आनन्दाश्रमसंस्कृतग्रन्था टिः

११११११११ ११२७००१ २.५६. ०६१ अन्थाङुः ८३ अग्नियियुरोत्तममिभ्कृतसुबोधिनीटीकया र! धपिरचितान्वयाथै- प्रकाशिकया टीकया ततं # | गा हः सक्चपशार.कम्‌ अस्य दवितीयतृतीयचतुथौध ८. रूपो द्वितीयो भागः | एत. स्तक ३० शा० रा० रा०वेयोपाहरङ्नाथशारििः पोधितम्‌ | त्च

हरि नारायण आपटे इत्येतैः पुण्यार्यपत्तने ` आनन्दाश्रममुद्रणाहये

आयसारैशरद्रयित्वा प्रकाशितम्‌

शाटिबाहनश्काब्दा; १८४० चिताः १९१८

[र

भल्य स्वेऽधिकाश राजशासनानुसरेण घछायत्ीङृतः ) मलयं नबाणकाधिकरूपकचतुष्यमू ( ४८९ )

{ द्वितीयोऽध्यायः ] संश्षेपशारीरकम्‌ ४४१

0.

अथ संक्चेपक्लारीरके दितीयोऽध्यायः। ख° ठी०-तदेवं समन्वयनिरूपणाद्द्रिततीपे ब्रह्मनि मानामावप्र- य॒क्तासमवनां निरस्य दैताहिप्रस्यक्षादिविरोधान्भयाद्वमवं मन्वान उक्तं समन्वयमाक्षिपति-

एवं समन्वयनिरूषणयाऽवगोधो जातोऽप्यखण्डविषयो ननु वार्दजन्पः मानान्तरेण परिपीडित एव जातो पेदपकाशनरूताऽक्षनिबन्धनेन

एवमिति समन्वयनिषूपणया निष्पन्नोऽप्यखण्डवाक्याथनिश्वयो भेद प्रकाशकेन प्रत्यक्षादिमूटकेन मानान्तरेण बाधितवबिषयो फलाया- ठमित्यर्थः॥ १॥ अ० टी०--तदेवं समन्वयलक्षणगतं षिशेषं न्यायतो निरूपितमुपश्रय यथपि श्रुति- गतिपयाकचनायां स्वे वेदान्ता अविरोषेनाखण्डे ब्रह्मात्मनि प्रमाणमिति न्यायतो निधौसितं तथाऽपि प्रयक्षादिप्रमाणान्तरिरोषे प्रतिभासमाने तथेति प्रागुक्ते समन्वये मतिसाम्यं मम वसेत इति मन्वानः श्तिभ्यो मानान्तरमाश्रिलयोक्तं समन्वयमाक्षिपति -पवं समन्वये. ति नन्विति प्रथमे योञ्यम्‌ मेदप्रकाशनेति बिरोभिमानान्तरस्रूपकथनम्‌ अक्ष- ग्रहणमनुमानदेरप्युपरक्षणाथम्‌ घु° टी ०-नन्वद्वेतश्रस्यैव स्वविरोपि प्रमाणे बाध्यतां पागस्वभ- फठकत्वश्रव्येव तद्‌ मावप्रस्यक्षभिति चेन्न वेषम्यादित्याह-- मजत्यलावु सहसाऽप्सु शिराः पुवन्त [य „त "वा "अ इत्यादकाद्ाभहतादव बाक्यजातात्‌ रोर जताऽपि बुद्धिरिपवापितगोचरेव- मदेतवुद्धिरपि मेदधियाऽऽस्मनि स्पात्‌ २॥

मजतीति आयतिफलगोचरा हि श्रतिरछं तादास्विकप्रष्यक्षं बाधितुं नतु हषट्फला सा हि तेनेव बाधिताथां यथा ¦ मज्नत्यलाब्ु प्राबाणः

-----~--"*--- = “---

क, ०द्‌ात्निक7 |

५६

४४२ टीकाद्रयसमेतं- [ तीयोऽध्यायः ]

पवन्ते इत्यादिश्चतिरिव्यर्थः अभिहितादान्नाताद्राक्यजाताद्रास्यस- मृहात्‌ एवमासन्दद्रेतनरुद्धिरपि वेदृान्तजन्या मेद्धिया बाधितैव स्यादित्यथः २॥ अ० टी०--ननु मेदप्राहिप्रयक्षादेरमेदत्रोधकद्वितागमस्य प्रभाणलावििे श्रु. केतरपरर्पीडनं कस्मान स्यादित्या ङ्कब प्रप्यक्षविरोधे वाक्यस्येव घाधददंनदेतदव संभाव्यत इ्युदाहरणमाह--मजती ति अभिहितवक्ेनचिदिति शेपः वाक्यजातात्षहसा जाताऽपीति संबन्धः अपवाधितमोचरा बाधितविपयैच यथेवमदरैतबुद्धिरात्मनि जाताऽपि मेद्धिया बापितगोचंरेव स्यादिति योजना सु० टी०--नन्वद्रेतासन्यपि श्रव्येकगम्पे प्रव्यक्षदिरप्रवृतेः कुतस्तेन श्रतिवाध इत्याशङ्क्य जीवस्वरूपे प्रत्यक्षप्रवृत्तेरित्याह- अध्यक्षगो चरमनर्थमवेमि वाक्यं निरमुक्तमाह मम रूपमनथहेतोः = ® हिर एव वदार्रत्ाशक्षानवन्धनन्‌ जञानेन बाधनमतीव हि दुर्निवारम्‌ अभ्यक्षेति अहं दुःखीति प्रत्यक्षसिद्ध मम स्वरूपं प्रमातुताद्यन्थै- संकुलमवेमि वाक्यं तु बोऽश्ञनायापिपासे ` [ बृह०३।५। १] ° लिप्यते लोकदुःखेन बाह्यः ' [ कठ० ५। ११ | ' असङ्गो द्यं पुरुषः ` [ बृह ४।३। १५ | इत्याद्यनथहतोरविद्यातत्कार्यसंबन्धा- न्निभक्तं मम स्वरूपमाह चेतदुमयं विरुद्धमबाध्यं संमवतीत्यव॑हइयं सर्व॑- संमतमथमपरवृत्तमत्यक्षादिजन्यज्ञानेन वेदान्तानां बाधो दवार इत्यर्थः तथा ब्रह्मणः श्रुव्येकगम्यत्वेऽपि तदुद्रेतस्य द्वितय्राहिप्रत्यक्षप्रतिक्षे- प्यताऽऽवश्यको ति मावः ३॥ अ० टौ०--अद्धितीयांशे प्रयक्षविरौधमुकवा संसारिधाशेऽपि तमाह--अध्यक्षगो- चरमिति अन संसारिखमनेहेतेर्मिमुक्तं मम खूपमाहेति संबन्धः फठितमाह-- एवमिति अतीव दुर्निदप्यं रेति योजना सुर ठी०--किं स्वसमकक्षकमकण्डविरोपेनापि स्वविषर्याप्रति- छस्य वेद्‌ हिरसो प्रव्यक्षादिवाधकलवशङ्कत्पाह- कतत्वमाह मम कर्मविधिर्नियागः संबन्धपुवंकमपास्तसमस्तमेदम्‌

१क.ग. हाद्ृत्येव १क.ग. स्वरास"। २क. ध्या प्रवि

[२ द्वितीयोऽध्यायः ] संक्षेपश्षारीरकम्‌ ४४३

9 _ * मामाह बैदाशरस्ा वचन तथाच त्य [9९ [9 ॥ि सत्यस्य इःस्थतामवाऽपतात प्रमात्म्‌ ‰॥ कतृवमिति ज्योतिष्ठोमादिपिधिर्हि नियोगात्मा स्वर्मकामादिकं

नियोज्यमात्मनि प्रेरयन्नकतुंियोञपत्वा मावान्मम कामिनः कततँत्वमा- क्षिपति वाक्यं पुनरपास्तनिखिलकतुंत्व मोक्तृत्वादिमेदुं मामाहेति कथमस्य समबलश्रुतिप्रतिरुद्धस्य प्रामाण्यमित्यधंः॥ ४॥

अ० ठी०--एवं प्रव्यक्तादिविरोधमुपपाय करम॑विधिविरोधमाह--कर्त॑त्वमिति स्वगेकामो यजेत यावजीवं जुह्यात्‌ इयादिरूपः कर्मविधि्नियोगो नियोगरूपः संबन्धपृवेकं मम कतत्वमाह लं कुवंति नियोज्य संबन्धपुवको हि नियोगो विधिः कर्म विधत्त इत्यथः कवैलशक्तेदीनं प्रति नियोगासंभवाच्स्वर्मकामदिः कर्तैवराक्तिमाक्षिपेक- मेविधिरिति मावः ककवग्रहणं मोकतुवस्याप्ुपलक्षणम्‌ ननु कमविधिभिरेतावता को विरोध उक्त इति तमाह--अपास्तेति मेदो विदोषः कदत्वादिविक्ेषरहितं निर्िशेष- मिथः ननु कर्खनिव्रंशेपल्ागमयोः समव्वाद्िरोषेऽपि कथमेकेनेतरबाध इति चेत्सव्यं तथाऽपि सत्प्रतिपक्षानुमानास्रामाण्यदरम्यमनिवार्यभि्याह--तथा सत्यस्येति सत्यस्य सत्याथस्य प्रमाणमूतभदस्येति यावत्‌ प्रमां प्रामाण्यम्‌

सु० टी०--किं विरुद्धयोरावर्यकेऽन्यतराथवाये प्रव्यक्षकभवच- रो मिठितयोरेकवेदान्तबाघकलं युक्तं तथा दश्नादित्याह-

प्रत्यक्षकमवचक्षारुपयाः समूहः © (भ सामथ्य्वानुपनिषाद्रषयापह्यर्‌ ( एककमव्‌ तुन परयतऽपहतु [क 2 स्वायत्रकररनवधावुभयाः समत्वम्‌ ५॥ प्रयक्षेति एकैकमिति पारयते शक्रोति अपहटुमन्योन्यविपर्य बाधितम्‌ कत इत्याह-- स्वार्थेति

टी०--नन्वेवं सपि कमेधिप्ररपि प्रमालदैःस्यसाम्यानन तेनेत्तरवाघ्रकशङ्कव्या- शङ्कय केवर्ष्य तस्यावाधकवेऽ।पे सहा [य|सपच्या प्रावस्यःत्स्याद्राधकतव्याह--प्रत्यक्ष- कमव चसोरिति उत्तराधारम्मे यदपीति योउ्यम्‌ पूवीधरारम्भे तथापीति ५,

सु० टी०- ननु प्रमाणसमूहस्य संभूयकारित्वाभावेन पृथक्प्रामास्या-

क, दुःसतः।

४४४ टीकाष्यसमेतं- [ द्वितीयोऽध्यायः 1

मावात्कथं बाधकत्वभिस्याक्ञङ््य ताहि भ्त्यक्षमेक प्राथम्यात्सबप्रमाणो- पजीष्यमस्तु बाघकमित्वाह-- = त्स [> = ज्य षटयात्समथमथ वाऽक्षजमकम्‌व्‌ नन & तस्येव कम॑विधिरस्तु सहायषूतः धत्यक्षमेव विथिवाक्यसहायमेव बर्लाः क, (०५ त्मवस््वषहरिष्यति को विरोधः अेषटथादिति नच्विद्म प्रयोजकं प्रथमप्रवृत्तस्यापि भ्रमस्य जघन्यायि- छानधीबाध्यत्वादिस्यत आह~--तस्येति भ्रमो द्यन्यथासिद्धत्वाद्वाध्यः भरव्यक्षं तु कमरिधिसवादिविषयत्वेन निःसंदिग्पप्रामाण्यमनन्यथासि- द्धमिति मवति तद्िसंवादिवेदान्तबाधकमित्यर्थः॥ ६५ अ० टी ०-- मु प्रमाणयोः संभूय बाघनायोगान्समूहस्तयोबौधक इत्ययुक्तं समृहस्य चाभावाच्चेत्त् प्रयक्षमेवास्वद्रैतदाधकं कमेविधयस्तु तदभसंबादितया सहायमतऋऋभिप्ति पक्षान्तरमाद-ज्येष्ठचादिति प्रयक्तस्य सैप्रमाणोपजीन्यतकाञ्येष्ठवमेतसिद्धपदपदार्थो- पजावनेन्‌ प्रदृत्तत्वादापमस्य प्रतयक्षामाश्वात्यत्वात्कनिषठतेति स्थितौ य्य प्रयक्षमेवैकसुप- जीम्यं स्वो पजीवकस्य कनिषठस्यद्रितागमस्य स्वाथवाधने समर्थं स्यादिय्थः ननु य्येष्ठ- स्यापौदं रजतमितिज्ञानस्य कनिष्टेन शुक्तेतचज्ञानेन बाधो दृष्टोऽतो व्येष्टत्वमप्रयोजकमिति चेत्तत्राऽऽह--तस्थैवेति ज्येष्ठ्वमात्रे बाधक्तवे हेतुं वदामः कि तु प्रग्रणतरे सति उयैष्ठयं रजतज्ञानस्याप्रमाणवादस्वु य्येष्टयेऽपि बाध्यता प्र्य्षस्य तु प्रमणं निश्चितप्रमा- णत्वविधिबाक्येन सेाद्‌स्सिद्धमतो तस्य पूतस्यापरि प्रेणाऽऽगमेन बाधशङ्केयेतदनवि- प्रायेणोक्त तस्यैवेति प्रयक्षभेवेतयुत्तराधमुपसंहारारथम्‌ सु० ठी °--परिहरति- वि न्द अत्रोच्यते खट्‌ वेदाशिरासि मुक्वा 9 + [+ [+ किमचल्माणामह्‌ तच्वानवद्नाय्‌ क, [॥) [9 शक्नोति येन भवतीह विरोषशङ्का = ® ® वेदान्तवास्यमुखतोऽवगते प्रतीचि

अत्रोच्यत इति हि प्रत्यक्षादेः श्रव्या विरोधोऽस्ति तस्व व्यवहारि कवस्तुमात्रविषयत्वेनातत्तवावेद्‌कत्वात्‌ वेदशिरषस्तु व्यवहारातीतब-

क, 'त्वेतभचिद*

[२ द्वितीयोऽध्यायः ] संक्षेपशारीरकमप्‌ ४४५

(न

ह्यविषयस्य ततव वेदुकत्वात्‌ तेन हि स्वविरोपित्वे वा अाधितेऽपि विषयसत्यत्वेऽस्यापि परत्यक्षादन व्यावहारिकत्वं बाध्यते तस्य शक्तिर हादावुपजीव्यत्वात्‌ अतः कतरत्वादिद्रेतजातस्य व्यावहारिकित्वान्न तेन श्॒त्युक्तताच्विकाद्रयत्वहानिरित्यथः वेदान्तवाक्यानां मखतस्तात्पय॑- त।ऽवगते इह प्रतीचि येन विरोधशङ्कति संबन्धः

अ० दी०~-तत्र प्रयक्षदेव्य॑वहारसम्वस्ववभासकतया व्यावहास्किमेव प्रामाण्यं तच्वेदकमद्वैतागमस्य तच्वविदकं प्रामाण्यमतोऽतखविषयेण प्रत्यक्षादिना तच्वविष- यस्याऽऽगमस्य बाधः किं तु वेपरंत्यमेव युक्तमित्यभित्रयोमयेर्विपयमेदकथनेन विरोधशङ्का परिदरति-अत्रोच्यत इति स्प्टा्थं पम्‌

टी०-प्रत्यक्षादेस्तत्वावेदनासामथ्यं समथंयते- अज्ञातमथमवबोधयदेव मानं तच प्रकाशकरणक्षममित्यजिन्नाः भरत्यगात्मविषयादपरस्य तच्च मानस्य संभवति कस्यचिदन्र यक्त्या

ज्ञातमिति अभिज्ञा जे मिन्याद्यः साधकामावप्रयुक्तमेयान्ञानसंश- यादव्यवच्छद्के हि मानं तच्चाज्ञातगाचरमेव मानाधीनव्वान्मेयसिद्ध्‌- 1रत्यज्ञातबोधकमेव मानम्‌ तच्च प्रत्यग्विषयाद्राक्वादन्वस्य संमवत्य- नात्मनोऽज्ञातत्वासं मवादित्यर्थः युक्येति तथा हि किं प्रत्यक्षादीनां भ्रामाण्यं विद्यमानाथंत्वं सद्विषयत्वं वा नाऽऽद्यो रजतभ्रमेऽपि तत्सत्वात्‌ नान्त्वः तद्धि किम्थक्रियाकारिविषयत्वमबाध्याथंतं वा नाऽऽयः स्वप्- साधारण्यान्नापरस्तत्कालाबाध्याथत्वस्य स्वप्रेऽपि सत्वाल्तिकालाबा- ध्यार्थत्वस्वानागतबाधय्महासंमवेन दुर्ञेयत्वा दित्यज्ञातज्ञापकत्वं प्रामाण्यं वाच्यम्‌ अत. एवाज्ञाननिवृत्तिः प्रमाणफलमिष्यत इति क्रानासबो- धकस्य प्रामाण्यमित्यर्थः॥

अ० 2।०--कुतः प्रयक्षादेस्तच्वेदनरक्षणप्रामाण्याभाव इति चेपप्रमाणटक्षणस्य तत्र सक्षादृत्तरियाह--अज्ञात मिति अज्ञातार्धगन्तखं हि प्रमाणरक्षणम्‌ तच तदेव प्रकाशकरणक्षमं स्वविषये प्रकाशकरणसम्धं॑मानं प्रसिद्धं तदज्ञाता्थैविषयत्वनिन- न्धनमिवयथैः अभिज्ञा: प्रमाणतविद आहुरिति शेषः तचाज्ञातार्थावबोधकतवं प्रय- गात्मविषयाद्परस्य प्रतयक्षादेः कस्यचिदपि मानस्य युक्या विचार्यमाणेशङञाति वस्तुनि संभवतीति योजना प्रयगामनोऽन्यस्यज्ञात्यामावादिति भावः

४४६ टीकाद्रयसमेतं- ( द्वितीयोऽध्यायः {

कि कि (क

सु° री०-तांई कतुंस्वादिविशिष्टासमनोऽन्ञाततस्वस मवाततद्वाहिपत्यक्ष णद्वितश्चुतिबाध इति चत्तच्र।ऽऽह--

सवं प्राण्विषयमेव हि मानजातं वेदावस्नानषचनानि तु वर्जयिता। यद्धोतिकं किमपि भोतिकगेोचरं त- दूपरदीपकनिदशनतः प्रसिद्धम्‌ ९॥

सममिति सम कत्रादिविषयं मानजाते पराण्िपयं वेद्‌ान्तातिरेक्तः प्रमाणत्वाद्‌षटादि्ाहिप्रमाणवदित्यर्थः। कत्रंखादिविि्टस्य पराक्तवा- त्त्साक्षिणश्च मेदग्राहिप्रमाणागोचरत्वान्न तद्भाध इति भावः। किंच प्रत्यक्षादिमौतिकमाच् विषयं भोतिकत्वाहीपादिवदित्याह-- यद्धोतिकरभे

अ० दी०~-ननु प्रघयक्षदेरपिं प्रयग्िषयले संभवयेतट्टक्षणाेतिचेन तस्य परा- गिप्रयत्वादियाद-षव मात वदन्ततरमानानां परा ग्वप्रयलव साघयार्त- यद्धा- तिकमिति प्रयक्षादिभौतिकविपयं भौतिकव्वायदेवं तदेवं यथा रूपगोचरप्रदीपः इयथः

सु° टी०-ननु यद्धौतिकं तद्ध तिकपिषयमिति व्याप्िरप्रयोज- क) [क्न

कत्वादरूपस्यापि दुीपन्यश्चकत्वापत्तेश्यत्यन्याहश। व्याप्तिमाह-- यद्रयञजकं किमपि टोकिकमीक्षितं त- द्रयङ्गयेन तुल्यमवलो किंतमत्र जात्या दीपः भरकाशकतया विदिते। हि लोके रूपेण तेजक्ततया सदृशः प्रसिद्धः १० यद्वज्ञकमिति अचर लोकिकं यद्यञ्जकं तद्यङ्यसजाती यामिति व्याषि-

रतो वेदान्ते ष्यमिचारो रूपस्य तेजसत्वं स्वमतेन वा तेजःप्रकरतित्वा- त्सांस्यमतेन वा १०॥

अ० टी०-ननु यद्रतिकै तद्धौतिकगोचरमेति मीतिक्ाकारेण व्याप्तौ रूपे णापि प्रदीपस्य व्यङ्ग्यत्वापत्तिरेयाशङ्क्य व्यजूनकस्य व्यद्ग्यसजातीयत्वनियमे प्रदीप- दृ्टान्तोपादनान दोप इयाह-- यद्यञ्जकामे (ते जाया तुल्यमिति संबन्धः यन्चजञकं

[ द्वितीयोऽध्यायः 1 संक्षेपशारीरकम्‌ ४४७

तद्ड्ग्यसजातीयं यथा रूपव्यज्कप्रदीप रूपसजातीयो इत्यथः रुूपप्रदीपयोः केन रूपेण साजात्यं तदाह--तैजसतयेति १० सु ° ठी०-एवमपि मनसि व्पभिदारस्तस्य दव्यान्तरत्वेन व्यङ्कयबै- जाव्यादिति चेज्नेत्याह-- [3 [११ वाद्धः समस्तावषयावगर्म प्रवृर्ता | = [३ साप्‌ प्रकाशववषर्थण समानजातः। [> ~ [क [+~ बुद्धिश्च भौतिकतया श्रुतिषु प्रभिद्धा [9 = => = तेनास्तु स्राअप खल्‌ भातिकमाचरव॥ ११॥ च॒द्विरिति मन इत्यर्थः तत्तक्तरणस्रहकारेण समस्त विषयावगमे प्रवृत्ताया बुद्धिः साऽपि प्रकाइयसजातीयवेत्य्थः कुत इत्याह- बुद्धशवेति अस्त्विति समर्थने लोट्‌ अन्नमयं हि सोम्य मनः' [छ० ५।४| इत्यादिश्रुतिषु मातिकत्वप्रसिद्धेभे।तिकग) चरत्वमेव तस्याः शाक्यसमथनं तु परेषामिवाऽऽतससुखादिगो चरत्वामित्यर्थः ११॥ अ० दी°--अस्या व्यापेमनसि व्यभिचारमाश्षङ्कव तदपि भौतिकमेवेति व्यभि- चार इयाद--बु द्धि रिति बुद्धिशन्दोऽन्तःकरणमात्रविपय आत्मनोऽपि बुद्धया प्रका- श्यघात्तस्य चाभोतिकतरादभौतिकत्वमपि तस्याः स्यादिति चेनाऽऽत्मनः स्वप्रकाशवा- दूबुद्धिव्यङ्गयलाभावाद्धौतिकमात्रगो चरवेनास्या अपि भतिकं निरपवादमियभिप्रेय बुद्धभेतिक्ं साधयति--जुद्धिश्चेति ° अनमयं हि सोम्य मनः' [छ० ६। 9 ] इयादिश्रुतिषियथः बुद्धिरपि मोतिकगोचरैव भौतिकःाचक्षरादिवदिन्याह- तेनेति ११॥ सु० टी०-ततश्च जडस्याज्ञाप्तत्वासंमवात्परत्यक्षादेश्च सविशेषग्राह- कत्वान्निर्विशेषात्मन्पप्रवृततेरनात्विषयमेव मानजातमिव्युपसंहरति-- [भ @ ¢ + एव परमाणमाखट बाहुरथानष्ठ = रं (र सथर वदान्तवर्विषमपहाय यथकछहूताः ॥ि [वा "सा, [> भ्रत्पमत्सिरवषय च्रुतरप्युवाच [ क) स्पष्ट प्राखवचर्ताऽथार्मम यथर्क्तिपर्‌ १२॥ एषमिति यथाक्तहेतोर्वेदान्तातिरिक्तमानघादिदतोः भरत्यगिपि (५ (8)

ततश्च ममिन्नविषयत्वान्न तद्वेदान्तबाघकमित्यथः श्ुतिरपीममथ सवदृर्तत्याह--शवतिरिति १२॥

४४८ दीकाषटयसमेतं- [ द्वितीयोऽध्यायः ]

अ० ठी०- तस्मदविदाम्तवाक्यातिरिक्तं सवमेव ॒प्रमाणमनात्मनिष्ठमेवव्युपसंहरति- एवमिति श्ुतिरपीद्धियाणां पराग्बिषयत्वमेव त्रवीतीयाह--भ्रु तिर पीति पराञि खानि इतिवचसा यथोक्तमिममरथं श्रुतिरपि स्पष्टं यथा स्यात्तथाऽऽदेयन्वयः १२ टी०--्रतिं दक्ञेयति- पराचि खानि व्यतृणत्स्वय्रू- स्तस्मात्पराङ्पश्याति नान्तराप्न्‌ कशिद्धीरः भरत्यगात्मानभेक्ष- दावृत्त चश्चरमृतत्वमिच्छन्‌ १३ पराश्वीति पराग्विषयाणीत्यर्थः खानीन्नियाणि ध्यत्रणद्धिसित- वान्पराग्विषयत्वस्य स्वानथंहेतुव्वाद्धिसोक्तिः स्वयंमूः खशा पराङ्‌ पराचं नान्तरासमन्नान्तराटमानं कथिदाराधितेश्वर अपवृत्तचक्षु्निरुद्ध- चित्तः १३ अ० टी०-तमिवे कटवह्टीगतां शरुतिमुदाहरति-पराश्ची ति स्यम; कष्टा खानी- द्दियाणि पराञ्चि पराग्विपयपराङ्मुखाणि व्यतूण्विसितवान्‌ व्यसृजदिति वक्तव्ये व्यतृण- दिति वदनूपराङ्मुखत्वेन तेपां सृष्टिरिसेव संसारहेतुत्रारिति दशेयति यस्मादेवं तस्मा- ते रिन्धियैः पराड्वानात्मरूपत्रिपयान्पर्यति खोको नान्तरात्मानं पद्यतीयर्थः | उत्रेन्दिय- म्रहणं मनसोऽपि प्राहक द्रष्ट्यम्‌ यतः कश्चित्कोऽपि मनुष्याणां सहलेष्वमुतवलं मोक्मि- च्छन्तचक्षुनिगृहीतस्वेन्धियशचक्गरदणमुपठक्षणं प्रयगात्मानमेक्षतपद्यतीलय्थः तथा प्रयगात्मा नेन्द्रियगोचरो.ऽत एव्र मानदिरप्यगेचरोऽलयन्तातीन्वियेऽ्थ व्याप्याद्यसंभवादिति भावः १३ (न [३

मु ठी०-- नन्वेवं कुतो महावाकष्यमपि मोतिकमनात्मविषयं =

मवतीते चन्नेव्याह-- यत्कर्म्ावमनपास्य निजप्रमेे

संवित्तिस्ञाधनतया जगति प्रिद्धम्‌ मानं जडार्थविषयं तदिहाप्युपेयं प्रत्यगालमविषयं कथितोपपएत्तेः १४ यतक्मभावभिति यद्धि कर्मी कुर्वन्ग्यञखथति तदेव व्यङ्गवसजातीयमुप- कापपकारित्वप्रयुक्तत्वास्साजत्यस्य ता्शं जडविषयमेव मानं

[ द्वितीयोऽध्यायः] सश्षेपकशारीरकम्‌ ४४९

त्वात्मविषयं तस्य चिदात्मन्युपकाराजनकत्वादिति पतस्यानास- विषयत्वप्रसङ्घः इत्यर्थः कथितेति यत्कमंमावमित्यर्धेन १४

अ० टी०~-नलु श्रुतेरपि शष्दघ्नात्तस्यं भौतिकलवादिन्दरियैरषिरोपादनात्मविषयल्मेवेति चेतत्राऽऽह--यत्कमं मावमिति यघ्ममणे निजप्रमेये कर्म॑मावमनपरास्यापरियथ्य संवित्तिसाधनतया जगति प्रसिद्धं तन्मानं जड्यैविषयं व्यबहारभूमावप्युपेयं तत्कदाचि- दपि प्रत्पगात्मविषयं कथितोपपत्तेव्य॑ज्ञकस्य व्यद्घवसजातीयनियमादि्यु क्तोपपत्तेरियक्षरयो - जना वेदान्ता अनात्मबिपया मौतिकव।शवक्षुरादिवदिति प्रयोगे स्वविपयप्रकाशषफरलम- पाधिरव्युक्तं भबति तथा यद्रतिकं भवति भौतिकगोचरं तत्‌ इत्र स्वविषय- प्रकाशकरं सद्धोतिकध्वहेतुरविंवक्षितोऽतो वेदान्तेषु विशेषणामावाद्धूलसिद्धिश्च वस्तुतो वेदस्य चिद्धिवतेतया बक्ष्यमाणवाद्रतकायिल्वं न॒ वेदस्यास्तीति खप्रकाशकत्नसिद्धिरिति भावः १४

सघु० टी०-नन्वात्मानमकर्माष््वतस्तस्वमादेः कयमातमनोधकष्वं मानत्वस्य संविद्ाघानप्रयुक्तत्वादिति चेन्नाविद्यानिवतंकत्वेन मानल- संमवादित्याह- यन्न प्रमाणमवधीयं निजपरमेये कर्मत्वम्थमवबोधयितुं प्रवृत्तम्‌ तसत्यगात्मविषयं भवितुं क्षमेत तत्तत्वमादिवचनं ततेऽन्यदस्ति १५

यलिति अवधीयानाहप्य चाकर्मींभूतवस्तुषोधकल्वं प्रष्यक्षा- रिति तद्रिषयत्वमास्मन इत्याह- तदिति १५

अ० दी०--मनु प्रमाणमात्रस्य संवि.फलाविकशेषात्सवंमेव मानं जडविपयं माऽऽमषि-

पयमिति चेत्तत्ाऽऽह--यत्तु प्रमाणमिति भक्षराधैस्वपिरोहितः मानानां

संवित्फलत्वमात्रे जडविषयघव प्रयोजकं फं तु ल्वासमसंविकङ्त्वमिति भावं सूचयनिज

प्रमेये कमेतरमनधीये तेन संविजजन्कतवं प्रद्युक्त मानं सपत्रापि किं सविदानिदृत्तिमान्मेव

मानत्वं जडेष्बपि संबिदरुपतयाऽकरियानिदृच्यथैताङ्गौकारादिति भावः तहिं प्रयक्षादिश््य-

निषयतया प्र्गाप्मानं बोधयितुं क्षमेत किमिति तेषामनात्मविषय्षं नियम्यत इति ५७

४५० रीकाद्रयसमेतं- [-२ दितीयोऽध्यायः ]

तत्राऽऽह--तत्तस्वमादीति चक्षुपा गद्यते नापि-वाचा नानयर्दवैस्तपसता कर्मणा वा [ मुण्ड ०३ -१ ] 'नविदविन्मनुते तं बृहन्तम्‌" इल्यादौ बेदेतरमानानां प्रयगा- स्मविपयलनिवेधश्रवणादात्मनश्वौपनिप्रदलवविशेपणश्रवणाच्चौपनिपदेकगम्यत्वपेव मानान्त- रगम्यत्वमपीयर्थः १९ सु° ठी०-कथं जडविपयमानस्याज्ञातबोधकलासंमव इति चेत्तद्‌ः ज्ञातत्वास्सिद्धेरत्याह- # ४१ नाज्ञाततावगपिरस्ति जडेषु पूर्व मेयेषु तस्स्फुरणकारणवभिततवात्‌ मानोदयान्न हि पुरा किमपीह मानं

नापि भरमेयबरतो जडता हि तस्य ३६

नज्ञाततेति जडधमेयेषु हिन मानप्रवृत्तेः प्रागज्ञ(तत्वसिद्धिरस्ति तङ तेषां स्फुरणे हेत्वभावाद्‌न्ञ।तत्वस्य तस्मतियोगिकस्वेन तज्चिरप्य- त्वाद्त्वथः त्था हि किं जडानां मानवलेनेव मानापूर्वं भानं स्वतो वा नाऽऽय शएत्याहु--न हीति नान्त्यः स्वसंवेयसवामावादित्वाह-- नापीति १६

अ० ठीऽ--नन्वेवमुक्तरोया प्रयक्षादेनौऽऽत्मविपयतेति सिद्धं तथाऽपि ज्ञातम मवगरोधयदेव मानम्‌ इव्यत्र प्रयगातन एवाज्ञातस्वं तद्विपये वेदान्त एव तचयिदनटक्षणं प्रामाण्यं प्रक्षादिविपयस्य नाज्ञातव्यमिति तद्विषयं स्मेव प्रमाणं त्विदं कि तु न्यावहारिकमेव प्रामाण्यमिति यदुक्तं तत्र प्रमाणविप्रयस्यानात्मनोऽज्ञातत्वभाषः कुत इति वक्तव्यमिति चेत्ततराज्ञातत्वावगमे हेवभावादियाह--नाज्ञाततेति अयमर्थो जड- ष्वज्ञाततामानादवगम्यते सखप्रकाशत्तया वा अयेऽपि जड वगमप्रमाणवृत्तेः प्रागेवावग- म्यते पश्चाद्वा गम्यत इयाह--नाज्ञाततेत्यायेन पेन जडेषु मेयेधिति संबन्धत इयत आह--तत्स्फुरणकारणवाजितत्वादिति उक्तमेव दैतंमुपपादयति-- मानोदयादिति मानोदयास्परेह विपयेऽप्याज्ञातवे हि किमपि मानमस्यतो मनोदयाूर्वं॑नाज्ञाततासिद्धिरिलथैः द्वितीयो मानोदयायश्चाद्विपयेऽक्ञातताया निवृत्ततवानन मानावगम्यतेति द्रष्टव्यं मानविरोधि नाज्ञातववं संभवतीति मावः स्प्रकाश- त्वकलयं प्रयाह--नापि प्रभेयवलत इति तस्य प्रमेयस्य जडता हि प्रसिद्धा अतो नास्याऽऽमवहस्वविपयाज्ञाततास्पुरणमपरीति जडपु नाज्ञातताऽस्तीय्थः १६

१क, पवैरिद्दिगनस्तः

|[ द्वितीयोऽव्यायः | सक्षेपशारीरकम्‌ ।` ४५१

~

सु° ठी०~-नन्वज्ञातमपि भयं स्वयमेव स्वाज्ञातत्वं बाधय गेत्याहु-

म्भ

न, ४५ मालज्ञाततावगत्यं स्वयमव बद्य = [अ + मय स्म५मव[धावलक्षणत्वात्‌ कश. वि [० ® ~. माप प्रमाणमवबधिकमास्त काच ^~ => न्मानादयातपुर्‌ इत स्फटमक्युपयम्‌ ॥१७॥ नाज्ञाततेति जडत्वे नाबधकत्वारित्यथः नापीति मानप्रवृत्तः पूर्वन तद्वोधकं मानमस्तीत्यथः तथा हि तावच्चक्षुरवबो घकमन्ञानस्य तद्‌- बोग्यत्वात्‌ नापि मनः सुपुक्तौ तेन विनाऽपि तद्धानात्‌ नप्यनुमाना- दिकमपरोक्षानु मकत्वादिति मावः १७॥ अ० टीर--नतु जदेष्वज्ञातत्वानुभवदेव तत्साधनसामध्य कट्ष्यमिति चेनासं- मवरादियाह -नाज्ञाततेति अववोधविरक्षणलादिति ज्ञानखूपत्वामावादियथः स्पष्टमन्यत्‌ पूरवोक्तस्येवायं प्रपथः जडेष्वज्ञातानुभवस्तद्विपयप्रमाणाचुदयाद्रा तदवन्छि- न्रचिदावरणाद्रा संभवतीति भावः १७ सु० ठी ननु माने भवरत्ते तदन्धथानुपपत्या मेयस्य प्रागज्ञातत्वं कल्प्यमिति चेन्न मानप्रवेशाप्पूवैमन्ञाततावगत्यपक्षणाद्न्यथा तदूबुभ- म्साद्यनुत्पादेन मानस्याप्पप्रवस्यापत्तरित्याह-- वि नाज्ञाततामन्‌वगम्य पुरा परवशा- ~ ® (^~ ,_ ^~ = न्मानस्य चदाप मानवेन बद्धम्‌ ( = [८ [+> = शक्राति क) श्वदाषप्‌ मनवटन्‌ बुद्ध [५ ®, कं वा स्वक्यव इते [नश्वप्रहव्भावात्‌ १८ नाज्ञालतामिति किंचेवं मानाद्पूर्वं घरदेरज्ञातत्वाज्ञाने वरादस्फुर- णस्य मानफठपवमपि नः सिध्यत्तस्य स्वाभाविकत्वागन्तुकत्वय)रनि- श्चयादित्याहु--मनेति किभिदं मानेन बुद्ध किं वा बुद्धत्वमेवास्य स्वमाव इत्यनिश्चयादित्यर्थः चश्षुभ्यांपारानन्त्यात्तज्जन्यत्व- निश्वप्रस्तस्यं प्रागज्ञातत्वान्ञाने तदाचन्तयस्यापि दुरवधारणसरादिति मावः॥ १८॥

ख. स्फुण्णे स्फु" |

४५२ टीकाद्रयसमेतं- [ द्वितीयोऽध्यायः ]

अ० टी०-- ननु मा भून्मानप्रहृततेः प्राग्जडेष्वज्ञाततासिद्धिमौ मूत्मयक्षेण तस्सि- द्िस्तथाऽपि मानप्रवृच्यन्यथानुपपच्या प्रागज्ञातवं कस्प्यत इति चेत्तत्राऽऽह-- नाज्ञा- तता मिति मानस्य प्रवेशप्पुराऽज्ञाततामनवगम्यावगन्तम्यो मयाऽयमथे इति बुभुत्सया मानबङेन मानं प्रवय तद्वटेन विषये ज्ञाततां बद्धं कश्चिदपि किचिदीषन्मात्रमपि बद्धं शक्तोतीति योजना तथा मानप्रवत्तेः प्रगेवाज्ञातव्वावगमपक्षणानन मानोदयोत्तर- कारं तत्कस्पना संभवतीय्थः। तरिं बुभुत्सया मानप्रवत्तिमो मृदेवगया प्रठृत्तेनैव मने- नाथ जानीयात्तदन्यथानुपप्या प्रागज्ञातत्वमवगच्छतीति वचेनैवमपि संभवतीयाह-- मानबटेन बुद्धमिति जयस्य वस्तुनः प्रागज्ञातलवातिद्धो बुद्धमपि तन्मानबटेन वा बुद्धे फिं वा स्वभावत एतेति निश्चयो स्यद्धिवभावदियथः वस्तुसिद्ेरागन्तुकलवानि- श्वयात्तदनिश्चये प्रागज्ञातवकट्पनायो गादिति भावः १८ टर(०हषश्टन्तमाह- परक्षारनेन धवलं किमिदं वक्व किंवा पुराऽप पवद स्वयमव वस्नम्‌ ४५ इत्येवमेव विषेक्तुमलं कदाऽपि यो दृष्टवान्न मठिनं वस्ने परस्तात्‌ १९ प्रक्षाटनेनेति यथा हि प्रागज्ञातवजमालिन्यः किमिदमादिति एव शुभ्रे परक्षालनाद्रेति विविनक्तीत्यथेः॥ १९ ॥` अ० द° ननु मा भून्मानानुद्धलानिश्चयो बुद्धत्वमात्रं तावत्प्रयक्षमस्ति तेने प्राग- ुद्धतवे कल््यतामिति चेननेवमियत्र दृ्ान्तमाह-- प्रक्षालनेनेति यः प्रथममेव धवल. बच्लदर्शा ततः पुरस्तापूवै कदाचिदपि मिनि तद्वसनं दृष्टवान्स एप वचं प्र्षारनेन किं धवलमासीि पुराऽपि पूवेमपि स्वयमेव धवलमियेवं विवेक्तुं नाटं समर्थो ययेयथैः॥१९॥ सु० धीन दृा्टान्तिकमाह- [कषे ४५ [1 एव पुराऽन गतं याद नानुप्रूत मानेन बोधितमिदं भिभाति मेयम्‌ स्वपभकाशमिति शक्यमिद विवक्तं [शक कि केनाप नव तदवस्थतयव दृष्टः २० इदं वस्तु मानेनेव बोधितं माति तु स्वप्रकार्मितिन क्तः शक्यमिति संबन्धः तदृवस्थतयंव स्फुरद्वस्थतयेव

ति केनापि विवे ६०१४

[ द्वितीयोऽध्याय ] संकषेपक्ारीरकम्‌ ४५१

अ० टी०--दार्टन्तिकमाह-- एवं पुरेति अनधिगतमनधिगतत्वं पुरा मानप्रवत्ते- येदि नानुभूतं तर्हीदं॑मेयं मानेनाऽऽगन्तुकेन बोधितं सप्रतिमाति स्वप्रकारामिदमिति विवेक्तुं केनापि नैव शक्ये यतस्तदवस्थतयैव प्रकाशमानावस्थलेनैव मेयस्य इष्टेरेति योजना प्रकाशस्याऽऽगन्तुकतवाद्रोनेऽन्यङ्ृततरकस्पनायोगात्छाभाविकमेवेदमस्येति पुरुषा- नुमानङतमियभिप्रायः २० खु० टी ०-- नन्वस्तु परेषां घटादेरज्ञातत्वबोधास मवाद्मेयत्वमस्माक तु साक्षिणेव तद्वगमसेमवाद्नात्मविषरयमपि चक्षुरादि प्रमाणं स्यादिति चेन्नाज्ञानस्य साक्षिण्यध्यस्ततवेन जडेषु तद्मावादित्याह-- ६9 =, $ अज्ञातमभथमवब।धयतु शक्त- ® मव प्रमाणमाखलठ जडवस्तुर्नष्ठम्‌ [८ किं तवपरवुद्धपुरुषं व्यवहारकाले 9 कि 4 [कप ₹[श्रत्य संजनयति व्यवहारमान्नम्‌ २१॥ अज्ञातमिति जडवस्तुनिष्ठं जडवस्तुविषयम्‌ कथं तर्हि प्रव्यक्षादिषु प्रामाण्यं व्यवहार इति चेत्द्धेतोरज्ञानदोषस्याऽऽतच्ववाधमनुवुत्तेरे. त्याह-रविति अप्रबुद्धमन्ञानिनं पुरुषमाभर्पेत्य्थः तेन॒ घटा- दयवच्छिन्नचिलनिष्ठाज्ञाननिवृत््या तन्यवहारहेतुत्वभव तलस्रामाण्यमि- त्यर्थः २१ अ० टी<--तस्मादनातमनो ज्ञातघासंभवात्तद्िपयस्य मानस्य तच्ववेदकत्वमस्यन्ञा- ताथ।धिगन्तुत्ामावादिुपसंहरति--अज्ञातमि ति तर्हिं भन्तिज्ञानवद्वयवहारविसं- वादोऽपि स्यादिति चेनेयाह--फिं विवि तिं व्यवहारकाटेऽपरनदधपुरषमज्ञानदेषदुष्ट नरमाश्निय तदप्रचुद्धवस्तुप्रदशनव्यवहारमात्र संजनयतो व्यवहारा एव रजतादिवि- षयभनान्तिज्ञानवद्वि्वादाभावात््रयक्षादिषु प्रमाणलन्यवहारो विरध्यत इयथः २१॥

सु० टी०-ननु तहि सर्वजडानां मिथ्यात्वादृषटादुौ शुक्तिरजतादौ तज्ज्ञानेषु सत्यत्वमिथ्यात्वभ्रान्तित्वप्रमात्वबाध्यत्वबाधकत्वादिवि- मागः किंकरृत इति चेन्मिथ्यालेऽप्यवान्तरमेदाद्‌ाप्रगोधं स्वप्र ृशेषि- वाऽअब्रह्मबोधं जाग्रसपश्चेऽपि तद्यवस्थोपपत्तेरित्याह--

आबोधतः सकलमेव हि सत्यमिथ्या- भान्तिप्रमाणविनिवत्यनिवतंकतम्‌

४.५५ रीकाद्रयसमेतं- [ द्वितीयोऽध्यायः ]

स्वपेऽपे दृष्टमिदभवमिहापि जाग्र

त्काले भवत्रखिलमापरमात्मबोधात्‌ २२ आनोधत इति जागरणपर्यन्तमित्थथः आपरमासेति ° यत्न. बा अस्य सर्वेमासेवामभूत्‌ ` [ बु०२।४1 १४ | इतिश्रुतेः २२॥ अ० टौ०--ननु यदि जाग्रद्वस्थाज्ञानघ्य तच्यानविदकलं तर्हिं सम्याज्ञानस्यामा- वाद्भान्यादिविभागासिद्धिप्रसङ्ग इति चेनैवं मिध्यावेऽप्यवान्तरभदान्यवस्थोपपत्तेर।पे स्वपदृ्टन्तनाऽऽह--आबोधत इति अबेधतः प्रबोधपर्यन्तं यथा स्वेऽप्र, सर्वेषां श्रान्तिताभिमते सलयमिथ्यादि सकलमेव हीदं व्यवध्थितं दष्टमेवमिहापीति दाष्ट; न्तिकमागः साधः २२॥ उक्तमेव विमां स्वाभिकोद्ाहरणेन व्यनक्ति- स्वभे तप्तशिलाधिरोहणमता निःभ्रेयसेपायता मिथ्या बाह्ञणतर्पणादिनिटया सत्या तथा ठोकिकी सकत्या तदिममेव विदितो निद्ानिवृत्तौ पुनः स्वभे दृष्टमशेषमेव वितथं ग्राह्यं तथा जागरे ॥२२ स्वप्र इति तत्तशिकाधिसेहणं बौद्धागमप्रतिद्धम्‌ तत्रापि लोकि. कविभागमाह-- तयति अस्तु तदपि सत्यमिति चेन्न जाग्रति बाधादि त्याह- निदेति दृष्ट! न्तिके योजयति- ग्राह्यमिति २३ अण ठी०--अबेोधत इति पुष्ैपोक्तमव विश्रदयन्‌ प्राखण्डिनां शाखमप्रमाणं, मेदां तु प्रमाणमिति कथं सिधयेत्सवैखप्नवजागरितस्यापि भरान्तवद्ुमि]ति शङ्कां स्वपदृष्टन्तेनैव निराकरोति--स्वप्न इति शालीयो किकश्च व्यवहारः सलमिथ्या- व्यवस्थया स्वमरेऽपि विदितो यावन्निद्रादोपानुवृत्तिरिति संपिण्डितोऽथैः निद्रादोपविनि- वत्तौ पुनः स्वप्रे दृष्टमेपमेव व्यवस्थयोपटरब्घं वितथं मिध्यैवेति यथा तथा जागरेऽपि या्रद्वियमेव व्यवहारव्यवस्या निवृत्तायामव्रियायां सर्वोऽपि व्यवहार; शाच्वीयो लकि कश्च मृषेति प्राह्ममियवगिष्टमागाथः २३ सु० टी०-तथा जागर इत्यस्य हष्टान्तस्य होप॑ प्रपश्चपति- भरेयःसाधनताऽपरिहोजनिट्या सत्येति संगृह्यते [^> [8 [भक [भ [+ भ. मध्या तत्राललाधराहणगतां ष्टः पार्त्यज्यतं

क. ख. ग. त्चरत्वध्यः |

{ द्वितीयोऽध्यायः ] सक्षेपश्चासेरकम्‌ ४५

रज्जः सत्यतया स्थितेवं तदहिमिथ्येव तादद्धषै- पर [क दि यावन्मूढतमावदरणपटूर्वयादया नाऽऽगमात्‌ २४ श्रेयःसाधनतेति स्पष्टम्‌ २४ अण ठी०--श्रा्यं तथा जागरे" दृ्युक्तं दाष्टन्तिकं प्रपश्चयति--भेयःसाध. नतेति यावन्मृटतमो [ विदारणपटुः ] समरैससारव्यवदारमृटाविद्यानिवारणपदुभियो- दयो यावत्तखमस्यादिमहावाक्यरूपागमानन भवेत्तावप्पर्वक्तं सवं भवेत्‌ तक्षिस्तु सति तत्सर्वमपि भवेदतो धितथमेव सनमनात्जातमियधः २४ सु° टी०--ननु सवेस्य स्वप्रतुल्यत्वे विज्ञानवादिसिमया विशेष इति शाङ्ते-- ननु शाक्यभिश्चुस्ममेन समः प्रतिभाव्ययं भगवत््मयः यदि बाद्यवस्तु वितथं तु कथं = [१ समयाकिमा सट्शा भवतः २५ नन्विति ] ह्ञाक्येन वेदप्रामाण्यानभ्युपगमात्‌ कथं तत्सछमयस्य तद्भ्यू- पगन्तृ मगवत्पावसमयसाम्यमिति चेत्तचाऽऽह-- यदीति विज्ञानातिरि- क्तवस्त्वनभ्युपगमे तत्साम्यं कुतो नेव््थः २५॥ अ० ठरी०-ननु यदि स्वं बाह्यं वितथमेवेयभिमतं भवतां र्हि कथं वेदजल्ाल्ल- प्रामाण्य बुद्धशाच्र प्रामाण्यं यथाप्रसिद्धमुपपदते व्यवहार इत्युक्तं संगत ॒स्यात्साक्षद्ि- ज्ञानवायादिमतस्यैवाभिधानादिति कशिचोदयति--नन्विति शाक्यभिक्ुब्रद्धो मुनिः सम्यमेवाभिनीय दरंयति--यदि षद्येति २५॥ सु° टी०-अन्वययुखेनापि तत्साम्यमापाद्यति-- 9 यदि बोध एव परमाथवपु- नः (५ = 4 नेतु वोध्यमित्यिमतं भवति = ननु चाऽऽभ्रितं भवति बुद्धमुने- ~ [र मतमेव छतछमिह मस्करभैः २९६ यदि बोध इति तेषां हि ज्ञानादभिन्नं जञेयं ज्ञाने प्रतिभास्षमानष्वा- रज्ानवत्‌ अन्पथा ज्ञानज्ञेययाग्राद्यपाहकता स्पादसबन्धात्‌ तत्रच

[२ दितीयोऽध्यायः} सक्षेपक्षासेरकम्‌ 1 ४५५

3 ज्जः सत्यतया स्थितेष सदहिरमिथ्येव तादद्धै- यावन्मुकतमोबिदारणपटूरषियोदयो नाऽऽमात्‌ २४ भरेयःसाधनतेति स्पष्ट २४ अ० टी०--श्राद्यं तथा जगे इयुकतं दाटन्तिकं प्रपश्यति-भरेयःसाध. नतेति याबन्मूकतमो { विदारणपटु; ] स्ैससारव्यवहारमृढविद्यानिव्रारणपदुर्ियो- दयो यावक्त्मस्यादिमहावाक्यरूपागमान भवेत्तावपपूर्वोक्तं स्व भवेत्‌ तसतिस्तु सति तत्सर्वमपि भवेदतो वितथमेवे सवेमनामजातमियथेः २४

सु° टी०-ननु स्वेस्य स्वप्रतुर्यत्वे विज्ञानवादिसमयाविशेष इति शङ्कते-- ननु शाक्यशिश्चसमयेन समः प्रतिभत्ययं भगवत्समयः यदि बाद्यवस्तु वितथं तु कथं समयाविमो सदश प्रवतः २५

नन्विति 1 शाक्येन वेदुप्रामाण्यानभ्युपगमात्‌ कथ तस्समयस्य तद्भ्यु- पगन्तृ मगवत्पादसमयसाम्पमिति चेत्त्राऽऽह--यदाति विज्ञानातिरि- क्तवस्त्वनभ्युपगमे तत्साम्यं कतो नेत्यर्थः २५॥

अण टरी०-ननु यदि सर्वं बाह्यं वितथमेवेयभिमतं भवतां तरिं कथं वेदश्षाख- प्रामाण्यं ब॒द्रशाख्ा प्रामाण्यं यथाप्रसिद्धमुपपदयते न्यवहार इत्युक्तं संगत स्यात्साक्षादि- ज्ञानवायादिमतस्यैवाभिधानादिति कश्चिचोदयति-नन्विति राक्यमिक्ष्बेद्धो मुनिः साम्यमेबाभिनीय ददयति-- पदि बद्येति २५॥

सु० टी०-अन्वयसुखेनापि तत्साम्यमापादयति-- यदि बोध एव परमाथेवपु- नेतु बोध्यमित्यभिमतं भवति ननु चाऽऽधितं भवति बुद्धमुने- मंतमेव छत्छमिह मस्करेभेः २६॥

यदि बोध इति तेषां हि ज्ञानाद्भिन्नं ज्ञेयं ज्ञाने प्रतिमास्मानषा- जज्ञानबत्‌ अन्यथा ज्ञानज्ञेयोग्रद्यप्राहकता स्यादसबन्धात्‌ तत्र

४५६ डीकषादकसमेतं [ द्वितीयोऽध्यायः 1

ज्ञाने सत्थं ज्ञेयं त्वप्रादिषास्षनाविलसितमिति सिद्धान्तः मवतामपि ज्ानशूपात्मनि ज्ञेयं सर्वेमध्यस्तस्‌ तद्भिन्नं स्वश्रवदितिवदतां तस्ताम्षं दुवरमित्यथः २६

अ० टीऽ--चाद्यवेतथ्यमात्रेण रकथं म॑तसाभ्यै नैषम्यक्थापि कथंचित्संमधादिति चेतरैषं विरेधाददीनादिव्याई---पदि बोध इति यदि बेोधज्ञानमात्ं परमार्थस्द्ं बोध्यं परमार्थसदिति भवतामप्य॑भिमते भवति तदा ननु निश्चितं मस्करिभिर्बेण - वदृण्डधारिमिवेदिकसंन्यापिभिरपि बुद्धमुनेविज्ञानवादिनो मतमेव छृस्नमिहाऽऽश्रिते भवति तेनापि तथेवा्गीकारादिति योजना २६

सु० टी ०--एकदेशसाम्येन तत्साम्यापादनं चेस्नैयापिकःवेरपि षाह्या- थाम्युषगमसाम्यात्‌ सीजान्तिकाविशेषः स्यात्सवसाम्येन वेत्ति स॒गतेन याह्ययाहक्रहाणां प्रकारयप्रकाशकप्रकाशात्मके दीपाद्ाविष वास्तवामेदाम्युपगमात्‌ अस्माभिस्तु कतुकरणकर्मकियाणां विरोषे- नामेदासंमवादहं चक्षुषा घटं परयामीति मातुमानविषयादीनां परस्परं धर्मिसमसत्ताकविमागस्वीकारान्नाऽऽवयोः साम्यमिति समाधत्त-

