आनन्दाश्रमसंस्कृतग्रन्था टिः । ११११११११ ११२७००१ २.५६. ०६१ अन्थाङुः ८३ अग्नियियुरोत्तममिभ्कृतसुबोधिनीटीकया र! धपिरचितान्वयाथै- प्रकाशिकया टीकया च ततं # अ | गा हः सक्चपशार.कम्‌ अस्य दवितीयतृतीयचतुथौध ८. रूपो द्वितीयो भागः | एत. स्तक ३० शा० रा० रा०वेयोपाहरङ्नाथशारििः ॥ पोधितम्‌ | त्च हरि नारायण आपटे इत्येतैः पुण्यार्यपत्तने ` आनन्दाश्रममुद्रणाहये आयसारैशरद्रयित्वा प्रकाशितम्‌ । शाटिबाहनश्काब्दा; १८४० चिताः १९१८ [र ८ भल्य स्वेऽधिकाश राजशासनानुसरेण घछायत्ीङृतः ) मलयं नबाणकाधिकरूपकचतुष्यमू ( ४८९ ) । { २ द्वितीयोऽध्यायः ] संश्षेपशारीरकम्‌ । ४४१ भ क 0. अथ संक्चेपक्लारीरके दितीयोऽध्यायः। ख° ठी०-तदेवं समन्वयनिरूपणाद्द्रिततीपे ब्रह्मनि मानामावप्र- य॒क्तासमवनां निरस्य दैताहिप्रस्यक्षादिविरोधान्भयाद्वमवं मन्वान उक्तं समन्वयमाक्षिपति- एवं समन्वयनिरूषणयाऽवगोधो जातोऽप्यखण्डविषयो ननु वार्दजन्पः । मानान्तरेण परिपीडित एव जातो पेदपकाशनरूताऽक्षनिबन्धनेन ॥ १ ॥ एवमिति । समन्वयनिषूपणया निष्पन्नोऽप्यखण्डवाक्याथनिश्वयो भेद प्रकाशकेन प्रत्यक्षादिमूटकेन मानान्तरेण बाधितवबिषयो न फलाया- ठमित्यर्थः॥ १॥ अ० टी०--तदेवं समन्वयलक्षणगतं षिशेषं न्यायतो निरूपितमुपश्रय यथपि श्रुति- गतिपयाकचनायां स्वे वेदान्ता अविरोषेनाखण्डे ब्रह्मात्मनि प्रमाणमिति न्यायतो निधौसितं तथाऽपि प्रयक्षादिप्रमाणान्तरिरोषे प्रतिभासमाने न तथेति प्रागुक्ते समन्वये मतिसाम्यं मम वसेत इति मन्वानः श्तिभ्यो मानान्तरमाश्रिलयोक्तं समन्वयमाक्षिपति -पवं समन्वये. ति । नन्विति प्रथमे योञ्यम्‌ । मेदप्रकाशनेति बिरोभिमानान्तरस्रूपकथनम्‌ । अक्ष- ग्रहणमनुमानदेरप्युपरक्षणाथम्‌ ॥ १ ॥ घु° टी ०-नन्वद्वेतश्रस्यैव स्वविरोपि प्रमाणे बाध्यतां पागस्वभ- फठकत्वश्रव्येव तद्‌ मावप्रस्यक्षभिति चेन्न वेषम्यादित्याह-- मजत्यलावु सहसाऽप्सु शिराः पुवन्त [य „त "वा "अ इत्यादकाद्ाभहतादव बाक्यजातात्‌ । क क क रोर जताऽपि बुद्धिरिपवापितगोचरेव- र क क क ध मदेतवुद्धिरपि मेदधियाऽऽस्मनि स्पात्‌ ॥ २॥ मजतीति । आयतिफलगोचरा हि श्रतिरछं तादास्विकप्रष्यक्षं बाधितुं नतु हषट्फला सा हि तेनेव बाधिताथां यथा ¦ मज्नत्यलाब्ु प्राबाणः -----~--"*--- = “--- ९ क, ०द्‌ात्निक7 | ५६ ४४२ टीकाद्रयसमेतं- [ २ तीयोऽध्यायः ] पवन्ते › इत्यादिश्चतिरिव्यर्थः । अभिहितादान्नाताद्राक्यजाताद्रास्यस- मृहात्‌ । एवमासन्दद्रेतनरुद्धिरपि वेदृान्तजन्या मेद्धिया बाधितैव स्यादित्यथः ॥ २॥ अ० टी०--ननु मेदप्राहिप्रयक्षादेरमेदत्रोधकद्वितागमस्य च प्रभाणलावििे श्रु. केतरपरर्पीडनं कस्मान स्यादित्या ङ्कब प्रप्यक्षविरोधे वाक्यस्येव घाधददंनदेतदव संभाव्यत इ्युदाहरणमाह--मजती ति । अभिहितवक्ेनचिदिति शेपः । वाक्यजातात्षहसा जाताऽपीति संबन्धः । अपवाधितमोचरा बाधितविपयैच यथेवमदरैतबुद्धिरात्मनि जाताऽपि मेद्धिया बापितगोचंरेव स्यादिति योजना ॥ २ ॥ सु० टी०--नन्वद्रेतासन्यपि श्रव्येकगम्पे प्रव्यक्षदिरप्रवृतेः कुतस्तेन श्रतिवाध इत्याशङ्क्य जीवस्वरूपे प्रत्यक्षप्रवृत्तेरित्याह- अध्यक्षगो चरमनर्थमवेमि वाक्यं निरमुक्तमाह मम रूपमनथहेतोः । = भ ® हिर क न एव च वदार्रत्ाशक्षानवन्धनन्‌ जञानेन बाधनमतीव हि दुर्निवारम्‌ ॥ ३ ॥ अभ्यक्षेति । अहं दुःखीति प्रत्यक्षसिद्ध मम स्वरूपं प्रमातुताद्यन्थै- संकुलमवेमि । वाक्यं तु बोऽश्ञनायापिपासे ` [ बृह०३।५। १] ° न लिप्यते लोकदुःखेन बाह्यः ' [ कठ० ५। ११ | ' असङ्गो द्यं पुरुषः ` [ बृह ० ४।३। १५ | इत्याद्यनथहतोरविद्यातत्कार्यसंबन्धा- न्निभक्तं मम स्वरूपमाह । न चेतदुमयं विरुद्धमबाध्यं संमवतीत्यव॑हइयं सर्व॑- संमतमथमपरवृत्तमत्यक्षादिजन्यज्ञानेन वेदान्तानां बाधो दवार इत्यर्थः । तथा च ब्रह्मणः श्रुव्येकगम्यत्वेऽपि तदुद्रेतस्य द्वितय्राहिप्रत्यक्षप्रतिक्षे- प्यताऽऽवश्यको ति मावः ॥ ३॥ अ० टौ०--अद्धितीयांशे प्रयक्षविरौधमुकवा संसारिधाशेऽपि तमाह--अध्यक्षगो- चरमिति । अन संसारिखमनेहेतेर्मिमुक्तं मम खूपमाहेति संबन्धः । फठितमाह-- एवमिति । अतीव दुर्निदप्यं रेति योजना ॥ ३ ॥ सुर ठी०--किं च स्वसमकक्षकमकण्डविरोपेनापि स्वविषर्याप्रति- छस्य वेद्‌ हिरसो न प्रव्यक्षादिवाधकलवशङ्कत्पाह- कतत्वमाह मम कर्मविधिर्नियागः संबन्धपुवंकमपास्तसमस्तमेदम्‌ । १क.ग. हाद्ृत्येव १क.ग. च स्वरास"। २क. ध्या प्रवि । [२ द्वितीयोऽध्यायः ] संक्षेपश्षारीरकम्‌ । ४४३ 9 _ क र * मामाह बैदाशरस्ा वचन तथाच त्य १ थ [9९ [9 ॥ि सत्यस्य इःस्थतामवाऽपतात प्रमात्म्‌ ॥ ‰॥ कतृवमिति । ज्योतिष्ठोमादिपिधिर्हि नियोगात्मा स्वर्मकामादिकं नियोज्यमात्मनि प्रेरयन्नकतुंियोञपत्वा मावान्मम कामिनः कततँत्वमा- क्षिपति वाक्यं पुनरपास्तनिखिलकतुंत्व मोक्तृत्वादिमेदुं मामाहेति कथमस्य समबलश्रुतिप्रतिरुद्धस्य प्रामाण्यमित्यधंः॥ ४॥ अ० ठी०--एवं प्रव्यक्तादिविरोधमुपपाय करम॑विधिविरोधमाह--कर्त॑त्वमिति । ‹ स्वगेकामो यजेत › ‹ यावजीवं जुह्यात्‌ › इयादिरूपः कर्मविधि्नियोगो नियोगरूपः संबन्धपृवेकं मम कतत्वमाह लं कुवंति नियोज्य संबन्धपुवको हि नियोगो विधिः कर्म विधत्त इत्यथः । कवैलशक्तेदीनं प्रति नियोगासंभवाच्स्वर्मकामदिः कर्तैवराक्तिमाक्षिपेक- मेविधिरिति मावः । ककवग्रहणं मोकतुवस्याप्ुपलक्षणम्‌ । ननु कमविधिभिरेतावता को विरोध उक्त इति तमाह--अपास्तेति । मेदो विदोषः कदत्वादिविक्ेषरहितं निर्िशेष- मिथः । ननु कर्खनिव्रंशेपल्ागमयोः समव्वाद्िरोषेऽपि कथमेकेनेतरबाध इति चेत्सव्यं तथाऽपि सत्प्रतिपक्षानुमानास्रामाण्यदरम्यमनिवार्यभि्याह--तथा च सत्यस्येति । सत्यस्य सत्याथस्य प्रमाणमूतभदस्येति यावत्‌ । प्रमां प्रामाण्यम्‌ ॥ ४ ॥ सु० टी०--किं च विरुद्धयोरावर्यकेऽन्यतराथवाये प्रव्यक्षकभवच- रो मिठितयोरेकवेदान्तबाघकलं युक्तं तथा दश्नादित्याह- ४ ९ न ए प्रत्यक्षकमवचक्षारुपयाः समूहः © क „ क (भ सामथ्य्वानुपनिषाद्रषयापह्यर्‌ । न क ( एककमव्‌ तुन परयतऽपहतु ९ [क ह 2 स्वायत्रकररनवधावुभयाः समत्वम्‌ ॥ ५॥ प्रयक्षेति । एकैकमिति । न पारयते न शक्रोति । अपहटुमन्योन्यविपर्य बाधितम्‌ । कत इत्याह-- स्वार्थेति ॥ ५ ॥ अ टी०--नन्वेवं सपि कमेधिप्ररपि प्रमालदैःस्यसाम्यानन तेनेत्तरवाघ्रकशङ्कव्या- शङ्कय केवर्ष्य तस्यावाधकवेऽ।पे सहा [य|सपच्या प्रावस्यःत्स्याद्राधकतव्याह--प्रत्यक्ष- कमव चसोरिति । उत्तराधारम्मे यदपीति योउ्यम्‌ । पूवीधरारम्भे तथापीति ॥ ५, ॥ सु० टी०- ननु प्रमाणसमूहस्य संभूयकारित्वाभावेन पृथक्प्रामास्या- १ क, दुःसतः। ४४४ टीकाष्यसमेतं- [ २ द्वितीयोऽध्यायः 1 मावात्कथं बाधकत्वभिस्याक्ञङ््य ताहि भ्त्यक्षमेक प्राथम्यात्सबप्रमाणो- पजीष्यमस्तु बाघकमित्वाह-- = त्स [> १ = ज्य षटयात्समथमथ वाऽक्षजमकम्‌व्‌ नन & तस्येव कम॑विधिरस्तु सहायषूतः । धत्यक्षमेव विथिवाक्यसहायमेव बर्लाः क, (०५ त्मवस््वषहरिष्यति को विरोधः ॥ ६ ॥ अेषटथादिति । नच्विद्म प्रयोजकं प्रथमप्रवृत्तस्यापि भ्रमस्य जघन्यायि- छानधीबाध्यत्वादिस्यत आह~--तस्येति । भ्रमो द्यन्यथासिद्धत्वाद्वाध्यः भरव्यक्षं तु कमरिधिसवादिविषयत्वेन निःसंदिग्पप्रामाण्यमनन्यथासि- द्धमिति मवति तद्िसंवादिवेदान्तबाधकमित्यर्थः॥ ६५ अ० टी ०-- मु प्रमाणयोः संभूय बाघनायोगान्समूहस्तयोबौधक इत्ययुक्तं समृहस्य चाभावाच्चेत्त् प्रयक्षमेवास्वद्रैतदाधकं कमेविधयस्तु तदभसंबादितया सहायमतऋऋभिप्ति पक्षान्तरमाद-ज्येष्ठचादिति । प्रयक्तस्य सैप्रमाणोपजीन्यतकाञ्येष्ठवमेतसिद्धपदपदार्थो- पजावनेन्‌ प्रदृत्तत्वादापमस्य प्रतयक्षामाश्वात्यत्वात्कनिषठतेति स्थितौ य्य प्रयक्षमेवैकसुप- जीम्यं स्वो पजीवकस्य कनिषठस्यद्रितागमस्य स्वाथवाधने समर्थं स्यादिय्थः । ननु य्येष्ठ- स्यापौदं रजतमितिज्ञानस्य कनिष्टेन शुक्तेतचज्ञानेन बाधो दृष्टोऽतो व्येष्टत्वमप्रयोजकमिति चेत्तत्राऽऽह--तस्थैवेति । न ज्येष्ठ्वमात्रे बाधक्तवे हेतुं वदामः कि तु प्रग्रणतरे सति उयैष्ठयं रजतज्ञानस्याप्रमाणवादस्वु य्येष्टयेऽपि बाध्यता प्र्य्षस्य तु प्रमणं निश्चितप्रमा- णत्वविधिबाक्येन सेाद्‌स्सिद्धमतो न तस्य पूतस्यापरि प्रेणाऽऽगमेन बाधशङ्केयेतदनवि- प्रायेणोक्त तस्यैवेति । प्रयक्षभेवेतयुत्तराधमुपसंहारारथम्‌ ॥ ६ ॥ सु० ठी °--परिहरति- वि न्द ड अत्रोच्यते न खट्‌ वेदाशिरासि मुक्वा 9 क + [+ [+ किमचल्माणामह्‌ तच्वानवद्नाय्‌ । क, म [॥) [9 शक्नोति येन भवतीह विरोषशङ्का = ® ® वेदान्तवास्यमुखतोऽवगते प्रतीचि ॥ ७ ॥ अत्रोच्यत इति । न हि प्रत्यक्षादेः श्रव्या विरोधोऽस्ति तस्व व्यवहारि कवस्तुमात्रविषयत्वेनातत्तवावेद्‌कत्वात्‌ । वेदशिरषस्तु व्यवहारातीतब- ६ क, 'त्वेतभचिद* ॥ [२ द्वितीयोऽध्यायः ] संक्षेपशारीरकमप्‌ । ४४५ भ (न ह्यविषयस्य ततव वेदुकत्वात्‌ । तेन हि स्वविरोपित्वे वा अाधितेऽपि विषयसत्यत्वेऽस्यापि परत्यक्षादन व्यावहारिकत्वं बाध्यते तस्य शक्तिर हादावुपजीव्यत्वात्‌ । अतः कतरत्वादिद्रेतजातस्य व्यावहारिकित्वान्न तेन श्॒त्युक्तताच्विकाद्रयत्वहानिरित्यथः । वेदान्तवाक्यानां मखतस्तात्पय॑- त।ऽवगते इह प्रतीचि येन विरोधशङ्कति संबन्धः ॥ ७ ॥ अ० दी०~-तत्र प्रयक्षदेव्य॑वहारसम्वस्ववभासकतया व्यावहास्किमेव प्रामाण्यं न तच्वेदकमद्वैतागमस्य तच्वविदकं प्रामाण्यमतोऽतखविषयेण प्रत्यक्षादिना न तच्वविष- यस्याऽऽगमस्य बाधः किं तु वेपरंत्यमेव युक्तमित्यभित्रयोमयेर्विपयमेदकथनेन विरोधशङ्का परिदरति-अत्रोच्यत इति । स्प्टा्थं पम्‌ ॥ ७ ॥ ख ० टी०-प्रत्यक्षादेस्तत्वावेदनासामथ्यं समथंयते- अज्ञातमथमवबोधयदेव मानं तच प्रकाशकरणक्षममित्यजिन्नाः । न भरत्यगात्मविषयादपरस्य तच्च मानस्य संभवति कस्यचिदन्र यक्त्या ॥ ८ ॥ ज्ञातमिति । अभिज्ञा जे मिन्याद्यः । साधकामावप्रयुक्तमेयान्ञानसंश- यादव्यवच्छद्के हि मानं तच्चाज्ञातगाचरमेव मानाधीनव्वान्मेयसिद्ध्‌- 1रत्यज्ञातबोधकमेव मानम्‌ । तच्च न प्रत्यग्विषयाद्राक्वादन्वस्य संमवत्य- नात्मनोऽज्ञातत्वासं मवादित्यर्थः । युक्येति । तथा हि किं प्रत्यक्षादीनां भ्रामाण्यं विद्यमानाथंत्वं सद्विषयत्वं वा नाऽऽद्यो रजतभ्रमेऽपि तत्सत्वात्‌ । नान्त्वः । तद्धि किम्थक्रियाकारिविषयत्वमबाध्याथंतं वा नाऽऽयः स्वप्- साधारण्यान्नापरस्तत्कालाबाध्याथत्वस्य स्वप्रेऽपि सत्वाल्तिकालाबा- ध्यार्थत्वस्वानागतबाधय्महासंमवेन दुर्ञेयत्वा दित्यज्ञातज्ञापकत्वं प्रामाण्यं वाच्यम्‌ । अत. एवाज्ञाननिवृत्तिः प्रमाणफलमिष्यत इति क्रानासबो- धकस्य प्रामाण्यमित्यर्थः॥ ८ ॥ अ० 2।०--कुतः प्रयक्षादेस्तच्वेदनरक्षणप्रामाण्याभाव इति चेपप्रमाणटक्षणस्य तत्र सक्षादृत्तरियाह--अज्ञात मिति । अज्ञातार्धगन्तखं हि प्रमाणरक्षणम्‌ । तच तदेव प्रकाशकरणक्षमं स्वविषये प्रकाशकरणसम्धं॑मानं प्रसिद्धं तदज्ञाता्थैविषयत्वनिन- न्धनमिवयथैः । अभिज्ञा: प्रमाणतविद आहुरिति शेषः । तचाज्ञातार्थावबोधकतवं प्रय- गात्मविषयाद्परस्य प्रतयक्षादेः कस्यचिदपि मानस्य युक्या विचार्यमाणेशङञाति वस्तुनि न संभवतीति योजना । प्रयगामनोऽन्यस्यज्ञात्यामावादिति भावः ॥ ८ ॥ ४४६ टीकाद्रयसमेतं- ( २ द्वितीयोऽध्यायः { कि कि (क सु° री०-तांई कतुंस्वादिविशिष्टासमनोऽन्ञाततस्वस मवाततद्वाहिपत्यक्ष णद्वितश्चुतिबाध इति चत्तच्र।ऽऽह-- सवं प्राण्विषयमेव हि मानजातं वेदावस्नानषचनानि तु वर्जयिता। यद्धोतिकं किमपि भोतिकगेोचरं त- दूपरदीपकनिदशनतः प्रसिद्धम्‌ ॥ ९॥ सममिति । सम कत्रादिविषयं मानजाते पराण्िपयं वेद्‌ान्तातिरेक्तः प्रमाणत्वाद्‌षटादि्ाहिप्रमाणवदित्यर्थः। कत्रंखादिविि्टस्य पराक्तवा- त्त्साक्षिणश्च मेदग्राहिप्रमाणागोचरत्वान्न तद्भाध इति भावः। किंच प्रत्यक्षादिमौतिकमाच् विषयं भोतिकत्वाहीपादिवदित्याह-- यद्धोतिकरभे ॥ ९ ॥ अ० दी०~-ननु प्रघयक्षदेरपिं प्रयग्िषयले संभवयेतट्टक्षणाेतिचेन तस्य परा- गिप्रयत्वादियाद-षव मात । वदन्ततरमानानां परा ग्वप्रयलव साघयार्त- यद्धा- तिकमिति । प्रयक्षादिभौतिकविपयं भौतिकव्वायदेवं तदेवं यथा रूपगोचरप्रदीपः इयथः ॥ ९ ॥ सु° टी०-ननु यद्धौतिकं तद्ध तिकपिषयमिति न व्याप्िरप्रयोज- क) [क्न कत्वादरूपस्यापि दुीपन्यश्चकत्वापत्तेश्यत्यन्याहश। व्याप्तिमाह-- यद्रयञजकं किमपि टोकिकमीक्षितं त- द्रयङ्गयेन तुल्यमवलो किंतमत्र जात्या । दीपः भरकाशकतया विदिते। हि लोके रूपेण तेजक्ततया सदृशः प्रसिद्धः ॥ १० ॥ यद्वज्ञकमिति । अचर लोकिकं यद्यञ्जकं तद्यङ्यसजाती यामिति व्याषि- रतो न वेदान्ते ष्यमिचारो रूपस्य तेजसत्वं स्वमतेन वा तेजःप्रकरतित्वा- त्सांस्यमतेन वा ॥ १०॥ अ० टी०-ननु यद्रतिकै तद्धौतिकगोचरमेति मीतिक्ाकारेण व्याप्तौ रूपे णापि प्रदीपस्य व्यङ्ग्यत्वापत्तिरेयाशङ्क्य व्यजूनकस्य व्यद्ग्यसजातीयत्वनियमे प्रदीप- दृ्टान्तोपादनान दोप इयाह-- यद्यञ्जकामे (ते । जाया तुल्यमिति संबन्धः । यन्चजञकं [ २ द्वितीयोऽध्यायः 1 संक्षेपशारीरकम्‌ । ४४७ तद्ड्ग्यसजातीयं यथा रूपव्यज्कप्रदीप रूपसजातीयो द इत्यथः । रुूपप्रदीपयोः केन रूपेण साजात्यं तदाह--तैजसतयेति ॥ १० ॥ सु ° ठी०-एवमपि मनसि व्पभिदारस्तस्य दव्यान्तरत्वेन व्यङ्कयबै- जाव्यादिति चेज्नेत्याह-- [3 [११ म वाद्धः समस्तावषयावगर्म प्रवृर्ता | क = अ [३ साप्‌ प्रकाशववषर्थण समानजातः। [> ~ [क [+~ बुद्धिश्च भौतिकतया श्रुतिषु प्रभिद्धा ए [9 = => = तेनास्तु स्राअप खल्‌ भातिकमाचरव॥ ११॥ च॒द्विरिति । मन इत्यर्थः । तत्तक्तरणस्रहकारेण समस्त विषयावगमे प्रवृत्ताया बुद्धिः साऽपि प्रकाइयसजातीयवेत्य्थः । कुत इत्याह- बुद्धशवेति । अस्त्विति समर्थने लोट्‌ । अन्नमयं हि सोम्य मनः' [छ० ६ । ५।४| इत्यादिश्रुतिषु मातिकत्वप्रसिद्धेभे।तिकग) चरत्वमेव तस्याः शाक्यसमथनं न तु परेषामिवाऽऽतससुखादिगो चरत्वामित्यर्थः ॥ ११॥ अ० दी°--अस्या व्यापेमनसि व्यभिचारमाश्षङ्कव तदपि भौतिकमेवेति न व्यभि- चार इयाद--बु द्धि रिति । बुद्धिशन्दोऽन्तःकरणमात्रविपय आत्मनोऽपि बुद्धया प्रका- श्यघात्तस्य चाभोतिकतरादभौतिकत्वमपि तस्याः स्यादिति चेनाऽऽत्मनः स्वप्रकाशवा- दूबुद्धिव्यङ्गयलाभावाद्धौतिकमात्रगो चरवेनास्या अपि भतिकं निरपवादमियभिप्रेय बुद्धभेतिक्ं साधयति--जुद्धिश्चेति । ° अनमयं हि सोम्य मनः' [छ० ६। ५ । 9 ] इयादिश्रुतिषियथः । बुद्धिरपि मोतिकगोचरैव भौतिकःाचक्षरादिवदिन्याह- तेनेति ॥ ११॥ सु० टी०-ततश्च जडस्याज्ञाप्तत्वासंमवात्परत्यक्षादेश्च सविशेषग्राह- कत्वान्निर्विशेषात्मन्पप्रवृततेरनात्विषयमेव मानजातमिव्युपसंहरति-- [भ @ ¢ ९ + एव परमाणमाखट बाहुरथानष्ठ = रं (र सथर वदान्तवर्विषमपहाय यथकछहूताः । ॥ि [वा "सा, [> न भ्रत्पमत्सिरवषय च्रुतरप्युवाच [ क ॥ क) न स्पष्ट प्राखवचर्ताऽथार्मम यथर्क्तिपर्‌ ॥ १२॥ एषमिति । यथाक्तहेतोर्वेदान्तातिरिक्तमानघादिदतोः । न भरत्यगिपि (५ (8) ततश्च ममिन्नविषयत्वान्न तद्वेदान्तबाघकमित्यथः । श्ुतिरपीममथ सवदृर्तत्याह--शवतिरिति ॥ १२॥ ४४८ दीकाषटयसमेतं- [ २ द्वितीयोऽध्यायः ] अ० ठी०- तस्मदविदाम्तवाक्यातिरिक्तं सवमेव ॒प्रमाणमनात्मनिष्ठमेवव्युपसंहरति- एवमिति । श्ुतिरपीद्धियाणां पराग्बिषयत्वमेव त्रवीतीयाह--भ्रु तिर पीति । ‹ पराञि खानि › इतिवचसा यथोक्तमिममरथं श्रुतिरपि स्पष्टं यथा स्यात्तथाऽऽदेयन्वयः ॥ १२ ॥ ० टी०--्रतिं दक्ञेयति- पराचि खानि व्यतृणत्स्वय्रू- स्तस्मात्पराङ्पश्याति नान्तराप्न्‌ । कशिद्धीरः भरत्यगात्मानभेक्ष- दावृत्त चश्चरमृतत्वमिच्छन्‌ ॥ १३ ॥ पराश्वीति । पराग्विषयाणीत्यर्थः । खानीन्नियाणि ध्यत्रणद्धिसित- वान्पराग्विषयत्वस्य स्वानथंहेतुव्वाद्धिसोक्तिः । स्वयंमूः खशा पराङ्‌ पराचं नान्तरासमन्नान्तराटमानं कथिदाराधितेश्वर अपवृत्तचक्षु्निरुद्ध- चित्तः ॥ १३ ॥ अ० टी०-तमिवे कटवह्टीगतां शरुतिमुदाहरति-पराश्ची ति । स्यम; कष्टा खानी- द्दियाणि पराञ्चि पराग्विपयपराङ्मुखाणि व्यतूण्विसितवान्‌ । व्यसृजदिति वक्तव्ये व्यतृण- दिति वदनूपराङ्मुखत्वेन तेपां सृष्टिरिसेव संसारहेतुत्रारिति दशेयति । यस्मादेवं तस्मा- ते रिन्धियैः पराड्वानात्मरूपत्रिपयान्पर्यति खोको नान्तरात्मानं पद्यतीयर्थः | उत्रेन्दिय- म्रहणं मनसोऽपि प्राहक द्रष्ट्यम्‌ । यतः कश्चित्कोऽपि मनुष्याणां सहलेष्वमुतवलं मोक्मि- च्छन्तचक्षुनिगृहीतस्वेन्धियशचक्गरदणमुपठक्षणं प्रयगात्मानमेक्षतपद्यतीलय्थः । तथा च प्रयगात्मा नेन्द्रियगोचरो.ऽत एव्र मानदिरप्यगेचरोऽलयन्तातीन्वियेऽ्थ व्याप्याद्यसंभवादिति भावः ॥ १३ ॥ ज (न [३ मु ठी०-- नन्वेवं कुतो महावाकष्यमपि मोतिकमनात्मविषयं न ब = मवतीते चन्नेव्याह-- यत्कर्म्ावमनपास्य निजप्रमेे संवित्तिस्ञाधनतया जगति प्रिद्धम्‌ । मानं जडार्थविषयं तदिहाप्युपेयं न प्रत्यगालमविषयं कथितोपपएत्तेः ॥ १४ ॥ यतक्मभावभिति । यद्धि कर्मी कुर्वन्ग्यञखथति तदेव व्यङ्गवसजातीयमुप- कापपकारित्वप्रयुक्तत्वास्साजत्यस्य । ता्शं च जडविषयमेव मानं [ २ द्वितीयोऽध्यायः] सश्षेपकशारीरकम्‌ । ४४९ न त्वात्मविषयं तस्य चिदात्मन्युपकाराजनकत्वादिति न पतस्यानास- विषयत्वप्रसङ्घः इत्यर्थः । कथितेति । यत्कमंमावमित्यर्धेन ॥ १४ ॥ अ० टी०~-नलु श्रुतेरपि शष्दघ्नात्तस्यं भौतिकलवादिन्दरियैरषिरोपादनात्मविषयल्मेवेति चेतत्राऽऽह--यत्कमं मावमिति । यघ्ममणे निजप्रमेये कर्म॑मावमनपरास्यापरियथ्य संवित्तिसाधनतया जगति प्रसिद्धं तन्मानं जड्यैविषयं व्यबहारभूमावप्युपेयं न तत्कदाचि- दपि प्रत्पगात्मविषयं कथितोपपत्तेव्य॑ज्ञकस्य व्यद्घवसजातीयनियमादि्यु क्तोपपत्तेरियक्षरयो - जना । वेदान्ता अनात्मबिपया मौतिकव।शवक्षुरादिवदिति प्रयोगे स्वविपयप्रकाशषफरलम- पाधिरव्युक्तं भबति । तथा च ‹ यद्रतिकं भवति भौतिकगोचरं तत्‌ › इत्र स्वविषय- प्रकाशकरं सद्धोतिकध्वहेतुरविंवक्षितोऽतो वेदान्तेषु विशेषणामावाद्धूलसिद्धिश्च वस्तुतो वेदस्य चिद्धिवतेतया बक्ष्यमाणवाद्रतकायिल्वं न॒ वेदस्यास्तीति खप्रकाशकत्नसिद्धिरिति भावः ॥ १४ ॥ सघु० टी०-नन्वात्मानमकर्माष््वतस्तस्वमादेः कयमातमनोधकष्वं मानत्वस्य संविद्ाघानप्रयुक्तत्वादिति चेन्नाविद्यानिवतंकत्वेन मानल- संमवादित्याह- यन्न प्रमाणमवधीयं निजपरमेये कर्मत्वम्थमवबोधयितुं प्रवृत्तम्‌ । तसत्यगात्मविषयं भवितुं क्षमेत तत्तत्वमादिवचनं न ततेऽन्यदस्ति ॥ १५ ॥ यलिति । अवधीयानाहप्य । न चाकर्मींभूतवस्तुषोधकल्वं प्रष्यक्षा- रिति न तद्रिषयत्वमास्मन इत्याह- तदिति ॥ १५ ॥ अ० दी०--मनु प्रमाणमात्रस्य संवि.फलाविकशेषात्सवंमेव मानं जडविपयं माऽऽमषि- पयमिति चेत्तत्ाऽऽह--यत्तु प्रमाणमिति । भक्षराधैस्वपिरोहितः । मानानां संवित्फलत्वमात्रे न जडविषयघव प्रयोजकं फं तु ल्वासमसंविकङ्त्वमिति भावं सूचयनिज ‹ प्रमेये कमेतरमनधीये तेन संविजजन्कतवं प्रद्युक्त मानं सपत्रापि किं सविदानिदृत्तिमान्मेव मानत्वं जडेष्बपि संबिदरुपतयाऽकरियानिदृच्यथैताङ्गौकारादिति भावः । तहिं प्रयक्षादिश््य- निषयतया प्र्गाप्मानं बोधयितुं क्षमेत किमिति तेषामनात्मविषय्षं नियम्यत इति ५७ ४५० रीकाद्रयसमेतं- [-२ दितीयोऽध्यायः ] तत्राऽऽह--तत्तस्वमादीति । ‹ न चक्षुपा गद्यते नापि-वाचा नानयर्दवैस्तपसता कर्मणा वा [ मुण्ड ०३ । -१ । ८ ] 'नविदविन्मनुते तं बृहन्तम्‌" इल्यादौ बेदेतरमानानां प्रयगा- स्मविपयलनिवेधश्रवणादात्मनश्वौपनिप्रदलवविशेपणश्रवणाच्चौपनिपदेकगम्यत्वपेव न मानान्त- रगम्यत्वमपीयर्थः ॥ १९ ॥ सु° ठी०-कथं जडविपयमानस्याज्ञातबोधकलासंमव इति चेत्तद्‌ः ज्ञातत्वास्सिद्धेरत्याह- # ३ ० ४१ नाज्ञाततावगपिरस्ति जडेषु पूर्व मेयेषु तस्स्फुरणकारणवभिततवात्‌ । मानोदयान्न हि पुरा किमपीह मानं नापि भरमेयबरतो जडता हि तस्य ॥ ३६ ॥ नज्ञाततेति । जडधमेयेषु हिन मानप्रवृत्तेः प्रागज्ञ(तत्वसिद्धिरस्ति तङ तेषां स्फुरणे हेत्वभावाद्‌न्ञ।तत्वस्य तस्मतियोगिकस्वेन तज्चिरप्य- त्वाद्त्वथः । त्था हि किं जडानां मानवलेनेव मानापूर्वं भानं स्वतो वा नाऽऽय शएत्याहु--न हीति । नान्त्यः स्वसंवेयसवामावादित्वाह-- नापीति ॥ १६ ॥ अ० ठीऽ--नन्वेवमुक्तरोया प्रयक्षादेनौऽऽत्मविपयतेति सिद्धं तथाऽपि ‹ ज्ञातम मवगरोधयदेव मानम्‌ › इव्यत्र प्रयगातन एवाज्ञातस्वं तद्विपये वेदान्त एव तचयिदनटक्षणं प्रामाण्यं प्रक्षादिविपयस्य नाज्ञातव्यमिति तद्विषयं स्मेव प्रमाणं न त्विदं कि तु न्यावहारिकमेव प्रामाण्यमिति यदुक्तं तत्र प्रमाणविप्रयस्यानात्मनोऽज्ञातत्वभाषः कुत इति वक्तव्यमिति चेत्ततराज्ञातत्वावगमे हेवभावादियाह--नाज्ञाततेति । अयमर्थो जड- ष्वज्ञाततामानादवगम्यते सखप्रकाशत्तया वा । अयेऽपि जड वगमप्रमाणवृत्तेः प्रागेवावग- म्यते पश्चाद्वा गम्यत इयाह--नाज्ञाततेत्यायेन पेन । जडेषु मेयेधिति संबन्धत इयत आह--तत्स्फुरणकारणवाजितत्वादिति । उक्तमेव दैतंमुपपादयति-- मानोदयादिति । मानोदयास्परेह विपयेऽप्याज्ञातवे न हि किमपि मानमस्यतो मनोदयाूर्वं॑नाज्ञाततासिद्धिरिलथैः । न द्वितीयो मानोदयायश्चाद्विपयेऽक्ञातताया निवृत्ततवानन मानावगम्यतेति द्रष्टव्यं मानविरोधि नाज्ञातववं संभवतीति मावः । स्प्रकाश- त्वकलयं प्रयाह--नापि प्रभेयवलत इति । तस्य प्रमेयस्य जडता हि प्रसिद्धा । अतो नास्याऽऽमवहस्वविपयाज्ञाततास्पुरणमपरीति जडपु नाज्ञातताऽस्तीय्थः ॥ १६ ॥ १क, पवैरिद्दिगनस्तः । |[ २ द्वितीयोऽव्यायः | सक्षेपशारीरकम्‌ ।` ४५१ ~ सु° ठी०~-नन्वज्ञातमपि भयं स्वयमेव स्वाज्ञातत्वं बाधय गेत्याहु- म्भ भ न, ४५ मालज्ञाततावगत्यं स्वयमव बद्य = [अ + ध मय स्म५मव[धावलक्षणत्वात्‌ । कश. वि [० ® ~. माप प्रमाणमवबधिकमास्त काच त ^~ प => न्मानादयातपुर्‌ इत स्फटमक्युपयम्‌ ॥१७॥ नाज्ञाततेति । जडत्वे नाबधकत्वारित्यथः । नापीति मानप्रवृत्तः पूर्वन तद्वोधकं मानमस्तीत्यथः । तथा हि न तावच्चक्षुरवबो घकमन्ञानस्य तद्‌- बोग्यत्वात्‌ । नापि मनः सुपुक्तौ तेन विनाऽपि तद्धानात्‌ । नप्यनुमाना- दिकमपरोक्षानु मकत्वादिति मावः ॥ १७॥ अ० टीर--नतु जदेष्वज्ञातत्वानुभवदेव तत्साधनसामध्य कट्ष्यमिति चेनासं- मवरादियाह -नाज्ञाततेति । अववोधविरक्षणलादिति ज्ञानखूपत्वामावादियथः स्पष्टमन्यत्‌ । पूरवोक्तस्येवायं प्रपथः । जडेष्वज्ञातानुभवस्तद्विपयप्रमाणाचुदयाद्रा तदवन्छि- न्रचिदावरणाद्रा संभवतीति भावः ॥ १७ ॥ सु० ठी ननु माने भवरत्ते तदन्धथानुपपत्या मेयस्य प्रागज्ञातत्वं कल्प्यमिति चेन्न मानप्रवेशाप्पूवैमन्ञाततावगत्यपक्षणाद्न्यथा तदूबुभ- म्साद्यनुत्पादेन मानस्याप्पप्रवस्यापत्तरित्याह-- वि नाज्ञाततामन्‌वगम्य पुरा परवशा- ~ ® (^~ ,_ ^~ = न्मानस्य क चदाप मानवेन बद्धम्‌ ( = क [८ [+> म = शक्राति क) श्वदाषप्‌ मनवटन्‌ बुद्ध [५ ®, क च कं वा स्वक्यव इते [नश्वप्रहव्भावात्‌ ॥ १८ ॥ नाज्ञालतामिति ॥ किंचेवं मानाद्पूर्वं घरदेरज्ञातत्वाज्ञाने वरादस्फुर- णस्य मानफठपवमपि नः सिध्यत्तस्य स्वाभाविकत्वागन्तुकत्वय)रनि- श्चयादित्याहु--मनेति । किभिदं मानेन बुद्ध किं वा बुद्धत्वमेवास्य स्वमाव इत्यनिश्चयादित्यर्थः । न च चश्षुभ्यांपारानन्त्यात्तज्जन्यत्व- निश्वप्रस्तस्यं प्रागज्ञातत्वान्ञाने तदाचन्तयस्यापि दुरवधारणसरादिति मावः॥ १८॥ १ ख. न स्फुण्णे स्फु" | ४५२ टीकाद्रयसमेतं- [ २ द्वितीयोऽध्यायः ] अ० टी०-- ननु मा भून्मानप्रहृततेः प्राग्जडेष्वज्ञाततासिद्धिमौ च मूत्मयक्षेण तस्सि- द्िस्तथाऽपि मानप्रवृच्यन्यथानुपपच्या प्रागज्ञातवं कस्प्यत इति चेत्तत्राऽऽह-- नाज्ञा- तता मिति । मानस्य प्रवेशप्पुराऽज्ञाततामनवगम्यावगन्तम्यो मयाऽयमथे इति बुभुत्सया मानबङेन मानं प्रवय तद्वटेन विषये ज्ञाततां बद्धं कश्चिदपि किचिदीषन्मात्रमपि बद्धं न शक्तोतीति योजना । तथा च मानप्रवत्तेः प्रगेवाज्ञातव्वावगमपक्षणानन मानोदयोत्तर- कारं तत्कस्पना संभवतीय्थः। तरिं बुभुत्सया मानप्रवत्तिमो मृदेवगया प्रठृत्तेनैव मने- नाथ जानीयात्तदन्यथानुपप्या च प्रागज्ञातत्वमवगच्छतीति वचेनैवमपि संभवतीयाह-- मानबटेन बुद्धमिति । जयस्य वस्तुनः प्रागज्ञातलवातिद्धो बुद्धमपि तन्मानबटेन वा बुद्धे फिं वा स्वभावत एतेति निश्चयो न स्यद्धिवभावदियथः । वस्तुसिद्ेरागन्तुकलवानि- श्वयात्तदनिश्चये च प्रागज्ञातवकट्पनायो गादिति भावः ॥ १८ ॥ स ० टर(०हषश्टन्तमाह- परक्षारनेन धवलं किमिदं वक्व किंवा पुराऽप पवद स्वयमव वस्नम्‌ । अ क ४५ क इत्येवमेव न विषेक्तुमलं कदाऽपि यो दृष्टवान्न मठिनं वस्ने परस्तात्‌ ॥ १९ ॥ प्रक्षाटनेनेति । यथा हि प्रागज्ञातवजमालिन्यः किमिदमादिति एव शुभ्रे परक्षालनाद्रेति न विविनक्तीत्यथेः॥ १९ ॥` अ० द° ननु मा भून्मानानुद्धलानिश्चयो बुद्धत्वमात्रं तावत्प्रयक्षमस्ति तेने प्राग- ुद्धतवे कल््यतामिति चेननेवमियत्र दृ्ान्तमाह-- प्रक्षालनेनेति ॥ यः प्रथममेव धवल. बच्लदर्शा ततः पुरस्तापूवै कदाचिदपि मिनि तद्वसनं न दृष्टवान्स एप वचं प्र्षारनेन किं धवलमासीि पुराऽपि पूवेमपि स्वयमेव धवलमियेवं विवेक्तुं नाटं समर्थो ययेयथैः॥१९॥ सु० धीन दृा्टान्तिकमाह- म [कषे ४५ क [1 एव पुराऽन गतं याद नानुप्रूत मानेन बोधितमिदं भिभाति मेयम्‌ । न स्वपभकाशमिति शक्यमिद विवक्तं न [शक न कि केनाप नव तदवस्थतयव दृष्टः ॥ २० ॥ इदं वस्तु मानेनेव बोधितं माति न तु स्वप्रकार्मितिन क्तः शक्यमिति संबन्धः । तदृवस्थतयंव स्फुरद्वस्थतयेव ति । केनापि विवे ॥ ६०१४ [ २ द्वितीयोऽध्याय ] संकषेपक्ारीरकम्‌ । ४५१ अ० टी०--दार्टन्तिकमाह-- एवं पुरेति । अनधिगतमनधिगतत्वं पुरा मानप्रवत्ते- येदि नानुभूतं तर्हीदं॑मेयं मानेनाऽऽगन्तुकेन बोधितं सप्रतिमाति न स्वप्रकारामिदमिति विवेक्तुं केनापि नैव शक्ये यतस्तदवस्थतयैव प्रकाशमानावस्थलेनैव मेयस्य इष्टेरेति योजना । प्रकाशस्याऽऽगन्तुकतवाद्रोनेऽन्यङ्ृततरकस्पनायोगात्छाभाविकमेवेदमस्येति पुरुषा- नुमानङतमियभिप्रायः ॥ २० ॥ खु० टी ०-- नन्वस्तु परेषां घटादेरज्ञातत्वबोधास मवाद्मेयत्वमस्माक तु साक्षिणेव तद्वगमसेमवाद्नात्मविषरयमपि चक्षुरादि प्रमाणं स्यादिति चेन्नाज्ञानस्य साक्षिण्यध्यस्ततवेन जडेषु तद्मावादित्याह-- ६9 =, क $ अज्ञातमभथमवब।धयतु न शक्त- ७ ॐ क ® क मव प्रमाणमाखलठ जडवस्तुर्नष्ठम्‌ । [८ ज क किं तवपरवुद्धपुरुषं व्यवहारकाले 9 कि 4 [कप क ₹[श्रत्य संजनयति व्यवहारमान्नम्‌ ॥ २१॥ अज्ञातमिति । जडवस्तुनिष्ठं जडवस्तुविषयम्‌ । कथं तर्हि प्रव्यक्षादिषु प्रामाण्यं व्यवहार इति चेत्द्धेतोरज्ञानदोषस्याऽऽतच्ववाधमनुवुत्तेरे. त्याह-रविति । अप्रबुद्धमन्ञानिनं पुरुषमाभर्पेत्य्थः । तेन॒ घटा- दयवच्छिन्नचिलनिष्ठाज्ञाननिवृत््या तन्यवहारहेतुत्वभव तलस्रामाण्यमि- त्यर्थः ॥ २१ ॥ अ० टी<--तस्मादनातमनो ज्ञातघासंभवात्तद्िपयस्य मानस्य न तच्ववेदकत्वमस्यन्ञा- ताथ।धिगन्तुत्ामावादिुपसंहरति--अज्ञातमि ति । तर्हिं भन्तिज्ञानवद्वयवहारविसं- वादोऽपि स्यादिति चेनेयाह--फिं विवि तिं । व्यवहारकाटेऽपरनदधपुरषमज्ञानदेषदुष्ट नरमाश्निय तदप्रचुद्धवस्तुप्रदशनव्यवहारमात्र संजनयतो व्यवहारा एव रजतादिवि- षयभनान्तिज्ञानवद्वि्वादाभावात््रयक्षादिषु प्रमाणलन्यवहारो न विरध्यत इयथः ॥ २१॥ सु० टी०-ननु तहि सर्वजडानां मिथ्यात्वादृषटादुौ शुक्तिरजतादौ तज्ज्ञानेषु च सत्यत्वमिथ्यात्वभ्रान्तित्वप्रमात्वबाध्यत्वबाधकत्वादिवि- मागः किंकरृत इति चेन्मिथ्यालेऽप्यवान्तरमेदाद्‌ाप्रगोधं स्वप्र ृशेषि- वाऽअब्रह्मबोधं जाग्रसपश्चेऽपि तद्यवस्थोपपत्तेरित्याह-- आबोधतः सकलमेव हि सत्यमिथ्या- भान्तिप्रमाणविनिवत्यनिवतंकतम्‌ । ४.५५ रीकाद्रयसमेतं- [ २ द्वितीयोऽध्यायः ] स्वपेऽपे दृष्टमिदभवमिहापि जाग्र त्काले भवत्रखिलमापरमात्मबोधात्‌ ॥ २२ ॥ आनोधत इति । जागरणपर्यन्तमित्थथः । आपरमासेति । ° यत्न. बा अस्य सर्वेमासेवामभूत्‌ ` [ बु०२।४1 १४ | इतिश्रुतेः ॥ २२॥ अ० टौ०--ननु यदि जाग्रद्वस्थाज्ञानघ्य तच्यानविदकलं तर्हिं सम्याज्ञानस्यामा- वाद्भान्यादिविभागासिद्धिप्रसङ्ग इति चेनैवं मिध्यावेऽप्यवान्तरभदान्यवस्थोपपत्तेर।पे स्वपदृ्टन्तनाऽऽह--आबोधत इति । अबेधतः प्रबोधपर्यन्तं यथा स्वेऽप्र, सर्वेषां श्रान्तिताभिमते सलयमिथ्यादि सकलमेव हीदं व्यवध्थितं दष्टमेवमिहापीति दाष्ट; न्तिकमागः साधः ॥ २२॥ उक्तमेव विमां स्वाभिकोद्ाहरणेन व्यनक्ति- स्वभे तप्तशिलाधिरोहणमता निःभ्रेयसेपायता मिथ्या बाह्ञणतर्पणादिनिटया सत्या तथा ठोकिकी ॥ सकत्या तदिममेव विदितो निद्ानिवृत्तौ पुनः स्वभे दृष्टमशेषमेव वितथं ग्राह्यं तथा जागरे ॥२२ ॥ स्वप्र इति । तत्तशिकाधिसेहणं बौद्धागमप्रतिद्धम्‌ । तत्रापि लोकि. कविभागमाह-- तयति । अस्तु तदपि सत्यमिति चेन्न जाग्रति बाधादि त्याह- निदेति । दृष्ट! न्तिके योजयति- ग्राह्यमिति ॥ २३ ॥ अण ठी०--अबेोधत इति पुष्ैपोक्तमव विश्रदयन्‌ प्राखण्डिनां शाखमप्रमाणं, मेदां तु प्रमाणमिति कथं सिधयेत्सवैखप्नवजागरितस्यापि भरान्तवद्ुमि]ति शङ्कां स्वपदृष्टन्तेनैव निराकरोति--स्वप्न इति । शालीयो ट किकश्च व्यवहारः सलमिथ्या- व्यवस्थया स्वमरेऽपि विदितो यावन्निद्रादोपानुवृत्तिरिति संपिण्डितोऽथैः । निद्रादोपविनि- वत्तौ पुनः स्वप्रे दृष्टमेपमेव व्यवस्थयोपटरब्घं वितथं मिध्यैवेति यथा तथा जागरेऽपि या्रद्वियमेव व्यवहारव्यवस्या निवृत्तायामव्रियायां सर्वोऽपि व्यवहार; शाच्वीयो लकि कश्च मृषेति प्राह्ममियवगिष्टमागाथः ॥ २३ ॥ सु० टी०-तथा जागर इत्यस्य हष्टान्तस्य होप॑ प्रपश्चपति- भरेयःसाधनताऽपरिहोजनिट्या सत्येति संगृह्यते [^> [8 [भक [भ [+ भ. मध्या तत्राललाधराहणगतां ष्टः पार्त्यज्यतं । १ क. ख. ग. त्चरत्वध्यः | { २ द्वितीयोऽध्यायः ] सक्षेपश्चासेरकम्‌ । ४५ क क ह म क भ रज्जः सत्यतया स्थितेवं तदहिमिथ्येव तादद्धषै- न पर [क दि यावन्मूढतमावदरणपटूर्वयादया नाऽऽगमात्‌ ॥ २४ ॥ श्रेयःसाधनतेति । स्पष्टम्‌ ॥ २४ ॥ अण ठी०--श्रा्यं तथा जागरे" दृ्युक्तं दाष्टन्तिकं प्रपश्चयति--भेयःसाध. नतेति । यावन्मृटतमो [ विदारणपटुः ] समरैससारव्यवदारमृटाविद्यानिवारणपदुभियो- दयो यावत्तखमस्यादिमहावाक्यरूपागमानन भवेत्तावप्पर्वक्तं सवं भवेत्‌ । तक्षिस्तु सति तत्सर्वमपि न भवेदतो धितथमेव सनमनात्जातमियधः ॥ २४ ॥ सु° टी०--ननु सवेस्य स्वप्रतुल्यत्वे विज्ञानवादिसिमया विशेष इति शाङ्ते-- भ ननु शाक्यभिश्चुस्ममेन समः प्रतिभाव्ययं च भगवत््मयः । यदि बाद्यवस्तु वितथं तु कथं श = [१ समयाकिमा न सट्शा भवतः ॥ २५ नन्विति ] ह्ञाक्येन वेदप्रामाण्यानभ्युपगमात्‌ कथं तत्सछमयस्य तद्भ्यू- पगन्तृ मगवत्पावसमयसाम्यमिति चेत्तचाऽऽह-- यदीति । विज्ञानातिरि- क्तवस्त्वनभ्युपगमे तत्साम्यं कुतो नेव््थः ॥ २५॥ अ० ठरी०-ननु यदि स्वं बाह्यं वितथमेवेयभिमतं भवतां र्हि कथं वेदजल्ाल्ल- प्रामाण्य बुद्धशाच्र प्रामाण्यं च यथाप्रसिद्धमुपपदते व्यवहार इत्युक्तं संगत ॒स्यात्साक्षद्ि- ज्ञानवायादिमतस्यैवाभिधानादिति कशिचोदयति--नन्विति । शाक्यभिक्ुब्रद्धो मुनिः । सम्यमेवाभिनीय दरंयति--यदि षद्येति ॥ २५॥ सु° टी०-अन्वययुखेनापि तत्साम्यमापाद्यति-- क 9 यदि बोध एव परमाथवपु- नः (५ = 4 नेतु वोध्यमित्यिमतं भवति । क = क ननु चाऽऽभ्रितं भवति बुद्धमुने- ९ ~ [र मतमेव छतछमिह मस्करभैः ॥ २९६ ॥ यदि बोध इति । तेषां हि ज्ञानादभिन्नं जञेयं ज्ञाने प्रतिभास्षमानष्वा- रज्ानवत्‌ । अन्पथा ज्ञानज्ञेययाग्राद्यपाहकता न स्पादसबन्धात्‌ तत्रच [२ दितीयोऽध्यायः} सक्षेपक्षासेरकम्‌ 1 ४५५ 3 व ज्जः सत्यतया स्थितेष सदहिरमिथ्येव तादद्धै- यावन्मुकतमोबिदारणपटूरषियोदयो नाऽऽमात्‌ ॥ २४ ॥ भरेयःसाधनतेति । स्पष्ट ॥ २४ ॥ अ० टी०--श्राद्यं तथा जगे › इयुकतं दाटन्तिकं प्रपश्यति-भरेयःसाध. नतेति । याबन्मूकतमो { विदारणपटु; ] स्ैससारव्यवहारमृढविद्यानिव्रारणपदुर्ियो- दयो यावक्त्मस्यादिमहावाक्यरूपागमान भवेत्तावपपूर्वोक्तं स्व भवेत्‌ । तसतिस्तु सति तत्सर्वमपि न भवेदतो वितथमेवे सवेमनामजातमियथेः ॥ २४ ॥ सु° टी०-ननु स्वेस्य स्वप्रतुर्यत्वे विज्ञानवादिसमयाविशेष इति शङ्कते-- ननु शाक्यशिश्चसमयेन समः प्रतिभत्ययं च भगवत्समयः । यदि बाद्यवस्तु वितथं तु कथं समयाविमो न सदश प्रवतः ॥ २५ ॥ नन्विति 1 शाक्येन वेदुप्रामाण्यानभ्युपगमात्‌ कथ तस्समयस्य तद्भ्यु- पगन्तृ मगवत्पादसमयसाम्पमिति चेत्त्राऽऽह--यदाति । विज्ञानातिरि- क्तवस्त्वनभ्युपगमे तत्साम्यं कतो नेत्यर्थः ॥ २५॥ अण टरी०-ननु यदि सर्वं बाह्यं वितथमेवेयभिमतं भवतां तरिं कथं वेदश्षाख- प्रामाण्यं ब॒द्रशाख्ा प्रामाण्यं च यथाप्रसिद्धमुपपदयते न्यवहार इत्युक्तं संगत स्यात्साक्षादि- ज्ञानवायादिमतस्यैवाभिधानादिति कश्चिचोदयति-नन्विति । राक्यमिक्ष्बेद्धो मुनिः । साम्यमेबाभिनीय ददयति-- पदि बद्येति ॥ २५॥ सु० टी०-अन्वयसुखेनापि तत्साम्यमापादयति-- यदि बोध एव परमाथेवपु- नेतु बोध्यमित्यभिमतं भवति । ननु चाऽऽधितं भवति बुद्धमुने- मंतमेव छत्छमिह मस्करेभेः ॥ २६॥ यदि बोध इति । तेषां हि ज्ञानाद्भिन्नं ज्ञेयं ज्ञाने प्रतिमास्मानषा- जज्ञानबत्‌ । अन्यथा ज्ञानज्ञेयोग्रद्यप्राहकता न स्यादसबन्धात्‌ तत्र च ४५६ डीकषादकसमेतं [ २ द्वितीयोऽध्यायः 1 ज्ञाने सत्थं ज्ञेयं त्वप्रादिषास्षनाविलसितमिति सिद्धान्तः । मवतामपि च ज्ानशूपात्मनि ज्ञेयं सर्वेमध्यस्तस्‌ । तद्भिन्नं स्वश्रवदितिवदतां तस्ताम्षं दुवरमित्यथः ॥ २६ ॥ अ० टीऽ--चाद्यवेतथ्यमात्रेण रकथं म॑तसाभ्यै नैषम्यक्थापि कथंचित्संमधादिति चेतरैषं विरेधाददीनादिव्याई---पदि बोध इति । यदि बेोधज्ञानमात्ं परमार्थस्द्ं न छ बोध्यं परमार्थसदिति भवतामप्य॑भिमते भवति तदा ननु निश्चितं मस्करिभिर्बेण - वदृण्डधारिमिवेदिकसंन्यापिभिरपि बुद्धमुनेविज्ञानवादिनो मतमेव छृस्नमिहाऽऽश्रिते भवति तेनापि तथेवा्गीकारादिति योजना ॥ २६ ॥ सु० टी ०--एकदेशसाम्येन तत्साम्यापादनं चेस्नैयापिकःवेरपि षाह्या- थाम्युषगमसाम्यात्‌ सीजान्तिकाविशेषः स्यात्सवसाम्येन वेत्ति स॒गतेन याह्ययाहक्रहाणां प्रकारयप्रकाशकप्रकाशात्मके दीपाद्ाविष वास्तवामेदाम्युपगमात्‌ । अस्माभिस्तु कतुकरणकर्मकियाणां विरोषे- नामेदासंमवादहं चक्षुषा घटं परयामीति मातुमानविषयादीनां परस्परं धर्मिसमसत्ताकविमागस्वीकारान्नाऽऽवयोः साम्यमिति समाधत्त- ननु मातुमानविषयावगती- रपरस्परं परति विभागवतीः । उपयन्मादन्तमुनिना सदशः कथमेष वेदिकमुनिर्भवति ॥ २७ ॥ नन्विति । अपरस्परमन्योन्यं प्रति विमागो ध्यवस्था । मदन्तः सुगतः ॥ २५७ ॥ अ० ठी०--न हि साभ्यं मतयोमेतषरम्यस्य सुटत्वादिति पर्दरति---नम्विति । मातुमानविषयावगतीश्चेयेवं चतुर्धिषं व्यवहारकाङे मिथो विभक्ततयाऽतंकीर्णमिलयुपपन- मङ्ग कुवनेष वेदिकमुनिभेदन्तश्ुनिना घुद्धाचरयैण कथं सुशो भवति न कथमपीय्थः । विज्ञानमेवैकं ज्ञेयाकारं तद्व॑ क्षणिकमितिविन्ञानवादिमतं मात्रादिचतुष्टयं परस्पर विभक्तं नियन्नेतन्यात्मन्यविययाऽष्यस्तमनिर्वचनीयं तच्च यावन्धवहारं स्थिरमिति वैदिकमु- निमतमेतदेव वैषम्यं मतयोशति भाबः ॥ २७ ॥ ~~~ १, ^त्मविके। २ क, "विधात्क्भ।° । { २ दितीयोऽ्वायः ] संक्षपक्षारीरकम्‌ 1 ४५७ ° टी ०-~ननु स्वयाऽपि प्रमातूतरमाणादिमेकोऽम्युपगतभ्रेत्र तद्या सनो निष्पपश्चंद्रैततमित्याश्चङ्क्पाऽऽसाप्रयविषयानज्ञानक रिपितता- चद्धेदृस्य नाद्वेतविरोधो नापि विज्ञानवादविशेष हत्याह- वि & प्रमासस्तश्रयतमोजनितं पविभक्तमेव तु परस्परतः । स्थिरमपुपेतमिह नः समये ननु मातृमानविषयप्रभृति ॥ २८ ॥ परमसमेते । ( * प्रविमक्तं स्थिरमिति च परामिमतान्माच्रादेविक्ञेषं उक्तः ॥ ) ननु निश्चये ॥ २८॥ अ० ठ०--ननु चन्मतेऽपि द्यस्य मिथ्यात्वे त्यासखमेब स्यानं सत्वं ततः करुतशचातुविध्यं स्थिरे तनेवाशङ्क्योक्तमेव वेषम्यं सफुटयति--परमास्मसंश्रयतम इति सातृमानविषयप्रभृतीयस्य विशेषणानि परमत्मसंश्रयेलादीनि । तत्राऽऽ्येन विशेषेन परमा्रदेजञोनात्मलनिरासो द्वितीयेनेकस्येव ग्राहयप्राहकाकारतेयस्य निरासस्ततीयेन श्षणि- कत्वनिरास इति ठेशतोऽपि नास्मन्मतस्य बोद्धमतसाम्पमियर्थः ॥ २८ ॥ सु° ठी०--प्रमाजादिवतुष्टं प्रविमक्तं व्यवहाराङ्गं वेततदयावहाराथं- मपि प्रमाच्राद्यन्तरापेश्षायामनवस्था स्थाद्‌ । न हि तेरेव तदहः संम. वति कतुकमत्वविरोधादिति चेन्न प्रमाणाधीनसिद्धिकस्येव प्रमात्राचपे- क्षणात्‌ । प्रमाच्रदेस्तु सुखात्‌ । सा क्षिके्यतव। दुवासीननोधस्य च साक्षिणो निरपेक्षत्वादिष्यह- तमसा विनिर्मितमिस सकलं चतुरः स पश्यति प्रः पुरुषः । अविकारिबोधवपुरदयकः करणेर्बिना सकरष्छक्षितया ॥ २९. ॥ तमेति । इव सकलमिस्युक्तं विवृणोति--चठर इति । परमा त्रावीन्‌ । पोऽटथः पुरुषोऽविकारिबोधवपुः सं चक्षुरादिभि्विना निष्यापारनिष्य- # क, पस्तके नाये अन्भः। १९ क, ग, कर्मकरपृत्व । ९ के, ग, (लातत । ४५८ 'दीकाहयसमेत- [ २ द्वितीयोऽध्यायः 1 चतन्येनेवेवं सवं परयतीष्वर्थः । तेनीदासीन्यबो धाम्यां साक्षिशब्वारहत- मुक्तं कथं दशनक्रियाङ्तुरीदासीन्यमिति तजाऽऽह--सकठेति । तात्रश- स्येव साक्षि्वदर्शना दित्यर्थः ॥ २९ ॥ अ० टी°-- बाह्यस्य मिध्यात्वम्युपगमेऽप्यसद्रादानम्युपगमान बोद्धमतसाभ्यमस्म- न्मतस्येति प्रतिपायान्यमपि वैद्धमताद्विरोषमाह- तमेति । किमिदं तमसा विनिर्मितं सकठमिति जिज्ञासायां साक्षिदर्यं सव॑मित्याह--चतुर इति । पदाथोन्प्रमात्रादीन्पर- स्तेभ्यो भिन्नः पुरुषः स आत्मा प्रपश्यति । यानेष पर्यत॑दं सकं तमसा विनिभितमिति योजना । तस्य मते प्रमात्रदेनं चिनिष्ठाज्ञानजल्वं न च सखायन्तमिनदृर्यत्वमिति ततो विशेष इयर्थः । पुरुषस्य द्ृ्यदरौनप्रकारविरेपं वैषम्यान्तरमाह--अविकारीति । विकारो जन्मादिस्तत्संबन्धरहितोऽविकारी चासौ बोधवपुश्चाखण्डनियज्ञानस्वरूप इल्थैः । तस्य विज्ञानं क्षणिकमस्माकं तु चिदात्मा कूटस्थनिख इति वेपम्यमुक्तं भवति । तस्यने- कानि ज्ञानान्यस्मननये पुरुषोऽद्रयकः सर्वत्र सवेदा चैक एवेति च वैषम्यम्‌ । करणरविना पस्यतीति संबन्धः । अनेनाविकारिबोधकरूपतवं समथितम्‌ । करणजन्यो हि बेषो विकायेयं न तथेयविकारीयथैः। कथं तरह पर्यतीति कलवचनेन निर्देश इति तत्राऽऽह- सखकलसाक्षितयेति । प्रदीपसवित्रादिवत्सांनिष्यमात्रेणेवय्थैः । सर्वथाऽपि द्यस्य टरो भेदविलक्षणत्वास्थिरत्वाविदानिमिंतत्वानामलवाम्युपगमादद्षुश्च कूटस्थनियवैकला- म्युपगमादस्मन्मतं शाक्यमतादयन्तं विलक्षणं सिद्धमिति भावः ॥ २९ ॥ सखु० ठी ०--ननु प्रमातुरेव साक्षित्वं वर्टं सच प्रमाणब्यापारापेक्ष इति कथं फरणेर्विनेति चेन्न लोके त्यापाराविष्टस्य कतुतवेनासाक्षित्व- प्रसिद्धरिहापि निव्यापारस्यासङ्गस्येव स्वरूपचेतन्येन साक्षिलं न सपे- क्षस्यत्वाह- निनमायया परिगतः पुरुषः परतन्त्रया तु निजया प्रया । पारिकल्पितं सकटमाकल्य- न्स हि साक्षितामुपगतो भ्वति ॥ ३० ॥ निजेति । स्वाध्यस्तया मायया शबलः पुरुषः स्वस्मिन्कल्पितं जगश्धि- जया प्रमया प्रपञ्छाकाराविद्यावृत्तिगतेन स्वचिद्‌मासेनाऽऽकलयन्ता- क्षितामेतीत्यर्थः । एतजचचेश्वरस्य सर्व॑साक्षितवं जीवस्य तु साक्षिलम" विद्याशशबटस्थ बुद्धयादिवृत्तिगता मासेनेति द्रष्टव्यम्‌ ॥ ६० ॥ [९ द्ितीयोऽध्यायः ] सक्षेपशारीरकम्‌ 1 ४५९ अ० दी०-- कथं त्न्मतेऽप्यसङ्गोऽद्वयोऽनिकारिगेधरूपः पदयतीलुपपयत इति मायावदास्सवमस्माकमुपपनमेवेति साक्षितवमुक्तं विशदयति-- निजमाययेति \ स हि पुरुषो निजमायया प्ररिगतः सन्साक्ितामुपगतो भवतीलयन्वयः .। स्वाश्रया स्वव्रिषया खला, माया निजमाया तया परिगतः सखवविदाभासन्याप्या तादात्मयाध्यासमापननः खाध्यस्तां मायामवमासयन््राक्षितामुपगत इयर्थः । तर्हिं कथं विश्वसाक्षित्वं तस्य तत्सङ्गाभावादि- यत आह-पश्तन््रयेति । तुशब्दश्वाथः । षरतच्रया स्वाश्रयमायोपाधिगतया निजया प्रभया स्वचैतन्यामासेन स्वाभासया मायया मायानुगतचैतन्येन चेति यावत्‌ । पएरिकस्पितं सकल्माकख्यन्नवमासयन्स्रचेतन्यावभासखवितं कु्ैज्निति यावत्‌ । अथ वा॒ निजमायया स्वासाधारणशक्तया परतश्नया जडया प्रहृस्यादौ चैतन्यसपक्षयेति यावत्‌ । परिकल्पितं सकलं निजया प्रमया स्वचैतन्येनाऽऽकटयन्व्याप्वान्प्रिगतेो व्यापकः साक्षितामुषगतो मवतीति योजना ॥ ३० ॥ | सुर टी०-ननु मातुमानादेः स्थेयंमनुपपन्नं तद्धि न तावरपत्यक्षेण तस्य विषयमाच्र्माहितवात्‌ । नापि दिङ्कन व्यापिग्रहस्यलामाबात्‌। नापि प्रत्यभिज्ञया उ्वालादौं व्यमिचारात्तस्या हेत्वसं मवेनाप माच्च । खक्षुरादेः संबद्धदतेमानया हित्वेन तत्ताग्रहेऽषामथ्पास्संस्कारस्य स्थति- मा्रहेतुतवेनेदमनु मवेऽशक्तेरमिज्ञास्मुतिजिनने निरपेक्षयोश्च तयोर्भे. छनायोगावयं स इत्याकारमेदाच तस्या विष्येक्यस्याप्यसंमवादित्याश्- कयाऽऽह- ग्राद्यग्राहकयोः स्थिरत्वगमनी तत्पत्यभिज्ञापरमा नोपापत्स्यत वचेदसेतस्यदपि नो सिद्धान्तयेोस्तुल्यता । सा निर्वक्ष्यति सिध्यतीति न यतः स्थेयं स्वरूपात्मक चैतन्यस्य च पङ्गुरत्वमिव मे सर्वस्य ते दने ॥ ३१॥ अदयग्राहकयोरिति । प्रमेयपरमान्नोरित्यर्थः । स्थिरत्वमनेककाट स्थायित्वं तदुमयतीति तथेदर्ली प्रव्यमिज्ञापमा वेन्नोपयन्नाऽमविष्यत्तदाऽऽवयोः सिद्धान्ततील्यमम विष्यत्‌ । सा तु निर्वक्ष्यति नि्बंढा मविष्यतीति हेतो्मे मम जगतः स्थेयं सिध्यतीति संबन्धः) वोषाजन्यत्वेन बाधा- मावेन च प्रत्यभिज्ञाया; प्रामाण्यं ज्वाछादौो तद्धमो दोषात्‌।नवच तस्था देत्वसं मवः संस्कारसहितेन्दियस्यैव हेतुस्वात्‌ । संयोमे तमोध्वंस ख निरपेक्षयोरपि चक्षुराटोकयो रूपग्रहे सापेक्षतादृशेनाष्टिषयासमवे।ऽङि ४६० टीकाद्यसमेतं- [ २ तीयोऽध्यायः भेत्याह--खसूपेति । तत्तद॒न्तोपलक्षितं वस्तुस्वरूपमेव स्थेयं तदेवास्या विषयः सिध्यतीत्यर्थः । इ्टान्तमाह-- चैतन्यस्य चेति । थथा तव ज्ञानस्य क्षणिकत्वं स्वरूपं धर्मस स्वलक्षणववक्षतेरेवं मम स्थे्यमपीरयर्थः॥ २१॥ अ० टी०-- एवं दशः कूटस्थसाक्षित्वमुपपा् स्थिरमम्युपेतमियत्रोक्तं द््यस्यक्षाणि- कलक्षणं स्थिरत्वं साधयति-- ग्राह्यग्राहकयो रिति । यदुच्यते बैद्धैः सैत्रान्तिकादि- भिभ्ीद्यस्य विषयस्य ्राहकस्याऽऽत्मचेतन्यस्य च क्षणिकतेति तत्तदा निथितं भवेयदि तयोः स्थर्यग्राहक प्रयभिन्ञास्य क्षणिकतवानुमान्बाधकं न संसिष्येदित्येतदाह ग्राद्यमराहक- योर्विंषयविषयिणो; स्थिरत्वगमन्येतयोः प्रयभिज्ञा नाम प्रमा चेननोपापस्त नोपपनाऽम- विष्यत्तरहिं नावावयोः सिद्धान्तयेस्तुल्यताऽसेतस्यदपि सिद्धिमगमिष्यदिति संमाग्येत सा प्रयमिज्ञाप्रमा ा्यम्राहकयोः स्थेय सिष्यतःति निर्वक्ष्यति निवहं कश्ष्यति । कुतो नयतो नीतितः । यथाऽभिन्नाप्रयक्षे दोष्मजन्यत्वबाधाभावाभ्यां न्यायाम्यां खाथौन्यभिचालिवमे- नमस्या अपि न्याययोगात्छार्थसाधकत्वं समवतीदय्थः । न चानयोः स्थैर्य नाम ध्मा मयाऽभ्युपेयते येन चेतन्यस्य धमेयोगादेकरसवहानिशङ्काग्राहकातमन इलयाह-- स्थेर्य- मिति । चैतन्यस्य चकारादुग्रह्यस्य च स्यैव मम मते खरूपात्मकमेव न धर्मस्ते दने सवेस्य भङ्गुरं क्षणिकल्वमिवेति योजना । तेन च विज्ञानक्षणिकत्वयोमधभिलाम्युपगमे स्वलक्षणत्वममिमतं हीयेतेति भावः । प्राहकत्वसवंविकारसाक्षित्वोपपादनेन पूर्वैपय एव स्थैर्य साधितमप्यत्र प्रयभिज्ञासामध्यैस्योमयतुल्यत्वादभ्युश्चयार्थ॑श्राहकस्य ग्रहणे कृतं स्वरूपासलकथनं तु प्रयभिज्ञायाः स्वरूपविषयतवा,... खप्रयमिज्ञानवद्भान्तित्वरङ्काव्याबरू- स्यथमिति च द्र्टन्यम्‌ ॥ २१ ॥ यऽ टी०-- नन्वेवं सर्व॑स्य कल्पितत्वे जाग्रत्स्वक्रयोनं वैलक्षण्यं स्यात्ततश्च ‹ वेधम्याच्च न स्वप्रादिवत्‌ ` [ बहम० २।२। २९ ] इति सूजविरोधोऽनुमवविरोधश्चेति शङ्कते- ननु कल्पितं यदिह जागरितं वद कीदशी खदु विलक्षणता । स्वपनादमुष्य भवतोऽभिमता परिकेलपितत्वमुभयोस्तु समम्‌ ॥ ३२ ॥ ननु कंस्ितमिति । उमयोजीञमत्स्वप्रयोः ॥ ३२ ॥ अ» ट) ०--एवं बौदधमतसखम्े दरिहतेऽपि यदुक्तं जगस्य खप्रसाम्यं तनम्रखग् { २ द्वितीयोऽध्यायः] संक्षेपशारीरकम्‌ । ४६१ धो्वैलक्षण(प्य)स्य सवैसंप्रतिपन्नत्ादयुक्तमिलयाशङ्कते--मन्वि ति । सदपि सलयल्रेन प्रसिद्धमपि जागरितं कल्पितं चेत्तदा वद्‌ कीटशीति योजना । सुगममन्यत्‌ ॥ ३२ ॥ चु° टी०-मिथ्यात्वाविशेषेऽपि जाग्रत्पश्चस्याविधथातिर्कदो- षाजन्यत्वेन व्यावहारिकत्वं स्वप्रस्य तु निद्रादिदोषान्तरजन्यव्वेन भ्रातीतिकत्वं तथा व्यावहारिकत्वमपि न व्यवहारहेतुत्वं स्वाश्रिकेऽपि सत्वादपि तु प्रमातरि सत्यबाध्यत्वमू \ सति च तस्मिन्वाध्यतवं प्रातीति क क, अ कत्वमिति वेघम्धण समाधते- न प्रमातरि सति भरवाध्यते जागरः स्वपनदृष्टवस्तुवत्‌ । मातृमानविषयोपरन्धिभिः साकमेव तमसो निरारृतेः ॥ ३३ ॥ न प्रमातरीति । ननु जागरस्य बाध एव नास्ति तद्दशंनादिति बेन. स्याह - मातृमनेति । ‹ तत्केन कं पर्येत्‌ ' [ बह० ४।५ । १५ } इत्या दिशरुत्वा प्रमात्रादिमिः सहेव बह्मज्ञानादविद्यानिवृत्तेरुक्तत्वान्नतु स्वप्रा- दिवस्सति प्रमातरीत्यतोऽदृश्शनमित्यर्थः॥ ३३ ॥ अ० टी०--मिध्यात्वशि वैरक्चण्याभवेऽप्यस्ति वैषम्यान्तरमिति परिहरति-न प्रमातरीति ॥ जाग्रख्रयोः प्रमाता द्यकः प्रसिद्धः प्रयभिन्ञानात्‌ । तत्र स्वपने छपर दृ्टवस्तु यथा प्रमातरि स्वपनोपठर्धरे सत्येव प्रबाध्यते मिथ्येति निश्चीयते प्रतिपन्नोपाधौ निषिध्यमानल्वात्‌ । तथा जागरः प्रमातरि सति न प्रबाध्यते यतः संसारमृखतमोनिवू- ततिग्यतिरेकेण न जाम्रद्भमो निवतैते तत्वमस्यादिमहावाक्यजनितक्ञानेन मातुमानविषयो- पटन्धिभिः सह तमसो निराकृतेबीधनात्‌ । तस्मात्प्रमात्रा्यभवे च व्यवहाराभावान म्यव~ हारसमये जागरितमिथ्यालप्रतीयवसर इल्यनयोरविंशेष इयथः ॥ २६ ॥ छु° टी०-ननु कुतोऽयं विशेष हद्‌ नीमबध्यतवात्‌ सत्यमेव जगक्किं न स्यादिति चेतत्राऽऽह- देशकारपुरुषेरवस्थया जागरस्य खट कारणं तमः । साकमेव सहसरा निरस्यते वेदवाक्यजनितात्मसंविदा ॥ ३४ ॥ देशेति । जाग्रत्कारणं ह्य्ञानं देश्षकाटावस्थाप्रमातृभेः सहैव जाग्र- ४६२ टीकाष्रयसमेत- [ २ द्वितीयोऽध्यायः] सपश प्रसूते न तु ततः पूर्वं देक्ञादिकमस्तीत्यतस्तस्य ब्रह्मविद्यया वेशादिमिः सह चेतन्यावाधिरेव षाध इति युक्तं वेशादौनामासोष्यको- ख्यन्तमावादित्य्थः । भिथ्यारजतस्वप्रपरपश्चा दिहेस्वज्ञानं तु सत्यथ वेशादिषु तानि कल्पयतीति युक्तस्तेषां ततदेशकााक्पिर्बाध इति मावः ॥ ३४ ॥ अ० टी ०--ननूभयोरपि बाध्यत्वाधिरोषान्भिथ्याल्वं चेत्समं तिं रकिनिमित्तोऽयं विशेष इति चत्तत्राऽऽह-देशकाटपुरुषेरिति ॥ अथ वा जागरितस्य प्रमातरि सेव बाधामावाप्रतिपननोपाधौ बाध्यत्वरक्षणं मिथ्यात्वं तस्य न सिध्येदियाशङ्क्याऽऽह-- देशक्षाछेति । यद्वा प्रमात्रादिभिः सह ॒तत्कारणतमोनिराकरणाद् जागरः प्रमन्रदिषु सत्सु न प्रबाष्यत इलयुक्तमेव सेतुकमुपफदयति--वेश्कालेति । अस्यः-मूडाङ्गान हि जाप्रममात्रदेः कारणं तत्र शुक्तौ रजतवदेशकाखन्यवस्था प्रमात्ऋदिषु॒सन्छेव जाम्रदृयमुद्धाबययज्गानविक्षपात्प्रागदेशादिविभागासिद्धः किं त॒ देशादिभिः सहैव चिन्मा- ्ाश्रयषिषयाज्ञानेन जा्रृश्मुद्वाव्यते । तथा च॒ तादग्ञानरधनेनैव तत्का्यजा्रदधाधो वक्तन्यः | स च वेदान्तवाक्यजनितातममतचचज्ञानैकसाध्य इव्येषाऽक्षरयोजना । जागरस्यं कारणं तमोऽज्ञानं वेदवाक्यजनितात्मसंविदा निरस्यते प्रमात्रादिभिरवस्थया जाग्रदादि" लक्षणया च साकमेव सहैव तत्रापि सहसा स््ोत्त्तिमात्रेण निरस्यते बाध्यत इयेवं सत्युमयोर्बध्यतेन मिध्यातवे समनेऽपि सत्सु देशादिषु वाध्यलं संहैव देशादिभिवीव्यव- मिति च स्वप्नजागरितयोर्विरोषः सिद्धः । तथा च चैतन्यस्यैवाज्ञातस्य जाम्रद्रमाधिष्ठानत्वा- त्तस्मिन्सलेव तदज्ञानेन सह जाग्रह्ाधनप्रतिपनोपाधौ बाध्यतमप्यत्राविरुद्रमवेति मिथ्या नावुपपननम्‌ । तथा सत्सु प्रमात्रादिष्वस्यारोपामावात्सत्ु तेषु न बाध्यन्ते किं तुतेः संहैवाऽऽरोपात्सरैव ते बाध्यन्ते ! रजतस्वप्ादौ तद्विपर्यय इति सवै[मव)]दातम्‌ ॥ ३४. ॥ सु टी०-एतदेव स्वप्रेव्या दिवेधम्यहषटान्तं विवृण्वन्नाह- स्वभटृष्टमिह रज्जुसपंवदेशकारुपुरुषेषु बाध्यते । जागरः पुनरयं तथाविधं बाधकं न टभतेऽसमीक्षणात्‌ ॥३५॥ स्प््टमिति । देशकाल पुरुषेषु सस्स्विति हषः । तथाविधं तेषु सत्मु जायमानम्‌ । अक्तमीक्षणादननुमवात्‌ ॥ ३५ ॥ ननु देशादिषुं सत्छेव खप्र आरोप्यते जागरस्तु तैः सहेयत्र किं प्रमाणमिति चेद्वाधा- यमव पएवेयाह--स्दप्रहृ्टमिति । स्वमद्छं॑हि देशादौ सेव ब्धितमनुभूयते तेनं [ २ तीयोऽध्यायः ] संश्ेपशशारीरकम्‌ । ४.३ तत्तस्मिन्सयेव कल्पितं रज्जसपेवदिति गम्यते जागरस्य॑बाधस्तथा नानुभृयत इति देश्षकाखादिभिः सहैवाज्ञानेन कलित इति गम्यत इयथः । भक्षरयोजना सुगमा ॥२३५॥ सु° टी०--पवमुक्तवैटक्षण्येनेव जायत्स्वक्नरयोः सत्यमिथ्याष्यवहारो- पपत्तेनं जाग्रत्सत्यत्वाशङ्केव्याह-- तेन सत्यमिह जागरं विदुः स्वभविभ्रमविरुद्धधर्मकम्‌ । आपरात्मपरमाथदशेनाततेन बाधितवपुनं सत्कवित्‌ ॥ ३६ ॥ तेनेति । प्रमातरि सत्यबाध्यत्वेन स्वप्रविरुद्धतेव्य्थः । न सत्कचिदिति। खथा स्वप्नस्य बाधितस्या पि पुनदंशंनं प्रमातुः सरवान्नेवं तच्वन्ञानब।- धितजागरस्येत्यर्थः ॥ २६ ॥ अ० ठी०--तस्मान्मिथ्यालाविशेषेऽपयुक्ताद्विरोषालागरितस्य सयवं स्वप्॑स्य च मिथ्यात्वमिति रोको मन्यते यावद्र्मा्दर्शनं तेन बाधितं त॒ प्रबुद्धस्य समप श्व सवौत्मना निवतैत इत्युपसंहरति- तेन सत्यमिति । सखष्ठऽ्षरयोजना ॥ २३६ ॥ छ टी ०- कुत एवमिति चेत्त्राऽऽह-- तत्र सत्यमनरतं च भेदतः परत्यगात्मतम्ता विकल्पितम्‌ । क पक्षिणोति परमात्मवस्तुगा बुधिवु्तिरषिचालिनी सती ॥ ३७ ॥ तत्रेति । प्रत्यगन्ञानेन व्यवहाराबाध्यं जागरितं सत्यं तद्राध्यं च स्वप्राद्यसत्यमिति विमागेनाऽऽत्मनि कटिपतं दवे तमात्मवस्त्वाकारा बुद्धि. वृतिः प्रक्षिणो ति प्रकृष्टं समटकाषं कषतीति मूलाज्ञना मावान्न स्वप- जागरां पनः स्यातामित्यर्थः ॥ ३७ ॥ अ० ठी०-, तेन बाधितवपुनं॑सत्कचित्‌ › इति कुतः स्वभ्रादि हि बाधितमपि कालान्तरे भवदृट््यते तद्रदात्मतच्ज्ञानबाधितमपि काठान्तरे भविष्यतीति समान्यत इति तत्राऽऽह--तन्न सत्यमिति ॥ तत्र सचिदरपेऽधिष्ठाने प्रयगात्मतमसा चिन्मात्रा- श्रयविषयकाज्ञानेन सत्यं जागरितमदृतं च स्वभरादीति भेदतो निभगेन य्टोके विक- स्पितं त्सव सविभागं परमात्मवस्तुगा वुद्धवत्तिरक्िचारिणी सलन्यदप्रतीक्ष्यमाणेव सती प्रक्षिणोति नाशयतीति योजना । एतदुक्तं भवति-ग्यवहारदशायां प्रबोधसमये स्वो बाध्यमानो न परमूटेन सह बाप्यते । यतो निद्रदिदररेण प्रयगात्मतमसः स्वेतुता न ४६४ टीकाद्यसमेतं- [ २ द्वितीयोऽध्यायः ] स्रूपेणातो निद्राकारतमोनिवृत्तावपि मृरभूतस्य सवौवस्थाविक्ेपहेतुतमसोऽनिवृत्तलाद्व भितस्यापि शवपरदेः पुनः पुनः संभवो युक्त निद्र दिहतोमूकतमसो विद्यमानत्वात्‌ । नैवमिह मूऊीज्ञानेन सहैव जगत्कल्पनानिरासातपुनरुदधषे हेत्वभावान्न पुनस्तस्य भवनसेमा- -वनेति ॥ १७ ॥ । सु° टी०- ननु कथमविद्योपादाना बुद्धिवुत्तिस्तात्काठिकी स्वावि- रोधिनीमनादिसिद्धां हदष्रलामविद्यां तत्कार्यं च निवर्तयेदित्याशङ्क्य वस्तुबकेनैव ज्वाटेव तरुसंमवा तरुमण्डटी मित्याह-- नित्यबोधपरिपीडितं जग- दविभमं नुदति बाक्यजा मतिः । वासुदेषनिहतं धनंजयो हन्ति कौरवकुलं यथा पुनः ॥ ३८ ॥ नियबेघेति । नित्यबोधनाहितीयवेतन्येन परितः पीडितमपहतसस्ताकं तद्रयत्ववशेनाषस्तुतवं नीतमिति यावत्‌! एवं मूतं जगद्विभ्रमं जगवृभ्यासं वाक्यजा मतिमेननपूर्विका बुद्धिषत्तिः स्वाभिष्यक्तवोपेद्धा निःसंदिग्ध- वस्त्वाकारस्वादतिबटी यसी सुतरां नुदतीत्यर्थः। बटवत्परिपीडितस्याऽ5- गन्तुकेन स्वजन्पनापीषद्करो बाध इत्यत्र हशन्तमाह-बासुदवेति । कालात्मनेभ्वरेण यस्तमित्यर्थः । (“ # मयेबेते निहताः एवमेव ( ११। ३३ ) इति गीतोक्तेः । ) धनजयोऽजुनः ऊुरुषंश्योऽपीति शेषः ॥ २८ ॥ अ० टी°-ननु बुद्धिवृत्तिः कथमवियां ततकरर्यं च निवतैयेत्स्या अप्यविदाकाये- तयाऽऽविद्यकलवे सति विरोभामावादिति चेत्तत्राऽऽह-- नित्येति । निलबोधेन कूट- स्यचैतन्येन परपीडितमुतपत्तित एवाभिमूतं जगद्धिभमं वाक्यजातमतिर्वुदति नाशयति । ` एतदुक्तं भवति-जाग्द्वि्रमो हि जायमानोऽपिष्ठानसत्तास्फुरणाम्यां व्याप्त एव जायते । तत्रापिष्ठानकुरणव्याप्तवेऽपि तेन तस्य न बाधोऽनादिकालमारभ्य' तेन सच्ाद्विरोषामा- वात्‌ । वस्तुगप्या तु सापिष्ठानचैतन्यप्रस्तेवाननियनोधपारिपीडितं भवति जगत्‌ । वाक्यजा त॒ मतिरन्तःकरणवृत्तिरूपा स्वयमविधामिकाऽपि समू जगद्विभमं प्रमाणभूतव्ानुदति । तत्र द्टन्तमनुकूलभुदाहरति--वरासुकेषे ति । यथा पुनः काठात्मना वासुदेवेन पुवे- मेव निहतं कौरवकुठं धनंजयोऽञ्नस्तत्कुखोखन्न एव॒ वामुदेवमाश्रिय तेनोत्तेजितः सन्हन्ति स्मेति योजना ॥ ३८ ॥ ~~ # क, ए, पुस्तरद्योरनास्त्ययं ्रन्थः । [ २ द्ितीयोऽव्यायः ¶ सेक्षेपशशारीरक्षम्‌ । ५६५ ® री ०--एवं स्वमते सत्पासत्यविमागं तस्य ज्ञानबाध्यत्वं च प्रसाध्य परमते त्यं विमागा न सिध्यतीत्वाह-- सत्यमेवमन॒तं ध दुं त्रहवादि्तमयाद्वहिः पुनः. । श ¢ ¢ न, स्यतो यदि पृथङ्‌ मृषा भवे- नि ("व $ त्सर्यमेब तदपि प्र्षज्यते ॥ ३९ ॥ सयमेवमिति । बेहिश्न्यन्र मते । कुत इव्यत्राऽऽह-यत इतिं । मंषा- धस्तु किं सत्याद्धिन्नमभिन्नं भिन्नाभिन्नं वा नाऽऽ इत्याह--यदीति। सत्यमेवेति । असत्यस्य सत्य प्रतियोगिकमेदा्यत्वायोगादित्पथेः ५ ३९ ॥ अ० ठौऽ--एषं समस्यापि दैत्य मिथ्यातवाविरेषेऽध्यनायनित्रचनीयाविातदवस्था- विककषिततया सदसखस्ंभधान्तरमेदसमावनैदस्मन्मते ठोक॑तिद्धसव्यादरतविभागं उपप- यते तलज्ञानेनं जाविंदयाप्मकेनावि बहमवस्तुसमाश्रयधटंत्सवद्रेतनिवृत्तिरष्युपपयत इति छम - तशुपाद्य दैतसस्यलवादिमते तु सीनुतविभागासेमवमाह स्रमतपरिजद्रये--सत्यमे- बति । कर्थं दुंङुभमिति चेदिदं तावदिह वक्तव्यं सत्या्मृषा वस्तु भिद्यते न वाऽथवा भदामे्ाभिति तत्राऽऽयमनुद्य दोषमाह--सत्यत इति । तच्छे प्रथक्वधमानाश्रला- न्मूषावस्तुनोऽपि संत्पाप्पूर्थक्तधरममयोग्वेदतुच्छत्वख्पं स्यतं प्रसज्यते सदसदिरक्षभ- स्यानिवच्यप्रकारस्थानङ्खीकारादित्यथः ॥ ३९ ॥ सु° ठी ०--नापि द्वितीय रत्याह--~ सत्यतो यदि भूषा म भियते सत्यमेव सुतरां तदिष्यताम्‌ । न हयात्मकतयाऽन॒तं मतं पक्षयोः कथितदुषणद्रयात्‌ ॥ ४० ॥ सरत इति । सत्यादमिन्नस्य म्रषात्वे तैद मिन्नसत्यस्य।पि ग्रषाखप- ततेरिव्यर्थः । तृतीये त्वाह-न द्यैति | विरीधाद्पींति वर्ग्यम्‌ ॥ ४०५ अ० दौ °-द्वितीयमनृद्य दृषयति-सस्यत इति । सुतरामिति । सि्पक्षे मृषा- रस्तुनः सत्यतादाल्यादित्यथैः । तृतीयमपयुक्तदूषणदवयनेव दूितमित्याह-न द्वयेति । सया- ह्िनाभिन्नतयेध्यथः । पक्षयोः सत्याद्धिनामिनयो; मरवेकं काथेतदूषणद्रयासय्येकसुक्तद्‌ष - ५९ । ४६६ शेकाहयसमेतं- ¶ २ द्वितीयोऽध्यायः } णद्रथस्य समुच्येऽ््रात एकैकस्य सेममादियथैः। विरोधादयं पक्षोऽपि म संमयतीति दर ल्यम्‌ ॥ ४० ॥ सु° ठी०--माऽस्तु सन्यानूतविमागः किं नश्छिन्नमिति चेतति वेदोक्ता भिहोच्रस्वगंसाधनत्वादेः सध्यता बुद्धोक्तचेत्यवम्दनस्व्गहेहुत्वा- दिभृषात्व मित्यादिवि मागोद्धोषणं स्वमते न सिध्येदित्वाह-- वेदवाक्यविषयस्य सत्यता बुद्धवाकेयविषयो मृषा भवेत्‌ । इत्यदः कथायेतुं न शर्वनुया- द्हमवादिसमयाद्रहिमुंखः ॥ ४१ ॥ क्ल क भ बेदवक्येति । बहिभंख एतद मिनिवेशश्चून्यः ॥ ४१ ॥ अ० टी०-- मे केवक्मेवं सेक॑व्यवेहारांसिद्धिरेष दोषः किं तर्हिं स्वधक्षसमर्थनं पर. पकषदषणे च परेषां न संभवति सप्यानृतविमामासिद्धेत्याह--बे दवाकयेति । तत- स्तन्मते सप्वमिथ्याविभागासिद्धिरिति कथयितुं न शक्नुयादिय्थः । अभनिर्वचनौयवद तु सयमिध्यानिभागस्य सप्र इवाप्रनोधदिकलिितताङ्गीकरे नेतादशविकल्पादिप्रसर इति मावः ॥ ४१ ॥ सु० टी --्रह्मवादिनस्तु नानुपपत्तिरित्याह-- सत्यमेवमनतं च भेदतः कल्पितं भवतु वर्णितास्चयात्‌ 1 तत्र तदूषटयितुं हि शक्यते नेतरत्र कथितोपप्तिभिः ॥ ४२ ॥ सप्यमेवमिति । एवं त्च सत्यमिर्यत्र श्टोके वणिताह्यायास्सव्यानृतं भेदतो विमागेन कल्पितमेव मव वित्यथंः । तत्र बह्मवादे तत्सत्यमन्रृतं च घटयितुं शक्यते नान्पत्रोक्तविकल्येरित्यर्थः ॥ ४२ ॥ अ० टी०--परिेषात्सत्याश्रतमेदः फष्ित एवधाभ्युपेय इतयुपसंहरति-सत्य मिति । धणितानयान्मिथ्याविेषेऽप्यवान्तरभेदसाधकन्यायादित्य्थ; । तत्रानिभ्रैचनीयप्रपशचवादे सत्यं मिथ्येति च द्यं घटयितुं शक्यते ने्तरज्र प्रपञ्चसत्यश्नषादे कथितोपपत्तिभिविकद्प- दुषणसहत्वादित्यादिभिर्यिथः ॥ ४२ ॥ [२ द्वितीयोऽध्यायः [| संश्ेपक्षारीरकषम्‌ ॥ ४६७ छु० टी०-तस्मात्प्यक्षादिमानजातं पराण्विषथं व्यावषहारिक्षव- स्त्वावेवकमेव न, तु वेदान्तवत्तस्वावेक्कमब। धितानधिगतवस्तुबोधक्ष- वान्तेरथेतो. काधितत्वादबुद्धबो धकत्वासंमवचेत्युपसंहरति-- व्यावहारिकमतोऽवगम्पतां _ मानजातमखिटं न ताखिक्म्‌ । वाद्यवस्तुविषयं विरोषतोऽ- वुद्धमोधविंधिशक्यसभवात्‌ ॥ ४३ ॥ व्यावहार्किमिति,। व्यवह रमाच्राङ्मित्यथंः ॥ ४३ ॥ अ० दी०--यत, एवमुक्तामिरपपत्तिर्ि्वैदान्तेतरमानगम्यस्य न. परमाथसयषं संभा- व्यते. तथा यथा प्रकषिदधं पेचित्यं चोपप्रयतेऽतो ठ किकवैदिकव्यत्रहारावियेधात्परयक्षादिग्रा- म्र ग्यवहारसमधैतच््रविदकश्चं, न, तच्छविदकटक्षणम्ञाताथगत्तृताह्यप्रमाणलक्षणस्य त्तर तच्चते।ऽभावादयितासर्वैरम्युपरेयमिति परमप्रकृतमुपसंहरति--व्याव हा रिकः तवि ५ बाह्रसतुविप्रयमिलं. मानजातमिति, संवन्ध; । अबुद्धबोधेति च्छेदः ॥ ४२ ॥ सु ° टी ०--ततश्चो क्तन्यायेन प्रव्यक्षादृरतत्वाषेदकतव्वान्न तैस्ताचि- काथौव मािवेदान्तबाघ. इति पस्मप्रकृतमुपसंहरति-- एवं न तच्वविनिवेदनशक्तियोगः संकाव्यतेऽनभिगताधिगतेरयोग।त्‌ । मानान्तरस्य सकटस्य ततश्च तेन बाधस्रयीरिरस्षि वणैयितं न शक्यः ॥ ४४. ॥ एवमितिः॥ ४४ ॥ अ० टी०-उपपादितमथेमनृय प्रस्तुतं वेदान्तानां, प्रमाणान्तरविरोधामावं निगम यति--एव मिति | अतच्चविषय्राणां मानानां तच्मोचरमानबाधने सामध्यसभवाद्र जतज्ञावमिवः शुक्तिकाज्ञाने प्रयक्षादीन्यत्रातविषद्राणि. वेदान्तेस्तच्चविषयैवाध्यानीति, भावः ॥ ४४॥, सु० टी०-- ननु यदि प्रत्यक्षमाज्नमप्रमाणं कथं सूत्रकारो ‹ मि चोपलब्धेः ` [ बह्म २।१६। १५ | इति. विरोधं परेहतुं सविकल्प कस्यवाऽऽमासत्वमाह न तु निविकल्पकस्यति चेत्तचाऽऽह- आरम्भणादिवचसा खड निषिकल्प- परतयक्षवु द्धेमनुसूत्य विकल्पवद्धः । १. क, भावाचोप { ४६८ टीकाद्रयसमेते- [ २ दवितीयोऽ्यायः } आक्नासतां मुनिरुवाच तदाऽस्य भावो विज्ञायते स्फ्टतरो गडजिद्धिकायाम्‌ ॥ ४५ ॥ आरम्भगादीति । यत्तावन्निविकल्पग्रतयक्षधुद्धि निरभेदसन्माचविषरया इमाणव्वेनानुभूत्य विभिन्नविकारविषयविकल्पनुद्धेरप्रामाप्यं मुनिर बाद । तद्‌ तदुक्तिकालेऽस्व स्फुटो माषो बालानामौषधपानायं जिह्वां युडदानबल्मरोचनाथमेवेत्यारग्प्मणादिक्चसा किज्ञाकते । अयं हि तस्य मावः त्यजतु ताववुयं घडादिविकल्प वीप्रामाण्वदु््रहं पश्चा- दनुब॒त्तसन्ाजविषथं निविकत्पकमप्यामासौ करिष्यामि तत्प्रामाण्ये हि निःसामान्व विलेषप्रत्यद्मान् दिदयतत्तद्धिशेषापवादिश्रतीनां विरोधतः दवस्थ्यादिति ॥ ४५ ५ ख० टी०--तदेवे वेदान्तानां ग्रयक्षादेश्च तखातलविषयतया दवैतग्राहिप्रमणे्व्या- बहारिकाथौयभासमात्रसमररदैताव्मवस्ुप्राहिणां वेदान्तानां तच्वाथौवमासन्समर्थानां न बाघ इति. यदुपपादिते तदुक्तयुक्तगपि मृख्शा्चसूतरषिरोधान्न श्रदधेयमिति कस्यचिन्डङ्का स्वेदते ‹ भवि चोपटन्येः * [ ब्र सूर २।१। १५] इतिसूत्रे रिर्विकल्पकः स्ववभासितवं प्रयक्षस्य विरोधपरिहारायः सूजऋद्विरु्तं न॒ तु तच्ानवसेयलपतो क सत्ररोध इति त्ऽऽद--आरम्भणेति । रिर्विकस्पप्रयकषवद्धि रिरदसन्पत्रविषयां ्रत्क्षभियमनुसत्य सन्प्रत्रप्रयक्षस्य प्रामाश्यमस्गी्चत्य विकस्पनुद्र्मदविष्यस्य प्र्यक्नादि- प्रययघ्याऽऽभासतां भिथ्यार्थविपयत्वं॑यदा मुनिरारस्मादिवचसा ८ वाचारम्पणं बिके नामधेयम्‌ › [ छा० । ६। १॥। ४] इतिवद्नबठेनोबाच तदाऽस्य भावोऽभिप्रायः स्फुटतरो मुडजिदहिकायां किज्ञायत इति योजना । यथा तिक्तरसयोषधं जिह्वायां गुडटेपनेन बाटान्पाययन्ति न तत्र तेपां गुदटेपने ता्पयैम्‌ । प्रतिप्तिक्रममपेक्ष्य निविकस्पनुद्धः प्रामाप्याद्धीकरणं सुद्कारस्य न तु तावप सहसा हि प्रयकषस्व -सवेस्य म्न्ति्वकथने व्याकुल मूतं चित्तं न तससवगाहेत । अतः कथंचिदपि प्रयक्प्रामाण्यमवलम्न्य तच्लमव्‌- गायामि । ततश्च कमेण निर्विकस्पवुद्धेरपि प्रागण्यमपोदय बुद्धिद्धिखपि दथ्विष्यामीति मन्यते त्‌ तु निविकर्पकस्द प्रामाप्यं॑विवक्षितं वाचारस्मणादिवचनाश्रयात्‌ । च्‌ हि वाचारम्भणादिसपरविरेष्प्वादिश्तीनां प्रक्षस्य निविकसपप्रामाप्या्गीकरेऽपि विरोधस्त- रतः परिहत: स्ात्स्वकार्यनुगतकारणरूपदद्यसत्ताबिषयत्वानििंकदपक्स्य सामान्यविशे- भादिविनिरमक्तप्रयद्भात्रविष्यलाच्च विशेम प्रतिमेषक्तीनामत्‌; सविकसपतरचचिविकल्पक- --------------------------~~_~~~~-~~~ ~न १क.;ग. ीप्रमाणदुपर्ह। ९ क, ख. ग. भावाद्धोप । २ द्वितीयोऽध्यायः ] सेक्षेपशारीरकम्‌ । ४६९ स्वाऽऽमासत्मेव सूत्रकारविवक्षितं गुडभिदिकान्यायेन तसप्रामाण्याभिधानमिति सूत्रविरो- धोऽस्मदुक्ते शङ्कनीय इति ॥ ४५ ॥ सु ° टी०- ननु " सत्सप्रयोगे पुरुषस्पेन्दियाणां बुद्धिजन तय- पयक्षमनिमित्तं विद्यमानोपलम्मनस्वात्‌ ' [जे०१।१। ४ ] इति जेमिनिरुमयप्रत्यक्षसाधारणं लक्षणमाह ।॥ तच च सदित्य्थसत्ताभि- धानात्मव्यक्षमाच्रं तच्वादेदृद्धमभिपेतीत्यचापि तथेव योख्यभिति चेतत चराऽऽह- = ® क सत्तभ्रयग इतं जीर्मल्रप्युवाच्‌ ॐ न [र यदक्षणं तदुभयोः समभव वियात्‌ । निपी आपाततस्तदथ युक्तिनिपीडितं स त्सन्माजसेदिदि निषीदति निर्विशङ्कम्‌ ॥ ४६ ॥ सत्सप्रयोग इति । तदुपि टक्षणमवि चारदश्षायामुमयोः प्रत्यक्षयोः सम ज्ञायते न षिचारे सत्यर्थः । कुतं हस्याह--अयेति । मावाच्धेत्यादिः युक्तिभिः सबिकल्पकस्यार्थव्यमिवारिणः सत्स प्रयोगाजन्यत्वेनाऽऽमा- सत्वे निश्रिते सन्माञ्जसंविदि तिर्विकत्यके निःशङ्कं तत्प्यवस्यती- व्यर्थः ॥ ४६ ॥ अर टी०-यदैतव्स्मन्मतं प्रलयक्तादीनां न तावेदकं प्रामाण्यमस्ति व्यावहारिक- मेव तेषां प्रामाण्यं वेदान्तानामेव तच्वावेदकलमिति तजेमिनेरपि संमतमिति यदुक्तं तत्र नियामकब्राह--सत्संप्रयोग इतीति । यद्रा स्वसतम्यवस्थायां जैमिनिमतविरोधमा- शङ्क्य तदस्मदसुकूरमेव न प्रतिकृरमियाह--सत्संप्रयोग इतीति । " सत्संप्रयोगेषु पुरुषस्यद्धियाणां बुद्धिजन्म तत्मयक्षम्‌ ' [ जे० १ | १ । ३ ] इतिसूत्रेण वि्यमानसं- युक्ता्थबुद्धितवं यत्प्रयक्षरक्षणं जेमिनिरप्युवाच तदापाततो विना विचारं प्रतीतिमात्रेणो- भयोः सविकल्पनिविकःर्पकयो; सममेव वियातसाधारणविपयं तत्सूत्रवचनं तत्र॒ विशेपान° मिधन्योकानुभवे च विरोषाभावादतस्तदपि प्रयक्षरक्षणं ‹ मामे चोपलब्धेः › [ ब्र० सू° २१। १५ ] इतिबाद्रायणाचायैसूत्रसृचितयुक्तिनिपीडतं सत्सन्मात्रसंविदि वस्तुमात्न- विषयायां निर्भिकदििकायां बुद्धौ निर्विशङ्क॑निःसंदेहविपर्ययं य॒था स्यात्तथा निपदति पय॑वस्यतीति योजना । बाद्रायणोक्तेन न्यायेन सविकल्पकार्थानामसच्वनिश्चये सति निर्विकत्पकस्यैव तदटक्षणमिति विवेके सति व्यावह।रेकमेव सथिकल्पकप्रामाण्यं निर्विक- -~------_~~____~~_~=~~_~~~~~_~_~_~~~-~-~-~-~-------___~_~~_~_~_~]~~~-~-]~ ~-~-- ~~~ ९ क, भावाचोप । 9७० टीकाष्य्समेक्तै- २ द्वितीयोऽष्यायः- दः खपकश्यः च तत्ववेदकमिति, प्रयक्षप्रामाण्यकक्षामेदोऽभिमतो जेमिनेरपीयर्थ; ।, सक्त थोनुकरूठतया पक्षान्तरमाह -तयद्वोति । यद्व, संपरयुज्यमानस्यार्थप्य संदितिविदेषितलात्‌ “सदेव सोम्य" [छा०६। २ । १ ] इति च ससस्य ब्रह्मातमरूपतलरनिश्वयात्तस्ेत्राज्ञातलवात्त- दिषयमेव वस्तुगलया सवैमपि प्रमाणं तदनुविद्ेषु॒पुतरागमापायिघ्ु सविक्रल्येष्वरथषु वाचारम्भप्मत्रेष वेद्रान्तेतरमानानां व्यावहारिकमेत्र प्ामराण्यमिति, जैमिनिसुत्र्यामिप्रायो, बादरायणसूत्रानुसारेणावगम्यते । जैमिनिना. विशेषानमिधानाद्वादराथणेन च विरिषाभिधा- तात्सामान्यवचनल््य च संप्रतिप्र्विश्ञेषवचनानुकूढतया योज्यत्वं शक्यलरादतो. न केनाप्र, प्रितेधोऽस्मन्मव इत्यथैः ॥ ४६ ॥, सु ° टी ०~तादहं किं तस्य तच्वावेदकत्वं सुनेरिष्टमिति नेव्याह-- तत्रापि दु्धटमवेति यदा तु तच- गोध. विवक्षति विसृज्य विकल्पजालम्‌ ॥ किं कारणं वदति येन स तखगामि विज्ञानमथमवबोधयदभवुद्धम्‌ ॥ ४७ ॥ तत्रापीति (स.यदि तन्नापि दिविकल्पकेऽपि तद्धिषयमूत सन्मातचस्यः जड व्वेनाज्ञातत्वासंमवाददुघदं प्रामाण्यमवेति तवा सकटमेवानातप्र- व्यक्षज्ल वतरैसज्याक्ञातबह्यवेषयमभव ताच्विकबोधं विवक्षतीत्यथः । किं कारणामेते प्रश्न; । कुत एतज्ज्ञातमित्यथः। उत्तरमाह-वदति, येनेति ॥ अप्रबुद्धम्प्य बोधयरेव. विज्ञान त्रचखावेद्कमिति तहक्षणामिधाना- दित्यर्थः ॥ ४५७॥ अ० टीर-ययेवं निविकस्पक्राथैस्य प्रयक्षस्य॒तच्चावदेकतमेष्टन्यमित्ति. चेन्मैवं तत्रापि परमाधतोऽङ्गातज्ञापकलानिरूपपरादियाद-तच्रापी ति । तदा तु, ततपि निविक- ल्पकम्रत्क्षे$पि दुधेटमवेति निरविकस्पकसन्मात्रस्यपि जडत्वादङ्ञातत्वासंभवेन. तद्विषयस्य, प्रयक्षस्यापि प्रामाण्यं दुष॑टमिति जानाति । विकल्पजाकं निर्विकल्पकं. सविकस्पवं च, विसृज्य विञयद्धतचछने धं ब्रह्मासमवरिषयल्मेव साश्चायमाणं विवक्षति निविकलयकमपि प्रक्ष, तच्वाबगतिद्वारीमवनरक्षणं व्यवहारसमर्थवस्ववमासितया प्रमाणे, तच्ावेदकत्येति मन्यत, इयथः । कथमित्थं जेमिनेरभिप्रायोऽवसीयत इति प्रच्छति- किं कारणमिति । तदुत्तरमाह--कद्‌।त, येनेति । येन कारणेनाप्रवद्रमर्थमवबोधयद्धिज्ञानं तत्तगामीति, जेमिनिवेदति तेनेत्थं निश्चय इति योजना । अनधिगतार्थगन्तृलं प्रमाणस्वरूपमिति तेनाभिषानास्मयगात्नोञन्यस्य च, स्वभावतोऽनपिगतत्वानिरूपणादित्थं वदभिप्रायो गम्यत्‌ इति. मावः | ४७ | ¶.२ द्वितीयोऽध्यायः] संकषेषक्षारोरकंम्‌ १ ४७१ खु० ठी०--छत्र तेनेदं लक्षणभुक्तमिति वेत्तत्राऽड्ह~~ ओतक्तिके हि भगवानयमपरहृद्ध- मर्थं भमाणविषयं कथयांबक्व । अत्राऽऽह तत्र ननु धर्मगतं प्रमाणं तत्वथंगामि कथितं न परात्गामि ॥ ४८ ॥ क~ न भौपत्तिफ इति । यं हि जैमिनिरौत्पत्तिकमूतरे ‹ अर्थऽनुपलब्धे तत्ममा- "णम्‌ › [ ज० घू०१।१।५] इत्यंशेनाबुद्धमेवाथं प्रमाणविषयमुक्त चानिति। ननु तत्र सूत्रे एथ धर्मस्य जिन्ञास्यत्वेन प्रक्रान्तत्वात्तत्परमाणस्य चोदनाया एवबुद्धधो धकत्वेन तत्वविद्नप्रामाण्वमुक्त न परमत्मवि- धयमानस्य ततर तस्थाप्रकृतव्वारदिक्ति शङ्कते--भत्राऽऽहेति ॥ ४८ ॥ अ० टी०--कुत्रदं प्रमाणलक्षणं तेनोक्तमिः्याकादक्षायामाट-- ओत्प त्तिक इति 1 अये जैमिनिर्मगवानरोषाथेदशीं हि यस्मादौत्पत्तिके सूत्रे ‹ अनुपलब्धे तत्प्रमाणम्‌ › [ जै १। १।५ ] इत्यन्तेनाज्ञातार्थाधिगन्तृ प्रमाणमिति कथ्ांबभूव कथितवानिखथैः । जेमिनिवचनस्यान्यविषयत्वानरीयमर्थोऽभिग्रेत इवि मीमांसकश्रोदयति--अनत्राऽऽहेति । तत्र सूत्रे | ननु हि धर्मैविषयं प्रमाणं तचछार्थगाम्यनभिगतार्थबोधकमिति तेन॒ कथितं चोदनास्ये प्रमाणे मानान्तरोगोचरधर्मविषरयकतया तच्वनोधकं तेन तत्र विवक्षितं धरमप्र माणनिरूपणस्य धक्रान्तत्वाज्ञ परमात्मगामितया कथिते तस्याप्रस्वुतत्ादियथैः ॥ ४८ ॥ सु° ठी ०-~-परिहरति- सत्यं यदाह पितृमान्ग्यवहारदि- माभित्य तत्कथितवान्पररुतोपयोगात्‌ । दूरपसारितनिभृष्टनिगृढभाव- स्तद्वादरायणमतानयनायतीमः ॥ ४९ ॥ सत्यमिति । पिध्रादिशिक्षितधुद्धिर्मबांस्तत्न धर्मप्रमाणमसुक्तमिति सत्य मेवाऽऽह--क्षिं तु प्रकृतधर्मकिचारोपयोगिष्वेन व्यावहारिकप्रामाण्य- माभिस्व जनिनिस्तष्कथितबान्न तास्विकमन्ञातस्वस्य जडे धमेऽसं- भवादिर्येषं बाद्रायणमत्तत्वाकषंणात्मतीमः । चोदनाप्रामाण्ये ज्यास- संमत्तिपरदशानपरमेव तक्कि न स्वादिध्या्ङय जभिनिं विशिनशि- द्रति । दूरे शारीरके प्रसारितः प्रवर्तितो निसृष्टो नैसर्गिको निगढस्तव्काठे ४७२ दीकाद्यसमेते~ [र द्वितीयोऽध्यायः} धर्मविचारविरोधान्न ध्यक्तीकृतः शरुतेवह्यण्येव तचखाषेवकतवमिति माषो यस्य वेदान्तनिद्प्यन्यायस्थापि जेमिनिसंमतत्वादिति मावः ॥ ४९ ॥ अ० छी ०--परमात्मगामिप्रमाणस्य तत्रप्रसतुंततवेऽपि बादरायणमतानुंकषणाटिङ्गा* णिताभिप्रायोऽस्यं गम्यत इति परिहरति -- सत्यमिति । धमेविषयं प्रमाणं तत्र निरूपितमि्येतत्सयं तथेव यदाह भगवान्पितृमान्ित्रादिमिदधेः शिक्षितबुद्धिरिष्यषः । यत्तत्र धमे एव तप्रमाणमयोचत्तदयवहारदष्टिमा्चित्य कथितवान्‌ । तस्यैव प्रङतो- पयोग तत्वदृष्टं तस्यास्तदनुपयोगादियथः । तथाऽपि न तावन्मात्रे व्यवहार एव पयैवसितधीर्जैमिनियतो दूरप्रसास्तिनिसृष्टनिगढभावो दूरं वेदान्त प्रसारितो दीर्धी- छतो निसृषटश्च तप्रव नितरां क्षिप्स्तां ध्थितिमेबाबटम्बमानो निगृढोऽप्रकटितो मावोऽभि- प्रायो यस्य स तथा । एवं भावकदपनायां षङ्गमाह-तद्वाद्रायणमतानयना- दिति । इति बादरायभध्यानपेक्षघ्वादिति बादरायणमतस्यानुकष॑णद्वेदान्तानामज्ञाताथै- गोचरतय। तत्छवेदकत्वमभिमतं जेमिनेरियथः । ब्रह्मणि वेदान्तप्रामाण्यस्थितिं कटाक्षी* य॒ तदभिरोधेन व्यावहारिकप्रामण्यमध्रित्य धर्मे प्रमाणं निरूपितवान्धमविचा- रस्थैव तदा प्रक्रान्तलान्न ब्रह्मणि वेदान्तानां प्रामाण्यं मुरुयतोऽभिहितीस्तस्य तद्‌ * अररे प्रकृतिध्मविचारबोधाष्त्यधैः । भ्ञातत्वस्य जडे धर्मे तत्तवतोऽसंमवादेत^सवे- मभित्रेतं जभिनेरियनुपटन्धे तत्ममाण बादरायणस्य मतमिति बचनादवक्तीयत इति भावः ॥ ४९ ॥ सु° टी ०--ननु वेदान्तेध्वपि दध्यं हत्या दिविधिश्रवणाञ्ोद्नाषा अरि तस्व वेदृकतवं व्यासामिभेतमिति चेन्न तद्राक्धस्पाबिधिपरल्वा- देत्यद- दष्टव्य इत्यपि विधिनं विपिप्रभय- मात्मानभेव विनियच्छति वत्कुतशरेत्‌ । अज्ञातेता च परमात्मन एवे यस्मा- दस्मा कतूंवशवतिं न दशनं तत्‌ ॥ ५० ॥ रव्य इत्यपीति । विधिर्नेति संबन्धः । किंपरं तर्होदं वाक्यमिति चेत्तत्राऽऽह-- निधिप्रमयमिति । षिधेरक्ञातज्ञापकस्य प्रमाणस्याऽऽसानमेव प्रमेयं नियच्छत्यास्मेव प्रमाविषयो नान्य इति नियमयतीत्य्थ॑ः । षोषु- यति-तव्ुत इति। उपयादयति-अङ्गाततेति । अ।रमनोऽन्यस्याज्ञातत्वा भावेन मानमेयत्वासं मवा दित्वर्थः । इतश्च न विधिरित्थाहं--यसचेति ॥ ५० ॥ १ क. ग, हु~प्रमालेति । [ २ दितीयोऽध्यायः ] संकषिपशशारीरकमर ४८९ अ० टी ०--अप्मिन एवं मानमेयत्वं त्ततोऽस्तीलेतच्छूयाऽपि दर्ैतमियाह- दरष्टध्येति । आप्मा द्रषन्य इयय तव्यः श्रूयमाणो न विधिः किं तु विषिप्रमवे विधिविषयज्ञानिज्ञेषणतया विधिविषयष्वेनाभिमतमात्मानमेव नियच्छलयप्मतखमेव प्रति- पादयतीलय्थेः । अथ चा द्रष्टव्य इत्ययमपि विधि्विभेः प्रमेयमूतमातमानं नेव नियच्छति नैव विवजैयति कि त्वाप्मन्येव पर्यवस्यति न विधिमात्र ईति योजना । विधौ प्रयये प्रयक्षे सति कथं बिष्यनभ्युपगम इति शङ्कते- तत्कु तशवेदिति । अत्र विधेयामा- चाद्विष्यनम्युपगम इति परिहरति--अज्ञातता चेति । यस्मा्परमप्मन एवाज्ञातता न विधेयक्रियाया नियेगस्य वा तयो्जडत्वाहियथेः । अङ्ञातज्ञापनो हि विधिम परमात्मनोऽ- न्यं -नोघयेःपरमात्मा च न विधेय इति नात्र विधित्वमस्तीति भावः । चकाराद्धियेज्ञाननि * षयतयाऽपि नाऽञ्मा प्रतिपाय इयथः । आत्मदसेनमपि न विधियेग्यमियाह-- यस्मा. श्चेति । यद्विभेयत्वेनामिमतं तदनं च न विधेयं यस्मादशेनं न कर्तृवबरवतिं कतरैषी- नत्वाद्विषेयस्य ज्ञानस्य च तदभावान्न विघेय्वमिध्यथैः ॥ ५० ॥ सु० ठी०-ननु ‹ कृस्याश्च ` इति त्यस्य विधावनुश्षासनाक्छथं तस्यान्यपरत्वमिति चेत्तवाऽऽह-- अर्ह छत्यतूचश्च पाणिनिवचः स्पष्टं विधत्ते यत- स्तस्मादशंनयोग्यतां वदति नस्तव्यो न त्वान्तरम्‌ । तस्मादात्मपदाथेमा्रनियतं मेयत्वमंकान्ततो दषटव्यादिवचो वद्त्यनुभवादज्ञात आत्मा यतः ॥ ५१ ॥ अरे इति । ‹ अहँ क्ृत्यतचश्च › इति सूत्रं यतोऽहं कूप्यादिकं विधत्ते तस्माद्यमपि तव्यो नोऽस्माकमन्ञातत्वपुरूषा्त्वाभ्यां दशेनयोग्यता- मात्मनो वदति न विधित्वमित्वर्थः । ततश्च दषटव्यादिवाक्यमारमेव दर्श नाहं इस्यात्मपद्‌ाथंस्यैव मेयत्वभेकान्तिकं वदुत्यज्ञतत्वाद्‌घदं न जनाः मीत्याद्ावपि ( + वटावच्छिन्नातमन एवाज्ञातत्व।नुमवादिर्यथः ॥५१॥ अ० द०---यद्स्यापि वाक्यस्याऽऽमेव प्रमेयमभिमतं तिं निधौ स्मय॑माणस्य फा गतिरिति तत्राऽऽह--अहं इति । कृयप्रययं तचप्रययं च ‹ अर्हे कव्यतृचः ' इति पाणिनिसूत्रासक्रं बचेोऽरहथ॑स्यष्ठ॒॒निधत्ते । यतो यस्मादयं तम्यः इृत्यातमकः प्रत्ययो दर्रनयेग्यतामामनोऽस्मान्प्रति बदति न तचान्तरं विधिम्‌ । उभयत्र प्रत्ययत्िषानेऽपि ~~ + + खपुस्तक स्थोऽयं प्रन्थः । ४७४ टीकादयसमेतं- [ २ दितीयोऽध्यायः } नात्र विष्यभरता तस्याभ्युपेया पूव क्तविधया तद््समधात्‌ । विं त्वहीथेतेषाभ्युपेयाऽऽमनेो ददानारैत्वारिषय्थः । तस्मादालैव प्रमेयं न जडमिति सिद्धमिव्युपसंहरति--तस्मादिति। रटव्यादिवच आत्मन एव मेयतवम्ञातत्वरक्षणं दर्शनाहैत्वबिधानमुखेन वक्ष्यतीति कथं तत्राऽऽह--अनुमवा दिति । यत अआलवाज्ञातो न जडस्तथेवानुभवादितयर्थः ॥ ५९ ॥ सु° टठी०~नन्वामन एष मेत्वं जेमिन्यमिमतं चेत्तदी )यस्य प्रकरृतस्यार्थस प्रयो गजत्वस्य धर्म चोदनाप्रामाण्यस्य चोपरोधः स्यादिति चेन्नाविचारितहष्टयपेक्षया तदुपपत्तररत्याह-- रुप्यादिविभरममपेक्षय हि शुक्तिकादी सत्संपरयोगजनितेव तु वुद्धिषृत्तिः । तामप्यपेक्ष्य सति संहतसर्वभेदे सत्संभयोगजनिता मतिरष्युपेया ॥ ५२ ॥ रूप्यादीति। यदा हि श्ुक्स्यादेव्यमि चारितया मिथ्यातवानुसंधानं नास्ति तदा मिथ्यारजताद्यपेक्षया डुक्त्यादेः सस्वात्तत् प्रथोगजा शुक्तिसविक- ल्पधीरपि प्रमेव । यदातु श्ुक्त्यादेस्तथाव्वानुसंधानं तदा सविकल्प- कमा भ्रमः । निरमेदृप्तन्मात्रविषया तु तद्धीः प्रमा सत्संप्रयोगजत्वा- दित्यर्थः ॥ ५२॥ अ० टी०-- तस्मादात्मन एव प्रमेयत्वस्य श्रुक्ततवात्तदलुरोषेन सूत्रकौरेणापि तथेव निर्देषं युक्तलान जैमिनिसूत्रविरोध इति स्थितं तत्राऽऽ्मन एव ॒प्रमेयला्गीकारे प्रृत- विरोधः स्यादथसप्रयोगजलक्षणस्य प्रयक्षक्षणस्य डीकिकप्रयक्षऽमावप्रसङ्गाचोदनायाशच धमे प्रमाणरक्षणलमावप्रसङ्गादिति पुनराशङ्कायामविचारितदृष्टवा तदुपपत्ते रक्षणा व्यातिशङ्केति परेहारमाह--ूप्या दिविभ्रभमिति । शुक्तिकादौ तु या बुद्धित्तिः सत्संप्रयोगजनिता शुक्तिकासंप्रयोगजनिता टोकप्रसिद्धा सा रुप्यादिविभ्रममपेक्षयेवेति योजना । यद्रा शुक्यदेग्यैभिचारिवेनानृतवं नावििष्यते तदा भ्रमादृद्टजतादेक्षया शुक््यादेः सलयत्वाभिमानगोचरत्वात्सविकस्पकाऽपि धीः सत्संप्रयोगजनितैवेति न तत्र प्रयक्षरक्षणाव्यापिः । यदा तामपि सविकट्पनुद्धिमपेकषय संहतसथैभेदे सति निर्विकस्प- कसन्मत्रे डुक्तित्वादििकट्परहित इति यावत्सत्संप्रयोगजनिता म्यभिचारेसविकलत्पकडुक्तया- दपेक्षया यत्सनिर्विकल्पं ततसंप्रयोगजनिता मतिरभ्युपेया न परमाथत; साञ्यनधिगतवि- षयेयधः ॥ ५२ ॥ { २ द्वितीयोऽध्यायः ] संक्षेपशशारीरकम्‌ । ४५५ छ० ठी तहि तस्या अव्यभिचारिसन्मा्गोचरायाः प्रमावं नाऽऽ्ेक्षिकमिति चेन्नेत्याह-- क क; क & [> दि वदान्तवाक्यजानंता परमात्सबुद्ध- व & [अका क वृत्ति व्यपेक्ष्य पुनरत्र न काचिदस्ति । = (~+ न क सत्सप्रयागजनसता भुवनच्रय्र्प्‌ क आ, क कि @ क बु[द्धस्तमावरा्चत 1हं जगत्समस्तम्‌ ॥ ५३ ॥ वेदान्तेति । हङ्यसन्माज्रस्यापि प्रस्यग्व्यतिरेकेणाभावाद्राक्यजवबह्या- कारपियमपक्ष्य सर्वाऽपि सविकल्पनिर्विकल्पधीरसदर्थेषेत्यर्थः । तत हितुमाह--तम इति । सवस्य प्रत्यगविद्याविलसितववेनाऽ<्न्मातिरेकेणा- सत्वादित्यर्थः ॥ ५३ ॥ अ० टी०-ननु सन्मात्रस्यान्यभिचारात्तद्धियो नाऽध्पेक्षिकसद्िष्यता तदपेक्षया सतोऽ न्यस्याविरोषादित्याशङ्क्याऽऽह--वेद्‌ान्तवाक्यजनितामि ति । परमास्ाकारां बुद्धि- वृ्तिित्यथैः । अत्र भुवनत्रयेऽप्यन्या सतसप्रयोगजनिता बुद्धिक्तिनौस्तीव्यत्र दैत॒माह-- तमोविरचितं हीति । प्रयक्छरूपव्यतिरेकेण दरयसन्मात्रस्याप्यभावा्मत्यग्विषयां धियम्पेक्षय सवौऽपि प्रयक्षधीरसदर्थैवेति वाक्यार्थः । शुकया्यनुगतसन्मात्रस्य निविक- स्पस्य यद्यपि प्रवयम्ुपत्वमेव वस्तुतस्तथाऽपि तत्तदथीनुरक्ततया संसृष्टवाकारस्य तत्तदधं- परतन्त्रतया व्य्निचारवान्न परमार्थसचं वि तु शुद्स्थेव प्रत्यगातमन इति ताप्पयोथः ॥ ५२ ॥ स° दी ०--एवं धर्मे ( + चोदनायाः प्रामाण्यमप्यापेक्षिकमित्याह- मेऽपि त्मतिख तु नोदनायाः सतवादिविस्तुनि यथाऽक्षनिवन्धना धीः । अज्ञातताऽपि सदशी व्यवहारकारे तखावनोधृस्षमये न तु तच्वनुद्धिः ॥ ५४ ॥ धर्मेऽपीति । भ्रत्यगेवाज्ञातं भेयमित्यप्रतिसंधान)दश्चायां धर्मस्वापि सत्तादिवदज्ञातत्वं सत्यत्वं च व्यावहारिकमस्तीति प्रमाणमेव चोद्नावा- + ख. पुस्तकस्थोऽयं अन्यः । १क. मेतु तः।॥ रक, ग. वाक्यार्थो स्वत । ५७द्‌ टीक्षाहयसमेत- [ २ द्वितीयोऽन्यायः ] क्योत्थतत्वज्ञानकाले तु धर्मधारषि भ्रान्तिरेषेत्यस्मन्मतातुरोधेऽणि न तस्य प्रकरतविरोध इत्यथः ॥ ५४ ॥ अ० द° प्रयक्षलक्षणस्य लोकिकप्रयक्षान्या्िशङ्कां परिय चोदनाप्रामाण्यस्य धर्मेऽन्याक्षिदङ्कामपि तस्यापि प्व्यक्षङ्ञानमयलाङ्गीकारेण परहरति--धर्मे स्विति । चोदनाया विथिवाक्याद्धमऽपि या मतिः सा तच्लमतिर व्यावहारिकटष्टया भवति । यथा सच्वादिवस्तुषु निविकसल्पकसविकल्पकवस्तुपक्षनिबन्धना धीस्तद्वदज्ञातत्वामावाद्वावनात्मनो धर्मस्य न मानमेयतेति चं ॒शङ्कास्पदमियाह-अज्ञातताऽषौं ति ॥ तक्वाक्बोधसमये तु प्रयम्याथास्यावधारणकारे पुनश्चोदनाजनिता वाऽश्वादिजनिता बा तच्छबुद्धिनं मवक्ति भ्रागपि प्रतिभासत रएवाविचारितरमणीयतया तच्लुद्धिः सान परमाथत इव्यर्थः । तस्माद्ावहारिकप्रामाण्याश्रयणेन चोदनादिप्रामाण्योपपत्तेवादरायणमतानुरोषेन त्रह्मास्मन्येव तक्चवेदनलक्षणं प्रामाण्यमिलङ्धीकारेणापि न प्रकृतविरोध इति सिद्धम्‌ ॥ ५४ ॥ सु° दी०--ननु ‹ सच्च त्थच्चामवत्‌ ` ( तेत्ति०२।६। १) इति प्रपञ्चस्य बह्मपरिणामत्वश्रुतेः परिणामस्य च परिणामिबह्मसमानसत्ता- क क कत्वात्कुतस्तदधक प्रतयक्षादेरतच्वावेदकत्व भिति चेत्तचाऽऽह-- आरम्भणादिवचनं सकट प्रवृत्तं पत्यक्षवुद्धिविषयादपहर्तमुचैः । त्वं यथोदितनयेन विवतंवाद- मात्य सत्यपरिणामनिवारणेन ॥ ५५ ॥ आरम्भरणादाति । वाचारम्मणं विकार इत्यादिवाक्यं हि विकारस्य घटादेः शब्वाठम्बनत्वमाचोक्त्वा भृत्तिकेव्येष सत्यमिति च कारणमात्रस- त्यत्वोक्स्या विवतेवावुमाभित्य सत्यपरिणामे निवार्योक्तन्याशेन प्रत्यक्षा- दिविषयात्परमार्थत्वमपहरतुं यत्नासवत्तमतस्तद्िरोधान्न श्त्यमिभेतः परिणामवाद्‌ इत्यर्थः ॥ ५५ ॥ अ० ठी०--ननु ब।दरायषामतमप्येतदेवेति कुतो निश्वेतव्यं न हि प्रयक्चदेस्तरावे- दकल्वं नास्तीति तेन कण्ठतः कथितं इस्यत इति चेन्मैवं बाचारम्भणव। क्यस्य ॒तेनोदाह- तत्वादिवयाह--आरम्भणा दिव चनमि ति । यथोदितनयेन तच्छमपहवैमिति संबन्धः। केन व्यापारेण प्रहृत्तमिति तदाह--विवतंवाव्‌मिति । ° तदैश्चत बड़ स्यं प्रजायेयेति तत्तेजोऽसृजत ' [ छा० ६।२। ३ ] ˆ तदा्मानं स्वयमकुरुत › [ त° २ । ७। १ ] इयादौ चिदालनो जगदूेण षरिणामश्रवणासरिणामसलयतायां च ' सदेव सोम्ये [९ द्वितीयोऽव्यायः | संक्षपशारीरकम्‌ ॥ ४७७ दमग्र आसीदेकमेवाद्वितीयम्‌ › [ छा° ६ । २। १] "तत्सत्यम्‌ [ छा० ६।८॥। ७ ] इत्युपक्रमोपसंहारयोरखण्डाद्वितीयवस्तुसत्यत्वावगमविरोधप्राप्तिमाक्षय विवतेवादमाश्रिय सलपरिणामनिवारणेन श्रूयमाणपरिणामस्य परमार्थ्निरासेन प्रृ्तमिय्थः ॥ ५५ ॥ छ० ठी०- ननु तदृनन्यत्वमिस्यत्च कायस्य कारणामेद्‌ उक्तः । सत्यं च बह्म कारणमिति कूतस्तद्भिन्नस्य कायस्य स्यत्वनिवारणः- मिति चेत्तच्ाऽऽह- वाक्यपरवृत्तिमनुसृत्य च सूत्रकारः सिद्धान्ततामनयदत् विवतेवादम्‌ । तचखभरकाशनविधावपहस्य शक्ति- मारम्भणादिवचनादपरभमायाः ॥ ५६ ॥ वाक्येति । सून्रकारस्तावत्‌ ‹ येनाशुतं श्रतम्‌ ` [ छा ० ६।१।३ ] इत्या- धक विज्ञानेन -सवेविज्ञानरूपवाक्योपक्रममनुसुत्याऽऽरम्मणादिवचनाद्धिः कारमूषात्वबोधकाद्नासप्रमायास्तन्मानस्य च तत्वावेद्नसाम्यमप- हत्य तवृनन्पत्वं नाम तद्न्यव्वेनासत्वभेवोपपादितवान्न तु तद्भिन्नत्वं येनं सत्यपरिणामाङ्ङ्कति विवतेवादमेवासिद्धान्तवदित्वथः ॥ ५६ ॥ अ० टी०--तदेवमुदाहृतश्रुयभिप्रायमुपवण्यं ‹ तदनन्यत्वमारम्मणदब्दादिभ्यः › [० सु° २।१।१४ ] [एतादृशं वाक्यमुदाहरतः सुत्रकारस्याप्ययमवामिप्रायो गम्यत इ्याह~ वाक्यप्रवृत्तिमिति । “ वाचारम्भणं विकारो नामधेयं मृत्तिकेयेव सत्यम्‌ › [छ० ६ । १। ४] त्रीणि रूपाणीयेव सलयम्‌' [ छा०६ । ४ । १ ] रूपेष्वपि सत्यं (2) 'सन्मुखाः सोम्येमाः सवौ: प्रजाः सदायतनाः सत्प्रतिष्ठाः › [ छ° ६ । ८ । ४ ] इति वाक्यानां तत््वप्रतिपादनप्रहृत्तिमाश्रियात्रस्मिञ्शाल्रे सूत्रकारः सिद्धान्ततामनयदिति योजना । किं छत्रा तदाह--तच्वधकाशे ति । षचनाद्चनबरादपरप्रमाया वेदान्तेतरसवप्रमाया इव्यथः ॥ ९६ ॥ सु° टी०- ननु मोक्ापत्तरषिमागश्चेदित्याश्ञङ्क्य ‹ स्याल्लोकवत्‌ ` [ ब० सू०२।३। १३] इति समु इव तरङ्ग फेनाद्ारमना ब्रह्मापि विचि्रचेतनाचेतनपरपश्चात्मनाऽनेकरसं मवतीति सूत्रणात्कथं विवतः सिद्धान्तः । न च द्वावपि सिद्धान्तौ विरोधादिति वेन्नेत्याह- आरम्भासहतिषिकारविवतंवाद- नाभित्य वादिजनतां खलु वावदीति । १ग.वादे। ४५८ टीकाद्रयसमेतं~ 1 २ द्वितीयोऽध्यायः } आरम्मासहतिमते परिहत्य बद दवाव संग्रहपदं नयते मुनीन्दः # ५७ ॥ आरम्भेति । जगदुत्पत्तावारम्मादी श्चतुरः वक्षानाटम्न्य बाद्गणों मखरी मवति। तत्र च प्रत्यगद्रपस्तमन्वयस्यान्त्यन्तमदाश्रयारम्मसह- तिपक्षोल्थितं विरोधं परिहतंमीषद्धेवेऽपि हेतुफटमावः सिध्यतीत्य- भपस्य परिणामं विवतं च मुनिः संजय्राहेत्यथः ॥ ५७ ॥ अ० ठी०-ननु ‹ स्या्टोकवत्‌ › [ ब्र० सु० २।२। १२] इति षरिणाम- वादस्यापि सूत्रितलवात्कथं विवतैवाद्‌ एव सिद्धान्तोऽभिमतः सूत्रकारस्येति निश्चीयते न च तहयभावपि सिद्धान्तावभिमताविति बाच्यं॑परस्परविरुद्योः पक्षयोरेकत्र सिद्धान्तला. योगादिति चेत्तत्राऽऽह-आरम्भसंहती ति । संहतिः संघातवाद्‌; । विकारः परिणामः वादः । खोकािद्धे काय॑कारणमवे खदु वादिजनता प्रकारमेदान्कल्पयन्ती वावदीत्यतिशयेनः वदतीति पक्षचतुष्टयं प्रसिद्धमिय्थैः । किं तत इव्याह--आरम्मसंहतिमत इति । परिहयोपेश्षयत्र शाल्ञे मुनीन्द्रो द्वावपि पक्षौ परिणामविवतैपक्षौ संग्रहपदं प्रयोननवक्ना- त्सप्राह्यतां नयते प्रापयति । अयं भावः-न ह्यस्मिञ्ान्ने परिणामबादो विवतैवादो बा प्रति. पा्ोऽभिमतो ब्रह्मण एवैकस्य शाच्रप्रतिपायताकि तु श्रुतस्यादवितीयस्याऽऽमतच्स्य प्रतिप- चुपायतया तत्र यो वादोऽतरानुकूः स इहोपादेयो न प्रतिकूढः । तथाचाऽऽरम्भसंहतिवादौ, श्रोततच्छप्रतिपत्तिविरुदधत्वात्तावन्त्र न संगृहीतावितरौ वलनुकूट्त्वात्संगृहीतो । न चोम- योर्मिथो विरोधदिकत्र सिद्धान्तत्वानुपपत्तिः पूरवोत्तरमूमिच्छाख्पेणानिरोधस्य वक्ष्यमाण. त्वादिति ॥ ५७ ॥ ° टी०--तर्हि द्वयोः विद्धान्तत्वाद्विरो धस्तद्वस्थ इति चेन्नेकस्या- म्युपेत्यवादृत्वादित्याह-- तत्रापि पूकमुपगम्य विकारवादं भोक्त्रादिसू्रमवतायं विरोपनुस्ये । परावतत व्यवहतेः परिरक्षणाय कर्मादिगो चरविधावुपयोगहेतोः ॥ ५८ ॥ तत्रापीति । तयोर्मध्य इत्यथः । प्रथमद्वितीय जगत्कारणे वेदान्तसमन्व- यस्य मोक्त॒मोग्यादिमेदुञ्माहिमानान्तरविरोधकशश्कापनुच्यै परकीयं परिणा- मवादमुपगम्य तद्विषयं च "मोक्तरापत्तेः' [बह्य० २।३।१३] इत्यादिसूत्र- मवतायापक्रमतिप्रतिबोधनाथ व्यवहारटक्षणाय प्रावततेत्यर्थः। तक्कि- [ २ हितीयोऽध्यायः] सक्षेपशारीश्कम्‌ । ४७९ सथेमित्वत आह -कर्मादीति } प्रथमं विवर्तोक्ती हि क्ित्वोपास्षकत्वादि विटथादिद्याधिकारसिद्धयथानां कमविर्धानायुपासनदुानां वचाप्रवृत्तिः स्थादिति ॥ ५८ ॥ | अ० ठी°--कथं भूमिकामेदोऽतेति तं ध्युतपादयितुमुपक्रमते-तत्रापि पुमिति । त्तयोः परिणामविषर्तयोमेष्ये पूर्वै प्रथमं भिकारवाद्‌ं परिणामपक्षमुपगम्याम्युपेलय भोक्तरादि* सूत्रमबतायं विरोधनुक्यै प्रावतेत सूत्रकार इति योजना । यदद्धितमेव तचख॒॑तर्िं भोक्तु- भोग्यादिविकारभेद (दि) प्रयक्षानुभवविरोधोऽमेदे सेसांकयोपत्ते(त्ति)रिति विरोधं ' मोक्त्राप- तेरविभागश्चत्‌ › इति सूत्रमगेणोद्धाव्य ‹ स्य्टोकवत्‌ › [ ब्र० सू० २।१।१३] इति भागेन सवस्य ब्रह्मामेदेऽपि न भोक्त्रादेः संकरो जर्खछरूपमिदेऽपि तरङ्गादेरिव परिणामभेदोपपत्तेरिति परिहारं कुर्वन्‌ प्रावतैतेत्य्ैः । परिणाममाश्चिय परिहारप्रयोज- नमाह-त्यवहृतेः परिक्षणायेति । तद्रा किमथमिति तत्राऽऽह--कर्मादीति । आदिपदादुपासना गृह्यते । अयं भावः-- प्रथममेव विवतैवादामिधानेन विरोधपरिहरि क्रियाकारकफरभेदाभावादुपास्योपासकादिभेदविलोपाचच कर्मोपासनादसंमवात्तद्विधीनां प्रामा- ण्याभावः प्रसभ्येत । न च तधयुक्तमुपासनाविधीनामसिनेव शाच्रे विचायेमाणवा- तनिवीहोजैव वक्तव्यः । तथा कर्मैविधीनां चाधिकारिरैद्धिद्वारेणारोपयेोगात्तननिवौहोऽप्य- नुमन्तन्योऽतस्तां प्रवृत्तिविषयप्रद््चनाय परिणामवादः प्रथमं सूत्रितः ॥ ५८ ॥ र. घु° टी ०- तहि भ्रथमाभमिधानात्परिणाम एव सिद्धान्तः कि न स्यादिति वेक्तव्याह- साक्षादिहाभिमतमेव विवर्तवाद माहत्य सूचयति पूवेमपेक्षमाणः। आरम्भणादिवचनेन विवतंवादं शक्रोति वक्तुमुदिते परिणामवादे ॥ ५९ ॥ साक्षादिति । हह शास्रे विवर्तं एव साक्षादमिमतः प्रतिज्ञाताद्रैतोप- पादैकत्वादृतस्तमेवाऽऽहत्य परिणाममुखेन कायंकारणयोरत्यन्त मेद निंरा- सेन मुनिः सूचयतीत्यर्थः । तहि विवतं एव पूर्वं वक्तव्यो मुख्यत्वादिति चेत्तञ्ाऽऽह--पू्॑मिति । परिमाणस्य ॒विवर्तोपायलाद्यापारलाघवमपेक्ष- माण इष्यर्थः । एतदेवाऽऽह--भसम्भणादीति ॥ ५९ ॥ १ क, विरोषश्चेर। ४८७ ठीकाद्यसमेतं- [ २ द्वितीयोऽध्यायः ] . अ० 2 ०-- नन्विह विषतेवादस्य सिद्धा न्तत्वाभिधनि को विशेषः प्रयोजनशेषतया नि्देशस्योभयोरप्यकरिरेषादिति तत्राऽऽह -- साक्षादिति । निशुंणत्रह्ावगतेखर प्राधा न्येन पिवक्षितत्वात्त्र च विवरतैव(दस्य साक्षादुपयोगादिहासिञ्छन्ने साक्षादभिमतं बिव- सैवादमाहत्य मुखतः सुचयति । आहवयतयुक्या पूैसतरऽपि विवर्तवादः सूत्रकारस्वामिप्रत इति सूच्यते । ययेवं विवरेवाद्‌ एवात्र प्राधान्येनाभिमतस्तहि स ॒एव प्रथमे सूचयितुं युक्तः पश्चादितरस्तस्यात्रामुख्यत्वादिति चेन्मैवं परिणामनिरूपणसपिक्षत्वाषटिवणनिरूपणस्य परिणामस्यैव प्राथम्यं युक्तमिलाह--प्रवंमपेक्षमाण इति । पूर्व॑ परिणामम्‌ । तद्‌- पक्षामेव विशदयति-आरम्मणादौ ति ! प्रथमे परिणामवाद उदिते सत्यारम्भणादि- वचनेन बिवतेवादं वक्तु शक्रोति नान्यथा कायेकारणस्वरूपस्याप्रतीतौ तस्य मिध्यलप्र- तिपत्ययेगादियथेः ॥ ५९ ॥ सु° टी ०-तदेव लौकिकहष्टान्तेन स्प्टयति- आरुद्य भरूमिमधरामितराऽधिरोदुं शक्येति शास्रमपि कारणकार्यभावम्‌ । उक्त्वा पुरा परिणतिप्रतिपादनेन संभत्यपोहति विकारमषात्वसिद्धये ॥ ६० ॥ आरुचेति । अधरामधःस्थितां मूमिं पाद्ापंणस्थानम्‌ ॥ इतरा तढुपरि- मूमिः । इति हेतोः शाखमपीति संबन्धः । हैषद्धे द्सहपरिणामप्रतिषाव्‌- नेन कारणकार्यत्वमुपपाद्य संप्रत्यारम्मणापिकरणेऽपोहति परिणामेन प्रसक्तस्येषदद्धेदृस्य सत्यत्वं निभधति विवतंसिद्धय्थं मित्यथंः ॥ ६० ॥ अ० टी०--परिणामविवतैयोरूपायोपेयमबेन पौवौपयेनियममुपपादयति--आर्द्य मूमिमिति । शक्येति प्रसिद्धमिति शेषः । न केवठं ठोकदृ्टन्तमत्रेणायमभ्युपगमः श्तिगतिपयौटोचनायामपि परिणमवादस्य विवतैसिद्धि प्रदयुपायत्वं प्रतीयत इत्याह-- शाख्रभपीति । पुरा प्रथमे सृष्टिवाक्येः प्रिणतिप्रतिपादनेन कार्थकारणमावं ब्रह्मज- गतोरक्तवा संप्रतीदान। विकारमृषाल्विदष्यै तमपोहति ^ वाचारम्भणं विकारो नामधेयम्‌ ? [ छा० ६ । १।४ | (त्रीणि खूपाणीष्येव सलयम्‌ › [ छ० ६।४। १] " रेत- दास्यमिदं सर्वं॑तत्सयं स आत्मा ! [छा ६ । ८ । ७] इति प्रतिपनो- पाथो प्रतिषेधेन विकारस्य ततकारणलस्य च मि्यालमव्रेदयति क्रमेणेय्थः ॥ ६० ॥ [२ दितीयोऽध्यायः] ंक्षेपशारीरकम्‌ । ४८१ 7 ठी ०-सौधाद्यारोहणस्रोपान इष तर्वप्रातपा पानेऽपि [वकाः रविवत॑थोरधरोत्तरमावं दशयति- विवर्तेवादस्य हि पूर्शरूमि- वैदान्तयदि परिणामवादः । व्यवस्थितेऽस्मिन्परिणामवदि स्वयं समायाति विवर्तवादः ॥ ६१ ॥ बिवतवादस्येति । तन्निषेध्येषद्धेद्‌ प्रसखकत्वेन एव मूमिरिव्यथः । ध्यव स्थिते प्रसक्ते । स्वयमिति भेदाभेदे सिद्धे मदस्य ताच्िकत्वनिरसना- दनायासेनाऽऽवातीत्यथः ॥ ६१ ॥ अ० टी०--ननु सोपानपवणामुपर्यैषोभावावस्थानादुक्तमुपरितनस्थान प्रक्षि प्रयधर“ स्थानारोहस्येपायः्वमत्र कथमिति चेदत्रापि वस्तुतखप्रतिपत्तिसोपाने परिणःमविवतैवादयोरघ- रोत्तरमूमिभावदेवेयाह--विबतंवादुस्येति । पूवोर्धन प्रलिज्ञातमेवोत्तराधेन प्रतिपा- दयति-यव स्थित इति | जगत्कारणतया ब्रमणः सद्धावसिद्ष्यर्थं कायैकारणभावस्तावद्रक्त- व्यस्तस्य चास्िन्परिणामवदि व्यवस्थिते सति जगते ब्रह्मपरिणामत्े निरूपिते षिवतैवादः स्वयं समायाति । कुटस्थस्य ब्रह्मणो मृदादिवत्परेणामानुपपत्तिप्रतिमासादुक्तः कायकार- णभावो विवतै एव पयैवस्ययनुक्ते हि कायैकारणमवेऽधिष्ठानस्याप्रतिपनत्वाद्भान्तिलप्रती- यसंभवादिव्यथः ॥ ६१ ॥ सु° टी०-ननु प्रथमश्र॒तानुस्रारेण चरमश्रुत नेयमिति न्यायात्‌ ^ एकेन मुतििण्डेन सम॑ सन्मयम्‌ ` [ छान्दो० ६। १।४ | इस्यादिप्राथमिकप- रिणामोक्त्यनुस्तारेण वाचारम्भणमित्यादि व्याख्येयमिति चेन्न ‹कथनु मगवः [ छा०६।१।४ | इति चोधपूर्वकर ^ त्तिकेव्येव सत्यम्‌ › [ छा०६।१। ४] इत्यन्तेन विकारमपात्ववर्णनेन प्रतिज्ञातार्थसाधना- द्विवर्तोपायव्वेनेव श्रुतिसूचाभ्यां परिणामस्योक्तत्वान्न तु तात्पर्यणेति वृष्टान्तेनाऽऽह- उपायमातिष्ठति पूरवमुबे- रुपेयमाप्तुं जनता यथेव । १ ख. "गामिवा०। ६१ ४८२ -टीकाद्वयसमेतं~ तृ २ द्वितीयोऽध्यायः] श्रुतिर्मनीन्दश्च विवर्तसिद्धये विकारवादं वदतस्तथेव ॥ ६२ ॥ उपायमिति । यथा हि जनसभह उपेयं साध्यमासुमुपायं साधनं पवंम- जुतिष्ठतीत्य्थः ॥ ६२ ॥ अ० ठी०--तेथा चोपायत्वास्मथमं परिणामवादाभिधानं युक्तमेव श्रुतेः सूत्रकारस्य चेत्युपसंहरति--उपायमिति । स्पष्टार्थं पयम्‌ ॥ ६२ ॥ खु० ठी०--ननु कस्यायं परिणामवादः संमतो यप इहभ्युपेयत् इत्याकाङ्क्षायां तत्तद्रादिपक्षान्विवेकेनोपन्पस्यति-~ आरम्नकादः कणकक्षपक्षः संघातवादस्तु भदन्तपक्षः। सांस्यादिपक्षः परिणामवादो वेदान्तपक्षस्तु विवतेवादः ॥ ६९ \ आरम्भवाद इति । करणेभ्योऽन्यत्तद्धिन्नं कायं समवाय्यसमवायिनिं तेजन्यत इत्यारम्मवादुः । अणूनां समूह एव घटादि कय नतुतद्धि न्नमिति संघातवाद्‌ः । कारणस्य ताचिकोऽन्यथामावः परिणमोऽता चस्विकोऽन्यथामावों विवर्तं इत्येषां पक्षा इत्यर्थः ॥ ६३ ॥ अ० टी०--वादिप्रसिद्धा आरम्भणादिवादा इत्युक्तं ‹ वादिजनता खलु वाव. दीति › इत्यत्र तत्र कस्य को वाद्‌ इति वीक्षायामाह--अआरम्भर्वाद्‌ इति । मदन्तः सुगतः ॥ ६३ ॥ सु° टी०- ता विकारवाद्स्याभ्युपगमः क्िमथं इत्याशङ्क्य तसयोजनं पृवंसिद्धमेव प्रपञ्चयति- विकारवादं कपिरादिपक्ष- मुपेत्यवादेन तु सूत्रकारः । ध्रतिश्च संजल्पति पूभरमो स्थित्वा विवतेप्रतिपादनांय ॥ ६४ ॥ विकारवादमिति । सुबोधम्‌ ॥ ६४॥ अ० टी°--ननु प्रिणामधादोऽपि वेदान्तसिद्धान्त एवे ब्रह्मप्रतिपुपायत्वादिति धेनेाह--बिकारवादमिति । उपेयवदेनाभ्युपगमसिद्धान्तेन कपिखदिपक्षं सांर्या- र द्वितीयोऽध्यायः} संेपश्चारीरकफम्‌"॥' ४८३ दिशाखरसिद्धं विकारषादमा्ित्य सूत्रकार इत्यादि सुगमम्‌ । तथा चाम्युपगमिद्धान्तान्त- यैततयाऽभ्युपगमेऽपि न, साक्षादयं सिद्धान्त इत्यथैः ॥ ६४ ॥. सु० ठी०--ननु विवर्तोऽपि कारणगतरूपान्तरापत्तिपत्वत्परेगा- मप्रमेद एवेति न. प्रथगुपादातम्य इति चेन्न लक्षणस्य. मेदादित्वाह- क क व्य » अभेदिनः सायकस्य सत्य- ® ^~ रः १ वाचन्नरूपान्तस्दशकतवमर्‌ ।: वदन्ति धीराः परिणाममस्या (1 [9 वसुधराया. इव. सस्यस््टम्‌ ॥ ६५ ॥। अभेदिन इति । अनेनाऽइरम्मवादस्य व्यावृत्तिरारभ्यारम्मकयोरभेदात्‌ ४ सावयवस्येतिं बरह्मणः परिणामां मवद्ुचनाय ॥ स्येति ।. कारणस्य ताच्िकनानाकायरूपत्वपित्यथंः। दराकत्वमिति प्रमाणाभिप्रायम्‌ । खूप स्तरेति संघातम्याव्रच्यर्थ तस्य संहतेभ्यो द्पान्तरामावात्‌. ।. दु्टान्त- माह-- अस्या इति ॥ ६५ ॥ अ ० टी*--परिणामविवते्ोर्भिदं तद्टक्षणकथनेन व्युत्पादयति--अभे दिनि इति । रूपान्तस्दशेकतवभिःयुक्तेऽथाद्रपान्तरस्येति रम्यते । रूपान्तरस्य निजरूपद्रपान्तरदरक्् धीराः. परिणामं वदन्ति । अत्र. विचित्रविरेपणं प्रदेनाथं म व्यावृचयर्थं॑यतो चिचित्ररू- पत्वं विवतैपरिणामयो; समानरूपम्‌ । अमेदिन इति विरेषणमारम्भनिवारणयिकस्याऽऽ- रम्भकत्वानङ्गीकारात्‌ । सावयवस्येतिपदं परिणामिवस्तुस्वरूपकथनार्थम्‌ । सव्येति रूप- धरिरेषणं. विवततन्ाकरयर्थं रूपान्तरग्रहणेेव संधातपक्षनिरासो द्रष्टव्यः संघातस्य. संहन्तृम्यो रूपभेदान्धकासत्तद्रादिभिः । यद्ाऽभेदिन इदयनेनैव संघातस्यापि व्यवच्छेदः संहतेणा- मनेक्रतवादित्यधः । अस्या इत्युदाहरणम्‌ ॥ ६५ ॥' सु टी०-विकारादिवर्तं भ्थावतेयति-- न, ~ ~ न अभेदिनो निर्विरुतेरनेक- मुषास्वरूपान्तरदशकतम्‌ । 9.९ 9 [० विवतशनम्सथ इह प्रासद्ध- क न स्तरङ्गभेदा्वि चन्दृभेद्‌ः॥ ६९६ ॥ अमेदिन. इति ।. निर्विकरतेरिति पूर॑रूपापरित्यागेन । अनेकेति, बरह्मवि- 9 १ क, विवृत्तर° |. ४८४ टीकाद्यसमतं- [ २ द्वितीयोऽध्यायः ] वतांभिप्रायणान्यत्न तन्नियमामावादत्यक्तपृवैरूपस्य स्वामिन्नमिथ्या- रूपान्तरप्रद्श॑कतवं विवरत॑शब्दाथं इत्यथः; । उदाहरणं-- तरङ्गेति ॥ ६६ ॥ अ० टी०-- विवतैटक्षणमाह--अभेदिन इति । निविङ्कतेरिपि परिणामव्यावृत्तिः । मृषेतिबिवतैसरूपकथनमात्रं न व्यावृ्यर्थमेतत्‌ । थवैतदेव परिणामव्य्यरथं निवृते रिति स्वरूपकथनार्थमिति द्रष्टव्यम्‌ । अन्यत्समानम्‌ । अत्रोदाहरणं तरङ्खमेदा- दिकेति ॥ ६६ ॥ सु° टी०--उमयोः भ्रुतिसिद्धत्बाच्कथं विवर्तं एव सिद्धान्त इति चत्तच्राऽऽह- अहं प्रजायेय बहु स्वयं स्या- मित्यादिनाऽऽदो परिणाममुक्वा । विकारमिथ्यात्वमथ बुवाणा िवतेवादं श्र॒तिरानिनाय ॥ ६७ ॥ अहपिति \ मूल कारणं सदिर्यथः । "वहू स्याम्‌ [ छा ०६।२।३ ] इत्वा- दिना स्वात्मन एव।विचिन्त्यावोविच्रसृग्यशशक्तिमसेन विवचिचप्रपश्चा सना परिणाममुक्स्वा, अथव्य्थान्तरे । ' यदय रोहितं रूपम्‌ ` [छा० ६।२।३ ] इत्यादिना ‹ जीणि दूपाणीत्पेव सस्यम्‌ ` [ छा० ६) ४ ॥ १ ] इत्यन्तेनाग्न्यादेरभिथ्यात्वोक्स्या सृज्यशक्तीनामप्वर्थान्मायामय- सप्रदक्षनान्निर्विकारसन्माच्रस्येव मुषाप्रपश्चासना विवतमानव्वं श्राते- निश्चकषति स एव सिद्धान्त इत्यथः ॥ ६७ ॥ अ० टी०--श्तौ वादौ कुत्र बुत्र श्रुवयोक्ताविति तदाह--अह मिति । आदौ म्रथमे ‹ तदैक्षत बहू स्यां प्रजयेय › [ छा० ६।२।३ ] इति स्वात्मन एव बहुरूप- कार्याभावाशंसनपृदकं ‹ तत्तेजोऽसृजत › [ छा° ६।२। ३ ] इत्यादिना प्रिणाम- मुक्त्वाऽथानन्तरं विकारमिथ्यालं ८ वाचारम्भणं विकारो नामधेयम्‌ › [ छा० | ६। १।४९1] ^ अणि द्पाणि' [छ० ६।४। १] इयेव सयादिना हुवाणा श्रुति- विवतेवादमानिनाय पूर्वोक्तं परिणामं विवतेसेन व्यवस्थापितवतीत्यथेः । विचितनेकमूज्य- शक्तिमन्‌ ब्रह्मणोऽपि सावयवल्वद्धीकारात्तसिचक्ति परिणामरक्षणयोमिता पुनव।चार्‌- म्भणगिरा सूग्यशक्तीनां मायालस्याथौदुक्तवादिशुद्रचिदकेरसस्थैवाऽ त्मनो या मायाशञक्तय- स्ताभिर्विचित्ररूपान्तरापततिर्विंवतं एषेति साक्षादभिमतं श्रृतिदैशेयतीति भाव; ॥ ६७ ॥ [१ द्वितीयोऽध्यायः ] संक्षपक्ञारीरकम्‌ । ४८५्‌ ख° टी०--एवं विवतताभ्रयणे सति “इन्द्रो मायाभेः पुरुप ईयतेः [ ब्रह० २।५। १९ ] " संमवम्यास्ममायया ! [ गी०५।६] इतिं श्रतिस्प्रातिवचनजातमपि प्रतीतिबलादविचारवृज्ायां परमाथत्वेनाऽऽह- तस्प कायकारणात्मना विमक्तस्य प्रप्रश्चस्य वस्तुत्वमर्दृनपरं घटते नतु परिणामपक्ष इत्याह-- मायाश्रातिस्मृपिवचः सकठं तथा च वस्तुत्वमर्दनपर घटते विवर्त । सर्वस्य कारणविकारविभागभाजः प्रागाहतस्य परमाथतया प्रतीते: ॥ ६८ ॥ मयेति ॥ ६८ ॥ अ० टौ०--यदा चैवं विवर्त एव साक्षादभिमतो वस्तुगदया ब्रह्मणः स्वतो निरवय- वत्वेन परिणामरक्षणयेगित्वामावात्तदा ‹ इन्द्रो मायाभिः पुरुरूप श्यते ' [ वृ° २ । ५। १९ ] “ अज्ञनेनाऽञ्तं ज्ञानम्‌ › [ गी० ५, । १५ ] ° प्रकृतिं स्वामधिष्ठाय संभवाम्या- त्ममायया [ गी° ४ । ६] इल्यादिशुति्ृतिवचसां सूषटयदिभृषात्ववादिनामपि सामञ्जस्यं स्यादियाह--मायाश्रुती ति । तथा चैवसुक्तव्यवस्थायां स्थितायां विवपतं॑ सिद्धे सति मायाश्ुतिस्पृतिवचः सकट प्रततेर्हेतोः प्राक्परमार्थतया तस्य सवस्य जगतः कारण- विकारविभागभाजः कायकारणख्येण विभक्तस्योपमदनपरं घटत इति योजना । अतो विवर्तं एव ॒साक्षासिद्धान्तत्वेनाभिमतः पारणासवादस्य तु पराभिमतस्येवाम्युपगममात्रेण सिद्धान्तकेटिनिवेश इति सिद्धम्‌ ॥ ६८ ॥ एवमीषद्धेदगन्धितामा्रेण परिणामवादस्यापि न श्रुतिस्प्रृतिन्याया- नुग तिशेत्केव कथाऽ्यन्तामेदाश्रयय); संघातारम्मवाद्यौरिति न तयोः सिद्धान्तववशङ्कत्याह- संघातवादमुपगम्य तु तत्र पक्ष संहन्तरभाव इति भृचररृदाह दोषम्‌ । स्थायी भदन्तस्तमये न हि कश्चिद संघातप्तंजननशक्तिस्मन्वितोऽस्ति ॥ ६९ ॥ सेघतिति । उपगम्यानूृद्य तदीयपक्षे संहन्तुः संहन्यमानानां मेलयितुर- माव इति दोषमाहेति सबन्धः । सोत्रान्तिकवेमाषिकयोहं बाद्यान्त- 3 दीकाद्रयसमेतं- २ द्वितीयोऽष्यायः- राथा; क्षणिकाः सन्ति । तत्र भूतं क्षित्यादिचतुषटयं मोतिकं च रूपादि चक्षरादिक. च ते च खरश्ेहोष्णतेरणस्व मगवाना क्षणिकानां चतुर्विध परमाणूनां सघातात्मके तथा रूपविज्ञानवेदनासंज्ञासस्कारा आध्या- सिकः संघात इव्यादि मतम्‌ । तत्र च समुदायिनामचेतनस्वान्न स्वतः- समुदायस्षमवः । यद्यपि चित्तं चेतनं तथाऽपि न तस्य देहादिसवाता- वयव ज्ञातरृत्वमस्ति । आलय विनज्ञानमपि विषयविज्ञानाहतेऽसमर्थ तच, संघाताधीन तदपि स्थायि चेदेव क्षमिकं चेत्कथं तेन संघातो जन्येत। अनिच्छतोऽप्रयतमानस्य तदयोगादिकाश्रयणमेवेच्छादीनां हेतुफलमा- वदृश्शनादित्यमिग्रेष्य ‹ सष्ुदाय उभयहेतुकेऽपि तदप्राप्तिः ' [ ब्रह्मण २।२। १८ | इति सूत्रकृदाह सूत्रहदिति । संहन्त्र मःवभाह- स्थायीति ॥ ज्ञनेच्छायनेकक्षणस्थायीत्यर्थः ॥ ६९ ॥ अ ठी ० -- यद्येवमङ्गक्रणवादमात्रेणास्य सिद्धान्तकोटिनिवेश्षस्तरिं संघातारम्भवाद- योरपि सिद्धान्तकोटिनिवेशः स्यादङ्गीकरणवादस्य तयोरपि भावादिति चेन्भेवं विशेषोपपत्तेः रियाह--सं घातवादमिति । चतुर्विधानां परमाणुनां पञ्चानां रूपिज्ञानादिर्कन्धानां, च संघातः सृष्िरेति यो वादः स संघातवादः । तं संघातवादमुपगम्य पूरवपक्षलेनोपस्थाप्य तत्र पक्षे ‹ समुदाय उभयहेतुकेऽपि तदप्राति; * [त्र सू० २।२। १८] इयादिभिः सूत्कत्सहच्रभाव इति दोषमादेति योजना । तथा च दृषधितुमेव तक्ष- रदो न स्वपक्षसिदष्युपायतयेति न तस्यापि सिद्वन्तकोटिग्रातिरिति मावः । उक्तमेव दोप॑. खुटयति-- स्थाय ति । अक्षणिकश्ेतरनोऽन्यो वा संघातजननशक्तिसमन्वितः स्थायी कश्चदत्र मदन्तसम्ये नास्ति तदभ्युपगमे सिद्धान्तविरोधादियर्थः ॥ ६९ ॥ सु० टी०-ननु कारणगुणस्य कायं सजातीयगुणारम्मकत्वनियमा, कथमनन्ताद्रह्मणश्चेतनात्परेच्छिन्नस्य जडस्य.वियद्‌ादेरुत्पात्तिरिति वेश. पिकस्य चोद्यं तसक्रिययैव दूषयति- आरम्पवादमुपगम्य तदीययुक्तै- स्तत्रकरियामनुसरन्व्यभिचारमाह्‌ । पेशेषिकं प्रति महदिदं हि योज्यं यद्वाऽपि दीर्॑वादेदं जडमित्यनेन ॥ ७० ॥ आरम्भेति ।उपमम्बाभ्युपत्य । तदी ययुक्तेः कारणगुणस्पेत्याचयुक्तयुक्तेः ॥ त्त्मक्रिय्रा तु परमाणुभ्यो द्मणुकादिकिमेण कायंदरष्याणि जायने.।. { २ द्वितीयोऽध्यायः ] सेकेपक्षासेरकये व ४€9 तद्गुणास्तु सजातीयः समकापिगुणै तरम्यभ्ते रूपाद्यस्मर्महेत्वे च कार णसंख्यापरिमाणप्रचययोनीत्यादिका त्तामनुसरन्नेव वेशे पिकं प्रति ° मह- दीरवद्रा ह्वस्वपरिमण्डलाभ्याम्‌ ` [ बह्य० २।२।११ ] इति सूत्रेण व्यमिचारमाह । यथा यणएकारभ्पे महति यणु समवायि परिमाणं न स्वजातीयगुणारम्मकं तद्वदिदिम।पे चेतनं बह्म न स्वकार्ये चैतन्थार- म्मकमिति योज्यमिति ॥ ५० ॥ ।। ९. अ० टी०-- तथाऽऽरम्भवादोऽपि तदीयरील्या तेदुक्तदूषणसमाधानाथमेव कचिदभ्यु. पगतो न स्पन्षसाधनयियाह--आरम्मवाद मिति । तदीययुक्तेरिययमथेः- यहुणरकं कारणद्रव्यं तत्तादरगगुणकमेव स्वकायंद्रव्य जनयति यथा श्वतगुणास्तन्तवः श्वतमेव पट- मिति । तथा च चिद्वुणकं ब्रह्मद्रभ्यं यदि जगद्रव्यस्येपादानं तदं तदपि चिहरुणमेव स्यात्त. दभावानन चिद्रुणव्रहमोषादानकं जगदिति । अस्यास्तदीययुक्तशेषिकं प्रति । तस्य वैशेषि- कस्य प्रक्रियामनुसरुव्यमिचारमाह सूत्रकार इति । केन सूत्रेणेति तदर्थं सूत्रमथेतः पठति- महद्र दिति । महद्दधेवद्रा ह्वपरिमण्डलाम्याम्‌ । › [ ब० सृु° २। २। ११] इत्यनेन सूत्रेणेति । अणुहस्परिणमिभ्यो द्ववणुकेम्यो यथा महञ्यणुकं जायते तथा वा तेभ्य एव दीत्यणुकं तददिद्‌ं जडं चेतनाजायत इति योग्यमियथः ॥ ७० ॥ ` सु° य ०-- महद्रदिव्युक्तमेव विवृणोति-- (& 7 (दि) र हस्वार्धं उयणुकमणभिस्तद्रदारन्धमेत- [५ 2. 4 क ्रस्वं नो तन्न च तदण॒षस्संमतं तदवदेतत्‌ 1 ट ५५ [१ ट % = क सर्व कायं गगनधरणीमध्पगं चेतनोस्थं [4 क स [०९ क मिः निशितं नो जडिमघटितं युक्तमित्याचचक्षे ॥ ७१ ॥ हस्वरिन्धमिति । एतद्‌ द्विञ्यणुकं ययपि हस्वैरणुभिश्च द्यणुकेरारभ्धं तथाऽपि नो ह्वस्वं नाप्यएापरिमाणवत्तव संमतं तद्रदस्माकमपि स्वं मेतदरगनादिकायं चिज्जन्यमपि निधित्के युक्तमित्याहेव्यर्थः ॥ ७१ ॥ अ० टौ°--तमेव सूत्रा विवृणोति-- हस्वारब्धमिति । यल्यणुकं प्रसिद्ध तद्रसवारन्धं हखद्णुकैरारन्धम्‌ । तथाऽपि न तत््यणुकं हस्तं नो समते नेष्ट- मिव्येकोऽन्वयः । तदयथा हष्वैरारब्धं अ्यणुकं॑तद्रदणुमिस्तैय व्यणकेरेतल्यणुकमा- रब्धं तथाऽपि तदतत्व्यणुकं नाणु संमतं क्षं तु महदीध च तत्संमतमिति पुनर्योजना । १९ ख, ग, रम्या । १८८ छीकाद्वेयतमेतं- [ २ द्वितीयोऽध्यायः ] ययेषे वेकेषिकाणं समवाधिकारणगंता गुणाः कथं गुणान्तरे सेजातीयमारभन्त इति न नियमस्लदनोऽस्माकमप्येतत्सर्वं कार्य॑चेतनेत्यमपि निश्चित्कमचेतनमयं अ जङिमिघरितं कारणचेतन्यविपरौतेन जाउवरधर्मेण थुक्तमियेतयुक्तमियाचचक्षे सूत्रकार इति योजना । मगनधरणीमध्यगमिति कारयविदशेषणं मगनमारभ्य धरणीपयन्तमियथः ॥ ७१ ॥ सु० टी०--सू्रस्थवाशब्द्सूचितं द्य़कञ्यएकपरिमाणयोभ्बभि- चारं दक्षयति-- त्वे + के, हस्वाणुत्वे कारणद्ितवेतो- न न [> इर न> जति नेते पारिमाण्डत्यहेतोः + कका [9४9 ४ दधित ययच्च दघं मह्य न, =, न [न चरः न भ्ये ते दे कारणत्रित्वहेतोः ॥ ७२ ॥ हस्वाणुवे इति 1 दाएकगते ये ह्स्वाण़त्वे ते स्वकारणपरमए़दिश्वादेष जतिनतु स्वसजतीयात्तत्पारिभाण्डल्यादिति हिते मतमवं =षयुक्षे दव्य यहींत्वं यच्च तच्च महच्च ते अपिन कारणपरिमाणजन्थे कितु तद्रहुत्वसस्याजन्ये इति क्र व्वदुक्तो नियम इत्यथः ॥ ७२ ॥ अञ टठी०--तथा च्यणुकपरिमाणमपि तव्कारणगुणाविलक्षणमेव समतमत्जन्यं चेयाह--द्भस्वाणात्वे इति । व्यणुकगते हस्वाणुते कारणपरमाणुगतक्धिलहैतोजति । एते हस्वाणुले न पारिमाण्डल्यहेतोज)ते पारिमाण्डल्यस्य स्वपरमाणुपारेमाणस्यानारम्भक- तवङ्गीकारादन्यथा व्यणुकस्यापि पारमण्डल्त्वापत्तेरिय्थैः । तथा ्यणुकगते दीवमहच््े अपि न व्यणुकपरिमाणजन्ये इयाह-- दीर्घत्वमिति । दीरधं॑द्रम्ये इति संबन्धः ॥ व्यणुकगतद्विष्वसंखस्याजन्ये ते अभिमते इयथः ॥ ७२ ॥ खु° टी ०--किं च तवापिन सर्वेत्ैकरूप्यं कथमन्यथा परमाणृद्र- यादव द्यणुकं दयएकद्रयाईइपि न अयणुकं जायत इति । न च तच्कार्य- मण्वेव स्यादिति वाच्यं परमाणद्ित्वस्य स्वाभरयाधिकपरिणामारम्मक- त्वषदृव्यणुकद्विव्वस्यापि द्रचणाकाधिकपरिमाणारम्मकतवसंमवात्तच महस्वमेव संमवतीत्यठं बिभिर््यणुकेः । एवं च कायंमहस्वं कचिक्रा- रणमहच्वा्रचित्तद्रहुत्वाचचेत्यनियत वादिना त्वया नास्मन्मतं शक्यदूष- णमित्याह- दचणुकस्य जन्म परमाणुयुगा- तरिमण्डठादिति कणादमतम्‌ । [ २ दितीथोऽष्यायः ] संक्षेपशारीरक्म्‌ ॥ ४८३६ द्यणुक्त्रयाञ्यणुकर्जन्म पूर्न- ॐ 9 नि नियमं न कश्यपसुतो षद॑ति ॥ ७३ ॥ चवैणकस्येति 1 परिमण्डला दित्यनेन दयणुकपरिमाणायिक्यं चितम्‌ । पुनः पश्चादन्यत्कायपारेमाण इत्यथः । कङ्यपडुतः कणादः ॥ ७३ ॥ अणौ ०-एवं वेेषिकाम्युपगमं इति कुतोऽगतमिति तत्राऽऽद-द्यंणुकस्येति। पंन. वैरयन्तं स्पष्टार्थम्‌ । यत एवमिदं मतं दस्यतेऽतः कदयपसुतः कणादो नियमे कारणद- व्यस्य कीाेगतसजतीयगुणारम्भकयुणाश्रयवे कारणगतगुणस्य कौयेसजतीयगुणारम्भक- स्वेन नियमं न वदतीयर्थः ॥ ७३ ॥ सु° ठी०-तथाऽपि न प्रतिव्रन्दिमात्रेण परपक्षजयस्तेषामिव मवता- मप्यनुपपन्नमस्त्विति चेन्न व्यभिचारेण तल्यापस्यैव।ऽऽभासीकृतत्वा- दिस्मह-- दयणुकन्यणकव्यपाश्रयं परिमाणं प्रति कारणाश्रयः । न तु करणमिष्यते गृणस्तदव्ठभ्य चयं जिगीषवः ॥ ७४ ॥ व्णुकेति। गुणः परिमाणम्‌ । रि तत इस्याह-तदवष्टभयेति । आभिस्ये- त्यर्थः ॥ ७४ ॥ अ० ठी०--उक्तमेव व्यभिचारं सगृद्याऽऽह--्यणु क ञयणु कव्यपाभ्रयमिति। व्यमिचारप्रदेरैनफल्माह--तदवष्टभ्येति । तन्मतमाश्रिय यावत्‌ तत्परक्रियमिवाऽ$- भिय चदुक्तनियमस्य व्यभिचारं दरैयन्तस्वां जयाम इयथः ॥ ७४ ॥ ख० टी ०--अस्तु तर्हि कारणपरिमाणादेव व्यणुकन्यणाकाद्पर- माणारम्म इति क्र व्यभिचार इति चेत्त्ाऽऽह~~ यदि कारणसेश्रयाद॑गुणदद्यणुकदिः परिमाणमिच्छति । दयणुकादि्षमाश्रये तदा परिमाणेऽतिशयो विरुध्यते ॥ ७५ ॥ यदीति । गुणात्परिमाणात्‌ । तथा च तस्य सजातीयपरिमाणारम्म. कत्वनियमेन व्यणुकञ्यणाकयोरपि पारिमाण्डलयं स्यान्न ततोऽतिश्चय इत्यप्रत्यक्षस्वं उयणुकस्य स्यान्नित्यपरिमाणमनारम्मकमिति स्वसमय महभ श्येत्यथः ॥ ८५ ॥ ६ क, °नन्भबा° | ६१ ४९० टीकाद्रयसमेत- [२ द्वितीयोऽध्यायः ख० टी ०-अथ व्यमिचारनिराशिकर्षय परमाणुपरिमाणोत्पारिमाण्डल्यददष श्यणुकपं- रिमाणोलत्ति्येणुकपरिमाणाचच अपणुकपरिमाणेतपत्तिपियुपगच्छाम इति बरया्तदप्य- संगतमिताह-यदुी ति । असिन्पक्षे सवं कार्यं परिमण्डलमेव स्यादिति ्यणुकत्यणुकादौ परिषाणाविशयो न स्यादतश्च उयणुकदिरप्यतीन्दियलापत्तेरिसथः ॥ ७५ ॥ सु° ठी ०-तहिं परिणामवादः सिद्धान्तोऽस्त्वस्यन्तमेदेऽप्यन्तामेवे च सदघट इति सामानापिकरण्यानुपपत्तेम हि मवति गोरभ्व इति गौर्गो- रिति वा तस्माद्धेवामेद्‌ः कार्यकारणयोस्तास्विक इतिचेत्तत्राऽऽह-- परिणामवादमुपगम्य तथा रचनाय्तंपवमुषाच मुनिः । परमेश्वरं न हि विना घटते जडरूपवस्तुपरिणाम इति ॥ ७६॥ पारेणमेति । करतो रचनाद्यसे मवमुवाचेत्याह--परमेश्वरमिति । रचना कायावयवविन्यासादिरिचतनानां लोके चेतन विनान हर्यते सांख्यानां चेश्वरानभ्युपगमाज्नीवानां चोदसीन्यान्न प्रधानादमहदृद्यात्मना परि णामसंमवः। न हि स्वयं परिणममानं किंचिहूमयसंमतमस्तीत्यथंः । भेदामेरे चोक्तम्‌ ॥ ७६ ॥ अ० टी ०-- तदेवं संघातारम्भवादयोनै स्ीयतयाऽभ्युपगमः किं तु॒दूषणा्थमेवेह शाने तज्िवन्धनमिति स्थितं तथा परिणामवादोऽपि परपक्षदूषरणाथेमेव क्चिदभ्युपगत इ्याह--परिणामवाद्मिति । तथा सेघातारम्भवादवन्निराकरणाय परिणामवाद- मुपगम्येति योजना । परमेश्वरं चेतनमधिष्ठातारं विना जडरूपवस्तुनः प्रधानस्य परिणामो न घटत इति जगद्रचनायसंमवं परिणामपक्षे दोषं मुनिरुवाच " रचनानुपपत्तेश्च नानुमा- नम्‌ [ ब्र० सू०२।२। १] इयादिभिः सुत्रैरियथंः ॥ ७६ ॥ सु० टी०-नन्वारम्मादिनिराकरणे कुत्र कटश सूत्रकारस्याऽऽशय हात ।जज्ञास्ायामह~- कविदण्युपेत्य कथनं कुरुते परपक्षदृषणकथावसरे । निजपक्षदोषपरिहारपरः कविदश्युपेतय वदतीह्‌ मुनिः ॥ ७५७ ॥ कचिदिति । परपक्षदूषणप्रधाने तपाद कचिद्रैशेषिकाद्यधिकरणे तत्पक्रियामभ्युपेत्य मही घेवद्रेत्यादिना तहोषकथनपुवंक स्वमतं साध- यति कवचिन रचनानुपपस्यादौ तन्मतमूपेत्य स्वमतदोषपरिहारं च वदुतीत्यथः ॥ ५७॥ [ २ द्वितीयोऽध्यायः ] संक्षेषशारीरकम्‌ ॥ ४९४ अ० टी०-तस्मानैताददौरम्युषगमधदः सिद्रान्तचप्र्िरितयुपसंहरति- क्र चिदभ्युपे-. स्येति । परपक्षदूषणकथाप्रस्ताविः दूषणाथेमेव संघातवादं परिपामवादं चाम्युपेल्य कचि- त्कथने कुरते । न तन्मते स्वपक्षदुषणपरिहाराय रिचित्पश्यनिय्ः । आरम्भवादं पुननिजपक्षदोषपरिहारं बुवन्कचिदभ्युपेलेह श्ाल्रे मुनिवेदतीयेष्‌ विरेषोऽवगन्तव्य्‌ इयर्थः ॥ ७५७ ॥ सु० टी०-उक्तम्ं विमज्य दुर्षयति- प्रपक्षनिषेधमाचरन्कचिदङ्गीकरणं करोति सः । परदर्शितदोषनुत्तये कविदिप्येष विशेष ईरितः ॥ ७८ ॥ परपक्षेति । परिणामादिपक्षनिपधमित्यर्थः । फेति। वैशेषिकादिद्शि- तेत्यर्थः ॥ ७८ ॥ अ० टी०~-मतान्तराङ्गकरणफटमुक्तमेव सपष्टयति-परपक्षनिपेधमाचस्न्निति । आचरानेति हेतौ शतृरनिर्देशः । परपक्षनिपेधा्थ कचिदङ्खीकार इत्यर्थः । उत्तर स्पष्टम्‌ ॥ ७८ ॥ सु ° टी ०--एवं च संघातादिकत्परिणामवादस्वापि निरस्तव्याद्धो- क्त्रापत्तिचूञे वादिभिरदरैतसमन्वये भोक्त मोग्या दिसांकर्यमापादितं तत्स- माधातु मेदामिदेन परिणाममभ्युपेत्य ‹ स्याह्ठोकवत्‌ ` [ बण० सू०२। १। १३ ] इति परिहार युनिरषहन तु सिद्धन्ततया सिद्धन्तसिद्धिस्तु तदनन्यत्वमिव्यतरवेत्यह- भोक्तादिसूत्रे परिणामवाद्‌- मात्य तद्रादिभिरुक्तदाषम्‌ । समादधानो मुनिराह तस्मा- स्सिद्धान्तसिद्धिः पृनरुचरत्र ॥ ७९ ॥ भोक्त्रादीति ॥ ७९ ॥ अ० टी०-- तदवं प्रसङ्गतो भाष्यायनुक्ताघधेकथनेनास्य म्रन्थस्य वार्तिकत्वं दारितं तदेवसुक्तन्यायेन भोक्तरादिसत्रे परिणामबादाङ्गकारः परोक्तदोषपरिहाराधेतया न सिद्धान्तत्वे- नेति स्थितमथमाह--मोकव्रादी ति । उक्तत्रोत्ताधिकरणे तदनन्यत्वमिखत्रत्यथै:|॥७९॥ छठ° टी ०- ननु निराकायंस्याप्यभ्युपेयत्व आरम्मादेरपि तथात्वं स्यात्तस्यापि स्वमावादिनिरासेनापेक्षितकायकारणमावादिसाधकवा- ४९२ टीकाद्यसमेतं- [ २ द्वितीयोऽव्यायः दिति चेन्न तस्य सिद्धान्तानुपयोगितवेनानपेक्षितत्वास्परिणामस्य तभे- ६ .॥ न्स दाशोनाद्रेतोपषादृकत्वाद्धेदांशेन च प्रतयक्षायनुगुणवास्पत्यक्षाहिषा- > = क [२ ® ® साण्येऽपि नाद्वेतसमन्वयक्षतिरिति वक्तभभ्युषगम इत्याह-- परव्यासन्ना परिणतिरियं विभरष्टस्तु पुवः सेधातादिः सकल उदितो वेदसषिान्तसिद्धेः । एतादस्वादियमकिमता सूत्रकारस्य भारि भान्तिभ्नष्स्फुटनयमनःकोशलानां नराणाम्‌ ॥ <° ॥ मयासनेति । विप्रङृ्ट इति । व्यवहारमाच्रहेतुखादित्यर्थः 1 कथं तहि परि- णामः सूत्रसंमत इति केशिद्यारुयायत इति चेद्विशेषाज्ञानादिन्पाह-- एतावच्वादिति । सिद्धान्तप्रत्या न्नत्वादित्यथंः । मनःकोशटं विचार- खातुयम्‌ ॥ ८० ॥ अर दी °-ययेवं तर्हि द्वावत्र वादौ सेग्रहपदे नयत इति किमुक्तमिति तत्राऽऽह-- भत्यासन्नेति । वेदसिद्धान्तो वेदान्तसिद्धान्तस्तस्सिदधेः सिद्ध्य्थमियं परिणतिः परिणाम बाद; प्रयासन्ना विवतेप्रतिपचयुपायत्ापप्वैः प्रागुक्तः संधातादिस्तु सकटः पक्षो विप्र कृष्टो ्वैतवेदसिद्धान्ताननुरूपा(प्वा)दिय्थः । प्रिणामवादः सूत्रकारस्य सिद्धान्तोऽभिमतः इति केषांचिद्भमोऽपि परयासत्तिवशदेवेयाद--एता वत्वा दिति । मनःकोशदं विवेकः साम्यम्‌ ॥ ८० ॥ = य° टी०--किंचाऽऽाततः शिष्यस्य शुद्धा द्वेतबोधासंमदादपि परि पामोऽस्युपेय इत्याह-- आरोपदष्िरपवादकरशिरेवं व्यामिश्रदृषिरिति रष्ठिविभागमेतम्‌ । क संगृह्य सूत्ररृदयं पुरुषं मुमु सस्यक्मरवोधयितुमृत्सहते कमेण ॥ ८१ ॥ आरोपेति ! बह्यामिन्नं अगदित्यारोपहषिः । निष्प्रपञ्चं बह्येत्क्यषाद्‌- वृष्टिः । स्वतो निष्प्रयश्चं मायया सप्रपञ्चमिति व्यामिभ्रदर्िः। एनं १ ख, ग प, °टतिजम° । २ क, ^त्यख्यात-ऋ ६ { २ द्वितीयोऽध्यायः ] सं्षेथशशारीरकम्‌ । ४९३ हुशिविमागं संगृह्य मयश्च प्रति सम्यगनायासेन पुरुषं परमार्मानं बोध- यितुं मुनिरुव्सहत इत्यर्थः ॥ ८१ ॥ अ० टी०--परिणामवादस्य प्रकृतशाल्नाथप्रतिपद्युपायतया प्रव्यासत्तिमेबोप्रपादयति~ [कक क क आरोपहर्िरेति । स्प्ोऽथेः ॥ ८१ ॥ सु° दी ०--उक्तदुशिचयं स्वरूपेण विमजते- म [य > (4 आरोपरिरुदिता परिणामदृशि- र ८ र दैतोपशान्तिरपवादकदृ्टिरन्त्या । =, ~, ^ | >९ मध्ये विवतविषया दयमिश्रदधि- [य क + [^> काका 4 व्यारमन्रदाष्टरधरत्तरपा मभावत्‌ ॥ <२॥ भरोपेति। या पू्वंमारोपहष्टिरुक्ता सा परिणामदृषिरा्या बरह्मणि प्रपश्चाध्यारोषपात्‌ । यातु तच्नापवादकहषिरुक्ता सा सविलासा विद्यो- पशमकाद्रोतसाक्षा्ताररूपताच्चरमा । व्यामिश्रदृष्टिः पुनरतच्तोऽन्यथा- मावविषया बरह्मणि प्रपञ्चतद्मावविषयत्वान्मध्यमा। तच हेतुः- अधरेति । आरोपापवादमूमिद्यघटितस्वादित्यर्थः ॥ ८२ ॥ अ० टी०-किमासां दृष्टीनां स्वरूप को वा क्रमः कथं वाऽस्य दृष्टिकथनस्य पर णामवादोपकारितवप्रदशचैनोपयोग इति वीक्षायां दष्टस्रूपक्रमौ तावदाह--आरो पह ्ि- रिति । आरोपटटिशब्देन परिणामदृ्टिरुदिता सेह प्रथमेति योज्यम्‌ । ब्रह्मात्मकं स्वै जगदिति ब्रह्मणि प्रपञ्चारोपदृशिरेयर्थः । द्वैतस्योपशान्तिथष्याः सा दरैतोपशान्तिर्विशेषाद्र- यानन्दापमब्रह्मदृष्टियो भवति सापवाददृ्टिरन्या तृतीयतयोदितेयथैः । मायया सप्रपञ्चं स्वतस्तु निष्प्रपञ्चं ब्रह्मेयारोपापबादष्मिकेवेवं या द्यमिश्रदष्टिर्विवटविषया द्रैतमिध्यालाल- म्बना सा मध्ये परिणामापवाददृष्टेो्म्ये मवतीति न्यामिश्रदृष्टिरिदुच्यत इयर्थः । अस्याः कुतो मध्यत्ममियत आह--अधरोत्तरेति । आरोपोऽधरभूमिरपतराद उत्तरभूमिस्तयो- भौवात्सच्वादारोपापवादाभ्यां ग्यामिश्रणादियथैः । अथ वा कथमित्थमासां दृ्ानां क्रमनि- यम इति तत्र हेतुमाह--अधरोत्तरमूमि मावा दिति । उक्तक्रमेणेवाऽऽसामुद्धकादि व्यथः ॥ ८२ ॥ ° दी०--आसां च हटीनामानुपुष्यं सहेतुकमाह- सख न क ध [^ का ट तत्वावदकमानदाष्टरधमा तच्वक्षातमध्यमा [4०९ क श तच्वपरच्युतविभमक्षयकरी तजान्दृष्टिमता । ६९४ टीकाद्यसमेत- { २ दितीयोऽष्ययः } जीवेकत्मुमुशषुमेदगतितो व्यामिश्रदिद्िषा भिन्ना तत्र च पूर्वपरवविटयादूधवोध्वंरभ्धिरभवेत्‌ ॥८३॥ तत्वविदकेति । प्रव्यक्षादेस्तत्वावेदकमानत्वेन दुरिस्तावदारोपवृ्ि- रज्ञाभ्रयत्वादनथहेतुत्वाद्वह्यबुदद्धेरतिदूरत्वाच्चाधमा । तत्वक्षतिः प्रप- ्वसत्यत्वस्यापवादिका विचाराधीना विवर्तह्टिरायेरोत्तीर्णा जुद्धब- ह्यविषयत्वं षा प्रापैत्यतो मध्यमा । अपवादहश्िस्तु तत्वप्रच्यवा- त्मकस्य द्ेतभ्रमस्य सर्वास्मना क्षयं कुवती विद्युद्धे बह्मणि परिनिषिता मुक्तेरतिपत्यासन्नत्वादुत्तमाधिकार्याश्रयत्वाच्ान्त्येत्यथः । मध्यमा तु द्विधा भिद्यत इत्याह- जीवेति । बहवो जीवास्ते चे करमेण मुमुक्षबोाऽ नाद्यनन्तश्च संसार इत्येका विवततंहषटिः । अपरा वहमेवेकः सकल- कायंकारणसाक्षी मदुविद्याकल्पितं च मुक्तामुक्तविदरदज्ञनेकजीवेशा- दिभिन्नं जगद्धासते मद्रोधाच्च निवातष्यत इति । कालतोऽप्यास्रामः धरोत्तरमावमाहु- तत्र चेति । तासां मध्य इत्यथः ॥ ८६ ॥ अ० ठी०--उक्तमेव हेतुमुपपादयति-तस्वाकेदुकमानदहष्टिरिति । य षरि- णामदृषटिः सा तत्त्वावेदकमानजा दृष्टिः प्रयक्षादेः प्रमाणस्य तखाबेदकद्टयुपेतत्वादारोषदष्टिः ४ एषाऽधमा प्रथमा च विञुद्धत्रह्मावगतिं प्रति दूरस्थत्वादित्यथेः । तच्वक्षतिः प्रक्षादे- स्तच्वविदकतवक्षतिथैया सा तथा विवतैदृ्टिमैध्यमाऽऽरोपरूपतामतीय केवरापवादरूपत्वः चाखण्डादरयब्रहमाटम्बनत्रक्षणं न प्रातिति मध्यमेयथैः । तक्छप्रच्युतिरूपस्य भिभ्नमस्य क्षतिं निद््ति कुर्वयपवादद्टरन्या प्रथममध्यमपेक्षयोत्तमा ब्रह्मैव प्रयगेकरसं परमाथ. सननान्यत्किचिदमद्भवति भविष्यतीति यद्रेदान्तेकवेद्यतत्वं तस्य प्रच्युतिस्तिरस्कारो ेश- तोऽपि ब्रह्मान्यवस्तुदच॑नरक्षणः स॒ एव ॒विभ्रमस्तस्य क्षतिरनाधस्तं कुवैती परां काष्ठां म्राप्रोयपवाददष्टमता वाक्याथबगतिं प्रययन्तसंनिङ्ृष्टतादित्यर्थः । एवं टष्ितरिष्य, तत्रमं तत्सररूपं चोपपा्य मध्यमाया विवरतदृदैविध्यमुपयोपेयमावक्रमस्य विशदीकरण- माह- जीवै कत्वे पि । एक एवाहं जीवः स्वप्न॒ इव स्वान्येव स्वाविद्यया कासितो जओवभेदप्रतिभासो जैीविश्वरमेदावभासो मुक्तामुक्तादिप्रकारभेदकमिनन आध्यानिकादिप्रकार्‌- जगदवभासश्च । एतच सर्वं मत्कृतेन मत्तत्बरहमज्ञानेन निःशेषं निवतिष्यत इदमेक. एव मुमुश्ुश्येका गतिः प्रकारः । बहवो जीवास्ते च यथाप्रतिभासं विभिन्रस्वभावा एव सन्ति परमात्सविषयकस्वाश्रयनेकाविद्याविखसिताः क्रमेण च मुमुक्षवोऽनादयनन्ताश्च संसारमेक्षमागे इयपरा गतिः प्रकारः 1 एवं जीवेकल्व मुमु्षमेदगतितो ज्ञानप्रतिपत्तिप्रका रमेदतो व्यामिश्रद्टिविभिना ज्ञेयेयथे; । एवं दृष्टमिदं व्यवस्थाप्याऽऽसां दृर्टनामधममष्य- { २ दितीयोऽध्यायः 1 सक्षेपशारीरकम्‌ + ४९५ ` मोत्तमरूपाणां पूवेपूवेिकापनेनोत्तरोत्तरपरािहेतुषमि्युपायेपियमाबे संगृहति- तत्र चेति । तासां च मध्य इयथः ॥ ८२ ॥ ख° टी०--विलापनेऽपि तासां क्रममाह- परिणामवुद्धिमुपमृय पुमान्‌ दिनिवर्तयत्यथ विततंमतिम्‌ । उपमृय तामपि पदाथयिया परिपृणदृष्टिमुपसर्पति सः ॥ ८४ ॥ परिणमिति । पुमानधिकारी कूटस्थस्य तत्वतोऽन्यथामावासं मवात्तदूबु- द्धेरुपमदँ कृत्वाऽनस्तरं व्यावहारिक विषर्तबुद्धिमपि प्रत्तां निवर्तयति हषिरष्टिमाभित्य ततस्ताहृशशीमपि विवर्तमतिं पदाथपिया केषटटक्ष्य- पियाऽपवादहष्योपमृचय परिपृर्णहदिं निष्पपञ्चपत्यग्बह्यामेदृह्टि भाभ- तीत्वर्थः ॥ ८४ ॥ अ० ठी० संग्रहं निदरणोति-परिणामग्रुद्धि मिति । अयमथैः-प्रसक्षदिरम्यस्ति ख्रार्थेषु तच्लषिदकं प्रामाण्यं ब्रह्मणः परिणामजगतसृ्टवादिवाक्यप्रापितमिति या परिणाम- दृष्टिः प्रथमा तां परिणामदृषटि ब्रह्मणो विजुद्धलान्निखयवसन्मात्रवाच परिणामो न संभवति प्रयक्षदिरपि व्यवह्‌रव्यवस्थामात्रेतुत्वाद्वाबहारिकमेव प्रामाप्यं जीवेश्वरमेदो जीवानां मिथो भेदश्च .व्यवहारदृष्टब। बतत एवेव्येवं या विवतेदष्टिस्तयोपमृद्य परिणामं ब्रह्मणः सहसा प्रतीयमानं विवर्तव्ेनाऽऽकटय्येति पुमान्परेणामगुद्धिं विवतेबुद्धधोपमर्येति योज्यम्‌ अश्र विवतेमति परिणामबुद्धरुपमर्दिनीमपि निवर्तयति द्टिसष्टवाश्रयणेन जीवाजीवजगद्ध- मस्य केवट्स्वपरसाम्यापादनेन च पूर्वोक्तां षिवतेदृष्टिमप्याभासमात्रतयाऽऽकठ्यतीतयर्थः । पुनस्तामपि दृधिसूषटिरूपां विवतेमति पदाथंवियाऽपवादरूपया केवर्टक््या्थैधियोपमृय सच्चिदाप्मकवस्तुमात्रतया विर्येत्यथैः । सोऽधिकारी तदा परिपूणेदष्टिं वाक्यार्थावगति- रूपामुपसपैति प्राोतीयथः । एवमासां दृष्टीनां क्रमेण त्रह्मावगतिहेतुत्ायुक्तं परिणामवा. दस्य पूवेभूमिकाल्रेनोपायलमिति भाषः ॥ ८४ ॥ ह° टी०्~-ननु मुयुश्चुणा बह्मज्ञाने यतनीयं किं तस्य परिणामादि- हष्टयेति चेन्न तज्ज्ञानस्य ताद्ुशहषिमेद्साध्यत्वादित्याह- अथशब्दसूचितमुमृक्षुसिमं खु दष्टिभेदमुदितकमतः । ४९६ टीकादरथसमेतं~ [ २ दितीयोऽष्याथः 1 उपटोकते षिगदितासिटधी- रषतिष्ठते निजमहिम्नि ततः.॥ ८५ ॥ अथरब्देति । प्रथमसूत्रगतेनाथश्ब्देन सूचिता यः भ्रवणाधिकारी स तावदिमं हिमेदं करमेण प्राप्रोति । ततश्च विगछितदैतबुद्धिः सन्नि- जमहिश्चि निजस्वरूपेऽव स्थितो मवति नान्यथत्यर्थः ॥ ८५ ॥ अ० ठी०-ननु मुमुध्ृणामेता दृष्टय॒पएैकस्मिन्क्रमभाविन्यो नोपरभ्यन्ते कश्चिद्धि, परिणामदृषटिमेवे यावज्ीवमेवाऽऽटम्बमानो दृरेथते कधित्त प्रथममेव वरिवतेद्िमपवादष्ि वेति चेत्सत्यं सन्तु तादृशा अधिकारिणस्तथाऽप्यत्राथातःकब्दाम्यां सूचितो यः श्रवणाधि- कारी स एता दृष्टीः कमेणावरम्बते वाक्याथपिया विगलितनिखिख्टृष्टिमेदः सनिजमदहि. म्नाऽवतिष्ठमानो मुक्तो भवतीलयाह--अथज्ञाब्दस्‌ चितमुुष्षुरिति । अक्षरर्थोऽवता- रिकयेव व्याख्यातः । य इह चतुरष्यायीलक्षणस्य संपू्णशाख्रस्य श्रवणाधिकारी साधन. चतु्टयसंपनः सूचितस्तस्थैवेवं करमेण ॒समुक्तिफलावसाना दष्टयो भवन्त तरेषां तु तच्शरदरा- मत्रेण प्रदत्तानां सम्यक्साधनसंपत्तिरहितानां परिणामे विवर्त वा दृष्टिः परिनिष्ठिता स्यात्ता- दशाश्च बहवः पूर्वोक्तस्तु विर इति न द्ृष्टिविरोध इति भावः ॥ ८५ ॥ € ~~ म ¢ सु° टी०--कथं पुनः परिणामविवत॑धियोर्विरद्धयोनंह्यसाक्षाकता- रहेतुत्वमिति चेन्न हेतुहेतुमच्वेनाविरोधादिष्याह-- ¢ परिणाम इत्यथ विषतं इति य क | फ्‌ ०० बहवे(ऽहमेव च मुमुक्षुरिति । परिपुष्कटं च प्रमं पदमि- > ^ श , मि [+ त्यवगत्य तिष्ठतं माह्यम्न निजं ॥ <& ॥ पारेणाम इतीति । अधिकारी हि प्रथमं सर्टिवा्रयाद्गह्मोपादानं जगदिति परय ति। ततो बह्मणि प्रसक्ते प्रपश्चे तन्निषेधरूपारम्मणादिन्यायेन विवतं एवात्र वाक्यार्थं इति निश्चिनोति । एवमविचारितजीवबहुत्वज्ञानं तदेक- सज्ञान हेतुस्तञ्ज्ञानं च मुमुष्षुद्रारा बह्यज्ञाने ततश्च परेएूण स्वस्वरूप- मित्यवगम्य स्वस्था मवतीति प्रणाड्या परिणामादिुद्धरपि बह्मज्ञन- हेतुत्वमित्यर्थः; ॥ ८६ ॥ अ० ठी०--दमं दिमेदं मुमु्षुशूदितक्रम उपटौकतं इ्युपक्मं श्पटयति--परि- णाम इतीति । प्रथम परिणामो ब्रह्मणो जगदियवगलयाथानन्तरं विवतै इलयवगध्य तत्रापि विवे बहवो मुमुक्षव इति प्रथममवगय पश्रादहमेव च मुमुक्षनं मद्ये सम्ती- [ २ द्ितीयोऽध्यायः | सकेप॑शारीरकम्‌ । ४९७ लयवगच्छति । पुनर्विवर्तोऽपि नास्ति नितयदयुद्धचित्छखूमे बरह्माणन्यज्ञानस्यासंभवोदि्यपवा- दद्या परिपुष्करं परमं पदमखण्डचित्सदानन्दरूपमेवाऽऽपमतच्चमित्यवगम्य निजे महिभ्नि स्वरूपे निदठितसामान्यविकेषे सखप्रकाशसदानम्दधने बरह्मण्यवतिष्ठते ब्रहैव भव. तीधयैः ॥ ८६ ॥ घ° ठी ०--ननु कथं विवतंहरेव्य। मिभ्रत्वं तस्या अनारोपखूपत्वा. दिर्याशङ्कय मध्यत्वमस्या उपपादयति -- [> +, क, ९ नि व्य [क परिणामथिमो विवत॑धौरपदादात्मतंया व्यवस्थितौ । [9 _ क सकलद्वयमदिनीं धियं परति साऽऽरोपगिराऽभिधीयते ॥८७॥ (वा + (4 न, न, ~, ९, 6 उभयव्यतिमश्रहपता भजते तेन विवतध।रियम्‌ । ध 4 _ ९८ ~ ( श, पथमोत्तमयोदयोः पुनव्य॑तिमिश्रीभषनं न वियते ॥८८॥ परिणामधिय इति द्रभ्याम्‌ । यद्यपि परिणामभवेक्ष्य विषरतधीरपवाद्र्र्पा तन्निषधेनाऽऽसनः श्द्धतासाधकष्वात्तथाऽपि सवंद्ेसोपमादिनमद्यास- बुद्धिं परति साऽप्यारोपदपा तत्र दपावहारिकदवेतभानात्‌ । अतत उमय- व्यामिश्रा विवतेवृिः । परिणामापबाद्हष्टये।स्तवनेवं रूपत्व र्केवटतेवे- त्याह--प्रथमेोत्तमयोरिति ॥ ८७ ॥ << ॥ स० टी०--यलर्वं॑विवतेदृेर््यामिश्रदध्तसुक्तं तत्मपश्रयति--परिणामायिय इति । विवतंप्रतिपत्तौ वस्तुनः ञुद्रलप्रतीत्या परिणामस्यापवादाद्विव्षधीः परिणामधे- योऽप्रवादतया व्यवस्थिता । सर्करुद्वयमर्दिनीमपवादधियमुक्तमां प्रति तामपेश्येति याबत्‌ | सा विवतैधीरारोपगिराऽमिर्धःयते व्यावहारिकदृष्टिपि परमापवादेदष्टयवेक्षया समारोप एवेयथः ॥ ८७ ॥ अ० टी०--अतो क्ितद्िरारोपापवादन्यामिक्रेयुक्तमिधाह--उभयव्यतिमि- श्ररूपतामिति । तेन पूष्रप्क्तेन हेतुनेयथः । परिणामापवादद्टोस्तु न केनचिद्छामिश्रताऽ्यतस्तयोः केवरतेवेयाह--प्रथमोचमयोरि ति । निमित्ताभावा- दियथः ॥ ८८ ॥ घु ° ठी०--एवमेकत्रेकवाधिकारिणि कंमाद्‌दुटि मेद इत्युक्तं ये तु तैक- ॐ १क. ध्य प्रति। ६३ ४९८ रीकाद्यसमेत- ९ दहितीयोऽध्यायः } स्मिन्नेता दुटयः संमवन्ति विरुद्धत्वादित्यघममध्यमोत्तमाधिकारिभेदा- भयत्वमाभ्रयन्ते तन्मतमुषन्यस्यति- ` कृपणधीः प्ररिणाममुदीक्षते क्षपितकल्मषधीस्तु दिवतेताम्‌ । स्थिरमतिः पुरुषः पुनरीक्षते व्यपगतद्वितयं परमं पदम्‌॥८९॥ कृपणधीरेति । प्रपश्चद्विरक्तधीः स तविद्रह्मपरिणाम एव प्रपश्चोऽहं तु वस्तुतः कतां मोक्ता चोपासनेन बह्म प्राप्स्यामीतीक्षत इत्यथः । यस्य तु क्षपितकदठमषा धीः स सर्वतो निर्विण्णो वेदान्तश्रवणालप- स्वस्य विवर्तदपतामुदीक्षते। यस्तु स्थिरमतिः भ्रवणादिभिनिश्वल)ो- कृतबुद्धिः स निरस्तद्रैतं परास्तद्वैतं परमपद्मेव केवलं परयतीत्यथः। स्थितमतिरितिपाठे स्थितप्रज्ञो जीवन्मुक्त इत्यथः ॥ €९ ॥ अ० टी०-पुरुपमतिभेददेवायं दष्टिभेदो नैकस्यैव क्रपवर्तिन्य एता दृष्टय इति मतान्तरमाह-- कृपण धीरिति । प्रयक्षादिप्रमाणतप्पमेयपु यधादशेनं तच्मतिः ङप- णधीः पुमानिति शेपः । वस्तुविवेचनसामध्यैरहितधीरशुद्धान्तःकरण इत्यथैः । तद्वि परीतः शुद्धान्तःकरण; क्षपरितकल्मपधी; परिणाम इति विवते इति वा ॒विक्षेपरहिततया तच््ेऽतिनिश्चटमतिः स्थिरमतिरिति मेदः ॥ ८९ ॥ सु० टी०-एकानेकमुमुश्चद्रशिमेदासागुक्तविवतेद्रैविध्यमपि पुरुष- भेद्‌ञ्यव स्थितमेव ते वव॒न्तीव्याह- पुरुषभेदवशादृदविविधा भवे- स्षपितकल्मषपीरपि मध्यमा । जगदनेकमुमृक्षुकमीक्षते पुरुष एकतरो न तथेतरः ॥ ९० ॥ पुरुषभेदेति ॥ ९० ॥ अ० ठी०--य्ुनमध्ये पिवतेद्रविध्युक्तं तदपि पुरपमेददिवेयाह--पुरुषमेव्‌- धक्ादिति । एकतरः, द्योरेकः । अनेकमुमृक्षकमेवेयथैः ॥ ९० ॥ सु° ठी०--तपक्षं प्रतिक्षिपति- इति तु केचिदुशन्ति महाधिय- स्तदपि संभत्रतीति न दुष्यति । [ २ दितीयोऽव्यायः] संश्षेपश्षारीरकम्‌ # ४९९ इह तु सूच्ररृताऽथ गिरोदितः पुरुष एकविधश्िविधो न तु ॥ ९१॥ इति विति । तदपि न संमवतीत्यतो दुष्यतीत्यन्वयः । मह।धिय इत्युपहासः । तद्वीजं तु भिन्नाश्रयाणां द्टीनां परस्परानुपयोगित्वादवुथा तकाभ्रयणमिति सृञ्रकारासंमतश्च स पक्ष हव्याह-इह विति ॥ ९१ ॥ न क = (= (५ अण० टौ०--उक्तं मतान्तरम्गी करोति-इति तु केचिदिति । तदपि संमा- व्यते । एताद्रशा अप्यपिकारेणो मतिविड्ुद्धितारतम्यदशापना हयैः । अत्राथशञब्दसु- चितोऽस्वेकविघ एवाधिकारीति तद्य कऋमभाविन्य एता दृष्टय॒इव्यस्मन्मतमिय।ह-- इह त्विति । एतदुक्तं भवति-राच् द्यतन नानाधिका्कं काम्यकमैकाण्डवदुपप- यते परमपुरुषा्थमोक्षफलव्रह्मामिक्यप्रतिपत्तिमाऋथवेनास्याऽऽरम्भात्‌ । न च परिणाम- विवतैदृष्टयोरन्यतरनिष्टस्य साक्षात्तचप्रतिपत्तिरस्ति । अतो न तमासाय शाल्वं चरितार्थं भवेत्‌ । यद्यप्यपवाददष्टिनिष्टस्य तच्चप्रतिपत्तिः संभवति तथाऽपि तस्य सा दृष्टिरारोपविपयसि- द्विसिक्षत्वादध्यारेपदृष्टिमपेक्षत इति प्रथमत एव॒ न भवति ततश्च शाखं तन्मिथो भिन्नानधिकारिणः, अपश्य न प्रवतिंतुमहैतीयेकविध एवात्राथशब्दसृचितोऽधेकार शेयः ॥ मतान्तराभ्युपगमस्त्रवेविधा अपि ठोक सन्तयतावन्मात्रामिप्रायेणैव न पुनः शाख्रसेम- तव्वेनात एव तदपि समवतीयपिशब्दग्रयोम इति ॥ ९१ ॥ खु० टी०- कुत एवाभ्‌ ति चेत्तत्राऽऽह-- तिसृषु भूमिषु तस्य च तिष्ठतः कमवशात्स्वयमुत्तमश्रमिका । समुपसपति तत्न च तिष्ठतः समुपशाम्यति कारणकायषीः ॥ ९२ ॥ तिसध्विति } धरिणामादिहिक्रमेण प्रवृत्तस्य ततस्य पूरवंहष्टयोः परि- पाके सति स्वयमनायासेनैव परिपृणहर्टिः समुपसपेति । ततश्च कार्य- छारणादिसवद्रेतधीः शाम्यतीति तमेवेकमधिकारिणमाभ्नित्य प्रवृत्तं शाखम्‌ । अन्यथा हि सुष्टिवाक्यसमन्वयेन बह्मण्यप्रसक्ते प्रपञ्चे कस्य विवतव्वं युक्तिभिः साध्यंकिवा नेतीत्वादिभेः प्रतिरथ्यं तद्धिनाच कथं शुद्धात्मप्रतिपाद्कपदेथत्ता निरूप्या तां विना च कथं संपद्ययावि- मव इत्यादि मुक्तिनिरूपणमिति मावः ॥ ९२॥ ५०७ दीकादयसमेत- { २ द्वितीयोऽध्यायः ] ० टौ ०--सदेवमेकस्यैव क्रमवयनेकदृ्टयाऽवस्थाप्राप्या तादरशदषटिकमाबरम्बिशा- छस्य साम्येन श्रवणेन कृताथलोपपत्तेः स॒पवेह मुख्याधिकारीयभिप्रेयाऽऽह--- तिसृष्विति । कमव्ञाक्रमेणेति यावत्‌ क्रमवशात्िमृषु॒तिष्ठत इति संबन्धः ॥ उत्तमभूमिका वाक्यार्थनिष्ठा सा स्वयमेबानायासेन समुपसप॑तयुपगच्छति पदा्थमतिदा््य सति वाक्याध॑मतेरयलनग्राह्मलादियथेः । कारणकायथधौ; प्रपञ्नविषया वद्धिः सम्यगुपशा- स्यति तदा निवृत्त सवैसेसारबन्धो भवतीयथैः ॥ ९२ ॥ सु° ठी०--अस्मिन्नर्थे हेव्वन्तरमष्पाह-- श्ुतिषचा।पे मुनिस्मरणानि च हयविशारदभीरपि सवशः । अयमपेक्ष्य दशातितयं विना न हि षटामुएयाति कदाचन ॥ ९३ ॥ ुतिव्रचांसीति.। सष्टितत्परतिपे धविषयाणीस्यथः । युनिस्मरणानि सूत्रा दिङूपाणि । द्रयविशारवा माष्यकाराद्यस्तेषां वचनानि चैकस्मिस्तत्त- द्हष्टयवस्थात्रयमपेक्षय घटते न तेन धिना परस्पराननुरोपेखादित्यथेः ॥ ९३ ॥ अर टी०--एव दृ्टिमेदाश्रयणेनेद्‌ शचं प्रहृ्तमिति कुतो ऽवसितं भवतेति वीक्षा यामाह--्रुतिव चां ती ति | सृष्टिवाचारम्मभेतदात्मक्त्लमियादिवाक्यानि श्रुतिवचांकषि, ^ स्याद्धोकवत्‌ ' [ अ० सू० २। १।१३] ‹ तदनन्यत्वम्‌ › [बण मृ०२।१ १४ ] इखादीि सूत्राणि मुनिस्मरणानि दयविजञारदः श्रुतिसुत्ोक्ताथ।विष्करणनिपुणो भाष्यकारतस्य गीरमा्यवचनजातमेतःसवैमप्यालोक्येव्थं भ्यवस्ाप्यते स्येति योज्यम्‌ । ु्यादिकचंस्यप्येतदृ्टित्रयमपेक्ष ग्रहृत्तामीति इतः व्रमाणानिश्चय इत्यत आह--त्रय~ मपेक्ष्येति । उक्तटृष्टत्रयमयेश्योक्तदशात्रितयं विना परस्परानुरेनेनोपकार्योपकारकाव * स्थासपरदनं विना घटं घटनामिकपुरुपाथेपयैवसिततया सामक्स्यं न ह्यपयान्ति कदाचन्‌ श्तिवचनादीनीति योजना । दृष्टित्ियविबन्धनमधिकारिदशात्रयं विना श्ुव्यादिकचनानुपूर्यौः` सामञ्जस्यं त भ्यते तदपेक्षायां दस्यत इत्यन्वयन्यतिरेकाम्यामयमर्थो चिश्वेतन्य इयः ५ ९.३ सु° टी ०--तस्माद्िवक्षिताथोंपयोगिष्वेन " स्वालोकवत्‌ ` [ बण सू० २।९। १३] इति परिणामबाद्माध्रिस्य सिद्धान्तसिद्धेः एरस्ता- [र द्वितीयोऽध्यायः } सेक्षेपशारींस्कम्‌ है ५०१ कि पपू प्रवयक्षादेस्ता चिकज्ञानोत्पादनकशक्तेमनपोद्येवो्छस्य समन्धयस्य प्रध्यक्षमाडिविरोधः परिहृतो न सिद्धान्ततयेत्याह- अतेाऽनपोदयैव च तसवरवि- ६ दुत्पादनेऽध्यक्षभतेः पुरस्तात्‌ । सामथ्यमक्षादिविरोधमस्य निवारयामास समन्वयस्य ॥ ९४ ॥ भत इति ॥ ९४ ॥ अ० ट ० ~-एवमुक्तप्रकररेणः विवक्षितार्थोपयोगाप्रथमं “स्याघ्छोकवत्‌” इति परिणामः घादमवङ्म्न्य विरोधपरिह।रः कतो न तु सिद्धान्ततयेति सिद्धमुपसंहरति--अताऽन- पोद्येवेति । यत एवं प्रिणामवादस्याधयत्रोपकारिताऽतो देतोरध्यक्षमतेस्तच्संबिदुत्पा- | कोय दने सामध्यमनपोद्यानिराकृत्ेव पुरस्ताप्प्रथममस्य समन्वयस्याक्तादिविरोधं प्रव्यक्षादिप्रमाण- पिरोधं निवारयामास सूत्रकृदिति योजना ॥ ९४ ॥ सु° टी०~ततश्च तदनन्यत्व मित्यत्राऽऽरम्मणादिशब्दसामथ्यौत्पत्य- श्षादेरभ्यपगतमपि तच्वावेद्कत्वे विक्रारयुषात्वकथनेन कारणसत्यत्वपद्‌- शनेन चाद्वयसमन्वयविरोधापनया निरस्यन्विवतमेव सिद्धान्तयती- श्याहु- हृहाधुनाऽररम्मणशब्दशर्ति संश्रित्य तत्यावगतिक्षमत्वम्‌ । क [ क, कि अक्षादिमानस्य निराकरोति ह 6 भ समन्वयस्यापनयन्विरोधम्‌ ॥ ९५ ॥ देति । अपनपाननिति हेती शातू(ता) ॥ ९५ ॥ अ० टी पश्चादारम्भणापिकरणे साक्षास्िद्धान्तं विवर्तैवादमा्नित्य प्रयक्षादेश्च ष्यावहारिकप्रामाप्याश्रयणेन यथासिद्धन्यवहारन्यवस्थानिरूपणेन विरोधपरिहारं चकारेयाह- इहा धनेति । इह राल्चेऽधुनाऽखण्डवाक्या्थ लुकूकुतया बिरोधपरिहारान्तरस्य वक्तन्यत्व- ्राप्तावारम्भणशष्दशां संभ्चित्याक्षादिमानस्य त्वावगतिक्षमत्वं निराकरोति सूत्रकारः समन्वयघ्य विरोधं सम्यगपनय्निति योजना ॥ ९५ ॥ न्क्ल १ ग, प्यव । २ ग. क्षमितैः । ५०२ हीकाद्रयसमेतं- ( २ दितीयोऽध्यायः सु° टी०--ननु परिणामाश्रयणेऽपि विरोधपरिहारश्चेत्कः ववत ग्रहणे ति चेत्सत्यं तन सर्व॑स्य बह्माभिन्नतया सप्रपञ्चाद्रेतस्मन्क्यविराध- परिहारेऽपि स्वाभिमताखण्डेकरससमन्वय विरोधस्तद्वस्थ इन्पाह~-- अखण्डवाक्याथेमनुबजन्ती समन्वयोत्थापितवुद्धिव्तिः । अक्षादिभिस्तखनिेदने हि सथः परिम्छायति निविशङ्कम्‌ ॥ ९६५ ॥ ॥ अखण्डेति । निरस्तसमस्तशक्कुमखण्डवकयार्थमनुवजन्ती विषयोः वती परिम्टायति बाध्यत इत्यथः ॥ ९६ ॥ अ० टी०--ननु परिणामवादाश्रयणेन विरोधः परिहतश्चतकि विवतेवादमाश्रि्या परेहारान्तरकरणेनेति चेदस्यैवाखण्डवाक्यस्याथेसमन्वयसाधकतातपू्म्य तदमावदियभि- ्रेयाऽऽह--अखण्डवाक्याश्राभिति । अक्षराथ॑स्वतिरोहितः । अद्वितीयसन्मत्रि वेदा- न्तसमन्वयस्य विरोधः प्र पश्हतो यद्यपि तधाऽखण्डकरसे तु समन्वयविरोधस्तदवस्थः कार्यकारणामेदेनाद्यलसि द्वावप्यलण्डैकरसस्यासिदधेरतस्तःपरिदाराय विवततराद्‌ आश्रयणीय, इ।त भावः ॥ ९६ ॥ सु° ठी०--अस्तु तद सविशेष एवाद्रये समन्वयः शाखाथ इति चेन्न विशेषस्य वाचारभ्मणमिति ' अपागादु्ेरभिव्वं [ छा2 ९।४। १ नेह नाना [बृ० ४।४ । १९] इत्वादििनिपिध्यमानस्य श्ुतितास्पय गोचरत्वा दित्याह-- अखण्डमेवाद्यमासतरचं ® ® [न क च([श्र(वाक्यमय प्रवा ~. ऋ [क =; क वद्‌न्त शुन्या इति शन्दशार्त- [3 ९ 0 1नंरूपणे पूवमुदा।रत ह ॥ ५७ ॥ अखण्डमतेति । तच्वमादिवाक्येकवाक्यमूताः सव्यादिकशिष्वा अखण्डः निषिशोषमेवाऽऽतमतच्वं वदन्तीति प्रथमे निरूपेतमिव्यथः ॥ ९७ ॥ अ० टी०-- तर्धण्डैकरसे समन्वयो मा मृदैतमात्रं लावसिद्धमेव श्रीमिति, चेन्मैवं समन्वयसत्रादिना समन्वयस्याखण्डैकससे सधितवादिसाह--अखण्डमित्ि + 1 २ दितीयोऽध्यायः ] सेक्षिपश्ारीरकम्‌ 1 ५० मेदसंसर्मरहिततया वस्तुमात्मेवाद्रयमसंपृशयात्मकमित्यधः । सुगममन्यत्‌ ॥ ९७ ॥ सु ० टो ०--ततः किमित्यत आह- अतो षियोषस्य निराससिद्धये निरस्यतेऽ्षादिषु तभागः । संरक्ष्यते सम्यवहारशक्ति- भागः पुनः सवंमतोऽनवयम्‌ ॥ ९८ ॥ अत इति । अखण्डसमन्वयविरो धस्यापनुरथे प्रव्यक्षादिषु तचावेद्‌- छत्वमागो निरस्यत इत्यथः । तहि तेषामप्रामाण्यमिति नेत्याह- सरक्त इति । न तेषां व्याषहारिकप्रामाण्यं निषिध्यत इत्यथः । एवं चाख- ण्डसमन्वयो भदध्यवहारानपलापश्च सिद्ध इत्याह- सममिति ॥९८॥ अण ठो०-अतो विव्तवादाश्रयणेनाऽऽरम्भणाधिकरणयवृत्तिगुक्तैवेयाह-अत इति । निरस्यत भरम्भणाषिकरण इति रोषः ॥ ९८ ॥ छ ° ठी ०-- विवर्तं व्याबहारिकत्वमपि कुतः स्यात्स्वप्रादिबिद्धान्त- मा्रत्वादिति चेन्नेत्याह- चितिवस्तुनः स्वमहिमस्फरणे हि क क स्वय॒मव्‌ करणामात प्रगतम्‌ । परतिवध्य तबितिगताग्रहणं ® __ [९ ९ [द वपरातवु दधमुपटकियातं ॥ ९९ ॥ चितीति । चिद्रस्तुनो हि स्वमहिग्नोऽद्नयानन्द्रूपतत्स्य स्फुरणे स्वय. मेषाऽऽत्मोपचारात्‌ कारणमिति स्वप्रकाक्षल्वश्रुष्या प्रज्ञातं तच्च स्फुरणं प्रतिषध्य परत्थगन्ञानदोषो बिपरीतदरुद्धिभुपहरति । तदोषजन्यस्वेन च परस्वश्षाहेश्रां न्तित्वं सिभ्यस्स्वहेत्वनुसारित्वादस्तुतच्वापेक्षमेव मवति न ष्यावहारिकापेक्षमिष्यथः ॥ ९९ ॥ भअ० टी०--यदि प्रयक्षादीनां तप्ववेदकं न ध्यात्तहि व्याधहाशिकं प्रामाण्यमपि न स्पात्तख्ानवेदकेषु शुक्तिरजतादिज्ञनेषु प्रामाण्यटेशस्याप्यददौनादिति चेनेयाह-- य, ग्‌, धद्धिमप। १५०४ रीकाद्रयसमेतं~ { २ द्वितीयोऽध्यायः ] चितिवस्तुन इति । चितिवसु प्रयगातखरूपं तस्य स्वमहिमा खयाथाल्यं सरूपः मिति यावत्तस्य स्फुरणे प्रकाशे स्वयं स्रूपमेव कारणं न कारणान्तशपेक्षा स््प्रकाशत्वा- दिति प्रगतं प्रकर्पेणावगतं श्रुतिस्परतिपुराणन्यधैरियर्थः । अत्र ‹ स्यदासास्तपशिनः › इतिवत्स्वयमेन कारणमियन्यभ्या्ृत्तिपरं वच॑नं न कारणतेवधिधिपरमिति द्रष्टव्यम्‌ । चितिगताग्रहणं तु किम्ीत्राश्रयविषममज्ञानम्‌ । तच्चितिवस् प्रतिबध्य यथावरसफुरणमाच्छादय तसिन्धिपरीतबुद्धि संसारित्वपरिच्छिनत्रादिविच्छेयरूपामुहछसयति स्फुरत एव चिदं. त्मनो याधातध्येन स्रणमावृ्य तद्रताविद्या तस्मिन्विपरीताकारताभामासयतीति वेदान्त- प्ररियस्थितिरेयथः । शएतदिह विवक्षितं प्रयगज्ञानजन्यं हि स्र प्रयक्षादिप्रमाणं ततप्रमेयजातं च । तथा च प्रयक्षदेरविद्यादोषञन्यत्वात्स्विषरयतच्चस्पानवभासकत्वात्तद्विप- ्ययेण वाचारम्भणप्रपञ्चाकारावभासकत्वाच्च चिदात्तच््ज्ञानपिक्षया शुक्तिरजतादिन्ञानव- द्वान्तित्वेऽपि म्यवहारसमथंस्वविषयावभासक्त्वस्यानुभवसिद्धवान् ग्याबहारिकांशेऽपि तस्य आन्तितेति ॥ ९९ ॥ सु° टी०-कुत एवमिति येत्तजाऽऽह-- व्यवहारनिर्षहणशक्तिमसौ न विदग्रहोऽस्य विनिवारयति । परमाथवेदनविषिक्षमता- मवखण्डयन्नपि मनःप्रभृतेः ॥ १०० ॥ घ्यधहारेति । असावज्ञानदोषः प्रत्यक्तत्वावेदनबिरोधित्वेन कदत स्वकार्यस्वा पि मनअदेस्तचवावेदनशशक्तिमेव खण्डयति कारणस्य कार्य स्वधर्मसंक्रामकत्वान्न तु तस्य व्यवहारजननकशक्तिमध्यवहायें बरह्मणि उषवहाय विपरीतद्पवकशं नस्येव तहोषकावत्वात्तत्वण्डने स्वरूपस्येषा- निवांहादययभा व्यवहार्भश्ुक्तिगतो दाषोऽग्यवहा्यमिभ्यारजतप्रदशंक इत्यथः ॥ १०० ॥ अ० टी०~-ननु प्रयगङ्ञानस्प ये्तसावमासे प्रति दोषत्वं तदि खवार्ये मनभदा- वपि तदोषमासञ्येदन्यथा तस्य॒ तत््ववेदकलप्रसङ्गादतः कारणदोषदुप्रितघ्यत्स्य म्यावहारिकमपे प्रामाण्यं म सि्येदियाराङ्कां प्रिहर्रयक्षादो स्वकरे नज्ञानस्य दोषतेव्येतदाह--त्यव्रहारेति । अस्य॒ मनःप्रमतेन्यौवहाकप्रमाणस्यासे नैदपरहः १ ग, रभुबन्ध; । [ ९ द्वितीयोऽध्यायः ] संक्षपशारीरकम्‌ । ००५ प्रयगज्ञानं परमा्वेदनरिधिक्षमतामवखण्डयन्ंपि त्तस्वेदनजननसामध्यं निरुन्धन्नपि व्यवहार निवंहणशचक्तिं न निवारयतीति योजना । अज्ञानस्य स्ाश्रयपिक्षय। दोषेऽपि नं स्वकयीपेक्षया दोपघं प्रद्युत गुणमेव यथा काचदर्नत्रायपेक्षया दोषलं स्वेतुभृतपा- पानुमाने गुणत्मते न प्रयन्देग्याबहारिकशि दोषजन्यतेति न तत्रे प्रामाण्यहानिरिति भवः ॥ १०० ॥ सु० टी ०-ताह महावाक्यस्यापि मन दिवि्मत्यगज्ञानदोषजत्वान्न तरथावेदकतव्वं स्यादिति चेन्न विरोधामावादित्याह- क्वि = क चितिवस्तुबुद्धि जनकस्य पुन- श मो वचसो न खण्डयति शक्तिमसो । क्न > 9९ क्य स्वनिवन्धनस्फुरणमेव चितेः + बृ [+ भ्‌ „3 परतिवध्यं तिष्ठति न षाचनिकम्‌ ॥ १०१ ॥ वितीति । क्चिद्धि कथिहोषो मवति हि यथा दूरदोषश्चाक्चुषपुरु- पन्ञानस्य प्रतिबन्धको न शब्दस्येव चिद्यहोऽपि प्रतीचः स्वाघीनस्फु- रणस्यैव प्रतिवन्धक्रस्तथेष तत्कल्पनान्न तु महावाङ्यप्रमाणकस्यत्यथः १ ॥ १०१ ॥ अ० ठी०--एवं तरिं वेदान्तानामपि तचवेदकवं न स्यात्तेवामपि कारणदोषदुषरि- त्वादिति चेत्तनाऽऽह--चितिवर्त्विति । असौ चिदग्रहः कस्मान खण्डयतीयतं आह-स्व निबन्धनेति । चैतन्यस्य सख्तःप्रप्तप्रकाशमेव प्रतिवध्राति वाचनिकं वेदान्तवाक्यजन्यं तु स्फुरणे न बघ्नाति तस्य तचखव्रैदनशक्तिं न खण्डयतीयक्षराथैः । अज्ञानस्य खप्रकाशस्फुरणे प्रयेव दोधववं नाऽऽगन्तुकप्रमां प्रति दोषत्वम्‌ । एवमपि स्वकार्ये प्रयक्षादविव कारणन्ञानं स्वदोपमासज्जयति न वेदन्तेषु तेपामज्ञानकार्यगोचरत्राभावादिति तात्पयोथः ॥ १०१ ॥ ख० टी०--द्योरज्ञानकायसवाविशेषेऽक्ञानदोषानुपङ्नश्क्षुराद्‌ववनं वेद्‌ न्तेषि्येतस्करुत इति चत्त ऽऽह-- + प्र्यक्षदेरेष दोषस्ततोऽपं वेदान्तानां नेष दोषानुषङ्ग ~ ------ - --------~~--------~> "=~------------- ------- ----- १. सुबन्धः? | ६४ ५०द्‌ टीकाष्यसमेतं- {२ दितीयोऽध्ययः सत्यं वस्तु च्छादयन्नदितीयं दें यस्मादानयत्येष दोषः ॥ १०२॥ प्रयक्षदेरेति । सत्थावरणेनासत्यषेदकत्वमस्य दोषत्वं तचचक्षुरादौ ह्यते न वेदान्त इति न तत्रायं दोषः का्यन्निवधर्माणां यथाका्॑मु- ल्ञयनादित्यर्थः । संविल्निष्ठाज्ञानप्राधान्यन चक्चरादिविवर्तः संविध्ाधा- न्येम त॒ वेद्विवतं हत्यन्पे ॥ १०२ ॥ अ० टी ०--कारणदोषानुबन्धशचक्षुरादिष्वि न वेदान्तेति कुत एतदियत आह- प्रव्यक्षादेरिति । पवोर्धनोक्तप्रतिज्ञायां हेतुमुत्तार्धनाऽऽह-- सत्थं वस्त्विति । हैतस्य दोषजन्यत्वात्तद्विषयकप्रयक्षदिभेस्तुतच्वावरणविपरीतकारिवदशषेनात्तस्यैव कारणदोषा- नुविद्धता वेदातानां न ॒तत्रविदकत्वदशैनान्न तेषां कारणदोषानुवेध इव्यर्थः । अयं भावः -- प्त्यक्संविदवच्छिनं हयज्ञानं प्रमाणाकरेण विवतेते तत्राज्ञानदोषप्राधन्येन चक्षु. रादिविषर्वः संवित्प्राधान्येन वेद विवर्तं इति स्थितेथुक्तोऽये विशेष इति ॥ १०२ ॥ . भु टी०-एवमतस्वावेद्कप्वेन प्रत्यक्षादीनां परत्यङ्मात्र विषयवे- दुन्तिष्वबाधकतं प्रसाध्य संप्रति मिन्नविषयवेनाप्याह- फ च प्रतीचि सकटोपनिषत्पवृक्ता मानान्तर सकलमेव तु ततपरावि । भरत्यक्पराग्विषयगोचरयोस्तु बुद्ध्योः स्पर्था न संभ्रवति मेयविभागसिद्धेः ॥ १०३ ॥ किं चेति। स्पध विरोधः । तन्न हेतुमाह-मेयेति ॥ १०३ ॥ अ० ठी०-- तदेवं प्रव्यक्षादेस्त्वावेदकत्वाभावान तेन तचवदेकानां वेदान्तानां विरोध इति प्रतिपा्यविपयभदनापि विरोधं परिदरति-क्किच प्रती चि सकले ति। प्रधयक्प- रघ्ुपयोमिथो विरुद्रसंस्थानयोरथयोरखमासकत्वेन भिनविषयत्ाद्ववाश्वविषययोरिव ज्ञानयोरन बाध्यबाधकमभावो वेदान्तानां प्रयक्षादीनां चेयथः । अक्षरयोजना सुगमा ॥ १०३ ॥ सु० टी०-किच किं प्रत्यक्षादे्मेद्विषयत्व यददरेतसमन्वयविरोधि स्यार्स्वरूपमात्र विषयत्वं वा घटाद्धिन्न इति बोधकत्वं वाऽभ्ये न तद्धे वुमानमित्याह- ध अभिन्न एवैष पटः समीक्ष्यते न भेदगन्धोऽपि पटे समीक्षयते । १ क, “्योग्यतरु° । (८ २ दितीयोऽधयायः ] संक्षेपशषारीरकम्‌ । ५०७ पटेऽपि भेदो यदि कल्प्यते तदा पटो विदीर्यत कुतस्तदा पटः ॥ १०४ ॥ सभिद्न इति । अये पट इत्षनुमवे मेदामावोपठक्षितस्वरूप एव साऽ नुशयते न तु तच्च मेदलेशोऽप्युद्धिख्यत इत्यथ; + द्वितीये त्वाह--टेऽ पीति । पटस्वरूपे गर्यमाणेऽपि घरद्धेदो गृह्यते चेत्‌ स कि पट एव तदन्यो बाऽभ्ये दोषमाह- प्ये विदीर्येत घटादिसापेक्षस्य तस्य निरपे- कषपरस्वरूपतवं व्याहन्येत । यद्वा घट पेक्ष मेदत्वं प्राप्यस विकीणंः स्याद्धेदस्य विदारणात्मकत्वात्‌ । तस्य चामाकात्मकत्वाल्दुतस्तदा माव" रूपः पटोऽपि स्यादित्यर्थः ॥ ४॥ अ० टी ०--इतोऽपि नानयेोर्विरोषो भेदप्रत्ययस्य युक्तिवधितत्वेन भिष्यात्प्रसिद्ध स्याह--अभिन्नेति । सममीक््यमणे पदे यदि भेदस्तदेदं वक्तव्यं स्वस्मादेव परस्य, भेदोऽन्यस्माद्रेति तत्राऽभ्ये दोषमाह--पटेऽपि मेदो यदीति । स्समद्रेदे हि विशः कटीभावः पटस्य स्यात्तदा तस्य पटल्रहानिः सकटस्यापि स्वतो मेदाभावात्तस्यापि स्वतो, भदे स्वरूप्हानेरेवं तच्छकटेष्वपि तथालाननिःखरूप एव पटः स्यादित्यथैः ॥ १०९ ॥ चु०° टी०- तदन्यो वेत्यवं दूषयति- घटात्पटो भिन्न इतीष्यते यदि स्फुटं प्रसज्येत विकल्मिता भिदा । न सत्यमापेक्षिकमीक्षितं कचि- न 9 म = क चथा च यत्नेन निवेदयिष्यते ॥ ३०५ ॥ यदिति । घटाद्धिन्न इति तत्र ग्यते मेदः स च पटभिन्न इत्येवं चुने मेद्‌; कस्पित एव स्यादित्यर्थः । कुत इति वचेत्त्राऽऽह--न सवय- भिति । यत्सापेक्षं तदुसत्य हष्टं यथा मरणां सितं तथा यत्सत्यंन तत्सापेक्षं यथाऽऽत्मा । एतच्च तुतीये स्पष्टं वक्ष्यत इत्यवाह- तया, चेति ॥ ५ ॥ अ० टी०--द्ितौयपक्षम्यनूद्य दोषमाद--घटादिति ॥ पिकसििता मिथ्याभूता भिदा प्रसययेतान्ययेक्षत्वादित्य्थः । अन्यपिक्षनिरूपणस्वभावतरेऽपि भेदस्य कथं मिथ्या- १, निरूप" + ५०८ दीकाहयसमेतं- [ २ द्वितीयोऽष्यायः } त्वभित्यत आह-न सस्यमिति । यदपेक्षिकमन्ययेक्षस्वभावं तक्कचिदपि न सय मीक्षितं यदपेक्षिक तदसलयमेव दृष्टं यथाऽलक्तकादपेक्षं॒स्फयिकटोहिः्यभिव्यर्थः । यथा सायेक्षस्वभावकं चिदपि न सयं तथा यत्नेन निवेदयिष्यते तृतीयेऽध्याये पदा्थशोष- नावसर प्रतिपादयिष्यत इयर्थः । तस्माद्ेदो न सयोऽन्यसपिक्षस्वभावत्वात्फटिकटी- हिखादिवदित्युक्तं भवति ॥ १०९ ॥ सु° टी ०~--किं च मेद्रुद्धिरपि दुर्मिरूपत्वादप्रामाणिकेत्याह- न तदबुद्धिर्धटते प्रमाणतो विनाऽपि पर्मिप्रतियोगिसेविदा । न भेदवुद्धि विरहय्य कल्पते तथेव धर्मिप्रतियोगिधीरपि ॥ १०६ ॥ न भेदेति । मेदो हि घटाद्धिन्नः पट इति धम्याभ्रवत्वासरतिवोग्यवाधि- कत्वाच्च । न तवुमयक्ञानं षिना मानेन बोधयितुं शक्ष्यते । न चमेद्‌- बोधं दिना तदुमयमानमित्वन्योन्यायेक्षत्वमित्यथैः। तथा हि घटा द्धेदृज्ञानं नस्यावपित्वज्ञाने विना तच घटस्य न पटभिन्नतज्ञानं िनाऽन्यथा पटस्य स्वस्माद्‌ पि मेदमानापत्तेरेवं धा तस्यापि मेद्घरितत्वात्तन्निश्प्य- त्वामिति मावः ॥ १०६ ॥ अ० टीर--इतोऽपि न प्रामाणिको मेद इलयाह--न मेदृब्ुद्धि रिति । धर्भप्रति- योगिसंबिदा विना प्रमाणतो भेदनुद्धिनै घटते कस्य कुतो (त) इति तस्या धम्यौदिषु- द्थपेक्षत्वात्तथेव धमिप्रतियोगिधीरपि न मेदबुद्धिं विरहय्य कल्पत एकस्थेकदेकं प्रति धर्मिप्रतियोगित्मायोगात्‌ } तथा च सिद्धे मेदे धमिप्रतियोगिसिद्धिरितीतरेतराश्रयापत्तेन भेदः प्रामाणिक इयथः ॥ १५०६ ॥ सु० टी०--अस्तु तदहि वेधम्यधौरेव भेदधीरिति चेन्नोक्तदोषदे- बेव्याह- । प्रस्पैरापावधिया न मेदधी- विनोपपन्ना न तया विनेतरा । इतं। दमन्योन्यस्षमाश्रयं यतो मतिदयं तेन तदस्तु कल्पितम्‌ ॥ १०७ ॥ परस्परेति । वे धम्यं हि विरुद्धो धर्मः \ स चाऽऽश्रयमेदृन्ताननिरप्यः। [ २ द्वितीयोऽध्यायः ] संक्षेपशारीरकम्‌ । ५०९ आथयमेवृधीरपि न वैधर्म्यज्ञानं विना । साधर्म्यग्रहाद्धि शक्तिरजतयो- कप भ € क्ल „क ¢ ~~ भदाग्रहेणामेदभ्रमो वेधर्म्यज्ञानाच्च तज्निव्त्तिरिति सर्व॑सिद्धमतश्चान्थो- न्या्रयाद्धेद धीमां भ्रान्तिरित्यथः ॥ १०७ ॥ अ० टी ०--अन्येन्याश्रयान्तरमाह--परस्परामावेति । पूर्वं घम्पादिबुद्धभेदवुदधेशवा- न्पोन्याश्रयतोक्ताञ्र तु धर्भप्रतियोगिनोस्तादास्याभावनुदधभदनद्धश्वान्योन्याश्रयतोच्यत इति भिविकः । सुयोञ्यान्यक्षराणि ॥ १०७ ॥ सु° टी०--किं च जडा्थविषयप्रत्यक्षादेमानक्रस्यामावेनाप्रमाणव्वा- दपि न बाधक्रव्वामत्याह- [4 [> भे क 9 अक्षालव्राच्न च सरानत्रूच- # शवपे [3 [ (प नचापपन्ना सदसान्व्रत्तः। 4 न क जडप्रमाणस्प फट्‌ तताप त भ न तेन वेदान्तजवुद्धिबाधः ॥ १०८ ॥ असदिति । किं संशयादिनिवृत्तिमांनस्य फल मुत प्रमोत्पत्ति्नाऽऽयो [| (~ श ~ 9 ना दि निवत्य ह्यस्व सद्वा सदसद्वा चितयस्यापि निवृत्यसमवस्योक्तव्वादि- त्यथः ॥ १०८ ॥ अ० टी०-जडे मेदप्रपञ्चे प्रमाणयोग्यताभावान तद्विषया धीः प्रमेतयुक्तमिदार्न। तत्र प्रमाणङ्लयामावाच्च न तद्धीः प्रमा किं तु भ्रान्तिरेवेयाह--अस्न्निवृत्तिरिति । कस्य- चिनिवृत्तिरुत्पत्तिवां सवैत्र मानफटं वाच्यम्‌ । तत्र निवृत्तिपक्षे किमसनिृत्तिः प्रमाणफठं सनिवृत्तिवं सदसभिदृत्तिनो सवेथाऽपि न संभवतीति कऋमेणाऽऽह--असन्निवरत्तिरे- स्याद्यनारपेन । असतो नित्यनिवृत्तिरूपतवात्तस्य प्रमाणसाच्यलामावात्सतो ज्ञाननिवत्भ्वा रोभवादत एव सदसनिश्च्ययोगः सदसदात्कवस्तुनोऽभावाच तननिवृच्यसभव इयर्थः॥१०८॥ ° टी०--द्वितीयेऽप्येते विकल्पा अपरिहायां इत्याह-- क । प्रसूति > त्परसू। अस्षसरसूतिनं च सससूति- ९ „म तपस्‌ ५ नं चोपपन्ना सदसत्मसूतिः । $ ववे जडप्रमाणस्य फलं ततोऽपि [० म [९ न तेन वेदान्तजवुद्धिवाधः ॥ १०९ ॥ भसपप्रसूतिरिति । असतः शशष्टाङ्गादेः सत आतमनः भ्रसूत्यसं मवादिति- शस्य चासंमावितत्वादित्यथः॥ १०९ ॥ ५१० दीकाद्रवसमेतं- [ ९ दितीयोऽष्यावः] अ० टौ°--चिषयगतदिचिननिृत्तिः प्रप्रणफलयमिति पक्षं निरस्योसत्तिपक्षयपि तती निराकरोति--अश्षत्पसूतिरिति ।॥ यतो विचा्ेमाणे जडे प्रमाणङ्कयामा-~ वस्ततोऽपि हेतोस्तेन प्रयक्षादिना न वेदान्तजबुद्धिबध इति ्शितमाह-ततोऽ पीति ॥ १०९॥ सु° दी०- नापि जडाथसंविदुत्पततिरेव कटं विकल्पासहत्वादिः त्याह- 0१.८६. .9 क ४ ( जडाथसंविन्न हि कुर्वतः फलं तदा हि कुर्वंखमपीरशं भवेत्‌ । अकुर्वतस्तत्फरमिव्युदीरय- निविहस्यते दुर्मतिररकेरपि ॥ ११० ॥ जडर्थेति + सा किं तदनुङ्टव्यापारवतः फलमुदासीनस्य काऽथ्ये ब्यापारस्यापि कायेत्वेन कुर्वत्फलतवं स्यादेवं तस्य तस्याफएीत्यनवस्था + नि््यापारात्एलोत्पत्तेरद्‌श। नात्‌ । तच्च वदता हास्यत्वमिव्याह---ग्कु- बेत इति ॥ ११० ॥ अ० टी०--यथा सदािविकस्पासहत्वाःकस्यचिदुत्पत्तिनिदत्तिती भानङ्कयं नः संभवति तथा जड मानस्य कुवैखविकल्पानुपपत्त्याऽपि तत्र संविदुत्यत्तमीनफठ्तासंमव- माह--जडार्थसं विन्न हीति । दुव॑ नाम व्याप्रियमाणत्वं तत्र कुर्बवतोऽकुषैते वाऽपि प्रमाणस्य न जडाथसंवि्करमुपपदयते । कुवत फटं चे्कुषैखस्यापि कायेलवात्त- दपीद्शं भवेतकर्बतः फं भवेत्‌ । तथा च तदपि ताद्छमियनवस्थप्रसङ्खः । कतै स्वस्याप्यकायैले तत्फरस्य संवेदनस्याप्यनादिविन फखत्वाभावप्रसङ्गात्‌ । जडार्थसंविः- दकुवैतः लमिति पक्षान्तरं तु सर्तेः ठोकानुभवविरुदरमिमाद--अङ्वंत इति \ स््टोऽथः ।॥.११० ॥ छ० टी ०-- नित्यैव संविद्पनीतावरणफलमिति वचेन्तेत्याह-- सती न सेविक्कियते हि सचा- ज चासते तद्रदसच्वरेतो; । न चोपपन्नं सदसत्वमस्या- स्ततो न कारयत्वमुपेति संवित्‌ ॥ १११ ॥ सतीति । नापि प्रागसत्री ज्ञातताऽपि फटमित्याह--न चेति \ अतत [२ हितौयोऽध्यायः ¶ संक्षेपक्षारीरकम्‌ ॥ ५११ उत्पस्यदृशेनादित्यथः । अस्तु तहि प्रागसत्पुस्पस्यनन्तरं सतीति चेन्न स्वमावदिरोधादित्याह- न चेति । फलितमाह-तत इति ॥ १११ ॥ अऽ टौ ०--संबिदुत्यादकपयोखोचनया संविदो भानफठे भिरस्य संवित्छरूपपर्थारो- चनयाऽपि तननिरस्यति-सती न संविदिति । अक्षराथैः स्पष्टः । सतोऽसतो बोत्पत्ति- भनफकमिति पूवं सामान्यतो विकस्य दुषणमुक्तमन्र संविदि विशेषतो विकस्पदृषणं ृतमिति विशेषः ॥ १११ ॥ सु° टी०--किंविदस्तु मानफं तक्ति शक्यं मानेनोप्पा्यमकशषक्ष्व धा नाऽऽय हत्षाह-- न शक्यमुप्पापमिति प्रशस्यते तदा हि शक्तेरपि जन्यताऽऽपतेत्‌ । अशक्यमुत्पायमितीष्यते यदि दुतं नतश्रुणेय मुद्ररादिभिः ॥ ११९ ॥ म शक्यमिति । शक्त्युपेतमितंयर्थः । तदेति । विशेषणीमूतायाः शक्तेर- पीर्पथंः । अन्त्यं षय ति--अशक्यमिति। न॒हि सुशिक्षितोऽपि शद्रा दिना नमदचूणंयतीत्यर्थः ॥ ११२॥ अ० टी०-- कायेकारणभावसामान्यविषयमपि दोषं संविदुत्पत्ताषाह-न श्क्थ- मिति । शक्तं करणं क्ये च कायेमिति हि स्थिति; । तत्न संवेदनं मनस्य शक्षयमशक्षं णाऽऽये शक्यवच्छिनस्य शक्यत्वात्तदा शक्तेरपि जन्यताऽऽपतेत्‌ । शक्तेरपि जन्यते तत्रापि क्षक्यन्तरफल्पना प्रसग्येत । राक्धयवच्छिनमुत्पायमिति न प्रशस्यते न युक्तिसहित- भिसर्थः । द्वितीये दोषमाह--अशक्यमुत्पाधयमिति । अतिप्रसङ्खाननायमपि पक्षः साघुरियथः । न धाऽऽमन्यज्ञाननिदत्तिः प्रमाणफठमितिपक्षेऽभ्येतद्धिकल्पदृषणगणप्रसरणं सममिति रक्यमज्ञानस्यानिवैचनीयघ्वान्मानस्य तनिवतैङवमप्यनिवैचनीयलमेवेति मान- युक्यसहिष्णुताया अस्मन्मताखंकारत्वादिति भावः ॥ ११२ ॥ सु° ठ०-अस्तु जडप्रमाणमफलं किं तत इति वेत्तदपरामाण्यात्तदि- षथस्थेकानेकत्वासिद्धर्मिध्पात्वमिष्याह- जडप्रमाणस्य फएठानिरूपणा- नडस्य ततं न निरूपणक्षमम्‌ । ५१२ ठीकाद्यसमेतं- [ २ द्वितीयोऽध्यायः ¶ अतो नं मानान्तरम्थ॑तोऽपि न- सरयीशिरोवस्तु निर।करिष्यति ॥ ११३ ॥ जडेति । ततोऽपि किमित्याह--अत इति । अ्धद्रारकोऽष्यदरेतश्रतेर्यी मानान्तरविरोधः सोऽपि नासि तद्विषयस्य द्वैतस्य मिथ्याला- दित्यर्थः ॥ १६३ ॥ अ० टी०--एवं जडप्रमाणफढदूपणे फठितिमथमाह--जेडप्रमाणस्येति । प्रयक्षदेजेडप्रमाणल्राभिमतस्य फठानिरूपणादफरस्य चाप्रमाणलात्तस्य भ्ान्तिमागते सति तव्प्रमेयस्य जडस्य तचं च निरूपणक्षमं न प्रामाणिकं फिंखनिर्वाच्यमेव तदपीयथेः । जडाथस्याप्रामाणिकतरे वा किमायातं तदाह--अत इति । प्रतयक्षादेरदैतागमस्य चाभि- नविपयवेन मिधोविरोधपरिहरेऽपि मानान्तरेण वस्वन्तरसद्धावावगमे वथ।ददरैतखूप- स्वप्रमेयांशे वेदान्तानां प्रयक्षादिमिर्विरोध इति य आअर्थिकोऽपि वियेध उद्रेक्ष्यते सोऽप्यत्र नावतरति परमाधम्दरैताथबोधकत्वादिति तात्पया्थः । मत उक्तयुक्तिजाटान्मानान्तरमथं- तोऽप्यपिशब्दात्छरूपेणापि नोऽस्माकं त्रयीरियेवस्वदरेतटक्षणं न निराकाश्ष्यतीयक्षर- योजना ॥ ११३ ॥ सु० दी०-ननु घटाद्यवच्छिन्नस्यवाऽऽत्मनोऽन्ञाततास्व्यक्षादेश्च तद्दिषयत्वेन प्रामाण्यसमवाद्वच्छेयावच्छेदकयोरात्मप्रपञ्चयोः प्रामा- णिकल्वे कुतः समन्वयसिद्धिरिति चेत्तघाऽऽह-~ आत्मन्येव समस्तमस्तु यदि वा मानान्तरं पेन च $ न = क क, क क (4) अ स्पष्ट वद्दर(विरुद्धापाते च स्वा कुर्मह्‌ कामतः। एवं सत्यपि पूर्वभावि सकलं मानान्तर बाधते पश्चात्कस्यचिदेव वेदशिरसो जाता परबक्षधीः ॥ ११४ ॥ आदन्येवेति । सप्रपश्चात्मनीत्यर्थः । मानान्तरमध्यक्षाद्कि । वेदशिरो निष्प्रपश्चासबोधक्रम्‌ । तथा च कथं त्वदिष्टसिद्धिरिति वेत्तचाऽऽह-- एवं सलयपीति । प्रत्यक्षादूर्थदान्तस्य च विरोधे सत्यपि । पर्वभाकि संगति- सापेक्षमेद्ान्तपर्वमावि । कस्यविद्धिशिशाधिकारिणः । बाधते विरुद्ध- य)रेकचाप्रामाण्यादित्यथंः । १४ ॥ अ० दीऽ~एवं युक्तिशतन विरोध निराकृतेऽपि यदि विरोधान्तरं प्रकारा न्तरेणाऽऽशङ्कयेत तदङ्ग छृव्यापि परिहारमाह--अ।त्मन्येवे ति । अत्मन एवा्नात- तया मेयवात्तस्यव मेक्तृभोम्यादिमत्तयाः्स्यानाव्मयक्षादिना च प्रपञ्चविषयेणाऽऽतनै- [ २ द्वितीयोऽध्यायः 1 संक्षेपशारीरकम्‌ । ५१९६ वाऽभ्नेयते नानारूपो वेदान्तस्तु तद्विपरत[ताधाओैताप्मोपदिश्यते । अत एकविषयतेन विरोषस्तदवस्थः । नच प्रत्यक्षदिव्यवहाकििप्रमाणवीद्विदान्तानां च तखवेदकल्वान्न विरोध इति युक्तं वक्तं प्रय्चदिरपि तवेदकतयेव स्व॑संप्रतिपततेस्तदानीं बेदान्तानाम- गरवृत्तेकिंरोधाभाव्छितः प्रामाण्याचच तखावदेकत्स्येवम्युपेयत्वादिति विरोधशङ्क। । एतद- भिमेव्योक्तमातमन्येवेति । समस्तं प्रमाणान्तरमप्यातन्येवास्तु प्रमाणं तेन स्पष्टं वेदरिरेषि- रुद्रमिति च स्वी कुर्महे कामतस्तदिच्छयेयथैः । उत्सगौपवादन्यायमाश्रि्याङ्गीकृतं विरोधं परिहरति-एवं सत्यपीति । पूवेभावि सकठं मानान्तरं सबोन्प्रयविशिष्टं सदुत्सभेः । सवैमेव प्रमाणं तचव्रेदकं प्राप्तं यत्तत्पश्वात्कस्यचिदेव चतुष्टयसंपनस्य वेदरिरसो जाता मतिस्तद्पवादकतयोखन्ना बुद्धिौधते । तेनोस्सगौदपवादे बर्छयानिति न्यायः प्रसिद्धो मृतर्दिसाप्रतिषेधामिष्टोमीयपश्वाटम्भविष्यादे । अतः प्रयक्षदेवदन्तेरेय बाघ इति बिचा- रतो व्याबहारिकिमेव प्रामाण्यं प्रयक्षादेनै तवेदकतेति तेन॒ न वेदान्तबाध इत्यथः ॥ ११४ ॥ सु° टी०-विपरीतं किं न स्या्पू्स्थैवासजातविरोधित्येन प्रवल. स्वादिति चेन्न लोके पश्चाद्धाविन एव विरुद्धस्य बाधकतद्र्शनादि- त्वाह-- ु्वोत्पनमृगाम्बुविभ्रमधियो बाधं विना नोत्तरं विज्ञानं समृदेतुमूषरभुशे याथात्पमावेदयत्‌ । शक्रोतीति यथा मृगाम्बुपिषणामुन्मृदुत्पयते तददवेदशिरोवचोजनितधीर्भदभमं बरह्मणि ॥ ११५ ॥ पूर्ति । पूर्वस्य मृगत्रष्णोद्कम्रमस्य बाधं विनेयमूषरमूरिति तद्यथा सयवेद्कं विज्ञाने नोदेतुमर्धतीत्यतो यथा तन्पुगाम्बुुद्धि निराङ्कुवदेव)त्प- द्यते तथा प्रकरूतेऽपीत्यर्थः ॥ ११९५ ॥ अ० टी०--पश्वव्येन पू्ैबाधो छेके प्रसिद्र इयाह--पूरवोत्पन्नेति । मृगाम्बु- विधमधीगगतङ्क यामुदकभिततिमिध्यानुद्धस्तस्याः पूवोत्पनाया बाधमपहृतव्रिषयलं विनो- खरभुब याथास्यमव्रेदयदु त्तरं वि्ञानमुदेतुं न शक्रोतीति प्रसिद्धमिति योजना । उक्त दृष्टान्तमनूद्य दारछ॑न्तिके योजयति उन्मृयदव।घमानमेबोत्पथते । उखरभुषो याथास्यधीरिय- नुषङ्गः । दाट॑न्तिकार्थः सुगमः । तथा च पूर्वप्ृत्तस्य प्रयक्षदिमृगतृश्गिकोदकवद्भा- न्तितवं सिद्धमियथंः ॥ ११९ ॥ १क. वह्यत्प ॥ २ कृ, "मे बाधते । ६५ ५१४ दीकाद्यसमेतं- { २ द्वितीयोऽष्वायः ] घु° दी०-जेमिनेरपीद्ममिमतमिस्याह- पौर्वापर्य पू्वदोरबल्यमाह = 0 ® € षष्ठेऽध्ययेऽवस्थितो नेमिनिर्थत्‌ । वक्ष्यामस्तत्सवमानीय तुभ्यं वद्धि स्वीयां सम्यगचावधत्स्॥ ११६ ॥ पोर्वापयं इति । ‹ पौर्वापर्ये पूरवदौ्टयं प्रकृतिवत्‌ ' [जे० ६। ५। ५४] इति सूत्रे ॥ ११६ ॥ अ० टी०--पृवौपरमत्रेण प्रेण पूवैवाध इलययम्थो जेमिनीयेऽपि तचे न्यायतो निधौर्त इव्याह--पौवाप्य पव॑दौबेल्यमाहेति । पोवौपर्ये पूवस्य निमित्तस्य दौर्मैल्यं बाध्यलं॑जेमिनिराचार्यः षषटेऽष्ययेऽधिकारणक्षणेऽवस्थितो यदाह " पौवापय पूमेदैभैलयं प्रकृतिवत्‌ ' [ जे सू० ६।५।५४ ] इलत्र तत्सवै विपयाद्ग परिपर्णमानीय संप्रहेणोपानीय तुभ्य वक्ष्यामो वयम्‌ । ञत्रास्मद्राक्ये स्वीयां बुद्धिं सम्यगव- धत्छ्रावहितामेकाम्रां कु्िंति योजना । न्यायस्वास्य दुर्बोधत्वादत्र सावधानः सञ्खुषि- स्थः ॥ ११६ ॥ सु° टी ०--वक्ष्याम इति प्रतिज्ञातं न्यायं दृकशेयति-- क क पोगे उद्रातपरतिहरतकर्वकृतया जातो वियोगो कमा- € ¢ यसिन्कर्मविपिप्रयोगसमये तत्रैष नः संशयः किं सवद विणव्ययो भवतु वा संस्थापनं दक्षिणा- हीनस्येति तदा परं बटवदिप्युते मुनिर्जेमिनिः॥ ११७ ॥ उदवातरिति । ज्योतिष्टोमे बहिष्पवमानस्ताच्राथगुत्विजः संठम्माः प्रह्वा उद्श्चश्वाव्वाटमुपसपंन्ति । तत्र यद्यद्राताऽपच्छिन्याददृक्षिणो यज्ञः संस्थाप्यः । यदि प्रतिहतां सर्ववेदसं दद्यादिति ४ ५ [म्नात तत्न युगपद्पच्छेदश्वेद्धिकत्प इति विचार्य क्रमेणापच्छेद्‌ सष्डैद्यते-कि सर्वस्वदाक्षिण्यं कतोरदक्षिणस्य वा संस्थापनमिति । तच्रासंजातवि. रोधित्वात्पुषात्पन्नानिमित्तकस्य वटठवस्वे प्राप्ते परनिमित्तकमेव बठ- वत्‌ परवानुपमदेँ परस्यानुत्थानादिति पूवः परमजातत्वाद्बाधित्वैव जायते परस्यानन्यथोत्पत्तेनं त्वबायेन समव इति न्यायान्पुनेरुक्तवा- नित्यथः ॥ ११७ ॥ ॥ [ २ द्ितीयोऽध्यायः 1 सक्षेपक्षारीरकम्‌ । ५१५ अ० टी ०-- तदेव पिषयािषिमजनेन कथयति--उदुातुभ्रतिहतुकर्तुंकतयेति। < मध्वयँ निष्करामन्तमुदराता - संतनुयात्‌ › इत्यादिनोद्वतृप्रभृतीनागृविजां सोमयागसुया- दिने बहिष्पवमानस्तेतराथमेकेकस्येतरेतरसंमृष्टतयोत्तखेदयाः सदः प्रति हविानस्योत्तस्तः प्रसर्पणं विहितम्‌ । तत्र यदि विच्छेदो मध्ये यस्य कस्यापि स्यात्तदा प्रायश्चित्तं तत्तदल- ग्विच्छेदानिमित्तमास्नातमविरद्धं॒यत्तयथाम्नातमनुष्रेयमिति तदस्य न्याय्य न विषयः # यत्ुनरद्रातुपरतिहर्नो विच्छेदे प्रायश्चित्तं॑विहितं “ यदुद्राता॒विच्छिन्याददक्षिणो यज्ञः संतिष्ठते यदि प्रतिहतौ सव्वं ॒दय्यात्‌ › इयेतचोद्रातुरष्वर्योर्विच्छेदे प्रकृतस्य यागस्य, विना दक्षिणादानं समापनं प्रतिहतैरुद्रातृसकाशादिच्छेदे तस्मिनेव यागे यजमानस्य, सवेसखदानमियेव मिथो विरुद्धं प्रायधेत्तमवगतम्‌ । तत्र द्रयोयंगपद्विच्छेदे यजमानस्यच्छयाः विकल्पो निघौस्तिः । क्रमेण विच्छेदे पुनरिदं विचायते कतरनिमित्तं नैमित्तिकं प्रयोजये- दिति । एकल्मिनेव कमणि सवैखदानदक्षिणाहीनत्वयोरयोगादन्यतरस्येवानु्टेयवे कतरद- नष्ेयमिति संशयस्यावद्यंमावादित्येतत्सवं॒पुवार्पनोच्यते । तस्यैषाऽक्षरयोजना-यस्मिन्क- मेविधिप्रयोगसमय उद्वतुप्रतिहतुकतृकतया कमादवियोगौ जातौ भवतस्तत्रैष नोऽस्माकं संशयो जायत इति । एष इत्युक्तं संशयमेव स्फुटयति-- क्कि सर्वेति । अत्र यथासं. ख्यक्रमो न विवक्षितः श्रुयाम्नातविरोधादिति दर्व्यम्‌ । तदा पूैमसंजातविरोधिलाव- बरं सदुकत्तरं बाधेतेति पूवमेव निमित्ते नेमित्तिवंः प्रयोजयदिति पूर्वभराप्तो जैमिनिमुनिः प्रमत्तरं बख्वदितयूचे पूवेसमयेऽस्यानुत्पन्नलात्तेनास्य बाध्यत्वायोगादुत्तरस्य च पू्वोपमदं- मन्तरेणोत्पत्यसमवादुत्तरमेव बखवत्सत्प्रा्तवाधके स्वनेमित्तिकं प्रयोजयेदिति पैवौपर्ये पूवैदौ- बैस्यमियवोचदियर्थः । पूर्वोत्पनाविच्छेदविषया बुद्धिः पशचादुत्ननय्भिगन्तरविच्छेद्‌- विषरयया बुद्धया बाध्यते । अज्ञायमानयो विच्छेदयोरप्रयोजकल्वा्तञजञानयोरेव प्रयोजकतेति, बुदृध्येरेवेदमुदाहरणमिति द्र्टम्यम्‌ । तदुक्त-- पवात्यरबटीयस््वं तत्र नाम प्रतीयताम्‌ । अन्योन्यनिरपेक्षाणा यत्र जन्म धियां भवेदिति ॥ ११७. ॥ ० ठी०--प्रेतिव दिति सोन्नं दष्ान्तं विवृणोति- यदत्ारूतेरतादतितरामन्योन्यसस्पर्धिनो धर्मौ बाध्यनिवर्तकावभिमतो वुद्धो कमेणान्वयात्‌ । पाठव्यत्ययसभरवेऽपि हि तयोवुंद्िक्रमो विते रवा भारृतधर्मेधीरितरधीरन्त्या तथवोत्यितेः ॥ ११८ ॥ यदरदिति । यथा विकृतौ पठितकतिपयधरममयामपेक्षितपराकूतकूयं भा. ५१६ टीकाद्वयसमेतं- [ २ दितीयोऽष्यायः वायां वचनमामधेयचोदनालिद्धैः प्राक्रृतधर्मा आपोङश्यमानाः कवि- रोधे बाध्यन्ते | तत्र प्रापकप्रमाणक्रमेण धर्मयोर्विक्रुताबन्वयादुपकार- सापेक्षायां विषुतौ क्टपोपकारष्वेन प्रथमप्राप्तं भराक्रते बाध्ययनन्यथो- स्पद्यमानं च वेकरुत बाधकमिति स्वीकुतम्‌ | यथा विक्रतावामिचारिके शरमं बहर्मवतीति प्रत्यान्नातेन शरेण प्राक्रतं कौशं बदर्बाध्यते । मनु न प्राकृतविध्यन्तस्य विकृतौ प्रथमप्राभिः किंतु वैकृतस्यैव पाठतः संनिधानादिति चेन्नेष्याह-- पटेति । बुद्धिकम उक्तरीत्याऽन्वयक्रमः । तमेव सहेतुक्रमुपपाद्यति-- पूर्वेति । प्रकरृतिवच्छब्वुस्य वेकृत विधिशेष. 9 2 ० त्वादित्ये; \ तथेव विकृति मावनाकादक्षाक्रमेभेवोच्थितेः पराततेः।;११८॥ अ० ठी०--यै्वापर्ये पूवदौर्बल्यमिति भागं व्याख्याय प्रकृतिवदिति सूत्रभागं दृ्- न्तपरं व्याचट-- यद्रि । प्रङृतावुपदिष्टः प्राकृतो धमः । विक्ृतावुपदिष्ट वैकृतः ॥ तै च कचिदन्योन्यसंस्पर्धिनौ मिथो वाष्यनिवर्तकाबभिमतौ चात्रपयुत्तरेण पूरवो बाध्य" तयाऽभिमत इत्यथैः । कुतो बुद्धौ कमेणान्वयात्‌ । क्रमेण ज्ञायमानत्वादियक्षरयोजना । एतदुक्तं भवति-- अस्ति हि प्रङृतिविंृतिश्वेति विहितानां कमणां द्वैविध्यम्‌ । तत्र समग्नाङ्गसंयुक्ततया विधीयमानं कमे प्रकृतिः । पिकखङ्गतया विहितं कमे विकृतिरिति ¦ तयोरैक्षणे यथा दशेपृणमासौो सवासामिष्ठीनां प्रकृतिः स्प्रकरण एव ॒सरवाङ्गोपेतत- याऽऽक्नानात्‌ । “ सौर्य चरं निवैपेद्रलय्चसकामः › इलाया विछृतिर्विकखाङ्खतयाऽऽ- श्नानात्‌ । तथा क्चिद्विकृतिविरेपे कतिपयान्यङ्गानि विधीयन्ते । यथा 'अभिचसन्यजेतः इयभिचारकरणे शरमयं बर्हिविमीतक इप्मेयङ्गविशेषास्नानम्‌ । त्न ॒विकृतिविधाबिति- कतैव्यताभवि करणोषकारासिद्धैः करणनिद्रैत्तितत्फल्योरप्यनिष्यत्तेरितिकतैव्यतपिक्षा विद्यते सा वचाङ्गानुष्ठाननिबन्धना । अङ्गानि च विकृतौ नाऽऽम्नातानीति तदपेक्षायां चोदनासामान्यादिना प्राकृतान्यङ्गानि विङृतावतिदिद्यन्ते दशंपूणंमासादिप्रकृतिबल्ुयौ- दिति । यत्र पुनः प्राकृतानि साधनानि दुक्षामयादीनि वरहिरादिवस्तूनि विडृतिबिधि- प्रतीतिसमय एव ॒प्रथममतिदेशेन प्राप्तानि तैश्च यत्कार्यं॑निर्ैतैनीयं तद्थतया यदि विङतिप्रकरणविरशेषे वस्वन्तरं शरमग्रा्ान्नातं दृयते तत्र॒ भवति विरोधस्फुतिर्वकस्प . समु्ययोर्भिजप्रकरणवघ्वेनासंभवात्‌ । तथ। चैकेनैव निवैतेनीयस्याङ्गोपकारकस्यैकमेव साघनतताञुपैतीति तयोरन्यतरेणान्यतरस्य बाधेऽवश्यं कृतैन्ये विङ्ृताबुपदिष्टानां निसखका. शत्वात्‌ ‹ स्तावकाशनिरवकारायोर्निरवकाशं बरवत्‌ › इतिन्यायादुत्तरेण वेङ्ृतोपदिषेन पूवेमतिदेरप्रा्स्य प्राकृतस्य नाधोऽवसितो यथा॒तद्वदुदरतप्रतिहकतकविच्छेदेऽपि पूवै- सुद्धिरशरया लुद्धधा वाध्येदयुत्तरमेव निमित्तं नेमित्तिवप्रयोजकं न पूर्वमिति नि्णैयः । तथाऽनापि प्रधमोषनप्रयक्षादिवुदधिः पश्चादुव्पया वेदान्तवाक्यजनितया बाध्या नान्यथेति { २ द्वितीयोऽध्यायः ] संक्षेपशारीरकम्‌ । ५१७ सिद्धमिति । ययेवं परेण पूवैवाद इति नियमस्तरहं यत्र कचिदधिकतेः कतिपयङ्ोपेतायाः प्रथममान्नानं प्रकृतेश्च समम्रङ्गायाः पश्वात्पाटस्तत्र प्राङृतैरेवातिदि्ेेकता धमौ बाधये- रस्तदा प्राकृतानामुत्तरवायथापाठक्रमभेदबुद्योरूपत्तिरिति चेत्तत्राऽऽह--पाठष्यत्यय- संमवेऽपी ति । पटक्रमविपर्यासिेऽपि तयोः प्राकृतैकृतयोुद्धिक्मो विदयते । कीटः क्रम इति तमाह~-पूरदे ति । उक्तवद्धिपौवपर्थे नियामकमाह--तथेवो स्थितेरिति । सयमथैः-विङृतिहीतिकतेन्यतामागमाकाक्षमाणा स्वसंनिधा्ु[पदिषटमङ्गताघनमसंपूणे- त्वान्न स्वी करोति प्रकृतौ च समग्रस्य धर्मस्योपदिष्टवात्तदेव धमजातं चोदनासामान्यादिनाः स्वी करोति पश्चात्छप्रकरणोपदिष्टमपि सं्निधिप्रमाणात्स्वी करोति तस्यानवकाङ्तवेनोपेक्षा- नहैलात्तदाम्नानवरयथ्यंपरिहारायाबकष्यं॑खीकारयल्ात्‌ । तस्मादतिदेशेपदेशनुद्धभोः पूर्वोक्त- क्रमेणेवोरत्तः पाटन्यययेऽपि पूव प्राङृतधीरन्या चेपदेशधीरियनयोनियत एव क्रम इति ॥ ११८ ॥ सु° टी०--ननु ‹ उच्चैकचा क्रियत उपा यजुषा ` इत्यश्च जयां वेदा असृज्यन्तेस्युपक्रमा्थवादस्थो मन््रबाह्मणवाची वेदृशशब्दो विध्यु- देशगतमपि मन्जवाचकमरगादिपदृं स्वाथासच्यावयतील्युक्तत्वात्कथमन्र पर्वदौरबल्यमित्याशद्य तद्रैलक्षण्यमस्य न्यायस्य दर्शंयति- द [अ प [भाग्ये = सपिक्षावुदितो यदा तु भवतः पूर्बापरो प्रत्ययो पुः ४ ४ अः ^ [नः =, श नेः वो + वस्तत्र निवतेको भवतिं तच्रान्त्यो निवत्य। यथा । क क क £. [+ € ® $ वेदुपक्रमजा मतब्रख्वता नमाबदसहारना न ®. 9 ९ णी वेदोपकरममुख्यभाम्भवति तन्नगादिवाणी गुणात्‌ ॥ ११९ ॥ सयेक्षातिति । परमपि य्पर्वसपेक्षं न त्पु्वंस्य बाधकमुपजीष्यत्वेन पवस्य बलवचवात्तद्राधे स्वस्याप्यसंमवारिति पूरवेणेव तत्र परबाध इत्यर्थः । नगदीति । चरमभ्रुतगादिशब्दुजेत्यर्थः । वेदेति । तनोप- क्रमस्थं वेदुपद्‌ं सुस्यमुपसंहारस्थभृगादिपदं गुणाह्क्षणिकमित्यथः । तेन प्रत्यक्षादीनां व्यावहारिकप्रामाण्यं न वेदान्तेबध्यत उपजीन्यता- तरवावेदुकत्वं तु सुतरां षाध्यत इति हृद्यम्‌ ॥ ११९ ॥ अ० टी०--ययेवं पौवापर्ये पूर्स्योत्तरेण बाध एव न्याय(वय)स्तहिं ‹ प्रथमश्रुतानु- सरेण चरमश्रुतं नेयम्‌ › इतिन्यायस्य को विषय इति तमाह--सापेक्चाविति । ११. तवरार्णी।1 ५१८ टीकाद्यसमेतं- [ २ दितीयोऽष्यायः }. विरुद्योबुंदधोः परस्परगरपक्षये परेण पूर्ववधः । यदा तु पृवौपसपत्ययौ सवक्षावुदितैौं भवतस्तदा तत्र तयोमेध्ये पूवैः प्रसयो निवतैको भव्यन्त्यस्तु निवलय इति निर्णयः । पवोपेक्षयोतपद्यमानस्योत्तरस्य पृवौविरोधेनेवोत्पत्तेः । पूवस्य त॒त्तरोत्पत्तिसमये नप्षा नपि विरोधः किं तु पयैक्सानायेवपिक्षा तदा च विरोध इति तदवस्थायां पूर्ैणोत्तर॒पु्या- थौलप्रच्याव्यते तयथा तथोदाहरिष्याम इयर्थः । उदाहरणमाह-वे्ोपक्षमजेति ? प्रनापतिवेदानसृजत इत्युपक्रम्य श्रयते-‹ उच्ैकरैचा क्रियत उपा यज॒ > इति । तत्रगोदिशब्दः फिं मन्त्रमात्रपरः किं वर्मबदादिपर इति संदेहे मख्याथैपरिग्रहे बाध- काभावायत्र यजुर्बदेऽपि नियताक्षरपादावसाना मन्तरस्तेऽ््युचचैः प्रयोक्तव्या ऋ्बेदेऽपि ये ब्राह्मणप्रभवा निगदादयो मन्त्ास्त उपांशु प्रयोज्या इति प्रापय्य सिद्धान्तितं ‹ प्रजापति. वेदानसूजत › इतिवेदरान्देनोपक्रमादुचैच्चा क्रियत इत्यादौ वेदसंबन्धि रिःचिद्धिधीयत इति ताव््तीयते पश्वाचचौ यजुपेति चम्यैजुःशब्दयोभैनत्रसंबन्धितयोैश्च नीचश्च करतव्यतप भाति तत्र वेदरब्दोपक्रमजाता मतिरसंजातविरोधि्तया वटवती घ्ा्परैव स्वीकतैध्या । भरगादिशब्दोपसंहाराज्वाता मतिने बक्वती खाथप्रा न भवद्युपक्रमसपेक्षतया तद्विरोधे, खाधेपरतवायोगादियथः । एतदेव स्फुटयति- वेद्‌ पक्रममुस्येति । तथा चोपक्रमत- न्रतयगादिशब्दो मन्क्रविरेषे मुस्योऽपि गौण्या ठ्या वेदषर्‌ एवेति तस्माटृगवेदविहिते कर्मण्यतिदेशे मन्त्प्रयोगस्योवे्रं पिधीयते यजुेदविहिते चोपा न तु यत्र मन्त्रसतत्र तथा प्रयोग इति निर्णयः ॥ ११९ ॥ सु° ठी०-श्ारीरकेऽपि प्रथमस्य चरमबाधकतवं साधितमित्याह- ब्रह्न पुच्छमितिवाक्यगामिनो- बल पुच्छमिति शब्दयोर्योः । ब्रह्मशम्दबटवत्तरवतः पुच्छशब्दपरिपीडनं मतम्‌ ॥ १२० ॥ रह पुच्छमिति । आनन्द्‌मय्वाक्ये ‹ बह्म पुच्छं प्रतिष्ठा ` [तै० र) ५।१ ] इन्यच्र श्रुतयोबह्यपुच्छपदयोमध्ये पूर्व॑स्य बह्मपदस्य ‹ बह्मविषा- भराति ` [२।१। १] इव्युपकमस्थलेन “ असन्नेव स मवति [ते०२।६।१ | इत्यादिवाक्यशेषगताभ्यासवशेन च बलवा चरमं यत्पुच्छ- पवं तत्पायपाठप्रा्ादृदयववाचिलासच्या्यायिष्ठानलक्णथा परिषी- डितमित्यर्थः ॥ १२० ॥ अ० टी०--बेदान्तेष्वपि ताद्मुदाहरणमस्तीयाद -- बह्म पुच्छमितीति । {र हितीयोऽध्यायः 1 सेक्षेपक्ञारीरकम्‌ । ५१९ ‹ ब्रह्म पुच्छं प्रतिष्ठा › [ तैत्ति २ । ५। १ ] इतिव(क्यमतयेन्रहपुच्छपदयोः प्रथम- रुतत्रहमदाब्दस्य निरपेक्षिलात्पुच्छष्दस्यावयवबाचिनोऽवयविसपिक्षतवाप्मथमश्चुतत्रह्मपदानु- सारेण चरमश्ुतपुच्छशब्दो कक्षणयाऽऽधारपरवेन नि(नीयत इति वाक्यार्थः | अक्षर योजना सुकरा । यदि च ब्रहमशब्दादप्यानन्दमयस्यैव तद्वाक्षयोपक्रमे श्रवणाद्माथम्यमुच्येत तदा ^ ब्रह्मविदाप्नोति परम्‌ › [ तै० २।१। १] इति महावाक्योपक्रमगतत्रहमशन्दा- दानन्दमयशब्दस्य श्वाधेबाधो बक्तव्यः । अत॒ एवोक्तं मान्त्रव्रणिकमेव च गीयत इति ॥ १२० ॥ सु° टी ०--कथं पुनः ‹ अकाश्स्तषटिङ्गात्‌ ` [ बण० सू०१।१। २२ ] हत्य वाऽऽकाश्ञ पस्य प्रथमस्य ‹ सवाणि ह वा इमानि मूतानि › [का०१९१] इत्यादिवाक्यशेषानुसारेण मूताकाज्ञातच्याभ्य बह्मपदृलवं व{णित्तमिति वेत्तत्राऽऽह-- अथ थयुपक्रमणमत्पतरं भवति प्रभूतमुपप्तहरणम्‌ । बलवत्तदा चरमेव भवे- ८.४ दुभयोषिरोधक्षमये नितराम्‌ ॥ १२१ ॥ अथ यदीति । अचर पूर्वाबगताऽप्वाकाज्ञश्रुतिरुपसंहारगतबहुतरबह्म- टिङ्घानुरोधेनान्यथा नीयत्ते मूयोनुग्रहाय । पथा पश्चद्ृश्रातरे चर श्रुतानामपि मूयसामह्भिन्द्री सुब्रह्मण्यानुग्रहाय प्राथमिकस्याप्ययिष्टुत आरेयी सु बह्मण्या बध्यते तयेत्यथः ॥ {२१ ॥ अ० ठी ०--अयमपि म्यायो न निरपवाद इति ूशयन्प्रसङ्गच्छारीरकाधिफरणे प्द्चितानां न्याथानां विवेकप्रतिपत्तये पुन्यायभेदानुषन्यस्यति--अथ यदीति। अथञन्दो म्यायान्तरोपक्मार्थः । ययुपक्रमणमुपक्रमोऽल्यतरं निरदेशमात्र भवति उपसंहरणं वाक्यशेषरक्षणं प्रभूतं बहठं भवति तदोभयोरपक्रमोपसंहारयोरषिरोष- समये चरममेव नितरां बख्वद्भवेदिति योजना । अत्र तरपः प्रयोगादविरोषेऽपि कचिद्र।क्य- शेषेणोपक्रमगतस्य निर्णयदरौनाहुपसंहरणबल्वत्तं सूचयति । यथाऽन्तयोमिशब्दस्योप- ऋमगतस्यानिश्चित्ता्थैतयाऽविर द्वा्थलेऽपि वाक्यञेषादट्ष्टो दष्टाऽऽमाऽमृतइत्यादिरूपाबेतने- श्रःबनिणेय इयथः । ‹ आकाशस्तलिङ्गात्‌ › { ब्र० सू० १।१ । २२] अत एव प्राणः ` [ ° सू० १।१।२३ 1] ` ज्योतिश्वरणामिषानात्‌ ' [ ब्° सू० ५२० दीकाद्रयसमेतं- [ २ द्वितीयोऽध्यायः १। १ । २४ ] इयायधिकरणेषु प्रथमश्रुतानामप्याकाश्शप्राणगायष्यादिशब्दानां ^ सवौणि ह धा इमानि भूतनि [छा० १।.९ । १] ‹ त्रिपादस्यामृतं दिवि › इलयादिवाक्यशेषगतबहटिद्गश्वयादिविशेन सखा्थवाधो दक्गित इयतदिहोदाह- रणम्‌ ॥ १२१ ॥ खु° टी०--एवं चेत्कथम्‌ ‹ आत्मगरही तिरितरवदुत्तरात्‌ › [ बण सू० &।२॥ १६ इत्यत्रोपक्रमस्थेनात्पेनापि निर्विशेषात्मटिङ्गन भूयसामु* [न 4४ व पसहारस्थसविशेषटिङ्खानां बाध इति चेत्तवाऽऽह-- अथ ययुपक्रमणमलत्पमपि पतिपायवस्तुविषयं भवति । अिवक्षितार्थविषयं चरमं पवति प्रभूतमपि बाध्यमदः ॥ १२२॥ अथेति तश्च हि ^ आत्मा वा इदमेकमेव ` [पे०१।१] इत्या- स्मैकत्वावधारणस्योपक्रान्तस्य बिवक्षितस्याऽऽखस्यानुरोधेन चरमश्रुत षहूपि सविशेषब्रह्मलिङ्कमविवक्षिताथविषयत्वाद्वाध्यते तात्पयानुरो- पित्वाच्छब्दस्येत्यथंः ॥ १२२ ॥ अ० दी ०--अस्यापि न्यायस्यापवादमाह~--अथ यदीति । भक्षरार्थो निगद- व्याख्यातः । अस्योदाहरणम्‌--‹ आत्मगृहीतिरितिवदुत्तरात्‌ ? [ त्र° सू० १। ३ । १६ ] इलयत्र हि ‹ आत्मा वा इदमेक एवाग्र आसीत्‌ ` [ ए० १ । १ ] इत्य्षिक- स्वा्धारणेनोपक्रमगतेन प्रतिपाया्थैभिषयेण तद्विपरीतो वाक्यरोषगतो महान्प्रपत्रस्ताम्यो गामानयदिलादिः सविशेषात्मविषयो बाध्यत इति निधौरितमेवमन्यत्ापयुदाहरणमवििष्येत्थं न्यायो योञ्यः ॥ १२२ ॥ प स॒ टी०--प्रकतमनुसरन्वेदान्तानामासन्नविषयत्वादपि प्रत्यक्षा- दिबाधकलमोष्ण्यपरत्यक्षस्येव व दह्विशेव्यानुमितिबाधकत्व मित्याह- आसनवस्तुविषयेण यथाऽक्षनेन वायो भवत्यनुमितेष्यंवधानयोगात्‌ । परत्यक्त्वमात्रदिषयेण तथाऽऽगमेन युक्तोऽक्षजादिषिषयावगमस्य बाधः॥ १२३॥ आसनेति । यथा हि प्रत्यक्षेण स्वसंनिकर्पोत्पन्नधीवृत्तिदठारा परमात्र ध्यवहितं प्रमिस्तितवस्तुन विशेषं गृह्णता स्वविरुद्धानुमिति; सामान्य (२ द्वितीयोऽध्यायः] सेक्षेपश्ारीरकम्‌ । ५२१ ध्याप्त्वा साध्यसामान्यं पक्षे निञ्ित्य हेतोः पक्षधर्मताब्रलेन तद्विशेषं विषयीकुरषाणा उ्यवदहितविषयतवाह्वाध्यते । तथा प्र्यक्तमोऽत्यन्ताभ्व- वहित य आसा तद्विषपेणाऽऽगमेन बाह्यपरपञ्चविषयप्रत्यक्चषादिबि. धस्य युक्तो बाध इष्यथः ॥ १२२ ॥ अ० टी०-इदानीं प्रासङ्गिफ पि्यव्य प्रकृतमेव वेदान्तैः प्रसक्षदिवधं पुनरपि न्यायान्तरेणाऽऽह-अआसन्नेति । संनिहितार्थविपयेणाक्षजेन प्रयक्षङ्ञनेनानुमितेबाधो भत्रति । कतो व्यवधानयोगा्चप्यादिङ्ञानन्यवधानाथेगप्रतिपादनाद्रष्टुः स्वगतव्यापारगे- न्वरतेन व्यवहितार्थलाद्वा यथाऽग्निरवुष्णः पदा्थवादियादो तथा प्रदयुक्तमात्रविपयेण द्रष्टुः स्वरूपमात्रगोचरेणाऽऽगमेन तच्वमस्यादिरू्येणाक्षजादिव्िपयावगमस्य कतौ भोक्ता धनी मोमान््राह्मण इयायत्मक्य परोपाधिद्रारकतया व्थवहितार्थस्य बाधो युक्त इति योजना ॥ १२३ ॥ सु ° टी०-स्वभरमाणोपजीव्य विषयत्वाद्पि सर्वेबाधकववं वेदान्ता नामित्याह- किं चाऽऽन्नयवचःभमेयवछतः सर्व प्रमाणान्तरं स्वार्थं साधयतीति तत्सकरूमेवाऽऽयत्तमसिमिन्मयेत्‌ । ययज्नाऽऽयतते विरोधस्मये तेनास्य तद्।धने सामथ् न च विते श्रुतिषचोवाधो यथा हि स्पृपः॥ १२४॥ किं चेति । सर्वं हि प्रमाणं जडत्वात्स्ववृर्यवच्छिन्नसंविद्रुलाद्व स्वविषयं साधयति । साच संविदनाद्निधना सर्वस्राक्षिणी ‹ असे. वास्य ज्योतिर्भदति ` [ बृह०४।३२ । ६] हर्यादिविद्‌न्तत्राक्थल्य प्रमेयम्‌ । एवं च सर्वषां प्रामाण्यस्य तव्यवस्थायाश्च संविदुायत्तत्वात्‌ सत्यपि विरोधे नेषामुपजीग्यवेद्‌ान्तबाधने शक्तिः स्रृतेरिव श्रुतिब(धन इत्यथः ॥ १२४ ॥ अण टी०-‹ व्यवहिताव्यवेहितार्थविपययोवितेपे व्यवहिताथकं ज्ञानमितरेणं बाध्यम्‌? इति न्यायेन वेदान्तप्राबल्यमुकव। ° उपजीव्योपजीवकयो्िंेध उपजीम्येनोपजीवकबाधः ? इतिन्ययेनापि वेदान्तप्राबव्यमाह--किं चाऽऽप्नायेति । अम्नायवचःप्रमेयं प्रमात्रा- दिसाक्षी कूटस्थानुमवस्तहठतस्तदा्रित्य सरव प्रमाणान्तरं॒॑प्रयक्षादिकं विधिनिषेधार्थकं च स्वार्थं साधयति प्रमाणप्रमेयभावस्य तन्नियमस्य च नियानुभवापेक्षसिद्धिकतवादिति ६६ [नि ५२२ टीक्राद्रयसमेतं- ¶ २ दवितीयोऽष्यायः 1 'हेतोरसमिन्वेदान्तप्रमेये कृटस्थायुभमे तत्सकरमेवेतसतप्रमाणजातमायत्तं भवेदुक्तानुभवोष. जीवकं मानान्तर भतरेदित्यथः । यद्यदथीनसिद्धिकं तन्न तस्य बाघकमि्येतत््ञाधमति-- यद्य त्राऽऽथतत इति । स्ृतिषंमशाल्लवचनम्‌ ॥ १२४ ५ घु° टीऽ-ततश्च बाक्योत्थमतिरेव स्वविपयसंविद्धीनसिद्धिकवि- "षये न्दियसमस्तव्यवहारवाधिकेति सिद्ध मिच्याह- बहयाज्ञानसमुद्धवं ्रहगणं सातिग्रहं बह्मणः स्वाकारग्रहणेन वेदशिरसो जाता मतिबाधते 1 विया वस्तुबठेन जन्म रते माया तु निर्व॑स्तुका सा तामुद्धवमाततः क्षपयति ध्वान्तं यथा धस्किरः॥१२५॥ रलाज्ञतिति 4 गरह्णन्ति बध्नन्ति क्षेचज्षमिति अरहा इन्द्रियाणि तेषा- अप्याकषंकत्वात्‌ । अतिग्रहा विषयाः । ब्रह्मणः स्वापिष्ठानस्य स्वाकारः प्रत्यमदयत्वं तद्य्रहण्न । ननु प्रमाणत्वविंशेषे कथं वेदान्तैः प्रत्यक्षदेर्बाध इति वचेत्त्ाऽऽह--वियेति । बवस्तुबटेनाबाधि- तविषयव्येन 1 सा हि वस्तुनि (निश्िततास्पर्येण वाक्येन जन्यत इति बलवती । प्रव्यक्षादिनिद्ानं तु माया निर्वस्तुकेव्यतो जातमात्रैव विद्या तामविद्यां दुर्बलां निवरतंबति ध्वान्तमिषराऽऽदित्य इत्यथः।१२५॥ अ० टी ०--तस्मद्िदान्तयाक्योत्था मतिर्वषयेन्दियम्यवहारे बधत इत्युपसंहरति-- बह्याज्ञानेति । अहा इन्धियणि ' प्रणो वै ग्रहः" [व° ३।२। २] ' चक्रव ग्रहः › [वृ० ३।२।५] इ्यादिश्ुतेः । अतिग्रहा तरिषयाः ‹ सस्सेणातिग्रहेण गृहीतः ? [वु०३।२।५ इतिश्रुतेः । वेद्षिरसो महावाक्याजाता यविः सातिग्रहं प्रह गणं बाधते । तस्य सचात्कथमुक्तमतिवाध्यवमियत अआह-- बह्माज्ञानसमुद्धष- मिति । ‹ इन्द्रो मायाभिः पुरुरूप ईयते युक्ता हयप्य हर्षः { बृ° २।५। १९] इतिष्ुतेरिन्द्ियाणामापमाज्ञानमयत्वावगमाचुक्तं ज्ञानवाध्य[व [मिदेः । ननु बापिताथ- चचनमेतदवमतवाक््याथौनामपि केपीचित्तद्राधाददनादिति चे्तत्राऽऽह--स्वाकारथ- हृणिनेति । सोऽसाधारणो यः प्रयग्बह्माकारस्तस्य ग्रहणेन प्रयगासतखाकरप्रहणसा- मरध्यादियर्थः । चित्तदोपप्रतिबद्तया केबठात्माकार ग्रहणादेव केषांचिदज्ञानतत्कार्थवा- धाददनं न तु बाक्याधक्ञानघ्य तत्राशक्तिः सहायपिक्षा वेति भावः । नन्वज्ञानका- म, 0 १५क. सातु स्तरो । [ २ दितीयोऽच्यायः [ सक्षिपश्ारीरकम्‌ † ५२३ यबुद्धिपीरप्ामताद्वाक्यजन्यज्ञानस्याप्यनाप्मकत्वात्कथमक्ञानादिनिवतकतेति चेत्तत्राऽऽद-- क्षियति । मेयाकारत्यैवोपपत्तेः । सा च वस्तुबरटेन मेयवले्न, जन्म॒ टमते । माया लज्ञानासिका निशरस्तुका परमात्मवस्वाकाररहिता । तथा च स्वप्रकाशपरमाधैवस्वाकारा- [ क कि) कारितया तद्रहितजडमात्रा्ञनादिविरेधिववाद्वियाऽवियां बापेतेयाह--सा तामित्यथः (ति) ॥ १२५॥ स० टी ० तथाऽपि हढभमितयाः दुर्विवारः संघार परमपि, वियो- ० क क, इयादनुवृत्तेरिति चेत्ताऽऽह-- रागदेषप्रशाखं विषयगुणसमद्धापिषीवृत्तिशाखं धर्माप्मपवत्तिपरचुरसुखसमुद्रेगपीगभरवालम्‌ । छिन्याः संसारवृक्षं निमितमतिमहाशदनिकषेपदश्चः भत्यक्तचस्थरीगं निमिडतमतमेोमूलरब्पपररोहम्‌ ॥१ २९॥४ रमग्दरेधेति । निशित नितरां सूक्ष्ममावं नीता िरस्तस्तमस्तासंमाव- नादिदोषा या बुद्धिवृत्तिः सैव महाशरं तन्निक्षेपेऽस्यन्तं सु्िक्षितम- तिस्तशे तथैव शरेण संसारवक्षं छिन्या इत्यथः + तं कहर प्रत्यक्त- स्वमेव स्थली स्वाध्यस्तसंसारबीजाविदयाषेष्ानतवात्तद्रतं तत्रषध्य- स्तं विविघ्रानादिकासनानुबद्धव्वेनातिनिषिडं यत्तमस्तदेव मृलमा- धारबन्धस्ततो ब्धः प्ररोहो येनः तेन ज्ञाननिवर्थ॑त्वं दुशितम्‌ । रागः छखादुक्चयी लोमो दवेषो दुःखानुशयी करोधस्तादेव भक्षे मुख्ये शाद यस्व तदुद्धवाश्च याः शब्डादिविषयेपु शोमनत्वादिगुणाध्यािन्यो धीवुक्तयोऽवान्तस्शाखा कस्य । ताभ्यश्च राग्दरेषमूल।भ्यो धम।घमहेतु- कमपु या प्रवृ्तिस्तद्धेतुकाश्च ये प्रचुरसुखसमुद्रेगरूपा मोंगास्त एव प्रवालानि यस्य प्रवालतुल्यत्वेन मोगस्य द्‌!ढर्थं फटानुक्स्या च स्वगा- देरप्यतितुच्छतवं मूवितम्‌ ॥ १२६ ॥ अ० टी ~ विद्ययाऽविया निवतेतां नाम दैतरक्षणः संसःरः कथं निवर्षनौय इति, तत्राऽऽह-रागद्वेषप्रशाखमिति । अत्र बृक्षरूपकाठंकारेण संसायर्णनं वृक्ष इव. मूलच्छेदे स्वमृखाविये च्छेदे संसार उच्छियत इति दर्शयति । निरितमतिमदाशाच्ंनिक्षे- षदक्षः सरद संसार्रक्षं च्िन्या इत्यन्वयः । मतेनशिलयमसंभावनादिप्रातिबन्धर। हिम्‌ ॥ महस्विशेषणेनोयनायां विद्यायां प्रयलनबटायेक्षामावः सून्यते । दक्ष इति सावधानता चिच्ैयग्रदतुपरिहरैण स्थरीम्वः सूचितः । विशेषणे; सरस्य वृषलं प्रपञ्च्यते । त्र, ५२४ टीकाद्यसमेतं- [ २ द्वितीयोऽध्यायः ] बीजरूपं मृटमाह--निंबिडतमेति ॥ अतिनिबिडं महाजडं यत्तम आवरणविक्षिपदा- क्तेमदजञानं प्रतीच्यध्यस्तं तच्लै्षणं यन्मृटं तस्मा्न्धः प्ररोहोऽङ्करीमावो येन स॒ तथा तम्‌ । कसिन्स्यनेऽस्योक्त(्)वीजात्‌ प्रादुमौव इति तदर्थं विशिनष्टि प्रत्यक्त- त्वस्थलींगमिति । ब्रह्मणि स्र्वीजेन सहाध्यस्तमियर्थः । तत्र ये इक्षस्योपादाननी- जब्यतिरेकणापि बाह्यतोयमृदायवयवा उपचयदाथेहेतवः सन्ति ते नेवभिह किं तविदयात एवोपचयो ऽप्यस्येत्ति दशयन्पुनविरिनष्टि राग्दरेषेयादिभिर्विरोषणैः । रागादेरविाक्षेत्रयं पातञ्ठसुत्रेणोपदेषटम्‌ - * अभयक्षेत्रपुत्तरेषां प्रसुप्ततनुविच्छिन्ोदाराणाम्‌ › [ पात०२। ¢ ] इति रग्दवेषो प्रहे शाखे स्थुकविटपौ यस्य । विपयाः शब्दादयस्तेषं गुणाः शोभनाः शोभनरूपाः संकल्पमात्रसिद्धास्तदवभासिन्यो या धीदृत्तयस्ताः शाखाः क्षुद्रा यस्यं । रागद्वेषाभ्यां शोभनाशोभनाध्यासाम्यां विषयावभासितो धीद़ृत्तय उत्पद्यन्ते विटपाभ्यामिवं शाखा इयथः । अन्त; सृक्षमखूयेण बहिविंस्तृतरूपेण प्रथमानपटव- स्थानीयमिह यदस्ति तदाह--धर्माधर्मति । धमधरमाभ्यां केवट्वासनारूपाभ्यां प्रहत्ति- वरद्धिथस्य प्रचुरा असंख्याताः सुखसमद्रेगभेगाः सुखदुःखनुभवाः प्रवालाः पत्राणि यस्य धममाधरमेप्रृत्तिश्वासो प्रचुरपुखदुःखभोगप्रवारशवेति तथा तमिति विप्रहः । तथाच प्रयगज्ञानमूटकल्वासंसारस्य प्रयक्तल्ञाननाज्ञाननिवृत्तौ मृटोन्पूखनेनेव वृक्षः संस उद्वततेवेति न ज्ञनादन्यदङ्ानतत्काथसंसारनिवृत्तावयेश्षयत इति भावः ॥ १२६ ॥ सु° टी--ननु नाविय्यमूलः संसारोऽपितु “ मायां तु प्रकृतिम्‌ ` [ श्वेता० ४।१० ] इत्वा दिशुतेर्मायिक एवेति नास्य विय्योच्छेय- त्वमिति यत्तत्राऽऽह- भरत्यम्वस्तुन एव त्र विषये माया तमः कारणं ध्वान्तं बीजमबोध इत्यपि गिरा विथेव संकीर्यते । तस्या एव विलास एष भवता गुर्वादिगेदानितः सेवप्तो न तु वियते पृथगतो संध्ये यथा धामानि॥१२अ प्रयगिति। परत्यग्वस्तुनः स्वस्मिन्विषये याऽबिद्या सेव माया तम इत्या. दिगिरा संकीर्यते न तु तयोर्मेह्‌ इत्यथः । ‹ तरत्यविद्यां विततां योगी मायाम्‌ इति स्मृतेः । ततश्च गुर्वादिमे(शदस्याप्यन्ञानातमकमावाकार्यतवाद्‌- देतसिद्धिरपस्यहेव्याह-- तस्या एवेति । सब्लप्ोऽध्यस्तः । त)देवाऽऽह-- ---- ------------* # त पुस्तपस्थीऽयं ग्रन्थः । [ २ हितीयोऽष्यायः] संक्षेपकशारीरकम्‌ । धर न लिति । मवतः सकाशात्पुथगित्य्थः । हष्टान्तमाह--संष्य इति । श्वश्नडष्ट इव चेतनाचेतनप्रपश्च इत्यथः ॥ २७ ॥ अ० टी०-ननु भवेदेतदेवं यद्ञानविरखसो मेदप्रपञ्चटक्षणः संसार इयत्र प्रमाणं भवेन तु तदूदर्यत इदत आह--प्रत्यग्बस्तुन इति । आत्मतच्संबन्धि प्रयक्चे . तन्याश्रितमिति याक्त्‌ । तत्र प्रयशस्तुनि विषये विपयमूते प्रयगाताश्रयं प्रयगात्मविषयं च यदज्ञानमविया साऽवियैव माया तम इलयादिकयाऽपि गिरा जगत्कारणं श्रतिप्मृति- पुराणेषु संकीय॑तेऽतोऽज्ञानहेतुकववं दवैतप्रपञ्चस्य संसारस्य प्रामाणिकामियर्थः । तस्मात्तस्या अविद्याया एवैष विलसोऽचित्ररिणामो गुवौदिभेदान्वितो भवताऽविद्यावता तया संक्टप्तः संकस्पमत्रेणास्तीपि प्रतीतिपथमानीतो न वसौ परमार्थतः प्रथक्प्र्यगासमनो भेदेन स्वतन्त्रो वियते । यथा संध्ये धामनि खप्नस्थानेऽत्रियामात्रविटसितो गुरशिष्यादिभेदप्रप्ः केवर आल्मन्युपलम्यमानस्ततः प्रथड्न वियते तद्वदिति योजना । विमतः ससारोऽविदया- विकसितोऽविदावस्थायामेव विभान्यमानवस्छप्रवदिय्थः ॥ १२७ ॥ सु° टी०-ननु स्वप्रस्य दोषजत्वेनाध्यस्तताप्रसिद्धरस्तु दष््रपृथ- ग्मावो जागरस्य तु कथं तस्य तद्रेधम्पादिति चेन्नावान्तरमेदेऽप्यध्थस्त- तायामविज्ञेषादित्यत्यन्ताद्रेतामिनिवेश्ञादेकजीववादेनोपक्रमते- न, क च ॥ मुक्तामुक्त। विददज्ञ। तवदन्या- [> ष ( [+ वाकाशादक्ष्मावस्षनं च विश्वम्‌ । ^ कान ण , अ स्वावेयल्थस्वान्तार्नष्पन्दन त- + वार 0) रन + दज्ञातव्प्‌ मा ्रह(रन्यथतत्‌ ॥ १२८ ॥ मक्ताुक्ताविति । मुक्तः शुका दिरिमुक्तो मे्ादिगुंरविद्वानज्ञश्वेन इति स्वभिन्नतया गृह्यमाणो जीव प्रपञ्च आकाञ्ञाद्पिपश्चश्वेत्तत्स्वाविदयोत्थं यत्स्वान्तमन्तःकरणं तद्रतानादिवास्नाविलसितमेव न तु स्वप्रविलक्षणं सत्यमिति गहाणिव्यथः । / अजाभेकाम्‌ ` [श्० ४।५ | इति भरुतेटाववदेकाविद्यासिद्धौ तस्तिरङिम्बरूपो जीव एकोऽप्यविद्ययाऽने- कमोक्तमावं भरतिपन्न इति सर्वव्यवहारोपपत्तो नानेकजीवकल्पना युक्तेति मावः ॥ २८ ॥ १ क, ग, °यानेकान्तःरःएच्छिनत्वाद्‌° । ५६. हीकाद्यसमेतं- [ र्‌ द्वितीयोऽध्यायः कौ अ० टी०--गुवौदिभेदान्वित इदयुक्तं प्रपञ्चयलुपपादितमर्थं॒विशदयति--ुक्तामु- ्ताबिति ! अक्षरार्थस्वतिरोहितः । समशिव्यश्िशरीरषु द्विविधेषु तत्कारणे चान्याञ्ते. साक्षिणः एकलात्तदन्यस्य चाऽऽत्मनः सप्रे प्रमाणामावाद्विददङ्ञमुक्तामुक्तादिविरुद्ध- मैवेन येयमात्ममेदकलपना या चाऽऽकाशादिमोग्यविश्वकल्पनैतत्सथं सखावियप्रसूतान्तःक ` रणर्परेणतिमात् स्वप्रवदिति विद्नातन्यं विवेकिना परमाशमेव तद्यथा दृद्यमानमिति न, आह्यमवियान्वयव्यतिरेकानुविधायिनः खप्रादिवदपिदयामात्रशरीरषादियथः ॥ १२८ ॥ सु० टी०--कथं तहि मुक्तामुक्तादेव्यवस्था न द्यज्ञानेक्पे तस्य ज्ञाना्निवृत्तावन्यव्र कदिद्वन्धः संमवति।\ न हि प्रागृष्वंकटिन कथ्चि- न्मुक्तो नवा मोक्ष्यत इति शक्यं वक्तुं श्रुतिस्पृतिन्यायानुमविरोधा- दतः कथं जीपेकत्वमिति शङ हष्टान्तेन प्रत्याच्े-- न स, क [> = काट।ऽत। तना (द्रष्यचनरन्ता (१ र कि (५ ४ मु्छामुक्त{ तत्र पुत्र तयम्‌ । न ८.५ =, न तस्मदितद्दुष॑टं शङ्कसे चे- [3 (४ त न्मा. शङ्ाकेष्ठा; स्वप्रृ्ानतटृ्टः॥ १२९ ॥ काटोऽतीतः इति । अनादिरनन्त इति च हेतुग॑ सुबो धमन्यत्‌॥ १२९॥ अ० टी०--ननु बन्धमेक्षादिव्यवहारस्यानदिकाल्मारम्य प्रवृत्तस्याऽऽगामिनिं चानन्ते काटे वरतिष्यमाणस्य श्रतिस्पृतिन्यायरोकानुमवसिद्धलात्तद्विरुदरमिदं त्रिष्वपि काठेषु, बन्धमोक्षादिभागविद्रदादिरूपः प्रयगात्मनोऽन्यो नस्तीति वचनमिति चोदयति -कालो ऽ तीत्त इति । अतीतः काटोऽनादिरेष्यन्मविष्यंश्च काटोऽनन्त इति योजना । तत्र तथोः काल्योमुक्तामुक्तो सवतः प्रसिद्धाविति शेषः । यस्मदिवं प्रामाणिकोऽयमथैस्तस्मदेतदुक्त- मस्याऽऽिचवं दुषेटमिय्धैः । उत्तरमाह-मा शङ्धिष्ठा इति । टोकमरसिद्धेशनितिमात्रला- छकप्रादानुबादिवास्च श्रुयदेन तेनेदं प्रमीयते । तथा चावि्यामात्रविफीतवति- स्वपरवन्मिथ्यामृतस्याप्यस्य व्यवहारस्दलपपततेदघटमिति भावः ॥ १२९ ॥ सु० टी०--ज।गरितलौ किकम्यवह्‌1रस्यात्वन्तदीर्घकाठव्वान्न स्वप्र वुटयत्वमिव्याङद्भय हशान्तेऽपि तत्साम्यं व्याचष्टे-- = ~ न, सुषो जन्तुः स्वल्पमात्रेऽपि काठे विनि क 4) वकि | क (2(; परयदूवृत्तसवत्सराणाम्‌ । न म ^ (+. पर्यत्क(टरवमागासना च ग्रः गक अ जाग्रतकाठे योजगेस्सवमेतत्‌ ॥ १३० ॥ [ २ दितीयोऽन्यायः ] संक्षेपशारीर्कम्‌ १ «4२७ _ सुत इति । चकारान्मुक्तासुक्तविदवदज्ञादिव्यवस्थामपि पर्षे- दिति ॥ १२० ॥ अ० दीर--स्पोपम्यमेव प्रपञ्चयति--सुप्तो जन्तुरिति ४ १३० ॥ सु ° टा०--जाग्रत्काल ह्युक्तं विवरणोति-- कालोऽनादिस्तत्र मुक्तः शुकादिः काटोऽनन्तो मोक्ष्यते तत्र चान्पः। इत्येवं ते वन्धमक्षव्यवस्था- संसिद्धिः स्यादापरात्मप्रव) पात्‌ ॥ १३१ ॥ काखोऽनादिरन्नि ॥ याव द्वह्यासेक्यसाक्षात्कारमारकलवाज्ञानास्स्वप्रब- 9, न्मुक्तामुक्तादिमेद्व्यवहारस्तत्परवोघे तेक्यदरुरशरिवेति मावः।॥ १३१॥ अ० टरी०--“ जाग्रतकाठे योजयेत्सवमेतत्‌ › द्ुक्तं विशदयति-कालोऽना- दिरिति । प्रबोधात्छप्र इवाऽऽपरमात्मसाक्षात्कारात्ते बन्धमोक्षव्यवस्थासंसिद्धिः स्यादा- गियकतेऽपीयर्थः ॥ १३१ ॥ छ° री ०--एवं स्वमतेन बन्धमोक्षत्यवस्थामुपपाय तद्विपये मतान्त- राण्युपन्यस्यति-- (4 क अ अज्ञानं सकलघ्नमोद्धवनरुषिषण्डेषु सामान्यव- कक 4 श श ड @ | क उजीवानां भतिविम्बकलत्पवयुषां विम्बोपमे बरह्मणि । क १८ 7 कि [9 क ® 4 विदवसं पुरुष जहाति भजनते वियाविहीनं नर [9 [3 क न क नषटानष्टसवाऽऽत्मापण्डमधुना जातिस्तथकं जगुः ॥१३२॥ अज्ञानमिति । व्यावहारिकभातिमासिकसमस्तद्रैतभ्रमकारणमन्ञानमेकं तच्च भतिविम्बरूपानन्तजीवाश्रयं विम्बात्मकबह्मविपयमेकेकस्मिञ्जीवे भरतिव्यक्ति जातिवत्परिसमात्त्‌ । तच्चोत्पन्नविथं जीवं त्यजति जाति- रव नष्टां व्याक्तेमनुस्पन्नविदयं तु नरं मजते जातिरिव विद्यमानां व्याक्त- भित्येके भ्यवस्थां जगुरिव्यर्थः ॥ १२२॥ अ० ठी ०--तदेवमविद्यायास्तत्कार्थन्यवहारस्य च विदुषो निषत्तवा्न्धमोक्षादिन्यव- स्थाऽपि तं प्रति निवतैत एवाविदुपस्तु खप्रव्यवहाखत्सा यथानुभवं सिध्यतीयवियावस्था- यामेव सर्वाऽपि व्यवदथा न ॒वियावस्थायामिति समते वन्धमेोकषव्यवस्योपपादिता तत्रैव ५२९ सीकाद्यकसषमेतं~ [ २ द्ितीथोऽभ्ययेः ] पक्षाचन्यनुकती्विमलीोकरणयोपन्यसति-- अज्ञान भिति ॥ सकठ्णमः साधारणासाधा- रणरूपः समस्तरैतप्रपशचस्तस्योद्धवनञ्कद्चानमेकमैव तचनेकंजीवाश्रयं बह्मविषयकं च । नचैताषता जीबव्रहमभेदो वास्तबोऽभ्युपमतो भवति विम्बप्रतिविम्बयोखिोपाधिकमेदाम्युपग- मादिसभिप्रयाऽऽह-- जीवानामिति । विम्बोपम ब्रह्मणि विपये प्रतिविम्बकल्पवपुपां जीवानामाध्यभतानाुक्तटक्षणमज्ञानमिति योजना । कथमनेकेष्वेकमज्ञान प्रवतैत [दयत चृ्टन्तमाह--पिण्डेषु सामान्वव दिति । प्रतिपिण्डं सामन्यमिव प्रतिजीवं का्स्येन तैत इत्यर्थः । कथमक्षिन्पक्षे बन्धमेोक्षम्यवस्थोपपत्तिरेति तत्राऽऽह--विद्रांस भिति । यथा नष्ट खपिण्डिं परियग्यानष्ट एव जातिस्तिष्ठति न नदयति तथा मुक्तं दिद्वांसं परियग्याज्ञानमप्यविद्वंसममुक्तमाश्रिय तिष्ठति न नद्यती्यथः । अधुना म्बवहारकाठे जातिखिलन्वयः ॥ १३२ ॥ सु° दी ०-कथमेकस्यामविद्यायामेकस्य बह्मणोऽनेर प्रतिषिम्बाः कथं वा सत्यामेव तस्यां प्रतिबिम्बत्वापगमात्तषां क्तिः स्थादिति पु्वास्वरसान्मतन्तरमाह- अज्ञानानि वहून्यसेरूयवपुषो जओीवान्मुमक्षुनपि ज्ञाना्ञानसमाश्रयाननुयुगं तेषां च निःभेयसम्‌ । मायामीश्वरसंश्रयामनुगमात्सारसंवतिरनीं न क क [> [+ केचिदैवविधातनिन्रमनसः स्वी चक्रुरत्पश्रुताः ॥ १३३ ॥ जज्ञानानीति । आाध्यास्मिकञुखदुःखकतूतवप्रमातृत्वादिजिनकान्यन्ञा- नानि प्रतिजीवं भिन्नमिन्नानि । एवमसंस्या जीवा ज्ञनिनोऽक्ञानिनश्च तेषां च स्वस्व विधया प्रतियुगं निःभ्रयसमिति स्वी चषकः । कुतस्तर्हि वियदादेः सर्वसाघारण्यं तजाऽऽह--मायामिति । सर्वानुगतसंसारप्रवतेन मायामीभ्वराश्रयां च स्वी चज्कुः । तन्मते च मायायास्तत्वज्ञानेन निवु- स्यसं मवादुद्रेतमङ्क इत्यरुचिं ्यनक्ते-देवेति । दैवविधातो दुरहष्टप्र- तिबन्धस्तेन निग्र वशीकरतं मनो येषामिदर्थः ॥ १६३२ ॥ अ० ठी०--पक्षन्तरमाह--अनज्ञानानीति । केचिदज्ञानानि बहूनि खी चकरुः रियन्वयः । अस्िन्पक्षे ज्ञनेनाज्ञानस्य निवुत्िप्रसिष्भिगं॑बाध्यतेऽज्ञानबहुलाचच मुक्ता- मुक्तव्यवस्था सुस्थेयथः । असंर्पवपुषो जीवानिति स्वरूपत एव्र भिन्नज्ञीवान्छ। चक्तरिति प्रयेकं संबध्यते । सुसुक्षूनपि ज्ञानाज्ञानसमाश्रयान्कधिज्ञानसमाश्रयान्‌ कांशिदज्ञानस- माश्रयान्स्वी चकुः । तेषां च मुमुकषुणां प्रतियुगं युगे युग एकैकस्य निःत्रयसं च सवी चकतुः { २ दहितीवोऽष्योयः 1 संसेपशारीरकम्‌ ) ५२९ मायां चान्य जीवाज्ञनेम्य ईश्वरसंशरयामेकां खी चक्रुः । किक्षणीर्ममुगभात्संसारसंवर्तिनी जीवाज्ञनेष्वनुप्रवेशतखक्षोभकतया च संसारप्रवर्तिकां तच्ज्ञानानास्यं निल्याभित्पर्थः 1 असिन्पक्षेऽदरेतवादपरियागापत्तेमीयाविदयातद्वेदस्वीकारोऽनथैक इति षक्षोपन्थासावसर एव तान्‌ ुत्सयति--देवेनेति । मग्यक्षयेण विपतमवक्षकृतं मनो येषां ते तथोक्ताः । विन्वमनस इति षटि प्रतिबद्धविवेकबुद्धय इत्यर्थः । एवं पक्षप्वीकरि हेतुगर्भविशेषणम्‌- अल्पश्रुता इति ॥ १२२ ॥ सु० ठी९- अत एवारुचेमतान्तरमाह- आकाशे विहगोऽस्ति नास्ति च यथा तद्वसरब्षणि स्वच्छे चिद्रपुषि स्वभावविमलेऽसङ्ग शिवे शाश्वते । निरतदेऽनुदयत्पयेऽनवयवे विया भवेन्नो भे- दित्येवं निरवयमाहुरपरे पक्षव्यवस्थार्थिनः ॥ १३४ ॥ सु° ठी ०--आकाञ्च इति । यदैवेकेनेकस्मिन्नमति विहगो हश्यते तदेव तच स्थानान्तरेऽन्येन विहगामावो नमसि चांशमेदा सावाद्वर्यमे- कस्थैकतच मावामावावङ्कीकायविवं ब्रह्मण्यपि स्वच्छविब्रूरूपेऽ- विधायाः सत्वास्वाविरो धात्तदेवा वेद्याभ्रयः स॑ सरति तर्ष च तच्छून्यं क चिन्मुक्त मित्येवं के विन्यषस्था्थिमो वदन्तीत्यर्थः ॥ १२४॥ अ० टी०--पक्तान्तरमाह--आकाश इति । यथाऽऽकाश एकस्मिन्नेव विहगे सद्धावाभावौ तद्रत्यस्रहमण्येकस्षिनेवाविद्या भवेनो भवेदिव्येवं निरखयमविद्ाया दुर्घट. स्यारुकारत्वदेकत्न भवाभावविरोधदोषहीनमदैतपक्षपरियागप्रसङ्घदोषहीनं चैतन्यमिति मुक्तामुक्तपक्षव्यवस्थार्थिन आहुरिति योजना । त्रह्मविशेषणानमिषरोऽथैः सच्छे निम आदर इवान्यक्ृतं नेमल्यं न॒ भवतीय।ह--स्वभावविभल इति । तत्र देतः-- चिद्व पुषीति । स्मावविमङतरेऽप्यागन्तुकमल्योगशङ्कां वारयति --असङ्गः इति ॥ तप्साधयति--शशिव इति । निर्मुण इत्यर्थः । तत्र हैतुः--शःश्वत इति । अनित्यं हि सगुणं सत्सद्भिं मवति । नेदं ब्रह्म तथेयथेः । शाश्वतत्वं साधयति--अनुकय- व्यथ इति । सपैस्मोदयन्ययसाक्षिलादधिष्ठानलाचच सत॒ उदयनाशशुन्यमित्यथैः । तथाऽप्यविद्याभाबाभावयोरेकत्र विरोधात्तदाश्रयत्वाय कथंचिद्धेदोऽभ्युपेय इति चेनेयाह-- निर्भेद इति । स्वभावतो निर्दलं साधयति--अनवयव इति । भेदामविऽ्या- कार इव भावाभावाश्रयतवं न विरभ्यत इति भावः ॥ १३४ ॥ ६ # , ॥ (1 । शोकाद्यसमेतं- ¶ २ द्वितीयोऽध्यायः ] सु° ठी०-अन्ये त्वेक प्यक मावामावो द्वारं विना दुषंटाषिति पर्यन्त एवं स्वी चक्रुरिव्याह- शुद्धे वस्तुनि यदपि प्रविशति ध्वान्तं मनः कारणं स्वीरुत्येव तथाऽप्युपापिमपरं बह्ञस्वस्मे विशेत्‌ । तचान्तःकरणं सुसृक्ष्मवपुषा तिषठदरहिः सवदा चैतन्ये तमसो निथामकमिति स्वी चक्रुरन्ये पुनः ॥१३५॥ शुद्ध इति । कारणं क।रणत्वेन कल्पितं यत्‌ ध्वान्तमज्ञानं तयथपि शुद्ध एव वस्तुनि प्रविशति तथाऽपि निरंशे तस्मिन्नज्ञानस्य युगपद्धा- वामावविरोधाद्वच्छेदकं मनोलक्षणमुपापिं कोटिशः सुष्व्रा तद्द्रा- रीकरत्य प्रविशेदिति संबन्धः । तच्च यद्यपि खुषुष्त्यादो टीनं मवति तथाऽपि सृक्ष्मात्मना तिष्ठाति । तच नाज्ञानाभ्रयकोस्यन्तमतं तदा हि मनो विशिषटेऽज्ञानं वर्तत । नच तत्संमवति कायं कारणस्यावत्तेः। केतु दृतिहारेशब्दाथं पष्ुत्वमिव बहिरेव तिष्ठद्रह्मण्यज्ञानं संबन्धस्य नियामकमित्यता यत्र मनोना्स्तत्न नाज्ञानमिति व्यवस्था घटत इत्यर्थः ॥ ९३५ ॥ 4 अ० टी०--एकमरकस्मैव मावामावो निररं विरुदधाधिति मम्यमानानां मतमाह-- शद्धे वस्तुनी ति । ययपि ध्वान्तमज्ञानं शुद्धे वस्तुनि प्रविशति तथाऽम्युपाधिमपरं मनोरूपं कारणं द्वारं स्वीछरव्येव ब्रह्मस्वरूपे विरोन निद्रौरमियक्षरा्थः । अज्ञानं हि विक्षि. पस्वमावत्वाद्रह्णि प्रविशदेवानेकानि मनांसि सृजति । तानि चेपापिमत्रेण स्थितानि दवारीकय बह्याश्रितं जायत इत्युक्तं भवति । एवेसति भ्यवस्थाऽपि सुस्थयाह-तच्चेति । मनसोऽञानाश्रयकोटिनिविष्ठतया न तमेनियामकत्ं किं तु ततो बहिस्ताटस््येन तिष्ठत्‌ परुत्वमिव दतिहरिशब्दा्थं नियमपदज्नानं ब्रह्मणि नियमयतीलर्थः । सुसूक्ष्मवपुषा सैदां तिष्ठदिति मनसोऽविनश्वरतवमाह । तथा च ब्रहमण्यज्ञानस्य मनेद्ररेणेव निवृत्यनिवृत्ती अपीयविरोधाप्सुस्था व्यवस्थेति मावः ॥ १३५ ॥ सु० टी०- केचिन्न न तावत्स्वतच््रमज्ञानं कितु चैतन्ये स्थित्वा मनः सृजति मनोद्वारा च चैतन्येन संबध्यत इत्वन्योन्याश्रयं परषन्त हत्थं कठ्पयन्तीत्याह-- अज्ञानि बह्म बुद्धीरनुसषराति ततः स्थावरं जङ्गमं च स्वाज्ञानादेव भूत्वा कथिदवगतितो मुकमन्यत्र बद्धम्‌ । { २ दितीयोऽध्यायः ] संक्षेपशारीरकम्‌ । ५३१ तचाज्ञानं विनष्टं स्थितमथ च पदरवांशभेदोपपतते- रेवं सरवव्यवस्था परमपुरुषगा नघटीतीति केचित्‌ ॥ १३६ ॥ अज्ञानीति । अनादेकाज्ञानसंबद्धमेव बह्म व्यवस्थितानेककार्यानुरो- धादज्ञानकायमूता बुद्धीरनुसरति तासु प्रतििम्बते । ततश्च स जञाना- देक स्थावरजङ्गमादिमावं बुद्धिगताभासेन प्राप्य क्रविदयिका।रशरीरे साधनसंपत्या बह्यज्ञानोसत्तरुपादानाज्ञानांशतत्कार्यमूतदेहद्रयनिवृ्या मुक्तं मवत्यन्यत्र च तद्मावेन बद्धमिति । नन्वन्ञानस्य निरंशस्य खुतोंऽशाकल्पनेत्यचाऽऽह- तदेति । अज्ञानस्यानिवाच्यतवेन साशित्वप्र- युक्तदोषासं मदादेक्राज्ञानस्यापि नाशस्थितिभ्पां परमे पुंसि मुक्तामुक्त- व्यवस्था घटत इति । अत्र वचेकेकस्याज्ञानांशस्यैकेकजी बोपाधिव्वेऽङा- न्तराणामंशिनश्चादरयत्वं स्यात्स्वाविद्यातकर्कार्यभिन्नस्य स्वदुश्यत्वायो- गात्‌ । अतस्तत्तदबुद्धिकारणसेनाज्ञनस्यांशमेदव्यपदेशः। तादुगंश्- द्वारा च सवशिपेतमन्ञानं तत्तद्वुध्युपाधिके बह्मणि मासते । एकस्यां बुद्धो विद्योदये तत्कारणांश्द्रारा तद्भिन्नं सर्व निवर्तते । अंशान्तरेण च तिष्ठ्त्ययमेवानेकमुगुष्चुपक्ष इत्याचार्यण न दुष्य इति विश्वतीर्थ- यक्रतः॥ १३६ ॥ ‡ अ० टी०--यदि मनःसृष्ज्ञानस्य तद्द्रारा चेतन्ये प्रवशस्तदा स्यादितरेतराश्रयता यतोऽस्वतन्रस्य्ञानस्य चैतन्यसंबन्धं विना मनःसजेनासंभव इति मनसश्च पृष्ष्मह्येण् सदा सचे तस्यानादिासंभवदोपं मन्वानानां पक्षमाह--अज्ञएनि बद्धेति । अज्ञान- मस्मिनननादितया सहजशक्तिरूपमस्तीपयज्ञानि ब्रह्म चिन्मात्रमिति यावत्‌ । तद्ुद्रीरनु- सरति । एतदुक्तं मवति-चिन्मात्रगतमेव सदज्ञानं बुद्रीमेनांसि च सजति सद्र च तत्र तत्रानुगतं वतेते । ब्रह्म ॒चान्ञानसंबद्धं सत्ता बुद्धीरनुसरति तास प्रतिविम्बभावमापरयत इति । तत एवं परस्परान्वयात्छाज्ञानसृषं स्थावरं जङ्गमं च स भूृतभोतिकलक्षणं खाज्ञाना- देव मृत्वा खाज्ञानकृतवुद्धिगतामासदरेण तत्तद्वावमिवाऽऽपय कचिदुपाधाववगतितस्तख- ्ञानोदयात्तदेव ब्रहम मुक्तं भवति । अन्यत्रावगद्युदयरहिते बद्धं यथापूर्वं स्सरदेव भवति । तचाज्ञानं तस्िनेवमुक्ते ब्रह्मणि विनष्टं॑सकार्येण समस्तद्ैतेन सह बाधितं सव।तमना मवति । अथ च तदेवाज्ञानं स्थितं तसिनेव ब्रह्मणि स्वकायं संसारमापादयद्रतते । बुत एवं स्यादिव्यत आह--अंशमेदो पपत्तेरिति । अयमथेः--यस्यां बुद्धौ विदयो्त्ति- स्तदुपादानांश एवान्नानस्यैकोऽशस्तदृद्रारा बुद्धिनाशात्सवीत्मना सह कार्येणाज्ञानं नस्यति। उपाध्यन्तरोपादानांशद्रारेण तु ति्टतीयेवमंश्षभेदो विवक्षितो न पुनान एक्देशद्येत्र ५६२ ठीकाद्रयसमेतं- [ २ द्वितीयोऽध्यायः } मारो नाश्चम्तरस्याकस्थानमिययंशमेदविवक्षा । तवाज्ञानं विनष्टं स्थितमथ च्‌ तदेवेत्येक- त्वावधारणविरोधादिति । एवंसति सवैव्यवस्थेदुक्ताथम्‌ ॥ १३६ ॥ स० टी०-तत्रापि पक्षिऽक्ञानस्यानन्तावयवानन्तप्रतिरिम्बकल्पवाः गीरकान्मतान्तरमाह- [9 वि क ¶] बाद्याध्यासिकषस्तुजातजमनी माया हर्बेन्धिनं शक्तिदाशकजालवस्रस््रणं भराभोत्यषियावतः । जीवान्सेकु चतीच्छया भगवतः सत्याऽस्तु मिथ्याऽथ वा सेको चश्च षिलक्षणश्च प्रवतः स्वा्ाषिकावित्यपि ॥१३७॥ ब्येति । तेषां बाह्याध्यालिकसाधारणासाधारणप्रपश्चद्र यस्यापि जनः मीश्वरभायेव जीवाज्ञानानां तु भ्रान्तितद्रासनाङूपत्वाद्धगवत्तच्वावरः कत्वमेव न विक्षेषकत्वभिति द्वितीयपक्षादिशेषः। सा च माया बन्धनी ङौवसंसारकारणं दाशकजालवन्मत्स्यवातकरज्जुवितानवद्विद्यावतो जीदान्ति प्रप्तरति जगत्परिणत्या बघ्ाति। मद्त्याद्यादजितस्य मगवतः भरसन्नस्पेच्छावशााद्िदुषः [ * परति संकुचति तान्न बध्नाति जालमिव दाशकेच्छया। ननु सा किं सत्याऽसत्यावा \अ्येन सान वत्याऽ+ न्त्ये ] सेवानायज्ञानमिति न तद्धेद्‌ इदव्य्राऽऽह-सयेति { उमय- थाऽपि तश्रिवृततेर्मगवदृधीनत्वान्ञ सत्यत्वाद्ावमिनिवेष्टव्यमित्यर्थः; । संकोषविकासयो्विकारत्वान्पिथ्यात्ये कुतः संसारसत्यतेति वेदोषा- जमभ्यत्वाद्स्याह- संकोचश्चेति । विलक्षणो विकासः ॥ १३०७ ॥ अ० टौ°--मतान्तरमाह--बाद्याध्यास्मिकेति । अङ्ञानानि बहूनीति पूवेक्ति दितीयपक्षे साथारणप्पञ्च दशरमायाङृतोऽसाधारणस्तु जीवाविद्याङृत इति मतम्‌ । जत्र तु हरेः परमासने मायाशक्तिर्बाह्याष्यामिक्बस्तुजातजननी साधारणासाष्मरणसवैप्रपञच. फारणमिति विशेष; । जीवाज्ञानानि तु तेषां भगवत्तावरकाण्येव केवरं न ॒विक्षेपकरा- णीौयथदक् द्रव्यम्‌ । सा च माया्नक्तिरवियावतो जीवान्प्रति भगवदिच्छया दाशकानां कैवतनां जाल्वस््रसरणं विकास प्राभोतीति तेषां बन्धिनी बन्धकरी भवति भगवदिच्छया जगद्रूपप्रिणामं प्राप्ता सती जीवानविदुषो बध्रातीयर्थः । भगवत एवेच्छयाऽ्थाद्विदुषो जीवान्प्रति संकुचति तान्प्रति प्रपञ्रमढुव॑ती निवतैत इसथैः । सा च माया सदया बा, # नायं ग्रन्थः क. पुस्तके । १, बैन्धनी ५ [ २ द्वितीयोऽध्यायः 1 सक्षेपशशारीरकम्‌ । ५३३ मिथ्या वाऽस्तु नास्माकं ॒तत्राभिनिवेशोऽस्ति परं ` तृक्तन्थवस्थया तस्याः सेकोचश्व विरक्षपश्च विकासश्च मवत पएवेश्वरानुप्रहाद्विदरतु संकोचो विद्याभावादविद्रसु विकासश्वे- व्यर्थः । तौ च संकोचविकासौ स्वाभाविकौ केवलमीशवरेच्छानिबन्धनो न विद्यानिबन्धनः संकोचो नाप्यविद्ानिवन्धनो विकास इयर्थः ॥ १३७ ॥ सु ° ठी ०--बन्धमिथ्यात्वस्य मगवतोऽन्ञानाभ्रयतवस्य च साथित- स्वान्नेषएूमपि सम्यगिति मतान्तरमाह-- संस्कारभ्रमसंततिं प्रतिनरं भिन्नां परबरह्मणि स्वी चश्रुविंषये प्रवाहवपुषाऽनादिं तमः केचन । तामुच्छिय समुच्चयेन घटते मोक्षाय कथिन्नरः कथित्तदिरहेण संसरति ना जीवाश्रया सेति च ॥१३८॥ संस्कारेति । ते हि वाक्योत्थज्ञनप्रागमावरूपेकाऽकिद्या भिथ्याज्ञान- तत्सस्कारखूपा चान्या मावदख्पा । सा च प्रवाहरूपेणानादिः प्रति- जीवं भिन्ना । तयोश्च नागरहणारमकाज्ञानजन्यः संस्कारः क्तिंतु पूर्व पू्वभ्रमतत्सस्कारान्निमित्तादण्वदेरातमनश्चोपादानाद्धषति । तां वा- विद्यां कंमसमुचितेन ज्ञनेनोच्छिद्य कथिन्मोक्षाय विङ्ककश्षरीरप्रकषाय घटते । कश्िज्ञ समुच्चयामावेन संसरति । साच जीवाश्रया बह्मविष- येति न बह्मणोऽज्ञानित्वं नाप्यहमन्ञ इत्यनु मवविरोध इति स्वी चक्कु- रित्यर्थः ॥ १३८ ॥ अ० टी°--मतान्तरमाह-संस्कारभ्रमेति । श्नमो विक्षेपः संस्कारस्तजनन्यस्तज- भकश्च संस्कारभ्रमयोः सेततिः प्रवाह एषैवािया नान्या तदुपादानमूता दण्डायमानाऽ- विदाऽस्तीप्येतदस्य मतम्‌ । तां प्रतिनरं प्रतिजीवं भिनां प्रवाहवपुषाऽनादिं परब्रह्मणि विषये तमोऽज्ञानं स्वी चक्रुः केचन मण्डनमिश्रमतानुसारिण इलयथैः । यद्रा परब्रह्मणि विषये यत्तमः प्रसिद्धं जीवानां तां संस्कारभ्रमसेततिं केचन स्वी चक्रुरिति योजना । तत्र कश्चिन्नरः समृचयेन ज्ञानकर्मसमु्चयानुष्ठानेन साधनेन तामवियामुक्तरूपामुच्छिय मोक्षाय घटते । कश्चिनना जीवस्तद्विरहेणोक्तसाधननिष्ठामावात्संसरति । सा चाविद्या जीवाश्रयेति श्व तन्मतमियथः ॥ १२३८ ॥ सु° ठी०--अत्र चासङ्ककूटस्थस्य प्रत्यगासनो भ्रभतत्संस्काराय- संमवात्समुञ्चयस्य चटु्थं निरस्यत्वाचात्यन्तायुक्तवं हृदि कृत्वेवाऽऽयं पक्षं दूषयति- ५३५ ठीकादयसमेत- { २ द्वितीयोऽध्यायः ] अज्ञस्तावतत्यगात्पाऽहमज्ञ इत्येवं नः सिध्यति सप्रकाशात्‌ । अज्ञातं तु ब्रह्न सिध्येकुतो वः सम्यगज्ञानादभान्तितः स्वपरकाशात्‌ ॥ १३९ ॥ अज्ञ इति । अन्तानां जीवानां बह्मविषयमनज्ञानमिति बदुक्तं तत्र जीवस्य स्वस्वेयत्वेन स्वस्य स्वान्ञानस्य च सिद्धावपि बह्मरूपं तस्याज्ञा- तत्वं च मवतां कुतः सिध्येत्‌ किं सम्थगज्ञानाद्‌वरादिविदुत भ्रान्तितः. स्वप्रादिविकछि वा स्वप्रकाशादासमवदिव्य्थः ॥ १३२९ ॥ अ० दी०--एवमुद्राविताः सप्त पक्षास्तेष्वये. पक्षदरये जीवानां ब्रह्मविषधमज्ञानमिति, यन्मतं तत्तावदसंगतमियाह--अज्ञस्तावदिति । स्वप्रकाराच्छयंप्रका्चज्ञानरूपत्वा- त्मयगात्माऽहमज्ञ इति तावत्सिष्यति नोऽस्माकं नात्र विवाद इति, रोषः । स्वयं भासमानः प्रयगात्मा स्व्रितामवियां स्वचेतन्यामासखचितां वुर्वनहमज्ग॒ इति स्स्या्ञतमनुभवती- यथः । अज्ञातं तु ब्रह्म खरूपेणाज्ञातत्वेन च नोऽस्माकं कुतः सिध्येदिति वक्तव्यम्‌ ॥ कुतःशब्दसृचितं विकल्पं सुटयति--सम्यम््ञानादिति । कि .सम्यन्ज्ञानाद्भान्तितो वा स्वप्रकाराद्रेति वच्यमियथः ॥ १३९ ॥ स॒० दा०-अे दोषमाह- सम्पग्ञानाद्रह्मणः सिद्धिपक्ष जाडं तस्य स्थाद्घटदिर्थयेव । सम्यग््ञानाद्रबमणोऽज्ञानसिद्धो तस्यापि स्यास्सत्यता तद्वदेव ॥ १४० ॥ सम्यगिति । ब्रह्मणोऽन्ञ।तस्य । जाडवमिति । ज्ञानविषयस्य जडव्वनिय, मादित्यर्थः । अज्ञनस्यापि ततः सिद्धौ तस्य सत्यत्वापत्तिस्त्याह- सम्यन्ञानादिति ॥ १४० ॥ अ० दी०-तत्राऽभ्ये कस्ये दोषद्रयमाह-सम्यग्ज्ञानादिति । वेदनगोच- रस्य जडत्वनियमादिययैः । ब्रह्मणोऽज्ञानसिद्धौ । अक्ञानवसिद्धौ तस्य्ञानस्यापि. प्रमण- सिद्धवात्सत्यता स्यात्‌ । तदरद्रहमवदेवेत्यथः ॥ १४० ॥ घ° टी ० द्वितीये व्ाह- [ २ द्वितीयोऽध्यायः 1 सेक्षेपक्ञारीरकषम्‌ । ५३५ भातिक्ञानाद्रह्मणः सिद्िपक्ष तस्यापि स्या ल्पितसं तमोवत्‌ । अज्ञातं चेद्रह्ल नः स्वप्रकाशं मा भाषिष्ठा नानुभूतिस्तथा नः ॥ १५१ ॥ चान्तिज्ञानादिति ¦ भ्रान्तिविषयस्य बाध्यतया बह्यणोऽपि कल्पितत्वम. ञ्ञानादेरिव स्यादित्यर्थः । त्ुतीयं दोषमाह--अङ्ञातमिति । जी वातिरि- क्तस्य सर्वक्ञबह्मणोऽस्मदाद्यनुमवविरुद्धं स्वप्रकाशत्वं मा वादीरे- त्यथः ॥ १४१ ॥ अ० ठीर--द्वितीयं दुपप्रति- भ्रान्तिज्ञ(नाडिति । तृतीयं प्रयाह--अन्ञातं चेदिति । ययेवं तदा तथाऽनुमूयेत तदभावादज्ञातं ब्रहम छप्रफ़राशमिति मा भाष्छि मा यपा वादीरित्मथः ॥ १४१ ॥ सु० टी०--परेषां बह्मणऽज्ञातव्वे ये दोषा उक्तास्ते मायावित्वेऽपि तुर्या इत्पाह- अज्ञातत्वे यानवोचाम दोषान्‌ मायाविवे ब्रह्मणस्तानवेहि । मिथ्याज्ञानत्स्वप्रकाशायमाणा- त्संभिद्धिः स्यात्तस्य तत्कथ्यतां नः ॥ १४२॥ अज्ञातख इति । तत्र तानेव विकल्पानाह--मिध्याज्ञानादिति ॥ १४२ ॥ अ० दी०-- द्वितीयपक्षे यन्मायामाश्वरसंश्रयामिति ब्रह्मणो मायावित्वमुक्तं जीवानां तस्सिष्धिप्युक्तन्यायेन निरसनीयेच्यत्रापि पृथविकल्पान्संचारयति--अज्ञानित्व इति । तस्य ब्रह्मणस्तन्मायाविवमियर्थः ॥ १४२ ॥ ° टी०- तानेव दोाषानाह-- मिथ्याज्ञानाद्र्मणः सिद्धिपक्षे मायेव स्यात्कलिपितं तच्च तदत्‌ । मानादि ब्रह्म मायावि चो मायायाः स्पात्सत्यता जाड्यमस्य ॥ १४३॥ १क, ज्ञानं १०।२क. यणः सखः ३ गर श्वेदढामा। ५९६ टीकाद्यसमेतं- ` | २ द्वितीयोऽध्यायः | मिथ्येति ) मायाया दुषव्वेन मिथ्वाल सिद्धेहष्टा्तस्वम्‌ । अन्त्ये दोष- माह--मानादिति । भायादिशिष्टस्य मानविषयस्वे विशेषणस्य सत्यत्वं विशेष्यस्य बह्मणो जडत्वं च स्यादिध्य्थः ॥ १४३ ॥ अ० टौ ०--विकल्पक्रमेण द्षयति-मिथ्याज्ञानादिति । अस्य बहणः॥१४३॥ घ ° टा*--द्वितीये वाह तन्मायावि बरह्म चेत्स्रप्रकाशं मायाऽपि स्याद्रह्मवत्स्वभकाशा । मायां पश्यद्रूहय चेत्स्पप्रकाशं तचापि स्यास्स्वानुभरत्या विरोधः ॥ १४४ ॥ तन्भायावीति । विशिष्टस्य स्वप्रकाशात्वे मायाया अपि स्वप्रकाशत्वेन चिद्रूपत्वादमायात्वमित्यर्थः । बह्म स्वप्रकाशं माया तु तद्धास्वा चेतत ह्यनु मवविरोध इत्याह-मायामिति ॥ १४४ ॥ अ० टी°--तृतीयं कल्यं प्रतयाह--तन्म्ायावींति । विशिष्टस्य खमप्रकाशवे विरेषणस्यापि तघ्मसङ्गादियथेः । मायाया जपि खप्रकाशते चिद्रुपलात्तयत्ना्च माया. त्वन्याकोप इति द्रष्टव्यम्‌ । ब्रह्मण एव स्वप्रकाशत्वं मायायस्तु तद्वेयतेति स्वीकारानोक्त. दोष इति चेत्तत्राऽऽह--मायथां परयेदिति । अनुमवविरोधाननेयं कल्यना प्रामाणि- कीयथः ॥ १४४ ॥ सु° दी ०-विरोधमेव व्यनक्ते- आला मूढः स्वप्रकाशो यथाऽयं नेषं मापि बह्म नः स्वप्रकाशम्‌ । अज्ञादन्यदुब्रह् चेत्स्वपरकाशं द्रे विस्पष्टे स्वप्रकाशे स्फुरेताम्‌ ॥ १४५ ॥ भामेति । ूढोऽज्ञः । नाऽऽत्मेव स्वप्रफाश्ञः किंतु तदविविक्ततया बह्मापी ति वेत्त्राऽऽह-- अज्ञादन्यदिति । तर्यविवेक एव दुघंट इत्याह- दवे इति । अन्यतमे तल्मकारयत्वे च स्पष्टमदत्वमनन्यप्वे स्वस्यवाज्ञत्वं मायावित्वं फलि तमिति मावः ॥ १४५ ॥ अ० टी०~--अनुभवविरोधमेव स्प्टयति-आत्मा मूढ इति । ननु कथं न ब्रहम सप्रकाष्नं खप्रकाशासाविविक्ततयाऽस्यापि छप्रकाशवेन स्मुरणोपपत्तरिति चेत्तत्राऽऽद- [ २ द्वितीयोऽध्यायः ] संकेपशारीरकम्‌ । ५३७ अन्ञादन्यदिति । खप्रकारं ब्रह््ञादम्यदनन्यद्वा । तत्राऽभ्ये दोषमाह इति । तथाऽङ्ञादम्यतरे स्वप्रकारवे च भेदस्य स्फुटत्वानाविवेककद्पनावकाश ईति भावः । द्वितीये स्वाध्मन एवान्ञातत्वं मयाविव चोक्तं स्यात्तत्र च ब्रह्मन्यद्रेति स्वपक्षक्षतिरिति द्रव्यम्‌ ॥ १४५ ॥ सु° टी०-- बह्मणो जीवमिन्नरपाज्ञातत्वं निरस्य तस्य जीबमेदमपि विकल्भ्य दूषयति- ज्ञायन्ते चेद्रलणा जीवभेदा जाडचं तेषां कृडयपन्निर्मिवाद्म्‌ । न ज्ञायन्ते ब्रह्मणा वचेचदार्नी सरवज्ञत्वव्याहतिदुर्निवारा ॥ १४६ ॥ क्ञायन्ते चेदिति । बह्मणा स्वस्माजीवानां तेषामन्योन्यं मेदश्च यदि ज्ञायन्ते तद्‌! तेषां भिन्नववेन ब्ुरयसावनास्मतवे न वेज्ज्ञायन्ते बरह्मणः सावेज्ञहानिरित्पाह--नेति ॥ १४६ ॥ अ० ठी०-- यद्यपि जीवा ब्रह्म तन्मायाविलं च न जानीयुस्तथाऽपि रहम जीवान- ्ञास्तद्रेद च जानीयादिति ब्रह्मणो विविक्तजीवसिद्धौ जीवविविक्तत्रह्िद्धिरपि भविष्य तीदयाशङ्काऽपि न काय तत्रप्युक्तविकस्पदुषणप्रसारादियाद-- ज्ञायन्ते सेकेति । स्पष्टोऽथः ॥ १४६ ॥ सु° ठी०--ब्रह्मणो जीवाः स्वभिन्नतया स्वप्रका्ञा इषि चन्न तदस्य स्वप्रकारत्ववेयत्वयोर्योरपि दृष्यवाङ्त्याह-- जीवा एते स्वप्रकाशस्वक्षावा निर्भासिन्ते बह्मणश्ेदधिभक्ताः । तेषां भेदः स्वप्रकाशो न वां स्या- दोषं वमो दुर्निवारं द्विधाऽपि ॥ १४७ ॥ जीवा एत इति ॥ १४७॥ अ० टीर--त्रह्मणो भिन्नो जीवः स्यंप्रकीर्चतया सिद्धं इष्यतो नोक्तरोषं इति चेततत्राऽऽह--ज)वा एत इति । ब्रह्मणो विभक्तः सन्तो निमीसन्ते चेदियन्वयः । तहिं विमागस्तेषां छम्रकाशो न येति कक्तव्यमिति विकत्पयति-- तेषां मेद्‌ इति । दूषयति-दोषं ब्रूम इति ॥ १४७ ॥ ` ५३८ छकाद्रयसमेते- ¶ २ द्वितीयोऽध्यायः } सु० टी०~-- तत्राऽयं दूषयति- तेषां भेदः स्वप्रकाशो यदीष्टः स्यतं स्यात्तस्य तेषां तथेव । वेयोऽपीष्टस्तद्विभागो यदि स्या- तानज्ञातवा तद्विभागो न वेयः ॥ १४८ ॥ लेष्रामिति । ततश्च मेदस्य सत्यत्वान्नादरेतसिद्धिरिति मावः। द्वितीये दूषयति- वेय इति । तान्धमिप्रतियोगिनो जीवान्‌ । ततश्च तेषामपि वेद्यत्वाज्जाञ्य मित्यर्थः ॥ १४८ ॥ अ० टी ०--दुनिवारदोषमेवाऽऽह-- तेषामिति । तस्य भेदस्य चिदातमवत्सयतवं स्यात्तेषां जीवानामपि तथैव सत्यत्वं स्यात्‌ । ययपि जीवाः स्वरूपतः सव्यस्तथाऽपि जीववोपाधिवैशिष्टयेन न सयाः । खप्रकाश्तरे तु जीवत्वोपाधिरपि स्यः स्यात्तथा च जनेन तनिवुर्यमावादनिमोक्षप्रसङ्खो जीवभेदस्य च सत्यत्वेऽदरेतमतहानिरिति भावः । द्वितीये कल्पमनूय दुषयति--वेद्योऽमीष्ट इति । भेदस्य भम्पोदिज्ञाननिरूम्यतात्तस्य वेद्य्ये तद्विशेषणीमूतभेदिनामपि जीवानां वेद्यता वक्तव्या तदा च तेषां जडत्वादिप्रसङ्खो दुर्निवार इलयमिग्रेयाऽऽह-तानज्ञात्वे ति ॥ १४८ ॥ ह° दी ०-एवं जीवस्यापि जीवान्तरासि द्धिद्रषणीयेत्वाह-- जीवाः सव त्वां भ्रति प्रस्फुरन्तः सम्यग्ज्ञानासस्फुरन्ति स्वतो वा । यद्रा मिथ्याज्ञानसनामर्यतोऽमी पक्षः कस्ते रोचते बरूहि तन्मे ॥ १४९ ॥ जीवा इति । उक्ता एव विकल्पाः ॥ १४९ ॥ अ० टीऽ--यथेश्वरस्य जीवतद्ेदज्ञानमुक्तन्यायासदिष्णुलाहुैटं तथा जीवानामपि जीबान्तरतद्भदज्ञानं दुःरकमियाद-- जीवा; सर्वं इति । खतो वा छखप्रकाशा- विथः ॥ १४९ ॥ सु° टीं०~-तन्करमेण दूषयति सम्बग्ञानादिति दभ्याम्‌- सम्पज्ञानाजीवभेदपशिद्धा- न ( ® अ वेततवं बरह्मणो न प्रसिध्येत्‌ । [ २ द्वितीयोऽध्यायः] सक्षेपशारीरकम्‌ ! ५३९ जीवाः सव मां परति स्वप्रकाशा इत्युक्तिस्ते स्वानुभूत्या विरुद्धा ॥ १५० ॥ सम्यगिति । प्रामाणिकस्य जीवमेदस्य सत्यखादित्वर्धः । द्वितीपे व्वाह--जीवा इति । अन्येषामपि तद्रत्सर्वजीवानु मवप्रषङ्धादित्य्थः ॥ १५०५ अ० टी०--विकत्पान्कमेण दृषयति--सम्यगज्ञाना दिति । अद्वैतं ब्रहमणस्त- ग्यभीष्टमिति शेषः । दवितीयेऽलुभवविरोधमाह-- जीवा इति ॥ १५० ॥ सु° ठी०--ततीये त्वेक एव जीव इत्याह-- क ५ (ये मिथ्याज्ञानाजीवकेदप्रसिद्धो सम्यग््ञानाद्वाध एवा्युपेयः । मिथ्याज्ञानादज्न॒पः भरसिद्धः सम्परज्ञानात्तस्य वाथोऽपि सिद्धः ॥ १५१ ॥ मिष्येति । तेषां बाध्यत्वेन तदृ्थं॑बन्धमोक्षव्यवस्थोक्तिरपि वृथे- व्यर्थः ॥ १५१ ॥ अ० टी°-- तृतीयं निरावुर्वननाद--मिथ्याज्ञाना दिति । सम्यम्जञानवाध्यवे च तेषां मिष्यात्रद्भन्धमेोक्षभाक्लं न स्यात्तथा च तद्रववस्थास्थापनाय पक्षोद्रावनं तव निरर्थकमिति. भावः । जीवा; सम्यन्ञानवाध्या मिध्यज्ञानसिद्धवाद्रज्ञसषवदिति व्याति. माह--मिथ्याज्ञानादिप्युत्तरार्धन ॥ १५१ ॥ सु° टी०--एवं जीवानां बह्मविषयाज्ञानाध्रयतं बह्म तु मायावी- स्यस्मिन्पक्षे निरस्तेऽस्तु त बरह्यण्येवाज्ञानं त्रैव तस्य `स्थतिना- काभ्यां बन्धमोक्षाविति ततीयः पक्ष इति चेत्तवाऽऽह-- [नीज्ककः 3 एकोपाधवेकवस्तुपरभिद्धो न क भावाभाव नेक्षिपो कापि रोके । पक्ष्यादीनामस्तिता नास्तिता च व्योम्न्येकस्मिननप्यवच्छिन्न एव ॥ १५२ ॥ एकेति । एक स्मिन्चधिकरण एकवस्तुनः प्रसिद्धौ सत्यां तस्यैव तत मावामावौ न दुष्टौ विरोधादित्यथः । इष्टावेकस्मिक्निमागेऽपि व्योश्ि घरक्षिणां मावामावाविति वेन्नेत्याहु--प्यादीनामिति । तावपि नेकस्मि. ज्ञाकाशेऽपि तु किचिदुपाध्यवच्छिन्नकलिपितततदेश एवेत्यथः ॥ १५२॥ ५४७ ठटीकाह्यसपेत~ [ २ द्वितीयोऽध्यायः ] अ० टौ०-- वे प्षद्यनिराकरणेन पारिरेष्यात््मरयगालैकः ए स्यप्रकाशतया सिष्यति तदास्पदश्चायं प्रयगविद्याविलक्षितो जवेश्वरजगद्वेदभ्रमः प्रयक्चिदामास्यतया पिष्यरतात्यम्युपेयमतश्च जीवानामज्ञानितवं ब्रह्म च तदज्ञानविषयस्तच मायावीलयादिकत्पना न संभवतीव्युपपादितमिदानी ब्रह्म्येवाज्ञनमेकं च तद्रष्येवेकरसिमस्तस्य श्थितिनाशाम्यां बन्धमोक्षन्यवस्येति तृत्तीयः पक्षौ य उच्मक्षितः सोऽपि न युक्तिसह इयाह--एको- पाधाविबि । ए्कसिन्नथिकरणः इयर्थः । एकस्तुनः प्रतियोगिमृतस्य संबन्धितया प्रसिद्धो भावामवैौ ठेके क्रापि नेक्षिताविति योजना । न हि द्वारमेदं विनेकसिनेकस्यै. कदा भावामावो कचिदृष्टावियथेः । तत्राऽऽकाशे विहगोऽ्ति नास्तीति तदुक्तं निदशैन- माशच्छय तपि कलिपृतप्रदेशमेदं द्वारं विना नास्ति पक्ष्ादिमायाभवावस्थानमियाह-- पक्ष्या नामिति । अवच्छिन एव केनचिदुपायिनेति रेपः ॥ १५२ ॥ सु» ठी०--नस्ववच्छेदुकोपाध्योरपि मावामावावेकरस्मिन्नेव द्वारं ॥देनेति स एव वु्टान्त इति चेत्तावप्युपाध्यन्तरावच्छिन्न एवेव्याहु-- सोऽवच्छेदोऽप्यस्ति नास्त्यम्बरे च तथान्धेष्पंः सोऽप्ययच्छिनप्त(वः । सोऽवच्छेदोऽप्यस्ति नास्त्यम्बरे चे- दवा टं तस्मिन्सोऽप्यवच्छिन्न एव ॥ १५३ ॥ सउवन्छेद इति । एवम्रुप। घ्यन्तरयोरपि स)ज्यमित्याह--स इति । बाढमिति । तच्राप्यन्वोन्यावच्छेद्सभवात्परेरपि संयोगाद्याधारतावच्छे. दकेषु तथाऽभ्युफ्ममा दित्यः ॥ १५३ ॥ अ्‌० ठी ०--ननु यहुपाधिन्यवच्छिने नसि पक्ष्यदेभावाभावो तदुपाच्यवच्छेदस्यापि मावाभाववेकस्मिनाकाश एव भवत इति स एवास्तु दृष्टान्त इति शङ्कत- सो ऽवच्छे- दोऽपी ति । तत्रा्युपाध्यन्तरावच्छिन एव नभसि तौ स्तो न केवठ इति परिहरति-- लत्रान्वेष्य इति । अवच्छि्मवोऽवच्छेदकान्तरेणावच्छिनयं तदहि तस्येवोपधिभीवा- भाववेकसिन्नाकाशे स्यातामित्याशङ्क्य तावपि पूवैवदवन्छिन्नपरदेशगतवेव भ्वेतामन्यत्र भावामावयेोनिरुपापिकेकस्मिननुपटम्भादिन्याह-सो ऽवच्छेद्‌ इत्युत्तराधैन ॥ १५२ ॥ खु टी ०द~-तत्र शङ्भुते-- नन्वेवं स्यादूर्मिवाराऽनवस्था वादेक नो हानिरिेव साऽपि। १ दक्‌. भ्यः कोञ्प्यः । २ कृ. भागः+ [ २ द्वितीयोऽध्यायः ] संक्षिपशारीरक्षम्‌ ! ५४१ कमोद्तं नः श्यीरं शरीरा- क ® अ त्क्मोद्धूतिस्तत्र क नेष्यते सा ॥ १५४ ॥ नन्विति । इष्यत एव सर्वैरहष्टशरीरकारीददयनवस्येति परिहरति- नादमिति । वस्तुतस्तु संसारानादिस्वव ृवच्छेवप्रवाहे मानामावादुनुपपन्न- स्यापि मायवादिभिरनुमवमात्रेणाभ्युपगमान्नानवस्थेति रहस्यम्‌॥१५४॥ अ० टी०--तर्यनवस्था दुरवस्थानेति चोदयति - नन्वेवं स्यादिति । अनादि- त्वाददृ्टमूख्त्वाच्च नेयसनवस्था मुढक्षयकरीति तामभ्यनुजानाति--बाढ मिति । ताद. ह्या अनवस्थाया अन्यत्रप्यदोपतया दृटवाचच नस्ति दोपतेयाह-कर्मोद्‌ मूतमिति । कमे धमौधरमलक्षणम्‌ । कर्मदाधरयोः प्रवाहरूपेण का्थैकारणभवे यथाऽनवस्था न दोषाय तथाञतराप्यवच्छेदकपरम्परायामनवस्था न दोपयेयभिप्रायः ॥ १५४ ॥ सु० टा०--मानामावद्पि न ब्रह्मण्यन्ञानस्य मावामावावित्याह- किं चाज्ञानं बह्मभोऽप्यस्ति नास्ती- क 9 = अ क त्थतत्कस्सा् ।वजानास्त हताः । म॒ढोऽस्मीतिप्रत्पयादस्ति बुद्धि- मक्ते दाहान्मोहनास्तिववुद्धिः ॥ ३५५ ॥ किं चेति । अस्य निरंशस्य । कस्मादिति । प्रागुक्तयुक्त्यानङ्कुतो विज्ञायत इत्यथः । ननु स्तव्रातुमवदज्ञानसद्धावो विद्रद्नुमवाच तदभावः सिध्यतीति राङ्कते-मृढ इति । अआस्तब्ुद्धिरस्तित्वबुद्धिः ॥ १५५ ॥ अ० टी०-- कि च ब्रह्मण्यज्ञानस्य स्वितिनाशयोः साधकाभावाच्च न तौ त॒त्र भवेता- भियाह-- किं चाज्ञानभिति । अस्य ब्रह्मणोऽज्ञानमिति संबन्धः । प्रश्च मत्वोभय- भप्यनुभवदेव जानामीलेकदेशी शङ्ते-र मढा ऽस्मीति । पूर्व मृढोऽस्मीयतुभवाद- ्ञानास्तित्वबुद्धिमुकते विदुषि मोहस्याज्ञानस्य दाहानास्तिवुद्धिने द्यनुभवसिद्धेऽ्थं विवाद इयथः ॥ १५९ ॥ मुक्तेऽज्ञाननास्तिव्वज्ञानोपायं प्रच्छन्पूर्ववद्विकल्पयति-- मृक्तेज्ञानं दग्धमित्येतदेषं कस्माद्धेतोरव॑त्ति तत्कथ्यतां नः । ष १ क, नास्तीत्येव कृ ( ५४२. टीकाद्रयषमेतं- [ २ द्वितीयोऽध्यायः ] मिण्याज्ञानात्सप्रकाशासमाणा- नमुक्तेऽज्ञानं दग्धमित्यस्य सिद्धिः ॥ १५९ ॥ मक्तेऽ्ञानमिति । दग्धमिति । नास्तीव्यर्थः ॥ १५६ ॥ अ० टी°०- तहिं मुक्ते विदुषि तदज्ञाननारो च साधकं किमपि वाच्यं तदसंभवाना ससतिदधेरति मत्वाऽऽह--मुक्तेऽ ज्ञानमिति । परमाणादिति सम्प्ञानादियधः ॥ १५६॥ सु° टी०--पक्ष्रयभपि पुववदेव दूषयति- सम्यज्ञानान्मुक्तिसिद्धिर्थदीष्टा नूनं मुक्तः कूड्यवत्ते जढः स्यात्‌ । मिथ्याज्ञानान्मुक्तििद्धि्दीष्टा सक्सपादिमुख्य एवैष मुक्तः ॥ १५७ ॥ मुक्तो मद्यं स्वप्रकाशश्वकास्ती- त्येषा वाणी स्वानुभूत्या विरुद्धा । न ह्यश्रवा शाञ्चमेतन्मनुष्यः कथिज्जानास्येष मुक्तः शुक्रादिः ॥ १५८ ॥ सम्यनञानादिति द्वाभ्याम्‌ । सम्बग्ज्ञानकम॑त्वे जडत्वान्न तस्य मुक्तत्वमाय~ पष मिथ्याभ्रृतस्य न मोक्ष इत्याह-- मिष्येति । द्वितीये तनुमवविरोध इत्याह-- सु इति । तमेव व्यततिरेकञुखेणाऽऽह-- न दीति । श्ुकादिभुक्ति- षोधकशाखरमभ्रुवेत्य्थः ॥ १५७-१५८ ॥ अ० टी०--विकल्योदेशक्रमं॑विहायाक्रयेणैव दूपयति--सम्यग्ज्ञानादिति ।, यत्मरगणज्ञानास्सिष्यति तत्कमतयेव सिध्यति | न ह्यविपयमूतं वस्तु प्रमाणेनावमम्यते । तथा च सम्यन्ञानाघ्ममाणते सुक्तिसिद्धिरि यदि तदा वेद्यस्य जडत्वनियमान्सुक्तस्ते मते, जडः कुडबवरस्यादतश्च तस्य॒ न बन्धमेोक्षमाक्वमिलथेः । अथ विकल्यमनुययः दूषयति--भिथ्याज्ञानाद्ति । असिन्पक्षे वन्धमरोक्षमागिता तस्यासंमाविनी- स्थैः ॥ १५७ ॥ अ० टी०--तरहिं खप्रकारात एव॒ तस्िद्धिरस्विति मध्यमं पक्षमनृद्य स किं ताट- सथयेन भासते प्रयक्ेन वेति विक्रस्पासहत्वादयमपि पक्षो न युक्त इाह-मुक्तो १क.्क.टो प" । २ द्वितीयोऽध्यायः संलिपकहायरकम्‌ १ # ^ | मह्यमिति । मुक्तस्य ताटस्थ्ये तमन्यः स्प्रकाक्षतया जानातीयेतद्रुमवविरुद्धमेव तेटस्यस्य वेद्यतलनियमात्‌ । प्रयक्तवे लन्यस्यान्यं प्रयनुभवविरद्धमेवेति ' मुक्तो महयं खभ्रकाशश्च- कास्तीयेषा बाणी स्वानुभूयया विरुद्धा › मूपा वगिषर्र्थः । ननु शुको मुक्त इयादिरूपेण मुक्तसिद्धेः प्रसिद्धलाद्वव्यन्तराभावात्सप्रकाशतयैव तस्सिदधिरष्टव्येति चेन्भेवं तद्विषयकागमप्रमाणमन्तरेण तस्िद्धेरदशंनादियाह-न द्यश्रुसवेति । एष मुक्तः छकादिरियेतद्रस्तु शां श्रुतिस्थयादिरक्षणमश्रलोपटक्षणमेतत्‌ । स्थितप्र्ञलक्षणं तथा मुक्तलिङ्गं बाऽुद्रा मनुष्यो देवेभ्योऽन्यः कश्चिन्न हि जानातीति योजना । तस्मादात्मनः परत्वं तस्य च विद्धं मुक्तवं वा स्वावियाविरसितमेब यावदज्ञाने भवति स्वतचज्ञानो- दये तु सवमेव निवतेते न रिंचिदवशिष्यते मृलामावादित्यम्युपेयमिति सिद्धम्‌ ॥ १५८ ॥ ० ठी ०-मनडउपाध्यवच्छिज्ञेऽक्ञानमिति चतुर्थं पक्चषमनुमाष्य दूषः यात ताटस्थ्येनोपापिमादाय मोह- ग्रेतन्येऽस्मिन्स्वप्रकाे प्रविष्टः । तेनेह स्याद्रन्धमोक्षव्यवस्थे- सयुक्तं यलरग्दूषणं तस्य सिदिः ॥ १५९ ॥ ताटस्थ्येनोपापिरङ्ग यदि स्पा- [भे न्मोहािष्ठ्रक्षणि स्वप्रकाशे । अभिक्षेपस्योल्मुकं यद्देव मोहस्य स्यान्न प्रदेशस्थिततवम्‌ ॥ १६० ॥ सारस्थ्येनेति दाम्याम्‌ । मनसोऽज्ञानाधारतावच्छेदकत्वे तद्वष्छिन्नमा्नः चुततेरक्षानस्य न वियदाद्युपादानत्वसंमव उपलक्षणत्वे वा तद्नवच्छि- श्नेऽप्यज्ञानसत्वान्न व्यवस्थेत्यज्ञानस्य बरह्मणि प्रवेशे मनसो द्ारत्वं वाच्यमुल्मुकस्येवायेगहपवेशे तथा च तद्द्रारा प्रविष्टमज्ञानमभिरिव गृहमाचं कृतत्नं बह्म प्रा्ुयादिति न तत्र तद्‌ मावः स्यादित्याह-तारस्थे- ङ नेति । मोहा विष्टेमोंह विश्ञस्य ॥ १५९॥ १६०॥ अ० ठी०--यः पुनमेनउपाधिद्रारा ब्रह्मप्यज्ञानसंबन्ध उपाधीनां च भेदात्तदद्ा- रेण ब्रह्मण्येव बन्धमोक्षादिव्यवस्थेति चतुथः पक्षस्तं दषयितुमनुमाप्त--ताटस्थ्ये- नेति । तेनेति । उपाधिनेय्थः ॥ १५९ ॥ १४४ दीकाद्ेयसमेतं~ [ २ द्वितीयोऽध्यावः ] अ० टौ°~-दृषणमेवाऽऽह-- ताटस्थ्येनेति 1 स्प्रकशं ब्रह्मणि मेदहाविषमोहा- वेशस्य यदयुपाधिस्तारस््येनैवऽऽश्रयकोटावप्रविष्ट॒एबाङ्खं हेतुः स्यत्तदा मोहस्य न प्रदेश- स्थितत्वं स्याक्कि तु संपूण एव ब्रह्माणि मोहवश्चः स्यादिति योजना । तत्र दृ्ान्तमाह-~ अथिक्षेपस्येति ॥ ९६० ॥ सु० दी ०--उक्तमर्थं हष्टान्तेन स्पष्टयति-- अभ्रिः क्षिप्तो हयल्मृकेन प्रदेश- माव्य वर्जयित्वा समस्तम्‌ । वेश्म व्याभोस्थवमेषेह छृत्सनं @ १ # = ब्रह्म व्याम्रात्याधिन्‌।(ऽस्त तम।अप ॥ १६१ ॥ अभ्निरेति । आधिनोपाधिद्रारेण । अस्तं क्षित्तं तमोऽज्ञानम्‌ ॥ १६१ ॥ अ० टी०--उक्तदृष्टन्तं सष्टयन्दार्शन्तिके योजयति--अथिः क्षिप्ता हीति । न हुस्मुकेन वेरमनि किप्तोऽ्र्वदमेकदेश्च एवावतिष्ठते गि तु समस्तं वेदम यथा दृष्टान्त एवमेवेह दा्न्तिक तत्तमोऽप्याधिनोक्तान्तःकरणेोपाधिना द्वारेण ह्लं ब्रह्म व्योति च ब्रहकदेशमतो न तन्निमित्ता व्यवस्थासिद्धिरियर्थः ॥ १६१ ॥ छ ठी ०--तसमादुक्तपक्षाणां दु्टव्वासागुक्तेव बन्धमोक्षम्यवस्थाऽऽ- अपणीयेत्याह- तस्माद्रह्ारियया जीवाव पाप्याऽऽस्िवा तावके तु स्वरू । त्वचित्तेन स्पन्दितं जीवजात- माकाशादि क्ष्मावस्तानं च पश्येत्‌ ॥ १६२ ॥ तस्मादिति । तावके स्वप आसित्वा तरपेण स्थिवेत्यर्थः । खचि तेन स्पन्दितं त्वदव्द्यात्थविकल्ि्तम्‌ ॥ १६२ ॥ अ० ठी ०--यस्मद्रहप्येवाविदयप्रवेशो नापि तत्र हारापेशता प्रलयमरपंमेव ब्रह्म॒ताद्री एव विद्धे परिकस्ितानि जीवत्वान्यनन्तानि तथेश्वरत्वै तदुपाधिमूतकार्थकारणप्रपञ्चन्यवहा- रस्तदरताश्च व्यवस्थाः सवौ अपि त्दविदाविकसिता एव तस्य सवस्य त्वयि चिद्ूपेऽध्यासा ््विदाभासव्याप्ततया स्फुरणमिलयस्मन्मतमेव प्रह्यमियुपसंहरति--तस्माद्रह्येति । आसित्वा स्थित्वा । वित्तेनेति चित्तरब्देनावियोच्यते ॥ ९६२ ॥ १ क, (मातत्तमो° | [ २ द्वितीयोऽध्यायः ] सक्षेपशारीरकम्‌ । ५४५ सु° टी ०-नन्वहमेव मदाक्धिया जीवश्रेसडुतो मे जीवध्वनिवृत्ति- मै हिसा ब्रह्मविद्यां विनान हि कदि वेदाचय्युपायं धिना, नष मदृन्यर्जावामावे तत्संमव इति प्रगुक्तननुसं घानान्मुह्यन्तं प्रति प्रागुक्त- मेष स्मारयति-- ५ थ +र [+ ९५. स्व(वावद्याकत्पताचायवद्‌- [अको वि [3 न्यायाद्भ्या जयतव तस्य रवया। तियाजन्मध्वस्तमोहस्य तस्य स्वीये रुपेऽवस्थितिशिस्रकाशे ॥ १६३ ॥ खीयति । प्रत्यगवियाकदिपतेत्यर्थः । अत्र कवित्--एकाक्तनप्रति- बिग्बितस्य जीवस्येकस्तेऽप्यावियाकाय1नन्तान्तःकरणावच्छिन्नस्य तस्या- नन्तप्रमाच्रादि मावापन्नस्य यदुम्तःकरणाव च्छिन्ने भ्रवणमननाहदिभिरप्यो- श्षबरह्मविथोदेति स अचां हति । वाहे विदुष्वन्योपाध्पवच्छिन्नानां स्वस्वकार्षा्धमनुवृत्तिघंटते । नचैवं जीवभेद एरुस्येवाविद्याप्रतिषिम्बस्य तत्तदुपाधिना युमपक्कतमाद्रा षिद्या्थं प्रवृत्तिषंमवादाचा्ऽपि तान्‌ वस्तुतः स्वामिन्नव्वेन जानन्नपि तत्तदषच्छिन्चे विद्योत्पावृथमुपवेष्ष्ष-, तीति योजयन्ति। तन्तु व्यावहारिफप्रमात्मेवस्याप्येक जी ववादिभिरनङ्गा- कारातकृतासंगतमि्येव योज्वम्‌ । ख्यं वस्तुतस्तु सदन्णो गवादि नास्ति तथाऽपि यथा स्वात्निफाषूपि गुवदिमन््राविलामेन कृतार्थता मवस्पेवं तदूपापन्नस्थापि बह्मणस्दीवाविद्ाकल्पिताचा्यवेद्न्धाये- भ्यो विद्याप्रातिः । ततश्च क्षीणायामविद्ायां ( #* जीवत्वं विहाय स्वस्वरूपावस्थितिर्मविष्यतीति न किंिदनुपरन्नमिति ॥ १६३ ॥ अ० टी०--यस्वज्ञानि बह्म बुद्धीरनुसरतीति पचमः पक्षस्तत्रापि निद्र बरहमण्येवा- विद्यायाः स्थितिनाशभ्युपगमे व्यवस्था न ॒सिभ्यति ब्रहण्मरेवैकस्मिनखण्डे तत्प्रवेशात्‌ , यदि बुद्धद्ारमेदादविधा ब्रह्म प्रविरति बुद्धिभेदाच्च व्यवस्थेयम्युपगभस्तदा बुद्धरटमुक्वदट्रा- रमात्रवे तारस्थ्यान तद्रश्ान्यवस्थसिद्धिः । न च तटस्थाऽपि बुद्धितह्ण्यति- द्याभावाभावयोनियामिका पञ्ुत्वमिव दतिहरिशब्दञततेरिति वाच्यम्‌ । तत्र दतिहरणक्- तेत्वाधिकरणानामनेकत्वादनेकरूपलाचच खसामानाधिकरण्यवद्टतिकर्वे इतिहरिपद्‌- नियामकत्वोपपत्तेः । अत्र तु ब्रह्मण एकतवानिरंशत्वबोपाधिरपि कुत्राविद्यामावा- भावो नियमयेत्तस्मादयमपि पक्षोऽत्रासंगत एवेति पूर्वक्तदूषणेनेव दूषित इति । तथा # खपुस्तङृस्थोऽयं मन्थः । ४९ यद्‌ टीक्षाहुयसमेतं- [ २ द्वितीकेऽध्यायः ] सष्ठसप्तमयोः पक्षयोरपि दुष्णे स्फुटमेव 1 इरेमीयाशक्तेः प्रयगविद्ातिरिक्ताया अवगमहे- लविकल्पदषपानामिहापि प्रसरादीशमायासिद्धौ च जवेषु तदीयसंकोचभिकासासिद्धेः ष्ठे पक्षि स्यचस्थाया नेव सिद्धिः । सप्तमेऽपि पक्षेऽनायज्ञानानभ्युपममे भरमतत्संस्कारयोर- प्रादानासमबादतिद्धिः स्यात्‌ । न च लयोः परश्रोपादानता बीजाङ्करयोखिति युक्तं गुणत्बाभिमतयोरुप्रादानल्वायोमात्‌ । कार्यस्य स्थितस्य वा कार्यान्तरं प्रयुपादानत्ासंम- वाच्च । ज चाऽऽ्भेगोपादानमस्तीति बाच्यम्‌ । तथासद्युपादाननिदृत्तिमन्तरेण कार्यपरा इस्याऽऽयन्तिकनिशच्यसंभवादात्मनश्च निवतादनिषृत्तेः ससारमेोक्षणामावप्रसङ्खात्‌ । अवि- छृतस्य कूटस्थस्योप्रादानत्वाद्लंनादात्मनो भ्रमसंस्कारोपादानत्वे विकारििापत्ताबनिलत्वा- दिदोषप्रसङ्ग इमादिदृषणगणोऽतिसफुट एतेति नेतेषु प््षपु परथग्दष्रणमाचय॑णाभिहित- मिति । ययेवं सन्यपि ज वाजीबभेदप्रपशस्येकचिन्माजविषयाश्रयेक।