्यापि सद्ादिवास्यवततत्रोपकारं वक्तु प्रकरणान्तरमारभमाणः परमत ताबदाह-- पृषठेनेति । नेतिनलयादिवाक्यजनिता जयतः सस्यानातमजातस्य निधी प्रतीति निषेधमातरे पयवस्यति धर्मिणमवधिमन्तरेण निपेधस्यापर्यवसानापृष्ठेन पश्चाद्वभेणमवधि- भूतमाश्रिय पर्यवस्यन्ती स्रा प्रतीतिः पूणैवपुषा क्रियते परच्छिन्नस्य प्रागर्थस्य सर्वापमना निपेधादथोन्तद्विपरीतव्रह्माकारा जायत इत्यरथः । एव सजातीयविजातयस्वगतसमस्तमेद- निकरस्य समृस्य प्रतिभेधेनाद्धितीयाखण्डैकरसवस्तुपयैवसान यस्मात्तस्माद्विभिना तस्वम- स्यादिवाक्येन कैवल्य स्वद्वज्ञानजनकतया सम तुल्य प्राधान्यमेवास्तु निषेधवाक्यानां वरिभिनिषेधवाक्यानामेकाथैतवाद्धिकत्पो बह्मालैक्यज्गान प्र्यशिवित्यथैः । अथ वा तदचनं १ कृ, प्रमाणप । ९२८ टीकाटयसमेतं- निपेधवाक्य तस्य॒ मिपिवाक्यस्य प्रवान भयतु सवथा निपिवयाक्य प्रधानमेरत्यभि- प्राय ॥ २५० ॥ सु० री०-समप्राघान्यमुपपादयति- ५ॐ क्षे भ म (न ध [4 अद्वैतीकरणं निपेववचनादुतन्वद्धेरपि तुयं तस्समस्तीतिवाक्यजनितपरत्यक्पतीव्या सह्‌ । 9 र था ८ [ह न [शष अ, आथ शल्डमयथापि का भवतु तात्क तन यद्रा पाधि < म ९ क = ¢ ना कतु गवकवमाचरतया मनभदमय क्षमः ॥२.५१३॥ उद्ेतेति । नेत तिवाक्यजबुद्धेरापे विधिवाक्योव्थधिया पूणाकारता- ज्ञाननिवतकत्वसाम्यात्तस्साम्धमित्ष ५, । ननु नेतीत्यचऽऽथं तदाकारव्वं कधि तु शाब्दमि्याश्नद््‌स्याप्रयोजकतया निरस्यति-- किः तेनेति॥ निषेधप्रामाण्यमाह्‌-- परेति । विधेः सखण्डाथस्याखण्डवुद्धबहेतुष्वा- दित्यथंः ॥ २५१ ॥ अ० टी०--स एकदे) प्षद्येऽपि कमेण रेत साह--अद्रतीकरणमिति \ उद्वतालमवोवनपियवे । ननु निपेववाक्यजया प्रतीतिरथधौदद्चती क्रियते पिप्रिताक्यजया तु साक्षान्मुखत एवेति कपम्याकथमनयेस्तुव्या पमिति चेन्नाप्रयोजकत्यादस्य विशेष स्येयाह--अ{थ मिति । तद्रे तकरणमा 4 वाऽपि शाब्द वा भयतु क्षि तेन पिजिपेण फठभेदामायादियथै । न्ितवपक्यप्रावान्ये हेतु --यद्रेत्यादि । विपिपिधियक्ं शवकाथुगोचरतया निरमदमखण्ठम { कपुमेक्य सुर्य बोधित न क्षमो यतोऽतो निषे- व्योपस्वापकतया तदपि निपेवन्नेप परेति योजना ॥ २५१ ॥ सु० दी०-न च मागलक्षणया विर्घेनिर्मदाकारधीहेतव्वमिष्याह- सवबन्धजातविरहान्न च टक्षणाऽस्मि- भ न [ [9 १ हि १ न्सभाव्पत पाररहूताखलटसमरा ना । 9 न छ बह्मात्मवस्तनि ततः प्रतिपेधवाक्य- ८ श 6, क न <षत्वर्मतु [वावारत्पाप्‌ काचदन्य्‌ ॥ २५२ ॥ सव घोति । वास्तवसबन्धामावादिव्यर्थं । तच हेतु - परिहृतेति } त्रापि हेतुमाह-ब्रहमाभति । असङ्गष्वादिश्रते राक्यस्वन्धामवान्नात् लक्षणाऽ क ~ पीतिं निषेध एव प्रघानपित्यथ, ॥ २,२॥ "--------- =+ =; ८ ~~ -¢ १ ग पिनाक \ सक्षेपश्लारीरकम्‌ । २२९ अ० दी० ननु टक्षणया विधिवाक्यानामपि मुस्यैकार्थता स्यादिति चेनेति पुनः स एवाऽऽह--संबन्धजातमिति । ययपि प्राखाच्याथैसबन्धोपपादनमपि खक्षणापि- द्ये कृतं तथाऽपि पुनराक्षप्यते पूर्वोक्तसवन्धस्यावास्तवत्वात्तपमुक्तटक्षणाऽप्यवास्तवीति ततोऽर्थसिद्धं परमा्थीममन्यमानस्येय प्रवृत्तिरिति द्रव्यम्‌ । अतो वस्तुतः संबन्धजातस्प सयोगदेरसद्गे चिदात्मन्यभावादियथैः । परिहृताखिट्द्दयराशाविति विन्नेपणं सवन्धजात- विरे हेतुः । फठितमाह-तत इति ॥ २५२ ॥ स॒° री०-दरूषयति- पाक्यं मुक्तिफलां पियं जनयति स्पष्टं विधिव्यापृतं =. ¢ क भ साक्षादेव तव स्वरूपकथनान्नेवं निषेषात्मकम्‌ । अध्यारोपितरूपरभेदविटयव्पापारनिष्ठं तव स्वाकारग्रहणक्षमां न हि धियं कर्तु समर्थं यतः॥२५३॥ वाक्यमिति । विधीयते साक्षान्निरूप्यते न त्वमाववत्प्रतियोगिव्यवि- नेति मावात्मकं वस्तुं विधिस्तत्र व्यापृतं वाक्यं कल्पितसंबन्धाटक्ष- णया मुक्तिफलां धियं जनयतीव्येतत्स्प्टमित्यथः। कुत इत्याह-सक्षा- दिति । तव प्रतीचो यत्स्वरूपं परणता तद्र) धनादित्यथः । नतु नेतीष्यपि तस्समथमवेत्यत्नराऽऽहू- भवमिति । तस्य॒ प्रपञ्चनेपेधमाच्नाथत्वादित्यथः ननूक्तमथात्तद्पि तदाकारघीहेतुरिति नेत्याहु--मध्यारोपितेति । तद्ध कल्पितमूतामर्तादिप्रपश्चापह्ववमाचपरमार्थादपि न पूणाकारधीहेतुरि- व्यर्थः । धमसिद्धौ हि निषेध एव न सिध्येन्न तु तदनुपपत्या धमि- सिद्धिः) निषेधसामर्थ्यं हि लिङ्गम्‌ । न च प्रव्यक्षविधिश्तौ सत्यां टेङ्गिकसामारुयानिकश्च तिकल्पने ति मावः ॥ २५३ ॥ अ० टी०-एकदेश्युतमेक्षित पक्षद्वयमपि सिद्धान्त द्पयति-वाक्यं म॒क्तिफला" मिति । विषिव्यापृतं वाक्यं साक्षाद्व्यापारन्तरव्यवधानं विनैव तव स्वरूपकथनात्सष्ट- मसंदिग्धमविपयस्तं च यथा स्यात्तथा मुक्तेफटा धिय जनयेव विधिवाक्यवननिपेधास्मक वाक्यं न मुक्तिफलां धियं जनयतीति योजना । कुतो नैवमिव्यत्र हेतुमाह-अध्यारोपि. तेति । रूपभेदः प्रपञ्चो वियः प्रतिषेधः । यतस्तव स्ाकारप्रहणक्षमा धियं क्तु न सम्मतो नैवं निपेधात्कमिति सबन्धः । जडाजडयो. पारमार्थिकसंबन्धस्यास्तभमवात्कालस- निक एव संबन्धः प्रागुक्तः । न हि पिन्य्यास विना जडध्य सिद्धिर्यतो दैवेनेव जडस्य चित्सबन्ध आसादित इति रक्षणोपपत्तिः । संबन्धमात्राह्क्षणेपपत्तो परमाथैव- २३० रौकाद्रयसमेत- पिशेपणस्य तत्रािंचित्वरपमिपेतदप्युपपादितमेव | निपेश्चपयेरपि निप यमान सब घल्याव* स्यपिक्षितव्वादन्यथाऽप्रसक्तप्रतिपे -प्रसङ्गप्प्रमाणप्रसिद्र च न ॒नियेद्धू शक्यत दूव्यविष्ठान निपेध्ययोरारोेप श्वर सबन्धोऽभ्युपेय इति रवते चिदातममन आभासद्वारा दस्येन सद्‌ कर्पितसवन्धा्छक्षणया प्रतय्रह्स्वरूपाकारा प्रिय जनयितु रशक्रोयेय तस््मस्यादिपिधि वाकष्यमित्यमिप्राय ॥ २५३ ॥ सु° ठी०-ननु नामेदाकारमेव ज्ञानमचिद्यानिवत॑क [> वस्थूलाद्या- कारमपीति वेत्ता ऽऽह-- अस्थृलादिवचःसमल्थितमतिनाऽऽकारमादस्यते साक्षादद्वयवस्तुनस्तव विभोरज्ञानविच्छेदिनः। अज्ञातस्य हि वस्तुनो न हि पिया स्याकारसवेदनं मुक्त्वा तदिषयस्य विभ्रमो ध्वान्तस्य विध्वसनम्‌ ॥२५४॥ अस्यटेति । अस्थूलाद्वाक्यजाऽपि धरक्ञानातद्धेदमापन्नस्य तव भतीच अकार बह्मामेद्‌ नाऽऽ्दातुमलमस्थूठादिवचसा तदेवोधक्रष्वादि- स्यथ, । तथाऽपि सर्वस्थूलादिनिपेधाद्वाज्ञाननिवृत्ति, स्थादिति चेन्ने- त्याह-अज्ञात्येति । अमेदाकारमेव हि त्ानममेदावरकान्ञननिवतक तस्य समानविषयन्ञाननास्यत्वान्न निपेधाकारमित्यथंः ॥ २५४ ॥ अ० टी°~-एव विधिपाक्याना सा्तादृद्रययो वनमुपपाद्य निपेधयाक्याना तदसभयम्‌- पपादयति-अस्थृलादी ति । निेपयाक्यजा मतिर्वभो परिपृणेस्यज्ञानयि 2दिनेऽ्ञा- नपिसेध्याकारस्याद्रयवस्त॒नस्तवाऽऽ फार नाऽऽदास्यते न म्रदीप्यताति योजना | अय भाय -न हि निपेधवाक्य सा्लदिय तह्नामान गोचसत्तस्य तव्रासामध्यात्‌. । नाप्यवौत्ममा- णान्तरमन्तरेणा4सिद्धस्याधिषठानस्य ब्रह्माप्मसनिश्चयायेगात्‌ । निषेव य वानुपपत्या कंचि- दस्यवविभतमियेतानत्तायस्ति यति न पुन कि तद्वस्तु यद्येष निषे इ्याकादक्षा शाम्यत्यतो निमेधवाक्य न ब्रह्माताकारा पिय जनयितु पारयतीति न नपिपाक्यसम तदपेक्षया प्रपान वा र्वि तु मिवियाक्यशेपभतमेपरेति । तरिं मा भदापमाकारा धी समस्त- द्ेतनिपेषरेऽनर्थ॑स्ताप-गाम्यत्यात्मा च स्यप्रकाशत्यात्छयमेय प्रयतेति चेनेव्याह-अन्ञातस्य चेति । स्याकरे्यत्र सशब्दो धीबचनोऽगआऽऽमस्वरूपयचन । आये पश्षेऽन्ञातस्य वस्तुन सर्बाघ यदस्वाकारखूप समेदेन तन्मुक्या विहाय ध्वान्तस्य विध्वसन न हि पिया क्रियत इति योजना । गातग्ि्ेपणे तद्विषयस्य पिभ्रमदत इति च | अक्ञातयस्तु- प्रिपयस्य॒तत्छरूपपिशेषपान्ठदकस्य तस्मि विभ्रमकृतो विक्षेपकारिणश्चेत्यथै । यदा पक्षान्तर तदाङ्ञातवस्तुन स्वोऽसाधारणो य आकार सयज्ञानादिटक्षणस्तत्सयदन तदव- भासन पिना पिया बुद्धिवृ्या तद्विषयस्य विभरमङृतो ध्वान्तस्य प्रिध्वसन न हि क्रियत सक्षिवशारोश्कम्‌ १ २२१ इषि योजना 1 यदि सीक्षाद्र्यात्माकारधीवृयुदयो न भवेत्तदा तद्िषयध्वान्तनिद्धत्िने स्याधतो न निपरेधम्ेण॑ द्वैतानथेस्य तत्कारणाज्ञानस्य वा ॒निवृत्तिरधिष्ठभयाथास्मज्नानं कनि निवृध्ययोगादन्यथा निषेधानन्तरं किमिदमिति जिज्ञासा न स्यात्‌ । न चज्ञानानिवू- श्धात्माऽपि यथावतसफुरेतस्वयप्रकादस्वभाववेऽपि तस्यान्ञान्यवदहित्वादिति भावः ॥२५४॥ सु° टी०--रज्नौ सर्प॑भ्रमात्पलायमानस्य नायं सपं इति शाब्द योधादप्यज्ञाननिवृक्तर्नोक्तनियम इति चेन्न तत्रं भ्रमविलयेऽपि किं तदित्ति जिज्ञासादशेनान्नाज्ञाननिवृत्तिरित्वाह- रज्ज्वज्ञानविजुम्नितस्य फणिनो रज्जुपरकाशक्षमं विज्ञानं विरहस्य न प्रशमनं षटं निषेधे छते । तद्रसमरत्यगविययां विरचितं संसारदुःखं न तत्सं- वित्ति विरहस्य शाम्यति पिया नेतीतिशब्दाव्थया ॥ २५५॥ रज्जज्ञानेति । अनज्ञानका्ंस्य सर्पस्य नायं सर्पं इति शतक्रत्गो निषे. घेऽप्यधिष्ठानज्ञानं विना स्वहेचवज्ञाना निवृत्तेन प्रक्मनं प्रकृष्टं शमनं ष्टं किंतु स्वकारणे लयमाच्रमिव्यर्थः । अत एव तत्रं पुमर््रमसंश्यादि हर्यत इति । एवमविद्याका्यमपि दुःखं तचवमस्यादिवाक्यजज्ञानं पिना नेव्यस्थूलमित्यादिवाक्यजयिया स्वहेत्वज्ञानानिवृत्तेनं शाम्यती- स्यथः ॥ २५५ ॥ अ० टी०--अविष्ठानतचन्ञानं पिना निपेवमात्रात्तदङ्ञाननिद्र्यसभवे दृष्टन्तमाद-- रज्ञ्वज्ञानेति । ऋञ्वथैमिद पयम्‌ ॥ २५५ ॥ सु° टी०--तहि निषेधवाक्यानामफलतवाद्‌ानर्थक्यमित्याङ्ञङ्क्य फलष द्वि धिवाकयाङ्गतमुपकारप्रदृक्नेनाऽऽह- अस्थूढादिवचो निभेधकतया भेदस्य त्रशोधना- दाक्याथान्वयसिद्धे नु घटते वाच्यार्थटश्यार्थयोः । एवं तत्वमस्तीतिवाक्यगतयोस्तचंपदोक्तथयोः (न - भ क $ संशुद्धयव तु नेति नति वचनं माक्षाय साक्षान्न तु ॥ २५६॥ अस्थेति । तद्धि न स्थूटाययतिरिक्तपरं लक्षणापत्तेः किं तु नजो युख्यार्थववेनासू्य पर्या राजदारा इतिवन्निपेधकत्वेन वाच्याथंलक्ष्याथं- १क. ग, ९रत्वनियमत्वाि° ९ क. ग, सपत्र" । २२२ ठीकाद्र॑यसमेतं~ यामदकस्य हेयाज्ञस्य मिश्वात्वप्रद्रनेनखण्डवाक्वाथसिद्धावुपशुः ज्यते ‹ आनयक्यात्तवृङ्गेषु ' [ जे०मि०२।१।१८ |] इतिन्वायान्नत सक्षादृखण्डघीजननेनेव्यथः । ननु नेतात्यस्य साक्षाद्मेद्बोधकववमा- चार्धेरक्तः न तस्य प्रोटिमा्रतवादिष्याह~--एयमिति । तचखपदार्थशोधन- प्रणाख्येव तन्मोक्षोपयोगीव्यर्थः ॥ २५६ ॥ अ० दी<~शषदेप न निपेनयाक्य सुक्तिफला परिय जनयति न चास्य परिधिवाक्येन साम्य नापि प्रावान्यमिति निवारित तहि किम यनि निपेपयाक्यानाति तदाह-अस्थूलादुी ति । अघ्थृलादियचो भेदस्य स्थूट्वादि म॑कस्य प्रपञ्चस्य निपेवकतया वा-या्न्ध्या्थयो सग्नोधनाद्राक्या त बयसिद्धये तच्चमक्षियाक्यगततखपदा तयोर्याक्यार्थी यित्यसिद्धये घटत इति योजना । या्षया गन्वयिपदा रोपस्ापरकतेन निपेययाक्याना महापाक्यतेपतयाऽ¶- व्य घटत शयथ । अस्थलादि यक्योक्त -यायम्‌ “अयत आदेशो नेपि नेति" [ ¬० २। २। ६ ] इव्यादिष्वतिदिशति-एव तत्वमसि । एपमस्थल।दि पाक्यवननेतिपचनमपि त्वमी तिपाक्मगतयेोस्तच्यपलेक्ता यो सुद्र सदो वनेन तु द्रण कथचिमो- क्षाय मयेन तं स्राक्लादिति योजना । जत्रेयमभ्यपिका शङ्खा भाष्यकारहि नेतिनेतिवा- क्यार्स्य निपेधमुयेनय साक्षाद्यगतिप्य तता वृह परण्यरमाप्ये निरूपितैपमेय नेति नतिवचनमि धानिनेति । तर्दप पदाथशो यने निपेवयक्य ना सयातन्न्यमभिप्रत्या यस्तर्प्र निषेधस्य ब्रह्मायगतिपयैन्तवमुक्त न तु साक्तामटायाक्यनिरपेक्षमभिप्रेय यतस्तर सह सखरोपदेलग्रये तप्यम॑सिप्रकरणे परिवायकग्रमाण मिना यस्सिद्धिरेति “किमन्यटग्राहये काश्चि पप्रमणिन तु केनवित्‌ इष्यादिना प्रबपेन प्रतिष्टठापितमतोऽस्मदुक्तपुपपनमिति ॥२९६॥ सु° टी०--एवमङ्धप्रधानवाक्यानामिव विधिनिपेधयोवाक्थेकवा- कयतोक्ता सप्रवयेरकरत्वोद्रेयमितिविधिप्रात्तानुवादस्य न गिरा भिरेप्या- देरिव नेषीत्यादेरथवाद्तयेकवाक्यत्व मिति मतान्तरमुपन्यस्यति-- अन्ये पु्निंपिवचोजनितात्मवुद्धि- सामथ्यंसिद्धमनुवक्ते निषेधवाक्यम्‌ 1 द्ैतोपमदमिति शासति शिष्यवर्ग तच्च प्रशस्तमनवयमभीष्टमेव ॥ २५७ ॥ अन्य इति । नेतीत्यादिविाक्य हि तच्वमस्यादिवास्यजाखण्डाथबुद्धि सामध्यंसिद्ध द्वैतस्य तत्र ओकादट्यासच्वमनुवदतीति पश्चपादाचायां वदन्ती त्यथ, । अस्मिन्पक्षे पदेकवास्यताग्युपगमात्‌ । प्राज्ञस्यमाह- तेति ॥ २५७ ॥ सक्षेपकलारीरकम्‌ । २२९९ अ० टी°--मतान्तरमाह-अन्ये पुनरिति । सथङ्ञानादिविधिवचीजनितातमबु- दविरखण्डाद्रयामेतखरावगाहिनी तच्वमादिवाक्ष्यजम्या च तथाविपैवाऽऽत्मनुद्धिस्तत्सामथ्यौ - सिद्धमद्वयवस्तुनि तात्पर्येण बोध्यमाने वद्टिरुद्धैतापवादस्याथतिद्धलात्तं द्वैते पमरदेमनुवक्ति निषेधवाक्यमतोऽनुवादकल्वान स्वतन्त्रमित्य्थः । अन्ये पुनरति शासति शिष्यवर्गमिति सबन्धः। इमं पक्षमङ्गौ करोति-- तच्च प्रशस्तमिति । यतोऽनवयं निदष्टमतश्वामीष्ेवे- यनुवादस्यार्थमतिदादवी्धघादिति भावः ॥ २५७ ॥ सु० ठी०-लोकेऽपीदं संप्रतिपन्नमित्याह-- दृष्टश्च रज्जुविधिनाऽवगता्थवस्तु- सामथ्यसिद्धक्नुजगभरशमानुवादः । रज्जुस्तवायरत इयं न भ्रजङ्गमोऽय- मित्येव तद्रदिह योजपितव्यमेतत्‌ ॥ २५८ ॥ दषचेति । यथा रज्जुरियमिध्यज्ञातरञ्जुबोधकथाक्यावगतरज्जतच्व सामर्थ्यसिद्धाध्यस्तस्पामाबानुवादो नायं सर्पं इत्येवं नेतीष्यादिकमपी- त्यथः ॥ २५८ ॥ अ०टी०--अस्य पक्षस्याद्वीकारे टेतमाद--तर्टश्चेति । अनुवादप्रकारमभिनयति~ इउजुस्तवेति । स्ष्टा्थमन्यत्‌ ॥ २५८ ॥ सु°० टी०--ननुन तच्वमस्थादेः भराधान्यं इ्यरित्यज्ञामानिवतंकत्वा- दर्थवादोपत्रंहितस्य तस्य तथात्वं चक्नेतीत्पादेरपि तुल्यमित्याज्ञ- द्क्थाऽऽह-- ् वा अस्पव तच्ववनर्वदनशाकभाजः संसारमूलविनिवृ्तिफलभरसूतो । सामर्यमस्ति पटुभिः परिवंहितवा- देदान्तभूमिगतपश्चदिधा्थंबादेः ॥ २५९ ॥ अस्थेवेति । पटुमिरर्थवादैः परिष हितस्वेऽप्यस्थेव विधेरेव सामर्थ्य न षु नेतीत्वादैरित्य्धः । अन्न हेतुस्तस्ेत्यादि ! शक्तस्य हि सहकारण उपडङुरषन्तीत्यथः ॥ २५९ ॥ ग. "मित्यत्र त° ‡। 9 २६४ ठीकाष्यसमेतं- अ० टी ०--निपेधवाक्याना पदार्थ्ुद्धवर्थत् वा विपियाक्यजन्यज्ञानसामध्यैसिद्धा- ्ञानतत्कार्यनिद्च्यनुवादकत्व वा न॒ साक्षाद्रस्तुप्रतिपादकस्यमित्युपपाद्य परोक्त निषेध- वाक्यस्य स्वातन्त्यमसगतमेपेति योतयतविधिवाक्यस्येव शेषिता प्रप्चयति--अस्यैवेति। स्येव मिधियाक्यस्य । एग्कारान्न निपेधयाक्यस्य ससारमङ़विनिडृत्तिफलप्रसूतो सामध्य- मस्ति । अत्र हेत्व्थ॑विरेषण-- तस्व विनिवेदनक्शक्ति माज इति । खरूपसमपंण- सामथ्यैस्य वियियाक्य एव सभवादिय प । तत्रे हे वन्तरमाह--पटुभिरिति । अ्थ- वादाना पदुत्वमद्रतज्ञापकयुक्तिपरत्वादिति बोध्यम्‌ । अत्राप्यस्येवेयनुत्ते पञ्चविधाथ- बादोपनब्रूहण न निपेधयाक्यस्येयथं ॥ २५९. ॥ सु० टी०-ननुके पञ्चार्थवादाः कथ च ते. विपेरेवोपद्ुन्ती. त्यजाऽऽह- सुष्टिस्थितिप्रलयसंयमनप्रवेश- व्यापारजातकथनच्छलतः प्रवृत्तेः । सानुग्रहादवगतिः खल्‌ तखमादे- वक्यात्परस्य घटते न ततोऽपरस्मात्‌ ॥ २६० ॥ ृ्टीति । सृष्टि ^ यतोवा इमानि" [ तैत्ति० ३। १ ] इति ॥ स्थितिः ‹ येन जातानि जीवन्ति ` [ तै० ३।१ ] इति । प्रलयो “ यतरयन्ति ` [ तै० ३। १ ] इति । सयमन ‹ योऽन्ते यमयति ` [ बृह० ३।७। १] इति । प्रवेशः / तत्मृष्ठा तदेवानुप्राविशत्‌ › [ तेत्ति० २।६ ] इत्याद्युक्त्वा ८ स यश्चाय पुरुषे यश्चासावादित्ये स एकः ` [ तैत्ति० ३। १० ] इति । ‹ एष त आत्माऽन्तर्याम्मतः [ बरृहदा० ३1।७। ३] इत्यादि यजुर्ेदे । छान्दोग्ये च ‹ बहु स्याम्‌ [ छा०६।२। ३] इत्युपक्रम्ब ‹ तत्वमसि ' | छा० ६।८।७ इत्युपसहारादस्त्यथवादानुग्रहो विधिवाक्यस्येति । स एव विधिः 4 अथ सपत्स्ये ' [ छा० ६। १४। २ | इत्याद्विाक्यशेषावगतमुक्तिफ लतवा स्वा्थपरः प्रधानमतेस्तत्वमादेरेव सा परस्यावगतिरनुग्रहादपि घटते नापरस्माञ्निपेधवाक्यत्तत्र धर्मिण एत्रासिद्धयाऽनुयहा मावादिः त्यथः । अत्र सृष्ट्वा सावःसम्य स्थित्या सर्वीपिष्ठानत्व प्रटयेनाद्ितीः १क ण्जाल्क०। रक ग वद्धिनत्व । सक्षेपश्ारीरकम्‌ । २६५ यत्वं संयमनेन सर्वान्तरत्वं प्रवेशेन जीवब्रह्मैक्यं सिध्यतीर्यनुग्रहः । छतः प्रवृत्तेरिति तत्कथनस्य निष्फछत्वेन गुक्तिफलाद्ैतबोधनपरतयेव भवृततेरित्यर्थः ॥ २६० ॥ अ० टी०--अथैवादानां खरूपकथनपूरवैकं तत्र हेतुमाह- स िस्थितीति । एषामर्थवादलं खर्थे फठराहियेन एख्वद्िज्ञानव(क्यशेषल।त्‌ वायुर्वै क्षेपिष्ठा" इल्यादिवदिति द्रष्टव्यम्‌ । अत्र सृष्टयादित्रयं विजातीयजडगप्रपञ्चस्य ख।तन्व्यनिराकरणेन । तेन चिदात्मनो दैतमावं वारयति । प्रवेशवादस्तु सषटरेव साक्षाजीवरूपतां दशयन्सजातीयमेदं लस्याप- करोति । नियमनवादस्तु तस्य सर्वनियन्तृःवोक्या सव धिष्ठानत्वमनन्याधीनलं च स्वे- प्रयक्व च दर्शयति । एवमेतैमेग्यभोक्तूतानामेकत्र कसितत्वोक्वया सैकट्पनाधि- छठानस्य चिदात्मनः कस्ितप्रपश्चामेदेन " सर्वं खल्ििदं ब्रह्म › [ ऊ०३। १४। १] इति वाक्यस्य वाच्यारथतव प्रदस्यैते । कायस्य वाचारम्भणप्रदरनपरनाक्यैकवाक्यतया श्वापनाधितप्रपश्चाकारस्य उकष्याथैत्वमिति विवक्षनाह-व्यापारजातकथनच्छलत इति। कथनमिषेणेति यावत्‌ । प्रृत्तेरथवादवाक्यानामिति शेषः । सानुग्रहादेवमर्थवादपश्चक- कृतानुप्रहसदितात्तचमदेरवाक्यात्लु परस्परमास्नोऽवगतिर्यथायौनुमवो घटते । ततस्तत्व- मादिविधिवाक्यादपरस्माननिषेधवास्यान्न परस्यावगतिधेठते निषेधवाक्यस्य सृष्टयादि- कृतोपकारानिरूपणादित्यथः ॥ २६० ॥ घु० टी ०--सूत्रङृदमिपरायादपि विधेः प्राधान्यमित्याह- ® क । ® क कि क सत्रं तत्तु समन्वयादिति विधिव्यापारनिष्ठं वचा मोक्षायेति निषेदनाय छतवान्वेदान्तेदी मुनिः । न्यायेनाऽऽकलयन्नशेषवचनव्यापारमुरुत- स्वातन्ञ्यः सकलेऽपि वेदशिरसि स्वैरं चरन्ीश्वरः ॥२६१॥ सूत्रमिति । विपिष्यापृतमेव तत््वमादिवाक्यं रात्रिसत्रधदाथवादिके मोक्षि लिद्भधेन विनियुक्तमिति निवेषुपितुं मुनिः नज्ञ समन्वयात्‌ [ब्रह्म १।१।४1] इति सूत्रं कृतवानित्यर्थः । अखण्डार्धानां हि समन्वयः संमवति निरेधप्राधान्ये तु तत्तु निषेधादित्यवक्ष्यत्‌ । सुनिषवे हेतुमाह- बेदान्तेति । “एतमेव विदित्वा मुनिः" [ ब्रूह० ४।४। २२ ] इदि श्रुतेः । कथमिदं ज्ञातवानिध्यन्नाऽऽह-न्ययेनेति। तर्कणेव्यर्थः । कथमस्पेवरशं साम- २३६ टीकषाष्यसमेतं~ ध्य मित्यत्राऽऽह-- ईश्वर इति । द्वापरे दवापरे विष्णु््वासिरूपी महामुनिः” इति स्मृतेः । ईैभ्वरत्वलिद्गमाह- सकठेऽपीति । तहिं स्वार्थामावान्न प्रवर्तेत नेप्याह-ऊरीकतेति । छी लयैव लोकानुयहायेत्यर्थः ॥ २६१ ॥ अ० ठी०-तथ। च तत्पदाथशोधनार्थमेप निषेधपाक्य न स्वरूपवोधनार्थमिये- तत्पत्रकारपरव्तिपयारोचनयाऽ्यवमेवेति दरेयति-सू्रमिति । सम्यगखण्डाथेतयाऽ- न्वय॒ समन्वय इति समन्वयश्ब्दाथै । वेदान्तेदौ वेदान्तानां सम्यगर्थवेदनरश्शीर । अनेनास्य वेदान्तवरिषये ज्ञानसरयतिपयेयराहिस सूचितम्‌ । वेदा तवेदी मुनिरविधिव्यापार- निष्ठ वचो मोक्षाय न तु निषेधव्यापारनिष्ठमियर्थाह्म्यत इति निवेदनाय ८ तत्तु समन्वयात्‌ [ त्र० १।१।४ ] इति सूत्र कृतवान्‌ । निषेधयाक्यगतपदान्वयस्य निषेधेकप- देन ब्राहमण्कपरिव्ाजक यायेन सिद्धत्वात्तद्वियक्षाया तत्तु निषेधादिति निर्दिशेत्‌ । नैव निर्दि. शत्यतो विधिव्यापारनिष्ठमेपर वाक्य ॒वस्तप्राहकमिय्थं । कि कुर्वननेय सूत्र॒कृतवान्मुनि- न्यंयिबं युक्तिनिवहेनशेषवेदान्तगतपदवाक्यन्यापारमयैप्रतिपादनप्रदृत्तिप्रकारमाकख्यन्ननेकौ सूत्रपदेबिबभ्षित्यथं । अनेनाविचारपुरलरशङ्का सूत्रप्रणयनेऽस्य निरस्ता । किमियय सूत्रशाश्चनिमंणे प्रवृत्त इयत आह--ऊतीकरतस्वातन्छपए इति । अपयनुयोग्य इत्यथे । कुत एतदपीति यत ईश्वर समथ इय । कृतमप्यनेन शाख्र वचनान्तरेण त त्रन्तेरण वा प्रतिहन्येतेति नेत्याह--सकलेऽपीति । समस्तवेदान्तवाक्याविरोधेनेव ्रवतततवात्तन्त्रान्तरस्य पौरूषेयतया मृल्प्रमाणपिक्षस्य वेदान्तविरोधे बाधिताथेतया प्रति- पक्षत्वासभवादियर्थं ॥ २६१ ॥ सु०° टी०-नेतीत्यादेरषिभयज्जत्वमपि सृजङ्ृतैवोक्तमित्याह- बषयारथान्वयितत्यदा्थंकथने नेतीति वाक्यं पुनः साक्षात्सुचयति स्म सूत्ररूदतस्तत्तत्पर निश्चितम्‌ । एषं हस्ततटार्पितामरकषत्तातप्यसेवेदने सत्यन्याहुदीरयन्ति यदि तक्षन्तुं कथ शक्नुमः ॥२६२॥ वाक्यार्येति । वि षिवाक्यार्थान्धयितस्पवार्थश्शोधन इत्यर्थः । ^ प्रकृते ताक हि प्रतिषेधति ततो बीति च मूयः [बर र्‌०३।२। २२] इदि सुते । अतस्त॑च्छ) धनपर न तु मोक्षपरमित्यथः । ततश्च निषेधस्वा- तश्थवर्णन न क्षन्तह्प भित्याह-एवमिति ॥ २६२ ॥ अ० टौ ०--एव विधायकयाक्यनामेय साक्षादात्मस्वरूपपयैवसानेन मोक्षसाधनङ्गानो- ष्ादक्तेखत्र सूत्रकारस्य समतिमुक्वा निषेषपाक्य तु केवट तत्पदाथेपरिवोधनपरमनेव्य- संक्षेपशशारीरकम्‌ । २३७ त्रापि ^ प्रकृतेताव््ं हि प्रतिधेधति तते त्रवीति च भूयः › [० ३।२।२२ 1 इति सूत्ोक्तमर्थसंकल्यंस्तत्संमतिमाह--वाक्यार्थान्वयी ति ॥ स्प्टान्वयपदेन पूवोरधेन सूत्रहृत्समतिद॑कषितोत्तरर्पेन तु युक्तया संमत्या चोपपादितं ताप्पयमुपसंहरति-एं हस्तेति ॥ २६२ ॥ सु० दी०- विधी निषेधोपकारमाह- सत्यं ज्ञानमनन्तमित्यभिहिते संभावना नीयते नास्थूलादिवचःसमुद्धदधिया देतोपमई विना । तेनावान्तरवाक्यलक्ष्यविषयां वुद्धि ददीकुवेता सरवदैतनिपेधकेन वचसा वाक्याथधीजन्यते ॥ २६३ ॥ सयमिति । सत्यं ज्ञानमित्यादिस्वरूपटक्षणेरद्रेते प्रतिपादिते स्थ्रलादि- दि तानुव॒त्तेरस्थूलादिवाक्यजवुद्धघा तदपह्मदं विना संमावना न नीयतेन भाष्यते। अतस्तेन वचसा सवेदरेतनिषेधादसं मावनां निरस्य तष्टक्ष्यद्रैतबु- द्धि हदीङषंता तचखमसीव्यादितोऽखण्डधीर्जन्यत हस्यथं; ॥ २६३ ॥ ° दी०~-दइदानीं निषेधवाक्यानां तददाथशुद्धावुपकारप्रकारं दशेयति--सत्पं ज्ञानामिति । अस्थुलादिवचनेः समुद्भवो यस्यास्तया विया कृता यो दवैतोपमरदसतं बिना सयं ज्ञानमनन्तमियभिहितेऽखण्डवस्तुनि संभावना न नीयत इति योजना। तत्पदलक्षयर्थे सयन्नानादिवाक्यस्ताघप्येण प्रतिपादिते वाव्यश्बरेकदेशस्य हेयाशस्य पुथगवस्थनि स्वासनाऽखण्डाद्रयवाक्याथस्यासंभावनास्पदत्वायतो न तत्र॒ निश्चिता द्टा मतिभेवति तेन कारणेन सलज्ञानायवान्तरवाक्यरक्ष्याथेविषयां बुद्धं ददाकुर्बता सवैदरैतनि- पेधकेन नेत्तिनयस्थूटमिलादिवचसा हेयांशस्यापबाधने सति वाक्यार्थधीर्यथोक्ता निश्वखा जन्यतेऽतः प्यादिवाक्यैकवाक्यतया पदाथपरिशोधनपरं स्मेव निषेषवाक्यं न साक्षाद- बि्यानिदृत्तिफटकवस्तुतचसाक्षात्कारस्मथमियर्थः ॥ २६२ ॥ सु° टी ०--एवं निषेयेलक्ष्याथं शो धिते विधिवाक्यान्नि विचिङ्गित्स ममेदं साक्षाककुर्वित्याह- अस्थृलादिवचोनिरस्तनिसिदद्ैतपपश्चं परं जाग्रत्स्वपरसुषुपिवजितामिदं परत्यक्स्वदूपं तथा । २३८ टीकाद्रयसमेतं- एकीडत्य परस्परेण पदयोर्थद्रयं तच्चतः प्रत्यक्‌ चाद्रयमद्यं च तदिति प्रेक्षस्व निःसंशयम्‌॥२६४॥ अस्थुटादीति । पर परोक्षत्वेन कल्पित परमातमस्वरूपमिद्‌ चापरोक्षं प्रत्यगुपमेव तास्विक पदा्थद्रय परस्परेणेकीकरव्येक्षस्वेत्य थः । राबलयो- भिन्नत्वावगमात्कथमेकीकरणमिव्याशड्क्योपाधिवजनेन शोपितव्वादि त्याह-अस्थृद्यदीति ॥ २६४ ॥ अ० ठी०-- ए विधिनिपेधपाक्याभ्या टशष्या्थज्ोवने सति कथ वाक्यार्थधीजमेकि तदाह-अस्थलादिवचोनिरस्तेति । अरोषनिपेधयाक्यनिरस्तनिखिर्तप्रप सयज्ञानादिटक्षण पर परमात्ान तत्पदार्थं ज,ग्रदायवस्थासाक्षिवेनान्वयन्यतिरेकाम्यामयस्या- धमेससपृष्टतया सोधितमिद त्वपदा्थसाक्षिटक्षण प्रयक्स्ररूप च॒ पदयोस्तत्चमेरथेदय पदाथप्रतीतिसमये स्गथिष्ठानपेन सवावभासाप्मना चावगत सचिद्रप परस्परणेकीकयो- पाधिद्रार विना स्वतो भेदादशेनात्तचत स्वत एवेकीौमत प्रेक्षस्व नि प्षशय निदाङ्क यथा स्यात्तथा भो सुवुद्ध इति योजना । कमेक मृतमीक्षणीयमिति तदभिनीय व्यपदिशति- प्रत्यक्चाद्रय बह्म । चकारोऽवघ्रारणाधं । प्रयगात्मा निष्प्रपञ्च ब्रह्मैव न ततो ऽन्तर तथाड्धरय च ब्रह्म तत्प्र्यगातखरूपमेव न तटस्यमिति प्रे्स्रेय्थं ॥ २६४ ॥ सु० टी०--ननु व्यवहितस्य बरह्मणः परोक्षत्वात्कथ प्रत्यक्षत्व मिहि चेत्परिशोधनेन भ्यवधानापनयादित्याह- अद्वैतं परिशोधिते भगवतो विष्णोः परं यत्पदं तच्छब्देन समर्पितं परिगृहीतदियमात्मप्रभम्‌ । यच्चोपाधिदिव्जितं तव निजं साक्षात्स्वहप तयो- रेकत्व परिवजितव्यवधिक प्रत्यक्षमीक्षस्व भोः ॥ २६५ ॥ अद्वैतमिति । यञ्च तैच्छब्दलक्ष्यमद्वेतमस्थूलादिवाक्षयेनिरस्तदेयां् यच तव बुद्ध्यादिवर्जित प्रत्यूष तयारेकत्व निरस्तव्यव पिष्वादृतिसनिहित- मीक्षस्वेत्यथः ॥ २६५ ॥ अ० टी०~-ननु ब्रह्मण परोक्षवाप्परोक्षमेचेद त॒ स्यात्कथमपरोक्षप्रयमैक्येन नि सशय तदीक्षणमियत आह-अद्रेत परिशोधितमिति । भगपतो नियसिद्रनि- रङ्करोश्व्ययतो विष्णो श्रीनारायणस्य जगत्कारणतये।पर्क्षतस्य॒यत्परम॒ पद्‌ सव्य्ञाना+ १केग कथि | २ क शतत्पदृल° । संकषिपशशारी रकम्‌ । २३९ शत्मकं स्वरूपं पररिगृहीतादेयं यथा स्यात्तथा तच्छब्देन समपितं विरुद्धाशप्रहाणेन तच्छब्दरक्षितमिति यावत्‌ । आत्मप्रभ स्वप्रकाश्षस्वभावम्‌ । इदं विशेषणं पदाथद्रयसाधा- रणं ज्ञेयम्‌ । यच देहेन्दरियमनेबुद्धिप्राणाहंकारोपाधिवर्जितं तब निजमसाधारण साक्षानि- रुपचरित स्ूपमेतहुभयं यत उक्तविधया परिजितन्यवधिकं ल्यवधायकोपाधिरहितमतः प्रयक्षमीक्षसख भोः । निरस्तोपाधिकस्य स्वयंप्रकाशस्य चिदाप्मनस्तपदल्षितस्वरूपस्य परोक्षावभासहेवभावादिति भावः ॥ २६५. ॥ सु° टी० ननु श्लोधितयोरपि नेक्यसं मवस्तत्पदार्थस्य सत्यज्ञानाः दिरूपत्वान्मम तु तद्विपरीतत्वानुमवादित्याशङ्क्याऽऽह-- अनृतजडविभक्दुःखतुच्छा- सहनवपुः परमं पदं मुरारेः । परिहतसकटप्रपश्चमात्मा तवं तदवेहि तमो निरस्य वाक्यात्‌ ॥ २६६ ॥ अनृतेति । सत्यत्वादनृतासहं चि्वा्चेतयजडरूपासहमद्वेतव्वाद्वि मक्त. रूपासहं सुखत्वाद्‌दुःखासहं सच्वाततुच्छर्पासहमस्थूलादिवाक्येः परि- हतद्वेतप्रपश्चं यन्मुरारेः परमं पदं तदेव तव स्वरूपं विपरीतं त्वज्ञानक- ल्पितत्वादौपाथिक्रमिति वाक्यादज्ञानं मिरस्य जानीहीत्यर्थः । मुखं व्यादाय स्वपितीतिवत्‌ क्तवानिर्दशः ॥ २९६ ॥ अ० टी०~ननु यदप्येवं परिद्चोधितयोः पदार्थयोः खरूपतो विरोधाभावादेकरसवव सम्यगवगन्तु शक्यते तथाऽपि तवोपदेशं सम्यगवधारयतोऽपि ममानुृतजाञ्यादिविरोधि- ब्रह्मातमता किमिति न यथावदवभासत इति चेत्सम्यक्पदाथ॑तच्वावधानाभावादिलयमिप्रेयो- क्तपदाथेतत्तोक्तिपूवैक वाक्याथ पुनः स्मारयति-अनूतञ डति । विभक्तेयन्तवत्त्वनि- देशः । तुन्छत्वमसस्रमनृतायसहनवपुः सय्ञानानन्तानन्दसदपं परमं पदमत एव पर- हृतसकरप्रपश्च यत्तदेव तवाऽऽतमेति ्वमबेहि । किं कला मेदप्रतिभासहेतुं तमोऽविवेक- ठक्षणं वाक्याननिरस्येति योजना । पुनः पुनरस्थात्रयापोहेन त्वम्ैस्वरूपविवेके तदवि- व्ैकठक्षणतमसो विल्यादात्मब्रह्णेर्मेदरेवमावान्निःसेश्नयमलिवयवैकरक्षण त्रहक्षसे- लसभिप्रायः ॥ २६६ ॥ सु 2ी०--एवं यत्नेन गुरुणोपदि्टमप्यासतसमनादिवासनावशी- २४० टीकाद्रयसमेतं- क्तः शिष्यो न श्रहष्यादिति क्षङ्कया श्रद्राटोर्निर्विविकिव्समेव ज्ञानं मुक्तेहेतुरिति साधयति- श्रदधत्स सोम्येति हि शास्ति शारं श्रद्धाधनवश्रुतिरसित चान्या । श्रद्धा तु यस्येत्यपरं च वाक्य- मधीयते संशयकृत्सनाय ॥ २६४७ ॥ भ्रदत्सेति । श्ल छान्दोग्यश्ुतिः । शरद्धावित्तो मूत्वा" इति माभ्य- न्दिनिश्रुतिः । ‹ यस्य स्यादद्धा न विचिक्षित्साऽस्ति ' [ छा० २।१४। ४ ] इति काण्वश्रुतिः । चकारात्‌ ' भ्रद्धावा्ँमते ज्ञानम्‌ ' [ गी० ४। ३९ `] इति स्थत्यादिक सूचित तेन सशयस्य श्रत्यादिमिर्मिन्दितित्वान्न प्रामाणिकेऽ्थंऽ्रद्धा कार्यत्यथंः ॥ २६५७ ॥ अ० टी०-एपमुपपादितेऽपि करतटामककयत्तत्वे यत्तयाविश्वासास्पदमिवावभासते तत्तवात्न प्रद्ादाढयामावा्यत श्रद्धाऽपि सद््मवस्ववधारणकारणमान्नायतेऽत श्रदराटु- तया मयेक्तमाोचयेयमिपरत्याऽऽह--भ्रद्धत्स्व सोम्येति ही ति । शाल्र छन्दोग्य- षष्ठगतम्‌ “एव महान््यम्रोधसतष्ठति श्रद्ध सोम्य! [ ०६ । १२। २ ] इति शस्ती- लयथं । उन्या श्रुतिन्हदारप्यकाख्या श््दवावित्तो मृता! इति श्रद्धाधनलश्रुतिरस्तीयथ । तथा छान्दोग्य एव तृतीयप्रपाठके ध्यस्य स्यादद्धा न पिचिकित्साऽस्ति' [ छ° ३।९४ ४ ] इ्यपर वाक्यमधीयते । शास्रे श्रद्धाविधानप्रयोजनमाद-षशयक्रुस्सनायेति । अत श्रद्धयैवोपव्हित वाकष्यजात सदयादिनिवर्तकमिति भाव ॥ २६७ ॥ छु ° टी--मगव्द्रचनादप्येवमित्याह- अज्ञो विनश्यति पुमानतिमृढभावा- दश्रद्धयोपहतवुद्धिरतोऽपि कष्टः । काच कष्टतर एव तु संशयात्मा दुखी सदेति भगवानपि वासुदेवः ॥ २६८ ॥ अज्ञ इति । अज्ञस्तावन्मुक्त्युपायाज्ञानादेव ससरति । सोऽपि भ्रहूधान- श्येत्कद्‌ाचिदह्ररुमाराध्य जानीयादृपीत्यभ्रहधानस्ततोऽपि कष्टः । ततोऽपि स्पक्तकमः बह्मतसवे च सदिहान उमयमार्मभ्र्टः कष्टमागीति ‹ अन्ञ- श्वाश्रद्धानश्च सशयाट्मा विनयति ` [ गी ४।४० | इत्याहेत्यर्थः । स्वरूपाप्रातिर्वनाज्ञः ॥ २६८ ॥ संक्षेपशारीरकम्‌ । २४१ अ० टौ०--श्रतिदासितेऽयं भगवद्ीतास्यृतिमप्युदाहरति-अज्ञो विनरईयतीति । अङ्ञश्चाश्रदधानश्च स्याता धिनद्यति › | गी 19४० ] इतिमगवद्रचनविवर- णाधकमिद्‌ पयम्‌ । अतोऽ््यज्ञादप्यश्रद्रयोपहतवुद्धि' कष ज्ञााऽपि स्वहितमविश्वा- सतः प्राप्तपरपाचयागिवाहिनषट इन्यथैः । सशयात्मा तु कणएादश्रद्धोपहतबुद्धेरपि कषटतरोऽ- तिनष्टस्तस्येकव्रामि निश्वयाभविना्छस्थमनस्कवादतो भगवान्वासुदेवः सदा दु खीति तमदित्यथः ॥ २६८ ॥ सु० टी०--इत्थमतिस्पष्टोपदिटे क्राभ्रद्धासश्यावकराश इति हष्यन्तं शिप्यमाभ्वासयति-- रूपं तावकमुज्जितद्रयमपरददरेतमेवाजसा वचद्धितमपास्य मोहजनितं पारोक्षयमात्मा ्यभरूत्‌ । एवं वेदूशिरःपदान्वयवशदेकसमेकान्ततः सिद्ध भरत्यगनन्तयोरिति तव भरेयः समातं गतम्‌ ॥२६९॥ रूपमिति । ताव प्रत्यय पमद्वैतं सदु ज्द्ितद्रयमभू्‌च्व सद्रयत्वं निवुत्त- मित्यर्थः । तच द्वैतं पारोक्ष्यमषास्य प्रत्यगेवाभूत्तस्प पारोक्ष्यं निवृत्त मित्यथः। एवं च पद्य।रखण्डान्वयवज्ञाहक्ष्ययोः प्यगनन्तयोरेका- न्तिकमेकत्वं सिद्धमिति तव भयः पुरुषा्थसर्वस्वं समािं सम्प- गासिं गतमित्यधः । क्रतं क्रव्ये प्राप्तं प्रापणीयमासलामान्न परभि- व्यक्तेः । २६९ ॥ अ० ठौ०--ननुयःश्रद्रान कयैतितं प्रतीदमुद्ाहरणीयमदं तु विशेधदिव न तोक्त प्रतिपय इति चेन्मैव विरोधस्य प्राक्‌ परिहत्ादिति स्मारयति --खपं तावक- मिति । तावक रूप द्वयहेतृपाप्रिनिरसनेनोश्छितद्वय सदज्जसा सक्षाददरैतमेतरामूत्‌ । तचद्ितं मोहजनिते परिष्यमपास्याऽऽमा प्रयगमृत्‌ । पररोद्यतद्रयप्वे कारणवकार्य- स्वोपाधिकृते तयोरपोहे सति हेवभाव्पारोद््यादिनिटृ्तौ पणौत्मता तव स्वयमेवाऽऽविभूते- यथः । यत एवमतः सिद्ध ब्रह्मत्मनि मुक्यवस्तान वेदान्ाप्रामाण्पमियुपर्तहरति--एव- मिति । स्ष्र्थम्‌ ॥ २६९ ॥ स° टी ०--कि च वैरोपिकेरप्यखण्डा्थोऽभ्युपेय इति क्रासंमावना- प्रसङ्क इत्याह- संवन्धः समवाय इत्यपि पदे षेगोपिकोचारिते ० नाखण्डव्यतिरिक्तवस्तु वदितुं शक्तोऽनवस्थाप्तात्‌ । ~ ~ क. ग. स्त्थमिति* | २ क, "क प्राय" । ४१ २४२ सीकाद्रयसमतं- पश्चाना समवायितेतिवचनव्याघातभीतेरपि सवन्धान्तरमस्य नाभिमनुते वैशेषिकः कातर, ॥ २७० ॥ सवन्ध इति । समवाय" सन्ध इति वेशेपिकोक्ते पदे प्यतेऽनेनेति व्युत्पत्या वाक्य इत्यर्थ. । अखण्डादृन्पत्प्रतिपाद्यमस्तीति न स वक्त शक्रोति सबन्धान्तराभ्युपगमेऽनवस्थानात्समवायाभ्युपगमे द्रवष्या- दीना पञ्चाना समवािष्वामति धक्नस्तपादुक्तिव्यावाताद्‌नवस्थानाच्च सयोगाभ्युपगपे द्रुव्यव्वापत्तेः स्वरूपसवन्धस्य स्वामिन्नव्वेऽखण्डा- धत्वाविराघाद्धिन्नष्वेऽनवस्थानादिति विचार्य कातरो निष्परतिम- इत्यर्थः ॥ २५७० ॥ अ० टी०-एय वाक्यस्यागरण्टा य वमुपपाद्य वादिभिरपि नात्र पपाद कतव्य इति सर्ववायविप्रतिपया स्वप्न उटयति-सबन्ध इष्यदिना । सवः यनाध्ितद्य सप्रघस्या- भावात्तदाश्रित सवन्यो वाय । बधितय च सपा कीनमिपि हि सिति । तत्र सम- वाय सयव इति पन्द्रयप्मफे वाक्ये वरप चा९तऽयण्टवतिरिक्तयस्तु वदितुन कोऽपि शक्तो वपिकरमते सिवान वक्तु नक्त इयत । कुतेऽनपरस्यामयात्‌ । सम वायस्य सवनि वसव दे समयायाति।रक्तमय उस्यानिरूपणात्तमयाया तराभ्युपगम कार्यं | तथा च तस्यापि सवन्धघयात्समयाया-तरापनतेति स्यादनपरह्येयवं । भय वनप्रस्या को दोप इति चसखरसिद्धान्तयाय ण्याट-पश्चःनामिति । समपायातिरिक्ताना पञ्चाना दरव्यादिपदा वीना समयायि व सा वम्परमितियचन सावातभतिरप्यस्य समपायस्य सव्रन्धान्तर्‌ वपि नाभिमनुत । यत स्यसिद्धातमद्वातकातये भीत द्यत । अतोञत्र गव्यन्तराभाया- दवैोविरमते तायत्मद्धमग्पण्डावव्मियत ॥ २७० ॥ सु० टी०--प्रामाकरेरप्यखण्डाथ+ऽभ्युवेय इत्याह-- शब्दो गकार इति ठलाकिकमस्ति वाक्य विस्पष्टमस्ि च पटद्रयमत्र वाक्ये । पराभाकरे च समये न गकारमात्रा- दन्यत्पदद्यनिगयमन्नीष्टमस्मिन्‌ ॥ २७१ ॥ शब्द्‌ इति । एतद्राक्यस्थपदद्रूयेनापि न तन्मते गकारस्वरूपाद्पिकं किचिपतिपाद्यमस्तीत्यखण्डायव्व सिद्धमिव्यथ, ॥ २७१ ॥ अ० टी०-प्रामाङर प्रव्यप्याह-्राब्दरी गक्रार इति । अक्षि याक्ये | सुतरोधम- न्यत्‌ ॥ २७१ ॥ सक्षेपशारीरकम्‌ । २४३१ नन॒॒शब्दशब्डेन शब्दत्वं जातिरुष्यतेऽपरेण गकार शब्द्त्वजातिषचनो न हि शब्दशब्दः भ्रो्ोपलम्पनतया तु निबन्धनेन । वर्णान्नवीति न हि जातिरिहाण्युपेता साक्षादकारमयमाह गकारशब्दः ॥ २७२ ॥ शब्द्वेति । स हि भोच्रग्राह्यत्वेन तटस्थोपाधिना निमित्तेन गकारा- दिष्वेव वर्तते न शब्दुत्वजातौ व्यञकामावादौपाधिक्रधनणाप्यनुगत- धीसंमवे गत्वादिजात्यमावाच्चेति । तथाऽपि धम।न्वितगकारप्रतिपाद्‌- नान्नाखण्डाथत्वमिति चेन्नेत्याह साक्षादिति । धभस्यापि व्यक्तिपयव- सानाद्रर्णास्स्वसूपे कार इति विधानादयमपि साक्षाद्रकारमाचमेव1558े- व्यर्थः ॥ २५२ ॥ अ० टी०--प्राभाकरसमये गकारवान्यभेव शब्दस्यापि वाच्यमिति कुत ऽवगम्यते तत्राऽऽह-शाब्दत्बजात। ति । शव्दशब्ो न £ श्ब्दववजाप्विचन. । जातिवाचि- स्ाभावेऽपि जातिं पुरण्करवय चब्दव्यक्ते वदष्यतति चेत्तत्राऽऽह--भ्रोत्रेति ॥ ^ भ्रोत्रोपटभ्यमानवेनेपाधिना निमित्तमतन शाब्दो वणन्त्रवीति। श्रेत्रग्राह्मवमेव शब्दत अ = न जातिस्तत्न प्रमाणाभावादनेनेवेपाधिना सवन्ग्दप्वनुगतव्यवहारोपपत्त जातिकरपना- योगादियथैः । अत एवेह शब्दे प्राभाकरेनातिनं द्यभ्युपेताऽत. शब्दशव्दो यथा वणेमात्र ब्रते तथाऽयमपि गकारशब्द्‌ः साक्षाद्रकारमाह । अत. शब्दो गकार इषि सामानापेकरण्यमखण्डगकारमात्रपरमिति ध्थितम्‌ ॥ २७२ ॥ सु° टी ०--तस्मान्नाखण्डा्थत्वे तेव दितिव्यमिरयाह- तस्मादखण्डविषय। वचने ।वेवाद्‌ प्राभाकराः परिहरन्तु न चेदशक्यम्‌ । नेवेदुमतदिह्‌ वाक्यमित।<न्यथा च॑द्‌- स्पाथकलत्पनमभीप्ितमिष्ठहानिः ॥ २७३ ॥ १ क, पेणका° | २४४ टीकाद्रयसमेतं- तस्मादिति । उक्तवाक्ये गव्यन्तरामावादित्यर्थः । इतोऽन्ययेति । ससर्गा- ्थत्वाभ्युपगमे जातिवाच्यत्वाश्रयणास्षिद्धान्तहानिरिव्यर्थं ॥ २५३२ ॥ अ० टीव स्थिते प्राभाकेररयण्टयाक्यां पिवाले न काय दवाह--तस्मा- दिति ।न चेत्ते पिवाद्‌ परिहरयुस्तदतन्न्दो गफार इति याक्यमिह गन्दा वव्यवहरे निर्म ट्मशक्यमुक्त यायादिष्यथं । मिप्षे दण्ट पा्तयति-इतो ऽन्य्याति । ज।तियाचिध्यकःपनया चदस्य वाक्यस्य स्सृष्टा+करपनमभीस्सित तदेष्टदानि, सिद्ध्‌। त्षतिरेयथ ॥ २७३ ॥ सु० री०--पाणन्युक्तिमपि पुनः स्मारयति-- (~ ^ [> [9 [( प्रातिपदिकान्यनतिरिक्तविषयाणि थ्‌ श~ [4 ध प्राह भगवान््रथमशःब्दतावभक्त्या | क क क पाणिनिरतः स॒कटतक्समयन्नो [ = ~< _ वि वाट वचसतारनातारक्वृषयतम्‌ ॥ २७४ ॥ प्रातिषदिकानीति । स॒ हि प्रथमाख्यविमक्त्याऽभमिन्नाथानि प्रातिपदि- कान्याह । अतः सोऽपि पदयोरखण्डविपयत्व वष्ट कामयत इत्यथ । कि तत इव्यतच्राऽऽह- सर्पि । तस्य सव॑पा५दृववेन तत्समत्या सव- संमतिसुन्नीयत इत्यथ ॥ २५७४ ॥ अ० दीग--ञवर पाणिःयाचायसमतिमन्याद--प्रातिपारि कानीति ॥ मगगा- -पाणिनि प्रथमन्ञन्दितविभक्याऽनति।रक्तपिपयाणि प्रात्यन्वय । सङ़टतकसमयन्न इतिविरेपणेन पाणनिसमसव स~गादिसमति,रति सचयत । त यताऽ वनदाभा+ ऽतो हेतो वचसोधातुभावप्रप्यययेोरनतिरिक्तपिपयत्वमयण्टा 1 व प्राट्‌ समर ॥ २५४ ॥ सु° सीं०--नाखण्डविपया वच प्रवुत्तिट।कप्पीप्युक्त निरस्यति- घटः ~ 6, न इय घटव्याक्)रतटरनपु च ~ द्ध ते [ककवै प्रसद्धमवकरसा4गाचरमर्‌ । क कि पदद्रय टलकवचःसु तन च निति [षे प्रशस्यत नचि वकादसग्रहः ॥ २७५ ॥ इयमिति 1 सवनाम्नो बुद्ध स्थव्यक्तिवावचेत्वाद्‌ घटपद्स्यापि व्यक्तेप- दसामानाधिकरण्येन तर्परव्वात्तत एव च वि मक्व्यर्थकववेनापि स्वद्पा- मेद्स्य लक्ष्यत्वादीीहशेषु ट) कवाक्यष्वपि पद्दयमखण्डा्थमिति नार विषाद्‌ इत्यथः ॥ २५५ ॥ संक्षेपक्ञारीरकम्‌ । २५५ अ०टी०-तथाऽन्यदपि स्परीक्षवसमतमुदाहरणमाह-इयं घटध्यक्तिरिति। (सर्वै- नामप्रसिद्धा्थं प्रसाध्याथेविघातक्ृत्‌! इति न्यायेन सनिहितोपाधिवज्ञादियमियस्य वस्तुस्वरूप- वाचकता तार्वासिद्धा । घटव्यक्तिदाब्दस्य च व्यक्तिवाचकता समतैव | तथा चेय घटरव्यक्ते- र्य पटव्यक्तिरेत।दशेषु वाक्येषु लोकवच.सु पदद्रयमेकरसाथमो चर प्रसिद्धमेवेदन्वयः । चकारोऽप्यथे इदशेषु टोकवच.सिति संबध्यते । तेन चेवयादि स्पष्टार्थम्‌ । चकायोऽतरायं परीक्षुकसवदेः प्रागुकतैः सहास्य समुञ्चयाधः ॥ २७५ ॥ यु० री०--यच्च बह्म मानान्तरयाग्यं सिच्रत्वात्फटवदिति वेदस्या- नुवादृकत्वमुक्ते तच्च सधममकत्वमुपधिमाह-- ५०, भन 4 न्‌ च प्रमाणान्तरयाग्यताया केर * = = (0 प्याजक स्यासारमिप्रतवम्‌ । ० वी 4 यतः प्रमाणान्तरयग्यता्या विरे [1 [क द भ्रयाजकं रूपरप्ादमत्वम्‌ ॥ २७६ ॥ न वेति । सिद्धस्वं न तच प्रयोजकं किंतु रूपरसादिमिचवं धर्मत्वामि- त्यथः; ॥ २७६ ॥ अ० टी०--तदेवमखण्डवाक्यार्ये न कस्यापि विवाद इति प्रदशनेनाखण्डे ब्रह्मामनिं वेदान्तप्रामाण्य निरपवादमिति प्रतिष्ठापितमिदनी यदुक्त परिनिष्टितस्य वस्तुने मानान्तर- योगम्यवाद्रह्यातमनश्च परिनिषटितरूपल्वान तत्र मानान्तरनेरपेक्च वाक्यप्रामाण्य सभवतीति तत्राऽऽह-न च प्रमाणान्तरयोग्यतायामिति । सविशपःवमेव मानान्तरयोग्य- ताया प्रयोजक न परिनिष्ठितं मानान्तरयैग्यत्रस्य सविरोपत्थाप्‌[क]वादियभैः । विमतं मानान्तरयोग्य परिनिष्ठितवास्तम्भादिवहे(पि प्रयोगः सविशेपवमुपाधरिरियुक्तं भवति ॥ २७६ ॥ सु° ठी०~-न च तस्य साधनष्यापकत्वमात्मनो निधमकत्वाद्तोऽत् मानान्तरायोग्ये बह्मणि निरपेक्ष सद्वेदान्तवाक्यं बमाणमेवेत्याह- प्‌ क क क भ ततस्तु स्षाद्विहनरूप्‌ | न चेः भ प्रमान्तरागवचिरचत्स्वरू्प । वचः भ्रमाणान्तरार्गःस्पृह्‌ सत्‌ ~ ८ ~~ प्रमाणमन्राऽञ्त्मार्न ।न।ववादम्‌ ॥ २७७ ॥ १ ग्‌, भमापणीयमे२। २४६ टीक्ाद्वयसमेतं- तत इति । निविवाद्‌ निरपवादम्‌ ॥ २७५ ॥ अ० श०--न च साननन्यापकलभियाट-- ततोऽस्तु खूपादिषिहीनशूप इति । रूपादिविहीनघ्रूपत तायटात्मपरस्तुनोऽगब्दमिन्यानेश्रुतिसमत वादिसमते श्व चित्सरूपत्वादेव प्रमाणा-तरागोचरवमिति न सावनव्यापकवादीययथै । सखष्ट- मन्यत्‌ ॥ २.७७ ॥ सु° ठी ०-उपाध्यन्तरमाह- [९ भक छ, त्त लोकभसि द्वपदगोचरतानिमित्त- मन्थप्रमाणविषयत्वमिह्‌ प्रसिद्धम्‌ । [3 $ [3 स्म ट[कप्र(सद्धपदगाचरता न चास्मि न््रह्मात्मनीति च तदत्र निंवारणीयम्‌ ॥ २७८ ॥ केति । मानान्तरयोग्पत्वे स्वतन्त्रो किकबाक्यगम्यत्व निमित्तमु- पाधिरित्यथंः । साधनव्यापकव्वमृद्धरति--रेति । न च बह्मण्यलो- किक तदस्तीति तन्मानान्तरसापक्षसमच्र निवारणीयमिव्यर्थः। २७८ ॥ अ० टी०-ननु मानान्तरयोम्यल न रसाग्मिच याप्त रूपादिही"ऽपि कालादौ माना- न्तरयोग्यलदशचनादत सा यान्यापकतमुपापरेरेति चत्ता ले्युपनपदगान्यत माना- न्तरयोग्यतायाम॒पायिरस्वियाह-छाकप्रासेद्धेति ॥ दह व्यग्हारनमौ । अत्रापि साधनव्यापक पराकरोति रोकप्रसिदपयुत्तरायन । अत्र ब्रह्मामनि तदन्यप्रमाणपि घयत्व निवारणीयमिय्थं । न च पयैक्तोपारेरपि सा याव्याप्ति काटदे्रपि सगुणे सविरोषत्वाद्रपादिमत्वरशब्देन पियेपत्मानस्य पियक्तितववाद्रह्मणि च पिदोपाभापादिति द्रष्टन्यम्‌ ॥ २७८ ॥ सु० टी०--कि च तमेव कायवादिनि इद दूषणमित्याह- =, १ न [9 ध ठलाकष।संद्धपदगचरताऽस्ति कार्थ श भ प तेनास्तु कार्य॑परवाक्यमशषतस्ते । म क [न्व्‌ मानान्तरषु परतन्वतया प्रमाण न्व [प भ स्या न दुषणभिद भ्रुतिमस्तकेषु ॥ २७९ ॥ लोकेति } तव हि नियोगे लो किकपदगो चरत्वमास्त यिड।देट।कञ, तपञ्नत्वात्तेन च कार्यपर सवं वेदवाक्य स्वाथ मानान्द्रपरतन््रतवेनाप्र ~~~ -----~---- १ क प्रयक्तप०। २ कं म, १दल।रिक्‌। सक्षिपक्षारीरकम्‌ । २४७ माणं स्यादित्यर्थः । स्वतोऽप्यापत्तिं निरस्य ति-नेति । वेदान्तेषु तद्मावा- दित्पर्थः ॥ २७२ ॥ अण टी०--एव सति का्यैवाक्षयस्य॒मानान्तरसप्रि्तप्रा्िरन॒वेदान्तवाक्यस्येति रोकप्रपिद्धपद गोचरस्य मानान्तरगोचरत्वाग्यमिचार द्रदयति--लोकप्रसिद्धप्दगो- ्वरताऽस्ति कार्यं इति । फा्यवाचिनो टिडादिपदस्य खोक एव ॒भ्युलयन्नःवात्कार्े रोकप्रसिद्धपदमोचरताऽस्ति तेन हेतुना का्यैवादिनः कार्यपरवाक्यमरेपतो ऽरेपेषु माना न्तरेषु प्रतच्रतया स्वर्थे प्रमाणमरस्विति योजना । इद दपण मानान्तरायत्तं सार्थ प्रामाण्यमित्येव॑रूप न श्रुतिमस्तवेषु वतेते ब्रह्मपदस्य टिडादिपदवह्टौकिकपद्त्वामावा- दिव्यः ॥ २७९ ॥ घु° टी०--क्रियां विना न वाक्यत्वमिव्युक्तं निरस्यति- न च क्रियाकारितसंहतानि क द क क्ष क पदान ट।क नर्मन्‌ वक्तुम्‌ । @ न [9 (4 समाहूत षक्वमतिः पदाना क क ज ॥ भत कया विनाऽप्यन्वयदशरनन्‌ ॥ २८० ॥ न चेति । प्रधानया क्रियया कारिता संहतिरन्वयो यपामीहशान्येव पदानि प्रयोक्त पक्रमतिर्व्युतपन्नमतिः समीहत इति नायं नियमः। क्रियां विनाऽपि पदानामन्वयद्क्षनादित्य्थः॥ २८० ॥ अ० द०--यदुनः तिया विना पदानामन्वयायोगाक्छियापदाङ्गीकरि च वाक्यस्य तत्राधान्यान सिद्धे प्रामाण्यसभव इृ्युक्त तत्राऽऽह--न च [क्रियेति । पकमतिः परे्षा- पृवकारी ॥ २८० ॥ सु ° ठी ०-उदाहरणमाह-- महीभुजोऽयं पुरुषो मनस्वी वनस्पतेस्तत्फलमित्यर्पीह्‌ । कयां षिनाऽप्यन्वयवन्ति लोके पदानि चानि वहूनि वक्तुः ॥ २८१ ॥ महीति । वक्ुरीहशवाक्येषु क्रियां विनाऽप्यन्वितानि पवानि हृष्टानी ति सबन्धः) न चात्रापि क्ियापदाध्याहारः सबन्धमान्नरपरतव- नान्न तद्समवादिति भावः ॥ २८१ ॥ ६४८ रीकाद्रयसमेत- अ० टौ०~- क्रियापद रिनाऽपि पदानाम वयलर्जनम॒टाहरति-मही मुजोऽय मिति । इह लो क्रिया मिनाऽप्यययपन्ति वहनि पानि उक्तुमुमानिर्गतानि दृ्टानीति योजना । उदाहरणा सुगम । समवनिष्ठयदिताद्ृशयाक्याना नात करियापदाप्याहारसभप इति भाव ॥ २८१ ॥ क्न (अ (क सु° ठी०-इष्यते च प्रकृतेऽपि क्रापदमित्याह- [कि (41 करियापद्‌ वेदरिरःस्वपीष्यते विवक्षिताथान॒गुण तु तन्मतम्‌ । विवस्षिताथरतिपत्तिवाति तु करिंापद स्वीखतमप्यनथ॑कम्‌ ॥ २८२ ॥ कियेति । ननु तद्भ्युपगमे विवक्षितार्थमभन्ग इति नेव्याह---पिपितेति । याह किकयापद्‌ङ्घीकारे वस्तपरत्व न हन्यते ताहमिप्यथं । नद्ु तहि कार्यपरमेव किडादि तत्र कि नेष्यत इति चेद्धिवक्षिताथविरोपिवा- दित्याह-पिपक्षितेति । यथा " दृभेद्धियकरामस्य ज़हुषात्‌ ` इत्यत्र विष क्षितदपिफलसबन्धविरोधि क्रिपापदमानयक््याप्सनिहितहोमानुवाद्‌ इति ॥ २८२ ॥ अ० ठौ०--क्रिययाऽ-बयसमय इ यभ्युपगमेऽि वेदन्ते न पिर्याक्षतावपिरोष इत्याह--क्रियाप्दमिति । यत्र॒ करिपापदमिष्यते तद्धििनिताववुगुणमेष्यते । यत्तु जरियापद्‌ पिपक्षितार्थप्रतिपत्तिपाति त स्ीकृृतमपि निरभरकमनो ेरभिर स्वपि स्ायेप्रति- प्यिपातकतयाऽपप्रतीनयनुरल्मप करियापतमषटम्य तदप्यस्तीन्य प ॥ २८२ ॥ सु° टी०-किं तदूनुगुण कियापद्मिति वेत्तच्ाऽष्ह- अस्त्यस्म्यस्तीति च पद पचर क्रियाया वेदान्तवाक्यगतमादरत. पठन्ति । न्मातः सकलटपेदरिरःपदाना सघतसिद्धिरिति वेदरिरोनिपण्णाः ॥ २८३ ॥ अल्यस्मीति । अस्ति बह्माह बह्यास्मीव्येताद्ुशकियापदेव॑स्तुसत्तामाघराः [ ॐ) (= (= ९ ८ "ना (= = (त, मिधाचिभिर्वस्तुप्राघान्याविघातात्तावतैवोपनिषदा वाक्यलरसिद्धिरिति मन्धन्त इति शेष ॥ २८२ ॥ संक्षेपकशारीरक्षम्‌ । २४९ अ० टीऽ--किमत्र क्रियापदं यदङ्कीकरे वाक्यध्य वस्तुपरताविरोध इति तत्राऽऽह- अस्त्यस्म्यस्ी ति । अस्तीति व्रवतोऽन्यत्र कथ तदुपङभ्यते । ब्रह्मस्मि तखरमसीति च वेदान्तवाक्यगतं क्रियायाः पदमिति सबन्धः । तन्मात्रतस्तादशक्रियायोगमात्रतो वेद- शिरोनिषण्णाः संप्रतिपना इति रोप । न चेवविधकरियाङ्ककरेऽपि वाक्यस्य क्रियाप्राधा- न्या्स्तुपरत्वानुपपत्तिरिति वाच्यमस्यादिशब्दस्य सत्त।मान्व्रिपयत्रात्‌ । न॒हि सत्ताऽपि क्रिया तस्या षस्तुखरूपमत्रवादन्यथा द्व्येतरपदार्थानामसदात्मलप्रसङ्गात्‌ । तस्माद्रसतु- स्वरूपसततेव क्रियात्नीपचारेणाऽऽख्यातपदेनोच्यते । अतो नेतादृशक्रियापदैवसतुप्राधान्य- हानिरति भावः ॥ २८३ ॥ सख० री ०- नन्वेवं सत्युपनिषदां सापेक्षतखप्रसङ्क इति प्रामाकरीयं चाोदयमनुमाषते- कि क यत्तु प्रमाणमनुभूतिरोति परमाण- (र ९... सामान्यलक्षणमनूय पुनरवंदन्ति । = क न वि सत्ताप्रमाणघटना प्रातं यग्यताऽता र कि क तेति नास््यथनिषवचनेष्यनपेक्षतेति ॥ २८४ ॥ यत्तिति । अनुभूतिः प्रमाणमिति प्रमाणस्तामन्यलक्षणं (* लोकबिद्ध्‌ मनूद्य प्रमाणप्रवृत्तियोग्यता सत्तेति सत्तालक्षणं) वदन्तीत्यतो वस्तुनिष्ठ- चाक्येषु सत्ताविषयत्वान्नानपेक्षखूपं प्रामाण्यमस्तीत्यथः ॥ २८४ ॥ अ० ठीऽ--यदस्यथनिष्ठ वाक्य स्यात्तदा सत्तायाः प्रमाणयेग्यताठक्षणलप्परमा- णयेोग्यतेव वास्या्थः स्यात्तथा च प्रमाणान्तरयोग्यताऽपि स्यादिति मानान्तरसपिक्- प्रसङ्ग इति प्रामाकराणा चोद्यमनुव्रदति--पत्तु प्रमाणमिति । अनुमतिः प्रमाणमिति प्रमाणसामान्यरक्षण स्वश्छरसिद्धमनृद्य यत्त पुनरवदन्ति तदर्दमिति परेण संबन्धः । कि वदन्ति तदाह--सत्तेति । प्रमाणवटना प्रति योग्यता सत्ता प्रमाणाधीना सत्तेति यावत्‌ । एव॒ यतोऽतोऽस्य्थनिषएर चनेषु नानवेक्षतेति वदन्तीति योजना ॥ २८४ ॥ सु° टी०-दूषयति- € + 9 ^ > शे वष तद्दुर्धटं न खु सेविदियं स्वयोग्पा ननि ® न ह्यात्मनि स्थितिमुपेष्पति योग्पताऽस्पाः । .~-------~~------- ० # प्रन्योऽयं क, पुम्तकरे नाति । ११९ २५० काद्रयसमेतं- वस्वन्तरोपनिहितस्वपदवरेतो- नंद्यासरूपदहने दहनस्य शक्तिः ॥ २८५ ॥ तदिति । कथ दुर्घटमित्यचाऽऽह-न खिति । अनुभूतिहि सवित्त्यो- ग्यता च सत्तेप्युक्तम्‌ । न च सपित्सविद्योग्या भिपयताया भिन्ननिष्ठत्वेन स्वात्मन्यमावात्‌ । नापि सविदन्तरयोग्या स्वप्रकाशष्वात्‌।न च परोक्षसविद्िपयल्वात्तथा तदनावश्यकप्वादिति न सा सती स्यात्तद्‌- तदाह-न हीति । कुत इत्याह- पस्य तेति । वस्ववन्तर घटादि तत्रोपनि- हित स्वपद्‌ स्वक्मत्व यया तस्या मावस्तच तत इत्य. । न द्यामेति | यथा बह्वेवस्प्वन्तरमेव दाह्य नाऽऽस्मेत्यथ, ॥ २८५ ॥ अ० टी०--अनृदित मत दूषयति--तददुर्घटमिति । कय रमिति तदाह-- न खल्विति । इय समिन ग्वल्‌ स्ययोग्या स्म्रा्मा न मतीत्य । तत्र रतु -- न हीति । योग्यता प्रह्ताऽऽमनि प्राहरस्ह्ये स्विति निष्ठा न दुपरष्यति । वुन इयत आह--अस्या वस्त्वन्तरति । पदशब्दो परिपथयचन । पिपरयस्य भावो पिप्यत स्व॒ च तद्विपयत्र च स्वप्रिपयत्र वम्परनतेणोपनिहित ग्व तलस्वपदत् चेति यस्यन्तरोपररिहितस्वपद्‌ःय तस्माद्रेतेरिपि प्िग्रह । स्वातिरिक्तप्रमा- णवस्तुकृतवादप्र्यगतपरिपयतस्येयशं । भेदाभवर म्रष्यप्राह कत्वाय गे दान्त योतयनाह- न हीति । अत्मरूपदहने दहनस्वरूपदाहे तस्य॒ दटनस्य न हि शक्तिः दाह्यदाह- कमेदाभायादिप्य्चै । एकष्ययेकदै रस्या क्रियाया कर्मकतृभातेन गुणप्र नपि वाना- नुमृति स्वये्या नाप्यन्य्रे्याञन्यस्य जट तरे वेदकतासभप्रलजटपरे तम्याप्यनुमूतिमत्र- व्ातसमानस्वभायतया प्रदीपयोयि मिग पिप्रयपिपयिभावायोगादनुभतिन मानग्राह्येति मानपोग्यत् सच्वमितिपन्तऽनुमृतेरसच्चप्राप्िरिपति भाप ॥ २८५ ॥ । सु° टी०-ततः किमिति चत्तवाऽऽह- सविस्माणघटना भतिं यौरयता चे. लेय विभति न सती भमितु समथा। तसोग्यतैव यदि मातृघटादिसत्ता तस्याप्यस्तच्मिति शून्यमुपाजिहीथाः ॥ २८६ ॥ सविदिति । प्रमाणवटना प्रति प्रमाणविषयष्व प्रति । अत्तु सविद संक्षेपश्ञारीरकम्‌ १ २५१ सती किं नश्छिन्नमिति चेत्तज्ाऽऽह-तयोग्यतेति । तस्या असचवे मातृमान- घटादेरपि तद्योग्यता । लक्षणसच्वामावे शुन्यवाद्‌ इत्याह -- शून्यमिति । उपाजिहीथा उपागच्छेः ॥ २८६ ॥ अ० टी०--उक्तमेवा् स्फुटयन्सचस्य मानाधीनतायां सव॑य।सिद्धि दोषं प्रसज्ञ- यति--सं वित्पममाणघटनामिति । इयं सविदिति सबन्धः । प्रमाणविषयतां चेन्न विभर्तीय्थः । तदा प्रमाणाधीना सत्तेति मते सा सती भवितुं न॒ समधौ सस्वासिद्धर- नुमूतेरसमेव स्यादिव्यथः । एवमनुमृतेः प्रमणस्यासच्वे तद्योग्यतारक्षणं सच्रमितरे- पामपि न स्यादिति जगन्न्यतापत्तिरयाह--तद्योग्यतेवे ति । तस्वापरि मातृषटदि- रपीति यावत्‌ । उपाजिहीथा उपगतवानधीव्यथैः ॥ २८६ ॥ ० टी ०-तस्मादन्याहकशमेव ससवमभ्युपेयमिन्याह- [+ गाता वस्तुस्वभाव इतं समता गृहाण क "~ ~ (~. [+ थः न. तच दधति वेतथार्वितथतषदत्‌ । न क ® # सत्व ददह्पार्मतरतरस्करण [कावा 9 #>ऽ = 9 सच्छम्दवाच्यार्मातं च व्यवहारकाटठ ॥ २८७ ॥ वस्तुखभाव इति । बाधायोग्यं वस्तुस्वरूपमेव स्वं न तु मानान्तरथो- ग्यत्वमित्यस्त्य्थनिष्ठवाक्यषु न सापेक्षत्वामेव्यर्थः । तथाऽपि नावाग्गोचरे शु द्धेऽस्त्यादिब्दवृत्तिरिति तद्वाच्यं शवलं वदुः सत्ताद्वयं विमजते- तचेति । तञ्च स्वं द्वियेति गृहाणेत्यनुषङ्गः । अवितथस्य व्यवहाराती- तत्वेन शबलस्येद वाच्यत्व मित्याह- स्मिति । संकरेण परस्पराध्यासेः नेकीमूतं द्विरूपं सं व्यवहारद्ञायां सच्छब्दवाच्यमित्यपि गृहाणे- त्यर्थः ॥ २८७ ॥ अ० टी०--तस्मादनुभूतिः प्रमाणमिलङ्ग कुता मानयेग्यलं स्वमिति दुराग्रह परियञ्य वस्तुखरूपमेव समिति ्राद्यमियाह--वस्तुस्व माष इति । सच्स्य वस्त॒खभावले तस्य मानाधीनवासिद्धेनौनान्तरयोग्यता दुराफस्तेति सिद्धमिति भावः । तथाऽपि सन्मत्रे ब्रहमण्यवान्ये कथमस्यध॑निष्ठस्य ॒शव्वस्य प्रद्त्तिरेति तत्राऽऽह-- त्च द्वियेति । तच सतं द्विषति गृहाणेयनुपद्गः । परमाथेलापरमाध[लमिदाविपे- यर्थः | एकमेव संख चिदातमरूप सरूपता चाधानिरूपणादवितथ तदेव बाध्यद््यो- २५२ रीकाटूयसमेतं- परक्ततया बा यववाद्रितथ च न सच्छ्रैवि"यमपि नियेक्षमस्तीति भाव । तच्च द्िरूप सत्यमपिवेकापन सद्य यहारकाटे सच्छब्द वान्यमिति गृहाणेयपय । स्वख्येणावाच्यमपि ब्रह्म शवटाकृति सद्राच्यमिति भ छन्दव्रत्तिगो चर इति भाव ॥२८७॥ सु° टी०-तच् शबलाथतसे विरोधाद्राक्यानन्वय इति मागटक्ष- णामह-- चः सज्य (3 1, मृज्य तच वितथाशमथेतरस्मि- [क €. _ श, भ न्सवित्छ्वरूपपरमाधकात स्वरप । [क [4२ ङ्के र. [4 बुद्ध कुर्‌ प्राणद वल्मणयन्‌ भूाज्न [3 [ऋष्‌ + व्रह्माहुमास्म परमाथसादत्यजस्चम्‌ ॥ २८८ ॥ उत्सृजयेति । वित्तथांशमुत्सृज्यायेतरस्मिन्चुपादेये परमाससति स्वीये रूपे प्रणिवधवेकाय मनः कृत्वाऽह बह्मास्मीति बुद्धि कुर्वित्य्थ, । अस्मीव्यस्यार्थ॑; परमार्थसदिति ॥ २८८ ॥ अ० टी०--शवटस्य शब्दगोचरपेऽपि स्वख्ये कथय शब्दग्रवृततिस्तदभवे च कथ तत्र वाक्यस्य प्रामाण्यमिति शद्भाया वेदाशप्रहाणेन शोधिते पद्‌ वरूप लक्षणया पयैवसानसमवादयुक्त तत्र शन्दप्रामाण्यमियाह--उत्सुञ्य तचे ति । इतरस्मन्निष्यक्ता दसखरूपमाह--सविढिति । सिस्व च॒ तपरमाथसचेति । त उस्म सरूपे वस्तुनि भूम्नि परियर्णं इति योज्यम्‌ । एवित स्वर्ये प्रणिद्‌ वस्रणयेन सम्यगादितस्ने- हेन साद्रतरङ्येति यावत्‌ । परमाथसद्र्यादमस्मीयजल निरतर बुरद्धं कुर्वित योजना ॥ २८८ ॥ सु° री °-कि च प्रमान्तरमिहेव्यादिन्छाकोक्त चाधमुद्धरति-- 2 बहन स्वयपरपमतः शबटेषु तस्य क र [भ [न मानान्तरानाधमतष्वाप रन्दशाच्छः ए द ५ न रुपेष वृद्धननसव्यवहारहेतोः [९ [र [क [१ शक्या ग्रह्तुमादतन पथाऽनाभैङ्ञः ॥ २८९ ॥ ब्र्येति । स्वयप्रमत्वादेव मानान्तरानपिगतेष्वपि बलस्वरूपेषु भरत्यमास्मादिपदृना शक्तेवंद्धव्यवहार्ण सुग्रहेव सिद्धत्वमाच्रस्य राक्तेघीहेतुत्वादित्यथ; । उदितेन पथा नि.सपिबन्धनामित्य्ो- क्तेन ॥ २८९ ॥ [ १क ग उदितैः । संक्षेपशारीरकम्‌ । २५३ अ० टी ०-- यत्पुनरुक्तं ब्रह्मणो मानान्तरगेचरतवे वेदान्तानामनुबादत्वं स्यात्तदगो* चरत्वे तत्र न शब्दशक्तेग्रह इयबोधक्तेति तत्पर्दिरति-- बह्म स्वयंप्रममिति । यतो ब्रह्म स्वप्रकाशमतो मानान्तरानधिगतेष्वपि तस्य ब्रह्मणो रूपेषु इृद्धजनसंव्यवहारदे- तोरनभिक्ञेः प्रागुदितेन पथा शब्दराकितग्रहीतु शक्येति योजना । ब्रह्मणो मानाविषयत्व स्वयंप्रकाशलात्तस्यानात्मशबलान्यपि रूपाणि साक्षिसिद्धानि भवन्ति स्यवहारदश्ञायामिति तज्निवन्धनस्तेषु प्रागुपपादितप्रकारेण सलयादिशब्दशक्तिमरहः सभवतीति नोक्तदोषदयाव- कादा इति भावः ॥ २८९ ॥ सु० टी०-अलोकिकमायाकबलवबह्यमूमादिपदानां शक्तियरहोपा- यमाह लोकपरसिद्धा्थपदान्तराणां समीपरसंकीत॑नतोऽपि शक्तिः । [० ब्ह्लादिशब्दस्य सुखावसेया यथा हि य॒पादिगिरस्तथेव॥२९०॥ © वि टखोकेति ! ठछोके प्रसिद्धानि यानि यतो वा इमानि [ तैत्ति० ३। १ ] इत्यादिपदानि तेषां समीपे तद्भह्य ` [ छा० १।७।५ ] इत्येवं बह्यक्ब्दसकीर्तनाजगत्कारणमद्वेतं बह्यशब्दाथं इति निश्चीयते तथा यत्र नान्यत्परयं ति नान्यच्छरणोति नान्यद्विजानाति समूमा ' [छा० ७२४ १] इत्यादौ मूमादिशिब्दा्थं इति । यथा ‹ युप तक्षति यूपमष्टाघ्नी करो- व्य्चिमाद्धौत ` इत्या दिपरासिद्धाथपदसमभिव्याहारात्तत्तत्सस्कारविशेष- विशिष्टे दारुणि युपकञब्दुस्याऽऽधानसस्कृते चाग्रावाहवनीयादिपद्स्य राक्तिग्रह इत्यर्थः ॥ २९० ॥ अ० टी ०-न्रह्मटक्षणवाचिना सयादिपदानां व्युत्निप्रकारः (आकागादो सत्यता ताव- देका इत्यादिना प्रागुपपादित इदानी रक्ष्यवाचिग्रेपरमात्मसदणदिपदाना व्युत्पत्तिप्रकारमाह- लोक प्रसिद्धे ति। टोकप्रसिद्धाथपदान्तराणि ब्रह्मादिपदेभ्योऽन्यान्यस्ति भाति सयमिदामिया- दीनि तेषा समीपे सकीतेनतस्तत्समभिग्याहारादपि ब्रह्मादिशब्दस्य शक्तिः सुखावसेयेति योजना । अपिशनब्दावःरूपतोऽपि शक्तेः सुखावसेयेति । एतदुक्त भवति-च्रहतिधात्वथै- स्तावद्मसिद्धो छेके महसच्वावदेतकः । स च सखाथ॑सकोचकप्रकरणोपपदयोरभवे निरह्श एवावतिष्ठते । तच्च निरङशमहस दद्येषु न संभावित द्रद्यस्य सवस्य देशतः कारतो वस्तुतश्च परिच्छेदादतो ब्रह्मशब्द एव ब्ृहेधतिोर्निष्पनः स्वमहिम्ना प्रपश्चविरुक्षणं ब्रह्म १क० ग. ^त्यग्रीनाद्‌° । २ क, ग. सस्तते । २५४ दीकाष्टयसमतं- ग्राहयतीति स्वरूपतोऽपि ब्रह्मपटस्य ब्रह्माणि व्युत्पत्ति । तथाऽस्ति माति सय ज्ञानमिया- दीनि पदानि व्यवहार्या खोके प्रसिद्धा्थवटपटादिविपयाणि तसह ब्रह्मपदस्य समभिव्याहारे सति ‹ यतो वा› [तै० ३।