ननु मातुमानविषयावगती- रपरस्परं परति विभागवतीः उपयन्मादन्तमुनिना सदशः

कथमेष वेदिकमुनिर्भवति २७

नन्विति अपरस्परमन्योन्यं प्रति विमागो ध्यवस्था मदन्तः सुगतः २५७

अ० ठी०--न हि साभ्यं मतयोमेतषरम्यस्य सुटत्वादिति पर्दरति---नम्विति मातुमानविषयावगतीश्चेयेवं चतुर्धिषं व्यवहारकाङे मिथो विभक्ततयाऽतंकीर्णमिलयुपपन- मङ्ग कुवनेष वेदिकमुनिभेदन्तश्ुनिना घुद्धाचरयैण कथं सुशो भवति कथमपीय्थः विज्ञानमेवैकं ज्ञेयाकारं तद्व॑ क्षणिकमितिविन्ञानवादिमतं मात्रादिचतुष्टयं परस्पर विभक्तं नियन्नेतन्यात्मन्यविययाऽष्यस्तमनिर्वचनीयं तच्च यावन्धवहारं स्थिरमिति वैदिकमु- निमतमेतदेव वैषम्यं मतयोशति भाबः २७

~~~

१, ^त्मविके। क, "विधात्क्भ।°

{ दितीयोऽ्वायः ] संक्षपक्षारीरकम्‌ 1 ४५७

° टी ०-~ननु स्वयाऽपि प्रमातूतरमाणादिमेकोऽम्युपगतभ्रेत्र तद्या सनो निष्पपश्चंद्रैततमित्याश्चङ्क्पाऽऽसाप्रयविषयानज्ञानक रिपितता- चद्धेदृस्य नाद्वेतविरोधो नापि विज्ञानवादविशेष हत्याह-

वि &

प्रमासस्तश्रयतमोजनितं पविभक्तमेव तु परस्परतः स्थिरमपुपेतमिह नः समये ननु मातृमानविषयप्रभृति २८ परमसमेते ( * प्रविमक्तं स्थिरमिति परामिमतान्माच्रादेविक्ञेषं उक्तः ) ननु निश्चये २८॥ अ० ठ०--ननु चन्मतेऽपि द्यस्य मिथ्यात्वे त्यासखमेब स्यानं सत्वं ततः करुतशचातुविध्यं स्थिरे तनेवाशङ्क्योक्तमेव वेषम्यं सफुटयति--परमास्मसंश्रयतम इति सातृमानविषयप्रभृतीयस्य विशेषणानि परमत्मसंश्रयेलादीनि तत्राऽऽ्येन विशेषेन परमा्रदेजञोनात्मलनिरासो द्वितीयेनेकस्येव ग्राहयप्राहकाकारतेयस्य निरासस्ततीयेन श्षणि- कत्वनिरास इति ठेशतोऽपि नास्मन्मतस्य बोद्धमतसाम्पमियर्थः २८ सु° ठी०--प्रमाजादिवतुष्टं प्रविमक्तं व्यवहाराङ्गं वेततदयावहाराथं- मपि प्रमाच्राद्यन्तरापेश्षायामनवस्था स्थाद्‌ हि तेरेव तदहः संम. वति कतुकमत्वविरोधादिति चेन्न प्रमाणाधीनसिद्धिकस्येव प्रमात्राचपे- क्षणात्‌ प्रमाच्रदेस्तु सुखात्‌ सा क्षिके्यतव। दुवासीननोधस्य साक्षिणो निरपेक्षत्वादिष्यह- तमसा विनिर्मितमिस सकलं चतुरः पश्यति प्रः पुरुषः अविकारिबोधवपुरदयकः करणेर्बिना सकरष्छक्षितया २९. तमेति इव सकलमिस्युक्तं विवृणोति--चठर इति परमा त्रावीन्‌ पोऽटथः पुरुषोऽविकारिबोधवपुः सं चक्षुरादिभि्विना निष्यापारनिष्य-

# क, पस्तके नाये अन्भः।

१९ क, ग, कर्मकरपृत्व के, ग, (लातत

४५८ 'दीकाहयसमेत- [ द्वितीयोऽध्यायः 1

चतन्येनेवेवं सवं परयतीष्वर्थः तेनीदासीन्यबो धाम्यां साक्षिशब्वारहत- मुक्तं कथं दशनक्रियाङ्तुरीदासीन्यमिति तजाऽऽह--सकठेति तात्रश- स्येव साक्षि्वदर्शना दित्यर्थः २९

अ० टी°-- बाह्यस्य मिध्यात्वम्युपगमेऽप्यसद्रादानम्युपगमान बोद्धमतसाभ्यमस्म-

न्मतस्येति प्रतिपायान्यमपि वैद्धमताद्विरोषमाह- तमेति किमिदं तमसा विनिर्मितं सकठमिति जिज्ञासायां साक्षिदर्यं सव॑मित्याह--चतुर इति पदाथोन्प्रमात्रादीन्पर- स्तेभ्यो भिन्नः पुरुषः आत्मा प्रपश्यति यानेष पर्यत॑दं सकं तमसा विनिभितमिति योजना तस्य मते प्रमात्रदेनं चिनिष्ठाज्ञानजल्वं सखायन्तमिनदृर्यत्वमिति ततो विशेष इयर्थः पुरुषस्य द्ृ्यदरौनप्रकारविरेपं वैषम्यान्तरमाह--अविकारीति विकारो जन्मादिस्तत्संबन्धरहितोऽविकारी चासौ बोधवपुश्चाखण्डनियज्ञानस्वरूप इल्थैः तस्य विज्ञानं क्षणिकमस्माकं तु चिदात्मा कूटस्थनिख इति वेपम्यमुक्तं भवति तस्यने- कानि ज्ञानान्यस्मननये पुरुषोऽद्रयकः सर्वत्र सवेदा चैक एवेति वैषम्यम्‌ करणरविना पस्यतीति संबन्धः अनेनाविकारिबोधकरूपतवं समथितम्‌ करणजन्यो हि बेषो विकायेयं तथेयविकारीयथैः। कथं तरह पर्यतीति कलवचनेन निर्देश इति तत्राऽऽह- सखकलसाक्षितयेति प्रदीपसवित्रादिवत्सांनिष्यमात्रेणेवय्थैः सर्वथाऽपि द्यस्य टरो भेदविलक्षणत्वास्थिरत्वाविदानिमिंतत्वानामलवाम्युपगमादद्षुश्च कूटस्थनियवैकला- म्युपगमादस्मन्मतं शाक्यमतादयन्तं विलक्षणं सिद्धमिति भावः २९

सखु० ठी ०--ननु प्रमातुरेव साक्षित्वं वर्टं सच प्रमाणब्यापारापेक्ष इति कथं फरणेर्विनेति चेन्न लोके त्यापाराविष्टस्य कतुतवेनासाक्षित्व- प्रसिद्धरिहापि निव्यापारस्यासङ्गस्येव स्वरूपचेतन्येन साक्षिलं सपे- क्षस्यत्वाह-

निनमायया परिगतः पुरुषः

परतन्त्रया तु निजया प्रया पारिकल्पितं सकटमाकल्य-

न्स हि साक्षितामुपगतो भ्वति ३०

निजेति स्वाध्यस्तया मायया शबलः पुरुषः स्वस्मिन्कल्पितं जगश्धि- जया प्रमया प्रपञ्छाकाराविद्यावृत्तिगतेन स्वचिद्‌मासेनाऽऽकलयन्ता- क्षितामेतीत्यर्थः एतजचचेश्वरस्य सर्व॑साक्षितवं जीवस्य तु साक्षिलम" विद्याशशबटस्थ बुद्धयादिवृत्तिगता मासेनेति द्रष्टव्यम्‌ ६०

[९ द्ितीयोऽध्यायः ] सक्षेपशारीरकम्‌ 1 ४५९

अ० दी०-- कथं त्न्मतेऽप्यसङ्गोऽद्वयोऽनिकारिगेधरूपः पदयतीलुपपयत इति मायावदास्सवमस्माकमुपपनमेवेति साक्षितवमुक्तं विशदयति-- निजमाययेति \ हि पुरुषो निजमायया प्ररिगतः सन्साक्ितामुपगतो भवतीलयन्वयः .। स्वाश्रया स्वव्रिषया खला, माया निजमाया तया परिगतः सखवविदाभासन्याप्या तादात्मयाध्यासमापननः खाध्यस्तां मायामवमासयन््राक्षितामुपगत इयर्थः तर्हिं कथं विश्वसाक्षित्वं तस्य तत्सङ्गाभावादि- यत आह-पश्तन््रयेति तुशब्दश्वाथः षरतच्रया स्वाश्रयमायोपाधिगतया निजया प्रभया स्वचैतन्यामासेन स्वाभासया मायया मायानुगतचैतन्येन चेति यावत्‌ पएरिकस्पितं सकल्माकख्यन्नवमासयन्स्रचेतन्यावभासखवितं कु्ैज्निति यावत्‌ अथ वा॒ निजमायया स्वासाधारणशक्तया परतश्नया जडया प्रहृस्यादौ चैतन्यसपक्षयेति यावत्‌ परिकल्पितं सकलं निजया प्रमया स्वचैतन्येनाऽऽकटयन्व्याप्वान्प्रिगतेो व्यापकः साक्षितामुषगतो मवतीति योजना ३० |

सुर टी०-ननु मातुमानादेः स्थेयंमनुपपन्नं तद्धि तावरपत्यक्षेण तस्य विषयमाच्र्माहितवात्‌ नापि दिङ्कन व्यापिग्रहस्यलामाबात्‌। नापि प्रत्यभिज्ञया उ्वालादौं व्यमिचारात्तस्या हेत्वसं मवेनाप माच्च खक्षुरादेः संबद्धदतेमानया हित्वेन तत्ताग्रहेऽषामथ्पास्संस्कारस्य स्थति- मा्रहेतुतवेनेदमनु मवेऽशक्तेरमिज्ञास्मुतिजिनने निरपेक्षयोश्च तयोर्भे. छनायोगावयं इत्याकारमेदाच तस्या विष्येक्यस्याप्यसंमवादित्याश्- कयाऽऽह-

ग्राद्यग्राहकयोः स्थिरत्वगमनी तत्पत्यभिज्ञापरमा

नोपापत्स्यत वचेदसेतस्यदपि नो सिद्धान्तयेोस्तुल्यता

सा निर्वक्ष्यति सिध्यतीति यतः स्थेयं स्वरूपात्मक

चैतन्यस्य पङ्गुरत्वमिव मे सर्वस्य ते दने ३१॥

अदयग्राहकयोरिति प्रमेयपरमान्नोरित्यर्थः स्थिरत्वमनेककाट स्थायित्वं

तदुमयतीति तथेदर्ली प्रव्यमिज्ञापमा वेन्नोपयन्नाऽमविष्यत्तदाऽऽवयोः सिद्धान्ततील्यमम विष्यत्‌ सा तु निर्वक्ष्यति नि्बंढा मविष्यतीति हेतो्मे मम जगतः स्थेयं सिध्यतीति संबन्धः) वोषाजन्यत्वेन बाधा- मावेन प्रत्यभिज्ञाया; प्रामाण्यं ज्वाछादौो तद्धमो दोषात्‌।नवच तस्था देत्वसं मवः संस्कारसहितेन्दियस्यैव हेतुस्वात्‌ संयोमे तमोध्वंस निरपेक्षयोरपि चक्षुराटोकयो रूपग्रहे सापेक्षतादृशेनाष्टिषयासमवे।ऽङि

४६० टीकाद्यसमेतं- [ तीयोऽध्यायः

भेत्याह--खसूपेति तत्तद॒न्तोपलक्षितं वस्तुस्वरूपमेव स्थेयं तदेवास्या विषयः सिध्यतीत्यर्थः इ्टान्तमाह-- चैतन्यस्य चेति थथा तव ज्ञानस्य क्षणिकत्वं स्वरूपं धर्मस स्वलक्षणववक्षतेरेवं मम स्थे्यमपीरयर्थः॥ २१॥

अ० टी०-- एवं दशः कूटस्थसाक्षित्वमुपपा् स्थिरमम्युपेतमियत्रोक्तं द््यस्यक्षाणि- कलक्षणं स्थिरत्वं साधयति-- ग्राह्यग्राहकयो रिति यदुच्यते बैद्धैः सैत्रान्तिकादि- भिभ्ीद्यस्य विषयस्य ्राहकस्याऽऽत्मचेतन्यस्य क्षणिकतेति तत्तदा निथितं भवेयदि तयोः स्थर्यग्राहक प्रयभिन्ञास्य क्षणिकतवानुमान्बाधकं संसिष्येदित्येतदाह ग्राद्यमराहक- योर्विंषयविषयिणो; स्थिरत्वगमन्येतयोः प्रयभिज्ञा नाम प्रमा चेननोपापस्त नोपपनाऽम- विष्यत्तरहिं नावावयोः सिद्धान्तयेस्तुल्यताऽसेतस्यदपि सिद्धिमगमिष्यदिति संमाग्येत सा प्रयमिज्ञाप्रमा ा्यम्राहकयोः स्थेय सिष्यतःति निर्वक्ष्यति निवहं कश्ष्यति कुतो नयतो नीतितः यथाऽभिन्नाप्रयक्षे दोष्मजन्यत्वबाधाभावाभ्यां न्यायाम्यां खाथौन्यभिचालिवमे- नमस्या अपि न्याययोगात्छार्थसाधकत्वं समवतीदय्थः चानयोः स्थैर्य नाम ध्मा मयाऽभ्युपेयते येन चेतन्यस्य धमेयोगादेकरसवहानिशङ्काग्राहकातमन इलयाह-- स्थेर्य- मिति चैतन्यस्य चकारादुग्रह्यस्य स्यैव मम मते खरूपात्मकमेव धर्मस्ते दने सवेस्य भङ्गुरं क्षणिकल्वमिवेति योजना तेन विज्ञानक्षणिकत्वयोमधभिलाम्युपगमे स्वलक्षणत्वममिमतं हीयेतेति भावः प्राहकत्वसवंविकारसाक्षित्वोपपादनेन पूर्वैपय एव स्थैर्य साधितमप्यत्र प्रयभिज्ञासामध्यैस्योमयतुल्यत्वादभ्युश्चयार्थ॑श्राहकस्य ग्रहणे कृतं स्वरूपासलकथनं तु प्रयभिज्ञायाः स्वरूपविषयतवा,... खप्रयमिज्ञानवद्भान्तित्वरङ्काव्याबरू- स्यथमिति द्र्टन्यम्‌ २१

यऽ टी०-- नन्वेवं सर्व॑स्य कल्पितत्वे जाग्रत्स्वक्रयोनं वैलक्षण्यं स्यात्ततश्च वेधम्याच्च स्वप्रादिवत्‌ ` [ बहम० २।२। २९ ] इति सूजविरोधोऽनुमवविरोधश्चेति शङ्कते- ननु कल्पितं यदिह जागरितं वद कीदशी खदु विलक्षणता स्वपनादमुष्य भवतोऽभिमता परिकेलपितत्वमुभयोस्तु समम्‌ ३२ ननु कंस्ितमिति उमयोजीञमत्स्वप्रयोः ३२ अ» ट) ०--एवं बौदधमतसखम्े दरिहतेऽपि यदुक्तं जगस्य खप्रसाम्यं तनम्रखग्

{ द्वितीयोऽध्यायः] संक्षेपशारीरकम्‌ ४६१

धो्वैलक्षण(प्य)स्य सवैसंप्रतिपन्नत्ादयुक्तमिलयाशङ्कते--मन्वि ति सदपि सलयल्रेन प्रसिद्धमपि जागरितं कल्पितं चेत्तदा वद्‌ कीटशीति योजना सुगममन्यत्‌ ३२

चु° टी०-मिथ्यात्वाविशेषेऽपि जाग्रत्पश्चस्याविधथातिर्कदो- षाजन्यत्वेन व्यावहारिकत्वं स्वप्रस्य तु निद्रादिदोषान्तरजन्यव्वेन भ्रातीतिकत्वं तथा व्यावहारिकत्वमपि व्यवहारहेतुत्वं स्वाश्रिकेऽपि सत्वादपि तु प्रमातरि सत्यबाध्यत्वमू \ सति तस्मिन्वाध्यतवं प्रातीति

क,

कत्वमिति वेघम्धण समाधते- प्रमातरि सति भरवाध्यते जागरः स्वपनदृष्टवस्तुवत्‌ मातृमानविषयोपरन्धिभिः साकमेव तमसो निरारृतेः ३३

प्रमातरीति ननु जागरस्य बाध एव नास्ति तद्दशंनादिति बेन. स्याह - मातृमनेति तत्केन कं पर्येत्‌ ' [ बह० ४।५ १५ } इत्या दिशरुत्वा प्रमात्रादिमिः सहेव बह्मज्ञानादविद्यानिवृत्तेरुक्तत्वान्नतु स्वप्रा- दिवस्सति प्रमातरीत्यतोऽदृश्शनमित्यर्थः॥ ३३

अ० टी०--मिध्यात्वशि वैरक्चण्याभवेऽप्यस्ति वैषम्यान्तरमिति परिहरति-न प्रमातरीति जाग्रख्रयोः प्रमाता द्यकः प्रसिद्धः प्रयभिन्ञानात्‌ तत्र स्वपने छपर दृ्टवस्तु यथा प्रमातरि स्वपनोपठर्धरे सत्येव प्रबाध्यते मिथ्येति निश्चीयते प्रतिपन्नोपाधौ निषिध्यमानल्वात्‌ तथा जागरः प्रमातरि सति प्रबाध्यते यतः संसारमृखतमोनिवू- ततिग्यतिरेकेण जाम्रद्भमो निवतैते तत्वमस्यादिमहावाक्यजनितक्ञानेन मातुमानविषयो- पटन्धिभिः सह तमसो निराकृतेबीधनात्‌ तस्मात्प्रमात्रा्यभवे व्यवहाराभावान म्यव~ हारसमये जागरितमिथ्यालप्रतीयवसर इल्यनयोरविंशेष इयथः २६

छु° टी०-ननु कुतोऽयं विशेष हद्‌ नीमबध्यतवात्‌ सत्यमेव जगक्किं स्यादिति चेतत्राऽऽह- देशकारपुरुषेरवस्थया जागरस्य खट कारणं तमः साकमेव सहसरा निरस्यते वेदवाक्यजनितात्मसंविदा ३४ देशेति जाग्रत्कारणं ह्य्ञानं देश्षकाटावस्थाप्रमातृभेः सहैव जाग्र-

४६२ टीकाष्रयसमेत- [ द्वितीयोऽध्यायः]

सपश प्रसूते तु ततः पूर्वं देक्ञादिकमस्तीत्यतस्तस्य ब्रह्मविद्यया वेशादिमिः सह चेतन्यावाधिरेव षाध इति युक्तं वेशादौनामासोष्यको- ख्यन्तमावादित्य्थः भिथ्यारजतस्वप्रपरपश्चा दिहेस्वज्ञानं तु सत्यथ वेशादिषु तानि कल्पयतीति युक्तस्तेषां ततदेशकााक्पिर्बाध इति मावः ३४

अ० टी ०--ननूभयोरपि बाध्यत्वाधिरोषान्भिथ्याल्वं चेत्समं तिं रकिनिमित्तोऽयं विशेष इति चत्तत्राऽऽह-देशकाटपुरुषेरिति अथ वा जागरितस्य प्रमातरि सेव बाधामावाप्रतिपननोपाधौ बाध्यत्वरक्षणं मिथ्यात्वं तस्य सिध्येदियाशङ्क्याऽऽह-- देशक्षाछेति यद्वा प्रमात्रादिभिः सह ॒तत्कारणतमोनिराकरणाद् जागरः प्रमन्रदिषु सत्सु प्रबाष्यत इलयुक्तमेव सेतुकमुपफदयति--वेश्कालेति अस्यः-मूडाङ्गान हि जाप्रममात्रदेः कारणं तत्र शुक्तौ रजतवदेशकाखन्यवस्था प्रमात्ऋदिषु॒सन्छेव जाम्रदृयमुद्धाबययज्गानविक्षपात्प्रागदेशादिविभागासिद्धः किं त॒ देशादिभिः सहैव चिन्मा- ्ाश्रयषिषयाज्ञानेन जा्रृश्मुद्वाव्यते तथा च॒ तादग्ञानरधनेनैव तत्का्यजा्रदधाधो वक्तन्यः | वेदान्तवाक्यजनितातममतचचज्ञानैकसाध्य इव्येषाऽक्षरयोजना जागरस्यं कारणं तमोऽज्ञानं वेदवाक्यजनितात्मसंविदा निरस्यते प्रमात्रादिभिरवस्थया जाग्रदादि" लक्षणया साकमेव सहैव तत्रापि सहसा स््ोत्त्तिमात्रेण निरस्यते बाध्यत इयेवं सत्युमयोर्बध्यतेन मिध्यातवे समनेऽपि सत्सु देशादिषु वाध्यलं संहैव देशादिभिवीव्यव- मिति स्वप्नजागरितयोर्विरोषः सिद्धः तथा चैतन्यस्यैवाज्ञातस्य जाम्रद्रमाधिष्ठानत्वा- त्तस्मिन्सलेव तदज्ञानेन सह जाग्रह्ाधनप्रतिपनोपाधौ बाध्यतमप्यत्राविरुद्रमवेति मिथ्या नावुपपननम्‌ तथा सत्सु प्रमात्रादिष्वस्यारोपामावात्सत्ु तेषु बाध्यन्ते किं तुतेः संहैवाऽऽरोपात्सरैव ते बाध्यन्ते ! रजतस्वप्ादौ तद्विपर्यय इति सवै[मव)]दातम्‌ ३४.

सु टी०-एतदेव स्वप्रेव्या दिवेधम्यहषटान्तं विवृण्वन्नाह-

स्वभटृष्टमिह रज्जुसपंवदेशकारुपुरुषेषु बाध्यते

जागरः पुनरयं तथाविधं बाधकं टभतेऽसमीक्षणात्‌ ॥३५॥

स्प््टमिति देशकाल पुरुषेषु सस्स्विति हषः तथाविधं तेषु सत्मु जायमानम्‌ अक्तमीक्षणादननुमवात्‌ ३५

ननु देशादिषुं सत्छेव खप्र आरोप्यते जागरस्तु तैः सहेयत्र किं प्रमाणमिति चेद्वाधा- यमव पएवेयाह--स्दप्रहृ्टमिति स्वमद्छं॑हि देशादौ सेव ब्धितमनुभूयते तेनं

[ तीयोऽध्यायः ] संश्ेपशशारीरकम्‌ ४.३

तत्तस्मिन्सयेव कल्पितं रज्जसपेवदिति गम्यते जागरस्य॑बाधस्तथा नानुभृयत इति देश्षकाखादिभिः सहैवाज्ञानेन कलित इति गम्यत इयथः भक्षरयोजना सुगमा ॥२३५॥

सु° टी०--पवमुक्तवैटक्षण्येनेव जायत्स्वक्नरयोः सत्यमिथ्याष्यवहारो- पपत्तेनं जाग्रत्सत्यत्वाशङ्केव्याह--

तेन सत्यमिह जागरं विदुः स्वभविभ्रमविरुद्धधर्मकम्‌

आपरात्मपरमाथदशेनाततेन बाधितवपुनं सत्कवित्‌ ३६

तेनेति प्रमातरि सत्यबाध्यत्वेन स्वप्रविरुद्धतेव्य्थः सत्कचिदिति। खथा स्वप्नस्य बाधितस्या पि पुनदंशंनं प्रमातुः सरवान्नेवं तच्वन्ञानब।- धितजागरस्येत्यर्थः २६ अ० ठी०--तस्मान्मिथ्यालाविशेषेऽपयुक्ताद्विरोषालागरितस्य सयवं स्वप्॑स्य मिथ्यात्वमिति रोको मन्यते यावद्र्मा्दर्शनं तेन बाधितं त॒ प्रबुद्धस्य समप श्व सवौत्मना निवतैत इत्युपसंहरति- तेन सत्यमिति सखष्ठऽ्षरयोजना २३६ टी ०- कुत एवमिति चेत्त्राऽऽह-- तत्र सत्यमनरतं भेदतः परत्यगात्मतम्ता विकल्पितम्‌ पक्षिणोति परमात्मवस्तुगा बुधिवु्तिरषिचालिनी सती ३७ तत्रेति प्रत्यगन्ञानेन व्यवहाराबाध्यं जागरितं सत्यं तद्राध्यं स्वप्राद्यसत्यमिति विमागेनाऽऽत्मनि कटिपतं दवे तमात्मवस्त्वाकारा बुद्धि. वृतिः प्रक्षिणो ति प्रकृष्टं समटकाषं कषतीति मूलाज्ञना मावान्न स्वप- जागरां पनः स्यातामित्यर्थः ३७ अ० ठी०-, तेन बाधितवपुनं॑सत्कचित्‌ इति कुतः स्वभ्रादि हि बाधितमपि कालान्तरे भवदृट््यते तद्रदात्मतच्ज्ञानबाधितमपि काठान्तरे भविष्यतीति समान्यत इति तत्राऽऽह--तन्न सत्यमिति तत्र सचिदरपेऽधिष्ठाने प्रयगात्मतमसा चिन्मात्रा- श्रयविषयकाज्ञानेन सत्यं जागरितमदृतं स्वभरादीति भेदतो निभगेन य्टोके विक- स्पितं त्सव सविभागं परमात्मवस्तुगा वुद्धवत्तिरक्िचारिणी सलन्यदप्रतीक्ष्यमाणेव सती प्रक्षिणोति नाशयतीति योजना एतदुक्तं भवति-ग्यवहारदशायां प्रबोधसमये स्वो बाध्यमानो परमूटेन सह बाप्यते यतो निद्रदिदररेण प्रयगात्मतमसः स्वेतुता

४६४ टीकाद्यसमेतं- [ द्वितीयोऽध्यायः ]

स्रूपेणातो निद्राकारतमोनिवृत्तावपि मृरभूतस्य सवौवस्थाविक्ेपहेतुतमसोऽनिवृत्तलाद्व भितस्यापि शवपरदेः पुनः पुनः संभवो युक्त निद्र दिहतोमूकतमसो विद्यमानत्वात्‌ नैवमिह मूऊीज्ञानेन सहैव जगत्कल्पनानिरासातपुनरुदधषे हेत्वभावान्न पुनस्तस्य भवनसेमा- -वनेति १७

सु° टी०- ननु कथमविद्योपादाना बुद्धिवुत्तिस्तात्काठिकी स्वावि- रोधिनीमनादिसिद्धां हदष्रलामविद्यां तत्कार्यं निवर्तयेदित्याशङ्क्य वस्तुबकेनैव ज्वाटेव तरुसंमवा तरुमण्डटी मित्याह-- नित्यबोधपरिपीडितं जग- दविभमं नुदति बाक्यजा मतिः वासुदेषनिहतं धनंजयो हन्ति कौरवकुलं यथा पुनः ३८ नियबेघेति नित्यबोधनाहितीयवेतन्येन परितः पीडितमपहतसस्ताकं तद्रयत्ववशेनाषस्तुतवं नीतमिति यावत्‌! एवं मूतं जगद्विभ्रमं जगवृभ्यासं वाक्यजा मतिमेननपूर्विका बुद्धिषत्तिः स्वाभिष्यक्तवोपेद्धा निःसंदिग्ध- वस्त्वाकारस्वादतिबटी यसी सुतरां नुदतीत्यर्थः। बटवत्परिपीडितस्याऽ5- गन्तुकेन स्वजन्पनापीषद्करो बाध इत्यत्र हशन्तमाह-बासुदवेति कालात्मनेभ्वरेण यस्तमित्यर्थः (“ # मयेबेते निहताः एवमेव ( ११। ३३ ) इति गीतोक्तेः ) धनजयोऽजुनः ऊुरुषंश्योऽपीति शेषः २८ अ० टी°-ननु बुद्धिवृत्तिः कथमवियां ततकरर्यं निवतैयेत्स्या अप्यविदाकाये- तयाऽऽविद्यकलवे सति विरोभामावादिति चेत्तत्राऽऽह-- नित्येति निलबोधेन कूट- स्यचैतन्येन परपीडितमुतपत्तित एवाभिमूतं जगद्धिभमं वाक्यजातमतिर्वुदति नाशयति ` एतदुक्तं भवति-जाग्द्वि्रमो हि जायमानोऽपिष्ठानसत्तास्फुरणाम्यां व्याप्त एव जायते तत्रापिष्ठानकुरणव्याप्तवेऽपि तेन तस्य बाधोऽनादिकालमारभ्य' तेन सच्ाद्विरोषामा- वात्‌ वस्तुगप्या तु सापिष्ठानचैतन्यप्रस्तेवाननियनोधपारिपीडितं भवति जगत्‌ वाक्यजा त॒ मतिरन्तःकरणवृत्तिरूपा स्वयमविधामिकाऽपि समू जगद्विभमं प्रमाणभूतव्ानुदति तत्र द्टन्तमनुकूलभुदाहरति--वरासुकेषे ति यथा पुनः काठात्मना वासुदेवेन पुवे- मेव निहतं कौरवकुठं धनंजयोऽञ्नस्तत्कुखोखन्न एव॒ वामुदेवमाश्रिय तेनोत्तेजितः सन्हन्ति स्मेति योजना ३८

~~

# क, ए, पुस्तरद्योरनास्त्ययं ्रन्थः

[ द्ितीयोऽव्यायः सेक्षेपशशारीरक्षम्‌ ५६५

® री ०--एवं स्वमते सत्पासत्यविमागं तस्य ज्ञानबाध्यत्वं प्रसाध्य परमते त्यं विमागा सिध्यतीत्वाह-- सत्यमेवमन॒तं दुं त्रहवादि्तमयाद्वहिः पुनः. ¢ ¢ न, स्यतो यदि पृथङ्‌ मृषा भवे- नि ("व $ त्सर्यमेब तदपि प्र्षज्यते ३९ सयमेवमिति बेहिश्न्यन्र मते कुत इव्यत्राऽऽह-यत इतिं मंषा- धस्तु किं सत्याद्धिन्नमभिन्नं भिन्नाभिन्नं वा नाऽऽ इत्याह--यदीति। सत्यमेवेति असत्यस्य सत्य प्रतियोगिकमेदा्यत्वायोगादित्पथेः ३९ अ० ठौऽ--एषं समस्यापि दैत्य मिथ्यातवाविरेषेऽध्यनायनित्रचनीयाविातदवस्था- विककषिततया सदसखस्ंभधान्तरमेदसमावनैदस्मन्मते ठोक॑तिद्धसव्यादरतविभागं उपप- यते तलज्ञानेनं जाविंदयाप्मकेनावि बहमवस्तुसमाश्रयधटंत्सवद्रेतनिवृत्तिरष्युपपयत इति छम - तशुपाद्य दैतसस्यलवादिमते तु सीनुतविभागासेमवमाह स्रमतपरिजद्रये--सत्यमे- बति कर्थं दुंङुभमिति चेदिदं तावदिह वक्तव्यं सत्या्मृषा वस्तु भिद्यते वाऽथवा भदामे्ाभिति तत्राऽऽयमनुद्य दोषमाह--सत्यत इति तच्छे प्रथक्वधमानाश्रला- न्मूषावस्तुनोऽपि संत्पाप्पूर्थक्तधरममयोग्वेदतुच्छत्वख्पं स्यतं प्रसज्यते सदसदिरक्षभ- स्यानिवच्यप्रकारस्थानङ्खीकारादित्यथः ३९

सु° ठी ०--नापि द्वितीय रत्याह--~ सत्यतो यदि भूषा भियते सत्यमेव सुतरां तदिष्यताम्‌ हयात्मकतयाऽन॒तं मतं पक्षयोः कथितदुषणद्रयात्‌ ४० सरत इति सत्यादमिन्नस्य म्रषात्वे तैद मिन्नसत्यस्य।पि ग्रषाखप- ततेरिव्यर्थः तृतीये त्वाह-न द्यैति | विरीधाद्पींति वर्ग्यम्‌ ४०५

अ० दौ °-द्वितीयमनृद्य दृषयति-सस्यत इति सुतरामिति सि्पक्षे मृषा-

रस्तुनः सत्यतादाल्यादित्यथैः तृतीयमपयुक्तदूषणदवयनेव दूितमित्याह-न द्वयेति सया-

ह्िनाभिन्नतयेध्यथः पक्षयोः सत्याद्धिनामिनयो; मरवेकं काथेतदूषणद्रयासय्येकसुक्तद्‌ष - ५९

४६६ शेकाहयसमेतं- द्वितीयोऽध्यायः }

णद्रथस्य समुच्येऽ््रात एकैकस्य सेममादियथैः। विरोधादयं पक्षोऽपि संमयतीति दर ल्यम्‌ ४० सु° ठी०--माऽस्तु सन्यानूतविमागः किं नश्छिन्नमिति चेतति वेदोक्ता भिहोच्रस्वगंसाधनत्वादेः सध्यता बुद्धोक्तचेत्यवम्दनस्व्गहेहुत्वा- दिभृषात्व मित्यादिवि मागोद्धोषणं स्वमते सिध्येदित्वाह-- वेदवाक्यविषयस्य सत्यता बुद्धवाकेयविषयो मृषा भवेत्‌ इत्यदः कथायेतुं शर्वनुया- द्हमवादिसमयाद्रहिमुंखः ४१

क्ल

बेदवक्येति बहिभंख एतद मिनिवेशश्चून्यः ४१

अ० टी०-- मे केवक्मेवं सेक॑व्यवेहारांसिद्धिरेष दोषः किं तर्हिं स्वधक्षसमर्थनं पर. पकषदषणे परेषां संभवति सप्यानृतविमामासिद्धेत्याह--बे दवाकयेति तत- स्तन्मते सप्वमिथ्याविभागासिद्धिरिति कथयितुं शक्नुयादिय्थः अभनिर्वचनौयवद तु सयमिध्यानिभागस्य सप्र इवाप्रनोधदिकलिितताङ्गीकरे नेतादशविकल्पादिप्रसर इति मावः ४१

सु० टी --्रह्मवादिनस्तु नानुपपत्तिरित्याह-- सत्यमेवमनतं भेदतः कल्पितं भवतु वर्णितास्चयात्‌ 1 तत्र तदूषटयितुं हि शक्यते नेतरत्र कथितोपप्तिभिः ४२ सप्यमेवमिति एवं त्च सत्यमिर्यत्र श्टोके वणिताह्यायास्सव्यानृतं भेदतो विमागेन कल्पितमेव मव वित्यथंः तत्र बह्मवादे तत्सत्यमन्रृतं घटयितुं शक्यते नान्पत्रोक्तविकल्येरित्यर्थः ४२ अ० टी०--परिेषात्सत्याश्रतमेदः फष्ित एवधाभ्युपेय इतयुपसंहरति-सत्य मिति धणितानयान्मिथ्याविेषेऽप्यवान्तरभेदसाधकन्यायादित्य्थ; तत्रानिभ्रैचनीयप्रपशचवादे सत्यं मिथ्येति द्यं घटयितुं शक्यते ने्तरज्र प्रपञ्चसत्यश्नषादे कथितोपपत्तिभिविकद्प- दुषणसहत्वादित्यादिभिर्यिथः ४२

[२ द्वितीयोऽध्यायः [| संश्ेपक्षारीरकषम्‌ ४६७

छु० टी०-तस्मात्प्यक्षादिमानजातं पराण्विषथं व्यावषहारिक्षव- स्त्वावेवकमेव न, तु वेदान्तवत्तस्वावेक्कमब। धितानधिगतवस्तुबोधक्ष- वान्तेरथेतो. काधितत्वादबुद्धबो धकत्वासंमवचेत्युपसंहरति-- व्यावहारिकमतोऽवगम्पतां _ मानजातमखिटं ताखिक्म्‌ वाद्यवस्तुविषयं विरोषतोऽ- वुद्धमोधविंधिशक्यसभवात्‌ ४३ व्यावहार्किमिति,। व्यवह रमाच्राङ्मित्यथंः ४३ अ० दी०--यत, एवमुक्तामिरपपत्तिर्ि्वैदान्तेतरमानगम्यस्य न. परमाथसयषं संभा- व्यते. तथा यथा प्रकषिदधं पेचित्यं चोपप्रयतेऽतो किकवैदिकव्यत्रहारावियेधात्परयक्षादिग्रा- म्र ग्यवहारसमधैतच््रविदकश्चं, न, तच्छविदकटक्षणम्ञाताथगत्तृताह्यप्रमाणलक्षणस्य त्तर तच्चते।ऽभावादयितासर्वैरम्युपरेयमिति परमप्रकृतमुपसंहरति--व्याव हा रिकः तवि बाह्रसतुविप्रयमिलं. मानजातमिति, संवन्ध; अबुद्धबोधेति च्छेदः ४२ सु ° टी ०--ततश्चो क्तन्यायेन प्रव्यक्षादृरतत्वाषेदकतव्वान्न तैस्ताचि- काथौव मािवेदान्तबाघ. इति पस्मप्रकृतमुपसंहरति-- एवं तच्वविनिवेदनशक्तियोगः संकाव्यतेऽनभिगताधिगतेरयोग।त्‌ मानान्तरस्य सकटस्य ततश्च तेन बाधस्रयीरिरस्षि वणैयितं शक्यः ४४. एवमितिः॥ ४४ अ० टी०-उपपादितमथेमनृय प्रस्तुतं वेदान्तानां, प्रमाणान्तरविरोधामावं निगम यति--एव मिति | अतच्चविषय्राणां मानानां तच्मोचरमानबाधने सामध्यसभवाद्र जतज्ञावमिवः शुक्तिकाज्ञाने प्रयक्षादीन्यत्रातविषद्राणि. वेदान्तेस्तच्चविषयैवाध्यानीति, भावः ४४॥,

सु० टी०-- ननु यदि प्रत्यक्षमाज्नमप्रमाणं कथं सूत्रकारो मि चोपलब्धेः ` [ बह्म २।१६। १५ | इति. विरोधं परेहतुं सविकल्प कस्यवाऽऽमासत्वमाह तु निविकल्पकस्यति चेत्तचाऽऽह- आरम्भणादिवचसा खड निषिकल्प- परतयक्षवु द्धेमनुसूत्य विकल्पवद्धः

१. क, भावाचोप {

४६८ टीकाद्रयसमेते- [ दवितीयोऽ्यायः }

आक्नासतां मुनिरुवाच तदाऽस्य भावो विज्ञायते स्फ्टतरो गडजिद्धिकायाम्‌ ४५

आरम्भगादीति यत्तावन्निविकल्पग्रतयक्षधुद्धि निरभेदसन्माचविषरया इमाणव्वेनानुभूत्य विभिन्नविकारविषयविकल्पनुद्धेरप्रामाप्यं मुनिर बाद तद्‌ तदुक्तिकालेऽस्व स्फुटो माषो बालानामौषधपानायं जिह्वां युडदानबल्मरोचनाथमेवेत्यारग्प्मणादिक्चसा किज्ञाकते अयं हि तस्य मावः त्यजतु ताववुयं घडादिविकल्प वीप्रामाण्वदु््रहं पश्चा- दनुब॒त्तसन्ाजविषथं निविकत्पकमप्यामासौ करिष्यामि तत्प्रामाण्ये हि निःसामान्व विलेषप्रत्यद्मान् दिदयतत्तद्धिशेषापवादिश्रतीनां विरोधतः दवस्थ्यादिति ४५

ख० टी०--तदेवे वेदान्तानां ग्रयक्षादेश्च तखातलविषयतया दवैतग्राहिप्रमणे्व्या- बहारिकाथौयभासमात्रसमररदैताव्मवस्ुप्राहिणां वेदान्तानां तच्वाथौवमासन्समर्थानां बाघ इति. यदुपपादिते तदुक्तयुक्तगपि मृख्शा्चसूतरषिरोधान्न श्रदधेयमिति कस्यचिन्डङ्का स्वेदते भवि चोपटन्येः * [ ब्र सूर २।१। १५] इतिसूत्रे रिर्विकल्पकः स्ववभासितवं प्रयक्षस्य विरोधपरिहारायः सूजऋद्विरु्तं न॒ तु तच्ानवसेयलपतो सत्ररोध इति त्ऽऽद--आरम्भणेति रिर्विकस्पप्रयकषवद्धि रिरदसन्पत्रविषयां ्रत्क्षभियमनुसत्य सन्प्रत्रप्रयक्षस्य प्रामाश्यमस्गी्चत्य विकस्पनुद्र्मदविष्यस्य प्र्यक्नादि- प्रययघ्याऽऽभासतां भिथ्यार्थविपयत्वं॑यदा मुनिरारस्मादिवचसा वाचारम्पणं बिके नामधेयम्‌ [ छा० ६। १॥। ४] इतिवद्नबठेनोबाच तदाऽस्य भावोऽभिप्रायः स्फुटतरो मुडजिदहिकायां किज्ञायत इति योजना यथा तिक्तरसयोषधं जिह्वायां गुडटेपनेन बाटान्पाययन्ति तत्र तेपां गुदटेपने ता्पयैम्‌ प्रतिप्तिक्रममपेक्ष्य निविकस्पनुद्धः प्रामाप्याद्धीकरणं सुद्कारस्य तु तावप सहसा हि प्रयकषस्व -सवेस्य म्न्ति्वकथने व्याकुल मूतं चित्तं तससवगाहेत अतः कथंचिदपि प्रयक्प्रामाण्यमवलम्न्य तच्लमव्‌- गायामि ततश्च कमेण निर्विकस्पवुद्धेरपि प्रागण्यमपोदय बुद्धिद्धिखपि दथ्विष्यामीति मन्यते त्‌ तु निविकर्पकस्द प्रामाप्यं॑विवक्षितं वाचारस्मणादिवचनाश्रयात्‌ च्‌ हि वाचारम्भणादिसपरविरेष्प्वादिश्तीनां प्रक्षस्य निविकसपप्रामाप्या्गीकरेऽपि विरोधस्त- रतः परिहत: स्ात्स्वकार्यनुगतकारणरूपदद्यसत्ताबिषयत्वानििंकदपक्स्य सामान्यविशे- भादिविनिरमक्तप्रयद्भात्रविष्यलाच्च विशेम प्रतिमेषक्तीनामत्‌; सविकसपतरचचिविकल्पक-

--------------------------~~_~~~~-~~~ ~न

१क.;ग. ीप्रमाणदुपर्ह। क, ख. ग. भावाद्धोप

द्वितीयोऽध्यायः ] सेक्षेपशारीरकम्‌ ४६९

स्वाऽऽमासत्मेव सूत्रकारविवक्षितं गुडभिदिकान्यायेन तसप्रामाण्याभिधानमिति सूत्रविरो- धोऽस्मदुक्ते शङ्कनीय इति ४५

सु ° टी०- ननु " सत्सप्रयोगे पुरुषस्पेन्दियाणां बुद्धिजन तय- पयक्षमनिमित्तं विद्यमानोपलम्मनस्वात्‌ ' [जे०१।१। ] इति जेमिनिरुमयप्रत्यक्षसाधारणं लक्षणमाह ।॥ तच सदित्य्थसत्ताभि- धानात्मव्यक्षमाच्रं तच्वादेदृद्धमभिपेतीत्यचापि तथेव योख्यभिति चेतत चराऽऽह-

= ®

सत्तभ्रयग इतं जीर्मल्रप्युवाच्‌

[र

यदक्षणं तदुभयोः समभव वियात्‌

निपी

आपाततस्तदथ युक्तिनिपीडितं त्सन्माजसेदिदि निषीदति निर्विशङ्कम्‌ ४६ सत्सप्रयोग इति तदुपि टक्षणमवि चारदश्षायामुमयोः प्रत्यक्षयोः सम ज्ञायते षिचारे सत्यर्थः कुतं हस्याह--अयेति मावाच्धेत्यादिः युक्तिभिः सबिकल्पकस्यार्थव्यमिवारिणः सत्स प्रयोगाजन्यत्वेनाऽऽमा- सत्वे निश्रिते सन्माञ्जसंविदि तिर्विकत्यके निःशङ्कं तत्प्यवस्यती- व्यर्थः ४६ अर टी०-यदैतव्स्मन्मतं प्रलयक्तादीनां तावेदकं प्रामाण्यमस्ति व्यावहारिक- मेव तेषां प्रामाण्यं वेदान्तानामेव तच्वावेदकलमिति तजेमिनेरपि संमतमिति यदुक्तं तत्र नियामकब्राह--सत्संप्रयोग इतीति यद्रा स्वसतम्यवस्थायां जैमिनिमतविरोधमा- शङ्क्य तदस्मदसुकूरमेव प्रतिकृरमियाह--सत्संप्रयोग इतीति " सत्संप्रयोगेषु पुरुषस्यद्धियाणां बुद्धिजन्म तत्मयक्षम्‌ ' [ जे० | ] इतिसूत्रेण वि्यमानसं- युक्ता्थबुद्धितवं यत्प्रयक्षरक्षणं जेमिनिरप्युवाच तदापाततो विना विचारं प्रतीतिमात्रेणो- भयोः सविकल्पनिविकःर्पकयो; सममेव वियातसाधारणविपयं तत्सूत्रवचनं तत्र॒ विशेपान° मिधन्योकानुभवे विरोषाभावादतस्तदपि प्रयक्षरक्षणं मामे चोपलब्धेः [ ब्र० सू° २१। १५ ] इतिबाद्रायणाचायैसूत्रसृचितयुक्तिनिपीडतं सत्सन्मात्रसंविदि वस्तुमात्न- विषयायां निर्भिकदििकायां बुद्धौ निर्विशङ्क॑निःसंदेहविपर्ययं य॒था स्यात्तथा निपदति पय॑वस्यतीति योजना बाद्रायणोक्तेन न्यायेन सविकल्पकार्थानामसच्वनिश्चये सति निर्विकत्पकस्यैव तदटक्षणमिति विवेके सति व्यावह।रेकमेव सथिकल्पकप्रामाण्यं निर्विक-

-~------_~~____~~_~=~~_~~~~~_~_~_~~~-~-~-~-~-------___~_~~_~_~_~]~~~-~-]~ ~-~-- ~~~

क, भावाचोप

9७० टीकाष्य्समेक्तै- द्वितीयोऽष्यायः- दः

खपकश्यः तत्ववेदकमिति, प्रयक्षप्रामाण्यकक्षामेदोऽभिमतो जेमिनेरपीयर्थ; ।, सक्त थोनुकरूठतया पक्षान्तरमाह -तयद्वोति यद्व, संपरयुज्यमानस्यार्थप्य संदितिविदेषितलात्‌ “सदेव सोम्य" [छा०६। ] इति ससस्य ब्रह्मातमरूपतलरनिश्वयात्तस्ेत्राज्ञातलवात्त- दिषयमेव वस्तुगलया सवैमपि प्रमाणं तदनुविद्ेषु॒पुतरागमापायिघ्ु सविक्रल्येष्वरथषु वाचारम्भप्मत्रेष वेद्रान्तेतरमानानां व्यावहारिकमेत्र प्ामराण्यमिति, जैमिनिसुत्र्यामिप्रायो, बादरायणसूत्रानुसारेणावगम्यते जैमिनिना. विशेषानमिधानाद्वादराथणेन विरिषाभिधा- तात्सामान्यवचनल््य संप्रतिप्र्विश्ञेषवचनानुकूढतया योज्यत्वं शक्यलरादतो. केनाप्र, प्रितेधोऽस्मन्मव इत्यथैः ४६ ॥,

सु ° टी ०~तादहं किं तस्य तच्वावेदकत्वं सुनेरिष्टमिति नेव्याह-- तत्रापि दु्धटमवेति यदा तु तच- गोध. विवक्षति विसृज्य विकल्पजालम्‌ किं कारणं वदति येन तखगामि विज्ञानमथमवबोधयदभवुद्धम्‌ ४७

तत्रापीति (स.यदि तन्नापि दिविकल्पकेऽपि तद्धिषयमूत सन्मातचस्यः जड व्वेनाज्ञातत्वासंमवाददुघदं प्रामाण्यमवेति तवा सकटमेवानातप्र- व्यक्षज्ल वतरैसज्याक्ञातबह्यवेषयमभव ताच्विकबोधं विवक्षतीत्यथः किं कारणामेते प्रश्न; कुत एतज्ज्ञातमित्यथः। उत्तरमाह-वदति, येनेति अप्रबुद्धम्प्य बोधयरेव. विज्ञान त्रचखावेद्कमिति तहक्षणामिधाना- दित्यर्थः ४५७॥

अ० टीर-ययेवं निविकस्पक्राथैस्य प्रयक्षस्य॒तच्चावदेकतमेष्टन्यमित्ति. चेन्मैवं तत्रापि परमाधतोऽङ्गातज्ञापकलानिरूपपरादियाद-तच्रापी ति तदा तु, ततपि निविक- ल्पकम्रत्क्षे$पि दुधेटमवेति निरविकस्पकसन्मात्रस्यपि जडत्वादङ्ञातत्वासंभवेन. तद्विषयस्य, प्रयक्षस्यापि प्रामाण्यं दुष॑टमिति जानाति विकल्पजाकं निर्विकल्पकं. सविकस्पवं च, विसृज्य विञयद्धतचछने धं ब्रह्मासमवरिषयल्मेव साश्चायमाणं विवक्षति निविकलयकमपि प्रक्ष, तच्वाबगतिद्वारीमवनरक्षणं व्यवहारसमर्थवस्ववमासितया प्रमाणे, तच्ावेदकत्येति मन्यत, इयथः कथमित्थं जेमिनेरभिप्रायोऽवसीयत इति प्रच्छति- किं कारणमिति तदुत्तरमाह--कद्‌।त, येनेति येन कारणेनाप्रवद्रमर्थमवबोधयद्धिज्ञानं तत्तगामीति, जेमिनिवेदति तेनेत्थं निश्चय इति योजना अनधिगतार्थगन्तृलं प्रमाणस्वरूपमिति तेनाभिषानास्मयगात्नोञन्यस्य च, स्वभावतोऽनपिगतत्वानिरूपणादित्थं वदभिप्रायो गम्यत्‌ इति. मावः | ४७ |

¶.२ द्वितीयोऽध्यायः] संकषेषक्षारोरकंम्‌ ४७१ खु० ठी०--छत्र तेनेदं लक्षणभुक्तमिति वेत्तत्राऽड्ह~~ ओतक्तिके हि भगवानयमपरहृद्ध- मर्थं भमाणविषयं कथयांबक्व अत्राऽऽह तत्र ननु धर्मगतं प्रमाणं तत्वथंगामि कथितं परात्गामि ४८

क~

भौपत्तिफ इति यं हि जैमिनिरौत्पत्तिकमूतरे अर्थऽनुपलब्धे तत्ममा- "णम्‌ [ ज० घू०१।१।५] इत्यंशेनाबुद्धमेवाथं प्रमाणविषयमुक्त चानिति। ननु तत्र सूत्रे एथ धर्मस्य जिन्ञास्यत्वेन प्रक्रान्तत्वात्तत्परमाणस्य चोदनाया एवबुद्धधो धकत्वेन तत्वविद्नप्रामाण्वमुक्त परमत्मवि- धयमानस्य ततर तस्थाप्रकृतव्वारदिक्ति शङ्कते--भत्राऽऽहेति ४८

अ० टी०--कुत्रदं प्रमाणलक्षणं तेनोक्तमिः्याकादक्षायामाट-- ओत्प त्तिक इति 1 अये जैमिनिर्मगवानरोषाथेदशीं हि यस्मादौत्पत्तिके सूत्रे अनुपलब्धे तत्प्रमाणम्‌ [ जै १। १।५ ] इत्यन्तेनाज्ञातार्थाधिगन्तृ प्रमाणमिति कथ्ांबभूव कथितवानिखथैः जेमिनिवचनस्यान्यविषयत्वानरीयमर्थोऽभिग्रेत इवि मीमांसकश्रोदयति--अनत्राऽऽहेति तत्र सूत्रे | ननु हि धर्मैविषयं प्रमाणं तचछार्थगाम्यनभिगतार्थबोधकमिति तेन॒ कथितं चोदनास्ये प्रमाणे मानान्तरोगोचरधर्मविषरयकतया तच्वनोधकं तेन तत्र विवक्षितं धरमप्र माणनिरूपणस्य धक्रान्तत्वाज्ञ परमात्मगामितया कथिते तस्याप्रस्वुतत्ादियथैः ४८

सु° ठी ०-~-परिहरति- सत्यं यदाह पितृमान्ग्यवहारदि- माभित्य तत्कथितवान्पररुतोपयोगात्‌ दूरपसारितनिभृष्टनिगृढभाव- स्तद्वादरायणमतानयनायतीमः ४९

सत्यमिति पिध्रादिशिक्षितधुद्धिर्मबांस्तत्न धर्मप्रमाणमसुक्तमिति सत्य मेवाऽऽह--क्षिं तु प्रकृतधर्मकिचारोपयोगिष्वेन व्यावहारिकप्रामाण्य- माभिस्व जनिनिस्तष्कथितबान्न तास्विकमन्ञातस्वस्य जडे धमेऽसं- भवादिर्येषं बाद्रायणमत्तत्वाकषंणात्मतीमः चोदनाप्रामाण्ये ज्यास- संमत्तिपरदशानपरमेव तक्कि स्वादिध्या्ङय जभिनिं विशिनशि- द्रति दूरे शारीरके प्रसारितः प्रवर्तितो निसृष्टो नैसर्गिको निगढस्तव्काठे

४७२ दीकाद्यसमेते~ [र द्वितीयोऽध्यायः}

धर्मविचारविरोधान्न ध्यक्तीकृतः शरुतेवह्यण्येव तचखाषेवकतवमिति माषो यस्य वेदान्तनिद्प्यन्यायस्थापि जेमिनिसंमतत्वादिति मावः ४९ अ० छी ०--परमात्मगामिप्रमाणस्य तत्रप्रसतुंततवेऽपि बादरायणमतानुंकषणाटिङ्गा* णिताभिप्रायोऽस्यं गम्यत इति परिहरति -- सत्यमिति धमेविषयं प्रमाणं तत्र निरूपितमि्येतत्सयं तथेव यदाह भगवान्पितृमान्ित्रादिमिदधेः शिक्षितबुद्धिरिष्यषः यत्तत्र धमे एव तप्रमाणमयोचत्तदयवहारदष्टिमा्चित्य कथितवान्‌ तस्यैव प्रङतो- पयोग तत्वदृष्टं तस्यास्तदनुपयोगादियथः तथाऽपि तावन्मात्रे व्यवहार एव पयैवसितधीर्जैमिनियतो दूरप्रसास्तिनिसृष्टनिगढभावो दूरं वेदान्त प्रसारितो दीर्धी- छतो निसृषटश्च तप्रव नितरां क्षिप्स्तां ध्थितिमेबाबटम्बमानो निगृढोऽप्रकटितो मावोऽभि- प्रायो यस्य तथा एवं भावकदपनायां षङ्गमाह-तद्वाद्रायणमतानयना- दिति इति बादरायभध्यानपेक्षघ्वादिति बादरायणमतस्यानुकष॑णद्वेदान्तानामज्ञाताथै- गोचरतय। तत्छवेदकत्वमभिमतं जेमिनेरियथः ब्रह्मणि वेदान्तप्रामाण्यस्थितिं कटाक्षी* य॒ तदभिरोधेन व्यावहारिकप्रामण्यमध्रित्य धर्मे प्रमाणं निरूपितवान्धमविचा- रस्थैव तदा प्रक्रान्तलान्न ब्रह्मणि वेदान्तानां प्रामाण्यं मुरुयतोऽभिहितीस्तस्य तद्‌ * अररे प्रकृतिध्मविचारबोधाष्त्यधैः भ्ञातत्वस्य जडे धर्मे तत्तवतोऽसंमवादेत^सवे- मभित्रेतं जभिनेरियनुपटन्धे तत्ममाण बादरायणस्य मतमिति बचनादवक्तीयत इति भावः ४९ सु° टी ०--ननु वेदान्तेध्वपि दध्यं हत्या दिविधिश्रवणाञ्ोद्नाषा

अरि तस्व वेदृकतवं व्यासामिभेतमिति चेन्न तद्राक्धस्पाबिधिपरल्वा- देत्यद-

दष्टव्य इत्यपि विधिनं विपिप्रभय-

मात्मानभेव विनियच्छति वत्कुतशरेत्‌

अज्ञातेता परमात्मन एवे यस्मा-

दस्मा कतूंवशवतिं दशनं तत्‌ ५० रव्य इत्यपीति विधिर्नेति संबन्धः किंपरं तर्होदं वाक्यमिति चेत्तत्राऽऽह-- निधिप्रमयमिति षिधेरक्ञातज्ञापकस्य प्रमाणस्याऽऽसानमेव प्रमेयं नियच्छत्यास्मेव प्रमाविषयो नान्य इति नियमयतीत्य्थ॑ः षोषु- यति-तव्ुत इति। उपयादयति-अङ्गाततेति अ।रमनोऽन्यस्याज्ञातत्वा भावेन

मानमेयत्वासं मवा दित्वर्थः इतश्च विधिरित्थाहं--यसचेति ५०

क. ग, हु~प्रमालेति

[ दितीयोऽध्यायः ] संकषिपशशारीरकमर ४८९

अ० टी ०--अप्मिन एवं मानमेयत्वं त्ततोऽस्तीलेतच्छूयाऽपि दर्ैतमियाह- दरष्टध्येति आप्मा द्रषन्य इयय तव्यः श्रूयमाणो विधिः किं तु विषिप्रमवे विधिविषयज्ञानिज्ञेषणतया विधिविषयष्वेनाभिमतमात्मानमेव नियच्छलयप्मतखमेव प्रति- पादयतीलय्थेः अथ चा द्रष्टव्य इत्ययमपि विधि्विभेः प्रमेयमूतमातमानं नेव नियच्छति नैव विवजैयति कि त्वाप्मन्येव पर्यवस्यति विधिमात्र ईति योजना विधौ प्रयये प्रयक्षे सति कथं बिष्यनभ्युपगम इति शङ्कते- तत्कु तशवेदिति अत्र विधेयामा- चाद्विष्यनम्युपगम इति परिहरति--अज्ञातता चेति यस्मा्परमप्मन एवाज्ञातता विधेयक्रियाया नियेगस्य वा तयो्जडत्वाहियथेः अङ्ञातज्ञापनो हि विधिम परमात्मनोऽ- न्यं -नोघयेःपरमात्मा विधेय इति नात्र विधित्वमस्तीति भावः चकाराद्धियेज्ञाननि * षयतयाऽपि नाऽञ्मा प्रतिपाय इयथः आत्मदसेनमपि विधियेग्यमियाह-- यस्मा. श्चेति यद्विभेयत्वेनामिमतं तदनं विधेयं यस्मादशेनं कर्तृवबरवतिं कतरैषी- नत्वाद्विषेयस्य ज्ञानस्य तदभावान्न विघेय्वमिध्यथैः ५०

सु० ठी०-ननु कृस्याश्च ` इति त्यस्य विधावनुश्षासनाक्छथं तस्यान्यपरत्वमिति चेत्तवाऽऽह--

अर्ह छत्यतूचश्च पाणिनिवचः स्पष्टं विधत्ते यत- स्तस्मादशंनयोग्यतां वदति नस्तव्यो त्वान्तरम्‌ तस्मादात्मपदाथेमा्रनियतं मेयत्वमंकान्ततो दषटव्यादिवचो वद्त्यनुभवादज्ञात आत्मा यतः ५१ अरे इति अहँ क्ृत्यतचश्च इति सूत्रं यतोऽहं कूप्यादिकं विधत्ते तस्माद्यमपि तव्यो नोऽस्माकमन्ञातत्वपुरूषा्त्वाभ्यां दशेनयोग्यता- मात्मनो वदति विधित्वमित्वर्थः ततश्च दषटव्यादिवाक्यमारमेव दर्श नाहं इस्यात्मपद्‌ाथंस्यैव मेयत्वभेकान्तिकं वदुत्यज्ञतत्वाद्‌घदं जनाः मीत्याद्ावपि ( + वटावच्छिन्नातमन एवाज्ञातत्व।नुमवादिर्यथः ॥५१॥ अ० द०---यद्स्यापि वाक्यस्याऽऽमेव प्रमेयमभिमतं तिं निधौ स्मय॑माणस्य फा गतिरिति तत्राऽऽह--अहं इति कृयप्रययं तचप्रययं अर्हे कव्यतृचः ' इति पाणिनिसूत्रासक्रं बचेोऽरहथ॑स्यष्ठ॒॒निधत्ते यतो यस्मादयं तम्यः इृत्यातमकः प्रत्ययो दर्रनयेग्यतामामनोऽस्मान्प्रति बदति तचान्तरं विधिम्‌ उभयत्र प्रत्ययत्िषानेऽपि

~~ +

+ खपुस्तक स्थोऽयं प्रन्थः

४७४ टीकादयसमेतं- [ दितीयोऽध्यायः }

नात्र विष्यभरता तस्याभ्युपेया पूव क्तविधया तद््समधात्‌ विं त्वहीथेतेषाभ्युपेयाऽऽमनेो ददानारैत्वारिषय्थः तस्मादालैव प्रमेयं जडमिति सिद्धमिव्युपसंहरति--तस्मादिति। रटव्यादिवच आत्मन एव मेयतवम्ञातत्वरक्षणं दर्शनाहैत्वबिधानमुखेन वक्ष्यतीति कथं तत्राऽऽह--अनुमवा दिति यत अआलवाज्ञातो जडस्तथेवानुभवादितयर्थः ५९

सु° टठी०~नन्वामन एष मेत्वं जेमिन्यमिमतं चेत्तदी )यस्य प्रकरृतस्यार्थस प्रयो गजत्वस्य धर्म चोदनाप्रामाण्यस्य चोपरोधः स्यादिति चेन्नाविचारितहष्टयपेक्षया तदुपपत्तररत्याह--

रुप्यादिविभरममपेक्षय हि शुक्तिकादी सत्संपरयोगजनितेव तु वुद्धिषृत्तिः तामप्यपेक्ष्य सति संहतसर्वभेदे सत्संभयोगजनिता मतिरष्युपेया ५२

रूप्यादीति। यदा हि श्ुक्स्यादेव्यमि चारितया मिथ्यातवानुसंधानं नास्ति तदा मिथ्यारजताद्यपेक्षया डुक्त्यादेः सस्वात्तत् प्रथोगजा शुक्तिसविक- ल्पधीरपि प्रमेव यदातु श्ुक्त्यादेस्तथाव्वानुसंधानं तदा सविकल्प- कमा भ्रमः निरमेदृप्तन्मात्रविषया तु तद्धीः प्रमा सत्संप्रयोगजत्वा- दित्यर्थः ५२॥

अ० टी०-- तस्मादात्मन एव प्रमेयत्वस्य श्रुक्ततवात्तदलुरोषेन सूत्रकौरेणापि तथेव निर्देषं युक्तलान जैमिनिसूत्रविरोध इति स्थितं तत्राऽऽ्मन एव ॒प्रमेयला्गीकारे प्रृत- विरोधः स्यादथसप्रयोगजलक्षणस्य प्रयक्षक्षणस्य डीकिकप्रयक्षऽमावप्रसङ्गाचोदनायाशच धमे प्रमाणरक्षणलमावप्रसङ्गादिति पुनराशङ्कायामविचारितदृष्टवा तदुपपत्ते रक्षणा व्यातिशङ्केति परेहारमाह--ूप्या दिविभ्रभमिति शुक्तिकादौ तु या बुद्धित्तिः सत्संप्रयोगजनिता शुक्तिकासंप्रयोगजनिता टोकप्रसिद्धा सा रुप्यादिविभ्रममपेक्षयेवेति योजना यद्रा शुक्यदेग्यैभिचारिवेनानृतवं नावििष्यते तदा भ्रमादृद्टजतादेक्षया शुक््यादेः सलयत्वाभिमानगोचरत्वात्सविकस्पकाऽपि धीः सत्संप्रयोगजनितैवेति तत्र प्रयक्षरक्षणाव्यापिः यदा तामपि सविकट्पनुद्धिमपेकषय संहतसथैभेदे सति निर्विकस्प- कसन्मत्रे डुक्तित्वादििकट्परहित इति यावत्सत्संप्रयोगजनिता म्यभिचारेसविकलत्पकडुक्तया-

दपेक्षया यत्सनिर्विकल्पं ततसंप्रयोगजनिता मतिरभ्युपेया परमाथत; साञ्यनधिगतवि- षयेयधः ५२

{ द्वितीयोऽध्यायः ] संक्षेपशशारीरकम्‌ ४५५

छ० ठी तहि तस्या अव्यभिचारिसन्मा्गोचरायाः प्रमावं नाऽऽ्ेक्षिकमिति चेन्नेत्याह-- क; & [> दि वदान्तवाक्यजानंता परमात्सबुद्ध- & [अका वृत्ति व्यपेक्ष्य पुनरत्र काचिदस्ति = (~+ सत्सप्रयागजनसता भुवनच्रय्र्प्‌ आ, कि @ बु[द्धस्तमावरा्चत 1हं जगत्समस्तम्‌ ५३ वेदान्तेति हङ्यसन्माज्रस्यापि प्रस्यग्व्यतिरेकेणाभावाद्राक्यजवबह्या- कारपियमपक्ष्य सर्वाऽपि सविकल्पनिर्विकल्पधीरसदर्थेषेत्यर्थः तत हितुमाह--तम इति सवस्य प्रत्यगविद्याविलसितववेनाऽ<्न्मातिरेकेणा- सत्वादित्यर्थः ५३ अ० टी०-ननु सन्मात्रस्यान्यभिचारात्तद्धियो नाऽध्पेक्षिकसद्िष्यता तदपेक्षया सतोऽ न्यस्याविरोषादित्याशङ्क्याऽऽह--वेद्‌ान्तवाक्यजनितामि ति परमास्ाकारां बुद्धि- वृ्तिित्यथैः अत्र भुवनत्रयेऽप्यन्या सतसप्रयोगजनिता बुद्धिक्तिनौस्तीव्यत्र दैत॒माह-- तमोविरचितं हीति प्रयक्छरूपव्यतिरेकेण दरयसन्मात्रस्याप्यभावा्मत्यग्विषयां धियम्पेक्षय सवौऽपि प्रयक्षधीरसदर्थैवेति वाक्यार्थः शुकया्यनुगतसन्मात्रस्य निविक- स्पस्य यद्यपि प्रवयम्ुपत्वमेव वस्तुतस्तथाऽपि तत्तदथीनुरक्ततया संसृष्टवाकारस्य तत्तदधं- परतन्त्रतया व्य्निचारवान्न परमार्थसचं वि तु शुद्स्थेव प्रत्यगातमन इति ताप्पयोथः ५२

स° दी ०--एवं धर्मे ( + चोदनायाः प्रामाण्यमप्यापेक्षिकमित्याह- मेऽपि त्मतिख तु नोदनायाः सतवादिविस्तुनि यथाऽक्षनिवन्धना धीः अज्ञातताऽपि सदशी व्यवहारकारे तखावनोधृस्षमये तु तच्वनुद्धिः ५४

धर्मेऽपीति भ्रत्यगेवाज्ञातं भेयमित्यप्रतिसंधान)दश्चायां धर्मस्वापि सत्तादिवदज्ञातत्वं सत्यत्वं व्यावहारिकमस्तीति प्रमाणमेव चोद्नावा-

+ ख. पुस्तकस्थोऽयं अन्यः

१क. मेतु तः।॥ रक, ग. वाक्यार्थो स्वत

५७द्‌ टीक्षाहयसमेत- [ द्वितीयोऽन्यायः ]

क्योत्थतत्वज्ञानकाले तु धर्मधारषि भ्रान्तिरेषेत्यस्मन्मतातुरोधेऽणि तस्य प्रकरतविरोध इत्यथः ५४

अ० द° प्रयक्षलक्षणस्य लोकिकप्रयक्षान्या्िशङ्कां परिय चोदनाप्रामाण्यस्य धर्मेऽन्याक्षिदङ्कामपि तस्यापि प्व्यक्षङ्ञानमयलाङ्गीकारेण परहरति--धर्मे स्विति चोदनाया विथिवाक्याद्धमऽपि या मतिः सा तच्लमतिर व्यावहारिकटष्टया भवति यथा सच्वादिवस्तुषु निविकसल्पकसविकल्पकवस्तुपक्षनिबन्धना धीस्तद्वदज्ञातत्वामावाद्वावनात्मनो धर्मस्य मानमेयतेति चं ॒शङ्कास्पदमियाह-अज्ञातताऽषौं ति तक्वाक्बोधसमये तु प्रयम्याथास्यावधारणकारे पुनश्चोदनाजनिता वाऽश्वादिजनिता बा तच्छबुद्धिनं मवक्ति भ्रागपि प्रतिभासत रएवाविचारितरमणीयतया तच्लुद्धिः सान परमाथत इव्यर्थः तस्माद्ावहारिकप्रामाण्याश्रयणेन चोदनादिप्रामाण्योपपत्तेवादरायणमतानुरोषेन त्रह्मास्मन्येव तक्चवेदनलक्षणं प्रामाण्यमिलङ्धीकारेणापि प्रकृतविरोध इति सिद्धम्‌ ५४

सु° दी०--ननु सच्च त्थच्चामवत्‌ ` ( तेत्ति०२।६। १) इति प्रपञ्चस्य बह्मपरिणामत्वश्रुतेः परिणामस्य परिणामिबह्मसमानसत्ता-

कत्वात्कुतस्तदधक प्रतयक्षादेरतच्वावेदकत्व भिति चेत्तचाऽऽह--

आरम्भणादिवचनं सकट प्रवृत्तं पत्यक्षवुद्धिविषयादपहर्तमुचैः

त्वं यथोदितनयेन विवतंवाद-

मात्य सत्यपरिणामनिवारणेन ५५

आरम्भरणादाति वाचारम्मणं विकार इत्यादिवाक्यं हि विकारस्य घटादेः शब्वाठम्बनत्वमाचोक्त्वा भृत्तिकेव्येष सत्यमिति कारणमात्रस- त्यत्वोक्स्या विवतेवावुमाभित्य सत्यपरिणामे निवार्योक्तन्याशेन प्रत्यक्षा- दिविषयात्परमार्थत्वमपहरतुं यत्नासवत्तमतस्तद्िरोधान्न श्त्यमिभेतः परिणामवाद्‌ इत्यर्थः ५५

अ० ठी०--ननु ब।दरायषामतमप्येतदेवेति कुतो निश्वेतव्यं हि प्रयक्चदेस्तरावे- दकल्वं नास्तीति तेन कण्ठतः कथितं इस्यत इति चेन्मैवं बाचारम्भणव। क्यस्य ॒तेनोदाह- तत्वादिवयाह--आरम्भणा दिव चनमि ति यथोदितनयेन तच्छमपहवैमिति संबन्धः। केन व्यापारेण प्रहृत्तमिति तदाह--विवतंवाव्‌मिति ° तदैश्चत बड़ स्यं प्रजायेयेति तत्तेजोऽसृजत ' [ छा० ६।२। ] ˆ तदा्मानं स्वयमकुरुत [ त° ७। ] इयादौ चिदालनो जगदूेण षरिणामश्रवणासरिणामसलयतायां ' सदेव सोम्ये

[९ द्वितीयोऽव्यायः | संक्षपशारीरकम्‌ ४७७

दमग्र आसीदेकमेवाद्वितीयम्‌ [ छा° २। १] "तत्सत्यम्‌ [ छा० ६।८॥। ] इत्युपक्रमोपसंहारयोरखण्डाद्वितीयवस्तुसत्यत्वावगमविरोधप्राप्तिमाक्षय विवतेवादमाश्रिय सलपरिणामनिवारणेन श्रूयमाणपरिणामस्य परमार्थ्निरासेन प्रृ्तमिय्थः ५५ छ० ठी०- ननु तदृनन्यत्वमिस्यत्च कायस्य कारणामेद्‌ उक्तः सत्यं बह्म कारणमिति कूतस्तद्भिन्नस्य कायस्य स्यत्वनिवारणः- मिति चेत्तच्ाऽऽह- वाक्यपरवृत्तिमनुसृत्य सूत्रकारः सिद्धान्ततामनयदत् विवतेवादम्‌ तचखभरकाशनविधावपहस्य शक्ति-

मारम्भणादिवचनादपरभमायाः ५६

वाक्येति सून्रकारस्तावत्‌ येनाशुतं श्रतम्‌ ` [ छा ६।१।३ ] इत्या- धक विज्ञानेन -सवेविज्ञानरूपवाक्योपक्रममनुसुत्याऽऽरम्मणादिवचनाद्धिः कारमूषात्वबोधकाद्नासप्रमायास्तन्मानस्य तत्वावेद्नसाम्यमप- हत्य तवृनन्पत्वं नाम तद्न्यव्वेनासत्वभेवोपपादितवान्न तु तद्भिन्नत्वं येनं सत्यपरिणामाङ्ङ्कति विवतेवादमेवासिद्धान्तवदित्वथः ५६

अ० टी०--तदेवमुदाहृतश्रुयभिप्रायमुपवण्यं तदनन्यत्वमारम्मणदब्दादिभ्यः [० सु° २।१।१४ ] [एतादृशं वाक्यमुदाहरतः सुत्रकारस्याप्ययमवामिप्रायो गम्यत इ्याह~ वाक्यप्रवृत्तिमिति वाचारम्भणं विकारो नामधेयं मृत्तिकेयेव सत्यम्‌ [छ० १। ४] त्रीणि रूपाणीयेव सलयम्‌' [ छा०६ ] रूपेष्वपि सत्यं (2) 'सन्मुखाः सोम्येमाः सवौ: प्रजाः सदायतनाः सत्प्रतिष्ठाः [ छ° ] इति वाक्यानां तत््वप्रतिपादनप्रहृत्तिमाश्रियात्रस्मिञ्शाल्रे सूत्रकारः सिद्धान्ततामनयदिति योजना किं छत्रा तदाह--तच्वधकाशे ति षचनाद्चनबरादपरप्रमाया वेदान्तेतरसवप्रमाया इव्यथः ९६

सु° टी०- ननु मोक्ापत्तरषिमागश्चेदित्याश्ञङ्क्य स्याल्लोकवत्‌ ` [ ब० सू०२।३। १३] इति समु इव तरङ्ग फेनाद्ारमना ब्रह्मापि विचि्रचेतनाचेतनपरपश्चात्मनाऽनेकरसं मवतीति सूत्रणात्कथं विवतः सिद्धान्तः द्वावपि सिद्धान्तौ विरोधादिति वेन्नेत्याह-

आरम्भासहतिषिकारविवतंवाद- नाभित्य वादिजनतां खलु वावदीति १ग.वादे।

४५८ टीकाद्रयसमेतं~ 1 द्वितीयोऽध्यायः }

आरम्मासहतिमते परिहत्य बद दवाव संग्रहपदं नयते मुनीन्दः # ५७

आरम्भेति जगदुत्पत्तावारम्मादी श्चतुरः वक्षानाटम्न्य बाद्गणों मखरी मवति। तत्र प्रत्यगद्रपस्तमन्वयस्यान्त्यन्तमदाश्रयारम्मसह- तिपक्षोल्थितं विरोधं परिहतंमीषद्धेवेऽपि हेतुफटमावः सिध्यतीत्य- भपस्य परिणामं विवतं मुनिः संजय्राहेत्यथः ५७

अ० ठी०-ननु स्या्टोकवत्‌ [ ब्र० सु० २।२। १२] इति षरिणाम- वादस्यापि सूत्रितलवात्कथं विवतैवाद्‌ एव सिद्धान्तोऽभिमतः सूत्रकारस्येति निश्चीयते तहयभावपि सिद्धान्तावभिमताविति बाच्यं॑परस्परविरुद्योः पक्षयोरेकत्र सिद्धान्तला. योगादिति चेत्तत्राऽऽह-आरम्भसंहती ति संहतिः संघातवाद्‌; विकारः परिणामः वादः खोकािद्धे काय॑कारणमवे खदु वादिजनता प्रकारमेदान्कल्पयन्ती वावदीत्यतिशयेनः वदतीति पक्षचतुष्टयं प्रसिद्धमिय्थैः किं तत इव्याह--आरम्मसंहतिमत इति परिहयोपेश्षयत्र शाल्ञे मुनीन्द्रो द्वावपि पक्षौ परिणामविवतैपक्षौ संग्रहपदं प्रयोननवक्ना- त्सप्राह्यतां नयते प्रापयति अयं भावः-न ह्यस्मिञ्ान्ने परिणामबादो विवतैवादो बा प्रति. पा्ोऽभिमतो ब्रह्मण एवैकस्य शाच्रप्रतिपायताकि तु श्रुतस्यादवितीयस्याऽऽमतच्स्य प्रतिप- चुपायतया तत्र यो वादोऽतरानुकूः इहोपादेयो प्रतिकूढः तथाचाऽऽरम्भसंहतिवादौ, श्रोततच्छप्रतिपत्तिविरुदधत्वात्तावन्त्र संगृहीतावितरौ वलनुकूट्त्वात्संगृहीतो चोम- योर्मिथो विरोधदिकत्र सिद्धान्तत्वानुपपत्तिः पूरवोत्तरमूमिच्छाख्पेणानिरोधस्य वक्ष्यमाण. त्वादिति ५७

° टी०--तर्हि द्वयोः विद्धान्तत्वाद्विरो धस्तद्वस्थ इति चेन्नेकस्या- म्युपेत्यवादृत्वादित्याह-- तत्रापि पूकमुपगम्य विकारवादं भोक्त्रादिसू्रमवतायं विरोपनुस्ये परावतत व्यवहतेः परिरक्षणाय कर्मादिगो चरविधावुपयोगहेतोः ५८

तत्रापीति तयोर्मध्य इत्यथः प्रथमद्वितीय जगत्कारणे वेदान्तसमन्व- यस्य मोक्त॒मोग्यादिमेदुञ्माहिमानान्तरविरोधकशश्कापनुच्यै परकीयं परिणा- मवादमुपगम्य तद्विषयं "मोक्तरापत्तेः' [बह्य० २।३।१३] इत्यादिसूत्र- मवतायापक्रमतिप्रतिबोधनाथ व्यवहारटक्षणाय प्रावततेत्यर्थः। तक्कि-

[ हितीयोऽध्यायः] सक्षेपशारीश्कम्‌ ४७९

सथेमित्वत आह -कर्मादीति } प्रथमं विवर्तोक्ती हि क्ित्वोपास्षकत्वादि विटथादिद्याधिकारसिद्धयथानां कमविर्धानायुपासनदुानां वचाप्रवृत्तिः स्थादिति ५८ |

अ० ठी°--कथं भूमिकामेदोऽतेति तं ध्युतपादयितुमुपक्रमते-तत्रापि पुमिति त्तयोः परिणामविषर्तयोमेष्ये पूर्वै प्रथमं भिकारवाद्‌ं परिणामपक्षमुपगम्याम्युपेलय भोक्तरादि* सूत्रमबतायं विरोधनुक्यै प्रावतेत सूत्रकार इति योजना यदद्धितमेव तचख॒॑तर्िं भोक्तु- भोग्यादिविकारभेद (दि) प्रयक्षानुभवविरोधोऽमेदे सेसांकयोपत्ते(त्ति)रिति विरोधं ' मोक्त्राप- तेरविभागश्चत्‌ इति सूत्रमगेणोद्धाव्य स्य्टोकवत्‌ [ ब्र० सू० २।१।१३] इति भागेन सवस्य ब्रह्मामेदेऽपि भोक्त्रादेः संकरो जर्खछरूपमिदेऽपि तरङ्गादेरिव परिणामभेदोपपत्तेरिति परिहारं कुर्वन्‌ प्रावतैतेत्य्ैः परिणाममाश्चिय परिहारप्रयोज- नमाह-त्यवहृतेः परिक्षणायेति तद्रा किमथमिति तत्राऽऽह--कर्मादीति आदिपदादुपासना गृह्यते अयं भावः-- प्रथममेव विवतैवादामिधानेन विरोधपरिहरि क्रियाकारकफरभेदाभावादुपास्योपासकादिभेदविलोपाचच कर्मोपासनादसंमवात्तद्विधीनां प्रामा- ण्याभावः प्रसभ्येत तधयुक्तमुपासनाविधीनामसिनेव शाच्रे विचायेमाणवा- तनिवीहोजैव वक्तव्यः तथा कर्मैविधीनां चाधिकारिरैद्धिद्वारेणारोपयेोगात्तननिवौहोऽप्य- नुमन्तन्योऽतस्तां प्रवृत्तिविषयप्रद््चनाय परिणामवादः प्रथमं सूत्रितः ५८

र.

घु° टी ०- तहि भ्रथमाभमिधानात्परिणाम एव सिद्धान्तः कि स्यादिति वेक्तव्याह- साक्षादिहाभिमतमेव विवर्तवाद माहत्य सूचयति पूवेमपेक्षमाणः। आरम्भणादिवचनेन विवतंवादं शक्रोति वक्तुमुदिते परिणामवादे ५९

साक्षादिति हह शास्रे विवर्तं एव साक्षादमिमतः प्रतिज्ञाताद्रैतोप- पादैकत्वादृतस्तमेवाऽऽहत्य परिणाममुखेन कायंकारणयोरत्यन्त मेद निंरा- सेन मुनिः सूचयतीत्यर्थः तहि विवतं एव पूर्वं वक्तव्यो मुख्यत्वादिति चेत्तञ्ाऽऽह--पू्॑मिति परिमाणस्य ॒विवर्तोपायलाद्यापारलाघवमपेक्ष- माण इष्यर्थः एतदेवाऽऽह--भसम्भणादीति ५९

क, विरोषश्चेर।

४८७ ठीकाद्यसमेतं- [ द्वितीयोऽध्यायः ]

. अ० 2 ०-- नन्विह विषतेवादस्य सिद्धा न्तत्वाभिधनि को विशेषः प्रयोजनशेषतया नि्देशस्योभयोरप्यकरिरेषादिति तत्राऽऽह -- साक्षादिति निशुंणत्रह्ावगतेखर प्राधा न्येन पिवक्षितत्वात्त्र विवरतैव(दस्य साक्षादुपयोगादिहासिञ्छन्ने साक्षादभिमतं बिव- सैवादमाहत्य मुखतः सुचयति आहवयतयुक्या पूैसतरऽपि विवर्तवादः सूत्रकारस्वामिप्रत इति सूच्यते ययेवं विवरेवाद्‌ एवात्र प्राधान्येनाभिमतस्तहि ॒एव प्रथमे सूचयितुं युक्तः पश्चादितरस्तस्यात्रामुख्यत्वादिति चेन्मैवं परिणामनिरूपणसपिक्षत्वाषटिवणनिरूपणस्य परिणामस्यैव प्राथम्यं युक्तमिलाह--प्रवंमपेक्षमाण इति पूर्व॑ परिणामम्‌ तद्‌- पक्षामेव विशदयति-आरम्मणादौ ति ! प्रथमे परिणामवाद उदिते सत्यारम्भणादि- वचनेन बिवतेवादं वक्तु शक्रोति नान्यथा कायेकारणस्वरूपस्याप्रतीतौ तस्य मिध्यलप्र- तिपत्ययेगादियथेः ५९

सु° टी ०-तदेव लौकिकहष्टान्तेन स्प्टयति- आरुद्य भरूमिमधरामितराऽधिरोदुं शक्येति शास्रमपि कारणकार्यभावम्‌ उक्त्वा पुरा परिणतिप्रतिपादनेन संभत्यपोहति विकारमषात्वसिद्धये ६०

आरुचेति अधरामधःस्थितां मूमिं पाद्ापंणस्थानम्‌ इतरा तढुपरि- मूमिः इति हेतोः शाखमपीति संबन्धः हैषद्धे द्सहपरिणामप्रतिषाव्‌- नेन कारणकार्यत्वमुपपाद्य संप्रत्यारम्मणापिकरणेऽपोहति परिणामेन प्रसक्तस्येषदद्धेदृस्य सत्यत्वं निभधति विवतंसिद्धय्थं मित्यथंः ६०

अ० टी०--परिणामविवतैयोरूपायोपेयमबेन पौवौपयेनियममुपपादयति--आर्द्य मूमिमिति शक्येति प्रसिद्धमिति शेषः केवठं ठोकदृ्टन्तमत्रेणायमभ्युपगमः श्तिगतिपयौटोचनायामपि परिणमवादस्य विवतैसिद्धि प्रदयुपायत्वं प्रतीयत इत्याह-- शाख्रभपीति पुरा प्रथमे सृष्टिवाक्येः प्रिणतिप्रतिपादनेन कार्थकारणमावं ब्रह्मज- गतोरक्तवा संप्रतीदान। विकारमृषाल्विदष्यै तमपोहति ^ वाचारम्भणं विकारो नामधेयम्‌ ? [ छा० १।४ | (त्रीणि खूपाणीष्येव सलयम्‌ [ छ० ६।४। १] " रेत- दास्यमिदं सर्वं॑तत्सयं आत्मा ! [छा ७] इति प्रतिपनो- पाथो प्रतिषेधेन विकारस्य ततकारणलस्य मि्यालमव्रेदयति क्रमेणेय्थः ६०

[२ दितीयोऽध्यायः] ंक्षेपशारीरकम्‌ ४८१

7 ठी ०-सौधाद्यारोहणस्रोपान इष तर्वप्रातपा पानेऽपि [वकाः रविवत॑थोरधरोत्तरमावं दशयति- विवर्तेवादस्य हि पूर्शरूमि- वैदान्तयदि परिणामवादः व्यवस्थितेऽस्मिन्परिणामवदि स्वयं समायाति विवर्तवादः ६१

बिवतवादस्येति तन्निषेध्येषद्धेद्‌ प्रसखकत्वेन एव मूमिरिव्यथः ध्यव स्थिते प्रसक्ते स्वयमिति भेदाभेदे सिद्धे मदस्य ताच्िकत्वनिरसना- दनायासेनाऽऽवातीत्यथः ६१

अ० टी०--ननु सोपानपवणामुपर्यैषोभावावस्थानादुक्तमुपरितनस्थान प्रक्षि प्रयधर“ स्थानारोहस्येपायः्वमत्र कथमिति चेदत्रापि वस्तुतखप्रतिपत्तिसोपाने परिणःमविवतैवादयोरघ- रोत्तरमूमिभावदेवेयाह--विबतंवादुस्येति पूवोर्धन प्रलिज्ञातमेवोत्तराधेन प्रतिपा- दयति-यव स्थित इति | जगत्कारणतया ब्रमणः सद्धावसिद्ष्यर्थं कायैकारणभावस्तावद्रक्त- व्यस्तस्य चास्िन्परिणामवदि व्यवस्थिते सति जगते ब्रह्मपरिणामत्े निरूपिते षिवतैवादः स्वयं समायाति कुटस्थस्य ब्रह्मणो मृदादिवत्परेणामानुपपत्तिप्रतिमासादुक्तः कायकार- णभावो विवतै एव पयैवस्ययनुक्ते हि कायैकारणमवेऽधिष्ठानस्याप्रतिपनत्वाद्भान्तिलप्रती- यसंभवादिव्यथः ६१

सु° टी०-ननु प्रथमश्र॒तानुस्रारेण चरमश्रुत नेयमिति न्यायात्‌ ^ एकेन मुतििण्डेन सम॑ सन्मयम्‌ ` [ छान्दो० ६। १।४ | इस्यादिप्राथमिकप- रिणामोक्त्यनुस्तारेण वाचारम्भणमित्यादि व्याख्येयमिति चेन्न ‹कथनु मगवः [ छा०६।१।४ | इति चोधपूर्वकर ^ त्तिकेव्येव सत्यम्‌ [ छा०६।१। ४] इत्यन्तेन विकारमपात्ववर्णनेन प्रतिज्ञातार्थसाधना- द्विवर्तोपायव्वेनेव श्रुतिसूचाभ्यां परिणामस्योक्तत्वान्न तु तात्पर्यणेति वृष्टान्तेनाऽऽह-

उपायमातिष्ठति पूरवमुबे- रुपेयमाप्तुं जनता यथेव

ख. "गामिवा०।

६१

४८२ -टीकाद्वयसमेतं~ तृ द्वितीयोऽध्यायः] श्रुतिर्मनीन्दश्च विवर्तसिद्धये विकारवादं वदतस्तथेव ६२ उपायमिति यथा हि जनसभह उपेयं साध्यमासुमुपायं साधनं पवंम- जुतिष्ठतीत्य्थः ६२ अ० ठी०--तेथा चोपायत्वास्मथमं परिणामवादाभिधानं युक्तमेव श्रुतेः सूत्रकारस्य चेत्युपसंहरति--उपायमिति स्पष्टार्थं पयम्‌ ६२ खु० ठी०--ननु कस्यायं परिणामवादः संमतो यप इहभ्युपेयत् इत्याकाङ्क्षायां तत्तद्रादिपक्षान्विवेकेनोपन्पस्यति-~ आरम्नकादः कणकक्षपक्षः संघातवादस्तु भदन्तपक्षः। सांस्यादिपक्षः परिणामवादो वेदान्तपक्षस्तु विवतेवादः ६९ \ आरम्भवाद इति करणेभ्योऽन्यत्तद्धिन्नं कायं समवाय्यसमवायिनिं तेजन्यत इत्यारम्मवादुः अणूनां समूह एव घटादि कय नतुतद्धि न्नमिति संघातवाद्‌ः कारणस्य ताचिकोऽन्यथामावः परिणमोऽता चस्विकोऽन्यथामावों विवर्तं इत्येषां पक्षा इत्यर्थः ६३ अ० टी०--वादिप्रसिद्धा आरम्भणादिवादा इत्युक्तं वादिजनता खलु वाव. दीति इत्यत्र तत्र कस्य को वाद्‌ इति वीक्षायामाह--अआरम्भर्वाद्‌ इति मदन्तः सुगतः ६३ सु° टी०- ता विकारवाद्स्याभ्युपगमः क्िमथं इत्याशङ्क्य तसयोजनं पृवंसिद्धमेव प्रपञ्चयति- विकारवादं कपिरादिपक्ष- मुपेत्यवादेन तु सूत्रकारः ध्रतिश्च संजल्पति पूभरमो स्थित्वा विवतेप्रतिपादनांय ६४ विकारवादमिति सुबोधम्‌ ६४॥ अ० टी°--ननु प्रिणामधादोऽपि वेदान्तसिद्धान्त एवे ब्रह्मप्रतिपुपायत्वादिति धेनेाह--बिकारवादमिति उपेयवदेनाभ्युपगमसिद्धान्तेन कपिखदिपक्षं सांर्या-

द्वितीयोऽध्यायः} संेपश्चारीरकफम्‌"॥' ४८३ दिशाखरसिद्धं विकारषादमा्ित्य सूत्रकार इत्यादि सुगमम्‌ तथा चाम्युपगमिद्धान्तान्त- यैततयाऽभ्युपगमेऽपि न, साक्षादयं सिद्धान्त इत्यथैः ६४ ॥.

सु० ठी०--ननु विवर्तोऽपि कारणगतरूपान्तरापत्तिपत्वत्परेगा- मप्रमेद एवेति न. प्रथगुपादातम्य इति चेन्न लक्षणस्य. मेदादित्वाह-

व्य » अभेदिनः सायकस्य सत्य- ® ^~ रः वाचन्नरूपान्तस्दशकतवमर्‌ ।: वदन्ति धीराः परिणाममस्या (1 [9 वसुधराया. इव. सस्यस््टम्‌ ६५ ॥।

अभेदिन इति अनेनाऽइरम्मवादस्य व्यावृत्तिरारभ्यारम्मकयोरभेदात्‌ सावयवस्येतिं बरह्मणः परिणामां मवद्ुचनाय स्येति ।. कारणस्य ताच्िकनानाकायरूपत्वपित्यथंः। दराकत्वमिति प्रमाणाभिप्रायम्‌ खूप स्तरेति संघातम्याव्रच्यर्थ तस्य संहतेभ्यो द्पान्तरामावात्‌. ।. दु्टान्त- माह-- अस्या इति ६५

टी*--परिणामविवते्ोर्भिदं तद्टक्षणकथनेन व्युत्पादयति--अभे दिनि इति रूपान्तस्दशेकतवभिःयुक्तेऽथाद्रपान्तरस्येति रम्यते रूपान्तरस्य निजरूपद्रपान्तरदरक्् धीराः. परिणामं वदन्ति अत्र. विचित्रविरेपणं प्रदेनाथं व्यावृचयर्थं॑यतो चिचित्ररू- पत्वं विवतैपरिणामयो; समानरूपम्‌ अमेदिन इति विरेषणमारम्भनिवारणयिकस्याऽऽ- रम्भकत्वानङ्गीकारात्‌ सावयवस्येतिपदं परिणामिवस्तुस्वरूपकथनार्थम्‌ सव्येति रूप- धरिरेषणं. विवततन्ाकरयर्थं रूपान्तरग्रहणेेव संधातपक्षनिरासो द्रष्टव्यः संघातस्य. संहन्तृम्यो रूपभेदान्धकासत्तद्रादिभिः यद्ाऽभेदिन इदयनेनैव संघातस्यापि व्यवच्छेदः संहतेणा- मनेक्रतवादित्यधः अस्या इत्युदाहरणम्‌ ६५ ॥'

सु टी०-विकारादिवर्तं भ्थावतेयति--

न, ~ ~ अभेदिनो निर्विरुतेरनेक- मुषास्वरूपान्तरदशकतम्‌ 9.९ 9 [० विवतशनम्सथ इह प्रासद्ध- स्तरङ्गभेदा्वि चन्दृभेद्‌ः॥ ६९६ अमेदिन. इति ।. निर्विकरतेरिति पूर॑रूपापरित्यागेन अनेकेति, बरह्मवि-

9

क, विवृत्तर° |.

४८४ टीकाद्यसमतं- [ द्वितीयोऽध्यायः ]

वतांभिप्रायणान्यत्न तन्नियमामावादत्यक्तपृवैरूपस्य स्वामिन्नमिथ्या- रूपान्तरप्रद्श॑कतवं विवरत॑शब्दाथं इत्यथः; उदाहरणं-- तरङ्गेति ६६

अ० टी०-- विवतैटक्षणमाह--अभेदिन इति निविङ्कतेरिपि परिणामव्यावृत्तिः मृषेतिबिवतैसरूपकथनमात्रं व्यावृ्यर्थमेतत्‌ थवैतदेव परिणामव्य्यरथं निवृते रिति स्वरूपकथनार्थमिति द्रष्टव्यम्‌ अन्यत्समानम्‌ अत्रोदाहरणं तरङ्खमेदा- दिकेति ६६

सु° टी०--उमयोः भ्रुतिसिद्धत्बाच्कथं विवर्तं एव सिद्धान्त इति चत्तच्राऽऽह-

अहं प्रजायेय बहु स्वयं स्या- मित्यादिनाऽऽदो परिणाममुक्वा विकारमिथ्यात्वमथ बुवाणा िवतेवादं श्र॒तिरानिनाय ६७

अहपिति \ मूल कारणं सदिर्यथः "वहू स्याम्‌ [ छा ०६।२।३ ] इत्वा- दिना स्वात्मन एव।विचिन्त्यावोविच्रसृग्यशशक्तिमसेन विवचिचप्रपश्चा सना परिणाममुक्स्वा, अथव्य्थान्तरे ' यदय रोहितं रूपम्‌ ` [छा० ६।२।३ ] इत्यादिना जीणि दूपाणीत्पेव सस्यम्‌ ` [ छा० ६) ] इत्यन्तेनाग्न्यादेरभिथ्यात्वोक्स्या सृज्यशक्तीनामप्वर्थान्मायामय- सप्रदक्षनान्निर्विकारसन्माच्रस्येव मुषाप्रपश्चासना विवतमानव्वं श्राते- निश्चकषति एव सिद्धान्त इत्यथः ६७

अ० टी०--श्तौ वादौ कुत्र बुत्र श्रुवयोक्ताविति तदाह--अह मिति आदौ म्रथमे तदैक्षत बहू स्यां प्रजयेय [ छा० ६।२।३ ] इति स्वात्मन एव बहुरूप- कार्याभावाशंसनपृदकं तत्तेजोऽसृजत [ छा° ६।२। ] इत्यादिना प्रिणाम- मुक्त्वाऽथानन्तरं विकारमिथ्यालं वाचारम्भणं विकारो नामधेयम्‌ [ छा० | ६। १।४९1] ^ अणि द्पाणि' [छ० ६।४। १] इयेव सयादिना हुवाणा श्रुति- विवतेवादमानिनाय पूर्वोक्तं परिणामं विवतेसेन व्यवस्थापितवतीत्यथेः विचितनेकमूज्य- शक्तिमन्‌ ब्रह्मणोऽपि सावयवल्वद्धीकारात्तसिचक्ति परिणामरक्षणयोमिता पुनव।चार्‌- म्भणगिरा सूग्यशक्तीनां मायालस्याथौदुक्तवादिशुद्रचिदकेरसस्थैवाऽ त्मनो या मायाशञक्तय- स्ताभिर्विचित्ररूपान्तरापततिर्विंवतं एषेति साक्षादभिमतं श्रृतिदैशेयतीति भाव; ६७

[१ द्वितीयोऽध्यायः ] संक्षपक्ञारीरकम्‌ ४८५्‌

ख° टी०--एवं विवतताभ्रयणे सति “इन्द्रो मायाभेः पुरुप ईयतेः [ ब्रह० २।५। १९ ] " संमवम्यास्ममायया ! [ गी०५।६] इतिं श्रतिस्प्रातिवचनजातमपि प्रतीतिबलादविचारवृज्ायां परमाथत्वेनाऽऽह- तस्प कायकारणात्मना विमक्तस्य प्रप्रश्चस्य वस्तुत्वमर्दृनपरं घटते नतु परिणामपक्ष इत्याह--

मायाश्रातिस्मृपिवचः सकठं तथा

वस्तुत्वमर्दनपर घटते विवर्त

सर्वस्य कारणविकारविभागभाजः

प्रागाहतस्य परमाथतया प्रतीते: ६८ मयेति ६८

अ० टौ०--यदा चैवं विवर्त एव साक्षादभिमतो वस्तुगदया ब्रह्मणः स्वतो निरवय- वत्वेन परिणामरक्षणयेगित्वामावात्तदा इन्द्रो मायाभिः पुरुरूप श्यते ' [ वृ° ५। १९ ] अज्ञनेनाऽञ्तं ज्ञानम्‌ [ गी० ५, १५ ] ° प्रकृतिं स्वामधिष्ठाय संभवाम्या- त्ममायया [ गी° ६] इल्यादिशुति्ृतिवचसां सूषटयदिभृषात्ववादिनामपि सामञ्जस्यं स्यादियाह--मायाश्रुती ति तथा चैवसुक्तव्यवस्थायां स्थितायां विवपतं॑ सिद्धे सति मायाश्ुतिस्पृतिवचः सकट प्रततेर्हेतोः प्राक्परमार्थतया तस्य सवस्य जगतः कारण- विकारविभागभाजः कायकारणख्येण विभक्तस्योपमदनपरं घटत इति योजना अतो विवर्तं एव ॒साक्षासिद्धान्तत्वेनाभिमतः पारणासवादस्य तु पराभिमतस्येवाम्युपगममात्रेण सिद्धान्तकेटिनिवेश इति सिद्धम्‌ ६८

एवमीषद्धेदगन्धितामा्रेण परिणामवादस्यापि श्रुतिस्प्रृतिन्याया- नुग तिशेत्केव कथाऽ्यन्तामेदाश्रयय); संघातारम्मवाद्यौरिति तयोः सिद्धान्तववशङ्कत्याह- संघातवादमुपगम्य तु तत्र पक्ष संहन्तरभाव इति भृचररृदाह दोषम्‌ स्थायी भदन्तस्तमये हि कश्चिद संघातप्तंजननशक्तिस्मन्वितोऽस्ति ६९ सेघतिति उपगम्यानूृद्य तदीयपक्षे संहन्तुः संहन्यमानानां मेलयितुर- माव इति दोषमाहेति सबन्धः सोत्रान्तिकवेमाषिकयोहं बाद्यान्त-

3 दीकाद्रयसमेतं- द्वितीयोऽष्यायः-

राथा; क्षणिकाः सन्ति तत्र भूतं क्षित्यादिचतुषटयं मोतिकं रूपादि चक्षरादिक. ते खरश्ेहोष्णतेरणस्व मगवाना क्षणिकानां चतुर्विध परमाणूनां सघातात्मके तथा रूपविज्ञानवेदनासंज्ञासस्कारा आध्या- सिकः संघात इव्यादि मतम्‌ तत्र समुदायिनामचेतनस्वान्न स्वतः- समुदायस्षमवः यद्यपि चित्तं चेतनं तथाऽपि तस्य देहादिसवाता- वयव ज्ञातरृत्वमस्ति आलय विनज्ञानमपि विषयविज्ञानाहतेऽसमर्थ तच, संघाताधीन तदपि स्थायि चेदेव क्षमिकं चेत्कथं तेन संघातो जन्येत। अनिच्छतोऽप्रयतमानस्य तदयोगादिकाश्रयणमेवेच्छादीनां हेतुफलमा- वदृश्शनादित्यमिग्रेष्य सष्ुदाय उभयहेतुकेऽपि तदप्राप्तिः ' [ ब्रह्मण २।२। १८ | इति सूत्रकृदाह सूत्रहदिति संहन्त्र मःवभाह- स्थायीति ज्ञनेच्छायनेकक्षणस्थायीत्यर्थः ६९

ठी -- यद्येवमङ्गक्रणवादमात्रेणास्य सिद्धान्तकोटिनिवेश्षस्तरिं संघातारम्भवाद- योरपि सिद्धान्तकोटिनिवेशः स्यादङ्गीकरणवादस्य तयोरपि भावादिति चेन्भेवं विशेषोपपत्तेः रियाह--सं घातवादमिति चतुर्विधानां परमाणुनां पञ्चानां रूपिज्ञानादिर्कन्धानां, संघातः सृष्िरेति यो वादः संघातवादः तं संघातवादमुपगम्य पूरवपक्षलेनोपस्थाप्य तत्र पक्षे समुदाय उभयहेतुकेऽपि तदप्राति; * [त्र सू० २।२। १८] इयादिभिः सूत्कत्सहच्रभाव इति दोषमादेति योजना तथा दृषधितुमेव तक्ष- रदो स्वपक्षसिदष्युपायतयेति तस्यापि सिद्वन्तकोटिग्रातिरिति मावः उक्तमेव दोप॑. खुटयति-- स्थाय ति अक्षणिकश्ेतरनोऽन्यो वा संघातजननशक्तिसमन्वितः स्थायी कश्चदत्र मदन्तसम्ये नास्ति तदभ्युपगमे सिद्धान्तविरोधादियर्थः ६९

सु० टी०-ननु कारणगुणस्य कायं सजातीयगुणारम्मकत्वनियमा, कथमनन्ताद्रह्मणश्चेतनात्परेच्छिन्नस्य जडस्य.वियद्‌ादेरुत्पात्तिरिति वेश. पिकस्य चोद्यं तसक्रिययैव दूषयति- आरम्पवादमुपगम्य तदीययुक्तै- स्तत्रकरियामनुसरन्व्यभिचारमाह्‌ पेशेषिकं प्रति महदिदं हि योज्यं यद्वाऽपि दीर्॑वादेदं जडमित्यनेन ७०

आरम्भेति ।उपमम्बाभ्युपत्य तदी ययुक्तेः कारणगुणस्पेत्याचयुक्तयुक्तेः त्त्मक्रिय्रा तु परमाणुभ्यो द्मणुकादिकिमेण कायंदरष्याणि जायने.।.

{ द्वितीयोऽध्यायः ] सेकेपक्षासेरकये ४€9

तद्गुणास्तु सजातीयः समकापिगुणै तरम्यभ्ते रूपाद्यस्मर्महेत्वे कार णसंख्यापरिमाणप्रचययोनीत्यादिका त्तामनुसरन्नेव वेशे पिकं प्रति ° मह- दीरवद्रा ह्वस्वपरिमण्डलाभ्याम्‌ ` [ बह्य० २।२।११ ] इति सूत्रेण व्यमिचारमाह यथा यणएकारभ्पे महति यणु समवायि परिमाणं स्वजातीयगुणारम्मकं तद्वदिदिम।पे चेतनं बह्म स्वकार्ये चैतन्थार- म्मकमिति योज्यमिति ५०

।। ९. अ० टी०-- तथाऽऽरम्भवादोऽपि तदीयरील्या तेदुक्तदूषणसमाधानाथमेव कचिदभ्यु. पगतो स्पन्षसाधनयियाह--आरम्मवाद मिति तदीययुक्तेरिययमथेः- यहुणरकं कारणद्रव्यं तत्तादरगगुणकमेव स्वकायंद्रव्य जनयति यथा श्वतगुणास्तन्तवः श्वतमेव पट- मिति तथा चिद्वुणकं ब्रह्मद्रभ्यं यदि जगद्रव्यस्येपादानं तदं तदपि चिहरुणमेव स्यात्त. दभावानन चिद्रुणव्रहमोषादानकं जगदिति अस्यास्तदीययुक्तशेषिकं प्रति तस्य वैशेषि- कस्य प्रक्रियामनुसरुव्यमिचारमाह सूत्रकार इति केन सूत्रेणेति तदर्थं सूत्रमथेतः पठति- महद्र दिति महद्दधेवद्रा ह्वपरिमण्डलाम्याम्‌ [ ब० सृु° २। २। ११] इत्यनेन सूत्रेणेति अणुहस्परिणमिभ्यो द्ववणुकेम्यो यथा महञ्यणुकं जायते तथा वा तेभ्य एव दीत्यणुकं तददिद्‌ं जडं चेतनाजायत इति योग्यमियथः ७० ` सु° ०-- महद्रदिव्युक्तमेव विवृणोति-- (& 7 (दि) हस्वार्धं उयणुकमणभिस्तद्रदारन्धमेत- [५ 2. 4 ्रस्वं नो तन्न तदण॒षस्संमतं तदवदेतत्‌ 1 ५५ [१ % = सर्व कायं गगनधरणीमध्पगं चेतनोस्थं [4 [०९ मिः निशितं नो जडिमघटितं युक्तमित्याचचक्षे ७१ हस्वरिन्धमिति एतद्‌ द्विञ्यणुकं ययपि हस्वैरणुभिश्च द्यणुकेरारभ्धं तथाऽपि नो ह्वस्वं नाप्यएापरिमाणवत्तव संमतं तद्रदस्माकमपि स्वं मेतदरगनादिकायं चिज्जन्यमपि निधित्के युक्तमित्याहेव्यर्थः ७१ अ० टौ°--तमेव सूत्रा विवृणोति-- हस्वारब्धमिति यल्यणुकं प्रसिद्ध तद्रसवारन्धं हखद्णुकैरारन्धम्‌ तथाऽपि तत््यणुकं हस्तं नो समते नेष्ट-

मिव्येकोऽन्वयः तदयथा हष्वैरारब्धं अ्यणुकं॑तद्रदणुमिस्तैय व्यणकेरेतल्यणुकमा- रब्धं तथाऽपि तदतत्व्यणुकं नाणु संमतं क्षं तु महदीध तत्संमतमिति पुनर्योजना

१९ ख, ग, रम्या

१८८ छीकाद्वेयतमेतं- [ द्वितीयोऽध्यायः ] ययेषे वेकेषिकाणं समवाधिकारणगंता गुणाः कथं गुणान्तरे सेजातीयमारभन्त इति नियमस्लदनोऽस्माकमप्येतत्सर्वं कार्य॑चेतनेत्यमपि निश्चित्कमचेतनमयं जङिमिघरितं कारणचेतन्यविपरौतेन जाउवरधर्मेण थुक्तमियेतयुक्तमियाचचक्षे सूत्रकार इति योजना मगनधरणीमध्यगमिति कारयविदशेषणं मगनमारभ्य धरणीपयन्तमियथः ७१ सु० टी०--सू्रस्थवाशब्द्सूचितं द्य़कञ्यएकपरिमाणयोभ्बभि- चारं दक्षयति-- त्वे + के, हस्वाणुत्वे कारणद्ितवेतो- [> इर न> जति नेते पारिमाण्डत्यहेतोः + कका [9४9 दधित ययच्च दघं मह्य न, =, [न चरः भ्ये ते दे कारणत्रित्वहेतोः ७२ हस्वाणुवे इति 1 दाएकगते ये ह्स्वाण़त्वे ते स्वकारणपरमए़दिश्वादेष जतिनतु स्वसजतीयात्तत्पारिभाण्डल्यादिति हिते मतमवं =षयुक्षे दव्य यहींत्वं यच्च तच्च महच्च ते अपिन कारणपरिमाणजन्थे कितु तद्रहुत्वसस्याजन्ये इति क्र व्वदुक्तो नियम इत्यथः ७२ अञ टठी०--तथा च्यणुकपरिमाणमपि तव्कारणगुणाविलक्षणमेव समतमत्जन्यं चेयाह--द्भस्वाणात्वे इति व्यणुकगते हस्वाणुते कारणपरमाणुगतक्धिलहैतोजति एते हस्वाणुले पारिमाण्डल्यहेतोज)ते पारिमाण्डल्यस्य स्वपरमाणुपारेमाणस्यानारम्भक- तवङ्गीकारादन्यथा व्यणुकस्यापि पारमण्डल्त्वापत्तेरिय्थैः तथा ्यणुकगते दीवमहच््े अपि व्यणुकपरिमाणजन्ये इयाह-- दीर्घत्वमिति दीरधं॑द्रम्ये इति संबन्धः व्यणुकगतद्विष्वसंखस्याजन्ये ते अभिमते इयथः ७२ खु° टी ०--किं तवापिन सर्वेत्ैकरूप्यं कथमन्यथा परमाणृद्र- यादव द्यणुकं दयएकद्रयाईइपि अयणुकं जायत इति तच्कार्य- मण्वेव स्यादिति वाच्यं परमाणद्ित्वस्य स्वाभरयाधिकपरिणामारम्मक- त्वषदृव्यणुकद्विव्वस्यापि द्रचणाकाधिकपरिमाणारम्मकतवसंमवात्तच महस्वमेव संमवतीत्यठं बिभिर््यणुकेः एवं कायंमहस्वं कचिक्रा- रणमहच्वा्रचित्तद्रहुत्वाचचेत्यनियत वादिना त्वया नास्मन्मतं शक्यदूष- णमित्याह-

दचणुकस्य जन्म परमाणुयुगा- तरिमण्डठादिति कणादमतम्‌

[ दितीथोऽष्यायः ] संक्षेपशारीरक्म्‌ ४८३६

द्यणुक्त्रयाञ्यणुकर्जन्म पूर्न- 9 नि नियमं कश्यपसुतो षद॑ति ७३ चवैणकस्येति 1 परिमण्डला दित्यनेन दयणुकपरिमाणायिक्यं चितम्‌ पुनः पश्चादन्यत्कायपारेमाण इत्यथः कङ्यपडुतः कणादः ७३ अणौ ०-एवं वेेषिकाम्युपगमं इति कुतोऽगतमिति तत्राऽऽद-द्यंणुकस्येति। पंन. वैरयन्तं स्पष्टार्थम्‌ यत एवमिदं मतं दस्यतेऽतः कदयपसुतः कणादो नियमे कारणद- व्यस्य कीाेगतसजतीयगुणारम्भकयुणाश्रयवे कारणगतगुणस्य कौयेसजतीयगुणारम्भक- स्वेन नियमं वदतीयर्थः ७३

सु° ठी०-तथाऽपि प्रतिव्रन्दिमात्रेण परपक्षजयस्तेषामिव मवता- मप्यनुपपन्नमस्त्विति चेन्न व्यभिचारेण तल्यापस्यैव।ऽऽभासीकृतत्वा- दिस्मह--

दयणुकन्यणकव्यपाश्रयं परिमाणं प्रति कारणाश्रयः

तु करणमिष्यते गृणस्तदव्ठभ्य चयं जिगीषवः ७४

व्णुकेति। गुणः परिमाणम्‌ रि तत इस्याह-तदवष्टभयेति आभिस्ये- त्यर्थः ७४

अ० ठी०--उक्तमेव व्यभिचारं सगृद्याऽऽह--्यणु ञयणु कव्यपाभ्रयमिति। व्यमिचारप्रदेरैनफल्माह--तदवष्टभ्येति तन्मतमाश्रिय यावत्‌ तत्परक्रियमिवाऽ$- भिय चदुक्तनियमस्य व्यभिचारं दरैयन्तस्वां जयाम इयथः ७४

ख० टी ०--अस्तु तर्हि कारणपरिमाणादेव व्यणुकन्यणाकाद्पर- माणारम्म इति क्र व्यभिचार इति चेत्त्ाऽऽह~~

यदि कारणसेश्रयाद॑गुणदद्यणुकदिः परिमाणमिच्छति

दयणुकादि्षमाश्रये तदा परिमाणेऽतिशयो विरुध्यते ७५

यदीति गुणात्परिमाणात्‌ तथा तस्य सजातीयपरिमाणारम्म. कत्वनियमेन व्यणुकञ्यणाकयोरपि पारिमाण्डलयं स्यान्न ततोऽतिश्चय इत्यप्रत्यक्षस्वं उयणुकस्य स्यान्नित्यपरिमाणमनारम्मकमिति स्वसमय महभ श्येत्यथः ८५

क, °नन्भबा° | ६१

४९० टीकाद्रयसमेत- [२ द्वितीयोऽध्यायः

ख० टी ०-अथ व्यमिचारनिराशिकर्षय परमाणुपरिमाणोत्पारिमाण्डल्यददष श्यणुकपं- रिमाणोलत्ति्येणुकपरिमाणाचच अपणुकपरिमाणेतपत्तिपियुपगच्छाम इति बरया्तदप्य- संगतमिताह-यदुी ति असिन्पक्षे सवं कार्यं परिमण्डलमेव स्यादिति ्यणुकत्यणुकादौ परिषाणाविशयो स्यादतश्च उयणुकदिरप्यतीन्दियलापत्तेरिसथः ७५

सु° ठी ०-तहिं परिणामवादः सिद्धान्तोऽस्त्वस्यन्तमेदेऽप्यन्तामेवे सदघट इति सामानापिकरण्यानुपपत्तेम हि मवति गोरभ्व इति गौर्गो- रिति वा तस्माद्धेवामेद्‌ः कार्यकारणयोस्तास्विक इतिचेत्तत्राऽऽह--

परिणामवादमुपगम्य तथा रचनाय्तंपवमुषाच मुनिः परमेश्वरं हि विना घटते जडरूपवस्तुपरिणाम इति ७६॥

पारेणमेति करतो रचनाद्यसे मवमुवाचेत्याह--परमेश्वरमिति रचना कायावयवविन्यासादिरिचतनानां लोके चेतन विनान हर्यते सांख्यानां चेश्वरानभ्युपगमाज्नीवानां चोदसीन्यान्न प्रधानादमहदृद्यात्मना परि णामसंमवः। हि स्वयं परिणममानं किंचिहूमयसंमतमस्तीत्यथंः भेदामेरे चोक्तम्‌ ७६

अ० टी ०-- तदेवं संघातारम्भवादयोनै स्ीयतयाऽभ्युपगमः किं तु॒दूषणा्थमेवेह शाने तज्िवन्धनमिति स्थितं तथा परिणामवादोऽपि परपक्षदूषरणाथेमेव क्चिदभ्युपगत इ्याह--परिणामवाद्मिति तथा सेघातारम्भवादवन्निराकरणाय परिणामवाद- मुपगम्येति योजना परमेश्वरं चेतनमधिष्ठातारं विना जडरूपवस्तुनः प्रधानस्य परिणामो घटत इति जगद्रचनायसंमवं परिणामपक्षे दोषं मुनिरुवाच " रचनानुपपत्तेश्च नानुमा- नम्‌ [ ब्र० सू०२।२। १] इयादिभिः सुत्रैरियथंः ७६

सु० टी०-नन्वारम्मादिनिराकरणे कुत्र कटश सूत्रकारस्याऽऽशय

हात ।जज्ञास्ायामह~-

कविदण्युपेत्य कथनं कुरुते परपक्षदृषणकथावसरे

निजपक्षदोषपरिहारपरः कविदश्युपेतय वदतीह्‌ मुनिः ७५७

कचिदिति परपक्षदूषणप्रधाने तपाद कचिद्रैशेषिकाद्यधिकरणे तत्पक्रियामभ्युपेत्य मही घेवद्रेत्यादिना तहोषकथनपुवंक स्वमतं साध- यति कवचिन रचनानुपपस्यादौ तन्मतमूपेत्य स्वमतदोषपरिहारं वदुतीत्यथः ५७॥

[ द्वितीयोऽध्यायः ] संक्षेषशारीरकम्‌ ४९४

अ० टी०-तस्मानैताददौरम्युषगमधदः सिद्रान्तचप्र्िरितयुपसंहरति- क्र चिदभ्युपे-. स्येति परपक्षदूषणकथाप्रस्ताविः दूषणाथेमेव संघातवादं परिपामवादं चाम्युपेल्य कचि- त्कथने कुरते तन्मते स्वपक्षदुषणपरिहाराय रिचित्पश्यनिय्ः आरम्भवादं पुननिजपक्षदोषपरिहारं बुवन्कचिदभ्युपेलेह श्ाल्रे मुनिवेदतीयेष्‌ विरेषोऽवगन्तव्य्‌ इयर्थः ७५७ सु० टी०-उक्तम्ं विमज्य दुर्षयति- प्रपक्षनिषेधमाचरन्कचिदङ्गीकरणं करोति सः परदर्शितदोषनुत्तये कविदिप्येष विशेष ईरितः ७८

परपक्षेति परिणामादिपक्षनिपधमित्यर्थः फेति। वैशेषिकादिद्शि- तेत्यर्थः ७८

अ० टी०~-मतान्तराङ्गकरणफटमुक्तमेव सपष्टयति-परपक्षनिपेधमाचस्न्निति आचरानेति हेतौ शतृरनिर्देशः परपक्षनिपेधा्थ कचिदङ्खीकार इत्यर्थः उत्तर स्पष्टम्‌ ७८

सु ° टी ०--एवं संघातादिकत्परिणामवादस्वापि निरस्तव्याद्धो- क्त्रापत्तिचूञे वादिभिरदरैतसमन्वये भोक्त मोग्या दिसांकर्यमापादितं तत्स- माधातु मेदामिदेन परिणाममभ्युपेत्य स्याह्ठोकवत्‌ ` [ बण० सू०२। १। १३ ] इति परिहार युनिरषहन तु सिद्धन्ततया सिद्धन्तसिद्धिस्तु तदनन्यत्वमिव्यतरवेत्यह- भोक्तादिसूत्रे परिणामवाद्‌- मात्य तद्रादिभिरुक्तदाषम्‌ समादधानो मुनिराह तस्मा- स्सिद्धान्तसिद्धिः पृनरुचरत्र ७९ भोक्त्रादीति ७९ अ० टी०-- तदवं प्रसङ्गतो भाष्यायनुक्ताघधेकथनेनास्य म्रन्थस्य वार्तिकत्वं दारितं तदेवसुक्तन्यायेन भोक्तरादिसत्रे परिणामबादाङ्गकारः परोक्तदोषपरिहाराधेतया सिद्धान्तत्वे- नेति स्थितमथमाह--मोकव्रादी ति उक्तत्रोत्ताधिकरणे तदनन्यत्वमिखत्रत्यथै:|॥७९॥ छठ° टी ०- ननु निराकायंस्याप्यभ्युपेयत्व आरम्मादेरपि तथात्वं स्यात्तस्यापि स्वमावादिनिरासेनापेक्षितकायकारणमावादिसाधकवा-

४९२ टीकाद्यसमेतं- [ द्वितीयोऽव्यायः

दिति चेन्न तस्य सिद्धान्तानुपयोगितवेनानपेक्षितत्वास्परिणामस्य तभे- .॥ न्स

दाशोनाद्रेतोपषादृकत्वाद्धेदांशेन प्रतयक्षायनुगुणवास्पत्यक्षाहिषा- > = [२ ® ®

साण्येऽपि नाद्वेतसमन्वयक्षतिरिति वक्तभभ्युषगम इत्याह--

परव्यासन्ना परिणतिरियं विभरष्टस्तु पुवः सेधातादिः सकल उदितो वेदसषिान्तसिद्धेः एतादस्वादियमकिमता सूत्रकारस्य भारि भान्तिभ्नष्स्फुटनयमनःकोशलानां नराणाम्‌

मयासनेति विप्रङृ्ट इति व्यवहारमाच्रहेतुखादित्यर्थः 1 कथं तहि परि- णामः सूत्रसंमत इति केशिद्यारुयायत इति चेद्विशेषाज्ञानादिन्पाह-- एतावच्वादिति सिद्धान्तप्रत्या न्नत्वादित्यथंः मनःकोशटं विचार- खातुयम्‌ ८०

अर दी °-ययेवं तर्हि द्वावत्र वादौ सेग्रहपदे नयत इति किमुक्तमिति तत्राऽऽह-- भत्यासन्नेति वेदसिद्धान्तो वेदान्तसिद्धान्तस्तस्सिदधेः सिद्ध्य्थमियं परिणतिः परिणाम बाद; प्रयासन्ना विवतेप्रतिपचयुपायत्ापप्वैः प्रागुक्तः संधातादिस्तु सकटः पक्षो विप्र कृष्टो ्वैतवेदसिद्धान्ताननुरूपा(प्वा)दिय्थः प्रिणामवादः सूत्रकारस्य सिद्धान्तोऽभिमतः इति केषांचिद्भमोऽपि परयासत्तिवशदेवेयाद--एता वत्वा दिति मनःकोशदं विवेकः साम्यम्‌ ८०

=

य° टी०--किंचाऽऽाततः शिष्यस्य शुद्धा द्वेतबोधासंमदादपि परि पामोऽस्युपेय इत्याह--

आरोपदष्िरपवादकरशिरेवं व्यामिश्रदृषिरिति रष्ठिविभागमेतम्‌

संगृह्य सूत्ररृदयं पुरुषं मुमु सस्यक्मरवोधयितुमृत्सहते कमेण ८१

आरोपेति ! बह्यामिन्नं अगदित्यारोपहषिः निष्प्रपञ्चं बह्येत्क्यषाद्‌- वृष्टिः स्वतो निष्प्रयश्चं मायया सप्रपञ्चमिति व्यामिभ्रदर्िः। एनं

ख, प, °टतिजम° क, ^त्यख्यात-ऋ

{ द्वितीयोऽध्यायः ] सं्षेथशशारीरकम्‌ ४९३

हुशिविमागं संगृह्य मयश्च प्रति सम्यगनायासेन पुरुषं परमार्मानं बोध- यितुं मुनिरुव्सहत इत्यर्थः ८१ अ० टी०--परिणामवादस्य प्रकृतशाल्नाथप्रतिपद्युपायतया प्रव्यासत्तिमेबोप्रपादयति~

[कक

आरोपहर्िरेति स्प्ोऽथेः ८१ सु° दी ०--उक्तदुशिचयं स्वरूपेण विमजते- [य > (4 आरोपरिरुदिता परिणामदृशि- दैतोपशान्तिरपवादकदृ्टिरन्त्या =, ~, ^ | >९ मध्ये विवतविषया दयमिश्रदधि- [य + [^> काका 4 व्यारमन्रदाष्टरधरत्तरपा मभावत्‌ <२॥ भरोपेति। या पू्वंमारोपहष्टिरुक्ता सा परिणामदृषिरा्या बरह्मणि प्रपश्चाध्यारोषपात्‌ यातु तच्नापवादकहषिरुक्ता सा सविलासा विद्यो- पशमकाद्रोतसाक्षा्ताररूपताच्चरमा व्यामिश्रदृष्टिः पुनरतच्तोऽन्यथा- मावविषया बरह्मणि प्रपञ्चतद्मावविषयत्वान्मध्यमा। तच हेतुः- अधरेति आरोपापवादमूमिद्यघटितस्वादित्यर्थः ८२ अ० टी०-किमासां दृष्टीनां स्वरूप को वा क्रमः कथं वाऽस्य दृष्टिकथनस्य पर णामवादोपकारितवप्रदशचैनोपयोग इति वीक्षायां दष्टस्रूपक्रमौ तावदाह--आरो पह ्ि- रिति आरोपटटिशब्देन परिणामदृ्टिरुदिता सेह प्रथमेति योज्यम्‌ ब्रह्मात्मकं स्वै जगदिति ब्रह्मणि प्रपञ्चारोपदृशिरेयर्थः द्वैतस्योपशान्तिथष्याः सा दरैतोपशान्तिर्विशेषाद्र- यानन्दापमब्रह्मदृष्टियो भवति सापवाददृ्टिरन्या तृतीयतयोदितेयथैः मायया सप्रपञ्चं स्वतस्तु निष्प्रपञ्चं ब्रह्मेयारोपापबादष्मिकेवेवं या द्यमिश्रदष्टिर्विवटविषया द्रैतमिध्यालाल- म्बना सा मध्ये परिणामापवाददृष्टेो्म्ये मवतीति न्यामिश्रदृष्टिरिदुच्यत इयर्थः अस्याः कुतो मध्यत्ममियत आह--अधरोत्तरेति आरोपोऽधरभूमिरपतराद उत्तरभूमिस्तयो- भौवात्सच्वादारोपापवादाभ्यां ग्यामिश्रणादियथैः अथ वा कथमित्थमासां दृ्ानां क्रमनि- यम इति तत्र हेतुमाह--अधरोत्तरमूमि मावा दिति उक्तक्रमेणेवाऽऽसामुद्धकादि व्यथः ८२ ° दी०--आसां हटीनामानुपुष्यं सहेतुकमाह- सख [^ का तत्वावदकमानदाष्टरधमा तच्वक्षातमध्यमा [4०९ तच्वपरच्युतविभमक्षयकरी तजान्दृष्टिमता

६९४ टीकाद्यसमेत- { दितीयोऽष्ययः }

जीवेकत्मुमुशषुमेदगतितो व्यामिश्रदिद्िषा भिन्ना तत्र पूर्वपरवविटयादूधवोध्वंरभ्धिरभवेत्‌ ॥८३॥

तत्वविदकेति प्रव्यक्षादेस्तत्वावेदकमानत्वेन दुरिस्तावदारोपवृ्ि- रज्ञाभ्रयत्वादनथहेतुत्वाद्वह्यबुदद्धेरतिदूरत्वाच्चाधमा तत्वक्षतिः प्रप- ्वसत्यत्वस्यापवादिका विचाराधीना विवर्तह्टिरायेरोत्तीर्णा जुद्धब- ह्यविषयत्वं षा प्रापैत्यतो मध्यमा अपवादहश्िस्तु तत्वप्रच्यवा- त्मकस्य द्ेतभ्रमस्य सर्वास्मना क्षयं कुवती विद्युद्धे बह्मणि परिनिषिता मुक्तेरतिपत्यासन्नत्वादुत्तमाधिकार्याश्रयत्वाच्ान्त्येत्यथः मध्यमा तु द्विधा भिद्यत इत्याह- जीवेति बहवो जीवास्ते चे करमेण मुमुक्षबोाऽ नाद्यनन्तश्च संसार इत्येका विवततंहषटिः अपरा वहमेवेकः सकल- कायंकारणसाक्षी मदुविद्याकल्पितं मुक्तामुक्तविदरदज्ञनेकजीवेशा- दिभिन्नं जगद्धासते मद्रोधाच्च निवातष्यत इति कालतोऽप्यास्रामः धरोत्तरमावमाहु- तत्र चेति तासां मध्य इत्यथः ८६

अ० ठी०--उक्तमेव हेतुमुपपादयति-तस्वाकेदुकमानदहष्टिरिति षरि- णामदृषटिः सा तत्त्वावेदकमानजा दृष्टिः प्रयक्षादेः प्रमाणस्य तखाबेदकद्टयुपेतत्वादारोषदष्टिः एषाऽधमा प्रथमा विञुद्धत्रह्मावगतिं प्रति दूरस्थत्वादित्यथेः तच्वक्षतिः प्रक्षादे- स्तच्वविदकतवक्षतिथैया सा तथा विवतैदृ्टिमैध्यमाऽऽरोपरूपतामतीय केवरापवादरूपत्वः चाखण्डादरयब्रहमाटम्बनत्रक्षणं प्रातिति मध्यमेयथैः तक्छप्रच्युतिरूपस्य भिभ्नमस्य क्षतिं निद््ति कुर्वयपवादद्टरन्या प्रथममध्यमपेक्षयोत्तमा ब्रह्मैव प्रयगेकरसं परमाथ. सननान्यत्किचिदमद्भवति भविष्यतीति यद्रेदान्तेकवेद्यतत्वं तस्य प्रच्युतिस्तिरस्कारो ेश- तोऽपि ब्रह्मान्यवस्तुदच॑नरक्षणः स॒ एव ॒विभ्रमस्तस्य क्षतिरनाधस्तं कुवैती परां काष्ठां म्राप्रोयपवाददष्टमता वाक्याथबगतिं प्रययन्तसंनिङ्ृष्टतादित्यर्थः एवं टष्ितरिष्य, तत्रमं तत्सररूपं चोपपा्य मध्यमाया विवरतदृदैविध्यमुपयोपेयमावक्रमस्य विशदीकरण- माह- जीवै कत्वे पि एक एवाहं जीवः स्वप्न॒ इव स्वान्येव स्वाविद्यया कासितो जओवभेदप्रतिभासो जैीविश्वरमेदावभासो मुक्तामुक्तादिप्रकारभेदकमिनन आध्यानिकादिप्रकार्‌- जगदवभासश्च एतच सर्वं मत्कृतेन मत्तत्बरहमज्ञानेन निःशेषं निवतिष्यत इदमेक. एव मुमुश्ुश्येका गतिः प्रकारः बहवो जीवास्ते यथाप्रतिभासं विभिन्रस्वभावा एव सन्ति परमात्सविषयकस्वाश्रयनेकाविद्याविखसिताः क्रमेण मुमुक्षवोऽनादयनन्ताश्च संसारमेक्षमागे इयपरा गतिः प्रकारः 1 एवं जीवेकल्व मुमु्षमेदगतितो ज्ञानप्रतिपत्तिप्रका रमेदतो व्यामिश्रद्टिविभिना ज्ञेयेयथे; एवं दृष्टमिदं व्यवस्थाप्याऽऽसां दृर्टनामधममष्य-

{ दितीयोऽध्यायः 1 सक्षेपशारीरकम्‌ + ४९५

` मोत्तमरूपाणां पूवेपूवेिकापनेनोत्तरोत्तरपरािहेतुषमि्युपायेपियमाबे संगृहति- तत्र चेति तासां मध्य इयथः ८२

ख° टी०--विलापनेऽपि तासां क्रममाह- परिणामवुद्धिमुपमृय पुमान्‌ दिनिवर्तयत्यथ विततंमतिम्‌ उपमृय तामपि पदाथयिया परिपृणदृष्टिमुपसर्पति सः ८४

परिणमिति पुमानधिकारी कूटस्थस्य तत्वतोऽन्यथामावासं मवात्तदूबु- द्धेरुपमदँ कृत्वाऽनस्तरं व्यावहारिक विषर्तबुद्धिमपि प्रत्तां निवर्तयति हषिरष्टिमाभित्य ततस्ताहृशशीमपि विवर्तमतिं पदाथपिया केषटटक्ष्य- पियाऽपवादहष्योपमृचय परिपृर्णहदिं निष्पपञ्चपत्यग्बह्यामेदृह्टि भाभ- तीत्वर्थः ८४

अ० ठी० संग्रहं निदरणोति-परिणामग्रुद्धि मिति अयमथैः-प्रसक्षदिरम्यस्ति ख्रार्थेषु तच्लषिदकं प्रामाण्यं ब्रह्मणः परिणामजगतसृ्टवादिवाक्यप्रापितमिति या परिणाम- दृष्टिः प्रथमा तां परिणामदृषटि ब्रह्मणो विजुद्धलान्निखयवसन्मात्रवाच परिणामो संभवति प्रयक्षदिरपि व्यवह्‌रव्यवस्थामात्रेतुत्वाद्वाबहारिकमेव प्रामाप्यं जीवेश्वरमेदो जीवानां मिथो भेदश्च .व्यवहारदृष्टब। बतत एवेव्येवं या विवतेदष्टिस्तयोपमृद्य परिणामं ब्रह्मणः सहसा प्रतीयमानं विवर्तव्ेनाऽऽकटय्येति पुमान्परेणामगुद्धिं विवतेबुद्धधोपमर्येति योज्यम्‌ अश्र विवतेमति परिणामबुद्धरुपमर्दिनीमपि निवर्तयति द्टिसष्टवाश्रयणेन जीवाजीवजगद्ध- मस्य केवट्स्वपरसाम्यापादनेन पूर्वोक्तां षिवतेदृष्टिमप्याभासमात्रतयाऽऽकठ्यतीतयर्थः पुनस्तामपि दृधिसूषटिरूपां विवतेमति पदाथंवियाऽपवादरूपया केवर्टक््या्थैधियोपमृय सच्चिदाप्मकवस्तुमात्रतया विर्येत्यथैः सोऽधिकारी तदा परिपूणेदष्टिं वाक्यार्थावगति- रूपामुपसपैति प्राोतीयथः एवमासां दृष्टीनां क्रमेण त्रह्मावगतिहेतुत्ायुक्तं परिणामवा. दस्य पूवेभूमिकाल्रेनोपायलमिति भाषः ८४

ह° टी०्~-ननु मुयुश्चुणा बह्मज्ञाने यतनीयं किं तस्य परिणामादि- हष्टयेति चेन्न तज्ज्ञानस्य ताद्ुशहषिमेद्साध्यत्वादित्याह- अथशब्दसूचितमुमृक्षुसिमं खु दष्टिभेदमुदितकमतः

४९६ टीकादरथसमेतं~ [ दितीयोऽष्याथः 1

उपटोकते षिगदितासिटधी- रषतिष्ठते निजमहिम्नि ततः.॥ ८५ अथरब्देति प्रथमसूत्रगतेनाथश्ब्देन सूचिता यः भ्रवणाधिकारी तावदिमं हिमेदं करमेण प्राप्रोति ततश्च विगछितदैतबुद्धिः सन्नि- जमहिश्चि निजस्वरूपेऽव स्थितो मवति नान्यथत्यर्थः ८५ अ० ठी०-ननु मुमुध्ृणामेता दृष्टय॒पएैकस्मिन्क्रमभाविन्यो नोपरभ्यन्ते कश्चिद्धि, परिणामदृषटिमेवे यावज्ीवमेवाऽऽटम्बमानो दृरेथते कधित्त प्रथममेव वरिवतेद्िमपवादष्ि वेति चेत्सत्यं सन्तु तादृशा अधिकारिणस्तथाऽप्यत्राथातःकब्दाम्यां सूचितो यः श्रवणाधि- कारी एता दृष्टीः कमेणावरम्बते वाक्याथपिया विगलितनिखिख्टृष्टिमेदः सनिजमदहि. म्नाऽवतिष्ठमानो मुक्तो भवतीलयाह--अथज्ञाब्दस्‌ चितमुुष्षुरिति अक्षरर्थोऽवता- रिकयेव व्याख्यातः इह चतुरष्यायीलक्षणस्य संपू्णशाख्रस्य श्रवणाधिकारी साधन. चतु्टयसंपनः सूचितस्तस्थैवेवं करमेण ॒समुक्तिफलावसाना दष्टयो भवन्त तरेषां तु तच्शरदरा- मत्रेण प्रदत्तानां सम्यक्साधनसंपत्तिरहितानां परिणामे विवर्त वा दृष्टिः परिनिष्ठिता स्यात्ता- दशाश्च बहवः पूर्वोक्तस्तु विर इति द्ृष्टिविरोध इति भावः ८५

~~ ¢

सु° टी०--कथं पुनः परिणामविवत॑धियोर्विरद्धयोनंह्यसाक्षाकता- रहेतुत्वमिति चेन्न हेतुहेतुमच्वेनाविरोधादिष्याह-- ¢ परिणाम इत्यथ विषतं इति | फ्‌ ०० बहवे(ऽहमेव मुमुक्षुरिति परिपुष्कटं प्रमं पदमि- > ^ , मि [+ त्यवगत्य तिष्ठतं माह्यम्न निजं <& पारेणाम इतीति अधिकारी हि प्रथमं सर्टिवा्रयाद्गह्मोपादानं जगदिति परय ति। ततो बह्मणि प्रसक्ते प्रपश्चे तन्निषेधरूपारम्मणादिन्यायेन विवतं एवात्र वाक्यार्थं इति निश्चिनोति एवमविचारितजीवबहुत्वज्ञानं तदेक- सज्ञान हेतुस्तञ्ज्ञानं मुमुष्षुद्रारा बह्यज्ञाने ततश्च परेएूण स्वस्वरूप- मित्यवगम्य स्वस्था मवतीति प्रणाड्या परिणामादिुद्धरपि बह्मज्ञन- हेतुत्वमित्यर्थः; ८६ अ० ठी०--दमं दिमेदं मुमु्षुशूदितक्रम उपटौकतं इ्युपक्मं श्पटयति--परि- णाम इतीति प्रथम परिणामो ब्रह्मणो जगदियवगलयाथानन्तरं विवतै इलयवगध्य तत्रापि विवे बहवो मुमुक्षव इति प्रथममवगय पश्रादहमेव मुमुक्षनं मद्ये सम्ती-

[ द्ितीयोऽध्यायः | सकेप॑शारीरकम्‌ ४९७

लयवगच्छति पुनर्विवर्तोऽपि नास्ति नितयदयुद्धचित्छखूमे बरह्माणन्यज्ञानस्यासंभवोदि्यपवा- दद्या परिपुष्करं परमं पदमखण्डचित्सदानन्दरूपमेवाऽऽपमतच्चमित्यवगम्य निजे महिभ्नि स्वरूपे निदठितसामान्यविकेषे सखप्रकाशसदानम्दधने बरह्मण्यवतिष्ठते ब्रहैव भव. तीधयैः ८६ घ° ठी ०--ननु कथं विवतंहरेव्य। मिभ्रत्वं तस्या अनारोपखूपत्वा. दिर्याशङ्कय मध्यत्वमस्या उपपादयति -- [> +, क, नि व्य [क परिणामथिमो विवत॑धौरपदादात्मतंया व्यवस्थितौ [9 _ सकलद्वयमदिनीं धियं परति साऽऽरोपगिराऽभिधीयते ॥८७॥ (वा + (4 न, न, ~, ९, 6 उभयव्यतिमश्रहपता भजते तेन विवतध।रियम्‌ 4 _ ९८ ~ ( श, पथमोत्तमयोदयोः पुनव्य॑तिमिश्रीभषनं वियते ॥८८॥ परिणामधिय इति द्रभ्याम्‌ यद्यपि परिणामभवेक्ष्य विषरतधीरपवाद्र्र्पा तन्निषधेनाऽऽसनः श्द्धतासाधकष्वात्तथाऽपि सवंद्ेसोपमादिनमद्यास- बुद्धिं परति साऽप्यारोपदपा तत्र दपावहारिकदवेतभानात्‌ अतत उमय- व्यामिश्रा विवतेवृिः परिणामापबाद्हष्टये।स्तवनेवं रूपत्व र्केवटतेवे- त्याह--प्रथमेोत्तमयोरिति ८७ << स० टी०--यलर्वं॑विवतेदृेर््यामिश्रदध्तसुक्तं तत्मपश्रयति--परिणामायिय इति विवतंप्रतिपत्तौ वस्तुनः ञुद्रलप्रतीत्या परिणामस्यापवादाद्विव्षधीः परिणामधे- योऽप्रवादतया व्यवस्थिता सर्करुद्वयमर्दिनीमपवादधियमुक्तमां प्रति तामपेश्येति याबत्‌ | सा विवतैधीरारोपगिराऽमिर्धःयते व्यावहारिकदृष्टिपि परमापवादेदष्टयवेक्षया समारोप एवेयथः ८७ अ० टी०--अतो क्ितद्िरारोपापवादन्यामिक्रेयुक्तमिधाह--उभयव्यतिमि- श्ररूपतामिति तेन पूष्रप्क्तेन हेतुनेयथः परिणामापवादद्टोस्तु केनचिद्छामिश्रताऽ्यतस्तयोः केवरतेवेयाह--प्रथमोचमयोरि ति निमित्ताभावा- दियथः ८८

घु ° ठी०--एवमेकत्रेकवाधिकारिणि कंमाद्‌दुटि मेद इत्युक्तं ये तु तैक-

१क. ध्य प्रति। ६३

४९८ रीकाद्यसमेत- दहितीयोऽध्यायः }

स्मिन्नेता दुटयः संमवन्ति विरुद्धत्वादित्यघममध्यमोत्तमाधिकारिभेदा- भयत्वमाभ्रयन्ते तन्मतमुषन्यस्यति- ` कृपणधीः प्ररिणाममुदीक्षते क्षपितकल्मषधीस्तु दिवतेताम्‌ स्थिरमतिः पुरुषः पुनरीक्षते व्यपगतद्वितयं परमं पदम्‌॥८९॥ कृपणधीरेति प्रपश्चद्विरक्तधीः तविद्रह्मपरिणाम एव प्रपश्चोऽहं तु वस्तुतः कतां मोक्ता चोपासनेन बह्म प्राप्स्यामीतीक्षत इत्यथः यस्य तु क्षपितकदठमषा धीः सर्वतो निर्विण्णो वेदान्तश्रवणालप- स्वस्य विवर्तदपतामुदीक्षते। यस्तु स्थिरमतिः भ्रवणादिभिनिश्वल)ो- कृतबुद्धिः निरस्तद्रैतं परास्तद्वैतं परमपद्मेव केवलं परयतीत्यथः। स्थितमतिरितिपाठे स्थितप्रज्ञो जीवन्मुक्त इत्यथः €९ अ० टी०-पुरुपमतिभेददेवायं दष्टिभेदो नैकस्यैव क्रपवर्तिन्य एता दृष्टय इति मतान्तरमाह-- कृपण धीरिति प्रयक्षादिप्रमाणतप्पमेयपु यधादशेनं तच्मतिः ङप- णधीः पुमानिति शेपः वस्तुविवेचनसामध्यैरहितधीरशुद्धान्तःकरण इत्यथैः तद्वि परीतः शुद्धान्तःकरण; क्षपरितकल्मपधी; परिणाम इति विवते इति वा ॒विक्षेपरहिततया तच््ेऽतिनिश्चटमतिः स्थिरमतिरिति मेदः ८९ सु० टी०-एकानेकमुमुश्चद्रशिमेदासागुक्तविवतेद्रैविध्यमपि पुरुष- भेद्‌ञ्यव स्थितमेव ते वव॒न्तीव्याह- पुरुषभेदवशादृदविविधा भवे- स्षपितकल्मषपीरपि मध्यमा जगदनेकमुमृक्षुकमीक्षते पुरुष एकतरो तथेतरः ९० पुरुषभेदेति ९० अ० ठी०--य्ुनमध्ये पिवतेद्रविध्युक्तं तदपि पुरपमेददिवेयाह--पुरुषमेव्‌- धक्ादिति एकतरः, द्योरेकः अनेकमुमृक्षकमेवेयथैः ९० सु° ठी०--तपक्षं प्रतिक्षिपति- इति तु केचिदुशन्ति महाधिय- स्तदपि संभत्रतीति दुष्यति

[ दितीयोऽव्यायः] संश्षेपश्षारीरकम्‌ # ४९९

इह तु सूच्ररृताऽथ गिरोदितः पुरुष एकविधश्िविधो तु ९१॥

इति विति तदपि संमवतीत्यतो दुष्यतीत्यन्वयः मह।धिय इत्युपहासः तद्वीजं तु भिन्नाश्रयाणां द्टीनां परस्परानुपयोगित्वादवुथा तकाभ्रयणमिति सृञ्रकारासंमतश्च पक्ष हव्याह-इह विति ९१

= (= (५

अण० टौ०--उक्तं मतान्तरम्गी करोति-इति तु केचिदिति तदपि संमा- व्यते एताद्रशा अप्यपिकारेणो मतिविड्ुद्धितारतम्यदशापना हयैः अत्राथशञब्दसु- चितोऽस्वेकविघ एवाधिकारीति तद्य कऋमभाविन्य एता दृष्टय॒इव्यस्मन्मतमिय।ह-- इह त्विति एतदुक्तं भवति-राच् द्यतन नानाधिका्कं काम्यकमैकाण्डवदुपप- यते परमपुरुषा्थमोक्षफलव्रह्मामिक्यप्रतिपत्तिमाऋथवेनास्याऽऽरम्भात्‌ परिणाम- विवतैदृष्टयोरन्यतरनिष्टस्य साक्षात्तचप्रतिपत्तिरस्ति अतो तमासाय शाल्वं चरितार्थं भवेत्‌ यद्यप्यपवाददष्टिनिष्टस्य तच्चप्रतिपत्तिः संभवति तथाऽपि तस्य सा दृष्टिरारोपविपयसि- द्विसिक्षत्वादध्यारेपदृष्टिमपेक्षत इति प्रथमत एव॒ भवति ततश्च शाखं तन्मिथो भिन्नानधिकारिणः, अपश्य प्रवतिंतुमहैतीयेकविध एवात्राथशब्दसृचितोऽधेकार शेयः मतान्तराभ्युपगमस्त्रवेविधा अपि ठोक सन्तयतावन्मात्रामिप्रायेणैव पुनः शाख्रसेम- तव्वेनात एव तदपि समवतीयपिशब्दग्रयोम इति ९१

खु० टी०- कुत एवाभ्‌ ति चेत्तत्राऽऽह-- तिसृषु भूमिषु तस्य तिष्ठतः कमवशात्स्वयमुत्तमश्रमिका समुपसपति तत्न तिष्ठतः समुपशाम्यति कारणकायषीः ९२

तिसध्विति } धरिणामादिहिक्रमेण प्रवृत्तस्य ततस्य पूरवंहष्टयोः परि- पाके सति स्वयमनायासेनैव परिपृणहर्टिः समुपसपेति ततश्च कार्य- छारणादिसवद्रेतधीः शाम्यतीति तमेवेकमधिकारिणमाभ्नित्य प्रवृत्तं शाखम्‌ अन्यथा हि सुष्टिवाक्यसमन्वयेन बह्मण्यप्रसक्ते प्रपञ्चे कस्य विवतव्वं युक्तिभिः साध्यंकिवा नेतीत्वादिभेः प्रतिरथ्यं तद्धिनाच कथं शुद्धात्मप्रतिपाद्कपदेथत्ता निरूप्या तां विना कथं संपद्ययावि- मव इत्यादि मुक्तिनिरूपणमिति मावः ९२॥

५०७ दीकादयसमेत- { द्वितीयोऽध्यायः ]

टौ ०--सदेवमेकस्यैव क्रमवयनेकदृ्टयाऽवस्थाप्राप्या तादरशदषटिकमाबरम्बिशा- छस्य साम्येन श्रवणेन कृताथलोपपत्तेः स॒पवेह मुख्याधिकारीयभिप्रेयाऽऽह--- तिसृष्विति कमव्ञाक्रमेणेति यावत्‌ क्रमवशात्िमृषु॒तिष्ठत इति संबन्धः उत्तमभूमिका वाक्यार्थनिष्ठा सा स्वयमेबानायासेन समुपसप॑तयुपगच्छति पदा्थमतिदा््य सति वाक्याध॑मतेरयलनग्राह्मलादियथेः कारणकायथधौ; प्रपञ्नविषया वद्धिः सम्यगुपशा- स्यति तदा निवृत्त सवैसेसारबन्धो भवतीयथैः ९२

सु° ठी०--अस्मिन्नर्थे हेव्वन्तरमष्पाह-- श्ुतिषचा।पे मुनिस्मरणानि हयविशारदभीरपि सवशः अयमपेक्ष्य दशातितयं विना हि षटामुएयाति कदाचन ९३

ुतिव्रचांसीति.। सष्टितत्परतिपे धविषयाणीस्यथः युनिस्मरणानि सूत्रा दिङूपाणि द्रयविशारवा माष्यकाराद्यस्तेषां वचनानि चैकस्मिस्तत्त- द्हष्टयवस्थात्रयमपेक्षय घटते तेन धिना परस्पराननुरोपेखादित्यथेः ९३

अर टी०--एव दृ्टिमेदाश्रयणेनेद्‌ शचं प्रहृ्तमिति कुतो ऽवसितं भवतेति वीक्षा यामाह--्रुतिव चां ती ति | सृष्टिवाचारम्मभेतदात्मक्त्लमियादिवाक्यानि श्रुतिवचांकषि, ^ स्याद्धोकवत्‌ ' [ अ० सू० २। १।१३] तदनन्यत्वम्‌ [बण मृ०२।१ १४ ] इखादीि सूत्राणि मुनिस्मरणानि दयविजञारदः श्रुतिसुत्ोक्ताथ।विष्करणनिपुणो भाष्यकारतस्य गीरमा्यवचनजातमेतःसवैमप्यालोक्येव्थं भ्यवस्ाप्यते स्येति योज्यम्‌ ु्यादिकचंस्यप्येतदृ्टित्रयमपेक्ष ग्रहृत्तामीति इतः व्रमाणानिश्चय इत्यत आह--त्रय~ मपेक्ष्येति उक्तटृष्टत्रयमयेश्योक्तदशात्रितयं विना परस्परानुरेनेनोपकार्योपकारकाव * स्थासपरदनं विना घटं घटनामिकपुरुपाथेपयैवसिततया सामक्स्यं ह्यपयान्ति कदाचन्‌ श्तिवचनादीनीति योजना दृष्टित्ियविबन्धनमधिकारिदशात्रयं विना श्ुव्यादिकचनानुपूर्यौः` सामञ्जस्यं भ्यते तदपेक्षायां दस्यत इत्यन्वयन्यतिरेकाम्यामयमर्थो चिश्वेतन्य इयः ९.३

सु° टी ०--तस्माद्िवक्षिताथोंपयोगिष्वेन " स्वालोकवत्‌ ` [ बण सू० २।९। १३] इति परिणामबाद्माध्रिस्य सिद्धान्तसिद्धेः एरस्ता-

[र द्वितीयोऽध्यायः } सेक्षेपशारींस्कम्‌ है ५०१

कि

पपू प्रवयक्षादेस्ता चिकज्ञानोत्पादनकशक्तेमनपोद्येवो्छस्य समन्धयस्य प्रध्यक्षमाडिविरोधः परिहृतो सिद्धान्ततयेत्याह- अतेाऽनपोदयैव तसवरवि- दुत्पादनेऽध्यक्षभतेः पुरस्तात्‌ सामथ्यमक्षादिविरोधमस्य निवारयामास समन्वयस्य ९४ भत इति ९४ अ० ~-एवमुक्तप्रकररेणः विवक्षितार्थोपयोगाप्रथमं “स्याघ्छोकवत्‌” इति परिणामः घादमवङ्म्न्य विरोधपरिह।रः कतो तु सिद्धान्ततयेति सिद्धमुपसंहरति--अताऽन- पोद्येवेति यत एवं प्रिणामवादस्याधयत्रोपकारिताऽतो देतोरध्यक्षमतेस्तच्संबिदुत्पा-

| कोय

दने सामध्यमनपोद्यानिराकृत्ेव पुरस्ताप्प्रथममस्य समन्वयस्याक्तादिविरोधं प्रव्यक्षादिप्रमाण- पिरोधं निवारयामास सूत्रकृदिति योजना ९४ सु° टी०~ततश्च तदनन्यत्व मित्यत्राऽऽरम्मणादिशब्दसामथ्यौत्पत्य- श्षादेरभ्यपगतमपि तच्वावेद्कत्वे विक्रारयुषात्वकथनेन कारणसत्यत्वपद्‌- शनेन चाद्वयसमन्वयविरोधापनया निरस्यन्विवतमेव सिद्धान्तयती- श्याहु- हृहाधुनाऽररम्मणशब्दशर्ति संश्रित्य तत्यावगतिक्षमत्वम्‌ [ क, कि अक्षादिमानस्य निराकरोति 6 समन्वयस्यापनयन्विरोधम्‌ ९५ देति अपनपाननिति हेती शातू(ता) ९५ अ० टी पश्चादारम्भणापिकरणे साक्षास्िद्धान्तं विवर्तैवादमा्नित्य प्रयक्षादेश्च ष्यावहारिकप्रामाप्याश्रयणेन यथासिद्धन्यवहारन्यवस्थानिरूपणेन विरोधपरिहारं चकारेयाह-

इहा धनेति इह राल्चेऽधुनाऽखण्डवाक्या्थ लुकूकुतया बिरोधपरिहारान्तरस्य वक्तन्यत्व- ्राप्तावारम्भणशष्दशां संभ्चित्याक्षादिमानस्य त्वावगतिक्षमत्वं निराकरोति सूत्रकारः समन्वयघ्य विरोधं सम्यगपनय्निति योजना ९५

न्क्ल

ग, प्यव ग. क्षमितैः

५०२ हीकाद्रयसमेतं- ( दितीयोऽध्यायः

सु° टी०--ननु परिणामाश्रयणेऽपि विरोधपरिहारश्चेत्कः ववत

ग्रहणे ति चेत्सत्यं तन सर्व॑स्य बह्माभिन्नतया सप्रपञ्चाद्रेतस्मन्क्यविराध- परिहारेऽपि स्वाभिमताखण्डेकरससमन्वय विरोधस्तद्वस्थ इन्पाह~--

अखण्डवाक्याथेमनुबजन्ती समन्वयोत्थापितवुद्धिव्तिः अक्षादिभिस्तखनिेदने हि सथः परिम्छायति निविशङ्कम्‌ ९६५ अखण्डेति निरस्तसमस्तशक्कुमखण्डवकयार्थमनुवजन्ती विषयोः वती परिम्टायति बाध्यत इत्यथः ९६ अ० टी०--ननु परिणामवादाश्रयणेन विरोधः परिहतश्चतकि विवतेवादमाश्रि्या

परेहारान्तरकरणेनेति चेदस्यैवाखण्डवाक्यस्याथेसमन्वयसाधकतातपू्म्य तदमावदियभि- ्रेयाऽऽह--अखण्डवाक्याश्राभिति अक्षराथ॑स्वतिरोहितः अद्वितीयसन्मत्रि वेदा- न्तसमन्वयस्य विरोधः प्र पश्हतो यद्यपि तधाऽखण्डकरसे तु समन्वयविरोधस्तदवस्थः कार्यकारणामेदेनाद्यलसि द्वावप्यलण्डैकरसस्यासिदधेरतस्तःपरिदाराय विवततराद्‌ आश्रयणीय, इ।त भावः ९६ सु° ठी०--अस्तु तद सविशेष एवाद्रये समन्वयः शाखाथ इति चेन्न विशेषस्य वाचारभ्मणमिति ' अपागादु्ेरभिव्वं [ छा2 ९।४। नेह नाना [बृ० ४।४ १९] इत्वादििनिपिध्यमानस्य श्ुतितास्पय गोचरत्वा दित्याह-- अखण्डमेवाद्यमासतरचं ® ® [न च([श्र(वाक्यमय प्रवा ~. [क =; वद्‌न्त शुन्या इति शन्दशार्त- [3 0 1नंरूपणे पूवमुदा।रत ५७ अखण्डमतेति तच्वमादिवाक्येकवाक्यमूताः सव्यादिकशिष्वा अखण्डः निषिशोषमेवाऽऽतमतच्वं वदन्तीति प्रथमे निरूपेतमिव्यथः ९७ अ० टी०-- तर्धण्डैकरसे समन्वयो मा मृदैतमात्रं लावसिद्धमेव श्रीमिति, चेन्मैवं समन्वयसत्रादिना समन्वयस्याखण्डैकससे सधितवादिसाह--अखण्डमित्ि +

1 दितीयोऽध्यायः ] सेक्षिपश्ारीरकम्‌ 1 ५०

मेदसंसर्मरहिततया वस्तुमात्मेवाद्रयमसंपृशयात्मकमित्यधः सुगममन्यत्‌ ९७

सु टो ०--ततः किमित्यत आह-

अतो षियोषस्य निराससिद्धये

निरस्यतेऽ्षादिषु तभागः

संरक्ष्यते सम्यवहारशक्ति-

भागः पुनः सवंमतोऽनवयम्‌ ९८ अत इति अखण्डसमन्वयविरो धस्यापनुरथे प्रव्यक्षादिषु तचावेद्‌- छत्वमागो निरस्यत इत्यथः तहि तेषामप्रामाण्यमिति नेत्याह-

सरक्त इति तेषां व्याषहारिकप्रामाण्यं निषिध्यत इत्यथः एवं चाख- ण्डसमन्वयो भदध्यवहारानपलापश्च सिद्ध इत्याह- सममिति ॥९८॥ अण ठो०-अतो विव्तवादाश्रयणेनाऽऽरम्भणाधिकरणयवृत्तिगुक्तैवेयाह-अत इति निरस्यत भरम्भणाषिकरण इति रोषः ९८ ° ठी ०-- विवर्तं व्याबहारिकत्वमपि कुतः स्यात्स्वप्रादिबिद्धान्त- मा्रत्वादिति चेन्नेत्याह- चितिवस्तुनः स्वमहिमस्फरणे हि स्वय॒मव्‌ करणामात प्रगतम्‌ परतिवध्य तबितिगताग्रहणं ® __ [९ [द वपरातवु दधमुपटकियातं ९९ चितीति चिद्रस्तुनो हि स्वमहिग्नोऽद्नयानन्द्रूपतत्स्य स्फुरणे स्वय. मेषाऽऽत्मोपचारात्‌ कारणमिति स्वप्रकाक्षल्वश्रुष्या प्रज्ञातं तच्च स्फुरणं प्रतिषध्य परत्थगन्ञानदोषो बिपरीतदरुद्धिभुपहरति तदोषजन्यस्वेन परस्वश्षाहेश्रां न्तित्वं सिभ्यस्स्वहेत्वनुसारित्वादस्तुतच्वापेक्षमेव मवति ष्यावहारिकापेक्षमिष्यथः ९९

भअ० टी०--यदि प्रयक्षादीनां तप्ववेदकं ध्यात्तहि व्याधहाशिकं प्रामाण्यमपि स्पात्तख्ानवेदकेषु शुक्तिरजतादिज्ञनेषु प्रामाण्यटेशस्याप्यददौनादिति चेनेयाह--

य, ग्‌, धद्धिमप।

१५०४ रीकाद्रयसमेतं~ { द्वितीयोऽध्यायः ]

चितिवस्तुन इति चितिवसु प्रयगातखरूपं तस्य स्वमहिमा खयाथाल्यं सरूपः मिति यावत्तस्य स्फुरणे प्रकाशे स्वयं स्रूपमेव कारणं कारणान्तशपेक्षा स््प्रकाशत्वा- दिति प्रगतं प्रकर्पेणावगतं श्रुतिस्परतिपुराणन्यधैरियर्थः अत्र स्यदासास्तपशिनः इतिवत्स्वयमेन कारणमियन्यभ्या्ृत्तिपरं वच॑नं कारणतेवधिधिपरमिति द्रष्टव्यम्‌ चितिगताग्रहणं तु किम्ीत्राश्रयविषममज्ञानम्‌ तच्चितिवस् प्रतिबध्य यथावरसफुरणमाच्छादय तसिन्धिपरीतबुद्धि संसारित्वपरिच्छिनत्रादिविच्छेयरूपामुहछसयति स्फुरत एव चिदं. त्मनो याधातध्येन स्रणमावृ्य तद्रताविद्या तस्मिन्विपरीताकारताभामासयतीति वेदान्त- प्ररियस्थितिरेयथः शएतदिह विवक्षितं प्रयगज्ञानजन्यं हि स्र प्रयक्षादिप्रमाणं ततप्रमेयजातं तथा प्रयक्षदेरविद्यादोषञन्यत्वात्स्विषरयतच्चस्पानवभासकत्वात्तद्विप- ्ययेण वाचारम्भणप्रपञ्चाकारावभासकत्वाच्च चिदात्तच््ज्ञानपिक्षया शुक्तिरजतादिन्ञानव- द्वान्तित्वेऽपि म्यवहारसमथंस्वविषयावभासक्त्वस्यानुभवसिद्धवान् ग्याबहारिकांशेऽपि तस्य आन्तितेति ९९

सु° टी०-कुत एवमिति येत्तजाऽऽह-- व्यवहारनिर्षहणशक्तिमसौ विदग्रहोऽस्य विनिवारयति परमाथवेदनविषिक्षमता- मवखण्डयन्नपि मनःप्रभृतेः १००

घ्यधहारेति असावज्ञानदोषः प्रत्यक्तत्वावेदनबिरोधित्वेन कदत स्वकार्यस्वा पि मनअदेस्तचवावेदनशशक्तिमेव खण्डयति कारणस्य कार्य स्वधर्मसंक्रामकत्वान्न तु तस्य व्यवहारजननकशक्तिमध्यवहायें बरह्मणि उषवहाय विपरीतद्पवकशं नस्येव तहोषकावत्वात्तत्वण्डने स्वरूपस्येषा- निवांहादययभा व्यवहार्भश्ुक्तिगतो दाषोऽग्यवहा्यमिभ्यारजतप्रदशंक इत्यथः १००

अ० टी०~-ननु प्रयगङ्ञानस्प ये्तसावमासे प्रति दोषत्वं तदि खवार्ये मनभदा- वपि तदोषमासञ्येदन्यथा तस्य॒ तत््ववेदकलप्रसङ्गादतः कारणदोषदुप्रितघ्यत्स्य म्यावहारिकमपे प्रामाण्यं सि्येदियाराङ्कां प्रिहर्रयक्षादो स्वकरे नज्ञानस्य दोषतेव्येतदाह--त्यव्रहारेति अस्य॒ मनःप्रमतेन्यौवहाकप्रमाणस्यासे नैदपरहः

ग, रभुबन्ध;

[ द्वितीयोऽध्यायः ] संक्षपशारीरकम्‌ ००५

प्रयगज्ञानं परमा्वेदनरिधिक्षमतामवखण्डयन्ंपि त्तस्वेदनजननसामध्यं निरुन्धन्नपि व्यवहार निवंहणशचक्तिं निवारयतीति योजना अज्ञानस्य स्ाश्रयपिक्षय। दोषेऽपि नं स्वकयीपेक्षया दोपघं प्रद्युत गुणमेव यथा काचदर्नत्रायपेक्षया दोषलं स्वेतुभृतपा- पानुमाने गुणत्मते प्रयन्देग्याबहारिकशि दोषजन्यतेति तत्रे प्रामाण्यहानिरिति भवः १००

सु० टी ०-ताह महावाक्यस्यापि मन दिवि्मत्यगज्ञानदोषजत्वान्न तरथावेदकतव्वं स्यादिति चेन्न विरोधामावादित्याह- क्वि = चितिवस्तुबुद्धि जनकस्य पुन- मो वचसो खण्डयति शक्तिमसो क्न > 9९ क्य स्वनिवन्धनस्फुरणमेव चितेः + बृ [+ भ्‌ „3 परतिवध्यं तिष्ठति षाचनिकम्‌ १०१ वितीति क्चिद्धि कथिहोषो मवति हि यथा दूरदोषश्चाक्चुषपुरु- पन्ञानस्य प्रतिबन्धको शब्दस्येव चिद्यहोऽपि प्रतीचः स्वाघीनस्फु- रणस्यैव प्रतिवन्धक्रस्तथेष तत्कल्पनान्न तु महावाङ्यप्रमाणकस्यत्यथः १०१ अ० ठी०--एवं तरिं वेदान्तानामपि तचवेदकवं स्यात्तेवामपि कारणदोषदुषरि- त्वादिति चेत्तनाऽऽह--चितिवर्त्विति असौ चिदग्रहः कस्मान खण्डयतीयतं आह-स्व निबन्धनेति चैतन्यस्य सख्तःप्रप्तप्रकाशमेव प्रतिवध्राति वाचनिकं वेदान्तवाक्यजन्यं तु स्फुरणे बघ्नाति तस्य तचखव्रैदनशक्तिं खण्डयतीयक्षराथैः अज्ञानस्य खप्रकाशस्फुरणे प्रयेव दोधववं नाऽऽगन्तुकप्रमां प्रति दोषत्वम्‌ एवमपि स्वकार्ये

प्रयक्षादविव कारणन्ञानं स्वदोपमासज्जयति वेदन्तेषु तेपामज्ञानकार्यगोचरत्राभावादिति तात्पयोथः १०१

ख० टी०--द्योरज्ञानकायसवाविशेषेऽक्ञानदोषानुपङ्नश्क्षुराद्‌ववनं वेद्‌ न्तेषि्येतस्करुत इति चत्त ऽऽह-- + प्र्यक्षदेरेष दोषस्ततोऽपं वेदान्तानां नेष दोषानुषङ्ग

~ ------ - --------~~--------~>

"=~------------- ------- -----

१. सुबन्धः? | ६४

५०द्‌ टीकाष्यसमेतं- {२ दितीयोऽध्ययः

सत्यं वस्तु च्छादयन्नदितीयं

दें यस्मादानयत्येष दोषः १०२॥ प्रयक्षदेरेति सत्थावरणेनासत्यषेदकत्वमस्य दोषत्वं तचचक्षुरादौ ह्यते वेदान्त इति तत्रायं दोषः का्यन्निवधर्माणां यथाका्॑मु- ल्ञयनादित्यर्थः संविल्निष्ठाज्ञानप्राधान्यन चक्चरादिविवर्तः संविध्ाधा- न्येम त॒ वेद्विवतं हत्यन्पे १०२ अ० टी ०--कारणदोषानुबन्धशचक्षुरादिष्वि वेदान्तेति कुत एतदियत आह- प्रव्यक्षादेरिति पवोर्धनोक्तप्रतिज्ञायां हेतुमुत्तार्धनाऽऽह-- सत्थं वस्त्विति हैतस्य दोषजन्यत्वात्तद्विषयकप्रयक्षदिभेस्तुतच्वावरणविपरीतकारिवदशषेनात्तस्यैव कारणदोषा- नुविद्धता वेदातानां ॒तत्रविदकत्वदशैनान्न तेषां कारणदोषानुवेध इव्यर्थः अयं भावः -- प्त्यक्संविदवच्छिनं हयज्ञानं प्रमाणाकरेण विवतेते तत्राज्ञानदोषप्राधन्येन चक्षु. रादिविषर्वः संवित्प्राधान्येन वेद विवर्तं इति स्थितेथुक्तोऽये विशेष इति १०२ . भु टी०-एवमतस्वावेद्कप्वेन प्रत्यक्षादीनां परत्यङ्मात्र विषयवे- दुन्तिष्वबाधकतं प्रसाध्य संप्रति मिन्नविषयवेनाप्याह- प्रतीचि सकटोपनिषत्पवृक्ता मानान्तर सकलमेव तु ततपरावि भरत्यक्पराग्विषयगोचरयोस्तु बुद्ध्योः

स्पर्था संभ्रवति मेयविभागसिद्धेः १०३ किं चेति। स्पध विरोधः तन्न हेतुमाह-मेयेति १०३ अ० ठी०-- तदेवं प्रव्यक्षादेस्त्वावेदकत्वाभावान तेन तचवदेकानां वेदान्तानां विरोध इति प्रतिपा्यविपयभदनापि विरोधं परिदरति-क्किच प्रती चि सकले ति। प्रधयक्प- रघ्ुपयोमिथो विरुद्रसंस्थानयोरथयोरखमासकत्वेन भिनविषयत्ाद्ववाश्वविषययोरिव ज्ञानयोरन बाध्यबाधकमभावो वेदान्तानां प्रयक्षादीनां चेयथः अक्षरयोजना सुगमा १०३ सु० टी०-किच किं प्रत्यक्षादे्मेद्विषयत्व यददरेतसमन्वयविरोधि स्यार्स्वरूपमात्र विषयत्वं वा घटाद्धिन्न इति बोधकत्वं वाऽभ्ये तद्धे वुमानमित्याह- अभिन्न एवैष पटः समीक्ष्यते भेदगन्धोऽपि पटे समीक्षयते क, “्योग्यतरु°

(८ दितीयोऽधयायः ] संक्षेपशषारीरकम्‌ ५०७

पटेऽपि भेदो यदि कल्प्यते तदा पटो विदीर्यत कुतस्तदा पटः १०४

सभिद्न इति अये पट इत्षनुमवे मेदामावोपठक्षितस्वरूप एव साऽ नुशयते तु तच्च मेदलेशोऽप्युद्धिख्यत इत्यथ; + द्वितीये त्वाह--टेऽ पीति पटस्वरूपे गर्यमाणेऽपि घरद्धेदो गृह्यते चेत्‌ कि पट एव तदन्यो बाऽभ्ये दोषमाह- प्ये विदीर्येत घटादिसापेक्षस्य तस्य निरपे- कषपरस्वरूपतवं व्याहन्येत यद्वा घट पेक्ष मेदत्वं प्राप्यस विकीणंः स्याद्धेदस्य विदारणात्मकत्वात्‌ तस्य चामाकात्मकत्वाल्दुतस्तदा माव" रूपः पटोऽपि स्यादित्यर्थः ४॥

अ० टी ०--इतोऽपि नानयेोर्विरोषो भेदप्रत्ययस्य युक्तिवधितत्वेन भिष्यात्प्रसिद्ध स्याह--अभिन्नेति सममीक््यमणे पदे यदि भेदस्तदेदं वक्तव्यं स्वस्मादेव परस्य, भेदोऽन्यस्माद्रेति तत्राऽभ्ये दोषमाह--पटेऽपि मेदो यदीति स्समद्रेदे हि विशः कटीभावः पटस्य स्यात्तदा तस्य पटल्रहानिः सकटस्यापि स्वतो मेदाभावात्तस्यापि स्वतो, भदे स्वरूप्हानेरेवं तच्छकटेष्वपि तथालाननिःखरूप एव पटः स्यादित्यथैः १०९

चु०° टी०- तदन्यो वेत्यवं दूषयति- घटात्पटो भिन्न इतीष्यते यदि स्फुटं प्रसज्येत विकल्मिता भिदा सत्यमापेक्षिकमीक्षितं कचि- 9 = चथा यत्नेन निवेदयिष्यते ३०५ यदिति घटाद्धिन्न इति तत्र ग्यते मेदः पटभिन्न इत्येवं चुने मेद्‌; कस्पित एव स्यादित्यर्थः कुत इति वचेत्त्राऽऽह--न सवय- भिति यत्सापेक्षं तदुसत्य हष्टं यथा मरणां सितं तथा यत्सत्यंन

तत्सापेक्षं यथाऽऽत्मा एतच्च तुतीये स्पष्टं वक्ष्यत इत्यवाह- तया, चेति

अ० टी०--द्ितौयपक्षम्यनूद्य दोषमाद--घटादिति पिकसििता मिथ्याभूता भिदा प्रसययेतान्ययेक्षत्वादित्य्थः अन्यपिक्षनिरूपणस्वभावतरेऽपि भेदस्य कथं मिथ्या-

१, निरूप" +

५०८ दीकाहयसमेतं- [ द्वितीयोऽष्यायः }

त्वभित्यत आह-न सस्यमिति यदपेक्षिकमन्ययेक्षस्वभावं तक्कचिदपि सय मीक्षितं यदपेक्षिक तदसलयमेव दृष्टं यथाऽलक्तकादपेक्षं॒स्फयिकटोहिः्यभिव्यर्थः यथा सायेक्षस्वभावकं चिदपि सयं तथा यत्नेन निवेदयिष्यते तृतीयेऽध्याये पदा्थशोष- नावसर प्रतिपादयिष्यत इयर्थः तस्माद्ेदो सयोऽन्यसपिक्षस्वभावत्वात्फटिकटी- हिखादिवदित्युक्तं भवति १०९

सु° टी ०~--किं मेद्रुद्धिरपि दुर्मिरूपत्वादप्रामाणिकेत्याह- तदबुद्धिर्धटते प्रमाणतो विनाऽपि पर्मिप्रतियोगिसेविदा भेदवुद्धि विरहय्य कल्पते तथेव धर्मिप्रतियोगिधीरपि १०६

भेदेति मेदो हि घटाद्धिन्नः पट इति धम्याभ्रवत्वासरतिवोग्यवाधि- कत्वाच्च तवुमयक्ञानं षिना मानेन बोधयितुं शक्ष्यते चमेद्‌- बोधं दिना तदुमयमानमित्वन्योन्यायेक्षत्वमित्यथैः। तथा हि घटा द्धेदृज्ञानं नस्यावपित्वज्ञाने विना तच घटस्य पटभिन्नतज्ञानं िनाऽन्यथा

पटस्य स्वस्माद्‌ पि मेदमानापत्तेरेवं धा तस्यापि मेद्घरितत्वात्तन्निश्प्य- त्वामिति मावः १०६ अ० टीर--इतोऽपि प्रामाणिको मेद इलयाह--न मेदृब्ुद्धि रिति धर्भप्रति- योगिसंबिदा विना प्रमाणतो भेदनुद्धिनै घटते कस्य कुतो (त) इति तस्या धम्यौदिषु- द्थपेक्षत्वात्तथेव धमिप्रतियोगिधीरपि मेदबुद्धिं विरहय्य कल्पत एकस्थेकदेकं प्रति धर्मिप्रतियोगित्मायोगात्‌ } तथा सिद्धे मेदे धमिप्रतियोगिसिद्धिरितीतरेतराश्रयापत्तेन भेदः प्रामाणिक इयथः १५०६ सु० टी०--अस्तु तदहि वेधम्यधौरेव भेदधीरिति चेन्नोक्तदोषदे- बेव्याह- प्रस्पैरापावधिया मेदधी- विनोपपन्ना तया विनेतरा इतं। दमन्योन्यस्षमाश्रयं यतो मतिदयं तेन तदस्तु कल्पितम्‌ १०७ परस्परेति वे धम्यं हि विरुद्धो धर्मः \ चाऽऽश्रयमेदृन्ताननिरप्यः।

[ द्वितीयोऽध्यायः ] संक्षेपशारीरकम्‌ ५०९

आथयमेवृधीरपि वैधर्म्यज्ञानं विना साधर्म्यग्रहाद्धि शक्तिरजतयो- कप क्ल „क ¢ ~~ भदाग्रहेणामेदभ्रमो वेधर्म्यज्ञानाच्च तज्निव्त्तिरिति सर्व॑सिद्धमतश्चान्थो- न्या्रयाद्धेद धीमां भ्रान्तिरित्यथः १०७ अ० टी ०--अन्येन्याश्रयान्तरमाह--परस्परामावेति पूर्वं घम्पादिबुद्धभेदवुदधेशवा- न्पोन्याश्रयतोक्ताञ्र तु धर्भप्रतियोगिनोस्तादास्याभावनुदधभदनद्धश्वान्योन्याश्रयतोच्यत इति भिविकः सुयोञ्यान्यक्षराणि १०७ सु° टी०--किं जडा्थविषयप्रत्यक्षादेमानक्रस्यामावेनाप्रमाणव्वा- दपि बाधक्रव्वामत्याह- [4 [> भे 9 अक्षालव्राच्न सरानत्रूच- # शवपे [3 [ (प नचापपन्ना सदसान्व्रत्तः। 4 जडप्रमाणस्प फट्‌ तताप तेन वेदान्तजवुद्धिबाधः १०८ असदिति किं संशयादिनिवृत्तिमांनस्य फल मुत प्रमोत्पत्ति्नाऽऽयो [| (~ ~ 9 ना दि निवत्य ह्यस्व सद्वा सदसद्वा चितयस्यापि निवृत्यसमवस्योक्तव्वादि- त्यथः १०८ अ० टी०-जडे मेदप्रपञ्चे प्रमाणयोग्यताभावान तद्विषया धीः प्रमेतयुक्तमिदार्न। तत्र प्रमाणङ्लयामावाच्च तद्धीः प्रमा किं तु भ्रान्तिरेवेयाह--अस्न्निवृत्तिरिति कस्य- चिनिवृत्तिरुत्पत्तिवां सवैत्र मानफटं वाच्यम्‌ तत्र निवृत्तिपक्षे किमसनिृत्तिः प्रमाणफठं सनिवृत्तिवं सदसभिदृत्तिनो सवेथाऽपि संभवतीति कऋमेणाऽऽह--असन्निवरत्तिरे- स्याद्यनारपेन असतो नित्यनिवृत्तिरूपतवात्तस्य प्रमाणसाच्यलामावात्सतो ज्ञाननिवत्भ्वा रोभवादत एव सदसनिश्च्ययोगः सदसदात्कवस्तुनोऽभावाच तननिवृच्यसभव इयर्थः॥१०८॥ ° टी०--द्वितीयेऽप्येते विकल्पा अपरिहायां इत्याह-- प्रसूति > त्परसू। अस्षसरसूतिनं सससूति- „म तपस्‌ नं चोपपन्ना सदसत्मसूतिः $ ववे जडप्रमाणस्य फलं ततोऽपि [० [९ तेन वेदान्तजवुद्धिवाधः १०९

भसपप्रसूतिरिति असतः शशष्टाङ्गादेः सत आतमनः भ्रसूत्यसं मवादिति- शस्य चासंमावितत्वादित्यथः॥ १०९

५१० दीकाद्रवसमेतं- [ दितीयोऽष्यावः]

अ० टौ°--चिषयगतदिचिननिृत्तिः प्रप्रणफलयमिति पक्षं निरस्योसत्तिपक्षयपि तती निराकरोति--अश्षत्पसूतिरिति ।॥ यतो विचा्ेमाणे जडे प्रमाणङ्कयामा-~ वस्ततोऽपि हेतोस्तेन प्रयक्षादिना वेदान्तजबुद्धिबध इति ्शितमाह-ततोऽ पीति १०९॥ सु° दी०- नापि जडाथसंविदुत्पततिरेव कटं विकल्पासहत्वादिः त्याह- 0१.८६. .9 ( जडाथसंविन्न हि कुर्वतः फलं तदा हि कुर्वंखमपीरशं भवेत्‌ अकुर्वतस्तत्फरमिव्युदीरय- निविहस्यते दुर्मतिररकेरपि ११० जडर्थेति + सा किं तदनुङ्टव्यापारवतः फलमुदासीनस्य काऽथ्ये ब्यापारस्यापि कायेत्वेन कुर्वत्फलतवं स्यादेवं तस्य तस्याफएीत्यनवस्था + नि््यापारात्एलोत्पत्तेरद्‌श। नात्‌ तच्च वदता हास्यत्वमिव्याह---ग्कु- बेत इति ११० अ० टी०--यथा सदािविकस्पासहत्वाःकस्यचिदुत्पत्तिनिदत्तिती भानङ्कयं नः संभवति तथा जड मानस्य कुवैखविकल्पानुपपत्त्याऽपि तत्र संविदुत्यत्तमीनफठ्तासंमव- माह--जडार्थसं विन्न हीति दुव॑ नाम व्याप्रियमाणत्वं तत्र कुर्बवतोऽकुषैते वाऽपि प्रमाणस्य जडाथसंवि्करमुपपदयते कुवत फटं चे्कुषैखस्यापि कायेलवात्त- दपीद्शं भवेतकर्बतः फं भवेत्‌ तथा तदपि ताद्छमियनवस्थप्रसङ्खः कतै स्वस्याप्यकायैले तत्फरस्य संवेदनस्याप्यनादिविन फखत्वाभावप्रसङ्गात्‌ जडार्थसंविः- दकुवैतः लमिति पक्षान्तरं तु सर्तेः ठोकानुभवविरुदरमिमाद--अङ्वंत इति \ स््टोऽथः ।॥.११० छ० टी ०-- नित्यैव संविद्पनीतावरणफलमिति वचेन्तेत्याह-- सती सेविक्कियते हि सचा- चासते तद्रदसच्वरेतो; चोपपन्नं सदसत्वमस्या- स्ततो कारयत्वमुपेति संवित्‌ १११

सतीति नापि प्रागसत्री ज्ञातताऽपि फटमित्याह--न चेति \ अतत

[२ हितौयोऽध्यायः संक्षेपक्षारीरकम्‌ ५११

उत्पस्यदृशेनादित्यथः अस्तु तहि प्रागसत्पुस्पस्यनन्तरं सतीति चेन्न स्वमावदिरोधादित्याह- चेति फलितमाह-तत इति १११

अऽ टौ ०--संबिदुत्यादकपयोखोचनया संविदो भानफठे भिरस्य संवित्छरूपपर्थारो- चनयाऽपि तननिरस्यति-सती संविदिति अक्षराथैः स्पष्टः सतोऽसतो बोत्पत्ति- भनफकमिति पूवं सामान्यतो विकस्य दुषणमुक्तमन्र संविदि विशेषतो विकस्पदृषणं ृतमिति विशेषः १११

सु° टी०--किंविदस्तु मानफं तक्ति शक्यं मानेनोप्पा्यमकशषक्ष्व धा नाऽऽय हत्षाह--

शक्यमुप्पापमिति प्रशस्यते

तदा हि शक्तेरपि जन्यताऽऽपतेत्‌ अशक्यमुत्पायमितीष्यते यदि

दुतं नतश्रुणेय मुद्ररादिभिः ११९

शक्यमिति शक्त्युपेतमितंयर्थः तदेति विशेषणीमूतायाः शक्तेर- पीर्पथंः अन्त्यं षय ति--अशक्यमिति। न॒हि सुशिक्षितोऽपि शद्रा दिना नमदचूणंयतीत्यर्थः ११२॥

अ० टी०-- कायेकारणभावसामान्यविषयमपि दोषं संविदुत्पत्ताषाह-न श्क्थ- मिति शक्तं करणं क्ये कायेमिति हि स्थिति; तत्न संवेदनं मनस्य शक्षयमशक्षं णाऽऽये शक्यवच्छिनस्य शक्यत्वात्तदा शक्तेरपि जन्यताऽऽपतेत्‌ शक्तेरपि जन्यते तत्रापि क्षक्यन्तरफल्पना प्रसग्येत राक्धयवच्छिनमुत्पायमिति प्रशस्यते युक्तिसहित- भिसर्थः द्वितीये दोषमाह--अशक्यमुत्पाधयमिति अतिप्रसङ्खाननायमपि पक्षः साघुरियथः धाऽऽमन्यज्ञाननिदत्तिः प्रमाणफठमितिपक्षेऽभ्येतद्धिकल्पदृषणगणप्रसरणं सममिति रक्यमज्ञानस्यानिवैचनीयघ्वान्मानस्य तनिवतैङवमप्यनिवैचनीयलमेवेति मान- युक्यसहिष्णुताया अस्मन्मताखंकारत्वादिति भावः ११२

सु° ठ०-अस्तु जडप्रमाणमफलं किं तत इति वेत्तदपरामाण्यात्तदि- षथस्थेकानेकत्वासिद्धर्मिध्पात्वमिष्याह-

जडप्रमाणस्य फएठानिरूपणा- नडस्य ततं निरूपणक्षमम्‌

५१२ ठीकाद्यसमेतं- [ द्वितीयोऽध्यायः

अतो नं मानान्तरम्थ॑तोऽपि न- सरयीशिरोवस्तु निर।करिष्यति ११३

जडेति ततोऽपि किमित्याह--अत इति अ्धद्रारकोऽष्यदरेतश्रतेर्यी मानान्तरविरोधः सोऽपि नासि तद्विषयस्य द्वैतस्य मिथ्याला- दित्यर्थः १६३ अ० टी०--एवं जडप्रमाणफढदूपणे फठितिमथमाह--जेडप्रमाणस्येति प्रयक्षदेजेडप्रमाणल्राभिमतस्य फठानिरूपणादफरस्य चाप्रमाणलात्तस्य भ्ान्तिमागते सति तव्प्रमेयस्य जडस्य तचं निरूपणक्षमं प्रामाणिकं फिंखनिर्वाच्यमेव तदपीयथेः जडाथस्याप्रामाणिकतरे वा किमायातं तदाह--अत इति प्रतयक्षादेरदैतागमस्य चाभि- नविपयवेन मिधोविरोधपरिहरेऽपि मानान्तरेण वस्वन्तरसद्धावावगमे वथ।ददरैतखूप- स्वप्रमेयांशे वेदान्तानां प्रयक्षादिमिर्विरोध इति आअर्थिकोऽपि वियेध उद्रेक्ष्यते सोऽप्यत्र नावतरति परमाधम्दरैताथबोधकत्वादिति तात्पया्थः मत उक्तयुक्तिजाटान्मानान्तरमथं- तोऽप्यपिशब्दात्छरूपेणापि नोऽस्माकं त्रयीरियेवस्वदरेतटक्षणं निराकाश्ष्यतीयक्षर- योजना ११३ सु० दी०-ननु घटाद्यवच्छिन्नस्यवाऽऽत्मनोऽन्ञाततास्व्यक्षादेश्च तद्दिषयत्वेन प्रामाण्यसमवाद्वच्छेयावच्छेदकयोरात्मप्रपञ्चयोः प्रामा- णिकल्वे कुतः समन्वयसिद्धिरिति चेत्तघाऽऽह-~ आत्मन्येव समस्तमस्तु यदि वा मानान्तरं पेन $ = क, (4) स्पष्ट वद्दर(विरुद्धापाते स्वा कुर्मह्‌ कामतः। एवं सत्यपि पूर्वभावि सकलं मानान्तर बाधते पश्चात्कस्यचिदेव वेदशिरसो जाता परबक्षधीः ११४ आदन्येवेति सप्रपश्चात्मनीत्यर्थः मानान्तरमध्यक्षाद्कि वेदशिरो निष्प्रपश्चासबोधक्रम्‌ तथा कथं त्वदिष्टसिद्धिरिति वेत्तचाऽऽह-- एवं सलयपीति प्रत्यक्षादूर्थदान्तस्य विरोधे सत्यपि पर्वभाकि संगति- सापेक्षमेद्ान्तपर्वमावि कस्यविद्धिशिशाधिकारिणः बाधते विरुद्ध- य)रेकचाप्रामाण्यादित्यथंः १४ अ० दीऽ~एवं युक्तिशतन विरोध निराकृतेऽपि यदि विरोधान्तरं प्रकारा न्तरेणाऽऽशङ्कयेत तदङ्ग छृव्यापि परिहारमाह--अ।त्मन्येवे ति अत्मन एवा्नात- तया मेयवात्तस्यव मेक्तृभोम्यादिमत्तयाः्स्यानाव्मयक्षादिना प्रपञ्चविषयेणाऽऽतनै-

[ द्वितीयोऽध्यायः 1 संक्षेपशारीरकम्‌ ५१९६

वाऽभ्नेयते नानारूपो वेदान्तस्तु तद्विपरत[ताधाओैताप्मोपदिश्यते अत एकविषयतेन विरोषस्तदवस्थः नच प्रत्यक्षदिव्यवहाकििप्रमाणवीद्विदान्तानां तखवेदकल्वान्न विरोध इति युक्तं वक्तं प्रय्चदिरपि तवेदकतयेव स्व॑संप्रतिपततेस्तदानीं बेदान्तानाम- गरवृत्तेकिंरोधाभाव्छितः प्रामाण्याचच तखावदेकत्स्येवम्युपेयत्वादिति विरोधशङ्क। एतद- भिमेव्योक्तमातमन्येवेति समस्तं प्रमाणान्तरमप्यातन्येवास्तु प्रमाणं तेन स्पष्टं वेदरिरेषि- रुद्रमिति स्वी कुर्महे कामतस्तदिच्छयेयथैः उत्सगौपवादन्यायमाश्रि्याङ्गीकृतं विरोधं परिहरति-एवं सत्यपीति पूवेभावि सकठं मानान्तरं सबोन्प्रयविशिष्टं सदुत्सभेः सवैमेव प्रमाणं तचव्रेदकं प्राप्तं यत्तत्पश्वात्कस्यचिदेव चतुष्टयसंपनस्य वेदरिरसो जाता मतिस्तद्पवादकतयोखन्ना बुद्धिौधते तेनोस्सगौदपवादे बर्छयानिति न्यायः प्रसिद्धो मृतर्दिसाप्रतिषेधामिष्टोमीयपश्वाटम्भविष्यादे अतः प्रयक्षदेवदन्तेरेय बाघ इति बिचा- रतो व्याबहारिकिमेव प्रामाण्यं प्रयक्षादेनै तवेदकतेति तेन॒ वेदान्तबाध इत्यथः ११४ सु° टी०-विपरीतं किं स्या्पू्स्थैवासजातविरोधित्येन प्रवल. स्वादिति चेन्न लोके पश्चाद्धाविन एव विरुद्धस्य बाधकतद्र्शनादि- त्वाह-- ु्वोत्पनमृगाम्बुविभ्रमधियो बाधं विना नोत्तरं विज्ञानं समृदेतुमूषरभुशे याथात्पमावेदयत्‌ शक्रोतीति यथा मृगाम्बुपिषणामुन्मृदुत्पयते तददवेदशिरोवचोजनितधीर्भदभमं बरह्मणि ११५ पूर्ति पूर्वस्य मृगत्रष्णोद्कम्रमस्य बाधं विनेयमूषरमूरिति तद्यथा सयवेद्कं विज्ञाने नोदेतुमर्धतीत्यतो यथा तन्पुगाम्बुुद्धि निराङ्कुवदेव)त्प- द्यते तथा प्रकरूतेऽपीत्यर्थः ११९५ अ० टी०--पश्वव्येन पू्ैबाधो छेके प्रसिद्र इयाह--पूरवोत्पन्नेति मृगाम्बु- विधमधीगगतङ्क यामुदकभिततिमिध्यानुद्धस्तस्याः पूवोत्पनाया बाधमपहृतव्रिषयलं विनो- खरभुब याथास्यमव्रेदयदु त्तरं वि्ञानमुदेतुं शक्रोतीति प्रसिद्धमिति योजना उक्त दृष्टान्तमनूद्य दारछ॑न्तिके योजयति उन्मृयदव।घमानमेबोत्पथते उखरभुषो याथास्यधीरिय- नुषङ्गः दाट॑न्तिकार्थः सुगमः तथा पूर्वप्ृत्तस्य प्रयक्षदिमृगतृश्गिकोदकवद्भा- न्तितवं सिद्धमियथंः ११९

१क. वह्यत्प कृ, "मे बाधते ६५

५१४ दीकाद्यसमेतं- { द्वितीयोऽष्वायः ]

घु° दी०-जेमिनेरपीद्ममिमतमिस्याह- पौर्वापर्य पू्वदोरबल्यमाह

= 0 ®

षष्ठेऽध्ययेऽवस्थितो नेमिनिर्थत्‌ वक्ष्यामस्तत्सवमानीय तुभ्यं वद्धि स्वीयां सम्यगचावधत्स्॥ ११६

पोर्वापयं इति पौर्वापर्ये पूरवदौ्टयं प्रकृतिवत्‌ ' [जे० ६। ५। ५४] इति सूत्रे ११६

अ० टी०--पृवौपरमत्रेण प्रेण पूवैवाध इलययम्थो जेमिनीयेऽपि तचे न्यायतो निधौर्त इव्याह--पौवाप्य पव॑दौबेल्यमाहेति पोवौपर्ये पूवस्य निमित्तस्य दौर्मैल्यं बाध्यलं॑जेमिनिराचार्यः षषटेऽष्ययेऽधिकारणक्षणेऽवस्थितो यदाह " पौवापय पूमेदैभैलयं प्रकृतिवत्‌ ' [ जे सू० ६।५।५४ ] इलत्र तत्सवै विपयाद्ग परिपर्णमानीय संप्रहेणोपानीय तुभ्य वक्ष्यामो वयम्‌ ञत्रास्मद्राक्ये स्वीयां बुद्धिं सम्यगव- धत्छ्रावहितामेकाम्रां कु्िंति योजना न्यायस्वास्य दुर्बोधत्वादत्र सावधानः सञ्खुषि- स्थः ११६

सु° टी ०--वक्ष्याम इति प्रतिज्ञातं न्यायं दृकशेयति-- पोगे उद्रातपरतिहरतकर्वकृतया जातो वियोगो कमा-

¢

यसिन्कर्मविपिप्रयोगसमये तत्रैष नः संशयः किं सवद विणव्ययो भवतु वा संस्थापनं दक्षिणा- हीनस्येति तदा परं बटवदिप्युते मुनिर्जेमिनिः॥ ११७

उदवातरिति ज्योतिष्टोमे बहिष्पवमानस्ताच्राथगुत्विजः संठम्माः प्रह्वा उद्श्चश्वाव्वाटमुपसपंन्ति तत्र यद्यद्राताऽपच्छिन्याददृक्षिणो यज्ञः संस्थाप्यः यदि प्रतिहतां सर्ववेदसं दद्यादिति [म्नात तत्न युगपद्पच्छेदश्वेद्धिकत्प इति विचार्य क्रमेणापच्छेद्‌ सष्डैद्यते-कि सर्वस्वदाक्षिण्यं कतोरदक्षिणस्य वा संस्थापनमिति तच्रासंजातवि. रोधित्वात्पुषात्पन्नानिमित्तकस्य वटठवस्वे प्राप्ते परनिमित्तकमेव बठ- वत्‌ परवानुपमदेँ परस्यानुत्थानादिति पूवः परमजातत्वाद्बाधित्वैव जायते परस्यानन्यथोत्पत्तेनं त्वबायेन समव इति न्यायान्पुनेरुक्तवा- नित्यथः ११७

[ द्ितीयोऽध्यायः 1 सक्षेपक्षारीरकम्‌ ५१५

अ० टी ०-- तदेव पिषयािषिमजनेन कथयति--उदुातुभ्रतिहतुकर्तुंकतयेति। < मध्वयँ निष्करामन्तमुदराता - संतनुयात्‌ इत्यादिनोद्वतृप्रभृतीनागृविजां सोमयागसुया- दिने बहिष्पवमानस्तेतराथमेकेकस्येतरेतरसंमृष्टतयोत्तखेदयाः सदः प्रति हविानस्योत्तस्तः प्रसर्पणं विहितम्‌ तत्र यदि विच्छेदो मध्ये यस्य कस्यापि स्यात्तदा प्रायश्चित्तं तत्तदल- ग्विच्छेदानिमित्तमास्नातमविरद्धं॒यत्तयथाम्नातमनुष्रेयमिति तदस्य न्याय्य विषयः # यत्ुनरद्रातुपरतिहर्नो विच्छेदे प्रायश्चित्तं॑विहितं यदुद्राता॒विच्छिन्याददक्षिणो यज्ञः संतिष्ठते यदि प्रतिहतौ सव्वं ॒दय्यात्‌ इयेतचोद्रातुरष्वर्योर्विच्छेदे प्रकृतस्य यागस्य, विना दक्षिणादानं समापनं प्रतिहतैरुद्रातृसकाशादिच्छेदे तस्मिनेव यागे यजमानस्य, सवेसखदानमियेव मिथो विरुद्धं प्रायधेत्तमवगतम्‌ तत्र द्रयोयंगपद्विच्छेदे यजमानस्यच्छयाः विकल्पो निघौस्तिः क्रमेण विच्छेदे पुनरिदं विचायते कतरनिमित्तं नैमित्तिकं प्रयोजये- दिति एकल्मिनेव कमणि सवैखदानदक्षिणाहीनत्वयोरयोगादन्यतरस्येवानु्टेयवे कतरद- नष्ेयमिति संशयस्यावद्यंमावादित्येतत्सवं॒पुवार्पनोच्यते तस्यैषाऽक्षरयोजना-यस्मिन्क- मेविधिप्रयोगसमय उद्वतुप्रतिहतुकतृकतया कमादवियोगौ जातौ भवतस्तत्रैष नोऽस्माकं संशयो जायत इति एष इत्युक्तं संशयमेव स्फुटयति-- क्कि सर्वेति अत्र यथासं. ख्यक्रमो विवक्षितः श्रुयाम्नातविरोधादिति दर्व्यम्‌ तदा पूैमसंजातविरोधिलाव- बरं सदुकत्तरं बाधेतेति पूवमेव निमित्ते नेमित्तिवंः प्रयोजयदिति पूर्वभराप्तो जैमिनिमुनिः प्रमत्तरं बख्वदितयूचे पूवेसमयेऽस्यानुत्पन्नलात्तेनास्य बाध्यत्वायोगादुत्तरस्य पू्वोपमदं- मन्तरेणोत्पत्यसमवादुत्तरमेव बखवत्सत्प्रा्तवाधके स्वनेमित्तिकं प्रयोजयेदिति पैवौपर्ये पूवैदौ- बैस्यमियवोचदियर्थः पूर्वोत्पनाविच्छेदविषया बुद्धिः पशचादुत्ननय्भिगन्तरविच्छेद्‌- विषरयया बुद्धया बाध्यते अज्ञायमानयो विच्छेदयोरप्रयोजकल्वा्तञजञानयोरेव प्रयोजकतेति, बुदृध्येरेवेदमुदाहरणमिति द्र्टम्यम्‌ तदुक्त--

पवात्यरबटीयस््वं तत्र नाम प्रतीयताम्‌ अन्योन्यनिरपेक्षाणा यत्र जन्म धियां भवेदिति ११७.

ठी०--प्रेतिव दिति सोन्नं दष्ान्तं विवृणोति- यदत्ारूतेरतादतितरामन्योन्यसस्पर्धिनो धर्मौ बाध्यनिवर्तकावभिमतो वुद्धो कमेणान्वयात्‌ पाठव्यत्ययसभरवेऽपि हि तयोवुंद्िक्रमो विते रवा भारृतधर्मेधीरितरधीरन्त्या तथवोत्यितेः ११८ यदरदिति यथा विकृतौ पठितकतिपयधरममयामपेक्षितपराकूतकूयं भा.

५१६ टीकाद्वयसमेतं- [ दितीयोऽष्यायः

वायां वचनमामधेयचोदनालिद्धैः प्राक्रृतधर्मा आपोङश्यमानाः कवि- रोधे बाध्यन्ते | तत्र प्रापकप्रमाणक्रमेण धर्मयोर्विक्रुताबन्वयादुपकार- सापेक्षायां विषुतौ क्टपोपकारष्वेन प्रथमप्राप्तं भराक्रते बाध्ययनन्यथो- स्पद्यमानं वेकरुत बाधकमिति स्वीकुतम्‌ | यथा विक्रतावामिचारिके शरमं बहर्मवतीति प्रत्यान्नातेन शरेण प्राक्रतं कौशं बदर्बाध्यते मनु प्राकृतविध्यन्तस्य विकृतौ प्रथमप्राभिः किंतु वैकृतस्यैव पाठतः संनिधानादिति चेन्नेष्याह-- पटेति बुद्धिकम उक्तरीत्याऽन्वयक्रमः तमेव सहेतुक्रमुपपाद्यति-- पूर्वेति प्रकरृतिवच्छब्वुस्य वेकृत विधिशेष.

9 2

त्वादित्ये; \ तथेव विकृति मावनाकादक्षाक्रमेभेवोच्थितेः पराततेः।;११८॥

अ० ठी०--यै्वापर्ये पूवदौर्बल्यमिति भागं व्याख्याय प्रकृतिवदिति सूत्रभागं दृ्- न्तपरं व्याचट-- यद्रि प्रङृतावुपदिष्टः प्राकृतो धमः विक्ृतावुपदिष्ट वैकृतः तै कचिदन्योन्यसंस्पर्धिनौ मिथो वाष्यनिवर्तकाबभिमतौ चात्रपयुत्तरेण पूरवो बाध्य" तयाऽभिमत इत्यथैः कुतो बुद्धौ कमेणान्वयात्‌ क्रमेण ज्ञायमानत्वादियक्षरयोजना एतदुक्तं भवति-- अस्ति हि प्रङृतिविंृतिश्वेति विहितानां कमणां द्वैविध्यम्‌ तत्र समग्नाङ्गसंयुक्ततया विधीयमानं कमे प्रकृतिः पिकखङ्गतया विहितं कमे विकृतिरिति ¦ तयोरैक्षणे यथा दशेपृणमासौो सवासामिष्ठीनां प्रकृतिः स्प्रकरण एव ॒सरवाङ्गोपेतत- याऽऽक्नानात्‌ सौर्य चरं निवैपेद्रलय्चसकामः इलाया विछृतिर्विकखाङ्खतयाऽऽ- श्नानात्‌ तथा क्चिद्विकृतिविरेपे कतिपयान्यङ्गानि विधीयन्ते यथा 'अभिचसन्यजेतः इयभिचारकरणे शरमयं बर्हिविमीतक इप्मेयङ्गविशेषास्नानम्‌ त्न ॒विकृतिविधाबिति- कतैव्यताभवि करणोषकारासिद्धैः करणनिद्रैत्तितत्फल्योरप्यनिष्यत्तेरितिकतैव्यतपिक्षा विद्यते सा वचाङ्गानुष्ठाननिबन्धना अङ्गानि विकृतौ नाऽऽम्नातानीति तदपेक्षायां चोदनासामान्यादिना प्राकृतान्यङ्गानि विङृतावतिदिद्यन्ते दशंपूणंमासादिप्रकृतिबल्ुयौ- दिति यत्र पुनः प्राकृतानि साधनानि दुक्षामयादीनि वरहिरादिवस्तूनि विडृतिबिधि- प्रतीतिसमय एव ॒प्रथममतिदेशेन प्राप्तानि तैश्च यत्कार्यं॑निर्ैतैनीयं तद्थतया यदि विङतिप्रकरणविरशेषे वस्वन्तरं शरमग्रा्ान्नातं दृयते तत्र॒ भवति विरोधस्फुतिर्वकस्प . समु्ययोर्भिजप्रकरणवघ्वेनासंभवात्‌ तथ। चैकेनैव निवैतेनीयस्याङ्गोपकारकस्यैकमेव साघनतताञुपैतीति तयोरन्यतरेणान्यतरस्य बाधेऽवश्यं कृतैन्ये विङ्ृताबुपदिष्टानां निसखका. शत्वात्‌ स्तावकाशनिरवकारायोर्निरवकाशं बरवत्‌ इतिन्यायादुत्तरेण वेङ्ृतोपदिषेन पूवेमतिदेरप्रा्स्य प्राकृतस्य नाधोऽवसितो यथा॒तद्वदुदरतप्रतिहकतकविच्छेदेऽपि पूवै- सुद्धिरशरया लुद्धधा वाध्येदयुत्तरमेव निमित्तं नेमित्तिवप्रयोजकं पूर्वमिति नि्णैयः तथाऽनापि प्रधमोषनप्रयक्षादिवुदधिः पश्चादुव्पया वेदान्तवाक्यजनितया बाध्या नान्यथेति

{ द्वितीयोऽध्यायः ] संक्षेपशारीरकम्‌ ५१७

सिद्धमिति ययेवं परेण पूवैवाद इति नियमस्तरहं यत्र कचिदधिकतेः कतिपयङ्ोपेतायाः प्रथममान्नानं प्रकृतेश्च समम्रङ्गायाः पश्वात्पाटस्तत्र प्राङृतैरेवातिदि्ेेकता धमौ बाधये- रस्तदा प्राकृतानामुत्तरवायथापाठक्रमभेदबुद्योरूपत्तिरिति चेत्तत्राऽऽह--पाठष्यत्यय- संमवेऽपी ति पटक्रमविपर्यासिेऽपि तयोः प्राकृतैकृतयोुद्धिक्मो विदयते कीटः क्रम इति तमाह~-पूरदे ति उक्तवद्धिपौवपर्थे नियामकमाह--तथेवो स्थितेरिति सयमथैः-विङृतिहीतिकतेन्यतामागमाकाक्षमाणा स्वसंनिधा्ु[पदिषटमङ्गताघनमसंपूणे- त्वान्न स्वी करोति प्रकृतौ समग्रस्य धर्मस्योपदिष्टवात्तदेव धमजातं चोदनासामान्यादिनाः स्वी करोति पश्चात्छप्रकरणोपदिष्टमपि सं्निधिप्रमाणात्स्वी करोति तस्यानवकाङ्तवेनोपेक्षा- नहैलात्तदाम्नानवरयथ्यंपरिहारायाबकष्यं॑खीकारयल्ात्‌ तस्मादतिदेशेपदेशनुद्धभोः पूर्वोक्त- क्रमेणेवोरत्तः पाटन्यययेऽपि पूव प्राङृतधीरन्या चेपदेशधीरियनयोनियत एव क्रम इति ११८ सु° टी०--ननु उच्चैकचा क्रियत उपा यजुषा ` इत्यश्च जयां वेदा असृज्यन्तेस्युपक्रमा्थवादस्थो मन््रबाह्मणवाची वेदृशशब्दो विध्यु- देशगतमपि मन्जवाचकमरगादिपदृं स्वाथासच्यावयतील्युक्तत्वात्कथमन्र पर्वदौरबल्यमित्याशद्य तद्रैलक्षण्यमस्य न्यायस्य दर्शंयति- [अ [भाग्ये = सपिक्षावुदितो यदा तु भवतः पूर्बापरो प्रत्ययो पुः अः ^ [नः =, नेः वो + वस्तत्र निवतेको भवतिं तच्रान्त्यो निवत्य। यथा £. [+ ® $ वेदुपक्रमजा मतब्रख्वता नमाबदसहारना ®. 9 णी वेदोपकरममुख्यभाम्भवति तन्नगादिवाणी गुणात्‌ ११९ सयेक्षातिति परमपि य्पर्वसपेक्षं त्पु्वंस्य बाधकमुपजीष्यत्वेन पवस्य बलवचवात्तद्राधे स्वस्याप्यसंमवारिति पूरवेणेव तत्र परबाध इत्यर्थः नगदीति चरमभ्रुतगादिशब्दुजेत्यर्थः वेदेति तनोप- क्रमस्थं वेदुपद्‌ं सुस्यमुपसंहारस्थभृगादिपदं गुणाह्क्षणिकमित्यथः तेन प्रत्यक्षादीनां व्यावहारिकप्रामाण्यं वेदान्तेबध्यत उपजीन्यता- तरवावेदुकत्वं तु सुतरां षाध्यत इति हृद्यम्‌ ११९ अ० टी०--ययेवं पौवापर्ये पूर्स्योत्तरेण बाध एव न्याय(वय)स्तहिं प्रथमश्रुतानु- सरेण चरमश्रुतं नेयम्‌ इतिन्यायस्य को विषय इति तमाह--सापेक्चाविति

११. तवरार्णी।1

५१८ टीकाद्यसमेतं- [ दितीयोऽष्यायः }.

विरुद्योबुंदधोः परस्परगरपक्षये परेण पूर्ववधः यदा तु पृवौपसपत्ययौ सवक्षावुदितैौं भवतस्तदा तत्र तयोमेध्ये पूवैः प्रसयो निवतैको भव्यन्त्यस्तु निवलय इति निर्णयः पवोपेक्षयोतपद्यमानस्योत्तरस्य पृवौविरोधेनेवोत्पत्तेः पूवस्य त॒त्तरोत्पत्तिसमये नप्षा नपि विरोधः किं तु पयैक्सानायेवपिक्षा तदा विरोध इति तदवस्थायां पूर्ैणोत्तर॒पु्या- थौलप्रच्याव्यते तयथा तथोदाहरिष्याम इयर्थः उदाहरणमाह-वे्ोपक्षमजेति ? प्रनापतिवेदानसृजत इत्युपक्रम्य श्रयते-‹ उच्ैकरैचा क्रियत उपा यज॒ > इति तत्रगोदिशब्दः फिं मन्त्रमात्रपरः किं वर्मबदादिपर इति संदेहे मख्याथैपरिग्रहे बाध- काभावायत्र यजुर्बदेऽपि नियताक्षरपादावसाना मन्तरस्तेऽ््युचचैः प्रयोक्तव्या ऋ्बेदेऽपि ये ब्राह्मणप्रभवा निगदादयो मन्त्ास्त उपांशु प्रयोज्या इति प्रापय्य सिद्धान्तितं प्रजापति. वेदानसूजत इतिवेदरान्देनोपक्रमादुचैच्चा क्रियत इत्यादौ वेदसंबन्धि रिःचिद्धिधीयत इति ताव््तीयते पश्वाचचौ यजुपेति चम्यैजुःशब्दयोभैनत्रसंबन्धितयोैश्च नीचश्च करतव्यतप भाति तत्र वेदरब्दोपक्रमजाता मतिरसंजातविरोधि्तया वटवती घ्ा्परैव स्वीकतैध्या भरगादिशब्दोपसंहाराज्वाता मतिने बक्वती खाथप्रा भवद्युपक्रमसपेक्षतया तद्विरोधे, खाधेपरतवायोगादियथः एतदेव स्फुटयति- वेद्‌ पक्रममुस्येति तथा चोपक्रमत- न्रतयगादिशब्दो मन्क्रविरेषे मुस्योऽपि गौण्या ठ्या वेदषर्‌ एवेति तस्माटृगवेदविहिते कर्मण्यतिदेशे मन्त्प्रयोगस्योवे्रं पिधीयते यजुेदविहिते चोपा तु यत्र मन्त्रसतत्र तथा प्रयोग इति निर्णयः ११९ सु° ठी०-श्ारीरकेऽपि प्रथमस्य चरमबाधकतवं साधितमित्याह-

ब्रह्न पुच्छमितिवाक्यगामिनो-

बल पुच्छमिति शब्दयोर्योः

ब्रह्मशम्दबटवत्तरवतः

पुच्छशब्दपरिपीडनं मतम्‌ १२०

रह पुच्छमिति आनन्द्‌मय्वाक्ये बह्म पुच्छं प्रतिष्ठा ` [तै० र)

५।१ ] इन्यच्र श्रुतयोबह्यपुच्छपदयोमध्ये पूर्व॑स्य बह्मपदस्य बह्मविषा- भराति ` [२।१। १] इव्युपकमस्थलेन असन्नेव मवति [ते०२।६।१ | इत्यादिवाक्यशेषगताभ्यासवशेन बलवा चरमं यत्पुच्छ-

पवं तत्पायपाठप्रा्ादृदयववाचिलासच्या्यायिष्ठानलक्णथा परिषी- डितमित्यर्थः १२०

अ० टी०--बेदान्तेष्वपि ताद्मुदाहरणमस्तीयाद -- बह्म पुच्छमितीति

{र हितीयोऽध्यायः 1 सेक्षेपक्ञारीरकम्‌ ५१९

ब्रह्म पुच्छं प्रतिष्ठा [ तैत्ति ५। ] इतिव(क्यमतयेन्रहपुच्छपदयोः प्रथम- रुतत्रहमदाब्दस्य निरपेक्षिलात्पुच्छष्दस्यावयवबाचिनोऽवयविसपिक्षतवाप्मथमश्चुतत्रह्मपदानु- सारेण चरमश्ुतपुच्छशब्दो कक्षणयाऽऽधारपरवेन नि(नीयत इति वाक्यार्थः | अक्षर योजना सुकरा यदि ब्रहमशब्दादप्यानन्दमयस्यैव तद्वाक्षयोपक्रमे श्रवणाद्माथम्यमुच्येत तदा ^ ब्रह्मविदाप्नोति परम्‌ [ तै० २।१। १] इति महावाक्योपक्रमगतत्रहमशन्दा- दानन्दमयशब्दस्य श्वाधेबाधो बक्तव्यः अत॒ एवोक्तं मान्त्रव्रणिकमेव गीयत इति १२०

सु° टी ०--कथं पुनः अकाश्स्तषटिङ्गात्‌ ` [ बण० सू०१।१। २२ ] हत्य वाऽऽकाश्ञ पस्य प्रथमस्य सवाणि वा इमानि मूतानि [का०१९१] इत्यादिवाक्यशेषानुसारेण मूताकाज्ञातच्याभ्य बह्मपदृलवं व{णित्तमिति वेत्तत्राऽऽह--

अथ थयुपक्रमणमत्पतरं भवति प्रभूतमुपप्तहरणम्‌ बलवत्तदा चरमेव भवे-

८.४

दुभयोषिरोधक्षमये नितराम्‌ १२१

अथ यदीति अचर पूर्वाबगताऽप्वाकाज्ञश्रुतिरुपसंहारगतबहुतरबह्म- टिङ्घानुरोधेनान्यथा नीयत्ते मूयोनुग्रहाय पथा पश्चद्ृश्रातरे चर श्रुतानामपि मूयसामह्भिन्द्री सुब्रह्मण्यानुग्रहाय प्राथमिकस्याप्ययिष्टुत आरेयी सु बह्मण्या बध्यते तयेत्यथः {२१

अ० ठी ०--अयमपि म्यायो निरपवाद इति ूशयन्प्रसङ्गच्छारीरकाधिफरणे प्द्चितानां न्याथानां विवेकप्रतिपत्तये पुन्यायभेदानुषन्यस्यति--अथ यदीति। अथञन्दो म्यायान्तरोपक्मार्थः ययुपक्रमणमुपक्रमोऽल्यतरं निरदेशमात्र भवति उपसंहरणं वाक्यशेषरक्षणं प्रभूतं बहठं भवति तदोभयोरपक्रमोपसंहारयोरषिरोष- समये चरममेव नितरां बख्वद्भवेदिति योजना अत्र तरपः प्रयोगादविरोषेऽपि कचिद्र।क्य- शेषेणोपक्रमगतस्य निर्णयदरौनाहुपसंहरणबल्वत्तं सूचयति यथाऽन्तयोमिशब्दस्योप- ऋमगतस्यानिश्चित्ता्थैतयाऽविर द्वा्थलेऽपि वाक्यञेषादट्ष्टो दष्टाऽऽमाऽमृतइत्यादिरूपाबेतने- श्रःबनिणेय इयथः आकाशस्तलिङ्गात्‌ { ब्र० सू० १।१ २२] अत एव प्राणः ` [ ° सू० १।१।२३ 1] ` ज्योतिश्वरणामिषानात्‌ ' [ ब्° सू०

५२० दीकाद्रयसमेतं- [ द्वितीयोऽध्यायः

१। २४ ] इयायधिकरणेषु प्रथमश्रुतानामप्याकाश्शप्राणगायष्यादिशब्दानां ^ सवौणि धा इमानि भूतनि [छा० १।.९ १] त्रिपादस्यामृतं दिवि इलयादिवाक्यशेषगतबहटिद्गश्वयादिविशेन सखा्थवाधो दक्गित इयतदिहोदाह- रणम्‌ १२१

खु° टी०--एवं चेत्कथम्‌ आत्मगरही तिरितरवदुत्तरात्‌ [ बण सू० &।२॥ १६ इत्यत्रोपक्रमस्थेनात्पेनापि निर्विशेषात्मटिङ्गन भूयसामु*

[न 4४

पसहारस्थसविशेषटिङ्खानां बाध इति चेत्तवाऽऽह-- अथ ययुपक्रमणमलत्पमपि पतिपायवस्तुविषयं भवति अिवक्षितार्थविषयं चरमं पवति प्रभूतमपि बाध्यमदः १२२॥ अथेति तश्च हि ^ आत्मा वा इदमेकमेव ` [पे०१।१] इत्या- स्मैकत्वावधारणस्योपक्रान्तस्य बिवक्षितस्याऽऽखस्यानुरोधेन चरमश्रुत षहूपि सविशेषब्रह्मलिङ्कमविवक्षिताथविषयत्वाद्वाध्यते तात्पयानुरो- पित्वाच्छब्दस्येत्यथंः १२२ अ० दी ०--अस्यापि न्यायस्यापवादमाह~--अथ यदीति भक्षरार्थो निगद- व्याख्यातः अस्योदाहरणम्‌--‹ आत्मगृहीतिरितिवदुत्तरात्‌ ? [ त्र° सू० १। १६ ] इलयत्र हि आत्मा वा इदमेक एवाग्र आसीत्‌ ` [ ए० ] इत्य्षिक- स्वा्धारणेनोपक्रमगतेन प्रतिपाया्थैभिषयेण तद्विपरीतो वाक्यरोषगतो महान्प्रपत्रस्ताम्यो गामानयदिलादिः सविशेषात्मविषयो बाध्यत इति निधौरितमेवमन्यत्ापयुदाहरणमवििष्येत्थं न्यायो योञ्यः १२२ स॒ टी०--प्रकतमनुसरन्वेदान्तानामासन्नविषयत्वादपि प्रत्यक्षा- दिबाधकलमोष्ण्यपरत्यक्षस्येव दह्विशेव्यानुमितिबाधकत्व मित्याह- आसनवस्तुविषयेण यथाऽक्षनेन वायो भवत्यनुमितेष्यंवधानयोगात्‌ परत्यक्त्वमात्रदिषयेण तथाऽऽगमेन युक्तोऽक्षजादिषिषयावगमस्य बाधः॥ १२३॥ आसनेति यथा हि प्रत्यक्षेण स्वसंनिकर्पोत्पन्नधीवृत्तिदठारा परमात्र ध्यवहितं प्रमिस्तितवस्तुन विशेषं गृह्णता स्वविरुद्धानुमिति; सामान्य

(२ द्वितीयोऽध्यायः] सेक्षेपश्ारीरकम्‌ ५२१

ध्याप्त्वा साध्यसामान्यं पक्षे निञ्ित्य हेतोः पक्षधर्मताब्रलेन तद्विशेषं विषयीकुरषाणा उ्यवदहितविषयतवाह्वाध्यते तथा प्र्यक्तमोऽत्यन्ताभ्व- वहित आसा तद्विषपेणाऽऽगमेन बाह्यपरपञ्चविषयप्रत्यक्चषादिबि. धस्य युक्तो बाध इष्यथः १२२

अ० टी०-इदानीं प्रासङ्गिफ पि्यव्य प्रकृतमेव वेदान्तैः प्रसक्षदिवधं पुनरपि न्यायान्तरेणाऽऽह-अआसन्नेति संनिहितार्थविपयेणाक्षजेन प्रयक्षङ्ञनेनानुमितेबाधो भत्रति कतो व्यवधानयोगा्चप्यादिङ्ञानन्यवधानाथेगप्रतिपादनाद्रष्टुः स्वगतव्यापारगे- न्वरतेन व्यवहितार्थलाद्वा यथाऽग्निरवुष्णः पदा्थवादियादो तथा प्रदयुक्तमात्रविपयेण द्रष्टुः स्वरूपमात्रगोचरेणाऽऽगमेन तच्वमस्यादिरू्येणाक्षजादिव्िपयावगमस्य कतौ भोक्ता धनी मोमान््राह्मण इयायत्मक्य परोपाधिद्रारकतया व्थवहितार्थस्य बाधो युक्त इति योजना १२३

सु ° टी०-स्वभरमाणोपजीव्य विषयत्वाद्पि सर्वेबाधकववं वेदान्ता नामित्याह-

किं चाऽऽन्नयवचःभमेयवछतः सर्व प्रमाणान्तरं

स्वार्थं साधयतीति तत्सकरूमेवाऽऽयत्तमसिमिन्मयेत्‌ ययज्नाऽऽयतते विरोधस्मये तेनास्य तद्।धने

सामथ् विते श्रुतिषचोवाधो यथा हि स्पृपः॥ १२४॥

किं चेति सर्वं हि प्रमाणं जडत्वात्स्ववृर्यवच्छिन्नसंविद्रुलाद्व स्वविषयं साधयति साच संविदनाद्निधना सर्वस्राक्षिणी असे. वास्य ज्योतिर्भदति ` [ बृह०४।३२ ६] हर्यादिविद्‌न्तत्राक्थल्य प्रमेयम्‌ एवं सर्वषां प्रामाण्यस्य तव्यवस्थायाश्च संविदुायत्तत्वात्‌ सत्यपि विरोधे नेषामुपजीग्यवेद्‌ान्तबाधने शक्तिः स्रृतेरिव श्रुतिब(धन इत्यथः १२४

अण टी०-‹ व्यवहिताव्यवेहितार्थविपययोवितेपे व्यवहिताथकं ज्ञानमितरेणं बाध्यम्‌? इति न्यायेन वेदान्तप्राबल्यमुकव। ° उपजीव्योपजीवकयो्िंेध उपजीम्येनोपजीवकबाधः ? इतिन्ययेनापि वेदान्तप्राबव्यमाह--किं चाऽऽप्नायेति अम्नायवचःप्रमेयं प्रमात्रा- दिसाक्षी कूटस्थानुमवस्तहठतस्तदा्रित्य सरव प्रमाणान्तरं॒॑प्रयक्षादिकं विधिनिषेधार्थकं

स्वार्थं साधयति प्रमाणप्रमेयभावस्य तन्नियमस्य नियानुभवापेक्षसिद्धिकतवादिति ६६ [नि

५२२ टीक्राद्रयसमेतं- दवितीयोऽष्यायः 1

'हेतोरसमिन्वेदान्तप्रमेये कृटस्थायुभमे तत्सकरमेवेतसतप्रमाणजातमायत्तं भवेदुक्तानुभवोष. जीवकं मानान्तर भतरेदित्यथः यद्यदथीनसिद्धिकं तन्न तस्य बाघकमि्येतत््ञाधमति-- यद्य त्राऽऽथतत इति स्ृतिषंमशाल्लवचनम्‌ १२४

घु° टीऽ-ततश्च बाक्योत्थमतिरेव स्वविपयसंविद्धीनसिद्धिकवि- "षये न्दियसमस्तव्यवहारवाधिकेति सिद्ध मिच्याह-