विद्याकदिपत्त्वमिति मतं तदाऽऽचा्या्यमाव।च विदप्र्निः । न च भिनेवाऽऽचाय।दिना। विद्या सिध्यति । « अआचायवान्पुरुपो वेद ' [ ऊ० ६1 १४२] ‹ तद्द्वि प्रणिपत्तिन परिपरश्नन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तखद्चिनः ॥ [ भ०.मी० ४1३४] नवेदविन्मनुते तं ॒जृहन्तम्‌ › इल्यादिश्ुतिस्यृतिन्यायैराचायौदिपूवकवावग . माद्धिवाप्रपतिरेति चेत्तत्र ऽऽह--स्वी या विद्येति । स्वाह्ञानकल्पितजगत्परमेश्वरत्वजौ- चत्वभेदकद्षीकृतमूमभव्रेयत्र चिदातमसरूप्व्यतिरिक्तस्य सवेस्य चिदश्रयविषपावि्याक- सितं पूवमेव प्रसाधितं तस्मादाचायादीनि ज्ञानसाधनान्यन्यस्य जिज्ञासोः स्वीयानिद्यक- सितानि । आदिपदाचित्तसमाधानं गृह्यते । पएतेभ्यस्तस्य जिह्ञासोवि्ा जयते । प्वं- विधमेवाऽऽचायौदिकमभिप्रेय श्रृतिस्छृतिवादाः प्रदत्ता इति नात्र काऽप्यनुपपत्तिरियर्थः । कस्ितकारणेम्यो जाता ब्रियाऽपि कलितेवेति सा न किचित्करौति च न शङ्का कार्य याह~-- विद्या जन्मे ति । विचोदयानान्तरौयकतयैव मोहष्वस्तिः प्रकाशस्य स्वबिरोष्यु- पमर्दोदयस्वमावल्दशनात्‌ । अतः श्वरूपसलयत्वामविऽपि विषयाबभासात्मवोदयाद्विष- यस्य॒ च परमाथैलातद्रतभोहनिवृत्तिमत्रेण कण्ठगतमणिबल्छन्धस्रूपखामे कतकृयता पुंसो मवतीति समर्थैव विचत्यथैः । एतदुक्तं भवति-अत्र कलपितत्रवचनं न ॒स्प्रु- क्तिरजतादितुस्यत्रिषयं तथा सति समर्धाथक्ियासंम्रात्‌ । न च समथसरेनेव कल्यनाऽपीति चाच्यम्‌ । निरधिष्ठानकस्पनायोगत्छेच्छामात्रकस्पिताच।ऽऽचायंदेः कार्याद्षेनात्‌ । अतो व्याबहारिकप्रमाणामिमतेनैव इनेन सवैविकस्पाधिष्ानं ब्रह्मव त्रहमवित्तया कलपितमाचार्यो वेदा्यासना च कितं प्रमणादिरपि यथाऽङञलेनं परिकलिपतं ब्रहैव शिष्यः ॥ तस्मायथा शिष्यः स्वाविद्याकस्पितमाचार् द्ैतं च प्रयति तथा चाऽऽचा्योऽपि ब्रसविया- { २ द्वितीयोऽध्यायः ] संशेपशारीरकम्‌ ॥ ५४७ बाधितया प्रारन्धकरमशेषवशादतुवर्तमानया स्वाविद्यया शिष्यमन्यच्च प्यति । दष्ट च तस्य बन्धेच्छेदाय तच्मुपदिशतीति न मुक्तस्य मेददरौनाभवेनोपदेषटतवामावजङ्काऽपि । तस्माद्रहैव चिदात्मकं स्वावियाकव्यितनेकदैतप्रपञ्चं॑तन्छरौराबुपाधिवरादाप्नगुरुिष्या- दिभावं सत एव वियामुत्पा्य स्वाविद्यां तया प्रबाध्य॒नितृत्तकञेषदरैतबन्धं स्वरूपावस्थितं भवतीति । तथा चोक्त प्राक्‌--“ सकटवाङ्मनसातिगतपर चितिः सकटवाङ्मनसम्यवहार्‌- भाक्‌ › इति ॥ १६३ ॥ घु ° ठी ०-नन्वहमज्ञ इत्याद्यविद्याया ) जीकाश्रयत्वानुमवात्तथाऽऽचा- यैरपि कस्येयमविद्या यस्त्वं पृच्छसीस्वादिमाष्पे जीवस्येवाज्ञानाभिधा- नात्‌ कथं स्वायाविदययानशात्स्वीपे सपेऽवस्थितिरति बह्या्रवविषय- स्वा क्तिरेति चत्तत्राऽऽह-- अज्ञानि बह्म जीवो भवति भवति च स्पष्टमन्ञानमस्य भरागस्पष्ट॒सदन्तःकरणनिपतितज्योतिराभासपोगात्‌। सेतन्येकपरतिषठं स्फुरति न हि तमस्तादशं यादशं न- द्वुदधिस्थाभास्तनिष्ठं स्फुरति तदुचितं जीवमौढ्याभिधानम्‌ ॥ अज्ञानीति । ब्रह्मेव स्व विपयान्ञानाश्रयस्तरपति विम्बाज्नीवो मवतिन तु जीव। भूत्वा पश्चदुज्ञानवानज्ञानकायांटंकारवच्छिन्नस्याज्ञानाभय- विषयत्वायोगादित्युक्तत्वादित्यथः । कथं तर्धहमज्ञ इतिधीरिति तत्रा- ऽऽह- भवति चति । अस्य जीवस्य प्राक्सुषुपतादावस्पष्टं सदृज्ञानं जाय वावावन्तःकरणाभ्यासे सति तन्निपतितविदामासयोभन स्पष्टं सवे- कट्पकं मवत्यहमन्ञ इतीव्यथंः । तद्यस्पष्टानु मवे मनामावान्न शुद्धचे- दाभयं तदिति चेन्न सुषुप्तादो तद्धानस्य साधितत्वादित्याह--चेतन्ये- केति । बुद्धि प्रतिबिम्बितचिशिष्ठं तद्यथा स्फुरति न तथा विन्माच्ननिषठं निविकल्पकत्वादित्थिथः । ततश्च स्पष्टानुमव निबन्धनमेव माष्ादुौ जब- मोढधाभि धानमित्याह- तदिति ॥ १६४ ॥ अ० टी०--तदेवमेकाविदाविरु(ितमेव समसतं दैतमशिया च दरह्याश्रयविषयेति प्रति- छापितं ततराऽऽचायेगरनयेषु॒कचिजीवस्याङ्गानमभेमतमिति प्रतिभाति कंस्याविद्या यसं ५४८ टद काहयसमेतं- [ २ द्वितीयोऽध्यायः ] पृच्छसि तस्य॒ त॒ इति बदाम इलादिभाष्यवाक्यदङनादतस्तस्य गतिर्वाच्येति चेत्त. तराऽऽह--अनज्ञानि ब्रह्मेति ) ब्रह्म चिन्मात्रमक्ञान्यनायज्ञानसेबन्धि जीवो भवति संसारी जायते । एतदुक्तं भवति-- अज्ञानं द्यावरणभिक्षपरूपाकारद्यवत्‌ । तत्र ज्ञानाप- नेयत्वमावरणाकारः । सवैकायानुगतजाञ्यं ॒विक्षपाकारः । यदाऽऽवरणासमना चिदा. तत््वमाच्छायैवावतिष्ठते न तदाऽऽमनि जविश्वरजगद्धदामासे। यथा सुपुप्िप्रख्ययोः । यदा तु विक्षिपात्मना विवतते स्वाधिष्ठानमेवान्यथा प्रथयति तदा यथोक्तमेदावभासः । तत्र यद स्वाज्ञानाचिदात्मनोज्ञानीत्कस्ितान्तःकरणगतचिदाभासद्रेण तदविविक्ततयाऽह- मस्मीयभिमानो भवति तदाऽज्ञानि त्रह्म॒चित्स्रूपे जवि भवति जौवत्वमनुभवतीति । यथा च चिन्मात्रमतमेवाज्ञानमन्तःकरणोत्पत्तेः प्राक्‌ सुपुप्यादावस्पष्टमक्ञानतेनानभिन्यक्तं सदन्तःकरणनिपतितज्योतिराभासयेगादस्य चिदात्मनोऽज्ञानं स्पष्टं च भवति । चिन्मात्र - गतेन नाज्ानं स्पष्टं भवति चिदात्मना निर्विकल्पकतवादन्तःकरणगतामासद्वारेण रन्ध. विशेषं तु सयषटं मवति । अहं न जान इत्येवंरूपेण हि सफुटमज्ञानं मासते न चिदङ्ञमिति | तदेतदाह --बेतन्ये क्ति । तत्त्माद्वाभ्यकारस्य जीवमोव्यामिधानसुचितमदहं न जाना. मीति विेषस्फुरणाभिप्रायं भाष्यवचनमित्यथैः ॥ १६४ ॥ सु° टी०-जीवमोढ्वाभिधानो पपाद्कतद्धाने वेलक्षण्यान्तरमाह-- अज्ञानं जंडशक्तिमाजजवपुषा जीवाद्बरहिः सिध्यति जीवारूढमह न जान इति तु ज्ञानापनोयात्मना । संसिद्धि प्रतिपयते तदुचितं जीवाज्नताभराषितं दर्पे सति रपमेकमनिशं भत्येवमन्यन्न हि ॥ १६५ ॥ ज्ञानमिति । जडशक्तेर्बह्यपरतन्यमायास्मिका तदाल्मना जीवादि. रटुकारानवच्छिन्नविद्ास्पन्यज्ञानं स्फुरति । जीवाभ्ितं पुनरहं न जान इत्याकारेणेव कथमिति वेत्तचाऽऽह- नेति । अज्ञानं हि प्रमातु- गतेन ज्ञानेन बाध्यतवा्तन्नेव ज्ञानविरोधित्वाकारेण स्वस्वमवेन सिद्धि भ [क ल मते । बह्माभि तु स्वबाधकज्ञानाभये जडकशक्तिमाचतेनेव सिध्यतात्व॑- तोऽपि विशेषाजीवाज्ञत्वामिधानं युक्तमित्यर्थः ।(* कथं जीेऽपि जड- शक्तेत्वेन न भातीति चेत्त्राऽऽह ~ दैरूप्य इति । अन्ञानद्वेरूप्ये सत्युक्त- युक्स्या ज्ञानरूपं नित्यं साक्षिभास्यमन्यन्तु ज।ङ्यं न तथेत्यथः)॥ १६५ ॥ # क. पुस्त नायं अन्धः) [ २ दितीयोऽभ्यामः † संक्षिपशशारीरकमय्‌ । ५९१९ अ० दी०-यदि पिन्मात्र्य निर्विकल्पकःवात्तदाश्रयं सदज्ञानमस्फुटं कार्येण तद्रता- मासेन चोंपरागात्सविकल्पकं च भवेत्तद्य॑"तःकरणादन्यत्रऽऽकाञ्चादावपि सविकल्पं भासे. तेति चेत्तत्राऽऽह-अज्ञानं जडति । जीवाद्रहिराकाशादावप्यज्ञानं सिध्यति भासत एति यावत्‌ । केनाऽऽकरेणेतयुच्यते जडशक्तिमात्रवपुषा सवैका्यानुमतजाञ्यामनेयर्थः । जीवारूढ त्वहं न जानेऽहमज्ञ इयेवं ज्ञानापनेय(मना ज्ञनप्ुदासखरूपेण ज्ञानक्रिरो. ध्याकरेण संसिद्धि प्रतिपयते स्फुरणगोचरतामुपैति । तथा च जीवे तद्रदिश्ाज्ञानं यदप्यस्ति तथाऽपि यथोक्तदरूप्ये सयेकं ज्ञानापनोयाकाररूपं भाति यथा सपषटमेवमन्यदरपं जडशक्या- कारं हि यस्मान्न भाति तत्तस्माजीवाह्ृताभापितपुचितं माष्यम्रन्थ इति योजना ॥१६५॥ छ° टी ०--जाङ्यश्पं तु ब्रह्मण्येव मासितुमहंतीत्याह-- जडशक्तिमाजवपुषा गगनश्वसनादिकार्यजननी भवति । परुषात्तमस्य वशवर्तितया भ्रतिः परस्य जगदेकगुरोः॥१६६॥ जडशक्तौति । अविद्या हि जडशशक्तेमायात्मना गगनाद्पिपश्चजननी मवर्त।ति तथेव सेश्वरेण हर्यत इत्यर्थः । ताह सांख्याभिमतप्रधानान्न भिद्येतेति चेन्नेत्याह - पुरपोत्तमस्येति । जडत्वेन स्वातन्छयामावादेवाऽऽत्म- शक्तिमिति चाऽऽसशक्तिसेन श्रवणात्त्तास्फत्दरथक्रिवासामर्थ्यषु सर्व- ज्ञ चेतन्यपरतन्तेव सा प्रवर्तत इतिं न स्वतन््परधानत्वेनाऽऽशङ्क- नीयेत्यथः ॥ १६६ ॥ अ % ट°--अज्ञानस्योक्ताकारमेदे प्रमाणमाह-जडश्ञक्तिमायवपुेति । प्रकृति- जेगदुपादानमन्ञानं जडशक्तिमात्रवपुषा विक्षिपशक्तेप्रधानाकरेण गगनश्वसनादिकार्य- जननी भवतीति योजना । जडकापद्शेनात्तत्कारणं जडप्रधानमवसतीयते कारणानुूपला- तकाधस्येयथेः । न चैताक्ता प्रधानवादाश्रयणप्रसक्तिरियाह--पुरुषोत्तमस्य वशव- तितयेति । सत्तासुरणार्थक्रियासु वचिदात्मपराधीनतेन कार्यकरी न ॒स्वातन्त्यधेलङ्खी- कारा प्रधानवाद्प्रसक्तिरियथंः । तथा च श्रुतिः--‹ यस्तमसि तिष्ठस्तमसोऽन्तरो यं तमो न वेद्‌ यस्य तमः शरीरं यस्तमोऽन्तरो यमयति › [ बृ० ३।७।१३ ] इति। परस्ययादि पुरषोत्तमविरेषणद्वयं पुरुपोत्तमवसाधकं क्षराक्षराम्पां परस्येय्थः । ‹ उत्तमः पुरषस्वन्यः' [भ०गी० १५।१७] इति स्मृतेः ‹ सरवैस्य चाहं हदि संनिविष्टः [ गी° १५ । १५ ] इति स्पृतेश्वार्थं॒स्मृत्वा ओवान्तय।भित्वेन पुरुषोत्तमत्वं तेन तवने- नक्तम्‌ ॥ १६६ ॥ ५५० टीकाद्यसमेत-~- [ २ द्वितीयोऽध्यायः ] सु° दी ०--अस्तु ताह जीव मतावरकाज्ञानादन्यदेव जाञ्यं लक्षणमे- दादिति चेन्न वेटक्षण्यस्य कार्यमेदुपरयुक्तत्वाद्‌मेदानुमानस्य च वक्ष्य माणल्वादित्णह- ४३ न + ते इयमेव स्वजननी प्रखति- ह ¢= [५ क 9, वेरिनी शरीरिणमिमं पुरुषम्‌ ! [3 । ^ क आधरुद्य जविमहमज्ञ इते र ५ स्फुरणकगाचरवपुः स्फुरति ॥ १६७ ॥ इयमेवेति । प्रङृतेवेत्य्थ॑ः । अमुं जीवम िरुद्याऽऽभित्य वशिन्यावरणः शक्त्या सववश कुवांणा स्वप्रकाशमपि पूर्वरूपं तिरस्कृस्याहमन्ञ इति ज्ञानापनोद्यासना स्फूरति जीवस्य जगढुपादानत्वा मावेन तत्र जड शक्तेरूपण मानासंमवादिस्यर्थः । र्फुरणेकमोचरवपर्यथा स्यादिति ॥ १६७ ॥ ० द०-- अज्ञानस्य जडासमतामुपपाय ॒ज्ञानापनोचासत्मुपपादयति-इयमे- देति । इयमेव प्रकृतिजीवमिमं पुरूमधेर्ह्यति संबन्धः । का्मृतान्तःकरणगततचिदा- मासाविवेकद्रारा कायीत्ममावमागतं चैतन्यं जीवः स एव पुरि शपनपत्पुरषस्तमिमं संनिदि- तमपरोक्षं च शररेणं शरैरेऽभिन्यज्यमानलाच्छर राभिमान्माद्वा शरीरवन्तं जी पुरष- मधिरह्य कायन्तःकरणद्ररेणाऽऽरद्य परिच्छिनप्रतिभासयोग्यं इलेति यावत्‌ । वशिनी स्कायोन्तःकरणतद्विकरिप्तं वशीकुभैती स्ुरणैकगेचरवपुः साक्षमात्रत्रिषयरूपा सलय~ हमज्ञो मृढ इयेवं ज्ञानापनाद्यासमना रफुरति जवेनाऽऽवरणस्येण ज्ञानापनोद्याकरेणाऽऽ- विभवति चिदात्मनः स्वविरोधिरूपावमभासं स्वतो निव्यं प्राप्तमपि तिरस्कुषैती स्पुसतीलयथेः + अज्ञानस्याऽऽवरणात्मकं रूपमनुभवसिद्धमिव्युक्तं भवति ॥ १६७ ॥ सु° टी०-जीवं प्रति ज्ञानापनाद्यतया स्फ़रपि नेश्वरं प्रत्रत्यत्र युक्त्वन्तरमाह- चितिशक्तिवाधितवपुः परमं पुरुषं प्रति स्फुरति सा प्ररूतिः । चितिशक्तेवाधकवपुः पुरुषं पुरवर्तिनं प्रति पुनः स्फुरति ॥ १६८ ॥ सितीति । अज्ञानं हि यं प्रति वस्तुस्वरूपमावृणोति तेनेव न जाना- ।्यनचूमृयते । न च नित्यसर्वंज्ञेश्वरं प्रति तद्वृणोतीतिरते प्रति [२ द्वितीयोऽध्यायः 1] सक्षेपक्षारीरकम्‌ । ५५५१ स्वरूप चिच्छकर्या षाधितरूपेव जडशक्तेत्वेन तुच्छतया पारतष्छपेण स्फुरति स्थ्लसृक्ष्मकरीर्यावच्छन्नं तु जीवं प्रति न जानामीति स्वस्वरूपाचरकत्वेन स्थतन्त्रमिव स्फुरतीत्यर्थः ॥ १६८ ॥ एकस्थेवाज्ञानस्य चैतन्यमेकमेव प्रति स्वातन्तयपारतन्व्ये किंकृते इत्ययेक्षायामाह -- चितिशक्ती ति । चितिसवरूपमेव शक्तिः चितेः सर्वाधिष्ठानतेन कारणत्ाग्छक्तित्मु- पच्येते । सा प्रकृतिश्चितिरशक्या ब्रह्मणः स्वाभाविकेन स्वरूपेण बाधितवपुरभिमूतस्- रूपा सर्त परमं पुरुष प्रति स्फुरति । एतदुक्तं भवति यदयदधीनसत्तास्फरतिकं तेन तन्न परमा्थतोऽमिमूयते यथाऽऽरोपितेन रजतेन शुक्तिखरूपं तथाऽत्राऽविष्कृतचैतन्याधी न- सत्तास्ूतिकेनाज्ञानेन न चैतन्यस्वभावोऽभिभूयते । तस्याभिमवे सखस्य सत्तास्फुरणयोरध- भवात्‌ । किं त॒ चिदात्मना खाभासविभेपद्वारा तस्याऽऽवरणाकारः स्वस्मिनभिमृयते । एत. दस्य चितिशक्तिवाधितसं न निव्र्तियसर्गिकलत्वेन सह वृत्तरत इश्वरोऽहमज्ञ इति न मुद्य- तीति । जीवे तु विपरीतमियाह --चितिश्ञक्तिबाधकव पुरिति । अक्षरा्थस्वति- रोहितः । कारस्यान्तःकरणादेः कारणपरतच्चत्वात्कायैमात्मत्वेनामिमन्यमानस्याज्ञानपारतन्त्यं कायैधमेमातमन्यष्यारोपयतो ऽज्ञानेनामिभूतनिजस्वभावता भवति यथाऽऽरोपितरजतोपरक्त- डक्तिसत्तायाः श्क्यज्ञानेनाभिमूतस्वभावता । तदिदमुक्तं--चितिशक्तिबाधकवपु- रिति । तथा च काथैकारणेपापिद्रयङ्तेऽज्ञानसकस्येकरिमश्विदामनि खातन्त्यपारतव्ये हइव्यमिप्रायः ॥ १६८ ॥ सु० दा ०~--इयमेवेव्यादिनोक्तं माया विद्ययोरमेदं साधयति-- रश्यत्वजाञ्यपरतन्त्रवचिदाश्रयते- मीयेश्वरस्य तमआलतयाऽनुमेया । स्वमभपञ्चरनतभमलिङ्कदेह- [> [+ [५ क (क [दकचन्द्‌विन्रममर्‌(चजलपिमार्नः ॥ १६९ ॥ द्रयतेति । ईश्वरमाया जीवाज्ञानाभिन्ना विद्धास्यतवास्वप्रकाशत्वा- न्पािष्ठेयत्वविच्चिष्ठव्वेभ्यः स्वप्रप्रपश्चादिवत्स्वप्रादेजीविाज्ञानोपादेयत्व- संप्रतिपत्तेदुशान्तता मायायाश्चानादिलान्नाज्ञानो पादानकस्वेनायान्तरम्‌ ॥ १६९ ॥ अ० टी०-ननु जडजक्यात्मकं मायाख्यमीन्रेऽज्ञानमम्यदेवान्य्ाऽऽवरणशक्याख्प- मज्ञानं जीवगतमिति हि वदन्ति युक्तं चैतद्विरुद्वरूपयोरेकासलवासंभवादिति नेषमेक्यानुमान- विरोधाद्रेदासिद्वरियाह-ह यत्वे ति । ई्रस्य माया दयलादिमिरदतुभिः स्वमप्रपञ्चदि- «५५२ टीक्षाद्यसमेतं~ [ २ द्वितीयोऽध्यायः ] दषटन्तैस्तममत्मितयाऽक्षानात्मलेनानुमेया । न हि दद्य जडं परतच्रं चिदाश्रयं च यथो- ्ताज्ञानस्वभावमतिवर्वते । न चं पक्षि दर्यत्रा्यभावोऽपि चित्खरूपातिरिक्ते तत्समवादि- लयः । बहृदष्टान्तोपादानं व्या्तिद्ढीकररंणाथम्‌ ॥ १६९ ॥ सु° ठी ०--कायंपक्षकमनुमानान्तरमाह-- ~ पुः ५ एकाज्ञनविकलतिपितं सकलमेवाऽऽकाशपुवं जग- ® 9 दवाध्यत्वादिह्‌ ययद।दशमदस्तादङ्मतं स्वभवत्‌ । ® भ [कष्‌ ( क क ® ® चाध्यं चेदमी पितं भवि वस्तस्मादिदं तादशं शु [4 किष क ि र द्ध धुमवदव साधन।मद ततज्चहूप्यानयात्‌ ॥ १७० ॥ एकेति । आकाल्ञाहि सङ्सपन्तमेकाज्ञानकल्पितं तखज्ञानखप्रयुक्त- निवृत्तिप्रतियो गिलार्स्वप्रवत्‌ । यदीदृशं बाध्यं तत्ताह गकाज्ञानकल्पि- तम्‌ । इदमाकाकशादि । षो बेदान्तिनाम्‌ \ हेतोरसिद्धचादिषिरहमाह- शद्धमिति । ‹ नेह नाना' [ ब्रह ० ४।४॥।१९ | इत्यादिभिविवत्स्वप्रदे- बाध्यत्वसिद्धेः । पाश्चरूप्यं पक्षधर्मत्वादिना । नाज्ञ नसि द्धचाऽर्थान्तर- वारणायेकेति ॥ १५० ॥ ख ० टी ०--अनुमानान्तरमाह-एकेति । पवतर मायापक्ष इह तु कायैमाकशादीति पक्षमेदाददमानमेदः । बाध्यल्वमविष्ठानतखज्ञानापनोयत्वमेतदश्यद दिर्पयुपरक्षणम्‌। जका- शपू सककमेष व्यावहारिकप्रमाणोपनीतं जगदेकाज्ञानविकदिपितमेकाज्ञानृतमिति प्रतिज्ञा । एकत्वविरेषणमनेकान्नानपक्षमादायाथंन्तरवशङ्कान्यसेधार्थम्‌ । अज्ञानमिति जगत्कार- णस्य स्वतच्रमायाश्ङ्काग्यद्न्यथम्‌ । यद्रैकेति मायाविदयस्यस्वरूपभेदरादिप्यं विव क्षितं न प्रयगन्ञानान्येशमायाविकलितमियुक्तं भवति । व्यप्तिमाह--इह यद्यदी- दुश्शमिति । हेत्वसिद्धि परिहरति-- द्वाभ्यं चेदमिति । चेच्छन्दोऽसंदेहे संदहवचनो यदि वेदाः प्रमाणमितिषत्‌ । “ परेऽव्यये सवै एकी भवन्ति › [ मुण्ड० ३।२। ७ ] ‹ अत्र येते सन एकं भवन्ति › [ बृह० १ । ¢ । ७ ] ‹ नेह नानाऽस्ति ववंत्बन ” [ बृह० ४।४। १९ ] इयादिश्ुतिभिरविददनुभवेन च सकारणस्य जगतो बध्यत्वा- दियभिप्रायः । उपनयनिगमने आह--तस्मादिदं ताद्रुशमिति । एषामनुमानानां संक्षेपेणाऽऽमासानुद्धरति--श्ुद्ध मिति । धूमवदधूमानुमानवदिदं साधने बाध्यत्वादिरूपं शुद्धं निदुष्ट॒तत्तदरपांञ्चरूप्यान्वयापक्षधर्मेवादिपञ्चरूपोपेतत्वारियथ; । अनेनान्व- यव्यतिरेकत्वमेषामनुमानानां व्यतिरेकव्याप्तावात्मा दृष्टान्तः ॥ १७० ॥ छठ° टी०-- ननु ! आसन अक्ल संमतः ' (तेत्ति०२। १११] [ २ द्वितीयोऽध्यायः ] सक्षेपश्ारीर्क१्‌ । ५५९ [$> क इत्या दिशुतिषिरुद्धं जगतोऽनज्ञानहेतुकषवानुमानमिर्याशङ््य निराङ. रोति- अनुमानमागमविरद्धमिदं प्रतिवादिनो यदि मतं तदसत्‌ । न तमोऽतिरिच्य जगतो ननक- प्रतिपादकं वचनमस्ति यतः ॥ १७१ ॥ अनुमानमिति । ुतोऽपतदिस्याह-न तम इति । आष्मनः फुटस्थस्व परि- णामासमवात्‌ ‹ इन्द्रो मायाभिः ' [बु०२। ५) १९] इतिच मायापरिणामत्वश्रतेः ( तम आसीत्‌ [ ऋ० सं० € । ७। १७ `] इत्या- दिशरुतौी षान्ञानस्य जगक्कारणत्वभवणद्ञानमाषयोश्रामेदान्नागमनि- सुद्ध मिदमनुमानमित्यथंः ॥ १५७१ ॥ अ० दी°-ननु ° मायां वु प्रकृतिम्‌ › [ शेताऽ ४।१० ] इलयादयागमानामक्ञा- नम्यतिरित्तजगदुपादानमायाभिधानलत्तिबौधितविषयाण्यनुमानानीति शङ्धिता परिहरति- अनुमानमिति । तदसदिति दुषणप्रलिज्ञायां हेतुमाह-न तम इति ॥ " नसदा- सीन्ो सदासीत्‌ › इयुपक्रम्य “ तम आसीत्‌ ` इति तमस एवं जगद्वीजलरं स्पष्ट प्रद इयते । तमशाज्ञानमे श्रुतिषु श्रूयमाणमिति तदेव कचिन्मायाऽक्षरमव्यक्तमसदब्याकृतमि- सयािशन्दैरभिल्प्यते । अतस्तमेभ्यतिरेकेणार्थान्तरं जगजनकमस्तीति प्रतिपादकं वेदवचनं नास्ति । तस्मान्मायाश्रुतिननुमानबाधेका । अत एवात्रोपधिक्ङ्काऽपि न यत इति तम आीदियादिधरुतिभिविंरोधादिति भावः ॥ १७१ ॥ सु० टी०-नन्वन्ञानक्षोमिकेश्वरशक्तिमाया सा षनज्ञानेकिंतु दोषत्वादज्ञानसहक रिणीति चेन्न दोपान्तरानपेक्षस्पेवान्त(नस्य जग- द्धेतुख भित्युक्तत्वादिष्याह- विषयकरणदोषान्न भमः संविदि स्पा- दपि तु भवति मोहत्केषलदेवमेष । [+भ „क भगवति परमात्मन्यद्वितीये समस्त- दयमतिरियमस्तु भर न्तिरज्ञानहेतुः ॥ १७२ ॥ षिषयेति । काषछटालाक्त चेतन्यमेव माषाक्षोमक नास्यदिति मिः। पृथमेव व्याख्यातमन्यत्‌ ॥ १७२॥ ५५४ दीक्षाद्यसमेत- { २ द्वितीयोऽध्यायः ] अण 2 ०--नन्वज्ञाने चेदुपादाबं चह तेस्य क्षोभकतया सहकारि रिंचिदम्युपेयं काचादिस्थानीयं तचभ्युपगम्यमानं श्ुतिस्पृतिप्रसिद्धे्वरा्रयमायाल्यमन्ञानादन्यदेषेति अननाज्ञानस्य स्वकार्ये सहकार्थपेक्षामावादियभिप्रेयाऽऽह--विषयकरणदो षा दिति । प्ौष्यये पयमिदं च्यार्यातं सवेतरज्ञानक्षोभकं चैतन्यमेव काचादिरूपेणापि तस्यैव क्षोभकतयाऽवस्यानाङ्गीकारादिति भावः ॥ १७२ } ख० टी०--कथं पुनरेकमेवाज्ञानमेकद्मिन्नेव बरह्मणि दुःखित्वस्वं ज्ञत्वादिविरद्धधमकजीवेश्वरयोरुपाधिः स्याद्विरुद्धङूर्पस्य भिन्नहेतु- नियम्यत्वाद्‌ति चेदुक्तवलक्षण्यगददित्याह- अज्ञानिनो भवति दुःखमनेन क्ट सर्वेश्वरस्य न खलु परतिभास्ततोऽप । सव॑ज्ञतादिगुणजातममुष्य नास्प संसारिणः स्फुरति मोहसमन्वितस्य ॥ १७३ ॥ अज्ञानिन इति! आवृतानिस्वमुक्तानन्दत्वस्य ज वस्पेत्य्थः । अनेनाज्ञानेन बाधक्ातनेत्यथः । प्रतिमास्तोऽपि स्व स्मिन्निति शेषः । अमुष्येश्वरस्य वशेनाऽनावरकत्वाद्स्मिज्नीग्वरे स्व॑ज्ञतवजगत्कतुंत्वादिविकियामाच्रम- नेनाज्ञानेन व्लृक्त मवतीति संबन्धः । जीवस्व सवज्ञताद्यस्फरणे देषुमाह- मोहेति । एकाज्ञानकास्वापि सर्वज्ञत्वाद्रज्ञानावृते जीवे रफुरणामावों युक्तं इत्यथः ॥ १७३ ॥ अ० ठी° ~ नन्वेकस्यैव॒ चेतन्यस्थश्चरत्वे जीवते वैकमेवज्ञानमुपाधिशचतस्यात्कथं सुक्तवसंसारिवसवेजञतराल ङ्ञतवादिव्यवस्येति चेदज्ञानोपायेरेकतेऽपि पू्क्तरूपमेदात्दुपप- तिरियाह-अनज्ञानिन इति । अनेनाज्ञानेन क्ठपतं विवर्तितं दुःखमज्ञानिनो भवति । आवरणप्रधानं श्ञानं चेतन्यपारतन्ब्यापादकमिव जीवे भाति । अतप्तक्षिन्दुःखिादि- ्मबीजं भवति । अतोऽहं न जान इलज्ञानिमासनि पद्यत जीवस्यैव दुःखितं भवतील्थेः । स्वश्वरस्य॒विक्षेपप्रधानाज्ञानोपाधिकस्य न खट प्रतिभासतोऽपि दुःखं भवति तस्य ज्ञानप्रतिबन्धकाहंकरणायमावादि तु तसिन्छाभाविकस्रूपातिरस्कार- सस्रोपरागतो विक्रियामिवाऽऽपज्ञयतीव जगत्छष्टतरादिकं धमंनातमापाद्यतीवेयरथैः । एवमेव स्क्ञवादिव्यवस्थाऽपीयाह--पर्वज्ञतादीति । अमुष्येश्वरस्य मोहसमन्वित- स्येति जीवस्येश्वराभिन्नस्यापि सवैन्त्वायस्पुरणहेतुः ॥ १७३ ॥ [ २ दितीयोऽध्यायः ], संक्षेपशारीरकम्‌ $ ५२५५ क क (1 सु° टी०-ए्वं स्वमतेनोप्पादितं माष्यकारादीनां जीवाज्ञतावच- नाभिप्र्पमुप्संहरति-- ` [+ कषक +> दि र [विन वि जवन्माक्तगतय यद्यह भगवान्सत्तप्रदयायपरप- [ब + [कअ पूः ©. नि ्जविाज्ञानवचस्तदींदगुचितं पूरवापरारोचनात्‌ । न (५ पुः ४५ निस चना अन्यत्राप तथा बहूुश्रुतवचः पूवापराटाचना- 9 व्यं 4 क हृत्य ट पन्य [9 तव्य पारहुत्य्‌ः मण्डन्‌वचस्तदेध्यन्यथा प्रास्यतम्‌ ॥१७४॥ जीवनमुक्तिगत इति । जीवन्भुक्तिनिरूपणे स्थित इत्यर्थः । ईटगितिं एषेक्तिं परागज्ञति । अन्यत्रापि माष्ये । मण्डनाद्युक्तरीत्याऽपि जीवाज्ञतसम्थं न संमवतीति चेन्न तस्य मतान्तरत्वेन माध्यकारानभि- मतत्वाहिल्थाह- परदयेति ॥ १५५४ ॥ अ< टी०-तदेव चिन्मात्राश्रयविषयमङ्ञान तद्रशदेव च चैतन्यस्य जीवेश्वरभाव- स्तद्रतधर्मन्यवस्या चेधयुक्तं तत्र जीवस्याज्ञानमिति सिद्धवत्कृय जीवन्पुक्तिप्रकरणेः व्यवहा- रोऽस्यन्यत्र च॒ भाष्यकारीय. एव. ताद््मो व्यवहासे दृश्यते सो प्पयुक्तरीयेत् व्याख्येय इ्याह--जीशन्मु कतीति । भगवाञ्श्रीकृष्णप्तदुक्त प्रयेतव्धवेः हेतर्थं विशेषणं सत्संप्र दायप्रमुरिति स जीनन्मुक्तेगतो जीबन्मुक्तिप्रकरणं प्रकृय स्थितो ^ यद्‌ ते मोहकञिल बुद्धिव्यैतितःरेष्यति. ' [भ०. गी ० २। ९२] इति यजीवाज्ञानवच आह तदंद्गुचितमुक्त- न्यायेन चिन्मात्राश्रयनिषयमप्यज्ञानं जीवकोटावावरकतयः स्पष्ट भवतश्वरकेट चिन्मत्रे चन तथा स्पष्टी भवतीति, कृवा जीवाज्ञानभ्यवहार इति युक्तमियथः । अन्यत्रपि य्रन्थान्तरे च बहृश्रुतो भाष्यकारस्तस्य क्वः पुव।परालोचनादित्थमेव नेतव्यं कि. तु मण्डनवचः प्रिहयः यक्तवा हि यस्मात्तदन्यथा प्रस्थितं प्रस्थानान्तर्‌ तजीवद्येवाज्ञानमिति, मण्डनस्य मतं यत्तयैव तदस्तु नास्माकं तदुपरेष्यमित्यथः । यद्रा भगवानिति भमगवत्पादाः श्रामच्छ. खरचायौ उक्ताः । सत्संप्रदायप्रमुरिति. च. तद्विशेषणम्‌ । बहश्रता> सुरेश्वराचार्यपरमृतयः + अन्यत्समानम्‌ ॥ १७४ ॥ छ ठी -अन्य्रापःत्युक्तं माध्यमथतो दर्शयति- जीवस्य कार्यकरणा पिपतेरविया दोषान्वितस्य तमसाऽववृतमन्धटृषेः; । १ क, ^तमूदव़ृ + ५५६ टीकादूयसमेतं- [ २ दर्तयोऽष्यायः ] ज्ञानं निरावरणमेश्वरमित्यपीदं भाष्याक्षरं कथितनीतिवशेन योज्यम्‌ ॥ १७५ ॥ जीवस्येति । अश्चरबाह्यणेऽकिद्याविशिष्टः कार्योपाथिरासा जीषो निरतिशयज्ञानश्क्तिरासाऽन्त्यामीत्याहि । तथाऽन्यन्न त्वं न जानीषे धर्माधमंप्रतिबद्धज्ञानशक्तित्वादहं त्वनावरणज्ञानशक्तित्वष्टेदेत्यादि । तदप्युक्तन्यायेन योज्यमिव्यर्थः । कार्यं स्थलशरीरं करणं लिङ्घम्‌ । तद्वच्छिन्नस्याविदेत्य्थः । अत्र हेतुः- दोषन्वितसेति । पर्वपृद॑संसार- वासना दोषः । त्वं न जानीष इति माष्यं वक्षंयति-तमसेति । अन्ध- इष्टेः प्रतिबद्धक्ञानशक्तेः । ज्ञानमिति संबन्धः । तन्तेणोत्तराधदयं दुशंयति- ज्ञानमिति । ज्ञानं नित्यमुक्तात्मस्फुरणम्‌ ॥ १७५ ॥ भ० टी०--तथाऽन्यदपि भाष्ये जीवाज्ञानामिधायि यत्तदथत॒॒ उपादायोक्तप्रकारेण योग्यमिलयाह--जीवस्येति । अक्षर्राह्णमध्ये तावदुक्तमविद्याविशिष्टः कार्यैकरणो पाधिरात्मम जीव॒ उच्यते । नियनिरतिशयज्ञानरक्टयुपाधिरात्माङन्तयौमीश्वर उच्यते । एतदिह पूवर्धेनाथतोऽनदितं धमोधरमेप्रतिबद्व्ञानशक्तिलवं जीवस्य दोषस्तेन दोषेणान्वि- तस्य जीवस्याविया न तद्रहितस्ेश्वरस्येति योजना । तमसाऽऽ्ृतम्‌ढदष्रेति तस्याविद्या- वत्त्रमनुभवतिद्धमिति दशयति । तथा भगवद्रीतामष्येऽपि-- त्वं न जानीते धर्माधर्म प्रतिबद्धज्ञानरक्तिखादहं तु नियञ्द्वुदधमुक्तस्वमावलादनावरण्ञानराक्तिवादेदेयादि यदुक्तं यच प्रागुक्तं यचान्यत्रपयुक्तं भवेत्तत्सवैमपि कथितनीतिवरोनोक्तन्यायेन योञ्यमि्युत्तरार्ध- नाऽऽह--ज्ञानं निरावरणमिति ॥ १७५ ॥ चु° ठटी०-कथितनीतिमव स्पष्टयति-- स्पष्ट तमःस्फुरणमन्न न तच तद- त्सर्वेश्वरे तदिति तन्न निषिध्यते तत्‌ । मिम्बे तमोनिपतिते प्रतिविम्बके वा देहद्यावरणवर्जितचित्स्वरूपे ॥ १७६ ॥ स्पष्टमिति । अत्र जीवे । तन्न सर्वेश्वरे । न तत्स्पष्टमिति तत्तत्र निषि- ध्यत इत्यथः । अद्वितवादिनः कथमनच्र तचरेति विमाग इति चेत्तत्राऽऽह- निम्ब इति । ओपाधिकस्वप्रतियो गिकस्वव्याप्यवरत्तिमेदाश्रयत्वे सत्यौ- पाथिक (* परिच्छेदद्यून्य इत्यर्थः । व्याप्यवृत्तीस्यवच्छिन्नभ्यावुत्तौ । # स, पुस्तकस्थोऽयं मन्थः । { २ द्वितीयोऽध्यायः ] सक्षेपशशारीरकम्‌ । ५५७ परतिबिम्बक इति । उपाधिनिष्ठत्वे सत्यौ पाधिक)स्वप्रतियो गिकष्याप्यवृ्ति- मेदाभय हत्यथंः । बिम्बे बिम्बेश्वरे । तमोनिपतिते मायाप्रतिदिभ्बिते- श्वरे वा । कथमीश्वरे तमो न स्पष्टमिति चेत्तत्राऽऽह--देदद्रयेति ¦ तस्ब वेहद्याम वेनाज्ञानम्यञ्काहंकार्युन्यत्वादित्यर्थः ॥ १५७६ ॥ अ० टी०--कथितन्यायमेवाऽऽविष्करोति---स्पष्टं तम इति । सत्र जवि तत्र सर्वेश्वरे तमःछ्छुरणं तद्वजीव इव न स्पष्टमिति छत्रा तत्र सर्वेश्वरे त्तमो निषिध्यते न तमःसंबन्धस्येवाभावादिति योजना । यदि. जीवाश्चितमज्ञानं न भवताश्वरे च तनिषि. ध्यमानं तदाश्रितं न भवति तर्हिं किमश्रितं तदिव्येक्षायामाह-बिम्ब इति । विम्बे तमेनिपतिते कारणमायप्रतिबिम्बित ईश्वर प्रतिनिम्बके कार्योपाधिमायागताभासविशिष्टे जीवे वान तम इति नकारानुकषणेन योजना । अपि तु चित्छरूपे । देहद्रयावरणवाजतेति चित्स्वरूपविरशेषणेनोपाधिसेबन्धं निरस्यति काथकारणोपाधिरहिते तदुपरक्षिते सर्वानुस्यूते चिन्मत्रे तम अश्रितमियर्थः ॥ ९७६ ॥ सु° ठी ०--एवं च किंचिज्ज्ञो जीवो ग्रूढत्वात्सर्वज्ञं च बह्माज्ञानत- ज्जराहित्यादित्य्थंकभपि माप्यमावृतत्वानावृतवपरं न तु तयोरज्ञान- मवामावपरमित्याह- फिचिजज्ञताऽस्य तमसाऽऽवृतनित्यष्टः सर्वज्ञता पुनरमुष्य परस्य पुसः । अन्नानतजकरणादिषिवनितता- दित्येतदेवमुपपन्नतरं हि भाष्यम्‌ ॥ १७५७ ॥ किचिञ्तेति । एतच जीवस्येभ्वरविषयमज्ञानामिति पक्षे न घटते तदेश्वरस्थापि परिणामित्वेन सर्वज्ञत्वासंमवादिति मावः ॥ १७७ ॥ स० टी०--एवं चिन्मात्रमेवाविदावशाजीवत्वरमश्वरतरं च मजत इयसिन्पक्षि जीव- स्याज्ञानित्वादिकमीश्वरस्य सरज्त्वादिकमिलायमिदधद्धाष्यं समञ्जसं न विपर्यय इयभि- प्रेयाऽऽह--किंविञ्ज्ञतेति । सपष्टयोजनं पयम्‌ ॥ १७७ ॥ सु० टी०-उक्तमेव किंचिञ्ज्ञत्वं सर्वज्ञत्वं च तत्कतारणकथनेन द्रहयति-- अज्ञोऽहमित्यवगतिनं परस्य पुसः सरवेज्ञतावगतिरात्मनि नास्य वृतः । ५ ख, “स्थाप । ५५ ` टीकाद्रयसमेत- [ २ द्वितीयोऽध्यायः { अत्रापि कारणमरैरुतिवनितलं तंदत्तया च परमेऽत्पतर च पि ॥ १७८ ॥ सज्ञोऽहमिति । परस्य नाहमज्ञ इति धीङद्धयादावमिमानराहित्यादस्य चाल्पकस्य जीवस्य नाऽऽत्मनि सर्व॑त्ततावगतिरहंङतिबद्धत्वात्तत्तादा- त्यापन्नत्वा दित्यर्थः ॥ १५७८ ॥ अ० टी०-नलु चिन्मात्रस्य चेदज्ञानाज्जविश्वरभावस्त्हिं तस्योभयत्र समत्वात्कथमीश्वरे समैजञत्वमज्ञानतत्कार्यैविव जितत्वं च जीवे चाक्घलादिन्यवस्था द्योश्चिन्मात्रगताज्ञानायत्तत्वा- विशेषादिति चेत्त्राऽऽह--अज्ञोऽहमिति । पूर्वापेक्तप्रतिज्ञायासुततरर्धेन हेतुमाह-- अत्रापीति । अत्रोक्तव्यवस्यायामपि पमे पुसीश्वरेऽहंकृतिव्जितव्महंकारात्माभिमानरहि- तत्वं सरव्ञत्वादिप्रथनेऽ्ञतवदिरप्रथने च कारणमस्पतरे पुंसि जीवे च पुनस्तदत्तयाऽदं- कारात्माभिमानवत्तयाऽज्ञवादिस्फुरणं चेति योजना । तथाच चिदात्मनो जीवकोटावह- कारायधिकोपाधिप्रवेशयदीश्वरकोटौ च तदभावायुक्ता यथोक्तव्यवस्येति भावः ॥ १७८ ॥ सु० टौ०--नन्वीश्वरस्याप्यज्ञानसंबन्धश्रेत्कुतोऽहकाराभिमानरादहि- स्यमिति तत्राऽऽ्ह-- निम्बस्य नारि तमि भरतिमिम्बकस्प संघटनं कविदरकरणन शक्यम्‌ । वक्तं प्रभोः सकटलटोकहितावतार- स्वेच्छाविनिभितवपुरवरमन्तरेण ॥ १७९ ॥ बिम्बस्येति । बिम्बेभ्वरस्य प्रतिबि्बेश्वरस्य वा न क्रविद्हंकारेणः संघटनं मोहनं शक्यं वक्तमहमिहवेत्यनुमवेन परिच्छिन्नस्य दुःखाद्याभया- हकारस्य सवात्मकेश्वरेऽसंमवात्तस्य स्वरूपावरणगुन्यतादित्वर्थः । ननु तस्यापि अहं सर्वस्य प्रमवः' [म० गी° १०।८] इत्यादावहंमानः श्रूयत इति चेत्सत्यं स तु न भ्यामोहकः स्वेच्छयेव गृहीतत्वादित्याह--सकः- ठेति । रक्षोवधादपियुक्तं मक्तामिलपितवितरणप्रयुक्तं॑वा यत्समस्तप्ा- णिनां हितं तदथेमवतारो यस्येवुशं स्वेच्छानिर्मितं न तु मोजककर्मा- जितं यन्मापिकं करीरस्य तद्यतिरेकेणेत्य्थः ॥ १७९ ॥ ५ १ ग. तदद्धता। { २ द्वितीयोऽध्यायः ] सक्षपशारीरकय्‌ं + ५५९ अ० टी०-- नन्वीश्वस्य्ञानसंबन्धश्वदस्ति तद्यहंकरणसंबन्धोऽपि स्यादितरस्येवेति चेन्नेयाह--बिम्बस्येति । बिम्बध्य॒ चिन्मात्रस्य क्षचिद्धिषयेऽहकरणेन संषद्नं चकु न शक्यं तस्य सवैविकट्पाधिष्ठानतया कूटस्थस्य निर्विकल्पज्ञानरूपत्वानापि तमसि कारणान्याङ्ृतात्मकेऽज्ञाने प्रतिनिम्बरकस्य क्चिदहंकरणन सघनं वक्तु शक्यं तस्याज्ञानतत्काय। धिष्ठतृत्वेन सखातन्यात्तस्मिनङ्ञानतत्कः यङ तातिशयायोगादिति योजना । कथं तरहश्वरस्य सतः श्रीकृष्णस्य “ अहमाप्मा गुडकेञ्च › [ भः गी० १०।२० |] 9 ® क इलयायहंकरणसंबन्धन्यजञ्जकं वचन तत्राऽऽह--प्रमा रिति । सकल्छाकहिताय योऽवता- रस्तस्िन्स्ानां भक्तानामिच्छया प्रार्थनया विनिर्मितं सकद्पमात्रेण सपादितं वपुवैरं वपुः- ्रेषठमन्तरेण तद्जैयित्वा तत्र हि व्यवहारसिद्रये प्रभुणाऽहंकरणं स्वातन्त्यणाद्गीकृतमिति भवः ॥ १५७९ ॥ सु° ठी०-ननु माऽस्तु तस्याहमध्यासस्तथाऽप्यज्ञानाश्रयत्वादृज्ञानि- त्वच द्धिः स्यादिति वेननेच्याह-- नाहछतिं च परिहृत्य तमस्विताधीः , संभाव्यतेऽपहतपाप्मनि नित्यमुक्ते । तामन्तरेण घटते न च मूढभाव- सभावनाऽपि परभेरितरि प्रसन्ने ॥ १८० ॥ नाहृतिमिति । अहमध्पासद्ररिवाहमज्ञ इत्यज्ञव्वधीदक्षनस्स्वामावि- कापहतपाप्मत्वादिबोधब। धितस्याज्ञानस्य नाऽऽवरण।तमनेश्वरे प्रतिमास इत्यथः । तद्मावे च नतरां तच मूढत्वसं मावनेत्याह-तामिति । प्रषन्नेऽ- नव च्छिन्नतया प्रकाशमाने ॥ १८० ॥ अ० ठी ०-- तदयहेकारसंबन्धामविऽप्यज्ञानसेष्धदेवेशस्यज्ञानितवस्पुरणं स्यादिति चेनेयाह--नाहेकरतिं चेति । स्वाभाविके दीश्वरस्यापहतपाप्मवादि ताद्यो परेश्वरेऽदहं- हृति विरहम्य स्वतस्तमखिताधीनं संभाग्यतेऽपहतपाप्मघवादिस्रमाविरोधादियथः । ताम- न्तरेण त्मस्िष्वधियं विना मूढमावसंभावनाऽपि परमेशितरि प्रसने सभावनिमेके प्रका- शमने न च घटते । तथा च चित्सदानन्देशवरख्भाववाधितवपुष्टातस्िन ज्ञानावरणप्रति- भासस्तदभवे च न मृढभावोऽतः स्वभावानुरोधीश्वरत्रसवैङ्ञलादिफ़मेव तत्र भति न विप- रीतमिति मावः ॥ १८० ॥ ५६० टीका ्यसमेतं~ [ २ द्वितीयोऽध्यायः 1 सु० दी ०-नग्ीश्वरस्थेच्छिकविग्रहपरिपहेऽप्यज्ञतमवजंनीयं ददिः स्वस्याज्ञव्वव्यापतत्वादिति चेन्न तस्य सर्वज्ञत्वेन वरित्वादित्वाह-- सरेच्छाविनिर्मितवपुजनेऽपि तस्य नाज्ञानितावगतिरस्ति वरितहेतोः । वश्यत्वहेतुकमिदं स्फरणं नराणां नाहं विजान इति नास्ति हदीश्वरस्य ॥ १८१ ॥ स्मेति । वरशिलेति। अज्ञानं प्रति नियम्तुत्वादिव्य्थः। न हि वशीकरृता- ज्ञानस्य तस्प्रमवेरबुद्धचादिभिरमि मवसंमव इति मावः । जीवस्य वज्ञ नपरतन््रस्य युक्तस्तद्भिम्रत्वेनाज्ञत्वानुमव इत्याह ~ वरयेति ॥१८१॥ अ० टी०--तथाऽपश्वरस्य सखेच्छाविग्रहेऽहंकारादिसेबन्धदशनादज्ञत्वा्यपि तक्षिन्स- भाव्यत इति चेत्तत्राऽऽह--स्वेच्छाविनिभितेति । सत्यं सेच्छविनि्ितवपुरहंकरण- मपि कदाचिद्धवेत्‌ । एतावता तद्येश्वर्याज्ञानितावगतिर्नास्षि न कर्प्यते कुतो वरि- त्वहेतोरज्ञानवरित्वात्‌ । न हि योऽ्ञानं वरीकृलया्क।रं शरीरं च सेच्छावक्षादसृजत तस्य खातन्त्यस्य स्फुटलात्तसिमस्तत्कार्थगतपारतन्त्यस्याऽऽरोपसंमवनेदयथैः । यस्मान्राणां जीवानां नाहे विजान इतीदं स्फुरणं वद्यदेतुकं का्यगतपारतन्ञ्यारोपनिमित्तकमतस्तद्‌- मबादीश्वरस्य तदाबरणख्येण नाहं विजान इलज्ञान्ुरणं नास्ति खच्छवतरिऽ्पी- यर्थः ॥ १८१॥ सु° टी०-कथं तदि रघुनाथस्याज्ञरवा दिष्यवहारः पुराणादिषु श्रूयत इति चेन्न तस्य तत्रैव निरङ्कुशेश्व्भ्रवणेन सव॑ज्ञतवेऽपि संकल्पितकिय- रकाठाज्ञानस्य स्वीकरतमानुषचारिडयनटनाय स्वयमेव प्रवर्तित्तला- दित्वाह- संकत्पपुकमभुद्रधुनन्दनस्प नाहं विजान इति कंचन काटमेतत्‌ । महमोपदेशमुपलभ्य निमित्तमात्रं तबोत्ससर्जं स छते सति देवकाय॑ ॥ १८२ ॥ संकल्येति । ननु तज्ञानं बरह्मोपदेश्ापनोययत्वाजीव।ज्ञानवस्पारवइयप्र युक्तमेषाऽऽस्तामिति नेत्याह- हेति । देवका्यरक्षोवधानन्तरमिवमज्ञानं ग~~“ १ ग, °जतोऽपि । २क. ग, “तेन {० [ २ द्वितीयोऽध्यायः संक्षेपशारीरकम्‌ । ५६१ हास्यामीति संकल्पितत्वात्स्वयमेषोत्ससजं निमित्तेन तु बह्मोपदेश इति व्यागस्वातन्डयबोधकपुराणदेव ज्ञायत इत्यर्थः ॥ १८२ ॥ अ० दी०--नन्वज्ञतवादिकमर्पीश्वरस्य श्रीरामावतारे दृष्टमिति चेत्तदपि स्व(तन्त्रयवि- जुम्मितमेव न जीवानामिव पारतन्यप्रुकतं॑तद्ञल्दिः संकट्पपूर्वकलश्रणादिसाह-- संकत्पपूर्वकमिति । कंन कारं दुषटरक्षसनाशपर्यन्तं नाहं विजान इ्येतदज्ञखं संकल्पपूवैकममूननर्हकरणपारवश्वेमेष्व्थः । नन्वोपदेशिकवियापोदितघ्वा्तस्याप्यज्व्वं जीवा- ्षत्वसममिति चेनेयाह--बह्यो पदेक्ञामिति । ब्रह्मणः प्रजापतेरुपेशं निमित्तमात्रं सकल्पयागस्य द्वारमात्रमुपङम्या$श्दाय तञ्च ॒देवकार्थ देवकण्टकोद्धरे कृते सव्युत्स- सजे संकल्पगृहीतमप्यज्वं स्वाम्येव तसाज म॒ रोकवज्जन्यविद्याबटादिति गम्धते स्वातन्त्यस्य रामे कदाऽपि तिरोधानादशेनाश्यथैः ॥ १८२ ॥ सु दी०--उक्तमुपसंहरति- 9. अज्ञानवर्जिततया परमेश्वरोऽसौ ॥ # [क = सर्वज्ञ एव यदर्हरृतिबन्धहीनः । ज्ञानं निरावरणमिष्टममुष्य यस्मा- (4) कप 14 [5 जीवस्य सावरणमेब यतोऽननित्नः ॥ १८३ ॥ अङ्ञानिति । बुद्धचादयध्यासहीनतया स्वगत्ेनाप्यज्ञानेनाऽऽवृतस्वादीक्ञः सर्वज्ञ इत्यर्थः । जीवस्येति । यतश्च जीबस्य तत्स्ाघरणमत एषोऽनमिज्ञ इत्यर्थः ॥ १८३ ॥ अ० टी०--तस्मादीश्वरध्याज्ञानसंबन्धेऽपि ज्ञनावरणाभावादितरस्याहंकार्कञ्चुकि- तया तत्सत्वादिति युक्ता सवेज्ञत्वा्नवाष्व्यवस्थाऽस्मन्मत इव्युपसंहरति--अज्ञानवजि- ततयेति । यच्छब्दस्तस्मादर्थे प्रथमं योऽयः । यतोऽदंकृतिरूपबन्धहीनोऽत॒ आवरणात्म- काज्ञानवर्जिततयाऽसौ परोक्षः परमेश्वरः स्वङ्ग॒ पएेयन्वयः । अथ।दहंकृतिबन्धवत)ऽज्ञ- तमस्पज्ञत्वमनीश्वरत्वं चेद्युक्तं भवति । उक्त्यवस्थायां पूरवततं नियामकं स्मारयपि-- ज्ञानमिति । अमुष्येश्वरस्य ॥ १८२ ॥ सु° टी०--ननु चेतनत्वाज्ञानाभयण्वाविशेषे कुत इवं जीवेग्वरया वैटक्षण्यमिति तत्रा ऽऽह--~ सरवभमाणफलपृतक्मस्तसमि- उक्नानं विषति परमः पुरुषे न जीवः। ७१ ५६२ ीकाद्रयसमेतं- [ २ द्वितीयोऽध्यामरः ] ॥ ज्ञानं निरावरण॑मेश्वरमस्तु तस्मा- उजं च सावरणमस्य विंशेषहेतोः॥ १८४ ॥ सर्वेति | सवषां प्रमातृणां चश्षुरादिसर्वभमाणामिव्यक्ततया तत्फट- श्रताया संविद्‌ आवरणानभिमान्याः सवेप्रमेयाव'च्छन्नचेतन्यरूपा- स्तासां समूहमनन्तचिद्रूपः परमाव विभर्ति सर्वेधरमेयोपादानखान्न तु जावः परिच्छिन्नत्वादितीभ्वरज्ञानस्य निरावरणत्वं जीवस्य तु स्वूपमा- टतमिस्वर्थः ॥ १८४ ॥ अ० ठी०-- ननुभयेोश्चेतनता्रिरेपे कथमीश्ञस्य ज्ञानं निरावरणं जीवस्म॒तत्साव~ रणमिति व्यवस्थेति चेततत्राऽऽद -- सव प्रमाण ति ॥ अयमर्थ॑ः-अस्ति तावत्सवेग्रमा- णानां फठमृता श्रिपयस्छुरणामिधेया संपिव्मसिद्धा । सा च नाज्ञानेनाभिमान्या त्तस्य अज्ञानानिवतैकत्वादन्यथा विप्रयव्यवहारासिद्धेः । तस्याश्च ्रतिप्रमाणव्यापारं जायमानतया भासमानाया उपादानं ताबदयेश्षयते । तदपि स्वसमानस्वभावा संविदे्र सवेफटोपादनतया स््रीनिकाऽखण्डेकरसाऽभ्युपेया । सा च ' विज्ञानमानन्दं ब्रह्म › [ बृ° ३ । <^ १ २८ 1 इतिश्रतव्रहमख्यैय सती तद्ध्मतया व्यवहियत इति । एषाऽक्षरयोजना--सर्वेषां रमाणानां फल्वेन भवन्ती या समस्तसंवित्सवी एव संविदस्तदेव ज्ञाने तत्परमः युरुषो निमि -स्वात्मतया धारयति न जीवोऽन्तःकरणवृत्तिपरिन्छिनचिदाभासमानरजञाकात्तस्य ३ फडितमाद-- ज्ञान निरावरणमिति । तस्मादिति प्रथमं योज्यम्‌ । तथा च चेतम- स्वसाम्धेनेश्वरस्याज्ञतानुमानमेतद्विरोधाद्विपक्षे बाध ङाभावाचाप्रयोजकमिति सिद्धम्‌॥ १८४ ॥ सु०° टी०--किं च“ तस्य मास्षा स्वमिदं विमाति ` [ कठ० ५41 १५ ] इति स्वत एवाज्ञानतत्कार्यमासकत्वश्रुतेरपि निरावरणमेश्वरं ज्ञानभ्त्यिह- अन्ञानतज्जमखिलं जगदात्मभासा नित्यं परकाशयति संनिहितः सदात्मा । जीवस्तु नैवमिति सावरणं तदीयं ज्ञानं निरावरणमेश्वरमुच्यते हि ॥ १८५ ॥ अज्ञानेति 1 न ह्यावृतेनासत्कल्पन ज्ञानेन प्रकाशनं सं मवति व्यवहि- तत्वादित्यनावृतचेतन्थ इश्वरः सव॑ज्ञो मवतीव्यर्थः । यतः सदातसाऽत एव संनिहितः । सदयिष्ठानकं हि सव॑मावरणाव्यवधानास्सति संनि- हितमित्यथः 1 जीवस्य तु स्वाध्यस्ताज्चनव्यवदहितेषु क्रामिकमेव ज्ञान- भिति सावरणं तद्नुमुयत इत्यथः ॥ १८५॥ [ २ ह्िवयोऽध्यायः ] सक्षेपक्ारीरकम्‌ ॥: ५६३ अ० दी०--विरोपदेतोरिषयक्तं विशेषमेव स्फुटयति--अन्ञानतम्नमिति । सदात्मा सच्छन्दनि दः प्रमामाज्ञानाययिरं जगत्तदधिप्ठानतने सदा संनिहितस्-त्छ- मास्रा स्वाभाविकेन येतन्यञ्योतिषा प्रकादग्रयादियवत्छये प्रक्राशयति | आदियवत्स्वमर प्रकाशमानः स्ाध्यस्तं स५ प्रकाशयति । जीवस्तु नेवं तस्य सखतःसिदधज्ञानरूपतेऽ्युपा- धिप्रविष्टतया प्रश्च्छिनत्वादियतो हेतेस्तदीयं ज्ञानं. सावरणभश्वरं तु ज्ञानं निरावरणमिध्यु. च्यते । हिशब्दो विद्रभिद्धयवद्योतकः । जीवस्य हि ज्ञानं पुण्यापुप्यप्रयक्तं परमाकरणव- दोपतास्तम्यवज्ञात्तरतमभावेन जायमानमन्तःकरणवृत्तिकञ्च कतं भवति सावरणं वस्तुतखा- नवगाहितत्वात्‌. । इश्वरस्य वेत्रविधदषासंबन्धानियनिरतिदायमेकसरूपं सनिरावरणमेव भवतीलयभिप्राय्ः ॥ १८५. ॥ सु०ट। ०-ईभ्वरस्यानावृतव्वादेव समसं निधानान्नित्यसाववरयं न खन्ञा- नसबन्धा मावा दित्यत विन्णुपुराणवाक्यं प्रमाणयति- = र ५ ज्ञान त्कस्यामटठप्तचरा( ककि रपतद्‌षस्य सदा रफटस्य । क वाजगल्यत्र समस्तर्प्रा- [कर ~, ¢ १ मज्ञातमस्यास्त हृ।द । स्थतस्य ॥ १८६ ॥ कानातक्रस्येति । अमलो स्जस्तमोम्यामनभिमृतः सच्वराशियस्य सत्वप्र- धानमावाप्रतिपिभ्बितस्येत्यर्थः ।. अत एदापेतावरणादितवान्निव्यापरो- क्षतेन स्वद्‌ाऽभिव्यक्तस्य सवान्तियांभिणः किमन्ञातमस्त त्यथः ॥१८६॥ अ० टी ०-- ईश्वरस्य निरावरणज्ञानलमावरणाभावाद्व, न, त्वयन्तम॑वाज्ञानासेबन्धा- दियत्र विष्णुपुराणवाक्यं प्रमाणमाह--ज्ञान।त्मकस्ये ति । अत्रामटसचर ररि पपद- नेश्वरप्याज्ञानसंबन्धः सूचितः सच्वस्याज्नानधमैवात्‌ । अपेतदे।षस्येत्यावरणासकाज्ञान- संबन्धो निरस्तः । तत्र हेतुगै विधेषणं सदा स्फुटस्येति । वैपरव्येन वाऽनयेर्हतुदेतुमद्भावः। ्ञानातमकस्येति खदा रफ़टवे हेतुः । समस्तपुसां हदि प्थितस्येति सेजवान्तयमेलीक्या सवेजीवविकक्षणतेन परमेश्वरवमुक्तमेवं वेधस्यास्य भगवतोञत्र. जमति फ वाञज्ञातम्‌- विदितं विद्यते न किमपीत्यर्थः ॥ १८६ ॥ सु° टी०-- ईश्वरस्य वारोत्वे जीवस्य च वरत्वं पुराणान्तरमाह- न क न, क ० = + मायामा वितनुते किकैरेवभेनां १ „न न, = ^ सवश्वर्‌; सततेमव्‌ व| करत ॥ ५६४ ठीक्षाह्वयसमेत- [ २ द्वितीयोऽध्यायः } इत्यादिवाक्यमुपपन्नतरं पुराणे स्वाज्ञानमस्य च वर विदधीनभावात्‌ ॥ १८७ ॥ मायामिति । वितनुते का्यास्मना विस्तारयति यतो विभ्रुस्तद्रकश्षा तदे- वाऽऽह--एवमिति । मवतु मायाया वर्श तथाऽप्यज्ञानेनाभिमूपेतेति सेश्रयाह-- स्वज्ञानमिति । अज्ञानमाययोरमेदस्याक्तत्वाचिच्छक्तेरपमन्ञा- नमपि तद्र्यमित्यथंः ॥ १८७ ॥ अ० टी०-- ईश्वरस्य मायाज्रिलविष्यं श्रवणमपि तत्र साक्षानिदिटमियाह--माया- मिति । यताऽसौ भगवान्विथुरतो मायां वितनुते जगदात्मना विस्तारयति । यतश्च स्वेश्वरोऽत पएैवमेनां मायां सततमेव वक्षी करोति न कदाऽपि परखशोऽसावियधैः । इलयादिवाक्यं पुराणे पठ्बमानमस्मदुक्तरीयोपपन्नतरमन्यथा तद्वाधिता्थै स्यादयः । तत्र मायासंबन्ध एषोक्त ईश्वरस्य नाज्ञानसेबन्ध इति प्रतिमासात्कथमिदमुक्तेऽरथ प्रमाण. मिति चेन्मैवं मायावियाज्ञानशब्दानामथभेदाभावादियभित्रेयाऽऽह -स्वाज्ञानमस्य चेति । चिदधीममावादज्ञानस्य सत्तस्पूत्योरिति शेषः । चितश्ेश्वरस्वरूपलवायुक्तमस्याज्ञा- नवशितमियर्थः ॥ १८७ ॥ सु० ठी०-नतु माष्वादौ जीव एवाज्ञानमीश्वरे च तिषेधः सर्वत्रोदधुष्यत इति कथमीश्वरेऽज्ञानसंबन्ध इत्याशङ्क्य तद्वचनं सकलमुक्तरीव्येव योज्यं म वथाधरुतमित्याह-- जीवाज्ञतावचनभेवमिदं समस्तं सवत्र योज्यमितरत्र च तन्निषेधः । तस्मात्समञजसमिदं मतमस्मदीय- माचायंवाक्यमुपपन्नतरं हि तत्र॥ १८८ ॥ जनेति । इतरत्रेभ्वरे । फलितमुपसहरति- तस्मादिति । यतोऽज्ञानस्य चिन्माजाभ्रयस्वेऽपि तत्र तत्र जीवाज्ञतावचनमुपपन्नं तस्मादित्यथः। ॥ १८८ ॥ अ० टी०-एवं अविश्वरयोरज्ञतवसर्ङ्गत्वधरमव्यवस्थ,मिघापिप्रन्थगतिमन्ञानोपाथिकतयै- वोपपायेपसहर त-अ वाज्ञते तिं । समस्तमिदं जीवाज्ञतावचनं वृद्धरपनिबदधमेवम- स्मदुक्तप्रक)रण सवत्र म्रन्थसंनिवेशेषु योज्यम्‌ । चिदात्मनि जीवलपाधतरिवाऽऽबरणात- काज्ञानस्फुएणमियज्खो जीव इति वृद्धानां वचनामितसतर्वरे ताद्पपस्यष्छुरणामिप्रायेण [ र द्वितीयोऽध्यायः ] सक्षेपशारीरकम्‌ ५६५ तजनिषेष इत्यथैः । तदेव प्रयक्चैतन्यमेवाविदययाऽनेकजीवेश्वरादिभेदेन प्रयवभासत इलय- समन्मतमाचायंसंमतं युक्तमेवेति सिद्धमुपतहरति--तस्मा दितिं । तत्रास्मन्मते ॥१८८॥ सु° ठी०--ङीहशं तन्मतं तदाह-- चेतन्थमेव तु तमस्वि तद्पवुदधं सवज्ञमेतदिह विश्वमिम विभागम्‌ । क क ®, ~ क क जवश्वरा च जगदत्याप नमिमात इत्येव वेदशिरसः प्रथितः प्रचारः ॥ १८९ ॥ चैतन्यमेवेति । विन्मातरमेवाज्ञाना्रयस्तदेवाप्रबुद्धं प्रं सर्वज्ञमपि तदेव । तच्चेह तमस्विनि वेतन्य इमं समस्तं जीपेशजगद्वेमामं निभि मीत इत्यथः । न चेद्मस्म दिच्छाकल्पितं मतं कि तु सव॑बेदान्ततिद्धभि- व्याह--इयेवेति ॥ १८९ ॥ अ० टी०-न केवठमाचार्यवाक्यमेवास्मन्मतानुसायैपि तु वेदान्तवाक्यप्रवृत्तिरपी- दमेव मतमाश्रितेयाह--चै तन्यमेवे ति । तमस््यनायज्ञानशचबल्िति चैतन्यमेव तु स्वतो निविभागे खगततमोविकारानुरोषेन तनैतन्यमप्रबुदधं का्योपाधिप्रवेरोनाज्ञं जी व॑शब्दवाच्यं जायते । एतदेव चैतन्यं सवेगं कारणेपा्यनुरोधेन सवेवस्तूपरगेण प्रकाशमानं सत्सवौवभासकतया सर्वज्ञं च सर्जवेश्वरौ जगदित्यपि चेमं विश्वविभागमिह्‌ व्यव- हारकाठे निरमिमीत इत्येव वेदशिरसः प्रचारः भरथितः सवैदाखासु प्रसिद्ध इति योजन । वेदान्तेषु हि ब्रह्मामवियया तदविद्यानिरासेनाखिरस्यास्य जीवेश्वरजगद्विभागस्य निदतततर्भावापत्तिश्च श्रूयते ततसर्वस्यात्ियाकल्पितत्वमन्तरेण नोपपद्यते वियापेःदयस्या- विययातमवनियमातसयस्य विद्पोद्यलरासंभमवात्‌ । तद्यथा ब्रहदारण्यके तावत्‌ सदाह्- दरलतिद्या सर्वं भविष्यन्तो मनुष्या मन्यन्ते किमु तद्रहमवेत्‌ › [ बरृ° १।४।९] इयक्षिपपृषैकं ‹ ब्रह्म वा इदमग्र आसीत्‌ › [ बरृ० १।४। १० ] इति वियो्पत्तः प्रागपि ब्रह्मण एवाज्ञवमभिधाय ‹ तदात्मानमेवावेत्‌ । अहं ब्रह्मास्मीति तस्मात्सर्व. मभवत्‌ › [वृ० १।४।१० ] इति तस्यैव विद्या सतःसिद्धसधज्ञसवौत्मकं ब्रहममावं श्रावयति ब्रह्कण्डिकाश्चुतिः । अत्न सर्वमभवदिति श्रूयमाएरसवालमावस्य न मुख्याथेलयं किं ल्वपवाद्‌ यैत च तथा च यदिद्रं सु जविश्वरजगद्विभागरूपं विश्वं तत्सवं ब्रह मवद्रृह्मणः पृशद्नामृत्तद्रवति मविष्यचैयथैः । तथाऽन्यत्रा्यारोपप्रवादाम्यां विश्वस्य प्रयगज्ञानसिद्धत्वं तद्माथा्यज्ञानवःध्यतवं चावगम्यमानमेकध्यैव चिद्‌ामनेऽङ्तञुद्धतवादिकं १ क, “वयदेतदूच् ` । ५६६ टोकरद्रयसमेत- [ र्‌. द्ितःयीऽष्यायः ] स्कध्ेयया खविद्यया चोपपन्नभिति गम्नयति । तस्माच्छतिगितिपयौखोचनायामप्यस्मन्म्ते युक्तमेनेतिम्यवः ॥ १८९ ॥ सु० दं ०--ननु तदेव तमरस्प)त्यय॒क्तभःभ्वरस्य सवज्ञस्य माप्स्वेन परव्यामहकत्वादतश्च अ(वन्याभोहकरीग्वरमाया. ज.बाज्ञानान्िन्ेनति. षेत्तत्राऽऽ८-- सवेशानजगद्विपागजनन शक्तरजंडा ष्णवी मायेशानगता सतौ भवति सा जवावधिर्माहगीः । जीवानीश्वर एष मोहयति ते जीवा पिमृद्यन्त्यतः ®, म शश्वद्धिश्वदगीश्वरो भवति ते जीवा विमूढा महुः ॥१९०५ जविशनेति । जीवेश्वरजगद्धेद्‌ निदानमूता या ३ष्णवी शकैः सेमेभ्वर- गता सतौ मायाशब्दवाच्या मवति सेव च जीवमपेक्ष्य महमीरज्ञान- पदवाच्या मवति वद्धव्यवहारादित्यथः । माह्यमोंहकत्व देवे चेन तु पूरवाक्तव शित्वादिनिमित्तकमित्याह--जःवा>ति । ॥ १९० ॥ अ० टी ०--नन्वीश्वरो. जीवान्मोहयतःलवभिघानाच्छपस्यश्वरमाया उवम॑हकरी जीवाज्ञानादन्येनेति वचेनेसाह--जीवेश्षानेति । या जीवादिजगदिमागजनन प्रयग ज्ञानामिका जडा राक्तिः रेमन्नानगता सती वेष्णय माया मवति नान्या । जवावधि- जीवमयादा जीवे स्ुटतरं व्यवहियमाणेति यावत्तेव शक्तिर्जावावधिः सती मोहर्गमाहारि- दब्दवाच्या भवतति योजना । मायामेहयोर निन्चनीयत्स्वभावाविशेषानन सरूपमेदः भि तक्तशक्तिवरिलेन तदरयतलेन चेशजीवयोमयिलवमृढत्म्यपदेशो मायारवा्वरपारत्याजवस्य मायामोदितवन्यपदेशन्यवहारश्चेपपयत. इयभिप्रेयाऽऽह-जौीवानीश्वर ॥ ख सति. सभज्वाज्ञतवायपि व्यवस्थितुपपयत इसाह--अत इति ॥ १९० ॥, सु° 2 ०--एवं चाज्ञानेक्येऽपि जीवस्य संसारित्वमाविद्यकमः श्वरस्य जगत्कतता मायिकाति दृ द्धानां प्रतिद्धिगुक्तेरेव्याह-- क न [श [ (ष [॥ अन्नानिनो भवेति म।हमिजम्तितं त- वि दूदुखं जगजनकता परमरस्य । {२ दितीयोऽयायः ] से्षकलारीर्कम्‌ १ , ५६७ मायामयी परवति तेन विटक्चणत्व- पेकान्ततः भ्ुविधिरस्सु तयोः परषिद्धम्‌॥ १२१ ॥ अज्ञानिन इति । जी वस्येश्वरस्य चेध्यथंः । ताद थस्याज्ञानं भ्रमस्तस्येति न स्यादिति चेत्तत्राऽऽह- तेनेति । जीवेश्वरयोरेक्षान्ततो वेद्न्तप्रसिद्धं यद्वैलक्षण्यं तेनेव प्रागुक्तस्वातच्छयास्वातच्छयादिनित्य्थैः ॥ १९१ ॥ अ० टी०--अत एवरैकान्ञाने प्रति वशिव्वदयत्ववन्चादीशस्य जगद्धेतुलं जीवस्य दुःविलरादिससारघमवचं म्यवतिष्ठत इति प्रकरणोपसंजिहीपैया ऽऽह --अज्ञा निन इति। ( 0 त्प्रसिद्ध दुःखभज्ञानिनो जीवस्य मोहविजुम्मितं भवति परमेश्वरस्य जगजनकता मायाम- यीह भवद्युपप्रयत इयथः । तेन यथोक्तन्यायेनोक्तप्रकोरेण च तयोर्जविश्वरयोः श्वुतिशिरःसु विरक्षणलमेकान्ततः प्रसिद्धे न प्रकारान्तरेणेत्यर्थः ॥ १९१ ॥ खु° ठी ०--इतोऽपि चिन्माचनिष्ठमप्यज्ञानं जीवगततया व्यव- हश्न्तीत्याह- (नक क $ चतन्यस्याज्ञानशक्तरनाद- जीवितं तु व्यञ्जकं कल्पयन्तः जीवारूढं व्यक्तमज्ञानमाहु- जवि मूढः कथ्यतेऽतो वहून्ेः ॥ १९२ ॥ चैतन्यस्येति 1 यतोाऽनादेरपि चिन्निष्ठाज्ञानज्क्तेजीवत्वं व्यञ्चकमनुमू- यते यथा परेषां व्यक्तियोग्यत्वे जातेरित्यथः । कुत इत्याह--जीवारूढ- मिति । ततश्च जीतिश्वरजगद्धेदस्य प्रत्यगज्ञानवशादुपपत्तेनद्रित्मन्व- यस्थ मेदययाहिप्रघ्यक्षादिभिवषि इति मावः ॥ १९२ ॥ अ० ठी०--ए सति द्धानां जीवाज्ञलवचनमप्युकतप्रकरेणोपपनमिति प्रकरणा्थमुप. संहरति -चैतन्धस्ये ति । चैतन्यस्य चिन्मात्रस्य संबन्धिनी या तदुश्रयविषयाऽज्ञाना- मिका शक्तेस्तस्या अनदिर्ञानात्मना ष्यज्ञफ जीघ्वं॑चैतन्यस्यान्तःकरणोपाध्युपरक्ततवल- क्षणं कट्पयन्त आचाय जीवारूढं सदज्ञानमज्ञानात्मना व्यक्तमाहुरतो देतोबहुेिदरद्वि- जीवो मूढः कथ्यत इत्यपि सिद्रमिलर्थः । तस्मा यक्चैतन्यमेवाज्ञानसंबद्धं॑सदीश्वएमावेन जगत्ख्ूवादिमाग्भवति जीवभामन च संसरति तचक्ञानेन च समस्तविभागप्रहाणेन मुच्यत इद्ययमेव सूत्रकारस्यापि सिद्धान्त इति द्रष्टव्यम्‌ ॥ १९२ ॥ सु° टी०-ननु सूत्रकारस्य नेदरगमिप्रायो दश्यते परिणामस्यव भायशशो बणितत्वेन तन्नेव तात्पर्योज्नियनादिति चेन्न प्रपश्चस्य व्पावह- ५६८ दीकाहयसमेतं- { २ तीयोऽध्यायः ] रिकल्वेन स्वप्रादिबेधम्यंक्थनाय तद्र्णनं न सु तखबुद्धयाऽन्यथा पर्वोत्तरविरोषादित्याह-- त्रैव वस्तुनि हृदं ष्यवतिष्ठमानः भोदिप्रदशेनपरः पुनरन्यदन्यत्‌ । भाषापदं किमपि निक्षिपति स्फुटं त- दुस्माभिरेवमुपपादितमञ्जसेव ॥ १५३ ॥ उत्रवेति । नित्यमुक्ताद्रितीय आत्मा प्रपश्चस्तवनिर्वचनीय इत्यत्रैव सिद्धान्ते स्थेयमापन्नोऽपि प्रौ हिपरोऽभ्युपेत्य वादी सन्नन्यदन्यद्धाषा- पदं सुत्रवाक्षपं निक्षिपति गृह्णाति । कवित्‌ ‹ स्याटोकवत्‌ ' [ घर २।१। १३ ] इति, परिणामविषयं क्रचित्‌ ‹ नेतरोऽनुपपत्तेः ' [ ब० सू०१।१।१६ ] इति जीवेश्वरमेदविषयमिति। तहिं सृच्करन्मत- भेव तक्किभिति न भवतीतत आह--सछुटमिति । टोकव दित्याद्रन्य- धोपपादितत्वा दित्यर्थः ॥ १९६ ॥ ख० टी०--यययेवं कथं तरि ' स्यधोकवत्‌ › [ ब्र० २।१ । १३] इति सूत्रकारस्य परिणामाभिधानं जंविश्वरमेदसिद्रवत्कारेण च ‹ नेतरोऽनुपपत्तेः › [ त्र १।१।११ 1] अधिकं तु भेदनिर्देशात्‌ [ब०रे। १ । २२] इयादिषि- चरणे चोपपदयत इति चेनायं दोषो यथोक्त एव सिद्धान्ते कंचनोपकारमारक्ष्य प्रोढिवाद- तया तथा निरदेशेपपततेरि्याह--अवरैवेति । चिन्मात्रमेवाविदयाशक्तियोगादुक्तविधया जीविश्वरादिभेदभामियत्रैय वस्तुनि ददं स्वसिद्धान्तनिश्चिततया व्यवतिष्टमानः सूत्रकारः श्रीदिदरनपरः सन्पुनरन्यदन्यद्वा्पदं किमपि निक्षिपति परिणामवादर्जविश्वरभेदादिघोतकं पदं कथयति न तत्र तस्य तात्येमित्यथैः । यद्धाषापदं सूत्रकारोऽकथयत्तदस्माभिरेबमुक्तरी- याऽजसा सामञ्जस्येनोपपादितमेवेति योजना ॥ १९३ ॥ छ० दरी०--इतश्च नेदं सूत्रकृन्मतमिव्याह- विस्पष्टमात्ममतमेव हि सर्वधम- सूत्रेण सूत्ररुदिदं हदमाचचक्षे । सवज्ञतादिपरिपाटनतत्परः सं- स्तत्रैव भाष्यछृदपीदमुवाच यत्नात्‌ ॥ १९४ ॥ विस्पष्टमिति । ‹ सर्षधर्मोपपततेश्च * [ ० सू०२।९। ६५ ] इति सनेण जगतकरारणत्वतद्वीजसवेज्ञत्वादिधर्माणां बहमण्युपपत्तिं भवतः [ २ द्वितीयोऽध्यायः 1 संकषेपशारीरकम्‌ । ५६९ सूत्रकृतो जगद्विवर्तापिक्षनस्वमेवामिमतं कूटस्थस्य पालिक क्रारणत्वा- संमवादत इदं यलघ्ागस्मामिरुक्तं तदेव विस्पष्टमात्ममतत्वेन गुनि. रुक्तवा निध्यथः । दाढचमेव दरयति सवैङ्ञतेति । न ताव॑त्कतष्वमषादा- नक्ञान विना, पतच जगत्कतुः सवज्ञत्व विना कतुत्व च कूटस्थस्य नै मायां विनेति षिव एवास्य संमत ह्यर्थः । अतं एव माध्यकारोऽपि सर्घ्ञं सर्वशक्ति महामायं बह्येति तथेव व्यारुयातवानित्याह- मतर. वेति ॥ १९४ ॥ अ० टौ०--नम्वयं सूत्रकारस्य प्रचिदो न सिद्ान्तवेनाभिमत इति कथमव- गम्यते मायावादं एव्र तथा किं न स्यादिति चेन्मैवं ‹ सवेधर्मोपपततेश्च ' [ त्र° सू० २। १। ३५ ] इति सूत्रेण स्पक्षसाधनप्रकरणमुपसंहरता सूत्रकरिणाज्ञानमाययैव कारण- श्वपिक्षितसवैधमपिद्धिरीश्वरस्येति मुखतो मायावादस्य सिद्धान्तितप्वदशैनादिव्याह-- विस्पष्टमिति । इदमेवाऽऽ्ममतमिति संबन्धः । दृढं धि्यष्ठं॑चेदं मायानिवन्धनमी- शरस्य कारणवादुक्तवानिति कथं तसिन्पत्रेऽङ्ञानमायादिशब्दादरैनादिति चेत्तत्राऽऽह-- तत्रैवेति । असिनेव सूत्रे सर्वं स्वशक्ति महामायं ब्रह्मेति बदन्मष्यङृयतनादिदं माययैव ब्रह्मणः सवैक्ञतादिषर्मो जविश्वरजगदाकारश्येतदाहेति तथा च माध्यवच॑नदिं सत्रामिप्रायस्यं सत्र ज्ञायमानलाज्नत्र विप्रतिपद्यवकाश ईयः ॥ १९४ ॥ सु° टी०-एवं स्वमतेन वचिम्माघ्राध्रयविषयमन्ञानं जगत्कारण. ि्युङ्त्वा जीवस्याज्ञानमिति पक्षं निरस्यति-~ [रजका नैप म अज्ञानिषं बह्मणो जीवता चे- ज्ञानित्वं तजर भवस्य युक्तम्‌ । क , अन्ञानितवे चान्यदप्य्युपेत- ® $ ० क मनज्ञानिवं ययहो कष्टपि्टैः ॥ १९५ ॥ अज्ञानिवमिति । जीवत्वं हि" बह्मणो न स्वामाविकमसेसारित्वश्रति- पिरोधात्‌ । नाप्युपाषिक्रतमद्रेतवा दिनि वबास्तवोपाध्यसंमवात्‌ । अत- श्चाज्ञानावच्छिन्नत्वमेव बरह्मणो जीवत्वं चेत्तवाऽऽहु--नाङ्ञामिष्मिति | किं जीवत्वापाद्कमन्ञानं तद्वुचयज्ञानाद्धिन्नमुताभिन्नमादये दोपमाह-- अज्ञानित्व इति । अञ्चानितवस्यापि शुद्धबह्यावत्तित्वेन तदा ग्रयावच्छेदुकः- ज्ञानान्तरं वाच्यमेवं तस्य तस्थापीत्यनवस्थेत्याह्‌--अदे। इति॥ १ ९.५॥ ७७८ टीकादहयसमेर्त- ¶ २ द्ितीयोऽष्कथः ] अ० टी०-- तदेवं प्रयब्ात्राश्रयविषयमङ्षानं तद्टिदसश्चायं सवो जविदादिभेदस्त- स्यैव प्रयक्चिन्मात्रस्य वियोदये सर्वात्मना निवतेत इनि स््रमतमुपपादितमिदानीं तसस्थेमारथं पुनरपि प्रयाय जीवस्यैवाज्ञामं बरह्मविषयकं न ब्रह्मणोऽज्ञानसंबन्धस्तथवि तस्य जीवला- पत्तर्विडद्धवं ब्रहमश्वरो वा न सिध्येदिति ये मन्यन्ते तन्मतं दुषयति-अज्ञ नित्वमिति। सेयं देक्तक्षत हन्त्महमिमास्ति्लो देवता अनिन जवेनाऽऽमनाभ्नुप्रविदेय ` [ @० ६। ३।२] श्यादिपरप्रशश्ुतीरनुसरता श्रह्मण एष स्वसृष्टकाथोनुभवेरेन जीवभाव इति वक्तव्यम्‌ । तत्रेदमभिधीयतां -भह्मणो जीषत्वं नामाज्ञानि्वादन्यदज्ञानिश्वमेव वेति । नाऽऽ विष्यपो्यस्य जीवमाक्स्याविदप्मित।नपयाद्रहण्यकिदयप्रवेशात्‌ 1 द्वितीये ब्रह्मणो जीवला चेद्ञानिलमभिमतं वात्र पक्षे जीवस्याज्ञानितं न युक्त ब्रह्मण एवाज्ञलाजीवस्य तदसिद्धेः । कुतो जीधस्याज्ञतलादिसिद्धिरिति चेत्तत्र वक्तव्यं किं ब्रहम यनेव्ञानेन जीव- वभावमपननं तनेवाज्ञानिष्वं जीवस्याज्ञनान्तरेण वेति । कश्राऽऽबे स्यादार्मश्रयताज्ञान- विरिष्टे ज वऽज्ञानाश्रय्ामेति स्वश्रयतापत्तेरिव्यथः । द्वितीयमनुय दूषयत्ति-अज्ञानि- से चेति । यन्तः पक्षानुबादः । अहोइ्यादिदूषमणमागः । पिः पि्पेषणं कषठ कल्पनं पृवोक्ञनेनेवाभिमतन्यवहारतिद्धरकञानान्तवैयथ्यादनवस्थापातावेसपरथः ॥ १९५ ॥ ह° टी०-पुनश्च तदज्ञानं श्ुद्धबह्या यं प्रसजते तच तवान्ने वेत्पयाइ- अन्ञानितं बह्मणश्वानषीष्ठ- [+ [9 ४. सस्मिन्प्षे दुर्मिषारं पसकम्‌ । अज्ञानितवं बह्मणशेदरभाश्- मस्मत्पक्षस्त्यज्यते कस्य हेतोः ॥ १९६ ॥ सज्ञानितवमिति । अभ्युपेयं चेत्तनेबालं किं तद्वच्छिन्ननिषठेनाज्ञा[ना न्त. रेणति मावः । त्वन्मतासिद्धिश्चा् दूषणमित्याह--अक्षानिलमिति । क्य हेतोरिति । छ्ुद्ध बह्माश्रयाद्‌तिरिक्तेन किं साध्यमित्यथंः॥ १९६ ॥ अ० टी०-न केवलमस्भिन्पक्षे जीवेऽङ्ञानामवोऽपि यु ब्रह्मण्यज्ञानमम्युपगतं ध्याद- ्ञानितरक्षणजीवत्वस्य ब्रहम्येबाद्गीकारादियाह-अज्ञानिष्वामिति । दुरमिवारं प्ेक्तमेवानवस्यारक्षणं दषणं प्रसक्तमतो ब्रहण्येवाह्वानतिद्धिरिय्थैः | नप्वस्माभिरपि बहमण्येवज्ञानमिष्यते किं त॒ तजीवकोयघेव न साधारणतयेयेतावद्विशेष इति स यदिः क ष्व 11 १. षज्यते । { २ द्वितीयोऽध्यायः ] संक्षेपकशाररकम्‌ । ५५४१ नूयत्त्राऽऽद--अज्ञाःनेव्वं ब्रह्मण श्वेद्‌ मी्टमिति । तर्ह्रोऽप्यज्ञानेपाधिरिय- स्मवश्चः कस्म निभित्ताच्यञ्यत एकाज्ञानकद्पितलस्योभयत्राविरेषादियथैः ॥ ९९६ ॥ छ ० टी ०--कस्येति प्रश्नं मत्वाऽऽशङते-- शु (1 ञ्य भ न दत्वार्थं बह्मणस्त्यज्यते भे- दस्मत्पक्षेऽप्यस्ति शुद्धत्वमस्य । म कश = अस्मत्पक्ष शद्धतप, वास्तवा च- युष्मतपक्षे कलिपिता शुद्धता करिम्‌ ॥ १९७ ॥ छद्रेकर्थनिति. ४ अपहूतपाप्यत्वादि सिद्धव्थभित्यथः ॥ कलिपिताज्ञान- सेबन्धेऽपि बह्मणः स्वामाविक्ी ज्द्धिनपि(ल्यध्यारायिष्ठानस्याष्यास- काटेऽपि निजस्वरूशप्रच्यद। दित्याह--असस्पतिऽपति.। ), नलु बह्माज्ञान- पक्षे वस्तुत एव शुद्धता नं अतीतितोऽत्तानित्वेन कलिपताद्युद्धिसच्वा- दिति शङ्ते- भस्मपप्षः इति । मवस्पक्च इत्यर्थः । युष्मत्पक्चेऽपि वास्त्व, शुद्धिः प्रपश्चाधिष्ठानेऽस्मिन्कह्पिताश्द्धरपरिहायत्वारिति वक्रोक्त्या, १२९ हरते-- युष्मदिति ॥ २९५७ ५ अ० ठी०--श्वरस्याज्गानिवेऽञुद्धप्रसङ्गादपहत श्रप्मत्वादिशरुतिविरोधः स्यादतस्तन्मा, मृदियज्ञानं तत्र नेष्यत इति शङ्कते--छुद्धत्वा धमिति । अज्ञानसंबन्धाभ्युपगभेऽपि, तस्य तत्र करपितत्वान वास्तवड्ुद्धिक्षतिरिति परिहरति--अस्मत्पक्षेऽपी तिं । नन्येवं सते वास्तव्येव शुद्धिः स्यान्न प्रतीतितोऽप्रीति शङ्कुत्याप्य, दुषधर्ति--अस्मत्पक्ष इति । अक्षराथैः स्पष्टः । वास्तव्येव विहुद्धिनै प्राततिकःति वदतो वास्तव्यः शुद्ेरविरोधमाटम्ग्य प्रतिमासत ईशवरस्याप्यक्षति सविरेषत्वरक्षणाऽगुद्धिरिति गढ ऽभि- प्रायः ॥ १९५७ ॥. सु° दी०-जीकाज्ञाननिराकरणमुपसंहरति- कृष्टः कष्टः कल्मिततह्यवादः क, क #े भयो मागाद््श्यतो श्ान्तवृद्धेः । = = त्यक्तव्यस्तं सज्जमरस्मद।वः स्वि ४५ त भ भ्रेयोमागेः शरेयसे चयुपेयः ॥ १९८ ॥ कटः क्ट इति । दीप्सयाऽस्यन्तायुक्तर्वं सूचय ति--कसितेते । स्वोत्प- # क. पुस्तकरेनास्त्ययं मन्थः ४ ५७२ टीकाद्यसमेतं- [ २ द्वितीयोऽध्यायः ] क्षित्रह्यवादं हत्यर्थः । बह्माभिताज्ञानास्वीकारं बन्धस्याऽऽविद्कत्वा- सिद्धरनिरमक्ष इत्याहु - ्रेयोमागदिति । श्रयन्तं वि शिनशि-भन्तबुदधेरेति । स्वकल्पिताुपपन्नजी वाज्ञानमानिनस्त इति सबन्धः । किं तत इत्यह यक्तव्य इति । नन्वेतदपि बहुव्याख्यातुसंमतत्वाद्राह्यमिति चेन्ञाविवेक- मटकत्वादित्याह-सज्नैरिति । त्वि मिरिव्यथः ॥ ११८ ॥ अर. ठी९-- ईश्वरस्य व्यावहारिक्यङुद्धिरपि जगत्छघरलादिटक्षणेव न जीववत्संसा- एित्विरक्षणेति परवैमेवोपपादिताऽस्मन्मत व्यवक्या तस्मादज्ञानकसिितजीवभावविशिषटस्ये. वाज्ञानं तस्य च विद्यया ब्रह्मभावो मोक्ष इति कल्ितजीवस्य ब्रह्मभाव इति वदतः पक्षः सवैन्यायविस्द्र इति नोपदेयः श्रेयोर्थिभिः पितस्मतक्च एवोपादेय शइ्युषसदरति-- कष्टः कष्ट इति । सजने: श्रयोथिभिः शुद्धवुद्धिभिः । स्पष्टमन्यत्‌ ॥ १९८ ॥ ॐ हि [त ॥ (1 [ (पि [० सुण ठदी०(भ्ननु बहि बह्मण्यज्ञानं तहिं तवेव संसरतु किमवच्छि- न्नेन जीवेन कथं तहि बद्धमुक्तम्यवस्थेति चेदज्ञानतवभावाश्रयव्वाम्या- [द्‌ ने अ (वनै क क मिति नमः1) न च नैकवेकस्य युगपद्धावामावों ्पोभ्नि पक्ष्यादीनां (~ तदुशेनादिति शङते-- एकोपाधार्वेस्तिता नास्तिता च मूठत्वस्य स्वता चेत्प्रस्मिन्‌ । व्योम्म्येकस्मिन्नस्तिता नास्तिता च पक्ष्यादीनां यददिष्ठा तथेव ॥ १९९ ॥ एको पाघाविति । यथेव सा पक्ष्यादीनां व्योम्नो तयक परस्मिन्नष्ये- कोपाधी मृढत्वस्यास्तिता नास्तिता च स्वीकरुता चेदिति संबन्धः॥१९९॥ अ० टीर९--सस्तु ब्रह्मण्यवाज्ञानं तथाप्यज्ञानिलमेष तस्य जीवर तदसंबद्ध- रूपेण चेश्वरत्वं तखन्ञानादेव । एवं च नैकत्रैकस्य मावामायविरध एकस्मिनप्याके पश्या- दीनां भवाभावविरोषादशेन।दिति शङ्कते--एकोपाधा विति । परक्षिन््ह्मणि मृटल चेद्धवतेष्यत्‌ इति योग्यम्‌ । तदैकोपाधावस्तिता नास्तिता चाज्ञानस्य स्व्कतेव न विरो धोऽपि दृष्टन्तसंभवादियाह--व्योक्ला ति । स्पोऽधेः ॥ १९९ ॥ ख० टी ०--किमन्ञानसमानसत्ताकस्तद्‌मावस्तदा तचास्तव्युच्यते म की त{द्रषमसत्ताको वा नाऽऽयः । तयोर्बिरोघादेकसच्वेऽपरामाव नियमात्‌ । # क, पुस्त्‌ङ़े नः्त्ययं प्रस्थः । [ २ दितीयोऽध्यायः ] संक्षेपशषारीरकम्‌ । ५५द्‌' अन्त्ये वास्तवतद्‌मावसच्वेऽपि बद्धत्वमुक्तव्वयोग्यावृत्प्थं तदटावौमा- बयोार्बिरुद्धोपाधिद्रयावच्छेदो चाच्यों विम्बप्रतिविम्बत्वं वाऽऽभ्रयणीा- यम्‌ । एव चानवच्छिन्नभेव संसरप्विति त्वदिष्टं हीयेतेत्याह- न. ॐ [ता ^> + [क नेतत्तारं सवमिष्टं यदि स्या- क, र दस्तिववादेरिष्टहानिः भ्र्तक्छा । भ ^~ [१ (४ एकापापावा।स्तता नास्तता च्‌- रः ल न वी = , 0 त्स्यादिव्येवं स्वीरृतेऽस्मिन्हि पक्ष ॥ २०० ॥ नैतदिति । सतत्वमेकवृत्तित्वम्‌ । दूषणान्तरसमुचिचीपया पुनस्तं पक्षः मनुवद्ति--एकोपाधाविति ॥ २०० ॥ । अ० ट ०--भाकाञ्च पक्षयादे्मीवाभाधप्रतीतिरुपाधिभेदपिक्षयैव न निद्ध॑रं कापि भावाभावप्रतीतिरियनुभववटमादाय परहरति--> तत्स्ारमिति । अस्िल्वदेरर््विवना- स्तित्वयोरकस्यैकस्यिन्स॒च्ं यदीष्ट स्यात्तदेष्रहानिः प्रसक्तेति यौजना । कस्य मते प्रसक्तेयत माह--एकोपाधादरिति । चेसेतावदिद विवक्षितं चेदिति छन्दःपूरणा्थः प्रयोगः ॥ २०९ ॥ `सु° दी०--तच् दूषणान्तरमाह-- की [कपे धूमे सत्ता स्यादसक्ता च तस्मि- ध = * % क न्धूमस्यव कारण कल्प्यत किम्‌ । [> ५ ० कादाचित्कं कारणं नान्तरेण [के [अ णे & स्याददस्यवं तस्य्‌ कदयाक्तः कृता वः॥ २०१॥ धूमे सत्तेति । पर्व॑तव् ्तितेत्यर्थः । तस्मिन्धूमरे तदैवासत्ता पव॑तावरत्तिताऽपि स्यादित्यथं; । अस्तुसा व्योम्नि पक्षिण इवेति चेन्नेव्याह--पूमस्यव- मिति । एं सतीत्यर्थः । किं कथमित्यर्थः । कादाचित्कत्वाद्नुमः । सका- रणं इति करटप्यभिति चेत्तदपि न संमवतीत्याह्‌=--एवं तस्येति । एवं सति धूमकटेऽपि तत्र तद्मावसत्वे धरूमामावकाल इव धमकाठेऽपि तक्कारणवद्धिस्तत्ता कुतः कल्पेत कट्पकामावनिश्चयादित्यथः ॥ २०१ ॥ अ० 2 ०--इषटदानिप्रसङ्गमेव स्पटयति--धूमे सत्तेति । धूमे सचश्फुरणकाठे तक्यासत््वस्यापि संमवाद्धभेऽसन्ता स्यात्तस्मिन्नेव स्थाने कटे च सत्ता च स्यात्‌ । एं सति धूमस्य कारणमभ्निः किं कस्पयतेऽनुमीयते नेवेत्यथं; । यद्रा तस्सिन्धूमेऽसत्ता च ५७४ टीकाद्रयसमेत- २ द्वितःयोऽध्यायः }; स्यादिति संबन्धः । तत्रासखपक्षे तेनार्यनुमानासंमवं स्ष्टयति-काद्चित्क कार षमिति । कादाचिकं कारणं टिड्मन्तरेण कारणानुमानं न स्यादिप्येवं सपि, तस्त्र; कटृप्तिरनुमानं धूमस्य सच््ासखपक्षे कुतो वः स्यादित्यथः ॥ २०१ ॥ सु० ठी०-नन्वमावसच्वेऽपि धूमनिश्चयादेव तत्कारणं कल्प्यमिति चेन्न व्योश्चि पक्षिण इव धूमस्यापि तदाभ्रप तदानीरमावनिश्वयेन, तत्मतिदन्धादेव दत्कल्पनानुव्‌ यादित्याह- कादाचित्कात्कल्पनां कारणस्य प्रत्याचक्षीताविरोषं व्रवाणः। एकोपाधादस्तिन्‌ स्तित्वयो तस्मादेषा कष्टवर्षि्नं कापा. ५ २०२॥ कादाक्वि्कादिति । अस्तित्वनासितित्वयरेकोपाधावविरोधं हुवाणद कार्यात्कारणस्य कट्दनां प्रत्या चक्षीतेति संबन्धः । उपसंह ति--वष्मादित्ि ॥ २०२ ॥ अ० ट ०-तदेवमेकोपाधेकस्याप्तिघ्वनास्षिवे वद्न्विरोधं, न परिदपुं शक्लुया- दिवुपसंहरति--काद्‌ा वित्कादिति । हि यस्मदेकोपाधावस्तिखनास्ित्वय,रकैरोधं ब्ववाणः कादाचित्कात्कार्यात्तारणस्य क्पनामनुमानं प्रयाचक्चौत तस्मदेष्र॒ कष्ठकङक्िने. कार्येति योजना । एकस्मिन्नेव ब्रह्मणि प्रती्यैव भावाभावाविपि, कस्पना न कायौ न्याय- विरोघादनुमवेवेरोध्चेय्थः ॥ २०२ ॥ सुभ ट०-- ननु यथा मवतामेकचत्र चेतन्पे स्वतः स्फुरणमद्रया- त्मना चास्फुरणभित्यतदुमयमविरद्धतयाऽभ्युपेतमवमक्ञनास्तित्वना- स्तितवे स्यातापिति राङुत-- न [क तं नन्‌ सेकरूपचितिवस्तुग न न स्फरणं तदस्फरणमेव च वः । [ # क [1 अविरुद्धमध्यपगतं तयं [५ क क [1 ताद्वास्तनास्तय॒मट भवत्‌ ॥ २०३ ॥४ नलु चेति ॥ २०२ ॥ अ० ट ०--निरस्तेऽ्येवं पक्षे पुनः िद्धान्यभिमतं दृ्न्तमुपाटभ्य पतप स्वपक्ष- प्थापनं शङ्कते---नन्विति । खप्रकाशसम्मात्रवमेकरूपावं स्वप्रकादातया स्फ्रणमङ्ञा- ¶ २ दवितीयोऽष्णमः } सेक्िधशारोरकम्‌ 1 ५५७५ नस्पुरेणः येतिद्धिशयमेकं स्महि जथा युष्मकमभ्युपगतंमस्तीति दटान्ताधेः अस्ति जस्तति भावाभावरूपं युगल्मह्ञानस्य ब्रह्मणि मवधिति दर्छ॑न्तिका्थः ॥ २०३ ॥ सु° टी०-वेतन्यस्य हि नस्फ़एणं धमः किंतु वस्तुस्वरूपमस्फूरणं श्व विद्याकरूतमारोपितम्‌ । न चाऽऽरोपितवास्तवयोर्पिरोधः । प्रकृते तुं समसत्ताकभावामावषोधिदाय एवेति वुष्टान्तवेषम्यममिगे दूषयति-- न तदात्मनः स्फृरणमेव निनं परतोऽप्रकाशनमबोधवशात्‌ । न च किंविदन्यद्नयोरुभयो- रपिरोधिद्धिकदुदाहरणम्‌ ॥ २०४ ॥ मे तदिति । नाप्त संयोगादेरिवाज्ञानस्याप्येकत्र मावामाबौ तयोरपि भिन्नप्देशवृत्तित्वात्‌ । न च नभस्पाल्मनि वा स्वतः प्रेक्ष मेदोऽस्तीति ज तद्‌दृष्टान्तेनापि त्वन्मतसिद्धिरित्याह-- न चेति ॥ २०४ ॥ अ० ढी०--वस्तुतस्तु स्फुरणं भरान्लाऽस्फुरणमिलस्माकमम्युपगमोऽतो दृ्न्तवै* पभ्बामिति परिहरति--न तदात्मन इति । न तदिति पक्षनिषेधाथैः । यत॒ आ्मनः छरणं निञमेव स्वाभाविकमेव निरषक्षमत्रेति वा यत्‌ ( ति यावत्‌ ) । अप्रकाशनं कष परतोऽन्यस्मात्‌ । तदेवाऽऽह--अषोधेति । अवेोरधवंशादज्ञानवक्ादिय्थः ॥ अस्फुरणं {चिदात्मन आरोपितं स्फुरणं निज सयं सदातनमेवेति नास्माकमुभयमेकनिमित्तकमिति दृष्ट्तसिदिरिति भावः । एवमन्यत्रापि यत्र यत्र मावामावसंकरशङ्का तत्र सवत्र द्रारमेदेन चा ताखिकत्वाताखिकसेन बा तत्परिहायेऽस्मेवेयाह--न च किंचिदिति ॥२०४॥ घु दी०- ननु न स्षटुरतीति नजा स्फुरणामावप्रतीतेः कथं नेक युगपद्धावामाबाविति पर्व॑वादिशद्कामपाकरोति-- स्फुरणास्फुरणे च नाऽऽत्मनः सदसद्धावतया मनीषित । स्फरणं चितिरासवस्तुन- स्तदतिास्फुरणं च कथ्यते ॥ २०५॥ [क [क्व कम छुरणेति । मेते माधामावावभिमते किं तर्दिं सितिरेवाऽऽधमनः रिजक -- न १ क, “शमने ° । ११७६ - ठीकाद्रेयसमेतं~ [ २ द्वितीयोऽध्यायः ] स्फुरणे तद्विषाश्रया था भावरूपाऽविद्या सेव स्फुरणविरोधिवनास्फु- रण मिति नत्नाऽमिधीयते नेक्षेतेत्यादाविवेक्षणविसेधी संकल्प इत्यु मषं मावदूपमेवेत्यर्थः ॥ २०५ ॥ ञ० ठीऽ--आत्मनः स्फुरणास्ुरणयोभौवामावत्वानम्युपगमान भवाभावयोरविरोधा- वेदमुदाहरणमियाई-~-स्फुरणास्फरणेति ॥ २०५ ॥ सु० टी ०--ततश्चानव च्छिश्नस्यैव बह्मणोऽज्ञानिव्वं जीबस्वमिति न किं स्वविद्यानिष्ठवचिद्रस्तुप्रतिषिम्ब एवेत्याह- अज्ञानिवं जीवभ्ावा न तस्मा- जीवत्वादेः कारणं युक्तमेतत्‌ । प्राणोपापे्वाचको जीवशब्द- शरेतन्यस्य स्यासरसिद्धो हि तत्रं ॥ २०६ ॥ अङ्ञानितमिति । कुं तर्यज्ञानित्वस्योपयोग इति तत्राऽऽह~-जीव- त्यदेरिति । जी व्वेश्वरत्वादेः कारणमुपाधितया प्रयोजकं तदिष्यर्थः । कथं ताह सुषुप्तादी न जीवव्यवहारस्तजाऽऽह--प्राणोपधिरिति । प्राणात्मकलि- ्गकषरीरोपाधिरात्मा जौवव्यवहारावलम्बनं तत्रेव लोकप्रतिनद्धेसतस्त- दमबान्न सुषुप्तो तद्यवहार इत्यर्थः ॥ २०६ ॥ अ० ठी ०--तस्मादज्ञानिते जीवलं न भवति किं त ततोऽन्यदेमेयार--अन्ना- नित्वमिति । त्तस्मादज्ञानितं न जीवभाव अासमाश्नयत्वादिदेषप्रसक्तेरियन्वयः । त्य ज्ञानं कोपथु्यत इति तदाह--जी वत्वादरिति । जीवलस्येश्वरलस्य जडप्रपन्चस्य साधारणं कारणमज्ञानमिखथः । तहिं जीवतस्य को विशेषेतुरियपेक्षायामाह- प्राणो. पापेरिति । प्राणदब्देन ज्ञानक्रियाश्क्स्यात्मकं प्राणेन्िथान्तःकरणसंघातरूपमन्ञानस्य ग्रथमकार्यं छिङ्गररीरं विवक्ष्यते । तस्मिनहमिय।त्ल।भिमानेन प्रविद्य तद्धारणनिमित्त चिदात्मनो जीवत्वं नाज्ञानित्वमात्रमिति भावः । प्राणोपापेश्चेतन्यस्य वाचको ओवशब्दः स्यादिति संबन्धः । कुतेऽवगम्यत एतदिति चेत्त्राऽऽह--प्रसिद्धा हिं तत्रेति । प्राणोपाषौ जीवशब्दः प्रसिद्ध इत्यर्थः ॥ २०६ ॥ ° टी०--प्रसिद्धो हीद्युकतमेव व्यनक्ति- अज्ञानजन्यकरणपतिषिम्बवाचि जोवाभिधानमिंह्‌ वृद्धननप्रसिद्धम्‌ । [ २ दितीयोऽष्यायः ] स्षेपशारौरकभ्‌ । ९७७ सतरैव निर्व॑चनमस्ति च तस्य तस्मा- उजीषो करत्करणपुगवशीषता चित्‌ ॥ २०७ ॥ अक्षनेति । करणमन्तःकरणादि । अक्ञानादिप्रतिषिम्बवेतन्ये जीवपदं ख्डमित्यथः । यागश्क्तिरपि तद्धिपपेवेत्याह - तत्रैवेति । जीव प्राणधारण इति धात्वनुष्ठारात्‌ । करणात्मकटिङ्कपहितचेतन्यमेव जीवकशब्दाथं इत्यथः ॥ २०७ ॥ अ० टी०--प्रसिद्धमेव सष्टयति--अन्ञानेति । करणशम्ो लिङ्गवचनः । प्रति. बिम्बतवं तसिनभिमानितरेन विजतेपतोऽभिव्यक्तिढद्रजनप्रसिद्ध जीवन्नन्पोऽत्र रूढ इलः । जीवपदश्य योगवृत्तिसपयतरवेयाह अत्रैवेति । तस्य जीवपदस्यत्रवोक्तपापरके चिदा - सन्येव निवैचनमस्ति जीव प्राणघरारण इति धातुपाठदशैनादिति योजना । उपरसतदरतिं- तस्मादिति । पुगः समृहः । लिङ्गश्खशीषृता चिजीवो मवेदिव्थः ॥ २०७ ॥ सु° ट ०--तस्माखपश्चस्य सर्षस्य जीषत्वस्य चाज्ञानकार्यलेनाज्ञा- नातसकत्वाद्रह्येवाक्ञानाभ्रयः परिक्षिष्यत इष्याह- ेवाज्ञानि तस्मादिह भवितुमलं नापरं पस्तु फिचि- तध्याज्नानात्मकत्वान्न च तमि तमस्वन्निब्ततेर्योगात्‌ । नाज्ञानोस्यस्य विषाजनिरिह षट्ते तां भिना तन्न नश्य- ज यज्ञानं विनश्येदवगतिजनकक्तानजन्मान्वरेण ॥ २०८ ॥ ्रहमवेति । इह सिद्धान्ते । ब्रह्मभिन्नस्याज्ञानाभ्रयत्व अल्माध्रय हत्थाह--न चेति ! जडेऽज्ञानवैयश्याचचस्यर्थः । जडाश्रयाज्ञानस्य नित्र- त्तिरषि दुर्ंटेत्याह-- तन्दरिततेरिति । कुत॒ इत्याह-नेति । न ह्यज्ञानोत्थ- स्य जडस्य प्रमातृत्वं न चाप्रमातुरज्ञाननिवूत्तिरित्यथः । अस्तु करिय- येव तन्नितरत्तिरिति नेत्याह--न हीति । विंपयाभिव्यञ्जकान्तःकरणवृत्ि चिनेव्यथः ॥ २०८ ॥ अ० ६/०--तस्माविदास्मन्येवाज्ञानं न जीवे ततोऽन्यत्र जडयप्रपञचे वेति प्रसिद्रमिति परमप्रकृतमुपसंहरति--ब्रह्मेवेति । अपरं वस्तु नाज्ञानि मवितुमटमिव्यत्र मानमाह ~ तस्याज्ञानासकत्वादितिं । तस्य॒ जीवस्यन्ञानकरार्यतय।ज्ञानाःमकलार्यिशैः । ताद्े च नाक्घानमियत्र दषटन्तमाह -न च तमस्ीति ॥ अलिश्चयलपतेत्यैः । १. तमे । ५७८ टीकाषयसमेते- [ २ द्वि्ीयोऽध्यायः ] सयरयमधुपमि ऽपि न तनिहत्तिसंमथ इयाह --तान्निवृदेरयो गादिति 1 अयोगमे- -वाऽऽह--नाज्ञानोत्थस्य विद्य ति । अज्ञानकार्यस्य जडतात्तसिशियाजनेरसंभवादि- दर्थः ५ जीवतविरिष्टे चिदालन्धज्ञानमितिमतेऽप्यातमश्रपत्वादिदेषो ऽनिवृ्तप्रसङ्गशवेक्तो वेदितव्यः । माऽस्तु तहिं तमोनिवृ्िज्ञानादितिचेतत्राऽऽह--ता विनेति । * तमेव विदित्वाऽतिमृ्युमेति › इतिश्वतेनौ ऽऽतविदयामन्तरेणाज्ञानातमकतभोनाशेः सं्मक्ीलथैः । उक्तमेव साधयति--न हीति । ‹ तस्िन््े परवेरे ' [ मुण्ड २।२ 1८] हत श्रतेः प्रकाश्ञोदयं विना तमोनिृत्तेरदशैनादित्युपपततेश्वयधेः ॥ २०८ ॥ सु° टी०--अस्तु तहि वास्तवमेव जीक्लं बाधकमाष्षलाहशे ` चाज्ञानापदि संमवतीति चेन्नेत्याह- अज्ञानात्मकवस्तु नाऽऽश्रयतयाऽज्ञानस्य संभाव्यते नान्ञानात्मकतावहिः तमिदं सीवत्वमङ्गीरतम्‌ \ नाज्ञानाश्रयमध्यपाति घटते जीवत्वमेतेन व- न क + शवेतन्याश्रयमेतदस्तु घटते तजरेव हीदं तमः॥ २०९. ॥ अज्ञाना्षकेति । अज्ञानघरिते हि नाज्ञानं मवति। न च जीवत्वयन्ञा- नवहिमविन वास्तवमङ्गाकृते विद्रधिः ‹ तमसि ` [ छा० ६। ८१७ | इत्यादिश्च तिबाधितत्वादिव्य्थः । फलितमाह -नाङ्ानेति 4 जीव- रव विशिष्टं नाज्ञानाभय इत्यर्थः 3 ९तेनोक्तन्यायेन । तश्च परिदोषाचि- द्ाश्रमेवेत्वथः ॥ २०९ ॥ अ ठी ०--जौक्स्य्ञानाश्रयत्वानम्युपमे च तवापतिद्धान्तप्रसङ्ग ईति वदमुक्त- मुपसंहरति--अज्ञानेति । अज्ञानस्यति च्छेदः । अङ्गीकृतं "त्वयेति देष; । अतः फलितं स्वमतमेवेकदेशिनाऽयास्येयमिलाह-- नाज्ञानाश्रयनध्यपातीति । सष्टथः॥२०९॥ ° टा०--नन्वेवमद्रयबह्याभ्रयमन्ञानमिच्युक्तं भवति त्चायुक्तं जीषाश्रयव्वेनातुमबादिति शङ्ते-- नु चाद्याश्रयतमःस्फुरणे न कर्थचिदत्र न हि तत्स्फुरति । स्फुरदाश्रयस्य तमसः स्फुरणं घटते न चाद्वयमिह स्फुरति ॥ २१० ॥ नतु चेति । न ह्यद्रयाश्रयं तद्नुमविवुं शक्यमहषस्थास्फुरणादिष्वर्थः। | ₹ द्वतीयोऽध्यायः ॥ सक्चप्लारारकम्‌। ४, लह स्वतन्त्रमेव तद्धासतामिपि नेव्याह-- खुरदय्रयस्येति । अक्ञानस्याऽ5ऽ- श्रवविषयनिरूप्यत्वाद्‌ विद्यादश्ायां चदद्रयस्यामानादिव्यर्थः ॥ २१०.॥ अ० टी.०- चिन्मातरश्रयभक्ञानमिवयेतदुनुपवविरुद्रवादयुक्तमिति शड्कते-नं न्विकि त्र व्यवहयरमूमौ । तत्र युक्तिमाह--न हि तर्स्फुरती ति । तद्द्वयं ॒वस्तु व्यत तेणां नहि स्फुरति । तदस्फुरणे तदश्रिततमःस्फुरणायोगान हयश्रयस्मुस्णं विना तद्रतध, भसफुरणं सेभवतीति, प्रसिद्धमेतदियशः । उक्तमेव स्फुटयति--स्फुरदाभ्र पस्यति. ।. ४२१०॥ स ° टी०--सम्णधत्त-- नाज्ञानमद्रयसमाश्रग्रमिष्मेवं नादितवस्तुव्िषयं निरितिक्षणानाम्‌ । नाऽऽनन्दानित्यविषयाश्रयमिष्ठमेत- सत्यक्त्वमाज्रविषयाश्रपतानुभूततेः ॥ २११ ॥ नेति । सत्यमद्रयमेव चेतन्यमज्ञानस्याऽऽश्रषो विषयश्च तस्पंवाज्ञान कार्यभेदविरो धितवेनः तद्योग्यत्वात्कि तु नाद्रयत्वाकास्म तस्थाऽऽश्रषत्व- प्रिषयत्वे तथाऽननुमवादद्रयलस्यामावघटितत्वदुप्रसिद्धत्वेन चाज्ञाना- नवच्छद्कत्वादपि तु यद्रस्तुतोऽदकयं तदेव प्रत्यक्वेतन्यातसनाऽऽग्रयो विषयश्चेति नः विरोध इत्यर्थः । तर्हि मावङूपेणाऽऽनन्दत्वादिनाऽस्तु तथात्वमिति चेन्नेत्याह---नाऽऽनन्देति । तव्रप्युक्तदोषताद्वस्थ्यान्मामष न जानामात्यनुभवावष्टम्मेन प्रत्यङ्माच्राश्रयविषयमेव तदिष्टभि" त्यथः ॥ २११ ॥ अ० ट०--सयम्दधेताकरेणाज्ञानाश्रयतवं नेष्यते तथाऽनुमवाभावदेवेति परिद्य<- नाज्ञानमिति । निरितेक्षणानां नि शेतमतीनामस्माकमद्रयसमाश्रयमज्ञानं नष्टं॑तटस्थ- जह्माश्न्त्वमज्ञानस्य नेष्टमिव्य्थः । तहं चिन्मात्राश्रयस्याज्ञानस्यद्वेताकारं तह्य विप स्थादिति रूपभेदेन. विष्रयाश्रयमेद. इष्टः स्यादिति वेनेयाह--एष नद्वैतव स्त्विति अज्ञानानुमवदश्षायामदैताकारस्तुनोऽसिद्धत्वादेव विपयतयाऽपि तस्य नाज्ञानावच्छेदकल- मवभासतेतानुभवदङ्ष.यां लज्ञानमेव नानुमूयत इति कुतो विपयाश्रयभदानुभव इयर्थः । अनुभवामावदिव नाऽऽनन्दसयादाप्मनाऽप्यज्ञानाश्रयविष्रयते्यत इलाह-- नाऽऽनन्द नित्येति । कथं नेष्टमेत्यत आह--प्रत्थक्त्वेति । अहमक्ञो मामहं न जानामीति ह्ञानमनुमृयते नदित ब्रह्मनन्दादिरूपमज्ञानं न॒ जानामीलयतः प्रयक्चेतन्या- ५८०. टीकादयसमेरत- [ २ द्वितीयोऽध्यायः ] श्र्यविषयघ्वेनेवाज्ञानानुभवद्रसतुतस्तर्याद्रयाप्मलेऽपि न तेनाऽऽकरेणाज्ञानावच्छेदकता तस्य सालञैकगम्यतवादिलयथः ॥ २११ ॥ सु° टी०-- नन्वस्तु प्रत्यय॒पेणाऽऽभ्रयत्वं नतु तेन रूपेण विषयत्वं ल च्‌ तस्य प्रतिमासमानत्नाऽऽवरीतुमशक्यत्वादेति चेत्तव्राऽऽह-- प्रत्क्तवमाज्नपिषयाश्रयमोहहैगः प्रत्यक्तिरो हित इति भ्रतिपादयामः। 4 ह ^ ~ क अ प्रत्यश्चमेव खल्‌ वेभ्नि न वेञ्चि चेति पत्यक्षमास्ति ननु वेदनमस्य पुसः ॥ २१२ ॥ प्रयक्वेति । मोहदेतोमोहात्कारणादित्यथः । विषयस्याज्ञानविशेषण- त्वादृज्ञानस्य च तवृनुपपत्तैः स्फुरदेव खूपमक्ञानावच्छेद्‌कत्वनाऽप्वृत- मित्वगत्याऽभ्युपेयमिव्युक्तप्रायभेवेव्याह-- प्रयगिति । यद्यपि सविषयं ज्ञानावावाध्रयविषयमद हष्टस्तथाऽपि तत्र ज्ञातुः स्वात्मनेवृत्तिविर।- © धत्तथाऽ् तु तदृमावाह्वाघवादुमयेक्येऽपि न क्षतिरिति निगर्वः । अत्रार्थंऽनुमर्व प्रमाणयति प्रत्येवेति ॥ २१२॥ अ० टी०-- बन्वाद्रृतत्वं हाज्ञानविषयवं प्रयग्रेण स्फुरतश्च चिदात्मनः कथं तदरषे- णाऽ्ृततं येन विषयस् स्यादतो विषयत्वम्देताकारस्यान्यस्य वा वक्तव्यमिति चेनेयाह- परत्यक्त३ति । यदाश्रयतया ज्ञान स्फुरति तस्मिभेव तक्तो ऽतिशयोऽस्तु तमस इव स्वाश्रयादन्यत्र तस्यातिदायजननसामथ्य॑भावादिति प्रतिपादयाम इयथः । तत्र रेतुमाह- प्रत्यञ्चमिति। प्रयक्षमस्ति स्फटानुमवोऽस्तीयथैः । नन्ििति संबोधने । अस्य पुंसऽज्ञ- स्त्यः ॥ २१२ ॥ सु० ठी ०-नन्वेकस्पव निरशचेतन्पस्याऽऽभ्रयत्यन स्फुरणं विषय- त्वेनास्फरणमिति विरुद्धमिति चेन्न संवित्सवप्रकाशशत्ववादिनामपिवादि- @ परातिपत्तिवक्षेन स्फुरन्त्यामपि संविद्यज्ञातत्वाभ्युपगमवद्‌ विरो षा दित्याह- ¶ [क संवित्परिस्फुरति न स्फुरतीति तस्यां वेयाव्यदूितपियस्तु विवदन्ते । ~--------------~ - ~" --~ १ क. तस्या मेजात्य | २ क, यस्वावि° ॥ { २ धितीयौऽध्यायः ] सं्तपशशारारकम्‌ । ५८१ अज्ञानतस्तदापि तद्रदिहाद्वयवं भादप्यक्नादेति मिमूढपियो वदन्ति ॥ २१३ ॥ संविदिति । चयास्पन धाष्यन दू पिताधेयस्तस्यां स्विदि स्फ़रणास्फुर- णयोर्य द्विवद्न्ते तदृप्यज्ञानत इतिं योज्यम्‌ । एवमिहापि भ्रढधिय।ऽन्ञा- नादेव मादप्यद्रयचेतन्यममासमानामिव पर्यन्तीत्य्थः ॥ ९१३ ॥ अ० टी०--ननु विरुद्रमेव तससफुरत एव वस्तुनोऽस्फुरणमिति चेन्न संेत्छप्रकाश्- पक्षे तथा दृष्टवादादरणीयल्वादिव्याह--सं वि दिति । तसा : संविदो वैजाव्यं सरूपेण सफुरःल्या अपि केनचिदाकरिणासुरणरूपमितरपदाधमिक्षणलं तेन दुधिता कदटुपीमृता धयषां ते तथाऽविसंवदन्ते न विसंवदन्त इयथः । हन्दोविदामपि क्चिच्छान्दसः प्रयोगो दृष्टवादेव न दुष्टः । यदा न विसंवदन्त इति पाठो रुभ्यते तदा न काऽपे चिन्ता | ननु तत्राप्यनुपपर्तिरेवेति चेननास्फुरणस्य भरमवार्यिाद-अक्ञानत इति । तदप्यस्फुर- णमपि । सष्टमन्यत्‌ ॥ २१३ ॥ सु० ट)०-- ननु स्फुरतो भ्रन्त्याऽपि कथमस्फुरणं विरोधादि चेन्न रफूत्यस्फूत्य मावामावत्वानभ्युपगमादितव्याह- अब्युत्त्तिं विभ्रती भाति संवि- तदरद्रहमाप्याद्ेतीयस्वरूपम्‌ । ` अब्युतपत्तिं नाशयद्धाति वेयं तस्मादेतचयमस्मासु नास्ति ॥ २१४ ॥ अब्युत्पततिमिति । यथा स्वप्रकारात्वाव्युत्पादनं विभ्रतः संविदज्ञाततया मासते तद्रदद्वितीयं बह्मापि स्वस्मिन्नव्युत्पत्तिः स्वाध्यस्ताज्ञानं ताद्विभरद्‌- ज्लोऽस्मीत्यज्ञानाभ्रयत्वेनेव मातीव्य्थः । तइ तच्वन्ञानमेफलयभिति चै ननेत्याह--अब्युत्पत्तिमिति । यथा संवित्स्वप्रकाशस्वेन प्रमिता स्वाज्ञाततां नाशयन्ती माव्यवं बह्यापि वें यद्‌ न्तजन्यवृत्पमिव्यक्तं सत्स्वा- व्युत्पत्तिं नाशयदृद्वयत्वेन मातीत्यथः ॥ २१४ ॥ अ० टी०--ननु स्फुरतो ्रान्त्याऽपि स्फुरणामावो विरुद्र॒ पति चेत्त्राऽऽह- अब्युत्पत्तिमिति \ संविस््यक्रिचिदाभिका खयमट्तप्रकाशतया भासम।नाऽप्यनयुसत्ति- मावरणालमकमक्ञानं बिभ्रती स्वाध्यस्तं धारयन्त तस्य सत्ता रफुरण चाऽऽपादयन्ती भाति। तद्रदद्ितीयस्रूपं ब्रह्मापि प्र्यङ्मात्राकारेणाज्ञानं सखावरणाकारमिव साधयत्छतो भाति । अत॒ आवरणरूपमक्ञानमेव चिदामनोऽस्फुरणे न तु स्फुरणामा्रः स्वरूपेण च सफुरण- 232 ५८२. दीकाद्रय्समेत- (२ द्वितीयोऽष्धायः ] मिति स्फ्रण्यासकुरणयोभौवामावरूपताम्प्रवान विये इयर्थः । यदयक्ञानावस्थायाम- प्यानः रफुरणमस्ति तिं तचज्ञानेन किमात्मनि स्यात्तत्राऽऽह-अनव्यत्पत्तिं नाश्- य दिति । वेद्यं वाक्योत्थबुद्धिदृप्यारूढ सत्तदेवाऽऽमतच्मन्युत्पततिशब्दितमक्ञानं नाक्ञ- यद्राघमानं भायज्ञानावरणनिरासाय तच्चज्ञानमथैवदियथः । यस्मदिवं, यथेक्ताज्ञनमेवा- स्फुरणं न तु ज्ञानाभावः स्वतश्च स्फुरणं नियमावरणाज्ञानब।धनाय च तचज्ञानमप्यथेव- दित्यस्मन्मते तस्माद्भवतामपि भावाभावविरोघः समान इप्यतचोयम्नप्मासु न. प्रसरतीप्युप- संहरति-त स्मादिति । इदमत्राऽऽकृतं स्फुरमार्णाऽपि संविन्न नियत्मख्येण तद्धमै- सेन वा स्थिरवक्षणिकत्वाय्ात्मना वा स्फुरति किं तु स्प्रक्राशतेन स्वयं माति । तत्रा- नवभासमान उक्ताकारो न संवित्छरूपादन्यस्तथात्वे मानाभावात्तथा च खप्रकारायां संवदयागन्तुकज्ञानस्थानपेक्षणान तदभाव नित्रन्धनंतदस्फुरणं पि घभावविरक्षणाज्ञाननिबन्ध- नमेवेपि ॥ २१४ ॥ सु ° टी ०-- तेवं बह्मव नित्यमुक्तमज्ञानपरति बिम्बितं संसराद्े्यया मुच्यत इत्युक्त मेदं चेद्रह्यभिद्‌ः शुकाद्यो मुक्ता अन्ये त्वज्ञनात्सतर- न्तीति बन्धमक्षव्यवस्थाज्ञाखं विरुध्येतेति शङ्ते- नन्पेषं चेदन्धमोक्षव्यवस्था- शां कप्यन्नाऽऽप्रभधातवृच्तः । बद्धा मुक्तो ज्ञानवानज्न इत्य- ८५तत्सयं यावदज्ञानमिष्टम्‌ ॥ २१५ ॥ नन्विति । एकज) वपक्षेऽपे स्वप्न इव यावदृविद्यं बन्धमाक्षत्यवस्थे- पपद्यत इति परिहरति- नेति । प्रवत्तरेति.। व्यवस्थाक्षाख्रस्येति रोषः एतेद्व व्यनाक्ते-- बद्ध इति । चेन्नो बद्धः शुको मुक्तः काश्िज्ज्ञानो परोऽज्ञ इत८य।प सवे यावद्ावद्यमकस्यव सव॑साक्षिणां विवित्रादिद्यकोपाषे- वकादुपपद्यत इत्यथः ॥ १५॥ अ० 21०--एवभियता ग्रन्थेन न जौवाश्रयमज्ञानं नाप्द्रेतब्रहमश्रयं विः नु प्र्ङ्मात्रा- श्रयविपयं तनिमित्तो अवेश्वरभावो न लज्ञानभावाभावाम्यां तयेःरेकत्र विरोधादत एव चाज्ञानस्य स्थितिनिवुस्य।रपि बह्मण्यनुपपतेयेन्धमेक्षन्यवस्थाया अपि तत्र न सेभव इति प्रतिपादिते तत्र बन्धमेक्षव्यवस्थामावे तच्छन्लविरोध चोदयति- नन्वेवमिति । एवं वेत्प्रयक्चिन्मात्रगतेकावियानिबन्धना चेन्यवस्थाऽऽस्थीयते तदय. जीवे। बद ईश्वरो मुक्तः को मुक्ते यज्ञदत्तोऽयं बद्ध इति बन्धमोक्षव्यवस्थार,च्ं कु्यद्रेदाभावे, ज्ञस्य निविंषय- [ २ द्वितीयोऽध्यायः ] संक्षेपश्ारीरकम्‌ । ९८३ त्वापतेरि्यिधः । बिद्दृ्टवा बन्धमोक्ष्यस्थामवेऽप्यविदयादशायामविद्वदृषटवा तद्भावान शाखविरोध इति परिहरति- नेति । न श्व कुप्येदिवथेः । कृत इयत आह- अःप्रबाधास्पवृत्तेरिति । विदुषस्तु जीवतः श्षिष्यादिप्रतिमासो बाधितानुद्त्तिमात्रः परारब्यकमौक्षिपताविचाटेशनिवन्धन एवेति द्रष्टव्यम्‌ । नन्वविद्दवस्थायामप्यन्यस्याऽऽतनेोऽ- भावत्छरात्मनि बन्धस्य प्र्यक्षवाद्विदुषो सुक्तस्यान्यस्यामावादचा्यासंमवे कथं वियप्रापि- रिति चेत्त्राऽऽह - बद्धा मुक्त इति । अक्षरा्थोऽतिरोहितः । व्यवस्थाशाल्रस्य व्यावहारिकप्रामाण्यान्यवहारस्य चाविद्यानिबन्धनतवादेकस्यैव प्रयगासमनः साविदाक- ल्पितनेकविचित्रोपाधिभिरनेकधा विभाग्यमानस्य बद्धमुक्तविद्रद्ञत्वादिव्यवस्था सर्वाऽपि यावदज्ञानं स्म्र इवोपपननैव निद्रतते च्ञावे तत्कसिितसकठभेदनिडृत्तेन्यवस्थाप्यविषयाभावा- द्वियावस्थायां सवैग्यवस्थाततप्रतिपादकश्चाल्लदेरप्यमाव इष्ट एवेति भावः: ॥ २१५ ॥ सु° टी०- किं चाध्ययनविधिबोधितस्य व्यवस्थाशाखरस्य पुरुषा- ्थपर्यवसायिनो निष्फलारूपायिक्ापरत्वायोगान्न ततः हका दिमुक्तिसि- द्विराधनिकसंसारोपलम्भविरोधादिति बह्मालतामान्नरपरभेव तदिति वक्तु विकल्ययति- ङि चेतक्कि बन्धमोक्षव्यवस्था- शां यतनाचत्परं सत्पवृत्तम्‌ । किं चान्यस्मात्रात्तमेवानुभाष्य तस्या रुपं बह्मतखं विदध्यात्‌ ॥ २१६ ॥ कि चैतदिति 1 किमेतच्छाखं स्वार्थपरमेव प्रव्रत्तम्‌। यलादिति । मानान्त- रचा पेऽपीत्य्थः । उतान्यस्मादवृद्धव्यवहारत्पराप्तमेव तस्या मुक्ते र्प- मन्नृद्यति विकल्पाथः ॥ २१६ ॥ अ० टदी०-अपि च बन्धमोक्षशाल्लस्यान्यपरत्वादपि न तद्विरोधः शङ्कनीय इति वक्तं विकर्पयति--किं चेत दिति । एतहन्धमेक्षादिजञाख्ं यल्ना्वृत्तं॒तत्र तत्परं सप्प्रहृत्तमिति योजना । अन्यस्मा बिदट्ोकव्यवहार।त्‌ । तस्या इति तच्छब्दो व्यवस्थापरः । शा्तविरेषणघेनोपात्ताऽपि व्यवस्था बुद्धा निष्डृष्य परामृष्टेति द्र्टम्यम्‌ । रूप्यतेऽस्मि- निति रूपं सवैम्यवस्थाबिकटपास्पदं ब्रह्मत्वमिति योजना ॥ २१६ ॥ सु० टी०-नाऽऽय इत्याह- शाखं तावक्तत्परं नेष्यते त- दानर्थक्पादन्स्वरूपपतीतेः । सदे टीक्षादैयसमेर्त~ [२ द्वितीयोऽध्यायः ] त्ह्मासेकयपरत्ययना थव धतु युक्तं तच नोऽभोष्टमेव ॥ २१७ ॥ शाघ्नमिति । तदध्परेतृणां शुकदिमुक्तिज्ञाने प्रयोजनामावगदित्यर्थः द्वितीय इष्ट एवेव्याह-- ब्रहमति । तद्ध तत्पर न्न पिव।मदृवः ' [कु० १।४ १० | इत्थादिना विद्या बवामदृवादेत्रह्मभावप्रातताबुक्तायामाधुनेक- स्यापि तदुेशेन प्रत्रत्तिः सिध्यति तत्मरोचनापरत्वमव युक्तं तच्च्ट- मेवेत्य्धः ॥ २१७ ॥ अ० टी०--तत्राऽभ्ये पक्ष दपयति--शाखरमिति । तद्रन्धमोक्षादिबोधकं शाख तत्परं स्वाथपरं तावनेष्यते कुतस्तत्घछरूपप्रसिद्धेरानथक्यादकौ मुक्तोऽयं बद्ध इयादिज्ञाना- सपुरुषाधदशेना देव्यः । तर्हिं किपरं तच्छाछ्रमिलयेक्षायां तदपि ब्रह्मत्मैक्यपरमेवेति दवितीयपक्षमद्गी करोति--बह्मास्मेक्येति । जीवस्य ब्रह्मल्वोधकमदहावाक्यरेषतया तदेकवाक्थप्रययपथवसानत्तेनार्थवं बन्धगोक्षादिकाघ्लस्य वक्तं युक्तमिवयक्षराथैः । एत. दुक्तं भवति-पर्वषां वामदेवादीनां ब्रहममियया मोक्षप्रा्तिकथनेनेदानीतनस्यापि विद्यया मोक्षः स्यदिवेयाश्वाससिद्धिरतर ब्रह्मलमक्यज्ञानस्य प्रवृत्तवेतदथवादवाक्यज्ृत उपकारस्तेन हरिणेव तादशं शां ब्रह्मामतं व्रिदध्यादिति । नन्थेत्रादव्वऽपि नायं गुणवादस्तस्य मानान्तरविरोधित्वात्तेन ग्यवस्थाया असतमवात्‌ । नाप्यनुवादो वामदेवमुक्यदिरागमेतस- माणासिद्धः । परिरिषद्ेवताविकरणन्यायेन भृताथवादतया व्यवस्थदितुताऽस्याऽऽस्थेयेति चेत्सत्यं तदास्थीयत एवेयाह-- तचच्च नोऽमीष्टभवेति ॥ या्व्यवस्थारूपमास्थितं सद्रलामप्रययोपयोगि स्त्ताददं शाघ्प्रामाण्ये तस्मिन्दषटमेवेत्यथः । न येवं सलन्य- स्मत्प्राप्तमेवानुभाष्येयनुवादकवेन विरोधः शङ्कनीयः साम।न्यतोद्टनिबन्धनवादविद्रल्लय- वहारत रएतपप्र्ठिः सामान्यतेदृष्टस्य च॒ संभावनामात्रहतुपेऽपि न निश्वयहेतुता । तस्मात्तदनुवादिवेऽपि चा्प्रामाण्यादेव बन्धमोक्षव्यवस्थासिद्धिमरहयाकियिया बन्धस्तघ- विद्यया मोक्ष इति या व्यवस्था यत्र॒ हि द्वैतमिव भवति यत्र लस्य सवेमालेवामृदिति राचरोक्ता तां ग्यवस्थामुपेद्वटयनयमथवादस्तच्छेपतया प्रामाण्यमश्ुत इलमिप्रायः॥२ १७५ सु० टी०-नन्वेवमविद्वदुदृश्येव बन्धमेक्षव्यवस्थेत्यायातं ततश्च न मदृन्यः काश्चद्रुन्धमोक्षमागस्त्यासीद्ेत्येतदनुमवविरोधादश्रद्धेयमिति शङ्ते- नन्वन्यो मद्रन्धमोक्षादिभागी भ्रूतो भावी वतते वा न काश्चत्‌ । [ २ द्वितीयोऽध्यायः ] संक्षेपशशारीरकम्‌ । ती ५८५ इत्युक्तार्थं स्वानुभूत्या विरोधा- । व नाहं जातु प्रोस्सहे संग्रहीतुम्‌ ॥ २१८ ॥ नन्वन्य इति । मत्‌ मत्त इत्यर्थः ॥ २१८ ॥ ० टी°--तदेवमविदरदृष्टयैव बन्धमेक्षव्यवस्था तद्विषयमेव चं शा््रमपि न विदः दृष्टयेयुक्तमेवं तहिं वस्तुतो बन्धमोक्ष्यवस्थाया अमावान्मत्तोऽन्यः कश्चिन्मुक्तो बद्धो वा कशिदपि नास्तील्युक्तं ध्यात्तचानुभवविरोधादयुक्तभिति चोदयति-न न्विति । मदन्यः कशिदिति संबन्धः । एक एवाऽऽमा बद्धश्च मुक्तश्च नान्यः काठत्रयेऽपीति योऽर्थो भव- द्विरुक्तस्तमर्थ संप्रहीतुं नोत्सहे स्वानुमूला। विरोधात्‌ । न द्यनुभवविरुद्रं युक्तिशतेनापि व्यवसितं मवेदनुमवाथवायुक्तीनामियथः ॥ २१८ ॥ सु० टी०--येनानुमवेन व्यवस्थाविरहोक्तेर्पिरथ आपाद्यते तं विकल्पयति- किं देतानुभदो मिरोधपदभाक्कि वा पोऽस्मीत्ययं ® क भ रि क ® यद्वा कश्ादहापर(स्त्यनुभवा यस्त वरपावहुः । नद्धितानुभवः क्षतिं वितनुते तस्येति युक्तं वचो नापि दवेतमुपोदिखननुभवस्तेनास्य बाधो यतः ॥ २१९॥ किमिति । स किं कर्तत्वादिद्रेतानुमवः किमद्य पर एवास्मीरेषमेद्‌- विषयः किं वा सविशेषाद्रयवादिबहैताद्वैतविषय इति । तत्र क्रमसतं स्वीकृत्य द्वितीयं दरूषयति--नद्रैतेति । तस्य चन्धमोक्षव्यवस्थाविरहस्या- योऽस्मीत्यनुमवों सक्तिमात्रविषयत्वान्न .क्षतिकर इत्यर्थः । अये दोषमाह- नापीति । अस्येद्ानींतनवन्धमाच्रषिपयसेन श्ुकादिमुक्त्य- विपयस्वास्स्वयं बाध्यत्वाञच्च न व्यवस्थाविरहबाधकत्वमित्यथः ॥२१९॥ अ० टी०--येनानुभवेन पिरोधात्परमार्थतो बन्धमेक्षादिव्यवस्था नास्तीयस्मदुक्तिने संगृह्यते कोऽसावनुभव इति वक्तव्यमिति विकलपयति--किं द्वैतालुमव इति । अध्यामादिद्रेतद्नं द्वैतानुभवः किं सव्रिरोधपदभाक्रिमयमस्मटुक्तेऽथं व्रिरोधमाचरति किं वा परः परमात्माऽस्मीययमद्रैतानुभवो वाक्यजन्यः । यद्वाऽन्य एव कश्चिदिह ग्यवदार- भूमावनुमवे देतद्ितम्राहकोऽस्ति यस्तव विरोधवुद्धिमावहतीति विकद्पत्रया्थः । तत्र मध्यमे पक्ष न विरोध इति तावदह--नाद्रतानुमव इति ॥ वन्वमोक्षन्यवस्था नासति किं तु प्रयग्रह्मैवास्तीयनुमबोड्धैतानुभावः । तस्मादस्मदुक्ता्थस्यद्वैतानुमवः क्षति वितनुत इति वचो न युक्तमियन्वयस्तस्य तद्रुपवेन विरोधामावादियथैः । आदं ॥ 86 ५८६ टीकद्रयसमेतं- { २ ह्ितीयोऽध्यायः ] पक्षं 'प्रतिक्षिपति--नापीति । अनुभव इत्यत्र क्षतिं षितनुत इत्यनुषङ्गः । 'करुत इय. धाऽऽह--तेनास्ये ति । तेनद्वितानुमवेन संमस्तद्वैततदनुभवोपमदेकेन विद्रस्मयक्षरूपे- णस्य दैतानुभवस्याविद्र टया बन्धमेोक्ादिव्यवस्थासद्भावेदेखिनो यतो बाधोऽत इति योजना । सवैभेदम्यवस्थोपमदयद्वैतानुमवसमये द्वेतानुभवस्याबस्यानामावात्थं तेन बाध शङ्कावकाश इयथः ॥ २.१९ ॥ खण्टी०~-तुतीयपक्षमनुमाषते- क न ( ४1 (1 [+ चे देतद्वितनिवेशिनोऽनुभवनाद्वाधोभयस्येति चे- ताहेङ्ानुभवेऽस्ति कस्यचिदपि स्थानजये जीवतः 1 भास्वच्छावरमोचरं चैनुभवं बिभननो हश्यते नास्मिन्स॑सुतिमण्डले प न भपेत्कस्मादयं चेद्धपेत॥२२०॥ दवैतति । शाखाद्विरुद्धभेदामेदविषयज्ञानोत्पादासंमवान्न ततोऽपि अ न [4 त [क »>३ एति न, दैतद्वित्ाधः इति समाधक्ते-ताटगिति । स्थानत्रये जा्रदा्यवस्थान्नये चेलोक्ये वा जीवतो वर्तमानस्य । विरोधादसंमवे हष्टान्तमाह-- मादिति । यथा सूरतिमिरय)रभेदा (क्नु मवं बिभ्रञ्जगति न कोऽपि ह्यत तथा भिन्नाभिन्नरमनुमवन्निव्यर्थः । ननु हष्टान्ते नास्ति मानं मेदा) मेदे तु“ तत्वमसि” [ छा०६।८।७] इति भ्रुतिर्मानमिति चेन्न विरोधाविशेषाच्छ्रतेस्त्वखण्डा्थत्वेनोपपादितित्वात्‌ । एतदेव विवु- णाति-स इति । सूरतिमिराभेदानुमविता चेन्न मवेद्यं करस्मादद्भवेदिति योज्यम्‌ ॥ २२० ॥ प -अ० ठी°- तृतीयं कल्यमनुवेदति-द्वैताद्वेतेति। उभयस्येति द्रैतस्यादरैतस्थ चेयथः। ताटृशोऽनुमव एव नास्ति विरोधात्छवाधकत्वं तस्य द्रनिरस्तमेवेति परिहरति-ताह - गिति स्थानत्रये जाम्रदादिटक्षणे । जीघतेो वर्तमानस्येयथः । यद्वा बि्योदयापप्रागघ्य तत्काके च वतेमानस्येत्य्थः । विरोधमेव स्पष्टयति--मास्व दिति । भा्ान्समिता शावेरं तमः युगपत्सवितृतमोगोचरमनुमवं विभरजनोऽसििन्संसारमण्डठे "व्यवहारभूमौ न द्दयते । अयं चेददवेतद्वितानुभवो भगत्तदा स सवितुृतमोगोचरोऽनुभवः कस्मान भवेहुमयत्र विरोधस्य ~~~ # ग्रन्थोऽयं ख. पुस्तकस्थः। १ ग, "धोद्धवस्ये° । | २ द्वितीमोऽध्याषः ] सक्षेपश्षारीर्कम्‌ । ५५८७ लुल्यत्वादिति योजना । व्यवध्याप्रमाणस्य व्यबरहारगोचरलादटदैतप्रमाणस्य च तच्रविदकला- नानयोः संभूयप्रवृत्तिरियतो नायमस्दुक्ताथैवाघक इति भावः ॥ २२० ॥ सु° टी०-तस्माद्व्षवाविदययया प्रतिभिम्बात्मना संसरति स्वविद्यया च मुच्यत इत्ययमेव संपरदायानुगतः पक्षो मुशुष्ठुभिरुषार्दय इत्युप संहरति- यत एवमत्र न विरोधल्वोऽ- पयुपटोकते कथितनीतिवशात्‌ ।. उपगृद्यतामतमिदं सुदृदे गुरुपप्रदायवचनानुगतम्‌ ॥ २२१ ॥ यत इति । एवमुक्तयुक्तेभिर्निरस्तसमस्तविरोधतया सुनिश्वठत्वादि- त्यथः । अब विश्वतीर्थीयक्रतः-आचार्यस्याप्यविद्याटेश्दृश्चितशिष्य- मुक्त्यर्थमुपदेरद्शनान्नकस्यव बन्धमोक्षमामित्वं युक्तम्‌ । यथा वचेक्ये- वाविद्ययैकत्र चेतन्ये बहुजी वकलटपनं बन्धमोक्षौ च तथाऽऽचार्थैः सिद्धान्तसिनद्धौ बणणितम्‌ । एवं बह्वाचायसमतिं श्रुतिसंमतिं च दश. त्वेव्थमेवाऽऽचायस्याऽऽकायस्तृतीये स्फुटौ मविष्यति । तस्माद्धियया सर्वस्य हेयत्व सिद्धय्थमेव जीवान्तराणां ज्िष्याकषिद्याकल्पितता कतिर त्याहुः ॥ २२१ ॥ अ० दी०--तस्माद्रधकानुभवामावाद्रस्तुनि बन्धमेक्षिव्यवस्थारक्षणमन्यद्र द्वैतं वस्ततों नास्तीयस्मन्मतं न केनापि विरुध्यत इ्युपसंहरति-यत एवमिति । एवंसयत्रास्मन्मते कथितनीतिवशान विरोधट्योऽप्युपटौकते यतोऽत इदं मतमस्मदयमुपगह्यतामद्ध। कियता यतः सुदृढमबाधितं न केवटे युक्तित एव ॒सुद्टमपि तु गुरसंप्रदायवदवचनानुगतं प्रमाणसद्ध॑चेति योजना । विवतवदि गुरुसंप्रदायवचनानुगतिः पूवमेव दरितेत्ि भवः ॥२२१॥ सु० दी०--ननु तच्वबोधानन्तरं जीवनव्रह्मभदो निवर्ततां प्रपञ्चस्तु परमार्थतः भास्तमानः कथं निवरतेतेत्याहङ्क्याऽऽविद्यकत्वा विशेषाय त्याह-- तव गाढम्‌ढतमसरा राचेतं जगदीश वपुषा सकलम्‌ । ५८८ टीकाद्रयसमेत- [ २ तीयोऽध्यायः ] प्रतिभाति तावददृदं दढव- स्समुदेति याषदवबोधरविः ॥२२२ ॥ तवेति । त्वया गाहमनादवितिया स्वामादिकत्वेनोहं गृहीतं यत्तमस्तेन श्चितमीशश्जीवादयात्मना कल्पितं जगत्‌ । यस्मादहटटमनिवंचनीयमत- स्तावदेव सत्यं प्रतिमातीत्यर्थंः । उत्तरावधिमाह-यागदिति ॥ २२२ ॥ अ० टी०--इदमुपग्यताभिवयुक्तमेव स्वमतं दरयति--तव गाहति । अववरेधर- विवौक्यजन्यज्ञानभास्करो यावत्समुदेति दावत्तव॒प्रयगात्मनो गाढं ददं मूढेन प्राप्न स्वास्मनभ्यस्त्न तमसाऽनाद्यनितचनीयेनाज्ञानेन र(चत जगदीशजावरूयेण विकृतं विश्वमदढमपि दृद्वत्प्रतिभाति स्वप्र इवाऽऽप्रनोधोदयमुदिते तु तखावबाघे द्वेतटेशोऽपि न प्रतिमासत इयथः ॥ २२२ ॥ ख० री०--ननु सकललोकप्रतिपन्नस्येश्वरजगतपरबन्धस्यानादेः कथं श्ुक्तिरजतादिववृहदढसवं संमाभ्यमिति चदविद्याविलृप्तचेतसां वेहातमा- भिसानवदपश्रश्षादिवाचकत्वामिमानवचेत्याह-- परभुरेष सर्वविदहं छपणो जगेतदद्भुतवितानमिति । प्रतिपत्तयस्तिभिरटृपषदशो यदिहोद्धवन्ति न तदद्भुतकम्‌ ॥ २२३ ॥ प्रभुरिति । न तदिति। एता हि स्वभ्र इव स्वशिरण्छेदनादिद्टयाोऽमठस्य माश्चमावहन्तीत्यर्थः ॥ २२२ ॥ अ० ठ०--नन्वेतदाश्वर्यवद्धिचित्रोदयंढतप्रपश्स्त द्वि पर तस्वभाव आत्मनि प्ररिमा- सत इति चेनाविद्यातिमिराकत्टेः सवौश्चय॑संभवादियाह--प्रसुरेषप इति । स्पर्थ प्रयम्‌ ॥ ९२३ ॥ सु° दी०--नसु सर्वजनानुमवविरुद्धमपि पिभ्वस्यानिवचनीयत्वं किमवष्टम्भेनाभ्युपेयत इत्याशङ्क्य सन्तु सदं श्र तेयु 5५) विद्रदनुम- नम त्रे जप तावलरमाणामत्याह-- अभयं सनातनमनातुरधी- रवलोकयनिजमनन्तसुखम्‌ । ६ क. (व्रिययर प्टुतयित्ताना द° । म न -------~ [ २ द्वितीयोऽव्यायः ] सक्षेपशारीरकम्‌ । ५८९ न मुनिः प्रपश्यति क्षिमप्यसुरं सकट जिघत्सति जगस्स्चिता ॥ २२४ ॥# अमयमिति । अनातुरधीरविषक्षिप्तधीः । अनन्तसुखं परमात्मानम्‌ # असुखं संसारं जिघत्सति यसते । स्वाचिता स्वविद्यया ॥ २२४॥ अ० ट ०--अविदावस्थस्येयेवं प्रपञ्चद्शनं निव्रत्तायामविद्या्यां विद्वान 1फोविदि- चित्रं पश्यति दुःखं वाऽनुभवतीयाद--अमयमिति । अनातुरधीरविक्षिततचित्तो मुनि- स्तखज्ञानवाननन्तसुखमपरिच्छिनानन्दरूपं ब्रह्म निजं प्रयमरपं स्वरूपमवलकयन्साक्षाक्ु- वेन्‌ किमप्यतुखं दुःखरूपं संसारं न प्यति नानुभवति । निजमिदयस्य विशेषणे अभयं सनातनमिति च निर्विकारं नियं चेयथैः । कस्मादेवं निजं तखं पद्यन्ुःखं किमपि न पश्यतीति तत्राऽऽह--घकलमिति । खचितेर्तत्यंभवि तृतीया । या त्सकटं जगतस्वपिता स्वरूपचेतन्यात्मना जिघत्सति .स्वादितुमिच्छति स्वाह्मसातरोतीये- तदारोपितनिषतेरपिष्ठानादन्यत्वासंमवादिय्ः ॥ २२४ ॥ सु० ठी ०- नन्वाल्भिन्नदेतामावे कुतो विद्दुनुमवस्यापि सिद्धि म गुव दिस्तद्पायस्यामावाद्‌ । न चाविदयेव तत्साधिका वेपरीत्यादिति चेन्नाविद्याया एव सर्व॑द्रेतकत्पकतवं व्यावहारिकगृर्बादिकल्पनया [द ४ तन्निवतंकत्वं चेत्युपगमादित्याह-- [ प्‌ |( श $ तवं 1 चत्तमात्मतमसा जार्नत [^ ~ प्रकत्पयत्प। खट्व जगत्‌ । स तव कल्पनाविरा चतः स गुर- थि स्तव रूपमदयमुदाहरात ॥ २२५ ॥ तवेति ॥ २२५ ॥ अ० टी ०--नन्वासन्यतिरिक्तस्य सवैस्यावेयासकये साधकाभावानिजरूपवस्तुनः कुतः सिद्धिनचावि्ेव तत्साधिकेति युक्तं तस्या विपरा तप्रययहेतुतान चोभयरतुववं पिरे- धादिति चेत्तत्राऽऽह-तव चित्तमिति । आत्तमसा निजाविदयया जनितं तव चित्त- मलिलभेव जगत्परिकत्पयतीति हि शाखस्थितिश्यिथः । तत्र स प्रसिद्धो गुरुरपि तव कर्पनापिरचितः संस्तवादयं निजघ्ठरूपमुदाहरति बोधयतीति योजना । अविद्या पूवपूरवै- परप्भ्रमसस्कारसचिवात्मनि ठीनं चित्तपुत्पा्य प्रपञ्चमात्मन्यवभासयपि सेव कदाचि- द्िङद्धधिपणामुत्पा्य तख जिज्ञासां जनयन्ती तचचज्ञानसाधनं गुवौदिकमपि कल्पया त्द्रारा सरूपप्रकाशमपि जनयतीति नात्र कं।ऽपि विरोध इति भावः ॥ २२५ ॥ ५९० टीकष्धियसमेत- [ २ द्वितीयोऽष्यायः } सु दी ०--अस्तु ताह पारमार्थिक एव गुषादिरभभिध्याव्वे शुक्तिरज- बरादिवदर्थक्रियाकारिव्वासंमवादिति वचेन्नथेक्रियाकारिणः सत्यत्रास- पतिपततरहश्यत्वस्य च पिथ्या्वव्याप्तत्वादित्याह-- ~ क @, „क क न्‌ {ह चत्तटश्यमाप सत्यामात [> [प न, (~^ प्रतिपन्नमस्ति भवि फिचिदपि।, रशनाभजङ्गक्षह९। सकट [4 ~ €, (9 ज॒गा<न्रजालमातं सद्धमतः ॥ २२६ ॥ न दीति. } ततः किमित्यत आहरति । तस्छावरयमाह-इन्द्रनारमिति,।, मायिकमित्यथः ॥ २२६ ॥ अ० ट)०--ननु चित्तदद्यवेऽप्यथैकरियासमर्प्वात्थं जगते गुचदेव।ऽविद्यामयलं. सललोपपततेरितिचेत्तत्राऽऽह--न हि चित्तेति । यचित्तद्यं तनन ह सयं कप्युप- पादयितुं शस्य तस्य रशनाभुजङ्गवद्रा्यरलनियमाद्रववहाराविसवादस्य च स्वप्न इवाऽऽप्र- य धमुपपत्तेरियर्थः । तस्माचिचकस्पितस्य सवैस्यविद्याकद्पितत्वं न विरुध्यत इत्युप- संहरति--रशने ति । अत इति प्रथमं योज्यम्‌ ॥ २२६ ॥ सु° टी०--ननु कथं कल्पितस्य गुरोरुपदेष्त्वं न ह स्थाणावध्यस्तः पुरुषः क्विदुपदिशतीति चेन्न कल्पितव्वाविशषऽपे कस्यचिदव व्यावहारिकगुव।दिशरारावच्छिन्न्जवस्य घटादिप्रमातुलवद्वह्यपरमातु- त्वस्मवेन।पदेषटव्वोपपत्तेरेति ट किकहष्टान्तेनाऽऽह- [र , वस प र₹्‌क[त्पतागप सकटज्ञतया म प ४६७ प [क गुरुरेव पृणमवमोधयति । [ग व पारकल्मितोऽपपे मरणाय भवे- ४५ सि [+ दुरग यथा नतु नभो मलिनम्‌ ॥ २२७ ॥ पपकद्पितोऽर्पति । गुसरदत्येवकारः स्थाणुपुरषादिव्यवच्छेद्‌थं ; ॥" ॥ २२७ ॥ अ० टी०--ननु यदि कल्पिपोऽपय्थो वस्तु बेोधपन्तदा कोऽयमाचायदिष्वाग्रद ऽ न्यस्नादपि कस्पिता्तस्सिद्धिरक्विति चेत्तत्राऽऽह--परिकल्पितोऽपीति । यद्वा १ क, द्वचः । [ २ द्वितीयोऽध्यायः ] सेक्षयशरोरके 1 ५९१ यदाचायांयपि कल्पितमेव स्यात्तं कैशितस्ये अंहत्वान तेत: 'परमाथवनोधप्रा्िरि- स्याह--परिकल्पितोऽपीति । परिकलिितोऽपि गुरुरेव गुरुतवेनामिमत एव पूरण ब्रह्माबबोधयति न यव्किमप्यन्यतुतः सकटन्गतया तचक्ञत्वादिति योजना। एतदुक्त भवति- न हि परिकसितस्य परिकल्पितत्वादवे तचावबोधहेतुलमिष्यते किंतु सर्रजञलदिव सपैक्ा हि गुख्वेन कल्पयते न जड इति । यदा परिकल्पितोऽपि गुरुः सकटश्ञतयैव परिकल्पितः सन्पूणमववेधयव्येवेति योजना । अग्र कल्पितानामपि कटयनाविकशेषवशाद्लवस्थितचित्रा- येक्रियहितुवल्य कोके दृष्टवान्नासंभावना कर्यैत्यभिप्रेयोदाहरणमाह--परिकल्पि- तोऽपि मरणायेति । उरमो नायां परिकिलितः शाङ्कविपिणापि मरणदशेना- दिययैः ॥ २२७ ॥ स०टो०-ननु सद्विटक्षणस्य गुवदिः कथं कारणत्वं सस्वगम॑त्वा- त्स्येत्याशङ्क्य किं सत्त्वमेव कायविरषप्रषोजकमुत तत्कायंजननसा- मध्यमिति विकट्प्याऽद्यं दूषयति- यदि सत्पमित्यवगतिं कुरूपे घटते घटादपि हुताशनपीः । यदि चानृतं न जनयेतरमितिं ननु चोदनाऽपि जनयेन्न धियम्‌ ॥ २२८ ¶ यदोति । गुवादिर्यदि सामथ्ये निरपेक्षः सत्यत्वेनेव बोधयेत्ततो धूमादिवि घटादपि वदह्विधीः स्यात्सत्यत्वाविशोषादित्यर्थः । द्वितीषे तु भरमवि- षयस्यापि शक्तस्य प्रमाजनकत्वं परेरप्यङ्कीकरृत मित्याह -- यदि चेति । चोदना वाक्यं धियं प्रमरम्‌ ॥ २२८ ॥ अ० टी०--मिध्यामृतमपि सलार्थहेतुः कचिद्धवतीति सेभावनामुक्वा सत्यतर सया- बोधे न प्रयोजकं किं तु शक्तवेनावधारितमात्रमत्रेयाह -- यदि सत्यमिति । सव्य समेव चेत्सत्याथबोधदैतुस्तहिं धूमादिवद्वदादपि हताशनर्धः्ैटते घटेत जयितेत्यथैः । अनतं चेत्प्रमितिं न जनयेत्तदा निशितं चोदना विधिधाक्यमपि धमेबिषयां धिय॒ न जन- ये्तस्यात्वारिय्ैः । तस्मात्सत्यतवानृततवे न प्रामाण्यप्रामाप्यप्रयोजके रत॒ व्यावहारि- कप्रमाणसमभिगता विकेपाः । ते च सयत्वपक्ष इषादतत्पन्षेऽप्यविरिष्टा इलयतो नोक्त - दोष इति भावः ॥ २२८ ॥ १ग्‌,^ते पराद्‌ । ५५२ दीकादयसमेतं- [ २ द्वितीयोऽध्यायः ] य° टी०-हष्ान्तमुपपाद्यति- जनयत्यस्राविह मृषावपुषा करणीयवस्तुनि मतिं सुदृढामू । ध्वनिधर्मभदधटितोऽपि मृषा स्वरसेन सन्नपि तु वर्णगणः ॥ २२९ ॥ जनयतीति । इह लोके वेद चासौ चोदना पृपावपुपा कलिपितानुपूर्वी स्वरादिविशिष्टामनाऽनुष्ठेयवस्तुनि प्रमां जनयतीति प्रसिद्धमित्यर्थः। स्वरादेवोशिषयं तस्थाः स्वाभाविकमिति चेन्नेत्याह-ध्वनीति । वर्णगणो हि चोदना । स च स्वूपेण सन्नपि सष्योऽपि वायवीयस्य ध्वनेर्ये धमां उद्ात्तादयोयो वा क्रमस्तदूषटित एव बोधकः । नित्यविमूनां वणां पोर्वापयासंमवादिति तद्रूपेण मृषेवेत्यथः ॥ २२९ ॥ स० दी ०--चोदनाया अदृतवं सिद्धवत्कृयोक्तं साधयति--जनयत्यसाविति 1 इह भ्यवहारमृमावसौ चोदना मृपावपुषा मिध्याश्षरीरेण करणीयवस्तुन्यनुष्ये यागदिौ सुदं प्रमाणरूपां मति जनयति । कथमस्य मृषावपुष्टं वणौतमर्कत्वादणानां च सलयत्वा- दियत आह--ध्वनिधर्मति ॥ बणगणः स्वरसेन स्वरूपतः सन्नपि सदयो ध्वनिधर्म- मेदैरुदात्तादिभिर्हस्वादिभिश्च घटितो विशिष्टः सन्मूृषा मिथ्यैव । न ह्यदात्तादिधमेविशेष- वैशिष्टयं विना वर्भेभ्योऽथप्रतीतिजायते । न च वर्णेषु ते प्रमाथी व्यभिचारेाक्िला- सपिता एवातो ध्वनिघमेविशिष्टा चोदना मूपा चेय्थः ॥ २२९ ॥ सु° टी०-अस्तु तर्द वर्णसमूहस्वेनेव तस्याः प्रमाहेतुत्वं न स्वर क्रमवेशिषटयेनेति चेन्न स्वरादिभिद्‌नार्थभदस्य तैरुक्ते; स्मयमाणलादि- त्याह-- न, ^ न ९. न्रा हनः स्वरता वणता वा ई श योः र मिथ्याप्रयुक्तो न तमर्थमाह । विवे # ® _ क स वागवजा यजमानं 1ह्‌नास्तं म न, यथन्द्रशत्रुः स्वरताऽपराधात्‌ ॥ २६२० ॥ म्नो हीन इति । भिथ्ाप्रयुक्त इत्यस्यार्थो हीन इत्यादिः । स्वामावि" कस्वरान्यस्वरादियुक्तः सर्‌ नतं विवक्षितमर्थमाह । प्रस्युत विपरी. ताथबोधकतयाऽनिष्टहेहुरिव्याह-- प वाखन्न इति । उदाहरणं -- यथेति । (२ द्वितीयोऽध्यायः सक्षेपक्चारीरकम्‌ । ५९९ त्व्ेन््रहतस्व बृत्रस्योत्पादनाथमिन्दरशधयुवं स्वेति मन्तरेण सोमः; भरव- तितः । तत्र तत्पुश्वस्वरे प्रयोक्तभ्ये प्रमाद्ात्स्वरान्तरप्रयोभादिन्त्रु एव तस्व शघुर्मुषेति स्वरधिशिष्टस्येवार्थवत्वमेवं क्रभवतोऽपि राजा जरि व्यादावर्थान्यत्वादिति ॥ २६० ॥ अ० दी०--उदात्तायारेषितधर्मविशिष्ययेव शब्दस्य वोधकल्मिलयत्र नेशक्तसेमति- माह--मण््रो हीन इति । स्वरतो वणैतो वा हीनो यथस्थानमयेक्षितस्वरादिवै शि. छवदीनो म्नः प्रयुष्यमानो मिथ्य प्रयुक्त इ्युच्यते । स्वरायन्यथालमेव मिध्यालमियैः । एवं प्रयुक्तो मच्नो न तमथमाह । यस्मिनभं प्रयुज्यते तमियर्थः । न केवठ विषक्षितार्थी- कथनमात्रं दोषो मिध्याप्रयोगेऽपि लनिष्टजनकते नचेयाह-- स वाग्वञ्जो यजमानं हीनस्तीति । स मच्रो वाग्वजररूपः सम्यजमानमनिषठेन योजयतीत्यर्थ; । तत्रोदाहरण- माह--यथेति । ष्टा हि देवो विश्वरूपाख्ये खपतर इन्द्रेण हते करुद्धः सनिन्द्रनिग्रह- समयपत्ोत्पादनायाऽऽमिचारिकं कमै वर्वन्छदिन्द्रशनरुषखेत्यनेन मब्रेणातिशिष्ट॒सोम- मम्नौ जहावेत्यास्यायिका वेदे परते । तत्रान्तोदात्ततप्पुरुषखरे प्रथौक्तव्ये बहुव्रीहिखरमादु- दात्तमिन्पदं मन्न प्रुक्तवांस्तेन देषेणेत्पनस्य दत्रासुराख्यस्य पुतरखेन्रो हंता संवृत्त इत्यनर्थपयैवसायी मच्रप्रयोगो जात इयर्थः । तथा च ब्राह्मणम्‌-“खहिनद्रशनरुवर्स्वेति तस्मादस्येन््रः शत्रुवदिति › ॥ २६० ॥ सु° ठी०- तहि स्वरादियुक्ता ध्वनय एद सम्तु चोदनान वर्णा इति चेन्नापसिद्धान्तादित्पाह- न च वणेपुगमपहाय भवे- दिह चोदने्यभभिमतं विदुषाम्‌ । यदि सत्यमेव गमकं भवति स्फुटमप्रमाणमियमप्युदिता ॥ २३१ ॥ नचेति । ततश्च चोद्नाप्रामाण्यमिच्छद्धि्रमविषयस्यापि गमक- स्वमभ्युपेयमित्याह- यदीति ॥ २६१ ॥ भ० टी०-- नन्वेवं सति यध्य॒धमौ उदात्तादयः सैव चोदनाऽस्वतो नाता चोदना भविष्यतीति चेन्मेवं मीमांसकैस्तथाऽनम्युपगमादित्याह--न च वर्णेति। विदुषां भीमांसकानां वर्णषवेवं चोदनात्वमाभेमतं न ध्वनिभिव्य्थः । तथा च सत्यमेव गमकं चेत्तदा चोदनायाः प्रामाण्यं न रम्येते्ाद - यदि सत्यमिति । यमपि चोदना ॥ २३१ ॥ भ्‌ ५९४ टीकाद्वयसमेतं- { २ दितीयोऽध्यायः १ सु टी०--नन्वनित्यानामनन्तवर्णव्यक्तीनामेव धमां उदात्तादुय कि क क, दे, हाते स््ररक्रमवेशिश्यस्य सत्यखादृहटष्टान्तस प्रातिपात्तिरेति वैशोषिकास्तात्‌ भरति हष्टान्तान्तरमाह-~ श्रवणेन्दियं च किर कणेगतं कट व क $ परिकल्पनोपरचितं नभसः 1 वृरयं प्रकाशयति शब्दगृणं परमाथमित्यपि कणादमतम्‌ ॥ २३२ ॥ श्रवणेति । तेषामपि कर्णशष्कुटीमध्यगतं नमोवलयं भ्रवणेन्दियं शब्द ग्राहकममिमतम्‌ । न च सर्वगतस्य नमसो निरंशस्य वलयववं कर्णं- स्थत्वं चाऽऽञ्नसं संमवतीति भ्रान्त्यैबोपचरितं वलयाकासे नमां इत्यम्युपेयमिति क्रसंप्रतिपत्तिरित्यथंः । कणादेत्यादिनः स्वमते भाद्र स्य द्ग बद्धत्वं साचतम्‌ ॥ ३२॥ अ० ठी०--वणीनामुपपत्तिमत्ात्तद्धमी एवोदात्तादय इति म चोदनाया भदरेततप्र प्िरिति ताकिकमतमाशद्क्य तान्प्रयुदाह्रणान्तरमाह--भ्रवणे न्दियमिति ॥ कर्ण गतं नभसो वख्यं किरु श्रवणेन्दियमिति परिकत्पनयेोपरतं जब्दगभं यत्प्मकाश्चयति तत्प- रमाथमिति कणादमतमपि द्यत वातो न तैरपि सत्याग्रहः कायै इत्यर्थः । न ह्याका- शस्य श्वरूपेण भश्रोत्रतलम्ति तथा सति सक्रदुत्पनस्य शब्दस्य सर्वत्रोपरम्भप्रसङ्गः किं तु कणदशावच्छिनस्य । न हि सोऽवच्छेदो नभसः परमार्थो निरवयवस्य पूरणस्यैकदेशतः स्वरूपतो बाऽवच्छेदासंभवादतः कल्पितोऽवच्छेदः कलितं च यथाकल्पनमथौमावानिमि- य्यैव तादृशादपि सत्यारथप्रतिपत्तिरभ्युपगतेति न चोयावसर इति भावः ॥ २३२ ॥ छ° ठी०- ततश्च सर्वतान्विकैरसत्याद्‌पि सत्यबोधाम्युपगमारक- लिपितगुषादिजन्यविद्यया मवबन्धनिवृत्तिरविरुद्धेतयुपसंदरति-- त्वमतः स्वमोहरचितं गहनं भवसागरं तर पराषगतेः। "~~~ ---~----~------~--+--~-~--~- ०9०० १ क, गुषाष्छं । { २ ्ितयिऽध्यायः ] सक्षेपश्षारीरकम्‌ः ॥ ५९५ परिकल्मितद्वयनिवन्धनतः परमाथसंविदुदये सति भोः ॥ २३३ ॥ तमतः इति ।. परिकल्पितं द्रयं गुर्वादि तन्निबन्धनं यस्याः परावमते- बु ्तिरूपायास्ततः परमाथंसंविद्भिव्यक्ताविति योज्यम्‌ ॥ २३३ ॥ ज० टी ०--तस्मात्कदिपितयैव वि्ययाऽविद्ानिवृत्ति कल्पितेनैवाऽऽचायोदिना विद्यो- स्ति चाङ्गी कुर्विति शिष्यं प्रयाह--तमत इति । यत एवमविरोधोऽत इयथः । मोः सुबुद्धे परिकिलितगुरुशिष्यशाख्ररूपद्रयनिबन्धनतो द्वैताव्टम्भेन परमार्थसंविदुदये सति परावगतेः परत्रह्मणः साक्षादभिन्यक्तरैतोः स्वमोहरचितं गहनं भवसागरं तर स्वस्थो भवेति योजना ॥ २२६३ ॥ सु० ठटी०- ननु परेषामनिव॑चनीयामावाच्योदनायाः भरोच्रस्व. चाली- कत्वामावेन हष्टान्तासिद्धिरित्या्नङ्क्य कैमुतिकन्यायेन स्वमतसम- दटयति-- घ्ान्तं तथोपचरितं च यथाविभाग- मङ्गौरूतं कणमुगादिमुनीन्दमस्थेः । यन्नास्ति ततफलनिवन्धनमस्मदीमे तन्त्रे तमोषिरचितं न फलाय कस्मात्‌ ॥ २३४ ॥ कि क क शान्तमिति । भ्रान्तं स्वरादिविशिष्टवर्णजातभूपचरितं च यथोक्तभोचं खथाविमामं मतमेदैन । किं तत इत्याह--यदिति । यद्धि भ्रान्तमुपचरतं च परमते नास्ति विशिष्टालना तदपि चेत्फलजनकं स्वीकृतं तर््यवि- द्याकल्पितं व्यावष्ारिकं गुवांडि कुतो न फलायेस्यर्थः ॥ २३४ ॥ अ० टी ०-- तदेवं प्रतिबन्या कल्पितस्य तच्चावगतिहेतुखमुक्तमिंदानं पराभिमतात्स्रा- प्रिमतस्य विशेषं दशेयन्‌ कैमुतिकन्यायमनुसरति--भ्रान्तमिति । उदात्तादिभेदाविशि- टवगरस्वरूपं भ्रान्तं तथोपचरितमुक्तरूपं श्रवणेन्ियं च यथाविभागं ्वस्वमतानुसरेण कणभुगादिमुनीन्द्रुस्येरद्गीकृतं जेमिनीयेः काणदेशाभ्युपगतमिसर्धः । तच्च तैरसदेव सदथेप्रतीतिकरणमभ्युपगतमियाह--यन्नास्ती ति । फलनिबन्धनं, सत्फर्कारणमिति सावत्‌ । परमतयोरुक्तोदाहरणद्वयस्य केनापि रूपेण सचेऽपि सद्थप्रतीतिदेतुविशिष्ट- कारेणापि न सच्मस्यारोप्यसंसरगेष्य तेरधिष्ठाने सचानङ्गाकारात्‌ । एवमसदपि चेत्सदर्थं प्रयापयेत्तदाऽसद्विरक्षणमनिर्वचनीयं प्रयापयेदिति किमु वक्तन्यमियाह--अस्मदीय ५९६ ठीकाद्कसमेत- [ २ द्वितीयोऽध्यायः } इति । तमोनिरचितमनायनिधैचनीयाज्ञानबिरुकितसतद्विरक्षणतया सस्चेन प्रतीतियोम्य. भियथः ॥ २३४ ॥ सु० टी०-ननु यन्नास्तीव्पसिद्ध भरमविषयादेस्तन्मतेऽस्यन्न सत्वा- दित्याक्ञङूक्य पूर्वोक्तमेव व्यनक्ति-- अप्तदपि एलवत्तामश्नुते युष्मदिच्छा- मनुसरदथ कस्मान्मायया निर्मितं सत्‌ । न भवति एटवत्ताभाजनं चित्रमेत- यमिह न समथा युयमत्यन्तशक्ताः ॥ २३५ ॥ असदर्पीति । यथपि स्वरादि ध्वन्यादावस्ति तथाऽपि तच्छब्दनिष्ठत्वेनं ज्ञातं शाब्दर्धीदेतुस्तचासदेवान्यथा तद्बुद्धभ्रमत्वानुपपत्तेनेमसोऽदि वटयत्वाद्यसदिति नासिद्धिरित्य्थंः। युष्मदिच्छामिति । सदेवाथङ्गिया- कारे नासच्छशशङ्खादीतिपरसिद्धयलङ् वनी मित्यर्थः । सदिति। असद्धि- लक्षणभित्यथः । वयमिति । मवतां धाक््येभस्त्यस्माकं नेव्येतदेवा्न तन्व मित्यथंः ॥ २३५ ॥ अ० टी ०--नन्वनिवैचनीयस्यैव मुरुयतया सदथैप्रयायकलानुपपत्तिरितीच्छावादिनं प्रयाह--असदपीति । युष्मदिच्छामनुसरदिति वदताऽसतः फटवच्लकल्पने प्रमाण युक्ती न स्त इति सूचितमसदपि सत्फलार्थं मवयसदिटक्षणं सायानिरमिते न भवतीये- तचित्रमटो आश्चथमियथैः । अन्यतुगमम्‌ ॥ २३५ ॥ सु° टी ०~-इदानीं माऽस्त॒ परेषामस्त्यत्य बोधकव्वमस्माक तु माया- कारणत्वभ्चतिवटेन गवण्द्‌ः स्वरूपणासत्यस्याप्याघष्नसत्यतामान्नणद्‌ तदुपपात्तिरिव्याह- परमेव तवमगृहीतमभू- दखिटस्य का।रणमनथकरम्‌ । परमेव तत्वमवबुद्धमतः परितृ्तये भवति पुष्कलतः ॥ २३६ ॥ परमेवेति ¦ न ह्यरिद्ासाम्थ्यक्रतः संसारः किं व्वयिष्ठानसम्यादि- ति प्रागवोक्तत्वात्‌ । परभेद तखमन्ञातमखलबन्धकारणं तदेव कल्पि- [ २ द्ितीयोश्ध्यायः ] सक्षेपशारीरफम्‌ । ५९७ तविद्रच्छरीरावच्छिन्नजीकख्पेण विदययाजनकं तदेव च स्वकटिपितकाक्षय- जन्यवृत्यमिष्यक्तं मुक्तिहेतुश्रेस्याह--परमेवेति ॥ २३६ ॥ अ० दी०--क्ितस्य कस्िताकौरेणैव त्वावगतिहेतुव्वमिलङ्गीकारे परः कोऽपि दोषं तत्र वत्तु न शक्नुयादिति स्थितमस्म्क्रियायां तु चोयस्यस्योदय एव नास्ती- लाह --परमेवेतिं । पसमेवाखिरुप्य कारणं स्वाधिष्ठानं सत्छमविदावशादगृदीतं सदनथकरममृश्नाविद्यामात्रमनथेकारणं तस्याः स्वतो जडाया अर्विचित्करत्वाक्िवयिष्ठान- सामर्यवरम्बनेनैवाविद्याया अपि सामर्यमेतदप्रागुक्तमेवाऽऽत्मत्वमाद्रविषयाश्रयताबठेनेयतः परमार्थमेव वसूवविदितं सत्साभासाविदयादारा सव॑ नहेतुरियस्मन्मतमिय्थः । पुरुपाथ- हेतुत्ममपि परमार्थस्य चिद्रस्तुन एवेलाह--परमेषेत्युत्तरार्धन । परमेव तमानि- यैचनीयवाक्यार्वुद्धावमिव्यक्ततयाऽवबुद्धं सपुष्कटतः पारैृक्तये भवति परिपूणंचि- त्सदानन्दातनाऽवस्थानरूपपुरुपा्थायावकल्पते वाक्येत्थदृत्तिद्धारमात्र न स्वयं पुरुषाथ- देवस्यिस्मन्मतमिसर्थः । तादृशवृत्तिहतुखमपि परमात्मन एव प्रिकस्पितविद्रच्छररादि- द्राराऽऽचायैभवेन कल्ितवणकरपवेदलेन चेयपि द्रष्टव्यम्‌ ॥ २२६ ॥ खु° टी०-ननु मद्रूपमेव मत्तृतिकरं चेत्पागापि भ्रवणादिवश्ञात्‌ कुतस्तृप्िनाऽऽसीदितिषेदश्द्धान्तःकरणतया विषयरसामिनिविशादन- धिकारिन्वेन तच्वानवबोाधादित्याह-- तव रूपमेव तव दुःखकरं यदि तत्र पश्यसि बहिमुखधीः । तव रूपमेव तव तृप्तिकरं यदि तत्मपश्यसि निवत्यं तमः ॥ २३७ ॥ तष रूपमिति। बहिमुंखधी विवेकवेराग्याद्य मवेनानन्तरमिषठबु द्धिरिव््थः। दानीं त्वधिकारसंपस्या साक्षाकरतात्मतत्वस्तमःशमनेन परितृत्तोऽ- सीत्याह-- तवेति ॥ २२३७ ॥ अ० टी०--ननु परतत््वमेव चेज्ज्ञानाज्ञानाभ्यामर्थानथेतस्तरिं तस्य स्तदा सत्वा- त्तत एव बन्धमोक्षौ स्यातामिति कोऽपराधो मम॒ यलो वाको मया कायैः स्यादिति वत्तत्राऽऽह--तव खूपमिति । न हि परं तं चत्तो भिनं कि तु तव रूपमेव (तत्व- मि" [ छा० ६ । ८ । ७ ] इलयािश्ुतेः । अतो बताहो कष्टं बहिमुखधीदिहादावात्- बुद्धिः सन्यदि तत्तव तं न पयसि श्ुयाचायौम्यां नावगच्छसि तव रूपमेव परं तच्छं तव दुःलकरं संसारापाद्‌कं भवतस्तेेवापरापात्त दुःखभियथः । तदुक्तं भमवता-- ५९९ टीकाद्वयसमेतं- [ २ द्वितीयोऽध्यायः ] ‹आलनैव सिपुरात्मनः' [ भ०गी० & । ५. ] इति । यदि पुनः श्रुयाचायैप्रसदेनानायरूप, तमो निवत्य॑तत्परं तचरं पश्यसि साक्षादनुभवसि तदेव. रूपं तव ॒तृक्तिकरं कता. थत्वापादकं भवतीयर्थः । तदप्यक्तम्र-‹ आलेव ह्यात्मनो बन्धुः › [ भ० गी० ६.।५ }, इति ॥ २३७ ॥ सु° टी०-तथाऽषि न ज्ञानमाच्नेण परिततिः ‹ कमणेव हि संसि- द्धिम्‌ [म० गी०२।२०] ` इत्यादिस्मृत्या कमणो मुक्तेहेतुखभ्रवणा- दिति चेन्न कमणः सत्वशुद्धिहेतुखं तदर्थो न मुक्तिदेतु्वं ‹ तमेष, विदिता ` [ श्वेता० ३।८ | हस्यादिश्रुतिविसेधान्मुक्तेस्तु बोधमाः ज्ादेवेत्याह- तव वोधमात्रमुपनेयमत- स्तव मोहमाज्रमपनेयमपि । तव बोधमोहजनिहानिकरं वचनं चयी शिरत्ति तखमिति ॥ २३८ ।॥ तब बोयेति । अज्ञानप्रूलकत्वाद्पि बन्धस्य ज्ञानक निवत्यंत्वमित्याह- लव मोरेति । मोहमान निरस्यं न वस्तुन्यतिशयः कश्चिजन्यत इत्यथः । प्रमाणागोचरस्य मम कुता बोधोऽबोधनिवृिर्वेति चेत्ताऽऽह-- तवेति ।; बोधजनिद्वारा मोहहानिकरमित्यर्थः ॥ २२८ ॥ अ० ६/०--तदेवं यथोक्तरीत्या स्वस्यापि द्वैतमानस्याविदामात्रवे सिद्धे प्रयगा~ सनो हेयोपादेयामावोऽपि सिद्ध इयाह--तव बोधमात्र मिति । यतोऽनथरूपं सवैः मविदयामयमात्मा च नियशुद्धबुद्धमुक्तस्रमावोऽतः कारणात्तव बोधमात्रं बुद्धिढत्तिमात्र- मातास्ताधारणाकाराकारितमुपनेयमुपादेयं संपाद्यं नान्यदिय्थः । तेन च तवापनेयमपि मोहमात्रमेव नान्यदियथः । उक्तबोधजन्मद्वारा मोहहानिमात्रं तक््मस्यादिवाक्यस्यापि त्यं नापूवौधानमियाह--तव बे धमोहेति ॥ २३८ ॥ सु० टी ०--नन्वात्मन्यनथः; पूर्वमासीद्रोधजन्मनि तन्निवृत्तिरित्य- तिय इति चेन्नेव्याह- थैः ~ तव बधजन्मार्न पुरा न पन्‌- [कि [> ध [५ स्तव काश्वदप्यातराया भवात । ¶ २ द्वितीयोऽध्यायः ] सक्षेपशारारकभ १ ५९९ तम एव पुवैमभवन्न भव- त्यवबोधजन्मनि ततो न परम्‌ ॥ २३२ 1 तवेति । बोधे जाते ततः पुरा पश्चाच्च कशरिदतिशशयोऽस्तीव्यर्थः। तर्द ईनेवर्त्या मावा बोधेनेति तत्राऽऽह-- तम पठेति । बोधे सतिं प्राग. विद्यमानं तम एव न मवति नापरं किंचिजन्यत इत्यथः ॥ २३९ ॥ स० गरे ०--पवैपयोक्तमात्रशम्ददरयम्यावर्यमाह--तव बोधजन्मनीति । तष प्रयगात्मनो बोधजन्मनि विदोपत्तिसिमये परा ततः पूर्व पुनर्वियोदयानन्तरं वा तवं कश्चिदप्युपादानरक्षणो हानटक्षणो वाऽतिशयो न॒ भवव्यनापेयातिरशयकूटस्थस्रूपलात्त- वेत्यथैः । ननु वरियोदयात्‌ पूर्व॑ ममानर्थोऽमूदिदानीं तन्निवृत्तिजौतेयतः कथमतिशया- भाव ईति चेत्तत्राऽऽह--तम एवेति । पूर्वं वियोदयाखयि तमोऽ ज्ञानमेवाभवन्न तदति- रिक्तोऽनर्थोऽमुदिलय्थः । भनवोधजन्मनि सतीदानीं न भवति । तम इ्यनुवभेते 4 ततस्तमेनिवृत्तेरपरं बोधकृतमतिश्चयल्पं नामदस्ति मविष्यति च्यः ॥ २२३९ ॥ सु० टी०- ननु पर्वं तमसा सद्धितीय एवाऽऽ्माऽऽसीदिदानीं तद्‌- मिमव हइत्ययमेवातिशय इति नेत्याह-- न तमोऽपि पूरवमभवन्न भव- त्यवबोधजन्मनि तमोिभवः । तम एव केवलमिदं सकलं कक (त क क - न तमा वनाऽत्मानं किंमप्यक्रवत्‌ ॥ २४०॥ न तमोऽपीति । तमोऽप्यात्मन्यध्यस्तत्वान्न ततः पृथगासी दित्यर्थः । तहिं तन्निवृत्याऽपि सातिशयत्वमिति नेत्याह--न मवतौति । कुतस्तं तमो नष्टमिति व्यवहारस्तवाऽऽह- तम एवेति । इवं तमोऽस्ति तमो नष्टमित्यादि सकट तम एव न वस्तवित्यर्थः। न तमो विनेति । ‹ तम आसीत्तमसा गृढम्‌ ' इत्यादिश्रतेरित्यथः ॥ २४० ॥ अ० ठो ऽ--तरहिं तमसो भावामावावतिशयौ मयीति फथमनतिशयत्वं ममेति चेने- खाह-न तमोऽपीति । पूर्वं॑बिदयोदयात्तमोऽपि न भवेदेवात एवावबोधजन्मनि तमोभिमवोऽपि न भवति तमसो व्तुसंसपर्चित्वामावादियथंः । ता किमिंदमुद्‌ुष्यते पूर्व तमोऽमूदिदानीं तनिवृस्या कृतङृयता जातेति चेदेतदप्यज्ञानमषेयाह--तम एव केवठमिति । पूर्वं तमोऽनथेकरममृदिदानीं तज्निदृयैव कृतङ््योऽमूवमहमित्यादि सकलमपि केवकं तम एवा्ञानमात्रं न तु तमो पिनाऽऽमनिं किंमप्यभवत्‌ । जसा ६०० टीकोष्वयसमेतं~ [ ‰ द्ितीषोऽध्यायः } सदेकरूप एव॒ तसिन्बन्धमेक्षादिकं स्ैमज्ञानदेव भाति न परमाथत इयमिप्रायः ॥ ॥ २४० ५ घु ° टी ०-- नन्वस्तु तमस्तत्कार्य च तमोमान्रं निवृत्तिस्तु कथं तन्मशी विरोधादिति चेत्त्राऽऽह- न तमः परिहत्य दभ्यते तमसो हानिमता निरूपणा 1 इति सा तम इत्युदीरिता न निवरृतिस्तमसस्तमोमयी ॥ २४१ ॥ भ तम इति । हानिगता हानिविषया । यतस्तमोद्श्ायामेव तन्नि पणं प्रतियोमितया च तन्निवरृत्तिस्तमोऽपेक्चते तस्माडूपचरत्‌ सा तम इत्युदीरिता न तु सा बस्तुतस्तमोमयी किं त्वधिष्ठानरूपा न हि घटनिवृततिर्धटमयीस्यथंः ॥ २४१ ५ अ० टी०--त्तमसो निवृत्तिरपि तम एवेति यदुक्तं तदुक्त प्रतियोगितदभावयोरेकवा- दिति म्नमान्मन्धानं प्रति वोघयति--न तमः परिहूत्येति । तमसो हानिगत्ता निरूपण तमो निवतैत इति प्रतिपादनं यृत्त्तमः परिय तमःप्रतियोगिवेनायुदिस्य न भ्यत इति छा सा तमोनिवृत्तस्तम इषयुदीर्तेक्ता न॒लात्मवसतवपक्षया न तु तमसो निवृक्तस्तमोमयीलयस्माभिरुक्तमिति योजना । अयं भावः--तमो नाऽऽतमनि परमाथ॑तः संगतं ्षमाध्यतेऽसङ्गवूटस्थखप्रकाशे तद्विपरीतस्व तमसो विरोधाकि त्वरोपितं तत्र ततप्तििष्यते । यत्राऽऽरोपितं धरतिपिच्यते तत्र॒ तजिवत्यानुरूपो दि बङिरितिन्यायेन तदानुर्यादनिवेचनीयाज्ञाननिवृततिरप्नि्वचनीयैव । बोधो हात्र निवृत्तिशब्दाथः । स च कालत्रयामावबोधठक्षण इययप्रा्तमेब प्राप्तवपप्रतिषिष्यते । दिष्यभिवपननिषेधवदितस्तमो- रूपा तमोनिदृत्तिरिति वाक्परवत्तिमात्रेतदुक्तं मिध्यात्वाभप्रायेण न पुनस्तमःप्रतियोगिका- भाबाभिप्रायेणेति ॥ २४१ ॥ सु° ठी०-तथाऽपि यावन्नीवश्रुत्या विदुषोऽपि नित्यनेमित्तिकप- वृत्तः कृतो बषोधमाचान्भुक्तिरिति चेन्न तस्या अविद्रद्विषयत्वा- दिष्याह-~ विधयश्च कर्मविषयः स्वतमः- पट ब्ृते तमि बहिमंनसि । { २ द्वितीयोऽध्यायः ] संक्चेपशशचारीरकषम्‌ । ६०१ कुत एव सम्यगवबोध तमसि प्रवृ्िरिति संभवति ॥ २४२ ॥ विषयश्चेति । कुतस्तमःपरलाच्ृतविषयत्वं विधीनाभित्याज्ञङ्क्य विश्ि- जि बहिमनसीति। आत्मनो बहिः कर्तेत्वमोक्तत्वादो मनो मिमानो यस्य ताहशशमव कभ विधया ऽधकु्बन्ति न त॒ सम््बोषहताज्ञानतत्काषा- ध्यास स्वा पवतन्त इत्यथः ॥ २५२ ॥ अ० ठी°--तदेवं प्रयक्षादिविरोधं ब्रह्मात्मनि वेदान्तसमन्वये परिहयेदानीं कर्मकाण्डे विरोधमपि परिहरति--दिधयश्चेति । कम॑विपया विधयश्च स्वतमःपटलवुते बहिमनसि स्यि सति प्रवतेन्ते तवावियवस्थायां भरन्तिसिद्धकतैवायादाय त्वां प्रव्रतेयन्यविदावद्धि- षयं कमेकाण्डमित्यथैः । इदान सम्यगवबोधेन निराकृते तमा सतीह कमसु कुत ए अवृत्तिः संभवति क्रियाकारकफल्भेदवदधेरपमरदिलवानरविषयं कर्मकाण्ड कथं त्वामिदानीं प्रतैयेदित्यथः | विदयावस्थायामधिकार्यभावाद्विषीनामपि न प्रामाण्यमिवयभिप्रायः ॥२४२॥ सु° टो०- ननु जीवन्मुक्तोऽपि मोजनाद्ाबिव कर्मस्वपि प्रवर्तता कः भिति चेन्न कामनाविरहादिष्याह-- विदिते पड भगवतः परमे परिपुष्कटे परमतृपिमतः । तव तृष्णया विराहेतस्य कर्थ पिथिषु भ्रवृत्तिरपवर्गवतः ॥ २४३ ॥ विदित इति । परिपुष्कले सजातीया दिभेद्रहित आत्मता 1 त [ कप [० कः € तेन बाह्यण्यादध्यभिमानामाव उक्तः । तुपिभच्व हतुः--अपत्रगवत अ।पङामस्प्त्यथः ॥ २४३ ॥ 1 अ० टी०--यथा बिदयायां जातायामपि प्रयक्षादि प्रवततेऽन्यथा जीवनासंम-त्तथा विधयोऽपि देहधारणकले प्रवर्तन्तामिति चेन तस्यां दशायां पारटेकिकफठेच्छभावात्तया ॥विना तदर्थ प्रच्यनुपपत्तः प्त्यक्षदेश्च बाधितानुयृत्तिमात्रलादिदुष इत्यभिभत्याऽऽह-- विदित इति । पररेपुष्कसे क्रियाकारकादिसवैन्यवहाराणोततया प्च्छेदाभवातरिपूर्णे भगवतः परमे सर्वोत्तम पदे रिदिते राक्षाक्ृते सति परमतृक्िमतः संप्र्तसकलकामस्य परमानन्दरूपस्य तवात एवाव चनस्रगादिविषयया तष्णया रहितस्यापवगवतो निवृत्तसव- देशस्य कथं मिधिषु प्तृ्तिनं कथमपि द्वारामावादियथः ॥ २४३ ॥ ५६ ६०२ छोकाद्रयसमेतं- [ २ द्वितीयोऽध्यायः ] क सु° ठ/०-- ननु कथमेकस्य कमंविधेरेकमेव परति प्रवृत्तिरपवृत्तिशय- <व्याशद्क्य दृशामेदादिति कुशन्तमुखेनाऽऽह-- अभिचारकर्मविधया हि यथा फलभागवाधमनु बापयुजः । करणाद्कागनिरपाख्पतया विधयस्तथेव परमात्ममतेः ॥ २४४ ॥ अभिचरेति । यथा हि वैरिवधफलश्येनादिविधषः क्रोधाविशयगद्रह्य- वपेऽपीष्टत्वाद्यमिमानिनि वर्तमाना अपि तस्यैव पुंसो बहुविधनिषे- धकञाच्ामियुक्तस्य शयेनफठे बलवद्निषटहेतुतवं, मावयतो, वीतक्रोधस्य फल मागवबाधाद्भाधेता मवन्ति तस्मिन्न प्रवतन्त एवमद्रतबरह्मसक्षा- स्कारादेहा दिपपथ्चबाधे सति मावनायाः करणाधंश्चत्नरयबाधादेवंभिद्‌ धति न विधयः प्रवर्तन्त हत्यर्थः ॥ २४४ ॥ अ० टी०--ननु फलेच्छाभवेऽपि यावजीवादिशाघ्ञं कतैव्यतां कमणां बोषयेदे- वातः कथमपरृततिविदुष इति चेत्त्राऽऽह--अभिचारेति । अभिचारकमैविधयो ‹ न दिस्यात्सवौ भूतानि › " नाभिचरेत्‌ › इल्यादिग्रतिषेशा्ाधज्ञानसंस्कारवत)ऽमिचार- भावनायाः फठ्मामस्य भाव्या्ञस्य कधितवप्रतिपत्तेमौच्यबाधमनुबाधयुजो बाधिता न प्रदृ्तिकरा यथा तथेव परमात्ममतेविंदुषः करणादिभागनिरूपणास्यतयाडद्वैतामतच्वा- वगमे च कप्रैकरणफठादिसवेभागस्यैव बाधिततया सथे एव विधयो बाधयुजो भवन्तीति योजना 4 एतदिह ताप्पर्य-यद्यपि कर्मकाण्डस्य न चक्षरदिवद्विभरमहेतुतम्ि निदृषे- दरूपवद्विदान्तवतस्वाथैतत्पयेपपत्तेस्तथाऽपि भान्तिसिद्धक्रियाकारकफकमेदावलम्बनेन -तदुपहितमेव सार्थं बोधयति मैकाण्डं न वेद न्तवाक्यवत्प्रतीयमानमेदापवदिनेति यावद्ध- दटृष्टवनपवादस्तावत्पूवप्रबतैकतया प्रामाण्यं कमते यथाऽमिचारविधिर्दि्ादोषानभिक्गत- याऽनेनायुं दिंसिष्य इति भावयन्तं पुरुषपराश्रिय॒तदुटृष्टवनपवादेनैव तं तत्र प्रबतैयन्‌प्र- माणभावं भजते तद्रत्‌ । यथा पुनर्हिसानिषेधराख्रसंस्कारतया बाधितमान्यांशामभिचार- आबनां पदयन्तं बोधपितु प्रतेयितु वा शक्नुबनमिचारविधिसतं प्रति प्रमाणभावान्निवषते तथा वेदान्तवाक्यादद्ैतामतचज्ञानवाधितसकठभेदवन्तं बोधयितुं प्रवतेयितुं चाशक्नुषन्तः कर्म विधयो विद्वासं प्रति प्रमाणमावाजिवर्वन्ते ॥ २४५ ॥ छु° ठी ०-परवैश्टोकध्वनितं केमुतिकन्थायमतुसंधरे- यदि भाव्यभ्ागविलपे न भषै- त्फलपावना कथमिहीन्सहते । २ दवितीयोऽ्यायः ] सं्षेपशारीरकम्‌ ४ ६०३. करणादिभागविखये भवितुं विधिरन्तरेण षटते न च ताम्‌ ॥ २४५॥ यदीति । माष्यरूपेक मागक्ठयेऽपि वेद्रधारिफटिक्षा (* मावना, न. मवेत्कथमंज्ञत्चयस्थापि विये नित्यादिक्मभावना स्यादित्पर्थः +. नन्वथमावनांऽशत्रयप)मावे. मा मू्िङदिव्यापारासिका तु शब्दम वना कुतो नेत्याश्ङ्क्यार्थमावनाविषया हिसा नतां बिना घटत इत्याह-- विधिरिति ॥ २४५ ॥ अ० टी०--ननु कथं करणादिवाधेन. बिधीनामप्रवृत्तिरिति वेद्धावनाया असंभवा- द्रियाह-- यदि माभ्येति । फठमावनाऽभिचारादौ भाव्यभागविख्ये सतति यदि न भवेदत्रयवती भावना यदयेकांशविरहमत्रेऽपि न भवेदिति यावत्‌ । तदा करणादिभाग- विल्ये करणेतिकतैन्यतामाग्यरूपसमस्तांशविल्ये सतीह वेदान्तेषु विधिरभीवितुं कथमुत्सहते भावना कथं स्यादियर्थः । मा सिध्यतु भावनेति वचेत्तत्रःऽऽह--अन्तरेणेति । तां भावनामन्तरेण विधिनं च घटते विधिपदं मध्यमणिवदुभयन्न संबध्यते | न टि क्रियाका . स्कफठ्मेदमन्तरेण विधिरपपदयत इयथः ॥ २४५ ॥ घ॒° दी ०--अस्तु मावनाविधावय दोषों नियोगाद्‌ तु नातुप- पत्तिरिति. चेक्नेव्याह-- अधिकारिणं च विषयं च विना न नियोगवुद्धिरुपपततिमती । न विना तमस्तदुभयं घटते विदितात्मनश्च न तमो घटते ॥ २४६ ॥ अधिकारिणं चेति । नियोज्यमित्यथंः । विषयं कृतिद्वारा नियोगनिषूपकं धात्वर्थं यथा वीतक्रोंधस्य वधकामनाविरहान्न स्थनः कायं इति विषय नियोज्ययोरमावान्न श्यननियोगधीसंमव एवं विदितात्मतक्छ- स्यापि तमसो निवृत्तो तक्कृतयोर्बिषयनियोञ्पयोरमवान्न कमसु नियो. गधीरिच्यर्थः) ॥ २४६ ॥ अ० टीर~भावनाया अभावे विध्यसंभव इत्युक्तं प्रपञ्चयति--अधिकाररिणं चेति । यद्रा भावनावाददष्टया विध्यभावेऽपि नियोगवादटृष्टया तत्संमव इलयाशाङ्क्य तत्रापि समाऽनुपपत्तिरियाह-अधिक्षारेणमिति । अधिकारी नियोज्यः । नियोज्य. # मन्थोऽयं स, पुस्तकस्थः । + अन्धोऽयं ल, पुस्तङ्स्थः । ६०४ दीकादयसमेतं- [ २ दितीयोऽध्यायः ] विषयौ विना नियोगबुद्धरनोपपत्तिमती घटत इत्यथैः । कथमिहाधिकारिषिषययोरभावो येन नियोगासंभव इयत आह--न विनेति । न हि विनाऽऽत्मतच्ाज्ञानमहं ब्राह्मणो ममेदं कार्यमियादिवुद्धिरुपपदयते । अस्वेतदपीति चेन्मैवं तच्छज्ञानबाधितत्वात्तमस इव्याह- विदितात्मनश्चेति ॥ २४६ ॥ सु० टी०-मन्वविद्रद्िषयसवे किधीनां बाधितार्थत्वादप्रामाण्यं स्यादिति चेन्न पारमायकप्रामाण्यबाधेऽपि भ्यावहारिकत्वाविरोधादि- त्याह- व्यवहारगोचरमतः सकलं विधिवाक्यमित्यवगतिं मनि । उपनीय बेदशिरसो विधिभि- नँ विरोध इत्यपि समाकटय ॥ २४७ ॥ व्यवहरेत + ततश्च न तद्विरोधेन वेदान्तानामप्रामाण्यं शङ्थसंमाषनः मित्यर्थः ॥ २४५७ ॥ अ० टी०--तस्माद्भान्तिसिद्धक्रियाकारका्यवरम्बिाव्कमैकाण्डस्य न वेदान्ताथना- धकत्रं संभवति रं तुं व्यवहारगेचरमेव प्रक्षवत्तस्यापि प्रामाप्यमिद्युपसंहरति-- उयबहारगो चरामि ति । निगदव्यास्यातमिदं पद्यम्‌ ॥ २४७ ॥ सु° टी--तदेवं सांख्यय गादिस्मृतिभिस्तन्न्यायैश्च समन्बयाविरो- धमाद्यपाद्ाथमेवं समन्वयेत्यादिना तत्तन्मतनिराकरणं चा5ऽरम्भप्पादी- त्यादिना द्वितीयपादाथमेवं सृष्टयादिशरुतीनां जीवश्रुतीनां चान्योन्या- विरोधं त्तीयपादाथमेकाज्ञानविकल्पितमज्ञानतनज्नेव्याङिना निरूप्य तेनेव वचेन्दरियादिश्रुत्यविरोधं चतुर्थपादा्थं सिद्धममिपेव्याद्पपरवेद्‌ा- न्तानां मेदय्ाहिमानान्तरविरोध(#खण्डनमध्यायार्थमु पसेहरति- 9 भ न [९ [4१ > एवं वेदान्तवाक्येरवगतिपदवीमद्वये नीयमाने परत्यक्तसे समस्तदयरूति तमसि क्षीयमाणे च सयः । स्वराज्ये वय्यवाते परमसुखभुजि स्वच्छयेतन्यमातरे रोषो मानान्तराणामपि दुरवगमस्तत् दूरे विरोधः ॥२४८॥ इति श्रीसवज्ञात्ममहामुनिरिरविते संक्षिपशारीरकेऽविरोधा- भिधो द्वितीयोऽध्यायः ॥ २॥ # म्न्थोऽवं ख, पसलकस्थः + "== '"-~--------_~~_--~-~---~--- 9 ध्य [ २ दितीयोऽध्यायः 1 संक्षेपश्ञारीरकम्‌ । ६०५ एवमिति । अद्ये प्रस्यक्तसते वेदान्तेरमिभ्यक्तिं नीयमान इति विरोध) विषय उक्तः समस्तद्रयकरतीति मेदस्याऽऽविधकलवान्न तद्राहिमिः सम- न्वयस्य विरोध ह्युक्तं स्वाराज्यमित्यादिफलोक्त्या स्वरूपमाचावशे- पाद्विरोपे कैमुतिकन्यायः सूवितः ॥ २४८ ॥ हत्यप्िचिदुपाध्यायमिश्रभ्ीपुरुषोत्तमविरवितायां सुबोधिन्यां द्वितायाध्यायसंग्रहः ॥ अ० ठदी*--तस्मद्वेदन्तेम्यो ेतामत्वावगतो न मानाम्तरविरोधः समेऽपि शङ कनीयो मानान्तराणामपि तदान बाधितवेऽसखावगमादियध्यायायमुपसंहरति-एव मिति। एवमविरोधेन षरेदान्तवाक्यरदये ब्रह्मत्मरूपेऽवगतिपदवीं नौयमाने तन्नाऽऽन्तरीयकतया समप्तद्रयङृति सैदैतोपादाने तमसि प्रयक्ततवे सदयः क्षीयमणे च सति तपि खच्छचै- तन्यमात्रेऽनुदितानस्तमितष्ठप्रकाशज्ञानैकस्वभवे परममुखभुजि परमानन्दमनुभवति स्वारा. ज्येऽवप्ति मानान्तराणां शेषोऽपि दुरवगमेो मानान्तरावशेष एव तदा न भबति तत्रैवं सति तक्छृतो विरोधो द्रापास्त एवेति योजना ॥ २४८ ॥ इति श्रीह्ृष्णती्थैशिष्यरामतथैकृतायां सेक्षेपशारीरकटीकायामप्वयारथप्रकाशिकायां द्ितीयोऽव्रिरोधाभिधोऽष्यायः समाप्तः ॥ २ ॥ अथ तृतीयोऽध्यायः । खण दी°--अध्यायद्वयेन ज्ञानपोष्कटयसिद्धेः किं तुतीयारम्मेणेत्या- क्षिप्वािरोधेन समन्वयदाढ्यसिद्धावपि साधनाप्रतिपत्तनं ज्ञानपौ- स्कल्य मिलि तज्निरूपणायाऽऽरभ्यत इष्याह-- रुत्वाऽविरोधमुपपन्नसमन्वंयोऽथ बह्लात्मततामतिरयं पुनरप्युवाच । बह्मात्मताफलशिरस्कमतिं प्रसूते यत््राधनं तदखिं प्रतिपित्समानः ॥ १॥ ्रुतवेति ३ तेनाविरोधबोधस्य साधनप्रतिपित्साहेतुत्वादृध्याययोः संग. तिरुक्ता । ननूपपन्न बह्मात्मतामतेः किमर्थं साधनपेक्षेति तवाऽऽह-- जलाततेति । उत्पन्नाया अपि विद्यायाः परिपाका्थं किं साधनं मयाऽनुष्ठेयमिति जिज्ञासमान इत्यथः ॥ १ ॥ अ० ठीऽ--तदेवं सबैवेदान्तानां प्रघ्यगेकरसे परे ब्रह्मणि समन्वयं विरोधपरिहारेण दृटीङृव्येदान। यथोक्तत्रहाज्ञानसाघनविचारपरं पुतीयाध्यायमवतारयिष्यनादो रिष्यप्रश्नम- चतारयति -श्रुत्वाऽविरोधमिति । अयं जिज्ञासुः शिष्यः प्रथमाघ्यायनिरूपितवे- दान्तसमन्वयस्य परैरुद्रावितसधैप्रकार विर धरपरिहारं श्रुतो पपननसमन्वयः सम्यक्संभावित- समन्वथोऽत एव ब्रह्माततामतित्रेह्यास्भेक्यमतिरेव सम्यक्तखज्ञानं नान्यदिति निश्चितमतिः सनथाविरोधश्रवणानन्तरं गुरोरविरोधनिरूपणादुपरमानन्तरं वा पुनरप्युवाच पप्रच्छेति योजना । किमिच्छलुवाचेति तदाह --बह्यात्मतेति । ब्रह्मातमता मेोक्षस्तदेव फलं परम पुरुषाथरूपं रिरस्ुद्यभानं यस्या मतेस्तां मति ब्रह्मातमत्ाविर्भावकारिणीं साक्तानमोक्ष- फलं धियं यत्साधनं साक्षातारम्परयेण कारणं प्रसूते जनयति तदखिकमेषं प्रतिपित्समानः प्रतिपत्तमिच्छलुवाचेति योजना ॥ १ ॥ सु° ठी ०-उक्तजिज्ञासाभव प्रपश्चयति- एदपयंमखण्डवस्तुषिषयं वेदान्तवाक्यस्य य- सपुषं वणितमस्य भ्रुदपहतिमां नाम मानान्तरः । १ ग्‌, ध्योत्यन०। ६०८ टीकाद्यसमेतं- [ र वृतीयोऽन्यायः ] किं वस्थाः परिनिष्ठितस्वविषयध्वान्तच्छिदो जन्मने वियाया वचनाहते किमपरं छत्यं भवेत्साधनम्‌ ॥ २ ॥ रेदंपर्यमिति । अस्य मानान्तरेरपहतिमां मृन्नाम क्तं तस्या इत्य स्वयः । परिमिष्ठितेति । हष्भूमिस्वविषयाज्ञाननिवृत्तिक्षमाया इत्यथः वचनादिति । वाक्यानुसधानाहत इत्यर्थः ॥ २॥ अ० ठी०-- एतेन द्वितीयतृतीयथोरध्याययोहेतुहेतुमद्वावरक्षणः संबन्धो दर्षितः रिष्युमुत्सामेव विशदयति--एेदुंपय मिति । पूरव प्रथमाध्ययि यदवेदान्तवाक्यस्या- खण्डवस्तुविषयमदंपयं वणितमासीदस्येदंपयैष्य मानान्तर; प्रयक्षादिमिरपहतिर्विरोधो मा नाम मूत्तत्परिहारस्योपपादितघ्ात्तत्र नास्ति ममासंभावनाशङ्का रं त्वन्यदस्ति बुभुस्सित. मिति योज॑ना । तेदेवाऽऽह--अस्या इति । अखण्डव्रह्माप्ैक्यमतेरस्या विधायाः किटक्षणायाः परिनिष्ठितः सिद्धख्यो यः स्वविषयः स्वप्रमेथ॑तद्रतध्वान्तमज्ञानरक्षणं छिनत्तीयेवविधाया जन्मने व चनान्महावाक्यादते किमपरं साधनं कृटयं भवेन्मया कर्तव्यं भवेत्तन्मम वबुमुस्सितमिलयथैः । एतदुक्तं भवति---यद्यपि मानान्तरविरोधपरिहारद्वेदान्त- वाक्यजनिताखण्डवस्तुज्ञानमेव सम्यन्ञानमिति ममास्ति दृढनिश्वयस्तथाऽपि शब्दयुक्ति. परतच्रतया तदनुसंधानावसर एव॒ तदेवभासते न केवखवस्तुपरतव्चतया ब्रह्मासाकारेण दृढा वियोत्पनना ददयतेऽतः केवख्वस्वाकारबुद्धधुत्पत्तिसाधनमनुष्ेयं किमपि भविष्यति यत्सं- पत्तावनायासेनो क्ता बुद्धिटंढा स्वयमेवोत्ययते तवृनुमुस्सितं कृपया कथयेति ॥ २ ॥ घ ° टी ०-- गुरुस्तुतीयस्व पादार्थान्षगृह्णन्साधनानि कमेणाऽऽह-- वैराग्यस्य दृदत्वमेकमपरं तच्ंपदाथज्ञता वाक्ये निगुणनिष्ठिते च सकले न्यायादियत्तामतिः । सम्यगज्ञानसमीपदूरभवयोर्हतवो विवेकन्ञता वाक्याथभतिपत्तिसाधनमिदं यतेन छष्यं यतः ॥ ३ ॥ वेराग्यस्येति । तच्च जीवस्य लोकान्तरगतागतिनिरूपणेन वेराग्यद्‌ा- हचमाद्यपादे द्वितीये पदा्थद्रयज्ञोधनं तुतीस नि्गुणवाक्येषु शाखान्त- रायापुनरुक्तपद्‌) पसहारः सगुणेषु तद्रशगुगोपसंहारानुपसंहारां च चतुथं तु विद्याया अन्तरङ्गस्य शमादेबंहिरङ्गस्य च यज्ञादेर्विवेक इति । एतानि च यतेनित्यान्येवेत्याह- यलेनेति ॥ ३ ॥ अ० ट ०--गुरः पृष्टमथेमाविष्कुवेन्नाह -वैराग्यस्पेति । येरगयदादमेकं ताव- त्का साघनमपरं द्वितीयं तच्पदाथश्ञोधनं सकटे निगुणनिष्टिते वाक्ये न्यायद्णोपसं- [ २ तृतीयोऽध्यायः ] संक्षेपशशारीरकम्‌ । ६०९ हारन्यायत इयत्तामतिवाक्यपश्माणावधारणं तृतीयं चकारादुपासनपरवाक्येष्वपीयत्तावधा- रणं समु्वीयते । रएतदप्युपासकानुप्रहाय भविष्यतीति भावः । चतुर्थं साधनमाह-- सम्यगिति । समीपमवो हेतुः संनिपलोपकारको दूरभव आरादुपकारकः । अनयेर्ह- लोरविवेकङ्तेतीदं चतुष्टयं वाक्यारथप्रतिपत्तिमस्मिनध्याये चतुर्भिः पदिः करमेण प्रतिपायमानं यते: संन्यासिनो यत्नेन क्त्यं कतैव्यमिति योजना । यतिम्रहणेन तस्यावक्यमनु्रयल- मेषां विवक्ष्यते । एतेषां साघनानामननुष्ठानि यतेः प्रलयवायापत्तेः । तथा यतिनैवैतानि सम्यगनुष्ठातुं शक्यानि नान्याश्रमिभिस्तेषां तत्तज्कियास्चधिक्ृतानां सवौत्मना यथोक्तसाध- ननिष्ठत्ानुपपत्तरिति च द्रटन्यम्‌ ॥ ३ ॥ सु० टी ०~-नन्वनेकसु खस्षाधनवति संसारे कथं वैराग्यं कथवातस्य विद्याहेतुरव मिति चेत्तत्ाऽऽह-- संसारदोषमवधारयतो यथाव- द्ेराग्यमुद्धवति चेतसि निष्पकम्पम्‌ । यैराग्यजन्मनि द्डे च सति भरवृत्ति- स्तत्पपदाथपरिशोधनकर्मणि स्यात्‌ ॥ ४ ॥ संसारेति । निष्प्रकम्पं निश्चलम्‌ । पदाथ विवेचनहेतुव्वाच विद्यासाध- नत्वमिव्यर्थः ॥ ४ ॥ अ० टी ०~-तत्र वैराग्यमेव तावत्कथं संपाद्यं को वा बहज्ञानो्पत्तौ तजन्य उपकार इत्यपेक्षायामाह--सरं सारद षमिति ॥ रागक्रन्तचित्तस्य॒पदाथद्रयतचावधारणासंम- वद्विराग्ये सति तु तत्संमवा्पदाथंजञानपूवैकाक्याथोवधारणानुकूठे श्रवणादौ प्वृ्तर्राम्य- कृत उपकार इत्यथैः । अक्षरयोजना सुगमा ॥ ४ ॥ खु० टी०--एवंविधे संसारे दोषाबधारणमपि कुत इति वचेत्तताऽऽह- संसाररूपमवगच्छ विविच्यमानं यस्मिञ्श्रुते भवति तद्विषया जुगुप्सा । वेदः प्रकाशयति संसरणं यथाऽस्य जीवस्य जन्ममरणे बजतः क्रमेण ॥ ५॥ संसरेति । जुगुप्सा निन्दा । तद्विष चनोपायमाह-वेद इति । कथं प्रकाश्षयतीत्याहु-जन्मेति । ' पश्चम्यामाहूतावापः पुरुषवचसो मवन्तीति › ॥ ॥ । ६१० दीकाद्यसमेतं- [ ३ तृतीयोऽध्यायः ] [ छान्दो० ५।९। १ ] ‹ तद्यथाऽनः श्समाहितम्‌ ' [ बह० ४।३। ३५ ] इत्यादिनत्यथः ॥ ~ ॥ अ० टी०-- तर्हिं संप्तारदोषमेव कथमहमवधारयेयमिति जिज्ञासमान प्रयाह-- संसाररूपमवगब्छेति । विप्रमाण्रल्माश्रिय संसारस्य दुष्टवं व्यत इति तत्राऽऽह--वेद इति । यथा करमेण जन्ममरणे त्रनतोऽस्य जीवस्य संसरणं वेदः प्रकाशयति तथा विविच्यमानं -संसाररूपमवगच्छेत्यन्वयः ॥ ५ ॥ सु° टी०-ननुः कथ बरह्मणः संसरणं नित्ययुक्तत्वादित्याशङकब सत्यं न स्वामाविकं तकिं त्वनाद्यविद्याकल्पितलिङ्गशरीरोपधिकजी- वत्ववशादेवेत्याह- शुद्धः परो न खलु वाङ्मनसव्यतीतः संसारदुःखमतिदुःसहमश्नुवीत । स्वावि्यया हि पर एव स जीवभाव- मागत्य संसरति लिङ्कसमागमेन ॥ ६ ॥ शुद्ध इति 1 यतो वामादिव्यतीतोऽत एव न वस्तुतः संसारदुःखमानि- स्यथः ॥ ६ ॥ -अ० टी ०~-ननु जीवस्य संसरणमिति कथं विश्ञेपनिदश्चो य.बताड््धैतवादे परस्माद॑न्यो च जीव इति चेत्व्यं तथाऽपि जीवभावापव्थेव चिदासमनः संसारवि न स्स्येणेयेतदुपपा- दयन्नाह-श्चुद्धः पर इति । परः परमात्मा दुःसहं संसारदुःखं न खल्वक्चवीतेति संबन्धः| कुतो यतः शुद्धो निरञ्जनः । कुतः शुद्धो यतो वाञ्बनसव्यती ते वाच्बनसगोचरसवेग्यवहारा- तीत इयर्थः । न हि स्ैन्यवहारागोचरे वस्तुतः संसारभ्यवहार उपपद्यत इति भीवः । तर्हिं किं परस्मादन्यो जवो यस्य संसारो हन्त॒ तरिं कथमद्वैतमतल्थितिरियत आह-- स्वाविद्ययति। स ए परः परमातमा साविदययया स्वाश्रयविषयाज्ञानेन कल्ितलिङ्ग- समागमेन वक्षयमाणटिङ्गररीरात्माध्यासाजीवभावमागदय संसरति न तोभ्न्यो जीवोऽङद्गीकृत इयथः । एतच्च “ इन्द्रो मायाभिः पुरखूप इयते ' [ बृह० २ । ५। १९ ] इादि- बेदान्तप्रसिद्धमितियोतनाय हिशब्दः ॥ ६ ॥ -------------------~ द ~ - ग, गम्य सं" । ( २ तृतीयोऽध्यायः ] संक्षयशञारीरकम्‌ ॥. ६११ क्ष ° टी०- तर्हि मुक्तिरपि सोपाधेरेव स्याद्रृद्धस्येव म॒क्तिमागित्वाः चेन्नत्याह- बहव संसरति मुच्यत एतदेवं दोवारिकं भवति संस्रणं त तस्य । मुक्तिः पुनभेवति विद्रपुषेव तस्य स्वाज्ञनतः स्वमाहमप्रतिबापतन् ॥ ७ ॥ ब्रहवेति । न सोपाधिकस्य बन्धो येनेवं स्याकछि त॒ परस्यैवेत्य्थः। क्थ बरहि शुद्धः पर इत्युक्तं तत्राऽऽह--दौवार्किमिति । न तस्य परमास्मखूपेण संसारित्वं किं त्वविद्योत्थटिङ्खद्रारकरे तत्सापेक्षमिव्र्थः । ताह मुक्ति रपि किं सापेक्षष्पेण नेत्याह- मुक्तिरिति । कुतोऽयं विशेष इति चेत्त जाऽऽह- घेति । न हि बवस्तस्वमावानुरोध्यज्ञानं येन तत्क्रुतदन्धस्य. वास्तवत्वं स्यात््म्थमन्ञानं तु स्वाभाविकवस्तुमहिमानुरोर्घाति तत्कृता माक्तराष स्वाभावक त्यथः ॥ ५॥ अ० टी०--ननु.यस्य बन्धस्तस्थेव मुक्तिरिति निप्रमाके्रप्य परस्यैव संसारबन्धो चक्तव्यस्तस्यैव. मुक्तेमाक्वात्सोपाधिकस्य तस्य सप्तारिले मुक्तेरपि सेोपाधिकस्यैव स्यात्त. चायुक्तं मुक्तावुपाधिसद्भवि मुक्तवग्याधातादिति चेत्त्राऽऽह--बरह्मेवे ति । न ह्यपाधि- विशिष्टस्य संसरोऽस्मामिरुच्यते येन प्रसज्ञयेम वितेधं किं तु ब्रह्व संसरलयतदेव ब्रह्म म॒च्यत इति वदामः । तिं किमिति तस्य ससरणे जीवभावो ग्यास्यात इति तत्राऽऽह~ दौवारिकमिति । तस्य॒ परस्य संसरणं प्रति ठिद्गसमागमनं दौवारिकं ब्रह्मणि स्वतः शद्धे लिङद्गसंगमः संसारारोपद्वारम,त्रं न पुनस्तद्रैशिष्टवेन संसरणमसङ्गलघ्य तद्रैलिष्टवायोग- दिय्थैः । संसार इव मुक्तौ तस्य न द्रारपेक्षत्याह--प्ाक्तिः पन रेति । चिद्रपुमेतीत्थं- भवे तृतीया वस्तुतो नित्यमुक्तवादियथै; । उक्तव्यस्यायां करमेण दतद्रयमाह--ष्वाज्ञा- नत इत्या । लिङ्घसमागमस्याज्ञानकृतवादज्ञानतः ससरणं तच्च न वस्तुतो वस्तु स्पुदा- तयज्ञानस्याऽऽये प्रितवादारोपितस्य चाधिषटने विकारहेतुतासंमवादज्ञानङृतोपाधिसंवन्धा- ध्यासद्ारा चिद्रालैव संसरत्ीय्थः । मुक्तिः पुनः स्वमहिमप्रतिबोधतः केवटवस्तुमहिमानु- रोधिज्ञाननिबन्धना भवतीति वस्वनुसासिविात्तच्ञानस्येयथः । यद्यपि वाक्यजन्यद्रयधी - नाऽङ्ञाननिवृत्तिरूपा मुक्तिस्तथाऽपि खरूपानन्दाविभौवरूपा नन्यपिक्षेति मावः ॥ ७ ॥. सु० टी ०-अज्ञानमेव तहि चिङ्गद्ररके स्यात्संसारवद्स्वाभागेक- स्वाञ्जञानस्य तु वस्त्वनुरोधित्वाक्किमन्तःकरणोपरागेणेति येन्नेत्पाह-- स्वाज्ञानान्वयिनीं चिदेव भवति स्वज्ञानमस्याः पुन- नरत्यन्तःकरणोप्रागशबीतावं विना युरफितः । त्‌ ६१२ टीकाद्रयसमेत- [ ३ तुतीयोऽध्यायः } कूटस्थे न तमस्विता न घटते नो विक्रिया तत्र न- स्तस्मादेष पिष ईषदुचितः स्वीकतुमेते प्रति ॥ ८ ॥ सा्ञानेति । शयुद्धस्याज्ञानसंबन्धः शबरस्य च ज्ञानिखमिति युक्तित एवाम्युपेयमिव्यर्थः । का युक्तिरिति वेत्त्नाऽऽह-- कटस्य इति । अन्ञानित्वं हि काल्पनिकत्वान्न कोटस्थ्यविशयुद्धचादिना विरु- ध्यत इ्युक्त न तु ज्ञानित्वं तथा तस्य विक्रियारूपत्वात्‌ । एवं चास्य तत्र कूटस्थेऽसंमव एवेति युक्ता परिणामिबुद्धिद्रारतेत्यथंः । न चेवं ज्ञानस्य वस्त्वनुरो धित्वविरोधो विषयकोट) बुद्‌ध्यनयेक्षत्वादिति मावः। कथं तहि भिन्ना्रयन्ञनाज्ञानयो्बाध्यबाधकत्वं तत्राऽऽह-तस्मादिति । दयोशध्िद्ाश्रयसाच्सद्रारत्वद्वारत्वरूपे षडमेदमाच्रेण न काऽपि क्षति- रित्यथेः । एते प्रति ज्ञानाज्ञाने प्रतीत्य्थः ॥ ८ ॥ अ० टौ ०--एवं तदज्ञानमपि परोपाधिकमेवास्तु संसारखत्तस्यापि वस्तुस्वभावानुरो- पिल्लाभावज्ज्ञानस्य च वस्तुख्भावानुरे धिघादन्तःकरणोपरागमन्तरेणेव तम्प्राप्तिरस्विति चेत्तत्रऽऽह--स्वाज्ञानान्व यिनी ति । चिदेव निरूपायिकाऽन्तःकरणादिसंबन्धद्वारमन- पेक्ष्य स्वाज्ञानान्वयिनी भवति युक्तित इति संबन्धः । तथाऽप्याशितः पुनः खज्ञानमन्तः- करणोपरागलक्षणं शबलीमावं विना युक्तितो नास्तीयन्वयः । उमयत्र युक्तेमाह-- कुटस्थ इत्यादिना । कुटस्य निर्विकारचिन्मात्रे तमखिताऽ्ञानान्वयिलं न॒ घटत इ[ति न] अपि तु घटत इति योजना । न हज्ञानसंबन्धः कौटस्थ्यविरोधी चिदात्मस्रूप- प्रकाश्यस्याज्ञानस्य चिदात्मस्वभावविरोधित्वायोगात्‌ । किं तु विरोधिभवदज्ञानं चिदात्मनः डुद्धतादिप्रतिमासं विरुणद्धि । अज्ञानतत्का्यसंबन्यो ह्यञ्युद्धिरियतेज्ञानसंबन्धस्य कौट- स्थ्याविरेधान परिणाम्यन्तःकरणादिद्रारतं कट्नयमिति भावः । अज्ञानसंबन्धस्य कौट- स्थ्याविरोधमुक्तं सफुटयति-नो विक्रिया तत्र न इति । अज्ञानसंबन्धमात्रेण यदि चिदात्मनि विक्रिया भवेत्तदा तस्य विरोधिता स्यात्तन्नास्ति नोऽस्माकं तत्र॒ चिदात्मनि विक्रिया न प्रतिभाति सुपुप्तावज्ञानसंबन्धेऽपि तत्र विक्रियानुपम्भादिय्ः । अ्थाज््ञा- नस्य परिणामिमनोद्रव्यद्वारता सिद्वेयुपसंहरति- तस्मादिति । ज्ञानं द्यगन्तुकं परि. णामस्तस्य खतःकूटस्थत्रायरिणामिद्रनयान्तरसंबन्धद्वार्मेषटम्धं॑तचान्तःकरणश.बल्यं तेन विना ` तददरशनादेवमपि ज्ञानस्या ऽऽश्रयकोटविवान्तःकरणद्वास्वपिक्षणादि षरयकोटौ तदनपे- क्षणत्केवटवस्वाकःरतया वस्तुस्वभावानुरोधिखस्य चाभरिरोध इत्येष विप्र ईषन्मात्र एते ज्ञानाज्ञाने प्रति स्वीकतुमुचित इयथः ॥ ८ ॥ [ ३ तुतीयोऽव्यायः ] सक्षेपारीरकमू । ६१३ स° टी ०-कोंऽसादुपाधिः संसारद्रारभिति चेत्तत्राऽऽह- ९ > क विणि पुयष्टक भवात तस्य प्रस्य माहा ~, तेनान्वितस्य तु नभोमलवद्वचटीकम्‌ । @ कि ति * क . दुःखं तरेधा पति संप्रणाभिधानं र श 9 [क [थ ^ नान्यः प्रादाधकरूपकदास्त जवः ॥ ९॥ ुरयटकमिति । न तु लिङ्गमाच्रमित्यधैः । बरिधाऽऽध्यात्मिकादिमेद्मिन्नं यदृदुःखत्रयं तदेव संसरणमित्यर्थः अस्तु तहि जव एव संसारोन परमात्मनीति चेत्तचनाऽऽह-- नान्य इति ! स्वताश्चदासमतया न पराजीबवो भिन्न इत्यर्थः ॥ ९॥ अ० टी०-तदेवं पिदामनोजज्ञानसंबन्धोऽज्ञानमान्रदरारकस्तस्य संसारस्वज्ञान- कायटिङ्गसंघातद्रारकस्त्लज्ञानमपि लिङ्गदारकं मोक्षस्तु वस्तुस्वमावानुरोथ्येपि चेयेतदु- पपादितमिदानीं संसरति लिङ्गसमगमेनेव्युक्तं संसरणोपाधं टिद्भशरीरं व्याख्यास्य- स्तत्सबन्धत्य संस.रहेतुलं विशदयति--पुयं्टकमिति । तस्य चिदात्मनः परस्य संघातविलक्षणस्य मोहादज्ञानमात्रादुयष्टकं वष्रमाणटक्षणं भवति जायते तेन पुर्ष्टकेना- न्वितस्य तत्तादात्म्याध्यासमापन्नस्य संसरणाभिधानं त्रिविधमःध्यानिकादिरूपं दुःखं भवति न सख्त इथ; । भवदप्युपाधिवशाहुःखं न परमार्थं कं तु प्रतिभासमत्रमेवेयेतदृ्टन्ते- नाऽञह--नमोमलकबद्यलीक मिति ॥ नन्वेवं यदि परसिन्छतः संसारिवं न सेभवति तर्हिं किमिति तस्मिल॒पािं परिकल््य संसारिवमारेप्यते परस्मादन्य एव जीवः संसारी कस्मानेष्यत इति चेन्मैवं परस्मादन्यस्य जीवस्य स्रूपतोऽसंमवादिवयाह-- नान्यः परादिति । जीवस्यापि चित्छरूपवेन परस्मासस्तो विरोषामावा- दियथैः ॥ ९ ॥ सु° टी०--द्चुतो नेत्यपेक्षायां जीवः कि परस्यांशमूत उत ष्क ोऽथवाऽत्यन्तभिन्न इति विकल्प्य न चिधाऽपि संभवतीति दूषयति- ज [3 नाशः प्रस्य न च तस्य विकार एष व क नात्यन्तर्मवं च विभन्नवपुः परस्मात्‌ । [थर्‌ , ( जीोऽगमण्युपगतः कुत एतदेवं ® अ, बह्मात्मतावचनजातविरो षतो; ॥ १० ॥ नाश इति । तस्य निष्कलत्वश्रतेः । न चतद्िकारः । तेजःप्रमृतीनां १ख द, पधृषस्ि। ६४ दीक्षाद्रयसमेत- [ ३ तृतीयोऽध्यायः ] सृष्टौ जीवस्य प्रथक्सृष्टयनुपदश्षात्‌ । आत्मान्ते अ्युञ्वरन्ति ' इत्यस्य जीवोपापिजनिपरत्वा जन्यस्य विनाक्ञनियमेन कृतहान्याद्यापत्तेः । न च तद्धिन्नो ' नान्योऽतोऽस्ति द्रश्ा` [ बृ०२।७।२३] इव्यादि- श्रुतेः । कथं नेतव्यत्राऽऽहं ~ ब्रहमामपेति ॥ १० ॥ अ० टी ०-- जीवस्य परादन्यवं प्रतिषिद्धं प्रतिपादयति -- नाश इति । अन्यवं वद्न्प्र्टम्यः स पिं परस्याशः पुरुषस्य हस्तादिवतूर्िवा मूमेरूपरादिवद्विकरोऽथवाऽयन्त- मेव घटात्पट इव भित इति पक्षत्रयमपि नित्रैघति क्रमेण--नाश् इति । योऽयं जीव एष परस्य नांशोऽम्युपगत इत्यादि योग्यम्‌ । निपेधप्रतिज्ञायां प्रश्नपूर्वकं हेतमाह--- कृत इत्यादिना ॥ तच्वमस्यादिवाक्यानां निरुपचरितात्मैक्पपरत्रस्य प्रतिपादिता तद्धिरुद्धेयं कसपना न प्रामाण्यमरहतीयथः ॥ १० ॥ सु० दी०--दूषणान्तरमाह-- अपि च विश्वमनुपरविवेश तत्‌, परममेव्‌ पदं परमात्मनः । इति वदत्सु सुहत्स्विव तस्पर- श्रुतिवचःसु कथं स॒ ततोऽधिकः ॥ ११ ॥ अपि चेति | परमास्मनो मायोपहितं स्वरूपमेव सगदं ‹ बहू स्याम्‌ > [छा०६।२। ३] इव्येवमाक्षापू्वकं मायिकं भूतसूष्ष्मजातं सृष्घा तावता च व्यवहारानुपपात्तिमाछोच्य ^ हन्ताहमिमास्तिस्ो देवताः › [ छा०६।३। २] सक्ष्ममूतातिका "अनेन ज॑वरेनाऽऽत्मनाऽनुप्रविरय नामद्पे व्याकरवाणि ` [ छा० ६।३।२ | इति विगृह्य स्वाभिर्नेन जीवङ्पेण ताः प्रविईय श्ुत्यन्तरोपसहताकराङवायुस हिततेजोवनासिि. कानि पञ्मूतसूक्ष्माणे प्रत्येकं द्विधा विमज्य द्वितीयमागान्प्रस्येकं चतुर्धा कृत्वा पर्मागेषु स्वजातीयचतुश्चतुमागनिक्षेपेण पञ्चीकृत्य स्थलान्य- करोदिव्येवमथकच्छीन्दोग्यश्चतेः नतस्सृष्टा तदेवानुप्राविशत्‌! | ते० २॥. ६। १ |। ‹ पुरः पुरुष आविशत्‌ ` | घ० २।५।१८ ] इत्यादिशरू- व्यन्तरसद्धावाञ्च कथं जीवः षरमातसमनोऽयिक इत्यथः ॥ ११ ॥ अ० टी०-अपि च स्ष्टेवाविकृतस्यश्वरस्य जीवभवेनानुप्रवेशश्रुतिविरोधाच न. जीवस्य ब्रहमविकास्वादिपक्षपिद्धिरेयाह-अपि चेति । तत्सषटवेनोपलक्षितं परमा- त्नः परमं पदमिति संबन्धः । ‹ तृष्ट तदेवानुप्रानिदात्‌ ” [ तैत्ति° २। ६ । १ ] [ ३ तृतीयोऽध्यायः ] संक्षेपशारीरकम्‌ 1 ६१५ ५ अनेन जीवेनाऽऽत्मनाऽनुप्रविदय › [ छा० ६।३। २1} इलयादिग्रवेशवदिशरुतीना- मथेवादत्वात्छाथौमवि सति न प्रक्षविरोपितेयाशङ्कयोक्त- तत्परेति + मर्थवादवेऽपि प्रमाणान्तरसंवादवेसंवादाभावाद्छाथेपरतवल्य न्यायप्रप्तवादक्ि तत्पष्वमपौख्थैः॥ ११ ॥ स ठी०--पुयष्टकं मोहजन्यभित्युक्त त्र प्रमाणमाह- परच्यावि ष्स्तु यदिहास्ति निनस्वरूषा- दप्रच्युतेकरससंविदधीनमस्य । पच्याकितास्फुरणमित्यवगत्य तत्र तत्कल्पितं सकलमाकलगानुमानात्‌ ॥ १२ ॥ प्रच्यवीति । अस्याऽऽतमनो निजस्वख्पात्मच्यावि भिन्नं यदिहासिं स्तु तत्तचाऽऽत्मनि कल्पितं सकलमाकलयेति संबन्धः । कत इत्याह- अनुमानालिङ्गादियर्थः । किं तदिति चेत्तत्र ऽऽह-- अप्रचयुतैकरससंविदधीनमस्य प्रच्यावितासफुरणमिति । घभ॑प्रधानं प्रच्यावितास्फुरणलतमित्यथेः । प्रच्यावितं दूरीक्रतमस्फुरणं यस्य तत्तथा तस्य मावस्तच्वं संविदधीनर्फुरणत्वा- त्स्वप्रवदिर्थः ॥ १२॥ अ० ठी०--ननु जीबपरथेश्िद्रुपते समानेऽपि का्प्रवष्टस्य परस्यैव जीवमविऽपि न तयेरयन्तमेकरूपष्वं संभवति जीवे परस्माद्रह्मणोऽधिकस्य कलूतवादिरक्षणस्य रूपान्त- रस्य द्शेनादिति चेदृदुश्यतां नाम जीवे रूपान्तरं तस्याऽऽरोपितताया अनुमानेन निश्वयान्न तत्तस्य स्वाभाविकं कि तु मिथ्येयभिप्रेयाऽऽह--प्रच्यावि वस्त्विति । अस्य जीवस्य निजसरूपाद्मत्यक्चेतन्यलक्षणायदिह जवे प्रच्यावि परस्मादुद्रिक्तमागमापायि वा वसवस प्रतिभासमानतया वतेते तत्प्रच्यावितास्फुरण प्रच्याविरूपत्वेन स्फुरणमप्रच्युतेक - रससंविदधीनं कृटस्थसाक्षिसंविदायत्तं न सख्वप्रकारं कफं तु द्ृ्यमेवन्तःकरणादिवदियव गय इग्ददयविवेकेन निश्चित्य तत्सकठमधिकरूपं तत्र यिदेकस्वमावे प्रत्यगास्मनि कलि- तमारोपितमनुमानादाकख्य विजानीहीति योजना । विप्रतिपने प्रयक्चिन्मात्रादापिकं ख्यं प्रयक्चिदिकरसाधीनप्रकाशं भवितुमर्हति प्रयक्चिदतिरक्तव्वादागमापाधिवाद्रद्ध्यादिवदिति प्रयोगः । न च हेसिद्धिः सुषएप्यादौ प्रयक्चेतन्ये स्फुरयपि रूपान्तरस्यस्फुरणेनास्या- तिरेकागमापायित्वयोरध्यवससितत्वात्‌। तथा च ददयस्य कल्पितत्वात्कल्पितस्य च वस्तुत्वाद्मय- कचैतन्यस्वरूप एव जीवो न तदंशस्तद्विक।रोऽन्यो वेति समाकख्पेयथः ॥ १२ ॥ सु० टी०-ननु स्वाविद्यया श्युद्ध आत्मा संसरतीत्युक्तं बह्याश्रयम- ज्ञानमङ्गीकृतं स्यात्तच्च नुमवादिविरुद्धमिति नेत्याह-- ६१६ दीकाद्वयसमेतं- [ ३ तृतीयोऽध्यायः चेतन्यषस्तुषिंषयाश्रय एव मोहो नद्ितवस्तुिषयाधयकोऽप्रतीतेः 1 वुद्धयादिवेष्टितयितो न तमस्वितेति बरह्माभयत्वमदिते तमसः परस्तात्‌ ॥ १६॥ चेतन्येति } विन्माच्राभ्रयविषय एव मोहः संसारोऽपि तत्रैवेत्यथैः कथं ताह बह्मण्यवाज्ञान न जीव इति वेत्राऽऽह~-~वुद्रवदपि । बुद्धचा- दिविशिष्टस्य नाज्ञानमित्येतदभिपरायकं तदित्यर्थः ॥ १३॥ अ० टी ०--नन्वज्ञवं संसारित्वं च दृदयमानं न ब्रह्मण्युपपनं सस्य प््॒योग्यतादतस्त- क्ि्तत्करफ्नमनुभवन्यायमिरद्धमिति चेन्न तथाऽनभ्युपगमादियाह-चेतन्यव स्त्विति । मोहोऽज्ञानं चेतन्यषस्तुविषयाश्रय इयेवास्माभिरभ्युपगम्यते यत्नज्ञानं तत्रैव संसारानुभवश्च नद्वितवस्तुविषयाश्रयको न ब्रह्माश्रयविषयकस्तथा प्रतीत्यभाषादित्यर्थः । तर्हिं ब्रह्मण्येवाज्ञा- नसंबन्धो न जीव इत्ययं निबन्धः प्राकृतोऽसंगत इति चेत्त्राऽऽह - बु द्धथाद।ति । बुद्धयादिसंघातवेष्टितयिते बुद्धयादिगतप्रतिनिम्बस्य वा तद्रतामासमत्रस्य वा न तमधि- तेति प्रतिपादयितुमेव पुरस्तातपूत्र॑ब्रहमश्रयत्वमुदितं तमसो नदवेतव्रसवाश्रयत्वाभिप्रायेणे- यथः ॥ १२ ॥ सु° टी ०-अस्तु बह्माभ्रयत्वमेषेति चेन्न प्रमाणामावादित्याह-- बरह्याश्रयं न हि तमोऽनुभषेन रण्यं नाप्यागमान्न च किंमप्यपरं प्रमाणम्‌ । बह्माश्रयत्वविषयं तमसस्ततश परत्यक्भकाशविषयाश्रयमेतदस्तु ॥ १४ ॥ ब्रह्ाश्रयमिति । तमसो बह्याभ्रयत्वविषयं किमप्यपरं प्रमाणंन चेति संबन्धः ॥ १४॥ अ० ठी०--नद्वितवस्तुविषयाध्नयको मोहः किं तु प्रयकचदाश्रयविषयक एेत्युक्त- मुपपादयति-बह्माश्रय मिति । अपरमनुमानादीत्यथेः । न हि ब्रह्म मृढमिति प्रतीतिहे- तुरागमो वाऽनुमानादि वाऽस्तीय्थः । न च किमप्यपरं तमसो ब्रहमाश्रयत्वविषयं प्रमाणं संभवतीति योजना । ततो जडस्य मोदाश्रयत्वासंभवात्परिशेषात्प्रयक्चैतन्यविषयाश्रय एव मोह इत्युपसंहरति- ततश्चेति । जीवब्रह्मविभागानाञिद्धितं सषेमेदकस्पनाधिष्ठानं चिन्मात्र मिह॒ प्रयक्‌ प्रकारा इत्युध्यते । तदाश्रयविषयत्वं मोहस्यास्माकं विवक्षितमिति भावः ॥ १४॥ ( ३ त॒तीयोऽष्यायः ] सक्ेपक्ञारीरकम्‌ । ६१७ सु° टी०--नतु बहयण्यक्त(मामावे भीवे बटाद्ज्ञान प्रप्तम््स्याः भमाषादाते चत्तत्राऽऽह-- जीवत्वमेवं तु तदश्रयमध्यपाति नेच्छन्ति पुक्तिकुशला न हि युज्यते तेत्‌ । अज्ञानमेव खलु तन्न तमस्तमस्ि ेतन्यवस्तु पुनरस्तु नं तद्दिरोधः ॥ १५ ॥ जीवत्वमिति । न जीवत्वं तदाभयकोदिप्रविष्टं किंतु सिन्भाघ्मित्यथः। न हीति । जीवत्वस्य तसंविष्टत्वमित्यथ॑ः; । तत्र हेतः--अज्ञाममेवेति अज्ञानित्वमेवेत्यथंः। किं तत हत्याहु--न तम इति । तर्हि निराभ्रयत्व- मन्ञानस्येति नेस्याह-चैतन्येति । निर्विमागं चिद्वस्तु पुनरस्तु तमस्वी- व्यनुषङ्ः ॥ १५॥ अ० दी°-जीवत्वविशिष्टस्य पिदात्मनो नाज्ञानाश्र॑यत्वमिष्टमिवयेतत्प्रतिपादैयति-- जीवत्वमेव स्विति । कस्मनेषच्छन्तीत्यत आह-न हि युज्यते तदिति ॥ जीवत्वस्याज्ञामाश्रंयमध्यपातित्वं न हि युज्यत इ्यक्तेऽं युक्तिमाह--अज्ञानमेवे ति तजीवत्वमज्ञानमेव खट संसारित्वं हि जीवत्वं तचचज्ञानान्वयन्यतिरेकानुविधायित्वादज्ञान- मयमिति तद्विशिषठस्याज्ञानाश्रयताङ्खकरे स्यादास्माश्रयतेयेषाऽ्र युक्तिरियेतदाह--भ तमस्तमरध ति । तस्मानीवतोपलक्षितप्रयक्चेतन्याश्रयविषयमन्ञानमिः्यभ्युपगमे न कोऽपि न्यायविरोधोऽनुमवविरोो बाऽस्तीदयुपसंहरति--बैतन्यवस्तु पुनरेति 1 अस्तु तमस्वीयनुषङ्गः ॥ १५ ॥ ० दी°--पुयेषटकदेशितस्य दुःखमिद्ुक्तं तंच पुष्कं दुर्शयति- कर्मन्दिपाणि खलु पथ तथा पराणि धृद्धीन्दियाणि मनञादिचतुष्टयं च । प्राणादिपश्चकमथो वियदादिकं च कामश्च कमं च तमः पुनरष्टमी पृः ॥ १६ ॥ क्मनियाणीति। मनञआदीति । मनो धद्धिरहंकाराश्त्तमिति दतुष्टयम॥१६॥ अ० टी०--तस्मासपमयक्चैतन्याश्रयविषयत्वादज्ञामस्य तनिबन्धनं संसाछ्िमपि तस्यैवं न पूरयष्ठकविशिष्टस्यं पुयैष्टकं तु तत्र॑ द्वारमात्रमितयुक्तं तत्र किं तधपुरयष्टकमिव्यपेक्षायां तदाश-कर्मन्दियाणीति ॥ कमे धमाधमेकक्षणं तमो भान्तिज्ञानम्‌ । भस्य प्रसिद्धम्‌ ॥ १६ ॥ ६६८ दीकाद्वयसमेतं- ( ३ तृतीयोऽध्यायः ] सु° टी०-नन्वषटभ्योऽतिरिक्तमपि संसपरहेतुरस्ति विद्या पूर्वश््ना चेति कथं तवरिव्यागस्तच्राऽऽह-- विया च विश्वविषयानुवोत्थपर्व- रज्ञा च कर्मवचसैव तु संगृहीते । बम्धपरयोजकतया सटशत्वरेतो- , रक्त च शतिवचस्पुपसगरेण ॥ १७ ॥ विधा चेति । विश्वविषयानुमवोन्थः संस्कारः प्वपज्ञा । कथं संगृहीते $ति तच्राऽऽह-- बन्धेति । साहटरपान्तरमाह- पकत्रेति । एकवाक्योपात्त- स्वादहित्यथः ॥ १७॥ अ० ठी ०-~-नन्वष्टम्योऽचिरिक्तमपि संसारप्रयोजकमस्ति विदयपूर्वषज्ञारूपमतः कथम संख्यानियम इयत आह-विद्या चेति । विद्या वक्ष्यमाणविधा विश्वविषयानुभवोत्था पूव्र्ञासंस्काररूपा च कर्मबचतैव कभपदेनैव संगृहीते तत्र निमित्तमाह--बन्धेति । कत्र चैकसिनेव श्रुतिवाक्ये वन्धप्रयोजकतयोपसंम्रहेण सदशत्वाद्धेतोः । यदैकत्र ष श्रुतिवचस्युपसंग्रहेण सह पठेव बन्धप्रयोजकतया सटृराप्वहेतो समानाथवनिश्चया- दियथंः ॥ १७ ॥ सु° टी ०-~-~एतदेव दशेयति~ तं वियेति हि वाक्यमेकमिह च स्पष्टं जयं कीर्तितं तस्मात्करमवचस्तयोरपि भषेत्संग्राहकं कारणात्‌ । विया चात्र चतुर्विधाऽप्यभिमतेवाऽऽरम्मिका कर्मवत्‌ संस्कारोऽपि तथा चतुथ इति ज्ञेयस्तथा संभवात्‌ ॥१८॥ तं वियति । ‹ तं विद्याकर्मणी सम्र्वारमेते पूर्वप्रज्ञा च' [ ब्रृह० ४। %।२] इतिश्रुतो चयं कीतितमिस्पथः । तस्मात्कारणादित्य्बयः। विधेति । अनोत्करान्तो । मानसधीमात्नं व्धासा च विहिता तत्समा प्रतिषिद्धा तत्समा चेति चपुक्विधा यथा कर्मं यागवधाहुरविहारादि विहितप्रतिषिद्धादिहिताप्रतिषिद्धमेदैश्चतुविधमिस्यथंः । कियती प्रज्ञेति तजाऽऽह-सस्कार इति । सोऽपि बिद्याकर्मजन्यः कारणचातुर्विध्याचतु- विध इत्याह--तयेति ॥ १८ ॥ १ कर दता 1 क, ग, °भवेतु । [ ३ तृतीयोऽभ्यायः. | सक्षिपशाररकम्‌ । ६१९ अ० ठी ०--पदैकवाक्ष्यत्ा कमेणाः सह पाठद्विदपूवेप्ज्ञयोः कमपदेनोपसंेदण-- मुक्तं स्पष्टयति--तं क्रियेति ॥; इद वाक्ये तस्मात्कारणादिलन्वयः । तदेव संसारप्रयो- जकं॒विद्यादिखरूपमाह--विद्याः चात्रेति । अत्रोरान्तिप्रकरणस्थत्राक्तरे । विदा ज्ञानमात्रे मानसं सा चतुर्विधाऽप्यारम्भिकाऽभिमता. । तिहिता तत्समा प्रतिषिद्धा तत्समा, चेति विद्या चतुर्विधाऽपि चतुर्विधकर्भवत्संसारारम्भिकाऽभिमतेव । तथा संस्कतेऽपि. विया- कर्मतस्तथा कारणवन्चतुर्विध इति ज्ञेयः । कुतस्तथा संभवात्कार्यस्य कारणानुविधायिवेन, कारणस्य चातुरविध्ये कायस्यापि चातुर्विष्यसंभवादियथैः । तथा च वियाकमैपुवप्रज्ञ- स्थका पुरी कामाख्यैका कर्मपरवरतिका पुरी तमःरब्दितमेोहासिका कामस्यापि हेतुमूताऽपरा. पुरीति विवेकः । अन्यत्परौ पञ्चकं प्रसिद्धम्‌ ॥ १८ ॥ । सु° ठी०-ननु कवििङ्गं जीवोपापिरुच्यते कवित्पुय्टकमिति न, व्व पद्वाच्यनिर्घारणमिति वेत्तत्राऽऽह- पुयेधकं तदिदमप्यकवद्धि लिङ्ग तेनोच्यते तदपि लिङ्गगिरा कचित्त ॥: पुयंष्टकं न खड्‌ लिङ्गगियेऽपिधयं मुख्यं तु सप्रदशकं प्रथितं हि लिङ्गम्‌ ॥ १९ ॥' पुय॑टकमिति । लिङ्गशब्देन क्रविष्पुयं्टकमवोच्यते लक्षणया स्रष्टीरुप-- इधाती तिवदित्यथः ।, कि तहिं मुख्य लिङ्गमिति. तच्चा ऽऽह-- मुख्यमिति ॥' परथितं प्रासद्धम्‌ ॥ १९ ॥. म० दी०--ननुः कचिद्िद्शरीरं जीवोपाधितेनोच्यते “ आलरन्दियमनेोयुक्त. भोक्तेयाहमंनीषिणः ' [ कढ० ३ । ४ ] ‹ लिङ्गं मनो यत्र निषक्तमस्य ` [ वृह ४ । ४ । ६ ] इत्यादिश्तेस्तदपि किं पुर्यष्टकमेत्र किं. वाऽन्यदिति. तत्राऽऽह--पुयष्टक- मिति । इदमप्यक्तं पुर्यष्टकमपि हि यस्मािङ्घमभवत्प्रयगात्मसद्धावगमकमभृत्तेन हेतुना कचित्तु तद्रपि लिङ्गेरोच्यते रक्षणया न. मुख्यया व्या । कुत इलक्षायां पुटके लिङ्ग शब्दस्य. प्रसिद्रयभावादित्याह- पुर्यष्टकं न. खल्विति । सप्तदशकं तु. वक्ष्यमाणं लिङ्ग प्रथितं ठिङ्गगिरो मुख्याधवैन प्रसिद्धमिति, योजना 1. वक्ष्यमाणसदरशकस्याऽऽमो- ्षमविपरिवृत्ततयाऽलुढततेस्तदेव जीवत्वोपापिमृतं टिङ्गशब्दस्य मुख्यमाभिधेयं न तु. व्रि्याकमंपूवैपरहञा्रन्तिभूतसूक्ष्माण्यपि तेषां प्रतिजन्मविपरिणाममेदादत; पुय्टकेऽपि सप्त दङ्कस्य सच्वात्तदपि ठिद्गं जीवोपाधिदि्युपचरेणोच्यतत इति भावः ॥. १९ ॥ ६९० ठीकादपसमेत~ ¢ [ ६ तूतीयोऽ्यायः } ४. सु» टी०--भिं तस्स्वशकं तच्राऽऽहं-~ इह तावदशषदशकें मनसा सह बृद्धितसखमथ वायुगणः । हति लिङ्गमेतदमुना पुरुषः खट संगतो क्षति जीव इति ॥ २० ॥ इहेति । अयुनेति । यथपि िङ्कसंबन्धेन जीवं संसरणं तु न पधशकं विनेत्पर्थः ॥ २० ॥ अ०टी ०- मुख्ये सप्तदज्षकं लिङ्गपद--ष्ह ताथदिति । बुद्धिरेव तचं बुद्धि- तत्वं प्राणादिष्ठवकं वायुगण इयतत्सप्तदश्चकं लिद्भममुना सङ्खतः खटु॒पुरुपो जीव इवि प्रसिद्धा भवति । उक्तटिङ्गतादास्याध्यासनिबन्धनो हि प्रत्यगात्मनो जीवलब्यवह्‌]र इयर्थः ॥ २० सु° टी ०--कुत इ ति चेत्तन्नाऽऽह-+ न पुराष्टकेन रहितस्य तष चिदसि संसरणडुःखयुजा । न पुराष्टकैन सहितस्य तथा चिदस्ति दुःखविगमश्च तव ॥ २१ ॥ म पुरा्टकेति } संसरणात्मकं यदृदुःखं तेन युजा संबन्धस्तनीग्बयब्य- तिरेकाभ्ां पयष्टक संसारहेतुः “ अशरीरं वाव सन्तम्‌ ` [ छा०८। २। १] इत्यादिशरतेरित्यर्थः ॥ २१ ॥ अ० टी०--उक्तलिङ्गस्य जीवत्वनियामकलवेऽपि न तावन्मत्रे संसरित किं तु पुर्ष्टकोपेतसेवेयत्रान्वयन्यतिरेकौ प्रमाणयन्पुयै्टकस्य चिदात्मनि संसरणद्रारबसुक्तं सम थयति--न पुराष्टकेनेति । दुःखयुजा इुःखथोगः ॥ २१ ॥ सु० टी ०--त हि स्वामाविकस्य तस्य हानासंमवार्पुक्त्यमाव हति वेक्ष सवामाविकित्वासिद्धरितव्याह-- तव नित्पमुक्तसुखचिदवपुषो न कदाविदस्ति पुरसंगमनम्‌ । ( ३ तृतीयोऽन्वायः} संकषेवशारीरकषं + ` ६२ तव मायया विरचितं सकले पुरसंगतिपरपृतिके वितथम्‌ ॥ २२ ॥ तदेति । तहिं कथं संसारस्तत्राऽइह--तब्‌ माययेति ॥ २२॥ ` अ० टी०--अयं वुरसंबन्धश्चदातमनः स्वामाविक्रः स्यात्तदा संसारोऽपि स्वाभाविक एवेति तस्य ज्ञानानिवृत्तिने स्यादिति चेन्मेवं पुरसंबन्धस्याऽऽरोपितत्वादिव्याह-- तव नित्थमुक्तेति । कदाचित्काङत्रयेऽपीति यावत्‌ । प्रणसिद्धनित्यमुक्तसुखचिदूपत्ववि* रोधादियर्थः । तस्मातपुरसंबन्धस्तन्निबन्धनं संसारि्(दिकं च सवेमात्मनि मेहमात्रायत्तः भिदयुपसंहरति--तव भाययेतिं । अनेन्‌ स्वाज्ञानत इति पवोक्त प्रपञ्चितम्‌ ॥ २२ ॥ सु° टी ०--उक्तम् दृष्टान्तेन संमावयति-- मलिनं नभो न हि कदाचिदशरू- विमलं कदाचिदकवन्न नकः । उभयं नभस्यभवदेवमिह त्वयि निव्यमुक्तचिति संसरणम्‌ ॥ २३॥ मङिनिभिति । म हि नमसि मादिन्यवेमस्पे स्तस्तस्य श॒द्धस्वारि तु घाठेरध्यस्यते एवमात्मनि षन्धमोक्षावित्यर्थः ॥ २३ ॥ अ० टी ०-कल्पिताम्यामपि संलारमेोक्षाम्यामात्मनो योगाद्विकारितवप्रसङ्गो दुवौर इति चेनमैवमामासधर्मस्यागिष्ठानास्पर्चिलादिति च्टन्तेनाऽऽह-- मलिनं नम इति । नमसः स्वभावतोऽसङ्गत्वाननिरवयवत्वा्च न मदेन सं्वेषः संसवति तथाऽपि मलिनं नम इति प्रतीयते मलसंश्ेषाभवे च न तन्निदृत्तिरूपं विमरत्वमपि तस्मिलुपपद्यते तथाऽपि घनधूमा- दयपाये मिमठं नभ इति प्रतीयते । यथेदं द्वयं नमि भान्तिमात्रं कलितमेवैवं चिदा- त्मनि नित्यमुक्तस्वमवे सदैकरूपे संसरणं मोक्षशेद्युभये शममात्रसिद्धं न परमाथ- मित्यर्थः ॥ २३॥ सु° ठी ०~--नन्वसिद्धो हशान्तोऽनेकान्तवादिनोमयस्यापि नमसि परमाथत्वाभ्युपगमादित्याज्ञङ््याऽऽह-- न हि कत्पनाषिरचितं वितथं परमात्मवस्तववितथं स्पृशति । १५. कंच तभा। ६२२. रीकाहुयसमेतं- [ ३ तृतीयोऽध्यायः | परमात्मवस्तु च तथा तमसा परिकल्पितं न किमपि स्पृशति ॥ २४ ॥ न हीति । काल्पनिषमारिन्यादेवस्तिकनमोधर्मत्वानुफपत्तेः । अनुमव- युक्तिविरोधाद्नेकान्तवादोऽयुक्त इव्यर्थः ॥ २४ ॥ अ० ठी०-- यद्यत्र कलितं न तत्तत्र. परमामिति प्रतिपदयन्दाष्ठीन्तिकं प्रपञ्च- यति--न हि कल्पना विरचितमिति । कल्पनाविरचिते यतो वितथमतोऽवितथं परमात्मवस्ठु न॒हि स्पृशात्तीति योजना । ननु कल्पितस्याज्ञानादिबन्धस्य जडत्वसस्वयं रपषटासंभवेऽपरि परमात्मनो ` नियसिद्धप्य चेतनस्य स्टू स्यादिति चेन्नेयाह-- परसात्मवस्तु चेति 1 कद्पितपरमा्थयोर्विरोधानान्योन्यसंसपरे इयथः ॥ २४ ॥, सु° टी०--कल्प्ितपरमार्थसतोः परस्परासंस्पर्शे दष्टान्तमाह-- न हि भरूमिरूषरवती मृगतड- जलवाहिनीं सरितमुद्रहति । मृगवारिप्रपरिवारती- न नदी तथोषरभरवं स्पृशति ॥ २५॥ न हि भूमिरिति । ऊषरासिकेत्यथः ॥ २५ ॥ अ० ठी ०--कल्पितपरमार्थयोः संसपष्टतया मासमानयोरपि परस्परासंस्प्चिषे दृष्टन्तः घाद--न हि भूमिरिति ॥ २५॥ सु° टी०~-ननु " तमुत्करामन्तं प्राणोऽनरव्कामति ' [ बृह० ४।४॥' २] तदन्तरप्रतिपत्तौ रेहति ` [ ब्रह्म० ३। १।१] इत्यादिः श तिद्चसिद्धं संसरणं कथं कल्पितमित्याशङ्चाऽऽह-- न तव कचिद्कमनमस्ि विभा- ने पुराष्टकस्य जडरूपृतः, ॥ न च मध्यवर्तिजडचिद्रपुषो- गेमनक्षमं किमपि संभवति ॥ २६ ॥ न त्वेति । बास्तवसंसरणवादुी प्रष्टव्यः किं चेतन्यस्य संसरणमुत पुर- स्याथ मिलितस्येति नाऽऽद्य इत्याह--न तवेति । त हेंतुमाह-- बिमोरिति । बापि द्वितीय इत्याह--न पुरेति । हेतुमाह--जडेति। न [ ३ तृतीयोऽध्यायः] सेक्षेपक्षारीरकम्‌ । ६२३ ततीय इत्याह--न चेति । जडाजड्योविरुद्धयोस्ताविकसबन्धायोगा- {दित्यथः ॥ २६ ॥ अ टी०---इतैश्चाऽऽमनि संसारः कसित प्पेत्याह--न तवेति । कचितपरखो- कादौ तव गमने नास्ति बिभृत्वात्‌ । निभौ च क्रियासंमवादियर्थः । पुराष्टकस्यापि न कचिद्रमनमल्ति जडस्रूपत्वात्‌ । न हि जडं स्वतःप्रहृततिमदृष्टमियथंः । ननु तथाऽपि चिदातमधुराष्टकयोरमध्ये किमपि स्वतोगमनंसम्थं॑ भविष्यति येन स्वयं गच्छता चिदा- त्मपुराष्टके अपि नीयेते इलयाशङ्कायमाद--न च मध्यवर्ती ति । चिजडातिरिक्तखं वस्तुनोऽसंभवादित्य्थः ॥ २६ ॥ सु° ठी ०--तथाऽपि परगस्यां पंटवेशितकाश्चं गमनवप्पुरबेष्टितस्पं गमनं कि न स्यादिति तज्ाऽऽह~ पूरषे्टिते नं तव चिद्रछ्यं प्रलोकमागेमनुसतुमलम्‌ 1 घटवेष्टितं न हि नभोवल्यं [4१ (त्‌ [9 बजति धजत्यपि षे वितते ॥ २७ ॥ पुखेष्ितमिति । उपायिगमनादौोपाधिकं रूपं नयति न तु गच्छतीलयः रसेद्धो हष्टान्त इत्यर्थः । ननु गच्छति घटे घटाकाश्ञंगमनस्प प्रत्यक्ष. स्वात्कथं बष्टान्तासिद्धिरिति तज्ाऽऽह~-नयपीति । यष्टि घटे गते नमोऽपि गच्छेत्तदा स प्रदेशो घटेनेव नमसाऽपि श्युन्यः स्पन्षव तथेति तं चतं नमो मच्छतीत्यर्थः ॥ २७ ॥ अ० ठी ०--ननु यद्यपि चिदात्मा विमुवात्छयं न॒गति्ास्तथाऽपि पुरा्टपारवषटि- ततया परिच्छिम्वाद्वच्ेदिति चेनेयाह---पुरवेष्टितमिति । उपाधिगमनेऽपि नौपा- धिकस्य गमनमस्ति घटगमनेऽष्याकाशस्थेवेयथेः । उपाध्यप॑सरणे च स्वरूपस्योपहितत्वम. पसपेति केवकं न स्वरूपमप्यपसरतीति भावः ॥ २७ ॥ स॒० दी*~-ननु नमोन्तरस्पोव्पन्नत्वान्न तच्छ्रन्यस्वं तदेशस्येति तत्राऽऽह- । घट एवं गच्छति नभस्वषरं व्रजता घडेन तु ततश्च ततः । १क,ग. तिन्‌ न०। दक, गः तन) ६२४ ठीकाद्रयसमेरत- [ ३ वृत्तयोऽव्यायः ] पसिषटनेन षटंखं क्रियते धटखानि तत्रं सुबहूनि तप्तः ॥ २८ ॥ घट एवेति } निरवयवत्रु्यस्वान्न नमोन्तरमुत्पद्यते किं स्वचलमेव नमं हत्यर्थः । का तषि नमो गण्छतीति बुद्धेगेतिरित्याह- तर॑जतेति । घटख- पिति । तु नमोन्तरमित्य्थः ॥ २८ ॥ अ० टी०~-ननु गच्छलयुपाधावौपाधिकस्यापि गमनं दृदयते घटे गच्छति तवर्वच्छिन्ना~ कादास्य गमनदरषनादतो नोक्तदृष्टान्त; स्पष्ट इति चेनेयाह--घट एषेति । कर्थं तर्हि गमनप्रतीतिर्ममस इति चेततत्राऽऽह-व्रजते ति । व्रजता तु घटेन भौयमानेनेति यावत्‌ । ततश्च ततः पदे पदे नभसः पिष्ठनेन घटखं क्रियते तत्र तदा ततो वेषठन॑तमुबहूनि घटखानि केवलं भवन्तीति योजना । तत्र मेदाप्रहादटकाश्नो गच्छतीति श्रमो रोकस्य निरवयवस्य परमार्थतो घटेन ऽअकर्षासमवादियर्षः ॥ २८ ॥ सु० ठी ०--द्‌र्टान्तिकेऽप्येवमेवेत्याह-- पुरमेव गच्छति वितिस्वचलां व्रजता परेण यदि राऽपि चितिः। परिषेष्टयते तु सुबहूनि तदा बयानि पुेवदुपाश्रयसे ॥ २९ ॥ पुरवेति । षिपक्षि बाधकमाह जजतेति । यदि परिवेष्टयेते तद्‌ षठ. यानि वलयाकारान्‌पुेवदपूर्वदूषितवेशेपिकभवगेदधियवहुपाभ्रयसं उपा- अपथाः ॥ २९ ॥ अ० दी०-- न्ते साभितमर्थं॑दाथीन्तिकं योजयति--पुरभेवेति । साऽपि चितितैजता पुरेण यदि नम इष घटेन पारवेष्टबते तदा वु बहूनि बर्यानि प्र्चछेदामपू- वैवृतपूषैतव्यादुपश्चयस इति योजना ॥ २९ ॥ छ° टी०- मवतु विद्वलयान्तसोत्पत्तिः को दोष इति तत्राऽऽद-- अछूताममश्व छर्तनिष्फत | फटतः समापतति कतुगतेः । १क्त, थ, कर्मग। [ २ ततीयोऽष्याथः ] सक्षेपशा्ीरकम्‌ । ६२५ अपरस्य भोक्तृरुदयाच दिवि व्यसनस्य संततिरहयो विषमा ॥ ३० ॥ अकृतागमे इति । कतूगतरिति । पूर्व येन पुरवेष्टितचेतन्येन कमं छृतं तस्य गतेर्नाज्ञात्कृतवे यथ्यमित्यर्थः। अपर्येति द॒लोके मोक्त्जन्तरोद्राततं रत्यकरतस्य कमणः फलमा गच्छेदिति दुरुत्तर व्यसनमित्यर्थः । विषमा वेदाप्रामाण्यापादिकित्यथः ॥ २० ॥ अ० टी ०---तर्येतदेवास्तु परलोकगमनं यल्युएमनमनु नैरन्तर्येण चिद्रखयानां जननमिति चेत्तदा महान्दोषः प्रादुःष्यादियाह--अक्रृतागमश्चे ति । विना करणानुष्ठानं कार्थनिष्पत्तिरङतागमः कृतप्रयत्नस्य निष्फ्त्वं फरजननमन्तरेण पैयैवसानं कतानिष्फ- खतेतद्भयं फठ्तोऽर्थात्समापतपि । यदि चिद्धखयानां जन्माम्युपेयत इति योजना । कुत इयत आह--कत्ंगतेरपरस्य मोक्तुरुद याचयति । मृगतं हि ब्राहमण्यादिविरोषित- चिद्रल्यं कमणां कत तस्य कठुगेतेगमनाननशात्त्ृतस्यापि नाश इयथः । तथा स्वगो ‹ दावपरस्य कतुरन्यस्य भोक्तुरुदयात्तस्य क्रियाभवेऽपि भोगस्याक्ृतस्याऽऽगम इयर्थः । ग्रमाणन्यायविरुद्धं कटपयतो न स्वास्थ्यं कदाऽ्पयाह--व्यसनस्ये {ते । विषमा दुरन्ते- त्यथः ॥ २० ॥ ° टी०--ननूपाधेः परस्व चलने सत्यापि वेश्यमानस्य चैतन्यसुष सवतरेक्यान्न कतुमाक्तमेद्‌ इति तत्राऽऽह-- चलने ह्यपाभ्यमिमतस्य भषे- जनितस्य तेन विगमः सुषृदम्‌ । ननु कुण्डलापर्षरणे पुरुषा- दथ न प्रणश्यति न कृण्डदिता ५ ३१ ॥ शल्ने हीति । विगमो विनाश्ञः । चेतन्यस्पक्येऽपि न तन्माचस्य कपुमोक्तत्वं किंतु पुराषच्छिन्नविद्रटयस्य तस्यच मेदात्छ एव दाष इत्यथः । हष्टान्तमाह - नन्विति ॥ ३१ ॥ अ० दी०-नेनु कुतो व्यसनसंततिर।पद्यते, उपाधिगमनेनोपाधिकं तदेष गच्छतीति भतीतेवधफादरेनाप्पतिपदमुपाधिगमने चिद्रयो्पत्तिनाशकल्पनायोगादतोऽनुताभ्यागमा - दिदोषप्रसङ्खाभावश्च स्यादिति चेन्मैवं न्यायवराभित्तत्वादुपाधिगमनेनोपहितगमनस्येति दृ्न्तनोपपादयति--चलन इति । उपाप्यमिमतस्य चलने जायमाने तेनोषा- ५९ ६२६ टीकादयसमेतं- { ३ तृतीयोऽध्यायः धिना जनितश्योपाधिकस्य सुष्टं सुनिशितं यथा स्यात्तथा वियोगो विच्छेदो विनाशो भवेदिति योजना । कुण्डिन पुरुषक्छुण्डकापसरणे जायभनेऽथ तदा कुण्ड छता न प्रणस्यतीति न रितु प्रणद्ययेव ननु प्रसिद्धमिुत्तराधयोजना । तथा चे कुण्डलापगमे तन्नाशे वा कुण्डठोपधानविशिष्टस्य कुण्डकिनो नाश्चदहैनात्तद्दरटचरमे धट- वेष्टितस्याऽऽकाशस्य नाश ॒एवःभ्युपेयः । एवं पुखेष्टितस्य चिद्रख्यस्यामि नाश्च एवं शुरचरने युक्त इति स्यादेबोक्तदोषप्रसङ्ग इयथः ॥ २१ ॥ सु° टो०--इदानीमुपाधिसबन्धोऽपि चेतन्यस्थ दुनिरूप इत्यग्ह-- न पुरान्वयश्च तव विद्रपुषः परमाथतो भवति तकसहः । नभसो यथा घटस्षमागमनं क क क १ ® न ततोऽपि टिङ्कषटितो बजि ॥ ३२ ॥ न पुरान्वयश्ेति । यथा नमसो घटसंबन्धः पारमार्थिको न तकसह एवमातमनोऽपि पुरसंबन्ध इत्यर्थः ॥ २२ ॥ अ० टी०--पुरसबन्धमात्मनो ऽङ्ग कृयेदमुक्तं वस्तुतः स॒एवाऽऽपमनि न संभवती. याह-न पुरान्वयश्चेति। नभसो यथा घटसमागमनं परमाथतस्तु तकैसहं न भवतीति योज्यम्‌ । फछितमाह--न ततं इत्ति । ततोऽपि पुरसंगमस्य दुरमिरूपलादपि तत्कृत- चिद्ररयस्य कल्पितानाऽऽमनो ोकान्तरगमनं भोक्तत्वादि वा प्ररमा्थ॑तः संभवतीति न जिङ्गवटितः परिवेष्टितस्वं ब्रनसीयथः ॥ ३२ ॥ सु० टी०-स कथंन तर्कसह इत्याशङ्क्य किं घटेनाऽऽकाक्परदेक्लो वेष्टयते किं वा कृत्छमाकाक्षामिति विकल्प्याऽऽय आह- नभसः प्रदेशविरहानभसो न वटः भदेशपरिवे्टनरत्‌ । न नभः समस्तमपि वेष्टयते नभसाऽवरशेषविरहापतनात्‌ ॥ ३३ ॥ नभस इति 1 द्वितीये त्वाह- न नम इति ॥ ३३ ॥ अ० टी०--दृष्टन्ततैनोपात्तनभःपरिवेष्टनस्य तकोसह्वं तावदुपपादयति-न मसः प्रदेशेति । किं घटेन नभएकदेशः परिच्छियते सवीप्मना वा । नाऽऽयः संगच्छते यती ~~~ ~~~ ~~~ १ क, घ, श्जति। ¢ २ तृतीयोऽध्यायः | संक्षेपकशारीरकम्‌ । ६२७ धटो, न नभसः प्रदेशपरिवष्टनज्ृतसंगच्छते नभसः प्रदेश विरहाननिरवयवत्वेन प्रदेशाभावादि- लय्थः । द्वितीयं दूषयति---न नमः समस्तमिति । घटद्वहिनैमसोऽभावप्रसङ्गात्तर निगमनप्रवेशादिग्यवहारोपः स्यादियर्थः ॥ ३२ ॥ चु ० ठी०--उक्तपरथं दार्शान्तिके योजयति- परमात्मभागपरिवेष्टनर- न्न पुरं तथाऽनवयो हि परः। न च छत्स्नमेव परमं पुरुषं पुरवस्तु वेष्टयितुमुत्सहते ॥ ३४ ॥ परमामेति । न चेति । परिच्छिन्नेन पुरेणापरिच्छिन्नस्य पुंसः कृत्मरवेष्ट- नमशक्यमित्य्थः ॥ २४ ॥ अ० टी०--दा्टीन्तिकेऽपि तयेव तकौसहत्वमाह--परमास्भेति । स्पष्टार्थं पद्म्‌ ॥ ३४ ॥ सु° टी०-मवस्वल्पेनापि महत आवरणमङ्गट्पेव सूयस्येत्याशङ्क्य कृत्सस्य पुरवष्टन जीवानामीभ्वरस्य चासिद्धिषसङ्ग इत्वाह-- यदि छत्स्न एव परमः पुरुषः परषेष्ठितो वति जीवतया । न तदेश्वरो भवितुमुत्सहते न च जीवनातमपरं सकलम्‌ ॥ ३५ ॥ यदीति ॥ ३५ ॥ अ० टी०--परममहतश्चिदामनः परिच्छिनेन पुरेण कृत्स्नशो वेष्टनमसंभावितमिः यक्तं तदभ्युपगमे च दोषन्तरप्रसक्तिदुव॑रेवयाह--यदि कृर्स्न एवेति । एकेनैव पुराष्टकसंधातेन चिदासनो जीवतया क्रोडीभवे जीवान्तरमीश्वरो वा नावशिष्येतेयथः ॥२५॥ ख० दी०-मा मृदीभ्वरो जीवान्तरं चेति तवराऽऽह- गरुशिष्यसंगतिरतो न भवे- न्न च बन्धमेक्षनियमो घटते । विषयं विना सकटमापतति स्फटमन्र वेदवचनं च वृथा ॥ ३९६ ॥ गुरशिष्येति । एकस्य ज्ञरवाज्ञतवादिषविरोधादित्यथंः । अस्तु स्वप्रत्रिति ६९८ टीकाहयसमेतं- [ ३ तृतीयोऽष्यायः ] चेन्न कलिपितस्य त्वो पदेष्टस्वायो गात्‌ । युक्तं स्ेज्ञव्वेन कल्िततवादिति चेत्ताहं बह्मव विद्रत्तयाऽज्ञतया च कल्पितं व्यावहारिकान्योन्यकशरी- रहारा गरुशिष्य मावमेतीत्युपेयमन्यथा बन्धमाोक्षमाजां जीवानामनु्- हीतुरीश्वरस्य च स्वाप्रिकतु्यत्वे निर्विषयत्वात्तत्तज्जञानकर्मफटबन्धमु- क्त्यादिन्यवस्थापकबेदापरामाण्यापत्तेरिव्वर्थः 1 प्रकटकारास्त्वाहुः-एका तावद्‌मूतप्रकृतिथिन्माचस्था माया । तस्यां चित्तििम्ब हेश्वरस्तत्परि- णिः संज्ञः । तस्या एवानिवाच्यानन्तप्रदेशेष्वज्ञानामिषेषु प्रतिभि- ग्वितं तदेव चैतन्यमनन्तजीवव्यवहारास्पदम्‌ । निरशस्येकस्यानन्तप- तिकिम्बाश्च नमसि दष्टाः । एवं च मुक्तामुक्तविमागोऽपि छगमः। यस्य च बिम्बबह्मात्मतानुमवस्तस्य स्वोपाध्यज्ञानमङ्खे तत्स्वरूपावस्थि- तिमुक्तिः । इयमव च विन्वमायानिवृत्तिः । मायायास्तु भिथ्यास्वेऽप्य- नो दित्ववदनुच्छेदाविरोध इति ॥ ३६ ॥ अ० टी०-- माऽस्लीश्वरो जीवन्तं वेति चैत्त्राऽऽह--गुरु शिष्यति । अतोऽव- शिष्यमाणजीवान्तरामावे गुरशिष्यसंबन्धादिः प्रसिद्ध व्यवहारो न भवेत्त्‌ इयत आह- नच बन्धेति । बद्धो हि रिष्यो मुक्तश्च गुरुरतो बुन्धमोक्षयोर्जावान्तरानङ्गीकारे व्यवस्थाभावाहुरशिष्यग्यवस्थ।ऽपि न स्यादियथैः। माऽस्तु काऽपि व्यवस्थेति चेत्तत्राऽऽह- विषयं विनेति । अत्रान्यवस्थापक्षे सकलं च वेदवचनं स्छुटं यथा स्यात्तथा विषयं बिना दृधाऽऽपतयप्रमाणं भवेदिय्थैः । एतदुक्तं भवति-जिज्ञासोः शिष्यस्याभावे शा करं प्रति बोधयेत्तच्च तथा ज्ञानवत्या चार्येऽप्तति क उपदेष्टा कमाश्रिय शाच्नं जिज्ञासु बोध- येत्तथा च गुवौद्यमावे तिरिषयं शाल्नमप्रमाणमेव्‌ स्याहुवोदिमाव्रश्च सुक्तत्वबद्धलरे विना नौपपद्यते । तथेश्वरामवि चान्तयामिव्रा्णम्‌ ° एष॒ सेतुबिधरणः › [ वृह> ४ । ¢ । २२ ] “एष दयेव साधु कमे कारयति › [ कौषी० १।८ ] * रातिद्‌।तुः परायणम्‌ › चृह ० २ । ९। २८ ] इतयादीश्चरविषयश्रतिस्मूयादिवादा अपि निर्विषयतया न्‌ प्रमाणं भवेयुरिति ॥ ३६ ॥ सु° टी०--फलितमुपसहरति-- न पुरान्वयोऽत उपपत्तिसहः परमाथंतोऽस्ति परमात्मदृशेः । दियतो घटान्वयवदेव ततः परिकल्पितं पुरसमा्गमनम्‌ ॥ ३७ ॥ न पुरन्ेयं इति । किं तु विचारासहत्वाद्कात्पनिक एवेत्यर्थ; ॥ ३७ ४ [ ३ तृतीयोऽध्यायः |] संक्षेपकशारीरकम्‌ ॥ ६२९ अ० ठी०--भत्र परमा्मन एवावि्यनेकजीवभावस्तेषमिकैकस्य बन्धमेक्षमाक्तव- मियेवं॑व्यबस्थापक्षमम्युपगम्याऽऽचायैः प्रढृत्तोऽतो व्यवस्थापक्षोऽप्यनकजीववादोऽस्येष्ट एतेति गम्यते पुवेत्रकजीवस्वीकारो गवादेः शिष्यावियाकद्पितवलाभिधानं वा॒सवैमपि हैतस्य तचज्ञानेन निड्निप्रदशंनाथैमेवेति निश्चीयते । यद्वा पूर्वत्र स्वैष्य॒गुत्रौदिभेदस्य चिद विद्याकल्पितव्वेन मिथ्याल्निरूपणं सदद्वैतमेव सत्यं नान्यत्सलयमस्तीति प्रदरौनयेह व्यवस्थया जवससारस्य निरूपणं तु व्यवहारद्टयेति प्रन्थकारस्यामिप्रायो गम्यते । सर्वथा युक्तिबाह्याप(रिकल्पित एव पुरसबन्धस्तद्रारं च चिदातनः संप्तरणं न स्वत इत्युपसंहरति- न पुरान्वयोऽत इति । परमातमद्शेः पुरान्वयो न॒ परमा्थतोऽस्ति तत्रोपपत्यसदिष्णु- त्वात्‌ । यदत्रोपप्ति न सहते न तत्तेन परमार्थतः संत्रध्यते यथा वियतो घटान्वयस्त- थाचायं ततस्तस्माद्ुरसमागमनं परिकल्पितमेवाऽऽत्मनो न परमाथेमिति योजना ॥ ३७ ॥ ख० टी०- ततश्च तदुपाधिकं परलोकगमनमपि तच्छतोऽनुपपत्तेर्न- अ्रश्चटनवकव्काल्पानक्मत्पयाह- यत एवमेतदुपपत्तिपथं जन तव प्रयाति विरहय्य तमः । परलोकमाेगमनं स्वतमः- परिकल्पितं चलनवन्नभसः ॥ ६८ ॥ पत इति ॥ ३८ ॥ अ० ठी०-एवं सति पुरसङ्गनिबन्धनं परटोकगमनम्पि कल्ितमेबास्येयाह-- थत एवमिति । सुगमार्थं पयम्‌ ॥ ३८ ॥ सु टी०--पुरसंबन्धेनाऽऽत्मनो गमने पुरेणाहं गच्छामीति स्याद्शवे" नेविवद्ति चेत्तचाऽऽह- पुरपम॑मात्मनि विकल्प्य तथा स्वचिदात्मतां च परधर्मतया । स्वपुरं स्वयं च टढमेकतया परिकफत्पयन््रजसि मृषहमतिः ॥ ३९ ॥ पुरधर्ममिति । परस्परात्मताध्यासान्न मदेन प्रतीतिरित्यथः ॥ ३९ ॥ स० ठी ०-कथं तहिं “इभौ डोकावनुसंचरति' [बह ०४।३।७] इति श्ुयक्तगमनमुप- प्त इयत आद--पुर धर्म मिति । ‹ स समानः सद्म छोकावनुसंचरति › [ न° ६३० टीकाद्रयसमेतं- { ३ तृतीयोऽध्यायः] ४ 1 २ ७ । इति समानश्रु्ा पुरासनोः परस्पराध्यासस्योक्तत्वासुरात्मनोर्योन्यधमी- भ्यास।सपुर भात्मत्वावभास आसनि च गमनादयवमासस्तयोरेकतापच्या विभा्यत इति ताप< यर्थः । अक्षर।थ॑ल्वतिरोहितः ॥ ३९ ॥ सु° टी ०--नन्वेतरेवोक्ततकरात्मनि बन्धामावसाथकव्रह्यतच्वबोध- माकि महाबाक्येनेव्याश्णङ्क्याऽऽह- 1.) च 3 (4 परिपुणेचिदरसधनः सततं [~ [3 [^ न स्वमहिश्नि तिष्ठसि निरस्तमटे । न तथाऽपि तत्वमितिवाक्यछृतां + न मातमन्तरण तव केवटता ॥ ४०॥ परिपरणेति । निव्यमुक्तेऽपि त्वयि त्कजनितज्ञानस्य परोक्षव्वान्नापरो- क्षभ्रमनिवतकत्वमिव्यर्थः ॥ ४० ॥ अ० ठी ०-तस्मादातनि संसारस्यानिरूपणनियमुक्त पएवाऽऽमेयाद-परिपर्णे ति । यद्यहं निरस्तमटे स्वमहिम्नि सततं तिष्ठामि तर्हिं कि शान्रेण मम ङृयमियत आह-- न तथाऽपीति । यदपि वस्तुतो नियमुक्तोऽसि लं तथाऽपि तच्मसीतिवाक्यकृतां मतिमन्तरेण तव केवक्ता निवृत्तावियातत्कायप्रतिभासतया सरूपावस्थानरक्षणं कैवल्यं न मवतीयर्थः ॥ ४० ॥ सु० ठी०-कथं तर्हीच्िेरेवापरोक्षं ज्ञानं न भवतीति तत्राऽऽह- ® ® क क्न न्‌ तव प्रताच करणां बाह ~ क, [+> 1वेषयाण. यन करणार सदा । सहजं च गाढमतिमूढतमं तम इत्यतः पुरमनुव्रजसि ॥ ४१ ॥ न तवेति । करणानि न प्रत्यग्विषयाणीति साध्यम्‌ । हेतुमाह -बहिरति। 4 पराञ्चि खानि ` [ कठ० ४। १ | इति श्रुतेः । तडि स्वरूपन्ञानमेव भ्रमं निवत्यव्विति नेत्याह-सहजमिपि । अज्ञानतत्कायस्य चेतन्यमास्य- त्वेन स्वरूपविद्विरोधान्न तेनाज्ञानादिनिवृत्तिरित्यर्थः । अतोऽसङ्क. स्थापि वेदान्तजबोधाप्पवं संसरणं युक्तमित्याह--अत इति ॥ ४१ ॥ अ० टी०--यदि बस्तुतो मयि नास्येव संसरणं किमिति नित्ममुक्ततां विना वाक्य . वणं न जानामीति चेत्तनाऽऽह ~न तव परती ची ति । करणानि मनःपरमृतीन्धियाश [३ तृतीयोऽध्यायः ] संक्षपश्ञारीरकम्‌ । ६२९१ यानि त्तव सन्ति तानि प्रतीचि प्रसनिष्रयाणि न यतः सदा करणानि ज॑शि्रभयाणे ¢ पराश्चि खानि ! [ कठ० ४ । १ ] इति श्रुतेरतस्तव स्वरूपनिभांसः करणसाध्यो न भवतीति न ववं तैः स्वस्वरूपं जानासीयर्थः । स्वतोऽपि त्यथावन भासत इत्याह-- सहजं चेति । अतिमूढतममव्यन्तनिबिडतमं गाढं दढ च सहजमनादिसिद्धं तमस्वत्सत- त्वाधरणमनुवतेतेऽतोऽपि न जानासि । तथाऽपि यदनुसंधीयते कदा तदा ज्ञततु शक्यते । अनुसंधानमेव दुरम गुरूपदेशवेदान्तवाक्यं विनेति भावः । यत एवं वाक्यजन्यत्त- ्ञानदीनोऽतः पुरमनुत्रजस्यात्मनो निव्यमुक्ततामजानन्संसारमनुभवसीति ॥ ४१ ॥ सु० टी०-पुरसखषहित एव॒ गच्छतीर्यमूलटकमित्याक्ञङ्क्य तत्र मानमाह- स समान इत्युपनिषद्र चनं भरतिपादयव्युदितमथमतः । स्वमनीषिकेति न कदाचिदपि भरतिपत्तिरतर भवतो भवतु ॥ ४२॥ स समानि इति । ‹ स समानः सन्नुमो लोकावनुसंचरति ध्यायतीव ' [ बृह० ४ । ३।७] इत्यादिश्रतिरिवक्ञाव्वाद्धीसाम्याध्यासात्सवि- दात्मनो गमनागमनमतात्विकमिति वदतीत्यर्थः ॥ ४२॥ अ० टी०-एवमुपाधिपरतच्रं कल्पितमेव परलेकगमनादौति युक्या निरूपिते्थ ्रुतिप्रमाणमतारयति-- स समान इति । धिया समान इयथः । अतः प्रमाणयुक्ति - सिद्धलान्नायमथः स्वकपोटकाश्यित इति मन्तव्यमित्याह--स्वमनी पिके ति । घबुद्धि- कदिपितेतीयं कस्पनेति शेषः । अत्र मद्चने ॥ ४२ ॥ सु०° टी --अज्ञानकटिपतं गमनमिच्युक्तमिदानी मिति केवित्तन्मतमाह-- = $ क ० पुरहेतुकं यदभवच विभोः परिकल्पितं किमपि चित्सदशम्‌ । जटपात्रहेतुकमिव युमणे- स्तदसषततं भवति तद्जति ॥ ४३ ॥ परदेवकमिति । विमो; पुरहेतुकं यद्‌ मवत्तद्रनति । चशब्द त्पुरमपि । *+----~-----~---------~~--~~------“----~~_--~--------~-~-~----~~-~-- ०५ १क. नमित्यु° | र ख, गिते ° । ५ प्रतिविभ्बस्य गमन- ६३२ रीफादयसंमेतं- [ ३ तृतीयोऽध्यायः ] नन विज्जडध्यतिरिक्तपरकारामावात्कयं तस्य गमनमिति तव्राऽऽह-- चित्सद्ञमिति । किमपि हु्निरूपमत एव कलि्पितपर्‌ । कुत इवं समा्यत इत्याह -- जरेति । जलपात्रदयुमणित्यतिरिक्तप्रतिबिम्बदृक् नास्पुरवेतन्या- विरिक्तं तसरतिबिम्बमपि स्यादिष्यर्थः । ननु सुषुत्ताद्ावपि पुरना्ञोत्पा- दाम्थां प्रतिबिम्बस्यापि तथात्वे कृतहान्थादि स्थात्तच्राऽऽह--तदसंततं* मिति । परिच्छिन्नं सृक्षममित्य्थः । ततश्च विद्यापयन्तं सुषुप्तादावपि संस्कारात्मनोपाध्यनुवृत्तेष दोष इत्यथः ॥ ४३ ॥ अ० टी०--परिकल्पितमपि पिं तदात्मनो. गमन॑तदाह--पुरहैतुक मिति । ष्वयि खाविद्याध्यस्तपुरहेतुक यप्किमपि विभोधिप्सदृशं चिदाभासनं परिकल्पितमभवत्तद- सततं परिच्छिनं भवति तप्पारेच्छिनत्वाद्रजतीति योजना । चित्सदृशं परिकल्पितमियत्र द्न्ते--जलपाहेतुक भिव दयुमणेरिति । युमणिः सूयः ॥ ४२ ॥ सु° टी०--ननु न पुरं प्रतिबिम्बं वा स्वतो गन्तुमर्हति जडघ्वान्ना- प्यात्मोदसीनत्वान्न चानुग्राहकोऽपि दृश्यत इत्याशर्‌कां परिहतुमी- श्वरोपापिं साधयति- जडशक्तिरास्ति च परस्य विभोः परमात्मनस्तम इति भरथिता । पुरमष्टकं तव यथा भवति श्रुतितः परसिद्धमिदमप्यविम्‌ ॥ ४४ ॥ जडशक्तारेति । तच्च प्रमाणमाह--श्रतित इति । तव जीवस्य यथा पुरहे- सुकं मीवसमेवं जडशक्तयुपायिकमीभ्वरत्वमपि ‹ मायिनं तु ` श्वेता० ४ । १० | इत्यादिश्रुतिसिद्धमित्य्थः ॥ ४४ ॥ अण ठी०--नलु कथमेवमपि परटोकगमनसंभवः पुरस्य न स्वातन्येण गमनं सेमवति जडतवात्तसमस्तदा चिदाभासोऽपि न॒ संभवति बुद्धिद्वारकताश्िदाभासोदयस्य धुदेश्च तदानीं टीनलादिति चेन ‹ तथाऽन सुसमाहितमुत्सजंयायात्‌ › [ बृह० ४ । २। ६५ ] “ प्र्ञनाऽऽमनाऽन्वारूढ उत्सजन्याति › [ वृह ० ४। ३ । ३५ ] इति- रुयुक्तप्रकारेणेश्वरा्धौनतया गमनसंभवादिति वक्तु प्राक्परतिपादितम्थं स्मारयति- जडकश्क्तिरितिं । यथा तव जीवस्य पुष्कं भवद्युपधिस्तथा परस्य विभोः परमासनः परेश्वरस्य तम इयेवं प्रथिता जडशक्तिरस्युपाधिरिति योभना । यथा प्रयगज्ञानस्थेव तमसो जडशाक्तितवेन परमेश्वरोपाधित्वमन्गानाप्मना च जीषोपाधितवं निवैहति तथोपपादित्‌ं रे तृतीयोऽध्यायः ] संक्षेपक्ञारीरकम्‌ । . ६३२ पूैमेनेति भावः । अज्ञानिनो जीवस्य पुय्टकयोगो जडराक्युपाधेरीश्वरता चेति वुतोऽ- वसीयत इयत आह-- श्रुतित इति ॥ ४४ ॥ छ° ठदी०--ततः किमित्यत आह-- पुरेतुकं तव यथा च वपु- पवतीह जीववचसो विषयः । जडशक्त्युपाधिकममुष्य तथा परमेश्वरत्ववपुरुद्धवति ॥ ४५ ॥ परेति । तवाज्ञस्य । बपुराकारविशेषः । अघुष्येश्वरस्य । ततश्च तद्‌. यत्तं गमनमिति मावः ॥ ४९ ॥ म> टी०--ततः पं जातं तदाह--पुरहेतुकमिति । यथा पुरहेतुकं तवाज्ञस्य जीववशधसो विषयो जावरब्दवाच्यं वपुराकारविशेपरूपं भवति तथाऽमुष्प परमेश्वरस्य जडशक्युपा धिकं वपुराकारतरिरोप उद्भवति एवं तस्य जीवोत्कान्तिसमयेऽपि सचात्तदा- यत्तमस्य गमन संभवतीति मावः ॥ ४५ ॥ सु° टी०--तथाऽप)श्वरनिमित्तकं जीवस्य संस्रणयित्यत्र नि मानमिति चेत्तत्राऽऽह-- 9 पुरेतुरूपघटितस्य दश- जंडशक्त्य॒ पाथिपरमेश्वरतः । पयमुद्धवत्यनवबोधवशा- दिति च त्रपीरिरपति राजपथः ॥ ४६ ॥ पुरदेलिति । ' भीषाऽस्माद्वातः पवते ` [ तैत्ति० २।८।१] " एष एव साधु कमं कारयति यमुनिनीषते एष दयेषासाधु कं कारयति यमधो निनीषते [ कोषी० ३।८ ] इत्यारिश्तिमानमिल्य्थः ॥ ४६ ॥ अ० टी०--परमेश्वरतच्नतया परलकगमनमिलत् श्रुतिप्रसिद्धं जीवस्य संसारमोक्षयोः परमेश्वरायत्त्वं प्रमाणमाह--पुरहेतुरूपेति ॥ ° यदिदं किं च जगत्सर्वं प्राणं - एजति निःसृतम्‌ । महद्धयं॑वजरमुयतम्‌.' [ कठं० २।३।२]। ‹ यदा इयेष १, दरी ज?। ६३४ "दी काष्यस्मेत- \[ ३ वूरतीयोऽध्यायः ] एतस्मिनुदरमन्तरं कुरते । अथ तस्य भयं भवति ` [.तैक्ति० -२।.७ । % } इब्मादि- -न्र्थीशिरसीयथैः । सुगममन्यत्‌ ॥ ४६ ॥ - सु° टी०-- एतदेव प्रपञ्चयति-- "परमेश्वरेण विभुना रणयम्‌ 'परिवरंहितः शकटबद्त्र जसि 1 -शकटं हि शाकटिकयोगवशा- द्‌बजति स्वयं त परतन्कवशा ॥ ४७ ॥ परमेश्वरेणेति । विञ्मना परिबरहित इति संबन्धः । ‹ भ्रज्ञेनाऽऽसनाऽन्वः -रूढः ' [ ब्ृह० ४।३। ३५ ] । इति श्तेः । रणयनूदुःखवशाच्छब्ड कुर्वन्‌ " वृष्टान्तं विवृणोति--शकटं हीति । ‹ तद्यथाऽनः सूसमांहितम्‌ ` ;[ बृह ० ४ ।-३ । ३५ ] इसि श्रतेः ॥ ४४ ॥ अतः परमेश्वरतच्रतया मरणावस्थायां पुय॑ष्टकगमनसुपपनमियाह--परमेभ्वरेणे ति १ "विभुना ` परमेश्वरेण परिवृहित उत्तेजितो रणयन्‌टिक्ादिशब्दं वुरव्॑छक्टवद्रजसीति -योजना । शकटद्टन्तं स्फुय्यति--ङ्ञकटभिति ॥ ४७ ॥ सु०री०-ननु परसमेश्वराधीनं संसरणं रेत्कुतः कमणि वैश्यं तच्राऽऽह- पुरेष्ितः पुरवशानुगतः परतन्त्रविनिभविभिन्नवपुः । दिवि यातनापरुषि च करमफल- न्यनुभूय भूय इह संभवति ॥ ४८ ॥ पखेष्टित इति । पुरवरोति मूछितत्वेन स्वात्या माव उक्तस्तत्र हेतुः पुरतघ्नेति । पुरमतविदामासाविविक्तः। कर्मफलानि. यातनादीनि नाना- विधान्यनुभूष पुनरपीह मवि सं मवतीत्यवरोहस्यतो वैराग्यमित्यथंः॥४८॥ अ० दी०-नयु शर्कटस्याचेतनवादुक्तं ज्ञाकटिकाधीनत्वे जस्य चेतनतवात्थं चेत. नान्तराधीनं ममनमिति चेन दोप्रो जीवस्य चेतनतेऽपि भ्राग्या परतच्रवेपपत्तेरियाह- १ ख, भक्ति। [ ३ तृतीयोऽध्यायः | संक्षेपशारीरकम्‌ ।' ६३५ परवेष्टित इति । यतः पुररेष्टितोऽतः पुरशानुगतः पुरपरतच्नः । कीदशं तवारतर्न्त्य तदाह--पुरतन्त्रे ति । पुरानुप्रथिष्टतया पुरतच्रो यश्चिनिमश्विदाभासस्तेन विभिन्नं विशिष्टं वपुयैस्य स तथा पुरगतचिदामासाविवेकादात्ानं परिच्छिनं मन्यमान इयर्थः । भरतः परमेश्वरेण परिहितो जसीति युक्तमिति पूवौनुप्गेण योजना । एव, परटोकगम नस्य मायामयत्वं पारतन्त्यं च वेराग्यार्थमुपपायावरोहप्रकारमाद--दिवी ति । स्र्े यात्कामुविः च वैतरण्यादिनरकप्रदेशे च क्ितकदाचित्कर्मफलन्यनुमुय पुनः कर्मशेष- वद्यादिह मनुष्यलोके यथाकमे संभवि जन्म प्रतिप्यस इलः । श्रुतौ धुमादिमर्गेण चन्द्रस्यकं गतानामवरोहप्रकारकथनं नक्रस्थानादवरोहप्रकारस्यग्युएछक्षणाधैमियभिप्रेय लुल्यवर्दैश्च इति द्रव्यम्‌ ॥. ४.८ ॥ ० ठी-ननु “ ये केचास्माह्टोङातप्रयान्ति चन्द्रमसमेव ते गच्छ- न्ति [क)०१।२| इति. पुण्यमोक्तूत्वमेव भ्रूयतनतु यातनाभूत्रः इति वन्राऽऽह-- हुरुतदुष्छतकमवशादयं दिवमथो यमस्तादनमेष वा । अनुषेन समाप्प पुनभही- तलमबोधवशादवरोहति ॥' ४९ ॥ सुकृति । ‹ पुण्यः पुर्पेन कमणा मवति पापः पापेन › [ बहु ४.॥ ४।५] इति शुतेद्युलोकं यमलोकं वा गच्छन्तीत्यतः सुकरृतिपरष्वे न संफोचनीया येकेव ' इति श्रुतिसि्यथेःः\ ननु समारोपितं चेव्कमं हषामावान्नावसेहः स्यादिति तत्राऽऽह-- पुनरेति ।' ' रमणीयचरणा रमणीयां योनिमापद्यन्ते ' [ छा० ५॥१०।७ | इत्यादिश्रुतिसिद्धा- जुशयवक्ञा दित्यः ॥ ४९ ॥ अ० टी°-- उक्तमेव स्पष्टयति त इुष्कर ते ति ॥ यमसदनं नरकभूमिः ॥४९॥' सु° ठीग्- ननु कर्मणां संसारहेतुतानियमस्तेषामिह न पुनरावृत्तिः 6 इमं मानवमावर्ते नाऽऽवतेन्त ` [ छा० ४। १५। ६] । इत्यादि. श्रुत्या विद्यासमुचितानां तेषामनावृत्तिफलश्रवणा दिति चेचवाऽऽह-- यदि वा समृचयवशात्पुरुषः कमलासनं ब्रजति कामुकः ५ ६३६ टीकादूवसमेतं- [ ३ तृतीयोऽध्यायः ] पुनरेव मानवमिमं तु किना परिवतंमात्रजति मूढमतिः ॥ ५० ॥ यदि वेति । इममिहेति षिशोषणाच्छल्पान्तरे त्वावतेन्त इति न कर्मणां संप्तारहेतुसवं व्यभिचरतीत्यर्थः ॥ ५० ॥ कर्मसंबन्धिनो ज्ञानस्योपासनादक्षणस्यापि संसारफल्ववमवेयाह--यदि वेति । शाल्ञीयज्ञानकर्मेणोः संसारफच्तवं कामिन एव॒ निष्कामस्य तस्य तु बुद्धि्चद्धिद्रार तच्ञानदेतुत्वादियभिप्रेयोक्त--कामुकधीरिति । तत्र॒ गतोऽपि यदि मूढमतिः परमात्मरूपप्रयक्तरवज्ञानरून्यस्तदा पुनरेव पुनरपि परिवर्त संसारं प्रयात्रनयागच्छति विविंमं मानवे विनाऽक्षिन्कस्ये नाऽत्रजति कद्पान्तेरे ववद्यमाव्रजतीलयथः ॥ ५० ॥ ० टी०--ननु-- ‹ बरह्मणा सह ते सयं संप्राप प्रतिसं चरे । परस्यान्ते कृतात्भानः प्रविशन्ति परं पदम्‌ ` इतिस्म्तिसहकरृतानावर्तिश्ुत्येममिहेतििरोषणबाधादपुनरावृत्तिरेव विद्याकर्मणोः फठमिति तत्राऽऽह- ¢ न क अथवास तन्न परमात्ममातेः ~~ बर परिमुच्यते सकटबन्धनतः। थि [कप [> कमयागमुक्तिरुदिता श्रुतिषु [9 न ्रातशाखमवमुपपनतरा ॥ ५१॥ अथ वेति । कृतात्मान इति वचनात्परमाल्ममतेः कारणास्परिसच्यते न विद्याकमभ्यामिस्यथंः । तत्रापि ज्ञानस्येव मुक्तिसाधनत्व चेक्कि समु- चयायुष्ठानेनेति तत्राऽऽह--क्रमेति । मन्दाधिकारिणामिह भ्रवणाद्िभि- ज्ञानसंपादनासमथानां बह्मलाके विशिष्टो पदेश्ञेन ्ञान)त्पत्यथं ज्ञानक- मष टुष्ठानमित्यर्थः ॥ ५१ ॥ भ० टी०--समुचचयफटस्यापि कृतकेन क्षयावस्येभावास्पुनराकृत्तिरुकेदानी तु ्रहमलोकगतानां तेषामपि केषांचिद्धोगावसाने तत्रोत्पशन्ञ।नवशान्ुक्तिमाह- अथ वेति । परमात्ममतिश्वेदिति रेषः । तत्र प्रमाणमाह--क्रभयोगेति । कमयोगेण क्रमग्राप्या ्रहमरोकप्रा्िक्रमेण श्रुतिषु प्रतिश्षाखं या सुक्तिरदिता स। वेवमसमदुक्तप्रकरिणोपपनतरा परत्रहक्रतूनां क्रममुक्तिस्तद्रहितानां मानवान्तरे पुनरावृत्तिरिति ग्यवस्येति भावः ॥ ५१ ॥ [ २ तृतीयोऽध्यम्यः } सक्षेपज्ञारीरकम्‌ । ६३७ सु० ठटी०~-ननु कम॑णां संसारदेतुषवं चत्तद्म्धिकारिणां स्थावरा- दीनां कृतो न मुक्तिस्तव्राऽऽह-- देवयानपितृयाणयोः प्रथो- ज्ञनकर्मरहिततकारणात्‌ । न [> नेकमप्यनुसरन्ति ये पनः ्षद्‌जन्तव दहोद्धवन्ति ते ॥ ५२ ॥ देवयानेति । ! अथेतयोः पथोर्न कतरेणचन तानीमाकि श्ुद्राण्य- सङ्रदावर्तीनि मृतानि ` [ छा०५।१०।८ ] इति श्रुतेन तेषां सुक्ते- सं मावनेव्यथः ॥ ५२ ॥ अ० टी ०--श्षुद्रजन्तुभावलक्षणामपि कष्टतरा संसामाति श्ुयुक्तां वेराग्याथमाह-- देव यानेतिं । देवयानमचिरादिमागः पितृयाणं धुमदिमागेः । ज्ञानकर्मरहित्वात्कारणा- यथाक्रमं देवयानपितृयाणयोः पथेमेध्ये ये पुनरमैकमपि पन्धानमनुसरन्ति त इह भू्येके ्दरजन्तवः कीटपतङ्गादिरूपाः सन्त उद्धवन््यहो कष्टमियथः ॥ ५२ ॥ सु° टी०--एषं सस्तारगतिं वाणितामुपसंहरति-- इति कामुकस्य तव संसरणं शतशो बभ्रुव वत मूढमतेः । इह मिभनन्मनि विरक्तमति; कुरु साधनं यदपवेकरम्‌ ॥ ५३ ॥ हृतीति । संसारयाथालमयज्ञानस्य किं फलं तत्राऽऽह--इदेति ॥ ५३ ॥ अ० टी ०--संसारचिन्तां संक्षेपेण प्रदस्य तय्मकरणमुपसंहरति- इति कामुक स्येति । तवेतिपदावृत्तिपाठः प्रामादिकः परिमृढेतियोज्यम्‌ । वैराग्याय संसारवणेनेन सिद्धवैराग्यस्य कृं ग्यपदिशति--इहेति ॥ ५२ ॥ सु० टी ०-किं तदुपवर्भसाधनमिति वेत्त्नऽऽह-- श्रवणारिकं शमदमादिपरः परमात्मनः परमभागवतः । १कृ, ग्‌, यानयोः ६३८ रीकाष्श्समेह- [ ३ तृतीयोऽ्ययः ] कुरु तादता परममेव पदं परमात्मनस्त्वमवलोकयसि ॥ ५४ ॥ = स. श्रबणादिकमिति । ज्ञानोत्पत्तौ भवणादर्नरपेक्ष्यमाह-- तावतेति ॥ ५४ ॥ अ० टी ०--किं तदपवयैकरं साधनमिति, तदाह --श्रवणाह्विकमिति । शमदमा- दिपरः पस्यक्तसकटेषणः परमभागवतो भगवयेव परमात्न्यरपितमनाश्च सन्परमातमनः श्रवणादिकं कुर तावता श्रवणादिजनितज्ञानमात्रेण. सहायान्तरनिरपेक्षेण परमात्मनः परमं. पट्‌ त्वमवरोकयस्येवेति योजना ॥ ५४ ॥ सु० ठी०--आत्माज्ञान का क्षतिरिति चेत्तत्राऽऽह- यदि तन्न पश्यसि हरेः परमं पदमम्बुशीतटमिवेद्धशिराः । [*3 क । (त, न खट प्रदीप्रशिरसोऽस्ति सुखं तव दुःखपावकशिसाभिरंहो ॥ यदीति । आत्यन्तिकडुःखोच्छित्तेरनन्योपायत्वादित्यथंः ॥ ५५॥ अ० ६०--विपर्यये पुंसोऽनयप्रदशैनेन श्रवणादौ प्रोत्साहं जनयति--यदीति ।' यदि तद्धरेः परमं पदमुक्तसाधननिष्ठः सनिद्धशिरा इव शीतकमम्बु न पयसि तद्य तवाहो कष्ट दुःखपावकशिखाभिः प्रदीप्तश्िरसो न खद सुखमस्तीति येजना । तीन्रातपा- दिनेद्धशिरा यदि शीतलमम्बु॒न पश्यति न लभतते तस्य यथा न सुखमस्ति तद्वदिति, दृष्टान्ताः ॥ ५५ ॥ सु° टी०- सप्रयोजनं वेराग्यप्रदृश्नमुपसंहरति- एवं विज्ञाय ताप्रयमतिगहनं मोहम्‌ परस्मि- जनात्मन्यात्मप्रकाशे त्वयि परमसुखे निष्के निष्कलङ्के ।' सत्ये नित्यस्वभावे परिहतसकलदेतकूटानुषङ्ग सम्पग्ज्ञानानुरागं कुरु विषयगतं भिन्धि निर्बन्धमेनम्‌ ॥५६॥. एवमिति । परिहृतनिखिलानथ॑हेत।वपि कूटस्थचिदातमनि त्वयि ताप- अयस्याऽऽविद्कस्वेन समग््ञाननिवर्त्यसाद्विषयेभ्यो विरज्य तत्साधनपरो मवेत्यथः । ननु सहजमेव मे दुःखमित्थाङङ्क्य विशिनष्टि परसेति ।' कुत एवं तज्राऽऽह---परस्मिन्निति. । परभिन्ने । तत्र हेतुमाह--आसेति । किन > तत्रापि हेतुरनिष्कठे निरंशे । तत्र मानमाह--नियति । सांशस्यानित्य- १ क. “भितः रतृतीयोऽष्यायः] सक्षेपशीरीरकषभ्‌ । ` ६३९ स्थात्‌ \ तस्साधयति--सय इति। अबाध्ये । निदौषश्वादपि व निहुःख- तेत्याह-- निष्कलङ्के [इपि | ‹ रागादयद्ूषिते ॥ ५६ ॥ अ० ट०--यस्मात्सम्यन्ानं बिनेोक्तोऽनथेऽपरिहार्यस्तस्मादाध्यामिकादिदुःखत्रयरूपं दुःसहं संखारमुक्तप्रकरेण विदिता कदविरक्षणे अहानि परिपूर्णे सम्य्ञानावताराय वेदान्तश्रवणादिनिष्ठो भवेदिति फक्ति्थमाह--एवं विज्ञायेति । एवमुक्तप्कारेणाति- -गहनं दुरन्त तापत्रय मोहमूखं धिद्ञाय परस्मिनातमने त्वयि ब्रह्मस्वरूपे प्रत्यगात्मनि अव्यग्र ब्रह्मणि सम्यङ्जञानानुरामं कुरु तञ््ञानानुकूले भ्यापोरे प्रयतनवान्भवेति योजना । सर्वाण्येव विशेषणानि श्रुदक्त्ह्॑स्ररूपलक्षपपराणि ज्ञेयानि । एनमनुरामं विषयगतमेहि- कामुष्मिकभिषयानुप्तं निबैन्धं यभा स्यात्तथा भिन्धि विदारय यथा पुनर्बिषयप्रवृत्तिकरो न स्यात्तथा विनाशयेत्पथः ॥ ५६ ॥ सु० टी ०-वेराग्यानन्तरं पद्ाथ॑जिज्ञासा प्रवर्तत इति ताम॒त्थापयति- इत्युक्त्वोपरते गुरो पुनरयं जिज्ञासया प्रसि- स्त्पशब्दनिगयलक्ष्यविषयं शिष्यो गुरं पृच्छति । वेराग्येऽतिषदीछते सति यतः प्रज्ञो यतिर्मन्यते संद पं शिरसीव पावकमिद्‌ संसारदुःखं महत्‌ ॥ ५७ ॥ इुक्वेति । कोऽनयोः पोष पर्य हेतुरिति तचाऽऽह-- वैराग्य इति ! दिर. क्तस्य पद्ाथविचाराधिकाराद्धेतुहेतमद्धावाद्‌ानन्तयंमित्यर्थः ॥ ५७ ॥ अ० टी ०---उ्पन्नरग्यस्य तत््वेपदा्शञोधनावसर इति क्रमं विवक्षन्पदार्थशोधन- प्रकारजिज्ञासप्रयुक्तं शिष्यप्र्नमुत्थापयति -- ह्युकस्वोपरत इति । निगदो बाच्याथेः। संसारनिरूपणानन्तरजिज्ञासाहेतुमाह-अैराग्य इति ॥ ५७ ॥ सु° ठी०-तच्र शिष्यस्य प्रश्नं दकशेयितुं वेराग्यसाधनं हेतुत्वेन दशयति- वैराग्यं विषयेषु पुवंमपि मे जातं दरेरर्चना- यज्ञादिकियया निरस्तफलया र त्य दा्व्यं गतम्‌ । संसारस्य निरूपणेन धिगिदं कमांदिजन्यं फलं विश्वं नश्वरमम्बुबुदवुदसमे पञ्नासनान्त जगत्‌ ॥ ५८ ॥ वैरभ्यमिति । यज्ञादिक्रियया हरेरचनादिति संबन्धः । किं तु संसारनि. रूपणेनाद्य द्‌ गतमिति योज्यम्‌ । दहर्चमेवामिनयति--भिगिति॥५८॥ ६४० रीका वसमेतं~ [तृतीयोऽध्यायः] अण० रो०--प्रशनप्रकारमाह--तैराग्यामेति । निरस्तफरया यज्ञादिक्रियया हरे परमात्मनोऽर्चनत्प्मपि मे विषयेषु वैराग्यं जातं क तदय संसारस्य निरूपणन दार्थ गतमिति योजना । वेराग्यदादयमेवाभिनयति--धिगिदृमित्याद्ना ॥ ५८ ॥ स॒ु० टी०-त्हिं किं प्रश्न तावतेव कृताथत्वादिति वेत्तत्राऽऽह~~ कितु सपदलक्ष्पम्थमधुना करतृरवभोकतृतयो- जाग्रद्भुगतयोरपोहमुखतो वाज्छाऽवगन्तुं मम । कतृत्वादिकमस्य किं निजमभरत्स्वाभाविकं जायतः के वा तत्परतः कृतशिदभवचे्तन्यधातोरिति ॥ ५९ ॥ कि लिति । वेराग्यमाचान्न बह्मज्ञाने तस्य शब्दस्य पद्ाथधीएवंकत्वा- दिति युक्तः प्रश्न इत्यमिग्रव्याऽऽह-वंपदेति । संदिग्धं हि जिज्लास्यते।न चार संदेहोऽहं कर्ता मो।क्तेत्यात्मनो निञितत्वादिति चेत्तत्राऽऽह-- कततादिकमिति । अस्व चिद्धातोनिजभनादिसिद्धं कतैवादि साहजिक म।पाधिक वेत्येवं क्तत्वादेः सुषुत्तादावदुर्शनेनाऽऽसमधमत्वसदेहा्तद्ध- मकत्वतद्रहितस्वाम्यामनिश्चित आत्मन्युपपन्ना जिज्ञासेव्य्थः ॥ ५९ ॥ अ० ठी०-एवं सं्तारनिरूपणफटमुपपन्नं प्रद््यं प्रथमं वेपदल्श्षया्थजिज्ञासामाद-- कि त प्वंपदेति । जाग्रदरगतयोज॑ग्रदवस्थापनयोः कतैत्वभोक्तत्वयोरपोहमुखतस्वं- पदङक्ष्यमथमवगन्तुमय मम वाञ्छा जतिति योजना । यद्यपि कतैत्वादिकं प्रतीच्यध्यस्त- मिति शाच्नारम्मे जीवप्रकरणे च प्रदरतं तथाऽपि तदपोहेन तत्साक्षि तपदं सम्यङ्न प्रदर्शितमतः सवैदरयधमोपवादेन केवकः प्रयगासमा धरदशेयितन्य इसयभिग्रेय कतैतवदिरस्वाभाविकत्वमुक्तमप्यनुक्तमिव कृष्वा संदिहानः पृच्छति-कर्तत्वादिकमिंति। सस्य चैतन्यधातोशचैतन्यैकस्वभावस्पेति संबन्धः । सुगममन्यत्‌ । कतैतदिः स्वाभाक्षिकतरे तदपोहो न शक्यः परङृतवे हेत्वपोहेनापोदितुं शक्योऽतोऽन्यङ्ृतं चेत्कतवादि तर्हि तदपवादेन साक्षाप््रयगरपं प्रदशेयेयभिप्रायः ॥ ५९ ॥ छु ° टी०-- ननु बह्यात्मेक्याजज्ञासोः पदा्थनिज्ञासाऽनुपपन्ना इ्रपि. करणत्वादित्याशशङ्क्याऽऽह-- याव्पदलक्ष्यवस्तुविषयो बधो न मे वर्तते तावर्मं वाप्रषु गतामव तच्छत वचाऽनर्थ्कम्‌ । तस्माच्वपदलक्ष्यवस्तुविषयः कतेवभोक्तृत्यो- जाग्रद्नूगतयारपाहमुखता वधा ममतवायताम्‌ ॥ ६० ॥ यावदिति। बह्मासेक्यस्य वाक्याधत्वात्तस्य च शुद्धपदार्थबोधं विनाऽ पमवादयुक्ता तनिज्ञासेत्यथः; । प्रश्रुपरुहृरति--तस्मादिति ॥ ६० ॥ [२ तृतीयोऽध्यायः ] क पश्ञारीरकम्‌ । ६४१ अ० टी०--केवल्प्रतीचोऽप्रददेने को दोप इति तत्राऽऽह--यावदिति। तच्ठौतं चचस्तत्वमस्यदिवाक्यपनथकं विरोधस्फुरणानपाय्केवटाद्विवीयवस्वाकार ग्रहादि; । यस्मदिवं तस्मादिति सुगमम्‌ ॥ ६० ॥ सु° टा०-गुरुरुत्तरमाह-- कतरदेरवभासकत्वमगमः शुद्धः स्र्यभाक्वर- स [सनिर्‌ न [अ वा 8 ्वतेन्यन्‌ नजन तन भवतः कचाद्वु। द्न्नमः कूटस्थस्य विदात्मनस्तव कृतः कतृतवभ।क्तवयोः शङ्का जागरितेऽपि कारकगणं कर्जादिकं पश्यतः॥ ६१॥ कत्रद्रिति । कवुमोक्तप्रमातुव्वादिरिव्यथः ! आदिपदेन करियाकरणक- ममोगतत्साधनमोग्यप्रमातकरणप्रमेयानां संग्रहः । वाधामावे कथ भ्रभ- त्वमिति तचाऽऽह--वृुटस्थस्येति । चिमतं हरथ बि चारासहत्वाच्छक्तिरज- तवदिव्यनुमानसहकरृताद्रेतश्र तिबापितत्व (दित्यर्थः ॥ ६१ ॥ अ० श०-- आचाय आह--कचदिरिति । शुद्धो दद्यधम॑संसर्गरहितः कुततो यतः स्वयंभास्रः स्वयंप्रकाशः । न दहि प्रकाशस्वभावस्य प्रकाद्यघम॑ः स्वाभाविकः संभवतीलय्ैः । अत एव निजेन सखरूपमृतेन चेतनेन कत्रदिकं विकारजाते प्रयतः साक्षिमात्रलति यावत्‌ । एवंमृतस्य भवरतस्तव कत्र दिबुद्धिरहं कर्तत्यादिधीभमो मिध्याज्ञा- नमेव स्वाध्यस्ताहंकाराविवेकनिवन्धन इयथः । व्रिमतः कतृतादिने द्धर्मो दस्यवाद्रुपादि- वदियनुमानमाह-तव कुत॒ इति । हैतोन्यभिचःरमामन्याशङ्कबाऽऽह-वचिद्ात्मन इति \ चिदरुपरवमेव सधयति-क्‌ट स्थस्येपि ॥ ज्ञातृवादिविकाररदितस्मयथैः । यद्रा निजेन चैतन्येन यतस्त्वं कतरदेरवभासकयवमगमः सवयंभास्वरतेया शुद्धो द्दयधम।नास्क . न्दितः संस्तेन हेतुना भवतस्तव कत्र दिबुद्धिरहं कर्तेयाद्या धीम्नमः । कुतो भ्रम इले. क्षायामाह-- करट स्थस्येति + नि्विंक।रचिदासतया कत्रौदिकं कारकगणं पर्यतंस्तव जागरितिऽपि कतवभोक्तृवयोः शङ्का कुतः स्यादृदयःनां दरटघमेखासंमवादिय ५: ॥६१॥ सु° दी०--माञ्षकस्य मास्यघमत्वामावं सहशान्तमाह- व्यापारं सकटस्य भास्तयति यो भास्करो भास्करो नासी कर्वतया जनस्य विदितो भूम युलोकस्थितः। एवं स्वे महिमन्यवस्थितवतः सवातमुतपश्यतः स्वव्यापारसमन्विततं तव कतः कर्तृत्वमुसेक्षते ॥ ६२ ॥ ८9 ६४९ टीकाद्रयसमेत- .[ ३ तृतीयोऽध्यायः ] व्यापारमिति । आत्मा कतत्वादिशयून्पस्तद्धासकव्वाद्यो यद्धासयति न -स तद्धमा यथाऽऽदित्या न लोकव्यापारधर्मा, इति ॥ ६२ ॥ अ० टी०--ननु कूटस्यस्य कथं कत्रोदिकारकगणद्रूवमतो दरदयदरौनाय दशेन- (क्रियाऽभ्युपेयाऽन्यथा द्रषटलानुपपततेरिति चनेति दृ्न्तेनोपपादयति-उ्यापार मिंति । दुरोके स्थितो यो भस्वत्करो भास्करो व्यापारं सकरस्य जगतो मासग्रति असौ भूमौ स्थितस्य जनस्य कतृतया न विदितो न हि सविता प्रतिविषयं प्रकाशे ठुन्केनापि विह्ञातोऽप्तीय्थैः । दा्न्तिकमाह-रवमिति । अक्षरा्थः स्पष्टः । आसाऽपि -स्वरूपमूतचिःपरकाशेन सवितृवदविक्रिय एव स्वेमवभासयलयन्यथा तस्यापि कारकयेन ्रूव्वामावप्रसङ्गात्तस्मास्साक्षितामात्रेण सर्वावमासके स्यि कलवादिकमुद्ेक्षितुमपि न द्ाक्यमिति भावः ॥ ६२ ॥ सु° टी०--तर्हि किं धर्मः कतुंत्वादिकमिति चत्तत्राऽऽह- शतानि पञ्च तव मोहरमुद्धवानि सेघातरूपपरिणाममुपागतानि । ४ € ५ > कुर्वन्ति कर्मं फटमश्चुवतते च तेषां साक्षी वमन्तरविटुप्तचिदेकरूपः ॥ ६३ ॥ मृतानीति । आविद्यकमौतिककायकरणसंघातस्थैव धर्मं इत्यथः । किं -तत्र प्रमाणमिति तचाऽऽह-- साक्षीति । साक्षित्वमेवाऽऽत्मनः दुत इति तत्राऽऽह--अविदु्ेति ॥ ६३ ॥ अ० टी०--कस्य धस्त संव वित्रियेव्यत आह--मूतानीति । संघातद्ध- पेसि ! देहद्रयाकारं परिणतानीयर्थः । तन्येव कम बन्ति तकठं चाश्वे । करतूव- मोक्तूत्वलक्षणा विक्रिया सामासस्य॒मूतसघतस्यैव तदविवेकाचय्यध्यारोपितेवाव- भासते न त्यि कोऽपि विकारोऽस्तीयथेः । यतस्तेषां मृतानामन्तःसाक्षी यतोऽविदुप्तचै- देकरूप इति योजना ॥ ६३ ॥ | सु° दी०-कथमचेतनानामपि कर्तृत्वमोक्तष्वे संमषत इत्याशङ्‌स्य विच्छायात इति सह्टान्तं परिहरति- ५ [अ [^> भ क्षीरस्य पूरणे चषके नियुक्तो मणिर्य॑था मारकतो महाः । क्षीरं समस्तं क्षणमात्रतस्त- कयोति तच्छायमनूनतेजाः ॥ ६४ ॥ ( ३ तृतीयोऽष्याय्ः ] संक्षेपशारीरकम्‌ । ९४६. तथा तमःसंभवमच्छमन्त- वहिर्ज॑डिभ्राऽन्वितमन्तरात्मा । जगचिदेकच्छवि चिस्स्वरूपः केरोति सांनिध्यवशेन विश्वम्‌ ॥ ६५ ॥ ्षीरस्येतिद्राम्याम्‌ । तृतीयां षष्ठी । यथा महार्हमणिच्छायापच्या सम- स्तमपि क्षीरं तच्छायं मवव्येवं तमस्तत्समवं विहवमसङ्कस्याप्यालनः सनिधिमात्रेणेव तच्िदामासानुविद्धं चेतनमिव मवतीव्य्थः । अस्तु स्वच्छाज्ञानवुद्धचादौ चिदामासस्तामसमूतमोतिकादौ तु कथमिति वताऽऽह--अच्छमन्तारति । तदपि सकलमन्तरधिष्ठानचेतन्यस निकषः द्‌च्छ- मेव तदात्मकत्वात्‌ । बहिस्तु जडिश्ना जाञ्येनान्वितं माधिकत्वात्‌ । तेन चाऽऽमासेन स्वमहिमस्थ आस्मा सर्वमवमासयन्षवंसाक्षी मव तीत्यथः ॥ ६४ ॥ ६५ ॥ अ० टी०--नन्ववमभास्यसंवन्धं विना नावभासकलवं संभवति संबन्धे च विक्रिया प्राततेति चेनाऽऽमासद्ाराऽवभासकत्रोपपततेरिति वक्त दृएन्तमाह-क्षीरस्य तिं । तच्छायं, मरकतमणिच्छायाभास्षम्‌ ॥ ६४ ॥ ज० टौ ०--दष्ीन्तिकमाह--तथा तम इषि । यधा मरकतमणिः क्षरपूणैच- षके निक्षिप्तः क्षीरेण संश्िष्ट एवान्तःस्थितश्चपकस्थं क्षीरं मरकतमणिच्छायं स्वाकारतामा - पादयति तथाऽन्तराप्मा तमःसंभवं जगदन्तरच्छं चैतन्यसंनिविष्ठाकरिण स्फटिकादिवनिर्मरं बहिजोटिम्नाऽन्वितं जाव्येनाऽऽस्कन्दितं चिदेकच्छवि चैतन्यच्छायं स्वचैतन्याभासव्याप्तं करोति सांनिध्यवशेन न विकारयेगेणेध्यथैः । विश्वं जगदिति संबन्धः । सर्व॑ जगदिः्य्थः । चित्छरूप इत्यन्तराप्मवि्ञेपणम्‌ । अतोऽरोपस्य जगतश्चिदामन्यच्यस्तव्रादाध्यासिके च सबन्धे विकार प्रसङ्गादविक्रिय एवाऽऽमा संनिधिसत्तामात्रेण सवाध्यस्तं सव॑ चिच्छायं कुवनवमासमानोऽवभासक इति व्यपदेशमभाग्भवतीति भावः ॥ ६५ ॥ ख० टी०--प्रतिसयातमात्ममेदात्कथं वाक्याथंसिद्धिरिव्याक्षङ्क्ष्यौ- पाधिक एवाऽऽतसममेदो न स्वत इत्याह- तान्येव कायकरणानि बहुभकारं भेदं च विभति भवानपि त्र रपः । १ ख, प्रचित ६४४ रीकाद्रयसमेतं- [ ३ तृतीयोऽध्यायः ] मोदेन भाति जरपाजनिविष्ठमृतिं- मातेष्डमण्डलवदन्वयमन्तरेण ॥ ६६ ॥ तन्यवेति । तज्जञ।तीयान्येवेव्यथः । मेदं सुरनरतिषंगादिरूपम्‌ । कत घ्वादि चति चाथंः। तत्र ठप्रस्तन्नोपायिगतचिदाभासाविगिक्तः सन्मिन्न इव मातीव्यर्थः । दृष्टान्तमाह जटेति । अन्वयं संबन्म्‌ । वास्तवमिति शेषः ॥ ६६ ॥ अ० टी०-- तदेवं सवेमृतभेतिकविक्रियाजातस्य साघक्रल्छरयं विक्रियारहितः दुटघ्यचिद्रूप आलेशुपपादितं तथाऽपि प्रतिशरीरमासमदस्य प्रसिद्धलानद्वितब्रह्मभावयो- ग्यताऽस्यास्तीति चेन्भेवमुपाधिभदनिवन्धनवदवेदावभासस्याकारास्येव न स्वतो मेद्संभव इव्याह-तान्येवेति । यानि प्चमहामृतविकारात्मकानि कायेकरणानि तान्येव बहुप्रकारं देवमनुष्यतिशगादिख्यण भेदं विरति चकारत्समि्ह्माण्डरूपेणामेदं च निभ्रति । भवानपि विदत्मान्वयमन्तरेण वास्तवसंबन्धं विनाऽपि तत्र तेषु ल्प्रोऽभि- मनेनाऽऽममावमापन्नो भेदेन भाति । तथा चैकमनेकत्वं च॒ तवोपाधिनिबन्धनमेव न परमा्थमुपाघयश्च पञ्चमृतन्यतिरेकेण न सन्ति । पञ्चभूतानि च तत्कारणसाभासाज्ञानव्यति- रेकेण न सन्ति । अज्ञानं चाऽऽत्मन्यध्यस्तमिति न परमा्थेतः कोऽपि कस्यापि भेदोऽस्ति । अतः कुतो जीवमेदशङ्केपि भावः । अपरिच्छनस्यासङ्कप्याप्यन्यत्र प्रवेरोन परिच्छनतयाऽवभासे दृषटन्समाह--जठपाचनिविेपि ॥ ६६ ॥ [49 सु° ठदी०~सम्टिव्यष्टदेहादिगतमेदस्याऽऽतन्यारोपे किं कारण. भिति चेत्तत्राऽऽह~- ®= $ अध्यासमेवमपिक्रेतमथापिदेषं सूतं विराजमपि पश्यि साक्षिपूतः। साक्षिवकारणमशेषजगन्निदान- मन्नानमात्मविदवज्यलितं सदेव ।॥ ६७ ॥ भध्यात्म।मति । अध्यात्माद्‌सााक्षव्वन तद्रतस्य भदस्याऽऽराप इव्यथः) तच्राध्यात्मं देहादि । अपिमूतमाकाशादि । अधिदैवं करणापिष्ठातृसू- यादि । शोषं स्पष्टम्‌ । नन्वसङ्कस्य कथं साक्ष्पप्रतियोगिकं सांक्षिखमपि स्पासघ्राऽऽह--सिवक्रारणमिति । अ्माविविक्तामःसावयोतिताज्ञा- नदारेष्यथः ॥ ६७ ॥ २ तृतीयोऽध्यायः ] सक्षेपशारीरकम्‌ । ६४५ अ० टौ०--पं च सति समशिम्यथटिसर्वदारीरसाक्षितया सवानेकघं सिद्धमित्याह-- अध्यात्ममिति । यदे साक्षिमूत अत्मा तदा तस्य सरक्येण संबन्धो वाच्य एव तदा तदाभासोऽपि सदाऽनामसंबद्रः स्यादिति चेत्तत्राऽऽह--षाक्षित्वकारणमिति । आत्मचिदवञ्वल्ितिमातमचेतन्याभासखचितमशेपजगन्निदानम ज्ञानमेव सदा साक्षित्वकारणम्‌। तथा च साक्षयसबन्धोऽविद्याध्यस्तो न परमाथं इयधैः ॥ ६७ ॥ सु० ठी ०~-नन्वासेक्थे प्रमाणामावान्न भेदस्याऽऽरोप ह्याज्ञा दः क्याऽऽह-- 0 वयात >" य ~, दहव्पा्छववभरतात्यास्षद्त ९ [9१ [^+ याता स्वा तावका तावकवि। न (स दहव्पाककर्हताकारणन ि ¢ तस्मादात्मा सवक्रूतस्थ एकः ॥ ६८ ॥ देहव्यक्तिरेति । विवाद्विषयत्वमापन्ना सवा देहव्यक्तिघार्मिण तावकी त्वदृत्मनाऽऽत्वर्ती मवितुमहंतीव्य्थः । देहताकारणेन देहत्वा- द्धतोः । तावक।व शिष्यदेहव्यक्तिरिवेति हान्तः । ततः किं तचाऽऽह- तस्मादिति ॥ ६८ ॥ अ० टी०-सव॑प्येव काथकरणान्येवस्यैवाऽऽमन उपाधिमुतानीप्ुक्तमथेमनुमानेन साधयति-देहव्यक्तिरिति । परिप्रतीयास्पदं याता सवां देव्यक्तिः पक्षः । सा तावकी घ्रदीयैवेति साध्यनिदशः । देहताकारणेन देहव्यक्तेलादिति देतुनिर्दैशः । तावक देदग्यक्तिरव संप्रतिपन्ेहव्यक्तेखिघ्युदाहरणोक्तिः । फटिताथैमाह-तस्मादाला सर्वमूतस्थ एक इति । विमतानि लच्छरौरातिरैक्तानि सवाणि त्वयेवाऽऽ्नाऽऽ- वन्ति शरीरतवातपप्रतिपनतच्छरौरवदिति प्रयोगः । तथा च स्शरीरेष्वतेक्यं सिद्रमि- स्थः ॥ ६८ ॥ छ° ठी०--अतरेवानुमानान्तरमाह- म [> अ ^> 4 ~न सविद्भया च्छवप्रतात्पास्पदतव € क, [4 याता सवा तावकम तावक । [ दस्‌ [8 नवि नन सावद्य; सर्वदयात्मव्वहत- स्तस्मादात्मा सवभूतस्थ एकः ॥ ९९ ॥ ६४६ ठीकादयसमेत- ३ तृतीयोऽध्यायः; युद्धिव्यक्तिर्विभतीत्यास्पदत्व याता स्षव। तावकी तावकीव। बुद्धिव्यक्तिवंद्धिताकारणेन तस्मादात्मा सर्वभरूतस्थ एकः ॥ ७० ॥; अक्षव्यक्ति्विप्रतीत्यास्पदवं याता सर्वा तावकी तावकीष । अक्षव्यक्तिस्वक्षताकारणेन तस्मादात्मा पर्वभरूतस्थ एकः ॥ ७१ ॥. ज्ञानव्यक्ति्षिप्रतीत्यास्पदतं याता सर्वा तावकी तावकीव ज्ञानव्यक्तिज्ञानताकारणेन तस्मादात्मा सर्वप्रुतस्थ एकः ॥ ७२ ॥ रागव्यक्तिविपरतीत्यास्पदतवं याता सवां तावकी तावकेव। रागव्यक्ती रागताकारणेनं तस्मादात्मा सर्वूतस्थ एकः ॥ ७३ ॥ देषव्यक्तिर्विपरतीत्यास्पदवं याता सर्वा तावकी तावकीष । देषव्यक्िदिपताकारणेन तस्मादात्मा सर्व्रुतस्थ एकः ॥ ७४ ॥ संविदवक्तिरिति । अनावृत चिद्याक्तः । एवमस्थूलदेहविपयं बुद्धिव्यक्तिर- क्षव्यक्ति रिति। ृत्तिविषथ च जानादि द्ेषव्यक्तिपर्न्तमू प्रयोगस्तु वि पर ॥तपन्नाः कयकरणस्षषाताः गरष्यदृह्‌स्थनाऽऽत्मनाऽभ्यवन्तः सषा- तत्वात्तदयस्तंघातव दिति छाघवतरणेकारम्प साधक इति ॥ ६१-५४॥ { ३३ तृतीयोऽध्यायः ] सक्षेपशारीरकम्‌ १ ६४७ अ० टी०--*स्पूख्देहमेदादामेदशङ्कमनुमानेनेोद्रूय बुद्धिमेदादपि मेदहङ्कामपा- -करोति-बुद्धि्यक्तिरिति । पूवैवयोजनः ॥ ६९ ॥ अ० टी०~-ब्ेन्द्रियविपयेऽप्याह--अक्षव्य क्िरेति । अत्र प्रप्येकमपि चक्षु- -रादिकं पक्षीकृस प्रयोक्तम्यं चक्षव्तििप्रतीत्यास्पदलमिलादि ॥ ७० ॥ अर टी०--वुद्धिवत्तिपक्षीकारेणप्याह--ज्ञानव्यक्तिरिति ॥ ७१ ॥ -अ० टी ० प्रमाणफख्विष्रयमप्यनुमानमाह- परविद्या क्ति रिति ॥ ७२ ॥ अण० टी०-राग इच्छा तत्राप्याह-रागन्धक्त्िरेति॥ ७३॥ अ० टी०-द्वेषो मत्सरस्तत्राप्याह--द्वेषव्यक्तिरिति ॥ ७४ ॥ ख° ठी ०-फटितमाह- एवं सतीदमविवेकनिबन्धनं ते कतुत्वमात्मनि विज्नाति न वस्तुभूतम्‌ । ॐ ©. बलिन कल्पितमतीव विशुद्धसूपे व्योश्नीव भरश्चि मलिनत्मबोधहेतोः ॥ ७५॥ एवं सतीति । तच्च हष्टान्तमाह - बरेनेति ॥ ७५ ॥ अ० 'टी ०--एवमलुक्तेष्वप्यनुमानं प्रयोक्तव्यं तस्मात्सन॑साक्षिलात्कतैवप्रमुखं संसारि- त्यमातमन्यविवेकिभिः कल्पितमेव न वस्तुभृतमिति सिद्धमि्युपसंहरति--एषं सतीति ॥ अत्मनि मृम्नीति संबन्धः । निगदव्यास्यातं पद्यम्‌ ॥ ७५ ॥ सु° ठी ०--ननु संघातात्मकानां मूतानामादित्यादिज्योतिर्मणोप- कारादेव कतृत्व{युपपत्तेः किं चैतन्येन विदामासतेन वेत्याशङ्क्य समाधत्ते-- कने 9 [३ + [3 [५ बह्ररस। रावारनशकरवाहवामभ- उर्योतिर्भणेरुपरूतोऽपि हि कर्मजातम्‌ । निवैतेयन्न खट तावकमन्तरेण चैतन्यसंनिधिवटं पुरुषः करोति ॥ ७६ ॥ बष्येरिति । स्वने मनस एव विपयसेन तन्न उ्योतिरन्तरामावात्‌ £: अस्तमित आदित्ये याज्ञवल्क्य घन्द्रमस्यस्तमिते शान्तेऽौ शान्तायां वावि किंज्योतिरेवायं पुरुष इत्यात्मेवास्य ज्योतिभवपि ` [ बृह० ४। २। ६] इतिश्रतेश्चेतन्पज्योतिमाधीन एव व्यवहारः संभवतीति व्‌ < ् # मूलक्रमस्तु पूवयीकानुप्ारण । १६४८ टीकद्वियतमरेत~ [ ३ तृतीयोऽध्यायः ] जागरेऽपि र्धटमहं आन्रामीत्यादिस्तदधीन एवेति न तदेय्य॑शङ्के- त्यथः ॥ ७६ ॥ अ० टी°-ययेवे कर्तलभोक्तुलादिः कायेकरणधर्मोऽनातमधमैस्तदा किमतिना तथ कृयमस्षि संधातप्रकादनमेव संघातातिरिक्तामङ्ृलयमिति चेनाऽऽदिव्यादिञ्येति्भिय तस्सिद्धेरयत आई--बाद्यैरसाविति । असौ पुरुपः संघातात्मा कर्मजातमासनो. त्थानगममागमनारिरूपं नि्तेयन्वहर्देहवहिः स्थितैः रव्यादिभिव्योति्गणैर्पकृतोऽपि परकदोनानुगृही तोऽपि तापकं वल्वरूपभूतं चैतन्यसंनिधिवलमाविभृतचिदाभसम्या- पिरूपमापमसानिष्यवटमन्तरेण न खलु करोति स्वन्यापारं न निवेतेयतीति योजना । ‹ अस्तमित आदिये याज्ञवल्क्य चन्द्रम्यस्तमिते शान्तेऽग्रौ शान्तायां वाचि › स्वश्मयव- स्थायामपि ‹ आ्मनेवायं ज्योतिषाऽऽस्ते पल्ययते कम॑ कुरते विपर्येति ' [ बु० ४ । ३ । & ] इति श्रतेरवस्थान्तरेऽपि बाद्यञ्योतिःग्रकाशितोऽप्यान्तरचैतन्यञ्येति, प्रकाञ्चं विना न किमपि पुरुषः कर्तु शक्तोतीय्थः ॥ ७६ ॥ ख० ठी ०-तर्यव्यभिचारायेतन्यज्योतिप एव समस्तव्यवहारोपयो- 1 4 णित्वमस्तु के बाह्यज्योतिपेत्याशङ्क्याऽऽ्ह- ज्योतिरयान्तरित एव हि कमजाते स्वं करोति पुरुषोऽन्नमयः सदेव । कमादिकारणविनिर्भितमस्य बाय ज्यो तिस्तवनिव्यमनिमित्तकमान्तरं चित्‌ ॥ ७७ ॥ ग्योतिदैयेति । इन्िवैरर्थोपल च्धिर्जागरितमिति विभ्वजीवष्यवहारस्पे- न्दियसपेक्षस्वानियमादिन्धियाणां च चाद्यज्योतिरन्तरेण प्रतत्तेस्तदृपे- क्षाऽवरश्यं माविनीति न तेदेयर्थ्यमित्यर्थः । नन्वन्वयन्यतिरेक(म्यामस्त्व- न्नमयपुंव्यवहारस्याऽऽदित्याद्यपेक्षा चेतन्यापेक्षा तु नोपपद्यते केवलव्य- तिरेकामावादिति चेत्त्राऽऽह-कमीदौपि । व्यवहारहेतुत्वाविरोषेऽप्यादि- त्यादीनामनित्यत्वाद्यतिर कित्वं न चंतन्यस्य नित्यतादृन्यथा म्रृत- शरीरेणापि व्यवहारः स्यादित्यर्थः ॥ ७५७ ॥ अ० टी<-यदि जागरणे बाद्यञ्योतिःसद्वावेऽप्यान्तरञ्योतिरपेक्षा तदा स्वप्रे बाह्य- उ्योतिरपेक्षाःऽपि तुल्या स्यादविंेपादिति चेत्तत्राऽऽह--उ्यो तिरति । अनमयः पुरुपः स्यूटसंघातात्मा उश्रतिद्धेयान्तरितो बहिरादिव्फदिग्योतिषाऽन्तश्चेतन्यग्योतिपा व्याप्त एव हि सवै कर्मजातं स्वैनद्िेः करोति तस्य भौतिकसेन भौतिकञ्योतिरूपकारपक्षणात्‌ । { ३ तृतीयोऽध्यायः ] संक्षेपशश्चारीरकम्‌ । ६४९ अन्तर्य जिङ्घातमनोऽपि ययपि सौतिकवं तथाऽपि तस्य नियं चैतन्यञ्योतिर्मेयलादान्तरे- णेव ज्योतिषा तस्य ब्यवहारोपपत्तिरिति न सखप्नदौ बद्यञ्योतिरपे्ेति भावः । तथाऽपि जागरिते ्योतिद्रैयान्तरितघ्रमस्य न सिध्यति तत्रान्तम्योतिःसद्ववि मानाभावाचत्र कमीदिकायस्याऽऽदिलादिव्येतियैव सिद्ध्यत आह -- कर्मादुी (ति । अस्य सेघाता- त्मनो बाह्यं ज्योतिस्वनिलयं यतः कमौदिकारणवेन पिनिभित छोकयात्रामात्राथैतेन सृष्टम्‌ । यद्वा कमीदिकारणेन कर्मकरणगमनागमनादिस्चषणेन लिद्धिन विनिर्मितं विस्पष्टं नितरां मितमान्तरग्योतिरनुमातुं व्याक्िम्रहणस्थानवेन निर्णीतम्‌ । अथ वा व्यवहरतः प्राणिनो यत्कमेज्ञानपूवैप्हारि सदेव कारणं तेन॒निरितमुपचितं बाह्यं ज्पोतिरस्य व्यवहतुरनिलं सवदा स्ैव्यवहरेष्वननुदृततेरिय थैः । चिचैतन्यं व्वान्तरं ज्योतिरनिमित्तकमनागन्सुकमनाग- मापायि सवौवस्थासु प्रकाशतयाऽनुगतं नियमियधैः । एतदुक्तं भवति --* आदिये- नेवायं ज्योतिषाऽऽस्ते › [ बू० | ३।२] इत्यादिवाह्व्थोतिरुपन्यसो न तत्स द्वावविधानाथः किं तु स॑वातस्य व्यवहारः प्रकाशब्याप्तो यथा बहिः क्षत्रादिगमनन्यव- हार अदिलयादिज्योतिपा व्याप्त इपि व्यक्षिप्रदर्चना्थैः । अते न तैरेवायं व्यवहरति तेपामभवरेऽपि गढन्धकारव्रतगिरिगुहादिषु खतरे चास्य व्यवहारोपटम्भात्‌ । भवितव्यं च तत्र प्रकाराकेन व्योपिपेते सामान्यतः सिद्धौ परेशेपादात्मञ्यो पिरान्तरं तत्र प्रकाशकतया सिष्यत्सवावस्थाव्यवहारेतुतयेव सिध्यति । न दि बुदृध्यन्तर्योतिःप्रकाशने विना कमणि कोऽपि कस्यचिद्ववहारो दृष्टः । सुषुप्यवस्थायां सत्छपि बह्यव्योतिःपु व्यवहारा- दशनात्‌ । तस्मानियेनाऽऽत्मभ्योतिपा निलयं व्यवहरसि बाह्यं॑तु व्योतिजीतं त्वेन्द्िय- प्रतौ सहकारिमात्रमिति सर्मेमनवद्मिति ॥ ७७ ॥ सु° ठी०-ननु कथमान्तरं सेतन्यं बाद्यभ्यवहारोपषोगीति वेत्त चाऽऽह श्रो्ादिजन्यमतिवत्तिषु बाह्यशब्दा- यर्थारृतिविशति कममवरेन कतुः । वोधाङातिस्तु तव संनिधिमाहतु- ीवृ्तिषु प्रविशति स्वरसेन नित्यम्‌ ॥ ७८ ॥ ्रो्रादति । कतुः कर्मवशेन भोत्रादिजन्यमतिवृत्तिषु बाद्यज्ञब्डाय- थाक्रतिर्वशती ति संबन्धः । ततः किभिति चेत्तत्राऽऽह--बोधाङ्ृतिरिति । घुद्धिव्तिप्वेशद्वारा बा्यार्थसंबन्यसंमवादृन्तरस्यापि बाद्याथय्रकाश- कत्वाविरोध इत्यथः । ननु कथं तत्वेशोऽपि ङटस्थत्वादिति चेतत. सद्‌ ६५० ठीकाष्यसमेतं- { १ तंतीयोऽष्याथः ] चाऽऽह--सरतेनेति । विकारं विनैवेत्यथः । पतच हेतुमाह--तव संनिधिमा- अहेतुरिति । नित्यमिति बाद्यषत्सनिधिकादाचेत्कत्वे वारयति ५५७८ ॥ भ० टौ०--ननु निव्यवेऽप्यान्तरञ्योतिपस्तव्ृतेपक।र आगन्तुकः स्यादतश्च जागरिते तदभावोऽपि स्यादन्यथा यदा बाह्यं ज्योतिरस्ति तद्‌ स््भनेऽपि तदुपकारः प्रक्ुयादिति चेनैवभिसाह --भ्रो त्रा दिजन्येति । अश बाह्यस्य ज्योतिषोऽनियत्वमान्तरस्य नियं चोक्तं स्फुटमति--भ्रो त्र !दिजन्ये ति । करुः संघातातमनः कर्मवरोन मेोगहेतुकर्मै- प्रयुक्तया ्रोत्रादिद्रारा जन्या या मतिवृत्तयो बुद्धिपरिणामरूपास्तासु बाद्यशब्दायथीकृति- स्तत्तदर्थव्याप्या तत्तद्थीकायो भ्रिशति तासां पत्तीनां स्वसंबद्वाकारता भवतीत्यथैः । ततो बन्दियग्राहयञ्योतिपस्तत्तदथाकारबुदधिवृच्युपादकलेनैव प्रकाशकवष्ृत्तीनां चानि- सत्वादागन्तुकतेति मावः । तास्व धीवृत्िषु या वोधकृतिश्विदाकारः सा तव॒संनिधि- मत्रेतुरधिष्ठानतयाऽनुगममात्रहेतुका निलयं सवदा स्वरसेन व्यापारव्यवधानं विना म्विश्चति प्रकाशस्य स्वरूपत्वाद्रीवृत्तीनां तत्राध्यासाननन्धियव्यापारादिव्यव घानापेक्षाऽत्रास्तीति त्रियमेवाऽऽस्च्योतिहियथः । तथा च शब्दादीनां संबन्धाच्छ्ेत्रादिद्रारा कठः कभ॑प्रयु- क्ततया बुद्धिदृत्तयो ज।यन्ते । तास्वेव बाद्यशब्दादिग्यो पिरुपरकारटक्षणा तदाकृतिभेवति । इद्धियोपरमस्थने कर्मोपरमहेतुके न तत्प्राप्तिरिति न घ्नेऽपि बाद्यञये पिरपकार- राङ्कपि भावः ॥ ७८ ॥ सु9 टी०-तदेव हशयन्तनाऽऽह- स्वाभाषिकी हि वियदन्ितता घटदेः क्षीरादिवस्तुघटना पुनरन्यहेतुः । एवं पियामपि विदन्वितताऽनिमित्तं [9 १ [ शब्दादिवस्तुषटना खदु कमहेतुः ॥ ७९ ॥ ९ (श क (न क कि स्वामाविकीति । अन्यहेतुः क्मादिनिभित्ता । अनिमित्तेति च्छेव्‌ः। सुंबोधमन्यत्‌ ॥ ७९ ॥ स० टी०--नन्वान्तरब्योतिरूपकारोऽप्याग तुकः स्याञ्ययोतिर्पकारवाद्वाद्यज्योतिर्प- कारवदिलयनुमानमाशङ्कय तस्यप्रयोजकतां वदश्नियचिष्संसगस्योक्तं निरुपाधिकं साध- यति-- स्वाभाविकः तिं । षादिर्बन्यषसमित्रेन प्रसिद्धस्तस्य घयदेर्वियदन्वितता ग्योमन्याप्यवात्छाभाविक्युत्सित एव॒ सिद्धा न तत्र॒ देष्वन्तरनिबन्धनतेयेतत्र- न १ सर, गमिता । ९ ख. श्नासयतु क| [३ तृतीयोऽध्यायः ] संक्चेपश्षारीरकम्‌ । ६५ सिद्धमिय्थः । तस्यैव ॒क्षीरादिषस्तुघटनासंबन्धः पुनरन्यहेतुः प्रापयितृतन्त्रोऽनित्यः कादाचित्क इयर्थः । दा्टान्तिकमाह--एषवमिति । अनिमित्तमिति पदच्छेदः । निमित्तरहितं यया स्यात्तथा धियां चिदनविततोपत्तिसिद्धा नियेवेयर्थः । शब्दादीति सूष्टाथम्‌ । तथा च वस्तुनां स्वमाकरैचतरयादुमानमप्रयोजकमिति भावः ॥ ७९ ह खु० ठा८-किं पुनरेव भृतो धाक तिसद्धावे प्रमाणमिति चेत्तत्राऽऽह- सेयेदनं यदिह मानफटं प्रसिद्धं तच्च प्रमातरि विकारिणि निष्ठितं नः । तस्य प्रमातुरपि साक्षितयाऽन्तरात्ा सवस्य तिष्ठति भवानविकाररूपः ॥ < ° ॥ संत्रेदनमिति । सवंबादिनां ग्यवहारहेतुत्वेन यस्संवेद्ने प्रभाणफल प्रसिद्धं तदिह वेदान्ते बुद्धिक्त्तिप्रविष्टमात्मचेतन्यमेवेत्यर्थः । नलु सवे- दनं नाम प्राकस्वं तच्चाऽऽचपष्यापारादुत्पन्नं विषयधर्म्रा नाऽऽत्मधम इति तत्राऽऽह-- तवेति । प्रमेयनिषठप्वे.ङूपादिवस्ममातृव्यापारनाशे व्यवतिष्ठते तत्साधारणं च स्यात्तस्माद्रमचेतन्यमेव बुद्धिवृस्यवच्छिन्नं संवेदनं नान्यदित्यथः 1 एवं प्रमातनिष्ठव्वेऽप्यनासस्वे तुल्यमिति चेत्तजाऽऽह- तस्येति । व्यापारोपहितस्यानिस्यत्वादनात्म्वेऽपि निरूपाएपेकस्य नित्य- त्वाद्‌ासत्वाविरोध इत्यर्थः ॥ ८० ॥ अ० टी<-ननु बोधाक्ृतिनं धीदृत्तिषु प्रसिद्धेति चेन्न प्रमाणफट्वेन सर्वप्रसिद्ध- लदियाह--ंवेदनमिति । इह व्यवहारभूमौ यत्संगेदनं प्रमित्या्यं मानफटं प्रसिद्ध चक्चुरादिद्रारकबुद्धित्तौ प्रविष्टं सन्भानफल्वेन प्रसिद्धमियर्थः । भवतु प्रसिद्धं तथाऽपि तस्याऽऽतमनिषटत्वं विषयनिष्ठतवं वा स्यान वुद्धित्तिगतत्वमिति चेत्तत्राऽऽह-तचे।ते । तच संवेदनं नोऽस्माक मते प्रमातरि निष्ठितम्‌। किटक्षणे प्रमातरि विकारिणि । प्रमाणब्र्याश्रये। हि प्रमाता वृत्तिश्च परिणामः प्रमातुविकार एवेति सविकार एव प्रमाता भतव्रति विकारववं चान्तः करणस्य नाऽऽमनस्तस्य कूटस्थवात्‌ । प्रमाणफछ च प्रमत्राश्रयं युक्तं न विपतप्नश्रयमिदमहं जानामीति प्रमात्राश्रयवेनेव तस्यानुभवात्‌ । तथाचऽऽतमस्वरूपचेतन्यमेव प्रमातृगतचिद्ा- मासाविविकतं प्रमातुनिष्ठं तद्वतामासावसाने सन्मानफलतान््पदेक्ञभामव्रति + स्माया णम्कतःकरणगतमेव मानफटं न साक्षाचिदालमतं नापि विषयगतं पिदाममिपधयोस्तु. परिणाम्यन्तःकरणम्याततिनिबन्धन प्रमियाश्रयत्वभानमियभिप्रायः । यदि परणामिन एष प्रमात्वं तत्फटभोक्तृलं च तहं तत्र किमापमना काभकनियत अआह--तस्य प्रभातुर. १. भूरः। ६५२ रीकाद्रयसमेत- [ ३ तुतीयोऽध्यायः ] पीति । प्रमातुः सर्वस्यापि साक्षितया तिष्ठतीत्यन्वयः । बिकारिणः प्रमातुस्त्रिकारजा- तस्य तव्चाक्तविषयदेश्च सवस्य साक्षितयेव्यथैः । साक्षिवेऽपि विकारप्रापिमाशङ्कवयाऽऽह- अवबिक्षारदूप इतिं । विकाररहित इयः । मविकारत्वं साधयति-अन्तरासे ति । परिणामिनः स्वयं धिकाराफनस्य स्वविकारसाक्षिता संभवतीयतः साक्षिलमापमनः कृत्यं तद्वशात्परिणामिनः प्रमातृत्वादित्वमिप्रायः ॥ ८०९ ॥ सु ° टी०--कथमविकारित्वमात्मनोऽहं कर्ताऽहं मोक्तेति विकारानु- मषा दिति चेत्तत्राऽऽह-- ४ क १ त ४१ कज।दिभंनिधिवलेनं तवापि कत भोक्तृभरमातुवपुर।पतति कमेण । तद्वुद्धिसंश्रयमनात्मगतं प्रतीचि शु ०, [क दपि पश्यात्‌ तमःपटलबताक्चः॥<८३॥ कतरादीति \ कतुत्वादिषीरनास्मान्तःकरणविषया न तासविषया कि- स्वविबेकादालसन्यारोप्यत इत्यथः ॥ ८१ ॥ अ० टी०--ययेवं ्रमातृत्वादिबुद्धिगत एव न प्रयगात्मगतः प्रयगात्मा तु सयं- प्रकाञ्जस्तत्साक्षी तहिं कथमात्मनि प्मातृत्वादिपरारयैन तत्र तत्प्रतीयत इति चेत्तत्राऽऽह~ कर््ादिसं निधी ति । जपकुसुमादिसंनिहितसटिके टोहिलयादिप्रतीतिवतकर्ततवादिषर्म- कवुद्धयादिषु साक्षितया संनिहिते प्रयगासनि कर्तृत्वादिप्रतीतिरविवेकनिवन्धनेति तात्प- यार्थः । अक्षरा्थौऽतिरेहितः । अविवेककृतां भ्रान्तिमेवानुभवानुसारेण विश्दयति-- तद्बुद्धिसेश्रयमिति । त्कर्तताय्ञानादृते निजतचे क्ुवादिधरमकबुदवायष्यासादा- भासगततमप्याभासाविवेकादात्मनि पद्यसीय्थैः ॥ ८१ ॥ सु° टी--अस्तु पारमार्थिकं कतरत्वादि नाऽऽरोपितभिति चेत्त- चाऽऽह-- ६४ ९ क # वि ४.) कतत्वादि च दृश्यवर्गपतितं दषुः स्वभाषः कथं संभाव्येत तव भरसन्नविमरस्वच्छपकाशात्मनः । क ६. क नक यद्यद्हश्यतर्या जेगृत्पजिमत सवस्य तत्तद्व- दुरं बष्टरिति प्र्िद्धमखिलं पभूत्समुदरादिकम्‌ ॥ ८२॥ कतृतादरीति । हयस्य दरष्त्वानुपपत्तेरित्यथंः । काऽनुपपत्तिरिति चेच चा ऽऽहइ--यदयदिलि ॥ ८२ ॥ १ ख. षर ` १५ख. ब. "तिभ्रभेण । [ ३ तृतीयोऽध्यायः ] सक्षेपशारीरकम्‌ । ६५३ अ० टी०-- तदेवं कलादि न द्रषटृगतं दद्यतदरुपादिवदियुक्तं तत्र दृश्यवेऽपि षता किं न स्यादियप्रयोजकतामाशङ्कय ब्रम दश्यवसिद्धिशेतन्यवदियभिपर- सयाऽऽह-- क्रत्वादि चेति । द्रटस्तवेति संबन्धः । कर्तृवदिरसयवरगान्तःपातिव- मागमापायिवादिति द््ट्यम्‌ । तस्य द्रष्टः स्वभावलवासंमवसाधनाय विरोषणम्‌ - प्रसन्नेति । प्रसनल्मविृतत्वं व्िमट्लमुतपच्यादिमरहितत्वं सखच्छत्वमसङ्गत्वमेवं- भूतो यः प्रकाशकः स एवाऽऽतमा स्वरूपं यस्य तस्य तवेदयथैः । परिणाम्यागमापायिपरा- धीनसत्ताकं न तद्िरुद्रस्याऽऽमनः खमभावः संमाग्यत इ्यक्तं भवति । एवमनम्युपगमे व्याततिविरोषः प्रसज्यत इ्याह--यद्यदिति । सस्य दर्टुरेति संबन्धः । दूरमिति । ससंसृष्टमिय्थः ॥ ८२ ॥ सु० ठी ०--अवरैव हेव्वन्तरमाह-- एतस्मा न जाय्रतस्तव भवेत्स्वाभाविकी कर्तेता यदेषा स्वत एव किं न भवति स्वपेऽपि तं तिष्ठतः । यत्स्वमरे परिपश्यसि तमखिलं तन्मायया निर्भितं कतुत्वादि न सत्यमत्र घटते कात्स्यानभिष्यक्तितः ॥८३॥ एतस्मादिति । यदेषा कत्ता जाग्रतः स्वामाविकी मवेत्ताहि स्वनेऽपि तिष्ठतः किं न भवेत्तस्मात्स्वप्र इव जागरेऽपि नेषा परमारथिकीत्यथः। दुष्ठान्तो विषम इत्याश ु्याऽऽह--यत्छम इति । स्वप्रव्यवहारस्य मापि- कत्वे सों हेतुमाह--का्स्यति । इन्द्रजाटवदुवितसामग्र दिना जाय- मानत्वादित्यर्थः ॥ <३ ॥ अ० टौ०--तदेवं ज्योतिद्रैयाम्तरित प्रेयारम्येयता ग्रन्थेन ब्रषटददयभावं सक्षिस* क्यभावं चान्वयव्यतिरेकाम्यामुपपादयता “ मात्मनैवायं ज्योतिषाऽऽस्ते ' [ वु° ४। ३। ६] इत्यादिश्रुयनुगतार्थो विशदीकृत इदानीमागमापायितदवध्यन्वयव्यतिरेकपरं स यत्र प्रसरपितीयादिवाक्यमाभिलयापि कर्तुलादिप्रहणिन विशुद्धचिद्रूपत्वमत्मनो विशदसरति- एतस्माञ्चेति । त यत्र प्रस्वपियस्य रोकस्य सर्वावतो मात्रामुपादाय खयं विह स्वयं निमाय सेन भासा सवेन स्योतिषा' [ ब्रृ°दा०।१।९] इतिश्रतो स्वर जागरतकत्ादिप्रहाणिन नूतनकर्तैखादिनिमांणश्रवणदेतस्माच्च हेतोस्तव जाग्रतो जग्रदव- स्थापत्रस्य कर्तृता न स्वाभाविकी मेत्‌ । कुत इसत आह--यद्येपेति । एषां कर्तृता यदि स्वत एव स्वाभाविक्येव स्यात्तदा स्व्ेऽपि तिष्ठतस्ते तव किं न॒ भवति कस्मान्न स्यात्‌ । तथा चवस्थान्तरे तयि व्यतिरेकद्शसात्कतवादिनै तव स्वाभाविक ६५४ टीकाष्यसमेतं- [ २ तृतीयोऽध्यायः }: इति नियुद्ध एष सदा ्वमियर्थः । ननु जागरित इव छमनेऽपि स्यक्हारे दद्यतेऽतः कथं जाग्रह्ववक्टरस्य स्वम, व्यभिचार इति चेन्मेवं स्वाप्रव्यव्रहारस्य मायाम्रात्रलादियाह- यत्स्वप्र इति । स्ाप्नव्यहारस्य मायामयसेनास्प्यते ‹ मायामात्रं तु कालछ्येनानाभिव्य, कछस्रूपलात्‌ [ त्र° सु ३। २। ३. ] इतिमूत्रक्तं देतं पातयति-कात्स्स्या- नभिग्यक्तित इति ॥ ८२ ॥ सु° दी ०-इदं चाकारस्य यदमावः स्वप्र इत्याह- कात्स्यं दीष्टमबाधनं न खलु तत्समस्य जाय्रद्धिया वाधाद्वाधितमेव सत्यमिति चेन्नेवं विरोधान्मिथः। सत्यत्वे नहि बाधितत्वषटना बाधे च सत्यं कुतः सत्यं बाधितमित्यतीव पदयोः संबन्धिता द्द ॥ ८४ ॥ कार्यं दीति । आख्यातबादी शङ्कते - बाधितमेवेति । बाधस्य मेदग्रह- मात्रत्वेन सत्यत्वाविरोधित्वादित्यर्थः। परिहरति- नैवमिति । सत्पत्वबा- ध्यत्वयोरिति शेषः । पृदधीभ्रमत्वनिश्वयस्यैव बाधत्वेन प्रसिद्धे रित्यर्थः। परस्परामावव्याप्यतारूपं विरोधं व्यनक्ति-सयतव इति । स्वदवनवि- रोधमप्याह-सयभिति ॥ «४, ॥ अ० टी०--हेवर्थं विरशदयति-- कारस्य हीष्टमिति ॥ स्पते व्यवहियमाणप- दारथोचितदेशकालादिसद्धावः कार्तस्ध॑तद्ययपि स्वपमदशायामबाधितमुचितमिव प्रतीयते तथाऽपि तस्य जागरित विसंवादाततद्वाध्यते प्रतीतमपि वस्तुतस्तत्र नामूदिति हि जाग्रदव- श्थायां तद्रवगम्यतेऽतो देशतः कारतो वस्तुतश्च यदनाधने व्यवहियमाणार्थनां तत्काल्छ्थ॑- मिष्ट हीति यत इति योजना । भवतु स्वप्नेऽपि कास्यं नेयाह-न खल्विति। तदबाधलक्षणं काल्ल्यमिदयर्थः । भवतु जाम्रद्धिया स्वस्य बाधस्तथाऽपि, ुतोऽप्याक्षयता सयमिथ्याविभागस्यासिद्धेरिति कधिच्छङ्ते--बाधितमेव सत्यमिति चदिति । बाधितमपि स्नयमेवेति चेदिति योजना| व्याघातानेयं शङ्कृहावतरतीति परिहरति-- नेवं विरोधान्मिथ इति । विरोधमेव स्फोरयति- सत्यत्व इति । सत्यपदं हि रोके बाधानरहे वस्तुनि ब्युत्पनं बध्यपदं च सदयपदविषयादन्य्मिनविपये प्रसिद्धमतः सत्यं बाध्यमित्यनयोरेकस्मिन्विषये सहप्रयोगो दुधैटो विरुदधस्वमावयेोरैक्यायोगादतो युसत्तिविरुदं बाधितस्य, सत्यत्वमित्यथः ।व्यु्च्यनुभव एव विभागहेतुरेति भावः॥८४॥ सु° दी०--ननु । मायामाच्रं तु काल्टन्यैनानमिष्यक्तस्वदूपत्वात्‌ [ ० सू०३।२। ९] इति स्वप्रस्यः भिथ्पान्वसिद्धवय्थं इशान्तीकृत- य ३ तृतीयोऽध्यायः संक्षेपशारीरकथ 1 ६५५ मणिमन्नदिलक्षणमायायाः सत्यत्वेन स्वप्रश्येवं मिथ्षास्वं दुठंमं क्तस्तसं तद्‌ दृष्टान्तेन जागरमिथ्यात्वसिद्धिरिति चेतन्ाऽऽह- मायामेनां जागरे रोकिंद्धा- मुक्त्वा वद्रःस्वभमा्यां रिषिच्य । शक्तिव्याप्ती तत्र सिद्धे गृहीत्वा मायासिद्धं जागरं साधयामः ॥ <५ ॥ मिमित । मायायाः सत्यत्ववादिनं प्रति जागरे लोकसिद्धं मायां मिथ्यात्वेन प्रसाध्य तददरष्टान्तेन स्वप्नमायां मिथ्यात्वेन विविच्य तत्र सिद्धे शाक्तिष्याप्ती मृहीत्वा जागरे मायिकत्वं साधयाम इत्यथः । इयं ष्च प्रतिज्ञा ॥८५॥ अण० टी०-ननु स्वप्स्याबिधामयवं भ्रान्तिं वा वक्तुं युक्तं न मायीमयवं मायाया अशन्तेपु मायाक्ु प्रसिद्धेः स्वमस्य च भ्रान्तपुरुपनिष्टवादिति मायाविदयोर्भदमङ्गीकुवै- तामिह अरयवस्थानावसरमाशङ्क्य तदनवसरतवाय मायाविययोरमेदं साधयितुमुपक्रमते-- मायामेना मित्यादिना । या माया जागरे जाग्रदवस्थायां रोकम्यवहरे सिद्धा तामेनां प्रसि- द्धामुक्या शरान्तयवियाश्चब्दवाच्यसाधारणतया निरुच्य तद्वत्तत्समानस््मावतया स्वप्मायां च अन्त्यवियाटक्षणां विविच्य निष्कृष्य मायावियादिजब्दानामेकप्रृत्तिनिमित्ततयेकठक्षण- योगितमुपपायेति यावत्‌ । तत्रैवेविपेऽनिवेचनीयेऽथं ये दाक्तिम्याप्ती सिध्यतस्ते गृहीला मायादिशब्दस्य शक्तं मायाविदययोरेकल्साधकिङ्गस्य व्याधिं च गृहीपवेति यावत्‌ । जागरं मायासिद्धमीश्वरमायया रचितमप्यवियामयं साधयाम इति प्रपिज्ञापययोजना ॥८५॥ सु० टी०--अचत्र साधनप्रकारं दश्ेयति- लोके हि मायाऽपिगता न माया तमो तिरिक्ताऽस्ति निरूप्यमाणा । व्यापिश्च शक्तिश्च निरूप्यमाणा भविष्यतीहेव तु नेतरत्र ॥ ८६ ॥ छक हीति । कुतस्तमोतिरिक्ता सा नास्तीति वेत्तत्राऽऽह-व्याततिरिति । हदेवाविद्यायामेवेस्य्थः ॥ ८६ ॥ अ० ठी०-का तहिं डोकसिद्धा मायां शा भ्ध्यविद्ादिसाधारण्येन निनिवक्षिते- ध र 7 स्थपेक्षायामाह--छटोके हि मायेति । या रेके प्रसिद्धन्रजाच्किः प्रसायैमाणाऽधि- गता सवैजनविदिता सा माया निरूप्यमाणा रक्षणप्रमाणाम्यां प्रतिपा्माना न तमः. ६५६ टीकाद्रयस्मतं- [ ३ तृतीयोऽध्यायः ] शब्दवाच्यानियातिरिक्ताऽस्ति । एवं सति मायाशब्दस्य शक्तमायामयत्वम्याप्तालिङ्गानां व्याप्तिश्च निरूस्यमणेहैवाविधायामेव भविष्यति नेतरत्र न ततोऽथौन्तर इति योजना ॥८६॥ सु० ठटी०-ननु मणिमन्त्रौषधादेरेष मायातेन प्रसिद्धत्वान्नाज्ञनं मायेति त्राऽऽह- [९ [9३ १ = _ $ मायाविनो न मणिमन्जमथोषधं वा मायेति शक्यमिह वणपितुं कृतश्वेत्‌ । स्मरं हि तत्धकरमिष्टमियं त्वसत्या माया ततोऽन्यदिह किंचन वर्णनीयम्‌ ॥ ८७ ॥ मायारिन इति । हाङ्कते-- कुत इति । उत्तर-सयं हीति । ननु मायाऽपि सत्थैवास्त्वित्याश्कयाऽऽह--द्यं विति । मायाशब्दृस्यासव्ये व्युखन्नता- दित्यः ॥ ८७ ॥ अ० ठी०--परिशेषप्रमाणिन मायाक्षब्दवाच्यमनिर्वचनीयमेवेति साधयितुं प्रसक्तप्रति- पेघमारभते । तत्र मणिमच्रादियुक्ते पुरे मायावितवप्रसिद्धमण्यादि माया स च नाविद्या तत्र॒ त्मसिद्धयभावादिति मण्यादौ मायालप्रसक्तिमुद्वाव्य निराकरोति- मायाविन इति । मण्यदिमयालवं वणितं न दक्यमियत्र हेतुं प्रश्पूरवंकमाट--कुतशरेत्स्यं हीति । मायाशब्दस्य मिथ्यार्थ एव ठोके प्रसिद्धवान्मण्यादेश्च सलयव्वान्मण्यादिभ्योऽन्य. देव मायाश्ब्दवाच्यं किमपि वर्णनीयं न मण्यादीलय्थः । टके माया मया द्ेति मिथ्याभूते दृ्टनषटसखस्पे वस्तुनि व्यवहारदशैनान्मण्यदेरतादृशस्य ताछव्यवहारायोग्य- त्वान्न मण्यादिमौयेति भावः ॥ ८७ ॥ सु° टी०-- ननु मणिमन्त्रादिपरयोगे पुरुषस्य या शक्तिः सेव मायेत्याश्ञङ्क्य दरूषयति- सामथ्यमस्य मणिमन्वनिमित्तमस्ति माया भविष्यति जनभमहेतुरेषा । इत्युच्यते यदि तदप्यतिफल्णु कस्मात्‌ सामथ्यमप्यवितथं हि पदिष्टमस्य ॥ << ॥ सामध्यमिति । अस्य मण्याद्परियोक्कुरित्वर्थः । तक्पीति । दाक्तेरपि सत्यत्वान्न मायापदुवास्यत्वमित्यर्थः ॥ << ॥ १ स. घू८ 'महौष । २ ख, घ, फक । [३ तुतीयोऽष्याथः ] संक्षेपशारीरकम्‌ । ६५७ अ० टी०-अथ मणिमच्नादिजन्यं मायानिनः साम्य मायेति मतं तदपि न सतरघयुक्तदूषणानतिवृत्तर्याह --सामथश्यमस्येति । अस्प मायाविनो मणिमच्रनिमित्तकं यत्सामथ्यमस्येषा जनभ्रमहेतुमीया मविष्यतीयुच्यते यदीति शङ्काभागयोजना । द्ष- यति-तदष्थतिफाल्ग्वि ति । सुगममन्यत्‌ ॥ ८८ ॥ सु० टी०-कि स्वामाविकी क्तिमंणिमन्बादिभिरमिष्यज्यते उत केन वचिज्न्यत इति विकट्प्य नोभयथाऽपि घटत इत्याह- [3 [93 [3 न्‌ च शृक्छरस्ति सहनायाद कवा क्न [4० क जनिताऽस्ति केनचिदिति व्ुवतः। [प ( ® श, 9 परिपुष्कलं स्वमतनिवेहणं [का [ क भवितु क्षम तदारनरूपणतः ॥ < ॥ न चेति ॥ ८२ ॥ अ० टी०-न मण्यादिमौया नापि तजन्यं मण्यादिमतः साम्यं कितु मायाधिनः फोऽपि शक्तेधिशेपरो माया । सा चाविदातोऽन्येति यदि कशिदून्रयात्तस्य पक्षो न निर्धहति निकर्पासहलादियाह--न च शक्तिरस्येति । अस्य सा शाक्तिः किं सहनोप्पत्तित एब सिद्धेति यावयदि बा केनचिञ्जनिताऽस्युत्पर्यनन्तरं केनापि निमित्तयेगेन प्राप्ता बेध्यधैः । दृषणमुभयत्र साघारणमाह--हति ज्रुबत इति ॥ परिपुष्करस्रमतनिषैहणं भवितु न च क्षममिति संबन्धः । तत्र देतः--तद्‌निरूपणत इति । उभयथाऽपि निरूपयितुमशक्यत्वादिष्यथः ॥ ८९ ॥ सु° टा<--तदनिरूपणत इत्युक्तमेव साधयति-- शु = क न न्‌ च शुक्रशाणतस्षमागमर्नं ४ (3 # क क न च मगान्‌ इय विद्ता। भ, ® क न च मातृयोनिविवरादुदरा- ९ क @ = वक दपस्षपता बहयरय घटत ॥९०॥ भ क क भ म चेति । सह जायत हति सहजा । सा कदा जायते किं निपेककाल्‌ उतं गभेपरिणतिकाटे किंवा जन्मकाल इति निरूपियतुमशक्षयं तदानीमदृश्ञ- ना दित्यर्थः ॥ ९० ॥ अ० ठी०--सह्ल्पक्षदुनिरूपवं साधयति-- न च श्ुकशशोणितैति । सहेव जायत इति हि सहजववमुच्यते । तत्र पुंसो रेतोनिपेककोठे मतुरुद्रप्रमेन्े सहं जायते ८३ ६५८ टीकाटथसमेतं- { ३ तृतीय।$ध्यायः ] किंवा गभीगरि दारीरपरेणामकारेऽथवा मामुरुदरद्रहिभिःसरणकलठे सा शक्तेरेति विक्रस्पत्रयं क्रमेण निराकरोति न च श्युक्रेशोणितसमागमन इलयादिना । इयं रक्तिरनु- भवपराहतल्वत्कल्पनाया इयथः । यदयेताश्वस्थासूक्तरक्तिसंभवः परमस्य भवेत्तदा निषेकादिप्रकारस्य सर्वैपामविरोपाप्सग्वेव सा शक्तिः स्वतो वा करा्ैतो वोपलभ्येत तस्मादेतदसंगतमिति भावः # ९० ॥ सु° ठी०--दितीपे व्वाह-- | कअ मो [^ ४ माणममस्बम[षधार्मताटशकं [43 [3 ९ विरहभ्य नापर।(मह्‌पयात 1 क, । क [ख क क पुरुषे(ऽपि कश्चिदत एवमियं क, = क 9 क परतापपे नास्य श्टना षटत॥ ९१॥ मणीति। मायोपदृङ्काले हि मायावी मणिमन्व्रायेव प्रयच्छतिन तुका. विच्छक्तेमाधत्ते मानामावादित्यर्थः। परतोऽपि परेणाऽऽहितेत्यपि॥९१॥ अ० टी०--आगन्तुकवपक्षोऽप्ययुक्त इति प्रतिपादयति--मांणेमन्वमिति । अस्िन्पक्षे हि मायाविपुरुपान्तरोपदेशादस्य मायाप्राप्तिवैक्तव्या । तथा चै क्िन्मायावौ पुरुषोऽपि मणिमच्र चौपधं वेतीत्थमीदृश्कमन्यद्वा विरहय्य विनाऽन्यच्छक्तिरक्षणमिहा- सिज्छिष्ये नापैयति । मणिमच्रमिति द्वदैक्यम्‌ । मायावी पुरुपः पुरपान्तरे मण्यादिप्रदान- व्यतिरेकेण न शक्ते काचिदाधत्ते मण्यादिश्च न शक्तिनौपि मायाशब्दवान्यस्तस्य सयत्वा- न्मायायाश्चाद्रृतवेन प्रसिद्धतवादियमिप्रेयाऽऽह--अत एवाभति ॥ ९१ ॥ सु०° टी०-ननु मण्याडिनिरपेक्षा परव्यामोहकरी परस्य शक्तिरेव माषा करकोन्नेय्वेन शक्तिलक्षणयोगित्वादिति शङ्कते- अन्यस्य विन्नमकरी परुषस्य शक्ति न क ् [इ + न राकारमन्यमनपक्ष्य मनाषता चत्‌ । क कर भूः र वाच्यह्‌ ठककिकजनव्यवहारभूमा [93 [4 क वि मायागरस्तदापिं दुघटामष्रहानः ॥ ९२॥ मन्यस्येति । अन्यं सत्यमिथ्याखादयाकारमनपेक्ष्येव मायाणिरो वाच्येति सबन्धः । दूषयति-- तदपीति । शुक्रश्ोणितयोगकाल एव परव्यामाह- फत्वं स्याच्छक्तेनरपेक्ष्याभ्वुपगमादिति न वदिषटसिद्धिरिव्य्थः ॥ ९२॥ १य््‌, ध, °मःमरति। [रेत तीयोऽध्यायः] स्चेपशारीरकम्‌। ६५९ अ० दी०--ययपि पुरषगतशक्तेरस्याः सहजघ्वादिप्रकायौ न नियमेन निरूप शक्यते तथाऽपि प्रसिद्धत्वादेव काचन मायाऽभ्युपेया | सा च शक्तिरेवास्तु कारं प्रयन्त्‌. रङ्गतवात्करयकावसेयतेन च शक्तेक्षणयोगितरात्‌ । तथा च सत्यारतवलक्षणाकारविक्नेपा- नादरेण परविभ्रमहेतुः पुंसः शक्तेमोयेयम्युपमम्यते लोके तादे विपये मायाश्चब्द- प्रयोगात्‌ । सा क्रचिदनुप्ताऽपि भवतीति तस्यां मिध्याघव्यवहारोऽपि काचित न विरुध्यत इयमिप्रेय पक्त न्तरं शङ्कते--अन्यस्य विभ्रमकरी ति । इद टोकिक- जनन्यवहारभूमावन्यमाकारं सहजव्वागन्तुर्वसत्यत्वमिध्याव्वादिविशेपमनयेकष्यान्यस्य विश्रम- करी पुरस्य शक्तिमायागिरो वाच्येति मनीषिता चेदिति योजना । दुपप्रति- तदपि दुघटमिष्टहानेरिति ॥ ९२ ॥ सु° टी ०--इष्टान्तरहानिमम्णह- मायामयत्ववचनादसिरं मृषेतिं यद्धाष्यकारवचनं तद्गतं स्यात्‌ । परतयक्षमुत्सृजसि करणमन्यदन्य्‌- यक्किविदानयसि कष्टमतः किमन्यत्‌ ॥ ९३ ॥ मायामयवेति । जगत्तहुपादानयोरनिर्वैचनीं यत्वान्मायाप्रकरूतितवभ्ुतेश्वा- खिलं मृषेति माण्यक्ृद्र चनपरित्यागस्तव स्यादिस्यथः । नन्वस्माकमुचि- त एव त्वदौयमाष्यवचनत्याग इति चैत्त्राऽऽह-- प्रयक्षमित । प्रत्यक्षमेव श्रुतिः ° नेति नेति › [ बृह० २।३।६ | इतिप्रतिपन्नोपाधो निषे- ध्यत्वेनानिबे चनी यत्वं दश्चयति । तदुत्सृज्य कारणान्तराभ्युपगमे।ऽयुक्त इन्यज्ञानमेव मायेव्यथः ॥ ९३ ॥ अ० ट#०--इषटहानिमेवाऽऽह~-मायामयत्ववचनादिति । मयिव सेष्ये सृष्टि परमा्थगन्धोऽप्यस्ति ' इ्यादिवचनादविलं पर्ति यद्राप्यकारयचनमताद्- दामन्यद्‌पि मायावियेरेकलसूचकं च माष्यक,रवचनं तत्सलमिध्यासाधारणपुरपशक्ति मौयेयम्युपगमेऽकारणमप्रमाणं स्यात्तचायुक्तमुपजीव्यविरोधादते भाष्यरूपमृटशाखविरोधा- नेयमपि कटपना घटत इयथः । अपि प्रक्ष सवैजनानामनुभवस्पै द्वरूणां मायाविवरि- पयमज्ञानं मायान्यवहारविषय इति प्रसिद्धमुससृजक्ति लयजस्यन्यदन्यलिचिकारणमप्रसिद्ं मायाङ्नब्दप्रहृत्तावानयस्यतोऽन्यत्कि कष्टमन्यवस्थितव चनलान तव कल्पना प्रामाणिक सथः ॥ ९३ ॥ ; १ ख. ष, 'द्कारणं स्यात्‌ । ६६० टीकाद्रयसमेतं- [३तुतीयोऽन्थायः] स० ठी०- नन्वीश्वरस्य स्वंपरपश्चजनन्पाः शक्तेः पराऽस्य शक्तिः? [ श्वेता० ६ । < ] इति परस्मेन बिशेषितायाः कथमन्ञनर्पतेति चेत्तत्र ऽऽह-- च 1 अज्ञान्‌म॑व च भवष्यात शाक्तरषा सवेभपश्वजनन्‌ी परमेश्वरस्य । माया श्रुतिस्मृतिवचोभिरुदौपमाणा शक्तिग्रहो हि परविभमंेतुशक्ते ॥ ९४ ॥ अञ्ञानमेवेति । श्रुतिस्मृति चोभिरुदीयभाणा परमेश्वरस्थषा माया श्ञा- ५ श क्तेरज्ञानमेव मविष्यतीपि संबन्धः । तच हेहुमाह-शक्तिरहो दीति ॥ मायाशब्दस्येति शेषः । परविभ्रमहेतुशक्तावनज्ञाने ॥ ९४ ॥ अऽ टी०-- नु परमेश्वरस्य जगसञननी शक्तिरपि मायेद्युन्यते श्रतिस्पृतितुरणेषु न्‌ च तस्या अज्ञानव्वं युक्तं तथा सतीश्चरस्यापि भ्रान्तिप्रसद्वादतोऽज्ञानादन्यदेव ग्यास्यं किमपि वाच्यमिति चेन्भवं परेश्वरक्तेर्यज्ञानलाङ्गकरे विरोधाभावाप्सृष्टवदिः परमार्थ स्स्यायिवक्षितवान्‌ चेश्वरस्य आरान्तवापतिस्तस्याज्ञानवशिवस्योपपादितव्रादियभिप्र साऽऽह-अनज्ञानमेव चेति । श्रुतिस्मृत्तिवचोभिर्दीयेमाणा या परमेश्वरस्य सवैप्रपञ्चजनन राक्तिरेषाऽज्ञानमेव भरिष्यतीति योजना । चकारः शङ्कव्युदासाथः । नन्वज्ञाने माया- शब्दो विरुध्यते ज्ञाने मायाशब्दर प्रयोगादिति चेत्तत्राऽऽह--श क्तिथहो हीति । परवि- भमहेतुभूता या॒शक्तेस्तस्यां हि मायाशब्दस्य शक्तम्रहः परविभमहेतशवज्ञावश्िपति न विरोध इयथः । एतदुक्तं मवति-- मायावी हि लोके मणिमच्नादिप्रयोगविदषरेण मायां संक्षोभयति । सा च संकषुभ्यमाणा द्रूणां मायाविविष्यादङ्ञानान्नाथौन्तरम्‌ता । द्रष्टारो हि स्ाज्ञानविकसितमेवान्यथामृतं वस्तुपरभन्त भ्रान्ता भवन्ति । यतो माया च्छेतित एव मन्यन्ते । अपो दृर्यमानायथारज्ञानं वि्मस्तमुपजनयन्ती माया सा च ्रष्टजञानं तस्य॒ च मच्रादिप्रयोगे खतच्रं मायाविनं प्रपि तदध।नतया परविभ्रमहैतुराक्िवे- नावस्थानात्तदव सायाग्यपक्षया म।ययुन्यते प्रेक्षकेपु च॒ तदधीनतया स्थितितरादातियेति ल्यवहियते । अतोऽविद्याभायाश्चब्दये विभ्रमेहेवनिभचनीयशक्तिरूपैकाथविषयतेऽपि तादङ्रा- शक्तेव्िववदयत्ाभ्यां मायाविववाज्गलाभ्रान्तवभरान्ततादिन्यवहारव्यवस्था न पिरष्यत इति ॥ ९४ ॥ स॒० टी ०--नलु वैदिकी मायापदृभ्युत्पात्तिः सा च यपादिपद्वससिः द्पदसमभिव्याहारान्न च सालोकिकेऽज्ञाने संमवतीति चेत्तत्राऽऽह--+ न च प्रसेद्धाथपदान्तराणां प्रयोगसरानिध्यवशेन शक्तेः । { ३ तृतीयोऽध्यायः ] संकेषशशारीरकमप्‌ । ६६१ ग्रहीष्यतेऽस्येति समजसं स्या- न क न $ दछोकिंके शब्द इदं हि युक्तम्‌ ॥ ९५ ॥ न चेति । मायाशशब्दस्तु नाटोकिक इव्यर्थः ॥ ९५॥ अ० टीऽ-- नन्वेवं छोकं मायाया अज्ञानवेऽपि बेदे ततोऽन्यत्रैव मायाश्ञब्दन्युत्परतति- युक्ता समभिव्याहतैः सवैज्ञादिशव्दैमौयायाः सम्श्वरवादिघटकत्वावगमादज्ञानस्य तदयो- गादिवयाज्डक्याऽऽह--न च प्रसिद्धेति । न च समञ्सं॑स्यादियन्वयः । यद्यपि प्रसिद्धाथैपदसमभिव्याहाराद्वेदे पदन्युतपत्िग्रहो वतेते तथाऽपि सायापदस्यास्य न॒ तथा श- ्तिप्रहः समञ्जसोऽस्य तन विनाऽपि लोक शक्तिग्रहोपपत्तेरियर्थः । तत्रास्यायन्ताटौकि- कत्वामावादिति देत॒माह--अलो किक इति । युपाहवनीयादिशब्द इरः ॥ ९५ ॥ सु° टी °एतदेव व्यनक्ति-- अयं तुं मायेति न शब्द्‌ एव- च (न न मलोकिको रोकिक एव तस्मात्‌ । यदथवाची जगति प्रिद्ध- स्तमेव पेदेऽपि स वक्ष्यतीह ॥ ९६ ॥ अयं धिति । नापं य॒पादिशब्दतुल्यः किं तु लोकिक एवेत्यर्थः, दलाककं शब्द इदं हं युक्तम्‌ ॥ ९५ ॥ न चेति । मायाशशब्दस्तु नाटोकिक इव्यर्थः ॥ ९५॥ अऽ टीऽ-- नन्वेवं छोकं मायाया अज्ञानवेऽपि बेदे ततोऽन्यत्रैव मायाश्ञब्दन्युत्प्रतति- युक्ता समभिव्याहतैः सवैज्ञादिशव्दैमौयायाः सम्श्वर्वादिघटकत्वावगमादज्ञानस्य तदयो- गादिदयाश्क्याऽऽह--न च प्रसिद्धेति । न च समज्ञसं॑स्यादियन्वयः । यद्यपि प्रसिद्धाथैपदसमभिव्याहाराद्वेदे पदन्युतपत्तिग्रहो वतेते तथाऽपि सायापदस्यास्य न॒ तथा श- ्तिप्रहः समञ्जसोऽस्य तन विनाऽपि लोक शक्तिग्रहोपपत्तेरियर्थः । तत्रास्यायन्ताटौकि- कत्वामावादिति देत॒माह--अलो फिक हति । युपाहवनीयादिशब्द इसर्थः ॥ ९५ ॥ सु° टी एतदेव व्यनक्ति-- अयं तु मायेति न शब्द एव- च (न न मलोकिको रोकिक एव तस्मात्‌ । यदथवाची जगति प्रिद्ध- स्तमेव पेदेऽपि स वक्ष्यतीह ॥ ९६५ ॥ 4 [4 क क [क न्णेन्करनृना | (भ ~ }; शन्कर क, कन्वो बागुक्र (क्योक्ो क, शा कन्त ण्यक अ आती अविक अ कुतः ^ च शन ~ ह क" नगृ अयो किकः ~ अ कन्या ~ च) $, २३ तृतीयोऽध्यायः | संक्षेपशारीरकम्‌ 1 ६६३ ( ज क वि क के अज्ञानं जडशाक्तेमान्नवपुषा सवेश्वरस्यष्यरते ४ क 9 (न ष सवेज्ञपवविरोधि तन्नं च भवेदुक्तपकारेण नः !* +भ (4 ¢ न्द सवज्ञश्वरसश्रया भवतिं सबज्ञानमाया श्रुता क हत्‌ क कष 9 न्द (न 1 तस्मादुद्धिदिवेति वर्णनमिदं वेषम्पदुष्टं तव ॥ ९९ ॥ अज्ञानमिति । सर्वज्ञवेति । अज्ञानस्य स्वकायोन्तःकरणद्रारेव किंविञ्ज्ञ- तासंपादृकत्वं न चेश्वरस्य तद्स्तीत्युक्तेन मार्भेणेत्य्थः । चु तद्यज्ञान- लक्षणामाबवादज्ञानभिन्नेव मायेत्याज्ञङ्कयीऽऽह-- सवेति । ‹ माया चा. विद्या च स्वयमेव मवति | तुसिं० त्तर्‌० ९] इत्यारिश्चतावज्ञानालम- कमायाधा एवेश्वराश्रयत्वश्रुतेर्मेदुप्रमाणामावस्य चोक्तव्वाद्बुद्धयादि- सहकायंमावादनावरणत्वं न तवज्ञानलक्षणामावादिव्यर्थः ॥ ५९ ॥ अ० दी०--नन्वस्येवत्रापि विरोधो मायायाः सवैङ्ञ्वरत्रादिघटकत्वादङ्ञानस्य तदयोगादिति चेन्मेवमन्ञानपक्षेऽपि तयोगोपपत्तेर्याह-- अज्ञान मिति । जडजशक्तिमा- तरवपुपेति विक्षेपशक्तिप्राघान्येनेत्यथैः । उक्तप्रकारेणेति ददितीयाध्याये व्युप्पादितप्रकारेणे. यथः । तथा च या श्रुतौ सव्ञेभरसं्रया माया श्रयेत साऽज्ञानासिका मयेव भवति नाज्ञानादथौन्तरमूतेति योजना । यस्मदेवं तस्मत्तवोद्िववितीदं वणैनं वैपम्यदुषठ विपमोऽयरमत्र दृष्टान्तस्ूवयोपन्यस्त इत्यथः ॥ ९९ ॥ सु° टी०-तथाऽपि नाज्ञानमाच्रं साञज्ञानमार्र मायाताप्रसिद्ध- रिति तत्राऽऽह- क € ® क प [क मायाऽनिर्वचनीयमेव तु तमो मायाविनो गीयते [| # क [क| दृष्टणा भ्रमकरण वषयता मापाकता तस्यतु । म ^~ क व त हुस्त्याद्वविकत्पनाषटतवन्मूट शिया जन्त्वा ~ ९. न [$= कज (स 2; रज्जुं सर्प॑तयेव तद्विरहितं जानन्त्यबुद्धत्ववत्‌ ॥ १०० ॥ मयति । नाज्ञानमाच्चं मायोच्यते किंतु दरष्टभ्रमहेतुमायाविविषयमः ज्ञानम्‌ । किमत्र मानमिति तत्राऽइह-- तमिति । तं हि मायाविनं हस्त्या- दिहीनमपि हस्त्यादिमिन्तमिव मूढाः परैेयन्तीत्यर्थः । वाचस्पतिमते तु जीवाश्रया ब्रह्मविषया अनन्ता अविद्याः | तासरामाभितव्वोपाधिनाऽ- विद्यात्वम्‌ । तदवच्छिन्ना जीवाः । तासां च पिठितानां विषयिल्वोपा- ~~~“ क, .मिनात०।२ख, हिणं जार । ६६४ दैःकाद्यसमेत- [ १ तर्तीयोऽध्यायः ] पिना मायाव्वमर्‌ । तद्विषय ह्वरः । तस्याश्च सत्वायेकेकगुणप्राघान्ये- नान्तर्याभित्वाद्विकम्‌ । तया चाऽऽरभ्धः साधार्णप्रपश्चः । तस्य वं स्वाविद्यारग्धत्वमेव स्वग्राह्यत्वे तच्त्रं न त्वन्याविधानारब्धत्वमपि गोर धात्‌ । अतश्च न सर्वाविद्यारब्धस्थेकेकेनाग्राह्यत्वापत्तिः। एकमुक्तौ च यावद्ारम्मकनाश्स्थेव द्रव्यनाश्चकत्वाद्रा खण्डपटन्यायाद्रा प्रपञ्चस- र्वाविराधः प्रपञ्च मेदेक्थभ्रभारिकल्पने गीरवादित्यस्महुरवः ॥ १०० ॥ अ० ठी ०-तथाऽपयज्ञानमात्रेमायाशब्दप्रयोगादशेनात्तत्पयौयत्वमयुक्तमिति चेत्तत्राऽऽह~ मायाऽनिर्वचनीयमिति । द्रघृणां म्रमकारणमनिवैचनीयं तम एवं मायाविनो मायेति गीयते भ ततोऽथोन्तरम्‌ । यद्वाऽनिभ्ैचनीयं तमेज्ञानं यत्प्रसिद्धं तदेव दरष्टणां भ्रमकारंणं सन्मायेति गीयते नाज्ञानमाच्मेति योजना । तस्य तमसो विषयता तु मायाविता । तथा चं मायाविवरिषयं दरूणां भ्मेत्यादकं यदनित्रैचनीयमज्ञानं तन्मायाशब्द्वाच्यमियज्ञानस्यावस्था- न्तरे मायाश्ञब्दवाच्यतत्त्पयौयत्वादश्चैनं न दोष्रावहमित्यमिप्रायः । प्रतिज्ञातमर्थं साधयति- तं हृस्त्यादीति । आद्यो वतिप्रयोगो वस्तुढत्तपिश्षः । वस्तुतो हस्यादिनिक्पनारू- पेणाघटितभपि तदरुेण घठितमिव मृटढाशया जम्तवे। जानन्ति । वव्य्थ खुथ्यति- तद्विरहितभिति विशेषणेन । वस्तुतो हस्यादिभिकत्पनाविरदितमिष्यथैः । रज्जुं सपेत- येवेति दषटन्ताथः सष्टः । मृढाशयत्वे स्फुटयति--अवुद्धत्ववदिति । सार्थे भाव- निदः । अबुद्धमिवापूवैमिवेत्यथेः । यद्रोपसंहते मच्रादे। तं मायात्रिनं तद्विरहितमबुद्धलव- दज्ञातमिव जानन्तीव्यथः ॥ १०० ॥ सु° टी०-इतश्चाज्ञानरूपत्वमित्याह-- सम्यग््ञानवरेन तं विरहितं हस्त्यादिभिरयलक्षणे जानीयुस्तदनन्तरं न स भवेद्धस्त्यादियुक्तः पुमान्‌ । तेनास्मत्तम एव तत्र विषये मायाऽ्तु मायाविनः सोऽज्ञातो वयमज्ञकोटिपतिता भायी स्र तेनोच्यते ॥ १०१॥ सम्यन्ानेति । अयिष्ठानतच्वज्ञानेन सकायांया नित॒त्तिदर।नादिव्यर्थः । अतश्च द्रृषटज्तानभेव मायिविषयम्‌ । माया न तचवान्तरमित्याह- तेनेति ॥ १०१ ॥ अ० ठी ०-- मायाविविपयसम्यश्ञानेन अमनिवततेश्च तद्विषयो भ्रम ॒इत्याह-- सम्पगज्ञानेति । यद्रा तद्विरहितभिष्यायुक्तं विशदयति--सम्यग््ञानेति । हस्यादि- भितिरहितमिति संबन्धः | तस्मदरटूणामङ्ञानमेव मायाविविषयं सन्मायाप्रिनो मये्यच्यते ॥ व १ ख. मयाम। [ रेतृतीयोऽभ्यायः ] संकषेपक्षारीरकभ्‌ । ६६५ विषयविषयितसंबन्धादेव छोकिकमायात्रिनो मायानितवमिति सिद्धमिध्युपसंहरति-तेने ति । स्पष्टाऽक्षरयोजना ॥ १०१ ॥ प° टी ०--एतदतिप्रसक्तमिति शङ्ते-- 1 ति [11 1) . [ ३तृतीयोऽध्यायः ] संक्षेपकशारीरकम्‌ । ६६५ विषयविषयितसंबन्धादेव छोकिकमायात्रिनो मायानितवमिति सिद्धमिध्युपसंहरति-तेने ति । स्प्टऽक्षरयोजना ॥ १०१ ॥ प° ठी ०--एतदतिप्रसक्तमिति शङ्ते-- क 1 ति [11 1) ५ [ रेतृतीयोऽभ्यायः ] संकषेपक्षारीरकभ्‌ । ६६५ विषयविषयित्वसबन्धद्िव ठो किकमायाग्रिनो मायौतित्वसिति सिद्धमिःयपसंहरति-तेतति। ६९६ टीकाद्यसमेतं~ ¶ ६ तृतीयोऽध्यायः } भ्रास्ती परि । पर्वकषणे द्ूणां म्नमोतपततेः परवमेवायं पुरूषो मन््रादिरक्षणं प्रचुरमनेकविधं शरान्तिनिमित्तकारणं संगृह्य यस्माद्रतंते तेन हेतुनैव पुरुप एर मायावितागोचरा टोक- रूटिर्खकेप्रतिद्धिरभवदिति योजना । ननु रञ्ज्वादेरपि साद््यादिदरेणान्ञानक्षोभकतम- स्तीति तत्रापि कथं मायाविलप्रयोगो न भवेदियत आह --- प्रथत्नजनितमिति । भ्रन्तिनिमित्तस्य पुरषे प्रयत्नजनितव्वं पुरुषविकेषणेन सुटयति--तज्नीवन इति + रउञ्वदिरज्ञानक्षोभकत्वमनियतं कदाचिदैवगव्येव तद्धेतुघ्ादयं तु प्रयत्नेन मण्यादिकमज्ञान- क्षोभक सपाय तेनैव जीघेस्तःपरो वर्तत्‌ इलयतोऽत्रैव लोकस्य मायावितवप्र्िदधिनेतस्र- यथः । रज्ज्वदिः गुरुपस्य चाज्ञानक्षोभकत्वाविशनेतेऽपि पुरुष एव॒ मायाविवप्रसिद्धि- रियत्र इष्टन्तमाह--यद्र दिति । परित्राजकानामपि ब्राह्लणलवाविशेषे तान्विहाय यथा गृहस्थादिषवेत ब्राह्मणताप्रतिद्धिरमवपेत्रयण्यजायमिमानस्य प्रयत्नेन धारणा- दियथः ॥ १०३ ॥ सण त०--मवत ननोकेप्जामे मायान्नन्दम श्रतिसयत्रगनस्य त किमा ६९६ टीकाद्यसमेतं~ { ६ तृतीयोऽध्यायः } भ्रास्ती तरि । पर्वकषणे द्टूणां म्नमोतपततेः परवमेवायं पुरूषो मन््रादिरक्षणं प्रचुरमनेकविधं शरान्तिनिमित्तकारणं संगृह्य यस्माद्रतंते तेन हेतुनैव पुरुप एर मायावितागोचरा टोक- रूटिर्खकेप्रतिद्धिरभवदिति योजना । ननु रञ्ज्वादेरपि साद््यादिदरेणाज्ञानक्षोभकतम- स्तीति तत्रापि कथं मायाविवप्रयोगो न भवेदियत आह - प्रयत्नजनितमिति । भ्रान्तिनिमित्तस्य पुरुप प्रयत्नजनितत्वं पुरुषविशेषणेन स्छुटयति--तज्नी वन इति + रञ्ञ्वदिरज्ञानक्षोभक्त्वमनियतं कदाचिदैवगव्येव तद्धेतुल्लादयं तु प्रयत्नेन मण्यादिकमज्ञान- क्षोभक सपाय तेनैव जीघेस्तःपरो वर्तत्‌ इलयतोऽत्रैव लोकस्य मायावितप्र्िदधिनेतस्र- यथः । रज्ज्वदिः गुरपस्य चाज्ञानक्षोभक्वाविशनेतेऽपि पुरुष व॒ मायाविवप्रसिद्धि- रियत्र इष्टन्तमाह--यद्र दिति । परित्राजकानामपि ब्राह्लणलवाविशेषे तान्विहाय यथा गृहस्थादिष्वेव ब्राह्मणतप्रसिद्धिरभवतेत्रह्ण्यजादयमिमानस्य॒प्रयलेन धारणा- दियधः ॥ १०३ ॥ स० त1०--भवत नोकेऽनामे मायान्नव्दर श्रति्रचरतस्य त किमा- ६९६ दीकाद्यसमेतं~ { ६ तृतीयोऽध्यायः } उदत्ीत्रि । एवश्वण दष्णां भ्रमोत्पत्तेः परवमेवायं परुषो मन्त्राटिलक्षणं प्रचरममेकाविधं (रे तृतीयोऽग्यायः ] संक्षेदशारीरकम्‌ । ६६१ ववि तवी ख° टी ०--ज्ञाननिवत्थ॑त्वाद्‌पि तपेरेकतं मगवतेवं दशितमि- व्पाह-- ज्ञानं निवत॑कमापि द्वितयस्य तस्य भीतागतः करुणया भगवानुवाच । तेनापि तच्छमिदमेकमिति भतीति- रान।यते कथितलक्षणतुत्यभावात्‌ ॥ १०९ ॥ ज्ञानमिति ॥ १०९ ॥ अर टी०--तथा ‹ ज्ञानेन तु तदज्ञानं यषां नाशितमात्मनः ' । [ भग्गी° ५।१९] £ मामेव ये प्रपयन्ते मायामेतां तरन्ति ते । [भगी ० ७ । १४ ] इति च श्रीभगवघ्पा- देम।याज्ञानयोस्तचज्ञाननिवत्य॑लामिधानाचाज्ञानमाययोः स्वरूपमेदो नास्तीति गम्यत इयाह- ज्ञानं निवर्तक मितिं । तस्य द्ितयस्यापीति संबन्धः । कथितलक्षणेति ।॥ विश्नमहेत्वनिव॑च्या शक्तिमीयाऽज्ञानं चैतदेवेति कथिरक्षणतुल्यभावादिप्यथः । यद्वा ज्ञाना- वृरकत्वतच्चज्ञाननिवत्यैतरूपटक्षणसाम्यादिय्ः ॥ १०९ ॥ सु° टी०--मगवद्राक्यमेव विमज्य द॒श्ञंयति-- नाहं प्रकाश इति तावदनेन माया ज्ञानेन चाऽऽवृतमितीतरदप्यभाणि । मामेव ये तु परमं पुरुषं भ्रपन्ना ज्ञानेन तु प्रभुतिना च भिया निवृत्तिः ॥११०॥ नाहमिति । " नाहं प्रकाशः सर्व॑स्य योगमायासमावरतः ` [मर गी०७ २५ ] इत्यनेन मायाऽऽबरणमिति । ° अज्ञाननाऽऽवतं ज्ञानं तेन मुद्यन्ति जन्तवः ' [ भ०र)० ५।१५ | इत्यनेन चाज्ञनमावरकभमाणि। किं तदितरदिति तच्राऽऽह-ममेपपि । ^ मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ' [म० गी० ५। १४ ] ^ ज्ञानेन तु तदज्ञानं येषां नाशितमा- समनः ' [म० गी ०५।१६ | इत्यादिना ज्ञाननिव्य॑त्वम माणीत्यथः॥ १ १०॥ अ० टं ०-- मायाज्ञानयोरावरकतवेन तचक्ञाननिवप्य॑तेन च पृवैश्छोकयोरध।दुक्त- क~ न्येव भगवद्राक्यान्युदाहरति--नाहमि ति । ‹ नाहं प्रकाशः सवैस्य योगमायासमा- ~~ अर १ क. ग, प्रयत्नाज्ज्ञाः । ६७० # रीकाद्थसमेतं- ९ ३ तृतीयोऽध्यायः } वृतः › [म० गी ०, ७ | २५] इत्यनेन तात्रन्मायाऽभाणीति` संबन्ध; । ‹ अज्ञानेनाऽभ्तं ज्ञानम्‌. । [भ० गी ०५।१५] चकारात्‌ ‹ अवजानन्ति.मां मूढाः › [म°गी ० ९।११॥ इति चेतरदज्ञानमप्यभाणीति योजना ।. आवरकत्वं मायाज्ञानयोरुदाहय ज्ञाननिवत्यत्नमपि तयोभ॑गवदुक्तमुदाहरति- -“ मामेव. ये, प्रपद्यन्ते मायामेतां तरन्ति ते' [म५ गी० ७१४], ° ज्ञनिन तु तदज्ञानं येषां नाशितमात्मनः › [भ० गी० ५.। १६] इतिप्रमृतिनेः स्यादिवाक्येन धिया तचज्ञानेन मायाज्ञानयोनिवृत्तिश्वाभाणीयधः ॥ ११० ॥ ० टी०-नन्वावरकत्वज्ञाननिवत्यत्वाविदे५ऽपि नानयोरभदा मावामावरूपत्वादिति रेत्त्राऽऽह- ज्ञानस्य भरागभावादपरमभिहितं प्र्यगन्ञानभेत- त्संसारव्याधिवी जं कथितनयवशदेव वुध्यस्व बुद्धया ।: ज्ञानेनाज्ञाननाशं कथयति भगवानेष गतागतः स- नन ज्ञानास्रागावक्षय इति घटते ' तत्षेये तत्पसूपेः ॥१११॥ ज्ञानस्येति। ना मावस्याऽऽवरकत्व मिव्युक्तत्वा द्धावरूपमेव बुध्यस्वेत्यथः। नापि ज्ञान निवत्यत्वमप्यमावस्पेत्याह--न ज्ञानादिति। तस्य इति । षष्ट्यर्थे सप्तमी । तव्पसूतेरिति भावप्रधानं तंद्चयस्य तवस्‌ तित्वा दित्व्थःः। स्वप्रागमावनिवृत्िरूपमेव ज्ञानमिति मावः॥ १११॥ अ० ठी ०--एवमन्ञानमाययेरेकताभेधानान ज्ञानाभावमात्रमज्ञानमिति च भगव" दचनप्रामाण्यादेव निर्यत इत्याह--ज्ञानस्य प्रागमावादिति । कथितनयव- दादियेति भगवद्राक्योपचदितोक्तयुक्तिकदम्बादित्यर्थ; । भगवताऽज्ञानस्य॒ज्ञाननिवव्यै- त्वाभिधानाच तस्य ॒ज्ञानामावान्यवकिदधिरियाह-- ज्ञानेनेति । ‹ मामेव ये प्रपयन्ते मायामेतां तरन्ति ते ' [भ०ग)०७। १४] इति ज्ञानेनाज्ञानहानि गतागतः सनष भगवान्कथयतीव्य्थः | कथमन्ञानद्यैतावता ज्ञानप्रागमावान्यतिद्धिस्तस्य स्वप्रतियागि- निवर्व्यलवादिति चेन्मैवं तदसंमवादियाह--न ज्ञानादिति । अयमथै--अभावत- त्तियोगिनोरेकतरैकदा विरोषादयौगपयं तावन संभवति । तथा च विद्यमाने प्रागभवे न तस्प्रतियोगिनः संभवः । न चानुपन्नोऽरन्धात्मक्रश्च प्रतियोगी खप्रागभावं निवतेयेत्‌ । [अन्ययोस्तु पक्षयेनै ज्ञाननिवलतवं भिरोधाभावात्‌ |] अतो निवृते प्रागभावे तस््रपियोगिनः ्रसतिर्वक्तव्या प्रागमावप्रतिये'्युत््ोयोगपद्यं॑वा॒ तयोरेकं वा वक्तव्यं स्ेथाऽपि न ज्ञाननिवर्यस्तव््रागभाव इति ज्ञानप्रागभावादन्यदेवाज्ञानपदवाच्यं ङन्धालभकेन ज्ञाने निवत्थ॑त इति युक्तमभावान्यलमज्ञानस्येपि ॥ १११ ॥ = -~--------- [0 ४ १क. ग. °ते युक्तितः प्ेपतोऽस्प । 3 तृतीयोऽध्यायः} सेक्षेपश्रीरक१,१ ६७ शयु टी- प्रासङ्गिकं समाप्य प्रकृतमुपसहरति-- मायामात्मतः समस्तमभवत्स्वमे प्रसिद्धे दशः कतुतवादि तमोमयं वितथमेवाज्ञानमाज्ं यतः । तस्मानागरितेऽपि चेतदभवत्स्वाभाविकं यप्पुन- स्ताृकषं तव सधदेव तु भवेत्स्वपेऽपि चेतन्यवत्‌ ॥ ११२ ॥ माथामात्रमिति । स्वामाविकत्वे बाधक्माह-- यत्पुनरिति । ताव्रृशं स्वामा- विकं कतृत्वादेः स्वामाविकते स्वपरेऽप्यट्वुत्तिः स्याञेतन्यवदित्यर्थः ॥ ११२॥ अ० टी०--एवं प्रासङ्गिकं सूत्रकारस्य मायराब्दप्रयोमृङृलयं प्रदश्यं॒॑प्रकृतमेब कातस्येनानभिव्यक्तस्वरूपलेन स्वभत्िथ्यातमुक्तमुपसंहरति--मायाम।त्रमिति। दश मात्मनः सपने प्रसिद्ध कर्तृत्वादि समस्तमत उक्तयुक्तेर्मायामात्रे तमोमयं वितथं मिध्येवा- भवद्यतोऽङ्ञानमात्रमिति योजना । यथा स्ाप्रस्य कवैत्वादिव्यवहारस्याऽऽगमापायिला- न्मायातमेमत्रघं तथा जागरितेऽपि कतखप्रमुखस्य व्यवहारस्य मायामयलरमेव न स्वाभाविकत्रमिसेतस्सिद्रमियाह --तस्मा दिति । एतद्भवक्ततृखादि मायिकमिेतसिद्ध- मियर्थः । स्वामाविकलये दोषं वदन्मायामयलं द्रटयति -स्वा भाविकं यत्पुनरिति । यदि 'पुनदियिथः । तादक्षं तादृशं कतुलादिलक्षणे तवाऽऽमने यदि पुनः स्वाभावि भवेत्तदा चेतन्यवदे स्वप्रेऽपि सुपुप्िप्रखयमुक्तिष्वपि भवेन च भवति जग्रद्यवहारस्या- वस्थान्तरे व्यभिचारादत आगन्तुकलान्मायामयमेव सर्थं॑व्यवह्‌रजातं न स्वाभाविक. मित्थः ॥ ११२ ५ सु० दी०-कादाचिक्कमपि स्वामाविकमस्तु पक्रामघटगतरक्तत्व- इयामत्ववदिति चेन्न विकारिणि तत्समवेऽपि कृटस्थात्मन्यसंमवादि- त्पाह-- सत्प्प्यलुप्तचिति ययि नासि कर्तृ भोक्तृभ्रमातृमुखमन्यदपीह किंचित्‌ । जाग्रदशावगतमप्यसिलं न तत्ते स्वाभाविकं भवितुमुत्सहते विरोधात्‌ ॥ ११३ ॥ १ क, भरेव्िः। ६७२ धिकादेयसमेत~ [ ३ तृतीयोऽष्यायः ] सल्यपीति । नं द्यटुप्तविप्रैपस्याऽऽगन्तुंकं कतृत्वादि सहजं स्पादि- त्यर्थः ॥ ११३ ॥ ज० टी°--ननु किमियागन्तुकत्वमत्रेण मायाभयत्भा्मनि कर्तुतदिरिष्यते कादा- चित्कतवेऽप्यभङ्यामत्वादिवहपरमायेतवेऽपि विरोधाभावादिति चेन्मेवमातमनः कूरस्थतेना- परिणामिष्वादियाह-- सत्यपीति । यत्राऽऽगन्तुकधर्मयोगः पारमार्थकस्तत्र धर्मिण- मवित्य म धमंविमावतिरोमावैौ पूवरूये स्थिते तत्र रूपान्तरासंभवासूवरूपस्य चाऽऽ- श्रये विनाश्चयोगादिति प॑रिणामिनः सावयवस्य द्रव्यस्य स्यादागन्तुकधर्भयोगिखं पार- मार्थिकं न कूटस्थस्य यतस्वभ्यदुपतचिति कूटस्थचित्छरूये सयपि यथावस्थितेऽपि यत्कतृत्वा(त) प्रमुखं कयेकारणमोश्यभोगप्रमेयंप्रमितिरूपमन्यदयप्यापिदैत्रिकादि जाग्रदडा- चगतमप्यखिङ व्यवहारजातं नास्ति । ययि स्वरूपेण सलयपि लां व्यभिचरतीति यावत्तत्ते तव स्वाभाविकं भवितुं नोप्सहत्त विरोघादवभिचारिणो घर्मस्य धर्मखभावत्- विरोधादिति योजना ॥ ११३ ॥ सु° ठी०--कथमिति चेरस्वामाविकस्यानागन्तुकत्वेन व्यात्तरिव्याह- स्वाभाविकी हुंतभ्ुजः खल नोष्णता तं जातु प्रमृति न तामपि जातवेदाः । एवं भवन्तमपि जागरित।परभ्धं स्वभे भवानपि च जागरितं न मु्रेत्‌ ॥ ११४ ॥ ख्वाभाविकीति। यथोष्णता बद्धं न मुश्चव्येवं जागरितमपि भवन्तं न व्यमिचरेदित्यर्थः॥ ११४॥ भ० ठी०-ययस्य स्वाभाविकं तन्न तस्याऽऽगन्तुक यथाञ्ररष्ण्यमिति स्वामाव्रिक- स्यानागन्तुकसेन व्याप्तिं दरेयजुक्तविरोधं सुटयति--स्वामाविकी हूतमुज इति । एवं इतभुज उष्णतावद्यदि तव॒ जागरित कतताप्रसुखं स्वाभाषिकं स्यात्त जागरितोपटनच्धं स्वप्नेऽपि भवन्तं न मुेत्‌ । भवानपि च जागरिते न मुञ्ेन्मुञ्चति च भवान्छमने जागरितं जागरितं च भबन्तमियतो न ततव स्वामाविकं कतृलादीसर्थः॥ १ १४॥ सु° दी ०~--नयु न मुञ्वत्येवाऽऽत्मा जागरितं ‹ यानि दयेव जाग्यत्प- इयति तानि सततः ' [ बृह० ४।३। १४ ] इति शरतेरजागरोपटन्धाना- मेष स्वपने दुश्यमानत्वा दिति वेत्तत्ाऽऽह- [य्‌ १ स्वभे न जागरितमसित मृषात्वहेतोः स्वस्य सत्यमिति जागरितं वदन्ति । क, ग, "षा चैर । { \ तृतीयोऽध्यायः ] संक्षेपश्चारीरकम्‌ । ६७३ . स्वमस्य वाधनवलादनुतत्वमुक्तं तस्माचिदेवं तव रूपमतोऽन्यदा्तमर्‌ ॥ ११५ ॥ स्वपर इति । अनृतलवेति । स्षप्ने जागरितवद्यवहारस्य मायामाच्रत्वेनोक्तला- ि्र्थः । ननु जागरस्थापि मिथ्यात्वं तुल्यमिति तजराऽऽह--सलमिति । बह्म्ञानासूर्वे बाधामावाद्यंबहारिकं सत्यतभेस्तीत्यर्थः । स्वप्रस्तुन तथा बाध्यत्वाईत्याह--स्वपरस्येति ॥ ११५ ॥ अ० ठटी०-ननु सत्ति भ्यमिचारे कर्तृ्वदेरस्वीमाविकता स्यात्स एवे नास्यत एव भवन्तमिदौयुक्तमसंगतमियाशङ्क्योक्तं व्यभिचारमुपपादयति--स्वप्ने न जाग- रितमस्तीति । कुतो नास्ति तत्रापि जागरितवदेव व्यवहारद्शनादियत भाद-- मुषात्वहेतोः स्वप्रस्पेतिं । अदृतघ्वहेतोश्ति वा पाठः । स्ठप्रस्य मूषां छोकप्र- सिद्धं प्रागुपपादितं स्मतन्बमिय्थः । ननु जागरितस्याप्यनृतत्वं तव तुल्यमिति चेष्सतयं तथाऽपि न्यवहतुंलोकदृष्टया तत्रानृतत्प्रसिद्धषभावात्सयत्वस्थेव प्रसिद्धेः सयं जागरित- मियाह-- सत्य मिति । जागरितं वदन्तीति श्वमेऽनृतत्वहेष्वसिद्धिमाशडक्याऽऽह-- स्वप्रस्येति । बाधनबलाद्खवहतृणामेव व्यवहारकाठे बाधितलप्रतीतिबटात्छप्नस्यानृत- ` ववमुक्त जगस्ति तदद्रोनात्सयं जागतं वदन्तीति चोक्तमिति योऽयम्‌ । यस्मादेवं घ्वयि कतृत्वादिसंसारघमे आगन्तुकत्वान स्वाभाविकस्तस्मात्सदेव कूटस्थशुदधनचित्सदानन्दरूप एव ववमियुपसंहरति- तस्मादिति । अतशिदरुपादन्यखयि प्रतीयमानमात विनाशि न स्वाभाविकमिय्थैः ॥ ११५ ॥ ख० टी०-ननु प्रमाच्ादिप्रिपश्चस्य मिथ्यात्वे तस्य बह्मज्ञानसाध- नत्वं न स्यादित्याशर्क्य ‹ सूचकश्च हि ` ( बह्म०सु०२।२।४) इत्यादिन्यायमेब स्मारयति-- स्वभोपरुग्पमसिरं वितथं तथाऽपि तल्सूचयत्यवितथं परमाथवस्तु । जाय्रहशावगतमप्यनृते तथाऽपि तद्त्तदप्यवगतिक्षममेव भन्न: ॥ ११६. ॥ घभोपम्बमिति ॥ अवितथं स्वप्रहषटबाधितविलक्षणम्‌ । परमार्थवस्तु ष्यवहारसमथंशदिरूपम्‌ । स्वप्रस्यासत्यस्यापि सस्यबोधकत्ववज्नागर- स्यापि बह्मधीहेतुखमिष्यथः ॥ ११६ ॥ ५५ ६५४ टीकाद्वेयसमेतं- [ ३ तृतीयोऽध्यायः 1 अ० टौ०--यदि जागरितमपि व्तुतोऽसयं तहिं तस्य तच्क्षानहैत॒तरमपि न स्यादिव्यश्चङ्कय ‹ सूचकश्च हि श्रुतेराचक्षते च तद्विदः › [ ब्र° सू० ३।२।४] इति सूतरोक्तन्यायमभ्रित्य स्वरूपतो मिथ्यामूतस्यापि सयाथेबोधकतवं न विरुद्मिचयुत्तएमाह- स्वप्र।पलध्धमखिटमिति । निगदल्याल्यातं पद्म्‌ ॥ ११६ ॥ खण ठी०-ननु जागरस्य मिथ्यात्वे बाधः स्यादुबापे वा स्वप्र स्यापि न स्यादित्याशङ्क्य सत्यमात्यन्तिकबाधो न दयोरप्यस्ति क ० मवति तु क्षिप्रोपरमास्स्वप्न धाधबुद्धिरिति पोहिमा्रेणाऽऽह- स्वभभरमोऽपि सुरुतादिनिवन्धनतवा- त्तावत्परिस्फुरति यावददृष्टमस्ति । क्षीणे तु तत्र यमेति जगन्निदने गदि तमस्यनुषषाव्गते भरतीचः॥११७॥ स्प्रभ्रम इति । कर्मणामल्पमहताम्‌' इति न्यायेनाल्पसुकृतादिनिमित्त- व्वादृल्पकालं स्फुरतीत्य्थः \ नन्वेवममन्ताहष्टारब्चयोर्जायत्स्वप्रोनि- व्याचुधृत्तौ सुपुष्ट्य मावः स्य।दित्या्ञङ्कयाऽऽह क्षीणे विति । तच्राहृष्ट क्षीण इति सबन्धः । अहष्टपरवाहानन्त्येऽपि भ्यक्तिरूपेणा नित्यत्वास्स्व- प्रजागरप्रदकर्मव्यक्तिनाश्ञे तयोनाज्ञादुत्तरमोगप्रव्‌कम।सुद्रोधे मध्ये स॒षु- प्वुपपात्तिरित्यर्थः ॥ ११७॥ अ० दी०--ननु स्वप्रजागरितयेोर्थदयनृततवं स्वरूपतस्तुल्यं तहिं कं विशेषमाश्रिय व्यवहारे तयोगरुषात्सयल्वाभ्यां वेषम्यमुक्तमिति चेत्तत्राऽऽह-स्वप्रभ्रमो ऽपीति ॥ अपि- शब्द जाग्रृ्न्ताधः । अयमर्थः-यथा जागरितं पुण्यपुण्यकर्मनिबन्धनं तथा खपरोऽपि तनिबन्धन एवेति समानं यद्यपि तथाऽपि जाग्रदवोगो यथा जावञ्ज॑ीवमेकेनैव शरीरेण निवैधनीय इति जन्मादिमरणान्तं तदारम्भककमेणामनुपरमो नेवं स्प्रभोगहेतुकमंणां तेषां प्रतिषठप्रं भिननजातीयद्चरीरादिहेतुतायाः कारयैदशेनोनेयवात्‌ । तथा च स्वप्ार- म्मकयोः सुकृतदुष्कृतयोः क्षुद्रलाधियमेव सका ङकत्वेपरमात्तननिबन्धनस्वक्षस्यापि क्िप्रमेवोपरम भवतीति सर्वेषां खप्नानां परस्परासंगताथेत्वाब्ववहारकाठ एव तद्वाधप्रतीते- स्तत्र मृषातवं व्यवहियते । जागरितहेतुकर्मणां यावज्ीवभाविवेनाक्षद्रसरात्लकार्यभोगम- समाप्यानुपरमास्रतिजागरणं च संगताथलवप्रतीतेस्तस्य बाधितलवाननुभवाल्चवहारे तस्य १, ब, 'गतप्र। ( ३ तृतीयोऽध्यायः ]. सक्षेपारीरकम्‌ । ६७५ सव्यत्यमिष्यते. । सुपु स्वप्रवज्जागरितस्पोपस्मेऽपि पुनर्जागरितान्तरस्य पू्वप्रारन्धक- मेशेषफवात्परस्परसंबाद इति विशेषेोपपतेरिति । एषाऽक्षरमोजना यावसुकृतादिरूपमद- मस्ति तावस्वप्रभमोऽपि परिस्फुरति जाग्रहसुक्ृतादिनिबन्धत्वात्‌ । यथा जाग्रद्रमो याव- सर्मक्षयमनुवतेते. तथा स्प्नमोऽपीयविरिष्टं कर्मणश्चराचिरोपरमनिबन्धनं तु वेषम्ध- मियथेः । कर्मक्षयादुपरमं खप्रजागरिपियोः स्वकारे लममात्रं, न बाध इाह-- क्षीणे लिति । तत्र तसित्खरेतुकर्मणि क्षणे तु जगनिदनि गदे तमक्षि जगरि- तवल्छघ्रऽपि ठयमेति । किटक्षणे तमसि प्रतीचः प्रत्यगात्मनोऽनुभवावगते साक्षिमात्र- सिद्धे समास इत्यथैः । स्वप्नजागरितयोः; साक्षाद्राधः प्रत्क्तखनब्रह्मावगमदिव । ततः प्राक कारणे लयमत्र. तत्रापि मिषः स्प्नानामसङ्गानां क्षद्रत्वा्च बाधितलन्यवहारस्तप्नेपरीया- ग्रस्तं तदभाव इते भावः । अस्यापरा व्याख्या स्वप्रवल्स्रूपतो मिथ्यावेऽपि जाग^९ तस्थ भृमावगतिक्षमवं. संभवति खप्तद्य सत्या्थ॑सुचकत्व दित्युक्तम्‌ । तत्र स्रूपतोऽसत स्वस्येव तावत्कथं सत्याथेसुचकत्रसंभव इत्याशङ्क्य तस्यापि जागरितवुण्पापुण्य- ।नबन्यनवानालयन्तासच् परमाथ द्रलक्षणलानप्रायेणव मेध्या. वेव।श्षतं सद्स।६्- छक्षणलस्येव मिध्याशब्दाथवादियमिप्रेयाऽऽह --स्वप्रभरभोऽपीति । अक्षरः पूमैवत्‌ ॥ ११७ ॥ सु° ८1०--तथाऽपि क्षणिक्रायाः कथायाः कथं स्थावस्वप्रजागर- कारणत्वमिति चेत्त्राऽऽह- निष्पादितां सकटकारकषगसाध्या. सण कारकणणेन सहैव तावत्‌ तिष्ठक्किया परमसृक्ष्मतयेक्ष्यमाणा सर्वश्वरेण, पुरुषः फलमत्ति यावत्‌ ॥ ११८ ॥ निष्पादितेति । स्थलदपेण हि क्षणिका क्रिया सृष्घमास्मनाऽतुस्थायिनी लतश्च सृष्ष्मात्मना सवेकारकेः सहेव तावाततिषठेयावस्पुरुषः फलमत्तीति सबन्धः । तत्र हेतुः- निष्पादितेति ।, फलां निष्पादितत्वादित्यथः । कारकैः सहावस्थाने हेतुः--सक्टेति । कथमवेतनायाः क्रियायाः फलद्‌तृत्वं त्राऽऽह-- ई्यमणेति । द्षितेश्वर एवानुरूपं फलं द्दात त्यथः ॥ ११८ ॥ १ ख. ध, शरणम । ६७६ ठीकाद्यसमेतं- [ ६ तृतीयोऽम्यायः ० टी०-- ननु यावददृ्टम॑सति तावत्वरिसपुरती ययुक्तं कमणः क्षणमात्रापवर्गिणः फठोपमेगपर्यन्तमवस्यानासंभवादिति चेनेष॒दोषस्तस्यापूवासनाअस्थानसंभवादियाद-- निष्पादितेति । पुरुषेणाधिकाशिणिा निष्पादिता यागादिक्रिया परमसूक्ष्मतयाऽतिु- ष्मह्पेण तावच्तषठेदिति क्रियाकारक्योजना । यत॒ इयं सकठकारकवर्गेण चस्पुरोडाश- मासाज्यादिना साष्याऽतः सर्वेण तेन कारकगणेन संरैव यदा्चिता क्रिया निष्पन्ना तैराश्रयैः संहैव सुक्ष्मतयाऽपृवोमना तिष्ठेदेय्थः । एतेन क्रियायाः प्रिणामासंभवाद- वस्थान्तरपिक्षावस्यानानुपपत्तिरिति शङ्का निरस्ता वेदितन्या । क्ियत्पयन्तं॒तिष्ठेदिति तदाह--यावत्‌ पुरुषो यजम्न; फलमत्ति भुङ्क्ते तावत्तष्ठतीव्यथैः । ननु कथं स्वाश्रयैः सह नष्टस्य कर्मणस्तावदवस्थाने न॒ स्वभावविरोधादिति चेत्तत्राऽऽह-क्ष्य- माणा सर्वश्वरेणेति । एतदुक्तं भवति--ययपि कर्मोसननमात्रविनाशघ्ठमावादपद. श्यत्‌ एव तथाऽपि तदाक्षिणा क्मौष्यक्षेणश्वरेण तदनुरूपस्य फलस्य काठान्तरे समरप णात्तदीक्षाविषयतवेन विपरिवतैमाने सत्कर्म स्वफरभोगपर्यन्तं तिष्ठतीति कल्प्यते । संस्का- रख्येण च परमेश्वरसा्तिकं सत्तिष्ठतीति स्वैथा कमणः फ्हेतुताया वेदेन बोधितता- यथा तस्य फएलानुकूढता भवति तथाऽवस्यानमङ्की क्रियत इति ॥ ११८ ॥ सु° टी०--जाग्ररस्वप्रयोरज्ञानकायंलाकथं कर्मफटलमिति बेतत- च्ाऽह- स्वश्व जागरितमप्युभयं तवेव मोहपरसूतमपि कमफल विभाति । कर्मक्षये तदवि परमात्ममाया- माभित्य सू्ष्मवतिष्ठत एव टीनम्‌ ।। ११९ ॥ स्वेति । ^ पुण्यः पुण्येन ` [ बृह०४।४।९] इत्यादिश्तेर्बि- चित्रत्वाच्च कर्मफटत्वमपीत्यथः। तदहं कव कारणमस्तु किमन्ञानेनेति तज्ञाऽऽह~क्मंक्षय इति । कर्मनिपित्तकारणमुपादानापेक्षायामात्मनः कुट- स्थस्पापादानत्वासं मवात्तन्निरवाहकमज्ञानमपि कल्प्यत इत्यर्थः॥ ११९ ॥ अ० ट ०~-नन्वेवंसति स्वक्षस्यापि न श्रान्तिं कमानुरोधिलाजाग्रददिति चेन्भेवे जाररितस्यापि स्रानितिवाद्भान्तितेऽपि कर्मफललाविरोधादियाह--स्वप्रश्चेति । कम॑- फं विभाति व्यावहारिक्या दृष्टवेति शेषः । एवं तहिं करमफरत्वातसंसारस्य कमेक्षयाश्षय इति ज्ञानवैय्वं स्यादिति चेननेयाह--कर्मक्षय इति । तदखिटं जाग्रतखक्षग्यवहार- गोचरतामापनं संसालातं कर्मक्षये एक्भोभेन क्सविनाशे सति परमाममायां स्वमूक्का- [ २ तृतीयोऽप्मायः ] सक्षेपशारीरकम्‌ । ६७७ रणमाकनित्य तत्र खीनं संस्काररूपतामापनं सतसूषषमे यथा स्यात्तथाऽतिष्ठत रव ॒नात्य- न्तमुच्छिदयतेऽतो न तच्वज्ञानवैयध्य॑मित्यधः । पएतेनार्थान्ोहप्रसूततवमपि जा्रस्वप्तयो; समथितं वेदितन्यमतत््सृतस्य तस्िरछयायोगादिति ॥ ११९ ॥ घु° टी०- ननु जायस्स्वक्नयोरक्ञातात्मटीनस्वे प्रसाणामावाक्किम- ज्ञालकल्पनयेति तत्राऽऽह-- [^ स क उत्थानाटङ्गरृतकल्पनयतदव्‌ विज्ञायते न तु तथाऽवगतं तदानीम्‌ । , अज्ञानलीनमसिले जगदस्ति सूक्ष्म तत्रव नानुभवनादवगस्यते हि ॥ १२० ॥ रतथानेति । निरन्वयनाके पुनङत्थानानुषप्तेरक्ञानर्छीनव्वेनावस्थितिः छतप्यत हत्यर्थः । ननु सोषुप्ाजुमबादेव तस्सिद्धेः किमनुमानेनेति तन्नाऽऽह-नलिति । अननुमवमेव दशयति--सेज्गनिति ॥ १२० ॥ स° ध०--ययेवं सुषुततेऽपि संसारस्य प्रयगज्ञानरेषतयाऽवस्थानमस्ति तर्हिं तदाऽ ज्ञानस्य संसारसंस्कारस्य च विद्यमानत्वात्‌ “ तदभावो नाडीषु तच्छुतेरामनि च › [ त्र सू०३।२।७] इति न्यायेन समथ्यमाना प्रयगात्मनो विदयुद्धिरनुपपना स्यादिति चेत्तत्राऽऽह--उत्थानेति । सुपुप्य पुनरत्थानरूपे यङ्ग तक्कृता या कटपनाऽनुमानरूपा तयैवेतदेवं विक्ञायते सम्यगन्यवधानेन ब्रह्मसेपन्षते ततः पुनरूथाना- संमवादस्ति तत्र व्यवधानमिति पुनर्थानात्संसारबीजस्य सुषूप्तावप्यवस्थानं करप्यत इयथः । तदानीं सुषुप्तौ तथा नावगतमज्ञानतत्कायसद्धावः सैघुप्तानुभवेन न प्रतीत इलयथैः । तथेवयुक्तमेव प्रपश्चयति--अज्ञानलीनमिति । पूक्ष्ममियतः परस्तादितिशब्दोऽष्याहु- सैन्यः । इति तत्र सुषुप्तावनुभवनाज्नैवावगम्यते दयन्वयः ॥ १२० ॥ सु° टी०-तथाऽप्यज्ञाने लीनमिति कुतोऽन्यत्रेव लीनं कि न स्यादिति चेत्तत्राऽऽह- अज्ञानमेव तु तदाऽवगते त्वदीयं येनो त्थितो वसति नावगतं मयाऽव । सुषेन किंचिदपि गाढतमस्यरूवं क्षिपः समस्तदिषयावगमासमथः ॥ १२१ ॥ १ रु, येनाचिते° । ६७८ †काद्रयसमेत-- [ ३ तृतीयोऽध्यायः ] ज्ञानमेवेति। अज्ञानस्यानुमवात्तत्परेव्यज्याननुमुयमानस्यान्यस्य कल्प- नानुपपत्तिरित्यथंः । किमज्ञानान्ुमवे प्रमाणमिति तत्नाऽऽह--येने. ति॥ १२१॥ अ० टी०--ननु सौपुप्तानुभवोऽपयुत्धित्तस्य परामरंबटात्ताटरश्चः कल्प्यत इति चेत्सत्यं, सोऽप्यज्ञानमात्रविषय ए न ततोऽधिकविषय इ्याह-अन्ञानमेव विति । तद्रा सुषौ व्वदीयमज्ञानभेवावगतं च. तत्र छीन. जगदपीति गम्यत इति शेषः । कृतो येन, कारणेन त्वभुव्यितः सनद सुतेन सुषुप्ते मया रकिंपिदपि नावगतमिति वदसि । गदि तमतति क्षिप्तो म्नः सन्समस्तविष्यावगमासम्थोऽमृवमिति च, बदस्यतो नाज्ञानातिरिक्त, सुपुपेऽनु- भूतमस्तःति गम्यत इध; ॥ १२१ ॥ सु० टी०--ज्ञानामावविषयोऽयं परामशं इति चेत्तत्राऽऽह-- अज्ञानमन्र यदि नानुभवासरसिद्ध नाज्ञासिषं विति कृतस्तव निश्वयोऽभूत्‌ । अज्ञानमस्त्यवगतं च सुषुिकलि तेनेति निशिनु तवानुभवप्रमाणात्‌॥ १२२ ॥ ~ = अज्ञाबमिति | तस्य धर्मिप्रतियोगिज्ञानसापेक्षस्य सुषुप्तावसंमवादुज्ञानष् ञुमवं विना परामशः कुतः स्यादित्यर्थः । फलितमाह--अज्ञान- मिति ॥ १२२॥ अ० टा०-- ननु सुषप्तावज्ञानानुभवोऽपि नामत्परामशेस्य विकस्पमात्रलरात्तस्य चाप्र- माणतवात्सौवुप्ताचुमवकस्पकत्वायोगादिति चेन्मेवं विकल्पस्यापि निमूलप्वायोगात्तन स्मृल- कल्पनं घटत इत्यभिग्रेय पृवेपयेक्तमेवार्ं व्यतिरेकमुदेणोपपादयति--अज्ञ(नमचे तिं । तेन नाज्ञासिषमिति परामरीन कसप्यमानात्तन्मृडात्तवानुभवगप्रमाणान्निविकटपानुभवात्ुपुप्ि- कऽज्ञानमस्ति तच्वावगतमिति निश्चिनु विश्वसिदहीति योजना ॥ १२२ ॥ सु णदी ०-ननु सुषुप्तावन्ञानानुमवसत्तवे सुधुतित्वं मज्येतेति तत्राऽऽह- स्पष्टानुूतिविषयो न तमस्तदानी- मासीदहंकरणहंनतयाऽधुना तु । [ ऋस श [1 [4 क निष्पाय काय॑मिदमंशमहं न नाने क क =; मूढोऽस्मि चेत्यबगतेर्विषयत्वमागात्‌ ॥ १२३॥ सफटेति । तदि जागरेऽपि न स्पष्टमनुमूयतेति वेत्तत्राऽऽह--अधुना विति । कार्यमहंकारं व्यञ्जकं निष्फायेत्यथंः ॥ १२३ ॥ [ ई वतीयोऽध्यायः] सक्षोपक्ारीरकम्‌ ॥ ६७९ स० टो ०-- नन्वेवं तर्हिं तत्र तत्र॒ माष्यकारादोमौ सुषुप्ते नाभाववचममसंगतं स्यात्‌ * स्वमपीतो भवति तक्मदेनं स्ठपितीटयाचक्षते घं ह्यपीतो भवति › [ छा० ६। ८ । १ ] इादिश्रुक्िवचनं चेतिचेन्मेवमहंकारोपरागाभावेन सुप्तावज्ञानानुभवस्यास्फुटला- मिप्रायतवात्त्रज्ञानामाववचनानामियाह --स्पष्ठानुमूती ति । अहंकीरे सति सुपुक्ति- व्याघातात्तदभावे शाहम्ग इति विरेधाकारेणाक्ञानामिव्यक्यभावाससुषुप्तौ धिद्यमानमप्यज्ञान- मविदयमानसमं विक्षपामावादिति ततराज्ञानाभाववचनमप्युपपनमेवेयमिप्रायः । अहकारा- भावदिव सुपुप्तावज्ञामानुभवस्य स्पष्टताभावो नक्षिनानुमवाभावमत्रादित्र लिङ्गमाद-- अधुना त्विति ! जागरण इति यावत्‌। अहमियत्र योऽयं द्दयांशः स इदमशस्तमिदमशं स्वकार्य निष्पादयाहं न जाने मूढोऽसि चेति स्पष्टावगतेरिंषयत्रमागादज्ञानमिति शेषः । तथा च सहैक स्पषटानुभवस्यावदयंमावात्तदभवि चामावादहंक(राभावङृतस्तत्र स्पष्टा- नुभवाभावोऽज्ञानस्येय्थः ॥ १२३ ॥ सु° ठी०-यदयक्ञानमनुमूतं छषुप्तो कुतो मम तदानी तमो नाऽऽसी- दिति धारिति वेत्तत्राऽऽह-- एतावता तव तमोऽपि सुषुपिकाटे नास्तीति बुद्धिरुदिते गुरुभिश्च कैश्चित्‌ । स्थाने कविक्कचिदतो द्यमुचयमानं ग्राह्यं विविच्य भवता विषयं विभज्य ॥ १२४॥ एताधतेति । स्पष्टानु मवामावादित्यर्थः । नन्वाचर्थिरप्ात्मश्युद्धिप्रकरणे नास्त्यज्ञानं सुषुप्त इत्युक्तमिति चेत्तत्नाऽऽह--उदितमिति । तदप्येतावतेव न त्वमावाभिप्रायेणेव्यर्थः । ततश्चाज्ञानसच्वासत्यवचनं स्पष्टत्वास्प्ट- त्वाभ्यां विविच्य ग्राह्यमित्याह--अत इति ॥ १२४ ॥ तथा च प्रकृतदृष्टपनुरोधेन सुषौ तमःखरूपमपि नानुभूतं मयेति या तव दृः सा तद्नुमवस्यस्फुटत्मदेवेति सिद्धमित्याह--एतावतेति । सहंकरणाभवेन स्पष्टनु- भवामावमानरेणेयथैः । कैशिहुरभिमाष्यकरादिभिराचारयेश्चेतावतैव कचिः्षचिःप्रयगत्मनों वि्युद्धिप्रतिपादनप्रकरणे सुपूप्तावज्ञानं नास्तीधयुदितम्‌ । यत एवमतो द्यमज्ञानसद्भाव - स्तदमावश्ेल्युभयमुच्यमानं विषयं विभ्य सद्धववचनमस्पष्टतया सरूपानुभवपरमभाववचनं स्वनुभवस्य स्पष्ठत्वामावपरमिति षिषयं विभज्य विविच्योभयमपि वचनं साटम्बनमेव नान्य- तरेणान्यतरस्य बाघ इति तया प्रा्यमियथः ॥ १२४ ॥ १क. "तानचत०। &<० ठीकाद्यसमेत- [ ३ तृतीयोऽध्यायः ] सु ° टी *--कि तद्रशर्नदयमिति तव्ाह-- नाज्ञानमस्ति च॑ पुषुिगतस्य पुंस गाढे तमस्ययमर्‌त्पुरुषः सुषुतः । इव्युच्यमानमविरुद्धतया बिचिन्त्य ग्राह्य वया<नुपषवयुक्तिमिरूपणेन ॥ १२५ ॥ नाज्ञानमिति । अनु मवयुक्तिनिरूपणनोक्तनेत्यर्थः ॥ १२५ ॥ स० ठी०--किं तदहयसुच्यमानमिति तदेवं स्फुटयति--नाज्ञानमश्तीति । स्पष्टार्थं प्यम्‌ । अनुभवयुक्यनुरोधेनोभयमविरुद्रतया प्राह्ममिय्थः ॥ १२५ ॥ सु° टी०--कथमेवं ष्य॑वस्थाषगम इति वेतत्राऽऽह- एवं तमोऽगि न बभुव सुषुिकाटे भाषान्तरेण पुरुषः प्र एव जीवः । निर्वीजतामुपगतः स निरन्वयेन न्‌ स्पष्टमत्र तमसोऽनुभवोऽस्ति यस्मात्‌ ॥ १२६ ॥ एवमिति । तेरेव ध्यवस्था स्पष्टीकृतेत्यर्थः । माषान्तरेण वचोमद्गध- स्तरेण चछुषुते जीवः पर एव संवृत्त इत्यादिना । स जीवो निरन्वयेनो- पाधिसबन्धामावेन निर्बाजतां संसारबीजच्यून्यतामुपगत इत्यपि वाक्या- न्तर तद्मिप्रायम्‌ । तदेवा ऽऽहृ-- न स्पष्टमिति ॥ १२६ ॥ अ० टी०-लन्यदप्यथेसिद्धं सुषुप्तीवज्ञानामाबवचनमाचायौणामेवमेव योग्यमिव्याह-- एवमिति । जीवः परः पुरष एव संटृत इति भाषन्तरेण शब्दान्तरेण सुषुत्तिकाठे तमोऽपि न बभूवेति यदाचाय।णामथैपनिद्धं वचनं तदप्येवमवोक्तप्रकासमेवेति योजना । ततैव वचनान्तरमाह--निर्बाजतामिति । स॒ जीवो निरन्वयेनोपाधिसंबन्धक्रिख्येन नि्वी- जतां ससारबीजराहित्यमुपगत इति वचनं विद्यमानमपि सुपूप्तावज्ञानं विक्षेपाभावादविद्य- मानसमम्िंचित्करतवादिलयमिप्रायं ज्ञेयमित्यथैः । सवैत्रोपपत्ति पूर्वोक्तां सारयति-- न स्पष्टमिति । अत्र स्पष्टं तमसोऽनुभवो नास्ति यतस्तस्मादिति योजना ॥ १२६ ॥ छु० टी ०--एवमेव वरद्धव चनान्तरं नेयमिव्याह-- अज्ञानतज्बमतिहीनतया सुषुप्त शुद्धः प्रोऽसि भगवानसि नित्यमुक्तः । [ २ तृतीयोऽध्यायः ] संक्षेपक्ञारीरकम्‌ । ६८१ [1 & [॥ कैमश्च कर्मं सकं च तदा कुतस्त्य [कका ४ क चितप्रागरेऽनवकरं वयि तायमाने ॥ १२७ ॥ अज्ञनेति । इुघुत्ताचुपाधिहानाद्विञ्चद्धपणवचिदासमनि त्वपिद्घुनः काम- कर्मादि स्यादित्याद्यथकभित्यर्थः । अनवकरेऽवच्छेवृराहित्‌। अत एव तायमाने पूर्णे ॥ १२७ ॥ अ० दीर--तथाडन्यदपि केपांचिदाचार्याणां वाक्यमुदाहरति--अज्ञान तञ ति अनवकरेऽनात्मसंकररहिते खयि तायमनि परिपू्णतय(ऽभिन्यञ्यमान इत्यथैः ॥ १२७ ॥ सु ° ठी ०--एवं तर्हि मुक्तिप्रसङ्ग इति चत्तचाऽऽह- ("कका = ® क 9 आसादहकरणमास्मतमनामत्त तजाप्रतश्च भवतः स्वपतः सदुःखम्‌ । क 9 [अ [क कवि आनीय दशयति तन्न सुषृतिकाे [9 [> क ^ € बीजक्षयादिति भवानतिनिमटोऽभूत्‌ ॥ १२८ ॥ आसीदिति । अहृरूपपरिणताज्ञानं जाय्रस्स्वप्रयोढुंःखबीजं न तत्पुप्ता- घस्तीति निर्बीजत्वाद्युक्तिरमुक्तिश्चोपपद्यत इत्यथः ॥ इति मवानिति । नतु सर्वथा निर्मल हइत्यथः॥ १२८ ॥ अ० टी०--ययेवमष्पष्टतयाऽपि सुपुद्ेऽङ्ञानं तिष्ठति तरिमश्च टीनतया सकं जगदप्यस्ति तर्हि तत्राऽऽमनो विद्युद्धिः कथमुच्यत इति चेत्तत्राऽऽह--अ।सी दिति । आल्मतमोनिमित्तमज्ञानकार्थं यदहंकरणमासीत्ततस्वरखूपतः स्प्रं गतस्य जाग्रतश्च तव॑ सः+ खं सुखं च दुःखं चाऽऽनौयोद्ध।भ्य दरयति । अतोऽदहंकारकञ्चुकेनाऽऽविष्टत्वादेवाञ् द्विरियञ्युद्धिबीजमहंकारे नाज्ञानस्वरपमात्रमियमिप्रायः । सुपुप्तिकाठे तदहकरणं नाऽऽसी- (~ 6. [9३ दियहंकाररूपसंसारबीजक्षयाद्ववान्सुपुप्तावतिनिमटोऽभूदिति योजना । अतः सर्बाजघ्य दुःखस्य तदार्नीमभावात्सयप्यज्ञने प्रयगात्माऽतिनिमेढ एवावगम्यत इत्यथैः ॥ १२८ ॥ खु० टी०- नन्व मावरूपमेवाज्ञानं वृद्धासिप्रेतमिति तत्कथमदंकारो- पादानमिति तत्राऽऽह-- सदूपमावरणतानुभवादभीष्ट- मज्ञानमात्मचिति नेशतमोवदेतत्‌ । ज्ञानं दिवाकरवदस्य जडप्रकश- रपं निवतंकमिति प्रवदन्ति षीराः॥ १२९. ॥ ८६ &<८र हीकाद्वेयसमेतं- "[ ३ तृतीयोऽष्यायः ] सद्रूपमिति । आवरकल्वं ज्ञाननिर्त्यत्वं चाङ्गकु्बद्धिरमावविलक्षणत- मज्ञानस्याभ्युपेतमिति गम्यत इत्यर्थः । कथं तर्हि चतन्यस्याविश्द्धस्या ज्ञाननिवत्तिस्तचाऽऽह-- ज्ञानमिति । वर्थ भिष्यक्तं ज्ञानं प्रमाणत्वेन विरो -पित्वान्निवर्तकामिव्यथः ॥ १२९ ॥ अ० टी °--मर्हकारं प्रदुपादानत्मङञानिस्य॒यदुक्तमासमतमेनिमित्तमियत्र तस्सद्धय तस्य भावरूपतवमुक्तं स्मारयति--सदरपमिति । सात्मचिति स्प्रकाशतथा नियप्ा्तप्र- कारस्वभाव आत्मनीति यावत्‌। अज्ञानमात्मचिद्यावरणतानुमवायथावत्ुरणाच्छादकतयाऽ- नुमृयमानःवादतत्सद्रपमभीष्ट नेशतमोवदन्धकारवदिति योजना । विमतं सद्रूपमावरकत्वा- त्तमोवदिव्युक्तं भवेति । न ह्यभावस्य प्रकाश्चाच्छादकतं संभवतीदयत जावरकलादेव तमश्च स्वभावरूपे्टवये तार्विकिरपीति भावः । नन्वेवंसयज्ञानस्य चिद्प्रककश्िन विरोधामावाचि- सप्रकाश्स्य चाऽऽत्मछ्ठरूपतया नियवैनाऽऽगन्तुकलामावादागन्तुकज्ञानाभवि सति कथ- मज्ञाननिवृत्तिः संभवेदिति चततत्राऽऽह--ज्ञानं दिवाकरव दिति । दिवाकर इव तम- सोऽस्यज्ञानस्य जदग्रकाशरूपं महावाक्यप्रमाणजनितसाभासान्तःकरणवृत्तिठक्षणं निवने- कामिति धीरा धीमन्तः प्रवदन्तीति योजना ॥ १२९. ॥ सु° ठी ०~अन्येरपि मावरूपमेव तवृङ्धीकार्यमित्याह-- भावाुकेरपि तयेव तदेपितव्यं संवेदनेऽस्फुरणमयुपयद्धिरमर। सवेदने न खलु संविदभावरूपमज्ञान- मभ्युपगतं न च बुद्धयभावः ॥ १३० ॥ प्रवादुकारेति। अये संबिदरश्ुत्पादकवाक्योत्थविनज्ञानास्पागिव्यर्थः । तथा हि संवद्नदप आत्मनि किं सवेदनामावरूपमन्ञानं किं वा बुद्धयभावदूपं नाऽशद्य इत्याह- संवदन इति । अमवादित्यथः । द्वितीये ताह--न चेति । संवेदूनगतद्ुद्धय मावस्यात्यन्तामावत्वान्न संवेदनं कदाऽपि प्रकाशे तेत्यथंः ॥ १३० ॥ अ० टी०~ अज्ञानस्य भावरूपवे वेदिभिरपि न विवदितुं शक्यमियाह--प्रावा- दुकेरपी ति । जस्छुरणमितिच्छेदः । अग्र उत्तरकाटमि्यर्थः । संविदमावो वा बुद्धव- भावो षा संवेदनेऽज्ञानं भविष्यति कुतोऽस्य भावरूपत्वसिद्धिरिति चेत्तत्राऽऽह--संवे- दन इति । संवेदनस्य वेदनान्तसेयत्वानङ्गकारान संविदभावो बुद्धषभावो वा संवरिद+ सफुरणमिति परिरषाद्वावस्पाज्ञानदिव स्फुरणमङ्गोका्मिसर्थः ॥ १९६० ॥ 1 ३ तृतीयोऽध्यायः |] संक्षेपकश्षारीरकम्‌ + ६८३ सु० टी ०--अतश्चामावविलक्षणाज्ञानामिधानमेवः वुक्तमित्याह-- तस्मादस्पजगदेकनिदानश्रुत- म॑ज्ञानमात्मविषयं न विरुद्मृन्चः । वेदावसानवचनानि मुनीश्वराश्च स्थानिषु श्ररिषु तते[ऽवकरो न कश्चत्‌ ॥ १३१ ॥' तस्मादिति । अव्रकरोऽनुपपत्तिः ॥ १३१ ॥ अ० 2० तदेवमङ्ञानकारयस्याहंकारस्य तक्ृतदुःखस्य चाभावापसुपृपते ससाराभाव्र उच्यते न लज्ञानस्यप्यभावादतश्च तद्विषयाणि. श्रुयादिवक्यानि न विर्द्ानाप्युपरसं- दरति- तस्मा द्वित । अवकरः संकरो विरोध इति यावत्‌ । स्पष्टमन्यत्‌ ॥ १३१ ॥ सु° टी ०--एवं कर्मो क्तवादरात्मस्वमावत्वं निराङ्कत्य साक्षि व्वप्रमातुतवयोरपि तन्निरस्यति-~ साक्षित्वमात्मतमसा मतिकजञ्चकेन मातुत्वभेतदपि नेह सुषु्तिकाले । यद्धतुकं भषति यन्न हि तदधिना त- संभाषते न च तदत्र सुषुप्तिकारं ॥ २३२ ॥ ताक्षिवमिति । अविद्योपा पिके साक्षित्वं बुद्धचपाधिकं च प्रमातृखमतो हयम पि कलिपितमित्यथः । नन्वौ पाधिकवेऽपि पटन॑ल्यवत्स्वामाविक- मास्तामिति नेव्याह- एतदपीति । नल्यस्य यावत्पटमनुवत्तंः स्वामाे- कता नतु. सुप्तौ व्यभिचारिणः साक्षित्वादेरित्वथः । ननु सुपुत्ताव- विद्यायाः सत्वात्कथं तदुपायिक्साश्षित्वामाव. इति तच्राऽऽह-- यद्धेवुकमिति । न तददेद्यामान्नापक्षमषपि तु साक््यमप्यपक्षत इत्यथः । अस्तु तदप ति वेत्त्ाऽऽह--न चेति ।.‹ न तु तद्धि्ीयंमास्ति। [.बुह० ४।३। २३] इतिश्रुतेः । ततश्च कायसाक्षित्वं नास।त्यथः ॥ अनज्ञानादिसाक्षत्वोपममात्‌ । अत्राऽश्हुः-अविद्याप्रातेवेम्बस्य सप्तत परुषान्तरबुद्धि ुखादेरपि प्रत्यक्षतापात्तिः । तस्यापि स्वबुद्धचादिवत्तत्रा- नावृतस। क्षिण्यध्यस्तत्वेन 1चिदुपरक्तत्वादनावृतत्वाच्च । अत एव न- वर्यपेक्षा । न च तत्परं प्रत्यावृतं साक्ष्पमेदे स्वपरविमागाभावाक्तवल- साक्षिभास्यस्य च प्रमातृमेद्‌ऽप्यावृतत्वायोगात्‌ ।. तस्माद्न्त; करण) १। टं ६८४ टकाद्यसमेत- [३ तत। तस्य साक्षित्वं तद्विशिष्टस्य च प्रमातुत्वमित्यभ्युपयमिति। अन्र व्रमः- भवत्वविद्याप्रतिविम्वित एकः साक्षी तथाऽपि न चेत्रुखादेरभेतरं भ्रति प्रत्यक्षत्वं साक्षिसंबन्धऽपि प्रमाच्रसबन्धासमाच्मेदस्येवापाराक्ष्य- त्वास्साक्षाद्रा ब्त्तिद्रारा तद्बुद्धचवाच्छन्नस्यैव साक्षिणा ज्ञाततयात पत्यपरोक्षप्वेन बोधनाद्न्यं प्रत्यन्यसुखादयवच्छन्नचेतोऽतादुशत्वादेतद्‌- धमेव च नानान्तःकरणकल्पनाद्‌ातमेक्य इव सक्ष्यैक्येऽपि स्वपरविमा- गाविरोधादुनावृतसराक्षिण्यध्यस्तत्वस्य च प्रतिमासाप्रयोजकतव्वेना विदय व॒ त्तिस्थठे सापेतत्वात्स्वप्रसाक्षिणोऽपि वासनामयवुद्ध यवच्छिन्नवि- पयत्वात्सुषुतावपि सृष्ष्मबुद्धयवच्छेपेनेवाज्ञानसुखाद्याकारवृत्तितत्ष- स्कारोन स्वसाक्ष्यवच्छेदृनेति न पुरुषान्तरे तत्परामक्ष। तिभरसङ्ख इति दिक्‌ ॥ १३२॥ स० ट०--ननु सुपुततेऽज्ञानानुमव , इष्यते चेत्तदनुभवितृत्रक्षणं प्रमातृमपि स्यात्तथा चाहृकारोऽपि तत्र स्यादिति चेन्भेवं साक्षित्वमत्रेणाज्ञानस्य तदाऽनुभव।दिति परिहरति--साक्षित्व मिति । चदान आत्मतमसा स्वसंबद्धाज्ञानमात्रेण साक्षिव- मज्ञानसंबन्धमत्रेणाऽऽत्मनः साक्षित्वं भवति । नाहकारपक्षं तत्सुपप्तो च साक्षिमात्राका- रेणवाज्ञानानुभवनमियथेः । मातृत्वं पुनम॑तिकञ्चुकेनान्तःकरणोपाधिप्रयेशेन मवति नज्ञ- नसबन्धमात्रात्‌ । एतदपि मतिकञ्चयुकमिह सुषक्तिकाठे नास्ति । तद्भावे च तत्र प्रमात्‌- प्वमपि नास्ति हेत्वभावे फलाभावादियाह--ध द्ध तुकामिति । व्पात्िमुक्तवा पक्षभेता- माह--न च तदुत्रेति । सुपूप्तावालनो न प्रमातृत्वमस्ति तत्र तद्वेभावायत्र यस्य सूवभावस्तत्र तनन भवति यथा महादे वहवमवे धूमस्यप्यभावस्तथाचायं तस्मात्तथति म्रप॑गः ॥ १२३२ ॥ सु ° ट ०-नन्येवमनुमवामावादेव सविलासाज्ञानक्षयः हपुप्ताव- भ्यृपेय इति चेत्ता पुनसुव्थानामावेन मुक्त्यापत्तरित्याह-- अज्ञानमस्ति सकलं हि सुपृत्तिकारे त्र प्रलोनमिति ययिं नास्ति पमः । स्पष्टानुकतिरपवयविलक्षणतवा- देष्टव्यभेव त सुषृत्िभुवस्तथावम्‌ ॥ १३३ ॥ अज्ञानमिति । सुषुप्तस्य स्पष्टाननुभवऽपि ननर्विकत्पकानुमवात्कथम- व्पथा सुखाज्ञानाचनुसतधानाभत्यथः । १६३ ॥ [३नुतीयोऽध्यायः] संक्षेपशारीरकम्‌ । ६८५ अ० टी०--ननु यदि सुपुप्तावज्ञानानुभवः ष्टो नास्ति तद्‌ाऽज्ञानमेव तश्र न्तीति कस्मान निश्चीयते तदभवे तत्र नं जगदपि नास्वीयेव कल्पनःयमेवं चाऽऽमविरुद्धि- ्वतिरसंकुचिताथौ भविष्यत ति चन्भेवं सुपुतेमोक्षवेटक्षण्याभ्युपेयतादन्यथा पुनरत्थानाभा- वप्रसङ्गादत उत्थानटिङ्गदेवज्ञानं प्रनिटीनस्वका4 सुपुत्तावस्तीलद्गीकायभियाह-- अज्ञा नमस्तीति । सुपुक्तिमवः सुषिस्थानस्य तथावं प्रविटीनसमस्तस्वकायोज्ञानवचमि- सथः ॥ १३३ ॥ सु० ट ०-ननु खुषुते चेतन्पाज्ञानयोरमिविक्तत्वात्कथं भेदावगम इषि शद्रुते-- एवं सतह्‌ तमस! न विविच्य वस्त॒ [प [9 ९9 भ त्‌ साक्षनिपद्यितुमस्ति निदशनं चेत्‌ । नेतत्परागवमततिपयो मभा [1 ऋ [ (पे ® क गदे तमन त्‌ तथाऽवग्‌।तेः भरतव ॥ १२४ ॥ सु° ठी०--एनिपि । मास्यभासकमानन तच्राप्यस्ति विवेक हि परिहरति-न>ेतदिति । ननु चैतन्यस्याप्यनुभूयमानत्वादन्या ऽनु भाविता स्यादिति नेत्याह--न त॒ तयेति । स्वापिरिक्तपरकाकशनेरपक्ष्येण स्फुर" न स्वमिन्नमासकापक्षव्यथः ॥ १३४ ॥ अ० ट ०--यदात्मनि सुपुप्तावप्यज्ञानं यथोक्तरूपमसित तर्द॑ तस्यानागन्तुकलरासेत- न्यवहस्वामाविकमतसस्यादिति शङ्कत--एवं सघ) ति । सुषुपतावप्यज्ञानसद्धाये सतीयधः । इह सुप्तौ वस्वासघ्रूपरं तमसः सकाशात्साक्षाद्िविच्य न्विदधितुं निद््चैनं प्रमाणं नास्तीति चेदिति योजना । उक्तस्य तमस द्ृद्यत्वादेवाऽऽ्मस्वभावताभावति द्विरपि पर्दरति-नेताडिति । गाढं तमः सुषुप्तौ परागवगतेः पराक्वेन दृदयतयाऽवगतिरनुभ- वचस्तस्या विप्रयो विभाति विषयवेनैव तत्राज्ञानानुभव इलयधः । प्रवचि प्रयगासमनि तथा विपयसेनावगतिनै वस्यतोऽवुभवानुसारेण प्रयक्पराग्भावेनाऽऽमज्ञानयोिवेकः सुसंपाद्‌ इयथः ॥ १३४ ॥ स° टकर तत इषि चेत्ताऽऽह-- परत्यक्परागििषयवस्तुविवेचनाय केशो न संपति कस्पचिदत्र जन्तोाः। दृश्यं तमो षटपयादिवदेष तस्प [३ क~ ®. [ (कर क द्रष्टा सुषुप्त [चैद्घन्‌वग्रह्मऽूत्‌ ॥ १२५ ॥ ६८६ टाकाद्रथसमेतं-~ [इततीर्योऽव्यायः] ्रयगिति । ननु स॒षुपावज्ञानस्य हर्यत्वादनात्मत्वंः परामशावष्टम्मेन वाच्यं न चासो संमवति तघाज्ञानानुमवस्य साक्षि्पस्याविनाशिनः संस्काराजनकत्वादिव्याज्ञङ्चाऽऽह-- च्सयमिति । तवाज्ञानं न केवलवे- तन्यहरयं किं त्वविदावृ्युपा धिक वेतन्यहर्यमित्यवियावृत्तिनाशजस- स्फारात्परामक्ञः स्यादित्यर्थः ।.कुतो वृत्तिकल्पनेव्यत्राऽऽह-- एप इति। विद्धनविग्रहस्यासङ्गस्य द्रष्टस्वानुपपस्येत्यथः ॥ १३५ ॥ अ० टी ०--उक्तमेवार्थं विविच्य दश्यति-प्रत्यक्परागिति । अनुभवानुसा- त्वद्विविकस्य न देशोऽत्र प्रभवत्रीयथः । नन्वेवविधो विधकः स्पष्टवाञ्जागार्ते तु स्यान्न सपुप्तविति चेनोत्थितघ्छ परामशस्वभावानुरोपेन कस्प्यमानाज्ञानानुभवस्य तथेव कस्पना- दियाह-द्श्यं तम्न इति । सुषत्तिमुवि तमो घटपटादिवद्दर्यममृत्‌ । एप चिद्धनिग्रह आत्मा तस्य द्रष्टाऽमृदिति विवेकेोपपततेर्य्थैः । उत्थितो हि सोुपतानुमवं परामृशनदभे- (>. तावन्तं काटं न किचिदयेदिषमिति परामृशति । तत्राहमिप द्र्टो्टस्यते नवेदिषमिति, चवेदनं ज्ञानपयुदासेनाज्ञानं द्रष्टुद॑सयवेनेगदटिस्यते । अतस्तदनुसरेण खापव्रस्थाया; . मप्यज्ञानं विषसतेनाऽऽमा च तद्रा प्र्क्वेनाविषरयतयाऽभादिति कल्यत इत्यभिप्राय, ॥ १३५ ॥ सु० टी०--एवं दुर्विवेकादज्ञानाद्विषेकसिद्धाववस्थाभ्यो त्रिदेक. ईषत्कर इव्याह~- तिस्रोऽपे पिद्घनतनोस्तव दृश्यक्नता दुरे चकासति मतेर्वहिरेव तावत्‌। आविस्तिरोभवनपर्मतया द्यवस्थाः क: सकरा विमटचिदपुभश्च ताभिः.॥ १३६ ॥ तिल्ोऽ्प ति ।.अवस्थास्तिस्रोऽप्याविमवारो मावघ्मतया तव चिद्घ- नतनो हर्यतय दरेऽव्यन्तं बहिरेव चकासतीति संबन्धः । कस्य तदध धमा इति तच! ऽऽह--मतेरिते । अहं जागर्मात्यनुमवादात्मधमत्वमव- स्थानामिति चेत्तत्र ऽऽह--कः संकर इते । हरस्य द्रष्टभत्वादि- त्यः ॥ १२६ ॥ अ० 2 ०-- तथाऽप्यवस्थावचय मम स्यादिति चेन्नावस्थानामपि तव द्द्यवादियाह- ति इति । मतेसतिखोऽप्यवस्था इति सबन्धः |. चिद्नतनोः सखप्रकाश्ञानरूपस्य तव १ ख. धर प्रतवाऽऽभिः,।. ¶[ ३ तृतीयोऽध्यायः ] संक्षपश्षारीरकम्‌ । ६७ बहिरेव विषयवेनैव तावदटश्यभूता नाऽऽमधर्ेलेनेति यावत्‌ । हि यस्मादाविस्तिरोमवनधर्मत- याऽऽगमापायवत्तया द्रे चकासति प्रथगवभासन्ते | तस्माद्विमख्चिद्रपुपस्तव ताभिरवस्थाभिः -कः संकरः कुतो वैशिष्टवमिति योजना ॥ १३६ ॥ -सु° टी °-कथं तद्यंहं जागर्मात्पनुम वस्दैताऽऽह-- त्वथ्येव कललिपतमहकरणं विभि तिस्लोऽपि ताः सहितमेव तु तच ताभिः । तचिस्रकाशपिषयत्वमुपेत्य भावि स्वाज्ञानवत्तव न रपमतश्चतुष्कम्‌ ॥ १३७ ॥ त्य्येवेति--अवस्थावतोऽहंकारस्याऽऽप्मनि कलिपतत्वादातमधमत्वेना- नुभध इत्यर्थः । नन्वहंकार एवाङऽस्मेत्योत्मघममत्वभवस्थानामिति नेव्यष्ह--सदितमेेति । अषस्थाभिः सह हरयत्वान्नाहंकार आसेत्वर्थः 1 फाटितमाह--तरेति ॥ ६३५७ ॥ अ० ट ०--ननववेस्थानां ¦ मतिधर्मवेऽपि नाऽऽमनः शुद्धिः सिध्यति सावस्याया मतेरातम्रितत्वानान्याश्रत्वं खातन्दयं वा मतेयुक्तमद्रैतमतवियोेधादिति चेत्तत्राऽऽह-- त्वय्येवे ति । तिखरोऽपि ता अवस्थास्वयि कद्िितमेवाहकरणमन्तःकरणं बिभति । अवस्थाश्रयभृतीऽपि मतिस्वयज्ञानकलिपिताऽध्यस्तेवेति नादवैतमतविरोध इत्यथः 1 तथाऽ- प्यवस्थाभ्यस्तद्धमेकाहकरणचाऽऽत्मा कथं विविच्य प्रव्येतव्य इति चेत्साक्ष्यसाक्षिमविने- साह- सहितमेव षति । तच्चाहंकरणं तामिरवस्थाभिः सहितमेत्र॒वचचित्प्रकाश- विपष्रपत्मुपेय प्राप्य भाति न सरतो नापि परस्परमिय्ः । अतो दृर्यवत्छाज्ञानवदिद्‌- मपि चतुष्कमवस्थात्रयमहंकरणं च तव ॒तत्साक्षिणो द्रु रूपं न स्वभाव इयर्थः । अतो वस्तुतो मतेरवस्थानां चाभावानावस्थातदाश्रयक्ताछ्द्धिशङ्काऽ्यामनोऽस्तीपि भावः ॥ १३७ \ सु° टी०- नतु किं सावस्थस्वाहंकारस्य कलिपिततरे मानमिति चेद्‌ इनिरूपत्वभेवत्याह- नान्वेति तत्तव चिता व्यतिरेकिता तु दुरे न स्वति तस्य चतुष्टयस्य । ८.९ क. म तति स्वरतो । ६८८ दीकाद्यसमेतं- [ ३ तृतीयोऽध्यायः ] नोभावरूपभजनाय समथमेत- देवं चिदेव तु चतुष्टयमेतदासत्‌ ॥ १३८ ॥ नेन्धेतीति । तथा हि किमहंकारादे; पारमाथिकत्वमात्म संब न्पिखेन किंषा तद्तिरेकित्वेन नाऽऽ इत्याह-नान्धेतीति । तदूबुद्धयादि । जडाजडयोवीस्तवसबन्धापुपपत्तेरित्यर्थः । न द्वितीय इत्याह - ग्यतिरे- कितेति । चिव मेदेन स्फुरतो मेदे मानामावादिव्यर्थः । तर्यचदेव तन्न- व्याह~--नामवेति । अपद्रैलक्षण्येनानु मवादिव्यर्थः । क्त तरहीत्यत आह- एवमिति । अबिद्ययाऽऽ््मेव तथा तथाऽव मास्त इत्यथः ॥ १३८ ॥ अ० टी०--तथाऽपि मतेस्तदवस्थानां च प्रथक्‌ सत््वानद्रितता प्रतीचः प्रतीयेतेति चेनेयाह-- नान्वेति तदिति । तूर्वतं तत्र चिता चिदात्मकन तव सरूपेण नान्वेति स्वरूपतया वा धर्मतया वा न संवध्यते स्वभावधरिरोधादियथैः । तथा तस्य चतुष्टयस्य व्यतिरेकिता तु लत्छरूपानाश्रयणेन स्वतच्रता तु दूरे न संभवति नेव सेभ- वतीति यावत्‌ । जडस्य विशेषतोऽज्ञानकलितस्य सत्तस्फुरणयोः स्वातन्त्यामावादियर्ः । तर्ययन्तासदेषेततस्यादिति नेदयाह--ना माति । शून्यरूपतभजनायग्येतन्न समध- मपरोक्षतवादित्यर्थः । परिषसिद्धमथमाह --एषं चिदेव स्विति । एतचतुए्यं वस्तुतो विचार्यमाणमेवे सति चिदेव विकुद्धवद्रपमेवाऽऽसीच्वत्छरूप।तिरिक्तमिदं नामदास्त भवि- ष्यतीति निश्वयोपपत्तेः प्रतीचौड्ैतता प्रतीयेतैधेति भावः ॥ १३८ ॥ सु° द०--नन्वात्मेव कल्पितः किं न मवतीति नेव्याह-- जाग्रत्स्वभसूषुपिमछिततनूनिष्कान्त्यवस्थासु य- चेतन्यं व्यभिचारिणीष्वनृगतं तत्सत्यमेवाऽऽस्मनः। यक्किचिद्व्यभि चारे तन्ननु मृषा सकतपदण्डादिव- जनानुस्यतचिदात्मवस्त्‌ वदितुं शक्यं मृषा वस्तुवत्‌॥१३९॥ जाग्रदिति । यद्धि भ्यभिचरति दक्सर्पादि तदेव कल्पितं वुं न चाऽऽसा तथेत्यर्थः ॥ १३९ ॥ अ० टठी०--ननु यदि दृदयं सर्व॑ कथितं तर्हि दगपि कलिपतैवास्तु वस्तुखादिति चैनमेवं न्यमिचारिलोपाधिहतव्वादनुमानस्येलाह--जायत्स्वप्रेति। तनूनिष्करात्तरमरणम्‌। अवस्थानां व्यभिचारिवं सलयालमन्वन्येन्यत्रानतुगमत्प्रसिद्धम्‌ । ध्यभिचरिणीष्ववस्थासु यदा- त्मनश्चेतन्यमनुगतं तत्सयमेव । न हि चेतन्यमुक्तावस्था व्यभिचरति । तथा सति अवस्थानां १ ख. घ, "षा रज्यवत्‌ । ( ३ तृतीयोऽष्याधः ] - सक्षेपशारीरकम्‌ । ६८९ स्वैस्यापि दद्यस्यासिद्धिप्रसङ्गादतो न साधनन्धपिकतोपधेरियर्थः । ध्यभिचारिवमेव कल्पितत्रे प्रयोजकं न वस्तुत्वमपीलयत्रोमयत्र व्याप्तिमाह--यक्किचिदिति। तननु मृषा तदेव मृषेत्यथः | सुगममन्यत्‌ । अस्य॒ पदयस्यापरा योजना । एवमुक्तचतुष्कस्य पिदाप्मन्यतिरेकेण सं न संभाव्यत इव्यतस्तस्याऽऽमनि कल्पिततमेवतयुक्तं तदेवेदानीं कयितववं साधयति--जाग्रस्स्व प्रेति । विमतं स चिदात्मनि कल्पितं चिदात्मन्यनुवस मनेऽपि तद्वभिचरिवाच्छभिचारिवं स्वस्थानां उप्रा्यातं चिदात्मन्यागमापायिलं वा तद्य- भिचारित्यं तचानुभवसिद्धमिति न हैखसिद्धिः । अवस्थानामासन्यभिचासिि त्वात्मनोऽपिं तदय भिचारः स्यादतो हेतोरात्मनि व्यभिचार इयाशंङ्कयाऽऽह-अनु गतमिति । आलमनोऽ- वस्थान्यभिचारैवे तदसिद्धिप्रङ्गान तत्र हेतुरस्तीति न व्यभिचार इव्यथः । इदानीं व्यभि- चारिणः कल्पितवेऽन्यमिचारिणः परमाथववे च क्रमेण व्याप्तिमाह--प्रिचिद्िति। ननु निश्वितमियथैः । चिदत्मवस्तु मूपा वदितुं न शक्यमिति संबन्धः । अनुस्यतेतिं विशेषणं तत्र हेतु: । अन्यास्प्यस्य योजना | चिदेव तु चतुषटयमेतदासी दिति चतुष्टयस्य चित्तादास्यमङ्ीकृतं चे चदात्ममूृतस्य व्यभिचरिताचिदालमनोऽपरि स्याव्छभिचारिता । ततः- तदेतत्सलय › “ स आत्मा ' [ कैपी° ३।८ ] इव्यादिश्रुतिबाधप्रसङ्ग इति चेन्मैवं व्यभिचारिषु साक्षियेनानुगतस्य व्यभिचारासंभवादिप्याह--जायत्स्वे ति \ व्यमिचारिणीष्ववध्यास््नुस्यृतत्वेन चिदात्मनः सव्यवोक्तावथ॑दवस्थानां तासां मृषालमपि मरतिज्ञातमिति सिध्यति । अतस्तदुभयं वपाप्िमुक्वा साधयति--यत्किचि दिति । तस्मान्मृषार्थतादा्मयस्यापि मूषरालानाऽऽमन्यक्तदोपशङ्कावकाश्ञ इति भावः ॥ १३९ ॥ सु० टी ०--एवमन्ञानतत्काय चेतन्यं निष्कृष्य निरूपितं त्वपद्लक्ष्यं निगमयति- [+ (® क 9 त्व जाग्रत्स्वभरसुषुप्तपमकमद्‌ [चच त्वदज्ञनतः दुभरुतमतस्त्वमेव सततं त्वत्तो न तद्धियते । स्वाज्ञानं च तवानभतिवलतः सेद्ध मृषा तच्वता नाऽऽसीदास्ति भविष्यते।ति भवतः पणा चितिः रष्यत॥१४०॥ जग्रदिति । अज्ञानजवित्तधरमाः कतृत्वादयोज्ञानं च षतत पूणाच- ल्माचमेव त्वदूपमिव्यर्थः ॥ १४०॥ अ० टी ०-नन्बेवमन्ञानकल्यितत्वाच्चतुष्कस्य मृ्रल्ादासनत्तक्छताञुद्धधभावेऽध्यज्ञान - संबन्धङ्ृताऽङद्धिः स्यादित्याशङ्कयोक्तानुवादपूवेकमङ्ञानस्यप्यासनि कलिपितल्माह-- जाग्रत्स्वप्रखष तिधर्मकामिति । उक्तानुवादात्मकेन पृवौपेन पूवश कोक्तानुबादपूव ८७ ६९० छीकाद्रयसमेतं- {३ दृतीयोऽध्यायः } कमज्ञानस्योपनयनिगमने दरति उत्तरं शङ्कितदोपपरिहार एति विभागः । खाज्ञानं चेति चकारोऽप्य्थै । स च जग्रदादिदृ्टान्ताधैः । स्वाज्ञानं च तवानुभूतिबकतः सिद्धं तत्सत्ता- स्पत्यैधौनसत्तासूतिकमतो दृदयलादवस्थावदज्ञानमपि मृषा कस्पितं न परमार्थमिवयर्थः । अतः काटत्रयेऽप्यज्ञानतत्कायंरूपद्य दृदयस्य चिदाप्मनि तस्वतोऽसंमबानिव्यञ्चद्धुद्रस्माव कि क क एवाऽऽपेति कटितमथमाह--अतो नाऽऽसीदिति ॥ १४० ॥ स ठदी०--ननु तकोऽप्रलिष्ठः कथं तद्रुलेनाथनिणंय इति नेच्याह- [+ * पू ष [> + ज्योति ह्नणवाक्यमानवलतः सेपूर्णरूपा चिति. जागरःस्वमसुषतिधर्मरहिता मोक्षाय निश्चीयते । तस्मादस्मदुदौरितं स्वकवपुः श्रद्धत्स्व मानं किना [५ [3 [9 कि न्ह ® 9, भ क, नास्माभिः प्रतपादता वचातारस वाक्याथस्तवारक्रना ॥१४१॥ उ्येतित्रौह्यणवक्येति । किंञ्यो तिरेवायमित्यारभ्याच्रायं पुरुष इत्यन्तेन सावृस्थस्य बुद्धचादेश्रित्तावन्मावस्वं निर्णीतमिव्युक्तरूपमेवाऽऽत्मानं भ्रद्धत्स्वेत्यथंः । इयं चितिनस्माभिमानं विना प्रतिपादितेति सबन्धः ॥ १४१॥ अ० टी०--एवमापमनो नित्यशुद्ध उक्तयुक्तीनामनुग्राह्यं प्रमाणं वदनथादस्माकं मतं न वैननेषिकादिमतवत्छवुद्रवम्बृहमात्रसिद्धं किं तु श्रुतिमौदिप्रमाणसिद्रमिति दशंयति- ज्य) तिबह्यणेति । तत्र हि किंज्योतिरेवायं पुरूष इत्यादिनाऽतरायं पुरषः स्वयंज्योति- सियन्तेनाऽऽत्मनः सवेव्यवहारसाक्षितया बिदुद्धचैतन्पञ्योतिःस्वरूपतमुपपाद्य ततः परेण अन्थेनावस्थात्रयस्याऽऽगमाप्रायिवोक्तिपूवकं महामल्स्यनिदशंनेना सङ्गतं चोपपायाऽऽन्मने नित्यशुदधचिदरुपं प्रतिपादितं दृदयते । अतो नात्र शङ्का कर्यतयथः | मोक्षायेति ब्रह्मभावा- सेत्यर्थः । यस्मास्रमाणसिद्धोऽयमथैस्तस्मादुक्य।ऽस्मदुदीरितं स्वकबपुः स्वरूपं श्रद्धःस्र तथैवेति विश्वसिहि । इयं वक्याथसंबन्धिनी चितिरस्माभिमनिं विना न प्रतिपादिता वि तु गामसिद्धायामेवास्यामसंमावनापोहाय युक्तयोऽभिहिता इः ॥ १४१ ॥ सु० ठी०-उक्तानुवाद्पुवंकं शिष्यजिज्ञासामुखेन तत्पद्लक्ष्यवि- चारमवतारयति-- क, ् एवं त्वेपदलक्ष्यवस्मु भवता यदृष्टमासीपपुरा तचिर्णीतिमतोऽन्यदस्ति यदि ते चित्तस्थितं पृच्छ तत्‌ । १ व, एतत्त" । [ ३ तृतीयोऽध्यायः ] सक्षेपशारीरकम्‌ ।. . ६९५१ क ५ पुः ¢ [+> अवा ( बद्धस्य कृरु पृवमुक्तमाखट यद्वक्ष्पमाण च त- न न क ५. क 9 दद्ध धारय तं मनः स्थिरतर श्रद्धधिन[यश्रयः ॥ १४२ ॥ एतदिति ।.द्धेव धनमादिपदेन शान्त्या तदाश्रयः सन्नित्य्थः॥१४९॥ स० ठौ०--लंपदाथतखशोधनप्रक्ररणमुपसंहय तत्यदाथतच्वशोधनप्रकरणमारभमा- णस्तत्र रिष्यप्र्नमुप्थापयति--एवं त्वं पदेति । रिष्यजिज्ञासादुसारेण बेध्यमानो दथः सम्यक्तदूनु द्विमारोहत्ीयमिप्रेयाऽऽह--अतोऽन्यदस्ती ति । अधान्तरपरश्नव्यम्र. तया पूतगृहीतस्य विस्मृतिमौ मृदिसाह--बु द्धिस्थमिति । तत्रव ठप्नचित्तश् मा भृस्तदा हि प्रतिवचना्थग्रहणं न म्वेदित्यभिप्रत्याऽऽह-यद्वक्ष्यमाणमि ति । श्रद्वाधना- याश्रय इति सूक्ष्माथावधारणे श्रद्धाया अन्तरङ्गवं सूचितम्‌ । एत्रमुक्तवक्षयमाणयोरथेयोः ्िष्युद्धिसंग्रहकथनं पदराथज्ञानमात्रान ते कृतद्यता किं तु वाक्यार्थज्ञानदेवेति दयः यितुमिति द्र्टन्यम्‌ ॥ १४२ ॥: खु° टी ०-- शिष्यस्य प्रश्रमुव्थापयति-- हग ५ = [ ऋष [1 न & [1 र इत्युक्तं गुरूणा स पृच्छते पुनर्त्वशब्दलक्ष्य मम * „~ ९ ९, ८ थत ज्ञात न्यायवदन्‌. पूवमुदतावस्थान्रयपाहनात्‌ ॥ ९ & 9 क ५, तच्छब्देन तु ठक्ष्पमथमधुना बोद्धुं मनो मामकः षि शु ०९ (० (4 धावत्याशु तमप्यप।द्य. सकटरद्तप्रपच्च वद. ॥ १४३ ॥ इ्युक्त इति ।. प्रपश्चापोहेन तत्पदलक्ष्यं मम बुभुत्सितं तद्वदेत्यथः ॥ ४३ ॥, अ० ट ०--एवरं गुरुणाऽम्यनुक्ञातः शिष्य उक्ताथीनुवादपूवैकं तत्पदरक्ष्याथैरमुत्सा- माविष्करोतीवाद--इत्युक्तं गुरुणि । मम ज्ञानं जातं मया सम्यगवधारित- मियथः । सकक्द्धैतप्रपश्मपेद्य युक्तिमिनिरस्य तमपि तत्पद्रलक्याथमपि वदरत. योजना ॥ १४३ ॥ सु° ठदी०-ननु प्रसिद्धववेनास दिग्धत्वान्न तत्पदलक्ष्यं `जज्ञास्य- मेतवाशङ्क्याऽऽह- किं सप्रपञ्चमिदमस्वथ वा समस्त ते नन (9 दतपरपञ्चरहितं परिपूणदपम्‌ । १ घ, 'नाढचःश्र°।, ६९२ , टीकाद्रयसमेत- [ ३ तृत्तीयोऽप्यायः | यद्रोभयात्मकमिदं परमाथतोऽस्तु विष्णाः परं पदमितीह्‌ विचारणीयम्‌ ॥ १४४॥ वि सप्रपश्चमिति । सामान्यतः प्रसिद्धमपि विशेषतः संदिग्धत्वाजिन्ञा- स्यत इत्यथः ॥ १४४ ॥ अ० ठी०-परशनप्रकारमाह--किं सप्रपश्चमिति । परमार्थत इति पदं पवैयो- रपि पक्षयोः संबध्यते । इदं ब्रह्म । सुगममन्यत्‌ ॥ १४४ ॥ सु०° टी०--किं पुनरत्र संश्ञयवीजमिति तत्राऽऽह-- वेदान्तवाक्यगतिरतर बहूपकारा का वचित्कथंचिदिति संशय उत्थितो मे। तत्य प्रकाशय निवर्तय मोहम मत्सशयं मम्‌ हिताय भव प्रसीद ॥ १४५ ॥ यदन्तते । यद्यपि ‹ वाचारम्मणं [ छा८६।१।४] "नेतिनेति [ बृ० २।३।६ | हइत्यादिभिनिप्पपञ्चबह्मोच्यते तथाऽपि “ सव॑ गन्धः स्वरसः ' [ छा० ३। १४। २ ] इत्यादेरपि बह्मपरत्वोक्तेः संशय इत्यथः । ततश्च किमुमषमपि भश्ृत्यकमानत्वादविरुद्धमुत स्वतो निष्प पञथ्चमुपाषितः सप्रपश्चभिति निष्टङ्कितं वरेत्याह-तस्रमिति ॥ १४५ ॥ अ० ट०--विचारणीयमियनेन संदेहः सूचितस्तमेव संदेहं तद्वीजप्रदशनपुव- कमावेष्वरेति--वेदान्तवाक्यगातिरिति ॥ काचित्कथचिदियस्यायममथः-- यद्यपि जन्मादिपूत्रे निष्प्रपञ्चमेव ब्रह्म रक्षितमारम्भणाविकरणे च तथवेपपादितं तथाऽपि ‹ सयकामः सत्यसंकल्पः › [ छर ८।१।५] “ सवैकमौ स्भरकामः सवेगन्धः सभरसः › [ छ० ३। १४।२] “ वामनीर्मामनीः› [ छा० ४ । १५ । ३-४ ] इत्येवं सविरोषवाक्याणामपि ब्रह्मपराणां श्रूयमाण्वदान्तवाक्यगतेरेव व्याकुकतादरैनात्तस्या विषयभ्यवस्थया निणैयस्य च ॒ममानुदयाप्पूश्छोकोपन्यस्तच्चि- कोटिकः संशयो मम॒ जात इति । कि तत्रोभयविधश्ुतिदशनाच्छ्येकगमऽ विरो- घस्यानवगाहनादुभयाःमकमेव ब्रह्म मय। प्रयेतन्यमुपाधिवशादढ्य सप्रपञ्चं स्रतस्तु निष्प्र- पञ्चभिति व्यवस्थया बोभयख्पं॒ब्रह्माम्युपेयमथवा निष्प्रपञचवाक्यस्यान्यपर्वकस्पनया सप्रपञ्चमेव द्यत जञेयं सप्रपञ्चवाक्यस्यान्यपरत्वकस्पनया वा निष्प्रपञ्चमेव ब्रह्म निदे यमिति संशयानं मां प्रति तचरं याथास्मयं ब्रह्मणः प्रकाशय मम मे.हमृटं म्संशयं निव- सेय मम हिताय मव प्रसीद मम प्रसन्नो म्वेति ॥ १४५ ॥ [३ तृतीयोऽध्यायः ] संक्षेपक्ारीरकम्‌ । ६५. सु० टी०--परमार्थतो निष््रपश्चमेव ब्रह्मेति पक्षमङ्गाकरत्य गुखुराह- न स्थानतोऽप्यरिते परस्य कथि- दिशेषयोगः परमाधरूपः। स्वतः पुनदूरनिरस्त एष प्रस्य तखस्य विरेषयोगः ॥ १४६ ॥ न स्थानत इति । स्थानत उपाथितोऽपि न विशेषयःगः पारमा्धि. कोऽस्ति किं तु पुषेव्य्थः ॥ १४६ ॥ अ० टी ०-एवमुपसने जिज्ञासौ शिष्य उमयत्िधं ब्रह्मेति यतमकारदरयेनेघ्रक्षितं तन्न युक्तमिति तावदररूराह--न स्थानतोऽपी ति । परस्य ब्रह्मणः कश्ित्परमाधरूपो विक्ेषयोगः सप्रपञ्चवरक्षणः स्थानत उपापितोऽपि नास्ति पृथिवीमय आपोमय इलयादौ रथिव्यादुपाभियोगाच्ूयमाणोऽपि विशेषो ब्रह्मणः परमार्थतो नास्तीयथैः । स्थानतोऽपी- ० लपिशब्दसुचितमर्थमाह--स्वतः पुनरिति । स्वतस्तु सुतरां विशेषयोगो दुरनिरस्त एवेतयेतत्साधयति-- परस्य तत्वस्येति । परस्य कयेकरणप्रपञ्चातीतस्य नेति- नेदयादिलक्षणस्य यत्त्वं याथात्यं स्वाभाविकं स्वरूपं तस्येयर्थः ॥ १४६ ॥ घु० टी०--कथ तह सविशेषत्वं ब्रह्मणः श्रूयत इति चेत्तत्राऽऽह- स्वभावतशिद्वनवि्रहस्यः मृषा हयुपायिप्रभवा विशेषाः । यथा जपापुष्पनिबन्धनः स्या- न्मृषा मगेलोहितिमा तथव ॥ १४७ ॥ „ समावत इति । न हि िदेकरसस्य परतोऽपि खूपान्तरं संमवतीत्यतो वेदिकस्वेऽपि बाध्यत्वान्श्रुयेव तदित्यथेः । हष्टान्तमाह-- यथेति ॥ १४७॥ अ० ठी ०--यद्पि जन्मादिसूत्रे सत्यज्ञानादिरूपं ब्रहम क्षितं नेतिनलादिभिः शरुति- वाक्येनिर्विशेषं तदित्यवगतं तथाऽपि तस्योपाधियोगत्सविरोषल्यमपि परमाथंमम्युपेयं तस्यापि श्ुतिसिद्धलादिति चेन्मेवमुपाधियोगाघ्मतीयमानस्य बरिरेषस्य गृषात्वादिति सद- छन्तमाह-स्व मावत इति । सेन्धवघनवद्विज्ञानघन एवेत्यवधारणःस्वभावतश्विदेकरस- स्योपाधिप्रभवा निशेषाः रषा स्युरिति योजना । ययेति दृष्टान्ताः स्पष्टः। तथेवोपाधिप्रभवा विशेषा इति पूर्वेणान्वयः । उपापिसंबन्धस्यापि ब्रह्मणि परमार्थलासभवान्न तयोगङृतो विशेषः परमार्थोऽतः सविकेषत्रह्मवाक्याणां न स्वाथपरतेव्यन्याथताकल्पनस्यावर्यंमावानन- ६९४ दीकाद्वयसमेतं- [ ३, तृतीयोऽघ्यायः ] विंशेषवाक्याणां च गत्यन्तरासंभवेन स्वाथपरत्वनिश्वयानिर्विरेषमेकरूपमेव. ब्रह्मतत््रम- बपेयमिति पक्षान्तरकस्पनाशङ्काऽपि सर्वा निरस्तेवेति भावः ॥ १४७ ॥ सु० टी०-ननु "एष सर्वेश्वरः [ माण्डू० ६] इत्यादिषु पापि श्रूयत इति चेत्तवाऽऽह-- मायोपाधरद्वयस्पेश्वरतवं कार्योपाधेर्जीवता च प्रतीचः । [कः „9. ^ सू मिथ्येव स्याद्रन्ुजवप्रसून- भदः संपक।व्था रक्ततेवाभ्रकदिः १४८ ॥ ~ 9 मयोपायेरिति । ^ मायिनं तु महेश्वरम्‌ ` [श्वे०४।१० "स समानः ` [ छा०३। १३२ । ४] इत्यादिभ्रुतेरीग्बरजीवयोरुपाधिः सिध्यतीत्यथः । तहि कथं मिथ्यात्वं सविशेषत्स्येति वचेत्तत्राऽऽह-- भिध्येवेति । निर्किशेषश्रुतिब।धितव्वेन सविशेषश्रुतीनां विशेषांशेऽ्रमा- ण्यादित्यथः ॥ १४८ ॥ अ० टी०-नन्वीश्वररक्षणो विशेपो ब्रह्मभि वास्तवोऽम्युपेयोऽन्यथा तस्यानश्वरत्- प्रसङ्गात्तथा प्रत॑चो जीवत्वरूपो विशेपः स्वीकरणीय इतरथा तस्या्पश्वरत्वं जडत्वं वा प्रसज्येतेति चेन्मेवमुभयत्रघयुक्तविरेपयेरैपाधिकलादियाह--मायो पापेति । अद्- यस्य॒ ब्रह्मण ईश्वरवस्येशितव्यपिक्षत्वादिना माययेोगमद्रयस्येश्षितन्यासंवन्धान्मायाकलत्पि- तमेवेश्वरवमियथैः । तथा प्रतीचोऽहंकारादिसाक्षिणः स्वसिन्स्वाज्ञानाच्यस्तक्योपावित्रयु- ततमेव जीवल्वं क्खप्रमतृत्वादिसंसारधमयोगिव्ये हि अवयं कवै्ादि च न तस्िनदं- कारादुपाधिसंबन्धमन्तरेण निरूपणपथमवतरतीति जीवत्वमप्यपाधिकमेवेलथैः । उपा- धिसंबन्धकृतोऽपि धभैः पारमाधकः स्यादिति न शङ्कास्पदमियोपाधिकस्य मिध्यावमनुम(- नेन साघयति-भिथ्येव स्यादिति । बन्धुजीवप्रसूनं नाम मध्याहविकासिरक्तवर्ण- पष्पविरशेषः । अभ्नकं तु सू्यतप्तजरस्थरनिष्पननः. शुभ्रवणे। धालामासमिरेपः ॥ १४८ ॥ स॒° ० ननु महातकादिकलङ्कस्योपाधिकस्थापि यवद्रन्यमा- मतेन सत्यत्ववदिहापि सत्यत्वं किं न स्यादिति चेन्न तस्यापि पक्षतु- त्यत्वादित्याह-- भट्लातकादिरसयो ग निबन्धनं च वेस कलग कितमनेन पथा निरस्तम्‌ । १९. ग्‌, न्धुव^पर" | { २ तृतीयोऽध्यायः ] संक्षपशारीरकम्‌ 1 ६९५ तस्यापि पक्षपतिततवमभीष्टमेव तस्मादसतो न भवति व्यभिचारभूमिः ॥ १४२ ॥ मलातकादीति 1 तस्व ठु दुस््यजत्वेन सत्यत्वामिमान इति मावः ॥ ॥ १४९ ॥ अ० टी०--यदोपाधिकं तेन्मृषेति न स्याप्तिर्मह्ातकोपापिकलङ्किते वच्ने व्यभि- चारान च तदपि मृषा तस्य सति वल्रे वियोगादशेनात्तथा च व्याप्यमावानेश्वरत्वा- दिकमुपापिप्रयुक्तमपि मृषेति चेत्तव्राऽऽह --मल्ातकेति । अनेन पयेति सर्वैषा- मौपाधिकधर्माणां सफटिकटौहियादिवन्मिथ्यालवतसमर्थनन्यायमर्गेणेयथः । अत॒ उक्तो- दाहरणस्यापि पक्षतुस्यत्ान तत्र व्यभिचारः शङ्कनीय इलर्थः । वच्रे भ्टातकरसकलङ्क“ व्रियोगादरेन तु तद्वियोजनस्य दुःशकतदिव न परमा्वात्तदानीमपि तन्तुगतज्ञौक्ल्यस्य वस्तवस्यानपायात्काडिक्नस्तु भह्छातकरससं गतस्यैव प्रतीतेरतो वल कलङ्कितमियविवेक- निबन्धनो भ्रम इति भावः ॥ १४९ ॥ क क सु° दी०--सविशषत्वस्यौपापिकत्वं सदुष्टान्तं श्रुतिसंवादेनोपसं- हरति- व = [क यथा हदय ज्यातिरत्मा विवस्वा- = न य नपा भिना बहुरपकाऽनुगच्छन्‌ । [44 कि क ०. उपाधना कयत भरर्पा भ & भ अ क, 3 देवः केतरेष्वेवमजोऽयमात्मा ॥ १५० ॥ यथा हीति । यथा ज्योतिरासा ज्योतिःस्वरूपः सूर्यं एकोऽपि बहुधा क (4 [०९ त कषप नि न ० म भिन्ना अकेऽनुगच्छंस्तासु प्रतिफलन्मेदरूपो भेदेन रुप्यत एवमेकोऽ. प्यात्मा स्षत्रेषु पुरष्वनुगच्छन्नित्यथः ॥ १५० ॥ ० £०--जस्वेवमोपाधिकस्यानृतल्वं चिदात्मनि विरेषवचमोपाधिकमेवेति कुतो निश्चीयत इति चेच्छतिप्रामाण्यादिति मन्वानः श्रुतिमेव परस्ति--यथा ह्ययमिति । अयं ॒हि प्रसिद्धो अ्योतिरात्मा प्रेकाश्षस्वरूपो विवस्वानादिय एक एव सन्भिन्ना अपो मिननस्थानगतत्तया मिनानि जलानि बहधाऽनुगच्छन्प्रतिनिम्बरूपेण प्रविशन्पाधिना भिन्नमिनजक्शक्षणेन भेदरूपः क्रियते विशेषयोगः संपायते जरूमेदेन मेदो जरुकम्पादिना च कम्पादिमच्रमियादिविशेषवत्ताप्रतीतिबिषयः क्रियते यथेति दृष्टान्तमागा्थः । एवं यथाऽयं दान्तस्तथाऽयमात्मा देव; स्वप्रकाशङ्ञानमात्रस्वरूपोऽजो जन्मादिविकारदून्योऽपि केतरु ६९६ ठीकाद्यसमेत- [ ६ तृतीयोऽध्यायः ] स्थूरसुमशरीरेषु मेदश्पो भेदविरेषविकारवत्तया रूप्यमाण क्रियते न खतोऽस्य भेदो षसो विकारेऽस्तीय्थैः ॥ १५० ॥ सु° टी०-मायोपाधिकमेश्वयंमिव्यतद्‌हदटीकुं मतान्तराणि निर सितुमुपन्यस्यति-- ४ | वि एश्वरयमस्य परमाप्मन उक्तमन्येः साक्षात्स्वरूपमवबोधसुखादितुल्यम्‌ । तेनेशते कि यथायथमीरितव्या- नपत्यान्पतीश्चरतया जगतीभुतोऽपि ॥ १५१ ॥ देशमिति । बह्मा दिस्तम्बपवन्तेष्वनुवर्तेमानमेश्वर्यं बोधादिवद्ास्मनः स्वरूपमेव सत्तत्र तत्र सच्वाध्युपाधितारतम्यादशितव्यतारतम्याद्रा तार- म्पनाभिशष्यज्यते कथमन्यथा परतन्त्राणामपौन्द्रमपादीनां स्वभृत्यान्प- वयेश्वयंमुपपयेतेव्यन्येरुक्तमित्य्थः ॥ १५१ ॥ अ० टी०-प्रमालन देश्वर्बं मायो पाधिकमदरतमेवेद्युक्तं स्वमतं स्थिरीकदुं॑ मतान्तर मुत्थापयति--देश्वयभस्ये ति ॥ सस्य परमात्मनो यदैशरय॑तदप्यवबोधतुखादिवत्सय - ्ञानानन्दादिवः्ाक्षात्सररूपमेवेधक्तेऽ्ये युक्तिमाह-- तेनेत इति । किल्यस्य पक्षस्यानमिमतवं योत्तयति । जगतीमृतो राजानो लौकिकेशवरस्तेऽपि यथायथं तारतम्यने- शितव्यान्मृदान्पतीश्वरतया तेन लोके तारतम्येन प्रतीयमानेनैश्वर्येणेदते नियन्ताये भवन्ति । तचश्व¶ तेषां स्वरूपमेव सत्त्रोपाधिवद्नात्तारतम्यनामिव्यज्यते । अन्यथा जडस्य परतच्नतयेश्व्यांयोगात्तष्वीश्वरघव्यवहारो निर्विषयः स्यादियथंः ॥ १५१ ॥ सु° टी०--ननु सपेक्षमुत्पात्तिमदुव्कर्षापकषंवचैश्वयं कथमातनः स्वामाविकं स्यादिति चल्सुखादिवदित्याह- नित्य प्रियादिषु सुखं प्रतिविम्बितं स- हके वदन्ति विषयेन्दियसंभयोगात्‌ । उसन्ञमन्यदिति तददिहैश्वरत्व मायातदुर्थमतिषु प्रतिबिम्बितं सत्‌ ॥ १५२ ॥ नियमिति । यथा प्रियमोदप्रमोद्‌ा दिवृत्तिविरशेषेषु प्रतिषिम्बितं भरुख- मास्मस्वरूपमप्युपाधितन्त्रत्वात्सातिशयताद्याकारेणोत्पन्नमिव प्रथते तथेभ्वयमपि मायातदुत्थोपाधिप्रतिबिगम्बितं सदित्यथंः ॥ १५२ ॥ [ ३ तृतीयोऽध्यायः ] संक्षेपशारीरफम्‌ । ६९७ अ० ठ ०-नन्वीश्वरवस्येशितव्यसपिक्षत्वादुपच्यादिमच्ात्तारतम्याच नाऽऽ्मस्वरूपता युक्ता निरपेक्षनियैकरूपल्रादात्मन इति चेत्तत्ाऽऽह--नित्थं प्रिया दिष्विति । यथा नियं कूटस्थं निरतिशयमेकरूपमेव सुखं प्रियादिषु प्रीयाखदनिषाकारबुदधिदत्तिष्वा- दिपदं प्रीतिष्वेवापकैत्वमहखादिभेदविषयं तेषु प्रतितिम्ितं सत्रतीयमानं ठोकविषयेन्दिय- संप्रयोगादुत्पननमन्यदन्यदिति वदन्ति तद्वदिह परमात्मनीश्वरव्वं मायातदुर्थमतिपु प्रतिनि- म्बितं सत्सपिक्षत्वादिरूपेण प्रतीयते । तत्रापि मायायां प्रतिबिम्बस्य सपिक्षत्वमात्रमन्तः- करणादिमायाकारयप्रतिविम्बे तूत्पच्यायपि प्रथत इति मेदः ॥ १५२ ॥ सु° टी०--त्टि मायातत्कार्यप्रतिदिम्बेश्वयाणां बहुताद्रहवः सर्वै श्वरः स्युरिति नेव्याह- क क (4) वव मायानार्वष्टवपुर।श्वरब।ध एष न [५ ५) सवश्वर्‌( भवात सवमपक्षमाणः । [० [4 क अ बुद्धिमविष्टवपुरेष तथेश्वरः स्या- दात्मीयभुत्यजनवगंमेक्षमाणः ॥ १५३ ॥ मायेति । बह्मण उपाधितारतम्यनियम्यतारतम्ययोरमावत्सर्देभ्वरत्व- मिन्द्रमूपादीनां तु स्थूलसक्ष्मोपाधितारतम्याद्‌मूृत्यादिनियम्पतारतम्था- सेभ्वरत्वमात्र मित्य; ॥ १५३ ॥ अ० ०--अत्र मायायां प्रतिनिम्बितमीश्वरप्यं निलयं सवपेक्षं च सनिरतिक्घायं परमेश्वरं भवति बुद्धि प्रतिबिम्नितमीश्वरलं तु तारतम्येन दिरण्यगमीदिषु कर्मनिमि- त्ुद्धितारतम्यानुरोधात्सातिशायमीश्ए्वं मवतीवयाह-प्राया निविषटेति ॥ जा्मीयमलेति। यस्य यावदीशितव्यत्वेनपस्ितं भवति तावदपक्षमाण इयथः । उक्ताथमन्यत्‌ ॥ १५२ ॥ सु° टी०--मुक्तस्य तु विद्यया सर्वोपाधिवियात्स्वामा विङेश्वर्थेऽ- वस्थितिः ' स स्वराडमवति ` [छा० ७।२५। २] इति श्रतेरिव्याह- सम्यगज्ञनध्वस्तसरवभपच्चः स्पीये रूपे निगुण निर्विशेषे । पण्ये स्वप्रकाशस्वभाते स्वाराज्येऽस्मिन्त स्वराडेव तिष्ठेत्‌ ॥ १५४ ॥ सम्यन्ञनेति । स मुक्तः स्वराद्‌ सन्पूर्भ्व्यास्मकं स्वमेव रूपं लमत इव्यथः ॥ १५४ ॥ । ,१ करन, तिष्ठमू। 6 ६९८ टीक्षादपसमेत- { ३ तृतीयोऽष्यायः } अ० टी०--बिदुप्रस्तु मुक्तावस्थायां परोशवर्यप्रातिदकेनाश्चाऽऽमन देश्यं स्वयमे- वेति गम्यत इयाह--घ्म्यग्न्ञाने ति । निगदन्यास्यात्तं पद्म्‌ ॥ १५४ ॥ सु° टी०-निगुंणस्येश्वर्ये किं प्रमाणमिति चे्तताऽऽह- =, = € {3 ज्ञाता दवे सवपाशापहार्नः न = 3 ९, क क्षीणः गे जैन्ममृ्युप्रहाणिः १ छ. ट ७, क । तस्याभिध्यानाचुतीयं देहभेदे ® = _ @ विशवश्वर्यं केवर आप्तकामः ॥ १५५ ॥ ज्ञात्वा देवमिति । देवमीश्वरं ज्ञात्रा साक्षच्कृत्य सर्वपाशशानाम- विद्यादिङ्कशानामपक्षयः । ततश्च न जन्मभरस्यू हेव्वमावादिति । निगुंणिद्याफलमुक्खा सगुण विध्या फट माह--तस्यामिष्यानात्तृतीयमिति । बन्धमोक्षापक्षया विश्वेश्व्यं तद्धि न बन्धो दुःखामावान्न मुक्ति भदसस्वादिति क्रमयुक्तिरुक्ता तां प्राप्य तच्च विद्योत्पत्तौ केवलः शद्ध अआत्तक्रामः पूणनिन्दो मवतीच्यर्थः । ताच्िकेभ्व्यवादिनिस्तु वकि [ब कि = न [+ क 9 क ज + योजयन्ति ज्ञानोदयाहेहद्रयमेदे तुतीयमनोपाधिकं विभ्वेश्वयं भप्त अत्तकामो मवतीति ॥ १५५ ॥ अ० ट/०--सम्यग्ञान्वस्तमोहप्रपञ्चः स्वीये पूर्णशव्थ तिषटेदियत्र प्रमाणं शरतिमु- दाहरति-- ज्ञात्वा देवमिति । तस्य देवस्येश्रस्याभिष्यानादामिमुख्येन प्रयगमभेदेन श्यानात्तत्प्रसादेन तमेव देवं ज्ञात्वा विनचश्वधमाप्नोतीति योजना । केन करमेगेयपेक्षायामाह~ सर्वपाश्ापहानिरिति । पाशाः शा अव्रिदाक्षितादयस्तेषां सर्वेषां हानिर्विच्छेद भदयन्तिकः प्रथममस्य भवतीति । ततः क्षीणः शैः हेष क्षीणेष्विति यावत्‌ । छेश- क्षये तत््युक्तकमौमावाजन्ममृदुप्रहाणिज॑न्मादिविकारहानिरस्य सिध्यतीयरथैः । तते। देहभेदे वतेमानदेहस्य मेदने प्रारन्धक्षयान्ाशञे सतीति यावत्‌ । उक्तपार्केशहानिजन्ममूद्युप्रहाणि- रूपद्वययेक्षया तृतीयं विन्चश्वय॑मापनोतीश्वर एव भवतीः । तदा च केवट निरति- शय आप्तकामः कृतङृय एव तदा भवतीति शेताश्चतरीयोपनिषन्मच्रार्थः ॥ १५५ ॥ ° टी०~--एवं श्वेताश्वतरवाक्यमुदाहत्य छन्देोग्यश्र तिमुदाहरति- स स्वराडिति च वियते श्रति- वरणितेश्वरवपुःप्रकारिनी । [३ तृतीयोऽध्यायः संस्ेपशशारीरकम्‌ ¢ ६०१५०. भ भि न तेन सत्यसुखबोधवद्धये- [१ ® (= म चेदूचिर दश्वरत्ामति कं।चद्राचर्‌ ॥ १५६ ॥ स, स्रराडिति । स्वा माविंकेश्वयंवादमुपसंहरति--तेनेति ॥ १५६॥ अ० टी०--स्वारग्येऽक्षिननियत्रापि श्रतिरस्तीयाह--स स्वराडिति चति। ¢ आलक्रीड आत्मरतिरात्ममिधुन आत्मानन्दः स ॒स्वराड्मवति तस्य सर्भपु छोकेपु कामचारो मवति ' [ छा० ८। २५।२] इति श्रुतिवभितेश्वरवपुःप्रकारिन वियत द्यैः । उत्थापितं परमतमुपसंहरति-तेन सत्येति ॥ १५६ ॥ सु० वी ०--दरूषयति-- (> =. के- तन्न. भाति चतुरसमुषकै- 2 [4 न स्तस्ममाणविरहादिह श्रते । वि सत्यबाषसुखवन्न. तत्य श क सत्युवाच यत दश्वरश्रातः ॥ १५७ ॥ तनेति । तच्च हेतुमाह-तय्ममणेति । ननूक्ता श्रुतिरिति तच्राऽऽ्ह-- न तत्परेति । यथा बोधसुखालपरा ‹ विज्ञानमानन्दम्‌ ` [ वृह० ३.।९॥ २८ ] इति श्रुतिनवमेभ्वर्पपरा काविद्स्तीव्यर्थः ॥ १५७ ॥ अ० टठी०--इदानीमेतदूद्षयितुमुपक्रमते-- तन्न. माति चतुरञ्मिति । निपेषप्रतिज्ञायां देतुमाह--उच्चकङ्केस्तत्ममाणेति । इहाऽऽ्मन रेश्चधस्य खामा- विकत्वे श्वुताबुपनिषदप्रन्ेषुैस्तत्परतया तत्प्रतिपादकप्रमाणकरिरहादिति योजना । ‹ एप सर्वेश्वरः › इत्यादिश्ुतिदशैनात्कथं तस््ममाणविरह इति चेन्मैवमेवेविधश्रुतीनां ख्ाथैपरवाक्त- भवादित्याह--सत्यबोधेति ॥ १५७. ॥ सु० ठी ०--एतदेव प्रपश्चयति- तत्परश्ुतिवचःपमाणकं सत्यबोधसुखवियहं परम्‌ । बह्म तद्रदिह नेश्वरत्वभाक्‌- तत्परशरुतिवचःप्रमाणक्रम्‌ ॥ १५८ ॥ सतपेति । यथा सत्यथोधादि किहं ब्ह्चेतयेतत्परश्चतिपरमाणकं नेवमीः श्वरतमाग्रह्मेतीत्यर्थः; ॥ १५८ ॥ ७०० ठीकादयसमेत- [ ३ तृतीयोऽध्यायः ] अ० टी०--सत्यबोधादिरूपत्वप्रतिपादकश्चुतिवदीश्वर्वावेदकश्चतेस्तत्परत्वाभावमुक्त विशदयति--तत्परश्रुतिव च इति । सत्यबोधसुखविग्रहं परं ब्रह्म यथा तत्रशरतिवचः- म्रमाणके तद्दीश्वरप्वभाग्ब्रह्ेह श्रुतिशास्रे तत्परश्रुतिवचःप्रमाणकं न भवतीति योजना ॥ १५८ ॥ यु० टी०-ननु बणिता फलश्चुतिरेव तच्च प्रमाणमिति चेजनेत्याह-- क र € या फटश्चतिरिरोपवाणता सा न ततपरतयाऽवगम्यते । = क # क 9 तत्वमाद्वचन [ह तत्पर्‌ तत्परा न तु फलश्रुतिः कचित्‌ ॥ १५९ ॥ या फठेति । तस्या अतत्परत्वा दित्यर्थः । किं ताह तत्परं तत्राऽऽह- तत्वभिति । अस्तु फटश्ुतिरप्येश्वर्यपरेति चेन्नेत्याह-- तत्परेति । यथा हि स्वगविफश्रुतिनं तत्परा किं तु विधिपरेव मियमपवे तस्वमादिविाक्या- धपरा न स्वाथपरेत्यर्थः ॥ १५९ ॥ ॥ = 6. अ० 2ी०--ननृक्ता शरुतिरेघ्यविषया कथं न तव्परेयत आह--या फटश्रुति- रिति । कुतो नावगम्यत इयत आह -- तत्व मादी ति । स्वाथबोधे दृष्टफटतात्तख- मादिवचनस्य सखा्थ॑परत्वमिलयथः । फटश्रुतिरपि सखार्थपराऽह्विति चेन्मेवमियाह-- तत्परा नतिति । कचिदपि फटश्चुतिस्तत्परा न भवति । तस्याः सैतरास्यतःसिद्धफङ. प्रकाशनेन साधकप्रबतेनपरत्वादिय्ः ॥ १५९ ॥ सु० टी ०--फटश्रुतिगतैश्व्यंस्य बह्यस्वरूपलवेऽतिप्रसङ्गाऽपीत्याह-- सामगानमपि तत्स्वरूपतां जक्षणं च जगतश्च सजनम । अश्रुवीत फलवाक्यतः श्रतं तत्स्वरूपमिति यदुपेयते ॥ १६० ॥ सामण्रनपिति । तदा हि ^ साम गायन्नास्ते ' [ तेत्ति० ३। १०।५ || “ जक्षत्क्रीडन्‌ ` [ छ० ८। १२।३ ] इति ‹ सोऽस्य संकल्पादेव समुत्तिष्ठति › [ छा० ८।र। १० | इत्यादिकमपि फटवाक्थकः शुतत्वाविरोषाद्रह्यस्वरूपतामश्रुदी तेत्वधं; ॥ १६० ५ [ ३तृतीयोऽध्यायः ] संक्षेपशारीरकम्‌ । ७०१ अ० टी०--फटवाकषयावगतस्याप्यथस्य सखरूपत्वाभ्युपगमेऽतिप्रसङ्गश्च स्यादियाह- सामगानमपी ति । एतत्साम गायन्नास्त इति कचिःसामगानमपि फठं विदुषः श्रुतम्‌ । तथा जक्षत्रीडन्रममाण इलत्र जक्षणपदवाच्यं हासमक्षणादि श्रुतम्‌ । तथा ‹ स यदि परितृढोककामो भवति संकल्पदेवास्य पितरः समुत्तिष्ठन्ति › इ्यादौ जगतः सजनं च फटमवगतम्‌ । तथा च फट्वाक्यतः श्रुतं तत्छरूपमिति यदयभ्युपेयते तदा सामगानादयपि तव्छरूपतां ब्रहमस्वहूपतामश्वुवीतेलयथैः ॥ १६० ॥ _ घ ढी ०--नन्वर्थवादुप्रतीतमपि रोकतरणादिवद्स्तु बह्मस्वरूप" मेति चेत्तवाऽऽह-- अथवादगतमण्युपेयते न प्रमान्तरविरोधि यन्मतम्‌ । सामगानमथ क्षणादि वा तत्परशतिदिरुद्धमुच्यते ॥ १६१ ॥ र्थवदेति । शोकतरणादैः प्रमाणान्तरविरोधस्य परिहृतवतवादुम्युपगमो तनतु तथा सामगानादृावक्शरीरव्वादिश्रतिविरोधादित्यथः॥ १६१ ॥ अ० टी°-तकिमिदानीम्थवादानां क्षापि खाधपरतं नास्त्येव हन्त॒ तर्हिं बादराय- णदेवताधिकरणन्यायात्िरोध इति चेत्सत्यं यदत्र देवताधिकरणन्यायो ठम्यते नात्र सोऽ- स्तीत्याह--अथवादगतमिति । संवादिविसंवादिप्रमाणान्तरामवि हि देवताधिकरणन्या. यावतार इह सामगानदेस्तत्परनिर्विशेषवप्रतिपादकश्ुतिप्रिधानात्र देवताधिकरणन्याया- वतार इत्यथः ॥ १६१ ॥ स० टी ०--नन्वेश्वयंस्य वस्तुपरश्रुतिविरोधामावादस्तु स्वरूपत- मिति नेत्याह-- ईश्वरत्वमपि तत्परश्रति- नैति नेति परिदुःखिता सती । वारयत्यवरिनष्टि केवलं चिस्स्वरूपमनवयविग्रहम्‌ ॥ १६२ ॥ ध्परवमपीति । सापेक्षस्याप्येश्वयंस्य स्व हपचेऽतिपरसङ्कादेकरसतश्रु- ७०२ टीकाद्रयसमेत- - [ ६ तृतीयोऽष्यायः. कि केः तिपीडेति परितो दुःखितेत्यर्थ; । एवं सर्वनिषेधे शम्यत्वमिति नेत्गह- मवरशिन्टीति ॥ १६२ ॥ अ० दी०--तरहि निर्विेषश्ुतिविरोधात्छमगानयदतरहरूपता, मा मूर्दश्वरवं त॒ स्वरूपं सुखादिवद्भविष्यति तस्य प्रमाणान्तरविरोधादशेनादिति चेन तस्यापि श्रुलया निषि- भ्यमानलादिष्याह - ईश्वरत्वमपीति । मूतामूतत्राह्मणे हि ब्रह्मण रेशर्थमध्यात्ममधि- दैवं चोपवण्यं ‹ अथात अदेशो नेतिनेति." [ बृह० २।.२ । ६] इति तत्परा श्रतिः परिदुःखिता सती कथमयं जन इश्वगरसतच््नं जानीयादिति मातेव पुत्रहितेषिणी दुःखं प्रप्तेवेश्वरत्वमपि वारयति प्रतिषेधति । तत्प्रतिषेषे किमवरिष्यत इति तदाह-- अवशिनष्टि केवलेति । केवट निरविरेषं चित्छरूपं चिन्मात्रमनवययविप्रहं निरे- ्षस्वरूपं ८ सत्यस्य सत्यमिति प्राणा वै सत्यं तेषमिष प्षत्यम्‌; ` इत्यवरिनष्टि तन्मात्रमे- वेश्वरत्वमवधास्यतीत्यथेः ॥ १६२ ॥ सु° ठी०--ननु दिविधमेष्व्य सोपाधिकं निरुपाधिकं चेति तच्नाऽऽ- यस्य निषेषेऽप्यन्त्यस्याव शिष्यमाणत्वा द्रह्मस्वूपत्वं घटत इदि. शङ्कते सोपाधीश्वरतानिषेधनपस सा नेति नेतिशतिः साक्षाद्धागवतं निरस्तनिखिलोपाधिस्वरूपं पुनः । विश्वेशर्यमिहोच्यमानमधना मोक्षे ततस्तत्पैर- वौकंयेरस्य विरुद्धतानवसरो मुख्यं ततो गृद्यताम्‌ ॥१६३॥ सोपाधीति । वाक्यैरुच्यमानमिति संबन्धः ॥ त्परविश्वेश्वर्य केवल इत्यादिः ॥ १२३ ॥ अ० टी ०--अत्रशवरतवस्य सोपाधिकत्वनिरप्राधिकलाम्यां द्वैविध्यं मन्यमानो वादी निषेधस्य सोपाधिकेश्वरविषयवमवरेषप्तु॒निरुपाधिकेन्धर्वस्येति प्रत्यवतिष्ठते- सोपा. धीति । “ नेतिनेति ` [चरू०२।३।६]इतिया श्रुति; सा सोपारघाश्वरताय, अमुस्येश्वरत्वस्य निषेधपरा यद्पुनरधुनेह मोक्षे विश्चैशव्थं केवर. आप्तक्राम इलयादिवचनै- रुच्यमानं विश्चशर्यं साक्षाद्वागवतमिदयादिविंशेषणद्वयोपेतं तत्पुनरवशिन्टीयनुषद्गेण योजना । तत एवं सति तव्पैरेवौक्येनिंविशेषतवप्रतिपादकैरस्यैश्वयैवचनस्य विरुद्तायाः शङ्कावसर नास्तीयथः । सिद्धमथ॑मुपसंहरति--भुखय मिति । यतः श्ुतिविरोषाभावस्ततस्तस्मा- मुख्यं स्वामानिकेवेदमेश्वयमिति गृह्यतामङ्गी क्रिद्रतामियथैः ॥ १६३ ॥ { ३ तृतीयोऽध्यायः ] संक्षेधक्षारीरकमं । ७०४ सु० ठी०- तहिं सामगोनादावपि सोपाधिकश्यैव निषेधो निस पाधिकं तु ग्राह्यं स्यादित्यतिपरसङ्घेन दूपयति-- सामगानमथ भक्षणं जग- सर्जनं च निरुपापि गद्यताम्‌ । नेति नेतिवचस्रा निषिध्यते जक्षणादिकमुपाधिसंश्रयम्‌ ॥ १६४ ॥ समेति ॥ १६४ ॥ अ० टी०--र्वं तर्हिं सामगानादिकमपि तथा विश्य नियक्स्वरूपतया मुख्य- मिष्यतामिति सिद्धान्ती प्रतिबन्दीं गृहणाति-सामगानमिति । सामगानादिकमपि द्विषा विमञ्य निरुपाधीश्वरस्वरूपमिति गृह्यतामुपाधिसंश्रयं सोपाधिकं जक्षणादि नेयादि- वचसा निषिध्यत इति च गृह्यतामिति योजना ॥ १९४ ॥ सु टी ०--स्यादेदं यदि दिविधं सामगानादि स्यान्न च तदस्ति मानामावादिति चेदेश्वर्येऽपि तुल्यमिव्याह- सामगानमथ जक्षणं जग- त्स्नं न च खलु द्विधेष्यते । तत्माणविरहादिहेति चे- दीश्वरत्वमपि न दिधा भवेत्‌ ॥ १६५ ॥ सामेति ॥ १६५ ॥ अ ठी०-- सामगानादेर्निरुपाधिकरूपसद्धवे प्रमाणाभावानात्न दैविध्यसंभव इति परतिबन्दी पुव॑बादुद्धरति--सामगानमिति । स्पष्टाः । तर्हीशवर्वस्यापि दविष्य मानामावस्तुल्य इति सिद्धान्ती परिदारसाम्यमाह-ईैश्वरत्वमपि । न द्विषा मवेदिति । ईरितप्यपिक्षानियमादीश्वरवस्य नियेक्षं॑त्प्रामाणिकं न संभवती- यथः ॥ १६५ ॥ सु° दी०-तहि ज्ञानसुखयोरपि प्रविध्ये मानाभावाद्रह्यस्वशूपादुप- पत्तो जडमसुखं च ब्रह्म स्यादिति नेत्याह- ज्ञानमस्ति खलु बाह्यगोचरं निर्विशेषमविनाशि च द्विधा । न क. प्सः ६ क, °धि गम्यताम्‌ । २ क, ग, पेप्ितेः। ७०४ टीक्षादरयसमतं~ [ ३ तृतीयोऽध्यायः ] बाह्यगौ चरमपोद्य केवला स्वापमोक्षस्मये चितिः स्थिता ॥ १६६ ॥ ज्ञानमिति । बाह्यगोचरं सविशेषम्‌ । केवला निर्विशेषा ॥ १६६ ॥ अ० ट ०--तरहिं ज्ञानादिकमपि ज्ञेयादिसपिक्षं ` कथं स्वरूपं ब्रह्मणः स्यादिति प्रतिबन्दीप्रहमनवकारयञ्जञानदेवंसतुरूपत्वमुपपादयति-ज्ञ[नमस्ती ति । हानं, द्िषाऽ- स्तीति संबन्धः । खलुशब्दः प्रसिदृध्यथैः । ज्ञानस्य दवैविभ्यं न शङ्कास्दमियथैः । देविध्यमेवाऽऽह-बाह्येति । बाद्याथैनिषयं ज्ञानं विनाशिज्ञानं निर्विशेषं ज्ञानमवि- नाकि तदातूपमिय्यैः । निर्विशेषं ज्ञानं कास्तीति वीक्षायामाह-बाह्यगो चरमपा- द्यति ॥ १६६ ॥ सु° टी °--ध्ुतिरपि तद्भैविध्थं कथयतीत्याह-- पश्यन्न पश्यतिगिरा कथयांबभूव साक्षादनश्वरविनश्वरचिद्धिभागम्‌ । तात्पर्यतः श्रुतिवचः स्फटभेव नेष- न {9 क क [+ अा७ गश्वथवस्तुन व्ागवचःश्रतनंः ॥ १६७ ॥ पयनिति । यथा ‹ परृयन्वै तन्न पश्यति › [ ब्रह० ४।३ 1 २३ | इति भ्रुत्या साक्षादेव सत्यामपि कूटस्थद्टौ बुद्धिवृच्यमावकथनान्निव्यानित्य- ज्ञानविमागस्तात्पर्ेणोक्तो नैवमेश्वर्यद्रय विषया श्रुतिरस्तीत्य्धः ॥१६५७॥ अ० टी०--बाह्यविषयज्ञारव्युदासेन निर्पाषिकं चितिस्रूपं स्वापादावस्तीयत्र किं प्रमाणमिति चेत्तत्राऽऽह--पहयन्न पयतीति । ‹ यदै तन्न परयति पदयन्भे तन पस्यति न हि द्रषटुच्ेविपरिोपो विचतेऽविनारिव्वात्‌ । न तु तद्वितीयमस्ति ततोऽन्य. दविमक्तं यत्पश्येत्‌ › [ बृह० ४।३।२३ ] इति श्रुतिवचंः साक्षादनश्वरविनश्वरचि- द्विभागं परयन पर्यतिगिरा तात्पथेतः स्फुटमेव कथयांबभूवेति योजना । उदाहतश्ु- तिपदनामेषोऽथैः-- यदै तदिति पदानि तत्तत्र सुष्रप्यादावात्मा न पदयतीति यद्र प्रसिद्ध तन्न तथा मन्तव्यमिति रेषः । कुतः पदयन्ये पञ्यन्ेवाऽऽमा तत्तत्र न पद्यतीति प्रसिद्धः । नयु विरुद्रमेतत्पदयन्वे तन्न पद्यतीति न विरुद्रमियाह-न ही ति । दरष्ु- रात्मनो या दष्टिदेशेनं रूपा्वमाससमर्थं ज्ञपिष्रूपं तस्या द्षटेविंपरिटोपो विनाशश्च न हि विद्यते । कुत इत्यत आह--अविनाशित्वा दिति । चिनाशरशीठं हि विनाश्नीदयुच्यते । नेयं दष्टस्तथा सव॑विनाक्नादिसाक्षितवान्नियस्याऽऽममनः सवदा सर्वानासमब्यावर्तकतयाऽव- स्थाना । अतोऽविनाशित्वादस्या विपरिखोपो न विदयते स्वपि चक्ष उपसहारावक्ुष्या [तृतीयोऽध्यायः], संस्षेपशारीरकम्‌ । ७०५ मनेोवततर्विरेपिऽपि तदद्वारा रूपावभासिनी दृष्टिः स्वरूपतो न नरई्यतीति परैयनेव तदाले- दर्थः । तर्हिं न पयतीति कथमुक्तं तत्र हेतुमाह-न तु तहेतीयभिति शेषेण । तत्तत्र सुषुप्तौ तत॒ अआत्मस्ररूपाद्विभक्तं परथग्भूतमन्यद्विक्षणं दस्यं विषयकरणादिकं न त्वस्ति यत्तदा पद्येत्‌ । अतो दृश्याभवान्न परयतीषयुच्यते स्वरूपक्ञनाविलोपासद्यन्निति चेति नात्र कोऽपि विरोध इति । यथेव निरुपापिकज्ञानसद्भावः सोपाधिकाद्दिषिच्य श्रुयोच्यते नेवमेशवर्यैवस्तुनि नोऽस्माकमौपनिषदानां निभागवचनपरा श्रुतिरुपरन्धाऽ- स्तीत्यथः ॥ १६७ ॥ सु° टी ०--एवं सुखदे विध्यमपि श्रुतिरेव दक्शयतीत्याह-- ह एव न वा अर इति श्रुतमेव ताव- सुत्रायुपाधिपुरुषस्य सुखं विनागि । नित्यं निरन्तरमनन्तमपारमुक्त बराह्मं सुखं वचनकोटिशतैश्च यत्नात्‌ ॥ १६८ ॥ एवमिति । ‹ न बा अरे पुत्राणां कामाय ' [ बुह० २।४।५ ] इति पियादिखूपपुत्राद्यपाधिकमनिन्युखं भूयते । ' एष एव परम आनन्दः ' [ बह ४। ३ । ३३] इत्यादिषु तु नि्पनिरतिशशयं बह्मसुल- मित्यथेः ॥ १६८ ॥ अ० टी ०--ज्ञानवस्सुखमपि द्विविधं प्रसिद्धमिति मन्वानस्तत्र प्रमाणमाह--एवं न वेति। न वाअरे पुत्राणां कामाय पुत्राः प्रिया भवन्यासनस्तु कामाय पुत्राः प्रिया भवन्ति ' [ ब्रह २। ४। ५] इलयदो पुरस्य पुत्रायुपाविकं सुखं विनाशीति तावच्छूतमेव | तथा नियं च ब्रह्मसुखं “ विज्ञानमानन्दं ब्रह्म ? [ ब्रूह० ३ ।९।२८ ] एषोऽस्य परम आनन्दः [ ब्ु०9 | ३ । ३२] ‹ आनन्दो ब्रह्मेति व्यजानात्‌ ? [ब्रृ०३।६। १] ‹ आनन्दरूपममृतं यद्विभाति ' [मुण्ड० २।२।७] इत्यादिश्ुतिवचनकोटिशतैयैतनात्तायथणोक्तम्‌. । कौदृशं तस्सुख निरन्तरं दुःखायननु- विद्धम्‌ । अनन्तं काठतोऽन्तरहितम्‌ । अपारं देशतोऽप्यन्तरदितमित्यर्धः ॥ १६८ ॥ ० टी ०~-नव्वेवं द्िविधमेभ्वर्यं वेदे करविद्रणितमिव्युपसंहरति- एश्वयवर्णनमिह दिविध न्‌ वेदे नित्यं कचित्कवचिदनित्यमिति प्रसीमः। ७०३ ठीकाषटयसमेत्तं- [तृतीयोऽध्यायः] एश्वयमात्रकथनं वुनरस्ति मोक्षा- दर्वोड् न मक्षस्षमये च न तत्परं तत्‌ ॥ १६९ 1 दर्येति । ताह किमैश्वर्यं नाभ्युपेयत एव नेत्याह-रेर्थमत्रेति । अस्ये- भ्वर्यमेष सर्वेश्वर इत्यादिमोक्षादरबाक्ु मूमिषु व्यवहारद्ज्ञायामि्यर्थंः १ नरन्वरित मोक्षेऽपि ततीयं देहमेद इत्यादीति तत्राऽऽह--मोक्षसमय इति \ किंतु स्तुतिपरमेवेति शेषः ॥ १३९ ॥ अ० टी०- तदेवं ज्ञानसुखयेर्देविप्यस्य साक्षाच्छतिसिद्धतात्तत्र सोपपिकयोरन प्रेस संज्ञाऽस्ति ‹ न प्रियाप्रिये स्पृरतः ' [ छा० ८। १ २। १ ] इति चाऽऽमनि प्रति- षेधो निर्पाध्रिकयोस्तु श्रतितात्प्यंगोचरत्रादामस्रूपतेति प्रतिवन्दीशङ्कामपोय नेवमेश्वगं- चस्तुनि विमागवचःश्ुतिरनइत्यत्रोक्त विवणोति --एेभ्वर्वर्णन मितिं । रेधयमात्रक- यनमिति । ' एप्र सर्शवरः ‹ सवैस्येशानः सवेस्याधिपतिः › [बृ० ४।४।२२ |] इयादो निव्यतानित्यसविशेषानघमशेनेनेश्वथंमात्रकथनं पुन्देऽस्तीत्यथैः । तच्च श्रूयमाण- मेश्व¶ मोक्षाद्वौग्यावहारिकमेव तन्न पारमार्थिकमिप्य्थः । यच्च॒ ‹ विश्वैश्वर्यं केवढ आप्तकामः › [श्वे १। ११ ] इति मोक्षसमये च श्रवणं तन तत्परं कितु स्तुतिप्रर- ेवेरितन्याभावात्त्रेयथः ॥ १६९ ॥ छु° टी ०--नन्वश्वर्यस्यास्वरूपत्वे तत्कीर्तनं व्यर्थमिति चेत्तचाऽऽह- मियशिरस्वकथा खलु यादशी भवति तादृशमेव तदीरणम्‌ । भ, क ० कि तदनु नेति च नेति वचः श्ुते- येदपि मोक्षगते स्तुतये हि तत्‌॥ १७०॥ प्रियेति । यथाऽऽनन्दमयवब्रह्मणः पियशिरस्तादययस्वूपमप्युपासनाथ- स्वानि गुंणन्रह्मप्रतिपाद्नोपायत्वेन संकीर्यते तयेश्वर्वमपीत्य्थः । हुत इति चेत्तत्ाऽऽह--तदन्विति । तहि मोक्षसमये कथनस्य कोपयोमस्त- घाऽऽह--यदरपौति ॥ १७० ॥ अ० टी०--उक्तमेवाथमुपपादयति--- परिय शिरस्त्वे ति । आनन्दमयस्य ब्रहम मिति मे ‹ तस्प परियमेष रिरः मोदो दक्षिणः पक्षः [तै २।५। १] इलयाद ब्रह्मणः प्रि्रमोदा्यवयतकथा कथनं यादद्योप्राधिकविषयलानन खलु सरूप परा भवतीव्यथैः । तदीरणमेश्वषैकथनमपि तादशमेवौ पायिकविषयं भ्यावहारिकमेवाऽ5- रोपितरूपवादिय्थः । कथरिदमवगम्यत इति तत्रऽऽह--तद न्विति । दशधैकथना- २१. बा मोर । [ ३ तृतीयोऽध्यायः ] संकषपशारीरकम्‌ । ७०७ नन्तरं ‹ स एष नेति नेयाता ' [ बृ० ३।९। २६ ] इति निषेधवचनश्रवणानि- परिध्यमानघ्य. चापरमार्थलादि्यर्थः । देश्वयद्रैविध्ये प्रमाणामवि सति निपेधस्यौपाविकेश्र्- परत्वकर्पनानवकाश इति भावः । मेक्षसमयें च न तत्परं तदिदयुक्तं विदृण्व॑स्तस्य त्रिषय- माह-यदपि मोक्षगतं स्तुतये हि तदिति । दिशब्दः फटश्रुतेः सवत्र स्तुति- परलप्रसिद्धियोतनाथेः । “ सोऽनुते सवान्कामान्सह › [ तै० २।१। १] इादि- बद्‌ ‹ विश्चशरयं केवल; ' [ श्वे. १। ११ ] इयाद्यपि विद्यस्तुतिपरमेबेयथैः ॥ १७० ॥. सु० टी०--एवं स्वमतेभश्ववस्यास्वामाविकतवमुक्त्वा मतान्तरादु- सरिणापि वर्णयति- स्वतन्तपमीश्वरगिरा गुणमागेवृत्तिः माश्रित्य पूरगुरवः प्रतिपादयति । पिंहस्य शोर्थगुणवतपरमेश्वरस्य स्वातन्त्यलक्षणगुणोऽव्यपि चाररूपः ॥ १७१ ॥ स्वातन्त्यमिति । गुणमार्गावृत्तिं मोणीमित्यर्थः । यथा शौर्यगणः सिहं न व्यभि चरत्येवं स्वातन्ञयगुणोऽपीभ्वरमिति । यथा क्ञोय॑योगिनि सिंह- शब्दस्तथा स्वातचययोगानिगुणऽपश्वरङाब्दः प्रवतत इति वद्न्ती- व्य्॑ः ॥ १५६. ॥ अशी ०-तरदेवमीश्वरत्वं न निरपाधिकमस््यतो न तद्रहमस्यरूपमिति प्रतिपारितमिदानौं मीश्वर्ुतेनिंरुपाधिके ब्रह्मण्यविरुद्धम्थं कथयन्तः कि बदन्तीत्याह-स्वातन्डयापि ति । पर्वे ये वृद्धास्ते च ते गुखश्वेति पूगुवस्त गुणमरगेततिमाश्रिय शब्दस्य मणी! इत्ति-- मदग कृयेश्वरगिरा स्वातन्त्र्यं प्रतिपादयन्ति । एतदेव दृष्टान्तेन स्पष्टयति-- सिं हस्थेति । यथा सिंहस्य शोयौस्यो धमेः सिंहाव्यभिचरी तथा परमेश्वरस्य स्वातन्त्यरक्षणगुणोऽव्य-- भिचाररूपः सखातन्त्यमीश्वरं न व्यभिचरतीव्यक्षराथः । एतदुक्तं भवति-यथा सिंहो देव- दत्त इति सिंहगतनोयगुणय्ोगिनि मनुष्ये सिंहशब्दः प्रयुज्यते सिंहाग्यभिचारिोयरुणया- गदिवं सिंहन्नधेवदीश्वरस्य स्वातन्ञ्यमन्यमिचारीति निरुपाधिके. बह्मण्यपीश्वरपदं स्वातन्त्य्‌~ टक्षणारथं प्रयुज्यते । यथा सिंह इ्युक्ते शौर्यं रक्ष्यते तयेश्वर इ्यक्ते स्वातन्त्यं रक्ष्यते । तच सिंहे रौयैवद्भह्मण्यन्यभिचारीति तदूद्रारकस्तत्रेश्वरपदधयोग इति ॥ १७१ ॥ स॒० ठी०--रूथं निगुणव्रह्माण स्वातन्ञ्यगुणथोगः संभव। तत्परसवे- नेश्वरपदाप्रयोगादिति चेत्तत्राऽऽह-- एेश्वयवेस्तु परिगृह्य तदत्यजन्तः सरामथ्यंसिद्धिमुपपादयितुं कविच । ७०६ टीकाद्रयसमेतं- [ ३ तृतीयोऽध्यायः ] सरभश्वरश्रतिवचः समुदाहरन्ति स्पातन्म्यलक्षणगुणस्य तमस्वितायाम्‌ ॥ १७२ ॥ दशचर्यवह्विति । क्चिद्भन्थ एेश्वर्यवस्तु परिगृह्य तमस्वितायामन्ञानाव- स्थायां तदत्यजन्तो निरूपाधिकेऽपि स्वातन्छगुणसि द्धि मरुपपाद्यितुं सर्वेश्वरश्रतिमुदादरन्ति कारणस्वेनाऽऽकाश्ञादिषित्यत्रापरप्रयाज्यलेन- श्वरमनवी दित्थाद्भाष्य इति नोक्तदोष इत्यर्थः । १५२ ॥ अ० टीऽ--नयु निरुपाधिकब्रहमस्वरूपपरतयेश्वरपदश्रवणमेव नास्तीययुक्तं तत्कथमी- श्वरपदेन स्वातन््यलक्षणाऽपीति चे्ववहासकिग्वरत्राभिधायिसवेशधरशरुतेनिगुगेऽ्युदाहतत्वा- दियाह--पेश्वयंव स्त्विति । कचिदप्रनथ रेशवर्यवस्तु परिगृहयश्वयौमिधायकतेन स्वश्वर- ्ुतिवचः समुदाहरन्ति भाष्यकारप्रभतयः । कारणलेन चाऽऽकाशादिषु यथाग्यपदिषठो्त रियत्रापरप्रयोज्यत्वं नेश्वरमन्रवीदिति भाष्यदश्च॑नात्‌ । एवमन्यत्रप्येताद्छं वचनमन्वेषणी - यम्‌ | तमखितायां तमोग्यवस्थायां तदैवर्यमयजन्तः सन्तो निरुपाधिके ब्रह्मरूपे स्वातन्व्य. रक्षणगुणस्य सामथ्य॑िद्धिमुपपादयितुमेबोदाहरन्ति । अतो युक्तमेदोच्यते पूवैगुरुभि।. सथः ॥ १७२ ॥ य° टठी०--ननु कथं तमस्वितायभिश्वयांमिधाने निगुंगेऽपि स्वातन्यगुणस्य सामथ्यसिद्धिरिव्याङ्कु्यान्यथानूुपपस्येति इष्टान्तनो- पपादयति- िदश्रतिनं घटते यदि शूरताऽस्य न स्याचथेव परमेश्वरताशतिश्च । नेश्वपेटक्षणगुणः परमात्मनभे- दित्यथंठन्धिमभिसंदधते महान्तः ॥ १७३ ॥ सिंहेति । यथा देवदत्ते सिंहश्रुत्यन्यथानुपपच्या जौर्यकल्पनमेवमेश्वर्य- लक्षणं ज्ञापक यस्य स्वातन्ञ्यगुणस्य स तथा स चेन्न परमास्मनः स्यात्परमेश्वरताश्रुतिरपि न स्यादिति तस्मिद्धिरित्यर्थः ॥ १५३ ॥ अ० टौ०--कथं तमसूयवस्थावर्व््वयंमिधानेन निरुपाधिरूपे सखातन्व्यगुणस्य सामथ्यंसिद्धिरति चेदन्यथानुपपच्थवेयाह--सिंहश्र तिरि ति । यचस्य देवदत्त्य सिंहस्य च चरता न स्यात्त सिंहश्ुतिने घटते सिद्राग्यभिचारशोयेनिवन्धनत्वास्सिहशब्दस्य । यथाऽयं दृषटन्तस्तथेव परमात्मन देश्थरक्षणगुण दैश्वयैटक्षणे ज्ञापकं यक्छेति व्युत्पत्तेः स्वातन््यरूपो धमेश्वेन स्यात्तदा तस्मिन्परमेश्वरताश्रुतिः परमेशवरशब्दयो न स्यादिवयेवमर्थरभ्भि [ ३ तृतीयोऽध्यायः ] संक्षेपशारीरकम्‌ । ७०९ पामर््यप्रापतिं महान्त आचाय अभिदधते तत्र तत्र कथयन्तीयर्थः । ब्रह्माणि व्यवहार- संबन्धपिक्षयाऽपि युम्यमाना सर्वश्वरश्रतिः स्वाभारिकं स्वातन्त्यं बिना नेोपपद्ते । अतः पवेश्वरशचुतेबलादवाथ।ःस्वातन्ब्यसिद्धिरियभिसंधनेन सर्वश्वरशरुतिं निगगेऽपयुदाहरन्तीवयुक्तं भवति ॥ १७२ ॥ सु० दा०--तद्यथलभ्यव्वादश्रोतत्वं तस्य स्वादिति तचाऽऽह-- शरोतारथवरृत्तिवरल्यमपीह वस्तु श्रोतं वदन्ति निकटत्वमनुस्मरन्तः । आसननवृष्टिमपि देवमुदीरयनितं वरषन्तमेव हि जना पषि तारगेतत्‌ ॥ १७४॥ ्रौतार्येति । यथा यागादेः स्वगंहेतुत्वोक्त्याऽथंलम्यस्यापुर्वस्य श्रौत- त्वमभ्युपेत्य तस्ाधान्येनेत्थ माचान्वयमिच्छन्ति । एवभमिहाऽऽथिक- स्थापे स्वातन्त्यस्य भ्रातत्वम्‌ । दृष्टान्तमाह सनेति । वर्तमानसा- माप्य बतमानवच्छ्रातसामाप्याच्छरांतत्वव्यवहार इत्यथः ॥ १५७४ ॥ अ० टी०-- तथाऽपि श्रुताथबटलम्यलवादश्रोतं स्वातन्त्र्यं स्यादिति चेन्नायमपि दोष इयाह--भ्रौतार्थति । प्रेतां वृत्तिः प्रे ताधोधनं तद्वलठम्ये तत्सामध्यौत्रप्यमपि वस्तु श्रौतमिर्ताह प्रमाणवृत्तिनिरूपणे बदन्ति पण्डिता इति योजना । तथा कथने निमित्त सूचयन्वक्तृनविशिनि-निकटत्वमनुस्मरन्त इति ॥ सामध्यसिद्धस्यापि श्रोताथे- निकटल्वं जानन्त इयर्थः । यथा यागादेः स्वर्गसाधनववात्साक्षाच्छरै ताह्टम्यस्याथैस्य श्रोतत्व- मद्धःकृत्य तसप्राघान्येनेतिकतेभ्यलान्वयमाचक्षते केचित्तयाऽापि स्वातन्त्यस्याऽऽ्थिकतरऽपि न श्रोताद्धिशेष इति मावः । श्रोतासान्निमत्रेण श्रोतत्वन्यवहारे दृष्टान्तमाह--आसन्न- वृष्टिमपी ति । आसन्नदृष्टिमपि वधैनतं देवमुदरयन्ती्यन्वयः । ताद्योतदिति श्रीताथै सार्मप्याच्छरौतवन्यवहारः स्वातन्त्यद्यत्यथः ॥ १७४ ॥ अ० टी-कथं पुनः “ परामिध्यानान्तु तिरोष्टितं ततो ह्यस्य ^, = 3 [५ प बन्धविपययौं ` [ बह्यद्ध० ३।२।९] इति शरे तिरोहितव्वेभेश्वर्यस्प स्वामाविकल्व क्तेस्तच्राऽऽह-- एश्वयमन्ञानतिरोहितं स- दृध्यानादभिग्यज्यत इत्यव चत्‌ । 3 १ क, वर्धन्त २क, %त तद्धया? + ४१०. दीकाद्रयसमेत- [ रे तृतीर्योऽव्यायः ] शरीरिणः सूत्ररृदस्य यत्त॒ नि क रः तदण्युपेत्योदितमुक्तहेतो; ॥ १७५ ॥ रेशवयमिति ।॥ कुतोऽभ्युपेत्यवाद्स्त्राऽऽह--उक्तेति । निषिध्यमानष्वा- दित्यः ॥ १७५ ॥ अ० टी०--तदेवं स्वातन्व्यविवक्षायां निर्विशेषेऽपि ब्रह्मणि सरवेश्वरशरुतिने विर्‌- ध्यत देशव तु तत्परशरुयभावाद्थविरोधाच्च न ब्रह्मरूपमिति निरूपितं तत्रशवयंस्याछ्ठरूप- त्वणनं सूत्रकृद्चनविरुद्रमियशङ्क्याऽऽह--देश्वयमज्ञानेति । यत्तु सुत्रकृदस्य, शरीरिणो जीव्रसयेश्व्यै॑ब्रहश्वयेमज्ञानतिरोहितं सद्श्यानादीश्वरस्रूपाभिष्यानान्मोक्षद्‌- शायामभिव्यज्यत इति ‹ पराभिध्यानात्तु तिरोहितं तते ह्यस्य बन्धविपय॑यो ? [ त्र ° सू° ३।२। ५] इति सूत्रेणावोचत्तदभ्युपगमवादेन तेनोदितमिति मन्तव्यसुक्तरेतेरेश्र्य प्रमाणाभावस्योक्तत्वाद््यक्षरयोजना । अत एव ८ विश्वं केवटः ' [ श्चेता० १। ११ ] इयाय तत्रार्थबादश्रतिरुदाहता सा न तप्परेयभिप्रायः ॥ १७५ ॥ सु° टी०-किं च वास्तवेश्वर्थं विनाऽनुपपत्यमावाद्पिन तद्रास्व वत्वं स्वभ्युपेयभित्याह- अथ वा चितिवसतीयतां पुरुषस्येश्वरताऽपि वास्तवी । यदि फिंचन करणं भष- न्न विना सा तदिहापयुपेयते ॥ १७६ ॥ 4} अथवति । तत्कारणं विना सेश्वरता वास्तवीं नेहेति यज्यम्‌ ॥ १५६ ॥ अ० टी०-ननु सूत्रकारोक्तं तथेवेलभयुपगन्तु युक्तमिति चेत्सनयं प्रमाणवस्वे तथैव, न हि सूत्रणामागमतया प्रामाण्यं किं तु युक्तिसमपकतया नचात्रा्थैवादवाक्यन्य्‌- तिरेकेण प्रमाणं रिचिदुपन्यस्तमस्यतोऽयमम्युपगमवाद वेपि निश्चीयत इलयाह-- अथ वेति । अथनब्दस्तदेय्थं । वाशब्दोऽवधारणे । अथ तदा पुरुपरस्य जीवस्ये- श्वरताऽपि चितिवद्वास्तव प्रतीयता प्रतीयेत वाद्ग क्रियेतेति योजना । यदि किचम कारणं प्रमाणं भवेत्तदेति संबन्धः । तव्भरमाणं विनेह पुरुष सा ॒वास्तवीश्वरतम॒नामभ्युपेय- तेऽतिप्रसङ्खादियथैः ॥ १७६ ॥ सु° ठी ०-अभ्युपेत्यवादव्वेऽपि किं मानमिति चेत्तत्राऽऽह- [भद्‌ => ¢ न क कामाद्‌ तन्न च भेवादतरत्र चतं यत्सूजकारवचनं तदुदीक्षमाणाः । { -३ तृतीयोऽध्यायः † शश्षेवश्षषरोरकम्‌ १ ५११ कामादिकेन दहुरस्थगुणेन तुल्ये सरवेश्वरादिगुणजातमिति प्रतीमः ॥ १७७ ॥ कामादीति 1 ‹ कमादुीतरच तत्र चाऽऽयतनादिभ्ः ' [ ब सू० ३। ३ । ३९ | इति सूत्रे छान्दोग्यवाजसनेयविययोरेकव्राऽऽमवत्कामाना- मपि श्रुतेः 'य इहाऽऽत्मानमनुविद्य वचजन्त्येतांश्च सत्यान्कामान्‌ [ छा०८।१।६ | इति अन्यव्र च ^ अत ऊरध्पं विभोक्षाय ब्रूहि [ ब्रृह० ४।६। १४ ] इतिलिङ्गाव्सगुणनिर्युणत्वाम्पां मेद्‌ स्थितेऽपि निगुणवाजसनेयिविद्यायां सगुणविद्यागतसत्यकामत्वादिगणोपसंहारो गुणवत दकख्वाद्‌धुदयायतनव्वसेतुत्वादिसाम्याच्च सूचितो विमूतिप्रदशं- नाय नोपासनायत्यतः कामादिगुणेन तुल्यमवास्तवत्वं सर्वभ्वरत्वाददिगु- णस्य जानीम इत्यर्थः ॥ १७७ ॥ अ० टी०--सुत्रकृदुक्तेरम्युपगमवादलनिश्वये स्ट ॒हेतुमाह--कामादीति । ° कामादीति्र तत्र॒ चाऽऽयतनादिभ्यः ! [ ब्र० सू० ३।३। ३९ ] इतिसूत्रेण दहरविद्यागतानां सयकामत्वादिगुणानां बृहदारण्यकगतनिगुंणविद्यावर्तिनां सर्ववशिवसर्वे- श्वर्नादिगुणानां च परस्परोपसंहारः सूत्रकरणेक्तस्तदेतदाह कामादि सयकामलादि (~ (€ तत्र च निगुणविद्यायामपि भवेदितरत्र च सगुणविद्यायामपि निर्मुणविद्यागतं सर्वश्वरादि (~ = (~ भवेदिति योञ्यमियेवं यसू ्रकारवचन तदुदीक्षमाणाः पदयन्तः कामादिकेनेति सुग- मम्‌ । तत्र दहरतेचाप्रकरणादुपसंहतानां सलयकमत्वादौनां निगणवि्ायामुपकारः स्तुति- लक्षणः । स एव वर्षिलेश्वरतरादौनामपि तत्र श्रषमाणानां तुस्यार्थलप्रयुक्तत्वादुपसंहारस्य। अत दशर्य न चितिवत्छरूपलेनामिमतं सूत्रकारस्येति प्रतीमो वयमियर्थः ॥ १७७ ॥ खु० टी०--उक्तमर्थं प्रपश्चयति- दह्रस्थगुणोपसंहतेः स्तुतिमात्रं विरहय्य नापरम्‌ । फलमस्ति परात्मनिष्ठिते वचने वाजेगिराद्पे महत्‌ ॥ १७८ ॥ दहरस्थते । छान्दोग्वस्थदृहरविद्यागत सत्यकामत्वादिगुणोपसंहतेरि- स्यथः । बाजिभिर्वाजसनेपिभिरादरते (स वा एष महानज आत्मा [बहु° ४।४। २२ ] इन्यादिव चने ॥ १७८ ॥ ७१२ दीकादय समेतं ¢ ३ तृतीयोऽध्यायः ] अ० ठौ०--दर्रस्गुणोपसहारस्यं निर्गुणविद्याषां न स्तुतिव्यतिर्क्ति उपकारोऽ- स्तीव्याहं--दृहरस्थेति । परम॑त्मंनिषठिते वचन वाजिमिरादृत दहरस्थगुणोपसंहतेः स्तुतिमात्रे विरहय्यापरं मैहत्फं नास्तीत्यन्वयः । यद्यपि सत्यकामत्वादिभिरपि स्ातन्थ- मुपरक्षयितुं शक्यत तथाऽपि न तदथमेत उपसहतंव्याः श्रुतेर्व्षित्वादिभिरपि तस्पिद्वेरि- भिप्रेय महदिति फं विशेषितम्‌ ॥ १७८ ॥ सु° टी०-अस्तां तस्य स्तुतिमनं फलं प्रकते तु किमायातमिति तत्राऽऽह-- ि [4 ४ द्हरादुपसंहतेगृणेः सदशाश्वेदशितादिलक्षणाः । न तदा परमात्मरूपता पतिपत्तं कठयाऽपि शर्वनुयुः ॥ १७९ ॥ दहरादरिति । शक्नुयुरिति पारमाधिक्षश्वर्ववादिनः इति शोषः ॥ १७९ ॥ अ० ठी०--सयकामल्यादीनां पत्रः स्तुतिमाप्रफलक्वेऽपि वश्ञित्वादनामन्यदेव फलमस्तु को विरोधः इति चेनेयाह-दहरादिति । सष्शाः सदृशञोपकारकाः । सुगमाऽ्षरयो- जना ।. परस्परसादृस्याद्धधुपसंहारः । सादृश्यं चत्रोपकारसाम्यमेव्र । अन्यथा साद्यमेव, न ठमेतेष्युपसंहार एव न. सिध्येदित्यर्थः ॥ १७९ ॥ सु° टी०--उक्तमथं निगमयति-- परमेश्वरतागुणोऽप्यतः स्तुतये तस्य परस्य वस्तुनः । परिकीतिंत इ्युपेयता- मविशेषाद्रशितादिलक्षणेः ॥ १८० ॥ परमेश्वरतेति । उपेयतामित्यक्रामेनापीति शोषः ॥ १८० ॥ अ० टीर-तथा च परमेशवरत्वगुणोऽपि वश्चि्सयकामादिगुणतु्यवाह्सुयर्थ एवेयाह--परमेश्वरतेति ॥ १८० ॥ सु° टी ०--विपक्षे बाधकमुपन्यस्यति--~ कारणत्वमपि चिुखादिव- सत्स्वरूपमिति किं न ग्रष्यते । नोत ०००७०४४ १ ष मः! {३ तृतीयोऽध्यायः ] सक्षेपशारीरकम्‌। ७१३ देश्वरत्वविषये विपशितां पक्षपातकरणे न कारणम्‌ ॥ १८१ ॥ कारणलमपीति । दैभ्वरत्वेति कारणलखादितुल्येऽपीति शेषः ॥ १८१ ॥ अ० टी०--अपिचेश्वरवषं चेद्रद्मणः खरूपं स्यात्कारणखमपि स्वरूपं कुत न स्यात्त्याप्यनेन तुव्ययोगक्षेमवादियाह--कारणसमपीति । न कारणं न प्रमाणि- शेषो रभ्यत इल्थः ॥ १८१ ॥ भ्ण ठी ०--बाधकान्तरमाह-- साक्षिताऽपि परमात्मनो भवे- दीश्वरखवदियं न संशयः । नित्यसिद्धनिजबोषरूपव- दरूपमेव निरूपाधिकं विभोः ॥ १८२ ॥ साक्षिताऽपीति । यथा विमोरात्मन ईश्वरत्वं निव्यसिद्धबोधषख्पवन्निर- पाधिकमेव स्वी कियते तथा साक्षिताऽपि मवेदिति संबन्धः \॥*१८२ ॥। अ० ठी०--साक्षिवेऽप्येतत्तस्यमिव्याह--साक्षिताऽपी ति ॥ ईरवदोपाधिक) सिक्ता साक्षिताऽपि भ्वेदियर्थः । नियसिद्रमनपेक्षं यन्निजं खं बोधरूपं चैतन्यं तद्वनि- रुपाधिकमेव विभो ख्यं न सविक्षं साक्षिवेश्वरत्वादीत्य्थः । यद्यपि चैतन्यं न स्वखूपा- द्विलं तथाऽपि राहोः शिर इतिवद्वेदोपचाराद्रतिप्रयोगः । यद्रा रूपमेव रूपवदिति पादपूरणार्थं वच्छन्दः । तथाच निरुपाधिकं यननियसिद्ध निजबोधस्वरूपं तदेव विभोः परमरमनो रूपमित्यर्थः ॥ १८२ ॥ खु० ठी<--ननु सक्षिव्वमश्रुतत्वादेव न स्वरूपमुच्यते न॒ वव्पाधि- कत्वादित्ाङ्ञङ्कय तद्वोधिकां श्रतिमाह-- एको देषः सर्वभुतेषु गृढः सव॑व्यापी सर्वभूतान्तरात्म । कमाध्यक्षः सर्वभूताधिवासः साक्षी चेता केवरो निगणश्च ॥ १८३ ॥ "न~~ ~-~------------------------------------------ १क., ग, धिति । -------‡--~ ९9 १७१४ टीकाद्यसमेतं- ( ३ तृतीयोऽध्यायः ] पट इति 1 अनेन ‹ हरिबह्या पिनाकी ? इति पौराणिक भेदस्यावास्तव- स्वमाह मदस्य दुानरूपत्वन कहिपितत्वादेक इत्यथः । साधक्रप्रमीणस- स्वासचाभ्यामेकत्वानुपपत्ति निरस्यति--देव इति । स्वप्रकाश इत्यथः अरमा स्वभिन्नमास्यौ वस्तुत्वाद्‌ घटवदिति चेत्तवाऽऽह-सीक्षौति। जड त्वमत्रोपाधिरिव्यर्थः । तहीक्षिणकतुंत्वात्परिच्छिन्नः स्यात्त्नाऽऽह-चेता । चिद्रूपः । व्यापारामावे कथं चेतथितुत्वं तत्राऽऽह--केवरः \ तर्हि प्रका- शगुणं विना कथं प्रकाशाकस्त्राऽऽह- निथैणः । केवलस्यासंप्र्टस्यव क ल्पिताचदामासाविवेक्रास्काश्लकत्वमित्यथः । ताहि जीबादत्यन्तमिन्न इति तश्नाऽऽह--सवेभृतेष्विति । सवांतक इत्यर्थः । केथं ल्ह जवेषु मासमानेष न मासते तच्राऽऽह--गृढः । अज्ञानावृतः । भेद एव तर्हि किं नेव्याह- सवैव्यापी । जीवभेद वस्त॒परिच्छेदाद्यापित भङ्क इ्यथः । नियन्तुनियम्यस्वेन मेदं निरस्वति- सर्वेति । सर्वभूतान्तरात्मस्वेन प्रवेशा- न्नियन्त्रत्वमोपाधिकमित्यर्थः । सर्वभूतान्तरात्मा चेत्कर्ता मोक्ता च स्याश्नत्याह-- कमाध्यक्षः । कमरणां कारायतुत्वन दव्रष्टव न कतत्यथः। ताहि कथं सवंकर्ता तच्राऽऽह-- सवमृतेष्वधि उपरि च सत्पेश्वयादिति न तत्परतन्त्रस्तत्फलासंमृष्ट इत्वर्थः ॥ १८३ ॥ अ० टी०--रेश्र्यवत्साक्षिलादिकं ब्रह्मधर्मतया नं श्रुतमियपि न वान्यं मन्नोपनिपदि ततपरतीतरियमिप्रतय शेताश्वतरोषनिषन्मच्रान्पठति--एको देव इत्यादिना । एकः सवैभूतान्तरामेति संबन्धः । मृतानि चराचरसंस्थानरक्षणानि । तदं किमाकाशो नेयाह- देवः प्रकाशस्भावः । किं सूयादिः । न सर्वभूतेषु गृढः प्रकाशमानचित्सरमावोऽपि शब्दायाकाराभी रागादिगर्भाभिबुद्धिढत्तिमिः संकरातसर्वमूतेषु॒वतैमानोऽपि यथावन्न मसत इति गृढ इयथः 1 तर्द किमङ्रादिवपरच्छिन्नो मूत वा ेवयाह-- सतरैवयापी देहाद्वहिरपि म्यापनज्ञौटः, ब्रह्माण्डके टिभिरप्यपाशेच्छिन इयर्थः । तस्य नेयायिकेशवरव- ताटस्थ्यं वारयति--सवंभूतान्तरात्मेति । तरह किं कतृखादिष्वमावकः संसायौतमक एव न॒कमीध्यक्षः कमेसु बुद्धयादि्यापरेष्वष्यक्षो राजदिवदधिष्ठातृतया न स्यं क्रियावत्तयेयशः । तनु कथमसङ्गस्याऽऽध्यक्ष्यसंबन्धामवेऽध्यक्षतेति तत्र ऽऽद-सर्व मूता- धिवास इति । सर्वाणि भूतान्यधिवसन्त्यस्मिननिति स्वैभृताधिवासः सर्वाश्रयः । यद्रा सर्वेषु भृतेष्वध्युपारे नियन्तृतया वसतीति स्र्वभृताधिवासः । तर्हि दिं राजदिवत्छस्वा- भ्यभिमानोऽस्य विद्यते न सा्षयुदासीनः । ननु सक्षादीक्षणत्सिाक्षी स्यातस कथमुदासीन इयत ह--चतेति । चेता चैतन्यखूपो न तकत स्वरूपयैतन्येन संघातस्य चिदा- मासतापाद्नं चेतवितृतवम्‌ । तद्याोक इव प्रकाशगुणन्याप्या नेत्याह-निगुंण इति । [ २ तुतीयोऽध्यायः ] संक्षिपशारीरकम्‌ ॥ ८१. तिं स्ररूपमेत्र चे्यमस्याऽङेहिनेव्याह-कवट इति । कैवस्य वस्तुतेऽदवितीयत्रमत- ङ्र्वं च ।. तथा चाविदयाध्यस्तचेयाव्याप्या साक्षिखादि न परमाथ इव्यथः ॥ १८३ ॥, घु° ट।८--भ्रव्यन्तरमुद्हरति- न तस्य कामं करणं च बिधत न तत्समश्वाप्पधिकश्च दश्यते । पराऽस्य शक्ति्पिविपव श्रूयते स्वाभाविक त्तानवलकिंया च.॥ १८४. ॥ न तस्येति । कार्य स्थूलशरीर करणं लिङ्गशरीरम्‌ । कथं जगन्निमाता तत्रा ऽऽह- नेति ।, तत्सम एव नास्ति कुतोऽपिक इति ।.तत्र हेतुमाह- परा । विशिष्ठ विविधकायजनिका शक्तिः श्रुतिपरःसेद्धा । कथं जडश- क्तिमाच्रालव्र्तिस्तजाऽऽह--सवामाविकीति । ज्ञानमेव बलं क्रिथा च तद्‌- नुगरहादेवेत्यथः ॥ १८४ ॥, अ० टा०--साक्षिवि मन्नमुद्‌ाह्य कारणलेश्वरखयेरपि मघद्वयमुदाहरप--न, तस्य कायभिति । स्यु सूक्ष्म च शरीरमस्य न विद्यत इत्यथ; । ' त्म॑श्चरणां परमं महेश्वरम्‌ ' [ श्च ° ६ । ७ ] इति यनिरतिशयमीश्ववं पृवैमन्ने प्रतिज्ञ।तं॑तस्या- प्िन्मन्ने काथेकरणवच्चनिराकरणेन तदधीनज्ञानारिमदूम्यो ज॑वेम्थो व्यावसेनात्सपेश्षाजी - वेन्व्यद्विठक्षण लातन्त्रयमेश्वथमस्यति द्वित तथ,ऽपि न मिरतिश्शयमेश्वभमस्य सिध्यति खण्डमण्डल्पतःनाभिव सवसमनिश्वथवतामधिपेश्वयवतां वाऽन्थपाभश्वराणां, संभवादिति चेनेव्याह--"न तैत्समश्चाभ्यपिकश्च ह्यते ' [शे० ६।८] इति। ठोक वेदे वा नावगम्यत इल्यः । ज्ञाने कमणि वा समधरप्तत्सम एव्र नान्त वुतस्ततेऽभ्य- पिकसभावनेतदन्यस्य सवैस्य चेतनस्य संघातपस्तच्ज्ञानादिमच्वादस्मान्युः तवादन्यस्य वाऽ. -चतनलवाससद्धमस्य निरतिशयं निरङ्कुरा चेश्वथ॑मिति भावः. । ननु कायैकरणामते कथ- मस्य सवज्ञत्सवकतुत्वसामध्यौत्सव॑जगत्कारणघरेन सर्य॑श्वरत्रसिद्विरेपि तत्राऽऽह--पराऽ- स्ये ति । अस्यश्वरसयोक्तेश्गवनिवादिका पर्ष्ठा सवैस्मत्काथनाताद्वा पराऽनादिभूता शक्ति मीयास्या विविधा विचित्राऽनेकविधकाय,कारपरिणामसामर्यभेद्‌।पेता च श्रयते श्रुतिवाक्य_ म्योऽवगम्यते “ इन्द्रौ मायाभिः पुरुरूप द्यते | बरृ० २।५। १९ ] इयाद्‌ | पिविपेयेयवधारणेन विकारसम्थव सा नासमर्थते दरयति । निं मलह्यदनाभिव बं श्रमादिसाधनसंपास्तिय्मशस्य नेयाह~--स्वामाविकः ति । सिंहादाना द्रौववत्छमा- वकिद्धा । तथासप्यस्या जडव्वात्कथं प्रहस्य दमं तदभावे च तदोगमात्रा-कथमःशरस्य, ७१६ टीकाद्रयसमेते-+ [ ९ तृतीयोऽध्यायः | सभकगैवमिति तत्रऽशह --ज्ञानबल क्रिया चेति । ईश्वरस्य स्वरूपमूतं यज्नं तस्य बं खातन्त्याख्यं तेन ज्ञानबलेन क्रिया प्र्चयादिरक्षणा यष्याः सा । तथा चकार उक्तविशेपणसमुचचया्थः । तथा च ख्स्वरूपस्तन््रज्ञनपरतन्त्रघ्वामाविकस्वशक्तिमा- याविवक्षनवशाससर्बजञवं सपैकरतैलं चोपपद्यत इति सिद्धं सथैकारणतयाऽस्य स्वैश्वरल- मिति ॥ १८१ ॥ । सु° ठी०-तत्पसङ्गादीइवरस्वकारणत्वयोर्बोपिकां श्र तिमुदाहरति-- [किर ¢ ® व न्‌ तस्य्‌ केश्वत्ातरास्त ककं स [५ [9 न चेशिता नैव च तस्य लिङ्गम्‌ । स कारणं वे करणाधिपाधिपो न्‌ चास्य कष्िजनिता न चाधिपः ॥ १८५ ॥ न तस्येति । पतिः स्वामी । ईशिता नियन्ता । लि ङ्कचतेऽनेन चैतन्य भिति लिङ्ग शरीरं त्च नास्तीत्यतः स्वातन्ठ्यात्सर्वकारणम्‌ । करणा- पिपानां जीवानामग्न्यादिदेवानां चापः स्वामी। न चास्य जनि तोत्पाद्कस्तथाऽधिपोऽनुप्राहकः कश्चिदुस्तीत्ययमेव सवकारणामीभ्वर हत्यर्थः ॥ १८५ ॥ अ० टी०-उक्तस्येवैश्वषस्य स्ुर्टकरणाथं॑ उत्तरो मन्त्रस्तमुदाहरति- नं तस्य कथ्िदिति। पतिः स्वामी । ईशिता नियन्ता चास्य छोके त्रैरोकेऽपि कशवि- तकोऽपि नास्तीलनेनास्य परमं खवातन््यमुक्तं तस्य लिङ्क च लोके नेवेपि संबन्धः । लिङ्यतेऽननेति लिगं काभकरणसंवातस्तदस्य नसि । अतो न जीववदनीश्वरोऽयं सिक्षश्वरो वा # तु सरयशवर इयुक्तं भवति । अस्योपरि न ॒कोऽपीयक्तमयं स्वपर ति वदन्ती श्रतिरस्य सवशर निरङ्कुशमाविष्करोति-- ष कारणमिति । स पूर्त ईश्वरः सथैस्य कारणमुपत्तिध्थितिटयाधिष्ठानं करणापिपानां सवैजीवानामप्यधिपरोऽपिष्ठाय पायिता नियन्तेति यावत्‌ । पुत्रस्य पितुरपि यथाऽस्यः पिताऽस्ति नवमस्यान्यः कारण- मृतोऽस्तयाह-न चास्य कभ्िजनितेति । जनपितेयेतत्‌। अयमेव स्ैश्य मृढकारणं नान्यत्तदस्तीयथ॑ः । राजामायस्य सखविधेयान्प्रयपिपवेऽपि यथाऽन्यो राजा खाधिपोऽस्ि न॒ तथाऽस्य केोऽप्यस्तयाह-- न्‌ च्‌ाधिप इति । अयमेव स्श्वरो तान्य स्यथ; ॥ १८५ ॥ सु ° दी°--श्ुतितास्पमाह-- हति श्रुतिः कारणमाक्षिभाव- गश्वर्थवद्राफिं प्रस्य पसः । ( ६ वृतीयोऽध्यायः ] संकषेपश्चारीरकम्‌ । ७१७ अततरलान तदिष्यते चे- हयं तृतीयं न तथेषितव्यम्‌ ॥ १८६ ॥ इतीति । अच्र शङ्कुते--अतत्परत्वादिति । द्वयं छारणत्वं साक्षित्वं च नेष्यते चेदित्थन्वयः । तदेश्वर्थऽपि तुल्यमिति परिहरति--तृतीय- मिति १८६ ॥ अ० टौ०--यदर्थमेते मन्त्रा उदाहतास्तमथमाविष्करोति--इपतिं श्रुतिरिति । श्रतिः पूर्वोदाहतेतीत्थं परस्व पुंस देशवयैवत्कारणपताक्षिमावं कारणलवं साक्षित्वं च वक्ति कथयवीव्यर्ः । कारणव्वसाक्षित्वयोरपि ब्रह्मसखरूपताऽङ्धीका्यी, रेशवयवच्छै तलाविशे- षादिति ध्वनितोऽथैः । कारणलादिव।क्यस्यातत्परत्वान स्ठरूपत्रोधकतेति शङ्ते-अत- त्परत्वादिति । तदद्रयं नेष्यते चेदित्यन्वयः । दुषयति---तुततीयं न तथेषितव्य- मिति-। साक्षिवकारणवविक्षया तृतीयमशर्थमपि तथा खर्पमेति नेषितव्यं नाद्ध- © काय विशेपहेतोस्तत्रामावादियथः ॥ २८६ ॥ सु° ८[०--रतदेव प्रकटयति-- अतत्परत्वं श्रवणस्य तुल्यं [9 *_ न [9 ९, ®, तषु चय तन । ववजनायमर्‌ । षि मेकं न क 9 अथषएटमके चपर्मपितिव्प श 9 म क म. [व(षहतारानह्पणन्‌ ॥ १८७ ॥ अततरवभिति । फटितमाह--त्रयं तेनेति । विपक्षे ब{धकमाह- भधति ॥ १८५७ ॥ अ० ट ०--तत्परश्ुयमावस्य त्रिष्वपि तुव्यत्वादियुक्तमेव विरेषहैतमावं साधयति- अतत्परत्वमिति । त्रिषु कारणत्वसाक्षितेश्वरत्ेषु श्रवणस्य श्ुतेरतत्परवं त॒स्य समानं यतस्तेन हेतुना त्रथं विवर्जनीयं स्वरूपमिति नाभ्युपेयमिलर्थः । एवमपीश्वरतवं संरूपमिति चेदाग्रहस्तदा साक्षिवकारणवत्योरपि स्वरूपतमिष्यतामियाह--अयेष्टभकं (क न यमे पितव्यमिति । तत्र हेतुमाह-विश्ेषहेतोरनिरूपणेनेति । न द्यते कस्याङ्गाकार्थवे द्रयपेन्षया विदेषहेतुरनिरूपणपथमवतरवयथेः ॥ १७७ ॥ सु° दी ०--पषायेक्षतखादप्येश्वयादिकं मषेत्याह-- दशितव्यमनपेक्ष्य नेश्वरो नेरितव्यमपि तद्रदीश्वरम्‌ । ७१८. ` दीक्ाद्रयसमेत- ¶ रे तुतीमोऽयाप्ः ] अन्तरेण घटते ततो मृषा मोहमा्रपरिकेत्मितं दयम्‌ ॥ १८८ ॥ ईशितव्यभिति । यस्माद्‌नयोरेकंकानपेक्षमेकैकं न॒ निवंहत्यतो द्वयमपि मोहक ल्वितत्वान्मरपेति योज्यम्‌ ॥ १८८. ॥ अ० टी०--ननु. तर्हिं यमपि स्वरूपमिष्यते श्ुिनिरदेशस्य तुल्यलादिति चेन्मैवं सापेक्षत्ेन तदसंभवादित्यभिग्रयेश्वरतवस्य तावत्सापेक्षतामाह~-ई।शेतन्य भिति । नेश्वते घटत इति संबन्धः । तद्रदीश्वद्ववरदारितव्यमपीश्वरमन्तरेण न घटत इति योजना । पि तत. इयत आह--ततों शुषा मोहमेति । द्यमीश्वरत्व् शितभ्यं च परस्परसपिक्षयोरेक-- स्यापि स्वरूपानिष्पततर्मोदमात्रकसितं, मैव द्रयमियधैः ॥ १८८ ॥. | सु° टी०--कारणत्वमपीहक्मवेव्याह- कार्यवस्तु विरहष्य कारणं न कविद्घद पितं क्षेममहि । नापि कारणमपोद्य केवलं कायवस्तु परिकल्पयेमहि ॥ १८९ ॥ कायति, | १८९ ॥ अ० दी०--कारणवस्याप्याह--काय॑ वास्त्व ति । समना योजना ॥ १८९ ॥} ० ठी०-एवमेव सा्षित्वमपीत्याह-- सक्ष्यवस्तु पारेहत्य साक्षिता साक्षणं च प्रहृत्य साक्ष्यता । नेष्यते न घटते च तेन त- स्सव्यपेक्षमभयं परस्परम्‌ ॥ १९०.॥ साक्ष्यवस्िति ॥ १९० ॥ अ० ट०~- साक्षिताऽपि त््ेयेत्याह--साक्ष्यवःस्त्वति । साक्षिता नेष्यते; साक्ष्यता च न घटत इति यथाक्रमं॑करयाद्रयस्य योजना । तेनतेन हैतुद्धयेन तदुभर्य. साक्षि साक्ष्ये च परस्परं सन्ययेक्षमतो मोहमान्रपरिकिखिपतं मूपतयः ॥ १९० ॥ सु ० टा०-एतचच तुल्५ भमात्रव्वादावपत्वाह-- न प्रभयमभ॑पहाय मातृता नापे मातिर भ्रभेयता। १ ध. मविह।०। [३ तुतीकेश््यायः ] संक्षेयक्षारीरकय्‌ 1 ७१९ मातुमेयरहिता न चै प्रमा न प्रमाणरहितं भ्रमाफटष्‌ ॥ १९१ ॥ न प्रमेयमिति ॥ १९१ ॥ अ०{टी०-- समानन्यायतया प्रमातेलादिकमेपि नाऽऽमस्रभाव इति सिद्धमितथाह-- ने प्रमेयमिति । पुंगेतं प्रमातृ विपयाकाङ्क्षं पिषयगतप्रमेयघं श्च प्रमाकाङ्क्षमुमया काङ्क्षा च प्रमा प्रमाणं तद्धि प्रमातारमीश्रिय प्रमेयं व्याप्नोति । अत॒ उभयाकाङ्क्ष परमाणं प्रमाणाका्कषं॑चोभयमितयक्षेत्िध्यति । न हि प्रमाणप्रनेयाभ्यां विना प्रमाता भवति तदभवे सुषूपतौ तदभावात्‌ । तथा प्रमातूप्माधभ्यामृते प्रमेयं न भवति प्रमि- तत्वन्यवहारस्य वस्तुनि श्रमात्राध्नितप्रमाणन्याप्यधीनलात्‌ । तथा प्रमाफठं भ्रमितिरपि न प्रमाणरहितं सिद्धान्ते चैतन्यगतप्रमितिलस्य प्रमाणाघीनत्वादिव्य्थः ॥ इश्वरत्वादिक मेकेकसपिक्षं प्रमातुत्वादिकं त॒ मेयादिश्रितयसपक्षमिति मेदः । प्रमातूपरमाणप्रमेयप्रमि- तीनामिकैकस्य स्वेतरपिक्षसिद्धिलादिवयुक्तं भवति ॥ १९१ ॥ | सु° टीर -डेशत्वादिकमेकेक पेक्ष मातृत्वं तु मेयाद्त्रियसापेक्षमि- स्युक्त्वा कतुखमपि तथेत्याह-- कतं कमं परिहृत्य नेष्यते कमं कतूरहितं न च वित्‌ । करतृकर्मरह्ता न च क्रिया न कियाविरहिवं क्रियाफलम्‌ \ १९२ ॥ कात कर्मेति ॥ १९२ ॥ अ० दी०--कर्तृखमपि प्रमातृतवत्सपिक्षमि्याह - कतं कमेति । योजना तु पुवेवत्‌ ॥ १९२ ॥ सु° टी०-सामान्यविकोषात्मा प्रपञ्चः सर्वोऽपि तथेष्याह- सामान्यं न पिशेषवस्तुषिरहे तस्भाद्धिना तन्न च स्वातन्ग्यण वटामुपाथति ततः सपिक्षमेतदूद्रयम्‌ । यत्सपिक्षमिहेक्षतं भषति तन्मायामयं स्वमव- त्स्मादीश्वरतारि कलिपतवपुः स्वी कुर्महे म्पायतः॥१९३॥ १. 'क्षमपे्ष°। ५२०५ रीक्ाद्यसमितं- [ ३ तृतीयोऽध्यायः; ] सामान्यमिति । घटामुपोंश्चति घडठनामुपैति । तथाऽपि कथं मृषेति चेत्तजाऽऽह--मत्सपिक्षमिति । उपसंहर ति-- तस्मादिति ॥ १९३ ॥ अ० टी ०--प्रमतृवदेरात्मसखरूपतवपक्ते सामान्यविरेपादेरपि तच्छरूपतवमङ्गाकतैय स्यात्‌ । सपैस्यापि ब्रहमामस्पद्त्वात्‌ । तचायुक्तं सपिक्षववदियाद--सामान्पेति । विशेषरूपवस्तुविरहे सामान्य स्ातन्त्येण न धटामुपाश्चति घटनां प्रपरोति । तथा तस्ना- त्यामान्याद्धिना तद्विशेषव॑स्तु च नच घटामुपा्चतीति योजन । ततोऽन्योन्याधीननिरूपणं तदेतःसामान्यविंशेष(तमकं द्वयं सपक्ष सिद्धमिय्ैः । कारंणवसाक्षिवेश्वरवप्रमातृखादेः समरस्य मिध्याव्वसाधक हेत सपिक्षवरक्षणे पक्षेषूपपाय व्यप्िमप्यस्य कथयति-पत्सापे- क्वभिहति । विमतं मायामयं सोपक्षत्रायथा स्परस्तथा चायम्‌ । सपेक्षमियवयवचतुष्टय- मुक्वा निगमयति--तस्मादीभ्वरतादी ति ॥ न्यायत उक्तन्यायकदम्बादीश्वरता- दि मायाकस्पितवपु परमार्थमिति स्वी कुहं इति योजना ॥ १९३ ॥ ~ स० टी ०-किं सप्रपञ्चं बह्मोत निष्प्रपश्च॑मुतोमयासकमिति शिष्येण पटे सप्रपश्चत्वापोहेन निष्परपश्चत्वमुक्तमिदानीमुभयालसकलं मेदामेद्‌- निराकरणेन निरस्यति- अभिन्नता भिन्नतया विरुद्धा विभिन्नताऽभिन्नतया तथेव । उपापिभेदे परिकत्पितेऽपि विना पुनस्त किमुदीरणीयम्‌ ॥ १९४ ॥ अभिनत । ननूपाधमदन द्वरावराध इातं नेत्याह--रउपाध्‌।तं | तम्मुपावमदम्‌ । तथा च स (ऽप्यत्र नास्तात मावः ॥ १९२९४ ॥ अ० दी०-तदेवं काथैकारणेरितष्येशवरत्वदिरयन्तमेदवदि सेकेन मिध्यापर प्रसाधिते सति यदि मेदामेदषादी ब्रूयादूद्िूयं हि ब्रहमामतच्मिष्यते निद समदं चेति तत्न निर्भेद सपिक्षरूपं किमपि मा भूत्समेदे तु सममेवास्तु परमार्थं तस्यनेकालमकत्रेन सपिक्षखूपत्वाविरोधादिति स प्रष्ट्यो निभेदस्य मेदवचं र स्वभावसिद्धं विंवोपाभिभेद- कृतमिति तत्र नाऽऽयो विरुद्रस्रमावस्यकस्यासंभवादियाह-अभिन्नतेति । न हि विदीर्णख्ठरूपो घटस्तदेवाविदीर्णोऽपि भवति । अविर्दणैखरूयो वा विदीर्णैः प्रामाणिक. व्यवहारगोचर इयर्थः । द्वितीयमुत्थाप्य निराकरोति--उपाधिभेद्‌ इति । तं विरोधं विनी तत्रापि किमुदीरणीयं तत्रापि परमाथतो विरोधपरिहारोऽ्चक्य इत्यथः ॥ ॥ १९५ ॥ [ ३तृतीयोऽध्यायः ] : संक्षेपक्ञारीरकम्‌ । ७२१ (भ खु० टी०-ननु निर्भदेऽपि नमसि मवति षटद्युपाधिक्ो मेद इति नेत्याह- स्वभावतो यन्मिथुनं विरुद्धं न तन्निमित्तान्तरतः कदाचित्‌ । उपेति सस्यं परमार्थवया भमादलष्यं न च किंचिदस्ति॥ १९५ ॥ छखमावत इति । स्वतो विरुद्धयोरुपाधितोऽपि सख्यामावादद्भान्तस्तत्र भेद इत्यर्थः ॥ १९५ ॥ अ० टदी०--नन्वौपाधिके भेदे नास्ति विरो आकाश्ादावुपाधिमिने षिरेधादर्शना- दिद्याशङ्कघोपाधिमदेऽप्युपन्यस्तं विरोधमुपपादयति--स्वमावत इति ॥ स्वमावते निदस्योपािनिमित्तको भेदो न परमाथः संमवत्याकाशादौ तृपाधिङृतो मेदो धन्त ठर न परमार्थो निरवयवस्याऽऽकाशस्योपाधिभिभततुमरक्यवाद्भमस्तु भवति तस्य॒ वस्तुसत्ता- नपेक्षित्वादित्यथेः । अक्षरयोजना सुगमा ॥ १९५ ॥ सु° टी ०-उक्तऽथं हष्टान्तमाह- न रविशार्वैरसख्यरदीक्ष्यते जगति कथिदुपाधिरमोहतः । यदि भवेत्स भवेद्धवतो मतः स न भवेयदि सोऽपि न संभवेत्‌ ॥ १९६ ॥ म॑ रीति । अमोहतः परमाथत उपाधिः कथिद्रविक्ञावंरयोः सख्य- छृन्नेष्यत इति संबन्धः । किं तत इस्याह-यदीति । यदि रवितमस)ः +अक [9 [क क [4 [प सख्यक्रदुपाधिमवेत्तष्ि मवद्भिमतों भिन्नाभिन्नयोरपि सस्थकृद्धषे- तदमावे नायमपि मवेद्धिञेषामावादिष्यर्थः ॥ १९६ ॥ (~ (^ म० ठी०-स्वमावतो विरुद्धयोरुपाधिद्राराऽपि विरेध एवेत्यत्र दृष्टन्तमाह-न रवि- ९१ 9 ¢ (~ (^. वप्‌ शार्वरेति । शवैरं तमः । रविशार्बरयोः सस्यङृदविरोधङ्ृकश्चिदु पाधिरमोहतो मोहाद्भमादन्यो जगंति नेक्ष्यते । यदि रविकञार्वरयेर्विरुद्रस्रभावयोरपाधितोऽप्यमेदो भवेत्तदा भवतो मत इष्टः स मेदामेदयोरप्यविरोधो भवेत्‌ । स यदि रविशावेरयोरविरोधो न भवेत्तहि सोऽपि मेदमिदयोरविरोभोऽपि न संभेद्विेपानिरूपणादिपि योजना॥१९६॥ ९१ ५२२ दोकाद्वयसमेते- [ \ तृतीयोऽध्यायः ] सु० ठी०- ननु भ्रमादृप्येतदलभ्े एवदृष्टा तिरिक्तस्य भ्रमेऽक्ञानादिति चेत्तच्ाऽऽह--~ खमपि खादति खण्डितमीक्षते निजशिरो नयनेन करात्‌ । किमपि दुधटमस्य न वियते यदि विमूढमतिर्भैवति स्वयम्‌ ॥ १९७ ॥ खमपोति स्वप्रदौ सवांदुष्टस्वाप्येवमादेदृशंनान्नेतदलम्यभित्यथंः । उपसंहरति--किमपीति । अन्ञानस्येव दुेटघटकलवा दित्यर्थः ॥ १९७ ॥ अ० ठी०--भ्रमादटम्यं न च किचिदस्तीयक्त प्रपश्चयति--खमपीति । खमे हि नानाविधा शान्तीरनुभवन्पुरुषः कदाचिनमभोभक्षणमप्यनुभवति । तथा निजश्चिरः खण्डितं स्कन्पाख्थक्कृतं करापिंत स्वकरे धृतं स्वनयनेनक्षते । अत एव स्वपाध्याय- विद; स्वश्िरङेदनादिदशनमनिष्टसुचकमामनन्ति । ेतरेयिणश्चाऽऽमनन्ति--अयाप्यशि- रसं जिह्मशिरसं वा पयति तदप्येवमेव विदयादिति । न चाघटमानमेतदिलयपि वाच्यमि- लयाह--किमपीति ॥ १९७ ॥ छ० दी०-किं चोपाप्निथ्यालात्तदुपापिकस्यापि मिथ्यात्वमि- त्याह-- इतश्च निर्भैदकमालतत्वं निरूपणे कारणका्यतदिः । अनादिमयिकनिबन्धनत्वा- दसभ्रवादस्य तु वस्तुवृतत्या ॥ १९८ ॥ इतश्चेति | निशूपणे क्रियमाणे कार्यकारणत्वादेव॑स्तुवुस्याऽसं मवेन मयि. कनिबन्धनव्वादिति संबन्धः ॥ १९८ ॥ अ० ध०-मारम्मणाधिकरणोक्तविवरीषदम्यायादपि ब्रह्मणो निर्विरैषेकरूपव्वसिद्धि- रियाह- इतश्च ति । कुत इति चेत्परेरेषादियमिपेयाऽऽह-- निरूपण इति ।॥ कारणत्वादिना हि ब्रह्मणः सविशेषताप्रापिस्तस्य च निरूपणेऽनादिमायैकनिबन्धनत्वादना~ यनिर्वचनीयाज्ञानमात्रकल्पितलनिश्वयात्‌ । भस्य॒तु कर्थकारणदर्वसतुवुस्या परमा्ै- तश्चासंभवात्परिरेषानि्भेदकमेवाऽऽमतत्वमियथैः ॥ १९८ ॥ [३ तृतीयोऽध्यायः ] संक्षेपश्ारीरकम्‌ ७.२३ ख° दी०--कथमसंमव हति चेत्तत्र वक्तध्यंः किमसत्छ. कार्यलादिकि सतो षा सदुसतो बा तज्न नाऽऽद्य इत्वाह-~ असन्न कार्यं गगनपरसून- वन्ध्यासुतदिः करणाप्रसिद्ेः । न भरागसत्कायंमिति प्रवादः परशस्यते तस्य विरोधेतोः ॥ १९९ ॥ असदिति । करणमुत्पाद्नं तद्‌ प्रसिद्ध रिव्यर्थः। नन्वत्यन्तासन्नोत्प्यते किं तु प्रागसत्पटादीति वेशेषिकास्तज्ाऽऽह--न प्रागिति ॥ १९९ ॥ अ०. टी०--कोयैकारणमावस्य वस्तुतोऽसभवं कारयस्यानुपपच्या तावदाह -अस- नेति । कार्यं कि प्रागसदुत्पद्यते सद्वा नाऽऽ्ो गगनप्रसुनवन्ध्यासुतदिः करणाप्र सिद्धेः करणं निष्पादनं तस्याप्रसिद्धेरियथैः । ननु वन्ध्यासुतादेर्यन्तासचानत्तनमेया- दिकार्थं प्रागसदूपद्यतामिति चेननेत्याह--न प्रागिति । कुतो न प्रशस्यते तत्राऽऽद-- त्रस्य विरोधहतोरिति । असतः प्राक्वभिरेषणयोगस्य युक्तिविरोधादियथैः ॥१९९॥ सु° टी०-कथं विरोध इति चेत्तत्राऽऽह-- विशेषणानामस्तति परवृत्ति नै दश्यते कपि न युज्यते च । युधिष्ठिरासागभवनरेन््ो वन्ध्यासुतः शुर इतीह यदत्‌ ॥ २००.॥ विशेषणानामिति ।. असतो निःस्वरूपस्य प्राक्त्वेन व्यावतनायोंगादि- व्यर्थः । अदक्षनमयोगं च. हष्टान्तेन साघयति--युपिष्ठिरादिति। यथा बन्ध्यासुते नैतानि शिक्ेषणानि युज्यन्त इत्यथः ॥ २०० ॥ अ० टी०--कुतो पिरोध इति चेत्तत्राऽऽह--विशेषणानामिति । असतो निःखभावतेन. प्रसिद्धवादेव तस्िनिविशेषणप्रृततेरदद्नसंभवश्वेयथः । तत्राद्शनमुप- पादयति--यु धिष्ठिरादिति । असतो विंशेषणसंबन्धशचस्ाद्रन्धयासुतः शुर इपि युधि- धिरात्मागिति च शुरतप्राक्वाम्यां बन्ध्यासुतेऽपि निरेष्येतत्यधः ॥ २०० ॥ सु° टी०--एवमुत्पत्तिसंबन्धं निराकत्योत्यत्तिमपि निरस्यति- उत्पत्तिरप्यस्य निरूप्यमाणा दाग [> > ४७ न कािदागच्छति युक्तिमागेमू्‌ । ७२४ टीक्षाष्यसमेतं- [ ३ तृतीयोऽध्यायः ] स्वसत्तया सः समवाधिकार्णे- रपीह या स्यात्समवापिताऽस्प ॥ २०१ ॥ अप्तज्जनिः सेत्युपवण्यमानं र्ट न यसतो युजेभिः । सदेव सद्धिः सह सर्ववस्तु संगच्छते न त्वसदेव सद्धिः ॥ २०२ ॥ उतपत्तिरपीति द्वाभ्याम्‌ । ननु स्वसत्तया स्वीयस्मवापिकारणेश्च येयमसतः समवायेता सेवास्य जनिरित्युपवण्यत इति चेन्नेत्याह--स्वसत्तयेति । कथ दुर्घटमित्यत्राऽऽह--न दीति । कुत इति चेत्तत्राऽऽह-- देवेति ! २०१ ॥०२०२॥ अ० टी ०--' असनं काय॑ गगनप्रसूनवन्ध्यासुतदिः करणाप्रसिद्धेः ' इत्यत्रसदु- त्पस्यदशेनात्कायस्यासत्त्वमयुक्तमिन्यक्तमुतपत्ति्ठरूपनिरूपणायां च कार्यस्य प्रागस्ल- मयुक्तमियाह-उत्पत्तिरपीति । कथं न युक्तिमागैमागच्छतीति चेत्तत्र वक्तव्यं कार्यस्य करणसमवाय उत्पत्ति कार्थ वा सत्तासमवाय इत्युभययाञप्यसभव इत्याह- स्वसत्तयेति । अस्य कायस्य या स्वसत्तया वा स्वसमवायिकारणेवौ समवायितोपत्तिश- न्दाधमृता स्यात्साऽसजनिरियुपवण्यंमान सुदुघंटमिव्युत्रपयगतेन संबन्धः ॥ २०१ ॥ अ० टी०--दुषेटववं प्रकटयति--न यसतो युजेभिरेति । मसत; काय॑ स्येभिः स्वसत्ता स्वसमवापिकरणैर्युना यौगो न दहि संभवति । कुतः संबन्धस्य सद्रस्तु- धभेतवादियाह--सदेव स द्धिरेतिं । सत एव सद्भिः संबन्ध इति व्यातिविरोधाना- सतः सत्सवन््रः संभवतीव्यथः ॥ २०२ ॥ घु ° ठी०--मस्तु सतः सद्धिः सबन्धः प्रहृते तु किमायातमिति तचाऽऽह-- सती हि साऽस्य पटस्य ष्टा तथेव सन्तः पठतन्तवोऽपि । 9 तथा च तेश्वास्य कथं पटस्य (4 [भ र संबन्धिता स्यादसतो बेदेतत्‌ ॥ २०३ ॥ सती हीति । संबन्धिनोः सर्वस्य प्रत्यक्षत्वात्कथं तान्पामसतः संबन्धः इत्यथः ॥ २०३ ॥ = _-[_____________~__~__~____[-__[[_[`[_`[__[[[`[`[__~_~_~~_~~_~~_~-~-~~]ब]बब- ~~~ १मर९तयाच | [२ तृतीयोऽध्यायः ] संक्षेपशारीरकम्‌ । ७२५ अ० टी०~-सतोये संबन्धः सर्वत्र दृष्टो न सदसतोरसतोर्वेतिनियममेव प्रकटयति- सती हीति । अस्य पटस्य प्रयक्षगोचरस्य सतो या सत्ता सा सती हि दृष्टा नासती सत्ता पटे समवायसंबन्धिनी दृष्तय्थैः । तथेव पदतन्तवः पदस्याऽऽश्रयमूतास्तन्तवोऽपि सन्त एव दृष्टा नासन्तः । तथचिवंदृष्टनियमविरोधे सव्यसतस्वदभिमतस्य ॒पटस्यास्य = {, „_ , ते; स्वसत्ता स्वसमवायिभिः संबन्धिता कथं स्यदेतदद निरूपयेति योजना ॥ २०३ ॥ सु° टी ०--मा मूत्सत्तया तन्तुभिश्चास्य संबन्धः किं तत इषि वेत्तत्राऽऽह- क [क स्वकारणस्तन्तुक्षरवमस्य स्वसत्तया चन्वय एव जन्म । तवेष्टभेवं सति जन्म तस्य € * न शक्यते वण्यितं पटस्य ॥ २०४॥ स्वकारणेरिति । तत्पंबन्ध एषास्य जन्मेति त्वद्भिप्रेतज निलक्षणािद्धि- रेव दोष हत्यर्थः ॥ २०४ ॥ अ० द|०--तह्यसतो जन्मनिरक्तिरेवान्या भविष्यतीति चेन त्वयेतोऽन्यस्यानद्गी- कारादित्याह--स्वकारणे रिति । निगदव्यास्यातं पयम्‌ ॥ २०४ ॥ सु° टी ०--ननु परस्यासच्वैऽपि तन्तुसत्तयो; सत्वात्सबन्धाविरःध दति नेत्याह-- तदन्वयासागसतः कथं स्या- द्र क सदृन्व्‌ चदन्वयो न ह्यसदन्वयाय । , न्ध्ययःं सता समर्थ न हि वन्ध्यया त- ध भसा ^> (9 सुरः समन्वेति कदाचिदच्र ॥ २०५ ॥ तदन्वयादिति । न ह्यसत्सता सहन्वयाय समथं मित्यन्वयः । संबन्धस्य द्याभयलत्वाद्सतश्वाऽऽभ्रयत्वायोगान्न संबन्धः सिध्यतीव्यर्थः ॥ २०५ ॥ अ० टी०--ननु नायन्तमसत्का्यै भ तु प्रागसत्तादशस्य कारणादिना संबन्धः स्यादिति चेनेयाह--तदन्वयादिति । तेन सत्तादिनाऽन्वयाजन्माख्यातप्रागसतः काये- स्यासत्वावस्थायां तदन्वयः कथं स्याद्मागस्य कार्यस्य वन्ध्यासुतादेरविरेषादियथैः । आक्षिप्तमेवा्मुपपादयति- नहीत्यादिना । सता सदान्वयायासन समथमिखन्वयः । सते स्वजन्मनः प्रागिसः ॥ २०५ ॥ ५७२९ दीकाघ्रयसमेत- [ ३ ततीयोऽन्यरयः } छर ठी° अश्तु तहि कारणसंबन्धयोग्यतेव ज निरिति चेत्तच्ाऽऽह- न च्‌ रिंविदन्यदसता वदितुं पटवस्तुनोऽ् शकनीयमितः । + > जार्गशब्दवास्यमन्‌वयतया = तदयुक्तभवमसदुद्धवनम्‌ ॥ २०६ ॥ नच किंचिदिति । सदसताः क्रवित्कदाचित्संबन्धद्शने सत्थसंतस्त- द्योग्यता कठ्प्या न चास्री क्रापि हष्ट हत्यर्थः । फठितमाह--तदयु- क्तमिति ॥ २०६ ॥ अ० टी०-कारणसक्तसमवायाखकारान्तरं जन्मलक्षणं स्यादित्याशङ्कय तया तस्या- नभ्युपगमादिति दोषः प्रागुक्त इदानीं न संभवति च प्रकारान्तरमित्याह-न च किवि- दिति । असतः पटवस्तुनो जनिराब्दवाच्यमित उक्तादन्यकिचित्प्रकारान्तरमत्र वैशेषिक मतेऽनवद्यतया वदितुं न॒ च शइकनीयं रक्यमित्यक्षरयोजना । उन्तरक्षणसंबन्धादेरपि वुल्यन्यायत्वादियमिप्रायः । उपसंहरति-- तदयुक्तमिति ॥ तत्तस्मदेवं विचायमणे सत्यसदुः्वनमयुक्तमभ्युपगन्तुमियथैः ॥ २०६ ॥ सु° टी०--कं चेवं संबन्धयोग्थतावेजंनित्वे तवापतसिद्धान्तोऽपा- त्याह-- ष न्‌ च वाणतादपरमच्र भवा- क = ९ क ननुमन्यते जनिवचोथमितः । [^ ४9 (अ र पे यदि वण्यते किमपि तत भषे- तस्वमतप्रहाणमालेनीकरणम्‌ ॥ २०७ ॥ न चेति । इतो वणिताद्न्यं जनिपदाथं न मवाननुभन्यत इत्यन्वयः । वर्णने च स्वमतप्रहाणमेव मलिनीकरणं इूषणमित्य्थंः ॥ २०७ ॥ अ० टी०--वनु कथं प्रकारान्तरासंमवनिश्वयो विचित्रप्रक्ञवास्माणिनां कस्य चित्मरकारान्तरस्यापि स्फुरणोपपत्तेरति चेत्सत्यं तथाऽप्युक्तप्रकारात्प्रकारान्तरस्य व्वयाऽन- भ्युपगमादभ्युपगमे वाऽपसिद्धान्तप्रसङ्गत्तेव्याद--न च बाणितादिति । अनुपपत्यः प्रकारान्तरं म॑स्य इति चेत्त्राऽऽद-इतो यदि वण्थत इति ॥ २०७ ॥ स० दी ०-कथं स्वमतप्रहाणामवयन्राऽऽह- समवायिकारणगणेन तथा सह्‌ सत्तया च पटवस्तिह यत्‌ । [ ३ तृतीयोऽध्यायः ] संक्षेपशारीरेकप्‌ । ७२७ समेवेति तष्कण्गिच्छति त- नेनिशब्दबाच्यमिति नान्यदितः ॥ २०८ ॥ समवायीति । कणमजा तथेव सूतरितत्वा दित्यः ॥ २०८ ॥ अ० दी०--कुतः स्वमतप्रहाणमलिनीकरणं भमेति चेत्कणादसूत्रविरोधदेेत्यमि- र्य तस्पूत्रम्थतः पठति-सभवा विकारणेति । उक्तपदार्थद्येन परवस्तु समवैतीति यत्तत्कणभुगिच्छतीत्यत माहं तज्जनिक्षब्दवाच्यमितो नान्यज्जनिराब्दवाच्यमिच्छतीतिं योजना ॥ २०८ ॥ स॒ ० ठी०--तर्येतदेव भवचित्याशङ््‌क्याऽऽह-- न तदत्र संभवति युक्तििशा- दुपवर्भिंतं तदतिविस्तरतः। न च िंविदन्यदुवितं भवतो पदितुं स्वपक्षमपरित्यजतः ॥ २०९ ॥ न तदिति । हुंषितत्वा वित्यर्थः । अस्तु ततोऽन्यदेव किंचिदिति वेत्त घ्राऽऽह-- न चेति । आद्यक्षणसंबन्ध उत्पत्तिरिति चेन्नासतः काय॑स्याऽऽ. क्षणेन संयोगाद्यसंमवात्‌ । अस्तु स्वरूपसंबन्ध इति चन्नासतो निस्व- रूपत्वात्‌ । क्षणस्वरूपमाच्रस्य च संबन्धत्वे कायस्यापि चतुध॑क्षणाद्य- व च्छिन्नस्याऽऽयक्षणेनासता संबन्धत्वापत्तावतिव्याप्तेः । न च जातिः संबन्धश्वेव्येकः कालोऽ मवात्‌ । तत्संबन्धस्य जन्मत्वाद्‌सतश्च तद्नुप- पत्तेः । कश्चाऽऽयक्षणः प्रागमावनाज्ञक्षण इति चेन्न प्रतियो गिक्षणमा- चस्य तथात्वात्‌ । न च स्वसमानकालपदार्थप्रतियोगिकध्वंसानाधारः. क्षणः षषठक्षणा्वच्छिन्नका्यकाठीनवस्तुध्वंसानाधारदितीयादिक्षणसं- घन्धेऽतिष्यापेः । आयक्षणावच्छिन्नस्य स्वपदार्थत्वे चाऽऽतमाभ्रयात्‌ । तव चरमध्वं सोत्पत्तावण्यापेश्च । तत्समानक्राठपदा्थध्वंसाप्रसिद्धेरिति दिक्‌ ॥ २०९ ॥ अ० टी०--तहीदमेब सूत्रोक्तं कथंचिन्मयां निवौह्यमिति चेन्नोक्तदोषस्य परिहर्तमशक्यलादित्याह--न तद्रे ति । अत्रोत्त्तौ यथा न संभवति तथा निरूपि. तमितयक्तं स्मारयति--युक्तिवश्चादिति । प्रकारान्तराम्युपगमे चोक्तमपसिद्ान्तप्रसङ्गं सफुटयति--न च क्षिं चिदिति । श्वपक्षमारम्भवादमपद्यिजतो मवतोऽन्यकिचिषपर- कारान्तरं वदितुं न चोचितमियन्वयः । तन्मते प्रकारम्तरद्यासंभवात्‌ । आरम्भवदे ५२८ टीकादयसमेत~ [ ३ तृतीयोऽध्यायः ] हि कारणे कारयस्यो्त्तेः प्रागसच्वमिष्टमसतश्च न केनचित्कोऽपि संबन्धः संभवति । संयोगसमवायौ हि संबन्धौ । तौ तु भोवद्रयधर्मौ न भावाभावयोरभावयोवौ क्षापि संभ- वतः । तथा च प्र्घार्यस्य कारणे कोऽध्यवस्थािरोषो वा कारणगतरशक्तिविरोषो वोत्पतस्यमानस्य कार्यस्य धरमेविरोषो वा कार्यप्रागभावस्तस्य सत्तादिसमवायितयाऽभिम्यक्ति“ शोतपत्तिरितिपक्षान्तरं भवद्भवेत्तश्य सवस्य सत्कार्यवाद एव समज्ञसतात्तपसिरहे स्याद रम्भवादस्यासत्कार्यगोचरस्य परियाग इति भावः ॥ २०९ ॥ सु° टी०-उपसंहरति- निरूपणायां न यतोऽस्ति कथि- दुत्पा्तिशब्दा्थं इह तदीये । पक्षे ततो दुर्धटनाभरसिदि- रसननेरुक्तनयेन तावत्‌ ॥ २१० ॥ निरूपणायामिति। असजनेर्या दुचंटताप्रसिद्धिः सोक्तक्रमेणित्य्थः ।॥२१०॥ अ० टी ०-तस्मादु्पचिस्वरूपस्य दुधेटल्वाचासत्कायेवादो न युक्त इव्युपसंहरति-निख्ध. पणाया मिति । तत उक्तनयेनासजनेः प्रसिद्धिस्तावहु्टितेति संबन्धः ॥ २१० ॥ ख॒° दी ०--द्वितीयं पक्षं दूषयति- सतोऽपि कायत्वमयुक्तमेव निरूपणे कारणरृत्यहानेः । न कारणन्यापूतिरत्र शक्या सतः स्वरूपे वदितुं फलाय ॥ २११ ॥ सतोऽपौति । निरूपणे क्रियमाणे सतोऽपि कार्यत्वमयुक्तं युक्तेरहित- मित्यथः ॥ कारणङ्ृत्यहानिमेव विकरणोति-नेति । कायस्य ठम्ध्पास- कत्वादित्यर्थः ॥ २११॥ अ० टी०--एवमसत्काथवादवस्सत्कार्यवादोऽपि न युक्तिसद इयाह--सतोऽपीति। सत्कायेपक्षे कथं कारणङृयहानिरिति चेत्तत्र वक्तम्यं कार्स्वरूपलसंपादनाथी वा सत्यपि कायेगुणवरिशेषाधानाथो वा मढनिरासाथौ वाऽमिव्यक्तयथी वा करणव्यापृतिरिति तत्र नाऽऽद्य इलयाह-न कारणव्यापतिरिति । अत्र सतः खरूपे कारणन्याप्रतिः फलाय वदितुं न शक्येयन्वयः । सतः पुनः सचखसंपादनासंमवात्तत्र निष्फढा कारणन्या- परतिरियथैः ॥ २११ ॥ १ घ. °धरिताप्र । क. वग्नाप्र* । [ ३ तृतीयोऽच्यायः ] संकषेपशारीरकम्‌ । ७२९ घ° टी०--अभिष्यक्तिरूपगुणाधाना्थ मवतु कारणभ्पापार इति शदते-- गुणं क्षिपत्कारणमर्थवक्ं ठभेत चेन्ना गुणस्य भावात्‌ । म वेद्गुणोऽसत्करणं प्रसक्तं निरर्थकं कारणकर्मं तस्मात्‌ ॥ २१२॥ शुणमिति । दूषयति-- नेति । अभिव्यक्तः सत्वादिव्यर्थः। अष बाध- कमाह- न चेदिति । गुणश्चेदसन्नित्यर्थः ॥ २१२ ॥ अ० ठी०--दितीयं पक्षमनुवदति--गणं क्षिपद्ति । ग॑णोऽपि तत्रं सन्वाऽसं नवेति विकल्याऽऽ्यं दुष्रयति--ना्रे ति । सिद्धस्य संध्यवायोगादियर्थैः । द्वितीयमनु वदति--नचेदृगुण इति । असििन्यक्षेऽसत्कायैमतप्रवेश इति दूषणमाह--अष- व्कारणं प्रसक्तमिति । एठ्तिमाह--निरर्थक मिति ॥ कारणकर्म कारण- न्यपारः ॥ २१२ ॥ सु टी ०-अनमि्यक्तिनिरासा्थस्तर्हिं कारणश्यापार इति शङ्पे- मलं निरस्पा्थवदिष्यते चे- [3 (न [ब नमोऽपि समेव निरस्य इष्टः । सतोऽविनाशादस्षतोऽजनेश्च वृथा ततः कारणम पक्षं ॥ २१३ ॥ भमिति । दूष यति--मटोऽ्पीति । ततः किमिति चेत्तत्राऽऽह--संत इति । यथाऽसतो जनिर्नास्ति तथा सतो नाश्चोऽपि नास्तीति वृथेव कारणध्यापार इव्यथः ॥ २१२ ॥ अ० ठी०--रूतीयमुथोपयति--मलं निरस्ेति ॥ रयुणाधानपञ्त्रिकस्पद्‌ षणानतिवृत्तेनोयमपि पक्षः सधुरिख॑ह-मल।ऽपीति 1 असन्नपि मलो न निष्पद्य इति रेषः । उभयत्र क्रमेण हेतुमाह---सतोऽविनाश्ादिति । अंबरेनाश(दिति च्छेदः । अजनेरिति च पदं छ्यं “ नासतो चिद्यते भवो नामव विद्यते सतः? [भर्ग ० २।१६ ] इति भगवनिर्णयत्रचनादित्यः । अत्रापि कारणब्यापायैयर््यं फकि- तमियाह--त थेति ॥ २१३ ॥ ५३ किः १ २ तृतीयोऽध्यायः ]; संक्षंपक्ञाररिकम्‌ ॥! छद अस्मिन्मते न सलु संव्यव्ारमाभ्र मायामये किंमवि दषणमस्ति यस्मात्‌ ॥ २१६ ॥ मे) = वेदान्तेति । कुतो न वाच्यमिति चेत्तत्राऽऽह--असन्मत इति ॥ २१६ ॥ अ० टी०-- ननु तवापि सचमसं वा का्ंदेरे्टव्यं तथा च. तत्रोक्तो दोषस्तवापि प्रसञ्येतेति चेनेखह--बेद्‌न्तवाषुी ति ॥ अवाच्यवे देतुमाह--इहापभरसक्तेरेति । वेदान्तवदिऽस्य चोचस्याप्रसफ साधयति--अस्मिन्भत इति । संत्रयवहारमात्रे देहा- सन्यवहारवद्‌्यवहार।मासे तच्छवेदकप्रमाणासिद्ध इति.यावत्‌.। अत एव मायामये सचयास- स्वाम्यामनिवेचनीयेऽक्िन्ेदान्तिमते यस्मात्किमपि दुपणं न खल्वस्ति तस्मातसत्वासचप्रयुक्त- द्पणस्येहाप्रकत, तदस्मान्प्रति वाच्यमिति योज्नना ॥ २१६ ॥ क (न. सु० टा०-- मायामात्रं सवभिव्येतन्न साप्रद्रापिकमिति येन्न बह्मद्‌~ ता(भरुक्तत्वादित्याह-- न क ऋय 1) अ्चयवाक्यमार्प सव्यहारमानजे ४ क ~ कायं समस्तमिति नः कथर्पाबधूव ॥ प ९२ [ककि क, म क, सत्कयवदावेषया न 1६ दष्र्‌ार (9 म, क 9 मायामये भवितुमुत्सहषे षिरोधात्‌ ॥ २१७ ॥ आत्रेयवाक्यभिति । पन हयुक्तमसतोऽनिष्पायःवा्सरतर प्रव ्पानथक्याद्‌- पिन्यक््यथत्वेऽप्थ विर षात्पवृत्तिनित्यत्रात्सदाऽमेऽ५ाक्तेपरप्ङ्गात्सव्यव- हारमाच्रं कामिति तहशंयति--सत्कर्येति ॥ १७ ॥. अ० ट ०-- कायकारणभावादेः संम्यवहारमात्रतवं ब्रहमनन्दिनाऽप्याचायण च्छन्दो ग्यमाप्ये परैरु्तदोषप्राप्यधसुक्तमियाह--अानेयव।क्यमपः ति । अत्र हि न सन्य- वहारमान्रत्वादि्नि वदता सदसत्काय॑पक्षदुपणेन संन्यवहारमचऋवं का५कारण।दरु्त^ते |. तत्र हि सव्यवहारलवमस्माभिरुपटन्धमिलयथः । तत्र सत्कायपक्षोक्तदोषाप्र(तं॑तावदाह-- सत्का्ति । मायामये सद्विलक्षणकायपृ्ष इयर्थः ॥ २१७ ॥[ सु० ८।०-असत्कायवादाक्तोऽपि देषा नास्तीव्याह- 9 धर [ कापादद्‌नसषमाश्रषद। षरा < ॥ १ [भि ०, विथ ९रानैरस्त. इह सव्यवहारमाने । ए ~.~9 १ ग, अस्मन । २ क, वाद्व" ।. ५७२२ ठीकाद्यसमेतं- ( ३ तृतीयोऽध्यायः ] वेदान्तभूमिकुशरो मुनिरजिवंश्य- स्तेनाऽऽह कायमिह सेव्यवहारमात्म्‌ ॥ २१८ ॥ काणदेति । कृतो निरस्त इत्याह--संग्यवदरेति। सहसद्विलक्षण इत्यथः । फटि तमाह-- वेदान्तेति ॥ २१८ ॥ अ० टी°--सक्कायैवादस्य परिणामपक्षतवात्तस्य यिवतैवादं प्रति संनिङ्ृष्टवेऽपि यदा तदाश्रयो दोषो न प्राप्नोति तदा नितरामसत्का्॑पक्षाश्रयदोषप्राप्तिरियाह-- काणादेति । संव्यवहारमात्रेऽसतोऽपि विलक्षणं कायादीति मायामयन्यवहार इल्थैः | येनैवं पक्षद्रथोक्तदोषाप्राततिरनिवचनीयमते तेन कारणेन वेदान्तभूमिकुशकोऽनिवंद्यो मुनि- महनन्याख्य इहास्मिन्मते क्पर्यं॑संम्यवहारमात्रं सदसद्विरक्षणं मायामयमियरेति योजना ॥ २१८ ॥ सु° टी०-ननु तद्राक्यानामप्यनेकाकारत्वात्कथं ततः सिद्धान्ता- ध्यवसाय इति चेदिवक्षितविवेकादित्याह- षठप्रपाठकनिबद्धमुदीरितं यत्‌ तत्सत्यमेव खलु सत्यस्षमाश्रयतवात्‌ । अत्रेव यतुनरूवाच समुदरफेन- दृष्ठान्तपूरवकमदो व्यवहार्या ॥ २१३९ ॥ षषठेति । ननु षष्ठे परिणामो ऽप्युक्त इति त्राऽऽह-- अत्रवेति ॥ १९ ॥ अ० ठी०--ब्रहमनन्दिवाक्येष्वनेकपक्षप्रतिमानात्त्न कः सिद्धान्त इति न निश्वीयत इति चेनेष॒ दोषः प्रमाथनिरूपणावसंरे ऽभिहितचाद्विवतेवादस्य सिद्धान्ततनिश्वयादि- याह--षष्भरपाठके ति । छन्देग्यषष्टप्रपाठकन्यास्याननिबद्धं॑यत्तन।दौरितं तत्सर्वं सलयमेव खल निशितम्‌ । कुतः सलयपमाश्रयत्वासदरस्तुविषयलादित्यथैः । न तत्र पर- णामवादोऽषयुक्त इति सोऽपि कथं न सिद्धान्त इति चेन सखाविरेष्रदित्यादिना सखय- मेव दूषितत्वाह्धोकब्यवहारद्िमात्नाश्रयणेन तदुक्तिरिति निश्चीयत इयाह--अत्रैवेति ॥ २१९ ॥ छु° ट) ०- कथमेवं निणंय इति चेत्त्राऽऽह-- पुथ विकारमुपवण्यं शनेःशनेस्त- द्टृष्टं विसज्य निकटं पारेग्रह्य तस्मात्‌ । [ १ तृतीयोऽभ्यायः ] संक्षेपशारीरकम्‌ । ७३३ सर्वं विकारमथ संव्यवहारमाज्- मदेतमेष परिरक्षति वाक्यकारः ॥ २२०॥ पवेमिति । यस्मात्तदृद्टिं विसृज्य तन्निकटं विवर्तं परिगृह्य सर्वे | ~ [ ^> विकारं संव्यवहारमात्रं कृत्वाऽ्दतमेव परिरक्षति तस्मादेव निश्चय इत्यर्थः ॥ २२० ॥ अ० टी°-- तहिं परिणामवादस्य तत्र विस्तरेण कथनं किमथमिति चेदद्वैतावगमं प्रति परम्परयोपयोगिलादियाह-प्वं विकारमिति । बिकारं परिणामे पुपैमुपवण्य प्रतिपा शनेःशमेरनुपपचुद्धावनक्रमेण तदृदृ्ं परिणामदृ्टिं विसृज्य तस्माद्िकारातपार- णामलक्षणान्निकटं विवतैदनं परिगृह्याथानन्तरं स्वै॑विकारं॒संन्यवहारमात्रं न परमार्थ मायामयमेवेति च परिशेषतः परगृह्य वाक्यकारो प्रन्थकारोऽरेतभेव परिरक्षति पाटयति तत्रैव तापथैदष्ट करोति योजना ॥ २२० ॥ [५ सु° दी ०--तद्ध्‌ाष्यकारव चनादप्येवं निर्णीयत इत्याह-- अन्तथुणा भगवती प्रदेवतेति पत्यगुणेति भगवानपि भाष्यकारः । आह स्म यत्तदिह नि्गणवस्तुवारे संगच्छते न तु पुनः सगुणप्रवादे ॥ २२१ अन्तगुणेति । अस्य व्याख्यानं प्रयग्गुगेति । अत्यन्ताद्रेतवादे हि सदा" स्मिक्षा परदेवता प्रत्यगभिन्ना मवति नान्यथेत्यर्थः ॥ २२१ ॥ अद्वैतमेव ब्रहमनन्दिपरन्ये विवक्षितं न परिणामादीयेतत्तद्वाष्यङृद्‌्र वेडाचाय॑वचनादवसी- ॥ प यत ईयाह-अन्तगंशो ति । परदेवता सदाख्या “सदेव सेम्यदमप्र मासीत्‌! [छ ०६।२।१| इवयत्रोक्ता सा परदेवताऽन्तगणाऽन्तःखरूपगुणेति सखरूपमेवात्र विवक्षते धर्मः । अन्तगुण* यस्य व्यास्या प्रयम्युणेति प्रयगाल्येयर्थः । मगवतति तद्विशेषणं तस्या ईक्षणाद सन्यवहारे स्वातन्ब्यये।तनार्थम्‌ । भगवान्सर्वशञ भाष्यकारो नन्दिकृतम्न्थभाष्यकारो द्रवि- डाचारयोऽन्तयणा भगवत परदेवतेति यदाह स्म तदिह निगणवस्तुरादे संगच्छते संगतं भवति न तु पुनः सगुणप्रवाद इति योजना । परदेवतायाः प्रयक्तखाभिधानमसन्ताद्ध- तमत एव संगतं भवति नान्पत्रेसथैः ॥ २२१ ॥ ७४ ठीकाद्रथसमेत- ३ तृतीयोऽ्यायः | सु० टी०--इतश्च संग्यवहारमात्रं कार्य तथा दि किं भिन्नयोः. कार्यकास्णमाव, उताभमिन्नयो सच नाऽऽय इत्याह- न खलु कारणका्थंसतमन्बयो भवति जातुविदन्र. विभिन्नयोः । किमिह सागरसद्यसमाश्रयो भवति कारणकाय्तमन्वयः ॥ २२२ ॥ न खल्विति । तथा सति सिन्धुसह्ययोरपि काकारणमावः स्यादि म्यथंः ॥ २९२॥ अ० ट ०- पि च भिनयोंः कथकारणमावोऽभिन्नयोर्वेति विकदपासहतादपि माया मयलं कायवदिरियाह--न खल्विति. द्र भ्पामू । सागरसद्यसमश्रयः कारणकायैः- समन्वयः कि भवतीति योजना ॥ २२२ ॥ सु° टी०-नापि द्वितीय इत्याह-- न च तथाऽयममिनसमाश्रयो भवितुमत्तहतेऽनिवीक्षणात्‌ । नहि घटो विदधाति घटं कर्चि- न्न च पटः पटामित्थमनक्षणात्‌ ॥ २२३ ॥ न चेति | अभेदे कायकारणत्वादशनादित्यिथः । तदेवाऽऽह~-न दीति ॥ २९३ ॥ अ०८।०-न च तथेति । अनमिववीक्षणमेव छुटयति--न हि घट इति॥२२३॥ सु टी --किं च के कुर्बक्रारणमुताकुवङिति विकत्प्याऽऽ्यं दूषयति- कु्पत्कारणपक्षमाश्चितवतः कुवैच कुवत्छतं तत्क तथाविधान्यरृतमिव्येषाऽनवस्था भवेत्‌ । कुपैदरूपमकायमिष्टामिति चेभित्यं जगजापतां न्व्यिमा जनि वा विरषाविरहदितत्समस्तं जगत्‌ ॥२२४॥ [३तृतीयोऽध्याय्‌ संसेप्शारीर्कम्‌ 1 ७३५ कर्वदिति । अनवस्थानाल्छुरवत्कारणपक्षोऽनाश्रवणीय "एवेत्यर्थः । छुवं- दूपमकायेमतो नानवस्थति चेदेवं सति कायस्य नित्यमुर्पत्तिरदुत्पत्ति्वां स्यादृविशेषादित्याह- कुरवदरुपमिति ॥ २२४ ॥ -अ० दीऽ--किं चै कारणमपि कषर्वदकुर्व्रा वुरवैवेत्तदाऽनवस्था दुष्परिदहेरयाह-- कुर्वेत्कारण मिति 1 पीक्षमाश्रितवत इत्येपाऽनवध्या भवेदिति सेबन्धः । अनवस्थामु- पपादयति- कुर्वचचेति । वुर्वस्यापि कायैत्वात्तदपि कुर्वता शतमिति वक्तव्यं॑तदप्य- न्येन कुबतेयेवंमनवस्था दुरवस्येय्थः । कुतरदरपस्याकार्यलानानवस्येति शङ्कते-- कुवद्रूपमका्यमिति । जस्िन्यक्षे न कार्थैकारणमावन्यवस्येति दूपयति--नित्य- मिति । जगत्कार्यं सदेव जयेत कारणस्य सदेव कुधदरुपवादियथे; । यदि कुवैयपि करणे विंध्माने कदाचित्कार्य॑न॒ जायते तदैतत्सम॑स्त जमत्सर्वमेव कार्य निं मां जनि वा नेव कदाऽपि जयेत विशेषविरहाद्विरोपदेतभावादियर्थः ॥ २२४ ॥ ख० टी ०--द्वितीये वाह ५ _ ¢ न, „ह, न च सव सर्वसमुद्धवाय धटतं कुवत चंत्कारण न ह्यसिमिन्कचिदस्ति कस्यचिदपि व्यापारवैत्ता यतः । तस्माकतारणका्यतादि सकलं मायामयं तखतो नाऽऽसीदस्ि भविष्यतीति सकलं चेतन्यशेषं जगत्‌ # सवैमिति । तथा सर्यानियमेन सर्वतः स्वं जायेत क्रविदपि कर्ये कस्याचिद्‌पि कारणस्य व्यापारामावादित्यर्थः । तेनायं कारणकाय- त्वादिमा पिक एवेत्याह-तस्मदिति । विचारासहव्वात्तत्तलोहपीतोद्‌कन्धा- येन चेतन्यमात्ररशेष जगदित्य्थः ॥ २२५ ॥ अ० 2०--कुवेतकारणमियायं कल्पं निरस्याकुत्कारणमिति द्वितीयं निराकरोति-- सर्वमिति । कारणं कुर्द्रूपं चेन्न भवेत्तदा प्रसुत्तवदवस्थानस्य स्ैबस्तुष्यविशेषातस्व सवैसमात्समुद्धेन्न वा किमपीवयत्राप्यव्यवस्था दुष्परिहरतय्थः । अतिप्रसङ्गापादने हेतुमाह- न यस्मिन्निति । अस्मिनरकुपैत्कारणमितिपक्षे । यस्मदेवं विचार्यमाणे काथकारण- भाचव्यवस्था प्रमाणयुक्तिसहा न ठम्यते तस्मादज्ञानकल्ितमेव सवैमिति परेशेषतः सिद्धमितयुपसंहरति- तस्मादिति । मायामयलमेव विशदयति--तस्वत इति । प्रतीयमानस्य परमार्थतः कालत्रयेऽपि सतःसत्ताक्चनलमेव मायामयतमिय्थः । ~~~ ग. षं महत्‌ । ७१९६ शोकाद्ैयसमेतं~ [३तृतीयोऽध्यायः] तहिं किं शुभ्यावसौनमेवेदं सकलं जगने्याह --इति स्कलमिति । शिष्यत इति शोषश्वेतभ्यंप्रत्यग्नह्मात्मकं रोषः कीलत्रयसतव॑वपिऽवंधियस्य तत्सकलं जगवैतन्याय्थक्ता- छत्रयेऽपि जंगननोमं न कापि सदियथः ॥ २२५ ॥ सु° ठी ०--नन्बकुवेतोऽपि शक्तस्य कारणध्वान्नाऽ्यवस्थेति चेत्त- घ्राऽऽह- सकलंशक्तिविकक्पनंयाऽन्वये सकटशर्वयविकल्पनयाऽन्वयः सफलशकयविकल्पनयाऽन्वये सकरशफिविकत्पनयाऽन्वयः ॥ २२६ ॥ इति परस्परतेश्रयता यदा वद्‌ कथं जगतः परमाथता । यदि पुनर्जंगतोऽपरमार्थता प्रममस्ति पदं परमात्मनः ॥ २२७ ॥ सकडेति द्वाभ्याम्‌ । कार्यनियमसिद्धौ कारणस्य शक्तेनियमसिद्धिस्ष- स्षिद्धौ च कार्यनियमसिद्धिरिति परस्पराधयत्वान्न ताखिकं कायंमि- स्यथः । ततः किं तत्राऽऽह-यदि पुनरेति । जगतो भृषाव्वेऽरेतं सिद्ध- मित्यर्थः ॥ २२६-२२७ ॥ अ० टी०--कुवैषकारणमिति पक्षे सवै ॒सत्रैस्माजयितयतिप्रसङ्गदोपं उक्तः स नोपपद्यते शक्तिवज्ञादकुकतोऽपि काथैतेचित्येपपत्तेसतः कुतो म(यामयलखनिधौर इति चेत्कश्िद्ूयात्तं प्रयाह-सकलक्ञक्ती ति । अयमधैः- शक्तिरहं रशक्यनिरूप्याऽतः दाक्यनियमे सिद्धे सति शक्तिनियमसिद्धिः । अवुैतपक्षे चास्य कारणस्यास्मिननेव शक्ति. रिति नियमासिद्धेः शक्तिनियभाधीनः शक्यनियमो वक्तव्यस्तथा च स्यात्परस्पराश्रयतेति । एषाऽक्षरयोजना-सकङ्स्य कारणज।तस्य॒ शक्तेविकलमनयाऽस्य कारणस्याक्िन्कार्ये शक्तिरिति कल्पनयाऽन्वये सति सकटस्य कार्यैजातस्यस्येदं कायेमिति विकर्पनयाऽन्वयः सिध्यति । सकठङक्यविकस्पनयेति सुगमम्‌ । शक्तिविकट्पनाऽपि शक्यविकत्पनार्धीनिय्धः ॥ २२६ ॥ अ० टौ०--अतः प्रागुक्तं मायामयत्वमेव जगतः परिशिष्परत इयाद--इति परस्परेति । सवैस्य जगतो परमार्थत तत्ससगैस्यामावात्परमास्मनो विशयुद्धिः सिद्धेयाह- यदि पुनरिति। परमं विशुद्धं परमा्मनः पदं स्वरूपमस्ति परमामिति देषः ॥२२५७॥ ( ३ तृतीयोऽभ्यायः ] संक्षेपशारीरकम्‌ 1 ७३५७ सु ० टी ०--एवमाविद्यकत्वं जगतः प्रसाध्य परपक्षं वृशयति- चिच्छक्तिः परमेश्वरस्य विमला चेतन्यमेवोचपते स्येवास्य जडा परा भगवतः शक्तिस्त्वविधोच्पते । संसगांच मिथस्तयोर्भगवतः शक्त्योजंगजायतेऽ- सच्छवत्या सविकारया भगवतशिच्छक्तिरुदिच्यते॥२२८॥ चिष्छक्तिरेति । सत्या चिच्छक्तिरसत्या वा विद्याशक्तिस्तदुमयसंसगा- ज गदुत्पत्तिरित्यर्थः। नन्वविकारायाश्चिच्छक्तेः कथं कारणत्वं तवाऽष्ट- असच्छक्येति । उद्रिच्यते सविकारा कियते । तत्र दहेतुः-सविकारयति । यथा स्वरूपेणोष्णो बद्धिरनुष्णे लोहादाबौषण्यं संपादृपति तथेव्यथंः ॥ ॥ २२८ ॥ अ० टी०--शक्तेरपि कसितत्वोपपादनेन सशक्तेकं ब्रह्मणः स्वरूपमिति स्वमतम - थौदुक्तमन्ये तु शक्तिमेव ब्रह्म वस्तुत इति वदन्तीयाह--चिच्छक्ति!रेति । परमेश्वरस्येका चिद्रूपा शक्तिरपरा च जडामिका शक्तिरपि शक्तिद्वयमस्ति तत्र चैतन्य मेव चिच्छक्तिरुच्यते । सा च विमढोत्प्यादिमटरहिता स्वरूपमूता सदैवाम्यमिचारात्‌ । तथाऽस्य परमेश्वरस्यापरा जडा शक्तियौ सा व्वभिोच्यते सा चानृृतस्येयथास्पिद्धा । तग्रोरक्तयोभेगरतः शक्योर्मिथः संसगात्तादाम्याध्यासाञ्जगजायते । कथं जायत इति तदाह-अक्ष च्छत्५ ति । अनित्यया जडस्मिकयाऽविदयाशक्या। सविकारं प्रपु्रया योगाचिच्छक्तिरुद्विव्यते शक्तिमत्परमामस्वरूपादुदरेकं कायोकारत्वमापन्ना भवति सवि- {~ कारजक्.क्तेयेगाचिच्छक्तिजगदात्ना वितत एतदेव जगञ्जन्मयथः ॥ २२८ ॥ स॒ ० टी०-अनुवदति- इत्येवं कथयन्ति केचिदपरे भ्रद्धावस्तसुन कस्यां चिद्धुवि संमतं च विदुषां नष्टं तु भ्रुम्यन्तरे । केमे।पास्तिविधानशूमिषु तथा तत्संमतं निगुण त्वे तत्परेदवाक्यविषये त्वालोचिते नेष्यत ॥ २२९ ॥ इयेवमिति । तत्र बोषं संमावयति-श्रद्वाखव इति । तकि सर्वथा व्याञ्य- मेव नेत्थाह-तदुनरिति । कथं तहि भद्धामावभिष्ुक्तं तत्रा ऽऽदह-नेष्टमिति । „ लोच्यते । ९३ ७.८ टीकाद्रवसमेत- { २३ तृतीयोऽध्यायः ] कु तध्संमतं तत्ताऽसह-कर्मेति । अविचारदृक्ायामिष्टमिव्यर्थः । कुत्र नेष्टं तघ्राऽऽह-- निगुण इति । अनिच्छाहेतुमहृ- तत्परेति ॥ २२९ ॥ अ० 2/० -- अस्योत्तरपयेन संबन्धं घटयति --इव्येव पिति । भद्धाटव इति यथाश्रुते सृष्टयादौ निरूढश्रद्वा इयथः । अयमपि पक्षः कचिदुपयुञ्यते न॒ सर्वत्रेति प्रकृतेऽप्यासंगतिमाह--तव्पुनरिति \ क संमतं क्त वाम संमतमिवयपेश्ायां तद्विभञ्य कथग्रति --कमति । तथा यथोक्तं तपू्गक्तविदुषां संमतं कर्मादौ परिणामद्ेराश्रयणा- दियथेः । बेद्वाक्यविषये वेदान्तवाक्यगम्ये तु निर्गुणे तचे विवर्बादद्टबाश्रयणेनाऽ5, खोचिते विचारिते तनेष्यते तत्परेतिवेदवाक्यविरेषणेन वेद।न्तव(क्थानामन्यपरवशङ्का पराक्रियते वेदान्तवाक्येरनन्यथा सिद्धेनिर्गुणे तख आलोच्यमाने न॒शक्तेशक्तेमद्भ(वस्यं बरह्मणि कट्यनावकाश इत्यथः ॥ २२९ ॥ सु° दी०--अ!ठोचनमेव दृशंयति-- मूतामृतंतदुत्थटिङ्गपुरुषव्यामिथफूता चिति- ।पपरापर्वकनेतिनेतिवचनपध्वस्तसरवदया । सपण परमे सुखे परिहताशेषाशिवे शाश्वते सत्ये शुद्धमहिश्नि तापिनि प्रे भुम्न्यक्षरे तिष्ठति ॥२३०॥ मूतमू्तेति । चिति स्वखूपमप्यविद्यावकशाद्वह्मणो भिन्नेव शक्तिरिव )वकरप्यमान। मूत्र तठेज्गाध्यासास्पदं नेतिनेतीत्यादि्भिस्तु नेरस्ता- खलद्रृता सता निदुःखपणानन्दश्चु द्ध बह्मालमनेवावरिष्यत इति क्र तदा शाक्तेशाक्तेमद्धाव इत्यर्थः ॥ २२० ॥ ० ठ०--ननु चैतन्यलक्षणा शक्तिः परिणामदृ्टावप्यङ्गीहृता चेक तर्हिं तस्या त्ितेद्टवप्यमारस्तस्या भिष्यावानुपपततेर््यत आह--मूर्तामरतेति । म प्रथिन्यते जेरक्षणे भूतत्रयममूतं वाखवाकाशाःमकं मृतदरयं ताभ्यां मृतंमूतैमृतराशिम्पामुत्धलि- ्गत्मा पुरषो व(सनामयलिङ्ख्रीरा्मा तेषु व्यामिश्रमृता तादात्म्याध्वासमापन्ना तदनुप्र- वेशेन जीवभावमापननेतियावत्‌ । एवंन्िधा या चितिः सा वस्तुतो ब्रहैव सत्युपाधिवशाद्र- हणो निने शक्तिरिव विमम्यमाना यदा वीप्सापृतरकनेतिनेतिव्ेदान्तवाक्येन प्रधवस्तसर्ष- या निरप्तसर्वोपानिभेवति तदा संपूरणैयादिविशेषितेऽक्षर तिष्ठतीति योजना । संपूर्णे परम इति च सुखविशेपगे अपरेच्छि्निःयसुखसरूप इत्यथः । परिहतं नित्यनिवृत्तमशे- पमोपमवियतःकय॑र्ं यद्षिसस्मज्छश्वते नििकरिऽत एव सवे नियसद्ुवे शद्र- ---------- १ ग. श्टेषे चि?। ( \ तृतीयोऽध्यायः ] संक्षेपकशारीरकम्‌ । ७३९ मदिश्नि निरोक्षमह्ववति तापिनि व्यापनशीरे वस्तुपर्च्छेदराहितयेन निरङकाध्या- तिमतीति यावत्‌ । परे व्याप्यधरमतंसगीरिते नामादिम्यः परतर स्थिते मृक्नि ब्रहमण्यकषर क्षरणरहित इत्यथैः । तथाचाविदयावस्थायामेव शक्तिरक्तिमद्धावीम्यवहारो विययाऽवि- यायां निवृत्तायां न कोऽपि व्यवहारोऽतधिच्छक्तेरात्घरूपताद्ियावस्थायामप्यामतन्मात्र- तयाऽवस्थानाारेणामधमकत्वे तदयोगात्सलया नित्या कूटस्यैवाऽऽमवितिस्तस्याः परिणाम- प्रतीतिर्भम, एवेति भावः ॥ २३० ॥ सु° टा°--जगल्मकाशञकानिरूपणा्पि तस्य॒ मापामयलामित्याह- जयन्महिम्ना न जगतरसिदि- नं चिन्महिम्नाऽपि जगत्मकषिद्धिः । न च प्रमाणाजगतः प्रिद्धि- स्ततोऽस्य मायामयताप्रसिद्धिः ॥ २३१ ॥ जादिति । स्वतज्ितः प्रमाणान्तराद्वा.वस्तुसि द्धिखितयमपीह नास्ती- व्यधेः ॥ २३१ ॥ अ० टी °--घुनरपि द्वैतमिथ्यात्वं युकयन्तरेणाऽऽह--जगन्मदिश्ेति । जगत्फः पिद्धिजेगतो निष्पत्तिः प्रतीतिश्च विवक्षिता ॥ २३१ ॥. सु० टी०--चरिततयामावेऽपि हेतूनाह- नडत्वहेतोनं जगन्महिम्ना न चिन्महिन्नाः तदसङ्कभावात्‌ । न च्‌ भमापात्तदक[रकतवा स्तस्य जाञ्यादजडा नेनेश्वः ॥ २३२ ॥ जडत्रेति । न चेति । प्रमाणस्याकारकत्वेन जडविषयसं विदुत्पादकत्वा- स्मवात्‌ । न च संविडुत्पद्यते कृतस्य जडल्वेनासंविच्वात्सं विरे चाज- न्यत्वादिव्य्थः ॥.२३२२॥ अ० टी०-उक्तेषु पक्ष त्रिष्यपि जगतः सिद्धयसंभवे कमणः हेतृनाह--जडष्व- इता रिति । स्वमहिम्ना जगतः प्रसिद्धौ जडतव्याहतिः स्यात्तशरा चेतनासेतनमेदम्यव्‌- श. कृ, जयन्छ” । ₹ क, जडस्य । ५४० टीकाद्यसप्रेत-- [ ३ तृतीयोऽध्यायः ] हारः प्रमाणप्रमेयादिग्यवहारश्च टुप्येतेति भावः । तदसङ्गभावादिति । तस्याश्वितोऽसङ्ग- व्वाजडाजडयोः संबन्धासंभवादियथैः । तदकारकलादिति । तस्य प्रमाणस्य जडविषय- संविदुत्पादकत्वासभवादिव्यथैः । यदि प्रमाणेन संबिक्रियेत तदा सा संविदेव न मवती- लयाह- ङ्त स्थ ज ङ्य। दिति । यत्काय तनडमिति नियमस्य पटादाववधृतस्याभङ्गादि- यर्थः । अजडा चेसंवित्तदा सा नोपयत एवाऽऽमवदियाह-अजडः जनेश्चे ति॥२२२॥ सु० ठी<-नन्वात्मस्वमावेनेव जगत्सेत्स्यतीत्याशङ्कय किमात्माना- त्मनोस्तादात्म्यं सबन्धः सिवा सयोभोऽय बा समवाय इति विकतट्प्य नाऽऽय इत्याह-- न संकरे नापि च संयुतिस्तयो- नं चास्ति तदवत्समवायरंभवः । न [अक ६ [^ तते[ न [च्चत्वसमन्वय भ्रात प्रतीयते काचन मृलंगतिः॥ २३६३ ॥ छ० री ०--न सकर इति। जडा जडयोर्बिरुद्ध योजलदहनयोरिव तादा- दम्यानुपपत्तरिव्यथंः । न द्वितीय हइत्याह- नपीति । सयोगस्य गुणस्य निर्गुणे चेतन्येऽसं मवा दित्यर्थः, तुतीये व्वाह--न चपीति। आन्तर्याचितो ब्येषु जडेषु समवायानुपपत्तेःरव्यथः । अस्तु निरूप्यनिङूपकमावा- देवान्तःकरणस्कर!न्तेवां मास्यमासकत्वमिति चेन्नेत्याह--अत इति । निहप्यनिरूपकस्वस्य मुल संबन्धं विनाऽयागान्निर्विकारवितोऽन्तःकरण- संक्रमानुपपत्तश्वेत्पथेः ॥ २६३ ॥ अ० टी०--इदानीं प्रमाणात्सविदुर्ति नियसिद्धां वा संविदमद्गीकृयापि तस्या जडउन सह संबन्धानिरूपणात्तदधाना जगव्मसिद्धिरियाह-न संकर इति । संकरस्ता- दस्म्यं तयोज॑डाजडयोः स्वभावविरोधात्तमःप्रकाशवत्तादास्यं न संभवतौयथैः । संयुतिः सयोगः सोऽप्यनयोन युक्तः संविदोऽदरव्यत्वात्‌ । द्रभ्ययोरव संयोग इति नियमात्‌ । द्रव्यते वाऽस्या रूपदिरसंयोगाद्ुपायिद्धप्रसङ्ग इयथः । तदरत्संयोगासंमववत्समवायसंभ- योऽपि न चास्तीय्थः ! चित आ्मसमवेतत्वाभ्षियेषु तदसंभवादियर्ः । व्िषयविषयि- भावरदिः संबन्धान्तरस्य सचान जडासिदधिरेति चेन मूढसंबन्धामवि तदयोगादियभि- त्रयाऽऽह-ततो नेति ॥ २३३ ॥ छ° टी ०--अस्तु योग्यतेव ग्रूलसंबन्ध इति चेत्तत्राऽऽह-- न योग्यतामा्रनिषन्धनो भर जड(त्मनोरत्र विवक्िपोऽन्वयः । [३ तुतीयोऽभ्यायः ] संक्षेपन्लारीरकम्‌ । ५४१. तदा हि तस्या अनशायरूपतः सदाऽऽत्मनः स्थादनपायसंसृतिः ॥ २३४ ॥ न योग्यतेति । कुतो न मवेदिति वचेत्तवाऽऽह--तदा हीति) अनपाय- रूपतो नित्यत्वादित्र्थः । तब्नश्च मुक्त्यमावः स्यादिति मावः॥ २२४॥ अ० टी ०-दृदयदौनयोविंषयविष पिःवयोग्यतारूपो मूरसंबन्धोऽस्तीति चेन्मैव सनि- मक्षप्रसङ्गायोग्यताया यावद्स्तुभाविवेनाविच्छेदादिलयाह-न योग्यतेति । विवक्षितोऽ- न्वयो विषयविषयिभावः । तस्या योग्यतायाः । स्पष्टमन्यत्‌ ॥ २३४ ॥ क्ष क सु० दी०--तवापि सबन्धस्य दूनिरूपत्वा विशषासमपञ्चासिद्धिस्तु- स्यति चेत्तत्राऽऽह-- 3. = क क 4 अता वियन्मृख्यमद्‌ जनगज्जड [3 9, ~ चदात्मन्‌(ऽस्पव । केवत इष्यताम्‌ । 9 1 = अनायावयापटकहवृतात्मन- ४९ पयः क स्तदापलश्यत्वममुष्य कल्पते ५ २३५ ॥ अत इति । पुर्वोक्तानुपपत्तेरित्यर्थः । जडउस्याज्ञातचिद्विवतंत्वेन मिथ्या तादास्यादुपल ग्धिरिति हठादिष्यतामित्यथंः ॥ २६५ ॥ अ० टी०--दृब्ददपयोः संबन्धस्यानुभवसिद्धतात्तद पहृवायोगात्कोऽपि संबन्धो वक्तव्य इति चेत्तत्राऽऽध्यासिकसंबन्धात्तसप्रतीतिरविदामय्येगेयाह-ततो वियदिति ॥ ततः परिरेषाद्दः परोक्षापरेक्षासकं वियन्मुखमाकाश्ञादिजगञ्जडं सभैमस्थैव चिदात्मने! विवतैः स्वाविदयावश्चान्मिध्यातादःत्यरक्षणोऽध्यासो इरयो; संबन्ध इष्यताम्‌ । अवियावस्था- यामेवोपठम्यमानलादुक्तसेबन्धस्याध्यासात्मतमित्यमिप्रेय चिदासानं विरिनष्ि--अना- द्य विद्ये ति । ययेवमाध्यासिकः संबन्धो दृशा इद्यस्याम्युपगम्यते तदाऽपुष्य दृर्यस्योपक- भ्यत्वं कल्पते घटत इति योजना ॥ २३५ ॥ सु० टी०--कथं पुनः प्रमाणफलमूता परिच्छिन्ना नश्वरी संविव्‌- विद्याभ्रयो जगदयिष्ठानं वा स्यादिति चेन्न कूटस्थत्वास्सेविद्‌ हत्याह- (व > भेत ९ > स' वं। च्दतदभावतद[यजन्म- थि वक फ नाशादय। न खट्‌ मानबटन लभ्याः । १, "पायेरू?। २ ग. "्पापिसंः। ३ क. तो ४ ख. ध, कल्प्यते । ७४२ ` दींकाद्रयसमेत~ ई तृतीयोऽन्यायः } न ह्यस्ति मानमिह्‌ फिचन तयदस्षा धरमस्वरूपविषयींकरणे समर्थम्‌ ॥ २३६ ॥ संप्रित्तिभेदेति । न हि संविदो जन्मनाक्षादि प्रमाणाल्सिध्यति तस्याः स्व प्रकाशशत्वादित्यनित्यबु द्धिवृच्य विवेक्ादेव' तस्या जन्मधी रित्यथंः । एतदुपपादयति- न हति ॥ २६६ ॥ अ० टी०--ननु प्रमाणफलमूतायाः संविदः प्रतिविषयव्यक्तिभियमानायाः क्षणध्वं* तिन्या उत्प्यादिधर्मबयाः कथमविधावच्ं जडश्रमास्पदत्वं वेति चेन्नायं दोषः कूटस्थ. लवा्संविद इयह-षवित्ती ति । पूवां स्पष्टाथम्‌ । न ह्यस्ति मानमिहेति । अयमर्ः- न तावत्संविद्वेदादयः संबिदा ग्राह्य; ख्ब्रत्तेः स्वविषयत्वानुपपत्तेः संवेदनस्य फरूपत्वाः कठश्रयध्वानुपपत्तश्च । नापि प्रमाणान्तरप्संवेदनस्योपपच्यादिसिद्धिः । मानान्तरमपि जडं चेन तेनाजडसंविद्धम॑ग्रहः । अजडं चेत्समववास्रदीपयोखि परस्सनपेक्षतवाद्विषयविषयि- त्वासंमवः । तस्म।दयदस्य संवेदनस्य धमैस्रूपविषयीकरणे समथ तदहि किंचिदपि मानं न ह्यस्तीति सिद्धं तत्रोत््यादिप्रतिमासस्तुसन्ति्रिनाशञभेदधमेकवुद्धविमेकङृत एवेति ॥ २३६ ॥ सु° टौ०-कथं तर्हि प्रमाणजन्यत्वप्रतीतिः सवेद इति तत्राऽऽह- [कः 9 तस्मान्न मानफटता [नरूपा।वकस्प सवेदनस्व धटतेऽविषयत्वह्तोः । एवं च मानफलसिद्धि समन्वयेन सिद्धिर्जडस्य जगतो न कदाचिदस्ति #॥ २३७॥ तस्मादिति । बु [दवुत्तर्जन्यत्वात्तदुपाधिकी चेतन्ये जन्यत्व धीरित्यर्थः । निरुपाधिकस्य मानफटव्वे कों दोष इति तच्राऽऽह--अविषये विति 4 केवटस्य मानफटत्वग्राहकप्रमाणामावादित्यथः । अस्तु ताहि सोपाधि- कस्य मानफलस्य प्रपश्चावमासकत्वमिति चेत्तत्राऽऽ्--एं चेति। परेष्टमानफल मूतज्ञानविषयत्वेन या जडस्य सिद्धिरबुद्धोधनं सा नास्ति संबन्धानिरूपणा दित्यर्थः ॥ २३५ ॥ अ० टी०-- ननु कूटस्था चेत्संवित्तदिं कथं तस्या मानफटल्मिति चेत्सल्यं नात्ति. खतः फ तुपाधिवशादुपचर्थते मानफट्लं संविद इलयमिप्रेयाऽऽह--तस्मान्ने ति + १ क, प्रस्य । ¶ ३ तृतीयोऽध्यायः १ सेक्षेपकशारीरकम्‌ १ ५४९ मविषयहेतोः स्वते। विषयरहितत्वादिष्यथः । अथवा विषयत्वाभवेन जन्माधसिद्धेरिय्थः 1 जन्मादौ प्रमाणामावस्योक्ततवात्सं्रिदो न प्रमणविेयतवं संभवति तथाऽपि प्रमाणाधीन- धीडत्तिम्यापतविषयावच्छेदेनाभिग्यक्यपेक्षया फठ्वमुपचर्यत इति भावः । तस्मास्संविदः कूटस्थत्वान्न मानफटतया संवित्प्रकार्यं जडमिति सिद्धमथमाह--एवमिति । एवं च संबिदः कूटस्थतेन न मानफट्तवं॒वस्तुत इति स्थिते सति मानफठखूपा या सिद्विस्तया समन्वयेन संबन्धेन जडस्य जगतः सिद्धिः कदाचिदपि नास्तीति । योजना ॥ २३७ छु०° टी ०-कथं तहिं जगस्तिद्धिरिति चेतत्राऽऽह- ˆ इतरेतराध्यस्तनमस्वनयो- . रुभयोरतो हणदशोरनिशम्‌ । अपरस्परष्यतिकरानुभवा- दिह शुक्तिकारजतविभमवत्‌ ॥ २३८ ॥ इतरेते। आध्यासिकसंबन्धादेव संविदो जडसाधकत्वं दश्यस्य हग- पिद्याका्ंसवा वियः । अपरस्परभ्यतिकरोऽन्योन्थाध्यासः सोऽतुमृयते घटः स्फुरतीति यथेदं रजतमितीत्यर्थः ॥ २३८ ॥ अ० ठी०-तथा चाध्याससंबन्धादेव संविदो जडसाधकत्वमिति सिद्धमियाह-- इतरेतरेति । दृष्टदययोः परष्राध्यासे च घटः सुरतीसयनुमव एव॒ मानमियाह-- अपरस्परेति । तस्मादगवियाकलितवेन दृद्यस्य दृदयभ्यस्तादृट्सोऽपि सत्राध्यासा- दूद्दयश्पुरणमुपपभमिति तातयाथः ॥ २३८ ॥ सु० टी०--तद्यासनोऽप्यध्यासाच्छन्यवादाज्ञङायां प्र्वोक्तमेव परि- हारं स्मारयकि-- संसिद्धा सविलाप्तमोहविषये वस्तुन्यपिष्ठानगी- न।ऽऽधरेऽध्यसनस्य वस्तुनि ततोऽस्थाने महान्हभमः। केषां चिन्महतामनूनतमर्ं पाण्डत्यगर्वादय- मन्योन्पाध्पसने निरास्पदमिदं शून्यं जगस्स्यादिति ॥ २३९ ॥ संसिद्धेति । व्याख्यातम्‌ ॥ २३२ ॥ १ ख, घ, श्तं नि॑न्धमात्राश्रया३न्यो° । ७४४ छीकाद्रयसमेतं~- [ ३ तत्तीयोऽध्यर्यः } अ० टी ०--इतरेतराध्यासमुपश्रुय दून्यवादप्रातिं कश्चिद्यदि चोदयेत्तदा तं प्रतिं प्रथमाध्यायोक्तमेव स्मारयेत्समाधानमियमिप्रय॒तत्रोक्तमेवेह पठति-संसिद्धेति । निमैन्धमाचाश्रयादियस्य स्यानेऽत्र पाण्डियगत्रौदमिति पाठः ॥ २३९ ॥ ¢ सु० टी०-ननु गृदादिहष्ठान्तैः परिणामस्योक्तत्वारकथं विवताभि- धानमिति वचेत्तत्राऽऽह-- कृपणमध्यमपक्रथियां नृणां मतिविलास्विधानितयं क्रमात्‌ । परिणतिरबहुजीवतमसिता परमपि तमःपरिकत्पना ॥ २४० ॥ कृपणेति। बुद्धि दिलासप्रकारज्यमिव्‌ं कमाद्धिकारिणामित्युक्तं द्वितीये तच पणीनां मध्ये कृपणस्य बह्मपरिणामो जगदिति, मध्यप्रस्य तु बह्यविवर्तो जगदिति, अज्ञानिनस्तु बहवो जीवाः सन्तीति, परिपक्र- धियस्त्वह मव युमृष्षुरन्ये मदज्ञानकलि्पिताः; परमात्माभ्रयविषयं चतम इति ॥ २४० ॥ अ० टी०--इतश्च नास्मन्मते शुन्यताप्रसङ्गापादनावसर इति वक्तुमाह-करृ पणेति । य इतरेतराध्यासे शून्यताप्रप्ति मन्यते स कपणधीमेन्दयुद्धिरिति यावत्‌ । यस्तु समस्त- कारणतया परस्य सखं निधिय तत्खरूपं जिज्ञासते स मध्यमघ्रीः । विवतेपन्षेऽपि यो व्यवहारसंकरं शङ्कमानोऽद्रेत एवाभिनिविष्टमतिर्भवति स पक्धीः । एतेषां त्रिविधानां मतिविरासविधात्रितयं करमाहुद्धिविरासत।रतम्पक्रमेण परिणयादिकल्पना्ञाल्चे क्रियत इति योजना । तत्र कृपणधियं प्रति नाध्यास उपन्यसनीयः पिं तु परिणामकलपनया दैतं बोधनीयम्‌ । यस्तु मध्यमधीस्तं प्रयप्यास एवोपन्यसनीयः । तदिदमुच्यत-- जीवतमस्वितेति । जीवा बहवस्तमसिनश्वेति ग्यत्रहारव्यवस्थोपपादनीया । परमपुंसि तमःपाश्कलपनेति क धियं प्रति ब्रह्मण्येवाधियाकसितः सर्वोऽपि जीविश्वरभेदस्तदाश्रयश्च व्यवहारतद्छवस्था च । ब्रह्मवियोप्पत्तौ घवियाबाधान द्वैतटेशस्याप्यवस्थानमिति न काऽपि ग्यवस्थेति प्रतिपा्यतेऽतः प्रतिप(दनक्रमापरिज्ञानादेव शून्यताद्विदोद्धाटनमिति भवः ॥ २४० ॥ छ ० री०--किमन्न क्रमे प्रमाणमिति तत्राऽऽह-- [> [१ [+ क श्रातवचास्घ मुनस्मरणानि च इयविशारदगरीरपि सवशः । {२ तृतीयोऽध्यायः ] संक्षेपश्ञारीरकम्‌ । ४७४५ जचयमपेक्ष्य विधाजितयं विना न हि षटामुपयान्ति कदाचन ॥ २४१ ॥ ृतिवचांसीति । शरुतिस्यत्याचायंवचसां सामञ्नस्यान्यथानुपपत्तिमूलोऽवं क्रम इत्यथः ॥ २४१ ॥ अ० टी०-तह्यैयं प्रतिपादनक्रमः किमु इतिचेच्छतिस्मृतिवचसां समज्ञस्या- न्यथानुपपत्तिूठ इसाह --श्रुतिव चासी ति ॥ दवितीयाध्याय एवायं शोको व्याख्यातो दृष्ित्रयनिबन्धना च व्यवस्था तत्रोपपादितेति नेह पुनय॑यते ॥ २४१ ॥ सु° टी०-एवमधिकारिमेद्‌ नानाजीववाद्ापत्तिरिति चेत्तक्राऽऽह- पुरुषमेकमपेक्ष्य च भरूमिका- त्रितयमस्ति पुरोदितमेष तत्‌ । सदनुस्तारवशादखिलश्रुति- स्मृतिवचांसि वयं घटामहे ॥ २४२ ॥ परुषमिति। आसां हष्टीन मेकपुरुषसंबन्धित्वेनेव तत्प्रतिपत्तौ संगतिनं मिन्नपुरुषगामिनीभिहशिभिरिप्युक्तत्वात्तथैव शरुतिस्मृतिवचसां साम- आस्यं नान्यथेत्यर्थः ॥ २४२ ॥ अ० टी०-नचाऽऽसां दृष्टीनां विरुद्धार्थ्वेन भिनपुरुषनिष्ठत्वदिकस्यां वस्तुप्रतिपत्तौ न मिथः संगतिरिति शङ्कनीयमासमिकपुरुषसंबनधित्वस्य पूतरमुपपादितववादिव्याह-- पुरुषमेकमिति । तदनुसारवशादिति । एकषुरुषवर्तिद्िभेदक्रमानुरोधादखिलश्रतिस्मृति- वचांसि सामञ्जस्येन वयं घटयामहे प्रतिपादयामो न तु भिननपुरुषगतामिदैष्टिभिरतो नकोऽपि विरोध इत्यथः ॥ २४२ ॥ सु° टी०--ननु श्र्यादीनि दुश्ाचितयानुसारेण प्रत्तानीति कुतो गम्यत इति तत्राऽऽह-- परिणतिं च विवतेदशादयं स्थितमनुकमतः श्रतिशासने । अनुशशाप्त मनिभरवरः सुधीः पुरुषवुद्धिमपेक्ष्य यथाक्रमम्‌ ॥ २४३ ॥ परिणतिं चेति । श्ुतिसिद्धपरिणतिविवतदृश्ञादथानुसारेण सू्कारपवु- सरव गम्यत इत्यर्थः ॥ १४३ ॥ | ९ क, “भवेक्ष्य । ॥ 31 ५७४९६ सोकाष्यसमेते- { ३ तृतीयोऽध्यायः ] अ० टी०--सूत्रगतिदरोनाचायं प्रतिपादनक्रमो विवक्षित इति गम्यत ॒इष्याह-- परिणतिं चेति । विवतेदशाद्वयं च द्वितीयग्याख्याते श्रुतिशासने स्थितं परिणतिं च विवर्तदशादयं सुधीमुनिप्रवरोऽनुक्रमतेऽनुशशासेति संबन्धः । फं कता यथाक्रमं पुरुष- बुद्धिमपेक्य कृपणधीः परिणाममुदीक्षत हयादुक्तपुबुद्धिक्रमानुरेधेनेखर्थः ॥ २४३ ॥ सु० टी०-सर्बस्य बरह्मकायतवे वेद्स्यापोरुपेयत्वेन स्थापितं स्वतः प्रामाण्यं भज्येतेति शङुते-- यदि परिणतिरेषा विद्विवर्तोऽथ वा स्या- द्वति ननु तदानीं वेदशाश्े विरोधः । न हि खलु छतकषे पौरुषेयत्वेतो- भंवितुमटमियं नो मानता स्वपयुक्ता ॥ २४४ ॥ यदौति 4 कथं बिरोध इति तच्राऽऽह--न दीति । पुरुषकृतवाक्यानां लोके स्वतः प्रामाण्यादुरशनादित्यथंः । नोऽस्माकमपोरुषेयत्वहेतुका येयं स्वप्रयुक्ता मानता सा भावयितुं नाल मित्यन्वयः ॥ २४४ ॥ अ० ठी०--लदेवं दृदयस्य ब्रह्मण्पविथाविलप्तितत्वान्मिथ्याच्वे परिरुद्धमेव नियं ब्रह्मेति प्रतिपादितं तत्र परिणामदृष्टय। विवतदृष्टवा वा सव्य ब्रह्मकायैते वेदस्यापि तदन्तवै्तिताह्नह्मकायैता स्यात्‌ । तत्र च पौरुपेयखेन पुवतन्त्र प्रथमपादे स्थानं चेदस्य स्वतःप्रामाण्यं भग्येतेति शङ्कते--यदि पररिणतिरितिं । एषा श्रुतिः । वेदरचे वेदस्यपैरुरेयतशासनपरे पुवैतन्त्र इले; । विरोधभेव स्फोरयति--न हीति । सपो- सुषेयवतिच्छेदः । अवद्यं चपेरुप्रयवमङ्गीकार्यमियाह--इयं न हीति । इयं मानता नोऽस्माकं वैदिकानां स्वप्रयुक्ता सतःसिद्धा नाऽऽतवाक्यत्वेनेयथः ॥ २४४ ॥ सु०टी०- मा मूच्छाघ्रान्तरस्था स्वप्रयुक्ता मानताको दोष इति सेत्तव्ाऽऽह-- कणक्रुगकनिमतिव। कल्पनीया तदानीं सुरगुरुमतमेवोपास्थमासे सिदुैः । डति निपतति चोषं वह्मणो विश्वमु्ि- ५दि भवति न वेदो नित्यमायाति विश्वम्‌ ॥ २४५ ॥ कणमुगिति । न हि परसिद्धान्ताभ्युपगमादिवक्षितार्थसिद्धिः परतः भरामाण्य हि वेदस्य मूलमूतम।नान्तरपपेक्षतवान्नाद्रैतपत्यग्रह्मसिद्धि- [ ३ तृतीयोऽध्यायः ] संक्षेपश्ारीरकम्‌ ौ ७४७ बो(्वद्वा विसंवादित्वादुन्मत्तवाकयवदुप्रामाण्यं स्यादित्यथः । उपसं- हरति--इतीति। ताह वेदस्यापौरुषेयतम स्त्विति चत्तत्ाऽऽह--न चेदिति। न चेदरेदस्य युषटिस्तद्रदेव विभ्वग्रटौ मानामावाह्ुतं नित्यं सत्यमायाः तीत्यर्थः ॥ २२५॥ अ० टी०--यद्यि शाघ्नयोनिसूत्राथनिरूपणेऽस्य विचारस्यावसरस्तथाऽपि तत्र न कृत इह साधनाध्याये वेदस्यापि साधनववत्तदप्रामण्यं ततछरूपं च व्युत्पाद्यत इति द्र्टम्यमस्तु नाम जैमिनीयतन्त्रविरोधेऽपि पिं नो हीयत इति. चेत्त्राऽऽह--कणमु- गमिमतिर्वति । परतः प्रामाण्यमिति कणभृगभिमतिः । सुरगुर्वृहस्पतिस्तन्मतं चाव\- कशाल्नम्‌ । तद्धि केनचिनिमित्तेन बृहस्पतिना प्रणीतमिति मेत्रोपनिषदयश्नातं द्दयते पुराणेषु च । अतः सुरगुरुमतं चावौकदशनम्‌ । तत्र वेदानामप्रमाणवं प्रतिपादितं तदे- वाप्रमाणत्वमुैरनिःशङ्कतये पास्थं. त्वया वैदिकेनापीयेवं चेयं निपतति । यदि ब्रह्मणो विश्वसृष्टिरभ्युपगम्यत इति योजना । अत्र विश्शन्ध वेदविषयः । अत्र कण।द्मतस््ीकारे वेदस्य मृख्खेन मानान्तरवेक्षणान्न स्वारस्यनद्रतप्रयग्रहमसिद्धिः । सुरगुरुमतस्वीकारे तु ्रह्मातसिद्विदरापस्तेति भावः त्तदे षपरिजि्५या. वेदरस्य॒नियत्वमाश्रीयत इति चेत्तदा द्वैतस्य सयतप्रपङ्ग इयाह--न चेद्र॒ इति । न, चेद्र्मणो भश्वसु्िरयनुषङ्गः । नियमकार्थं स्वतन्त्र विश्वमायाति तेन सद्र ब्रह्म स्यादिति “ एकमेवाद्वितीयम्‌ › [ छ° ६ । २। १] इयादयवधारणासिद्धिरिय्ैः ॥ २४५ ॥ सु° दी०-एतचोद्यं परसंमत्या परिहतुमाह- ननु सदृशमिदं वश्चोयमस्मासु कस्मा- दिनिहितमुभयेषां पूव॑मीमां्कानाप्‌ । अवगतिरृतमेतद्राचकवं पदाना- मवगतिरियमिष्टा नश्वरी वक्षणेन ॥ २४६ ॥. नन्विति । कथं साम्यमिति चेत्तत्राऽऽ्ह--अवगतिरिति.न्ञातानां वर्णान षाचकत्वाज्ज्ञानस्य च क्षणिकत्वाद्राचकाक।रः क्षणिक. एव मवताम्र- पीत्यर्थः ॥ २४६ ॥ अ० टी--अस्य चोयस्य परिहारं परस्यासमत्‌प्रापाय वक्तु प्रतिबन्दीमाह-- ननु सहश मिति । उभयेषां प्राभाकराणां माघ्चनां च पूरवम॑मांसकानां वो युप्माक- मिदं चोद्यं सदरमतोऽस्मासु कस्माद्िनिहितं, प्रकषिप्तमिति योजना । कथं चोयसाम्य तदाह--अषगतिक्ृतमिति । पदानमेतःप्रसिद्धं वाचकत्वमवगतिकृतमवगम्यमानानां ५४८ टीकादयसमेत~ [ ३ तृतीयोऽध्यायः ] हि व्णीनां वाचकत्वं न स्वरूपपतामिल्यवगतिकृतं बाचकत्यामिय्थः । ततः किमियत साह-अ्रगतिरियमिति । क्षणष्वेसिन्यवगतिशियं भवद्भिरिष्टा, अतः क्षणिकावगयव्‌- च्छिनस्य वाचकाकारस्यापि क्षणिकलमेव भवतामियथः ॥ २४६ ॥ सु° टी०"~तथाऽपि वर्णानां नित्पत्वान्नाक्तदोष इति चेत्तत्राऽऽह~ अवगतिगतमेवपिक्ष्य पु्वापरत- परतिनियममि्थ वो वेदता ब्रदराशेः । क्षणिकमक्षवदित्थं वेदशा समस्तं कथमिव तदिदानीं वेदशा प्रमाणम्‌ ॥२४७॥ अवगतीति । क्रमावच्छिन्नानां हि वर्णानां वाचकत्वम्‌ । न च नित्य- विभूनां वणानां स्वतः क्रमोऽस्तीत्यवगतिपोवापयैमयक््या ऽ9वेदकत्वं वेद्राशेरुपेयम्‌ । एवं चावगतिक्षणिकत्वेन वाचकस्य क्षणिकत्वात्क्थ प्रामाण्यमित्य्थः ॥ २४७ ॥ अर ठी०--इतश्च वाचकाकारस्य क्षणिकत्भियाह-अवग तिगतमिति । कमा- वच्छिनानां हि वणौनां वाचकवं प्रसिद्धं क्रमश्च वणानां सरतो नात्ति निलविमुत्वस्य स्वीकारात्तस्मादवगतिगतमेव पुवौपरप्रतिनियममपेषय वणैप्रययक्रमानुरक्तं वणेक्रममपेक्षयति यावत्‌ । वे युष्माकमयं हि. वेद्रशेवेदप्रन्धस्य वेदता वेदयितूता प्रमाणताभिभ- तेतियोञ्यम्‌ । तथा चोपरन्धिक्रमावच्छे्स्य वाचकाकारस्य क्षणिकतवद्धिदस्य क्षणिकत्वं प्राप्तं न्‌ कायलमात्रमितिकथं भवतां पृवैमीमांसकानां तद्वेदराच्रमिदानीं प्रमाणं स्यादिति शक्कासाम्यमुक्तमुपसंहरति--क्षणिकममवदिति ॥ २४५७ ॥ सु° टी <--तथाऽपि वाक्यार्थं पुरुषवुद्धिप्रवेशामावात्स्वतः प्रामा- एयसंमव इति शद्भुते- पुरुषमतिनिवेशो नासति वेदप्रमेये विषय इति यदीष्टा मानता स्वप्रयुक्त । सदशमिदमिदानीं कारणं मानतायां प्रमपुरुषसृषटे पेदश्षेऽप्यभीे ॥ २४८ ॥ -----~----~------------------`__`_`-__~~~शनन = कककागयकृ, २क.ख.गररभ्यंनोवेः। २डइ. भी््म्‌। [ ३ तृतीयोऽध्यायः ] संक्षेपडारीरकम्‌ । ७४१ पुरुषेति । स्वमतस्ताम्येन परिहरति सदृशमिति । अमीषटेऽस्माभिरिति शेषः ॥ २४८ ॥ अ० टी०--तत्र प्रामाण्यसमथेनप्रकारं पूरवमीमांसकः शङ्कते--पुरुषमती ति । वेदप्रमेये बिषये प्रमाणान्तरागोचरे बेदेकगम्येऽयं पुरुषमतिनिवेशो नास्तीति कृता यदि वेदस्य मानता स्प्रयुक्ता निरप्तेष्टा । पुरूषविवक्षाघीनं न वेदप्रामाण्यं कि तु स्वतः सिद्धमेवेति यदीष्यते भवद्भिरियथैः । अयं परिहारोऽस्माकमपि समान इति परिहारसाम्यं सिद्वन््याह--सद्रुशमिव्‌ मिदानी मिति । वेदशाच्रे परमपुरुषसषटऽभीष्टेऽपि मानता- यामिदं कारणं सदृशम्‌. । बुद्धिपूतैसुिववे हि मानान्तरपिक्षतवलक्षणमप्रामाण्यं शङ्कास्पदं न कार्मलमात्रे । सत ईश्वरस्य वेदमृषटरुद्धपुैकत्वाङ्गीकारातुर्यं समाधानमस्माकम- पीयथेः ॥ २४८ ॥ सु° टी०-कूथं सदहशवमिति तदाह-- न हि खलु मतिपूर्वा बरह्मणः सष्टिरिष्टा निगदितुरिव सृ्टिर्ेदवियासु नित्यम्‌ । भवति तु पुनरेषा तस्य निःश्वासकल्पा शतिवचनमपीदं वस्तु बक्ति स्फुटं नः ॥ २४९ ॥ न हति | नन्वीक्षणपुवंकत्वश्रुतेः कथं न बुद्धिपूर्वकत्वभिति तत्राऽऽह~ निगदितुरिवेति । यथाऽध्यापकस्यार्थज्ञानपुर्वकरचना नास्ति तथा बह्मण दक्षण पवंकत्वं त्वर्थसृष्ेनं तु वेदसृषटेरित्याह--निःासकल्येति । तच्च मान- माह --श्रुतिवचनमिति । ‹ अस्य महतो मूतस्य निः्वसितमेतयदग्वेदुः [ बृह० २।४।१० ] इत्यादीत्यर्थः ॥ २४९ ॥ स० टौ°--नक्मणः सृष्टावीक्षणपूवकत्वश्रवणात्कथं बुद्धिपूर्वकत्वामाव इति चेत्त- त्राऽऽह--न हि खल्विति । अथसृष्टरीक्षणपुवैकलेऽपि ब्रह्मणो वेदशृटिनै खट मति- पर्वे मूतसृष्प्रकरणेष्येवेक्षणश्रवणात्तत्र तदभ्युपगम इत्यर्थः । कथं तरि बेदसृष्टरिति तदाह-- निगदितुरिति । वेदवियासु निगदितुरष्यापकस्येवावुद्धपू्विका निष्यं सृष्टि भेवति ब्रह्मणश्चिदात्मनो वेदाकारेणामिन्यक्तेः प्रथमजदिरण्यगर्भवुद्धौ स्वभावतो जायत इत्यथः । तुशब्दो बुद्धिपुपैकत्वशङ्काव्या्रसयथैः । वेदसुटरुद्धिपुपैकवे न विवदित्ं वेदेनैव तयाशचासनादियाह-पुनरेषेति । तस्य ब्रह्मण एषा सृटिनिःशवासकसपा श्वसो- चछरसत्रदयुद्धिपुवं * अस्य महत भूतस्य निःश्सितमेतय्ेदः › [ बृ० १ । ४। १० ] इलादिश्रुतिवचनमपीद्‌ बेदसूष्टरयुद्धिपैवरक्षणं दस्तु नोऽस्मान्मति स्फुटमसं- ७५० टीकादयसमेतं- [ २ तृतीयोऽध्यायः ] दिग्धं वक्ते । अतो नास्मन्मतेऽपि पौरुषेयत्दोषप्ािर्वेदस्पेय्थः । यद्य बेदविद्यासु रहण सृष्टिनिगदितुः सूष्टिखि नित्यं मतिपूवो न हि खलिष्टेति संबन्धः । तहिं कथ मषेति तदाह- भव च्वि ति । तुशब्दो निराकृतपक्षविशेषकः । पुनःशब्दो वाक्यारुका. राः पादपूरष्या्थो वा उक्तेऽ श्रुतिं प्रमाणयति--श्रुतिव चनभिति ॥ २४९ ॥ सु° दी ०-पृरषङ्रतव्वे वेदस्यार्थसंवादामवादुप्रामाण्यमिति यदुक्त. तच्राऽऽह- अपि च पुरुषकमोदूतिकानन्दिाणि स्फुटमिव गमयन्ति स्वं स्वमन्यानपेक्षम्‌ । विषयमिति हि दृष्टं तद्रदिष्टं च तस्मा- दिह किमपि न चयं वाच्यमेतद्धवद्धिः ॥ २५० ॥ अपिचेति । यथा रूपादौ मानान्तरसंवादं विनाऽपि प्रवयक्षत्वादेः प्रामाण्यं बुं तथा वेदस्यापि स्यादित्यथः ॥ २५० ॥ अ टौ०--अथ पुरुषलुद्धपर्वकत्वं॑नाप्रामाण्यकारणं किं तु पुरुषसृष्वमात्रमिति यद्युच्येत. तन्न व्यभिचार दित्याह-- अपिचेति । पुरुषकमे धमौधम्यं तत उदरूति- येषां तानि पुरुषकमँदरूतिकानि । अवशिषटक्षराथैः सुगमः । कम॑द्रारा पुरषमुषटवेऽपी- द्दियाणां यथा प्रामण्याविरोधस्तथा वेदस्याप्यधिरोध)ऽतः पुरुषङृतत्वमात्रं नप्रामाण्यप्रा- पकमिन्दियषु व्यभिचारादिति भावः ॥ २५० ॥ य° टी ०--प्रव्यक्षादिभ्यो वैषम्यं शङ्कते-- श्रुतिवचनमनेकं वक्ति तस्येक्षितृलं मतिमदितिं ततस्तन्नेष्यते कस्य हेतोः । इति यदि मनु तन्मेव मंस्थाः कृतश्वे- स्तकटकरणदीनं बह्म नः शास्ति शाङ्धम्‌॥२५१॥ श्रुतीति । अनेकश तिभ्यस्तस्ये कित्त्वं श्रूयमाणं शब्दार्थसंबन्धविषय- भपि कथ नेष्यते । ततश्च वेदेऽपि मतिपर्वकत्वमित्य्धः । बह्मणः क्रापि ॥-1\ सृष्टावीक्षणं नास्ति करणहीनत्वादति । परिहरति- तन्मैवेति । शाल्लमिति। १ १ग. शह तच्छाल्नि) क, हणः च्चा । [ सेतृतीयोऽध्यायः | संक्षपश्षारीरकम्‌ । ७५१ ‹ अप्राणो ह्यमनाः शुभ्रः ` [ मृण्ड० २११।२] “ अफणिषादो जवनो यहीता ` [ भ्वेता० ३। १९ ] इत्यादीस्यथंः ।॥ २५१ ॥ अ० टी०-ननु सामान्येनेक्षणपूकालश्रवणादरेदमृषटेरपीक्षणपूवैकलवमवरिषटमेवेति शङ्कते तिव चन मिति । ‹ सोऽकामयत › [ तै २।६। १) इतीक्षणमभि- धाय “ इदं सवमसृजत यदिदं किच [ वरु ° १। २ । ५ ] इ्यविरेषेण सवैसृष्टरक्षण~ पूवैकत्वस्य श्रयणात्तादृरमेवानेकं श्रेतिवचनं तस्य सामान्येनेक्षितृं वक्ति यतस्ततस्तद्रेदूसज- मपि मतिमन्मन्तिपु्ंकमिति नेष्यते कस्य हेतोः कस्माननेष्यत इत्यधेः । नेयं शङ्का तक प्माणमूला किं तूलचेक्षामात्रमूटेति सिद्धान्ती तामनू्य प्रतिषिधति-इति यदीति । कथं न मन्तव्यमिति पूर्वपक्षी प्रच्छति-कुतश्चेदिति । सृष्टौ क्रापि ब्रह्मणो नास्तीक्ष्णं प्रामाणिकं करणहीनलवात्तस्ये्युत्तरमाह--षकलकरणहीनमिति । “ अपाणि- पादः › [ श्वे० १।३। १९ ] ‹ अचक्षुष्कमश्रोत्रमवागमनः ' [ ब्०३।८।८] इयादि शाब्रे सकलकरणहीनं ब्रहम नोऽस्मा्प्रति । अतस्तस्य न कापि सृष्टवीक्षणम- स्तीत्यथः ॥ २५१ ॥ सु° दी०- तहि किमिद भ्रूयमाणमोक्षणमिति तत्राऽऽह चितिगतजडशक्तेराय इष्टो विव श्वितिनिकटनिेशाहवव्पदीपि जडोऽपि । वि शतिशिरसि निषण्णेरीक्षणं कथ्यते त- चतु परमपदस्पापीक्षणं बुद्धिवत्तिः ॥ २५२ ॥ चितिगतेति । आयो हि मायाविकारो बह्मणश्चिदामासम्याप्त उत्तर. कायाणामपि तदन्तर्ग॑तस्वेन तदाकारश्चिदामासः सवेञष्टव्यविषय इव मवतीति मायाविन उपचारादीक्षणमुच्यतेनतु करणजन्यः। सच जडोऽपि चित्संनिकर्षण तच्छा य!पन्नत्वाह्भ्दीतिरपि न प्रमाणमिति न भानान्तरेणाथमुपलभ्य प्रणीतत्वं वेद्स्येत्यथः । ततश्च स्य सहजमपि सवेर्थं न सृष्टयुपयोगीति मावः ॥ २.२॥ अ० ठी°-ननु तर्हिं ‹ तदेक्षतः [छा०६।२।३] इयादि श्रूयमाण- मैीक्षणं किमात्मकं तद्रक्तव्यं निर्विषया युक्ता कल्पयितुमिति वचेत्तत्राऽऽह-चितिग- तेति । चिदातमनिष्ठपा जडास्मिकाया मायाश्क्तेरा्ो विवर्तो यो विकारः परिणामविशेष षटसतच्छूतिशिरति वेदान्तशाख्रे निषण्णैर्निष्णतिरीक्षणे कथ्यत दश्वरस्य सष्टन्यविषयमा- लोचनमुच्यत इति संबन्धः । जडविवतेष्यापि जडइवात्कथमंक्षणपदामिधेयता तस्येया- ७५९ टीकाद्र यसमेतं~ [ ६ तृतीयोऽष्यायः ] दङ्क्याऽऽह-- विति निकटेति । जडोऽपि घखरूपतश्चितिनिकटनिवेशाकचित्ययस्त- मायाकार्यतया चिदमासव्याप्त्या चितिनैकटथं चितिनिकटनिवेरस्तस्माच्चिच्छायापत्तिव- शाह्न्धदीपतिः प्रा्तप्रकार इत्यथः । प्रविरीनसर्वप्रपञ्चवासनामयाज्ञानस्य प्रथमकार्येऽ- कूर इव महतो दक्षस्य सरवस्योत्तरस्य कायैस्यान्तमौवात्तदेवेश्वरस्य सवैसृजयक्षणमभिधीयते न तु परमपदस्पेश्वरस्यापि जीवस्येव बुद्धिढत्तरीक्षणमुप॑पयत इत्यथः ॥ २५२ ॥ ० टी०-अत्र वेरोषिकः शङ्कते- ननु च डिव्थडवित्थपदादिव- स्सकलमेव तु सामयिकं पदम्‌ । अनुमिंमीमहि पूरनिदर्शना- दनुमितिर्भैवतीति किमद्भुतम्‌ ॥ २५३ ॥ नन्विति । विमतः ज॒ब्दा्थस्बन्धः सांकेतिकः शब्वार्थसंबन्धताङड़त्था- दिशब्दार्थसंबन्धव दित्यनुमीमहीव्यर्थः । संमावयति-पूर्वेति ॥ २५३ ॥ अ० ठी०--तदेवं बरह्कायैतवेऽपि वेदस्य मानान्तराधीनार्थज्ञानपुवंकविरचनाभावा- दपौरषेयत्ममनयेक्षाठक्षणप्रामाण्यं च पृषैतचरोक्तं॑न बाधितमपि स्थितं तत्र शब्दाथसं- बन्धस्य प्राचीनस्येदानीतनडित्थादिशब्दा्थंसंबन्धदृषटन्तेन साकेतिकत्वानुमानात्तादकूसं - बन्धोपेतपदसंहतिरूपवेदवाक्यानां पै.सपेयतवं बुद्धपूवैकललक्षणमपरिहायैमिति तार्किकश्वो- दयति-- ननु च डित्थ ति । सामयिकं साकितिकम्‌ । व्याप्यमावे कथमनुमानप्रृत्ति- रिति न चाऽऽशङ्कनीयमियाह--पूर्वनिद्शेनादिति । अनुमानप्रयोगासूवेद्टदन्ता- दियथेः । विमतानि वेदपदानि पुरुषरसंकेतिताथानि पद्तवा्थादिपदवदियथेः ॥२५३॥ ° टो०--दूषयति- अनादिवृद्धव्यवहारलक्षणे कथं प्रमाणे परिपन्थिनि स्थिते । गवादिशब्दे समयोऽनुमास्यते उवित्थशब्ादिवदेतदुच्यताम्‌ ॥ २५४ ॥ अनादीति । गवा दिशब्दानामनादिवृद्धभ्यवहारे बोधकत्वमन्यथात्वषो- धकत्व मि्येवमन्वयव्यतिरेकबायितं सफितिकत्वानुमानमिव्यर्थः । कथं समयोऽनुमास्यत इत्यन्वयः ॥ २५४ ॥ अ० ° --ब्युसत्तप्रमाणनाधितमेतदनुमानमिति दृषयति-अनादिचद्धेति ॥ भयमथेः-ृदधन्यवहाराधीना हि ठोके प्रथमशब्दा्संगययिगतिः । स॒ च वृद्धभ्यबहा- [ ३ तृतीयोऽध्यायः ] सेक्षेपशारीरकय 1 ५७५४ रोऽपि पूरवतनवृद्धग्यवहारदशनकृतव्धुपस्यधीनः । सेऽपि तद्वेवेसेवं वृद्धव्यवहारोऽनादि रिति सोऽनाद्विद्धग्यवहारो रक्षणं चहं यध्य॒ प्रमाणस्य शब्दान्वयव्यतिरेकरू- पस्य तदनादिवृदधन्यवहारलक्षण तस्मिन्न्वयव्यतिरेकास्ये प्रमाणे परिपन्थिनि बाधके स्थिते सत्ति गवादिशब्दे कथं समयो उवित्थशब्दादिवदनुमास्यते समयकरणास्रगेवं चद्धव्यवहारानिबन्धनायाः शब्दसामथ्यानुसारिण्या ब्यु्पत्तेः सिद्धत्वादियथः । वृद्धग्यव- हारे हि शेब्दानामर्थबोधविषयं सामध्यैमन्वयव्यतिरेकाम्यामवसीयते न संक्रेततः प्रथमन्यु- प्प्तौ साकेतिकशब्ददर्शनादुदृष्टन्ताभावात्‌ । साम्यं तु कारणस्य कायेविपये म्यवहारत एव सिद्धमिति युक्तं शब्दाथसंबन्धम्रहस्य व्यवहारपुवैकलानुमानम्‌ । विमतः दाब्दा्थसं- बन्धाधिगमो वृद्धग्यवहारनिबन्धनस्तदन्वयव्यतिरेकानुव्रिषायितात्‌ । यो यद्न्वयग्यति- रेकानुविधायी स तन्निबन्धनो यथेदानीतनशन्दार्थसंगयपिगतो यथा वा तन्ा्यन्वयव्पति- रेकानुविधायी पटारिस्तथा चायं तस्मात्तयेयनुमानविरोषेऽनुमास्यत इयेतदुच्यतां निरू- प्यतामियथेः । सगेप्रयाङ्गीकरेऽपि सुपप्तप्रतिबुद्धवर्वंकल्पव्यवहारानुसधनि सगादौ प्रादुभैवन्तो ज्ञानकम॑तिद्धा हिरण्यगभौदयः पूर्वैवदेव व्यवहारं प्रवतेयिष्यन्तीति शरुतिस्मृती- तिहासपुराणादिप्रसिद्धतात्तदपि न सकितिकतसिद्धिरेति भावः ॥ २५४ ॥ सु० टी०--ननु संकेतविषयावन्वयञ्यातिरेकावित्याञङ्क्य नेवं संकेतकतंरि प्रमाणामावादिव्याह-- सतः प्रमाणाभिमतेषु पञ्चसु परमाणमक्षादिषु किंविदीक्ष्यपे । न हीह संवन्धरि तेन तस्यवः खपुष्पकत्पत्वमभावमानतः ॥ २२५ ॥ सत इति । मावप्रमाणाभिमतेष्वक्षादिषु पश्चस मध्ये संबन्धं विनैक- मपि प्रमाण्मक्ष्यत इव्यमावगोचरः स इत्यर्थः ।॥ २५५ ॥ अण्टी०-ननु सवैजगत्कर्वृतयेश्वरघ्य सिद्रवाच्छन्दार्थप्तवन्धस्य च जगदन्तःपातिघात्त- स्यापि तक्कतनिश्वयादरदरानां च व्यवहारप्रतेकल्वं तच्छृतसकेतानुरोधेन कल्यत इति चेन्न तादशीश्वरे प्रमाणामावादियाह--सतः प्रम।णेति । सतः सदथेस्य सिद्धौ प्रमाणाभिम- तेष्वक्षादिषु प्रयक्षानुमानोपमानक्चन्दाथापत्तिषु पञ्चसु मध्ये धिचिदपि प्रमाणमिह संबन्ध।र शब्दाथसंकेतयित।र न हीक्ष्यते । एतदुक्तं भवति--प्रयक्षं तावत्तद्विषयमस्माकं नास्येव | अनुमानं पूर्श्कि तद्विषयं निराङृतमुपमानमपि दृष्टन्तामावदिव नास्तीति निश्चीयते । शाष्दः पुनस्तद्विषयो ले किकस्तावन्ना्ति अगच्छदार्थसंबन्धयितुर्खोकम्यवहारगो चरेन ९५ ७५४ रीकाद्रथसमेतं- { ३ तृतीयोऽव्यायः तद्विषयरब्दप्रमाणरचनायोमात्‌ । अथौतपत्तिरपि बरद्रन्यवहारत -एवोपक्षणिति न व्वदभिम- -तसंबन्धसाधिका। । आगमस्वत्रानुपठन्धिपराहत इति न सगौदयकाटशब्दाथसंकेतपितरि सद्भावसाधकं प्रमाणमस्तीति न केवटं भवप्राहिप्रमाणाभावमात्रे प्रसयुत तदभावनिश्वाय- कमस्ति प्रमाणमिलयाह--तेन तस्यव इति। वो युष्माकं तस्य संकेतवित्तुरी- -श्वरस्य तेन परिशेषः सिद्धेनाभावमानतोऽभावास्यप्रमाणेव खयपुष्पक्रस्पतमसचरं सिद्ध- मित्यथैः \॥| २५५ "॥ सु० ठी०-ननु यथा कविदहेशे कटेवा केम विवुनुपलम्पमानमवि यटाकिकिं नासम्द्धवति तथा संङकेतयिताऽपि स्यादिति नेत्यह- न ट्श पुरोपरन्धो विषयो न दृश्यते (9 ९ वु 4 यदा प्रमाणेरिह भावगोचरः 1 तदा तु तत्रानुपरन्धिकारणं किमप्य्वादपरं हि मृग्यते ॥ २५६ ॥ परेति । षवे प्रमाणान्तरेणेपठब्धो यः पदार्थस्तत्रामावादन्यद्दुपल न्थिकारणं करटप्यते न तयं तथेत्यर्थः । २५६ ॥ अ० टी?--नन्वस्माकं प्रमाणप्चकानुसत्तिमात्रे नेश्वराभवो निश्वीयतेऽनुपटन्ि- प्रमाणस्य सर्वैरनङ्गीकारात्तस्मादनुपठन्मात्रेण नासखनिश्चय इति चत्तत्राऽऽह-- पुरोपलब्थ इति । इह व्यवहारभूमौ यदा भावगोचैरेः प्रमणेः पुरोपडन्भो विषयो न द्यते तदा तु तत्र तस्िन्विपरमेऽनुपरन्धिकारणमभावादपरं किमपि मृग्यते पूत्ापठन्ध- विषये प्रमाणपञ्चकानुदयान तदसावनिश्वयः किं तु तदान तस्यामावदेवेतयुक्तं कदा- चिदभि प्रमणेनोपरुग्धस्यायन्तासच्वनिश्वयायोगादियर्थः ॥ २५६ ॥ छु° ठी ०-अस्तु प्रकृतेऽपि तथेति चेत्तत्र ऽऽह- अव्यन्तानुपटन्धवस्तुनि पुनर्यः पञचकानुद्धव- स्तस्याभ्ावनिमित्तकः स न पुनस्तत्रापरं कारणम्‌ । अनिविच्छन्ति मनीषिणो न हि शरोऽ विषाणेऽस्तितां ` तत्रादृश॑नकारणान्तरपरा हेतन्तरान्वेषिणः ॥ २५७ ॥ अत्यन्तेति । ताहशस्य संकेत यितुमानान्तरानधिगतस्याद्‌शंनममावादेव ज तज कारणान्तरमनिच्छन्तीत्यर्थः । दृष्टान्तमाहन दीति । अद्रि च्छेव्‌ः ॥ २५७ ॥ क, दृष्टवा विषाणास्ति°। [स्तती्योऽध्यायः] सं्षिपशारीरकम्‌ १ ७५५ अ० टी०--अलन्तानुपटव्वेऽ्थे तुः प्रमाणप्रकालुद्रयमात्रेणैव' विंषयस्याघ्यन्तासप्ल- निश्चयस्तस्य तत्र परिफन््यभावादियाह--अत्यन्तानुपलब्पेति । तस्वामावनि- मित्ते इति । तस्यायन्तानुपठव्धत्रस्तनोऽयन्ताभावनिमित्तकः स इत्यधेः । ननु तत्रास्यानुप्ररब्धो कारणान्तरं कल्पयिष्यत इति चेन रेके ताद्द्याः कल्पनाया अनुद - यादिलयाह-न हि शशेऽहष्ट इ तिं । शरो शशमस्तके विषणेऽदृष्टेऽनुपरन्धे सतिं तत्र श्रिषणेऽस्तितां प्रयदशेनकारणपयः पन्ते हेवतराकाङूक्षिणो न हि टकिका भवन्तीति. योजना । शश्चमस्तके विषाणादरनमात्रेणेव, तत्र तदयन्तामाव्रनिश्चयो रोकस्येयथः |, एवमिहापि द्र्टन्यम्‌ ॥. २५७ ॥. सु° दी ०-संबन्धकस्णस्याशक्यत्वादपि न सकितिकव्वमित्याह-- िषमदुर्गमदेशसहस्रगः कथमेष नरः समयक्रियाम्‌ । सकठशच्शतदर्थनिवे शिन्‌ वृद्‌ विधातुमटं स्वयमेकलः; ॥ २५८ ॥ पिषमेतिं । स्ववमेकलों षिषमदुगप्रदे षहघ्रगा भूत्वा सकटष्दतद- ५ निवेशिन) समयक्रिया विधातुं कथमलमिति संबन्धः ॥ २५८॥ अ० ट०--यद्यपश्वसेऽनुमानादिना सिध्यति तथाऽपि नः तस्य शन्दार्थसबन्ध- सेवेतकक्वं संमावनास्दमियाह--विषमदुगमे ति । स संकेतयितेश्वरोऽशरीरोऽम्यु- पगम्यते सराररो वा नाऽये पक्षे तस्य॒संकेतायितुत्वसिद्धिः सेक्रेतस्य॒वागादिकरण-+ साध्यलात्‌ । द्विऽये छोकदृष्टसाधर्म्येण तदसंमवनिश्चयः । कथमेष नरः काथकरण- संघातपरिच्छिनः पुरूष एकर एकारे सन्स्रयं विषमदुगेमदेशसहखरगो भूलता सकठश- व्दतदर्थनिवेरिन। समयक्रिम्रां विधातुमटं समथः स्याद्रद॒ लमिति योजना । यथेदान- तनस्य नरस्य ॒पारिच्छिन्देकलाचच न सवैशब्दाथैेकेतयितृत्ममवसीयते तयेश्वरस्पापि परिच्छिनशरीरेवस एकत्वे च न संकेतधेतृतवसमव इति निश्चीयत इति भावः । यदि नर्‌ इलस्य. स्थाने हर इति पाठः स्यात्तदाऽपि शरीरवच्वपक्षे समाना योजना ॥ २५८ ॥ सु० टी०-यदि कावब्युहेन वाःशक्तेविशेषाद्रा ङुय।ततदुषि न दं मवतीत्याह- अपि च किंचेदपि प्रतिपादकं न्‌ ह यदा पदमस्ति जगन्मुखे । ५५३ गीकाद्रयसमेतं~ [तृतीयोऽध्यायः] अनिधाय पदेन तदा कथं समयमेष करिष्यति शंकरः ॥ २५९ ॥ अपि चेति । अस्ये तिपदेनाथमुक्त्वाऽयं वाचक इति संकेतः कायः। तत्रास्य तिपदेऽपि संकेतग्रहणे पव्‌ान्तरपेक्षणादनवस्थानान्न संकेतसि- द्धि रित्यथः।। २५० ॥ अ० ठी०--अथोच्येत जगत्कतौऽनेकशरीरोपादानेन वैकदारीरलेऽपि बहुशक्तिमचेन मा सैपदार्थषु सर्वेषं व्यवहारप्रवतेक इति कल्प्यत इति तदप्यनुपपन्नमिवयाह--अपि चेति । जगन्मुखे जगदुप्पत्तिसमये यदा कस्याप्यथस्य प्रतिपादकं किचिदपि पदेन ह्यस्ति तदा पदेनाथमनमिघधाय कथमेष शकरः समयं करिष्यति न कथमर्फ़यथैः । एतदुक्तं भवति-परस्परमतेऽपि दृष्यथवाचकतयाऽपि पिद्वनैकेन पदेन तमधमुक्छा ह्यध्येदं वाचकमिति पदान्तरस्य संकेतः कतैव्यो यथेदानीमयमसाबियदिना पदेनार्थमुलिष्य देवदत्तो डित्थ इ्यादिपदान्तरस्य संकेतः क्रियते तद्वत्‌ । एतच्च जगन्युख॒ एकस्यापि पदस्य वाचकत्वादसेमाब्येवेति ॥ २५९ ॥ सु° टी ०--नन्वङ्कल्यायमिनयेना्थं प्रद््यं संकेतः ङ्ियताभितिः चेत्तदपि दु्घटमित्याह- [अनार [4 ¢, ॐ 9 आभनर्यन कररष्याते चदय समयमेतदतीव हि दुषटम्‌ । न हि पदार्थसहस्चविमिभिते गवि तदाऽभिनयात्समयो पयेत्‌ ॥ २६० ॥ श~ ~ अभिनयेनेति । तच्च हेतुमाह-न दीति । द्रव्यगुणाद्यनेकिमिभितस्या- थस्य विरोषतोऽमिनयासंमवादित्यर्थः ॥ २६० ॥ अ० टी०--मयप्यङ्गुल्यादिनाऽभिनयेनार्थ प्रददय॑ संकेतः क्रियतामिति चेत्तदपि दुषेटमियाह--अभिनयेनेति । अयं रकरः । दुवैटल्माह--न हि पदाति । पदाथसहसविमिश्चिते इन्यगुणायनेकार्थसंकीर्णे गनि गोपिण्डे तदा जगन्भुखेऽभिनया- स्मयो न हि भवेदिति योजना । अद्गुल्यादिनाऽथं प्रदस्य शब्दप्रयेगमपत्रेण वाच्य वाचकत्वसंबन्धीविवक्षा तावन्न सिष्यद्युचायेमाणशब्दस्य दरशंनादानादिक्रियाविषयवङ्ञ- इया अपि तदा समुन्मेषादनेकपदाथैसंकराचैकविपयत्वनियमासिद्धेरिति भावः ॥२६० ॥ १. १द्‌ नः । ( ३ तृतीयोऽध्यायः } संकषेपश्चारीरकम्‌ । ५५७ छ ° टी०--कूषणान्क्रमाह- अपि च टोकिकमानवलाश्रषा- द्पिगते विषये समयो भवेत्‌ । अनुपलग्धसतसकेदेवता- परभुतिका्यगतः समयः कृतः ॥ २६१ ॥ अपि चेति| सोऽपि संभवल्लोकिके स्यान्न वेदिकेऽनुपटब्धस्वद्पे देषतायर्थऽग्ध्नियस्याप्यसंभवादित्यथः ॥ २६१ ॥ अ० टी०--इतोऽप्यमिनयेन समयो न शक्यत इययाह-अप्ि चेति । अनु पलब्येति । अनवगतस्वरूपदेवताप्रमृतिपु कर्ये गतः समयोऽभिनये कुतः स्यानैव स्यादियर्थः । इतोऽपि शब्दाधेसबन्धसमयकत्र॑भावो निश्वःयत इव्याह--अपि चेति । यदि कश्चित्समयक्रियां चकार तदा तत्कतैः स्मरणेन भवितव्यं तदभावात्तदसचं निश्चीयत इयथः-इदं पदं षट्पदं ज्ञेयम्‌ * ॥ २६१ ॥ खु° ठी ०-अस्मयंमाणकर्तकत्वाद्पि न साक्रेतिकः शब्वाथंसंबन्ध हइत्ाह-- अपि च करतुरनुस्मरणे भवे- यदि चकार पुमान्समयं गिराम्‌ । न खलु कर्तृगवुद्धिवलं बिना व्यवहतिर्भेवति ग्यवहत॑रि ॥ २६२ ॥ अपि चेति । अन्यत्र तथा दुर्शनादिव्यर्थः । कतरस्मरणप्रयोजकमिति चेत्तजाऽऽह-- न खिति ॥ २६२ ॥ अ० टी ०--अस्मयमाणोऽपि कतोऽमृदिति कल्प्यतां को विरोध इति चेत्तत्राऽऽह- न खल्विति । संकेतितेष्वर्थषु यो ग्यवहती तस्मिन्या व्यवहृतिः संकेतनिबन्धनो व्यबहारः कगतमुद्धिवठं विना संकेतकर्तैविषयस्मूयवटम्बं बिना म खट मवति । यो यत्र सेकेतमान्ननिबन्धनो व्यवहारः स तत्र संकेतयितृस्फृतिमन्तरेण नोपपद्यते । प्रकृते चन सकेतयितृस्मरणमस्ति लोकस्येति न जगति श्दाथंसबन्धव्यवदहारः संकेतनिबन्धन इत्यथः । साकेतिके व्यवहारे संकेतयितस्पृतिपू्कलनियमः कोपरच्ध इति चेदाह-- * अव श्छोकव्यवस्था सुबोधिनीदीकानुस्रेण स्थापिता ॥ १क, “वकल* । ७थट दीकाद्रयसमेत- { ३ तूर्तीयोऽष्यायः }} न खलु पाणिनीति । पाणिनिङ्ृता संज्ञा वृद्धिरदेवच्‌ ' इ्यादिसुतरैः छता वदधधादि- संञा, पिङ्गटकृता संज्ञा “ धीः श्रीः लीम्‌ › इत्याद्या मयरसतत्याया च, अन्योः पाणिनि- पिङ्गल्योः स्मरणं विना वबुद्धधादिष्वाकारादौ संफेवितेषु. पाणिनिपिद्गकछसंज्ञया न॒ खटु, व्यवहरन्ति व्यवहतीरः रि तु तच्छृतिपूवैकमषेलयथः । यथेदं पाणिनिशसनमिदं पिङ्गर- शासनमिति तक्ृतेषु भ्न्येषु ततस्मरणपूयैकः सर्वषां व्यषहतृणामविप्रतिपनने व्यवह, टो न तथेह शब्दाथसंबन्धव्यबह।र इति व्याप्तिविरुद्धं जगच्छन्दसंबन्धसंकेतयितृकस्पनमिति, भत्र; ॥ २६२ ॥. सु ० टी ०-एतद्व वृष्टान्तन प्रदहोयति- किन कनि क [न न खल पाणिनिपिङ्गठर्ज्ञया स ८ > + ^ व्यवह्रान्त तय।(; स्मरण ववंना ॥ श # ^ पदपदाथपरस्परसगा्त ® „ क@ क धवी नरममात तता न जगद्गुरुः ॥ २६३२ ॥ (९ क, क (५ ( [क नि ({ 9, क क न स पाणिपिङ्गलसज्ञा वृद्धिराक्व ' त्रिगुरं विद्धि मका रमर ` इत्यादिका च तयेत्यर्थः । निगमयति--पदपदार्थेति ॥ २६३ ॥ अ० दी °--तस्मायदपदार्थसंबन्धो नेश्वरकृत इल्युपसंपहरति--पदपदार्थति । तत- स्तस्मादिति प्रथमे योज्यम्‌ । न निरमिमीतेति संबन्धः । जगहुरः सवैपूञ्यः परमेशवये. यतो मतिमतां प्रवरः सवदा सनज्ञः स ॒वृषमध्वजो भहदेवात्मा सन्कणसुगादिमुनिप्रव- राणां प्रमुरुपास्यः । पुनस्तमेव वशिना ननु धरादीति । ननुशब्दः किठे- लर्थ । प्रथिन्यादिजगतो रचनाबसत्काभैलिङ्गसामथ्यौदिपि यावत्‌ । अनुमितः कलिप- तोऽनवखण्डितरक्तिकोऽप्रतिहतज्ञानेच्छाप्रयत्नसामथ्यै एवंविध ईश्वरः कणादादिभिर्े- क्षितः पदपदाथपरस्परसंगति न निरमिमीतेति योजना । इदं च. प्यं षयुपदं, हेयम्‌ # ॥ २६२ ॥ २६४. ॥ सु०° टी०-- यदुक्तं संबन्धकतारे प्रमाणामाव इति तद्युक्तमनुमानाः स॑मवादिति शङ - मतिमतां प्रवरो वृषध्वजः कणभ्रगादिमुनिपरवरः प्रभः । # अत्रापि श्लोकव्यवस्यासुवोषिन्नुपिण । ¶ ३ तृतीयोऽभ्यायः } संक्षेपशारोरकम्‌ 1 ७५९ ननु धरादिजगद्‌ चनावक- 9 ~ [९ । ६ । दनुमितोऽनवखण्डितशक्तिकः ॥ २६४ ॥ कप्तेभतेपषेति । विमतं कायं सर्वज्ञकर्ृपर्वर काद्‌ चित्कत्वाद्यतिरेक अतव दित्यन्ुमित इव्यर्थः ॥ २६४ ॥ सु* दी०--रतवुनुमानं सिद्धसाप्नत्वेन दूषयति-- [द [क „९ [4 अपि तु वद्कबाङ्मनसातगा- नुदितद्ृपतचिदेकरसास्रभोः । अभवदानकटुन्दुभिनन्दना- दमतिपूवमिदं सकट जगत्‌ ॥ २६५ ॥ अपि विति । वेदिकाहक्षणाद्रारा वेदैकगम्यादखसा वाड्नसयो- रप्यविषयाद्् हेतुनिधंभेकनित्यचिन्माजाविहं जगद मव दित्यर्थः । कथ- मोहशस्मृिस्तचाऽऽह--प्रमोमांययेश्वरव्वमापन्नादानकदुन्दुभिवसुदेव स्तस्य नन्दनः श्रीकृष्णस्तस्मादिव्यर्थः । एवमपि बुद्धिपएवंकरचनतं न वेद्स्येत्याह--अमतिपूवमिति । * स पेक्षत › [ बरु०१।२।५]इत्या- देराद्यमायाविकारस्वेन व्यास्यातत्वादिति मावः ॥ २६५ ॥ अण्टी०--यदि कायेटिङ्गसिद्धादश्वराजमद्रचनातदव्यवहारप्रवृत्ती नाभ्युपगम्येते तञ्च कर्तैकमप्रवतैकम्यवहारं॑च किमितनगदङ्गीकृतं नेसाह--अपि तु वैदिकेति । वैदिको वेदैकगम्यः स चाऽऽदौ वाख्बनसातिमः सेवप्रमाणाविषयश्च स॒ चा साबनुदित- लुसचिदेकरसश्च नादिता प्ता चेो्पत्तिनाश्षरहिता या चित्तदेकरसो नियकचिसदा- नन्दसरूपतश्चिच्छनब्दस्योपरक्षणवदेवंविधादानकदुन्दुभिनन्दनाद्रासुदेवादस्मत्प्भोरिदं जग- दमतिपू्॑ निःासवदिच्छाप्रयलज्ञानानादरेणाभवत्संपनमतो न॒ निरध्यक्षत्वं जगतः शङ्कनीयमित्यर्थः । अत्र वैदिकग्रहणेन तार्किकाणां तटस्येश्वरानुमानं कायैटिद्गकं ‹ यतो वा इमानि › [ते० ३।१। १] इव्यायभिननिमित्तत्रह्मोपादानपखेदवाक्यवाधितवि- षयम्रिति सूचितम्‌ । वाङ्मनसातिगत्वविशेषणेन च बिवक्षितेश्वरव्याप्तलिङ्गासिष्धिः सूषिताऽनुदितेयादिना । नियज्ञानखरूपतवोक्या ज्ञानादिगुणाश्रयतया द्रभ्यवमी- श्वरस्य परष्टं॑पराृतम्‌ । आनकदुन्दुमिनन्दनादियनेन वासुदेषवोक्या तस्यैव सवी- तमत्वं चयोतितम्‌ । ‹ वासुदेवः सवैमिति स महासा सुदुरुमः ` [ गी० ७ । १९] इति भगवद्वौतास्मरणात्‌ । तस्मान तटस्ेश्वरे मानमस्तीति सिद्धमिति ॥ २६५ ॥ ९९, "तो नच ख, २क. °, च०। ४६५ टौकादयसमेतं~ [ ३ तृतीयोऽभ्यायः ] स॒० री०--नेनुं छोकिकवाकयानां मतिपूरवंकरचनव्वशनात्तद्हश- न्तेन वेदिकानामपि वाक्थत्वादिलिङ्केन तदनुमास्यामं इति शङ्ते-- ननु ठोकिंकथचसां नरमतिपुवैकरचना परिदृश्यत इति वैदिकवचसामनुमिनुमः । वचनं श्रुतिशिरसतामपि नरधीरतरचनं वचनत्त इव ठोकिंकजननिमिंतिवचनम्‌ ॥२६६॥ नन्विति ) श्रुतिशिरसामपि रचनमिति संबन्धः ॥ २६६ ॥ अ० ठी०-युक्या निरस्तेऽपि वेदस्य पौरुषेयत्वे पुनवौक्यसलिङ्गकेनानुमानेन पौसषेयतवं शङ्कते-ननु लौ कि केति । परेष्दय इयन्तं व्य्तिसद्रावप्रदशंनपरम्‌ । पव्धशेषो व्याप्तस्य वचनत्वलिङ्गस्य पक्षधर्मताप्रदंनाथैः । ‹ वेदोऽपि वचनास्मकः ? इति वैदिकवचसामियनेन दयोयते । सिद्धे ग्याप्तिपक्षधमेवे सिद्धमनुमानं प्रयुङ- वचनं श्रतिशलिरसाभिति । श्रुतिशिरसां वचनमिति पक्षसरूपनिर्देशः । अत्र ्ुतिैरसां प्रणं प्रकृत्ाल्रानुरोधात्‌ । श्रुतीनां वचनमिव्येतावद्िवक्षितम्‌ । नरधङित्‌- रचनमिति साध्यनिर्देशः । नरशब्दः पुरुषवचनः पुरषञुद्धिुवैकरचनं भवितुमरहेतीसर्थः | इवेयादि दष्टान्तपरमिति विवेकः । वचनमिवेति योज्यम्‌ ॥ २६६ ॥ सु° टी०~-तथाऽपि वैदिकदाक्यानां कथिद्रक्ता सिध्यति नतु सर्वज्ञ ईश्वर इति चेत्सोऽपि पक्षधमतया सिध्यतीत्याह-- न च मादशजनधीरतरचनं श्रुतिवचनं क (न ग क भवितु क्षममिति वेदिकरचनावलमिषतः । अनुमीयत इह शुलभदिति चेदिदमशुकं न हि वैदिकवचसामभिभवनास्पदमनुमा ॥२६५७॥ न चेति । वैदिकरचनेति । अतीद्दियधमाधर्मश्वरादिबोधकवेदवा- कयानामस्माहशेरशक्यरचनव्वात्द्वेनेष्यर्थः । द्रूपयति-इदमञ्यममिति । तन्न हेतुमाह-न हीति । अनुमया श्रुतेरवाध्यतवादित्यिर्थः ॥ २६७ ॥ अश्टी०-न चानीश्वरपुरुषमादायाथौन्तरताऽत्र शङ्क्या पक्षधम॑तावखद्वेदवाक्यरचयितुः सरव्तवसर्वश्वरत्वादिसिद्धेरियाह-न च माश ति । सर्वाप्रकाशकतेदवाक्परचनाबलमि- तो स्चनासामथ्यदारेण मादरजनधीकृतस्चने न च भवितुं क्षममिति शरमृन्मदेश्वरः ुतिवाक्यस्चयिताऽनुमीयत इति चेदिति योजना । धमधर्मश्वराणामतीन्दियतवात्तद्विषय- [ २ तृतीयोऽध्यायः ] संदेपशारीरकम्‌ । ७६१ वेदवाक्यानामस्मदादिभिरनीश्वरासभिविरचयितुमरक्यतवाञजीवविरक्षणोऽतीन्दियार्थदर्शा परमाप्तः सर्वश्वरो वेदप्रणेतेति सिध्यतीयमिध्रायः । आगमवाधितविषयमिदमनुमानमिति सिद्धान्ती दृषयति--इदमञ्चुममिति । दृष्टसाधर्म्येण प्रवतेमानमनुमानं नायन्तातीन्दि- यार्थबोधकस्रतन्त्रागमस्य बाधकं तत्र तस्यासामथ्यास््रद्युताऽऽगम एव ॒श्टन्तादिनियपक्षः स्वप्रतिकूढाथेवोधकानुमानस्य बाधक इयत इदमनुमानमागमबाधितमेयभिप्रायः ॥२६७॥ छ० टी ०-परत्युताऽऽगमेरेव बाधितं मतिपूतकरचनत्वानुमानमित्वाह- बह्म स्वरय॑ु परमात्मपदस्य वेदो निःश्वास्षकल्प इति चापरमामनन्ति । वाक्यं तदस्य मतिपूरवंकतानुमानं सयो निरस्यति न चेदपबाधितं स्यात्‌ ॥ २६८॥ ब्रहेति । ‹ परमेष्ठी ब्रह्मणो ब्रह्म स्वयंभु ` [ बुह० २१६१३ | इत्यक पूर्वाक्तं चापरमामनन्तीति संबन्धः । विपक्षे बाधकमाह-न चेदिति । मतिपूकंकरचनत्वे वेदवाक्यं बाधितमव स्थादित्यधः ॥ २६८ ॥१ अ० टी ०--कोऽसावागमो योऽनुमानबाघक इति तमाह- बह्म स्वयं भ्विति ॥ श्रह्म स्वयमु ब्रह्मणे नमः! [ब्रु० २।६।३] श्रह्म स्वयम्बम्यानपत्‌ इति ब्रह्मपद वाच्यवेदस्यं स्वयमुत्वं॑परानधीनासखामत्रलक्षणमामनन्ति केचिच्छाखिन इति योजना । वेदः परमात्मपदस्य परमात्मखरूपस्य निः्ासकल्पोऽबुद्धिपूतैकतया निःश्वासतुस्य इति चापरं वाक्यम्‌ -'अस्य महतो भूतस्य निःश्वसितम्‌ [ च्र० ९।४। १० ] इलादिकमामन- स्तीति पुनर्योजना । तद्रक्यमु कवाक्यजातमस्य वेदस्य मतिपूर्वैकतानुमानं सयोऽनुमान- प्रयोगसमय एव निरस्यति बाधते नचेद्वाधेनानुमानमिदं श्रु तेवचनं तदा स्वयमपबाधितं स्यानिर्विषयं स्यादर्थान्तरासमवाच्चायुक्तमध्ययनविधिगृहतस्य्षरमात्रस्याप्यानथैक्पायोगा ~ दियथेः ॥ २६८ ॥ छ० टठी०-किं च सर्वस्मिन्नपि जगति कूटस्थस्य मायामात्रेणब्घु- द्धिपरवशचषत्वादिश्रुते सत्यां ङुतस्तदेकदेशस्य वेदस्य बुद्धिपू्कतानु- मानरमित्वाह~ सजति रक्षति सहरति परभुः सकलमेव निषिश्य नियच्छति । ५६ ७३२. 'सोकाद्रियसमेतं- ¶ ३ तृतीयोऽध्यायः प अमतिपुषमिति श्रुतिशासने वद्‌ कथं मतिपुवकतानुमा ॥ २६९ ॥ सृजतीति । ‹ यतो वा इमानि ` [ तेत्ति०३॥ १। १ ] इति ‹ योऽ- स्तरो यमयति ` [ बृह० ३५७. १ |] इति “ महतो मूतस्य निःश्वासि- तमेत द्ुग्बेदः ' [ बृह० २।४। १० ] इत्यादयुपक्रम्य ५ अधच लोकः परश्च लोकः सर्वाणि च स॒तान्यस्येवेतानि निःश्वसितानि ' [ शह ३।७। १ | इति शरुतिशासने सतीत्थरथः ॥ २६९ ॥ अ० टै०--न केयरं वेदसृष्टिएवश्वरस्यामतिपूवो किं तं स्ैजगससृष्टिरपि तथेवेति रोते मतमियह--प्जती ति । अक्षर््वतिरोहितः । कुटस्थचिद्धातोरीश्वरस्य स्वतो जगद्रचनादिव्यपरसंभवाददरैतमते चाऽऽगन्तुकस्य हेवन्तरप्ययोगात्‌ । " मायां तु प्रकृतिम्‌ ` [ शे° 9। १० ] ‹ देवात्मशक्तिं स्वगुणर्निरूढम्‌ ' [शे १ । ३] ‹ इन््ये मायाभिः पुरुरूप ईयते › [ वृ २ । ५। १९ ] इयाद्यनेकश्ुतिमिः भसयाऽ- ध्यक्षेण प्रकृतिः सूयते स चराचरम्‌ ' [ भ० गी° ९।१० ] इद्यदिस्पृतिमिश्च माय- -वियान्ञानादिराब्दवाच्यस्याऽऽलाश्रयासमविपयस्य जडस्य स्लदसद्भयामनिभचन।यस्य ब्रह्मणो जगव्सष्टवादो द्वारत्वङ्गकारादज्ञानमूढफमेव जगलत्तिरेति सिद्वान्तः स्थितो न वुद्धि- म्पुरुषपु्वकतं जगदवेदर्चनाया; शक्पतेऽङ्गकैमियेतससर्वममितरत्योक्तममतिपूवमिति श्रति- शासन इति । अमतिरङ्गानं तपपूवेमिुदाहृतश्रतिशसन इत्यथः ॥ २६९ ॥ सु° टी०-ननु वेदस्य प्रमाणत्वायाऽऽ्तनाथमुपटभ्य रचेततवं वक्तव्य मित्याशङ्क्याऽऽह-~ ("सा आपे्कितवपरत्यये मानभावो द क क वदस्यास्य ज्ञायत मानभवि ¢, र ९. विज्ञाते सत्पापपुैत्वसिदि- [4 र? (८ 6 &, (रत्यन्यान्यापाश्रपतवप्रस्नङ्गः ॥ २७० ॥ आपतोक्तवेति 4 अ।तोक्तव्वालामाण्यं ततश्चाऽऽप्तोक्तत्व मित्यन्योन्याभ्रय" त्वमित्य्थः ॥ २७० ॥ अ० टी ०--एषमपि वेदस्य प्रामाण्ययिवाऽश्तप्रणीतताऽङ्गीकायो । अप्तप्रणीतस्या- नाप्तप्रणीतस्य वा वाक्यस्य प्रामाण्यायोगादिति चेन परस्पराश्रयघ्वद्रेदस्याऽऽततोक्ततवप्रमा. णन्वययोरियाह--आप्तो क्त्वे ति ॥ २७० ॥ { रेः तुर्तीयोऽच्यायःः]) सक्षेपकशायारकम्‌ । ४६३. [न 3 सु° टी०-कथ. तहिं देदवाक्यस्य. प्रामाण्यसिद्धिरतिं. चेत्स्षतः एवेत्याह- तस्मादेषा खप्रयुक्प्माण- भावज्ञाना पेदवियाऽयुपेया । प्रामाण्यं स्पात्छप्रयुक्तं च. तस्याः वस्तुस्थित्या ज्ञपिवन्नान्पतस्तत्‌. ॥ २७१ ॥ तस्मादिति । सप्रयुक्तेति । ज्ञानज्ञापकसामयीमा्ज्ञाप्यप्रामाण्यत्यथः 1. ज्ाप्तवदुत्पात्तरपं प्रामाण्यस्य स्वत पवत्याह~-वस्तुस्वत्यात । उत्प स्यथः । स्वप्रयुक्तं ज्ञानोपादृकस्तामयी माच्रजन्पं न. तु गुणादपेक्षमि- ¢ व्यथं ह ; ॥ २७१ ॥ अ० टी ०--तरिं कथं वेदस्य प्रामाण्यमिति चेत्तस्य स्तं एव ॒प्रामाण्यान कार-- णविक्षत्यभिप्रेयाऽऽह -तस्मादेषेति । यस्मदाप्तप्रणीतवेन प्रामाण्यमन्योन्याश्रयम्रस्त- मनाप्तप्रणीतत्वे च वेदस्य यस्मान निशीयते. वेदप्रमेयस्य धम॑देमानान्तयगिपयत्वादना- प्प्रणयनसेदेहोऽप्यत्र नावतरति तस्मदिषा वेदविद्या स्प्रुकतप्रमाणमावज्ञानाभ्युपेया ।; स्वपरयुक्तं प्रमाणमावज्ञानं यस्याःसा तथा ज्ञानस्वरूपग्राहकप्रमाणदेः प्रामाण्यत्रहणे प्रामा- प्यज्ञानघ्य. स्वप्रयुक्तवम्‌ । तथा च यदेव वेदविद्या स्फुरति तदा प्रमाणेनैव स्फुरति न पुनस्तथा स्फुरणे, कारणान्तरमयेक्षत इत्यर्थः । जपो प्रामाण्यखतस्ववदुप्पत्तावपि, स्वतस्वमाह--प्रामाण्यं स्यादिति । तस्या वेदविद्या उत्पत्तौ च प्रामाण्प. वस्तु- स्थित्या छवप्रयुक्तं स्यादित्यन्वयः । प्रामाण्यस्योपत्तौ स्वप्रयुक्तयं नाम ज्ञानजनकादेव हेत।- वैसतुस्थित्योतपत्तौ स्वप्रयुक्तवं नाम. ज्ञानजनकादेव हेतोरबस्तुध्थियेत्सगतः. परामाण्यस्यो- सातिः. । तथा च यदैव यतों हेतोर्वेदस्वरूपामिव्यक्तेस्तदैव तत॒ एव प्रमाणवेनेवाभि- व्यक्तेन तस्य॑" प्रभोणष्वरूपघ्रसंपादनाय देत्न्तरपक्षिप्यथ; । ज्ञपिवदिति परानपेक्षल- मुप्पत्तावपि तुल्यमिति, दशेयति ॥ २७१. ॥ सु० टी ०-व्यवहूतावपि स्वतस्त्वमाह- ज्प्पयुपर्यो यदरदेवं पवृ्ता- वस्या युक्ता मानता ख्वप्रयुक्ता । ४६४ दीकाद्रयसमेतं- [ ३ तृतीयोश्ष्यायः ‡ वेदात्थाया बुद्धिवृततेनं दीय- | मृतपत्याऽम्यस्सं वेदे काङ्क्षतीति ॥ २७२ ॥ ्ञप्यु्त्योति । ज्ञानव्यवहारसामभ्रीमात्रव्यवहार्येत्यर्थः । तत्र हेतु- माह-न हीति । संविद्‌ इत्युपलक्षणमितरा्थमपि नाऽऽकाङ्कतीत्यथः ॥ ॥ २७२ ॥ अ० ठी ०--न्यवहारेऽपि प्रामाण्यस्य स्वतस्वमाह--ज्ञप्तयुत्पत्योरिति । प्र त्तिभिनमानस्य संविदुत्पादकत्वलक्षणो व्यापारः स एव प्रमाणव्यवहारः । अस्या वेदो- त्याया बुद्धवत्तेयै्रज्प्युतत्येरवं प्रदृत्तावपि मानता स्प्रयुक्तेति संबन्धः । ज्प्युत्पत्ति- प्रदृततिषु सप्रयुक्ततमेव स्छुटयति- न हीयमिति । संविदे संवादाय ॥ २७२ ॥ प° ठटी०-तस्मात्स्वत एव वेदृप्रामाण्यसिद्धेरुद्धिपूर्वैव बेदाविस- शिरित्यपसहरति- वश्च एष्णारत्थत नामस्प ःश्वासरादप्ररख्यामत्याह वदः यत्तत्तथ्यं त्मना वर्णितिन तस्मान्मिथ्या पौरुषेयानुमानम्‌ ॥ २७३ ॥ विश्वमिति । ततश्च नरशिरःशो चानुमानवदागमबाधितं वेवृस्य बद्धिप- वकलवानुमानमित्याह- तस्मादिति ॥ २७३ ॥ अ० टी०--तस्मात्छत एव वेदप्रामाण्यसिद्धरन्यथा च तद्रामाण्यासंभवादबुद्धपर्वैव वेदादिमृष्टिरश्वरस्येति शरुतियुक्ति्यां युक्तमेवेक्तमिवयुपसंहरति-- विभ्वं विष्णोरिति । नामरूपमिति विश्वरूपरनरदेशो वाच्यवाचकात्मकमियथेः । नामरूपं विश्वं निःश्वासादि्रख्वं निःश्वासदितुल्यं विष्णोरुवितमिति यद्वेद आह तदर्णितन वत्मना तथ्यं यथा्थै नास्य बाधकमस्तीति योजना । यस्मदिवं तस्मद्वदस्य बुद्धपुवैकमसृषटवानुशवुतिबाधिततवाद्‌- प्रमाणमिति सिद्धमियाह--तस्मान्मिथ्या पौरूषेयानुमानमिति ॥ २७३ ॥ सु ° टी ०-यदि परिणतिसेपेत्यादिना प्रसखितं स्वतःप्रामाण्यविते धपरिहारमुपसहरति- परिणामविवतयोरतः परिक्टृततावपि बेदगोचरः । १ ग, "तवान्य^ । ड, 'त्पाचान्य° ॥ ` ३ तृतीयोऽध्यायः } सक्षेपश्ञारीरकम्‌ । ४६५ न च चोयरवोऽपि वियते (९.२ । कथितेनेव पथाऽनपेक्षितः ॥ २७४ ॥ पारेणामेति ॥ २७४ ॥ अ० टी०--प्राच्यां मीमांसायां प्रथपपादोक्तस्तःप्रामाण्योत्थविरोधपरिहारं परमप्रकृत पपसंदरति--परिणामधिवतंयोरिति ॥ निगदव्याख्याते प्यम्‌ ॥ २७४ ॥ सु° टी०--एवं प्रसङ्किकचोधं परिहृत्य तच्छपदार्थयोर्हयोपदियाभि- धेत्सया चतुर्धां विमा वृशंयति-- | उपाधिमोपाधिकमान्तरं चि- दाभासनं चित्मतिभिम्बकं च । चिद्धिम्बमेवं चतुरः परमथ न्विषिच्य जानीहि तदथकभाजः ॥ २७५ ॥ उपाधिमिति । चतुर उपायेचिद्ामासप्रतिषिम्बरिम्बान्‌ । तद्थमाजः प्तत्पदार्थं गतान्‌ ॥ २५५ ॥ अ० टी०--तदेवं का्ैकारणादिन्यवहारस्य मयामात्रतात्पागुक्तेन न्यायेन करण- चेश्वरत्वादिसमस्तविकस्परदहितं निर्विरेषस्विदानन्दमात्रं ब्रह्मेति तवदार्थो वाक्याथीन्वय- धोग्यतया स्रशोधित इदानीं तत्पदार्थे वंपदार्थे च करियद्धेयं कियचोपदियमिति विवेक्तुं विभागमादोक्तस्यैव वैशदयाय-उपाधिभित्याद्ना । ओपाधिकमियस्य व्यास्या-- आन्तरमिति । उपाध्यन्तःप्रवि्टमुपाधिस्यत्वविशिष्टं चिदामासनं चतन्यामासमौपाधिक- मियथैः ॥ २७५ ॥ सु° टी ०-तत्पदार्थोक्तं विमागं तवं पदुर्थऽप्यतिदिशति- तथा समथ॑ऽपि चतुष्टयं तत्‌ विवेचनीयं निपुणेन श्रवा । मतिश्विदाभासनगेवमस्यां विम्बं तदीयं प्रतिबिम्बकं च ॥ २७६ ॥ तथा त्वमर्थं इति । बुद्धि विद्ामासप्रतिविम्बबिम्बाश्चतुष्टयम्‌ ॥ २७६ ॥ अ० टी०--खपदार्थेऽपि चातुरवि्यमाह-तथा त्वमर्थेऽपी ति । तदेव चतुष्टयं ~ ® _ क विभजते--मतिरिति । मतिरन्तःकरणमुपाधेः ॥ २७६ ॥ १ ख. ग, घ, ङ, भेक्षतः। ७६६ टाकाद्रयसमेत- र तृतीयोऽष्यायः ष, क्न र. २० टी ०- तत्पदार्थगतं चतुष्टयं विवेचयति- उपाधिरज्ञानमनादिमिद्ध- मस्मिधिदाभासनमीश्वरत्वम्‌ ।' तदन्विता चिसरतिविम्बके स्या- दुदीर्यते शुद्धमिदेव बिम्बम्‌ ॥ २७७ ॥' उपाधिरङ्ञानमिति । वचिद्रदामनं विदामासनं न साक्षाविन्नापिः जडम्‌ । तच्च चित्संनिधेम।यायायुत्पन्नमीश्वष्खं मवति मायप्रवृत्ति- हेतुतया तदींशनद्पत्वात्‌ । आत्मामासाविविक्ता च चित्तिषिम्बः स. देश्वरः शुद्धं चेतन्यमेव च बिम्बमिर्प्थः ॥ २५७ ॥ अण्टी०--तत्दार्थेगतचतुषटयस्वरूपं व्रदणोति--उपापेरक्ञानमिति.। तदर्थऽ- नादिसिद्धमन्ञानमुपाधिः । अस्िनुपाधौ चिदाभासनं चिद्दाभासनं न साक्षाचिनापि जडं चित्संनिधिवशादुपाधिधर्मतया जातं तच्च. कारणमायागतं सदीश्वरवं चिदात्मरीश्वर- शब्दप्रवृत्तिदरारमियथः । तदन्विता यथोक्ताभासाविविक्ततयेक्तोपाध्यनुगता चित्प्रतिनिम्बकं प्रतिबिम्ब ईश्वरपदवाच्यः स्यादियथैः । भभासदैतुमृता छद्धचिदेव भिम्बमुक्तपरतिषिम्बपि- क्षया बिम्बभिद्युच्यत ईश्वसखाचकततदककष्यं तद्ववतीसर्थैः ॥ २७७ ॥ सु° टी०-ववंपदाथं चतुष्टय विविच्य दशयति-- उपाधिरन्तःकरणं त्वम जीवत्वमाभासनमन तद्त्‌ । तदन्विता चिस्रतिविम्बमेव- मनन्वितां तामिह बिम्बमाहुः ॥ २७८ ॥ उपाधिपिति । अन्तःकरणगतं चिदामासनं तदृविेकाद्रोपिततत्पार- तन््यं जीवत्वं मवति। तदविविक्ता विसरतिबिम्बो जीवः । शुद्धि. द्विम्बमिस्याहूुरित्यथंः ॥ २५८ ॥ अ० टी ०~-इदानां घमथगतचतुष्टयखरूपमाह--उपाधिरन्तःकरण मिति । मतिपदस्व प्रतिपदमन्तःकरणमित्नि । अत्र लमरथे तद्दशवरलवदामासनं जावलमन्तःकर्‌- ¶ ३ तृतीयोऽध्यायः | सक्षेपक्षारीरकम्‌ } ७६७ तास्योपाधेः कार्यस्य कारणपरतच्रघाक्तद्रताभासस्यापि पारतन्ञ्याचिदत्मन्यप्यकिवेकेन पारतन््यापादनेन जीवपदप्रदृतिनिकत्ततवादन्तःकरणगतचिदाभासनं जीवत्वं भवयामासा- विवेकेन भासमाना चिघ्प्रतितरिम्बं जीवो मवतीय्थः । अनन्वितामुपाधितत्स्थाभासत्दविविक्ता- कारेभ्यो विविक्तं तां चिदिह वमर्थ विम्बमाहुरध्यामत्विद इति योऽयम्‌ ॥२७८॥ खु० टी८--एवं विमागाङ्गीकारे देतापत्तिमाश्चङ्क्यान् देयोपादेयं स्वेमजते- उपाधिना साधमुपायिजन्य- मोपाधिकं सर्वेमवेहि मिथ्या 1 भागं मृषा चिलतिषिम्बकेऽपि विम्बं पुनः सत्यमशेषमेव ॥ २७९ ॥ उपाधिनेति । भागमिति । प्रतिचिम्बेऽपि मागस्य भृषत्वमामासश्षास्य मृषात्वाद्वशिष्टं तु चेतन्यमेवेति । श्युन्यताप्रसङ्क वारयति--बिम्बमिति ॥ २५९ ॥ अ० टी०-उक्तार्थचतुष्कद्रये हेयमुपदेयं चदानं विमजते--उपाधिना साधं- मिति । उप।पिजन्यमैपाधिकमिति व्याष्येयभावेन योज्यम्‌ । सवैमोपाधिकमुपाधिना सारधमुपाधिसदितं मिथ्या न परमार्थं इति पदार्थद्रयेऽप्यवेहि जानीहि उपाधिततस्थामासौ न केनापि स्येण परमाधीविल्तस्तत्राऽऽमादयभिमानस्याज्य इटर्थः । प्रतिनिम्बके तु विेषमाह- मां सुपेति । चिप््रतिबिम्बकेऽपि भागमामासांशं विविक्तखं मूेदयेहीति योजना । चिम्बं पुनररेषमेव सत्यमरेषं सयमेवेति वा योजना । उपाधितद्धमीनास्कन्दितं चिन्मात्रमेव पदार्थद्रयेऽपि सव्यं॑तच्पदयेरक्ष्यं॑तदेवोपददेयमन्यत्सवैमनासेति ज्ञाला तत्राभिमानत्यागेन हेयमितिमावः ॥ २७९ ॥ ननु प्रतायमानस्य भिथ्याव्वेऽतिरिक्तसद्धावे करं मानमिति लोके तथा हष्टत्वादित्याह-- । अप्पाजमप्पात्रगतत्वमेव- मप्पा्रगोऽप्पाजगताद्रिष्ः दिवाकरो दिष्यवतिष्ठमानो = ® न शक्यतेऽपोहितुमिद्धतेजाः ॥ २८० ॥ १ग, इ, दश्च । ५६८ हीकाद्वयसमेतं-~ [ रे तृतीयोऽध्यायः ] ` अप्पात्रमिति । अण्पाज्रगतत्वमामासपदार्थः--ने शक्यत इति । अप्पा्रमपि विशिष्टातना मुषैव दिवाकरस्तु न सर्वथेत्यर्थः ॥ २८० ॥ अण टी०--एतच्चोक्त चातुर्विध्यं रोकिकप्रनिम्बेष्वपि प्रसिद्धमेवेत्युदाहरणमाह--~ अषप्पान्नमिति । भप्पात्रमुदकधृक्दारावादुपाध्यप्पत्रगतव्वमियाभासनमुक्तम्‌ । अप्पात्र गत इति प्रतिबिम्बोक्तेः । अप्पात्रगतात्परश्च दिवाक्ये दिम्यवतिष्ठमान इति ड्ुद्रािम्ब . मुच्यते । न शक्यत इ्ादिना तस्य सत्यत्वे शुद्धत्वं च प्रतिपायतेऽ्थादवस्थान्तरं सर्व पर्वोक्तं तस्योपाधिप्रयुक्तं मिथ्याऽञुद्धं चलयक्तं भवति ॥ २८० ॥ सु° टी०-तद्रहार्टान्तिकेऽपि प्रतिपत्तक्थमिति तत्सारूप्येण प्रागु- ्मेवाऽऽह- पुर पुरस्थत्वमथां पुरस्थं पुराद्रहिः शुद्धमवस्थितं च । तथा परं बह्म सुसूक्ष्मयाऽभि. भिया निराकतुमशक्यमेव ॥ २८१ ॥ पुरमिति । परस्थत्वमामासः । शुद्धमव स्थितं परं बरह्मेत्यन्वयः ॥२८१॥ अ० टी०-उक्तदृष्टन्तवदाष्टन्तिकेऽपि प्रतिपत्तन्यमियाह--पुरमिति । पुरमु- पाधिः पुरस्थलं चिदाभासनम्‌ । अथो इत्यव्ययं तयेत्यर्थ पादपूरणाथैम्‌ । पुरस्थमिति परतिबिम्भोक्तिः पुराद्रहिः । ुद्धमिति बिम्बकथनम्‌। तस्यैव जुद्रवमुपदि परत्रायोपपादयति~ तथा परं बह्येति ॥ यथा दिव्यवतिष्ठमानो दिवाकरस्तथा पुराद्रहिरवस्थितं ञयुद्धं परं रहम सुसृक्ष्मयाऽपि धिया निराकतुमशक्यमेव समरस्य निराङृतेस्तदबधिववादित्यथैः । तथा च श्ुतिः--‹ पुरुषान परं किंचित्सा काष्ठा सा परा गतिः ' [ क्ठ° अ०३।११] इति ॥ २८१ ॥ ० टी ०--एवमुपाधीनामन्रतत्वात्त्करतं ब्रह्मणि सविशेषत्वं षेः वेति तिद्धमित्याह- न स्थानतोऽप्यस्ति परस्य तस्मा- दविशेषयोगः परमा्थंरूपः । स्वतः पुनदरनिरस्तमेव परस्य तत्वस्य विशेषवस्वम्‌ ॥ २८२ ॥ न स्थानत इति । स्वत इति निरविशेषत्वश्रतिविरोधादिव्व्थः ॥ २८२ ॥ [ ३ तृतीयोऽध्यायः ] पंक्षिपशारीरकम्‌ । ७६९ अ० टी०--तस्मानिविंशेषमेव त्रह्मतखमिति सिद्धमुपसंहरति-न स्थानतोऽ- पीति । स्पष्टार्थम्‌ ॥ २८२ ॥ सु° टी ०-युश्व्यन्तरमाह-~- श वकी शरतेश्च तात्प्यमखण्डरूपे कि € > ‡ प्रे पुरस्तादुपपादितं चं । न, न, यः तताप तस्यह्वयरूपताऽन्य- हूपान्तरं कल्पयितुं न शक्पमूं ॥ २८३ ॥ श्रुतेति । जन्मा दिते निर्विशेषं वस्तु लक्षितं तत्न तादपर्यमखण्ड- रूपे परमात्मन्युत्तराधिकरणणर्वेदृन्तानां निदधपितिभित्यतो न ङूपास्तरं संमाव्यमित्यर्थः ॥ २८२ ॥ अ० टी०-- स्यमेवं युक्यन्तैेनिंविरेषं हेति प्रपिपयेदानीमस्मिनधिकरणे 'अ- पवदेव हि तोप्रधानत्वात्‌ ` [ ब्र० ३. । २ । १४ ] इतिसूत्रे प्राधान्येनोक्तं निविंरोष- वाक्यानां तत्परलं विवृणोति --शुतेश्चे ति । अखण्डरूये निर्विरेषे परे बरह्मणि श्रुते- स्तात्पयै पुरस्तात्प्रथमाध्याय उपवर्णितं ततोऽपि समन्वयाध्यायसिद्धन्यायतोऽपि तस्य ब्रह्मण इति सुगमम्‌ । यद्यपि निर्विशेष एव ब्रह्मणि सवेवेदान्तस्मन्वय इति तत्र प्राधान्येन प्रतिपादितं तथाऽपि तत्र “अन्तस्तद्रमोपदेशात्‌ › [ब्र १ १।२० ] इयदौ सविशे- बेऽपि ब्रह्मणि वाक्यानां केषांचित्समन्वयस्योपपादनात्संविजेषं निर्विशेषं वा ब्रह्मणस्तच्व- मिति पुनःशङ्कयां तत्रेक्तं निर्विञचेषपर्वमेव हेतुमादाय निर्विंशेषत्वमिह व्युत्पाद्यत इति भवः ॥ २८३ ॥ सु° टी०- ननु द्रा सुपर्णा" [भ्वे०४1६] इति ‹ बहू स्थां प्रजायेय [ छा०६।२।३] इति श्रतिविरोधेन कथमखण्डतात्पय।मिधानमि- व्याशङ्क्याऽऽह- भेदश्रतिस्वन्यपरा समस्ता समस्तवेदेषु न तत्पराऽसो । अतत्परा तत्परेदवाकये- विरुध्यमाना गुणवाद एव ॥ २८४ ॥ भेदश्ेतिरिति । अन्थपराद्पि देवताथिकरणन्पापेन तसिद्धिः ङतो ५५ प ७७० दीक्ाद्रयसमेतं-~ [ ३ ठृतीयोऽव्ययः ] विक्त [> नेव्यच्ाऽऽह--अतत्पेति । प्रमाणाविरोधे हि देवताधिकरणन्यायो न विरोधेऽपीत्यर्थः ॥ २८४ ॥ अ० टी०-- ननु सविरेषत्ववोधकश्रेतिवशात्सविशेषत्भमपि ब्रह्मणः कुतो न स्यादिति चेत्तस्यास्तयसत्वामावादुपासनायथोन्तरपस्वान्मेवमियाह--मेदुश्रुतिरिति । अन्यफशया अपि देवताधिकरणन्यायेन स्वाथपरत्वमपि कि न स्यादियाशङ्कुबं मानान्तरविरोधान्मेव ममिदयाह--अतत्परेति ॥ २८४ ॥ सु० 2० विपरीतं गिं न स्यादिति चेत्त्राऽऽह- ४9 ~ ~~ ^ (न न दयथकादया वाषाभव॑रुदडा (; थ ५ (क विष्यथक्षंकोचकरा भवन्ति । किंतु प्रधानानुगणं यदषा- माठम्बनं तत्खलु कल्पनीयम्‌ ॥ २८५ ॥ न हीति । निर्विरषश्चुतीनामथवच्वेन शेषित्वात्तदृनुगुणमेतेषामालम्बनं कल्प्यं न तु तहू{वकत्वमिव्यर्थः ॥ २८५ ॥ अर ठदी°-ननु सविन्ञेषवाक्येचिरोध इतरेपामपि समान इति चैेसयं तथाऽपि निरवकाशतया निर्गुणवाक्यानां स्ार्थैकपरवेन प्राबव्यान तदथमन्यथा नेतुं शक्नुयुः सवि- शेषवाक्यानीयाह-- न ह्यथवादा इति । विधित्वे षिलम्‌ । स्पष्टाथमधेम्‌ । तर्हि किमथवादा निरारम्बना एवेति नेयाह-किं तिति ॥ यदेषाम्थवादानां प्रषानानु- गुणं विध्यनुगुणं भवति तत्स्।ठम्बनं कयाऽपि वृत्त्या कद्पनीयं न प्रधानविरुद्राथौ- टम्बन्मुचितमिवयर्थः ॥ २८५ ॥ खु° टी ०-अरस्मन्नथं प्ाक्तन्त्रस्थं दुष्टान्तमाह-- [^ य्‌ ककत +) यथा ह्यजक्षीरविधेः समीपे [0 (ना ^ भ यजतिलदः प्रकं(तिनं तत्‌ । 9 क द्‌ 9 प्रधननरस्कचभ्यद्पास्य स्तत ¢ = तुत्यथमासीदगुणवाद्‌ एवं ॥ २८६ ॥ यथा हीति | ‹ न चेदृन्यं पकल्पयखक्लृपतावथंवाद्‌ः स्यादानर्थक्यात्प- रसामथ्यांच' [ जे० १०।८। ७ ] इत्यन्न सूते दृशमे विचिन्तितं जति- लयवाग्बा जुहुयाद्वी घुकयवाग्वा वा न ग्राम्यान्पनशुन्हिनिस्ति नाऽऽरण्या- १ ख, घ, ङ, “स्य स्वमर्थ | [ ३ तृतीयोऽध्यायः } संक्षपश्ारीरकम्‌ ॥ ४७१ नथो खल्वाहुरनाहु तिर जतिलाश्च गवेधुकाश्रेव्यजक्षीरेण जुहुया हिति । तञ किं जतिलेत्यादिविधिरनाहूतिरिति. निषेध उतोमावप्यजक्षीरस्तु- स्यथाविति संशये जतिलहोमविधेः परतयक्ष्वाननिन्द्या च निवेधानुमा- नाद्विकहपे प्राप्ते सिद्धान्तितम्‌ । स्यादर्वं न वेदृन्यमजक्षीरविधिं प्रक. ठ्पयेत्स चदि न स्यादित्यर्थस्तस्य त्त्र दुष्टत्वात्तस्यायमथवाद्‌ः स्याद्‌ न्यथा पएयोविधानदेव विकल्पसिद्धर्मिन्दात्वानिधितेश्च निषेधानर्थ- क्यात्परत्र च. क्षीरस्तुतावस्य पूर्ववाक्यस्य सामथ्यद्रक्पक्ये च संमवति वाक्यभेदस्यान्याय्यतवाज्जलैरजहुयादिति न विधिरनाहुति- रिति नजपि प्रश्ञस्तादपि जतिलादेः प्रस्तं क्षीरमिति पयःस्तुत्यर्थां ने प्रतिषेधक इति क्षीरविध्यसंकोचाय यथा यथाभ्रितमासःदिव्यथः. ॥ २८६ ॥ अ०. टी०--अक्सिन्र्थे पुवैतच्रसेमतिमाह--यथा हीति । चयनगतेऽग्निहोग ्रूयते--“ जर्तिकयवाग्बा वा ॒जुहुयाद्गवेधुकयवाग्बा वा › इति तथा “ अजर्षस्ण ज॒होति › इति च । जतिल आरण्यतिटा गवेधुका आरण्यगोधुमास्तेषां यवागुमेण्डः । अनजायाः क्षौरमजक्षारम्‌ । अजङरब्दप्य जातिवचनलवाददोषः । अत्र संशयः -- कि जपि - गवेधुकहोमवादोऽष्यजक्षीरहोम इव विधिः वि वाऽथवाद इति । तत्र विधिप्रलययश्रवणाद्‌- ्िहोत्रस्य च द्रव्याकाङ््षिणः श्रुतद्रन्वपरिग्रहोपपत्तरजक्षीरेण विकल्पोपपततेश्च विधिवचनो. जर्तिढादिवाद्‌ §ति प्रापय्य राद्धान्तितम्‌ । “अनाहृतिर्वै जतिंलाश्च गवीधुकाश्वै्यजक्षरेण जुहोति ” इति जतिंलादिनिन्दापूवैकमजक्षीरविधानादजक्षौरविभेः प्राधान्यमत्रावगतम्‌ | तथा च जन्तिकादेरपि होमद्रन्यलाश्रयण उत्पत्तिविशिष्टष्याजक्षीरस्य विकल्पप्रापतौ पाक्षिक- स्तद्िधिः. स्यात्त चायुक्त विकत्पाश्रयणस्यागतिकगतित्वाददृष्टदोषदुष्टलादिह च निन्दा- वाददशेनात्तल्यवद्टिकसत्पाश्रयणासंमवाचच । तस्माजर्तिखादिरजक्षीराग्निहोत्रहोमस्तुव्योऽथ- वादो गुणवादेनाचिहयोत्रहोमस्या ऽऽवद्यकत्वोक्या स्तुत्यथ॑त्योपपत्तेरियेषा.ऽश्वरयोजना । अज- क्षीरविषेः प्रकरणितवेन प्रधानभूतस्य स्मपे यजर्तिखदेः परिकीर्तनं तयध्रा प्रधानस्या जक्षीरविधेः संकोचभयादपास्य विधिपरं निराकृ स्तुत्यं गुणवाद एवाऽऽसीनिध्वतो. बभूवेति ॥ २८६ ॥ न = [9 ° दी ०-तयेहाप्याश्रयणीयमिति दा्टान्तिके योजयति- एवं सत।हापि विरुध्यमानं ९. क. वचो यद्देतपैरव॑चोभिः । ७७२ टीकाहवसमेतं- [ ३ तृतीयोऽ्यायः ] तदस्तु गीणे यदि वा रस्यं माया भ्रसूतदयवादिमुख्यम्‌ ॥ २८७ # एवं सतीति । उद्वेतश्रुतिविरुद्धानां सविश्ेषश्चुतीनां गोणत्वमित्यर्थः । मन्वेकत्र मुख्यस्यान्यत्र गौणत्वं न चान्न तयेति चेत्तत्राऽऽह- यदि वेति । सविशेषत्वमपि सायामयमस्तीति तद्वादित्विन मुख्यं बा सव- विित्यथंः ॥ २८७ ॥ अ० टी९- तथाऽजापि सविेषवाक्यानां गुणवादेन तत्स्तुल्य्थैतल्मेव युक्तमिति दाष्टम्तिकमाह--एवं सती ति । प्रधानानुरोधिनोऽथैवादा न प्रधान विरोधिन इति स्यायतः सिद्धे सतीर्थः । इह वेदान्तेष्वपि यदन्यथा सिद्धा्ैतया प्रधानमूतादवैतव- चोभिर्विरुष्यमानं वचोऽस्ति तद्वौणमस्तु॒गुरुवरदेन स्तुव्यथाथैवादोऽस्विति योजना ॥ नन्वेवं सविेषवाक्यानां समैथा गुणवादत्व॒उपासनाविभ्यपेक्षितविधेयाथविशेषसमप- त्वमपि तेषां न स्यादिखशङ्क्य पक्षान्तरमाह--यदि वेति । परस्य ब्रह्मणो माया- प्रसूतं यदट्रयं॑तद्रादिसन्सुस्यं मुख्याथेमस्तु यथाश्रुतं सविरोषत्वमपि मायामयमस्तीति तद्विषयत्वं तेषां मु्यमस्त॒ । अस्मिन्पक्षे विषयभेदान्न निर्विंशेषवाक्यविरोषितेति, भवः ॥ २८७ ॥ छ° दी ०~-एतदेक प्रप्श्चयति-- कैदशरुतिः कल्पितमेव भेद- क, मालम्ब्य मुख्या्थवती भवित्री । अत्तत्परा तत्परवाक्यभङ्ग- स्तितोऽन्यथा याति षिना निमित्तम्‌ ॥ २८८ ॥ मेदशचुतिरति । चनु मुख्यत्वे बास्तवमेदमेवाऽऽलम्बतामिति नेत्याह-- खतत्परेति । तथा सति तात्येपितद्वेतश्रुतिमङ्खो निर्िमित्तः प्रसज्येते. त्यथः ॥ २८८ ॥ अ टी०~-मेदश्ुतेरपि चेन्मुस्यमारम्बनभिष्यते तर्हिं तस्याः कथं चिद्स्तुसंस्ष- रित्वमेष्टन्यमिति चेत्तदशक्यं तत्परवाक्यविरोधादियाह--मेद्श्ुतिः कल्पितमेवेति । कल्पितमेदारम्बनेमैव मुख्या्थवचे हेत्वर्थं विशेषणमतत्परेति । उपास्तनादिपरलान भेद्‌- परेयथुः । विपक्षे दोषमाह-- तत्परवाक्य मङ्गरित्विति । त्परवाक्यस्य स्वाथपरत्य- पहार इति यावत्‌ । ज्िडादिवाक्यस्येव स्वाथ पहारोऽप्यस्विति, चेनेयाद--विनः क क क निमित्तमिति ॥ २५८ ५ [ १ ठृतीयोऽष्यायः ] संकषेपशाशीरकद । ७७ छ° टी०- नलु सगुणोपासनविधिरोधितस्य सविशेषतवस्व रथं मिथ्यात्वं स्यादिति । तत्राऽऽह- यदपि किंबिदुपासननिष्ठिता- दचनतः प्रतिभाति परात्मनः! सकटगन्धरसादिमये वपु- स्तदपि कल्मितभेदसमाश्रयम्‌ ॥ २८९ ॥ वदर्पैति । उपासनविधिपरास्मतीयमानस्यापि तस्य॒ वस्तुपरानि्वि- होषश्रतिबाये कलट्िपितत्वमेव युक्त मित्यर्थः ॥ २८९ ॥ अ० ठी०-ननूपासनावाक्यानामुपासनानिष्ठवेनाथैवाद्त्वाभावात्तत्र श्रुतं सवि किषव्वं वस्तुधमे एवेति चेननव्याह--यदृरपीौ ति । स्ेगन्धः सवरस इद्यादिविशेषणवि- शिष्ट वपुरियथः ॥ २८९ ॥ सु ° टी०--विपरतमेव कुतो नेत्शज्ञङुयाऽऽह-- न खलु निगणवस्तुपरं वचः सगुणवाक्यविरोधतिमित्ततः । स्वविषयादपसरारयितुं बला- दतिवदिष्ठपदान्वयमिष्यते ॥ २९० ॥ न खडिति । कथं नापसारयितु मिष्यत इति चेत्तत्राऽऽह--अतिबरिष्टेति । तत्परत्वादनन्योपजी वित्वाच्च निगुणवाक्यपदान्वयो बलीयान्‌ सगुण- धाक्यानि तु तच्छेषसश्ट्यादिवाक्यसिद्धसव।त्मकत्वाद्यनुवादेनोपासन- विधायकानि दुरबंछानीस्यर्थः ॥ २९० ॥ अ० टी९--ऊुतः कलिपितमेदसमाश्रयवमिति तत्राऽऽह--न खलु निर्भुणेति । स्जयमथैः--निगुणवःक्यं तावदत्यन्तं बलिष्ठमेवान्योपजीविल्वाभावात्सगुणवाक्यं॒तु तद- पक्षया दुबेलं॒निगुंणवाक्यकषेषमूतृष्टपदिवाक्यसिद्धसरवातमब्रहमस्रूपानुवदिन तद्िषयो- पासनाविधिप्र्वादत उपजीवकेन दुबैेनोपजीन्यं सबर न बाधमहैतीयेषाऽक्षरयोजना। । सतिबरिष्ठपदान्वये निथणवस्तुपरं वचः सगुणवाक्यविरोधनिमित्ततो न खु स्वविषया- दादपसारयितुमिष्यत इति ॥ २९० ॥ ७५४ टीकाद्रयसमेत- [ ३ तृतीयोऽध्यायः } सु दी ०~- प्रकरणाथमुपसंहरति-- ® ९० ह्न (~ तस्माततत्परेदवाक्यगतिभिन्यायेन चाऽऽत्मपरभं क क कश 6 क क ट (4 ४4 रि ४८ सदवेतविवर्जितं विगलितध्वान्ते शिवं शाश्वतम्‌ ॥ पत्यरपमरूपगन्ध्रसकं तच्छब्दवाच्यं स्थितं वाक्या य ०.५ [नरः भ्‌ न ५1 न्वयि सरितं भगवतो विष्णोः. पदं गृह्यताम्‌ ॥२९१॥ तस्मादिति । वाक्यगतिभिर्वाक्यान्वयप्रकरैः । न्यायेनोपाधीनामौषा)ः धिकानां च भषात्वसाधकन्पायगणेन । वाङ्षाथान्वयि गद्यताभिति संबन्धः । शोधितं तत्पदलक्ष्यं वस्तु दशैयत्याल्मप्रममिव्यादिना शशिवमाः नन्दरूपम्‌ । अूपगन्धरसकं निधर्मकरिव्यर्थः ॥ २२१ ॥ अ० टी०--ततपदर्थशोधनप्रकरणमुपसंहरज्छेधितततदा्थल्ध्यं दशंयति-तस्पास- त्परेति । वाक्यगतयो वाक्थानामथौवबोधनप्रकाराः । न्यायस्वौपाधिकानामुपाधीनां च भिध्यालप्रतिपादनयुक्तिः । प्रयम्य प्रत।चः स्रूपमृतं तटस्थमियथैः । तच्छन्दवाच्ये शबले स्थितमधिष्ठानल्रेनानुगतमिय्थः । एवं यूतं विष्णोः पद॑त्वयदलक्षितं. वाक्याथा- न्वयि गृह्यतामिति योजना ॥ २९१ ॥ ० टी०-तच्र प्रमाणत्वेन मन््रमुदाहरति-- ढं दः शै र ८ अगाब्द्मस्परमर्पमव्यय तथाऽरसं नित्यमगन्धवच्च यत्‌ । अनायनन्तं महतः परे धुवं [9 $ [^ [. निचायनीयं पदमीदशं हरेः ॥ २९२ ॥ भरब्दामिति ( नित्यमश्शब्दुं नित्यमस्पक्श मित्येवं सवत्र योज्यम्‌ । महतः परमित्यन्यक्तप्राप्तौ । ध्रुव पित्यविकारित्वमुच्यते । निचाय्येव्यन्त्यपाद्‌- स्याथमाह~--निचायनीयमिति ॥ २९२ ॥ अ० ठी ०~--शोधिते तत्यदण्क्षये प्रमाणतेन काठकमच्वाक्यमुदाहरति--अशब्दु- मस्पर्शा मिति । अशब्दमियादौ प्रतिपदं नियपदं योऽयं निलयमशब्द्‌ं नित्यमस्पश मिल्यादि । अव्ययं गुणावयवापचयानीमित्तन्ययरहितं निगरणं निरवयवं चेयथैः । पृवर्धो- त्तपञ्चमूततद्धमग्याृत्स्वरूपत्ने हेत्व विरेषणमनायनन्तमिति पू्वोत्तराबधिविधुरमियरथः। आदन्तविकारनिषेधदिव मध्यवततिनोऽस्तिव्रादथोऽपि विकाराः प्रतिषिद्धा वेदितव्याः । महतः प्रमिति जीवद्विर्षण्यमाह । मह।निति बुद्धिरुच्यते तदुपाधिको जीव इह महानिति [ ३ वतीयोऽध्यायः ] सक्षेपशारीरकम्‌ । ७५५ विवक्ष्यते तस्मात्परम्‌ । एतावयुक्तेऽपि महचात्परभव्यक्तमव्याङृतास्यं प्राप्तं तदथैमाह-- धुवमिति । अविचठं न परिणामीयर्थः । किंबहुना सर्वाचेतनतद्रतचिद्धासक्षणं तत्वं परमात्मानं निचाय्याहमस्मीयवगम्य मृल्युमुखात्संसारवन्धनासरकपषेण मुच्यत इति मघ्राथेः ॥.२९२ ॥ सु० टी ०~--मन््ान्तरमप्याहं- भोक्ता भोज्यं पेरितारं च मला सव प्रोक्तं विविधं ब्रह्म मे तत्‌। [षे न ॥ (- जीवेशानो सृज्यमानं जगच [4 भ शुद्धं बहेत्याह वेदान्तवाक्यम्‌ ॥ २९३ ॥ भोक्ता मोज्यमिति । भोक्तेति । द्वितीयार्थं । जीवं प्रपश्चमोभ्वरं च तञि- विधं मत्वा युक्त्या विचायं बह्येवेति मे मया मन्बहशा प्रोक्तमिति। पुवाधस्यार्थमाह--नीवेशानाकिभ्युत्तरार्धेन ॥ २९३ ॥ अ० टी०--ञत्रैव श्वैताश्वतरोपमिषन्मन्रं पटति- मोक्ता मोज्यमिति । भोक्तेति प्रथमा द्वितीयाथो । भोक्तारं जीवं भोज्यं प्रपच्ं प्रेरितारं च मला युक्तितो विचायै सर्वं त्रिविधं मे महयं ब्रह्म प्रोक्तं ब्रह्मभ्यतिरेकेण नैतश्रिविधमस्ति त्र्नैवास्तीति भोक्तमिति मच्मटशो वचनाथैः । एतन्मच्राथमाह-जीवेशानाविति ॥ २९६ ॥ सु° टी०-शोधितपदाथधीरेव मुक्तसाधनमिति शिष्यामिप्रायमा- खक्ष्य निराकरोति- [अकव [9 र पदाथवधिन्‌ छताथता नत मतिः परोक्षा हि पदाथगोचरा । वर न ^ अतो महावाक्यनिवन्धनेव धौ- र कर 5} क क रबोधविच्छेदकेरी भदिष्यति ॥ २९४ ॥ पदाथैति । छत इति चेत्त्ाऽऽह--मतिःरति । यद्यपि शोधितं बह्म ्रत्यग्रपावसानं तथाऽपि युक्तेतस्तज्ज्ञानं लिङ्गादिग्यवधानास्परोक्षं नापरोक्षाज्ञाननिवर्तकमित्यथः। कुतः पुनरपरोक्षधीः स्यादिति तत्राऽऽह अत इति ॥ २५४ ॥ अ० टी०--पदार्थत्ववोधेमैव कृतार्थतां मन्वानं शिष्यं प्रति नैतावता ते कृताथैता महावाक्याथबोधमन्तरेण पदाधेद्यगतपारोक्ष्सद्रयलांशानिदतेस्तननिवृत्ति विनाऽखण्डान- ७७६ ठीका्रयेसमेतं~ | २ तृतीयोऽष्यायः ] न्दानुभेवाभावेनाक्रतार्थैतादवस्थ्यादियमिपरेमाऽऽह--पदार्थबोधेनेति ॥ पदा्थगोचरा हि मतिः परोक्षा युक्तिमात्रोपनिबद्धवादिरयथैः । सुर्गभेमन्यत्‌ ॥ २९४ ॥ सुख टी ०--ननु श्ुतिवाक्याद्‌पि व्युत्पन्नानां परोक्षवबुद्धिदशनात्कथ तताऽप्यपरक्षा सत्यश्ङ्क्य तस्याप् वाक्य बहुनियमापक्षत्वमाह~ स्वाध्यायधमंपठितं निजवेदशावा- वेदान्तभरूमिगतमादरपाठितं च । संन्यासिना परदशा गुरुणोऽपदिष्टं साक्षान्महावचनमेष विमुक्तिहेतुः ॥ २९५ ॥ स्वध्यायेति । अध्ययनविधिबोधितधमनतिक्रमेण पटठितमिव्यथः । निजत्यन्तरङ्गत्वाहुक्तम्‌ । आदरेति दा ५कालनेरन्तयादुरप्युपलक्षणाथम्‌। सेन्यासिनिति । ‹ श्रो चियं बह्मनिष्टम्‌ › [ मुण्ड० १ । २। १२] इति श्रतेः ॥ २९५ ॥ अ० टी०-- वाक्यमपि स्वाथ बोधयतूरवृत्तवहनियमविक्षमेव बोधयति न यस्य कष्य चि्यथाकयंचिच्छूवणमात्रादित्यमिप्रेयाऽऽह -- स्वाध्याय धर्मेति । महावचनं महावाक्य. मेव साक्षाद्विमुक्तेदेतुरिति संबन्धः । आयेन विशेषणेनाध्ययनविधेरत्र प्रामाण्यसुचना- दिखितपाठदिना नियमहीनाध्ययनेन वा गुहीतवाक्यव्यावृत्तिः क्रियते । द्वितीयेन परशाखागतधाक्यस्य प्राधान्येन ` ग्रहणन्युदासः स्ववेदहाखासिद्धैरव कर्मणिक्ञानेः सस्य श्रेयः प्राप्तिरिति स्प्रूयाचारपरपिद्धं शाखारण्डलेनान्यश्ाखानिष्ठस्य निन्दाप्रायश्चित्तयोरुप- रम्भात्‌ । स्वशाखावाक्येन सिद्धेऽर्थे मतिदाढ्यय संवादितया परशाखावाक्यम्रहण न प्रतिषिध्यते । आदारपाछितिमियध्ययनात्प्रमृति संन्यासकाठपरयन्तमविस्मरणं विवक्ष्यते । तेन च ब्रह्मोज्ञवादिदोषराहिदयं साधकस्यामिप्रेतम्‌ । ' तद्विज्ञानार्थं स गुरुमेवाभिगच्छेतस- भित्पाणि; श्रोत्रियं ब्रह्मनिष्ठम्‌ › [ मुण्ड० २ । १२] इतिशाख्रमा्रियाऽऽह-- {न्थासिनेति । तस्य परट्शेति विशेषणेन भेदमिदनिष्ठकुरटचकादिसंन्यासी गुरुखे व्यावत्यैते ॥ २९५ ॥ सु० री ०-महावाक्थादेव मुक्तिफलः साक्षाव्कारो मवतीर्यतज्र क्षि भरमाणमिति तच्ाऽऽह-- नावेदविन्मनुते परुष उुहन्त- मित्याह वेदवचनं कथमन्यथतत्‌ । १ कड. विद्धि म" घ. विच्च म” । [ ई तृतीयोऽध्यायः ] सक्येपशारीरकम्‌ । ७७७ वाक्याम्तरं च कथमाह पुमांसमेनं = _ (न [० न साटोपमोपनिषदत्वविशेषणेन ॥ २९६. ॥ नविदविदिति । अन्यथा कथमेवमाहेव्यन्वयः । वाक्यान्तरं "तं तौप. निषदुम्‌ ` [ ब्रह० ३२1९। २६ ] इत्यादि । साटोपं सगर्वम्‌ ॥ २९६ ॥ अ० टी०--येदाम्तवकयादेव प्रयक्तखावगतिमुकति ु्नौन्यतस्तंदवगतिरियत्र प्रमा- णमाह--नाबेद्बि दिति । अत्र वेदशब्दो वेदान्तवचनः । अवेदविदरेदान्तानाभिन्ञः वेदान्तवाक्यविचरहीन इति यावत्‌ तं ब्ुहन्तमिति । “ येन सूर्यस्तपति तेजसेद्धः * इति । पूव॑वाक्योक्तः सूपौदीनामपि प्रकाराकश्चित्सदानन्दः परमाप्मा परामृद्यते तं बरहन्तं ब्रहम रूपमवदेविन्न मनते न विजानातीयाह वेदवचनमेतवकृथमन्यथा स्याद्रूह्यामतचस्य प्रमा- णान्तरगम्यत्व एतद्वाक्यं निरविषयप्रमाणं स्यादिव्यथः । ‹ तं वौपनिषदं पुरुषं प्रन्छामि › [ बृ० ३।९। २६ ] इ्येतदपि वाक्यमत्र प्रमाणमियाह--वाक्यान्तर मिति । यदि मानान्तरविषयः परमात्मा भवेत्तदा साटोपं ससंभ्रममौपनिपदत्वव्िशेषणेन पुमांसं कथमाहेति योजना । अन्यवे्यत्र ओपनिषदल्यविचेपणमनर्थकं स्यादिलयर्थः ॥ २९६ ॥ ननु ° नावेदविन्मनुते तं बृहन्तप्र्‌ ' ‹ तं त्वोपनिषद्म्‌ ` [ बृह ३।९।२६ ] इति च वेदोपनिषदोब्रह्मज्ञानसाघनत्वमुच्यते न तु महावाक्यस्ये ति तत्राऽऽह- उपनिषदिति वेद इत्यपीदं समाभिवदन्ति महावचो महान्तः । [9९ [० $ फलवदवगतिः स्यादन्तरेणेतदेकं वचनमिति न शक्यं वक्तमित्यादरोऽस्मिन्‌॥ २९५) उपनिषदिति । तच्च हेतुमाह--फल्वदिति । एतदकं वचनमन्तरेण फठव- दवगतिः स्यादिति वक्तु नं शक्यमिति योज्यम्‌ ॥ २९७ ॥ अ० टी ०--भौपनिषद इतिविशेषणेनोपनिषनु सम्थगवतलं पुरुप्योच्यते । तथा नेविदविदित्यत्र वेदैकनेदयतवं पुरुषस्योक्तं तत्रोपनिषदिति वेद इति च वेदेकदेरे स्यां वेदशाखायां च प्रसिद्धेः कथं महाव(क्यैकगम्यते ब्रह्मतचस्यैतप्रामाण्यं स्यादियत आह - उपनिषदिति वेद्‌ इति । महान्तोऽध्यात्मनिरूपणकुशढा उपनिषदिति वेद इय गदं पर्वोक्तं महावचः समभिवदन्ति प्रसिद्धिपरितयरगेनवयव्रन्युयत्या महावक्पे शय्ददरय प्रयक्षत इयर्थः । तत्र निमिच्तमाह--फलछवदिति । एतदेकं महावाक्रपलक्षगं ववाम. म्तरेण फटवद्रह्यावगतिः स्यादिति न -शक्पमनपस्य सवै तत्र पवेश्न्ञनरे कृतरदिदैतेः # १1 ७७८ टोकाद्यसमेत- [ ३ ततीयोऽध्यायः |] रस्मिन्महावाक्ये महतामादर इत्यथः । अक्तिश्च पये पूर्ोत्तराधेभवृत्तमेदः प्रामादिको हेयः ॥ २९७ ॥ स॒० री०--उपसंहरति-- उपनिषदिति शब्दो वेदशब्दश्चे तेस्मा- च्छतिशिरसि निषिष्टो योज्यतामन्र वाक्ये 1 अपरमखिटमंस्येवाङ्खगतव्हेतो- ® क ® रह्‌ समातानावष्ट ताद्ररा वाच्यमासात्‌ा २९६ ॥ उपनिपदिति । वेद्यते ज्ञाप्थतेऽनेन परं बक्ति वेदो महावाक्यम्‌ । तदे- वोपनयत्यात्माने बह्मतवनेत्युपनिषदिति योज्यतामित्यर्थः । ताह महावा- क्या तिरिक्ते कथं वेदापनिषच्छब्दा वित्यत्राऽऽह-अजपरमिति। अन्यदपि महा- वक्शोषतया तदन्तं सदुपनिष्पद्स्य वाच्यमास्पीदित्यर्थः॥ २९८ ॥ अ० टी ०--यस्मदिवं महतामत्राऽऽदरस्तस्मान्महावाक्य एव शब्दद्वयं योज्यमित्याह~ उपनिषदिति श्ब्ड इति । उप समीपे प्रययात्मानमन्यवधानेन ब्रह्म गमयतीव्युपनि घन्महावाक्योत्था ब्रह्मविदा ब्ह्मप्रयगात्माऽभेदेन वेदयतीति वेदोऽपि सैव सा च मह्यवा- क्येकनिबभ्धनेति श्रुतिशिरसि वेदान्तमागे निविष्ट उपनिषदितिशब्दो वेदशब्दश्चप्न महावाक्ये योज्यतामिति योजना । तर्हि महावाक्यव्यतिरिक्तेषु शब्देषु कथमुपनिषदादिशब्द° प्रवृत्तिः पाठकानां तत्र॒तच्छब्दन्यवहारदश्ंनापिति चेततत्राऽऽह--अपरमिति । अपरं महाब्ाक्यव्यतिरिक्तमखिङं वाक्यमस्य महावाक्पस्याङ्गमूतत्वहेतोरेवेतच्छेषत्वदिषेह महा- वाक्ये समभिनिविष्टमेतदेकवाक्यतयेतस्िनन्तमूतं सत्तदिरो बेदोपनिषच्छब्दवाच्यमासीन्न फधन्येन मुल्यतयेत्यथः ॥ २९८ ॥ सु० 2 ०--किं पुन्महावाक्यस्य बह्मज्ञानहेतुत्वे वद पनिषच्छब्दवा. च्य्त्वे वा गमकमिति चेत्तताऽऽह-- पिज्ना त्वमसीपिबोधनमनु स्पष्टं विजज्ञाकिति च्छान्दोग्ये यदयोचदेतदिह नो लिङ्ग पवेज्ज्ञापकम्‌ । सपैव महागिसमुपनिषच्छन्दो कवेदथ्राहको वेदश्वायमताऽन्यदस्य निकटं तेना बेदादिगीः ॥ २९९ ॥ प्तिति। छान्करोग्यपषषठे हि पिना तंमा ` [ छा० ६।८।५७] इपि पतिपाद्नानन्तरं ‹ तद्धाऽस्य विजज्ञौ ' [ छा० ६।७।६| [ स तृतीयोऽष्यायः ] संक्षेपशारीरकम्‌ । ७७९ इति सश्षात्त्वषोषेन श्वेतकेतोः कृता्थत्वदर्शनालिङ्कात्तदेव बह्मधी- जनक. वेदोपनिषच्छब्द्वाच्यं चेति निश्ितपितेयथः॥ २९९ .॥ अ ०. टी०-तच्छमस्यादिप्नहावाक्यमेव साक्षात्तखकधकमि्यत्र ठिङ्गमाह-- पितरं ति । बोधनमनुपद्ेश्चसमनन्तरमेव ‹ तद्धास्य विजङ्ञो [ छा० ६।७।६] इति स्पष्ट छान्दोग्ये यदवेचदेतन्नोऽस्माकपरिह महावाक्थस्येव साक्षात्तखवेधकलमिलत्र. ज्ञाप टिद्गं भवेत्‌.। तथा च सवैत्रैव वेदान्तेषु महागिरां ग्राहक उपनिषच्छब्दो भवेदधेदश्वायं महावाक्यलक्षण. एष्रा्थाससिद्ध इयथः । अतोऽन्यन्महावाक्यातिरिक्तमस्य महावाक्यस्य निकट. तदपेक्षिताथैसमपंकतवेन तदेकाथनिष्ठं यतस्तेन हेतुनाऽत्र॒वाक्षयान्तममे बेदादि- भीरष्येतणामिखधेः ॥ २९९ ॥. चु दी०-ननु धात्वथस्य विश्रणगत्यवसाद्नलक्षणस्य बह्मवि- यायां स मवात्तेवोपनिषच्छब्द्स्य, मुख्योऽथो. न महावाक्पमित्याश्ञः- ङ्क्याऽऽह-- उपनिषद्रचसा परमात्मधीः सहजशक्तिवशेन निगयते ।. उपचर्य महागिरे वर्तते निकटभावमपेक्ष्य तु मुख्यगीः ॥ ३०५ ॥ अ भ उप्रनिषदित्ि। सहज प । अवियातस्कायनिरासलक्षणधात्वर्थयोगेनेत्यथः ४ कथं तड महावाक्ये प्रयोगस्तच्राऽऽह- उपचरप्येति ।. ताह कथं तच मुख्यमी स्तजाऽऽह- निक्टेति.॥ ३०० ॥. अ० टी ० महावाक्यस्य, साक्षाट्रोघकलमत्रेणेोपनिषच्छन्दवाच्यलं, कथं मम्यत. इ्येक्षायामुपनिष्छब्दस्य तावत्साक्षान्मस्यार्थमाह--उप निषद चसे ति । सहजश- क्तिवशेनेति । स्देरुपनिपु्॑स्य धातोः. खभावसिद्धसाम्यनेयधः । तदि कथं महा- वाक्य उपनिषच्छन्दो व्याख्यात इति तत्राऽऽह-तदुपचयं ति । वाक्यान्तरपेक्षया मुख्यार्थऽयुपनिषः्पदं महागियैपचारद्रतत इयर्थः ।. तं महावाक्ये. मुस्यमिति कथं. पृवैमुपपादितमियत आह-- मिक रभाव मिति । वाक्यान्तरपेक्षया मुस्यार्थेऽ- पयुपनिषद्रलवियायां निकटमावमपेक्षय तु. महाब क्येऽमयुपनिषद्ीमुर्यवयक्तभिति न दोष, ज १ सख..घ, ढ, तदुपचयं म । ७८० टीकाद्रयसमेतं- [ ३ तृतीयोऽध्यायः ] ह्यः । विदपिक्षया महावाक्येषुपनिषद्ेदपदयोरमुख्यलेऽपीतखाक्यापेक्षया विदां मरति नैकव्यात्तत्र मुघ्यत्ववचनं युक्तमिति भावः ॥ ३०० ॥ सु° दी०--तदेव प्रपञ्चयति- [^ ¶ [9 ९ [१ उपानषद्‌ चसाऽभाहताऽऽत्मधा- निकटवतिमहामिरे मुरुयवत्‌ । उपनिषद्टचनं तदवान्तरे वचसि गोणवद् विवक्ष्यते ॥ ३०१ ॥ उपनिषदरचसेति । मुख्यवदिति । बहुतरप्रयोगादुपचारोऽपि मख्यतुल्य इत्यर्थः । अवान्तरवाक्येऽपि प्रयो गबाहूल्यम विशिष्टमिति चत्तवाऽऽह- तदिति ॥ ३०१ ॥ अ० दी०--उक्तमेवा्ं विशदयति--उप निषद्र चनाभिहिते ति । उपनिषदिति वचनेन मुर्यया इत्याऽभिहिता सती विद्या निकटवतिमहागिर मु्यबद्विवक्षयत इति संबन्ध; । तदवान्तरे वचस्युपनिषद्रचनं गोणवदत्र वेदान्तेषु विवक्ष्यत इति योजन ३०१ सु०° टी ०-- पूर्वोक्तं लिङ्खमेव स्मारपित्वोपसंहरति- यतो महावाक्यत एव पुत्रो विजज्ञिवानस्य पितुः सकाशात्‌ । इति श्रुतं तेन स एव वेद्‌- स्तथेव भेवोपनिषच सिद्धा ॥ ३०२॥ यत इति । पितुरुदालकस्य सकाशादित्यर्थः ॥ २०२ ॥ अ० टी ०-साक्षादवगतिदेतुतवं महावाक्यस्येसत्र पूर्वोक्त टङ्गं स्मारयपि-पतो महावा. बयत इति । पुत्रः शेतकेतुः पितुरदा्कात्सकाशान्महावाक्यत एवास्य परमात्मनस्तर् विजश्ञिवानिति यतो यस्मच्छरृतं छन्दोग्ये तेन वेददेतुवेन स एव वेदस्तन्महावाक्यमेव वेदः पुिङ्गत्वनरदेशो विधेयाभिप्रायेण । तथेव बेदवाच्यल्ववतसेवोपनिषच सिद्धा । अत्र टिद्गनिरदशः पूर्ववत्‌ ॥ ३०२ ॥ छु° टी०--अन्वयभुक्त्वा ग्यतिरेकमप्याह-- विना महावाक्यमत। न कश्ि- 3 [ऋ न, क सुमांसमद्ेतमवेति जन्तुः । १ क, चनाभिहिता सती #ः। [ ३ तृतीयोऽध्यायः ] संक्षेपश्ञाररकम्‌ । ७८१ ततः पदार्थावगमान्न मुकि- रिष्यते तस्य परोक्षपावात्‌ ॥ ३०३ ॥ विनेति । अद्रितं पुमांसिमिति संबन्धः । निगमय ति--तत इति ॥ ३०३॥ अ० टी०--तस्मान्महावाक्यादेव तक्ववगतिभुंक्तिफटा नान्यतोऽवगतिरिति सिद्ध मिव्युपसंहरपि--विना महावाक्यमिति । अत इति प्रथमं योज्यमुक्तान्न्यायादियर्धः। एवं च पदाथशोधनमत्रेण छृतकृयतेति यदुक्तं तदपि सत्यमेवेति सिद्धमियाह-- ततः पदार्थेति । पदा्थावगमान्मुक्यभवे हेतुमाह-- तस्येति ।॥ पदाथावगभस्य परोक्षत्वादपरोक्षसंसारनिवर्तकलत्वासंभवात्ततो न मुक्तिसिद्धिरियर्थः ॥ ३०३ ॥ सु° टी०- तहिं किमर्थं पदा्धनिरूपणमिति चेत्त्राऽऽह-- £ (. |, रहः [५ पदाथवोधं प्रहत्य वाक्यं न शक्तेमासमानुभवावसानाम्‌ । पियं समानेतुमपेक्षितवा- दतः स यत्नेन निषपितोऽशरत्‌ ॥ ३०४ ॥ पदार्थेति । आत्मानुभवेति । अपरोक्षाकारामित्यथंः ॥ ३०४ ॥ अ० टी°--तरहिं पदाधशोधनं किमर्थं॑कृतमित्ति चेन्महावाक्येषतयेयाह-~ पदाथबोधमिति । वाक्यमनाखण्डे त्रह्मतमवस्तुनि पदायैबोधं परहयानुभवाबसानां धियं समने तु मुक्तं यतोऽतोेक्षितत्वात्त पदाथ यत्नेन निरूपितोऽमूदिति योजना ॥ ३०४ ॥ सु० ट\०--कोऽसो पदार्थो यस्य ज्ञानं वाक्याथन्ताने हेतुरिति तत्राऽऽह- तच्छब्दादवगतमद्ितीयमासी- स्रत्यक्त्वं समधिगतं त्वमित्यनेन । प्रत्यक्त्वं न खलु विना द्वितीयमेषं ज्र, $ [क्‌ ५ [+ नाक््त भवतुमट वना प्रतचा ॥ २०५ ॥ तष्छब्दादिति। तथाऽपि भेदेन ज्ञात योः कथमखण्डाथधी रिति तचाऽऽह- परत्यक्त्वे न खल्िति । परस्परतावन्माच्रखादिप्य्थः ॥ २०५ ॥ [म रि १ क, (क्तमरानु' । ५८९ रौकाद्गसमेतं- 1 ३ दृतीयोऽ्ायः- ] अ० टी ०---प्दा्ुदोधनेन वाक्प्स्य क. उपकारो जायत, इति वीक्षायां . वाक्यार्थः सेमात्रनेवोपक्रार इवयाह-- तच्छब्दाविति । पदरार्थशोधने. कते मिथःप्रदाथयोस्तादा- त्म्यश्पान्वयविरोध्येशापोेन. तच्छब्दादद्वितीयमवगतमासीत्तचमिखयनेन. पदेन. प्रयक्व~ सत्रगतमासीदा्ैतायतया प्रयङ्मत्रेण. च पद्दुयलकष्यं समधिगतमियथैः । एवंसति तयो- श्वायन्तमेकत्वमेव संपनमियाह--प्रत्यक्त्वं न खल्विति । अद्दितीयमद्वितीयबरह्मामलवं विना तरमथैस्य.प्रसक्वं न. खलु भवितुमलम्‌ । प्रयकःवं नाम सव।न्तरतवं तद्रह्मणो व्याद्र- त्स्य न निरङ्कशो, भवेदिति पदराथशोधनेन त्ममथेस्य प्रयक्वं सिष्यदरह्यातमनैव सिष्यती- यर्थः । एवं प्रतीचा प्रयकपेन विना.न खड तदर्थप्यादवितीयत्वं भवितुमलं न हि प्रतीचे ग्याृत्तस्याद्वितीयता स्यादियर्थ; । पदार्थश्तोधने कते सति तयोभिनटक्षणवव्युदासेनैक- छक्षणतायां संभावित्रायां महावाक्या्तदक्यावगतिसमरये' तदस्य पारोक्ष्यं तमथेस्य सद- यत्नं च. निद्त्यतत इति पृणौखण्डेकरसवाक्यार्थसिद्धिरेति पदराशोधनमथैवदिति. भावः. ॥ ३०५ ॥ यु° दी ०-ननु तककवशाद्पि सबानात्मनिरसेन. वस्तु प्रदशित- सेव कि पनवक्याद्चिकं मवति वेत्तत्राऽऽह- १, ^ स ("अ क तकंपरत। तिस्षमथऽपि तद्‌द्ितीयं ® [6 ® 4 न म्बत (९ पत्यक्परिस्फुरति तत्मिभिंभ्वितं सत्‌ ण (५ [93 नि ® मे वेदान्तवाक्यजनिताद्यवुदधिभमि- क ॐ $ ® = निष्ठं पुनः स्फटतरं भवत।।१ भेदः ॥ ३०६ ॥ तकति । ब्रविति तकंजन्पवृत्तिप्रतिफलितम्‌ । अद्रपत्यखण्डाकारवृत्त वामिष्यक्तं ततश्च तकंजक्ञानस्य परक्षत्वादपरोक्षत्ञानाय वाक्यमि- व्यथः ॥ २०६ ५ अ० टी ० नु. तकंवश्चादपि सवौनामनिरासेन वस्तु प्रद्षितं चेलि पुनस्ततो. वाक्यादाधिक्यं भवेत्‌ । नचेत्पदश्चितं बाक्यार्थसंभारनाऽपि ततः कृतः स्यादि तिचेत्तत्राऽऽह- तकप्रती तिरिति । तव्प्रतिनिम्बितं तवप्रतीतावाविभेतं. सत्रयक्वेन परिस्पुरति सव नात्निरासेनाद्वितीयप्रयगाकारा धौस्तकैवशादपि जायत.इयथः । तर्हि वाक्यतैयर््यमिलयुक्त. नेवाह--वेद्ान्तवाक्ये ति । वेदान्तवाक्यजनिता. चासवद्वया च सा शुद्धभूमिशचेति तथोक्ता तस्यां निष्ठं प्रतिबिम्बितं सन्महावाक्यजन्याद्रयाकारा याऽसभावनादिराहियम. शुद्धा मृमियू दवस्तजिषं सत्‌ र्फटतरं भवतीति रेष इद्धः ॥ ३५६ ॥, शृ २ -तपीयोऽडन्छयः संक्षेपशारीरकम्‌ ; ७८६ स० ठी ०--एतदपि कुत इत्याशङ्कय बाक्यतकंजबुद्धयोः शुद्धिः -तपरतम्यादिवि हशटान्तनाऽऽह-- अधममध्यमशुद्धिनिरूपणे परमशुद्धिनि चाऽऽननमात्मनः । तरतमक्रमतः भ्रतिभासते तदिव तमिह प्रतिपत्तिषु ॥ ३०७ ॥ अधमेति । प्रतिपत्तिषु बुद्धित्रत्तिषु ॥ २०७ ॥ अ० टी०--कुत इत्थं व्यवस्यति चेत्तकंवाक्यजन्ययुद्धेः श्ुद्धितारतम्यादिति हेतुम- प्रेय दष्टन्तमाह-अधममध्यमेति ॥ दशन्तार्थः छष्टः । दार्शन्तिकमाह-- तद्विति ॥ २०७ ॥ सु० दी०-तारतम्थमापि किंनिबन्धनभिति चेलनकस्वमावमेदा- दित्याह-- एकदेशमुपलाय धर्थिण- रेकदेशमपरं विजानते । धर्मिधीव्यवधथिकारणादतो नानुमाऽचुभवनाय वस्तुनः ॥ ३०८ ॥ एकदेशमिति । ज्ञातसंबन्धस्येकदेशदशंनादेकदेशान्तरे बुद्धिरनुमान- मिव्युक्तं वद्धः । तथा च लिङ्गेन सामान्यभ्याप्त्या पक्षे साध्यस्तामान्यस्य पक्षधर्मतया च तद्विशेषस्य साधनेऽपि प्रमातुभ्यवहितस्येव साधनान्ना- परोक्षता तजन्यबोधस्य । वाक्यं तक्तलक्षणया केवलाकारापरोक्षधी- जनकमिति मेद इत्यर्थः ॥ ३०८ ॥ अ० ठी°--वुद्धौ किंनिमित्तं तारतम्यमिति चेजनकस्रभावभेदादियाह--एकवै शमिति । एक्देशदशैनदिक्दान्तरे बुद्धिरनुमानमिति हि प्रसिद्धं तथा च धर्मिणः पक्षस्येकदशं व्याप्यावच्छिननं देशमुपरभ्यापरं व्यापकावच्छिनं प्रदेशं विजानतेऽतो धमि. धीम्यवधिकारणात्साधनावच्छिनधर्मिज्ञानग्यवधानादस्तुनोऽनुमवाय न दह्यनुमा कपत १ख. घ. “नि दुषये। ७८४ टीकाद्रयसमेतत- [ \ तृतीयोऽभ्यायः ] इति योञ्यम्‌ । तका हि प्रमणसिद्धेऽ्थं॑संभावनामात्रहेतुता[लाखयं तावन प्रमाणम तोऽप्रमाणात्तस्मानानुभवेोतत्तिटष्टसाघम्धणाद्षटेऽपयर्थे प्रतीतिमुत्ादयनपि व्यापतिलिङ्गप- क्षासषीव्यवधानेन तां व्यापकाकारामुत्पादयति । तथा च तस्याः प्रतीतेः साक्षाद स्तुसंस्परिलाभावान ज्ञेयवस्तुयाथात्म्याकारता भवति । अतः स। धीरडुद्धेति तत्र प्रति- निम्बितमपि ब्रह्मातमवस्तुसंत्तामत्रेण सुषुपतिव्यावृत्तिमात्रमवरभासत इति परोक्षमेव भवति वाक्यं तु लक्षणया स्रगतव्या केवलबर्या केवत्रहमासाकारामेव धियं जनयेनियापरोक्षस्य तकैतो देदादिसंघाताष्धिविक्तस्य चिद्रपप्रयगात्मन एव संशोधितादमयत्रहमल्वावबोधनादतो वाक्यजन्यः प्रययः शुद्धतर इति तत्रैवापरोक्षसंसारनिवतंकापरोक्षब्रह्माकारता भवतीति युक्तैव यथोक्तव्यवस्येति भावः ॥ ३०८ ॥ सु०° टी०-उक्तानुवादपर्वकं वादान्तरमवतारयति- एवं तावत्तखमर्थो विशुद्धौ बोद्धव्यं चेदन्यदस्तीति पृच्छ । ययद्वुद्धं तत्तदादाय तिष्ि- यंचावुद्धं तत्र चाऽऽधत्स्व चेतः ॥ ३०९ ॥ एवं तावदिति । सहजब हिमुंखत्वादुक्त विस्मरणं वक्ष्यमाणाग्रहणं सं मावयन्नाह--यददिति ॥ ३०९ ॥ स० टी०--पदाथशोधनप्रकरणमुपसंद्य शिष्यस्य चोद्यावसरं ददाति--एवं ताष- दिति । विशुद्धो परागधोद्धिविच्य निर्णीतावतः परं बोद्धव्यं चेदन्यािमप्यस्तीति मन्यसे तरिं पृच्छ चित्तस्य स्वाम।विकवाहिभर्यात्संमवलवगतेऽपि विस्मृतिरिपि ्रुता- यौविस्मरणे यन आधेय इ्याह--यद्यदूब्ुद्ध मिति । श्रताथालुसंधाने ठप्नचित्तत- याऽबुद्धगोधे प्रमादो न कायैः किं तु तत्रापि कायंमवधानमियाह--यञ्चाबुद्ध- मिति ॥ ३०९ ॥ सु° दी०-शिष्यस्य प्रक्नमवतारयति- वद्वा तं पदाथविनुभवविषयं कतुंकामस्तेदकपं वाक्याद्ाक्याथनिष्ठाच्छरतिरिरसि गतादजजप्ा त्वमदिः । तच्छेषापन्नमस्मिञशरुतिशिरसि वचोजातमन्ययदस्ति तस्येयत्तावुपुस्ाकुटितनिजमतिःपृच्छति स्मेष भूयः ॥ ३१०॥ १क, वचा” । {[ ३ तृतीयो$ष्वायः ] संक्षेपश्षारीरकम्‌ । ७८५ ` बद्धेति । तच्वमदेवाक्यात्तदेक्यम्‌ । अशसा साक्षादिनुमवविषयं कर्तु- काम इत्यन्वयः । तच्ठेषेति । तदङ्गमूतावान्तरवाक्यपारिमाणबुमत्सुरि- व्यर्थः ॥ ३१० ॥ ° टी°--एवं गुरुणाऽलुज्ञातस्य शिष्यस्य प्रहत्तिमाह-- बुद्ध्वा तत्वं पदार्था विति । एष रिष्यस्तचवपदार्थो बुदा वाक्यार्थजञाननिष्ठच्छृतिशिरसि ग॑ता्तखमदेवा कयात्तदैक्यं पदार्थैक्यमश्जसाऽनुमवविषयं कत॑कामो भूयः प्रच्छति स्मेति संबन्धः । बक्याथज्ञाननिष्ठादियनन्यशेषल्वं सुष्यते । श्रुतिशिरसि गतादियवेदिकव्यावृतिः । तख- मदेरिसस्योपाशे वक्यादियध्याहारः । रिष्यप्रनपरवृत्तौ निमित्तं कथयति--तच्छेषाप- श्न मिति । अस्िञ्छरतिशिरसि वेदान्तेष्विति यावत्‌ । रोषपन्नं महावाक्यशेषतां गत मन्यदप्यवान्तरसंज्ञेतं षचोजातं वाक्यकदम्बोऽस्ति यत्तस्येयत्तान्ुमुत्साकुर्तिनिजमतिः सन- वान्तरवाक्यपदेयत्तां जिज्ञासु; सननिध्यथैः । ययपि तत्पदावगतमद्ितीयं ब्रद्मेति स्थितं तथाऽपि किमात्मकं तददवितीयमित्यपेक्षायां सत्यज्ञानानन्दादिवाक्यात्तानिर्णेयमिति तद्रतपदे- यत्तानिधौरणाथैः प्रश्न इत्यभिप्रायः ॥ ३१० ॥ स° ठी०--प्रभ्रमेव दरशयति- अयाप्यवान्तरवचः परिणामबोध- वैकल्यमस्ति मम तेन महावचोऽपि । वाव्यार्थवुद्धिमनुभूतिफलावसानां नोत्पादयत्यहरहः शरतमप्यशक्तेः ॥ ३१३ ॥ अद्यापीति । अस्तु वैकल्यं किं तत इत्याह-तेनेति ॥ ३११ ॥ स० ठी ०--परश्नप्रकारमाह--अद्याप्यवान्तरेति । वेकस्यमभावस्तेनोक्तत्ोधतर कल्येन महावचोऽप्यहरहःश्रतम्पीति संबन्धः । अशक्तेरतिपदेयत्तानियमाभवे स्ाकाङक्ष- त्वायापत्तौ नियतख्वाथबोधनासाम्यदितयर्थः ॥ ३११ ॥ सु ठी०--उक्तमेव विमज्याऽऽह-- विधिमुखेन प्रस्य निवेदकं वचनजातमवान्तरसंज्तिवम्‌ । यदपि षेदनिषेधमुखेन त- तरिमित प्रतिपाश्य मेऽय पैः ॥ ६१२॥ ९ खं.गरच्‌, ई.मेप्रभो। ॥ १, ७८६ ठीकाद्ियसमेते- { ३ तुर्तीयोशषययः विंभिमुखेनेति । ज्ञानानन्दादिमावयु खेनानिषेषमुखेन निकेदकमिस्यनु- ङ्ध; । परिमितिमियत्तामित्यथः ॥ ६१२ ५ अ० टी०--अवन्तरवचे इुक्तमेष विभज्य दरंयति- -बि थिभुखेनेति १ "पष्टः ॥ ६१२ ॥ सु° री°-- गुरुरबान्तरध चसा परिमाणे दशेयति-- सकल्येदगिरःसु प्ररात्मधी- परवचःसुः प्रापरबोधतः । अपुनरुक्तपदान्पुपसहर- न्परिमितिं स्वयमेव तु वेत्स्यापि ॥ ३१६ ॥ सकरेति । प्रा[प्रमा ]णादिविषयं गुणो पसंहार प्रकते बारयति-परालेति) परापरेति । सगुण निगुण विवेकं कर तवेत्यर्थः ॥ ३१२ ॥ अ० ठी ०--एवं रिष्येण पृष्टे गुरु्यायिनावान्तरधाक्यपरिमाणमाह--सकलवेद्‌- शिरःस्वि ति । प्रथमं सकस्पेदक्तिरःसु परापरबोधलः परविद्याविषयमिदं वकष्यमिदमपर, विदयाविषयमिति मिवेके कृते सति परमातमधीपरवचःसु परविदयाविषयवाक्येष्वपुनरुक्तप- दानि भिन्नश्चाखागतान्यप्युपसंहरन्वाक्यपरिमितिं स्वयमेव वेत्स्यसि वाक्यपरिमाणं वमेव जञास्यसीति । यद्रा सकव्वेदशिरःसत्सगतः परमात्मधीपरवचःसु परापरमेदतोऽबान्तर्‌- तात्पर्थेणापरविदयाविषयतया मेदे सति परविद्यायामपरवियायां च यथायोगमपुनरुक्तपदान्यु - पसंहरलुभयत्न वाक्यपरिमितिं स्वयमेव ज्ञास्यसीति योजना ॥ २.१२ ॥ सु० टी०-ननु श्रुतेरेव पदेबेह्यज्ञानसं मवे किमुपसंहारेभेत्याश- ङ्क्याऽऽह-- अपुनरुक्तपदानि विना यतो न परिपुष्कलवुद्धिसमुद्धवः । अपुनरुक्तपदानि ततस्तत- स्त्वमुपसंहर तच्वबुुत्सया ॥ ३१४ ॥ अपुनरु्तेति । तत्तत्पदानुपसंहारे परिपूर्णं बह्मा्गत्ययोगादुवरशयं पवा. न्तरोपसंहार इत्यथः । फटितभाह-मपुनर्तेति । ततस्ततो कविद्यान्त- शदित्यर्थः ॥ २१४ ॥ १३ वृतीयोऽश्यायः संक्षेपशारीरकम्‌ । ७४८७. ० टी०-ननु तत्र तत्र श्रुतेरेव पदैरठं किमुपसंहारेणेति चेन्यैवं तथा सति षरिपृणेब्रह्मवगल्युपपत्तेरियाह--अपुनरु क्त पदा नि विनेति । नियुणवाक्येषु तत्व- बुभृत्सयोपसंहरेवयथैः । अथौत्सगुणवाक्येषु वियेक्येऽवगते सति तत्र तत्र श्वुतविरोषणाना- मन्यथेत्वायापुनरुक्तविशेषणोपसंहार उपासनायोपसंहतैव्य इति द्रष्टव्यम्‌ । अस्य च अन्धस्य निगुणवस्तुविचारेकग्रधानत्वान् सगुणवाक्यगतिः पथकन्यत इति न. तदिह स्पष्टीकृतम्‌ ॥ ३१४ ॥ ° दी ०~-उपसंहारे पमां वारयितुं प्रागुक्त यिवेक् स्मारयति- कुरु प्रापरवाक्यमिवेचनं तदनुशब्दसमाहरणं कृरु । भरियशिरःपपृतीनिं च यलनवा- नृपचितापचितानि परित्यज ॥ ३१५॥ कुविंति । शष्डसमाहरणं पदोपसषारम्‌ । परप्रकरणे. श्रूयमाणानामपि नियरशिरस्त्वादीनाश्रुपसंहारं बपरयति--प्रियरिर. इति.॥ २९५ ॥ स० टी०--एवमपुनरुक्तपदरोपसंहारे क्रियमाणे प्रमादादपरपिद्याव।क्यवतिपदोपसं- हारोऽपि कद्राचित्परविदायां स्यात्तथा परविद्यावाक्यवर्तिनः पदस्यापरविदयायां तथा, मा मृदिद्यक्त विभागकरणं पुत्रः स्मारयति- कुरु परेति । पूर्वभागः स्प््थैः (, निगणवक्येऽपि यत्कचिनिर्गुणवस्तुप्रतिपादनद्ास्तयोक्तं परापेक्षं॑रूपं “ तस्य प्रियमेव. शिरः ` [ ते २।५। १ ] इत्यादि तनिगणप्रकरणस्यमपि नेपसंहतैव्यमियाह-- भिय शिर इति । उपचितापचितत््ं हि सविशेषत्वयेक्षमानन्दामिव्यज्जकोपाघीनामल्तः- करणवृत्तीनां प्रतिप्राण्युपचितापचितरूपत्वायियशिरस्वादयेऽन्यवस्थिता इति न. ते ब्रहम ष्वरूपटक्षणवेनोपसंहाया इयर्थः ॥ ३१५ ॥ ख० टी ०-- परित्यागे हेतुमाह- उपचितापचितानि न निर्गुणे भियशिरःरपतीनि कदाचन । निपुणपीरापि कथ्वन योनये- दपि तु कोशगणाः कथिता ह्या ॥. ३१६. ॥ उपचितेति । मावीज्ञानतल्लामतद्धोगजघ्खास्मकमप्रियमोद्‌ादिवृत्तीनांः थे न्यूनाधिकषुखब्यञ्जकत्वेनोपविेतापादेतानां दिशेषारेक्षितव्वान्न निगुणे, ७८८ दीकादयसमेतं- [ ३ ठतीयोऽष्यायः ] तत्सं मव इष्यर्थः । बंह्यधमत्वामावै कथं बह्मपरकरणे पाठस्ततच्ाऽऽह-- अपि त॒ फोशेति । तत्र कोश्द्रारेण बरह्मणः प्रतिपाद्यत्वाल्कोङ्धर्मीः सन्तो बह्मतस्वबोधन उपयुज्यन्ते । न बह्मधमां इत्यथः ॥ ३१६ ॥ स० टौ ०--प्रियशिरस्वादीनामुपचितापचितव्वनिरदशप्रयोजनमवुपसंहायंवं विशद यति-उपवितापचितानि नेति । नियैणे निर्विशेषे ब्रहमण्युपचितापचितरूपाणां परियशिरःप्रमृतीनां सविरेषलकरत्वेन विरोधादेव नोपरहारो बुद्धिमता कियेतेयथैः । नु यन श्रुतानि प्रियश्िरसूवादीनि तत्र चेत्संभवन्ति तदं ततोऽन्यत्रापि वेैक्ये सति कथं न सेभवेयुरेति चेन्मव्‌ श्रुतस्थटेऽपि तेषां ब्रह्मधरमत्वामावादियाह-अपि तु कोश्चगुणा इ ति । ययप्येते श्रुतस्थठेऽपि न्‌ ब्रह्मधमौ विवक्षिता अपि तु कोशधमीं एव तथाऽपि तत्र कोशद्रारा ब्रह्मणः प्रतिपायमानत्वात्कोशधमौः सन्तो ब्रहमण्यप्युपरभ्यन्ते केवरमिति, ब्रह्मधमंत्मेषरां कृत्वा चिन्तयाऽयं प्रपश्चः कृत इति भावः ॥ ३१६ ॥ खु० टी०-उपसंहरति-- इति वचः परिमाणम्‌र्द रितं विधिवचःसु निरेधगिरः शृणु । बहु निषेध्यममृष्वपि तेन ता- स्वपि समाहर पवदेव तत्‌ ॥ ३१७ ॥ इतीति । तहिं किं समापेव गुणोपसंहारचचां नेत्याह--निषेषेति । निपेघस्य बह्मस्वद्पत्वासंमवात्कथ तद्राचकपदोपसहार इति चेत्त- जाऽऽह-- बह भिपे्यमिति । स्वरूपाकारबुद्धचजनक तेऽपि तद्वततत्तदाका- = _ ®, श. 1 [अ रारापानवतनाहुपपन्नस्तदुपसहार इत्यथः ॥ ३१७ ॥ ० द ९--एवं विधिवाक्यपरिमाणं व्युषा निपेधवाक्यपारेमाणे वक्तमाह-इति वचं इति । निषेयिरां पा्माणं श्रण्विति संबन्धः । विधिवचःसु तत्तदनृतादिविरोध्य्थैन्य- वच्छेदेन भावात्मस्वरूपावगतिपरेषु सलज्ञानानन्तानन्दपदेपु वचःपरिमाणं वाक्यप्रिमाण- मितीव्थमुदीरितमतः स्वरूपावगलयथेमेव विधिपदान्युपसंहरणीयानीयर्थः । निवेघगिर। प्रिमाणं शण्वयक्तं तत्र विधिपदेभ्यो निपेधपदानामुपसंहरे विरेषमाह-बह निषेध्य- मिति । अमूषु निपरैवगौष्वेपि बह निपेध्यमस्ति । यतस्तेन तास्वपि पूरवैवदेव निधिपदब-~ देव तदपुनरुक्तपदाम्तरं समाहरेति योजना । निपरेधपदानां तु॒निपेव्यबहुतानिरेधाथमेबे परसंहारः काये इयथः ॥ ३१७ ॥ [ ३ तृतीयोऽध्यायः ] संक्षेपशारीरकम्‌ । ७८९ मु ° टी ०--उपसंहारविरोष पएववदशं यति-- अपुनरक्तनिपेध्यनिपेषटर्त्‌ बहूपदाहरणं कुरु तास्वपि । यदि पुनन समाहरणं भवषे- स्परिमितिप्रतिषेधनमापतेत्‌ ॥ ३१८ ॥ वुनरक्तेति । नन्वेकेनैव पदेत निषेधसिद्धौ किं बहुपदोपसहारे- णेति चेत्तत्राऽऽह--यदीति । नानाकारारोपस्येकेन निबेधासंमवादि- त्यर्थः ॥ ३१८ ॥ अ० टी ०-पूरवैवदेव तदिदुक्तं॒विवृणोति--अपुनसक्तनिषेध्येति । तस्पि निषेधगीष्वैप्यपुनरुक्तनिषेव्यनिषेधकृतां बहुपदानामाहरणमुपसंहारं कुर्‌ बहुविशेषणा- निषेध्यानां बाहुव्यात्तनिषेधे पदानामियत्तानियमो नास्तीति योत्यते । निषेघवाक्येषु बहु- पदानुपरसंहरे दोषमाह--यदि पुनरिति । परिमितप्रतियेधे च न सम्यग्रहणः शुद्धिः सिध्यतीति भावः ॥ ३१८ ॥ कि कम कने सु° ठी०- ननु विधिनिषेधोपसंहारयोः किं वेलक्षण्यं येन परथग्वाद्‌ हति तन्नाऽऽ्ट- विधिवचस्युभयं तु पदे पदे भवति संग्रहवर्जनरूपकम्‌ । स्वकवपुःपरिकलिपितदरूपयो- नं तु निषेधवचःसु तथा मतम्‌ ॥ ३१९ ॥ विधीति । बिधिवचसि स्वकवपुःपरिकण्पितद्पयोरजडजडरूपयोरुम- यसंभिन्नमेव रूपं पद्‌ पदे मवति । नतु निषधेषु तथेत्यन्वयः । तह विधिवचस्थुमयस्यापि बह्मरूपत्वापत्तिस्तताऽऽह--संमरहेति । उमयत्र संगतिग्रहसत्वेऽपि वाक्या्थानुपपत्याऽना्मांश्ञत्वागान्नोमयमपि दष- मित्यर्थः ॥ २१९ ॥ अ० टी०-ननु सयादिपदानामप्यनृतादिव्यवच्छेदाथंलाव्छरूपावगयथेस्य चोभयेषा- मविशेषा्कुते। विधिनिषेधविभाग इति चेत्त्राञऽह-- विधिव चसी ति ॥ उभयमित्यु क्तमेव स्फुटयति--सगरहे ति । स्वकवपुःपरिकदिपतरूपयोैथासंस्यं संप्रहवर्जनरूपकं स्ववपुषोऽसाधारणव्रहरूपस्य सं्रहः सक्षत््रतिपादनं परिकल्पितरूपस्यानृतदिप्रपञचा- ७९० दीकशादहयस्मेतं- ( २ तृतीयोऽध्यायः † नस्यस्याथानिरासशचेदुमये विधिवचसि षदे पदे भवति निषेधवचमसु न तु तथोम-~ यर्थ मतं कलितरूपप्रतिषेधमात्र श्व निषरेधवचनसामर््यादिति योजना ॥ २१९ ॥ सघु° टी ० तहिं निषेधवाङ्पेष्ववं स्दीं क्ियतामिति नेत्याह यदिह फिंचिदबोधसमुद्धवं तदखिटं प्रतिषेधति केवलम्‌ । न तु किंमप्युपगृद्य परे पदे भगवते। निविशेत निषेधगीः ॥ ६३२० ॥ यदिहेति । तच्रामावमात्रे संगतिग्रहणा दिव्यः ॥ ३२० ॥ अ० टी०--न तु निषेधवचःसियुक्तमेव स्पष्टयति--पदिह रिंखिदिति ४ स्यः ॥ ३२० ॥ स॒० ठदा०--विशेषकथनमुपसंहरति-- इति विशेष इह भ्रतिपादितो विधिनिषेधगिरोरुषयोरपि । अपुनरुक्तपदाहरणं पुन- विंपिनिपेधवचःस्वविशेषितम्‌ ॥ ३२१ ॥ इतीति । अविशेषस्तहि कने्याशङ्कवाऽऽह--अधुनर्तेति । अविशेशितं तुस्यभिव्यर्थः ॥ ३२१ ॥ अ० ठौ ०-उपपादितं विधिनिपेधवचसोरथपिभागमुपसंहरति--इति विशेष इति । तयरेवाविशेषांशमप्ुक्तमुसंहरति--अपुनरुक्तेति ॥ २२१ ॥ छ० टी ०-- ननु परिमितः पदैः कथमपरिमितप्रपश्चप्रतिषेधः स्था. दिति तन्ाऽऽह-- ्रतपेरुपसंहतिशालिषिं- यंदवरिष्टनिषेध्यनिषेधनम्‌ । तदपि पूरवमिहाभिमतं शतः शुतपदान्युपलक्षणमेव हि ॥ ३२२ ॥ १ ग. येषतः। १क. श्तिपर + ¶ ६ तृतीयोऽभ्याथः संक्षिपशारौरकम्‌ । ७९१ शृतपदरिति । उपसंहतिक्षालिभिर्दृशितोपसंहारैरित्थथः । मनु तैर कथमव शिष्टनिषेधसि द्धि स्तत्राऽऽह--श्रुतपदानीति तचतधपश्च निषेधकान्य - श्रुतान्यपि कट्प्यानि श्रुतान्येव वाऽऽवतनीयानीत्यर्थः । किमत्र मान- मिति तच्राऽऽह--भमिमतमिति । सजार्तीयविक्ातीयस्वगतमेद्शुन्यमात्- सभं चोधयन्त्याः श्रुतेरेव तथा तात्पर्य बुध्यत दरत्यर्थः ॥ ६२२ ॥ खे ०.ठी ० -पुनर्निपेषवाक्ये विधिवक्येभ्यो विषे देलन्तरमाह-श्रुतपदैरिति । निषै- यवचःसु नहुपदादरणं कुर्िदयुक्तं वा॒विवृणोति--श्रुतपदेरे ति । तत्त्रकरे साक्षा- चटृतपदेरयत् श्रतैरिद्ोपसंहतैश्वापुनर्क्तपदैः सह शोभमानः सक्षाच्रुपसंहतेशच पैर शिष्टमनिषिद्धतया बुद्धावारूढं य्निरेष्यमना्रूपं तज्निषेधनं तदपि तादृगर्धनिषेधकपद- मपह निपेधवाक्येषु पूवैमभिमतं प्रागवाध्याहरेणाप्युपसंहरतन्यम्‌ । श्रुतौ श्वुतानि पदानि तूपलक्षणमेवानुक्तानामपि निपि्यनिपेधकपदानां कतिपयनिर्दशस्य प्रददनमत्रतवादियर्ः । पिधिवाक्येषु यावच्छृतमेवोपसंद्ियते तावतैव राजातीयषिजातीयन्याृताखण्डस्वरूपसिद्धेः। निषेधवाक्ये तु यावन्निषेध्यस्य निषेधकपदादरनाननिषेष्यान्तरे च वुद्धिष्ये तन्निषेषार्पद्‌- कदपनं ब्रह्मणः सवानातममविलक्षणत्तया सम्यब्नङ्द्धये कामिति तापर्याथैः ॥ ३२२ ॥ सु° टी ०-विधिवाक्येऽपि तुल्योऽय न्याय इति चेत्तच्ाऽऽह- समुपरसेहतशब्दसमन्धितेः धुतिपदेविपिवाक्यशतेः पुनः । समुपलक्षणया न परात्मनः किमपि रपमिहाप्यधिकं मतम्‌ ॥ ३२३॥ समुपसंह्तेति । तच्राभ्यधिकरखपा मावान्नोक्तन्याय इत्यर्थः ॥ ३२३ ॥ अ० टी ०--विधिपदेष्वेतन भवतीयत्र युक्तिमाह--समुपलक्ष्यतयेति । सुंग- मम्‌ ॥३२२॥ सृ° री ०--तच्र श्र॒तपदानुपलक्ष्यं रूप बरह्मणो नास्तीति कुतो ज्ञानमिति चेत्तत्राऽऽह-- न खु संश्तरहतशब्दयो- रपिषयः परमात्मन इष्यते । किमपि रूपममुत्र हि नास्तिनः किमपि मानमतो न तदस्ति जः ॥ ३२४ ॥ १ स, ग्‌, घ, “लक्ष्यतया । ७१२ ठीक द्वेवेसमेतं- [ ३ तृतीयोऽध्यायः | न खिति । वेदेकगभ्यस्य बह्मणः श्रुतोपसंह्तपदानव गम्धद्पे माना- मावान्न श्रुतिः पूरणीयेत्यर्थः ॥ ३२४ ॥ अण टी०-- कुतो न मतमियत आह--न खल्विति । शशाखाख्प्रकरणश्रुतस्य शखान्तराप्रकरणान्तराद्रोपसंहतस्य च॑ पदस्याविषंयमूतः परमाम्रनोऽो म॒संलिष्यत इति योजना । वेदैकगम्यस्य ब्रह्मणः श्रुतोपसंहृतपदावगम्यरूपव्यतिरिक्तरूपसद्ववि प्रमा- णामावानाश्ुतपदकल्पनया पृरणीयत्वं विधिवाक्येष्व्रयर्थः । एतदेव प्रकटयति-- किमपीति। अमुत्र परमात्मनि श्रुतोपसहृतपदानवगम्यं रूपान्तरं नाति हीति प्रसिद्धम्‌। कुतो नास्तीयत आह-किभपि मानमिति । अतः श्ुतिवचनात्परमापमतखप्रतिपादकं मानं किमप्यन्यनो ऽस्माकं नास्तीति योजना । इदमधपयं पूवेपयेन सदैकीकाथन्‌ ॥२२४॥ सु° टी०-अन्यत्र श्रुतानां पदानामन्यच्रोपसंहरे का युक्तिरिति चेत्तवाऽऽह- [> [> प गुणतया हि पदानि परालनों [ +» क ० [49९ विधिनिषेधवचःस्ववतस्थिरे । ग [4 गुणगणो गुणितन्त्रतया गणी [> [^ [वाक । भवति यत्र हि तत्र भषत्यसो ॥ ३२५ ॥ गुणतयेति । पदानां बह्माव गव्यर्थत्वाद्यत्र यच्च ब्रह्म श्रयते तन्न तच तानि गच्छन्तीत्यधंः ॥ २२५ ॥ भ० टी०--अन्यत्रोक्तपदानामन्यत्रोपतसंहा्खे को न्याय इति चेततत्राऽऽह--गुण- तथेति । गुणतया विदोषणाथेतया न प्राघान्येनेल्थः । अतो यत्र गुणी प्रधानमृतोऽ्थो भवति तन ह्यसौ गुणगणो भवतति कुतः, गुणितन्त्रतया गुणानां गुणिपरतन््रवारि- थैः ॥ ३२५ ॥ सु° दी०-उक्तोपसंहारपृुवेकमुतरपरधट्कमवतारयति- विधिनिषेधवचःपरिमाणत- स्तव मया कथितं नयवर्मना । यदपरं तव वस्तु वुभुस्सितं ` तदिह नः पुरतः प्रकटी कुरु ॥ ३२६ ॥ बिधिनिेषेति । प्रभ्रमभ्थदुजानी ते-यदपरमिति ॥ ३२६ ॥ [ ३ तृतीयोऽध्यायः ] संक्षेपशारीरकूम्‌ ॥ ७९९ अ० द ०-पदोपसंहारप्रकरणमुपसंहरति-विधिनिषेधरच इतिं \ पुनः शिष्यस्य म्रन्नावसरं ददाति--यदपरमिति ॥ ३२६ ॥ छ ° टी०-गुरुणाऽनुज्ञातः पृच्छति- अन्तरङ्गवरहिरङ्गसाधने भेदतः कथय तदूवुपुस्तितम्‌ । ज्ञानजन्मन इदं जिघक्ितं हेयमेतदिति चोपपत्तिभिः ॥ ३२५७ ॥ [क 0० अन्तरङ्गेति । विषिच्पोक्तेः किं फठमिति तव्राऽऽह- नेति । ज्ञानज- नमने ज्ञ(नोत्परपथम्‌ । इदं जिघुश्षितघुपादेयमिदं च वज्यमित्युपपत्ति- भिद्ुभुस्सितं तत्कथयति योज्यम्‌ ॥ ३२५ ॥ अ० ठी०-गुैनु्ञतः शिष्यः प्ृच्छति-अन्तरङ्कति । अन्तरद्गबदिरङ्गयो मदज्ञानं क्रिमर्थमिति चेज्जञानोपत्ताबुपदेयहेयमिविकाथमियाह-ज्ञानजन्भन इति । उपपत्तिभिः कथयेयन्वयः ॥ ३२७ ॥ सुण ठी०-अन्तरङ्गब्रहिरङ्गसाघनज्ञानस्य कुचोपयोगस्तदाह- अन्तरङ्गमपवगेकाङ्क्षिभिः कार्यमेव यतिभिः प्रयत्नतः । त्याज्यमेव बहिरङ्गसाधनं यत्नतः पतनभीरभिपवेत्‌ ॥ २२८ ॥ अन्तरङ्ग मेति ॥ ३२८ ॥ अण्टी०-तरहिं किं हेयं किं चोपदेयमिष्टं तवेति चेत्त्र.ऽऽह-अन्तरङ्ग न पवर्भेति । कुतस््याञ्यं बहिरद्गसाधनमियपेक्षाया यव्याश्रमविरोधादिय।ह -य्नत इतिं ॥ ३२८ ॥ सु° ठी ०-उत्तरं प्रस्तीति-- उच्यते शृणु विविच्य साधनं ज्ञानजन्मनि यदूचिषान्ुरुः । अन्तरङ्गबहिरङ्ग णेदतः शृब्दशुक्तिमनुसत्य वेदिकाम्‌ ॥ ३२९ ॥ ९9 ५९४ टीकाद्यसमेतं- { ३ तृत्तीयोऽध्यायः } उच्यत इति । स्वोक्तेः सांप्रदायिकव्वं प्रकटयति-- यदचिवानिति॥३२२॥ अ० टी०-गुरराह-उच्यत इति + गुरराचायः । वेदिकौं शब्दशक्तिमनुष्येति श्ुसुपदिष्टमार्ममाश्रियेत्येः। ६२९ ॥ सु० दी>--द्योविमागमाह-- यच्छतं विषिदिषोदयाय त- त्सवमेव बहिरङ्गसाधनम्‌ । अन्तरङ्कमवगच्छ तत्न- यंत्परावगतिस्ताधनं श्रुतम्‌ ॥ ३३० ॥ यच्ृतमिति । ‹ भिविद्षिन्ति यज्ञेन › [ बृह ° ४।४। २२ | इत्या दिश्रतमिच्छाद्रारा भवणादौं प्रवर्तकव्वाद्रहिरङ्कम्‌ । ‹ तस्मादेवंविच्छा- न्तो दान्तः › [ बृ०४।४।२३] इत्यादि । ^ बाह्मणः पाण्डित्य निर्विद्य बाल्येन तिष्ठासेत्‌ ` [ ब०३२।५। १] इति च ज्ञानसमका- लतया तत्परिपाकहेतुत्वेन श्रुत्वादृन्तरङ्गमित्थथः ॥ ३३० ॥ अ० टी ०-अन्तरङ्गवदिरङ्गयोटक्षणभेदोक्या विभागमाह-यच्छ्रतमिति । “ तमेतं (~. (~. वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन [व ०४।४।२२] इलत्र यचयज्ञरानादिकमंजातं विविदिपोदयाय श्रुतं तत्सं बहिरङ्गसाघनमव्ेयवगच्छ । * तस्मदिवंविच्छन्तो दान्त उपरतस्तितिक्षुः समाहितो मृत्ाऽऽमन्धेवाऽऽमानं पद्यति ! [ ब्रु० ४।४।२३ ] श्रद्वावित्तो मूलाऽऽमन्येवाऽऽ्मानं पद्येदियादि यत्परवगति- साधनं परमःसज्ञनोप्रादकतया तत्परिपाचकतया च ज्ञानसहभावि यच्छन्तिदान्यादि भेतव्य इलयादिना वेदान्तश्र्णादि च श्रुतं तत्पुनरन्तरङ्गमवगच्छेति योजन। ॥ ३३० ॥ खु° ठी०--प्रकारान्तरणाप्यन्तरङ्गादिटक्षणमाह-- [9 भ याद्ध कारकतयाऽवगभ्यत दुरतस्तदेह साधनं धियः । ८, (क म अन्तरङ्गमाखट तु तत्पुन्‌- [न म ® । न को व्यञ्जके भवति वत्परात्मनः ॥ ३३१ ॥ यद्धीति । यज्ञादिकं बुद्धिश्ुद्धथादिफलजनकष्वेन कारकत्वाद्रहिरद्क भवणादेक तासमस्वदख्पन्ञापकववेन त्यसक्रत्वादन्तरद्रमित्यथंः ॥३६१॥ [ ३ तृतीयोऽध्यायः | संक्षेपक्षारःरकम्‌ १ ७९,५ अ० टी०-विविदिषो्ादनस।धनतया श्रतं बहिरङ्गः साक्षाद्ियाखदमाभितया श्रतं स्ाधनमन्तरङ्गमिति तयो्क्षणतुक्वा रक्षणान्तरमाह -यद्धि क{रकतयेति । यद्भि कारकतया श्रुतिष्ववगम्पते. तदिह शाने धिये ज्ञानस्य दूरतः सावनमारादुपकाररे बहिरङ्गमित्यथः । यदयुनः पालने) व्यज्ञकरं भ्रति साघनं तदखिटमन्तरङ्गताधनमिलः । एतदुक्त मघ्रति ज्ञानेलत्तौ येपां कारकाणां द्टदरारोपकारो न द्रस्यते तानि कर्‌- काणि यज्ञादीन्यारादुपकारक्णि वहिरङ्गसाधनानीपि चेच्यन्ते येषां तु ज्ञानं प्राग दृष्टदरारेपकारो दस्यते तानि. म्यङ्गकानि शलमाद्‌नि तानि संनिप्यपकारकाण्पन्तरङ्गसाघ - नानि चोच्यन्त इति ॥. ३३१ ॥ सु० टी०--रतयोरनुष्ठानाननुष्ठानयोद्‌।पमाह-- न तत कारकस्य कृरणन्‌ ततक्षणा- + ८ =, _ = क्षुप पतता भरवयथा । छ [> ख थ व्यञ्जकस्य पारवजनात्तथा कि 9, म सय एव्‌ पातत परवद ॥ २२२॥ कारदस्येति । तेन भिक्षोरिद्‌ नित्यमिव्यथः ॥ ३३२ ॥ अ० टी ०--तत्र सन्याप्षिना कारकाणि सवौतमनाञवरयं देयानि व्यज्ञकान्यवदय, मुपादयानि न कदाऽपि दहेयानीति रक्षणतो विमागकरणफाठमाह-कार कस्य (१॥२२२॥. सु०र्दा०-ननुय विविदिषन्तिते यज्ञादिमिर्बिदयुरिति ज्ञानसाध- न = ^ [+ > व नत्वश्रुतयन्ञाद्‌(नामप्यन्तरङ्गत्वं तुट्यमि{^ नेव्वाह-- भ्रः ९ 9 हि ४9 त्ययाभ।¶षय ।ह कर्म्णा न, ^ ^~ ८ सृच्य्तं ववाद्षयुरत्यतः। रः [न "वाका सस न्‌ प्ररूत्यानाहताथरवदर्न भ १. क क ण वद्वा पवानयायशाप्तनम्‌ ॥ ३२३ ॥ प्रययाधति । विविदिषेयुरत्यस्यां बेद्वाविसन्प्त्ययाथतेनेच्छायाः प्राधान्यात्तत्साधनत्वेन यज्ञादिकमणां विनियोमविधानं न प्रक्नत्यथ- ¢ ० वि [ (भि ज्ञाना तसत्वतां नान्तरङ्गतामिव्य्थः ॥ ३३३२ ॥ ~~~. १क.वादृदिः | ख. ग, वादो । ४९६ ठीकाद्रयसमेरतं- [ ३ तर्तीयोऽ्यायः ] अ०टी ०--यचूतं विविदिषोदययिलत्र यज्ञादीनां वेदनेच्छासाधनत्मुक्तं तदयुक्तं विविदिषन्तीलग्रेष्यमाणङ्ञानस्य कर्मवेन प्राधान्यायज्ञादिकर्मेणां ज्ञानपाधनवप्रतीतेरिति चेत्तत्राऽऽह-- प्रत्य यार्थति । विविदिषति कर्मणां विनियोगश्चासनं दहि प्रययाथ- विषयमुच्यते । सन्प्र्ययार्थ कर्मणां विनियोगः श्रुया श्ञास्यमानो दृद्यत इत्यथैः । यत एवमतः प्रृयभिहितार्थे वेदने ज्ञने वेदवादिविनियोगकशासनं नासि वेदवादिसमतं विनियोगच्चासनं नास्ति । वेदवादेति पारस्तु ऋ्वथैः ॥ ३३२ ॥ सु° टी०-- ननु वेदनमेव प्रधानं किं न स्यादिति नव्ाह- न प्रपानमपहाय वेदने नान्वयं बजति कम॑ साधनम्‌ । संगतिर्भवति वेदनेच्छया वेदनेन न तु कमणां कचित्‌ ॥ ३३४ ॥ न प्रपानामिह्‌ वेदनं भष स्मत्ययाथविषयां प्रधानताम्‌ । उत्ससर्ज भगवाज्निरङ्कुश येन पाणिनिरलङ्ष्यशासनः ॥ ६३५ ॥ न मथानभितिदा्याम्‌ ^ मधानपत्ययाथवचनमस्यान्पभरमाणत्वात्‌ ५ डखातसून्न च 1 प।त्यज्व समुनः प्रव्ययाथ्प्रधनतामव यत उत्सृष्ट वानत्यथः ॥ ३३४ ॥ २२५ ॥ अ० टी ०--प्रघ्ययाथमतेच्छया वेदानुवचनादीनामन्वयो न प्रकृयर्थन वेदनेनेति कुतोऽवसौयत इ चेत्ततराऽऽह- न प्रधानाभिति । प्रकृपिप्रल्ययो प्रत्ययार्थं सह्‌ नृतः प्रलययाथस्तु प्राधान्येनेति न्यायास्््ययाथैस्य प्रधानलावधूतेः प्रधानाकाङ्क्तानु- रोधेन चेपरषामन्वयादिह प्रत्ययाभि हितां वेदनेच्छां प्रघानमूतामपहाय लक्ता कभैरूं प्रत्याभेहितेन ेदनेनान्यं न व्रजपति न्यायविरेधापातदियैः । उक्तमेव खषटयति- सगतिभवतीतमि ॥ ३२३४ ॥ अ० टी ०-- र्हं वेदनस्येवास्तु प्राधान्यमिति चेन्वं समवतीयाद- न प्रधान- {*५९ति । येन कारणेनाढ्ङ्छ्यशञासने। भगवन्पाभिनिः प्रययार्थत्िषयां प्रधानतां निरङकं व १२, ८, नो सज । [ रे तृतीयोऽध्यायः | सं्षपशाः।रकम्‌ । ७९७ निरपबादं यथा स्यात्तथोत्ससजत्सगतः स्थापितवांस्ततो न वेदनमिह प्रधानं भवेदिति योजना । निरङ्कशात्वविरेषणादस्योत्सगैस्यापवादामावं सूचयति ॥ ३३५ ॥ क (~ म सु° ठी०-ननु सन्प्रत्ययादन्यत्रेव तत्ाधान्यमुक्तमिति नेव्याह-- प्रत्यये सनिं न चापवादकं क क क. च [क रिचिदप्युदितवानसत मुनिः । , ह येन तन्न गुणभावमुद्रह- [4 9 त्त्ययाभिहितमभवस्तु नः ॥ ३३६. ॥ प्रयये सनीति । अथंवस्तुनो धात्वथंस्य ॥ ६३६ ॥ अ० टी ०-उत्सगैतः प्रयया्प्राधान्येऽपीह तदपवादोऽस्विलयाशङ्क्य निरङ्दाषिरे- घणपसूचितमर्थं विशदयनास्यापवाद इवयाह-प्रत्यये सनी ति । नोऽस्माकं प्रत्ययाभिहित- मथैवसत्वथ स्वरूपं येन तत्र प्रङ्यर्थे गुणभावमुद्रहेत्तदपवादकं सनि प्रत्यये फिचिदपि मुनि; पाणिनिर्नोदितवानिति योजना ॥ ३२६ ॥ खु० टी०-ननु " धातोः कर्मणः समानकनुंकाद्च्छायां वा ' इति धावर्थस्य सनर्थ्‌ प्रति कर्मत्वाभिधानात्माधान्यमुक्तमित्यन्यनेव प्रत्य याथप्राधान्यमभिप्रेतीति गम्यते । तदुक्त--' गुण मूतः प्रकरृत्यथाऽन्यत्र स्यात्‌ ` इति । किं चेवं कमिसंबन्धोऽप्यश्रूतो न कल्प्येत विविदिषा कामा इति । इच्छायाश्वेष्यमाणस्वमहष्टमतो वेदृनमेव प्रधानमिति वेन्नेत्याह- । 9४ 9 काय सा + स्तत्पनः धातोः कर्मण इत्युवाच भगवान्यताणिनिस्ततुन- ९... ९ ®< न. यः काका | ध।त्वथस्य [न्व॑दयत्याक्षमत भ्राघान्यमायुष्मतः। श» 9 = न ~ किं वाथन तु शब्दगम्पमवदत्तेनापि तदक्ष्यते = £ [+> + ००१ * „० य यञ > नात्स्मस्य वेना ननार्मत्तमप्र्‌ सकाचन युज्यत॥ २२५७ ॥ धातोरिति । आयुष्मतोऽभिमतं धात्वथंस्य प्राधान्यभित्यन्वयः । ननु- प्राधान्यकथनादेव शाब्दत्वं स्यादिति नेत्याहू--तेनापाति । आर्थप्राघा- न्येनापि योजनसंमवान्नोत्सग॑संकोचो युक्त इत्यथः । किं च बह्मा वगतिकरणव्वे यज्ञादीनां प्रमाणत्वापत्तरन्यत्रावगतकारकस्वम।वमङ्कः स्यादित्यकामेनापच्छैव तत्साध्याऽङ्गीकार्यति फलमुखः कमिपदाध्व- हारः । दष्टं च कदाविदिच्छया अपि काम्यत्वमातुरस्य बुमृक्षोत्पाद्‌- ५७९८ टदीकादयसमेत- [ ३ तृ्ीयोऽष्यायः } [भ्न थमोपथे प्रवृत्तिद्र।नादेवमञुदद्धसत्वस्यापि विविदिषां यज्ञाद्‌) परवृत्ति- नासुपपन्नेति ॥ ३३७ ॥ स^ ठी°-ननु * धतः कमणः समानकटटकादिच्छायां वा › इतिधात्वधस्य, सनभकमत्वाभिधानात्सनथं प्रति - प्राधान्ये पाणिनिनोक्तमिति चेनेवमियाह--धातोः कमण इतीति । आयुष्मतस्तवाभिमतं प्राधान्यं श्रदयुक्तकमीन्वये पयुक्तं न वेदयति न ज्ञापयतीय्ः । कथं तह तदभिधानमियाशङ्कयाऽऽह-किंत्वाथमिति। तेनाप ति । अर्थेनापि प्राधान्येन तत्‌ ° घातोः कमेण › इत्यत्रोक्तं प्राधान्यं योक्ष्यते यत इच्छक त्प्रयक्तं वेदनस्य प्राधान्यमाधमेव न श्ाब्दमतस्तेनप्या्थ॑न तदोजयिष्यत इव्यर्थः । वाब्दप्राधान्यानुरेषेन ह्यन्वयन्यवस्था नाधप्राधन्यानुरोपेनेति भावः । अत॒ इदमत्सगैस्य, न संकोचक संकेचकान्तरं तु न दद्यत इति । अपवादाभवे पुनरत्सगस्य स्थितिरिति न्यायपनसरनाह-न्‌। त्स गस्थाति ॥ २२३७ ॥ सु ° ट ०--एतदेव प्रपश्चयति-- न. द न श दु ५ =. पाताः कर्मण दत्युद।(रतार्मद्‌ साधारण दृश्यत 9 णे श ्दाधत्व्‌) १२ षसूचकतया न द्यत्र सूत्र पदम्‌ ¦ => ४ क ~ > के म, धवस्य तुं कग॑ताविचनमन(च्‌ा। रते केवले अ = 4, र कर तत्वा्ऽप्युपपद्चमर्निमधूना नत्त॒ग१इ करम्‌ ॥ २३८ ॥# धात: कमण इति । सुषेः धः ॥ ३३८ ॥ अ० टी ०-करममतप्रयुक्तप्राधान्यस्या्वमन्रेणाप्युपपत्ते प्रस्यथाथप्राघान्यवाधो न युक्त इच्युक्तं तदेव स्टयति--धातोः कर्मण इव्युदूःरणमिति “वतेः कमणः इुक्तिख विदरोपसूचकं पदमिति चेनास्यान्यथाऽपयुपपततेरित्याद-धात्वर्थंस्य सिति ॥ ३३८ ॥ ख० टी०--ननु प्रत्ययाधम्रतेच्छायाः प्राधान्यमाथ प्रकरत्यथंस्यतु वेदनस्य शाब्दमिति विपरीतमेव कुतो नेत्यत्राऽऽह-- क क (५ श की क इच्छायार्मात सूत्रकारचन भ्ाधास्पपक्त्‌ भर्व ~, , ६9 % कन भुः , न )द्च्छाथस्य समज्तप्न न खदु तत्सन्प्रत्पया्थ ग्ण । न्ष „१ ~न क „न ज धावथ ननु सन्परे दाति वेदेदिच्छा मुणश्द्धषे- [ज ~^ ~~ ~ _ ^~ देच्छायामेोते वाक्ते तेन वदति पराधान्पामेच्छागतम्‌ ॥ इच्छायामिति । विपक्षे किं बाधकं तत्राऽऽहु-- धाववर्थं नन्विति ॥ ३३९ ॥ _-------* , क. नतु। [ ३ तृतीयोऽध्यायः | संक्ष॑पशारीरकम्‌ । ७९९ अ० टी०-इच्छाया एव प्राधान्यं शाब्दमिव्यस्य तु सूचकं पदत्रास्तीयाह इच्छा सामितीति । इच्छथस्य प्राधान्यपक्ष इच्छायामिति सूत्रकारवचनं समज्ञपं भतेत्‌ । सन्प्रययाथं गुणेऽप्रधाने सति ततसत्रकाखचनं न खलु समज्ञसं॑मं्रेदिति योजना । एतदुक्तं भवति--प्रकृतिप्रययो हि गुणमूता्थविरिष्ट प्रधानार्थं वदतो न तु गुणमृता- येस्य प्रथग्वाच्यल्ममत इच्छायां सनितीच्छाया वाच्यल्रामिधानत्तस्या ए शब्दतः प्राधान्यं सूत्रकारस्यामिमतमिति गम्यत इति । यदीच्छाया गुणभावः सू्रकार्यामिमतः स्यात्तदा ननु धावं सन्मवेदिति ब्रूयान्न विच्छायां सन्निति । इच्छायां सान्निति वक्ति। अत इच्छाया एवात्र प्राधान्यं सूत्रकारामिमतमिलवगम्यत एवेयुपसंहरति-धाल्थ नन्विति ॥२२९॥ सु० टी ०--किमतो यदेवमिति तत्राऽऽह- ~ न्‌ की ५ तस्मात्कम समस्तमेव तु भेपेदिच्छाजनेः साधनं = [9 न ५ म शाक्षणक्छमतः समस्तमाप्‌ तयल्नन्‌ हूय पर्णः । दष्टव्यत्यमनूय साधनतया यय्यत।चः भुतं (य (~. ~, „0 वदान्तश्रवणादक्‌ भवात तत्कतेव्यमविश्यकम्‌ ॥ २४० ॥ तस्मादिति । ततोऽपि किं तच्राऽऽह-अतः समस्तमपीति । यत्तु न कारक किंतु ज्ञापकं यथा प्रतीचो दशनमनूय तत्साधनतया विहितं भरवणाईिं तत्कर्तब्यमेवेत्याह- द्टम्यसरमिति ॥ २४० ॥ अ० टी०--तदेवं यन्ञादीनामिच्छयां विनियोगद्रहिरङ्गतमेवेति यतेरहैयवं सिद्ध- मिवयुपसंहरपि-तस्मात्क मति । यक्तसमस्तकमा यतिः रिङुयादिति तदाह--द्रृ्ट- घ्यत्वमिति । ^ आत्मा वा उरे द्रष्य: › [ब्ृह० २।४। ५] इति प्रतीच आसनो ्रटम्यवमनुद्य साधनतया दशंनसाधनतरेन प्रोत्य इल्यादिवाकयेद न्तश्रवणादिकं रुतं तत्कतैन्यमावश्यकं भवति । शमदमादिरूपनिटृतिधमेनिषठतया ज्ञननिष्ठविरोधित्यापारं परियञ्य वेदान्तवाक्याथाटोचनतप्पसे मरेदियमिप्रायः ॥ ३४० ॥ 4) 4 धि (कवार ०, ध र] ख° टा०--तद्यन्तरङ्कसाधनरेवाऽऽत्मनज्ञानसिद्धः कि वेद्‌/न्तवाङ्ष- नेति चेत्तत्राऽऽह- न [® व वदान्तवाक्यार्मह्‌ कारणमात्मब्रधि य ~~ (~. हेत्वन्तराणि परिपन्थिनिबहणानि । [+ [ॐ (कक [4 न यज्ञास्क[नं दुत क्षपवन्ति बुद्ध 4 € ®= 9 [क स्तत्वपदाभावषय्‌ तम उत्तराण ॥ ३५४१३ ॥ ८०० ठीकाद्रयसमेतं- [ ३ तृतीयोऽध्यायः ] बेदान्तवाक्येति । वाक्यमेवाज्ञाननिवतेकं ` प्रमाणव्वान्नेतरदप्रमाणतादि- व्यर्थं; । न वेदान्तवाक्यं प्रमाणं हेत्वन्तरसापेक्षत्वा दिति चेत्तत्राऽऽह-- हेन्तराणीति । विरोधिनिबहणेनेषाशपयागो नेति कर्तव्पतातवेनेव्यर्थः । सर्वेषां प्रतिबन्धनिवतकत्वे कुतोऽन्तरङ्कत्वादिसिद्धिस्तजाऽऽह-- यज्ञादि कानीति । उत्तराणि श्रवणादीनि । ततश्च निरस्य तारतम्येन तस्िद्धि. रित्यथः ॥ ३४१ ॥ अ० टी०--ननु महावाक्यस्य साक्षज्जञानहेतुत्वमुक्तं तत्र क ॒पएप्ामुभयेषामन्तरङ्गबहि - रङ्गरूपाणां साधनानामुपकारः । न॒ ह्यकर्तव्यस्य वाक्पस्येतिकतेव्यतयेषामन्ययोऽपि युक्त इति चेत्तत्र परिपन्थिनिबर्हणतयैषामुपके महावाक्येषु नेतिकतव्यतयेयाह--बेद्ान्त- वाक्य मिहे ति । हेन्तराणि यज्ञदिकानि श्रव्रणाद्कनि चेयथेः । तत्र बहिरङ्गणा- मन्तरङ्गणां च निरस्य॑ प्रतिबन्धं विभज्य कथयति--यन्ञारिकानी ति । उत्तराणि श्रवणान्यन्तरङ्गणीयथैः ॥ २९१ ॥ सु° टी०-ननु चिन्मात्राश्रयविषयमज्ञानमेकमेव वाक्यार्थज्ञान निरस्यभिस्युक्ततवादन्तरङ्गसाधननिरस्यतत्छपदार्थविषयतमोन्तरङ्घीकारे एवो ्तरविरोध इत्याश ङ्क्षाऽऽह- तखंपदा्थविषयं तम इत्यषीद- मर्वागवस्थजनदृष्टिमपेक्ष्य गीतम्‌ । अज्ञानमुत्तमहशां पुनरेकमेव सेसारमूटमपवगंफला चे विया ॥ ३४२ ॥ तख्पदारथति । स्थूल दुटपेक्षयैव तदुक्त मित्यर्थः ॥ ३४२ ॥ अ० टी०- ननु चिन्मातरा्रयविषयमेकमेवज्ञानमिति पू प्रतिष्ठापितं तत्कथमिदं वाक्यारथज्ञाननिरस्यप्रयगज्ञानव्यतिरेकेण।न्तरङ्गसाधननिरस्यं तखंपदार्थविषयमज्ञानं प्थ- गुष्यत इति चेत्सत्यं य्भागुकतं तत्ततरदं तु स्थुरदष्टयोच्यत इयाह-- तच्छं पदार्थैति । अव।गवस्थजनः सम्थगनिदित पदार्थतः उत्तमदशां विदितपदार्थतचानां बुद्धिमपेषषे- खनुषङ्गः । अपवर्गफटा च विद्याऽप्केवेति योज्यम्‌ ॥ २४२ ॥ सु° टी०- तर्हि निवत्यामावाच्छरवणादिवियर्थ्यमिति चेत्त्राऽऽह-~ [1 [० ४9 [क अन्नानस्षशय। वपय यह्पक्राण बह्मा्मवुद्धिजनकपरतिवन्धकानि । { २ तृतीयोऽध्यायः ] संश्ेपशारीरकम्‌ । ८०१ तं पदा्थविषयाणि निवर्तयन्ति हयत्रु्तिमन्ति मननश्रवणादिकानि ॥ ३४३ ॥ अज्ञानेति । बह्मात्मघीप्रतिबन्धकाज्ञानादीन्यव तथाव्वेनोक्तानि तान्येव निवत्यानीत्यर्थः । तहि भ्रवणानन्तरमेव ज्ञानं स्यात्तज्ाऽऽह-- त 0 । अवघातादिविदृह्टफटत्वाद्ाफलोद्‌षमावतितान्येव ज्ञान- जनकानि तानात्यथः ॥ ३४२ ॥ अ० टी०-- तरिं तछपदाथेविषयं तम इति किमुक्तं तदाह-अनज्ञ(नसंक्येति ! तच्वपदार्थविषयाण्यज्ञानसंरायविपयैयरूपकाणीति संवन्धः । मननश्रवणादिकानीयत्रापि तचंपदार्थमिषयाणीति संबध्यते । पदाथविपयमज्ञानादीह तमो विवक्षितमियर्थः ॥३४३॥ सु° टी०--कीहशं पुनः भ्रवणाङानां स्वरूपमिति तच्राऽऽह- शब्दशक्तिविषयं निरूपण युक्तितः श्रवणमुच्यते वुधैः । वस्तुवृत्तविषयं निरूपणं युक्तितो मननमिन्युदीर्यते ॥ ३४४ ॥ शब्दरात्तीति । एतच्च तात्प्स्याप्युपलक्षणं युक्तितो बह्मणि श्रतेः ाक्तितात्पयांवधारणमित्यर्थः । वस्तुवृत्तेति । श्र॒तवस्तुनो युक्तिभिः स्थिरी- करणमित्यर्थः ॥ ३४४ ॥ अ० टी०---कानि तानि श्रवणादीनीययेक्वायां तःख्वरूप दरेयति--शब्डश- क्ती ति । राक्तिप्रहणे तात्पयस्यघ्युपरक्षणम्‌ । युक्तितो निरूपणमित्युमयत्र निरूपणपदा* न्वयः ॥ ३४५ ॥ सु० ठी०-निदिध्यासनमाह-- चेतसस्तु चितिमाज्रशेषता ध्यानमित्यकषिवदन्ति वेदिका: । अन्तरङ्गमिद्भित्थमीरिं तत्कुरुष्व परमात्मवुद्धये ॥ २३४५ ॥ १०९१ ८०२ ठीकाद्रयसमेतं- [ ३ ततीवोऽध्यायः ] चेतस इति । घाक्योरथबुद्धिष्रतेबरह्यतावन्माजतापाद्नं ध्यानमित्यथः। रामादीनामेष्वेवान्तमबादेतदेव चिकमन्तरङ्गसाघनमित्युपसंहरति- अन्तरङ्गमिति ॥ ३४५ 1 अ० टी°~--निदिष्यासनस्वरूपमाह-चेतसस्त्वि ति । चेतसो वक्योत्थबुद्धिब- त्तया चितिमात्रशेषता यत्नेन ब्रह्मतावन्मात्रतयाऽत्रस्थितिस्तध्यानमिलय्थः । शमदमादीनाम- स्मिनेव निके विनाऽन्तमोवादिदं त्रिकमेवान्तरङ्गसाधनं प्रभानमनुष्ेयमिवाह-अन्तरङ्कः~ मिदमिति ॥ ६४५ ॥ स॒ ठी °- निदिध्यासने प्रकारान्तरमाह-- = € = ९ ४ 9 श्रवणमननवुद्धयोजतियोयत्फलं त- [8 (+ भ + निपुणमतिभिरुेरुच्यते दर्शनाय । ~ „न च क ० [3 अनुभवनवविहना यवमवात बुद्धः [4 ् $ क श्रुतमननसमाप्तो तन्निदिध्यासनं हि ॥ ३४६ ॥ ्रवणेति । किं तदित्याह--अनुभवनेति । वाक्यजबह्यानु मवव्यतिरिक्ते- स्यथः । तेन यथा यागेऽनुष्ठिते स्वर्गोऽवहयं भावीत्येवं श्रवणाद्यनन्तरं स्वयमेवमेवेति निश्चवष्षा बुद्धियां जायते तन्निदिध्यासनमित्यर्थः। दृश्षनाय या बुद्धिरिव्यन्वयः । तदुक्त “ अपरायत्तवोधोऽत्र निदिध्यासन. मुख्य१ ` इति ॥ २४६ ॥ अ० टी०-- निदिध्यासने पक्षान्तरमाह-भ्रवणमननेति । आदरैरन्तयैपूतैकमनु- ्टितश्रवणमननबुद्ष्योजतयोः सम्यूनिष्यन्नयोयैत्तक्किमपि फटं तनिदिष्यासनमिति हि निएणमतिभिदेशेनाय साक्षात्काराय दर्दनसाधनलेनेति यवदुेरुच्यत इति संबन्धः । किं तफकमिति तत्खरूपमाट--अनु मवने ति । श्रुतमननसमाक्तावनुभवनविहीनेवमेवेति या बुद्धिः सा श्रवणमननवुद्धधोः फटमिति योजना । अनुभवनविहीना साक्षादनुभवरहितेद- मित्थमेवेति परोक्षनिश्वयरूपा बुद्धिरियथैः । पूवोक्तं निदिध्यासनं समाधिरूपं प्रथगनुष्रेय- मिदं तु श्रवणमननानुष्ठानव्यतिरेकेण नानुष्ठेयं तयोरेव सम्यगनुष्ठानादेवमेवेति बुद्धेरप्रयले- नोद्भवादियेष विशेपः इत्थं वा योजना श्रव्रणमननवुद्धयोज।तयोय॑कतटं कार्यं तननिपुणमति.- भिस्चेदंशेनाय साक्षादनुमवनिनित्तमुच्यते न तदतिरिक्तं निदिष्धासनं नामास्तीति किं तच्छरवणादिवुद्धिफटं तदाह-अन मव न ति । हि यस्माच्छृतमननसमाप्तो श्रवणमननयो सम्यङनिवृत्तो या॒तद्विषयेवमेवेति बुद्धिः रिंरक्षणा अनुमवनविदीना साक्षाःकारप्वरहिता पोक्षनिश्चयरूपा तनिदिध्यासनं तस्मान प्रथगनुष्टेयं तदस्तीति ॥' ३४६ ॥ { ३ वतीयोऽध्यायः ] संक्षेपशारीरकम्‌ । ८० सु० री०-फटितमुपसंहरति- ुरवाण्यदृष्टपरिपन्थिनिबहणानि हृष्टं हरन्ति च विरोधिनमृक्तराणि । वाक्यं निरस्तक्षकलप्रतिबन्धकं स- दात्सानमदरयमखण्डमवृद्धमहु ॥ २३४७ ॥ पु्वाणीति । हरन्तु ततः कि मित्यत्राऽऽह॒-- वाक्यमिति #॥ २४७ ॥ अ० टी०--तदेवमन्तरद्गबहिरद्गसाधनानां ज्ञानोदयपरिपन्धिनिबहणलमेव वेदान्तम- हावाक्यमेव केवकं मोक्षफटक्ञानसाधनमिघुपसंदति--पूर्वाण्यहषटेति । अबुद्रमज्ञातमा- सानमखण्डमद्यमादेति संबन्धः । अकज्ञातमद्रयमखण्डम।सानम।हपि वा ॥ ६४७ ॥ सु० टी०--एवमनु्ितान्तरङ्गप्ताधनस्य संन्यासिनः किमिव जन्मनि विद्या कारीरफलवहुतान्यत्र स्वगवदुतानियमश्चिताह्लव- दिति तत्र नाऽभ्यः कृतश्रवणानामप्यत्रादहोनान्नापरः कपाविद्हुव विद्याद्हनान्नान्त्यो मानाभावादिति चेत्तन्नाऽऽह-- यज्ञादिक्षपितसमस्तकल्मषाणां ` पुत्रादित्रयगतसङ्गवार्जतानाम्‌ । संशुद्धे पदयुगलाथतचमाभ॑ प्रायेणोद्धवति हि जन्मनीह पिया ॥ ३४८ ॥ याद ति.। साघनसादृगुण्यादित्यथः ॥ ३४८ ॥ अ० ट ०-एवमुक्तान्तरङ्गसाघननिषठस्य सन्यासिनः किमस्सिनेव जन्मनि वियोतचिः मि वा जन्मान्तरेऽपीति वीक्तायामाह--यज्ञा दक्ष पितेषि । इह जन्मनि पूच॑जन्मसु वा कृतयज्ञादी ति योज्यम्‌ “ अनेकजन्मसंसिद्धस्ततो याति परां गपिम्‌ ” [ग\० ६। ४५ | : बहुनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते › [ ग#० ७ । १९ ] इतिभगवद्रच- नात्‌ । पुत्रादित्रथेययस्तिनेव जन्मनीति ज्ेर्थ॑लाग।दरन्तरङ्गवात्‌ । . एतानि तरणि साधनानि क्रमेण दहैतुदेतुमद्धवेन यद्य सम्थग्जातानि तस्येह जन्मनि यस्िञ्जन्मनिं क च श्रवणादिपौष्कस्यं तक्सिनेव जन्मनि प्रायेण भियोद्रवति । प्रयेणेतिबट्वतरतिबन्धका- भाव इयः ॥ ३४८ ॥ ८०४ टीकाद्रयसमतं- [ ३ तृतीयोऽध्यायः ] खु० ठी ०--प्रायणेत्युक्तमेव प्रपश्चयति-- अत्रैव जन्मनि भवेदपवर्गदापि बाक्यप्रसूतमनुभूतिफलावसानम्‌ । ज्ञानं निबाकरनिमित्तवशादमुषमि- अन्मन्यपीति वचनादवगम्यते हि ॥ ६४९ ॥ अत्रैवेति । वाक्यप्रसूतं ज्ञानमपवरगदापि मवेदित्यन्वयः। तत्र हेलुमाह- चिवारकेति । ज्ञान प्रतिबन्धकमिमित्ताजुरो घेन । तचेन्नास्तीत्यर्थः । अमु- ष्मिन्नपीत्यत्र किं मानं तच्नाऽऽह-- वचनादिति ॥ ६४९ ॥ (क ० स्० टी ०-उक्तमेवार्थं स्पष्टयति--अव्रेवे ति । अपवर्गदाग्रीयादिविशेष्रितं ज्ञानम. त्रैव जन्मनि भवेन्निवारकनिमित्तोदयाभामे सतं।य॒थ।त्‌ । निवारकनिभित्तवशा्मुष्मिन्नपि जन्मनि भवेत्संपन्ताधनपैष्कल्यस्य ज्ञानजन्मावस्यमावि नात्र संशयः कार्थ इलभिप्रायः । च कृतेऽपि चेःसाधने फक न द्यते तर्हि जन्मान्तरे मविष्यर्तति का प्रयाशेतिचेन्न वैदवचनप्रामाण्यात्ततसंभावनोपपततेरयाह-व चना दिति ॥ ३४९ ॥ सु° टी०--किं तद्र चनमिति तज्ाऽऽह-- त्ञानोत्पर्सिं वामदेवस्य गभ॑ श्रत्वा विद्मः साधनं प्राच्यमस्य । योगभष्टस्मृत्यवषटम्भते(ऽपि विज्ञातव्यं साधनं प्राच्यमस्य्‌ ॥ ३५० ॥ ्ानोपपत्तिनिते । गर्भं एवैतच्छयानो वामदेव एवमुवाच ' [ देत ० ५। ४ ] इत्यादिश्ुतेस्तान( च साधनानुष्ानास्ंमवादित्य्थंः । यगेति। ° पाथं नेह नमु ' [मीर ६। ४० | इत्यादिमगवद््‌चनाव्पी- त्यर्थः ॥ ३५० ॥ ज० ट ०--वचनमेवीदाहरति-~ज्ञानोव्पत्ति भिति । ‹ गभं एवैतच्छयानो वाम- देव ए सुवाच ' [ ४० २। १।५ ] इति वामदेवस्य गभे ज्ञानोतपत्ति श्ुत्वाऽस्व वामदेवस्य प्राच्यं प्राग्जन्मङ्ृतं साधनं विम: । अकारणकायोतस्यसंमवाद्रमस्थस्य च साध- नानुष्ठानासमवादियर्षः ! तत्रैव स्मृतिमुदाहरति--योगभ्रष्टेति । ° पाथं नेवेह नामुत्र विनाशस्तस्य वियते । नदि कट्पाणङ्ृत्कशिदुगेतिं तात गच्छति ` [ मी ६ । ४० | [ ३ तृतीयोऽध्यायः ] संक्षेपशारीरकम्‌ । ८०५ इति भगवद तावचनावष्टम्मतोऽप्यस्य बामदेवदिः प्राच्॑ तत्साधनं ज्ञातसाधनं सपनमिति ज्ञोतव्यमियधः ॥ २५० ॥ सु° ठी ०-नन्वनियतफलस्य श्रवणारद्‌नामपि सङ्कदनुष नं स्यादिपि तत्रा ऽऽह-~ चित्रादिवद्धवति साधनजातमस्य ज्ञानप्रसूतिकरमित्यवगच्छ सर्वम्‌ । अशभ्यग्रशुष्यदसिलो षधिकस्य पृस वृष्टिप्रेष्ठिरयिक।रवशादिहैव ॥ ३५१ ॥ चित्रादिबदिति । अनियतफलसवे हष्टान्तो न सकरद्नु्ठाने । हष्टार्थत्वा- चात्राऽऽवृत्तिरिव्यथः । तर्हिं कारीयरदरप्पनियतफलत्वं कुतो नेति तत्राऽऽह-अम्यम्रेति । कारीरीवाक्यशेषे यस्याषधयो म्लायन्तीति भ्रव. णादित्यर्थः ॥ ३५१ ॥ अ० ट\०-- ननु दृष्टफठानां श्रवणादीनां काठान्तरफर्लमयुक्तं कृष्यादिवदिति चेनैष दोषः । ओपधोपयोगादीनां दृष्टफढानामप्यवान्तरव्यापारद्मरेण काढान्तरीयफटसद्शेनात्‌ । तथाऽपि जन्मान्तरफल्तं न दृष्टमिति चैेत्सत्यमन्वयन्यतिरेकाभ्यां न द्ृद्यते तथाऽपि शाख्रायथोक्तादवगम्यत्‌ एव श्रवणादीनां विहितत्वात्काखान्तरेऽपि तेषां फठर्तुत्वं कल्पनीय . मनन्तरफठ्मात्रवेऽन्वयव्यतिरेकाम्यमिव तसिद्धेकिधेकृयामावात्तस्मायथा † चित्रया यजेत पञ्यकामः › इयादीनां पश्वादिफटयमुत्सग॑त इटेव प्रतित्रन्धान्तु जन्मान्तरेऽपीलमभ्युपगम्प्रते तद्वदेवमपि द्रश्न्यमियाह-- चिश्चा दिवि दिति । यदि विहितलादस्िज्ञन्मनि फएठ्दशे- नेऽपि जन्मान्तरे फं भविष्यतीति कस््यते तर्हिं कारीर्या कृतायामपि कदाचिद्रषटवदशने जन्मान्तरे फलं कस्येतेति चेजेयाह--अभ्यगरञ्चुष्य दिति । अभ्यग्रं सप्रतं शुष्यन्त्य- सिखेषधयो यस्य तथोक्तस्तस्य पुंसो विहिता वृपः कारीयौल्याऽधरिकाखशादिदैव फठ्वतीति युक्तमिति योजना । कादरीवाक्यश्चेष ओषर्यानां म्लायमानलश्रवणादभ्यग्रञयष्य- त्तस्यसजीवनकामस्य॒कारीरीवेधानातसामान्यतो वृष्टिमात्रस्य यदा कदाचिद्भवत उदेेन विधानाभावदिदिकाधिकारवादिटैव तकठेन भवितव्यं कदाचित्तत्र फखादद्ेने साधन- वक्रल्यमेव कद्पनीयं ज्ञानसाधनं तु न तथा किं तु चित्रावत्काान्तरीयफटमपि सिष्य- तीति भावः ॥ ३५१ ॥ ८०६ रीका दथसमत- [ ३ तुषीयोऽध्यायः | सु० टी०--नन्वन्तरङ्कबहिरङ्गसाधनयोरनुष्ठाने किमिति कतेष्यता विशेषः कथिदृस्ति किं वा नेति तच्राऽऽह- भ वहिरङ्कसाधनमशेषगुरोः धक वि्‌ परमेश्वरस्य चरणाम्बुनयोः । [4 [वात „आर * ।नवमात्समापतमशषमष्‌ [क [न [क्‌ > [] विनिहन्ति बुद्धिनिटयं सुमहत्‌ ॥ ३५२ ॥ बहिरङ्गेते । नियमादिति । फलापङ्कहानेन । यज्ञादिषु मगवत्समपंणमरु- स्करषकारणभित्य्थः ॥ ३५२ ॥ अ० टी०--अन्तरङ्गबहिरद्गसाधनयोरनष्ठाने किमिति कैव्यविशेपः कश्चिदस्ति कि वा नास्तीति विवक्षायामाह--बहिरङ्गति । बुद्धिनिक्यमिति बुद्धिगतामासाविविक्तजी- वनिख्यमिति यावत्‌ । नियमादिति कमणि कपत्वामिनिवेशं फकासफि च हित्वा केवर यज्ञातमकस्य॒ नारायणस्य ॒तत्तदेयतादिर्येणावस्ितस्य समाराघनरूपमिद्‌ कम॑ करिष्य इति प्रारम्भे श्रीमनारायणे भगवति सकारवं सफठं चेदं कमौस्तु । इदं यथोक्त करम कत नारायणापैणम्विति वाऽन्ते च संकद्परूपो नियमस्तस्मानियमात्समिंतमियर्थः । अत्राऽऽ- दराब्देनाऽऽमतत्वाजिज्ञासोदयप्रतिवन्धकं खाभाविकं सकख्मेव कम विवक्ष्यते ॥ ३५२ ॥ स॒° टी०--किमन्तरङ्घेष्वष्येवं नेव्याह-- ब >, > ने न तथा<न्तरङ्गमुपठलाग्धजन्‌- रुपकारकं शमदमप्रपति । क~ 4 न तदनुष्टित परमहसजर्नः [ य परमात्मतच्वमुपटम्भयातं ॥ ३५२३ ॥ न तथेति } परमरहृसानुष्ितसखमेव तचोत्कषंकरं न तु हरिसमपण- मित्यर्थः ॥ २५३ ॥ अ० टी०-बहिरङ्गसाधनानां भमगवत्समपैणमुक्षैकारणमस्वायुक्तमन्तरद्े त॒ तनास्तीयाह--न तथेति ॥ रमदमप्रमृति यदन्तरङ्गमुपठन्धिजनेरीश्वर्वज्ञानोत्प्ते- स्तथा बाहिरङ्गवदूरगतं सननोपकारकं विंतूतपत्तित एव॒साक्षात्तचक्ञानसाधनमतो न तत्र परमेश्वरपणगुणभगोओयक्ष्यत इयर्थः । तहिं भ कोञ्युत्कहेतुरत्र नास्येव न किं लन्यदेवात्र परम्सङृतवमुत्कषेहेत्रस्तीव्याह--तदृनु्ित मिति । अनत्रधिकारिवि- दषङृततवमुत्कषे इयथः ॥ ३५३ ॥ [ ३ तृतीयोऽध्यायः | संक्षेपश्षारीरकम्‌ । ८०७ सु० टी०-एवविधविमागे किं मानमिति तत्राऽऽ्- भगवाननादिनिधनंः कपया हरिरेव तदाह जगदेकदहितः । सकलं समप्यं मयि युक्तमनाः कुरु कर्म शुद्धिकरमित्यसरूत्‌ ॥ ३५४ ॥ न तथाऽन्तरङ्कफलसंन्यसन कचिदूविवानत इति विदितम्‌ । अनपेक्ष्य तत्फटपरित्यजनं परमात्मनिश्वयफर तदिति ॥ ३५५ ५ भगवानिति द्वाभ्याम्‌ । ‹ मपि सर्वाणि कर्माणि संन्यस्य [ मी° १८। ५७ ] ‹ मच्चित्तः सततं मव । मदर्थमपि कर्माणि › [ गी° १८ । ५७ ] इत्या दिभिरित्य्थः । नन्विदमन्तरद्गेऽपि समानमिति नेत्याह--न तथति । इदं विदित मिव्युक्तमेव दश्ंयति- अनपे्षयेति ॥ ३५४-३५५॥ ~ क अ० टी ०--वहिरङ्गेषु भगव्समपणयुणविधाने प्रमाणमाह--मगवानिति । , ‹ मयि सवाणि कमीणि सन्यस्याध्यासचेतसा । निराशीर्निमेमो भूता युष्यस् विगतञ्वरः ॥ ' [ गी० ३।३० | £ यतः प्रृ्तिभूतानां येन सवेमिदं ततम्‌ । सखक्मेणा तमम्यच्यै सिद्धि विन्दति मानवः › ॥ [ गी° १८ । ४६ |] मदथमपि कमौणि कुर्वनसिद्धिमवाप्स्यसि › [ गी° १२ । १० ] इलेवमसङृद्वावा- नाहित्यत एतादृशं भगवद्रीतावाक्यमिह प्रमाणमिव्यधैः ॥ ३५४ ॥ अ० टठी°--एतदन्तरङ्गेऽपि समानं किं न स्यादिति चेन्ेयाह--न तथाऽन्त- रङ्गति । किं विदितं तदाह--अनपेक्ष्ेति ।॥ परमामनिश्वयफङं तदन्तरङ्गसःधन ` मिति यतोऽतस्तफकरूपरियजनमनयेक्षय तदनुष्ठेयं परमपदं सुजनेरिति विदितमिति योजना । अन्तरङ्गसाधनानां य्ञादिवतकढान्तराभावान्त्वविज्ञानं प्रति व्यवधानाभावाच्चं न तेषु पठटयागेश्वरसमर्पणगुणयोगपक्षाऽस्यतो न स्मर्षणवचनं साधारणविषयं कि तु बहिरङ्ग विषयमेवेति मावः ॥ ३५९ ॥ ८०८ टीकाद्रगसमेतं~ [ ३ तृतीयोऽध्यायः ] सु° टी०-युक्त्याऽप्येवं विमाग इव्याह- अपि च वन्धनंेतुतया भरतं समसमीक्षणकोशलशाटिनः । भवति शुद्धिकरं न च बन्ध- ददति कर्म तथा षटते हि तत्‌ ॥ ३५६ ॥ अपि चेति । बन्धहेतुतया देहेन्दियसंबन्धोपमोग्यफलदहेतुतया शरुतं यज्ञादि मवतु कमे तथाऽपि समसमीक्षणकौशलक्ञादिनः समदृ्टरश्चद्धि- रूपफलकामनापारेहारेण मगवद्पणबुद्धयाऽनुतिष्ठतः शुद्धिकरं भवति न बन्धकरदित्य्थः । कथं वन्धकस्वरभावस्य तद्रेपरीस्यं तच्नाऽऽह-तथेति । यथा केवलस्य दध्नो उपरहेतुस्वेऽपि मधुपवलितस्य तस्य पुष्टहेतुत्वं तथेतद्पि बाध्येषु युक्तमित्यर्थः ।। ३५६ ॥ अ० ठी०-- न्यायतोऽम्येवमेव पुक्तमिसाह--अपि चेति । बन्धनहैतुतया स्वभा- वतोऽनात्मरूपफलग्रदलरेनाऽऽमनः संसारवन्धहेतुतया श्रुतं यत्कर्मजातं तत्समस्ीक्षण- कौशकशाटिनः समस्य ब्रमणः समीक्षणं ज्ञानं तसिन्कोशठं तदुदयविरेष्यधैपरियगेन तदुत्पच्यनुकूकसाधने निष्ठा तद्रतः पुंसस्तच्ुद्धिकरं मवतु । न च बन्धङ्ृद्भवति कर्मेति तद्दिरङ्गसाधनं तथा मगवत्समर्पणादियोगि घटत पएवेत्यथैः। स्वतोऽशुद्धानां कमणामञ्यु- द्विकत्वांशपरिहरेण शुद्धं भगवत्समपणवशादिति युक्तमिति भावः ॥ ३९६ ॥ सु° टी -नन्वन्तराङ्गाणामपि तुल्यमश्ुद्धसवं क्रिथाकारकररूपावि- शोषादिति नेत्याह- [क वाग्जति सदतचतापचिाम श्चन न 9 दवति कमं तथा घटते हि तत्‌ ॥ ३५९. ॥ अपि चेति । बन्धहेतुतया देहेन्दियसंबन्धोपमोग्यफलदहेतुतया शरुतं यज्ञादि मवतु कमे तथाऽपि समसमीक्षणकौशलक्ञादिनः समदृ्टरश्चद्धि- रूपफलकामनापारेहारेण मगवद्पणबुद्धयाऽनुतिष्ठतः शुद्धिकरं भवति न बन्धकरदित्य्थः । कथं वन्धकस्वरभावस्य तद्रेपरीस्यं तच्राऽऽह-तथेति । यथा केवलस्य दध्नो उवरहेतुत्वेऽपि मधु्षवटितस्य तस्य पुिहेतुसवं तथेतद्पि बाध्येषु युक्तमित्यर्थः ।। ३५६ ॥ अ० ठी०--न्यायतोऽम्येवमेव पुक्तमिसाह--अपि चेति । बन्धनहैतुततया स्वमा- वतोऽना्मरूपफलप्रदतेन!ऽऽमनः संसारबन्धहेतुतय। श्रुतं यत्कर्मज।तं॒तत्समसमीक्षग - कौशकशाटिनः समस्य ब्रणः समीक्षणं ज्ञानं तसिन्कोशठं तदुदयविरेष्यधैपरियगेन तदुत्प्यनुकूठ्साधने निष्टा तद्रतः पुंसस्तच्छुद्धिकरं भवतु । न च बन्धकृद्भवति कर्मेति {~ तद्हिरङ्गसाधनं तथा मगवत्समर्पणादियोगि घटत एवेत्यथेः। स्वतोऽशद्धानां कम॑णामञ्यु- [ ३ तृतीयोऽध्यायः ] सं्चेपश्ारीरकम । ८०९ हेतुखानवगमात्सम्य्ञानहेतुवावगमाच्च परमसाचिकतया स्वतः शुद्धतमवसीयत इति नात्राक्द्धिशङ्केति भावः ॥ ३५७ ॥ सु° दी०-साधनोक्तिमुपसहरति-- उक्तं साधनजातमत्र सकटठं विद्यासमुसत्तये क, क न ®= (6 यस्मिन्कर्मणि वैदिकेन विधिना नुन्नः परिवाजकः । कतृत्वायुपमदेनेन भवता वियानुकूलासमना कर्तव्यं तदशेषतस्तदनु ते विया विपाकं बनेत्‌ ॥ ३५८ ॥ उक्तमिति । नुन्नः प्ररितस्तेन परिवाजकस्या्राधिकार उक्तः । ततः ङि तच्राऽऽह--मवतेतिं । कत्रत्वादीति शेपिविरोधपरिहारायोक्तम्‌ । युक्तिमिस्तदनुपमदने दयक त्मानुमवरूपविद्याप्रतिबिन्धान्न तद्िपाकः स्यादिति ॥ २५८ ॥ ज० ठी ०--मध्याया्थमुपसंहरति-उक्तं स!धनजातमिति । अत्रं तृतीयाध्याये सकलमन्तरङ्गवहिरङ्गरूपं विद्ासमुपत्तयेऽपेक्षितमुक्तमिुपसंह।रवाक्यान्वयः। एतचोक्तं साध- नजातं कवैत्वादिवुद्धिराहित्येन कतेन्यमविक्रियत्रह्यापमवियोदयाय तत्परिपाकाय चान्यथा तदानुकूस्यायोगच्छेषिविरोधपततरि्याह --य स्मिन्कमणी ति । अत्र परित्राजकग्रहणं यज्ञादिकर्मचोदनाविषये भाविनीं दृत्तिमाश्रिघ्य रमादिचोदनायां तु साक्षादिति दरष्टम्यम्‌ । नुन प्रेरतः । अशेषतः सवैमत्रेति यावत्‌ । तदनुसम्यक्ताधनसंपत्तिसमनन्तरं ते तव विद्या विपाकं व्रजेकलटपयन्ता मविष्यतीयथः । विपाकम्रहणमुत्तेरप्युपलक्षणम्‌ । यद्रा पर्राजकस्यान्तरङ्गानष्ठाननिष्ठयां विशेषमाह--प स्मिन्कमेणी ति । शमादियुक्ते केदा- न्तश्रवणादाविव्यर्थः । अत्र पर्राजकग्रहणं यथाथमेव । समानमन्यत्‌ ॥ ३५८ ॥ सु० टी०-पदि परिाजकानुष्ठितस्यव भ्रवणादर्बियापरिपाकूहेतुत्ं तदा वानप्रस्थायनु्ठितस्य वेय स्यादिति तच्राऽऽह - = क = = = “ वानप्रस्थगहस्थनेिक जनेरन्येश्च वणश्रभैः ध्वं = (~ | [न कर्मव्यध्वनिषेवितं भवति वे जन्मान्तरे पाचकम्‌ । वियायाः श्रवणादिलक्षणमिदं न द्येतदेषां कवि- च्छाचेण प्रतिरिद्धमीक्षितमिदं शवस्य दष्टं यथा ॥३५९॥ ४अ + © १ त्तर मछ | १०द्‌ ८१० ठटीकाद्रयसमेते- १ २ तततेबोऽष्यायः ] ` वानप्रसथेति । यतस्तं भरवणादिक्षम विमागसिवितं मवति संन्यास- रूपाद्धा मावात्ततो जन्मान्तरे पारमहस्याभ्रमे फपवेन्तं मवतीत्यर्थः । ताह तेषामधिकारे क्रं मानमिति चेन्षत्राऽऽह--न हीति " हषटफलत्वा- त््ामान्यतः प्राप्तोऽधिकारः प्रतिषेधादयोग्यः स च तेषामस्ति यथा शुद्र स्येत्यथः ॥ ३५९, ॥ अण टी०-नुनः परिव्राजक इति शमादियुक्तश्रवणादौ ` परित्राजकघ्याधिकर उक्तो न केवलमस्यैवाधिकारः किंलन्येषामपि त्रेवर्णिकानामस्यत्राधिकार इयाह-वानप्रस्थेति । कर्मव्यध्वति । कमतव्रिरुद्भमागंरूपम्‌ । यद्वा कमेमागमध्ये वानप्रस्थादिभिनिषेवितं श्रवणमिदं यञ्जन्मान्तरे विद्यायाः पाचकं भवतीति योजना । एतेषां ब्राह्मणरूपजन्मान्तरे पारमहृस्याश्रमप्रातौ फलपर्यन्तता भवतीव्यर्थः । कुत एषामप्यत्राधिकारप्राप्तिरिति चत्परतिषे. धाद्शैनदिवेव्याह-- न 'यतदेषामिति । ययेदं शद्रस्य प्रतिष्रद्ं दयते तथैतच्छ्णा- येषां वानप्रस्ादीनां न कचिच्छाल्ेण प्रतिपिद्वमीक्षितमस्ति । अतो दृष्टफट्वदिव सर्वा सामान्यतोऽधिकारप्र्तौ प्रतिषरधदिव तदपवादो युक्तो यथा शूद्रस्य वेदाध्ययनादिप्रतिषेदशे- नादध्ययनायपवादः । न चैषां तथा श्रवणादिनित्रैधो दृष्ट इति प्रतित्रेधामावमातरेण प्राप्तापिकारस्यितिरित्यथः ॥ ३५९ ॥ सु° ठी०-नमु परिवाजकस्येदामावाच्ट्ुतस्तस्याधिकार इति -तच्राऽऽह- ४9१ [क [क = क = [> स्शरुतिस्मृतिवचोगिरयं परिता- शगुण्डः शुचिः परमहस इति प्रसिद्धः । न युर ज्ञानाय स्राधनपनेषु नियुज्यमानः कि [प [क ‰, प्राषण बुदधपरपकमवाप्स्यत।ह्‌ ॥ २३६० ॥ सवेति । तारि कथं तस्य भ्रवणादावयिकारस्तत्राऽऽह-ज्ञानयिति । ° संन्यस्य श्रवणं कुयात्‌ ` इत्यादिभिरित्यथः । तहि तस्यापि किं षनस्थादिविजन्पान्तर एव षियाविदाक इति नेत्याह मयणेति । पूवम वेतदुकत मित्यर्थः ।॥ ३६० ॥ स० टौ०--यदि वानप्रस्थदेरमिकःरे सयपि तक्ृतश्रवणादि जन्मान्तरे पाचकं तदापरम्हसस्या समनेव जन्मनि परिपकज्ञानोदय इति कथमध्यवसाय इति चेततत्राऽऽह-- सवेश्रुतीति । मुण्ड इति । “ सशिखं वपनं कृतवा त्रिसूत्रं यजेदरुधः । यदक्षरं परं ब्रह्म तस्सत्रभिति धारत्‌ ` ॥ [7 टर ठृतीयोऽध्यायः ]' सक्षिपशार्दरकम्‌ ।' ८११ ° मुण्डोऽपःम्रहः शुचिरदयोहः ' [जावा० ५ ] इत्यादिश्ुपिवचोभिरेतद नुारिस्पृतिवचः- भिश्च श्िखाय्ञोपवीतादिकम्साधनानां साकस्येन लयागवानिय्थः । छुचिरित्येहिकामुभ्मि- कफठेपणात्यागदिहजायायभिमनलागच श्रद्ध इयथः । ज्ञानाय ज्ञानीत्पत्तय एव साक्षात्साधनघनेध्िति यावत्‌ । प्रयिणेक्ति बङ्वल्मपिवन्धकामाःव इत्यथैः । साधनचतु्टय- संपच्या प्रा्तपरमहंसाश्रमस्यैव् ज्ञानसाधनश्रवगायनुष्नस्य साक्षा्िधानापरमहंसवुषठित- तकृतः कचिदु्क्षोऽप्ति साधनानाभिति गम्यते । दृष्टश्च परमहंस एव सहुण्येनानु- छानलक्षण उत्कपै इति तस्यैवेह ज्ञानपरपाकिद्धिनैतरणंश्रमाणामिति निश्चीयत इति, भवः ॥ ३६० ॥ भ सु० 2ी०-ननु जनकादीनां गृहस्थानामपि वियापटम्मश्रत्रणाक्ः परिबाजके विशेप.इति तजाऽऽह- जन्मान्तरेषु यदि साथनजातमारी- ससंन्यास्पुवकमिदं श्रवणादिरूपम्‌ । वियामवाप्स्यति जनः सकलेऽपि यत्र ततराऽऽश्रमादिषु वस्रन्न निवारयामः ॥ ३६१ ॥ जन्मान्तरेषिति । संन्यासं दिना ज्ञानपरिपारु तेद्धिधिवेवथ्यापत्तेस्त द्वि. प्रिबलादेव तेषां जन्मान्तरीयसन्यासपवंकश्रव्रणाद्यतुमीयत इत्यथः ॥ ३६१ ॥ अ० टी नन्वाश्रमान्तरादिष्वपि परपक्षज्ञानदयः कविदृर्यते तत्कथं तषां जन्मा- | 0 नि न्तरे पाचक साघनानुष्ठानामे'तेचेनेप द्‌षरस्तषाः पृवजन्मान सन्यासपृचकश्रव गायनुष्ठन ~ (~ वृत्तमिति कल्पनादन्यथा संन्यासवि'धे^यभ्धप्रसङ्गादेयाह-जन्मान्तरेष्वातं । स्टऽ- क्षरयाजना.॥ २६१ ॥. घु० दी ९--संन्यासस्य निगमेन ज्ञानसाधनव्वे प्रमाणमाह-- वेदान्तविज्ञानसुनिश्चिता्थाः सन्यासयोगायतयः शृद्ध्रखाः । ते बरह्मटाकषु प्र[न्तकाट्‌ परामृताः पारमुस्यान्त सवं ॥ ३९६२ ॥ ८१२ टीकाष्यसमेत- [ ३ तृतीयोऽध्यायः } वेदान्तेति । ये पुर्वं शुद्धवत्वास्ते संन्यासपूर्वककफुतभ्रवणादियोगष्- वान्तोस्थिशिष्टज्ञानेन निर्णीतित्मानः कदाचित्तदपरिपाकाद्रह्मलोक्‌ गताः सन्तो बह्मणोऽन्तकाले तेन सह मुच्यन्त इत्यर्थः ॥ ३६२ ॥ अ० टी०--बह्मवियार्थिनः सन्यासकर्वन्पवे तदतः कृतङ्ृः्यल्वे च प्रमाणत्वेन मन्त्रुतिमुदाहरति--बेदान्तविज्ञानेति । प्रागवुष्ठितेभगवत्य्ितेः कमपूमैः शद्धसच्ाः स॑न्यासयोगायतयः परसर्ह॑सा वेदान्तमह।वाक्यजनितविक्ञानेन सुनिश्विताथ।; समभिव्य- क्तपरमानल्दाश्च ये ते स्वे परान्तकाठे महाप्र्यं तब्रह्मटोकेषु केनापि हेतुना दिरण्यगभे- केषु स्थिता अपि परामृताः परमकैवल्यभाजः सन्तः परिमुच्यन्ति परिमुच्यन्त्‌ इत्यथैः ॥ २६२ ॥ स ° दी०--इतिहासमप्याह- नैतादृशं बाह्मणस्यास्ति वित्त यथेकता समता सत्यता च । शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः कियाष्यः ॥ ३६३ ॥ नैताटृशमिति । वित्तं हितसाधनम्‌ । एकता निःसहायता । समता सर्वत्र समद हाता । सत्यता सत्यमाषिता । गां द्यु माचारः । स्थितिर्म॑यांदानति- कमः । दण्डनिषानं हिंसानिव्र्तिः । आर्जवमङ्गोटिल्यम्‌ ॥ ६६३ ॥ अ० दी०-अत्रैमेतिहासवचनान्यप्याह-तैताहश्मि पिं । एकैकाकिता सदे- करूपव्यवहारवत्ता वा समता विषमेष्वपि जनेपु समवुद्धिता सयत यथाथैमाषिता च शीट मङ्गटाचारः स्थितिरक्षोम्यता इ)रस्थितिरियेकपदपटठे रे निष्ठा दण्ड- निधानं सवौमूताभयदानं संन्यासः अआजैवमवक्रता कचिदथविशेषे व्यवहारविरोषे वाऽप्यनाग्रह इतियावत्‌ । ततस्ततः करियाभ्य रेहिकामुष्मिकप्रयोजनाभ्य उपरम जौदा- सीन्यमियथैः ॥ ३६३ ॥ ख० ट।०--सवेक्रिथोपरमफलमुद्‌हहरणान्तरेणाऽऽह - यतो यतौ निवतते ततस्ततो विमुच्यते । निवतेनाद्धि सर्वतो न वेत्ति दुःखमण्वपि ॥ ३६४ ॥ = क. रात्‌; करि! [ १ तृतीयोऽध्यायः ] संधेपक्ारीरकम्‌ । ८१६३ यत इति । निवुत्तिरेषाशेषदुःखतरणोपाय इत्यर्थः ॥ ३६४ ॥ भ० टी०--क्रियाभ्य उपरमे यत्टं तद््मयक्षमित्येतदचनान्तरेणाऽऽद-यतो पत इति ॥ २६४ ॥ किं ते धनेन किमु बन्धुभिरेव वाते किं ते दरित्रौह्मण यो मरिष्यसि । आत्मानमनिच्छ गृहा प्रविष्ट पितामहास्ते क गताः पिता च ॥ ३६५ ॥ सु० टी०--तथा किं ते धनेनेत्यस्याथंः । अनित्यघनपुत्रादिक प्यक्त्वा नित्यात्मान्वेषणं हितमिति २६९५ ॥ स० ठी०---सर्वैतो निवपेनादृदुःलठेशानुभवोऽपर न भतव्रतीति कथं धनादिसुख- साधनसंपर्या सुखोदयामवे दुःखनिवत्तेरसंभवादित्याज्ङ्कव वाक्यान्तरोदाहरणेन परिहरति- किं ते धनेति। हे ब्राह्मण यस्तं मरिष्यसि क्षै धनादिभिः कयं जीवतो हि तत्सुखाय स्यात्तस्मान्मरणा्पुवेमेवे धनादि सै पश्यिञ्य गुहां प्रविष्टं॑बुदूभ्यन्तरनुपरविष्टं यथावदनभिव्यक्तमात्मानमनिच्छ तत्छरूपान्वेषणं कुरु तत एव तवाक्षयसुखप्राततिरियथैः । मरणमवर्यमेवेयन्न मानमाह-- पितामह इति ॥ २६५ ॥ अथस्य मृं निरतिः क्षमा च कामस्य हपं च वयो वपुश्च । धर्मस्य यागादि दया दमश्च मोक्षस्य सवपरमः करिंयाण्यः ॥ ३६६ ॥ हति श्रदेवेश्वरपुज्यपादरिष्यसषन्नात्मभट्रारकमहाम्‌- निविरचिते सृक्षपशारीरके साधनरक्षणं तृतीयोऽध्यायः ॥ ३ ॥ ० ठी ०- अर्थस्य मूलमिति । निहतः श्ाठचम्‌ । क्षमा सहिष्णुता । शेषं स्पष्टम्‌ ॥ २६६ ॥ भरीमन्महेक्षचरणाव्जमपुघ्रताभि- विन्मिश्वधीरपुरुषोत्तमनिर्भितायाम्‌ । ६१४ रीका्रयसमेत- [ ३ तृतीयोऽयः] शारीरकार्थसुखवाधनदी पिकाया- मध्वाय एष निरगाद्रहनस्तृतीय; ॥ २ ॥ अ० ठी ०--चतुविधपुरूषाथौनामत्ताधारणकारणप्रदश कं वक्यपुदाहरन्सर्वक्रियानि- एृततिरव मोक्षस्यासाधारणो दैतुर्याह--अभेस्य परल मिपि । निङृतिरंछकम्‌ । अन्ये पुरुप्राथौ नानाेतुसाध्या मोक्षस्य पसक ए हेतुस्यिह-मोक्षस्ये ति । सम. क्रियोपरमस्य विना त्वाथावरम्बनमशक्यात्तेन तपपूवेकं तच्ञानमुपरक्ष्यते.। तथा च ्ुतिः-“ न कमेणा न प्रजया धनेन यगिनैके अगतत्रमानञ्युः । तमेव प्रिदिवाऽति- मृयुमेति नान्यः पन्था विद्यतेऽयनाय › [ महाना० १०। ५ ] इति च ॥ ३६६ ॥ इति श्वकृष्णती्शिष्यरामती्थङ्ृतायां संक्षेपकारीरकटीकायामन्वयाधप्रकारिकाय; साधनाभिधस्तृतीयोऽध्यायः समाप्तः ॥ अथ चतुर्थोऽध्यायः । ० टी ०--एवं साधनविचारं समाप्य फल विचारमारिष्छुः लिष्यस्य भ्रभ्रम॒त्थाप्यत- उक्तप्ताधनसमृदद्धवा सती फं प्रयच्छति फलं मुमुक्षवे । प्रत्यगात्ममतिरत्र मे मन- स्यथिता समुपजायतेऽपुना ॥ १ ॥ उक्तेति । लोके शुक्तिका दिकिदयाया अज्ञाननिवर्तकतवदशंनाद्रेदे चोद्वी- यादिविद्यायाः कमंसपृद्धयादिफलटदशनासत्यगात्ममतिः कीहश्ं फलं पयच्छति जन्यमजन्यं चेति संदिद्यत इत्यर्थः ॥ १॥ अ० टी०-- + उक्तैः समस्तैः साधनैः संसिद्धेजौयमनस्य मदावक्योल्यज्ञानस्य कीटशी फलनिष्पत्तिरिति शिष्यः प्रच्छति--उक्तप्षाधनेति । अत्र फलठ्विषये । फि साधनान्तरफल्वत्साध्यरूपमेव ब्रहज्ञानफलमपि किं वा कूटस्थरूपमिति मे मनस्यथिता जिज्ञासाऽधुना समुपजायत इयथः ॥ १ ॥ सु० ठी °--प्रभ्नान्तरमाह- फ निरस्तसहकारिकारणा केवंटेव फटमपेपरेन्मतिः । वाद्यसाधनसहायसपदा वाऽन्विता फरषिधापिनी भषेत्‌ ॥ २ ॥ , निर्तेति । क्सिमस्याः सहकारिकारणं कर्मायस््युत नेत्यर्थः । संपदावाचितेतिपठे तदुपव्र हितेव्यथः ॥ २ ॥ अ० ठी०--तथोषनायाः प्रयगामतेः कछफटे साये संहकारिकारणपप्यस्युत नाति वेति च निणयमियाह--किं निरस्तेति । ऋञ्र्थं पयम्‌ ॥ २ ॥ न~~ -कनभवकः + श्छोकद्रयठीका ल, पुस्तकाद्भिङिखिकत्त 1 ५९६ <१८ टीकाद्रयसमेतं- [ चतुर्थोऽध्यायः ] स० टी ०-नयु मोक्षपसाधनबह्मज्ञानाय विचारारम्मार्छुतो जेज्ञासा- चक्ाश्च इव्याक्षङक्योपसहारव्याजेन परिहरति- न मः ४ एतद्प्यहमषतुमुतत्ह्‌ ® ९ $ श~ [+ निणयं कुरु छऊपाविधेयधीः । हिवि [५ 4 एतदव {ह दयादटुटक्षण क म क 9 याद्नयजनडद्धवधनम्‌ ॥ ३॥ एतदपीति । सामान्यतो मोक्षफलटत्वे सिद्धेऽपि तत्साधनविशेषप्रति- प्या प्रश्नो घटत इत्यर्थः । प्र्नवाहुल्यादाथासः प्राप्त इति गुरु क्षमाप- य ति-पत्वेधेति ॥ ३ ॥ अ० टी०--अत्रापि निर्णयो वक्तव्य इव्याह--एतदपीति । ‹ विधेयो नित्त आयत्तः” इत्यभिधानाकृपाविधेयधीः कृपायत्तधीः कृपापरवक्धीर्यथः । बहुशः प्रश्चकरणे- नाऽऽयासः प्रापित इति गुरं क्षमापयन्कृपाविधेयव्वं स्फुटयति--एतदेषे ति । विनेयजनाः शिष्यजनाः ॥ २ ॥ सु टी०--उत्तरमाह- „~ न क _ न उच्यत न तमक्षा नव्रूरचतः किंचिदस्ति परमात्मधीफलम्‌ । अन्यदल्पमपि साधनान्तरं अ & [क ~! क, न व्यपक्् फठदाथना चधाः॥ ४ ॥ उच्यत इति । अज्ञाननिकृत्तिमाच्रं विधायाः फटं न वस्तुतः कस्य पचिदुत्पात्तिनिघ्रृत्तिवां तत्र च सहकारिनिरपेक्षेव वियेव्यथः ॥ ४ ॥ अ० टी०--आचायै आह--उडच्यत इति । उत्तरयचनं प्रतिज्नायोत्तरमाह-~ न तमसो निवुत्तित इति । अवियानित्तिमत्रं विदाफटमिति हि प्रसिद्धमतः प्रय गज्ञाननाधनन्यतिरेकेण न किं चिद्रस्तुमृतमुत्पाद्यं वा निवतेनीयं वाऽत्र फटमस्तीयथेः । किं प्रयच्छति फटमिति प्रश्नस्योच्तरमुक्लवा किं निरस्तसहकारिकारणमिति पृष्टस्योत्तरमाह~- अन्यदृह्पमपीतिं । साधनान्तरं व्यपेक्ष्य न फठ्दायिनीति संबन्धः ॥ ४ ॥ छ° ठी०्-उमयनच्र दृष्टान्तमाह- -- श (^ [^ भय शुक्तकावषयवबुद्धजन्मन्‌ः शु [3 "आ „९ क्तिकागततमोनिवृत्तितः । [ ¢ चतुर्थोऽध्यायः ] सक्षेक्शारीरकम्‌ । < नापरं किमपि दृश्यते फलं नापरं च सहकारि कारणम्‌ ॥ ५॥ छक्तिकेति । ततश्च यद्वियाफलं तदृज्ञानानिवुात्तिरेव सहकारि निरपकषं चेति व्यापिरस्तीत्यर्थः॥ ५॥ अ० ठी ०--वियानिवृत्तिमात्रमेव वरियाफठं तत्र सहकार्यपेक्षा च नास्तीयत्र ५ परमाणमित्यपेक्षायामनुमानं प्रमाणमिति वक्तु व्याति तावदाह--श्ुक्तिकेति ॥ ५ ॥ सु° दा०--एवं च तद्हष्टान्तेनाऽऽत्मविद्यायामपि तदुनुमेयमिव्याह- एवमात्मनि तमोनिवृत्तित। नान्यदस्ति प्रमात्मध।फलम्‌ । नाप्यपेक्ष्य सहकारि कारणं रिंचिदात्ममातिरषयत्कलम्‌ ॥ ६ ॥ एवमात्मनीति ॥ ६ ॥ अण टी°--एव व्याप्तिमुक्वाञ्नुमानमाद--एवमारमनीकिः । विमता परमा- च किः सधीः स्वविषयतमेोनिवृत्तिमात्रफटा तत्र सदहकारिनिखेक्षा च मवितुमति यथाधैधरीलात्‌। या यद्धिषया यथाथधीः सा तद्धिषयाऽवियानिद्रतिमात्रफटा सहकारिनिरेक्षा चद्ण यथा डुक्तिकाविषययधार्धधीस्तथा चेथं तस्मात्तयेति प्रयोगः ॥ ६ ॥ सु० 2।०--ननु ब्रह्मज्ञानस्य विद्यान्तरवत्संपदादिरूपत्वेनाप्रमाण. व्वात्कथमज्ञानानवतकत्वं प्रमाणत्ेऽपि वा सातिश्षयमक्षसाधनस्य कथ साधनान्तरानपेक्षत्वमिति चेत्तत्राऽऽह- [) * [ख्‌ क + ® क बह्मज्ञाने प्रमाण नवाते रढामद्‌ नाज काश्व।दवाद्‌ा न. क ह „| नह्लात्मा चकरूपा न च बहुरसकस्तत्परत्वाच्छरतानाम्‌ । एवं सत्यद्वयात्मपरमितिफलमिह दैतमृखापनत्ति- ४ (१३ कः ५ ~ न हयज्नानापनुत्तेरयिकमपे फं किंचिदस्ति प्रमाण।त्‌॥ ७॥ नहान्ञानमिति । पूर्वमेवेतसरयल्नेन सायितमिति नेतचोयावकाश इत्यर्थः भेदामेदमलं निरस्यत्ति-न चेति । फटितमाह~- एवमिति ॥ ७ ॥ अ० ८०--ननु नाविदानित्तिमात्रफटा ब्रहमपिदया पेदिकवियाला्राणादिविदाव- दिति चेन्भेवमप्रमाणलेपाधिहतव्ादनमानस्मयाह- बह्मज्ञान मिति । इदं नहक्ञान, ठं प्रमाणं भवति प्रसक्षादिवसरमाकरणजन्यतादत्र च न॒ कथिद्िवाद्‌; । एतेन ८९२० टीकाद्यसमेतं- [ ४ चतुर्थोऽध्यायः } पाधेः साधनव्यापकत्वं निरस्तम्‌ । न च प्रमाणादिज्ञानमपि प्रमाणमितयुपायेः साध्यान्यापकलमर्पीति वाच्यमियाह--ब्ह्मात्मा चेति । एकरूपः कूटस्थो न प्राणा- दिवद्विकारवानियथैः । अत एव नच बहूरसकोऽनेकावस्थावान्‌ । प्राणादिहिं बहृवस्था- कोऽनेकैर्विरेषणैः परवयुपासनविधिमिभियमानवादतः प्राणादिवियानां पुरुषस्वातन्त्रय- विभ्यधीनमानसक्रियारूपलादायेपितानेकविरेषणवत्प्राणाद्याठम्बनव्वा्च न प्रमाणल्म्ि । परमामवेदायास्तु वस्तुपरतच्रत्देकरूपत्रह्मातमाटस्बनत्वाच्चास्ति प्रामाण्यमिति महान्विरोष इलर्थः । नत्वस्वेवं ब्रह्मविद्यायाः प्राणादिविद्यातः सङ्पतः फर्तो वैरक्षण्यं तथाऽ्य- नयाऽविदयानिवृत्तिमात्रमस्तु समस्तद्वैतावभासरूपवन्धनिदृत्तये किमप्यन्यदयेक्षणीयं भवि- ष्यतीति चेनेयाह--एवं सती ति । समस्तदैतस्य प्रत्यग्ञानमृखलान्मूनिशचयेव सैतिकस्याऽऽयन्तिकी निवृत्तिरिति दैतमृलज्ञाननिदृततिरवादवयामप्रमितिफटमिह बिव्‌- क्षितं नाज्ञानस्य केवर्स्य निवृत्तिश्यिथैः । अतोज्ञनापनुत्तेः पथगाधिकष्टं ज्ञानसाध्यं त्‌ ह्यसि प्रमाणसिद्धमिल्ः । द्वैतबन्धस्याज्ञानमयत्वादिति मावः ॥ ७ ॥ सु० टी०- किंच ज्ञानं कि स्वोत्पत्यर्थमेव कमपिक्षत उतोत्पन्नं सहकारित्वेनेति तच ताऽभ्य इत्याह- निरभिसयि समर्पितमच्युते विहितमिष्टफलादपि निर्गतम्‌ । यदि कमं तदप्यवधीरितं यदि पियान तया प्रमथ्येते॥ < ॥ निरमिसंधौति । कर्मविशेषणं क्रियाविशेषणं वा । विहितमनुष्ितम्‌ । हैदशं मगवत्यधितमतिदिश्ुद्धमपि कमं चेत्परिस्यक्तमिव्यर्थः ॥ ८ ॥ अ ०टी ०-एवं सति सहकानैरेक्ष्यमपि सिद्धमिति सहकायेमवेऽप्यस्य सिद्ध इत्याह निरभिसंधीति । यदपि विहितं कर्माय्युते परमात्मनि निरभिसंधि फलाभिसंधिरहितं समरपितमत एवेष्टफटादपि निगैते स्वरसतोऽभिलाषि्ग)दिफदादपि प्रच्याभितमेवंविध मव्यन्तविदयुद्धं तदपि क्म धिया य॒दु्रधीरितं दूरत एव व्यक्त दरत्‌ एतोपकारकमङ्ग ल स्वसमये तनिर्यक्षतया पारेयक्तमिति यावत्‌ । तया धिया स्वोत्पात्तित प्र एढरिरस्कया( न पूरं सहकारिभूतमश्ते | विदितकमेतिरिक्तस्य स्हकारिणोऽतरासेभवात्तस्य चानया धिया दूरत एव यक्ततवासुनस्तस्याः सहायतेनानयस्य्‌ विधानादरौनानिरेक्षैव ब्रह्माधीमुक्ति- फटाय कस्पत्‌ इति तादर्याथैः ॥ < ॥ १ कृ, गव्िधिं भिय. । [ ४ चतुर्थोऽध्यायः ] संक्षपक्षारीरकम्‌ । ८२१ ` पु° टी०-नापि द्वितीय इत्याह- समविषमसमुच्चयो न युक्तो नं हि जगदस्ति धियः प्रसूतिकाटे । कं नु बत विहितकरियासमुहः कथमिव तत्र समुचयोपपत्तिः ॥ ९ ॥ समविषमेति । ज्ञानोत्पत्तिसिमय एवाविद्यातकायनिवृत्तो तद्न्तर्भूतस्य कियासमूहस्यापि निवृत्तेर्न समप्राधान्येन ज्ञानकमेणोः समुच्चयो गुण- प्रधानत्वेन विषमसमुचयो वा घटत इव्यर्थः ॥ ९॥ अ० टी०--ननु क्रम॑परित्याग एवायुक्तस्तस्य कमणो याबजनीवश्ुतिविदहितात्तस्मा- व्कर्मसमुचितमेव ज्ञानं मोक्षसाधनमिति केचितप्रतिपनास्तान्परयाह-स्मविषमेति । ्ञानकर्मणोरुमयोरपि प्राधान्यं समसमुचयः । ज्ञानं प्रधानं कमौप्रधानमथ वा कमै प्रधानं ज्ञानमप्रधानमिति विषरमसमुच्चयः । एते समविषमसमुच्चया ज्ञानकमेणोने युक्ताः । तेषाम- युक्तत्रसिद्धये कैमुतिकन्यायेन ज्ञानकले कमणामसंभवमाह--न हि जगदिति । धियः भ्रसृत्तिकाठे जगदेव समटिन्यषटिसंधातरूपं न ह्यसि निरस्तसमस्तप्रपञ्चनिर्विरेषत्रहमासाकरो- दयल्ा्वियाया इयथः । यदा कमणः कारकमेव जगनि तदा विहितः कियासमूहः क्त नु बत न क्पीत्य्थः । तत्रैवं सति कथमिव समुच्चयोपपत्तिने कथमरपीत्यथैः ॥ ९ ॥ सु° टी ०--ननु न ज्ञानस्मय एव संस्ारनिवृत्तिर्मियतेति ज्ञानि. नोऽपि क्मानुष्ठानसं मव इति चेननेत्याह- अपि च परमर्हैसस््यक्तपरषणः स- ननुभवफलवियां साधनेययवाप । कथमिव पुनर्न प्राप्तिरस्ति किंयाया 4 भि क) भवतु तदपवरगो विययेषेकयाऽस्य ॥ १०॥ जपि चेति । अनुमवो बह्मासेक्यसाक्षात्कारः । साधनेरन्तरङ्कः । एवं च कृतार्थस्य कुतः कममाटुष्ठाने प्रवृत्तिरिव्यर्थः ॥ १० ॥ अ० टी९--दतश्च कर्मणां न सहकारिवशङ्कावकाश इत्याह--अपि चेति । ्ञानोदत्तावपि विरोधीन्येव कमौणीति विज्ञाय त्यक्तस्यैषणः परित्यक्तसाध्यसाधनैषणः सन्परमहेस उत्तमाम प्राप्तः साधनैनिदृततिटक्षणरेवाुभवफठवियां ब्रह्मात्मानुभवपरवन्तां त्ल्लधियं यद्वाप तदाऽप्यां विधायां क्रियायाः पुनः प्रातिः कथमिबासि नेवास्तीत्यथैः । ८२२ गिकाद्रयसमेतं- [ ४ चतुर्थोऽध्यायः ] [क ४ तत्तस्मादस्य परमहंसस्य वि्ययैकयैवापवर्गो भवतु भवेदित्यर्थः । तथा च॒ यावञ्जीवादु- पबद्धाः कर्मविधयः संन्यासविधिश्ुुपरुद्धाः सन्तोऽविरक्तविषया व्यवतिष्ठन्ते । तेषां सामान्यतः प्रवृत्तेः । संन्यासविधीनां विरक्तविषयतेन विशेषनिषठलात्सामन्यशान्ादिेष- शाघ्रस्य बटीयस््वादिति भावः ॥ १० ॥ सु° टी ०--नन्वात्मन्ञानस्य कतंसस्कारत्वेन ठिङ्धादेव कमशेषत्व- मिति । मुक्िस्नाधत्वाशङ्केव नास्ति छतो नरपेक्ष्यमिति वेत्तच्ाऽऽह- यस्य भरयोगविधिरस्ति परिग्रहीता दरिदमभ्यविनिवेदकमस्य सर्वम्‌ । ्रत्यादिमानमिह नास्ति तदात्मवद्धो तस्मादियं भवतु नः पुरुषाथभरृता ॥ ११॥ यस्येति । न ॒श्रुतिलिङ्गादिकमङ्गा्किमावे प्रमाणं रकि. तु सहाय मात्रम्‌ । प्रयोगदिधिरेव तु साङ्क क्म॑ण्याथनं परेरयन्नेदमर्थ्यं विना तद्‌- नुपपत्तेखन मानम्‌ । तस्मिश्च पारेय्रहीतारे सति श्रुत्यादीनि द्वारेदमथ्य- मात्रं बोधयन्ति तत्परिग्रहश्च प्रकरणाद्राक्याद्रा। न च ब्रह्मज्ञानस्य करम॑प्रकरणपाठ।अस्ति नापि वाक्यं पणंमयत्वादिवित्‌ । ज्ञेयस्याऽऽत्मनः कलन्यभिचारामावादिति न तज्ज्ञानस्य कम।ङ्गतमित्यथंः । तदुक्त-- ° सर्वैव हि विज्ञानं संस्कारत्वेन गम्यते । पराङ्गः चाऽऽस्मविज्ञानादन्यत्रेव्यवधारणात्‌ ` इति ॥११॥ अ० ६०--ननु कर्मणामेव पुर्पार्थेतुलं ज्ञानस्य तु सवैत्र तदङ्गतमेनेलयात्मतचज्ञा- नस्यापि कमाद्गत्मेवेति चेन ब्रह्मामज्ञान्य कमोद्गत्े प्रमाणामावादियाह--पस्य प्रयोग वि षिरेति । प्रयोगविधिरिति प्रघानविधिरेव म्राहकावस्थो विवक्ष्यते । तथा ग्व यश्य स्प्रकरणपटितस्यानारभ्याधीतस्य वा पदाथस्य पम्रहता प्रयोगविषिरस्ति | अस्य सव॒॑श्रयादिमानं श्रुतिरिङ्गवाक्यप्रकरणस्थानसमास्यारक्षणमङ्गविनिन।जकं मान- जातं द्वरदमध्यविनिवेदकं सामान्यतः प्रयेगनियिपरिगृहतस्याथेसया्गमृतस्य क्रियास्- रूपादिनिवेपेनद्वारबलदैदमध्यैविनिम्दकमनेन द्रारेणेदमेतदर्थमनुषठेयमिति ज्ञापव॑ भ्रति न स्ातन्त्रण श्वुया्कस्य रकिचिद्धिनियोजकं 1 तु प्रयोगविधिरेव विनियोजकः। तद्धि. नियोजकप्रयौगनिधिलक्षणं श्रूयादिलक्षणं चेहाऽऽमनुदधौ नापि भिननप्रकरणलवात्‌ । तस्मादत्र वनियोजकप्रमाणाभावादियनासबुद्िन।ऽस्माकं पुरूपाथेमूता भविति योजना एतदुक्तं भवति--आसङ्ञानस्य न ॒कर्॑प्रकरणसेवन्धो येन प्रयोगविधिना परिद्ते । १ ख. गृह्येत । [ 9 चतुर्थोऽध्यायः 1 संक्षेयश्षारीरकम्‌ । ८२३ ना्यनारम्याधीतन्यापावतारोऽत्रास्ति पणताया जुदूवदामज्ञानस्येह द्वाराभावात्‌। मालेव द्वारमिति चेन्न तस्य जुदूवत्खन्यभिचारामावाद।सनो विदहिताविहितप्रतिपिद्सथेक्रिया - साधारणववात्पर्णताया इवेह विनियोजकवाक्याभावाचच । तथा हि! न तावदिह- देन्या गार्हपयमितिवदामज्ञानेनेदं कार्यमिति श्रुतिर्यते । नापि बर्हिर्देवसदनं छिनग्रीतिवदिङ्गमुपटम्यते । नन्वस्यत्र टिद्गमन्यथानुपपत्तिकव्पितं यतो देहव्यतिरि्ता- सज्ञानस्य पारटीकिकफठकमेसुपयोगो दस्यते । अतस्तेस्तदाक्षेप इयनेन लिङ्गेन विनियो- गोपपत्तरेतिचेन देहव्यतिरेकादधिकरूपस्य कमौधिकारविरोधिनो वेदान्तेष्वांम्नानात्‌ । न हि खप्रतिकूरमङ्गं किमपि कस्यचिद्भवति । यदि पुनर्दहव्यतिरिक्तस्वरूपमात्रमेगा- ्रोच्यते नाधिकमिति मन्येत तथाऽपि न लिङ्गमात्रादङ्गवसिद्धिस्तस्य द्रिदमध्य॑मत्र मानलादत्र च द्वाराभाव उक्त इयतो न लिद्घमपीहास्ति । वाक्यप्रकरणादीनां लत्राऽऽ- शङ्कैव नास्तीति स्वतन्त्रैव ब्रह्मविद्याञन्यनिरपश्षा च पुरूपाथहेतुरिति । पुरुषधेश्वाविय- निवृत्तिः ॥ ११॥ सु° ठी०-ननु ज्ञानसाध्या तमोनिवु ~) न्नोताभिन्नामिन्ना । आयेऽपि किं सत्यस नाऽऽयो द्वैतापत्तरन द्वितीयो ज्ञानवेयथ्यपित्त स्तमसः सत्यतापत्तारत चत्तत्राह- क [4 (क सदसत्सदसद्विकल्पितप्रतिपकषेकवपर्मिवतंनम्‌ । तमसोऽ्युपगम्यतेऽन्यथानुपप्यापतनेकहेतुतः ॥ १२ ॥ सदसदिति । एवमाद्यनुपपत्या पश्चमी विधाऽभ्युपगम्यत इत्यथः ॥१२॥ अ० टी०--ननु तद्यवियानिष्त्तिरेव कीदशी तद्या आप्मान्यत्ेन सचे द्ैततादव- सणयादातमद्विततासिद्धराप्मतेन से तखनादिभावरूपरतया निवृ्ययोगाद्वियावेयध्यम्‌ । अस्वे च खरुड्गादिवनियनिवृत्ततराद्वियवियथ्येमेव । सदसदाप्मकता तु ॒विरोधादेक- त्रानुपपन्ना । न चोभयक्छिक्षणाऽनिषैचनीया सेति वाच्यम्‌ । तस्या अविद्यात्तादनि- वरत्तिरवाविद्ायाः स्य।दिति चेन पञ्चमप्रकाराविद्यानिवृत्तिर्यम्युपगमादियाह-सद्‌स- दिति । तमसो निवर्ैन॒निवृत्तिः सदसत्सदसद्विकल्पतप्रतिपक्षैकवपुरम्युपगम्यते न सन्नासन्न सदसद्रूपं न वा विकसितं सदसत्सदसद्विरक्षणमपि तमोनिषतेनमभ्युपगम्यते । कि ववभ्यः प्रकारेभ्यो विलक्षणमेतत्प्रतिपक्षेकखमावं यलिचिदिति पञ्चमप्रकाराज्ञाननि.- वृत्तिरिति यं विद्वांसः कथयन्ति तं वयमम्युपगच्छाम इयः । अक्िन्पक्षे किं प्रमाण- किमालनो मिन्नोतामि- सदसती मिथ्या वा। तृतीयोऽसं मवान्न चतुथ 212 १ क, “हि उपनिषदितिप्तम्यक्‌-देन््रा° । २ ख, °नं दामीति° । ८२४ छीकाद्रयसमेतं~ [ 9 चतुर्थोऽध्यायः ] मिलयेक्षायौ सदादिपक्षसह्वानुपपत्तिरेव मानमियाह--अन्यथानुपपक्तीति । सदादिपक्षिछक्षणवेन विना याऽनुप॑पत्तिस्तस्या अआपतनं प्राप्िस्तदेकेतुतः सदायनु- पपत्तिप्रमाणत इयर्थः ॥ १२ ॥ सु° टी ०~-एवमप्यनुपपत्तिस्त॒ल्येति वेश्नेव्याह-~ सदसंत्सदसषद्विकत्पितपरतिवद्धा न भवन्ति वर्णिते । परमास्मतमोनिवतनेऽनुपपत्तिभतिभासवृत्तयः॥ १३॥ सदसदिति 1 प्रतिष द्ध स्तदाभिताः । प्रतिमासवृत्तयो बुद्धिवृत्तयः । पश्चमपक्षस्य दुष्टपक्षपरित्यागमात्रत्वात्तत्पक्षोक्तदोषा नात्र प्रतिमासन्त इत्यर्थः ॥ १२ ॥ अ० टी ०--नन्वयमपि प्रकारोऽनुपपन्नोऽस्यापि सदादिवरिकस्पप्रसरादिति चेनेषे संमवतौयाह- सदसदिति । वर्णिते पृवैपदयनिरूपिते परमात्मतमोनिवतेने सदादिवि फल्पितप्रतिबद्धा दोषा न मवन्ति । के त इयत आह--अनुपपत्तीति ॥। अनुपप- तिग्रतिभासवत्तयोऽनुपपत्तिप्रतीतिगोचरा इयक्षरयोजना । सदादिपक्षचतुषटयप्रतिबद्धेव हि दोषप्राप्तिः प्मप्रकारस्य तु दुष्टपक्षपसि्यिागमात्रवात्तस्मिन्पक्ष दोपप्रातिभास एव नावत्तरतीति भावः ॥ १२॥ सु° टी०-तमोनिवृत्तेः पश्चमप्रकारसतवे बद्धसंमतिमाह- चितिभेदमभेदमेव षा दयरूपत्वमथो मृषात्मताम्‌ । क ९ न क परिहृत्य तमोनिवेनं प्रथयन्ते खलु मुक्तिकोविदाः ॥१४॥ चितिभेदमिति । एवं तमोनिव॒त्तेशेतन्यादद्धृदामेदादिविकत्पमपि परि + क हत्येत्यथः । मुक्तिको विदा इष्टसिद्धिकराराकयः॥ १४॥ अ० द ०--चैतन्यद्विदामेदविकव्पेऽपि चोक्तप्रकरेण पञ्चमप्रकारत्वमेवा्ियानिवृ- ¢ 2 क ततेरिष्यत इसयाद--विंतिमेदभिति । मुक्तिकोविदा इष्टसिद्धिकरादयः पण्डिता इयथः ॥ १४ ॥ सु० टी ०--दवमपि कल्पनागोरव भित्थस्वरसादासममाभिन्नैव तमो. क निवृत्तिरित्याह-- ` अथ षा चिति केषला वचनोत्प।दितवुद्धिते््मना । १ क, 'त्वापातात्त । ९२क, “किषादिनः। [ ४ चतुर्थोऽध्यायः ] संक्ेपशशारीरकम्‌। ८२५ प्रमात्मतमोनिवर्तिग- विषयत्वं समुपेत्युपाधिना ॥ १५ ॥ अथवेति । वाक्योत्थबुद्धिघ्र ्तिठक्षणेनोपाधिनाऽऽपेवावियानिव्र ति- शब्दाथं इत्यथः ॥ १५॥ अ० टी०--तमोनाशस्तमोनिवृत्तिरेति दृष्िमश्रिय पच्चमप्रकारलङ्गीकरेणानुपपत्ति- दोषो निराङ्ृतः । इदानी; बाघ एव निदृत्तिशब्दार्थो न नश्च इति परमसिद्धान्तदिमा- श्रियाऽऽत्मेव ज्ञातत्वोपठक्षितस्तमोनिवत्तिरिति । पक्षान्तरमाह --अथवेति । केवका। निर्विशेषा चितिरेव वाक्योपादितवरदधिवर््मनोपाधिना वाक्येल्थवरद्धिव्तिप्रतिफटितसेन निमि त्तेन परमासतमोनित्रत्तिगीरविंषयवं समुपैति ॥ १५ ॥ [स्‌ 1 छठ० ठी०- ननु लोके श्ुक्तेक देरज्ञाननिवृत्तित्वापरसेद्धः कथं चंत न्यस्य तथात्वामित्याज्ञङ्‌क्याऽऽह- क ® शुक्तिका विषयव्‌{द्धजन्मना प्रत्यगात्मचितिरेव केवला ! शुक्तिकागततमोनिवृत्तिरिप्युच्यते हतिहरिः पशुर्यथा ॥१६॥ श॒क्तिकेति । यथा ह तिहरणकर्तेव पञ्ुखरखूपतटस्थो पापना दृतिहरि शब्देनोच्यते तथा व्यवहारदशायां स्वाविद्यया शक्तिकात्वमापन्नं चेत- न्यमेव श्॒क्तिविज्ञानेनावगतं सत्तेनोपाधिना छुक्त्यज्ञाननिवृत्तिपदेना- भिधीयत इत्यथः ॥ १६ ॥ अ० टी०-ननु श्ुक्तितमोनित्तिः शक्तितचन्ञाना्प्रसिद्धा सा च शक्तिगतान चेतन्यगता शुक्तेरचैतन्यलरात्‌ । तथा चाऽऽत्मन्यनात्मनि चानुगतं चिन्मात्रादन्यदेवाज्ञान- निदततिशब्दवाच्यमेष्टन्यमिति चेनेवमियाह-्ुक्तिकेति । शुक्तिकदेः प्रयक्चैतन्यतिव- सेवान्छुक्तिकायज्ञानमपि शुक्तिकायवच्छिनाकारप्रयगज्ञानमेव न स्वातन्ब्येण । जडस्य. ज्ञानं प्रति विषयतेनाऽऽश्रयत्रेन वा संबन्धोऽस्ति । अतः डुक्तिकाविषयतुद्धिजन्मना। शुक्यवच्छिनचिदभिन्यञ्चकतयोपपन्नयुद्धदयुपाधिन। केवठा प्रयग।लसचितिरव शुक्तिका - गततम्रेनिदृत्तिरियुच्यते । तस्मात्तमोनिवृत्तिः सप्ैत्र चैतन्यमात्रतया चैतन्यगतैवेति नाननुगमशङ्केयथ॑ः ॥ १६ ॥ सु० टी०--ननु. हरतेड तिनाथयोः पशौ ` इत्यत्र पञुवाचकपवेने- १क.वानसं*। १०४ ८२६ रीकाद्रयसमेतं~ { ¢ चतुर्थोऽष्याषः ] न्भत्ययो विहितो न हरणमाजरतीरे ताद्रशेऽपि पुंसि प्रयोगा माषादिति चेत्तचाऽऽह्‌-- नि ९.९६ क वाचक{ हरणकंतुरष्यतं श ® ® क शब्द एष हि एतेमनीषिभिः 1 केवरं तु पशुता निमित्ततां वाह्यतः स्थितवती बजेदियम्‌ ॥ १७ ॥ वाचक इति } दृतेहैरणक तुवा चक्र एव शब्दः करद्न्तत्वाक्कि तन्वयवि- शेषे वुतिनाथयोरुपपद्योः सतोः पञ्चत्वं तटस्थं निमित्तं मवति न॑ वाच्यान्तगेतमित्यथः ।! १४७॥ अ० टी०--दतिहरिः परुयेयति स्वोक्तवुद्धवृत्तरपाधिवे दृष्टान्त उक्तः । तत्रोपाधि- नौम विरोषणोपलक्षणाम्यामन्यो यथा पदत्वं तटस्थमेव सद्हतिहरिशब्दप्रवृत्तिनिमित्त. मिदयुक्तं दष्न्तं स्पष्टयति --वा चक इ ति । मनीषिभिरेष दतिहरिशब्दो दतेहैरणकतुर्हि वाचक इष्यते । चमैकोडं दतिपदवाच्यं यो मनुष्यो वाऽश्रो वाञ्यो वा हरति सं योगवृत्या हि हरब्दवाच्यो भवतीति प्रसिद्रमिय्थः । यद्यप्येवं तथाऽपि पञुतवविवक्ष- येव दतिहरिशब्दं प्रयुजञते मनीषिणो न दतिहरणकपैलविवक्षयेति पञ्ुलेन नियम्यमानं दृतिहरिपदं परशिव निविदयात इति पुवं दतिहरिपदस्य विष्रयमावं भजते पदुवं च वाच्याह्हिरेव तिष्ठति न तु स्वयं वाच्यकोट विरेषणवेनेपटक्षणलेन बा प्रविशतीति सती दृतिः “८ हरतेदैतिनाथयोः परौ '› इति व्याकरणसूत्रहम्यत इयेतत्सवेममिपर- लाऽऽह-- केवलं स्विति । इये पद्ुता वाच्यबराह्यतः स्थितवती सती दतिहरशब्दप्र चुततो केवरं निमित्ततां व्रजेदिति योजना ॥ १७ ॥ स॒° टी०--द्ा्टन्तिकेऽप्येवमित्याह- एवमेव तु तमोनिवृक्तिगीः शुक्तिकाविषयवुद्धिजन्मनां । वाह्यतः स्थितवतेव हेतुना प्रत्यगात्मचिति वरततेऽसा ॥१८॥ एवमेवेति । तटस्थनेकश्क्तिज्ञानेन निमित्तेन शुक्त्यवच्छिन्नप्रत्गातसम- वितिश्युक्त्यज्ञननितरत्तिशष्दो वत्तत इत्यथः ॥ १८॥ ० टी ०-प्रकृतेसथन्तःकरणवृततेरपाधिवमेषठःपमिति दाष्टीन्तिकमाई -एवमेवे ति । शुक्तिका्युगतमेव चैतन्यं शुक्यायाकारन्तःकरणवृ्पीपायिना बाच्याद्वाद्यनैव सता १क. ग. ढं टि १९। ( ४ चतुर्थोऽध्यायः ] संक्षेपशारीरफम्‌ ! ८२७ नियम्यमानं शुक्तयाच्ञाननिवृत्तिशन्दवाच्यं भवतीति तात्पयोैः । मक्षरयोजना वतिरो- हिता ॥ १८ ॥ सु०° टी०-एतदृद्ष्टान्तेन च ब्ह्मात्माऽपि वाक्योत्थबुद्धिवृत्ति तरस्थां निभिचीक्त्याज्ञाननिवत्तिक्ब्देन व्यवष्ियत इत्याह-- उत्पन्नशुक्तिमतिरात्मपितियथवें शुक्तेस्तमोहतिरिति प्रतिपननमेव । आत्माऽपि जातनिजवदिरबोधहानि - रिप्युच्यतेऽमटवचिदेकरसो न पूम्‌ ॥ १९ ॥ उत्यनेति । न पूवेमिति । सत्यप्यज्ञानानिवृ त्तिूपत्व इति शोषः ॥ १९॥ अ० टी०-एतदेव दृष्टान्तीकरय ्रह्मतमाज्ञाननिवृत्तिशब्दवाच्यं वाक्योत्थब्रह्माकारवु* द्विवृचयोपाधिना ब्रह्मासचेतन्यमेवेयाह--उत्पन्नशयुक्ति मतिरिति । उत्पना रुक्या- कार न्तःकरणवृत्तिरूपा मतियस्या उपाधिलेनेष्टा सा आतचितिरत्पन्शुक्तिमतिः सा यथा शृक्तस्तमेोहानिरिति प्रतिपन्नमेबमातमाऽपि चिदेकरसो जातनिजबुद्धिवाक्योत्थवुद्धिवृत्तिजन्मो- पाथिः सननेधहानिरि्ुच्यते किंठेति सदयं न पूर्वो यथोक्तबुद्धिवृसुपाधिजन्मनः प्रागव- स्थितस्तमोहानिरिति नोच्यत इति योजना ॥ १९ ॥ सु° ठी०--यि चिदेवाज्ञानानवृत्तिः कथं तहि ताद्रशधीव्च्युत्पत्तः पूर्वमपि न तथा व्यवद्धियत इति यत्तदा तन्निमित्तामावादिविवक्तुमुक्त- हष्ट(न्तमेव दशेयति- (+ „9 + न्य्‌ ०५ ह (तहरणकरत्व पि चान्यन्न चद्‌ रतिहरिरिति रोके नोच्यते वतंमानम्‌ । अनधिकविकलं सत्कथ्यते तत्पशुस्थं ¢ ® ^ ^ क हतिहरिरति रिष्टेबद्यहेतोः पशुलात्‌ ॥ २० ॥ दतिहरणेति । ह तिहरतरत्वमन्यूनानतिरिक्तं पुरुषादो वतैमानमपि न शिषे तिह रिशब्देनोच्यते । पञ्चगतं तु तन्माचमेष तच्छब्देनोच्यत इति हेतोः पञ्ुत्वभव तच्छब्द प्रयोगनिमित्तं स्युत्पत्तिस्म्तिभ्यामवसायत इत्यथ; ॥ २० ॥ १ स, घ. %वमू । ९ ग, गनिरुच्येत केवलः २ ख, घ. पुवः ४ ख, (ह्ालन्यज्ञाः । ८२८ रीकाद्गसमेतं- [ 9 चतुर्थोऽध्यायः ] अ० टी०-यदि केवख्ब्रक्षातमचैतन्यमेव तमोनिवत्तिराब्दवाच्यं तर्हिं तादृशबुद्धभुतपत्ते प्रागपि कुतोऽज्ञाननिवुत्तिरिति नोच्यत इति चेत्तत्र ॒शब्दस्वभाव एष इति वक्तुमुक्तमब दृष्टान्तमाह--ह तिहर भ ति । इदं प्रयक्षं तिहरणकरवं पुंसि मनुष्येऽन्यत्राश्वादौ या वतेमानं लोके टतिहरिरति नोच्यते किं तु तदृतिहरणकतैत्वं पदस्थमनधिकविकङे सदन्यूनातिरिक्तमम्यभिचारि सदृतिहरिरिति शब्दैः कथ्यते । बहुवचनं प्रयोगबाहुल्याभि प्रायं कस्माद्वा्यहेतोः पदुलात्पशुवरूपाद्वाच्यवहिभूतादिव्यक्षरार्थः । दतिहरणकतेत्ं पुरुषादो वमानं दतिहरिशब्देन नोच्यते तत्र॒ व्युपत्निम्याकरणस्मरणयोरभावार्फि तु पशो वतमानं तन्मात्रमेव दतिहरणपदेनोच्यत इति व्युपत्तिस्मृतिभ्यां प्रसिद्ध- मतः शब्दस्वभावोऽयमिति कल्पनीयम्‌ । निमिानुबन्धिनी हि शब्दस्य प्रवृत्तिरिति तात्प्याथैः ॥ २० ॥ छु° टी ०--ननु तत्र “ हरतेहं तिनाथयोः ` इत्यादिसून्नानुश्षासना- दस्तु तथा द्‌ाष्टान्तिके तु कथमित्याशशङ्क्याऽऽह-- अयमपि परमात्मा प्रत्यगात्मस्वभावो वचनजनितद्द्धः भराक्स्वसपे स्थितोऽपि । न खलु विषयभावं ध्वान्तविच्छेदवाचो व्रजति हि तदुपाधेवुद्धिवुततेरभावात्‌ ॥ २१ ॥ अयमपीति । अनुक्ञासनाभावेऽपि न्यायसास्यादिहारि बुद्धिवत्ति परयोगोपाधिरभ्युपेयेव्यर्थः ॥ २१ ॥ अ० टीर-अत्रप्पयमेव न्याय इलयाह--अयमपीति । निगदग्याख्यातानि पयाक्षराणि एतदुक्तं भवति । प्रकृते ऽप्यज्ञाननिवृत्तिशब्दः प्रयक्चैतन्यमेव वदेदुद्धिवद्यु- पाधो सयव न।सतौति स्वमवेऽस्य॒शब्दस्योपधेरागन्तुकतवात्तनिमित्तरब्दप्रयोगोऽ्या- गन्तुक इति ॥ २१॥ सु० टी०-नन्वमावपययो माशादिशब्दः कथं तन्ये प्रवत॑ता- मिति चेत्सत्यं नाशारिशब्दृस्तथा अं ववज्ञानशब्देन सह समस्तोऽन्य एव माववाचीत्याह-- ध अज्ञानदाह्‌ इत नक्रपर्‌ समासाः सपुत्रे खलु पदे पदतामुपेतः ज्ञानोदयं तटगतं समुपाइदान- स्तस्माचम्‌ हि तरवारत (चात प्रवृचः ॥ २२ ॥ { 9. चतुर्थोऽध्यायः ], संक्षेपशारीरकम्‌ । ८२९ न्नानदाह इति । अज्ञानस्य दाहोऽज्ञानदाहः । सच न ज्ञानं विना सं मवत ति योगिकसवाच्छब्दुपरवृत्तिरुपपन्नेर्य्थः। उपेतः प्राप्नुत इत्यथः । तस्माञ्ज्ञानोदयामिति संबन्धः । तरगतं तटस्थोपाधिम्‌ ॥ २२॥ अ० टी०~-नन्वयं नाशादिशब्दो नञ्पर्यायोऽभाववाचकः प्रसिद्धः स॒ कथं चैतन्ये सद्रूपे वर्ततेतिचेत्सयमभाववचनो नाशादिशब्दः स्वभावतोऽत्रायमज्ञानश्ब्देन समस्यमानो नाशादिश्न्दो ऽन्योन्याभाववचन इवयाह--अज्ञानद्‌!ह इर्ति । अज्ञानं दाह इति च स्वमावत इमे द्व पदे नेकपदं कदापीऽयर्थः । समासान्त निमिततायूरवोत्तरे प्दे अज्ञानमिति पूवेपदं नाश इ्युत्तरपदमेते पदतमिकपयमुपेतः प्रापुतः । तथा च समाप्तवशच्छन्दानामन्य- त्रापि इृत्तिष््टेतीहापि समासवशानाशशब्दस्य स्वसंबन्ध्यभावमात्रादन्यत्र इत्निरुपपनेति फठितमाह ज्ञान, दयमि ति । तस्मादिति प्रथमं योज्यम्‌ । तमोहतिरबोऽतर प्रकृते तटगतं तटस्थं ज्ञानोदयमुपारथिं समुपाददानश्चिति प्रवृत्तः । तथाचाज्ञानविलक्षणमज्ञानादन्यज्ज्ञानो- दयोपाधिनाऽङ्ञानविरुद्वाकारं चैतन्यमन्ञाननाशङब्दाथं इति न पिरुष्यत इति भावः॥२२॥ सु० ठी०--तहि विषमो हष्टान्त इत्याज्ञङ्क्याऽऽह- अत्राप्य हतिहरिः पशुरित्यखण्डः शब्दो न खल्वभिमतोऽवयवाथेयोगात्‌ । धातुश्च वाचकतया हरतिः परषषिद्धो हीन्पत्ययश्च हरतेः परतः प्रसिद्धः ॥ २३ ॥ अत्रापीति । अक्षावपि शब्दो नाखण्डोः खूढोऽभिमत इति संबन्धः| हतिं हरतीत्यवयवाथंयागादित्यर्थः । एतदेव दशंयति--पातुश्वेति । वाच- कतया हरणक्ियाया इव्यर्थः । इन्प्रत्ययश्च कतर॑वाचकतया प्रसिद्ध इत्यथः ॥ २२ ॥ अ० टदी०-तथा दतिहरिकिब्दस्याप्येकपद्यादेव विसि ्टाथनियता वत्तिराश्रता तद- वयवास्तु॒ साधारणाथेवाचिन ए्रेयाह-अच्ाप्यस्ाविति ॥ अवयवाथयागभव विभजते--धातश्चे ति । हरतिरधातररणवाचफतया प्रसिद्धो हम्‌ हरण इति घातुपाठ- स्ते: । चकारोऽवधारणारथो भिन्नक्रमः प्रसिद्ध एवेय्ः ॥ इनप्रययश्च हरतेधौतोः परत कर्ववाचकतया प्रसिद्ध ए हति योजना ॥ २३ ॥ सु ° टी०-मवत्वेवं ज्ञानफलटमन्ञाननिचत्तिः कि तत इाते चेत्तत्राऽऽह~ उयनिरस्यति तमश्च तदुदधवं च वेदावस्रानवचनादथ बोदितः सन्‌ । ८३० टीकाद्वयसमतं- [ ४ चतुर्थोऽध्यायः } रेकात्म्यवस्तुविषयोऽनुभवोऽत एव (व + चेः ् ४५ न कंचित्सहायमनपेक्षय निवतंकोऽसो ॥ २४॥ उयननिति। वाक्योत्थ आसानुमवो द्युद्यन्नेवोद्योत्तरक्षण एव वाऽविध्ा तत्कायं च निरस्यतीति नास्य सहायान्तरापेक्षत्व मित्यर्थः ॥ २४ ॥ अ० ठी०--तदेवमवियानिवृ्तिरालेवेसपि पक्षे न कदाचिदनुपपत्तिशेति स्थितम्‌ । पुनरन्यदत्राऽऽशङ्क्यते । अयमात्मसाक्षात्कारः स्वोदयकाढ एवाऽऽमाज्ञानं निवेतेयेत्तदु- त्तरकाले वेति । तत्रोभयथाऽपि न विरोध इत्युत्तरमाह-उश्चल्निति । अथ वा वाक्योल्थवियाया; सहायानयेक्षवं यत्मागभिहितं तत्र॒ युक्तिविरेषरं संचारयति- उद्यन्निति ॥ एकाप्मवस्तुविषयोऽनुभवो वेदावसानवचनादुयनेव बाऽथवोदित एव संस्तमश्च कारणं तदुद्भवं च कार्थं स्थ॑ निरस्यति । उदितः सन्नियपि न विलम्बः प्रतीयते किं तूदयसमनन्तरमेेति न सहकारिप्रतीक्षाकट्पनावकाश इति द्रष्टव्यम्‌ | यत एवं स्वभवोऽयमनुभवोऽत एवासौ रिचित्सहायमनवेक्य निवभक इति सिद्धमि्यर्थः॥२४॥ सु° टी०-- एतदेव हष्टान्तपूर्वकमुपपाद्यति-- दीपस्तमस्तिरयतीह्‌ भवन्कृताश्च- द्त्वा क्षणव्यवयिमात्रमपेक्ष्य नार । कश्िदिवादपद्वमुपयाति वादी रती = ि तदरत्मतीच्यवगतो तमसतोऽपहन्त्याम्‌ ॥ २५ ॥ दीप इति । तद्वदिति । प्रतीचे याऽवगतिबुंद्धिवृस्युषरागा्दभिव्यक्ति- स्तस्यमित्यथंः ॥ २५ ॥ अ० टी०--तथाऽपि किं तच्वमितिचेत्तत्र दीपेन तमोनिवुत्ताविवेदं द्र्टव्यमियाह- दीपस्तम इति । भवन्लुपद्मान एव ॒दीपस्तमस्तिरयलयपसारयति दर्शनाविषयं करोतीयथः । कुतश्चििमित्तास्रतिबन्धवशपुनभूत्वोत्यद्च क्षणन्यवधिमात्रं क्षणन्यवधान- मात्रमपेक्षय॒तमस्तिरयतीदयत्र न कश्चिद्रादी विवादपदवीमुपयाति । यथाऽयं दृष्टान्त स्तद्रवरतीचि तमसोपहन्न्यामवगतौ विक्ञाने योग्यमिय्ैः ॥ २५ ॥ सु० ठी०--व्यञ्जकत्वादप्यनपेक्षत्वमस्या इत्याह-- उत्पत्तिरेव हि पिया स्वफलं प्रदातु- माकाङ्क्षिता न च तताऽपरम्थनीयम्‌ । १ ख. स्थिते पुनः॥ [ ४ चतुथौऽध्यायः | सं्चेपशारीरकम्‌ । ८३१ यत्कारकं तदिह काङ्क्षति जन्ममाज- दन्यन्न; किमपि काङ्क्षति जन्म ठन्ध्वा ॥२६॥ उदत्तििति । बुद्धेहि फलप्रदाने जन्मेवपिक्षितं नान्यदित्वर्थः । तदुक्त-“ तेन जन्मेव विषये बुद्धेव्यापार इष्यते ` इति । व्यतिरेक- मध्याह--यत्कारकमिति । कारकं ह्युपकारापेक्षित्वाज्नन्मतोऽन्यत्सहकय- पेक्षते न च धीस्तथेत्यर्थः ॥ २६ ॥ अ० ठी०-यदयप्येवमुभयथाऽपि संभावनऽस्ति तथाऽपि ब्रह्मवियेत्प्यमानेवाविदयां निवैयेन्न भ्यवधानमीषदयप्यपेक्य क्षणमात्रे व्यवधीयत इाह--उत्पत्तिरिति । भिया वाक्योत्थया स्वफलं प्रदातुमुत्पत्तिरवाऽऽकाङ्क्षिता । ए्रकारन्याव््यं स्वयमेवाऽऽह- न चेति । ततोऽपरमुत्त्तेल्यत्सहकारिभृतमथनीयं धियो न च व्रि्यत इति योजना । कुत इयत आह-यत्कारक मिति । कारकस्यायं धर्मो यदुत्पय स्वकार्य जनयितव्ये सहकारिप्रतीक्षया विरम्बेते न तुं धियः प्रमाणलेनाकारकरूपाया इयेवं सति यत्कारकं तदिह न्यवहारमूमो स्कार्ये वा स्वजन्ममात्रादन्यत्क ङ्क्षति धौजन्म ठन्धवा न किमपि काङ्क्षतीति योजना ॥ २६ ॥ सु० ठी०-अचत्र वृद्धसंमतिमाह- श _ क प्रत्यक्षसूतर इदमव नवद्‌ यष्पन्‌ > = ~ [> [+ न्यायेन भेमिनिरुषाच विदग्धवुद्धिः। सन्संभयोग इति तत्र च बुद्धिजन्म शब्दस्य नान्यदिह किं च न रत्यमस्ति ॥ २७॥ प्रयक्षूत्र इति । ननु तद्न्यपरमेवेति तत्राऽऽह-- तत्र हीति । पुरुषस्ये- न्वियाणां बुद्धिजन्मेत्यच बुद्धिः प्रत्यक्षमिल्युक्तेऽपि जन्भनोऽथंिद्ध- त्वाजन्मशब्दस्येदभव कृत्यमित्य्थः ॥ २७ ॥ अ० 2ौ०--ज्ञानस्य सहकाथेयक्षा नस्तीयत्र जेमिन्याचयंसुत्रत्रक्यं प्रमाणयति -- प्रत्यक्षेति । ““ सतसंप्रयोगे पुरुषस्यन्दिपाणां बुद्धिजन्म तप्प्रयक्षम्‌ ?' [ जेमिनिन्याय १।१।४]। इति सूत्रे बुद्धिः प्रयक्षमियेतावल्युक्तेऽपि तस्या जन्माथस्सिद्धमेवान्यथे- द्ियाणां सत्सप्रपोग इति निमित्तनिर्दशवैयध्यौ पातात्‌ । तथाऽप्यथसिद्धं जन्म जन्मशब्देन नेर्दिशनबुद्धेजन्मातिरिक्तो व्यापरोऽस्तीसेतदेव सूत्रकारः सूचयतं।ति निष्िण्डितोऽथेः । १ ख, “ना प्णऽ्ति। २ ख. 'म्बनं न" । ८३२ टीकाद्वयसमेतं- [ 8 चतुर्थोऽध्यायः ] एषाऽक्षरयोजना विदग्धतुद्धिजँमिनिः सत्संप्रयोग इति प्रययक्षपत्रे प्रक्षप्रमाणरक्षणसूत्र इदमेव न्यायेन निवेदयिष्यन्लुवाच जन्मातिरिक्तो न बुद्ेन्यापारोऽस्तीयेतन्न्यायेन प्रति- पादयन्बुद्धिजन्मेति पदं प्रायुङ्क । यतस्तत्र सूत्रे बुद्धिजन्मरशब्दस्पेह ठक्षणेनान्यत्किचन कृतमस्ति विनाऽपि तेनातिन्याप्त्यादिनिराससिद्धेरिति ॥ २७ ॥ सु° टी ० - नन्वेवमपि मतिवततेनिवतेकामावात्तयाऽपि द्वेतापत्ति- रितिचेन्नेव्याह-- वेदान्तवाक्यजनिता मतिवृत्तिरेव- मु्परितः सकलमेव भवाणेवाम्बु । पीत्वा स्वयं च खल्‌ शाम्यति दग्परोह- पीतं यथाम्बु चितिमेव तु शेषयिला ॥ २८ ॥ वेदान्तेति । सा हि जातमाप्रैवाविधातत्सायं दुग्ध्वा स्वयमपि नर्यन्ती चिन्मात्रं शेषयति यथा दग्धलोहपीताम्बु विं स्वै च विनाश्य लोहमाच्रं शिनश्टत्यथः ॥ २८ ॥ अ० टी०--अ्रवं विद्योदयसमनन्तसमेवावियायाः सकायीया निद्त्तिर्वि्यायास्तु कथं निदृत्ति्निवतेकाभावाततद्भवि वाऽनवस्थाप्रसङ्गदिति चेत्तत्राऽऽह-वेदान्तवाक्येति । एवमिदयुक्तन्यायेनेयथैः । चितिमेवेकां शेषयितवा स्वयं च खलु शाम्यति स्निवृत्तौ हेवन्तरं नपिक्षते । अतोऽनवस्थप्रसङ्गो न भवतीयेतदृष्टान्तेनोपपादयति-दृग्धलोषहेति ॥ यथा दग्धरोहपीतमम्बु दाहं शमयति स्वयं च लीयते रोहमात्रमवशेषयति तथा बेदान्तवाक्य- जन्यात्ममतिवृत्तिरप्यविद्यातत्कायैरूपप्रपश्चं निवततयति स्वयमप्यवरियाकायौन्तःपातिलानिव- तेते चिन्मात्र चाऽकमतच्चमवरेषयतीयर्थः ॥ २८ ॥ सु° टी ०--नन्व विद्यानिवृततेस्तत्वक्षनसाध्यस्व मावायाः कथं नित्या- स्मस्वरूपत्वमिति तच्राऽऽह-- कुटस्थनिव्यव तु मुक्तिरिषा वियफटत्वादिह ययदेवम्‌ । तत्तत्तथा दृष्टमशेषमेव [3 शु [+ € $ यथा हि शुर्त्यादिपदाथसवित्‌ ॥ २९ ॥ धटस्थनियेति । वद्वियाफलं तस्कूदस्थं पथा शुकतपज्ञाननिवृत्तिरूप- छक्त्यादिस्फुरणमित्यथः ॥ २९ ॥ [ 9 चतुर्थोऽध्यायः ] संक्षेपशारीरकम्‌ । ८३३ अ० ठी०--तदेवमारोपितवि्यानिवृत्तिमातरान्मक्षस्य कृटस्थत्वं प्रतिपादितं केचितु खगादिवममेक्षस्यापि साध्यतमाहृत्त्प्रयाह--कुशस्थेति । छक्यादि पदाधसंवि- दिति जयुक्यदिविषयकप्रमाणफठमूता डुकयादिसफ्‌तिरियधः ॥ २९ ॥ सु° दी ०--साध्यवैकत्यमाशङ््चाऽऽह-~ जन्मादिषड्भवविकारहीनां शुक्त्यादिवस्तभणिविष्टसंवित्‌ । न भरागभावाबनुभूतिरस्याः स्वतः प्रमाणाद्पि युज्यते हि ॥ ३० ॥ जम्माद्‌ति । त्च हेतुमाह-न प्रागभवति । न हि संभिदि जन्मादि समष(ते परागमावस्य जन्मनो वा तस्यामनुभवासंमवात्तथा हि के सं विस्स्वूपात्तद्नुमवः प्रमाणान्तराद्रा नोमयमपि युक्तमित्यथः॥ ३० ॥ अ० ठी०--दृ्टन्ते सीध्पवैकट्यमाशङ्क्याऽऽह--जन्मादुी ति । रुक्यादिव- स्तुन्यपरिशिष्टसंवित्‌ । शुक्यादिविरेषणांशौना सती जन्मादिपड्भावविकारहीना कृटस्यै- वेयः । संवित्छरूपतो जन्मौददनाऽसमावितजन्मादिधमेघरायदयत्र न संभवति न तत्तेन धर्मेण घमेबद्यथाभ्निः रेयेनेति प्रयोगः । रेवसिद्धिशङ्कां परेदरति-न प्रागभावा- दीति । भस्याः सेविदो न स्वतः प्रागभावायनुमृति्युञ्यते । स्प्रागमावः छवेय। न घटते नापि प्रमाणादन्यस्मात्तयुज्यत इयक्षराथः । एतदुक्तं भवति । संविदो जन्मप्राग- मावयनुमवः संविदा तावन्न सिध्यति । स्वसंबन्धितया हि स्वप्रागमावायनुभवो वक्तव्यः स स्ात्मनिवृत्तिमिरोधानन संभवति । नापि प्रमाणन्तरात्तसिद्धिमौनवेदयवे जडल्ेपपततः संविख्म्याघातात्‌ । स्ववेयवे चायं दोपः समानो वेय्मात्रस्यैव जडलप्रयो जकत्वा- स्सविद्ग्रहणे च तत्संबन्धितया जन्मादप्रहणासंभवादतोऽसंभाव्रितजन्मादिधमंव्ादिति हेतनसिद्ध इति ॥ ३० ॥ सु० ठी०--कुत इत्यपेक्षायां ङि संविदमवुद्ध्वैव तस्रागमावाद्यनु- मूयते किंवा बुद्ध्वा तत्र नाऽऽ इतपाह-- अबुध्यमानो न हि संविदं तत्‌ संबन्धि किंचिलतिपततुमः। १क. "्तिगरिने" । ९ ख, घ, ^स्तुन्यविरिष्ट । ग, स्तूपातेषि" । ३ ख. पदिभाब- विकराए्रहविता अ । ८३४ टीकाद्यसमेते- { ¢ चतुर्थोऽध्यायः ] न क कि न बुध्यमानोऽपि तथा तश हि (2 कभ [43 यः ध न संविदेषा विषयतवहेतोः ॥ ३१ ॥ खवुध्यमान इति । संविदं स्वख्पेण प्रमाणेन वाऽबुध्यमानोऽविषयी- कुर्वन्न तत्संबन्धिप्रागमावजन्मादि विषयी कुया दित्यथः । नापि द्ितीष इत्याह--न बुध्यमानोऽपीति । स्वतः स्वजन्मादिबिधनासंमव!दरेयवेऽपं- विखप्रसङ्कादिव्यर्थः॥ ३१ ॥ अ० टा०--एतदेव सखष्यति--अबुध्यमान इति । संविदमबुध्यमानोऽविषयी- ुर्भन्‌ । कशित्तत्संबन्धि रिचिघप्रागभावादि प्रतिप न हीशः समथः । धमिंषीसपिक्ष- लवाद्धमेवुद्धरिव्य्थः । तथा संविदं बुध्यमानोऽपि न समथः । यतस्तदा द्येषा संविदेव न भवति विषयत्वद्धेतोर्विषयत्मे जडव्वापत्तरित्यथंः ॥ २१ ॥ सु 2 टी०--व्यतिरेकव्याप्त्यऽपि कौटस्थ्यं साधयति-~ अ क ९ अ [क जन्या न मुक्छिघटतं कृताश्च क~ लः दिति ४ दियाफरत्वादिति पर्वहेतोः । ययद्धि जन्यं जगति प्रसिद्ध [+ 9 र ¢ तत्तेन व्यफटृपष्वराद ॥ २३२॥ जन्येति । यजन्य न तद्िद्याफलं यथा व्रियदादीति ॥ २२ ॥ अ० टी०--मोक्षस्य कूटस्यवं व्यत्तिरेकन्यातिच्छटेनानुमिनोति-जन्या न मुक्तिरिति अय्वरादुीति। यथा यागदीवयर्थः ॥ ३२ ॥ सु° टी ०--अत एव मोक्षस्वदूपे कमंणोऽप्युपयोगो नास्तीव्याह-- न २. >, क [+> न मोक्षस्वरूपे विफरुकरियोऽप्तो विद्याफटत्वादिह यदेवम्‌ । कि तत्तत्तथा दृष्टमशेषमेव [र रज्ञ ¢, न ~ _ (क यथव रज्ज्वादतम(निन्राचः ॥ ३२ ॥ क मोक्षेति। अपावधिक्षयरौ किफलकरियो विफठक्मा । मुक्तिनं कर्मं साध्येति यावत्‌ ॥ ३३ ॥ १ ग. भभम्बेपः । ९२१. °रूपरो बि । ८ 9 चतुर्थोऽध्यायः ] संश्चेपक्षारीरकम्‌ । ८३५ अ० टी°--तेनेव हेतुना मोक्षस्य कर्मसाध्यलप्तिषेधमुखेनापि कौरस्थ्यमेवानुमि- नोपि-मोक्षस्वद्प इति । असौ पुरुषो मोक्षस्य विफठक्रियः । मेोक्षखरूपं न. कियासाष्यमिति प्रतिङ्ञापरमेतद्राक्यं रिष्टं स्पष्टम्‌ ॥ २६ ॥ सु° दी०-ननु सायुज्यादियुक्तेः क्रियासाध्यतवार्दक्तो बाघ इत्या- हाङ्क्याऽऽह- [3 ९, 9 क 9 क की सायुज्याद न माक्षपक्षपातत ।वयाफटव्वाहूत- मानस्याकरिययोपजन्यत इदं यस्माहुपास्त्यारूपया,\, क ® र 9 क, म नद्‌ वी सायुज्पादवेवादर्माचरपर्‌ नःश्रयकस्त ना भवः तक्रायतवादिह यय्दीदशभदो निःश्रेयसं नेक्षितम्‌ यद्रत्कुक्यवटादि तादशमिदं तस्मादिदं तादशं युक्तं कंल्पायेतुं न तद्विसदहृशं ताद्‌ न दष्टं यतः ॥ ३४ ॥ “ सायुञ्यादि न मोक्षपक्षपतितं पिदफटलाहतेमानद्याक्रिययीप्रजन्यत इदं यस्मादु- षस्यास्यया ' इति क्रविद्धपद्यं पठन्ति । तस्यायमथः-यत्खल्वामरणमभ्य- स्यमानया हिरण्यगमाऽस्मीपि मानस्योपास्नया प्रतिमया परिपक्वया देहान्तेऽचिरादिना बह्मलोक गतस्य रवीयटिङ्कापहितस्यैव समशिलिङ्क इद्महमरस्मीव्यभिमानास्मकं तादास्म्यं जायते तत्सायुज्यं तच मिथ्या व्वन्न मोक्षकोटिनिक्षिप्तम्‌ । ततश्च तस्य पक्चषहिमावाद्वन तन्न बाध इत्यथः । सायुज्यफलोपापस्नायाः क्रियात्वेन विद्यालामावाद्धेत्वमावे- नाऽपे न तनेकानन्तकताऽपीति । अव्रा्थऽ्बुमानमाह--सायुज्या- दीति ॥ ३४ ॥ अ० टी०--नतु साथुञ्यादिरूपोऽपि मोक्ष; कर्मसाध्यश्चेति तत्र बाध इति चेन्मैवं तस्य मोक्त्वासंप्रतिपत्तेरपक्षयलादि्याह--स्पयुज्याद्‌ ति । एतदपि प्य पटपदम्‌ । मोक्षपक्षानन्तमीवे देतुः--विद्याफलत्वाहतेर ति । आहतिहानिविंय,कट्त।भावा- दित्यथैः । एतेन पूतैपदचोक्तानुमानेनैकन्तिकेनाऽऽशङ्काऽपि परिहृता सायुव्यादौ विय फःट्त्ेतेरवत्तेः । कुतः सायुज्यदेमियाफल्व्वाभाव इति तत्राऽऽह-- मनस्यति ॥` उपास्याल्ययेति विशेषणेन पुपरतच्चतवं क्रियाया; सुच्यते । उपाप्तिविधिविहितया पुपर- तच्चमानसक्रियया यस्मादिदरं सायुज्यादि जन्यते तस्मान विद्याफटमिति योजना । सायुज्या- = ^ ९ स. घ. क्षकमिं म। २ ख. घ. ^स्याननुनन्थते विहिनिया य । २ सप. मते निः । ४ ग, पयरन्यत | ५ , गन्तिकताशच° । ८३६ टीकाह्यसमेतं- [ ¢ चतुर्थोऽध्यायः ] देमोक्षपक्षपातित्वामावमुक्तममुमानप्रयोगेण स्यौ करोति--सायुउयादिकिवादगो चर मिति । कायेवहेतुः क्रियासाध्यतोक्त्या साधित इति नासिद्धिशङ्कावकाक्षः । इहे- यादि घटादीव्यन्तमुदाहरणबचनम्‌ । सम्यात्िकं टदृष्टन्तवचनमुदाहरणमिति हि तटक्ष- णम्‌ । ताद्शमिदःमेत्युपनयव॑चनकार्यं चेदमिय्थः । निगमनमाह-- तस्मादिति कल्प- पितुमित्यन्तेन । तस्मत्कयेलवादिव्यथः । ताद्शमिति निःशचेयसं न भवतीययर्थः । देतोरप्योजकताशङ्कां परिहरति-न तद्विसहक्श मिति । दष्ट ठुञ्यादि विसदृश निव्यं निःश्रेयसरूपत्वं न कत्पयितुं युक्तम्‌ । यतः क्रियासाध्यं तदं नियं नि;प्रेयसरूपं न दृं क्ापीयथैः । कृतकस्यानियलन्याततिरभङ्गादनिलयस्य च निःश्रेयसल्वामावादिति मावः । न च बन्धष्व॑सो मोक्षः क्रियासाध्योऽपि निलयो भविष्यतीति वाच्यम्‌ | ‹ ब्रह्म वेद्‌ त्रहव भवति ' [ मुण्डक २।२ ९ ] ° पुषष इययव प्रोच्यते › [प्रश्न ६।९ ] इयादिश्ुतौ ब्रह्म भावस्यैव मेक्षघ्रामिधानात्‌ । अज्ञानमयवन्धनिदत्तेश्च ज्ञानसाध्यवाकियासाध्यत्वाभावस्य प्रगिषोपपादितव्वादिति द्रष्टव्यम्‌ ॥ २४ ॥ सु° ठी ०~इतोऽप्युत्पत्तिविनाश्ञरहिता मुक्तिरिष्याह-- सदसदुद्धबनं न विमुक्तता सदसदुद्धवनानुपपत्तितः । सदसतोनशनं न षिमुक्तता सदसतोन॑शनानुपपत्तितः ॥ ३५ ॥ सदसदिति | जन्मदिनाश्ाभ्युपगमे हि सती वाऽसती बा मुक्तिर्वाच्या तयोश्च जन्मनाक्ौ दुर्निरूषानित्युकरूमिव्यर्थः ॥ २५ ॥ अ० टी ०--इतश्च मोक्षः कूटस्थनिय इययाह--सदस दिति । सदसतोरूपत्ति- विनाशयोदुंनिरूपत्वस्य प्रागिव प्रपञ्चितवान्न सदसतोरूपा्तिवा विनाशो वा मुक्ति सथः ॥ ३५ ॥ सु० ८।०-अस्तु ताद क्पितस्य सालोक्यादेजं निरमुक्तििपि चत्त- चा<ब्~- 4 न च तमोमयजन्म विमुक्तता न हि तदिष्ठमनिष्टतरं हि तत्‌ । न खलु कल्पित जन्मावमुक्ततां समुपगच्छाति तद्टितथं यतः ॥ ३६ ॥ १ क. “रगतमि- । ९ ९६, “यनव° | [ ¢ चतुर्थोऽध्यायः ] सष्पक्ञारारकम्‌ । ८३७ न चेति । तमोमयस्य जन्यस्य हेयतेनानम) त्वान्न मुक्तित्व मित्यर्थः । एतदेबोपपाद्‌यति--न खल्विति ॥ ३६ ॥ अ० टौ०--सदसजन्मविनाशयेोरवस्तुशत्तघ्राभामिन तस्पर्ततिस्तमोमयवेऽपि तमोमय- स्येव मेक्षतरमह्वितिचेनेयाह--न च तमोमये ति ॥ जन्मेति नाशस्याघयुपक्षणम्‌ | तत्रानिष्टत्वं हेतुमाह-न हीति । मेक्षस्यामीष्टलक्षणत्वात्तमोमयस्य च तद्िरुद्त्वान तस्य मोक्षवमिलयथैः । इतोऽपि न तमेमयजन्मविनाशयोर्माक्षरूपतेयाह-न खल्विति । जन्मनुक्ततां जन्मविनाशयोर्विमुक्ततां न समुपगच्छति कश्चिदपीते रेपः । यतस्तत्तमे मय॑ वितथं मिध्येवेत्यथैः । केनाप्यनङ्गीकारायोग्वा्चायं पक्ष एव्रासङ्गत इति भावः ॥ ३६ ॥ सु° टी०-अस्तु तहिं तमोमयस्य सकलस्य नितव्रत्तिरेव मुक्तिरिति शङ्कते-- अथ तमोमयविश्वविकत्पना विल्यनात्मकमप्युपगम्यते । सकटद्‌ पणजातविवर्जितं [49 वण (4 [३ ९ तादह्‌ मक्षपद्‌ न नवायते ॥ २३७॥ अयेति । एतदङ्की करोति- सकठेतिं । तस्या आत्मतावन्मात्रतवस्याक्त- चान्न कोटस्थ्यारिविरोध इत्यर्थः । मोक्षपद्‌ः मोक्षस्वरूपम्‌ ॥ ३७ ॥ अ० टी०-- तिं तमोमयजन्मनार। वा मोक्षो मा मृत्तमोमयप्रपञ्चविल्य एव मेक्षोऽ- भ्युपगम्यत इति शङ्कते--अयति । इमं पक्षमद्ध करेति- सकलेति । तमे।मयवि- शधनिदरत्तेश्वत्मतावन्मात्रताया उपपादनात्कूटस्थनित्यव मुक्तिरियत्र न किमपि दृषणम- सतति तन्मेक्षपदमिहास्मन्मते न निवायैते ॥ ३५७ ॥ ख॒० ६\०-- ननु ज्ञानाद्विद्या निवतमाना किं निरवशेपेव निवतंत उत प्रारब्धवशात्काचिद्नुबत॑त इत्यारङ्क्य निःरोषेवेत्याट-- सम्यग््ञानविभावसुः सकलमेवाज्ञानत्सभवं सयो वस्तुवटप्रवतनमरुदयापारकषद पितः । निरपेन हि दंदहीति न मनागप्यस्य रूपान्तरं संसारस्य गिनष्ट तेन रिदुषः सयो िमक्तिधंवा ॥ ३८ ॥ कर तस्य आलना^। ६३८ ठीकाद्रयसमेत- [ ¢ चतुर्थोऽध्यायः ] (क (न सम्यश्ञनेति । वस्तुबरलप्रवतनमेष्ष मरुद्यापरस्तेन स्दापितिः । नेटपेन. निःशेषम्‌ ॥ ३८ ॥ अ० 2०--सिद्धे मेक्षस्यतरं कौटस्थ्य इदं विचायते यद्यपि ज्ञानोतस्यनन्तरमेवा- विद्या निवतेते तथाऽपि निवृत्तावियस्य मुक्तस्य देहपाते भि कश्वित्कारक्षपोऽस्युत नेति जिज्ञासायां नेति तावदाह--सम्यग्ज्ञानेति । वस्वेव बलं व्टुबङं तस्य प्रवतेनमा- विभौवः स एव मरुब्यापारस्तन संदीपितः । देहद्रयस्याज्ञानविरुपसिततवात्तचज्ञानेन च स्वोदयमत्रेणाज्ञानस्य नाशितव्वान्निराश्रयस्य काथैस्यावस्थानासंभवात्सदयो मुक्तिरेव धुवे- यथः ॥ ३८ ॥ सु०° ठी०--ननु सद्यो मुक्तिधौष्यं “ तस्य तावदेव चिरम्‌ ` [ छार ६।१४।२ ] इत्यादिजीवन्मक्तिप्रतिपादकशाखस्य का गतिरिति, तत्राऽन्ह- जीवन्मुक्तिपरत्ययं शाश्चजातं जीवन्मुक्ते कत्पिते योजनीयम्‌ । तावन्मात्रेणाथवत्वोपपत्तेः सयोमुक्तिः सम्यभतस्य हेतोः ॥ ३९ ॥ जीवन्मुक्ता ति । कल्पिते गरवादां । कथं कल्पितविषयत्वे शाखत्वमिति चेद्‌ ५वादत्वादित्याह-तावन्मत्रेणपि । तस्य हेत; शाख्रस्यान्यपरत्ा- द्धेत।ः ॥ ३९ ॥ अ० टी०-- तर्हिं ‹ तस्य तावदेव चिर्‌ यावन्न विम्य ' [ छन्दो०° ६ । १४ ॥ २ ] इत्या दिजीवन्मुफिशाखस्य का गतिःरतिचत्त्राऽऽह--जीवन्मुक्तीति ॥ जीव- मुक्तेः प्रययः प्रीतियस्मात्तजीवन्मक्तिप्रत्ययम्‌ । शाच्रजतविशेषणमेतत्‌ ।, श्रुतेः कर कद्पितविषयत्वमप्रमाणलप्रसङ्गादिति चेनेष देोषोऽस्याः श्रुतरथवादलारिव्याह--ताव- स्मान्नेणाति ॥ सां फलवच्वाभावाद्वियस्तुत्यथेलेन कल्पितजीवन्मक्तविषयघ्मेतरेताद- दवाक्यानामभ्युवें तावताऽपि प्रमार्णछन्याघातादिति मावः । तस्य हेतोर्जीवन्मुक्ति- ्ञापकशा्लस्यान्यपरतवाद्धेती ; सयो मुक्तिः सम्यङ्न्य य्थेवेयथः ॥ ३९ ॥ सु° री ०--विदुपामनुमवसिद्धा जीवन्मुक्तेरिति चेद्स्त॒ ताह तथेत्वाह- "क यद्रा ।वद्रह्‌[चर्‌ साजनाय तस्या वयाटशवचपिपर्चः क. णत्वा | { ४ चतुर्थोऽध्यायः ] संक्षेधशारीर्कभ्‌ । ८३९ तस्याभीष्टा निर्निमित्त निवृत्ति- यद्रा वियासतततिर्तटेशः ॥ ४०॥ यद्वेति । जीषन्भुक्तिशाख मित्यनषज्यते । व्योदये कथमविधिति चेत्तजाऽऽह- तस्येति । लेशस्य किं निवतंकामिति चेत्तचाऽऽह- तस्यार्म्ेति । स्वत एवेत्यथंः । तर्हि म्रलाविद्याऽपि स्वयमेव निवर्ततां रिं ज्ञानेनेति चेत्त्ाऽऽह-- यदेति । जीवन्मुक्तिहेहुमूतं लेशम्‌ । विद्यासंततिः संतन्य- मानं वुर्यामिव्यक्तं चैतन्यमेव वा निवतंयविव्यर्थः । प्रथमान्तपाठे तनिवृत्तो विद्यासंततिरूपो वा हेतुलेश् इष्यतामिति योज्यम्‌ ॥ ४० ॥ अ० टी०- तथाऽपि विदरुषामनुभवसिद्धा जीबन्मुक्तेरिति चेत्तर्हि तपरा वा सा श्रतिरस्वियाह-- द्रति । योजनीयं जीवन्मुक्तिप्रयथं शाच्रमिलस्यानुषङ्गः । कर्थं मुक्तस्प जीवनं मिदोदये सयविद्यानिदत्तौ तत्कायेप्राणादिनिवृत्तरिति चेन्न विदुषेऽप्यवि- यटेन्चस्यावस्थानाद्गीकारादियाह-- तस्ये तिं । तद्यविदयटेशस्य फ निवतेकमितिचेन किमपीयाह-- तस्या मीष्टेति । निनिमित्ता पूर्वप्रा्ततच्चविद्यापिरिक्तनिमित्तानयेक्षेय्थैः । नन्वविदयाठेशनिवृत्तिनि निमित्ता चेदविद्यानिवृत्तिरपि तथा स्यादिति ज्ञानवेय५ स्यादित्ते चेत्त्राऽऽह--यद्रा विद्येति । वि्यसंततिरेवातिद्ाटेशनिवतेको हेतुलेशो निड्त्या विद्यटेशानुरूपोऽव्पो हेतुरभ्युपगम्यतामतो न क्रापि पिवेयध्यैमियधैः | ४० ॥ सु० टी ०-नन्वविद्याया टेश एव नारित निरशायास्तस्याः सर्वा त्मना वस्तुबोधादेव निवृत्तेन च ठशोऽप्येकान्तिकः कविद्वियाया गन्धादबिद्सस्कारादविद्याछायातश्च जीवन्मुक्तिभ्रवणादिति चेत्त- चाऽऽह- जीवन्मृक्तिष्यापृतेः परापको य- स्तस्यावियाटेशगन्धादिभाषा । नाविचाया नापि भागस्य तस्या- स्तस्मिन्पक्षे इ्वटत्वादिमुक्तेः ॥ ४१ ॥ जीवन्मुक्तिव्यापतेरेति । मिक्षाटनादिख्पाया इत्यर्थ; । तस्याः प्रापिको =, तुस्तस्येव्य्थः । नन्वविद्यव जीवन्मुक्तिव्यापृतिप्रापिका तद्धागो वेति नेत्याह - नावाय इति । अव्ि्यातद्धागावस्थाने मोक्षानुपपत्तेरि- स्यथः ॥ ४१॥ १ सख, लेशम्‌ । २ क, ^नमृक्तत्या° । ८४० टीकाद्रयसमेतं- [ ४ चतुर्े।ऽध्यायः ] अ० टी०--नन्ववियटेशावस्थानमप्यनुपपनं वक्षुतखस्य सर्वास्मना विद्ययाऽवभा- सेऽवि्याया ठंशतोऽप्यवस्थानानुपपत्तेः । तथा पृवौचयंग्न्येष्वविदयलिश।जीवन्मक्तिरुच्यते कचिदविद्यागन्धात्तेदुक्तिः कप्यविदय छायया कचिदविधासंस्कारादिति तते व्याकुटं चेत- दिति चेततत्राऽऽह--जीषन्मुक्तब्या पतेरिति । जीवन्मुक्तस्य व्यापृतििक्षाटनादिव्य- वहारस्तस्य प्रापको यो हेतुस्तस्याधिद्याटेशादिभापा नाम विद्रद्धिः कृतेति योजना । यदत्र जीवन्मुकतिप्रापकतया न्यायप्रात्तं तदविदयटेशादि शब्दैरुच्यते सवैः सर्त्रेयतो न व्याकुरतेति भावः । किं तन्न्यायप्राप्तं॑तदुच्यतामिति चेत्तस्वरूपं॑वक्तं तत्रासंमावितं तवदाद--ना विद्याया इति । अविदायास्तावन तद्धेतुता नापि तस्पा भागस्य तद्धेतुत्वम्‌ । कुत इत्यत आह--तस्मिन्नि ति । भविदयातदेकदेशयोरन्यतरस्यापि सचे मुक्तत्वविरोधादियथः ॥ ४१ ॥ सु० टी०- तहि किं तदिति चेत्तत्राऽऽह- गर 1) 3 न न्धच्छायारशथसस्कारभाषा [4 ध 4] „न विज्ञातव्या भाष्यकाररयतन्ने । [४ [ (क म स्वावियाया बाधितायाः प्रतीतैः (अ भने + ५ पावापयणाथमाटच्य बुध्या ॥ ४२॥ गन्धच्छायेति । माष्यादिग्न्थे बाधिताविद्याप्रतीतिरेव गन्धच्छायादि- शष्दैरुच्यत इति पीर्वापयपरामर्शादवगम्यत इत्यः ॥ ४२ ॥ अ० ठी०--इदानीं तत्खछरूपमाह--गन्धच्छायेति । वियावाधितायाः खानि. दाया या प्रतीतिः प्रतिभासस्तस्याः प्रतीतेमन्धच्छायादिमाप्रा भाष्यकाीयतन्तर प्रन्धविशे- बेऽन्येषामपि प्रन्येषर दृर्यमाना विज्ञातव्या । कथं विज्ञातम्येति तत्रोपायमाह--पौर्वा- पर्येणेति । बाधिताया एवाविद्यायाः प्रतीतिरन्धादिशब्दैरमिट्प्यत इति विदुपां प्रन्येषु पौर्वापर्यारोचनादवगम्यत इव्यर्थः ॥ ४२ ॥ सु० दी०-ननु जीवन्मुक्तिपक्षे मापाया अथेवत्ता भुग्या सेव नास्ति बाधिताविद्यावस्थितेरुपपत्तिविरुद्धव्वादिव्याङङ्क्याऽऽह-- क [+ क जीवन्मुक्तिस्तावदस्ति प्रतीते- र 9 [93 [+ तच्छाया तन्न चासि प्रतीतेः । [ष्‌ २ [क व क ० तच्छाया चास्तं ठशुप्रतातं- [० [9 [3 स्तस्मिन्नर्थं स्वानुभूतिः प्रमाणम्‌ ॥ ४३॥ ~~~--~-------- ---- - १ष.घ. ध्या चाक्तिषेरीपरः | २ख.ग, प, ध्या दक्षणायास्ि दस्त [ ¢ चतुर्थोऽध्यायः ] संक्षेपशारीरकम्‌ । ८४१ जीवन्मुक्तिरिति । जीषेन्भुक्तिस्ताववनुमवादेषाद्गीकयां ततर देतावमा- सोऽ्ष्यनुमव सि द्धस्तचचेतद्वाधिताविद्यानुवृत्ति विना न घटत इति साऽपि स्वीकायत्यर्थः । ४३ ॥ अ० टी०-ननु बाधिर्ताया अविद्याया अवस्थानं प्रतीतिर्वा न्यायविरुद्धमिति चत्त त्राऽऽह -जीबन्मुक्तिस्ताव दिति । प्रतीतेरनुभवबलादियर्थः । तत्र॒ जीवन्मुक्यव - स्थायां दैतच्छाया द्वेताभासश्वास्ि प्रतीतेः । एतत्स बाधितावियानुदत्नि विना नोपपद्यत इसाह- दरैतच्छाया चास्ति टेक्ञप्रतीतेरिति । ठेशरब्दो वाधिताविद्यावचनो केशप्रतीतेरेवं ॒द्वतच्छायाऽ्यनुभवसिद्धाऽस्यकारणकायीयोगात्तथा कल्पनीयतादियर्थः । यस्मदेवं तक्के सवेस्मनर्थे स्वानुभूतिः प्रमाणं तस्मादत्र नानुपपत्तिश्चोदनीये ~ यथः ॥ ४३ ॥ सु° टी०-ननु कथं ज्ञानिनोऽप्यवियालेशस्तथव्वे वाकः प्राग. वस्थातो विशेष हति तच्राऽऽह- घह्लात्मत्वं सान्तरायं पुरस्ता- द्वोपोत्पत्तौ ध्वस्तमोहान्तरायम्‌ । ययप्येवे दवेतटेशानुवत्तेः भत्यक्षलान्मोहटेशोऽयुपेयः ॥ ४४ ॥ अरह्मातमलमिति । अन्तरायस्वाविद्यदेर्वस एव विशेष इदवथः । तर्द कथं ठेशानुवत्तिस्तजाऽऽह--ययपीति । मोहटेशोः बायिताषस्यानम्‌ । अयं मावः-यथा मन्मुखमेवेदं न युखान्तरमित्यपरोक्षानुमवबा- पितमपि मुखमेदाध्यासहेतवज्ञानं द्पणाद्युपाधिप्रतिबन्धान्न निवतंत इति दरशनबलादङ्धी कियते तथा बह्मप्क्षात्कारबाधितोऽपि मोहः भारब्धप्रतिबन्धादेवानुवतेत इति श्रुतिस्षुतिविदरदूनुमवबलदेवाभ्युपेय- मिति ॥ ४४॥ अ० टी०--यदि वक्तावस्थायामणुक्तविधयाऽभिद्यटिशोऽष्यस्ति तर्दि पूर्वावस्थातः को विशेष इति चेन्महानेव विरोषोऽप्तीत्याह--बह्म(तमत्व मिति । पुर्ताटियोदया सू ब्रह्मासतवं स्वभावतो भासमानमपि सन्तरायमविद्यातत्कायन्यवहितमसरीत्‌ । इदानीं बोधोत्पत्तौ सदां ध्वस्तो मोहरूपोऽन्तरायो यस्मिस्तथोक्तम्‌ । इदानीं मेहष्वंसो विशेष इत्यर्थः । तहयैवि्ाठेशावस्थानं कथमुक्तमिति तताऽऽह--बयप्येव भिति । द्रैतामास- १ स, शुक्तस्य । १०६ ४ <४२ उोकादयसमेतं- [ ४ तुर्थोऽष्ययिः ] स्यानुमवाद्ध्वस्तस्यापि मोहस्यविस्थानं प्रतीतिवरादभ्युपेयमित्यथः । पुवैमिद्यातत्कार्यप्रति- भासो व्यामोहहेतुरन्थकरधाऽऽसीदिदानीं प्रतिबुद्धस्य खप्रायभासवद्वाधितोनुदृत्तिमात्रतवाद- पविीचित्कर इत्यस्ति महान्विशेष इति भावः ॥ ४४ ॥ छु ° टी ०--तद्यंवमेव देहान्तरमपे स्यादिति नेष्वाह -- तस्माजीवन्पृक्तरूपेण विद्रा- ॐ = क ये नारब्धानां कमणां भोगसिदध्ये 1 स्थित्वा भोगं ध्वान्तगन्धपसूतं भुक्त्वाऽत्यन्तं याति कैवल्यमन्ते ॥ ४५॥ तस्मादिति । प्रारन्धकर्मवेगानुरोधादेव बाधितानुवृत्तिः सिध्यति तत्क्षये तु हेत्वमावादनारम्मे विदेहकैवल्यं मवत्येवेत्यथः । अत्रायं निगवः-अनेककशक्तिमदज्ञानं तस्य चतुठक्षण्यभ्यासाज्गति पारमार्थि- कत्ववोधनानुकूला शक्तिनिवतेते भ्रवणाद्यभ्यासे जाते भ्यावहारिकतव- वोधननुङूला कृतात्मसाक्षात्कारस्य प्रातिमातिकसत्तासंपादिनी । ततो भअरटबीजवत्कायोक्षमं वाधितप्रपश्चपदक्ञनकशक्तिमात्रावशिष्टमज्ञानं तिष्ठति तद्ेशाख्यप्रारञ्धमोगान्ते तन्घिवृत्तिः केषट्यमिति ॥ ४५॥ अ० टी०~-तर्यनेनैव न्यायेन देहान्तरमपि सेमान्येतेति चेनेत्याद-- तस्मा दिति। यद्रोपपादितं जीवनमुक्तमनुद्य तस्य निरन्तरायां परमकैवल्यप्रातिमाह- तस्मादिति । विद्वानारन्धानां फलदानाय ्रृत्तानां कर्मणां भोगसिद्धवै जीवन्मुक्तरूपेण स्थिघा ध्वान्तयन्धप्रसूतं बाधितावियानुद्तिमात्रप्रदितं भोगं मुक्ाऽन्ते भोगावसानेऽयन्तं कैवल्यं याति विदेहपरमकैवस्यमश्रुते । कूटस्थासप्रकाशरूपेणावतिष्ठत इलधः । अनार श्यफलानां कर्मणां ज्ञानाभिना दग्धवास्रारन्धानां च भोगेन विनाशत्सर्रत्तिमूढाया भविद्यायाश्च बाधितव्वद्वियासंततेरनुवत्तेः पुनस्तस्याः प्ररोहासंभवासप्ारग्धभोगावसाने परमकैवल्यप्राप्तौ न कोऽपि विघ्न इयभिप्रायः ॥ ४९ ॥ सु० ठी ०~-उक्तेऽर्थं प्रमाणमाह-- क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः । तस्याभिध्यानायोजनात्तचावा- दरूयश्चान्ते विश्वमायानिवृत्तिः ॥ ४६॥ १ क, "ताया व| { ४ शदु्धोऽभ्यायः संक्षेपक्षासरकम्‌ £ ८४ क्षरं प्रधानमिति । ज्ञानेदवावूवं प्रधीयतेऽस्मि्गदिति प्रघानमन्ञानं तच्च सम्यम्ज्ञानान्निवर्तत इति क्षरम्‌ । यच्चम्रताक्षरं बह्म तदाविधयकं सषेवुत्यमि्यक्तं सत्‌ \ हरतीति हरः । दयोतत इति देवः । स क्षरासा- नावीशशत ईष्टे । तस्वेहशस्याम्रताक्षरस्य हरस्यामेध्यानान्निद्ध्यास- नाद्याजनाच्छवणमननात्मकात्तत्वमावादृषरश्चज्लानाद्रेश्वमाया संसार- क्षणा निवतेते । निवृत्ता च प्रवृत्तकमंफल मागां बाधितव्वेन प्रति- मासमानाऽपि मयश्च तद्धोगान्तेऽत्यन्तमेव निवतत इव्यर्थः ॥ ४६ ॥ अ० टी०~जीवन्मुक्तौ तद्वतः प्रारन्धक्षये. परमकेवल्यप्राप्तो च प्रमाणं मच्रोपनिषद- माह--क्षर प्रधानमिति । पू॑मच्े “ अना क्रा भाक्तृभोग्याधयुक्ता० ( शवेताश्वत- १।९]” इति निर्दिष्टा साभासा मयेह प्रधानशब्देनानृ्यते । तत्प्रधानं मायाख्यं क्षरं विनाश्चि हरस्तद्रपिष्ठतेश्वरोऽगृताक्षरममृतं ब्रह्म द्धं पेनाऽऽमनाऽक्षरमा्षनाक्ने | यद्रा यक्षरं विनाश्चि तन्सर्व प्रधानं भग्यं यर्दमूताक्षरमश्चते व्याप्नोति सर्वं मेग्यभित्यक्षर- ममृतं च तदक्षरं चागरताक्षरं मोक्तृरूपमित्यथैः । एको देवः शुद्धः परमातमाक्षर्माने। भेग्यभोक्तारावशते नियमयति भोक्तृभोग्यकल्पनाधिष्ठानलरेनानुगतो अवतिष्ठत इलः । “५ यद्मा्षरमत।तोऽहमक्षशदपि चोत्तमः । अतोऽस्मि ठोके वेदे च प्रयतः पुरूषेत्तमः ” [भ०गी० १५१८] इति स्मृ्युक्तः पुरुषोत्तम एको देबो यः क्षरत्मावाव'शते तस्यामिभ्यानाद्‌निमुद्यन प्रयगमेदेन चिन्तनायोजनात्तरेमशित्तविख्यनेन प्रत्यगासनः परमासतावन्मत्रतापाति्याजनं तस्माघोजनात्तखभावात्प्रत्यक्पराग्भावहेतुसर्वपाधिषविख्यने सपि प्रत्यगात्मन एव परमात्मभागेन साक्षात्कारस्तखमभावस्तस्मात्तच्वभावाद्विश्वमायानिवृत्तिविश्वाकारप्र तिमा ्देतुमाय। निवत्ति५- नति व्यावहारिकपरपञ्चस्वावभासकाकारमाया निवतेत इति यावत्‌ । भूयश्च पुनरप्यन्ते प्रारब्धकमेरकभोगावसानि विश्वमायानिवृत्तिपत्यावृ्या योज्यं बाधितप्रतिभासमानाकाराया. अपि विश्वमायाया निवृत्तिभेवतीत्यथैः । तथा च भगवद तास्पृतिः. ५ यो ममेवमसमूढो जानाति पुरुषोत्तमम्‌ । स. सवैत्िद्धजति मां समभवन भारत ” [ गता० १५ ॥ ९९ ] ॥ इति ॥ ५६ ॥ सु ° २।०~-~ननु नेगणवेद्याप्रकरणऽ चराएक्षाया गतेः श्रवमाण- व्वात्तहारव मुक्तेन व्वन्रेव ज्ञानसमकालमिति सेतत्राऽऽह- बह्माद्‌।नामस्ि मुक्ति; भरुतिन्य- स्तेषामेषा नार्भिराया गतिर्वः। १ ख. ष. शेषां ना°। ८४४ ठीका्यसमेतं- _, [ ४ चदुथोऽभ्यायः | ११५. तस्मादस्या निगणबह्मविया संबन्धित्वं नेषितव्यं भव्रद्धिः ॥ ४७ ॥ रसादीनामिति । नाविराद्या गतिः संमत्रतीति शेषः ॥ ४७॥ अ० टी ०--नन्वर्चिरादिना मार्गेण ब्रह्मटोकं प्राप्य मुक्तिरिति श्रुतिप्रसिद्धिस्तत्कथं ्ञानोदयसमन्तरमेव मुक्तारेति वचेत्तत्राऽऽह--बह्मादीनामिति । ^ तवो यो देवानां प्रत्यबुष्यत स एव॒ तदभवत्‌ ?› [वृ० १। ४ । १०] इलयादिशर- तिभ्यो ' ब्रह्मणा सह ते सरवै इयदिस्मृतिमभ्यश्च श्रुतिप्रहणस्योपटक्षणतवाद्रहमा- दीनां देवानां प्रागेव त्रह्मोके स्थितानामप्यस्ति मुक्तिः श्तिस्मूयवगतेत्यथ; । तेषामेषां ब्रह्मादीनां नाचिरा्या गतिमगेऽस्ति बो युष्माकमप्येतत्संमतमित्यथैः । तेषामेषेति चेत्पास्तदैष प्रसिद्धाऽचिरायेति योज्यम्‌ । यस्मदवं तस्मादस्या गतेर्निगु- णत्रलविययासंबन्धित्वं भव्धिवैदिकैनैषितल्यं सगुणवि्ावतां ब्रहखोकगमनमागौऽयमर्चि- रादिने साक्षान्सक्तिमागैः साक्षान्सुक्तस्तु यत्रापि देवानां मनुष्याणां वा ज्ञानोदयस- मनन्तरमेतेति युक्तमेवोक्तमित्यमिप्रायः ॥ ४७ ॥ सु° ठी०- ताह मनुष्याणामधिराद्यपेक्षा मवच्विति चेन्न! नतस्य प्राणा ईुत्कोमन्त्यत्रेव समवलीयन्ते ' [ बृ० ४।४५।६ ] इत्यादिनि पेधाहित्याह- १. श, प भु > १9 पराणोत्कान्तर्नासिि मूर्धन्ययेषां नाञ्च तस्मायत्र यन्नैव विया । ततैव स्यान्मुक्तिरित्यण्युपेयं गत्युत्कान्ती तेन विथान्तरेषु ॥ ४८ ॥ प्राणोत्करान्तिरिति । तद्यविरादिगतिश्ुतेः का गतिरित्याह--गव्युत्कान्ती इति । सगुणविद्यासंबान्धिव्वेऽपि तयोर्निगुणविद्यास्तुत्यर्थस्तत्पकरणपाठ इत्यः ॥ ४८ ॥ अ० टी०--^‹ न तस्य प्राणा उत्कामन्सत्रैव सम्ैनीयन्ते [ गृर्सिंहो्तरता० ५ } ०८ बहयव सन््रमाप्यति ° [ बृ० ४ । ४ । ६ |] श्ुतेनिरविशेषत्रहमनिद उत्करान्तिप्रतिषे- धद्परि न कापि गमनमस्तीसाह--प्राणोत्क्रान्तिरिति । तहकतान्तिगतिश्ुतीनां को विषय इति चेत्सगुणविदावद्षयतेयाह--गत्युत्कान्ती इति ॥ ४८ ॥ १ क. ग, शन्यथेषां । २ क, शदटीय° | [ ¢ चतुर्थोऽध्यायः ] सक्षिपशारीरकम्‌ । ८४५ सु° दी ०-- किं वाधिरादिगतेज्ञानकर्मसाध्यसवाक्केवटदिद्यासाध्यायां देषादिपमुक्तावप्रसङ्गः इत्याह-- देवादीनां नास्ति कर्माधिकारो विया तेषां केवला मुक्तिहेतुः । पारम्पयात्कमेणामस्य हेतो- दिंयाङ्गतवं सर्ववर्णाश्रमाणाम्‌ ॥ ४९ ॥ देवादीनामिति । कुत्र ताहे कर्मणामुपयोग इति वेत्तत्राऽऽह-- पारम्पय- दिति ॥ ४९ ॥ अ० टी०-देवादीनां कमौनधि्ृतानामपि मुक्तिमाक्तवावगमादेव वियायाः पूर्वेक्त- कमीदिसहकासिनिरपेष्यं सिद्धभियाह-देवादीना भिति । हेतुरियतो न करमसपेक्षा वियति शेषः । तहिं “ सवापेक्षा च यज्ञादिश्रुतेरवत्‌ ?” [ ब्रह्मसूत्र ० २ । ४ । २६ ] इति कमीपेक्षित्वकथनं कथमितिचेत्तत्राऽऽह-पारम्पर्यादिति । अस्य हेतेरस्माद्वेतोः कमीनधिकारिष्वपि विद्याया सुक्तिरेतुवद्धेतोरियर्थः । स्ैवणंश्रमाणीं कर्मणां पफरम्पयौ- दवियाङ्गत्वमियतन्वयः । अतो न सवोपेक्षाधिकरणविरोध इत्यथः ॥ ४९ ॥ सु° टी०--केन द्वारेण पारम्पर्यं फं वा तत्र प्रमाणमिति तत्राऽऽह-- ५ शु [+ अ तर 9 [ पारम्पर्यं शुद्धिरेतुवहेतो- य॑न्नादीनां श्रयते स्मयते च । साक्षादेषां मेक्षदेतुत्वभव- मनिच्छन्तोऽप्यागमान्न भरतीमः ॥ ५० ॥ पारम्पयैमिति । ननु ¶ ज्ञानं प्रधानं न तु कमं हीनम्‌ › इत्यादिषु साक्षा- देषां मुक्तेहेतुत्वं श्रूयत इति चेन्न तेष्वपि पौवापयन्बेषणायां शुद्धि- करत्वमेव निश्चीयत इत्याह-- साक्षदेषामिति ॥ ५० ॥ अण टी९-केन द्वारेण पारम्पर्यं किंचात्र प्रमाणमिति तदाह~--पारम्पर्यमिति । छद्विहेतुत्रूपाद्वेतोरियथः । # घर्मेण पापमपनुदति ›› [ महानारायण० २२। १ ] ¢८ पुण्यो वै पुण्येन कमेणा भवति ?› [ ब्रृहदा ४ । ४ । ५ ] ^‹ विविदिषन्ति यङ्ञेन स, “णांपा.। ८४६ दीकाहयसमेतं- { ४ षतुर्थोऽन्पायः ] दानेन " [ बृहदा० ४।४।२२ ] इ्यादि शरूयते ¢ तपसा कर्मं हस्ति!» «८ कषायपक्ती; कमणि ” इ्यादि स्मर्यते चेत्यर्थः । यदपि कर्मणां साक्षानमोक्षदेतुल- विषयमिव कचिच्छृतिस्मृतिवचनजातं दृर्यते ८८ करमेणेव हि संसिद्धिमाधिता जनका- दयः ,' [ गीता० ३।२० ] “ एष वः पुण्यः सुकृतो, ब्रह्मरोकः ! [ मुण्ड० १ । २। ६ ] इयादि । तदपि पौवांपयणान्विष्यमाणं, न पताक्षा्र्मणां मोक्षहेतुतपरमियाह- साक्षदेषामिति ॥ ५० ॥ सु» टी°--शाखाथ सकलमुक्तमपसंहरति- इति बहुशरुतभागितमुदकैः श्रतिशिरीवचनानुगतं महत्‌ । समुपदिष्टमिदं छया मया भियमतीब हितं च मुमुक्षवे ॥ ५९ ॥ इति बह्श्रुतेति । करषया न तु ठिम्सयेत्यथंः ॥ ५१ ॥ अ० टी०-- आदित रभ्य निरूपितं शाघार्थमुपरसंहरति--इति बहुश्रुत भाषितमिति । इदं शालं महदुकष्टं ब्रह्मविद्यहितुत्वान्महते ब्रह्मणः प्रतिपादकला- द्रा महन्मया कृपया मुमुक्षवे समुपदिष्टमित्यन्वयः । किठक्षणं प्रियं श्रवणकलेऽपि प्रीति- करं परिणामेऽतीव हितं पथ्यं च । तस्य बहुशरुतभाषितमितिविरशेषणेन वेरदविदाचार्य- समतवेन रिष्टऽपरप्रहदोषशङ्का परास्ता । श्ुतिरिरोवचनानुगतमिति मृलप्रमाणदार््य- भस्योक्तम्‌ । उच्चकैः समुपदिष्टामिति संबध्यतेऽरेषत इत्यथैः । उचवेबैहश्तमाषित. भियन्वयेऽपि स एवाथः ॥ ५१ ॥ छ० टी ०-अच्र निगणविद्याफलेकदेशम्‌तजीवन्यु क्तेनिरूपणमाय- पादस्य । सगुणनिगंणविदोरुव्कान्त्यमुच्कान्तिचिन्तां द्वितीयस्व । सगु णविद्याफलटोपयगिगतिगन्तत्यमन्तु चिन्तां तुतीयस्य । निगंगरिद्याफ- लपूतिरूपस्वरूपाविमाविसगुणविद्याफटैभ्वयतिनिदपणं चतुर्थस्पेति पादाथान्दक्षिप्तानपि स्पष्टत्वाद्नुपसंहत्याध्यायचतुषटवार्थमनुवाद्ब्याजे- नोपसहरति- एवं समन्वयविरोधनिरासषिया- निष्पत्तिसाधनफलानि गुरोः क्रमेण । १ ख. वेदृन्तविद्रद्‌ [ 9 चतुरपोऽध्यायः { संक्षेपशारीरकम्‌ । <४७ विज्ञाय वेदफटटमात्मनि सर्वमेव पर्यन्ुवाच छतछृत्यमतिः स शिष्यः ॥ ५२ ॥ एवमिति । सवमिदमाचार्यादुपश्रुत्य वैवनफटस्य सर्वस्य द्वैतबाधवरमा- नन्दािरूपस्याऽऽत्मनि बु्टव्वाक्ृतक्कत्यमात्मानं परयजछिष्य उवाचे- व्यर्थः ॥ ५२ ॥ अ० टी०--एवमाचारये रेषदाच्राथैमुपन्यस्योपरते शिष्यः किं कतवानित्यपेक्षाया- मुक्तशाच्चाथशारीरानुवदिन शिष्यः स्वानुभवनिवेदनाय प्रत इयाह--एवं समन्व= ये ति । वेदफठं वेदनफल्मात्मनि पदयन्साक्षादनुभवम्शृतकृयमतिः सचुकचेयथः ॥५२॥ घु° ठी ०--किमुवाचेत्य्ाऽऽह- क, क (+. (० वियाविग्रहमग्रहेण पिहितं प्रत्य्चमुवेस्तरा- मत्कष्योत्तमप्रुषं मुनिधिया मुञ्जादिषीकामिव । कोशात्क।रणकाय॑रूपविरतासश्यामि निःसंशयं कासीदस्ति भविष्यति क नु गतः संसारदुःखोदापेः ॥५३॥ वियति । काय॑कारणरूपेण विक्रतादन्नमयादिकोशाद्नात्मराशेमुजा- दिषीकामिव प्रत्यञ्चं परमात्मानमुचेस्तरामक्ञनेन रिहितं मुनिधिया मनननिशितया धियाक्करृष्य निःसंशयं पश्यामीति संबन्धः। क्सीदहि- व्यादिः संसारनिव्रत्तेरमिनयः ॥ ५३॥ अ० टी०--उक्तिप्रकारमेवाऽऽह-- विद्या विह मिति । कारणकायरूपषिकृतः- त्कोशादननमयाद्यानन्दमयान्तास्स्स्मादनातमरूपादिति यावत्‌ । प्रयञ्चं मुज्ञादिषीकामिवोचै- स्तरां सुनिधिथा मनननिितपियेोत्कृष्य सम्यक्पथक्छृलोत्तमपुरेषं “ स उत्तम पुरुषः › [ छन्दो० ८। १२।३] इति श्रुतिप्रदरितं पृणौत्मानं निःसंशयं यथा स्यात्तथा पर्यामीटयन्वयः कि रक्षणं प्रयश्च स्वभावतो वियाविग्रहं ॒ज्ञानस्वरूपमथ चाग्रहेणानिव- चनीयाज्ञानेन पिहितमाच्छदितम्‌ । एवं प्रप्यञ्रमात्मानसुत्तमपुरुषं परमातानमनुभवतो मम संसारोऽयन्तमव निवृत्त इल्याह--क्रासी दि ति । काठत्रयेऽप्यहं संसारसबन्धरहित एव सननातमाप्रणाज्ञानवश्चदेतावन्तं काठ मृषैव संसायंस्मीति मन्यमान आसम्‌ । इदानीं त्व्मसादान कदाऽम्यहं संसार किं तु ब्रहैव सदाऽ्मीति ममाद्य निश्चयः संजात इत्यथैः ॥ ५३ ॥ १ ख. रष इ०। ८४८ टीकाहयसमेतं~ [ 9 षतुर्थोऽध्यायः ] छु टी ०--जीवन्मुक्तिमप्यनुमवामीव्वाह-- पश्यामि चिच्रमिव सर्वमिदं दितीयं ® 9 क [> तिष्ठामि पुष्कलचिदेकवपुष्यनन्ते । आ्मानमदयमनन्तसुखेकरूपं पश्यामि दग्धरशनामिव च प्रपञ्चम्‌ ॥ ५४ ॥ पर्यामीति । नैतावता मुक्तेः काचिदपि हानिरित्याह - तिष्ठामीति । तथाऽपि कथं ज्ञानिनः प्रपश्चानुमव इत्याशद्कष्य स आस्मानुमबेन बाध्यमान एंवोदेतीत्याह--दग्धरशनामिवेति ॥ ५४ ॥ अ० ठी०-- तथाऽपि मे जीवनौमासोऽष्यनुवतत इत्याह--पर्यामि वचिच्रमि- वेति। चित्रमिवेत्यिचित्करते दृष्टान्तो यथा चित्रहस्तिनं ष्यप्र वा चित्रमयं प्यतोऽपि न भयकम्पादिभवययवं द्वैतं पड्यतोऽपि मम न संसारित्वावभास इत्यथः । कथं द्वैतं पदयतोऽपि तव पूवेबद्यामोहामाव इत्यत आह-तिष्ठामी तिं । विषयाकाखृदुपरागाभावादुष्कलाऽ नवच्छिना या चित्तन्मात्रस्वरूपेऽत एवानन्ते त्रिविधपरिच्छेद्रदिते पुणौत्मनि तिष्ठामीत्यथैः । किंततपूणौलमन्यवथानं कुण्डे बदरवद्धित्तौ चित्रवदवस्थानं नेयाह--आत्मानमिति । अत्मनः परमात्मरूपेणानुभव एव तत्रावस्थानं नाम यथा देहादावासलानुभवो देहादावव- स्थानं तदरत्‌ । न शयमूतैस्थापरिच्छिन्नस्याऽऽ्मनोऽन्यादशमवस्थानं संमवतीव्यथः । ननु द्रैत- प्रतिमासे सति कथमद्रयातमानुभ इति चेन्मैवमद्वयाप्मानुभवोदयनान्तरीयकतया द्वैतस्य बाधितत्वादियमिप्रेयाह-- पश्यामि द्ग्धेति ॥ ५४ ॥ सु° ठी°--तथाऽपि द्वेतानुमवेनद्वेतमानस्यापि बाधः स्यादिति नेत्याह-- | उद्वितमप्यनुभवामि करस्थवित्व- तुल्यं शरीरमहिनि्ल्वयनीवदीक्षे । एवं च जीवनमिव प्रतिभासनं च निःश्रेयसो निगमनं च मम प्रसिद्धम्‌ ॥ ५५ ॥ उद्वैतमपीति । तस्यानन्यथासिद्धापरोक्षवेनाबाध्यत्वमित्यथैः । दतं बाधितं चेत्कथं प्रतिमासतः इति पुववन्न भासत इत्याह-शरीरमिति । यथा सर्पो मुक्तामपि त्वचं संस्कारवशाद्‌स्मत्वेन तदृभिमानरहित एव स, घ. पमि निष्कः | २ क, ननाभ्यासो°। २ लर "वाभिष्क० । [ ४ चतुर्थोऽध्यायः ] संक्षेपशारीरकम्‌ । ८४९ परयति तयेत्यर्थः । एवं जीवन्भुक्ती ममानुमव एव प्रमाणमित्याह-- णवं चेति ॥ ५५ ॥ अ० ठी०--द्वैतालानुभवो मम न परक्षरूपो येनापरोक्षप्रपशचदर्शनं सत्थं स्याकि- त्वपरोक्ष एवाद्रैता्ानुभव इयाह--अद्वितमपीति । एवमपि शरीरमहिनिल्पैयनीव वीक्षे । अहिनिसैयनी सपतक्‌ । यथा संपैः परियक्तं स्वकश्॑कं॑पदयन्पि पूरवैवदात्मत्वेन नाभिमन्यते तथेदं शरीरं कदाचित्पर्यन्नपि नाऽऽमतया जानामीयथेः । एवं च जीव न्मुक्तिरनुभवसिद्धा ममेयाह--एवं चेति ॥ जीवनमिवेतीवशब्दो देहादिसंबन्धितया जीवनप्रतिमासो बाधितानुवृत्तिमात्रो न परमाथ इति दयोतनार्थः ॥ ५५ ॥ सु० टदी०-ईवानीं मद्पकारिणः प्रतीकारोऽपि वत्त इत्याह-- अदेतवाधकमरन्मम यदूदितीय- मद्वेतमस्य बत बाधकमय जातम्‌ । मोहादहितीयमपवबाधकमस्य विषा- सामथ्य॑तो द्वयनिवर्हणमद्वितीयम्‌ ॥ ५६ ॥ अद्वेतति । अतः परं न दवेतस्व पुनमद्पकारसामथ्यमित्याह-- मोहादिति । दौर्ध॑त्ये हेतुः--वियासामध्यैत इति । तस्या वस्त्वतुरोधित्वेन बटवत्वा- दित्यर्थः ॥ ५६ ॥ अ० टी०--इदानीं मदपकाशपरतीकारेऽपि टन्ध इयाह-अद्ेताधक्रभिति ! बतेति हर्षे । पुनरपि कदाचिदैतबाधकं दतं भविष्यति न दहि न हीयाह--मोहा- दिति । दैतक्ृतस्यद्वितनाधस्य मोहमात्रनिबन्धनलान वास्तवो द्वैतबाधः । इदान मोहस्य समृलोन्मूटनान द्वैतस्य पुनरुद्धव इति कुतस्तेनादरेतबाधशङ्केय्थः । अद्वितीयेन हेतबाधनं सयं तस्य प्रमाणनिबन्धनवादियाह--विद्यासामर्थ्यत इति ॥ ५६ ॥ सु० टी०~-दइवानीं तु प्राक्तनद्वेतानुमवोऽपि ममाश्चयमावहती- त्याह- ध शि | आश्वर्यमथ मम भाति कथं दितीयं नित्ये मिरस्तमिखिलाशिवचित्रकाशे । आसीसुरेति किमिमाः शतयो न पूर येन दितीयमवत्तिमिरपसूतम्‌ ॥ ५७ ॥ ८५० ीकाद्यसमत- { ४ चतुर्थोऽध्यायः 1 आश्चर्यमिति । निरस्ता[स्तनिखिठा]शिषश्चासो चिरपकाशश्चेति समासः। पूवं शरुव्यथीक्तानान्नाश्ववमिति वेतसत्यमना दिशतरेताक््षाठमथा॑ननु- मबोऽप्यद्धुत एवेस्याह--किमिमा इति ॥ ५७ ॥ अ० टी०--ई&तः पूष द्ेतप्रतिमासो यन्ममामूत्त्नापयाश्चयमेवेदानीं मे वतैत इत्याह- आश्चर्यमेवेति । विरुद्धस्रमावयोरासमानातमनोस्तादाप्मयानुभवः कथमासी दिय श्वयै- मियर्थः । किमत्राऽऽशर्यै श्रुयथनवगमादेव तथा प्रतिभासोऽमूदिदानीं तदवमम- निदत्त इति चेत्सयमनादिनिधनायाः श्रुतेरथं इतः पृ नावगत , इलयेतदप्याश्चयैमियाह- किमिमा इति ॥ ५७॥ । ० टी° --ईहशानु मवे च मम तदनु एवे देत॒रिवि तात्य. मदोत्याह- वत्पादपङ्कजसमाश्रयणं विना मे सन्नप्यस्ननिव परः पुरुषः पुराऽऽसीत्‌ । तवत्पादपद्मयुगकाश्रयणादिदारनीं नासी चास्ति न भविष्यति भेदवुद्धिः ॥ ५८ ॥ 'त्पादेति ॥ ५८ ॥ अ० टी०-- निवृत्तं च मम सवैमेवाऽऽशव्यै यतस्वदनुप्रहाभावदेव मम संसारानुम- वोऽमूदिदानीं च स्वदनुग्रहानिदत्त इ्याह--त्वत्पादृपद्कुजेति । सन्पीयारूपेण सन्नपि तेनाऽऽलमनाऽसन्निवाऽऽसीदिय्थैः ॥ ५८ ॥ स° टी०-नापीदज्ञस्य त्वदुपकारस्य पत्युपकारसमर्थोऽहमस्वाति- दुखंमत्वादाप्तकामस्य च तव क्वाप्ययेक्षामावादिति कृपामाजप्रवृत्तस्य ते सेवनमेव करिष्यामीत्याह-- यस्मात्ृपापरवशो मम दृधिकित्सं संसाररोगमपनेतुमसि भवृत्तः । तत्पादपङ्कजरजः शिरसा दधान- स्वामाशरीरपतनादहमषयुपासे ॥ ५९ ॥ यस्मादिति ॥ ५९१ ¢ ® चतुर्थोऽध्यायः ] संक्षेपशारीरकम्‌ ॥: <५९: अ० टी०-अध्य च वककृतोपकारस्य प्रद्युपकारो नास्येतततस्यस्यान्यस्यामावात्तव. च सवतो निरपक्षववान्मयि कृपामात्रप्रुक्तप्रवृत्तिवाचातस्तव सेवामत्रं करोमीयाह-- यस्माककरपेति ॥ ९९ ॥ सु° टी०--यन्थनि्माणप्रयोजनमुपसहरति- * [4 क सक्षेपशारीरकमेवमेत- ् 4 [+ न स्तं परिव्राजकमुक्तिहेतुः । गुरुप्रसादात्परिलष्य तच. [++ पथ + जय्‌[ररस्त्वानवदनाय ॥ ६० ॥ संक्ेपेति ॥ ६० ॥ अ० टी०--रशिष्योक्तिः समाप्ता । इदान ग्रन्थकारः प्रारब्धां सखकृतिमुपसंहरति-- संक्षेपश्षारीरकमिति । त्रयीरिरस्तखनिवेदनायेत्ति ्रयीरिरसो निङ्ृष्टर्थप्रकटनये- सथः ॥ ६० ॥ सु° ठी०--भ्रोतुप्रवतनाय स्वग्रन्थं यद्खासाम्यन स्तुवन्मगवति सम अविरेपद्पदःक्तिः पद्मनाभस्य पुण्या चरणकमरधटिग्राहिणी भारतीयम्‌ ॥ घनतरम्‌पवातं भ्रेयसः भोतस्घ- तसुरसरारेदिवि सया माद्र माङ्गल्यहेतुः-॥ ९१ ॥ अविररेति । अदिरटपद्पङ्धिरियं मारती पञ्मनामस्य चरणधूटिय।- हणी सती श्रोतृसंघःच्छेयस्र उपघातं माक्त्यन्वयः ॥ ६१ ॥ अण टौ०--एतां कृतिं भगवति नारायणे समधयन्छक्ृतेम॑ङ्गठं प्राथयते-- अविरलेति । इयं मारतम श्रेयसो घनतरमुपघातं श्रोतुसंघात्तयो माष्टियन्वयः ॥ किंटक्षणा भारती माङ्गस्यहेतुरम्ववप्रदेय्थः । तां गङ्गासम्येन रूपयति--अविरटे ति। विरखाऽसंश्िष्टा पदानां पड्ध्थस्याः सा विरल्पदपङ्क्नेयं तयेत्यकिरिखमदषङ्किः । गङ्गाऽपि तथातिघ्ठप्रवाहस्थानपङ्किः प्रसिद्धा । पद्मनामस्य ध्रीमदनन्तपुखािनः शेषाङ्के शयानस्य नारायणस्य चरणकमले धृटिग्राहिणी त्चरणयोः समर्पिता सती तथाविधा । गङ्गा तु मगवतः पद्मनामस्य॒त्रिविक्रमरूपरं धृतवतश्चरणकमख्धूटिग्राहिणी १ ख. निष्ट्ितार्थ। २ क, संधाः सु" । ८५२ ठीकाषटवसमेतं- [ % चतुर्धोऽभ्पायः ] प्रसिद्धा । अत एव पुण्या पावयित्री भारती गङ्गा चेय्थः । कृतेरस्या माङ्गव्यं नाम सजञनसंप्रहपूतैकं॑तदृदरारा श्रोतृणां पुरुपाथसेद्धिरेव ताय्शस्य मङ्गलस्य हेतुरस्ति तत्पयः ॥ ६१ ॥ स॒० टी ०--न्थस्य सांप्रदापिकत्वं दशेषितुं गुरोरात्भमनश्च नाम ॐ, क निर्दृक्ञन्यन्थोस्पत्तिसमयं कथयति-- शरीदेवेश्वरपादपङ्कजरनः संपर्कपृताशयः स्वज्ञात्मगिराऽङ्किंतो मुनिवरः संक्षेपशारीरकम्‌ । चके सजननगुद्धिमण्डनमिदं राजन्रवश्ये नृपे श्रीमत्यक्षतशासने मनुकुलादितये भुवं शासति ॥६२॥ धीदेवेश्वरेति ॥ ६२ ॥ अ टी०--ग्रन्धस्य साप्रदायिकलवं दर्शयितुं गुरोनौम कर्तुश्च कार्विशेषं नाम च निर्दिशति । श्रीदेवेश्वरेति । सरवजञामगिराऽङ्कितः सवेज्ञासनामा मुनिवरः संन्यासिग्रेष्ठ इदं सेक्षेपशारीरकं नाम म्रन्थं॑किठक्षणं सननलुद्धिमण्डनं विद्दरुद्धबलकरणं विदुषां रोभप्रदमियर्थः । कदा चक्र इत्यपेक्षयामाह--राजन्य्वर्य इति । क्षत्रिय इयः । नृपे राजनीतियावत्‌ । तस्य नाम निदिशति--श्रीमती ति । श्रीमनान्नि किठक्षणेऽक्ष- तेशासनेऽप्रतिहताज्ञ इयर्थः । तस्य रज्ञो वंशतश्च शरष्ठवमाह--मनुकुला दित्य इति । मनुबप्रकाशक इलः । एवेमूते श्रीमनाम्नि नुपे भुवं रासति सति सभज्ञामगिराऽ- ङ्कितो मुनिवरः संक्षेपशारीरकं चक्र इलन्वयः ॥ ६२ ॥ † सु० टी ०--समाप्तो मगवन्नमस्कराररूपं मङ्गलमाचरति-- भुजङ्गमाङ्गशापिने विदङ्माङ्गगामिने । तुरङ्गमाङ्गभेदिने नमो रथाङ्गधारिणे ॥ ६३ ॥ इति शीदवेश्वरपज्यपादरिष्यसरवज्ञत्ममहामुनिविरकिते ` सकषिपशारीरके फल्लक्षणं चतुर्थोऽध्यायः । भुजङ्गमद्धेति ॥ ६३ ॥ छ्ुमसंप्रदायमणितीरतुसुत्य मतं च रामती्धगुरोः। एतस्मवन्धर्ल्नं व्याकारिं मया प्रयत्नेन ॥ १ ॥ ८ ^ ॥-। ¢ 9 "छ १ क, ने सुगा ख, ने मनुतुा* । २ रचन [ 9 चतुर्थोऽध्यायः ] सक्षेपशारीरक्म्‌ । ८५३ इयं संक्षेपशारीरष खयो धनदी पिक्षा । अन्तस्तमःप्ररामनी सद्धिः स्नेहेन प्थताम्‌ ॥ २॥ क, न. ४ इातेश्रामत्परमहसावतंसश्रीरामतीथंमुनिशिष्याचिविष्पु- रुषोत्तममिधक्ृृतो संक्षेपशशारीरकसुबोधिन्यां चतुथोऽध्यायः ॥ ४ ॥ अ० टीऽ--भादन्तयोः छृतमङ्गा ग्रन्थाः प्रचारिणो भवन्तीति रिष्टप्रसिद्धिम- चरुष्य म्रन्थस्यान्तेऽपि भगवननमस्कारलक्षणं मङ्गलमाचरति-मुजङ्गमाङ्गेति । आयेन विशेषणेन भक्तानामभीष्टदानाय प्रसनावस्थोक्ता परन्निभिविेषणेस्तेषां परिपन्थिनिरसनेन संरक्षणाय भगव्प्ृत्तिरुक्तेतितात्पर्य ज्ञेयम्‌-- सिद्धान्तदीपं पुरतो निधाय वेदान्तमन्तगहसंनिविष्टम्‌ । संक्षेपशारीरकरत्नपुञ्ं प्रकाश्चमादाय मया विविक्तम्‌ ॥ १ ॥ सवेज्ञात्ममुनिप्रणीतममढं संक्षेपशारीरकं दृष्टान्तर्विंभवं पुरस्कृतमहासिद्ान्तदीपार्चिषा । उन्नीयाथैविमागतः प्रतिपदं संबन्धविदयोतिनी व्याख्या तस्य सतां मनःप्रियकरी म्याख्यातृचित्तौकसः ॥ २ ॥ नमोऽस्तु तस्मै रामाय हदन्तर््योतिषे सते । वायुनेव तृणं येन विचेष्टन्ते प्रजाधियः ॥ २ ॥ नमस्तेभ्यो गुरुम्योऽस्तु येषां संनिपिमात्रतः । ममान्तस्तिमिरं ध्वस्तं बाह्यं ध्वान्तं खेखि ॥ ४ ॥ इति श्रीमत्परमहसपसिजकाचार्यङृष्णतीथंशिष्यरामतीर्थविरचितायां संक्षेपरारीरकटीकायामन्वया्थकाशिकायां चतुर्थोऽध्यायः समाप्तः ॥ ~ ----------- समापरं चेदं दीकादयसमेतं संक्षेपशारारकम्‌ । परिशिष्टम्‌ । अस्माभिरेतद्ीकाशोघनावसरे मुद्रणसमये च पुस्तकान्तर।कभात्तत्तरस्थठे चुटिदर्निता+ परं मुद्रितपुस्तकलमे, अध्यायसमप्तौ परिरिष्टख्येण सा त्रुटिः पुणैतामापादिता । यदयप्यत्र केषां चिच्छलोकानां टीका नानुपूर्वीतः संगच्छत तथाऽपि ठकेक्यं निश्चिय मुद्धि- तपुस्तकात्तततच्छूखोकटीका पूर्णैवात्र गृदीता । वेज ८६ श्च ० ६०--६४ अन्वयार्थटीका-- न केवटं पुरुषतव्राभावादेव ब्रह्मज्ञानस्याविप्रेयताऽपि तु विषयासिद्धरपीयाह-- अपि च ङपितगोचरतेति । विधेरविधानस्प नियोगस्य वा रूपितगोचरताऽन्यतोऽ- धगतविषयनिष्ठता हि स्वभावो यथा यागादेः क्रियाया विषयस्य लोकतः सिद्धौ तस्मिन्विधिष््टो नायन्तानवगते धाश्च इयश्चः । तर्हिं प्रकृते ऽष्यवगतगोचरताविधेः पिं न श्यादिति नेयाह--न परमात्मधिय इति । अयमधेः-न तावदहमितिं सव॑जनन- म्मज्ञानं विधेयं तदनुष्ठानस्य विनाऽपि विधिं निलप्राप्तवात्तद्विघानस्य मेोश्षफलटवा- भावाच्च । अधारौकिकपरमातज्ञानं विधेयं तदनुष्ठान्यान्यतोऽप्र्ततान्मेोक्षफटसरोपपत्ते. श्चेति मतं तदपि न तस्य वेदान्तवाक्येम्योऽन्यतोऽसिद्धेबिंषयासिद्धौ विध्यसंभव्रात्‌ । नहि परमात्मनोऽसिद्धौ तद्िशचेषितं ज्ञानं धिष्यति । परमार््मां चोपनिषद एत्ति स्थितेरप- निषद्राक्यस्य विधिपरसेन तेन परमात्मिद्धिः । परमल्मपरसखे च न भिधिपिद्धिरुभयपरवे तु वाक्यभदापत्तिरतो न परमातमधियो निरूयणमस्तीति । अतो विषरयासिद्धेनै निथि- रिव्युपसंहरति--अविदिते परमात्मनीति । रूपितता सिद्धता घटनान्िता प्रामा- णिकी विकेषणासिद्धौ विकिष्टविषयस्याप्सिद्धेरियथः ॥ ६० ॥ अथ सदयज्ञानादिवाक्यानां ब्रह्मप्रतिपादकत्वमवान्तरतादर्थण।म्युपेयते ततः सिद्धे ब्रह्मावगमे विधिरिति चेत्तत्राऽऽह--विदृतता परमात्मन इष्यते यदीति । यदि सलयादिपदैः परमात्मनो विदितव्वमङ्ग क्रियते तदाऽघ्य परमात्मनो धियो ज्ञानस्य पिधिरेथा निरर्थको मवेत्‌ । कुत इत्यत आह-- निखिल मेदेति ॥ निखिठमेदस्यारेपविकस्पस्य संसारछक्षणस्य यन्निदानमनायनिषैचनीयाज्ञानं तस्य ॒निव्ृत्तितः परमात्मज्ञ(नोदयनान्तरी- यकतयाऽपनाधनाद्विध्यनुष्ठानका्यस्य प्रगेव सिद्धस्तत्र विधिरनर्थक इयः । न केवर - मसिन्पक्षे विधिवेय्यैमशक्यता चेयाह--मवती ति । तद्विषयग्यपि विध्यपेक्षित- विषयनियोऽयकारकफरयपि तदा ॒दुरेभं भवति । नहि वेदान्तवाक्यप्रमणिनाद्वितीयं ्रह्मवाहमात्मेयवगमे तद्विरुदवक्रियाकारकफकमेदस्टरतिरन्मरेयेन विध्यवसर द्यधैः । र परिशिष्टम्‌ १ तक्मात्कर्मकाण्डपिषय एव विचारः प्राच्या मीमांसया कृतो न ज्ञानकाण्डविचारोऽतः परथगारम्भो युक्त एवेति भावः.॥ ६११ अगताथैत्वसाधनमुपसंहरति--इति न धर्मविशेषत्मपंणामिति । इति यतः ्ुतिशिरोवचनेधभविरेषस्य ज्ञानोपासनारूपस्य समषणं च क्रियते विनाऽपि विधिंसंबन्धं फख्वद्िज्ञानसमपैकस्वात्‌ । ततस्तस्मासरमातमविचारणे `धमेषिचारगतार्थतानवसरो भवति पृथगेव ब्रह्मविचारः कायं इव्यथः ॥ ६२ ॥ ननु वेदान्तेष्वपि ५ जत्मा वा अरे द्रट्यः › [ वृह० २ । € । ५ ] ‹ सोऽन्वेष्टव्यः स विजिज्ञासितव्यः [ छ० ८ । ७ | १ ] ‹ तद्धिजिज्ञासस [ तैत्ति ३।१।१| इलेवमादिषु विधयः श्रूयन्ते । ते चानन्या्थौ इति कथं वेदान्तेषु विध्यभवेनागताथेतोच्यत -इतिचेन्मेवं तेपामन्या्थवादियाह -अर्हा्यर्थं चेति । न केवरं विधविव तव्यप्रययो अभिहितो येन तच्छरवणवटद्धिदान्तेषु विध्यभ्यु- पगमः कितु ‹ अर्ह कृयतुचश्च ` [ पा० सू०३ । ३ । १६९ ) इतिसूत्रयतः पाणिनेराचायस्याहौर्थं चापि कृयस्मरणममिमतमि्टमेव । तथा लिङ्ोडदेशच प्रययस्य भचर यथा स्यात्तया प्रानादौ वृत्तिः पाणिनेर्जमिनेश्वाऽऽचा्यस्याभिमता । मववेवं तथाऽपि ग्रकृते किमायातं तदाह- तस्मादिति । अन्यथेति विध्यथेवव्युदासेनाहार्थ- तयैव योजनीयमियथः । तत्र हैतुमाह-विध्यर्थेति । स्फुटं यथा भवति तथोदितन- यापरवक्तन्यायाद्विष्यथासंभवेन हेतुनेति योजना । तस्मदेतन्छाल्चमन्यागतार्थमन्यतो न विचारिताथमिय्थः ॥ ६३ ॥ नन्वेवमुक्तेन प्रबन्धेनासाधारणविपयप्रयोजनवेऽपि प्राच्या मीमांसया शाघरान्तरेण चा गताथैल्ामवेऽपि नेदमारम्भमहैययिकार्यभावात्‌ । न हि निरधिकारिकं किमपि राख्रमस्ति । न चेहाधिकारी कश्चिदसाधारणः संभवति । न तवद्वेदाध्ययनवा- निद्राधिक्रियते ` तस्य॒ धमंत्रहमजिज्ञासयोः साधारण्याद्धैविचारं परत्यिञ्य ब्रह्म- विचार एव प्रवृ्यसंमवात्‌ । तथाऽपि धमेविचारानन्तरं स एवेह प्रवर्तिष्यत इतिचेन्न तस्य॒ विचारितधमानुष्ठान एव प्रवृतति्भबात्‌ । अनुष्ठानाय हि तेन धर्मो विचारितो न केवठमदृ्टथमिति । तदयनुष्ठानानन्तरं स . एव॒ तरिचारमेनं कर- ष्यतीति चेनानाश्वासापत्तेः । न हि स्वयमधी्या्थमवबुध्य सर्वमवबुद्धं॒वेदार्थमनु- छाय पश्वा्रद्यभिज्ञासां करिष्यामीवयध्यवसायः कप्यचिदुपप्ते तावत्काढं जीवनं परतयनाश्वासास्सवैकमौनुष्ठानाशक्तेश्च संदेदेऽपिं शाघ्रीयाधिकारिनियमासिदधेनिरधिकारिकमिदं शाखरमापद्येत । नन्वधीतच्ाध्यायः कम॑फटरागशून्यतया त्द्वतुधर्मजिज्ञासां परियभ्येहैव मोक्षसाधनं बहा्ञनेच्ुमुसुश्षावराद्रबतिंष्यत इति चेन्न यथोक्तस्य मुयुक्षोरवासंमवात्तसु- परिशिष्टम्‌ 4 षोदयहेखमावादिंयाश्चङ्क्य मनुष्याणां सहस्नेषु कस्यचिन्मुमु्ोदयोऽपि संमाग्यत एवेति मन्वानस्तत्कारणं तावन्छरीतमनुक्रामति--एकाहाहीनेति । अभरकाहादिग्र- दणमन्न्यापरेयप्रमूयारव्पाभ्निहोत्रादिहविधे्गसंस्थानामप्युपटक्षणम्‌ । स्रतु कमघभिक्ृत- स्व श्रोतिष्वधिकारात्तान्यप्यत्राथीदुक्तानि ज्ञातम्यानिं । एकाहादिशब्दा अश्िष्मादिगत- सुलाहवाचकाः । मुयद्पु हि प्रधानक निषेयेते । अतः प्रधानग्रहे तदङ्गानामपि प्रह- णमधेसिद्धमितिमवोक्तभेकहियादीति द्रष्टव्यम्‌ । य्सिन्नहनि प्रातः सवनादिकमप्रमृतयो यागा एकादशब्दनेक्ताः । अहीनशब्देन द्विरत्रप्रमृतीनि द्वादशान्तानि सुयादिनान्ये. वोच्यन्ते । एतान्पेकाहादीना्यानि कमीण्धकयजमानक्रानि । सत्रं नामानेकयजमानकः कमैविशेषो यत्र यजमाना एवार्यजे भवन्ति । तच्च द्विविधं द्वाद्ाहायहे; साध्यं रात्रि सत्रास्यमनेकविधे, यत्रेपयन्तीति विधिः प्रबतेते सेका परिा सत्राणाम्‌ । यत्र पुनरास- तेति विधिः प्रवतत तान्ययनास्यानि संवत्सरसत्राणि गवामयनादीनि सहस्रसवत्सरान्ता- नीलयपरा विधेति विभागः । एां विहितेति यिक्ञेषणं फटावद्यमावनियमाथम्‌ । तथा चेैका- दाही नसत्रद्यानि च तानि पिधिविहितानि तानि च तान्यनेकानि च तानि कमाणि चेति तथा तेपामनुमावः साम तेन ध्वस्तः पराकृतः खान्तस्यान्तःकरणस्यपरोपा चिदयोदय- प्रतिबन्धटक्षणः पाप्मा यपां ते तयैक्ताः । सायिकारप्रप्तश्रेतस्मातैसकटकमांनुष्ानज- नितपुण्यमाहस्मयेन क्षपिताशेपकल्मपा इत्यथैः । एवंविधाः पुरुषाः कथमपि कथंचिदने- कजन्मानुष्ठितसुकृतपरिपाकवति जन्भनि सत्ति िदेदक्षां प्रत्यक्चैतन्ययाथाप्यदसनेन्छां ब्रहमजिज्ञसामितियावत्‌ , ठमभन्ते । कथमपि ठ्भन्त इति वदता ब्रह्मभिक्ञासाया दौम्यं सुचितम्‌ । तथाचेक्तं भगवता-- "मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । › [ भ० गी ७।३ ] ‹ बहूनां जन्मनामन्ते ज्ञानवान्मां प्रप्ते ' [ भ० ग०७। १९] &पि च । क्षपितसमस्तस्वान्तद)पतया गरितपक्षपातपेयः स्फुरतयुक्तिसह्ततया पुरुपाथ- सारं विचिन्वन्तः साधनचतुष्टयसंपन्ाः सन्त आत्मतच्जिज्ञासवो जायन्त इलयधैः नन्वनेन क्रमेण केऽपि ब्रह्मविविदिषवो मवन्तीयत्र किं प्रमाणमभित्याकाङ्क्षायामाह-पन्ञ नेत्यादाीति । ' तमेतं वेदानुवचनेन ब्राह्मणा मिविदिपन्ति यज्चेन दानन तपन्नाऽ- नाशकेन › [ बरृह० ४ । ३ २२ ] इति वाक्यं शतपथकाब्दवान्यत्रा्णवाक्य- ग्टो° १३०--१३१ १० १३५ सिद्धे वस्तुनि शब्दसामध्योभागच्च न सिद्धे ब्रह्मणि वेदान्तप्रामाण्यमिव्याह-काया- न्वयान्व यिनी ति । अयमथैः-- बाटो हि गामानयेति प्रयोगश्रवणसमनन्तरं प्रवर्तमान. पुरुषमुपरम्प तस्य प्रवृत्तिटिद्धेन॒तत्कारणतया प्रवरतेकधियं गवानयनकररम्यताज्ञानं शब्दश्रवणानन्तयाच्छनब्दका्यतया परिकस्प्यानुमास्येयगवानयनकतव्यतालक्षणे प्रवतैक- मामानयेयस्य साम्य प्रतिपद्य पुनरपि प्रयोगमेदेष्वावपेद्रापाम्यां प्रतरिभञ्य । वाक्यं ४ परिशिष्टम्‌ । वाक्यार्थं च वाक्यभागं वाक्यार्थभागस्य वाचकमिति च तत्तदाक्याथमागप्रतीतेस्तत्तद्र्‌।- क्यभागान्वयन्यतिरेकाभ्यां परिकस्य कायौन्वयान्वयीति वस्तुनि शब्दशर्किं वेत्ति स्वयमेव युत्पादनानपेक्षया प्रवयक्षादिबन्धनस्व्यवहाखृष्टन्तेनान्वयव्यतिरेकाभ्यां कार्यकारणभाव- प्रहणकौशरेन वेत्ति । तत्र यौ वाक्यभागस्य पदस्यान्वयन्यतिरेकानुविधायिनौ वाक्या्थ- भागस्यान्वयम्यतिरेवौ तौ कार्यान्वयविरिष्टस्य न॒ गवादर्थमात्रस्य । यतो गामानयेति वाक्ये गोपदस्योद्ध रेऽश्वपदस्य वाऽन्वये कायानितस्यैव गोरुद्रारः। जवापश्चाश्चस्य । कायौ- न्वितस्यैव गेरुद्धरे तद्रतकायौन्वयस्याप्युद्धारादश्वावापे वाऽश्वगतकार्यान्वयस्याऽऽबापात्‌ । तथाच काययीनितारथ सर्वस्य शक्तिरिति निश्चीयते । अन्न कायीन्विताथैत्वं शब्दसामथ्यप्रति- योगिलप्रयौजकमिति खीकारे कार्यत्राचिपदस्य ल्डिदिः कायौन्विताथवाचकत्वं कायान्त- रामावान संमवत।ति तत्र स्ार्थेऽन्विते वा शक्तिरम्युपेया स्यात्तथाच प्रयोजक रूप्यमेष्ट्यं स्या्तन्मा मृदिति प्रयोजफेकरूप्यसिद्धवर्थमाह--कार्यान्वयान्व यिन ति । कायप्रति- घोगिको योऽन्वयस्तस्यान्वयि काग्मन्यद्वा तस्मिन्शन्द्शक्तिरिति प्रयोजकैकरूस्यसि- द्विरियथेः ॥ १२० ॥ ननु कार्यनिरूपितान्वयाषच्छिनेऽन्वयिनि शब्दशाक्तिरिति वदता कयलावन्छिने कारय शकतरभ्युपेयतवा्छेनैव स्वस्य निरूपणं कायेस्यायुक्तं कल्पनीयं स्यादिति चेत्तत्र ऽऽद-- त्यक्त इति । कायौन्विताथं॒शब्दशक्तिरिययं पक्षः परियक्तस्तर्टि पि योग्यतरान्विते शब्दशक्तिमाश्रयामि नेवमित्याह-- नोक्त इति ॥ अय हि पक्षः पूव्रमप्यनुक्त मयाऽ- योग्येन वेतरेण वाऽन्वयस्याप्रसक्तेः । व्यवन्छेयाभावे यग्यताविरेषणस्य पेयध्यत्‌ । कायान्विते शब्दशक्तिरेति पृथमुक्तं सिद्धान्विते शब्दशक्तिरि्स्य प्रक्षस्य व्यवच्छेदाय । सोऽपीदान वयक्तस्वच्छद्रनुरोधादित्यथेः । तहिं कथमम्युपगम इति चेत्तदाह--क्षं तु स्याति। अस्य शब्दस्य रशाक्तेर्निजस्वभाववशादन्वितघ्वाथ इव्यर्थः । तर्द सिद्धानि- तेऽपि शन्दशक्तिरभ्युपेता नेत्याह--योग्यत्वादे स्विति । न हि सिद्धस्य सिद्धेनान्वय- योग्यता कार्यस्य वा कर्येणाऽऽकाङ्क्ा वा समखभावतया परस्परमुप +गाभावात्‌ । किं तु सिद्धकःययोर निवैवयनिधरैतेकमूतयेरन्वययोग्यताकाड्क्षा च॒ तयोश्वान्वयः कायैप्रपान्‌ इति कार्येदमथ्य विरिषटकाथपरते वाक्यस्य सिद्धमिपयर्थः ॥ १३१ ॥ ग्टो० १४१ ५० १४५- उपसंहरति--एवमिति । एवं बहन्यायपेक्षवेऽपि शौघ्रमेवं ब्युप्पत्तिर्मवतीयाह-- कतिपयेवसरेरिति । स्वतःप्रामाण्यद्राखानामवक्रबुद्धिवादुभुतसुत्वाचेताद्मन्वयन्य- तिरेककोशकं क्षिप्रमेव भवतीति भावः । एवं कायोनििते शब्दशक्तिकथनेन विं प्रृत इति तदाह--तस्मािति ॥ १४१ ॥ परिकिष्टम्‌ । ५ श्ल० १५६ पे० १५५- सोऽयमितीति । उभयप्रकारा जहदजहदूपा । तदेवोपपादयति--देशार्दौ ति । तदेतदेशकाक्वैशिष्टरूपमागवजनात्‌ । केवलं यथा स्यात्तथा तदिदंपदाम्थां पुंस उपात्त. तया चेव्य्थैः । उपसंहरति--एवं विधेति । गङ्गायां घोष इयत्र हि वस्तुतो गङ्गा संबन्धि यतरं घोषान्वययेगयं तदेव लक्षणया प्रतीयते न तु गङ्खाविशिष्टतीरम्‌ । तस्य तेन स्यपणान्वयायेग्यतात्‌ । मतो गङ्गापदे जह्छक्षणेव । एवं बहिः शोणस्िष्टतीयादौ निष्कृष्टदरन्यगुणमात्रस्य बहिरदेशस्थियनुपपत्तेः शोणगुणविरिषटस्यैवाश्वस्य नियमेन स्थिय- वगमात्साऽजहर्टृक्षणा स्वार्थमुपादायैव तस्य द्रव्य वृत्तेः । सोऽयमिव्यादौ प्रगुक्तन्यये- नमेदविरुद्रदेशादिपदार्थमागं पश्तयज्य धर्मिसरूयं पदाथमागमुपादयिदं वाक्मभेदं प्रतिपादयतीति तत्र सा जहदजहदपेति ठक्षणिकी इत्तिच्िधा भवतीत्यथः ॥ १५६ ॥ ग्ो° १६१ प° १६२ ञादेयां्ञ इति । अदेयांशे क्ष्य खय्यद्रयामप्रकाश्च आत्मस्वख्ये ब्रह्मणीति यावत्‌ | यदयप्येवमुक्तप्रकारेण पदाथयेरणुमात्रोऽपीषन्मात्रमपि केनाप्यंशेनेति यावत्‌ । भेदो नास्ति तथाऽपि यस्मच्छब्दौ तच्चपदात्मकौ बाह्यं रक्ष्याथैवहिभूतं मिन मिथो व्यावृत्तं हेतुं श्रन्दग्रहृत्तिनिमित्तकं कायकारणत्वरक्षणमादाय वतैते तस्मासदयोजौमिता पुनरुक्तता पयौयत्वापत्तिनास्ति । अतो नोक्तदोषदय्याप्यत्रावकाश इयथः । ल्ध्या्थमेदा- मव्रेऽपि वाच्याथभेदायदभेद्‌; प्रवत्तिनिमित्तमेदादग्यावर्यभेदाच्च न॒ पौनस्क्यमिति मावः ॥ १६१ ॥ श्टो० १६४ पे० १६५ प्रथम चरमेति । प्रथमपदमसंजातविरोधितया मुढ्याथैमेव चरमं तु पदं मुख्यार्थारे तद्िरोधाह्टक्षणामदैतीयस्या्ैस्य न्यायसिद्धतापरथमचरमभाव पवैकपदलक्षणानिर्णये कार. णमिति चेदिति शङ्काभागयोजना ।` अतिप्रपतद्विवेन निराकरोति--अयमपीति। अस्य पद्प्रयोगे प्रथमचरमभावस्यान्यथादश्चैनमेव वेदगतसुदाहय विशदयति--चरम- पटठितभिति । तत्पदमियसंसारिवस्तुविषयं पदमितियावत्‌ । अध्वर्युवेदो यजुेदः । तत्र हि ‹ महं ब्रह्मासि ' (ब्र० १।३।१०) इति संसारिविषयं पदं प्रथमे पठ्यत हूत्यतोऽत्र पाठनियमाभावात्तदनुरोषे चाव्यवस्थितार्थमिदं वाक्यं स्यादियधैः ॥ १६४ ॥ श्टो ° १९६ पे० १८५- प्राथम्यभाकूप्रथमप्रती तिविषय इ्यथः । विशेषणेतरयाऽन्वय इत्यनुषङ्गः । विरोधो- द्वो विरेधसुरणम्‌ । उतने च विरो तत्परिहारेणेकरसक इति योज्यम्‌ ॥ १९६ ॥ ६ परिशिष्टम्‌ \ गो० २०३ १० १५२- र्थं युक्त. न प्रतिमातीव्यक्षायामायय पक्षमनूद्य दोषमाह--संबन्थिरूपमिति + संबन्ध्याकारवत्तया रक्ष्यते ठक्षणग्रा विशिष्टविषथव्वादखण्डवक्प्रार्थसिद्धिदूरपस्तेय्ः ।; दवितीयं प्रयाह--अनन्वितमिति ॥ देके. वाच्याथौसवद्रे रक्षणायाऽद्रीनाद्िदेऽपिः तत्र सा. न युक्तेय्ः ॥ २५३.॥ संकषेपशारीरकस्य श्टोकायचरणपरतीकवर्णानुकमः । छोकप्रतीकानि अ अ अकार्यघ्वरूपस्य॒कार्यत्वमिषटं १ अङ्कतागमश्च कृतनिष्फर्ता ३ सक्षव्याक्तर्विप्रतीयास्पदत्वं ३ अखण्डमेव्राद्यमात्मतदख २ अखण्डवाक्याथेमनुत्रेजन्ती २ अग्निः क्षिप्तोऽप्युस्मुकेन प्रदेश- २ सचतुगणश्ञोचवारणात्‌ १ अजडकारणमभावनिनग्धनं १ अङ्गस्तावत्प्रयगाप्माऽहमज्ञः २ यज्ञातताऽपि घटतेऽत्र दोऽ. नुमृतेः १ अज्ञातते यानवोचाम दोषा २ अज्ञातमर्थेमवबोधयतः प्रमायां १ अज्ञातमर्थमव्रबोधयदेव मानं २ अज्ञातमर्थमववोधयितुं न शक्तं २ अज्ञानकल्पितमनिवैचनीय- मस्मिन्‌ १ अज्ञानकलितमनिर्वचनीयमिष्टं १ अज्ञानजन्यकरणप्रतिकिम्बकाचे २, अज्ञानतजघटना चिदधिक्रि- यायां (4 अज्ञानतजमविरं जगदासम- भासा र्‌ अज्ञनतजमतिहीनतया सुषुप्ते २ अज्ञानदाह इति नैकपदं समासात्‌ १ अज्ञाननाशपदमत्र हि मुर्य- २४७ मिष २० |अक्ञानमप्यविदुषोऽस्य न तु ७१| स्वतोऽस्ति ९.७ अक्ञानमत्र यदि नानुभवाय- ९६| सिद्ध १६१ अज्ञानमप्यसदभावतया प्रसिद्धेः ८ १ |अज्ञानमस्ति सरक हि सुतर ३२५| पतिक १३९ |अज्ञानमत्मविषय मवरैतुमुतं अज्ञानमावरणमावरणं च माया २१६९ |अज्ञानमित्यजडबोधतिरस्कि- १४२|। यामा ११३ |अज्ञानमेव च भविष्यति श- <| क्तिरेषा अज्ञानमेव तु तंदाऽवगतं २३६ त्वदीर्य । ११८ अज्ञानवर्जितत्या परमेश्व- रेऽसो अन्ञानसंशयविपर्ययरूपकाणि ५५५९ |अज्ञानामकवस्तु नाश्रयतया अश्ञानानि बहुन्यसंस्यवपुषः १८५ |अज्ञानि ह्म जीवो भवति १२७ भवति च २०९७ अज्ञान त्रह्मबुद्धौरनुसरति ततः २२ |अज्ञानित्वं जीवमानो न तस्मत्‌ र्‌ छ० छोकप्रतीकानि अ० १ ध ३ १ ४: र्‌ श्ो० ९१३ +: १८३ ३४ २०९ १३२ १६४ १३६ २०४ र -सक्षेपशशारीरकस्य~ शछोकप्रतीकामि अ० अज्ञानिववं ब्रह्मणश्चानभीष्ट २ अज्ञानिघव ब्रह्मणो जीवता चेत्‌ २ घज्ञानिनो भवति मोहविनु- म्मित तत्‌ ८ अज्ञानिनो भवति दुःखमनेन क्ट २ अज्ञानं जडशक्तिमात्रवपुषा २ अज्ञानं जडशाक्तिमात्रवपुषा ३ अज्ञानं सकटश्नमोद्ववनक्- यि्डेषु २ अज्ञो विनयति पुमानतिमूढ- भावात्‌ ` १ अज्ञोऽहमियवगति्नै "परस्य पुंसः र्‌ अतेऽनपोद्यैव च तच्संविदु- २ अतो विरोधस्य निराससिद्धये २ अतो न वेदान्तवचःसु वियते १ अतः परतं श्रवणस्य तुव्पं २ अतः प्रसञ्यप्रतिषेधसंमघात्‌ १ अलयन्तानुपरन्धवस्तुनि एन; ३ अत्राप्यसौ दृतिहरिः पञ्युरिय- खण्ड; ४ अत्राह यदयप्रि किमप्युप्रनेयमत्र १ अत्राह वाच्यशवलान्वित वस्तुनीयं शट अत्राह सद्रयमहं मम रूपर्मीक्षे १ यत्रैव जन्मनि भवेदपवर्मैदायि ३ उत्रैत्र वस्तुनि दृढं व्यवतिष्ठ- मानः +" अत्रोच्यते न खटु वेदश्िरांति . मुक्त्वा र्‌ शो° १९९ -१९.५ 9 -छोकेप्रतीकासि अथ कर्ञ्जपदाथगभक्षपं अथ केम्चिदात्सनैकता अथ तदीययोमनिवतनं अश १ अथ तमामयविश्वविकत्पना अथ यदयुपक्रमणमस्पमपि अथवा चितिरेव केवखा अथवा चितिवतप्रतीयतां अथवाऽनुवादमुपम्प ततः अथवा मितियोग्यताऽस्तिता १ अथ शब्दसुचितमुमृष्चुसमि २ अथवा स तत्र परमासममतिः ३ अटृष्टदोषं परिय सतः १ अदयाप्यवान्तरवचःपरिणामबोध- ३ उद्वैतवाधकमभून्मम यद्दवितीय- ४ अद्रैतमप्यनुभवामि करस्थनिल्व- ४ अद्वैतमात्मपदमाहूरनन्यमानं १ अद्वैतीकरणं निषेधवचनदुय- ननुद्धेरपि १ अद्वैतेऽरथे प्र्गर्थोऽप्ि तद्त्‌ १ १ १ १ ४ अथ यलुपक्रमणमल्पतरं र्‌ ५. ४ र १ अद्वैतं परिलोधितं भगवतो विष्णोः १ अधममध्यमद्ुद्धिनिरूपणे ३ अधिकारिणं च विषयं च विना र्‌ अधिष्ठात्रधिष्ठियमवेन योनि- १ अधिष्ठानमाधारमत्र यदि स्यात्‌ १ अव्यक्षणोचरमनर्थमयैमि वक्यं २ अध्यस्तमसखवपुरस्य न वा १ २.७ म्लोकायचचरणपर्तीकवणानुक्रमः। शटोकप्रतीकानि अ शो० छोकप्रतीकानि अण अध्यस्तमेव हि पर्पुरति अपि च परमहैसहतयक्तसर्वे- मेषु, १ ३६| षणः सन्‌ ४. अध्यात्ममेवमधिभूतमथाधिदैवं ३ ६७ |अप्रि च पुरुषकर्मोदरूतिकानीः अनधिकारेणि शुद्धचिदात्मके १ ५५२। च्ियाणि ३ अनधिकारितया दगवध्िता १ ५५४ |मपि च प्रतिषेधचोदना १ अनवबुद्धमतः श्रुपिमस्तकैः १ ३२५।अपि च प्रतिषेधचोदना १ अनादिदृद्धन्यब्रहारलक्षणे ३ २५४ |अपि च बन्धनेतुतया श्रुतं ३ अनाद्यजग्धेश्च निवृत्तिनिष्ठा १ ४२६|अपि च भाष्यङृदेव ठदत्रवी- १ अनाद्यविद्यापटनेत्रबन्धनं १ ४५४|अपि. च खू्पितगोचरपाविषे- १ अनुपपत्तिवलेन विघेस्तयोः १ ५०५|अपि च विश्वमनुप्रविवेश ३ अनुमूतियुक्यनुमितित्रितया १ ३८|अपि विशिष्टविधौ वचना- सनुमानमागमविरुदरमिदं र १७१| न्तरात्‌ १ अनुवददिदमेव वाक्यमधौत्‌ १ ५३४ |अपि च ठौकिंकमानबका- अनृतजडविभक्तदुःखतुच्छा- ्रयात्‌ ३ प ९१ २६६ अपुनरुक्तनिषेध्यनिषेधङृत्‌ ३ ध ९ |अपुनरुक्तपदानि विना यतः ३ अन्तरङगवहिःङखसाधने २ २२७|अप्पत्रमपपात्रगत्वमेव र अन्तरङ्गमपनगकाङ्िभिः „ ३ ३२८ अवरध्यमाना न हि संविदं तत्‌ ४ अन्त्णा भृगवत। परव्कपतं ३ २२१ अवोधनाशश्ितिरलमुम्मिन्‌ १ अन्यदेव यद कारणं मवेत्‌ १ २२४ |जत्र्मणा धमैगिरोमैमे् १ अन्यस्य (वेशकर्‌ी पुरुषस्य २३ ०२. य अन्ये पुननिधिवचौजनिता- कि दात + ल अभिचारकमं विधयो हि यथा २ त्मवुद्ध- १ | > ~ अभिदधाति करोति च.ङिङ्पदं १ अन्ये वदन्ति निरपाधिनियो- अभिनयेन कारष्यति चेदयं ३ गस्पं, १ * १३७ |अभिनन प्रेष पटः सर्मक्ष्यते २. अपरोक्षरूपविषमभ्रमधीं- १ ४.१ |अमिन्नतामिनतया विरुद्ा इ अग्नि च कतुरनुस्रणं भवेत्‌ ३ २६२ |अभिननदेतुर्विषये समाने १ अपि च किचिदपि प्रतिपादकं २ २५९।मभिमतपडुपुत्वष्टिनाकः १ सपि त॒ वेदिकतराङ्मनसाति- गान अभिहितघटनाऽथकान्वितामा- १ ३. - २६५. अ्भिितघटना न. चपपनना ५२७ २६१ ३१८ २१४ २८० २९१ २.१२ ०६ अ: २४४ ‰९.६६ २.६० १०४ १९४ २२२ ३९२ २८२ २८३ ।, सक्षपशारीरकस्य- शछोकप्रतीकानि अ शो०| शछोकप्र्ताकानि अ० श्यी° सभिहितवटना यदा तदान १ १९८४ |अस्यस्म्यसीति च पदं प्रचुरं अभीषरेतुलटिच्थपृष्ठतः १ ४४६| क्रियावा १ २८३ सभेदिनो निर्विंकृतेरनेक- २ ६६ ~ अभेदिनः सावयवस्य सत्य २ ६९| द्देतप्रपञ्ं १ २६४ अयमपि परमात्मा प्रसगात्म - अस्थूलादिवचोनिषेधकतया स्वभावः ¢ २१| भेदस्य संशोधनात्‌ १ २५६ अयं तु मयेति न शब्द्‌ एव ३ ९६ |अस्थुटादिवचः समु्थितमातिनौ - सथेवादरतमभ्युपेयते ३ १६१| कारमादास्यते १ २५९४ अरस्य सृषं निकृतिः क्षमा च ३ ९६६ |अस्थेव तत्त्वविनिवेदनशक्ति- अहौयर्थे च छकृतयस्मरणम- १ ६२३ भाजः १ ६५९ अर्ृयतृचश्च पाणिनिवचः २ ५५१ [अहं प्रजञयेय बहु स्वयं स्यां : २ ६७ अल्पं रूपं बन्धनं प्रत्यगात्मा १ ५० आ अवगतिगतमेवपिक्षयपृवापरव- २ २४७ |आकाङ्घादिर्ियते योग्यतान्ता १ ५४७ अनितथमिदमेवभेतत्‌ ९ ५०८ आकाङ्क्षितं मवति परणश- सविरर्पदपङ्किः पञ्मननामस्य कतयुक्तं १ ९७ पुण्या ४ ६१ |आकाशादावस्तिता तावदेका १ १८४ अविरुद्धविकेषणद्रयप्रमवल्वेऽपि १ १६५७ आकाशादौ नियता तावदेका १ १८१ सन्युतत्ति निभती भाति संवित्‌ २ २१४ आकाशादौ जद्धता तावदेका १ १८२ अशब्दमस्पशेमरूपमन्ययं २ २९२ |अकाशादौ सयता तावदेका १ १७८ सडुचेः प्रतिपेधशाख्रतः १ <° |आकाशे विहगोऽस्ति नास्ति अप्तजनिः सेव्युपवण्यमानं ३ २०२ चयथा २ १३४ असत्प्रसूपिने च स्मसुतिः २ १०९ |आद्यातमेब सदिदं भवतति ससदपि फख्वत्तामश्नुते नाम १ ३०९ यप्मदिच्छ २ २९३२५ आग्नेय इयायपि तद्धितान्त १ ३०८ असनकार्यं गगनप्रसुन- ३ १९९ अग्नेयमाश्चिनमयन्द्रमितीदशे हि १ ४९० ससनिढत्तिने च सन्निवृत्तिः २ १०८ आच्छा विक्षिपति सं्छुरदा- १ २० भस्तित्ववस्तुव्िषयोपनिषरनि- आज्ञादिभेदेष्वनुवतैमाने १ १३६ ` षक्तिः १ ४२६ ।आज्ञायथेः प्रेरकः पौरषेये १ ३८७ घस्यस्म्यसीते च तिडन्तप- ¦ |आज्ञाकन्चायुपाधिप्रणिपतति दानि सन्ति १ ४९१। वपुः १ १३८ भ्टोकाद्यचरणप्रताकवणासुक्कमः । छोकप्रतीकानि अ० भालमन्येव समस्तबस्तु यदिवा २ आस्मानं न तु कर्मतामुपनय. ञ्दाब्दः १ आत्मा प्रसाधयति तरेयपदार्ध- जातं १ जालामूढः स्वप्रकाशो यथायं २ अत्रेयवाक्यभपि संन्यवहारमात्रं ३ आदाय नानाविधकारणानि १ आदाय मुख्यगुणढाक्षनिक- प्वृत्तीः १ भदाय मुख्यगुणष्टाक्षणिक- प्रवृत्तः १ अदियशिनाुमत्रेऽपि भेदो १ आये सूत्रे लेपदस्योदितत्वात्‌ १ आधिक्यसुत्सजति रब्दगुणो निनेथ आनन्दत्रे स्ता सयतायां १ आनन्दविग्रहमपास्तसमस्त- १ अन्ये भिनस्वभावं विविध. मभिदधयानुरूप्रेण १ आपतोक्ततवप्रयये मानभावः ३ अबेोधतः सकलठमेव्र हि सय- भिभ्या २ आरम्भग्रादिवचनं सकठं प्रवृत्त २ जारम्भणादिवचसा खट निर्वि- कल्प - र्‌ अआरम्भवादमुमगभ्य तदीययुक्तेः २ अरम्भवादः कणभक्षपक्षः २ सरम्भसंहतितिकारपिवतवा- दान्‌ 4 छो०| शछेकप्रतीकानि सण ११४ | आर्य भूमिमधरामितराऽपि- रेड २ २४१ | आरोपदृष्टिरपवादकढ्टिरेवं २ आरोपदृष्टिरुष्देता परिणामद्िः २ ५४ [आलम्बनं च विरहय्य न विश्रम्य १ २१५७ |आावापोदयापहेतो; पदमिदम- मुकस्यामिधाने समथ . १ आदृत्या वा तच्नदत्याऽथ वेदं १ १०४ | आश्चर्यमय मम॒ भाति कथं दवितीयं ४ आश्रयसविषयलमागमिनी १ आसनवस्तुविषयेण यथाऽ- क्षजेन र्‌ आसीदहंकरणमामतमोनिमित्तं ३ आस्तामत्र वचःप्रृत्तिमिरहः १ १८८ द्‌ इच्छायामिति सूत्रकारवचन॑ं ३ इतरेतराध्यसनमेव ततः १ इतरेतराध्यसनमस्वनयोरुभयो; ३ ° इतश्च निंभेदकमासमतचं । ह इति कामुकस्य तव संसरणं ३ इति केचन वणैयन्ति तत्‌ १ ५५ | इति तु केचिदुञन्ति महाधियः २ इति न घर्मविशेषसमध्णं १ ४५ | इति परस्परसंश्रयता यदा ३ ७० [इति बहश्रुतमाषितमुचकैः 9 ९ र १ १२९ ७ ६३ | इति योजय सवर्गु इति वचः परिणाममुरदरितं ५.७ । ति वाजपेयगतनीतिक्शा- ५ शछछो° ६० ८१ ८२ ३४० १२३५ ५५९ ५५७ ३१९ १२३ १२८ २४० २३९ ३९७ २२३८ १९८ ५५२ ८३ ९१ ६२ २२७ ५५१ ८र्‌ ३१७ ४६२ इति विरोष इह प्रतिपादितः इति श्रुतिः कारणसाक्षिभाव- इति श्रुतिः शास्ति निषिद्ध. कर्मणि इत्थं जगत्कारणवादिवाक्यं इत्युक्ते गुरुणा स पृच्छति पुनः इत्युक्तवोपरते गुरो पुनरयं इत्येवं कथयन्ति केचिदपरे इदमथवस्त्वपि भवेद्रजते इदमुपेय किमप्युदितं मया इयमेव सवैजननी प्रजकृति- इयं घटग्यक्तिरितीदृदेषु च इष्टाभ्युपायवचनो किडति स्थितौ च इष्टाभ्युपायस्य च कायैभावः इष्टाम्युपायो विधिरासनच्छा इह करञ्ञपदन नजन्वयः इह जगति हि सवै एव जन्तु- इह तावदक्षदज्ञक मनसा इहाधुनाऽऽरम्भणरान्दशक्ति < द इशितन्यमनयेश्षय नेश्वरः इश्वर्वमपि तत्परशरुतिः उ उक्तसाधनसमुद्धवा सती उक्त साधनजातमत्र सकलं उच्यते न तमसो निदृत्तितः उच्यते शुणु विविच्य साधनं उत्थानलिद्गकृतकत्पनयेत्‌- देवं संक्षपशारीरकस्य~ प्रस्वर्यो्न्कव व्य > ६) „© = «4४ „९५ ९५ द) ८९४ +© ~© = „© =< ५ ५ म ० ९५ ०८ ३२१ |उत्पत्तिरप्यस्य निरूप्यमाणा १८६ |उप्पत्तिरेव हि धिया स्वफलं प्रदातुं ४२२ |उत्पनञ्ुक्तेमतिरात्मचितिर्य- ५४९| येव उत्सर्गतः सकल्कमेनिक्रतति" १४२ निष्ठ ९१९७ (~ येत उत्सृज्य तत्र वितथांशमथेत- ९२९ रस्िन्‌ ३४ उदासीनता च श्रुता नजुप. उदितपक्षपरग्रहकारणां उदि्यमानत्वमनृद्यमान- उद्यमान तदनु्यमान- उद्ातृप्रतिदवेकवैकतया जातो छो०| शछोकप्रतीकानि अ० शोण & २०१ 1 २६ ४ १९ १ ८9 १ २८८ १ ४२३७ १ ५२१ १ ५७ १ ५९ २ ११७ उदयज्निरस्यति तमश्च तदुद्भव च ४ २४ ४२० उपचितापचितानि न निगुणे ३ ३१६ ६६ | उपनिषद्वचसा प्रमामवीः २० | उपनिषद चसाभिहितात्मषीः ९९ | उपनिषदिति वेद इलयपीदं उपनिषदितिशब्दो पदशब्दश्च १८८| तस्मात्‌ १६२ | उपसत्तिवाक्यमधिकारणें उपसदनवचो भिचारमागौत्‌ १ उपससाद चतुषटटयस्ताधनो ३५८ | उपादानता. चेतनस्यापि दष्टा |उपादानता स्विदानन्दमूतः ३२९ | उपादानतः संख्यया संगतिः स्यात्‌ १२० । उपाधिना साधेमुपाधिजन्य- ॥ 1 ९ २००. ३२ २३०१ २ २९७ र ९९८ १ ५५६ १ ५५८ १ ६९ १ ५४५ १ ५४४ १ ५०६ २७९ भ्टोकायचरणप्रतीकवणजुकमः। छोकप्रतीकानि अ० उपाधिमैौपाधिकमान्तर च॒ ३ उपाधिरज्ञानमनादिसिद्र- ˆ ३ उपाषिरन्तःकरणं तमर्थ र उपाध्यभवेन भवेहुपाधिमत्‌ १ उपायमातिष्ठति पूरमुचैः २ उपेलयवादं परिगह्य चोच्यते १ उभयमपि परात्मनः स्वरूपम्‌ १ उभयग्यतिभिश्रहूपतां २ एकत्वमेकवचनादवगम्यमान १ एकत्वमेकवचनेन समर्पितं यत्‌ १ एकत्र शक्तेग्रहणोपपत्ता १ एकत्र वृत्तिरितिरक्षणमन्र मुल्यं १ एकदेशमुपटम्य धर्मिणः ३ एकाज्ञानविकल्ितं सकल्मे- २ एका या प्रकृतिः समप्तजननी १ एकाहादीनसत्रदयविधिविहिता १ एकेन वाक्येन धियो विधान- १ एकतो देवः समेमूतेषु गूढः ३ एकोपाधावस्िता नास्तिता च २ एकोपाघविकत्स्तु प्रसिद्धो २ एकं चेतनमस्य यद्परकृतिता- १ एकः शत्रुन द्ितीयोऽस्ति शत्रुः १ एतचखंपदख्क्ष्यवस्तु भवता ३ एतत्समन्वयनिरूपणमेवमसिन्‌ १ एतदप्यहमवैतुमुप्सदे ४ एतद्धि सोऽयमितित्र क्यमख* ण्डनिष्ठ । १ एतस्माच्च न जाग्रतस्तत्र मवेत्‌ ३ श्ो° शोकप्रतीकानि अ २७९ |एतावता न च तमोऽपि सुपुप्ि.- २५.७७ २७८ | एवमात्मनि तमोनिड्त्तितो ११५ एवमेव तु तमेनिद्त्तिगीः काठ र ४ ४ ६२ एं तमोऽपि न बभूव सुपृपति. ७४९, ९८ एवं तावत्तखमर्थौ विदयुद्धो ८८ | एवं तावदखण्डवस्तुविषये एवं तावलक्षणावृत्तिहेतोः ५०१ तावहोकिदधा न माया ५०९ | एवं न तविनिवेदनशक्ति- २०१ ९ ३०८ |एवं पुरानधिगतं यदि नानुमूतं २ १७० |एवं प्रमाणमखिटं बहिरथ- ५१० काले न यागः एवे न वा अर इतिश्रुतमेव तावत्‌ नि रे र १ १ ४: र्‌ र ४ ६४ |एव विज्ञाय तापत्रयमतिगहनं ३ ४५८ | एवं वेदरिरःप्रमाणमुदितं १८२ १५२ |एवं शब्दान्तराणां नयनिपण- ५१२ २२१ एवं सतीदमपि तच्मसीति १४२ प्रयक्स्रर्ूपे तव १९९ |ए३ बेदान्तवाक्येरवगतपदवीं २ मतिः वाक्य. १ १ १ ५५६३ | एवं सतीदमविवेकनिनबन्धनं ते ३ २|एवं सतीह तमसो न विवि- १५० | एव्वं सतीह यदि बेदरिरो न < च्य वस्तु मान १ १६८ २०५ १२ ५६ (9.64 २४८ १४१ १५१ ७५ १३४ ९९९ ~ छेकप्रतीकानि अण शवं सतीहापि विरुष्यमानं ३ एवं समन्वयनिरूपणयाऽवं बोधः र्‌ एवं समन्वयविरोधनिरासविद्या ४ एवं स्फुरव्यपि ध्गाध्मनि तत्स्व. रूपे १ (५ देदम्प्यंमखण्डवस्तुविषथं ३ देश्व्यमज्ञानतिरोहितं सत्‌ ३ रेश्वयंमप्यनुभवादिवदात्मरूयं १ टश्वर्यमस्य परमात्मन उक्तमन्यैः ३ एश्व्यवस्तु परिगृह्य तदयजन्तः ३ रेश्वयैषणेनमतिस्फुटमेव कत्वा १ देश्वर्यवर्णनमिह द्विषिधेन वेदे ३ ओं सौत्पत्तिकी शाक्तिरशेष - १ जओत्पत्तिके हि भगवानयमप्र- बुद्ध- र ओदासीन्यप्रचयुतिप्रापकेऽय १ ओदासीन्यप्रच्युतेः प्रापकौ च १ अओदासीन्यविन्ञेषमेव हि परतर. ह्यात्मधीजन्मने १ आदासीन्ये बोधिते शाच्रवृ्दै- १ जओदासीन्यं पुरुषगतमेवाभि- रोषा- १ जौदासीन्यं बोधयच्छाख्नमेतत्‌ क. कणमुगभिमततिवां कर्पनीया तदानीं करणमिह ठिडदिज्ञीनमेवाङ्ग- भागः संक्षेपशारीरकस्य~ र छो २८७ १ ४: ४१५ ६५१५५ २४५ " ३८९ कायान्वयान्वयिनि वस्तुनि शब्दश शछोकप्रतीकानि अ० करमुशिनिरिष्टमत्तमं १ कतूकर्मपरिहटय नेष्यते ३ कर्तृत्वमाह मम कर्मविधिर्नि. योगः २ क्रैखादि च द्र्यवर्गपतितं २ कत्रौदिसनिधिबटेन तवापि कतृ ३ कत्रौदेरवमासकत्वमगमः ३ कभ॑काण्ड कृतवुद्धिद्युद्धित- १ कर्मप्रधानेऽतिगते च काण्डे १ कर्मेन्द्रियाणि खदु पञ्च तथा पराणि ३ कष्टः कष्टः कस्पितब्रह्मवादः २ का काणाददशशनसमाश्रयदोषराशिः ३ कादाचित्का कट्पनां कारणस्य २ कामादि तत्र च भवेदितरत्र चेति २ कारकस्य करणेन तत्षणात्‌ २१ कारणत्वमपे चित्सुखादिवत्‌ ३ कारणत्वमुपटक्षणं चिते १ काल्य ही्टमबाधनं न खढु तत्‌ २ कायेत्मिच्छावशवतिं किचित्‌ १ काय॑प्रधानमविकं च पदं सुत्रन्त- १ कायैवस्तु िरहय्य कारणं - ३ कायौनुमानपरतन्रमिरं दहि शाख १ ४८८ १९८ १४ २०२्‌ १७७ ३३२९ १८१ २३ ८४ ७८ ८९, १८९ ५३९ १३० भ्टोकाययषरणप्रतीकवणनुक्रमः । छेकप्रतीकानि अण काय॑न्वयान्वपिनि वस्तुनि राब्दशक्तेः ८ कार्यान्वयान्बयिनि राक्तिरति स्थितौ च कायौविक्तीर्थविषया यदि शब्दशक्तिः कारष्वभावपरमाप्वमुमृव्य- घान- काटोऽतीतोऽनादिरेष्ययनन्तः काटोऽनादिस्तत्र मुक्तः ुकादिः काठः स्थाल्यां पचति विविधैः किच क्रियापदमपेक्ष्य पदानि वक्य- किंच प्रती चिसकटोपनिष- त्वृत्ता किच प्रमान्तरमपेश्य गिरः परदृत्ति 9 फिच प्रमान्तरमिहाभ्युपय- स््रतीचि 1५च प्रत्तिविनिदृत्तिविही. नवस्तु पिच स्वयंप्रभमलप्तचिदे ° करूपं मिचाज्ञानं ब्रह्मणोऽप्यस्ति नास्ती- पिचादरतद्ययमिहाप्यि- तम्य- किंचाप्रसिद्धमिदमत्रं जगत्र- येऽपि । #। शो° १३१ १९५ ३६२ शोकप्रतीकानि अ० किचाऽऽस्न।यवचःप्रमेयबेतः २ ३४९ | पिचिञ्ज्ञताऽस्य तमसाऽऽत- जिय २ ३५३ | फिचेतकि बन्धमोक्षग्यवस्था २ फि तु वेपदलक्ष्यमथैमधुना २ ३७५५ | किंते धनेन किमु बन्धुभिरेरव वाते ३ ५२८| किं द्ैतानुमवो विरोधपदभाक्‌ २ १२९ | फ निरस्तसहकारिकःरणा ¢ किं सप्रपचमिदमस्त्वथ वा समस्त- ३ २६२ | कुल्यं गृहस्य सरस।ऽम्बुजम- स्य वचं १ १०८ | कुरु परापरवा्व॑पविवेचनं ३ कुवैत्कारणपक्षमाश्रितवतः २ १०३ कूटस्थनियैव त॒ मुक्तिरेपा ४ कृपणधीः परिणाममुदीक्षते २ १० १ | कृपणमध्यमपक्रधियां णां ३ क्रियानुप्तरेशं विना प्रागभावः १ १ [क्रियापदं वेदरिरःस्वपीष्यते १ कचिदभ्युपेप्य कथनं कते र क्षितिजकदहनानिकम्बराणां १ क्षितिजलदहनेषु तत्प्रदेशान्‌ १ १०६ क्षरं प्रधानममृताक्षरं हरः ४ क्षीरस्य पूर्ण चषके नियुक्त! २ ख. खमपि खादति खण्डितमीक्षते ३ 10 गङ्गापदं हि निजमधेमपास्य- तीरे १ १२० श © छोकप्रतीकानि गन्धच्छायालश्चसंस्कारभाषा गुणतया हि पदानि पराप्मनः गुणतो गुणवृत्तिरिष्यते गुणं क्िपेत्कारणम्थैवच्चं गुरुचरणसरोजसंनिधाना- गुरुशिष्यसंगतिरतो न भरेत्‌ गोवत्सादौ मुक्तता तावदेका मह्यम्राहकयोः; स्थिर्वगमनी घ. घट एव॒ गच्छति नभस्वचल अटात्पटो मिन इतीष्यते यरि च. चठने दयुपाध्यमिमतस्य भवेत्‌ चिच्छक्तिः परमेश्वरस्य भिमला चितिगतजडश्क्तेराय इष्टो विवर्तः चितिभेदमभेदमेवर वा चििवस्तुबुद्धिजनकस्य पुन चितिवस्तुनः स्वमहिमस्फुरणे चितिक्तिवाधितवपुः चित्रादिवद्भवति साधनजत्‌- मस्य चित्रायागः पञ्ुफर इति चिद्रस्तुनश्चितिभवेत्तिभिरं तमिखं चेतसस्तु चितिमात्रशेपता चैतन्यमेव तु तमसि तद- परबुद्र चैतन्यवस्तुविषयाश्रय ए मोहः अण सक्षेपक्षारोरकस्य~ < © < ~ ९४ = ९७ नल ड्‌ र ~< ~< ~< ® ^ र॑ श्छो° छोकप्रतीकनिं अ० ४२ |चेतन्यस्ाज्ञानशक्तेनदे- २ ६२५५ ज, १७२ [जगत्कारणत्वं पुनरत्र दृष्टं १ ९१९ |जगदुदयनिमिततं चेतनं वितु ९| नाना १ ३६ |जगन्महिम्ना न जगस््रसिद्धिः ३ १८२ |जडत्वहेतोनं जगन्महिम्ना ३ ३१ | जडगप्रमाणस्य फलानिूपणा २ जडशक्तिमानत्रवपुषा २ २८ |जडशक्तिरस्ति च परस्य १०१५ विभोः षू जडाथसंविनहि कुर्वतः फकं २ ३१ | जनयव्यसाविह पा वपुषा २ २२८ | जनिमदभवदेतचेतनदिव हेतोः १ जन्मादिलक्षणमिदं जगतो २५२्‌| यदुक्त १ १४ | जन्मादिषड्मावविकारहीना % १०१ | जन्मान्तरेषु यदि साघनजात- ९.९ मासी त्‌ र १६८ |जम्या न मुक्तिषेटते कुतधित्‌ ४ जहत।ह च लक्षणा मता १ २९१ | जाग्रस्वप्रसुषु्तिधम॑कमिदं ३ ३२२ | जाग्रस्मुषृपिमूिततन्‌ - ३ जाग्रदूमो या प्रसिद्धेह माया ३ २१८ | जाड्यं जगलयनुगतं खट ३४५| भावरूपं १ जातः सुतः सकख्वरंशविवधं- १८२| नस्ते १ जानायर्थे छिक्पदं गौणमाहुः १ १३ । जनाय श्रेयसो हेतुमाव- १ शोर १९२ ५५२१ ४९९ १२९ ९२२ ११३ १६६ 9४ ११० ‰९९ ४९८ ५५२३८ २० ३६१ र्‌ १९१ १४० ०३९ १०५ ३२१२९ ६५९ ४७९ ४८० भ्लोकायचरणप्रतोकवणानुक्रमः ४ शछोकप्रतीकानि जीवत्वमेव तु तदाश्रपमध्यपाति ३ जीवन्सुक्तिगतो यदाह भगवान्‌ २ जीवन्मुक्तेप्रयय शाच्रजातं जीवन्मुक्तिभ्यापृतेः प्रापको यः ४ जीवन्मुक्तेप्तावदक्षिप्रतीतेः ४ जीवस्य कार्यैकरणाधिपतेरविया, २ जीवाः एते स्छप्रकाशस्वभावा २ जीवाज्ञतावचनमेवमिदं समस्तं २ जीवाः सर्व वां प्रति प्रस्फु- रन्तः र्‌ जीवेश्चानजगद्विभागजननी २ ्ञप्युतपत्यो्दरदेवं प्रवृत्तौ ३ ज्ञातेऽपि तावति. ततोऽनति- स्कतिः १ ज्ञाता देवं सर्वपाशापहानिः ३ क्ानमस्ति खट बाह्यगोचरं २ ज्ञानव्यक्तेविप्रतीयास्पदत्वं २ ज्ञानस्य प्रागभावादपरमभिहितं ३ ज्ञानात्कस्यामलसच्वराशेः २ ्ञानोत्पक्चिं वामदेवस्य गर्म ३ ज्ञानं, निवतेकमपि द्वितयस्य तस्य ङ्‌ ज्ञानं विधातुं नहि शहक्यमेतत्‌ १ ज्ञायन्ते चेद्रह्मणा जीवमेदा २ उयोतिद्यान्तस्ति ए हि कर्मजातं ३ उ्योतित्रीह्मणव।क्यमानबल्तः ३ उयेष्ठवात्समर्थमथकऽक्षजमेः कमेव २ त. भर९१. तच्छन्दवाच्यगतमदमभागगनः १ अ० श्छ ण छोकप्रतीकानि अ १५५ | तच्छन्दादवगतमद्वितीयमासीत्‌ ३ १७४ | तच्छेपभावमनपेश्षय च तत्फठं ३९ स्यात्‌ ¢ १ | ततस्तच्निपरेधायेमेतद्रमपि ४३ | ततो वियन्मुख्यमदो जगजडं १७५५ | ततोऽस्तु खूपादिविदीनस्ये १४७ | तत्परशरुतिवचः प्रगणकं १८८ तत्र सयमदृतं च भेदतः तत्रापि दुर्घटमवेति. यदा त्‌ त्ख- तत्रापि पूवमुपगम्य विकार वादं तच्छवेदकमानदशिरधमा तच पदाध॑विषयो नय एप योज्यः १४ १९० २७२ 8 १५५ १६६ ७२ १११ १८६ ३५० तथा तमःसभवमच्छमन्तः तथाल्मर्थेऽपि चतुष्टयं तत्‌ लथा श्रुतो नेति वचःसु नाश्नि तथा सच्चिदानन्दशब्दास्तदरथ १०९ | तथा हि नाग्रे करणीतिनान्ना ४८५० | तथा, हि संबल्ध्युपमदेवुद्धये १४६ | तथा द्यजक्षीरविषेः समीपे तदन्वयात्प्रागसतः कथ स्यात्‌ ७७ तदसदिष्टफटोद्धवदश्ना- १४१ | तदसुन्द्रमात्मसंविदः ५ 4.0 (~ तहुषट न खट कचे ६| प्रमाण तदूदुषेटं न खलु संविदियं १६०। स्वयोग्या तच्च पदाथविषयं तम इयर्पीद - < ^ ४ 4४ ९४ => > => 6 ४ „© +^ 2 = ११ शो° २०५. ६७ ५५२० २३५ २.७७ १५८ २३७ 9७ ४.4 <८र १७७ २४२ ६५ २७६ ४१४ २३६९ ४१२ ४९४ २८६ २०५ ४२८ ९५५ ३७१ २८५ १२ छोकप्रतीकानि अण तद्वि द्विधैकाधिकरण्यसुक्त तहुद्धिमात्रफकतैव च तत्परं तद्वदत्र पदजातबुद्धेभे- तन माति चतुरखमु्वैः तन्मायानि ब्रह्मचेत्छप्रकाह ^ ल (9 तमसा विनिर्मितमिदं सकलं संक्षेपक्ञारीरकस्य- १ १ १ र र्‌ र्‌ तयोस्तु बाह्या विधिशा्ररम्या १ तकप्रतीतिसमयेऽपि तदद्ितीयं तव गाढमूढतमसा रचितं तव्‌ चित्तमासमतमसा जनितं तव निलमुक्तमुखचिद्रपुषः तन्‌ बोधजम्मनि पुरा तव बोधमात्रमुपनेयमतः तव रूपमेव तव दुःखकरं तस्माजीवन्मुक्तरूपेण विदान्‌ तस्मात्मसमस्तमेव तु भवेत्‌ तस्मात्तपरमेदवाक्यगतिभिः तस्मासप्रधानपदमभङ्गभयादरणानां तस्माप््रमाणफटठमत्र निरूप्य माणं तस्मात्प्बृत्तिविनिद्रत्तिविवसि- तत्वं तस्मादखण्डमवबोधयितु समैः तस्मादखण्डविषया न कवचः- प्रब्ततिः तस्सादखण्डविषये बचने विवाद सस्मरादध्यस्तमेतत्सकर्मपि दद र र्‌ # रे र्‌ , र्‌ ४ ३ ४. ९ ९ १ शो० शछोकप्रतीकानि अण २१८ | तस्मादभिन्यक्तिकरी न हेतु ३ ४६६ | तस्मादङ्ेषजगदेकनिदानभूत- ३ ३७८ [तस्मादसंगतमिदं प्रतिमाति १५७| यन्म १ १४४ | तस्मादसङ्गतमिद्‌ं यदुशन्ति २९| केचित्‌ 4 ८७ | तस्मादाष्व्‌ निराशाः श्रुति- ३०६| शिरसि न १ २२२ | तस्मदेतहटक्षणं चिहमाइः १ २२५ तस्मदेषा स्प्रयुक्तप्र- २२ माण- २३९. | तस्माद्र्मणि बाच्यवाचकयुजां २३८ | तस्माद्रल्यावियया जीवभावं २२३५७ | तस्मान मानफरता निरपा- ४५५ | ताटस्थ्येनोपाधिमादाय मोहः ३४० | ताटथ्यनेपाधिरङ्गं यदि स्यात्‌ २९१ | तान्येव कायेकरणाति बहुप्र- ५२२| कार र तिसुषु भूमिषु तस्य च तिष्ठतः २ १२९ | तिस्रोऽपि चिदूषनतनेस्तव+ इरयमुता र ३१५ | तीर्थेन तं मिविदिषन्तमनन्य- भक्तं \ १९५ | यक्तः कायौनिता्थ॑वदितु. मटमयं १ १०० |वत्पदपङ्कजसमाश्रयणं विनामे 9 त्वमतः स्वमोहरचितं गहनं २ २७२ त्येव कश्ितमहंकरणं तरिभतिं ३ ५७ त्वं पदस्य दृशिमदृद्रयै १ + € ५ छ ~= १३६ १३१ २३३ १३७ ५६१ म्टोकाद्यचरणप्रतीकवणामुक्रमः । शछटोकप्रतीकानि अ० शोर छोकप्रतीकानि अभ सवेपदार्थविषयं समन्वयं १ ५६० तेः कर्मण इत्युदौरितमिदं ३ तेन यमिह जागरं विदुः २ ३६।घतो; कमेण इत्युवाच भग- तेषां भेदः खप्रकाशो यदीष्टः २ १४८| वान्‌ ३ द्‌. धात्वथतोऽन्या नच भाव- दहरस्थगुणोापसंहतेः २ १७८| नाऽस्ति १ दहरादुपसंहतेगेणः २ १७९ |धातरथ।स्यानशरक्तो यदि भवति दीपस्तमस्िरयतीह भवन्कुत- गुणादरतिदु १ धित्‌ २५ धूमे सत्ता स्यादसत्ता च दरतिहरणकररं पुंसि चान्यत्र तकिन्‌ र चेदं ४ २० न. दशो विराट्‌सूत्रशरीरगोचरं १ ४५३ ।न कर्मं काण्डऽपि ततो नियोगः १ द्ररयत्वजाज्यपरतच्चिदाश्रय- २ १६९. |न खलु कारणकार्थसमन्वयः ३ दरश रज्जुविधिनाऽवगताध- न खलु जगति श्रेयोहेतुप्रतीव्यु- _ च्व १ २५८| दयादृते १ देवयाणपिक्याणयेः पथोः ३ ९२ खलु निर्णवसतुपरं वचः इ देवादीनां नास्ति कमाधिकारः ४ ४९।न्‌ ख॒ पाणिनिपि्गलसं- देरकाट्पुरूषैरवस्थया =. - 29 ~या ३ दरेहव्यक्तिविप्रतीयास्पदत्वं ३ ६८ 0 वय इखपि विधित विधि- ७ न खल्वीदुकं कारणे योग- प्रमेय- र „५५९ ५ द्वारं तमोन्वयमयपुक्षय दशादि सि (| ड ९ ४. १ न च किमपि नः कायं नाम द्विजं न हन्या कटङमययात्‌ १ ४०८ | भमाणपथाचु ‰ _. ९ दवषन्यक्तिरविप्रतत्यास्पदत्व ३ ७४ |न च धिचिदन्यद्सतो वदितुं ३ ैतितनिबेशिनोऽनुमवना २ २२०|न च क्रियाकारितसंहतानि _ १ दबणुकल्यणुकव्यपाश्रय २ ७४[नच गता्थेमिदं प्रति भातिनो १ व्यणुकस्य जन्मपरमाणुयुगात्‌ २ ७३ |न च तथाऽयमभिननसमाश्रयः ध. न च तमोमयजन्म विमुक्तता ४ धनिणेयनिमित्तमिष्यते १ ७०|न चन्द्रपरकाशप्रकर्ष प्रकाशात्‌ १ घर्मेऽपि तत्वमतिय तु नोद्‌” | न च प्रमाणान्तरयोग्यतायां १ नाया, २ ५७।न च प्रसिद्धाथपदान्तराणां ३ १३ 19 ३२३८ २२३२७ २३९९ १४० २०१ 9०9 ९५५ २६४ २९० २६२ २९४ ^ ३६३ २०६ २८० ९९ २२३ २६ २२५ २७६ ९५ १४ छोकप्रतीकानि अ० ज्‌ च भवति विरोधष्योधित- स्यापनीतिः १ न च मादृशजनधीकृतरचनं ३ न च बणेपृगमपहाय भ्घेत्‌ २ न च वणिताद्परमत्र भवान्‌ २ न च विनिगमनायां कारणं किंचिदस्ति १ न च शक्तिरस्ति सहजा यदिवा ३ न च जुक्रशोणितसमागमने ३ न च सोमयागपदयोरुभयोः १ न चैवं विधिः कश्चिदत्रेति न स्यात्‌ १ नखः प्रपञ्चप्रतिपादकस्य च १ नजः स्वसंबन्धिपदाथैवस्तुनः १ न तथाऽन्तरङ्गमुपन्विजनेः न तथाऽन्तरङ्गफलसन्यसनं ३ न तदत्र संभवति युक्तिवशात्‌ ३ न तदात्मनः स्फुरणमेव निजं २ न तमोऽपि पूतैममवन्‌ २ न तमः परिय सभ्यते २ न तव कचिद्रमनमस्ति विभोः न तच प्रतीचिकरणानि बहिः ३ न तस्य काश्वित्पतिरस्ि रोके | म तस्य कार्यं करणं च नियते ३ नचास्तीरे फलमिति गिरः १ न नामयोगो न च धातुयोगः १ च नीर्लजायाश्चयन्यक्तितः स्यत्‌ १ सक्षेपशार्रारकस्य~ छो छोकप्रतीकानि अः०. न. नीटीत्पल्यदि प्रदेशेषु १६६| चित्‌. २६७ न, नीरोतलाद्या. भिये ग्यक्तिः २३१| निष्ठाः २०७ ननु कलितं यदिह जागरितं नतु च. डष्यडकित्िपदयदि- १६२| वत्सकलमेव नलु चाद्वयाश्रयतमःस्फुरणं ८९ ननु चैकरूपचितिवस्तुमतत, ९० |ननु निदत्तिपरतमुदीरितं २५२९ ननु मातृमानविषधावगती, ननु ङौकिकवचसां नरमति- ७५9 ननु शाक्यमिक्षुसप्रयेन समः ५ ननु सचिदादिनपुमो जगतः ननु सदृशमिदं वश्वोयमस्मासु ३९३ कस्मात्‌ ननु समीहितसाधनता डि २०९ ~ ड २०४ | ननृदविदादेषैदि नाम लेके २४०|न मबज्ञेयमिदं भवेद्यदि मम २४९| प्रयक्स्वरूपं ततः २६ |नन्वन्यो मद्रन्धमोक्षादि. भागी ४१ | नन्वेषं चेद्न्धमोक्षव्यवस्था नन्वेवं सति रञ्जुलण्डठ्कम- १८५ | नन्वेवं स्याहुनिवाराऽनत्र्था न पल्यत्वयोगादटं मृष्णु- १८४| मावः १०२ |न पुराल्वयश्च. तध चिद्धपुषः ४१२।न पुरान्वयेऽत उपपात्तिसहः न पुराष्टकेन रहितस्य तव २२८।न प्रघानमपहाय वेदने. ७ ८५ „५५ „९५ > शो २२९ २२७ ६२ २५३ २१० २०१ १७ २७ २६६ २५ ५४२ २४६ ४२७. ९.७ ९५४ , २१८ २१५ १०२ १५४ ४२६ ३२ ३२७ २९१ २३३४ भोकाद्यचरणपरतोकवणोुक्रमः । १९ छोकप्रतीकानि अ० शछो० | शछोकप्रतीकानि अ० श्छो° न प्रधानमिह वेदनं भवेत्‌ ३ ३३५ | नाज्ञातत्तावगतये स्वयमेव बह्म २ १७ न प्रमातरि सति प्रनाध्यते २ ३३ ।नज्ञाततावगतिरस्ि जडेपूपू्व २ १६ न प्रमेयमपहाय मातृता ३ १९१ |नाज्ञानमद्यसमश्रयमिषटमेबं २ २११ नभसः प्रदेशविरहान्मसः ३ ३३ | नाज्ञानमस्ति च सुपुर्तिग- न मेदबुद्धिर्धटते प्रमाणतः २ १०६| तस्य पुंसः ३ १२५ नयनिपुणधीर्बारुश्वेटं १ ३६५ | नायापि वेदृम्पहमनिवैचनीय- न योग्यतामात्रनिबन्धनो भाषां १ १२८ भवेत्‌ ३ २९४ नायांनहन्यांन पित्रेयमियपि १ ४०९ नरकपातविव्मनवप्मैना १ ४३० | नानाषिपेबंहभिरेव निमित्त- न रविद्ाचरसख्यङ्दीश्यते ६ १९६| तभेदैः १ २२२ न शक्यमुप्पायमिति प्रशस्यते २ ११२ नान्वेति तत्तव चिताग्यपिरे ` न संकरो नापि च संयुति- कितानु ३ १३८ स्तयोः ३ २३३ नापृषेमधेमुपटम्भयितुं पदानां १ १०९ न स्थानतोऽप्यस्ति परस्य नाभावताऽस्य घटते वरणास- कथित्‌ २ १५६ षा ५ न स्थानतोऽप्यस्ति परस्य नामधातुसहित नजिष्यते १ ४०५ तस्मात्‌ २ २८२ | नव्रिदविम्मनुते पुरुषं ब्रृहन्तं ३ २९६ न स्वाध्यायवदाप्यता न च नासंसृष्टपदाधवुद्धिपदयोः १ ३७२ पुनः १ ३०६ नासंसृष्टमतो वदन्ति वचना- १ २३८१ न हि कल्पनाविरचचितं वितथं ३ २४ नाहेकृतिं च परिद्य तम- न हि खदमतिपूवौ ब्रह्मणः सिताधीः २ १८० सृषटिरिष्ट २ २४९ नाहं प्रकाश इति तावदनेन नहि चित्तद्रस्यमपि सलयमिति २ २२६|। मया ३२ ११० न हि भूमिरूमरवती मृगतृड्‌- नांशः प्रस्य न च तस्य जठ. ३ २५|। विकार एष ३२ १० नहि विभक्तयमिषेयपदार्थगं १ ५०२ निजमायया परिगतः पुरुषः २ ३० न ह्यथव।दा विधिमिर्विरुद्रा ३ २८५ नित्यबोधपरिपीडितजगत्‌ २ ३८ नाखण्डवस्तुविषया वचसः निलया शच कारणगणस्य सती प्रवृत्तिः १ .१०३| प्रवृत्तिः २ २१५ नाह्ञाततामनवगम्य पुरा प्रवे. निलयापरोक्षमपि वस्तु परोक्ष- रत्‌ २} १८ ष्पम्‌ १ १२३ १६ छोकप्रतीकानि स० निलयं प्रियादिषु सुखं प्रतिबि- म्बितं सत्‌ र नियः शुद्धो वुद्धमुक्तस्मावः १ निमित्त च योनिश्च यत्कारणं तत्‌ १ नियोग एवैष पुमानियुञ्यते १ नियोगकोव्याऽपि नरो न कथित्‌ १ निरतिशयसुखं च दुःखजात- १ निरभिसंधिसमपिंतमच्युते ४ निरुद्धत्रिकस्य द्वयाप्तिदोषात्‌ १ निरूपणायां नयतोऽस्तिक - शित्‌ ३ नेवृत्तिनिष्ठे तु निषेधवक्ये १ निवृत्तिरस्ति द्विविधा बहिः- 37 स्थिता, १ निवृत्तितिष्याऽपि नियोग- सिद्धिः १ निषिद्धक्रिया दुःखनिष्पत्तिहेतुः १ निषिद्धक्रिया प्रयवायाय नेति १ निषिद्धक्रिया प्रयवायाय नो चेत्‌ १ निषिद्धक्रियां चोदितस्याक्रियां वा १ निष्कारणं श्रुतिशिरोवचनस्य ङ्ग १ निष्पननमेव यदि वा पुरुष- प्रयत्न १ निष्यादिता सकख्कारकवग- साध्या ३ सक्षपकश्षारीरकस्य- छो० | शछोकप्रतीकानि अ० निःश्रेयसं न खदु साभ्यमतः १५२| क्रियाभिः १ १७३ निःसंधिबन्धनमिदं चिदचि- तस्वरूपं १ ५३२ | नीरेकगोचरतया नियतं ४२४|. न चहु १ नीरं सुगन्धि महदुतर्मम्बु- ४७६| शायी १ ( नैतक्कटप्तनिमित्ततोऽपि घटते १ ति नैतत््रमाणमपनेतृसतो नं [3 तः ५ + „(~ नेत्सारं सच्वमिष्टं यदि २९० स्पात्‌ र्‌ ४४२ नेत द्रस्तुनि कल्पितस्य जगतो वाक्यप्रसूतप्रमा १ नेतारं ब्राह्मणस्यापि वित्त ३ नेवं भ्रान्तिनिमित्तकारणमयं ३ ५२३ नोयन्तमियत्र ननेक्षणा्थ- १ ४४१ प. ४२८ |पदजतबुद्धिजनिता भवति पद्वाक्यमाननिपुणा ४२९ पदवृत्तिसमन्वयावुभौ पदान्तरस्यागमनादिहान्यतः पदार्थबोघेन छृताथेतानते पदा्थबोधं परिह्य वाक्यं ९४२ |परपक्षनिषेधमाचरन्‌ परमात्मपदं पराक्ृतद्वितय २९५९ [परमातमभागपसिष्टनङृत्‌ परमात्मसंश्रयतमोजनितं ११८ परमेव तच्मगृहीतमभूत्‌ ४४ ८ ~ < ५ ~< ~< < ^ ~< < ~ ~< शोकाश्यषरणपरतीफवणोनुक्रमः । छोकप्रतीकानि परमेश्वरता गुणोऽप्यतः परमेश्वरेण विभुना रणयन्‌ परशब्दहृत्तिरपरत भवेत्‌ पयौयता न खलु तच्छमसीति वाक्ये परस्पराभावधिया न भेदधीः परस्पराभावमुपाददाना परस्परामावविहीनभावात्‌ परा खानि व्यतृणत्स्रय॑भूः परिकल्पितोऽपि सकलन्ञतय। परिच्छिनवस्तुग्यवच्छेदसिष्यै परिणतिं च विवतेदशाद्रयं पारेणाम इयथ विवते इति परिणामधियो विवतेधीः परिणामवुद्धिमुपमृय पुमान्‌ परिणामविवतेयोरतः परिपृणैचिद्रसघनः .परिणामवादमुपगम्य तथा पञ्यनेतिपदे तृतीयया पश्यन पस्यति गिरा कथयां बभूव द्यामि चित्रमिव सवभमिदं द्वितीयं पादार्थं न प्रथक्प्रमाणमपरं पारम्पथं॑प्रगतिकगतिं कार - णादा- पारम्पर्य शुद्धिदेु्वहेतोः पारोक्ष्यं च ब्रह्मणि प्रयगर्थं पिश्रा त्वमसीति बोधनमनु ` पुरधर्ममात्मनि विकल्प्य तथा ३ अ ० < ९४ छ € ~< ~ «४ ~< ,& ~< ~ ~< ~ ~< र र १ १ ४ १ हो १८० [पुरमेत्र गच्छति चितिस््वचका शछोकप्रतीकानि ४७ |पुखेष्टितं न तव चिद्रख्यं १७१ २२५ १०७ २१० २११ १२ २२७ ष २ \७ २४३ ८६ पुखष्टितः पुरवशानुगतः पुरहेतेकं तव यथा च वपुः पुरहेतुक यदभवच्चं विभोः पुरहेतुरूपधघटितस्य दृशेः पुरुषभेदवश्ञादि विधा भवेत्‌ पुरुषमतिनिवेश्चो नास्ति वेद- प्रमेये पुरुषमेकमपेक्षय च भूमिका पुरुषापराधमडिन।धि- पुरुषापराधक्रिगमे तु पुरुषरापराधविनिवृत्तफठः पुरुषापराधशतसकुल - पुरोपलब्धो विषयो न दृयते २७४ । पुयेष्टकं तदिदमप्यभवद्धि रिद्ग २९९ ३९ पुयेष्टकं भवति तस्य परस्य मोहात्‌ पुरं परस्थत्वमथो पुरस्थं पंलिङ्गताऽपि घटते क्रतुगा- मिनोऽस्थ ुक्षणे भवति बाध्यपदार्थ- भाग- पूवोण्यश्टपरिपन्थिनिबर्ेणानि पूर्वापरान्वयबठेन हि कारणल्- पू्ोपरीमृतपदाथनिष्ठ- पृवीपर्ये पूवेदौवैव्यमाह पत्र्नमृगाम्बुविभेमशरियः पूवं विक।रमुपवणयं शनेः दनेस्तत्‌ अण द ९४ ७४ ४ ४ „९ „९४ ५७५ ५५ „७ © < ~ ९७ „९५ [/ ति, + € „९+ „^> =© ५ „~= ७ १७ शोऽ २९ २९७ ८ ७५५ ४२ श्ट संकषिपक्षारोरकस्य- -------------- शछेोकप्ररोकानि ध. के श्वोकप्रतीकानि म शृष्ठाप्ररस्परयुजा प्रतिपत्तिरेषा १ शठेन पृणेवपुमा करियते प्रतीति १ प्रकर्षः प्रकाशातिरिक्तो न चत्र १ ्ङृष्प्रकाशत्वजाती हि रेके १ श्रकृषटप्रकाशेध्वनी व्यक्तिमेकां १ अक्षानेन धवल क्रिमिदं बभूव २ श्रष्यावि वस्तु यदिहास्ति निजस्रूपात्‌ 1 प्रतिकेधवाकषयवदतः सकटं १ प्रयक्षत्वादिगुणान्दयेन यदिवा १ प्र्यक्प्रमाणकमस- १ प्रयक्स्व्मात्रविष्याश्रयता १ श्र्यक्बमात्रविषयाश्रयमोहहेतोः २ प्र्क्तवं लक्षये तरपदा्थः म्रयश्षकमवचसोरुमयोः समूहः २ प्रयक्षलिङ्गवचनानि हि दयै- १ यक्षसूत्र इदमेद निविदयि- ष्यन्‌ 9 प्रत्यक्षदेरेष दोषस्ततोऽय २ अर्यक्परा ग्विषयवस्तुविवेचनाय ३ प्रत्यग्भावस्तावदेकोऽस्ति बुद्धौ १ प्रत्यग्रूपमतो न रन्दविष्यः १ शर्ययप्रकृतिशन्दते बहिः १ प्रयग्वस्तुन एव तत्र विष्ये मा- २ गर्यम्मर्थविषरयं हि कर्मणा ३ प्रयये सनि ब चापवदकं ३ प्रत्यासन्ना परिणतिं र्‌ प्रथमचरमभावो निणैये कारणं चत्‌ १ भवनन मजनि गते १७६ प्रभुरष सवैविदहं कृपणो २ २५० | निषिद्धकर्मणः १ २३४ प्रमाणमिच्छन्प्रतिषेधवोादनां १ २३१ |प्रबघ्ेकोत्थाननिवन्धने ततः ए २२६ |प्रबतेकं वाक्यमुवाच चोदना १९ प्रवतेकं वाक्यमुवाच चोदनां १ १ १ परहृत्तिशाख्रेम समेऽपि संमते १२ |प्रृ्मावस्य विरोधिकार्य ४०४ |पृद्र.गस्य निवृत्तयोऽस्थिय १ १७० (प्रि सुखं समनुभूय समुत्थि- १ २ पप्राणोत्कन्तिनौस्ति मूधन्यथेफां ४ २९१ प्रातिपदिकान्यनतिरिक्तवि- २१२ याणि (4 २२३७ |प्रातिपदिकार्थगतमेच वचनानि १ ५९ प्रारम्भाः फलिनः प्रस - १ २२ |प्रावादुकेरपि तथेव तदेषितव्यं ३ प्रियशिरल्यकथा खलु यादृशी ३ २५७ प्रेमानुपाभिरसुखास्मनि नोप~- १ १०२ ब, १३५ |बहिरङ्गसाधनमरेषगुरोः ६ १५९ बह निगय किमत्र वदाम्यहं १ २४३ |बह्मध्यामिकवस्तुजातजननी २ ३९३ | ब्यरप रविनिशपकरवदि- १२७ वाग्भिः ३ २३३ | बिम्बघ्य नापि तमसि व्रति. २२३६ ८० मिम्ब- २ बुद्िन्यक्तिर्विप्रतीया्यदत्वं ३ बुद्धिः समस्तविष्यावगमे ९६४| प्रवृत्ता २ ४६० |बुदरबो ङ्ञानता ताबदेक्ष १ श्षो° २२३ ४३१ ४७७ २६६ ४१६ ४११ ८९ १२२ ४२ २२ 74 श्टोका्चरणपरतीकवणौनुक्रमः { १९ छोकप्रतीकानि अ० ५ | शछोकप्रतोकानि अ० शेर जुदधर्वुत्तो तावदानन्दौका १ १८० [ब्रहैव सन्निति ततः प्रथमश्ुतं बुध्यादिकार्येष्वपि, चेतने।ऽयं १ ५४१। सत्‌ ९ ३११ बुधा तच पदार्थावनुमव्रविपयं ३ ३१० [ब्रहैव सनितिवचः प्रथम बोधस्वमावकभवुद्धमल्ष्णमुष्ण १ ११४| तलात्‌ १ ३२०७ बोधासत्े निर्िमितते प्रतीचो १ १९० [ब्रह्मे संसरति सुच्यल एतदेव ईः ७ ब्रह्मज्ञानं जानता ब्रहमबुद्धेः १ ४९१ ब्रह्मैवाज्ञानि तस्मादिह भवि- ब्रहम्ञानं प्रमाणं भवति दद तुमं २ २०८ मिदं ४ ७ भ, रहज्ञान ब्रह्मणि ज्ञायमाने १ ४५ |भगवाननादिनिधनः कृपया ३ २५४ ब्रह्मज्ञानं सुन्चयन्सूत्रकारो १ ५६ |भङ्क्ला कर्चिदनुमानवरेन ब्रहमपुच्छमितिवाक्यगामिनो २ १२०| सिद्धः १ ५४१ ब्रह्म प्रनयमथगषटमिह प्रमाणः १ ११९ मवति च पुरषा्थकर्मकेयं १ ३९१ ्रहमस्वयंभुपरमात्मपदस्य वेदो ३ २६८ भव्यप्रतीतावुपभोगमाजो १ ४८३ ब्रह्म स्वयं प्रथमतः शब्ेषु भव्यप्रतीतो न हि कश्चि तस्य १ २८९ दर्थ १ ४८४. ्रहयाज्ञानसमुद्धवम्रहगणं २ १२५ |भन्याय मृतमिति किच. विभि- ब्रह्मज्ञाने ह्यदितीयत्वमेकं १ १५८ प्रधाने. १ ३१२ महाप सान्तरायं पुरस्तात्‌ ४ ४४ |भन्याय मूतमुपदिदयत इत्य. अहातमवस्तु निसखयचिदेकखूपं १ ३४१ वोचन्‌ १ ३९५ ब्रह्मादीनामस्ि सुक्तिश्ुतिभ्य्रः ४ ४७ भट्टातकादिरसयोगनिषन्धन, च २ १४९. महाश्रयं न हि तमोऽनुभवेन, भावनाद्रयमतोऽवनेष्यते १ ३९४ ध रे १४ |भिन्नाभिन्नरवौ घटदिवचसा १ २०९ ब्ह्मस्मीतिवचो निविष्टपदया- भ॒जङ्गमोगं सुकुमारशीतठं १ ४३३ मौनं ९१ २९. |मुजङ्गमाङ्जलाभिने ४ ६३ बद्ेतिशेषिपदमत हि र्श्य- भूतस्य भग्थाय यथोपदेश्षः १ ४८२्‌ मेकं १ १७५ | भूतानि पञ्च तत्र मोदपमुदर- जललैव सनिति भिरं प्रति वानि ३२ ६३ शोषिताये १ ३१० |ूतार्थनिषठवचनादपि शब्द हयव सन्निति ततोऽपि बलि- शक्तिः १ ३६० मेतत्‌ १ ३१६।भूखा रागः कारणं पुस्प्त्तेः १९ १३५ २०१ श्मोकप्रतीफानि भूयस्ववत्तनुगुणावयधक्रि- १ मेदशरतिर्न्यपरा समस्ता २ मेदश्रुतिः कल्पितमेव भेद- ३ मेदादिरूपमबबोधयितुं समर्थं भेदो भिनश्चातिरेकोऽतिरिक्तो १ भेदं च भेदे च भिनत्ति मेदो १ २ < १ 4 अ० मोक्ता भोग प्रेरितारं च मतरा भोक्त्रादिसूत्रे परिणामवाद - श्रमादनर्थ॑स्य निदानमदरा- भ्रन्तिज्ञानाद्रस्मणः ।कीदविपक्ष भ्रान्तिप्रतीतिविषरयो न च सननचासन्‌ १ श्रन्तं तथोपचरितं च यथा- विभाग- २ “ म, मजस्यलाब्ु सहसाप्सु शिराः र मणिमन्त्रमहोषधभिती दशकं ३ मतिमतां प्रवरो वृषभध्वजः ३ मनोवगम्येऽप्यपरोक्षता बला- मन्त्राथवादगतमध्ययनं तद॑ १ मन्त्राथवादवचसामपि गोचरेषु १ मन्तो हनः स्वरतो वणैतो वा २ मलिनं नभो नहि कदाचिदमूत्‌ ३ मरं निरस्यार्थवदिष्यते चेत्‌ २ सहामहिम्नामपि यशिका- १ महीमुजोऽयं पुरुषो ममौ १ मातुप्रमाणमितिमेयविमागभिननं १ मानान्तराधिगतगोचरगामिनी स्यात्‌ १ मानान्तरधिगतता हि न रक्षणायां १ श्रे संतेषश्षारीरकस्य- शछोकप्रतीकानि अ० २९ | मानान्तरानधिगतं त्ववगम्यमानं १ २८० २८८ १४७ २१५ ५५५ २९२ मानान्तरानधिगतं परिनिष्ठितं यत्‌ १ मानेन मेयावगतिश्च युक्ता १ मानं न कारकमिति प्रथितं पृथिव्यां १ सायानिवैचनीयभव तु तमो ३ ७९ .मायानिविष्टवपुरौश्वरबोध एष २ ४३ १४१ न २२९ मायामयत्वक्चनादखिल मृषेति ३ मायामयी बह्यनिदृत्तिश््ा १ मायामसो वितनुते विभुरेवमेनां २ मायामात्रमतः समस्तमभवत्सप्रे ३ | मायामेनां जागरे लोकसिद्धं ३ मायोपधेरदरयस्येश्वरं दे ' मायाविनो न मणिमन्त्रमथौषधं । वा २ मायाश्रुतिस्मृतिवचः सकं तथाच ४4 9६ मिथ्याज्ञानाजीवभेदप्रपिष्ये २ र्‌ मिध्याज्ञानाद्रह्मणः सिद्धिपक्षे मिथ्या सुषिः सवितुमण्डटमध्य- © ८ यती ३ मीमांसितब्यमनयैव सदद्ितीयं १ मुस्तामुक्त। विद्रदन्मौ तदन्या २ १ द ९ ५ न्ति 1 २८१ पुकंजानं ब्रहममियेतदेवे २ ११५७ मुस्तो महयं स्वप्रकाशश्वकास्ती- २ १५२ १५३ मृतोमूतेतदुत्थलिङ्गपुरषन्यामिध्र- ३ मेक्षस्वरूपे विफलक्रियोऽसौ ४ य॒ नेदिषोदयाय तत्‌ ३ 1 यच्छत । शछो० ९९८ २९४ ४८७ १२७ १०० १५३ ९ ८८ १८७ ११२ ८५ १४८ ८७ ६८ १५१ १४३ ३२३७ ५८ १२८ १५९ १५८ २२० रर २९० शटोकाययचरणपतीकवर्णानक्रमः । शछोकप्रतीकानि अ० यज्ञादिक्षपितसमस्तकव्मप्राणां ३ यत एवमत्र न विरोधल्वो २ यत एवमेतदुपपत्तिपथं ३ यतो महावाक्यत ए पुत्रो २ यता यतो निवर्तेते ३ यतः प्रपञ्यनपि भेदिनः सं १ यत्कमैकाण्डनिपुणिरपितं पुर- स्तात्‌ १ यत्कर्मभावमनपास्य निजप्रमेये २ यत्तचिदाहरभिधाय निजान्प- दाधान्‌ १ यत्न प्रमाणमनुमूतिरिति प्रमाण- १ यत्तु प्रमाणमवधीय निजप्रमेये २ यत्रापि दैवगतितोऽस्यतिरि- क्तमा- १ यत्रा विरेषकनिमित्तकतावरोपे १ यत्रैव काक इदमेव तु देवदत्त वेदमेति १ यथा च यागाद्यनुबन्धभेदा १ यथाविशिषटस्य विधानतोऽथौत्‌ १ यथा ह्ययं उयो तिरात्मा विवस्वान्‌ ३ यदपि किचिदुपासननिष्ठितात्‌ ३ यदि कारणसंश्रयाहुणाछ्च- णुकदेः २ यहि कःख् एव परमः पुरुषः ३ यदि तन्न पयसि हरेः परमं ३ यरि परिणतिरेषा चिद्विवर्तोऽ- थवा स्यात्‌ यदि बोध एव परमार्थवपुः यदि भाग्यभागविर्येन मवेत्‌ २ ~ ५५ = शछोकप्रतीकानि ३४८ | यदि वा समुच्चयवज्ञात्पुरुषः २२१ यदि सत्यमियवगतिं कुरुते ३८ | यदिह किचिदबेधसमुद्धवं ३०२ | यदिह साधनमत्मधियः श्रुतं ३६४ | यदीयसपकंमवाप्य के- ४७ | यद््‌।दरायणमतं परिगृह्य पूर्व यद्यत्र पद्यपि विरोधमुर्दः रय १४६ खं १४ |यद्रत्प्राङृतवैङकृतावतितराव- न्योन्य ३७० |यद्रस्तु सद्रयतयाऽवगतं स्वश्च. २८४ ब्दात्‌ १५ ।यद्वाक्यजातमथ वेदरिरोनि- विष्टं ४५५ | यद्रा विदरद्रोचरं योजनीयं ३४८ यच्च ञ्जकं किमपि ठोकिकमी- क्षितं तत्‌ २०६ [यद्धि कारकतया्ेगम्यते ४२२ यमनियमगिधनिर्वाङ्मनःकाय- ५३५| चे १५० |यमस्वरूपा सकला निदृत्तिः २८९ यस्माक्कपापरवक्ो मम दुश्चि- कषित्सं ७५५ |यस्य प्रयोगविधिरक्ि परिमर ३५| हीता ५५५५ | यस्यापि विपुषि कताथंतया निषण्णाः २४४ |यागादर्थ मुख्यता यद्रदस्य २६|या नान्यमुदिर्य कृतिः प्रवृत्ता २४५|या फटश्रुतिरिदोपरवणिता २१ अ छ ७ # ५० २ २२८ ३२ ३२० २ २५७ १ ८ १ २९७ १ ९४ १. 4६८ १ ९.६. १ १४८ 1 ४० र्‌ १० २ ३२१ १ ७४ १ ८५ ५५९ 9 ११ १ ३२३०२ १ ५८१ १ १३३ ३ १५९ ९२ -छकप्रतीकानि अ० यावक्वंपदटक्षयवस्तुविषयो २ यावहृशरोऽन्यदिह संसृतिक्य- रणं तत्‌ १ योग्यत्वमत्र नच त्वमसीति वाक्ये (4 येोग्येतरान्विंततया न च वाच्यताऽस्य १ येग्येतरान्वितपदार्थगंतेव शब्द १ योग्येतरान्वितनिमित्तक शब्द ` ` शक्ति- १ ग्रोग्धेतरन्वितपदार्थनिवेदने तु १ यो यः शब्द यच्छते निरूढः १ यः कम॑काण्डविषयेऽभिहिती- १ र रजतप्रतीतिरिदभि प्रथते ननु १ रज्जज्ञानविजम्भितस्य फणिनो १ रग्द्वेष प्रशाख विषयगुभस- मुद्धा- र्‌ रागव्यक्तिरविप्रतीयास्पदत्ं ३ -खूपपं तावकमुज्जितद्यममभूद- दवेत १ -खप्यज्ञानं स्जतमिदमित्येवमु- व्पदयमानं १ हप्यादिविश्नममपेक्षय हि शुक्तिकादौ य्‌ ल, -छडादिशब्देऽपगते छ्डिदौ १ कक्ष्यस्य ठक्षणमिह त्रिविधं असिद्ध १ संक्षपश्चायीरकस्य- श्छो० | शोकप्रतीकानि म० ६० | ठक्ष्यस्रूपकथनाय न रक्षणाय १ ` ६२४ | ठ्यस्रूपमफि सददमुष्या साक्षात्‌ १ ९८ | छक्ष्यस्ररूपसुपरम्य तदेकनिष्ठ १ ठक्ष्पाथनिष्ठमुषटन्धमतो$न्य- ३६९ तोऽथौत्‌ 4 ठक्ष्याधवाचि पदमत्र हि ३५४| लक्षणार्थं १ िङ्कोडादिभफवकस्तत्र ३४७ भाग्या १ २४४ | छोके प्रसिद्धपदगाचरत।नै- भित्त- १ १८५ | लेके प्रसिद्धपदगोचरत्रऽत्ति ७१| कर्य १ ठोकप्रसिद्ध.थेपदाश्नराणां १ २५ | छके हि मायायिमता न २५५| माया ३ व्^ ७३ वक्तारमासप्ययमेव ° १ वक्तृत्वमेव्र घटते यदि चिद्‌- पदस्य १ वकतज्ञानविवक्षयोरपि भवेच्छ. १ ( वत्स ४६५१ | वक्ष्यामि वत्स तव वाज्छित- मलयवस्थ. ८९ ५२ | बचनाथविभक्ितिवाच्ययो- १ वरतुस्वभाक्र इति सच्वमतो ३६८ | गृहाण १ | वस्तुस्वरूपकथने ननु नासि ५१.४ पुंसः १.९ शो9 ४. ५१६ 41 ७१५ ५२१ २३८८. २.७८. २७९ २९० श्ोकायचरणपर्तीकवरणानुप्रमः । २३ छकप्रतीकानि अ० श्ो० | शोकप्रतीकानि अ० ० वस्तस्तु नियमपरोक्षमिदं तु विधयश्च कमेविषथाः वतम: २ २४२ जस्य १ १२४ विधिनिषेधवचःपरिणामतः ३ ३२६ चाक्यप्रृत्तिमनुसृय च विधिनिष्ठवाक्यमपि बोधयति १ ५१२ सूत्रकारः २ ५५६ | विधिपदानि हि भागसमरष- वाक्यप्रसूतमतििन्दियजन्य- णात्‌ १ २१४ धीवत्‌ १ १२२ | परस्य नितरिदकं ३ ३१२ वाक्यात्मवतेकनिवतकख्प- विधिरिह गुणमूतः प्रययार्थोऽ- भजः १ ३४२३ पिनियं १ २३९० वाक्यादरतार्थनिष्ठाद्ववति त॒ विधिवचस्युमथ तुप्दे पदे २ ३१९ रणां १ १४२|विनाऽपि शक्तिप्रहणं पदानां १ २९१ वाक्याथौन्वपि तत्पदार्थकथने- मिना महावाक्यमतो न नेतीति १ ९६२| कशचित्‌ ३२ ३०१९ वाक्येषु नञ्रतु निवृ्तिमातरं १ ४१० विबतवादस्य हि पुत्भूमिः २ ६९ वाक्येत्थापितवुद्विवृत्तिमला १ २४८ विंशेषणानामसति परवृत्तिनं वाक्यं मुक्तिफलां धियं जन- ट्दपते ३ २०० यति स्पष्टं १ २५२ चिशवेद्ववस्थितिख्यप्रकृति- वागदेः खटु बाह्यवस्तु- त्वमस्य १ ५१९ षयो नात्मा १ २४२ | विश्वोद्धवस्थितिर्यप्रकृतित- वानिस्तरा यष्य बृहत्त- १ ६| रूप- १ ५२० वाचको हरणकतरेष्यते ¢ १७ | विश्वं विष्णोरुवितं नामरूपं ३ २७३ वानप्रस्थगृहस्थने्ठिकजनैः ३ ३५९ |विषयकरणदोष्रान भमः संवि० १ ३० विकारवादं कपिखदिपक्ष- २ ६४ |विषयकरणदोप्रानभ्रमः संविदि २ १७२ विदितता परमासन इष्यते. १ ६१ | विषमदुगेमदेशसहखरगः ३ २५८ विदिते पदे भगवतः परमे २ २४३ | विस्पष्टमात्ममतमेव हि सवै. विद्येति हि वाक्यमेव मिहं च घपै- २ १९४ स्पष्ट २ १८ | विज्ञते ब्रह्मणि स्यद्विधिरय- भिद्या च विश्वविषयानुभवो- मफटः १ ४५५ त्थपृवै- ३ १७ वृचाप्रषतकनिवतेकाच्रसिष्य १ ७८ विधाविग्रहमग्रहेण पिहितं ४ ५३ वेदवाक्यविषयस्य सयता २ ४१ विद्वंसो यदि मम दोषमु- १ १२ बेदा्तबक्प्रगतिरतर बहूपकारा ३ १४५ २४ ` ` संक्षपशारीरकस्य- छोकप्रतीकानि अ० शछो० | शछोकप्रतीकानि अ० बेदान्तवाक्यजनिता मतिबृ शबरता कवटीकृततावश्ात्‌ १ त्तिरेव ४ २८ | शवल्तापरिधानसमन्वयात्‌ वेदान्तवाक्यजनितां परमात्म - शबलमात्मपदेन निगयते १ बुदधि- २ ५३ |शब्दत्वजातिवचनो नहि वेदान्तवाक्यमिह कारणबोधे ३ ३४१| शब्दश्ञब्दः १ वेदान्तवाक्षयनिह येन यथा- शब्दशक्तिविषयं निरूपणे ३ प्रवृत्तं १ ५४० [शब्दस्य ठक्षणिकमुस्यविमाग- वेदान्तवादिसमयेऽपि समान- मिना मेतत्‌ ३ २१६ [शब्दस्य छक्षणिकवृत्तिरपि वेदान्तविज्ञानसुनिधिताथौः ३ ३६९ त्रियेष। १ वेदेऽपि खाक्षणिकवृत्तिरेय शब्दाथेसंगतिविदामथ सच- ्रियेषा १ १५७ इद्धः १ वेदे वक्तुरभावतस्तदुभयं ना- शब्दो गकार इति छोकिक- स्तीह १ २५१| मिति वाक्यं १ वेदैकगम्थमिति कार्यमर्भाष्ट- शब्दः प्रवत्तिजिनको नतु मस्िन्‌ १ ३५७| बोधकशत्‌ १ वैराग्यस्य दढत्वमेकमपरं ३ २ | शशाङ्कामिधानाभिधेये हि वैराग्ये विषयेषु पूवेमपिमे ३ ५८| पृष १ ग्यतिषक्तबद्धिजनकं सकरकं १ ३७५ |शशाङ्काभिधानामिधेयो व्यवहारगोचरमतः सकं २ २४७ न चेष्टः १ न्यवहारनिवेहणशाक्तिमसो २ १०० श्वत्छयं प्रथमदुप्तचिदात- व्यापारं सकठ्स्य भासयति मूत १ यो ३ ६२ |शाखद्येन परिदाशितसाधनेन १ ग्यावहारिकमतोऽवगम्यतां २ ५३ शाछद्िविष्यदृष्टद्विविधम व्युत्पन्नस्य हि बुद्धिजन्म स- १ १९| धिह्ृते १ श, शारं तावत्तपरं नेष्यते त~ २ शक्तिव्यापिप्रययौ कारयि- शां प्रवृत्तिषु [ग दृततिषु ष्यन्‌ ३२ १५७ तुस्यषूपं १ शक्तो गुरोश्वरणयोर्निकटे० १ १० |शिष्योपसत्तिवचनानि समन्वि- रक्रोति सिद्धमवबोधयितुं च तानि | १ वाक्यं १ ५६२ शक्तिकाषिषयवुद्धिक्मना .. ४ . श्छोकाद्यचरणभतीकवणोनुक्रमः । शछोकप्रतीकानि अर युक्तिकाविषयवुद्धिजन्मनः शृक्तीदमंशाप्पृथगप्रतीता- १ भद्धत्वा्थ ब्रह्मणस्यभ्यते चेत्‌ २ शुद्धः परो न खु वाङ्मनस्त- व्यतीतः द शुद्धे वस्तुनि यद्यपि प्रवि- राति ध्वानं र्‌ नुध्युत्थतर्कजनितं विदचिद्ि. भागं १ शेषेऽप्यद्यं न्यायसाम्यादष- १ ्द्रसस्व सौम्येति हि शास्ति शाखं १ श्रवणमननबुध्योज।तयोयै- त्फठं ३ श्रवणादिकं शमदमादिपरः ३ श्रवणेन्द्रियं च किक कर्ण॑गतं ९ भ्रीदेवेश्वरपादपङ्कजरजः ४ ्रुतपदेरपसंहतिशाछ्मि;ः ३ श्रुतिवचनमनेकं वक्ति तस्ये. क्षितृलं र श्रुतिवचनविशेषत्रेतने कारणेऽ- स्मिन्‌ १ ्ुतिवचांसि मुनिस्मरणानि च र्‌ ैतिवचांसि मुनिस्मरणानि च ३ श्रुतेश्च तात्पयमखण्डल्ये ३ ्रुत्वाऽविरोधमुपपन्नसमन्वयो. श्य ड भेयोहेतुत्ववाची यद्वि भवत्नि तदा ९ ` क ्ो° शोकप्रलीकानि अ ९ |श्रेयःसाधनताभ्निहोत्रनिय्ये ६। सेति २ १९५ [श्रेयःसाधनत्रागदानहवनादय- र्षु १ ६ ्रेयःसाधनता च्डिथं इति च प्रागुक्त १३५ श्रोत्रादिजन्यमतिवृ्तिषु बह्यशब्दा २ २०० श्रौ ताथैडत्तिवरुठम्यमपीद १८९ वक्तु ३ श्वेतिमानमभिपर्यतः पुरः १ २६७। ष्‌, ष्टप्रपाठकनिबद्धमुदीरितं यत्‌ ३ ३४९६ पष्ठ जातिगुणक्रियादिरहिते १ ५५४ हः | सकठशक्तिविकट्पनयन््रये ३ सकव्वेदशिरःसु परात्मधी ३ २२२९ | सङ्ृदु्रन्यजतिरेष गुणं १ सगुणवाक्यमर्पीह समन्वितं १ २५१ |सन्चितसुखादरस्वपुः कथयन्ति केचित्‌ १ ५०० | सती न संविक्करियते हि सत्रा २ ९२ | सती हि सत्ताऽस्य पदस्य ४१| ष्ट # २८२ |सतीऽपि कायत्वमयुक्तमेव ३ सतः प्रमाणाभिमतेषु प्र्सु ३ | सत्यत। यदि मृषा न भिद्यते २ सलयप्मटुप्तचिति यत्प ३९८| नास्ति कतृ ३ द शछोकप्रतीकानि अ० सलयप्येवं ज्ञातिरेकावकान्षः १ सल्यप्रतिज्ञनयनोत्यधियो च्टा° सत्यमेवमनृतं च दुरं र्‌. सल्यमेवमनरतं च भेदतः र्‌ सयासत्यवपुस्तथाहि सगुणः १ सत्थेऽप्यस्ि जानता ज्ञानतायाम्‌१ सत्यं ज्ञानमननतभियभिहिते संभावना नीयते. १ सव्यं न मध्यन्तरमस्ति तत्र ३ सव्यं यदाह्‌ गुरुमान्यदि वाक्य. ग्भ्य १ सव्यं यदह. पितृमान्व्यवहाष्ष्टिर सत्संप्रयोग इति स मिनिर्पयुवाचर्‌. सदस्सदःद्विकलिपत- ४ सदसत्सदसद्धिकव्पितप्रतिक्द्यं ४ सदसदुद्भवनं न, विमुक्तता ४ सद्शसांशपरान्विषयेषु.चेद्भव ० १, सद्रुपमावरणतानुभवादर्भष्टः ३ स परिपृच्छति के।ऽहममं। चकः १ सप्रय।जनक्ुद्धिकार्णं १ समवायिकारणगणेन तथा ई समविषमसप्रुचयो न युक्तौ 9 समाहितोपायतया टिडन्वयःत्‌. १ समुपसंहृतशब्दसमन्धितेः ३ सम्यज्ञानध्वस्तसवैप्रपञ् सभ्पगजञानबेन. तं विरहितं ३ सम्थण्ानविभावसुः. सकङ- % सम्यग्ञानार्जचमदप्रसिद्धा २. सभ्यम्हानाद्रह्मणः. सिद्धिपक्षिः २, सम्यगडानन्मुक्तेसिद्धियैदी्य रे समत्र, वस्तुषु जडष्वनडपरकशं १ श्े० - शंरेपक्छीरकस्य- ~---*------------------~~~~~~--~~~-__~_-__~~~~~~~-~~~~~~~~~~-~-~-~---~-~-~~---~- छोकप्रतीकानि अण १८७ |सर्व्रमणफरमूतसमस्तसंवित्‌ २, ४ ८ | सबेशवतिस्मृतिक्केभिरयं पर- ३९| त्राद्‌ ई ४२ [सर्वं परगविषयभेवः हि. मानं ६४ | जातं २. १८६ |सर्वं यदथ॑मिह वस्तु यदस्ति. कि १ २६२ [सर्वं सव॑समुद्भश्य घटते ३ ९८ | स समानमिष्युपनिषद्रचनं ३ साक्षादिहाभिमतमेव विवते. १४५ वाद्‌ र्‌ ४९ साक्षिताऽपि परमात्मना भ- ४६| वेत्‌ : १.२ | साक्षित्वमामतमसामतिरच्चु- १२३। केन. 3 २५ साक्षयवस्तु परह्य साक्षिता २ ३९. सा चेपनेयर हिते वि बरिण्यन- १२९ १5 १ ९.१ |सद्दयधीप्रमति न त्र्य नि- १ ४६९ |सपिक्षानुदितौ यद तु. मवतः ९०<| पुश्प र्‌ ४ साभासङ्ञानकवार्च यदि भवति, पुनः ६९३ साभासमेतदुप्रजीग्यचिद १५५४ ती १०१ या | १ ८ सामगानमधः जक्ष्णं जगत्‌ रे १५० | सामन मध' जक्ष्णः अजगत्‌ र १.४.० | समगानमपि तत्छह्पतां रे १५७ सामथ्यम्य मभनिभघ्रनिमित- १०७. म्तः ई छो १८४ ३६० र २४ १८२ १२२ १९० २४२ २८ ११९ ९ ६२ ररर १६४ १९५ १६० ८ श्लोकाधवरणधतीकवरणानुक्रमः { शोकप्रतीकानि अश सामानाधिकरण्यमत्र पदयोः १ सामानाधिकरण्यमत्र भवति प्राथम्य १ सामानधिकरण्यमन्वयगिरा हेतुं १ सामान्यतः प्रथममेष पदार्थ- पिण्डा १ सामान्यं न विशञेषत्रस्तुविरहे ३ सायुञ्यादि न मेोक्षपक्षपतितं 9 सिद्धानिितं यदि स्डिदिपदानि कार्य 4 सिद्धायेवादिवचनेषु न गौणतादि १ सिहश्ुपिनं घटते यदि शुरतास्य इ सृकृतदुष्डृतकमेणि कतैतां १ सु कृतदुष्कृतकरमेवश।दयं ३ सुकृतदुष्कृतयोः शवला यथा १ मुतो जन्तुः स्वल्पमक्रेऽपि कालि र्‌ सुतर तत्त॒ समन्वयादितिविषि- व्यापार. १ सृजति रक्षति संहरति प्रभुः ३ सुष्टिखितिप्रख्यसेयमनप्रवेश- १ सेपाधीश्वरता निकेवनपरा ३ सोऽयमित्यपि पद।ध॑रूपकं १ [से ४ स) ऽयं मिरोरिव न रक्षण- याऽपि वृत्तिः | सोऽयं पुमानयमस'िति पौर. वेधे १ सोऽयं पुमानिति वच्यु- भयप्रकारा १ सोऽयं पुमानिति हि मर्य. षदार्थयुक्त- १ श्छोऽ | शछोकप्रतीकानि अ० १९७ | सोऽवच्छेदोऽप्यस्ति नास्यम्बरे चेत्‌ ग्‌ १९६ र्‌. २१७ | संक्षेपशारीरकमेवमेतत्‌ ४ सेघातवादमुपगम् तु तत्र पक्षे २ ३६६ | सज्ञासंश्गिसमन्वयावगतये १ १९.२ | संकन्धजातविरहानं च छन्न २४ णाऽस्िन्‌ १ संबन्धिता भवति सअक्षणिक- ३४६|. प्रवृत्तेः ४८६ |सबपरूपं यदि वस्तु रक्षय १७३ | संबन्धः समवाय इयपि पदे ३२७ |मवित्तिमेदतदभावतर्दौयजन्म ४९ |सविद्धुरं वहति तद्धिषयोपयुक्तं ३२८ संविद्व्क्ति्वप्त्यासपदलं सविन्युप्पादकं यद्र चनम' भिमतं कभ ममांसकानां १ सपित्परिस्फुरति न स्फुरतीति २६१ त्यां द्‌ २६९ | संवि्रम्मणघटरनां प्रति येम्यतां २६०| चत्‌ १ १६३ |संवेदनं यदिह मानफटं प्रसिद्धं इ २०७ |संस।ररोषमवधारयतो यथाक्त्‌ ३ संसाररूपमवगच्छ विविच्यमानं ३ ९९ | संसिद्धा सविरुसमेहविषये १ संसिद्धा सविससमोहविष्ये र १६५ |संस्कारभ्रम॑सतपि प्रतिनर मिनां २ स्पनुमूतिविषयो न तम. स्तदानीं ड स्पष्ट तमःस्फुरणंरमत्र न तत्र २ १४९. स्फुरणस्फुरणे च नाऽऽमनःस २ ५ „© ^ < ~< = १२० १५६ २८ संमेपशारीरकस्य श्ोकाधचरणमतीकवर्णानुक्रमः । शछोकप्रतीकानि अ० शछो० | छोकप्रतीकानि अभ स्मृतिसमपदजन्यबुद्धयग्मा १ ३८५ स्वातन््यमीश्वरगिरा युणमाी. स्यादेतदेवमनवदपुमथसिद्धि- १ ३०१| ब्रत ट स्वकारणेस्तन्तुभिरेवमस्य २ २०९ |स््रासानमेव जगतः प्रकृतिं खतोऽपरोक्षा चितिरतर विभ्र- १ ४२ यदेकं १ स्प्दृषटमिह रज्जुसपव- २ ३५ खवाध्यायधमेपठितं निज छम्रभरमोऽपि सुकृतादिनिबन्ध- शाखा ३ नत्वात ३२ ११४ | स्ाध्यायवन करणं घटते- १ म्वप्श्च जागारितमप्युभयं तवेव ३ ९१९ |स्वानुरक्तमतिजन्मकारणं १ सप्र तप्तशिखधिराहणगता स्वानुरक्तमतिजन्महतुतां १ निर १ २२ स्वाभाविकी हि बियदन्वितता स्परे न जागरितमश्ति मृषालव- देः ध (व २ १९५ स्वामाविकं। इतमुजः खलु सा स्मत्‌ ६ १०६ मीयत ह ३ त १ खीयावियाकंस्पिताचायैवेद २ ३ ११६ स्वः डमाञ्चभमफलागमसूचकः सवेच्छानिनिर्ितपुभरमन्तरेण र्‌ स्यात्‌ ` १ ३३५ ह. स्वमावतशचिदधनविगरहस्य २ १४५७ |हितलला न वाक्यपदते प्रतिपत्ति प्वमाचतो यन्मिषुनं रदं २ १९५| हेतुः १ स्वराडिति स वियते ्ुतिः ३ १५६ हायते कारणद्विलदेतोः २ वाज्ञानकल्ित जग- १ २ |हस्वारन्धं ज्यणुकमणुमिस्तदर- वाज्ञानान्वयिनी चिदेव भवति ३ | दारब्धमेतत्‌ २ सरमापरोऽयं संकषेपशारीरकस्व श्वोकाथ्वरण्रमतीकवणोतनुक्रमः।