१। १] इ्यादिपाक्यैजंगदुल्यस्थिनिल्य- हेतुत्वेन नियम्यमान स्वजगदाधारभन सवैका्यस्यत महद्रस्तु ब्रह्मेति वेदिकपदकद भ्वसलयज्ञानादिवाक्यगतब्रह्मशब्द युत्पत्तिश्प्युपपययत इति । प्रसिद्धपरदसमभि याहारादप्यप्र- सिद्धपदायेव्युप्पत्तिभयतीलत्र दषान्तमाह-- यथा हीते । यपादैयादिषदादाहयनीय- ग्रह॒ । यथा युपब्दार्थो टोकिकोऽपि “ खादिरो यपो वेतो यपो युप तक्षति यृपमट- खी करोति › इत्यादिषु प्रसिद्धाथखादिरापदसमभिन्याहारात्तक्षणविन्ेपाल्सिकत का- विरोषो युपर इति व्युपत्तिजौयते तथा ° जआहमनीये जुहोपि ' इति प्रमिद्धा्होमयाचि- पदसमभिन्याारदाहृतिप्रसेपाधासेऽग्निरधानसस्छत आहयनीय॒ इति य्युसत्तिभ॑व- तीति ॥ २९० ॥ सु० टी०- सप्रति शक्ति्ह विनास्प्युपनिषष्पद्ष्ना बरह्मणि प्रमि- तिजननसमव इत्याह- विनाऽपि शक्ति्रहणं पदाना परात्मनोरवाचकभावभाजाम्‌ । भवेत्परबरह्मणि वेदवाक्यात्पतीतिरन्यप्रतिषपेधनेन ॥ २९५१ ॥ धिनाऽपीति । परालनोर्जाबव्रह्मणोवचकाना पदाना शक्तेगरहं विनाऽष्ययिष्ठानानुवादेनेतररतिषेधस्तामध्य द्व नेतीलादिवाक्यास्पर- बह्याणि विषये प्रतीतिभ॑वेदिस्यथं ॥ २९१ ॥ अ० टी०--मा भद्रह्मणि कथचिदपि शब्ददाक्तिग्रहो प्रिनाऽपि तेन तत्र वेदात प्रामाण्यसभपादियाह--विनाऽपीति । परस्तप्पद्‌। च आत्मा पद्‌ जस्तयो परातम- नोवौचकभायभाजा पदाना ब्रह्मामादिशब्दाना शक्निग्रहण पिनाऽप्यन्यप्रतिषेधनेनानामा, {~ पटेन वेदवाक्याद्रल्लाणि प्रतीतिभरेदिति योजना ॥ २९१ ॥ सु० टी ०--व्युत्पतति विना वाक्याथवोधेऽतिपरसङ्ग इति चेन्न पदा- न्तरध्युपपस्येव तस्सिद्धिरित्याह-- ननः प्रपञ्चपरतिपादकस्य च प्रतीर्य शर्त व्यवहारतः स्थितः । क ग॒ “तिवो सक्षपक्षारीरकम्‌ । ९५५ पदस्य शक्रोति परं समीक्षत श्रतेः प्रपथचप्रतिषेधमागेतः ॥ २९२ ॥ नअ इति । नञ्पवस्य निपेध्यप्रपश्चवाचिमूर्तामूतादिपदस्य च व्यषहारा- च्छक्ति प्रतीत्य स्थितः सन्नेतीत्यादितस्तन्निषेधद्रारा परिशिष्यमाणमा- त्मानं द्रहं शक्नोतीत्वथः ॥ २९२॥ अ० ठी०--ननु निपेधवाक्यवर्तिनामपि पदानां तुल्या ब्यु्च्यपक्षेति चेत्सयं तेषां त्वनात्मविपयव्युतैव ब्रह्मणि प्रहतिसंमवा्यृथक्तत्र न व्युयचपेक्ेयाह -नजः प्रपञ्चेति। व्यवहारतो भ्यवहारे स्थित पुमान्परपञ्प्रतिपादकस्यानात्मवाचकपदस्य नमो नस्पदस्य च दाति प्रतीत्य श्रतेवेदान्तवाक्रयास्रपशचप्रतिषेधमार्गतः पर व्रह्म समीक्षितं शक्रोतीति योजना । अभ्युपगम्यपादोऽय विधिवाक्यं विना वस्वसिद्धेरक्तवात्‌ । यद्रा सभवद्राद्‌ शवाय सर्वानामनिपेधस्य सावधिवादवप्रेश्चैकलयानिषेष्यासजातीयताच परिच्छेदज्ञापकरैल भावादपारेन्छिनवस्तुतेनाववे्हमपदमोचरस्योपपत्तेः । न चैव सति पृवपरोक्तिपराहतिः पूेत्र निपेधवाक्यानामलण्डवस्तुनि स्वातन्ञ्यामावमात्रस्योपपादितत्वादिह पदार्थसन्मात्र ८ (~ स्योपस्थापकतया ब्रह्मपदाथसमधक्वस्य पिवक्षितत्यादिति द्धव्यम्‌ ॥ २९२ ॥ सु० टी० पूर्व प्रत्रच्याद्यहेतोवांक्यस्य न प्रामाण्यभिव्युक्तं तत्र न प्रतुस्यादिहेतुसवं प्रामाण्ये तन्त्रं किं तु प्रमाहेतुत्वम्‌ । नवा प्रवच्यादि- विषयत्वं मेयत्वे तन्त्रमपि वन्ञातव्वमेवेत्याह- ब्रह्मास्मीति वचो निविष्टपदयोमानं भवेदन्वयः साक्षादद्रयवस्तु तस्य च भवेनमेयं ततस्तद्रतेः । ययतन प्रमितिं करोति भेवति प्रामाण्यमत्रास्य च स्पष्ठं दृष्टमिदं हि युक्तिवटितं रूपे यथा च्रुषः॥ २९३ ॥ ब्रह्मास्मीति । पदयोरन्वयोऽन्वितं पदद्रयभित्यर्थः । तन्मानं मवेद्रह्मा- त्मप्रमाहेतुत्वादेवमद्ितीयं बह्म तस्य मेवं मवेन्मानान्तरानाधिगतला- दित्वर्थः । ताहि वाणः पवन्त इत्यपि स्वार्थं मानं स्यान्नेत्याह-- यदिति । यद्यत्र प्रमाजनकं तत्तत्र प्रमाणं यथा खपे चक्षुरि त्यथः ॥ २९३ ॥ ~~~ १ कृ. ग. व्वुप्रतीत्यस्थितः पतनाय 1 ९५६ ठटीकाष्यसमेत- अ० टी०--यत्पुन प्रढरत्तिनिद्रर्यनुपयोगिनि वस्तुनि न प्रामाण्य शबष्दस्येयुक्त तत्रेद वक्तव्य किं प्रामाण्योपयोगिवेनाथस्य प्रहरस्यायुपयोगोऽयक्ष्यते वि वा प्रयोननसि द्यथमिति तत्र नाऽऽ बोधकेनैय प्रामाण्यसिद्धेरियाह- ब्रह्मास्मीति वच इति । वचो वाक्यम्‌ । अन्वय सामानःपरिफरण्यर्प सय य । समानाधिक्रत पदद्रयाप्मकं वाक्य मान भवेदियर्थं । तस्य च वाक्यल्य साक्षादद्रयपस्यकरस व्रह्मामङर मेय भवे दिति सबन्ध । कुत इयत आह-ततस्तद्रुतेरिति । तस्माघ्रमाणात्तस्य ॒प्रमेयस्याव- गमादिलर्थं । उक्तम सामा यत्या्िकेनानुमनेन सा वयति-यद्य्रेति! पिमत मिमते प्रमाण तत्र प्रमितिजनकत्याययत्र प्रमितिं जनयति तत्तत्र प्रमाण यथा सूये चक्षुरिय्थं । इद्‌ दि युक्तिधटितमिलस्यायमशं । ज्ञान दयु्पद्यमान न निर्विपयमुसद्यते विपयप्रकाशन प्च तस्य सभव । तथा चयेन केनापरि करणेनोयनन ज्ञान करणदोपाद्रा वकज्ञानाद्रा मिना नाप्रमा भदुत्समैत सर्यज्ञानाना प्रमारूपप्यौपगमात्‌ । एवसति वेदान्तयाक्यानाम- दषटजञानकरणवात्तदविपयापहारिमानान्तराभायाचा वयवे वकरवेनेय प्रामाण्य चशयुरादियदुपप- नमिति ॥ २९३ ॥ सु० टी०--त्ह्ि सोऽरोदीत्यादैरपि स्वार्थं प्रामाण्य स्यादिति चेन्नत्याह- (^ [कः ^~ मानान्तरनाधगत पारानाएत य- =; ^ ~. *_ ^~. दरद" समपयतिं चता तत्रः सन्‌ । ती [क तत्तध्यर्मव भवतति समाश्रपस्व भ्र न ¢ क ~ = धि => यस्कर{ वधिायर(ऽवगत। वथव ।॥ २०९४ ॥ मानान्तरेति । तच्र स्वां तात्पयांमावादुप्रामाण्य यत्पुनमानान्तराज्ञातं सिद्धमपि बस्तु ताव्पर्यण वेद सरमपयपि तद्रदप्रमाणकमेव मवति । यथा विधिवाक्यावगतों धर्म इति समाभ्रयस्वेष्यथेः ॥ २९४ ॥ अ० टी०--ननु नोक्तयुक्यनुमानाभ्या ब्रह्मणि बदान्तमानघ्रसिद्धि्यैक्ता सोभ्गे- दीदिलयादिपाक्ये मानान्तराबाधितार्थबुद्धिजनकवेऽपि स्वाप प्रामाण्यादरशनादत प्रबरत्ति- निद््युपयोग्यथकताभावात्सप्तदवीपा वसुमती याक्यवदप्रामाण्य वेदान्तानामिति द्वितीय पन्ष- माश्ङ्क्य सोऽरोदीत्सपतद्रीपियादिपक्याना सखा वमात्ज्ञानस्याफल्तादेवाप्रामाण्य न प्रवृ्या- युपयेोग्यथौबोधकत्रायक्रृतयाक्ये तु घ्ा्थज्ञानघ्य साक्ताकलवद्सादियभित्रेयाऽऽह-- मानान्तरेति--यप्पारनिष्टित सिद्ध वस्तु वेद सम्ैयति तद्वस्तु त्यमेष तथारूपने रंक्षेपशारीरकम्‌ । २५७ वेति संमाश्रयस्ेति योजना । तहिं ' वायुर क्षेपिष्ठा देवता इल्यदिरपि तथा मूतार्थत्रेन भामाण्यं स्यादियत आह--पमानान्तश न पिगतमिति । तथाऽपि सोऽ्येदीद्यादौ ग्रसङ्गाऽत उक्तं तत्परः सन्निति । तात साक्षात्ख्वदधीववोधकवं सोऽरोदीदियादौ न साक्षाकट्वदथविबोधकलमिति विक्ञेषः । फल्वत्छथेबोधकलेन प्रामाण्ये दृष्टन्तमाह- श्रेयस्कर इति । यथेव विपिगिरो विधिवाक्यच्छेयषछछरोऽर्थोऽवगतस्तयेयर्थः । तस ञ्ोदनाया इवं धम ब्रह्मणि समन्वयस्य प्रामाण्यमविशिष्ट॒ता्प्यगाथीवबोधकतवाविशेषा- दिति भावः ॥ २९४ ॥ सु० ठी०-नन्वन्ञातववेऽपि न बह्म वेद्प्रमेयमकायत्वात्तथा समन्व- ऽपि न तन्न प्रमाणमचोद्नात्वादिति चेत्तच7ऽऽह- निष्पन्नमेव यदि वा पुरुषभयतन- निष्पायमस्तु तदनङ्गमिह भरमेये । एवं विधिवतु शब्दसषमन्यो वा प्रामाण्यकारणमिदं न वदन्ति सन्तः ॥ २९५५ ॥ निष्पममेवेति । इह प्रमेये धर्मऽ््रते वा निष्पन्नं निष्पाद्यत्वंवान शब्दप्रमेयत्व प्रयोजकं किं व्वनाधेगतत्वतास्पयंविषयत्वे एव तथाविधतवं समन्वयत्वं वान प्रामाण्ये तन््रमपि तज्ञातार्थस्वतत्परत्वे एव लघ. वादित्यर्थः ॥ २९५ ॥ अ० टी ०~-~नन्वन्ञातार्थत्तत्परपे यद्यपि वेदप्रामाप्यप्रयोजके तथाऽपि न तन्मत्रेण प्रामाण्यिद्धिः कं वर्धस्य प्रयलननिष्पायप्व शब्दस्य चोदना चपेश्येव प्रमाणप्रमे- यभाव इति चेत्तत्राऽऽह--निष्पन्नमेवेति । प्रमेयेऽं॑यनिष्पननल निष्ायतरं वा तन दान्दप्रामण्येऽद्गमिह शब्दार्थं व्यवहार इत्यथैः । यथा प्रमेये नियमाभाव एवं विधि- रियादि सुगमम्‌ । सन्त इद विधित समन्वयं वा प्रामाण्कारण न वदन्तीय्थः । अज्ञातालतत्परतयोः सतोरपि व्रिपयगतकार्यवस्य वा वेदगतचोदनावस्य बाऽभावमा- त्रापराधेनाप्रामाण्यदशंनाननेदमुभयत्र कारणमिति भावः ॥ २९५ ॥ खु० टी ०-ननु क्विस्सिद्धं वेदे प्रभेयं क्रवित्साघ्यमित्यननुगमापत्तेः कायमेव वेदार्थ इति चेन्नेत्याह- नीलेकगोचरतया नियतं न चभ्रु- नाप्पस्य पीतदिषमे नियमोऽस्ति शक्तेः । १६ २५८ टीकाद्रयसमेत- तद्वन्न वेदवचस्रामपि शक्तियोगः कायदिवस्तुषु कथ च न पक्षपाती ॥ २९५६ ॥ नीटेति । यथा हि रूपतवावान्तरजातिविकशेषा नीलव्वपीतत्वादयो न पक्षु्धिषयते प्रयोजकाः कि तु रूपव्वमेव वदृश्क्तिषिषयप्वेऽपि कार्यत्वं सिद्धत्व वा न प्रयोजक कि त्वज्ञातत्वादिक तच सिद्धकार्यसाधार- णमिति काननुगम इत्यथ ॥ २९६ ॥ अ० टी°--ननु चक्षुरदे खूपादिद्ेदस्यापि रकिचिन्नियतप्रमेय वक्तव्य न तु सिद्ध वा साध्य वैयनियम उक्त इति चे-मैपमयान्तरप्रिपियमेदस्य चक्षुष्येकक्मिनपि दशे- नात्तस्य च तत्राप्रयोजक वादियाह--नीटेकेति । अस्य चक्षुष शक्तेरिति सबध । कायादियस्तुषिति कार्ये वा सिद्धे वोभयस्मिपेयथं । तथा चाज्ञातक्नापकवेनैप वस्तुनि प्रामाण्य चक्षुषो वा वेदस्य वा न प्रिपयपििपनियतव्वेनेति भाय ॥ २९६ ॥ सु० टी०-किच जेमिनेरपिन चोद्नात्व प्रामाण्यप्रयोजकमामे. मतमपि व्वनपेक्षत्व तचचाचापि तुल्यमवेत्याह- यद्रादरायणमत परिगृह्य पूर भरेयस्करेऽनधिगते खलु चोदनायाः । परामाण्यमुक्तमिदमस्य समन्वयस्य वस्तुस्वरूपकथनेऽप्यविरिष्टमस्ति ॥ २९७ ॥ यदवादरायणेति । यप्पूर्वम्‌ (अर्थैऽनुपलम्पे तदमाणम्‌' [जै° १।१।५ ] इति बादरायणमतमाभ्िव्याज्ञति धर्मे चोदनायाः प्रामाण्य जेमिनि विप ् (न श नक्तं तदस्य समन्वयस्याध्यन्ञातवह्यब(धक्रस्य समानामत्यथः ॥२९५॥ अ० दी०--ननु जैमिनिना प्वतन्त्रे ‹ अभ्नायस्य क्रिया्थपात्‌ ' [ जै स० १।२।१ ] इयादिनाऽऽक्षेपसतमावानाभ्या स्वस्य वेदस्य क्रियापरत्प्रतिपादना- ( नात्‌ ) क्रियायाश्च चोदनारक्षणत्राकायंत चोदनात च वेदे मेयमानदप्रयोजक न त्वनियमेनाज्ञातङ्ञापकत्वादिति चेनेयाह--यद्वाद्रायणमतमिति । ‹ जओयत्तिकस्तु शब्दस्यार्थन सब धस्तस्य ज्ञानमुपदेशोऽव्यतिरेरश्वार्थऽनुपटन्ये तत्प्रमाण बादरायणस्या- नपक्षत्वात्‌ ' [ जे° सु० १।१।५] इत्यसि पत्रे पूर्मं प्रथमाम्नायस्येयादेरेति १क ग तस्छेषप्रः संक्षेपकशारीरकम्‌ । २५९ देषः । पूवेक्तिऽस्िन्सत्ेऽनुपटम्धेऽर्ये ततप्रमाणं बादरायणस्यानपेक्षखादिति बादरायणा- नायेमतमनधिगताथविषयत्वमनपेक्षाटक्षण्वेदप्रामाण्यमिति परेगृह्य प्रेयस्करेऽनधिगतेऽथे धर्मरूप यत्खलु प्रामाण्यमुक्तं जैमिनिनाऽऽचरयणेद प्रामाण्यप्रयोजकमस्य समन्व- यस्येति सुगमम्‌ । तथा चोत्तरमीमासाकारबादरायणमतस्यालुकषणेनानुपटन्धे मानान्तरा- नधिगतेऽर्थे वेदशब्द प्रामाण्यस्य साधितताज्ञेमिनेरपीदमेव प्रामाण्यप्रयोजकमभेमत लक्ष्यते न॒ चोदनाखं कायाथलवं वा तच सिद्धे ब्रह्मणि समन्वयप्रामाण्येऽपि समानमिति न पूवेतनत्रकृदचनविरोधः । तत्र॒ यदाम्नायस्येयादिना सिद्धयोधिव्याना विधिशेषतरेन प्रामाण्यनिरूपणं तत्कमकाण्डगतार्थवादवाक्यविषधं वेदितव्यमिति भावः ॥ २९७ ॥ मानान्तरानपिगतं ववगम्पमानं मेयं भवेदिति हि मेयविदो वदन्ति । मानन्तरानधिगते विषयेऽवबोषं कुव॑समाणमिति मानविदां प्रसिद्धिः ॥ २९८ ॥ सु° टी ०--एतच्चानपिगतं प्रचत्तावगतिकं मेयमनधिगते बोधजन- कमानमिति वदतां महादीनामपि संमतमित्याह-मानान्तरेति ॥ २९८ ॥ अ० ट ०--न पुनद पुवेतनत्ेसूत्रकारस्यैव संमतमपि तु तह्य ्यातूणा शवरखा- मिप्रमृतीनामपीयाह--मानान्तरान यि गतं लि ति । निगदल्यास्यात पम्‌॥२९८॥ सु० टी ०-ततश्च धर्मे चोद्नाप्रामाण्यमिच्छद्धि नरह्यण्यपि समन्व- यप्रामाण्यमेषितन्यं तुल्यन्पायत्वादित्याह- एवं सतीह यदि वेदशिरो न मानं भ्ेयस्करे बिधिगिरोऽपि न मानता स्यात्‌| भ्रेयस्करे विधिगिरो यदि मानता स्या- दस्तुस्वरूपकथनेऽपे समन्वर्थस्य ॥ २९९ ॥ एवं सतीति । अज्ञातार्थत्वतत्परत्वयोरुमयच्रापि शेषे सतीत्यथः ॥२९९॥ अ० टी०--एवमुक्तेन प्रकरेण प्रामाण्वप्रयोजकस्योभयत्रापि तुल्यलात्सवेवेदिक- समतत्वा्च चोदनाया धर्मे प्रामाण्यमिन्छद्धिः समन्वयस्य ब्रह्मण्यपि प्रामाण्यमेष्टन्यमन्यथा तत्रापि तदसिद्धिस्युपपादितमर्थं निगमयति-एवं सतीति । इह ब्रह्मात्मनि श्रेयस्वरे स्वर्गादिभ्रेयःसाधने यागादौ समन्वयस्य मानता स्यादियनेनानुषङ्गः । न विधेरक्षणवं बेदप्रामाण्यमपि वबाधितानधिगतान्यरेषार्थ फटवाद्वजञा[ न ]जनकलामेति भावः ॥२९९॥ २६० गीकाद्रयसमेत- य° टी०~ननु प्रयोजनवद््थावबो कत्वेन शब्दस्य प्रामाण्यन च वस्तुमाद्चकथनपरेष॒ वेदान्तेषु विधाविव सुखदुः खपरिहारादिफटसमव इति कथ दयोस्तुल्यत्वमिति शदुते-- क $ वस्तुस्वरूपकथने ननु नासति पुंसः ~र ल क [> फिवित्फल विषिवचःसु पुनः परवृत्तिः । नि कू > सभाव्यते फएटमतः फिट वस्तुनि = ® क [3 ® @, = वरेयं ।वावस्तुतपर्‌ वात जामनायाः ॥३०० यस्सुखरूयेति । का तह वेद्ान्ताना गतिरित्य्7ऽऽह-अत खचि- ति। फछामावाद्धिभ्यपेक्षितकतस्तुतिपरव्व तेषामित्य्थ, ॥ ३०० ॥ स० टी०--नन्‌ प्रयोजनप्ययसितप्य शब्दप्रामाण्ये प्रयोजकः तथे ग्युदपत्तर्वदस्यं च विशेपतोऽप्यध्ययनविधिना प्रयाजनयदधौयये उफर्पस्य दर्वितप्याप्रयोजनामापैऽथ- वादयप्रस्वास्मयोजन च तद्यपुस्पप्रहृतिसाव्यपतो बस्तुखरूयमावरह्ञानस्य पयै- यसानाभायास्िद्धा्थस्यरूपपरवेन वाक्यप्रामाप्यासमय इति सीमासक शङूते-- घस्तुस्वरूपकथन इति । रदति प्रवृत्तिसायामति यावत्‌ । किलटेयक्षिमते सस्या नभिरचि सृचयति । तहिं तेद वस्तुनिष्टवाक्यस्य का गतिस्तामाह-- वस्तुनिष्ठ बाक्पं विपिस्तुतिपरमिति ॥ ३०० ॥ सु० टी ०-सस्यमप्रवृत्तिपराणामपि तेषा फलवद्थांवदोधकता- दस्ति पासाण्यमिति परेहरति- कि ९ ^~ न स्यदितदेवमनवयपुमथ॑सिद्धि- अ ्वैदान्तवेयपिषयावगतौ न चेत्स्यात्‌ । स्वाराज्यमत्र कवलीछतभोगभूमी सपणेमस्य विदुषो भवतीति दृष्टम्‌ ॥ २०१ ॥ स्यदेतदिति । स्यादेव वदि बेदान्ताथांवगतोः पमर्थो न सिध्येद्धवकि हि तस्यागुत्पन्नायामस्य विदुषः स्पूणं स्वाराज्य ( शस्वानन्दानुमवि- तत्वं “स स्वराङ्मवति ` [ छा०७।२५। २] इति श्रुतेः! नद्ध # सन्योऽय ख पुस्तकप्य । सक्धेपशारीरकम्‌ । २६१ नि्िषयस्वान्मोक्षषखस्य न तलामेन कृतार्थं )त्वमिव्या्ञङ्य विशि- नष्टि--कवरीशृतेति । कवटीकरता अस्ताः स्वस्मिन्नन्तर्माविता विषय. मागश्रमयः स्वर्गादयो येन तत्तथा ‹ एतस्याऽऽनन्द्स्यान्यानि मतानि मात्रामुपजीवन्ति ` (च्र०४।३।३२) इति श॒तेः॥ २०१ ॥ अ० टी०--सव्यं प्रयोजकत्वमत्र प्रामाण्ये प्रयोजकतयाऽभ्युपेयं तत्त प्रहत्तिनित्ति- व्यतिरेकेणापि ठभ्यते विरेषतशवात्र वेदान्ताधेज्ञाने संपुर्ण फटं ठम्यत इति नाध्ययन- विधिविरोध इ्यभिप्रेय परिहरति --स्यादे तदे वमिति । वेदान्तत्रेयविषयावगतावनवदय- पुमथसिद्धिनै चेसस्यात्तदैतदेव स्या्मयोजनामावादप्रामाण्यप्रसङ्गः स्यानैतदस्तीति योजना । कथमिति तदाह--स्वाराज्यमवरे ति । वेदान्ताः विहदनुभवो वा सप्तम्यथः। अत्रास्य विदुपः स्ाराञ्य संपूर्णं भवतीति दृष्टमियन्वयः। स्वाराव्याविदेपण संपृणैलरसाधकं कवबरीङतमोगमूमीति । कवर्खीकृता खात्मन्युपसहता ब्रहमादिस्तम्बपरयन्ता॒कमेफठभोग्‌- भृमियैर्सिस्तत्तथोक्तम्‌ । तथा च श्रुतयः- त्रहव्िदामेति परम्‌ ' [ ते० २। १।१] ८ ब्रह्म घेद्‌ ब्रह्मैव मवति ' [ मृण्ड० ३।२।९]*: सस्वराद्ूमवति ` [ख ७।२५। २ ] ‹ आनन्दं ब्रह्मणो विद्वान्न विभेति कुतश्चन ` [तै०२।४। १ ] इयायाः ॥ ३०१ ॥ सु° दी०--नयु स्वाराज्यं प्रा्तस्यापि (स यादृ पित्रलोककम्‌ मधति ' (छा० <८।२।१) इत्यादिकामश्रवणादुस्ति ततोऽप्यपिष्घं मोगस्थानमिति नेत्पाद-- ® कर क € क यस्पाप त्रुष रृताथतया ष्णाः शक्रादयो जटचरा इव सागरस्य । भत्यक्स्वभावकमपास्तस्षमस्तदुःखं ् * 4. तद्रष्णवं सुखमवाप्तवतः 1>.मन्यत्‌ ॥ ३०२॥ यस्यापीति । यस्याऽऽनन्दृान्पेर्विषुषि लवमाच्रेऽपि स्वगसुखे राक्राद्यः छरुता्थतया निषण्णा नातः परतरं पद्मस्तीत्यघ्यवस्य तद्रक्षणे प्रतिक्षणं यतमाना वथा जलचराः श्ुद्राः सागरस्य बिन्दुमाच्रेणापि परमप्रीति- माज इत्यथः । तदेतादुशमानन्दान्धि वैष्णवं प्राप्तवतो विदुषः किमन्य- द्भ्वथर्नीयं स्यादिति शेषः । ननु तत्छुखं दूरस्थतया परोक्षं परिच्छिन्न मेमेत्यत्राऽऽह--प्रयक्छमावकामिति । प्रत्यक्स्वरूपत्वाद्दूरमपरोक्षं चेत्यं; । २६२ टीक्षाद्रयसमेत- निरवद्यत्वमाह~--अपप्तेति । “ स यदि पितलोककाभः › इत्यादीनि तु सगुणविद्येभ्वध्पराण्यर्थवाद्रूपाणि वेति मावः ॥ ३०२॥ अ० टी ०-कवटीकृतमेगभूमीति स्वाराञ्यविेपणेन स्वाराप्यशब्दिते मोक्षानन्द वेषि कान-दानामेषाणामन्तभाव सुचितस्तमेव4 विरदयति-पस्यापी ति । यस्य परमानन्दस्य विपरुष्यपि परमानन्दस्याज्चमत्रिऽपि स्वानुभवगेचरे शक्रादयश्चतुमैखान्ता सय॑ णव प्राणिन कृताथेतया निपण्णा यस्य टेशखमभमत्रेण कृतार्थमामान म यन्ते स्म यथा सागरस्य विपुषि जर्चरा इति पूरवार्योजना । यदैय सवैप्राणिना स्वघबुद्धितृखविच्छिनतयेघ्पत्तिविनादापति विषयमूते दु खा्ु्िदधे सातिशयेऽपि चेत्सुखल्शे लन्धे कृताथैता भवति तदाऽखण्टानन्दरूप मोक्षसुख ल्व्धवत कृतकृलतया<न्यत्र नैरपेक्ष्य भवतीति किमु वक्तव्यमियाह-- प्रत्यक्स्व मावमिति । अनेन मोक्षमुयस्य प्रिपपव्निरासादनित्यवसातिशयघवादिदोष परास्त । अपास्तसमस्तदु खमिति प्रा्तपरमानन्दस्यानभिभय निर तर्‌ दशयति । यदे- तादश यस्य॒ टेशमात्रलभोऽपि कताथेतादेतुस्तदरैष्णप॒पिष्णो पणंत्मन॒स्वरूपमृत्‌ सुखमपाक्तयत॒ किमन्यद्विषयसुखम नीय न किमपीप्यवं । तथा च श्रुतौ भवत -- ‹ एतस्यैवाऽऽनन्दस्यान्यानि भतानि मात्रामुपजीर्बात ' [ बरृट० ।३।३२ ] इति ८ सोऽश्षते सर्ान्कामान्सह ब्रह्मणा विपश्चिता › [तै २।१। १] इति । भगव- त्छ्ृतिरपि-- ‹ यायान उदपाने स्मत सपरुतदके । तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानत › ॥ [म० गी० २। ४६] इति। एतेनेदमपास्त वेदितव्यमभिरपरितटाभेनैय पुसा कृताथवाद्धिपयोपभोगपिकठे मोक्षसुख ्वाभिटापाभावान्न तदह्धाभेन कता्थतेति यद्रागिभिरभिधीयते निरतिशयनियानन्दस्य स्यीभिखापपिषयतवात्तस्येय च मोक्षसुखत्वादिति ॥ २३०२ ॥ सु° ठी०--ननु कथमीहशस्य मोक्षसु खस्य ज्ञानमाच्राव्मा्षिनं हि पित्तदूनरसनस्य मधुरो गुड इति ज्ञानमाचान्माधुचप्राक्षिस्तस्माद्रोगहर- मेषजाद्िपानवदहोषमोषक कर्माप्यपेक्षणीयमिति मास्करादयस्ताज्निर- स्यति-- अज्ञानमाल्दिषयं भवरैतुभूते प्रच्छादकं च प्रमातमसुखस्य तृणम्‌ । क. ग पपाण्येवे°। सक्षेपक्षारीरक्षम्‌ । २६३ अथ्यन्तवाकपजनितातममतिर्विपाक- माप्नाय हन्ति यदि तज किम्थनीयम्‌ ॥ ३०३ ॥ अज्ञानमिति । ज्ञानमाच्रापमोयमज्ञानमेव हि परमालससुखस्य प्रच्छादक नान्यत्तच्च तूर्णं इटिति । ननु कियाफलवदिठम्बेन वाक्यजाखण्डास- मतिर्हन्ति चेकिमिति तन्निमित्तं साधनान्तरं शभ्रार्थनीयमिव्यर्थः । तहि मननादयपि नावेक्षेत नेत्याह-जिपाकमिति । प्रतिबन्धनिरासमित्यर्थः। पित्तादेस्तु ज्ञानानपनो्यव्वाद्धेषजपिक्षेति विशेषः । श्रुतिश्च ‹ नास्त्य. करतः कृतेन ` [ मुण्ड ० १।२। १२] इति । स्मृतिरपि- ‹ कमणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात्कर्म न कुवन्ति यतयः पारद्रिनः ` इति ॥ ३०३ ॥ अ० ठदी०--नन्वेतादशस्य मोक्षानन्दस्य कथं ज्ञानमात्रासिद्धिमहते फटडाय हि महायासानुष्ठानं वुर्बन्ति महापियोऽपीति चेन्मेवमन्ञानमात्रन्यवहितवान्मोक्षानन्दस्य ज्ञानमात्रस्यैव तन्निवृत्तयेऽयेक्षणादियाह- अज्ञानमिति । विंषयश्ञब्द॒ आश्रयत्वस्यापयु- परक्षणाथेः । आत्माश्रयमाप्मविपयं चाज्ञानमिति यावत्‌ । भहेतुमूतमिति विक्षेपकत्वम- ज्ञानस्योक्तम्‌ । प्रच्छादकमिलयावरणनिर्देशः । एवमुक्तेविंेषणरज्ञानमेव स्वका्यसदितं स्वानथहेतुरिति दर्चितम्‌ । यदेवविधमन्ञानं त्रय्यन्तवाक्यजनितात्ममतिरसंभावनादपेहिन विपाकमासाद्य तूर्णं हन्ति तदा किमन्यत्परमानन्दमे्षाभिव्यक्तावथनीयमिति योजना । = (~ यदिप्रयोगोऽत्रासदेहै सदेदारोपो वेदाः प्रमाण चेदितिवदिति द्रष्टव्यम्‌ ॥ ३०३ ॥ सु° टी०~-नन्वालसुखस्य नित्यप्राप्तसवेन ज्ञानासाध्यव्वाद्पुरुषा्थ- त्वमिति चेन्न पराप्तस्पाप्यच् प्राप्यत्वभ्रमनिवृत्तेः पुरुषाथंत्वदृशनादित्याह- करमुष्टिनिविष्टमुत्तमं कनकं प्रस्मरणादरन्धवत्‌ । प्रतिभाति तदाप्तवाक्यतः भरतिपस्या लभते यथा जन्‌ः॥३०४॥ परमात्मपदं परारतद्ितयं प्राप्तमपि स्वभावतः । अनवापरषदेव दिप्त छते चैवमयं प्रमाणतः ॥ ३०५ ॥ करयुष्टीति शोकद्रयेन । स्वभुशटिगतस्य विस्पृतस्य कनकस्य प्रापतस्या- प्यज्ञानभ्यवहितव्वेनापराप्तत्वभ्रमाहिप्सायामात्तवाक्यजज्ञानाद्यवधानप- नवद्वारा धासिं यथा पुरुषार्थतथा लोको मन्यत एवं परमाससुखमि पराकरतविमागव्वेन स्व मावादेव नित्यप्रा्तभप्यविधया विमक्तव्यवहि. तत्वाध्यासेनानवाक्तमिव मन्वानो ठन्पुमिच्छति ज्ञानमात्रादेव च महा- २६४ टीक्षाष्रुयसमेतं- वाक्यजन्यादज्ञानव्यदधिनिरासे सति लमत इवेष्याह-ल्मत इति प्रमाणतो न तु कमादितः ॥ ३०४ ॥ ३०५ ॥ अ० टी०--नन्यप्रा्प्राप्तिरनपहलपरिहिरे वा पुरुपा्थेो न तुं भ्रान्तिनिवृत्तिमात्र- मिति चेनत श्रातििनिवृत्तिमत्रेणापि ठे पूर॑सि द्वपुरपाथलामदशनादिति सदषटन्तमाह- करमुष्टीतिद्राभ्याम्‌ । प्र्रणद्वि्मरणादल्व्पवप्रतिमाति न घट्ब्य॒तदियर्थं । आप्तयाक्यतो जाता या प्रतिपत्तिस्तयेव्यथ । चरणाभरणे समारोपितिफणिनिदृत्तिरप्यप्त वाक्यजज्ञानमात्रकृता ऽत्रोदाहतव्या । दृषटन्तमुक्वा दाष्टान्तिकमाह-परमात्मपदमिति । सदैव स्वभावत पराकृतद्वितय नियप्रप्तमपीति योजना । रिप्सते भरान्येति शेप । प्रमाणतो वेदन्तवाक्यतो मते | एवमिति यथाद्ृ्टन्तमियथं । अयमियधिकारयुक्ति ॥ ३२०४ ॥ ॥ २०९ ॥ सु० टी०-तदेव समन्वयसुत्रप्रथमवणंकोक्तन्यायास्सिद्धे बह्यणि हाखप्रामाण्येऽपि समवति वबह्मानन्दवा्तिः फलमिष्युक्त यन सर्ववाक्याणा कायाथत्वाद्रह्यापि कार्यशेष इति विधिफलमेव मोक्ष इत्युक्त तन्निराकरोति- न स्वाध्यायवदाप्यता न च पुनश्ेताधिवजन्यता न व्रीद्यादिवदस्य सस्छृतियुजा नो सोमवदिकरिया। पाठाधानजलोक्षणाभिषवणेः कूटस्थरूप हि त- द्रतापास्तविकारजन्ममरण निःश्रेयस साधनैः ॥ ३०६ ॥ न स्वायविति । यस्माद्ह्येव निः भेयसर नान्यदतो न तद्विषेयक्रियाफल- मित्यर्थः । अस्तु बह्मामिङा मुक्तिरपि विधिफलमिति चेन्न विधिफ- लस्य कर्मत्वेन प्राप्यविकार्यादिषू्पव्वनियमाद्रह्यणश्च नित्यस्य तथाता. सभवादित्याह-नेत्यादि । न हि साधनः पाठा!दिभिस्तस्याऽऽप्यत्ाङिस- मवस्तथा हि न तस्याध्ययनविधिविहितपाठक्रियया स्वक्ञाखावदाप्य- त्वम्‌ । नाप्यग्ीनादधीतेतिविपिविहिताधानेनाऽऽहवनीया दिवि ्निवत्य- त्वम्‌ । नापि बीहीणापिव बीहीन्प्रोक्षतीतिविहितप्रोक्षणसस्कायंतवभ्‌ । [जि = क्व कि कि [द स नापि सोमस्येव सोममभिपुणोतीत्य द्‌वहतामपरबणनान्यथामावः लक्षण विकार्यव्वम्‌ । कुत इत्यत अआह॒-अपस्तेति । अच्रापि हेदुमाह- कटस्थति ॥ ३०६ ॥ सध्पशारीरकेय्‌। २६५ अ० टी०--एवं प्रवरत्तिनिढ्त्तिरहितेवरासमतचप्रतिषत्तौ पंसमप्रयोजनसिद्धिरपप- दिता वेदान्तीना तत्र प्रामाण्यसिद्धय शदानीमःसतचात्मकस्य मोक्षस्य न क्रियासाध्यतं संभाघ्यते तस्थ क्रियानुप्रब्ेश्योग्यघाभावादिति दजयञ्ञायमत्रायत्तो मोक्षं इति प्रागुक्त दौ करोति- न स्वाध्यायवदिति । उपच्याप्तिविकारसस्कारा हि क्रियासाभ्या नातः पर तसाध्यमस्ति# । ब्रह्मरूप तु निःश्रेयसं नान्यतमेनापि रूपेण साध्य तस्य कृटस्थनिलं- त्वान्नियनिवरत्तानरवावेति विवक्षितोऽथः । अभिपवणेः साधनैरियन्वय, । षाठादिपदानि सखाध्यायादिपरैमैथक्रमं योज्यानि । अस्यति यथोक्तनिःप्रेयसस्यव्यथैः । अस्य पठिनं साघनेन स्वाध्याय+ वदाप्यता नेत्येव प्रयक विभज्य योज्यम्‌ । जढोन्षणं जठेन प्रोक्षणम- मिपवणं कण्डनादि ॥ ३०६ ॥ (न सु° ठी०-ननु ‹ बह्मैव सम्बह्याप्येति ` [वृ० ४।४। ६ ] इति ब्रह्ममाबासिश्रतेरस्तु विफलटमेब सुक्ति।रति नेत्पाह- ब्रह्मवे सरन्ति पचः भरथमश्रुतता- ॐ दप्येति शब्दमुपसेहरणस्यमुचेः प्रर्यावयत्स्वविषयाहुचिताद्र्टीयां बक्लात्मनोरनतिरेकमसाध्यमाह्‌ ॥ ३०७ ॥ मसेषेति । बह्येव सन्निव्पेतपक्रमस्थं वचनं ‹ मुख्य वा पृचदोदृनात्‌ ' { जे० १२।२। २३ ] इतिन्यायेनासंजातजिरोधिःवाद्रकीय इव्युपसं- हारस्थं दुबलमध्येति शाब्दं वह्ममावात्तिटक्षणात्स्वविषयासच्याववपस्ि- दमेव ब्ह्माप्मनोरमेदं ताप्पर्यणानुवदति ननु(तु) सान्पमिति क्र विधिफलतेत्यथः ॥ ३०७ ॥ ^ अण दी०--ननु ° ब्रह्मैव सनूह्मप्येति ) [च ४।४।६ 1] इति ब्रह्ममाय- स्याऽऽप्यखश्रवणात्तस्य क्रिपासाध्यलमस्तीति प्रतीयत इति चतत्राऽऽह~बह्यमव सान्नितिं वच इति । प्रथमश्रुतानुसरिण चरमश्रुत नेयमिति न्यायाद्रूलैव सन्नितिवच।ऽस्म- न्वाक्ये प्रथमश्रुतवादुपसंहरणस्थय चरमश्रुतमप्येतिशब्दमुचितान्मुर्ातछविपयादुचैः स्छुट प्रन्याव्य॒ब्रह्मसनोरसध्यमनतिरकमाह यतो बटीय. प्रथम्रतसरेनासजातविर्‌वत- याऽतिप्र्ररुमिति योजना । ब्रहैव सनिति ब्रह्मभावस्य नियसद्धावाववरणविरोवदप्ये तिशब्दस्तत्रोपचरिताश्ः करकटितकनकपिण्डन्ययेनाभिव्यकेयपेक्ष इति भावः | ३०७ ॥ नि [ 4० # एतचतुष्टयभ्यतिर्कि क्रिया पराध्पं नातीति भावः।+ तधप्य ज्ञनेनाप्यज्ञाततेति भावः ६४ २६६ रीकाटयसपेत सु° टी-नन्वाख्यातप्रधानघ्वाद्राकयस्वाप्ये तिपद्‌ चरमष्वेऽपि मुख्याः भय॒क्तं ब्रह्मव सन्निति तु नामस्तेनाप्राधान्यात्‌ “ गुणे तन्याथक- पना? इति न्यायादुपचरितार्थं देवे भूत्वा दवानप्येतीति ङिति चेन्नाप्ये- तोत्यस्पाऽऽरूपाततस्वा मावादित्याह- आर्ष इत्पाद्योप्‌ ताद्तान्त- मटकपालादिसमन्वित सत 1 आस्यातशब्दस्य धुर बिभति भग्याथसवित्तिनिवन्धनतवात्‌ ॥ ३०८ ॥ अग्रिय {वि) मूताथंपोधक नाम मव्या्थवोवकमारुयात नतु सबन्तं तिडन्त बा यथाऽभ्येयोऽटाकपालो मवतीत्याञ्चेयपद्‌ सुवन्तमपि दन्य वाचिपद्‌सममिष्याहाराट्रव्यदेवतासयन्याप्मक याग बोघयद्यजेतेत्या- ख्यातस्य धुर कार्यं बिमर्वीत्य्थं ॥ ३०८ ॥ अ० दा5--ननु नाय न्यायोऽत्र युक्तो वक्येषुं सर्त्रारऽयातपदस्यैव प्रभनघ्ा- स्ामपटस्याप्रघानवाद्रधानानुरावेनाप्र पान नेयमिति न्यायस्यैतात्र प्रयुक्त पादप्येति शब्द एव मुरयावं इतरो मेणा इति चमत सुव्र तत्तिन्तप्वयोनौमाग्यातप्रिभागनिया- मकल्ामावाद्थवल्लादेव तन्नियमे नादप्येतीययमास्यातामास इलयभिप्रेय नाम्नोऽप्यारया तत्यमपवल्ादिषयेतदु दाटरति-- अग्नेय इत्यादीति । भता वमोधक पद्‌ नाम मन्या यवोफ़ पदमास्यातमिति तयेल्जणे न मुत्तिड तवर यत अ्चिय इयादि तद्धितान्त सुप न्तमपि पदमष्टापाखादिसमन्वितमाग्रयाऽष्टाकपाट पुगेडाग्न दव्येपमाकार सदारयातश्रब्दम्य यनयादधुरम वय पिभ पृरयति । कुन इव्यपन्ताया द्रव्यदेवतासव वस्य यागापिनाभ- त्वरात्तद गमे तप्प्रतीतेस्स्य च भयत्यादभ्नेयेऽ्कपार इलयनयोर्मनव्या चं टितुाद्थव- शाद्‌।रयातप्वमस्य सिद्धभिव्या--भव्यार्थसवित्ति निबन्धनत्वा दिति ॥ आद्यमा- दिपतमेन्द्रग्रमित्यादिसम्रहाथ द्धितीयमेकादशकपारात्मग्रहाय । नषटकपाटदिसर्मावत- मिव्यस्यायम --' साऽस्यदेयता › इति ते वतैमर्ध्यं तद्धितस्यास्य पिवानादग्नि्ुय- ताऽस्येति पदनिग्रहेऽस्यति सचनाम्न सिहता पर वातेन पिना तस्याभि वानपर्वस- नासमयरदष्टाकपाटपरेन तद्िपय एव॒ समप्यते नाव -तरमिदमवमस्य पिेपणविज्ेपभृत वात अग्रेयपटस्याभिवानपयवसानायाएकपाटसम( उतव्यपचनमिति ॥ ३०८ ॥ सु०° टी ०-तिडतव्वमप्यतन्वाभेव्याह-- अख द ह) ^) > स्यातम्‌ सादद्‌ भषप।त नाम भव्येतराथम॑पिजन्मनिबन्वनसात्‌ । ग भमपिगे सक्षेपश्ारीरकप्‌ । २६७ अप्येतिशब्दमपि तद्वदिमं पपीमो भव्ये तराथगतवुषिनिवन्धनस्वात्‌ ॥ ३०९ ॥ आस्यातमेवेति । यथा चात्रेव वाक्ये मवतिपदं तिडन्त्वादास्षातमपि सदुर्थतो नामेवाननुष्ेषभवनात्मक सिद्धाथद्रद्धिजनकत्वात्‌ । एवमप्ये- तिशब्दोऽपि नामेव वह्यैव सन्निति प्रथमश्र॒तस्वतःसिद्धवबह्यमावधीषि- रोधात्‌ । अन्यथा देव! भूत्वेतिवद्रह्य मूस्वेति वदेदित्यर्थः ॥ ३०९ ॥ अ० टी5--नन्वग्नेयोऽष्टाकपाटो भवतीति तत्राऽऽघ्यातपदस्य सखात्तदधीन्प तक्र भन्या्थवप्रतीतिनं॑तद्धितान्तपदावत्ेयद्रन्यदेवतासवन्धमात्रावगमादिति चेन्मैव, भवति- शब्दस्यानुषठेयाथावोधरकलेन भव्याथत्वाभावादिय,ह--अ।ख्यातमेव स दिदि ति । भवतीरतदश्न्दत आ्यातमेव सदथैतो नाभेवेति योजना । कुत इति, तत्राऽऽह- मव्येतरति । भवतिरशब्दे साध्याथाप्रतीतेरितयथैः । उक्त न्यायं प्रकृते योजयति-- अप्येतिशब्दमपी ति । एव भवतिशब्दवदिममप्येतिदान्दमपि प्रतीमोऽथतोऽस्यापि नाम लादिव्यथैः । अत्रापि हेतुमाद--मन्यतरेति । प्रथमश्रतविरोधादेव भव्याथवुद्धित्‌- ताभावादिवय्थः ॥ ३०९ ॥ सु० दी०--ततश्च नाप्येतीव्यस्य प्राघान्वमितव्याह-- न [अव > अ श, क (न बरह्वव्‌ सबन्चातायर्‌ प्राते शाषताम्‌ नाप्येतिगीरियमलं कथिते(पपत्तेः । आद्यातमेव खलु नाम पदस्य शेषि नाऽऽख्यातमेतदनृततनिषेदकतात्‌ ॥ ३१० ॥ ्रहेवेति \ कथितेल्युपसंहारदी्षल्यादित्यथः ॥ ३२१० ॥ अ० ट।०--अन्श्चपेतिनव्दल्या्थैत ञस्यातवाभावादेव नाक्षिन्वाक्ये प्राधान्य्‌- मपीयाह~--बह्मैव सन्नि तिगिरमिति । सेपिताये प्राधान्याय नाटमितति संबन्धः । कथितोपपत्तिमेव स्फोरयनास्यातस्य स्वार्थं॑स्थितस्य प्राधान्यं मया न मञ्यतेऽप्य लास्यातेवबाधनान्न स्वाथतव्याह--आर्यातमेवे ति ॥ ३१० ॥ स॒° टी ०--तस्माह्णमूताप्ये तिपद्षुपचरिताथमित्याह-- बहेवं सनिति ततः प्रथमश्रतं स- दप्येतिशब्दमपस्ारयात स्ववाच्यात्‌ । > 2 १क, नूतचनि २६८ टीकाद्रयसमेतं- अस्याङ्धभावपिरहादमुना सहातो ब्रह्मा्मनोरनतिरेकमुशन्ति धीराः ॥ ३३१ ॥ ब्रहवेति ! लक्षणाबीजमाह--भस्येति । सनच्चित्यन्तस्य । अमुनाऽप्ये - विशब्देन । तेन शेषिविरोधाद्ह्याव्मनोरमेद्मप्येतिपदलक्ष्यमिच्छन्ती स्यथ. ।॥ २११ ॥ अ० टी<-- तस्माद्रल्येय सनिति शब्द्‌ एयात्र प्रतान नाप्येतिशव्ट इष्युपपादित- मुपसहरति--वह्येव सन्निति तत इति । जतो हेतोरस्य त्रदे मनिव्यस्याङ्- भायबिरहादमुनाऽप्यतिपदेन सह ब्रह्मामनोरनतिरेकमनेन याक्येन प्रतिपदमुयिति भीरा इति योजना । अगुना सषहास्याज्गमापपरिरदादिति वा सम गोऽसिन्पसे प्रयापयतीव्यल्य देतुरसयेयादिसदा त इति द्र यम्‌ । अत दयातिरव पिदरू.सपात्प्रननाप ॥ ३११ ॥ सु° ठी०--एंतज्चाऽऽख्यातप्राधान्यमभ्युवेव्याक्त वस्तुतो ज्ञानकाष्डे माम प्रधानमेव स्वमिति न मोक्षस्य विधिकश्षेपव्वमिच्याह-- भव्याय भ्रतमिति कि च विपिप्रधाने काण्डे नयोऽयमिह्‌ तद्िपरीतमादूः । पूताय भव्यमिति भूतपरं हि सरव वदावस्ताचमिपत सूत्रङ्दचचक्ष ॥ २१२॥ मव्श्रयेति । भूतं मन्पाखोपद्र्यत इत्यय न्याय" कमकाण्डविषयस्त् विषिप्राघान्यादिह्‌ तु वस्तुषाघान्याद्विपरतमाहुरिष्यथ.। तत्र हेतुमाह- सतेति । यज्ञादिबिक्यस्यापि परम्परया विज्ञेयव्रह्मशेष्वमिति " सवापेक्षा च यज्ञादिश्च॒ते. ` [० स० ३।४। २६] इति स॒त्क्रेदाहेव्यथः ॥३१२ अ० दी०---स्वाधस्याऽऽख्यातपदस्य प्राया य सवपयाक्यसावारणमित्येतदङ्ग क्ष्य प्रकृतेऽप्यतिरब्दस्य स्वाथप्र युतेरेवाप्राधान्यमियुक्तमिदार्ना वस्तुतो नायमपरः नियम इ्याह-- भव्याय भूतमिति । मत भ ययपदिस्यत इति नयो यायो त्िषिप्रनि काण्डे भया पद्‌ प्रान नताप्रपटमसिट्मपि तेवा्थसमर्पकयेन तदद्घमिति कर्मङाण्टे स्थितो व्याय इत्यथै । कैः चेतिपद्‌ युक्य-तरोपक्रमा तप्रथम द्रषटन्यम्‌ । उट तु -दा- न्तषु तद्विपरीतम्‌ यायवरिद्‌ इति रेप॒ । -परी॑व्मेयाऽऽह-- भूताय मव्यमितीति + क ग यतच्वप्यार ( सक्षेपशारःरकम्‌ । २६९ भम्यवादस्य मृताभले प्रमाणमाह -- भूतपरं हि सर्भित्यादिि । सरव वेदावसानं सर्वे पदान्ता इति यावत्‌ । सूत्रदराद्रायण आचचक्षे ° तत्त समन्वयात्‌ › [ व्र ° सू १।१।४] इत्यादिभिः ुतरैरेति रेपः । यदि स्वे वेदावसानमिति पाटस्तदाऽय- मथैः--हि यस्मात्सववेदाना कर्मो पासनापराणामप्यवस्ान परिसमाविटक्षण मृतपं सिद्धत्रह्मात्मपरमिति सुब्रङृदा।चचक्ष इति योजना । तथा चोक्त ° स्वपक्ष च यज्ञादिश्रुतेः ' [ ब्र° सुर ३1 ४ । २६] इत्यश्निदोत्रादि तु तत्कार्ये वेति च ॥ २१२॥ स॒० टी०-न केवल जयः वेदा इत्यादिविद्वह्यवप्यु.शपक्रमस्थत्वादेव धटीय इत्याह-- बस्ैव सन्निति ततोऽपि वलिष्ठभेत- दप्येतिशब्दमवस्रानगतं व्यपेक्ष्य । तस्मादमुष्य परि५।डकभेतदेव बलव सनिति प गृणकत्पनाये ॥ ३१३ ॥ ब्रहवेति । ततोऽपि वेद्न्तानां मूतपरत्वन्यायादुपीव्यथः ) किम)रेक्ष्य घलिठमिव्यत्नाऽऽ्ह-अप्येतीति । किं तत इत्याह-- तस्मादिति । अमुष्या- पयेतत त्यस्य परिपीडके बाधकं सदरोणत्वे कल्पयतीत्यथः ॥ ३१३ ॥ अ० दी ०-- अस्मिन्मते ब्रहैव सनियस्य सुतरा प्राबल्यमियाद-बह्यव सन्निति ततोऽपीति । तत इति मभ्यस्यापि मूतायलादिय्थः । अपीत प्राचम्पादपायथैः। तत॒ इह सूतभव्यन्यायतरपरीयादबसानगतमप्यतिनब्दमपेश्यापि ब्रह्मैव सनपयेतस्मथम श्चुत पद बररिष्टमेवेति योजना । फटितमाह-- तस्मादिति । अमुप्याव्यतित्ब्दस्य गुणकट्पनाये गौणल्कलपनाथमेतदेव ब्रह्मैव सन्नितिपद्‌ परिपीडक मुख्याधौ्ल्यावक्यमेति योजना ॥ ३१२ ॥ सु० टा०-अतश्राऽऽप्यत्वादिचतुविधसध्वव्वासमवाक्कियाभिषज्ञा- दिभिबेह्यात्मेस्यज्ञानेन ज्ञानकमसमुचयद्वारा वान साध्यं निःभरयस- मरि व्वविद्ययामाचभ्यवहितत्वात्तन्निरासेन विदयेकव्यङ्ग्यमेवेत्याह-- <~, = ५ [^ ज त निःमेयसं न खल्‌ साध्यमतः क्रियाभि- [क „९ ज्ञानेन वा दयसमुचयवस्मना वा । क्क ग क # अये म्रथः त. पुम्तस्स्थः। २७० दीकादयसमेर्त- उत्पत्तिराभिविरूती च न संस्छतिश्व यस्मान्न संभवति वणितवर्मनेह्‌ ॥ ३१४ ॥ नि श्रेयसमिति । तथा हि ज्ञानकम॑साध्या सुक्तिरुक्तदोषात्‌ । न चाविकरृतबह्मपरा्िः कियाधीना नित्रिशेषासमविद्ः प्राणात्मकलिङ्खो- क्मणनिषेधाद्विकारस्य द लिद्धस्थाविक्रतदेशगमनासमवात्‌ \न च जीवस्योपहितचिद्रूपसय स्वतो गमन सरमवतीस्यतो नित्यैव सुक्तिः। तदुक्त ^ त्फेवल्यमतः साध्यमुपचारासचक्षते ' इति ॥ ३१४ ॥ अ० टीऽ--यत एममप्येतिश्ब्दो नाप्राप्िप्रप्तिपरो यतश्चतुतंवक्रियाफरपररक्षणो मोक्षोऽतो न क्रियासाध्य किंपविदयामात्रन्यवहिततया प्रिचेकरभ्य पवेदुपसहरमि- निःभरेयस्ष न खल्विति । अत आभ्य प्रागुक्तयुक्तिम्यो नित्रेयस न मदु नेय क्रियाभि केबलभि साव्यज्ञनेन वान साय ज्ञान्याकारकत्यात्‌ । दयसमुचचयय म॑ना वा ज्ञानकर्म॑समुच्योपयेन वा न्‌ साय कुतो यस्मादिह नि श्रेयसेऽस्मरभिमते वणितव- तमना प्रागुक्तयुक्तेमरगेणोप्पततिराक्िपिकती न च नेय सभव तीति शेप । सच्छृतिश्च न सभयणीति योजना । तथा च श्रुति “ एप निन्यो महिमा ब्राह्मणस्य न कर्मणा वनते नो कनीयान्‌ ' [ वृह० ४।४।२६३] इपि॥ ३१४ ॥ सु० टी०--तस्माप्पवृच्यारिरिहितवस्तुबोधकतव बेदान्ताना न दोष- स्तत्फलस्यासाध्यत्वादिव्याह- तस्मादयदृत्तिविनिवर्तिविवर्जितवं बरहमात्मवस्तुविषयावगतेनं दोष, । स्भवतकनिवर्तकमुलदाहा- स्स्वाराज्यहेतरिति भूषणमेव तन्नः ॥ ३१५ ॥ तस्मादिति । प्रघ्युत गण एवेव्याह-- सयति । सर्वेप्वतकनिवमकरागदरे- षादेर्भलस्याज्ञानस्य नि.रेषदाह एव सति मवति न प्रवृच्यादिपरष्व कर्मभिस्तदस् मवात्‌ ^रसोऽप्यस्य पर दक्षा निवर्ते" [मग्गी° २। ५९ इति ईतेरतस्तद्वजितस्व स्वाराज्यहेतुष्वादलकार एवेप्यथः ॥ ६१५ ॥ _ अ० ८०--एय सति प्र््तागव्ृच्यगेचरयस्तुपरते वाक्यस्य न प्रामाण्यामात यदुक्ते तननास्माक देपाय यतस्तत्सा यामायात्रल्ुत गुणायव प्रतैकरागादेतद्। जस्यज्ञानस्य [र १क ग्‌ स्पृत्यननर"। सकषेपशारीरकम्‌ । २७१ चेवं सति दाहसिदधः प्नृचयादिषरते तदसंमवात्तदसंभत्रे चानर्थनिवृत्तिपुरुपा्ातिद्धिर्य- भिप्रय पूवप्रकृतमुपसंहरति-तस्मास्प्युत्तीति । सायै; 1 ३१५ ॥ सु० टी०-ननु कस्य निःशेषदाहः स्वप्रकाशविदासन्यज्ञानासमव- स्योक्तत्वादिति ब्तत्राऽऽह-~ अज्ञातताऽपि पदतेऽर धशोऽनुपूते- जनामि नाहमिति दश्यपि दृश्यते हि । अज्ञाततानुभवनं न च वास्तवं त- दङ्ञाततोद्हति कल्पिततां हि तस्याः ॥ ३१६ ॥ अज्ञाततेति । (कहगासनोऽप्यज्ञानविपयता घते कुतोऽनुमूतेरतुमूयमा- ज्वा दित्थं; । असिद्धि परिहरति--जानामीति | हगात्मन्यप्यबोधोऽतु- मवादेषाभ्युपेयतेऽरजत इव शुक्तौ रजतमिव्यर्थः। बोधस्वमावकमबुद्धि- मित्पाद्युक्तविरोध इति चेत्तत्राऽऽह- न चेति। बोधसमसत्ताकमेव द्यत्ता- ततत्वं बोधालमनि विरद्धमित्यथः । नन्वन्ञातत्वस्य कल्पित्वमज्ञानान्तरा- ख्ेद्‌नवस्था स्वतश्चेद्‌व्माश्रय दत्यच्ाऽऽह--अक्ञाततेति । तस्याः स्वपर. निवांहकत्वस्योक्तत्वादिव्यर्थः ॥ २१६ ॥ ) अ० ठी०--यत्पुनरुक्तम्॑ातार्थिपयवं प्रमाणाना प्रामाण्यमासनश्च स्वयंप्रकावेवनें तस्मिनन्ञाने सभवतीयतो न वेदान्ताना ब्रह्मणि प्रामाण्यमिति तत्राऽऽह--अज्ञातताऽ* पीति । अत्र दगामन्यप्यज्ञातता घटत इति संवन्धः । परागर्थे यद्यपि नाभिमतम- ज्ञात वेदान्तिना तधाप्यङ्गीकृयात्रापीयपिदाब्दप्रयोग इति द्रष्टव्यम्‌ । कुत एतज्ज्ञान- सरूप आसमन्यज्ञानानुपपततेरिप्यशच्क्यानुमवविरे वान्मेवमियाह द्रश्च इति । नाहं जानामीति दश आतनोऽ्ञतयाऽनुमृतेरदतोिं यस्मादृद्यपयज्ञाततानुभवनं द्यत इति योजना। ययेवमनुमघबठेनानुपपत्तिनिरस्यते तद्यनुभवबलादेवाऽऽमन्यज्ञातता वास्तवी स्यादिति नेत्याह--न च वास्तव तदति । तदनुभवमत्रसिद्धमज्ञातत्व न वास्तव प्रामाणिक हि यस्मादस्या अज्ञातताया अज्ञाता कसिततामुद्रहति दक्सरूपे प्रामाणिके दगालन्यनुपप- यमानतेऽप्यनुभूयमानवादज्ञातता स्वानः कल्पितता गमयतीये. ॥ ३१६ ॥ सु०क्कि०-- कि चाज्ञानस्य ज्ञानामावत्वे विद्‌सनि तद्विरोधः स्यात्तत ज्ञानानिरूप्यत्वा द्धावद्पमवेत्याह-- अज्ञानमिव्यजडवोधतिरस्कियासमा जाढ्यं च मोल्यमिति च प्रतिः प्रसिद्धा । # अय ग्रन्थ. द. पुस्तकस्थः २७२ टीकाष्ैयसमेते- सा चातिहु'स्थितवपु्शमदितीया- मालिङ्गति स्म धुतपिण्ड इयाभिमिद्धम्‌ ॥ ३१७ ॥ अज्ञानमिति । अजडस्य घोधातमनः स्वप्रकारस्य तिरस्किया अवरणं तद्ासिका जगा्वक्षपोपादान प्रकृतिः ‹ अज्ञानेनाऽच्वृत ज्ञानम्‌ ` [ म० गी ०५।१५ ] माया तु प्रकृति" [ श्व० ४।१० | इत्यादिषु प्रसिद्धा । ननु तस्या न जानामीतिरूपादरपान्तराप्रसिद्धरमावत्पमव वक्तत्यमि- ति चेत्तत्राऽऽह-जव्य चेति। जडप्रपश्चस्य जडोपादानं सिध्यलाघवादेक सिध्यति तदेव स्वकार्यऽनुस्य्‌त जाडचमित्यनुमूयत उपादानातिरिक्ते जाड मानामावात्‌ । उपादान चाज्ञानमेवेति । तदव जाडय तच स्वस्मिन्नपि जडव्यवहारहेतु परेषा प्रमेयत्ववत्‌ । एवमनज्ञो मृटोऽहमि- व्यनुमवान्मोढयमप्यज्ञानमेव तच्च निप्प्रतियागिकष्वाद्धावदूपमिति मावः। सा ताहि सत्थवास्तु सास्यवदिति चेन्नेन्याह-- सः चति । मावा- मावव्वविरोधामावेऽपि नाश्यनाक्ञकव्यादि(वरोधाव्सदसच्वादिविकत्पा- सहष्वाच्चातिदुःस्थितव्वेन कलिपतरैयेत्यथे, । कथ पुननिवव्यायास्तस्या निवर्तन चैतन्येन प्रतिमास्र हप्यव्राऽऽ्ह-टशमिति । समिद्धमपि नाशकमयथे प्रतिब्द्धदाहशक्ति यथा नाइयोऽपि घ्रतपिण्ड आदिङ्गति तथाऽनाद्यकिद्यावरणमप्रतिवद्धशक्ति बोधमविदयाऽ्प्याटिद्धन्ती तेनेव प्रकार्यत इव्यथः ॥ ३१५७ ॥ अ० टी०--ननु किमिदमक्ञान नाम न तायन्ञानाभाय्रं स्यन्पप्ञानस्य नियपेन तदभायसभयान्नापि वृत्तज्ञानामायस्तस्य बरत्यमिपये चिदा"म यसमनाटथ ज्ञानादन्यदज्ञान- मिति मत तदा घटस्यप्यज्ञानवयप्रसद्वे(ऽ- ज्ञानवरिरोवि तदिति मत तदपि न तवते मानाभायारिति चेन्मय ज्ञानि यक्चानमिति परक्षस्योपपत्तेरि्याह --अज्ञानमितीति । अजडवे। वतिरच्ियापमा प्रफ़तिरज्ञानमिति प्रसिद्धे यन्यय | स्यप्रकाल्ष् ब्रोवस्यानडतर स्वत सिद्धप्रराश्षा-उादनघमवरिव्य । सा प्रठतिरेप ज्ञानपयुटसेनाज्ञानमिति च ज्ञान- पिरोधितेन जाटवमिति चास्वन्तया मव्वामति च प्रसिद्वा श्रतिस्पृतिपुराणेपिति योजना । तवा च वृति “माया तु प्ररर्ति प्रि्यामापिन तु मदेधरम्‌ क्म [ता ४।१० | नीहरेणप्रातरू। ! ° तम॒ आसीत्तमसा गम्‌ । ` दुलयाद्या। † मम माया दुरयया › [भज्गी° ७ । १४ ] ˆ तरल्यकरिया परितताम्‌ ' इ्यादस्मृतयश्चात्र सह- खश्च । न पेमत्मनि चेप््रमाणसिद्धा प्ररुतिस्तदयस्या प्रिर वाभावाद्प सप्ति चन्नप्याह- १क (डूतेसः। संक्षेपंशारीरकम्‌ । २७९ साचेति } साचप्रकृतिरतिदुःस्थितवपु" सयद्वितीयां दृशमाटिदङ्गते स्मेति मुृत्त्वनि- दले विद्रदनुमवामिग्रायः । विरोिनोरपि संबन्ये दृटान्तमाह-घृत पिण्ड इति । एतदुक्त भवति यद्यपि चतन्याज्ञानयोभौवाभावाप्मवे विरोधाभावस्तधाऽपि वध्यघातकभावव्ररोधः सेभवति । एवं च धृतपिण्डिनठयोरश्व भावयोरेवानयोः संबन्ध इति प्रकृतेरमववैरक्षण्य- सिद्धेजमदुपादानताऽपि शालप्रसिद्धा सिद्धा भवति । न चाज्ञानस्याऽऽ्मन्यनादिकारुमा- रभ्यावस्थानद्रष्यातकयेोस्तदभावव्रिरोध इति वान्ये निवतकोपनिपरातपयन्तं संबन्ध- स्याऽऽवद्यकत्वौद्विरीधिनोरपि यथा मन्दप्रकाश्नतमसोस्तथा । यथा च स्नेहवत्यौदिसद- कारिविशेपसवटनेन वा मेवायावरणापगमेन वा प्रकाशस्योपतरंहितततरे प्रानस्य सति निःञे- घतमोनिवतेकता तथा वाक्षयोत्थनुद्धवृत्तिसवरनरूपसहकायुपेततया प्रावल्ये सति निःशे- षाज्ञाननिवतेकतोपप॑त्तिरैदयते हि दाद्यदा्टकयेर्विरुद्रस्रभावयोरप्यरणिपावकयोरा धिरेषाभि- ग्यक्तेः संचन्ध इति ॥ ३१७ ॥ सु० टी ०- नन्वहमन्ञ इति जडा्हंकारनिष्ठाज्ञानामावानुमवोऽयमि- स्याश्ङ्क्य जडसंषन्धितेनाज्ञाना सिद्धर्वक्ष्यमाणव्वाद्विषिमुखेन प्रसि- द्धेश्च वि्निष्ठमावरूपाज्ञानानुमव एवायमिव्याह-- [4२ ® क न ® क ® ~ चिद्रस्तुनशिति भवेत्तिमिरं तमिस तामिस्रमन्धतमसं जडिमा तमिश्चा । माया जगसरूतिरच्युतशक्तिरान्ध्यं निदा सुषुतिरनतं प्रख्यो गुणक्यम्‌ ॥ ३१८॥ चिद्रस्तुन इति । चिद्रूपस्य विषयस्य विस्येवाश्रये तिमिरादिपद्चाच्यम- स्ञानमित्यथंः । तिभिरतमिखतामिघ्ान्धतमसान्ध्यशब्डा आवरणावस्था- मेदनिमित्ताः भुतिस्प्रतिपरसिद्धाः । तमिख्ा राविरविद्याया राच्रिष्वेन प्रसिद्धेः । निद्रासुपु्िप्रलयगुणेक्यशब्डाः कयस्य कारणस्पणावास्थि- 0 तिनिमित्ताः ॥ ३१८ ॥ अ० दटी०-नन्वेवं वह्ुगव्या चिदावन्यसंमवदप्यज्ञानं किमिति ससिनम्युपेयते किमिति च तत्र युक्तिसचरे यत्यतेऽतश्विदाध्मनोऽन्यत्रैवस्तु तन्माऽस्तु वा वुत्रापीति चेन्मे- घमनुमवसिद्धत्ादस्यापठापसंमवत्तस्य भावरूपल्रसमपेकैस्तिमिरदि्ब्देः श्रतिस्पृतिपुराणे- ष्वमिधीयमानस्य नाऽऽ्ाश्रयव्रिपयलसंमवाचै्यमिपेयाऽऽह--चिद्टृस्तुन इति । चिद्रूपं यद्वु परमाधतत्तस्य या सखरूपमूृता चिचस्या तिमिरं भवेन्नान(मवस्तुनि तत्र्ञा- २५ २७४ टीकाद्रयसमेत- नासभयद्य वक्यमाणल्यादिय्थं । तिमिरादिगब्दा हि निष्रतियोगिकमभमयिदयन्त्यतो ऽ ज्ञानमितिशन्यो ज्ञानपयुदासेनोन्यमानेोऽप्यपमश्चव्द उनामायपिपय इति भात ॥ ३१८ ॥ स० टी०-नन कथ वचिन्माचाभ्रयविषयम्ञानमह्‌ बह्म न वेदति जीवाश्रयत्वेन वह्मविषयत्वन चानुमवादतश्वाद्करारावेशष्ट चतन्पमज्ञा- नाश्रय इत्यभ्युपेयमिति चत्तत्राऽऽह-- आश्रयल्विपयन्वभागिनी नि्विभागचितिरव केवला । पु्व॑सिद्धतमसा हि पश्चिमो नाऽशश्रयो भपति नापि गोचरः॥३१९॥ आश्रयवेति । जीव बह्यविभागद्युन्या केबटेव चितिरज्ञानस्याऽऽग्रयत्व विषयत्व च मजते न वहकारादिविरशिषेष्यथ, । कुत इव्याह-पूर॑सि- देति । जवेभ्वरवि मागस्याविद्यातन्त्रव्वात्तत' पर्वमविदयासिद्धिषांच्या । तस्याश्च स्वकल्पिताकेमागो जीव इश्वरो वा नाऽऽ्ध्रयोन वा बिषयः समवति तस्सिद्धे, प्रवं तद्सिद्धेरिच्य्थ. । ततश्वाहकारोपलषक्षितप्रत्यगा- ्रयविषय एवाज्ञतवानुमव इति मावः । यद्यपि चाज्ञानवनज्नीमेश्वर- विमागोऽप्यनादिस्तथाऽपि तस्याज्ञानतन््ष्वादज्ञानविभागयो, पौव पयमप्यनाद्‌ाति कल्प्यते वदिक्रवर्णपद्वाक्यपा(द{पयवदिति । अत्र वदन्ति । कथ चन्माच्राभ्रवादृन्ताना्नवे ससारस्तस्य विशिशाचेदरप- त्वन चिन्मा्रमिन्नत्वादज्ञानस्य च स्वाश्रय एव कायंजनकष्वात्‌ । उपापेः प्रतिषिम्बपक्षपातित्वव्यापतेरिति चेत्काहशष तन्न तावत्तव स्वधममासकत्वमन्ञत्वकतुत्वादेरक्ञानधर्मत्वामावात्‌ । नापि तच स्वकाय- भासकत्व तत्कायस्य विच्छदादेविम्बेऽपि हृष्टः | नापि स्वकायधमं- मासकत्व दपंणादावदट्टे, । अन्ञानाश्रयाचित एव पिम्बप्रतिषिम्बरूप- त्वात्तच बन्धय इति चेदीश्वरऽपि तस्मसद्धे इति उच्यते- ‹ उपायिकृतधर्माणामध्यास्ो नियमेन यत्‌ । प्रतिविम्वे मवत्यपोपाधेस्तत्पक्षपातिता ॥ › नयनगोलकोपाधपिप्रव्युक्ता ह्यत्पता न कदाऽपि बिम्बेऽध्यस्यते क्ति स्वक्षिपुरुप एव । न चासी गोलकधम इति वाच्यम्‌ । गोलकस्य ततोऽ- प्यधिकव्वात्‌ । एव जीव गताज्ञत्यकरततवाद्रप्यज्ञानप्रयुक्त न वज्ञनधरमः। १क ग ध्य एरर संक्षेपक्चारीरकमप्‌ । २७५ चेतनस्येव तदुपपत्तेः । प्रतिषिम्ब एव स्वधर्मासञ्कत्वं वा तत्पक्षपा- तित्वं दर्पणेन स्ववर्णमाटलिन्यबिम्बमेद्‌।देः प्रतिषिम्ब एवाऽऽसञ्रनात्‌ । अनज्ञानेनापि स्वनिष्ठस्य बह्मभेदस्य जीव एवाऽऽसश्नं क्रतं न सर्वज्ञे म्बे । ननु बिम्बेऽप्युपायिधममेद्‌भानान्नोक्तनियम इति चेन्न तस्योप्िघमत्वामावात्‌ । बिम्बे दपणस्थविम्बभेदासशने विम्बमुखं गवास्थमुखं नेति ज्ञानापत्तेः । प्रतिविम्बभेद्श्च तत्र स्फुरन्न दुर्पणधम इति युक्तो जीव एव संसार इति । यचचोक्तमीश्वरऽपि तस्पसङ्ग इति तन्नाज्ञानस्य स्वत्तेश्वरं वशिनं प्रति वाक्या्थब्रह्मस्वषूपानावरकत्वेन तच भ्रमाजनकत्वात्‌ । न हि विशेषदृहिता भ्रमः संमवतीति सर्व सस्थम्‌ ॥ ३१९ ॥ अ० दी०--ननु चिन्मात्राश्रयविषयत्वमज्ञानस्यायुक्तं ज्ञानवदज्ञानस्यापि विपयाश्रयमेद- स्याभ्युपेयतात्तथा चाहमङ्ञ॒दप्यनुभवादहकारविशिष्टचैतन्यमाश्रयः परमात्मा तु विपय इति तद्वेदसिद्धिरेते चेत्ततराऽऽह--आश्रयत्व विषयत्वे ति । अज्ञान प्रतीपि प्रथम योज्यम्‌ । निर्विंभाय॑ति निरयवत्वोक्या स्रूपमेदो निरस्तः । वैषटेति सजातीयविजा. तीयमेदनिरासः । एवकारेण स्वगतघममेदय्युदासः । एवविधा चिदेवाज्ञान प्रयाश्रयलवि- पयत्रभागिनीयशैः । कुत इत्यत आद--पूवसिद्धति । प्राक्सिद्धस्यज्ञानस्य पश्चिम पश्चासिद्धप्तत्कायमृतोऽदहंकारादिस्तदविशिष्टो वा चिदाप्मा नाऽऽश्रय भवति नापि गोचरः कार्यस्य कारणाश्रयघायोगात्तक्छापकलायोगबेयथैः । अतोऽहमज्ञ इवयज्ञव्वानुभवोऽप्यन्तः- करणेपटक्षितप्रयदनिविंभागचिद्धिपय एवेयभ्युपेयमिति भावः ॥ ३१९ ॥ सु०° टी०्-यचोक्तमनज्ञानमप्यसदित्यादि तद्दरूषयमि- नापावताऽस्य घटते वरणासकला- साभवमाव्रणमाहुरभावशण्डाः । अङ्गानमावरणमाह च वासुदेव- स्तद्धावरूपमिति तेन वयं प्रतीमः ॥ ३२० ॥ नाभावेति । नामावरूपमन्नानमावरकलाद्धिच्यादेवत्‌ । न च हत्व सिद्धिः सुपो बह्मानक्मासस्वाऽऽवरणेकप्रयुक्ततवात्‌ । न चासी मेद्‌- करतोऽमेदस्य ˆ स्वमपीतो भवति" [ छा०६।८। ६ इत्याद- श्च तिन्यायसिद्धत्वात्‌ । नापि ्राहकाभावक्रुतस्तत्स्वपकाशत्वस्यापि श्र तियक्तिसेद्धव्वात्‌ । आवरणं च तवर नाज्ञा(भनादृन्यदित्ित्र मान- 42 हठ # अन्धोऽयं ख. पस्तकस्थ. । २७६ टीकाहयसनेत- भस्ति । अञानस्याऽऽवरकसवे च (नीहारेण प्राकताः' इत्यादिश्रुतिमीनम्‌ । म चज्ञा)नमपि न तदेति वाच्य न किचेद्वदिषम्‌ः इति परामक्ात्‌ ) भतितकेमप्याह॒--नेति । तर्णकिका अपि नामावस्याऽऽवरकत्वमाहुः सर्व॑- स्याप्यमावाधारत्वनातीन्वियत्वापत्तारित्यथं । अन्ञनेनाऽऽवत ज्ञानम्‌ ` [भ०्गी०५। १५] इति गोताऽप्यत्न मानमिव्याह--यज्ञानमिति ॥ ६२० ॥ ० टी९--पूर् शब्दनिर्दैशसामर्थयेनाज्ञानस्याभायक्लक्षणत्वमुक्तमिदानीं युक्याऽप्य- साग्यैटक्षप्यमुपपादयति--ना मावताऽस्येति । पिमतमज्ञान नाभागो वरणामकचा- दरावरकत्वाटपदिव्यथं । आवररकसेऽष्यभावता कि, न स्यादिव्यत आह-नाभावमाव- शरणमिति 1 अमावदशण्टा अभायस्क्मापपिदस्ताफिका इत्य ‡ । देप्वसि। ध परिहरति- अज्ञानमिति । "अज्ञानेनाऽऽृत ज्ञान तेन मुद्यन्ति जन्तय । ' [म० गौ०५। १५} इ्यज्ञानस्याऽऽवरकय भगयान्वासुदेक अहत्य ‡ । ^ तक्षिश्वन्यो मायया सनिरुद््‌ › (शेर ४।९.] इत्यादिश्रुतिसमुच्याथैश्वकार । उपनयननिगमने कवयति--त्धावरूपमिति १ तदज्ञान भायरूपमिति निगमननिर्दश । तेनेद्युपनयनक उनमू ॥ ३२० ॥ सु° दी ०~ग्यास्वचनादपि न हेव्वसिद्धिरिष्याह-- ९ > न क एकः श्चन द्वतप्राशस्त शच्र- रज्ञानतुल्यः परुषस्य राजन्‌ । प न = विवि येनाऽधवृतः कुरुते संभमत्तो वी [क [क कि घराणि कर्माणि सुदारुणानि ॥ ३२१ ॥ एक इति । येनाज्ञानेनाऽऽवृतस्तिरो हितज्ञानः सन्नित्य्थ. । घोराण्यै- हिकमभकशाणि । बारुणान्यामुप्मिकनरकफलानि ॥ २२१ ॥ अ० टी०--अ्रेयाथ इतिहासयचनमप्युदाहरति-एकः श्च रिति 1 धाराणि सटसानि सुदारणानि दु सदह्पिपाकानि ॥ ३२१ ॥ सु9 टी ०--अथ। पात्तिरप्यज्ञानस्य माववे मानभित्याहु-- जास्यं जनगत्यनुगते खट्‌ भावरूप न. [श > [क [9 मोद्य च पृयतभिति प्रतिश्चाति ताद्‌ । नि ^ (^~ [+ जाड्य च्‌ म।व्यमिति चानुभवप्रसिद्ध- मज्ञानमाहूरपवगपिधानदक्षग्‌ ॥ ३२२ ॥ लाल्यक्निति । जगति स्व॑त्रानुस्यतं भावरूप जाञ्य मास्मान जडास्म- "= १ क. ग^ ९एमुकरम॑त्व° } संक्षपशशारीरकम्‌ । २७७ कमुषादान कश्पयद्भावरूपमेव कल्पयति । तथा सवंपुरुपेष्वनुमुषमाने मोहय ताहगेव ननेष्प्रतियोगिकं प्रतिमातीति बहिजांङ्याल्मनाऽन्तम(- टश्चालसमनाऽनुमवसिद्ध मन्चानमेव बन्धकारषामाहुरित्यथः ॥ ३२२ ॥ अ० टी<--इतश्च भावरूपत्वमज्ञानस्येव्याह--जाञ्यं जगती ति । जगति देदघ- टदौ कार्येऽन॒गतमनुभूयमान खद ज!ङ्यं भावरूपमिति प्रतिभाति तथा पुंगत मैढवं च ताद्रभावरूपमिति प्रतिभातीति योजना । जगयात्मानि च द्द्यमानं जाड्यं मैट च कायैतवाहस्ानुरूपमुपादान कल्पयति । न दि चेतन जडस्योपादान भवति परिशेषादचेत- नमुपादानं सदज्ञाने सिध्यति तस्य चाभावरूपत्वे कार्योपादानलासभवा इावरूपमेव तदज्ञानुन्ीयत इत्याट-जाड्यं च मोढयमिति चेति । जगद्रतं जाञ्य चाऽऽपमगत मेटयमिति चानुभवेन प्रसिद्धमनुभवबखादनुमानतश्च प्रसिद्धमज्ञानमेवापवमै- ~ (~ (~ पिधानदक्षं परमानन्दत्रह्मात्माच्छादनावरणाव्षपक्छस्छन्‌ ससारोमत्तिध्ितिनिव'दकम्य- हर्रह्विद इयः ॥ ३२२ ॥ सु० टी०-ननु ना्ञानं बन्धकारणं ' यतो वा इमानि मृतानि [ तैत्ति० ३) १।१] इव्यादिश्तो बह्मण एव सर्वोपाद्ानखशरुतेरिति ऽ ~ ~ ~. तो जडष्वज्ञानानगतिरिति चेत्त्ाऽऽह- साभासमेतहुपजीष्य चिदद्ितीया संसारकारणमिति प्रवदन्ति धीराः । साभासमेतदिति संसुतिकारणवे हारं प्रं भवति कारणता दृशस्तु ॥ ३२३ ॥ साभासमिति । यतधिदद्वितीया न तच तं वास्तवमतः सामासमन्ञानं ह्ारीक्ृत्येव सा जगद्विवततोपादानं न केवठेति प्रवदृन्ति तदन्यत्वमि- स्यादौ ष्यासाद्य इत्यर्थः । ननु नासङ्ग)याः सर्वशक्तिमत्वाश्वितेरुपनी- व्यमज्ञानमसंवन्धादनुपयोगाच्च । तथात्वे वा तदेव कारणमस्तु किं बह्मणेल्यत आह-साभासमेतदिति । कृटस्थासङ्गस्य बह्मणः सामासाज्ञा- नावच्छेदं विना कारणव्वासंमवात्तदुपपादकत्वेन द्वारमाचमज्ञानं कार- णत्वं तु शक्तिमत्याश्चित एवेतव्यथः ‹ परक्रतिं स्वामाधेष्ठाय ` [ म०्गीण ४।५७ | इते स्मृतेः ॥ ३२३ ॥ अ० टी०--ननु कथमज्ञानस्य बन्धरूपजगत्कारणलं यावता ‹ आसन आकाशः समृतः ' [ ते० २।१।१]* आमन एवेद सवम्‌ ' [छ०७।२६।१]} २५८ टीकादयसमेतं- इूयादिश्रतय आमन एय ब्रह्मरूपात्तदुपच्यादि बोधयन्तीति चस्य साभासाज्ञानद्रारा जह तत्कारण न केयटमित्यज्ञानोपाभिकतरहवकारणः्परतवा कृतीनामिष्याह--सामासमिति । सामास चियध्यासेन चिदाभासखचितमेतदज्ञानमुपजीव्योपार्धे प्र्छत्याद्वितीया कटस्था- द्रयानन्दरूपा पिचिदात्मा ब्रह्मेति यापत्ससारकारण न केवलमिति वीरा धीमतो वेदान्तार्थ निपुणवुद्धय प्रपदिति । “ तरिं तद्धेतेरेयास्त॒ वि, तन › इति ययिनाज्ञानमेयास्त॒ जगत. कारण माऽस्तु तथा तस्य कटस्वव्वादिति चेनेयाट--सामासमेतादिप्युत्तरा्धन । सवश्रतिषु ब्रह्मण एर प्रावन्येन जगक्ारण तश्रयणान्‌ ° माया तु प्रकृति › [शरे० ४ ॥ १० | इत्यदौ तु मायया ‹ मायिन तु महेश्वरम्‌ ' [श्वे ¢ | १०] इतियाक्यशे- वेणेश्वरार्धनववश्रुतेरप्राधान्यापगमान्वात कारणता तु दशश्चदासन एय तस्य कटस्थतया स्तो जगदरुपवनाऽऽ्रिभीनासमयाचस्य समरृतिकारणल हार सटफारिमात्रपर भति । जडस्यास्य द्वार्यमति क यमित आह--स्ामास्मेतदिताति । इति यत॒ एतदज्ञान साभासमतो द्वारमिति योजना । एतदुक्त भव{पति-सज्ञानस्य तत्र॒ तत्र्वरशक्तिदश्रयणा-ठ क्तश्च राक्तिमत्परतच्प्पादवियाद्क्तेश्चाऽ5ऽ मय यस्ततया ताय मात्रपादमेदे सयज्ञानकारण- श्रवणमपि ब्रह्मकारणपर्मेय ब्रह्मण ए र -दयु्यादीत सपरनतायामनाप्रि्यया प्रियतमा नादिति ॥ ३२३ ॥ सु° टी०-न बह्म जगत्कारण प्रधानस्य परमाणूना वा तथावसं मवादिति साख्याद्यस्तान्निरस्यति- यायदहशोऽन्यदिह समृतिकारणं त- द्ेदान्तवारििसिमये न मत जडवत्‌ । ययम्नड भवति ससूतिकारण त- सेति स्फुट वदा सूत्रछ्दच यस्मात्‌ ॥ ३२४ ॥ यायदिति । नाचेतनस्य स्वातन्ञपण जगत्कारणामिष्टमस्माभि, " ईक्षत. नाङ्ञब्दम्‌ ` [ बह्यस० १।१। ५ | इत्यादिषु सचक्रृतंव जडकार- णस्य युक्तिभिनरासादि्५. ॥ ३२५ ॥ अ० टी०-ननु जडश्क्ते स्यातन्यण कारणवाम्युपगमे को पिरे इतिं तत्राऽऽ्द- यावद्हशोऽन्यदिति । यथ वा कुत एय व्ययस्थाऽरऽस्थीयते सत्रङ्प्ृत्तिपय।टोच नयेयाह-यावद्‌ ह श ऽन्यद्‌ ति । द्शोऽ यत्चेतन ससुपिकारण याप सारयादिभिर्त्र- क्षित तदिह वेदान्तपादिस्मये न मत नेष्ट कृत जटघाच्छत प्रव्रसाद्यसम परस्वादिष्ययै + कथमिद्‌ वेदातनो न मतव्यगम्यते तत्राऽऽह--यद्य द (ते । ‹ स्वनाचुपपपेश्च नानु- स्येपश्ारीरकम्‌ । २५९ भानम्‌? [ घ्र° सूु० १।२1 १ ] उभयथाऽपि न कमौतस्तदभावः' [ त्र° सू० २। २।१२ ] इत्यादिभिः सुत्रृता सतच्रजडकारणस्य स्पष्ट निराकरणदित्यथः ॥ ३२४ ॥ सु० टी०-ननु ^ आकाश्चाद्रायुवयोरमिः' [ तेत्ति०२।१।१] इति जडानामपि कारणव्वश्ुतेः कथमेतदिति चेत्तच्ाऽऽह- अजृड करिणभाव।नवन्वर्न्‌ [स्‌ (4 सकटमेव जडं न तु कारणम्‌ । @ ® = [कप इति हि वेदशिरःसु विचक्षणाः [+ [> हिप कपिलपक्षनिराकरणे जगुः ॥ ३२५ ॥ अजडेति । माष्यकाराद्योऽपि सांख्यमतनिराकरणे रचनानुपपत्ति- सृते स्थित्वेति होचुः । किं तद्जडस्य चेतन्यस्य कारणव द्रारमाच्रं सकट जं न स्वतः कारणमिति । तन्नाऽऽलसन आक्राक्ञजन्मनि तमो- द्वारमाकाश्ञत्वापन्नाद्‌ात्मनो वायुजन्मनि नमस्तमसी वायुखूपापन्नाच्च तेजोजन्मनि वायुतमसी ( भतेजस्त्वापन्ना्च जलोत्पत्ती तेजस्तमसी ) जलत्वापन्नाच्च पथिवीजन्मानि जलतमसी इति ॥ २२५ ॥ अ० दी०--तदेव सष्टयति--अजडेति । अजड चिदातममनः कारणभाव कारणत्वन्यवहारयोग्यस्ये सकट्मेव जडमविदाकाशादिव्यक्रतमन्या्ृत॒ च निबन्धन दवारं भवति न तु स्यं कारणमि्यथैः । इति हीति लष्टर्थम्‌ । वेदरिरःसु विच. क्षणा भ्यकारप्रमृतयो महान्त इत्यथः ॥३२५ ॥ सु° ठी ०-एकदेशिमतमाह- = _ न शुवमात्मपदेन निगद्यते सकठमात्मजमिव्यपि च श्रुतिः । शबलमात्मपदं जगतस्ततः पररूतिरेत्यपरे च जना जगुः ॥ ३२६ ॥ श्षबटमिति । अत्मन आका्ञः ' [ तै २।१।१) इत्यादिश्रुतिः सकलटमालजमिव्याह । तचाज्ञानशशवलं बह्याऽऽसशब्दे नोच्यते तनैव ष्युत्पत्तेः । अतस्तदेव जगदुपादानं कार्यषु विर्दशजाञ्यांशयोरदुवृत्ति- दरशनादित्याहु रित्यर्थः ॥ २२६ ॥ # क, पुस्तके नारत्ययै श्रन्थः । २८० टीकाद्रयसमेत॑-~ अ० टी०~--८ देवासघक्ति खगुणेर्निरूढाम्‌ › [ ये १।३ ] इदे मायाभि › [ वृ० २।५। १९ ] इति ्रुलनुसरेण ब्रह्मम कारणनज्ञान शक्तिस्तत्र द्वारमिवयक्त तत्र पुन्वैचनान्तरमाश्चिय मता तरमाह-ङशाबलमासति । मात्मपदेन ततपयौयसद्र्यादिपदन च रायल्मज्ञानपिरिष्ट तप निगयते । श्रतिरपि--सकलमात्मजमिति । ‹ आत्मन आकाश सभत ' [ते०२।१।१ ] इत्यादिरूपा पटयत इति शेप । चकरायोऽ- वधारणा्थं । फल्तिमाह--शबलमालमपद्मिति ॥ अज्ञानपरिभिएठधिदापमा जगत उपादानकारणमिलयपेरे जगुरत्यथं ॥ ३२६ ॥ सु० टी ०-तच्कि कतुष्वमपि शवलस्यव नेव्याह-- सुनदुष्छतकर्मणि कतृता मतिगतात्मवितिपरतिंबिम्बकम्‌ । वरजति तद्वददुः परमात्मनो जगति याति तम.प्रतिविम्बकम्‌ ॥ ३१४ ॥ सुकृतेति । यथा हि पुण्यापृण्यकर्तृतमालमनो बुद्धिगतामासाविषि- क्तस्य प्रतिविम्बचेतेन्यस्यैव बुद्धिस्तु तदाभ्रयमान्नमिति / कतां शाख्रा- थवस्वात्‌ ` ( ब०स्ु० २।२३।३३) इत्यत्र स्थितमेव नगत्कर्वु्भपि परमात्मनः सामासतमःप्रतिषिम्बस्येव न विश्िष्टस्येत्यर्थः ॥ ३२७ ॥ अ० टी०-- अत्रेवधिषठातृकारणवे पिेपमाद--पुक्रतदुष्कृतेपि । मतिगतामचै- तन्यप्रतिविम्बक जीवस्य सुङ्कतदुष्कृतकमाणि कर्ता त्रतति यदरदिय याहार । तददद परमात्मनोऽपि तमसि कारणोपावाप्ञने प्रतिव्िम्वफमीश्वराए्य जगति कवत यातीति योजना । यथाञन्त करणप्रतिबिम्बस्यैय कमु ‹ कतौ शाच््ा पेप्वात्‌ › [ व्र° स० २। २।३३] इति-यायान चन्त करणविरिष्टस्य तथ। जगत्कलृत्मपरि तम प्रतिति्बस्येप न तमेोपिदिष्टस्येयथं ॥ ३२७ ॥ सु° ठी०-ननु कि द्रूप्येणोपादानव्व कत्व च प्रपिकिम्बस्येवाऽऽ- स्तामिति नेव्याह- त्‌ सुरटतद्ष्छतयोः शवला यथा भवति कारणमःत्मचितिस्तथा । गगनवायुपुरःसरकारण प्रमचेतनता शवलारूतिः ॥ ३२८ ॥ मुक्तेति । यथा बुद्धिशबला चितिः पुण्यापुण्ययोरुपादान तथोः परिणामरूपत्वात्‌ । कूटस्थासपरिणतेः शाबल्याधी नलात्तथाक्ञानश- सक्षेपकशारीरकम्‌ । २८१ धरेव गगनादिपरिणामोपादानं न प्रतितिम्बामिङ्ेव्य्थः । चेतनता चेतन्म्‌ ॥ २२८ ॥ अ० टीऽ--तहीपादानव्वमपि प्रतिविम्बस्यास्तु किमनासशाबसयेनेयत आह-- खुक्रतदुष्करृतयोरिति । यथाऽन्तःकरणशवकाऽऽमचितिः संङृतदुष्कृतयोः कारणपुपा- दाने भवति सुङृतदिः परिणामात्त्वाल्परिणामस्य च वचिदालनोऽन्त.करणक्ञावव्याधीनला- च्छलमुपादान ययय । तथा गगनेयादि सुगम्‌ । कृटस्पस्यापरिगामिवाञ्जडस्य खतःप्रनृयमावचेय्ः ॥ ३२८ ॥ सु° टी०--दरूषयति-- शबलताकवलीरृततावशा- न न [9 करि त्परमर्चतनतव न्गयत । शवलमात्मपदेन न कथ्यते शबलमात्निवृत्तिनि बन्धनम्‌ ॥ २३२९ ॥ शवलतेति । परमचेतनता सर्वोपाधिविवर्जतं चेतन्यं तदेव तत्र जिज्ञा- स्यत्वादात्मपदेन निगयते यत्परः शब्दः › इति न्यायान्न तु शव्रलं तस्य वस्तुतो ऽनात्मत्वात्‌ । किं तु केवलस्थाग्यपदृरयत्वादुपाधिधिशाबलयक- वह्टीक्रतं तदभिधीयत इति निमित्तमाच्र शाबल्यभित्यर्थः ॥ ३२९ ॥ अ० 2०--तदतदन्यमते शोधयित्वा स्वमते प्रत्रेशयति --शबटताकवलीक्र ततेति ॥ आत्मपदेन त्पयीयेश्च शवर न कथ्यते कि तु परमचेतनतेव निगयते । चेतनता चेतन्यरूय तस्याः परमत्व सर्वोपाधिरहितत्व निर्विशेषत्वमिव्येतत्‌ । तहि शवक- तायाः के।पयोग इति तदाह --हबमात्मनीति । वृत्तिः शब्दप्र्ति्तकारणं शबलता लक्षणया चितखल्ये शब्दपयैवसाने द्रारमिय्थैः । कथ द्वरतेति तत्र संब्रन्वतां तस्याऽऽह--शबल ताकवटीक्रतत्ताव शशा दिति । श्वञ्तयाऽऽनत्मिशाब्स्ेन परम- चेतनाया अ्मसात्कृतव्वात्तक्षिनन्तभूंतलादियथैः । परमचेतनाया; शवठताकव्ख्ृत- तावदाच्छवर्मामनिवृत्तिनिवन्धनमियन्वयः ॥ ६२९ ॥ सु० दी ०-(* तह शबलमालमादिपदृवाच्यनिति व्पवहारः किनिच- र्धन इति चेत्तनाऽऽह- शबलतापरिधानसमन्वया- त्रमचेतनताऽऽममगिरः पदम्‌ । = #* अय मन्थः क, पुस्तरं नान्ति । ६६ २८२ टीकाष्रयसमेतं- भवति तेन जनस्य तु विभ्रमः शवलमात्ममिरः पदमित्ययम्‌ ॥ २३० ॥ शवर्तेति । क्षावल्यद्रारा तात्पयविषरयीमूत शुद्धमेवाऽऽत्मा दिकशब्दै- रुच्यते । जनस्य त्वज्ञस्य) तद्‌ विवेकाच्छवलमालमपदवाच्यमित्यय भ्रमो मवतीत्यथ. ॥ २३० ॥ अ० टी०-एय शव्रटमासादिशव्दयाल्यमियय श्रम इयुक्तद्रारप्वानुप्रदेन स्वमनमु- पसहरति--शबलतापरिधानसमन्वयादिति ॥ ज्मभिर पद्‌ व्युपत्तिष्यान भवति तेन हैतुनेयथं ॥ ३३६० ॥ खु० टी ०--ननु कथ व्यवहारातीतस्य शुद्धस्य कारणत्व वाच्यत्व चेति मायावक्ादित्पाह- वहू निगय किमन्र वदाम्यहं शृणुत सग्रहमद्रयशासने । सकटवाड्‌ मनस्ातिगता विषिः सकटवाई्‌ मनप्तव्पवहरपभक्‌ ॥ २२१ ॥ बह निगेति । प्रघ्येकोक्तौ यत्र गौरवा्सक्षपोक्ति शणुतेव्य्थः । सग्रह माह--अद्रयति । अस्मन्मते हि सकलबव्यवहारातीता चितिः शुद्धेव स्वाध्यस्तघटक्ुञ्याद्यधिष्ठानतया तत्तदामना स्फुरती सकलक्रियाका- रकव्यवहारहेतुः स्वतो रजतव्यवहारातीतेव शुक्तिरज्ञानद्राया रजतरद्चा- दिव्यवहारमागिति । च्व घी त्व पुमानि ` [भ्वे०४।३] दप्यादश्रुतेरित्यर्थः ॥ ३३१ ॥ अ० दा०--तदेयमामन एय तत्तट> समर्पणात्तस्यैप कारणव्य श्रतिभिरभिधी- यते । अनातमशास्य तु तवर द्वारमात्रमिति सिद्ध स्श्ुतिसमन्वय केवटे चिदत्मनीति स्ितमिदानी न केयर व्रह्मानििब्द ान्यत्यसारण उयेोरेपाय न्याय कि तु सैव्यवहरेऽ- पीयाह-- बहू निगद्येति । अद्रयशासने वेदान्तशाल्रे सम्रहम॑सग्रह सकटयाड्मन- सागोचरेव॒चितिस्तत्तव्यपटारसमये तत्तदथशातत्यन सङ्टयाद्मनसव्ययहारमाग्भयति नान्यजड तद्विशिष्ट चैतन्य मेय । उक्त च-- ° अक्षमा भयत केय सावरवप्रकटपने | कि न पयसि सतार तत्रेवाह्नानकद्ितम्‌ ' इति ॥ ६३१ ॥ ~--~_~~----~---~~----~ १ क टलना] सक्षेपश्ारीरकम्‌ । २८३ क क सु° दी°--ननु केवलस्य जगदुपादानत्वं चेककिमन्ञानद्वारकल्पनपेति तच्राऽऽह- [+>4 शु [० न क चित्रायागः पशुफट इति भ्रूयमाणेऽपि चित्रा- -। ५ क पूव दवार्‌ पशुफठतपाऽगक्ञप्यतं तन्न तद्त्‌ । क म च्छ न [9 | चेतन्यात्मा जगदुदयरृच्छयतेऽत्रापि पश्रा- ि [+ [^ ४ 0 न्मायादना भवात जमति दारतावः फट भस्मन्‌ ॥२३२॥ चित्रेति । यथा (चित्रया यजेत पञ्युकामः ` इति यागस्य चिरनष्टस्य कालान्तरीय्फलहेतुखश्रुत्यन्यथानुपपच्यास्पवंद्ररमाक्षिप्यते तद्त्‌ ५ सत्यं ज्ञानमनन्तम्‌ ` [ते०२।१।१ ] इत्यादयुक्त्वा ‹ तस्माद्रा एतस्मादा- स्मन आकाशः संभूतः ' [ते०२।१।१ |इति कुटस्थाचेदात्मनस्त- दिपरीतज गदुपाद्ानवलवभ्रुत्यन्यथानुपपर्याऽस्मिञ्जगदटरूपक्रायं मायाकाम- कम दिद्रत्वं कल्प्यत इत्यथः । मायिकप्रपञ्चं प्रति बह्यणो बास्तवक्रारण- स्वासं मवाज्गदाकारणान्यथामावमापद्यमानां मायामनुसूत्य तदपिष्ठानं बह्यापे तयेव स्फुरज्जगदुपादानमिति व्यवद्धियत इति मावः॥ ३३२॥ अ० टा०-- कथमालमनः केवटस्य स^सव्यवह रेऽज्ञानादे द्रारवमवसितमिति वीक्षाया तत्सदृष्टान्तमाह--[चच्रायाग इति । ‹ चित्रया यजेत ॒पुडुकामः ' इति वाक्येन चित्रायागः पद्रुफठ इति श्रूयमाणेऽपि साक्षाव्प्चुएट्वे चित्रायागजन्यमपूर्व॑तत्र॒ पशुफ- रतया मध्ये क्षिप्यते यद्रदिति यौच्यम्‌ । यथा श्रयमाणफटसाघनव्वान्यथानुपपच्या क्षणि- कस्यापि यागस्य काठान्तरभाविफटसाधनलसिद्धयेऽपृषद्वारलमास्थीयत इति दष्टन्ताथैः । दा्टन्तिकमाह--तद्र चै तन्यात्मेति । असिन्फठे फठमृते जगतीति सबन्धः । प्श्चाद्‌- नुपपन्तप्रतीतिदशायमिय५ः ॥ ३३२ ॥ सु° दी०--इतश्च श्ुद्धचेतन्यमेवाज्ञानद्रारा कारणापित्याह- 9 ® कारणत्वमुपलक्षणं पिते- श व [प ह्मणो न खलु तद्विशेषणम्‌ । ध, ध इत्य ५।दमुपपयते तदा श न + ध तव॑तना भवात कारण यदा ॥ ३३२२॥ कारणलमिति । लक्ष्यस्य ब्रह्मणो जगत्कारणत्वं न विशेषणं कि तूपटक्षणमेवेत्यपि वक्ष्यमाणं केवलस्य कारणत्व एवोपपद्यते । अज्ञन- २८४ रीकाह्यसमेतं- माक्रस्य शषटस्य वा कारणत्व चत्तयावत्स्वरूपमागिव्वेन विशेषणमेव स्यादिति ॥ ६२३ ॥ अश्टी°~ तदेव कटस्थचिदेकरसस्य जडप्रपञ्चकारणष्व श्रूयमाणमप्यन्यथानुचपया (~ (~ (~ माया तत्र कल्पयति कादाचित्कपरृत्तिनिमित्ततया च मायद्रारत प्राप्तोपादानकतैभायस्य चिदात्मनो रोकेशाच्राम्यामवगत काठद्ृष्टादिकारण सिद्ध मेगाद्गीकृत राच्रकरि।रति चिद्‌ा- स्मैव कारणमियङ्कीकायमन्यथा कारणन्वस्योपरक्षणव्यङ्गकारवरिरेधादिन्याह-- कारणत्व- मिति । जगत्कारणस्य चिदत्मनिषएटलामाये कारणव्स्य तदुपलक्षणता न ॒सिय्येत्तच तस्य साभासाज्ञानद्ारकले समञ्जसमन्यथा विशिष्टस्य कारणव परिशिष्टमेव ल्य स्यत्तथा च॒ तस्य सन्यक्ञानायखण्डस्वरूपप्रत्ाक्यविरोध इति भाव } सक्षरा्स्छतिरो- हित ॥२३३२॥ सु° ठी०-ननु शबलगतेनेव कारणत्वेन ब्रह्मण उपलक्षणसंमवान्न शुद्धस्य कारणत्वमिति चेत्तचाऽऽह- अन्यदेव यदि कारणं भवे- त्कारणत्वमुपलक्षणं कथम्‌ । चेतनस्य पटतेऽन्यगामिना दस्तु नान्यदुपटक्ष्यते यत. ॥ ३३४ ॥ अन्यदेतेति । पिशिष्टाच्केवलस्यान्यत्वासद्रतेन कारणव्वन न बह्ण उपलक्षण समाति घोपगतक्ाक्वत्वेन चव्रगृहस्यानुपलक्षणादि- व्यथ. ॥ ३३४ ॥ अ० टी०--उक्तमेपार्थमुपपादयत्ि--अन्यदेवेति 1 साभास्ञानेयरेय ‡ । चेत्‌- नस्य केवटचिदात्मन्‌ इति यायत्‌ । क न घटत इति तत्राऽऽह--अन्य गामिने(ति ॥ न हि विश्िष्टगतेन कारणवेन केवले टद्यते पिश्न्टवेवटस्य भिनव्वाहक्षणस्य लव्या- स्पृष्टत्वादसबद्धटक्षणे चातिप्रसद्वायथै । तरमात्साभासाज्ञान चिदाप्मन ए कटस्थस्य सव।धिष्टानतया सपसत्तासपुरणमप्रद्‌ बेन सव्‌नुगमरूपस्योषादानस्य स्प्रकारपरकास्कारे- मायाप्रतिनिभ्वतःवेन्‌ तस्मि्ाभासविन्तेपकयरूपकतरवस्य च द्वास्त न स्वय कारणमि सिद्धम्‌ ॥ ३२३४ ॥ सृ° टी०-एव चा्ञानसिद्धावन्चातम्थमवयोधय॑त इति चायं निरस्तमितगह- ॥ि अनवबुद्धमत. श्रुतिमस्तक- पिषयतामुपपादपितु क्षमम्‌ । के म ववह्नातञ्ा २ क्‌ ्यतिइनिवा निः संक्षेपश्ारीरकम्‌ । २२८५ अनुभवात्मपदं तमसा यतः पिहितमेतदिह्‌ प्रतिभासते ॥ ३३५ ॥ अनवनबुद्धमिति । अतः श्रुतियुक्तिम्यामन्ञानसिद्धरनवबुद्धमाव्मस्वरू- पमनुभवात्मकमपि वेदान्तेर्बिषयामवं नेतुं शक््यमित्यथः । (अच्च प्रतयक्षमुपोद्रठयति-तमसेति । इह साक्षिण्येतदृात्मपदुं तमसा पिहितं मासते मामहं न जानामीत्यर्थः) ॥ ३३२५ ॥ अ० टी०-तदेव श्रुतिस्मृतिशाच्नयुक्तिमिरुपपादितमज्ञानमात्मनि ब्रहमप्युपगन्तव्यमिति स्थिते तस्येव ब्रह्मणोऽन्नाततात्परमानन्दरूपतया फटरूपलान्च तत्र वेदान्ताना निरक्षं प्रामाण्य सिद्धमिदुपसंहरति-अनवश्रुद्ध मिति । यत एवमज्ञान ब्रह्मनि सवैव्यवहार- रवृ्द्वारमतो देतो. श्रुतिमसतवेर्दान्तेरनवञुद्धमज्ञातमात्मतख विपयता स्प्रतिपादयतासुप- पादयितु क्षम समधमेव । अत इयुक्तमेव हेतु परामशति-- अन मवात्मपदमिति । एतदनुभवामपदमिपि संबन्धः । निलयानुभवरूपमात्मस्वरूपमिह ससारदशाया यतस्तमसा पिहितं प्रतिभास्ततेऽतोऽनववुद्धमिति योजना ॥ ३३९ ॥ सु° टी ०--एवमपरमेयेऽप्यात्मन्यज्ञानविषयत्वादनिवं चनीयश्ुत्या च! यादेः प्रामाण्यमुपपाद्य किं चाप्रसिद्धमिव्यादि चोयमुद्धरति-- अज्ञानकल्पितमनिर्व चनीयमस्मि- नावाटव्रृद्धमावबवाद्पद्‌ प्रास्द्धम्‌ । स्वप्र तथा च भगवानाप द्ष्पतेाद्‌ संध्येऽसति सृष्टिरोति पक्चानिरासषसिदधये ॥ ३३६ ॥ अक्ञनेति । इह ददाने यदज्ञानकल्पितखूपपर निर्व चनीयं सापितं न तदि. घाद्पदं यतः स्वप्र एव तदाबालबृद्धं प्रसिद्धमित्य्थः\ तथाहि न तावत्स्वप्नः स्मतिस्तत्तदेशपेशिष्यस्य प्रागननुमूतलवासव्येकसंस्कारस्य च॒ विशिष्टस्प्रतिजनकत्वे मानामादात्‌ । नापि चक्षुरादिनाऽनुमूयते तस्यो परतत्वात्‌ । नापि मनसा तस्य बाहेरप्रवत्तेः । नाप्यसदेव भास पराक्षत्वात्‌ । न च साक्षात्करोमीत्यतुभयमानमुपनोतभानमात्रं कतप्य- 1मेत्यपराक्षात्मन्यध्यस्त एव स्वप्रप्रपश्च इति प्रपञ्ितप्रायम्‌ । “ अवि धया मन्यते ` [ बृह० ४।३ । २० ] इति श्रुतेश्च । सृत्रकरदाप सभ्यं सुष्टेराह रहे ` [ बण०्सू०२।२। १] इव्यव्रास्ति स्वभनेऽवा- ~~ 2" 2 * धनुधिह्वान्तरगतयन्थः स, पुस्तकस्थः । २८६ ीकाद्रयसमेत- स्तवी सृिराह हि श्रुतिः “ अथ रथान्य्थयोगान्पथ" सुजते? [ बु०४।३।१५] इव्याङ्ड्क्प ‹ मायामाच तु कात्सन्पनानभिव्य- क्तस्वखूपत्वात्‌ ' [ ब० सू०२३।२।३] इव्युवचितसामगरीविरहादनि- वचनीयत्व बक््यतीत्याह- तथा चेत ॥ ३३९६ ॥ अ० टी०--यत्पुनरक्तमन्ञानङवितमनि+चनीयमिष्ट मानादी्यादिनाऽज्ञानकसिित- प्रमात्रादि दैतसावकमिलयभ्युपगमे ब्रह्मणोऽपि मात्रादिपमेयतादज्ञानकतिपतयप्रसद्धस्त- स्यामेयपे चासिद्धिप्रसद्ध प्रमात्रादेधाज्ञानरतिपितव्मप्रसिद्धमिति तताप्रसिद्धता ताय रिदिरति-- अन्ञानक द्पितमिते । यलज्ञानफतिपित तदनित+चनीय प्रमात्राद्यनि्चनी- यमज्ञानकतिपतप्वाल्यिनुमाने र्यापतप्ररणाय डुक्तिर नतादावस्मिन्निदमनिवचनीयत्यमावा- ट्बृद्धमविपादपद्‌ निदशन प्रसिद्धभ्राते सप्रिपयाया अनि्ैचनीयत्य लकेऽपिपादभि- यर्थ । न केवल्मस्या अनिचनीयत्र लोमिद्धमपि तु यायतोऽपि निर्णीतमियभित्रेय सृत्रकार्ढत्तमत्रोदाहरति-- स्यप्रे तथा चेति! तथा च वद्षयीदमिल्यन्वय \ तत्र हि (सये सृषटेराहदहि' [व्र०स० ३।२।१] इत्यादिना पयप्षसव्रसदर्भण सप्तस्य सयत्वमुपक्तिप्य ° मायामात्र तु कास्यनानभिव्यक्तस्यर्पत्वात्‌ ! [ व्र° सर ३।२।३] इतिसिद्धातसत्रेणानिधेचनीयत्त स्प्रस्छति सिवितमिति ताव्ययायं । सथ्येऽस्ति स्टिरिति शङ तपृवपन्निराससिद्धप मायामात्रमिति सिद्धान्तसत्रेण स्यप्न इदम्‌- निरवचनीयव भगवान्वक्ष्यतीति योना ॥ ३३६ ॥ सु० टी०--कथ पुन स्वप्रकट्पस्य वेदाचायादेः सव्यवह्यबधकप्वं न हि बाष्पधूमः सत्यवह्नि बोधयत।ति चत्तत्राऽऽह-- मिथ्यासुपि. सवितृमण्डठमध्यवर्ती प्रत्यक्षदष्िपथमापतितो ऽचिरेण । दष्टः शरीरकरणप्रविप्ागरूप मृत्य निवेदयति सत्यमिद प्रसिद्धम्‌ ॥ ३३५७ ॥ मिथ्येति | निश्छिद्र रविमण्डले दोषान्मिश्यव हरयमानः सुषिवर्टुर. चिरेणैव शारीरस्य स्थूटस्य कारणस्य च िङ्खदेहस्य मिथोविभागा- त्मक ताच्विकमेव मू्यु नियेद्यर्तीति प्रसिद्धभेतरेयकव्राह्मणे ^ न वचिरमिव जीविष्यतीति चिद्यात्‌ ` इव्युपक्रम्य ‹ छिद्र इवाऽऽदिष्यां हश्यते ` इति श्रुतेरिव्यथंः । बाष्पधुमाद्पि सत्यवद्धिवाध कचे नाद्‌विरुद्र इति माव, ॥ ३३५७ ॥ संक्षेपक्ारीरकम्‌ । २८७ अ० टी०~ तदेवमक्षानान्वयन्यतिरेकेगनुक्रिधाधितया प्रमातुप्रमेयप्रमाणादिविभागस्य प्रपञ्चस्य श्ुक्तिरजतस्वप्रादिवदनिरवैचनीयत्वमुपपाय ब्रह्मणः प्रमेयलाप्रमेयखपक्षयोरुक्तदो- पद्रयस्यापि प्रागेवाप्रमेयस्यापि वेदान्तप्रमेयत्योपपादनेन परिहतघान्न तत्र पुनवैक्तव्यमि- लयभिमरव्येदानीमतेन प्रमात्रादिना कथमविपयत्ेनापि सयवस्तुप्रतिपादनं सभाग्यत इति शङ्का रोकप्रतिद्रदटन्तेनापाकरोति--मिथ्यासुपिरिति । सवितृमण्डलस्थस्य सुरमि- थ्यात्वमदष्टदोषवत्पुरुषेकदषटिविषयवाददुटपुरुपदष्टवपोद्यवाचचेति द्रष्टव्यम्‌ । कस्यचिदूदरष्टुः कदाचित्प्रयक्षदट्टिपथमापतितः सवितुमण्डटमध्यवरती मिभ्यासुपरिरचिरेण द्रष्टु सत्यं मृदु निवेदयतीति प्रसिद्धमनिष्टदशनानुवादिप्रन्धादाधिति योजना । शरीरकाणेति मूदुखरूपक- धने जीवस्य स्वरूपतो मरणाभावदयोतनपर प्रासद्धिक क्षेयम्‌ ॥ ३३७ ॥ सु9 टी०-न चारमच्कस्पित एवायं परिहार इत्याह- स्वभः शुभाशुभफलागमसूचकः स्या- न्मिथ्याऽपि सन्निति च सूब्रृराह्‌ यत्नात्‌ । गुर्वादि सर्वमिदमद्रयवुद्धिहेतु- मांयानिवन्धनमिति प्रतिपादनाय ॥ ३३८ ॥ समर इति । स्वप्रस्तावन्मिथ्याऽपि सन्वास्तवश्चुमान्मफलवेद्को सवत;ति " सूचकश्च हि भश्रूतेराचक्षते च तद्विदुः [ बह्म ३। २।४] इति सरे" यदा कमसु काम्येषु खियं स्वप्नेषु परयति। समप्रद्धि तच्च जानीयात्‌ ' इति श्ुत्याद्यवटम्भेन सूने तद्पि यत्नतो वक्ष्तीतयर्थः । यत्ने निमित्तमाह- गुवादौति । मापिफमपि गुरषेदादि सत्यबह्मधीहेतुरिति प्रतिपाद्यितुभिव्यथंः ॥ ३३८ ॥ अ० टी०--सूत्रकरेणीप्यृतस्य सत्यसुचकत्यं ‹ सूचकश्च हि श्रुतेराचक्षते च तद्विदः ' [ ब्र” सू० २।२।४ ] इव्यत्रोक्तमियाह-- स्वप्नः श्चुमाश्मफलेति । उक्तदषटन्तयोरदाछन्तिकमाह--गुर्वादी ति ॥ इति दा्टान्तिकाथपरतिपादनये- व्यथः ॥ १३८ ॥ सु° दी०--ननु शुक्तिरजतादेः सत्यत्वेऽपि तज्ज्ञानस्य व्यधि. करण प्रकारकत्वेन विसंबादापयपत्तेः किमनिर्वेचनीयकत्पनयेति चेत्त- चाऽऽह- भ्रान्तिपती पिविषयो न च सन्न चाप- ल्काशतक्कृषुमयोनं हि साऽस्ति नापि । १ क, ग, फटोत्पाद° । २८८ रीक्षाद्रयसमेतं- तस्या भेषेत्सदसदात्मकगो चरतं न हयस्ति तकिमपि यत््दस्त्स्वूपम्‌ ॥ ३३२९ ॥ भन्तीति । भ्रान्तिनाम रनताधाकाराऽविदयावुत्तिस्तद्वच्छिन्न साक्षि चेत्तन्य भ्रान्तिप्रती तिस्तस्याश्च विषयो रजतादि सचन सत्‌ | बाध्य- ताद्यतिरेके नमोवत्‌ । अन्यत्र सतश्वान्यतच्रामानमिस्युक्तमस्त्वसत्स्याति- (न (4 [9 नेत्याह--न चसननिति । हर्पत्वाद्यातिरके खपुष्पवदिव्य्थ । नोभयालस- कथ विरोधादित्याह-- नापीति ॥ २३३९ ॥ अ० टी०-ननु ्रानििपरिपयस्यानिप॑चनीयत्त न लखकिकपरीवतकसमतमतो ट्ठ न्तासिद्धे कथ प्रमान्रदिरनिवचनीयत्वानुमानमिति तत्राऽऽह--भ्रान्ति प्रती तिविषय इति \ सप्याकाले धन्तिपरिपयताद्नान सभान्तिमिपय । असव्याङाशकुसुमे चामा- वान्नाप्यसनिति मिभमेना4+याजना सश्रेरफाशयन्न व। येत | जसशचेत्वपुष्पपनाप- रोक्षी भेटित्यपं । यत सा श्रानतिराफराशतःकमुमयोन।स्ति। अतो भ्रानतिप्रतीतितिपयो न च सन्न चासननिति पदयोजना । प्रवेक सःसयन्तासमभरेऽपि समुन्चित पक्षान्तर्‌ समभवेदियाशङ्क्याऽऽ--नापि तस्या मबेदिति । पिरुद्रसपुन्वयस्य क्षप्यसभया- दिसथ ॥ १३९ ॥ सु° टी०-अस्तु निरालम्बनेव भ्रान्तिर्बिषयानिरूपणादिति चेन्न त्याह- क क आलम्बन च विरहस्य न वभमस्य = [> च [3 ज्ञानात्मना भवात जन्म कदाचदन । [3 ~ ¢ ~ ^~ सिद्ध ततः सदसती व्यतिरिच्य" किचि- [ [ख ०५ दाटम्बन भमाधयः सकठप्रवाद ॥ ३४० ॥ आलम्बनमिति । न हि कदाचिश्चिविपय ज्ञानमुष्पयते निराकारता- पत्तेः । अनुमवविरोधाद्विशपतश्चापरोक्षमन्यथा जानातेरकमकत्वम- सद्धा भान्तस्य क्राप्यप्रवुत्िप्रसन्ग इति विषयः सिध्यन्परिशेषात्सदसदि- टक्षण सिध्यतीत्याह सिद्धमिति ॥ ३४० ॥ अण्टी०-गतेन पचेन सद्रादिनोऽन्यथाल्यायल्यातिपादिन आमल्यतियादिनश्च निरा छता सदसद्रादी जनोऽपि दिगम्बरो निवेतस्तहिं निरालम्बस्तु म्रातरिति स्वभापयादिमत. मामासयति-आटम्बन च विरहय्येति। निराटम्बनङ्ञानोदयगिभरमन्ञानोदयादशेनाप्सा- म्बनता तादद्धा ते सिद्धैवा यथा भमोदयस्मनन्तर पुर स्थितविपरय प्रति धावन तत सकषेपश्ारीरकम्‌ । २८० पटायनें वा नोपपेतेयभिप्रायस्तस्मानिकचनीयसदसदुभयात्मरप्रक(खरयेलक्षणमा्वच - नीयं भरान्तिप्रतिभास्यमिति सर्वैरादनमेवेति नाप्रसिद्धिरनिवचनीयताया इव्युपसंहरति-- सिद्धं तत इति | अरथस्यानिेचनीयत्रे तद्वियोऽप्यनिषैचर्बयताऽ्थतिद्धाञन्यधा तद्धी- त्वायोगादिति भषः ॥ ३४० ॥ छठ० टी०्-यच धाक्यप्रसूतमतिरित्यत्र वाक्यं नापरोक्षधीहेतुरि न्द्ियान्यमानसाद्राक्यत्वाद्राऽतश्चापरोक्षे परोक्ष्थीहेतुत्वादप्रमाणं वेदा- न्ता द्ुक्तं तच्रोक्तहेती दशमस्त्वमसीति वाक्ये व्यमिचारं पराक्षविषयलं चापाधिमभिप्रव्याऽऽह-- बह्यात्मवस्तु निरवयविदेकरूपं वद्यृष्णतावदपरोक्षवपुः स्वभावात्‌ । निदोषवेदशिरसो वचनादतोऽस्मिन्‌ बह्लात्मवस्तुनि भवेदपरोक्षवुद्धिः ॥ ३४१ ॥ ्रहमपमेति । यतो बह्मारमवस्तु शुद्ध चेतन्यरूपमत एव परोक्षवपुयंथा वहिः स्वमावादुष्ण एव तद्वत्‌ । अतोऽस्मिन्विषये निदपवेद्वाक्या- ज्न।यमाना बुद्धिषुत्तिरपरक्षेव म्वेदिति नसा भ्रान्तिः।न हीचिय- जत्वमपारोक्ष्यं सुखादि भत्यक्षे तद्‌ मावात्तस्य रिषयप्रयुक्तस्वेन प्रपि. तत्वाचेत्यर्थः ॥ ३४१ ॥ अ० दी०-भाषरूपमज्ञानं न ज्ञानाभाव पेयेतद्रल्यत्मनो वाक्यविपयत्वसमशैनाव. सरे प्रसङ्गतः प्रतिपादितमिति पूतैपक्षक्रमपु्ङ्ग्य ° वक्यप्रसृतमतिरिन्दियजन्यधीवत्‌ इत्यादिना शब्दस्य परोक्षाथधीजननस्रभ।वत्वा(नापयक्ष ब्रह्म बोधयितु शक्रोति शब्द इति यदुक्त तत्परेहरति--ब्रह्मा समवस््त्वि ति । त्रह्मस्मवस्तु बहन्युष्णवत्‌ स्वभावादपरोक्ष- चपुरेयन्वयः । तत्र हेतुगभ विशेषणं--'(नेरवद्य चिदेकरूपमिति ॥ चिद्रुपमपि दरन्याश्षसवाङत चेत्स्यादपि कदाचित्परोक्षमियत एकेतिविशेपणम्‌ । तथाञप्युसादिवि- कारयोगे स्यादन्यपिक्षेति परोक्षताऽपीलयत उक्तं निरयेति । एवभतवस्तुनि वेदान्तवाक्यं न परोक्षा धियमुपजनयेदियाह- मिषति । वेद | शिरसो ] वचनादिति वेदान्तव - चनादिल्थः । तस्य निदोषितिविशेषणाल्मक्परतिपादितं प्रामण्य सूचितम्‌ । यदि नित्यापरोक्षपेतन्यस््रूपे ब्रह्मानि वेदान्तवाक्य परोक्षमिव पिय जनयेत्तदाऽन्यथामतेऽ- थेऽन्यथाधीलात्तद्धियो चान्तितेति तञ्जनकं वाकयमप्रमाणमेव स्यात्तचयुक्त वेदस्य निदे।- षेन प्रामाण्यस्य समतलादिति नत्र परोक्षधजनकल्रशङ्गा काय । यथपि सामन्यद्वारा 2७ २२१ सकाद्रयसमेतं- परवतमान शब्दो छोके परो क्षवुद्धिजनको दृष्टस्तथाऽपाह नियप्रलयक्वपरत्वादशमह्यमसीति- चदपरोक्षामेब धिय रूक्षणया हर्या जनयेदिति भाय ॥ ३४१ ॥ ख० टी०-अस्याश्च वृत्तेः फट वणं यन्नेतस्रमाणमपनेतु सत इष्यादि चोदयमरद्धरति-- सा चोपनेग्ररहिते विषपिण्यनन्तेऽ निर्वाच्यमयरहणमाज्रमपाकरोति । स्वोत्त्तिलन्धनि जवस्तुवलेन तत्र ताप्य समुपशाम्यति निर्निमित्तम्‌ ॥ ३४२ ॥ सा चेति । सा वाक्यजाऽपरोक्षवुद्धिः प्रमाणव्वात्स्वामिव्यक्तबह्याका- रताब्रठेनानन्ते मातरादिविमागविलयास्पू्ण॑तयाऽव शिष्यमाणे वुच्यभि- व्यक्ततामाञरेण प्रमेयवदुपचरिते बस्तुतो विषयत्वामावादुपनेयस्फुरणर- हितेऽनथवबी जमज्ञानमाच्रमपनयततीतव्यथंः । प्रागुक्तचोद्यनिरासाय बिशि- न शि-अनिवाच्यमिति । अपाकरण च बाधस्तस्य चाथिष्ठानतापत्तिमाच्रत्ा- न्न मानस्य कारकत्वचोद्यमपीति माव, 1 तत्रेति । तत्राज्ञानेऽपनीते निमि त्तनाशात्तापन्रयमाध्यासिकादिमेदभिन्न सम्यगुपश्ञाम्यतीत्य्थः ॥२४२॥ अ० टी०--यलुनस्क्तमपिपयत्वादरल्षणस्तस्मिनोपनेयोऽपनेयो बाऽतिश्य उपपद्यत इति तत्रोपनेयाभवेऽप्यपनेय किमपि भरदिति प्रमाणङ्ृलयामावचोय पराकरोति-स्ा चेति । सा वेदान्तजन्या धीरनन्ते ब्रह्मण्यग्रहणमात्रमपाकरोतीति स्वन्य । मात्रपरेन तत्र प्रका- दाजनन व्यायदयते । अनि्वान्यमियग्रहणविरेपणेन सदसदादिरूपस्य न ज्ञाननिपर्यव- सभव इति परिकस्य दुषणमुद्रूतम्‌ । अनितैचनीयता तस्य साधितेतरेति द्रव्यम्‌ । अस- हायमकारक च ज्ञान कथमनियैचनीयमपि पराकु्यादेति चेत्तत्राऽऽह--स्वोत्पत्तिल- व्धथेति । सखोपपत्तित ए॒ल्न्धमाटिद्धित यननिजमसाधारण वस्तु स्ार्थलक्षण तदव बट तन्मात्राकारताटक्षण तेन तावन्मत्रेणाग्रहणमात्रमपाकरोतीति सवध्यते | तथा चेत्पद्यमानेव स्वपिषियमयमासय-ती सा धीन सोपत्तिव्यतिरशक्त सहाय स्वविपयामारापत्तावपेक्षते नापि स्रपिपयाज्ञानापनये सहायपक्ना तस्य॒ पिषयावभासनान्त रीयकत्वादन्यथा विषथयाथात््यावभासासभयादतो न कारकल्वाभायोऽपि दोष कारककरय- स्येहाभायात्‌ । तस्मादभ्यास वा सहायान्तर वा स्रोदयमात्रतिरि्त व्यापार बाऽनयेश्षे- वाऽऽमन्यज्ञान विहन्ति वाक्यजन्या घीरिणि भाय । तथाऽपि प्रमानृपादिबन्धनिबृत्तये सधनान्तरमपेक्षणीयमिति चेनेयाह-तत्रति । अज्ञाननिमित्तवात्तापत्रयास्यवन्धस्य सछका।रणे तस्मिनज्ञनि निकृत्ते सनि निर्निमित्त सत्तापत्रय समुपशाम्यर्तीप्यथे ॥ ३४२ ॥ सं्षेयशारीरफम्‌ । २९१ य° टी०--पूर्वं भक्तेः साध्यत्वासमवान्न कार्यपरा वेदान्ता इत्युक्तमिदानीं न कस्यापि वाक्यस्य कार्या्थत्वमिति विवक्षुः काव॑स्बु- र्पत्तिं दरूषयितुमनुमाषते-- धाः (५ ९ जः वाक्यात्मवतंकनिवतेकरूपभाजः [4 अ पुसः प्रवत्तिमुपटषय धियोऽनुमानात्‌ । ९, [क शुरं नि [^> कायान्विते रिशुरेति पदस्य शक्ति- [ + (४ कित [03 [॥ मिन्युच्यते यदि तु तत्र षयं वदामः ॥ ३४३ ॥ वाक्यादिति । सामानय वरिहर स्पमिस्कादिवाक्यासप्रयोय्यस्य पुंसः प्रवत्तं निवृत्ति चोषलभ्य कार्यान्वितज्ञान एव तद्धेतुत्वेनानुमिते शब्दस्य शक्तं शिश्युरवमच्छतीति चेद्रुरुणो च्यते तत्र रूम इत्यथः ॥ २५४३ ॥ अ० टी ०--यत्पुनः ' कायैन्वयान्वयिनि वस्तुनि शब्दशचक्तिम्‌ ? इत्यारभ्य विस्त- रेणोक्त कायविपयेव श्रक्तिनद्ध्यवहारे गृह्यते न सिद्धवस्तुवेषयाऽतो वेदान्ताना न सिद्ध बरह्माणि प्रामाण्यमिति तदपाकलतैमन॒वदति-- वाक्यादिति । यदि लिव्यन्तोऽनुबादपरः ¢ धिय. कायैधियः । दुपणमस्य प्रतिजारन ते--तच्र वर्यं वदाम इति ॥ ३५४२ ॥ सु ° टी०-वक्तव्यमाह-- > (4. ६४ निवे 9 योग्येतरानिवितक्दाथनिवेदने तु कि प गाब्दस्य शक्तिरिह वृद्धजनपरयोगे । [९ = (ता , साया) विज्ञायत न खदु कायसमन्वतभ्य [ (नि [4 क [. कार्याभिधायिषु पदेष्वपि तसरसङ्कात्‌ ॥ ३४४ ॥ योग्येते } यद्यपि प्रवर्तकादिवाक्यात्कार्यान्वितविषयेव बुद्धिरनुभिता तथाऽपि व्यभिचारादन्यठटभ्यत्वाचे न तच्र शाक्तिः कतप्यते कि तु योग्ये- तरान्वित एव । अन्यथा काषंवाविष्टेडादिपदेष्वपि कायान्तराान्वता- थत्वप्रसङ्धादित्यथेः ॥ २४४ ॥ अ० टी०--तत्र कर्ये शब्दशक्तिरिययुक्तमतिप्रसङ्गात्‌ । फं वितरानवितः इवः युक्तं तचान्वीयमानं येग्यमेवायोग्यस्य वक्यार्थप्रतीयुपयोगितयाऽन्वयायोगात्तस्ाचेग्ये- तरान्विते शब्दशक्तिस्यम्युपयमियाह--योग्ये तरति । तुशब्दोऽस्िन्पक्षे प्रयोजक # # कायन्विये शक्तेसत्यभ्युपणमे प्रगोजकदैविध्य तथा हि कार्यान्विनाना कार्यानिते ब्द कक्तिः का्याभिधायेनां त्वन्यानचिते स्वस्वरूपे वेति तदेवाऽऽह काथसमनित इकति + २९२ टीकाद्रयसमेत- द्वैविध्यकत्यनागौरवप्रसद्घव्याब्रयथ । कायैसमपिवितेऽ्थ कस्मा-उन्दशक्तिरम विज्ञायते तत्राऽऽह-क्ार्याभिधायिष्विति । कायाभिवायिषु लिडादिपदेष्वपरि कार्यानिता्थ- ववप्रसङ्दितस्मि वाक्ये कायान्तराभायादुर्या यते स्वस्य कार्यपदशकयम्युपगमे च प्रयोज- कगौरव प्रसय्येतदथं ॥ ३४४ ॥ सु०° टी०-करि च लिडादीना कार्यान्विते शक्तिः नाऽभ्य इव्याह- का्यान्विताथविषया यदि शब्दशक्तिः कार्याथवाचिषु लिडादिषु कार्यमन्यत्‌ । वक्तव्यमापतति तत्र च कार्यमन्य- दक्तव्यमेव भवतीत्यनवस्थितिः स्यात्‌ ॥ ३४५ ॥ कार्येति । टि डादिष्वपि कार्यान्वितार्थञक्तौ तद्राच्यान्वयप्रतियोभित- याऽन्यत्कायं वक्तव्यमेव तस्य॒ तस्यापीत्यनवस्था 1 द्वितीयकार्यस्य प्रथमकार्यान्विततया वाच्यत्वेऽन्योन्याश्रव;ः कायान्वयान्वयिस्वाथका- चित्व चाऽऽप्ाश्रय इत्यथः ॥ ३४५ ॥ अ० टी०--प्रसद्गसयेष्ट प परिह काया -तरभ्युपगमपन्नेऽनपस्थामापादयत्ति-कार्या- न्विता्थविपया यदीति । रिडदिशब्द्यायकायस्य प्रत्य वयितया कायौन्तरस्या- भ्युपगमे तस्यापि काय। तरान्वितस्येव पदगोचरतेयनपयष्ा प्रसव्येत ततो दरमपि गतवाऽन्याविते राक्तिरभ्युपेयवेयथं ॥ ३४५ ॥ सु० ठी०-नापि द्वितीय इत्याह- सिद्धान्वित यदि टिडादिपदानि कार्यं चरयुविनश्यति तदा नियमस्वदीयः । यो दा्णतः सकलमेव पद स्वमर्थ कायां न्विते वदति नान्यामेति स्वशास्रे ॥ २५४६ ॥ सिद्धानिवितमिति । कायान्वितस्वाथवाचकमेव सवं पदमिति स्वक्ास्ली- यसमयमद्धापत्तरित्यथंः ॥ २४६ ॥ अ० टी०- तदहि भयतु सिद्धा वत यदि लिडादिवाच्यमिति चेत्तदा तव॒ सिद्धान्त विरोष इाह--सिद्धान्वित यदीति । नियम सिद्धात | कोऽयं सिद्धा तप्त- मार--यो वणित इति ॥ ३४६ ॥ क (र सु० ठी०-किंच लघुनि निं व्याह- योग्येतरान्वितनिमितकशब्दशक्ति- व्युत्पत्तिरेव यदि संभवभागिनी स्यात्‌ । आश्रीयते किमिति कायेसमनितेऽरथ शब्दस्य शक्तिरिसदथविशेषणेन ॥ ३४५७ ॥ योग्यतेति । योग्येतरान्वितं निमित्तं यस्या ईदी शब्दशक्तिव्युत्यत्ति- रेव टिडादिसाधारणी संमवति चेक्किमिति व्य्थकायंविकेषणनिरूपि- तैव साऽऽभीयत इत्यर्थः ॥ ३४७ ॥ अ० टी०-अथोच्येत योग्येतरान्वित एवार्यऽस्तु शक्तिरेतावताऽपि न मन्मतदानि्ैतो योग्यतासिद्धस्य कार्येण कायस्य च सिद्धेन न वकार्येणैव सिद्धस्य यग्यतेतीतरान्वितत्वप- क्षेऽपि कायान्वयस्यानपोदितत्वमिति कायान्विते शक्तिम॑म विवक्षितेति चेत्तत्राऽऽह-योग्येत. रा{न्वितनिमित्तकेति । समवभागिनी सभविता स्यादित्यथ; । एवकारव्यावर्तितमशं स्पष्ट- यति--अभ्रीयत इति । सिद्धार्थे शब्दश्षक्यमावस्यायाप्यनिश्चितवादन्वपिनः कार्य त्वविदेषणमसदर्थस्तेन विशेषणेन विरिष्टेन कार्येण समन्वित इयेवविघेऽथ शब्दस्य शक्ते किमिाश्रीयत इति योजना । एतदुक्तं भवति यदि योग्येतरान्विते शब्दशक्तिर्‌ श्रीयते त्वयाऽपि तदा काय।न्वितव्वविरेषणमनर्थक योग्येतरत्वमात्रस्यान्वयप्रतियोगिवे सभवति कायेलस्यापि तत्कस्पनाया योग्येतरकायीन्वितेऽथ शक्तिरेति स्यात्तथा च गै।रवमापदते । योग्येतरत्राश विहाय कायांन्वितमात्रस्य प्रतियोग्यवाङ्गीकरे तु काथ॑पदस्य स्वरूपनि- छता प्रसभ्येत कायान्तराभावायक्िचित्कायौन्तरान्वयस्य चासनिधानदेवात्राप्रसङ्गादयोग्य- स्वाच शब्दस्य तदन्वितस्ाथैत्वायोगायोग्यकायौन्ित इति कत्पनायामपि तस्येतरा- नपायायोग्येतरत्वमात्रमवास्तु सवत्रान्वयप्रतियोगाति ॥ ३४७ ॥ सु° टी ०--तर््यन्वितेऽपि शक्तिर्न स्यादिति चेत्तत्राऽऽह- यत्नाविशेषितनिमित्तकताविरोधे किंचिक्निवारकमुर)क्षितमस्तु तत्र । किंचिद्विशेषणविशिष्टमभीष्टशक्ते- वस्तु प्रयोजकमिदं पुनरत्र नास्ति ॥ ३४८ ॥ यत्रेति । यच्रेष्टशक्तेरविशेषितनिमित्तकत्वे बाधक यथा शद्धपदा्थ- २९४ दीकाद्रयसमेतं- ङाक्तावन्वयस्याशाय्दत्वप्रसङ्गादि तचान्वितव्वमाचमस्तु विशोषणं नतु ¢ 7 [न [य्‌ ~ क हभ का्यविरोषण विना काऽपि क्षतिरिव्यथं, ॥ ३४८ ॥ अ० टी०--ननु कायवस्य म्यावयौभवेऽष्यन्वयदरीनदेपं पिङेषणताऽऽश्रीयता मव्यम्रद्धप्रबयनुमितक्ञानयोचरे ऽथ प्रथमश्रुतेत्तमद्द्याक्यस्या-वयमत्रेण शक्तिफल्पनाकदिति चेनेलाह--यच्रा विशे पितेति। यत्र वाक्यादावविशचेपितस्य कार्याकार्यादिविशेपणररित- स्याथमात्रस्य शब्दरक्तिनिमित्तकता नियामकतेति यायत्‌ । तथाप्रिधनिमित्तकताय(परि)रोे प्रथम समुम्धाफारेणाथेमाव्रस्य शक्तिनिमित्तस्वीकार इति यायत्‌ । िचिन्निपारक बाधफम- न्ययाशादे प्रत्ययासभवटक्षणमुदीक्षित चष्ट स्यात्तत्र क्रिचिद्धियेपणविधिष्ट तत्तदर्थ बयादि- बिशेपणत्रिश्ञिष्ट वस्वभीष्टशक्ते प्रयोजकमिति. योजना । यत्र कार्य विनाऽ वयादयप्रति- पात्तेस्तत्र कार्यागितताधेस्य श्ब्दशक्तेपिपयो यत्र पिनाऽपि कथ्यं पय शक्तिगोचरता नि हति तत्र योग्येतरान्वितमत्रेण तसिद्धे कृत कायपिशेपणेनेयभिप्रेयाऽऽह-इद्‌ पुनरत्र नास्तीति ॥ अत्र कायवेनाकार्यवेन वा प्रिरोपितस्याथस्य शब्ददाक्तिप्रयोजकयाद्गी- कारे पुनारद्‌ पूर्वोक्त बावक नास्यययप्रतियोगिताया सवपदार्थस। परण्यात्तार्यतमेर तनिरूपकमेति विदेपपरिग्रहे हेत्भापादिययथै । न चपसति स्रत्रामात्रमेप शब्द्‌ शक्तिप्रयोजक ना क्योऽपीलयन्िताभिषानयादद्यीकारहानिरिति वाय केवल्ऽं शब्द्‌ प्रयोगादरनेन तत्र शक्तेरग्रहणात्‌ । प्रतीयमाना-वयस्य च वाचक्रा-तराम्ात्काय।कायै- साधारण्यात्सर्वेपा षदानाम वयाशेऽपि शत्तेरवद्याभ्युपेयत्मस्तीति तव्छीकारो न ता कायस्य वाचका-तराभावो रिङदिपदस्येव तद्ाचफत्वादिति न कायेलमन्वयप्रतियोगितयाप शक्तेनियामकमिति भाव ॥ ३४८ ॥ सु° टी°-अत एव न कारयान्वयान्वयिनि श्क्तिरिव्याह- कायान्वयान्वपिनि वस्तुनि शब्दशक्ति- रिव्युच्यते यदि तदाऽपि समानमेतत्‌ । अन्धोयमानवचनतमतोपपत्तो कार्यान्वियान्वपिपरिरपणगीवृंधेति ॥ २३४९ ॥ कार्यान्वयेपति । अन्दीयमानवस्तुमाचाभिधानपक्षस्ये वापपत्तावित्यथः; ४ स्वस्य स्वान्वयान्बयित्वे स्वस्य विङेषणविशेष्यतष्वापत्तेश्च ॥ २४० ॥ अ० <०--शक्तिग्रहनियामकवेनामिमते पदायो-वये कार्यमयख्देक न भपति, सर्वेषामेप पदाथीनामितरावित्पेन शब्दगोचरतायास्तुव्यप्यादन्यथा प्रयोजकदरवि यक्ख १क “अत रबक | सेक्षपश्ञारीरकम्‌ । २९५ नागोरवादिदोषप्रसद्ग इयते तत्र जदुकतं शक्तिः कार्यान्वयान्वधिनीयङ्गीकरि न॒ प्रयोजक भदादिदोष इति सदनूय दूपयत्नि-कार्यान्वयान्वियिनीति । अक्लिन्न पक्षे विरे- पणतरयथ्यरोपस्तदवस्थ इति दृषणमुक्तमेव सपटययन्वीयमनिलर्भेन । अन्वीयमानार्थमात्र- चाचकः शष्ट इति मतस्योक्तविधयोपपत्तौ सत्या कर्येयादिविन्नेपणमनर्थक क्चित्सतोऽपि तस्य व्यावत्यौभविनाभिैद्वत्यादििदप्रयोजकलादिय थः । कायौकाययीथसमुदाये यदि कायौ न्वयान्वयिलं सत्तामघ्रेण रष्दराक्तिग्रयोजक तदा सिद्धान्वयान्वयिवस्यापि सर्वत्र सत्ताबि. शेषत्तदपि कस्मात्प्रयोजकं न स्यादतो विदेपणमन्ंकमिति भावः ॥ ३४९ ॥ सु° ठी ०--ननु तदागमे हि तद्हश्यत इति न्यायन प्रयोजकशब्द- जप्रती तिविषयत्वादेव का्यान्वये शक्तिरिति चेन्नेवमतिप्रसङ्गादित्याह- वक्तन्ञानविवक्षयोरपि भवेच्छन्दाथत्ता तावकं पक्षे शब्दमनु प्रतीतिरुभयोरस्त्येव यस्मात्तयोः । ययच्छब्दमनु प्रतीतिपदषीमारोहडखक्ष्यते तत्तदाच्यमिति स्थितो न हि तयोः शब्दार्थतावर्जेनम्‌ ॥३५०॥ वक्तृक्ञानेति । त्वन्मते वक्तृज्ञानविवक्षयोरपि प्रयोजकवाक्यान्नि" यतोपस्थितत्वेन रद्विशिष्टकार्यान्विते शक्तिः स्यादित्यथंः । तयोर्वा क्यरचनोपक्षीणत्वादृशब्द्‌ ध्वं चेन्तुल्यं कायन्वयबुद्धेरपि प्रवृत्तिजन्मो- पक्षयादिति भावः ॥ ३५० ॥ अ० ठी°--कायैलस्यान्वयमत्रेण शक्तिनियामकवेऽतिप्रसङ्गं दोपान्तरमाह--वक्त्र- ज्ञानविवक्षयोरपीति । टके वा्रयप्रयोक्तुवीक्यार्थज्ञानविवक्षयोरपिं शब्दा्रतीयमा- नलात्तयेरपि तव मते शब्दाथता भवेत्‌ । देत्वसिद्विशङ्कामनुभवाठम्बनेन निराकरोति- हाष्दमनु प्रतीतिरिति । ताके पक्ष इयेतत्छुटयति-- यद्यदिति । न हि तयो- रिलयादि निगमने विमते वक्तृज्ञानविवक्षे अपि शन्दशक्तिगोचरे शब्दास्रतौयमानत्वाययदेवं तदेवे यथा कार्यं तथा चेमे तस्मात्तथेति प्रयोगः ॥ २५० ॥ सु° टी ०-अस्तु तयोरपि शब्दराथत्वं को दोष इति चेत्तत्ाऽऽह- पेदे वक्तरभावतस्तदुभयं नास्तीह यस्मादतः शब्दो वा चकशक्तिमृज्जजति निजां तत्र स्ववच्यं विना । वाय्ये वाचकशक्तिमिच्छति भवाज्ञान्यत्र तत्र श्रते- रप्रामाण्यमिति स्फुटं तव भषेद्ुद्धरनुत्पत्तितः ॥ ३५१ ॥ वेद इति। वेदे वक्तरभाषेन तजञ्ज्ञानविवक्षयोरभावाद्रेदिकः शब्दः स्ववा. १क.ष््यमति। २९६ रीकाष्यसमेत- च्यान्तर्गत तदुमय विना बाचकशक्ति जद्यादिष्यथ" । ननु यथां तवाषाब्येऽपि बरह्मणि शब्दप्रत्रत्तिरेव वाच्याशरहिते ममापीति वे्नान्यव्रानभ्युपगमादहिस्थाह-- पाल्य इति । अन्यत्र लोक इत्यथ । नान्यन्नेति पाठे न वाच्येकदेश इत्यथः । बुद्धेरवक्तज्ञातविवक्षितकार्या- न्वायिषुद्धः ॥ २५१ ॥ अ० दी°--तयोरपि शब्दाथचमद्गीकुाण प्र्याह--षे् इति । यस्मादिह वेदे वक्तुरभावतस्ततस्तदुभय वक्तुक्ञीन्रिय्षारूप नास्यतस्तस्मद्वेदरूप शब्दस्तत्र वेदे निजा वाचकशक्तेमुक्षति पर्त्यजति । कुत दयवान्य पिना वक्तृज्ञानपिवक्षारूपस्ववरान्यामाया- दिव्यर्थं । ननु तयोवौ यलाभवेऽपि शब्द्गोचरता भप्रि्यति यथा तवावाच्येऽपि ब्रह्मणि लक्षणया शब्दगोचस्तेति चमेप तय प्रलिङ्ञामद्धप्रमद्ग दिप्याह--वाच्ये वाचकशाक्त- मिच्छति मवान्नान्पत्रेति । 7 ततोऽनिष्टमिति तदाट-तच श्रतेरिति॥३५१॥ सु० री०-कि च कायान्वितक्ञक्तिवादिनि, सोमेन यजेतेति क (~ क (= विशिष्टविषिनं स्यादित्याह- न च सोमपागपदयोरुभयोरपरस्परेण घटतेऽत्र युजा । पदजातभेतदखिल हि निज विषय समर्पयति काययतम्‌॥३५२॥ न चेति । तन्मते हि सोमयागपद्योछिड्थतेवान्वयः स्यात्तस्यैव कार्यतवान्न तु परस्पर तयोरकायाथत्यादित्यथं ॥ ३५२ ॥ अ० टी०-तदेप कयैस्यान्वयमात्रदर्मन न शब्दरक्तिनिरूपणन्तममतिप्रसङ्गादियुक्त- मिदान। कायैपरोपापिकेऽन्यान्विते शब्दशक्तिरेति यदत करियाकारफान्वयासिद्धिश्च स्यादि प्याह-न च स(मयागपदयाररेति । अत्र चन्ते ° सेमिन यजेत ' इप्यत्र सेमे- नेतिपदस्य यजेतेतिपदस्य च करणकङरायभायरूपा युना योगोऽपरस्परेण मियोनच घटते । हि यस्मदेतदापिट पद्‌ जात निज प्रिपय का्युत समपेयति । तथा च वाक्रयनि- विष्टाना स्वेषमिय पदाना प्रयेक का्य(विता मात्रे पर्यपसित्ाक्तारफपाचिना पदाना परस्परान्वयासिद्धप्रेकक्रियाथैतया तेपा सभुयकरारिप्ासमयदिकयाक्या्थयातिद्धि- स्तादर्याथं ॥ ३५२ ॥ पक्षान्तरेऽपीद्‌ दूषण मति{९शति-- का्यान्वयान्वपिनि शक्तिरिति स्थिती च कायान्वयानितमपिनं परस्परेण । सवन्धितामतिरतश्च न सिद्धिमेति सर्वो विशिष्टविधिरित्यपि दषण षः ॥ ३५३ ॥ का्यान्वयेति । तन्नापि पक्षे काय।न्बयान्वितमतिरेव स्यान्न परस्परान्वि- संक्षेपशारीरकम्‌ । ९७ तधीरिव्यथः । ननु कायन्धयधीनिवांहाय परस्परसवन्धिताऽपि स्यादिति चेत्तज्ाऽऽह--अतश्रेति । अयं मावः--अच्र हि सोमशष्डो नो- दचेत्राथेहोत्नश्येनपद्बद्यागनामघेयं यो गिकत्ववाक्यमेदृतत्परथत- दपदेशानाममावात्‌ । नापि यामे गुणविधियांगस्यान्यतोऽप्रात्तेरस्यै- वोत्पत्तिवाक्यत्वात्‌ । अतः सोमविशिष्ट एव यागोऽत्र विधीयत इति तस्येव कार्यान्वयो वाच्यः।न च त्वन्मते ततः प्रागविशिष्टविषयासिद्धिः। न च समभिव्याहारादेव तस्िद्धिरिति वाच्यं प्रयुक्ताद्विपभरतिपत्तिनं (* प्रयुक्तेकदेशादिति वष्तस्तव वाक्येकदेशक्रियाकारकाभ्यां तदभि घेयकायांदन्यच्न ) प्रतीत्ययोगाद्िपेयनिश्चयमन्तरेण वाक्यार्थानिश्च- यात्‌ । नच लोकत एव कियाकारकषिशिष्टधीरलीङिकायेयादेस्तद्‌- संमवादिति सक्षेपः ॥ ३५३ ॥ अ० टदौ०-कायीन्वयन्वयिनीतिपन्षेऽप्ययं दोपः समान इयाह ~का्यान्वयान्व- विनि कशकतिरितीति । कायन्वयानितमतिः केवकं पदेभ्य. स्यादिति शेषः| न परस्परेण संबन्धितामतिः स्या्दाथविषयेति शेषः । तथा च करं स्यादिति यसस्यात्तच्छर- ग्ियाह-अतश्रेति । ' सोमेन यजेत › पञ्युना यजेत › इत्यादिः सर्वो विधिष्ट- विधि. सिद्धि नैतीलयपि वो दूषणमिति योजना । ययपि का्ान्वयपूवंकोऽपि पदार्थानाम- रुणादिन्यायेन संबन्धः सभवेत्तथ।ऽपि विरिष्टविधिने तावता सिध्येत्‌ । विशिष्टविधिर्हि सोमविशिष्टं याग प्रतिपद्य तद्विषयो नियोगः प्रतिपत्तव्य इयेवं प्रतीयमानाकरोऽभिप्रेयते स कार्यान्वयात्माक््‌सोमयागयेोरन्वयासिद्धौ कुतस्ोऽन्यतस्तस्सिद्धौ कायान्वयपुरःसरप्वकल्प- नानथस्यमित एव तत्सिद्धौ वाक्यावृत्तिलक्षणवाक्यभेदप्रसङ्ग इति भवः ॥ ३५३ ॥ सु° ठी०-नसु योग्यान्विताभिधानेऽपि कथं विशिष्टविधिवाक्यार्थ- सिद्धिविशेषान्वयस्य पश्वाद्राङ्यत एष सिद्धेरिति चेस्छत्यं मम योग्यता- वशादयुगपदेव सोभकरणको याग इष्टसाधनमित्यन्वयसं मवादित्याह-- योग्येतरानितपदाथतेव शब्द्‌- श॒क्तिः स्थिता यदि पुनधटते तदाऽयमू । सर्वो विशिष्टविधिरस्तु तथेव तस्मा- युक्तं तथेतरदितीदमपीह भाष्यम्‌ ॥ ३५४ ॥ येभ्येति । न च ममापि परम्परया कायान्वयास्सोमकरणकयागे का्य- च विहितमन्योऽय व्पु्कस्यः + `= १ ख. तदेव । |] € २५८ टीकाद्रयसमेत- मिति धीः स्यादिति वाच्य यागकार्यसबन्धादूर्थं सोमस्य कथिषद्पि यागसबन्धानुपपत्ते" । योग्यताव्रलादृकार्येणाप्यन्वय हइत्ुक्तावन्विता- मिघानमतप्रवेश्लापत्ते । अत्र च पक्षे भि विधिवाक्ष्यस्थपदानमेकस्यै- बर्थ फलमावनाया करणमुत सर्वषामिति सशयेऽबेखप्याय सर्वेषा. मिति प्रा्तेऽस्पापूर्वकल्पनालाघवादेक्रस्येव फलपद्सबन्धसाधान्पे सत्तीत्तरस्पदजात तदर्थं मवतीत्यपवक्षिपक्रयजिपद्नेव तदितिरपदा- न्वय दृशंयद्यदैकरमाद्पूवं तदेतरत्तवुथमिति माष्यमपि सगच्छत इस्याह-- युक्तमिति । त्वत्पक्षे त्वपुर्ेगान्वयस्वीकारत्तद्धाष्यमसगत स्यादित्यथ, ॥ ३५४ ॥ अ० टी०--वपक्षेऽपि क पिश्िष्टिपिसिद्धिथतोल्यानिते पदशक्तिरिति बवादि- नोऽपि तव प्रधानमतार्थे न ह्यन्य प्रष्टव्य प्रपान च यागातिरि पी का्मेतेति वदू- क्तरीदयाऽत्रापीतरेषा मिथोऽन्वयामाय समान इति चत्तनाऽऽह--योग्येतरान्वितेति । यदि शक्तिर्या वर्णिता स्थिता तदा पुन सर्वोऽय पिनिष्परिपिवठते येग्येतरािविते शब्द्‌ शक्तिरिति पक्ष परस्परान्वयस्यापि शब्दसाम्यसिद्धला्कायौन्वयव्ययप्रानाभायात्तस्मात्तयै- वास्तु योम्येतरानितस्ायं शब्दशक्तिशत्येवमेयस्तु परं कार्याजयररपनेनेव्य । अत्र कास्य न राब्ददाक्तिनियामक मेन प्रा वा-यमस्ति क्रिप्रयपता उपि्तयेति प्रवानापयो न हीयत इति भाप । जसि पर्ञऽस्लदीये यदकस्मादप॑तदेतरत्तः यमिति दावरभाप्यपचन- मप्यनुकूखमित्याह -- युक्त तथेतरदिती वामिति । इतरत्तद्‌ मिति भा्पगण्टम्यायमपे कि भायाथौदपूपरनिष्पत्ति कि या नामार्यादिति सरेटापसर एफस्याप्पनिष्पाद्‌क पेऽ यस्य तन्छेषल्ववदयै कस्मादपयं तदेतरत्तद यमिति भाष्यफार आह स्मेति । तया च भावार्याना नामार्थाना च कार्यं मिनाऽपि मिथ प्रपम सय गपपत्ते पुन रोपिभूतसनाथ प्रति सपस्या्कदम्बस्य शेषसयोपपत्तिरिति न कायेप्रा वा-यस्यादुपपत्तिरिति स¶॑ समञ्ज- सम्‌ ॥ २३५० ॥ सु° ठी०-ननु प्रवतंकतव शब्दस्यानुम्‌यते त्च प्रवर्तनाकारकार्या- मिधापिवे स्यान्नेष्टाभ्युपायवोघकप्व इति शदुते- शब्दः प्रवृत्तिजनको न तु बोधकश्वे- ज्नेतसवर्तकषियो जनक हेतो, । इष्टाश्युपायमतिजन्मनिमित्तभूतः शृब्द प्रवर्तयति नेष पुनः पुमाम्‌ ॥ ३५५ ॥ शब्द इति । परिहरति--नेतदिति । न हि का्यांमिधानेन वादयादिव- संक्षेपशषारीरक्षम्‌ । २९९ स्मषतेकः शब्दो ऽमानत्वप्रसङ्घादव्युत्पन्नवीतरागयोरपि प्रवतेनापततेश्च किं तु प्रवतकज्ञानजननेनेत्यवहयं वाच्यमेवं चेदिषटहेतुखबोधनमाच्रोपक्षीणः दाब्यो न पुंस्परवृत्तेरपि हेतुस्तस्या रागादित एव संमवादित्यथः ॥३५५॥ अ० टी०--योभ्येतरानवितस्वा्थं नेधयति शब्द्‌ इत्युपपादितं तत्रेदमाशड्क्यते शब्दस्य हि प्रवतैकलमेव प्रथममवसीयते शब्दश्रवणसमनन्तर मध्यमब्रदधस्य प्रदच्तेरपट- म्भादतः प्रथम शब्दः प्रवतंक इति करना भवति प्रवृत्तेश्च ज्ञानपूवैकलात्तया तद्ेज्ञ- नमनुमीयते तच प्रवर्तकाथविपयमिति शब्दानन्तयौन्छन्दस्य प्रवतैकाथ॑ज्ञापकतलव पशचात्क- स्यते प्रवर्तकं च कार्यज्ञानमिति खयात्मदष्टन्तेनाध्यवसित तथा च यदि शब्दस्य प्रवतेक- का्थेकार्थनियम परियभ्य काय॑कायसाधारणतं कसम्यते तदा शब्दस्य प्रथमावगत प्रव- तेकतव बाध्य स्यात्तस्मात््ृत्तिजनक एव राव्द॒इनि प्रवतेककथिकगेचरो न॒ सामान्ये- नार्थवोधक इतीमा शङ्खामनुद्य दपयति--ाब्दः प्रवुत्तिजनको न तु बोधक्ष- श्चेदिति । एतावान्पूधपक्षानुदो व्यततीकृताथक । दुपयति- नैतदिति । दुत इयत आद-प्रबतकाधेषा जनकत्वहेतोरिति । शब्द. साक्षान्न प्रवर्तकस्तथा सति त दृण्वता समैपामपि प्रडत्तिप्रसङ्गात्‌ धि तु प्रवत॑वज्ञानमात्रजनक स्वसामध्य- द्रवति प्रयत्नसाप्येऽ्यं॑तच्र य॒ स्वानुकुटतया प्रवतकन्ञानवानूमवति स प्रतते न सव इति युज्यत इयर्थः । ताह कायज्ञानदेव प्रबतकलात्कायैबोधकवमेव राब्दस्याभ्युपेयभिपि चेननेयाह -इष्टाभ्युपाप ति । एप शब्द्‌ इष्टभ्युपायमतिजन्मनिमित्तमृतः कृतिसाध्य- एटसाघनलज्ञानेत्पादकमात्रो न पनः परमास प्रवयति तस्याकारकलादियक्षराथः । तथा च शब्देन पुसामिष्टम्युपाये बधते प्रवरत्तिस।ध्य चेत्तदिष्टमवगच्छति पुरुपस्तदेष्टरागाङ्रष्टः स्वयमेव प्रवतेते न चेद्रागवास्तदा फटसाघनलं श्न्दादवगच्छनप्युदास्त इति युक्ततरोऽय पक्ष इति मावः ॥ ६५५ ॥ सु० टी ०---शब्दमाचस्य कायथतं दूपितमुपद्हरमि- ; [ (ज्रि वि य्‌/ ल, अ, क तस्मादक्षगतार्मद य{शान्त काचत्‌ ह्व _ ९. ] [भ (4 ४, [3 कायाान्वतायथावषयव तु रशब्दशक्तिः। भ ® क & ® क ततर प्रयागमाभते्ष्य तथा प्रवातः कृ १ ^ (^. ^= _ कसाये ल्पात्‌ कवाणतानजछ्ठार्वघातहत।(; ॥ ३५६ ॥ तस्मादिति । तत्र कार्यान्विते वक्तुः प्रयोगं श्रोतुश्च तथा प्रतीतिं (~ _ म = क क [५ * [] घीक्ष्य तद्विषय॑व शाक्तिः कटप्येति यक्केचिदिच्छन्ति तदसंगतं बांणत- (न स्वाममतवबवशष्टावाचकदचति(दव्यथः ॥ ३५६ ॥ ३०० टीकाद्रयसमेतं- अ० टी°-कायीन्वितेऽर्थं कार्यान्वयान्वयिनि वा शब्दशक्तिरितिपक्षनिराकरणः- मुपसहरति--तस्मादसगतमिदमि ति । तस्मादिप्यक्तमेव स्प्यति-वणितेति । तस्मद्राणितनिजेष्टविघातदेतोरिदमसगतमिति सबन्ध । किमसगतमिलपेक्षायामिदमा परा- मृष्टमथमाह --यदुक्ञन्ती वि । दक्तिरन्दाग्र इतिकशनब्दोऽप्याहायै । तत्रेत्यादि कस्ये सन्त कायौपितार्थं रक्तिरति प्राप्युपायकथनपरम्‌ । तत्रापि कट्ययेति यदुदा^ति तदि- दमप्यसगतमिति योव्यम्‌ । यद्रा कायाव्िताथेविषयैय तु शब्द्शक्ति ति ]यक्केचिदु शन्ति तस्मद्प्रमाणाभावापपवोक्तदुपणयशाचेदमसगतमिति योजना । कुत॒ प्रम्प्रणाभाव काय प्रयोगददोनस्य प्रमाणत्रादियाश्द्क्याऽऽह-- ततरे ति । तत्र कर्ये ब्दप्रयोगमभि- वीक्ष्य शब्दविषये कायस्या-वयमात्रमभिपी्येति यावत्‌ । तथा प्रतीति कार्यौवते रब्दरक्तिरेति प्रययोऽनुभो यदि कल्पयेति यदिपद्‌ य्यम्‌ । तददप्यसगतमि- यध्यादयरानपद्गो विङ्गेय । कुत इति तत्राऽऽट--वरणितेति । िशिशपीष्यसि- द्विर्टविघातो वक्ष्यमाणप्रकोरण तपपक्षे वैदिकनियोगासिद्धिश्च तस्मात स्वथं ॥३५.६॥ सु° टी०-किं च कार्ये व्युत्पत्यस्रमवाद्‌पि न तदन्विते शक्ति रित्याद- न [० ९, [० नूः वदेकगम्यामिति कायमभीष्टमस्मिन्‌- [भ क क कि छरति ग्रताभप न पदस्य समजसाऽयमर्‌ । [क [१ न कृः ( शुत््य्रह च पीरहृत्य न्‌ बवधकत्व श न ५ [क्‌ व्दस्य शर्कयांमह्‌ वक्त्मयाद्तन्‌ ॥ २५७ ॥ वेदेपि ! लिङाद्वाचय कार्यं वेदृकगम्यमित्यभ्यपगमाद्स्मिन्माना- न्तरायुपर्थते न शक्तेयहः शक्य इव्यथं, \ नच वेदृदुपस्थिते शक्ति ग्रहो<न्योन्याश्रयान्चापि स्वम॑कामनियोज्यान्वयाङुपपात्तेकालत्पते माना- न्तर विपयव्वापस्तेरपएूवव्वध्यावातादृवाच्यस्वापातच्च । न च कायं धरिण काय॑प्वेन ज्ञक्तियहेऽन्वितामिधानकाले च स्व्गकामान्वया- योग्ब्वादूघटादिक निरस्य यागापिषयक काय॑मिव्यपूवं पयवस्यतीति काच्यम्‌ । प्रकरुत्यथयामान्वयस्य प्राथमिकष्येन तदन्वयानुपपत्या व्युत्प- तिकाल एव घटाविप्रचरद्रव्यगुणादोनिरासे काथं धर्मिणि व्युत्पच्यनु- पपत्तेः । वेदकवेद्ादन्यवेव रशाक्तेग्रहोऽङ्खामिति चेशरव्याहु-- पक्तिमह्‌ चेति । व्युष्पन्नाव्युप्पन्नयोरविश्ेपापत्तेरिष्य५, ॥ ३५७ ॥ अ० ० च का्याविते घार्थं पद्शक्तिरिकति फायेतव श्रकिनियामकमित्- संक्षेपशारीरकम्‌ । ३०१ भ्युपगच्छतो वैदिकनियोगासि द्विती ्टविघातं स्पष्टयति--वेदैकगम्थमिति ॥ अभीष्टं प्रामाकराणाभेति शेषः । किं तत इत्यत आद-अस्मि्निति । अयं शक्तिग्रहोऽस्िनपि नियोगे पदस्य न समञ्जस इत्यन्वय; । अयमपि लोकिको भावार्थकार्थविषय उक्तः । पदपदेन टिडादिरुच्यते । एतदुक्त भवति--न तावद्रैदिको नियोगो वैदिकल्डिदेः प्रयेतु शक्यते तस्य मानान्तरागोचरतया सगतिम्रहयोग्यत्वाभावात्तद्रोचर्ये बापूर्ववहा- नाद्रैदिकदिव पदात्तत्संगतिग्रहेऽन्योन्याश्रयलप्रसङ्गात्‌ । तस्मान्न नियोगसिद्धिरिति । माऽस्तु तत्र संगतिग्रहो विनाऽपि तेन शब्दस्य तत्र पर्यवसानादिति चेनेयाह- शाक्ते यहं चेति । अङङ्कितेन प्रामाणिकेन पुसेयधैः ॥ ३५७ ॥ सु० टी०्-तादिं नियोगवन्मानान्तरापूरवं बह्मण्यपि य्युत्पच्यसंमव इति चेन्नेव्याह- शुश्वत्स्वयभभमटुप्तचिदात्म्तं विष्णोः परं पदममुत्र तु शब्दशक्तिः । शक्या यहीतुमतिवुद्धिमनस्यपीति शाच्परमाणकमदः प्रवदन्ति सन्तः ॥ ३५८ ॥ दश्वदिति । यत परं पदं नित्यस्वप्रकाशत्वादात्मत्वेनाव्यवहितत्वाच प्रसिद्धमताऽमुष्मिन्बुद्धिमनोतिवर्तिन्यपि शबला्थव्रह्मादिपदकक्तिसु- क्तरीत्या सुग्रहान तु कार्ये तस्य जडववेनाप्रसिद्धत्वादित्यथः ॥ ३५८ ॥ अ० टी०--मानान्तरागोचरेऽपि नियोगे स्या्त्पत्तिय॑था तथा्रिषे ब्रह्मणि तवेति चेन वेपषम्यादियाह--ङ्ञश्वत्स्वयप्रमा ति । रश्वतसदा वेदान्तवेयस्य पदस्य कथं सदा स्वयप्रमलमियत आह--अलुपताचिदस्ममूतमितिं । एवविधं यदविष्णोः परं पद्‌ ब्रह्मास्यममुत्रामुष्मिन्पदे रकिरक्षणेऽतिवुद्धिमनसि । अतिक्रान्ते बुद्धेमनसौ येन तत्तथा तस्मिन्संकल्पाध्यवसायागोचरेऽपि विष्णोः परमे पदे शब्दशक्तिग्रहतु इक्येति योजना । इति हेतरदःपद शाखप्रमाणक घटत इति : न्तः प्रवदन्ति नास्मयक्ष काऽप्यनुपपत्ति- रित्यर्थः । ब्रह्मणः सभव्यवहारात।तवेऽपि स्वयंप्रकाशमानप्रत्यक्चैतन्यात्मतया निन्यस्फुर्‌- णात्त्मिन््रह्यपमादिशब्दस्केतः सुग्रहो नियोगस्य तु जडवात्सदैव मानाधीनप्रकाशला- न्मानान्तरेण तदसिद्धौ तत्र शब्दशक्तिः स्वप्रेऽपि दुटेम इति भावः ॥ ३५८ ॥ सु° दी ०-किं च सिद्धाथवाक्यादप्याद्यव्युत्पत्तिसि द्धन काय।न्वते शक्तिरित्याह जात इत्यादिश्च काम्यां-- जातः सुतः सकटवंशविवधनस्पे [3 विभेतिवाक्यस्मनन्तरमस्य बुद्धिः । ३०२ टीकाद्यसमेत- भ्रोतुर्मुखारूतिवशेन तु पुत्रजन्म- वस्तुन्यवश्यमनुमीयत एव बाटः ॥ ३५९ ॥ भूतार्थनिष्ठवचनादपि शब्दशक्तिः शक्या ग्रहीतुमुरितेन पथानऽभिङ्नः । तत्र प्रवतंकनिवतेकवाक्यमृल- शक्तिग्रदेकनियमस्य न हेतुरस्ति ॥ ३६० ॥ जातः सुत इत्यादिदूतवाक्यश्रवणानन्तरमस्य पितु्हपप्रसन्नमुखाका- रादिलिङ्खनानभिततर्बाठेरयमिदानी मिष्टज्ञानवान्प्रसन्चमुखत्वान्मद्रुत्‌ ! तचे - ज्ञान जातः सुत दत्यादिवाक्यजन्य तदन्वयाद्यनुविधापित्वात्सप्र- तिपन्नवदिति । तस्य ह५देतुज्ञानस्य पु्पदाड्धितवखप्द्रोनादिलिङ्गैर नुपस्थितप्रेयसीसुखप्रसवादिपरिहारेणाऽऽवहयकपुत्रजन्मविपयष्व निश्चेतुं शक्यमिति नाऽऽयव्यु्पत्तिवश्ञात्कार्या्थप्वनियम इत्यथ, ॥ ३५९ ॥६६०॥ अ० टी०- एयर प्रपर्वकयाक्यमल्व्युः्पत्तिसि्यद्गीडवययापि सा सिद्धमा -यसावारणी व्युत्पत्तिनं कार्थेकनिेति सायितमिदानी सिद्धा वेमात्निष्टपाक्येऽपि व्युसत्ति सभपतीक्ति सोदाहरणमाद--जात* सुत इति । उत्रेयमारयायिका-कशिककिक कचिष्ुतश्विदेशा न्तरादागतो देशभाषानभिक्ञस्तद्वापन्युपि सुरयगतस्वमापायश्च पुस्प । स कदाचि कस्य चिद््दिकायामु पितस्तत्र पुत्रजनमृत्तमन्वमत्‌ । स पुनस्तथितर प्रति गता वातौहरेण सह ॒पुत्रपितृसमीषे गते वातीहारनिगदितयाक्यमुपाुणोदिति तामत्र॒ सचयति स्म निवन्धकार्‌ । अत्रेपाऽ्तरयोजना बल्थवोक्त युपतसुभि्े पिप्र ते सकटवश्लविपधन सुतो जात इतिवाक्यसमन तर॒वात॑हारवाक्यश्ररणसमन तरमस्मदुप्रटन्धपुत्रन मपस्तुनिं बुद्धिरस्य श्रोतु पितुमुखाछ्ृतिवज्ञेन समितपिकसतकपोटनयनचेष्टरोमेोद्भदा दिटक्षणेन, प्रहषीचिहेनापद्यमनुमीयत एवेति । तव्द॒ शओोकमेोहटिद्गाद्टिरोषणार्थो वाक्यश्रयणस्त- मन तर टपमात्रटिद्दशैनेऽपि न पुत्रजमैय तद्धतप्येनानेनोक्त इति कल्पनाया न प्रमाणमस्तीति न शङनीय मानातरेण पुत्रजमनो हधहेतुत्र निशचितपतोऽत्र च तदृष्टयतो देशिकस्य स्ृ्देतुपरिलागेन टेपन्तरशङ्काचु. वानात्तन तदेव हषहेतुवेनानुमी- यते ना्याप्रयासुखप्रसवद्‌ पिनिश्वयेपपत्ते । न॒हि पुत्रपदाल्पिङुद्कुमा्कितवास प्रदरकेन वाताहरेण प्रियब्त्तातो निवेदयत इति कल्पना युक्तिमती । तस्मात्तनयजमे- वानेन वाक्येन निेदितमियवगच्छत्येवाय व्युपतिसुरिययम त ऽयद्यपदेन सृचित ॥३५९॥४ = ----------------~_-~~------------- १५ख ष॒ “यव्तुद। संक्षेपशारीरकम्‌ । ६०३ अण ठीऽ--तथा चं तत्र विनाऽपि कार्थानुषरणं शक्तिप्रहोऽपि सेतस्यतीयाह-- मूताथनि्वचनादृपीति । उदितेन पथेति । पुत्रस्ते जात इलयाद्युक्तपरकरणे ° यर्थः । एवं च सति कार्यवाक्यमूरैव ब्युतप्तिरिति निथमस्ते भ्न इ्याह- तन्न प्रथतक इति ३६० ॥ सु° टी ०--तथाऽपि विशेषब्युप्पत्ति; प्रवतंका दिवाकयादेवाऽऽवापो. द्धारपेक्षणादिति वेननेत्याह-- ` सामान्यतः प्रथममेष पदार्थपिण्डो वाच्योऽस्य वाचकमिदं पद्पिण्डूपम्‌ । इत्याकलय्य पुनरेष विशेषतोऽपि शब्दार्थसंगतिमपैति जनस्तदस्थः ॥ ३६१ ॥ सामान्यत इति । पिण्डः सम्रूहः । बाछो हि प्रथममेष पदार्थगणो वाच्य इद्माकाङ्क्षादिमत्पद्कदम्बकमस्य वाचकमित्याकटय्य विशेषा- ज्ञ।नात्पुनरपि तटस्थ इत्यस्य कोऽथों वक्तारमपृच्छन्नेव पुत्रो जात इति वाक्ये बाङ्रयान्तराद्रव्सागतपदावापेन पुत्रजातपदोद्धारेण च वत्सा- गतादिपदानां वाच्यविशेषमवगच्छतीति न तदर्थमपि प्रवर्तकवाक्वा- वेक्षेत्य्थः ॥ ३६१ ॥ अ० टी०--तदेवं सामान्यतः प्रवर्तैकवाक्यानपेक्षमेव सिद्धवथैनिष्ठवाक्ये स्यादाया व्युपत्तिरियुक्त तस्या विरोपपर्यवसाना्थमपि न प्रवर्तकवाक्यपेक्षा सिद्धनिष्ठवाक्येष्येवाऽऽवा- पोद्वापाभ्या तदुतपत्तेरितीदानीं ब्युखत्तिप्रकारमाविष्करोति-- सामान्यत इति । प्रथमं पुवैशब्दश्रणसमय एप॒स्वयमनुमूयमानः पदाथपिण्डोऽथेकदम्बो वान्यः । अस्याथै- पिण्डस्येदं पदपिण्डरूप पदसमुदायो वाचक बोधकमिति सामान्यतः समुग्धाकारेणाऽऽक- य्य पुनः प्रयोगमेदभवणकाठ एर तटस्थ जनो ब्युयिन्सुरावापोद्रापाभ्या विरेपतोऽपि शब्दा्थसगतिं पदविशञेपस्य पदार्थीविशेपसकशवमवेति जानातीति योजना । प्रियवाक्यल्या- नवदुप्रियवाक्यान्वाल्यनेऽप्यक्तप्रकरेण ग्युरपत्तिसिद्धङ्ञेया कचिदभिनयमार्गेणापि जायत एष न्युतपक्तिरिति मुधा कायस्य तद्धतुत्वनियमकस्पनेयेतदप्यत्रोक्त वेदितव्यम्‌ ॥ ३६१ ॥ सु° दी०-किं च का्यान्वयमतिं विनाऽपि प्रसिद्धपदसमभिष्वाहा- रादुपि शाक्तेग्रहो हदष्ट इत्याह- कष्ठ; स्थाल्यां पचति विविधैरोदनं पूर्णेकेति श्रुत्वा बालः सपदि मनुते का्टशब्दस्य शक्तिम्‌ । ३०४ टीकाद्यसमेतं- दष्टा तस्मिन्पचनकरण भज्वलत्काष्ठजातं न्यायोपायादितरवचस्ा शक्तिषु माकमरवीणः ॥ ३६२ ॥ कषरति । पूरणक्रा दासी । तथा च काष्ठप्रातिपदिकमाच्राथांनमिज्ञ' शिपशुरेतद्वाक्य श्रुत्वा पषान्तराणा प्रागेव गृहीतक्ाक्तेत्वादच् वाक्षपे यत्पाककरण तदेव काष्ठपदृक्क्यानिपि जानातीष्य्थः ॥ ३६२ ॥ अ० दी०-इदानी विनाऽपि कायानुप्रमैश् प्रसिद्धपदसमभिन्य हारादपि पदव्युप- त्तिरा्या भवतीति प्रतिपादयति--काष्ठेः स्थाल्यामिति । पूर्णिका नाम काचि त्पक्त्री कष्ठे पचतीति वाक्य श्रुत्या राढ पचनकारणप्रज्वल्कएनात च द्षट्र तस्मि न्वाक्ये काषएप्रातिपदिकस्य शाक्तं सपदि मनुते जानातीति योजना । कव पाकत्ताधने- ष्वनेकेषु तत्र द्ृद्यमानेपु सत्सु द्‌स्पु काटपदशरक्तिं गुहःतीलयत आह--न्याया- पायादिति । पारिरिष्यन्यायरूपादूपायादि्य प । एतदपि कुत इत्यत आह-इतरे ति । कटसियत्र वचनपिमक्यो स्वाव्यादिपदाना च शक्तेपु प्रामेय प्राणो व्युत्पन इथ । एव प्रमिनकमटोदरे मतूनि मधुकर पिवतीव्यायप्यनरोदाहरण द्रव्यम्‌ ॥ ३६२ ॥ ख० टी०-कि च कार्यं एव नियोगाख्पे न प्रमाणमस्ति दूरे तस्य विङ्‌बाच्यतेत्याह-- न च किमपि नः कायं नाम प्रमाणपथानुं यदिह तु पुनरिट्‌ लोडदिरुपेष्यति वाच्यताम्‌ । न खलु तदिति धाव्वथदिः पृथग्ब्यवस्ीयते [४ क ॐ ०, 0 [बद | 9 च्रजतु ताडह्‌ श्याहतुालडद्पदमथताम्‌ ॥ २३६२ ॥ न चेति । ननु यजेतेव्युक्ते कि चिष्कुय।दिति कतैव्याङ्ञः प्रतीयते तदेव कार्यमिति चेन्नेत्याह~-न खिति । दृधिगोदेहनाद्यादिब्दार्था धात्वथादिरिव तत साध्यतया कर्तष्याकरेण प्रतीयते न तु तदतिरिक्त किवचेदित्य्थः । ननु पचत्तीलाद् घातय सत्यपि न कर्तव्यता प्रती- यत इति तदतिरिक्तं कायमिति चेन्न भ्रेयाहेतुखावच्छिन्न एव धात्वर्थः क्व्याकारेण ठिद्‌ादिवाच्यः स्या दि्याह-- त्रनधिति ॥ ३६३ ॥ अ० टी०-- दयता सदर्भेण कार्यपदार्थमद्गीकृय तस्य॒ न व्युत्पत्ति प्रयोजकतेव्युपपा दितमिदानी का्मेय लदभिमत न प्रामाणिक कुतस्तस्य शक्तिम्रदप्रयोजकतेयाह-- नच किमपीति) इदटोकेवे वा। चकब्द रिचेयर्ये । तुकब्द्‌ का्याभ्यु- १ क, °हुनत्व्‌ा्° । सक्षिपश्ारीर्कम्‌ । २०५ पगमध्याद्ररयथैः । पुनःशब्दः पद्पुरणा्थः । भन्वानकेषयुकते स्यानयनें कतेग्यमिति कतेन्याकारकार्थस्यावगमात्कथमस्य प्रमाणपथाननुगम इति बचेनेव्याह-- न खलु तहत हति ॥ धावर्थ. क्रिया | आदिपदात्कारकादिग्रहः । कठः कर्तन्यस्तृतिः कर्यैति कारकफल- योरपि कर्तव्यघभ्रतीतेः । इतः प्रसिद्धाद्रावथौदेः सकााप्पृथक्न खद तत्कायं म्यवसीयत इ्यन्धेयः | ननु न संध्यसखमावमात्रव कर्तग्यतं येन ॒ठिङदिः क्रियायतिरिक्ताथता न स्याक्छि घु मयेदानीमिद का्मिष्येषमाकार न तथा क्रेयादिवै्मानादिप्रयोगेऽपि । यतः क्रियादि साव्यल्माबे प्रतीयमानमपि न यथोक्तकतेभ्याकारं प्रतीयतेऽतः की्तव्याकारं कार्यमन्यत्तदेव टिडादिपदवाच्यमिति चेनेयाह--बजतु तदिहेति । इह विधिवाक्येषु त्क्रियादिवस्तु प्रयोहित॒रि्टसाधन मृत्वा टिङदिपद्वान्याथेता व्रजविक्षरारथ. । प्रेय. ~ साधनत्ववच्छिन्ः क्रियादि कतव्याकारेण प्रतीममानो ठिडादिपदवान्यो वर्तमानाया. करेण प्रतीयमानस्तु ठकारान्तरवाच्य इति नानुपपन्न किंपिदिति न भरियादिभिनका्यीसि- दिरेते भावः ॥ ३६२ ॥ छ ठी०-ननु किडाङद्धिवाच्या कत॑व्यता प्रेयोहेतुत्वमेषेति कूपो निर्मतिमिति चेत्तद्न्यस्य लाके प्रवरृत्तिहेतुत्वाप्रसिद्धेरित्याह- न खलु जगति प्रेयोहेतुप्रतीव्युदयादते पुरुषवचनात्कापि प्राज्ञः पभ्रवतितुमहति । पुरुषववनाच्छेपोहेतुपरतीव्यु्ये पुन- स्तदनुवशगो रगोसत्तो ततः स हि चे्टत॥३६४॥ न खलति । अन्यत्र तथात्वेऽपि चेषादिजन्यायां ्ञाग्युपरवत्तौ क(थता क्षानहेतुः स्यादितिचेन्न विषं म हक्रेव्यादावप्रद्ृत्तेः । तत्रापि भरेयोहे- नुध्वज्ञानस्येव प्रवतकत्वा दित्याह--पुखेति । व्यतिरेक मुक्स्वाऽम्वयं दरश- यति- पुरुषेति । ओदनं भडशषवेत्यादो तेन रागम्रलल्ात्मवृततेरपपोजकः भेषा दिरित्य्थः ॥ ३६४ ॥ अ० टी०--ननु किडादिपदवाच्यः कर्व्याकारः श्रेषोदेरुमेपेति कुतोऽतरसीयतं इति चेदेक भेयोहेतुवप्रतीतेः प्रवतैकजेन प्रसिद्धवात्तदन्यस्यप्रिद्धवानवैयाह-- न खलु जगतीति । पूतरषैयोजना सा । ग्यतिरेकपु्वाऽ्वय वदज्छन्दिऽपि म्यबहारे न ॒क्दत।दन्यधप्रवतेकमाशङ्कनीयमियाह--पुरूषव चनाच्छरेथ इति । प्रती“ १ क, (दृयात्पु° । ४९ ३०६ ठीकादयसमेत- तयुदये पुना रागोपत्तौ स्यां तदनुवरशगो रागानुवतीं स्स हि यस्माचेष्ठते ततस्तस्मा्सरवत्र छृतिसाध्यश्रयोरैतुच्ञानो द्‌ बुद्धराग एय प्रवतैको नाथौन्तरमिलयथं ॥ ३६४ ॥ सु० टी०--अस्तु तहे राग एव टलिड्थ' साक्षल्यवरतंकखादिति चेन्न तस्य साक्षाच्छब्दाजन्यव्वेन तद्धेतावेव भरयोहृतुत्वज्ञाने शाक्तेक- ल्पनादिस्याह नयनिपुणित्यादिग्टोकाम्पा- नयनिपुणधीर्वारश्वेष्ठा समीक्ष्य समीहितः छततदुचितव्यापिज्ञानः पुरा निज आत्मनि । परतनुगत भ्रेयोहैतुपतीव्युदयोत्थित चरितविषये राग तस्य पर्वतकमिङ्गति ॥ ३६५ ॥ भवर्तकोत्थाननिवन्यने ततः समीहितोपायविरं पवस्तानि । गिरोऽनुमाय प्रतिपत्तिहेतुता विगेषिद्धो तु समीहते पुनः ॥ ३६६५ ॥ चालो हि प्रयोज्यवृद्धस्य चेष्टां समीक्ष्य स्वात्मन्येव प्रवृत्तेः भ्रयाहेतुताधी जन्यरागपूवकत्वेन गृहीतव्याप्तिव्वात्तस्य वृद्धस्य प्रवुत्ति- विषये गबानयनादौ राग परत्मगतमपि प्रवुत्तिहेतुसेनानुमिनोति। ततश्च प्रवतकस्य रागस्योत्थाननिबन्पन उप्पत्तिहेतो समाहितोपाय- वस्तुनि टिडादियुक्तवाक्यस्य सापान्यतो बोधकव्वकशाक्तेमनुमापकस्य पदाशस्य कोऽथशिो वाच्य इति पुन. शक्तिविशेषसिनद्ध यतत इव्यथः ॥ ३६५ ॥ ३६६ ॥ अ० टी<--तथाऽपि व्युपिसोर्बाटल्य कथमिव व्युत्पत्तिस्तस्य बारत्रादिति चेन तस्य स्वन्यव्रहारे व्युपनतया परत्रापि न्यायसचारमम्थ्रादियाह--नयनिपुणधी - रिति । नयनिपुणघीवे हप किोपण कृततदुचितेय।दि । स्रात्मनि पतमप कृत ्वत्तेरे्ठसा नघ न्ञानपुवैकवसाधनाचितव्या्षिज्ञान उन स बाट सीहितु प्रवतैमानस्य द्रस्य चेष्टा समीय परतनुगत राग तस्य प्रपतकमिती द्गति कल्पयतीति योजना । प्रय तैकरागोतपत्तौ निमित्तमाह --भ्रयाहितप्रतीप्युद्योत्थित भिति । इष्टसाधनसनज्ञाना- दुयन्नमियथं । चरितषिषय इति । अनुभूते प्राग्युपनने त्रिषय इत्य 4 । एतदुक्त भवति-- बाल स्वय प्रवनैमानो निवतैमानो वा वुद्धिपूकारिवादिष्ट म इदमिति बुष्ा सैक्षेपश्चारीरकम्‌ । ३०७ प्रवतेतेऽनिष्टं म इदमिति ब्दा च निवतैते तत्रपि न बोधमात्रा्तदुभये तस्य भवति रकि त॒ प्रदृततिनिदृत्तिविषयरागद्वेषम्या कदाचिदूवुष््राऽप्योदासीन्यदरौनात्‌ । अत एव स्वन्यव- हरे प्द्त्तिनिवृत्तिकारणमन्वयव्यतिरेकाभ्या निश्चित्य तदृ्टन्तावष्टम्भेन परस्षिनपि व्यवह तेरी्टानिशज्ञानजनितरागद्रषे प्रवृत्तिनिवृस्योः कारणे इति कल्पयति । तथा च शब्देऽपि व्यवहरे शब्दतः प्रवृत्तिहतुरागे्पादकश्रेयःसाधनताववेघमुः्पन्नमनुमाय बहप तथाव्रिध- प्रयेगेष्वावपेद्रापाभ्या छिड।देपदवान्यता श्रेयःसाधनतायाः कलयतीति ॥ २६५. ॥ एतमेव संगृहीतमर्थ क्रमेण त्रिभिः प्चन््यदयति--प्रव्तकोत्थाने- त्यादिना । ततः परतनुगतरागानुम्प्रनानन्तरं प्रवततैकस्य रागस्यीव्याने समुदये यन्नि- बन्धनं कारण तस्मिन्समीहितेपायविरेषवस्तुनि गिरो वाक्यस्य प्रतिपत्तिदेतुता प्रथमे सामान्यतो ऽनुमाय पुनर्विशेषसिद्धौ समीहते यतित इयथः ॥ ३६६ ॥ सु० ठी ०-कथं यतत इत्यावापोद्धाराभ्यामिव्याह -पदान्तरस्येति दभ्या पदान्तरस्याऽऽगमनादिहान्यत- स्तथा परस्योद्धरणादितो गिरः । विशेषिद्धि टवं प्रयत्नबा- न्पदाथसंबन्धगतां विचक्षणः ॥ ३६७ ॥ लडादिशब्देऽपगते लिडादो पत्यागतेऽभीप्ितसाधनलतम्‌ । परीयते तेन टिडादिशब्द्‌- रतदथवाचीति स॒ पेत्ति वालः ॥ ३६८ ध यथा हि गामानयेतिवाक्याद्रा(तिपद्मुद्धृत्याश्वं बधानेत्यतोऽ (भ्य मितिपद्स्साऽऽवापादस्य मागस्यायं मामो वाचक इति विशेष- सिद्धि मते तथा प्चतीत्यतो) टड्द्धारेण तस्य स्थाने ठिडादु प्रक्षिपते पचेतेतव्येव मिष्टसापनत्वं ज्ञायत इत्यन्वयव्यतिरेकाभ्याभि्टसाध्‌- नत्वशक्त। लि1ऽति व्युत्पद्यत इत्यथः ॥ ३६७ ॥ ६६८ ॥ * धनुश्चिह्वान्तर्मतम्नन्थः क. पुर्तफे नास्ति । १क. छउप्द्‌। ६०८ टीकाद्रयसमेब- अ० टी०-- अस्य वाक्यारास्य पदस्यासिन्वाक्याथि पदार्थे वृत्तिरिति विदेषनि- णैयाथ कथमय प्रयतेत इत्ययक्षायामायापेद्ापाभ्यामियाह-- पदान्तर स्येति । इदटश्वमा- नयेतिवाक्ये पथश्ुतगामानयवाक्यगतगेोषदात्पदा तरस्याश्चपदस्या-यत॒प्रयोगा-तरादानय नात्तथेतो मिरो मामानयेति वाक्यद्ोपदस्योद्धरणात्पदाथैसबन्धमता पिशेपसिद्धि प्रयलया- गिचक्षणो ग्युवि्सुर्मृत इति योजना । विचक्षणो मेधायी प्रयलनमनायापो द्ारपिचार- निरत । विहोपरसिद्धरद्धियमाण पद्‌ यदर्थसबद्ध प्रतीयते तस्य पदस्य स एवाध । तथो- दुप्यमान च पद्‌ यद्‌ वसबरद्र स एत्र तस्याभे इति निश्चय ॥ २६७ ॥ $ तत्रापि पििपतो लिडदिरिटसाधनवाश् वाचकत्यसिद्धयनुगुणायपोद्धरै दश॑यति-- टिडादिशब्दऽपगत इति । टिद्लेर्तन्यादिशब्दे पूदाक्यप्रयोगभे- देष्वपगते प्रयागे च सपरनाभीम्सितसाधनल प्रतीयते न गयादिपदयसतिप्रयोगम न्त रनिष्ट उमियथै । तेन सवत्रक्यावग्रयायकयेन तद4याची रिङ्लोगूतम्यपश्चमल्कास्रूप [9 शब्द इष्टसाधनलपाचीति स बाटो वेत्तीति योजना ॥ ३६८ ॥ (4; (~ भ ~, सुण री° विषेपसिद्धिरपि न कायान्वितत्वादिरूपेगत्ह-- योग्यतरान्विततया न च वाच्यताऽस्प का्यान्वितव्ववपुषा सुतरा न चेष्ठा । कि सन्वितलवपुषा न विशैषणस्य किंविस्याजकामिहारित निरूपणायाम्‌ ॥ ३६९ ॥ यान्यति । अयोग्येनानितरेणानन्वघात्काय।न्वयस्य च दषितव्वा- त्केवलमीत्वादिख्पेणान्वये चान्वयस्याशाग्दत्वापत्तरन्वितत्वमात्रेम विशेषणीयमिव्याह--कि चिति । साकादक्षयोग्यासन्नतत्तत्पदोद्रोधि- तसस्कारविषयपदा्थःवशेषान्वयस्यान्वयमाचशक्तेरपि पदैरभिधानाच न वाक्याथसिद्धरति माव. ॥ ३६९ ॥ अ० टी०-- तरं तत्तत्पदाधस्य केन र्पेण वायत रकि येोग्येतरांवतष्वेन छि वाऽनयितत्ेनाथ वा साधारणवेन नाऽऽद्य कलस्पनाम)।रयान्न द्वितयोऽन्ययरयाज्ञान्दष्वापु- त्तेन तृतीय सावारणस्या यस्य प्रकारस्यासभवाकाय।[ पतवर+प॒पृरिरपादिन्याशद्क्प भेवमपधौ रितपि्तेषणेना[ वततेन वा-यतेव्यद्धीकारे सपरदोपपरेदारादिसाह--य।ग्यत रेति । अस्य पदाव्ष्य न चेष्ठा वा-यतयनुपद्ध । विरपणस्य कायेव्यये.ग्यतादिर्पद्ये- खथ ॥ ३६९ ॥ संक्षेपशारीरकम्‌ 1 ३०९ सु० टी०-ननु किमन्वितामिधानेन पदोपस्थितैः पदार्थेरेवान्वयबो- धापपत्तेरिति केचित्तान्निरस्यति-- यत्केचिदाहुरभिधाय निजान्पदार्था- नेतावतोपरतवन्ति पदानि तेभ्यः । पश्चाद्विशेषणविशेष्यतया तु तेषां संसर्गवद्धिरपराऽवतरिष्यतीति ॥ ३७० ॥ यत्केचिदिति । यत्तावद्भाहइा आहुर्न पदेवीक्यार्थो बोध्यते तेषां पदार्थ- घोधोपक्षाणत्वात्‌ । अन्यथा हि षिस्पृतपूवंवणानां पदानामन्त्यवणंमा- च्राद्यथा न पदार्थावगतिस्तथा विस्मृतपूव॑पद्‌नामपि वाक्या्थधीनं स्यात्‌ । हर्यते तु सा दीवंतरेषु वाक्येषु । तस्मात्पदार्थभ्य एवोपस्थि- तेभ्यो विक्ेषणविशेष्यमावेन संसगबोध इत्य भिहितान्बय इति ॥२७०॥ अ० ठी०--अन्वितवषूपेण वाच्यवमिलययुक्तं स्वेन रूपेणाधौनामेव वाच्यत्वादन्क यप्रतिपत्तरमिहिता्थनिबन्धनवेन साक्षाच्छाब्दलानङ्गीकारादिति तार्किकमतमुव्यापयति-- यत्केचि दिति । इति यत्केचिदादस्तदधैटमिति परेणान्वयः । किमाहस्ते तदाह-- अभिधायेति । पदानि वाक्यगतानि निजानसाधारणान्पदाथौनभिधायेतावताऽभिधान- मात्रेणोपरतवन्त्युपरतानि भवन्तीयथेः । अय भावः-ययपि सगतिग्रहणसमये प्रथमं पदाथानां मिधोऽन्वितताऽप्यनुमृता तथाऽप्यावापोद्धाराभ्या विभज्यमानदशाया कवल एव पदार्थं पदपथेवसानमवधरितम्‌ । अन्यथा योऽर्थो येनार्थेनानितस्तदा प्र्त॑तः सोऽप्यधे- स्तदेकपदवान्य, स्यादिति क्रियामात्रोचारणेऽपि सकटपदारथप्रती तिः स्यादिति पदान्तरो-. चारणवैयर्ध्यापातः । तस्मात्केवटानेवाथीनभिदधति पदानीति । तहिं कथ वाक्याथप्रयय इटयेक्षायामाह--तेभ्यः पश्च! दिति । पश्वात्सवैपदा्थवोधानन्तर तेभ्योऽभिहितेभ्यः पदा्थभ्यस्तेया विरेपणविरशेष्यतया ससग॑बुःस्वपरा पदा्ंबुद्धिभ्योऽवतरिष्यति जनिष्यत इव्यथः । एवंसति वाक्यस्य संसगैस्य साक्षादन्नाब्दलेऽपि नाश्चाब्दलवप्रसङ्नः पदाना पदार्येषु स्वसामध्य॑पय॑वसानेऽपि स्वे न्वारणप्रयोजनस्यापयैवसानाद्राक्पाधंप्रती तसह प्रयो. जनवात्‌ । तदुक्त भद्पदैः- साक्षाययपरि कुवन्ति पदायैप्रतिपादनम्‌ । वणीस्तथाऽपि नेकस्िन्पथैवस्यन्ति निष्कटे ॥ वाक्याथमिति ये तेषा प्रवृत्तौ नान्तरीयकम्‌ ॥ पाके ज्वाटेव काष्टाना पदाथप्रतिपादनम्‌ ॥ इति 1 तस्मासंसरमप्रययस्य न मानान्तराधीनलशङ्गति भावः ॥ ३७० ॥ ६१० दीक्षाद्रयसमेत- शु० टी०--तद्‌दूषयति- तदुधेद न खलु किंचिदपि प्रमाण- मस्याः प्रसाधकमुदीस्तिकल्पनायाः । म [^ +» [+> यन पिटान्धविषयतवमुपागतानं ससृष्टमेव तु पदानि पदाथमाहुः ॥ ३७१ ॥ तहुैटभिति \ न खल्वस्यामक्टतकल्पनाया किचिन्पानमस्ति मौरषा. सखसिद्धिविरोधादुषायान्तरेपस्थितपदूर्थभ्यो वाक्याथदुद्धयद्शनाद्वीष- वाक्येऽपि स्मयमाणपद्ार्थ्रोपिपव्दत्ता वाक्यस्यानुमाय वाक्याथंबो- धा्धेत्यथः । कुत इत्याह~-येनेति । वृद्धव्यवहारा द्धि पदान्येव प्रथमाप- स्थितत्वात्ससुष्टपदा्थधीहेतुतया बलेन कत्प्यन्ते न पदाथःस्तेषषए केबलानामनु पस्थितेरनागता दिरूपव्वेनाहेतुष्वाचेव्यथं, ॥ २७१ ॥ अ० टी०-- उत्यापित दृपयपि--तदृदुषंरमि ति । कुत इयपेश्चायामत्र प्रमाणस- भवादियाह--न खलिव ति । पदा पबोधन्ययवानेन पश्चात्स द्धिभेयतीन्यस्य उदी- रितकस्पनाया प्रसाधक प्रमाण न सलस्तीति योनना । ऊुतो नास्त॑यत आह-~ येनेति । येन हेतुना श्रत्रेद्वयेणे।पटन्विपयपमुपगतानि पदानि अ्रयमाणानि पदा नीति यायत्‌ । ससूषटमेय पदा 4माटर यता तत्राऽऽकाइ्तानुदयप्रसन्न इष्य 4 । प्रहया हि पिरिष्टयज्ञानमर्मीयत तस्य च शब्द कारणपघन कस्यतेऽत समसृष्टव।वकतमेव पदाना- मिति व्यपवानकस्पन प्रामाणिकमिति भाव ॥ ३७१ ॥ छ° टी °-अत एव न डद्ध पदाथमा्े शक्तेस्तस्य व्ुस्प्तिद्शाय- मनुपरस्थितेरेव्याह- नाससृष्टपदाथवुद्धिपदयोः पृव(परत्वपरमा मुक्त्वा कारणकाभतावगतये कश्रित्समथस्तयाः । पीव।प्प॑मुदीकष्य हेतुफलता स्त्र सगे नो सेत्सम॑मसगत भवति वः सबव्यवस्थाहतेः ॥ ३७२ ॥ नाससृषटेते । न बृद्धवाक्यश्च॒तपद्‌।द्स्षसृष्टपदाथबु्धि भवतीत्यतस्तद्धत्‌ त्वाग्रहा्न तच्च पदस्य शक्ति गह्णाति पोपप विना हितुफठत्वग्रहेऽपतः प्रसङ्धाएत्यर्थ., । तथाऽपि टाचवादावहयकपद्‌ा मात्र एव दाक्तेगृद्य क भ तामिति वेन्नान्वयाङरक्थत्ने मौरिप्यकते क्षि चरति तिष्ठति वेप्यन्वयापिरेः सक्षेपशारीरकम्‌ । ६११ घजिनज्ञासानुत्पस्थापत्तेः। न च कारकेण क्रियया च कियाकारकवामान्या- सषेपात्तदुपपत्तिरिति वष्यमकारककरिययोरपि तरदुर्शनाद्यासिस्मृत्यादि- विलम्बाननुमवाचाघृतिलम्पव्वेऽन्वयस्याशाब्दतापत्तश्च । श॒ब्दलमभ्यता- दैव शाब्दश्वे धुमोऽस्तीत्यतो बद्धिबोधस्यापि शाष्त्वापत्तेरपदार्थ- स्यापि वाक्यार्थतेऽपतिप्रसङ्गाच । न चान्वयस्य शक्यत्वे तस्य पदाथव- द्विशेषणस्वात्ससगं मानापत्तिः । यतोऽस्मन्मते राक्तियरहविषयीमूतसंस- गंसामान्यमेव पदु; स्वज्ञानोद्राधितसंस्काराकाङक्षादिसहकरिण घटी यत्वादि विशेषात्मना बोध्यमानं वाक्यार्थोऽभ्युपेयते । न व्वेवमपि सं्ष्टः पदार्थः सच सेगषटेनान्वेति न शुद्धेनेव्यवजनीयं संप्गान्तर ज्ञानमिति बेत्कथमवजंनीयम्‌ । यदा यत्संस्र्गघटितः पदाथः सएव रूपान्तरेण वाक्याथ इष्यते \ यथा समवापिना समवे(कतस्य संबन्धः संया ) गिना संयुक्तस्येत्याद। न (+वचेवमन्वितमन्वितेनन्वितीत्यन्वयस्वौीकारे तु तव॒ षिरा)धस्त्वयाऽपे विजेषजिन्ञासानुरोधेनान्वयमामान्योपस्थिाते- स्वीकारात्सा चाऽश्चेपिको शब्दं वेत्येतावान्मेद्‌ः समवायवानित्यादूं च पदाथस्यापि ससर्भत्वदरशनाच्च तद्विरोध इति दिक्‌ ॥ ३५७२ ॥ अ० दी०--नन्वावापेद्रापाभ्या स्यं प्रतिपत्तिसमये पदार्थमात्रबोधस्य दरोना्तत्रैव शक्तिरिति गम्यत इति चेन्मैवमिलाह--नासंसृष्टे ति । असंष्टपदाधवुदधेः पदस्य च पूवोपरघछप्रमा मुक्खा पौवौपरयध्रतीति विना तयोः कारणकायैतावगतये न कश्चित्समर्थोऽस्ति। यतो व्यवहतौये विपश्चितः पदार्थयोः पैव॑परयमुदीक्ष्य सवत्र प्रयक्षादिष्यटेऽपि ैत॒फ- ख्योः कायकारण संगृहणते नो चेृ्ौपरवज्ञानं विना चेत्काथेकारणमभवग्रदस्तदा सवैम- संगते भवति युष्माकं सवत्र कायेकारणम्यवस्थामङ्गादिति योजना । एतदुक्तं भवति-- पौर्वापप्रययो हि सर्वत्र काथैकरणभवे प्रमाणमियविवादम्‌। न च केवर्पदा्थप्रयय- पदयोः पौवौपर्ये मानमस्ति व्युप्त्तिसमये तय; पौवापर्य्रहात्परप्दृत्तिहुविरिष्टप्रययाधी- नघ्वाद्व्युःपत्तेः स्वयं पदाथविवेकसमभेऽप्यवगतपदा्थगोचस्त्वाद्विेकस्य न तत्र तयोः पौबपरयग्रहः । यः पुन्न्नस्य वाक्यार्थप्रतिपत्तिसमये शाग्दश्रवणानन्तर पदाबोध स व्यु्पत्तिवैपरीत्यान शष्दः किं तु सबन्धिद््दाननिमित्ता स्प्रतियेति नानयोः पौवीपर् प्रमाणतोऽवधते तदभावेऽपि कायक रणलकल्पनाया सपरैव्यवस्थाबाध इति ॥ ६७२ ॥ # क, अपे ग्रन्थः कपुस्फ़े नास्ति । + क, अय ग्रन्थः कपुस्तकरे नास्ति । १क, ग. थः ६०।२क. ग, नन्तरमिः। ६१२ रीकाटधसमेतं~ के सु° ठी०-फथ तर्हिं पोवापयाग्रहे यागस्वगयाहतुफललग्रह इति चेस्राऽऽह-- ०. क पर्वापरान्धयवठेन हि कारणव- कायलरसंगतििह प्रतियनि टोके । नो चेद्धवेदनियमो न च तत्र कर्त कार्याणि कारणविरोषमुपाददीरन्‌ ॥ ३७३ ॥ पूवोपरेति । प्रत्यक्षादिना यत्कारणका्यत्व प्रतियन्ति तचैव तन्नियमो न तु बेदेऽपीत्यर्थः । अन्यथा काय॑विशोषाथिनां नियमतः कारणक्रिशे- पोपाद्ान न स्यादित्याह- नो चेदिति ॥ ३७३ ॥ अ० ठी०--ननु यागादे स्वगे पोवीपर्यप्रययाभविऽपि कायैकारणमाय इषटस्त- व्कथमय नियम इति चेद्‌ागमेकगम्यव्यतिरिक्तषिपयऽघ्य नियमस्यावाधामेषमि्याह -- एवा परेति । इह छेके । न वेदेऽय नियम इत्यथ । रिपत्ते दोषमाह -- नो चेदिति । इदमस्य कायमषेद कारणमिति नियमो न स्यादय + । अनियमाम्यपमे दण्ड पात- यति-नं च तत्रेति । नियमाभे कार्यपरिशेपार कारणपिेप नाऽऽदरदीत । आदत्त तुत लेक इत्यतो नियमोऽभ्युमेय । सच प॑पर्यप्रहा रीन इति यत्र पृवापरग- निश्वयस्तत्र का्यकारणाभायाग्रह इति रोके सोऽद्गकृत सतत्रेप्यवथै ॥ ३७३ ॥ _ खर टी०-- पदान्येव छद्धगवाथस्मृतिद्राराऽन्वथ बोधयन्तीति मत निरस्यति--~ पद्जातवुद्धिजनिता भवति व्यतिपषक्तवुद्धिरिति तावदिह । न विगानमस्ति भवतामपि चेद्यवधानकत्पनमकारणक म्‌ ॥२७४॥ पदजतिति । पद्जातवोधनेव परस्परा न्वितस्वाथवुद्धिजन्यत इव्यम्युप- गत चेच्छक्तया साक्षादेव सा जन्यता कि शुद्धपदाथस्मतिव्यवधिकलत्प- नयेष्यथः । पदाथमा्क्ञक्तादन्वयस्याश्क्यस्यानुमवाभ्युपगमेऽतिप्रस ्ाच। न चाक्षक्यमपि शाक्यान्वयमेव बोधयतीति नातिप्रसङ्ग इति वाच्यम्‌ । गङ्गाया घोष इत्यादौ घोषादिपदरशक्यतीरान्वयानुमवस्वी- कारात्स स्वक्क्यान्वयोऽपाति चेत्तर्हि घोषान्वितकाक्रान्वपस्यापि ततोऽनुमवप्रसङ्ग।त्तदुपस्थापकपदामावान्न तयेति चेज्तुरयमन्वयेऽपीति १ क. तिषक्ति"। संक्षेपशारीरकम्‌ । ६१४ अन्ढीऽ--ननुपौवापर्थप्रययायो वाक्यवक्यार्थप्रयययोः कोर्यकारणा(ण)माबोऽवगतः स पदार्भतोधलक्षणावान्तरग्यापारव्यवधानेनेत्येतावदस्माभिरन्यते न तु पौ्वापर्यप्र्ययिद्र कायैकरणमावमपहाय प्रकारान्तरेण पौवौप्थमावं केवले पदार्थज्ञनपदयोवेयं ब्रूमो येना- व्यषस्थापातादिदोषर प्रसञ्जयेमेति चेन्मैव वाक्यवाक्याधंुद्रवोमन्ये शब्द जन्यतबा पदाथै- योधस्य सद्धवि प्रमाणाभावद्वापारकत्पनस्याप्ययोगारियाह--पद जातेति । व्यति. पक्तवुद्धिशक्यार्थरूपससर्गवुद्धिः । सा भवतामपि चेत्पदज।तत्रद्धेनानितेति संमत भवति तदा न तावदिह्‌ऽऽबयोधिगान विप्रतिपत्तिरस्तीति योजना । एव सति व्यवधानकद्पन पदा- धबोघव्यवधानेन वाक्याद्राकयार्थबरोधकदपनमकारणकमप्रामाणिकपि्यर्थः । यद्वा पदजा- तवुद्धिजनिता भवति व्पतिपक्तवुद्धिरिति तावदिह ठोके प्रसिद्रमियव्याहारः । भवतामपि चेदिह न विगानमस्ति तदा व्यवधानकलद्पनमकारणकमिति योजना । पदजप्तता- यैजन्या तावद्राक्यार्थवृद्धि्व्यवधानपक्षेऽप्यभ्युपेयाऽन्यथा वाक्यस्य निस्ताययैलप्रसङ्गादप्रमा- णत्वापत्तरतो नात्र व्रिवदितुमुचितं मानान्तरनिबन्यनपदाैवोचाना विशिष्टाथवोधकःवादशं नादिति भावः ॥ ३७४ ॥ सु० ठी०-ननु काष्ठादेरज्वाादिष्यषधिनाऽपि हेतुत्वदृश्चनादत्रापि तथेति चन्नेत्याह- व्यतिंषक्तवुद्धिजनकं सकटं पदजातमित्यनमतं यदि वः। व्यवधानकल्पनविडम्बनया किमिहाजसेव जनकं भवतु ॥३४५॥ व्यतिषक्तेति । तच दृशनादस्तु तथाऽत्र तु पदजातमेवोक्तसैत्या व्यति- पक्तधीजनकं संमवति चेक्किं प्रणाडवेत्यर्धः । न च पदाथस्मृति- व्यापारः करणस्य व्यापारानियमान्ञियमे वा शक्तिधीजन्यससस्कारोद्रा- धस्थैव पदक्ञानजन्यस्य व्यापारात्‌ । न च पदार्थस्मतिविशेषणधी- त्वेनोपेया तस्याः कापि विशिष्टबोघाहेतुत्वात्‌ । न चेवं षाक्यार्थबो- धस्य स्प्रतित्वापात्तेः समानविषयसंरूःराजन्यत्वादिति दिक्‌ ॥२७५ ॥ अ० टी०--ननु व्यवधनिनापि कारणव केकि ददयते पाकदै। काणएादीना अआख- दिव्यवधनिन कारणवदगैनात्तद्रद जात्यापि व्यवधानेन दहेतुतरे को दोष इति चेम दृष्टान्तवैषम्यादियाह--व्य तिषक्तबु द्वी ति । वखणाऽश्षरयोजना । दषटन्ते हि क्ठा- दीनां उवाखादिव्यवधानेन पाकादिहैतुच प्रत्यक्षेणावधृतमिह न तथा कल्पक प्रपाणमिति वैषम्यं द्रष्टव्यम्‌ ॥ ६७५ ॥ सु° दी०-ननु क्ररिघणाडाध्रयणमपि हृष्टमरुणयेस्याद्ाविति १ फ, "ति पिक्त°। ९१४ रीकाद्रयसमेत- भवतु पदार्थस्मृतावेष पदव्यापार हति चेन्न तस्य गत्यमावप्रयुक्तत्वा. दित्य ह-- पारम्पर्यं हयगतिकगतिं कारणादाश्रयन्ते नोत्सर्गेण स्फुरति विदुषा यत्र तत्र प्रणाडी । रत्या सोमक्रपमनुगतः साधनत्वेन हिवा साक्षाद्धि ह्यरुणिमगुण" भापदेनामशक्तेः ॥ ३७६ ॥ पारम्प्यमिति । कारणस्य हि साक्षाद्धाव [उ] त्सभः स यत्र नस्फुरति तत्र पारम्पर्याश्रयणमगत्याऽनुमवस्येव स्परतोन तु तत्समवेऽपीव्यर्थः। अस्ति चेदमरुणाद्‌ावित्याह--श्ुयेति । तृतीयाश्रुत्या क्रय प्रति साधन- व्वेनानुगतोऽरुणिमाऽमूर्तषेन साक्षात्तदसामथ्यदिना प्रणाडी क्रयस्राध- नी भुतैकहायन्यवच्छेदद्रारा तद्धेतुत्व प्रापदिव्यर्थः ॥ ३७६ ॥ अ० ठी०-- ननु प्रथमानगतोऽपि सााद्वाय परित्यज्यते यथा ‹ अरुणयैकहायन्या सोम क्रीणाति › इत्यत्ररण्यदिस्तृतीयया साक्षान्ठत सा यन्य परित्यज्य गे द्रव्यन्यवधानेन साधनतर कद्पित तदहापि रं न स्यादिति चेनेष्याह-- पारम्पर्यं हीति । अगतिकाना मुख्यगतिशून्याना गतिरगतिकगति । यत्पारम्पर्यमाश्रयन्ते पिद्रासस्तामगतिकगतिमेपाऽऽश्र यन्त इति योजना । त प्यश्रयण कारणायथा्रतसाक्षाद्रापासभयात्‌। यते प्रिदुषा न्यायोऽत्र यतप्रकारप्रिदा यत्रेतसर्गेण प्राप्त सव घसाक्षाद्वायरो न स्फुरति घटमानतया नापभासते तत्र हि प्रणादीपारम्पयमिति योजना । तत्रोदाररणमाह --श्रुत्ये ति । अरुणयेतियाक्ये श्रतोऽ- रुणिमगुणस्तृतीयाश्रत्या निखे्तयटक्तणया मुरयया वृत्या साधनत्वेन सोमक्रयमुपगत साक्षात्तोमक्रयसा वनतेनार्णयेतितृतीयया करणाथेया सनद श्रुत साक्षाद्वाय मुख्यस- जन्ध हिपवाऽशक्ते शक्यभावादेना प्रणाडी प्रापदिति योजना । तत्र हि गुणदि साध- नल सक्षन्त न हि तेन सोमक्रय कर्तुं शक्यते पराश्रय्ाहुणादे स्वतो निव्यौपार्‌- त्वात्‌ । अतस्तत्र श्रुतमपि मुख्यसब ध परियग्य द्रव्यव्यवधानेन प्रणाड्या साधनतमा- स्थीयते । अत्रतु न तथा साक्नाद्रपे काचनानुपपत्तिरतो वाक्यापप्रतिपत्तिसमये पदा- बोधो मवनपि न पदशक्तिनिववन ओ तुस्पृतिरेपेति नात्र व्यवधानकल्पनावकाश इति भाय । तथा च ' साक्षाययपि कुन्ति ' इलयादि मद्रयचन न ग्युसक्तिपरिषय कि तु प्रतिपत्तिसमयपदा +बोधविषयमिति द्रन्यम्‌ ॥ ३७६ ॥ 9 सु° टी०--पदे्िनाऽप्युपस्थिताना पदाथानां योग्यतादित्तानेऽन्व- १क ग ण्दना ज्ञा । संक्षेपक्ारीरकम्‌ । ६१५ यधीदकशनावृन्यघापि पद्ार्थस्परताबुपक्षाणानि पदानीति श्षदभुते शेतिमा- मानमिति द्राम्यां- श्रेतिमानमगिपश्यतः पुरः श्रण्वतस्तदनु हेषितध्वनिम्‌ । 9 तददत्र खुरमुद्ररस्वनं श्वेतरूपतुरगोऽटतीति धौ: ॥ ३७७ ॥ तद्वदत्र पदजातनुद्धिभिर्वाधिताखिटपदाथंहेतुकः । सवेशब्दविषयार्थसंगतेः प्रत्ययो भवति योग्यतादििः ॥ ३७८ ॥ यथा द्येवंविधस्य पुंसः भ्वेताश्वकर्वक घावनान्वयधीश्चाष्चुषादिपदाथ. करणिकेव न प्रत्यक्चादिजिन्या दूरस्थत्वालिङ्गामावाचेत्पेवमव्रापि पद्‌- जातबुद्धिबोधितसर्वपद्ाथंकरणकः संसर्ग॑बोधो मवतीत्य्थः । न चास्य सोधस्याशाब्दत्वं शब्दमूलकत्वादिति माः ॥ ३५५७ ॥ ३४८ ॥ अ० टौ०-ननु मानान्तराधिगतानामपि पदाथौना संसगैवोधकं प्रसिद्ध तथां चेहापि पदाथबोधानन्तरं भवत्संसर्मबोध; पदा्बोधजन्य इति निश्वःयतेऽतस्तदविरवेन पदजातस्य संसृष्टाथवोषकयवं पदाथवोधन्यवधनि[निःति कल्प्यमिति वक्तुमथौना ससगेबो- धकत्वप्रकार पुव॑पक्षी कथयति--श्वेतिमानमिति । दव्यविदेषानिश्वयान्छरेतिमानम- भिपदयत इ्युक्तं शेवयमात्र चक्षुषा पदयतस्तद नन्तरमेव देषरितप्वनिमश्वजायसाधारणशब्द शृण्वतस्तद्रदत्र हेपितध्वन्युदयस्यठे सखुरमुदरराभिषातस्नवत्कटिनं खुराभिधातशब्द॒च दुण्वतः पुंसो विभिनेन्दियावगतरूपश्दाभ्या धरेतरूपतुरगेऽदतीति षीमेवतीयथैः ॥ ३.७५ ॥ तथा च षदार्थधियां बाऽवगतपदा्थीना वा ससगे्धदेतुखमिहापि कल्यनीयं पदाना तु पदाथेधीष्वेवोपक्षय इति स एवाऽऽद-- तद्वद पदजातेति । उक्त न्तवदत्र वाक्ये पदजातवुद्धिभि, प्रतिपद्‌ ऋमेणोत्पनमतिमिबेधिता येऽखिरूपदाथास्तद्ध- तुकः सवैशन्दविषयाणामथोना सगतेः ससमस्य योग्यतादिभिराकाइृक्षायोग्यतासनिधनिः सहकारिभिः प्रययो भवतीति योजना । ?{सगेविप्रयः प्रयय उक्तमिधया भवती- सथः ॥ ३७८ ॥ ख टी ०--दूषयति-- न क क [4 € ® न ॥ नेतक्टप्तनिमित्ततोऽपि घटते संसग५। दशं श्वेताश्वस्वरितोऽभिधावतितरामित्यारदिका योस्थिता। कार्यं केल्प्तनिवन्धनं यदि कषेन्नास्यापरं कारणं कल्प्यं तेन पदाथजातजनिता नैषा मतिर्दिङ्गजा ॥३७९॥ नैतदिति । न ताषस्संसर्गक्नान पदाथप्रमाणक्रे कल्प्यं गोरवात्‌ । क्टप्प्र- ३१६ टीकाट्रयसमेत- माणादेवोपवत्तेः पद्ाथजन्यत्वे चाङाम्दुतापत्तः शब्दमुलकत्वेनेव श्ाथ्ट्‌- व्वेऽतिप्रसङ्खाद्रपलिङ्खकानुमितेरपि वचाक्चुषत्वापाताच्च । तस्माटिङ्ग- जेवैषा मतिनं पदाथजन्येत्य्थः ॥ २७९ ॥ अ० टी०-- परिहरति सिद्धान्ती-- नैतदिति । कुत इत्यत आह--क्ल्प्तनिमि- तत इति । शेतोऽश्वस्वरितोऽभिधावतितरामियादिकया प्रतीतिरव्थितेदरी सस्मधी कटटप्तनिमित्ततोऽपि घटत इति योजना । तवा हि--अत्रयपदा्थनेधे कप्त हि निमित्तम- नुमान गम्यते खरशब्दटिद्गेव चतुप्पदोऽनुमानद्धेपितरब्देनाश्वानुमाना द्रेतद्रव्यसामान्यस्य च दृष्टस्य विदोपापेक्षप्याद्‌द्रव्या-तरस्यात्रासमयमन्यते निशि परिशेषादश्च एवेतिं निश्चय- सिदेरियथं । अव्रानुमानातिरिक्तमेय कारण कल््यतामिलाशद्क्याप्रिंद्रकल्यनात प्रपि- द्धोपादान न्याग्यमि्यभिग्रेय परिटिरति-- काय मिति । क्टननिव धनमेव कर्यै यदि भ्वेतसपद्येत तदाऽस्य कायस्यापर कारण न कस्य सपलोकप्रिद्धेनानुमानेनेयात्र पदा्थ- ससगैबोधतिद्धौ मानान्तरज यल तस्य न कत्पयितु शक्यते प्रिघादित्यथै । येनैव रेतुनाऽनुमानगृहीतपदा्थससय एवायमयमासत इति स्थित तेनैषा मति पदाथैजातडनिता न कितु लिद्जेति सिद्धमित्यथं ॥ ३७९ ॥ सु° टी०-ननु यथाऽऽनुमानिकोऽप्यथः प्रत्यक्षेणापि गृह्यत एव पव्‌ाथप्रमाणेनापि गृह्यतामिति चेन्न परवयक्षवत्पदाथा(ना प्रामाण्यस्य क्राप्ववल्प्तप्वादित्याह-- पादार्थं न पृथक्परमाणमपर नानाप्रमाणोद्धं नाप्येतत्फलमच्र पृक्षयुगले कल्प्य निमित्तान्तरम्‌ । क्लृप्त टिङ्गमताऽपि निर्वहति चेत्संसर्गधीरीहशी पादार्थं न पृथक्मा न च फल नानाप्रमाणोद्धवम्‌ ॥३८ ०॥ पादमिति । पदाथांत्मकमित्यथं । तथा हि न तावत्यपदूार्थात्मकं मानान्तर तत्फल च श्वेस्पाश्वत्वाद्बोधकप्रत्यक्षलिङ्धातमकनानाप्रमा- णोद्धव विशिषटज्ञानमङ्खीकुंमुचित यतः पक्षद्रयेऽपि निमित्तान्तरक- ल्पना पत्तिरित्यथः । अचर फटे पदार्थाना निमित्तव्व प्रष्यक्षलिङ्गयोः स भूयेकाधबो धकत्व मिहेव कतठप्यमिति गौरवम्‌ । लिद्गादिक तु वत मित्याह- क्टतमिति । लिद्धमिति प्रत्यक्षस्याप्युपलक्षणम्‌ । ननु विङ्ख- मपि श्वेत्वान्वत्वधावनवैशिष्यध्यात्‌ नेकमस्ती व्यत्राऽऽह--अोऽफीति । संस्षपश्षारीरकम्‌ । ९१५७ ग्व व्यप्रत्यक्षानन्तरमयं श्वेतोऽभ्वात्मको हेषाकतुंत्वान्मतव दित्यश्वे सिद्धेऽयं च धावति सरभ्वनिविशेषकतुत्वादिति खिङ्गादेव तदर्थसिद्धेनं तद्र (हू)यं कतट्प्यमित्य्थंः ॥ ३८० ॥ अ० टी०~- एवे तर्हिं थेम॑नैः शरैत्यायधीः प्रसिध्यन्ति तैरेव तेषां संसग+शोऽपि प्रतीयता यथा पेदेरेव पदाथविषयेस्तेषा सप्तगैवोधो भवतामिति चेनेत्याह--पाद्‌1 थ- मिति । पादार्ध पद्‌ाथजनितमपरं प्रयक्षादिभ्यो भिन्॑॑प्रथक्स्तन्त्रे प्रमाणं न भवति पदाथविषयकन्ञानाद्राक्यार्थज्नान पदा्थनिव-घनं प्रमाणान्तरं न भवतीव्यधैः । एवं तत्ससगेज्ञानं नानाप्रमाणोद्धव चक्षुरायनेकप्रमाणोद्धवं नानापदेद्भवं वा॒ फल नाप्यनेकेषां प्रमाणानामिदमेकं फट भवतीयर्थः । कुत इत्यत आह-अत्र पक्षेति । प्रथक्प्र- माणव्वपक्षे नानाप्रमाणफल्त्वे च निमित्तान्तर कल्प्य यत इत्यथैः । नानाप्रमाणाना समृयै- काथनोधकलस्यान्यचऋप्रािद्धेरति भावः । अगव्येह॒तत्कस््यतामिति चेनेयाह-उलुत लिङ्कमिति । टिङ्गविधया बोधक प्रसिद्धमियथैः । फलटितमाह-- अतोऽपी पि । क्लृप्ताद्वास्माद)ददी श्वेतोऽशो धावतीयेतादशी ससग नवेहति चेत्पादार्थी न पृथक्प्रमा न नानाप्रमाणौद्धवं फटमपीति सिद्ध मित्यर्थः । तस्मा्काप्यथाना ससरगबोधकत्वस्यासभ- वाच्छब्दश्रवणानन्तरं भवन्योऽध्य्थधियो न वाक्यार्थघीरेतवो नापि शब्दजनिताः प्रमितयः प्रागुक्तन्यायेन पदाथविषये तासा स्मृतित्रादतः पररषात्पदजातवश्चदेव पुरवा क्तविशिष्टा- येप्र्ययसिद्धिरेति तात्पयाथः ॥ ३८० ॥ सु° ठी ~ मतद्यं निरस्तमुपसहरति- नारससृष्टमतो वदन्ति वचनान्याहुः कियासंगतं योग्येनान्वितमेव केवलममृन्याहुः स्वमर्थ यतः । एवं सत्यपवार्जिताक्रेयमटं गि(ष्पन्नख्पं सर्द संसर्गादिविवनितं च वदितुं वस्तुस्वरूपं श्रतिः ॥ ३८३ ॥ नासंसृष्टमिति । अतः किमित्यत आह-- एवमिति। अन्वितशक्तत्वे सत्थ पि विरोधाद्धागलक्षणया श्रुतिः स्वस्य जीवस्य रूपमज्ञातवब्ह्मक्यं बोध- पितुमलं पयातेत्य्थः । कायान्वयनिरासफलमपवलजितक्रियमित्यभिहि- तान्वयनिरासफटं ससग! दिविवार्जतमिति ॥ ३८१ ॥ १ क. ग. (त्वामत । २ ग “न्ति नच त॒न्वा ६१८ टीकादयसमेतं- अ० टी°-- तस्माद यावितैे पदशक्तेर्यिस्मदुक्तं ध्ितमिुपसदरति-- नास. सृष्टमत इति । हु त्रियासगतभिलत्र नकारोऽनुषञ्जनीय । तथा चायमथ --वच- नानि पदायसमृष्टमथै न वदाति नापि कायौितमिति । ठुत इयत ह~ योग्येनेति । कवर कायाकाय्वविक्ेपणरटित सामान्यतो योग्येनान्वितमेतमेव स स्- मधममनि पदानि यत॒ आहुरिति योजना । न चैवसति पदान्तसैय््परसद्ध इतिः वाच्य तस्याथविरेषाभिव्यक्वयथेष्वादिति भाव । तदेव प्रवतैकादिवाक्येष्वपि वस्तुस्स्ये दाब्द्शक्तिमे काय।{वित इति स्थिते वेदा तानामपि कयौनक्षणासूरयोक्तप्रकारेणाखण्डे नर्माणि प्रामाण्यमिस्द्धमिलाह--एव सतीाते । एव॒ सति श्रतिनिष्पन्नररूप वस्तु वदितुमटमित्यन्वय । वस्तुविशिषणद्य स्पष्टाचैम्‌ । ससगदत्यारिपदेन भेदौशिषटे गृहते ॥ ३८१ ॥ सु० टी०-नन्वस्तु नियागवादिनामन्विताभिधानाग्रहस्तद्रललमभ्य- त्वान्नियोगवाक्याथस्याखण्डवादिना तूमयथाऽप्यविद्ञेषादुयुक्त इदि चेततचाऽऽह- अभिहितघटनाऽय बाऽनितरना- मभिहितिरस्वथ वा न पक्षपातः) (७ ("नि = क कवचिदपि समयेऽस्ति नः कदाचि- दहषटनात्मकवस्तुनिष्ठवाक्ये ॥ ३८२ ॥ अभिदितेति । ^ तमेत वेदान॒वचनेन ' [ बृह ० ४।४।२२ | इत्याद घन्विताभिधानोपयोगादच्च तभिरूपित वस्तुतस्त्वमि हितान्व योऽन्वि- ताभिघधान चास्तु नास्माक कोऽपि पक्षपात. । यनो बहुससगनिष्ठ- वाक्य एव तयोरुपयोगो नच तादृक्ष वाक्यमस्माभििचारयिपित- मित्यथः ॥ ३८२ ॥ ० ट ०--नन्वखण्डार्थवादिना कथमेयमन्वितामिधानवादे कार्यवादिनामिव काया न्वितत्ववादे निर्ध इति चे^्सत्य वस्तुतस्तयेव नास्ति निमै-ध॒ इयाह--अमिहितघ- टनाऽथवे ति ॥ बहघटनामकवस्तुनिष्ठवाक्ये ससगौतमकवस्तुनिष्ठवाक्येऽभिदहितानामन्वयेः वाऽस्वविताना वाऽभिरितिमे तत्रास्माकमतीव पक्षपातोऽस्यास्माभिविचारपि्रितलराभाव- दिति समुदिपोऽथे । स्पष्ठाञत्र पदयोजना ॥ ३८२ ॥ सक्षेपारीरकम्‌ । ३१९ सु° ठी ०-अआस्माकीने तु महावाक्ये न तयोः संमत इदयाह- अभिहितघटना न चोपपन्ना क क क परहशि नाभिहितिस्तथाऽन्वितानाम्‌ । अनधिकविकलार्थगोचरता- ज्ञ तदुभयं श्रतिमस्तके पदानाम्‌ ॥ ३८३ ॥ अभिहितघटनेति । परशि केवल विक्ारमन्यु मयमप्यनुपपन्नं वेद्‌ान्तस्थ- त्त्वमस्यादिपद्‌नामेकपेवानुद्र्टव्यभिस्यादिश्रुतिबठेनाखण्डमात्रविष- त्वादिष्यर्थः; ॥ ६८३२ ॥ अ० ई०-अस्मामिविचारयितुमिषटे तु वेदान्तवाक्ये नोभयोरपि संमवस्तस्यैकरसार्थनिष्ठ- त्वादियनादरे कारणमाह-अभिहितघटना न चेति । अभिहितानामधौना घटना परदशि न चोपपनना तथाऽन्वितानामथौनामभिहितिरपि नोपपननेति योजना । परहशशी ति । असद्गख. प्रकाश्चविदात्मनोऽनिर्देशात्तस्यान्वितवेनानन्वितवेन वाऽभिघानायोग्यता ध्वनिता | अतस्ताद- ग्वस्तुविषयस्य शब्दस्य न ससर्गादिगोचरतमिव्याह-अनाधिङे ति । अधिकेत्यनितत्वमु- च्यते । विकटेति केवटमुक्तम्‌ । यद्यातमवस्तु केवट तथाऽप्यन्वयप्रतियोगितया सर्पेण चा नाभिघानयोग्य स्वप्रकाश्ञत्वादिति व्रिकलोक्यभिप्रायो द्रष्टव्यः । अधिकश्वासौ विकटश्च स चासावर्थश्वेयधिकविकटार्थः | नापिकविकढार्थोऽनभिकविकटथस्तद्रोचराणामिति विप्रहः। उक्ताथमन्यत्‌ ॥ ३८३ ॥ छ ° टी ०--तच पक्षद्रयेऽपि पष्ाधन्ञाने विकलेषमाह-- अभिरितधटना यदा तदानीं स्मृतिसमवुद्धियुगं षदे विधत्तः । पररि पुनरन्धिताभिधाने पदयुगलास्स्मृतियुग्ममेव पर॑म्‌ ॥ ३८४ ॥ अमीति | महमते हि पदानां पवार्धघीमान्नपयवसानात्स्व मावशक्त्यः साक्षाद्रावकमेव पद्‌ न स्मारकम्‌ ¦ न च शक्तपदृमात्रकरणकमपि ज्ञानं द्युत्पत्तिकालाधिगत (कविषयत्वात्स्मृतिः । न हि गृहीतग्राहितमारं स्पृतितवं क्तं तु संस्कारमाच्रजन्यत्वम्‌ । अधिगत )गोचरं तुं ज्ञानमनु- # त, पुस्तकस्थोऽयं अन्धः । ३२० टीकाद्रयसमेतं- वादः । स्मुतिस्रमष्वाच्च तत्र स्पृतिन्यवहारोऽत एष ‹ स्मारकान्न विशिष्यते ' इत्युक्त तेना स्मिन्पक्षे तच्छ पडे पदशक्तिजन्यलास्स्प तिस शबल पदार्थज्ञानद्रय परमात्मनि जनयतः । अन्विताभिधाने तु पवृश्षक्ते- रम्वितविषयत्वातकेवलपदाथंबिपय ज्ञानद्रय न पदकरणक कितु सष. न्धिदक्ंनोद्बुद्ध सस्कारमात्रजन्मष्वास्स्मृरयात्मकमेव विधत्तः । इदुम- भ्युपेत्योक्तम्‌ । व्यतिषक्तेष्यत्र स्मृते्यापारत्वनिरसात्‌ । परवंमिति मागलक्षणातः पृवेमेव्य्थः ॥ ३८४ ॥ अ० ठी०-- तर्हिं किमिव्यविताभिधानसमयेने यन आधित इ्याशङ्कयास्यत्र प्रकृतोपयेमोऽात इत्यभिप्रेय प्रथम पद्रयगतमुपजीव्य दशंयति--अभिहितघटना यदेति । पदे तच्चपदे स्फृतिसमवुद्धियुगमित्यभिहितान्वयपक्षे पदजलात्पद्‌ा धीरन स्मृति पर त्वगतविपयत्पास्पतिसमेय ¶ । पदयुग परशि स्परृतिसमवुद्धि विधत्त इत्यन्वय । अन्विताभिधाने पुन पूर्य पदाथप्रतीति्तमये पटयुगाः्परद्यि स्मृतियुग्ममेतरेति योजना । अस्मिन्पक्षे वल्ितपिषयप्वाप्पदशक्ते केपखाथयी स्म्रतिरेय । अत उभयमतानुरोयन तचप्रदार्थविषया धी स्मृतिसमा स्मृतिरपोत यता तधाञस्ु । एतापताऽप्यसण्टायैनिषएठता वाक्यस्य न विहन्यत इति भाव ॥ ३८४ ॥ सु° टी०--वाक्यार्थबुद्धोौ विशेषमाह-- स्मृतिसमपदजन्यवुद्धियुग्मा- त्परहगि मोहनिवतन परेषाम्‌ । परटशि पदजस्मृतिदये स्या- स्पदयुगलाल्ममितेः समुद्धवो नः ॥ ३८५ ॥ स्शृतीति । परेषाभभिहितान्वयधादिना मोह निवतंनमखण्डवाक्यार्थ- कषान स्मृतिसमात्पदाथज्ञानद्यान्न तु शब्दात्‌ । अस्मन्मते तु पदद्रया- देवान्वितज्ञक्ताप्पदाथस्प्रतिद्रूये सत्यखण्डधी रित्यभिमतसि द्धि साम्येऽपि न्यायत्वादेवान्वितामिधानमिष्यते ॥ ३८५ ॥ अ० दी०--उक्तं मतद्रय विभव्योभयत्र फट वदननितामिधानयादे पिशेपमभि- दधानस्तत्र यलनाधिक्ये कारण सुचयति--स्मरृतिस्रमपदेति । परेपामभिदितन्वयय- दिना परदरि परमासि प्रयग्रपे स्मृतिसम यत्पदद्रयजन्यबुद्धियुग्म तस्मान्मोहनिपतन मज्ञानादिवन्धनिपर्तक साक्षाद्र्यज्ञानमिति सियति । नोऽस्माकमिताभिधानपादिना परशि पदजस्मृतिद्रये सति पदयुगछछाप्प्रमिते ससग॑बोवस्य समुद्धर स्यादिति योजना । सेक्षेपक्ञारीरकथ्‌ । ६२१ यदप्येवं विवक्षितथसिद्धिः पेक्षदये ऽपि समानौ तथाऽ््यमिहितम्वयत्रदि पदयोः पराथ- योरेवोपेक्षयाऽऽत्तयोश्च प्रागवगतलत्तज्ज्ञानस्परतिप्रायवाद्वाक्यार्थक्ञानं न चलानी प्रमा स्यात्‌ अन्विताभिधानवादे घु प॑दाथेष्ठरूपस्मारंकलेऽपि पदयोस्तत्रापयैवसानादन्वयस्य चब्दष्वा- त्पदंजन्यज्ञानान्तरस्य प्रमाणरूपस्य चौमावाद्राक्या्थेज्ञानं भवति साक्षाच्छम्दी प्रमेति ,विरोषदक्लनादन्विताभिधानवदा ग्रहो ऽस्माकमिति भावः ॥ ३८५ ॥ सु° टी०-इदनीं भूतस्य मष्वा्थत्वाद्धृव्यमावनशेषष्वेन मून. ह्योपदेक्ञ इति माडः प्रत्यवतिष्टते-- जओदासीन्यपच्युतिपापंकेऽथ लिङ्ृलोडद्छौकतो ज्ञातशक्तैः । पुंसो वेदे पेरकत्वेन कल्प्या टिङ्रोडदिकावनेवानृतन्ते ॥ ३८६ ॥ ओदासौन्येति 1 ओदासीन्यप्रच्युतेः प्रवृ्यास्मिकायाः प्रापके प्रव तनासामान्य आज्ञादिसवप्रवतकधमानुगते छोकव्यवहाराद्वगतशक्ते- टू देरपुरुषतन्त्रे वेदे पुसे यागादौ प्ररकत्वेनाऽऽज्ञायसंमवस्परवर्त. कशाब्द्ष्यापारासमिकाऽभिधा मावनेव प्रयतनास्वेन वाच्येति कल्प्यत इस्यर्थः ॥ ३८६ ॥ अ० टी०--तदेवं कायीन्विते पदशक्तेम्रहात्कायै विषयमेव वेदप्रामाप्यमिति प्रयव- स्थानस्योत्तरं दत्त तःप्रसङ्गेन चोन्विताभिधान निरूपितमिदानी भावनावादनिरासेन वेदा- न्तानां ब्रह्मणि प्रामाण्य दीक तसुध्यापयति--ओदासौन्पेति । पंद्ततिरौदासी- न्यप्रथ्युतिस्तसप्रापकोऽथ आज्ञादिः पुस इति पदं प्रथम योग्यम्‌ । पुं अओंद।सीन्येति । ओदासीन्यप्रच्युतिप्रापक आज्ञादावनुगते प्रवतेकत्मनि किङ्लोडदिर्लोको वृदरन्पवहा- राज्जञातच्चक्तेविंज्ञातदाक्तितादनुतब्रे वेद आज्ञादिपुरुपाभिप्राय(भावात्तत्र किङ्ोडदिवौन्य। भावनैव प्रेरकतेन कस्येति योजना । यद्रा कोच.तो ठोके लिङ्लोडदिरौदासान्यप्रन्युति प्रापकेऽथ ज्ञातराकतेस्तस्य चन॒तन्त्रे वेदे श्रूयमाणव्ङ्छोडदिः पुसः प्रेरकेनं भावनैव बास्या कस्या तत्राऽजज्ञायमावादिति योजन। । एवमपि प्रवतेना्मनि लिङ्यदि क्तेक - येदयोः समघ्यान कार्यवादिनं शव भावनावादिनो वैयतिकरण्यमिति मावः ॥ ३८६ ॥ सु° दी०--तहि लो केकेऽपि सेवास्तु प्रदर्तिकेति चेन्न इषटनैवाऽ५. ज्ञायाच्जादेनोप्पत्तेरिष्याह-~ आज्ञायर्थः मेरकः पौरुषेये लिङ्लोडारभ(वना वेद्वाग्ये । ४१ ६२२ रीकाद्रयसमेत- पसोऽभावातद्रतान्नायभावा- सपुसवद्धे मेरकस्ते हि वाक्ये ॥ ३८७ ॥ आज्ञादीति । ठोके हि पीरुषेयत्वाद्राक्यानामज्ञादिः समदतिषेदेतु घक्नुरमवेन तद्‌ माबादुमिधा मावनेवेत्यु मयानुगत प्रवर्तनात्वमेव लिङर्थ इत्यथः ॥ २८५७ ॥ अ० टी०-आज्ञादिसपिक्षयेन तनिरेक्षतेनोपाधिनेोक्त ठोक्वेदयोर्टेडादिवाच- [कमिद स्प्टयति-आनज्ञाद्य्थ प्रेरक इति । एय व्ययस्थाया देतुमृत्तरा्नाऽऽद-- पुसोऽमावादिति । अभावादिति च्छेद । तद्रतेति वेदगतेष्यथं । ते ह्यज्ञादय इत्यथ ॥ ३८७ ॥ सु° ठौ०-ननु यदि वेदे पुसोऽमावः कस्तर्हि तत्र मावकःषकोवा माव्य, कुतो वा तद्यापारो माबनेत्या्द्क्याऽऽह-- [कद निर ~, भाः ॥ टद्‌ द डडदभविकस्तन भव्या- न = भ [अ [93 न्ठमेऽ्थं पुस्पव््तिः प्रसिद्धा । [^ न कक क निष्ठे टिडइटोडदिः पुस्पवृत्यशनिष्ठो नि न _._. ^~ ^. न ^ व्यापारा यस्त बदु्रविनातं ॥ ३८८ ॥ ठिङ्लोडादिरेति । चेतनस्थानीयो लिड।दिरेव तच प्रवतंकृतथा मावक्ो यागादाषनुषठेये पुस्प्रवत्तिमाष्या प्रवतनात्मकव्यापारे प्रवृत्तरेव मान्यवोविष्यादद्धाव्यनिष्ठव्वाच्च तद्यापारस्य पुमभिप्रायस्थानी- यस्य मातनाव्वमित्य्थ, । माव्यनिष्ठो हि मावकष्यापारो मावनाऽपि. भरयणादि्धात्वथों न माव्यनिष्ठो विह्किच्यादिश्च न मावकष्यापार इति तद्यवच्छेदः ॥ २८८ ॥ अ० टी०-यदि वेदे भावना छिडिथं कस्तर्हि तस्या मावको भाव्य करणमितिक- तेन्यतारूप चेति वीक्षायामाह-लिडलोडादिमांवक इति । भावको भावनाभि- व्यज्ञक । अनुष्ेयोऽयो यागादि गश । प्पृत्ति प्रय ओदासीन्यप्र्युतिरिति यावत्‌ । शब्दभागनास्रूपमाद-लिडलोडादेः पुस्प्रवृस्यशनिष्ठ इति । अशनिष्ठस्तद्विपयक इत्यथ । पुरषप्रहतिरूपभाव्याशविषयको यो ठिडिदिव्यापारस्त मायनेति विदुभौवना- वादिन इत्यथं ॥ २८८ ॥ संक्षेपशशारीरकम्‌ । ९६ ० टी ०- क्कि पुनरस्याः करणामितिकतव्यतावेत्यजाऽऽह- क ६४ वाङ्गभा करणमिह रलिढदेज्ञानमेवाङ्गभागः चिदेतुर ४ क [ । पुनरभिरुचिदेतुैश्यते च प्रशसा । [9 & [व ॥ नि ४. विपिरयमिह तन्ते जेमिनये न कार्यं @, क ४५ भ शै न च भवति विधिनंः श्रेयसो हैतुर्थः ॥ ३८९ ॥ करणमिति । गृही तसंगतिकटि डादिज्ञानमेवास्याः करणं तत एव पुसप्र- वृत्तेः । इतिकतेष्यता तु वाक्यज्ेषस्था भरशंसा ‹ वायुरदै क्षेपिष्ठा ' इत्यादिरमिरुचिहेतुत्वेन प्वृर्युपकारिस्वादित्यथः । एवं हि ठिडादि- वाच्या मावनाः स्वाध्यायविधिना विधीयन्ते लिडादिमावयेत्‌ । कि पुरुषप्रवतंनं केन गृहीतसगतिकस्वज्ञनेन कथमार्थवा दिकपराज्ञस्त्यज्ञा- ना नुगृहीतेनेति । तथा हयभ्ययनसस्कृतिरक्षरेयथा शाक्यते तथा पुंस उप. कतेष्यमिति हि तस्यार्थे हे सं मवत्यहष्टाकत्पनात्‌ । शक्यते च लिड दिभिगृहीतकशक्तिकेरेव पस्मेरणं कत(मिति तन्नैव लिङादी जनियुखानस्य स्वाध्यायविधेरेव श्तसामथ्यानुभितैकदेशवत्तोऽयं सर्वो व्यापार इति। ननु नियोग इष्टसाधनता षा लिङर्थोऽस्तु किमलोकिक्या काब्दमावन- येति चेत्तत्राऽऽह-- विधिरिति । अपूव शक्तेणहासं मव उक्त इष्टसाधनता- धीश्वान्यतःसिद्धिशङ्कया नावरं भवृत्तिहेतुरित्यभयैवास्माकं विपे. रित्यर्थः ॥ ३८९ ॥ अ० टी°--एवं भावक भाग्य चोक्त्वा करणमितिकरैम्यता चे्य॑शद्र, विशदयति करणमिति । इह शब्दभावनाया टिडदिङ्ञनमेव करण ठिड।दिशब्देन तद्ापारो भावना रक्ष्यते भावनाज्ञान करणमिलयर्थः । संानकरणिका राब्दभावनेति मीमासकभ्र- सिद्धिः । अभिरुचिहेतु. प्रशसा पुनरङ्गभागो द्द्यते । पुंसः कर्मसु प्ररोचकार्थवादजन्या प्रशसा कमौदिसतुतिरिहेतिकतेग्यतामागो दयते । तत्र तत्र विधिसनिधौ पुष्पवृद्याकभा- व्यनिष्पादन उपकारकवेन प्रियत इत्यथे. । जैमिनीये तन्त्रे शाच्रे येयमुपपादितमाव- नाऽय विधि्टिंडादर्यो न कार्यं नियोगो विधिर्भवति । न च नापि प्रेयसो हेतुर्थं इष्टसा- धनववरूपोऽरथो विधिभ॑वति नोऽस्माकं मीमासकाना जैमिनीयानामिति योजना ॥ ३८९ ॥ "-~-_-_______्‌्‌्‌__्‌्‌__~बबबब ब्‌ ब -~~~~~=~~~~_~~__ १ क, ग, वृत्तेन इ०। २ क. , श्यना न स्याः । ६२४ दीकाद्पसमेतं- सण टी०-- तहि तस्वा, प्रत्ययाथंप्वात्तसाधान्येनैवाथांन्तराणणामन्देवः स्यादृगुरोरिव नियोगप्राधान्येनेति चन्न परत्ययाथत्वेऽपि कतृसस्यादि- दगुण मावेनान्बवाविरोधादित्षाह-- [व ^ ५, क, निः ५ विधिरिह गुणभूतः प्रत्ययार्थोऽपि नित्यं भवति च पृरुषोत्था भावनाऽस्य प्रपानम्‌ । प्रः ये [+ भवति दशठकारमत्येः साऽतनिधेया [+ २.९ वि विधिविदहितटकारेभागना शब्दहेतु, ॥ ६९० ॥ किरति } क्रियापेक्षयैव सर्वषामन्वयावृधमावनायाः एव प्राघान्य- मित्याह नियमिति । बुरुषोत्था पुन्यापारान्मिकाऽथ मावनाऽस्यभिधा- रूपस्य विधेः प्रधानमिव्यथं । कथमेकस्य प्रत्ययस्यानेकमावनावावे- स्वमित्याज्ञद्रुचाऽऽदख्यातत्वविधिव्वरूपभेदेनत्याह-- सतपि । शब्हेतुः ङाब्दुव्यापारखूपेत्यथं ॥ २९० ॥ अ० ठी०-- तहिं षदान्तराथौनामनया शब्दभावनया सहान्वयप्रकारः कथभियपे क्षाया तमाह-वि धिरिहैति । प्रययार्थोऽपि विप शब्दभायनामेहा ¶कदम्बे गुणमत एद नित्य म प्रधानभत इथ । तदं किम्र प्रान तदाह--मवात चेति । एकस्मि- म्याक्ये प्रयया्तेऽपि द्वयो प्रावा-यायोगास्ियाकादक्षया चेतरेपाम उयादथैभानाभिका पुस्ियेवान्न प्रधानमियथे । कथमकस्य प्रययस्य॒सागनद्वयपाचिघ्ठसिति चेचाय दोषो रूपमेदे द्यवाचकतोपपत्तेरयाह--भवति क्षल कारेति । साऽथंमापना द्शाल्कां- रप्रययेप्िब्यदिमि सयेरेब टकारैरभिषेया मयति । शब्दहेतुमौ यना शब्दभायना पिधौः १हितल्करैरडादिभिरेबाभिषेयेल्‌वरते । तथा च ल्डाततिद्सेन रिद्सन चाऽञकरार- भेदादुभयविधभावनायाचकपरपपत्ति र्थं ॥ ३९० ॥ सु° टी ०--क्रियाव्वाविशेषेऽपि कथमेतस्या एव प्राधान्य देतरस्यां इति देदिष्टानि्टमाव्यक्वाभ्यामिव्याह-- [9 ^ भका) भवाति च पुरुषाथंकामिकेये पुरुषनिमिचकभाधना न्‌ तदत्‌ । @ [+ ४४ भवति तु विधिशब्दकतुका<न्या @ क € न हि निरवयपमथ॑ता प्रवृत्ते. ॥ ३५३ ॥ भयति चेति । अथमाक (ना हि स्वगादिकर्मिका फलवत्वात्धानं ५७७ | # के, पुम्तदेऽय अथो नान्ति। संकेपशारीरकम्‌ । ६९२५ नतु विधिष्यापाररूपामिधा कष्टप्रवुत्तिसाध्य )कत्वित्याह- न तद- दिति । निरयेति । साक्षादिति शेषः ॥ ३९१ # अ० टी०--इदानीमथैमावनाया जपि भान्यायंशानाह-मवति च पुरुषार्थ त्यादिना । इयं पुरुपनिमित्तकमावनाऽथौमिका पुरुषाथेकर्मिका स्वगांिपुरषा्थभान्या भवर्तादयर्थः । उपलक्षणमेतस्करणेतिकर्वव्यत्रयोः । धालथैयामाध्षिकरण प्रयाजादद्धजात- मितिक्तव्यतेति योज्यम्‌ । अन्या मु या विधिराब्दकतुका रिडदिङब्दव्यापारामिका शब्दभावना सा न तद्रदधेभावनाव्पुरुपा्थभाव्या न भवतीति योजना । कुत इलत आह-न ही ति । पद्ततिदं " तस्या भाव्या न॒हि तस्याः प्रतेनिंरवपुम्थववं हवैररूपत्वादियथः ॥ ३९१ ॥ सु° दी ०-- मावनास्वाविकेषे छुतोऽयं विशेष इति चेत्तज्ाऽऽह- अभिमतपशुपुत्रवृष्टिनाक- परभृतिकभाव्यगता हि ्ावनेयम्‌ । अनभिमतसुदुष्करातिदुःखां नयाति तु भान्यपदं परवृत्तिमन्या ॥ ३९२ ॥ अभिमतेति । इयं दयथमावनाऽन्तरङ्कतया समानप्रत्ययापात्तविधिश्र- त्याऽवरुद्धा समानपदेपात्तमपि धात्वथमुलङ्ष्यामिमतपड्युपुत्रादिकः- मेव माग्यमङ्की करोत्यनिष्टमाव्यायामस्यां सत्यां चेतनस्य प्रवतयितुम- शक्यत्वात्‌ । अपरा पुनरन्यमाग्यकत्वे प्रवतनात्वव्याघातादृनमिमतामपि प्रवृत्तिमव दुःखहेतुत्वाद्‌ दुष्करां माव्यांशं नयति प्रापयतीत्य्थः ॥३९२॥ अ० टी०-- पुरुपाथकर्भिकार्थभावनेयक्तं तदेव स्वष्टयति-अमिमतेति पृवर्थेन । तद्रक्षणं शब्दभावनाभाग्ये विभजत उत्तरार्धेन-अनभिमतेति । नयति पुरषमिति शेषः । सुगममन्यत्‌ | ३९२ ॥ ० ठी--नन्बेवं लि डदिभिधाखथ)न्वितमावनाभिधनेऽभिहिता न्वयवाद्‌ मङ्ख इति तचाऽऽहु--प्रत्येति दाम्याम-- पत्ययप्ररुतिशब्तो बहि- ६ियतेऽभिहितशगतिश्व न । ~~न १क, द्वुःपं नः। २ख. ग. व, शश्व नः। २२६, टीकाष्रयसमेतं~ प्रत्ययप्ररुतिशब्दयोः पुन- नित्यमन्वितयियो निमित्तता ॥ ३९३ ॥ भावनाद्यमतोऽवोध्यते धातुवाच्यधाटित लिडादिभिः। धरत्ययाथगुणवस्तुषाचिनो धातवः प्रतयो हि धातवः ॥ ३९४ ॥ अन्यत्रैवास्माकममिहितान्वयः पकृतिप्रत्ययार्थयोस्तु प्रत्यवार्थं सह नूत हत्यादव्युत्पात्तेबलादृकप्रत्ययार्थाना च विह्सर्याकारकोपग्र- हविरोषमावनादयरूपाणामनन्वितानामेकङ्चषं विना युगपदेकशब्दे- नाभिधानासमवादन्वितगो चरयेकशकत्या नित्यमन्विताभिधानमङ्गी कियत इति टिडादिभिरपि धात॒वाच्ययागाद्यन्वित भावनाद्रय गुणप्रधान मावापन्नमेव बोध्यते प्राश्ञस्व्यज्ञानानुगहीतेन गहीतशक्ते- क वे।धेज्ञानेन यागकरणिकां स्वर्भफलिकाभितिकतध्यतपेतामेककतुका( कन्नामप्रायफलामथमावना सुर्यारिति । तथाऽपि घात्व्थस्यव प्राधा- न्यमस्तु मुख्यत्वादिति चेन्न भ्रथमप्रतीतस्य विरेपणष्वेन गणव्वोचित्या- देत्याह-- प्रत्ययार्थेति । प्रकृतिसमाख्ययाऽपि शणव्वमेवेत्याह प्रकृतय इति \ प्रतायते यनाथः स प्रत्पयस्तस्मा(प्रथम क्रियत इति प्रकरतिः॥२१३॥९४॥ अ० टी०--अनयोश्च भायनयो प्रतप्याकार क इटपेक्नाया धाव्ैप्रतीयाकार- व्युदासेन नानयोराकारभेदो ग्रहीतु शक्यते वाघर्थघटितयेपानयेनियमेनाभिधानादियाह- प्रत्ययप्रकरृतीति । प्रययो ल्डिदिरडादिश्च प्रकृतिघातुधौतुप्रययात्मकैकपदरूपान्छ- व्द्तो बहि प्रथगभिरितस्गतिरर्थसबन्यो न॒ भिद्यते । चकारोऽय पारणां । प्रकृतिप्रय- ययोर्थभेदो नेय वित इत्य¶ । तत्र रिद्ग॒ज्ञापकमाद-ग्रस्ययेव्यत्तरार्धेन ॥ पुन ~ शब्दो यस्मादर्थ । प्रययप्रकृतिशब्दयोयैसादन्विततियोऽपृथखदधरनिमित्तता पिरिेकवयुतपा- दकता स्देवानुभयकिद्ेति रेष ॥ ३९३ ॥ अ० ५ ०--यस्मादेव प्रकृतिप्रयययेरेकामय विशिष्टबुद्धिहेतुताऽध्ययक्षित्ाऽतो हेतो- ठिंडादिमिरविधिप्रययेवौतुमाच्यघटित प्रकृष्यर्थोपरक्त भापनाद्रय विमक्ष्यते न प्रकृयथोका.~ राप्पृथगित्याह--मावनाद्रयमत इति ॥ यजेतेत्यत्र रहि यजातिधाल्ो यागस्तस्य कतन्यताऽत् प्रतीयते याग कुय।दिति । तत्र क्ुयौदित्यत्र कृतिस्तप्रेणा चावसीयते ॥ ततराप्यास्यतशिन कृतिरुब्यते । तद्विरोषणछ्डाः कर्त्यता । तेदुभयमेकेनैव पदेनोाय॑- संकषपक्षारीरकम्‌ । ६२७ "माणे न पुथ्ुद्िगोचरतामाचरति । तथा च प्रङृतिप्रययार्थयोः स्वरूपतो भेदेऽपि सुणप्रपानभविनेकी मतल देकपदोपात्तत्यैकप्रत्ययगेम्यतति भावः । तत्र कस्य गुणभावः कस्य बा प्राधान्यमिलयपेश्षायामाह--प्रत्ययार्थति 1 प्रयया्यस्य गुणमूत ॒विशेषणीमृतं यद्रस्तु क्रियालक्षणं तद्वाचिनो घातवोऽधात्मरधानविशेष्यवस्तुवाचिनः प्रयया इयः । धातुनां गुणाथषे हेतुमाह-- प्रकृतयो हि धातव इति । प्रक़ृतिप्रययौ प्रत्ययार्थ सह घ्रुतः प्रत्ययस्तु प्राधान्येनेति हि वदन्ति । युक्तं चैतः्सवंघातुषु विभिनेष्वपि प्रत्ययारनां स्वरूपतो भेदाभावाच्च प्रकृतितदथैभेदकृत एव भेद इति धातुभिः प्रत्यया विदोष्यन्त इति ॥ ३९४ ॥ ञ्च री ०-एवं च सर्वस्यापि वेदस्य मावनेदमर्थ्ान्न मूते बरह्मणि प्रामाण्यभिव्याह- भव्याय भरूतमुपदिश्यत इत्यव च- नपूज्यास्ततः सकटमेव च वेदशाघम्‌ । क (> | क क य काय॑पधानमिति निधिनुमोऽस्मदीये तन्ते च कार्मुदितः पृरुषभरयनः ॥ ३९५ ॥ भव्यायेति । पृज्या जेमिन्याद्यो द्रव्याणां कर्मसंयोगे मूतं मव्यायोप दिर्यत इति न्यायमाहुस्तस्माद्रह्याेदकमपि ज्ाखं मावनापेक्षितकर्ना- दिपरमिति निश्िनुम इत्यर्थः । नु महानां नियोगामावाक्कुतस्त- सप्राघान्यमिति तच्राऽऽह-- अस्मदीय इति । प्रथत्नोऽथ मावनेवास्मन्मते कार्यमित्यर्थः ॥ ३५५ ॥ अ० दी०--एवं भावनावाश्रयाथमुपपाय तस्मिनेव सकठस्य वेदस्य प्रामाण्यं न सिद्धे वस्तुनि भूतमव्यन्यायादिव्याह--मब्यायं भूतमिति । पूज्याः शबरस्वामिनः । तत्कि का्य॑यत्पर॒ सकं वेदशाल्नमित्येक्षायामाह--अस्म्टौय इति । पुरुपप्रयनः कायैमुदितो न नियोगरूपमित्यथः ॥ २९५ ॥ सु०° टी०--दूषयति- अभिदधाति करोति च िङ्प श्रुतिवचःसु निजामपि भावनाम्‌ । न च करोतिन वक्ति चत। पुन- नेरवचःस्विति इुःशकमुच्यते ॥ ३९६ ॥ भमिदधातीति । श्तिवक्येषु खिङ्शब्वो निजमपि स्वध्ममूताषपि ३२८ ठीकाद्ैयसमेतंः शष्ठ मविनाममिधत्ते करोति च स्वभ्यापारशूपत्वान्नरव्ःघु पुनस्तां न करोतिन बक्ति च तत्राभिधाया अमावादिति यदुच्यते तव्‌दुःशक् मिस्यर्थः । स्व्यापारस्य स्वयमभमिधाने स्पवु्तित्वापत्ते श्वस्य च प्रमाणत्वेन कारकस्वासमवात्‌ ‹य एव लौकिकाः ` इत्यादिन्यायेन लोकवेदयोरथामेदात्क्टतकरध्यविरोधा २ ति मावः ॥ ३९६ ॥ अ० टी०-- एतदपि मत ॒दुपयति सिद्धान्ती--अभिद्धातीति । श्रुतिपचमुं ठिङ्पद निजमपि सखभ्यापाररूपामपरि शव्दम।यनामभिदवाति करेति निष्पादयति चार्थभाषनेति दु ्कमुन्यते । स्वव्यापारस्य स्वयममिघने स््दृत्तिविरोधापत्तरित्यथं । तथा नरवच सु छौकिकवेक्येु तां मापना न करोति ने वक्ति चैति व्यवस्थाद्गीकरणै दु शकमुन्यते मीमासकेरिति योजना । टोकयेदयोरेकस्यैत शब्दस्य वेस्प्या्गीकरे टोकयेदाधिकरणधिरोच शब्दान्तराणामिष सरैतरैकरूपलसभये व्यथ च वैरूप्यक वन वेदे > = पृथग्बयुतत्तिदरारामायत्प्रमाणस्य सतो वेदस्य कारकत्वेऽप्रमाणतापततेश्चति भाय ॥ ३९६॥ सु° री०--नन्वपोरुषेये वेद्‌ आज्ञदेरस मवादुगत्या द्रूप्यभिति ० न. > (न [4 चेन्न समवस्येकद्प्ये तत्कल्पनानो चिव्यादित्याह- वक्तृत्वमेव घटते यदि टिदूपदस्य सर्वत्र नाधंनरतीयमिद प्रशस्तम्‌ । सामध्यमेकरसमेव यदोपपन्न नानारसं न खदु तत्परिकल्पनीयम्‌ ॥ ३९७ ॥ धक्तृखमिति । लिडादिपदस्य प्रमाणत्वाह्ोकवेदयोरवैरूप्येण वाचक- त्वमेव समवति चेन्नेकघ्न वक्तुत्वमेक च कारकखमिव्यर्धजरतीयत्व प्रशस्तमित्यथः । युषत्यास्तास्मस्तस्य च जरत्यामरुचेरधजरतीं जलः कामयत हइत्यधजरतीयन्यायः । अन्यथा कल्पनामोरवमित्याहु-सामध्यै- मिति ॥ ३९७ ॥ अ० टी-- ननु नेद्‌ वैरूप्य दोषाय भवति दैयेनैमास्योपसादितः्या्टोके शब्द्‌ पौर्‌- वेयो वेदे त्वपौरुषेय इति स्वभाववैरूप्यस्याऽऽश्रयणातपद्त्तिविरूप्यस्यप्युपपत्तेरिति चेन्न स्वरूपवेरूप्यस्य गयन्तराभावादगप्या तदाश्रयणमितसरैकरूपप्वसमभत्रे वेरूप्यकल्पनागौर- मप्रामाणिकमयुक्त पौरुषेयवापौस्पेयत्मेदादर्थं प्रदृततिवैरूप्यकस्पने<्येषामपि पदाना तत्क- व्यनप्रसङ्गो टोकयेदाधिकरणानासम्मप्रसङ्गशेत्मिप्रेय परिदरति--बक्तुसवमेवेति । बोधकतवेनेव प्रामाण्यात्सवेत्र कोके वेदे च दिद्पदस्य वक्तृतवमेव॒ययेकस्पेण घठन सक्षेपकशारीरकय्‌ । ९२९ तदाऽधेजरतीयमिदे वेरूप्यफेत्पनं न प्रश्तम्‌ । कस्मान्न प्र्चस्ततरिति वेकल्पनागोरा- दियाद--सामथ्यंमिति । खटः ॥ ३९७ ॥ , सु° ठी ०~~मत्पक्षे सेकरूप्यान्नोक्तदोप इत्याह- न [५9 ( वत्थे शयोहैतुत्वदाची यरि भवति तदा संपषत्यकरूपा „० अ 4 =, , ५ क शक्तेस्त्वस्याभिधाने न तु भवति तदा कारकोऽयं प्रतेः । थ ४ [> (क ध तह भयोहेतुश्च वाच्यः श्ततिवचपि तदा पोरुषेये च तुल्यः > ब [ख [शष [क [द रटृप्श्चासा न कल्प्यः श्रतेवचति यथा भवना ट ङ्ब द्धा॥२९८॥ प्रेय इति । छो षेदे च भ्रयोहेतुत्वमेव (भ्लिङ्‌ वदतीति न शक्तिवै चिञ्पमित्यथः । ननु ममाप्यमिधाज्ञाद्यनुगतं प्रवर्तना सामान्यमेव) लोक्वेदसौाधारणं छिङ्यं इति वेत्ति वक्तुः कण्ठताल्ादिग्यापार. स्यापि प्रवर्तकसेन लिडादिवाच्यतापत्तेः। ननु यञ्ज्ञातं प्रवतेकमा्ञादि तचरेव प्रवर्तनात्वेन शक्तिः कण्ठताल्वादियत्नस्तु स्वरूपसन्नेव तथेति चेन्नासिद्धेः । तथा द्याज्ञादिज्ञानं न प्रवर्तक सत्यपि तस्मिन्ननिषटटेता- प्रवृत्तेः । अथ तस्येष्टसाधनताक्षेपकववं तद सेवाऽऽवशयकव्वादुपजीव्य- वाच्च हेतुरिति किमन्तर्मडुनाऽभिधादिज्ञनिन । किं चे्टमाब्यककिषा. भिधानमभिधा तच्छक्तिवां नान्त्यः दाक्तेः शब्दाजन्पत्वेनाभ्यापारतवात्‌ । नाऽभ्ययोऽमिधानस्यानमिधेयत्वादभिधाने वा ततकरकप्रतीत्यापत्ते- रिति दकि । मन्मते तु लिङः कारक्त्वविरोधोऽपि नास्तीत्याह नलिति । प्रवृत्तः प्रवर्तक्यापारस्य । न वा लोकवेदाधिकरणविरोधोऽपी- त्याह~-- प्रेय इति । नापि क्लप्तकल्प्याविरोध इत्याह--क्टप्त इति । तव वेवे यथा मावना कल्प्या नेवमसावित्वधः । लिङडनिबद्धा लिद्वाच्थे- त्यर्थः ॥ ३९८ ॥ अ० टी०--इह मैरवमप्यगत्या ऽऽश्रीयते ठौकिकस्यं टिडःदिवान्यस्याऽश्गदिवदेऽस- भवादिति चेत्तर्हि भावनाविधिवाद एव घ्यग्यता यत्र॒ मैरादिदोपापति. साघनताविधि* घाद्‌ आश्रीयता यत्न न वैहप्यादिदोष शष्यमिप्रव्याऽऽह--भेयोहेतुत्ववाची यदीति । तस्य श्रेयोहेतुत्वाभिधने ठिडदिरेकरूया छोक्मेदथोः शक्तेर्मवति वैरूप्य न भवतीः । क फ़, पुम्तकरे नाय प्रन्धः। ३२० टीकाद्यसमेतं- एव सति वेदस्व कारकवदोपोऽपि परिहत ॒स्यादियाह--न तु मवतीति ॥ तश ्रयेहेतुपाचिलेऽय ल्डदि श्रवते कारको न तु भवति प्रयतैको न भवतीत्य । वान्यस्यय्येकरूप्यमस्िन्पक्ष इप्याह--भ्रेयोहेतुश्चे ति । शव्दभायनापक्ष॒इयास्मिनयकष प्रसिद्धकल्पनाशङ।ऽपिं न.स्तीष्याह --क्लृतश्चासो न कल्प्य इति । श्रुतियचसि यथा लिङ्निबद्धा भायना कल्या तध्राऽसै ्रयोहैतुरिंडथतया न कल्प्यो सकत एव तसिद्धेरतो न ठोक्वेदाधिकरणपिरोधो ऽप्यस्िन्मत इत्यथ ॥ ३९८ ॥ सण टी०-ननु माऽस्तु शब्दमावनाऽथमावना तु प्रमाणसिद्धा नापह्लोतु शक्येति तदवस्थ तच्छेषकतपरत्व वेदान्तानामिष्याक्ञद्‌क्य तामप्युन्मूलयति- धावर्थतोऽन्या न च भावनाऽसिति या भावना वक्तुमट छकार. । धात्वथमुद्िच्य न पुपयत्नो लोके यनो भाति निरूपणायाम्‌ ॥ ३९९ ॥ धालर्थं इति । आख्यातानि या भावना कतुव्यापारख्पा वक्ुम- हन्तीति स्वयोच्यते सा धात्वर्थातिरिक्ता नास्तीव्यथ. । सा हि पचावधिश्रयणादर्यजौ स्वत्वत्याग' सकल्पो वा गतौ स्पन्द्‌ सच धात्वथं एवेति । ननु पाक करोति गमन करोतीति सवंघात्वर्थानुगतक- रोत्यर्थः प्रयत्न एव तदागमन्यायेन प्रत्ययार्थं इति चेननेत्याहु-वायर्थमिति । सोऽपि धाष्वर्थमिन्नो न निरूप्यते लोके रथो गच्छतीव्यादावचेतनेऽ- प्याख्यातप्रयोगादिष्य्थ' । न च तच्च लक्षणा मुख्ये बाधकामावात्‌ । तहि स्पन्द्‌ एव मावनाप्रप्यया्थं इति चेन्न यजतेव्यादावात्मकतुके तदमावादोदासीन्यप्रच्युति, स्पन्द्यलनसाधारणी सेति चक्क तर्हि शाब्द मावना शब्दे स्पन्दयत्नयोरमावात्‌ । तस्मात्सर्वधाव्वथानुगतक्रिया- सामान्यमेव करोत्यथ, । तदुक्त ' करभ्वस्तय क्रियासामान्यवचना" ' इति करो तिरर्थष्विव स्वधातून्‌' इति च । एतेनाऽऽख्यातेषु करोतिसामा- नाधिकरण्य व्याख्यातम्‌ । न च करोत्य्थस्यान्योत्पादृनुकूलषवेन माग्यनिष्ठत्वाद्‌माव्यनिष्ठादपविश्रयणादेांत््थांद्धेद्‌ इति वाच्य तद्धि- न्नस्य तस्यानुपलम्धिबाधात्‌ । न च ज्ञानस्येव ज्ञेयेन करणीमूत- १ क, प्त्व्थातिरिकतौ नास्त्यवाति । संक्षेपश्षारीरकम्‌ । १९११ धातवर्थन निङप्यत्वान्न ततः पृथमुपन्धिरिति बाय्यं स्वसमयपरिमाषा- मात्रस्य परं प्र्युपन्यासानर्हत्वादिति सेक्षेषः ॥ २९९ ॥ अ० टदी०--यत्पुनरथभावनास्िका क्रिया ख्कारवान्येदयुक्त तदप्ययुक्तमियाह -- धात्वथतोऽन्येति । घाः क्रिया | नन्वस्ति घावर्थातिरिक्ता भावना पुरुषप्रयत्नो हि प्रययवान्या भावना मनञदिचेष्टा च घाल्थेः प्रकृतिशब्दवाच्येति तयेोर्भदादिति चेननेयाद --धात्व थीमिति । उद्विव्यपिक्रम्य ठरुकारान्यः पुद्परयतो निरूपणाया क्रिय- माणाया यतो ठोके न भयते या भावना वक्तमय टकारोऽल समथ. सा भावना धतवधेतोऽन्या न चास्तीति योजना । र्थायचेतनककेष्वास्यातप्रयोगेषु प्रययवाच्यस्य प्रयत्नस्यादरोनान च तत्र तलप्रयोग उपचरित इति वान्य टोकस्य तत्रोपचाराभिमानाभा- वात्सवस्यापि कारकस्य ख्न्यापारकतस्य सुख्यलानतत्र करोति गन्छतीतिमुख्यप्रयो- (त गोपपत्तेश्चति भावः ॥ ३९९ ॥ सु° टी०-कायंदरूषणमुक्तमुपसंहरति- न कर्मकाण्डेऽपि ततो नियो न भावनाप्युक्तनयेन तस्मिन्‌ । न तद्द्रयं वेदाशरःसु तस्म- ततो न का्यांथपराणि तानि ॥ ४०० ॥ न कर्मेति । कर्मकाण्डेऽपि नियोगमावनावाद्‌योानिरस्ततवात्तुतरं वेदा न्तेषु तयोरसंमव इति न का्याथमपरा वेदान्ता न निोस्यपराः कर्तु परा वेत्यर्थः; ॥ ४००॥ (न अ० दी०--तदेवं नियोगवादस्य मावनावाद्स्य चयुक्तवाच कम॑कण्डेऽपि तदुभयं विं पुनर्वदान्तेष्वविधिप्रधनिष्वियुपसहरति--न कम॑काण्डेऽपीति । तस्मिन्कभकाण्डे भावनाऽपि नेयन्वयः । तदद्वय नियोगो भा.(ना चेयथैः । तस्मादिति प्रमादपाठ यस्मा- दिति पठनीयम्‌ । यस्मादवेदशिर.सु न तहुयमस्ति ततो न॒ तानि वेदशिराक्षि कायीथ- पराणीति योजना । यद्रा तस्मादियेतययादौ योग्य तस्मान्न कम॑काण्डेऽपीति | तत इति प्रथमश्रुतो टिडादिवाच ततो टिडदिरियथैः । अन्यत्समानम्‌ ॥ ४०० ॥ ख० ठी०- कि च कार्यवादिमतेऽपि न सवेक्षाख्राणि कायपरामि ५निषेधचोदनास तद्‌ मावादिति क्र वदान्तेषु तदाङ्गङ्कत्याह- अपि च प्रतिषेधचोदना विषयः स्पासरतिषिद्धकमणः । ३३२ टीकाद्रयसमेत- कक क फटमापानत्रातरव सा क अ न्‌ नयोगान च तस्य गचर्‌ः ॥ &०३॥ अपि चेति। न पितरेदित्यारिचोद्ना या दहि प्रतिषिद्धस्य पानादेः फलस्पहानिवरात्तिरेव विषय" । सा चीदासीन्यलक्षणा पानादिप्रागमा- वरूपलेनाकायत्वान्न नियोगो न वाऽननुष्ठेयव्वान्निय। गक्पियोऽपीत्यथ. \ अत एव न भावनाषूपोऽपीति भाव ॥१॥ अ० ठी०--अपि च नियोगो गज भावना या यदयमष्यभ्युपगभ्यते तथाऽपि कर्मकरा ण्डेऽप न सत्र तसमव निप पयाक्येषु तदनिरूपणादियाह-अपी ति । ब्राह्मणो न हन्त्य इत्यादि नञधश्िष्टयाक्यगम्य ब्राह्मणहननादि प्रतिपिद्धकर्म तस्य प्रतिचिद्रकर्मणो या फट्गर्धिनिदृत्ति कफल्प्राथने।दासीयरूपरोपरति सम प्रतिप्रिद्रचोदना परिपय स्याच् नियोगो नापि तस्य नियोगस्य गोचरो पिपयभतो लं प्रतिपितवरचोतना प्रप्य स्यादिति योजना । नियोमग्रहण भावनाया अप्युपलक्तणम्‌ । नपि मातना भाव्यो आ तव्यवं । एतदुक्त भपति-निपपयाक्य तायनजर्जनिएर प्रसिद्ध नजयेश्च निक्त्तिरौदासीन्यटक्षणा क्रियाया टषएटसावनत तटस्य च माहा प्रतीतमत्र निपिःयत इति स्प््टी करिष्यति । तस्मानियोयो वा भायना वा नात्र उक्रयार्यो वास्य चेद वदिप स्वावपरप्रमाणयेप्रेति न सर्ग वेदो पिवपर इति ॥ ५०१॥ सु० री०-न निवृत्तिरेव नजथं पयुंदासादेरपि तद्धव्रनारुष्ठेयस- सेमवादिति चेन्नेव्याह- (कवत्‌ ^» श म नन. स्वसवान्यपदववरस्तुर्ना [क [क ८ ~ श निवृत्तिर ५. सहज. प्रभिद्धित. । „_ न न द अनक्षणार्म ब्रतशब्द्स्गत. क, ® परप्रयुच्छ खट्‌ मानस। ।क्रया ॥ ४०२॥ नञ इति } पिबरेन्नेत्युक्ते स्वरसत पानकतव्यतानिवु तिरेव प्रतीयत इति सेव ननो मुर्योऽ्थ. प्रसिद्धेरनेकाथताया अन्यास्पस्वाच्चेव्यथ । का षह नेक्षिताद्यन्तमित्यादौ गतिरिति चेत्तञ्चाऽऽह-भवीक्षणादापिति ॥ ‹ अथातः प्रजापतिबतम्‌ ` इत्यनुष्टेयाथवतक्षब्दोपक्रमात्तप््रयुक्तेव तत्रा नीक्षणसकल्पलक्षणा जयो वेदा इव्युपक्रमानुरोधादिवोचेकरचेत्यादा- षूमादिष्दस्य वेदटक्षणेति ॥ न चप्रक्रूते टक्षणाब्ीजमस्त हि भावः ५ ४०२॥५ संक्षेपकशारीरकम्‌ । ९६३ अण० टीऽ-ननु कथं निदत्तिरिव नञर्थं॑इ्याश्रीयते प्युदासढत्तेरपि संभवादिति चेत्सलयमत्र सा न समवतीवयाह-नञः स्व संबन्धी ति । सहज उत्पत्तिशिष्टः स्रामा- विक इति यावत्‌ । नेदु स्वरसतः सबन्धिनिङ़त्तव पुरःस्फ़तिंदशंनान पय॑दासस्तथेति मुस्याथसमवेऽथौन्तरं न कल्प्यमित्यथैः | कथ तदहि ‹ नेक्षेतो्न्तमादित्य नास्त यन्त कदाचन । नोपरक्तं न वारिं न मध्य नभसो गतम्‌ ॥ इ्यादौ पयैदासाश्रयणमिति चेत्कारणान्तरवन्चादित्याह--अनीक्षणा- हूाविति । अनीक्षणादौ नेकेतेतिवाक्यविहिते नेक्षेऽहमिति या मानसी क्रिया नञर्थ पवुदासेन स्वीकृता सा खदु परपयुक्ता । कुतो ब्रतशब्द्सगते. ‹ अथात. प्रजापतित्रतम्‌ » इति वाक्यस्यानुष्ठेयवाचिना त्रतशब्देनोपक्रमादनुष्यपरत्वावगमात्तन्मध्यपातिनो ऽनीक्षण- विधेरप्यनुष्ठेयनतशन्दसगतेर्हतीरियर्थः । अत उप॒क्रमतन्त्रया नेक्षेतेयदौ पयुदासाश्रयणं न तत्र नञो मुख्यवृत्तिल्मिह तु तथाविधकरणामावात सुस्याथपरित्यागो युक्त इति भावः ॥ ४०२॥ (~ ~ (~ + सु० टी०-अन्यथा हि विधिनिपेधविमागोऽपि तव न स्यादि. त्यह- अपि च प्रतिषेधचोदना तु भियेत भवन्मते विधेः । विधिरेव तु चोदनाऽखिला न हि वेदे वचनं निवत॑कम्‌ ॥ ४०३ ॥ अपि चेति । निवृत्तिनियोगवादिनो हि विधिवस््तिषेधस्यापि कार्या धत्वाविकशोषात्‌ परतिषेधचोद्ना न विधेर्भिद्येत द्वयोरपि प्रवर्तकत्वादि- व्यथः । अत एव निवत्तिपरयत्नविधाकल्वेन विधिमेद्व्वं निपेधस्येति मतमप्यपास्तं टक्षणाप्रसङ्गात्‌ फलादिमेदाच । तदुक्तम-- 4 फलबुद्धिप्रमेयाधथिकारियेधकमेदृतः । पञ्च धाऽत्यन्तमिन्नव्वषद्धेदो वि धिनिषेधयोः'॥-इ ति॥४०३॥ अ० टी०-~- किं चप्रतिमिधवाक्यस्याप्यनुषटेयर्थनिष्टवे विविप्रतिपेधमेदापिद्धिसतोऽपि निषेधवाक्यं नानुषेयपरमियाह--अपि च प्रतिपेधचोदना न विति । भवन्मते पिषेः सकाक्चासतिषेधचोदना न तु भियेतेत्यन्वयः । यतोऽसिन्पक्षेऽखिलाऽपि चोदना विधितो वेदे निवर्तकं वचनं न हि किंमपि सिष्यतरीत्यधैः ॥ ४०२ ॥ ६६४ टीकादेयसमेतं- सु० ठी०-निषेधाना निव्तिनिष्टववेऽपि मवतः किमायातमिति षेसच्राऽऽह- परतिपेधवाक्यवद्तः सकलं विधिशुन्यमव फलवद्धवतु । वचन तया शिरि तवमि- परभृति भरतीयि तमसोऽपहतेः ॥ ४०४ ॥ प्रतिपेषेति । कायरहितप्रतिपेधवाक्रयवद्रेदान्तवाक्यमापि तच्वमादि विधिशन्यमपि तमोनिवर्तकव्वेनेव फलवत्वाव्पतचि प्रमाण मवेदिति कि नाऽडयातपित्यधं, ॥ ४०४ ५ अ० टठी०--भययेतव न्िवयाक्य निव्ृ्तिनिष्मय किमेतावता तयाऽभ्यातमिपि, द्ेदान्तयाक्यानामप्यवियानिव्र्तिमत्रेण प्रतियेवयाक्ययदननुष्ठेये वस्तनि प्रामाण्यासिद्धि- रितीदमायात ममेव्याह--प्रतिपेधाक्यवदिति । यतणएरवेद समोऽपिन भिति निष्ठोऽतोऽतरिधिप्र नप्रतिवे व +क्यतत्रयीिरति तच्रमसिप्रमृति सकल्परवन विपि- दन्य तरिविनिरपेक्षमेय फल्यतपमाण भयतु तेन सद्य प्रती तमसोऽनायज्ञानस्य ससारबीजस्यापरतेब।धना।दाते याजना ॥ ४०४ ॥ सु° टी०- निवृत्तिरेव नजथं इति वक्तु मतान्तर दूषणायो- पन्यस्यति-- कि ~. नामधातुसरहितो ननिष्य वीर ® क ® पर्युदासविषयो मनीषिभिः । न्‌ प्रस्क्ावार्तव। त्तवाचक9- ब्राह्मणाददषु तथपिटम्भनात्‌ ॥ ४०५ ॥ नमेति । नजो विषयभेदेन पयदासो निवत्तिश्च मख्योऽथः } < तत्र नामधातुभ्यामन्वितो नजपयुदासाथे। न नेद त्तिवाच।ति माड. । तदुक्त- ‹ नामधात्वथयोगेन नैव नसम्‌ प्रतिषेधकः \ वद्तोऽ्राह्यणाधमवन्यमान्नविरोधिनीं ` ॥ अच्र लक्षणाया अप्यनादितवान्मुख्यव्वक्तेः ॥ ४०५ ५ संक्षेपश्षारीरकम्‌ । २२५ अ ठौ ०-तदेवं निषेधवाक्ये नञः स्वसंबन्ध्यभाव एवाथ मुख्यो न पर्युदास इति यदुक्तं तन युक्त भद्टिरन्यथोपपादनादिति तन्मतमुव्थपयति-नामधातुसहित इति । अयम्थैः--व्राह्म्े न हन्तव्य. इत्र ब्राह्मण्‌¡ "14. र रनन धालवर्थो नियोगादि- स्तव्याभे इति स्थितिः । तत्र नामसटितो धातुसदितो वा यदा नबुपादीयते तदा स पर्युदासनिषयो मनीषिभिरिष्यत इति योजना । नामधातुभ्या योगे प्रसक्तविनिवृ- त्तिवाचको नञ्‌ नेष्यत इति योग्यमुक्तपयुदासत्तावुदाहरणमतव्राहमणादिषु तथोपटम्भना- दिति ॥ ५०५ ॥ सु° ठी <--नामयोगनिमित्तकमाह- # भि अव्राह्मणाधर्मगिरोननेष 3 ४9 नामान्वयादाश्रितपयुदास्रः । 9 क 1 अन्यं विरुद्धं च सदाऽभिधत्ते (० ~ न नोयन्तमित्यादिषु धातुयोगात्‌ ॥ ४०६ ॥ अन्रा्णेति । नाम्नाङन्वयान्नामान्वयं निभित्तीक्रत्येव्यथंः । अन्यं ~+ ^ 1 ^ ~ ^ (~~. 9 ~ ० घ्राह्यणास्षत्धियादिं विरुद्धं धमविरुद्धमधममभिधत्त निखूढटलक्षणयो- पस्थापयतीदमुपलक्षणम्‌ । बाह्यणधरम॑शच्डावपि पञ्चम्यर्थमविधित्वं सहाथंतुतीया्थं च लक्षयत इति ! धा्वन्वयनिमित्तकमाह--नोयन्त- श मिति ॥ ४०६ ॥ अ० ठी०-उदाहरणं नञो ामान्वये घघन्वये च क्रमेण विमजते--अवा- हयणाधर्मेति । आश्रितः परदासो येन स तथा । अत्राह्मण इ्ुक्ते ब्राह्मणसदशो ब्राहम- णाभासः क्षत्नियादिसियन्यमभिधत्तेऽधर्मं इति तु घमेविरुद्रमथौन्तरमभिवत्त इति योजना । तथा च ननो नामयेगे यथायथं तदन्यतर्िरुद्रथयेगष्यवासदासत्रत्ति्यस्य मुख्यै वेति भावः । घातुयोगेऽ्याह--नोयन्तमि ति । धातुरीश्षणम्‌ । अनीक्षणमितीक्षण- विरुद्धार्थं परदासवुच्येष नजमिषधत्त इति योजना ॥ ४०६ ॥ सु° टी ०-कथमिति चेत्तव्ाऽऽह-- द [क = € नृदयन्तमत्यन्न नगक्षणाथ- 4 ९, ५ क समीपकायांन्तरमुच्यते हि । न (र (५ ततश्च नेक्षिष्य इतीदशी स्या- (4 ५ (9 त्सकल्पना संनिहितखहेतोः ॥ ४०४७ ॥ ~ - न ----9-- १ क, ग, नते विरुद्रलः । ६३६ टीकाद्यसमेत- नोयन्तमिदरेति । ' नेक्षतोद्यन्तमादित्यम्‌ 2 इत्यत्र धतेपक्रमादीक्षण. धात्वर्थसमीपस्थमीक्षित्रनिषठ नेक्षिष्य इति सकल्परूप कायंमीक्षण. पयुंदासेन नञा लक्ष्यतेऽनीक्षणाव्मक्प्रतिषेधार्थं प्रति सनिहितत्वाद्पे- क्षितव्वाचचेत्यथः ॥ ४०७ ॥ अ० टी०-एतनेपोपपादयति-नोद्यन्तमिव्यचेति । ई्षणापसमीप ईणायैसमी - पस्थ कार्यान्तर सकन्परूपमुन्यते हि नोदय तमिव्यत्र नर्जते यजना । यसिन्नीितर तदी- क्षण बर्तते तत्स्य तद्विरुद्र कायीन्तर नजा परयुदासब्रया समन्यत इ यप । किमाकार तत्का यन्तिर तदाह-ततश्चेति । एय सरत्पनात्र कुत स्यादि्यत आह-ष निहितत्वहेता- रिति । मानससक पनाया प्रतिपे ग प्रति सनिहितवाप्प्रतिपेयओो हि सकल्येन परि पाल्यत इत्यतो युक्तमिह तादड्मानसक्रियापरल्र वाक्यस्येय पं ॥ ४०७ ॥ सु° टी०- ञ्जत निवृत्तिर्नजथंस्तदाह-- दिन न हन्यान्न कलजमया- 4 [रि =, (~ ¢, न ्त्पाद्वाक्य विावनाऽस्प समात्‌ । र्‌ ^ ^~ प्रञ्नज्यमानाथनन्रचमान (न इः ~ नत्र्थं इत्याधधितमाद्रेण ॥ ४०८ ॥ द्विजमिति । अत्र हन्यादिति हननकर्तव्यत्व रागप्राप्त लिडनुवदति तथा च नजोऽन्वये प्रसक्तहननव्यापारनिवृत्तिटक्षणमोद्ासीन्यमाचमेव नजोऽर्थो न सकल्पादुीत्यय, ॥ ४०८ ॥ अ० धै०~--नभस्तदन्यतद्विसुद्रयो प्ुलामा्थैयमुदाहय तस्य स्वसतध्यभावार्थव- मिदानीमुदाहरति-- द्विज न हन्यादिति । अत्र नामधार्प्रतिपेधतया तद्योगो नने न युक्त प्रत्यश्षपिरो वाप्परिततेषाद्विविनेवास्य योग इति पि य यामानमात्रपरमत्र नञ्‌ पदमिलयथै । जक्षरयोजना सुगमा ॥ ४०८ ॥ सु० टी०-प्रामाकरास्तन्यथा वर्णवन्तीत्याह- ह॒ (+ भज + नायान हन्या न पिवेयमित्यपि वदी [4 वाक्येषु नञ्वल्सु वदन्ति मानतीम्‌ । क ~ कद [44 सकत्परूपा विधिवर्िनीं करिया न [अवाक्‌ 5 [> र नृयन्तामत्पादवच.स्ववापर्‌ ॥ ४०९ ॥ क तिन्‌ ह°। संक्षेपशारीरकम्‌ । ९३७ नाधापिति 1 इत्यपीस्यस्वरसोद्वारस्तद्वीजं त युख्याथसेमवेऽपि लक्षणा- भयणम्‌ । ते हि नाद्ादित्यादिषाक्येषु प्रत्ययापेश्चया सनिकरेन धातुना नज्ोऽन्वयमाभित्य हननप्रागमावस्यानवुषेवत्वेनायोग्यखात्तत्पा- खनहेहुमूतां संकट्पास्मिकां क्रियां विधिबन्धनीं विधियोग्यां विधवायां चा नियोगाक्रवां नोदयन्तामेत्याद्ष्विव नजयथं वदन्तीत्यथंः ॥ ४०९ ॥ अ० द०--अनये घत्रापि नेक्षेतव्यादाविव घतुनाडन्वय नञः पश्किल्य नादा भिवयाद्याकास मानसी सकव्पक्रियामिच्छन्तीति समत्र पथुदास एव ननेोऽथं॑ इति युक्त- मिवाह--नाद्यां न हन्यामिति । अपरे विधिवर्तिन मानसी क्रिया बदन्तीयन्वयः । सृबोधमन्यत्‌ ॥ ४०९ ॥ ख० ठी०--ननु कथं प्रधानप्रस्ययपरिव्यागेन धातुना नन्वयं कृत्वा लक्षणां कह्पयन्तीत्यगव्यत्याह-- वाक्येषु नज्पत्सु निवत्तिमतरं पमेयमित्यभयुपगम्यमाने । पत्यक्षमानेन विरुध्यते हि निवृत्तिशास्रं न च युज्यते तेत्‌ ॥ ४१०॥ षक्यिणिति । निषेधेर्निवृत्तिमाचयधने पत्यक्षविधिश्रुतिविरोधस्तस्थ पभरवर्तकतवादित्यथः ॥ ४१० ॥ अ० दीऽ--ननु प्रययार्थेन प्रधानेन नबोऽन्वये परेव्यञ्य धातुनाप्रधनेनान्बयः पथदासश्च कस्माद्‌श्रीयत इति चेत्ते प्रयक्षविरोधादित्याह--वाक्येषु नञ्‌ब- स्स्विति । प्रयक्षव्रिरोध न हि कटञ्ञमिष्यत्र वद्यति । निवृत्तिशाखं नियेधवाकषयात्ष- कम्‌ । इषटापि परिहरति--न च युज्यक्ते तदिति । मनन्तरविरोधे शलस्य प्रमण्ययेगादितिहेतुश्वकारसमुितोऽर योज्यः ॥ ४१० ॥ सु० दी ०~अन्यथा माष्यविरोध इत्यपि बदन्ताव्याह- प्रवर्तकं वाक्यमुवाच चोदनां निवर्तकं नेवमुवाच काष्यछृत्‌ । तत्तश्च विघ्नो न हि च्नाऽस्तिसा परवतिकाया न भवेदिति स्थितिः ॥ ४११॥ ४६ ६३८ गीकाद्रयसमत- प्रवर्तकमिति । माष्यकरता हि चोदनेति कियायाः प्रवतंक वाक्यमिन्युक्तं न निवतकमपीति ततस्तत्स्वरसाद्‌ पि (#वक्तव्या लक्षणेत्यथः॥ ४११ ॥ अ० टी०--माष्यकारयचनानुसरिणाप्यत्र धातुयोगेन नञ पर्युदासा पतैयाद्गकारये लयाह- प्रवर्तक मिति । भाष्यक्र उवरस्यामी चे(दनासत्रे प्रयतैक वाक्य चोदनामुपाच | चोदनेति क्रियाया प्रवतक वचनमिति । ए निपतक निवेपपाक्य चोदना नोपाच। यदयत्रापि प्रत्ययप्रा वान्य परिवक्षिततवात्तनिदरत्तिनैजशे प्रतििययक्येषु भेत्तदा चोदनेति- क्रियाया प्रर्तक निपतैक च यचनमिव्यवश्यत्तनायादीत्‌ । ततश्च हेतेरेप विघ्न सा चे।दना न ह्यस्ति या प्रय्िक्रा न भवेदिति सिपि शाल्रमयौदेति । अन्त इति शब्दोऽ- प्याहायं ॥ ५११ ॥ सु° टी०-नजधद्रेविध्यमक्तः दूषयति-- ण = अ न नमियगान च धातुयर्गा [त क ॐ (क ट ड[इदयागाऽप न कारण न्‌ः। बर ¢, ^~ नजः स्वस्षबन्धनिवृत्तिमात्र =, , ®. त स्वत[ऽभधय परतानन्यदस्प ॥ ३१२॥ = ४9; न नामेति । नामादियोगो नजथंवेचिञ्ये न) कारणमित्यर्थः । ननूक्त स्थलेषु तथा हष्टमिति नेत्याह-- नञ इति । नजो निवृत्तिरेव मुख्यो ऽर्थं । प्रसिद्धविरोधादिना त्वन्यत्वविरुद्धत्वादृकमपि लक्ष्पमबाह्यणादा- वित्यर्थः ॥ ४१२॥ अ० टी०~-एयर मतव्िेपमुधाप्य तत्र परिपयव्ययस्यया नजेोऽश्रैविच्यमुक्त दष- यति सिद्धान्ती-न नामयोग इति ॥ न कारण नजोऽधन्ययस्ययामिति देष । नोऽस्माकमिष्टमिति योग्यम्‌ । तर्हिं कथ निवे वपयैदासव्ययस्पेति चेत्तत्राऽऽह--नञ हति ।॥ ससर्व वनिद्रत्तिमात्र नज सखरसतोऽभियरय निवृत्तिरेयास्य स्मैव नाम गतुप्र्य- याना येनेऽप्यथै स्रभायतोऽ यच्च न्तर ॒पर्युदासादिरूप परत कारणान्तरादि प्यथ ॥ ४१२॥ छ ° टा०-ङ्खत एवमिति चेत्तद्रधमिचाराद्त्याह- तथा हि नभे करिणीति नभ्रा गजोऽ नास्तीति च धातयोगे। # क पुस्तकेऽय म्रन्थो नास्ति । सक्षेपशारीरकम्‌ । २९२ टिडमदियोगेऽपे निवृत्तिरर्था क 9 अ ® क विष न खादत नञपदस्य ।॥ ४१३॥ तथा हीति । नान्ना योग इत्यनुषङ्गः । यथा हि नेयं पुरतः करिणी कितु निबिडा तरुच्छाया न चेहास्तिहस्तीकिं तु गिरिवरविवरस्थः प्रस्तरोऽय न चेद्मदयाद्विषमिदमित्यादौो नामादियुक्तस्यापि ननो भ्रान्तिप्रसक्तनिवुर्पथेत्वमेवेत्यथः ॥ ४१२ ॥ अ० टी०-- कुत एवमिति चेचदुक्तव्यवक्याया व्यभिचारदशेनादियाह-- तथा हीति । नम्रे करिणीव्यत्र नञो नामयोगे करिण्या निषेध एव.. तत्पयुदामेनाथान्तरं तत्कल्पनानिमित्ताभावादित्यथेः । अत्र गजो नास्तीति धातुयोगेऽसूघातुयोगे च गजाभाव एव नजः प्रतीयते । न खददेदिति टिडादियोगेऽपि नजुपदस्य निवृत्तिरवाथैः प्रतीयत इयथः ॥ ४१३ ॥ सु° टी०- वेदेऽपि व्यमिचारोदाहरणमाह-- तथा श्रुतो नेतिवचःसु नाभ्नि = अ ® क 9 ० नर्नह्‌ नास्तात च धातुयाग। तथा विधानेन कठञ्जमया- ननज[ऽविशेषेण निवृत्तिरथंः ॥ ४१४ ॥ तयेति । ‹ अथात आदेक्षो नेति नेतिः [बृ०२।३।६]इति नामयोगे, ‹ नेह नानाऽस्ति ` [ बु० ४।४। १९] इति धातुोगे, ८ न कठटञमद्यात्‌ › इति विधियोगे च प्रषक्तमूतःमूद्रेतादेभक्षणभ्रय- स्करत्व दश्च निवृत्तिरेव नजो निरूपितः । प्रकृतेतावच्वं हि प्रतिषेष तीत्यादौ नाब्राह्मणादिवत्पयुंदासत इत्यथः ॥ ४१४॥ अ० टी०--छोकप्रयोग € श्रुतिप्रयेगेऽपि व्यभिचारमाह--तथा श्रताविति। ‹ अधात अदेशो नेति नेति ' [ बरृ० २।३।६] इलयदिवाक्येधित्य्ः । ‹ नेद नानाऽस्ति किंचन › [ ब्रृह० ४ । | १९ ] इव्यतच्छन्दोनुरोधेन नानेह नातीति व्यत्यस्य प्रयुक्तं नजः सवैत्राविरेषेण निबरत्तिर्थो न क्रापि स्वरसतः पयुदासाथ॑त् सवत्र निदृत्तिरक्षणमस्याथैसमवादित्यभिप्राय. ॥ ४१४ ॥ सु° टी०-अस्तु तत्रापि पयुदास इति चेक्नेत्याह-- ओदासीन्यं पृरुषगतमेवािशेषान्नजर्थो भान्तिप्रामे साति तु विषये य॒त्र यत्रैव टः । ३४० टीकाद्रयसमेतं- नोदासीन्यं पृथगिह भवेदासचिन्माचरूपात सिद्धे वस्तुन्यवक्तितमतो वेदवाक्यं निपेषे ॥ ४१५ ॥ ओौदासीन्यमिति । प्रमाणप्राप्तस्य निपेघासमवात्तद्म्वितस्य नच कदा चित्पयुदास्ाथताऽपि स्याद्भरान्तिप्रसक्तान्वितस्य तु तस्य सर्वत्र निवृ- तिरेव तद्विषयोदासीन्परूपा मुरुयोऽथं इत्यर्थः । ननु निवुत्तिरषि प्रयत्नवि्ञेपष्पाऽ्नुष्टयेति नेव्याह--नोदासीन्यमिति । भान्तिप्रसक्तस्य वर्तुतोऽमावात्तच्निवृत्तिरूपमोदासीन्यमयिष्ठानालस्वदखूपमेवेनि सिद्ध सिद्धानिष्ठत्व निपेधस्पेव्यथं «^ ४१५ ॥ अ० दौ०-- एव तर्हि कय प्रतिनियता व्यवटारन्ययस्था स्त्र निद्रच्यथच इति चेत्तत्राःऽद--ओंदासीन्यमिति । विपये ्न्तिप्रात्त सति यत्र यत्रे नजृटस्तत्र सक्रत्र पुरुफातमोदास। यम॒ नजेऽरयऽविशपानामाव्यिगक्रतविशेपामायटिति योजना ॥ तुरब्द॒प्रमाणप्रा्तपिपयन्युदःसाथुं । ‹ न हन्यात्‌ ` इत्यादा प्रतिषि यमानक्रियाफट- प्राधैनाया आतितप्राप्तचानिषेधसभयात्ततर प्रसञ्यप्रतिवे त एय नज प्रमाणप्राप्त्य प्रतिपेद- मरक्यघवात्तत्र परुदास इति व्ययस्प्रसिद्धिरेवय 4 । ननु निर्त्तिरपि व्यापारोप्रमटक्षणाऽ- ुषठेया भविष्यलतो निवृत्तिनिटमेपि वाक्य कार्यैनिमवेति चेनेाद--नौद्ास)न्य- भिति । आतसचिम्मात्रख्यादेोदामी-य प्रसक्तक्रियाया अकरणरूप पर वगन्यदनुष्रेय यकद निपेधया्य प्रतीयमान्‌ न भो द्भान्तिप्रा्प्रायेनाया परमायतोऽमायत्तनिवृत्तिनं प्र्मगा- प्मनोऽथ-तर समवतीष्य + । फलितमाह-- सिद्धे वस्तुनीति । निप निघ्ठ देदयाक्य सिद्धे वस्तु-येत प्रमाणमिति निश्चितमिव्य4 ॥ ४६५५ ॥ सु० टी ०--माप्यविरोधमक्त निरस्यति-- प्रवतकं वाक्यमुवाच चोदना निधाय बद्धौ वचन निवत॑कम्‌ । द्वितीयसुतरे भगवान्वहूभरुतो न चोढनाद्विवनिवारणाय तत्‌ ॥ ४१६ ॥ प्यतकपिति } माध्यकरता यपप्रवत्क वाक्यं चोदुने-युक्त न तच्चोद्ना- दिख वारयतु कितु निवत॑नाया अप्य॒पलक्षण प्रथमसूत्रे नञ्प्रष्टेषे =---------- -- == , +> ~ ~~~ १यग्ग व द्दृ कै क्षपश्षारीरकम्‌ 1 २४१ क्ष (नि क णाधर्मस्यापि जिक्ञास्यव्वेन प्रतिज्ञाततया द्वितीयसुत्रेऽप्यर्थपदेन त्वादित्यथेः ॥ ४१६ ॥ अ० दी०-- यत्पुनभीष्यकरेण प्रवतकवचनव।न्निवतैके केचन चेदनाश्ञब्दा्थलेन न व्यास्यातमिति निवृत्तिर्न चोदनां इति गम्यत इति तन्नोपटक्षणवाद्भाष्यवाक्यस्येखाह- प्रवतेकमिति । माप्यकरो मगवान्वदुश्रुतः स्ैङ्ञो यत्प्रवतैक वाक्य चोदनामुवाचं तन्निवतैक वचनमपि बुद्धो निधायेव न चोदनाद्विनिवारणाय तद्रचनमन्यथा “ चोदना- लक्षणोऽर्थो धरम. ' [ जे० १। १।२] इतिसूत्रेऽथग्रहण द्येनायघमंव्यावृत्यथमध- पदमिति तद्भाष्य चानयेक्ष स्यान्नियेधेपु चोदनाभावात्‌ ‹ चोदनारक्षणो घमः › इतताव- तैवानतिग्याप्तधमेटक्षणसिद्धेरिति माव ॥ ४१६ ॥ सु° टी ०--एवभुपपादितं निव्रृत्तिपरत्वं प्रामाकरो दरूषयति-- ननु निवृत्तिपरल्मुदीरितं विषटयामि निषेधगिरमिह । न हि कलञमिति प्रतिपायते यदि तदानयनेन विरुध्यते ॥ ४१७ ॥ नन्विति । किं कलटश्पदाथंस्य नञ! निषेध उत्त तद्न्वितमक्षणस्य किंवा तत्फल प्राथनायाः प्रत्पयार्थस्याथ वा मत्क्लृप्तस्य भक्षणविषय- नियोगस्येति । तच नाऽभ्य इत्याह--न हति। भक्ष्यत्वेन प्रात्तमेदुं कलञ्जं नेत्ुक्ते तद्रो धक चक्षुषा विरोघोऽन्यथा निषेधोऽपि न सिध दिति ॥ ४१७ ॥ अ० टी०--इदागो प्रामाकरमतमुष्यापयति-- ननु निवृत्तौ ति । विघनप्रकार- माह-- न हीति । नजो नामान्वयेन प्रतिपधपरव इदं कटज्ञमिति प्रयक्षेण विरोधः सुट इत्यर्थः ॥ ४१७ ॥ सु° टी०--द्वितीयतुतीयावाकशद्ुच निपधति-- ९ * अथ कटज्पदाधगभन्षण न हि तदाऽप्यमुनेव विरुध्यते । १ ख, ग, घ, "रामहम्‌ | ३४२ टीक्राद्रयसमेत- अथ तदीयफटस्पृहयाऽन्वयो न हि तदप्यनुभूतिपराहतम्‌ ॥ ४१८ ॥ अथेति । कटञमक्षणस्य हश्यमानत्वाचक्षुपेव विरोध दइत्यथः ¢ मक्षणभ्रेयस्करत्वनिषेधश्चेदनु मवविरोध इत्याह-अयेति ॥ ४१८ ॥ अ० टी०--वात् पयेऽपि सएव दोप इव्याहद--अथ कलञ्ेति। भक्षणस्यपि पर्यक्षप्यादिव्यध । तहिं नियोगमेव प्रत्ययामादाय तन्निषेध प्रत्यसगतनञभथे इत्यपि न वान्यमियाह--अथ तदीयफलटे पि । यतस्तदप्यनुभयपिस्द्र तदा हि नियोगत प्रात भक्षणस्येव निवेधो न यटटनठापराप्तमक्षणस्य नियृत्ति सि यतीयथ ॥ ४१८ ॥ खु° टी०्-चत॒थमाशदुते-- ® _ क क [क ९ # अथ तदयार्नयाोम(नवतर्ने भवतु भक्षणमंस्ति तदिच्छया । क ॐ अ [० कश क ॐ _ भ न 1ह नयागनवृत्तानवदन सति कटञ्मभक्ष्यमिते) ञ्च यते ॥ ४१९ ॥ अथेति । मक्षणनियो गनिपेधेऽपि रागप्रात्तमक्षणे दोपाभावान्निषेध- शाखरदेफल्यमित्याह-भयविति । ननु तन्नियोगनिषेधादेव भक्षणस्यान्थ- हेतुत्व कल्प्यमिति नेत्याह ~न दीति । कृष्यादौ नियोगामावऽप्यनर्था दृश्नादित्यर्थ. ॥ ४१९ ॥ अ० ट ०~-~ननु नियोगनिषधादेय भक्षणस्यानवहेतुचकदपनायाद्नछिफतया प्रतत मक्षणनिनृत्ति से्यती्याश्ङ्व तदपि मनेरथमातमियाट--अथ तदीयनियोग- निवतनामिति । मक्षणनियेगनिवतन नजर्धो मपयिति शद्कानुरालमाग । दपणभागो भक्षणमस्ि तदिन्य्येति । तत्तदाऽपीन्टया प्राप्त मक्षणमस्येय निपर्तत दत्य ¶ । तदेयो- पपादयति--न हीति । ननुयरता वाक्येन नियोगनिगृ्तिनिपेदने सत्यपि कट ज्ञमभव्य- [ 9 मनधेहेतुरेति नेज्यते न कल्प्यते कृष्यादिवददष्टफटस्य तेनाप्रतिपेवादित्यथ । भप्रप्तप्रति- षे वश्वाय नियोगनिवत्तिपक्ष। भषणे नेयोगामावाद्रागत एय तप्प्रात्तरिष्यपि द्र्ट-यम्‌॥४१९॥ सु° टी ०-अस्तु ताह कस्यचद्चि्तसुखा३े निवृ त्तनजथं इति चेन्न तस्यक्ञाब्दस्वेन नजन्वयायोग्यत्वादेत्याह- न [कणेर इह केटजपदन नजनवा क क भव।ते वाऽस्य नजऽदेसमागमः । १८ख गध मम्तुतः। संक्षिपशारीरक्म्‌ । २४३ अदिगतेन टिडादिपदेन वा सह समेति नजत्र गतिश्चयी ॥ ४२० ॥ इहेति । नजः स्वसंधन्धिनिश्र्तिवा चित्वादुपपदतद्विमक्तिधातुप्रत्यया- तिरिक्तस्य घान्न घाश्रये तत्सषन्धिनोऽमावाकस्य निवृत्तिनजर्थं इत्यथः। चर यीत्युपलक्षणम्‌ ॥ ४२० ॥ अ० दी०--तहुक्तेभ्योऽन्यदेषे किमपि निरभ्यमिह भविष्यतीति चेननव्याह --इह कलञ्चेति। अदिसगमो भक्षणान्वयो बा भवति अदिगतेन भक्षणघालशसगतेनेति यावत्‌ । अत्र नजोऽन्वये त्रयी गतिश्वतुर्थीं नात्रास्ति द्वारामावादिव्यथः ॥ ४२० ॥ @ न क भ स॒० ठी०-तार्हिं कथंविदुक्तपक्षेष्येव युक्तिरनुसर्णयेति चेन्नोद्धा- वितदूषणयस्तत्वादित्याह-- उदितपक्षपरिग्रहकारिणां क अ क य १ न च नष्धमरामुपपादन्‌। + कषरति शक्िरतस्तु निवेधगी- रपि निपोगपराऽ्युपगम्यताम्‌ ॥ ४२१ ॥ उदितेति । शक्तेः सामथ्यम्‌ । तहि किं निषेधवाक्यमनर्थकमेव नेत्याह--अतश्चेति । मक्षणामाव विषयको नियोग एव तदृथं इति बला- दुभ्युपेमित्यथः ॥ ४२१ ॥ अ० ठी०--तेषवेवे पक्षः कश्चित्कथचिनिवंहणीय इति चेन्नासंभवादियाह-- उदितपक्षेति । उदितपक्षपरिरहरारिणा नामघातुप्रस्ययान्धयाना निेषगिरा निवृत्ति परत्वोपपादने शक्तिम च भवति तदसमवस्योक्ततवादिलयर्थः । तदि नियेधवाक्याना का गतिरिति तमाह--अतश्चेति । नितरेधगीर्प्यपिश्न्दो विधिगीदैष्टान्ता्ः । नियोग- परेति धाल्धेनिषिधनियोगपरव्य्थः । न च भक्षणदि; करतैव्यवनिदत्तिवाक्याथपक्षे माना. न्तरविरोध इति भावः ॥ ४२१ ॥ स॒० टी०--ननु नियोगमेद्‌ः शाख्रमेदृप्स चानुबन्धभेदादिति तव्‌- समवे कुता हननादिनिपेधश्ञाखमेदः कुतश्च तन्नियोगमेद्‌ इति वेत्त ्ा5ऽऽह- यथा च यागायनुषन्धभेदा- दिननेषु शाक्षेषु नियोगकेद; । ६४४ रीकाद्रयसमेत~- निवरत्य॑मेदादपि तद्वदस्य निव्त्तयोऽपि दयनवन्धभताः ॥ ४२२ ॥ यथा चेति | अनु पश्चाद्ुनयते व्पवच्छेदृकनयेति यागदृनहोमादि्ाः रवथाऽतुबन्धस्तत्र वेधां यथा तद्धेदाचत्तच्छास्रमेद्‌ ताद्रृषयकमपवे भिद्यत एवमत्रापि निषेध्यपानादिमेदेन निवृ्तिरूपविषयाणा मेदात्त- द्षयनेयागमदसिद्धः । नेवत्तानामपि मनाव्यापारानराधात्मतयाऽन- शखेयतवाच्छब्द्‌न्तराद्ब्द्यावतकव्वनानुबन्परूपव्वादेत्यथः ॥ ४२२॥ अ० टी०-यदि निपत्तिनियोगो निवेधयाक्येपु यक्यापस्त्दिं नायान ह.यादिष्या दिनिषेधक्ाल्राणा मिथान भेट स्यानिग्र्तिनियोगस्मकत्यादिति चेनेव्याह--यथा च यागादि । यता गिधिज्ञाच्रेऽपि यागानह।माय्यनुपरवमेलादय ठेदफमेदाद्विनपु दास्रेपु सत्सु तत्तद्रिपयनिषोगभे~ऽद्धीकरत ठति नेप ] तद्रदस्य निवव्यभेदान्निपि यभ दादपिशव्दाद्वाघवथनाममेदानिपेधभेदाच्च भेद इति योजना । हि यस्मानिवृत्तयो निपा उपटक्षणमेतननिपेयादय। ऽप्यनुप व भता निवृत्तिनेयोगस्येय4 । निवे यभदानिपेधमेदा (~ त्त दरपत्ानयागभद्‌ स।त ।नप दाच वाक्सस्याप मद्‌ स पर्तप्युक्त भवत ॥ ४२२॥ खु° री०--ननु मत्पक्षे त्तिहेतुमक्षणस्य निवतनानुपपच्याऽनथहे तुष्वसि द्धिस्तव तु निषिद्धप्रवत्तस्थव निय)उयत्वात्तन्निवत्तिमात्रेण नियो- गसिद्धेः कुत. प्रवृत्तेरनिष्टहेतुष्वसिद्ध रिति चेन्न कुनश्िदित्याह- [अ +स्‌ 3 दय (~ (^ न _ ® ~ न्त्रूत्ासद्वयाजषप नय गास्षाद्, 9 9 भवतमानस्य न गतेपात, । [ष षिद्ध र [प निरिद्धचेष्ठा निरयस्य हेतु- ¢ ० ®^ न रनयागता नाध्यवस।यतं ह्‌ ॥४२२॥ निदनीति । निवृत्तिशाखान्नियोग एव सिध्यति तस्यैव लिंडथतान्न तु मक्षयितुषन्तुव। नरकपातो मानामावादित्दर्थ, । ननु याऽवगुरेत्त पातयादिति वाक्यदोषाव्मवृत्तावनथ कल्प्यतामिति नेप्याह-निपिद्रेति । नियोज्यस्य निवर्या नियोगस्य नेराकाङक्ष्यान्नाथवादस्तद्नपेक्षितफ- लस्षमपण शक्यमित्पर्थ, । किच न तावन्नियोगस्य यातनाफलत्व कास्य फलानपेक्षववाद्निष्टस्य नियोज्याविश्षेपणत्वाच्च । नापि तद्वि धय) भूतनन्स्य विपेयस्यानिषशटाहेतुतवान्नाप्यवगोरणस्य तस्य ~~~ 9 = = ~ १य ग व नित्रृ्तिभेः। संक्षेपशारीरकम्‌ । ३४५ लोिकववेन विध्पसंस्पशतत । वदक्येनेवानिषहेतुतवपरतिरादने षा वाक्यमेदाद्वगोरणामविनापूरवं कुत्‌ ! अव्रगोरणे च यातनाहृतुरिति। कथं चेद्‌ वाक्येनापि प्रतिषायेत ( + तिद्ध व्युखच्यभावात्‌ । कथंच क्षणिकमवगोरणं कालान्तरीययातनां साधयेत्‌ । अगूर्वद्ररेति चेय). गदेरपि तथोपप॑त्तावपूर्वाभिधानतरैय्पात्‌ । न द्येदगोरणाद्‌ विषयक. मपि कायान्तर तवास्तीति दिक ॥ ४२३५ अ० टी०--नन्वसिन्पक्षे निपिद्वानुष्रानस्य कथमनेदेवुवसिद्धिरिति चैनं कथै- चिदपि तत्र प्रमाणामावादियाद-निवृत्तिसेद्धयाऽपीतिं । निपिद्रानुष्ठानघ्यान्हे- तुलं विनाऽपि निवृत्तिमत्रसिद्धयाऽपि नियोगसिद्धि॑वति निव्यनियोगवदस्यापरि कङनि- रपेक्षाद्िपयनिवरत्तिमातरेण नियेगसपिद्धेस्यथ. । एव निवेववाक्यस्यापरि नियंगनिष्ठवा- न्निपिद्धक्रियाया प्रवर्तमानस्य न गनपातो निरयप्रात्िः श्चस्रतोऽवगम्यत इति शेषः| तदेवोपपादयति -- नि पिद्धचैटेति । हि यस्मान्िपिद्रचे्ठा निरयघ्य हेतुरिति निवो- गतो विधितो नाध्यवसीयते | न खलु विधिना पिना वेद्वक॑यादपूत्धावधृतिरसि । िधिश्च भियोगयात्रपते निष्यविधिवन्न तु स्र्मकमादिधेविवतकय्वनिपौगपरः | न हि निवेधवक्येपु स्वर्मकाम इयादिवद्वतपातपरिदारकामो नाया हन्यादियादि प्रतीयतेऽतो न नियोगतोऽनदतुव कटठब्रभक्षणदिखसीयत इत्यथः । निपिद्क्रिपानिवृ्नुप्रनि तद्ि- रोपरिनिषिद्धानष्रानािद्धौ गतेपाताभवोऽथसिद्र इति भव. ॥ ४२द२॥ सप० उ{०~-ननं नयाम अपरुचाथाया नव्रत्ता नवयाक्तपशक्नवन्नथ- द्धक्षणादप्रव्रत्तरनथहतुत्व कटपयत्वात्‌ चत्स्याद्व यद {नवत्त साक्षासररथन्न तु तथत्याह- नियोग एषेष पुमानियुज्यते नियोगसिद्धये तु पुननियुज्यते । `! परत्र कर्मस्वथ व निवरत्तिषु स्थितिः प्रतिद्धेति निमोगवादिनाम्‌ ॥ ४२४॥ नियोग एवेति । निषोगो हि स्वतः कृ्यहेहयत्वान्मां कुवि ति स्वान्येव पुरुषं नियुङ स्वस्य चापूवख्यत्वेन सक्षान्निवाहाशक्तेविषयकरतिरवं == ~~ + ख, पस्तकस्थौऽय ग्रन्थः 1 १क, म, (त्वासन्मा कु" । 6 ३४६ ोकाद्रयसमेतं-~ क~ ५ द नियोगक्रतिरिति विपये यागादूं निवृत्तौ वा स्वसिद्धयथम्व नियुङ इति सिद्धान्तादपुरुषार्थाया आपिं निवृते" प्रधानभूतनियोगप्रयुरुत्याऽ ८ लष्ठानस्रमवान्न प्रत्यवा यकस्पनेत्यथ ॥ ४२४ ॥ अ० ठी०-न यभिमतफटकटज्ञमन्तणादिनिवृत्ता विलिष्टफलाभपि पुरुप प्रेरयितुमश- कनुयनियोमो निदरतेरन वरपरिदारत्यरल्पनयाऽ परवृत्तरन फलत कपरयेन्न फज्टीन एवेति चेन निवृत्तौ साक्ाेरणाभायादियाह-- नियोग णवै इति। एप पुमानधिकृतो नियोग एव॒ साक्षानियप्यते प्रथमत पुर्नानयोगस्य साक्षा्तिसान्य्ासभयात्‌ । नियगसिद्धये त॒ निव्ृयनुष्ठनेऽपि नियुज्यते न पुन साश्षायेन तत्र फलफल्यनमिय ¶ । एतच्च परत्र कर्मसु प्रहृत्तिरूपेष्वथ वा निव्ृत्तरूयेषु कर्मसु च तुल्या । दतीत्य नियोगा दिना सिति प्रसिद्धा समेत नियोगसिद्धिय साया। धाचयप्तु नियोगसिद्धयवमेवानुष्रेयो नियोगस्य साक्षाकतिमा यत्वासभयाकर तु कामिनियेगेऽप्यनुदे्यो नियोगव्िननेपसाम.य- सिद्ध इति भाय ॥ ५२५॥ सु० टी०--ननु मक्षणादिप्रागभावरूपाया निवृत्तेरनादिष्वाक्रथम- [ति ठेयत्वाभिति चत्तत्परिपालनद्रारेणेव्याह-- प्वृद्धरागस्य निवत्तयाऽस्थिरा- स्ततः स्थिरत्वाय नियुज्यते पुमान्‌ । निवृत्तिदेेषु नियोगवृद्धितो निवृत्तिमूध्वं परिपारपिष्यति ॥ ४२५ ॥ द्रति । मक्षणादिपु सुखलोमेन प्रवृद्धरागस्य पुसो निवृत्तो न स्थर्यमाजस्तस्रच्यावकरागप्रावल्यात्ततश्च निवृत्तिदेरोपु प्रतिषधपु नियोगः स्यादिति बुद्ध्या निवृत्ति पाटययिति तस्याः स्थ्याय पुम कक न्प्रयत इव्यर्थः ॥ ५२५ ॥ अ० ठी०--ननु निदरत्तिनीम त्रियानु्ाटस्तस्या प्रगे सिद्ध्ाकवमनुष्ठानमिति चेत्त्राऽऽह - प्रवद्धरागस्येति । निपि यमानक्रियाफटेषु ्र्रद्रौ रागो यस्य तस ्रृद्रागस्य निवृत्तयोऽस्विरा निवृ्तिप्रागमापस्य प्रच्युतिं तस्य जायत इय । ततो हेतो स्थिरल्वाय नितरत्तश्येयौय पुमानिनृ्तिदेनेपु नितृत्तिनियोगपरिपयेपु नियुज्यते । क नियोगतस्ततस्वेमिति तदाह-- नियोगबुद्धित इषि । नियोगवुदधर्य॑निवृ्ति प्रिपाद्यिष्यतीति नियोगवबदानि ृ्तिनिष्ठ एव मवतीय4 ॥ ४२५ ॥ सक्षेपशारीस्कम्‌ ॥ ३२४७ सु°टा० ननु नियोगवादिभिरमावानभ्यपगमाककुतो निवृत्तिनियो- गविषय इति वेत्तत्राऽऽह- अनायजग्पेश्च निवत्तिनि्टा- विशिष्टदन्तोष्ठ नि विष्टसंवित्‌ । अनन्यसंसर्गिपदाथसंवि- ननिव्॒तिरित्येष हि राजमार्गः ॥ ४२६ ॥ अनयेति । चर्वणाद्यविशिष्टकेवलदन्तोष्ठविषयसं विद्रूपत्वादमक्ष्पमक्ष- णनिव्॒त्तिरनुष्ठानयेोग्येवप्यत इत्यथः । कतो भावास्मिक। संविदमाव इति चेत्तदूष्यवहारहेतत्वादित्याह-- अनन्येति । अन्यन्निषेध्यं मक्ष्यादिं तत्ससर्गशुन्यस्य दन्तादें्रिणः केवल्मेन ज्ञानमेव निवृत्तिबुद्धयाल- भ्बनमिति प्रसिद्धमेवेतव्यथः । तदुक्त- ) ) 3 ¢ ८ गुरुधियममावस्य स्थने स्थानऽभिपिक्तवान्‌ । प्रसिद्धमेव लोकेऽस्मिन्बुद्धवन्धुः प्रभाकरः ` इति ॥ ४२६॥ अ० दौ ननु नजत्यामावस्य प्रामाकररनङ्गीकारादमावरस्यव निवृत्तिशब्द्‌ा4- स्वत्व तत्र नियोगस्तदनुषएरान वेपि चेत्तत्राऽऽह--अनाद्यजग्पेश्च ति ) नाऽऽ यमनायमभक्य ॒तस्यानायस्य जग्पेनक्षणस्य निवूतिनिष्ठा नाम विरिष्टदन्तोष्ठनेविष्टस- वित्‌ । विशिष्टेति वैवल्यमुन्यते | अविरिेते वा छेद. । केवट्दन्तारनि विष्टसवेदिति यावत्‌ । निव्यौपारतया ज्ञायमानदन्तायतस्थानमजग्विरिष्यधैः । नजथऽपि नानव इयाद--अनस्पेति । फेवटपदा्थ॑सविदित्यथ, । स्त्र हि वरभिणे। न्पिप्यससमववुय- (~ (~ दैवस्यमेव ह्यभावप्रतीतराटम्बनभिति भावः ॥ ४२६ ॥ सु ० टी~-उक्तं नियोगवादिपक्षमाक्षिपति- ननु समाहितसाधनता ठिड टशुनगृञजजनभक्षणस्श्रया । भवाति वाच्यतयाऽभमिमताऽस्यनो नजपि तदहिनिवृत्तिनिवेदकः ॥ ४२७ ॥ नन्विति । प्रधानान्वयस्याम्प{टितत्वाच्नजस्तावादिङेव संबन्धः । तद्‌- थश्च मक्षणे्टसापनत्वामिति तान्नवुत्तिनजथं इत्यथः ॥ ३२५७ ॥ ९५४८ टीकाहयसमेतं- अ० टीऽ-सनु यदुक्त नामादीनामन्यतमस्यापि नििवोञतरं प्रयक्षविरोधानं सभयतीते नञो नाभावपर्वमिति तदमदिषटसा यनताभायपरत्वसभपादिति कस्यचिन्ठङ़ा- सुत्थापयति-- ननु समीहितेति । ट्युनातिभिक्षणसश्रया स्ाहितसा वनता लिड वाच्यतया नोऽस्माक्माभिमता मयति { अस्य न्वितयाक्यस्य सवती यो रिङ्‌ तस्य ल्डि इति योन्यम्‌ । अस्य ट्ट ट्‌ति सामानापिकरण्य वा । जवपाऽस्य प्रतपाक्यस्य सव धी तजपीति सवध्यते । तदिनिवृत्निनिवेदर टसा यनतामायवोचङ्‌ ह्य { ॥४२५॥४ सु° टी ०-एतच पूव॑पक्षी दूषयति- [क नि श तदसादप्रफलद्धवदशना- शु ९ हशुनगरञमनपयुपिताशनात्‌ ! ^~ ^~ ^~ र्‌ ^~ ~~ नाह नाषद्धपदाथानामत्तक १ सुखदवः पुरुषस्य न यत ॥ ४२८ ॥ तदसरिति । प्रत्यक्षता लज्चुना दिमक्षणतस्तु पिफले) द्ध वदृश् नाहा यितमिं इमित्यथंः ॥ ४२८ ॥ अ० टी०--ण्तदपि नोपपयते प्रयक्प्िरो पादिष्याह-- तदसदिति । सुम दि सपरप्र्तीना फटमिष्ट तदिह प्रयलन ल्युनगुजनपर्थूपताशनाष्िपलोद्रपस्य प्रयन्तवा- स्शनारिमक्नणस्य समीहितसा वनघ्यनिद्रत्तिपरत् नजोऽनुधपन्नमिव्यै । ल्यन कदि रप श्वतो दुगनििगृवन तु ल्शुनाङरार जारक्तं कन्द । पयुपरित निनान्तरपक्रमन्नम्‌ } उक्तमेव व्यतिरेकमुसण व्यनक्ति-न हीति । न परित इषि नहि क्रितु प्रियतं एते प्यव । पर्व निरस्तोऽप्यय प्त पनरादाड्क्य पवरपत्तिणा दुपित सेद्धा[ तनोऽरै55 दर ट्षटत द्रघन्यम्‌ ॥ ४२८ ॥ सु° ठी०--स्वाभिप्रायप्रकटनेनोद्धरति- ऽ 4 अष्टठाप पारहृत्व शक्ततः कट ञ्जमास्वाय सुाखत्वमात्मनः । ध [+ को पुमनबाषापहतः समाहत ^+ | कः ॥ > ८ तद [ह्ताभावपरा (तर्पवग{ः ॥ ४२९२ ॥ अद्टेति । प्राथना्धंया हि विड नञ्ज सबन्धः । प्रार्थना चाहषटदोष- (+ गुन्ये्टसाधन्जन्ये सुख मुख्पति तान्निषधाथव्वे न किविद्टूषणमि- सः + ए, पुम्तकस्नोऽय इन्ध ॥ संक्षेपश्षारीरकम्‌ । २४९ त्वर्थः । कलश्चमक्षणाददृष्टदो षर ) हितमात्मनः सुखित्वं कं सतः सकाशा- मत्वेति रोषः । अबोधोपहतो भ्रान्तः समीहते प्रथयते ॥४२९॥ | ® सनी 9१ अ९ ट्‌ी०-- तस्मात्कस्यचिद्पि निपेधासमवाननिवत्तिनियोगानिष्टं निपेघवाक्रयमिति प्राभाकरमतं प्राप्तमाभासयति-अ्ष्टदोपमिति । अटविक शाच्रैकगम्य दोष दुःखफठ परिहल्यानाद््य कट्ज्ञ विपटितिषु हतमृगमासमास्वायाऽऽमन. सुचि शसतः प्राथैयमानस्य पुसो यद्‌। दित प्राथित तद हिताभावपरा निढरत्तिगीरियन्वय. । तस्येहितस्य योऽमावस्त्पर निपे- घव्राक्याियधैः। ईेहितमीदा तच्च तदी हित च तद हितमिति विग्रह । ननु कटञ्चासादनेनाऽऽ- त्नः सुखिलप्राथेनाया अपि प्रवयक्षसिद्धलान्न नियेधमैतीयागडक्य तादो ऽुभवों न प्रमाण किं तु श्रम इ्याद-एमानबोधापहतः समीहत इति । यस्मादिः्यध्यादार्यम्‌ । यस्मादयुमानेव प्रार्थयमानोऽवोधौपहतः कटञ्भक्षणजन्यभाव्यनवीज्ञानमरस्तो ऽरप्यप्रदेशेऽ- तिरमणीयददामेन््रवारुणीफरमक्षणे प्रवृत्त इव तत्परिपाकानमिज्ञः दुत. समीहते प्राय यते । तस्माद्भान्तिसिद्धप्राचनाविपयलाटिडस्तनिवृत्तिपरो ननिव्यभिप्रायः । न च धर्मिणो निवेष्यसस्तगैराहित्यकेवल्यमेवामावयप्रत्ययाटम्बन निपेष्यप्तसमेराहिव्यद्यैव तद।टम्बनत्वाद- न्यथा तत्रापि विपिमुखप्रत्यये्यवप्रसद्खाप्केबटभावस्य तथालाव्यमिचारादिति मावः ॥ ३२९ ॥ सु° ठी०-तर्थां च फलपरार्थनायाः प्रतवक्षव्वेऽपि भ्रममृलत्वासमा- णमूलटकाद्रषटमयरहितत्वं तस्याः प्रतिपिध्यते सविशेषणे हीतिन्यायादि- व्याह-- क र च नरकपात।वेवजन्‌वत्मना भवतु विपरवधात्रमाथतः। [4 7 च्छ [रे मम सुखिमितीच्छति यतुमा- (ज (अ स तादताह्‌ 1नर्भष्‌!(रच्यत ॥ ५२० ॥ नरफेति । यद्िप्रवधात्परमा्थतो नरकपातवजितं सुखित्वं ममास्त्विति प्रार्थयते तन्नेत्यर्थः ॥ ४३२० ॥ अ० टी०--नन्वनुभूयमाना प्राथना ताशी कथ निपेद् शक्यत इति चेन तस्याः प्रामाणिकस्य न्पिषोपपत्तरिष्याह--नरकपातेति । ब्रह्मवधादो प्रवतमानः पुरुपो सम र्वप्रवधादस्मान्मया क्रियसाणान्नरकपातविवाज्ञतमार्गेणानिष्टाननुबन्धिलप्रकारेण सुखित्वं भवविति यप्परमाथेतः परमामवुद्धेन्छतं)ति यत्तनेतीह वेदेषु निपेधगिरोन्यते । वस्तु- ~ १ क, “था वेफल्यप्रा । ६५० दीकाद्रयसमतं- म्या बल्पदनिष्टानुबन्धिन्यामेय क्रियाया तदैपरीतय मेोहाप्कदपय-पुमास्तत्र प्रवर्तमानस्त- क्ियायास्तत्कस्पितसमीदितसा वनघ्वाभावयोध्नेन श्रुत्या स तते निवरयैत इति भास्तिप्र- तिपनष्टसावनताभावतरोधकमेव निप उवाक्य नानुषेयवोधकमिति तापयां ॥ ४३०५ सु० टी०--निषेवस्य विशेपणसक्रान्तत्वमेव स्पष्टयति-प्रमाणत इति ह्ाम्या-- क क @ क # भ्रमाणता नास्त नाषद्धकमणः फलस्पृहाऽृष्टभयं विना तव । प्रमादवोधप्रभवासवतसे न तात मानेन फलस्पृहाऽ ते ॥ ४३३ ॥ इति भ्रति. शास्ति निपिद्धकमणि परवृत्तिमन्त पुरुप नजन्विता । न चायम्थापहत. प्रमान्त॑र- ९ (~ न = न नह्‌ प्रमाणरपर्‌तरष्वर्ष ॥ ४३२॥ निरिद्धकर्मण सक्रश्ादिति दहेतगमं विशेपणम्‌ू--श्वपिरिति ४ नञ्छबद्धा भरा्थनाथटिद्‌ श्रुति" भदत्तिमन्त | मोहापमवृचुन्मुखम्‌ ४ न चेव सति मानान्तरविराप इत्वह-न पपे । अहत बाधितः ॥ ४३१-४३२ ॥ अ० ६।०-पप्योक्तमेत सुटयति-प्रमाणत इति। या तवाद्षटमय पिना पारटोकि- कभयानादरेण निप्रिद्धकम॑ण। पिप्रयवाद्‌ फदटप्रायना सा प्रमाणत्‌। नास्ति प्रमिनिमल सा, न भयतीयवै | यत एव तस्माद्धे तात वत्साय वप्रभयादज्ञानपुटाद्रमात्तत प्रवतसेते परस्पृहा या जायते सा प्रमाणत प्ररमाथेता नेत योजना ॥ ४३१ ॥ उपपादिता निविवयाक्यशक्तिमुपसदटरति- इति श्रति शास्तीति । निपिद्धकमीणि प्रढत्तिमन्त पुरप न्प नाधिता श्रुतिर्लिस्मदुक्तप्रारेण शाक्तिः बोवयती- लये । प्रकृतश्रुतिवाक्य न स्वा पपरमिति नाऽऽङ्ा कवन्याह--न चायमर्थं इति। परमान्तरेरयमेतन्खयुक्तोऽर्थो न चाप्रहत॒ । अप्ब्द्‌ ऽत्र प्ब्दार्थोऽ-ययानामनेका वत्राद्म- युक्तो न माना तरेण प्रापित ट्य । अनेनास्यानुपादव्शङ्का निरस्ता । न्‌ ह्ययमथै वेनचिप्रमाणेन क्रचरिन्ििदधस्तथाऽपि गणयादे। भविष्यतीयाशाऽपि न कायेयाह-- नहीति । पिसोधिन प्रमाणान्तरस्यनिरूपणादिप्यथे । न च प्रक्ृपिक्रियाफट ई स्सित्‌- क च्यकरत ।ग॒"पटृत । सेक्षेपकशारीरकम्‌ 1 ६५१ ऋ्धविरोधः शङ्कनयस्तस्याभान्तिोपपादनाभ्मानान्तरस्य तद्धिरोधिनोऽदर्शनान्छतेः प्रामा- प्यस्य स्थितव्वादिति भावः ॥ ४३२ ॥ सु° टी०--भ्रान्तिप्रसक्तानिष्टानूबन्धिफल प्रार्थना निवतकत्वं निषेध स्येरयेतरसह्टान्तमाह--युजङ्गभोगमिति द्वभ्याम्‌-- भ्रजङ्गभोगे सुकृमारशीतलं निदाधसंतापनिवरत्तये रिशुम्‌ । भरमादुपादित्सुमुदीक्ष्य कातरा निवतेयेत्तनननी यथा तथा ॥ ४३३ ॥ भ्रमादनथस्य निदानमादरा- त्छताथतयि टशुनादिभक्षणम्‌ । नजन्विता वेदिकचोदनाऽप्या विधित्सुमाटक्ष्य निवतंपिष्यति ॥ ४३४ ॥ चथा हि तज्जननी तद्धितकारिणी मयरदहितसंतापनिवृत्यथ भज कमु पादि शिष्यं निवरतयस्येवं निपेधश्रुतिरपि सवहितैपिणी निषि- स्धकमोमिमुखान्भान्तानिव्यथः ॥ ४३३ ॥ ४३४ ॥ अ० ठो०-- भरान्तिनिद्त्तित्रोपक्षीण निपेधवाक्यमिव्यत्र दषटान्तमाह--मुजङ्गमा- गमिति । सषटथः ॥ ४२२ ॥ दाष्न्तिकमाह-भ्र भाद्‌न्थंस्ये ति । पू्ेपदान्ते स्थितस्तथाराब्दोऽसिन्पये योज्यः । वक्ुगत्याऽनथेस्य निदान ल्शुनादिभक्षण भ्रमाक्तायताया आदराद्विधित्ु पुरपमज्ञमसा- कपि नञन्विता वैदिकचोदना निवतेयिष्यतीव्यन्वय. ॥ ४३४ ॥ खु° दौ०-एवं निपेधश्ुतेनिवत्तिनिष्ठतामुपपाय विषयासंमवान्नि- योगपक्षं प्रतिक्षिपति- क्रियानुभवेशं षिना प्रागभावः पसक्तकरियाया न नि्ांदुमीशः । गुणद्रभ्यवन्निस्यनिष्पन्नभावा- # ® क 9९ त्पदत्वे नयागस्य भवाथवह्ः ॥ ४२५॥ १ क, °थब्रद्राः। ९५९ रीक्ताद्र॑यसमेत॑- क्रियेति । कोऽच नियोगस्य विषयों न ताबद्धक्षणाभावसंकल्पो लक्ष, णाप्रसङ्खात्‌ । नापि मक्षणादिप्रागभावस्तस्य निष्पन्नरूपस्य क्रियानु प्रवेकहामन्तरणाननुष्ठेयत्वाहुणद्रव्यवत्‌ । यथा नीचैः सदो मिनुयादि त्यादौ नीचंस्त्रादिगंण सदोमानादिकरेयानुप्रवेशा विना वृ्िकामा- दिनियोगस्य । यथावाद्रत्य द्धि गादोहनादिहोमप्रणयनाद्यसुप्रमेश विनेच्ियपञ्चुकामादिनियोगस्यन विपय इव्यर्थः । प्र्क्तक्रियायाः मभाव इति सचन्ध, । पदत्वं विषयत्य मावाथवदिति व्यतिरकह- ्टान्तों यथा मावाथ. साघ्यव्वाद्िषयो न तथा नामाथ इत्यर्थः ॥३३५॥ अ० टी°--एय स्वाभिमत मातिप्रतिपनकरियाफल्प्रा नानिडत्तिनिषटत् निपे ववाक्य स्योप्पायय पराभिमत नियोगनिष्त् नय समवरतीति प्रतिपादयति--क्रियानुप्रवेका. भिति । अयमथं --विवनु्यौ भाज पिपयस्ततरेण नामार्व्पि तद्विपये न सानादिति हि शस्््वितिस्तवा च निपिद्धक्रियाया प्रागभाप्रोऽनुग्रय इति उत्ता तस्य गुणद्रयप्दारण्यल्ध्याि यालकयानुप्रपरेशन नयोगरिपयत वक्तय तन वेना प्रसक्तक्रिय।या प्रागभयरो नियोगस्य परय नियागनिवतकतया तद्धिपपय निर्यादु नैशा न मसमय कुतो निष्पन्नमापद्ुणद्र पवन्नि"पनस्वस्प व्रा दुष्पत्पक् दति य।जना | मावावर्वादति वेधरम्यदष्रन्तो यवा भायात पुम्पकृतिसा सघासात्तानियागपिपयो न तवा प्रागभपो निष्यन्नवेनासा यद्वाश्यथं ॥ ४३५ ॥ ज स० टी०-अस्तु तस्यापि पालनक्षियार्‌प्रवेशाद्विषयत्वभिति चेश्रे- व्याह-- न पात्यलमोगादटकरुष्णुपावां यतः पालन श्रुयते नाच वाक्ये । न खत्पश्रृते गृद्यते न्यायहाना- यथान श्रुत व्यज्यते तद्धमेन ॥ ४३६ ॥ नेति । अलमृष्णुमाव समथव्व नियोगविषयतामति दोषः । नन्वे श्रुतमपि नियोगसिद्धवथं कल्प्यमिति नेत्याह--न खलति । न दह्यश्रूत पाटन न हन्यामिति सकलत्प। वा विषयत्वाय कल्प्यते न्यायहानच्छर- तम॒ख्यार्थपपत्तावश्रतलक्षणाकल्पने भौरवादिप्यर्थ' ॥ ४३२६ ॥ अ० टी०--तर्हिं निवृत्ति पाट्येदिति पाटनकरियानुप्रनेेन मिपितरिपय प्रागमातो --~---~~~ क, यशन य” ॥ संकषेपशशारीरकम्‌ । ९५३ भविष्यतीति चेनेयाह--न पाल्यष्वयो गादिति ॥ अत्रेदं वक्तव्यं -परिपारनेनानुष्े- यलं प्रागमव्र्य॒युक्या कस््यते श्रुया वा प्रतीयत इति तत्र॒ नाऽऽय श्याह-- न पाल्यस्वेति । मृष्ण॒मावो भवनशीक्लं प्रागमावस्येति रोषः । न हि प्रागमावस्याना- दिसिद्धस्य पाल्यतसबन्ध त्साध्यतमठ योग्यमियर्थः । न द्वितीय इयाह -यत इति । अश्रुतमपि कल्यत इति चेन न्यायक्रिरोषाद्ि्याह--न खल्विति । श्रुतं प्रसक्तकरि- यायाः फठप्राथनाप्रतिषेषमकस्माप्परिखज्यश्रुतपासपलैषिकखन स्यायपथरानारूढमि - सथः ॥ ४२३६ ॥ छ० दी°-कथ श्रुतहानिरिति चेत्तत्ाऽऽह- उदासीनता च शुना नञ्पदार्थो नियोगे सति त्याज्यत। याति सयः । अतयोग्यभभावादमोग्पः पदार्था [+ ^ न वाक्यार्थभागिष्यते जेमिनीयेः ॥ ४३४७ ॥ उदासौनतेति । निषेषे श्रुते या वधादिप्वृत्तेवारेतोऽस्मीव्युदासीनत प्रतीता सेव नजथंः श्रौतः सा नियोगपक्षे व्यज्यते प्रवर्तकत्वकल्पनात्‌ ॥ नन टिङथानेयागत्यागेऽपि श्रतहानिरिति नेत्याह--अतये.ग्येति । नियो. (4 ॥ गस्यारक्तन्या्यन नजयासर्वयायगग्यत्वादत्यथः ॥ जमनम ॥४२ अऽ दीऽ--ननु यो नब मुख्योऽभः प्रतिघ. श्रतः स एव मियोगविषयस्तस्य तु पाट्नानुप्रवेशेनानुष्टेयलमित्येताबदिह वय ब्रूमोऽतो न श्रुतहान्यश्रुतकल्पनाप्रसद्ग इति चेनेवमप्युपपदयत इत्याह - उदासीनता चेति । चशब्दोऽबधरणाथः । नजूपदारथं इहोदासीनतेव श्रुती या सा नियोगेऽभ्युपगम्यमा> सति सदस्तयाज्यतामेति । कुतः-- अतवोग्यमवाद्धििं प्रति विषयवेनान्वययेम्यलाभावात्‌ । न द्योदासीन्यमनुषेय भवय- नुष्टेय च न षधिधिविषय इत्यथः; । अयेग्यस्या्थेस्य वाक्या्थतया पसिहो न न्यायवित्सं- मत इत्याह-अयोग्यः पदाथ इति ॥ ४२३७ ॥ सु० ठी०-क्षिं च नियोगयपक्षे प्रत्यवायासिद्धिरपि दषणमिति प्रागुक्तं सपुचिनोति- निषिद्धकिया प्रत्यवायाय नेति स्वकर्णो जनः ओोरणुते पापभीरुः । ण्ध ३५४ रीकाद्रयसमेत~ समाकण्यं दुर्भाषित पश्वेवतीं [य कक म्‌ पापाक्षर काचदताहगन्यत्‌ ॥ ४३८ ॥ निष्दरेति । इष्टापत्ति निरस्यति-स्वफणिति । ततश्च शिष्ट विगर्हण- मिति माव 1 कि चव वदन्स्वजनेरपि परेहाथ' स्यादित्याह पार्थेति । कमविपाकप्रायश्चित्तादिश्ुतिस्षुतिविरु द्राभ्युपगमान्नारितिक्यमपीव्याह्‌- दुभोपितमिति । इतशेद्‌ दुम!पितम्‌। न हि दुरिताभावकामाद्न्यो नियो- ज्य" सभवति मक्षणप्रवृत्तस्य नियोजवप्वानुपपत्तर्नन्न थ विशेष (कणी मूतस्य मक्षणस्य नियोज्याविश्षपणत्वादुमयविश्पणष्वे वाक्यमेदात्‌ । नज्वि- दोप )णस्यैव सत आथ नियोज्यविशेषणव्वमिति वेदेवमश्रुतस्यापि तथाष्वे जीवत, शुचेरेव विश्वजिद्ाद्‌एवपि नियोज्यत्वसभवान्नियोज्या- न्तरकल्पना न स्यास्स्वर्मकामधर्मिकत्पनात आग्याताथाक्षिप्तकतरैसाम- शय॑प्राप्तस्य जीवनस्य विशोषणव्यमाचकल्पने लापवाचेति तन्यायमङ्खः परयुक्तिलाघवाय तव्कल्पन तु प्रकृतेऽपि तुल्यमिति सक्षेप. ॥ ४३८ ॥ अ० टी०--तदेयमत पमिपयाभायान निपेययाक्यस्य नियेगनिष् उसभ दति प्रति- पादित युनक्त निप्र्तिपरिपालनन नियागरफत॑-यताया पथैपस्सति निपेतयक्यन तु प्रयस॑मानन्य ग्तपाने तत्प्रमाणमिति तत्प्य तमसगत॒ सवनेरप्रसिद्धिपिते बन्यिाट-- निषिद्धक्रियेनि । निषिद्धकिया प्रययायाय पापाय नेति टुभौपिति ममाऽऽकणप पापभीर पाश्चयतीं जन स्वकणा प्रणुत कणर त पम्यव्याखल्यतीय प्य । यत एतादगन्यन्नं किचित्पापाख्यम्यत प्रोणुत इये । अपिगीतसजनप्रमिद्धेभौतितमल्तरामायायवा तप्प्रसिद्धिविरेी न भयति तवा निप पयाक्ययापए्यानमुचित न पिपरीतमिति भाप ॥ ४३८ ॥ सु० रो०-दुष्टवेरुद्धश्च प्रत्यवायानभ्युपगम इत्याह- निपिद्धकरिया परत्यपायायनो चे- त्तदा दु खमाकस्मिके स्वैपुसाम्‌ । सुण्व पुण्यम यथा सवपा तथा टु खमप्यस्तु वः पापमृलम्‌ ॥ ४३९ ॥ निपिद्धेति । न चादष्टमेव तद्धतुस्तस्थेकरूपप्वे खुखडु खव वित्रयानुप- पत्ते । ततश्च सुखहेतुखुकरृतवददुरितमपि दु सकारणमुपयमिव्याह-- सुखमिति ॥ ४६९ ॥ ~ ~~~ # क्‌ पुस्तके नाय ग्रन्थ । सक्षेपकश्षारीरकम्‌ ! ३५५५ अ० ठी०--क्रि च निपिद्धक्रियाव्यतिरेकेण दुःखहेतुलनिरूयणात्तैव तद्वतुरिय- ङ्गोकरणीयमिन्याह- निषिद्ध क्रिया प्रत्यवायाय नो चेदिति । आकस्मिकमका- रणक स्यादित्यभ्याहारः । न ह्यकारणकायेभपात्तिः समवलयते। दृटकारणस्य कस्यचिदभा- वेऽपि कदाचिजटश्चिकण्टकादिससमंदरारक दु. दृद्यमानमद्ष्टमेव कारण कल्पयति ॥ अदृष्ट च क्रियाजन्य क्रिया च निषिद्धैव पापमृखमिति । निपिद्धतरियेत्पननपपादृ्टमल्क- मेव सवे सर्वेषा प्राणिना दु.खमिति भाव. । एव सति यथा सवपुसा सुख पुण्यमृ- मियविवाद तथा दुःखमपि वो युष्माक पापमुटमस्तु नात्रावैजरतीय युक्त- मिथः ॥ ४३९. ॥ सु° टी०- नन्वस्लु दुःखं पापजन्यं पपं तु निषिद्धक्रियाजन्यमेवे- व्येतत्कुत इति चेत्तत्राऽऽह- निषिद्धकरयां चोदितस्याकेयां वा विना नास्ति पापस्य निष्पत्तिहेतुः । ततस्त्य पापनिष्पादकता- दधवेतमत्यवायस्य नित्यं निदानम्‌ ॥ ४४० ॥ निद्रेति । विहिता विहित क्रिययोरतद्धतुस्ेन परिशेषान्निपिद्ध करिव तद्धेतुः “ अङ्क्वन्विहितं कम॑ निन्दितं च समाचरन्‌ ` इति स्मरृतः। तचरा ङ्व न्नित्यनेन तत्काटानान्यकरणं नि पिद्धभेव लक्ष्यते । तदुक्त- ५ स्वकाले यदकुर्वस्तत्कर।त्यन्यद्‌ चेतनः । परत्यवायोऽस्य तेनैव नाभावेन स जन्यते ' इति ॥ एतदेवाऽऽह-- अत इति । द्वयं नि पिद्धकरण वि हितकाट)गान्यकरण. रूपमित्यथः । प्रत्यवायस्य दुःखस्य ॥ ४४० ॥ अ० ८५ ननु दु.ख पापमृटमस्तु पाण तु न निमिद्धक्षियाजन्य 9, ष्वन्यत ईपि चेन्मैवमित्याह--नि विद्ध क्रिया चोदितस्याति । चदितस्याक्रिया विश्तस्याननु- एनम्‌ । स॒गममन्यत्‌ ॥ ४४० ॥ सु° टी०~-नन्वकरणस्य यथाश्र॒तस्थव हेतुत्वसमवे क लक्षणायां मानमिति चेत्तत्राऽऽह-- निषिद्धकरिपा इुःखनिष्पतिहतु- भवेक्षणं चोदितस्याकरियासस्य । १. क्स्य ॥ ३५६ टीकाष्रयसमेत- अभावान्न भावस्य निष्पत्तिरि पवेदक्षण ज्ञायमानस्वभावः ॥ ४४१ ॥ निषिद्धेति । निस्य क्रियाया आवर्यकत्वान्यथानुषपस्या तत्काले कमा न्तरनिषेधः कल्प्यते | ततोऽक्रियास्थलीयमपि पाप निषिद्ध क्रियाजन्यं पापत्वाद्विप्रवधादिपापवदित्यथंः । अक्रवन्नित्यादेस्ताहि का मतिस्त- जाऽऽह--भोरिति ¦ अस्य दुःखस्य लक्षण ज्ञापकामिव्यथ, । हेत्वर्थ एव शतुप्रत्ययाऽस्तु कथ लक्षणां इति चेत्त्राऽऽह--जमायादिति । ^ कथम- सत. सजायेत ` [ छा०६।२।१] इति श्ुतेः। कथ तर्हि देतुष्वप्र- सिद्धिस्त जाऽऽह--मयदिति । सुचकतया लक्षणेऽपि हेतुतप्रसिद्धिः कतूद्याद्‌ावानेष्टहेतुत्वप्रासे द्धिवादव्यथ' ॥ ४४१ ॥ अ० टौ०--नवेयमपि चौदितस्याक्रियेय प्रयपायनिद्‌ानमिष्यते न निपिद्धक्रियेता- यतेव दु ख्याऽऽवरिमक्यश द्धापरिदारटभयरतु+ चाननुगमाद्वौर यावेति चेनेवयाद-- निषिद्धक्तिया दु खेति। दु खनिष्पत्तो निपिद्धक्रिैव देतुभवेन पिहिताकरणमि- व्यथै । चे दितस्याक्रियाप्तस्य प्र्यवायपदवेदनीयस्य दु खस्य रक्षण ज्ञापक्र भन्रव्ा- दक{मित्यये । एव व्यवस्ाया नियामकमाह--अमावादितिं । अकरण द्यभायो न द्यभावाद्धापस्य दु खादनिष्पत्तिरछा वदविद्धरेति पपर । तथा च श्रुति -- कथ- मसत सजायेत ' [ अ०६।२।२ ] इपि। यत्त॒ तार्विमै प्रागभावर्प्रततिबन्ध- कामावयोभावरतुप्वमिष्यते तदभावस्य नि स्यमावत्रनिव्य।पारघापादनेन निराकरणाय मिति दिक्‌ । तहिं कथमकरणस्याप्यभाववायरत्यवायज्ञापकष्व स्यादिति चत्त्राऽऽट- भवेट्धक्षणमिति ।॥ विदितकरणामावो ज्ञायमानस्वभाप सटक्षण स्वेन सख्पेण्‌ (~ ^. केवट तस्याकारकप्यात्‌ । तज्ज्ञानादेव प्रप्यवायज्ञान।^ते भाव ॥ ४४१ ॥ खु० टी०-ननु तवापि निपघाना निवृत्तिमात्रनिष्ठव्वाल्कुत. प्रवृत्तेः पापहेतुव्वसि द्धि स्तच्राऽऽह-- निवृत्तिनिं तु निषेधवाक्ये निषिद्धकमाचरणादनथ॑. । परतीयतेऽथादिति तत्र युक्त दुःखं नृण। दुश्वरितेकमूलम्‌ ॥ ४४२ ॥ निदत्तीति । अबृष्टमयरदितनिषिद्धक्रियाफट प्रार्थनानिषेधस्य विशे. सक्षेपशारीरकम्‌ । ३५७ पणसंक न्तर्थान्निषिद्धकर्मणोऽइष्टमय सिद्धिरिति सिद्धं पपभ्रटतवं एुःखस्येत्यथः ॥ ४२॥ अ० टी०--निषिद्धक्रियायाः पापहेतेऽपि निषेधवाक्यस्य कथं प्रामाण्यमुपपन- मिति तत्राऽऽह--निवृ त्ति निष्ठे स्विति । निषेधवाक्ये निकृत्तिपरे स्ते सलर्थादनुप- पत्तिबलानिषिद्धकम चरणनिभित्तकोऽनथं इति प्रतीयत इति यतस्तत्रैवं सति नृणां दुःखं दुश्वरेतेकमृटमिति युक्तमिति योजना । अद्ष्टमयविरहितनिपिद्धफटप्राथंनानिषेधनं नञ्‌- वता वाक्येन क्रियमाणं निपिध्यमानफलप्राथनादेतुमृतक्रियाया अनिष्टफर्देतुव विनाऽनु- पयन्नमिलयनथहेतुककरियानिवतेकःवेन निषेधवाक्यप्रामाण्यमुपपन्नमिल्युक्त भवति ॥४४२॥ सु० टी०-ननु किं विवक्षिताथस्याऽऽथिकलक्रल्पनया निषेध- शाख्रभेव साक्षान्निषिद्धक्रियाया अनिष्टहेतुत्वं बोधयत्विति चेन्नेत्याह ® क क सम[हतापायरतया 1टकडनन्वया- [वणय क स्त।यमानस्य तु भक्षणादनः। (9 [न ध न पयुदासान्रयण्न नद क ० - क € न ^ दानिष्टेहतुत्वमेतिभवर्ष्यति ॥ ४४३ ॥ समीहितेति । लिडा<न्वयो यस्येह शान्नञउ्पद्‌ादेष्टहेतुन्येन प्रती यमान- स्यापि मक्षणादेरनिष्टहेतुत्वध; पयुंदासेनेव स्यात्तत्र च मुख्याथत्यागो टक्षणाप्रसङ्कश्चत्यथः ॥ ४४२ ॥ अ० टी०- ननु टिड्मिष्टसाधनत्वमाश्रिय नश्च तत्पयैदासमथैमाभ्निय कठञ्ञ- भक्षणदेरनिष्ठसाधनवमिति निपेधवाक्यनाञ्जरैव प्रतिपादयता किं विवक्षितस्याधस्याऽऽयि- कत्वकस्पनयति चेनेव्याह-- समी हितेति । समीह्तोपायतया प्रतीयमानस्य भक्षणा- दिनो भक्षणहननादेमैनूपदात्पयुदासाश्रयणेनानियहतुतमतिनं भविष्यतीति योजना । गिल- कषणान्ननुपदाटिडन्वयात्‌ । च्डाऽन्वयो यस्य॒ नमुपदस्य॒तदछिडन्वयं तस्मादिति विग्रहः ॥ ४४३ ॥ तहि पर्युदासः कापि न स्यादिति चेन्न मुख्याथासंमवं तस्याऽभ्प- वािकित्वादित्याह- तथा हि संबन्ध्युपमनवुद्धये समथमुत्सगमुपक्षय नञ्पदम्‌ । ३५८ टीकाद्रयसमेत- न पयुंटास्ताय विनाऽषपादफ ततो निवरृस्यथपर तदिष्यते ॥ ४४४॥ तथा हति । ओप्सागक हि नजः स्वसबन्ध्यभावबोधकत्व बाधके- नापद्यते यथा नानुयाजषु येयजामह करोतीत्यादौ । तेन हि विहेष- निषेधश्ञाख्रेण बलवताऽपि यजतिषु येयजामह करोती ति सामान्यश्ञाख- विहित येयजामहकरण नात्यन्त वाधितु ज्ञक्यते स्वोपजीव्यवान्निषे- धस्य प्रा्तिसापेक्षव्वात्‌ । तथा च तुस्यकटयोरटदोपाविकलपापत्तस्तत्प* रिहारायानुयाज-यतिरिक्तेष्िति पर्यदासलक्षणाभ्रयणम्‌ । न च नाया- दित्यादौ किवद्ाधकमस्तीव्यर्थः ॥ ४४४ ॥ अ० दीऽ--कृतो न भव्रिप्यतीयत आट--तथा हीति । नजपःमुन्स्म मरय वत्याऽमायानषएटतवमवेश्य सय युपम^ युद्धय सम यत्तदपयाः + निमित्त मिना लक्षणया पयुटासाय समथ स्यात्‌ । न चापारकमिह प्मियस्ति त॒ करणानिष्ठय परपर तन ्‌- पदमिष्यत २/१ ये।जना ॥ ४४० ॥ सु० टी०-इतश्च मुख्याथसमके न लक्षणा य॒क्तेष्याह-- अतः प्रसज्यधतिषेवसभवा- न्न पर्यदाप्ताश्रयण प्रशस्ते । न पयुदाप्ाश्रयण विना भो- क दानिषटहेतवननथकत्पना ॥ ४४५ ॥ अत इति । न चागनिष्टहेतुत्वमपि मुख्यार्थोऽस्व्विति वाच्यमनेका्थत्व- स्यान्याय्यत्वाद्व्याह-- न प्युदामति । ठक्षणाश्रयण विनेत्य,॥४४५॥ न° टौ तवाऽपि तिमत युक्त परततयेऽपरि दपद्चनादेकत नियक्षिता पस्याऽऽरथ- वत्यमपरत्र नञ। टला्षणिकप्मप -पत्तत्राऽऽट-अतः प्रसज्येति । अत्त द्यस्य मियरण प्रसव्यप्राप्पे वरमवादतपे । मुरयत्रत्तसमतरे टक्षणाश्रयणेना | तखंरपन न प्रशस्यत दप्यथै । जतो धिवाक्षिताथस्य मुखत एय प्रती तरसमपादापिकतप्रतातरेताद्। {पये न द्पयेत्ति भाय । तहि पिनव पयुदास साक्षादय नजाऽनिष्टेतुपमुच्यतामिति चेनासमपादिसाह--न पञदासाभ्रयणामेति ॥ ४४५ ॥ सु° टी०--कथ लक्षणा नज्‌टिड. स्बन्धाद्‌ निष्टहेतुष्वाषिद्धःहि चेन्नेत्याह- [+ गिक अभीषटरतत्वलिड "पृष्ठत द्यनभरेतत्वनन ५कत्पना । सक्षेपशारीरकम्‌ \ २५९ नं पयुदयासं परिदत्य कर्पते नपयुंदाक्ः परतिपेधसंभवात्‌ ॥ ४४६ ॥ अर्भष्ेति । अमीष्टहेतुखलि ङथंसंबन्धेन नन इषटहेतुखामाव एवार्थः स्यान्नानिष्ेतुखम्‌ । न च स एवार्थाऽस्तु प्र्यक्षविरो घस्योक्तत्वारिति पयुदास एव कल्प्यः । न च गुख्याथसंमवे स युक्त इत्यथः ॥ ४४६ ॥ अ० टी०--कथ न भवेदिति चेत्तदिव्यमियाद--अमीष्टहेतुत्वेति । अमीष्ट- देतुचटिड्थमादाय तयतो टिडो नजन्यस्वौकरेण वाक्यवस्तपत्तौ तद्रनादनिष्टेतुव- प्रतीति स्यात्‌ । तथा चेष्टरेतुपयैदासमन्तरेणं न केवटेन नजा क्रियाया अनिष्टदेतुता प्रयायासतु शक्यत । ततश्च [वना खष्षण नजोऽपददास परयदासा त्‌ नानिष्टाचवोवक- तेति तात्पयाचै । तदस्तु पयुदास प्त्ेयत आह--न पयुदासः प्रतिपेधस मवा- दिति । प्रागुक्तन्यायेन नजः प्रतियेधाचपस्वोपपततेरियओ । अक्षराः सुगम.॥५४६॥ सु०° टी ०--एवं च कायवादिनि उमयतःपाङ्ञा रज्जुरित्याह-- प्रमाणमिच्छन्प्रपिपेधचोदनं समस्तवेदस्य न कायम्‌ चरम्‌ । प्रमाणां प्रतिपत्तमीश्वये $~ 9 निषेधवाक्ये तदसभवादुतः ॥ ४४७ ॥ प्रमाणमिति । निपेधप्रामाण्यमिच्छासि चन्न सवो वेदः कार्यपरे निषे- धवाक्यस्य सिद्ध निष्ठव्वात्कायंपरस्थव प्रामाण्यं चेन्निपेघस्याप्रामाण्य- मित्यथः ॥ ४४८७ ॥ अ० ठ०--एवे निपेधवाक्यस्य निदरत्तिनिषएठवमेव न कथमपि प्रवृ्तिनिष्ठयमिति प्रातपादनम तत प्रकृते |केमायातामतं च।ददमायात।मयाद--प्रमाणामच्छ(खात। प्राततपचादना प्रमाण।मन्डछन्वा। समस्तव्टस्य कायम।चर्‌ प्रमाममव प्रातपत्त नेये न समैः । कुतोऽत उक्तन्यायान्निपिववाक्ये तदसभवात्कायनिष्टवासमवादिति योजना ॥ ४४७ ॥ खु० टी०~-षवं च क्र वेदान्तेषु पिधिनिष्ठववाश्ङ्केत्याह-- क अता न वदान्तपेचःदु विद्य > वाचानयाग। न च शब्द्भावना। १ ग. °यायतः। प ६६० रीकाष्रयसमेत- ६ क, क भ) न कर्मकाण्डेऽपि नियोगतोऽस्त्यस्रो = ® क = क _ = ® यता नषपषु नं वियते वाधः ४४८ ॥ अत इति--विधिरिष्टसाधनता नियोगो वैदिक कायं शब्दमावनाऽ- भिधाङशक्तिश्चकाराद्थभावनाऽपि नास्तीत्यर्थः । नियोगतो नियमतः। तत्र हेतुः--यत इति ॥ ४४८ ॥ अ० ठीर-तथा च पिनि नियोगायपरव वेदाताना प्रामाण्य युक्तमेपरेति कमुय- न्यायेनाऽऽह--अतो न वेदान्तवच स्विति । प्िधिरिषटसायन कृतिसा य॒ विधेय- मिति यावत्‌ । नियोगोऽपूपरौख्य कार्यं शब्दभावना च न वेदान्ततच सु त्रियतेऽदेयानुपा- देयपस्तुमात्रपयपसितवद्विदान्तानामियथ । यत॒ कर्मकण्डेऽप्यसौ विविर्नियोगतो नियमेन नास्ति निपेपपाक्येपु विधेरपियमानतात्तत्र कुतो ज्ञानप्रघने कण्डे विपेरव- कारा इयय ॥ ४४८ ॥ सु° ठी०--एव कमकाण्डस्य का्यपरत्वानियम उक्तां यद्यपि स्यात्तथाऽपि न वेदान्तेषु तत्समव इत्याह-- नि पैः म ^ ० क उपत्यवाद परगृह्य च्यत श न, [सकर ( [र नय।मानष्ाऽस्तु नववमरप्‌ । €~, न, | ० तथाऽपि वेदान्तवचःसु वियते [नेम __ "~, ^~ ^ विधेन गन्धोऽपि विरोधकारणात्‌ ॥ ४४९ ॥ उपेयेति । गन्धोऽपि लेशोऽपीत्यर्थ. । त्र हेतुमाह--पिरोधेति । विधिंपरष्वे वस्तुपरत्वामावाद्रह्यासिद्धिरुमयपरष्वे च वाक्यमेद्‌ इव्य- ह थ, ॥ ४४२ ॥ अ० टी निपरेधयाक्यानां स्वरूपतोऽ्थतश्च पिचार्यमाणे न नियोगपरव समवतीति प्रतिपादितमिदानी यदि निषे वयाक्यानामपि व्रिनिपरत्र मिपेश्च नियोगव्वमभ्यु गम्येत तदाऽपि न वेद्‌ तेषु परिधिरपसरोऽस्तीसाह--उपेत्यवाद्‌भिति । उयेयवादोऽ- हधीकारवादस्त परिगृद्याऽऽश्रिलेति यावत्‌ । तमेवाऽऽह-नियोगेति। निवेघगीरपि नियोग- निष्ठाञसतु मवतु न न काचिलक्षतिरियथं । तथाऽपीति सुगमम्‌ ॥ ४४९ ॥ सु ° टी ०-- विरो घकारणादिव्युक्तमेव प्रपश्चयति- ज्ञान विधातु न हि शक्यमेत- त्न शुक्यते कतुंमकतुमेतत्‌ । सेशयेपज्ञारीरकम्‌ । ६६१ 1 तथाडन्यथा कतुमशक्यमेत- प्ममाणमेेकनिबन्धनलात्‌ ॥ ४५० ॥ ज्ञानमिति } यद्धि कर्ठुमकवुमन्यथा कँ श्क्यं तदेव बिधीयते। नं च ज्ञानं पुरुषतन्तरं वस्तुप्रमाणपरतेन्त्रत्वादिष्युक्तमित्यथेः | ४५० ॥ अ० ठी ०-किरोधकारणादिषयुपक्षितेतं प्रप्यति पवत्रयेण -- ज्ञानं विधातु- मित्यादिना । वेदान्ता अपि विधिपदं इति बदतेदं वक्तव्यं किमत्र तरिपेयत्रिति घ्रसज्ञाने िप्रेयमिति चेन तदशक्तेरियाहाऽऽ्येन पयेन । यधुरुपेण कर्तुमकतुंमम्यथा वा कर्तु शक्यं तद्विषयं यथा गमनादि न तथा ज्ञानमियतो न विधिये तदिव्य्थः। तत्र॒ हेतुमाह--प्रमाणमेयेकनिबन्धनत्वादिति । मानमेयपरलघ्रवाद्‌पुरुषतन्त्रवा- दिष्यधैः ॥ ५५० ॥ सु० टी०--बहमज्ञानकतेभ्यताषिधो च विशेषणभूतं बह्मज्ञानं विधेः परागवगन्तन्यं तदृज्ञाने तद्संमबादि्ाह- बदाज्ञानं जानता बह्वः कतेव्यत्वं शक्यते ज्ञातुमेतत्‌ । न द्यज्ञाता ब्रह्मवृद्धि तदीयं कतव्यंतवं कथिदीष्टे यरहीतुम्‌ ॥ ४५१ ॥ परदज्ञानमिति | ४५१ ॥ अ० ठी०-किं च वियेयत्रहज्ञानस्यं श्वरूपानववोवरि तस्य कर््यघ्वं न यवनो शक्यतेऽतस्तद्वि्ेय तचाशक्यमियाह-तब्ह्यज्ञानं जानतेति । स्थम्‌ ॥ ४५१ ॥ सु° दी ०--ज्ञायतां ब्रह्मज्ञानं को दोष इति चेन्न बह्मात्मकबिषया- निरूपणारिव्याह-- घदज्ञानं बह्मणि ज्ञायमानं जञातुं शक्यं नान्यथा त तद्त्‌ । विज्ञातं चेद्रञ्मणस्तखमस्य भ्राप्ता मुक्तिर्नास्ति छ्प्ं वि्धीतीम्‌ ॥ ४५२ ॥ 1 -----~-------------~-- > ६ ग, अतोऽन्व^ । १६ ९६९ टीकाद्रयसपेते~- होति} विषयोऽपि निषूप्यतामिति चेति बिधिफली मुतमुक्तिप्राषे- विधिवेयश्य मिच्याह ~ विज्ञातमिति । त्व स्वरूष ‹ बह्म विद्भह्येव मवति ' [ मण्ड० ९।२।९ ] इतिश्रतेः॥ ४५२॥ अ० टी०-ज्ञायतां तर्हिं पियेय ब्रह्ञानमिति चेत्तत्र वक्तव्यं बिरिष्ठन्नानस्य विन्न पणज्ञानपूैकप्यद्विलेपणीमत ब्रह्मानयगतमयगत वेव्युमयथाऽपि नात्र ज्नानपिप्रि्भय इलयभिप्रयाऽऽट-बह्यज्ञान ब्रह्मणि ज्ञायमान इति । तच त्रह्ज्ञानमिति सवन । नान्य यज्ञात ब्रह्मणीन्यतेऽस्मिन्पने न पिपिरियथे । तद्रत्तथय पक्षान्तरेऽपि न प्रिधिसिद्धिरियथ । तदेयाऽऽट- विज्ञातमिति । अस्य प्रिदुप प्राप्ति फटे तद येकरयामायादिय थ ॥ ४५२ ॥ ~ स्तस्या विधेयज्ञान" भ क, सु०टी०-ननुन बह्यज्ञानादेव स्चरिति मु त्याह- म्‌ फटत्वेन स्वगदिवित्काटन्तरभाविष्वादिति चेन्न दशो विराटृसू्रशरीरो चर परस्पराध्यासमवोपप्तभवम्‌ । अन्थमाहू" श्रुतिमस्तके स्थिता- स्ततोऽस्य वियाप्षमेव मुक्तता ॥ ४५३ ॥ दृश इति । चेत्यस्य विरार्सूचशशब्दितसमरिग्यषटय(त्मक स्थूलसूक्ष्म करीरद्रयमन्योन्याध्यास विभेमिन रम इत्याद्य्यासकोरतकलठमनथम- घोधसमवमाहूरो पनिषद्‌ । अतोऽस्यानर्थस्या विदययातमकव्वात्तद्ध्वसरूपा यक्ता बोधसमकाटेव न स्वगादिवद्विटम्बितेति न तस्या विधिफड- त्वमित्यथः ॥ ४५३ ॥ अ० टी०-त्रहमक्ञानमत्रेण कथ सुक्तिप्रापिज्ञानमात्रापुरपा गदमैनादिति प्रसङ्खप्राप्तामा. शङ्गा परिटरति--हृक्ो विराडिति । पिरट्स्थूठ सत्र सद्म च यत्समष्टि्यष्ठयात्मफ हारीरमभिमानास्पद भोगायतन तद्रचर तद्टिपयमवेधसभयमनाधज्ञानोत्य परस्पराध्यास चिजडयोस्तादात्म्यावमासलक्षण दश प्रयगासनोऽनथमाह्न॒श्रतिमस्तके सिता वेदा- न्तपिद्‌ इति योजना । यत एवमात्मन्य"यस्त एयाय ससारानस्ततोऽस्य बिदुपो पिया- समयैव वयोषपत्तिसिमय एय मुक्तता निदृत्तव घनता रज्जुतचक्ञानोदयसमय इय भयादिनि- दृत्तिरियथं । तथा च भ्रमगृहीतस्य बन्वस्य ज्ञानोदयमात्राजिरत्तौ पुम््वदशेनानन ङ्ञान- सिद्धाबन्यदपेक्षणीयमिति भाय ॥ ४५३ ॥ संक्षेपशारीरकम्‌ ¢ २६३ यु° टी०-ननु बन्धस्थाविदयात्ङव्वेऽप्यनादित्वेन हटमूलत्का विथाजन्ममाचान्निरत्तिः शक्येत्यस्ति ्ञानाभ्यासविपेरवकाश इति खनेत्याह- अनाय्ियापटनेत्रबन्धनं प्रसद्य वेदान्तनिवन्धना मतिः । स्वजन्भमभ्रिण ददाऽऽत्मगो चरा समृलदाहं दहतीति हि श्रुतिः ॥ ४५४ ॥ सनाविचेति । यद्यप्यविद्यातत्सबन्धतचिदामासजीवव्वेश्वरत्वतद्ि- मागाः षड़नाद्य इत्यनादिरिविया सैव च नेत्रबन्धनं यथा पटो नेत्रस्य दुशेनहेतोरावरकत्वाद्न्धनम्ध्वम विद्याऽपि दुगात्मन आवरकत्वेन मोच्- त्वादिनिबन्धकारणं तथाऽपि वेदान्तजन्याखण्डाकारा दढा विचार- निरस्तापराघकोरित्वादविचालिनी बुद्धिवु्तिरपरोक्षत्वाद्धयां वस्तुप- क्षपातित्वाच बलवती प्रसद्य बलात्स्वजन्ममात्रेण तेन न जन्भक विषये बुद्धेव्यपएार इष्यत इति न्धायात्तद्ून्धनं समूलमुन्मूलयतींति । ‹ तरपि शोकमात्मवित्‌ ` [ छ।०७। १ । ३ ] इति श्रुतिराहेत्य्थः ॥ ४५४ ॥ अ० टौ ०--अनयस्याध्यस्तवेऽपि इदभावितस्य सदसा ज्ञानोदयमानेण निवृत्तिः संभवतीति तदथमभ्यासो विधेय इति चेन्भैवमन्ञानकल्पितस्याज्ञाननिवत्तौ निवृदयुपत्तरज्ञा- ननिवृत्तेशच ज्ञाने।द्यमात्रायत्तवादिाह--अनाद्य विद्येति । वेदान्तनिबन्धना वेदा- न्तप्रमाणजाता मतिरातमगोचराऽऽमतचब्रह्मकारा दृदाऽसभःबनादिदोपैरचाढिता स्वज- न्ममत्रेणानायतरियापटरूपनेत्रवन्धनं चिदात्मनो यथावदबभासनान्छादनरूप समृखदाह यथा स्यात्तथा प्रसह्य दहति नाशयतीति हि प्रसिद्धा श्रुतिः ८ बेह वेद्‌ व्रस्म भवति * [ मुण्ड० ३ । २।९ | इल्यादयेति योजना, : उत्पनरेऽपि यथोक्तविक्ञने केपाच्सम्य. ग्बन्धनिवृ्यदशीनं केवसरत्तखाकारेण दृदतया बिक्ञानस्यानुदयादिति द्रटम्यमत एव सदेति पिरोपितेति ॥ ४५४ ॥ सु० टा०- तस्माद्‌ बह्मज्ञानाज्ञानदिकल्पयासान्न बह्यन्तने रिरि संमव इत्याह- [७ क क क (~ ह ४ विज्ञात बह्लण स्पाद्भाधरयमफटः प्रत्यय तस्य तद्र ® ® क [० न्नाज्ञातव्रह्मक्मां विधिविषय इति प्रत्ययो बुद्धियोग्यः। १क, द्रो क्षर । ४६४ टीक्षाद्रयसमेतं- को क क ४. क बरहमात्मरत्ययेऽतो षिधिरनषरः सर्वथा चिन्त्यमान- स्तस्मद्रह्ात्मवस्सृन्यवसितमविरे विदि वेदान्तवाक्यम्‌ ॥ ४५५ ॥ विज्ञात इति । बह्म ज्ञातं चेत्षस्य प्रत्यये ज्ञाने योऽ(भ्य विधिनस निष्फलः स्यादित्यर्थः । अज्ञात चेन्न श्यो विधिरेत्याह- तदृदियादि । अज्ञात बह्म कमेबिषयो ) यस्य प्रत्ययस्यस तथा ततश्च त्रुतीयप्रकारा- भावान्न बहमज्ञाने विभ्यवसर इष्याह--सवथति । तहि किमन्धका वेदान्ता इति नेव्याहू-- तस्मादिति ॥ ४५५ ॥ अ० दीर--प्रातङ्गिक रपरेसमाप्य प्रकृत मि्यसमबमुपपादितमुपसहरति-- विज्ञाते बह्यणीति । ब्रह्मणि विज्ञाते सति तस्य ब्रह्मण प्रययेऽय गरिधिरफट स्यादिति योजना । पुमथसिद्धे कतैव्यानबशेषादिव्यभिप्राय । तद्रत्त गऽज्ञातव्रह्मकमी प्रययो पिथिविपय इति न ुद्धियोस्य हयःक्य | न ज्ञातु शक विपयास्ुरणे सिपिरगमल्याल्यक्यत्यादिव्यथं । ब्रह्मामप्र्ययेदयुत्तरा¶ स्पष्टा ¶म्‌ ॥ ४५९ ॥ सु० ठदी०--इतश्च न बह्मज्ञाने विषिरित्याह-- विरुद्धतिकस्य द्रयाप्तिदोषा- स शक्ये विधाने धियः सप्रहीतुम्‌ । पथा वाजपेये गुणस्थह तद्र त्तो तास्ति वेदान्तवाक्ये विधान्‌म्‌ ॥ ४५६ ॥ षिर्दधेति यथा ‹ वाजपेषेन स्वाराउयकामो यजेत ` इतिस्वारास्थफ- खकयागमि पिपर बाक्ये वाजपेयशब्द; कि गुणविधिरुत नषमपेयमिति सदेदे पागे बाजपेयाप्मकगुणविधानं वक्ष्यमाणकिरद्धमिकद्रयापत्तिद्‌।- षाद्‌शक्यभिति नामघेयवप्व सिद्धान्तित तद्रदिहदापि दशटव्य इति वाक्ये तत एव दृाषान्न बह्यज्ञाने विधि. खक्यत इत्यथ, ॥ ४५६ ॥ अ० ठटी०--इतश्च न ब्रहनज्ञाने पिधिसमब इयाद--विरुद्धचिकस्येति ॥ थियो विधान सग्रह्मत॒ न श्य पिरुद्धवरिकस्य द्रयापत्तिदोपदियन्वय. । प्रकृते ज्ञान गै विरुदत्रिकद्रयापत्तिमु्तरपये व्यति । यत्र॒पिरुद्धतरिकद्रयप्रसद्वस्तत्र पिधिन॑ समभयती- यत्रोदाहरणमाह--यथा वाजपेधं गुणस्येति । सयमथ --‹ वाजपेयेन स्वारा उ्यकामो यजेत इति श्रयते । तत्र सशय किमय गुणतिधेस्त कम॑नामपरेयमिति | गुणयि- रित तावपाक्न बाजमन्‌ तव्पेयमस्मि्तस्तीति वाजपेयगुणविशिष्टतया प्रकृतस्य तिष्टोमस्यव # चिद्धितोज्यम्मथ्‌ ख पुस्तक्स्थ सक्षेपशारीरकम्‌ । २६५ विधिसंभवाचछारास्यफटस्य गुणविधिनिवन्धनत्वोपपत्तेः । ‹ दगेद्धियकामस्य › इयादाविवेति चेदत्र ब्रुमः-- नात्र गुणविधिरुपपद्यते विरुद्वत्रिकदयापत्तेः । तथा हि यदा यागमुदद्य चाजपेयगुणस्तस्िविधीौयते तदा यागस्पोदि्यतमनुवा्यतवं प्रधानव्वमिति त्रिक प्राप्ति । यदा पुनः स््राराज्यफल्मनृय तादर्थ्येन यागविधिस्तदा फएल्छपेक्षया यागस्य ॒तस्थैवोपादेयतवं विधेयत्वं रेषत्र चेति त्रिके प्राप्तोति । तथाचेदि्यत्वोपांद्यल्रयोरनुवादयत्वविधेयल्वयोः प्रधानत्वगुणव्योरेकस्मिन्तेकदा विरोधदिकेन वाक्थेनोभयात्सवोधानुपपततरनेद वाक्य गुण- विधिपरं किं तु कमनामपरेयमिति प्रमाणटक्षणे स्थितम्‌ । दधिगिधिवाक्ये तुत्पत्तिसिद्ध- ज॒दोयनुवादेन दधिविधिपर्वात्संयोगपुधक्तवाच न तत्र ॒विरुदधत्रिकद्रयापत्तिरिति द्र्य यथा वाजपेयविधौ पुवपक्षे गुणविधौ विरुद्त्रिकद्रयापत्तिरिदापि तद्रद्वियाविधनेऽपि तदापत्ति, स्यादतो वेदान्तवाक्ये नास्ति विधानमित्यथैः ॥ ४५६ ॥ सु० दी ०~-किं तद्धिरुद्धचिकद्र यमिति चेत्तज्राऽऽह- उदिश्यमानत्वमनूयमान- भावः प्रधानत्वमितीदमेकम्‌ । तथाऽप्युपदियिपेयशेष- भावप्रभेदं त्रिकमन्यदन्न ॥ ४५७ ॥ उदस्यमानेति । अत्र यथास्ख्यक्रमेण चिकयोविरुद्धत्वमुपादेयत्वं ह्युष्टयत्वं कृ तिसाध्यतया निर्दैश्यत्वमुद इयस्वस्याननुषठेयत्वरूपस्य सिद्ध- वन्निदंरयत्वस्य विरोधि सिद्धं हि फलाद्युदिश्य यच्छब्दादिना नि्िह्य यागाद्कि कतव्यतया विधीयते । तथा > विधेयत्वमप्राप्तत्वं सति प्रापणीयत्वमनुद्यमानत्वस्य प्राप्तत्वेन कात्थमानसस्य विरोपि । तथा ) शेषत्वमन्योदेशपवृत्तकरतिभ्याप्यव्वरुनन्पाधत्वलक्षणप्राघान्यविरोधि । तत्राप्रवुत्तप्रबतंनमन्ञातज्ञपनं च व्िपि्यापारस्तत्राऽऽदयमुपादेयत्वमन्त्यं विधेयत्वं शेषत्वं तु तद्याप्यमिति विवेकः ॥ ४५७ ॥ अ० ठी०--विरुद्रत्रिकस्वरूपं तावदाह--उ हि श्यमानत्व मिति । सिद्धवनिदि- श्यमानतवसुदिदयमानःवमनुपादेयत्वमिलथैः । अनृद्यमानभावोऽनुवायत प्रधानलं शेपिव- मियेकं त्रिकम्‌ । तथाऽजान्यच्चिकमिति संबन्धः । अपिश्ब्दच्िकयोयंथासस्य विरोधस्फोर- णाथ: । उपदियत्मुदेद्यल विरुद्रमनुषेयत्वमितियावत्‌ । पुरुषल्य॒कतिद्यपादानम्‌ । सा च किचिदुदिदेय रिचिद्रोचरीङय भवति । यथा स्गौदिफटमुदेर्य सिद्धवानिदिदयते # अय अन्थः ख, पुस्तङस्थः । ३६६ टीकाष्यसमेतं- नोपादीयते । देशकालादि च तद्यन्छेदेन च सा-यतया निर्दश्य सर्वम॒पादेय यथा यागादि ॥ तथा च पुरुपङ़ृतिसाध्यलाम्यामनयोर्चिरोम सुप्रसिद्ध । पिवयव्वमनुया्यलपिरोपरिप्रमेयव पृवैसिद्ध ्न्यतेऽसिद्ध च प्रमीयत इत्यनयोरपि सिद्धसाव्यभावो परिरेञ । रोपकेपिणो- श्चोपकारकत्वोयकायैलाभ्या भेदे सति स्वरूपपिरोय प्रसिद्ध एम । तदेयमनमल्चिरुयोरेपत्र विरोधादेकेन वाक्येन कचिद्प्रतीतिरूपपयत इति तासयाये ॥ ४५७ ॥ सु° ठी <--कथं पनबंह्यध, वेध विरुद्धनिकद्रयमिति तदाद-- एकेन वाक्येन धियो विधान परत्यक्परमित्सा च यदि भरतीचि। त्रिकं द्यं तत विरुद्धमेत- त्पसज्यते कष्टमतः किमन्यत्‌ ॥ ४५८ ॥ एकेनेति । यदि ' आत्मा द्रष्टव्य › इत्येतेनैव वाक्येनाऽऽमधीविधान- मात्मापरोक्षपरमिप्सा चाऽऽभीयते तद्‌ प्रतीच्येव चिकद्रयमुक्तं प्रसज्यत इत्यथः ॥ ४५८ ॥ अ० टी०-ज्ञानवियिपत्ञे कथ प्रिरुद्रत्रिकागम इयत ह--एकेन वाक्थे- नेति । ययेकेन वाक्येन ® आमावा अरे दय › [वृ०२।४।१५] श्वादि- नाऽऽपमतच्चधियो परियान प्रयगामन प्रमित्सा छरूपायधारणेन्डा चाभिमता तत तदा प्रतीच्यामयेतद्धिस्द् चिकदय प्रसयतेऽत किमयत्कष्ट वाक्यस्याप्रामाप्यापत्त स्थं ॥ ४५८ ॥ सु० टदी०- कथमिति चेत्तत्राऽऽह- उदिश्यमानं तदनुयमान- पूत भधान च धियो विाने । प्रमीयमाण पुनरासवस्तु तदास्परं स्यादितरत्रिकस्य ॥ ४५९ ॥ उदिरयमानमिति । तथा हि य. प्रत्यक्त( कत्व ) जानायाज्ज्ञनेनाऽपुया" दिति प्र्यञ्चमु दिय तदनुवादेन तच्छेषतया धौवियेपेष्वतः प्रथमच्िके स्यात्‌ । पुनश्च भ्रव्यगपरोक्षप्रमामिच्छतस्तदुदेरेन परोक्षत्रह्मज्ञानाभ्या- रवि धानाद्विपिप्रमेयस्य भतीचोऽक्ञातस्र स्ञप्यताद्विपेयत्वम्‌ । षिध सेक्षेपश्ारीरकम्‌ । ६६७ विना तदसिद्ध विष्युदेशप्रचुत्कस्यधीनसत्ताकसवेन यागा दिविदुपादेयत्वं विधेयज्ञानविहोषणव्वाहुणमावश्च स्यादित्यर्थः ॥ ४९५९ ॥ अ० टी०--अआत्मनि कल्िन्पक्ष एक त्रिकं करसिमश्वापरमिखक्षायामाह--उदहि- शयमानमिति । तदात्मवस्तु धियो विधाने ज्ञानविधिपक्ष उदिश्यमानमनूद्यमानमूतं प्रधानं चेति त्रिकालमक स्यात्‌ । तदेवाऽअ्मवस्तु प्रीयमाणं पुनारितरत्रिकस्याऽऽ- स्पद स्यादिति योजना । एतदुक्त भवति-अत्मान जानीयादियामतच्मुदिद्य तदनूद्य तच्छेपतया च यदा ज्ञानं विधेय तदोदेदयलादित्रिक तत्र मवति । आतमनः प्रमीयमाणते पुनरुपदेयतादित्रिकं प्रविशति । तद्यथा मोक्षकाम आलानं जानीयादिति विधि- स्वरूप प्रल्यगातमविरेपितक्ञानविपयके मोक्षोदेशेन विधेयज्ञानविपयतयाऽऽलनो विघेयत्वा- दुपददेयलवरिधेयलक्ञेषतानि प्राप्ुयुः । यद्यप्यात्मनोऽनुयत्वरूपमुपदि यत नास्ति तथाऽपि मोक्षेदकेन प्रवृत्तायाः कृतेः प्रयन््ञानसाधनविपयायाः प्रयगातमतच्वानुभवपर्यन्तमनुपरमा - त्तेवानुभवद्रारा प्र्यग्विपये भवतीयनुप्रेयतमुन्यते । शेप तु मे्षसाधनज्ञानविशेषणवा- दुपप्रनम्‌ । विधेय चास्याऽऽमनः प्रयेयत्र विपेरक्ञतज्ञापनरूप्वादिति द्रष्टन्यम्‌ । यदा स्वात्मनः प्रमेयत्वमपि तदा ज्ञान प्रति तस्येदिदयत्वादुवा्यत्वशेपिवानि प्र्रुयुस्तदेतदु वैट- मिति ॥ ४५९ 1 सु° दी०-हष्टान्तेऽपि चिकद्वयमाह- भथमनिकं यजिनिगयगतं गुणसेगतेरवगमे भवति । चरम्िकं यजिनिगयगतं फलेगतेरवगमे ठ्‌ पुनः ॥ ४६० ॥ प्रथमेति । यद्जेत तष्राजपेयेनेप्येवं यागमुदहिश्य यवाग्वासकगुणवि- धावुश्यत्वादिचिकं यागे मवति स्वाराज्यमुदिशय यागविधौ पुनरुपा- देयत्वादिचिकं यागे स्यादिति विरुद्धमित्यर्थः ॥ ४६० ॥ अ० टी०--वाजपेये दृ्टन्ते विरुदधत्रिकद्वयमुक्तमुपपादथति--प्रथमचिकमिति। ८ वाजपेयेन यजेत › इति वक्येन वाजयपेयाख्यगुणसंगतेरवगमे गुणविधिपरत्राभ्युपगमे यजिनिगद्यगतं यागगतं प्रथमत्रिकमुदेर्यतानुवायवप्रधानलरूपं भवति । तथ फकरसंगते- रबगमे खाराज्यफखेदेशेन यागविध्यभ्युपगमे तस्मिनेव यजिनिगये चरमत्रिकमुपादेयल , विधेयत्वशेष्वरूपं संगतं भवतीति योजना ॥ ४६० ॥ ६६८ टीकाद्र॑पसमेष- सछृदुचरन्यजपिरेष गुणं न फल च सगमयितु क्षमते । कथितननिकद्रयविरोधवशा- यजिवस्तुनीति ननु नीतिषिदः॥ ४६१ ॥ सङदिति । सक्रच्छतस्य यजतेतिषिधेः कमिकसबन्धद्रयबोधन आवृत्ति प्रसद्धा्योगपये तक्तविरोधादुमयथाऽपि वाक्यमेद्‌ इव्यर्थ' ॥ ४६१ ॥ अण टी°--करिमत सिद्ध मयतीदयेक्षाया व्ररुद्रयोल्चिकयेरेकत्र योगपदयाप्रमिते- घीक्यप्रामाण्य सिध्यतीयभिप्रेयाऽऽह--सकर ुच्चरन्निति । एप यजति सङ्दृचर- नुचाय॑माणो यजिगरस्तुनि यागस्य गुण फक च सगमपितु सगतमयगमपितु न क्षमते । कुत --कथितच्चिकद्रयविरो धवशादिति । ननु नीतिप्रिदो वदन्तीति योजना ॥ ४६१ ॥ स॒° टी०--ततश्रोक्तन्यायेनाप्यात्मन्ञाने विध्यसमवादासवस्तुप- तिपादनमाच्रपरेबोपनिषदिल्युपसहरति- दति बाजपेयगतनी तिवशा- दपि नाऽऽत्मवस्तुविषयावगत । विधिरस्ति तेन विधिशून्यतया परमात्मवस्तुविषयोपनिषत्‌ ॥ ४९२ ॥ तीति ॥ ४६२ ॥ अ० ठी०--तदेवमाज्ञानविधौ पिरुदरत्रिकदयापसिं दृथन्तोकतिपयकमपपाय्य ततत माह---इति वाजपेषेति । वाजपेययक्यप्रव्रत्तिपय।खोचनादप्यापपस्तुिपियायगतापास- प्रमितो विविर्नस्तीयन्वय । भिध्यसतभये सिद्धम मुपसहरति- तेनेति ॥ ४६२ ॥ सु° ठी०-ननु भिन्नफलस्गुणनिर्गुणविद्यामेदप्रसिद्धेरथनिकष्वा- द्विभज्यमानसाका्प्वामावाच् न सवांपनिषदामातमस्तमन्वयादृकवाक्य- त्वामिति चेन्नेत्याह-~ सगणवषाक्यमपीह समन्वितं भवति निगणवस्तुनि सर्वशः । सं्षेपश्षासरकत्रे । ३६१ न खलु निर्गुणवस्तुसरमन्वयं न सहते सगुणस्य समन्वयः ॥ ४६३ ॥ सगुगेति । समुणवाकष्यमपि सपं निशुंम एव समन्विततेन्वंयादीनीं फलामासत्वाद्धणांशस्व च प्रमेयाभासष्वाद्रास्तवफलस्य चेक्येन कतपाः )काङ्क्षत्वादत एकवाक्यत्वमविरुद्ध मित्यर्थः । तहिं सगुणविदयात्वव्या- घात इति चेन्न त्राप्यवान्तरतस्पयांदित्याह--न खल्िति । अस्य सगुः मवक्वस्य सगुणे समन्वयो महातात्पर्येण निगुंणवस्तुसमन्वयं सहत एवेत्यथः ॥ ४६३२ ॥ अ० ठीर-तदेवं ज्ञानविधिपरा वेदान्ता इति पक्षे निराङ्यैौपाप्ननावितियरा वेदान्ताः स्युः कथं विधिशून्यता व्र्मत्मवस्तुविपयीपनिपदिवेरदक्िमतान्तरम्िङ्कपोपसनावक्यानं न शेष्यथपरत्मिति प्रतिपादयति-सगुणवाक्यमपीति । सर्वशः स्ैमपि सरगुणवाक्यं- मिह निगणवस्तुनि समन्वितं भवति न विपरीतमियथ. । कथमित्यत आह--न खल्विति । ययपि सगुणवाक्य सगुणपरमिव प्रतिभाति तथाऽपि सगुणसमन्वयस्य निगणे समन्वयाविरोघात्सगुणवाक५ निर्युणि समन्वय न सहत इति न खटु कि तु संहतं एपेत्यथैः ॥ ४६३ ॥ ख० टा०~~कथं सहतं इष्याह--~ सत्यासत्यवपुस्तथा हि सगुणं बह्यास्य विया त्था तद तद्विषयस्य वेदवचसस्तासर्यमेदंविषम्‌ । तेनावान्तरमस्य वेदवचसस्तात्प्यमन्यादशं चान्यनिगंणवस्तुतखिषयं संकीर्यते भागशः ॥ ४६४ ॥ सत्येति । निशणमेव ह्य विद्याकल्पितोपाधिशबलं सगुणं तच स्वख्पेणं सत्यं शाबल्येनासत्यमिति सत्यासत्यात्मकंमेवं सगुगवि्यसगुणवाक्प- त्प तत्फलं च सर्वं सत्यासत्यविषयमेवेव्यर्थः । ततः किमित्यत आह--तेनेति । अस्य वाक्यस्य विशिष्टकेवल विप तात्पयंदरयं तजाऽ5. यमुपासनाङ्गमवान्तरतास्पयं बुद्धिश द्धिमाचहेतुव्वाद्शुखुपं तावेव - छतेभ्रंषागुणेषु वस्ततोऽतात्प्यात्‌ । निगुगविपयं तु महतात्पयं मुरषं छ व क) ग, प्या स" 3. ३५० टोकाद्रयसमेतं- मरृषागुणापिष्ठानस्य तत्काछेऽपि तच्दुन्यष्वादिति न सुख्यामख्ययोर्बि- रध्‌ इत्य, ॥ ४६४॥ अ० ठी०-- कथमिप्थ व्यवस्याऽऽम्धौयते विनिगमनाया हेवभापादिति तत्राऽऽह~ सव्यासत्यवपुरिति । यप्सगुण ब्रह्म तप्मव्यासत्ययपुर्यत स्वरूपत सवय सद्रलसापि- यातत्कार्यापायुपानयशात्तगुण ब्रह्म भययत सव्यासप्यत्पु सगुण ब्रहमेयपे । तत्र ्रुतिप्रसिद्ध प्रमणयति- तथा हीति। तवा हि श्रति-* सर्यकमौं सकाम स्ेगन्ध › [ उ० ३।१४।२] वार्‌ पाद प्राण पादशक्षु पाद ग्रात्र पाद › [छा०३। १८।२] “ प्राची दिक्रला प्रतीची दिक्खा [ छा० । ५।२ ] इत्याद्या | न हि निरञ्जनस्य निरपययस्यासद्घकटस्थामनो ब्रह्मण सघत पादायाकनावा कमीदिरी पिशेप उपपद्यत इति। तथा यता ब्रह्म सगुण सलाम प्ययपुस्तथाऽस्य त्रिया सगुणत्रह्मपरिपया प्रिया सप्यासवययपुरियथं । यथप्रिपय हि ज्ञानमिति तदपि तयेति मप । यवा पिपयतज्ञाने तद्रत्तद्विपयस्य सगुणव्रह्मपिपयस्यं वेदयचसस्तार्य॑स्ाधप्रामाण्यलक्षणमेपपिध सव्यासत्यवपुल्यि + । सत्यासव्यशयाटित विपयवादिति भाव । यत एप तेन देटनाऽस्य सगुणत्रह्मपिपयस्य वेद्यचसो वेदवा- क्यस्य ताप्पथमवान्तरसक्ञितमन्यादश नि्गुणपाक््यताप्पयीद्विरक्षण सव्याशरतशपटपरिपय मियय । च्व 4 । निगुणपस्तुतत्परिपय तु ताप्पयैम-यादृश परमा पररसयस्तुविप- यमिति भागन्नो विभागेन सीयते व्रतिषु सवरशाच्रेपु चेय । एनटक्त मयति-- यद्यपि सगुणयाक्यानामुपासनाप्रिपयाणामुपासनागिवेपरवादु पास्यस्रूपपर नास्युभयप- रते वाक्यमेदप्रसङ्खात्तथा निगुणस्तुप्रकरणस्थष्नामपि सपिन्नपनाक्यानामपवाटनेपा यार- पविषयव्वादिेप तात्पये नास्ति तथाऽपि प्रिनेण्स्य तेपु प्रतीयमानघ्यार यतश्वाप्रमत- लाद्िरिष्टेऽपि वस्तुनि ताप्प्थमङ्धी क्रियते पिननिष्ट्य दरूपाव्यमिचार।दतो पिशिष्टतरिपय- लं विदष्यस्हूपमपि स्ृशतीति उपया पिशिषटपरिपय सख्यपिपय चेति प्रफरणपरिभगिन पिजिष्ठपिषयमया तरतात्प्म॑ स्वखूपपरिपय महातात्पयैमिति च विमगेनोच्यत शृते ॥ ४६४ ॥ स० टी०-- ननु कथ सगुणवाक्य सत्यासव्यविषय सत्दासत्ययोर्बि- द्धत्वेन विशिष्टब्ुद्धयस्तभवादिति चन्नेव्याह- र्प्यज्ञान रजतमिदमिव्येवमुत्पयमानं सत्यासत्य िपयमपृथग्दशेयव्येकमेव । तद्रस्मान सगृणविषय सत्यमिथ्यावक्नास सखष्टाथद्रय।मिति दृढ दशंयत्येकमेतत्‌ ॥ ४६५ ॥ १ के तस्मान्मात । २क "यमात । संक्षपशारीरकम्‌ ॥ ३५१ रूप्येति । शुक्ताबुत्पयमानं रूप्यज्ञानमयिष्ठानं सत्यमारोप्यं चासत्य- मिति न मदेन दुज्ञंयति किं स्वेकमेव सस्यानृतावमासमिददुत्ति रजत- वृत्यवाच्छन्नं स्फुरणं जनयतीच्यक्तं तद्वव्सगुणवाक्यमपि सत्यमिथ्याव- मासमेकमित्यर्थः ॥ ४६५ ॥ अ० टौ°~ननु सलासलययोविरुद्रस्वरूपयोः कथं वैशिष्ट्यमिति चेनायं दोत्रे द्टवादिप्याह--रूप्यज्ञानमिति । निगदव्यास्यात पद्यम्‌ । न पैवसति शुक्तिरजत- ज्ञानवत्सगुणज्ञानस्य मिथ्याज्ञानवा्गुणवाक्यस्याप्रामाप्यं स्यादिति वाच्यं गुणवेशिष्टव- स्यापि व्यावदार्किसयववाद्रयावहारिकप्रामाप्योपपत्तेश्वोदनाया इव धमौधर्मयो; एवार्थं प्रय- क्षादीनामेवर च तच्दृषटया तु नास्येव सगुणवाक्यस्य सगणे तचे प्रामाण्यं फ तु तस्यापि निगुण एव प्यैवसानं कल्पितमेव निगुणवस्तुप्रतीयद्ृतयाऽनृयतेऽतो न कोऽपि विरोध इति गमयेत्य्‌ । ४६५ ॥ सु० टी०--ननु विशिष्टविधौ पथक्तात्पयदिरशनाद्िशिष्टविषयस- न गुणवाक्यस्य विभ्ये विशिष्टे च तात्पयमेदे वाक्यमेद्‌ इति नेव्याह-- तद्नुद्धिमा्रफटतैव च तत्परत्वं वेदान्तवादिप्तमये न तु शेषभवः। रोषत्वमक्षरकलापगताभिमातं पत्येव नाध्ययनमथयियो विशेषः ॥ ४६६ ॥ तद्धीति । न ह्यस्माकं मीमांसकानामिव तस्त तिह षतं तात्पयं येन स गरुणप्रतीतिरेषस्य निगुंणधीज्ञोषत्वं विरुध्येत कितु तद्बुद्धिमात्रफल- त्वम्‌ । तचेकस्यापि वाक्यस्य नानाबुद्धिषलव्वसमवाद्‌ विरुद्धम्‌ । अस्ति च सगुणवाक्यजज्ञानादुपासनेनाभ्युद्‌ यस्तस्वविषयतया मुक्तिश्च फलमिति नाना्थता विहिष्टविपर्सेकफल इति विशेष इत्यथः । अत एव तेषामध्ययनवियिरथावबोपेऽध्ययनं तहूारा स्वाध्यायं च विनियुडःक्त इत्यथप्रती तिके षत्वादभ्ययनस्याथबोघपरता 1 अस्माकं तु न तस्याथबोपे विनियोगस्तस्याज्ाब्दत्वात्‌ । किं खक्षराप्तौ तस्याः कमाभिधायितव्यप्रव्ययलमभ्यत्वद्न्यथा श्रुतहानाश्र॒तकल्पनापत्तरिति । अ्भधीफलकत्वमेव वेदस्यार्थपरश्वमित्याह--रोपवभिति ॥ ४६६ ॥ अ० टी०--सगुणवाक्य सव्यासप्यविपयकं तथाघेऽपि तस्य॒ नाप्रामण्यमियुक्तं तत्रेदमाशद्वयते वाक्य्य सत्यासत्यपरतया तापय विध्यभिष्यते विदिषटखरूपयोरयतर्‌ १७४२ टीकादरयसमत- सन्नेव चैर तापयैमिति तत्राऽञ्ये वाक्यभेदप्रसद्ग टको दोपोऽपरशाशक्यप्रत्ययतव यथा सोमेन यजेतेयादौ पिशिष्क्यपरःयव्यत्िरेकेण न प्ेपणे च्शेष्ये वा ताप्य प्रवयेतु राक्यते तथा सति वाक्यस्य विरिष्टपरःवायोगात्तयाञत्रापि रुणपिशिष्ट्रह्मपरव्व्यतिरेकेण सगुणे परस्यिक्तगणे च ब्रह्मणि न ताप्प्यमयगन्तु शक्यते तदा रवीशष्टविपयतासभया- दुषास्यव्ायप्रतीतावपासनायसिद्धिप्रसद्वात्‌ । द्वितीयेऽ यतरस्यासिदवगणविदिषटैकयस्तुपरते केवट्खरूपाकिद्धि केयटस्रूपपरवञन्याकषिद्धूरेति तत्राऽऽट-तद्ुद्धिमात्रफलते- वेति ।॥ तस्मिन व॒द्धिस्तहुद्धिस्तदे फल यस्य वाक्यस्य तत्त्द्धिमत्रफ > तस्य स्वभायस्ततरेदमेव वाक्यस्य तत्पर वेदा तपादिसमये मत न तय पानेन बु" तरमित्ति योजना । तनु शेषत्र तापर्थं मीमासका इसत तत्कथ भयद्विन्‌नुमःयते तताऽऽह-- न तु शेषमाव इति । ताय॑ मतमिति योप्यम्‌ । गेपत्र तात्पर्य चेतत कस्यौमय। प्रति शेपत्ायीगात्सगुणे निगुणे चर्स्य वाक्यस्य ताप्यं किर येत फट चेङष्यापि वाक्यस्यातेकमपि त विस्मयते तत्रोदाहरण पश्यत ठति । ननु नेपय चेन तापं कदु तद्य -ययनस्यावाववे वतेपरतया तत्ताप्पयैकल मीमासकेरिप्यत इति चेरिप्यता नाम तस्तथा तारमपिभिर्‌ ययनाह्धल्म ती यवे। वस्याभ्युपेयतेऽक्नरायाप्तयय त वाचादहीकारया^्याट-- ङो पत्क- मक्षरेति । सववरोधस्यानुष्टानादयाप्ततयेत सिद्धेन तव्राव्ययन्‌ विधिना विनियुज्यत इति भाय ॥ ४६१६ ॥ सु० टी०--नस्वध्ययनस्पाथधीशेपल्यामावे त्फलटकतमपि कथ्‌ पित्यचाऽऽह्‌-- तच्छेषभावमनपेक्ष्य च तफटं स्या- दाधानवन्न हि तदङ्ग मिह क्रतूनाम्‌ । [ (क श अग्न्यङ्मेव टि तदिषटमथापि तस्य स¶कतुरष्व पिति. फटमःयुपेतम्‌ ॥ ४६७ पै ररटेपमावभिति । यथाऽऽघान प्रकरणादययभावाद्‌क्रष्वज्गमप्याहवनी या दिनिष्पत्तिद्रारा कतुसिद्धिफटकमेवमप्ययनमप्यधंधौोपल्व विनाऽपि तत्फल कमक्षराप्तेरएरुषाथव्वादिव्यथंः। नमु क्रव्वद्ारन्याभ्रितमाधानमस्तु पणमयीन्षायन क्रत्वह्ोमिति नेव्याह--न दीति। प्रागाधानादग्नीनामा- हवनीयव्वायमावेनाक्रपवज्ञष्वान्न तदाभ्रितत्वेन क्रत्वद्धमित्यथं । किमह ताह तादत्यच्चाऽऽ्ह- जम्यद्गमिति । अश्रीनादर्धीतेति द्वितीयाश्रुनेरिव्यथं, । छथमपुरषाथानामस्यीना फएलुष्वमित्यन्नाऽऽह-- वपीति । अपिः समू्‌- संक्षेपशारीरकम्‌ । २४३ चये । तस्याऽऽधानस्याध्ययनस्य चाथिमत्ताविद्त्तासंपादनेन सब॑क्रत्व. धिकारः फट मित्यथ॑ः ॥ ४६७ ॥ अ० ठी०-ननु य्थबोध प्रति स्वाध्यायाभ्ययनस्य शेपं न स्यात्तर्दि नार्थावबोधस्त- स्य फलटमपि स्यादिति चेन्मैवं तच्छेष विनाऽपि तत्फर्त्वदरानादिघ्युदाहरणेनाऽऽह-- तच्छेष माबमनपेक्ष्येति । भप्यर्थे चकारोऽनयेक्षयापीययैः । आधानवदिद्युक्त दृष्टन्तं स्ष्यत्ति-न हीत्यादिना । श्रुयदिवौ प्रकरणादेवौ विनियोजप्रमाणस्यात्राभावात्त- दभवे च क्रवद्गःवानिश्वयादियधैः । तदहि किमाधान न कस्याप्यद्गमेव नेयाद--अग्म्य- ङ्भेक हि तदष्टमिति । त्रीदीन्रक्षतीलत्र प्रोक्षणस्य तव्रीहमथेववद्रीनादधाताति द्ितीयाश्रुतेराघानस्याप्यग्य्त्वावगमात्‌ । जत एव्‌ फटान्तरकल्यनाया अनवकाश इत्यन्यङ्ग- व्वमेवाऽऽधानस्येय्भः । तर्हिं निष्प्रयोजनमेवाऽऽघान स्याद्निनिष्पत्तैरफट्तादितिं चेत्त- त्राऽऽह-अथापी ति । यद्यप्याधाननिवन्धन किमपि फक साक्षाच्तास्यथापि तस्याऽऽ धानस्य सैक्रतुष्यभिकृतिः पुरुपस्याधिकारसिद्धिः फटमम्युपेतं मीमासवैपरपीति शेषः । आहवनीयादीनामग्नीना क्रवद्गत्ाक्रतुनिष्पादनद्रारेण क्रतृपकारादाघानस्याभ्चिद्रारा क्रतुफख- खवदधीतस्वाध्यायस्याथीववे वहेतुवात्छाध्यायावाप्षद्ररेणाध्ययनस्याथौववोधटतवोपपतते. नोद्गतकस्पतेति भावः ॥ ४६७ ॥ सु० टी०-ननु यदि तद्धीमान्नरफटष्वं तत्परत्वं तई मन्ाथंबाद्‌- नामपि स्वार्थघीहेतुत्वात्तत्परत्वं स्थादेति चेन्न फलवत्तदद्धाफलकतवस्येव तात्पय। दित्याह-- मन्त्राथवाद्गतमध्ययनं तदर्थ- माच्तप्रतीतिफलमिस्यपे नाग्युपेतम्‌ । विध्यथनुद्धेमनुसूत्य फटावसान। सा तद्वतीति तददत्परतोपपात्तः ॥ ४६८ ॥ मन्नेति । स्वाध्यायबि पेना वेदस्य पुरुषाथं विनियो गान्मन्त्रार्थवादृयोः स्वाथप्रतीतिस्तज्नन्याऽप्यपुरुषाथतान्न फलसेने्टा विध्यथध।स्तु फल- घताति तामनुसूस्य तदपे क्षितानुखयस्म्रतिप्राशस्त्वधीलक्षप्व मन्त्राय धीः फटवतीति तन्न तत्परतेत्य्थः ॥ ४६८ ॥ अ० टीर ययेवं तद्‌बुद्धिमात्रफट्ल्र ततर तरिं मन्त्रायरवादानामपि तत्परचप्रस- द्रस्तपामपि स्वाथबदधेः कायलाक्काय॑स्य च कारणं प्रति फल्लादिति चनयाह-मन्न्ा ५. (~ ^ (~ =, वादेति। ना्युपेतं जैमिनयिरिति रषः मनत्रार्थवादयो. खा्ुदधेः पुमधाटुपयोगितेनाना- २७४ टीकादवसमेरत- क, ृक्षितितया फटत्वासभवाद्फटे च तात्पयौनुपपत्तेरिय्ं । कथ तर्हि तये प्राखष्यभिषि तत्राऽऽह--विध्य्थबुद्धिमिति । परिध्यथैवुद्धि्ं पुमयसाधनपरपयतेन प्टयया- काडक्षितविषयत्वात्तथा च फलावसाना विध्यथबुद्धिमनुमुल सा मन्त्राथेनादजनिता बुद्ि स्तद्ती फल्वतीति तदतत्परतोपपत्ति यथ॑प्रश्ञस््पादिद्ररेण पि यर्थप्ररत् तत्परत्व तात्पर्य वत््मुपपद्यते स्वार्थं च फटामापादतवपसत्व चेययै । तद्ुद्धिमात्रफरतैव तत्परचमिन्यतर मन््रादिव्यावृत्यथं मात्रपदमिति जेयम्‌ । प्रयोजनयती दि बुद्धिग्रयस्य ्एट वेतरेति भव ॥ ४६८ ॥ ख०° टी०-- शतच तत्परत्वान्यपरस्वनिवंचन सक्वेद्वित्समतभित्याह- सपरपोजनक्वुद्धिकारणं वाक्यमाहूरिह तत्परं बुधाः । = क न धह तुमः श सप्रयोजनकवद्धिशषधीहतुमन्यपरमाश्रयन्ति च ॥ ४६९ ॥ सप्रयोजनेति । यद्राक्य फलवद्यदृथघीजनक तत्तत्पर यच्च फलवद्रा- क्यान्तराथघीशोषमृतधीजनक तद्न्यपरमित्याहुरित्यर्थ, ४६९ ॥ अ० ठी०-- ननु वाक्यजन्यतरे समाने वद्धे प्रयोजनपया एर्व नेतरस्या द्येक त्कथमयगम्यत इति चेद्द्व्यवहारादिलाह--सप्रयोजनकति । स ‡ पयम्‌॥४६९॥ स० ठी०- ताद कि देवतास्वग।द्बोधकानामपि मन्ादीना न स्वाधपरष्वामिति नेव्याह- ॥ि ९ [^ ग स मरजाथ५वादवचसाम।प गा चरु = = ^ = रः सविष्ववान्तरमुशास्त च तत्परत्वम्‌ । न गी ¢ क [षषे [॥ त. चचार] ।खन्नावसा मुनन्दरा. [० <~ येः (विष स्तत्ताद्धेयो विधिषु पतया निवेशात्‌ ॥ ४७० ॥ मन्त्रत । अन॒पयुक्ताथाना प्राप्ताथाना चान्यपरत्व युक्त विध्यपेक्षिता- प्राप्ताथाना तु सवेषु स्वसबन्धिष्वप्यर्थवु तात्पयमवान्तरमिच्छन्तीयथंः । तथा च विधां महाताप्पयमस्त्पवेति भाव, । कथमुश्ञन्तीत्यत्राऽऽह-- तत्ताद्धेय इति । देवतास्वग।दिधेयस्ता ध्यायद्रपर्‌करिष्यन्निति स्वर्गं कामो यजतव्यादि विधिपूपय)गितया निषेश्ादित्य५, ॥ ४५७० ॥ अ० दी०--ययेव प्रयोजनबुद्धेरक्यस्य पट तत्पट्ववमेव त्पराय न स्वायेबु- द्विमात्र वाक्यफठ तेथा तहिं कथमद्धवावयाना खाभनुद्धिफट स्यादिति चेत्काध्चहया- १क.य॒पर-वमुक्त। संक्षिपशशारीरकम्‌ । ६५७५ ्दाऽये समाधिबोद्रन्यः । आकाङ्क्षिताथंबुद्रेवौक्यफटवादङ्गवाकयानो चे प्रधानाकाड्‌- क्षितेत्थंभावसम्पकपवेन तद्धियः फचञ्लादस्ि तद्वाक्ष्याना साथ तात्पर्य न चैवसति प्रघानविधिशेपार्थलानुपपत्तिः साक्षा्पुमथाकाडक्षया तदुपेतवाक्यान्तराथेश्ञेषतया तत्रैव महाता्पर्येऽपि स्ार्थविषयेऽवान्तरतप्पयैमिति व्यवस्थोपपत्तेः साद्गस्यैव कम॑गः फट्व- स्वादद्वप्रधानविपय सवमेव वाक्य स्वां फल्वन्न तथाऽवेवादादिवाक्य तस्याऽऽरादुपका- रकव्रेऽप्यनु्ठानाङ्गवाभावादियङ्खवाक्यानाम्वादादिक्याना च विन्ञेप इयेव मन्त्राथवादाना 'न स्वार्थ ताप्प्॑मिदयुक्तस्योत्स्गस्यापवादं बादरायणमतमाश्रियाऽऽह--मन्त्राथवाद्‌- वचसामपीति । सवेषु स्वकायेषु गोचरेषु मन्त्राथेवादवचततामपि तत्पर त्रयीरिरसि विन्रनियः क्षुण्णधियः केचिन्मुनीन्द्र। उश्चन्ति जानन्त्यङ्गी कुर्वन्तीति योजना । मनत्रा्थवादाना न स्वाथपर्व तेपा विधिपरल्रादिति शङ्कावारणायवान्तर - मिति विशेषणम्‌ । एतदुक्त भवति-- ° विरोधे गुणवादः स्यादनुवाद ऽवध।रिते । भृताथेवादस्तद्धानादर्थवादष्चिधा मत. ' ॥ इतिन्ययेनोक्तत्वद्ुणव।दानुवादयोः स्व।यपरत्वाभावेऽपि भृताथेवदेपु पमाणान्तरविरोधतः्यवकत्रयोरमावादस्षि स्वाथपरत्व तथाऽपि स्वाथवुदधेरनाकाङ्क्षिताथ- त्वात्साक्षाकख्वखाभाव इयवान्तरतात्प्यं घार्थेऽभ्युपगम्यते । अन्यथा यस्ये देवतायै हविगहीतं स्यात्ता मनसा प्ययिद्पट्‌करिष्यननिति ध्यान विपेर््ययविपयाकादूक्षिततवात्तस्य चान्यतोऽसिद्धेः शब्दमात्रस्याध्येयलाच प्यानविध्यसिद्धिप्रसङ्गोऽतः स्वाथस्यानन्यरभ्यतया तादर्थगोचरत्वमिति । नन्वेवमपि स्वाथबुदधेरफल्लान्मन्त्राथवादाना तहु द्विमत्रफववं तात्पर्य न रुभ्यत इति तत्राऽऽह- तत्त द्धिय इति । देवताविग्रहच्वादिषिय इयथः । विधिषु स्र्गायर्थयागदिविधिषियर्थः । शेषतयेति । यस्यै देवताया इति प्रयोगोप- योगितया तत्तत्छगदिफख्विश्िषटविध्यध॑प्रतिपदयुपयोमितया वा ॒रेपतया निविष्टवादि- र्थः । तदेवमुक्तविधायाः खार्थधियः फठवचाततदुद्धिमात्रफटत्वमेव सवत्र ताय्यं॑न शओषभाव इति व्यवस्थितमेव तदिति भावः | ४७० ॥ सु० दी०-ननु सगुणवाक्यानामवान्तरतात्प्यैणोपासनापरसे निष- गनिष्ठत्वं पुनरापन्नमिति नेतव्याह- भेयःसाधनता लिडधं इति च प्रागुक्तमत्यादरा- च्छेयःसाधनयागदानहवनायर्थकनिषठं ततः । स्वं कमंवचो नियोगपरता तस्यापि नाऽऽलोचने वक्तव्यं किमुतास्य वेदशिरसः सा नेति प्रूयोऽपि नः ॥१७१॥ १ग, "तम्या ० ॥ ३७६ ठीकाद्ैवशमेत- श्रेय इति । भ्रषःसाधनतैव लिङर्थो ने नियोमादीति प्रागेषोक्ततवातं । छम बिधिवाक्ेयमपि सकल भयोहेतुत्वपरमेवे ति तदालो चने क्रियमाणेऽपि चेन्नियोगादिपरता नास्ति त्तदा बेदश्ञिरसः सा नास्तीति कि मूषो वक्त ष्पमिति सबन्ध' ॥ ४७१ ॥ अ० द° उक्तन्यायेन सगुणयाक्यानामपि निगीणे ब्रह्मणि महाता गुणविरिषट तस्मिनयान्तरतात्थमुपासनायाक्यगताना तु परिपिपदाना खात तायथ न ब्रह्मणि तदप्रयायकत्याभायात्तेपा पिहितोपासनाना तु चित्तेकाम्यसपाटनद्रारा व्रह्मायगध्युपोगिच।- दिति कमकाण्टाना नियोगनिषटपेऽपि सर्म॑पा वेदान्ताना निर्विरोपत्रह्मपरत्वमेप न नियो. गस्पश्चिव भायनासर्षिल वा कम॑करण्टेऽपि प्रतिवेधचेदनाना न नियेगनिष्ठष्वमित्तीयता प्रययेन प्रतिपादितमिदाना कमफरण्टेऽपि न निपरोमो भायना वा मावी किमुत वेदान्ते ध्विति वक्तु पूर्योक्तमाकर्रति तद्रतपिकेपनिरूपरणाय -भ्रेयःसाधनतेति ॥ पत श्रेय - सावनता टिङ्थं इति प्रागस्माभिरव्यादरादुक्तिभिर्पपायोक्तम्‌ । चोऽवधारणे । उक्तमेतरति सययतेऽत समै कर्मयच त्रे सावनयागदानहयनादयफनिष्ठ न नियेगनिष्टमितिं योजना । यदू तस्यापि कर्मकाण्टस्याप्यालचने निरूप्यमणे न नियागपरंता रम्यते भापनापरता वा तदा मयोऽपि पुनरपि किमु वक्तव्यमप्य भदिरम सा नियोगादिपरता नास्तीति नोऽस्माकमाफतमिय¶ ॥ ४७१ ॥ सु० टी०- ताह मड़गुरुपमृतिभि" कम॑काण्डस्य मावनानियोगनि- छतया व्यास्यान कथ कृतमिति चेन्न सूच माष्यविरोपेन तस्यापव्याख्या- नत्वादिव्याह- भ्रेयःसाधनयागदानंहवनायर्थपु कायात्मसु सवं कर्मवचः प्रमाणमिति तु ग्राह्य वचो जेमिनेः। भाष्यं पश्यत शावरं स्फटतर यो यागमित्यारिकि भ्रेयःसाधनयागमात्रवचन धर्माणिधान वदत्‌ ॥ ४७२ ॥ रय इति । यागादिषु भरेय.साघनत्वाकर्तेष्या्मकेषु सर्वं विधिवाक्यं [र प्रमाणमिति बोघयत्‌ " चाद्नालक्षणोऽथां धमः ` [ जे० १।१।२] इति यन्नेमिनेवं चन तत्यायानुगतताद्राद्य मित्यर्थ, । ननु भरेषोहेतुस्वमेव चोद्नाशब्द तस्य विधेरथस्तस्याभिमत इति कुतो निर्णीतमिति चेद्धाप्यानुसारादित्याह~--भष्यभिति । यो यागमनुतिष्ठति त धार्मिक ॐ 9 १क, ग वैदुमु*। सक्षेपशारीरकम्‌ । ३७७ हर्या सक्षत हति भ्रेयस्करत्वं धर्म॑शष्दा्थं वदता तत्मापकस्प विधेस्त- दुर्थत्वं सुव्यक्तभवोक्त मित्यर्थः ॥ ४५७२ ॥ अ० टी०--न चास्माकमेवेदमाकूतमपि तु जमिनेः सूत्रकारस्य ततमूतरभष्कारस्य चचस्मद्विवक्षानुसार्विदशंनत्तद्धध्य इईयाह--भरयःस।धनयागेति । जेमिनेराचार्थस्य « अथातो धरमजिन्नासा › [ जे० १।१। १] ‹ चोदनालक्षणोऽर्थो घर्मः [जै° १1१।२ ] इयत्र यद्भमेवचस्ततकायासमसु साक्ष्ततिसाध्येपु ्रेयःसाघनयागाचर्थु प्रमाणं ग्राह्य न नियोगे भावनायां वेति योजना । प्रयलनपरतन्त्रश्रेय.साघनविपरय ए सोजधर्मराच्दो विवक्षितोऽवगन्तव्य इयर्थः । कुत इयत आह-माष्पमिति।यो यागमनुतिष्ठति ते धार्मिक इत्याचक्षत इलयादिक शावरं भाष्य सौत्रधमेपद्त्या्यनपरं स्फुटतरं सदेहविप॑यश्नद्काकलङ्करदितं यथा स्यात्तथा सूत्रगतथममिवानं प्रेयःसाघनया - गमात्रवचनं बदल्पद्यतेति योजना । भष्यकरेण सेत्रधमभिधानस्य म्रेपःसाधनयागादि- वाचकत्वेन व्याख्यातव्ा्ूत्रकारस्यप्येपोऽर्थ विवक्षित एतेति गम्पत इलः ॥ ४७२ ॥ सु° टी ०--नन्वेव धमंशब्द्स्य यागव।चित्वे नपुंसकता स्यात्‌ ८ तानि धममाणि प्रथमान्यासन्‌ ` इत्याद्विदिकप्रयोगाद्तोऽपूवंवाचित्वं तस्येति चेत्तत्राऽऽह- * ^ क 9 [कित पुंलिङ्गताऽपि षटते करतुगामिनोऽस्य सू & ( ® श मात्मना भवात [ह करतुरप्यपूवम्‌ । न व्‌ @ $ क तन कतारुपचरनाभदा पुमानस्यात्‌ ५ ९ [मीर ध छीवस्तु धममिति हि कतुवाचकते ॥ ४७३ ॥ पृठिद्गतेति । यद्यपि ^ अत्रृटे एसि. घमः स्पाल्ङ्काबो यागादि मतः, इति कोकशाक्कतुवाचिनो नपुंसकतैर्वं तथाऽपि कतुरेव सृष्षमाल्मना पूर्व भवतीति क्रतोरपवामेदमुपचयं सूत्रे पुंटिङ्गपयोाग इत्यर्थः ॥ ४५३ ॥ अ० ठदी०--ननु धरम इति द्वितीयसूत्रे पुरिन्ग प्रयोगस्य स्यष्टव्राच्छियावकित्वमबगन्तु न इाक्यतेऽपैवाचित्मेव हि तदा युक्त वैदिकप्रयोगेषु ^ धर्मो विश्वस्य जगतः प्रतिष्ठा ? [ महाना० २२।१] ‹ तानि धर्माणि प्रथमान्यासन्‌ ' इ्यादिष्वपृवपुलिङ्गतया क्रतो च नपुसकरिङ्गतया प्रयोगदश्नादिति चत्त्रःऽऽह--पुंटिङ्गताऽपी ति ॥ अस्य धर्श्दस्य ऋतुगामिनोऽपि पुटिङ्गता घटते हि यस्मा्कतुरव सूक्ष्मालमनाऽपृचच॑ भवति तेवा रते आती हुते उन्करामत. › ‹ पञ्चम्यामाहुतावापरः पुरुषव्रचसः ' [ छ ५।३। २ ] इति धव्यो; फलारम्भकपत्रस्य करियापरिणामलावगमादिय्थः । तेन ॥॥ ~) ३७८ टीकाद्यसमेत- हेतुना क्रतोरभिदामुपचर.पुमा स्यत्‌ । काथकारणयोरमभदोपचाराकतापपरि धर्मश्ब्द पुटिद्ग स्यादिष्यथ । केयट्क्रतुपाचफपे तु वममिति ङ्खीप स्यात्‌ । तवा च फट्साधन- शवाक।रविहितक्रियापाची वमेन्लव्द सत्रभाष्ययोननुपपन इय ॥ ४५७३ ॥ सु° ट1०--नन्वेव श्रेयोहेतुक्रियाविधो तस्याः कर्वपेक्षप्वेन स्वर्भ- कामाद्पद्‌ तत्समपक स्यान्नाधिकारिपरमिति स्वर्भकामाधिकरणवि- राध इति चेन्न तत्न मावनावादिपरिहारस्य मयाऽभ्युपेयतादित्याह- दृ्ाश्युपायवचनो टिडिति स्थितो च स्याद्धवनावचनताऽस्य यदा तदा च । कतु भवेदधिरतिस्तु निमोगवदि स्वाम्ये स्थिते सति भवेदथ कतृपावः ॥ ४७४ ॥ इति । यदि हीषटहेतुत् जिडर्थो यादि वा मावनोमयथाऽपि विध्य थस्य क्रियारूपप्वासथम कज॑पक्षति स्वगकामः करतरुपेनान्वेति । माना तु पश्चाद्धावना इष्टमाभ्यकत्वानुरोेन स्वगस्य माव्यतात्त- त्कामस्यापिकारेव्वान्वय, । अस्माकमपि यागे मक्कर्पुकतन्ञानेऽपि स्वस्य तत्फल मोक्तृ्वा्ञाने तद्नुष्ठानासमवाव्कतुरेवायिकारिष्वान्वय इति न विश्ञेषः । नियोगपक्षे तु नियोगस्येव प्राधान्यात्तस्य च कायंरूपस्य क्रत्यधीनत्वात्तस्याश्च कर्चपेक्षत्वाद्नयिकारिणश्चाकतुवाद्‌ नियोज्यस्य चानधिक्रारित्वादयथम नियोज्य एवापेक्षित इति तथव स्वगक्रामस्या- न्वयः । तस्य च स्वप्रवृत्तिविषये धात्वर्थं मन्नियोगसाधनपवान्मदीयमिद्‌ कर्माहमच् स्वामीति माद््य्॑ञानाधिकारिष्वान्वय, । ततस्तव धात्वर्थं मत्करृतिसाध्योऽयमिति कतुत्वान्बय इति क्रममाच्रभद्‌ान्नापिकरण- विरोध इत्यथे, ॥ ४७४ ॥ अ० ९०-- ननु भ्य सावनक्रियाया प्रितिताक्या्थैये त्रियाका्क्तया स्वगकाम- पदस्य क्तृसमधणा व स्यादपिकारप्र न सि यत्तया च स्वग॑कामाधिकरणविरो वस्तत्र स्वगेकामपदस्यावि कारिपर्वनिणेयादिति चेन्नयाह--इष्टाभ्युपायव चन इति । ण्डि छम्युपायवचन इयस्मक्षस्विते। चापरमस्य [९ ड। यदा भायनापचनता स्यात्तदा भद्मते चाधिकृतिर्पिकार कतुभेत्‌ । प्रथम त्रियपिक्षया कर्तृरनावितस्य क्रियासा यफर्छा- म्यादविकारत्रेनन्वयो भयेनिषेगपद्‌ तु स्वाम+ऽधिरारान्वये सिते सप्यथानन्तर्‌ की माव कलनैन्वयो भदियन्षसायै । इदमिह विवाक्षत~-यदा नियोगो टिडवस्तदा तस्य सक्षेपशशारीरकम्‌ । २७२ विषयनियोव्याभ्यामेव प्रतीतेर्नियागप्रतीयनुवन्धिव्वेन नियाग्यतयैव प्रथम पुमानन्धेति ममेदं कायैमिति प्रतिपद्यमानो हि नियोज्य न्यते । यस्मादुक्त--“नियो्यः स च कार्यं यः स्वर्कौयवेन वुभ्यते इति । स एव स्वगकामध्य ममाय नियोग इति प्रतिपदययमानोऽ- धिकायुन्यते श्रुतनिये गस्यानिष्यनाकारलात्तन्निष्पत्तिमन्तरेण च स्वगौदिफटासिद्धर्नियो- गस्य कार्ये सति तस्य प्रागिप्रयवेनावगतघाल्थष्य करणघेन समतस्यानुष्ठानद्रारा नेयेगनिष्पादकलाकवुलं पश्वायतिप््यत इति स एव करतेन्यत इति प्रक्रिया । यदा भावना टिडथस्तदा शब्दुभावनाभाव्याथभावनायाः प्रयस्य ॒क्रियानुकुरुतया तद्वतः प्रथमकतैवन क्रियायामन्वथे सति फटकामिनः कतुत्वात्कतुरधिकार इति प्रक्रिया । यदा तु क्रियायाः ्रेयःसाघनव टिडवरस्तदाऽपिं भावनावाद इव कञन्वयपृवैक एवाधिकारा- न्वयोऽभ्युपगत इति भावनावादिमिरुक्त एव सगकामाधिकरणसिद्ान्तोऽस्माभिरभ्युपग - म्यतेऽतो नियोगानादरेऽपि नाधिकरणविसेधोऽस्माक स्यात्‌ । न चैकस्य द्विरन्वयासभव- श्रोदनीय नियोगवादिभिरपि स्वाम्यन्वयानन्तर कत्रैषवयस्य स्वीकारातकेवर पौवौपथमात्र वेरोधो नलेकस्य द्विरस्वयकस्पनायाभिति । दछर्मकामाधिकरणे चाधिकारान्वयस्य कत्र न्वयात्प्राथम्य नोक्तं प्रतीयते कि वधिकारिपर कफटपरं वा स्वर्मकामपद्‌ न कर्वृपरमित्ये तावदेव तत्रोक्त गम्यते । यजेतेत्यत्र श्रेयःस।वनतावन्ठिनस्य मावनावच्छिनस्य वा धाल.- थस्य कतुरथंसिद्धतरात्‌ । सखर्मकामपदस्य फटपरत्रे च।विकारन्वये[ऽथतिद्धो भवति कतुः क्रियाया. फटनिर्दये तत्कामितया तत्र तस्याधिक्रततोपपत्ते. । न चैवमार्थिक- तेऽधिकार।न्वस्य तावपयगोचरत्वायोगः शडक्योऽनन्यटभ्यतप्रयक्तःवात्ताप्पयगेचरत्वस्य न मुखते। गम्यमानल्ाेक्षा तस्येति घ्रेयःसाघनता टिडथं इति वादे न कोऽपि विरोध इति ॥ ४७४ ॥ ० टी०--नन्वि्टसाधनतापक्षे विधेनाप्रवृत्तप्रवतकत्वं फटेच्छयेव एसः प्रवत्तत्वादिति नेव्याह- न्द क इष्टाप्युपायो विधिरात्नीच्छामृखादयन्भरकतामुपेति । इृष्टाश्युपायेऽवगते लिढदेरिच्छा एल देनमुपाति सयः ॥४७५॥ इति । विधि रागार्फले प्रवत्तस्यापि पुस उपायविज्ञेषाज्ञानात्- च्ाप्रवत्तस्य स्वात्मनो्ोपाय इच्छायुत्पादयंस्तच्र प्रेरयतीति सोऽपि प्रवर्तनालसक पएवेत्यथः; । दुःखात्मके तत्र कथमिच्छति चेत्तचाऽऽह-- इति । ज्ञानेच्छाक्रतीनां समानविषयत्वान्नाक्ञात इच्छेति लिडादित इष्टाभ्युपाये ज्ञाते फलमहिक्ेव तद्भ्युपायमिच्छा विषयो करोती. त्यथः ॥ ४५५ ॥ ९८० ठीकाद्यसमेत- अ० ट ०--नःक्ञातज्ञापकलमपृततप्रयपैकल च विवरे स्रूयमाचक्षते तत्रे्टभ्यु- पायल्ञानस्णपरङृत्प्रममैनातमक्रूप रिपिरक्षण न विद्यत उपायज्ञानमात्राङच्यदशे- नाकटेनच्छायाश्च सामा-यत प्ररत्तविपयलानियोगस्य वग्ररततविपयतालुर्भिति साक्षास्रवते- नारूपत्वाच्च युक्त प्रयरतकतयमिति चेत्तत्र.ऽऽद--इष्टाभ्युपायो विधिरोपे । फटेनच्छुः्वाप्सामा-यत प्रढृत्तोऽपरि य उपायाज्ञानादुपायगरिरोपे न प्रपृत्तस्तस्मिनातमनि पुर इष्टाम्युपायो विधिरिनउमुत्पादयन्येरकतामुपेतीति योजना । यद्रा यवेक्तो पिधिरामनी्ा- भ्युपये पुरुपस्ये उमुव्पादय प्रेकतामुपेतीति योजना । तनोक्तेऽ्यं युक्तिमाह-- इष्टाभ्युपायेऽवगत इति । ययपि पले राग पुपमुयननोऽपि न प्रपतेक उपायविशच घाज्ञानात्तथाऽपि लिड दे सकाशादिष्टम्युपायेऽवगते स्युपायत्िदेपे ज्ञाते सति एटत्सका- शादिन्छेनमुपायविदगोप प्रति सदयस्तक्षणमेषैति । फलेच््या स। उनविन्नेपमिच्स्त सान विदोपज्ञानानन्तर तव्ेन्धा जायते । सा तत्र पुर प्यं पटच्छामात्रद्रायामप्रद्त फटसाधनविरेपे प्रयतेयतीतएम्युपायत्रिपिप्षेऽपि न ठक्षणाशामाय इति ाकषद्धम्‌ । फएटेच्छ साथनेच्छाहेतु साधनेन्डा च प्रवृत्तिहेतु सा च सायनज्ञाना निति माप ॥ ४७५ ॥ सु° दी°-नन नियोगादि' साक्षाप्वतको नतु रागादिद्रारेति स एष घेः स्यान्ने्टसाधनतेति चेन्नत्याह- नियागकोस्याऽपि नयो न कश्चि देच्छा विना दुःखनिदानपुतम्‌ । करोते कर्मह्‌ पुमध॑रागा- समवततिरेवेति हि राजमार्गः ॥ ४७६ ॥ नियतेति । अनिच्छतो हि नियोगमावनालक्षेरपि न प्रवृत्तितः सोऽपि स्वविषये फटहेतो रागमुत्पाद्येव प्रवतैयेन्न वाद्यादिवित्साक्षादि- व्यथः । ननु निव्यं फलामाबान्नियोग एव प्रवतक इति नेव्याह~- ति । निच्येऽपि ८ कमणा पितृलोक ` [ब्रृ० १।५। १६] इत्या फटश्रवणाद्भाग एव प्रवतक इत्पथ ॥ ४५६ ॥ सण दी०-- सपक्षे रागोपादनद्ारा धवे प्रयत॑कत्बोपपादनेन शङ्धित दोष परिट्य यदुक्त नियोग॒साक्षात्रवतक इयय तासमनीति दप्यति--नियो गकस्याऽपी ति । नियोगकोव्या नियुप्यमानोऽपि र कश्िदेद्धा न्न न कमे करोति यत॒ कमैकरण दु खनिदानमूतमिति योजना । तस्मादिह कमणि पुमधरागात्तप्यक्तसाधनरामादेय प्रदृत्ती राजमार्ग, समैदोषपर्पिदिरहित पथा दूयं । नियोगो हि नियुव्यमानविष्ये संक्षेपश्षारीरकम्‌ । ३८१ रागसुत्पादयनेव प्रवतैको न तु रागवत्साक्षाज््ञतेऽपि नियोगे रागदीनस्य प्रवृचयदशनै. नात्‌ । रागस्तु न नियोगमात्राद्भवति तस्य दुःखात्मकल्वाकि तु फटसाधनताबोघात्तस्मा- कट्रागिणो नियोगादपि साधने रागोपाददिव प्रवृत्तिने नियोगमात्रादिति स्थितौ स्वेषट- साघनलज्ञानस्यावदयाम्युपेयवात्तत एव साध्यफटरागिण इच्छया प्रवृत्तिरिसिन्पक्षे न कोऽपि दोप इति भावः; ॥ ४७६ ॥ सु° टी०-नन्वि्टसाधनत्वेन कार्यत्वे मेघच्छायादेरपि तद्‌ पत्तिरिति नेत्याह- इष्टायुपायस्य च कायभावः प्रयत्ननिष्पायतयोपपननः । स चावसेयां वचनादिङगदैः पत्यक्षतो रागनिवन्धनस्तु ॥ ४७५७ ॥ इति । प्रयत्ननिप्पाद्यतया विशिष्टस्येष्टाभ्युपायस्य कार्यमाव उपपन्न एषेत्यथः । तथा चेष्टकरणताज्ञानं प्रवर्तकं करणत्वं च कतरव्यापारविष- यत्वं तद्या पारश्च कृतिस्तेनेतद्रो चरपरवृच्येष्टं मवतीति ज्ञनं प्रवत॑कभिति मावः। ननु कृव्युद्ेयत्वे कार्यत्वं तच्च प्रत्यक्षमेव स्वयमेव हि जानन्तीति ल्थायादिति। कथं तस्य लिङादि (* बोध्यत्वमित्यत्राऽऽह-स चेति । क्रतिसाध्यताटक्षणं हि कायत्वं ज्ञातं प्रवर्तकं तचाप्रात्तत्वालिडादि)बोध्यं नतु फलबिषयं कुर्पुदे श्यत्वमित्य्थः ॥ ४५७ ॥ अ० टी०-ननिवि्टसाधनज्नानस्य चन्द्रातपादावपि मावाद्रागद्ररेणापि न नियमेन प्रवतैकतेति व्यभिचारमाशद्क्याऽऽद--ृशाभ्युपायस्ये ति । का्ेभवे नियमेन कर्तव्यता प्रयलनिष्पायतयोपपनः प्रयलनिष्पायवटक्षणकायतत्रिशिषटष्टतताघनवज्ञानस्य न ्रवृतेकलव्यमिचार इति भावः । उक्तटक्षण॑मिष्टसाघनत्व कुत।ऽवसीयते व्येति तदाह- स चेति। स उक्तरक्षण इष्टाभ्युपायस्य कायभायो टिडदेवैचनाच्छन्ददवसेयो विद्ञेयो रागनिबन्धनस्तु काथमावः प्रयक्षतो मानप्रयक्षात्साक्षिप्रयक्षद्ाऽवसेय इयक्षराथः । एतदुक्तं भवति टिडादिशब्दो हि प्रवतंकाथवाचक इलयनिवादं तत्र॒ इ्युदेद्यतावि्षिषट * ख, पुस्तकेऽयं ग्रन्थः । 0 १ क, ग, ^तु कृ्युदेद्यत{ फटविषयिः 1 ६८२ टीकाद्रयसमेतं- यत्काय परे प्रपरतकस्नाभिभत तनन लिटादिशव्दारथस्तस्य चिकी पिपरयीक्नतस्य प्रय क्षावसेयवाच्छब्दाथतायोगादनन्यलभ्ये हि शब्दार्धोऽभिमत । तस्मादन्य एव प्रम्तको ल्डियथे । स च प्रयलननिष्पाद्यवटस्षणकायतापििषटभ्युपाय । सोऽपि ज्ञायमान सन्प्रयतकस्तादरगुपायज्ञाने सति फटरागिण प्र्रययद्यभायात्तत्र चेष्टभ्युपायाशस्यानन्य- रभ्यतया लिड त्वि प्रयलननिभैयात्स्य तु यद्यपि स्रूसेणानन्यलम्यत नास्ति त ऽपी एभ्युपायविनेपरिशिएव्याकौरण तदस्तीति सववा प्रयनपरत त्रप्रय सा यन्यमेय ज्ञायमानं प्ररतक तजज्ञान च ल्डिदिरेति नास्म मते केऽपि दोप इति ॥ ४७७ ॥ [) ॥ 9 = @ = क~ भ सु० टा०--एव कायताद्रविध्ये के मानामति चेत्तवाऽ्ह्‌- ९... च ^. ® ^ कायत्वामच्द्विशवाति ्छच- श न ` क ~ क दछाप्युपाय नजमस्प ।काचत्‌ । ^ [93 हक भ ।नज टड दरवसयमस्य [शिरे [ (य्‌ @ श. सातप्रस्ादादतरप्रते।(त. ॥ ७८ ॥ का्यवमिति । करतिरहिं किचिदुहिश्य किचिद्िपयीक्रत्योत्पयते तत्र यत्क्रतिविषयत्वलक्षण का्य॑त्वमुपायविपय तन्निज स्वामाविक कृतेस्त. त्पयन्तत्वात्तञ्चानन्यलमभ्यत्वाद्विपिप्रमेयमन्यचच कायंत्व रागनिबन्धनत्वेनः परव्यक्षत्वान्न शास्रीयमित्यथंः ॥ ४५८ ॥ अ० टश०-ननु कायेस्यकत्वाप्कथमि थ पिभाग केवर कार्यं प्रयक्षावसेयमि्म्यु पायतलविशिष्ट लिडाय पसेयमिति तत्राऽऽह--कायष्वामि ति। इष्टभ्युपाये यागादौ किचि- त्कायैप्वमिन्डायश्लपपिं यता नियोगयादिना इद्युदस्यत्वरू्प कार्य तत्रये्ठम्वुपाये किचिने- जमसा वारण कायप्वमस्ि कृतिसाव्यवरूपस्य कायव्वस्य स्वाभाव्यात्‌ । तत्रास्य यन्निज काय॑त् टिडददेरवसेय ताक्रयास्वभावव्वाक्कियायाश्चाऽऽर्यातायसेयतार कारसामा-यतान्य- मियय । इतरप्रतीति करव्युदेद्यतारूपरायवप्रतीति सािप्राटातप्रयक्चत इति यावत्‌ । चिकीर्धितप्य हि कर्युरेद्यप चिकौपी तु राग स जायमान एयर नियतपरिषय सन्साक्षिणाऽवभास्यमान एव॒ जायते मनसाऽपरस्यतया वेति प्रयस्तं इतरप्रतीतिरि- यथै ॥ ९७८ ॥ सु° टी°-कर तिसाध्येष्टसाघनव्वस्य ठिडथष्वे विद्रत्समतिमप्याह-- जानाव्यथ टिडपद गोणमाहु- जानाव्यथः कतुतन्मो न दष्टः । सक्षेपशशारीरकम्‌ । ६८३ यागायर्थं कर्तृतन्त्रे हि मर्यो [प क क ष न्‌ क लिङ्लोडादिः श्रेयसो हेतुभूते ॥ ४७९ ॥ जानातीति । आत्मानं जानीया दित्यपुरूषतन्त्रे ज्ञाने कृतिसाध्यांशामा- वाटिङ्पदं गोणमाद्टूराचार्याः । भुख्याथमाह--यागदौति । तच्रांश- यस्यापि संमवादित्यथः ॥ ४७९ ॥ अ० ट०--कृतिसाभ्यल्विशिष्ठमेवेटसाधनघं ठ्िडिथै इत्र शिद्रत्समतिमाह-- जानात्यर्थं इति । ज्ञाधालर्थं॑यदिद्पदं प्रवतेते जानीयादिति तद्रौणमाहुराचायौ अनियोभ्यव्रिपयघराक्ुण्टौ भवरन्तीटयत्र तत्र हेतुमाह-जानात्य्थं इति । साध्यत्वांशा- भावातप्रमाणवस्तुपरतन्त्रस्य ज्ञानस्य ऊतिताप्यलासभवादिययैः । तहिं कुत्र रिडादिमु स्यस्तदाह--यागाद्य्थं इति । कर्तेतन्त्रहेतुणभ विरेपणम्‌ । श्रेयसो देतुभूत इति विज्ञेषणमुमयत्र योज्यम्‌ ॥ ४७९ ॥ षे सु ° टी०- अस्त जानात्यर्थऽपि भ्रयोहेतुत्वामावादेव गौीणतमिति चत्पाह-- भी अ क भ जानात्पथ यसा हतुभाव- न निप र भ क की भागोऽवुद्धो बोध्यते लिङ्पदेन । यागार्थं श्रेयसो हेतुभावो मुस्यो बोध्यः कतुतन्बो न भोणः ॥ ४८०॥ जानातीति । बह्मज्ञानस्य वाक्यशोषोपस्थितमाक्षहेतुत्वमन्ञानं लिड बोध्यते नतु कृतिसाध्यत्वमकतुंतन्बतात्तस्येति । तत एव गोणवत- मित्यथः । यागादीति । प्रेयसो हेतुमास्तद्राचके लिडादिरित्यथः। स मुख्यो ज्ञेयः कतुतन्चत्वादित्यर्थः ॥ ८८० ॥ अ० ठी°--ननु नानार्थ विेरमुस्यमिष्टसाधनवबोधासंभवदिव मवधितरत्र च मुख्यत्वे तत्समवादेवास्तु किमिति तत्र कृतिसाध्यल्वाशञभावाभावाम्यों तथा कल्यत इति चेन्मेवमिष्टसाधनलाशबोधस्य जानायथऽपि समवादियाह --जानात्यर्थं भ्रयस इति। ज्ञाधालर्थऽपि ब्रबहानदो श्रयसो मेक्षदिर्हेतुभावभाग' प्रागवुद्धो ठिडा वोष्यते । ' तद्धि जिज्ञासस् ! [ ते० ३।१। १] ‹ तमेवैकं जानथ, अत्मानम्‌ 2 [ मुण्ड०२।२ ५] ^ सम आेति वियात्‌ ' [ कौ० ३।८] इयादिवक्येषु ठिडइ्ढोडादिपदतर- १ क, वाक्याोप। ३८४ टीकाष्यसमेतं- ह्मालन्ञानस्य मोक्षरूपघ्रेय सायनव बोध्यते तथाऽपि तत्र कृतिसाध्यता नास्तीति तेत्र टिडदिर्गौण इलं । इतरत्र तु न गौणस्तस्य कैतन्त्रवदिवेयाह--यागाद्यर्थे भयस इति ॥ ४८० ॥ सु० दी०-यागादिवच्च भ्रवणादिष्वपि कृतिसाध्यत्वाद्रिषेमुंख्यत्व- भित्याह- र्थ यागार्थं मुख्यता यद्रदस्य बहज्ञानस्यान्तरङ्गेषु तद्वत्‌ । तकांदीना कर्तृतन्नव्वहेतो- ्ञ।नादर्वाग्गोणतंहेतवभावात्‌ ॥ ४८१ ॥ यागादीपि । ननु श्रवणादेरपि ज्ञानात्मकस्वेनाकर्ततन्बव्वाच्कथ तत्र मुरूयतेति नेव्याह--तरौदीनामिति । तेषा युक्व्यनुसधानादिषूपत्वेन तर्का- यालमष्वात्कतृतन््रत्वेन गौ ण॑त्वहेत्व मावादिप्यथ,॥ ४८१ ॥ अ० ट०--ननु ब्रह्मज्ञानस्य ज्ञेयावगतितन्नियन्धनससारनिदरत्तिरूपफठसापनघ्वस्या- न्वयन्यतिरेफाभ्यामपरगम्यमानत्वानानयुद्रताऽस्यतो न तत्र ल्डिादिभि साधनघान्नोऽपि यो यत इति चेततत्रऽऽद--यागाद्यर्थं मुर्यतेति । जयम -शरुतेदान्तस्य यद्यपि न टिडदे साजनलावगमस्तथाञ््यश्रुतदान्त स्य सामान्यत उक्तप्रकरिण साधनलप्रतीताय- प्यनन्तर फलाददैनाच्छइ्‌रम्रस्ततया साधनतनमयवुद्धामिति शाख्वोव्य तस््याद्रलज्ञान- साधने श्रवणादो तु ताद्नेऽपि कृतिसाध्यवस्यापि सष्यान्मुख्य एव रिडादिरेति । अक्ष. रयोजना तु अस्य ल्डिदियागायर्यं यद्र मु्यता तदरद्रहज्ञानस्यान्तरद्गे श्रसणादायपि मुख्यता । तत्र देतुमाह- त्कादुीनामिति । कर्तैव तत्र देतोयांगादियकतिसाव्य- त्वाद्चस्य तत्र भावादियवे । मननादीना क्ंतन्त्रत् सापयति--ज्ञानाद्षांगिति । आत्मसाक्षात्कारोदयत्प्ाकर्तु करोमीयभिमानस्यानप्रायच्छरयणादिवितै चिडदिगे- णल्रकल्पनाया प्रमाणाभावादिति । तता च कृतिसाध्यत्ततदमावाभ्यमितर लिङदेम- ख्यामुस्यतन्यपस्था न श्रेय साघनवतद भावाभ्यामिति निणैय ॥ ४८१ ॥ सु० टी०-ननु ति मूलस्य मव्यार्थत्वादात्मवाक्याना भ्रवणायर्थत्व स्यादिति नेत्याह- पूतस्य भव्याय यथोपदेशः क्रियापरे वस्तुपरे तु काण्डे । ॐ ~~------- १ 0 --------~--~-~-~~~---~----- १क ^ताम॒ख्यमे। २ क "णत्वाभाः। सक्षिपश्ञारीरकम्‌ । ९६८५ न हीष्टमेवं विपरीतम{स्म- न्वयस्य भूताय सदोपदेशः ॥ ४८२ ॥ भृतस्येति । क्ियापर इत्यादि हेतुगर्मे कमंकाण्डे हि क्रियाप्राघान्या- तथेह तु स्वेवाक्याणां वस्तुपरस्वा द्धव्यस्य भूताथंत्वमिति विपरीतमि- त्यर्थः ॥ ४८२॥ अ० दी०--ययेवं ब्रहयज्ञनेऽपि टेशतो विपिरज्ञातत्रेयःसाधनववोधद्भवच्छूवणादौ च स्वमन मुख्यस्तहिं जला वा अरे द्यः श्रोतव्यः" [ वृह ० २ । ४ ।५ ] इयादिवि- धिश्रवणनुरोषेन विधिनिष्टलमेव बेदान्तानामभ्युपेय न वस्तुनि ° भूत मव्यायोपदि- स्यते › इतिन्यायादिति चेततत्राऽऽह--मूतस्येति । वस्तुपरे तु कण्ड एव न दीष्टमि. खन्वयः ॥ ४८२ ॥ सु° खी०- कथं विपरीतमिति चेत्तचाऽऽ्- भव्यप्रतीतावुषयोगभानो भवन्ति काल्ल्थन च सिद्धादः। क्रयपप्रधार्न म तथाच त्‌ भूतप्रत(ता खट भव्यकवादः ॥ ४८३२॥ भव्येति | कमकाण्डे हि नामाधांनां द्रव्यगुणादीनां क्रिषासाधनस्वा- स्दूताथवाक्यानां मव्यप्रतीताबुपयोगित्वमिह खद्वेतपराणां सिद्धषादानां न विधाञ्चुपयोग इत्यर्थः । भ्रवणादीनामपि मूतब्रह्मबुद्ध नस्त्युपयोग इति चेन्नेष्याह- मृतेति । तद्विषयप्रतिबन्धनिरासदेरुक्त त्वा दित्यथंः॥४८३॥ अ० ठी०-- कुत एव निमागन्यवस्था कण्डथोरभयेरपि शब्दप्रमाणलाविशेपद्रेद्‌ - त्वाविशेपवेतिचेद्थवशादियाह--मव्यप्रतीताविति ।॥ क्रिप्रप्रधनि कण्डे सिद्ध चादा भन्यप्रतीतौ का्स्यँनोपयोगमाजो भन्ति भव्यज्ञेपव्िपया एव॒ मधन्ति मव्यप्रती- तेरेव तत्र पुरुपार्थानुबन्धिवाद्रतप्रतीतेरफठाचैतवात्‌ । " फद्वत्सनिववफट तदङ्गम्‌ इति न्यायादिय्थैः । ज्ञानकाण्डे विपरीतमेतदि्ाद--न तथाऽचेति ॥ वैपरीयमेव विशृ्य स्फुटयति--फि तु भूतेति ॥ ४८३ ॥ स० टी०-नन विषयस्मपणेनोपनिषदामस्त भवणादृशपल्वार्भा चेन्न फटबत्सनिधावफलस्थवाङ्गत्वा दित्याह- भव्यप्रतीतो न हि कश्चिदर्थ प्रतप्रताता पृनरास्त समूर्कः॥ १५ क. पिद्धवा ३८६ ठदीकाद्रयसमेत्त- श्रोतव्य इत्यादि ततो विधानं भुतोपदेशानुगुणं समस्तम्‌ ॥ ४८४ ॥ भव्येति १ म हि श्रवणादौ फलान्तरमस्ति । आत्मधीपरिपाकफलस्े तु फलवदात्मधीफलानामुपनिषदामेव प्राघान्यमित्यर्थः । ततश्च सवंमपि (~ (4 भ [कष्ि [स श्रबणादिबाक्य तस्वमस्यादिवाक्यस्पवा(पकरणमित्याह--श्रोतव्य इति ॥ ४८४ ॥ अ० टी०--किमित्येपमननुगमोऽभ्युपगम्यते वेदान्तेष्यपि पवरैकाण्टतु्यत्राय भव्य निबन्धन एव फलसव उ कलम्यतामिति चेनासभयादत्रेयाह--मव्यप्रतीतौ न हीति । वेदान्तेषु भव्यप्रतीतो कश्चिद पुस्पावान हि द्यते श्रयते वा नापि कल्पयितु शक्ते कलपकाभायादित्यथं । कथमित्यत ञआट--मूतप्रतीतो पुनरस्ति भुक्तिरिति। ८ ब्रहम वेद्‌ ब्रह्मैव भवति ' [मु ३।२।९] दयादा मतत्रहप्रतीतो मुक्तिश्ररणा टिद्रव्मयक्षमायाचास्य प्रामाणिरये सतीतरव फल फत्पनया शेपिविकस्पयनायोगादियथ । तस्मात्‌ “ फल्वत्सनि पापफल तदङ्गम्‌ ' एति न्यायेन वेान्तेषु सर्गो प्िधिस्तत्वमस्यादि- मृतोपदेशशेप एपरेदुपसहरति-- भ्र तव्य इव्यार्दृति ॥ ४८४ ॥ सु० टी०-ननु प्रवृत्तिपरा" श्रवणादिविधयो नितव्रत्तिपराद्रैतश्रुतीना कथमनुगुणा इति वचेत्सत्यमेकवाक््यप्वकलिपतलाक्षणिकाद्यथद्रारे व्याह-- आदाय मृख्यगुणटाक्षणिकपवृत्ता- भट ¢ ^ भि व्य॒प्रतातजनकंः सरह प्रितवादाः । श न, क क, थ्‌ नः सवान्वना विवचस्रु तथाऽन पप षः ९ [8 ^~ व्यापणाः परिढभरतिपादकेन ॥ ४८५ ॥ आदायेति । यथा विधिकाण्डे मूतव।द्‌ा मन्वादयो नानावुत्तिपुरस्का रेण विधिभिः सबद्धा यथेन्द्यादिमन्वा गार्हुपत्याययर्था; क्षेपिष्ठाययथ- वादा वायव्यादिविध्यथास्तथा भ्रवणादिविधयोऽपि निवृत्तिपराः सन्तो अह्यप्रतिपादकमहावास्येन सद्धा इत्यर्थः ॥ ४८५ ॥ अ० ठी०--कथ वेदान्तेषु भव्योपदेशस्य भतस्तुप्रतीलुपयोगप्रकार इत्यपेक्षायां तदशन इत्यादरिविषो ° न पिप पर ॒श्रब्दायै › इति न्यायेन दशंनस्यापि कतु [ १ क, पत्रेऽपि फर । संकषेपशारीरकम्‌ १ ३८७. स्चत्वनषटन्यमित्येप पूरपश्याग्रहोऽपि निराङृत इत्याह--आदाय मुख्येति ॥ ययाः विधिक्वःसु कमेकाण्डे भूतवादा सुख्यगुणलगक्षणिकपरत्तरादाय भव्यप्रतीतिननकैः सहः संबन्धिनो भवन्ति. तथाऽत्र वेदान्तेषु सर्वे भन्यार्षेणा मन्योप्देदाः षरवदस्य. प्रमो्रह्मा- व्मनः प्रतिपदकन सह संबन्धिनो भवन्तीति ये।जना । एतदुक्त भवति-मन्यािधाय्या- ख्यातविरोधे नामपदानामथवादादिपदाना च तस्संबन्धस्िद्धये ज्रेयाकाण्डे रश्ष्ायाश्रयणं. युक्त तत्र भव्यप्राधान्यात्‌ । इह ठ्‌ सिद्धब्रह्मप्राधान्यात्तदभिवायिन्र ब्रह्मादिपदेन तक्म, स्यादिवाक्येन वाऽविरोयेन सबन्धसिंद्धये विधयो ठक्षणायादाय पर्यवस्यन्ति. | न विधै परः शब्दाथं इति विधिक्ञब्दोऽपि विवक्षिताधैपयो न. ठ्िडिदिपरोऽतो न न्यायविरो- धोऽपरीति ॥ ४८५ ॥ सु० टी ० ननु मन्ादीनामनुवादववाचयुक्त ठक्षणाभयणं ग्रक्णादौ तुन विधो परः शब्दार्थं इत्ययुक्तमिति चेन्न गुणे त्वन्यायकल्पना इति गुणतवस्येबोपचारप्रयोजकलत्वाद्विधावपि “ बीहीनवहन्ति ` इत्यादावप्‌- वसाधनत्वटक्षणाश्रयणाचेत्याह- रिद्धार्थवादिक्चनेषु न गोणतादि- दोषाय कमेपरवाक्यगतेषु यद्त्‌। कार्याथवादिवचनेषु न गोणतादि- दषस्तथोपनिषदीति समानमेतत्‌ ॥ ४८६ ॥ सिद्धार्थति ॥ यथां तच प्रधानान्वयसिद्धवर्थत्वाद्रौणत्वाद्नं दोकषस्त- भोपनिषदीत्यथः । एतदेवोक्तमोद्‌ासीन्यविशेषमित्यादिना ॥ ४८६ ॥ अ० य ०---एवमप्यमुर्याथैल दोप एवेति चेन्नाय दोपः कर्मकाण्ड इव नामपदानां प्रधानान्वर्यसिद्धवर्थत्वादियाह--सि द्धाय ति । स्पष्टा योजना ॥ ४८६ ॥ छ° टी०-न केवलमत्र काण्डे" भूत मभ्यन्यायष्यत्यये मानमेयादि.- मावोऽपि विपरीत इत्वाह- मानेन मेयावगतिश्च युक्ता धर्मस्य जाड्यादिधिनिष्ठकाण्डे । मेयेन मानावगतिश्च युक्ता वेदान्तवियेष्वजडं हि गेयम्‌ ॥ ४८७ ॥ मानेनेति । तच्र बीजमाह पमंस्येति । जडस्य मानविषयत्वसमवादि- १ ख. वाद्व । ३८८ टीकादरयसमेत- वयर्थ" । इह तु मेयस्य ब्रह्मणश्चिच्वेनाविपयव्वात्तेदेव स्वाकारवृर्ास- कमानसाधकमिस्यथं ॥ ४८७ ॥ अ० टी०-- ननु वेदप्रमाणलाविरेपेऽपि पर्यत्तरकाण्डयोरवरूप्यकल्यनमयुक्तमेपेति चेदत्ल्पमिदम॒च्यते स्प्रसिद्धयोरपि मनमेययोगेम्यगमकमपोऽप्यत्र॒पिपरीतो न चाय- मपि दोष एवेति वाच्य वस्ुस्वरूपानुसारा मानमेयमायस्येयाह-- मानेन मेयेति । जड हि स्वयमप्रकाशम्बभायलात्‌ । परत प्रकदामपेक्य प्रमित भवेत्‌| तस्रफाशक च प्रमाण यद्यपि स्रूपतो जट तथाऽपि विदामासन्याक्षमेप सत्तदन्यायमासफमियजडेन जड मेयमिति स्थिति । तथा च वमैस्य जत्या मानमेयता कमैकाण्टे । ज्ञानकाण्ड तु मेयस्य ब्रह्मण स्यप्रकोशस्यमावप्ादजाड्यात्तेन मेयभतेन मानस्यावगतियुक्ता । तस्मा मेयाभासक- मपि मान येन सिध्यति तन्न मानमेय रं तु पिपरीतम्‌ 1 न चैतायता ब्रह्मणो वेदा-त- वेद्यपप्रसिद्धिपिरोय स्वय नियप्रकाशमानस्यप ब्रह्मान प्रफाश्चापरणाविदयापसारम- नण य वावदभिव्यक्यपेक्षप्वद्िदा-तेयत्प्रसिद्देरिति भाप ॥ ४८७ ॥ सु°दी०--आख्यातप्रघान वाक्षयमित्यप्यच्च विपरःतमिव्याह- कंमप्रथानेऽतिगपे च काण्डे पक्यलमास्पतिषदप्रयुक्तम्‌ । ड [+ न. स्म ब्रह्मपरधाने भ्रुतिमस्तकेऽस्मि- सामप्रधाने वचन समस्तम्‌ ॥ ९८८ ॥ कमप्रधान इति । अतिगतेऽतातते काण्डे कमप्राधान्यात्तद्थार्याता- न्वयप्रयुक्तमन्येषामेकवाक्यत्वमिह तु बह्यपिय फलवच्वात्ततपधान सर्ब. मितव्यथ., ॥ ४८८ ॥ अ० टी-न पेततायदेयापि च नेस्क्तप्रमृतिभिसक्त याक्यरक्षणमप्यत्र पिपरीतमियाद- कमंप्रधानेति । अतिगतेऽतिका ते पूरस्मिननिद प । चशब्द र्िचेत्यये । तत्र ाक्यत माख्यातपदप्रयुक्त तप्रवानमेव भग्यायगतरेव त्त्र पएलपस्ादिव्यमिप्राय । भरुतिमस्तके तु भतत्रह्यापगतेयेव फल्यच्चापप्रयान समस्त पचनमिति देतुरनुसवय ॥ ४८८ ॥ ° टी०-किमव्राऽऽल्थातवेलक्षण्यमिस्यन्न प्रागुक्त स्मारयति- कायंपरथानमसिल च पद्‌ सुवन्त- मास्यातमेव फलत खल्‌ कर्मकाण्डे । तद्रत्तिडन्तमापे वेदशिर.सु सर्व नामेव तद्ध प्रिनिष्ठितवस्तुनिष्म्‌ ॥ ४८९ ५ संक्षेपशारीरकम्‌ । २८९ कार्येति । तचाऽप्येयादि सुबन्त फलत आसख्यातमच्र तु तिङन्तमप्यः स्यस्मीर्यादि फलतो नाभेवेव्युक्तमित्यर्थः ॥ ४८९ ॥ अ० टी०--एताद्शतररूप्यं न मयेवाऽऽश्िते मवद्विरप्यथवादाश्रित दृदयत इयाह- कार्यप्रधानमिति । कर्मकाण्डे खटु सुबन्तपदं नामव्वेन प्रसिद्धमपि यकार्थप्रधानं कार्या्थनिष्ठमस्ति तदखिरं फटतोऽथवशादार्यातमेव युष्मामिरभ्युपगतमिति शेषः । तद्दरेदशिरःसु स4 तिडन्तमप्यास्यातवेन प्रसिद्धमपि पदं नामैव नामाथकमेक तद्धि यतः परिनिषितवस्तुनिष्ठमस्माभिरथैवशादम्युपगतमिति योजना ॥ ४८९ ॥ सु० टी०-उक्तमेवोदाहरणेन व्यनक्ते- आग्रेयमाभिनमयेन्दमितीदशं हि सम॑ सुबन्तमपि भव्यपरं प्रसिद्धम्‌ । साऽस्येतितद्धितसमन्वितसनिधनि नामेव तद्धवति यद्धवतीवि तदत्‌ ॥ ४९० ॥ अप्नेयमिति । “ अभ्ेयोऽ्टाकपाल मबति ` " वेन्द्र दापि ` ‹ आश्विनं धृभ्रमालमेत › इत्यादौ द्रभ्यदेवतासबन्धान्यथानुपप्या ˆ आभ्नेवेन यजेत › इत्यादिविपिकत्पनेन मव्यपरत्वातसुबन्तमप्याख्यातमित्यथः । तथा ‹ साऽस्य देवता ` इतिसूत्रविहिततद्धितसनिधो यद्धवतीत्या- स्यातं तद्‌साध्याथत्वान्नाऽ<मेत्यर्थः । तद्र दिल्युत्तरश्टोके योज्यम्‌॥४९०॥ अ० दी०--कमकण्डे नामपदस्याऽऽस्यातवं कुत्राऽऽश्रित द्यत इति तदाद-- आभ्चेयमिति । ञभ्रेयादिपदाना भग्यपरत्वप्रसिद्धौ निमित्तमाह--साऽस्येतीति । ‹ साऽस्य › इतिसूत्रेण हविपो देवतेदमर्ध्यं तद्धितस्य विधानात्‌ । द्रन्यदेवतासंबन्धातम- कत्वाच यागस्य तत्प्रसिद्धिरियथः । नःन्नामाख्यातत्वापत्तिमुक्वाऽऽए्याताना नामला- पत्तिप्रकारमाह-- त द्धितसमन्वितेति ॥ यद्धवत।यास्यात तदप्यग्नेयमित्यादितद्धित- समन्विततया सनिधने नामैव भवति नामार्थक एवाधवन्ञाद्भवतीति योजना । यत्‌ “ अभ्चेय).ऽष्टाकपाटे। भवाति ? इल्यतरक्तविघया तद्धितस्य नाम्नोऽपि क्रियाथैल नामात्मक- तद्धितान्वयात्‌रियाधैस्यापि भवतिपदस्य नामत्व च भवद्विरिभिति समुदिताः । ययैवं मवतामयेवदाप्मसिष्वपि क्रमस्तथाऽस्माकमर्पीयाह-- तद्र दिति ॥ ४९० ॥ सुण्टी०--क्र वेदान्तेषु तिडन्तं नामेति तत्राऽऽह-- अस्त्यस्म्यसीति च तिङन्तपदानि सन्ति वेदान्तवाक्यनिखयाने तथाऽपि तानि । ९९० दीकाद्रयसमेर्त- नाऽऽस्यातशब्दनिजशक्तिधुरं वहेयु- रस्तित्वमा्विषया हि निषक्तिरिषाम्‌ ॥ ४९१ ॥ अस्तीति । अस्ति बह्म तत्वमस्यह्‌ बह्मास्मीति यानि तिडन्तानि तान्यपि तद्व्यथाऽऽप्ेयवाक्ये मवतीति पद्‌ नाऽऽख्यातज्क्तेुर विषय भव्यङूप वहति तयेव्व्थः । तन्न हेतुः--अस्तिवेति. । जस्तिव्व सत्ता निषक्तिरन्वयः ॥ ४९१ ॥ अ०दी०-तदेगोदाहरति-अस्त्यस्म्यसीती ति । क न वहेयुरियत्र हेतुमाह-अस्ति- त्वमाघ्रेति । स्वरूपस मत्रे निपक्ति पर्यसानमेपामस्यादीनामित्य्थ । अत्यत्राप्यस्या- देरास्यातत्व बस्तुस्यर्पसत्ताया क्रियाप्वोपचरेणाङ्ग क्रियते न तु भाव्यचाचिवेन । नः हि घटोऽस्तीयत्र घटस्रूपसत्तातिरिक्त किचिद्र यमनुषएठानसाव्य प्रतीयते । तथा च, सामान्यय्छप्य पु प्रयुस्यमानोऽस्यादिरयदा वस्तुमत्तामात्रपरस्तदा वेमन्तपु॑नि सामा य~ रिरेषयस्तुपरेप॒ किसु वक्तव्यमस्यदेमेन्याधत्वासभय इति भाय ॥ ४९१ ॥ सु०° टी--अस्त्यादेरपि धात्वधेव्वेन करियातात्ततननिष्ठस्याऽऽख्या- तलाविरोध इति चेन्नेव्याह- पूवापर भूुनपदार्थनिष्ठ- माख्यातमाख्यातविदा वदन्ति । कूटस्थसत्तावगतिप्रपान- मास्यातवस्साव्‌ तिडन्तमाहुः ॥ ४९२ ॥ परेति । न हे धाववर्थमान्न किया क्तु पर्वापरीमत साध्वस्वमारवें वस्तु क्रियेति तद्राचकमास्यात मुख्य यत्त॒ सत्तामाच्रावमव्व्थं तदुपचा- रदेव साधुनतु मुख्यार्यात मित्यर्थ, ॥ ४९२ ॥ अ० ठीर--ननु धालचस्य क्रियाघनाद्स्यादेरपि पन्यादियक्कियाघयापिञचपायुक्तमास्या- तव्वमेवति चेनेयाह--पूवा पर।भूतेति । पौपरीमत सायस्वभायरो य॒ पदार्थो पि्केदायात्कस्तचिष्ठ पदमाख्यातमियारयातप्रदो वदति । त्रिय द्यारयातार्थं । सा च साध्यस्मपेति । ततनेयाऽऽएयातपव मुरयमि-ङलय।स्यातपिद इत्यथ । असा -यस्वमावे गौण तदियाह--करुटस्थसप्येति । तिड त पद यत्करस्थसत्तागगतिप्रधानमस्यादिरूप तदार्यातयदाप्यातसदृश्च न साक्षादारयातमिति सा -बहुयैक्तमेव वद तीव्यथै । सत्ता दिनस्तिड तपदस्याऽऽल्यातव गौण तद्रा-यस्य कल्पितक्रियावाश्रयणेन श्ब्दसायुत्वमात्रार्थ ततप्रयोग।दिति भाय ॥ ४९२ ॥ सेक्चेपशशारीरकम्‌ । ३९१ सु० ठी ०-प्रामाकरः शषङ्ते- [+ शा [+ कका वा + अ 5२ आस्तत्ववस्तुविषयापानषानषाक्त- क क ही ॐ. राश्रीयते यदि तदा भरमितं भमेयम्‌ । + (अय तस्यास्तवाऽऽपतति मानामितत्वमेव [3 4 क, [4 दास्तववमात्मगतमीयुपयान्त धाराः ॥ ४९३ ॥ अह्तिवेति । अस्तित्वं सत्ता ख॒ एव वस्तु परमाथस्तददिषयोपनिपदि- सयुक्त तस्या अनुवादित्वं स्यान्मानमितलमेव द्य स्तितरं नान्यदित्यभ्यु- पगमादित्यथः ॥ ४९२ ॥ अ० टी०--अस्तित्वमात्रनिष्ठ वेदान्तवाक्पमिव्येतदुपश्रुयासहमानः प्राभाकरश्वो- दयति--अस्तित्बेति । निपक्तिः पथैवसान तस्या उपनिषदः प्रमेय प्रमित मानवि पयीङ्रेत तव मत आपततीति योजना । एतदेव विदरतप्रसिद्धयोपपादय्ति-मानमितः- त्वमेव ही ति । मानावीनववाप्सवत्र सत्ताबगमस्ये्यथ ॥ ४९३ ॥ सु° टी ०-- तहि मानमितत्वस्य क्षणिकव्वात्ततः प्रागृर््वं वा सत्वं न स्यदिति चत्त्ाऽऽह-- कि (न अथवा मितियोग्यताऽस्तिता [कप नेरयाऽस्तु समस्तवस्तुषु । [र [व परमात्मानं तस्तायत @ ५ ४9 सकट वदाशरः प्रवतताम्‌ ॥ ४९१४॥ अथवेति । मितियोग्यताया यावटव्यमावित्वात्ैव सत्ताऽतो बरह्मणि तत्पमतीत्यथमिव्यर्थः । तथा च तच्च तद्‌मवेऽप्रामाण्यं मवे चानुवादि- स्वमिति मावः ॥ ४९४ ॥ अ० टी०-यदि मानविषयल्मेवासिघं तदा मानसंबन्धस्य क्षणिकतातक्षणि- कमेव वस्तु स्यादियारशड्क्य मानयोग्यत्वमेष मेयलमिति पक्षान्तरं स॒ एवाऽऽट--अथ केति । समस्तवस्तुष्वात्मन्यनाससु च मितियोग्यता निरवया समस्तदोपरदिता शङ्कि- तदोषरहिताऽशड्कितदोपरहिता वाऽ्तिताऽस्तु योग्यताया यावद्रस्तुभाकरिादियथः । उक्त सामान्यन्यायं प्रकृते योग्यमिय।ह परमात्मनीति ॥ तथा च मानान्तरसपिक्षवव स्यादिति मवतामनपक्षवरक्षण वेदःन्तप्रामाण्यं न सिष्येन्मानन्तरायेोग्ये सिद्धे शब्दप्र- दततरसंभवादिति भावः ॥ ४९४ ॥ ९९९२ शीकाष्यसमेत-~ ख °दी ०--मानयोग्यव्व कदाचिन्मानविषयसमवाध्यत्व षाऽऽयं दहष- यति- तदसुन्द्रमात्मसषषिदोरपि सत्ता भवताऽयुपेयते । न तयोविंषयत्वहीनयोभिंतियोम्यत्वमितवस्तपवः ॥४९९५॥ तदिति । एव च तवाप्यात्मनि सविदि च सत्ताभ्युपगमविरोधस्तयो- रुक्तलक्षणा मावादिव्य्थ' । त्रिपुरीप्रव्यक्षे ह्याप्मा प्रमातैव न प्रभिति- विषय सविञ्च स्वप्रकाशा न मित्यन्तरविषय इति । द्वितीये तु नानु वादित्वपरसङ्ध इति मावः ॥ ४९५ ॥ अ० टौ--मानपिपयत मानयोग्यस वा स्रस्याल्तिय तदभपे नास्िव्यमेतेति प्राप्तो दोषो न मयैव परिहरणीयस्तयपि तु प यादियभिग्रेय तमनेन व्यभिच।रमाह--तदुसु- न्दुरभिति । भयता प्रामाकारेण । विषयत्वहीनयोरिति । त्मनो मिपयसपि- दाश्रयत्वेनैव सुरण न पिषयतेन समिदश्च स्मयप्रस्ाश्मानतया न वेययतयेषयम्युपगमान्न तयोमिंतियोम्यत्वमितत्यसभय । तयाचैतदेय चेद्रस्तुन स्च तदाऽऽमसपिदोस्तपासच्च- प्रसङ्गं ॥ ४९५ ॥ सु° <†०-तदेव तत्वमस्यादे" सत्यज्ञानादिवाक्यस्य च बह्मागि समन्वयमुपपाद्य “यतो वा इमानि" [तैत्ति° ३।१।१] इव्यादेसतरटस्थटक्ष- णव क्यस्य जन्मादिसुचन्यायेन समन्वय विवश्षुवजगजन्मादिकारण- मित्यनूद्य तद्भहयत्युपदेशो नोपपद्यते प्रसि द्धकायांणा प्रसिद्धहेतुजन्यत्वा- स्छित्यादीना च कार्यत्वे मानामावादित्वाशङ्क्य जगतः कारणि- द्यं तस्य का्यत्व साधयति- क्षितिजलदहनानिटाम्बराणा जनिमनुमाय विभक्ततावलेन । जगति हि जनिमद्दिभज्यमान घटथटिकादि समीक्ष्यते समस्तम्‌ ॥ ४९६ ॥ कषितीति । क्षिस्यादयो जनिमन्तोऽन्याधीनसत्ताका इत्यथः । तेनाना. द्यज्ञानतत्सबन्धादू न व्यभिचारो विमक्तत्वात्‌ , धर्मिसमानसत्ताकमेद- भ्रतियोगित्वादित्यथः । तेन ब्रह्मणि न व्यभिचारः । तच्राऽऽकाशादि- मेदस्याताच्तिकत्वात्‌ । तथा चायमर्थः--क्षिव्यादीना विभक्तव्वेन जन्यत्वमनुमाय तन्न कारण तकयन्तीव्युपरितनेन सबन्ध, । न च परा- संकषेपकशारीरकम्‌ । " ९९१ भिमतासनि व्यभिचारस्तस्याहंकारासतवेन जन्यत्वात्‌ । बवलश्षष्दद चितां व्यातिमाह~-जगतीति । यद्विमक्तं तजनिमयथा धघटदीपि समी स्यते प्रत्यक्षेण व्यातिगृंद्यत इत्यथः ॥ ४९६ ॥ अ० टी०--एवमियता प्रन्थ्पदभेणाखण्डे त्रमासनि सिद्रे तचमघ्यादहावाश्य्य स्यज्ञनायवान्तरवाक्यस्य च पर्यवसानप्रकारः पूर्वोद्धवितदोषनिराकरणेन प्रपञ्चित इदानीं जगत्कारणवाश्िक्यजतस्य तपदाथ ब्रह्मणि समन्वयप्रफरकथनयोत्तसंदभंः प्रबतेते तपदाथंनिरूपणपू्वक वेदान्ताना व्रसमत्मनि समन्वयः पूर्वमुपपादित इदानीं तप्पदा्थोपठ ~ क्षणमूतवाक्यजातसमन्वयप्रकारानेरूपणेन स एव समन्वयो द्द क्रियते यतो यदुप क्षणवाक्यं प्रकृतव्रह्मगामितया नावधयैते तावदुपलक्षितस्य सयज्ञानादिरूपता पूर्वोपपा- दिता न सिध्येदियतस्तदुपपादनीयमिति तत्र सृए्वादिवाकयैजगःकारणमुदेय तस्मिन््रह्मघं विधीयते ब्रह्म चोदि तक्षिञ्जगक्तारणवं नोभपधाऽपि जगतेऽकनार्यघात्ततकारण- स्याप्रसिद्धब्ह्मणश्चायन्तमलौ कषे फ़वदेवासि द्वेदयरन्यतरनुवदेनन्यतरप्रतिपाद ना सभवादि- साशङ्क्य जगत्कारणमनुय तस्य ब्रहमलप्रतिपद्न शक्यमिति वक्त जगतः कारणव्व- सिद्धये कार्ल तावत्सावयति--कषितिजलदहनानिलाम्बराणामिति । जयमथः- पञ्चमृतात्मकं हि जगदभिमत तत्र मतिकरेु तावत्तयघे विप्रतिपत्तिनास्यतस्तत्साघम्पा- द्तेष्वपि कार्यलमनुमेयमेव विभक्तताबटठेन विभक्त गादिति हेतुतामर्येन क्षिपिजठ्दहनानि- खःम्बराणा जनिमनुमाय तक॑पर्तीलयुत्तरपयगतेन संवन्वः । विमतानि महामृतानि जनि- मन्ति व्रिभक्तलादिति । अवयवद्यमुक्वा तृतीयं म्यप्याल्यमव्रपवमाह--जगति ही ति । ययद्विमक्तं॑तत्तञ्जनिमत्‌ । यथा वटवटिकादीति व्य्तिनिरवयेव्य्थ. । न च विभक्त्वहेतराप्मन्यनैका।न्तिकस्तस्य सवैसत्तार्यतया कुतथिद्धिमागसंमवासप्ने च (^ (~ तदनुभवसिद्धमिति नसिद्धिशङ्काऽ्पपि गभयितम्यम्‌ ॥ ४९६ ॥ सु° ठी ०-हेत्वन्तरेणानुमानमाह- क्षितिजरदहनेषु तसरदेशा- जनिस्हितानुपलभय तद्रसेन । क्षितिजरहनतलिङ्ग मागा - दपि जनिमेष्नुमाय तकयनि ॥ ४९७ ॥ कषितीति । अत्र वाय्वाकाशयोरतीन्धियत्वादनुक्तिः । महाक्षित्यादीनां पवप्रतिपन्नजानिमस्वानां प्रदशन्मागान्वेद्िकाचन्द्ररकान्तजलनिमय्यादुी खनिमतो ह्वा तद्‌हष्टान्तेनं सितिखार्जठव्वात्तेनस्तवादित्पा चिलि - ५०१ ६९४ रीकाद्रयसमेत~ नापि नन्यत्वमनमाय तक्यन्ति । इद फारणपूर्बकं कायव्वादयदा दिव. दिति ॥ ४९७ ॥ अ० टौ °--पिगतानि मालीनि भतानि जनिमन्ति पिभक्तप्राद्‌ पटादिषदिलनु- मान स्वभतपतीकरणेनाभिधाय प्रयकपश्ीकरणेनाप्यनुमानान्तराण्ाह-क्षि तिजले ति । अत्रापिप्रपिपन्नेनैकदेलेनफदेघा-तर पिप्रतिपन साध्यत इप्यनुमानप्रकारभेदो दर्शित । तथा टि परिप्रतिपन्ना स्षितिर्ननिमती क्षितियान्दीम्बोतमा सम॒द्यमानगरसिकताक्रतमुप्रदेशघत्‌ । तथा प्रिमत जट ्रिमत तेनो पिपत बायुरिययेत ननिम ता जल्प्वात्तेनस्द्रायु वाचन्द्रकान्तजनि- तनलपररणिम ननो दरूततेजेवद्र ननाभिघातजन्ययायुप्ररिति प्रत्यक क्रमेण प्रयोक्तव्यम्‌ । एय मिद्धे भतचतुटयस्येत्पत्तिमचे परियतो पयु पत्तिरयुमेया । मिमत त्रियदु पत्तिमद्रतत्वाघू- पिव्या्पिदिति | न च व्रियरनुःपत्तिमनिरपययद्रयत्वारा्मपदिति सतप्रतिपरत्तताशदाऽि यतरे सति चेतनावच्यापाये समद्र्रैरा{तनि प्रतिद्छाते सायनवफस्याच | न दहि द्र यत्माःमनो वेद्‌ानतनो म यतं निगुण वाम्युपममारा मनो निगुणस्य च द्र यत्ायोगात्त- समाद्रियदप्युतत्तिमतिति दरष्ट-यम्‌ | एव काये सिद्धे कारण पिना कायासमवानिद्धङा्यभायस्य जगत कारण तर्गयन्ति केनचिदस्य कारणेन भप्रितव्य क्रि तदुक्त चैतनमचरेतन वेव्यपे ॥ ४९७ ॥ सण टी०-न केवट कारणमाच करि तु तस्य चेतनत्वमपि तकः यन्तीव्याह- [4 कभ त षी (०० जानमदभवदतचतनादव हता शः [क (क क न न घट वादात पुनस्तत्कारण चतनवम्‌ । [र भ ४ [क्त नि [4 अनुममत उदके कायतार्टङ्गताऽमा € श (9; भ नक ४ जगति 18 पारद चतनादव कायम्‌ ॥ ४९८ ॥ अ निम ~ _ (न, न. न 6 ~ दिति । जानिमास्क्षव्यायदष्टाद्रारक चेतनहेतुक काग्व्वादिति । £ पुनस्तरकारणे चेतनतमुद्के कायत्वनिश्चयानन्तरमनुमिमत इत्यथः । व्यातिमाहू-- जगतीति ॥ ४९५८ ॥ अ० टी०--इद कारणपूर्य॑फर कायैाप्समत्तवदिति तर्विते कारणे चेतनघ्मप्यनुमा- नादुननेतु शक्यत हृ्याह--जनिमदिति । एतजगन्चेतनदिप देतो कारणानाचेतना- दिययकारार्थो जनिमदभयदिति । पुनसदफे उत्तरकाटे कार्यतालिङ्गत॒ कायेन देतुना घटादिदटन्तेन तत्कारणे चैतनत्मप्यनुमातारोऽलुमिमत इति योजना । घटादिद्ान्ते सक्षेपक्षारीरकम्‌ । ३५५ व्यातं घरयति- जगति हीति । विमतं चेतनकारणकं कार्यवाद्वटवद्वटादिश्वेतनका- रणको निशित एवेति वाक्याथ; ॥ ४९८ ॥ क ®) क . ° टी ०-एवमनुमानसिद्धजगत्कारणत्वानुरवां नीं श्रुतिरिति शङ्ा- मरङ्त्वस्तवज्त्बाद्यासद्धयपिच्छादूषवयत-- जगदुदयनिमित्तं चेतनं फं तु नाना किमु भवतु तदेकं सववित्सवंशक्ति । इति भवति तु पश्वात्कारणे चेतनेऽस्मि- लनवगतिनिमित्तः संशयो दुर्निवारः ॥ ५९९ ॥ जगदिति । यद्यपि किंविनज्नमक्तारणमनुमानास्सिध्यति तथाऽपि तक्कि नानाऽनेककतैक गहकुठ्या दिदुशंनात्‌ । अथवकं सव॑ज्ञं सवंशक्तीत्येवम- स्मिन्ननुमिते चेतने पश्चादृज्ञाननिमित्तः संक्षयं न निवायंते लाघव. देककनस्वेन निश्चितेऽपि पटाद पश्चादन्यथात्वदृशेनादिव्यथ॑ः । एकत्वस- वक्ञत्वादिमिर्व्याप्त्यग्रहात्सामान्यताो दृशश्च विशेषासिद्धेः पक्षधमता- याश्च पक्षौ यत्वमाच्रसाघधकवतवात्सोपायित्वप्रत्यनुमानादमिश्च ताकिकानु- मानानामसाधकतवा दित्यन्यत्र विस्तरः ॥ ४९९ ॥ अण टी०--एवं चेतने जम्कारणेऽनुमानतः सिद्धेऽपि पुनस्तसिननेकानेकविपयः सेशयो भवति । न च तदेकत्वं नाना वाऽनुमानमात्रानिश्चेतु शक्यत एकस्यापि गोपु- रस्तम्भादेरनेकचेतनपूवैकलददीनादनेकेपाम़ः सूपीदनाकानामेकेन नि्माणदसैन्र | अतोऽनुमानाजगत्कारणस्य न ॒सवज्ञवसर्वश्वैकल्वाना सिद्धिरियभित्रेय सशयोत्प्तिप्रका- रमह--जगडुद्‌ये ति । अनवगतिनिमित्तः श्रुतेरन्यस्य निधरणहेतोरमावादज्ञाननिमित्तः संशयो दुभिवारोऽनुमानशतेनापीयथः । सामान्यतो दृष्टानुमानाद्विचेपनिश्चयासभवात्सवै- ्त्वादिविशेपणवत्तया व्याकषि्रहाभावदिवानुमातुमशक्यत्वातक्षघम॑तायाश्च सपक्षदषटरूपद्रू- पान्तरासाधकल्वादन्यथा जगत्कारण श्रे साख्यादौनां विप्रतिपयमावप्रसङ्खात्‌ । तार्कि- कानुमने च ररीरवोपाधेः संमवाद्वप्रतिपन्नं न सवेवित्कतकमसवेवित्कतृकमिपि वा शरी कतैकमिति वा काथैत्वातसंमतवदिति प्रयोगसमवाच । न च विोषणस्य प्रसिद्धबप्रसि- द्धयोव्यीघातः सङ्गराब्दाथ्य छेके सामान्यत. सिद्धत्वेऽपि प्रकृते जगत्कारणे तदसिद्धैः | यदीदं चेतनकर्दैका स्यात्तह दरीरिकटकमपि स्यादशरीरस्य॒चेतनावतः से प्रमाणा- दद्यनादियादितर्कवाधितव्वाचानुमानास्च विवक्ितेश्वरासिद्धिरेति भावः ॥ ४९९ ॥ ३९६ टीकाद्रयसमेतं- सु° ठी०--कथ पुनः श्र॒तितोऽप्येकत्वसर्घ्तत्वादि सिद्धिरिति चेत्त- चाऽऽह-- श्रतिवचनविशेषाचेतने कारणेऽस्मि- न्यत इति निरवयदेकताधीरथऽऽया । परूतिरिति च तस्मिन्कारणे पश्चमीय जनयाति दृदवुदधे तद्विधानादिंहेव ॥ ५०० ॥ श्रुतीति । अस्मिन्ननुमानसिद्धे चेतने ‹ यतो वा इमानि ` [ तैत्ति०३ १।१ ] इतिसिद्धवत्कारण द्ञेयन्त्याः श्रुतेयां वचनविहोषः पञ्चम्ये- कवचनरूपस्तस्मात्तज्जगत्कारणमेकमिति निशितपित्यथः । कि च तञ्चेतन कि कतेमाच्मतापादानमपीदयतदनमानक्तैरप्यगम्यभित्याह- ग्रकृतिरेति । तच कारणे भक्रेपिरितीमा बुद्धि पञ्चम्येव जनपितुमहति ° जनिकतुः प्रक्रतिः ` इति तद्विघानान्न तनुमानादं।व्पथः । सर्वज्ञत्वा दिवो धिकाश्च ˆ यः सर्वज्ञ, सवित्‌ (मुण्ड० १।१।९) इत्याद्यः पसिद्धा एभति मावः ॥ ५००॥ अ० टी०-एव सवेक्ञत्वार्पन्ञ भेकः्यानेकव्यादिमश्चययदुप।दानमप्यस्य जगत ॒ कवुश्च- तना यत्स्यात्‌ । कुटालदेर यस्य॒मुप्पण्टदेवयय॒ुपादानस्य सेके द्गनाकिवा सण कतो चेतनवटपादानमप्यणनामियदृणाना तार्किकापमवद्वाऽऽ्मगुणाना स्यदिति स्देह स्यात्तथा सहकारिकारणमप्यणत तुनिमाण उणनाभेरिव वाद्य नाति किं वा कापौससन्र- निमौण इव काष्टयन्त्रादि वाद्यमप्यस्तीति सद्राये। भदेतदपि सग्यजात न श्रुतरन्यते पनैपतधेतु शक्यत इयभिप्रेय श्रुत्तिवशानि्णयप्रकारमाद --श्रुतिव चनेति । * यतो चा इमानि ' [तै०३।१। १] इयस्मियेदा तयां यत इति निरयातिगचन- (दोषादिति सवध | निरग्दयान्नियेक्षप्रमाणरूपाच्छतिपिशेषाद्वचनविगशेपावेयथै | यत इयत्र पदे प्राततिपदैके य छब्द श्रतिनिशेप एकवचन तत्र॒ वचनविरेष इति निमाग । तथा चेतनमनुमान।्सद्ध कारण यत इत्ति यच्छब्दप्रातिपदिकेनानूयैकवचनश्रुत्या त्म श्चेतने कारण एकताधीराद्या प्रथमा जायते । अथानन्तर यत इति यस्मादर्थं॑तसे प्रयागादिय पञ्चम) विभक्तिस्तक्षिन्प्रागुक्ते कारण एकस्मिन्प्रकृपिरपादानमिति द्टबु्ध जनयति । कथ पञ्चम्या प्रङतयथतमित्यत आह--तद्विधानादिति । “ जनिकर्ह प्रकृति › इति विशेषविवानादित्यथं । इदेवाकिनेवेपादाने पञ्चम्या पिधानादियथं । १ ग "थाऽयात्‌। सक्षेपक्ञारीरकम्‌ १ ३९७ यच्चेतनं कारणमुपादानं चेति ‹ यत › इति श्रुया निरपेक्षया निर्णायतेऽत एव स्वाङ्ग- बाहिभूतं सहकारि कारणान्तरमप्यत्र नास्तीति सिद्धमस्थैकतं सर्वशक्तिं चेति भावः ॥ ५०० ॥ सु० टी०-ननु प्रत्ययाथयोरेकत्वप्रकरृतित्वयोः प्रकूर्य्थान्वयाक्थं परस्परान्वय इति शङ्कते--एकलमिति श्चेकाभ्याम्‌-- वकी * एकत्व्मकव्‌ चनाद्वृगम्पमन ~ [3 ( त्य [+ यच्छन्दवाच्यनठय यत इत्यमुष्मन्‌ । म [अदात्‌ > 9 (^ क वाक्य जगल्ररातगामतया नाक्ष्ा [1 * क क क * क. सख्यां भक्त्या हतं वचन [ह नाऽऽह ॥५०१॥ एकवचनावगतमेकत्वं प्रकरतिरेकेत्यवं विधि मक्त्यथप्रकरतिगामितया न विश्मो वचनस्य विमक्त्य्थगतसंख्यानभिधायकत्वादिस्यथः ॥ ५०१ ॥ अ० ठी०-- जत्र वचनविभक्तिबटादुक्तमिकवप्रकृतिसि द्धं पूवैवायाक्षिपति-एक- त्वमिति । यत इलमुभ्मिन्वाक्य एकवचनादवगम्यम।नं यदेकत्वं तद्च्छब्दवाच्यनिख्यं यच्छब्दप्रातिपादिकगतमेव न (विमकतयथप्रृतिवगतमिति योजना । कुत एवमिष्यत आह- जगव्यक्रती ति । हि यस्माद्रचने विभक्यभिदटिते पश्चमीवाच्ये जगद्मकृपिगामितया निविष्टा जगदुपादानगतवेन प्राप्ता सख्या नाऽऽह न कथयत।ति योजना । एवत्वधिवक्षाया यदेकवचनं विधीयते तत्पमकृतिभृतप्राततिपदिकगतमेवैकत गमयति न प्रययासविभक्त्यथगतं वचनवाच्यसंख्याया विभक्त्यथेगततया क्ाप्यनुपटम्भादिति तायव. ॥ ५०१ ॥ ख० ठी०--ङुत इत्याह- क, क [कि ९.१ न्‌ [ह्‌ र्वभरक्त्यभयपदाथग १०५ [रे # वचनमाह निजं विषयं कचित्‌ । वचनवाच्यगतं न वदान्त च क अ क, क स्वमाभधयमगराषाकभक््यः ॥ ०२॥ न हीति । वचनस्थ विभक्रस्यथकारकान्वितस्वाथबोधकत्वं न संमवति कारकस्यासस्वमूतस्य संस्यान्वयायोग्यत्वाद्योग्यपातिपदिका्थातिक्रमे हेत्व मावाचत्यथः। एवं विमक्तेरपि वचनाथन्वितस्वाथवोधनासामभ्य- मित्याह--वचनेति ॥ ५०२ ॥ १ ग. ध्यान विनः सः । २९८ टीकाद्रयसमेतं- ज० टी०--नन्वाकादक्षादियन्ादिभक्तिवाच्यगततयाऽपि सग्याऽभि यरीयतामिति चेन वमेवमपि क्षाप्यदशनादित्याद--न हि विमक्तीति ॥ वचन कतत तन्निज विप्य स्ववान्यमेकल्यादिकम्थ विभक्तयभिषेयपदाथैगत कारकगत न द्याह न क यति काचिदिति योजना । तर्हि पिसक्ति+चनायथगत स्वायमभिद्‌ यादिति चेत्तदप्यप्रसिद्धमेयेप्यह--व चन- वाच्यगतमिति ॥ ५०२॥ ४७ सु० टी ०“ पञ्चुना यजेत ` इत्यन्नबोपादानिकान्वयबलेन परिहरतु चोद्यमनुवदति-- प्रातिपदिकार्थगतमेव वचनानि स्व स्वमणियेयमकिधातुमलमथम्‌ । प्रातिपदिकाथगतमव निजम्थं वक्ति च विभक्तिरपि नेह वचना ॥ ५०३ ॥ पशुनेतिपदे ततीौयया करणत्व हि प्ोनिवेयते । वचनेन पशोरिहेकता न पनः सा करणस्य कथ्यते ॥ ५०४ ॥ प्रातिपदिकेतेद्राम्याम्‌ । वचनाविमत्ते प्रातिपदिकाथगतमेव स्व स्वमथंम- मिघातुमल न परस्परार्थगत तयोः प्रक्रव्यर्थान्वितस्वाथांन्वययाोधकत्व- ग्युत्पपः । तन पशानेप्यचापि विमक्त्या पशो; करणत्वमुच्यते तस्यैव मुर्यत्वात्तस्थव च सख्येयत्वादेकष्वं न तु करणकारकस्येकत्वमिति न ल 1.9, यद्यपि वक्त शाक्यते तथाऽपि यथा तत्र पद्युरेकः करणमिति धीस्तथाऽ- चैक जगढुपादानमित्छपि धीरविरुद्धेति मावः ॥ ५०३ ॥ ५०४ ॥ अ० <०--सव्य परिभक्तिपचने प्रानिपदिकानैगततयैय स्वाद्रमादवतो नान्येन्याय- गततया त बाऽपे प्रकृपिप्रयये प्रययाध सह जत प्रययस्तु प्रा वान्येनैपि न्यायाग्रय- याथेप्रक्त एव प्रकृत्यथै प्रतीयते न्‌ वेव7़ प्रातिपादिकयस्तथा प्रातिपादिकार्थापरक्त एव प्रययार्थोऽपि प्रतीयते न केवट इति स्थितौ प्रातिपदिकाय प्रतीयमानो पिभक्ति- वचनाध।न्वित एयावगम्यतेऽतो पिभक्तयथीन्वितप्रातिपादिकायरगतवेन वचनार्थ प्रतीयते = (भक्त्ये वचनाथ।तितप्रातिपदिकतयेति युगपद्रचनविभक्यथन्वितेनैय यत इयत्र ° र्टब्दा्प्रसतस्तस्मनेकपकतिसे शब्दसामध्यादेप सिध्यत दू्येतत्सरमभिगरेय परेदार्‌- सक्षेपश्षारीरकम्‌ । ३९९ माह--प्रातिपदिकार्थंति । वचनानि प्रातिपदिकाथगतमेव स्वं स्मथममिधातुमलं समर्थानि प्रकृयर्थोपरक्तमेव सखाथेममिदधति वचनानि न विभक्यर्थोपरक्तमित्य्थः । तथा विभक्तिरपि प्रातिपदिकाथगतमेव निजमर्थं वक्तीह यत इति पदेन च पुन्वचना्थीनित- सख्ाथै न च वक्तीयर्थः । तस्मादत्र यत इति प्रातिपदिकवाच्यश्ेतन एकः प्रकृतिश्चेति प्रतीतिर्मं तु प्रकृेकल्योः परस्परावच्छेदः शब्दशक्त्या भातीयमिप्रायः ॥ ५०३ ॥ ननु : पड्युना यजेत › इत्यत्रैकग्रघ्ययोपात्तयोः करणयैकत्योः संनिकपी- तिदायाप्मथमं परस्परसबन्धावगतिः पश्चान्न पदश्रुलया प्रातिपदिकार्थन सेबन्धोऽवगम्यतं इ्याहुन्यीयविदोऽतोऽत्रापि कथ न स्यादिति चेननैवमव्रापि पञ्यरूपप्रकृयथेगततयेव करण- सैकत्वयोरमिघानादुगपतपरतीयमानयेोविरिष्टप्रतीव्यसमवादि्याह--प्रञ्युनती ति । पडुने- त्यस्मिन्पदे या तृतीया विभक्तिस्तया पो; करणल्र हि निधितं न्वियते केवल्वचना- मिहितस्यैकतस्येवयश्वः । तथा च वचनेनापह पदे परेरिकता निवेदयते न पुनः सेकता करणस्य कथ्यतेऽतो ननेनास्मदुक्तिविरोध इत्यभिप्रायः ॥ ५०४ ॥ खु री०-कथं तच्रापि व्युत्पत्तिं परिभूयेकः पद्युः करणमिति धी रिति चत्तत्राऽऽह- अनुपपत्तिवटेन विपेस्तयोः (० क ॥वीभठ करणतकतयारवगम्यत । भ = क 9 क, करणतकपशारातं सगात- नं घटते हि वि्िर्विरहम्य ताम्‌ ॥ ५०५ ॥ अनुपपत्तीति । करणत्वेकत्वान्वितपश्चुविध्यनुपपच्पा तयोः संगतिर- वगम्यत इत्यथः । कथं तत्संगतिं किना विधष्यनुपपत्तिरिति चेत्तव्ाऽऽह~- न घटतं इति । कारकस्य किं वचिद्धम।वच्छदं विना कियानन्वयालक्र- त्यथान्वितमेकत्वमेवावच्छेद्‌कं कल्प्यते तथा पश्वन्वितैकत्वस्यापि कार कद्राराऽपवसबन्धात्तन्निर्बाहाय करणावच्छेदृकत्वमिप्येकः पञ्युः करण- मिति संगतिः कट्प्यत इत्यथः ॥ ५०५ ॥ अ टी°--कथं तदं तेत्रकप्ुकरणत्वावगतिरिति चेत्तत्र गुरुमतमाश्रियाऽऽह -- अनुपपत्तिबलेनेति । विधेरयुपपत्ति्रठेन विष्यन्यथानुपपत्तिरूपरेणोपादानप्रमाणेने - कपशोः करणतेति तयोः क्रणेकतयोः सगतिरवगम्यते न वचनविभक्तिसामथ्य।दिति योजना । विध्यनुपपात्तेमेव स्कूटयति-- नं घटत इति ॥ ता करणवेकत्वयोः संगतिं विरहय्य विधिनियोगो न घटते । नियोगो हि खसनिषिश्रतसमस्तजन्यघालथेनिनै्येतया ४०७ टीकाद्यसपेत~ प्रमीयमाणस्तदनुरोषेन करणे पथोरपि सगति पिना नं प्रमीयत इति तामक्षिपती. व्यथे ॥ ५०५ ॥ सु० टी०-नम्बेवमेकपक्शोः करणत्वमिति सगतिराक्चेपलभ्यत्वादा- धिकी स्यान्न शाब्दी तथा च यश्चाथांदथों नस चोदनार्थं इति शब्द तात्प्याविषयत्वान्च तस्य नियोगप्रवेश इत्याशङक्यौपादानिकस्यापि शाब्दृत्व गुरुणाऽ्भ्युपगतमित्याशयेनाऽऽह-- उपादानतः संस्यया सगतिः स्या- दवच्टेदकत्वेन सख्यानिषेशात्‌ । पशोरेतयोस्तेन मार्गण कार्ये निवेशोपपततेरुपादानमानात्‌ ॥ ५०६ ॥ उपादानत इति । विध्याक्षपादित्य्थः । पशोः करणस्यावच्छेदुकष्वेन द्विसख्यादिव्यावतकत्वनेकत्वसख्यया सगति, स्यादित्यर्थः । अस्वियं सगति, शाब्दी करि तत इत्याह--रएतयेरिति । एतयोः करणव्ेकष्वयो- स्तेन मार्गेण स्वाभ्रयपद्रुद्रारेण सगतयोरुपादानप्रमाणेन नियोगनिवेज्ञो- पपत्तनाक्तदोष इत्यथः ॥ ५०६ ॥ अ० टी०-ननपादानप्रमाण सगतिमात्रमाक्षिपेत्मगतिं परिना विभ्यनुपपत्तेशति तत्र सग- त्िविशेपर एकपद्युफरणकनियोगट्न्षण कुत सि येदिति तत्राऽऽह-उपादानत इति। उपादानतो विध्याक्षपापसस्यथकत्वसरयया करणचस्य सगति स्यात्‌ । करणस्य हि धालव्थसव ध स्वमायसिद्ध प्रल्ो् धावव्थाति ठेदफपेन करणता तृतीयाश्रुयैव समधिगता तत्रैकत्वसगते किं कारणमित्यपक्षायामाह-अवच्छेक्वेने ति । परोरयच्छेदकतेनेय.वय । तननैवेकयचनश्रुया पोर छेदकःवेन सर्यानिवेन्द्ेतोरिष्यथ । एय सति तेन मार्गेण घाल्करणल्वमर्मणे(पादानमानादेतयो पशेकलयोरपि कारये निवेननोपपततेरित्यक्षरयोजना । एतदुक्त मवति-- पञ्चुना यजेत › इति तृतीयाश्ुसा पशोयागङ्रणता तावदभ्युपगम्यते तत्र प्ुपदस्य जातिवचनघ्वात्तेन सप्यापिरेपानयगमापप्ुपदायगतस्य परो कया सख्ययाऽवच्छिननोऽह याग निषेतयेयेति मनयाकाडक्षा तथेकयचनावगतेकतसघ्यायाश्च ग्राहक प्रयोगवचनवशात्कायोधतयाऽवगताया केन द्वरेणाह कार्ये निक्रिदेयेति भवया- काक्षा । एव्रसति पशेरेकत्वसस्यावच्ठिनिस्य करणमेकसस्यायाश्च पश्वयन्ठेदेन धालधं करणत्वमिलेकपन्नो करणमिति तद्विभ्यन्य वानुपपत्चिठक्षणाप्रमाणदिकपञ्ुकरणङयाग- विपयकरणको नियोग इति धा्लथद्वारा कर्ये निवेश दयेफपश्नो करणत्यावगम इति ॥ ९०६ ॥ सैदपशारीरकम्‌ । ४०१ सु० टी ०--अस्तु पञ्युनेत्यत्र विध्याक्षेषाद्रचनविमक्त्य( +यास्वयः पक्त तु विधेरमाबान्न स्यादिति जङ्कते- न चेवं विधिः कथितेति न स्पा- दुपादानतः संगतिर्यसदाथं । परिभक्त्यथसंरपार्थयोरनेह कथि- = न क यतो वा इमानीति वाक्ये षिधिर्मः॥ ५०७॥ भं चेति) यतं इ्यत्न विमक्स्य ) थप्रकरतिषस्य सम्यक्‌ ख्यायतेऽने- नेति । संख्येकवचनं तदर्थस्य च संबन्धो न स्थादित्यर्थः \ नन्वत्रापि 4 तद्टिजिज्ञासस्व ` [ तै० ३। ११ ] इति विधिरस्तीति चेत्सत्यं स तु तद्कह्चेति वाक्यहोषात्पुरुषाथंबह्यविचारपरो न च तस्य पञ्चुविधि- धत्‌ संख्याद्यपेक्षेति न तदाक्षेपकसत्व भित्याह-नेहेति ॥ ५०७ ॥ अ० दौ°--तद्यतरप्युपादानमानादेवस्तु प्ररृतिसैकल्रयोः संगतिपरमितिरिति चेन्मैव मिह विष्यमाषादियाह--न चैवमिति । जत्र ' यतो वा [ तै° ३।१।१ ] इत्यस्मि. न्वाक्य (एबेविधो भिधिर्विमक्तयधैसंख्यार्थयोरेकत्वसंगति विनाऽनुपपयमानो न च जेव वियत इति हेतोयैषदार्थे यच्छब्दप्रातिपदिकाथै विभक्तयर्थसंल्यार्थयोरूपादानतः संगति स्यादिति योजना । इहापि विधिरभ्युपेयता कयेगौरवादिति केनेयाह--रुभ्िदिति । नोऽस्माक सिद्धान्त इति शेषः । विष्यभ्युपगमे सिद्धान्तभङ्गप्रसद्गदिति भावः ॥ ५०७ ॥ ० दी०--बिध्यमविऽप्यनुपपन्गिप्वा्न तयोः संबन्धसापिकेति समाधत्त- [ क अ = अ अवितथमिदभेवमेतदस्मि- ज खकु विधेष॑चनं पठन्ति वाभ्ये । यत इति षटते तथाऽपि येगो वचनविभक्तेनिगययोरिहापि ॥ ५०८ ॥ भवितथमिति । सस्य यत इति वाक्ये विपिश्वं न पठन्ति तथाऽदि पराविवात्रापि वचनविमक्स्यर्थयोः संबन्धो षंदत इत्यर्थः ॥ ५०८ ॥ # ख. पुर्तफ़स्थोऽय ययः । ४०२ टीकाद्वयसमेतं- अर सऽ तर्हिं कथमिह विमक्यगरसस्याथयो सगन्प्रिगतिरिति चेद्धिष्यमनेऽप्व- नुपपत्ति सगलयप्रिममे हेतुरियाह--अवितथमिति । अस्िन्वक्ये पिविन।स्तीय- स्म मलामेदमपितथ्च सखभवैवमेतन्नान्ययेति योजना ॥ वाक्यस्य ब्रह्मस्तुटक्ष णपरत्याद्धिभि- कल्पने तदयिद्धप्रसङ्गादत्याकतम्‌ । बिपिप्रव्ययाश्रवणदप्यत्र न विधिरसियाह--अस्मि- न्निति । यच इत्यक्षमन्वास्य इति सब घ । यदयप्येत पिध्यभाप्तवाऽपि बचनतिभक्ति- निनदयोरिहिापि योगे घटत इति योजना ॥ ५०८ 4॥ स० टी०-कस्यात् सन्ध विना्नुपपत्तिरिति तत्राऽऽह- कः षि ज [अ एकत्वम्‌केवचर्नन्‌ समाप्त य्‌. यच्छन्दवाच्यनिटय यत इत्यमुष्मिन्‌ । पञ्चम्युपात्तमपि यसरूतितवमस्मि- न्सगच्छते तदुपय पशुवस्तुनीव ॥ ५०९ 1 एकत्मिति । अचर यद्रचनसमर्पित यच्छब्दाथगतमेकष्व यच्च पच्वभ्यु- पात्त प्रकृतित्व तद्द्रय विधिनाऽप्यस्मिश्चेतने सगच्छतेऽन्यथा प्रकरतिप्र- त्ययाथान्वयाचचेतनस्य प्रक्रतित्वेकस्वसिद्रवप्येकष्वप्रक्रतिष्वावच्छिन्न- चेतनानुवादेन बह्मत्वोपदेशाट्पपत्तेरिष्य्थः ॥ ५०९ ॥ अ० टी०--परि यभति च कयाऽनुपपस्या उचनविभक्तिनिगययोर्योगो घटत इलयपे क्षायामाह-- एकत्वमिति । यत इ्यमुभिन्वाक्ये यच्छन् यान्यनिख्य प्रातिपरिकार्थै- निष्टमेकवचनेन समर्पित यदेकत्व पश्व्युपात्तमपि यत्प्रकृतिप् तदुभयमस्मिन्यन्उन्दार्थं चेतने पञ्युवरसतुनीव समच्छते सगत भयतीति योजना । एफवचनपश्चम्योरपि विशचिष्ाथेपरतया प्रयक्तत्ाद्विलेष्यसगतिम तरेण तदनुपपत्तर्विनाऽपि व्िर्धिं पतयस्तुनापात्रापि चेतनसगति- सिद्धिरिति माप ॥ ५०९ ॥ सु०° टी ०-एतदेव विवृणाति- एका या प्रति. समस्तजननी तद्रह्म जिक्नास्यता- [क ~ श [9३ निः [क्प [मत्यनरापि [ह वस्तुनिष्ठवचनें शुक्मव्‌ तत्सगार्तः । [+> [4० मः च 9 रभ [: [® विज्ञातु वाधमन्तरण च तथाऽभ्नर्थक्पभत्या न्‌ एह न थित [ण्कगरीर ¢ ^ स्वाध्ायाध्ययनकगाचर्‌(वधरापातमयथ वना ॥ ५३०॥ एकेति । विधि विनाऽप्पकलपरकरुतिष्वावच्छिन्नजगव्कारणानुवादेन बह्मणे। जिन्ञास्पष्वेपदेश्ाद्रस्तुटक्षणपरेतद्राक्थलक्षयस्य ब्रह्मपद्भतिपा संलेपक्षारीरकम्‌ । ४०३ यत्वानुपपत्तिरेवेकतव प्रकृतितवयोः संबन्धमाक्षिपतीत्य्थः । विष्यनुपप- ििश्प्यस्त्येवेत्याह-तयेति ॥ न हीदृमर्थं विना स्वाध्यायकिषेः सकाश्ा- दायातमिति संबन्धः । प्रकुतितवैकत्वयोरन्धयं विनाऽऽनथंकयादूवृ्टा- अस्वाध्यायविधिविषयलानुपपत्तिरित्यर्थः ॥ ५१० ॥ अ० ठी०--तथाऽप्यत्र सबन्धाक्षेपकं॒विविच्यताभिति चेदुन्यत इत्याह--एका येति ॥ यल इयादो ‹ तद्विजिज्ञासस्व तद्रहम › [ तै° ३।१। १] इत्यन्ते वाक्ये यत इति पदेन वचनविभक्तिम्या प्रमीयमणेका प्रकृतिरिमानि भूतानीति सनेनामश्रुतेः सकोचकाभानात्समस्तजननीव तद्भह्म जिज्ञास्यताभित्यत्र वस्तुनिटवचनेऽपि हि तत्सगति- श्चेतनवस्तुसगतिरविज्ञातु॒राक्येवेलिः योजना । एतदुक्त भवति ब्रह्मलक्षणपर्बाद्याक्यस्य छक्ष्यमाण ब्रह्मैव जमतः कारणत्वानुगुण प्तबन्धमाक्षिपेत्तथा च याद्रगेन खक्षयेन ब्रह्म स- पटज्ञाकयत्िरोषेन पुणासतया रक्षित स्यत्तादृशक्षणसिद्धथनुयुणप्रकृतित्वैकत्वयोरपि, यच्छब्दवान्यताधिष्ठातुचेतनावन्छेदद्रारेणैका यकृति सबैजन्नीति विज्ञातु सक्यते, विधि विनैवेति । यदि विधावाग्रहस्तहिं सोऽ्यत्राख्येव ससग।वगतिनिमित्तमृत इद्याह-तथाऽऽनर्थकय भव्येति । अव्ययनविपेरान्द्यपीयैतद्विषिप्रयुक्ताक्षेपस- भवादि यर्थः । तमेष वरिष्यनुपपश्त स्फस्यति- न हीति । यत इत्यादिवाकयस्याऽऽ- पाततः स्वभावतः स्वसामर्ध्यसिद्धमर्थं विना स्वाध्यायाध्ययनकगोचरविषेनं हयुपपत्तिरिति योजनम । अय मावः--षिघेः फल्वत्वानियमादध्ययनगिपेश्वाथीवबेधफख्लादक्षरम्रहणा- न्तविधिपक्षेऽप्यपीतस््ाभ्यायस्याऽऽन्थक्यपग्हिरायाथोवनबे बहे तुत्वाभ्युपगमादभ्ययनविधिमू खानुपपस्या संस्मसिद्धिरितीदाभ्युपपनेति, ॥ ५९० ॥ सु° टी ०-एव च पश्युनेत्य्च विध्यनुपपस्येक लक्षणवाक्यगते यत इति पदेऽपि दिशिष्टक्ष्यबोधनानु८पच्येक वचनविमक्त्य्थान्वयसिद्धि- पिप्युपसहरति- वचना्थविभक्तिवाच्ययोरुपपन्नाऽन्वयवुद्धिरथंतः । पशुनेतिपदे यथा तथा यते दत्यादिपदेऽपि लक्षणे ॥५११॥ कचनारथोति ॥ ५५११ ॥ अ० टी०--अभ्युपगम्येदमुक्तमध्ययनवश्चासंसमसिद्धिरिति वस्तुतः सा, स्त्र शब्द सामध्यीदर्थसाम्य द्वा संसर्मसिद्धिरभ्युपेयाऽन्यथा सवाप्यायविध्या्षिप्तसंस्गवद्ाद्विरिष्टा- यैनोथः सति च विरिष्टा्थनोधे टृष्टतया तस्य विधिं प्रक्ति फटलकल्पनेतीतरेतराश्रय व- परसद्वात्‌ । वस्मद्ेताद्से विपयेऽथेतामध्यैमेव ससरगोक्षेपकमभ्युपेय तदनाप्यस्तीसह-- ४०४ टीकाद्रयसमेतं- व चनार्यति । पशुनतिपदे यथा तथा यत इतिपदे रक्षणे लक्षणपरेऽपि । आदिपदात्‌ “ तरसदेतद्रद्य नामरूपमन्न च जायते ' [ मु° १।१।९] (एतस्माजायते प्राण? [मु०२।१।३)] " तस्माद्रा श्तस्मादामन ' [तै २।९। १] इत्यदौ वचनाथविसत्ति पा ययोरनत॒ णकप्रातिपदिकगतविरिष्टाथप्रयायनसामर्व्यादन्वययुदिरपप- सेति योजना ॥ ५११ ॥ श स० टी०- विधि कविना कथमतराऽष्क्षेप इति चेत्धानापेक्षाया अविन पादित्याहु- विधिनिषएठवाश्यमपि बोधयति स्वमपेक्षते विषयमथवशात्‌ । प्रमात्मनिष्ठमापि तल्यमिदं [७ वचसे द्रयोरपि तु रूपमतः ॥ ५१२ ॥ धिर्धृतति ¦ विधिरपि हि विशिशाथपरत्वात्‌ प्रघानापेक्षितं सबन्धं बोधयति तत्परत्व चाच्ापि तुल्यभिव्यर्थ. । सवं चतङ्रुमतेनोक्ते मटर मते व्वेकामिधानश्रुतेरकपद्श्रुतितोऽन्तरद्धत्वाद्र्‌ चनविमक्त्यथन्विपान- न्तर प्रकरष्यर्थान्वय इति सादुपपत्ति" ॥ ५१२ ॥ (~ ~ न ^~ ^ € अण ठीऽ--ननु प्ययुनतिषदे विविरेपाऽऽततेपकरतत्र पिवेरमावाकिमिरमुन्यतेऽ पसा- मभ्यादाक्षपस्ततरापीति चेत्तत्राऽऽट--वि धिनि ति । परमात्मनिष्टमपि वाक्यम वना > च्स्वमपप्तिततिपय बवती तय । अत दद्‌ तुल्य द्वयारपि वचसो्ििमटविपिमद्रा- क्ययो रूपमिति योजना । तुशब्द पादपूरणा+ । पिपेरपि हि ससम 4ुदधूपप्लदेग सरगाक्षेपकष तच्च पदान्तराथीनामगिगरि्टमत सर्यपरामपि पदाथाना तुस्यमाकदूश्ायलुदे- ~ {( येन स्सगैविद्ोपनेपकपमिति भाय ॥ ५१२॥ खु° री०-ननु जमत्कारणव्वस्य ब्रह्मणश्चाप्रसिद्धवाष्क्थं टक्ष णत्वं लक्ष्यव्व चति तच्राऽऽह-- एकं चैतनमस्प यस्ररतितामापननमुसेक्षयते तद्रङ्चेति निशामयेति निपुणं बते परबक्मणः । सिद्ध टक्षणमादरेण महता व्यावर्वयद्रस्मण- स्त्वं तस्वममीतिवार्कयनिटय तच्छब्दल्ष्य वचः ॥३३॥ दश्मेति । यत इव्यादि्विाक्य हि यज्नगतः; कारणमुपक्षयते तद्वयस्य संक्षेपशारीरकम्‌ । ४०५ [4 [० १ मुमानासिद्धं जगकत्कारणमनृद्य तद्ह्येति विद्ध) च्येवं लक्षणं वदति ४ तच निपुणमप्रसिद्धयमावादित्यर्थः । नापि लक्ष्याप्रसिद्धिरिव्याह- त्वमसीति । तद्राक्पस्थव्ह्यादिपद्सामध्यासिद्धं तच्वमिव्यर्थः । महावा- स्यादेव बह्यसिद्धेः किं लक्षणेनेति चेन्न प्रधानादिव्यावृत्त्रह्मासिद्धौ महावाक्याप्रदर ्तरित्याह- स्यावतेयदिति । बह्मणस्तच्वमनवच्छिन्नविदान- न्देकरूपं परिच्छिन्नजडानर्थखूपेभ्यः प्रधानाद्भ्यः प्रयत्नेन व्यात्र्वय. दित्यर्थः । महावाक्ये च तत्पदार्थक्ञोधनमेव लक्षणस्योपकार इत्याह- तन्ब्देति ॥ ५१३ ॥ अ० टीऽ- ननु तथाऽपि कथं ^ यतो वा दूमानि ' [तै०३।१)। १] इति सिद्धबनिरदगो न दयन्यतः; सिद्धमतपेक्षय तत्सभवः सिद्धवनिर्दशभङ्न वाक्यस्य विशि- एकारणत्वप्रतिपादनपरत्वे च दद्यरक्षणपरलासंभवादुभयपरते वाक्यभेद प्रसद्गादेवविधं यजगत्कारणे तद्वद्येति च विशिष्टतया विधानायोगादिति चेत्तत्राऽऽह--एकं चेतन. मिति । चेतन जगक्कारणमस्तीयनुमानात्तावस्िद्र तथेकमिति ययप्यनुमानान्रं निश्वयस्त- थाऽपि संभावनामात्रह्पेत्कटको टिविपयखाघवतरकेणोवेक्षिताऽस्येवेकतासिद्धिः । अत्रैवा- (वाङ)क्षरयोजना-अस्य जगतः प्रकृतितामुपादानतामापनं यदेक चेतनमुद्रे्षयते प्रभान्यते तद्रह्येति निशामय जानीहीति सिद्धमुगक्षासिद्ध ब्रह्मणो रक्षण निपुण विवक्षितरश्यसि- दवषनुगुण यथा स्यात्तथा ब्रूते ‹ यतो वा? इलयादिवाक्यमिति रेषः। किं वुजैन्‌ महताऽऽद्रेण प्रमतापपथण ब्रह्मणस्तच्च व्यावतेयद्ब्रह्मरूपात्परपरिकस्पितजगत्कारणकल- पात्कायाच ब्रह्म व्यवन्छिन्ददियथः । तथा चानुमानसभावनाभ्या सिद्धचेतनैककारणस्- रूपानुवदेन ब्रह्मणो ठक्षणाभिवाने न विरुष्यत इति भावः । निपुण यदु्े््यत इति यदा सबन्धस्तद्‌ा जगत्कारणे विपरीतोग्रेक्ष प्रकाराणामामासे यथा स्यात्तथा यदुतर- कषयत इयः । भववेवं टक्षणस्य क्थचिस्रसिद्धिटश्यस्य ब्रह्मणः कथं सिद्विस्तस्यापि हि सिद्धर्वक्तव्याङन्यथा कस्ेद रक्षणानुमानमियनध्यवसायादियाह- त्वमसीति । तत्वमस्यादिमहावाक्यगत सदरद्ययादिपदं तच्छन्दरश्षन्रह्मणस्तख स्वरूपे ब्रूत॒ इति योजना । महावाक्यादिनिवि्ट्रह्मादिपदसामभ्यसेद्ध ब्रह्म टष्यमिति भावः ॥ ५१३ ॥ सु° टी०-लक्ष्पासंबद्धस्यास्य कथं लक्षणत्वमिव्याशङ्क्य लक्ष्य. क €. ०५ घहिभूतमेवेवं लक्षणमुपलक्षणव्वादिषि वक्तुं लक्षणप्रकारानाह-- लक्ष्यस्य क्षणमिह तरिविधं प्रसि लोके स्वलक्षणममृष्य विर्षणं वा । ४०६ ठीकाद्यसमेत- यद्रोपलक्षणमिमानि च लक्षणेन व्याव्णंपामि पृथगेव तु तत्मतहि ॥ ५१४ ॥ लक्षयस्येति । स्वङ्पदिश्षेषणोपलक्चषणमेद्ा्निविधं टश्षणमिव्युक्लवा किमेषा मेदुकभित्यत्राऽऽह- इमानीति ॥ ५१४ ॥ अ० टी०--लदव यत्ते बा इ्यादिवाक्यस्य लक्षणपस्वे, न कोऽपि दोप इति निर्णतमिदान टक्षणमिद खक्ष लक्षयतस्यासबद्धवेन तछछक्षयेत्‌स्वसबन्धितेन बा नाऽऽ्योऽतिप्रसङ्गान द्रितीयोऽसङ्खस्य ब्रह्मणो लक्षणसबन्पाभापादत कथ ङ्य क्षणसभव इति शङ्काया वास्तयसव धामेऽपि कथचिदस्ति सव्र घ इति ससबयि तयैव लक्ष्य स्कयेदिद रक्षणमिति दर्शयितु लक्षणमेद व्युत्पादयत्ति--लक्ष्यस्येति । इह रोके व्यवहारभूमो स्वरक्षण खरूपलक्षणममुष्य स्वरूपस्य गिशेषण विकेपरक्षणमु- पलक्षण कदाचित्कथचित्सगतिमात्रेण रक्षणमिति लक्ष्यस्य रक्षणभिह निविध प्रसिद्धमिति सन्ध । किमिपामसवीर्णं रक्षणमुदाहरणारूढमिति वीक्षायामाद--इमानी ति । प्रय- मेव तु क्षणेन न्यायणेयार्मव्यन्वय । रक्षणमेदेनेत्यथै ॥ ९१४ ॥ सु° टी०-सामान्यलक्षण विना विमागासमवात्तदाह-- लक्ष्पाथनिषठमुपन्धमतोऽन्यतोऽर्था- ' निःशेषतो यदतिरिच्य तदथवस्तु । लक्ष्य निषैदयति लक्षणमेतदाहुः सामान्यलक्षणमिद्‌ निषु लक्षणेषु ॥ ५१५ ॥ लक्ष्येति । लक्ष्येतरसमानासमानजातींयन्यावृत्तलक््यनिवेद्क क्षः [4 ~ णामित्यथ, । लक्ष्या्थंनिष्ठमिति समवप्रवृशनाथम्‌ ॥ ५१५ ॥ अ० टी०--रक्षणविभागकथन प्रतिज्ञात तरय विभागस्य घर्मसामान्यकथनमन्त- रेण सम्यक्कथनरक्तरक्षणसामान्यरक्षण तावदाह-- छक्ष्यार्थेति । यद्भमरूप वस्तु तदर्थवस्तु रक्षय निवेदयवेतटक्षणमाहरेयन्वय । स ॒चासापथैश्वेति तदथस्तदेव वस्तु परमा्थीमिति तदभैवह्िविति विग्रह । किं कृत्वाऽतोऽन्यतोंऽथीनन शेषतोऽतिरिय । अतो रक्षणीयात्सकाज्ञायोऽन्योऽथस्तक्मादन्यस्माद बी क्ष्यसजातीयाद्िजातीयाच्चाथौनि रोपत्र । सर्वस्मादापिट्य व्यावत्येय् । टध्या्थनिष्ठमुषटन्वमिति च मये निर्दिष्टयच्छन्दायेस्य टक्षणस्य {रेषणे । अन्यनिष्ठस्यानुपटग्धस्या्थस्यान्यन्य्ृ्तवुद्धव्यु्पादनाश्क्तेरियत एत छङ्कान्यावरृत्तय इद गिदेपणद्वयम्‌ । यसय नि शेपत॒सजातीयविजातीयत्यायतेक, सेकिवशाररकम्‌ १ ४०७ सदयनिषमुपटभ्यते तत्तस्य रुक्षणमियुक्ते भवेति 1 'एतत्कथनोषयोममर--सामान्यट- क्षणमिति । त्रिषु वक्ष्यमणेषिदर्धः ॥ ५१५ प सुण दी०--स्वरूपलक्षणं लक्षयति- लक्ष्यस्वरूपमपि सयदमुष्ष साक्षा- [र दर्थान्तराद्धवति भैदकमेतदाहुः । (न ॥ 1 # ॥ भस्य स्वलक्षणतयेव तु लक्षणं खं ह द्र (4 र्व [८ क भ चिर जके दवमितीरशमत्र काके ॥ २१६ ॥ ल्क्येति । अन्यव्यावर्तकं निरुपाधिकं खूप मित्यर्थः । धमस्पेर्व स्वर. पस्यापि विलक्षणत्वेन व्यावर्तकत्वसंमवादाद्यं जलादेः स्वच्छतादौ स्फटिका दिसाधारणेऽतिन्यािवारकं द्वितीयं तटस्थलक्षणे तृतीयं विज्ञे षणे । उदाहरणमाह-खं च्दिभिति\न च चछिद्रत्वं धमं आकाशाति- रिक्तचिद्रस्षे मानामावाद्रवत्वमपि धम्यमेदाभिप्रायणोक्तम्‌ ॥ ५१६ ॥ अण टी०--तत्र खरूपठक्षणस्य रक्षणमुदेशक्रममनुरुष्याऽऽह--लक्ष्य स्ये ति । अत्र स्वरूपप्रहणेन विरेषटक्षणादौ प्रसद्खो व्यावल्यैत शमुत्त्।पि विरेषणङ्ृत्यमनुसं- गेयम्‌ । अमुष्य र्षयस्याथौन्तरायत्साक्षद्वेदक भवयेतस्य रक्ष्यस्य स्वरक्षणतयैव स्वरूप- मृततयैव रक्षणमाइटेक्षणविद इति योजना । अस्योदाहरणमाद--खं षछिद्रामि- त्यादि ॥ ५१६॥ क सु० टी०~-- किं विक्ेषणटक्चषणमिति तदाह- क रभ [३ ् क स्वानु रक्तंमतिजन्मकारणं यत्पुनभंजति टक्ष्यवस्तुनि । तदिशेषणतयाऽस्य लक्षणं कैसरादिकमिवाश्ववस्तुनः ॥५१७॥ स्वानुरक्तेति । छक्ष्यव्याप्ट्या स्वानुरक्तधीकारणस्वे सत्यन्यव्यावतं- कत्वं व्याप्त्येति क्षितिविशेषणसुगग्धित्वादौ स्वानुरक्तेति तटस्थलक्षणे श्यावतकेर्युदेश्यविशोषणेऽतिन्यािषारणाय ॥ ५१५७ ॥ अ० 2०--विनेषलक्षणस्य रुक्षणमाह--स्वानुरक्तेति । घ्वानुरक्ततया निघ्यस्व- सेबद्धतया र्यस्वरूपावियुक्ततयेति यावत्‌ । यत्पुनरक्षणे वस्तुनि स््रानुरक्तमतिजन्मनि हेतुता भजति तदस्य रषयस्य विशेषणतया लक्षणमिति योजना । उदाहरणं --केसरा- विकि मिति । आदिपद चोणलादिसप्रहार्थ॑म्‌ ॥ ५१७ ॥ १ ग. घर "भवि । ४०८ शीक्षादूयसमेतं- सु° छा ०-उपटक्षणलैक्षणमाह- स्वानुरक्तमतिजन्महेवृता खक्ष्यवस्तुनि निरस्य लक्षणम्‌ । अस्वरूपमपि तस्य यद्धे- त्काकवत्दुपटक्षण विदुः ॥ ५१८ ॥ स्वेति । एक्ष्यगोचरस्वानुरक्तधीहेतुवशून्यमस्वरूप स्वेतराविलव्यावु- त्तलक्ष्यनिवेद्कमूपलक्षणमाद्य विक्ञेषणे द्विषीय स्वरूपलक्षणे तुतीयं लक्षणा मासेऽतिन्यापतिवारकम्‌ ॥ ५१८ ॥ अ० टी०--उपटन्नणघ्य रक्षणमारोत्तरपयेन --स्वानुरक्तेति । दक्यगस्तुनि स्वानुरक्तमतिजन्महेतुता निरस्य तद्ववतिरेकेणेय 4 । एतन पिकेपट्णव्यागृत्ति सिद्धा अस्वरूपमपीति स्वरूपगक्षण याढत्ति । तस्य॒ ल~पस्पवतवि यद्धक्तषण मयेदुपरन्षण विदुरिति योजना । उदाहरणमाह --काकवङिति । यता काकनिल्य यदृद्यते तदे वदत्तगृहमित्यत्रोपरदयल्य गृहस्यास्ररूपरमतस्तत्र किदिपणतया न तु प्रगट काके देव दत्तगृह रक्षयव्येपवि पमुपटक्षणमिष्यथं ॥ ५१८ ॥ खु° टी०-नन्वीदरशस्योपलक्षणत्वेऽपि प्रकते किमायातमिति तन्राऽऽह -- विश्वोद्धदस्थितियगप्ररुतिवमस्य चिद्रस्तुनो यदसहायपारयरहस्य । तद्रणनीयमुपलक्षणमेव कस्मा- दरहचेति लक्ष्यपदशकत्य विरो धहेतो. ॥ ५१९ ॥ विश्वेति । अस्य दिद्रस्तुनोऽकरतस्वग्यतिरिक्तकरतुंपरिग्रहस्य यज्जगस छरतित्व लक्षण तदपि काफादिविदुपलक्षणमेवेति नास्य बरह्मणा सह वास्तवसबन्धापेक्षेत्यथः । विशेषणमेव तच्कतो नेति चेत्तचाऽऽह- महेति । प्रधानमूतटक््यवह्(पदा्थविरोधान्न तत्तथेष्यधं. ॥ ५१९ ॥ अ० दी०--एव टस्तणमेदे हिते प्रकृत वातय उपटस्षणायवमौति प्रतिमुपपा- दयर्टक्षणान्तरपस््वमस्य प्रपि प्रति--विश्वो द्ूवेति । अस्य पिद्रसुनोऽसदा- ~~ केतु ।२क्र ग गोऽ? ।३क श्ण एवार्थं । सश्चेपक्षासीरकम्‌ । ४०९ अपगिप्रहस्पादितीयस्य क्षयमृतस्य यदविथोद्धवंसितिलयप्रङतिवं लक्षणं तदुपंलक्षणमेवं णनीयं न ठक्षणान्तरमिति योजना । प्रतिङ्ञायां हेदुमाह--कस्मा दित्या विनि । बहमेति यलक्ष्यपदं तस्य॒ या सकिप्तस्या अविरोषसिद्रयथं पदशक्तरसंकोचा्धमिव्यर्थः ॥ ५१९ ॥ प° टी०~ङुतस्तद्विेध इति वेत्त्ाऽऽह-- विश्वोद्धवस्थितिरयप्ररतिखसूप- मेकाकिनो यदिह छक्षणमुच्यमानम्‌। तद्रह्मणो यदि विशेषणरूपभिष्ठ ब्रहेति रक्ष्यविषयस्य पदस्य भङ्गः ॥ ५२० ॥ विभेति । यदिदि लक्षणमुच्यमानं दश्यते तचचेद्विशेषणं स्यात्तस्य ब्ह्मधम॑त्वेन सत्यत्वादृवृहत्य्थस्या परिच्छेदस्य मङ्ग! लक्ष्यवा वचिबह्मपद्श- क्तिसंकोचः स्यादित्पथः । उपलक्षणत्बे व्वाक्द्यक तदिति नोक्त दोपः ॥ ५२० ॥ अ० 2०---उक्तरक्षणस्य विशेपलक्षणले को विरोधं इष्युक्तं इयत भह -- विभ्वो द्धषेति पयन्तरेण । एकाकिनोऽलण्डादरयस्पेयथ; । जगस्कारणलरस्यापि रक्ष्यविद्ेपणत्रे ब्रहयर्थस्याद्रयलस्य भद्गाट्श्यवाचिव्रह्मपदशक्तिसंकोचप्रसङ्व॒ इलः । तत्संकोचे च वाक्येनानेनाखण्डं ब्रह्म रक्षितं न स्यात्तस्य चाठक्षणे ‹ अवीदि भगवो ब्रह्म › [ तै०३।१। १] इव्युपक्रमविरोभ इति मावः ॥ ५२० ॥ सु° ठी०~ननु स्थितेऽपि लष्स्य काल्पनिकतवासद्राविपदमङ्ग- स्तुल्य इति लक्ष्यलक्षणपदयोः किं मुख्यं किममुख्य मिति संशये लक्ष. णमेव पूर्वचोदितत्वेनास्जातविरेधित्वान्मुर्यमस्तिति चेन्नेत्याह-- लक्ष्या्थवाचि पदमत्र हि रक्षणार्थं वाक्ये प्रथानमितरन्नणकुतमाहूः । बल्येति लक्ष्यविषयं च पदं समथं कूमानमेव वदितुं न तु मत्यमत्पम्‌ ॥ ५२१ ॥ [9 1 फ, ग, द्राद्‌ज दश्षयर। ४१० दीकाद्रयसमेर्त- रु्येति । अत्र हि वाक्य पश्चादुपात्तमपि लक्ष्यपदुमेव प्रधानं तद्थंस्य जिज्ञास्यव्वात्‌ । लक्षण तु तदङ्गतया गुणम्‌तमिति लक्ष्यानुरोषेनेव नेयमङ्धगुणविरोये च तद्र्ध्यादिति न्यायादित्यर्थः । नन्वीषद्धेदाङ्गा- कारे कथ बह्मपद्‌ मङ्ग इति तच।ऽऽह्‌- ब्रहेति । बह्यपद्‌ हि बृहिधातो- व्युत्पन्न भूमानमेव ‹ यत्च नान्यत्पहयति ` [ छा० ७।२४ । १] इत्यादिना लक्षित वक्त समर्थन तु यदल्पं तन्मत्यमित्यादिना लक्षित परिच्छिन्नमित्य्थ, ।॥ ५२१ ॥ अ० टौ०-ननपलन्तणत्वपन्तऽपरि टस्षणस्य काल्पनिफवात्तद्रायिपदमद्धप्रमद्धस्तुव्यस्तत्र (प परमिति प्रिेपनियामङ् वाच्यमिष्यत आट-लक्ष्या्थंवाचीति। यत्र रि रक्षणार्थं वाक ल्श्या्रयाचि पद्‌ प्र वानमुददयतिपयत्वादितरलरक्षणयाचे सप ज्जात गुणभत त पता वरिपय्रादिन्याटस्तद्विद इत्यवे । गुणानुर वेन प्रपानभद्धो दोपायाप्रतानानुरो- घेन गुणमङ्गो न दोपाय प्रयुत गुणय प्रवानावपद्रणस्ययभिप्राय । ननु ब्रह्मपदस्य क्ष्या तया प्र वानयेऽपीपद्रेदाद्वीफरेण रक्षण मेकव्रह्मविपयकत्वाभ्युपगमे न पिरोव इति चे भव॒ पदस्ारघ्यस्याङस्मादय मद्व प्रसडगानिप्यभिप्रेयाऽऽट-तह्येतीति । न च ब्रह्मपदयघ्येपदपि भेटमादाय ब्रृत्तिसफर।चो युक्तो भमट्तणवाक्ये स1भेटरहित ब्रह्म भमेति प्रतिष्रापितः्वात्तेन तिरो पापत्तेरिति सचयति--मूमानमिति । तथा च वतिभूमटश्त- णपरा पठ्यत ‹ यत्र नान्यत्पद्यति ना यन्ट्रणोति ना यद्विजानाति स भमा? [ ° ७।२४॥। १] इति । सवरेभेदरहितमपि पयभत वस्तु भूमप्यभिवाय तदूद्रदिम्ने तद्टिपरी तस्य परि उननस्यात्र्ण स्वरूपमाह श्रुति † अव॒ यत्रन्यत्पद्यप्यन्य कृणोयन्यदि- ज।नाति तदतप योये भूमा तदगृतमव यदद तमर््यम्‌ ' [० ७।२४।१] इति परिशेपटक्षणप्रप्यनिराकरणेनेयास्य सवरूपल्तषण।चमपि निराकृत वेदितव्य यस्य धमत्मपि नास्ति न नितरा तस्य सरूपमपीति ॥ ५२१ ॥ सु० टी०-तस्मातप्रघानानुरोधेन लक्षणमुपलक्षणत्वेन ने ‹ गुणे तवन्यायकत्पना इतिन्यायादित्याह-- तस्मास्धानपदमङ्गक्याइणानां युक्त प्रहीतुमुपलक्षणगोचरलम्‌ । ब्रहेति चेतदुपलक्ष्य समर्षणार्थ- मेव समञ्प्तमिद पदजातमस्मिन्‌ ॥ ५२२ ॥ तस्मादिति ॥ ५२२ ॥ संक्षेपशशारीरकम्‌ । ४११ अ० दी०--उपपादितमथमुपतहरति-- तस्मादिति ॥ प्रधानप्दभङ्गभयाद्र- पदस्वारस्यभङ्गभयाहुणाना क्षणाधौना पदानामुपटक्षणगोचर्तं ग्रहीतु युक्तमिति योजना। ब्रहेति चैतत्पदमुपटक्ष्यत्रह्वस्तुसमरपणारथमिति च प्रहतं युक्तमिति पूतेणान्वयः । एवमुक्तपरकोरणास्मिन्वाक्य इद पदजात विभगेनावितार्थं॑सत्समज्ञलमाकाद्क्षिताथ- समपेकतयेयर्थः ॥ ५२२ ॥ सु° ठी०-ननु यदि लक्षणं न ब्रह्मणः स्वद्पे तद्धर्मो वा तर्हि किम्थमिव्‌मिस्याज्ञङ्क्य प्रागुक्तमेव प्रयोजनं स्मारयति-- क्प [प टक्ष्पस्वरूपकथनाय न टक्षणार्नं [$ [+ मः = नापरस्य वाचकार्मद्‌ प्दामत्यमुष्म | ५ [3 [4 ¶ व्याव्रत्तमतदाखलादतराथजाता- क = [° [9 दत्यतद्व वाद्तु ननु लक्षणान्‌ ॥ ५२३२॥ ल्येति । न हि तटस्थलक्षणं ( भस्वरूपकथनाय । न हि यः पर्यङ्क शते स राजे्युक्ते पयङ्ःशापित्वमपि राज्ञः) स्वरूपं मवव्येवं जगक्रारण- त्वमपीत्यथंः । न(पीति । तस्य लक्ष्यपदापरवृत्तिनिभित्तत्वादित्यथः । अपुष्प भ्रयोजनायेति शेषः ॥ ५२३ ॥ अ० टी०--तदेवं ‹यतोवै' [तै०२।१। १] इयादिवाक्यस्य रक्षणप- रवं निरतं रक्षणं चैतदुपरक्षणमेवेति च तत्रेद्‌ क्षण किमथमुपादीयत इति वीक्षाया वस्तुस्वरूपज्ञप्यथेमिति केचिन्मन्यन्ते मानान्तररक्ञातस्वरूप ब्रह्म रक्षणेवक्यैहिं ज्ञाप्यत इव्येतदेव टश्षणङ्कयमिति तपामभिप्रायः । अन्ये तु श्रुतिः स्वयमेव सयन्ञानादिकं वस्तु प्रतिपा यदेवविध वस्तु तत्तप्पदस्याथं दति नक्तौति सज्ञासङ्ञिसबन्ध एव ठक्षणङ्क्य नान्य- दियाहृस्तदुभय दृपयन्स्रमतं टश्चयस्येतरभ्यौ व्यावृत्तिरेव रक्षणप्रयोजनमिव्युपपादयति ~~ टक्ष्यस्वशूपकथनाये ति । सजातीयविजातीयग्यादर्तिरेव टक्षणक्रय नाज्ञातवस्तुखरूप क्षतिरिति ॥ ५२२ ॥ सु° टी ०-लक्ष्पस्वरूपासिद्धौ तच्च लक्षणेन व्यावृत्यसिद्धेस्तत्सि- द्धचर्थं तदिति चेन्न टक्ष्यलक्षणयोमानान्तरसिद्धतवादित्याह- टक्ष्यस्वरूपमुपटभ्य तदेकनिषठ दृष्रवा च लक्षणमनेन तदेव ठक्ष्यम्‌ । # धनुश्चिह्ान्त्गतमन्थः क, पुस्तफ नास्ति । ४१२ टीकाद्रयसमेतं- व्यावरत्यं बोधयितुमृत्सहते जनोऽयं तत्वान्तरारिति यतः प्रतिप्नमेतत्‌ ॥ ५२४ ४ रश्येति । इतरब्यावर्तकव्वेनेव तसरसि द्धे भिव्यर्थः ॥ ५२४ ॥ सणटी०-कुतो निर्भय इति चेत्त्राऽऽह-लक्ष्यस्वरूपमुपलभ्येति । अयमथं - रक्षण हि रक्ष्यगततयाऽयगत सत्तछक्षयेन्नानवगतमिति सर्वपामनुभवमार्गागतम्‌ । तथा च यनिष्ठ तद्धक्षणमवगम्यते तदपि लक्षय नायन्तमज्ञात तथा सति टक्ष्यसवद्रतया लक्षणप्रतीय- सभवात्कस्येद लक्षण स्यादिति तस्माटश्यघ्ठरूप पदसामध्य्रा प्रमाणा तराद्रोपरम्य रक्षण च तदेकनिषठ॒रक्षयस्यासाधारणधम॑रूप दृषटराऽयगम्यानेन लक्षणेन तदेयं ल्क्य तच्चान्तरादल्क्षयमृतादथौन्तरा यावय प्रधगुदभूत्य पर योवयितुमय जन उत्सहते नान्ययेति यत एतय्रतिपनन स्यंजनप्रसिद्धमतो नाज्ञात्नापन रश्षणङ्घत्यमियक्षराथै ॥ ५२४ ॥ सु° टी०-अत एव पृधिव्याः स्वरूपं तत्पद्वाच्यत्व च जानन्त एव गन्पवखादिना जलादिष्यावत्तिमाच्र वादिनि साघयन्तीव्याह-- संज्ञासंक्ञिसमन्वयावगतये नेष्ट कविदक्षणं व्यातृत्तिप्रतिप्तिमात्रजनक ठक्षये भेवेदन्यतः । लक्ष्यं लक्षणवत्मना हि जगति व्यावर्तयन्तोऽन्यत- स्तत्तलक्षणमाद्रेण महता संगृहते वादिनः ॥५२५॥ सेति ॥ ५२५ ॥ अ० टी०--अन्ञातयस्तुक्तापना्थं रक्षणमिति मत निराङय सङ्ञासज्ञेसबन्धप्रती- (~ (^ (~ सर्धं लक्षणमिति मत निराकतेति-सन्ञासन्ञी ति । कचिदिति गोसदृशो गतय इला दावपि टक्षणे गवयादिसज्ञाया सज्ञिना सह सब -प्रतीव्यथैता नावगम्यते कि लन्यन्या- व्यथते । यते व्यानृत्ततया प्रतिपननस्यैकसङ्ञासङ्किसवन्धावगतिरित्यतो न लक्षण कापि यथासवबन्धिद्धिफपलमिष्टम्प्यि्थं । सवेवाऽपि रक्षणकथनम यतो भ्यादृ्तिप्रतिपत्तिमात्रा- येरिति परिशेष्परसिद्धनियाह व्यावृत्त ति । सजातीयविजातीयव्यावृ्तिरव ठक्षणः करलयमिवयेतदेय सैवादिनामपि समतमित्यतोऽय सनैतन्त्रसिद्धान्त इत्यभिप्रेयाऽऽद-- टक्ष्यं टक्षणवर्स्मनेति ॥ ५२५॥ सु ° टी ०~--उक्तनयाय प्रक्रत उपसंहरति- तस्माद्र्मणि वाच्यवाचकयुजासिद्ध्े श्रतिर्नाप्यधा- ज्जन्मायस्य समीक्षितस्य जगतो पद्र्मणो लक्षणम्‌ । संक्षेपशारीरकम्‌ ॥ ४१३ नापीदं स्वकरूपबोधनपरं संकीतितं ब्रह्मणः किंत्वब्ह्मपदांतोऽस्य सकलाद्रवावृत्ततासिद्धये ॥ ५२६ ॥ तस्मादिति । अस्येत्यस्याथंः स्मः क्षितस्येति 1 जन्मादि जन्मादिहेतु- स्वम्‌ ॥ ५२६ ॥ अ० टी०-तस्मादस्मन्मतं निष्टं सिद्धमि्युपसंहरति--तस्माद्रह्मणीति । वाच्यवाचकयुजापिद्धया इति । सङ्ञासं्गियोगसिष्यथमिय्थः । अघ्येवयस्य न्यास्याने-- समीक्षितस्येति । प्रयक्षादिप्रमाणसंनिधापितस्येत्यथः । जगतो जन्मादि यदटक्षण- मिति संबन्धः । ब्रह्मणः स्वकसरूयेति सबन्धः । अज्ञातव्रहमस्वरूपवोधार्थमपरि नेदं रक्षणः मिसः । सुगममन्यत्‌ ॥ ५२६ ॥ स° ठी०- ननु सजातीयविजातीयश्यावृत्तिठक्षणाथों न चाद्विती- भ (न यस्य बद्मणस्तदस्तीति किमस्य लक्षणेनेति तच्राऽऽ्ह- परिच्छिज्नषस्तुव्यवच्छेदसिद्धये जगाद शरुतिरक्षणे बरह्मणस्तत्‌ । परिच्छिन्नता पाफिता पूर्षकषे परबरह्मणस्तन्निषेधा्थमेतत्‌ ॥ ५२७ ॥ परिच्छिनेति । वास्तवस्य तस्यामावेऽप्य विद्याकल्पितपरिच्छिन्नवस्तु- व्यषच्छेदाथंमेव तदित्यथः । नन्वेकमेवेति प्रतिज्ञया बह्यपद्साम- याद्वा तत्सिद्धेः कि लक्षणेनेति वेत्तत्राऽऽह--परिच्छिनतेति । प्रधान- परमाण्वादिकारणव्वपूरवंपक्षे बह्मणः ररिच्छिन्नता प्राप्तेति तां निषेद्धु- मित्यर्थः । न च नित्यानित्यस्ंयोगविरोपः श्रुतिवत्तकाणामनाद्‌- त्वात्‌ ॥ ५२७ ॥ अ० टी०--नन्वद्रैतवादे व्यवच्छेयामावात्कथमन्यव्यावृच्यर्थ लक्षणमिति चेत्‌ सत्यं परमार्थतो ब्रह्मणोऽन्यस्य सजातीयस्य विजातीयस्य चाभावेऽपि भ्रन्तिकस्पित- मसि चेतनाचेतनाप्मकं जगत्परिन्छन ततो व्यवच्छेदार्थं रक्षणकथनमियाद--परि- च्छिन्नेति । ननु यथोक्ताजगतः परिन्छिननाद्वद्यणो व्यावृत्तिरपि परिटत्वाथकतब्रहमपद- सामर््यवशासिद्वेति कं क्षणेनेति चेत्तत्राऽऽह--प रेच्छन्नतेति । यदपि रन्दसा- मथ्यीत्खिवदमपरिच्छिन किचिद्रल्येति भवति प्रतीतिस्तथाऽषीदं तदिति रोके शाघ्रान्तरेषु वाऽप्रसिद्धमितयतस्वस्वरूपमन्येरन्यथोषक्षितमपिक्षिकमहच्योपेतमेव विचिद्र पदाथ इति ४१४ टीकाद्रयसमेतं- तन्निषेधाअमेतटक्षणमपेक्षितमेवत्य4 । सामान्यत पदसाम्यादवगतस्य वस्तुन स्वरूष- (~. (^. बरिरेपसिद्धये रक्षणम्ैवदिति भाय ॥ ५२७ ॥ सु० टी०-ङत पू्॑पक्मे ब्रह्मणः परिच्छेद्प्रसक्तिरिति चेत्तत्राऽऽह- कालस्वभावपरमाण्वसुृख्धान- स्कन्धप्रतीत्यविटशुन्यकथापरसङ्ग । न्माटिसुत्रमव्ती णौमेय श्रुतिश्च तस्मादिदपरमिदं द्वितय प्रवृत्तम्‌ ॥ ५२८ ॥ कटेति । काठटविरोपाच्छमान्चुमप्रापतः स एव कारणमिति ज्योति- विदः । अतिप्रयलेनापि मृदादिभ्यो दधि न मवति स्वमावब एव हेनु- रिति चावकाः । परमाणव इत्याईतवेरोपिकाद्यः । असुमृत्समष्टि- जीव इति नैरुक्ताः । असुभृतो व्यष्टिजीवा एव कमद्रारेति मीमासका.। प्रधानमिति साख्या । रूप सज्ञा सस्कारो वेदना विज्ञानमिति पच्च स्कन्धा इति सौत्रान्तिकवेमापिरौ । विज्ञानमिति योगाचार । अखिल शुन्यमिति माध्यमिक" । एषा वाद्ाप्मिकाया प्रसक्ताया जन्मादिसतर यत इत्यादिका / सदेव › [ छा०६।२।१] इव्यादिका श्रतिश्चा- वतीर्णेत्य्थ, । तच हि सदक चेतन प्रकृतिश्च ब्रह्मेत्युक्तं तत्र काल- स्वमावपरमाणुप्रधानानामचेतनव्वाच्छरन्यस्यासत्वाज्नीवाविज्ञानस्कन्धा- नामनेकत्वा द्धिरण्यगर्भस्य विक्रतिववान्निरासः । तस्मादिति । इद्परं काटा दिभ्यावुत्तिपरमित्य्थः ॥ ५२८ ॥ अ० टी°--किं तपरि^ठन्‌ व्रह्म पपत प्रतिप्रलमिति चत्तदाद--काटस्वभा- वेति । जगत करण काट इति प्योतिवंद स्वभाव इति सभापपाद्नो नास्तिक विशेषाश्चाय।कादय , परमाणय इति पेशेधिका , अमुभूलीय कारणमिति दैरण्यगम्‌। » प्रधानमिति साख्या , स्वन्य इति स्क वयादिनी वद्धा, प्रतीतिरेपेति विद्ञानयादिनोऽवि शुन्यमसदेव कारणमिति मा-यमिका › एतेपा क गप्रसङ्गे वाशयुपरक्षितकारणग्रिचारप्रसङ्गे तन्निरासाय जन्मादिसत्रमयतीर्णैमिय ˆ यतो वा इमानि ' [पे०३।१।१] इति भ्रतिश्वायतीण। यस्मात्तस्मादिद्‌ द्वय सतर श्रतिदपर कारणमात्रपर प्रत्तम्‌ । अत परिच्छिनकारणन्युदासेनापरिन्छिन किमपि कारण पि ये्काखो वा प्रयान वाडन्यदूय वा स्कायापेक्षया परिवृद जगत्कारण वतिसत्राम्या निगद्यते न त्रिपरिधपरि उेदर्महतमद्य- मणण्ड वह्ियिति पूथपक्षिभि परचिच्छेद प्रापित दूति माय ॥ ५२८ ॥ सक्षेपशशारीरकम्‌ । ४१५ [कवये क. य ० ठी०--नन्वपिष्ठात्रयिषठेवयोर्मदृस्याऽऽवरयकत्वान्न परिच्छिन्नस्य ह्यवच्छेद्‌ इति शङ्कते--- [द्‌ [काकी र न क अविष्ठात्राघष्यभविन यानन कन्द) (~ ७ [५ निर्मतच्त च यत्कारण जन्सभानाम्‌ । [9 >, „म [क परिच्छिन्नताऽस्यापि संभावितेष [षप 2 परे रुख न प्रती चोऽस्य भेदे परेरुच्यमाने ॥ ५२९ ॥ अगिषठत्रिति । जन्ममाजामुपादानं चेद्भह्य तस्य परमाणूनामिवाधिष्ठाता कश्चन वक्तभ्यः | तेनास्यास्य चोपादाननिमित्तयामद्‌ ताकिकरुच्यमने प्रतीचः परेच्छिन्नता पुनः संमावितेव्य्थः ॥ ५२९ ॥ अ० ही०--ननु श्रुतिवचनविरोषादियादिमिः पे्खोकत एव सामान्यतोऽनुमान्ि- द्धस्य चेतनकारणल्स्य तर्कितसभावितेकत्वस्य विदोपतो निर्णीतलाद्वाक्यस्य च समस्तप- रिच्छिनयेष्यद््परिपूणव्रह्मरक्षणपरतायाः सिद्धवात्कुतः पुनः परिच्छिनलशङ्केयाशङ्कव प्रकारान्तरेण परिच्छेदशङ्कप्राति दयैयन्नाह--अधिष्ठािति । जन्मभाजा कायणा योनिरुपादान निमित्त च यत्कारणमस्यापि कारणस्यप्यधिषटात्रधिष्रेयभवेन नियम्य- नियामकवेनास्य प्रसिद्धस्य कारणालसमनः प्रतीचो जीवात्मनश्च भेदे पैरस्तािविरूयमाने परिन्छिनिता समावितेवेति योजना । सतस्तटस्यश्वरपरमिदं सूत्रं श्रुतिश्चेति पूपषप्रा्ति- रिति मवः॥ ५२९ ॥ सु० टी०--परिहरति- [4 भि क ततस्ताचषधाथमतद्रभारष # भ क श्ुतिव्रह्म तद्धिन्नता तस्य कस्मात्‌ । म ~, 1094 नेः [3 परती चोऽपि हि बह्मता निव्यसिद्धा व क ® क भ क रशो भेदसिदिर्निराटम्बनेति ॥ ५३० ॥ तत इति । तन्निरासार्थमेव ‹ यतः [ तै० ३। १। १] इष्यादिशरुति- रेतदमिन्ननिमित्तोपादानं बह्म बमपे । तस्योपादानस्येश्डराद्धिन्नता कुत एकेनेवोमयसिद्धरित्यः । तथाऽपि जीवाद्धेदः प्रत्यक्ष इति नेत्याह प्रतीच इति । प्रत्यगपि हि नित्यसिद्धं बह्मैव दग॒पत्वाददुक्षश्च स्वप्रकाशत्वेन मेद्ग्राहकासं मवात्तद्तमेदधी निरालम्यनेदयथः; ॥ ५३० ॥ ० ठी०~-यत एवं पूमेपक्षपरात्तिः शब्दमात्राज्न समाधीयतेऽनो ठक्षणं तत्समा. ४१६ टीकाद्रयसमेत- धानार्थं युक्तमुपपादयितुमियाह--तत इति । यत एय पूथैपक्षशङ्का ततो हेतोस्तनि- चेधा्थं शङ्खितपरन्छेदनिपेधायमेतद्रद् श्रुतिवैभवरि लक्षयामसेप्यथं । अतस्तस्य प्रती- चस्तद्धिनता कस्मप्स्या्कस्मान स्याद्विरुद्रधम।क्रन्त[त]या तयोर्भदस्योक्तखादियत आह-- प्रतीचोऽपि हीति। नियसिद्धा खभावपिद्धा चिद्रप्विशेपादियथं । चिदरप्रऽपि भेद किं न स्यादित्यत आह--हश् इति । दयो ज्ञानरूपस्ययप्रकाशस्वभावस्य मेदसिद्धि- दप्रतीतिर्मिराम्बना विपयशुन्या भान्तियेदयथं । उपाधिभेदमन्तरेण सखरूपमेदानिरूपणा. दियं ॥ ५३० ॥ घ० टी०- तस्मादिदं लक्षणमेव निमित्तोपादानजीवमेदाशङ्गमु- च्छिनत्ति स्वरूपसि दधया दिपरत्वस्य निरस्तव्वादत्याह-- १ ॥ # जगत्कारणसं पुनयेत्र दृं न तद्क्षण तत्स्वहपप्रसिदधये । ववी कव क स्वस्पे यतो लक्षणे दृश्यमाने ® ॐ कः भार्तद्ध तता टक्ष्यवस्तुस्वरूपम्‌ ॥ ५३१ ॥ जगदिति । टक्षणकाटे स्वरूपस्य प्रसिद्धत्वाद्यवच्छेद्‌ एव तत्फठ- मित्यथंः॥ ५६३१ ॥ अ० टी०--तदेव महायाक्यप्रयु्तत्रह्पदेनाययपदचकष्या परिद्दपस्तुनि प्रतिपन्ने सति ततस्य सकोचकारणामापरेन निव्यङुद्धवद्रमुक्तस्यभापतसवज्सवशक्तितया सभापिते तलि. न्पुनरपि पूवौक्तप्रकरेण परिदेदशङ्क प्राप्तौ तद्य ठेदा¶ जगत्करणत्ररक्षणतेत्य १९- च्छेद्व्यादृत्तिसिद्धिस्ुपपारितमतो यदुक्त स्वरूपपिद्रयथमिद ब्रह्मणो रक्षणमुच्यत इति दसगतमेवेति सिद्धमिव्युपसदहरपि--जगव्कारणत्वमिति । यत्र जगव्कारणत्व रक्षण दृष्ट तट्टुश्तण तत्स्ररूपसिद्धये न भवति कि वन्यन्यदरत्तिसिद्धय इय व । कुत इष्यत आह- स्घद्पेति । यतो यस्माप्छस्ये श्षयस्वरूपे ठक्षणे तनिष्ठतया दृद्यमाने स्येव ततो खक्षणा्टश्यवस्तुस्वखूप प्रसिद्ध श्षयघ्यतया चप्रसिद्धप्य कचिट॒क्षणत्वादरनान खर्प. सिद्धयथ॑व रक्षणस्यधं ॥ ५२१ ॥ सु° टी०--तथाऽप्यमिन्ननिमेत्तोपादानत्वस्य मानान्तरासिद्धवा- क्थ सिद्धबहक्षणव्वनोक्तिरिति शडते- निमित्त च योनिश्र यत्कारणं त- त्पर महम सवस्य जन्मादिभाजः। सस्ेपकशारीरकम्‌ । ४१७ दति स्पष्टमाचष्ट एषा श्रुतिर्नः कथं सिद्धवह्वक्षणं सिद्धिबाद्यम्‌ ॥ ५३२ ॥ निमित्तमिति \ सर्वस्य यन्निमित्तं योनिश्च तद्ह्येति संबन्धः । सिद्धाय मानान्तरासिद्धम्‌ ॥ ५३२ ॥ अ० टोऽ -- ननु जगतः कारणमीत्रमनुमामादिसिद्धमनूयनेन लक्षणेन तस्य ब्रह्मलं विधीयते किं वा मि्निमित्तोपादानरूप नाऽऽयस्तस्य ठोकदष्टयुसारेणेव परिच्छिन्नाचेतन- स्वसभवे तस्मिस्तद्िपरीतव्रह्मत्विधानायोगादित्यभिप्ेय द्वितीये वस्तुसत्तासिद्धिपरमेव वाक्यं स्यान्न रक्षणपरमिति शङ्गते--निमित्तमिति । निमित्तं च योनिरुपादानं चेयेक यत्सर्वस्यारोपस्य जन्मादिभाजौ जन्मस्थितिलख्यभाजः कारणं तत्पर ब्रह्मेति नो ऽस्मान्प्रयेवं "यतोवै' [त° ३।१। १९] इलयादिश्रुतिः स्यष्टमसंदिग्ध यथा स्यात्तथाऽऽचष्टे कथयति । एताद्शस्य कारणस्य खोक प्रसिद्धवभावाजगजन्मादिनिमित्तोपादानतयापूर्व जह्ेपा श्वृतिः प्रतिपादयतीलथैः । एं सति कथमिद्‌ सिद्धिबाह्य खरूपसाधक तिद्ववल- क्षणं स्यान कथमपीयथः ॥ ५३२ ॥ सु टी०- लक्षणवाक्यस्य स्वांशेऽवुवादरात्तदशप्रतिद्धिररश्यं वाच्येत्याह-- न खल्वीदृशं कारणं लोकसिद्धं यतोऽनूय तदक्षणं तेन लक्ष्यम्‌ । ठयवस्थापयन्ती परवृत्तेवमेषा विधत्तेऽनुबक्छीति चेतद्दिरुद्म्‌ ॥ ५३३ ॥ म खल्विति । ततश्च कथं तदनुषषदेन लक्ष्यव्यवस्थापनाय श्रुतिः प्रचु्तेत्यर्थः । नन्विदमेव वाक्यं बोधकमनुवादकं च स्यादिति नेत्वाह- विधत्त इति । सक्रच्छरृतस्यो मयार्थत्वासेमवादिस्यथः ॥ ५३२ ॥ अ० टीऽ--एताद्श्चस्यापि कारणस्य ‹ एकं चेतनम॑स्य यत्प्रकृतितामापननमुःप्क्यते › इत्र प्रसिद्धमवोचामेति चेत्तत्राऽऽद--न खल्वी दश मिति । लोकशब्देन प्रवयक्षा- दिप्रमाणमभिप्रेयते । जनश्रुतिपात्रमीदृश कारण प्रत्यक्षादिप्रमाणान्यतमेनापि न खट सिद्ध. मियथैः । यदप्येक चेतनमिवयादौ सभावनोक्ता तस्या उत्मेक्षामात्र्ादुवेक्षायाश्चाथनियमा ~ मावात्तसिद्ध न सिद्धमेवेति भाव्य यतः प्रमाणसिद्धस्तत्कारणक्षणमनूद्य तेन खक्षणेन तद्य म्यवस्थापयन्येपा श्रुति; प्र्तेति मत॒ तदीदश्ष॒क।रण न खलु ठोकसिद्धमिति योजना । मा भृत्तहिं लोकतः सिद्धिः श्ुतिरवैष। यत इयेकवचनपश्चमीन्यमेताद्शं कारणं ५३ ४१८ ठदीकाट्रयसमेतं- साधयविति चैेन्मेवमस्या भरुतरनुवादस्वरूपत्मदमुवादषिथानयोरकेिन्वक्ये प्रवेतुभश- क्यतलादित्याह--विधत्तेऽनतुवक्ती ति चतद्विरुद्धमिति॥ ५२३ ॥ सु° टी०-परिहरति- अनुवददिदमेव वाक्यमथा- दुपनयतीदशकारणं भरसिद्धम्‌ । अनुवदनमशक्यमन्यथा स्पा दवगतमो चरमेव हीदमिष्टम्‌ ॥ ५३९४ ॥ अनुबददिति । यदीहश् तद्वद्येष्येब सिद्ध वदनुवददिद्मेव यत॒ इति. वाक्यप्रसिद्धस्यानुबाद्‌नुपपत्तेरीहशममिन्ननिपमित्तो पादानमथाद्रौषष- तीव्यर्थः ॥ ५३४ ॥ अ० ठी०--पर्दिरति-अनुवददिदमिति । इदमे वाक्यमेफ चेतन सन्न सर्व दाक्ति जगतोऽभिष्ठात्‌ प्रहृतिश्चति यकास्ण सभा-यते तद्रदव्यनुपदप्सिद्धवनरर्दिश्द4- सि द्ववनिर्देशसामभ्यादिद्त कारण प्रसिद्धमुपनयति भरिदधाति । अ्थसिद्धिमयरोपपाद यति--अनुवद्‌नमिति । इदमनुयदनमिययं । एतदुक्त भवति प्रमितिं परिनाऽनु- वादायोगादन्यतश्चाप्रमिते प्रामाण्यभतया श्रुयेतदत्स्य जगत्कारणस्य सिद्धयदनुपादादेषेद (~ घि रह्म कारण प्रामाणिङ् नान्यदन्यैस््येद्षित प्रधाचारव्यथद्विधिरपि सि यर्ताति ॥ ५३४॥ स ° ठी०--तच्र वु्टान्तमाह-- यथा विशिष्टस्य विणनतोऽथ(- दविशेषणाना घटते विधानम्‌ । स्थितेऽनुवदिऽपि तथेह योज्य- मनूयमानेऽपि जगन्निदाने ॥ ५३५ ॥ यथेति । यथा " सोमेन यजत › ‹ आभ्नेयोऽशाकपालः › इत्यादिविज्ि. £ ~ भ 7 क क [नि [4 भ ह विध्यन्यथानुपपत्याऽ्थाद्विरोषणानामपि विषिः सिध्यति तथेहाप्यनु- वादस्ामथ्यादेव ताहक्रारणसि द्धि रिव्यथः । अनुवादत्वमेव कुत इति चेत्तत्राऽऽह- स्थित इति । यच्छब्दा दियो गित्वेनेति शेषः ॥ ५३५ ॥ अ० टी०--अनुवादबदेवाथाद्धिधिसिद्धौ च्न्तमाह--यथा विशिष्टस्येति । ४ सोमेन यजेत › इलयादौ यथा सोमादिविशिष्टस्य यागस्य विवानादथौद्िशेषणानां सोमा- दीनामपि विधान घटते विशिष्टविपौ हि पिशेपणमपि विधीयते तस्य चाप्रसिद्धवे सिद्ध सक्षेपशषारीरकम्‌ ! ४१९ वत्करेण विरिष्टविधानायोगाद्िषयस्यः दष्यादाविवः वाक्यन्तस्प्रापितस्येह्यभावायथा विरशे- पणविधानम्धसिद्रमितिः दृ्टन्तमागाथेः । दा्टन्तिकमाह--स्थित इति । तथापि वाक्येऽनुवादे स्थिते सलनुतरादबटादनृद्यमानेऽपि जगनिदनिऽथौद्विधान. योज्यमित्यधैः ॥ यतो मृतोप्पत्तिस्थितिख्या भवन्ति तद्रदयेति मूतोयच्यादिदेतुवाधारस्य ब्रह्मलविधान भृतो- त्प्यादिहैतुसिद्धिमन्तरेण नोपपयतेऽसिद्धसद्वावस्यानुवादासमवादतोऽनुवादसामध्यदेताद- क्रारणवस्तुसिद्िसियवसीयते । यथा “ सोमेन यजेत › इयत्र सोमविशिष्टयागपिघने विधेय- विरपणस्य. सोम्य कुतश्विसिद्विरक्षिप्यते तद्वत्‌ । यद्यपि दरन्ते सोमघ्य विशेपणवं दाष्ठन्तिके जगदुसचादिहेतुत्वस्योपटक्षणवमिति वैषम्यमिति तथाऽपि. सिद्धवनिदेशस्प- मभ्यदथस्वद्धपसिद्ध द्टान्ते न विरोध इति गमयितन्यम्‌ ॥ ५३५ ॥ सु° टी०--नन्वनुवादिश्रुतेरेवा्थादपि ताहक्तारणप्रमितो भ्यापारमे- दाद्राक्यमेद्‌ इति चेन्नानुकाद्‌नुपपत्तिकलि्पितवाक्यान्तरादेव तसमितेम- इसिद्धष्तप्दिस्णह- अथ बाऽनुवादमुपलप्य ततोऽ न॒पपदययमानवपुषः भमितेः । अप्रं निमित्तमिह कल्प्यमिति प्रवदन्ति केचिद्भियुक्ततराः ॥ ५३६ ॥ यथ वेति । अपरं निमित्तं वाक्यान्तरं कल्प्यं न॒ वविदमेव तस्मापक- मिव्यर्थः ॥ ५२३६ ॥ अ० ठी°--यदा प्रमाणमृतया श्रुल्याऽनुबाददेवेद प्रामाणिकमिति कल्प्यते तद प्रमाणेन सहैव तत्कल्यत इत्यन्यदेवान्न प्रमाणमनुवादबटा्तल्ितं स्यान चनुवादश्चतेर- याद्विायकल्कटतिरथीद्पि विधौ वाक्यमेदस्यारिहरणीयलादिति पूवीपरितोपेणाऽऽह- अथ वाऽनुवाद्मिति । प्रमिति बिनाऽनुपपयमानवपुपो ऽसभाविताधस्यानुत्रदमुपटभ्य ततोऽलुवादादुपणादिकायाः प्रमितेरूपादकमपरं निमित्तं प्रमाणमिह कलस्य न॒विदमेकः वाक्य तस्याः प्रमितिर्निमिच्तामेति केचिदभियक्ततराः प्रबदन्तीति योजना | अत्र तरपः प्रयोगादयमेव पक्षोऽत्र युक्तं इति भावः ॥ ५३६ ॥ सु० टी०- कथं तहि विशिष्टविधावथांद्धिशेषणविधिरुक्त इति उच्च सा हि मुरोशपव्यास्येवत्याह-- अपि दिशिष्टविधो वचनान्तरा- [44 दनुपपत्तिवलानुमितादिह । ४२९ टीकाद्रवस्मेतं- विधिरशेषविशेषणगो चरो न तु पनस्तत एव विधानतः ५३७ | सपीति ॥ ततापि सिद्धवद्विेषणविश्जिष्टविध्यनुपपत्तिकल्पितत- त्तदविध्यन्तरादेव तस्य तत्तद्विशेषणविरेप्यविषयष्व नतु स एव विधि- स्तन्त्रेणाऽभ्वृत्या वा विज्ञेषणादृ व्याप्रियते विशिष्टपरव्वविरोधाद्राक्य- भेद्‌ प्रसद्धाचेत्य५ ॥ ५३४ ॥ म० टी०--तहि यिक्ि्टमिती कथमिति चेत्तवराप्रीयमेय युक्तमिय।ट--अपि विशिष्टविधाविति । पिशिष्टविधायपीट पिशििपिपक्ये करिपणवसमिद्धपत्कारेण विशिष्टविधानानुपपत्तिव गनुमिताद्रचनान्तराद्िरेपणति उयकपिपयादे पानेपपरनेपणगो चये विवि कल्यते न तु नेय पुनस्तत एव निवानतो विशिष्टतर पायसा वाक्यादिरेपण- विधिसिद्धि कस्येति योजना । कि तद्विशेपणवि वायक वाक्या तरमिहान॒पवत्तिवमस्ि- दवाम्यन्वेषणान्ैव सति स्यादिति न शदट्काया सस्मदिवानुगराद परात्ततसद्रावस्य तप््रका- रस्य च निश्ितत्वोपपत्तेस्तथव प्रक्ृतयाक्येऽपि प्रमाणा तरावेषणप्रसङ्धानयसद इकति अष्टव्यम्‌ ॥ ५२३७ ॥ सु० टी ०--नन्वेवमनुवाद्सामभ्य दिवि जगक्कारणसिद्धौ न स्वरूप- क @ सिद्धचथ लक्षणमित्युक्तविरोध इति नेव्याह- जन्मादिलक्षणमिदं जगतां यदुक्तं सद्र्मणस्तदिह चिह्तयोपदिष्टम्‌ । नास्मिन्पमाणमपरे पुनरेतदेव बह्यप्रमाणमनुमानमुरदीरयान्ति ॥ ५३८ ॥ ज मादीति । इदं बह्मणश्िह्तया व्यावतकतयेवोपदिष्ट न प्रमाणतया मानान्तरसिद्धानुषादिव्वादिव्यर्थ, । अस्तु लक्षणवाक्यमेवानुमानववेन बह्मणि प्रमाणमिति ताकिकाश्द्मनुबद्ति-- सपर इति ॥ ५२८ ॥ ज० टी०--तदेयमुक्तप्रकरेणानुवादमुखेनाद्वितीयचेतनकारणसमर्पणसमवात्तेन क्ष- णेन ब्रह्मणो महायाक्यगतव्रह्मपदशक्या सामा यत॒ प्रसिद्रस्य परि उनवस्तुग्यवच्छेदेन निरङ्कुशमहरवेपेततया लक्षयितु शक्यता व्चुतिरक्षणा्थमेवेद्‌ * यतो वा इमानि मतानि ' [ते०३।१ । १] इया्जिगःकारणवादिवाक्य नत्लयन्तमप्रसिद्धरह्मणि प्माणकथनाथमिति सिद्धमिति खमतमुपसहरति- जन्मादीति । यदिद जगतो जमा- संकषेपश्षारीरफम्‌ । ४२१ दिलक्षणं जन्मस्थितिटयरूपमुक्तं श्रुया तत्सद्रह्मण' सन्छब्दनिर्पिस्य प्रकाशासन्मात्रत- चस्य ब्रह्मणश्िहतयोपदिष्ट ठक्षणवेनैवाऽऽख्यातं न पुनरस्मिन््रह्मणि प्रमाणमिदं वाक्य- मभिमतमिलभै; । नाक्लिन्प्रमाणमिति निवस्य कुतः प्राप्िरेति तत्राऽऽह--अपरे पुन- रिति । ठक्षणकथनमुचेना्पीदं वाक्यं ब्रह्मणि प्रमाणमेवेति युक्त यतोऽपररे नैयायिकादयः [१ ५ एतदेव वास्यं ब्रह्मसद्धावसाधकप्रमाणमनुमान कायटिद्धमुक्तमिव्युदीरयन्त्यतः प्रप्ते: प्रति- वेधः कृत इत्यथः ॥ ५३८ ॥ सु° री तेषामभिप्रायं विवृणोति- (न कायानुभानपरतन्तमिदं हे शां शाञ्चस्य नोपकरणं तदितीक्षमाणाः । तद्दुधटं न खलु कारणमद्वितीयं चेतन्ययुक्तमिति कायैवशसतीमः ॥ ५३९ ॥ कथिति | इद्‌ शाखं न स्वतच््रमथांन्तरश्चङ्काग्रस्तस्वात्‌ । कि तु कार्या नमान सिद्धजगत्कारणान॒वाद्कत्वात्तत्परतन्् मिति परयन्ताऽनुमानतु- ठयविषयत्वा्क्षणवाक्यानामनुमानतया योजनमिच्छन्ति | अस्तु कां दोष इति चेत्तचाऽऽह- तदिति । कायलिङ्खकानुमानाद्धि कत्रेकत्वमापं न सिध्यति कुत उपादानाभिन्नः सक॑ज्ञः। नित्यकरतिस्वाकारे हि तस्य ज्ञानसिद्धिरेव दुमा जन्यक्र तिस्त्वशरीरस्य बापितेव यदथ ज्ञानपे- ्षव्याह--चैतन्येति । कार्येति । का्थत्वादीनामीशोन कर्चा भ्याप्त्ययरहादि- व्यर्थः । ५३९ ॥ अ० टी०-- अनुमानवादिनाममिप्राय प्रकटयति--क्रायनमानपरतन्त्रमिति । इदं शाच्े ' यतो वै › [तै ३।१।९] इ्यादिरूप कायटिद्गानुमानपरतन्त्र हि निश्चितमेव तदनुमान श्चाच्स्य नोपकरणं शाखोक्तेऽथ सभावनापनन दाघ्रोपकारकं न भवतीतीक्षमाणा एतदनुमानमदीरयन्तीति पूर्वेणान्वयः । कायैटिद्गकानुमानसिद्धेधरप्रणीतत- याऽऽप्तवाक्यवाद्धि वेदप्रामाण्यमतो ब्रह्मणि वाक्यवृत्तिसमवेऽपि तप्यानमानगम्याधिकाधै- समपैकत्वाभावादनुमानापमनैवैवविधवाक्ययोजनमुचितमिति भावः । एव युक्तिसिद्धं॑मतं का्माद्रवद्विरपनेष्यत इति चेदसमवादेवेति तन्मतं दृपयत्ति-तद्‌ दुर्घटमिति । दुषेटमेव प्रकटयति--न खल्विति । अक्षरा्थस्वतिरोहित. । एतदुक्तं भवति--अस्य वाक्य- स्यानुमानोपन्यासाथैत्वमेव यदाऽशश्रीयते तदा याद ब्रह्मेह जगत्कारणतया प्रतिपिपाद्‌- पिषितं तादृश न सिष्येत्सवोचेतनस्वभावविटक्षण हि ब्रह्मेह कारणवेनोपटिरक्षयिषितं न ४२२ टीकाद्रयसमेत- हि कार्मुवादिटिद्गाना तादे व्याक्षिसिद्धिरस्ति दृष्टन्तमतस्य तादृशस्यासंभवादद्धिवीया- खण्डपस्तुनथेतनश्यानङ्गीकारे च. ब्रह्मपदाक्तेरकस्माप्सकुचेत्तस्मात्सामान्यत प्रषिद्रस्य जगकारणस्य सर्बोपादाननिमित्ततया सवानुस्युतसन्मात्रवेन परिपूणब्रह्मत्ममन्यतोऽप्रसिद्धं टक्षयितुमेवेद्‌ वाक्यमनन्यशेषमत प्रदृत्तमिति ॥ ९३९ ॥ सु° ठी०-ननु यथा लिङ्धस्य सर्वद्धेन सहन व्यािरेवं शब्दस्यापि य तत्र शक्तिरिति तुल्यमिति चेत्तवाऽऽह- य = [9 = 9 [ब वदान्तवक्यामह यन यथा प्रवृत्त . [ [क्य लोकप्रसिद्धपदशक्तिमुषाददानम्‌ । [^ श्वे € _ ^ =, क मित्ते [वथबाद्धुबास्थातटयप्रर्ता पनाम (+ चुः (~ =, (~, भ स[चत्सुखात्मात परात्मानं गवमन्यत्‌ ॥ ५४० ॥ वेदान्तेति \ लोकसिद्धपदश्ञक््यनुसाराद्विटक्षणयाऽपि शब्दस्य तच प्वृत्तिरुपपादृता दिङ्गस्यतुन व्याप्त्या पक्षघमतया वा विना सामथ्यं मित्यर्थः ॥ ५४० ॥ अ० टी०-नन्वागमोऽपि कवमीटले माना-तरागोचरे कारणे ब्रह्मणि मान स्यात्तस्या मानान्तराधीनन्युतपच्यवीनलाद्‌ केवर वनप्ढत्तरेति चम॑पमागमस्य ब्रह्मणि प्रामाण्यप्रका- रस्य पदमुपपादिप्ाटिति तदेव स्मास्यति-बेद्ान्तवाक्रयमिति । इह ब्रह्मणि परमाप्छ नीति. सबन्ध ॥ ५४० ॥ कन सु° टी०-ननु याहशमनुमानात्कारण सिध्यति तत्परतयेव श्रुतिर्य- ज्या तत्सापेक्षत्वात्तस्या इति चेन्न श्रुतहान्यादिप्रसन्गादित्पाह- भङ्क्त्वा कथंविदनुमानवशेन सिद्ध सर्वश्वरे कणभगादिभिरुच्यमाने । वेदान्तवाङ्यमपि योज्यमतोऽनुमनि सपेक्षतोपनिषदा यरि साहसं तत्‌ ॥ ५४१ ॥ मद्क्येति । अनुमानलभ्ये सर्वश्वरे परिच्छिन्ने बेद्‌ान्तवाक्य मड्क्वा कथंविद्रौण्यादिनाऽषि योज्यमिति दुर्पणोपनिषद्‌ा सा्ेक्षतोक्तिरती- च्ियमाचसिद्धिप्रत्यनीकतवात्साहसमित्यथं, ॥ ५४१ ॥ ४ग नपथा। रग. (मान्न ॥ सक्षेपशारीरफम्‌ १ ९६ अ० ठौऽ~-सलयमेतादृल्ं करिभसुमानाने सिध्यत्येव तथाऽपि यादृशे तु सिध्यत्य ललुमानात्तद्विषयमेव बेदान्तवाक्ष्यमपि योभ्यमतोऽनुमानसपेक्षवात्तस्येति कणादिदिमतमाश्च- क्य श्रुतहान्यशरुतकरपनाप्रसड्गन्मेवमियाह-- मङ््‌क्त्वेति । अद्वितीये ब्रह्मि जगतोऽभिन्निमित्तोपादाने श्रुतेः प्वृ्तिस्वारस्यं इन्दसामध्यैनिबन्धनें भड्‌क्छाऽतुमानवशेन सिद्धे सर्वेश्वरे तषटस्ये बेदान्तवाक्यमपि कयचिदोऽ्यमियतोऽनुषान उपनिषदा यदि सपेक्षता कल्प्येत तत्साहसमिति योजना । पुरषो्पेक्षितालुमानबन्ञादपौ रुषेयवेद वाक्यस्य स्वारस्यभङ्गनानुमानानुगुणत्वकल्पवं प्रामायिकाना न युक्तामेति भावः ॥ ५४१ ॥ सु° री०-ननु त्वथाऽपि कविद्रेदान्तवाक्यानामुपचाराङ्खाकाराच्छः थमज तदाश्रषणं साहसमिति चेतत्राऽऽह- + ल क के वनष्कारण श्रुतीगरावचनस्य भङ्ग ५ ९, क यं वणयान्त सहसा स्वमनारथन। ४५४ = क ५ दप्िस्य दावदहनस्यन त किमर्थ =; = ॐ, क, क क 9 (र ज्वाठा पान्त कथनायामद बहूङ्ञः ॥ ५४२ ॥ निष्कारणमिति 1 सर्वथा यच्र मुख्यार्थानुपपत्तिस्तत्र तथास्तु तां विना तु टौकिकवाक्येष्वपि युख्ाथभङ्कः साहसमेव श्रतिवाक्यस्य तु माना- न्तरागोचराथंस्प न्यायानुगतम्ुख्याथसंमवेऽपि सहस्रा बटन तात्पय- ज्ञात्वाऽपि स्वकल्पितन्यायविरोधानुसंधानमात्रेणोपचरिताथत्वं पे वण - यन्ति ते दाबदृहनज्वालामपि कृतकलाजलवच्छीतलमनुमाय पिवेयु- रित्यथंः ॥ ५४२१ अ० टी°-- ननु सर्वेपां वेदान्तानां न मुष्याथठाभः कप्यस्ति खक्षणिक्या वृत्तेरपि बदव्येनेपढम्भादतोऽत्रापि केपाचित्पदानामनुमानगुणतया ताद्शवृच्याश्रयणं न साहस- मिति चेन्मेवमतिसाहसत्वादिह क्प्कर्पनाया इत्याह-- निष्कारण मिति । निगद्य स्यातं पद्म्‌ । सवैत्नापि सुख्यारथस्यान्वयासंभप्रकार प्रयुक्ता रक्षणेति स्थितिरिह च मुख्याथसंमव उपपादितो निष्कारणमेव मुख्यार्थयगेोऽतिसाहसभेव विशेषतो वेदवाक्पु वेदार्थस्य मानन्तरागभ्यत्ायथास्चभ्दमेवाऽऽश्रयर्ण।यतान्मानान्तरागम्ये वर्थ तदनुरोधा- दपि स्यार्षचिच्छब्द उपश्नारदृत्तिरिति भावः ॥ ५४२ ॥ १ क, (क्यस्यानुण° । ४२४ ठीकाद्र॑वसमेते~ सु्टी०~--अस्त्यचापि लंक्षणावीजमन्वयायोग्यत्वषिति कथ निष्क्ा- रणत्वामिति शडूते-- है, [+ वि ननु सदिंदादिवपुपो जंगतः न प्ररूतत्वव[धिनमकरणक्म्‌ । व ~ ७ परमात्मना न हह पदाथयुजा [क [क द र[हतह्‌ सभरत यम्पतया ॥ ५४२॥ नन्विति । सचिदद्धितीयक्टस्थस्य यच्छब्दाथंस्य पञश्चम्या जगवक्रति- स्वोधनमहेतुकमेव तस्योपाद्‌नतवायोग्यत्वेन प्रकरतिप्रव्ययाथंयोरन्वया- समवादिष्यथं, ॥ ५४२ ॥ अ० दी०-- नन्वत्रापि सुरयाथीन्वयासमयोऽस्ि ठद्णानिमित्तमिति चेष्दयति-- ननु सञ्चिदादिवपुष इति । सचिदादियपुपर कटस्य परमासन जगत प्रकृतित वोधनमकारणक समायनाकारणरर्तम्‌ । ऊुत इयत आह--न हीति । याम्यतया रहिता पदार्थयुजा प्रदा्योग इह शब्देऽ वान हि क्राचित्सभपतीति योजना । कर्यो पादानलायोग्ये त्रतिपाद कंडब्दङत्िमुर यत युक्तमिय्थं ॥ ५४३ ॥ सु° री ०--कथमुपाद्नवायोग्य आस्मेति चत्तवाऽऽह-- ~ व उपादनता सचिदानन्दमूर्त- [9 त भ, क विरुद्धा जइष्वव सा दृश्यत [€ । ® __ =^ ¢ ५ ~~ विरुद्धः पदथन वापाथम्नाद्- 9 0 0 , = न खल्वाग्रनास्लदताहान्वयाअस्त ॥ ५४४॥ उपादानतेति । चेतनोपादानकष्वे कायमपि जगच्चेतन स्यादिति त जाञ्वप्रत्यक्षषिरोधोऽप्रसिद्धकस्पना चव्ययिष्ठाता चेतन उपादान वच. तनमेबोवितमिव्य्थः ॥ ५४४ ॥ ननु काञत्रोपादानयोम्यतायोगयतति तामाह--उपादानतेति । अचेतन जग्रति सचिदानन्दरूपस्य चेतनस्योपादानता पिरद्रप्रमाणान्तरामितेयथे । तत्र टैतुमाह -- जडष्वेवेति । हि यतो यपरोपादानतय दृष्ट ततराचेतनव्यमेपोपरव्वमिन्यथै । अचेतनस्य चेतनेपादानकतासमयफटमाह-- पिरुद्धेरिति । विरद्वाचसगतावुदाहरणमाह-- न खल्विति । तस्मादयोग्यानामन्वयाभायल्य लोकसिद्धत्वाद्रयता च सप्रतिपनघ्चचेत- नस्याचेतनेपादानघानिश्चये सति वाक्ये प्रतीयमानमघ्युपादान न विवक्षित किंतु सक्षेपशारीरकम्‌ 1 ४२५ का्योय्यादौ नियतस्याधिष्ठातुरीश्वरस्य सद्धावप्रतिपादनावुक्केन उक्षणया मौण्या शया वेदान्तवाङ्यं येज्यमिव्यमिप्रायः ॥ ५४४ ॥ स॒ टी०-परिहरति- उपादानता चेतनस्पापि ष्टा यथा स्वप्रे विचित्रे प्रतीचः । ९ "द अ > © यथा चो्णंनाभस्य सूत्रेषु पुंसा पथा केशलोमादिसृ च दष्टा ॥ ५४५ ॥ उपादानेति । चेतनस्यापि प्रतीच उपादानत्वं स्वप्रसुशटी हष्टमन्यस्य तज्नासं मबादबिदयायाश्च दारमाचष्वादेवं जागरेऽपीत्यथंः । तथाहि घटः सन्निति सत्तादास्यानुमवो न पराभिमतसत्ताजातिविषयस्तज्नाती माना. माचात्‌ । न च सदनुगतधींरेव तन्मानं तस्याः सत्सबन्धमाचत्र विषयतया म्रद्‌घट इतिवद्धाभविषयत्वेनाप्युपपन्नत्वेन घर्मास्ताधकत्वात्‌ । न च घट- निशठत्वन प्रतीतेः सा पर्मस्तस्या बाधायोग्यत्वरूपाया षटेऽवृत्तः। न हि घटस्यावाध्यत्वे मानमस्तीति कालत्रयाबाभ्यधिदातेव सर्वत्रोपा- दानतयाऽनुस्यूतः सद्द्ुद्धिविषय)ः जाडचबुद्धिस्खविद्याक्रेतेति द्र्टष्यम्‌। एवं लृताकीटस्य सूत्रे पुसां केक्ञलोमादृावुपादानलखश्रुतेः। न च लूता तन्तोर्मिमित्तं तच्च तन्तोठंयविरोधात्‌ । नाप केशादेर्दृह उपादानं मृते दशनात्‌ ॥ ५४५ ॥ अ० टी०--यदचेतनं काय तदचेतनोपादानकं न क्रापि चेतनोपादानकमिति व्यति व्यभिचारं बदन्परिदरति--उ पादानतेति । प्रतीचः प्रत्यगाजमनो निद्राभिमुतसकल. वरणग्रामस्येययैः । ऊर्णनामे टृताकीट. । अन्यपप्रसिद्ध॒दर्यते पिपि सिद्धान्तस्तप्रतद्रा- ष्यकारेः प्रपशितमिह सगृहीतमिति द्रन्यम्‌। न चेणनाभपुरुपयोरचेतनभाग एवाचेतनो- पादान न चेतनमामोऽपीति वान्य खोकप्रसिद्धस्यैव दृ्टान्तितघा्धके चोणेनाभादौ चेत- नलप्रसिदधेः । न दि घटकुङ्यदिवदुणनामपुरुपादिरूपमचेतन मन्यन्ते ढोकिकास्तस्मान काचिदिहानुपपत्तिरेति भावः ॥ ५४९ ॥ सु° ठी०-परेषामपि चेतनोपाङ्नसवं प्रषिद्धमित्याह- वुद्धयादिकाययष्वपि चेतनोऽयं पमेदुपादानमितीष्यते च । दक. मर न्थस्मच ˆ । २कू.ग, शन चेतनधर। 2 „= => = जक ५४ ४२६ रीकाद्रयसमेत- आत्मा गुणी ते च गुणाः प्रसिद्धा गुणी गणाना प्ररूतिश्च सिद्धा ॥ ५४६ ॥ बप्यादीति । बुद्धिखुखादिपु ज्ञानश्ञक्त्याधार आत्मोपादानमिति ताकि. [9 षित ^~ [स (भे केररेष्यते गुणगुणिमावाग्युपगमादित्यथ, ॥ ५४६ ॥ अ० टीर--लोकदण्या व्याततेयभिचारमुक्तवा वनेप्रिकरादिद्छयाऽयाद--नबुद्धचा- दति । इष्यते च वरेपिरादिभिरिति येप । ण्तदेय सखषटयति-अ(पमा गुणीति । आला वुदूष्यादिगुणोपादान गुणा पटादिवदिष्यय ॥ ५४६ ॥ सु° टी ०--ततश्च श्चतनोपादानानुवादो युक्त इव्युपसहरति-- आकाडक्षादिर्वियते योग्यतान्ता यस्मादस्मि्नागमे जायमाने । सामग्री या वदिकरस्य दृष्ठ तस्मायुक्ता योनिता चेतनस्य ॥ ५४७ ॥ आकादक्षेति । अस्मिश्चेतने विषय आगमस्बन्धिनि ज्ञाने जायमानेऽ स्य॒ यत इतिवाक्यस्याऽऽकाटक्षादिख्पा सामग्री बैदिकंहष्टा यस्मा- द्विद्यते तस्माद्यानिता तस्य युक्तेत्यन्वय ॥ ५४७ ॥ अ० टी ०--एतौ च चोदयपरिटार यद्यप्यतरिरो वाध्यायममतौ तवाऽप्रीह जगत्कारण- वादिव।क्यगतपदानामन्वययेाग्यतामिद्‌' य वमानीतायतो योग्यताया सद्धापराचेतनोपादानक- प्यमचेतनस्य वाक्यादयगतु छ्यक्यमिन्ययान्तरप्ररृतम॒पमटरति--आकाडक्षादीति। आद्विपदात्सनिविगृहयते । यस्मादप्मिन््रहण्यागम वेदान्तयाक्ये बोधकतया जायमनिऽभि व्यज्यमानेऽस्मिनागम इति सामानाद्रेकरण्य गाऽस्याऽऽगमस्य या सामग्री वेदिकं साऽऽकाटन्नादि्यग्पतान्ता रियत इति योजना | ब्दस्य स्वावरमुरयतरे सिद्धे फएटितमा्‌-- तस्माद्यक्तेति । योनितेपादानता । यद्रा ऽस्मि-यत टलावागमे या सामग्री वैदिके साऽऽ इक्षादिणोग्यतान्ता जायमाने ननिमद्धिपये प्रियतं यद्यङृतिप्य त्रह्मण प्रतिपाद्यते इति योजना । मेष समानम्‌ । अनया शब्दस्या यने याऽऽकाड््तादिखूपा सामग्री वेदिकेष््ट साऽस्िन्नागमे जायमाने विपये विद्यत दति योजना । स्वापि योग्याधस- व घोऽस्मिनविद्यत ईले ॥ ५४७ ॥ ग °माज।(य। सक्षेपशारीरकम्‌ । ५२७ सु०° ठा०-तसमाजिज्ञास्यव्वेनोक्तस्य बरह्मणो टक्षणा्थमेव यत हइव्यादि न तनुमानार्थमित्याह- तस्मादेतदक्षणं चिहमाहू- तत्तस्मिन्बक्मणि स्यासमाणम्‌ । आन्नायस्प स्वपरधानवरहेतो- रिङ्गस्यासिमञ्छेषभावाच नित्यम्‌ ॥ ५४८ ॥ तस्मादिति । न प्रमाणमनुमानात्मकामिव्यर्थः । श्रतिः संदिग्धार्थत्वा- दृनुमानसापेश्षेति चेत्त्राऽऽह--आम्नायस्येति । श्रुतिरपोरुपेयत्वात्स्वतः प्रमाणं कार्य॑लिङ्घं तु तच्च तकेमात्रमित्यथंः ॥ ५४८ ॥ अ० टी०--तस्मान्ममु्षो^जज्ञास्यव्रह्मटक्षणाधमेव यते। वा इलादिवाक्यं नानुमानो- पन्यासा्थमिति सिद्धमिति परमप्रकृतमुपध्रहरति-- तस्मादिति । एतजगजन्मादिदेतुल ब्रह्मणो रक्षणमाहु्बदिका इति योच्यम्‌ । ठक्षणनन्दस्य कयिव्पमणेऽपि प्रयोगद्शनासर- माणतेह मा मूदियर्थं चिहमिघयुक्तम्‌ । एतदस्य त्मिज्ञगत्कारणे ब्रह्मणि प्रमाणमनुमान- रूपं न स्यन्नेतदनुमानविधया ब्रह्मणि प्रमाणमियध॑ः । कत इयत आद--आश्नाय- स्येति । स्प्रधानत्वमाम्नायस्यापौ सपेयतया मानान्तरानयेक्षव तस्माद्रेतोः । न द्यपौे- यस्यायन्तातीन्धियाथबोघनसामध्यस्याप्यागमस्य पुरुपवुद्‌ध्युःप्रक्षितव्याप्यादिसदायमपेक््यानु- मानतया बोधकत् वैदिकैरभयुपगन्तु युक्तमिययः । न चेश्वरसद्भावानुमानपिक्षघद्वेदस्या- नुमानसिद्ेशवरप्रणीततया वेदप्रामाण्यस्य रक्षयितम्यवात्कथे न सपिक्षवमागमस्येति वाच्यमस्याः शङ्कायाः पूव मीमासकेरेव प्रथमपदि परिहतत्वादत्रापि तद्विशेषस्य वक्ष्यमा- णलादिति भावः । किचाक्षिनाश्चयि टिद्खस्य का्ेववटक्षणस्य नित्य॒ सदा रोपभावादुत्पः स्यधवादतयैव तस्य श्रतिपुपन्यासादनमानसवास्य श्रुतिसयिक्षतयैः । द््याप्युपजी- विनो टिद्गप्यायन्तातीन्दियाथं बदधिजननसामध्यौ मावाचेति चकाराथः ॥ ५४८ ॥ = सु० टी०-त्न सुष्टिवाक्यानां नानाविधोपक्रमदिरोधान्न सृष्टी [ (०० तात्पर्यं किं तक्तक्रमेण बह्मण्येवेत्याह-- इत्थ जगत्कारणवादिवाक्यं समन्वितं बरह्मणि तत्दाथं । तद्क्षणं तस्य तटस्थभरूत- मानन्त्यसिद्धये कथययथोक्तम्‌ ॥ ५४९ ॥ ४२८ टीकादयसमेतं- इत्यभरिति । कथ मित्याह- तदिति । तत्तरस्थटक्षण तत्पदार्थं परिच्छे द्व्यावृरथे कथय दित्यथः ॥ ५४९ ॥ अण टौ०-- यतो वा इ्यादिजगतकारणयाद्िपाक्यस्य ब्रह्मणि सम वयप्रकारमुषपादि- तमुपसहरति --इत्थमिति । इवमुक्तप्रकारेण तत्पदा ब्रह्मणि जमत्कारणयादि पाक्य समन्वितमिव्य वय । क कुर्वदि न्यते तस्य ब्रह्मण जन चयमिद्धवै परिन्छदव्याङ्यप तटस्वमतमुपलक्षणमत यथोक्त जगज मादिहेतुत तहटव्रण तस्य ब्रह्मणो र्षण कवय- व्सदिति योजन। ॥ ५५४९ ॥ सु° ठी°-- ताद्‌ बह्यातिरिक्तनिमित्तामावे कथ स्षटिवेचिञ्यमिरया- शङ्क्य बस्य प्वारनषहट-- स्वात्मानमेव जगतः प्रद्धतिं यदेक ~ क € श श € सग [ववतयातं तच नामत्तभूतम्‌ । कमांऽऽकटय्य रमणीयकपूयामिश्र पश्यन्नणा पारवढ तदितौयमाणम्‌ ॥ ५५० ॥ स्वात्मनमिति । यदेक चेतन सर्गकाले तन्निभित्तमूत णा जीवानां रमणीय पुण्य कपुय पाप तदुभयमिश्र च अिविध कमास्यद्मस्यद्५ि- व्यस्कीणं परयद्यद्धोगनिमित्त यत्तत्तेन सुजमीत्याकटय्य तदृनुरूपेण स्वात्मानमेव मायया विवर्तयति “ तदाप्मान स्वयमकुरुत ` [ तेत्ति° ७।८] इति श्रतेः । तद्भह्येतीयमाण लक्षण कथयदिति पर्वण सबन्धः ॥ 4५० ॥ अ०टौ०-प्रियक्षितत्रह्मानगुणसमाप्का वाक्य्रत्तमुपपादितामभिनयेनाऽऽह-स्वात्मा- नमिति । यदेक वस्तु सर्गे सर्मकराटे प्राप्ति तत्र तक्िन्सर्गे निमित्तमत वृणा प्राणिना नग्रण रष्टवात्‌। रमणीय छम कपयमशुभ मिश्र शुमा्युभसाम्यलक्षुणमिति त्रिविव कर्म पदय- दवगच्छदाकल्म्य सगृ्य सहकारितयोपाराय च तदनुसारेण स्वापमानमेतर॒ जगत प्रकृति कृत्वा विवर्तयति मायया जगद्रुपतामापादयति तत्परि ब्रह्म स्वह सवैयाक्ति नियरुद्ध- 'वादिस्रभावमितीयमाणमियेव लक्षण कयदिदि व्य ब्रह्मणि सर्मावतमिति पूरणे योजना ॥ ५५० ॥ सु० टी०- ताह किं समन्वयसूत्रेण जन्मादिसूत्ेणेव वाक्यार्थ सिद्धरिति वेत्तचाऽऽह-- पदवृ्ति्मन्वयावुौ प्रतिपाय। प्रथमे हि लक्षणे । तद्वान्तखाक्यवत्मना पदवृत्तिः प्रथमं प्रकीतिता ॥ ५५१ ॥ सक्षेपश्ञारीरकम्‌ । ५२९ पदेति । प्रथमाध्याये हि पदार्थवाक्यार्थो निखूप्यौ तन्न पदलक्ष्यनि- खूपणप्राप्ताववान्तरवाक्पद्रारा पदवत्तिरेव नेखूपिता न वाक्यार्थं इति तद्ध तत्र सूत्रामत्यथः ॥ ५५१ ॥ अ ०ट०-तदेव जन्मादिसूत्रे जगत्कारणवादिवाक्याना समन्वयो निरूपित इत्युक्त तत्रे- दमाशड्क्यते यथा समन्वयसूत्रे सर्पमिव वेदान्दवाक्याना प्र्क्रूपे ब्रह्मणि समन्वय इव्युसग॑तः सिद्धौ पुन. ° आनन्दमयोऽभ्यासात्‌ ' [ ० सृ० १।१।१२] इलयारभ्येदमिदं वाक्यमप्मिनस्िन्स्वरूपेण समन्वय गच्छतीति तत्तदाशङ्कानिराकरणेन पश्चदिव विचारेतस्तथा “ यतो वा › इयायपि जगक्कारणवाद्िाक्यजातं विचा्य॑ता किमिति प्रथममस्य विचारः कत इति तत्रोपपत्तिमाह--पदवृत्तिसमन्वयाविति ! हि यस्मास्रथमे टक्षणे समन्वयाध्याये पदवृ्तिस्तखपदयो; स्वार्थ वृत्तिः समन्वयो नाम तथेरेव पदयोवौक्यतामापनयोरखण्डे ब्रह्मात्मनि पयैवसानमेतो पदवृत्तिसमन्वयावुभौ प्रथमाध्याये प्रतिपादय न समन्वयमात्र प्रतिपाय तत्तस्मादवान्तरवाक्यवत्मना पदाथमात्र- विपयवाक्यगतिप्रकारण प्रथम पदवृत्तिः प्रक।तिता पदाथंज्ञानपूर्वकलाद्वाक्याज्ञानस्य पदाथेपरवाक्यविचारो युक्त ए । आनन्दमय इयादिविचारस्तु सर्वापि] समन्वयविपय एवेति सामान्यतः सिद्धं समन्वयस्य वेपयविदेवेण वःक्यविशेपयोजना्थं इति तस्य युक्त एव पश्चाद्धिचार इयथः ॥ ५५१ ॥ सु° टी ०-उदरेरयाथत्वात्तादं ववंपदवात्तिरेव प्रथम वाच्येति चेत्सत्य- मुक्तेव सा प्रथमसूत्र इत्याह-- =, „=, न भ आय सूते त्पदस्पाद्तल्ा- = (9 > = हत्त रार्मस्ततदस्याच्यमाना । [क अकेषे व | ८ त वृत्तिङ्ञया तत्पदार्थं द्िर्तीये = न, „५ नि प्रत्यङ्माने त्वपदस्यदतव ॥ ५५२ ॥ आद्य इति । जिज्ञासासूत्रे हि त्वपद्वृत्तिस्थातःकशब्दाभ्यामापकार निख्ूपणच्छटनोक्तेति द्वितीयस्य तत्पदस्याद्वेते वृत्तिः क्रमप्रा्तव ज्ञेय- स्यथः । ताहे सृच्द्रषोक्तयोमिन्नत्वाद्मेद्वाक्याथावेराध इति न चेत्तत्राऽऽह--प्रयगिति । अद्रेतामेदाविरोधनि प्रत्यङ्माच्रे टक्ष्य इत्यथः ॥ ५५२ ॥ ज० टी ०-तरहिं छपदवृत्तिपि प्रथममेव वक्तव्या सव्यं साऽ्युक्तेव प्रयमसृत्र इत्याह आद्य इति । ववपदस्य वृत्तेशति सबन्धः । असिन्धितीयसूत्र उच्यमाना वृक्तिस्तदस्य ४२० टीक्षाद्रयसमेतं- ङेयेति सवन । कस्मिन्नर्थे पदथोरनये ृत्तिरिति तत्राऽऽ्ट-- तत्पदार्थं इति ॥ अद्वितीये तत्पदार्थं तप्दस्य वृत्ति प्रयदमात्रे सयान्तरचिद्रपे त्पदस्य दृत्तिरदिपगक्तैव सरतीयथे ॥ ९५२ ॥ सु टी -प्रव्यट्‌माचस्य शुद्धस्य कथमपिक्रारिष्कव साधनसपस्यमा वादिति चेत्तत्राऽऽ्ह- [न (क + (अ [त वीप अन्‌(धका।राण शुद्ध(चदात्मर्क हनि ककव [१ ₹गृह .[[रतरतरावत्रमात्‌ । [3 [+ शमदमादिस्षमन्विततेष्यते ~. = [ज [+ [+ भवति तन्‌ चताऽप्यपक्तारता ॥ ५५३ ॥ अनपिकारिणीति । यद्यपि शुद्धः शमद्मादिसपदमाजनवान्नाधिकार तथाऽप्यात्ानाप्मनोः परस्पराध्यासाद्नात्ममृतलिङ्खधमशमद्मायन्वि- तता प्रतीचोऽप्याध्यासिकी समवतीत्यथं, ॥ ५५३ ॥ अ० टी०--न्नुक प्र यमसत्रे तरपदस्य प्रयद्मत्रे वृत्तिसक्ता तस्यापिकारिनिरूपणः- परत्याद धिकारिणश्च सा वनचतुष्यपिशिषटस्य प्र्यद्मत्रत्रायोगादिति चेनत प्रव्यद्मात्रस्येया- धिकारि्वादिष्याह-अन यिकारिण।ति । श द्वचिदमस्रूपे स्रतोऽनधिकारिप्यत्रिका- रित्वघर्मरहिते दृगद्शो प्रयक्पराच।रितरेतरविश्रमासरस्परा यासाननेमित्ता-छमद मादि. मिततेष्यते । तेनाध्यासनिव उनेन दसादिना यंगेन चितोऽपि स्वतो निर्चसेपचिद्रुप स्याऽऽ्मनोऽविकारिता युक्तेति योजना । चिद्रुपातमनोऽन्यस्य जडस्य शमदमादिम्स्यापि कारिच्वस्यास्भवादुक्तमिधया विदातमस्वर्पस्यैपाविकारितेति प्रथमसुत्रऽपिङ्रारिनिरूपण- द्रण लपदस्य प्रयगामनि वृत्तिरुक्तेये य) ॥ ५५३ ॥ सु० ठी ०--तथाऽपि स्वतो मुक्तासद्धविद्ार्मनि शद्धे शमद्माय- ध्यासोऽपि कथमिति चेत्तजाऽऽह- अनापकारतया हगकास्थता न [क स्वरसतः परमश्वरवग्रहा । घनतमःपटलटविरणान्वया- इुपगता श्रवणायपिकारिताम्‌ ॥ ५५४ ॥ १क खग क्ति संक्षेपशारीरकम्‌ । ५४३१ अनधिकारौति । द्यपि हक्परमेभ्वरत्वात्स्वमाध्रतोऽसंसारितवेवाव- ` स्थिता तथाऽपि स्वाज्ञानमेव घनं तम इव तदेव हयूपस्याऽऽसमनः परल इव चक्षुरावरकमांसखण्ड इव तेन हि हगाधियत इक्र तद्न्वयादापि. कारित्वमापन्नेत्यर्थः ॥ ५५४ ॥ अण दी०---यदि प्रतीच एवाधिकारिवमिष्यते तरिं तस्य स्वाभाविकमेतदिष्यतां किमध्यासकरपनयेयादाद्क्य सखतोऽसमवादिःुक्तं प्रपञ्चयति--अनधिक्ारेतयेति । दशः स्वरसतोऽनधिकारितयाऽवस्थने देतुगम॑विशेपणे-- परमेश्वर विग्रहेतिं । अन- धिकारिष्वरूयत्रह्मरूपघ्वादितयथंः । अतोऽप्यासमृकलमेव युक्त परिशेपादियाह-वनतम इति । स्यथः ॥ ५५४ ॥ सु° टी०-- ताह न प्रव्यङ्माचस्यापिक्रारित्वं किं तु स्वाध्यस्तलि- ङ्विशिष्टस्येव विशिष्टश्च जड इति कथं तस्य विद्यामुक्ती इति चेत्तत्राऽऽह- [4 $ ® = अज्ञानत्जषटना चदाधक्रियाया द्वारं परं भवति नाधिरूतत्वमस्याः । क क, क क क नाचतनस्प षटतअपरूतिः कदाच 4. [+ अथ ०९ [94 & क 3 स्कतुत्वशक्तिविरहादिति वक्ष्यते हि ॥ ५५५ ॥ अन्नेति । चिन्माचस्येवाधिकारिखे ज्ञानतजनसबेन्धो द्वारमेव न तस्याधिकारिकोरिप्रवेश् इत्यर्थः । तत्र तुमाह- नेति । अवचेतर्नांशस्य घुद्ध यादेरधिकर्तब्यगोचरक्ञानाद्यमावाद्कर्तृत्वमिति ‹ कता शास्राथव- स्वात्‌ [ ब० सू २।३।३२] इत्यत्र सूचक्रद्रक्ष्यतीत्य्थः ॥ ५५५ ॥ अ० री०~एवमपि विद्ुदरचिन्मात्नस्याधिकार्वायोगादध्यस्तानात्मधर्मविशिष्टस्या . भिकारिता वक्तव्या तथा च तस्यैव मेोक्षफखन्वयिघमपीलयध्यासनियताप्रसङ्ग इति चेत्तत्राऽऽह--अन्ञानतञ्जेति ॥ अज्ञानतजधटनाऽविदयातत्कायौप्यासधितोऽधिक्रिया- यामधिकरे द्वार निमित्तमात्रपर मवति । अस्या अज्ञानतलघटनाया अपि नाधिकृतवं हगात्मनोऽधिकार उपाधिवमनाप्मसचन्धस्य न विरेपणल्मियतो नोक्तदोष इयथै. । तत्र युक्तिमाह-- ना देतनस्येति । कर्वखाभिकारादचेतनस्य च कलत्यासभवस्य रचनानुपपत्तेश्च नानुमानमितयमर वक्ष्यमाणवलादि्यवैः ॥ ५५५ ॥ 7 ४३२ शीकाष्यसमेतं- स० ट०--ननु प्रथमसूत्रे कमंविचारानन्तयंस्णथश्ब्दार्थवान्न तस्यापि रारिपरत्वमिति चेन्नेव्याह-- उपसत्तिवाक्षयमधिकारिणि य- त्कथित समन्विततया प्रथमम्‌ । इदमेव चेतसि निधाय तु त- न्मुनिना भरकीतितमुदारषिया ॥ ५५६ ॥ उपस्तौति । परीक्ष्य लोकानित्यादयु पसत्तिवाक्थ विशिष्टाधिकारिपर- मिति यष्पर्वम्‌पससादेस्यादौ कथित तदृथमेव चेतसि निधयेदमथात इत्यादि मुनिनोक्तमतस्ताहशस्येव साधनसपन्नस्य गरूपसत्तेबह्यवि- चारविधिसनिधौ भ्रूयमाणाया अपेक्षिताया आनन्तयमथज्ञष्दार्था नानपेक्षितकमंविचारानन्तर्यमिपष्यथं ॥ ५५६ ॥ अ० ठी०-- तस्माप्रलयक्रिचत ण्वाज्ञानद्रराऽधिङरारित्वादपिरारनिरूपणेन प्रयद्मत्र प्रपद्य वृत्तिनिरूपणाऽञ्ये सत्र उपपन्नेति सवित तयाऽपि प्रदात्रे त्यपदम्य वृत्ति नमत्र॒पिपश्षितमिति कतोऽवगम्यत इति चैत्तमऽऽह--उपस्रत्तिवाक्यामिति 1 अयम -“ अ पाति ह्मनिज्ञामा ` [व्र० स० १।१। १] इउयस्िन्सत्रेऽत पदाभ्यामपिरयुक्तो ब्र्मिज्ञासापदेन च ‹ तद्विजिज्ञास्स्र) [ते ६।१।१] इति अतिपःमुराहत तत्र च लोण्मन्यमपुस्प्रेण यो नयुव्यते सोऽन सावनचतुष्टयस- पनोऽथात पदाभ्या सव्रित द्पयपिकारिसमपकमुपतत्तिपाक्यम्‌ । तदैतदाद--अधिक्रा1२- णी ति । यदुपरसत्तियाक्य तद्विजिन्नाससेन्यादिरूप प्रम प्रधमम्त्रेऽपरिङारिणि सर्मा वततया यत्कयधित तदिदमेव वपदस्य प्रयञ्यत्रे पय॑वसानमियस्मदुक्तमेतति स्वमनसि निवयेदा रपिया मुनिना प्रकीतितमिति ॥ ५५६ ॥ सु० दी०--कथ ताह सुच्करता प्रथमसूत्रे शिष्यापस।त्तवाक्य नोदा- हतमिति चेत्ततराऽऽ्ह-- रिष्ये पसत्तिवचनानि समनितानि शिष्ये विदातमनि परात्मानं नित्यमुक्ते । प्येतदत्र कायत मनिना मर्थ त्वशब्दवृत्तिकथनाय परे प्रत।चि ॥ ५५७ ॥ शिष्यति । तत्र हि ‹ तद्विजिज्ञासस्व तद्रह्य ' [ तत्ति° ३।१।१] हव्युद्ाहत तत्र मध्यमपुरुषेण वपदाथमूतो नियोग्य, साधनसपन्नाऽथात,- संक्षेपश्ञारीरकभ्‌ । ५६३ शब्दाभ्यां समापेत इव्येवंभूते शिष्ये चिद्‌नि व्वमर्थे स्वाण्युपस- त्तिवाक्यानि समन्वितानीति त्वपदबरात्तिकथनाय शुनिनोक्तमेवेत्ययः ॥ ५५. ॥ अ० दौ०--उक्तमेव श्टयति-~श्िष्यो पसात्तिव चमान(ति । परे सघत. विरक्षणे प्रतीचि प्रयगातमनि व्श्षब्दद्ृत्तिकथनेयेष्यथंः । उपसनन प्रति तखमसीव्युप. देशान्महावाक्य उपपनस्वश्ब्दाथ. । अत॒ उपसत्तिवाक्पोदाहरणेन लखपद्‌तिषिवक्ता क्ष्यते | स॒ चेपरसनन, शिष्यो निप्यपुक्त. पर एवेति ब्रह्मविपरीतरूपस्य मिथ्या्- निरूपणसामर्यसिद्धेवौक्या्थन्वययोग्यप्रयच्च त्रे त्वपददृत्तिविवक्षाऽञ्ये सूत्रे गम्परत इति ता्पयाथः ॥ ५५७ ॥ सु° टौ०- ततश्च पदवृत्तिकथनाथ॑त्वमेव सूत्रयोरित्याह -- क (न ४9 उपुस्दनवचाविचारमाग(- प्रमितिपदस्य परत्मनीह वत्तम्‌ । [ (कि क [१ कथयति भगवाद्धितीयसूज . तादातपदस्य परत्मन[ति भदः ॥ ५५८ ॥ उपेति । इहाऽऽदयसूच्रऽथश्ब्डेनापसत्तिवाक्पद्रारा व्वंपदस्य वृत्ति मुक्त्वा जन्मादिसूत्रे यत इत्यादेवाक्या विचारेण तत्पदृवरृत्तिमपि मुनिः कथयतव्यथः ॥ ५५८ ॥ अ० ठी०--तस्रसिदधं सत्रदयस्य पदद्रयद्रत्तिनिखूपणाधवमिःयुपदरति --उपप्त- ढनेति । परमात्मनि सघातात्रक्िन्प्रयगत्मनि । इह प्रथमसत्रे प्दये.खात्र मदो न प्रदा यो. सरूपेण भद्‌ इति दशंयितुमुभयत्र परामग्रहणमिति द्रव्यम्‌ ॥ ५५८ ॥ सु° टौ०--ननु सूचद्रभऽपि पदवृत्तिक्थनमारेणा्थासिद्धेवक्विा्थ- बोधोपयोगिनीं युक्तिरपि वाच्या तथा च वार्कपभेद्‌ इति वत्तव्र(ऽ5ऽह- 1 1 जे । ष्क भ न न आवृत्या वा तन्वब्रुचपाऽथ वद्‌ [1 [र भ पू सत्र युक्तै वेद्वाक्यपयुक्ताम्‌ । =, „५ ^ न अप्याचष्ट बृहूर्णममन्तरण ६.४ ° [५ स्वार्थं युक्ति वेदवाक्यं न पृष्टम्‌ ॥ ५५९ ॥ आवृदेति । अथौन्तरविवक्षथा पुनरुवारणमावृततिः । बह्व धविव्क्षथा सकृटुचारणं तन्त्रम्‌ । ततश्चेदं सूव्द्ररं सूवस्वेन बह्वभसूचरतात्‌ ४२४ रीकाद्रयसमेतं- ताद्पर्यविषयतत्तदर्थ प्रत्यज्गष्वेन प्रतिप्रथान गुणावृत्तिन्पायाद्‌वृत्ति- व्याख्यया वा सकरच्छरतस्याप्यथद्रयाङ्गष्वेन तन््रवुत्या वा तत्तद्रेदृवा क्योपयुक्ता युक्तिमप्युपदेकशतीत्य्थ । छरुत इय ङ्भि्टकल्पनेति चेत्त- त्राऽऽह--वरृहणीमिति । स्वां गम्मीरार्थविस्तारिणी युक्ते विना वेद्‌- वाक्यं न पुष्ट न सम्यग्वाक्याथवाघनक्षममित्यथं ॥ ५५९ ॥ अ० टी०्-ननु कथ वाक्यगतिनिरूपणमात्रेण निमित्तोपादानात्मकमेकमद्वितीय कारण सिष्यद्रादिभिस्तु तद्िपरीतस्य कारणस्य युक्तेभिर्निरूपणादिति चेनेष दोपो विवक्षि तकारणसम्थनायाऽउृततस्तच्रेण वा समाश्रयणोपपत्तरिलाह--आच्रत्या वेति । जन्मा यस्य यतो भयति त्रयेति सूत्रपाक्ययोजनाया स्वितायामस्येय सत्रस्याऽऽ्रच्या बा जन्मा- द्यस्य यतस्तत्र ब्रह्मणो ऽथान्तरमियेप प्रिवयाऽथया तचव्रया नान्यद्रुह्मण कारण जगतं इलत्रपिक्षितयुक्तीनामपि सग्रहणोन्चारण तत्र इत्तिस्तया वेय । अनेथविवक्षया सढ़ृद्राक्योन्वारण तच्चमिति तल ्षणमुक्तस्यय वाक्यस्य तद वपरिपादनपरतया पुनर चा रणमाबरत्तिरिति तद्धिपक्षा । इत्यमश्चरयोजना- ज मायस्य यत › [ ब्र०स०१।१ २ ] इतीद सूत्रम्रया वा तरवृच्याऽ मा वेदवराक्योपयक्ता ब्रूहणी युक्तिमप्याचष् वेदवक्योपयुक्तिमन्तरेण पिनेति वाक्यगताश्षरातचुकयुक्ति[ व्यति ]रेफेण वेदघाक्य त पुष्ट तस्मात्तदर्थोपपादकयुक्तमप्याचष्ट इत्यथ ॥ ५५९ ॥ सु० ठी०--एषव सुचागभ्यामुक्तवाक्ययोः पद्ाथद्रये तात्प्यमपेक्षि- तयक्त्वा महावाक्याथमुक्तवानित्याह-- [अक =; त्वप्दूथविषय समन्वय ० ॥ 1 तत्पदाथावषय ततः क्रमात्‌ 1 र व तस्य रेषमपर्‌ च वणमय्‌- म चुक्तवानथ महावचागतम्‌ ॥ ५६० ॥ तमिति । तस्य त्पदान्वयस्यापेक्षित शेष न्याय सर्वज्ञत्वादिसाधकं तृतीयसूत्रे व्णयन्निरयर्थः ॥ ५६० ॥ अ० टी ०--एव महायाक्यगतपदयृत्तिमुक्वा कमप्रा्त महायाक्यसमन्यय निरूपयितु समन्वयसूत्रमियाह--ष्वपदाथ विषयमिति । घपदायैविपय समन्वयमाये सूत्र वर्णयस्ततोऽनन्तर करमात्तत्पदाथमिपय समन्वय द्वितीये सूत्रे वणेयनथानन्तर महावचोगत सम वयमुक्तयान्महामुनिरिति योजना । तर्हिं मभ्ये “ शाछ्रयोनित्वात्‌ ' { त्र० स० १। १।२३ ] इतित किमथमित्यक्षाया तस्योपयोगितामाह-- तस्य शेषमपर हीति । सक्षेपशारीरकम्‌ ॥ ४२५ अयमर्ैः-तस्य जन्मादिपूतरस्य शषमसि द्रसर्वज्ञवसाधनन्यायेन निःशवासवदबुद्धपूवंसष्टतत्रा. बेदस्यानपेक्ष्टक्षणप्रामाण्याविरेधेन सकव्वेदोपादानतया सववभासकन्ञानस्वरूपल- किद्धधरथं बणयन्मभ्ये ‹ ाघ्नयोनित्वात्‌ ` [ व्र सु० ९।१।२] इतिसत्र प्रणीत- बानिति ॥.५६० ॥ सु०° टी ०- ताद तत्पदार्थोपयागित्वादुीक्षत्यापिकरणमप्यादू) स्थादिति. चेन्न तेन विनाऽपि तस्स द्धेरत्याह-- त्व [द [> कि 1 = निय न, त्वपदस्य दशि. वृत्तिमद्रये तत्पदस्य च निवैदयन्मनिः । भ्रः {८ 9 न „^, त्यगद्यपरं समन्वयं शषिणं पुनरथाबदी त्तयोः ॥५६१॥ त॑पदेति ।. पद्‌ योरथ॑द्रये वृत्तिं निवेद्य तयोः ज्ोपिणं प्रत्यगद्रयाभेद्‌परं समन्वयमववी दित्यः । पद्ाथज्ञानमाचादुज्ञानानिव॒ पस्तान्निवतकमभे-' दज्ञानं फटवचवाच्छेदीति, भावः ।, देक्षत्यादेव। दिनिससमात्राथत्वेन पश्चादुक्तिः ॥ ५६१. ॥ अम. ट ०--एवं पदद्वयवृत्तिनिरूपणानन्तर महावाक्यनिरूपण क्रमप्रा्तमेव स्पष्टः प्ति-त्वं पदस्येति । दृ प्र्यगापमनि चपदस्य व्त्तिमद्य ब्रह्मणि तत्पदस्य च वृति निवेदयन्पुनिस्तच्छेषमूृता पद्रदरयवृपि प्रथम निवेदयन्निति यावत्‌ । अथानन्तर कमप्राप्त तये: शोप्रिणं प्रयगदयपर समन्वयं प्र्यगद्धये त्रहमप्येक्यरूपेण समन्वय पुनख वदिति योजना । सूतरतयेण पदाथदरयपदद्रयद्ाक्यसमन्वय प्रतिपाद चलुर्सूत्रेण तयोव - क्यार्धरूपाखण्डाद्रयान"दाप्मनि समन्वयमत्रवौदियथः ॥ ५६१ ॥ सु० दी०--समन्वयसुतरसिद्धानथान्रं क्षिप्यानुमाषते-- अ, ® क हिषे कि. %' वी शक्नते 1 संद्धमवब(धायतु च वारकेय विषे [जि श क त्‌ क 9 शक्न।तं कायराहत वोद्तु च वाक्यम्‌ | क ।( ॐ क $ [ शक्नवव्यखण्डमवबाधायतु च. वाक्य ना क [49 ४ शक्न।तं मुक्त्फटमपायतु च वार्केषम्‌ ॥५६२॥।॥ शक्नोतीति । सिद्धार्थं ब्युत्पात्तिसमर्थनादित्य्थः । नियोमादेनिरासा- चाकार्येऽपि शब्डसामथ्यादखण्डा्थसिद्धौं महावाक्वस्य एटपयवसान- ~ 0 पत्यः ॥ ५६२ ॥ ४३६ रोाद्रवसमेतं- अर दी०-जथचतुमुत्रे याक्यार्थृऽपण्ट सम वयमत्र दिष्यादिना विस्तरेण समन्ययसु त्रा ¶स्योपपादितप्ात्तदिलान) स्िप्याऽऽ्ट-शक्रो ती ति । सानान्तरनैरपेश्येण सिद्ध ब्रह्मा- प्यस्यपवोवपितु सम4 कारहितमिति काथरोपबररित सप्र गनमरे्यथ्‌ । जसण्टमिति भदससगेरहितमिनय । मक्तिफटमि(त मुक्ति फ़ल यस्य तमुक्तिफट तत्यसाक्षाकार- रूप ज्ञानमित्य+ । स्वाप फलयष्िज्ञानजननमामध्यमिति कर्मल्ेपा पपरप्यमनेन निरस्तम्‌ । ण्तेऽ + वू्रमेय निपुणतरग्यायत प्रतिपाला स्मतैव्या दति भाय ॥ ५६२ ॥ सु° दी०--तद्व निगणनरूपण्रवृत्ताऽपे सगुणवःक्यमपात्या- दिनि स्पष्टव्रह्मलिद्धाना वाक्याना समन्ययमादयपदस्यास्पष्टव्रह्यटिङ्गा- नामुपास्ये बरह्मणि द्वितीयस्य ताड्शमेव ज्ञेय बरह्मणि तुतीयस्यार्थ सामान्यत, सगह्याव्यक्ताजादिपदानामपि वह्मविषवत्म चतुर्धपादाच ममादिषदार्थकथनेनेव सिद्ध मभिमरव्याष्यायायस्य समन्तयनिरूपणस्य फल वणषति-- एतत्समन्वयनिरूपणमेवमरिमि- न्वुद्धिस्थतामृपगपे सति वाक्यजन्यम्‌ । विज्ञानमदयगत न ततेऽन्यदन्य- सुसोऽपराधरतमिव्युदियास्तीपि ॥ ५६२ ॥ डति श्रीदेवेश्वरपए्ज्यपादशिष्यश्रसवज्ञालमहामुनेः करता सक्षपशारोरके प्रथमोऽध्याय ॥१॥ तदिति । फले नियक्तुमरूवदृति । अन्मिनिदूपण ह्वमुक्तरीत्या मुद्धिस्थय सति प्रत्यगद्रुषामदृज्ञान तद्व वाक्यजमन्यत्तु यद्धेदवि- षयमापातज्ञान न त्द्रूक्योत्य कि तु तात्य ज्ञानदिज॒(भमतभिति निश्चयो भवेदिव्यथ. । विचारावुपराधविधूनने तु वाक्यान्भुक्तिफला धारेति माव, ॥ ५६३ ५ महाव्रतायिचेन्मिभ्रएुरुपोत्तमानेरमितः ॥ दारर\रकसुबे+धन्यामध्याय प्रथमाऽगमत्‌ ॥ १॥ इति सक्षपशारीरकव्यास्यायाः सुबोधिन्या प्रभमाज ध्याय" । क्म" ----------- -- ~ -- = १५९८ ग गण्णते। रग (तीचि। संकषेपशारीरकम्‌ ! ४५२७ स० ठौ सूत्त्रयाथं विस्तरेण प्रपिपाय ° ईक्षतेर्नाशब्दम्‌ › ब्र» सू० १६ १। ५ इ्यादुत्तरसूत्रगतन्यायसंद् साष्योक्तमेव सिद्धवक्छलय समन्वयाध्यायमुपसंहरति- एतस्समन्वयनिरूपणयभिति । यथाक्ञाह्ठं यथाग्यायमस्माभि कृतमिति शेष. । समन्वयतिरूप्यफलमाह--एव मिति । एतरमुक्तप्रकरिण सयन्वये वुद्धिस्थताम॒पगते सलयषीतस्वाध्यायस्य समधिगतदब्दन्यायतश्चस्य पुसो यद्राक्यजन्यं शब्दस्ारस्यजन्यं विज्ञानं तदद्रयगत प्रय््हैक्यगतं ततोऽन्यनन भवदयथीन्तरगत न भवयेवान्यततद्धिरद्धाथविषयम- नेकविधरे यद्विज्ञान तययुंसोऽपराधक्ृत पुरपदोधनिबन्धनमेवेत्येव प्रतीति; प्रयय उदियादु- स्पयेतेति योजना । वेदाम्तवाक्यरूपप्रमाणगतासमावनापोहेन वाक्यार्थे बुद्धिनियमसिद्धिः समन्वयविच्‌।रफटपमियधः ॥ ५६३ ॥ इति श्र कृष्गरतीथरिष्यरामतीरथकृताया सक्षेपशाररकर्टीकायामन्वयाथैप्रकरिकायां समन्वयाभिष. प्रथमोऽध्यायः समाप्त. ॥ १ ॥ ।