बहयाज्ञानसमुद्धवं ्रहगणं सातिग्रहं बह्मणः

स्वाकारग्रहणेन वेदशिरसो जाता मतिबाधते 1

विया वस्तुबठेन जन्म रते माया तु निर्व॑स्तुका

सा तामुद्धवमाततः क्षपयति ध्वान्तं यथा धस्किरः॥१२५॥

रलाज्ञतिति 4 गरह्णन्ति बध्नन्ति क्षेचज्षमिति अरहा इन्द्रियाणि तेषा- अप्याकषंकत्वात्‌ अतिग्रहा विषयाः ब्रह्मणः स्वापिष्ठानस्य स्वाकारः प्रत्यमदयत्वं तद्य्रहण्न ननु प्रमाणत्वविंशेषे कथं वेदान्तैः प्रत्यक्षदेर्बाध इति वचेत्त्ाऽऽह--वियेति बवस्तुबटेनाबाधि- तविषयव्येन 1 सा हि वस्तुनि (निश्िततास्पर्येण वाक्येन जन्यत इति बलवती प्रव्यक्षादिनिद्ानं तु माया निर्वस्तुकेव्यतो जातमात्रैव विद्या तामविद्यां दुर्बलां निवरतंबति ध्वान्तमिषराऽऽदित्य इत्यथः।१२५॥

अ० टी ०--तस्मद्िदान्तयाक्योत्था मतिर्वषयेन्दियम्यवहारे बधत इत्युपसंहरति-- बह्याज्ञानेति अहा इन्धियणि ' प्रणो वै ग्रहः" [व° ३।२। २] ' चक्रव ग्रहः [वृ० ३।२।५] इ्यादिश्ुतेः अतिग्रहा तरिषयाः सस्सेणातिग्रहेण गृहीतः ? [वु०३।२।५ इतिश्रुतेः वेद्षिरसो महावाक्याजाता यविः सातिग्रहं प्रह गणं बाधते तस्य सचात्कथमुक्तमतिवाध्यवमियत अआह-- बह्माज्ञानसमुद्धष- मिति इन्द्रो मायाभिः पुरुरूप ईयते युक्ता हयप्य हर्षः { बृ° २।५। १९] इतिष्ुतेरिन्द्ियाणामापमाज्ञानमयत्वावगमाचुक्तं ज्ञानवाध्य[व [मिदेः ननु बापिताथ- चचनमेतदवमतवाक््याथौनामपि केपीचित्तद्राधाददनादिति चे्तत्राऽऽह--स्वाकारथ- हृणिनेति सोऽसाधारणो यः प्रयग्बह्माकारस्तस्य ग्रहणेन प्रयगासतखाकरप्रहणसा- मरध्यादियर्थः चित्तदोपप्रतिबद्तया केबठात्माकार ग्रहणादेव केषांचिदज्ञानतत्कार्थवा- धाददनं तु बाक्याधक्ञानघ्य तत्राशक्तिः सहायपिक्षा वेति भावः नन्वज्ञानका-

म, 0

१५क. सातु स्तरो

[ दितीयोऽच्यायः [ सक्षिपश्ारीरकम्‌ ५२३

यबुद्धिपीरप्ामताद्वाक्यजन्यज्ञानस्याप्यनाप्मकत्वात्कथमक्ञानादिनिवतकतेति चेत्तत्राऽऽद-- क्षियति मेयाकारत्यैवोपपत्तेः सा वस्तुबरटेन मेयवले्न, जन्म॒ टमते माया लज्ञानासिका निशरस्तुका परमात्मवस्वाकाररहिता तथा स्वप्रकाशपरमाधैवस्वाकारा-

[ कि)

कारितया तद्रहितजडमात्रा्ञनादिविरेधिववाद्वियाऽवियां बापेतेयाह--सा तामित्यथः (ति) १२५॥ स० टी तथाऽपि हढभमितयाः दुर्विवारः संघार परमपि, वियो-

क,

इयादनुवृत्तेरिति चेत्ताऽऽह--

रागदेषप्रशाखं विषयगुणसमद्धापिषीवृत्तिशाखं धर्माप्मपवत्तिपरचुरसुखसमुद्रेगपीगभरवालम्‌

छिन्याः संसारवृक्षं निमितमतिमहाशदनिकषेपदश्चः भत्यक्तचस्थरीगं निमिडतमतमेोमूलरब्पपररोहम्‌ ॥१ २९॥४

रमग्दरेधेति निशित नितरां सूक्ष्ममावं नीता िरस्तस्तमस्तासंमाव- नादिदोषा या बुद्धिवृत्तिः सैव महाशरं तन्निक्षेपेऽस्यन्तं सु्िक्षितम- तिस्तशे तथैव शरेण संसारवक्षं छिन्या इत्यथः + तं कहर प्रत्यक्त- स्वमेव स्थली स्वाध्यस्तसंसारबीजाविदयाषेष्ानतवात्तद्रतं तत्रषध्य- स्तं विविघ्रानादिकासनानुबद्धव्वेनातिनिषिडं यत्तमस्तदेव मृलमा- धारबन्धस्ततो ब्धः प्ररोहो येनः तेन ज्ञाननिवर्थ॑त्वं दुशितम्‌ रागः छखादुक्चयी लोमो दवेषो दुःखानुशयी करोधस्तादेव भक्षे मुख्ये शाद यस्व तदुद्धवाश्च याः शब्डादिविषयेपु शोमनत्वादिगुणाध्यािन्यो धीवुक्तयोऽवान्तस्शाखा कस्य ताभ्यश्च राग्दरेषमूल।भ्यो धम।घमहेतु- कमपु या प्रवृ्तिस्तद्धेतुकाश्च ये प्रचुरसुखसमुद्रेगरूपा मोंगास्त एव प्रवालानि यस्य प्रवालतुल्यत्वेन मोगस्य द्‌!ढर्थं फटानुक्स्या स्वगा- देरप्यतितुच्छतवं मूवितम्‌ १२६

अ० टी ~ विद्ययाऽविया निवतेतां नाम दैतरक्षणः संसःरः कथं निवर्षनौय इति, तत्राऽऽह-रागद्वेषप्रशाखमिति अत्र बृक्षरूपकाठंकारेण संसायर्णनं वृक्ष इव. मूलच्छेदे स्वमृखाविये च्छेदे संसार उच्छियत इति दर्शयति निरितमतिमदाशाच्ंनिक्षे- षदक्षः सरद संसार्रक्षं च्िन्या इत्यन्वयः मतेनशिलयमसंभावनादिप्रातिबन्धर। हिम्‌ महस्विशेषणेनोयनायां विद्यायां प्रयलनबटायेक्षामावः सून्यते दक्ष इति सावधानता चिच्ैयग्रदतुपरिहरैण स्थरीम्वः सूचितः विशेषणे; सरस्य वृषलं प्रपञ्च्यते त्र,

५२४ टीकाद्यसमेतं- [ द्वितीयोऽध्यायः ]

बीजरूपं मृटमाह--निंबिडतमेति अतिनिबिडं महाजडं यत्तम आवरणविक्षिपदा- क्तेमदजञानं प्रतीच्यध्यस्तं तच्लै्षणं यन्मृटं तस्मा्न्धः प्ररोहोऽङ्करीमावो येन स॒ तथा तम्‌ कसिन्स्यनेऽस्योक्त(्)वीजात्‌ प्रादुमौव इति तदर्थं विशिनष्टि प्रत्यक्त- त्वस्थलींगमिति ब्रह्मणि स्र्वीजेन सहाध्यस्तमियर्थः तत्र ये इक्षस्योपादाननी- जब्यतिरेकणापि बाह्यतोयमृदायवयवा उपचयदाथेहेतवः सन्ति ते नेवभिह किं तविदयात एवोपचयो ऽप्यस्येत्ति दशयन्पुनविरिनष्टि राग्दरेषेयादिभिर्विरोषणैः रागादेरविाक्षेत्रयं पातञ्ठसुत्रेणोपदेषटम्‌ - * अभयक्षेत्रपुत्तरेषां प्रसुप्ततनुविच्छिन्ोदाराणाम्‌ [ पात०२। ¢ ] इति रग्दवेषो प्रहे शाखे स्थुकविटपौ यस्य विपयाः शब्दादयस्तेषं गुणाः शोभनाः शोभनरूपाः संकल्पमात्रसिद्धास्तदवभासिन्यो या धीदृत्तयस्ताः शाखाः क्षुद्रा यस्यं रागद्वेषाभ्यां शोभनाशोभनाध्यासाम्यां विषयावभासितो धीद़ृत्तय उत्पद्यन्ते विटपाभ्यामिवं शाखा इयथः अन्त; सृक्षमखूयेण बहिविंस्तृतरूपेण प्रथमानपटव- स्थानीयमिह यदस्ति तदाह--धर्माधर्मति धमधरमाभ्यां केवट्वासनारूपाभ्यां प्रहत्ति- वरद्धिथस्य प्रचुरा असंख्याताः सुखसमद्रेगभेगाः सुखदुःखनुभवाः प्रवालाः पत्राणि यस्य धममाधरमेप्रृत्तिश्वासो प्रचुरपुखदुःखभोगप्रवारशवेति तथा तमिति विप्रहः तथाच प्रयगज्ञानमूटकल्वासंसारस्य प्रयक्तल्ञाननाज्ञाननिवृत्तौ मृटोन्पूखनेनेव वृक्षः संस उद्वततेवेति ज्ञनादन्यदङ्ानतत्काथसंसारनिवृत्तावयेश्षयत इति भावः १२६

सु° टी--ननु नाविय्यमूलः संसारोऽपितु मायां तु प्रकृतिम्‌ ` [ श्वेता० ४।१० ] इत्वा दिशुतेर्मायिक एवेति नास्य विय्योच्छेय- त्वमिति यत्तत्राऽऽह- भरत्यम्वस्तुन एव त्र विषये माया तमः कारणं ध्वान्तं बीजमबोध इत्यपि गिरा विथेव संकीर्यते तस्या एव विलास एष भवता गुर्वादिगेदानितः सेवप्तो तु वियते पृथगतो संध्ये यथा धामानि॥१२अ प्रयगिति। परत्यग्वस्तुनः स्वस्मिन्विषये याऽबिद्या सेव माया तम इत्या. दिगिरा संकीर्यते तु तयोर्मेह्‌ इत्यथः तरत्यविद्यां विततां योगी मायाम्‌ इति स्मृतेः ततश्च गुर्वादिमे(शदस्याप्यन्ञानातमकमावाकार्यतवाद्‌- देतसिद्धिरपस्यहेव्याह-- तस्या एवेति सब्लप्ोऽध्यस्तः त)देवाऽऽह--

---- ------------*

# पुस्तपस्थीऽयं ग्रन्थः

[ हितीयोऽष्यायः] संक्षेपकशारीरकम्‌ धर

लिति मवतः सकाशात्पुथगित्य्थः हष्टान्तमाह--संष्य इति श्वश्नडष्ट इव चेतनाचेतनप्रपश्च इत्यथः २७ अ० टी०-ननु भवेदेतदेवं यद्ञानविरखसो मेदप्रपञ्चटक्षणः संसार इयत्र प्रमाणं भवेन तु तदूदर्यत इदत आह--प्रत्यग्बस्तुन इति आत्मतच्संबन्धि प्रयक्चे . तन्याश्रितमिति याक्त्‌ तत्र प्रयशस्तुनि विषये विपयमूते प्रयगाताश्रयं प्रयगात्मविषयं यदज्ञानमविया साऽवियैव माया तम इलयादिकयाऽपि गिरा जगत्कारणं श्रतिप्मृति- पुराणेषु संकीय॑तेऽतोऽज्ञानहेतुकववं दवैतप्रपञ्चस्य संसारस्य प्रामाणिकामियर्थः तस्मात्तस्या अविद्याया एवैष विलसोऽचित्ररिणामो गुवौदिभेदान्वितो भवताऽविद्यावता तया संक्टप्तः संकस्पमत्रेणास्तीपि प्रतीतिपथमानीतो वसौ परमार्थतः प्रथक्प्र्यगासमनो भेदेन स्वतन्त्रो वियते यथा संध्ये धामनि खप्नस्थानेऽत्रियामात्रविटसितो गुरशिष्यादिभेदप्रप्ः केवर आल्मन्युपलम्यमानस्ततः प्रथड्न वियते तद्वदिति योजना विमतः ससारोऽविदया- विकसितोऽविदावस्थायामेव विभान्यमानवस्छप्रवदिय्थः १२७ सु° टी०-ननु स्वप्रस्य दोषजत्वेनाध्यस्तताप्रसिद्धरस्तु दष््रपृथ- ग्मावो जागरस्य तु कथं तस्य तद्रेधम्पादिति चेन्नावान्तरमेदेऽप्यध्थस्त- तायामविज्ञेषादित्यत्यन्ताद्रेतामिनिवेश्ञादेकजीववादेनोपक्रमते- न, मुक्तामुक्त। विददज्ञ। तवदन्या- [> ( [+ वाकाशादक्ष्मावस्षनं विश्वम्‌ ^ कान , स्वावेयल्थस्वान्तार्नष्पन्दन त- + वार 0) रन + दज्ञातव्प्‌ मा ्रह(रन्यथतत्‌ १२८ मक्ताुक्ताविति मुक्तः शुका दिरिमुक्तो मे्ादिगुंरविद्वानज्ञश्वेन इति स्वभिन्नतया गृह्यमाणो जीव प्रपञ्च आकाञ्ञाद्पिपश्चश्वेत्तत्स्वाविदयोत्थं यत्स्वान्तमन्तःकरणं तद्रतानादिवास्नाविलसितमेव तु स्वप्रविलक्षणं सत्यमिति गहाणिव्यथः / अजाभेकाम्‌ ` [श्० ४।५ | इति भरुतेटाववदेकाविद्यासिद्धौ तस्तिरङिम्बरूपो जीव एकोऽप्यविद्ययाऽने- कमोक्तमावं भरतिपन्न इति सर्वव्यवहारोपपत्तो नानेकजीवकल्पना युक्तेति मावः २८

क, ग, °यानेकान्तःरःएच्छिनत्वाद्‌°

५६. हीकाद्यसमेतं- [ र्‌ द्वितीयोऽध्यायः कौ

अ० टी०--गुवौदिभेदान्वित इदयुक्तं प्रपञ्चयलुपपादितमर्थं॒विशदयति--ुक्तामु- ्ताबिति ! अक्षरार्थस्वतिरोहितः समशिव्यश्िशरीरषु द्विविधेषु तत्कारणे चान्याञ्ते. साक्षिणः एकलात्तदन्यस्य चाऽऽत्मनः सप्रे प्रमाणामावाद्विददङ्ञमुक्तामुक्तादिविरुद्ध- मैवेन येयमात्ममेदकलपना या चाऽऽकाशादिमोग्यविश्वकल्पनैतत्सथं सखावियप्रसूतान्तःक ` रणर्परेणतिमात् स्वप्रवदिति विद्नातन्यं विवेकिना परमाशमेव तद्यथा दृद्यमानमिति न, आह्यमवियान्वयव्यतिरेकानुविधायिनः खप्रादिवदपिदयामात्रशरीरषादियथः १२८ सु० टी०--कथं तहि मुक्तामुक्तादेव्यवस्था द्यज्ञानेक्पे तस्य ज्ञाना्निवृत्तावन्यव्र कदिद्वन्धः संमवति।\ हि प्रागृष्वंकटिन कथ्चि- न्मुक्तो नवा मोक्ष्यत इति शक्यं वक्तुं श्रुतिस्पृतिन्यायानुमविरोधा- दतः कथं जीपेकत्वमिति शङ हष्टान्तेन प्रत्याच्े-- स, [> = काट।ऽत। तना (द्रष्यचनरन्ता (१ कि (५ मु्छामुक्त{ तत्र पुत्र तयम्‌ ८.५ =, तस्मदितद्दुष॑टं शङ्कसे चे- [3 (४ न्मा. शङ्ाकेष्ठा; स्वप्रृ्ानतटृ्टः॥ १२९ काटोऽतीतः इति अनादिरनन्त इति हेतुग॑ सुबो धमन्यत्‌॥ १२९॥ अ० टी०--ननु बन्धमेक्षादिव्यवहारस्यानदिकाल्मारम्य प्रवृत्तस्याऽऽगामिनिं चानन्ते काटे वरतिष्यमाणस्य श्रतिस्पृतिन्यायरोकानुमवसिद्धलात्तद्विरुदरमिदं त्रिष्वपि काठेषु, बन्धमोक्षादिभागविद्रदादिरूपः प्रयगात्मनोऽन्यो नस्तीति वचनमिति चोदयति -कालो तीत्त इति अतीतः काटोऽनादिरेष्यन्मविष्यंश्च काटोऽनन्त इति योजना तत्र तथोः काल्योमुक्तामुक्तो सवतः प्रसिद्धाविति शेषः यस्मदिवं प्रामाणिकोऽयमथैस्तस्मदेतदुक्त- मस्याऽऽिचवं दुषेटमिय्धैः उत्तरमाह-मा शङ्धिष्ठा इति टोकमरसिद्धेशनितिमात्रला- छकप्रादानुबादिवास्च श्रुयदेन तेनेदं प्रमीयते तथा चावि्यामात्रविफीतवति- स्वपरवन्मिथ्यामृतस्याप्यस्य व्यवहारस्दलपपततेदघटमिति भावः १२९ सु० टी०--ज।गरितलौ किकम्यवह्‌1रस्यात्वन्तदीर्घकाठव्वान्न स्वप्र वुटयत्वमिव्याङद्भय हशान्तेऽपि तत्साम्यं व्याचष्टे-- = ~ न, सुषो जन्तुः स्वल्पमात्रेऽपि काठे विनि 4) वकि | (2(; परयदूवृत्तसवत्सराणाम्‌ ^ (+. पर्यत्क(टरवमागासना ग्रः गक जाग्रतकाठे योजगेस्सवमेतत्‌ १३०

[ दितीयोऽन्यायः ] संक्षेपशारीर्कम्‌ «4२७ _ सुत इति चकारान्मुक्तासुक्तविदवदज्ञादिव्यवस्थामपि पर्षे- दिति १२० अ० दीर--स्पोपम्यमेव प्रपञ्चयति--सुप्तो जन्तुरिति १३० सु ° टा०--जाग्रत्काल ह्युक्तं विवरणोति-- कालोऽनादिस्तत्र मुक्तः शुकादिः काटोऽनन्तो मोक्ष्यते तत्र चान्पः। इत्येवं ते वन्धमक्षव्यवस्था- संसिद्धिः स्यादापरात्मप्रव) पात्‌ १३१ काखोऽनादिरन्नि याव द्वह्यासेक्यसाक्षात्कारमारकलवाज्ञानास्स्वप्रब-

9,

न्मुक्तामुक्तादिमेद्व्यवहारस्तत्परवोघे तेक्यदरुरशरिवेति मावः।॥ १३१॥ अ० टरी०--“ जाग्रतकाठे योजयेत्सवमेतत्‌ द्ुक्तं विशदयति-कालोऽना- दिरिति प्रबोधात्छप्र इवाऽऽपरमात्मसाक्षात्कारात्ते बन्धमोक्षव्यवस्थासंसिद्धिः स्यादा- गियकतेऽपीयर्थः १३१ छ° री ०--एवं स्वमतेन बन्धमोक्षत्यवस्थामुपपाय तद्विपये मतान्त- राण्युपन्यस्यति-- (4 अज्ञानं सकलघ्नमोद्धवनरुषिषण्डेषु सामान्यव- कक 4 @ | उजीवानां भतिविम्बकलत्पवयुषां विम्बोपमे बरह्मणि १८ 7 कि [9 ® 4 विदवसं पुरुष जहाति भजनते वियाविहीनं नर [9 [3 नषटानष्टसवाऽऽत्मापण्डमधुना जातिस्तथकं जगुः ॥१३२॥ अज्ञानमिति व्यावहारिकभातिमासिकसमस्तद्रैतभ्रमकारणमन्ञानमेकं तच्च भतिविम्बरूपानन्तजीवाश्रयं विम्बात्मकबह्मविपयमेकेकस्मिञ्जीवे भरतिव्यक्ति जातिवत्परिसमात्त्‌ तच्चोत्पन्नविथं जीवं त्यजति जाति- रव नष्टां व्याक्तेमनुस्पन्नविदयं तु नरं मजते जातिरिव विद्यमानां व्याक्त- भित्येके भ्यवस्थां जगुरिव्यर्थः १२२॥ अ० ठी ०--तदेवमविद्यायास्तत्कार्थन्यवहारस्य विदुषो निषत्तवा्न्धमोक्षादिन्यव- स्थाऽपि तं प्रति निवतैत एवाविदुपस्तु खप्रव्यवहाखत्सा यथानुभवं सिध्यतीयवियावस्था- यामेव सर्वाऽपि व्यवदथा ॒वियावस्थायामिति समते वन्धमेोकषव्यवस्योपपादिता तत्रैव

५२९ सीकाद्यकसषमेतं~ [ द्ितीथोऽभ्ययेः ]

पक्षाचन्यनुकती्विमलीोकरणयोपन्यसति-- अज्ञान भिति सकठ्णमः साधारणासाधा- रणरूपः समस्तरैतप्रपशचस्तस्योद्धवनञ्कद्चानमेकमैव तचनेकंजीवाश्रयं बह्मविषयकं नचैताषता जीबव्रहमभेदो वास्तबोऽभ्युपमतो भवति विम्बप्रतिविम्बयोखिोपाधिकमेदाम्युपग- मादिसभिप्रयाऽऽह-- जीवानामिति विम्बोपम ब्रह्मणि विपये प्रतिविम्बकल्पवपुपां जीवानामाध्यभतानाुक्तटक्षणमज्ञानमिति योजना कथमनेकेष्वेकमज्ञान प्रवतैत [दयत चृ्टन्तमाह--पिण्डेषु सामान्वव दिति प्रतिपिण्डं सामन्यमिव प्रतिजीवं का्स्येन तैत इत्यर्थः कथमक्षिन्पक्षे बन्धमेोक्षम्यवस्थोपपत्तिरेति तत्राऽऽह--विद्रांस भिति यथा नष्ट खपिण्डिं परियग्यानष्ट एव जातिस्तिष्ठति नदयति तथा मुक्तं दिद्वांसं परियग्याज्ञानमप्यविद्वंसममुक्तमाश्रिय तिष्ठति नद्यती्यथः अधुना म्बवहारकाठे जातिखिलन्वयः १३२

सु° दी ०-कथमेकस्यामविद्यायामेकस्य बह्मणोऽनेर प्रतिषिम्बाः कथं वा सत्यामेव तस्यां प्रतिबिम्बत्वापगमात्तषां क्तिः स्थादिति पु्वास्वरसान्मतन्तरमाह-

अज्ञानानि वहून्यसेरूयवपुषो जओीवान्मुमक्षुनपि ज्ञाना्ञानसमाश्रयाननुयुगं तेषां निःभेयसम्‌ मायामीश्वरसंश्रयामनुगमात्सारसंवतिरनीं

[> [+

केचिदैवविधातनिन्रमनसः स्वी चक्रुरत्पश्रुताः १३३ जज्ञानानीति आाध्यास्मिकञुखदुःखकतूतवप्रमातृत्वादिजिनकान्यन्ञा-

नानि प्रतिजीवं भिन्नमिन्नानि एवमसंस्या जीवा ज्ञनिनोऽक्ञानिनश्च तेषां स्वस्व विधया प्रतियुगं निःभ्रयसमिति स्वी चषकः कुतस्तर्हि वियदादेः सर्वसाघारण्यं तजाऽऽह--मायामिति सर्वानुगतसंसारप्रवतेन मायामीभ्वराश्रयां स्वी चज्कुः तन्मते मायायास्तत्वज्ञानेन निवु- स्यसं मवादुद्रेतमङ्क इत्यरुचिं ्यनक्ते-देवेति दैवविधातो दुरहष्टप्र- तिबन्धस्तेन निग्र वशीकरतं मनो येषामिदर्थः १६३२

अ० ठी०--पक्षन्तरमाह--अनज्ञानानीति केचिदज्ञानानि बहूनि खी चकरुः रियन्वयः अस्िन्पक्षे ज्ञनेनाज्ञानस्य निवुत्िप्रसिष्भिगं॑बाध्यतेऽज्ञानबहुलाचच मुक्ता- मुक्तव्यवस्था सुस्थेयथः असंर्पवपुषो जीवानिति स्वरूपत एव्र भिन्नज्ञीवान्छ। चक्तरिति प्रयेकं संबध्यते सुसुक्षूनपि ज्ञानाज्ञानसमाश्रयान्कधिज्ञानसमाश्रयान्‌ कांशिदज्ञानस- माश्रयान्स्वी चकुः तेषां मुमुकषुणां प्रतियुगं युगे युग एकैकस्य निःत्रयसं सवी चकतुः

{ दहितीवोऽष्योयः 1 संसेपशारीरकम्‌ ) ५२९

मायां चान्य जीवाज्ञनेम्य ईश्वरसंशरयामेकां खी चक्रुः किक्षणीर्ममुगभात्संसारसंवर्तिनी जीवाज्ञनेष्वनुप्रवेशतखक्षोभकतया संसारप्रवर्तिकां तच्ज्ञानानास्यं निल्याभित्पर्थः 1 असिन्पक्षेऽदरेतवादपरियागापत्तेमीयाविदयातद्वेदस्वीकारोऽनथैक इति षक्षोपन्थासावसर एव तान्‌ ुत्सयति--देवेनेति मग्यक्षयेण विपतमवक्षकृतं मनो येषां ते तथोक्ताः विन्वमनस इति षटि प्रतिबद्धविवेकबुद्धय इत्यर्थः एवं पक्षप्वीकरि हेतुगर्भविशेषणम्‌- अल्पश्रुता इति १२२

सु० ठी९- अत एवारुचेमतान्तरमाह- आकाशे विहगोऽस्ति नास्ति यथा तद्वसरब्षणि स्वच्छे चिद्रपुषि स्वभावविमलेऽसङ्ग शिवे शाश्वते निरतदेऽनुदयत्पयेऽनवयवे विया भवेन्नो भे- दित्येवं निरवयमाहुरपरे पक्षव्यवस्थार्थिनः १३४

सु° ठी ०--आकाञ्च इति यदैवेकेनेकस्मिन्नमति विहगो हश्यते तदेव तच स्थानान्तरेऽन्येन विहगामावो नमसि चांशमेदा सावाद्वर्यमे- कस्थैकतच मावामावावङ्कीकायविवं ब्रह्मण्यपि स्वच्छविब्रूरूपेऽ- विधायाः सत्वास्वाविरो धात्तदेवा वेद्याभ्रयः स॑ सरति तर्ष तच्छून्यं चिन्मुक्त मित्येवं के विन्यषस्था्थिमो वदन्तीत्यर्थः १२४॥

अ० टी०--पक्तान्तरमाह--आकाश इति यथाऽऽकाश एकस्मिन्नेव विहगे सद्धावाभावौ तद्रत्यस्रहमण्येकस्षिनेवाविद्या भवेनो भवेदिव्येवं निरखयमविद्ाया दुर्घट. स्यारुकारत्वदेकत्न भवाभावविरोधदोषहीनमदैतपक्षपरियागप्रसङ्घदोषहीनं चैतन्यमिति मुक्तामुक्तपक्षव्यवस्थार्थिन आहुरिति योजना त्रह्मविशेषणानमिषरोऽथैः सच्छे निम आदर इवान्यक्ृतं नेमल्यं न॒ भवतीय।ह--स्वभावविभल इति तत्र देतः-- चिद्व पुषीति स्मावविमङतरेऽप्यागन्तुकमल्योगशङ्कां वारयति --असङ्गः इति तप्साधयति--शशिव इति निर्मुण इत्यर्थः तत्र हैतुः--शःश्वत इति अनित्यं हि सगुणं सत्सद्भिं मवति नेदं ब्रह्म तथेयथेः शाश्वतत्वं साधयति--अनुकय- व्यथ इति सपैस्मोदयन्ययसाक्षिलादधिष्ठानलाचच सत॒ उदयनाशशुन्यमित्यथैः तथाऽप्यविद्याभाबाभावयोरेकत्र विरोधात्तदाश्रयत्वाय कथंचिद्धेदोऽभ्युपेय इति चेनेयाह-- निर्भेद इति स्वभावतो निर्दलं साधयति--अनवयव इति भेदामविऽ्या- कार इव भावाभावाश्रयतवं विरभ्यत इति भावः १३४

# ,

(1 शोकाद्यसमेतं- द्वितीयोऽध्यायः ]

सु° ठी०-अन्ये त्वेक प्यक मावामावो द्वारं विना दुषंटाषिति पर्यन्त एवं स्वी चक्रुरिव्याह-

शुद्धे वस्तुनि यदपि प्रविशति ध्वान्तं मनः कारणं स्वीरुत्येव तथाऽप्युपापिमपरं बह्ञस्वस्मे विशेत्‌ तचान्तःकरणं सुसृक्ष्मवपुषा तिषठदरहिः सवदा

चैतन्ये तमसो निथामकमिति स्वी चक्रुरन्ये पुनः ॥१३५॥

शुद्ध इति कारणं क।रणत्वेन कल्पितं यत्‌ ध्वान्तमज्ञानं तयथपि शुद्ध एव वस्तुनि प्रविशति तथाऽपि निरंशे तस्मिन्नज्ञानस्य युगपद्धा- वामावविरोधाद्वच्छेदकं मनोलक्षणमुपापिं कोटिशः सुष्व्रा तद्द्रा- रीकरत्य प्रविशेदिति संबन्धः तच्च यद्यपि खुषुष्त्यादो टीनं मवति तथाऽपि सृक्ष्मात्मना तिष्ठाति तच नाज्ञानाभ्रयकोस्यन्तमतं तदा हि मनो विशिषटेऽज्ञानं वर्तत नच तत्संमवति कायं कारणस्यावत्तेः। केतु दृतिहारेशब्दाथं पष्ुत्वमिव बहिरेव तिष्ठद्रह्मण्यज्ञानं संबन्धस्य नियामकमित्यता यत्र मनोना्स्तत्न नाज्ञानमिति व्यवस्था घटत इत्यर्थः ९३५ 4

अ० टी०--एकमरकस्मैव मावामावो निररं विरुदधाधिति मम्यमानानां मतमाह-- शद्धे वस्तुनी ति ययपि ध्वान्तमज्ञानं शुद्धे वस्तुनि प्रविशति तथाऽम्युपाधिमपरं मनोरूपं कारणं द्वारं स्वीछरव्येव ब्रह्मस्वरूपे विरोन निद्रौरमियक्षरा्थः अज्ञानं हि विक्षि. पस्वमावत्वाद्रह्णि प्रविशदेवानेकानि मनांसि सृजति तानि चेपापिमत्रेण स्थितानि दवारीकय बह्याश्रितं जायत इत्युक्तं भवति एवेसति भ्यवस्थाऽपि सुस्थयाह-तच्चेति मनसोऽञानाश्रयकोटिनिविष्ठतया तमेनियामकत्ं किं तु ततो बहिस्ताटस््येन तिष्ठत्‌ परुत्वमिव दतिहरिशब्दा्थं नियमपदज्नानं ब्रह्मणि नियमयतीलर्थः सुसूक्ष्मवपुषा सैदां तिष्ठदिति मनसोऽविनश्वरतवमाह तथा ब्रहमण्यज्ञानस्य मनेद्ररेणेव निवृत्यनिवृत्ती अपीयविरोधाप्सुस्था व्यवस्थेति मावः १३५

सु० टी०- केचिन्न तावत्स्वतच््रमज्ञानं कितु चैतन्ये स्थित्वा मनः सृजति मनोद्वारा चैतन्येन संबध्यत इत्वन्योन्याश्रयं परषन्त हत्थं कठ्पयन्तीत्याह--

अज्ञानि बह्म बुद्धीरनुसषराति ततः स्थावरं जङ्गमं स्वाज्ञानादेव भूत्वा कथिदवगतितो मुकमन्यत्र बद्धम्‌

{ दितीयोऽध्यायः ] संक्षेपशारीरकम्‌ ५३१

तचाज्ञानं विनष्टं स्थितमथ पदरवांशभेदोपपतते- रेवं सरवव्यवस्था परमपुरुषगा नघटीतीति केचित्‌ १३६

अज्ञानीति अनादेकाज्ञानसंबद्धमेव बह्म व्यवस्थितानेककार्यानुरो- धादज्ञानकायमूता बुद्धीरनुसरति तासु प्रतििम्बते ततश्च जञाना- देक स्थावरजङ्गमादिमावं बुद्धिगताभासेन प्राप्य क्रविदयिका।रशरीरे साधनसंपत्या बह्यज्ञानोसत्तरुपादानाज्ञानांशतत्कार्यमूतदेहद्रयनिवृ्या मुक्तं मवत्यन्यत्र तद्मावेन बद्धमिति नन्वन्ञानस्य निरंशस्य खुतोंऽशाकल्पनेत्यचाऽऽह- तदेति अज्ञानस्यानिवाच्यतवेन साशित्वप्र- युक्तदोषासं मदादेक्राज्ञानस्यापि नाशस्थितिभ्पां परमे पुंसि मुक्तामुक्त- व्यवस्था घटत इति अत्र वचेकेकस्याज्ञानांशस्यैकेकजी बोपाधिव्वेऽङा- न्तराणामंशिनश्चादरयत्वं स्यात्स्वाविद्यातकर्कार्यभिन्नस्य स्वदुश्यत्वायो- गात्‌ अतस्तत्तदबुद्धिकारणसेनाज्ञनस्यांशमेदव्यपदेशः। तादुगंश्- द्वारा सवशिपेतमन्ञानं तत्तद्वुध्युपाधिके बह्मणि मासते एकस्यां बुद्धो विद्योदये तत्कारणांश्द्रारा तद्भिन्नं सर्व निवर्तते अंशान्तरेण तिष्ठ्त्ययमेवानेकमुगुष्चुपक्ष इत्याचार्यण दुष्य इति विश्वतीर्थ- यक्रतः॥ १३६

अ० टी०--यदि मनःसृष्ज्ञानस्य तद्द्रारा चेतन्ये प्रवशस्तदा स्यादितरेतराश्रयता यतोऽस्वतन्रस्य्ञानस्य चैतन्यसंबन्धं विना मनःसजेनासंभव इति मनसश्च पृष्ष्मह्येण् सदा सचे तस्यानादिासंभवदोपं मन्वानानां पक्षमाह--अज्ञएनि बद्धेति अज्ञान- मस्मिनननादितया सहजशक्तिरूपमस्तीपयज्ञानि ब्रह्म चिन्मात्रमिति यावत्‌ तद्ुद्रीरनु- सरति एतदुक्तं मवति-चिन्मात्रगतमेव सदज्ञानं बुद्रीमेनांसि सजति सद्र तत्र तत्रानुगतं वतेते ब्रह्म ॒चान्ञानसंबद्धं सत्ता बुद्धीरनुसरति तास प्रतिविम्बभावमापरयत इति तत एवं परस्परान्वयात्छाज्ञानसृषं स्थावरं जङ्गमं भूृतभोतिकलक्षणं खाज्ञाना- देव मृत्वा खाज्ञानकृतवुद्धिगतामासदरेण तत्तद्वावमिवाऽऽपय कचिदुपाधाववगतितस्तख- ्ञानोदयात्तदेव ब्रहम मुक्तं भवति अन्यत्रावगद्युदयरहिते बद्धं यथापूर्वं स्सरदेव भवति तचाज्ञानं तस्िनेवमुक्ते ब्रह्मणि विनष्टं॑सकार्येण समस्तद्ैतेन सह बाधितं सव।तमना मवति अथ तदेवाज्ञानं स्थितं तसिनेव ब्रह्मणि स्वकायं संसारमापादयद्रतते बुत एवं स्यादिव्यत आह--अंशमेदो पपत्तेरिति अयमथेः--यस्यां बुद्धौ विदयो्त्ति- स्तदुपादानांश एवान्नानस्यैकोऽशस्तदृद्रारा बुद्धिनाशात्सवीत्मना सह कार्येणाज्ञानं नस्यति। उपाध्यन्तरोपादानांशद्रारेण तु ति्टतीयेवमंश्षभेदो विवक्षितो पुनान एक्देशद्येत्र

५६२ ठीकाद्रयसमेतं- [ द्वितीयोऽध्यायः }

मारो नाश्चम्तरस्याकस्थानमिययंशमेदविवक्षा तवाज्ञानं विनष्टं स्थितमथ च्‌ तदेवेत्येक- त्वावधारणविरोधादिति एवंसति सवैव्यवस्थेदुक्ताथम्‌ १३६

स० टी०-तत्रापि पक्षिऽक्ञानस्यानन्तावयवानन्तप्रतिरिम्बकल्पवाः गीरकान्मतान्तरमाह-

[9 वि ¶] बाद्याध्यासिकषस्तुजातजमनी माया हर्बेन्धिनं शक्तिदाशकजालवस्रस््रणं भराभोत्यषियावतः जीवान्सेकु चतीच्छया भगवतः सत्याऽस्तु मिथ्याऽथ वा सेको चश्च षिलक्षणश्च प्रवतः स्वा्ाषिकावित्यपि ॥१३७॥

ब्येति तेषां बाह्याध्यालिकसाधारणासाधारणप्रपश्चद्र यस्यापि जनः मीश्वरभायेव जीवाज्ञानानां तु भ्रान्तितद्रासनाङूपत्वाद्धगवत्तच्वावरः कत्वमेव विक्षेषकत्वभिति द्वितीयपक्षादिशेषः। सा माया बन्धनी ङौवसंसारकारणं दाशकजालवन्मत्स्यवातकरज्जुवितानवद्विद्यावतो जीदान्ति प्रप्तरति जगत्परिणत्या बघ्ाति। मद्त्याद्यादजितस्य मगवतः भरसन्नस्पेच्छावशााद्िदुषः [ * परति संकुचति तान्न बध्नाति जालमिव दाशकेच्छया। ननु सा किं सत्याऽसत्यावा \अ्येन सान वत्याऽ+ न्त्ये ] सेवानायज्ञानमिति तद्धेद्‌ इदव्य्राऽऽह-सयेति { उमय- थाऽपि तश्रिवृततेर्मगवदृधीनत्वान्ञ सत्यत्वाद्ावमिनिवेष्टव्यमित्यर्थः; संकोषविकासयो्विकारत्वान्पिथ्यात्ये कुतः संसारसत्यतेति वेदोषा- जमभ्यत्वाद्स्याह- संकोचश्चेति विलक्षणो विकासः १३०७

अ० टौ°--मतान्तरमाह--बाद्याध्यास्मिकेति अङ्ञानानि बहूनीति पूवेक्ति दितीयपक्षे साथारणप्पञ्च दशरमायाङृतोऽसाधारणस्तु जीवाविद्याङृत इति मतम्‌ जत्र तु हरेः परमासने मायाशक्तिर्बाह्याष्यामिक्बस्तुजातजननी साधारणासाष्मरणसवैप्रपञच. फारणमिति विशेष; जीवाज्ञानानि तु तेषां भगवत्तावरकाण्येव केवरं ॒विक्षेपकरा- णीौयथदक् द्रव्यम्‌ सा माया्नक्तिरवियावतो जीवान्प्रति भगवदिच्छया दाशकानां कैवतनां जाल्वस््रसरणं विकास प्राभोतीति तेषां बन्धिनी बन्धकरी भवति भगवदिच्छया जगद्रूपप्रिणामं प्राप्ता सती जीवानविदुषो बध्रातीयर्थः भगवत एवेच्छयाऽ्थाद्विदुषो जीवान्प्रति संकुचति तान्प्रति प्रपञ्रमढुव॑ती निवतैत इसथैः सा माया सदया बा,

# नायं ग्रन्थः क. पुस्तके

१, बैन्धनी

[ द्वितीयोऽध्यायः 1 सक्षेपशशारीरकम्‌ ५३३

मिथ्या वाऽस्तु नास्माकं ॒तत्राभिनिवेशोऽस्ति परं ` तृक्तन्थवस्थया तस्याः सेकोचश्व विरक्षपश्च विकासश्च मवत पएवेश्वरानुप्रहाद्विदरतु संकोचो विद्याभावादविद्रसु विकासश्वे- व्यर्थः तौ संकोचविकासौ स्वाभाविकौ केवलमीशवरेच्छानिबन्धनो विद्यानिबन्धनः संकोचो नाप्यविद्ानिवन्धनो विकास इयर्थः १३७

सु ° ठी ०--बन्धमिथ्यात्वस्य मगवतोऽन्ञानाभ्रयतवस्य साथित- स्वान्नेषएूमपि सम्यगिति मतान्तरमाह--

संस्कारभ्रमसंततिं प्रतिनरं भिन्नां परबरह्मणि

स्वी चश्रुविंषये प्रवाहवपुषाऽनादिं तमः केचन तामुच्छिय समुच्चयेन घटते मोक्षाय कथिन्नरः कथित्तदिरहेण संसरति ना जीवाश्रया सेति ॥१३८॥

संस्कारेति ते हि वाक्योत्थज्ञनप्रागमावरूपेकाऽकिद्या भिथ्याज्ञान- तत्सस्कारखूपा चान्या मावदख्पा सा प्रवाहरूपेणानादिः प्रति- जीवं भिन्ना तयोश्च नागरहणारमकाज्ञानजन्यः संस्कारः क्तिंतु पूर्व पू्वभ्रमतत्सस्कारान्निमित्तादण्वदेरातमनश्चोपादानाद्धषति तां वा- विद्यां कंमसमुचितेन ज्ञनेनोच्छिद्य कथिन्मोक्षाय विङ्ककश्षरीरप्रकषाय घटते कश्िज्ञ समुच्चयामावेन संसरति साच जीवाश्रया बह्मविष- येति बह्मणोऽज्ञानित्वं नाप्यहमन्ञ इत्यनु मवविरोध इति स्वी चक्कु- रित्यर्थः १३८

अ० टी°--मतान्तरमाह-संस्कारभ्रमेति श्नमो विक्षेपः संस्कारस्तजनन्यस्तज- भकश्च संस्कारभ्रमयोः सेततिः प्रवाह एषैवािया नान्या तदुपादानमूता दण्डायमानाऽ- विदाऽस्तीप्येतदस्य मतम्‌ तां प्रतिनरं प्रतिजीवं भिनां प्रवाहवपुषाऽनादिं परब्रह्मणि विषये तमोऽज्ञानं स्वी चक्रुः केचन मण्डनमिश्रमतानुसारिण इलयथैः यद्रा परब्रह्मणि विषये यत्तमः प्रसिद्धं जीवानां तां संस्कारभ्रमसेततिं केचन स्वी चक्रुरिति योजना तत्र कश्चिन्नरः समृचयेन ज्ञानकर्मसमु्चयानुष्ठानेन साधनेन तामवियामुक्तरूपामुच्छिय मोक्षाय घटते कश्चिनना जीवस्तद्विरहेणोक्तसाधननिष्ठामावात्संसरति सा चाविद्या जीवाश्रयेति श्व तन्मतमियथः १२३८

सु° ठी०--अत्र चासङ्ककूटस्थस्य प्रत्यगासनो भ्रभतत्संस्काराय- संमवात्समुञ्चयस्य चटु्थं निरस्यत्वाचात्यन्तायुक्तवं हृदि कृत्वेवाऽऽयं पक्षं दूषयति-

५३५ ठीकादयसमेत- { द्वितीयोऽध्यायः ]

अज्ञस्तावतत्यगात्पाऽहमज्ञ

इत्येवं नः सिध्यति सप्रकाशात्‌

अज्ञातं तु ब्रह्न सिध्येकुतो वः

सम्यगज्ञानादभान्तितः स्वपरकाशात्‌ १३९

अज्ञ इति अन्तानां जीवानां बह्मविषयमनज्ञानमिति बदुक्तं तत्र

जीवस्य स्वस्वेयत्वेन स्वस्य स्वान्ञानस्य सिद्धावपि बह्मरूपं तस्याज्ञा- तत्वं मवतां कुतः सिध्येत्‌ किं सम्थगज्ञानाद्‌वरादिविदुत भ्रान्तितः. स्वप्रादिविकछि वा स्वप्रकाशादासमवदिव्य्थः १३२९

अ० दी०--एवमुद्राविताः सप्त पक्षास्तेष्वये. पक्षदरये जीवानां ब्रह्मविषधमज्ञानमिति, यन्मतं तत्तावदसंगतमियाह--अज्ञस्तावदिति स्वप्रकाराच्छयंप्रका्चज्ञानरूपत्वा- त्मयगात्माऽहमज्ञ इति तावत्सिष्यति नोऽस्माकं नात्र विवाद इति, रोषः स्वयं भासमानः प्रयगात्मा स्व्रितामवियां स्वचेतन्यामासखचितां वुर्वनहमज्ग॒ इति स्स्या्ञतमनुभवती- यथः अज्ञातं तु ब्रह्म खरूपेणाज्ञातत्वेन नोऽस्माकं कुतः सिध्येदिति वक्तव्यम्‌ कुतःशब्दसृचितं विकल्पं सुटयति--सम्यम््ञानादिति कि .सम्यन्ज्ञानाद्भान्तितो वा स्वप्रकाराद्रेति वच्यमियथः १३९

स॒० दा०-अे दोषमाह- सम्पग्ञानाद्रह्मणः सिद्धिपक्ष जाडं तस्य स्थाद्घटदिर्थयेव सम्यग््ञानाद्रबमणोऽज्ञानसिद्धो तस्यापि स्यास्सत्यता तद्वदेव १४०

सम्यगिति ब्रह्मणोऽन्ञ।तस्य जाडवमिति ज्ञानविषयस्य जडव्वनिय, मादित्यर्थः अज्ञनस्यापि ततः सिद्धौ तस्य सत्यत्वापत्तिस्त्याह- सम्यन्ञानादिति १४०

अ० दी०-तत्राऽभ्ये कस्ये दोषद्रयमाह-सम्यग्ज्ञानादिति वेदनगोच- रस्य जडत्वनियमादिययैः ब्रह्मणोऽज्ञानसिद्धौ अक्ञानवसिद्धौ तस्य्ञानस्यापि. प्रमण- सिद्धवात्सत्यता स्यात्‌ तदरद्रहमवदेवेत्यथः १४०

घ° टी द्वितीये व्ाह-

[ द्वितीयोऽध्यायः 1 सेक्षेपक्ञारीरकषम्‌ ५३५

भातिक्ञानाद्रह्मणः सिद्िपक्ष तस्यापि स्या ल्पितसं तमोवत्‌ अज्ञातं चेद्रह्ल नः स्वप्रकाशं मा भाषिष्ठा नानुभूतिस्तथा नः १५१ चान्तिज्ञानादिति ¦ भ्रान्तिविषयस्य बाध्यतया बह्यणोऽपि कल्पितत्वम. ञ्ञानादेरिव स्यादित्यर्थः त्ुतीयं दोषमाह--अङ्ञातमिति जी वातिरि- क्तस्य सर्वक्ञबह्मणोऽस्मदाद्यनुमवविरुद्धं स्वप्रकाशत्वं मा वादीरे- त्यथः १४१ अ० ठीर--द्वितीयं दुपप्रति- भ्रान्तिज्ञ(नाडिति तृतीयं प्रयाह--अन्ञातं चेदिति ययेवं तदा तथाऽनुमूयेत तदभावादज्ञातं ब्रहम छप्रफ़राशमिति मा भाष्छि मा यपा वादीरित्मथः १४१ सु० टी०--परेषां बह्मणऽज्ञातव्वे ये दोषा उक्तास्ते मायावित्वेऽपि तुर्या इत्पाह- अज्ञातत्वे यानवोचाम दोषान्‌ मायाविवे ब्रह्मणस्तानवेहि मिथ्याज्ञानत्स्वप्रकाशायमाणा- त्संभिद्धिः स्यात्तस्य तत्कथ्यतां नः १४२॥ अज्ञातख इति तत्र तानेव विकल्पानाह--मिध्याज्ञानादिति १४२ अ० दी०-- द्वितीयपक्षे यन्मायामाश्वरसंश्रयामिति ब्रह्मणो मायावित्वमुक्तं जीवानां तस्सिष्धिप्युक्तन्यायेन निरसनीयेच्यत्रापि पृथविकल्पान्संचारयति--अज्ञानित्व इति तस्य ब्रह्मणस्तन्मायाविवमियर्थः १४२ ° टी०- तानेव दोाषानाह-- मिथ्याज्ञानाद्र्मणः सिद्धिपक्षे मायेव स्यात्कलिपितं तच्च तदत्‌ मानादि ब्रह्म मायावि चो मायायाः स्पात्सत्यता जाड्यमस्य १४३॥

१क, ज्ञानं १०।२क. यणः सखः गर श्वेदढामा।

५९६ टीकाद्यसमेतं- ` | द्वितीयोऽध्यायः |

मिथ्येति ) मायाया दुषव्वेन मिथ्वाल सिद्धेहष्टा्तस्वम्‌ अन्त्ये दोष- माह--मानादिति भायादिशिष्टस्य मानविषयस्वे विशेषणस्य सत्यत्वं विशेष्यस्य बह्मणो जडत्वं स्यादिध्य्थः १४३ अ० टौ ०--विकल्पक्रमेण द्षयति-मिथ्याज्ञानादिति अस्य बहणः॥१४३॥ ° टा*--द्वितीये वाह तन्मायावि बरह्म चेत्स्रप्रकाशं मायाऽपि स्याद्रह्मवत्स्वभकाशा मायां पश्यद्रूहय चेत्स्पप्रकाशं तचापि स्यास्स्वानुभरत्या विरोधः १४४ तन्भायावीति विशिष्टस्य स्वप्रकाशात्वे मायाया अपि स्वप्रकाशत्वेन चिद्रूपत्वादमायात्वमित्यर्थः बह्म स्वप्रकाशं माया तु तद्धास्वा चेतत ह्यनु मवविरोध इत्याह-मायामिति १४४ अ० टी°--तृतीयं कल्यं प्रतयाह--तन्म्ायावींति विशिष्टस्य खमप्रकाशवे विरेषणस्यापि तघ्मसङ्गादियथेः मायाया जपि खप्रकाशते चिद्रुपलात्तयत्ना्च माया. त्वन्याकोप इति द्रष्टव्यम्‌ ब्रह्मण एव स्वप्रकाशत्वं मायायस्तु तद्वेयतेति स्वीकारानोक्त. दोष इति चेत्तत्राऽऽह--मायथां परयेदिति अनुमवविरोधाननेयं कल्यना प्रामाणि- कीयथः १४४ सु° दी ०-विरोधमेव व्यनक्ते- आला मूढः स्वप्रकाशो यथाऽयं नेषं मापि बह्म नः स्वप्रकाशम्‌ अज्ञादन्यदुब्रह् चेत्स्वपरकाशं द्रे विस्पष्टे स्वप्रकाशे स्फुरेताम्‌ १४५ भामेति ूढोऽज्ञः नाऽऽत्मेव स्वप्रफाश्ञः किंतु तदविविक्ततया

बह्मापी ति वेत्त्राऽऽह-- अज्ञादन्यदिति तर्यविवेक एव दुघंट इत्याह- दवे इति अन्यतमे तल्मकारयत्वे स्पष्टमदत्वमनन्यप्वे स्वस्यवाज्ञत्वं मायावित्वं फलि तमिति मावः १४५

अ० टी०~--अनुभवविरोधमेव स्प्टयति-आत्मा मूढ इति ननु कथं ब्रहम सप्रकाष्नं खप्रकाशासाविविक्ततयाऽस्यापि छप्रकाशवेन स्मुरणोपपत्तरिति चेत्तत्राऽऽद-

[ द्वितीयोऽध्यायः ] संकेपशारीरकम्‌ ५३७

अन्ञादन्यदिति खप्रकारं ब्रह््ञादम्यदनन्यद्वा तत्राऽभ्ये दोषमाह इति तथाऽङ्ञादम्यतरे स्वप्रकारवे भेदस्य स्फुटत्वानाविवेककद्पनावकाश ईति भावः द्वितीये स्वाध्मन एवान्ञातत्वं मयाविव चोक्तं स्यात्तत्र ब्रह्मन्यद्रेति स्वपक्षक्षतिरिति द्रव्यम्‌ १४५ सु° टी०-- बह्मणो जीवमिन्नरपाज्ञातत्वं निरस्य तस्य जीबमेदमपि विकल्भ्य दूषयति- ज्ञायन्ते चेद्रलणा जीवभेदा जाडचं तेषां कृडयपन्निर्मिवाद्म्‌ ज्ञायन्ते ब्रह्मणा वचेचदार्नी सरवज्ञत्वव्याहतिदुर्निवारा १४६ क्ञायन्ते चेदिति बह्मणा स्वस्माजीवानां तेषामन्योन्यं मेदश्च यदि ज्ञायन्ते तद्‌! तेषां भिन्नववेन ब्ुरयसावनास्मतवे वेज्ज्ञायन्ते बरह्मणः सावेज्ञहानिरित्पाह--नेति १४६ अ० ठी०-- यद्यपि जीवा ब्रह्म तन्मायाविलं जानीयुस्तथाऽपि रहम जीवान- ्ञास्तद्रेद जानीयादिति ब्रह्मणो विविक्तजीवसिद्धौ जीवविविक्तत्रह्िद्धिरपि भविष्य तीदयाशङ्काऽपि काय तत्रप्युक्तविकस्पदुषणप्रसारादियाद-- ज्ञायन्ते सेकेति स्पष्टोऽथः १४६ सु° ठी०--ब्रह्मणो जीवाः स्वभिन्नतया स्वप्रका्ञा इषि चन्न तदस्य स्वप्रकारत्ववेयत्वयोर्योरपि दृष्यवाङ्त्याह-- जीवा एते स्वप्रकाशस्वक्षावा निर्भासिन्ते बह्मणश्ेदधिभक्ताः तेषां भेदः स्वप्रकाशो वां स्या- दोषं वमो दुर्निवारं द्विधाऽपि १४७ जीवा एत इति १४७॥ अ० टीर--त्रह्मणो भिन्नो जीवः स्यंप्रकीर्चतया सिद्धं इष्यतो नोक्तरोषं इति चेततत्राऽऽह--ज)वा एत इति ब्रह्मणो विभक्तः सन्तो निमीसन्ते चेदियन्वयः तहिं विमागस्तेषां छम्रकाशो येति कक्तव्यमिति विकत्पयति-- तेषां मेद्‌ इति दूषयति-दोषं ब्रूम इति १४७

` ५३८ छकाद्रयसमेते- द्वितीयोऽध्यायः }

सु० टी०~-- तत्राऽयं दूषयति- तेषां भेदः स्वप्रकाशो यदीष्टः स्यतं स्यात्तस्य तेषां तथेव वेयोऽपीष्टस्तद्विभागो यदि स्या- तानज्ञातवा तद्विभागो वेयः १४८ लेष्रामिति ततश्च मेदस्य सत्यत्वान्नादरेतसिद्धिरिति मावः। द्वितीये दूषयति- वेय इति तान्धमिप्रतियोगिनो जीवान्‌ ततश्च तेषामपि वेद्यत्वाज्जाञ्य मित्यर्थः १४८ अ० टी ०--दुनिवारदोषमेवाऽऽह-- तेषामिति तस्य भेदस्य चिदातमवत्सयतवं स्यात्तेषां जीवानामपि तथैव सत्यत्वं स्यात्‌ ययपि जीवाः स्वरूपतः सव्यस्तथाऽपि जीववोपाधिवैशिष्टयेन सयाः खप्रकाश्तरे तु जीवत्वोपाधिरपि स्यः स्यात्तथा जनेन तनिवुर्यमावादनिमोक्षप्रसङ्खो जीवभेदस्य सत्यत्वेऽदरेतमतहानिरिति भावः द्वितीये कल्पमनूय दुषयति--वेद्योऽमीष्ट इति भेदस्य भम्पोदिज्ञाननिरूम्यतात्तस्य वेद्य्ये तद्विशेषणीमूतभेदिनामपि जीवानां वेद्यता वक्तव्या तदा तेषां जडत्वादिप्रसङ्खो दुर्निवार इलयमिग्रेयाऽऽह-तानज्ञात्वे ति १४८ ह° दी ०-एवं जीवस्यापि जीवान्तरासि द्धिद्रषणीयेत्वाह-- जीवाः सव त्वां भ्रति प्रस्फुरन्तः सम्यग्ज्ञानासस्फुरन्ति स्वतो वा यद्रा मिथ्याज्ञानसनामर्यतोऽमी पक्षः कस्ते रोचते बरूहि तन्मे १४९ जीवा इति उक्ता एव विकल्पाः १४९ अ० टीऽ--यथेश्वरस्य जीवतद्ेदज्ञानमुक्तन्यायासदिष्णुलाहुैटं तथा जीवानामपि

जीबान्तरतद्भदज्ञानं दुःरकमियाद-- जीवा; सर्वं इति खतो वा छखप्रकाशा- विथः १४९

सु° टीं०~-तन्करमेण दूषयति सम्बग्ञानादिति दभ्याम्‌- सम्पज्ञानाजीवभेदपशिद्धा- ( ® वेततवं बरह्मणो प्रसिध्येत्‌

[ द्वितीयोऽध्यायः] सक्षेपशारीरकम्‌ ! ५३९

जीवाः सव मां परति स्वप्रकाशा इत्युक्तिस्ते स्वानुभूत्या विरुद्धा १५० सम्यगिति प्रामाणिकस्य जीवमेदस्य सत्यखादित्वर्धः द्वितीपे व्वाह--जीवा इति अन्येषामपि तद्रत्सर्वजीवानु मवप्रषङ्धादित्य्थः १५०५ अ० टी०--विकत्पान्कमेण दृषयति--सम्यगज्ञाना दिति अद्वैतं ब्रहमणस्त- ग्यभीष्टमिति शेषः दवितीयेऽलुभवविरोधमाह-- जीवा इति १५० सु° ठी०--ततीये त्वेक एव जीव इत्याह-- (ये मिथ्याज्ञानाजीवकेदप्रसिद्धो सम्यग््ञानाद्वाध एवा्युपेयः मिथ्याज्ञानादज्न॒पः भरसिद्धः सम्परज्ञानात्तस्य वाथोऽपि सिद्धः १५१ मिष्येति तेषां बाध्यत्वेन तदृ्थं॑बन्धमोक्षव्यवस्थोक्तिरपि वृथे- व्यर्थः १५१ अ० टी°-- तृतीयं निरावुर्वननाद--मिथ्याज्ञाना दिति सम्यम्जञानवाध्यवे तेषां मिष्यात्रद्भन्धमेोक्षभाक्लं स्यात्तथा तद्रववस्थास्थापनाय पक्षोद्रावनं तव निरर्थकमिति. भावः जीवा; सम्यन्ञानवाध्या मिध्यज्ञानसिद्धवाद्रज्ञसषवदिति व्याति. माह--मिथ्याज्ञानादिप्युत्तरार्धन १५१ सु° टी०--एवं जीवानां बह्मविषयाज्ञानाध्रयतं बह्म तु मायावी- स्यस्मिन्पक्षे निरस्तेऽस्तु बरह्यण्येवाज्ञानं त्रैव तस्य `स्थतिना- काभ्यां बन्धमोक्षाविति ततीयः पक्ष इति चेत्तवाऽऽह-- [नीज्ककः 3 एकोपाधवेकवस्तुपरभिद्धो भावाभाव नेक्षिपो कापि रोके पक्ष्यादीनामस्तिता नास्तिता व्योम्न्येकस्मिननप्यवच्छिन्न एव १५२ एकेति एक स्मिन्चधिकरण एकवस्तुनः प्रसिद्धौ सत्यां तस्यैव तत मावामावौ दुष्टौ विरोधादित्यथः इष्टावेकस्मिक्निमागेऽपि व्योश्ि घरक्षिणां मावामावाविति वेन्नेत्याहु--प्यादीनामिति तावपि नेकस्मि. ज्ञाकाशेऽपि तु किचिदुपाध्यवच्छिन्नकलिपितततदेश एवेत्यथः १५२॥

५४७ ठटीकाह्यसपेत~ [ द्वितीयोऽध्यायः ]

अ० टौ०-- वे प्षद्यनिराकरणेन पारिरेष्यात््मरयगालैकः स्यप्रकाशतया सिष्यति तदास्पदश्चायं प्रयगविद्याविलक्षितो जवेश्वरजगद्वेदभ्रमः प्रयक्चिदामास्यतया पिष्यरतात्यम्युपेयमतश्च जीवानामज्ञानितवं ब्रह्म तदज्ञानविषयस्तच मायावीलयादिकत्पना संभवतीव्युपपादितमिदानी ब्रह्म्येवाज्ञनमेकं तद्रष्येवेकरसिमस्तस्य श्थितिनाशाम्यां बन्धमोक्षन्यवस्येति तृत्तीयः पक्षौ उच्मक्षितः सोऽपि युक्तिसह इयाह--एको- पाधाविबि ए्कसिन्नथिकरणः इयर्थः एकस्तुनः प्रतियोगिमृतस्य संबन्धितया प्रसिद्धो भावामवैौ ठेके क्रापि नेक्षिताविति योजना हि द्वारमेदं विनेकसिनेकस्यै. कदा भावामावो कचिदृष्टावियथेः तत्राऽऽकाशे विहगोऽ्ति नास्तीति तदुक्तं निदशैन- माशच्छय तपि कलिपृतप्रदेशमेदं द्वारं विना नास्ति पक्ष्ादिमायाभवावस्थानमियाह-- पक्ष्या नामिति अवच्छिन एव केनचिदुपायिनेति रेपः १५२ सु» ठी०--नस्ववच्छेदुकोपाध्योरपि मावामावावेकरस्मिन्नेव द्वारं ॥देनेति एव वु्टान्त इति चेत्तावप्युपाध्यन्तरावच्छिन्न एवेव्याहु-- सोऽवच्छेदोऽप्यस्ति नास्त्यम्बरे तथान्धेष्पंः सोऽप्ययच्छिनप्त(वः सोऽवच्छेदोऽप्यस्ति नास्त्यम्बरे चे- दवा टं तस्मिन्सोऽप्यवच्छिन्न एव १५३ सउवन्छेद इति एवम्रुप। घ्यन्तरयोरपि स)ज्यमित्याह--स इति बाढमिति तच्राप्यन्वोन्यावच्छेद्सभवात्परेरपि संयोगाद्याधारतावच्छे. दकेषु तथाऽभ्युफ्ममा दित्यः १५३ अ्‌० ठी ०--ननु यहुपाधिन्यवच्छिने नसि पक्ष्यदेभावाभावो तदुपाच्यवच्छेदस्यापि मावाभाववेकस्मिनाकाश एव भवत इति एवास्तु दृष्टान्त इति शङ्कत- सो ऽवच्छे- दोऽपी ति तत्रा्युपाध्यन्तरावच्छिन एव नभसि तौ स्तो केवठ इति परिहरति-- लत्रान्वेष्य इति अवच्छि्मवोऽवच्छेदकान्तरेणावच्छिनयं तदहि तस्येवोपधिभीवा- भाववेकसिन्नाकाशे स्यातामित्याशङ्क्य तावपि पूवैवदवन्छिन्नपरदेशगतवेव भ्वेतामन्यत्र भावामावयेोनिरुपापिकेकस्मिननुपटम्भादिन्याह-सो ऽवच्छेद्‌ इत्युत्तराधैन १५२ खु टी ०द~-तत्र शङ्भुते-- नन्वेवं स्यादूर्मिवाराऽनवस्था वादेक नो हानिरिेव साऽपि।

दक्‌. भ्यः कोञ्प्यः कृ. भागः+

[ द्वितीयोऽध्यायः ] संक्षिपशारीरक्षम्‌ ! ५४१

कमोद्तं नः श्यीरं शरीरा- ® त्क्मोद्धूतिस्तत्र नेष्यते सा १५४ नन्विति इष्यत एव सर्वैरहष्टशरीरकारीददयनवस्येति परिहरति- नादमिति वस्तुतस्तु संसारानादिस्वव ृवच्छेवप्रवाहे मानामावादुनुपपन्न- स्यापि मायवादिभिरनुमवमात्रेणाभ्युपगमान्नानवस्थेति रहस्यम्‌॥१५४॥ अ० टी०--तर्यनवस्था दुरवस्थानेति चोदयति - नन्वेवं स्यादिति अनादि- त्वाददृ्टमूख्त्वाच्च नेयसनवस्था मुढक्षयकरीति तामभ्यनुजानाति--बाढ मिति ताद. ह्या अनवस्थाया अन्यत्रप्यदोपतया दृटवाचच नस्ति दोपतेयाह-कर्मोद्‌ मूतमिति कमे धमौधरमलक्षणम्‌ कर्मदाधरयोः प्रवाहरूपेण का्थैकारणभवे यथाऽनवस्था दोषाय तथाञतराप्यवच्छेदकपरम्परायामनवस्था दोपयेयभिप्रायः १५४ सु० टा०--मानामावद्पि ब्रह्मण्यन्ञानस्य मावामावावित्याह- किं चाज्ञानं बह्मभोऽप्यस्ति नास्ती- 9 = त्थतत्कस्सा् ।वजानास्त हताः म॒ढोऽस्मीतिप्रत्पयादस्ति बुद्धि- मक्ते दाहान्मोहनास्तिववुद्धिः ३५५ किं चेति अस्य निरंशस्य कस्मादिति प्रागुक्तयुक्त्यानङ्कुतो विज्ञायत इत्यथः ननु स्तव्रातुमवदज्ञानसद्धावो विद्रद्नुमवाच तदभावः सिध्यतीति राङ्कते-मृढ इति अआस्तब्ुद्धिरस्तित्वबुद्धिः १५५ अ० टी०-- कि ब्रह्मण्यज्ञानस्य स्वितिनाशयोः साधकाभावाच्च तौ त॒त्र भवेता- भियाह-- किं चाज्ञानभिति अस्य ब्रह्मणोऽज्ञानमिति संबन्धः प्रश्च मत्वोभय- भप्यनुभवदेव जानामीलेकदेशी शङ्ते-र मढा ऽस्मीति पूर्व मृढोऽस्मीयतुभवाद- ्ञानास्तित्वबुद्धिमुकते विदुषि मोहस्याज्ञानस्य दाहानास्तिवुद्धिने द्यनुभवसिद्धेऽ्थं विवाद इयथः १५९

मुक्तेऽज्ञाननास्तिव्वज्ञानोपायं प्रच्छन्पूर्ववद्विकल्पयति-- मृक्तेज्ञानं दग्धमित्येतदेषं कस्माद्धेतोरव॑त्ति तत्कथ्यतां नः

क, नास्तीत्येव कृ (

५४२. टीकाद्रयषमेतं- [ द्वितीयोऽध्यायः ]

मिण्याज्ञानात्सप्रकाशासमाणा- नमुक्तेऽज्ञानं दग्धमित्यस्य सिद्धिः १५९ मक्तेऽ्ञानमिति दग्धमिति नास्तीव्यर्थः १५६ अ० टी°०- तहिं मुक्ते विदुषि तदज्ञाननारो साधकं किमपि वाच्यं तदसंभवाना ससतिदधेरति मत्वाऽऽह--मुक्तेऽ ज्ञानमिति परमाणादिति सम्प्ञानादियधः १५६॥ सु° टी०--पक्ष्रयभपि पुववदेव दूषयति- सम्यज्ञानान्मुक्तिसिद्धिर्थदीष्टा नूनं मुक्तः कूड्यवत्ते जढः स्यात्‌ मिथ्याज्ञानान्मुक्तििद्धि्दीष्टा सक्सपादिमुख्य एवैष मुक्तः १५७ मुक्तो मद्यं स्वप्रकाशश्वकास्ती- त्येषा वाणी स्वानुभूत्या विरुद्धा ह्यश्रवा शाञ्चमेतन्मनुष्यः कथिज्जानास्येष मुक्तः शुक्रादिः १५८ सम्यनञानादिति द्वाभ्याम्‌ सम्बग्ज्ञानकम॑त्वे जडत्वान्न तस्य मुक्तत्वमाय~ पष मिथ्याभ्रृतस्य मोक्ष इत्याह-- मिष्येति द्वितीये तनुमवविरोध इत्याह-- सु इति तमेव व्यततिरेकञुखेणाऽऽह-- दीति श्ुकादिभुक्ति- षोधकशाखरमभ्रुवेत्य्थः १५७-१५८

अ० टी०--विकल्योदेशक्रमं॑विहायाक्रयेणैव दूपयति--सम्यग्ज्ञानादिति ।, यत्मरगणज्ञानास्सिष्यति तत्कमतयेव सिध्यति | ह्यविपयमूतं वस्तु प्रमाणेनावमम्यते तथा सम्यन्ञानाघ्ममाणते सुक्तिसिद्धिरि यदि तदा वेद्यस्य जडत्वनियमान्सुक्तस्ते मते, जडः कुडबवरस्यादतश्च तस्य॒ बन्धमेोक्षमाक्वमिलथेः अथ विकल्यमनुययः दूषयति--भिथ्याज्ञानाद्ति असिन्पक्षे वन्धमरोक्षमागिता तस्यासंमाविनी- स्थैः १५७

अ० टी०--तरहिं खप्रकारात एव॒ तस्िद्धिरस्विति मध्यमं पक्षमनृद्य किं ताट- सथयेन भासते प्रयक्ेन वेति विक्रस्पासहत्वादयमपि पक्षो युक्त इाह-मुक्तो

१क.्क.टो प"

द्वितीयोऽध्यायः संलिपकहायरकम्‌ # ^ |

मह्यमिति मुक्तस्य ताटस्थ्ये तमन्यः स्प्रकाक्षतया जानातीयेतद्रुमवविरुद्धमेव तेटस्यस्य वेद्यतलनियमात्‌ प्रयक्तवे लन्यस्यान्यं प्रयनुभवविरद्धमेवेति ' मुक्तो महयं खभ्रकाशश्च- कास्तीयेषा बाणी स्वानुभूयया विरुद्धा मूपा वगिषर्र्थः ननु शुको मुक्त इयादिरूपेण मुक्तसिद्धेः प्रसिद्धलाद्वव्यन्तराभावात्सप्रकाशतयैव तस्सिदधिरष्टव्येति चेन्भेवं तद्विषयकागमप्रमाणमन्तरेण तस्िद्धेरदशंनादियाह-न द्यश्रुसवेति एष मुक्तः छकादिरियेतद्रस्तु शां श्रुतिस्थयादिरक्षणमश्रलोपटक्षणमेतत्‌ स्थितप्र्ञलक्षणं तथा मुक्तलिङ्गं बाऽुद्रा मनुष्यो देवेभ्योऽन्यः कश्चिन्न हि जानातीति योजना तस्मादात्मनः परत्वं तस्य विद्धं मुक्तवं वा स्वावियाविरसितमेब यावदज्ञाने भवति स्वतचज्ञानो- दये तु सवमेव निवतेते रिंचिदवशिष्यते मृलामावादित्यम्युपेयमिति सिद्धम्‌ १५८

ठी ०-मनडउपाध्यवच्छिज्ञेऽक्ञानमिति चतुर्थं पक्चषमनुमाष्य दूषः यात ताटस्थ्येनोपापिमादाय मोह- ग्रेतन्येऽस्मिन्स्वप्रकाे प्रविष्टः तेनेह स्याद्रन्धमोक्षव्यवस्थे- सयुक्तं यलरग्दूषणं तस्य सिदिः १५९ ताटस्थ्येनोपापिरङ्ग यदि स्पा-

[भे

न्मोहािष्ठ्रक्षणि स्वप्रकाशे अभिक्षेपस्योल्मुकं यद्देव मोहस्य स्यान्न प्रदेशस्थिततवम्‌ १६०

सारस्थ्येनेति दाम्याम्‌ मनसोऽज्ञानाधारतावच्छेदकत्वे तद्वष्छिन्नमा्नः चुततेरक्षानस्य वियदाद्युपादानत्वसंमव उपलक्षणत्वे वा तद्नवच्छि- श्नेऽप्यज्ञानसत्वान्न व्यवस्थेत्यज्ञानस्य बरह्मणि प्रवेशे मनसो द्ारत्वं वाच्यमुल्मुकस्येवायेगहपवेशे तथा तद्द्रारा प्रविष्टमज्ञानमभिरिव गृहमाचं कृतत्नं बह्म प्रा्ुयादिति तत्र तद्‌ मावः स्यादित्याह-तारस्थे-

नेति मोहा विष्टेमोंह विश्ञस्य १५९॥ १६०॥

अ० ठी०--यः पुनमेनउपाधिद्रारा ब्रह्मप्यज्ञानसंबन्ध उपाधीनां भेदात्तदद्ा- रेण ब्रह्मण्येव बन्धमोक्षादिव्यवस्थेति चतुथः पक्षस्तं दषयितुमनुमाप्त--ताटस्थ्ये- नेति तेनेति उपाधिनेय्थः १५९

१४४ दीकाद्ेयसमेतं~ [ द्वितीयोऽध्यावः ]

अ० टौ°~-दृषणमेवाऽऽह-- ताटस्थ्येनेति 1 स्प्रकशं ब्रह्मणि मेदहाविषमोहा- वेशस्य यदयुपाधिस्तारस््येनैवऽऽश्रयकोटावप्रविष्ट॒एबाङ्खं हेतुः स्यत्तदा मोहस्य प्रदेश- स्थितत्वं स्याक्कि तु संपूण एव ब्रह्माणि मोहवश्चः स्यादिति योजना तत्र दृ्ान्तमाह-~ अथिक्षेपस्येति ९६० सु० दी ०--उक्तमर्थं हष्टान्तेन स्पष्टयति-- अभ्रिः क्षिप्तो हयल्मृकेन प्रदेश- माव्य वर्जयित्वा समस्तम्‌ वेश्म व्याभोस्थवमेषेह छृत्सनं @ # = ब्रह्म व्याम्रात्याधिन्‌।(ऽस्त तम।अप १६१ अभ्निरेति आधिनोपाधिद्रारेण अस्तं क्षित्तं तमोऽज्ञानम्‌ १६१ अ० टी०--उक्तदृष्टन्तं सष्टयन्दार्शन्तिके योजयति--अथिः क्षिप्ता हीति हुस्मुकेन वेरमनि किप्तोऽ्र्वदमेकदेश्च एवावतिष्ठते गि तु समस्तं वेदम यथा दृष्टान्त एवमेवेह दा्न्तिक तत्तमोऽप्याधिनोक्तान्तःकरणेोपाधिना द्वारेण ह्लं ब्रह्म व्योति ब्रहकदेशमतो तन्निमित्ता व्यवस्थासिद्धिरियर्थः १६१ ठी ०--तसमादुक्तपक्षाणां दु्टव्वासागुक्तेव बन्धमोक्षम्यवस्थाऽऽ- अपणीयेत्याह- तस्माद्रह्ारियया जीवाव पाप्याऽऽस्िवा तावके तु स्वरू त्वचित्तेन स्पन्दितं जीवजात- माकाशादि क्ष्मावस्तानं पश्येत्‌ १६२ तस्मादिति तावके स्वप आसित्वा तरपेण स्थिवेत्यर्थः खचि तेन स्पन्दितं त्वदव्द्यात्थविकल्ि्तम्‌ १६२ अ० ठी ०--यस्मद्रहप्येवाविदयप्रवेशो नापि तत्र हारापेशता प्रलयमरपंमेव ब्रह्म॒ताद्री एव विद्धे परिकस्ितानि जीवत्वान्यनन्तानि तथेश्वरत्वै तदुपाधिमूतकार्थकारणप्रपञ्चन्यवहा- रस्तदरताश्च व्यवस्थाः सवौ अपि त्दविदाविकसिता एव तस्य सवस्य त्वयि चिद्ूपेऽध्यासा ््विदाभासव्याप्ततया स्फुरणमिलयस्मन्मतमेव प्रह्यमियुपसंहरति--तस्माद्रह्येति आसित्वा स्थित्वा वित्तेनेति चित्तरब्देनावियोच्यते ९६२

क, (मातत्तमो° |

[ द्वितीयोऽध्यायः ] सक्षेपशारीरकम्‌ ५४५

सु° टी ०-नन्वहमेव मदाक्धिया जीवश्रेसडुतो मे जीवध्वनिवृत्ति- मै हिसा ब्रह्मविद्यां विनान हि कदि वेदाचय्युपायं धिना, नष मदृन्यर्जावामावे तत्संमव इति प्रगुक्तननुसं घानान्मुह्यन्तं प्रति प्रागुक्त- मेष स्मारयति-- +र [+ ९५. स्व(वावद्याकत्पताचायवद्‌- [अको वि [3 न्यायाद्भ्या जयतव तस्य रवया। तियाजन्मध्वस्तमोहस्य तस्य स्वीये रुपेऽवस्थितिशिस्रकाशे १६३ खीयति प्रत्यगवियाकदिपतेत्यर्थः अत्र कवित्--एकाक्तनप्रति- बिग्बितस्य जीवस्येकस्तेऽप्यावियाकाय1नन्तान्तःकरणावच्छिन्नस्य तस्या- नन्तप्रमाच्रादि मावापन्नस्य यदुम्तःकरणाव च्छिन्ने भ्रवणमननाहदिभिरप्यो- श्षबरह्मविथोदेति अचां हति वाहे विदुष्वन्योपाध्पवच्छिन्नानां स्वस्वकार्षा्धमनुवृत्तिघंटते नचैवं जीवभेद एरुस्येवाविद्याप्रतिषिम्बस्य तत्तदुपाधिना युमपक्कतमाद्रा षिद्या्थं प्रवृत्तिषंमवादाचा्ऽपि तान्‌ वस्तुतः स्वामिन्नव्वेन जानन्नपि तत्तदषच्छिन्चे विद्योत्पावृथमुपवेष्ष्ष-, तीति योजयन्ति। तन्तु व्यावहारिफप्रमात्मेवस्याप्येक जी ववादिभिरनङ्गा- कारातकृतासंगतमि्येव योज्वम्‌ ख्यं वस्तुतस्तु सदन्णो गवादि नास्ति तथाऽपि यथा स्वात्निफाषूपि गुवदिमन््राविलामेन कृतार्थता मवस्पेवं तदूपापन्नस्थापि बह्मणस्दीवाविद्ाकल्पिताचा्यवेद्न्धाये- भ्यो विद्याप्रातिः ततश्च क्षीणायामविद्ायां ( #* जीवत्वं विहाय स्वस्वरूपावस्थितिर्मविष्यतीति किंिदनुपरन्नमिति १६३ अ० टी०--यस्वज्ञानि बह्म बुद्धीरनुसरतीति पचमः पक्षस्तत्रापि निद्र बरहमण्येवा- विद्यायाः स्थितिनाशभ्युपगमे व्यवस्था ॒सिभ्यति ब्रहण्मरेवैकस्मिनखण्डे तत्प्रवेशात्‌ , यदि बुद्धद्ारमेदादविधा ब्रह्म प्रविरति बुद्धिभेदाच्च व्यवस्थेयम्युपगभस्तदा बुद्धरटमुक्वदट्रा- रमात्रवे तारस्थ्यान तद्रश्ान्यवस्थसिद्धिः तटस्थाऽपि बुद्धितह्ण्यति- द्याभावाभावयोनियामिका पञ्ुत्वमिव दतिहरिशब्दञततेरिति वाच्यम्‌ तत्र दतिहरणक्- तेत्वाधिकरणानामनेकत्वादनेकरूपलाचच खसामानाधिकरण्यवद्टतिकर्वे इतिहरिपद्‌- नियामकत्वोपपत्तेः अत्र तु ब्रह्मण एकतवानिरंशत्वबोपाधिरपि कुत्राविद्यामावा- भावो नियमयेत्तस्मादयमपि पक्षोऽत्रासंगत एवेति पूर्वक्तदूषणेनेव दूषित इति तथा

# खपुस्तङृस्थोऽयं मन्थः

४९

यद्‌ टीक्षाहुयसमेतं- [ द्वितीकेऽध्यायः ]

सष्ठसप्तमयोः पक्षयोरपि दुष्णे स्फुटमेव 1 इरेमीयाशक्तेः प्रयगविद्ातिरिक्ताया अवगमहे- लविकल्पदषपानामिहापि प्रसरादीशमायासिद्धौ जवेषु तदीयसंकोचभिकासासिद्धेः ष्ठे पक्षि स्यचस्थाया नेव सिद्धिः सप्तमेऽपि पक्षेऽनायज्ञानानभ्युपममे भरमतत्संस्कारयोर- प्रादानासमबादतिद्धिः स्यात्‌ लयोः परश्रोपादानता बीजाङ्करयोखिति युक्तं गुणत्बाभिमतयोरुप्रादानल्वायोमात्‌ कार्यस्य स्थितस्य वा कार्यान्तरं प्रयुपादानत्ासंम- वाच्च चाऽऽ्भेगोपादानमस्तीति बाच्यम्‌ तथासद्युपादाननिदृत्तिमन्तरेण कार्यपरा इस्याऽऽयन्तिकनिशच्यसंभवादात्मनश्च निवतादनिषृत्तेः ससारमेोक्षणामावप्रसङ्खात्‌ अवि- छृतस्य कूटस्थस्योप्रादानत्वाद्लंनादात्मनो भ्रमसंस्कारोपादानत्वे विकारििापत्ताबनिलत्वा- दिदोषप्रसङ्ग इमादिदृषणगणोऽतिसफुट एतेति नेतेषु प््षपु परथग्दष्रणमाचय॑णाभिहित- मिति ययेवं सन्यपि वाजीबभेदप्रपशस्येकचिन्माजविषयाश्रयेक।विद्याकदिपत्त्वमिति मतं तदाऽऽचा्या्यमाव।च विदप्र्निः भिनेवाऽऽचाय।दिना। विद्या सिध्यति « अआचायवान्पुरुपो वेद ' [ ऊ० ६1 १४२]

तद्द्वि प्रणिपत्तिन परिपरश्नन सेवया उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तखद्चिनः [ भ०.मी० ४1३४]

नवेदविन्मनुते तं ॒जृहन्तम्‌ इल्यादिश्ुतिस्यृतिन्यायैराचायौदिपूवकवावग . माद्धिवाप्रपतिरेति चेत्तत्र ऽऽह--स्वी या विद्येति स्वाह्ञानकल्पितजगत्परमेश्वरत्वजौ- चत्वभेदकद्षीकृतमूमभव्रेयत्र चिदातमसरूप्व्यतिरिक्तस्य सवेस्य चिदश्रयविषपावि्याक- सितं पूवमेव प्रसाधितं तस्मादाचायादीनि ज्ञानसाधनान्यन्यस्य जिज्ञासोः स्वीयानिद्यक- सितानि आदिपदाचित्तसमाधानं गृह्यते पएतेभ्यस्तस्य जिह्ञासोवि्ा जयते प्वं- विधमेवाऽऽचायौदिकमभिप्रेय श्रृतिस्छृतिवादाः प्रदत्ता इति नात्र काऽप्यनुपपत्तिरियर्थः कस्ितकारणेम्यो जाता ब्रियाऽपि कलितेवेति सा किचित्करौति शङ्का कार्य याह~-- विद्या जन्मे ति विचोदयानान्तरौयकतयैव मोहष्वस्तिः प्रकाशस्य स्वबिरोष्यु- पमर्दोदयस्वमावल्दशनात्‌ अतः श्वरूपसलयत्वामविऽपि विषयाबभासात्मवोदयाद्विष- यस्य॒ परमाथैलातद्रतभोहनिवृत्तिमत्रेण कण्ठगतमणिबल्छन्धस्रूपखामे कतकृयता पुंसो मवतीति समर्थैव विचत्यथैः एतदुक्तं भवति-अत्र कलपितत्रवचनं ॒स्प्रु- क्तिरजतादितुस्यत्रिषयं तथा सति समर्धाथक्ियासंम्रात्‌ समथसरेनेव कल्यनाऽपीति चाच्यम्‌ निरधिष्ठानकस्पनायोगत्छेच्छामात्रकस्पिताच।ऽऽचायंदेः कार्याद्षेनात्‌ अतो व्याबहारिकप्रमाणामिमतेनैव इनेन सवैविकस्पाधिष्ानं ब्रह्मव त्रहमवित्तया कलपितमाचार्यो वेदा्यासना कितं प्रमणादिरपि यथाऽङञलेनं परिकलिपतं ब्रहैव शिष्यः तस्मायथा शिष्यः स्वाविद्याकस्पितमाचार् द्ैतं प्रयति तथा चाऽऽचा्योऽपि ब्रसविया-

{ द्वितीयोऽध्यायः ] संशेपशारीरकम्‌ ५४७

बाधितया प्रारन्धकरमशेषवशादतुवर्तमानया स्वाविद्यया शिष्यमन्यच्च प्यति दष्ट तस्य बन्धेच्छेदाय तच्मुपदिशतीति मुक्तस्य मेददरौनाभवेनोपदेषटतवामावजङ्काऽपि तस्माद्रहैव चिदात्मकं स्वावियाकव्यितनेकदैतप्रपञ्चं॑तन्छरौराबुपाधिवरादाप्नगुरुिष्या- दिभावं सत एव वियामुत्पा्य स्वाविद्यां तया प्रबाध्य॒नितृत्तकञेषदरैतबन्धं स्वरूपावस्थितं भवतीति तथा चोक्त प्राक्‌--“ सकटवाङ्मनसातिगतपर चितिः सकटवाङ्मनसम्यवहार्‌- भाक्‌ इति १६३

घु ° ठी ०-नन्वहमज्ञ इत्याद्यविद्याया ) जीकाश्रयत्वानुमवात्तथाऽऽचा- यैरपि कस्येयमविद्या यस्त्वं पृच्छसीस्वादिमाष्पे जीवस्येवाज्ञानाभिधा- नात्‌ कथं स्वायाविदययानशात्स्वीपे सपेऽवस्थितिरति बह्या्रवविषय- स्वा क्तिरेति चत्तत्राऽऽह--

अज्ञानि बह्म जीवो भवति भवति स्पष्टमन्ञानमस्य

भरागस्पष्ट॒सदन्तःकरणनिपतितज्योतिराभासपोगात्‌।

सेतन्येकपरतिषठं स्फुरति हि तमस्तादशं यादशं न-

द्वुदधिस्थाभास्तनिष्ठं स्फुरति तदुचितं जीवमौढ्याभिधानम्‌

अज्ञानीति ब्रह्मेव स्व विपयान्ञानाश्रयस्तरपति विम्बाज्नीवो मवतिन तु जीव। भूत्वा पश्चदुज्ञानवानज्ञानकायांटंकारवच्छिन्नस्याज्ञानाभय- विषयत्वायोगादित्युक्तत्वादित्यथः कथं तर्धहमज्ञ इतिधीरिति तत्रा- ऽऽह- भवति चति अस्य जीवस्य प्राक्सुषुपतादावस्पष्टं सदृज्ञानं जाय वावावन्तःकरणाभ्यासे सति तन्निपतितविदामासयोभन स्पष्टं सवे- कट्पकं मवत्यहमन्ञ इतीव्यथंः तद्यस्पष्टानु मवे मनामावान्न शुद्धचे- दाभयं तदिति चेन्न सुषुप्तादो तद्धानस्य साधितत्वादित्याह--चेतन्ये- केति बुद्धि प्रतिबिम्बितचिशिष्ठं तद्यथा स्फुरति तथा विन्माच्ननिषठं निविकल्पकत्वादित्थिथः ततश्च स्पष्टानुमव निबन्धनमेव माष्ादुौ जब- मोढधाभि धानमित्याह- तदिति १६४

अ० टी०--तदेवमेकाविदाविरु(ितमेव समसतं दैतमशिया दरह्याश्रयविषयेति प्रति- छापितं ततराऽऽचायेगरनयेषु॒कचिजीवस्याङ्गानमभेमतमिति प्रतिभाति कंस्याविद्या यसं

५४८ टद काहयसमेतं- [ द्वितीयोऽध्यायः ]

पृच्छसि तस्य॒ त॒ इति बदाम इलादिभाष्यवाक्यदङनादतस्तस्य गतिर्वाच्येति चेत्त. तराऽऽह--अनज्ञानि ब्रह्मेति ) ब्रह्म चिन्मात्रमक्ञान्यनायज्ञानसेबन्धि जीवो भवति संसारी जायते एतदुक्तं भवति-- अज्ञानं द्यावरणभिक्षपरूपाकारद्यवत्‌ तत्र ज्ञानाप- नेयत्वमावरणाकारः सवैकायानुगतजाञ्यं ॒विक्षपाकारः यदाऽऽवरणासमना चिदा. तत््वमाच्छायैवावतिष्ठते तदाऽऽमनि जविश्वरजगद्धदामासे। यथा सुपुप्िप्रख्ययोः यदा तु विक्षिपात्मना विवतते स्वाधिष्ठानमेवान्यथा प्रथयति तदा यथोक्तमेदावभासः तत्र यद स्वाज्ञानाचिदात्मनोज्ञानीत्कस्ितान्तःकरणगतचिदाभासद्रेण तदविविक्ततयाऽह- मस्मीयभिमानो भवति तदाऽज्ञानि त्रह्म॒चित्स्रूपे जवि भवति जौवत्वमनुभवतीति यथा चिन्मात्रमतमेवाज्ञानमन्तःकरणोत्पत्तेः प्राक्‌ सुपुप्यादावस्पष्टमक्ञानतेनानभिन्यक्तं सदन्तःकरणनिपतितज्योतिराभासयेगादस्य चिदात्मनोऽज्ञानं स्पष्टं भवति चिन्मात्र - गतेन नाज्ानं स्पष्टं भवति चिदात्मना निर्विकल्पकतवादन्तःकरणगतामासद्वारेण रन्ध. विशेषं तु सयषटं मवति अहं जान इत्येवंरूपेण हि सफुटमज्ञानं मासते चिदङ्ञमिति | तदेतदाह --बेतन्ये क्ति तत्त्माद्वाभ्यकारस्य जीवमोव्यामिधानसुचितमदहं जाना. मीति विेषस्फुरणाभिप्रायं भाष्यवचनमित्यथैः १६४

सु° टी०-जीवमोढ्वाभिधानो पपाद्कतद्धाने वेलक्षण्यान्तरमाह-- अज्ञानं जंडशक्तिमाजजवपुषा जीवाद्बरहिः सिध्यति जीवारूढमह जान इति तु ज्ञानापनोयात्मना संसिद्धि प्रतिपयते तदुचितं जीवाज्नताभराषितं दर्पे सति रपमेकमनिशं भत्येवमन्यन्न हि १६५ ज्ञानमिति जडशक्तेर्बह्यपरतन्यमायास्मिका तदाल्मना जीवादि. रटुकारानवच्छिन्नविद्ास्पन्यज्ञानं स्फुरति जीवाभ्ितं पुनरहं जान इत्याकारेणेव कथमिति वेत्तचाऽऽह- नेति अज्ञानं हि प्रमातु- गतेन ज्ञानेन बाध्यतवा्तन्नेव ज्ञानविरोधित्वाकारेण स्वस्वमवेन सिद्धि

[क

मते बह्माभि तु स्वबाधकज्ञानाभये जडकशक्तिमाचतेनेव सिध्यतात्व॑- तोऽपि विशेषाजीवाज्ञत्वामिधानं युक्तमित्यर्थः ।(* कथं जीेऽपि जड- शक्तेत्वेन भातीति चेत्त्राऽऽह ~ दैरूप्य इति अन्ञानद्वेरूप्ये सत्युक्त- युक्स्या ज्ञानरूपं नित्यं साक्षिभास्यमन्यन्तु ज।ङ्यं तथेत्यथः)॥ १६५

# क. पुस्त नायं अन्धः)

[ दितीयोऽभ्यामः संक्षिपशशारीरकमय्‌ ५९१९

अ० दी०-यदि पिन्मात्र्य निर्विकल्पकःवात्तदाश्रयं सदज्ञानमस्फुटं कार्येण तद्रता- मासेन चोंपरागात्सविकल्पकं भवेत्तद्य॑"तःकरणादन्यत्रऽऽकाञ्चादावपि सविकल्पं भासे. तेति चेत्तत्राऽऽह-अज्ञानं जडति जीवाद्रहिराकाशादावप्यज्ञानं सिध्यति भासत एति यावत्‌ केनाऽऽकरेणेतयुच्यते जडशक्तिमात्रवपुषा सवैका्यानुमतजाञ्यामनेयर्थः जीवारूढ त्वहं जानेऽहमज्ञ इयेवं ज्ञानापनेय(मना ज्ञनप्ुदासखरूपेण ज्ञानक्रिरो. ध्याकरेण संसिद्धि प्रतिपयते स्फुरणगोचरतामुपैति तथा जीवे तद्रदिश्ाज्ञानं यदप्यस्ति तथाऽपि यथोक्तदरूप्ये सयेकं ज्ञानापनोयाकाररूपं भाति यथा सपषटमेवमन्यदरपं जडशक्या- कारं हि यस्मान्न भाति तत्तस्माजीवाह्ृताभापितपुचितं माष्यम्रन्थ इति योजना ॥१६५॥

छ° टी ०--जाङ्यश्पं तु ब्रह्मण्येव मासितुमहंतीत्याह-- जडशक्तिमाजवपुषा गगनश्वसनादिकार्यजननी भवति परुषात्तमस्य वशवर्तितया भ्रतिः परस्य जगदेकगुरोः॥१६६॥

जडशक्तौति अविद्या हि जडशशक्तेमायात्मना गगनाद्पिपश्चजननी मवर्त।ति तथेव सेश्वरेण हर्यत इत्यर्थः ताह सांख्याभिमतप्रधानान्न भिद्येतेति चेन्नेत्याह - पुरपोत्तमस्येति जडत्वेन स्वातन्छयामावादेवाऽऽत्म- शक्तिमिति चाऽऽसशक्तिसेन श्रवणात्त्तास्फत्दरथक्रिवासामर्थ्यषु सर्व- ज्ञ चेतन्यपरतन्तेव सा प्रवर्तत इतिं स्वतन््परधानत्वेनाऽऽशङ्क- नीयेत्यथः १६६

% ट°--अज्ञानस्योक्ताकारमेदे प्रमाणमाह-जडश्ञक्तिमायवपुेति प्रकृति- जेगदुपादानमन्ञानं जडशक्तिमात्रवपुषा विक्षिपशक्तेप्रधानाकरेण गगनश्वसनादिकार्य- जननी भवतीति योजना जडकापद्शेनात्तत्कारणं जडप्रधानमवसतीयते कारणानुूपला- तकाधस्येयथेः चैताक्ता प्रधानवादाश्रयणप्रसक्तिरियाह--पुरुषोत्तमस्य वशव- तितयेति सत्तासुरणार्थक्रियासु वचिदात्मपराधीनतेन कार्यकरी ॒स्वातन्त्यधेलङ्खी- कारा प्रधानवाद्प्रसक्तिरियथंः तथा श्रुतिः--‹ यस्तमसि तिष्ठस्तमसोऽन्तरो यं तमो वेद्‌ यस्य तमः शरीरं यस्तमोऽन्तरो यमयति [ बृ० ३।७।१३ ] इति। परस्ययादि पुरषोत्तमविरेषणद्वयं पुरुपोत्तमवसाधकं क्षराक्षराम्पां परस्येय्थः उत्तमः पुरषस्वन्यः' [भ०गी० १५।१७] इति स्मृतेः सरवैस्य चाहं हदि संनिविष्टः [ गी° १५ १५ ] इति स्पृतेश्वार्थं॒स्मृत्वा ओवान्तय।भित्वेन पुरुषोत्तमत्वं तेन तवने- नक्तम्‌ १६६

५५० टीकाद्यसमेत-~- [ द्वितीयोऽध्यायः ]

सु° दी ०--अस्तु ताह जीव मतावरकाज्ञानादन्यदेव जाञ्यं लक्षणमे- दादिति चेन्न वेटक्षण्यस्य कार्यमेदुपरयुक्तत्वाद्‌मेदानुमानस्य वक्ष्य माणल्वादित्णह-

४३ + ते इयमेव स्वजननी प्रखति- ¢= [५ 9, वेरिनी शरीरिणमिमं पुरुषम्‌ ! [3 ^ आधरुद्य जविमहमज्ञ इते स्फुरणकगाचरवपुः स्फुरति १६७

इयमेवेति प्रङृतेवेत्य्थ॑ः अमुं जीवम िरुद्याऽऽभित्य वशिन्यावरणः शक्त्या सववश कुवांणा स्वप्रकाशमपि पूर्वरूपं तिरस्कृस्याहमन्ञ इति ज्ञानापनोद्यासना स्फूरति जीवस्य जगढुपादानत्वा मावेन तत्र जड शक्तेरूपण मानासंमवादिस्यर्थः र्फुरणेकमोचरवपर्यथा स्यादिति १६७

द०-- अज्ञानस्य जडासमतामुपपाय ॒ज्ञानापनोचासत्मुपपादयति-इयमे- देति इयमेव प्रकृतिजीवमिमं पुरूमधेर्ह्यति संबन्धः का्मृतान्तःकरणगततचिदा- मासाविवेकद्रारा कायीत्ममावमागतं चैतन्यं जीवः एव पुरि शपनपत्पुरषस्तमिमं संनिदि- तमपरोक्षं शररेणं शरैरेऽभिन्यज्यमानलाच्छर राभिमान्माद्वा शरीरवन्तं जी पुरष- मधिरह्य कायन्तःकरणद्ररेणाऽऽरद्य परिच्छिनप्रतिभासयोग्यं इलेति यावत्‌ वशिनी स्कायोन्तःकरणतद्विकरिप्तं वशीकुभैती स्ुरणैकगेचरवपुः साक्षमात्रत्रिषयरूपा सलय~ हमज्ञो मृढ इयेवं ज्ञानापनाद्यासमना रफुरति जवेनाऽऽवरणस्येण ज्ञानापनोद्याकरेणाऽऽ- विभवति चिदात्मनः स्वविरोधिरूपावमभासं स्वतो निव्यं प्राप्तमपि तिरस्कुषैती स्पुसतीलयथेः + अज्ञानस्याऽऽवरणात्मकं रूपमनुभवसिद्धमिव्युक्तं भवति १६७

सु° टी०-जीवं प्रति ज्ञानापनाद्यतया स्फ़रपि नेश्वरं प्रत्रत्यत्र युक्त्वन्तरमाह-

चितिशक्तिवाधितवपुः परमं पुरुषं प्रति स्फुरति सा प्ररूतिः चितिशक्तेवाधकवपुः पुरुषं पुरवर्तिनं प्रति पुनः स्फुरति १६८ सितीति अज्ञानं हि यं प्रति वस्तुस्वरूपमावृणोति तेनेव जाना- ।्यनचूमृयते नित्यसर्वंज्ञेश्वरं प्रति तद्वृणोतीतिरते प्रति

[२ द्वितीयोऽध्यायः 1] सक्षेपक्षारीरकम्‌ ५५५१

स्वरूप चिच्छकर्या षाधितरूपेव जडशक्तेत्वेन तुच्छतया पारतष्छपेण स्फुरति स्थ्लसृक्ष्मकरीर्यावच्छन्नं तु जीवं प्रति जानामीति स्वस्वरूपाचरकत्वेन स्थतन्त्रमिव स्फुरतीत्यर्थः १६८ एकस्थेवाज्ञानस्य चैतन्यमेकमेव प्रति स्वातन्तयपारतन्व्ये किंकृते इत्ययेक्षायामाह -- चितिशक्ती ति चितिसवरूपमेव शक्तिः चितेः सर्वाधिष्ठानतेन कारणत्ाग्छक्तित्मु- पच्येते सा प्रकृतिश्चितिरशक्या ब्रह्मणः स्वाभाविकेन स्वरूपेण बाधितवपुरभिमूतस्- रूपा सर्त परमं पुरुष प्रति स्फुरति एतदुक्तं भवति यदयदधीनसत्तास्फरतिकं तेन तन्न परमा्थतोऽमिमूयते यथाऽऽरोपितेन रजतेन शुक्तिखरूपं तथाऽत्राऽविष्कृतचैतन्याधी न- सत्तास्ूतिकेनाज्ञानेन चैतन्यस्वभावोऽभिभूयते तस्याभिमवे सखस्य सत्तास्फुरणयोरध- भवात्‌ किं त॒ चिदात्मना खाभासविभेपद्वारा तस्याऽऽवरणाकारः स्वस्मिनभिमृयते एत. दस्य चितिशक्तिवाधितसं निव्र्तियसर्गिकलत्वेन सह वृत्तरत इश्वरोऽहमज्ञ इति मुद्य- तीति जीवे तु विपरीतमियाह --चितिश्ञक्तिबाधकव पुरिति अक्षरा्थस्वति- रोहितः कारस्यान्तःकरणादेः कारणपरतच्चत्वात्कायैमात्मत्वेनामिमन्यमानस्याज्ञानपारतन्त्यं कायैधमेमातमन्यष्यारोपयतो ऽज्ञानेनामिभूतनिजस्वभावता भवति यथाऽऽरोपितरजतोपरक्त- डक्तिसत्तायाः श्क्यज्ञानेनाभिमूतस्वभावता तदिदमुक्तं--चितिशक्तिबाधकवपु- रिति तथा काथैकारणेपापिद्रयङ्तेऽज्ञानसकस्येकरिमश्विदामनि खातन्त्यपारतव्ये हइव्यमिप्रायः १६८ सु० दा ०~--इयमेवेव्यादिनोक्तं माया विद्ययोरमेदं साधयति--

रश्यत्वजाञ्यपरतन्त्रवचिदाश्रयते-

मीयेश्वरस्य तमआलतयाऽनुमेया

स्वमभपञ्चरनतभमलिङ्कदेह-

[> [+ [५ (क

[दकचन्द्‌विन्रममर्‌(चजलपिमार्नः १६९

द्रयतेति ईश्वरमाया जीवाज्ञानाभिन्ना विद्धास्यतवास्वप्रकाशत्वा- न्पािष्ठेयत्वविच्चिष्ठव्वेभ्यः स्वप्रप्रपश्चादिवत्स्वप्रादेजीविाज्ञानोपादेयत्व- संप्रतिपत्तेदुशान्तता मायायाश्चानादिलान्नाज्ञानो पादानकस्वेनायान्तरम्‌ १६९

अ० टी०-ननु जडजक्यात्मकं मायाख्यमीन्रेऽज्ञानमम्यदेवान्य्ाऽऽवरणशक्याख्प- मज्ञानं जीवगतमिति हि वदन्ति युक्तं चैतद्विरुद्वरूपयोरेकासलवासंभवादिति नेषमेक्यानुमान- विरोधाद्रेदासिद्वरियाह-ह यत्वे ति ई्रस्य माया दयलादिमिरदतुभिः स्वमप्रपञ्चदि-

«५५२ टीक्षाद्यसमेतं~ [ द्वितीयोऽध्यायः ]

दषटन्तैस्तममत्मितयाऽक्षानात्मलेनानुमेया हि दद्य जडं परतच्रं चिदाश्रयं यथो- ्ताज्ञानस्वभावमतिवर्वते चं पक्षि दर्यत्रा्यभावोऽपि चित्खरूपातिरिक्ते तत्समवादि- लयः बहृदष्टान्तोपादानं व्या्तिद्ढीकररंणाथम्‌ १६९

सु° ठी ०--कायंपक्षकमनुमानान्तरमाह-- ~ पुः एकाज्ञनविकलतिपितं सकलमेवाऽऽकाशपुवं जग- ® 9 दवाध्यत्वादिह्‌ ययद।दशमदस्तादङ्मतं स्वभवत्‌ ® [कष्‌ ( ® ® चाध्यं चेदमी पितं भवि वस्तस्मादिदं तादशं शु [4 किष ि द्ध धुमवदव साधन।मद ततज्चहूप्यानयात्‌ १७० एकेति आकाल्ञाहि सङ्सपन्तमेकाज्ञानकल्पितं तखज्ञानखप्रयुक्त- निवृत्तिप्रतियो गिलार्स्वप्रवत्‌ यदीदृशं बाध्यं तत्ताह गकाज्ञानकल्पि- तम्‌ इदमाकाकशादि षो बेदान्तिनाम्‌ \ हेतोरसिद्धचादिषिरहमाह- शद्धमिति नेह नाना' [ ब्रह ४।४॥।१९ | इत्यादिभिविवत्स्वप्रदे- बाध्यत्वसिद्धेः पाश्चरूप्यं पक्षधर्मत्वादिना नाज्ञ नसि द्धचाऽर्थान्तर- वारणायेकेति १५०

टी ०--अनुमानान्तरमाह-एकेति पवतर मायापक्ष इह तु कायैमाकशादीति पक्षमेदाददमानमेदः बाध्यल्वमविष्ठानतखज्ञानापनोयत्वमेतदश्यद दिर्पयुपरक्षणम्‌। जका- शपू सककमेष व्यावहारिकप्रमाणोपनीतं जगदेकाज्ञानविकदिपितमेकाज्ञानृतमिति प्रतिज्ञा एकत्वविरेषणमनेकान्नानपक्षमादायाथंन्तरवशङ्कान्यसेधार्थम्‌ अज्ञानमिति जगत्कार- णस्य स्वतच्रमायाश्ङ्काग्यद्न्यथम्‌ यद्रैकेति मायाविदयस्यस्वरूपभेदरादिप्यं विव क्षितं प्रयगन्ञानान्येशमायाविकलितमियुक्तं भवति व्यप्तिमाह--इह यद्यदी- दुश्शमिति हेत्वसिद्धि परिहरति-- द्वाभ्यं चेदमिति चेच्छन्दोऽसंदेहे संदहवचनो यदि वेदाः प्रमाणमितिषत्‌ परेऽव्यये सवै एकी भवन्ति [ मुण्ड० ३।२। ] अत्र येते सन एकं भवन्ति [ बृह० ¢ ] नेह नानाऽस्ति ववंत्बन [ बृह० ४।४। १९ ] इयादिश्ुतिभिरविददनुभवेन सकारणस्य जगतो बध्यत्वा- दियभिप्रायः उपनयनिगमने आह--तस्मादिदं ताद्रुशमिति एषामनुमानानां संक्षेपेणाऽऽमासानुद्धरति--श्ुद्ध मिति धूमवदधूमानुमानवदिदं साधने बाध्यत्वादिरूपं शुद्धं निदुष्ट॒तत्तदरपांञ्चरूप्यान्वयापक्षधर्मेवादिपञ्चरूपोपेतत्वारियथ; अनेनान्व- यव्यतिरेकत्वमेषामनुमानानां व्यतिरेकव्याप्तावात्मा दृष्टान्तः १७०

छठ° टी०-- ननु ! आसन अक्ल संमतः ' (तेत्ति०२। १११]

[ द्वितीयोऽध्यायः ] सक्षेपश्ारीर्क१्‌ ५५९

[$>

इत्या दिशुतिषिरुद्धं जगतोऽनज्ञानहेतुकषवानुमानमिर्याशङ््य निराङ. रोति-

अनुमानमागमविरद्धमिदं

प्रतिवादिनो यदि मतं तदसत्‌

तमोऽतिरिच्य जगतो ननक- प्रतिपादकं वचनमस्ति यतः १७१

अनुमानमिति ुतोऽपतदिस्याह-न तम इति आष्मनः फुटस्थस्व परि- णामासमवात्‌ इन्द्रो मायाभिः ' [बु०२। ५) १९] इतिच मायापरिणामत्वश्रतेः ( तम आसीत्‌ [ ऋ० सं० ७। १७ `] इत्या- दिशरुतौी षान्ञानस्य जगक्कारणत्वभवणद्ञानमाषयोश्रामेदान्नागमनि- सुद्ध मिदमनुमानमित्यथंः १५७१

अ० दी°-ननु ° मायां वु प्रकृतिम्‌ [ शेताऽ ४।१० ] इलयादयागमानामक्ञा- नम्यतिरित्तजगदुपादानमायाभिधानलत्तिबौधितविषयाण्यनुमानानीति शङ्धिता परिहरति- अनुमानमिति तदसदिति दुषणप्रलिज्ञायां हेतुमाह-न तम इति " नसदा- सीन्ो सदासीत्‌ इयुपक्रम्य तम आसीत्‌ ` इति तमस एवं जगद्वीजलरं स्पष्ट प्रद इयते तमशाज्ञानमे श्रुतिषु श्रूयमाणमिति तदेव कचिन्मायाऽक्षरमव्यक्तमसदब्याकृतमि- सयािशन्दैरभिल्प्यते अतस्तमेभ्यतिरेकेणार्थान्तरं जगजनकमस्तीति प्रतिपादकं वेदवचनं नास्ति तस्मान्मायाश्रुतिननुमानबाधेका अत एवात्रोपधिक्ङ्काऽपि यत इति तम आीदियादिधरुतिभिविंरोधादिति भावः १७१

सु० टी०-नन्वन्ञानक्षोमिकेश्वरशक्तिमाया सा षनज्ञानेकिंतु दोषत्वादज्ञानसहक रिणीति चेन्न दोपान्तरानपेक्षस्पेवान्त(नस्य जग- द्धेतुख भित्युक्तत्वादिष्याह- विषयकरणदोषान्न भमः संविदि स्पा- दपि तु भवति मोहत्केषलदेवमेष

[+भ „क

भगवति परमात्मन्यद्वितीये समस्त- दयमतिरियमस्तु भर न्तिरज्ञानहेतुः १७२

षिषयेति काषछटालाक्त चेतन्यमेव माषाक्षोमक नास्यदिति मिः। पृथमेव व्याख्यातमन्यत्‌ १७२॥

५५४ दीक्षाद्यसमेत- { द्वितीयोऽध्यायः ]

अण 2 ०--नन्वज्ञाने चेदुपादाबं चह तेस्य क्षोभकतया सहकारि रिंचिदम्युपेयं काचादिस्थानीयं तचभ्युपगम्यमानं श्ुतिस्पृतिप्रसिद्धे्वरा्रयमायाल्यमन्ञानादन्यदेषेति अननाज्ञानस्य स्वकार्ये सहकार्थपेक्षामावादियभिप्रेयाऽऽह--विषयकरणदो षा दिति प्ौष्यये पयमिदं च्यार्यातं सवेतरज्ञानक्षोभकं चैतन्यमेव काचादिरूपेणापि तस्यैव

क्षोभकतयाऽवस्यानाङ्गीकारादिति भावः १७२ }

ख० टी०--कथं पुनरेकमेवाज्ञानमेकद्मिन्नेव बरह्मणि दुःखित्वस्वं ज्ञत्वादिविरद्धधमकजीवेश्वरयोरुपाधिः स्याद्विरुद्धङूर्पस्य भिन्नहेतु- नियम्यत्वाद्‌ति चेदुक्तवलक्षण्यगददित्याह-

अज्ञानिनो भवति दुःखमनेन क्ट

सर्वेश्वरस्य खलु परतिभास्ततोऽप सव॑ज्ञतादिगुणजातममुष्य नास्प

संसारिणः स्फुरति मोहसमन्वितस्य १७३

अज्ञानिन इति! आवृतानिस्वमुक्तानन्दत्वस्य वस्पेत्य्थः अनेनाज्ञानेन बाधक्ातनेत्यथः प्रतिमास्तोऽपि स्व स्मिन्निति शेषः अमुष्येश्वरस्य वशेनाऽनावरकत्वाद्स्मिज्नीग्वरे स्व॑ज्ञतवजगत्कतुंत्वादिविकियामाच्रम- नेनाज्ञानेन व्लृक्त मवतीति संबन्धः जीवस्व सवज्ञताद्यस्फरणे देषुमाह- मोहेति एकाज्ञानकास्वापि सर्वज्ञत्वाद्रज्ञानावृते जीवे रफुरणामावों युक्तं इत्यथः १७३

अ० ठी° ~ नन्वेकस्यैव॒ चेतन्यस्थश्चरत्वे जीवते वैकमेवज्ञानमुपाधिशचतस्यात्कथं सुक्तवसंसारिवसवेजञतराल ङ्ञतवादिव्यवस्येति चेदज्ञानोपायेरेकतेऽपि पू्क्तरूपमेदात्दुपप- तिरियाह-अनज्ञानिन इति अनेनाज्ञानेन क्ठपतं विवर्तितं दुःखमज्ञानिनो भवति आवरणप्रधानं श्ञानं चेतन्यपारतन्ब्यापादकमिव जीवे भाति अतप्तक्षिन्दुःखिादि- ्मबीजं भवति अतोऽहं जान इलज्ञानिमासनि पद्यत जीवस्यैव दुःखितं भवतील्थेः स्वश्वरस्य॒विक्षेपप्रधानाज्ञानोपाधिकस्य खट प्रतिभासतोऽपि दुःखं भवति तस्य ज्ञानप्रतिबन्धकाहंकरणायमावादि तु तसिन्छाभाविकस्रूपातिरस्कार- सस्रोपरागतो विक्रियामिवाऽऽपज्ञयतीव जगत्छष्टतरादिकं धमंनातमापाद्यतीवेयरथैः एवमेव स्क्ञवादिव्यवस्थाऽपीयाह--पर्वज्ञतादीति अमुष्येश्वरस्य मोहसमन्वित- स्येति जीवस्येश्वराभिन्नस्यापि सवैन्त्वायस्पुरणहेतुः १७३

[ दितीयोऽध्यायः ], संक्षेपशारीरकम्‌ $ ५२५५

(1

सु° टी०-ए्वं स्वमतेनोप्पादितं माष्यकारादीनां जीवाज्ञतावच- नाभिप्र्पमुप्संहरति-- ` [+ कषक +> दि [विन वि जवन्माक्तगतय यद्यह भगवान्सत्तप्रदयायपरप- [ब + [कअ पूः ©. नि ्जविाज्ञानवचस्तदींदगुचितं पूरवापरारोचनात्‌ (५ पुः ४५ निस चना अन्यत्राप तथा बहूुश्रुतवचः पूवापराटाचना- 9 व्यं 4 हृत्य पन्य [9 तव्य पारहुत्य्‌ः मण्डन्‌वचस्तदेध्यन्यथा प्रास्यतम्‌ ॥१७४॥ जीवनमुक्तिगत इति जीवन्भुक्तिनिरूपणे स्थित इत्यर्थः ईटगितिं एषेक्तिं परागज्ञति अन्यत्रापि माष्ये मण्डनाद्युक्तरीत्याऽपि जीवाज्ञतसम्थं संमवतीति चेन्न तस्य मतान्तरत्वेन माध्यकारानभि- मतत्वाहिल्थाह- परदयेति १५५४ अ< टी०-तदेव चिन्मात्राश्रयविषयमङ्ञान तद्रशदेव चैतन्यस्य जीवेश्वरभाव- स्तद्रतधर्मन्यवस्या चेधयुक्तं तत्र जीवस्याज्ञानमिति सिद्धवत्कृय जीवन्पुक्तिप्रकरणेः व्यवहा- रोऽस्यन्यत्र च॒ भाष्यकारीय. एव. ताद््मो व्यवहासे दृश्यते सो प्पयुक्तरीयेत् व्याख्येय इ्याह--जीशन्मु कतीति भगवाञ्श्रीकृष्णप्तदुक्त प्रयेतव्धवेः हेतर्थं विशेषणं सत्संप्र दायप्रमुरिति जीनन्मुक्तेगतो जीबन्मुक्तिप्रकरणं प्रकृय स्थितो ^ यद्‌ ते मोहकञिल बुद्धिव्यैतितःरेष्यति. ' [भ०. गी २। ९२] इति यजीवाज्ञानवच आह तदंद्गुचितमुक्त- न्यायेन चिन्मात्राश्रयनिषयमप्यज्ञानं जीवकोटावावरकतयः स्पष्ट भवतश्वरकेट चिन्मत्रे चन तथा स्पष्टी भवतीति, कृवा जीवाज्ञानभ्यवहार इति युक्तमियथः अन्यत्रपि य्रन्थान्तरे बहृश्रुतो भाष्यकारस्तस्य क्वः पुव।परालोचनादित्थमेव नेतव्यं कि. तु मण्डनवचः प्रिहयः यक्तवा हि यस्मात्तदन्यथा प्रस्थितं प्रस्थानान्तर्‌ तजीवद्येवाज्ञानमिति, मण्डनस्य मतं यत्तयैव तदस्तु नास्माकं तदुपरेष्यमित्यथः यद्रा भगवानिति भमगवत्पादाः श्रामच्छ. खरचायौ उक्ताः सत्संप्रदायप्रमुरिति. च. तद्विशेषणम्‌ बहश्रता> सुरेश्वराचार्यपरमृतयः + अन्यत्समानम्‌ १७४

ठी -अन्य्रापःत्युक्तं माध्यमथतो दर्शयति- जीवस्य कार्यकरणा पिपतेरविया दोषान्वितस्य तमसाऽववृतमन्धटृषेः;

क, ^तमूदव़ृ +

५५६ टीकादूयसमेतं- [ दर्तयोऽष्यायः ]

ज्ञानं निरावरणमेश्वरमित्यपीदं भाष्याक्षरं कथितनीतिवशेन योज्यम्‌ १७५ जीवस्येति अश्चरबाह्यणेऽकिद्याविशिष्टः कार्योपाथिरासा जीषो निरतिशयज्ञानश्क्तिरासाऽन्त्यामीत्याहि तथाऽन्यन्न त्वं जानीषे धर्माधमंप्रतिबद्धज्ञानशक्तित्वादहं त्वनावरणज्ञानशक्तित्वष्टेदेत्यादि तदप्युक्तन्यायेन योज्यमिव्यर्थः कार्यं स्थलशरीरं करणं लिङ्घम्‌ तद्वच्छिन्नस्याविदेत्य्थः अत्र हेतुः- दोषन्वितसेति पर्वपृद॑संसार- वासना दोषः त्वं जानीष इति माष्यं वक्षंयति-तमसेति अन्ध- इष्टेः प्रतिबद्धक्ञानशक्तेः ज्ञानमिति संबन्धः तन्तेणोत्तराधदयं दुशंयति- ज्ञानमिति ज्ञानं नित्यमुक्तात्मस्फुरणम्‌ १७५ भ० टी०--तथाऽन्यदपि भाष्ये जीवाज्ञानामिधायि यत्तदथत॒॒ उपादायोक्तप्रकारेण योग्यमिलयाह--जीवस्येति अक्षर्राह्णमध्ये तावदुक्तमविद्याविशिष्टः कार्यैकरणो पाधिरात्मम जीव॒ उच्यते नियनिरतिशयज्ञानरक्टयुपाधिरात्माङन्तयौमीश्वर उच्यते एतदिह पूवर्धेनाथतोऽनदितं धमोधरमेप्रतिबद्व्ञानशक्तिलवं जीवस्य दोषस्तेन दोषेणान्वि- तस्य जीवस्याविया तद्रहितस्ेश्वरस्येति योजना तमसाऽऽ्ृतम्‌ढदष्रेति तस्याविद्या- वत्त्रमनुभवतिद्धमिति दशयति तथा भगवद्रीतामष्येऽपि-- त्वं जानीते धर्माधर्म प्रतिबद्धज्ञानरक्तिखादहं तु नियञ्द्वुदधमुक्तस्वमावलादनावरण्ञानराक्तिवादेदेयादि यदुक्तं यच प्रागुक्तं यचान्यत्रपयुक्तं भवेत्तत्सवैमपि कथितनीतिवरोनोक्तन्यायेन योञ्यमि्युत्तरार्ध- नाऽऽह--ज्ञानं निरावरणमिति १७५ चु° ठटी०-कथितनीतिमव स्पष्टयति-- स्पष्ट तमःस्फुरणमन्न तच तद- त्सर्वेश्वरे तदिति तन्न निषिध्यते तत्‌ मिम्बे तमोनिपतिते प्रतिविम्बके वा देहद्यावरणवर्जितचित्स्वरूपे १७६ स्पष्टमिति अत्र जीवे तन्न सर्वेश्वरे तत्स्पष्टमिति तत्तत्र निषि- ध्यत इत्यथः अद्वितवादिनः कथमनच्र तचरेति विमाग इति चेत्तत्राऽऽह- निम्ब इति ओपाधिकस्वप्रतियो गिकस्वव्याप्यवरत्तिमेदाश्रयत्वे सत्यौ- पाथिक (* परिच्छेदद्यून्य इत्यर्थः व्याप्यवृत्तीस्यवच्छिन्नभ्यावुत्तौ

# स, पुस्तकस्थोऽयं मन्थः

{ द्वितीयोऽध्यायः ] सक्षेपशशारीरकम्‌ ५५७

परतिबिम्बक इति उपाधिनिष्ठत्वे सत्यौ पाधिक)स्वप्रतियो गिकष्याप्यवृ्ति- मेदाभय हत्यथंः बिम्बे बिम्बेश्वरे तमोनिपतिते मायाप्रतिदिभ्बिते- श्वरे वा कथमीश्वरे तमो स्पष्टमिति चेत्तत्राऽऽह--देदद्रयेति ¦ तस्ब वेहद्याम वेनाज्ञानम्यञ्काहंकार्युन्यत्वादित्यर्थः १५७६ अ० टी०--कथितन्यायमेवाऽऽविष्करोति---स्पष्टं तम इति सत्र जवि तत्र सर्वेश्वरे तमःछ्छुरणं तद्वजीव इव स्पष्टमिति छत्रा तत्र सर्वेश्वरे त्तमो निषिध्यते तमःसंबन्धस्येवाभावादिति योजना यदि. जीवाश्चितमज्ञानं भवताश्वरे तनिषि. ध्यमानं तदाश्रितं भवति तर्हिं किमश्रितं तदिव्येक्षायामाह-बिम्ब इति विम्बे तमेनिपतिते कारणमायप्रतिबिम्बित ईश्वर प्रतिनिम्बके कार्योपाधिमायागताभासविशिष्टे जीवे वान तम इति नकारानुकषणेन योजना अपि तु चित्छरूपे देहद्रयावरणवाजतेति चित्स्वरूपविरशेषणेनोपाधिसेबन्धं निरस्यति काथकारणोपाधिरहिते तदुपरक्षिते सर्वानुस्यूते चिन्मत्रे तम अश्रितमियर्थः ९७६ सु° ठी ०--एवं किंचिज्ज्ञो जीवो ग्रूढत्वात्सर्वज्ञं बह्माज्ञानत- ज्जराहित्यादित्य्थंकभपि माप्यमावृतत्वानावृतवपरं तु तयोरज्ञान- मवामावपरमित्याह- फिचिजज्ञताऽस्य तमसाऽऽवृतनित्यष्टः सर्वज्ञता पुनरमुष्य परस्य पुसः अन्नानतजकरणादिषिवनितता- दित्येतदेवमुपपन्नतरं हि भाष्यम्‌ १७५७ किचिञ्तेति एतच जीवस्येभ्वरविषयमज्ञानामिति पक्षे घटते तदेश्वरस्थापि परिणामित्वेन सर्वज्ञत्वासंमवादिति मावः १७७ स० टी०--एवं चिन्मात्रमेवाविदावशाजीवत्वरमश्वरतरं मजत इयसिन्पक्षि जीव- स्याज्ञानित्वादिकमीश्वरस्य सरज्त्वादिकमिलायमिदधद्धाष्यं समञ्जसं विपर्यय इयभि- प्रेयाऽऽह--किंविञ्ज्ञतेति सपष्टयोजनं पयम्‌ १७७ सु० टी०-उक्तमेव किंचिञ्ज्ञत्वं सर्वज्ञत्वं तत्कतारणकथनेन द्रहयति-- अज्ञोऽहमित्यवगतिनं परस्य पुसः सरवेज्ञतावगतिरात्मनि नास्य वृतः

ख, “स्थाप

५५ ` टीकाद्रयसमेत- [ द्वितीयोऽध्यायः {

अत्रापि कारणमरैरुतिवनितलं तंदत्तया परमेऽत्पतर पि १७८

सज्ञोऽहमिति परस्य नाहमज्ञ इति धीङद्धयादावमिमानराहित्यादस्य चाल्पकस्य जीवस्य नाऽऽत्मनि सर्व॑त्ततावगतिरहंङतिबद्धत्वात्तत्तादा- त्यापन्नत्वा दित्यर्थः १५७८

अ० टी०-नलु चिन्मात्रस्य चेदज्ञानाज्जविश्वरभावस्त्हिं तस्योभयत्र समत्वात्कथमीश्वरे समैजञत्वमज्ञानतत्कार्यैविव जितत्वं जीवे चाक्घलादिन्यवस्था द्योश्चिन्मात्रगताज्ञानायत्तत्वा- विशेषादिति चेत्त्राऽऽह--अज्ञोऽहमिति पूर्वापेक्तप्रतिज्ञायासुततरर्धेन हेतुमाह-- अत्रापीति अत्रोक्तव्यवस्यायामपि पमे पुसीश्वरेऽहंकृतिव्जितव्महंकारात्माभिमानरहि- तत्वं सरव्ञत्वादिप्रथनेऽ्ञतवदिरप्रथने कारणमस्पतरे पुंसि जीवे पुनस्तदत्तयाऽदं- कारात्माभिमानवत्तयाऽज्ञवादिस्फुरणं चेति योजना तथाच चिदात्मनो जीवकोटावह- कारायधिकोपाधिप्रवेशयदीश्वरकोटौ तदभावायुक्ता यथोक्तव्यवस्येति भावः १७८

सु० टौ०--नन्वीश्वरस्याप्यज्ञानसंबन्धश्रेत्कुतोऽहकाराभिमानरादहि- स्यमिति तत्राऽऽ्ह--

निम्बस्य नारि तमि भरतिमिम्बकस्प

संघटनं कविदरकरणन शक्यम्‌

वक्तं प्रभोः सकटलटोकहितावतार-

स्वेच्छाविनिभितवपुरवरमन्तरेण १७९

बिम्बस्येति बिम्बेभ्वरस्य प्रतिबि्बेश्वरस्य वा क्रविद्हंकारेणः संघटनं मोहनं शक्यं वक्तमहमिहवेत्यनुमवेन परिच्छिन्नस्य दुःखाद्याभया- हकारस्य सवात्मकेश्वरेऽसंमवात्तस्य स्वरूपावरणगुन्यतादित्वर्थः ननु तस्यापि अहं सर्वस्य प्रमवः' [म० गी° १०।८] इत्यादावहंमानः श्रूयत इति चेत्सत्यं तु भ्यामोहकः स्वेच्छयेव गृहीतत्वादित्याह--सकः- ठेति रक्षोवधादपियुक्तं मक्तामिलपितवितरणप्रयुक्तं॑वा यत्समस्तप्ा- णिनां हितं तदथेमवतारो यस्येवुशं स्वेच्छानिर्मितं तु मोजककर्मा- जितं यन्मापिकं करीरस्य तद्यतिरेकेणेत्य्थः १७९ ग. तदद्धता।

{ द्वितीयोऽध्यायः ] सक्षपशारीरकय्‌ं + ५५९

अ० टी०-- नन्वीश्वस्य्ञानसंबन्धश्वदस्ति तद्यहंकरणसंबन्धोऽपि स्यादितरस्येवेति चेन्नेयाह--बिम्बस्येति बिम्बध्य॒ चिन्मात्रस्य क्षचिद्धिषयेऽहकरणेन संषद्नं चकु शक्यं तस्य सवैविकट्पाधिष्ठानतया कूटस्थस्य निर्विकल्पज्ञानरूपत्वानापि तमसि कारणान्याङ्ृतात्मकेऽज्ञाने प्रतिनिम्बरकस्य क्चिदहंकरणन सघनं वक्तु शक्यं तस्याज्ञानतत्काय। धिष्ठतृत्वेन सखातन्यात्तस्मिनङ्ञानतत्कः यङ तातिशयायोगादिति योजना कथं तरहश्वरस्य सतः श्रीकृष्णस्य अहमाप्मा गुडकेञ्च [ भः गी० १०।२० |]

9 ®

इलयायहंकरणसंबन्धन्यजञ्जकं वचन तत्राऽऽह--प्रमा रिति सकल्छाकहिताय योऽवता- रस्तस्िन्स्ानां भक्तानामिच्छया प्रार्थनया विनिर्मितं सकद्पमात्रेण सपादितं वपुवैरं वपुः- ्रेषठमन्तरेण तद्जैयित्वा तत्र हि व्यवहारसिद्रये प्रभुणाऽहंकरणं स्वातन्त्यणाद्गीकृतमिति

भवः १५७९

सु° ठी०-ननु माऽस्तु तस्याहमध्यासस्तथाऽप्यज्ञानाश्रयत्वादृज्ञानि- त्वच द्धिः स्यादिति वेननेच्याह--

नाहछतिं परिहृत्य तमस्विताधीः , संभाव्यतेऽपहतपाप्मनि नित्यमुक्ते

तामन्तरेण घटते मूढभाव-

सभावनाऽपि परभेरितरि प्रसन्ने १८०

नाहृतिमिति अहमध्पासद्ररिवाहमज्ञ इत्यज्ञव्वधीदक्षनस्स्वामावि- कापहतपाप्मत्वादिबोधब। धितस्याज्ञानस्य नाऽऽवरण।तमनेश्वरे प्रतिमास इत्यथः तद्मावे नतरां तच मूढत्वसं मावनेत्याह-तामिति प्रषन्नेऽ- नव च्छिन्नतया प्रकाशमाने १८०

अ० ठी ०-- तदयहेकारसंबन्धामविऽप्यज्ञानसेष्धदेवेशस्यज्ञानितवस्पुरणं स्यादिति चेनेयाह--नाहेकरतिं चेति स्वाभाविके दीश्वरस्यापहतपाप्मवादि ताद्यो परेश्वरेऽदहं- हृति विरहम्य स्वतस्तमखिताधीनं संभाग्यतेऽपहतपाप्मघवादिस्रमाविरोधादियथः ताम- न्तरेण त्मस्िष्वधियं विना मूढमावसंभावनाऽपि परमेशितरि प्रसने सभावनिमेके प्रका- शमने घटते तथा चित्सदानन्देशवरख्भाववाधितवपुष्टातस्िन ज्ञानावरणप्रति- भासस्तदभवे मृढभावोऽतः स्वभावानुरोधीश्वरत्रसवैङ्ञलादिफ़मेव तत्र भति विप- रीतमिति मावः १८०

५६० टीका ्यसमेतं~ [ द्वितीयोऽध्यायः 1

सु० दी ०-नग्ीश्वरस्थेच्छिकविग्रहपरिपहेऽप्यज्ञतमवजंनीयं ददिः स्वस्याज्ञव्वव्यापतत्वादिति चेन्न तस्य सर्वज्ञत्वेन वरित्वादित्वाह-- सरेच्छाविनिर्मितवपुजनेऽपि तस्य नाज्ञानितावगतिरस्ति वरितहेतोः वश्यत्वहेतुकमिदं स्फरणं नराणां नाहं विजान इति नास्ति हदीश्वरस्य १८१ स्मेति वरशिलेति। अज्ञानं प्रति नियम्तुत्वादिव्य्थः। हि वशीकरृता- ज्ञानस्य तस्प्रमवेरबुद्धचादिभिरमि मवसंमव इति मावः जीवस्य वज्ञ नपरतन््रस्य युक्तस्तद्भिम्रत्वेनाज्ञत्वानुमव इत्याह ~ वरयेति ॥१८१॥ अ० टी०--तथाऽपश्वरस्य सखेच्छाविग्रहेऽहंकारादिसेबन्धदशनादज्ञत्वा्यपि तक्षिन्स- भाव्यत इति चेत्तत्राऽऽह--स्वेच्छाविनिभितेति सत्यं सेच्छविनि्ितवपुरहंकरण- मपि कदाचिद्धवेत्‌ एतावता तद्येश्वर्याज्ञानितावगतिर्नास्षि कर्प्यते कुतो वरि- त्वहेतोरज्ञानवरित्वात्‌ हि योऽ्ञानं वरीकृलया्क।रं शरीरं सेच्छावक्षादसृजत तस्य खातन्त्यस्य स्फुटलात्तसिमस्तत्कार्थगतपारतन्त्यस्याऽऽरोपसंमवनेदयथैः यस्मान्राणां जीवानां नाहे विजान इतीदं स्फुरणं वद्यदेतुकं का्यगतपारतन्ञ्यारोपनिमित्तकमतस्तद्‌- मबादीश्वरस्य तदाबरणख्येण नाहं विजान इलज्ञान्ुरणं नास्ति खच्छवतरिऽ्पी- यर्थः १८१॥ सु° टी०-कथं तदि रघुनाथस्याज्ञरवा दिष्यवहारः पुराणादिषु श्रूयत इति चेन्न तस्य तत्रैव निरङ्कुशेश्व्भ्रवणेन सव॑ज्ञतवेऽपि संकल्पितकिय- रकाठाज्ञानस्य स्वीकरतमानुषचारिडयनटनाय स्वयमेव प्रवर्तित्तला- दित्वाह- संकत्पपुकमभुद्रधुनन्दनस्प नाहं विजान इति कंचन काटमेतत्‌ महमोपदेशमुपलभ्य निमित्तमात्रं तबोत्ससर्जं छते सति देवकाय॑ १८२

संकल्येति ननु तज्ञानं बरह्मोपदेश्ापनोययत्वाजीव।ज्ञानवस्पारवइयप्र युक्तमेषाऽऽस्तामिति नेत्याह- हेति देवका्यरक्षोवधानन्तरमिवमज्ञानं

ग~~“

ग, °जतोऽपि २क. ग, “तेन {०

[ द्वितीयोऽध्यायः संक्षेपशारीरकम्‌ ५६१

हास्यामीति संकल्पितत्वात्स्वयमेषोत्ससजं निमित्तेन तु बह्मोपदेश इति व्यागस्वातन्डयबोधकपुराणदेव ज्ञायत इत्यर्थः १८२ अ० दी०--नन्वज्ञतवादिकमर्पीश्वरस्य श्रीरामावतारे दृष्टमिति चेत्तदपि स्व(तन्त्रयवि- जुम्मितमेव जीवानामिव पारतन्यप्रुकतं॑तद्ञल्दिः संकट्पपूर्वकलश्रणादिसाह-- संकत्पपूर्वकमिति कंन कारं दुषटरक्षसनाशपर्यन्तं नाहं विजान इ्येतदज्ञखं संकल्पपूवैकममूननर्हकरणपारवश्वेमेष्व्थः नन्वोपदेशिकवियापोदितघ्वा्तस्याप्यज्व्वं जीवा- ्षत्वसममिति चेनेयाह--बह्यो पदेक्ञामिति ब्रह्मणः प्रजापतेरुपेशं निमित्तमात्रं सकल्पयागस्य द्वारमात्रमुपङम्या$श्दाय तञ्च ॒देवकार्थ देवकण्टकोद्धरे कृते सव्युत्स- सजे संकल्पगृहीतमप्यज्वं स्वाम्येव तसाज म॒ रोकवज्जन्यविद्याबटादिति गम्धते स्वातन्त्यस्य रामे कदाऽपि तिरोधानादशेनाश्यथैः १८२ सु दी०--उक्तमुपसंहरति- 9. अज्ञानवर्जिततया परमेश्वरोऽसौ # [क = सर्वज्ञ एव यदर्हरृतिबन्धहीनः ज्ञानं निरावरणमिष्टममुष्य यस्मा- (4) कप 14 [5 जीवस्य सावरणमेब यतोऽननित्नः १८३

अङ्ञानिति बुद्धचादयध्यासहीनतया स्वगत्ेनाप्यज्ञानेनाऽऽवृतस्वादीक्ञः सर्वज्ञ इत्यर्थः जीवस्येति यतश्च जीबस्य तत्स्ाघरणमत एषोऽनमिज्ञ इत्यर्थः १८३

अ० टी०--तस्मादीश्वरध्याज्ञानसंबन्धेऽपि ज्ञनावरणाभावादितरस्याहंकार्कञ्चुकि- तया तत्सत्वादिति युक्ता सवेज्ञत्वा्नवाष्व्यवस्थाऽस्मन्मत इव्युपसंहरति--अज्ञानवजि- ततयेति यच्छब्दस्तस्मादर्थे प्रथमं योऽयः यतोऽदंकृतिरूपबन्धहीनोऽत॒ आवरणात्म- काज्ञानवर्जिततयाऽसौ परोक्षः परमेश्वरः स्वङ्ग॒ पएेयन्वयः अथ।दहंकृतिबन्धवत)ऽज्ञ- तमस्पज्ञत्वमनीश्वरत्वं चेद्युक्तं भवति उक्त्यवस्थायां पूरवततं नियामकं स्मारयपि-- ज्ञानमिति अमुष्येश्वरस्य १८२

सु° टी०--ननु चेतनत्वाज्ञानाभयण्वाविशेषे कुत इवं जीवेग्वरया वैटक्षण्यमिति तत्रा ऽऽह--~

सरवभमाणफलपृतक्मस्तसमि- उक्नानं विषति परमः पुरुषे जीवः।

७१

५६२ ीकाद्रयसमेतं- [ द्वितीयोऽध्यामरः ]

ज्ञानं निरावरण॑मेश्वरमस्तु तस्मा- उजं सावरणमस्य विंशेषहेतोः॥ १८४ सर्वेति | सवषां प्रमातृणां चश्षुरादिसर्वभमाणामिव्यक्ततया तत्फट- श्रताया संविद्‌ आवरणानभिमान्याः सवेप्रमेयाव'च्छन्नचेतन्यरूपा- स्तासां समूहमनन्तचिद्रूपः परमाव विभर्ति सर्वेधरमेयोपादानखान्न तु जावः परिच्छिन्नत्वादितीभ्वरज्ञानस्य निरावरणत्वं जीवस्य तु स्वूपमा- टतमिस्वर्थः १८४ अ० ठी०-- ननुभयेोश्चेतनता्रिरेपे कथमीश्ञस्य ज्ञानं निरावरणं जीवस्म॒तत्साव~ रणमिति व्यवस्थेति चेततत्राऽऽद -- सव प्रमाण ति अयमर्थ॑ः-अस्ति तावत्सवेग्रमा- णानां फठमृता श्रिपयस्छुरणामिधेया संपिव्मसिद्धा सा नाज्ञानेनाभिमान्या त्तस्य अज्ञानानिवतैकत्वादन्यथा विप्रयव्यवहारासिद्धेः तस्याश्च ्रतिप्रमाणव्यापारं जायमानतया भासमानाया उपादानं ताबदयेश्षयते तदपि स्वसमानस्वभावा संविदे्र सवेफटोपादनतया स््रीनिकाऽखण्डेकरसाऽभ्युपेया सा ' विज्ञानमानन्दं ब्रह्म [ बृ° <^ २८ 1 इतिश्रतव्रहमख्यैय सती तद्ध्मतया व्यवहियत इति एषाऽक्षरयोजना--सर्वेषां रमाणानां फल्वेन भवन्ती या समस्तसंवित्सवी एव संविदस्तदेव ज्ञाने तत्परमः युरुषो निमि -स्वात्मतया धारयति जीवोऽन्तःकरणवृत्तिपरिन्छिनचिदाभासमानरजञाकात्तस्य फडितमाद-- ज्ञान निरावरणमिति तस्मादिति प्रथमं योज्यम्‌ तथा चेतम- स्वसाम्धेनेश्वरस्याज्ञतानुमानमेतद्विरोधाद्विपक्षे बाध ङाभावाचाप्रयोजकमिति सिद्धम्‌॥ १८४ सु०° टी०--किं च“ तस्य मास्षा स्वमिदं विमाति ` [ कठ० ५41 १५ ] इति स्वत एवाज्ञानतत्कार्यमासकत्वश्रुतेरपि निरावरणमेश्वरं ज्ञानभ्त्यिह- अन्ञानतज्जमखिलं जगदात्मभासा नित्यं परकाशयति संनिहितः सदात्मा जीवस्तु नैवमिति सावरणं तदीयं ज्ञानं निरावरणमेश्वरमुच्यते हि १८५ अज्ञानेति 1 ह्यावृतेनासत्कल्पन ज्ञानेन प्रकाशनं सं मवति व्यवहि- तत्वादित्यनावृतचेतन्थ इश्वरः सव॑ज्ञो मवतीव्यर्थः यतः सदातसाऽत एव संनिहितः सदयिष्ठानकं हि सव॑मावरणाव्यवधानास्सति संनि- हितमित्यथः 1 जीवस्य तु स्वाध्यस्ताज्चनव्यवदहितेषु क्रामिकमेव ज्ञान- भिति सावरणं तद्नुमुयत इत्यथः १८५॥

[ ह्िवयोऽध्यायः ] सक्षेपक्ारीरकम्‌ ॥: ५६३

अ० दी०--विरोपदेतोरिषयक्तं विशेषमेव स्फुटयति--अन्ञानतम्नमिति सदात्मा सच्छन्दनि दः प्रमामाज्ञानाययिरं जगत्तदधिप्ठानतने सदा संनिहितस्-त्छ- मास्रा स्वाभाविकेन येतन्यञ्योतिषा प्रकादग्रयादियवत्छये प्रक्राशयति | आदियवत्स्वमर प्रकाशमानः स्ाध्यस्तं स५ प्रकाशयति जीवस्तु नेवं तस्य सखतःसिदधज्ञानरूपतेऽ्युपा- धिप्रविष्टतया प्रश्च्छिनत्वादियतो हेतेस्तदीयं ज्ञानं. सावरणभश्वरं तु ज्ञानं निरावरणमिध्यु. च्यते हिशब्दो विद्रभिद्धयवद्योतकः जीवस्य हि ज्ञानं पुण्यापुप्यप्रयक्तं परमाकरणव- दोपतास्तम्यवज्ञात्तरतमभावेन जायमानमन्तःकरणवृत्तिकञ्च कतं भवति सावरणं वस्तुतखा- नवगाहितत्वात्‌. इश्वरस्य वेत्रविधदषासंबन्धानियनिरतिदायमेकसरूपं सनिरावरणमेव भवतीलयभिप्राय्ः १८५.

सु०ट। ०-ईभ्वरस्यानावृतव्वादेव समसं निधानान्नित्यसाववरयं खन्ञा- नसबन्धा मावा दित्यत विन्णुपुराणवाक्यं प्रमाणयति- = ज्ञान त्कस्यामटठप्तचरा( ककि रपतद्‌षस्य सदा रफटस्य वाजगल्यत्र समस्तर्प्रा- [कर ~, ¢ मज्ञातमस्यास्त हृ।द स्थतस्य १८६ कानातक्रस्येति अमलो स्जस्तमोम्यामनभिमृतः सच्वराशियस्य सत्वप्र- धानमावाप्रतिपिभ्बितस्येत्यर्थः ।. अत एदापेतावरणादितवान्निव्यापरो- क्षतेन स्वद्‌ाऽभिव्यक्तस्य सवान्तियांभिणः किमन्ञातमस्त त्यथः ॥१८६॥ अ० टी ०-- ईश्वरस्य निरावरणज्ञानलमावरणाभावाद्व, न, त्वयन्तम॑वाज्ञानासेबन्धा- दियत्र विष्णुपुराणवाक्यं प्रमाणमाह--ज्ञान।त्मकस्ये ति अत्रामटसचर ररि पपद- नेश्वरप्याज्ञानसंबन्धः सूचितः सच्वस्याज्नानधमैवात्‌ अपेतदे।षस्येत्यावरणासकाज्ञान- संबन्धो निरस्तः तत्र हेतुगै विधेषणं सदा स्फुटस्येति वैपरव्येन वाऽनयेर्हतुदेतुमद्भावः। ्ञानातमकस्येति खदा रफ़टवे हेतुः समस्तपुसां हदि प्थितस्येति सेजवान्तयमेलीक्या सवेजीवविकक्षणतेन परमेश्वरवमुक्तमेवं वेधस्यास्य भगवतोञत्र. जमति वाञज्ञातम्‌- विदितं विद्यते किमपीत्यर्थः १८६ सु° टी०-- ईश्वरस्य वारोत्वे जीवस्य वरत्वं पुराणान्तरमाह- न, = + मायामा वितनुते किकैरेवभेनां „न न, = ^ सवश्वर्‌; सततेमव्‌ व| करत

५६४ ठीक्षाह्वयसमेत- [ द्वितीयोऽध्यायः }

इत्यादिवाक्यमुपपन्नतरं पुराणे स्वाज्ञानमस्य वर विदधीनभावात्‌ १८७

मायामिति वितनुते का्यास्मना विस्तारयति यतो विभ्रुस्तद्रकश्षा तदे- वाऽऽह--एवमिति मवतु मायाया वर्श तथाऽप्यज्ञानेनाभिमूपेतेति सेश्रयाह-- स्वज्ञानमिति अज्ञानमाययोरमेदस्याक्तत्वाचिच्छक्तेरपमन्ञा- नमपि तद्र्यमित्यथंः १८७

अ० टी०-- ईश्वरस्य मायाज्रिलविष्यं श्रवणमपि तत्र साक्षानिदिटमियाह--माया- मिति यताऽसौ भगवान्विथुरतो मायां वितनुते जगदात्मना विस्तारयति यतश्च स्वेश्वरोऽत पएैवमेनां मायां सततमेव वक्षी करोति कदाऽपि परखशोऽसावियधैः इलयादिवाक्यं पुराणे पठ्बमानमस्मदुक्तरीयोपपन्नतरमन्यथा तद्वाधिता्थै स्यादयः तत्र मायासंबन्ध एषोक्त ईश्वरस्य नाज्ञानसेबन्ध इति प्रतिमासात्कथमिदमुक्तेऽरथ प्रमाण. मिति चेन्मैवं मायावियाज्ञानशब्दानामथभेदाभावादियभित्रेयाऽऽह -स्वाज्ञानमस्य चेति चिदधीममावादज्ञानस्य सत्तस्पूत्योरिति शेषः चितश्ेश्वरस्वरूपलवायुक्तमस्याज्ञा- नवशितमियर्थः १८७

सु० ठी०-नतु माष्वादौ जीव एवाज्ञानमीश्वरे तिषेधः सर्वत्रोदधुष्यत इति कथमीश्वरेऽज्ञानसंबन्ध इत्याशङ्क्य तद्वचनं सकलमुक्तरीव्येव योज्यं वथाधरुतमित्याह-- जीवाज्ञतावचनभेवमिदं समस्तं सवत्र योज्यमितरत्र तन्निषेधः तस्मात्समञजसमिदं मतमस्मदीय- माचायंवाक्यमुपपन्नतरं हि तत्र॥ १८८

जनेति इतरत्रेभ्वरे फलितमुपसहरति- तस्मादिति यतोऽज्ञानस्य चिन्माजाभ्रयस्वेऽपि तत्र तत्र जीवाज्ञतावचनमुपपन्नं तस्मादित्यथः। १८८

अ० टी०-एवं अविश्वरयोरज्ञतवसर्ङ्गत्वधरमव्यवस्थ,मिघापिप्रन्थगतिमन्ञानोपाथिकतयै- वोपपायेपसहर त-अ वाज्ञते तिं समस्तमिदं जीवाज्ञतावचनं वृद्धरपनिबदधमेवम- स्मदुक्तप्रक)रण सवत्र म्रन्थसंनिवेशेषु योज्यम्‌ चिदात्मनि जीवलपाधतरिवाऽऽबरणात- काज्ञानस्फुएणमियज्खो जीव इति वृद्धानां वचनामितसतर्वरे ताद्पपस्यष्छुरणामिप्रायेण

[ द्वितीयोऽध्यायः ] सक्षेपशारीरकम्‌ ५६५

तजनिषेष इत्यथैः तदेव प्रयक्चैतन्यमेवाविदययाऽनेकजीवेश्वरादिभेदेन प्रयवभासत इलय- समन्मतमाचायंसंमतं युक्तमेवेति सिद्धमुपतहरति--तस्मा दितिं तत्रास्मन्मते ॥१८८॥ सु° ठी०--ङीहशं तन्मतं तदाह-- चेतन्थमेव तु तमस्वि तद्पवुदधं सवज्ञमेतदिह विश्वमिम विभागम्‌ ®, ~ जवश्वरा जगदत्याप नमिमात इत्येव वेदशिरसः प्रथितः प्रचारः १८९ चैतन्यमेवेति विन्मातरमेवाज्ञाना्रयस्तदेवाप्रबुद्धं प्रं सर्वज्ञमपि तदेव तच्चेह तमस्विनि वेतन्य इमं समस्तं जीपेशजगद्वेमामं निभि मीत इत्यथः चेद्मस्म दिच्छाकल्पितं मतं कि तु सव॑बेदान्ततिद्धभि- व्याह--इयेवेति १८९ अ० टी०-न केवठमाचार्यवाक्यमेवास्मन्मतानुसायैपि तु वेदान्तवाक्यप्रवृत्तिरपी- दमेव मतमाश्रितेयाह--चै तन्यमेवे ति तमस््यनायज्ञानशचबल्िति चैतन्यमेव तु स्वतो निविभागे खगततमोविकारानुरोषेन तनैतन्यमप्रबुदधं का्योपाधिप्रवेरोनाज्ञं जी व॑शब्दवाच्यं जायते एतदेव चैतन्यं सवेगं कारणेपा्यनुरोधेन सवेवस्तूपरगेण प्रकाशमानं सत्सवौवभासकतया सर्वज्ञं सर्जवेश्वरौ जगदित्यपि चेमं विश्वविभागमिह्‌ व्यव- हारकाठे निरमिमीत इत्येव वेदशिरसः प्रचारः भरथितः सवैदाखासु प्रसिद्ध इति योजन वेदान्तेषु हि ब्रह्मामवियया तदविद्यानिरासेनाखिरस्यास्य जीवेश्वरजगद्विभागस्य निदतततर्भावापत्तिश्च श्रूयते ततसर्वस्यात्ियाकल्पितत्वमन्तरेण नोपपद्यते वियापेःदयस्या- विययातमवनियमातसयस्य विद्पोद्यलरासंभमवात्‌ तद्यथा ब्रहदारण्यके तावत्‌ सदाह्- दरलतिद्या सर्वं भविष्यन्तो मनुष्या मन्यन्ते किमु तद्रहमवेत्‌ [ बरृ° १।४।९] इयक्षिपपृषैकं ब्रह्म वा इदमग्र आसीत्‌ [ बरृ० १।४। १० ] इति वियो्पत्तः प्रागपि ब्रह्मण एवाज्ञवमभिधाय तदात्मानमेवावेत्‌ अहं ब्रह्मास्मीति तस्मात्सर्व. मभवत्‌ [वृ० १।४।१० ] इति तस्यैव विद्या सतःसिद्धसधज्ञसवौत्मकं ब्रहममावं श्रावयति ब्रह्कण्डिकाश्चुतिः अत्न सर्वमभवदिति श्रूयमाएरसवालमावस्य मुख्याथेलयं किं ल्वपवाद्‌ यैत तथा यदिद्रं सु जविश्वरजगद्विभागरूपं विश्वं तत्सवं ब्रह मवद्रृह्मणः पृशद्नामृत्तद्रवति मविष्यचैयथैः तथाऽन्यत्रा्यारोपप्रवादाम्यां विश्वस्य प्रयगज्ञानसिद्धत्वं तद्माथा्यज्ञानवःध्यतवं चावगम्यमानमेकध्यैव चिद्‌ामनेऽङ्तञुद्धतवादिकं

क, “वयदेतदूच् `

५६६ टोकरद्रयसमेत- [ र्‌. द्ितःयीऽष्यायः ]

स्कध्ेयया खविद्यया चोपपन्नभिति गम्नयति तस्माच्छतिगितिपयौखोचनायामप्यस्मन्म्ते युक्तमेनेतिम्यवः १८९ सु० दं ०--ननु तदेव तमरस्प)त्यय॒क्तभःभ्वरस्य सवज्ञस्य माप्स्वेन

परव्यामहकत्वादतश्च अ(वन्याभोहकरीग्वरमाया. ज.बाज्ञानान्िन्ेनति. षेत्तत्राऽऽ८--

सवेशानजगद्विपागजनन शक्तरजंडा ष्णवी मायेशानगता सतौ भवति सा जवावधिर्माहगीः

जीवानीश्वर एष मोहयति ते जीवा पिमृद्यन्त्यतः

®,

शश्वद्धिश्वदगीश्वरो भवति ते जीवा विमूढा महुः ॥१९०५

जविशनेति जीवेश्वरजगद्धेद्‌ निदानमूता या ३ष्णवी शकैः सेमेभ्वर- गता सतौ मायाशब्दवाच्या मवति सेव जीवमपेक्ष्य महमीरज्ञान- पदवाच्या मवति वद्धव्यवहारादित्यथः माह्यमोंहकत्व देवे चेन तु पूरवाक्तव शित्वादिनिमित्तकमित्याह--जःवा>ति १९०

अ० टी ०--नन्वीश्वरो. जीवान्मोहयतःलवभिघानाच्छपस्यश्वरमाया उवम॑हकरी जीवाज्ञानादन्येनेति वचेनेसाह--जीवेश्षानेति या जीवादिजगदिमागजनन प्रयग ज्ञानामिका जडा राक्तिः रेमन्नानगता सती वेष्णय माया मवति नान्या जवावधि- जीवमयादा जीवे स्ुटतरं व्यवहियमाणेति यावत्तेव शक्तिर्जावावधिः सती मोहर्गमाहारि- दब्दवाच्या भवतति योजना मायामेहयोर निन्चनीयत्स्वभावाविशेषानन सरूपमेदः भि तक्तशक्तिवरिलेन तदरयतलेन चेशजीवयोमयिलवमृढत्म्यपदेशो मायारवा्वरपारत्याजवस्य मायामोदितवन्यपदेशन्यवहारश्चेपपयत. इयभिप्रेयाऽऽह-जौीवानीश्वर सति. सभज्वाज्ञतवायपि व्यवस्थितुपपयत इसाह--अत इति १९० ॥,

सु° 2 ०--एवं चाज्ञानेक्येऽपि जीवस्य संसारित्वमाविद्यकमः श्वरस्य जगत्कतता मायिकाति दृ द्धानां प्रतिद्धिगुक्तेरेव्याह-- [श [ (ष [॥ अन्नानिनो भवेति म।हमिजम्तितं त-

वि

दूदुखं जगजनकता परमरस्य

{२ दितीयोऽयायः ] से्षकलारीर्कम्‌ , ५६७

मायामयी परवति तेन विटक्चणत्व- पेकान्ततः भ्ुविधिरस्सु तयोः परषिद्धम्‌॥ १२१ अज्ञानिन इति जी वस्येश्वरस्य चेध्यथंः ताद थस्याज्ञानं भ्रमस्तस्येति स्यादिति चेत्तत्राऽऽह- तेनेति जीवेश्वरयोरेक्षान्ततो वेद्न्तप्रसिद्धं यद्वैलक्षण्यं तेनेव प्रागुक्तस्वातच्छयास्वातच्छयादिनित्य्थैः १९१ अ० टी०--अत एवरैकान्ञाने प्रति वशिव्वदयत्ववन्चादीशस्य जगद्धेतुलं जीवस्य दुःविलरादिससारघमवचं म्यवतिष्ठत इति प्रकरणोपसंजिहीपैया ऽऽह --अज्ञा निन इति।

( 0

त्प्रसिद्ध दुःखभज्ञानिनो जीवस्य मोहविजुम्मितं भवति परमेश्वरस्य जगजनकता मायाम- यीह भवद्युपप्रयत इयथः तेन यथोक्तन्यायेनोक्तप्रकोरेण तयोर्जविश्वरयोः श्वुतिशिरःसु विरक्षणलमेकान्ततः प्रसिद्धे प्रकारान्तरेणेत्यर्थः १९१ खु° ठी ०--इतोऽपि चिन्माचनिष्ठमप्यज्ञानं जीवगततया व्यव- हश्न्तीत्याह- (नक $ चतन्यस्याज्ञानशक्तरनाद- जीवितं तु व्यञ्जकं कल्पयन्तः जीवारूढं व्यक्तमज्ञानमाहु- जवि मूढः कथ्यतेऽतो वहून्ेः १९२ चैतन्यस्येति 1 यतोाऽनादेरपि चिन्निष्ठाज्ञानज्क्तेजीवत्वं व्यञ्चकमनुमू- यते यथा परेषां व्यक्तियोग्यत्वे जातेरित्यथः कुत इत्याह--जीवारूढ- मिति ततश्च जीतिश्वरजगद्धेदस्य प्रत्यगज्ञानवशादुपपत्तेनद्रित्मन्व- यस्थ मेदययाहिप्रघ्यक्षादिभिवषि इति मावः १९२ अ० ठी०--ए सति द्धानां जीवाज्ञलवचनमप्युकतप्रकरेणोपपनमिति प्रकरणा्थमुप. संहरति -चैतन्धस्ये ति चैतन्यस्य चिन्मात्रस्य संबन्धिनी या तदुश्रयविषयाऽज्ञाना- मिका शक्तेस्तस्या अनदिर्ञानात्मना ष्यज्ञफ जीघ्वं॑चैतन्यस्यान्तःकरणोपाध्युपरक्ततवल- क्षणं कट्पयन्त आचाय जीवारूढं सदज्ञानमज्ञानात्मना व्यक्तमाहुरतो देतोबहुेिदरद्वि- जीवो मूढः कथ्यत इत्यपि सिद्रमिलर्थः तस्मा यक्चैतन्यमेवाज्ञानसंबद्धं॑सदीश्वएमावेन जगत्ख्ूवादिमाग्भवति जीवभामन संसरति तचक्ञानेन समस्तविभागप्रहाणेन मुच्यत इद्ययमेव सूत्रकारस्यापि सिद्धान्त इति द्रष्टव्यम्‌ १९२ सु° टी०-ननु सूत्रकारस्य नेदरगमिप्रायो दश्यते परिणामस्यव भायशशो बणितत्वेन तन्नेव तात्पर्योज्नियनादिति चेन्न प्रपश्चस्य व्पावह-

५६८ दीकाहयसमेतं- { तीयोऽध्यायः ]

रिकल्वेन स्वप्रादिबेधम्यंक्थनाय तद्र्णनं सु तखबुद्धयाऽन्यथा पर्वोत्तरविरोषादित्याह-- त्रैव वस्तुनि हृदं ष्यवतिष्ठमानः भोदिप्रदशेनपरः पुनरन्यदन्यत्‌ भाषापदं किमपि निक्षिपति स्फुटं त- दुस्माभिरेवमुपपादितमञ्जसेव १५३ उत्रवेति नित्यमुक्ताद्रितीय आत्मा प्रपश्चस्तवनिर्वचनीय इत्यत्रैव सिद्धान्ते स्थेयमापन्नोऽपि प्रौ हिपरोऽभ्युपेत्य वादी सन्नन्यदन्यद्धाषा- पदं सुत्रवाक्षपं निक्षिपति गृह्णाति कवित्‌ स्याटोकवत्‌ ' [ घर २।१। १३ ] इति, परिणामविषयं क्रचित्‌ नेतरोऽनुपपत्तेः ' [ ब० सू०१।१।१६ ] इति जीवेश्वरमेदविषयमिति। तहिं सृच्करन्मत- भेव तक्किभिति भवतीतत आह--सछुटमिति टोकव दित्याद्रन्य- धोपपादितत्वा दित्यर्थः १९६ ख० टी०--यययेवं कथं तरि ' स्यधोकवत्‌ [ ब्र० २।१ १३] इति सूत्रकारस्य परिणामाभिधानं जंविश्वरमेदसिद्रवत्कारेण नेतरोऽनुपपत्तेः [ त्र १।१।११ 1] अधिकं तु भेदनिर्देशात्‌ [ब०रे। २२] इयादिषि- चरणे चोपपदयत इति चेनायं दोषो यथोक्त एव सिद्धान्ते कंचनोपकारमारक्ष्य प्रोढिवाद- तया तथा निरदेशेपपततेरि्याह--अवरैवेति चिन्मात्रमेवाविदयाशक्तियोगादुक्तविधया जीविश्वरादिभेदभामियत्रैय वस्तुनि ददं स्वसिद्धान्तनिश्चिततया व्यवतिष्टमानः सूत्रकारः श्रीदिदरनपरः सन्पुनरन्यदन्यद्वा्पदं किमपि निक्षिपति परिणामवादर्जविश्वरभेदादिघोतकं पदं कथयति तत्र तस्य तात्येमित्यथैः यद्धाषापदं सूत्रकारोऽकथयत्तदस्माभिरेबमुक्तरी- याऽजसा सामञ्जस्येनोपपादितमेवेति योजना १९३ छ० दरी०--इतश्च नेदं सूत्रकृन्मतमिव्याह- विस्पष्टमात्ममतमेव हि सर्वधम- सूत्रेण सूत्ररुदिदं हदमाचचक्षे सवज्ञतादिपरिपाटनतत्परः सं-

स्तत्रैव भाष्यछृदपीदमुवाच यत्नात्‌ १९४ विस्पष्टमिति सर्षधर्मोपपततेश्च * [ सू०२।९। ६५ ] इति सनेण जगतकरारणत्वतद्वीजसवेज्ञत्वादिधर्माणां बहमण्युपपत्तिं भवतः

[ द्वितीयोऽध्यायः 1 संकषेपशारीरकम्‌ ५६९

सूत्रकृतो जगद्विवर्तापिक्षनस्वमेवामिमतं कूटस्थस्य पालिक क्रारणत्वा- संमवादत इदं यलघ्ागस्मामिरुक्तं तदेव विस्पष्टमात्ममतत्वेन गुनि. रुक्तवा निध्यथः दाढचमेव दरयति सवैङ्ञतेति ताव॑त्कतष्वमषादा- नक्ञान विना, पतच जगत्कतुः सवज्ञत्व विना कतुत्व कूटस्थस्य नै मायां विनेति षिव एवास्य संमत ह्यर्थः अतं एव माध्यकारोऽपि सर्घ्ञं सर्वशक्ति महामायं बह्येति तथेव व्यारुयातवानित्याह- मतर. वेति १९४

अ० टौ०--नम्वयं सूत्रकारस्य प्रचिदो सिद्ान्तवेनाभिमत इति कथमव- गम्यते मायावादं एव्र तथा किं स्यादिति चेन्मैवं सवेधर्मोपपततेश्च ' [ त्र° सू० २। १। ३५ ] इति सूत्रेण स्पक्षसाधनप्रकरणमुपसंहरता सूत्रकरिणाज्ञानमाययैव कारण- श्वपिक्षितसवैधमपिद्धिरीश्वरस्येति मुखतो मायावादस्य सिद्धान्तितप्वदशैनादिव्याह-- विस्पष्टमिति इदमेवाऽऽ्ममतमिति संबन्धः दृढं धि्यष्ठं॑चेदं मायानिवन्धनमी- शरस्य कारणवादुक्तवानिति कथं तसिन्पत्रेऽङ्ञानमायादिशब्दादरैनादिति चेत्तत्राऽऽह-- तत्रैवेति असिनेव सूत्रे सर्वं स्वशक्ति महामायं ब्रह्मेति बदन्मष्यङृयतनादिदं माययैव ब्रह्मणः सवैक्ञतादिषर्मो जविश्वरजगदाकारश्येतदाहेति तथा माध्यवच॑नदिं सत्रामिप्रायस्यं सत्र ज्ञायमानलाज्नत्र विप्रतिपद्यवकाश ईयः १९४

सु° टी०-एवं स्वमतेन वचिम्माघ्राध्रयविषयमन्ञानं जगत्कारण. ि्युङ्त्वा जीवस्याज्ञानमिति पक्षं निरस्यति-~ [रजका नैप अज्ञानिषं बह्मणो जीवता चे- ज्ञानित्वं तजर भवस्य युक्तम्‌ , अन्ञानितवे चान्यदप्य्युपेत- ® $ मनज्ञानिवं ययहो कष्टपि्टैः १९५ अज्ञानिवमिति जीवत्वं हि" बह्मणो स्वामाविकमसेसारित्वश्रति- पिरोधात्‌ नाप्युपाषिक्रतमद्रेतवा दिनि वबास्तवोपाध्यसंमवात्‌ अत- श्चाज्ञानावच्छिन्नत्वमेव बरह्मणो जीवत्वं चेत्तवाऽऽहु--नाङ्ञामिष्मिति | किं जीवत्वापाद्कमन्ञानं तद्वुचयज्ञानाद्धिन्नमुताभिन्नमादये दोपमाह-- अज्ञानित्व इति अञ्चानितवस्यापि शुद्धबह्यावत्तित्वेन तदा ग्रयावच्छेदुकः- ज्ञानान्तरं वाच्यमेवं तस्य तस्थापीत्यनवस्थेत्याह्‌--अदे। इति॥ ९.५॥

७७८ टीकादहयसमेर्त- द्ितीयोऽष्कथः ]

अ० टी०-- तदेवं प्रयब्ात्राश्रयविषयमङ्षानं तद्टिदसश्चायं सवो जविदादिभेदस्त- स्यैव प्रयक्चिन्मात्रस्य वियोदये सर्वात्मना निवतेत इनि स््रमतमुपपादितमिदानीं तसस्थेमारथं पुनरपि प्रयाय जीवस्यैवाज्ञामं बरह्मविषयकं ब्रह्मणोऽज्ञानसंबन्धस्तथवि तस्य जीवला- पत्तर्विडद्धवं ब्रहमश्वरो वा सिध्येदिति ये मन्यन्ते तन्मतं दुषयति-अज्ञ नित्वमिति। सेयं देक्तक्षत हन्त्महमिमास्ति्लो देवता अनिन जवेनाऽऽमनाभ्नुप्रविदेय ` [ @० ६। ३।२] श्यादिपरप्रशश्ुतीरनुसरता श्रह्मण एष स्वसृष्टकाथोनुभवेरेन जीवभाव इति वक्तव्यम्‌ तत्रेदमभिधीयतां -भह्मणो जीषत्वं नामाज्ञानि्वादन्यदज्ञानिश्वमेव वेति नाऽऽ विष्यपो्यस्य जीवमाक्स्याविदप्मित।नपयाद्रहण्यकिदयप्रवेशात्‌ 1 द्वितीये ब्रह्मणो जीवला चेद्ञानिलमभिमतं वात्र पक्षे जीवस्याज्ञानितं युक्त ब्रह्मण एवाज्ञलाजीवस्य तदसिद्धेः कुतो जीधस्याज्ञतलादिसिद्धिरिति चेत्तत्र वक्तव्यं किं ब्रहम यनेव्ञानेन जीव- वभावमपननं तनेवाज्ञानिष्वं जीवस्याज्ञनान्तरेण वेति कश्राऽऽबे स्यादार्मश्रयताज्ञान- विरिष्टे वऽज्ञानाश्रय्ामेति स्वश्रयतापत्तेरिव्यथः द्वितीयमनुय दूषयत्ति-अज्ञानि- से चेति यन्तः पक्षानुबादः अहोइ्यादिदूषमणमागः पिः पि्पेषणं कषठ कल्पनं पृवोक्ञनेनेवाभिमतन्यवहारतिद्धरकञानान्तवैयथ्यादनवस्थापातावेसपरथः १९५ ह° टी०-पुनश्च तदज्ञानं श्ुद्धबह्या यं प्रसजते तच तवान्ने वेत्पयाइ- अन्ञानितं बह्मणश्वानषीष्ठ- [+ [9 ४. सस्मिन्प्षे दुर्मिषारं पसकम्‌ अज्ञानितवं बह्मणशेदरभाश्- मस्मत्पक्षस्त्यज्यते कस्य हेतोः १९६ सज्ञानितवमिति अभ्युपेयं चेत्तनेबालं किं तद्वच्छिन्ननिषठेनाज्ञा[ना न्त. रेणति मावः त्वन्मतासिद्धिश्चा् दूषणमित्याह--अक्षानिलमिति क्य हेतोरिति छ्ुद्ध बह्माश्रयाद्‌तिरिक्तेन किं साध्यमित्यथंः॥ १९६ अ० टी०-न केवलमस्भिन्पक्षे जीवेऽङ्ञानामवोऽपि यु ब्रह्मण्यज्ञानमम्युपगतं ध्याद- ्ञानितरक्षणजीवत्वस्य ब्रहम्येबाद्गीकारादियाह-अज्ञानिष्वामिति दुरमिवारं प्ेक्तमेवानवस्यारक्षणं दषणं प्रसक्तमतो ब्रहण्येवाह्वानतिद्धिरिय्थैः | नप्वस्माभिरपि बहमण्येवज्ञानमिष्यते किं त॒ तजीवकोयघेव साधारणतयेयेतावद्विशेष इति यदिः ष्व 11 १. षज्यते

{ द्वितीयोऽध्यायः ] संक्षेपकशाररकम्‌ ५५४१

नूयत्त्राऽऽद--अज्ञाःनेव्वं ब्रह्मण श्वेद्‌ मी्टमिति तर्ह्रोऽप्यज्ञानेपाधिरिय- स्मवश्चः कस्म निभित्ताच्यञ्यत एकाज्ञानकद्पितलस्योभयत्राविरेषादियथैः ९९६ टी ०--कस्येति प्रश्नं मत्वाऽऽशङते-- शु (1 ञ्य दत्वार्थं बह्मणस्त्यज्यते भे- दस्मत्पक्षेऽप्यस्ति शुद्धत्वमस्य कश = अस्मत्पक्ष शद्धतप, वास्तवा च- युष्मतपक्षे कलिपिता शुद्धता करिम्‌ १९७ छद्रेकर्थनिति. अपहूतपाप्यत्वादि सिद्धव्थभित्यथः कलिपिताज्ञान- सेबन्धेऽपि बह्मणः स्वामाविक्ी ज्द्धिनपि(ल्यध्यारायिष्ठानस्याष्यास- काटेऽपि निजस्वरूशप्रच्यद। दित्याह--असस्पतिऽपति.। ), नलु बह्माज्ञान- पक्षे वस्तुत एव शुद्धता नं अतीतितोऽत्तानित्वेन कलिपताद्युद्धिसच्वा- दिति शङ्ते- भस्मपप्षः इति मवस्पक्च इत्यर्थः युष्मत्पक्चेऽपि वास्त्व, शुद्धिः प्रपश्चाधिष्ठानेऽस्मिन्कह्पिताश्द्धरपरिहायत्वारिति वक्रोक्त्या, १२९ हरते-- युष्मदिति २९५७ अ० ठी०--श्वरस्याज्गानिवेऽञुद्धप्रसङ्गादपहत श्रप्मत्वादिशरुतिविरोधः स्यादतस्तन्मा, मृदियज्ञानं तत्र नेष्यत इति शङ्कते--छुद्धत्वा धमिति अज्ञानसंबन्धाभ्युपगभेऽपि, तस्य तत्र करपितत्वान वास्तवड्ुद्धिक्षतिरिति परिहरति--अस्मत्पक्षेऽपी तिं नन्येवं सते वास्तव्येव शुद्धिः स्यान्न प्रतीतितोऽप्रीति शङ्कुत्याप्य, दुषधर्ति--अस्मत्पक्ष इति अक्षराथैः स्पष्टः वास्तव्येव विहुद्धिनै प्राततिकःति वदतो वास्तव्यः शुद्ेरविरोधमाटम्ग्य प्रतिमासत ईशवरस्याप्यक्षति सविरेषत्वरक्षणाऽगुद्धिरिति गढ ऽभि- प्रायः १९५७ ॥. सु° दी०-जीकाज्ञाननिराकरणमुपसंहरति- कृष्टः कष्टः कल्मिततह्यवादः क, #े भयो मागाद््श्यतो श्ान्तवृद्धेः = = त्यक्तव्यस्तं सज्जमरस्मद।वः स्वि ४५ भ्रेयोमागेः शरेयसे चयुपेयः १९८ कटः क्ट इति दीप्सयाऽस्यन्तायुक्तर्वं सूचय ति--कसितेते स्वोत्प-

# क. पुस्तकरेनास्त्ययं मन्थः

५७२ टीकाद्यसमेतं- [ द्वितीयोऽध्यायः ]

क्षित्रह्यवादं हत्यर्थः बह्माभिताज्ञानास्वीकारं बन्धस्याऽऽविद्कत्वा- सिद्धरनिरमक्ष इत्याहु - ्रेयोमागदिति श्रयन्तं वि शिनशि-भन्तबुदधेरेति स्वकल्पिताुपपन्नजी वाज्ञानमानिनस्त इति सबन्धः किं तत इत्यह यक्तव्य इति नन्वेतदपि बहुव्याख्यातुसंमतत्वाद्राह्यमिति चेन्ञाविवेक- मटकत्वादित्याह-सज्नैरिति त्वि मिरिव्यथः ११८

अर. ठी९-- ईश्वरस्य व्यावहारिक्यङुद्धिरपि जगत्छघरलादिटक्षणेव जीववत्संसा- एित्विरक्षणेति परवैमेवोपपादिताऽस्मन्मत व्यवक्या तस्मादज्ञानकसिितजीवभावविशिषटस्ये. वाज्ञानं तस्य विद्यया ब्रह्मभावो मोक्ष इति कल्ितजीवस्य ब्रह्मभाव इति वदतः पक्षः सवैन्यायविस्द्र इति नोपदेयः श्रेयोर्थिभिः पितस्मतक्च एवोपादेय शइ्युषसदरति-- कष्टः कष्ट इति सजने: श्रयोथिभिः शुद्धवुद्धिभिः स्पष्टमन्यत्‌ १९८

हि [त (1 [ (पि [० सुण ठदी०(भ्ननु बहि बह्मण्यज्ञानं तहिं तवेव संसरतु किमवच्छि- न्नेन जीवेन कथं तहि बद्धमुक्तम्यवस्थेति चेदज्ञानतवभावाश्रयव्वाम्या- [द्‌ ने (वनै मिति नमः1) नैकवेकस्य युगपद्धावामावों ्पोभ्नि पक्ष्यादीनां

(~

तदुशेनादिति शङते-- एकोपाधार्वेस्तिता नास्तिता मूठत्वस्य स्वता चेत्प्रस्मिन्‌ व्योम्म्येकस्मिन्नस्तिता नास्तिता पक्ष्यादीनां यददिष्ठा तथेव १९९

एको पाघाविति यथेव सा पक्ष्यादीनां व्योम्नो तयक परस्मिन्नष्ये- कोपाधी मृढत्वस्यास्तिता नास्तिता स्वीकरुता चेदिति संबन्धः॥१९९॥

अ० टीर९--सस्तु ब्रह्मण्यवाज्ञानं तथाप्यज्ञानिलमेष तस्य जीवर तदसंबद्ध- रूपेण चेश्वरत्वं तखन्ञानादेव एवं नैकत्रैकस्य मावामायविरध एकस्मिनप्याके पश्या- दीनां भवाभावविरोषादशेन।दिति शङ्कते--एकोपाधा विति परक्षिन््ह्मणि मृटल चेद्धवतेष्यत्‌ इति योग्यम्‌ तदैकोपाधावस्तिता नास्तिता चाज्ञानस्य स्व्कतेव विरो धोऽपि दृष्टन्तसंभवादियाह--व्योक्ला ति स्पोऽधेः १९९

ख० टी ०--किमन्ञानसमानसत्ताकस्तद्‌मावस्तदा तचास्तव्युच्यते

की

त{द्रषमसत्ताको वा नाऽऽयः तयोर्बिरोघादेकसच्वेऽपरामाव नियमात्‌

# क, पुस्त्‌ङ़े नः्त्ययं प्रस्थः

[ दितीयोऽध्यायः ] संक्षेपशषारीरकम्‌ ५५द्‌'

अन्त्ये वास्तवतद्‌मावसच्वेऽपि बद्धत्वमुक्तव्वयोग्यावृत्प्थं तदटावौमा- बयोार्बिरुद्धोपाधिद्रयावच्छेदो चाच्यों विम्बप्रतिविम्बत्वं वाऽऽभ्रयणीा- यम्‌ एव चानवच्छिन्नभेव संसरप्विति त्वदिष्टं हीयेतेत्याह- न. [ता ^> + [क नेतत्तारं सवमिष्टं यदि स्या- क, दस्तिववादेरिष्टहानिः भ्र्तक्छा ^~ [१ (४ एकापापावा।स्तता नास्तता च्‌- रः वी = , 0 त्स्यादिव्येवं स्वीरृतेऽस्मिन्हि पक्ष २०० नैतदिति सतत्वमेकवृत्तित्वम्‌ दूषणान्तरसमुचिचीपया पुनस्तं पक्षः मनुवद्ति--एकोपाधाविति २०० अ० ०--भाकाञ्च पक्षयादे्मीवाभाधप्रतीतिरुपाधिभेदपिक्षयैव निद्ध॑रं कापि भावाभावप्रतीतिरियनुभववटमादाय परहरति--> तत्स्ारमिति अस्िल्वदेरर््विवना- स्तित्वयोरकस्यैकस्यिन्स॒च्ं यदीष्ट स्यात्तदेष्रहानिः प्रसक्तेति यौजना कस्य मते प्रसक्तेयत माह--एकोपाधादरिति चेसेतावदिद विवक्षितं चेदिति छन्दःपूरणा्थः प्रयोगः २०९ `सु° दी०--तच् दूषणान्तरमाह-- की [कपे धूमे सत्ता स्यादसक्ता तस्मि- = * % न्धूमस्यव कारण कल्प्यत किम्‌ [> कादाचित्कं कारणं नान्तरेण [के [अ णे & स्याददस्यवं तस्य्‌ कदयाक्तः कृता वः॥ २०१॥ धूमे सत्तेति पर्व॑तव् ्तितेत्यर्थः तस्मिन्धूमरे तदैवासत्ता पव॑तावरत्तिताऽपि स्यादित्यथं; अस्तुसा व्योम्नि पक्षिण इवेति चेन्नेव्याह--पूमस्यव- मिति एं सतीत्यर्थः किं कथमित्यर्थः कादाचित्कत्वाद्नुमः सका- रणं इति करटप्यभिति चेत्तदपि संमवतीत्याह्‌=--एवं तस्येति एवं सति धूमकटेऽपि तत्र तद्मावसत्वे धरूमामावकाल इव धमकाठेऽपि तक्कारणवद्धिस्तत्ता कुतः कल्पेत कट्पकामावनिश्चयादित्यथः २०१ अ० 2 ०--इषटदानिप्रसङ्गमेव स्पटयति--धूमे सत्तेति धूमे सचश्फुरणकाठे तक्यासत््वस्यापि संमवाद्धभेऽसन्ता स्यात्तस्मिन्नेव स्थाने कटे सत्ता स्यात्‌ एं सति धूमस्य कारणमभ्निः किं कस्पयतेऽनुमीयते नेवेत्यथं; यद्रा तस्सिन्धूमेऽसत्ता

५७४ टीकाद्रयसमेत- द्वितःयोऽध्यायः };

स्यादिति संबन्धः तत्रासखपक्षे तेनार्यनुमानासंमवं स्ष्टयति-काद्चित्क कार षमिति कादाचिकं कारणं टिड्मन्तरेण कारणानुमानं स्यादिप्येवं सपि, तस्त्र; कटृप्तिरनुमानं धूमस्य सच््ासखपक्षे कुतो वः स्यादित्यथः २०१ सु० ठी०-नन्वमावसच्वेऽपि धूमनिश्चयादेव तत्कारणं कल्प्यमिति

चेन्न व्योश्चि पक्षिण इव धूमस्यापि तदाभ्रप तदानीरमावनिश्वयेन, तत्मतिदन्धादेव दत्कल्पनानुव्‌ यादित्याह-

कादाचित्कात्कल्पनां कारणस्य

प्रत्याचक्षीताविरोषं व्रवाणः।

एकोपाधादस्तिन्‌ स्तित्वयो

तस्मादेषा कष्टवर्षि्नं कापा. २०२॥

कादाक्वि्कादिति अस्तित्वनासितित्वयरेकोपाधावविरोधं हुवाणद कार्यात्कारणस्य कट्दनां प्रत्या चक्षीतेति संबन्धः उपसंह ति--वष्मादित्ि २०२ अ० ०-तदेवमेकोपाधेकस्याप्तिघ्वनास्षिवे वद्न्विरोधं, परिदपुं शक्लुया- दिवुपसंहरति--काद्‌ा वित्कादिति हि यस्मदेकोपाधावस्तिखनास्ित्वय,रकैरोधं ब्ववाणः कादाचित्कात्कार्यात्तारणस्य क्पनामनुमानं प्रयाचक्चौत तस्मदेष्र॒ कष्ठकङक्िने. कार्येति योजना एकस्मिन्नेव ब्रह्मणि प्रती्यैव भावाभावाविपि, कस्पना कायौ न्याय- विरोघादनुमवेवेरोध्चेय्थः २०२ सुभ ट०-- ननु यथा मवतामेकचत्र चेतन्पे स्वतः स्फुरणमद्रया- त्मना चास्फुरणभित्यतदुमयमविरद्धतयाऽभ्युपेतमवमक्ञनास्तित्वना- स्तितवे स्यातापिति राङुत-- [क तं नन्‌ सेकरूपचितिवस्तुग स्फरणं तदस्फरणमेव वः [ # [1 अविरुद्धमध्यपगतं तयं [५ [1 ताद्वास्तनास्तय॒मट भवत्‌ २०३ ॥४ नलु चेति २०२ अ० ०--निरस्तेऽ्येवं पक्षे पुनः िद्धान्यभिमतं दृ्न्तमुपाटभ्य पतप स्वपक्ष- प्थापनं शङ्कते---नन्विति खप्रकाशसम्मात्रवमेकरूपावं स्वप्रकादातया स्फ्रणमङ्ञा-

दवितीयोऽष्णमः } सेक्िधशारोरकम्‌ 1 ५५७५

नस्पुरेणः येतिद्धिशयमेकं स्महि जथा युष्मकमभ्युपगतंमस्तीति दटान्ताधेः अस्ति जस्तति भावाभावरूपं युगल्मह्ञानस्य ब्रह्मणि मवधिति दर्छ॑न्तिका्थः २०३ सु° टी०-वेतन्यस्य हि नस्फ़एणं धमः किंतु वस्तुस्वरूपमस्फूरणं श्व विद्याकरूतमारोपितम्‌ चाऽऽरोपितवास्तवयोर्पिरोधः प्रकृते तुं समसत्ताकभावामावषोधिदाय एवेति वुष्टान्तवेषम्यममिगे दूषयति--

तदात्मनः स्फृरणमेव निनं परतोऽप्रकाशनमबोधवशात्‌ किंविदन्यद्नयोरुभयो- रपिरोधिद्धिकदुदाहरणम्‌ २०४

मे तदिति नाप्त संयोगादेरिवाज्ञानस्याप्येकत्र मावामाबौ तयोरपि भिन्नप्देशवृत्तित्वात्‌ नभस्पाल्मनि वा स्वतः प्रेक्ष मेदोऽस्तीति तद्‌दृष्टान्तेनापि त्वन्मतसिद्धिरित्याह-- चेति २०४ अ० ढी०--वस्तुतस्तु स्फुरणं भरान्लाऽस्फुरणमिलस्माकमम्युपगमोऽतो दृ्न्तवै* पभ्बामिति परिहरति--न तदात्मन इति तदिति पक्षनिषेधाथैः यत॒ आ्मनः छरणं निञमेव स्वाभाविकमेव निरषक्षमत्रेति वा यत्‌ ( ति यावत्‌ ) अप्रकाशनं कष परतोऽन्यस्मात्‌ तदेवाऽऽह--अषोधेति अवेोरधवंशादज्ञानवक्ादिय्थः अस्फुरणं {चिदात्मन आरोपितं स्फुरणं निज सयं सदातनमेवेति नास्माकमुभयमेकनिमित्तकमिति दृष्ट्तसिदिरिति भावः एवमन्यत्रापि यत्र यत्र मावामावसंकरशङ्का तत्र सवत्र द्रारमेदेन चा ताखिकत्वाताखिकसेन बा तत्परिहायेऽस्मेवेयाह--न किंचिदिति ॥२०४॥ घु दी०- ननु स्षटुरतीति नजा स्फुरणामावप्रतीतेः कथं नेक युगपद्धावामाबाविति पर्व॑वादिशद्कामपाकरोति-- स्फुरणास्फुरणे नाऽऽत्मनः सदसद्धावतया मनीषित स्फरणं चितिरासवस्तुन- स्तदतिास्फुरणं कथ्यते २०५॥

[क [क्व कम

छुरणेति मेते माधामावावभिमते किं तर्दिं सितिरेवाऽऽधमनः

रिजक --

क, “शमने °

११७६ - ठीकाद्रेयसमेतं~ [ द्वितीयोऽध्यायः ]

स्फुरणे तद्विषाश्रया था भावरूपाऽविद्या सेव स्फुरणविरोधिवनास्फु- रण मिति नत्नाऽमिधीयते नेक्षेतेत्यादाविवेक्षणविसेधी संकल्प इत्यु मषं मावदूपमेवेत्यर्थः २०५

ञ० ठीऽ--आत्मनः स्फुरणास्ुरणयोभौवामावत्वानम्युपगमान भवाभावयोरविरोधा- वेदमुदाहरणमियाई-~-स्फुरणास्फरणेति २०५

सु० टी ०--ततश्चानव च्छिश्नस्यैव बह्मणोऽज्ञानिव्वं जीबस्वमिति किं स्वविद्यानिष्ठवचिद्रस्तुप्रतिषिम्ब एवेत्याह-

अज्ञानिवं जीवभ्ावा तस्मा-

जीवत्वादेः कारणं युक्तमेतत्‌ प्राणोपापे्वाचको जीवशब्द-

शरेतन्यस्य स्यासरसिद्धो हि तत्रं २०६

अङ्ञानितमिति कुं तर्यज्ञानित्वस्योपयोग इति तत्राऽऽह~-जीव- त्यदेरिति जी व्वेश्वरत्वादेः कारणमुपाधितया प्रयोजकं तदिष्यर्थः कथं ताह सुषुप्तादी जीवव्यवहारस्तजाऽऽह--प्राणोपधिरिति प्राणात्मकलि- ्गकषरीरोपाधिरात्मा जौवव्यवहारावलम्बनं तत्रेव लोकप्रतिनद्धेसतस्त- दमबान्न सुषुप्तो तद्यवहार इत्यर्थः २०६

अ० ठी ०--तस्मादज्ञानिते जीवलं भवति किं ततोऽन्यदेमेयार--अन्ना- नित्वमिति त्तस्मादज्ञानितं जीवभाव अासमाश्नयत्वादिदेषप्रसक्तेरियन्वयः त्य ज्ञानं कोपथु्यत इति तदाह--जी वत्वादरिति जीवलस्येश्वरलस्य जडप्रपन्चस्य साधारणं कारणमज्ञानमिखथः तहिं जीवतस्य को विशेषेतुरियपेक्षायामाह- प्राणो. पापेरिति प्राणदब्देन ज्ञानक्रियाश्क्स्यात्मकं प्राणेन्िथान्तःकरणसंघातरूपमन्ञानस्य ग्रथमकार्यं छिङ्गररीरं विवक्ष्यते तस्मिनहमिय।त्ल।भिमानेन प्रविद्य तद्धारणनिमित्त चिदात्मनो जीवत्वं नाज्ञानित्वमात्रमिति भावः प्राणोपापेश्चेतन्यस्य वाचको ओवशब्दः स्यादिति संबन्धः कुतेऽवगम्यत एतदिति चेत्त्राऽऽह--प्रसिद्धा हिं तत्रेति प्राणोपाषौ जीवशब्दः प्रसिद्ध इत्यर्थः २०६

° टी०--प्रसिद्धो हीद्युकतमेव व्यनक्ति-

अज्ञानजन्यकरणपतिषिम्बवाचि

जोवाभिधानमिंह्‌ वृद्धननप्रसिद्धम्‌

[ दितीयोऽष्यायः ] स्षेपशारौरकभ्‌ ९७७

सतरैव निर्व॑चनमस्ति तस्य तस्मा- उजीषो करत्करणपुगवशीषता चित्‌ २०७

अक्षनेति करणमन्तःकरणादि अक्ञानादिप्रतिषिम्बवेतन्ये जीवपदं ख्डमित्यथः यागश्क्तिरपि तद्धिपपेवेत्याह - तत्रैवेति जीव प्राणधारण इति धात्वनुष्ठारात्‌ करणात्मकटिङ्कपहितचेतन्यमेव जीवकशब्दाथं इत्यथः २०७

अ० टी०--प्रसिद्धमेव सष्टयति--अन्ञानेति करणशम्ो लिङ्गवचनः प्रति. बिम्बतवं तसिनभिमानितरेन विजतेपतोऽभिव्यक्तिढद्रजनप्रसिद्ध जीवन्नन्पोऽत्र रूढ इलः जीवपदश्य योगवृत्तिसपयतरवेयाह अत्रैवेति तस्य जीवपदस्यत्रवोक्तपापरके चिदा - सन्येव निवैचनमस्ति जीव प्राणघरारण इति धातुपाठदशैनादिति योजना उपरसतदरतिं- तस्मादिति पुगः समृहः लिङ्गश्खशीषृता चिजीवो मवेदिव्थः २०७

सु° ०--तस्माखपश्चस्य सर्षस्य जीषत्वस्य चाज्ञानकार्यलेनाज्ञा- नातसकत्वाद्रह्येवाक्ञानाभ्रयः परिक्षिष्यत इष्याह-

ेवाज्ञानि तस्मादिह भवितुमलं नापरं पस्तु फिचि- तध्याज्नानात्मकत्वान्न तमि तमस्वन्निब्ततेर्योगात्‌ नाज्ञानोस्यस्य विषाजनिरिह षट्ते तां भिना तन्न नश्य- यज्ञानं विनश्येदवगतिजनकक्तानजन्मान्वरेण २०८

्रहमवेति इह सिद्धान्ते ब्रह्मभिन्नस्याज्ञानाभ्रयत्व अल्माध्रय हत्थाह--न चेति ! जडेऽज्ञानवैयश्याचचस्यर्थः जडाश्रयाज्ञानस्य नित्र- त्तिरषि दुर्ंटेत्याह-- तन्दरिततेरिति कुत॒ इत्याह-नेति ह्यज्ञानोत्थ- स्य जडस्य प्रमातृत्वं चाप्रमातुरज्ञाननिवूत्तिरित्यथः अस्तु करिय- येव तन्नितरत्तिरिति नेत्याह--न हीति विंपयाभिव्यञ्जकान्तःकरणवृत्ि चिनेव्यथः २०८

अ० ६/०--तस्माविदास्मन्येवाज्ञानं जीवे ततोऽन्यत्र जडयप्रपञचे वेति प्रसिद्रमिति परमप्रकृतमुपसंहरति--ब्रह्मेवेति अपरं वस्तु नाज्ञानि मवितुमटमिव्यत्र मानमाह ~ तस्याज्ञानासकत्वादितिं तस्य॒ जीवस्यन्ञानकरार्यतय।ज्ञानाःमकलार्यिशैः ताद्े नाक्घानमियत्र दषटन्तमाह -न तमस्ीति अलिश्चयलपतेत्यैः

१. तमे

५७८ टीकाषयसमेते- [ द्वि्ीयोऽध्यायः ]

सयरयमधुपमि ऽपि तनिहत्तिसंमथ इयाह --तान्निवृदेरयो गादिति 1 अयोगमे- -वाऽऽह--नाज्ञानोत्थस्य विद्य ति अज्ञानकार्यस्य जडतात्तसिशियाजनेरसंभवादि- दर्थः जीवतविरिष्टे चिदालन्धज्ञानमितिमतेऽप्यातमश्रपत्वादिदेषो ऽनिवृ्तप्रसङ्गशवेक्तो वेदितव्यः माऽस्तु तहिं तमोनिवृ्िज्ञानादितिचेतत्राऽऽह--ता विनेति * तमेव विदित्वाऽतिमृ्युमेति इतिश्वतेनौ ऽऽतविदयामन्तरेणाज्ञानातमकतभोनाशेः सं्मक्ीलथैः उक्तमेव साधयति--न हीति तस्िन््े परवेरे ' [ मुण्ड २।२ 1८] हत श्रतेः प्रकाश्ञोदयं विना तमोनिृत्तेरदशैनादित्युपपततेश्वयधेः २०८

सु° टी०--अस्तु तहि वास्तवमेव जीक्लं बाधकमाष्षलाहशे ` चाज्ञानापदि संमवतीति चेन्नेत्याह-

अज्ञानात्मकवस्तु नाऽऽश्रयतयाऽज्ञानस्य संभाव्यते

नान्ञानात्मकतावहिः तमिदं सीवत्वमङ्गीरतम्‌ \

नाज्ञानाश्रयमध्यपाति घटते जीवत्वमेतेन व-

+

शवेतन्याश्रयमेतदस्तु घटते तजरेव हीदं तमः॥ २०९.

अज्ञाना्षकेति अज्ञानघरिते हि नाज्ञानं मवति। जीवत्वयन्ञा-

नवहिमविन वास्तवमङ्गाकृते विद्रधिः तमसि ` [ छा० ६। ८१७ | इत्यादिश्च तिबाधितत्वादिव्य्थः फलितमाह -नाङ्ानेति 4 जीव- रव विशिष्टं नाज्ञानाभय इत्यर्थः 3 ९तेनोक्तन्यायेन तश्च परिदोषाचि- द्ाश्रमेवेत्वथः २०९

ठी ०--जौक्स्य्ञानाश्रयत्वानम्युपमे तवापतिद्धान्तप्रसङ्ग ईति वदमुक्त- मुपसंहरति--अज्ञानेति अज्ञानस्यति च्छेदः अङ्गीकृतं "त्वयेति देष; अतः फलितं स्वमतमेवेकदेशिनाऽयास्येयमिलाह-- नाज्ञानाश्रयनध्यपातीति सष्टथः॥२०९॥

° टा०--नन्वेवमद्रयबह्याभ्रयमन्ञानमिच्युक्तं भवति त्चायुक्तं जीषाश्रयव्वेनातुमबादिति शङ्ते--

नु चाद्याश्रयतमःस्फुरणे

कर्थचिदत्र हि तत्स्फुरति स्फुरदाश्रयस्य तमसः स्फुरणं

घटते चाद्वयमिह स्फुरति २१०

नतु चेति ह्यद्रयाश्रयं तद्नुमविवुं शक्यमहषस्थास्फुरणादिष्वर्थः।

| द्वतीयोऽध्यायः सक्चप्लारारकम्‌। ४,

लह स्वतन्त्रमेव तद्धासतामिपि नेव्याह-- खुरदय्रयस्येति अक्ञानस्याऽ5ऽ- श्रवविषयनिरूप्यत्वाद्‌ विद्यादश्ायां चदद्रयस्यामानादिव्यर्थः २१०.॥

अ० टी.०- चिन्मातरश्रयभक्ञानमिवयेतदुनुपवविरुद्रवादयुक्तमिति शड्कते-नं न्विकि त्र व्यवहयरमूमौ तत्र युक्तिमाह--न हि तर्स्फुरती ति तद्द्वयं ॒वस्तु व्यत तेणां नहि स्फुरति तदस्फुरणे तदश्रिततमःस्फुरणायोगान हयश्रयस्मुस्णं विना तद्रतध, भसफुरणं सेभवतीति, प्रसिद्धमेतदियशः उक्तमेव स्फुटयति--स्फुरदाभ्र पस्यति. ।. ४२१०॥

° टी०--सम्णधत्त--

नाज्ञानमद्रयसमाश्रग्रमिष्मेवं नादितवस्तुव्िषयं निरितिक्षणानाम्‌ नाऽऽनन्दानित्यविषयाश्रयमिष्ठमेत- सत्यक्त्वमाज्रविषयाश्रपतानुभूततेः २११

नेति सत्यमद्रयमेव चेतन्यमज्ञानस्याऽऽश्रषो विषयश्च तस्पंवाज्ञान कार्यभेदविरो धितवेनः तद्योग्यत्वात्कि तु नाद्रयत्वाकास्म तस्थाऽऽश्रषत्व- प्रिषयत्वे तथाऽननुमवादद्रयलस्यामावघटितत्वदुप्रसिद्धत्वेन चाज्ञाना- नवच्छद्कत्वादपि तु यद्रस्तुतोऽदकयं तदेव प्रत्यक्वेतन्यातसनाऽऽग्रयो विषयश्चेति नः विरोध इत्यर्थः तर्हि मावङूपेणाऽऽनन्दत्वादिनाऽस्तु तथात्वमिति चेन्नेत्याह---नाऽऽनन्देति तव्रप्युक्तदोषताद्वस्थ्यान्मामष जानामात्यनुभवावष्टम्मेन प्रत्यङ्माच्राश्रयविषयमेव तदिष्टभि" त्यथः २११

अ० ट०--सयम्दधेताकरेणाज्ञानाश्रयतवं नेष्यते तथाऽनुमवाभावदेवेति परिद्य<- नाज्ञानमिति निरितेक्षणानां नि शेतमतीनामस्माकमद्रयसमाश्रयमज्ञानं नष्टं॑तटस्थ- जह्माश्न्त्वमज्ञानस्य नेष्टमिव्य्थः तहं चिन्मात्राश्रयस्याज्ञानस्यद्वेताकारं तह्य विप स्थादिति रूपभेदेन. विष्रयाश्रयमेद. इष्टः स्यादिति वेनेयाह--एष नद्वैतव स्त्विति अज्ञानानुमवदश्षायामदैताकारस्तुनोऽसिद्धत्वादेव विपयतयाऽपि तस्य नाज्ञानावच्छेदकल- मवभासतेतानुभवदङ्ष.यां लज्ञानमेव नानुमूयत इति कुतो विपयाश्रयभदानुभव इयर्थः अनुभवामावदिव नाऽऽनन्दसयादाप्मनाऽप्यज्ञानाश्रयविष्रयते्यत इलाह-- नाऽऽनन्द नित्येति कथं नेष्टमेत्यत आह--प्रत्थक्त्वेति अहमक्ञो मामहं जानामीति ह्ञानमनुमृयते नदित ब्रह्मनन्दादिरूपमज्ञानं न॒ जानामीलयतः प्रयक्चेतन्या-

५८०. टीकादयसमेरत- [ द्वितीयोऽध्यायः ]

श्र्यविषयघ्वेनेवाज्ञानानुभवद्रसतुतस्तर्याद्रयाप्मलेऽपि तेनाऽऽकरेणाज्ञानावच्छेदकता तस्य सालञैकगम्यतवादिलयथः २११

सु° टी०-- नन्वस्तु प्रत्यय॒पेणाऽऽभ्रयत्वं नतु तेन रूपेण विषयत्वं च्‌

तस्य प्रतिमासमानत्नाऽऽवरीतुमशक्यत्वादेति चेत्तव्राऽऽह-- प्रत्क्तवमाज्नपिषयाश्रयमोहहैगः प्रत्यक्तिरो हित इति भ्रतिपादयामः। 4 ^ ~ प्रत्यश्चमेव खल्‌ वेभ्नि वेञ्चि चेति पत्यक्षमास्ति ननु वेदनमस्य पुसः २१२ प्रयक्वेति मोहदेतोमोहात्कारणादित्यथः विषयस्याज्ञानविशेषण- त्वादृज्ञानस्य तवृनुपपत्तैः स्फुरदेव खूपमक्ञानावच्छेद्‌कत्वनाऽप्वृत- मित्वगत्याऽभ्युपेयमिव्युक्तप्रायभेवेव्याह-- प्रयगिति यद्यपि सविषयं ज्ञानावावाध्रयविषयमद हष्टस्तथाऽपि तत्र ज्ञातुः स्वात्मनेवृत्तिविर।-

©

धत्तथाऽ् तु तदृमावाह्वाघवादुमयेक्येऽपि क्षतिरिति निगर्वः

अत्रार्थंऽनुमर्व प्रमाणयति प्रत्येवेति २१२॥ अ० टी०-- बन्वाद्रृतत्वं हाज्ञानविषयवं प्रयग्रेण स्फुरतश्च चिदात्मनः कथं तदरषे-

णाऽ्ृततं येन विषयस् स्यादतो विषयत्वम्देताकारस्यान्यस्य वा वक्तव्यमिति चेनेयाह- परत्यक्त३ति यदाश्रयतया ज्ञान स्फुरति तस्मिभेव तक्तो ऽतिशयोऽस्तु तमस इव स्वाश्रयादन्यत्र तस्यातिदायजननसामथ्य॑भावादिति प्रतिपादयाम इयथः तत्र रेतुमाह- प्रत्यञ्चमिति। प्रयक्षमस्ति स्फटानुमवोऽस्तीयथैः नन्ििति संबोधने अस्य पुंसऽज्ञ- स्त्यः २१२

सु० ठी ०-नन्वेकस्पव निरशचेतन्पस्याऽऽभ्रयत्यन स्फुरणं विषय- त्वेनास्फरणमिति विरुद्धमिति चेन्न संवित्सवप्रकाशशत्ववादिनामपिवादि-

@

परातिपत्तिवक्षेन स्फुरन्त्यामपि संविद्यज्ञातत्वाभ्युपगमवद्‌ विरो षा दित्याह-

[क

संवित्परिस्फुरति स्फुरतीति तस्यां वेयाव्यदूितपियस्तु विवदन्ते

~--------------~ - ~" --~

क. तस्या मेजात्य | क, यस्वावि°

{ धितीयौऽध्यायः ] सं्तपशशारारकम्‌ ५८१

अज्ञानतस्तदापि तद्रदिहाद्वयवं भादप्यक्नादेति मिमूढपियो वदन्ति २१३ संविदिति चयास्पन धाष्यन दू पिताधेयस्तस्यां स्विदि स्फ़रणास्फुर- णयोर्य द्विवद्न्ते तदृप्यज्ञानत इतिं योज्यम्‌ एवमिहापि भ्रढधिय।ऽन्ञा- नादेव मादप्यद्रयचेतन्यममासमानामिव पर्यन्तीत्य्थः ९१३ अ० टी०--ननु विरुद्रमेव तससफुरत एव वस्तुनोऽस्फुरणमिति चेन्न संेत्छप्रकाश्- पक्षे तथा दृष्टवादादरणीयल्वादिव्याह--सं वि दिति तसा : संविदो वैजाव्यं सरूपेण सफुरःल्या अपि केनचिदाकरिणासुरणरूपमितरपदाधमिक्षणलं तेन दुधिता कदटुपीमृता धयषां ते तथाऽविसंवदन्ते विसंवदन्त इयथः हन्दोविदामपि क्चिच्छान्दसः प्रयोगो दृष्टवादेव दुष्टः यदा विसंवदन्त इति पाठो रुभ्यते तदा काऽपे चिन्ता | ननु तत्राप्यनुपपर्तिरेवेति चेननास्फुरणस्य भरमवार्यिाद-अक्ञानत इति तदप्यस्फुर- णमपि सष्टमन्यत्‌ २१३ सु० ट)०-- ननु स्फुरतो भ्रन्त्याऽपि कथमस्फुरणं विरोधादि चेन्न रफूत्यस्फूत्य मावामावत्वानभ्युपगमादितव्याह-

अब्युत्त्तिं विभ्रती भाति संवि- तदरद्रहमाप्याद्ेतीयस्वरूपम्‌ ` अब्युतपत्तिं नाशयद्धाति वेयं तस्मादेतचयमस्मासु नास्ति २१४

अब्युत्पततिमिति यथा स्वप्रकारात्वाव्युत्पादनं विभ्रतः संविदज्ञाततया मासते तद्रदद्वितीयं बह्मापि स्वस्मिन्नव्युत्पत्तिः स्वाध्यस्ताज्ञानं ताद्विभरद्‌- ज्लोऽस्मीत्यज्ञानाभ्रयत्वेनेव मातीव्य्थः तइ तच्वन्ञानमेफलयभिति चै ननेत्याह--अब्युत्पत्तिमिति यथा संवित्स्वप्रकाशस्वेन प्रमिता स्वाज्ञाततां नाशयन्ती माव्यवं बह्यापि वें यद्‌ न्तजन्यवृत्पमिव्यक्तं सत्स्वा- व्युत्पत्तिं नाशयदृद्वयत्वेन मातीत्यथः २१४

अ० टी०--ननु स्फुरतो ्रान्त्याऽपि स्फुरणामावो विरुद्र॒ पति चेत्त्राऽऽह- अब्युत्पत्तिमिति \ संविस््यक्रिचिदाभिका खयमट्तप्रकाशतया भासम।नाऽप्यनयुसत्ति- मावरणालमकमक्ञानं बिभ्रती स्वाध्यस्तं धारयन्त तस्य सत्ता रफुरण चाऽऽपादयन्ती भाति। तद्रदद्ितीयस्रूपं ब्रह्मापि प्र्यङ्मात्राकारेणाज्ञानं सखावरणाकारमिव साधयत्छतो भाति अत॒ आवरणरूपमक्ञानमेव चिदामनोऽस्फुरणे तु स्फुरणामा्रः स्वरूपेण सफुरण-

232

५८२. दीकाद्रय्समेत- (२ द्वितीयोऽष्धायः ]

मिति स्फ्रण्यासकुरणयोभौवामावरूपताम्प्रवान विये इयर्थः यदयक्ञानावस्थायाम- प्यानः रफुरणमस्ति तिं तचज्ञानेन किमात्मनि स्यात्तत्राऽऽह-अनव्यत्पत्तिं नाश्- दिति वेद्यं वाक्योत्थबुद्धिदृप्यारूढ सत्तदेवाऽऽमतच्मन्युत्पततिशब्दितमक्ञानं नाक्ञ- यद्राघमानं भायज्ञानावरणनिरासाय तच्चज्ञानमथैवदियथः यस्मदिवं, यथेक्ताज्ञनमेवा- स्फुरणं तु ज्ञानाभावः स्वतश्च स्फुरणं नियमावरणाज्ञानब।धनाय तचज्ञानमप्यथेव- दित्यस्मन्मते तस्माद्भवतामपि भावाभावविरोघः समान इप्यतचोयम्नप्मासु न. प्रसरतीप्युप- संहरति-त स्मादिति इदमत्राऽऽकृतं स्फुरमार्णाऽपि संविन्न नियत्मख्येण तद्धमै- सेन वा स्थिरवक्षणिकत्वाय्ात्मना वा स्फुरति किं तु स्प्रक्राशतेन स्वयं माति तत्रा- नवभासमान उक्ताकारो संवित्छरूपादन्यस्तथात्वे मानाभावात्तथा खप्रकारायां संवदयागन्तुकज्ञानस्थानपेक्षणान तदभाव नित्रन्धनंतदस्फुरणं पि घभावविरक्षणाज्ञाननिबन्ध- नमेवेपि २१४

सु ° टी ०-- तेवं बह्मव नित्यमुक्तमज्ञानपरति बिम्बितं संसराद्े्यया मुच्यत इत्युक्त मेदं चेद्रह्यभिद्‌ः शुकाद्यो मुक्ता अन्ये त्वज्ञनात्सतर- न्तीति बन्धमक्षव्यवस्थाज्ञाखं विरुध्येतेति शङ्ते-

नन्पेषं चेदन्धमोक्षव्यवस्था-

शां कप्यन्नाऽऽप्रभधातवृच्तः बद्धा मुक्तो ज्ञानवानज्न इत्य- ८५तत्सयं यावदज्ञानमिष्टम्‌ २१५

नन्विति एकज) वपक्षेऽपे स्वप्न इव यावदृविद्यं बन्धमाक्षत्यवस्थे- पपद्यत इति परिहरति- नेति प्रवत्तरेति.। व्यवस्थाक्षाख्रस्येति रोषः एतेद्व व्यनाक्ते-- बद्ध इति चेन्नो बद्धः शुको मुक्तः काश्िज्ज्ञानो परोऽज्ञ

इत८य।प सवे यावद्ावद्यमकस्यव सव॑साक्षिणां विवित्रादिद्यकोपाषे- वकादुपपद्यत इत्यथः १५॥

अ० 21०--एवभियता ग्रन्थेन जौवाश्रयमज्ञानं नाप्द्रेतब्रहमश्रयं विः नु प्र्ङ्मात्रा- श्रयविपयं तनिमित्तो अवेश्वरभावो लज्ञानभावाभावाम्यां तयेःरेकत्र विरोधादत एव चाज्ञानस्य स्थितिनिवुस्य।रपि बह्मण्यनुपपतेयेन्धमेक्षन्यवस्थाया अपि तत्र सेभव इति प्रतिपादिते तत्र बन्धमेक्षव्यवस्थामावे तच्छन्लविरोध चोदयति- नन्वेवमिति एवं वेत्प्रयक्चिन्मात्रगतेकावियानिबन्धना चेन्यवस्थाऽऽस्थीयते तदय. जीवे। बद ईश्वरो मुक्तः को मुक्ते यज्ञदत्तोऽयं बद्ध इति बन्धमोक्षव्यवस्थार,च्ं कु्यद्रेदाभावे, ज्ञस्य निविंषय-

[ द्वितीयोऽध्यायः ] संक्षेपश्ारीरकम्‌ ९८३

त्वापतेरि्यिधः बिद्दृ्टवा बन्धमोक्ष्यस्थामवेऽप्यविदयादशायामविद्वदृषटवा तद्भावान शाखविरोध इति परिहरति- नेति श्व कुप्येदिवथेः कृत इयत आह- अःप्रबाधास्पवृत्तेरिति विदुषस्तु जीवतः श्षिष्यादिप्रतिमासो बाधितानुद्त्तिमात्रः परारब्यकमौक्षिपताविचाटेशनिवन्धन एवेति द्रष्टव्यम्‌ नन्वविद्दवस्थायामप्यन्यस्याऽऽतनेोऽ- भावत्छरात्मनि बन्धस्य प्र्यक्षवाद्विदुषो सुक्तस्यान्यस्यामावादचा्यासंमवे कथं वियप्रापि- रिति चेत्त्राऽऽह - बद्धा मुक्त इति अक्षरा्थोऽतिरोहितः व्यवस्थाशाल्रस्य व्यावहारिकप्रामाण्यान्यवहारस्य चाविद्यानिबन्धनतवादेकस्यैव प्रयगासमनः साविदाक- ल्पितनेकविचित्रोपाधिभिरनेकधा विभाग्यमानस्य बद्धमुक्तविद्रद्ञत्वादिव्यवस्था सर्वाऽपि यावदज्ञानं स्म्र इवोपपननैव निद्रतते च्ञावे तत्कसिितसकठभेदनिडृत्तेन्यवस्थाप्यविषयाभावा- द्वियावस्थायां सवैग्यवस्थाततप्रतिपादकश्चाल्लदेरप्यमाव इष्ट एवेति भावः: २१५ सु° टी०- किं चाध्ययनविधिबोधितस्य व्यवस्थाशाखरस्य पुरुषा-

्थपर्यवसायिनो निष्फलारूपायिक्ापरत्वायोगान्न ततः हका दिमुक्तिसि- द्विराधनिकसंसारोपलम्भविरोधादिति बह्मालतामान्नरपरभेव तदिति वक्तु विकल्ययति-

ङि चेतक्कि बन्धमोक्षव्यवस्था-

शां यतनाचत्परं सत्पवृत्तम्‌

किं चान्यस्मात्रात्तमेवानुभाष्य

तस्या रुपं बह्मतखं विदध्यात्‌ २१६

कि चैतदिति 1 किमेतच्छाखं स्वार्थपरमेव प्रव्रत्तम्‌। यलादिति मानान्त- रचा पेऽपीत्य्थः उतान्यस्मादवृद्धव्यवहारत्पराप्तमेव तस्या मुक्ते र्प- मन्नृद्यति विकल्पाथः २१६

अ० टदी०-अपि बन्धमोक्षशाल्लस्यान्यपरत्वादपि तद्विरोधः शङ्कनीय इति वक्तं विकर्पयति--किं चेत दिति एतहन्धमेक्षादिजञाख्ं यल्ना्वृत्तं॒तत्र तत्परं सप्प्रहृत्तमिति योजना अन्यस्मा बिदट्ोकव्यवहार।त्‌ तस्या इति तच्छब्दो व्यवस्थापरः शा्तविरेषणघेनोपात्ताऽपि व्यवस्था बुद्धा निष्डृष्य परामृष्टेति द्र्टम्यम्‌ रूप्यतेऽस्मि- निति रूपं सवैम्यवस्थाबिकटपास्पदं ब्रह्मत्वमिति योजना २१६

सु० टी०-नाऽऽय इत्याह-

शाखं तावक्तत्परं नेष्यते त-

दानर्थक्पादन्स्वरूपपतीतेः

सदे टीक्षादैयसमेर्त~ [२ द्वितीयोऽध्यायः ]

त्ह्मासेकयपरत्ययना थव धतु युक्तं तच नोऽभोष्टमेव २१७

शाघ्नमिति तदध्परेतृणां शुकदिमुक्तिज्ञाने प्रयोजनामावगदित्यर्थः द्वितीय इष्ट एवेव्याह-- ब्रहमति तद्ध तत्पर न्न पिव।मदृवः ' [कु० १।४ १० | इत्थादिना विद्या बवामदृवादेत्रह्मभावप्रातताबुक्तायामाधुनेक- स्यापि तदुेशेन प्रत्रत्तिः सिध्यति तत्मरोचनापरत्वमव युक्तं तच्च्ट- मेवेत्य्धः २१७

अ० टी०--तत्राऽभ्ये पक्ष दपयति--शाखरमिति तद्रन्धमोक्षादिबोधकं शाख तत्परं स्वाथपरं तावनेष्यते कुतस्तत्घछरूपप्रसिद्धेरानथक्यादकौ मुक्तोऽयं बद्ध इयादिज्ञाना- सपुरुषाधदशेना देव्यः तर्हिं किपरं तच्छाछ्रमिलयेक्षायां तदपि ब्रह्मत्मैक्यपरमेवेति दवितीयपक्षमद्गी करोति--बह्मास्मेक्येति जीवस्य ब्रह्मल्वोधकमदहावाक्यरेषतया तदेकवाक्थप्रययपथवसानत्तेनार्थवं बन्धगोक्षादिकाघ्लस्य वक्तं युक्तमिवयक्षराथैः एत. दुक्तं भवति-पर्वषां वामदेवादीनां ब्रहममियया मोक्षप्रा्तिकथनेनेदानीतनस्यापि विद्यया मोक्षः स्यदिवेयाश्वाससिद्धिरतर ब्रह्मलमक्यज्ञानस्य प्रवृत्तवेतदथवादवाक्यज्ृत उपकारस्तेन हरिणेव तादशं शां ब्रह्मामतं व्रिदध्यादिति नन्थेत्रादव्वऽपि नायं गुणवादस्तस्य मानान्तरविरोधित्वात्तेन ग्यवस्थाया असतमवात्‌ नाप्यनुवादो वामदेवमुक्यदिरागमेतस- माणासिद्धः परिरिषद्ेवताविकरणन्यायेन भृताथवादतया व्यवस्थदितुताऽस्याऽऽस्थेयेति चेत्सत्यं तदास्थीयत एवेयाह-- तचच्च नोऽमीष्टभवेति या्व्यवस्थारूपमास्थितं सद्रलामप्रययोपयोगि स्त्ताददं शाघ्प्रामाण्ये तस्मिन्दषटमेवेत्यथः येवं सलन्य- स्मत्प्राप्तमेवानुभाष्येयनुवादकवेन विरोधः शङ्कनीयः साम।न्यतोद्टनिबन्धनवादविद्रल्लय- वहारत रएतपप्र्ठिः सामान्यतेदृष्टस्य च॒ संभावनामात्रहतुपेऽपि निश्वयहेतुता तस्मात्तदनुवादिवेऽपि चा्प्रामाण्यादेव बन्धमोक्षव्यवस्थासिद्धिमरहयाकियिया बन्धस्तघ- विद्यया मोक्ष इति या व्यवस्था यत्र॒ हि द्वैतमिव भवति यत्र लस्य सवेमालेवामृदिति राचरोक्ता तां ग्यवस्थामुपेद्वटयनयमथवादस्तच्छेपतया प्रामाण्यमश्ुत इलमिप्रायः॥२ १७५

सु० टी०-नन्वेवमविद्वदुदृश्येव बन्धमेक्षव्यवस्थेत्यायातं ततश्च मदृन्यः काश्चद्रुन्धमोक्षमागस्त्यासीद्ेत्येतदनुमवविरोधादश्रद्धेयमिति शङ्ते-

नन्वन्यो मद्रन्धमोक्षादिभागी भ्रूतो भावी वतते वा काश्चत्‌

[ द्वितीयोऽध्यायः ] संक्षेपशशारीरकम्‌ ती ५८५

इत्युक्तार्थं स्वानुभूत्या विरोधा- नाहं जातु प्रोस्सहे संग्रहीतुम्‌ २१८

नन्वन्य इति मत्‌ मत्त इत्यर्थः २१८

टी°--तदेवमविदरदृष्टयैव बन्धमेक्षव्यवस्था तद्विषयमेव चं शा््रमपि विदः दृष्टयेयुक्तमेवं तहिं वस्तुतो बन्धमोक्ष्यवस्थाया अमावान्मत्तोऽन्यः कश्चिन्मुक्तो बद्धो वा कशिदपि नास्तील्युक्तं ध्यात्तचानुभवविरोधादयुक्तभिति चोदयति-न न्विति मदन्यः कशिदिति संबन्धः एक एवाऽऽमा बद्धश्च मुक्तश्च नान्यः काठत्रयेऽपीति योऽर्थो भव- द्विरुक्तस्तमर्थ संप्रहीतुं नोत्सहे स्वानुमूला। विरोधात्‌ द्यनुभवविरुद्रं युक्तिशतेनापि व्यवसितं मवेदनुमवाथवायुक्तीनामियथः २१८

सु० टी०--येनानुमवेन व्यवस्थाविरहोक्तेर्पिरथ आपाद्यते तं विकल्पयति-

किं देतानुभदो मिरोधपदभाक्कि वा पोऽस्मीत्ययं ® रि ® यद्वा कश्ादहापर(स्त्यनुभवा यस्त वरपावहुः नद्धितानुभवः क्षतिं वितनुते तस्येति युक्तं वचो नापि दवेतमुपोदिखननुभवस्तेनास्य बाधो यतः २१९॥ किमिति किं कर्तत्वादिद्रेतानुमवः किमद्य पर एवास्मीरेषमेद्‌- विषयः किं वा सविशेषाद्रयवादिबहैताद्वैतविषय इति तत्र क्रमसतं स्वीकृत्य द्वितीयं दरूषयति--नद्रैतेति तस्य चन्धमोक्षव्यवस्थाविरहस्या- योऽस्मीत्यनुमवों सक्तिमात्रविषयत्वान्न .क्षतिकर इत्यर्थः अये दोषमाह- नापीति अस्येद्ानींतनवन्धमाच्रषिपयसेन श्ुकादिमुक्त्य- विपयस्वास्स्वयं बाध्यत्वाञच्च व्यवस्थाविरहबाधकत्वमित्यथः ॥२१९॥ अ० टी०--येनानुभवेन पिरोधात्परमार्थतो बन्धमेक्षादिव्यवस्था नास्तीयस्मदुक्तिने संगृह्यते कोऽसावनुभव इति वक्तव्यमिति विकलपयति--किं द्वैतालुमव इति अध्यामादिद्रेतद्नं द्वैतानुभवः किं सव्रिरोधपदभाक्रिमयमस्मटुक्तेऽथं व्रिरोधमाचरति किं वा परः परमात्माऽस्मीययमद्रैतानुभवो वाक्यजन्यः यद्वाऽन्य एव कश्चिदिह ग्यवदार- भूमावनुमवे देतद्ितम्राहकोऽस्ति यस्तव विरोधवुद्धिमावहतीति विकद्पत्रया्थः तत्र मध्यमे पक्ष विरोध इति तावदह--नाद्रतानुमव इति वन्वमोक्षन्यवस्था नासति किं तु प्रयग्रह्मैवास्तीयनुमबोड्धैतानुभावः तस्मादस्मदुक्ता्थस्यद्वैतानुमवः क्षति वितनुत इति वचो युक्तमियन्वयस्तस्य तद्रुपवेन विरोधामावादियथैः आदं

86

५८६ टीकद्रयसमेतं- { ह्ितीयोऽध्यायः ]

पक्षं 'प्रतिक्षिपति--नापीति अनुभव इत्यत्र क्षतिं षितनुत इत्यनुषङ्गः 'करुत इय. धाऽऽह--तेनास्ये ति तेनद्वितानुमवेन संमस्तद्वैततदनुभवोपमदेकेन विद्रस्मयक्षरूपे- णस्य दैतानुभवस्याविद्र टया बन्धमेोक्ादिव्यवस्थासद्भावेदेखिनो यतो बाधोऽत इति योजना सवैभेदम्यवस्थोपमदयद्वैतानुमवसमये द्वेतानुभवस्याबस्यानामावात्थं तेन बाध

शङ्कावकाश इयथः २.१९ खण्टी०~-तुतीयपक्षमनुमाषते- ( ४1 (1 [+ चे देतद्वितनिवेशिनोऽनुभवनाद्वाधोभयस्येति चे- ताहेङ्ानुभवेऽस्ति कस्यचिदपि स्थानजये जीवतः 1 भास्वच्छावरमोचरं चैनुभवं बिभननो हश्यते नास्मिन्स॑सुतिमण्डले भपेत्कस्मादयं चेद्धपेत॥२२०॥ दवैतति शाखाद्विरुद्धभेदामेदविषयज्ञानोत्पादासंमवान्न ततोऽपि [4 [क »>३ एति न, दैतद्वित्ाधः इति समाधक्ते-ताटगिति स्थानत्रये जा्रदा्यवस्थान्नये चेलोक्ये वा जीवतो वर्तमानस्य विरोधादसंमवे हष्टान्तमाह-- मादिति यथा सूरतिमिरय)रभेदा (क्नु मवं बिभ्रञ्जगति कोऽपि ह्यत तथा भिन्नाभिन्नरमनुमवन्निव्यर्थः ननु हष्टान्ते नास्ति मानं मेदा) मेदे तु“ तत्वमसि” [ छा०६।८।७] इति भ्रुतिर्मानमिति चेन्न विरोधाविशेषाच्छ्रतेस्त्वखण्डा्थत्वेनोपपादितित्वात्‌ एतदेव विवु- णाति-स इति सूरतिमिराभेदानुमविता चेन्न मवेद्यं करस्मादद्भवेदिति योज्यम्‌ २२०

-अ० ठी°- तृतीयं कल्यमनुवेदति-द्वैताद्वेतेति। उभयस्येति द्रैतस्यादरैतस्थ चेयथः। ताटृशोऽनुमव एव नास्ति विरोधात्छवाधकत्वं तस्य द्रनिरस्तमेवेति परिहरति-ताह - गिति स्थानत्रये जाम्रदादिटक्षणे जीघतेो वर्तमानस्येयथः यद्वा बि्योदयापप्रागघ्य तत्काके वतेमानस्येत्य्थः विरोधमेव स्पष्टयति--मास्व दिति भा्ान्समिता शावेरं तमः युगपत्सवितृतमोगोचरमनुमवं विभरजनोऽसििन्संसारमण्डठे "व्यवहारभूमौ द्दयते अयं चेददवेतद्वितानुभवो भगत्तदा सवितुृतमोगोचरोऽनुभवः कस्मान भवेहुमयत्र विरोधस्य

~~~

# ग्रन्थोऽयं ख. पुस्तकस्थः।

ग, "धोद्धवस्ये°

| द्वितीमोऽध्याषः ] सक्षेपश्षारीर्कम्‌ ५५८७

लुल्यत्वादिति योजना व्यवध्याप्रमाणस्य व्यबरहारगोचरलादटदैतप्रमाणस्य तच्रविदकला- नानयोः संभूयप्रवृत्तिरियतो नायमस्दुक्ताथैवाघक इति भावः २२०

सु° टी०-तस्माद्व्षवाविदययया प्रतिभिम्बात्मना संसरति स्वविद्यया मुच्यत इत्ययमेव संपरदायानुगतः पक्षो मुशुष्ठुभिरुषार्दय इत्युप संहरति- यत एवमत्र विरोधल्वोऽ- पयुपटोकते कथितनीतिवशात्‌ ।. उपगृद्यतामतमिदं सुदृदे गुरुपप्रदायवचनानुगतम्‌ २२१

यत इति एवमुक्तयुक्तेभिर्निरस्तसमस्तविरोधतया सुनिश्वठत्वादि- त्यथः अब विश्वतीर्थीयक्रतः-आचार्यस्याप्यविद्याटेश्दृश्चितशिष्य- मुक्त्यर्थमुपदेरद्शनान्नकस्यव बन्धमोक्षमामित्वं युक्तम्‌ यथा वचेक्ये- वाविद्ययैकत्र चेतन्ये बहुजी वकलटपनं बन्धमोक्षौ तथाऽऽचार्थैः सिद्धान्तसिनद्धौ बणणितम्‌ एवं बह्वाचायसमतिं श्रुतिसंमतिं दश.

त्वेव्थमेवाऽऽचायस्याऽऽकायस्तृतीये स्फुटौ मविष्यति तस्माद्धियया सर्वस्य हेयत्व सिद्धय्थमेव जीवान्तराणां ज्िष्याकषिद्याकल्पितता कतिर त्याहुः २२१

अ० दी०--तस्माद्रधकानुभवामावाद्रस्तुनि बन्धमेक्षिव्यवस्थारक्षणमन्यद्र द्वैतं वस्ततों नास्तीयस्मन्मतं केनापि विरुध्यत इ्युपसंहरति-यत एवमिति एवंसयत्रास्मन्मते कथितनीतिवशान विरोधट्योऽप्युपटौकते यतोऽत इदं मतमस्मदयमुपगह्यतामद्ध। कियता यतः सुदृढमबाधितं केवटे युक्तित एव ॒सुद्टमपि तु गुरसंप्रदायवदवचनानुगतं प्रमाणसद्ध॑चेति योजना विवतवदि गुरुसंप्रदायवचनानुगतिः पूवमेव दरितेत्ि भवः ॥२२१॥

सु० दी०--ननु तच्वबोधानन्तरं जीवनव्रह्मभदो निवर्ततां प्रपञ्चस्तु

परमार्थतः भास्तमानः कथं निवरतेतेत्याहङ्क्याऽऽविद्यकत्वा विशेषाय त्याह--

तव गाढम्‌ढतमसरा राचेतं जगदीश वपुषा सकलम्‌

५८८ टीकाद्रयसमेत- [ तीयोऽध्यायः ]

प्रतिभाति तावददृदं दढव- स्समुदेति याषदवबोधरविः ॥२२२ तवेति त्वया गाहमनादवितिया स्वामादिकत्वेनोहं गृहीतं यत्तमस्तेन श्चितमीशश्जीवादयात्मना कल्पितं जगत्‌ यस्मादहटटमनिवंचनीयमत- स्तावदेव सत्यं प्रतिमातीत्यर्थंः उत्तरावधिमाह-यागदिति २२२ अ० टी०--इदमुपग्यताभिवयुक्तमेव स्वमतं दरयति--तव गाहति अववरेधर- विवौक्यजन्यज्ञानभास्करो यावत्समुदेति दावत्तव॒प्रयगात्मनो गाढं ददं मूढेन प्राप्न स्वास्मनभ्यस्त्न तमसाऽनाद्यनितचनीयेनाज्ञानेन र(चत जगदीशजावरूयेण विकृतं विश्वमदढमपि दृद्वत्प्रतिभाति स्वप्र इवाऽऽप्रनोधोदयमुदिते तु तखावबाघे द्वेतटेशोऽपि प्रतिमासत इयथः २२२ ख० री०--ननु सकललोकप्रतिपन्नस्येश्वरजगतपरबन्धस्यानादेः कथं श्ुक्तिरजतादिववृहदढसवं संमाभ्यमिति चदविद्याविलृप्तचेतसां वेहातमा- भिसानवदपश्रश्षादिवाचकत्वामिमानवचेत्याह-- परभुरेष सर्वविदहं छपणो जगेतदद्भुतवितानमिति प्रतिपत्तयस्तिभिरटृपषदशो यदिहोद्धवन्ति तदद्भुतकम्‌ २२३ प्रभुरिति तदिति। एता हि स्वभ्र इव स्वशिरण्छेदनादिद्टयाोऽमठस्य माश्चमावहन्तीत्यर्थः २२२ अ० ठ०--नन्वेतदाश्वर्यवद्धिचित्रोदयंढतप्रपश्स्त द्वि पर तस्वभाव आत्मनि प्ररिमा- सत इति चेनाविद्यातिमिराकत्टेः सवौश्चय॑संभवादियाह--प्रसुरेषप इति स्पर्थ प्रयम्‌ ९२३ सु° दी०--नसु सर्वजनानुमवविरुद्धमपि पिभ्वस्यानिवचनीयत्वं किमवष्टम्भेनाभ्युपेयत इत्याशङ्क्य सन्तु सदं श्र तेयु 5५) विद्रदनुम-

नम

त्रे जप तावलरमाणामत्याह--

अभयं सनातनमनातुरधी- रवलोकयनिजमनन्तसुखम्‌

क. (व्रिययर प्टुतयित्ताना द°

-------~

[ द्वितीयोऽव्यायः ] सक्षेपशारीरकम्‌ ५८९

मुनिः प्रपश्यति क्षिमप्यसुरं सकट जिघत्सति जगस्स्चिता २२४ ॥#

अमयमिति अनातुरधीरविषक्षिप्तधीः अनन्तसुखं परमात्मानम्‌ # असुखं संसारं जिघत्सति यसते स्वाचिता स्वविद्यया २२४॥

अ० ०--अविदावस्थस्येयेवं प्रपञ्चद्शनं निव्रत्तायामविद्या्यां विद्वान 1फोविदि- चित्रं पश्यति दुःखं वाऽनुभवतीयाद--अमयमिति अनातुरधीरविक्षिततचित्तो मुनि- स्तखज्ञानवाननन्तसुखमपरिच्छिनानन्दरूपं ब्रह्म निजं प्रयमरपं स्वरूपमवलकयन्साक्षाक्ु- वेन्‌ किमप्यतुखं दुःखरूपं संसारं प्यति नानुभवति निजमिदयस्य विशेषणे अभयं सनातनमिति निर्विकारं नियं चेयथैः कस्मादेवं निजं तखं पद्यन्ुःखं किमपि पश्यतीति तत्राऽऽह--घकलमिति खचितेर्तत्यंभवि तृतीया या त्सकटं जगतस्वपिता स्वरूपचेतन्यात्मना जिघत्सति .स्वादितुमिच्छति स्वाह्मसातरोतीये- तदारोपितनिषतेरपिष्ठानादन्यत्वासंमवादिय्ः २२४

सु० ठी ०- नन्वाल्भिन्नदेतामावे कुतो विद्दुनुमवस्यापि सिद्धि

गुव दिस्तद्पायस्यामावाद्‌ चाविदयेव तत्साधिका वेपरीत्यादिति चेन्नाविद्याया एव सर्व॑द्रेतकत्पकतवं व्यावहारिकगृर्बादिकल्पनया [द

तन्निवतंकत्वं चेत्युपगमादित्याह-- [ प्‌ |( $ तवं 1 चत्तमात्मतमसा जार्नत [^ ~ प्रकत्पयत्प। खट्व जगत्‌ तव कल्पनाविरा चतः गुर- थि स्तव रूपमदयमुदाहरात २२५ तवेति २२५ अ० टी ०--नन्वासन्यतिरिक्तस्य सवैस्यावेयासकये साधकाभावानिजरूपवस्तुनः कुतः सिद्धिनचावि्ेव तत्साधिकेति युक्तं तस्या विपरा तप्रययहेतुतान चोभयरतुववं पिरे- धादिति चेत्तत्राऽऽह-तव चित्तमिति आत्तमसा निजाविदयया जनितं तव चित्त- मलिलभेव जगत्परिकत्पयतीति हि शाखस्थितिश्यिथः तत्र प्रसिद्धो गुरुरपि तव कर्पनापिरचितः संस्तवादयं निजघ्ठरूपमुदाहरति बोधयतीति योजना अविद्या पूवपूरवै- परप्भ्रमसस्कारसचिवात्मनि ठीनं चित्तपुत्पा्य प्रपञ्चमात्मन्यवभासयपि सेव कदाचि- द्िङद्धधिपणामुत्पा्य तख जिज्ञासां जनयन्ती तचचज्ञानसाधनं गुवौदिकमपि कल्पया त्द्रारा सरूपप्रकाशमपि जनयतीति नात्र कं।ऽपि विरोध इति भावः २२५

५९० टीकष्धियसमेत- [ द्वितीयोऽष्यायः }

सु दी ०--अस्तु ताह पारमार्थिक एव गुषादिरभभिध्याव्वे शुक्तिरज- बरादिवदर्थक्रियाकारिव्वासंमवादिति वचेन्नथेक्रियाकारिणः सत्यत्रास- पतिपततरहश्यत्वस्य पिथ्या्वव्याप्तत्वादित्याह-- ~ @, „क न्‌ {ह चत्तटश्यमाप सत्यामात [> [प न, (~^ प्रतिपन्नमस्ति भवि फिचिदपि।, रशनाभजङ्गक्षह९। सकट [4 ~ €, (9 ज॒गा<न्रजालमातं सद्धमतः २२६ दीति. } ततः किमित्यत आहरति तस्छावरयमाह-इन्द्रनारमिति,।, मायिकमित्यथः २२६ अ० ट)०--ननु चित्तदद्यवेऽप्यथैकरियासमर्प्वात्थं जगते गुचदेव।ऽविद्यामयलं. सललोपपततेरितिचेत्तत्राऽऽह--न हि चित्तेति यचित्तद्यं तनन सयं कप्युप- पादयितुं शस्य तस्य रशनाभुजङ्गवद्रा्यरलनियमाद्रववहाराविसवादस्य स्वप्न इवाऽऽप्र- धमुपपत्तेरियर्थः तस्माचिचकस्पितस्य सवैस्यविद्याकद्पितत्वं विरुध्यत इत्युप- संहरति--रशने ति अत इति प्रथमं योज्यम्‌ २२६ सु° टी०--ननु कथं कल्पितस्य गुरोरुपदेष्त्वं स्थाणावध्यस्तः पुरुषः क्विदुपदिशतीति चेन्न कल्पितव्वाविशषऽपे कस्यचिदव व्यावहारिकगुव।दिशरारावच्छिन्न्जवस्य घटादिप्रमातुलवद्वह्यपरमातु- त्वस्मवेन।पदेषटव्वोपपत्तेरेति किकहष्टान्तेनाऽऽह- [र , वस र₹्‌क[त्पतागप सकटज्ञतया ४६७ [क गुरुरेव पृणमवमोधयति [ग पारकल्मितोऽपपे मरणाय भवे- ४५ सि [+ दुरग यथा नतु नभो मलिनम्‌ २२७ पपकद्पितोऽर्पति गुसरदत्येवकारः स्थाणुपुरषादिव्यवच्छेद्‌थं ; ॥" २२७

अ० टी०--ननु यदि कल्पिपोऽपय्थो वस्तु बेोधपन्तदा कोऽयमाचायदिष्वाग्रद न्यस्नादपि कस्पिता्तस्सिद्धिरक्विति चेत्तत्राऽऽह--परिकल्पितोऽपीति यद्वा

क, द्वचः

[ द्वितीयोऽध्यायः ] सेक्षयशरोरके 1 ५९१

यदाचायांयपि कल्पितमेव स्यात्तं कैशितस्ये अंहत्वान तेत: 'परमाथवनोधप्रा्िरि- स्याह--परिकल्पितोऽपीति परिकलिितोऽपि गुरुरेव गुरुतवेनामिमत एव पूरण ब्रह्माबबोधयति यव्किमप्यन्यतुतः सकटन्गतया तचक्ञत्वादिति योजना। एतदुक्त भवति- हि परिकसितस्य परिकल्पितत्वादवे तचावबोधहेतुलमिष्यते किंतु सर्रजञलदिव सपैक्ा हि गुख्वेन कल्पयते जड इति यदा परिकल्पितोऽपि गुरुः सकटश्ञतयैव परिकल्पितः सन्पूणमववेधयव्येवेति योजना अग्र कल्पितानामपि कटयनाविकशेषवशाद्लवस्थितचित्रा- येक्रियहितुवल्य कोके दृष्टवान्नासंभावना कर्यैत्यभिप्रेयोदाहरणमाह--परिकल्पि- तोऽपि मरणायेति उरमो नायां परिकिलितः शाङ्कविपिणापि मरणदशेना- दिययैः २२७ स०टो०-ननु सद्विटक्षणस्य गुवदिः कथं कारणत्वं सस्वगम॑त्वा- त्स्येत्याशङ्क्य किं सत्त्वमेव कायविरषप्रषोजकमुत तत्कायंजननसा- मध्यमिति विकट्प्याऽद्यं दूषयति- यदि सत्पमित्यवगतिं कुरूपे घटते घटादपि हुताशनपीः यदि चानृतं जनयेतरमितिं ननु चोदनाऽपि जनयेन्न धियम्‌ २२८ यदोति गुवादिर्यदि सामथ्ये निरपेक्षः सत्यत्वेनेव बोधयेत्ततो धूमादिवि घटादपि वदह्विधीः स्यात्सत्यत्वाविशोषादित्यर्थः द्वितीषे तु भरमवि- षयस्यापि शक्तस्य प्रमाजनकत्वं परेरप्यङ्कीकरृत मित्याह -- यदि चेति चोदना वाक्यं धियं प्रमरम्‌ २२८ अ० टी०--मिध्यामृतमपि सलार्थहेतुः कचिद्धवतीति सेभावनामुक्वा सत्यतर सया- बोधे प्रयोजकं किं तु शक्तवेनावधारितमात्रमत्रेयाह -- यदि सत्यमिति सव्य समेव चेत्सत्याथबोधदैतुस्तहिं धूमादिवद्वदादपि हताशनर्धः्ैटते घटेत जयितेत्यथैः अनतं चेत्प्रमितिं जनयेत्तदा निशितं चोदना विधिधाक्यमपि धमेबिषयां धिय॒ जन- ये्तस्यात्वारिय्ैः तस्मात्सत्यतवानृततवे प्रामाण्यप्रामाप्यप्रयोजके रत॒ व्यावहारि- कप्रमाणसमभिगता विकेपाः ते सयत्वपक्ष इषादतत्पन्षेऽप्यविरिष्टा इलयतो नोक्त - दोष इति भावः २२८

१ग्‌,^ते पराद्‌

५५२ दीकादयसमेतं- [ द्वितीयोऽध्यायः ]

य° टी०-हष्ान्तमुपपाद्यति- जनयत्यस्राविह मृषावपुषा करणीयवस्तुनि मतिं सुदृढामू ध्वनिधर्मभदधटितोऽपि मृषा स्वरसेन सन्नपि तु वर्णगणः २२९

जनयतीति इह लोके वेद चासौ चोदना पृपावपुपा कलिपितानुपूर्वी स्वरादिविशिष्टामनाऽनुष्ठेयवस्तुनि प्रमां जनयतीति प्रसिद्धमित्यर्थः। स्वरादेवोशिषयं तस्थाः स्वाभाविकमिति चेन्नेत्याह-ध्वनीति वर्णगणो हि चोदना स्वूपेण सन्नपि सष्योऽपि वायवीयस्य ध्वनेर्ये धमां उद्ात्तादयोयो वा क्रमस्तदूषटित एव बोधकः नित्यविमूनां वणां पोर्वापयासंमवादिति तद्रूपेण मृषेवेत्यथः २२९ स० दी ०--चोदनाया अदृतवं सिद्धवत्कृयोक्तं साधयति--जनयत्यसाविति 1 इह भ्यवहारमृमावसौ चोदना मृपावपुषा मिध्याश्षरीरेण करणीयवस्तुन्यनुष्ये यागदिौ सुदं प्रमाणरूपां मति जनयति कथमस्य मृषावपुष्टं वणौतमर्कत्वादणानां सलयत्वा- दियत आह--ध्वनिधर्मति बणगणः स्वरसेन स्वरूपतः सन्नपि सदयो ध्वनिधर्म- मेदैरुदात्तादिभिर्हस्वादिभिश्च घटितो विशिष्टः सन्मूृषा मिथ्यैव ह्यदात्तादिधमेविशेष- वैशिष्टयं विना वर्भेभ्योऽथप्रतीतिजायते वर्णेषु ते प्रमाथी व्यभिचारेाक्िला- सपिता एवातो ध्वनिघमेविशिष्टा चोदना मूपा चेय्थः २२९ सु° टी०-अस्तु तर्द वर्णसमूहस्वेनेव तस्याः प्रमाहेतुत्वं स्वर क्रमवेशिषटयेनेति चेन्न स्वरादिभिद्‌नार्थभदस्य तैरुक्ते; स्मयमाणलादि- त्याह-- न, ^ ९. न्रा हनः स्वरता वणता वा योः मिथ्याप्रयुक्तो तमर्थमाह विवे # ® _ वागवजा यजमानं 1ह्‌नास्तं न, यथन्द्रशत्रुः स्वरताऽपराधात्‌ २६२०

म्नो हीन इति भिथ्ाप्रयुक्त इत्यस्यार्थो हीन इत्यादिः स्वामावि" कस्वरान्यस्वरादियुक्तः सर्‌ नतं विवक्षितमर्थमाह प्रस्युत विपरी. ताथबोधकतयाऽनिष्टहेहुरिव्याह-- वाखन्न इति उदाहरणं -- यथेति

(२ द्वितीयोऽध्यायः सक्षेपक्चारीरकम्‌ ५९९

त्व्ेन््रहतस्व बृत्रस्योत्पादनाथमिन्दरशधयुवं स्वेति मन्तरेण सोमः; भरव- तितः तत्र तत्पुश्वस्वरे प्रयोक्तभ्ये प्रमाद्ात्स्वरान्तरप्रयोभादिन्त्रु एव तस्व शघुर्मुषेति स्वरधिशिष्टस्येवार्थवत्वमेवं क्रभवतोऽपि राजा जरि व्यादावर्थान्यत्वादिति २६०

अ० दी०--उदात्तायारेषितधर्मविशिष्ययेव शब्दस्य वोधकल्मिलयत्र नेशक्तसेमति- माह--मण््रो हीन इति स्वरतो वणैतो वा हीनो यथस्थानमयेक्षितस्वरादिवै शि. छवदीनो म्नः प्रयुष्यमानो मिथ्य प्रयुक्त इ्युच्यते स्वरायन्यथालमेव मिध्यालमियैः एवं प्रयुक्तो मच्नो तमथमाह यस्मिनभं प्रयुज्यते तमियर्थः केवठ विषक्षितार्थी- कथनमात्रं दोषो मिध्याप्रयोगेऽपि लनिष्टजनकते नचेयाह-- वाग्वञ्जो यजमानं हीनस्तीति मच्रो वाग्वजररूपः सम्यजमानमनिषठेन योजयतीत्यर्थ; तत्रोदाहरण- माह--यथेति ष्टा हि देवो विश्वरूपाख्ये खपतर इन्द्रेण हते करुद्धः सनिन्द्रनिग्रह- समयपत्ोत्पादनायाऽऽमिचारिकं कमै वर्वन्छदिन्द्रशनरुषखेत्यनेन मब्रेणातिशिष्ट॒सोम- मम्नौ जहावेत्यास्यायिका वेदे परते तत्रान्तोदात्ततप्पुरुषखरे प्रथौक्तव्ये बहुव्रीहिखरमादु- दात्तमिन्पदं मन्न प्रुक्तवांस्तेन देषेणेत्पनस्य दत्रासुराख्यस्य पुतरखेन्रो हंता संवृत्त इत्यनर्थपयैवसायी मच्रप्रयोगो जात इयर्थः तथा ब्राह्मणम्‌-“खहिनद्रशनरुवर्स्वेति तस्मादस्येन््रः शत्रुवदिति २६०

सु° ठी०- तहि स्वरादियुक्ता ध्वनय एद सम्तु चोदनान वर्णा इति चेन्नापसिद्धान्तादित्पाह- वणेपुगमपहाय भवे- दिह चोदने्यभभिमतं विदुषाम्‌ यदि सत्यमेव गमकं भवति स्फुटमप्रमाणमियमप्युदिता २३१

नचेति ततश्च चोद्नाप्रामाण्यमिच्छद्धि्रमविषयस्यापि गमक- स्वमभ्युपेयमित्याह- यदीति २६१

भ० टी०-- नन्वेवं सति यध्य॒धमौ उदात्तादयः सैव चोदनाऽस्वतो नाता चोदना भविष्यतीति चेन्मेवं मीमांसकैस्तथाऽनम्युपगमादित्याह--न वर्णेति। विदुषां भीमांसकानां वर्णषवेवं चोदनात्वमाभेमतं ध्वनिभिव्य्थः तथा सत्यमेव गमकं चेत्तदा चोदनायाः प्रामाण्यं रम्येते्ाद - यदि सत्यमिति यमपि चोदना २३१ भ्‌

५९४ टीकाद्वयसमेतं- { दितीयोऽध्यायः

सु टी०--नन्वनित्यानामनन्तवर्णव्यक्तीनामेव धमां उदात्तादुय कि क, दे,

हाते स््ररक्रमवेशिश्यस्य सत्यखादृहटष्टान्तस प्रातिपात्तिरेति वैशोषिकास्तात्‌ भरति हष्टान्तान्तरमाह-~

श्रवणेन्दियं किर कणेगतं

कट $

परिकल्पनोपरचितं नभसः 1

वृरयं प्रकाशयति शब्दगृणं

परमाथमित्यपि कणादमतम्‌ २३२

श्रवणेति तेषामपि कर्णशष्कुटीमध्यगतं नमोवलयं भ्रवणेन्दियं शब्द ग्राहकममिमतम्‌ सर्वगतस्य नमसो निरंशस्य वलयववं कर्णं- स्थत्वं चाऽऽञ्नसं संमवतीति भ्रान्त्यैबोपचरितं वलयाकासे नमां इत्यम्युपेयमिति क्रसंप्रतिपत्तिरित्यथंः कणादेत्यादिनः स्वमते भाद्र स्य द्ग बद्धत्वं साचतम्‌ ३२॥ अ० ठी०--वणीनामुपपत्तिमत्ात्तद्धमी एवोदात्तादय इति चोदनाया भदरेततप्र

प्िरिति ताकिकमतमाशद्क्य तान्प्रयुदाह्रणान्तरमाह--भ्रवणे न्दियमिति कर्ण गतं नभसो वख्यं किरु श्रवणेन्दियमिति परिकत्पनयेोपरतं जब्दगभं यत्प्मकाश्चयति तत्प- रमाथमिति कणादमतमपि द्यत वातो तैरपि सत्याग्रहः कायै इत्यर्थः ह्याका- शस्य श्वरूपेण भश्रोत्रतलम्ति तथा सति सक्रदुत्पनस्य शब्दस्य सर्वत्रोपरम्भप्रसङ्गः किं तु कणदशावच्छिनस्य हि सोऽवच्छेदो नभसः परमार्थो निरवयवस्य पूरणस्यैकदेशतः स्वरूपतो बाऽवच्छेदासंभवादतः कल्पितोऽवच्छेदः कलितं यथाकल्पनमथौमावानिमि- य्यैव तादृशादपि सत्यारथप्रतिपत्तिरभ्युपगतेति चोयावसर इति भावः २३२

छ° ठी०- ततश्च सर्वतान्विकैरसत्याद्‌पि सत्यबोधाम्युपगमारक- लिपितगुषादिजन्यविद्यया मवबन्धनिवृत्तिरविरुद्धेतयुपसंदरति-- त्वमतः स्वमोहरचितं गहनं भवसागरं तर पराषगतेः।

"~~~ ---~----~------~--+--~-~--~- ०9००

क, गुषाष्छं

{ ्ितयिऽध्यायः ] सक्षेपश्षारीरकम्‌ः ५९५

परिकल्मितद्वयनिवन्धनतः परमाथसंविदुदये सति भोः २३३

तमतः इति ।. परिकल्पितं द्रयं गुर्वादि तन्निबन्धनं यस्याः परावमते- बु ्तिरूपायास्ततः परमाथंसंविद्भिव्यक्ताविति योज्यम्‌ २३३

ज० टी ०--तस्मात्कदिपितयैव वि्ययाऽविद्ानिवृत्ति कल्पितेनैवाऽऽचायोदिना विद्यो- स्ति चाङ्गी कुर्विति शिष्यं प्रयाह--तमत इति यत एवमविरोधोऽत इयथः मोः सुबुद्धे परिकिलितगुरुशिष्यशाख्ररूपद्रयनिबन्धनतो द्वैताव्टम्भेन परमार्थसंविदुदये सति परावगतेः परत्रह्मणः साक्षादभिन्यक्तरैतोः स्वमोहरचितं गहनं भवसागरं तर स्वस्थो भवेति योजना २२६३

सु० ठटी०- ननु परेषामनिव॑चनीयामावाच्योदनायाः भरोच्रस्व. चाली- कत्वामावेन हष्टान्तासिद्धिरित्या्नङ्क्य कैमुतिकन्यायेन स्वमतसम- दटयति-- घ्ान्तं तथोपचरितं यथाविभाग- मङ्गौरूतं कणमुगादिमुनीन्दमस्थेः यन्नास्ति ततफलनिवन्धनमस्मदीमे तन्त्रे तमोषिरचितं फलाय कस्मात्‌ २३४

कि

शान्तमिति भ्रान्तं स्वरादिविशिष्टवर्णजातभूपचरितं यथोक्तभोचं खथाविमामं मतमेदैन किं तत इत्याह--यदिति यद्धि भ्रान्तमुपचरतं परमते नास्ति विशिष्टालना तदपि चेत्फलजनकं स्वीकृतं तर््यवि- द्याकल्पितं व्यावष्ारिकं गुवांडि कुतो फलायेस्यर्थः २३४

अ० टी ०-- तदेवं प्रतिबन्या कल्पितस्य तच्चावगतिहेतुखमुक्तमिंदानं पराभिमतात्स्रा- प्रिमतस्य विशेषं दशेयन्‌ कैमुतिकन्यायमनुसरति--भ्रान्तमिति उदात्तादिभेदाविशि- टवगरस्वरूपं भ्रान्तं तथोपचरितमुक्तरूपं श्रवणेन्ियं यथाविभागं ्वस्वमतानुसरेण कणभुगादिमुनीन्द्रुस्येरद्गीकृतं जेमिनीयेः काणदेशाभ्युपगतमिसर्धः तच्च तैरसदेव सदथेप्रतीतिकरणमभ्युपगतमियाह--यन्नास्ती ति फलनिबन्धनं, सत्फर्कारणमिति सावत्‌ परमतयोरुक्तोदाहरणद्वयस्य केनापि रूपेण सचेऽपि सद्थप्रतीतिदेतुविशिष्ट- कारेणापि सच्मस्यारोप्यसंसरगेष्य तेरधिष्ठाने सचानङ्गाकारात्‌ एवमसदपि चेत्सदर्थं प्रयापयेत्तदाऽसद्विरक्षणमनिर्वचनीयं प्रयापयेदिति किमु वक्तन्यमियाह--अस्मदीय

५९६ ठीकाद्कसमेत- [ द्वितीयोऽध्यायः } इति तमोनिरचितमनायनिधैचनीयाज्ञानबिरुकितसतद्विरक्षणतया सस्चेन प्रतीतियोम्य. भियथः २३४ सु० टी०-ननु यन्नास्तीव्पसिद्ध भरमविषयादेस्तन्मतेऽस्यन्न सत्वा-

दित्याक्ञङूक्य पूर्वोक्तमेव व्यनक्ति--

अप्तदपि एलवत्तामश्नुते युष्मदिच्छा-

मनुसरदथ कस्मान्मायया निर्मितं सत्‌

भवति एटवत्ताभाजनं चित्रमेत-

यमिह समथा युयमत्यन्तशक्ताः २३५

असदर्पीति यथपि स्वरादि ध्वन्यादावस्ति तथाऽपि तच्छब्दनिष्ठत्वेनं ज्ञातं शाब्दर्धीदेतुस्तचासदेवान्यथा तद्बुद्धभ्रमत्वानुपपत्तेनेमसोऽदि वटयत्वाद्यसदिति नासिद्धिरित्य्थंः। युष्मदिच्छामिति सदेवाथङ्गिया- कारे नासच्छशशङ्खादीतिपरसिद्धयलङ् वनी मित्यर्थः सदिति। असद्धि- लक्षणभित्यथः वयमिति मवतां धाक््येभस्त्यस्माकं नेव्येतदेवा्न तन्व मित्यथंः २३५

अ० टी ०--नन्वनिवैचनीयस्यैव मुरुयतया सदथैप्रयायकलानुपपत्तिरितीच्छावादिनं प्रयाह--असदपीति युष्मदिच्छामनुसरदिति वदताऽसतः फटवच्लकल्पने प्रमाण युक्ती स्त इति सूचितमसदपि सत्फलार्थं मवयसदिटक्षणं सायानिरमिते भवतीये- तचित्रमटो आश्चथमियथैः अन्यतुगमम्‌ २३५

सु° टी ०~-इदानीं माऽस्त॒ परेषामस्त्यत्य बोधकव्वमस्माक तु माया- कारणत्वभ्चतिवटेन गवण्द्‌ः स्वरूपणासत्यस्याप्याघष्नसत्यतामान्नणद्‌ तदुपपात्तिरिव्याह- परमेव तवमगृहीतमभू- दखिटस्य का।रणमनथकरम्‌ परमेव तत्वमवबुद्धमतः परितृ्तये भवति पुष्कलतः २३६

परमेवेति ¦ ह्यरिद्ासाम्थ्यक्रतः संसारः किं व्वयिष्ठानसम्यादि- ति प्रागवोक्तत्वात्‌ परभेद तखमन्ञातमखलबन्धकारणं तदेव कल्पि-

[ द्ितीयोश्ध्यायः ] सक्षेपशारीरफम्‌ ५९७

तविद्रच्छरीरावच्छिन्नजीकख्पेण विदययाजनकं तदेव स्वकटिपितकाक्षय- जन्यवृत्यमिष्यक्तं मुक्तिहेतुश्रेस्याह--परमेवेति २३६ अ० दी०--क्ितस्य कस्िताकौरेणैव त्वावगतिहेतुव्वमिलङ्गीकारे परः कोऽपि दोषं तत्र वत्तु शक्नुयादिति स्थितमस्म्क्रियायां तु चोयस्यस्योदय एव नास्ती- लाह --परमेवेतिं पसमेवाखिरुप्य कारणं स्वाधिष्ठानं सत्छमविदावशादगृदीतं सदनथकरममृश्नाविद्यामात्रमनथेकारणं तस्याः स्वतो जडाया अर्विचित्करत्वाक्िवयिष्ठान- सामर्यवरम्बनेनैवाविद्याया अपि सामर्यमेतदप्रागुक्तमेवाऽऽत्मत्वमाद्रविषयाश्रयताबठेनेयतः परमार्थमेव वसूवविदितं सत्साभासाविदयादारा सव॑ नहेतुरियस्मन्मतमिय्थः पुरुपाथ- हेतुत्ममपि परमार्थस्य चिद्रस्तुन एवेलाह--परमेषेत्युत्तरार्धन परमेव तमानि- यैचनीयवाक्यार्वुद्धावमिव्यक्ततयाऽवबुद्धं सपुष्कटतः पारैृक्तये भवति परिपूणंचि- त्सदानन्दातनाऽवस्थानरूपपुरुपा्थायावकल्पते वाक्येत्थदृत्तिद्धारमात्र स्वयं पुरुषाथ- देवस्यिस्मन्मतमिसर्थः तादृशवृत्तिहतुखमपि परमात्मन एव प्रिकस्पितविद्रच्छररादि- द्राराऽऽचायैभवेन कल्ितवणकरपवेदलेन चेयपि द्रष्टव्यम्‌ २२६ खु° टी०-ननु मद्रूपमेव मत्तृतिकरं चेत्पागापि भ्रवणादिवश्ञात्‌ कुतस्तृप्िनाऽऽसीदितिषेदश्द्धान्तःकरणतया विषयरसामिनिविशादन- धिकारिन्वेन तच्वानवबोाधादित्याह-- तव रूपमेव तव दुःखकरं यदि तत्र पश्यसि बहिमुखधीः तव रूपमेव तव तृप्तिकरं यदि तत्मपश्यसि निवत्यं तमः २३७ तष रूपमिति। बहिमुंखधी विवेकवेराग्याद्य मवेनानन्तरमिषठबु द्धिरिव््थः। दानीं त्वधिकारसंपस्या साक्षाकरतात्मतत्वस्तमःशमनेन परितृत्तोऽ- सीत्याह-- तवेति २२३७ अ० टी०--ननु परतत््वमेव चेज्ज्ञानाज्ञानाभ्यामर्थानथेतस्तरिं तस्य स्तदा सत्वा- त्तत एव बन्धमोक्षौ स्यातामिति कोऽपराधो मम॒ यलो वाको मया कायैः स्यादिति वत्तत्राऽऽह--तव खूपमिति हि परं तं चत्तो भिनं कि तु तव रूपमेव (तत्व- मि" [ छा० ] इलयािश्ुतेः अतो बताहो कष्टं बहिमुखधीदिहादावात्- बुद्धिः सन्यदि तत्तव तं पयसि श्ुयाचायौम्यां नावगच्छसि तव रूपमेव परं तच्छं तव दुःलकरं संसारापाद्‌कं भवतस्तेेवापरापात्त दुःखभियथः तदुक्तं भमवता--

५९९ टीकाद्वयसमेतं- [ द्वितीयोऽध्यायः ]

‹आलनैव सिपुरात्मनः' [ भ०गी० & ५. ] इति यदि पुनः श्रुयाचायैप्रसदेनानायरूप, तमो निवत्य॑तत्परं तचरं पश्यसि साक्षादनुभवसि तदेव. रूपं तव ॒तृक्तिकरं कता. थत्वापादकं भवतीयर्थः तदप्यक्तम्र-‹ आलेव ह्यात्मनो बन्धुः [ भ० गी० ६.।५ }, इति २३७

सु° टी०-तथाऽषि ज्ञानमाच्नेण परिततिः कमणेव हि संसि- द्धिम्‌ [म० गी०२।२०] ` इत्यादिस्मृत्या कमणो मुक्तेहेतुखभ्रवणा- दिति चेन्न कमणः सत्वशुद्धिहेतुखं तदर्थो मुक्तिदेतु्वं तमेष,

विदिता ` [ श्वेता० ३।८ | हस्यादिश्रुतिविसेधान्मुक्तेस्तु बोधमाः ज्ादेवेत्याह-

तव वोधमात्रमुपनेयमत-

स्तव मोहमाज्रमपनेयमपि

तव बोधमोहजनिहानिकरं

वचनं चयी शिरत्ति तखमिति २३८ ।॥

तब बोयेति अज्ञानप्रूलकत्वाद्पि बन्धस्य ज्ञानक निवत्यंत्वमित्याह- लव मोरेति मोहमान निरस्यं वस्तुन्यतिशयः कश्चिजन्यत इत्यथः प्रमाणागोचरस्य मम कुता बोधोऽबोधनिवृिर्वेति चेत्ताऽऽह-- तवेति ।; बोधजनिद्वारा मोहहानिकरमित्यर्थः २२८

अ० ६/०--तदेवं यथोक्तरीत्या स्वस्यापि द्वैतमानस्याविदामात्रवे सिद्धे प्रयगा~ सनो हेयोपादेयामावोऽपि सिद्ध इयाह--तव बोधमात्र मिति यतोऽनथरूपं सवैः मविदयामयमात्मा नियशुद्धबुद्धमुक्तस्रमावोऽतः कारणात्तव बोधमात्रं बुद्धिढत्तिमात्र- मातास्ताधारणाकाराकारितमुपनेयमुपादेयं संपाद्यं नान्यदिय्थः तेन तवापनेयमपि मोहमात्रमेव नान्यदियथः उक्तबोधजन्मद्वारा मोहहानिमात्रं तक््मस्यादिवाक्यस्यापि त्यं नापूवौधानमियाह--तव बे धमोहेति २३८ सु० टी ०--नन्वात्मन्यनथः; पूर्वमासीद्रोधजन्मनि तन्निवृत्तिरित्य- तिय इति चेन्नेव्याह- थैः ~ तव बधजन्मार्न पुरा पन्‌- [कि [> [५ स्तव काश्वदप्यातराया भवात

द्वितीयोऽध्यायः ] सक्षेपशारारकभ ५९९

तम एव पुवैमभवन्न भव- त्यवबोधजन्मनि ततो परम्‌ २३२ 1

तवेति बोधे जाते ततः पुरा पश्चाच्च कशरिदतिशशयोऽस्तीव्यर्थः। तर्द ईनेवर्त्या मावा बोधेनेति तत्राऽऽह-- तम पठेति बोधे सतिं प्राग. विद्यमानं तम एव मवति नापरं किंचिजन्यत इत्यथः २३९

स० गरे ०--पवैपयोक्तमात्रशम्ददरयम्यावर्यमाह--तव बोधजन्मनीति तष प्रयगात्मनो बोधजन्मनि विदोपत्तिसिमये परा ततः पूर्व पुनर्वियोदयानन्तरं वा तवं कश्चिदप्युपादानरक्षणो हानटक्षणो वाऽतिशयो न॒ भवव्यनापेयातिरशयकूटस्थस्रूपलात्त- वेत्यथैः ननु वरियोदयात्‌ पूर्व॑ ममानर्थोऽमूदिदानीं तन्निवृत्तिजौतेयतः कथमतिशया- भाव ईति चेत्तत्राऽऽह--तम एवेति पूर्वं वियोदयाखयि तमोऽ ज्ञानमेवाभवन्न तदति- रिक्तोऽनर्थोऽमुदिलय्थः भनवोधजन्मनि सतीदानीं भवति तम इ्यनुवभेते 4 ततस्तमेनिवृत्तेरपरं बोधकृतमतिश्चयल्पं नामदस्ति मविष्यति च्यः २२३९

सु० टी०- ननु पर्वं तमसा सद्धितीय एवाऽऽ्माऽऽसीदिदानीं तद्‌- मिमव हइत्ययमेवातिशय इति नेत्याह--

तमोऽपि पूरवमभवन्न भव- त्यवबोधजन्मनि तमोिभवः तम एव केवलमिदं सकलं कक (त - तमा वनाऽत्मानं किंमप्यक्रवत्‌ २४०॥

तमोऽपीति तमोऽप्यात्मन्यध्यस्तत्वान्न ततः पृथगासी दित्यर्थः तहिं तन्निवृत्याऽपि सातिशयत्वमिति नेत्याह--न मवतौति कुतस्तं तमो नष्टमिति व्यवहारस्तवाऽऽह- तम एवेति इवं तमोऽस्ति तमो नष्टमित्यादि सकट तम एव वस्तवित्यर्थः। तमो विनेति तम आसीत्तमसा गृढम्‌ ' इत्यादिश्रतेरित्यथः २४०

अ० ठो ऽ--तरहिं तमसो भावामावावतिशयौ मयीति फथमनतिशयत्वं ममेति चेने- खाह-न तमोऽपीति पूर्वं॑बिदयोदयात्तमोऽपि भवेदेवात एवावबोधजन्मनि तमोभिमवोऽपि भवति तमसो व्तुसंसपर्चित्वामावादियथंः ता किमिंदमुद्‌ुष्यते पूर्व तमोऽमूदिदानीं तनिवृस्या कृतङृयता जातेति चेदेतदप्यज्ञानमषेयाह--तम एव केवठमिति पूर्वं तमोऽनथेकरममृदिदानीं तज्निदृयैव कृतङ््योऽमूवमहमित्यादि सकलमपि केवकं तम एवा्ञानमात्रं तु तमो पिनाऽऽमनिं किंमप्यभवत्‌ जसा

६०० टीकोष्वयसमेतं~ [ द्ितीषोऽध्यायः }

सदेकरूप एव॒ तसिन्बन्धमेक्षादिकं स्ैमज्ञानदेव भाति परमाथत इयमिप्रायः २४०

घु ° टी ०-- नन्वस्तु तमस्तत्कार्य तमोमान्रं निवृत्तिस्तु कथं तन्मशी विरोधादिति चेत्त्राऽऽह-

तमः परिहत्य दभ्यते तमसो हानिमता निरूपणा 1 इति सा तम इत्युदीरिता निवरृतिस्तमसस्तमोमयी २४१ तम इति हानिगता हानिविषया यतस्तमोद्श्ायामेव तन्नि

पणं प्रतियोमितया तन्निवरृत्तिस्तमोऽपेक्चते तस्माडूपचरत्‌ सा तम इत्युदीरिता तु सा बस्तुतस्तमोमयी किं त्वधिष्ठानरूपा हि

घटनिवृततिर्धटमयीस्यथंः २४१

अ० टी०--त्तमसो निवृत्तिरपि तम एवेति यदुक्तं तदुक्त प्रतियोगितदभावयोरेकवा- दिति म्नमान्मन्धानं प्रति वोघयति--न तमः परिहूत्येति तमसो हानिगत्ता निरूपण तमो निवतैत इति प्रतिपादनं यृत्त्तमः परिय तमःप्रतियोगिवेनायुदिस्य भ्यत इति छा सा तमोनिवृत्तस्तम इषयुदीर्तेक्ता न॒लात्मवसतवपक्षया तु तमसो निवृक्तस्तमोमयीलयस्माभिरुक्तमिति योजना अयं भावः--तमो नाऽऽतमनि परमाथ॑तः संगतं ्षमाध्यतेऽसङ्गवूटस्थखप्रकाशे तद्विपरीतस्व तमसो विरोधाकि त्वरोपितं तत्र ततप्तििष्यते यत्राऽऽरोपितं धरतिपिच्यते तत्र॒ तजिवत्यानुरूपो दि बङिरितिन्यायेन तदानुर्यादनिवेचनीयाज्ञाननिवृततिरप्नि्वचनीयैव बोधो हात्र निवृत्तिशब्दाथः कालत्रयामावबोधठक्षण इययप्रा्तमेब प्राप्तवपप्रतिषिष्यते दिष्यभिवपननिषेधवदितस्तमो- रूपा तमोनिदृत्तिरिति वाक्परवत्तिमात्रेतदुक्तं मिध्यात्वाभप्रायेण पुनस्तमःप्रतियोगिका- भाबाभिप्रायेणेति २४१

सु° ठी०-तथाऽपि यावन्नीवश्रुत्या विदुषोऽपि नित्यनेमित्तिकप- वृत्तः कृतो बषोधमाचान्भुक्तिरिति चेन्न तस्या अविद्रद्विषयत्वा- दिष्याह-~

विधयश्च कर्मविषयः स्वतमः- पट ब्ृते तमि बहिमंनसि

{ द्वितीयोऽध्यायः ] संक्चेपशशचारीरकषम्‌ ६०१

कुत एव सम्यगवबोध तमसि प्रवृ्िरिति संभवति २४२

विषयश्चेति कुतस्तमःपरलाच्ृतविषयत्वं विधीनाभित्याज्ञङ्क्य विश्ि- जि बहिमनसीति। आत्मनो बहिः कर्तेत्वमोक्तत्वादो मनो मिमानो यस्य ताहशशमव कभ विधया ऽधकु्बन्ति त॒ सम््बोषहताज्ञानतत्काषा- ध्यास स्वा पवतन्त इत्यथः २५२

अ० ठी°--तदेवं प्रयक्षादिविरोधं ब्रह्मात्मनि वेदान्तसमन्वये परिहयेदानीं कर्मकाण्डे विरोधमपि परिहरति--दिधयश्चेति कम॑विपया विधयश्च स्वतमःपटलवुते बहिमनसि स्यि सति प्रवतेन्ते तवावियवस्थायां भरन्तिसिद्धकतैवायादाय त्वां प्रव्रतेयन्यविदावद्धि- षयं कमेकाण्डमित्यथैः इदान सम्यगवबोधेन निराकृते तमा सतीह कमसु कुत अवृत्तिः संभवति क्रियाकारकफल्भेदवदधेरपमरदिलवानरविषयं कर्मकाण्ड कथं त्वामिदानीं प्रतैयेदित्यथः | विदयावस्थायामधिकार्यभावाद्विषीनामपि प्रामाण्यमिवयभिप्रायः ॥२४२॥

सु° टो०- ननु जीवन्मुक्तोऽपि मोजनाद्ाबिव कर्मस्वपि प्रवर्तता

कः

भिति चेन्न कामनाविरहादिष्याह--

विदिते पड भगवतः परमे

परिपुष्कटे परमतृपिमतः

तव तृष्णया विराहेतस्य कर्थ

पिथिषु भ्रवृत्तिरपवर्गवतः २४३

विदित इति परिपुष्कले सजातीया दिभेद्रहित आत्मता 1 [ कप [० कः तेन बाह्यण्यादध्यभिमानामाव उक्तः तुपिभच्व हतुः--अपत्रगवत अ।पङामस्प्त्यथः २४३

1

अ० टी०--यथा बिदयायां जातायामपि प्रयक्षादि प्रवततेऽन्यथा जीवनासंम-त्तथा विधयोऽपि देहधारणकले प्रवर्तन्तामिति चेन तस्यां दशायां पारटेकिकफठेच्छभावात्तया ॥विना तदर्थ प्रच्यनुपपत्तः प्त्यक्षदेश्च बाधितानुयृत्तिमात्रलादिदुष इत्यभिभत्याऽऽह-- विदित इति पररेपुष्कसे क्रियाकारकादिसवैन्यवहाराणोततया प्च्छेदाभवातरिपूर्णे भगवतः परमे सर्वोत्तम पदे रिदिते राक्षाक्ृते सति परमतृक्िमतः संप्र्तसकलकामस्य परमानन्दरूपस्य तवात एवाव चनस्रगादिविषयया तष्णया रहितस्यापवगवतो निवृत्तसव- देशस्य कथं मिधिषु प्तृ्तिनं कथमपि द्वारामावादियथः २४३

५६

६०२ छोकाद्रयसमेतं- [ द्वितीयोऽध्यायः ]

सु° ठ/०-- ननु कथमेकस्य कमंविधेरेकमेव परति प्रवृत्तिरपवृत्तिशय- <व्याशद्क्य दृशामेदादिति कुशन्तमुखेनाऽऽह-- अभिचारकर्मविधया हि यथा फलभागवाधमनु बापयुजः करणाद्कागनिरपाख्पतया

विधयस्तथेव परमात्ममतेः २४४ अभिचरेति यथा हि वैरिवधफलश्येनादिविधषः क्रोधाविशयगद्रह्य- वपेऽपीष्टत्वाद्यमिमानिनि वर्तमाना अपि तस्यैव पुंसो बहुविधनिषे- धकञाच्ामियुक्तस्य शयेनफठे बलवद्निषटहेतुतवं, मावयतो, वीतक्रोधस्य फल मागवबाधाद्भाधेता मवन्ति तस्मिन्न प्रवतन्त एवमद्रतबरह्मसक्षा- स्कारादेहा दिपपथ्चबाधे सति मावनायाः करणाधंश्चत्नरयबाधादेवंभिद्‌ धति विधयः प्रवर्तन्त हत्यर्थः २४४ अ० टी०--ननु फलेच्छाभवेऽपि यावजीवादिशाघ्ञं कतैव्यतां कमणां बोषयेदे- वातः कथमपरृततिविदुष इति चेत्त्राऽऽह--अभिचारेति अभिचारकमैविधयो दिस्यात्सवौ भूतानि " नाभिचरेत्‌ इल्यादिग्रतिषेशा्ाधज्ञानसंस्कारवत)ऽमिचार- भावनायाः फठ्मामस्य भाव्या्ञस्य कधितवप्रतिपत्तेमौच्यबाधमनुबाधयुजो बाधिता प्रदृ्तिकरा यथा तथेव परमात्ममतेविंदुषः करणादिभागनिरूपणास्यतयाडद्वैतामतच्वा- वगमे कप्रैकरणफठादिसवेभागस्यैव बाधिततया सथे एव विधयो बाधयुजो भवन्तीति योजना 4 एतदिह ताप्पर्य-यद्यपि कर्मकाण्डस्य चक्षरदिवद्विभरमहेतुतम्ि निदृषे- दरूपवद्विदान्तवतस्वाथैतत्पयेपपत्तेस्तथाऽपि भान्तिसिद्धक्रियाकारकफकमेदावलम्बनेन -तदुपहितमेव सार्थं बोधयति मैकाण्डं वेद न्तवाक्यवत्प्रतीयमानमेदापवदिनेति यावद्ध- दटृष्टवनपवादस्तावत्पूवप्रबतैकतया प्रामाण्यं कमते यथाऽमिचारविधिर्दि्ादोषानभिक्गत- याऽनेनायुं दिंसिष्य इति भावयन्तं पुरुषपराश्रिय॒तदुटृष्टवनपवादेनैव तं तत्र प्रबतैयन्‌प्र- माणभावं भजते तद्रत्‌ यथा पुनर्हिसानिषेधराख्रसंस्कारतया बाधितमान्यांशामभिचार- आबनां पदयन्तं बोधपितु प्रतेयितु वा शक्नुबनमिचारविधिसतं प्रति प्रमाणभावान्निवषते तथा वेदान्तवाक्यादद्ैतामतचज्ञानवाधितसकठभेदवन्तं बोधयितुं प्रवतेयितुं चाशक्नुषन्तः कर्म विधयो विद्वासं प्रति प्रमाणमावाजिवर्वन्ते २४५ छु° ठी ०-परवैश्टोकध्वनितं केमुतिकन्थायमतुसंधरे- यदि भाव्यभ्ागविलपे भषै- त्फलपावना कथमिहीन्सहते

दवितीयोऽ्यायः ] सं्षेपशारीरकम्‌ ६०३.

करणादिभागविखये भवितुं विधिरन्तरेण षटते ताम्‌ २४५॥ यदीति माष्यरूपेक मागक्ठयेऽपि वेद्रधारिफटिक्षा (* मावना, न. मवेत्कथमंज्ञत्चयस्थापि विये नित्यादिक्मभावना स्यादित्पर्थः +. नन्वथमावनांऽशत्रयप)मावे. मा मू्िङदिव्यापारासिका तु शब्दम वना कुतो नेत्याश्ङ्क्यार्थमावनाविषया हिसा नतां बिना घटत इत्याह-- विधिरिति २४५ अ० टी०--ननु कथं करणादिवाधेन. बिधीनामप्रवृत्तिरिति वेद्धावनाया असंभवा- द्रियाह-- यदि माभ्येति फठमावनाऽभिचारादौ भाव्यभागविख्ये सतति यदि भवेदत्रयवती भावना यदयेकांशविरहमत्रेऽपि भवेदिति यावत्‌ तदा करणादिभाग- विल्ये करणेतिकतैन्यतामाग्यरूपसमस्तांशविल्ये सतीह वेदान्तेषु विधिरभीवितुं कथमुत्सहते भावना कथं स्यादियर्थः मा सिध्यतु भावनेति वचेत्तत्रःऽऽह--अन्तरेणेति तां भावनामन्तरेण विधिनं घटते विधिपदं मध्यमणिवदुभयन्न संबध्यते | टि क्रियाका . स्कफठ्मेदमन्तरेण विधिरपपदयत इयथः २४५ घ॒° दी ०--अस्तु मावनाविधावय दोषों नियोगाद्‌ तु नातुप- पत्तिरिति. चेक्नेव्याह-- अधिकारिणं विषयं विना नियोगवुद्धिरुपपततिमती विना तमस्तदुभयं घटते

विदितात्मनश्च तमो घटते २४६

अधिकारिणं चेति नियोज्यमित्यथंः विषयं कृतिद्वारा नियोगनिषूपकं धात्वर्थं यथा वीतक्रोंधस्य वधकामनाविरहान्न स्थनः कायं इति विषय नियोज्ययोरमावान्न श्यननियोगधीसंमव एवं विदितात्मतक्छ- स्यापि तमसो निवृत्तो तक्कृतयोर्बिषयनियोञ्पयोरमवान्न कमसु नियो. गधीरिच्यर्थः) २४६

अ० टीर~भावनाया अभावे विध्यसंभव इत्युक्तं प्रपञ्चयति--अधिकाररिणं चेति यद्रा भावनावाददष्टया विध्यभावेऽपि नियोगवादटृष्टया तत्संमव इलयाशाङ्क्य तत्रापि समाऽनुपपत्तिरियाह-अधिक्षारेणमिति अधिकारी नियोज्यः नियोज्य.

# मन्थोऽयं स, पुस्तकस्थः + अन्धोऽयं ल, पुस्तङ्स्थः

६०४ दीकादयसमेतं- [ दितीयोऽध्यायः ]

विषयौ विना नियोगबुद्धरनोपपत्तिमती घटत इत्यथैः कथमिहाधिकारिषिषययोरभावो येन नियोगासंभव इयत आह--न विनेति हि विनाऽऽत्मतच्ाज्ञानमहं ब्राह्मणो ममेदं कार्यमियादिवुद्धिरुपपदयते अस्वेतदपीति चेन्मैवं तच्छज्ञानबाधितत्वात्तमस इव्याह- विदितात्मनश्चेति २४६ सु० टी०-मन्वविद्रद्िषयसवे किधीनां बाधितार्थत्वादप्रामाण्यं स्यादिति चेन्न पारमायकप्रामाण्यबाधेऽपि भ्यावहारिकत्वाविरोधादि- त्याह- व्यवहारगोचरमतः सकलं विधिवाक्यमित्यवगतिं मनि उपनीय बेदशिरसो विधिभि- नँ विरोध इत्यपि समाकटय २४७ व्यवहरेत + ततश्च तद्विरोधेन वेदान्तानामप्रामाण्यं शङ्थसंमाषनः मित्यर्थः २४५७ अ० टी०--तस्माद्भान्तिसिद्धक्रियाकारका्यवरम्बिाव्कमैकाण्डस्य वेदान्ताथना- धकत्रं संभवति रं तुं व्यवहारगेचरमेव प्रक्षवत्तस्यापि प्रामाप्यमिद्युपसंहरति-- उयबहारगो चरामि ति निगदव्यास्यातमिदं पद्यम्‌ २४७ सु° टी--तदेवं सांख्यय गादिस्मृतिभिस्तन्न्यायैश्च समन्बयाविरो- धमाद्यपाद्ाथमेवं समन्वयेत्यादिना तत्तन्मतनिराकरणं चा5ऽरम्भप्पादी- त्यादिना द्वितीयपादाथमेवं सृष्टयादिशरुतीनां जीवश्रुतीनां चान्योन्या- विरोधं त्तीयपादाथमेकाज्ञानविकल्पितमज्ञानतनज्नेव्याङिना निरूप्य तेनेव वचेन्दरियादिश्रुत्यविरोधं चतुर्थपादा्थं सिद्धममिपेव्याद्पपरवेद्‌ा- न्तानां मेदय्ाहिमानान्तरविरोध(#खण्डनमध्यायार्थमु पसेहरति- 9 [९ [4१ > एवं वेदान्तवाक्येरवगतिपदवीमद्वये नीयमाने परत्यक्तसे समस्तदयरूति तमसि क्षीयमाणे सयः स्वराज्ये वय्यवाते परमसुखभुजि स्वच्छयेतन्यमातरे रोषो मानान्तराणामपि दुरवगमस्तत् दूरे विरोधः ॥२४८॥ इति श्रीसवज्ञात्ममहामुनिरिरविते संक्षिपशारीरकेऽविरोधा- भिधो द्वितीयोऽध्यायः २॥

# म्न्थोऽवं ख, पसलकस्थः +

"== '"-~--------_~~_--~-~---~--- 9 ध्य

[ दितीयोऽध्यायः 1 संक्षेपश्ञारीरकम्‌ ६०५

एवमिति अद्ये प्रस्यक्तसते वेदान्तेरमिभ्यक्तिं नीयमान इति विरोध) विषय उक्तः समस्तद्रयकरतीति मेदस्याऽऽविधकलवान्न तद्राहिमिः सम- न्वयस्य विरोध ह्युक्तं स्वाराज्यमित्यादिफलोक्त्या स्वरूपमाचावशे- पाद्विरोपे कैमुतिकन्यायः सूवितः २४८

हत्यप्िचिदुपाध्यायमिश्रभ्ीपुरुषोत्तमविरवितायां सुबोधिन्यां द्वितायाध्यायसंग्रहः

अ० ठदी*--तस्मद्वेदन्तेम्यो ेतामत्वावगतो मानाम्तरविरोधः समेऽपि शङ कनीयो मानान्तराणामपि तदान बाधितवेऽसखावगमादियध्यायायमुपसंहरति-एव मिति। एवमविरोधेन षरेदान्तवाक्यरदये ब्रह्मत्मरूपेऽवगतिपदवीं नौयमाने तन्नाऽऽन्तरीयकतया समप्तद्रयङृति सैदैतोपादाने तमसि प्रयक्ततवे सदयः क्षीयमणे सति तपि खच्छचै- तन्यमात्रेऽनुदितानस्तमितष्ठप्रकाशज्ञानैकस्वभवे परममुखभुजि परमानन्दमनुभवति स्वारा. ज्येऽवप्ति मानान्तराणां शेषोऽपि दुरवगमेो मानान्तरावशेष एव तदा भबति तत्रैवं सति तक्छृतो विरोधो द्रापास्त एवेति योजना २४८

इति श्रीह्ृष्णती्थैशिष्यरामतथैकृतायां सेक्षेपशारीरकटीकायामप्वयारथप्रकाशिकायां द्ितीयोऽव्रिरोधाभिधोऽष्यायः समाप्तः

अथ तृतीयोऽध्यायः

खण दी°--अध्यायद्वयेन ज्ञानपोष्कटयसिद्धेः किं तुतीयारम्मेणेत्या- क्षिप्वािरोधेन समन्वयदाढ्यसिद्धावपि साधनाप्रतिपत्तनं ज्ञानपौ- स्कल्य मिलि तज्निरूपणायाऽऽरभ्यत इष्याह--

रुत्वाऽविरोधमुपपन्नसमन्वंयोऽथ बह्लात्मततामतिरयं पुनरप्युवाच बह्मात्मताफलशिरस्कमतिं प्रसूते यत््राधनं तदखिं प्रतिपित्समानः १॥

्रुतवेति तेनाविरोधबोधस्य साधनप्रतिपित्साहेतुत्वादृध्याययोः संग. तिरुक्ता ननूपपन्न बह्मात्मतामतेः किमर्थं साधनपेक्षेति तवाऽऽह-- जलाततेति उत्पन्नाया अपि विद्यायाः परिपाका्थं किं साधनं मयाऽनुष्ठेयमिति जिज्ञासमान इत्यथः

अ० ठीऽ--तदेवं सबैवेदान्तानां प्रघ्यगेकरसे परे ब्रह्मणि समन्वयं विरोधपरिहारेण दृटीङृव्येदान। यथोक्तत्रहाज्ञानसाघनविचारपरं पुतीयाध्यायमवतारयिष्यनादो रिष्यप्रश्नम- चतारयति -श्रुत्वाऽविरोधमिति अयं जिज्ञासुः शिष्यः प्रथमाघ्यायनिरूपितवे- दान्तसमन्वयस्य परैरुद्रावितसधैप्रकार विर धरपरिहारं श्रुतो पपननसमन्वयः सम्यक्संभावित- समन्वथोऽत एव ब्रह्माततामतित्रेह्यास्भेक्यमतिरेव सम्यक्तखज्ञानं नान्यदिति निश्चितमतिः सनथाविरोधश्रवणानन्तरं गुरोरविरोधनिरूपणादुपरमानन्तरं वा पुनरप्युवाच पप्रच्छेति योजना किमिच्छलुवाचेति तदाह --बह्यात्मतेति ब्रह्मातमता मेोक्षस्तदेव फलं परम पुरुषाथरूपं रिरस्ुद्यभानं यस्या मतेस्तां मति ब्रह्मातमत्ाविर्भावकारिणीं साक्तानमोक्ष-

फलं धियं यत्साधनं साक्षातारम्परयेण कारणं प्रसूते जनयति तदखिकमेषं प्रतिपित्समानः प्रतिपत्तमिच्छलुवाचेति योजना

सु° ठी ०-उक्तजिज्ञासाभव प्रपश्चयति- एदपयंमखण्डवस्तुषिषयं वेदान्तवाक्यस्य य- सपुषं वणितमस्य भ्रुदपहतिमां नाम मानान्तरः

ग्‌, ध्योत्यन०।

६०८ टीकाद्यसमेतं- [ वृतीयोऽन्यायः ]

किं वस्थाः परिनिष्ठितस्वविषयध्वान्तच्छिदो जन्मने वियाया वचनाहते किमपरं छत्यं भवेत्साधनम्‌

रेदंपर्यमिति अस्य मानान्तरेरपहतिमां मृन्नाम क्तं तस्या इत्य स्वयः परिमिष्ठितेति हष्भूमिस्वविषयाज्ञाननिवृत्तिक्षमाया इत्यथः वचनादिति वाक्यानुसधानाहत इत्यर्थः २॥

अ० ठी०-- एतेन द्वितीयतृतीयथोरध्याययोहेतुहेतुमद्वावरक्षणः संबन्धो दर्षितः रिष्युमुत्सामेव विशदयति--एेदुंपय मिति पूरव प्रथमाध्ययि यदवेदान्तवाक्यस्या- खण्डवस्तुविषयमदंपयं वणितमासीदस्येदंपयैष्य मानान्तर; प्रयक्षादिमिरपहतिर्विरोधो मा नाम मूत्तत्परिहारस्योपपादितघ्ात्तत्र नास्ति ममासंभावनाशङ्का रं त्वन्यदस्ति बुभुस्सित. मिति योज॑ना तेदेवाऽऽह--अस्या इति अखण्डव्रह्माप्ैक्यमतेरस्या विधायाः किटक्षणायाः परिनिष्ठितः सिद्धख्यो यः स्वविषयः स्वप्रमेथ॑तद्रतध्वान्तमज्ञानरक्षणं छिनत्तीयेवविधाया जन्मने चनान्महावाक्यादते किमपरं साधनं कृटयं भवेन्मया कर्तव्यं भवेत्तन्मम वबुमुस्सितमिलयथैः एतदुक्तं भवति---यद्यपि मानान्तरविरोधपरिहारद्वेदान्त- वाक्यजनिताखण्डवस्तुज्ञानमेव सम्यन्ञानमिति ममास्ति दृढनिश्वयस्तथाऽपि शब्दयुक्ति. परतच्रतया तदनुसंधानावसर एव॒ तदेवभासते केवखवस्तुपरतव्चतया ब्रह्मासाकारेण दृढा वियोत्पनना ददयतेऽतः केवख्वस्वाकारबुद्धधुत्पत्तिसाधनमनुष्ेयं किमपि भविष्यति यत्सं- पत्तावनायासेनो क्ता बुद्धिटंढा स्वयमेवोत्ययते तवृनुमुस्सितं कृपया कथयेति

° टी ०-- गुरुस्तुतीयस्व पादार्थान्षगृह्णन्साधनानि कमेणाऽऽह-- वैराग्यस्य दृदत्वमेकमपरं तच्ंपदाथज्ञता वाक्ये निगुणनिष्ठिते सकले न्यायादियत्तामतिः सम्यगज्ञानसमीपदूरभवयोर्हतवो विवेकन्ञता वाक्याथभतिपत्तिसाधनमिदं यतेन छष्यं यतः वेराग्यस्येति तच्च जीवस्य लोकान्तरगतागतिनिरूपणेन वेराग्यद्‌ा- हचमाद्यपादे द्वितीये पदा्थद्रयज्ञोधनं तुतीस नि्गुणवाक्येषु शाखान्त- रायापुनरुक्तपद्‌) पसहारः सगुणेषु तद्रशगुगोपसंहारानुपसंहारां चतुथं तु विद्याया अन्तरङ्गस्य शमादेबंहिरङ्गस्य यज्ञादेर्विवेक इति एतानि यतेनित्यान्येवेत्याह- यलेनेति अ० ०--गुरः पृष्टमथेमाविष्कुवेन्नाह -वैराग्यस्पेति येरगयदादमेकं ताव- त्का साघनमपरं द्वितीयं तच्पदाथश्ञोधनं सकटे निगुणनिष्टिते वाक्ये न्यायद्णोपसं-

[ तृतीयोऽध्यायः ] संक्षेपशशारीरकम्‌ ६०९

हारन्यायत इयत्तामतिवाक्यपश्माणावधारणं तृतीयं चकारादुपासनपरवाक्येष्वपीयत्तावधा- रणं समु्वीयते रएतदप्युपासकानुप्रहाय भविष्यतीति भावः चतुर्थं साधनमाह-- सम्यगिति समीपमवो हेतुः संनिपलोपकारको दूरभव आरादुपकारकः अनयेर्ह- लोरविवेकङ्तेतीदं चतुष्टयं वाक्यारथप्रतिपत्तिमस्मिनध्याये चतुर्भिः पदिः करमेण प्रतिपायमानं यते: संन्यासिनो यत्नेन क्त्यं कतैव्यमिति योजना यतिम्रहणेन तस्यावक्यमनु्रयल- मेषां विवक्ष्यते एतेषां साघनानामननुष्ठानि यतेः प्रलयवायापत्तेः तथा यतिनैवैतानि सम्यगनुष्ठातुं शक्यानि नान्याश्रमिभिस्तेषां तत्तज्कियास्चधिक्ृतानां सवौत्मना यथोक्तसाध- ननिष्ठत्ानुपपत्तरिति द्रटन्यम्‌

सु० टी ०~-नन्वनेकसु खस्षाधनवति संसारे कथं वैराग्यं कथवातस्य

विद्याहेतुरव मिति चेत्तत्ाऽऽह-- संसारदोषमवधारयतो यथाव- द्ेराग्यमुद्धवति चेतसि निष्पकम्पम्‌ यैराग्यजन्मनि द्डे सति भरवृत्ति- स्तत्पपदाथपरिशोधनकर्मणि स्यात्‌ संसारेति निष्प्रकम्पं निश्चलम्‌ पदाथ विवेचनहेतुव्वाच विद्यासाध- नत्वमिव्यर्थः अ० टी ०~-तत्र वैराग्यमेव तावत्कथं संपाद्यं को वा बहज्ञानो्पत्तौ तजन्य उपकार इत्यपेक्षायामाह--सरं सारद षमिति रागक्रन्तचित्तस्य॒पदाथद्रयतचावधारणासंम-

वद्विराग्ये सति तु तत्संमवा्पदाथंजञानपूवैकाक्याथोवधारणानुकूठे श्रवणादौ प्वृ्तर्राम्य- कृत उपकार इत्यथैः अक्षरयोजना सुगमा

खु० टी०--एवंविधे संसारे दोषाबधारणमपि कुत इति वचेत्तताऽऽह- संसाररूपमवगच्छ विविच्यमानं यस्मिञ्श्रुते भवति तद्विषया जुगुप्सा वेदः प्रकाशयति संसरणं यथाऽस्य जीवस्य जन्ममरणे बजतः क्रमेण ५॥

संसरेति जुगुप्सा निन्दा तद्विष चनोपायमाह-वेद इति कथं प्रकाश्षयतीत्याहु-जन्मेति ' पश्चम्यामाहूतावापः पुरुषवचसो मवन्तीति

६१० दीकाद्यसमेतं- [ तृतीयोऽध्यायः ]

[ छान्दो० ५।९। ] तद्यथाऽनः श्समाहितम्‌ ' [ बह० ४।३। ३५ ] इत्यादिनत्यथः ~ अ० टी०-- तर्हिं संप्तारदोषमेव कथमहमवधारयेयमिति जिज्ञासमान प्रयाह-- संसाररूपमवगब्छेति विप्रमाण्रल्माश्रिय संसारस्य दुष्टवं व्यत इति तत्राऽऽह--वेद इति यथा करमेण जन्ममरणे त्रनतोऽस्य जीवस्य संसरणं वेदः प्रकाशयति तथा विविच्यमानं -संसाररूपमवगच्छेत्यन्वयः सु° टी०-ननुः कथ बरह्मणः संसरणं नित्ययुक्तत्वादित्याशङकब सत्यं स्वामाविकं तकिं त्वनाद्यविद्याकल्पितलिङ्गशरीरोपधिकजी- वत्ववशादेवेत्याह- शुद्धः परो खलु वाङ्मनसव्यतीतः संसारदुःखमतिदुःसहमश्नुवीत स्वावि्यया हि पर एव जीवभाव- मागत्य संसरति लिङ्कसमागमेन

शुद्ध इति 1 यतो वामादिव्यतीतोऽत एव वस्तुतः संसारदुःखमानि- स्यथः

-अ० टी ०~-ननु जीवस्य संसरणमिति कथं विश्ञेपनिदश्चो य.बताड््धैतवादे परस्माद॑न्यो जीव इति चेत्व्यं तथाऽपि जीवभावापव्थेव चिदासमनः संसारवि स्स्येणेयेतदुपपा- दयन्नाह-श्चुद्धः पर इति परः परमात्मा दुःसहं संसारदुःखं खल्वक्चवीतेति संबन्धः| कुतो यतः शुद्धो निरञ्जनः कुतः शुद्धो यतो वाञ्बनसव्यती ते वाच्बनसगोचरसवेग्यवहारा- तीत इयर्थः हि स्ैन्यवहारागोचरे वस्तुतः संसारभ्यवहार उपपद्यत इति भीवः तर्हिं किं परस्मादन्यो जवो यस्य संसारो हन्त॒ तरिं कथमद्वैतमतल्थितिरियत आह-- स्वाविद्ययति। परः परमातमा साविदययया स्वाश्रयविषयाज्ञानेन कल्ितलिङ्ग- समागमेन वक्षयमाणटिङ्गररीरात्माध्यासाजीवभावमागदय संसरति तोभ्न्यो जीवोऽङद्गीकृत इयथः एतच्च इन्द्रो मायाभिः पुरखूप इयते ' [ बृह० ५। १९ ] इादि- बेदान्तप्रसिद्धमितियोतनाय हिशब्दः

-------------------~ ~ -

ग, गम्य सं"

( तृतीयोऽध्यायः ] संक्षयशञारीरकम्‌ ॥. ६११

क्ष

° टी०- तर्हि मुक्तिरपि सोपाधेरेव स्याद्रृद्धस्येव म॒क्तिमागित्वाः चेन्नत्याह-

बहव संसरति मुच्यत एतदेवं

दोवारिकं भवति संस्रणं तस्य

मुक्तिः पुनभेवति विद्रपुषेव तस्य

स्वाज्ञनतः स्वमाहमप्रतिबापतन्

ब्रहवेति सोपाधिकस्य बन्धो येनेवं स्याकछि त॒ परस्यैवेत्य्थः। क्थ बरहि शुद्धः पर इत्युक्तं तत्राऽऽह--दौवार्किमिति तस्य परमास्मखूपेण संसारित्वं किं त्वविद्योत्थटिङ्खद्रारकरे तत्सापेक्षमिव्र्थः ताह मुक्ति रपि किं सापेक्षष्पेण नेत्याह- मुक्तिरिति कुतोऽयं विशेष इति चेत्त जाऽऽह- घेति हि बवस्तस्वमावानुरोध्यज्ञानं येन तत्क्रुतदन्धस्य. वास्तवत्वं स्यात््म्थमन्ञानं तु स्वाभाविकवस्तुमहिमानुरोर्घाति तत्कृता माक्तराष स्वाभावक त्यथः ५॥

अ० टी०--ननु.यस्य बन्धस्तस्थेव मुक्तिरिति निप्रमाके्रप्य परस्यैव संसारबन्धो चक्तव्यस्तस्यैव. मुक्तेमाक्वात्सोपाधिकस्य तस्य सप्तारिले मुक्तेरपि सेोपाधिकस्यैव स्यात्त. चायुक्तं मुक्तावुपाधिसद्भवि मुक्तवग्याधातादिति चेत्त्राऽऽह--बरह्मेवे ति ह्यपाधि- विशिष्टस्य संसरोऽस्मामिरुच्यते येन प्रसज्ञयेम वितेधं किं तु ब्रह्व संसरलयतदेव ब्रह्म म॒च्यत इति वदामः तिं किमिति तस्य ससरणे जीवभावो ग्यास्यात इति तत्राऽऽह~ दौवारिकमिति तस्य॒ परस्य संसरणं प्रति ठिद्गसमागमनं दौवारिकं ब्रह्मणि स्वतः शद्धे लिङद्गसंगमः संसारारोपद्वारम,त्रं पुनस्तद्रैशिष्टवेन संसरणमसङ्गलघ्य तद्रैलिष्टवायोग- दिय्थैः संसार इव मुक्तौ तस्य द्रारपेक्षत्याह--प्ाक्तिः पन रेति चिद्रपुमेतीत्थं- भवे तृतीया वस्तुतो नित्यमुक्तवादियथै; उक्तव्यस्यायां करमेण दतद्रयमाह--ष्वाज्ञा- नत इत्या लिङ्घसमागमस्याज्ञानकृतवादज्ञानतः ससरणं तच्च वस्तुतो वस्तु स्पुदा- तयज्ञानस्याऽऽये प्रितवादारोपितस्य चाधिषटने विकारहेतुतासंमवादज्ञानङृतोपाधिसंवन्धा- ध्यासद्ारा चिद्रालैव संसरत्ीय्थः मुक्तिः पुनः स्वमहिमप्रतिबोधतः केवटवस्तुमहिमानु- रोधिज्ञाननिबन्धना भवतीति वस्वनुसासिविात्तच्ञानस्येयथः यद्यपि वाक्यजन्यद्रयधी - नाऽङ्ञाननिवृत्तिरूपा मुक्तिस्तथाऽपि खरूपानन्दाविभौवरूपा नन्यपिक्षेति मावः ॥.

सु० टी ०-अज्ञानमेव तहि चिङ्गद्ररके स्यात्संसारवद्स्वाभागेक- स्वाञ्जञानस्य तु वस्त्वनुरोधित्वाक्किमन्तःकरणोपरागेणेति येन्नेत्पाह--

स्वाज्ञानान्वयिनीं चिदेव भवति स्वज्ञानमस्याः पुन-

नरत्यन्तःकरणोप्रागशबीतावं विना युरफितः

त्‌

६१२ टीकाद्रयसमेत- [ तुतीयोऽध्यायः }

कूटस्थे तमस्विता घटते नो विक्रिया तत्र न- स्तस्मादेष पिष ईषदुचितः स्वीकतुमेते प्रति

सा्ञानेति शयुद्धस्याज्ञानसंबन्धः शबरस्य ज्ञानिखमिति युक्तित एवाम्युपेयमिव्यर्थः का युक्तिरिति वेत्त्नाऽऽह-- कटस्य इति अन्ञानित्वं हि काल्पनिकत्वान्न कोटस्थ्यविशयुद्धचादिना विरु- ध्यत इ्युक्त तु ज्ञानित्वं तथा तस्य विक्रियारूपत्वात्‌ एवं चास्य तत्र कूटस्थेऽसंमव एवेति युक्ता परिणामिबुद्धिद्रारतेत्यथंः चेवं ज्ञानस्य वस्त्वनुरो धित्वविरोधो विषयकोट) बुद्‌ध्यनयेक्षत्वादिति मावः। कथं तहि भिन्ना्रयन्ञनाज्ञानयो्बाध्यबाधकत्वं तत्राऽऽह-तस्मादिति दयोशध्िद्ाश्रयसाच्सद्रारत्वद्वारत्वरूपे षडमेदमाच्रेण काऽपि क्षति- रित्यथेः एते प्रति ज्ञानाज्ञाने प्रतीत्य्थः

अ० टौ ०--एवं तदज्ञानमपि परोपाधिकमेवास्तु संसारखत्तस्यापि वस्तुस्वभावानुरो- पिल्लाभावज्ज्ञानस्य वस्तुख्भावानुरे धिघादन्तःकरणोपरागमन्तरेणेव तम्प्राप्तिरस्विति चेत्तत्रऽऽह--स्वाज्ञानान्व यिनी ति चिदेव निरूपायिकाऽन्तःकरणादिसंबन्धद्वारमन- पेक्ष्य स्वाज्ञानान्वयिनी भवति युक्तित इति संबन्धः तथाऽप्याशितः पुनः खज्ञानमन्तः- करणोपरागलक्षणं शबलीमावं विना युक्तितो नास्तीयन्वयः उमयत्र युक्तेमाह-- कुटस्थ इत्यादिना कुटस्य निर्विकारचिन्मात्रे तमखिताऽ्ञानान्वयिलं न॒ घटत इ[ति न] अपि तु घटत इति योजना हज्ञानसंबन्धः कौटस्थ्यविरोधी चिदात्मस्रूप- प्रकाश्यस्याज्ञानस्य चिदात्मस्वभावविरोधित्वायोगात्‌ किं तु विरोधिभवदज्ञानं चिदात्मनः डुद्धतादिप्रतिमासं विरुणद्धि अज्ञानतत्का्यसंबन्यो ह्यञ्युद्धिरियतेज्ञानसंबन्धस्य कौट- स्थ्याविरेधान परिणाम्यन्तःकरणादिद्रारतं कट्नयमिति भावः अज्ञानसंबन्धस्य कौट- स्थ्याविरोधमुक्तं सफुटयति-नो विक्रिया तत्र इति अज्ञानसंबन्धमात्रेण यदि चिदात्मनि विक्रिया भवेत्तदा तस्य विरोधिता स्यात्तन्नास्ति नोऽस्माकं तत्र॒ चिदात्मनि विक्रिया प्रतिभाति सुपुप्तावज्ञानसंबन्धेऽपि तत्र विक्रियानुपम्भादिय्ः अ्थाज््ञा- नस्य परिणामिमनोद्रव्यद्वारता सिद्वेयुपसंहरति- तस्मादिति ज्ञानं द्यगन्तुकं परि. णामस्तस्य खतःकूटस्थत्रायरिणामिद्रनयान्तरसंबन्धद्वार्मेषटम्धं॑तचान्तःकरणश.बल्यं तेन विना ` तददरशनादेवमपि ज्ञानस्या ऽऽश्रयकोटविवान्तःकरणद्वास्वपिक्षणादि षरयकोटौ तदनपे- क्षणत्केवटवस्वाकःरतया वस्तुस्वभावानुरोधिखस्य चाभरिरोध इत्येष विप्र ईषन्मात्र एते ज्ञानाज्ञाने प्रति स्वीकतुमुचित इयथः

[ तुतीयोऽव्यायः ] सक्षेपारीरकमू ६१३

स° टी ०-कोंऽसादुपाधिः संसारद्रारभिति चेत्तत्राऽऽह- > विणि पुयष्टक भवात तस्य प्रस्य माहा ~, तेनान्वितस्य तु नभोमलवद्वचटीकम्‌ @ कि ति * . दुःखं तरेधा पति संप्रणाभिधानं 9 [क [थ ^ नान्यः प्रादाधकरूपकदास्त जवः ९॥ ुरयटकमिति तु लिङ्गमाच्रमित्यधैः बरिधाऽऽध्यात्मिकादिमेद्मिन्नं यदृदुःखत्रयं तदेव संसरणमित्यर्थः अस्तु तहि जव एव संसारोन परमात्मनीति चेत्तचनाऽऽह-- नान्य इति ! स्वताश्चदासमतया पराजीबवो भिन्न इत्यर्थः ९॥ अ० टी०-तदेवं पिदामनोजज्ञानसंबन्धोऽज्ञानमान्रदरारकस्तस्य संसारस्वज्ञान- कायटिङ्गसंघातद्रारकस्त्लज्ञानमपि लिङ्गदारकं मोक्षस्तु वस्तुस्वमावानुरोथ्येपि चेयेतदु- पपादितमिदानीं संसरति लिङ्गसमगमेनेव्युक्तं संसरणोपाधं टिद्भशरीरं व्याख्यास्य- स्तत्सबन्धत्य संस.रहेतुलं विशदयति--पुयं्टकमिति तस्य चिदात्मनः परस्य संघातविलक्षणस्य मोहादज्ञानमात्रादुयष्टकं वष्रमाणटक्षणं भवति जायते तेन पुर्ष्टकेना- न्वितस्य तत्तादात्म्याध्यासमापन्नस्य संसरणाभिधानं त्रिविधमःध्यानिकादिरूपं दुःखं भवति सख्त इथ; भवदप्युपाधिवशाहुःखं परमार्थं कं तु प्रतिभासमत्रमेवेयेतदृ्टन्ते- नाऽञह--नमोमलकबद्यलीक मिति नन्वेवं यदि परसिन्छतः संसारिवं सेभवति तर्हिं किमिति तस्मिल॒पािं परिकल््य संसारिवमारेप्यते परस्मादन्य एव जीवः संसारी कस्मानेष्यत इति चेन्मैवं परस्मादन्यस्य जीवस्य स्रूपतोऽसंमवादिवयाह-- नान्यः परादिति जीवस्यापि चित्छरूपवेन परस्मासस्तो विरोषामावा- दियथैः सु° टी०--द्चुतो नेत्यपेक्षायां जीवः कि परस्यांशमूत उत ष्क ोऽथवाऽत्यन्तभिन्न इति विकल्प्य चिधाऽपि संभवतीति दूषयति- [3 नाशः प्रस्य तस्य विकार एष नात्यन्तर्मवं विभन्नवपुः परस्मात्‌ [थर्‌ , ( जीोऽगमण्युपगतः कुत एतदेवं ® अ, बह्मात्मतावचनजातविरो षतो; १० नाश इति तस्य निष्कलत्वश्रतेः चतद्िकारः तेजःप्रमृतीनां

१ख द, पधृषस्ि।

६४ दीक्षाद्रयसमेत- [ तृतीयोऽध्यायः ]

सृष्टौ जीवस्य प्रथक्सृष्टयनुपदश्षात्‌ आत्मान्ते अ्युञ्वरन्ति ' इत्यस्य जीवोपापिजनिपरत्वा जन्यस्य विनाक्ञनियमेन कृतहान्याद्यापत्तेः तद्धिन्नो ' नान्योऽतोऽस्ति द्रश्ा` [ बृ०२।७।२३] इव्यादि- श्रुतेः कथं नेतव्यत्राऽऽहं ~ ब्रहमामपेति १०

अ० टी ०-- जीवस्य परादन्यवं प्रतिषिद्धं प्रतिपादयति -- नाश इति अन्यवं वद्न्प्र्टम्यः पिं परस्याशः पुरुषस्य हस्तादिवतूर्िवा मूमेरूपरादिवद्विकरोऽथवाऽयन्त- मेव घटात्पट इव भित इति पक्षत्रयमपि नित्रैघति क्रमेण--नाश् इति योऽयं जीव एष परस्य नांशोऽम्युपगत इत्यादि योग्यम्‌ निपेधप्रतिज्ञायां प्रश्नपूर्वकं हेतमाह--- कृत इत्यादिना तच्वमस्यादिवाक्यानां निरुपचरितात्मैक्पपरत्रस्य प्रतिपादिता तद्धिरुद्धेयं कसपना प्रामाण्यमरहतीयथः १०

सु० दी०--दूषणान्तरमाह-- अपि विश्वमनुपरविवेश तत्‌, परममेव्‌ पदं परमात्मनः इति वदत्सु सुहत्स्विव तस्पर- श्रुतिवचःसु कथं स॒ ततोऽधिकः ११

अपि चेति | परमास्मनो मायोपहितं स्वरूपमेव सगदं बहू स्याम्‌ > [छा०६।२। ३] इव्येवमाक्षापू्वकं मायिकं भूतसूष्ष्मजातं सृष्घा तावता व्यवहारानुपपात्तिमाछोच्य ^ हन्ताहमिमास्तिस्ो देवताः [ छा०६।३। २] सक्ष्ममूतातिका "अनेन ज॑वरेनाऽऽत्मनाऽनुप्रविरय नामद्पे व्याकरवाणि ` [ छा० ६।३।२ | इति विगृह्य स्वाभिर्नेन जीवङ्पेण ताः प्रविईय श्ुत्यन्तरोपसहताकराङवायुस हिततेजोवनासिि. कानि पञ्मूतसूक्ष्माणे प्रत्येकं द्विधा विमज्य द्वितीयमागान्प्रस्येकं चतुर्धा कृत्वा पर्मागेषु स्वजातीयचतुश्चतुमागनिक्षेपेण पञ्चीकृत्य स्थलान्य- करोदिव्येवमथकच्छीन्दोग्यश्चतेः नतस्सृष्टा तदेवानुप्राविशत्‌! | ते० २॥. ६। |। पुरः पुरुष आविशत्‌ ` | घ० २।५।१८ ] इत्यादिशरू- व्यन्तरसद्धावाञ्च कथं जीवः षरमातसमनोऽयिक इत्यथः ११

अ० टी०-अपि स्ष्टेवाविकृतस्यश्वरस्य जीवभवेनानुप्रवेशश्रुतिविरोधाच न. जीवस्य ब्रहमविकास्वादिपक्षपिद्धिरेयाह-अपि चेति तत्सषटवेनोपलक्षितं परमा- त्नः परमं पदमिति संबन्धः तृष्ट तदेवानुप्रानिदात्‌ [ तैत्ति° २। ]

[ तृतीयोऽध्यायः ] संक्षेपशारीरकम्‌ 1 ६१५

अनेन जीवेनाऽऽत्मनाऽनुप्रविदय [ छा० ६।३। २1} इलयादिग्रवेशवदिशरुतीना- मथेवादत्वात्छाथौमवि सति प्रक्षविरोपितेयाशङ्कयोक्त- तत्परेति + मर्थवादवेऽपि प्रमाणान्तरसंवादवेसंवादाभावाद्छाथेपरतवल्य न्यायप्रप्तवादक्ि तत्पष्वमपौख्थैः॥ ११

ठी०--पुयष्टकं मोहजन्यभित्युक्त त्र प्रमाणमाह- परच्यावि ष्स्तु यदिहास्ति निनस्वरूषा- दप्रच्युतेकरससंविदधीनमस्य पच्याकितास्फुरणमित्यवगत्य तत्र तत्कल्पितं सकलमाकलगानुमानात्‌ १२

प्रच्यवीति अस्याऽऽतमनो निजस्वख्पात्मच्यावि भिन्नं यदिहासिं स्तु तत्तचाऽऽत्मनि कल्पितं सकलमाकलयेति संबन्धः कत इत्याह- अनुमानालिङ्गादियर्थः किं तदिति चेत्तत्र ऽऽह-- अप्रचयुतैकरससंविदधीनमस्य प्रच्यावितासफुरणमिति घभ॑प्रधानं प्रच्यावितास्फुरणलतमित्यथेः प्रच्यावितं दूरीक्रतमस्फुरणं यस्य तत्तथा तस्य मावस्तच्वं संविदधीनर्फुरणत्वा- त्स्वप्रवदिर्थः १२॥

अ० ठी०--ननु जीबपरथेश्िद्रुपते समानेऽपि का्प्रवष्टस्य परस्यैव जीवमविऽपि तयेरयन्तमेकरूपष्वं संभवति जीवे परस्माद्रह्मणोऽधिकस्य कलूतवादिरक्षणस्य रूपान्त- रस्य द्शेनादिति चेदृदुश्यतां नाम जीवे रूपान्तरं तस्याऽऽरोपितताया अनुमानेन निश्वयान्न तत्तस्य स्वाभाविकं कि तु मिथ्येयभिप्रेयाऽऽह--प्रच्यावि वस्त्विति अस्य जीवस्य निजसरूपाद्मत्यक्चेतन्यलक्षणायदिह जवे प्रच्यावि परस्मादुद्रिक्तमागमापायि वा वसवस प्रतिभासमानतया वतेते तत्प्रच्यावितास्फुरण प्रच्याविरूपत्वेन स्फुरणमप्रच्युतेक - रससंविदधीनं कृटस्थसाक्षिसंविदायत्तं सख्वप्रकारं कफं तु द्ृ्यमेवन्तःकरणादिवदियव गय इग्ददयविवेकेन निश्चित्य तत्सकठमधिकरूपं तत्र यिदेकस्वमावे प्रत्यगास्मनि कलि- तमारोपितमनुमानादाकख्य विजानीहीति योजना विप्रतिपने प्रयक्चिन्मात्रादापिकं ख्यं प्रयक्चिदिकरसाधीनप्रकाशं भवितुमर्हति प्रयक्चिदतिरक्तव्वादागमापाधिवाद्रद्ध्यादिवदिति प्रयोगः हेसिद्धिः सुषएप्यादौ प्रयक्चेतन्ये स्फुरयपि रूपान्तरस्यस्फुरणेनास्या- तिरेकागमापायित्वयोरध्यवससितत्वात्‌। तथा ददयस्य कल्पितत्वात्कल्पितस्य वस्तुत्वाद्मय- कचैतन्यस्वरूप एव जीवो तदंशस्तद्विक।रोऽन्यो वेति समाकख्पेयथः १२

सु० टी०-ननु स्वाविद्यया श्युद्ध आत्मा संसरतीत्युक्तं बह्याश्रयम- ज्ञानमङ्गीकृतं स्यात्तच्च नुमवादिविरुद्धमिति नेत्याह--

६१६ दीकाद्वयसमेतं- [ तृतीयोऽध्यायः

चेतन्यषस्तुषिंषयाश्रय एव मोहो नद्ितवस्तुिषयाधयकोऽप्रतीतेः 1 वुद्धयादिवेष्टितयितो तमस्वितेति बरह्माभयत्वमदिते तमसः परस्तात्‌ १६॥ चेतन्येति } विन्माच्राभ्रयविषय एव मोहः संसारोऽपि तत्रैवेत्यथैः कथं ताह बह्मण्यवाज्ञान जीव इति वेत्राऽऽह~-~वुद्रवदपि बुद्धचा- दिविशिष्टस्य नाज्ञानमित्येतदभिपरायकं तदित्यर्थः १३॥ अ० टी ०--नन्वज्ञवं संसारित्वं दृदयमानं ब्रह्मण्युपपनं सस्य प््॒योग्यतादतस्त- क्ि्तत्करफ्नमनुभवन्यायमिरद्धमिति चेन्न तथाऽनभ्युपगमादियाह-चेतन्यव स्त्विति मोहोऽज्ञानं चेतन्यषस्तुविषयाश्रय इयेवास्माभिरभ्युपगम्यते यत्नज्ञानं तत्रैव संसारानुभवश्च नद्वितवस्तुविषयाश्रयको ब्रह्माश्रयविषयकस्तथा प्रतीत्यभाषादित्यर्थः तर्हिं ब्रह्मण्येवाज्ञा- नसंबन्धो जीव इत्ययं निबन्धः प्राकृतोऽसंगत इति चेत्त्राऽऽह - बु द्धथाद।ति बुद्धयादिसंघातवेष्टितयिते बुद्धयादिगतप्रतिनिम्बस्य वा तद्रतामासमत्रस्य वा तमधि- तेति प्रतिपादयितुमेव पुरस्तातपूत्र॑ब्रहमश्रयत्वमुदितं तमसो नदवेतव्रसवाश्रयत्वाभिप्रायेणे- यथः १२ सु° टी ०-अस्तु बह्माभ्रयत्वमेषेति चेन्न प्रमाणामावादित्याह-- बरह्याश्रयं हि तमोऽनुभषेन रण्यं नाप्यागमान्न किंमप्यपरं प्रमाणम्‌ बह्माश्रयत्वविषयं तमसस्ततश

परत्यक्भकाशविषयाश्रयमेतदस्तु १४

ब्रह्ाश्रयमिति तमसो बह्याभ्रयत्वविषयं किमप्यपरं प्रमाणंन चेति संबन्धः १४॥

अ० ठी०--नद्वितवस्तुविषयाध्नयको मोहः किं तु प्रयकचदाश्रयविषयक एेत्युक्त- मुपपादयति-बह्माश्रय मिति अपरमनुमानादीत्यथेः हि ब्रह्म मृढमिति प्रतीतिहे- तुरागमो वाऽनुमानादि वाऽस्तीय्थः किमप्यपरं तमसो ब्रहमाश्रयत्वविषयं प्रमाणं संभवतीति योजना ततो जडस्य मोदाश्रयत्वासंभवात्परिशेषात्प्रयक्चैतन्यविषयाश्रय एव मोह इत्युपसंहरति- ततश्चेति जीवब्रह्मविभागानाञिद्धितं सषेमेदकस्पनाधिष्ठानं चिन्मात्र

मिह॒ प्रयक्‌ प्रकारा इत्युध्यते तदाश्रयविषयत्वं मोहस्यास्माकं विवक्षितमिति भावः १४॥

( त॒तीयोऽष्यायः ] सक्ेपक्ञारीरकम्‌ ६१७

सु° टी०--नतु बहयण्यक्त(मामावे भीवे बटाद्ज्ञान प्रप्तम््स्याः भमाषादाते चत्तत्राऽऽह--

जीवत्वमेवं तु तदश्रयमध्यपाति नेच्छन्ति पुक्तिकुशला हि युज्यते तेत्‌ अज्ञानमेव खलु तन्न तमस्तमस्ि

ेतन्यवस्तु पुनरस्तु नं तद्दिरोधः १५

जीवत्वमिति जीवत्वं तदाभयकोदिप्रविष्टं किंतु सिन्भाघ्मित्यथः। हीति जीवत्वस्य तसंविष्टत्वमित्यथ॑ः; तत्र हेतः--अज्ञाममेवेति अज्ञानित्वमेवेत्यथंः। किं तत हत्याहु--न तम इति तर्हि निराभ्रयत्व- मन्ञानस्येति नेस्याह-चैतन्येति निर्विमागं चिद्वस्तु पुनरस्तु तमस्वी- व्यनुषङ्ः १५॥

अ० दी°-जीवत्वविशिष्टस्य पिदात्मनो नाज्ञानाश्र॑यत्वमिष्टमिवयेतत्प्रतिपादैयति-- जीवत्वमेव स्विति कस्मनेषच्छन्तीत्यत आह-न हि युज्यते तदिति जीवत्वस्याज्ञामाश्रंयमध्यपातित्वं हि युज्यत इ्यक्तेऽं युक्तिमाह--अज्ञानमेवे ति तजीवत्वमज्ञानमेव खट संसारित्वं हि जीवत्वं तचचज्ञानान्वयन्यतिरेकानुविधायित्वादज्ञान- मयमिति तद्विशिषठस्याज्ञानाश्रयताङ्खकरे स्यादास्माश्रयतेयेषाऽ्र युक्तिरियेतदाह--भ तमस्तमरध ति तस्मानीवतोपलक्षितप्रयक्चेतन्याश्रयविषयमन्ञानमिः्यभ्युपगमे कोऽपि न्यायविरोधोऽनुमवविरोो बाऽस्तीदयुपसंहरति--बैतन्यवस्तु पुनरेति 1 अस्तु तमस्वीयनुषङ्गः १५

दी°--पुयेषटकदेशितस्य दुःखमिद्ुक्तं तंच पुष्कं दुर्शयति- कर्मन्दिपाणि खलु पथ तथा पराणि धृद्धीन्दियाणि मनञादिचतुष्टयं प्राणादिपश्चकमथो वियदादिकं कामश्च कमं तमः पुनरष्टमी पृः १६

क्मनियाणीति। मनञआदीति मनो धद्धिरहंकाराश्त्तमिति दतुष्टयम॥१६॥

अ० टी०--तस्मासपमयक्चैतन्याश्रयविषयत्वादज्ञामस्य तनिबन्धनं संसाछ्िमपि तस्यैवं पूरयष्ठकविशिष्टस्यं पुयैष्टकं तु तत्र॑ द्वारमात्रमितयुक्तं तत्र किं तधपुरयष्टकमिव्यपेक्षायां

तदाश-कर्मन्दियाणीति कमे धमाधमेकक्षणं तमो भान्तिज्ञानम्‌ भस्य प्रसिद्धम्‌ १६

६६८ दीकाद्वयसमेतं- ( तृतीयोऽध्यायः ]

सु° टी०-नन्वषटभ्योऽतिरिक्तमपि संसपरहेतुरस्ति विद्या पूर्वश््ना चेति कथं तवरिव्यागस्तच्राऽऽह-- विया विश्वविषयानुवोत्थपर्व- रज्ञा कर्मवचसैव तु संगृहीते बम्धपरयोजकतया सटशत्वरेतो- , रक्त शतिवचस्पुपसगरेण १७ विधा चेति विश्वविषयानुमवोन्थः संस्कारः प्वपज्ञा कथं संगृहीते $ति तच्राऽऽह-- बन्धेति साहटरपान्तरमाह- पकत्रेति एकवाक्योपात्त- स्वादहित्यथः १७॥ अ० ठी ०-~-नन्वष्टम्योऽचिरिक्तमपि संसारप्रयोजकमस्ति विदयपूर्वषज्ञारूपमतः कथम संख्यानियम इयत आह-विद्या चेति विद्या वक्ष्यमाणविधा विश्वविषयानुभवोत्था पूव्र्ञासंस्काररूपा कर्मबचतैव कभपदेनैव संगृहीते तत्र निमित्तमाह--बन्धेति कत्र चैकसिनेव श्रुतिवाक्ये वन्धप्रयोजकतयोपसंम्रहेण सदशत्वाद्धेतोः यदैकत्र श्रुतिवचस्युपसंग्रहेण सह पठेव बन्धप्रयोजकतया सटृराप्वहेतो समानाथवनिश्चया- दियथंः १७ सु° टी ०-~-~एतदेव दशेयति~ तं वियेति हि वाक्यमेकमिह स्पष्टं जयं कीर्तितं तस्मात्करमवचस्तयोरपि भषेत्संग्राहकं कारणात्‌ विया चात्र चतुर्विधाऽप्यभिमतेवाऽऽरम्मिका कर्मवत्‌ संस्कारोऽपि तथा चतुथ इति ज्ञेयस्तथा संभवात्‌ ॥१८॥ तं वियति तं विद्याकर्मणी सम्र्वारमेते पूर्वप्रज्ञा च' [ ब्रृह० ४। %।२] इतिश्रुतो चयं कीतितमिस्पथः तस्मात्कारणादित्य्बयः। विधेति अनोत्करान्तो मानसधीमात्नं व्धासा विहिता तत्समा प्रतिषिद्धा तत्समा चेति चपुक्विधा यथा कर्मं यागवधाहुरविहारादि विहितप्रतिषिद्धादिहिताप्रतिषिद्धमेदैश्चतुविधमिस्यथंः कियती प्रज्ञेति

तजाऽऽह-सस्कार इति सोऽपि बिद्याकर्मजन्यः कारणचातुर्विध्याचतु- विध इत्याह--तयेति १८

कर दता 1 क, ग, °भवेतु

[ तृतीयोऽभ्यायः. | सक्षिपशाररकम्‌ ६१९

अ० ठी ०--पदैकवाक्ष्यत्ा कमेणाः सह पाठद्विदपूवेप्ज्ञयोः कमपदेनोपसंेदण-- मुक्तं स्पष्टयति--तं क्रियेति ॥; इद वाक्ये तस्मात्कारणादिलन्वयः तदेव संसारप्रयो- जकं॒विद्यादिखरूपमाह--विद्याः चात्रेति अत्रोरान्तिप्रकरणस्थत्राक्तरे विदा ज्ञानमात्रे मानसं सा चतुर्विधाऽप्यारम्भिकाऽभिमता. तिहिता तत्समा प्रतिषिद्धा तत्समा, चेति विद्या चतुर्विधाऽपि चतुर्विधकर्भवत्संसारारम्भिकाऽभिमतेव तथा संस्कतेऽपि. विया- कर्मतस्तथा कारणवन्चतुर्विध इति ज्ञेयः कुतस्तथा संभवात्कार्यस्य कारणानुविधायिवेन, कारणस्य चातुरविध्ये कायस्यापि चातुर्विष्यसंभवादियथैः तथा वियाकमैपुवप्रज्ञ- स्थका पुरी कामाख्यैका कर्मपरवरतिका पुरी तमःरब्दितमेोहासिका कामस्यापि हेतुमूताऽपरा. पुरीति विवेकः अन्यत्परौ पञ्चकं प्रसिद्धम्‌ १८

सु° ठी०-ननु कवििङ्गं जीवोपापिरुच्यते कवित्पुय्टकमिति न,

व्व पद्वाच्यनिर्घारणमिति वेत्तत्राऽऽह- पुयेधकं तदिदमप्यकवद्धि लिङ्ग तेनोच्यते तदपि लिङ्गगिरा कचित्त ॥: पुयंष्टकं खड्‌ लिङ्गगियेऽपिधयं मुख्यं तु सप्रदशकं प्रथितं हि लिङ्गम्‌ १९ ॥' पुय॑टकमिति लिङ्गशब्देन क्रविष्पुयं्टकमवोच्यते लक्षणया स्रष्टीरुप-- इधाती तिवदित्यथः ।, कि तहिं मुख्य लिङ्गमिति. तच्चा ऽऽह-- मुख्यमिति ॥' परथितं प्रासद्धम्‌ १९ ॥. म० दी०--ननुः कचिद्िद्शरीरं जीवोपाधितेनोच्यते आलरन्दियमनेोयुक्त. भोक्तेयाहमंनीषिणः ' [ कढ० ] लिङ्गं मनो यत्र निषक्तमस्य ` [ वृह ] इत्यादिश्तेस्तदपि किं पुर्यष्टकमेत्र किं. वाऽन्यदिति. तत्राऽऽह--पुयष्टक- मिति इदमप्यक्तं पुर्यष्टकमपि हि यस्मािङ्घमभवत्प्रयगात्मसद्धावगमकमभृत्तेन हेतुना कचित्तु तद्रपि लिङ्गेरोच्यते रक्षणया न. मुख्यया व्या कुत इलक्षायां पुटके लिङ्ग शब्दस्य. प्रसिद्रयभावादित्याह- पुर्यष्टकं न. खल्विति सप्तदशकं तु. वक्ष्यमाणं लिङ्ग प्रथितं ठिङ्गगिरो मुख्याधवैन प्रसिद्धमिति, योजना 1. वक्ष्यमाणसदरशकस्याऽऽमो- ्षमविपरिवृत्ततयाऽलुढततेस्तदेव जीवत्वोपापिमृतं टिङ्गशब्दस्य मुख्यमाभिधेयं तु. व्रि्याकमंपूवैपरहञा्रन्तिभूतसूक्ष्माण्यपि तेषां प्रतिजन्मविपरिणाममेदादत; पुय्टकेऽपि सप्त दङ्कस्य सच्वात्तदपि ठिद्गं जीवोपाधिदि्युपचरेणोच्यतत इति भावः ॥. १९

६९० ठीकादपसमेत~ ¢ [ तूतीयोऽ्यायः } ४. सु» टी०--भिं तस्स्वशकं तच्राऽऽहं-~

इह तावदशषदशकें मनसा

सह बृद्धितसखमथ वायुगणः

हति लिङ्गमेतदमुना पुरुषः

खट संगतो क्षति जीव इति २०

इहेति अयुनेति यथपि िङ्कसंबन्धेन जीवं संसरणं तु पधशकं विनेत्पर्थः २०

अ०टी ०- मुख्ये सप्तदज्षकं लिङ्गपद--ष्ह ताथदिति बुद्धिरेव तचं बुद्धि- तत्वं प्राणादिष्ठवकं वायुगण इयतत्सप्तदश्चकं लिद्भममुना सङ्खतः खटु॒पुरुपो जीव इवि प्रसिद्धा भवति उक्तटिङ्गतादास्याध्यासनिबन्धनो हि प्रत्यगात्मनो जीवलब्यवह्‌]र इयर्थः २० सु° टी ०--कुत ति चेत्तन्नाऽऽह-+ पुराष्टकेन रहितस्य तष चिदसि संसरणडुःखयुजा पुराष्टकैन सहितस्य तथा चिदस्ति दुःखविगमश्च तव २१ पुरा्टकेति } संसरणात्मकं यदृदुःखं तेन युजा संबन्धस्तनीग्बयब्य- तिरेकाभ्ां पयष्टक संसारहेतुः अशरीरं वाव सन्तम्‌ ` [ छा०८। २। १] इत्यादिशरतेरित्यर्थः २१ अ० टी०--उक्तलिङ्गस्य जीवत्वनियामकलवेऽपि तावन्मत्रे संसरित किं तु पुर्ष्टकोपेतसेवेयत्रान्वयन्यतिरेकौ प्रमाणयन्पुयै्टकस्य चिदात्मनि संसरणद्रारबसुक्तं सम थयति--न पुराष्टकेनेति दुःखयुजा इुःखथोगः २१ सु० टी ०--त हि स्वामाविकस्य तस्य हानासंमवार्पुक्त्यमाव हति वेक्ष सवामाविकित्वासिद्धरितव्याह--

तव नित्पमुक्तसुखचिदवपुषो कदाविदस्ति पुरसंगमनम्‌

( तृतीयोऽन्वायः} संकषेवशारीरकषं + ` ६२

तव मायया विरचितं सकले पुरसंगतिपरपृतिके वितथम्‌ २२ तदेति तहिं कथं संसारस्तत्राऽइह--तब्‌ माययेति २२॥ ` अ० टी०--अयं वुरसंबन्धश्चदातमनः स्वामाविक्रः स्यात्तदा संसारोऽपि स्वाभाविक एवेति तस्य ज्ञानानिवृत्तिने स्यादिति चेन्मेवं पुरसंबन्धस्याऽऽरोपितत्वादिव्याह-- तव नित्थमुक्तेति कदाचित्काङत्रयेऽपीति यावत्‌ प्रणसिद्धनित्यमुक्तसुखचिदूपत्ववि* रोधादियर्थः तस्मातपुरसंबन्धस्तन्निबन्धनं संसारि्(दिकं सवेमात्मनि मेहमात्रायत्तः भिदयुपसंहरति--तव भाययेतिं अनेन्‌ स्वाज्ञानत इति पवोक्त प्रपञ्चितम्‌ २२ सु° टी ०--उक्तम् दृष्टान्तेन संमावयति-- मलिनं नभो हि कदाचिदशरू- विमलं कदाचिदकवन्न नकः उभयं नभस्यभवदेवमिह त्वयि निव्यमुक्तचिति संसरणम्‌ २३॥ मङिनिभिति हि नमसि मादिन्यवेमस्पे स्तस्तस्य श॒द्धस्वारि तु घाठेरध्यस्यते एवमात्मनि षन्धमोक्षावित्यर्थः २३ अ० टी ०-कल्पिताम्यामपि संलारमेोक्षाम्यामात्मनो योगाद्विकारितवप्रसङ्गो दुवौर इति चेनमैवमामासधर्मस्यागिष्ठानास्पर्चिलादिति च्टन्तेनाऽऽह-- मलिनं नम इति नमसः स्वभावतोऽसङ्गत्वाननिरवयवत्वा्च मदेन सं्वेषः संसवति तथाऽपि मलिनं नम इति प्रतीयते मलसंश्ेषाभवे तन्निदृत्तिरूपं विमरत्वमपि तस्मिलुपपद्यते तथाऽपि घनधूमा- दयपाये मिमठं नभ इति प्रतीयते यथेदं द्वयं नमि भान्तिमात्रं कलितमेवैवं चिदा-

त्मनि नित्यमुक्तस्वमवे सदैकरूपे संसरणं मोक्षशेद्युभये शममात्रसिद्धं परमाथ- मित्यर्थः २३॥

सु° ठी ०~--नन्वसिद्धो हशान्तोऽनेकान्तवादिनोमयस्यापि नमसि परमाथत्वाभ्युपगमादित्याज्ञङ््याऽऽह-- हि कत्पनाषिरचितं वितथं परमात्मवस्तववितथं स्पृशति

१५. कंच तभा।

६२२. रीकाहुयसमेतं- [ तृतीयोऽध्यायः |

परमात्मवस्तु तथा तमसा परिकल्पितं किमपि स्पृशति २४ हीति काल्पनिषमारिन्यादेवस्तिकनमोधर्मत्वानुफपत्तेः अनुमव- युक्तिविरोधाद्नेकान्तवादोऽयुक्त इव्यर्थः २४ अ० ठी०-- यद्यत्र कलितं तत्तत्र. परमामिति प्रतिपदयन्दाष्ठीन्तिकं प्रपञ्च- यति--न हि कल्पना विरचितमिति कल्पनाविरचिते यतो वितथमतोऽवितथं परमात्मवस्ठु न॒हि स्पृशात्तीति योजना ननु कल्पितस्याज्ञानादिबन्धस्य जडत्वसस्वयं रपषटासंभवेऽपरि परमात्मनो ` नियसिद्धप्य चेतनस्य स्टू स्यादिति चेन्नेयाह-- परसात्मवस्तु चेति 1 कद्पितपरमा्थयोर्विरोधानान्योन्यसंसपरे इयथः २४ ॥, सु° टी०--कल्प्ितपरमार्थसतोः परस्परासंस्पर्शे दष्टान्तमाह-- हि भरूमिरूषरवती मृगतड- जलवाहिनीं सरितमुद्रहति मृगवारिप्रपरिवारती- नदी तथोषरभरवं स्पृशति २५॥ हि भूमिरिति ऊषरासिकेत्यथः २५ अ० ठी ०--कल्पितपरमार्थयोः संसपष्टतया मासमानयोरपि परस्परासंस्प्चिषे दृष्टन्तः घाद--न हि भूमिरिति २५॥ सु° टी०~-ननु " तमुत्करामन्तं प्राणोऽनरव्कामति ' [ बृह० ४।४॥' २] तदन्तरप्रतिपत्तौ रेहति ` [ ब्रह्म० ३। १।१] इत्यादिः तिद्चसिद्धं संसरणं कथं कल्पितमित्याशङ्चाऽऽह-- तव कचिद्कमनमस्ि विभा- ने पुराष्टकस्य जडरूपृतः, मध्यवर्तिजडचिद्रपुषो- गेमनक्षमं किमपि संभवति २६ त्वेति बास्तवसंसरणवादुी प्रष्टव्यः किं चेतन्यस्य संसरणमुत पुर- स्याथ मिलितस्येति नाऽऽद्य इत्याह--न तवेति हेंतुमाह-- बिमोरिति बापि द्वितीय इत्याह--न पुरेति हेतुमाह--जडेति।

[ तृतीयोऽध्यायः] सेक्षेपक्षारीरकम्‌ ६२३

ततीय इत्याह--न चेति जडाजड्योविरुद्धयोस्ताविकसबन्धायोगा- {दित्यथः २६

टी०---इतैश्चाऽऽमनि संसारः कसित प्पेत्याह--न तवेति कचितपरखो- कादौ तव गमने नास्ति बिभृत्वात्‌ निभौ क्रियासंमवादियर्थः पुराष्टकस्यापि कचिद्रमनमल्ति जडस्रूपत्वात्‌ हि जडं स्वतःप्रहृततिमदृष्टमियथंः ननु तथाऽपि चिदातमधुराष्टकयोरमध्ये किमपि स्वतोगमनंसम्थं॑ भविष्यति येन स्वयं गच्छता चिदा- त्मपुराष्टके अपि नीयेते इलयाशङ्कायमाद--न मध्यवर्ती ति चिजडातिरिक्तखं वस्तुनोऽसंभवादित्य्थः २६

सु° ठी ०--तथाऽपि परगस्यां पंटवेशितकाश्चं गमनवप्पुरबेष्टितस्पं गमनं कि स्यादिति तज्ाऽऽह~ पूरषे्टिते नं तव चिद्रछ्यं प्रलोकमागेमनुसतुमलम्‌ 1 घटवेष्टितं हि नभोवल्यं [4१ (त्‌ [9 बजति धजत्यपि षे वितते २७ पुखेष्ितमिति उपायिगमनादौोपाधिकं रूपं नयति तु गच्छतीलयः रसेद्धो हष्टान्त इत्यर्थः ननु गच्छति घटे घटाकाश्ञंगमनस्प प्रत्यक्ष. स्वात्कथं बष्टान्तासिद्धिरिति तज्ाऽऽह~-नयपीति यष्टि घटे गते नमोऽपि गच्छेत्तदा प्रदेशो घटेनेव नमसाऽपि श्युन्यः स्पन्षव तथेति तं चतं नमो मच्छतीत्यर्थः २७ अ० ठी ०--ननु यद्यपि चिदात्मा विमुवात्छयं न॒गति्ास्तथाऽपि पुरा्टपारवषटि- ततया परिच्छिम्वाद्वच्ेदिति चेनेयाह---पुरवेष्टितमिति उपाधिगमनेऽपि नौपा- धिकस्य गमनमस्ति घटगमनेऽष्याकाशस्थेवेयथेः उपाध्यप॑सरणे स्वरूपस्योपहितत्वम. पसपेति केवकं स्वरूपमप्यपसरतीति भावः २७ स॒० दी*~-ननु नमोन्तरस्पोव्पन्नत्वान्न तच्छ्रन्यस्वं तदेशस्येति तत्राऽऽह- घट एवं गच्छति नभस्वषरं व्रजता घडेन तु ततश्च ततः

१क,ग. तिन्‌ न०। दक, गः तन)

६२४ ठीकाद्रयसमेरत- [ वृत्तयोऽव्यायः ]

पसिषटनेन षटंखं क्रियते धटखानि तत्रं सुबहूनि तप्तः २८

घट एवेति } निरवयवत्रु्यस्वान्न नमोन्तरमुत्पद्यते किं स्वचलमेव नमं हत्यर्थः का तषि नमो गण्छतीति बुद्धेगेतिरित्याह- तर॑जतेति घटख- पिति तु नमोन्तरमित्य्थः २८

अ० टी०~-ननु गच्छलयुपाधावौपाधिकस्यापि गमनं दृदयते घटे गच्छति तवर्वच्छिन्ना~ कादास्य गमनदरषनादतो नोक्तदृष्टान्त; स्पष्ट इति चेनेयाह--घट एषेति कर्थं तर्हि गमनप्रतीतिर्ममस इति चेततत्राऽऽह-व्रजते ति व्रजता तु घटेन भौयमानेनेति यावत्‌ ततश्च ततः पदे पदे नभसः पिष्ठनेन घटखं क्रियते तत्र तदा ततो वेषठन॑तमुबहूनि घटखानि केवलं भवन्तीति योजना तत्र मेदाप्रहादटकाश्नो गच्छतीति श्रमो रोकस्य निरवयवस्य परमार्थतो घटेन ऽअकर्षासमवादियर्षः २८

सु० ठी ०--द्‌र्टान्तिकेऽप्येवमेवेत्याह-- पुरमेव गच्छति वितिस्वचलां व्रजता परेण यदि राऽपि चितिः। परिषेष्टयते तु सुबहूनि तदा बयानि पुेवदुपाश्रयसे २९ पुरवेति षिपक्षि बाधकमाह जजतेति यदि परिवेष्टयेते तद्‌ षठ.

यानि वलयाकारान्‌पुेवदपूर्वदूषितवेशेपिकभवगेदधियवहुपाभ्रयसं उपा- अपथाः २९

अ० दी०-- न्ते साभितमर्थं॑दाथीन्तिकं योजयति--पुरभेवेति साऽपि चितितैजता पुरेण यदि नम इष घटेन पारवेष्टबते तदा वु बहूनि बर्यानि प्र्चछेदामपू- वैवृतपूषैतव्यादुपश्चयस इति योजना २९

छ° टी०- मवतु विद्वलयान्तसोत्पत्तिः को दोष इति तत्राऽऽद-- अछूताममश्व छर्तनिष्फत | फटतः समापतति कतुगतेः

१क्त, थ, कर्मग।

[ ततीयोऽष्याथः ] सक्षेपशा्ीरकम्‌ ६२५

अपरस्य भोक्तृरुदयाच दिवि व्यसनस्य संततिरहयो विषमा ३०

अकृतागमे इति कतूगतरिति पूर्व येन पुरवेष्टितचेतन्येन कमं छृतं तस्य गतेर्नाज्ञात्कृतवे यथ्यमित्यर्थः। अपर्येति द॒लोके मोक्त्जन्तरोद्राततं रत्यकरतस्य कमणः फलमा गच्छेदिति दुरुत्तर व्यसनमित्यर्थः विषमा वेदाप्रामाण्यापादिकित्यथः २०

अ० टी ०---तर्येतदेवास्तु परलोकगमनं यल्युएमनमनु नैरन्तर्येण चिद्रखयानां जननमिति चेत्तदा महान्दोषः प्रादुःष्यादियाह--अक्रृतागमश्चे ति विना करणानुष्ठानं कार्थनिष्पत्तिरङतागमः कृतप्रयत्नस्य निष्फ्त्वं फरजननमन्तरेण पैयैवसानं कतानिष्फ- खतेतद्भयं फठ्तोऽर्थात्समापतपि यदि चिद्धखयानां जन्माम्युपेयत इति योजना कुत इयत आह--कत्ंगतेरपरस्य मोक्तुरुद याचयति मृगतं हि ब्राहमण्यादिविरोषित- चिद्रल्यं कमणां कत तस्य कठुगेतेगमनाननशात्त्ृतस्यापि नाश इयथः तथा स्वगो दावपरस्य कतुरन्यस्य भोक्तुरुदयात्तस्य क्रियाभवेऽपि भोगस्याक्ृतस्याऽऽगम इयर्थः ग्रमाणन्यायविरुद्धं कटपयतो स्वास्थ्यं कदाऽ्पयाह--व्यसनस्ये {ते विषमा दुरन्ते- त्यथः २०

° टी०--ननूपाधेः परस्व चलने सत्यापि वेश्यमानस्य चैतन्यसुष सवतरेक्यान्न कतुमाक्तमेद्‌ इति तत्राऽऽह-- चलने ह्यपाभ्यमिमतस्य भषे- जनितस्य तेन विगमः सुषृदम्‌ ननु कुण्डलापर्षरणे पुरुषा- दथ प्रणश्यति कृण्डदिता ३१

शल्ने हीति विगमो विनाश्ञः चेतन्यस्पक्येऽपि तन्माचस्य कपुमोक्तत्वं किंतु पुराषच्छिन्नविद्रटयस्य तस्यच मेदात्छ एव दाष इत्यथः हष्टान्तमाह - नन्विति ३१

अ० दी०-नेनु कुतो व्यसनसंततिर।पद्यते, उपाधिगमनेनोपाधिकं तदेष गच्छतीति भतीतेवधफादरेनाप्पतिपदमुपाधिगमने चिद्रयो्पत्तिनाशकल्पनायोगादतोऽनुताभ्यागमा - दिदोषप्रसङ्खाभावश्च स्यादिति चेन्मैवं न्यायवराभित्तत्वादुपाधिगमनेनोपहितगमनस्येति

दृ्न्तनोपपादयति--चलन इति उपाप्यमिमतस्य चलने जायमाने तेनोषा- ५९

६२६ टीकादयसमेतं- { तृतीयोऽध्यायः

धिना जनितश्योपाधिकस्य सुष्टं सुनिशितं यथा स्यात्तथा वियोगो विच्छेदो विनाशो भवेदिति योजना कुण्डिन पुरुषक्छुण्डकापसरणे जायभनेऽथ तदा कुण्ड छता प्रणस्यतीति रितु प्रणद्ययेव ननु प्रसिद्धमिुत्तराधयोजना तथा चे कुण्डलापगमे तन्नाशे वा कुण्डठोपधानविशिष्टस्य कुण्डकिनो नाश्चदहैनात्तद्दरटचरमे धट- वेष्टितस्याऽऽकाशस्य नाश ॒एवःभ्युपेयः एवं पुखेष्टितस्य चिद्रख्यस्यामि नाश्च एवं शुरचरने युक्त इति स्यादेबोक्तदोषप्रसङ्ग इयथः २१ सु° टो०--इदानीमुपाधिसबन्धोऽपि चेतन्यस्थ दुनिरूप इत्यग्ह-- पुरान्वयश्च तव विद्रपुषः परमाथतो भवति तकसहः नभसो यथा घटस्षमागमनं ® ततोऽपि टिङ्कषटितो बजि ३२ पुरान्वयश्ेति यथा नमसो घटसंबन्धः पारमार्थिको तकसह एवमातमनोऽपि पुरसंबन्ध इत्यर्थः २२ अ० टी०--पुरसबन्धमात्मनो ऽङ्ग कृयेदमुक्तं वस्तुतः स॒एवाऽऽपमनि संभवती. याह-न पुरान्वयश्चेति। नभसो यथा घटसमागमनं परमाथतस्तु तकैसहं भवतीति योज्यम्‌ फछितमाह--न ततं इत्ति ततोऽपि पुरसंगमस्य दुरमिरूपलादपि तत्कृत- चिद्ररयस्य कल्पितानाऽऽमनो ोकान्तरगमनं भोक्तत्वादि वा प्ररमा्थ॑तः संभवतीति जिङ्गवटितः परिवेष्टितस्वं ब्रनसीयथः ३२ सु० टी०-स कथंन तर्कसह इत्याशङ्क्य किं घटेनाऽऽकाक्परदेक्लो वेष्टयते किं वा कृत्छमाकाक्षामिति विकल्प्याऽऽय आह- नभसः प्रदेशविरहानभसो वटः भदेशपरिवे्टनरत्‌ नभः समस्तमपि वेष्टयते

नभसाऽवरशेषविरहापतनात्‌ ३३ नभस इति 1 द्वितीये त्वाह- नम इति ३३ अ० टी०--दृष्टन्ततैनोपात्तनभःपरिवेष्टनस्य तकोसह्वं तावदुपपादयति-न मसः प्रदेशेति किं घटेन नभएकदेशः परिच्छियते सवीप्मना वा नाऽऽयः संगच्छते यती

~~~ ~~~ ~~~

क, घ, श्जति।

¢ तृतीयोऽध्यायः | संक्षेपकशारीरकम्‌ ६२७

धटो, नभसः प्रदेशपरिवष्टनज्ृतसंगच्छते नभसः प्रदेश विरहाननिरवयवत्वेन प्रदेशाभावादि- लय्थः द्वितीयं दूषयति---न नमः समस्तमिति घटद्वहिनैमसोऽभावप्रसङ्गात्तर निगमनप्रवेशादिग्यवहारोपः स्यादियर्थः ३२ चु ठी०--उक्तपरथं दार्शान्तिके योजयति- परमात्मभागपरिवेष्टनर- न्न पुरं तथाऽनवयो हि परः। छत्स्नमेव परमं पुरुषं पुरवस्तु वेष्टयितुमुत्सहते ३४ परमामेति चेति परिच्छिन्नेन पुरेणापरिच्छिन्नस्य पुंसः कृत्मरवेष्ट- नमशक्यमित्य्थः २४ अ० टी०--दा्टीन्तिकेऽपि तयेव तकौसहत्वमाह--परमास्भेति स्पष्टार्थं पद्म्‌ ३४ सु° टी०-मवस्वल्पेनापि महत आवरणमङ्गट्पेव सूयस्येत्याशङ्क्य कृत्सस्य पुरवष्टन जीवानामीभ्वरस्य चासिद्धिषसङ्ग इत्वाह-- यदि छत्स्न एव परमः पुरुषः परषेष्ठितो वति जीवतया तदेश्वरो भवितुमुत्सहते जीवनातमपरं सकलम्‌ ३५ यदीति ३५ अ० टी०--परममहतश्चिदामनः परिच्छिनेन पुरेण कृत्स्नशो वेष्टनमसंभावितमिः यक्तं तदभ्युपगमे दोषन्तरप्रसक्तिदुव॑रेवयाह--यदि कृर्स्न एवेति एकेनैव पुराष्टकसंधातेन चिदासनो जीवतया क्रोडीभवे जीवान्तरमीश्वरो वा नावशिष्येतेयथः ॥२५॥ ख० दी०-मा मृदीभ्वरो जीवान्तरं चेति तवराऽऽह- गरुशिष्यसंगतिरतो भवे- न्न बन्धमेक्षनियमो घटते विषयं विना सकटमापतति स्फटमन्र वेदवचनं वृथा ३९६ गुरशिष्येति एकस्य ज्ञरवाज्ञतवादिषविरोधादित्यथंः अस्तु स्वप्रत्रिति

६९८ टीकाहयसमेतं- [ तृतीयोऽष्यायः ]

चेन्न कलिपितस्य त्वो पदेष्टस्वायो गात्‌ युक्तं स्ेज्ञव्वेन कल्िततवादिति चेत्ताहं बह्मव विद्रत्तयाऽज्ञतया कल्पितं व्यावहारिकान्योन्यकशरी- रहारा गरुशिष्य मावमेतीत्युपेयमन्यथा बन्धमाोक्षमाजां जीवानामनु्- हीतुरीश्वरस्य स्वाप्रिकतु्यत्वे निर्विषयत्वात्तत्तज्जञानकर्मफटबन्धमु- क्त्यादिन्यवस्थापकबेदापरामाण्यापत्तेरिव्वर्थः 1 प्रकटकारास्त्वाहुः-एका तावद्‌मूतप्रकृतिथिन्माचस्था माया तस्यां चित्तििम्ब हेश्वरस्तत्परि- णिः संज्ञः तस्या एवानिवाच्यानन्तप्रदेशेष्वज्ञानामिषेषु प्रतिभि- ग्वितं तदेव चैतन्यमनन्तजीवव्यवहारास्पदम्‌ निरशस्येकस्यानन्तप- तिकिम्बाश्च नमसि दष्टाः एवं मुक्तामुक्तविमागोऽपि छगमः। यस्य बिम्बबह्मात्मतानुमवस्तस्य स्वोपाध्यज्ञानमङ्खे तत्स्वरूपावस्थि- तिमुक्तिः इयमव विन्वमायानिवृत्तिः मायायास्तु भिथ्यास्वेऽप्य- नो दित्ववदनुच्छेदाविरोध इति ३६ अ० टी०-- माऽस्लीश्वरो जीवन्तं वेति चैत्त्राऽऽह--गुरु शिष्यति अतोऽव- शिष्यमाणजीवान्तरामावे गुरशिष्यसंबन्धादिः प्रसिद्ध व्यवहारो भवेत्त्‌ इयत आह- नच बन्धेति बद्धो हि रिष्यो मुक्तश्च गुरुरतो बुन्धमोक्षयोर्जावान्तरानङ्गीकारे व्यवस्थाभावाहुरशिष्यग्यवस्थ।ऽपि स्यादियथैः। माऽस्तु काऽपि व्यवस्थेति चेत्तत्राऽऽह- विषयं विनेति अत्रान्यवस्थापक्षे सकलं वेदवचनं स्छुटं यथा स्यात्तथा विषयं बिना दृधाऽऽपतयप्रमाणं भवेदिय्थैः एतदुक्तं भवति-जिज्ञासोः शिष्यस्याभावे शा करं प्रति बोधयेत्तच्च तथा ज्ञानवत्या चार्येऽप्तति उपदेष्टा कमाश्रिय शाच्नं जिज्ञासु बोध- येत्तथा गुवौद्यमावे तिरिषयं शाल्नमप्रमाणमेव्‌ स्याहुवोदिमाव्रश्च सुक्तत्वबद्धलरे विना नौपपद्यते तथेश्वरामवि चान्तयामिव्रा्णम्‌ ° एष॒ सेतुबिधरणः [ वृह> ¢ २२ ] “एष दयेव साधु कमे कारयति [ कौषी० १।८ ] * रातिद्‌।तुः परायणम्‌ चृह ९। २८ ] इतयादीश्चरविषयश्रतिस्मूयादिवादा अपि निर्विषयतया न्‌ प्रमाणं भवेयुरिति ३६ सु° टी०--फलितमुपसहरति-- पुरान्वयोऽत उपपत्तिसहः परमाथंतोऽस्ति परमात्मदृशेः दियतो घटान्वयवदेव ततः परिकल्पितं पुरसमा्गमनम्‌ ३७ पुरन्ेयं इति किं तु विचारासहत्वाद्कात्पनिक एवेत्यर्थ; ३७

[ तृतीयोऽध्यायः |] संक्षेपकशारीरकम्‌ ६२९

अ० ठी०--भत्र परमा्मन एवावि्यनेकजीवभावस्तेषमिकैकस्य बन्धमेक्षमाक्तव- मियेवं॑व्यबस्थापक्षमम्युपगम्याऽऽचायैः प्रढृत्तोऽतो व्यवस्थापक्षोऽप्यनकजीववादोऽस्येष्ट एतेति गम्यते पुवेत्रकजीवस्वीकारो गवादेः शिष्यावियाकद्पितवलाभिधानं वा॒सवैमपि हैतस्य तचज्ञानेन निड्निप्रदशंनाथैमेवेति निश्चीयते यद्वा पूर्वत्र स्वैष्य॒गुत्रौदिभेदस्य चिद विद्याकल्पितव्वेन मिथ्याल्निरूपणं सदद्वैतमेव सत्यं नान्यत्सलयमस्तीति प्रदरौनयेह व्यवस्थया जवससारस्य निरूपणं तु व्यवहारद्टयेति प्रन्थकारस्यामिप्रायो गम्यते सर्वथा युक्तिबाह्याप(रिकल्पित एव पुरसबन्धस्तद्रारं चिदातनः संप्तरणं स्वत इत्युपसंहरति- पुरान्वयोऽत इति परमातमद्शेः पुरान्वयो न॒ परमा्थतोऽस्ति तत्रोपपत्यसदिष्णु- त्वात्‌ यदत्रोपप्ति सहते तत्तेन परमार्थतः संत्रध्यते यथा वियतो घटान्वयस्त- थाचायं ततस्तस्माद्ुरसमागमनं परिकल्पितमेवाऽऽत्मनो परमाथेमिति योजना ३७

ख० टी०- ततश्च तदुपाधिकं परलोकगमनमपि तच्छतोऽनुपपत्तेर्न- अ्रश्चटनवकव्काल्पानक्मत्पयाह- यत एवमेतदुपपत्तिपथं जन तव प्रयाति विरहय्य तमः परलोकमाेगमनं स्वतमः- परिकल्पितं चलनवन्नभसः ६८ पत इति ३८

अ० ठी०-एवं सति पुरसङ्गनिबन्धनं परटोकगमनम्पि कल्ितमेबास्येयाह-- थत एवमिति सुगमार्थं पयम्‌ ३८ सु टी०--पुरसंबन्धेनाऽऽत्मनो गमने पुरेणाहं गच्छामीति स्याद्शवे" नेविवद्ति चेत्तचाऽऽह- पुरपम॑मात्मनि विकल्प्य तथा स्वचिदात्मतां परधर्मतया स्वपुरं स्वयं टढमेकतया परिकफत्पयन््रजसि मृषहमतिः ३९

पुरधर्ममिति परस्परात्मताध्यासान्न मदेन प्रतीतिरित्यथः ३९

स० ठी ०-कथं तहिं “इभौ डोकावनुसंचरति' [बह ०४।३।७] इति श्ुयक्तगमनमुप- प्त इयत आद--पुर धर्म मिति समानः सद्म छोकावनुसंचरति [ न°

६३० टीकाद्रयसमेतं- { तृतीयोऽध्यायः]

1 इति समानश्रु्ा पुरासनोः परस्पराध्यासस्योक्तत्वासुरात्मनोर्योन्यधमी- भ्यास।सपुर भात्मत्वावभास आसनि गमनादयवमासस्तयोरेकतापच्या विभा्यत इति ताप< यर्थः अक्षर।थ॑ल्वतिरोहितः ३९ सु° टी ०--नन्वेतरेवोक्ततकरात्मनि बन्धामावसाथकव्रह्यतच्वबोध- माकि महाबाक्येनेव्याश्णङ्क्याऽऽह- 1.) 3 (4 परिपुणेचिदरसधनः सततं [~ [3 [^ स्वमहिश्नि तिष्ठसि निरस्तमटे तथाऽपि तत्वमितिवाक्यछृतां + मातमन्तरण तव केवटता ४०॥ परिपरणेति निव्यमुक्तेऽपि त्वयि त्कजनितज्ञानस्य परोक्षव्वान्नापरो- क्षभ्रमनिवतकत्वमिव्यर्थः ४० अ० ठी ०-तस्मादातनि संसारस्यानिरूपणनियमुक्त पएवाऽऽमेयाद-परिपर्णे ति यद्यहं निरस्तमटे स्वमहिम्नि सततं तिष्ठामि तर्हिं कि शान्रेण मम ङृयमियत आह-- तथाऽपीति यदपि वस्तुतो नियमुक्तोऽसि लं तथाऽपि तच्मसीतिवाक्यकृतां मतिमन्तरेण तव केवक्ता निवृत्तावियातत्कायप्रतिभासतया सरूपावस्थानरक्षणं कैवल्यं मवतीयर्थः ४० सु० ठी०-कथं तर्हीच्िेरेवापरोक्षं ज्ञानं भवतीति तत्राऽऽह- ® ® क्न न्‌ तव प्रताच करणां बाह ~ क, [+> 1वेषयाण. यन करणार सदा सहजं गाढमतिमूढतमं तम इत्यतः पुरमनुव्रजसि ४१ तवेति करणानि प्रत्यग्विषयाणीति साध्यम्‌ हेतुमाह -बहिरति। 4 पराञ्चि खानि ` [ कठ० ४। | इति श्रुतेः तडि स्वरूपन्ञानमेव भ्रमं निवत्यव्विति नेत्याह-सहजमिपि अज्ञानतत्कायस्य चेतन्यमास्य- त्वेन स्वरूपविद्विरोधान्न तेनाज्ञानादिनिवृत्तिरित्यर्थः अतोऽसङ्क. स्थापि वेदान्तजबोधाप्पवं संसरणं युक्तमित्याह--अत इति ४१ अ० टी०--यदि बस्तुतो मयि नास्येव संसरणं किमिति नित्ममुक्ततां विना वाक्य . वणं जानामीति चेत्तनाऽऽह ~न तव परती ची ति करणानि मनःपरमृतीन्धियाश

[३ तृतीयोऽध्यायः ] संक्षपश्ञारीरकम्‌ ६२९१

यानि त्तव सन्ति तानि प्रतीचि प्रसनिष्रयाणि यतः सदा करणानि ज॑शि्रभयाणे ¢ पराश्चि खानि ! [ कठ० ] इति श्रुतेरतस्तव स्वरूपनिभांसः करणसाध्यो भवतीति ववं तैः स्वस्वरूपं जानासीयर्थः स्वतोऽपि त्यथावन भासत इत्याह-- सहजं चेति अतिमूढतममव्यन्तनिबिडतमं गाढं दढ सहजमनादिसिद्धं तमस्वत्सत- त्वाधरणमनुवतेतेऽतोऽपि जानासि तथाऽपि यदनुसंधीयते कदा तदा ज्ञततु शक्यते अनुसंधानमेव दुरम गुरूपदेशवेदान्तवाक्यं विनेति भावः यत एवं वाक्यजन्यत्त- ्ञानदीनोऽतः पुरमनुत्रजस्यात्मनो निव्यमुक्ततामजानन्संसारमनुभवसीति ४१ सु० टी०-पुरसखषहित एव॒ गच्छतीर्यमूलटकमित्याक्ञङ्क्य तत्र मानमाह- समान इत्युपनिषद्र चनं भरतिपादयव्युदितमथमतः स्वमनीषिकेति कदाचिदपि भरतिपत्तिरतर भवतो भवतु ४२॥ समानि इति समानः सन्नुमो लोकावनुसंचरति ध्यायतीव ' [ बृह० ३।७] इत्यादिश्रतिरिवक्ञाव्वाद्धीसाम्याध्यासात्सवि- दात्मनो गमनागमनमतात्विकमिति वदतीत्यर्थः ४२॥ अ० टी०-एवमुपाधिपरतच्रं कल्पितमेव परलेकगमनादौति युक्या निरूपिते्थ ्रुतिप्रमाणमतारयति-- समान इति धिया समान इयथः अतः प्रमाणयुक्ति - सिद्धलान्नायमथः स्वकपोटकाश्यित इति मन्तव्यमित्याह--स्वमनी पिके ति घबुद्धि- कदिपितेतीयं कस्पनेति शेषः अत्र मद्चने ४२ सु०° टी --अज्ञानकटिपतं गमनमिच्युक्तमिदानी मिति केवित्तन्मतमाह-- = $ पुरहेतुकं यदभवच विभोः परिकल्पितं किमपि चित्सदशम्‌ जटपात्रहेतुकमिव युमणे- स्तदसषततं भवति तद्जति ४३ परदेवकमिति विमो; पुरहेतुकं यद्‌ मवत्तद्रनति चशब्द त्पुरमपि

*+----~-----~---------~~--~~------“----~~_--~--------~-~-~----~~-~-- ०५

१क. नमित्यु° | ख, गिते °

प्रतिविभ्बस्य गमन-

६३२ रीफादयसंमेतं- [ तृतीयोऽध्यायः ]

नन विज्जडध्यतिरिक्तपरकारामावात्कयं तस्य गमनमिति तव्राऽऽह-- चित्सद्ञमिति किमपि हु्निरूपमत एव कलि्पितपर्‌ कुत इवं समा्यत इत्याह -- जरेति जलपात्रदयुमणित्यतिरिक्तप्रतिबिम्बदृक् नास्पुरवेतन्या- विरिक्तं तसरतिबिम्बमपि स्यादिष्यर्थः ननु सुषुत्ताद्ावपि पुरना्ञोत्पा- दाम्थां प्रतिबिम्बस्यापि तथात्वे कृतहान्थादि स्थात्तच्राऽऽह--तदसंततं* मिति परिच्छिन्नं सृक्षममित्य्थः ततश्च विद्यापयन्तं सुषुप्तादावपि संस्कारात्मनोपाध्यनुवृत्तेष दोष इत्यथः ४३

अ० टी०--परिकल्पितमपि पिं तदात्मनो. गमन॑तदाह--पुरहैतुक मिति ष्वयि खाविद्याध्यस्तपुरहेतुक यप्किमपि विभोधिप्सदृशं चिदाभासनं परिकल्पितमभवत्तद- सततं परिच्छिनं भवति तप्पारेच्छिनत्वाद्रजतीति योजना चित्सदृशं परिकल्पितमियत्र द्न्ते--जलपाहेतुक भिव दयुमणेरिति युमणिः सूयः ४२

सु° टी०--ननु पुरं प्रतिबिम्बं वा स्वतो गन्तुमर्हति जडघ्वान्ना- प्यात्मोदसीनत्वान्न चानुग्राहकोऽपि दृश्यत इत्याशर्‌कां परिहतुमी- श्वरोपापिं साधयति- जडशक्तिरास्ति परस्य विभोः परमात्मनस्तम इति भरथिता पुरमष्टकं तव यथा भवति श्रुतितः परसिद्धमिदमप्यविम्‌ ४४

जडशक्तारेति तच्च प्रमाणमाह--श्रतित इति तव जीवस्य यथा पुरहे- सुकं मीवसमेवं जडशक्तयुपायिकमीभ्वरत्वमपि मायिनं तु ` श्वेता० १० | इत्यादिश्रुतिसिद्धमित्य्थः ४४

अण ठी०--नलु कथमेवमपि परटोकगमनसंभवः पुरस्य स्वातन्येण गमनं सेमवति जडतवात्तसमस्तदा चिदाभासोऽपि न॒ संभवति बुद्धिद्वारकताश्िदाभासोदयस्य धुदेश्च तदानीं टीनलादिति चेन तथाऽन सुसमाहितमुत्सजंयायात्‌ [ बृह० २। ६५ ] प्र्ञनाऽऽमनाऽन्वारूढ उत्सजन्याति [ वृह ४। ३५ ] इति- रुयुक्तप्रकारेणेश्वरा्धौनतया गमनसंभवादिति वक्तु प्राक्परतिपादितम्थं स्मारयति- जडकश्क्तिरितिं यथा तव जीवस्य पुष्कं भवद्युपधिस्तथा परस्य विभोः परमासनः परेश्वरस्य तम इयेवं प्रथिता जडशक्तिरस्युपाधिरिति योभना यथा प्रयगज्ञानस्थेव तमसो जडशाक्तितवेन परमेश्वरोपाधित्वमन्गानाप्मना जीषोपाधितवं निवैहति तथोपपादित्‌ं

रे तृतीयोऽध्यायः ] संक्षेपक्ञारीरकम्‌ . ६३२ पूैमेनेति भावः अज्ञानिनो जीवस्य पुय्टकयोगो जडराक्युपाधेरीश्वरता चेति वुतोऽ- वसीयत इयत आह-- श्रुतित इति ४४ छ° ठदी०--ततः किमित्यत आह-- पुरेतुकं तव यथा वपु- पवतीह जीववचसो विषयः जडशक्त्युपाधिकममुष्य तथा परमेश्वरत्ववपुरुद्धवति ४५

परेति तवाज्ञस्य बपुराकारविशेषः अघुष्येश्वरस्य ततश्च तद्‌. यत्तं गमनमिति मावः ४९

म> टी०--ततः पं जातं तदाह--पुरहेतुकमिति यथा पुरहेतुकं तवाज्ञस्य जीववशधसो विषयो जावरब्दवाच्यं वपुराकारविशेपरूपं भवति तथाऽमुष्प परमेश्वरस्य जडशक्युपा धिकं वपुराकारतरिरोप उद्भवति एवं तस्य जीवोत्कान्तिसमयेऽपि सचात्तदा- यत्तमस्य गमन संभवतीति मावः ४५

सु° टी०--तथाऽप)श्वरनिमित्तकं जीवस्य संस्रणयित्यत्र नि मानमिति चेत्तत्राऽऽह--

9 पुरेतुरूपघटितस्य दश- जंडशक्त्य॒ पाथिपरमेश्वरतः पयमुद्धवत्यनवबोधवशा- दिति त्रपीरिरपति राजपथः ४६ पुरदेलिति ' भीषाऽस्माद्वातः पवते ` [ तैत्ति० २।८।१] " एष एव साधु कमं कारयति यमुनिनीषते एष दयेषासाधु कं कारयति यमधो निनीषते [ कोषी० ३।८ ] इत्यारिश्तिमानमिल्य्थः ४६ अ० टी०--परमेश्वरतच्नतया परलकगमनमिलत् श्रुतिप्रसिद्धं जीवस्य संसारमोक्षयोः परमेश्वरायत्त्वं प्रमाणमाह--पुरहेतुरूपेति ° यदिदं किं जगत्सर्वं प्राणं - एजति निःसृतम्‌ महद्धयं॑वजरमुयतम्‌.' [ कठं० २।३।२]। यदा इयेष

१, दरी ज?।

६३४ "दी काष्यस्मेत- \[ वूरतीयोऽध्यायः ] एतस्मिनुदरमन्तरं कुरते अथ तस्य भयं भवति ` [.तैक्ति० -२।.७ % } इब्मादि- -न्र्थीशिरसीयथैः सुगममन्यत्‌ ४६ - सु° टी०-- एतदेव प्रपञ्चयति-- "परमेश्वरेण विभुना रणयम्‌ 'परिवरंहितः शकटबद्त्र जसि 1 -शकटं हि शाकटिकयोगवशा- द्‌बजति स्वयं परतन्कवशा ४७ परमेश्वरेणेति विञ्मना परिबरहित इति संबन्धः भ्रज्ञेनाऽऽसनाऽन्वः -रूढः ' [ ब्ृह० ४।३। ३५ ] इति श्तेः रणयनूदुःखवशाच्छब्ड कुर्वन्‌ " वृष्टान्तं विवृणोति--शकटं हीति तद्यथाऽनः सूसमांहितम्‌ ` ;[ बृह ।-३ ३५ ] इसि श्रतेः ४४ अतः परमेश्वरतच्रतया मरणावस्थायां पुय॑ष्टकगमनसुपपनमियाह--परमेभ्वरेणे ति "विभुना ` परमेश्वरेण परिवृहित उत्तेजितो रणयन्‌टिक्ादिशब्दं वुरव्॑छक्टवद्रजसीति -योजना शकटद्टन्तं स्फुय्यति--ङ्ञकटभिति ४७ सु०री०-ननु परसमेश्वराधीनं संसरणं रेत्कुतः कमणि वैश्यं तच्राऽऽह- पुरेष्ितः पुरवशानुगतः परतन्त्रविनिभविभिन्नवपुः दिवि यातनापरुषि करमफल- न्यनुभूय भूय इह संभवति ४८ पखेष्टित इति पुरवरोति मूछितत्वेन स्वात्या माव उक्तस्तत्र हेतुः पुरतघ्नेति पुरमतविदामासाविविक्तः। कर्मफलानि. यातनादीनि नाना- विधान्यनुभूष पुनरपीह मवि सं मवतीत्यवरोहस्यतो वैराग्यमित्यथंः॥४८॥ अ० दी०-नयु शर्कटस्याचेतनवादुक्तं ज्ञाकटिकाधीनत्वे जस्य चेतनतवात्थं चेत. नान्तराधीनं ममनमिति चेन दोप्रो जीवस्य चेतनतेऽपि भ्राग्या परतच्रवेपपत्तेरियाह-

ख, भक्ति।

[ तृतीयोऽध्यायः | संक्षेपशारीरकम्‌ ।' ६३५

परवेष्टित इति यतः पुररेष्टितोऽतः पुरशानुगतः पुरपरतच्नः कीदशं तवारतर्न्त्य तदाह--पुरतन्त्रे ति पुरानुप्रथिष्टतया पुरतच्रो यश्चिनिमश्विदाभासस्तेन विभिन्नं विशिष्टं वपुयैस्य तथा पुरगतचिदामासाविवेकादात्ानं परिच्छिनं मन्यमान इयर्थः भरतः परमेश्वरेण परिहितो जसीति युक्तमिति पूवौनुप्गेण योजना एव, परटोकगम नस्य मायामयत्वं पारतन्त्यं वेराग्यार्थमुपपायावरोहप्रकारमाद--दिवी ति स्र्े यात्कामुविः वैतरण्यादिनरकप्रदेशे क्ितकदाचित्कर्मफलन्यनुमुय पुनः कर्मशेष- वद्यादिह मनुष्यलोके यथाकमे संभवि जन्म प्रतिप्यस इलः श्रुतौ धुमादिमर्गेण चन्द्रस्यकं गतानामवरोहप्रकारकथनं नक्रस्थानादवरोहप्रकारस्यग्युएछक्षणाधैमियभिप्रेय लुल्यवर्दैश्च इति द्रव्यम्‌ ॥. ४.८

ठी-ननु ये केचास्माह्टोङातप्रयान्ति चन्द्रमसमेव ते गच्छ- न्ति [क)०१।२| इति. पुण्यमोक्तूत्वमेव भ्रूयतनतु यातनाभूत्रः इति वन्राऽऽह--

हुरुतदुष्छतकमवशादयं

दिवमथो यमस्तादनमेष वा अनुषेन समाप्प पुनभही- तलमबोधवशादवरोहति ॥' ४९

सुकृति पुण्यः पुर्पेन कमणा मवति पापः पापेन [ बहु ४.॥ ४।५] इति शुतेद्युलोकं यमलोकं वा गच्छन्तीत्यतः सुकरृतिपरष्वे संफोचनीया येकेव ' इति श्रुतिसि्यथेःः\ ननु समारोपितं चेव्कमं हषामावान्नावसेहः स्यादिति तत्राऽऽह-- पुनरेति ।' ' रमणीयचरणा रमणीयां योनिमापद्यन्ते ' [ छा० ५॥१०।७ | इत्यादिश्रुतिसिद्धा- जुशयवक्ञा दित्यः ४९

अ० टी°-- उक्तमेव स्पष्टयति इुष्कर ते ति यमसदनं नरकभूमिः ॥४९॥'

सु° ठीग्- ननु कर्मणां संसारहेतुतानियमस्तेषामिह पुनरावृत्तिः 6 इमं मानवमावर्ते नाऽऽवतेन्त ` [ छा० ४। १५। ६] इत्यादि. श्रुत्या विद्यासमुचितानां तेषामनावृत्तिफलश्रवणा दिति चेचवाऽऽह--

यदि वा समृचयवशात्पुरुषः कमलासनं ब्रजति कामुकः

६३६ टीकादूवसमेतं- [ तृतीयोऽध्यायः ]

पुनरेव मानवमिमं तु किना परिवतंमात्रजति मूढमतिः ५०

यदि वेति इममिहेति षिशोषणाच्छल्पान्तरे त्वावतेन्त इति कर्मणां संप्तारहेतुसवं व्यभिचरतीत्यर्थः ५०

कर्मसंबन्धिनो ज्ञानस्योपासनादक्षणस्यापि संसारफल्ववमवेयाह--यदि वेति शाल्ञीयज्ञानकर्मेणोः संसारफच्तवं कामिन एव॒ निष्कामस्य तस्य तु बुद्धि्चद्धिद्रार तच्ञानदेतुत्वादियभिप्रेयोक्त--कामुकधीरिति तत्र॒ गतोऽपि यदि मूढमतिः परमात्मरूपप्रयक्तरवज्ञानरून्यस्तदा पुनरेव पुनरपि परिवर्त संसारं प्रयात्रनयागच्छति विविंमं मानवे विनाऽक्षिन्कस्ये नाऽत्रजति कद्पान्तेरे ववद्यमाव्रजतीलयथः ५०

टी०--ननु-- बरह्मणा सह ते सयं संप्राप प्रतिसं चरे परस्यान्ते कृतात्भानः प्रविशन्ति परं पदम्‌ ` इतिस्म्तिसहकरृतानावर्तिश्ुत्येममिहेतििरोषणबाधादपुनरावृत्तिरेव विद्याकर्मणोः फठमिति तत्राऽऽह-

¢ अथवास तन्न परमात्ममातेः ~~ बर परिमुच्यते सकटबन्धनतः। थि [कप [> कमयागमुक्तिरुदिता श्रुतिषु [9 ्रातशाखमवमुपपनतरा ५१॥ अथ वेति कृतात्मान इति वचनात्परमाल्ममतेः कारणास्परिसच्यते विद्याकमभ्यामिस्यथंः तत्रापि ज्ञानस्येव मुक्तिसाधनत्व चेक्कि समु- चयायुष्ठानेनेति तत्राऽऽह--क्रमेति मन्दाधिकारिणामिह भ्रवणाद्िभि- ज्ञानसंपादनासमथानां बह्मलाके विशिष्टो पदेश्ञेन ्ञान)त्पत्यथं ज्ञानक- मष टुष्ठानमित्यर्थः ५१ भ० टी०--समुचचयफटस्यापि कृतकेन क्षयावस्येभावास्पुनराकृत्तिरुकेदानी तु ्रहमलोकगतानां तेषामपि केषांचिद्धोगावसाने तत्रोत्पशन्ञ।नवशान्ुक्तिमाह- अथ वेति परमात्ममतिश्वेदिति रेषः तत्र प्रमाणमाह--क्रभयोगेति कमयोगेण क्रमग्राप्या ्रहमरोकप्रा्िक्रमेण श्रुतिषु प्रतिश्षाखं या सुक्तिरदिता स। वेवमसमदुक्तप्रकरिणोपपनतरा परत्रहक्रतूनां क्रममुक्तिस्तद्रहितानां मानवान्तरे पुनरावृत्तिरिति ग्यवस्येति भावः ५१

[ तृतीयोऽध्यम्यः } सक्षेपज्ञारीरकम्‌ ६३७ सु० ठटी०~-ननु कम॑णां संसारदेतुषवं चत्तद्म्धिकारिणां स्थावरा- दीनां कृतो मुक्तिस्तव्राऽऽह-- देवयानपितृयाणयोः प्रथो- ज्ञनकर्मरहिततकारणात्‌ [> नेकमप्यनुसरन्ति ये पनः ्षद्‌जन्तव दहोद्धवन्ति ते ५२ देवयानेति ! अथेतयोः पथोर्न कतरेणचन तानीमाकि श्ुद्राण्य- सङ्रदावर्तीनि मृतानि ` [ छा०५।१०।८ ] इति श्रुतेन तेषां सुक्ते- सं मावनेव्यथः ५२ अ० टी ०--श्षुद्रजन्तुभावलक्षणामपि कष्टतरा संसामाति श्ुयुक्तां वेराग्याथमाह-- देव यानेतिं देवयानमचिरादिमागः पितृयाणं धुमदिमागेः ज्ञानकर्मरहित्वात्कारणा- यथाक्रमं देवयानपितृयाणयोः पथेमेध्ये ये पुनरमैकमपि पन्धानमनुसरन्ति इह भू्येके ्दरजन्तवः कीटपतङ्गादिरूपाः सन्त उद्धवन््यहो कष्टमियथः ५२ सु° टी०--एषं सस्तारगतिं वाणितामुपसंहरति-- इति कामुकस्य तव संसरणं शतशो बभ्रुव वत मूढमतेः इह मिभनन्मनि विरक्तमति; कुरु साधनं यदपवेकरम्‌ ५३ हृतीति संसारयाथालमयज्ञानस्य किं फलं तत्राऽऽह--इदेति ५३ अ० टी ०--संसारचिन्तां संक्षेपेण प्रदस्य तय्मकरणमुपसंहरति- इति कामुक स्येति तवेतिपदावृत्तिपाठः प्रामादिकः परिमृढेतियोज्यम्‌ वैराग्याय संसारवणेनेन सिद्धवैराग्यस्य कृं ग्यपदिशति--इहेति ५२ सु० टी ०-किं तदुपवर्भसाधनमिति वेत्त्नऽऽह-- श्रवणारिकं शमदमादिपरः परमात्मनः परमभागवतः

१कृ, ग्‌, यानयोः

६३८ रीकाष्श्समेह- [ तृतीयोऽ्ययः ]

कुरु तादता परममेव पदं परमात्मनस्त्वमवलोकयसि ५४

= स.

श्रबणादिकमिति ज्ञानोत्पत्तौ भवणादर्नरपेक्ष्यमाह-- तावतेति ५४ अ० टी ०--किं तदपवयैकरं साधनमिति, तदाह --श्रवणाह्विकमिति शमदमा- दिपरः पस्यक्तसकटेषणः परमभागवतो भगवयेव परमात्न्यरपितमनाश्च सन्परमातमनः

श्रवणादिकं कुर तावता श्रवणादिजनितज्ञानमात्रेण. सहायान्तरनिरपेक्षेण परमात्मनः परमं. पट्‌ त्वमवरोकयस्येवेति योजना ५४

सु० ठी०--आत्माज्ञान का क्षतिरिति चेत्तत्राऽऽह- यदि तन्न पश्यसि हरेः परमं पदमम्बुशीतटमिवेद्धशिराः

[*3 (त,

खट प्रदीप्रशिरसोऽस्ति सुखं तव दुःखपावकशिसाभिरंहो

यदीति आत्यन्तिकडुःखोच्छित्तेरनन्योपायत्वादित्यथंः ५५॥

अ० ६०--विपर्यये पुंसोऽनयप्रदशैनेन श्रवणादौ प्रोत्साहं जनयति--यदीति ।' यदि तद्धरेः परमं पदमुक्तसाधननिष्ठः सनिद्धशिरा इव शीतकमम्बु पयसि तद्य तवाहो कष्ट दुःखपावकशिखाभिः प्रदीप्तश्िरसो खद सुखमस्तीति येजना तीन्रातपा- दिनेद्धशिरा यदि शीतलमम्बु॒न पश्यति लभतते तस्य यथा सुखमस्ति तद्वदिति, दृष्टान्ताः ५५

सु° टी०- सप्रयोजनं वेराग्यप्रदृश्नमुपसंहरति-

एवं विज्ञाय ताप्रयमतिगहनं मोहम्‌ परस्मि-

जनात्मन्यात्मप्रकाशे त्वयि परमसुखे निष्के निष्कलङ्के ।'

सत्ये नित्यस्वभावे परिहतसकलदेतकूटानुषङ्ग

सम्पग्ज्ञानानुरागं कुरु विषयगतं भिन्धि निर्बन्धमेनम्‌ ॥५६॥.

एवमिति परिहृतनिखिलानथ॑हेत।वपि कूटस्थचिदातमनि त्वयि ताप- अयस्याऽऽविद्कस्वेन समग््ञाननिवर्त्यसाद्विषयेभ्यो विरज्य तत्साधनपरो मवेत्यथः ननु सहजमेव मे दुःखमित्थाङङ्क्य विशिनष्टि परसेति ।' कुत एवं तज्राऽऽह---परस्मिन्निति. परभिन्ने तत्र हेतुमाह--आसेति

किन >

तत्रापि हेतुरनिष्कठे निरंशे तत्र मानमाह--नियति सांशस्यानित्य-

क. “भितः

रतृतीयोऽष्यायः] सक्षेपशीरीरकषभ्‌ ` ६३९

स्थात्‌ \ तस्साधयति--सय इति। अबाध्ये निदौषश्वादपि निहुःख- तेत्याह-- निष्कलङ्के [इपि | रागादयद्ूषिते ५६ अ० ट०--यस्मात्सम्यन्ानं बिनेोक्तोऽनथेऽपरिहार्यस्तस्मादाध्यामिकादिदुःखत्रयरूपं दुःसहं संखारमुक्तप्रकरेण विदिता कदविरक्षणे अहानि परिपूर्णे सम्य्ञानावताराय वेदान्तश्रवणादिनिष्ठो भवेदिति फक्ति्थमाह--एवं विज्ञायेति एवमुक्तप्कारेणाति- -गहनं दुरन्त तापत्रय मोहमूखं धिद्ञाय परस्मिनातमने त्वयि ब्रह्मस्वरूपे प्रत्यगात्मनि अव्यग्र ब्रह्मणि सम्यङ्जञानानुरामं कुरु तञ््ञानानुकूले भ्यापोरे प्रयतनवान्भवेति योजना सर्वाण्येव विशेषणानि श्रुदक्त्ह्॑स्ररूपलक्षपपराणि ज्ञेयानि एनमनुरामं विषयगतमेहि- कामुष्मिकभिषयानुप्तं निबैन्धं यभा स्यात्तथा भिन्धि विदारय यथा पुनर्बिषयप्रवृत्तिकरो स्यात्तथा विनाशयेत्पथः ५६ सु० टी ०-वेराग्यानन्तरं पद्ाथ॑जिज्ञासा प्रवर्तत इति ताम॒त्थापयति- इत्युक्त्वोपरते गुरो पुनरयं जिज्ञासया प्रसि- स्त्पशब्दनिगयलक्ष्यविषयं शिष्यो गुरं पृच्छति वेराग्येऽतिषदीछते सति यतः प्रज्ञो यतिर्मन्यते संद पं शिरसीव पावकमिद्‌ संसारदुःखं महत्‌ ५७ इुक्वेति कोऽनयोः पोष पर्य हेतुरिति तचाऽऽह-- वैराग्य इति ! दिर. क्तस्य पद्ाथविचाराधिकाराद्धेतुहेतमद्धावाद्‌ानन्तयंमित्यर्थः ५७ अ० टी ०---उ्पन्नरग्यस्य तत््वेपदा्शञोधनावसर इति क्रमं विवक्षन्पदार्थशोधन- प्रकारजिज्ञासप्रयुक्तं शिष्यप्र्नमुत्थापयति -- ह्युकस्वोपरत इति निगदो बाच्याथेः। संसारनिरूपणानन्तरजिज्ञासाहेतुमाह-अैराग्य इति ५७ सु° ठी०-तच्र शिष्यस्य प्रश्नं दकशेयितुं वेराग्यसाधनं हेतुत्वेन दशयति- वैराग्यं विषयेषु पुवंमपि मे जातं दरेरर्चना- यज्ञादिकियया निरस्तफलया त्य दा्व्यं गतम्‌ संसारस्य निरूपणेन धिगिदं कमांदिजन्यं फलं विश्वं नश्वरमम्बुबुदवुदसमे पञ्नासनान्त जगत्‌ ५८ वैरभ्यमिति यज्ञादिक्रियया हरेरचनादिति संबन्धः किं तु संसारनि. रूपणेनाद्य द्‌ गतमिति योज्यम्‌ दहर्चमेवामिनयति--भिगिति॥५८॥

६४० रीका वसमेतं~ [तृतीयोऽध्यायः]

अण० रो०--प्रशनप्रकारमाह--तैराग्यामेति निरस्तफरया यज्ञादिक्रियया हरे परमात्मनोऽर्चनत्प्मपि मे विषयेषु वैराग्यं जातं तदय संसारस्य निरूपणन दार्थ गतमिति योजना वेराग्यदादयमेवाभिनयति--धिगिदृमित्याद्ना ५८ स॒ु० टी०-त्हिं किं प्रश्न तावतेव कृताथत्वादिति वेत्तत्राऽऽह~~ कितु सपदलक्ष्पम्थमधुना करतृरवभोकतृतयो- जाग्रद्भुगतयोरपोहमुखतो वाज्छाऽवगन्तुं मम कतृत्वादिकमस्य किं निजमभरत्स्वाभाविकं जायतः

के वा तत्परतः कृतशिदभवचे्तन्यधातोरिति ५९ कि लिति वेराग्यमाचान्न बह्मज्ञाने तस्य शब्दस्य पद्ाथधीएवंकत्वा- दिति युक्तः प्रश्न इत्यमिग्रव्याऽऽह-वंपदेति संदिग्धं हि जिज्लास्यते।न चार संदेहोऽहं कर्ता मो।क्तेत्यात्मनो निञितत्वादिति चेत्तत्राऽऽह-- कततादिकमिति अस्व चिद्धातोनिजभनादिसिद्धं कतैवादि साहजिक म।पाधिक वेत्येवं क्तत्वादेः सुषुत्तादावदुर्शनेनाऽऽसमधमत्वसदेहा्तद्ध- मकत्वतद्रहितस्वाम्यामनिश्चित आत्मन्युपपन्ना जिज्ञासेव्य्थः ५९ अ० ठी०-एवं सं्तारनिरूपणफटमुपपन्नं प्रद््यं प्रथमं वेपदल्श्षया्थजिज्ञासामाद-- कि प्वंपदेति जाग्रदरगतयोज॑ग्रदवस्थापनयोः कतैत्वभोक्तत्वयोरपोहमुखतस्वं- पदङक्ष्यमथमवगन्तुमय मम वाञ्छा जतिति योजना यद्यपि कतैत्वादिकं प्रतीच्यध्यस्त- मिति शाच्नारम्मे जीवप्रकरणे प्रदरतं तथाऽपि तदपोहेन तत्साक्षि तपदं सम्यङ्न प्रदर्शितमतः सवैदरयधमोपवादेन केवकः प्रयगासमा धरदशेयितन्य इसयभिग्रेय कतैतवदिरस्वाभाविकत्वमुक्तमप्यनुक्तमिव कृष्वा संदिहानः पृच्छति-कर्तत्वादिकमिंति। सस्य चैतन्यधातोशचैतन्यैकस्वभावस्पेति संबन्धः सुगममन्यत्‌ कतैतदिः स्वाभाक्षिकतरे तदपोहो शक्यः परङृतवे हेत्वपोहेनापोदितुं शक्योऽतोऽन्यङ्ृतं चेत्कतवादि तर्हि तदपवादेन साक्षाप््रयगरपं प्रदशेयेयभिप्रायः ५९ छु ° टी०-- ननु बह्यात्मेक्याजज्ञासोः पदा्थनिज्ञासाऽनुपपन्ना इ्रपि. करणत्वादित्याशशङ्क्याऽऽह-- याव्पदलक्ष्यवस्तुविषयो बधो मे वर्तते तावर्मं वाप्रषु गतामव तच्छत वचाऽनर्थ्कम्‌ तस्माच्वपदलक्ष्यवस्तुविषयः कतेवभोक्तृत्यो-

जाग्रद्नूगतयारपाहमुखता वधा ममतवायताम्‌ ६० यावदिति। बह्मासेक्यस्य वाक्याधत्वात्तस्य शुद्धपदार्थबोधं विनाऽ पमवादयुक्ता तनिज्ञासेत्यथः; प्रश्रुपरुहृरति--तस्मादिति ६०

[२ तृतीयोऽध्यायः ] पश्ञारीरकम्‌ ६४१ अ० टी०--केवल्प्रतीचोऽप्रददेने को दोप इति तत्राऽऽह--यावदिति। तच्ठौतं चचस्तत्वमस्यदिवाक्यपनथकं विरोधस्फुरणानपाय्केवटाद्विवीयवस्वाकार ग्रहादि; यस्मदिवं तस्मादिति सुगमम्‌ ६० सु° टा०-गुरुरुत्तरमाह-- कतरदेरवभासकत्वमगमः शुद्धः स्र्यभाक्वर- [सनिर्‌ [अ वा 8 ्वतेन्यन्‌ नजन तन भवतः कचाद्वु। द्न्नमः कूटस्थस्य विदात्मनस्तव कृतः कतृतवभ।क्तवयोः शङ्का जागरितेऽपि कारकगणं कर्जादिकं पश्यतः॥ ६१॥ कत्रद्रिति कवुमोक्तप्रमातुव्वादिरिव्यथः ! आदिपदेन करियाकरणक- ममोगतत्साधनमोग्यप्रमातकरणप्रमेयानां संग्रहः वाधामावे कथ भ्रभ- त्वमिति तचाऽऽह--वृुटस्थस्येति चिमतं हरथ बि चारासहत्वाच्छक्तिरज- तवदिव्यनुमानसहकरृताद्रेतश्र तिबापितत्व (दित्यर्थः ६१ अ० श०-- आचाय आह--कचदिरिति शुद्धो दद्यधम॑संसर्गरहितः कुततो यतः स्वयंभास्रः स्वयंप्रकाशः दहि प्रकाशस्वभावस्य प्रकाद्यघम॑ः स्वाभाविकः संभवतीलय्ैः अत एव निजेन सखरूपमृतेन चेतनेन कत्रदिकं विकारजाते प्रयतः साक्षिमात्रलति यावत्‌ एवंमृतस्य भवरतस्तव कत्र दिबुद्धिरहं कर्तत्यादिधीभमो मिध्याज्ञा- नमेव स्वाध्यस्ताहंकाराविवेकनिवन्धन इयथः व्रिमतः कतृतादिने द्धर्मो दस्यवाद्रुपादि- वदियनुमानमाह-तव कुत॒ इति हैतोन्यभिचःरमामन्याशङ्कबाऽऽह-वचिद्ात्मन इति \ चिदरुपरवमेव सधयति-क्‌ट स्थस्येपि ज्ञातृवादिविकाररदितस्मयथैः यद्रा निजेन चैतन्येन यतस्त्वं कतरदेरवभासकयवमगमः सवयंभास्वरतेया शुद्धो द्दयधम।नास्क . न्दितः संस्तेन हेतुना भवतस्तव कत्र दिबुद्धिरहं कर्तेयाद्या धीम्नमः कुतो भ्रम इले. क्षायामाह-- करट स्थस्येति + नि्विंक।रचिदासतया कत्रौदिकं कारकगणं पर्यतंस्तव जागरितिऽपि कतवभोक्तृवयोः शङ्का कुतः स्यादृदयःनां दरटघमेखासंमवादिय ५: ॥६१॥ सु° दी०--माञ्षकस्य मास्यघमत्वामावं सहशान्तमाह-

व्यापारं सकटस्य भास्तयति यो भास्करो भास्करो नासी कर्वतया जनस्य विदितो भूम युलोकस्थितः। एवं स्वे महिमन्यवस्थितवतः सवातमुतपश्यतः स्वव्यापारसमन्विततं तव कतः कर्तृत्वमुसेक्षते ६२

८9

६४९ टीकाद्रयसमेत- .[ तृतीयोऽध्यायः ]

व्यापारमिति आत्मा कतत्वादिशयून्पस्तद्धासकव्वाद्यो यद्धासयति -स तद्धमा यथाऽऽदित्या लोकव्यापारधर्मा, इति ६२ अ० टी०--ननु कूटस्यस्य कथं कत्रोदिकारकगणद्रूवमतो दरदयदरौनाय दशेन- (क्रियाऽभ्युपेयाऽन्यथा द्रषटलानुपपततेरिति चनेति दृ्न्तेनोपपादयति-उ्यापार मिंति दुरोके स्थितो यो भस्वत्करो भास्करो व्यापारं सकरस्य जगतो मासग्रति असौ भूमौ स्थितस्य जनस्य कतृतया विदितो हि सविता प्रतिविषयं प्रकाशे ठुन्केनापि विह्ञातोऽप्तीय्थैः दा्न्तिकमाह-रवमिति अक्षरा्थः स्पष्टः आसाऽपि -स्वरूपमूतचिःपरकाशेन सवितृवदविक्रिय एव स्वेमवभासयलयन्यथा तस्यापि कारकयेन ्रूव्वामावप्रसङ्गात्तस्मास्साक्षितामात्रेण सर्वावमासके स्यि कलवादिकमुद्ेक्षितुमपि द्ाक्यमिति भावः ६२ सु° टी०--तर्हि किं धर्मः कतुंत्वादिकमिति चत्तत्राऽऽह- शतानि पञ्च तव मोहरमुद्धवानि सेघातरूपपरिणाममुपागतानि > कुर्वन्ति कर्मं फटमश्चुवतते तेषां साक्षी वमन्तरविटुप्तचिदेकरूपः ६३ मृतानीति आविद्यकमौतिककायकरणसंघातस्थैव धर्मं इत्यथः किं -तत्र प्रमाणमिति तचाऽऽह-- साक्षीति साक्षित्वमेवाऽऽत्मनः दुत इति तत्राऽऽह--अविदु्ेति ६३ अ० टी०--कस्य धस्त संव वित्रियेव्यत आह--मूतानीति संघातद्ध- पेसि ! देहद्रयाकारं परिणतानीयर्थः तन्येव कम बन्ति तकठं चाश्वे करतूव- मोक्तूत्वलक्षणा विक्रिया सामासस्य॒मूतसघतस्यैव तदविवेकाचय्यध्यारोपितेवाव- भासते त्यि कोऽपि विकारोऽस्तीयथेः यतस्तेषां मृतानामन्तःसाक्षी यतोऽविदुप्तचै- देकरूप इति योजना ६३ | सु° दी०-कथमचेतनानामपि कर्तृत्वमोक्तष्वे संमषत इत्याशङ्‌स्य विच्छायात इति सह्टान्तं परिहरति- [अ [^> क्षीरस्य पूरणे चषके नियुक्तो मणिर्य॑था मारकतो महाः क्षीरं समस्तं क्षणमात्रतस्त-

कयोति तच्छायमनूनतेजाः ६४

( तृतीयोऽष्याय्ः ] संक्षेपशारीरकम्‌ ९४६.

तथा तमःसंभवमच्छमन्त- वहिर्ज॑डिभ्राऽन्वितमन्तरात्मा जगचिदेकच्छवि चिस्स्वरूपः

केरोति सांनिध्यवशेन विश्वम्‌ ६५

्षीरस्येतिद्राम्याम्‌ तृतीयां षष्ठी यथा महार्हमणिच्छायापच्या सम- स्तमपि क्षीरं तच्छायं मवव्येवं तमस्तत्समवं विहवमसङ्कस्याप्यालनः सनिधिमात्रेणेव तच्िदामासानुविद्धं चेतनमिव मवतीव्य्थः अस्तु स्वच्छाज्ञानवुद्धचादौ चिदामासस्तामसमूतमोतिकादौ तु कथमिति वताऽऽह--अच्छमन्तारति तदपि सकलमन्तरधिष्ठानचेतन्यस निकषः द्‌च्छ- मेव तदात्मकत्वात्‌ बहिस्तु जडिश्ना जाञ्येनान्वितं माधिकत्वात्‌ तेन चाऽऽमासेन स्वमहिमस्थ आस्मा सर्वमवमासयन्षवंसाक्षी मव तीत्यथः ६४ ६५

अ० टी०--नन्ववमभास्यसंवन्धं विना नावभासकलवं संभवति संबन्धे विक्रिया प्राततेति चेनाऽऽमासद्ाराऽवभासकत्रोपपततेरिति वक्त दृएन्तमाह-क्षीरस्य तिं तच्छायं, मरकतमणिच्छायाभास्षम्‌ ६४

ज० टौ ०--दष्ीन्तिकमाह--तथा तम इषि यधा मरकतमणिः क्षरपूणैच- षके निक्षिप्तः क्षीरेण संश्िष्ट एवान्तःस्थितश्चपकस्थं क्षीरं मरकतमणिच्छायं स्वाकारतामा - पादयति तथाऽन्तराप्मा तमःसंभवं जगदन्तरच्छं चैतन्यसंनिविष्ठाकरिण स्फटिकादिवनिर्मरं बहिजोटिम्नाऽन्वितं जाव्येनाऽऽस्कन्दितं चिदेकच्छवि चैतन्यच्छायं स्वचैतन्याभासव्याप्तं करोति सांनिध्यवशेन विकारयेगेणेध्यथैः विश्वं जगदिति संबन्धः सर्व॑ जगदिः्य्थः चित्छरूप इत्यन्तराप्मवि्ञेपणम्‌ अतोऽरोपस्य जगतश्चिदामन्यच्यस्तव्रादाध्यासिके सबन्धे विकार प्रसङ्गादविक्रिय एवाऽऽमा संनिधिसत्तामात्रेण सवाध्यस्तं सव॑ चिच्छायं कुवनवमासमानोऽवभासक इति व्यपदेशमभाग्भवतीति भावः ६५

ख० टी०--प्रतिसयातमात्ममेदात्कथं वाक्याथंसिद्धिरिव्याक्षङ्क्ष्यौ- पाधिक एवाऽऽतसममेदो स्वत इत्याह-

तान्येव कायकरणानि बहुभकारं भेदं विभति भवानपि त्र रपः

ख, प्रचित

६४४ रीकाद्रयसमेतं- [ तृतीयोऽध्यायः ]

मोदेन भाति जरपाजनिविष्ठमृतिं-

मातेष्डमण्डलवदन्वयमन्तरेण ६६ तन्यवेति तज्जञ।तीयान्येवेव्यथः मेदं सुरनरतिषंगादिरूपम्‌ कत

घ्वादि चति चाथंः। तत्र ठप्रस्तन्नोपायिगतचिदाभासाविगिक्तः सन्मिन्न

इव मातीव्यर्थः दृष्टान्तमाह जटेति अन्वयं संबन्म्‌ वास्तवमिति शेषः ६६

अ० टी०-- तदेवं सवेमृतभेतिकविक्रियाजातस्य साघक्रल्छरयं विक्रियारहितः दुटघ्यचिद्रूप आलेशुपपादितं तथाऽपि प्रतिशरीरमासमदस्य प्रसिद्धलानद्वितब्रह्मभावयो- ग्यताऽस्यास्तीति चेन्भेवमुपाधिभदनिवन्धनवदवेदावभासस्याकारास्येव स्वतो मेद्संभव इव्याह-तान्येवेति यानि प्चमहामृतविकारात्मकानि कायेकरणानि तान्येव बहुप्रकारं देवमनुष्यतिशगादिख्यण भेदं विरति चकारत्समि्ह्माण्डरूपेणामेदं निभ्रति भवानपि विदत्मान्वयमन्तरेण वास्तवसंबन्धं विनाऽपि तत्र तेषु ल्प्रोऽभि- मनेनाऽऽममावमापन्नो भेदेन भाति तथा चैकमनेकत्वं च॒ तवोपाधिनिबन्धनमेव परमा्थमुपाघयश्च पञ्चमृतन्यतिरेकेण सन्ति पञ्चभूतानि तत्कारणसाभासाज्ञानव्यति- रेकेण सन्ति अज्ञानं चाऽऽत्मन्यध्यस्तमिति परमा्थेतः कोऽपि कस्यापि भेदोऽस्ति अतः कुतो जीवमेदशङ्केपि भावः अपरिच्छनस्यासङ्कप्याप्यन्यत्र प्रवेरोन परिच्छनतयाऽवभासे दृषटन्समाह--जठपाचनिविेपि ६६

[49

सु° ठदी०~सम्टिव्यष्टदेहादिगतमेदस्याऽऽतन्यारोपे किं कारण. भिति चेत्तत्राऽऽह~-

®= $

अध्यासमेवमपिक्रेतमथापिदेषं

सूतं विराजमपि पश्यि साक्षिपूतः। साक्षिवकारणमशेषजगन्निदान- मन्नानमात्मविदवज्यलितं सदेव ।॥ ६७

भध्यात्म।मति अध्यात्माद्‌सााक्षव्वन तद्रतस्य भदस्याऽऽराप इव्यथः) तच्राध्यात्मं देहादि अपिमूतमाकाशादि अधिदैवं करणापिष्ठातृसू- यादि शोषं स्पष्टम्‌ नन्वसङ्कस्य कथं साक्ष्पप्रतियोगिकं सांक्षिखमपि स्पासघ्राऽऽह--सिवक्रारणमिति अ्माविविक्तामःसावयोतिताज्ञा- नदारेष्यथः ६७

तृतीयोऽध्यायः ] सक्षेपशारीरकम्‌ ६४५

अ० टौ०--पं सति समशिम्यथटिसर्वदारीरसाक्षितया सवानेकघं सिद्धमित्याह-- अध्यात्ममिति यदे साक्षिमूत अत्मा तदा तस्य सरक्येण संबन्धो वाच्य एव तदा तदाभासोऽपि सदाऽनामसंबद्रः स्यादिति चेत्तत्राऽऽह--षाक्षित्वकारणमिति आत्मचिदवञ्वल्ितिमातमचेतन्याभासखचितमशेपजगन्निदानम ज्ञानमेव सदा साक्षित्वकारणम्‌। तथा साक्षयसबन्धोऽविद्याध्यस्तो परमाथं इयधैः ६७

सु० ठी ०~-नन्वासेक्थे प्रमाणामावान्न भेदस्याऽऽरोप ह्याज्ञा दः क्याऽऽह-- 0 वयात >" ~, दहव्पा्छववभरतात्यास्षद्त [9१ [^+ याता स्वा तावका तावकवि। (स दहव्पाककर्हताकारणन ि ¢ तस्मादात्मा सवक्रूतस्थ एकः ६८ देहव्यक्तिरेति विवाद्विषयत्वमापन्ना सवा देहव्यक्तिघार्मिण तावकी त्वदृत्मनाऽऽत्वर्ती मवितुमहंतीव्य्थः देहताकारणेन देहत्वा- द्धतोः तावक।व शिष्यदेहव्यक्तिरिवेति हान्तः ततः किं तचाऽऽह- तस्मादिति ६८ अ० टी०-सव॑प्येव काथकरणान्येवस्यैवाऽऽमन उपाधिमुतानीप्ुक्तमथेमनुमानेन साधयति-देहव्यक्तिरिति परिप्रतीयास्पदं याता सवां देव्यक्तिः पक्षः सा तावकी घ्रदीयैवेति साध्यनिदशः देहताकारणेन देहव्यक्तेलादिति देतुनिर्दैशः तावक देदग्यक्तिरव संप्रतिपन्ेहव्यक्तेखिघ्युदाहरणोक्तिः फटिताथैमाह-तस्मादाला सर्वमूतस्थ एक इति विमतानि लच्छरौरातिरैक्तानि सवाणि त्वयेवाऽऽ्नाऽऽ- वन्ति शरीरतवातपप्रतिपनतच्छरौरवदिति प्रयोगः तथा स्शरीरेष्वतेक्यं सिद्रमि- स्थः ६८ छ° ठी०--अतरेवानुमानान्तरमाह- [> ^> 4 ~न सविद्भया च्छवप्रतात्पास्पदतव क, [4 याता सवा तावकम तावक [ दस्‌ [8 नवि नन सावद्य; सर्वदयात्मव्वहत- स्तस्मादात्मा सवभूतस्थ एकः ९९

६४६ ठीकादयसमेत- तृतीयोऽध्यायः; युद्धिव्यक्तिर्विभतीत्यास्पदत्व याता स्षव। तावकी तावकीव। बुद्धिव्यक्तिवंद्धिताकारणेन तस्मादात्मा सर्वभरूतस्थ एकः ७० ॥; अक्षव्यक्ति्विप्रतीत्यास्पदवं याता सर्वा तावकी तावकीष अक्षव्यक्तिस्वक्षताकारणेन तस्मादात्मा पर्वभरूतस्थ एकः ७१ ॥. ज्ञानव्यक्ति्षिप्रतीत्यास्पदतं याता सर्वा तावकी तावकीव ज्ञानव्यक्तिज्ञानताकारणेन तस्मादात्मा सर्वप्रुतस्थ एकः ७२ रागव्यक्तिविपरतीत्यास्पदतवं याता सवां तावकी तावकेव। रागव्यक्ती रागताकारणेनं तस्मादात्मा सर्वूतस्थ एकः ७३ देषव्यक्तिर्विपरतीत्यास्पदवं याता सर्वा तावकी तावकीष देषव्यक्िदिपताकारणेन तस्मादात्मा सर्व्रुतस्थ एकः ७४ संविदवक्तिरिति अनावृत चिद्याक्तः एवमस्थूलदेहविपयं बुद्धिव्यक्तिर- क्षव्यक्ति रिति। ृत्तिविषथ जानादि द्ेषव्यक्तिपर्न्तमू प्रयोगस्तु वि पर ॥तपन्नाः कयकरणस्षषाताः गरष्यदृह्‌स्थनाऽऽत्मनाऽभ्यवन्तः सषा- तत्वात्तदयस्तंघातव दिति छाघवतरणेकारम्प साधक इति ६१-५४॥

{ ३३ तृतीयोऽध्यायः ] सक्षेपशारीरकम्‌ ६४७

अ० टी०--*स्पूख्देहमेदादामेदशङ्कमनुमानेनेोद्रूय बुद्धिमेदादपि मेदहङ्कामपा- -करोति-बुद्धि्यक्तिरिति पूवैवयोजनः ६९ अ० टी०~-ब्ेन्द्रियविपयेऽप्याह--अक्षव्य क्िरेति अत्र प्रप्येकमपि चक्षु- -रादिकं पक्षीकृस प्रयोक्तम्यं चक्षव्तििप्रतीत्यास्पदलमिलादि ७० अर टी०--वुद्धिवत्तिपक्षीकारेणप्याह--ज्ञानव्यक्तिरिति ७१ -अ० टी प्रमाणफख्विष्रयमप्यनुमानमाह- परविद्या क्ति रिति ७२ अण० टी०-राग इच्छा तत्राप्याह-रागन्धक्त्िरेति॥ ७३॥ अ० टी०-द्वेषो मत्सरस्तत्राप्याह--द्वेषव्यक्तिरिति ७४ ख° ठी ०-फटितमाह- एवं सतीदमविवेकनिबन्धनं ते कतुत्वमात्मनि विज्नाति वस्तुभूतम्‌

©. बलिन कल्पितमतीव विशुद्धसूपे व्योश्नीव भरश्चि मलिनत्मबोधहेतोः ७५॥ एवं सतीति तच्च हष्टान्तमाह - बरेनेति ७५ अ० 'टी ०--एवमलुक्तेष्वप्यनुमानं प्रयोक्तव्यं तस्मात्सन॑साक्षिलात्कतैवप्रमुखं संसारि- त्यमातमन्यविवेकिभिः कल्पितमेव वस्तुभृतमिति सिद्धमि्युपसंहरति--एषं सतीति अत्मनि मृम्नीति संबन्धः निगदव्यास्यातं पद्यम्‌ ७५ सु° ठी ०--ननु संघातात्मकानां मूतानामादित्यादिज्योतिर्मणोप- कारादेव कतृत्व{युपपत्तेः किं चैतन्येन विदामासतेन वेत्याशङ्क्य समाधत्ते-- कने 9 [३ + [3 [५ बह्ररस। रावारनशकरवाहवामभ- उर्योतिर्भणेरुपरूतोऽपि हि कर्मजातम्‌ निवैतेयन्न खट तावकमन्तरेण चैतन्यसंनिधिवटं पुरुषः करोति ७६ बष्येरिति स्वने मनस एव विपयसेन तन्न उ्योतिरन्तरामावात्‌ £: अस्तमित आदित्ये याज्ञवल्क्य घन्द्रमस्यस्तमिते शान्तेऽौ शान्तायां वावि किंज्योतिरेवायं पुरुष इत्यात्मेवास्य ज्योतिभवपि ` [ बृह० ४। २। ६] इतिश्रतेश्चेतन्पज्योतिमाधीन एव व्यवहारः संभवतीति

व्‌ < # मूलक्रमस्तु पूवयीकानुप्ारण

१६४८ टीकद्वियतमरेत~ [ तृतीयोऽध्यायः ]

जागरेऽपि र्धटमहं आन्रामीत्यादिस्तदधीन एवेति तदेय्य॑शङ्के- त्यथः ७६

अ० टी°-ययेवे कर्तलभोक्तुलादिः कायेकरणधर्मोऽनातमधमैस्तदा किमतिना तथ कृयमस्षि संधातप्रकादनमेव संघातातिरिक्तामङ्ृलयमिति चेनाऽऽदिव्यादिञ्येति्भिय तस्सिद्धेरयत आई--बाद्यैरसाविति असौ पुरुपः संघातात्मा कर्मजातमासनो. त्थानगममागमनारिरूपं नि्तेयन्वहर्देहवहिः स्थितैः रव्यादिभिव्योति्गणैर्पकृतोऽपि परकदोनानुगृही तोऽपि तापकं वल्वरूपभूतं चैतन्यसंनिधिवलमाविभृतचिदाभसम्या- पिरूपमापमसानिष्यवटमन्तरेण खलु करोति स्वन्यापारं निवेतेयतीति योजना अस्तमित आदिये याज्ञवल्क्य चन्द्रम्यस्तमिते शान्तेऽग्रौ शान्तायां वाचि स्वश्मयव- स्थायामपि आ्मनेवायं ज्योतिषाऽऽस्ते पल्ययते कम॑ कुरते विपर्येति ' [ बु० & ] इति श्रतेरवस्थान्तरेऽपि बाद्यञ्योतिःग्रकाशितोऽप्यान्तरचैतन्यञ्येति, प्रकाञ्चं विना किमपि पुरुषः कर्तु शक्तोतीय्थः ७६

ख० ठी ०-तर्यव्यभिचारायेतन्यज्योतिप एव समस्तव्यवहारोपयो-

1 4

णित्वमस्तु के बाह्यज्योतिपेत्याशङ्क्याऽऽ्ह- ज्योतिरयान्तरित एव हि कमजाते स्वं करोति पुरुषोऽन्नमयः सदेव कमादिकारणविनिर्भितमस्य बाय ज्यो तिस्तवनिव्यमनिमित्तकमान्तरं चित्‌ ७७

ग्योतिदैयेति इन्िवैरर्थोपल च्धिर्जागरितमिति विभ्वजीवष्यवहारस्पे- न्दियसपेक्षस्वानियमादिन्धियाणां चाद्यज्योतिरन्तरेण प्रतत्तेस्तदृपे- क्षाऽवरश्यं माविनीति तेदेयर्थ्यमित्यर्थः नन्वन्वयन्यतिरेक(म्यामस्त्व- न्नमयपुंव्यवहारस्याऽऽदित्याद्यपेक्षा चेतन्यापेक्षा तु नोपपद्यते केवलव्य- तिरेकामावादिति चेत्त्राऽऽह-कमीदौपि व्यवहारहेतुत्वाविरोषेऽप्यादि- त्यादीनामनित्यत्वाद्यतिर कित्वं चंतन्यस्य नित्यतादृन्यथा म्रृत- शरीरेणापि व्यवहारः स्यादित्यर्थः ७५७

अ० टी<-यदि जागरणे बाद्यञ्योतिःसद्वावेऽप्यान्तरञ्योतिरपेक्षा तदा स्वप्रे बाह्य- उ्योतिरपेक्षाःऽपि तुल्या स्यादविंेपादिति चेत्तत्राऽऽह--उ्यो तिरति अनमयः पुरुपः स्यूटसंघातात्मा उश्रतिद्धेयान्तरितो बहिरादिव्फदिग्योतिषाऽन्तश्चेतन्यग्योतिपा व्याप्त एव हि सवै कर्मजातं स्वैनद्िेः करोति तस्य भौतिकसेन भौतिकञ्योतिरूपकारपक्षणात्‌

{ तृतीयोऽध्यायः ] संक्षेपशश्चारीरकम्‌ ६४९

अन्तर्य जिङ्घातमनोऽपि ययपि सौतिकवं तथाऽपि तस्य नियं चैतन्यञ्योतिर्मेयलादान्तरे- णेव ज्योतिषा तस्य ब्यवहारोपपत्तिरिति सखप्नदौ बद्यञ्योतिरपे्ेति भावः तथाऽपि जागरिते ्योतिद्रैयान्तरितघ्रमस्य सिध्यति तत्रान्तम्योतिःसद्ववि मानाभावाचत्र कमीदिकायस्याऽऽदिलादिव्येतियैव सिद्ध्यत आह -- कर्मादुी (ति अस्य सेघाता- त्मनो बाह्यं ज्योतिस्वनिलयं यतः कमौदिकारणवेन पिनिभित छोकयात्रामात्राथैतेन सृष्टम्‌ यद्वा कमीदिकारणेन कर्मकरणगमनागमनादिस्चषणेन लिद्धिन विनिर्मितं विस्पष्टं नितरां मितमान्तरग्योतिरनुमातुं व्याक्िम्रहणस्थानवेन निर्णीतम्‌ अथ वा व्यवहरतः प्राणिनो यत्कमेज्ञानपूवैप्हारि सदेव कारणं तेन॒निरितमुपचितं बाह्यं ज्पोतिरस्य व्यवहतुरनिलं सवदा स्ैव्यवहरेष्वननुदृततेरिय थैः चिचैतन्यं व्वान्तरं ज्योतिरनिमित्तकमनागन्सुकमनाग- मापायि सवौवस्थासु प्रकाशतयाऽनुगतं नियमियधैः एतदुक्तं भवति --* आदिये- नेवायं ज्योतिषाऽऽस्ते [ बू० | ३।२] इत्यादिवाह्व्थोतिरुपन्यसो तत्स द्वावविधानाथः किं तु स॑वातस्य व्यवहारः प्रकाशब्याप्तो यथा बहिः क्षत्रादिगमनन्यव- हार अदिलयादिज्योतिपा व्याप्त इपि व्यक्षिप्रदर्चना्थैः अते तैरेवायं व्यवहरति तेपामभवरेऽपि गढन्धकारव्रतगिरिगुहादिषु खतरे चास्य व्यवहारोपटम्भात्‌ भवितव्यं तत्र प्रकाराकेन व्योपिपेते सामान्यतः सिद्धौ परेशेपादात्मञ्यो पिरान्तरं तत्र प्रकाशकतया सिष्यत्सवावस्थाव्यवहारेतुतयेव सिध्यति दि बुदृध्यन्तर्योतिःप्रकाशने विना कमणि कोऽपि कस्यचिद्ववहारो दृष्टः सुषुप्यवस्थायां सत्छपि बह्यव्योतिःपु व्यवहारा- दशनात्‌ तस्मानियेनाऽऽत्मभ्योतिपा निलयं व्यवहरसि बाह्यं॑तु व्योतिजीतं त्वेन्द्िय- प्रतौ सहकारिमात्रमिति सर्मेमनवद्मिति ७७

सु° ठी०-ननु कथमान्तरं सेतन्यं बाद्यभ्यवहारोपषोगीति वेत्त चाऽऽह श्रो्ादिजन्यमतिवत्तिषु बाह्यशब्दा- यर्थारृतिविशति कममवरेन कतुः वोधाङातिस्तु तव संनिधिमाहतु- ीवृ्तिषु प्रविशति स्वरसेन नित्यम्‌ ७८

्रो्रादति कतुः कर्मवशेन भोत्रादिजन्यमतिवृत्तिषु बाद्यज्ञब्डाय-

थाक्रतिर्वशती ति संबन्धः ततः किभिति चेत्तत्राऽऽह--बोधाङ्ृतिरिति घुद्धिव्तिप्वेशद्वारा बा्यार्थसंबन्यसंमवादृन्तरस्यापि बाद्याथय्रकाश-

कत्वाविरोध इत्यथः ननु कथं तत्वेशोऽपि ङटस्थत्वादिति चेतत. सद्‌

६५० ठीकाष्यसमेतं- { तंतीयोऽष्याथः ]

चाऽऽह--सरतेनेति विकारं विनैवेत्यथः पतच हेतुमाह--तव संनिधिमा- अहेतुरिति नित्यमिति बाद्यषत्सनिधिकादाचेत्कत्वे वारयति ५५७८

भ० टौ०--ननु निव्यवेऽप्यान्तरञ्योतिपस्तव्ृतेपक।र आगन्तुकः स्यादतश्च जागरिते तदभावोऽपि स्यादन्यथा यदा बाह्यं ज्योतिरस्ति तद्‌ स््भनेऽपि तदुपकारः प्रक्ुयादिति चेनैवभिसाह --भ्रो त्रा दिजन्येति अश बाह्यस्य ज्योतिषोऽनियत्वमान्तरस्य नियं चोक्तं स्फुटमति--भ्रो त्र !दिजन्ये ति करुः संघातातमनः कर्मवरोन मेोगहेतुकर्मै- प्रयुक्तया ्रोत्रादिद्रारा जन्या या मतिवृत्तयो बुद्धिपरिणामरूपास्तासु बाद्यशब्दायथीकृति- स्तत्तदर्थव्याप्या तत्तद्थीकायो भ्रिशति तासां पत्तीनां स्वसंबद्वाकारता भवतीत्यथैः ततो बन्दियग्राहयञ्योतिपस्तत्तदथाकारबुदधिवृच्युपादकलेनैव प्रकाशकवष्ृत्तीनां चानि- सत्वादागन्तुकतेति मावः तास्व धीवृत्िषु या वोधकृतिश्विदाकारः सा तव॒संनिधि- मत्रेतुरधिष्ठानतयाऽनुगममात्रहेतुका निलयं सवदा स्वरसेन व्यापारव्यवधानं विना म्विश्चति प्रकाशस्य स्वरूपत्वाद्रीवृत्तीनां तत्राध्यासाननन्धियव्यापारादिव्यव घानापेक्षाऽत्रास्तीति त्रियमेवाऽऽस्च्योतिहियथः तथा शब्दादीनां संबन्धाच्छ्ेत्रादिद्रारा कठः कभ॑प्रयु- क्ततया बुद्धिदृत्तयो ज।यन्ते तास्वेव बाद्यशब्दादिग्यो पिरुपरकारटक्षणा तदाकृतिभेवति इद्धियोपरमस्थने कर्मोपरमहेतुके तत्प्राप्तिरिति घ्नेऽपि बाद्यञये पिरपकार- राङ्कपि भावः ७८

सु9 टी०-तदेव हशयन्तनाऽऽह- स्वाभाषिकी हि वियदन्ितता घटदेः क्षीरादिवस्तुघटना पुनरन्यहेतुः एवं पियामपि विदन्वितताऽनिमित्तं [9 [ शब्दादिवस्तुषटना खदु कमहेतुः ७९

(श (न कि

स्वामाविकीति अन्यहेतुः क्मादिनिभित्ता अनिमित्तेति च्छेव्‌ः। सुंबोधमन्यत्‌ ७९

स० टी०--नन्वान्तरब्योतिरूपकारोऽप्याग तुकः स्याञ्ययोतिर्पकारवाद्वाद्यज्योतिर्प- कारवदिलयनुमानमाशङ्कय तस्यप्रयोजकतां वदश्नियचिष्संसगस्योक्तं निरुपाधिकं साध- यति-- स्वाभाविकः तिं षादिर्बन्यषसमित्रेन प्रसिद्धस्तस्य घयदेर्वियदन्वितता ग्योमन्याप्यवात्छाभाविक्युत्सित एव॒ सिद्धा तत्र॒ देष्वन्तरनिबन्धनतेयेतत्र-

सर, गमिता ख. श्नासयतु क|

[३ तृतीयोऽध्यायः ] संक्चेपश्षारीरकम्‌ ६५

सिद्धमिय्थः तस्यैव ॒क्षीरादिषस्तुघटनासंबन्धः पुनरन्यहेतुः प्रापयितृतन्त्रोऽनित्यः कादाचित्क इयर्थः दा्टान्तिकमाह--एषवमिति अनिमित्तमिति पदच्छेदः निमित्तरहितं यया स्यात्तथा धियां चिदनविततोपत्तिसिद्धा नियेवेयर्थः शब्दादीति सूष्टाथम्‌ तथा वस्तुनां स्वमाकरैचतरयादुमानमप्रयोजकमिति भावः ७९ खु० ठा८-किं पुनरेव भृतो धाक तिसद्धावे प्रमाणमिति चेत्तत्राऽऽह- सेयेदनं यदिह मानफटं प्रसिद्धं तच्च प्रमातरि विकारिणि निष्ठितं नः तस्य प्रमातुरपि साक्षितयाऽन्तरात्ा सवस्य तिष्ठति भवानविकाररूपः < ° संत्रेदनमिति सवंबादिनां ग्यवहारहेतुत्वेन यस्संवेद्ने प्रभाणफल प्रसिद्धं तदिह वेदान्ते बुद्धिक्त्तिप्रविष्टमात्मचेतन्यमेवेत्यर्थः नलु सवे- दनं नाम प्राकस्वं तच्चाऽऽचपष्यापारादुत्पन्नं विषयधर्म्रा नाऽऽत्मधम इति तत्राऽऽह-- तवेति प्रमेयनिषठप्वे.ङूपादिवस्ममातृव्यापारनाशे व्यवतिष्ठते तत्साधारणं स्यात्तस्माद्रमचेतन्यमेव बुद्धिवृस्यवच्छिन्नं संवेदनं नान्यदित्यथः 1 एवं प्रमातनिष्ठव्वेऽप्यनासस्वे तुल्यमिति चेत्तजाऽऽह- तस्येति व्यापारोपहितस्यानिस्यत्वादनात्म्वेऽपि निरूपाएपेकस्य नित्य- त्वाद्‌ासत्वाविरोध इत्यर्थः ८० अ० टी<-ननु बोधाक्ृतिनं धीदृत्तिषु प्रसिद्धेति चेन्न प्रमाणफट्वेन सर्वप्रसिद्ध- लदियाह--ंवेदनमिति इह व्यवहारभूमौ यत्संगेदनं प्रमित्या्यं मानफटं प्रसिद्ध चक्चुरादिद्रारकबुद्धित्तौ प्रविष्टं सन्भानफल्वेन प्रसिद्धमियर्थः भवतु प्रसिद्धं तथाऽपि तस्याऽऽतमनिषटत्वं विषयनिष्ठतवं वा स्यान वुद्धित्तिगतत्वमिति चेत्तत्राऽऽह-तचे।ते तच संवेदनं नोऽस्माक मते प्रमातरि निष्ठितम्‌। किटक्षणे प्रमातरि विकारिणि प्रमाणब्र्याश्रये। हि प्रमाता वृत्तिश्च परिणामः प्रमातुविकार एवेति सविकार एव प्रमाता भतव्रति विकारववं चान्तः करणस्य नाऽऽमनस्तस्य कूटस्थवात्‌ प्रमाणफछ प्रमत्राश्रयं युक्तं विपतप्नश्रयमिदमहं जानामीति प्रमात्राश्रयवेनेव तस्यानुभवात्‌ तथाचऽऽतमस्वरूपचेतन्यमेव प्रमातृगतचिद्ा- मासाविविकतं प्रमातुनिष्ठं तद्वतामासावसाने सन्मानफलतान््पदेक्ञभामव्रति + स्माया णम्कतःकरणगतमेव मानफटं साक्षाचिदालमतं नापि विषयगतं पिदाममिपधयोस्तु. परिणाम्यन्तःकरणम्याततिनिबन्धन प्रमियाश्रयत्वभानमियभिप्रायः यदि परणामिन एष प्रमात्वं तत्फटभोक्तृलं तहं तत्र किमापमना काभकनियत अआह--तस्य प्रभातुर.

१. भूरः।

६५२ रीकाद्रयसमेत- [ तुतीयोऽध्यायः ]

पीति प्रमातुः सर्वस्यापि साक्षितया तिष्ठतीत्यन्वयः बिकारिणः प्रमातुस्त्रिकारजा- तस्य तव्चाक्तविषयदेश्च सवस्य साक्षितयेव्यथैः साक्षिवेऽपि विकारप्रापिमाशङ्कवयाऽऽह- अवबिक्षारदूप इतिं विकाररहित इयः मविकारत्वं साधयति-अन्तरासे ति परिणामिनः स्वयं धिकाराफनस्य स्वविकारसाक्षिता संभवतीयतः साक्षिलमापमनः कृत्यं तद्वशात्परिणामिनः प्रमातृत्वादित्वमिप्रायः ८०९

सु ° टी०--कथमविकारित्वमात्मनोऽहं कर्ताऽहं मोक्तेति विकारानु- मषा दिति चेत्तत्राऽऽह--

४१ कज।दिभंनिधिवलेनं तवापि कत भोक्तृभरमातुवपुर।पतति कमेण तद्वुद्धिसंश्रयमनात्मगतं प्रतीचि शु ०, [क दपि पश्यात्‌ तमःपटलबताक्चः॥<८३॥

कतरादीति \ कतुत्वादिषीरनास्मान्तःकरणविषया तासविषया कि- स्वविबेकादालसन्यारोप्यत इत्यथः ८१ अ० टी०--ययेवं ्रमातृत्वादिबुद्धिगत एव प्रयगात्मगतः प्रयगात्मा तु सयं- प्रकाञ्जस्तत्साक्षी तहिं कथमात्मनि प्मातृत्वादिपरारयैन तत्र तत्प्रतीयत इति चेत्तत्राऽऽह~ कर््ादिसं निधी ति जपकुसुमादिसंनिहितसटिके टोहिलयादिप्रतीतिवतकर्ततवादिषर्म- कवुद्धयादिषु साक्षितया संनिहिते प्रयगासनि कर्तृत्वादिप्रतीतिरविवेकनिवन्धनेति तात्प- यार्थः अक्षरा्थौऽतिरेहितः अविवेककृतां भ्रान्तिमेवानुभवानुसारेण विश्दयति-- तद्बुद्धिसेश्रयमिति त्कर्तताय्ञानादृते निजतचे क्ुवादिधरमकबुदवायष्यासादा- भासगततमप्याभासाविवेकादात्मनि पद्यसीय्थैः ८१ सु° टी--अस्तु पारमार्थिकं कतरत्वादि नाऽऽरोपितभिति चेत्त- चाऽऽह-- ६४ # वि ४.) कतत्वादि दृश्यवर्गपतितं दषुः स्वभाषः कथं संभाव्येत तव भरसन्नविमरस्वच्छपकाशात्मनः ६. नक यद्यद्हश्यतर्या जेगृत्पजिमत सवस्य तत्तद्व- दुरं बष्टरिति प्र्िद्धमखिलं पभूत्समुदरादिकम्‌ ८२॥ कतृतादरीति हयस्य दरष्त्वानुपपत्तेरित्यथंः काऽनुपपत्तिरिति चेच चा ऽऽहइ--यदयदिलि ८२

ख. षर ` १५ख. ब. "तिभ्रभेण

[ तृतीयोऽध्यायः ] सक्षेपशारीरकम्‌ ६५३

अ० टी०-- तदेवं कलादि द्रषटृगतं दद्यतदरुपादिवदियुक्तं तत्र दृश्यवेऽपि षता किं स्यादियप्रयोजकतामाशङ्कय ब्रम दश्यवसिद्धिशेतन्यवदियभिपर- सयाऽऽह-- क्रत्वादि चेति द्रटस्तवेति संबन्धः कर्तृवदिरसयवरगान्तःपातिव- मागमापायिवादिति द््ट्यम्‌ तस्य द्रष्टः स्वभावलवासंमवसाधनाय विरोषणम्‌ - प्रसन्नेति प्रसनल्मविृतत्वं व्िमट्लमुतपच्यादिमरहितत्वं सखच्छत्वमसङ्गत्वमेवं- भूतो यः प्रकाशकः एवाऽऽतमा स्वरूपं यस्य तस्य तवेदयथैः परिणाम्यागमापायिपरा- धीनसत्ताकं तद्िरुद्रस्याऽऽमनः खमभावः संमाग्यत इ्यक्तं भवति एवमनम्युपगमे व्याततिविरोषः प्रसज्यत इ्याह--यद्यदिति सस्य दर्टुरेति संबन्धः दूरमिति ससंसृष्टमिय्थः ८२

सु० ठी ०--अवरैव हेव्वन्तरमाह-- एतस्मा जाय्रतस्तव भवेत्स्वाभाविकी कर्तेता यदेषा स्वत एव किं भवति स्वपेऽपि तं तिष्ठतः

यत्स्वमरे परिपश्यसि तमखिलं तन्मायया निर्भितं कतुत्वादि सत्यमत्र घटते कात्स्यानभिष्यक्तितः ॥८३॥

एतस्मादिति यदेषा कत्ता जाग्रतः स्वामाविकी मवेत्ताहि स्वनेऽपि तिष्ठतः किं भवेत्तस्मात्स्वप्र इव जागरेऽपि नेषा परमारथिकीत्यथः। दुष्ठान्तो विषम इत्याश ु्याऽऽह--यत्छम इति स्वप्रव्यवहारस्य मापि- कत्वे सों हेतुमाह--का्स्यति इन्द्रजाटवदुवितसामग्र दिना जाय- मानत्वादित्यर्थः <३

अ० टौ०--तदेवं ज्योतिद्रैयाम्तरित प्रेयारम्येयता ग्रन्थेन ब्रषटददयभावं सक्षिस* क्यभावं चान्वयव्यतिरेकाम्यामुपपादयता मात्मनैवायं ज्योतिषाऽऽस्ते ' [ वु° ४। ३। ६] इत्यादिश्रुयनुगतार्थो विशदीकृत इदानीमागमापायितदवध्यन्वयव्यतिरेकपरं यत्र प्रसरपितीयादिवाक्यमाभिलयापि कर्तुलादिप्रहणिन विशुद्धचिद्रूपत्वमत्मनो विशदसरति- एतस्माञ्चेति यत्र प्रस्वपियस्य रोकस्य सर्वावतो मात्रामुपादाय खयं विह स्वयं निमाय सेन भासा सवेन स्योतिषा' [ ब्रृ°दा०।१।९] इतिश्रतो स्वर जागरतकत्ादिप्रहाणिन नूतनकर्तैखादिनिमांणश्रवणदेतस्माच्च हेतोस्तव जाग्रतो जग्रदव- स्थापत्रस्य कर्तृता स्वाभाविकी मेत्‌ कुत इसत आह--यद्येपेति एषां कर्तृता यदि स्वत एव स्वाभाविक्येव स्यात्तदा स्व्ेऽपि तिष्ठतस्ते तव किं न॒ भवति कस्मान्न स्यात्‌ तथा चवस्थान्तरे तयि व्यतिरेकद्शसात्कतवादिनै तव स्वाभाविक

६५४ टीकाष्यसमेतं- [ तृतीयोऽध्यायः }:

इति नियुद्ध एष सदा ्वमियर्थः ननु जागरित इव छमनेऽपि स्यक्हारे दद्यतेऽतः कथं जाग्रह्ववक्टरस्य स्वम, व्यभिचार इति चेन्मेवं स्वाप्रव्यव्रहारस्य मायाम्रात्रलादियाह- यत्स्वप्र इति स्ाप्नव्यहारस्य मायामयसेनास्प्यते मायामात्रं तु कालछ्येनानाभिव्य, कछस्रूपलात्‌ [ त्र° सु ३। २। ३. ] इतिमूत्रक्तं देतं पातयति-कात्स्स्या- नभिग्यक्तित इति ८२

सु° दी ०-इदं चाकारस्य यदमावः स्वप्र इत्याह-

कात्स्यं दीष्टमबाधनं खलु तत्समस्य जाय्रद्धिया

वाधाद्वाधितमेव सत्यमिति चेन्नेवं विरोधान्मिथः।

सत्यत्वे नहि बाधितत्वषटना बाधे सत्यं कुतः

सत्यं बाधितमित्यतीव पदयोः संबन्धिता द्द ८४

कार्यं दीति आख्यातबादी शङ्कते - बाधितमेवेति बाधस्य मेदग्रह-

मात्रत्वेन सत्यत्वाविरोधित्वादित्यर्थः। परिहरति- नैवमिति सत्पत्वबा- ध्यत्वयोरिति शेषः पृदधीभ्रमत्वनिश्वयस्यैव बाधत्वेन प्रसिद्धे रित्यर्थः। परस्परामावव्याप्यतारूपं विरोधं व्यनक्ति-सयतव इति स्वदवनवि- रोधमप्याह-सयभिति «४,

अ० टी०--हेवर्थं विरशदयति-- कारस्य हीष्टमिति स्पते व्यवहियमाणप- दारथोचितदेशकालादिसद्धावः कार्तस्ध॑तद्ययपि स्वपमदशायामबाधितमुचितमिव प्रतीयते तथाऽपि तस्य जागरित विसंवादाततद्वाध्यते प्रतीतमपि वस्तुतस्तत्र नामूदिति हि जाग्रदव- श्थायां तद्रवगम्यतेऽतो देशतः कारतो वस्तुतश्च यदनाधने व्यवहियमाणार्थनां तत्काल्छ्थ॑- मिष्ट हीति यत इति योजना भवतु स्वप्नेऽपि कास्यं नेयाह-न खल्विति। तदबाधलक्षणं काल्ल्यमिदयर्थः भवतु जाम्रद्धिया स्वस्य बाधस्तथाऽपि, ुतोऽप्याक्षयता सयमिथ्याविभागस्यासिद्धेरिति कधिच्छङ्ते--बाधितमेव सत्यमिति चदिति बाधितमपि स्नयमेवेति चेदिति योजना| व्याघातानेयं शङ्कृहावतरतीति परिहरति-- नेवं विरोधान्मिथ इति विरोधमेव स्फोरयति- सत्यत्व इति सत्यपदं हि रोके बाधानरहे वस्तुनि ब्युत्पनं बध्यपदं सदयपदविषयादन्य्मिनविपये प्रसिद्धमतः सत्यं बाध्यमित्यनयोरेकस्मिन्विषये सहप्रयोगो दुधैटो विरुदधस्वमावयेोरैक्यायोगादतो युसत्तिविरुदं बाधितस्य, सत्यत्वमित्यथः ।व्यु्च्यनुभव एव विभागहेतुरेति भावः॥८४॥

सु° दी०--ननु मायामाच्रं तु काल्टन्यैनानमिष्यक्तस्वदूपत्वात्‌ [ सू०३।२। ९] इति स्वप्रस्यः भिथ्पान्वसिद्धवय्थं इशान्तीकृत-

तृतीयोऽध्यायः संक्षेपशारीरकथ 1 ६५५

मणिमन्नदिलक्षणमायायाः सत्यत्वेन स्वप्रश्येवं मिथ्षास्वं दुठंमं क्तस्तसं तद्‌ दृष्टान्तेन जागरमिथ्यात्वसिद्धिरिति चेतन्ाऽऽह- मायामेनां जागरे रोकिंद्धा- मुक्त्वा वद्रःस्वभमा्यां रिषिच्य शक्तिव्याप्ती तत्र सिद्धे गृहीत्वा मायासिद्धं जागरं साधयामः <५ मिमित मायायाः सत्यत्ववादिनं प्रति जागरे लोकसिद्धं मायां मिथ्यात्वेन प्रसाध्य तददरष्टान्तेन स्वप्नमायां मिथ्यात्वेन विविच्य तत्र सिद्धे शाक्तिष्याप्ती मृहीत्वा जागरे मायिकत्वं साधयाम इत्यथः इयं ष्च प्रतिज्ञा ॥८५॥ अण० टी०-ननु स्वप्स्याबिधामयवं भ्रान्तिं वा वक्तुं युक्तं मायीमयवं मायाया अशन्तेपु मायाक्ु प्रसिद्धेः स्वमस्य भ्रान्तपुरुपनिष्टवादिति मायाविदयोर्भदमङ्गीकुवै- तामिह अरयवस्थानावसरमाशङ्क्य तदनवसरतवाय मायाविययोरमेदं साधयितुमुपक्रमते-- मायामेना मित्यादिना या माया जागरे जाग्रदवस्थायां रोकम्यवहरे सिद्धा तामेनां प्रसि- द्धामुक्या शरान्तयवियाश्चब्दवाच्यसाधारणतया निरुच्य तद्वत्तत्समानस््मावतया स्वप्मायां अन्त्यवियाटक्षणां विविच्य निष्कृष्य मायावियादिजब्दानामेकप्रृत्तिनिमित्ततयेकठक्षण- योगितमुपपायेति यावत्‌ तत्रैवेविपेऽनिवेचनीयेऽथं ये दाक्तिम्याप्ती सिध्यतस्ते गृहीला मायादिशब्दस्य शक्तं मायाविदययोरेकल्साधकिङ्गस्य व्याधिं गृहीपवेति यावत्‌ जागरं मायासिद्धमीश्वरमायया रचितमप्यवियामयं साधयाम इति प्रपिज्ञापययोजना ॥८५॥

सु० टी०--अचत्र साधनप्रकारं दश्ेयति- लोके हि मायाऽपिगता माया तमो तिरिक्ताऽस्ति निरूप्यमाणा व्यापिश्च शक्तिश्च निरूप्यमाणा भविष्यतीहेव तु नेतरत्र ८६ छक हीति कुतस्तमोतिरिक्ता सा नास्तीति वेत्तत्राऽऽह-व्याततिरिति हदेवाविद्यायामेवेस्य्थः ८६ अ० ठी०-का तहिं डोकसिद्धा मायां शा भ्ध्यविद्ादिसाधारण्येन निनिवक्षिते-

7

स्थपेक्षायामाह--छटोके हि मायेति या रेके प्रसिद्धन्रजाच्किः प्रसायैमाणाऽधि- गता सवैजनविदिता सा माया निरूप्यमाणा रक्षणप्रमाणाम्यां प्रतिपा्माना तमः.

६५६ टीकाद्रयस्मतं- [ तृतीयोऽध्यायः ]

शब्दवाच्यानियातिरिक्ताऽस्ति एवं सति मायाशब्दस्य शक्तमायामयत्वम्याप्तालिङ्गानां व्याप्तिश्च निरूस्यमणेहैवाविधायामेव भविष्यति नेतरत्र ततोऽथौन्तर इति योजना ॥८६॥ सु० ठटी०-ननु मणिमन्त्रौषधादेरेष मायातेन प्रसिद्धत्वान्नाज्ञनं मायेति त्राऽऽह- [९ [9३ = _ $ मायाविनो मणिमन्जमथोषधं वा मायेति शक्यमिह वणपितुं कृतश्वेत्‌ स्मरं हि तत्धकरमिष्टमियं त्वसत्या माया ततोऽन्यदिह किंचन वर्णनीयम्‌ ८७ मायारिन इति हाङ्कते-- कुत इति उत्तर-सयं हीति ननु मायाऽपि सत्थैवास्त्वित्याश्कयाऽऽह--द्यं विति मायाशब्दृस्यासव्ये व्युखन्नता- दित्यः ८७ अ० ठी०--परिशेषप्रमाणिन मायाक्षब्दवाच्यमनिर्वचनीयमेवेति साधयितुं प्रसक्तप्रति- पेघमारभते तत्र मणिमच्रादियुक्ते पुरे मायावितवप्रसिद्धमण्यादि माया नाविद्या तत्र॒ त्मसिद्धयभावादिति मण्यादौ मायालप्रसक्तिमुद्वाव्य निराकरोति- मायाविन इति मण्यदिमयालवं वणितं दक्यमियत्र हेतुं प्रश्पूरवंकमाट--कुतशरेत्स्यं हीति मायाशब्दस्य मिथ्यार्थ एव ठोके प्रसिद्धवान्मण्यादेश्च सलयव्वान्मण्यादिभ्योऽन्य. देव मायाश्ब्दवाच्यं किमपि वर्णनीयं मण्यादीलय्थः टके माया मया द्ेति

मिथ्याभूते दृ्टनषटसखस्पे वस्तुनि व्यवहारदशैनान्मण्यदेरतादृशस्य ताछव्यवहारायोग्य- त्वान्न मण्यादिमौयेति भावः ८७

सु° टी०-- ननु मणिमन्त्रादिपरयोगे पुरुषस्य या शक्तिः सेव मायेत्याश्ञङ्क्य दरूषयति-

सामथ्यमस्य मणिमन्वनिमित्तमस्ति

माया भविष्यति जनभमहेतुरेषा इत्युच्यते यदि तदप्यतिफल्णु कस्मात्‌ सामथ्यमप्यवितथं हि पदिष्टमस्य <<

सामध्यमिति अस्य मण्याद्परियोक्कुरित्वर्थः तक्पीति दाक्तेरपि सत्यत्वान्न मायापदुवास्यत्वमित्यर्थः <<

स. घू८ 'महौष ख, घ, फक

[३ तुतीयोऽष्याथः ] संक्षेपशारीरकम्‌ ६५७

अ० टी०-अथ मणिमच्नादिजन्यं मायानिनः साम्य मायेति मतं तदपि सतरघयुक्तदूषणानतिवृत्तर्याह --सामथश्यमस्येति अस्प मायाविनो मणिमच्रनिमित्तकं यत्सामथ्यमस्येषा जनभ्रमहेतुमीया मविष्यतीयुच्यते यदीति शङ्काभागयोजना द्ष- यति-तदष्थतिफाल्ग्वि ति सुगममन्यत्‌ ८८

सु० टी०-कि स्वामाविकी क्तिमंणिमन्बादिभिरमिष्यज्यते उत केन वचिज्न्यत इति विकट्प्य नोभयथाऽपि घटत इत्याह-

[3 [93 [3 न्‌ शृक्छरस्ति सहनायाद कवा क्न [4० जनिताऽस्ति केनचिदिति व्ुवतः। [प ( ® श, 9 परिपुष्कलं स्वमतनिवेहणं [का [ भवितु क्षम तदारनरूपणतः <

चेति ८२

अ० टी०-न मण्यादिमौया नापि तजन्यं मण्यादिमतः साम्यं कितु मायाधिनः फोऽपि शक्तेधिशेपरो माया सा चाविदातोऽन्येति यदि कशिदून्रयात्तस्य पक्षो निर्धहति निकर्पासहलादियाह--न शक्तिरस्येति अस्य सा शाक्तिः किं सहनोप्पत्तित एब सिद्धेति यावयदि बा केनचिञ्जनिताऽस्युत्पर्यनन्तरं केनापि निमित्तयेगेन प्राप्ता बेध्यधैः दृषणमुभयत्र साघारणमाह--हति ज्रुबत इति परिपुष्करस्रमतनिषैहणं भवितु क्षममिति संबन्धः तत्र देतः--तद्‌निरूपणत इति उभयथाऽपि निरूपयितुमशक्यत्वादिष्यथः ८९

सु° टा<--तदनिरूपणत इत्युक्तमेव साधयति--

शु = न्‌ शुक्रशाणतस्षमागमर्नं (3 # मगान्‌ इय विद्ता। भ, ® मातृयोनिविवरादुदरा- @ = वक दपस्षपता बहयरय घटत ॥९०॥

चेति सह जायत हति सहजा सा कदा जायते किं निपेककाल्‌ उतं गभेपरिणतिकाटे किंवा जन्मकाल इति निरूपियतुमशक्षयं तदानीमदृश्ञ- ना दित्यर्थः ९०

अ० ठी०--सह्ल्पक्षदुनिरूपवं साधयति-- श्ुकशशोणितैति सहेव जायत इति हि सहजववमुच्यते तत्र पुंसो रेतोनिपेककोठे मतुरुद्रप्रमेन्े सहं जायते

८३

६५८ टीकाटथसमेतं- { तृतीय।$ध्यायः ]

किंवा गभीगरि दारीरपरेणामकारेऽथवा मामुरुदरद्रहिभिःसरणकलठे सा शक्तेरेति विक्रस्पत्रयं क्रमेण निराकरोति श्युक्रेशोणितसमागमन इलयादिना इयं रक्तिरनु- भवपराहतल्वत्कल्पनाया इयथः यदयेताश्वस्थासूक्तरक्तिसंभवः परमस्य भवेत्तदा निषेकादिप्रकारस्य सर्वैपामविरोपाप्सग्वेव सा शक्तिः स्वतो वा करा्ैतो वोपलभ्येत तस्मादेतदसंगतमिति भावः # ९० सु° ठी०--दितीपे व्वाह-- | कअ मो [^ माणममस्बम[षधार्मताटशकं [43 [3 विरहभ्य नापर।(मह्‌पयात 1 क, [ख पुरुषे(ऽपि कश्चिदत एवमियं क, = 9 परतापपे नास्य श्टना षटत॥ ९१॥ मणीति। मायोपदृङ्काले हि मायावी मणिमन्व्रायेव प्रयच्छतिन तुका. विच्छक्तेमाधत्ते मानामावादित्यर्थः। परतोऽपि परेणाऽऽहितेत्यपि॥९१॥ अ० टी०--आगन्तुकवपक्षोऽप्ययुक्त इति प्रतिपादयति--मांणेमन्वमिति अस्िन्पक्षे हि मायाविपुरुपान्तरोपदेशादस्य मायाप्राप्तिवैक्तव्या तथा चै क्िन्मायावौ पुरुषोऽपि मणिमच्र चौपधं वेतीत्थमीदृश्कमन्यद्वा विरहय्य विनाऽन्यच्छक्तिरक्षणमिहा- सिज्छिष्ये नापैयति मणिमच्रमिति द्वदैक्यम्‌ मायावी पुरुपः पुरपान्तरे मण्यादिप्रदान- व्यतिरेकेण शक्ते काचिदाधत्ते मण्यादिश्च शक्तिनौपि मायाशब्दवान्यस्तस्य सयत्वा- न्मायायाश्चाद्रृतवेन प्रसिद्धतवादियमिप्रेयाऽऽह--अत एवाभति ९१ सु०° टी०-ननु मण्याडिनिरपेक्षा परव्यामोहकरी परस्य शक्तिरेव माषा करकोन्नेय्वेन शक्तिलक्षणयोगित्वादिति शङ्कते- अन्यस्य विन्नमकरी परुषस्य शक्ति [इ + राकारमन्यमनपक्ष्य मनाषता चत्‌ कर भूः वाच्यह्‌ ठककिकजनव्यवहारभूमा [93 [4 वि मायागरस्तदापिं दुघटामष्रहानः ९२॥ मन्यस्येति अन्यं सत्यमिथ्याखादयाकारमनपेक्ष्येव मायाणिरो वाच्येति सबन्धः दूषयति-- तदपीति शुक्रश्ोणितयोगकाल एव परव्यामाह- फत्वं स्याच्छक्तेनरपेक्ष्याभ्वुपगमादिति वदिषटसिद्धिरिव्य्थः ९२॥

१य््‌, ध, °मःमरति।

[रेत तीयोऽध्यायः] स्चेपशारीरकम्‌। ६५९

अ० दी०--ययपि पुरषगतशक्तेरस्याः सहजघ्वादिप्रकायौ नियमेन निरूप शक्यते तथाऽपि प्रसिद्धत्वादेव काचन मायाऽभ्युपेया | सा शक्तिरेवास्तु कारं प्रयन्त्‌. रङ्गतवात्करयकावसेयतेन शक्तेक्षणयोगितरात्‌ तथा सत्यारतवलक्षणाकारविक्नेपा- नादरेण परविभ्रमहेतुः पुंसः शक्तेमोयेयम्युपमम्यते लोके तादे विपये मायाश्चब्द- प्रयोगात्‌ सा क्रचिदनुप्ताऽपि भवतीति तस्यां मिध्याघव्यवहारोऽपि काचित विरुध्यत इयमिप्रेय पक्त न्तरं शङ्कते--अन्यस्य विभ्रमकरी ति इद टोकिक- जनन्यवहारभूमावन्यमाकारं सहजव्वागन्तुर्वसत्यत्वमिध्याव्वादिविशेपमनयेकष्यान्यस्य विश्रम- करी पुरस्य शक्तिमायागिरो वाच्येति मनीषिता चेदिति योजना दुपप्रति- तदपि दुघटमिष्टहानेरिति ९२ सु° टी ०--इष्टान्तरहानिमम्णह- मायामयत्ववचनादसिरं मृषेतिं यद्धाष्यकारवचनं तद्गतं स्यात्‌ परतयक्षमुत्सृजसि करणमन्यदन्य्‌- यक्किविदानयसि कष्टमतः किमन्यत्‌ ९३ मायामयवेति जगत्तहुपादानयोरनिर्वैचनीं यत्वान्मायाप्रकरूतितवभ्ुतेश्वा- खिलं मृषेति माण्यक्ृद्र चनपरित्यागस्तव स्यादिस्यथः नन्वस्माकमुचि- एव त्वदौयमाष्यवचनत्याग इति चैत्त्राऽऽह-- प्रयक्षमित प्रत्यक्षमेव श्रुतिः ° नेति नेति [ बृह० २।३।६ | इतिप्रतिपन्नोपाधो निषे- ध्यत्वेनानिबे चनी यत्वं दश्चयति तदुत्सृज्य कारणान्तराभ्युपगमे।ऽयुक्त इन्यज्ञानमेव मायेव्यथः ९३ अ० ट#०--इषटहानिमेवाऽऽह~-मायामयत्ववचनादिति मयिव सेष्ये सृष्टि परमा्थगन्धोऽप्यस्ति ' इ्यादिवचनादविलं पर्ति यद्राप्यकारयचनमताद्- दामन्यद्‌पि मायावियेरेकलसूचकं माष्यक,रवचनं तत्सलमिध्यासाधारणपुरपशक्ति मौयेयम्युपगमेऽकारणमप्रमाणं स्यात्तचायुक्तमुपजीव्यविरोधादते भाष्यरूपमृटशाखविरोधा- नेयमपि कटपना घटत इयथः अपि प्रक्ष सवैजनानामनुभवस्पै द्वरूणां मायाविवरि- पयमज्ञानं मायान्यवहारविषय इति प्रसिद्धमुससृजक्ति लयजस्यन्यदन्यलिचिकारणमप्रसिद्ं मायाङ्नब्दप्रहृत्तावानयस्यतोऽन्यत्कि कष्टमन्यवस्थितव चनलान तव कल्पना प्रामाणिक सथः ९३

;

ख. ष, 'द्कारणं स्यात्‌

६६० टीकाद्रयसमेतं- [३तुतीयोऽन्थायः]

स० ठी०- नन्वीश्वरस्य स्वंपरपश्चजनन्पाः शक्तेः पराऽस्य शक्तिः? [ श्वेता० < ] इति परस्मेन बिशेषितायाः कथमन्ञनर्पतेति चेत्तत्र ऽऽह-- 1 अज्ञान्‌म॑व भवष्यात शाक्तरषा सवेभपश्वजनन्‌ी परमेश्वरस्य माया श्रुतिस्मृतिवचोभिरुदौपमाणा शक्तिग्रहो हि परविभमंेतुशक्ते ९४ अञ्ञानमेवेति श्रुतिस्मृति चोभिरुदीयभाणा परमेश्वरस्थषा माया श्ञा-

क्तेरज्ञानमेव मविष्यतीपि संबन्धः तच हेहुमाह-शक्तिरहो दीति मायाशब्दस्येति शेषः परविभ्रमहेतुशक्तावनज्ञाने ९४

अऽ टी०-- नु परमेश्वरस्य जगसञननी शक्तिरपि मायेद्युन्यते श्रतिस्पृतितुरणेषु न्‌ तस्या अज्ञानव्वं युक्तं तथा सतीश्चरस्यापि भ्रान्तिप्रसद्वादतोऽज्ञानादन्यदेव ग्यास्यं किमपि वाच्यमिति चेन्भवं परेश्वरक्तेर्यज्ञानलाङ्गकरे विरोधाभावाप्सृष्टवदिः परमार्थ स्स्यायिवक्षितवान्‌ चेश्वरस्य आरान्तवापतिस्तस्याज्ञानवशिवस्योपपादितव्रादियभिप्र साऽऽह-अनज्ञानमेव चेति श्रुतिस्मृत्तिवचोभिर्दीयेमाणा या परमेश्वरस्य सवैप्रपञ्चजनन राक्तिरेषाऽज्ञानमेव भरिष्यतीति योजना चकारः शङ्कव्युदासाथः नन्वज्ञाने माया- शब्दो विरुध्यते ज्ञाने मायाशब्दर प्रयोगादिति चेत्तत्राऽऽह--श क्तिथहो हीति परवि- भमहेतुभूता या॒शक्तेस्तस्यां हि मायाशब्दस्य शक्तम्रहः परविभमहेतशवज्ञावश्िपति विरोध इयथः एतदुक्तं मवति-- मायावी हि लोके मणिमच्नादिप्रयोगविदषरेण मायां संक्षोभयति सा संकषुभ्यमाणा द्रूणां मायाविविष्यादङ्ञानान्नाथौन्तरम्‌ता द्रष्टारो हि स्ाज्ञानविकसितमेवान्यथामृतं वस्तुपरभन्त भ्रान्ता भवन्ति यतो माया च्छेतित एव मन्यन्ते अपो दृर्यमानायथारज्ञानं वि्मस्तमुपजनयन्ती माया सा ्रष्टजञानं तस्य॒ मच्रादिप्रयोगे खतच्रं मायाविनं प्रपि तदध।नतया परविभ्रमहैतुराक्िवे- नावस्थानात्तदव सायाग्यपक्षया म।ययुन्यते प्रेक्षकेपु च॒ तदधीनतया स्थितितरादातियेति ल्यवहियते अतोऽविद्याभायाश्चब्दये विभ्रमेहेवनिभचनीयशक्तिरूपैकाथविषयतेऽपि तादङ्रा- शक्तेव्िववदयत्ाभ्यां मायाविववाज्गलाभ्रान्तवभरान्ततादिन्यवहारव्यवस्था पिरष्यत इति ९४

स॒० टी ०--नलु वैदिकी मायापदृभ्युत्पात्तिः सा यपादिपद्वससिः द्पदसमभिव्याहारान्न सालोकिकेऽज्ञाने संमवतीति चेत्तत्राऽऽह--+

प्रसेद्धाथपदान्तराणां प्रयोगसरानिध्यवशेन शक्तेः

{ तृतीयोऽध्यायः ] संकेषशशारीरकमप्‌ ६६१

ग्रहीष्यतेऽस्येति समजसं स्या- $ दछोकिंके शब्द इदं हि युक्तम्‌ ९५ चेति मायाशशब्दस्तु नाटोकिक इव्यर्थः ९५॥ अ० टीऽ-- नन्वेवं छोकं मायाया अज्ञानवेऽपि बेदे ततोऽन्यत्रैव मायाश्ञब्दन्युत्परतति- युक्ता समभिव्याहतैः सवैज्ञादिशव्दैमौयायाः सम्श्वरवादिघटकत्वावगमादज्ञानस्य तदयो- गादिवयाज्डक्याऽऽह--न प्रसिद्धेति समञ्सं॑स्यादियन्वयः यद्यपि प्रसिद्धाथैपदसमभिव्याहाराद्वेदे पदन्युतपत्िग्रहो वतेते तथाऽपि सायापदस्यास्य न॒ तथा श- ्तिप्रहः समञ्जसोऽस्य तन विनाऽपि लोक शक्तिग्रहोपपत्तेरियर्थः तत्रास्यायन्ताटौकि- कत्वामावादिति देत॒माह--अलो किक इति युपाहवनीयादिशब्द इरः ९५ सु° टी °एतदेव व्यनक्ति-- अयं तुं मायेति शब्द्‌ एव- (न मलोकिको रोकिक एव तस्मात्‌ यदथवाची जगति प्रिद्ध- स्तमेव पेदेऽपि वक्ष्यतीह ९६ अयं धिति नापं य॒पादिशब्दतुल्यः किं तु लोकिक एवेत्यर्थः, दलाककं शब्द इदं हं युक्तम्‌ ९५ चेति मायाशशब्दस्तु नाटोकिक इव्यर्थः ९५॥ अऽ टीऽ-- नन्वेवं छोकं मायाया अज्ञानवेऽपि बेदे ततोऽन्यत्रैव मायाश्ञब्दन्युत्प्रतति- युक्ता समभिव्याहतैः सवैज्ञादिशव्दैमौयायाः सम्श्वर्वादिघटकत्वावगमादज्ञानस्य तदयो- गादिदयाश्क्याऽऽह--न प्रसिद्धेति समज्ञसं॑स्यादियन्वयः यद्यपि प्रसिद्धाथैपदसमभिव्याहाराद्वेदे पदन्युतपत्तिग्रहो वतेते तथाऽपि सायापदस्यास्य न॒ तथा श- ्तिप्रहः समञ्जसोऽस्य तन विनाऽपि लोक शक्तिग्रहोपपत्तेरियर्थः तत्रास्यायन्ताटौकि- कत्वामावादिति देत॒माह--अलो फिक हति युपाहवनीयादिशब्द इसर्थः ९५ सु° टी एतदेव व्यनक्ति-- अयं तु मायेति शब्द एव- (न मलोकिको रोकिक एव तस्मात्‌ यदथवाची जगति प्रिद्ध-

स्तमेव पेदेऽपि वक्ष्यतीह ९६५

4 [4 [क न्णेन्करनृना | (भ ~ }; शन्कर क, कन्वो बागुक्र (क्योक्ो क, शा कन्त ण्यक आती अविक कुतः ^ शन ~ क" नगृ अयो किकः ~ कन्या ~ च) $,

२३ तृतीयोऽध्यायः | संक्षेपशारीरकम्‌ 1 ६६३

( वि के अज्ञानं जडशाक्तेमान्नवपुषा सवेश्वरस्यष्यरते 9 (न सवेज्ञपवविरोधि तन्नं भवेदुक्तपकारेण नः !* +भ (4 ¢ न्द सवज्ञश्वरसश्रया भवतिं सबज्ञानमाया श्रुता हत्‌ कष 9 न्द (न 1 तस्मादुद्धिदिवेति वर्णनमिदं वेषम्पदुष्टं तव ९९ अज्ञानमिति सर्वज्ञवेति अज्ञानस्य स्वकायोन्तःकरणद्रारेव किंविञ्ज्ञ- तासंपादृकत्वं चेश्वरस्य तद्स्तीत्युक्तेन मार्भेणेत्य्थः चु तद्यज्ञान- लक्षणामाबवादज्ञानभिन्नेव मायेत्याज्ञङ्कयीऽऽह-- सवेति माया चा. विद्या स्वयमेव मवति | तुसिं० त्तर्‌० ९] इत्यारिश्चतावज्ञानालम- कमायाधा एवेश्वराश्रयत्वश्रुतेर्मेदुप्रमाणामावस्य चोक्तव्वाद्बुद्धयादि- सहकायंमावादनावरणत्वं तवज्ञानलक्षणामावादिव्यर्थः ५९ अ० दी०--नन्वस्येवत्रापि विरोधो मायायाः सवैङ्ञ्वरत्रादिघटकत्वादङ्ञानस्य तदयोगादिति चेन्मेवमन्ञानपक्षेऽपि तयोगोपपत्तेर्याह-- अज्ञान मिति जडजशक्तिमा- तरवपुपेति विक्षेपशक्तिप्राघान्येनेत्यथैः उक्तप्रकारेणेति ददितीयाध्याये व्युप्पादितप्रकारेणे. यथः तथा या श्रुतौ सव्ञेभरसं्रया माया श्रयेत साऽज्ञानासिका मयेव भवति नाज्ञानादथौन्तरमूतेति योजना यस्मदेवं तस्मत्तवोद्िववितीदं वणैनं वैपम्यदुषठ विपमोऽयरमत्र दृष्टान्तस्ूवयोपन्यस्त इत्यथः ९९ सु° टी०-तथाऽपि नाज्ञानमाच्रं साञज्ञानमार्र मायाताप्रसिद्ध- रिति तत्राऽऽह- ® [क मायाऽनिर्वचनीयमेव तु तमो मायाविनो गीयते [| # [क| दृष्टणा भ्रमकरण वषयता मापाकता तस्यतु ^~ हुस्त्याद्वविकत्पनाषटतवन्मूट शिया जन्त्वा ~ ९. [$= कज (स 2; रज्जुं सर्प॑तयेव तद्विरहितं जानन्त्यबुद्धत्ववत्‌ १०० मयति नाज्ञानमाच्चं मायोच्यते किंतु दरष्टभ्रमहेतुमायाविविषयमः ज्ञानम्‌ किमत्र मानमिति तत्राऽइह-- तमिति तं हि मायाविनं हस्त्या- दिहीनमपि हस्त्यादिमिन्तमिव मूढाः परैेयन्तीत्यर्थः वाचस्पतिमते तु जीवाश्रया ब्रह्मविषया अनन्ता अविद्याः | तासरामाभितव्वोपाधिनाऽ- विद्यात्वम्‌ तदवच्छिन्ना जीवाः तासां पिठितानां विषयिल्वोपा-

~~~“

क, .मिनात०।२ख, हिणं जार

६६४ दैःकाद्यसमेत- [ तर्तीयोऽध्यायः ]

पिना मायाव्वमर्‌ तद्विषय ह्वरः तस्याश्च सत्वायेकेकगुणप्राघान्ये- नान्तर्याभित्वाद्विकम्‌ तया चाऽऽरभ्धः साधार्णप्रपश्चः तस्य वं स्वाविद्यारग्धत्वमेव स्वग्राह्यत्वे तच्त्रं त्वन्याविधानारब्धत्वमपि गोर धात्‌ अतश्च सर्वाविद्यारब्धस्थेकेकेनाग्राह्यत्वापत्तिः। एकमुक्तौ यावद्ारम्मकनाश्स्थेव द्रव्यनाश्चकत्वाद्रा खण्डपटन्यायाद्रा प्रपञ्चस- र्वाविराधः प्रपञ्च मेदेक्थभ्रभारिकल्पने गीरवादित्यस्महुरवः १०० अ० ठी ०-तथाऽपयज्ञानमात्रेमायाशब्दप्रयोगादशेनात्तत्पयौयत्वमयुक्तमिति चेत्तत्राऽऽह~ मायाऽनिर्वचनीयमिति द्रघृणां म्रमकारणमनिवैचनीयं तम एवं मायाविनो मायेति गीयते ततोऽथोन्तरम्‌ यद्वाऽनिभ्ैचनीयं तमेज्ञानं यत्प्रसिद्धं तदेव दरष्टणां भ्रमकारंणं सन्मायेति गीयते नाज्ञानमाच्मेति योजना तस्य तमसो विषयता तु मायाविता तथा चं मायाविवरिषयं दरूणां भ्मेत्यादकं यदनित्रैचनीयमज्ञानं तन्मायाशब्द्वाच्यमियज्ञानस्यावस्था- न्तरे मायाश्ञब्दवाच्यतत्त्पयौयत्वादश्चैनं दोष्रावहमित्यमिप्रायः प्रतिज्ञातमर्थं साधयति- तं हृस्त्यादीति आद्यो वतिप्रयोगो वस्तुढत्तपिश्षः वस्तुतो हस्यादिनिक्पनारू- पेणाघटितभपि तदरुेण घठितमिव मृटढाशया जम्तवे। जानन्ति वव्य्थ खुथ्यति- तद्विरहितभिति विशेषणेन वस्तुतो हस्यादिभिकत्पनाविरदितमिष्यथैः रज्जुं सपेत- येवेति दषटन्ताथः सष्टः मृढाशयत्वे स्फुटयति--अवुद्धत्ववदिति सार्थे भाव- निदः अबुद्धमिवापूवैमिवेत्यथेः यद्रोपसंहते मच्रादे। तं मायात्रिनं तद्विरहितमबुद्धलव- दज्ञातमिव जानन्तीव्यथः १०० सु° टी०-इतश्चाज्ञानरूपत्वमित्याह-- सम्यग््ञानवरेन तं विरहितं हस्त्यादिभिरयलक्षणे जानीयुस्तदनन्तरं भवेद्धस्त्यादियुक्तः पुमान्‌ तेनास्मत्तम एव तत्र विषये मायाऽ्तु मायाविनः सोऽज्ञातो वयमज्ञकोटिपतिता भायी स्र तेनोच्यते १०१॥ सम्यन्ानेति अयिष्ठानतच्वज्ञानेन सकायांया नित॒त्तिदर।नादिव्यर्थः अतश्च द्रृषटज्तानभेव मायिविषयम्‌ माया तचवान्तरमित्याह- तेनेति १०१ अ० ठी ०-- मायाविविपयसम्यश्ञानेन अमनिवततेश्च तद्विषयो भ्रम ॒इत्याह-- सम्पगज्ञानेति यद्रा तद्विरहितभिष्यायुक्तं विशदयति--सम्यग््ञानेति हस्यादि- भितिरहितमिति संबन्धः | तस्मदरटूणामङ्ञानमेव मायाविविषयं सन्मायाप्रिनो मये्यच्यते

ख. मयाम।

[ रेतृतीयोऽभ्यायः ] संकषेपक्षारीरकभ्‌ ६६५ विषयविषयितसंबन्धादेव छोकिकमायात्रिनो मायानितवमिति सिद्धमिध्युपसंहरति-तेने ति स्पष्टाऽक्षरयोजना १०१

प° टी ०--एतदतिप्रसक्तमिति शङ्ते--

1 ति [11 1) .

[ ३तृतीयोऽध्यायः ] संक्षेपकशारीरकम्‌ ६६५

विषयविषयितसंबन्धादेव छोकिकमायात्रिनो मायानितवमिति सिद्धमिध्युपसंहरति-तेने ति स्प्टऽक्षरयोजना १०१

प° ठी ०--एतदतिप्रसक्तमिति शङ्ते--

1 ति [11 1)

[ रेतृतीयोऽभ्यायः ] संकषेपक्षारीरकभ्‌ ६६५

विषयविषयित्वसबन्धद्िव ठो किकमायाग्रिनो मायौतित्वसिति सिद्धमिःयपसंहरति-तेतति।

६९६ टीकाद्यसमेतं~ तृतीयोऽध्यायः }

भ्रास्ती परि पर्वकषणे द्ूणां म्नमोतपततेः परवमेवायं पुरूषो मन््रादिरक्षणं प्रचुरमनेकविधं शरान्तिनिमित्तकारणं संगृह्य यस्माद्रतंते तेन हेतुनैव पुरुप एर मायावितागोचरा टोक- रूटिर्खकेप्रतिद्धिरभवदिति योजना ननु रञ्ज्वादेरपि साद््यादिदरेणान्ञानक्षोभकतम- स्तीति तत्रापि कथं मायाविलप्रयोगो भवेदियत आह --- प्रथत्नजनितमिति भ्रन्तिनिमित्तस्य पुरषे प्रयत्नजनितव्वं पुरुषविकेषणेन सुटयति--तज्नीवन इति + रउञ्वदिरज्ञानक्षोभकत्वमनियतं कदाचिदैवगव्येव तद्धेतुघ्ादयं तु प्रयत्नेन मण्यादिकमज्ञान- क्षोभक सपाय तेनैव जीघेस्तःपरो वर्तत्‌ इलयतोऽत्रैव लोकस्य मायावितवप्र्िदधिनेतस्र- यथः रज्ज्वदिः गुरुपस्य चाज्ञानक्षोभकत्वाविशनेतेऽपि पुरुष एव॒ मायाविवप्रसिद्धि- रियत्र इष्टन्तमाह--यद्र दिति परित्राजकानामपि ब्राह्लणलवाविशेषे तान्विहाय यथा गृहस्थादिषवेत ब्राह्मणताप्रतिद्धिरमवपेत्रयण्यजायमिमानस्य प्रयत्नेन धारणा- दियथः १०३

सण त०--मवत ननोकेप्जामे मायान्नन्दम श्रतिसयत्रगनस्य किमा

६९६ टीकाद्यसमेतं~ { तृतीयोऽध्यायः }

भ्रास्ती तरि पर्वकषणे द्टूणां म्नमोतपततेः परवमेवायं पुरूषो मन््रादिरक्षणं प्रचुरमनेकविधं शरान्तिनिमित्तकारणं संगृह्य यस्माद्रतंते तेन हेतुनैव पुरुप एर मायावितागोचरा टोक- रूटिर्खकेप्रतिद्धिरभवदिति योजना ननु रञ्ज्वादेरपि साद््यादिदरेणाज्ञानक्षोभकतम- स्तीति तत्रापि कथं मायाविवप्रयोगो भवेदियत आह - प्रयत्नजनितमिति भ्रान्तिनिमित्तस्य पुरुप प्रयत्नजनितत्वं पुरुषविशेषणेन स्छुटयति--तज्नी वन इति + रञ्ञ्वदिरज्ञानक्षोभक्त्वमनियतं कदाचिदैवगव्येव तद्धेतुल्लादयं तु प्रयत्नेन मण्यादिकमज्ञान- क्षोभक सपाय तेनैव जीघेस्तःपरो वर्तत्‌ इलयतोऽत्रैव लोकस्य मायावितप्र्िदधिनेतस्र- यथः रज्ज्वदिः गुरपस्य चाज्ञानक्षोभक्वाविशनेतेऽपि पुरुष व॒ मायाविवप्रसिद्धि- रियत्र इष्टन्तमाह--यद्र दिति परित्राजकानामपि ब्राह्लणलवाविशेषे तान्विहाय यथा गृहस्थादिष्वेव ब्राह्मणतप्रसिद्धिरभवतेत्रह्ण्यजादयमिमानस्य॒प्रयलेन धारणा- दियधः १०३

स० त1०--भवत नोकेऽनामे मायान्नव्दर श्रति्रचरतस्य किमा-

६९६ दीकाद्यसमेतं~ { तृतीयोऽध्यायः }

उदत्ीत्रि एवश्वण दष्णां भ्रमोत्पत्तेः परवमेवायं परुषो मन्त्राटिलक्षणं प्रचरममेकाविधं

(रे तृतीयोऽग्यायः ] संक्षेदशारीरकम्‌ ६६१

ववि तवी

ख° टी ०--ज्ञाननिवत्थ॑त्वाद्‌पि तपेरेकतं मगवतेवं दशितमि- व्पाह--

ज्ञानं निवत॑कमापि द्वितयस्य तस्य

भीतागतः करुणया भगवानुवाच

तेनापि तच्छमिदमेकमिति भतीति-

रान।यते कथितलक्षणतुत्यभावात्‌ १०९ ज्ञानमिति १०९

अर टी०--तथा ज्ञानेन तु तदज्ञानं यषां नाशितमात्मनः ' [ भग्गी° ५।१९] £ मामेव ये प्रपयन्ते मायामेतां तरन्ति ते [भगी १४ ] इति श्रीभगवघ्पा- देम।याज्ञानयोस्तचज्ञाननिवत्य॑लामिधानाचाज्ञानमाययोः स्वरूपमेदो नास्तीति गम्यत इयाह- ज्ञानं निवर्तक मितिं तस्य द्ितयस्यापीति संबन्धः कथितलक्षणेति ।॥

विश्नमहेत्वनिव॑च्या शक्तिमीयाऽज्ञानं चैतदेवेति कथिरक्षणतुल्यभावादिप्यथः यद्वा ज्ञाना- वृरकत्वतच्चज्ञाननिवत्यैतरूपटक्षणसाम्यादिय्ः १०९

सु° टी०--मगवद्राक्यमेव विमज्य द॒श्ञंयति--

नाहं प्रकाश इति तावदनेन माया

ज्ञानेन चाऽऽवृतमितीतरदप्यभाणि

मामेव ये तु परमं पुरुषं भ्रपन्ना

ज्ञानेन तु प्रभुतिना भिया निवृत्तिः ॥११०॥

नाहमिति " नाहं प्रकाशः सर्व॑स्य योगमायासमावरतः ` [मर गी०७ २५ ] इत्यनेन मायाऽऽबरणमिति ° अज्ञाननाऽऽवतं ज्ञानं तेन मुद्यन्ति जन्तवः ' [ भ०र)० ५।१५ | इत्यनेन चाज्ञनमावरकभमाणि। किं तदितरदिति तच्राऽऽह-ममेपपि ^ मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ' [म० गी० ५। १४ ] ^ ज्ञानेन तु तदज्ञानं येषां नाशितमा- समनः ' [म० गी ०५।१६ | इत्यादिना ज्ञाननिव्य॑त्वम माणीत्यथः॥ १०॥

अ० टं ०-- मायाज्ञानयोरावरकतवेन तचक्ञाननिवप्य॑तेन पृवैश्छोकयोरध।दुक्त-

क~

न्येव भगवद्राक्यान्युदाहरति--नाहमि ति नाहं प्रकाशः सवैस्य योगमायासमा-

~~ अर

क. ग, प्रयत्नाज्ज्ञाः

६७० # रीकाद्थसमेतं- तृतीयोऽध्यायः }

वृतः [म० गी ०, | २५] इत्यनेन तात्रन्मायाऽभाणीति` संबन्ध; अज्ञानेनाऽभ्तं ज्ञानम्‌. [भ० गी ०५।१५] चकारात्‌ अवजानन्ति.मां मूढाः [म°गी ९।११॥ इति चेतरदज्ञानमप्यभाणीति योजना ।. आवरकत्वं मायाज्ञानयोरुदाहय ज्ञाननिवत्यत्नमपि तयोभ॑गवदुक्तमुदाहरति- -“ मामेव. ये, प्रपद्यन्ते मायामेतां तरन्ति ते' [म५ गी० ७१४], ° ज्ञनिन तु तदज्ञानं येषां नाशितमात्मनः [भ० गी० ५.। १६] इतिप्रमृतिनेः स्यादिवाक्येन धिया तचज्ञानेन मायाज्ञानयोनिवृत्तिश्वाभाणीयधः ११० टी०-नन्वावरकत्वज्ञाननिवत्यत्वाविदे५ऽपि नानयोरभदा मावामावरूपत्वादिति रेत्त्राऽऽह- ज्ञानस्य भरागभावादपरमभिहितं प्र्यगन्ञानभेत- त्संसारव्याधिवी जं कथितनयवशदेव वुध्यस्व बुद्धया ।: ज्ञानेनाज्ञाननाशं कथयति भगवानेष गतागतः स- नन ज्ञानास्रागावक्षय इति घटते ' तत्षेये तत्पसूपेः ॥१११॥ ज्ञानस्येति। ना मावस्याऽऽवरकत्व मिव्युक्तत्वा द्धावरूपमेव बुध्यस्वेत्यथः। नापि ज्ञान निवत्यत्वमप्यमावस्पेत्याह--न ज्ञानादिति। तस्य इति षष्ट्यर्थे सप्तमी तव्पसूतेरिति भावप्रधानं तंद्चयस्य तवस्‌ तित्वा दित्व्थःः। स्वप्रागमावनिवृत्िरूपमेव ज्ञानमिति मावः॥ १११॥ अ० ठी ०--एवमन्ञानमाययेरेकताभेधानान ज्ञानाभावमात्रमज्ञानमिति भगव" दचनप्रामाण्यादेव निर्यत इत्याह--ज्ञानस्य प्रागमावादिति कथितनयव- दादियेति भगवद्राक्योपचदितोक्तयुक्तिकदम्बादित्यर्थ; भगवताऽज्ञानस्य॒ज्ञाननिवव्यै- त्वाभिधानाच तस्य ॒ज्ञानामावान्यवकिदधिरियाह-- ज्ञानेनेति मामेव ये प्रपयन्ते मायामेतां तरन्ति ते ' [भ०ग)०७। १४] इति ज्ञानेनाज्ञानहानि गतागतः सनष भगवान्कथयतीव्य्थः | कथमन्ञानद्यैतावता ज्ञानप्रागमावान्यतिद्धिस्तस्य स्वप्रतियागि- निवर्व्यलवादिति चेन्मैवं तदसंमवादियाह--न ज्ञानादिति अयमथै--अभावत- त्तियोगिनोरेकतरैकदा विरोषादयौगपयं तावन संभवति तथा विद्यमाने प्रागभवे तस्प्रतियोगिनः संभवः चानुपन्नोऽरन्धात्मक्रश्च प्रतियोगी खप्रागभावं निवतेयेत्‌ [अन्ययोस्तु पक्षयेनै ज्ञाननिवलतवं भिरोधाभावात्‌ |] अतो निवृते प्रागभावे तस््रपियोगिनः ्रसतिर्वक्तव्या प्रागमावप्रतिये'्युत््ोयोगपद्यं॑वा॒ तयोरेकं वा वक्तव्यं स्ेथाऽपि ज्ञाननिवर्यस्तव््रागभाव इति ज्ञानप्रागभावादन्यदेवाज्ञानपदवाच्यं ङन्धालभकेन ज्ञाने निवत्थ॑त इति युक्तमभावान्यलमज्ञानस्येपि १११

= -~--------- [0

१क. ग. °ते युक्तितः प्ेपतोऽस्प

3 तृतीयोऽध्यायः} सेक्षेपश्रीरक१,१ ६७ शयु टी- प्रासङ्गिकं समाप्य प्रकृतमुपसहरति-- मायामात्मतः समस्तमभवत्स्वमे प्रसिद्धे दशः कतुतवादि तमोमयं वितथमेवाज्ञानमाज्ं यतः तस्मानागरितेऽपि चेतदभवत्स्वाभाविकं यप्पुन- स्ताृकषं तव सधदेव तु भवेत्स्वपेऽपि चेतन्यवत्‌ ११२

माथामात्रमिति स्वामाविकत्वे बाधक्माह-- यत्पुनरिति ताव्रृशं स्वामा- विकं कतृत्वादेः स्वामाविकते स्वपरेऽप्यट्वुत्तिः स्याञेतन्यवदित्यर्थः ११२॥

अ० टी०--एवं प्रासङ्गिकं सूत्रकारस्य मायराब्दप्रयोमृङृलयं प्रदश्यं॒॑प्रकृतमेब कातस्येनानभिव्यक्तस्वरूपलेन स्वभत्िथ्यातमुक्तमुपसंहरति--मायाम।त्रमिति। दश मात्मनः सपने प्रसिद्ध कर्तृत्वादि समस्तमत उक्तयुक्तेर्मायामात्रे तमोमयं वितथं मिध्येवा- भवद्यतोऽङ्ञानमात्रमिति योजना यथा स्ाप्रस्य कवैत्वादिव्यवहारस्याऽऽगमापायिला- न्मायातमेमत्रघं तथा जागरितेऽपि कतखप्रमुखस्य व्यवहारस्य मायामयलरमेव स्वाभाविकत्रमिसेतस्सिद्रमियाह --तस्मा दिति एतद्भवक्ततृखादि मायिकमिेतसिद्ध- मियर्थः स्वामाविकलये दोषं वदन्मायामयलं द्रटयति -स्वा भाविकं यत्पुनरिति यदि 'पुनदियिथः तादक्षं तादृशं कतुलादिलक्षणे तवाऽऽमने यदि पुनः स्वाभावि भवेत्तदा चेतन्यवदे स्वप्रेऽपि सुपुप्िप्रखयमुक्तिष्वपि भवेन भवति जग्रद्यवहारस्या- वस्थान्तरे व्यभिचारादत आगन्तुकलान्मायामयमेव सर्थं॑व्यवह्‌रजातं स्वाभाविक. मित्थः ११२

सु० दी०-कादाचिक्कमपि स्वामाविकमस्तु पक्रामघटगतरक्तत्व- इयामत्ववदिति चेन्न विकारिणि तत्समवेऽपि कृटस्थात्मन्यसंमवादि- त्पाह-- सत्प्प्यलुप्तचिति ययि नासि कर्तृ भोक्तृभ्रमातृमुखमन्यदपीह किंचित्‌ जाग्रदशावगतमप्यसिलं तत्ते स्वाभाविकं भवितुमुत्सहते विरोधात्‌ ११३

क, भरेव्िः।

६७२ धिकादेयसमेत~ [ तृतीयोऽष्यायः ]

सल्यपीति नं द्यटुप्तविप्रैपस्याऽऽगन्तुंकं कतृत्वादि सहजं स्पादि- त्यर्थः ११३ ज० टी°--ननु किमियागन्तुकत्वमत्रेण मायाभयत्भा्मनि कर्तुतदिरिष्यते कादा- चित्कतवेऽप्यभङ्यामत्वादिवहपरमायेतवेऽपि विरोधाभावादिति चेन्मेवमातमनः कूरस्थतेना- परिणामिष्वादियाह-- सत्यपीति यत्राऽऽगन्तुकधर्मयोगः पारमार्थकस्तत्र धर्मिण- मवित्य धमंविमावतिरोमावैौ पूवरूये स्थिते तत्र रूपान्तरासंभवासूवरूपस्य चाऽऽ- श्रये विनाश्चयोगादिति प॑रिणामिनः सावयवस्य द्रव्यस्य स्यादागन्तुकधर्भयोगिखं पार- मार्थिकं कूटस्थस्य यतस्वभ्यदुपतचिति कूटस्थचित्छरूये सयपि यथावस्थितेऽपि यत्कतृत्वा(त) प्रमुखं कयेकारणमोश्यभोगप्रमेयंप्रमितिरूपमन्यदयप्यापिदैत्रिकादि जाग्रदडा- चगतमप्यखिङ व्यवहारजातं नास्ति ययि स्वरूपेण सलयपि लां व्यभिचरतीति यावत्तत्ते तव स्वाभाविकं भवितुं नोप्सहत्त विरोघादवभिचारिणो घर्मस्य धर्मखभावत्- विरोधादिति योजना ११३ सु° ठी०--कथमिति चेरस्वामाविकस्यानागन्तुकत्वेन व्यात्तरिव्याह- स्वाभाविकी हुंतभ्ुजः खल नोष्णता तं जातु प्रमृति तामपि जातवेदाः एवं भवन्तमपि जागरित।परभ्धं स्वभे भवानपि जागरितं मु्रेत्‌ ११४ ख्वाभाविकीति। यथोष्णता बद्धं मुश्चव्येवं जागरितमपि भवन्तं व्यमिचरेदित्यर्थः॥ ११४॥ भ० ठी०-ययस्य स्वाभाविकं तन्न तस्याऽऽगन्तुक यथाञ्ररष्ण्यमिति स्वामाव्रिक- स्यानागन्तुकसेन व्याप्तिं दरेयजुक्तविरोधं सुटयति--स्वामाविकी हूतमुज इति एवं इतभुज उष्णतावद्यदि तव॒ जागरित कतताप्रसुखं स्वाभाषिकं स्यात्त जागरितोपटनच्धं स्वप्नेऽपि भवन्तं मुेत्‌ भवानपि जागरिते मुञ्ेन्मुञ्चति भवान्छमने जागरितं जागरितं भबन्तमियतो ततव स्वामाविकं कतृलादीसर्थः॥ १४॥ सु° दी ०~--नयु मुञ्वत्येवाऽऽत्मा जागरितं यानि दयेव जाग्यत्प- इयति तानि सततः ' [ बृह० ४।३। १४ ] इति शरतेरजागरोपटन्धाना- मेष स्वपने दुश्यमानत्वा दिति वेत्तत्ाऽऽह- [य्‌ स्वभे जागरितमसित मृषात्वहेतोः स्वस्य सत्यमिति जागरितं वदन्ति

क, ग, "षा चैर

{ \ तृतीयोऽध्यायः ] संक्षेपश्चारीरकम्‌ ६७३

. स्वमस्य वाधनवलादनुतत्वमुक्तं तस्माचिदेवं तव रूपमतोऽन्यदा्तमर्‌ ११५

स्वपर इति अनृतलवेति स्षप्ने जागरितवद्यवहारस्य मायामाच्रत्वेनोक्तला- ि्र्थः ननु जागरस्थापि मिथ्यात्वं तुल्यमिति तजराऽऽह--सलमिति बह्म्ञानासूर्वे बाधामावाद्यंबहारिकं सत्यतभेस्तीत्यर्थः स्वप्रस्तुन तथा बाध्यत्वाईत्याह--स्वपरस्येति ११५

अ० ठटी०-ननु सत्ति भ्यमिचारे कर्तृ्वदेरस्वीमाविकता स्यात्स एवे नास्यत एव भवन्तमिदौयुक्तमसंगतमियाशङ्क्योक्तं व्यभिचारमुपपादयति--स्वप्ने जाग- रितमस्तीति कुतो नास्ति तत्रापि जागरितवदेव व्यवहारद्शनादियत भाद-- मुषात्वहेतोः स्वप्रस्पेतिं अदृतघ्वहेतोश्ति वा पाठः स्ठप्रस्य मूषां छोकप्र- सिद्धं प्रागुपपादितं स्मतन्बमिय्थः ननु जागरितस्याप्यनृतत्वं तव तुल्यमिति चेष्सतयं तथाऽपि न्यवहतुंलोकदृष्टया तत्रानृतत्प्रसिद्धषभावात्सयत्वस्थेव प्रसिद्धेः सयं जागरित- मियाह-- सत्य मिति जागरितं वदन्तीति श्वमेऽनृतत्वहेष्वसिद्धिमाशडक्याऽऽह-- स्वप्रस्येति बाधनबलाद्खवहतृणामेव व्यवहारकाठे बाधितलप्रतीतिबटात्छप्नस्यानृत- ` ववमुक्त जगस्ति तदद्रोनात्सयं जागतं वदन्तीति चोक्तमिति योऽयम्‌ यस्मादेवं घ्वयि कतृत्वादिसंसारघमे आगन्तुकत्वान स्वाभाविकस्तस्मात्सदेव कूटस्थशुदधनचित्सदानन्दरूप एव ववमियुपसंहरति- तस्मादिति अतशिदरुपादन्यखयि प्रतीयमानमात विनाशि स्वाभाविकमिय्थैः ११५

ख० टी०-ननु प्रमाच्ादिप्रिपश्चस्य मिथ्यात्वे तस्य बह्मज्ञानसाध- नत्वं स्यादित्याशर्क्य सूचकश्च हि ` ( बह्म०सु०२।२।४) इत्यादिन्यायमेब स्मारयति-- स्वभोपरुग्पमसिरं वितथं तथाऽपि तल्सूचयत्यवितथं परमाथवस्तु जाय्रहशावगतमप्यनृते तथाऽपि तद्त्तदप्यवगतिक्षममेव भन्न: ११६. घभोपम्बमिति अवितथं स्वप्रहषटबाधितविलक्षणम्‌ परमार्थवस्तु ष्यवहारसमथंशदिरूपम्‌ स्वप्रस्यासत्यस्यापि सस्यबोधकत्ववज्नागर-

स्यापि बह्मधीहेतुखमिष्यथः ११६ ५५

६५४ टीकाद्वेयसमेतं- [ तृतीयोऽध्यायः 1

अ० टौ०--यदि जागरितमपि व्तुतोऽसयं तहिं तस्य तच्क्षानहैत॒तरमपि स्यादिव्यश्चङ्कय सूचकश्च हि श्रुतेराचक्षते तद्विदः [ ब्र° सू० ३।२।४] इति सूतरोक्तन्यायमभ्रित्य स्वरूपतो मिथ्यामूतस्यापि सयाथेबोधकतवं विरुद्मिचयुत्तएमाह- स्वप्र।पलध्धमखिटमिति निगदल्याल्यातं पद्म्‌ ११६

खण ठी०-ननु जागरस्य मिथ्यात्वे बाधः स्यादुबापे वा स्वप्र स्यापि स्यादित्याशङ्क्य सत्यमात्यन्तिकबाधो दयोरप्यस्ति

मवति तु क्षिप्रोपरमास्स्वप्न धाधबुद्धिरिति पोहिमा्रेणाऽऽह- स्वभभरमोऽपि सुरुतादिनिवन्धनतवा- त्तावत्परिस्फुरति यावददृष्टमस्ति

क्षीणे तु तत्र यमेति जगन्निदने

गदि तमस्यनुषषाव्गते भरतीचः॥११७॥

स्प्रभ्रम इति कर्मणामल्पमहताम्‌' इति न्यायेनाल्पसुकृतादिनिमित्त- व्वादृल्पकालं स्फुरतीत्य्थः \ नन्वेवममन्ताहष्टारब्चयोर्जायत्स्वप्रोनि- व्याचुधृत्तौ सुपुष्ट्य मावः स्य।दित्या्ञङ्कयाऽऽह क्षीणे विति तच्राहृष्ट क्षीण इति सबन्धः अहष्टपरवाहानन्त्येऽपि भ्यक्तिरूपेणा नित्यत्वास्स्व- प्रजागरप्रदकर्मव्यक्तिनाश्ञे तयोनाज्ञादुत्तरमोगप्रव्‌कम।सुद्रोधे मध्ये स॒षु- प्वुपपात्तिरित्यर्थः ११७॥

अ० दी०--ननु स्वप्रजागरितयेोर्थदयनृततवं स्वरूपतस्तुल्यं तहिं कं विशेषमाश्रिय व्यवहारे तयोगरुषात्सयल्वाभ्यां वेषम्यमुक्तमिति चेत्तत्राऽऽह-स्वप्रभ्रमो ऽपीति अपि- शब्द जाग्रृ्न्ताधः अयमर्थः-यथा जागरितं पुण्यपुण्यकर्मनिबन्धनं तथा खपरोऽपि तनिबन्धन एवेति समानं यद्यपि तथाऽपि जाग्रदवोगो यथा जावञ्ज॑ीवमेकेनैव शरीरेण निवैधनीय इति जन्मादिमरणान्तं तदारम्भककमेणामनुपरमो नेवं स्प्रभोगहेतुकमंणां तेषां प्रतिषठप्रं भिननजातीयद्चरीरादिहेतुतायाः कारयैदशेनोनेयवात्‌ तथा स्वप्ार- म्मकयोः सुकृतदुष्कृतयोः क्षुद्रलाधियमेव सका ङकत्वेपरमात्तननिबन्धनस्वक्षस्यापि क्िप्रमेवोपरम भवतीति सर्वेषां खप्नानां परस्परासंगताथेत्वाब्ववहारकाठ एव तद्वाधप्रतीते- स्तत्र मृषातवं व्यवहियते जागरितहेतुकर्मणां यावज्ीवभाविवेनाक्षद्रसरात्लकार्यभोगम- समाप्यानुपरमास्रतिजागरणं संगताथलवप्रतीतेस्तस्य बाधितलवाननुभवाल्चवहारे तस्य

१, ब, 'गतप्र।

( तृतीयोऽध्यायः ]. सक्षेपारीरकम्‌ ६७५

सव्यत्यमिष्यते. सुपु स्वप्रवज्जागरितस्पोपस्मेऽपि पुनर्जागरितान्तरस्य पू्वप्रारन्धक- मेशेषफवात्परस्परसंबाद इति विशेषेोपपतेरिति एषाऽक्षरमोजना यावसुकृतादिरूपमद- मस्ति तावस्वप्रभमोऽपि परिस्फुरति जाग्रहसुक्ृतादिनिबन्धत्वात्‌ यथा जाग्रद्रमो याव- सर्मक्षयमनुवतेते. तथा स्प्नमोऽपीयविरिष्टं कर्मणश्चराचिरोपरमनिबन्धनं तु वेषम्ध- मियथेः कर्मक्षयादुपरमं खप्रजागरिपियोः स्वकारे लममात्रं, बाध इाह-- क्षीणे लिति तत्र तसित्खरेतुकर्मणि क्षणे तु जगनिदनि गदे तमक्षि जगरि- तवल्छघ्रऽपि ठयमेति किटक्षणे तमसि प्रतीचः प्रत्यगात्मनोऽनुभवावगते साक्षिमात्र- सिद्धे समास इत्यथैः स्वप्नजागरितयोः; साक्षाद्राधः प्रत्क्तखनब्रह्मावगमदिव ततः प्राक कारणे लयमत्र. तत्रापि मिषः स्प्नानामसङ्गानां क्षद्रत्वा्च बाधितलन्यवहारस्तप्नेपरीया-

ग्रस्तं तदभाव इते भावः अस्यापरा व्याख्या स्वप्रवल्स्रूपतो मिथ्यावेऽपि जाग^९ तस्थ भृमावगतिक्षमवं. संभवति खप्तद्य सत्या्थ॑सुचकत्व दित्युक्तम्‌ तत्र स्रूपतोऽसत स्वस्येव तावत्कथं सत्याथेसुचकत्रसंभव इत्याशङ्क्य तस्यापि जागरितवुण्पापुण्य-

।नबन्यनवानालयन्तासच् परमाथ द्रलक्षणलानप्रायेणव मेध्या. वेव।श्षतं सद्स।६्- छक्षणलस्येव मिध्याशब्दाथवादियमिप्रेयाऽऽह --स्वप्रभरभोऽपीति अक्षरः पूमैवत्‌ ११७

सु° ८1०--तथाऽपि क्षणिक्रायाः कथायाः कथं स्थावस्वप्रजागर- कारणत्वमिति चेत्त्राऽऽह-

निष्पादितां सकटकारकषगसाध्या.

सण कारकणणेन सहैव तावत्‌

तिष्ठक्किया परमसृक्ष्मतयेक्ष्यमाणा

सर्वश्वरेण, पुरुषः फलमत्ति यावत्‌ ११८

निष्पादितेति स्थलदपेण हि क्षणिका क्रिया सृष्घमास्मनाऽतुस्थायिनी

लतश्च सृष्ष्मात्मना सवेकारकेः सहेव तावाततिषठेयावस्पुरुषः फलमत्तीति सबन्धः तत्र हेतुः- निष्पादितेति ।, फलां निष्पादितत्वादित्यथः कारकैः सहावस्थाने हेतुः--सक्टेति कथमवेतनायाः क्रियायाः फलद्‌तृत्वं त्राऽऽह-- ई्यमणेति द्षितेश्वर एवानुरूपं फलं द्दात त्यथः ११८

ख. ध, शरणम

६७६ ठीकाद्यसमेतं- [ तृतीयोऽम्यायः

टी०-- ननु यावददृ्टम॑सति तावत्वरिसपुरती ययुक्तं कमणः क्षणमात्रापवर्गिणः फठोपमेगपर्यन्तमवस्यानासंभवादिति चेनेष॒दोषस्तस्यापूवासनाअस्थानसंभवादियाद-- निष्पादितेति पुरुषेणाधिकाशिणिा निष्पादिता यागादिक्रिया परमसूक्ष्मतयाऽतिु- ष्मह्पेण तावच्तषठेदिति क्रियाकारक्योजना यत॒ इयं सकठकारकवर्गेण चस्पुरोडाश- मासाज्यादिना साष्याऽतः सर्वेण तेन कारकगणेन संरैव यदा्चिता क्रिया निष्पन्ना तैराश्रयैः संहैव सुक्ष्मतयाऽपृवोमना तिष्ठेदेय्थः एतेन क्रियायाः प्रिणामासंभवाद- वस्थान्तरपिक्षावस्यानानुपपत्तिरिति शङ्का निरस्ता वेदितन्या क्ियत्पयन्तं॒तिष्ठेदिति तदाह--यावत्‌ पुरुषो यजम्न; फलमत्ति भुङ्क्ते तावत्तष्ठतीव्यथैः ननु कथं स्वाश्रयैः सह नष्टस्य कर्मणस्तावदवस्थाने न॒ स्वभावविरोधादिति चेत्तत्राऽऽह-क्ष्य- माणा सर्वश्वरेणेति एतदुक्तं भवति--ययपि कर्मोसननमात्रविनाशघ्ठमावादपद. श्यत्‌ एव तथाऽपि तदाक्षिणा क्मौष्यक्षेणश्वरेण तदनुरूपस्य फलस्य काठान्तरे समरप णात्तदीक्षाविषयतवेन विपरिवतैमाने सत्कर्म स्वफरभोगपर्यन्तं तिष्ठतीति कल्प्यते संस्का- रख्येण परमेश्वरसा्तिकं सत्तिष्ठतीति स्वैथा कमणः फ्हेतुताया वेदेन बोधितता- यथा तस्य फएलानुकूढता भवति तथाऽवस्यानमङ्की क्रियत इति ११८

सु° टी०--जाग्ररस्वप्रयोरज्ञानकायंलाकथं कर्मफटलमिति बेतत- च्ाऽह- स्वश्व जागरितमप्युभयं तवेव मोहपरसूतमपि कमफल विभाति कर्मक्षये तदवि परमात्ममाया- माभित्य सू्ष्मवतिष्ठत एव टीनम्‌ ।। ११९ स्वेति ^ पुण्यः पुण्येन ` [ बृह०४।४।९] इत्यादिश्तेर्बि- चित्रत्वाच्च कर्मफटत्वमपीत्यथः। तदहं कव कारणमस्तु किमन्ञानेनेति तज्ञाऽऽह~क्मंक्षय इति कर्मनिपित्तकारणमुपादानापेक्षायामात्मनः कुट- स्थस्पापादानत्वासं मवात्तन्निरवाहकमज्ञानमपि कल्प्यत इत्यर्थः॥ ११९ अ० ०~-नन्वेवंसति स्वक्षस्यापि श्रान्तिं कमानुरोधिलाजाग्रददिति चेन्भेवे जाररितस्यापि स्रानितिवाद्भान्तितेऽपि कर्मफललाविरोधादियाह--स्वप्रश्चेति कम॑- फं विभाति व्यावहारिक्या दृष्टवेति शेषः एवं तहिं करमफरत्वातसंसारस्य कमेक्षयाश्षय इति ज्ञानवैय्वं स्यादिति चेननेयाह--कर्मक्षय इति तदखिटं जाग्रतखक्षग्यवहार- गोचरतामापनं संसालातं कर्मक्षये एक्भोभेन क्सविनाशे सति परमाममायां स्वमूक्का-

[ तृतीयोऽप्मायः ] सक्षेपशारीरकम्‌ ६७७

रणमाकनित्य तत्र खीनं संस्काररूपतामापनं सतसूषषमे यथा स्यात्तथाऽतिष्ठत रव ॒नात्य- न्तमुच्छिदयतेऽतो तच्वज्ञानवैयध्य॑मित्यधः पएतेनार्थान्ोहप्रसूततवमपि जा्रस्वप्तयो; समथितं वेदितन्यमतत््सृतस्य तस्िरछयायोगादिति ११९ घु° टी०- ननु जायस्स्वक्नयोरक्ञातात्मटीनस्वे प्रसाणामावाक्किम- ज्ञालकल्पनयेति तत्राऽऽह-- [^ उत्थानाटङ्गरृतकल्पनयतदव्‌ विज्ञायते तु तथाऽवगतं तदानीम्‌ , अज्ञानलीनमसिले जगदस्ति सूक्ष्म तत्रव नानुभवनादवगस्यते हि १२०

रतथानेति निरन्वयनाके पुनङत्थानानुषप्तेरक्ञानर्छीनव्वेनावस्थितिः छतप्यत हत्यर्थः ननु सोषुप्ाजुमबादेव तस्सिद्धेः किमनुमानेनेति तन्नाऽऽह-नलिति अननुमवमेव दशयति--सेज्गनिति १२०

स° ध०--ययेवं सुषुततेऽपि संसारस्य प्रयगज्ञानरेषतयाऽवस्थानमस्ति तर्हिं तदाऽ ज्ञानस्य संसारसंस्कारस्य विद्यमानत्वात्‌ तदभावो नाडीषु तच्छुतेरामनि [ त्र सू०३।२।७] इति न्यायेन समथ्यमाना प्रयगात्मनो विदयुद्धिरनुपपना स्यादिति चेत्तत्राऽऽह--उत्थानेति सुपुप्य पुनरत्थानरूपे यङ्ग तक्कृता या कटपनाऽनुमानरूपा तयैवेतदेवं विक्ञायते सम्यगन्यवधानेन ब्रह्मसेपन्षते ततः पुनरूथाना- संमवादस्ति तत्र व्यवधानमिति पुनर्थानात्संसारबीजस्य सुषूप्तावप्यवस्थानं करप्यत इयथः तदानीं सुषुप्तौ तथा नावगतमज्ञानतत्कायसद्धावः सैघुप्तानुभवेन प्रतीत इलयथैः तथेवयुक्तमेव प्रपश्चयति--अज्ञानलीनमिति पूक्ष्ममियतः परस्तादितिशब्दोऽष्याहु- सैन्यः इति तत्र सुषुप्तावनुभवनाज्नैवावगम्यते दयन्वयः १२०

सु° टी०-तथाऽप्यज्ञाने लीनमिति कुतोऽन्यत्रेव लीनं कि स्यादिति चेत्तत्राऽऽह-

अज्ञानमेव तु तदाऽवगते त्वदीयं

येनो त्थितो वसति नावगतं मयाऽव

सुषेन किंचिदपि गाढतमस्यरूवं

क्षिपः समस्तदिषयावगमासमथः १२१

रु, येनाचिते°

६७८ †काद्रयसमेत-- [ तृतीयोऽध्यायः ]

ज्ञानमेवेति। अज्ञानस्यानुमवात्तत्परेव्यज्याननुमुयमानस्यान्यस्य कल्प- नानुपपत्तिरित्यथंः किमज्ञानान्ुमवे प्रमाणमिति तत्नाऽऽह--येने. ति॥ १२१॥ अ० टी०--ननु सौपुप्तानुभवोऽपयुत्धित्तस्य परामरंबटात्ताटरश्चः कल्प्यत इति चेत्सत्यं, सोऽप्यज्ञानमात्रविषय ततोऽधिकविषय इ्याह-अन्ञानमेव विति तद्रा सुषौ व्वदीयमज्ञानभेवावगतं च. तत्र छीन. जगदपीति गम्यत इति शेषः कृतो येन, कारणेन त्वभुव्यितः सनद सुतेन सुषुप्ते मया रकिंपिदपि नावगतमिति वदसि गदि तमतति क्षिप्तो म्नः सन्समस्तविष्यावगमासम्थोऽमृवमिति च, बदस्यतो नाज्ञानातिरिक्त, सुपुपेऽनु- भूतमस्तःति गम्यत इध; १२१ सु० टी०--ज्ञानामावविषयोऽयं परामशं इति चेत्तत्राऽऽह-- अज्ञानमन्र यदि नानुभवासरसिद्ध नाज्ञासिषं विति कृतस्तव निश्वयोऽभूत्‌ अज्ञानमस्त्यवगतं सुषुिकलि तेनेति निशिनु तवानुभवप्रमाणात्‌॥ १२२

~ =

अज्ञाबमिति | तस्य धर्मिप्रतियोगिज्ञानसापेक्षस्य सुषुप्तावसंमवादुज्ञानष् ञुमवं विना परामशः कुतः स्यादित्यर्थः फलितमाह--अज्ञान- मिति १२२॥ अ० टा०-- ननु सुषप्तावज्ञानानुभवोऽपि नामत्परामशेस्य विकस्पमात्रलरात्तस्य चाप्र- माणतवात्सौवुप्ताचुमवकस्पकत्वायोगादिति चेन्मेवं विकल्पस्यापि निमूलप्वायोगात्तन स्मृल- कल्पनं घटत इत्यभिग्रेय पृवेपयेक्तमेवार्ं व्यतिरेकमुदेणोपपादयति--अज्ञ(नमचे तिं तेन नाज्ञासिषमिति परामरीन कसप्यमानात्तन्मृडात्तवानुभवगप्रमाणान्निविकटपानुभवात्ुपुप्ि- कऽज्ञानमस्ति तच्वावगतमिति निश्चिनु विश्वसिदहीति योजना १२२ सु णदी ०-ननु सुषुप्तावन्ञानानुमवसत्तवे सुधुतित्वं मज्येतेति तत्राऽऽह- स्पष्टानुूतिविषयो तमस्तदानी- मासीदहंकरणहंनतयाऽधुना तु [ ऋस [1 [4 निष्पाय काय॑मिदमंशमहं नाने =; मूढोऽस्मि चेत्यबगतेर्विषयत्वमागात्‌ १२३॥ सफटेति तदि जागरेऽपि स्पष्टमनुमूयतेति वेत्तत्राऽऽह--अधुना विति कार्यमहंकारं व्यञ्जकं निष्फायेत्यथंः १२३

[ वतीयोऽध्यायः] सक्षोपक्ारीरकम्‌ ६७९

स० टो ०-- नन्वेवं तर्हिं तत्र तत्र॒ माष्यकारादोमौ सुषुप्ते नाभाववचममसंगतं स्यात्‌ * स्वमपीतो भवति तक्मदेनं स्ठपितीटयाचक्षते घं ह्यपीतो भवति [ छा० ६। ] इादिश्रुक्िवचनं चेतिचेन्मेवमहंकारोपरागाभावेन सुप्तावज्ञानानुभवस्यास्फुटला- मिप्रायतवात्त्रज्ञानामाववचनानामियाह --स्पष्ठानुमूती ति अहंकीरे सति सुपुक्ति- व्याघातात्तदभावे शाहम्ग इति विरेधाकारेणाक्ञानामिव्यक्यभावाससुषुप्तौ धिद्यमानमप्यज्ञान- मविदयमानसमं विक्षपामावादिति ततराज्ञानाभाववचनमप्युपपनमेवेयमिप्रायः अहकारा- भावदिव सुपुप्तावज्ञामानुभवस्य स्पष्टताभावो नक्षिनानुमवाभावमत्रादित्र लिङ्गमाद-- अधुना त्विति ! जागरण इति यावत्‌। अहमियत्र योऽयं द्दयांशः इदमशस्तमिदमशं स्वकार्य निष्पादयाहं जाने मूढोऽसि चेति स्पष्टावगतेरिंषयत्रमागादज्ञानमिति शेषः तथा सहैक स्पषटानुभवस्यावदयंमावात्तदभवि चामावादहंक(राभावङृतस्तत्र स्पष्टा- नुभवाभावोऽज्ञानस्येय्थः १२३

सु° ठी०-यदयक्ञानमनुमूतं छषुप्तो कुतो मम तदानी तमो नाऽऽसी- दिति धारिति वेत्तत्राऽऽह-- एतावता तव तमोऽपि सुषुपिकाटे नास्तीति बुद्धिरुदिते गुरुभिश्च कैश्चित्‌ स्थाने कविक्कचिदतो द्यमुचयमानं ग्राह्यं विविच्य भवता विषयं विभज्य १२४॥

एताधतेति स्पष्टानु मवामावादित्यर्थः नन्वाचर्थिरप्ात्मश्युद्धिप्रकरणे नास्त्यज्ञानं सुषुप्त इत्युक्तमिति चेत्तत्नाऽऽह--उदितमिति तदप्येतावतेव त्वमावाभिप्रायेणेव्यर्थः ततश्चाज्ञानसच्वासत्यवचनं स्पष्टत्वास्प्ट- त्वाभ्यां विविच्य ग्राह्यमित्याह--अत इति १२४

तथा प्रकृतदृष्टपनुरोधेन सुषौ तमःखरूपमपि नानुभूतं मयेति या तव दृः सा तद्नुमवस्यस्फुटत्मदेवेति सिद्धमित्याह--एतावतेति सहंकरणाभवेन स्पष्टनु- भवामावमानरेणेयथैः कैशिहुरभिमाष्यकरादिभिराचारयेश्चेतावतैव कचिः्षचिःप्रयगत्मनों वि्युद्धिप्रतिपादनप्रकरणे सुपूप्तावज्ञानं नास्तीधयुदितम्‌ यत एवमतो द्यमज्ञानसद्भाव - स्तदमावश्ेल्युभयमुच्यमानं विषयं विभ्य सद्धववचनमस्पष्टतया सरूपानुभवपरमभाववचनं स्वनुभवस्य स्पष्ठत्वामावपरमिति षिषयं विभज्य विविच्योभयमपि वचनं साटम्बनमेव नान्य- तरेणान्यतरस्य बाघ इति तया प्रा्यमियथः १२४

१क. "तानचत०।

&<० ठीकाद्यसमेत- [ तृतीयोऽध्यायः ]

सु ° टी *--कि तद्रशर्नदयमिति तव्ाह-- नाज्ञानमस्ति च॑ पुषुिगतस्य पुंस गाढे तमस्ययमर्‌त्पुरुषः सुषुतः इव्युच्यमानमविरुद्धतया बिचिन्त्य ग्राह्य वया<नुपषवयुक्तिमिरूपणेन १२५ नाज्ञानमिति अनु मवयुक्तिनिरूपणनोक्तनेत्यर्थः १२५ स० ठी०--किं तदहयसुच्यमानमिति तदेवं स्फुटयति--नाज्ञानमश्तीति स्पष्टार्थं प्यम्‌ अनुभवयुक्यनुरोधेनोभयमविरुद्रतया प्राह्ममिय्थः १२५ सु° टी०--कथमेवं ष्य॑वस्थाषगम इति वेतत्राऽऽह- एवं तमोऽगि बभुव सुषुिकाटे भाषान्तरेण पुरुषः प्र एव जीवः निर्वीजतामुपगतः निरन्वयेन न्‌ स्पष्टमत्र तमसोऽनुभवोऽस्ति यस्मात्‌ १२६

एवमिति तेरेव ध्यवस्था स्पष्टीकृतेत्यर्थः माषान्तरेण वचोमद्गध- स्तरेण चछुषुते जीवः पर एव संवृत्त इत्यादिना जीवो निरन्वयेनो- पाधिसबन्धामावेन निर्बाजतां संसारबीजच्यून्यतामुपगत इत्यपि वाक्या- न्तर तद्मिप्रायम्‌ तदेवा ऽऽहृ-- स्पष्टमिति १२६

अ० टी०-लन्यदप्यथेसिद्धं सुषुप्तीवज्ञानामाबवचनमाचायौणामेवमेव योग्यमिव्याह-- एवमिति जीवः परः पुरष एव संटृत इति भाषन्तरेण शब्दान्तरेण सुषुत्तिकाठे तमोऽपि बभूवेति यदाचाय।णामथैपनिद्धं वचनं तदप्येवमवोक्तप्रकासमेवेति योजना ततैव वचनान्तरमाह--निर्बाजतामिति स॒ जीवो निरन्वयेनोपाधिसंबन्धक्रिख्येन नि्वी- जतां ससारबीजराहित्यमुपगत इति वचनं विद्यमानमपि सुपूप्तावज्ञानं विक्षेपाभावादविद्य- मानसमम्िंचित्करतवादिलयमिप्रायं ज्ञेयमित्यथैः सवैत्रोपपत्ति पूर्वोक्तां सारयति-- स्पष्टमिति अत्र स्पष्टं तमसोऽनुभवो नास्ति यतस्तस्मादिति योजना १२६

छु० टी ०--एवमेव वरद्धव चनान्तरं नेयमिव्याह-- अज्ञानतज्बमतिहीनतया सुषुप्त शुद्धः प्रोऽसि भगवानसि नित्यमुक्तः

[ तृतीयोऽध्यायः ] संक्षेपक्ञारीरकम्‌ ६८१

[1 & [॥ कैमश्च कर्मं सकं तदा कुतस्त्य [कका चितप्रागरेऽनवकरं वयि तायमाने १२७ अज्ञनेति इुघुत्ताचुपाधिहानाद्विञ्चद्धपणवचिदासमनि त्वपिद्घुनः काम- कर्मादि स्यादित्याद्यथकभित्यर्थः अनवकरेऽवच्छेवृराहित्‌। अत एव तायमाने पूर्णे १२७ अ० दीर--तथाडन्यदपि केपांचिदाचार्याणां वाक्यमुदाहरति--अज्ञान तञ ति अनवकरेऽनात्मसंकररहिते खयि तायमनि परिपू्णतय(ऽभिन्यञ्यमान इत्यथैः १२७ सु ° ठी ०--एवं तर्हि मुक्तिप्रसङ्ग इति चत्तचाऽऽह- ("कका = ® 9 आसादहकरणमास्मतमनामत्त तजाप्रतश्च भवतः स्वपतः सदुःखम्‌ 9 [अ [क कवि आनीय दशयति तन्न सुषृतिकाे [9 [> ^ बीजक्षयादिति भवानतिनिमटोऽभूत्‌ १२८ आसीदिति अहृरूपपरिणताज्ञानं जाय्रस्स्वप्रयोढुंःखबीजं तत्पुप्ता- घस्तीति निर्बीजत्वाद्युक्तिरमुक्तिश्चोपपद्यत इत्यथः इति मवानिति नतु सर्वथा निर्मल हइत्यथः॥ १२८ अ० टी०--ययेवमष्पष्टतयाऽपि सुपुद्ेऽङ्ञानं तिष्ठति तरिमश्च टीनतया सकं जगदप्यस्ति तर्हि तत्राऽऽमनो विद्युद्धिः कथमुच्यत इति चेत्तत्राऽऽह--अ।सी दिति आल्मतमोनिमित्तमज्ञानकार्थं यदहंकरणमासीत्ततस्वरखूपतः स्प्रं गतस्य जाग्रतश्च तव॑ सः+ खं सुखं दुःखं चाऽऽनौयोद्ध।भ्य दरयति अतोऽदहंकारकञ्चुकेनाऽऽविष्टत्वादेवाञ् द्विरियञ्युद्धिबीजमहंकारे नाज्ञानस्वरपमात्रमियमिप्रायः सुपुप्तिकाठे तदहकरणं नाऽऽसी-

(~ 6. [9३

दियहंकाररूपसंसारबीजक्षयाद्ववान्सुपुप्तावतिनिमटोऽभूदिति योजना अतः सर्बाजघ्य दुःखस्य तदार्नीमभावात्सयप्यज्ञने प्रयगात्माऽतिनिमेढ एवावगम्यत इत्यथैः १२८ खु० टी०- नन्व मावरूपमेवाज्ञानं वृद्धासिप्रेतमिति तत्कथमदंकारो-

पादानमिति तत्राऽऽह--

सदूपमावरणतानुभवादभीष्ट-

मज्ञानमात्मचिति नेशतमोवदेतत्‌

ज्ञानं दिवाकरवदस्य जडप्रकश-

रपं निवतंकमिति प्रवदन्ति षीराः॥ १२९.

८६

&<८र हीकाद्वेयसमेतं- "[ तृतीयोऽष्यायः ]

सद्रूपमिति आवरकल्वं ज्ञाननिर्त्यत्वं चाङ्गकु्बद्धिरमावविलक्षणत- मज्ञानस्याभ्युपेतमिति गम्यत इत्यर्थः कथं तर्हि चतन्यस्याविश्द्धस्या ज्ञाननिवत्तिस्तचाऽऽह-- ज्ञानमिति वर्थ भिष्यक्तं ज्ञानं प्रमाणत्वेन विरो -पित्वान्निवर्तकामिव्यथः १२९

अ० टी °--मर्हकारं प्रदुपादानत्मङञानिस्य॒यदुक्तमासमतमेनिमित्तमियत्र तस्सद्धय तस्य भावरूपतवमुक्तं स्मारयति--सदरपमिति सात्मचिति स्प्रकाशतथा नियप्ा्तप्र- कारस्वभाव आत्मनीति यावत्‌। अज्ञानमात्मचिद्यावरणतानुमवायथावत्ुरणाच्छादकतयाऽ- नुमृयमानःवादतत्सद्रपमभीष्ट नेशतमोवदन्धकारवदिति योजना विमतं सद्रूपमावरकत्वा- त्तमोवदिव्युक्तं भवेति ह्यभावस्य प्रकाश्चाच्छादकतं संभवतीदयत जावरकलादेव तमश्च स्वभावरूपे्टवये तार्विकिरपीति भावः नन्वेवंसयज्ञानस्य चिद्प्रककश्िन विरोधामावाचि- सप्रकाश्स्य चाऽऽत्मछ्ठरूपतया नियवैनाऽऽगन्तुकलामावादागन्तुकज्ञानाभवि सति कथ- मज्ञाननिवृत्तिः संभवेदिति चततत्राऽऽह--ज्ञानं दिवाकरव दिति दिवाकर इव तम- सोऽस्यज्ञानस्य जदग्रकाशरूपं महावाक्यप्रमाणजनितसाभासान्तःकरणवृत्तिठक्षणं निवने- कामिति धीरा धीमन्तः प्रवदन्तीति योजना १२९.

सु° ठी ०~अन्येरपि मावरूपमेव तवृङ्धीकार्यमित्याह-- भावाुकेरपि तयेव तदेपितव्यं संवेदनेऽस्फुरणमयुपयद्धिरमर। सवेदने खलु संविदभावरूपमज्ञान- मभ्युपगतं बुद्धयभावः १३०

प्रवादुकारेति। अये संबिदरश्ुत्पादकवाक्योत्थविनज्ञानास्पागिव्यर्थः तथा हि संवद्नदप आत्मनि किं सवेदनामावरूपमन्ञानं किं वा बुद्धयभावदूपं नाऽशद्य इत्याह- संवदन इति अमवादित्यथः द्वितीये ताह--न चेति संवेदूनगतद्ुद्धय मावस्यात्यन्तामावत्वान्न संवेदनं कदाऽपि प्रकाशे तेत्यथंः १३०

अ० टी०~ अज्ञानस्य भावरूपवे वेदिभिरपि विवदितुं शक्यमियाह--प्रावा- दुकेरपी ति जस्छुरणमितिच्छेदः अग्र उत्तरकाटमि्यर्थः संविदमावो वा बुद्धव- भावो षा संवेदनेऽज्ञानं भविष्यति कुतोऽस्य भावरूपत्वसिद्धिरिति चेत्तत्राऽऽह--संवे- दन इति संवेदनस्य वेदनान्तसेयत्वानङ्गकारान संविदभावो बुद्धषभावो वा संवरिद+ सफुरणमिति परिरषाद्वावस्पाज्ञानदिव स्फुरणमङ्गोका्मिसर्थः १९६०

1 तृतीयोऽध्यायः |] संक्षेपकश्षारीरकम्‌ + ६८३

सु० टी ०--अतश्चामावविलक्षणाज्ञानामिधानमेवः वुक्तमित्याह-- तस्मादस्पजगदेकनिदानश्रुत- म॑ज्ञानमात्मविषयं विरुद्मृन्चः वेदावसानवचनानि मुनीश्वराश्च स्थानिषु श्ररिषु तते[ऽवकरो कश्चत्‌ १३१ ॥' तस्मादिति अव्रकरोऽनुपपत्तिः १३१ अ० 2० तदेवमङ्ञानकारयस्याहंकारस्य तक्ृतदुःखस्य चाभावापसुपृपते ससाराभाव्र उच्यते लज्ञानस्यप्यभावादतश्च तद्विषयाणि. श्रुयादिवक्यानि विर्द्ानाप्युपरसं- दरति- तस्मा द्वित अवकरः संकरो विरोध इति यावत्‌ स्पष्टमन्यत्‌ १३१ सु° टी ०--एवं कर्मो क्तवादरात्मस्वमावत्वं निराङ्कत्य साक्षि व्वप्रमातुतवयोरपि तन्निरस्यति-~ साक्षित्वमात्मतमसा मतिकजञ्चकेन मातुत्वभेतदपि नेह सुषु्तिकाले यद्धतुकं भषति यन्न हि तदधिना त- संभाषते तदत्र सुषुप्तिकारं २३२

ताक्षिवमिति अविद्योपा पिके साक्षित्वं बुद्धचपाधिकं प्रमातृखमतो हयम पि कलिपितमित्यथः नन्वौ पाधिकवेऽपि पटन॑ल्यवत्स्वामाविक- मास्तामिति नेव्याह- एतदपीति नल्यस्य यावत्पटमनुवत्तंः स्वामाे- कता नतु. सुप्तौ व्यभिचारिणः साक्षित्वादेरित्वथः ननु सुपुत्ताव- विद्यायाः सत्वात्कथं तदुपायिक्साश्षित्वामाव. इति तच्राऽऽह-- यद्धेवुकमिति तददेद्यामान्नापक्षमषपि तु साक््यमप्यपक्षत इत्यथः अस्तु तदप ति वेत्त्ाऽऽह--न चेति ।.‹ तु तद्धि्ीयंमास्ति। [.बुह० ४।३। २३] इतिश्रुतेः ततश्च कायसाक्षित्वं नास।त्यथः अनज्ञानादिसाक्षत्वोपममात्‌ अत्राऽश्हुः-अविद्याप्रातेवेम्बस्य सप्तत परुषान्तरबुद्धि ुखादेरपि प्रत्यक्षतापात्तिः तस्यापि स्वबुद्धचादिवत्तत्रा- नावृतस। क्षिण्यध्यस्तत्वेन 1चिदुपरक्तत्वादनावृतत्वाच्च अत एव न- वर्यपेक्षा तत्परं प्रत्यावृतं साक्ष्पमेदे स्वपरविमागाभावाक्तवल- साक्षिभास्यस्य प्रमातृमेद्‌ऽप्यावृतत्वायोगात्‌ ।. तस्माद्न्त; करण) १। टं

६८४ टकाद्यसमेत- [३ तत।

तस्य साक्षित्वं तद्विशिष्टस्य प्रमातुत्वमित्यभ्युपयमिति। अन्र व्रमः- भवत्वविद्याप्रतिविम्वित एकः साक्षी तथाऽपि चेत्रुखादेरभेतरं भ्रति प्रत्यक्षत्वं साक्षिसंबन्धऽपि प्रमाच्रसबन्धासमाच्मेदस्येवापाराक्ष्य- त्वास्साक्षाद्रा ब्त्तिद्रारा तद्बुद्धचवाच्छन्नस्यैव साक्षिणा ज्ञाततयात पत्यपरोक्षप्वेन बोधनाद्न्यं प्रत्यन्यसुखादयवच्छन्नचेतोऽतादुशत्वादेतद्‌- धमेव नानान्तःकरणकल्पनाद्‌ातमेक्य इव सक्ष्यैक्येऽपि स्वपरविमा- गाविरोधादुनावृतसराक्षिण्यध्यस्तत्वस्य प्रतिमासाप्रयोजकतव्वेना विदय व॒ त्तिस्थठे सापेतत्वात्स्वप्रसाक्षिणोऽपि वासनामयवुद्ध यवच्छिन्नवि- पयत्वात्सुषुतावपि सृष्ष्मबुद्धयवच्छेपेनेवाज्ञानसुखाद्याकारवृत्तितत्ष- स्कारोन स्वसाक्ष्यवच्छेदृनेति पुरुषान्तरे तत्परामक्ष। तिभरसङ्ख इति दिक्‌ १३२॥

स० ट०--ननु सुपुततेऽज्ञानानुमव , इष्यते चेत्तदनुभवितृत्रक्षणं प्रमातृमपि स्यात्तथा चाहृकारोऽपि तत्र स्यादिति चेन्भेवं साक्षित्वमत्रेणाज्ञानस्य तदाऽनुभव।दिति परिहरति--साक्षित्व मिति चदान आत्मतमसा स्वसंबद्धाज्ञानमात्रेण साक्षिव- मज्ञानसंबन्धमत्रेणाऽऽत्मनः साक्षित्वं भवति नाहकारपक्षं तत्सुपप्तो साक्षिमात्राका- रेणवाज्ञानानुभवनमियथेः मातृत्वं पुनम॑तिकञ्चुकेनान्तःकरणोपाधिप्रयेशेन मवति नज्ञ- नसबन्धमात्रात्‌ एतदपि मतिकञ्चयुकमिह सुषक्तिकाठे नास्ति तद्भावे तत्र प्रमात्‌- प्वमपि नास्ति हेत्वभावे फलाभावादियाह--ध द्ध तुकामिति व्पात्िमुक्तवा पक्षभेता- माह--न तदुत्रेति सुपूप्तावालनो प्रमातृत्वमस्ति तत्र तद्वेभावायत्र यस्य सूवभावस्तत्र तनन भवति यथा महादे वहवमवे धूमस्यप्यभावस्तथाचायं तस्मात्तथति

म्रप॑गः १२३२ सु ° ०-नन्येवमनुमवामावादेव सविलासाज्ञानक्षयः हपुप्ताव- भ्यृपेय इति चेत्ता पुनसुव्थानामावेन मुक्त्यापत्तरित्याह-- अज्ञानमस्ति सकलं हि सुपृत्तिकारे त्र प्रलोनमिति ययिं नास्ति पमः स्पष्टानुकतिरपवयविलक्षणतवा- देष्टव्यभेव सुषृत्िभुवस्तथावम्‌ १३३

अज्ञानमिति सुषुप्तस्य स्पष्टाननुभवऽपि ननर्विकत्पकानुमवात्कथम- व्पथा सुखाज्ञानाचनुसतधानाभत्यथः १६३

[३नुतीयोऽध्यायः] संक्षेपशारीरकम्‌ ६८५

अ० टी०--ननु यदि सुपुप्तावज्ञानानुभवः ष्टो नास्ति तद्‌ाऽज्ञानमेव तश्र न्तीति कस्मान निश्चीयते तदभवे तत्र नं जगदपि नास्वीयेव कल्पनःयमेवं चाऽऽमविरुद्धि- ्वतिरसंकुचिताथौ भविष्यत ति चन्भेवं सुपुतेमोक्षवेटक्षण्याभ्युपेयतादन्यथा पुनरत्थानाभा- वप्रसङ्गादत उत्थानटिङ्गदेवज्ञानं प्रनिटीनस्वका4 सुपुत्तावस्तीलद्गीकायभियाह-- अज्ञा नमस्तीति सुपुक्तिमवः सुषिस्थानस्य तथावं प्रविटीनसमस्तस्वकायोज्ञानवचमि- सथः १३३

सु० ०-ननु खुषुते चेतन्पाज्ञानयोरमिविक्तत्वात्कथं भेदावगम इषि शद्रुते--

एवं सतह्‌ तमस! विविच्य वस्त॒

[प [9 ९9

त्‌ साक्षनिपद्यितुमस्ति निदशनं चेत्‌ नेतत्परागवमततिपयो मभा [1 [ (पे ® गदे तमन त्‌ तथाऽवग्‌।तेः भरतव १२४ सु° ठी०--एनिपि मास्यभासकमानन तच्राप्यस्ति विवेक हि परिहरति-न>ेतदिति ननु चैतन्यस्याप्यनुभूयमानत्वादन्या ऽनु भाविता स्यादिति नेत्याह--न त॒ तयेति स्वापिरिक्तपरकाकशनेरपक्ष्येण स्फुर" स्वमिन्नमासकापक्षव्यथः १३४ अ० ०--यदात्मनि सुपुप्तावप्यज्ञानं यथोक्तरूपमसित तर्द॑ तस्यानागन्तुकलरासेत- न्यवहस्वामाविकमतसस्यादिति शङ्कत--एवं सघ) ति सुषुपतावप्यज्ञानसद्धाये सतीयधः इह सुप्तौ वस्वासघ्रूपरं तमसः सकाशात्साक्षाद्िविच्य न्विदधितुं निद््चैनं प्रमाणं नास्तीति चेदिति योजना उक्तस्य तमस द्ृद्यत्वादेवाऽऽ्मस्वभावताभावति द्विरपि पर्दरति-नेताडिति गाढं तमः सुषुप्तौ परागवगतेः पराक्वेन दृदयतयाऽवगतिरनुभ- वचस्तस्या विप्रयो विभाति विषयवेनैव तत्राज्ञानानुभव इलयधः प्रवचि प्रयगासमनि तथा विपयसेनावगतिनै वस्यतोऽवुभवानुसारेण प्रयक्पराग्भावेनाऽऽमज्ञानयोिवेकः सुसंपाद्‌ इयथः १३४ स° टकर तत इषि चेत्ताऽऽह-- परत्यक्परागििषयवस्तुविवेचनाय केशो संपति कस्पचिदत्र जन्तोाः। दृश्यं तमो षटपयादिवदेष तस्प [३ क~ ®. [ (कर द्रष्टा सुषुप्त [चैद्घन्‌वग्रह्मऽूत्‌ १२५

६८६ टाकाद्रथसमेतं-~ [इततीर्योऽव्यायः]

्रयगिति ननु स॒षुपावज्ञानस्य हर्यत्वादनात्मत्वंः परामशावष्टम्मेन वाच्यं चासो संमवति तघाज्ञानानुमवस्य साक्षि्पस्याविनाशिनः संस्काराजनकत्वादिव्याज्ञङ्चाऽऽह-- च्सयमिति तवाज्ञानं केवलवे- तन्यहरयं किं त्वविदावृ्युपा धिक वेतन्यहर्यमित्यवियावृत्तिनाशजस- स्फारात्परामक्ञः स्यादित्यर्थः ।.कुतो वृत्तिकल्पनेव्यत्राऽऽह-- एप इति। विद्धनविग्रहस्यासङ्गस्य द्रष्टस्वानुपपस्येत्यथः १३५

अ० टी ०--उक्तमेवार्थं विविच्य दश्यति-प्रत्यक्परागिति अनुभवानुसा- त्वद्विविकस्य देशोऽत्र प्रभवत्रीयथः नन्वेवविधो विधकः स्पष्टवाञ्जागार्ते तु स्यान्न सपुप्तविति चेनोत्थितघ्छ परामशस्वभावानुरोपेन कस्प्यमानाज्ञानानुभवस्य तथेव कस्पना- दियाह-द्श्यं तम्न इति सुषत्तिमुवि तमो घटपटादिवद्दर्यममृत्‌ एप चिद्धनिग्रह आत्मा तस्य द्रष्टाऽमृदिति विवेकेोपपततेर्य्थैः उत्थितो हि सोुपतानुमवं परामृशनदभे-

(>.

तावन्तं काटं किचिदयेदिषमिति परामृशति तत्राहमिप द्र्टो्टस्यते नवेदिषमिति, चवेदनं ज्ञानपयुदासेनाज्ञानं द्रष्टुद॑सयवेनेगदटिस्यते अतस्तदनुसरेण खापव्रस्थाया; . मप्यज्ञानं विषसतेनाऽऽमा तद्रा प्र्क्वेनाविषरयतयाऽभादिति कल्यत इत्यभिप्राय, १३५ सु० टी०--एवं दुर्विवेकादज्ञानाद्विषेकसिद्धाववस्थाभ्यो त्रिदेक. ईषत्कर इव्याह~- तिस्रोऽपे पिद्घनतनोस्तव दृश्यक्नता

दुरे चकासति मतेर्वहिरेव तावत्‌। आविस्तिरोभवनपर्मतया द्यवस्थाः क: सकरा विमटचिदपुभश्च ताभिः.॥ १३६

तिल्ोऽ्प ति ।.अवस्थास्तिस्रोऽप्याविमवारो मावघ्मतया तव चिद्घ- नतनो हर्यतय दरेऽव्यन्तं बहिरेव चकासतीति संबन्धः कस्य तदध धमा इति तच! ऽऽह--मतेरिते अहं जागर्मात्यनुमवादात्मधमत्वमव- स्थानामिति चेत्तत्र ऽऽह--कः संकर इते हरस्य द्रष्टभत्वादि- त्यः १२६

अ० 2 ०-- तथाऽप्यवस्थावचय मम स्यादिति चेन्नावस्थानामपि तव द्द्यवादियाह- ति इति मतेसतिखोऽप्यवस्था इति सबन्धः |. चिद्नतनोः सखप्रकाश्ञानरूपस्य तव

ख. धर प्रतवाऽऽभिः,।.

¶[ तृतीयोऽध्यायः ] संक्षपश्षारीरकम्‌ ६७

बहिरेव विषयवेनैव तावदटश्यभूता नाऽऽमधर्ेलेनेति यावत्‌ हि यस्मादाविस्तिरोमवनधर्मत-

याऽऽगमापायवत्तया द्रे चकासति प्रथगवभासन्ते | तस्माद्विमख्चिद्रपुपस्तव ताभिरवस्थाभिः -कः संकरः कुतो वैशिष्टवमिति योजना १३६

-सु° टी °-कथं तद्यंहं जागर्मात्पनुम वस्दैताऽऽह-- त्वथ्येव कललिपतमहकरणं विभि तिस्लोऽपि ताः सहितमेव तु तच ताभिः तचिस्रकाशपिषयत्वमुपेत्य भावि स्वाज्ञानवत्तव रपमतश्चतुष्कम्‌ १३७

त्य्येवेति--अवस्थावतोऽहंकारस्याऽऽप्मनि कलिपतत्वादातमधमत्वेना- नुभध इत्यर्थः नन्वहंकार एवाङऽस्मेत्योत्मघममत्वभवस्थानामिति नेव्यष्ह--सदितमेेति अषस्थाभिः सह हरयत्वान्नाहंकार आसेत्वर्थः 1 फाटितमाह--तरेति ६३५७

अ० ०--ननववेस्थानां ¦ मतिधर्मवेऽपि नाऽऽमनः शुद्धिः सिध्यति सावस्याया मतेरातम्रितत्वानान्याश्रत्वं खातन्दयं वा मतेयुक्तमद्रैतमतवियोेधादिति चेत्तत्राऽऽह-- त्वय्येवे ति तिखरोऽपि ता अवस्थास्वयि कद्िितमेवाहकरणमन्तःकरणं बिभति अवस्थाश्रयभृतीऽपि मतिस्वयज्ञानकलिपिताऽध्यस्तेवेति नादवैतमतविरोध इत्यथः 1 तथाऽ- प्यवस्थाभ्यस्तद्धमेकाहकरणचाऽऽत्मा कथं विविच्य प्रव्येतव्य इति चेत्साक्ष्यसाक्षिमविने- साह- सहितमेव षति तच्चाहंकरणं तामिरवस्थाभिः सहितमेत्र॒वचचित्प्रकाश- विपष्रपत्मुपेय प्राप्य भाति सरतो नापि परस्परमिय्ः अतो दृर्यवत्छाज्ञानवदिद्‌- मपि चतुष्कमवस्थात्रयमहंकरणं तव ॒तत्साक्षिणो द्रु रूपं स्वभाव इयर्थः अतो वस्तुतो मतेरवस्थानां चाभावानावस्थातदाश्रयक्ताछ्द्धिशङ्काऽ्यामनोऽस्तीपि भावः १३७ \

सु° टी०- नतु किं सावस्थस्वाहंकारस्य कलिपिततरे मानमिति चेद्‌ इनिरूपत्वभेवत्याह- नान्वेति तत्तव चिता व्यतिरेकिता तु दुरे स्वति तस्य चतुष्टयस्य

८.९ क. तति स्वरतो

६८८ दीकाद्यसमेतं- [ तृतीयोऽध्यायः ]

नोभावरूपभजनाय समथमेत- देवं चिदेव तु चतुष्टयमेतदासत्‌ १३८ नेन्धेतीति तथा हि किमहंकारादे; पारमाथिकत्वमात्म संब न्पिखेन किंषा तद्तिरेकित्वेन नाऽऽ इत्याह-नान्धेतीति तदूबुद्धयादि जडाजडयोवीस्तवसबन्धापुपपत्तेरित्यर्थः द्वितीय इत्याह - ग्यतिरे- कितेति चिव मेदेन स्फुरतो मेदे मानामावादिव्यर्थः तर्यचदेव तन्न- व्याह~--नामवेति अपद्रैलक्षण्येनानु मवादिव्यर्थः क्त तरहीत्यत आह- एवमिति अबिद्ययाऽऽ््मेव तथा तथाऽव मास्त इत्यथः १३८ अ० टी०--तथाऽपि मतेस्तदवस्थानां प्रथक्‌ सत््वानद्रितता प्रतीचः प्रतीयेतेति चेनेयाह-- नान्वेति तदिति तूर्वतं तत्र चिता चिदात्मकन तव सरूपेण नान्वेति स्वरूपतया वा धर्मतया वा संवध्यते स्वभावधरिरोधादियथैः तथा तस्य चतुष्टयस्य व्यतिरेकिता तु लत्छरूपानाश्रयणेन स्वतच्रता तु दूरे संभवति नेव सेभ- वतीति यावत्‌ जडस्य विशेषतोऽज्ञानकलितस्य सत्तस्फुरणयोः स्वातन्त्यामावादियर्ः तर्ययन्तासदेषेततस्यादिति नेदयाह--ना माति शून्यरूपतभजनायग्येतन्न समध- मपरोक्षतवादित्यर्थः परिषसिद्धमथमाह --एषं चिदेव स्विति एतचतुए्यं वस्तुतो विचार्यमाणमेवे सति चिदेव विकुद्धवद्रपमेवाऽऽसीच्वत्छरूप।तिरिक्तमिदं नामदास्त भवि- ष्यतीति निश्वयोपपत्तेः प्रतीचौड्ैतता प्रतीयेतैधेति भावः १३८ सु° द०--नन्वात्मेव कल्पितः किं मवतीति नेव्याह-- जाग्रत्स्वभसूषुपिमछिततनूनिष्कान्त्यवस्थासु य- चेतन्यं व्यभिचारिणीष्वनृगतं तत्सत्यमेवाऽऽस्मनः। यक्किचिद्व्यभि चारे तन्ननु मृषा सकतपदण्डादिव- जनानुस्यतचिदात्मवस्त्‌ वदितुं शक्यं मृषा वस्तुवत्‌॥१३९॥ जाग्रदिति यद्धि भ्यभिचरति दक्सर्पादि तदेव कल्पितं वुं चाऽऽसा तथेत्यर्थः १३९ अ० टठी०--ननु यदि दृदयं सर्व॑ कथितं तर्हि दगपि कलिपतैवास्तु वस्तुखादिति चैनमेवं न्यमिचारिलोपाधिहतव्वादनुमानस्येलाह--जायत्स्वप्रेति। तनूनिष्करात्तरमरणम्‌। अवस्थानां व्यभिचारिवं सलयालमन्वन्येन्यत्रानतुगमत्प्रसिद्धम्‌ ध्यभिचरिणीष्ववस्थासु यदा- त्मनश्चेतन्यमनुगतं तत्सयमेव हि चेतन्यमुक्तावस्था व्यभिचरति तथा सति अवस्थानां

ख. घ, "षा रज्यवत्‌

( तृतीयोऽष्याधः ] - सक्षेपशारीरकम्‌ ६८९

स्वैस्यापि दद्यस्यासिद्धिप्रसङ्गादतो साधनन्धपिकतोपधेरियर्थः ध्यभिचारिवमेव कल्पितत्रे प्रयोजकं वस्तुत्वमपीलयत्रोमयत्र व्याप्तिमाह--यक्किचिदिति। तननु मृषा तदेव मृषेत्यथः | सुगममन्यत्‌ अस्य॒ पदयस्यापरा योजना एवमुक्तचतुष्कस्य पिदाप्मन्यतिरेकेण सं संभाव्यत इव्यतस्तस्याऽऽमनि कल्पिततमेवतयुक्तं तदेवेदानीं कयितववं साधयति--जाग्रस्स्व प्रेति विमतं चिदात्मनि कल्पितं चिदात्मन्यनुवस मनेऽपि तद्वभिचरिवाच्छभिचारिवं स्वस्थानां उप्रा्यातं चिदात्मन्यागमापायिलं वा तद्य- भिचारित्यं तचानुभवसिद्धमिति हैखसिद्धिः अवस्थानामासन्यभिचासिि त्वात्मनोऽपिं तदय भिचारः स्यादतो हेतोरात्मनि व्यभिचार इयाशंङ्कयाऽऽह-अनु गतमिति आलमनोऽ- वस्थान्यभिचारैवे तदसिद्धिप्रङ्गान तत्र हेतुरस्तीति व्यभिचार इव्यथः इदानीं व्यभि- चारिणः कल्पितवेऽन्यमिचारिणः परमाथववे क्रमेण व्याप्तिमाह--प्रिचिद्िति। ननु निश्वितमियथैः चिदत्मवस्तु मूपा वदितुं शक्यमिति संबन्धः अनुस्यतेतिं विशेषणं तत्र हेतु: अन्यास्प्यस्य योजना | चिदेव तु चतुषटयमेतदासी दिति चतुष्टयस्य चित्तादास्यमङ्ीकृतं चे चदात्ममूृतस्य व्यभिचरिताचिदालमनोऽपरि स्याव्छभिचारिता ततः- तदेतत्सलय आत्मा ' [ कैपी° ३।८ ] इव्यादिश्रुतिबाधप्रसङ्ग इति चेन्मैवं व्यभिचारिषु साक्षियेनानुगतस्य व्यभिचारासंभवादिप्याह--जायत्स्वे ति \ व्यमिचारिणीष्ववध्यास््नुस्यृतत्वेन चिदात्मनः सव्यवोक्तावथ॑दवस्थानां तासां मृषालमपि मरतिज्ञातमिति सिध्यति अतस्तदुभयं वपाप्िमुक्वा साधयति--यत्किचि दिति तस्मान्मृषार्थतादा्मयस्यापि मूषरालानाऽऽमन्यक्तदोपशङ्कावकाश्ञ इति भावः १३९

सु० टी ०--एवमन्ञानतत्काय चेतन्यं निष्कृष्य निरूपितं त्वपद्लक्ष्यं निगमयति-

[+ 9 त्व जाग्रत्स्वभरसुषुप्तपमकमद्‌ [चच त्वदज्ञनतः दुभरुतमतस्त्वमेव सततं त्वत्तो तद्धियते

स्वाज्ञानं तवानभतिवलतः सेद्ध मृषा तच्वता

नाऽऽसीदास्ति भविष्यते।ति भवतः पणा चितिः रष्यत॥१४०॥

जग्रदिति अज्ञानजवित्तधरमाः कतृत्वादयोज्ञानं षतत पूणाच- ल्माचमेव त्वदूपमिव्यर्थः १४०॥

अ० टी ०-नन्बेवमन्ञानकल्यितत्वाच्चतुष्कस्य मृ्रल्ादासनत्तक्छताञुद्धधभावेऽध्यज्ञान - संबन्धङ्ृताऽङद्धिः स्यादित्याशङ्कयोक्तानुवादपूवेकमङ्ञानस्यप्यासनि कलिपितल्माह-- जाग्रत्स्वप्रखष तिधर्मकामिति उक्तानुवादात्मकेन पृवौपेन पूवश कोक्तानुबादपूव

८७

६९० छीकाद्रयसमेतं- {३ दृतीयोऽध्यायः }

कमज्ञानस्योपनयनिगमने दरति उत्तरं शङ्कितदोपपरिहार एति विभागः खाज्ञानं चेति चकारोऽप्य्थै जग्रदादिदृ्टान्ताधैः स्वाज्ञानं तवानुभूतिबकतः सिद्धं तत्सत्ता- स्पत्यैधौनसत्तासूतिकमतो दृदयलादवस्थावदज्ञानमपि मृषा कस्पितं परमार्थमिवयर्थः अतः काटत्रयेऽप्यज्ञानतत्कायंरूपद्य दृदयस्य चिदाप्मनि तस्वतोऽसंमबानिव्यञ्चद्धुद्रस्माव

कि

एवाऽऽपेति कटितमथमाह--अतो नाऽऽसीदिति १४०

ठदी०--ननु तकोऽप्रलिष्ठः कथं तद्रुलेनाथनिणंय इति नेच्याह-

[+ * पू [> +

ज्योति ह्नणवाक्यमानवलतः सेपूर्णरूपा चिति.

जागरःस्वमसुषतिधर्मरहिता मोक्षाय निश्चीयते

तस्मादस्मदुदौरितं स्वकवपुः श्रद्धत्स्व मानं किना

[५ [3 [9 कि न्ह ® 9, क,

नास्माभिः प्रतपादता वचातारस वाक्याथस्तवारक्रना ॥१४१॥

उ्येतित्रौह्यणवक्येति किंञ्यो तिरेवायमित्यारभ्याच्रायं पुरुष इत्यन्तेन सावृस्थस्य बुद्धचादेश्रित्तावन्मावस्वं निर्णीतमिव्युक्तरूपमेवाऽऽत्मानं भ्रद्धत्स्वेत्यथंः इयं चितिनस्माभिमानं विना प्रतिपादितेति सबन्धः १४१॥

अ० टी०--एवमापमनो नित्यशुद्ध उक्तयुक्तीनामनुग्राह्यं प्रमाणं वदनथादस्माकं मतं वैननेषिकादिमतवत्छवुद्रवम्बृहमात्रसिद्धं किं तु श्रुतिमौदिप्रमाणसिद्रमिति दशंयति- ज्य) तिबह्यणेति तत्र हि किंज्योतिरेवायं पुरूष इत्यादिनाऽतरायं पुरषः स्वयंज्योति- सियन्तेनाऽऽत्मनः सवेव्यवहारसाक्षितया बिदुद्धचैतन्पञ्योतिःस्वरूपतमुपपाद्य ततः परेण अन्थेनावस्थात्रयस्याऽऽगमाप्रायिवोक्तिपूवकं महामल्स्यनिदशंनेना सङ्गतं चोपपायाऽऽन्मने नित्यशुदधचिदरुपं प्रतिपादितं दृदयते अतो नात्र शङ्का कर्यतयथः | मोक्षायेति ब्रह्मभावा- सेत्यर्थः यस्मास्रमाणसिद्धोऽयमथैस्तस्मादुक्य।ऽस्मदुदीरितं स्वकबपुः स्वरूपं श्रद्धःस्र तथैवेति विश्वसिहि इयं वक्याथसंबन्धिनी चितिरस्माभिमनिं विना प्रतिपादिता वि तु गामसिद्धायामेवास्यामसंमावनापोहाय युक्तयोऽभिहिता इः १४१

सु० ठी०-उक्तानुवाद्पुवंकं शिष्यजिज्ञासामुखेन तत्पद्लक्ष्यवि- चारमवतारयति--

क,

एवं त्वेपदलक्ष्यवस्मु भवता यदृष्टमासीपपुरा

तचिर्णीतिमतोऽन्यदस्ति यदि ते चित्तस्थितं पृच्छ तत्‌

व, एतत्त"

[ तृतीयोऽध्यायः ] सक्षेपशारीरकम्‌ ।. . ६९५१

पुः ¢ [+> अवा ( बद्धस्य कृरु पृवमुक्तमाखट यद्वक्ष्पमाण त- ५. 9 दद्ध धारय तं मनः स्थिरतर श्रद्धधिन[यश्रयः १४२ एतदिति ।.द्धेव धनमादिपदेन शान्त्या तदाश्रयः सन्नित्य्थः॥१४९॥ स० ठौ०--लंपदाथतखशोधनप्रक्ररणमुपसंहय तत्यदाथतच्वशोधनप्रकरणमारभमा- णस्तत्र रिष्यप्र्नमुप्थापयति--एवं त्वं पदेति रिष्यजिज्ञासादुसारेण बेध्यमानो दथः सम्यक्तदूनु द्विमारोहत्ीयमिप्रेयाऽऽह--अतोऽन्यदस्ती ति अधान्तरपरश्नव्यम्र. तया पूतगृहीतस्य विस्मृतिमौ मृदिसाह--बु द्धिस्थमिति तत्रव ठप्नचित्तश् मा भृस्तदा हि प्रतिवचना्थग्रहणं म्वेदित्यभिप्रत्याऽऽह-यद्वक्ष्यमाणमि ति श्रद्वाधना- याश्रय इति सूक्ष्माथावधारणे श्रद्धाया अन्तरङ्गवं सूचितम्‌ एत्रमुक्तवक्षयमाणयोरथेयोः ्िष्युद्धिसंग्रहकथनं पदराथज्ञानमात्रान ते कृतद्यता किं तु वाक्यार्थज्ञानदेवेति दयः यितुमिति द्र्टन्यम्‌ १४२ ॥: खु° टी ०-- शिष्यस्य प्रश्रमुव्थापयति-- हग = [ ऋष [1 & [1 इत्युक्तं गुरूणा पृच्छते पुनर्त्वशब्दलक्ष्य मम * „~ ९, थत ज्ञात न्यायवदन्‌. पूवमुदतावस्थान्रयपाहनात्‌ & 9 ५, तच्छब्देन तु ठक्ष्पमथमधुना बोद्धुं मनो मामकः षि शु ०९ (० (4 धावत्याशु तमप्यप।द्य. सकटरद्तप्रपच्च वद. १४३ इ्युक्त इति ।. प्रपश्चापोहेन तत्पदलक्ष्यं मम बुभुत्सितं तद्वदेत्यथः ४३ ॥, अ० ०--एवरं गुरुणाऽम्यनुक्ञातः शिष्य उक्ताथीनुवादपूवैकं तत्पदरक्ष्याथैरमुत्सा- माविष्करोतीवाद--इत्युक्तं गुरुणि मम ज्ञानं जातं मया सम्यगवधारित- मियथः सकक्द्धैतप्रपश्मपेद्य युक्तिमिनिरस्य तमपि तत्पद्रलक्याथमपि वदरत. योजना १४३ सु° ठदी०-ननु प्रसिद्धववेनास दिग्धत्वान्न तत्पदलक्ष्यं `जज्ञास्य- मेतवाशङ्क्याऽऽह- किं सप्रपञ्चमिदमस्वथ वा समस्त ते नन (9 दतपरपञ्चरहितं परिपूणदपम्‌

घ, 'नाढचःश्र°।,

६९२ , टीकाद्रयसमेत- [ तृत्तीयोऽप्यायः |

यद्रोभयात्मकमिदं परमाथतोऽस्तु विष्णाः परं पदमितीह्‌ विचारणीयम्‌ १४४॥

वि सप्रपश्चमिति सामान्यतः प्रसिद्धमपि विशेषतः संदिग्धत्वाजिन्ञा- स्यत इत्यथः १४४ अ० ठी०-परशनप्रकारमाह--किं सप्रपश्चमिति परमार्थत इति पदं पवैयो- रपि पक्षयोः संबध्यते इदं ब्रह्म सुगममन्यत्‌ १४४ सु०° टी०--किं पुनरत्र संश्ञयवीजमिति तत्राऽऽह-- वेदान्तवाक्यगतिरतर बहूपकारा का वचित्कथंचिदिति संशय उत्थितो मे। तत्य प्रकाशय निवर्तय मोहम मत्सशयं मम्‌ हिताय भव प्रसीद १४५ यदन्तते यद्यपि वाचारम्मणं [ छा८६।१।४] "नेतिनेति [ बृ० २।३।६ | हइत्यादिभिनिप्पपञ्चबह्मोच्यते तथाऽपि सव॑ गन्धः स्वरसः ' [ छा० ३। १४। ] इत्यादेरपि बह्मपरत्वोक्तेः संशय इत्यथः ततश्च किमुमषमपि भश्ृत्यकमानत्वादविरुद्धमुत स्वतो निष्प पञथ्चमुपाषितः सप्रपश्चभिति निष्टङ्कितं वरेत्याह-तस्रमिति १४५ अ० ट०--विचारणीयमियनेन संदेहः सूचितस्तमेव संदेहं तद्वीजप्रदशनपुव- कमावेष्वरेति--वेदान्तवाक्यगातिरिति काचित्कथचिदियस्यायममथः-- यद्यपि जन्मादिपूत्रे निष्प्रपञ्चमेव ब्रह्म रक्षितमारम्भणाविकरणे तथवेपपादितं तथाऽपि सयकामः सत्यसंकल्पः [ छर ८।१।५] सवैकमौ स्भरकामः सवेगन्धः सभरसः [ छ० ३। १४।२] वामनीर्मामनीः› [ छा० १५ ३-४ ] इत्येवं सविरोषवाक्याणामपि ब्रह्मपराणां श्रूयमाण्वदान्तवाक्यगतेरेव व्याकुकतादरैनात्तस्या विषयभ्यवस्थया निणैयस्य ॒ममानुदयाप्पूश्छोकोपन्यस्तच्चि- कोटिकः संशयो मम॒ जात इति कि तत्रोभयविधश्ुतिदशनाच्छ्येकगमऽ विरो-

घस्यानवगाहनादुभयाःमकमेव ब्रह्म मय। प्रयेतन्यमुपाधिवशादढ्य सप्रपञ्चं स्रतस्तु निष्प्र- पञ्चभिति व्यवस्थया बोभयख्पं॒ब्रह्माम्युपेयमथवा निष्प्रपञचवाक्यस्यान्यपर्वकस्पनया सप्रपञ्चमेव द्यत जञेयं सप्रपञ्चवाक्यस्यान्यपरत्वकस्पनया वा निष्प्रपञ्चमेव ब्रह्म निदे यमिति संशयानं मां प्रति तचरं याथास्मयं ब्रह्मणः प्रकाशय मम मे.हमृटं म्संशयं निव- सेय मम हिताय मव प्रसीद मम प्रसन्नो म्वेति १४५

[३ तृतीयोऽध्यायः ] संक्षेपक्ारीरकम्‌ ६५.

सु० टी०--परमार्थतो निष््रपश्चमेव ब्रह्मेति पक्षमङ्गाकरत्य गुखुराह- स्थानतोऽप्यरिते परस्य कथि- दिशेषयोगः परमाधरूपः। स्वतः पुनदूरनिरस्त एष प्रस्य तखस्य विरेषयोगः १४६

स्थानत इति स्थानत उपाथितोऽपि विशेषयःगः पारमा्धि. कोऽस्ति किं तु पुषेव्य्थः १४६

अ० टी ०-एवमुपसने जिज्ञासौ शिष्य उमयत्िधं ब्रह्मेति यतमकारदरयेनेघ्रक्षितं तन्न युक्तमिति तावदररूराह--न स्थानतोऽपी ति परस्य ब्रह्मणः कश्ित्परमाधरूपो विक्ेषयोगः सप्रपञ्चवरक्षणः स्थानत उपापितोऽपि नास्ति पृथिवीमय आपोमय इलयादौ रथिव्यादुपाभियोगाच्ूयमाणोऽपि विशेषो ब्रह्मणः परमार्थतो नास्तीयथैः स्थानतोऽपी-

लपिशब्दसुचितमर्थमाह--स्वतः पुनरिति स्वतस्तु सुतरां विशेषयोगो दुरनिरस्त एवेतयेतत्साधयति-- परस्य तत्वस्येति परस्य कयेकरणप्रपञ्चातीतस्य नेति- नेदयादिलक्षणस्य यत्त्वं याथात्यं स्वाभाविकं स्वरूपं तस्येयर्थः १४६

घु० टी०--कथ तह सविशेषत्वं ब्रह्मणः श्रूयत इति चेत्तत्राऽऽह- स्वभावतशिद्वनवि्रहस्यः मृषा हयुपायिप्रभवा विशेषाः यथा जपापुष्पनिबन्धनः स्या- न्मृषा मगेलोहितिमा तथव १४७

समावत इति हि िदेकरसस्य परतोऽपि खूपान्तरं संमवतीत्यतो वेदिकस्वेऽपि बाध्यत्वान्श्रुयेव तदित्यथेः हष्टान्तमाह-- यथेति १४७॥

अ० ठी ०--यद्पि जन्मादिसूत्रे सत्यज्ञानादिरूपं ब्रहम क्षितं नेतिनलादिभिः शरुति- वाक्येनिर्विशेषं तदित्यवगतं तथाऽपि तस्योपाधियोगत्सविरोषल्यमपि परमाथंमम्युपेयं तस्यापि श्ुतिसिद्धलादिति चेन्मेवमुपाधियोगाघ्मतीयमानस्य बरिरेषस्य गृषात्वादिति सद- छन्तमाह-स्व मावत इति सेन्धवघनवद्विज्ञानघन एवेत्यवधारणःस्वभावतश्विदेकरस- स्योपाधिप्रभवा निशेषाः रषा स्युरिति योजना ययेति दृष्टान्ताः स्पष्टः। तथेवोपाधिप्रभवा विशेषा इति पूर्वेणान्वयः उपापिसंबन्धस्यापि ब्रह्मणि परमार्थलासभवान्न तयोगङृतो विशेषः परमार्थोऽतः सविकेषत्रह्मवाक्याणां स्वाथपरतेव्यन्याथताकल्पनस्यावर्यंमावानन-

६९४ दीकाद्वयसमेतं- [ ३, तृतीयोऽघ्यायः ]

विंशेषवाक्याणां गत्यन्तरासंभवेन स्वाथपरत्वनिश्वयानिर्विरेषमेकरूपमेव. ब्रह्मतत््रम- बपेयमिति पक्षान्तरकस्पनाशङ्काऽपि सर्वा निरस्तेवेति भावः १४७ सु० टी०-ननु "एष सर्वेश्वरः [ माण्डू० ६] इत्यादिषु

पापि श्रूयत इति चेत्तवाऽऽह--

मायोपाधरद्वयस्पेश्वरतवं

कार्योपाधेर्जीवता प्रतीचः

[कः „9. ^ सू

मिथ्येव स्याद्रन्ुजवप्रसून-

भदः

संपक।व्था रक्ततेवाभ्रकदिः १४८

~ 9

मयोपायेरिति ^ मायिनं तु महेश्वरम्‌ ` [श्वे०४।१० "स समानः ` [ छा०३। १३२ ४] इत्यादिभ्रुतेरीग्बरजीवयोरुपाधिः सिध्यतीत्यथः तहि कथं मिथ्यात्वं सविशेषत्स्येति वचेत्तत्राऽऽह-- भिध्येवेति निर्किशेषश्रुतिब।धितव्वेन सविशेषश्रुतीनां विशेषांशेऽ्रमा- ण्यादित्यथः १४८

अ० टी०-नन्वीश्वररक्षणो विशेपो ब्रह्मभि वास्तवोऽम्युपेयोऽन्यथा तस्यानश्वरत्- प्रसङ्गात्तथा प्रत॑चो जीवत्वरूपो विशेपः स्वीकरणीय इतरथा तस्या्पश्वरत्वं जडत्वं वा प्रसज्येतेति चेन्मेवमुभयत्रघयुक्तविरेपयेरैपाधिकलादियाह--मायो पापेति अद्- यस्य॒ ब्रह्मण ईश्वरवस्येशितव्यपिक्षत्वादिना माययेोगमद्रयस्येश्षितन्यासंवन्धान्मायाकलत्पि- तमेवेश्वरवमियथैः तथा प्रतीचोऽहंकारादिसाक्षिणः स्वसिन्स्वाज्ञानाच्यस्तक्योपावित्रयु- ततमेव जीवल्वं क्खप्रमतृत्वादिसंसारधमयोगिव्ये हि अवयं कवै्ादि तस्िनदं- कारादुपाधिसंबन्धमन्तरेण निरूपणपथमवतरतीति जीवत्वमप्यपाधिकमेवेलथैः उपा- धिसंबन्धकृतोऽपि धभैः पारमाधकः स्यादिति शङ्कास्पदमियोपाधिकस्य मिध्यावमनुम(- नेन साघयति-भिथ्येव स्यादिति बन्धुजीवप्रसूनं नाम मध्याहविकासिरक्तवर्ण- पष्पविरशेषः अभ्नकं तु सू्यतप्तजरस्थरनिष्पननः. शुभ्रवणे। धालामासमिरेपः १४८

स॒° ननु महातकादिकलङ्कस्योपाधिकस्थापि यवद्रन्यमा- मतेन सत्यत्ववदिहापि सत्यत्वं किं स्यादिति चेन्न तस्यापि पक्षतु- त्यत्वादित्याह--

भट्लातकादिरसयो निबन्धनं वेस कलग कितमनेन पथा निरस्तम्‌

१९. ग्‌, न्धुव^पर" |

{ तृतीयोऽध्यायः ] संक्षपशारीरकम्‌ 1 ६९५

तस्यापि पक्षपतिततवमभीष्टमेव तस्मादसतो भवति व्यभिचारभूमिः १४२

मलातकादीति 1 तस्व ठु दुस््यजत्वेन सत्यत्वामिमान इति मावः १४९

अ० टी०--यदोपाधिकं तेन्मृषेति स्याप्तिर्मह्ातकोपापिकलङ्किते वच्ने व्यभि- चारान तदपि मृषा तस्य सति वल्रे वियोगादशेनात्तथा व्याप्यमावानेश्वरत्वा- दिकमुपापिप्रयुक्तमपि मृषेति चेत्तव्राऽऽह --मल्ातकेति अनेन पयेति सर्वैषा- मौपाधिकधर्माणां सफटिकटौहियादिवन्मिथ्यालवतसमर्थनन्यायमर्गेणेयथः अत॒ उक्तो- दाहरणस्यापि पक्षतुस्यत्ान तत्र व्यभिचारः शङ्कनीय इलर्थः वच्रे भ्टातकरसकलङ्क“ व्रियोगादरेन तु तद्वियोजनस्य दुःशकतदिव परमा्वात्तदानीमपि तन्तुगतज्ञौक्ल्यस्य वस्तवस्यानपायात्काडिक्नस्तु भह्छातकरससं गतस्यैव प्रतीतेरतो वल कलङ्कितमियविवेक- निबन्धनो भ्रम इति भावः १४९

सु° दी०--सविशषत्वस्यौपापिकत्वं सदुष्टान्तं श्रुतिसंवादेनोपसं- हरति-

= [क

यथा हदय ज्यातिरत्मा विवस्वा- =

नपा भिना बहुरपकाऽनुगच्छन्‌ [44 कि ०. उपाधना कयत भरर्पा & क, 3

देवः केतरेष्वेवमजोऽयमात्मा १५०

यथा हीति यथा ज्योतिरासा ज्योतिःस्वरूपः सूर्यं एकोऽपि बहुधा (4 [०९ कषप नि भिन्ना अकेऽनुगच्छंस्तासु प्रतिफलन्मेदरूपो भेदेन रुप्यत एवमेकोऽ. प्यात्मा स्षत्रेषु पुरष्वनुगच्छन्नित्यथः १५०

£०--जस्वेवमोपाधिकस्यानृतल्वं चिदात्मनि विरेषवचमोपाधिकमेवेति कुतो निश्चीयत इति चेच्छतिप्रामाण्यादिति मन्वानः श्रुतिमेव परस्ति--यथा ह्ययमिति अयं ॒हि प्रसिद्धो अ्योतिरात्मा प्रेकाश्षस्वरूपो विवस्वानादिय एक एव सन्भिन्ना अपो मिननस्थानगतत्तया मिनानि जलानि बहधाऽनुगच्छन्प्रतिनिम्बरूपेण प्रविशन्पाधिना भिन्नमिनजक्शक्षणेन भेदरूपः क्रियते विशेषयोगः संपायते जरूमेदेन मेदो जरुकम्पादिना कम्पादिमच्रमियादिविशेषवत्ताप्रतीतिबिषयः क्रियते यथेति दृष्टान्तमागा्थः एवं यथाऽयं दान्तस्तथाऽयमात्मा देव; स्वप्रकाशङ्ञानमात्रस्वरूपोऽजो जन्मादिविकारदून्योऽपि केतरु

६९६ ठीकाद्यसमेत- [ तृतीयोऽध्यायः ]

स्थूरसुमशरीरेषु मेदश्पो भेदविरेषविकारवत्तया रूप्यमाण क्रियते खतोऽस्य भेदो षसो विकारेऽस्तीय्थैः १५० सु° टी०-मायोपाधिकमेश्वयंमिव्यतद्‌हदटीकुं मतान्तराणि निर सितुमुपन्यस्यति-- | वि एश्वरयमस्य परमाप्मन उक्तमन्येः साक्षात्स्वरूपमवबोधसुखादितुल्यम्‌ तेनेशते कि यथायथमीरितव्या- नपत्यान्पतीश्चरतया जगतीभुतोऽपि १५१ देशमिति बह्मा दिस्तम्बपवन्तेष्वनुवर्तेमानमेश्वर्यं बोधादिवद्ास्मनः स्वरूपमेव सत्तत्र तत्र सच्वाध्युपाधितारतम्यादशितव्यतारतम्याद्रा तार- म्पनाभिशष्यज्यते कथमन्यथा परतन्त्राणामपौन्द्रमपादीनां स्वभृत्यान्प- वयेश्वयंमुपपयेतेव्यन्येरुक्तमित्य्थः १५१ अ० टी०-प्रमालन देश्वर्बं मायो पाधिकमदरतमेवेद्युक्तं स्वमतं स्थिरीकदुं॑ मतान्तर मुत्थापयति--देश्वयभस्ये ति सस्य परमात्मनो यदैशरय॑तदप्यवबोधतुखादिवत्सय - ्ञानानन्दादिवः्ाक्षात्सररूपमेवेधक्तेऽ्ये युक्तिमाह-- तेनेत इति किल्यस्य पक्षस्यानमिमतवं योत्तयति जगतीमृतो राजानो लौकिकेशवरस्तेऽपि यथायथं तारतम्यने- शितव्यान्मृदान्पतीश्वरतया तेन लोके तारतम्येन प्रतीयमानेनैश्वर्येणेदते नियन्ताये भवन्ति तचश्व¶ तेषां स्वरूपमेव सत्त्रोपाधिवद्नात्तारतम्यनामिव्यज्यते अन्यथा जडस्य परतच्नतयेश्व्यांयोगात्तष्वीश्वरघव्यवहारो निर्विषयः स्यादियथंः १५१ सु° टी०--ननु सपेक्षमुत्पात्तिमदुव्कर्षापकषंवचैश्वयं कथमातनः स्वामाविकं स्यादिति चल्सुखादिवदित्याह- नित्य प्रियादिषु सुखं प्रतिविम्बितं स- हके वदन्ति विषयेन्दियसंभयोगात्‌ उसन्ञमन्यदिति तददिहैश्वरत्व मायातदुर्थमतिषु प्रतिबिम्बितं सत्‌ १५२

नियमिति यथा प्रियमोदप्रमोद्‌ा दिवृत्तिविरशेषेषु प्रतिषिम्बितं भरुख- मास्मस्वरूपमप्युपाधितन्त्रत्वात्सातिशयताद्याकारेणोत्पन्नमिव प्रथते तथेभ्वयमपि मायातदुत्थोपाधिप्रतिबिगम्बितं सदित्यथंः १५२

[ तृतीयोऽध्यायः ] संक्षेपशारीरफम्‌ ६९७

अ० ०-नन्वीश्वरवस्येशितव्यसपिक्षत्वादुपच्यादिमच्ात्तारतम्याच नाऽऽ्मस्वरूपता युक्ता निरपेक्षनियैकरूपल्रादात्मन इति चेत्तत्ाऽऽह--नित्थं प्रिया दिष्विति यथा नियं कूटस्थं निरतिशयमेकरूपमेव सुखं प्रियादिषु प्रीयाखदनिषाकारबुदधिदत्तिष्वा- दिपदं प्रीतिष्वेवापकैत्वमहखादिभेदविषयं तेषु प्रतितिम्ितं सत्रतीयमानं ठोकविषयेन्दिय- संप्रयोगादुत्पननमन्यदन्यदिति वदन्ति तद्वदिह परमात्मनीश्वरव्वं मायातदुर्थमतिपु प्रतिनि- म्बितं सत्सपिक्षत्वादिरूपेण प्रतीयते तत्रापि मायायां प्रतिबिम्बस्य सपिक्षत्वमात्रमन्तः- करणादिमायाकारयप्रतिविम्बे तूत्पच्यायपि प्रथत इति मेदः १५२ सु° टी०--त्टि मायातत्कार्यप्रतिदिम्बेश्वयाणां बहुताद्रहवः सर्वै श्वरः स्युरिति नेव्याह- (4) वव मायानार्वष्टवपुर।श्वरब।ध एष [५ ५) सवश्वर्‌( भवात सवमपक्षमाणः [० [4 बुद्धिमविष्टवपुरेष तथेश्वरः स्या- दात्मीयभुत्यजनवगंमेक्षमाणः १५३ मायेति बह्मण उपाधितारतम्यनियम्यतारतम्ययोरमावत्सर्देभ्वरत्व- मिन्द्रमूपादीनां तु स्थूलसक्ष्मोपाधितारतम्याद्‌मूृत्यादिनियम्पतारतम्था- सेभ्वरत्वमात्र मित्य; १५३ अ० ०--अत्र मायायां प्रतिनिम्बितमीश्वरप्यं निलयं सवपेक्षं सनिरतिक्घायं परमेश्वरं भवति बुद्धि प्रतिबिम्नितमीश्वरलं तु तारतम्येन दिरण्यगमीदिषु कर्मनिमि- त्ुद्धितारतम्यानुरोधात्सातिशायमीश्ए्वं मवतीवयाह-प्राया निविषटेति जा्मीयमलेति। यस्य यावदीशितव्यत्वेनपस्ितं भवति तावदपक्षमाण इयथः उक्ताथमन्यत्‌ १५२ सु° टी०--मुक्तस्य तु विद्यया सर्वोपाधिवियात्स्वामा विङेश्वर्थेऽ- वस्थितिः ' स्वराडमवति ` [छा० ७।२५। २] इति श्रतेरिव्याह- सम्यगज्ञनध्वस्तसरवभपच्चः स्पीये रूपे निगुण निर्विशेषे पण्ये स्वप्रकाशस्वभाते स्वाराज्येऽस्मिन्त स्वराडेव तिष्ठेत्‌ १५४ सम्यन्ञनेति मुक्तः स्वराद्‌ सन्पूर्भ्व्यास्मकं स्वमेव रूपं लमत इव्यथः १५४

,१ करन, तिष्ठमू।

6

६९८ टीक्षादपसमेत- { तृतीयोऽष्यायः }

अ० टी०--बिदुप्रस्तु मुक्तावस्थायां परोशवर्यप्रातिदकेनाश्चाऽऽमन देश्यं स्वयमे- वेति गम्यत इयाह--घ्म्यग्न्ञाने ति निगदन्यास्यात्तं पद्म्‌ १५४ सु° टी०-निगुंणस्येश्वर्ये किं प्रमाणमिति चे्तताऽऽह- =, = {3 ज्ञाता दवे सवपाशापहार्नः = 3 ९, क्षीणः गे जैन्ममृ्युप्रहाणिः छ. ७, तस्याभिध्यानाचुतीयं देहभेदे ® = _ @ विशवश्वर्यं केवर आप्तकामः १५५ ज्ञात्वा देवमिति देवमीश्वरं ज्ञात्रा साक्षच्कृत्य सर्वपाशशानाम- विद्यादिङ्कशानामपक्षयः ततश्च जन्मभरस्यू हेव्वमावादिति निगुंणिद्याफलमुक्खा सगुण विध्या फट माह--तस्यामिष्यानात्तृतीयमिति बन्धमोक्षापक्षया विश्वेश्व्यं तद्धि बन्धो दुःखामावान्न मुक्ति भदसस्वादिति क्रमयुक्तिरुक्ता तां प्राप्य तच्च विद्योत्पत्तौ केवलः शद्ध अआत्तक्रामः पूणनिन्दो मवतीच्यर्थः ताच्िकेभ्व्यवादिनिस्तु वकि [ब कि = [+ 9 + योजयन्ति ज्ञानोदयाहेहद्रयमेदे तुतीयमनोपाधिकं विभ्वेश्वयं भप्त अत्तकामो मवतीति १५५ अ० ट/०--सम्यग्ञान्वस्तमोहप्रपञ्चः स्वीये पूर्णशव्थ तिषटेदियत्र प्रमाणं शरतिमु- दाहरति-- ज्ञात्वा देवमिति तस्य देवस्येश्रस्याभिष्यानादामिमुख्येन प्रयगमभेदेन श्यानात्तत्प्रसादेन तमेव देवं ज्ञात्वा विनचश्वधमाप्नोतीति योजना केन करमेगेयपेक्षायामाह~ सर्वपाश्ापहानिरिति पाशाः शा अव्रिदाक्षितादयस्तेषां सर्वेषां हानिर्विच्छेद भदयन्तिकः प्रथममस्य भवतीति ततः क्षीणः शैः हेष क्षीणेष्विति यावत्‌ छेश- क्षये तत््युक्तकमौमावाजन्ममृदुप्रहाणिज॑न्मादिविकारहानिरस्य सिध्यतीयरथैः तते। देहभेदे वतेमानदेहस्य मेदने प्रारन्धक्षयान्ाशञे सतीति यावत्‌ उक्तपार्केशहानिजन्ममूद्युप्रहाणि- रूपद्वययेक्षया तृतीयं विन्चश्वय॑मापनोतीश्वर एव भवतीः तदा केवट निरति- शय आप्तकामः कृतङृय एव तदा भवतीति शेताश्चतरीयोपनिषन्मच्रार्थः १५५

° टी०~--एवं श्वेताश्वतरवाक्यमुदाहत्य छन्देोग्यश्र तिमुदाहरति- स्वराडिति वियते श्रति- वरणितेश्वरवपुःप्रकारिनी

[३ तृतीयोऽध्यायः संस्ेपशशारीरकम्‌ ¢ ६०१५०.

भि तेन सत्यसुखबोधवद्धये- [१ ® (= चेदूचिर दश्वरत्ामति कं।चद्राचर्‌ १५६ स, स्रराडिति स्वा माविंकेश्वयंवादमुपसंहरति--तेनेति १५६॥ अ० टी०--स्वारग्येऽक्षिननियत्रापि श्रतिरस्तीयाह--स स्वराडिति चति। ¢ आलक्रीड आत्मरतिरात्ममिधुन आत्मानन्दः ॒स्वराड्मवति तस्य सर्भपु छोकेपु कामचारो मवति ' [ छा० ८। २५।२] इति श्रुतिवभितेश्वरवपुःप्रकारिन वियत द्यैः उत्थापितं परमतमुपसंहरति-तेन सत्येति १५६ सु० वी ०--दरूषयति-- (> =. के- तन्न. भाति चतुरसमुषकै- 2 [4 स्तस्ममाणविरहादिह श्रते वि सत्यबाषसुखवन्न. तत्य सत्युवाच यत दश्वरश्रातः १५७ तनेति तच्च हेतुमाह-तय्ममणेति ननूक्ता श्रुतिरिति तच्राऽऽ्ह-- तत्परेति यथा बोधसुखालपरा विज्ञानमानन्दम्‌ ` [ वृह० ३.।९॥ २८ ] इति श्रुतिनवमेभ्वर्पपरा काविद्स्तीव्यर्थः १५७ अ० टठी०--इदानीमेतदूद्षयितुमुपक्रमते-- तन्न. माति चतुरञ्मिति निपेषप्रतिज्ञायां देतुमाह--उच्चकङ्केस्तत्ममाणेति इहाऽऽ्मन रेश्चधस्य खामा- विकत्वे श्वुताबुपनिषदप्रन्ेषुैस्तत्परतया तत्प्रतिपादकप्रमाणकरिरहादिति योजना एप सर्वेश्वरः इत्यादिश्ुतिदशैनात्कथं तस््ममाणविरह इति चेन्मैवमेवेविधश्रुतीनां ख्ाथैपरवाक्त- भवादित्याह--सत्यबोधेति १५७.

सु० ठी ०--एतदेव प्रपश्चयति- तत्परश्ुतिवचःपमाणकं सत्यबोधसुखवियहं परम्‌ बह्म तद्रदिह नेश्वरत्वभाक्‌- तत्परशरुतिवचःप्रमाणक्रम्‌ १५८

सतपेति यथा सत्यथोधादि किहं ब्ह्चेतयेतत्परश्चतिपरमाणकं नेवमीः श्वरतमाग्रह्मेतीत्यर्थः; १५८

७०० ठीकादयसमेत- [ तृतीयोऽध्यायः ]

अ० टी०--सत्यबोधादिरूपत्वप्रतिपादकश्चुतिवदीश्वर्वावेदकश्चतेस्तत्परत्वाभावमुक्त विशदयति--तत्परश्रुतिव इति सत्यबोधसुखविग्रहं परं ब्रह्म यथा तत्रशरतिवचः- म्रमाणके तद्दीश्वरप्वभाग्ब्रह्ेह श्रुतिशास्रे तत्परश्रुतिवचःप्रमाणकं भवतीति योजना १५८ यु० टी०-ननु बणिता फलश्चुतिरेव तच्च प्रमाणमिति चेजनेत्याह-- या फटश्चतिरिरोपवाणता सा ततपरतयाऽवगम्यते = # 9 तत्वमाद्वचन [ह तत्पर्‌ तत्परा तु फलश्रुतिः कचित्‌ १५९ या फठेति तस्या अतत्परत्वा दित्यर्थः किं ताह तत्परं तत्राऽऽह- तत्वभिति अस्तु फटश्ुतिरप्येश्वर्यपरेति चेन्नेत्याह-- तत्परेति यथा हि स्वगविफश्रुतिनं तत्परा किं तु विधिपरेव मियमपवे तस्वमादिविाक्या- धपरा स्वाथपरेत्यर्थः १५९

= 6.

अ० 2ी०--ननृक्ता शरुतिरेघ्यविषया कथं तव्परेयत आह--या फटश्रुति- रिति कुतो नावगम्यत इयत आह -- तत्व मादी ति स्वाथबोधे दृष्टफटतात्तख- मादिवचनस्य सखा्थ॑परत्वमिलयथः फटश्रुतिरपि सखार्थपराऽह्विति चेन्मेवमियाह-- तत्परा नतिति कचिदपि फटश्चुतिस्तत्परा भवति तस्याः सैतरास्यतःसिद्धफङ. प्रकाशनेन साधकप्रबतेनपरत्वादिय्ः १५९ सु० टी ०--फटश्रुतिगतैश्व्यंस्य बह्यस्वरूपलवेऽतिप्रसङ्गाऽपीत्याह-- सामगानमपि तत्स्वरूपतां जक्षणं जगतश्च सजनम अश्रुवीत फलवाक्यतः श्रतं तत्स्वरूपमिति यदुपेयते १६० सामण्रनपिति तदा हि ^ साम गायन्नास्ते ' [ तेत्ति० ३। १०।५ || जक्षत्क्रीडन्‌ ` [ छ० ८। १२।३ ] इति सोऽस्य संकल्पादेव समुत्तिष्ठति [ छा० ८।र। १० | इत्यादिकमपि फटवाक्थकः शुतत्वाविरोषाद्रह्यस्वरूपतामश्रुदी तेत्वधं; १६०

[ ३तृतीयोऽध्यायः ] संक्षेपशारीरकम्‌ ७०१

अ० टी०--फटवाकषयावगतस्याप्यथस्य सखरूपत्वाभ्युपगमेऽतिप्रसङ्गश्च स्यादियाह- सामगानमपी ति एतत्साम गायन्नास्त इति कचिःसामगानमपि फठं विदुषः श्रुतम्‌ तथा जक्षत्रीडन्रममाण इलत्र जक्षणपदवाच्यं हासमक्षणादि श्रुतम्‌ तथा यदि परितृढोककामो भवति संकल्पदेवास्य पितरः समुत्तिष्ठन्ति इ्यादौ जगतः सजनं फटमवगतम्‌ तथा फट्वाक्यतः श्रुतं तत्छरूपमिति यदयभ्युपेयते तदा सामगानादयपि तव्छरूपतां ब्रहमस्वहूपतामश्वुवीतेलयथैः १६० _ ढी ०--नन्वर्थवादुप्रतीतमपि रोकतरणादिवद्स्तु बह्मस्वरूप" मेति चेत्तवाऽऽह-- अथवादगतमण्युपेयते प्रमान्तरविरोधि यन्मतम्‌ सामगानमथ क्षणादि वा तत्परशतिदिरुद्धमुच्यते १६१ र्थवदेति शोकतरणादैः प्रमाणान्तरविरोधस्य परिहृतवतवादुम्युपगमो तनतु तथा सामगानादृावक्शरीरव्वादिश्रतिविरोधादित्यथः॥ १६१ अ० टी°-तकिमिदानीम्थवादानां क्षापि खाधपरतं नास्त्येव हन्त॒ तर्हिं बादराय- णदेवताधिकरणन्यायात्िरोध इति चेत्सत्यं यदत्र देवताधिकरणन्यायो ठम्यते नात्र सोऽ- स्तीत्याह--अथवादगतमिति संवादिविसंवादिप्रमाणान्तरामवि हि देवताधिकरणन्या. यावतार इह सामगानदेस्तत्परनिर्विशेषवप्रतिपादकश्ुतिप्रिधानात्र देवताधिकरणन्याया- वतार इत्यथः १६१ स० टी ०--नन्वेश्वयंस्य वस्तुपरश्रुतिविरोधामावादस्तु स्वरूपत- मिति नेत्याह-- ईश्वरत्वमपि तत्परश्रति- नैति नेति परिदुःखिता सती वारयत्यवरिनष्टि केवलं चिस्स्वरूपमनवयविग्रहम्‌ १६२

ध्परवमपीति सापेक्षस्याप्येश्वयंस्य स्व हपचेऽतिपरसङ्कादेकरसतश्रु-

७०२ टीकाद्रयसमेत- - [ तृतीयोऽष्यायः.

कि केः

तिपीडेति परितो दुःखितेत्यर्थ; एवं सर्वनिषेधे शम्यत्वमिति नेत्गह- मवरशिन्टीति १६२

अ० दी०--तरहि निर्विेषश्ुतिविरोधात्छमगानयदतरहरूपता, मा मूर्दश्वरवं त॒ स्वरूपं सुखादिवद्भविष्यति तस्य प्रमाणान्तरविरोधादशेनादिति चेन तस्यापि श्रुलया निषि- भ्यमानलादिष्याह - ईश्वरत्वमपीति मूतामूतत्राह्मणे हि ब्रह्मण रेशर्थमध्यात्ममधि- दैवं चोपवण्यं अथात अदेशो नेतिनेति." [ बृह० २।.२ ६] इति तत्परा श्रतिः परिदुःखिता सती कथमयं जन इश्वगरसतच््नं जानीयादिति मातेव पुत्रहितेषिणी दुःखं प्रप्तेवेश्वरत्वमपि वारयति प्रतिषेधति तत्प्रतिषेषे किमवरिष्यत इति तदाह-- अवशिनष्टि केवलेति केवट निरविरेषं चित्छरूपं चिन्मात्रमनवययविप्रहं निरे- ्षस्वरूपं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषमिष प्षत्यम्‌; ` इत्यवरिनष्टि तन्मात्रमे- वेश्वरत्वमवधास्यतीत्यथेः १६२

सु° ठी०--ननु दिविधमेष्व्य सोपाधिकं निरुपाधिकं चेति तच्नाऽऽ-

यस्य निषेषेऽप्यन्त्यस्याव शिष्यमाणत्वा द्रह्मस्वूपत्वं घटत इदि. शङ्कते

सोपाधीश्वरतानिषेधनपस सा नेति नेतिशतिः साक्षाद्धागवतं निरस्तनिखिलोपाधिस्वरूपं पुनः विश्वेशर्यमिहोच्यमानमधना मोक्षे ततस्तत्पैर- वौकंयेरस्य विरुद्धतानवसरो मुख्यं ततो गृद्यताम्‌ ॥१६३॥ सोपाधीति वाक्यैरुच्यमानमिति संबन्धः त्परविश्वेश्वर्य केवल इत्यादिः १२३ अ० टी ०--अत्रशवरतवस्य सोपाधिकत्वनिरप्राधिकलाम्यां द्वैविध्यं मन्यमानो वादी निषेधस्य सोपाधिकेश्वरविषयवमवरेषप्तु॒निरुपाधिकेन्धर्वस्येति प्रत्यवतिष्ठते- सोपा. धीति नेतिनेति ` [चरू०२।३।६]इतिया श्रुति; सा सोपारघाश्वरताय, अमुस्येश्वरत्वस्य निषेधपरा यद्पुनरधुनेह मोक्षे विश्चैशव्थं केवर. आप्तक्राम इलयादिवचनै- रुच्यमानं विश्चशर्यं साक्षाद्वागवतमिदयादिविंशेषणद्वयोपेतं तत्पुनरवशिन्टीयनुषद्गेण योजना तत एवं सति तव्पैरेवौक्येनिंविशेषतवप्रतिपादकैरस्यैश्वयैवचनस्य विरुद्तायाः शङ्कावसर नास्तीयथः सिद्धमथ॑मुपसंहरति--भुखय मिति यतः श्ुतिविरोषाभावस्ततस्तस्मा- मुख्यं स्वामानिकेवेदमेश्वयमिति गृह्यतामङ्गी क्रिद्रतामियथैः १६३

{ तृतीयोऽध्यायः ] संक्षेधक्षारीरकमं ७०४

सु० ठी०- तहिं सामगोनादावपि सोपाधिकश्यैव निषेधो निस पाधिकं तु ग्राह्यं स्यादित्यतिपरसङ्घेन दूपयति--

सामगानमथ भक्षणं जग-

सर्जनं निरुपापि गद्यताम्‌

नेति नेतिवचस्रा निषिध्यते जक्षणादिकमुपाधिसंश्रयम्‌ १६४

समेति १६४

अ० टी०--र्वं तर्हिं सामगानादिकमपि तथा विश्य नियक्स्वरूपतया मुख्य- मिष्यतामिति सिद्धान्ती प्रतिबन्दीं गृहणाति-सामगानमिति सामगानादिकमपि द्विषा विमञ्य निरुपाधीश्वरस्वरूपमिति गृह्यतामुपाधिसंश्रयं सोपाधिकं जक्षणादि नेयादि- वचसा निषिध्यत इति गृह्यतामिति योजना १९४

सु टी ०--स्यादेदं यदि दिविधं सामगानादि स्यान्न तदस्ति मानामावादिति चेदेश्वर्येऽपि तुल्यमिव्याह-

सामगानमथ जक्षणं जग-

त्स्नं खलु द्विधेष्यते तत्माणविरहादिहेति चे-

दीश्वरत्वमपि दिधा भवेत्‌ १६५

सामेति १६५

ठी०-- सामगानादेर्निरुपाधिकरूपसद्धवे प्रमाणाभावानात्न दैविध्यसंभव इति परतिबन्दी पुव॑बादुद्धरति--सामगानमिति स्पष्टाः तर्हीशवर्वस्यापि दविष्य मानामावस्तुल्य इति सिद्धान्ती परिदारसाम्यमाह-ईैश्वरत्वमपि द्विषा मवेदिति ईरितप्यपिक्षानियमादीश्वरवस्य नियेक्षं॑त्प्रामाणिकं संभवती- यथः १६५

सु° दी०-तहि ज्ञानसुखयोरपि प्रविध्ये मानाभावाद्रह्यस्वशूपादुप- पत्तो जडमसुखं ब्रह्म स्यादिति नेत्याह-

ज्ञानमस्ति खलु बाह्यगोचरं

निर्विशेषमविनाशि द्विधा क. प्सः क, °धि गम्यताम्‌ क, ग, पेप्ितेः।

७०४ टीक्षादरयसमतं~ [ तृतीयोऽध्यायः ]

बाह्यगौ चरमपोद्य केवला स्वापमोक्षस्मये चितिः स्थिता १६६

ज्ञानमिति बाह्यगोचरं सविशेषम्‌ केवला निर्विशेषा १६६ अ० ०--तरहिं ज्ञानादिकमपि ज्ञेयादिसपिक्षं ` कथं स्वरूपं ब्रह्मणः स्यादिति प्रतिबन्दीप्रहमनवकारयञ्जञानदेवंसतुरूपत्वमुपपादयति-ज्ञ[नमस्ती ति हानं, द्िषाऽ- स्तीति संबन्धः खलुशब्दः प्रसिदृध्यथैः ज्ञानस्य दवैविभ्यं शङ्कास्दमियथैः देविध्यमेवाऽऽह-बाह्येति बाद्याथैनिषयं ज्ञानं विनाशिज्ञानं निर्विशेषं ज्ञानमवि- नाकि तदातूपमिय्यैः निर्विशेषं ज्ञानं कास्तीति वीक्षायामाह-बाह्यगो चरमपा- द्यति १६६ सु° टी °--ध्ुतिरपि तद्भैविध्थं कथयतीत्याह-- पश्यन्न पश्यतिगिरा कथयांबभूव साक्षादनश्वरविनश्वरचिद्धिभागम्‌ तात्पर्यतः श्रुतिवचः स्फटभेव नेष- {9 [+ अा७ गश्वथवस्तुन व्ागवचःश्रतनंः १६७ पयनिति यथा परृयन्वै तन्न पश्यति [ ब्रह० ४।३ 1 २३ | इति भ्रुत्या साक्षादेव सत्यामपि कूटस्थद्टौ बुद्धिवृच्यमावकथनान्निव्यानित्य- ज्ञानविमागस्तात्पर्ेणोक्तो नैवमेश्वर्यद्रय विषया श्रुतिरस्तीत्य्धः ॥१६५७॥ अ० टी०--बाह्यविषयज्ञारव्युदासेन निर्पाषिकं चितिस्रूपं स्वापादावस्तीयत्र किं प्रमाणमिति चेत्तत्राऽऽह--पहयन्न पयतीति यदै तन्न परयति पदयन्भे तन पस्यति हि द्रषटुच्ेविपरिोपो विचतेऽविनारिव्वात्‌ तु तद्वितीयमस्ति ततोऽन्य. दविमक्तं यत्पश्येत्‌ [ बृह० ४।३।२३ ] इति श्रुतिवचंः साक्षादनश्वरविनश्वरचि- द्विभागं परयन पर्यतिगिरा तात्पथेतः स्फुटमेव कथयांबभूवेति योजना उदाहतश्ु- तिपदनामेषोऽथैः-- यदै तदिति पदानि तत्तत्र सुष्रप्यादावात्मा पदयतीति यद्र प्रसिद्ध तन्न तथा मन्तव्यमिति रेषः कुतः पदयन्ये पञ्यन्ेवाऽऽमा तत्तत्र पद्यतीति प्रसिद्धः नयु विरुद्रमेतत्पदयन्वे तन्न पद्यतीति विरुद्रमियाह-न ही ति दरष्ु- रात्मनो या दष्टिदेशेनं रूपा्वमाससमर्थं ज्ञपिष्रूपं तस्या द्षटेविंपरिटोपो विनाशश्च हि विद्यते कुत इत्यत आह--अविनाशित्वा दिति चिनाशरशीठं हि विनाश्नीदयुच्यते नेयं दष्टस्तथा सव॑विनाक्नादिसाक्षितवान्नियस्याऽऽममनः सवदा सर्वानासमब्यावर्तकतयाऽव- स्थाना अतोऽविनाशित्वादस्या विपरिखोपो विदयते स्वपि चक्ष उपसहारावक्ुष्या

[तृतीयोऽध्यायः], संस्षेपशारीरकम्‌ ७०५

मनेोवततर्विरेपिऽपि तदद्वारा रूपावभासिनी दृष्टिः स्वरूपतो नरई्यतीति परैयनेव तदाले- दर्थः तर्हिं पयतीति कथमुक्तं तत्र हेतुमाह-न तु तहेतीयभिति शेषेण तत्तत्र सुषुप्तौ तत॒ अआत्मस्ररूपाद्विभक्तं परथग्भूतमन्यद्विक्षणं दस्यं विषयकरणादिकं त्वस्ति यत्तदा पद्येत्‌ अतो दृश्याभवान्न परयतीषयुच्यते स्वरूपक्ञनाविलोपासद्यन्निति चेति नात्र कोऽपि विरोध इति यथेव निरुपापिकज्ञानसद्भावः सोपाधिकाद्दिषिच्य श्रुयोच्यते नेवमेशवर्यैवस्तुनि नोऽस्माकमौपनिषदानां निभागवचनपरा श्रुतिरुपरन्धाऽ- स्तीत्यथः १६७ सु° टी ०--एवं सुखदे विध्यमपि श्रुतिरेव दक्शयतीत्याह--

एव वा अर इति श्रुतमेव ताव- सुत्रायुपाधिपुरुषस्य सुखं विनागि नित्यं निरन्तरमनन्तमपारमुक्त बराह्मं सुखं वचनकोटिशतैश्च यत्नात्‌ १६८ एवमिति बा अरे पुत्राणां कामाय ' [ बुह० २।४।५ ] इति पियादिखूपपुत्राद्यपाधिकमनिन्युखं भूयते ' एष एव परम आनन्दः ' [ बह ४। ३३] इत्यादिषु तु नि्पनिरतिशशयं बह्मसुल- मित्यथेः १६८ अ० टी ०--ज्ञानवस्सुखमपि द्विविधं प्रसिद्धमिति मन्वानस्तत्र प्रमाणमाह--एवं वेति। वाअरे पुत्राणां कामाय पुत्राः प्रिया भवन्यासनस्तु कामाय पुत्राः

प्रिया भवन्ति ' [ ब्रह २। ४। ५] इलयदो पुरस्य पुत्रायुपाविकं सुखं विनाशीति तावच्छूतमेव | तथा नियं ब्रह्मसुखं विज्ञानमानन्दं ब्रह्म ? [ ब्रूह० ।९।२८ ]

एषोऽस्य परम आनन्दः [ ब्ु०9 | ३२] आनन्दो ब्रह्मेति व्यजानात्‌ ? [ब्रृ०३।६। १] आनन्दरूपममृतं यद्विभाति ' [मुण्ड० २।२।७] इत्यादिश्ुतिवचनकोटिशतैयैतनात्तायथणोक्तम्‌. कौदृशं तस्सुख निरन्तरं दुःखायननु- विद्धम्‌ अनन्तं काठतोऽन्तरहितम्‌ अपारं देशतोऽप्यन्तरदितमित्यर्धः १६८

टी ०~-नव्वेवं द्िविधमेभ्वर्यं वेदे करविद्रणितमिव्युपसंहरति- एश्वयवर्णनमिह दिविध न्‌ वेदे नित्यं कचित्कवचिदनित्यमिति प्रसीमः।

७०३ ठीकाषटयसमेत्तं- [तृतीयोऽध्यायः]

एश्वयमात्रकथनं वुनरस्ति मोक्षा- दर्वोड् मक्षस्षमये तत्परं तत्‌ १६९ 1 दर्येति ताह किमैश्वर्यं नाभ्युपेयत एव नेत्याह-रेर्थमत्रेति अस्ये- भ्वर्यमेष सर्वेश्वर इत्यादिमोक्षादरबाक्ु मूमिषु व्यवहारद्ज्ञायामि्यर्थंः नरन्वरित मोक्षेऽपि ततीयं देहमेद इत्यादीति तत्राऽऽह--मोक्षसमय इति \ किंतु स्तुतिपरमेवेति शेषः १३९ अ० टी०- तदेवं ज्ञानसुखयेर्देविप्यस्य साक्षाच्छतिसिद्धतात्तत्र सोपपिकयोरन प्रेस संज्ञाऽस्ति प्रियाप्रिये स्पृरतः ' [ छा० ८। २। ] इति चाऽऽमनि प्रति- षेधो निर्पाध्रिकयोस्तु श्रतितात्प्यंगोचरत्रादामस्रूपतेति प्रतिवन्दीशङ्कामपोय नेवमेश्वगं- चस्तुनि विमागवचःश्ुतिरनइत्यत्रोक्त विवणोति --एेभ्वर्वर्णन मितिं रेधयमात्रक- यनमिति ' एप्र सर्शवरः सवैस्येशानः सवेस्याधिपतिः [बृ० ४।४।२२ |] इयादो निव्यतानित्यसविशेषानघमशेनेनेश्वथंमात्रकथनं पुन्देऽस्तीत्यथैः तच्च श्रूयमाण- मेश्व¶ मोक्षाद्वौग्यावहारिकमेव तन्न पारमार्थिकमिप्य्थः यच्च॒ विश्वैश्वर्यं केवढ आप्तकामः [श्वे १। ११ ] इति मोक्षसमये श्रवणं तन तत्परं कितु स्तुतिप्रर- ेवेरितन्याभावात्त्रेयथः १६९ छु° टी ०--नन्वश्वर्यस्यास्वरूपत्वे तत्कीर्तनं व्यर्थमिति चेत्तचाऽऽह- मियशिरस्वकथा खलु यादशी भवति तादृशमेव तदीरणम्‌ भ, कि तदनु नेति नेति वचः श्ुते- येदपि मोक्षगते स्तुतये हि तत्‌॥ १७०॥ प्रियेति यथाऽऽनन्दमयवब्रह्मणः पियशिरस्तादययस्वूपमप्युपासनाथ- स्वानि गुंणन्रह्मप्रतिपाद्नोपायत्वेन संकीर्यते तयेश्वर्वमपीत्य्थः हुत इति चेत्तत्ाऽऽह--तदन्विति तहि मोक्षसमये कथनस्य कोपयोमस्त- घाऽऽह--यदरपौति १७० अ० टी०--उक्तमेवाथमुपपादयति--- परिय शिरस्त्वे ति आनन्दमयस्य ब्रहम मिति मे तस्प परियमेष रिरः मोदो दक्षिणः पक्षः [तै २।५। १] इलयाद ब्रह्मणः प्रि्रमोदा्यवयतकथा कथनं यादद्योप्राधिकविषयलानन खलु सरूप परा भवतीव्यथैः तदीरणमेश्वषैकथनमपि तादशमेवौ पायिकविषयं भ्यावहारिकमेवाऽ5- रोपितरूपवादिय्थः कथरिदमवगम्यत इति तत्रऽऽह--तद न्विति दशधैकथना- २१. बा मोर

[ तृतीयोऽध्यायः ] संकषपशारीरकम्‌ ७०७

नन्तरं एष नेति नेयाता ' [ बृ० ३।९। २६ ] इति निषेधवचनश्रवणानि- परिध्यमानघ्य. चापरमार्थलादि्यर्थः देश्वयद्रैविध्ये प्रमाणामवि सति निपेधस्यौपाविकेश्र्- परत्वकर्पनानवकाश इति भावः मेक्षसमयें तत्परं तदिदयुक्तं विदृण्व॑स्तस्य त्रिषय- माह-यदपि मोक्षगतं स्तुतये हि तदिति दिशब्दः फटश्रुतेः सवत्र स्तुति- परलप्रसिद्धियोतनाथेः सोऽनुते सवान्कामान्सह [ तै० २।१। १] इादि- बद्‌ विश्चशरयं केवल; ' [ श्वे. १। ११ ] इयाद्यपि विद्यस्तुतिपरमेबेयथैः १७० ॥. सु० टी०--एवं स्वमतेभश्ववस्यास्वामाविकतवमुक्त्वा मतान्तरादु- सरिणापि वर्णयति- स्वतन्तपमीश्वरगिरा गुणमागेवृत्तिः माश्रित्य पूरगुरवः प्रतिपादयति पिंहस्य शोर्थगुणवतपरमेश्वरस्य स्वातन्त्यलक्षणगुणोऽव्यपि चाररूपः १७१ स्वातन्त्यमिति गुणमार्गावृत्तिं मोणीमित्यर्थः यथा शौर्यगणः सिहं व्यभि चरत्येवं स्वातन्ञयगुणोऽपीभ्वरमिति यथा क्ञोय॑योगिनि सिंह- शब्दस्तथा स्वातचययोगानिगुणऽपश्वरङाब्दः प्रवतत इति वद्न्ती- व्य्॑ः १५६. अशी ०-तरदेवमीश्वरत्वं निरपाधिकमस््यतो तद्रहमस्यरूपमिति प्रतिपारितमिदानौं मीश्वर्ुतेनिंरुपाधिके ब्रह्मण्यविरुद्धम्थं कथयन्तः कि बदन्तीत्याह-स्वातन्डयापि ति पर्वे ये वृद्धास्ते ते गुखश्वेति पूगुवस्त गुणमरगेततिमाश्रिय शब्दस्य मणी! इत्ति-- मदग कृयेश्वरगिरा स्वातन्त्र्यं प्रतिपादयन्ति एतदेव दृष्टान्तेन स्पष्टयति-- सिं हस्थेति यथा सिंहस्य शोयौस्यो धमेः सिंहाव्यभिचरी तथा परमेश्वरस्य स्वातन्त्यरक्षणगुणोऽव्य-- भिचाररूपः सखातन्त्यमीश्वरं व्यभिचरतीव्यक्षराथः एतदुक्तं भवति-यथा सिंहो देव- दत्त इति सिंहगतनोयगुणय्ोगिनि मनुष्ये सिंहशब्दः प्रयुज्यते सिंहाग्यभिचारिोयरुणया- गदिवं सिंहन्नधेवदीश्वरस्य स्वातन्ञ्यमन्यमिचारीति निरुपाधिके. बह्मण्यपीश्वरपदं स्वातन्त्य्‌~ टक्षणारथं प्रयुज्यते यथा सिंह इ्युक्ते शौर्यं रक्ष्यते तयेश्वर इ्यक्ते स्वातन्त्यं रक्ष्यते तच सिंहे रौयैवद्भह्मण्यन्यभिचारीति तदूद्रारकस्तत्रेश्वरपदधयोग इति १७१ स॒० ठी०--रूथं निगुणव्रह्माण स्वातन्ञ्यगुणथोगः संभव। तत्परसवे- नेश्वरपदाप्रयोगादिति चेत्तत्राऽऽह-- एेश्वयवेस्तु परिगृह्य तदत्यजन्तः

सरामथ्यंसिद्धिमुपपादयितुं कविच

७०६ टीकाद्रयसमेतं- [ तृतीयोऽध्यायः ]

सरभश्वरश्रतिवचः समुदाहरन्ति स्पातन्म्यलक्षणगुणस्य तमस्वितायाम्‌ १७२ दशचर्यवह्विति क्चिद्भन्थ एेश्वर्यवस्तु परिगृह्य तमस्वितायामन्ञानाव- स्थायां तदत्यजन्तो निरूपाधिकेऽपि स्वातन्छगुणसि द्धि मरुपपाद्यितुं सर्वेश्वरश्रतिमुदादरन्ति कारणस्वेनाऽऽकाश्ञादिषित्यत्रापरप्रयाज्यलेन- श्वरमनवी दित्थाद्भाष्य इति नोक्तदोष इत्यर्थः १५२ अ० टीऽ--नयु निरुपाधिकब्रहमस्वरूपपरतयेश्वरपदश्रवणमेव नास्तीययुक्तं तत्कथमी- श्वरपदेन स्वातन््यलक्षणाऽपीति चे्ववहासकिग्वरत्राभिधायिसवेशधरशरुतेनिगुगेऽ्युदाहतत्वा- दियाह--पेश्वयंव स्त्विति कचिदप्रनथ रेशवर्यवस्तु परिगृहयश्वयौमिधायकतेन स्वश्वर- ्ुतिवचः समुदाहरन्ति भाष्यकारप्रभतयः कारणलेन चाऽऽकाशादिषु यथाग्यपदिषठो्त रियत्रापरप्रयोज्यत्वं नेश्वरमन्रवीदिति भाष्यदश्च॑नात्‌ एवमन्यत्रप्येताद्छं वचनमन्वेषणी - यम्‌ | तमखितायां तमोग्यवस्थायां तदैवर्यमयजन्तः सन्तो निरुपाधिके ब्रह्मरूपे स्वातन्व्य. रक्षणगुणस्य सामथ्य॑िद्धिमुपपादयितुमेबोदाहरन्ति अतो युक्तमेदोच्यते पूवैगुरुभि।. सथः १७२ य° टठी०--ननु कथं तमस्वितायभिश्वयांमिधाने निगुंगेऽपि स्वातन्यगुणस्य सामथ्यसिद्धिरिव्याङ्कु्यान्यथानूुपपस्येति इष्टान्तनो- पपादयति- िदश्रतिनं घटते यदि शूरताऽस्य स्याचथेव परमेश्वरताशतिश्च नेश्वपेटक्षणगुणः परमात्मनभे- दित्यथंठन्धिमभिसंदधते महान्तः १७३ सिंहेति यथा देवदत्ते सिंहश्रुत्यन्यथानुपपच्या जौर्यकल्पनमेवमेश्वर्य- लक्षणं ज्ञापक यस्य स्वातन्ञ्यगुणस्य तथा चेन्न परमास्मनः स्यात्परमेश्वरताश्रुतिरपि स्यादिति तस्मिद्धिरित्यर्थः १५३ अ० टौ०--कथं तमसूयवस्थावर्व््वयंमिधानेन निरुपाधिरूपे सखातन्व्यगुणस्य सामथ्यंसिद्धिरति चेदन्यथानुपपच्थवेयाह--सिंहश्र तिरि ति यचस्य देवदत्त्य सिंहस्य चरता स्यात्त सिंहश्ुतिने घटते सिद्राग्यभिचारशोयेनिवन्धनत्वास्सिहशब्दस्य यथाऽयं दृषटन्तस्तथेव परमात्मन देश्थरक्षणगुण दैश्वयैटक्षणे ज्ञापकं यक्छेति व्युत्पत्तेः स्वातन््यरूपो धमेश्वेन स्यात्तदा तस्मिन्परमेश्वरताश्रुतिः परमेशवरशब्दयो स्यादिवयेवमर्थरभ्भि

[ तृतीयोऽध्यायः ] संक्षेपशारीरकम्‌ ७०९

पामर््यप्रापतिं महान्त आचाय अभिदधते तत्र तत्र कथयन्तीयर्थः ब्रह्माणि व्यवहार- संबन्धपिक्षयाऽपि युम्यमाना सर्वश्वरश्रतिः स्वाभारिकं स्वातन्त्यं बिना नेोपपद्ते अतः

पवेश्वरशचुतेबलादवाथ।ःस्वातन्ब्यसिद्धिरियभिसंधनेन सर्वश्वरशरुतिं निगगेऽपयुदाहरन्तीवयुक्तं भवति १७२

सु० दा०--तद्यथलभ्यव्वादश्रोतत्वं तस्य स्वादिति तचाऽऽह-- शरोतारथवरृत्तिवरल्यमपीह वस्तु श्रोतं वदन्ति निकटत्वमनुस्मरन्तः आसननवृष्टिमपि देवमुदीरयनितं वरषन्तमेव हि जना पषि तारगेतत्‌ १७४॥

्रौतार्येति यथा यागादेः स्वगंहेतुत्वोक्त्याऽथंलम्यस्यापुर्वस्य श्रौत- त्वमभ्युपेत्य तस्ाधान्येनेत्थ माचान्वयमिच्छन्ति एवभमिहाऽऽथिक- स्थापे स्वातन्त्यस्य भ्रातत्वम्‌ दृष्टान्तमाह सनेति वर्तमानसा- माप्य बतमानवच्छ्रातसामाप्याच्छरांतत्वव्यवहार इत्यथः १५७४

अ० टी०-- तथाऽपि श्रुताथबटलम्यलवादश्रोतं स्वातन्त्र्यं स्यादिति चेन्नायमपि दोष इयाह--भ्रौतार्थति प्रेतां वृत्तिः प्रे ताधोधनं तद्वलठम्ये तत्सामध्यौत्रप्यमपि वस्तु श्रौतमिर्ताह प्रमाणवृत्तिनिरूपणे बदन्ति पण्डिता इति योजना तथा कथने निमित्त सूचयन्वक्तृनविशिनि-निकटत्वमनुस्मरन्त इति सामध्यसिद्धस्यापि श्रोताथे- निकटल्वं जानन्त इयर्थः यथा यागादेः स्वर्गसाधनववात्साक्षाच्छरै ताह्टम्यस्याथैस्य श्रोतत्व- मद्धःकृत्य तसप्राघान्येनेतिकतेभ्यलान्वयमाचक्षते केचित्तयाऽापि स्वातन्त्यस्याऽऽ्थिकतरऽपि श्रोताद्धिशेष इति मावः श्रोतासान्निमत्रेण श्रोतत्वन्यवहारे दृष्टान्तमाह--आसन्न- वृष्टिमपी ति आसन्नदृष्टिमपि वधैनतं देवमुदरयन्ती्यन्वयः ताद्योतदिति श्रीताथै सार्मप्याच्छरौतवन्यवहारः स्वातन्त्यद्यत्यथः १७४

अ० टी-कथं पुनः परामिध्यानान्तु तिरोष्टितं ततो ह्यस्य ^, = 3 [५

बन्धविपययौं ` [ बह्यद्ध० ३।२।९] इति शरे तिरोहितव्वेभेश्वर्यस्प स्वामाविकल्व क्तेस्तच्राऽऽह--

एश्वयमन्ञानतिरोहितं स- दृध्यानादभिग्यज्यत इत्यव चत्‌

3 क, वर्धन्त २क, %त तद्धया? +

४१०. दीकाद्रयसमेत- [ रे तृतीर्योऽव्यायः ]

शरीरिणः सूत्ररृदस्य यत्त॒ नि रः तदण्युपेत्योदितमुक्तहेतो; १७५ रेशवयमिति ।॥ कुतोऽभ्युपेत्यवाद्स्त्राऽऽह--उक्तेति निषिध्यमानष्वा- दित्यः १७५ अ० टी०--तदेवं स्वातन्व्यविवक्षायां निर्विशेषेऽपि ब्रह्मणि सरवेश्वरशरुतिने विर्‌- ध्यत देशव तु तत्परशरुयभावाद्थविरोधाच्च ब्रह्मरूपमिति निरूपितं तत्रशवयंस्याछ्ठरूप- त्वणनं सूत्रकृद्चनविरुद्रमियशङ्क्याऽऽह--देश्वयमज्ञानेति यत्तु सुत्रकृदस्य, शरीरिणो जीव्रसयेश्व्यै॑ब्रहश्वयेमज्ञानतिरोहितं सद्श्यानादीश्वरस्रूपाभिष्यानान्मोक्षद्‌- शायामभिव्यज्यत इति पराभिध्यानात्तु तिरोहितं तते ह्यस्य बन्धविपय॑यो ? [ त्र ° सू° ३।२। ५] इति सूत्रेणावोचत्तदभ्युपगमवादेन तेनोदितमिति मन्तव्यसुक्तरेतेरेश्र्य प्रमाणाभावस्योक्तत्वाद््यक्षरयोजना अत एव विश्वं केवटः ' [ श्चेता० १। ११ ] इयाय तत्रार्थबादश्रतिरुदाहता सा तप्परेयभिप्रायः १७५ सु° टी०-किं वास्तवेश्वर्थं विनाऽनुपपत्यमावाद्पिन तद्रास्व वत्वं स्वभ्युपेयभित्याह- अथ वा चितिवसतीयतां पुरुषस्येश्वरताऽपि वास्तवी

यदि फिंचन करणं भष-

न्न विना सा तदिहापयुपेयते १७६

4}

अथवति तत्कारणं विना सेश्वरता वास्तवीं नेहेति यज्यम्‌ १५६ अ० टी०-ननु सूत्रकारोक्तं तथेवेलभयुपगन्तु युक्तमिति चेत्सनयं प्रमाणवस्वे तथैव, हि सूत्रणामागमतया प्रामाण्यं किं तु युक्तिसमपकतया नचात्रा्थैवादवाक्यन्य्‌- तिरेकेण प्रमाणं रिचिदुपन्यस्तमस्यतोऽयमम्युपगमवाद वेपि निश्चीयत इलयाह-- अथ वेति अथनब्दस्तदेय्थं वाशब्दोऽवधारणे अथ तदा पुरुपरस्य जीवस्ये- श्वरताऽपि चितिवद्वास्तव प्रतीयता प्रतीयेत वाद्ग क्रियेतेति योजना यदि किचम कारणं प्रमाणं भवेत्तदेति संबन्धः तव्भरमाणं विनेह पुरुष सा ॒वास्तवीश्वरतम॒नामभ्युपेय- तेऽतिप्रसङ्खादियथैः १७६ सु° ठी ०-अभ्युपेत्यवादव्वेऽपि किं मानमिति चेत्तत्राऽऽह- [भद्‌ => ¢ कामाद्‌ तन्न भेवादतरत्र चतं

यत्सूजकारवचनं तदुदीक्षमाणाः

{ -३ तृतीयोऽध्यायः शश्षेवश्षषरोरकम्‌ ५११

कामादिकेन दहुरस्थगुणेन तुल्ये सरवेश्वरादिगुणजातमिति प्रतीमः १७७

कामादीति 1 कमादुीतरच तत्र चाऽऽयतनादिभ्ः ' [ सू० ३। ३९ | इति सूत्रे छान्दोग्यवाजसनेयविययोरेकव्राऽऽमवत्कामाना- मपि श्रुतेः 'य इहाऽऽत्मानमनुविद्य वचजन्त्येतांश्च सत्यान्कामान्‌ [ छा०८।१।६ | इति अन्यव्र ^ अत ऊरध्पं विभोक्षाय ब्रूहि [ ब्रृह० ४।६। १४ ] इतिलिङ्गाव्सगुणनिर्युणत्वाम्पां मेद्‌ स्थितेऽपि निगुणवाजसनेयिविद्यायां सगुणविद्यागतसत्यकामत्वादिगणोपसंहारो गुणवत दकख्वाद्‌धुदयायतनव्वसेतुत्वादिसाम्याच्च सूचितो विमूतिप्रदशं- नाय नोपासनायत्यतः कामादिगुणेन तुल्यमवास्तवत्वं सर्वभ्वरत्वाददिगु- णस्य जानीम इत्यर्थः १७७

अ० टी०--सुत्रकृदुक्तेरम्युपगमवादलनिश्वये स्ट ॒हेतुमाह--कामादीति ° कामादीति्र तत्र॒ चाऽऽयतनादिभ्यः ! [ ब्र० सू० ३।३। ३९ ] इतिसूत्रेण दहरविद्यागतानां सयकामत्वादिगुणानां बृहदारण्यकगतनिगुंणविद्यावर्तिनां सर्ववशिवसर्वे- श्वर्नादिगुणानां परस्परोपसंहारः सूत्रकरणेक्तस्तदेतदाह कामादि सयकामलादि

(~ (€

तत्र निगुणविद्यायामपि भवेदितरत्र सगुणविद्यायामपि निर्मुणविद्यागतं सर्वश्वरादि

(~ = (~

भवेदिति योञ्यमियेवं यसू ्रकारवचन तदुदीक्षमाणाः पदयन्तः कामादिकेनेति सुग- मम्‌ तत्र दहरतेचाप्रकरणादुपसंहतानां सलयकमत्वादौनां निगणवि्ायामुपकारः स्तुति- लक्षणः एव वर्षिलेश्वरतरादौनामपि तत्र श्रषमाणानां तुस्यार्थलप्रयुक्तत्वादुपसंहारस्य। अत दशर्य चितिवत्छरूपलेनामिमतं सूत्रकारस्येति प्रतीमो वयमियर्थः १७७

खु० टी०--उक्तमर्थं प्रपश्चयति-

दह्रस्थगुणोपसंहतेः

स्तुतिमात्रं विरहय्य नापरम्‌ फलमस्ति परात्मनिष्ठिते

वचने वाजेगिराद्पे महत्‌ १७८

दहरस्थते छान्दोग्वस्थदृहरविद्यागत सत्यकामत्वादिगुणोपसंहतेरि- स्यथः बाजिभिर्वाजसनेपिभिरादरते (स वा एष महानज आत्मा [बहु° ४।४। २२ ] इन्यादिव चने १७८

७१२ दीकादय समेतं ¢ तृतीयोऽध्यायः ]

अ० ठौ०--दर्रस्गुणोपसहारस्यं निर्गुणविद्याषां स्तुतिव्यतिर्क्ति उपकारोऽ- स्तीव्याहं--दृहरस्थेति परम॑त्मंनिषठिते वचन वाजिमिरादृत दहरस्थगुणोपसंहतेः स्तुतिमात्रे विरहय्यापरं मैहत्फं नास्तीत्यन्वयः यद्यपि सत्यकामत्वादिभिरपि स्ातन्थ- मुपरक्षयितुं शक्यत तथाऽपि तदथमेत उपसहतंव्याः श्रुतेर्व्षित्वादिभिरपि तस्पिद्वेरि- भिप्रेय महदिति फं विशेषितम्‌ १७८ सु° टी०-अस्तां तस्य स्तुतिमनं फलं प्रकते तु किमायातमिति तत्राऽऽह-- ि [4 द्हरादुपसंहतेगृणेः सदशाश्वेदशितादिलक्षणाः तदा परमात्मरूपता पतिपत्तं कठयाऽपि शर्वनुयुः १७९ दहरादरिति शक्नुयुरिति पारमाधिक्षश्वर्ववादिनः इति शोषः १७९ अ० ठी०--सयकामल्यादीनां पत्रः स्तुतिमाप्रफलक्वेऽपि वश्ञित्वादनामन्यदेव फलमस्तु को विरोधः इति चेनेयाह-दहरादिति सष्शाः सदृशञोपकारकाः सुगमाऽ्षरयो- जना ।. परस्परसादृस्याद्धधुपसंहारः सादृश्यं चत्रोपकारसाम्यमेव्र अन्यथा साद्यमेव, ठमेतेष्युपसंहार एव न. सिध्येदित्यर्थः १७९ सु° टी०--उक्तमथं निगमयति-- परमेश्वरतागुणोऽप्यतः स्तुतये तस्य परस्य वस्तुनः परिकीतिंत इ्युपेयता- मविशेषाद्रशितादिलक्षणेः १८० परमेश्वरतेति उपेयतामित्यक्रामेनापीति शोषः १८० अ० टीर-तथा परमेशवरत्वगुणोऽपि वश्चि्सयकामादिगुणतु्यवाह्सुयर्थ एवेयाह--परमेश्वरतेति १८० सु° टी ०--विपक्षे बाधकमुपन्यस्यति--~ कारणत्वमपि चिुखादिव- सत्स्वरूपमिति किं ग्रष्यते

नोत ०००७०४४

मः!

{३ तृतीयोऽध्यायः ] सक्षेपशारीरकम्‌। ७१३ देश्वरत्वविषये विपशितां पक्षपातकरणे कारणम्‌ १८१ कारणलमपीति दैभ्वरत्वेति कारणलखादितुल्येऽपीति शेषः १८१ अ० टी०--अपिचेश्वरवषं चेद्रद्मणः खरूपं स्यात्कारणखमपि स्वरूपं कुत

स्यात्त्याप्यनेन तुव्ययोगक्षेमवादियाह--कारणसमपीति कारणं प्रमाणि- शेषो रभ्यत इल्थः १८१

भ्ण ठी ०--बाधकान्तरमाह-- साक्षिताऽपि परमात्मनो भवे- दीश्वरखवदियं संशयः नित्यसिद्धनिजबोषरूपव- दरूपमेव निरूपाधिकं विभोः १८२ साक्षिताऽपीति यथा विमोरात्मन ईश्वरत्वं निव्यसिद्धबोधषख्पवन्निर- पाधिकमेव स्वी कियते तथा साक्षिताऽपि मवेदिति संबन्धः \॥*१८२ ॥। अ० ठी०--साक्षिवेऽप्येतत्तस्यमिव्याह--साक्षिताऽपी ति ईरवदोपाधिक) सिक्ता साक्षिताऽपि भ्वेदियर्थः नियसिद्रमनपेक्षं यन्निजं खं बोधरूपं चैतन्यं तद्वनि- रुपाधिकमेव विभो ख्यं सविक्षं साक्षिवेश्वरत्वादीत्य्थः यद्यपि चैतन्यं स्वखूपा- द्विलं तथाऽपि राहोः शिर इतिवद्वेदोपचाराद्रतिप्रयोगः यद्रा रूपमेव रूपवदिति पादपूरणार्थं वच्छन्दः तथाच निरुपाधिकं यननियसिद्ध निजबोधस्वरूपं तदेव विभोः परमरमनो रूपमित्यर्थः १८२ खु० ठी<--ननु सक्षिव्वमश्रुतत्वादेव स्वरूपमुच्यते न॒ वव्पाधि- कत्वादित्ाङ्ञङ्कय तद्वोधिकां श्रतिमाह-- एको देषः सर्वभुतेषु गृढः सव॑व्यापी सर्वभूतान्तरात्म कमाध्यक्षः सर्वभूताधिवासः साक्षी चेता केवरो निगणश्च १८३

"न~~ ~-~------------------------------------------

१क., ग, धिति

-------‡--~

९9

१७१४ टीकाद्यसमेतं- ( तृतीयोऽध्यायः ]

पट इति 1 अनेन हरिबह्या पिनाकी ? इति पौराणिक भेदस्यावास्तव- स्वमाह मदस्य दुानरूपत्वन कहिपितत्वादेक इत्यथः साधक्रप्रमीणस- स्वासचाभ्यामेकत्वानुपपत्ति निरस्यति--देव इति स्वप्रकाश इत्यथः अरमा स्वभिन्नमास्यौ वस्तुत्वाद्‌ घटवदिति चेत्तवाऽऽह-सीक्षौति। जड त्वमत्रोपाधिरिव्यर्थः तहीक्षिणकतुंत्वात्परिच्छिन्नः स्यात्त्नाऽऽह-चेता चिद्रूपः व्यापारामावे कथं चेतथितुत्वं तत्राऽऽह--केवरः \ तर्हि प्रका- शगुणं विना कथं प्रकाशाकस्त्राऽऽह- निथैणः केवलस्यासंप्र्टस्यव ल्पिताचदामासाविवेक्रास्काश्लकत्वमित्यथः ताहि जीबादत्यन्तमिन्न इति तश्नाऽऽह--सवेभृतेष्विति सवांतक इत्यर्थः केथं ल्ह जवेषु मासमानेष मासते तच्राऽऽह--गृढः अज्ञानावृतः भेद एव तर्हि किं नेव्याह- सवैव्यापी जीवभेद वस्त॒परिच्छेदाद्यापित भङ्क इ्यथः नियन्तुनियम्यस्वेन मेदं निरस्वति- सर्वेति सर्वभूतान्तरात्मस्वेन प्रवेशा- न्नियन्त्रत्वमोपाधिकमित्यर्थः सर्वभूतान्तरात्मा चेत्कर्ता मोक्ता स्याश्नत्याह-- कमाध्यक्षः कमरणां कारायतुत्वन दव्रष्टव कतत्यथः। ताहि कथं सवंकर्ता तच्राऽऽह-- सवमृतेष्वधि उपरि सत्पेश्वयादिति तत्परतन्त्रस्तत्फलासंमृष्ट इत्वर्थः १८३

अ० टी०--रेश्र्यवत्साक्षिलादिकं ब्रह्मधर्मतया नं श्रुतमियपि वान्यं मन्नोपनिपदि ततपरतीतरियमिप्रतय शेताश्वतरोषनिषन्मच्रान्पठति--एको देव इत्यादिना एकः सवैभूतान्तरामेति संबन्धः मृतानि चराचरसंस्थानरक्षणानि तदं किमाकाशो नेयाह- देवः प्रकाशस्भावः किं सूयादिः सर्वभूतेषु गृढः प्रकाशमानचित्सरमावोऽपि शब्दायाकाराभी रागादिगर्भाभिबुद्धिढत्तिमिः संकरातसर्वमूतेषु॒वतैमानोऽपि यथावन्न मसत इति गृढ इयथः 1 तर्द किमङ्रादिवपरच्छिन्नो मूत वा ेवयाह-- सतरैवयापी

देहाद्वहिरपि म्यापनज्ञौटः, ब्रह्माण्डके टिभिरप्यपाशेच्छिन इयर्थः तस्य नेयायिकेशवरव- ताटस्थ्यं वारयति--सवंभूतान्तरात्मेति तरह किं कतृखादिष्वमावकः संसायौतमक एव न॒कमीध्यक्षः कमेसु बुद्धयादि्यापरेष्वष्यक्षो राजदिवदधिष्ठातृतया स्यं क्रियावत्तयेयशः तनु कथमसङ्गस्याऽऽध्यक्ष्यसंबन्धामवेऽध्यक्षतेति तत्र ऽऽद-सर्व मूता- धिवास इति सर्वाणि भूतान्यधिवसन्त्यस्मिननिति स्वैभृताधिवासः सर्वाश्रयः यद्रा सर्वेषु भृतेष्वध्युपारे नियन्तृतया वसतीति स्र्वभृताधिवासः तर्हि दिं राजदिवत्छस्वा- भ्यभिमानोऽस्य विद्यते सा्षयुदासीनः ननु सक्षादीक्षणत्सिाक्षी स्यातस कथमुदासीन इयत ह--चतेति चेता चैतन्यखूपो तकत स्वरूपयैतन्येन संघातस्य चिदा- मासतापाद्नं चेतवितृतवम्‌ तद्याोक इव प्रकाशगुणन्याप्या नेत्याह-निगुंण इति

[ तुतीयोऽध्यायः ] संक्षिपशारीरकम्‌ ८१.

तिं स्ररूपमेत्र चे्यमस्याऽङेहिनेव्याह-कवट इति कैवस्य वस्तुतेऽदवितीयत्रमत- ङ्र्वं ।. तथा चाविदयाध्यस्तचेयाव्याप्या साक्षिखादि परमाथ इव्यथः १८३ ॥,

घु° ट।८--भ्रव्यन्तरमुद्हरति- तस्य कामं करणं बिधत तत्समश्वाप्पधिकश्च दश्यते पराऽस्य शक्ति्पिविपव श्रूयते स्वाभाविक त्तानवलकिंया च.॥ १८४.

तस्येति कार्य स्थूलशरीर करणं लिङ्गशरीरम्‌ कथं जगन्निमाता तत्रा ऽऽह- नेति ।, तत्सम एव नास्ति कुतोऽपिक इति ।.तत्र हेतुमाह- परा विशिष्ठ विविधकायजनिका शक्तिः श्रुतिपरःसेद्धा कथं जडश- क्तिमाच्रालव्र्तिस्तजाऽऽह--सवामाविकीति ज्ञानमेव बलं क्रिथा तद्‌- नुगरहादेवेत्यथः १८४ ॥,

अ० टा०--साक्षिवि मन्नमुद्‌ाह्य कारणलेश्वरखयेरपि मघद्वयमुदाहरप--न, तस्य कायभिति स्यु सूक्ष्म शरीरमस्य विद्यत इत्यथ; ' त्म॑श्चरणां परमं महेश्वरम्‌ ' [ श्च ° ] इति यनिरतिशयमीश्ववं पृवैमन्ने प्रतिज्ञ।तं॑तस्या- प्िन्मन्ने काथेकरणवच्चनिराकरणेन तदधीनज्ञानारिमदूम्यो ज॑वेम्थो व्यावसेनात्सपेश्षाजी - वेन्व्यद्विठक्षण लातन्त्रयमेश्वथमस्यति द्वित तथ,ऽपि मिरतिश्शयमेश्वभमस्य सिध्यति खण्डमण्डल्पतःनाभिव सवसमनिश्वथवतामधिपेश्वयवतां वाऽन्थपाभश्वराणां, संभवादिति चेनेव्याह--"न तैत्समश्चाभ्यपिकश्च ह्यते ' [शे० ६।८] इति। ठोक वेदे वा नावगम्यत इल्यः ज्ञाने कमणि वा समधरप्तत्सम एव्र नान्त वुतस्ततेऽभ्य- पिकसभावनेतदन्यस्य सवैस्य चेतनस्य संघातपस्तच्ज्ञानादिमच्वादस्मान्युः तवादन्यस्य वाऽ. -चतनलवाससद्धमस्य निरतिशयं निरङ्कुरा चेश्वथ॑मिति भावः. ननु कायैकरणामते कथ- मस्य सवज्ञत्सवकतुत्वसामध्यौत्सव॑जगत्कारणघरेन सर्य॑श्वरत्रसिद्विरेपि तत्राऽऽह--पराऽ- स्ये ति अस्यश्वरसयोक्तेश्गवनिवादिका पर्ष्ठा सवैस्मत्काथनाताद्वा पराऽनादिभूता शक्ति मीयास्या विविधा विचित्राऽनेकविधकाय,कारपरिणामसामर्यभेद्‌।पेता श्रयते श्रुतिवाक्य_ म्योऽवगम्यते इन्द्रौ मायाभिः पुरुरूप द्यते | बरृ० २।५। १९ ] इयाद्‌ | पिविपेयेयवधारणेन विकारसम्थव सा नासमर्थते दरयति निं मलह्यदनाभिव बं श्रमादिसाधनसंपास्तिय्मशस्य नेयाह~--स्वामाविकः ति सिंहादाना द्रौववत्छमा- वकिद्धा तथासप्यस्या जडव्वात्कथं प्रहस्य दमं तदभावे तदोगमात्रा-कथमःशरस्य,

७१६ टीकाद्रयसमेते-+ [ तृतीयोऽध्यायः |

सभकगैवमिति तत्रऽशह --ज्ञानबल क्रिया चेति ईश्वरस्य स्वरूपमूतं यज्नं तस्य बं खातन्त्याख्यं तेन ज्ञानबलेन क्रिया प्र्चयादिरक्षणा यष्याः सा तथा चकार उक्तविशेपणसमुचचया्थः तथा ख्स्वरूपस्तन््रज्ञनपरतन्त्रघ्वामाविकस्वशक्तिमा- याविवक्षनवशाससर्बजञवं सपैकरतैलं चोपपद्यत इति सिद्धं सथैकारणतयाऽस्य स्वैश्वरल- मिति १८१

सु° ठी०-तत्पसङ्गादीइवरस्वकारणत्वयोर्बोपिकां श्र तिमुदाहरति--

[किर ¢ ® न्‌ तस्य्‌ केश्वत्ातरास्त ककं [५ [9 चेशिता नैव तस्य लिङ्गम्‌ कारणं वे करणाधिपाधिपो न्‌ चास्य कष्िजनिता चाधिपः १८५

तस्येति पतिः स्वामी ईशिता नियन्ता लि ङ्कचतेऽनेन चैतन्य भिति लिङ्ग शरीरं त्च नास्तीत्यतः स्वातन्ठ्यात्सर्वकारणम्‌ करणा- पिपानां जीवानामग्न्यादिदेवानां चापः स्वामी। चास्य जनि तोत्पाद्कस्तथाऽधिपोऽनुप्राहकः कश्चिदुस्तीत्ययमेव सवकारणामीभ्वर हत्यर्थः १८५

अ० टी०-उक्तस्येवैश्वषस्य स्ुर्टकरणाथं॑ उत्तरो मन्त्रस्तमुदाहरति- नं तस्य कथ्िदिति। पतिः स्वामी ईशिता नियन्ता चास्य छोके त्रैरोकेऽपि कशवि- तकोऽपि नास्तीलनेनास्य परमं खवातन््यमुक्तं तस्य लिङ्क लोके नेवेपि संबन्धः लिङ्यतेऽननेति लिगं काभकरणसंवातस्तदस्य नसि अतो जीववदनीश्वरोऽयं सिक्षश्वरो वा # तु सरयशवर इयुक्तं भवति अस्योपरि ॒कोऽपीयक्तमयं स्वपर ति वदन्ती श्रतिरस्य सवशर निरङ्कुशमाविष्करोति-- कारणमिति पूर्त ईश्वरः सथैस्य कारणमुपत्तिध्थितिटयाधिष्ठानं करणापिपानां सवैजीवानामप्यधिपरोऽपिष्ठाय पायिता नियन्तेति यावत्‌ पुत्रस्य पितुरपि यथाऽस्यः पिताऽस्ति नवमस्यान्यः कारण- मृतोऽस्तयाह-न चास्य कभ्िजनितेति जनपितेयेतत्‌। अयमेव स्ैश्य मृढकारणं नान्यत्तदस्तीयथ॑ः राजामायस्य सखविधेयान्प्रयपिपवेऽपि यथाऽन्यो राजा खाधिपोऽस्ि न॒ तथाऽस्य केोऽप्यस्तयाह-- न्‌ च्‌ाधिप इति अयमेव स्श्वरो तान्य स्यथ; १८५

सु ° दी°--श्ुतितास्पमाह--

हति श्रुतिः कारणमाक्षिभाव-

गश्वर्थवद्राफिं प्रस्य पसः

( वृतीयोऽध्यायः ] संकषेपश्चारीरकम्‌ ७१७

अततरलान तदिष्यते चे- हयं तृतीयं तथेषितव्यम्‌ १८६ इतीति अच्र शङ्कुते--अतत्परत्वादिति द्वयं छारणत्वं साक्षित्वं नेष्यते चेदित्थन्वयः तदेश्वर्थऽपि तुल्यमिति परिहरति--तृतीय- मिति १८६ अ० टौ०--यदर्थमेते मन्त्रा उदाहतास्तमथमाविष्करोति--इपतिं श्रुतिरिति श्रतिः पूर्वोदाहतेतीत्थं परस्व पुंस देशवयैवत्कारणपताक्षिमावं कारणलवं साक्षित्वं वक्ति कथयवीव्यर्ः कारणव्वसाक्षित्वयोरपि ब्रह्मसखरूपताऽङ्धीका्यी, रेशवयवच्छै तलाविशे- षादिति ध्वनितोऽथैः कारणलादिव।क्यस्यातत्परत्वान स्ठरूपत्रोधकतेति शङ्ते-अत- त्परत्वादिति तदद्रयं नेष्यते चेदित्यन्वयः दुषयति---तुततीयं तथेषितव्य- मिति-। साक्षिवकारणवविक्षया तृतीयमशर्थमपि तथा खर्पमेति नेषितव्यं नाद्ध-

©

काय विशेपहेतोस्तत्रामावादियथः २८६ सु° ८[०--रतदेव प्रकटयति-- अतत्परत्वं श्रवणस्य तुल्यं [9 *_ [9 ९, ®, तषु चय तन ववजनायमर्‌ षि मेकं 9 अथषएटमके चपर्मपितिव्प 9 म. [व(षहतारानह्पणन्‌ १८७ अततरवभिति फटितमाह--त्रयं तेनेति विपक्षे ब{धकमाह- भधति १८५७ अ० ०--तत्परश्ुयमावस्य त्रिष्वपि तुव्यत्वादियुक्तमेव विरेषहैतमावं साधयति- अतत्परत्वमिति त्रिषु कारणत्वसाक्षितेश्वरत्ेषु श्रवणस्य श्ुतेरतत्परवं त॒स्य समानं यतस्तेन हेतुना त्रथं विवर्जनीयं स्वरूपमिति नाभ्युपेयमिलर्थः एवमपीश्वरतवं संरूपमिति चेदाग्रहस्तदा साक्षिवकारणवत्योरपि स्वरूपतमिष्यतामियाह--अयेष्टभकं

(क

यमे पितव्यमिति तत्र हेतुमाह-विश्ेषहेतोरनिरूपणेनेति द्यते कस्याङ्गाकार्थवे द्रयपेन्षया विदेषहेतुरनिरूपणपथमवतरवयथेः १७७ सु° दी ०--पषायेक्षतखादप्येश्वयादिकं मषेत्याह-- दशितव्यमनपेक्ष्य नेश्वरो नेरितव्यमपि तद्रदीश्वरम्‌

७१८. ` दीक्ाद्रयसमेत- रे तुतीमोऽयाप्ः ]

अन्तरेण घटते ततो मृषा मोहमा्रपरिकेत्मितं दयम्‌ १८८ ईशितव्यभिति यस्माद्‌नयोरेकंकानपेक्षमेकैकं न॒ निवंहत्यतो द्वयमपि मोहक ल्वितत्वान्मरपेति योज्यम्‌ १८८. अ० टी०--ननु. तर्हिं यमपि स्वरूपमिष्यते श्ुिनिरदेशस्य तुल्यलादिति चेन्मैवं सापेक्षत्ेन तदसंभवादित्यभिग्रयेश्वरतवस्य तावत्सापेक्षतामाह~-ई।शेतन्य भिति नेश्वते घटत इति संबन्धः तद्रदीश्वद्ववरदारितव्यमपीश्वरमन्तरेण घटत इति योजना पि तत. इयत आह--ततों शुषा मोहमेति द्यमीश्वरत्व् शितभ्यं परस्परसपिक्षयोरेक-- स्यापि स्वरूपानिष्पततर्मोदमात्रकसितं, मैव द्रयमियधैः १८८ ॥. | सु° टी०--कारणत्वमपीहक्मवेव्याह- कार्यवस्तु विरहष्य कारणं कविद्घद पितं क्षेममहि नापि कारणमपोद्य केवलं कायवस्तु परिकल्पयेमहि १८९ कायति, | १८९ अ० दी०--कारणवस्याप्याह--काय॑ वास्त्व ति समना योजना १८९ ॥} ठी०-एवमेव सा्षित्वमपीत्याह-- सक्ष्यवस्तु पारेहत्य साक्षिता साक्षणं प्रहृत्य साक्ष्यता नेष्यते घटते तेन त- स्सव्यपेक्षमभयं परस्परम्‌ १९०.॥ साक्ष्यवस्िति १९० अ० ट०~- साक्षिताऽपि त््ेयेत्याह--साक्ष्यवःस्त्वति साक्षिता नेष्यते; साक्ष्यता घटत इति यथाक्रमं॑करयाद्रयस्य योजना तेनतेन हैतुद्धयेन तदुभर्य. साक्षि साक्ष्ये परस्परं सन्ययेक्षमतो मोहमान्रपरिकिखिपतं मूपतयः १९० सु टा०-एतचच तुल्५ भमात्रव्वादावपत्वाह-- प्रभयमभ॑पहाय मातृता नापे मातिर भ्रभेयता। ध. मविह।०।

[३ तुतीकेश््यायः ] संक्षेयक्षारीरकय्‌ 1 ७१९

मातुमेयरहिता चै प्रमा प्रमाणरहितं भ्रमाफटष्‌ १९१ प्रमेयमिति १९१ अ०{टी०-- समानन्यायतया प्रमातेलादिकमेपि नाऽऽमस्रभाव इति सिद्धमितथाह-- ने प्रमेयमिति पुंगेतं प्रमातृ विपयाकाङ्क्षं पिषयगतप्रमेयघं श्च प्रमाकाङ्क्षमुमया काङ्क्षा प्रमा प्रमाणं तद्धि प्रमातारमीश्रिय प्रमेयं व्याप्नोति अत॒ उभयाकाङ्क्ष परमाणं प्रमाणाका्कषं॑चोभयमितयक्षेत्िध्यति हि प्रमाणप्रनेयाभ्यां विना प्रमाता भवति तदभवे सुषूपतौ तदभावात्‌ तथा प्रमातूप्माधभ्यामृते प्रमेयं भवति प्रमि- तत्वन्यवहारस्य वस्तुनि श्रमात्राध्नितप्रमाणन्याप्यधीनलात्‌ तथा प्रमाफठं भ्रमितिरपि प्रमाणरहितं सिद्धान्ते चैतन्यगतप्रमितिलस्य प्रमाणाघीनत्वादिव्य्थः इश्वरत्वादिक मेकेकसपिक्षं प्रमातुत्वादिकं त॒ मेयादिश्रितयसपक्षमिति मेदः प्रमातूपरमाणप्रमेयप्रमि- तीनामिकैकस्य स्वेतरपिक्षसिद्धिलादिवयुक्तं भवति १९१ |

सु° टीर -डेशत्वादिकमेकेक पेक्ष मातृत्वं तु मेयाद्त्रियसापेक्षमि- स्युक्त्वा कतुखमपि तथेत्याह-- कतं कमं परिहृत्य नेष्यते कमं कतूरहितं वित्‌ करतृकर्मरह्ता क्रिया कियाविरहिवं क्रियाफलम्‌ \ १९२ कात कर्मेति १९२

अ० दी०--कर्तृखमपि प्रमातृतवत्सपिक्षमि्याह - कतं कमेति योजना तु पुवेवत्‌ १९२

सु° टी०-सामान्यविकोषात्मा प्रपञ्चः सर्वोऽपि तथेष्याह- सामान्यं पिशेषवस्तुषिरहे तस्भाद्धिना तन्न स्वातन्ग्यण वटामुपाथति ततः सपिक्षमेतदूद्रयम्‌ यत्सपिक्षमिहेक्षतं भषति तन्मायामयं स्वमव- त्स्मादीश्वरतारि कलिपतवपुः स्वी कुर्महे म्पायतः॥१९३॥

१. 'क्षमपे्ष°।

५२०५ रीक्ाद्यसमितं- [ तृतीयोऽध्यायः; ]

सामान्यमिति घटामुपोंश्चति घडठनामुपैति तथाऽपि कथं मृषेति चेत्तजाऽऽह--मत्सपिक्षमिति उपसंहर ति-- तस्मादिति १९३

अ० टी ०--प्रमतृवदेरात्मसखरूपतवपक्ते सामान्यविरेपादेरपि तच्छरूपतवमङ्गाकतैय स्यात्‌ सपैस्यापि ब्रहमामस्पद्त्वात्‌ तचायुक्तं सपिक्षववदियाद--सामान्पेति विशेषरूपवस्तुविरहे सामान्य स्ातन्त्येण धटामुपाश्चति घटनां प्रपरोति तथा तस्ना- त्यामान्याद्धिना तद्विशेषव॑स्तु नच घटामुपा्चतीति योजन ततोऽन्योन्याधीननिरूपणं तदेतःसामान्यविंशेष(तमकं द्वयं सपक्ष सिद्धमिय्ैः कारंणवसाक्षिवेश्वरवप्रमातृखादेः समरस्य मिध्याव्वसाधक हेत सपिक्षवरक्षणे पक्षेषूपपाय व्यप्िमप्यस्य कथयति-पत्सापे- क्वभिहति विमतं मायामयं सोपक्षत्रायथा स्परस्तथा चायम्‌ सपेक्षमियवयवचतुष्टय- मुक्वा निगमयति--तस्मादीभ्वरतादी ति न्यायत उक्तन्यायकदम्बादीश्वरता- दि मायाकस्पितवपु परमार्थमिति स्वी कुहं इति योजना १९३

~

स० टी ०-किं सप्रपञ्चं बह्मोत निष्प्रपश्च॑मुतोमयासकमिति शिष्येण पटे सप्रपश्चत्वापोहेन निष्परपश्चत्वमुक्तमिदानीमुभयालसकलं मेदामेद्‌- निराकरणेन निरस्यति-

अभिन्नता भिन्नतया विरुद्धा विभिन्नताऽभिन्नतया तथेव

उपापिभेदे परिकत्पितेऽपि

विना पुनस्त किमुदीरणीयम्‌ १९४

अभिनत ननूपाधमदन द्वरावराध इातं नेत्याह--रउपाध्‌।तं | तम्मुपावमदम्‌ तथा (ऽप्यत्र नास्तात मावः १९२९४

अ० दी०-तदेवं काथैकारणेरितष्येशवरत्वदिरयन्तमेदवदि सेकेन मिध्यापर प्रसाधिते सति यदि मेदामेदषादी ब्रूयादूद्िूयं हि ब्रहमामतच्मिष्यते निद समदं चेति तत्न निर्भेद सपिक्षरूपं किमपि मा भूत्समेदे तु सममेवास्तु परमार्थं तस्यनेकालमकत्रेन सपिक्षखूपत्वाविरोधादिति प्रष्ट्यो निभेदस्य मेदवचं स्वभावसिद्धं विंवोपाभिभेद- कृतमिति तत्र नाऽऽयो विरुद्रस्रमावस्यकस्यासंभवादियाह-अभिन्नतेति हि विदीर्णख्ठरूपो घटस्तदेवाविदीर्णोऽपि भवति अविर्दणैखरूयो वा विदीर्णैः प्रामाणिक. व्यवहारगोचर इयर्थः द्वितीयमुत्थाप्य निराकरोति--उपाधिभेद्‌ इति तं विरोधं विनी तत्रापि किमुदीरणीयं तत्रापि परमाथतो विरोधपरिहारोऽ्चक्य इत्यथः १९५

[ ३तृतीयोऽध्यायः ] : संक्षेपक्ञारीरकम्‌ ७२१

(भ

खु० टी०-ननु निर्भदेऽपि नमसि मवति षटद्युपाधिक्ो मेद इति नेत्याह-

स्वभावतो यन्मिथुनं विरुद्धं

तन्निमित्तान्तरतः कदाचित्‌

उपेति सस्यं परमार्थवया

भमादलष्यं किंचिदस्ति॥ १९५

छखमावत इति स्वतो विरुद्धयोरुपाधितोऽपि सख्यामावादद्भान्तस्तत्र भेद इत्यर्थः १९५

अ० टदी०--नन्वौपाधिके भेदे नास्ति विरो आकाश्ादावुपाधिमिने षिरेधादर्शना- दिद्याशङ्कघोपाधिमदेऽप्युपन्यस्तं विरोधमुपपादयति--स्वमावत इति स्वमावते निदस्योपािनिमित्तको भेदो परमाथः संमवत्याकाशादौ तृपाधिङृतो मेदो धन्त ठर

परमार्थो निरवयवस्याऽऽकाशस्योपाधिभिभततुमरक्यवाद्भमस्तु भवति तस्य॒ वस्तुसत्ता- नपेक्षित्वादित्यथेः अक्षरयोजना सुगमा १९५

सु° टी ०-उक्तऽथं हष्टान्तमाह- रविशार्वैरसख्यरदीक्ष्यते जगति कथिदुपाधिरमोहतः यदि भवेत्स भवेद्धवतो मतः भवेयदि सोऽपि संभवेत्‌ १९६

म॑ रीति अमोहतः परमाथत उपाधिः कथिद्रविक्ञावंरयोः सख्य- छृन्नेष्यत इति संबन्धः किं तत इस्याह-यदीति यदि रवितमस)ः +अक [9 [क [4 [प

सख्यक्रदुपाधिमवेत्तष्ि मवद्भिमतों भिन्नाभिन्नयोरपि सस्थकृद्धषे- तदमावे नायमपि मवेद्धिञेषामावादिष्यर्थः १९६

(~ (^

म० ठी०-स्वमावतो विरुद्धयोरुपाधिद्राराऽपि विरेध एवेत्यत्र दृष्टन्तमाह-न रवि-

९१ 9 ¢ (~ (^. वप्‌ शार्वरेति शवैरं तमः रविशार्बरयोः सस्यङृदविरोधङ्ृकश्चिदु पाधिरमोहतो मोहाद्भमादन्यो जगंति नेक्ष्यते यदि रविकञार्वरयेर्विरुद्रस्रभावयोरपाधितोऽप्यमेदो भवेत्तदा भवतो मत इष्टः मेदामेदयोरप्यविरोधो भवेत्‌ यदि रविशावेरयोरविरोधो

भवेत्तहि सोऽपि मेदमिदयोरविरोभोऽपि संभेद्विेपानिरूपणादिपि योजना॥१९६॥ ९१

५२२ दोकाद्वयसमेते- [ \ तृतीयोऽध्यायः ] सु० ठी०- ननु भ्रमादृप्येतदलभ्े एवदृष्टा तिरिक्तस्य भ्रमेऽक्ञानादिति चेत्तच्ाऽऽह--~ खमपि खादति खण्डितमीक्षते निजशिरो नयनेन करात्‌ किमपि दुधटमस्य वियते यदि विमूढमतिर्भैवति स्वयम्‌ १९७ खमपोति स्वप्रदौ सवांदुष्टस्वाप्येवमादेदृशंनान्नेतदलम्यभित्यथंः उपसंहरति--किमपीति अन्ञानस्येव दुेटघटकलवा दित्यर्थः १९७

अ० ठी०--भ्रमादटम्यं किचिदस्तीयक्त प्रपश्चयति--खमपीति खमे हि नानाविधा शान्तीरनुभवन्पुरुषः कदाचिनमभोभक्षणमप्यनुभवति तथा निजश्चिरः खण्डितं स्कन्पाख्थक्कृतं करापिंत स्वकरे धृतं स्वनयनेनक्षते अत एव स्वपाध्याय- विद; स्वश्िरङेदनादिदशनमनिष्टसुचकमामनन्ति ेतरेयिणश्चाऽऽमनन्ति--अयाप्यशि- रसं जिह्मशिरसं वा पयति तदप्येवमेव विदयादिति चाघटमानमेतदिलयपि वाच्यमि- लयाह--किमपीति १९७

छ० दी०-किं चोपाप्निथ्यालात्तदुपापिकस्यापि मिथ्यात्वमि- त्याह-- इतश्च निर्भैदकमालतत्वं निरूपणे कारणका्यतदिः अनादिमयिकनिबन्धनत्वा- दसभ्रवादस्य तु वस्तुवृतत्या १९८

इतश्चेति | निशूपणे क्रियमाणे कार्यकारणत्वादेव॑स्तुवुस्याऽसं मवेन मयि. कनिबन्धनव्वादिति संबन्धः १९८

अ० ध०-मारम्मणाधिकरणोक्तविवरीषदम्यायादपि ब्रह्मणो निर्विरैषेकरूपव्वसिद्धि- रियाह- इतश्च ति कुत इति चेत्परेरेषादियमिपेयाऽऽह-- निरूपण इति ।॥ कारणत्वादिना हि ब्रह्मणः सविशेषताप्रापिस्तस्य निरूपणेऽनादिमायैकनिबन्धनत्वादना~ यनिर्वचनीयाज्ञानमात्रकल्पितलनिश्वयात्‌ भस्य॒तु कर्थकारणदर्वसतुवुस्या परमा्ै- तश्चासंभवात्परिरेषानि्भेदकमेवाऽऽमतत्वमियथैः १९८

[३ तृतीयोऽध्यायः ] संक्षेपश्ारीरकम्‌ ७.२३

ख° दी०--कथमसंमव हति चेत्तत्र वक्तध्यंः किमसत्छ. कार्यलादिकि सतो षा सदुसतो बा तज्न नाऽऽद्य इत्वाह-~ असन्न कार्यं गगनपरसून- वन्ध्यासुतदिः करणाप्रसिद्ेः भरागसत्कायंमिति प्रवादः परशस्यते तस्य विरोधेतोः १९९ असदिति करणमुत्पाद्नं तद्‌ प्रसिद्ध रिव्यर्थः। नन्वत्यन्तासन्नोत्प्यते किं तु प्रागसत्पटादीति वेशेषिकास्तज्ाऽऽह--न प्रागिति १९९ अ०. टी०--कोयैकारणमावस्य वस्तुतोऽसभवं कारयस्यानुपपच्या तावदाह -अस- नेति कार्यं कि प्रागसदुत्पद्यते सद्वा नाऽऽ्ो गगनप्रसुनवन्ध्यासुतदिः करणाप्र सिद्धेः करणं निष्पादनं तस्याप्रसिद्धेरियथैः ननु वन्ध्यासुतादेर्यन्तासचानत्तनमेया- दिकार्थं प्रागसदूपद्यतामिति चेननेत्याह--न प्रागिति कुतो प्रशस्यते तत्राऽऽद-- त्रस्य विरोधहतोरिति असतः प्राक्वभिरेषणयोगस्य युक्तिविरोधादियथैः ॥१९९॥ सु° टी०-कथं विरोध इति चेत्तत्राऽऽह-- विशेषणानामस्तति परवृत्ति नै दश्यते कपि युज्यते युधिष्ठिरासागभवनरेन््ो वन्ध्यासुतः शुर इतीह यदत्‌ २००.॥ विशेषणानामिति ।. असतो निःस्वरूपस्य प्राक्त्वेन व्यावतनायोंगादि- व्यर्थः अदक्षनमयोगं च. हष्टान्तेन साघयति--युपिष्ठिरादिति। यथा बन्ध्यासुते नैतानि शिक्ेषणानि युज्यन्त इत्यथः २०० अ० टी०--कुतो पिरोध इति चेत्तत्राऽऽह--विशेषणानामिति असतो निःखभावतेन. प्रसिद्धवादेव तस्िनिविशेषणप्रृततेरदद्नसंभवश्वेयथः तत्राद्शनमुप- पादयति--यु धिष्ठिरादिति असतो विंशेषणसंबन्धशचस्ाद्रन्धयासुतः शुर इपि युधि- धिरात्मागिति शुरतप्राक्वाम्यां बन्ध्यासुतेऽपि निरेष्येतत्यधः २०० सु° टी०--एवमुत्पत्तिसंबन्धं निराकत्योत्यत्तिमपि निरस्यति- उत्पत्तिरप्यस्य निरूप्यमाणा दाग [> > ४७ कािदागच्छति युक्तिमागेमू्‌

७२४ टीक्षाष्यसमेतं- [ तृतीयोऽध्यायः ]

स्वसत्तया सः समवाधिकार्णे- रपीह या स्यात्समवापिताऽस्प २०१ अप्तज्जनिः सेत्युपवण्यमानं र्ट यसतो युजेभिः सदेव सद्धिः सह सर्ववस्तु संगच्छते त्वसदेव सद्धिः २०२ उतपत्तिरपीति द्वाभ्याम्‌ ननु स्वसत्तया स्वीयस्मवापिकारणेश्च येयमसतः समवायेता सेवास्य जनिरित्युपवण्यत इति चेन्नेत्याह--स्वसत्तयेति कथ दुर्घटमित्यत्राऽऽह--न दीति कुत इति चेत्तत्राऽऽह-- देवेति ! २०१ ॥०२०२॥ अ० टी ०--' असनं काय॑ गगनप्रसूनवन्ध्यासुतदिः करणाप्रसिद्धेः ' इत्यत्रसदु- त्पस्यदशेनात्कायस्यासत्त्वमयुक्तमिन्यक्तमुतपत्ति्ठरूपनिरूपणायां कार्यस्य प्रागस्ल- मयुक्तमियाह-उत्पत्तिरपीति कथं युक्तिमागैमागच्छतीति चेत्तत्र वक्तव्यं कार्यस्य करणसमवाय उत्पत्ति कार्थ वा सत्तासमवाय इत्युभययाञप्यसभव इत्याह- स्वसत्तयेति अस्य कायस्य या स्वसत्तया वा स्वसमवायिकारणेवौ समवायितोपत्तिश- न्दाधमृता स्यात्साऽसजनिरियुपवण्यंमान सुदुघंटमिव्युत्रपयगतेन संबन्धः २०१ अ० टी०--दुषेटववं प्रकटयति--न यसतो युजेभिरेति मसत; काय॑ स्येभिः स्वसत्ता स्वसमवापिकरणैर्युना यौगो दहि संभवति कुतः संबन्धस्य सद्रस्तु- धभेतवादियाह--सदेव द्धिरेतिं सत एव सद्भिः संबन्ध इति व्यातिविरोधाना- सतः सत्सवन््रः संभवतीव्यथः २०२ घु ° ठी०--मस्तु सतः सद्धिः सबन्धः प्रहृते तु किमायातमिति तचाऽऽह-- सती हि साऽस्य पटस्य ष्टा तथेव सन्तः पठतन्तवोऽपि 9 तथा तेश्वास्य कथं पटस्य (4 [भ संबन्धिता स्यादसतो बेदेतत्‌ २०३ सती हीति संबन्धिनोः सर्वस्य प्रत्यक्षत्वात्कथं तान्पामसतः संबन्धः इत्यथः २०३

= _-[_____________~__~__~____[-__[[_[`[_`[__[[[`[`[__~_~_~~_~~_~~_~-~-~~]ब]बब- ~~~

१मर९तयाच |

[२ तृतीयोऽध्यायः ] संक्षेपशारीरकम्‌ ७२५

अ० टी०~-सतोये संबन्धः सर्वत्र दृष्टो सदसतोरसतोर्वेतिनियममेव प्रकटयति- सती हीति अस्य पटस्य प्रयक्षगोचरस्य सतो या सत्ता सा सती हि दृष्टा नासती सत्ता पटे समवायसंबन्धिनी दृष्तय्थैः तथेव पदतन्तवः पदस्याऽऽश्रयमूतास्तन्तवोऽपि सन्त एव दृष्टा नासन्तः तथचिवंदृष्टनियमविरोधे सव्यसतस्वदभिमतस्य ॒पटस्यास्य

= {, „_ ,

ते; स्वसत्ता स्वसमवायिभिः संबन्धिता कथं स्यदेतदद निरूपयेति योजना २०३ सु° टी ०--मा मूत्सत्तया तन्तुभिश्चास्य संबन्धः किं तत इषि वेत्तत्राऽऽह- [क स्वकारणस्तन्तुक्षरवमस्य स्वसत्तया चन्वय एव जन्म तवेष्टभेवं सति जन्म तस्य * शक्यते वण्यितं पटस्य २०४॥ स्वकारणेरिति तत्पंबन्ध एषास्य जन्मेति त्वद्भिप्रेतज निलक्षणािद्धि- रेव दोष हत्यर्थः २०४ अ० द|०--तह्यसतो जन्मनिरक्तिरेवान्या भविष्यतीति चेन त्वयेतोऽन्यस्यानद्गी- कारादित्याह--स्वकारणे रिति निगदव्यास्यातं पयम्‌ २०४ सु° टी ०--ननु परस्यासच्वैऽपि तन्तुसत्तयो; सत्वात्सबन्धाविरःध दति नेत्याह-- तदन्वयासागसतः कथं स्या- द्र सदृन्व्‌ चदन्वयो ह्यसदन्वयाय , न्ध्ययःं सता समर्थ हि वन्ध्यया त- भसा ^> (9 सुरः समन्वेति कदाचिदच्र २०५ तदन्वयादिति ह्यसत्सता सहन्वयाय समथं मित्यन्वयः संबन्धस्य द्याभयलत्वाद्सतश्वाऽऽभ्रयत्वायोगान्न संबन्धः सिध्यतीव्यर्थः २०५ अ० टी०--ननु नायन्तमसत्का्यै तु प्रागसत्तादशस्य कारणादिना संबन्धः स्यादिति चेनेयाह--तदन्वयादिति तेन सत्तादिनाऽन्वयाजन्माख्यातप्रागसतः काये- स्यासत्वावस्थायां तदन्वयः कथं स्याद्मागस्य कार्यस्य वन्ध्यासुतादेरविरेषादियथैः आक्षिप्तमेवा्मुपपादयति- नहीत्यादिना सता सदान्वयायासन समथमिखन्वयः सते स्वजन्मनः प्रागिसः २०५

५७२९ दीकाघ्रयसमेत- [ ततीयोऽन्यरयः }

छर ठी° अश्तु तहि कारणसंबन्धयोग्यतेव निरिति चेत्तच्ाऽऽह- च्‌ रिंविदन्यदसता वदितुं पटवस्तुनोऽ् शकनीयमितः + > जार्गशब्दवास्यमन्‌वयतया = तदयुक्तभवमसदुद्धवनम्‌ २०६ नच किंचिदिति सदसताः क्रवित्कदाचित्संबन्धद्शने सत्थसंतस्त- द्योग्यता कठ्प्या चास्री क्रापि हष्ट हत्यर्थः फठितमाह--तदयु- क्तमिति २०६ अ० टी०-कारणसक्तसमवायाखकारान्तरं जन्मलक्षणं स्यादित्याशङ्कय तया तस्या- नभ्युपगमादिति दोषः प्रागुक्त इदानीं संभवति प्रकारान्तरमित्याह-न किवि- दिति असतः पटवस्तुनो जनिराब्दवाच्यमित उक्तादन्यकिचित्प्रकारान्तरमत्र वैशेषिक मतेऽनवद्यतया वदितुं न॒ शइकनीयं रक्यमित्यक्षरयोजना उन्तरक्षणसंबन्धादेरपि वुल्यन्यायत्वादियमिप्रायः उपसंहरति-- तदयुक्तमिति तत्तस्मदेवं विचायमणे सत्यसदुः्वनमयुक्तमभ्युपगन्तुमियथैः २०६ सु° टी०--कं चेवं संबन्धयोग्थतावेजंनित्वे तवापतसिद्धान्तोऽपा- त्याह-- न्‌ वाणतादपरमच्र भवा- = ननुमन्यते जनिवचोथमितः [^ ४9 (अ पे यदि वण्यते किमपि तत भषे- तस्वमतप्रहाणमालेनीकरणम्‌ २०७ चेति इतो वणिताद्न्यं जनिपदाथं मवाननुभन्यत इत्यन्वयः वर्णने स्वमतप्रहाणमेव मलिनीकरणं इूषणमित्य्थंः २०७ अ० टी०--वनु कथं प्रकारान्तरासंमवनिश्वयो विचित्रप्रक्ञवास्माणिनां कस्य चित्मरकारान्तरस्यापि स्फुरणोपपत्तेरति चेत्सत्यं तथाऽप्युक्तप्रकारात्प्रकारान्तरस्य व्वयाऽन- भ्युपगमादभ्युपगमे वाऽपसिद्धान्तप्रसङ्गत्तेव्याद--न बाणितादिति अनुपपत्यः प्रकारान्तरं म॑स्य इति चेत्त्राऽऽद-इतो यदि वण्थत इति २०७ स० दी ०-कथं स्वमतप्रहाणामवयन्राऽऽह- समवायिकारणगणेन तथा

सह्‌ सत्तया पटवस्तिह यत्‌

[ तृतीयोऽध्यायः ] संक्षेपशारीरेकप्‌ ७२७

समेवेति तष्कण्गिच्छति त- नेनिशब्दबाच्यमिति नान्यदितः २०८ समवायीति कणमजा तथेव सूतरितत्वा दित्यः २०८

अ० दी०--कुतः स्वमतप्रहाणमलिनीकरणं भमेति चेत्कणादसूत्रविरोधदेेत्यमि- र्य तस्पूत्रम्थतः पठति-सभवा विकारणेति उक्तपदार्थद्येन परवस्तु समवैतीति यत्तत्कणभुगिच्छतीत्यत माहं तज्जनिक्षब्दवाच्यमितो नान्यज्जनिराब्दवाच्यमिच्छतीतिं योजना २०८

स॒ ठी०--तर्येतदेव भवचित्याशङ््‌क्याऽऽह--

तदत्र संभवति युक्तििशा-

दुपवर्भिंतं तदतिविस्तरतः।

िंविदन्यदुवितं भवतो

पदितुं स्वपक्षमपरित्यजतः २०९

तदिति हुंषितत्वा वित्यर्थः अस्तु ततोऽन्यदेव किंचिदिति वेत्त घ्राऽऽह-- चेति आद्यक्षणसंबन्ध उत्पत्तिरिति चेन्नासतः काय॑स्याऽऽ. क्षणेन संयोगाद्यसंमवात्‌ अस्तु स्वरूपसंबन्ध इति चन्नासतो निस्व- रूपत्वात्‌ क्षणस्वरूपमाच्रस्य संबन्धत्वे कायस्यापि चतुध॑क्षणाद्य- च्छिन्नस्याऽऽयक्षणेनासता संबन्धत्वापत्तावतिव्याप्तेः जातिः संबन्धश्वेव्येकः कालोऽ मवात्‌ तत्संबन्धस्य जन्मत्वाद्‌सतश्च तद्नुप- पत्तेः कश्चाऽऽयक्षणः प्रागमावनाज्ञक्षण इति चेन्न प्रतियो गिक्षणमा- चस्य तथात्वात्‌ स्वसमानकालपदार्थप्रतियोगिकध्वंसानाधारः. क्षणः षषठक्षणा्वच्छिन्नका्यकाठीनवस्तुध्वंसानाधारदितीयादिक्षणसं- घन्धेऽतिष्यापेः आयक्षणावच्छिन्नस्य स्वपदार्थत्वे चाऽऽतमाभ्रयात्‌ तव चरमध्वं सोत्पत्तावण्यापेश्च तत्समानक्राठपदा्थध्वंसाप्रसिद्धेरिति दिक्‌ २०९

अ० टी०--तहीदमेब सूत्रोक्तं कथंचिन्मयां निवौह्यमिति चेन्नोक्तदोषस्य परिहर्तमशक्यलादित्याह--न तद्रे ति अत्रोत्त्तौ यथा संभवति तथा निरूपि. तमितयक्तं स्मारयति--युक्तिवश्चादिति प्रकारान्तराम्युपगमे चोक्तमपसिद्ान्तप्रसङ्गं सफुटयति--न क्षिं चिदिति श्वपक्षमारम्भवादमपद्यिजतो मवतोऽन्यकिचिषपर- कारान्तरं वदितुं चोचितमियन्वयः तन्मते प्रकारम्तरद्यासंभवात्‌ आरम्भवदे

५२८ टीकादयसमेत~ [ तृतीयोऽध्यायः ]

हि कारणे कारयस्यो्त्तेः प्रागसच्वमिष्टमसतश्च केनचित्कोऽपि संबन्धः संभवति संयोगसमवायौ हि संबन्धौ तौ तु भोवद्रयधर्मौ भावाभावयोरभावयोवौ क्षापि संभ- वतः तथा प्र्घार्यस्य कारणे कोऽध्यवस्थािरोषो वा कारणगतरशक्तिविरोषो वोत्पतस्यमानस्य कार्यस्य धरमेविरोषो वा कार्यप्रागभावस्तस्य सत्तादिसमवायितयाऽभिम्यक्ति“ शोतपत्तिरितिपक्षान्तरं भवद्भवेत्तश्य सवस्य सत्कार्यवाद एव समज्ञसतात्तपसिरहे स्याद रम्भवादस्यासत्कार्यगोचरस्य परियाग इति भावः २०९ सु° टी०-उपसंहरति- निरूपणायां यतोऽस्ति कथि- दुत्पा्तिशब्दा्थं इह तदीये पक्षे ततो दुर्धटनाभरसिदि- रसननेरुक्तनयेन तावत्‌ २१० निरूपणायामिति। असजनेर्या दुचंटताप्रसिद्धिः सोक्तक्रमेणित्य्थः ।॥२१०॥ अ० टी ०-तस्मादु्पचिस्वरूपस्य दुधेटल्वाचासत्कायेवादो युक्त इव्युपसंहरति-निख्ध. पणाया मिति तत उक्तनयेनासजनेः प्रसिद्धिस्तावहु्टितेति संबन्धः २१० ख॒° दी ०--द्वितीयं पक्षं दूषयति- सतोऽपि कायत्वमयुक्तमेव निरूपणे कारणरृत्यहानेः कारणन्यापूतिरत्र शक्या

सतः स्वरूपे वदितुं फलाय २११

सतोऽपौति निरूपणे क्रियमाणे सतोऽपि कार्यत्वमयुक्तं युक्तेरहित- मित्यथः कारणङ्ृत्यहानिमेव विकरणोति-नेति कायस्य ठम्ध्पास- कत्वादित्यर्थः २११॥

अ० टी०--एवमसत्काथवादवस्सत्कार्यवादोऽपि युक्तिसद इयाह--सतोऽपीति। सत्कायेपक्षे कथं कारणङृयहानिरिति चेत्तत्र वक्तम्यं कार्स्वरूपलसंपादनाथी वा सत्यपि कायेगुणवरिशेषाधानाथो वा मढनिरासाथौ वाऽमिव्यक्तयथी वा करणव्यापृतिरिति तत्र नाऽऽद्य इलयाह-न कारणव्यापतिरिति अत्र सतः खरूपे कारणन्याप्रतिः

फलाय वदितुं शक्येयन्वयः सतः पुनः सचखसंपादनासंमवात्तत्र निष्फढा कारणन्या- परतिरियथैः २११

घ. °धरिताप्र क. वग्नाप्र*

[ तृतीयोऽच्यायः ] संकषेपशारीरकम्‌ ७२९ घ° टी०--अभिष्यक्तिरूपगुणाधाना्थ मवतु कारणभ्पापार इति शदते-- गुणं क्षिपत्कारणमर्थवक्ं ठभेत चेन्ना गुणस्य भावात्‌ वेद्गुणोऽसत्करणं प्रसक्तं निरर्थकं कारणकर्मं तस्मात्‌ २१२॥ शुणमिति दूषयति-- नेति अभिव्यक्तः सत्वादिव्यर्थः। अष बाध- कमाह- चेदिति गुणश्चेदसन्नित्यर्थः २१२

अ० ठी०--दितीयं पक्षमनुवदति--गणं क्षिपद्ति ग॑णोऽपि तत्रं सन्वाऽसं नवेति विकल्याऽऽ्यं दुष्रयति--ना्रे ति सिद्धस्य संध्यवायोगादियर्थैः द्वितीयमनु वदति--नचेदृगुण इति असििन्यक्षेऽसत्कायैमतप्रवेश इति दूषणमाह--अष- व्कारणं प्रसक्तमिति एठ्तिमाह--निरर्थक मिति कारणकर्म कारण- न्यपारः २१२

सु टी ०-अनमि्यक्तिनिरासा्थस्तर्हिं कारणश्यापार इति शङ्पे- मलं निरस्पा्थवदिष्यते चे- [3 (न [ब नमोऽपि समेव निरस्य इष्टः सतोऽविनाशादस्षतोऽजनेश्च वृथा ततः कारणम पक्षं २१३ भमिति दूष यति--मटोऽ्पीति ततः किमिति चेत्तत्राऽऽह--संत इति यथाऽसतो जनिर्नास्ति तथा सतो नाश्चोऽपि नास्तीति वृथेव कारणध्यापार इव्यथः २१२ अ० ठी०--रूतीयमुथोपयति--मलं निरस्ेति रयुणाधानपञ्त्रिकस्पद्‌ षणानतिवृत्तेनोयमपि पक्षः सधुरिख॑ह-मल।ऽपीति 1 असन्नपि मलो निष्पद्य इति रेषः उभयत्र क्रमेण हेतुमाह---सतोऽविनाश्ादिति अंबरेनाश(दिति च्छेदः अजनेरिति पदं छ्यं नासतो चिद्यते भवो नामव विद्यते सतः? [भर्ग २।१६ ] इति भगवनिर्णयत्रचनादित्यः अत्रापि कारणब्यापायैयर््यं फकि-

तमियाह--त थेति २१३ ५३

किः

तृतीयोऽध्यायः ]; संक्षंपक्ञाररिकम्‌ ॥! छद

अस्मिन्मते सलु संव्यव्ारमाभ्र

मायामये किंमवि दषणमस्ति यस्मात्‌ २१६

मे) =

वेदान्तेति कुतो वाच्यमिति चेत्तत्राऽऽह--असन्मत इति २१६

अ० टी०-- ननु तवापि सचमसं वा का्ंदेरे्टव्यं तथा च. तत्रोक्तो दोषस्तवापि प्रसञ्येतेति चेनेखह--बेद्‌न्तवाषुी ति अवाच्यवे देतुमाह--इहापभरसक्तेरेति वेदान्तवदिऽस्य चोचस्याप्रसफ साधयति--अस्मिन्भत इति संत्रयवहारमात्रे देहा- सन्यवहारवद्‌्यवहार।मासे तच्छवेदकप्रमाणासिद्ध इति.यावत्‌.। अत एव मायामये सचयास- स्वाम्यामनिवेचनीयेऽक्िन्ेदान्तिमते यस्मात्किमपि दुपणं खल्वस्ति तस्मातसत्वासचप्रयुक्त- द्पणस्येहाप्रकत, तदस्मान्प्रति वाच्यमिति योज्नना २१६

(न.

सु० टा०-- मायामात्रं सवभिव्येतन्न साप्रद्रापिकमिति येन्न बह्मद्‌~ ता(भरुक्तत्वादित्याह-- ऋय 1) अ्चयवाक्यमार्प सव्यहारमानजे ~ कायं समस्तमिति नः कथर्पाबधूव ९२ [ककि क, क, सत्कयवदावेषया 1६ दष्र्‌ार (9 म, 9 मायामये भवितुमुत्सहषे षिरोधात्‌ २१७ आत्रेयवाक्यभिति पन हयुक्तमसतोऽनिष्पायःवा्सरतर प्रव ्पानथक्याद्‌- पिन्यक््यथत्वेऽप्थ विर षात्पवृत्तिनित्यत्रात्सदाऽमेऽ५ाक्तेपरप्ङ्गात्सव्यव- हारमाच्रं कामिति तहशंयति--सत्कर्येति १७ ॥. अ० ०-- कायकारणभावादेः संम्यवहारमात्रतवं ब्रहमनन्दिनाऽप्याचायण च्छन्दो ग्यमाप्ये परैरु्तदोषप्राप्यधसुक्तमियाह--अानेयव।क्यमपः ति अत्र हि सन्य- वहारमान्रत्वादि्नि वदता सदसत्काय॑पक्षदुपणेन संन्यवहारमचऋवं का५कारण।दरु्त^ते |. तत्र हि सव्यवहारलवमस्माभिरुपटन्धमिलयथः तत्र सत्कायपक्षोक्तदोषाप्र(तं॑तावदाह-- सत्का्ति मायामये सद्विलक्षणकायपृ्ष इयर्थः २१७ ॥[ सु० ८।०-असत्कायवादाक्तोऽपि देषा नास्तीव्याह- 9 धर [ कापादद्‌नसषमाश्रषद। षरा < [भि ०, विथ ९रानैरस्त. इह सव्यवहारमाने

~.~9

ग, अस्मन क, वाद्व" ।.

५७२२ ठीकाद्यसमेतं- ( तृतीयोऽध्यायः ]

वेदान्तभूमिकुशरो मुनिरजिवंश्य- स्तेनाऽऽह कायमिह सेव्यवहारमात्म्‌ २१८ काणदेति कृतो निरस्त इत्याह--संग्यवदरेति। सहसद्विलक्षण इत्यथः फटि तमाह-- वेदान्तेति २१८ अ० टी°--सक्कायैवादस्य परिणामपक्षतवात्तस्य यिवतैवादं प्रति संनिङ्ृष्टवेऽपि यदा तदाश्रयो दोषो प्राप्नोति तदा नितरामसत्का्॑पक्षाश्रयदोषप्राप्तिरियाह-- काणादेति संव्यवहारमात्रेऽसतोऽपि विलक्षणं कायादीति मायामयन्यवहार इल्थैः | येनैवं पक्षद्रथोक्तदोषाप्राततिरनिवचनीयमते तेन कारणेन वेदान्तभूमिकुशकोऽनिवंद्यो मुनि- महनन्याख्य इहास्मिन्मते क्पर्यं॑संम्यवहारमात्रं सदसद्विरक्षणं मायामयमियरेति योजना २१८ सु° टी०-ननु तद्राक्यानामप्यनेकाकारत्वात्कथं ततः सिद्धान्ता- ध्यवसाय इति चेदिवक्षितविवेकादित्याह- षठप्रपाठकनिबद्धमुदीरितं यत्‌ तत्सत्यमेव खलु सत्यस्षमाश्रयतवात्‌ अत्रेव यतुनरूवाच समुदरफेन- दृष्ठान्तपूरवकमदो व्यवहार्या २१३९ षषठेति ननु षष्ठे परिणामो ऽप्युक्त इति त्राऽऽह-- अत्रवेति १९ अ० ठी०--ब्रहमनन्दिवाक्येष्वनेकपक्षप्रतिमानात्त्न कः सिद्धान्त इति निश्वीयत इति चेनेष॒ दोषः प्रमाथनिरूपणावसंरे ऽभिहितचाद्विवतेवादस्य सिद्धान्ततनिश्वयादि- याह--षष्भरपाठके ति छन्देग्यषष्टप्रपाठकन्यास्याननिबद्धं॑यत्तन।दौरितं तत्सर्वं सलयमेव खल निशितम्‌ कुतः सलयपमाश्रयत्वासदरस्तुविषयलादित्यथैः तत्र पर- णामवादोऽषयुक्त इति सोऽपि कथं सिद्धान्त इति चेन सखाविरेष्रदित्यादिना सखय- मेव दूषितत्वाह्धोकब्यवहारद्िमात्नाश्रयणेन तदुक्तिरिति निश्चीयत इयाह--अत्रैवेति २१९ छु° ट) ०- कथमेवं निणंय इति चेत्त्राऽऽह-- पुथ विकारमुपवण्यं शनेःशनेस्त- द्टृष्टं विसज्य निकटं पारेग्रह्य तस्मात्‌

[ तृतीयोऽभ्यायः ] संक्षेपशारीरकम्‌ ७३३

सर्वं विकारमथ संव्यवहारमाज्- मदेतमेष परिरक्षति वाक्यकारः २२०॥ पवेमिति यस्मात्तदृद्टिं विसृज्य तन्निकटं विवर्तं परिगृह्य सर्वे

| ~ [ ^>

विकारं संव्यवहारमात्रं कृत्वाऽ्दतमेव परिरक्षति तस्मादेव निश्चय इत्यर्थः २२०

अ० टी°-- तहिं परिणामवादस्य तत्र विस्तरेण कथनं किमथमिति चेदद्वैतावगमं प्रति परम्परयोपयोगिलादियाह-प्वं विकारमिति बिकारं परिणामे पुपैमुपवण्य प्रतिपा शनेःशमेरनुपपचुद्धावनक्रमेण तदृदृ्ं परिणामदृ्टिं विसृज्य तस्माद्िकारातपार- णामलक्षणान्निकटं विवतैदनं परिगृह्याथानन्तरं स्वै॑विकारं॒संन्यवहारमात्रं परमार्थ मायामयमेवेति परिशेषतः परगृह्य वाक्यकारो प्रन्थकारोऽरेतभेव परिरक्षति पाटयति तत्रैव तापथैदष्ट करोति योजना २२०

[५

सु° दी ०--तद्ध्‌ाष्यकारव चनादप्येवं निर्णीयत इत्याह-- अन्तथुणा भगवती प्रदेवतेति पत्यगुणेति भगवानपि भाष्यकारः आह स्म यत्तदिह नि्गणवस्तुवारे संगच्छते तु पुनः सगुणप्रवादे २२१ अन्तगुणेति अस्य व्याख्यानं प्रयग्गुगेति अत्यन्ताद्रेतवादे हि सदा" स्मिक्षा परदेवता प्रत्यगभिन्ना मवति नान्यथेत्यर्थः २२१ अद्वैतमेव ब्रहमनन्दिपरन्ये विवक्षितं परिणामादीयेतत्तद्वाष्यङृद्‌्र वेडाचाय॑वचनादवसी-

यत ईयाह-अन्तगंशो ति परदेवता सदाख्या “सदेव सेम्यदमप्र मासीत्‌! [छ ०६।२।१| इवयत्रोक्ता सा परदेवताऽन्तगणाऽन्तःखरूपगुणेति सखरूपमेवात्र विवक्षते धर्मः अन्तगुण* यस्य व्यास्या प्रयम्युणेति प्रयगाल्येयर्थः मगवतति तद्विशेषणं तस्या ईक्षणाद सन्यवहारे स्वातन्ब्यये।तनार्थम्‌ भगवान्सर्वशञ भाष्यकारो नन्दिकृतम्न्थभाष्यकारो द्रवि- डाचारयोऽन्तयणा भगवत परदेवतेति यदाह स्म तदिह निगणवस्तुरादे संगच्छते संगतं भवति तु पुनः सगुणप्रवाद इति योजना परदेवतायाः प्रयक्तखाभिधानमसन्ताद्ध-

तमत एव संगतं भवति नान्पत्रेसथैः २२१

७४ ठीकाद्रथसमेत- तृतीयोऽ्यायः |

सु० टी०--इतश्च संग्यवहारमात्रं कार्य तथा दि किं भिन्नयोः. कार्यकास्णमाव, उताभमिन्नयो सच नाऽऽय इत्याह- खलु कारणका्थंसतमन्बयो भवति जातुविदन्र. विभिन्नयोः किमिह सागरसद्यसमाश्रयो भवति कारणकाय्तमन्वयः २२२

खल्विति तथा सति सिन्धुसह्ययोरपि काकारणमावः स्यादि म्यथंः २९२॥

अ० ०- पि भिनयोंः कथकारणमावोऽभिन्नयोर्वेति विकदपासहतादपि माया मयलं कायवदिरियाह--न खल्विति. द्र भ्पामू सागरसद्यसमश्रयः कारणकायैः- समन्वयः कि भवतीति योजना २२२

सु° टी०-नापि द्वितीय इत्याह-- तथाऽयममिनसमाश्रयो भवितुमत्तहतेऽनिवीक्षणात्‌ नहि घटो विदधाति घटं कर्चि- न्न पटः पटामित्थमनक्षणात्‌ २२३

चेति | अभेदे कायकारणत्वादशनादित्यिथः तदेवाऽऽह~-न दीति २९३ अ०८।०-न तथेति अनमिववीक्षणमेव छुटयति--न हि घट इति॥२२३॥ सु टी --किं के कुर्बक्रारणमुताकुवङिति विकत्प्याऽऽ्यं दूषयति- कु्पत्कारणपक्षमाश्चितवतः कुवैच कुवत्छतं तत्क तथाविधान्यरृतमिव्येषाऽनवस्था भवेत्‌ कुपैदरूपमकायमिष्टामिति चेभित्यं जगजापतां न्व्यिमा जनि वा विरषाविरहदितत्समस्तं जगत्‌ ॥२२४॥

[३तृतीयोऽध्याय्‌ संसेप्शारीर्कम्‌ 1 ७३५

कर्वदिति अनवस्थानाल्छुरवत्कारणपक्षोऽनाश्रवणीय "एवेत्यर्थः छुवं- दूपमकायेमतो नानवस्थति चेदेवं सति कायस्य नित्यमुर्पत्तिरदुत्पत्ति्वां स्यादृविशेषादित्याह- कुरवदरुपमिति २२४

-अ० दीऽ--किं चै कारणमपि कषर्वदकुर्व्रा वुरवैवेत्तदाऽनवस्था दुष्परिदहेरयाह-- कुर्वेत्कारण मिति 1 पीक्षमाश्रितवत इत्येपाऽनवध्या भवेदिति सेबन्धः अनवस्थामु- पपादयति- कुर्वचचेति वुर्वस्यापि कायैत्वात्तदपि कुर्वता शतमिति वक्तव्यं॑तदप्य- न्येन कुबतेयेवंमनवस्था दुरवस्येय्थः कुतरदरपस्याकार्यलानानवस्येति शङ्कते-- कुवद्रूपमका्यमिति जस्िन्यक्षे कार्थैकारणमावन्यवस्येति दूपयति--नित्य- मिति जगत्कार्यं सदेव जयेत कारणस्य सदेव कुधदरुपवादियथे; यदि कुवैयपि करणे विंध्माने कदाचित्कार्य॑न॒ जायते तदैतत्सम॑स्त जमत्सर्वमेव कार्य निं मां जनि वा नेव कदाऽपि जयेत विशेषविरहाद्विरोपदेतभावादियर्थः २२४

ख० टी ०--द्वितीये वाह _ ¢ न, „ह, सव सर्वसमुद्धवाय धटतं कुवत चंत्कारण ह्यसिमिन्कचिदस्ति कस्यचिदपि व्यापारवैत्ता यतः तस्माकतारणका्यतादि सकलं मायामयं तखतो नाऽऽसीदस्ि भविष्यतीति सकलं चेतन्यशेषं जगत्‌ # सवैमिति तथा सर्यानियमेन सर्वतः स्वं जायेत क्रविदपि कर्ये कस्याचिद्‌पि कारणस्य व्यापारामावादित्यर्थः तेनायं कारणकाय- त्वादिमा पिक एवेत्याह-तस्मदिति विचारासहव्वात्तत्तलोहपीतोद्‌कन्धा- येन चेतन्यमात्ररशेष जगदित्य्थः २२५ अ० 2०--कुवेतकारणमियायं कल्पं निरस्याकुत्कारणमिति द्वितीयं निराकरोति-- सर्वमिति कारणं कुर्द्रूपं चेन्न भवेत्तदा प्रसुत्तवदवस्थानस्य स्ैबस्तुष्यविशेषातस्व सवैसमात्समुद्धेन्न वा किमपीवयत्राप्यव्यवस्था दुष्परिहरतय्थः अतिप्रसङ्गापादने हेतुमाह- यस्मिन्निति अस्मिनरकुपैत्कारणमितिपक्षे यस्मदेवं विचार्यमाणे काथकारण- भाचव्यवस्था प्रमाणयुक्तिसहा ठम्यते तस्मादज्ञानकल्ितमेव सवैमिति परेशेषतः

सिद्धमितयुपसंहरति- तस्मादिति मायामयलमेव विशदयति--तस्वत इति प्रतीयमानस्य परमार्थतः कालत्रयेऽपि सतःसत्ताक्चनलमेव मायामयतमिय्थः

~~~

ग. षं महत्‌

७१९६ शोकाद्ैयसमेतं~ [३तृतीयोऽध्यायः]

तहिं किं शुभ्यावसौनमेवेदं सकलं जगने्याह --इति स्कलमिति शिष्यत इति शोषश्वेतभ्यंप्रत्यग्नह्मात्मकं रोषः कीलत्रयसतव॑वपिऽवंधियस्य तत्सकलं जगवैतन्याय्थक्ता- छत्रयेऽपि जंगननोमं कापि सदियथः २२५ सु° ठी ०--नन्बकुवेतोऽपि शक्तस्य कारणध्वान्नाऽ्यवस्थेति चेत्त- घ्राऽऽह- सकलंशक्तिविकक्पनंयाऽन्वये सकटशर्वयविकल्पनयाऽन्वयः सफलशकयविकल्पनयाऽन्वये सकरशफिविकत्पनयाऽन्वयः २२६ इति परस्परतेश्रयता यदा वद्‌ कथं जगतः परमाथता यदि पुनर्जंगतोऽपरमार्थता प्रममस्ति पदं परमात्मनः २२७ सकडेति द्वाभ्याम्‌ कार्यनियमसिद्धौ कारणस्य शक्तेनियमसिद्धिस्ष- स्षिद्धौ कार्यनियमसिद्धिरिति परस्पराधयत्वान्न ताखिकं कायंमि- स्यथः ततः किं तत्राऽऽह-यदि पुनरेति जगतो भृषाव्वेऽरेतं सिद्ध- मित्यर्थः २२६-२२७ अ० टी०--कुवैषकारणमिति पक्षे सवै ॒सत्रैस्माजयितयतिप्रसङ्गदोपं उक्तः नोपपद्यते शक्तिवज्ञादकुकतोऽपि काथैतेचित्येपपत्तेसतः कुतो म(यामयलखनिधौर इति चेत्कश्िद्ूयात्तं प्रयाह-सकलक्ञक्ती ति अयमधैः- शक्तिरहं रशक्यनिरूप्याऽतः दाक्यनियमे सिद्धे सति शक्तिनियमसिद्धिः अवुैतपक्षे चास्य कारणस्यास्मिननेव शक्ति. रिति नियमासिद्धेः शक्तिनियभाधीनः शक्यनियमो वक्तव्यस्तथा स्यात्परस्पराश्रयतेति एषाऽक्षरयोजना-सकङ्स्य कारणज।तस्य॒ शक्तेविकलमनयाऽस्य कारणस्याक्िन्कार्ये शक्तिरिति कल्पनयाऽन्वये सति सकटस्य कार्यैजातस्यस्येदं कायेमिति विकर्पनयाऽन्वयः सिध्यति सकठङक्यविकस्पनयेति सुगमम्‌ शक्तिविकट्पनाऽपि शक्यविकत्पनार्धीनिय्धः २२६ अ० टौ०--अतः प्रागुक्तं मायामयत्वमेव जगतः परिशिष्परत इयाद--इति परस्परेति सवैस्य जगतो परमार्थत तत्ससगैस्यामावात्परमास्मनो विशयुद्धिः सिद्धेयाह- यदि पुनरिति। परमं विशुद्धं परमा्मनः पदं स्वरूपमस्ति परमामिति देषः ॥२२५७॥

( तृतीयोऽभ्यायः ] संक्षेपशारीरकम्‌ 1 ७३५७

सु टी ०--एवमाविद्यकत्वं जगतः प्रसाध्य परपक्षं वृशयति- चिच्छक्तिः परमेश्वरस्य विमला चेतन्यमेवोचपते स्येवास्य जडा परा भगवतः शक्तिस्त्वविधोच्पते संसगांच मिथस्तयोर्भगवतः शक्त्योजंगजायतेऽ- सच्छवत्या सविकारया भगवतशिच्छक्तिरुदिच्यते॥२२८॥

चिष्छक्तिरेति सत्या चिच्छक्तिरसत्या वा विद्याशक्तिस्तदुमयसंसगा- गदुत्पत्तिरित्यर्थः। नन्वविकारायाश्चिच्छक्तेः कथं कारणत्वं तवाऽष्ट- असच्छक्येति उद्रिच्यते सविकारा कियते तत्र दहेतुः-सविकारयति यथा स्वरूपेणोष्णो बद्धिरनुष्णे लोहादाबौषण्यं संपादृपति तथेव्यथंः २२८

अ० टी०--शक्तेरपि कसितत्वोपपादनेन सशक्तेकं ब्रह्मणः स्वरूपमिति स्वमतम - थौदुक्तमन्ये तु शक्तिमेव ब्रह्म वस्तुत इति वदन्तीयाह--चिच्छक्ति!रेति परमेश्वरस्येका चिद्रूपा शक्तिरपरा जडामिका शक्तिरपि शक्तिद्वयमस्ति तत्र चैतन्य मेव चिच्छक्तिरुच्यते सा विमढोत्प्यादिमटरहिता स्वरूपमूता सदैवाम्यमिचारात्‌ तथाऽस्य परमेश्वरस्यापरा जडा शक्तियौ सा व्वभिोच्यते सा चानृृतस्येयथास्पिद्धा तग्रोरक्तयोभेगरतः शक्योर्मिथः संसगात्तादाम्याध्यासाञ्जगजायते कथं जायत इति तदाह-अक्ष च्छत्५ ति अनित्यया जडस्मिकयाऽविदयाशक्या। सविकारं प्रपु्रया योगाचिच्छक्तिरुद्विव्यते शक्तिमत्परमामस्वरूपादुदरेकं कायोकारत्वमापन्ना भवति सवि-

{~

कारजक्.क्तेयेगाचिच्छक्तिजगदात्ना वितत एतदेव जगञ्जन्मयथः २२८

स॒ टी०-अनुवदति-

इत्येवं कथयन्ति केचिदपरे भ्रद्धावस्तसुन कस्यां चिद्धुवि संमतं विदुषां नष्टं तु भ्रुम्यन्तरे केमे।पास्तिविधानशूमिषु तथा तत्संमतं निगुण

त्वे तत्परेदवाक्यविषये त्वालोचिते नेष्यत २२९

इयेवमिति तत्र बोषं संमावयति-श्रद्वाखव इति तकि सर्वथा व्याञ्य- मेव नेत्थाह-तदुनरिति कथं तहि भद्धामावभिष्ुक्तं तत्रा ऽऽदह-नेष्टमिति

लोच्यते ९३

७.८ टीकाद्रवसमेत- { २३ तृतीयोऽध्यायः ]

कु तध्संमतं तत्ताऽसह-कर्मेति अविचारदृक्ायामिष्टमिव्यर्थः कुत्र नेष्टं तघ्राऽऽह-- निगुण इति अनिच्छाहेतुमहृ- तत्परेति २२९

अ० 2/० -- अस्योत्तरपयेन संबन्धं घटयति --इव्येव पिति भद्धाटव इति यथाश्रुते सृष्टयादौ निरूढश्रद्वा इयथः अयमपि पक्षः कचिदुपयुञ्यते न॒ सर्वत्रेति प्रकृतेऽप्यासंगतिमाह--तव्पुनरिति \ संमतं क्त वाम संमतमिवयपेश्ायां तद्विभञ्य कथग्रति --कमति तथा यथोक्तं तपू्गक्तविदुषां संमतं कर्मादौ परिणामद्ेराश्रयणा- दियथेः बेद्वाक्यविषये वेदान्तवाक्यगम्ये तु निर्गुणे तचे विवर्बादद्टबाश्रयणेनाऽ5, खोचिते विचारिते तनेष्यते तत्परेतिवेदवाक्यविरेषणेन वेद।न्तव(क्थानामन्यपरवशङ्का पराक्रियते वेदान्तवाक्येरनन्यथा सिद्धेनिर्गुणे तख आलोच्यमाने न॒शक्तेशक्तेमद्भ(वस्यं बरह्मणि कट्यनावकाश इत्यथः २२९

सु° दी०--अ!ठोचनमेव दृशंयति--

मूतामृतंतदुत्थटिङ्गपुरुषव्यामिथफूता चिति-

।पपरापर्वकनेतिनेतिवचनपध्वस्तसरवदया

सपण परमे सुखे परिहताशेषाशिवे शाश्वते

सत्ये शुद्धमहिश्नि तापिनि प्रे भुम्न्यक्षरे तिष्ठति ॥२३०॥

मूतमू्तेति चिति स्वखूपमप्यविद्यावकशाद्वह्मणो भिन्नेव शक्तिरिव

)वकरप्यमान। मूत्र तठेज्गाध्यासास्पदं नेतिनेतीत्यादि्भिस्तु नेरस्ता- खलद्रृता सता निदुःखपणानन्दश्चु द्ध बह्मालमनेवावरिष्यत इति क्र तदा शाक्तेशाक्तेमद्धाव इत्यर्थः २२०

ठ०--ननु चैतन्यलक्षणा शक्तिः परिणामदृ्टावप्यङ्गीहृता चेक तर्हिं तस्या त्ितेद्टवप्यमारस्तस्या भिष्यावानुपपततेर््यत आह--मूर्तामरतेति प्रथिन्यते जेरक्षणे भूतत्रयममूतं वाखवाकाशाःमकं मृतदरयं ताभ्यां मृतंमूतैमृतराशिम्पामुत्धलि- ्गत्मा पुरषो व(सनामयलिङ्ख्रीरा्मा तेषु व्यामिश्रमृता तादात्म्याध्वासमापन्ना तदनुप्र- वेशेन जीवभावमापननेतियावत्‌ एवंन्िधा या चितिः सा वस्तुतो ब्रहैव सत्युपाधिवशाद्र- हणो निने शक्तिरिव विमम्यमाना यदा वीप्सापृतरकनेतिनेतिव्ेदान्तवाक्येन प्रधवस्तसर्ष- या निरप्तसर्वोपानिभेवति तदा संपूरणैयादिविशेषितेऽक्षर तिष्ठतीति योजना संपूर्णे परम इति सुखविशेपगे अपरेच्छि्निःयसुखसरूप इत्यथः परिहतं नित्यनिवृत्तमशे- पमोपमवियतःकय॑र्ं यद्षिसस्मज्छश्वते नििकरिऽत एव सवे नियसद्ुवे शद्र-

----------

ग. श्टेषे चि?।

( \ तृतीयोऽध्यायः ] संक्षेपकशारीरकम्‌ ७३९

मदिश्नि निरोक्षमह्ववति तापिनि व्यापनशीरे वस्तुपर्च्छेदराहितयेन निरङकाध्या- तिमतीति यावत्‌ परे व्याप्यधरमतंसगीरिते नामादिम्यः परतर स्थिते मृक्नि ब्रहमण्यकषर क्षरणरहित इत्यथैः तथाचाविदयावस्थायामेव शक्तिरक्तिमद्धावीम्यवहारो विययाऽवि- यायां निवृत्तायां कोऽपि व्यवहारोऽतधिच्छक्तेरात्घरूपताद्ियावस्थायामप्यामतन्मात्र- तयाऽवस्थानाारेणामधमकत्वे तदयोगात्सलया नित्या कूटस्यैवाऽऽमवितिस्तस्याः परिणाम- प्रतीतिर्भम, एवेति भावः २३०

सु° टा°--जगल्मकाशञकानिरूपणा्पि तस्य॒ मापामयलामित्याह- जयन्महिम्ना जगतरसिदि- नं चिन्महिम्नाऽपि जगत्मकषिद्धिः प्रमाणाजगतः प्रिद्धि- स्ततोऽस्य मायामयताप्रसिद्धिः २३१ जादिति स्वतज्ितः प्रमाणान्तराद्वा.वस्तुसि द्धिखितयमपीह नास्ती- व्यधेः २३१ अ० टी °--घुनरपि द्वैतमिथ्यात्वं युकयन्तरेणाऽऽह--जगन्मदिश्ेति जगत्फः पिद्धिजेगतो निष्पत्तिः प्रतीतिश्च विवक्षिता २३१ ॥. सु० टी०--चरिततयामावेऽपि हेतूनाह- नडत्वहेतोनं जगन्महिम्ना चिन्महिन्नाः तदसङ्कभावात्‌ च्‌ भमापात्तदक[रकतवा स्तस्य जाञ्यादजडा नेनेश्वः २३२ जडत्रेति चेति प्रमाणस्याकारकत्वेन जडविषयसं विदुत्पादकत्वा-

स्मवात्‌ संविडुत्पद्यते कृतस्य जडल्वेनासंविच्वात्सं विरे चाज- न्यत्वादिव्य्थः ॥.२३२२॥

अ० टी०-उक्तेषु पक्ष त्रिष्यपि जगतः सिद्धयसंभवे कमणः हेतृनाह--जडष्व- इता रिति स्वमहिम्ना जगतः प्रसिद्धौ जडतव्याहतिः स्यात्तशरा चेतनासेतनमेदम्यव्‌-

श. कृ, जयन्छ” क, जडस्य

५४० टीकाद्यसप्रेत-- [ तृतीयोऽध्यायः ]

हारः प्रमाणप्रमेयादिग्यवहारश्च टुप्येतेति भावः तदसङ्गभावादिति तस्याश्वितोऽसङ्ग- व्वाजडाजडयोः संबन्धासंभवादियथैः तदकारकलादिति तस्य प्रमाणस्य जडविषय- संविदुत्पादकत्वासभवादिव्यथैः यदि प्रमाणेन संबिक्रियेत तदा सा संविदेव मवती- लयाह- ङ्त स्थ ङ्य। दिति यत्काय तनडमिति नियमस्य पटादाववधृतस्याभङ्गादि- यर्थः अजडा चेसंवित्तदा सा नोपयत एवाऽऽमवदियाह-अजडः जनेश्चे ति॥२२२॥

सु० ठी<-नन्वात्मस्वमावेनेव जगत्सेत्स्यतीत्याशङ्कय किमात्माना- त्मनोस्तादात्म्यं सबन्धः सिवा सयोभोऽय बा समवाय इति विकतट्प्य नाऽऽय इत्याह--

संकरे नापि संयुतिस्तयो- नं चास्ति तदवत्समवायरंभवः [अक [^ तते[ [च्चत्वसमन्वय भ्रात प्रतीयते काचन मृलंगतिः॥ २३६३ छ० री ०--न सकर इति। जडा जडयोर्बिरुद्ध योजलदहनयोरिव तादा- दम्यानुपपत्तरिव्यथंः द्वितीय हइत्याह- नपीति सयोगस्य गुणस्य निर्गुणे चेतन्येऽसं मवा दित्यर्थः, तुतीये व्वाह--न चपीति। आन्तर्याचितो ब्येषु जडेषु समवायानुपपत्तेःरव्यथः अस्तु निरूप्यनिङूपकमावा- देवान्तःकरणस्कर!न्तेवां मास्यमासकत्वमिति चेन्नेत्याह--अत इति निहप्यनिरूपकस्वस्य मुल संबन्धं विनाऽयागान्निर्विकारवितोऽन्तःकरण- संक्रमानुपपत्तश्वेत्पथेः २६३ अ० टी०--इदानीं प्रमाणात्सविदुर्ति नियसिद्धां वा संविदमद्गीकृयापि तस्या जडउन सह संबन्धानिरूपणात्तदधाना जगव्मसिद्धिरियाह-न संकर इति संकरस्ता- दस्म्यं तयोज॑डाजडयोः स्वभावविरोधात्तमःप्रकाशवत्तादास्यं संभवतौयथैः संयुतिः सयोगः सोऽप्यनयोन युक्तः संविदोऽदरव्यत्वात्‌ द्रभ्ययोरव संयोग इति नियमात्‌ द्रव्यते वाऽस्या रूपदिरसंयोगाद्ुपायिद्धप्रसङ्ग इयथः तदरत्संयोगासंमववत्समवायसंभ- योऽपि चास्तीय्थः ! चित आ्मसमवेतत्वाभ्षियेषु तदसंभवादियर्ः व्िषयविषयि- भावरदिः संबन्धान्तरस्य सचान जडासिदधिरेति चेन मूढसंबन्धामवि तदयोगादियभि- त्रयाऽऽह-ततो नेति २३३ छ° टी ०--अस्तु योग्यतेव ग्रूलसंबन्ध इति चेत्तत्राऽऽह-- योग्यतामा्रनिषन्धनो भर

जड(त्मनोरत्र विवक्िपोऽन्वयः

[३ तुतीयोऽभ्यायः ] संक्षेपन्लारीरकम्‌ ५४१.

तदा हि तस्या अनशायरूपतः सदाऽऽत्मनः स्थादनपायसंसृतिः २३४

योग्यतेति कुतो मवेदिति वचेत्तवाऽऽह--तदा हीति) अनपाय- रूपतो नित्यत्वादित्र्थः तब्नश्च मुक्त्यमावः स्यादिति मावः॥ २२४॥ अ० टी ०-दृदयदौनयोविंषयविष पिःवयोग्यतारूपो मूरसंबन्धोऽस्तीति चेन्मैव सनि- मक्षप्रसङ्गायोग्यताया यावद्स्तुभाविवेनाविच्छेदादिलयाह-न योग्यतेति विवक्षितोऽ- न्वयो विषयविषयिभावः तस्या योग्यतायाः स्पष्टमन्यत्‌ २३४ क्ष

सु० दी०--तवापि सबन्धस्य दूनिरूपत्वा विशषासमपञ्चासिद्धिस्तु-

स्यति चेत्तत्राऽऽह-- 3. = 4 अता वियन्मृख्यमद्‌ जनगज्जड [3 9, ~ चदात्मन्‌(ऽस्पव केवत इष्यताम्‌ 9 1 = अनायावयापटकहवृतात्मन- ४९ पयः स्तदापलश्यत्वममुष्य कल्पते २३५ अत इति पुर्वोक्तानुपपत्तेरित्यर्थः जडउस्याज्ञातचिद्विवतंत्वेन मिथ्या तादास्यादुपल ग्धिरिति हठादिष्यतामित्यथंः २६५ अ० टी०--दृब्ददपयोः संबन्धस्यानुभवसिद्धतात्तद पहृवायोगात्कोऽपि संबन्धो वक्तव्य इति चेत्तत्राऽऽध्यासिकसंबन्धात्तसप्रतीतिरविदामय्येगेयाह-ततो वियदिति ततः परिरेषाद्दः परोक्षापरेक्षासकं वियन्मुखमाकाश्ञादिजगञ्जडं सभैमस्थैव चिदात्मने! विवतैः स्वाविदयावश्चान्मिध्यातादःत्यरक्षणोऽध्यासो इरयो; संबन्ध इष्यताम्‌ अवियावस्था- यामेवोपठम्यमानलादुक्तसेबन्धस्याध्यासात्मतमित्यमिप्रेय चिदासानं विरिनष्ि--अना- द्य विद्ये ति ययेवमाध्यासिकः संबन्धो दृशा इद्यस्याम्युपगम्यते तदाऽपुष्य दृर्यस्योपक- भ्यत्वं कल्पते घटत इति योजना २३५ सु० टी०--कथं पुनः प्रमाणफलमूता परिच्छिन्ना नश्वरी संविव्‌- विद्याभ्रयो जगदयिष्ठानं वा स्यादिति चेन्न कूटस्थत्वास्सेविद्‌ हत्याह- (व > भेत > स' वं। च्दतदभावतद[यजन्म- थि वक नाशादय। खट्‌ मानबटन लभ्याः

१, "पायेरू?। ग. "्पापिसंः। क. तो ख. ध, कल्प्यते

७४२ ` दींकाद्रयसमेत~ तृतीयोऽन्यायः }

ह्यस्ति मानमिह्‌ फिचन तयदस्षा धरमस्वरूपविषयींकरणे समर्थम्‌ २३६

संप्रित्तिभेदेति हि संविदो जन्मनाक्षादि प्रमाणाल्सिध्यति तस्याः स्व प्रकाशशत्वादित्यनित्यबु द्धिवृच्य विवेक्ादेव' तस्या जन्मधी रित्यथंः एतदुपपादयति- हति २६६

अ० टी०--ननु प्रमाणफलमूतायाः संविदः प्रतिविषयव्यक्तिभियमानायाः क्षणध्वं* तिन्या उत्प्यादिधर्मबयाः कथमविधावच्ं जडश्रमास्पदत्वं वेति चेन्नायं दोषः कूटस्थ. लवा्संविद इयह-षवित्ती ति पूवां स्पष्टाथम्‌ ह्यस्ति मानमिहेति अयमर्ः- तावत्संविद्वेदादयः संबिदा ग्राह्य; ख्ब्रत्तेः स्वविषयत्वानुपपत्तेः संवेदनस्य फरूपत्वाः कठश्रयध्वानुपपत्तश्च नापि प्रमाणान्तरप्संवेदनस्योपपच्यादिसिद्धिः मानान्तरमपि जडं चेन तेनाजडसंविद्धम॑ग्रहः अजडं चेत्समववास्रदीपयोखि परस्सनपेक्षतवाद्विषयविषयि- त्वासंमवः तस्म।दयदस्य संवेदनस्य धमैस्रूपविषयीकरणे समथ तदहि किंचिदपि मानं ह्यस्तीति सिद्धं तत्रोत््यादिप्रतिमासस्तुसन्ति्रिनाशञभेदधमेकवुद्धविमेकङृत एवेति २३६

सु° टौ०-कथं तर्हि प्रमाणजन्यत्वप्रतीतिः सवेद इति तत्राऽऽह-

[कः

9 तस्मान्न मानफटता [नरूपा।वकस्प सवेदनस्व धटतेऽविषयत्वह्तोः एवं मानफलसिद्धि समन्वयेन सिद्धिर्जडस्य जगतो कदाचिदस्ति #॥ २३७॥ तस्मादिति बु [दवुत्तर्जन्यत्वात्तदुपाधिकी चेतन्ये जन्यत्व धीरित्यर्थः निरुपाधिकस्य मानफटव्वे कों दोष इति तच्राऽऽह--अविषये विति 4 केवटस्य मानफटत्वग्राहकप्रमाणामावादित्यथः अस्तु ताहि सोपाधि- कस्य मानफलस्य प्रपश्चावमासकत्वमिति चेत्तत्राऽऽ्--एं चेति। परेष्टमानफल मूतज्ञानविषयत्वेन या जडस्य सिद्धिरबुद्धोधनं सा नास्ति संबन्धानिरूपणा दित्यर्थः २३५ अ० टी०-- ननु कूटस्था चेत्संवित्तदिं कथं तस्या मानफटल्मिति चेत्सल्यं नात्ति. खतः तुपाधिवशादुपचर्थते मानफट्लं संविद इलयमिप्रेयाऽऽह--तस्मान्ने ति +

क, प्रस्य

तृतीयोऽध्यायः सेक्षेपकशारीरकम्‌ ५४९

मविषयहेतोः स्वते। विषयरहितत्वादिष्यथः अथवा विषयत्वाभवेन जन्माधसिद्धेरिय्थः 1 जन्मादौ प्रमाणामावस्योक्ततवात्सं्रिदो प्रमणविेयतवं संभवति तथाऽपि प्रमाणाधीन- धीडत्तिम्यापतविषयावच्छेदेनाभिग्यक्यपेक्षया फठ्वमुपचर्यत इति भावः तस्मास्संविदः कूटस्थत्वान्न मानफटतया संवित्प्रकार्यं जडमिति सिद्धमथमाह--एवमिति एवं संबिदः कूटस्थतेन मानफट्तवं॒वस्तुत इति स्थिते सति मानफठखूपा या सिद्विस्तया समन्वयेन संबन्धेन जडस्य जगतः सिद्धिः कदाचिदपि नास्तीति योजना २३७

छु०° टी ०-कथं तहिं जगस्तिद्धिरिति चेतत्राऽऽह- ˆ इतरेतराध्यस्तनमस्वनयो- . रुभयोरतो हणदशोरनिशम्‌ अपरस्परष्यतिकरानुभवा- दिह शुक्तिकारजतविभमवत्‌ २३८

इतरेते। आध्यासिकसंबन्धादेव संविदो जडसाधकत्वं दश्यस्य हग- पिद्याका्ंसवा वियः अपरस्परभ्यतिकरोऽन्योन्थाध्यासः सोऽतुमृयते घटः स्फुरतीति यथेदं रजतमितीत्यर्थः २३८

अ० ठी०-तथा चाध्याससंबन्धादेव संविदो जडसाधकत्वमिति सिद्धमियाह-- इतरेतरेति दृष्टदययोः परष्राध्यासे घटः सुरतीसयनुमव एव॒ मानमियाह-- अपरस्परेति तस्मादगवियाकलितवेन दृद्यस्य दृदयभ्यस्तादृट्सोऽपि सत्राध्यासा- दूद्दयश्पुरणमुपपभमिति तातयाथः २३८

सु० टी०--तद्यासनोऽप्यध्यासाच्छन्यवादाज्ञङायां प्र्वोक्तमेव परि- हारं स्मारयकि--

संसिद्धा सविलाप्तमोहविषये वस्तुन्यपिष्ठानगी-

न।ऽऽधरेऽध्यसनस्य वस्तुनि ततोऽस्थाने महान्हभमः।

केषां चिन्महतामनूनतमर्ं पाण्डत्यगर्वादय-

मन्योन्पाध्पसने निरास्पदमिदं शून्यं जगस्स्यादिति २३९

संसिद्धेति व्याख्यातम्‌ २३२

ख, घ, श्तं नि॑न्धमात्राश्रया३न्यो°

७४४ छीकाद्रयसमेतं~- [ तत्तीयोऽध्यर्यः }

अ० टी ०--इतरेतराध्यासमुपश्रुय दून्यवादप्रातिं कश्चिद्यदि चोदयेत्तदा तं प्रतिं प्रथमाध्यायोक्तमेव स्मारयेत्समाधानमियमिप्रय॒तत्रोक्तमेवेह पठति-संसिद्धेति

निमैन्धमाचाश्रयादियस्य स्यानेऽत्र पाण्डियगत्रौदमिति पाठः २३९ ¢

सु० टी०-ननु गृदादिहष्ठान्तैः परिणामस्योक्तत्वारकथं विवताभि- धानमिति वचेत्तत्राऽऽह--

कृपणमध्यमपक्रथियां नृणां मतिविलास्विधानितयं क्रमात्‌ परिणतिरबहुजीवतमसिता

परमपि तमःपरिकत्पना २४०

कृपणेति। बुद्धि दिलासप्रकारज्यमिव्‌ं कमाद्धिकारिणामित्युक्तं द्वितीये तच पणीनां मध्ये कृपणस्य बह्मपरिणामो जगदिति, मध्यप्रस्य तु बह्यविवर्तो जगदिति, अज्ञानिनस्तु बहवो जीवाः सन्तीति, परिपक्र- धियस्त्वह मव युमृष्षुरन्ये मदज्ञानकलि्पिताः; परमात्माभ्रयविषयं चतम इति २४०

अ० टी०--इतश्च नास्मन्मते शुन्यताप्रसङ्गापादनावसर इति वक्तुमाह-करृ पणेति इतरेतराध्यासे शून्यताप्रप्ति मन्यते कपणधीमेन्दयुद्धिरिति यावत्‌ यस्तु समस्त- कारणतया परस्य सखं निधिय तत्खरूपं जिज्ञासते मध्यमघ्रीः विवतेपन्षेऽपि यो व्यवहारसंकरं शङ्कमानोऽद्रेत एवाभिनिविष्टमतिर्भवति पक्धीः एतेषां त्रिविधानां मतिविरासविधात्रितयं करमाहुद्धिविरासत।रतम्पक्रमेण परिणयादिकल्पना्ञाल्चे क्रियत इति योजना तत्र कृपणधियं प्रति नाध्यास उपन्यसनीयः पिं तु परिणामकलपनया दैतं बोधनीयम्‌ यस्तु मध्यमधीस्तं प्रयप्यास एवोपन्यसनीयः तदिदमुच्यत-- जीवतमस्वितेति जीवा बहवस्तमसिनश्वेति ग्यत्रहारव्यवस्थोपपादनीया परमपुंसि तमःपाश्कलपनेति धियं प्रति ब्रह्मण्येवाधियाकसितः सर्वोऽपि जीविश्वरभेदस्तदाश्रयश्च व्यवहारतद्छवस्था ब्रह्मवियोप्पत्तौ घवियाबाधान द्वैतटेशस्याप्यवस्थानमिति काऽपि ग्यवस्थेति प्रतिपा्यतेऽतः प्रतिप(दनक्रमापरिज्ञानादेव शून्यताद्विदोद्धाटनमिति भवः २४०

री०--किमन्न क्रमे प्रमाणमिति तत्राऽऽह--

[> [१ [+ श्रातवचास्घ मुनस्मरणानि इयविशारदगरीरपि सवशः

{२ तृतीयोऽध्यायः ] संक्षेपश्ञारीरकम्‌ ४७४५

जचयमपेक्ष्य विधाजितयं विना

हि षटामुपयान्ति कदाचन २४१ ृतिवचांसीति शरुतिस्यत्याचायंवचसां सामञ्नस्यान्यथानुपपत्तिमूलोऽवं क्रम इत्यथः २४१ अ० टी०-तह्यैयं प्रतिपादनक्रमः किमु इतिचेच्छतिस्मृतिवचसां समज्ञस्या- न्यथानुपपत्तिूठ इसाह --श्रुतिव चासी ति दवितीयाध्याय एवायं शोको व्याख्यातो दृष्ित्रयनिबन्धना व्यवस्था तत्रोपपादितेति नेह पुनय॑यते २४१ सु° टी०-एवमधिकारिमेद्‌ नानाजीववाद्ापत्तिरिति चेत्तक्राऽऽह- पुरुषमेकमपेक्ष्य भरूमिका- त्रितयमस्ति पुरोदितमेष तत्‌ सदनुस्तारवशादखिलश्रुति- स्मृतिवचांसि वयं घटामहे २४२ परुषमिति। आसां हष्टीन मेकपुरुषसंबन्धित्वेनेव तत्प्रतिपत्तौ संगतिनं मिन्नपुरुषगामिनीभिहशिभिरिप्युक्तत्वात्तथैव शरुतिस्मृतिवचसां साम- आस्यं नान्यथेत्यर्थः २४२ अ० टी०-नचाऽऽसां दृष्टीनां विरुद्धार्थ्वेन भिनपुरुषनिष्ठत्वदिकस्यां वस्तुप्रतिपत्तौ मिथः संगतिरिति शङ्कनीयमासमिकपुरुषसंबनधित्वस्य पूतरमुपपादितववादिव्याह-- पुरुषमेकमिति तदनुसारवशादिति एकषुरुषवर्तिद्िभेदक्रमानुरोधादखिलश्रतिस्मृति- वचांसि सामञ्जस्येन वयं घटयामहे प्रतिपादयामो तु भिननपुरुषगतामिदैष्टिभिरतो नकोऽपि विरोध इत्यथः २४२ सु° टी०--ननु श्र्यादीनि दुश्ाचितयानुसारेण प्रत्तानीति कुतो गम्यत इति तत्राऽऽह-- परिणतिं विवतेदशादयं स्थितमनुकमतः श्रतिशासने अनुशशाप्त मनिभरवरः सुधीः पुरुषवुद्धिमपेक्ष्य यथाक्रमम्‌ २४३ परिणतिं चेति श्ुतिसिद्धपरिणतिविवतदृश्ञादथानुसारेण सू्कारपवु- सरव गम्यत इत्यर्थः १४३ |

क, “भवेक्ष्य

31

५७४९६ सोकाष्यसमेते- { तृतीयोऽध्यायः ]

अ० टी०--सूत्रगतिदरोनाचायं प्रतिपादनक्रमो विवक्षित इति गम्यत ॒इष्याह-- परिणतिं चेति विवतेदशाद्वयं द्वितीयग्याख्याते श्रुतिशासने स्थितं परिणतिं विवर्तदशादयं सुधीमुनिप्रवरोऽनुक्रमतेऽनुशशासेति संबन्धः फं कता यथाक्रमं पुरुष- बुद्धिमपेक्य कृपणधीः परिणाममुदीक्षत हयादुक्तपुबुद्धिक्रमानुरेधेनेखर्थः २४३ सु० टी०-सर्बस्य बरह्मकायतवे वेद्स्यापोरुपेयत्वेन स्थापितं स्वतः प्रामाण्यं भज्येतेति शङुते-- यदि परिणतिरेषा विद्विवर्तोऽथ वा स्या- द्वति ननु तदानीं वेदशाश्े विरोधः हि खलु छतकषे पौरुषेयत्वेतो- भंवितुमटमियं नो मानता स्वपयुक्ता २४४

यदौति 4 कथं बिरोध इति तच्राऽऽह--न दीति पुरुषकृतवाक्यानां लोके स्वतः प्रामाण्यादुरशनादित्यथंः नोऽस्माकमपोरुषेयत्वहेतुका येयं स्वप्रयुक्ता मानता सा भावयितुं नाल मित्यन्वयः २४४

अ० ठी०--लदेवं दृदयस्य ब्रह्मण्पविथाविलप्तितत्वान्मिथ्याच्वे परिरुद्धमेव नियं ब्रह्मेति प्रतिपादितं तत्र परिणामदृष्टय। विवतदृष्टवा वा सव्य ब्रह्मकायैते वेदस्यापि तदन्तवै्तिताह्नह्मकायैता स्यात्‌ तत्र पौरुपेयखेन पुवतन्त्र प्रथमपादे स्थानं चेदस्य स्वतःप्रामाण्यं भग्येतेति शङ्कते--यदि पररिणतिरितिं एषा श्रुतिः वेदरचे वेदस्यपैरुरेयतशासनपरे पुवैतन्त्र इले; विरोधभेव स्फोरयति--न हीति सपो- सुषेयवतिच्छेदः अवद्यं चपेरुप्रयवमङ्गीकार्यमियाह--इयं हीति इयं मानता नोऽस्माकं वैदिकानां स्वप्रयुक्ता सतःसिद्धा नाऽऽतवाक्यत्वेनेयथः २४४

सु०टी०- मा मूच्छाघ्रान्तरस्था स्वप्रयुक्ता मानताको दोष इति सेत्तव्ाऽऽह--

कणक्रुगकनिमतिव। कल्पनीया तदानीं सुरगुरुमतमेवोपास्थमासे सिदुैः

डति निपतति चोषं वह्मणो विश्वमु्ि-

५दि भवति वेदो नित्यमायाति विश्वम्‌ २४५

कणमुगिति हि परसिद्धान्ताभ्युपगमादिवक्षितार्थसिद्धिः परतः भरामाण्य हि वेदस्य मूलमूतम।नान्तरपपेक्षतवान्नाद्रैतपत्यग्रह्मसिद्धि-

[ तृतीयोऽध्यायः ] संक्षेपश्ारीरकम्‌ ७४७

बो(्वद्वा विसंवादित्वादुन्मत्तवाकयवदुप्रामाण्यं स्यादित्यथः उपसं- हरति--इतीति। ताह वेदस्यापौरुषेयतम स्त्विति चत्तत्ाऽऽह--न चेदिति। चेदरेदस्य युषटिस्तद्रदेव विभ्वग्रटौ मानामावाह्ुतं नित्यं सत्यमायाः तीत्यर्थः २२५॥

अ० टी०--यद्यि शाघ्नयोनिसूत्राथनिरूपणेऽस्य विचारस्यावसरस्तथाऽपि तत्र कृत इह साधनाध्याये वेदस्यापि साधनववत्तदप्रामण्यं ततछरूपं व्युत्पाद्यत इति द्र्टम्यमस्तु नाम जैमिनीयतन्त्रविरोधेऽपि पिं नो हीयत इति. चेत्त्राऽऽह--कणमु- गमिमतिर्वति परतः प्रामाण्यमिति कणभृगभिमतिः सुरगुर्वृहस्पतिस्तन्मतं चाव\- कशाल्नम्‌ तद्धि केनचिनिमित्तेन बृहस्पतिना प्रणीतमिति मेत्रोपनिषदयश्नातं द्दयते पुराणेषु अतः सुरगुरुमतं चावौकदशनम्‌ तत्र वेदानामप्रमाणवं प्रतिपादितं तदे- वाप्रमाणत्वमुैरनिःशङ्कतये पास्थं. त्वया वैदिकेनापीयेवं चेयं निपतति यदि ब्रह्मणो विश्वसृष्टिरभ्युपगम्यत इति योजना अत्र विश्शन्ध वेदविषयः अत्र कण।द्मतस््ीकारे वेदस्य मृख्खेन मानान्तरवेक्षणान्न स्वारस्यनद्रतप्रयग्रहमसिद्धिः सुरगुरुमतस्वीकारे तु ्रह्मातसिद्विदरापस्तेति भावः त्तदे षपरिजि्५या. वेदरस्य॒नियत्वमाश्रीयत इति चेत्तदा द्वैतस्य सयतप्रपङ्ग इयाह--न चेद्र॒ इति न, चेद्र्मणो भश्वसु्िरयनुषङ्गः नियमकार्थं स्वतन्त्र विश्वमायाति तेन सद्र ब्रह्म स्यादिति एकमेवाद्वितीयम्‌ [ छ° २। १] इयादयवधारणासिद्धिरिय्ैः २४५

सु° दी०-एतचोद्यं परसंमत्या परिहतुमाह- ननु सदृशमिदं वश्चोयमस्मासु कस्मा- दिनिहितमुभयेषां पूव॑मीमां्कानाप्‌ अवगतिरृतमेतद्राचकवं पदाना- मवगतिरियमिष्टा नश्वरी वक्षणेन २४६ ॥. नन्विति कथं साम्यमिति चेत्तत्राऽऽ्ह--अवगतिरिति.न्ञातानां वर्णान

षाचकत्वाज्ज्ञानस्य क्षणिकत्वाद्राचकाक।रः क्षणिक. एव मवताम्र- पीत्यर्थः २४६

अ० टी--अस्य चोयस्य परिहारं परस्यासमत्‌प्रापाय वक्तु प्रतिबन्दीमाह-- ननु सहश मिति उभयेषां प्राभाकराणां माघ्चनां पूरवम॑मांसकानां वो युप्माक- मिदं चोद्यं सदरमतोऽस्मासु कस्माद्िनिहितं, प्रकषिप्तमिति योजना कथं चोयसाम्य तदाह--अषगतिक्ृतमिति पदानमेतःप्रसिद्धं वाचकत्वमवगतिकृतमवगम्यमानानां

५४८ टीकादयसमेत~ [ तृतीयोऽध्यायः ]

हि व्णीनां वाचकत्वं स्वरूपपतामिल्यवगतिकृतं बाचकत्यामिय्थः ततः किमियत साह-अ्रगतिरियमिति क्षणष्वेसिन्यवगतिशियं भवद्भिरिष्टा, अतः क्षणिकावगयव्‌- च्छिनस्य वाचकाकारस्यापि क्षणिकलमेव भवतामियथः २४६

सु° टी०"~तथाऽपि वर्णानां नित्पत्वान्नाक्तदोष इति चेत्तत्राऽऽह~ अवगतिगतमेवपिक्ष्य पु्वापरत- परतिनियममि्थ वो वेदता ब्रदराशेः क्षणिकमक्षवदित्थं वेदशा समस्तं कथमिव तदिदानीं वेदशा प्रमाणम्‌ ॥२४७॥

अवगतीति क्रमावच्छिन्नानां हि वर्णानां वाचकत्वम्‌ नित्य- विभूनां वणानां स्वतः क्रमोऽस्तीत्यवगतिपोवापयैमयक््या ऽ9वेदकत्वं वेद्राशेरुपेयम्‌ एवं चावगतिक्षणिकत्वेन वाचकस्य क्षणिकत्वात्क्थ प्रामाण्यमित्य्थः २४७

अर ठी०--इतश्च वाचकाकारस्य क्षणिकत्भियाह-अवग तिगतमिति कमा- वच्छिनानां हि वणौनां वाचकवं प्रसिद्धं क्रमश्च वणानां सरतो नात्ति निलविमुत्वस्य स्वीकारात्तस्मादवगतिगतमेव पुवौपरप्रतिनियममपेषय वणैप्रययक्रमानुरक्तं वणेक्रममपेक्षयति यावत्‌ वे युष्माकमयं हि. वेद्रशेवेदप्रन्धस्य वेदता वेदयितूता प्रमाणताभिभ- तेतियोञ्यम्‌ तथा चोपरन्धिक्रमावच्छे्स्य वाचकाकारस्य क्षणिकतवद्धिदस्य क्षणिकत्वं प्राप्तं न्‌ कायलमात्रमितिकथं भवतां पृवैमीमांसकानां तद्वेदराच्रमिदानीं प्रमाणं स्यादिति शक्कासाम्यमुक्तमुपसंहरति--क्षणिकममवदिति २४५७

सु° टी <--तथाऽपि वाक्यार्थं पुरुषवुद्धिप्रवेशामावात्स्वतः प्रामा- एयसंमव इति शद्भुते-

पुरुषमतिनिवेशो नासति वेदप्रमेये विषय इति यदीष्टा मानता स्वप्रयुक्त सदशमिदमिदानीं कारणं मानतायां

प्रमपुरुषसृषटे पेदश्षेऽप्यभीे २४८

-----~----~------------------`__`_`-__~~~शनन = कककागयकृ,

२क.ख.गररभ्यंनोवेः। २डइ. भी््म्‌।

[ तृतीयोऽध्यायः ] संक्षेपडारीरकम्‌ ७४१

पुरुषेति स्वमतस्ताम्येन परिहरति सदृशमिति अमीषटेऽस्माभिरिति शेषः २४८

अ० टी०--तत्र प्रामाण्यसमथेनप्रकारं पूरवमीमांसकः शङ्कते--पुरुषमती ति वेदप्रमेये बिषये प्रमाणान्तरागोचरे बेदेकगम्येऽयं पुरुषमतिनिवेशो नास्तीति कृता यदि वेदस्य मानता स्प्रयुक्ता निरप्तेष्टा पुरूषविवक्षाघीनं वेदप्रामाण्यं कि तु स्वतः सिद्धमेवेति यदीष्यते भवद्भिरियथैः अयं परिहारोऽस्माकमपि समान इति परिहारसाम्यं सिद्वन््याह--सद्रुशमिव्‌ मिदानी मिति वेदशाच्रे परमपुरुषसषटऽभीष्टेऽपि मानता- यामिदं कारणं सदृशम्‌. बुद्धिपूतैसुिववे हि मानान्तरपिक्षतवलक्षणमप्रामाण्यं शङ्कास्पदं कार्मलमात्रे सत ईश्वरस्य वेदमृषटरुद्धपुैकत्वाङ्गीकारातुर्यं समाधानमस्माकम- पीयथेः २४८

सु° टी०-कूथं सदहशवमिति तदाह-- हि खलु मतिपूर्वा बरह्मणः सष्टिरिष्टा निगदितुरिव सृ्टिर्ेदवियासु नित्यम्‌ भवति तु पुनरेषा तस्य निःश्वासकल्पा शतिवचनमपीदं वस्तु बक्ति स्फुटं नः २४९

हति | नन्वीक्षणपुवंकत्वश्रुतेः कथं बुद्धिपूर्वकत्वभिति तत्राऽऽह~ निगदितुरिवेति यथाऽध्यापकस्यार्थज्ञानपुर्वकरचना नास्ति तथा बह्मण दक्षण पवंकत्वं त्वर्थसृष्ेनं तु वेदसृषटेरित्याह--निःासकल्येति तच्च मान- माह --श्रुतिवचनमिति अस्य महतो मूतस्य निः्वसितमेतयदग्वेदुः [ बृह० २।४।१० ] इत्यादीत्यर्थः २४९

स० टौ°--नक्मणः सृष्टावीक्षणपूवकत्वश्रवणात्कथं बुद्धिपूर्वकत्वामाव इति चेत्त- त्राऽऽह--न हि खल्विति अथसृष्टरीक्षणपुवैकलेऽपि ब्रह्मणो वेदशृटिनै खट मति- पर्वे मूतसृष्प्रकरणेष्येवेक्षणश्रवणात्तत्र तदभ्युपगम इत्यर्थः कथं तरि बेदसृष्टरिति तदाह-- निगदितुरिति वेदवियासु निगदितुरष्यापकस्येवावुद्धपू्विका निष्यं सृष्टि भेवति ब्रह्मणश्चिदात्मनो वेदाकारेणामिन्यक्तेः प्रथमजदिरण्यगर्भवुद्धौ स्वभावतो जायत इत्यथः तुशब्दो बुद्धिपुपैकत्वशङ्काव्या्रसयथैः वेदसुटरुद्धिपुपैकवे विवदित्ं वेदेनैव तयाशचासनादियाह-पुनरेषेति तस्य ब्रह्मण एषा सृटिनिःशवासकसपा श्वसो- चछरसत्रदयुद्धिपुवं * अस्य महत भूतस्य निःश्सितमेतय्ेदः [ बृ० ४। १० ] इलादिश्रुतिवचनमपीद्‌ बेदसूष्टरयुद्धिपैवरक्षणं दस्तु नोऽस्मान्मति स्फुटमसं-

७५० टीकादयसमेतं- [ तृतीयोऽध्यायः ]

दिग्धं वक्ते अतो नास्मन्मतेऽपि पौरुषेयत्दोषप्ािर्वेदस्पेय्थः यद्य बेदविद्यासु रहण सृष्टिनिगदितुः सूष्टिखि नित्यं मतिपूवो हि खलिष्टेति संबन्धः तहिं कथ मषेति तदाह- भव च्वि ति तुशब्दो निराकृतपक्षविशेषकः पुनःशब्दो वाक्यारुका. राः पादपूरष्या्थो वा उक्तेऽ श्रुतिं प्रमाणयति--श्रुतिव चनभिति २४९

सु° दी ०-पृरषङ्रतव्वे वेदस्यार्थसंवादामवादुप्रामाण्यमिति यदुक्त. तच्राऽऽह- अपि पुरुषकमोदूतिकानन्दिाणि स्फुटमिव गमयन्ति स्वं स्वमन्यानपेक्षम्‌ विषयमिति हि दृष्टं तद्रदिष्टं तस्मा- दिह किमपि चयं वाच्यमेतद्धवद्धिः २५० अपिचेति यथा रूपादौ मानान्तरसंवादं विनाऽपि प्रवयक्षत्वादेः प्रामाण्यं बुं तथा वेदस्यापि स्यादित्यथः २५० टौ०--अथ पुरुषलुद्धपर्वकत्वं॑नाप्रामाण्यकारणं किं तु पुरुषसृष्वमात्रमिति यद्युच्येत. तन्न व्यभिचार दित्याह-- अपिचेति पुरुषकमे धमौधम्यं तत उदरूति- येषां तानि पुरुषकमँदरूतिकानि अवशिषटक्षराथैः सुगमः कम॑द्रारा पुरषमुषटवेऽपी-

द्दियाणां यथा प्रामण्याविरोधस्तथा वेदस्याप्यधिरोध)ऽतः पुरुषङृतत्वमात्रं नप्रामाण्यप्रा- पकमिन्दियषु व्यभिचारादिति भावः २५०

य° टी ०--प्रव्यक्षादिभ्यो वैषम्यं शङ्कते--

श्रुतिवचनमनेकं वक्ति तस्येक्षितृलं

मतिमदितिं ततस्तन्नेष्यते कस्य हेतोः

इति यदि मनु तन्मेव मंस्थाः कृतश्वे- स्तकटकरणदीनं बह्म नः शास्ति शाङ्धम्‌॥२५१॥

श्रुतीति अनेकश तिभ्यस्तस्ये कित्त्वं श्रूयमाणं शब्दार्थसंबन्धविषय- भपि कथ नेष्यते ततश्च वेदेऽपि मतिपर्वकत्वमित्य्धः बह्मणः क्रापि

॥-1\

सृष्टावीक्षणं नास्ति करणहीनत्वादति परिहरति- तन्मैवेति शाल्लमिति।

१ग. शह तच्छाल्नि) क, हणः च्चा

[ सेतृतीयोऽध्यायः | संक्षपश्षारीरकम्‌ ७५१

अप्राणो ह्यमनाः शुभ्रः ` [ मृण्ड० २११।२] अफणिषादो जवनो यहीता ` [ भ्वेता० ३। १९ ] इत्यादीस्यथंः ।॥ २५१

अ० टी०-ननु सामान्येनेक्षणपूकालश्रवणादरेदमृषटेरपीक्षणपूवैकलवमवरिषटमेवेति शङ्कते तिव चन मिति सोऽकामयत [ तै २।६। १) इतीक्षणमभि- धाय इदं सवमसृजत यदिदं किच [ वरु ° १। ] इ्यविरेषेण सवैसृष्टरक्षण~ पूवैकत्वस्य श्रयणात्तादृरमेवानेकं श्रेतिवचनं तस्य सामान्येनेक्षितृं वक्ति यतस्ततस्तद्रेदूसज- मपि मतिमन्मन्तिपु्ंकमिति नेष्यते कस्य हेतोः कस्माननेष्यत इत्यधेः नेयं शङ्का तक प्माणमूला किं तूलचेक्षामात्रमूटेति सिद्धान्ती तामनू्य प्रतिषिधति-इति यदीति कथं मन्तव्यमिति पूर्वपक्षी प्रच्छति-कुतश्चेदिति सृष्टौ क्रापि ब्रह्मणो नास्तीक्ष्णं प्रामाणिकं करणहीनलवात्तस्ये्युत्तरमाह--षकलकरणहीनमिति अपाणि- पादः [ श्वे० १।३। १९ ] अचक्षुष्कमश्रोत्रमवागमनः ' [ ब्०३।८।८] इयादि शाब्रे सकलकरणहीनं ब्रहम नोऽस्मा्प्रति अतस्तस्य कापि सृष्टवीक्षणम- स्तीत्यथः २५१

सु° दी०- तहि किमिद भ्रूयमाणमोक्षणमिति तत्राऽऽह

चितिगतजडशक्तेराय इष्टो विव

श्वितिनिकटनिेशाहवव्पदीपि जडोऽपि

वि

शतिशिरसि निषण्णेरीक्षणं कथ्यते त- चतु परमपदस्पापीक्षणं बुद्धिवत्तिः २५२

चितिगतेति आयो हि मायाविकारो बह्मणश्चिदामासम्याप्त उत्तर. कायाणामपि तदन्तर्ग॑तस्वेन तदाकारश्चिदामासः सवेञष्टव्यविषय इव मवतीति मायाविन उपचारादीक्षणमुच्यतेनतु करणजन्यः। सच जडोऽपि चित्संनिकर्षण तच्छा य!पन्नत्वाह्भ्दीतिरपि प्रमाणमिति भानान्तरेणाथमुपलभ्य प्रणीतत्वं वेद्स्येत्यथः ततश्च स्य सहजमपि सवेर्थं सृष्टयुपयोगीति मावः २.२॥

अ० ठी°-ननु तर्हिं तदेक्षतः [छा०६।२।३] इयादि श्रूयमाण- मैीक्षणं किमात्मकं तद्रक्तव्यं निर्विषया युक्ता कल्पयितुमिति वचेत्तत्राऽऽह-चितिग- तेति चिदातमनिष्ठपा जडास्मिकाया मायाश्क्तेरा्ो विवर्तो यो विकारः परिणामविशेष षटसतच्छूतिशिरति वेदान्तशाख्रे निषण्णैर्निष्णतिरीक्षणे कथ्यत दश्वरस्य सष्टन्यविषयमा- लोचनमुच्यत इति संबन्धः जडविवतेष्यापि जडइवात्कथमंक्षणपदामिधेयता तस्येया-

७५९ टीकाद्र यसमेतं~ [ तृतीयोऽष्यायः ]

दङ्क्याऽऽह-- विति निकटेति जडोऽपि घखरूपतश्चितिनिकटनिवेशाकचित्ययस्त- मायाकार्यतया चिदमासव्याप्त्या चितिनैकटथं चितिनिकटनिवेरस्तस्माच्चिच्छायापत्तिव- शाह्न्धदीपतिः प्रा्तप्रकार इत्यथः प्रविरीनसर्वप्रपञ्चवासनामयाज्ञानस्य प्रथमकार्येऽ- कूर इव महतो दक्षस्य सरवस्योत्तरस्य कायैस्यान्तमौवात्तदेवेश्वरस्य सवैसृजयक्षणमभिधीयते तु परमपदस्पेश्वरस्यापि जीवस्येव बुद्धिढत्तरीक्षणमुप॑पयत इत्यथः २५२ टी०-अत्र वेरोषिकः शङ्कते- ननु डिव्थडवित्थपदादिव- स्सकलमेव तु सामयिकं पदम्‌ अनुमिंमीमहि पूरनिदर्शना- दनुमितिर्भैवतीति किमद्भुतम्‌ २५३ नन्विति विमतः ज॒ब्दा्थस्बन्धः सांकेतिकः शब्वार्थसंबन्धताङड़त्था- दिशब्दार्थसंबन्धव दित्यनुमीमहीव्यर्थः संमावयति-पूर्वेति २५३ अ० ठी०--तदेवं बरह्कायैतवेऽपि वेदस्य मानान्तराधीनार्थज्ञानपुवंकविरचनाभावा- दपौरषेयत्ममनयेक्षाठक्षणप्रामाण्यं पृषैतचरोक्तं॑न बाधितमपि स्थितं तत्र शब्दाथसं- बन्धस्य प्राचीनस्येदानीतनडित्थादिशब्दा्थंसंबन्धदृषटन्तेन साकेतिकत्वानुमानात्तादकूसं - बन्धोपेतपदसंहतिरूपवेदवाक्यानां पै.सपेयतवं बुद्धपूवैकललक्षणमपरिहायैमिति तार्किकश्वो- दयति-- ननु डित्थ ति सामयिकं साकितिकम्‌ व्याप्यमावे कथमनुमानप्रृत्ति- रिति चाऽऽशङ्कनीयमियाह--पूर्वनिद्शेनादिति अनुमानप्रयोगासूवेद्टदन्ता- दियथेः विमतानि वेदपदानि पुरुषरसंकेतिताथानि पद्तवा्थादिपदवदियथेः ॥२५३॥ ° टो०--दूषयति- अनादिवृद्धव्यवहारलक्षणे कथं प्रमाणे परिपन्थिनि स्थिते गवादिशब्दे समयोऽनुमास्यते उवित्थशब्ादिवदेतदुच्यताम्‌ २५४ अनादीति गवा दिशब्दानामनादिवृद्धभ्यवहारे बोधकत्वमन्यथात्वषो- धकत्व मि्येवमन्वयव्यतिरेकबायितं सफितिकत्वानुमानमिव्यर्थः कथं समयोऽनुमास्यत इत्यन्वयः २५४ अ० ° --ब्युसत्तप्रमाणनाधितमेतदनुमानमिति दृषयति-अनादिचद्धेति भयमथेः-ृदधन्यवहाराधीना हि ठोके प्रथमशब्दा्संगययिगतिः स॒ वृद्धभ्यबहा-

[ तृतीयोऽध्यायः ] सेक्षेपशारीरकय 1 ५७५४

रोऽपि पूरवतनवृद्धग्यवहारदशनकृतव्धुपस्यधीनः सेऽपि तद्वेवेसेवं वृद्धव्यवहारोऽनादि रिति सोऽनाद्विद्धग्यवहारो रक्षणं चहं यध्य॒ प्रमाणस्य शब्दान्वयव्यतिरेकरू- पस्य तदनादिवृदधन्यवहारलक्षण तस्मिन्न्वयव्यतिरेकास्ये प्रमाणे परिपन्थिनि बाधके स्थिते सत्ति गवादिशब्दे कथं समयो उवित्थशब्दादिवदनुमास्यते समयकरणास्रगेवं चद्धव्यवहारानिबन्धनायाः शब्दसामथ्यानुसारिण्या ब्यु्पत्तेः सिद्धत्वादियथः वृद्धग्यव- हारे हि शेब्दानामर्थबोधविषयं सामध्यैमन्वयव्यतिरेकाम्यामवसीयते संक्रेततः प्रथमन्यु- प्प्तौ साकेतिकशब्ददर्शनादुदृष्टन्ताभावात्‌ साम्यं तु कारणस्य कायेविपये म्यवहारत एव सिद्धमिति युक्तं शब्दाथसंबन्धम्रहस्य व्यवहारपुवैकलानुमानम्‌ विमतः दाब्दा्थसं- बन्धाधिगमो वृद्धग्यवहारनिबन्धनस्तदन्वयव्यतिरेकानुव्रिषायितात्‌ यो यद्न्वयग्यति- रेकानुविधायी तन्निबन्धनो यथेदानीतनशन्दार्थसंगयपिगतो यथा वा तन्ा्यन्वयव्पति- रेकानुविधायी पटारिस्तथा चायं तस्मात्तयेयनुमानविरोषेऽनुमास्यत इयेतदुच्यतां निरू- प्यतामियथेः सगेप्रयाङ्गीकरेऽपि सुपप्तप्रतिबुद्धवर्वंकल्पव्यवहारानुसधनि सगादौ प्रादुभैवन्तो ज्ञानकम॑तिद्धा हिरण्यगभौदयः पूर्वैवदेव व्यवहारं प्रवतेयिष्यन्तीति शरुतिस्मृती- तिहासपुराणादिप्रसिद्धतात्तदपि सकितिकतसिद्धिरेति भावः २५४

सु० टी०--ननु संकेतविषयावन्वयञ्यातिरेकावित्याञङ्क्य नेवं संकेतकतंरि प्रमाणामावादिव्याह--

सतः प्रमाणाभिमतेषु पञ्चसु परमाणमक्षादिषु किंविदीक्ष्यपे

हीह संवन्धरि तेन तस्यवः खपुष्पकत्पत्वमभावमानतः २२५

सत इति मावप्रमाणाभिमतेष्वक्षादिषु पश्चस मध्ये संबन्धं विनैक- मपि प्रमाण्मक्ष्यत इव्यमावगोचरः इत्यर्थः ।॥ २५५

अण्टी०-ननु सवैजगत्कर्वृतयेश्वरघ्य सिद्रवाच्छन्दार्थप्तवन्धस्य जगदन्तःपातिघात्त- स्यापि तक्कतनिश्वयादरदरानां व्यवहारप्रतेकल्वं तच्छृतसकेतानुरोधेन कल्यत इति चेन्न तादशीश्वरे प्रमाणामावादियाह--सतः प्रम।णेति सतः सदथेस्य सिद्धौ प्रमाणाभिम- तेष्वक्षादिषु प्रयक्षानुमानोपमानक्चन्दाथापत्तिषु पञ्चसु मध्ये धिचिदपि प्रमाणमिह संबन्ध।र शब्दाथसंकेतयित।र हीक्ष्यते एतदुक्तं भवति--प्रयक्षं तावत्तद्विषयमस्माकं नास्येव | अनुमानं पूर्श्कि तद्विषयं निराङृतमुपमानमपि दृष्टन्तामावदिव नास्तीति निश्चीयते शाष्दः पुनस्तद्विषयो ले किकस्तावन्ना्ति अगच्छदार्थसंबन्धयितुर्खोकम्यवहारगो चरेन

९५

७५४ रीकाद्रथसमेतं- { तृतीयोऽव्यायः

तद्विषयरब्दप्रमाणरचनायोमात्‌ अथौतपत्तिरपि बरद्रन्यवहारत -एवोपक्षणिति व्वदभिम- -तसंबन्धसाधिका। आगमस्वत्रानुपठन्धिपराहत इति सगौदयकाटशब्दाथसंकेतपितरि सद्भावसाधकं प्रमाणमस्तीति केवटं भवप्राहिप्रमाणाभावमात्रे प्रसयुत तदभावनिश्वाय- कमस्ति प्रमाणमिलयाह--तेन तस्यव इति। वो युष्माकं तस्य संकेतवित्तुरी- -श्वरस्य तेन परिशेषः सिद्धेनाभावमानतोऽभावास्यप्रमाणेव खयपुष्पक्रस्पतमसचरं सिद्ध- मित्यथैः \॥| २५५ "॥ सु० ठी०-ननु यथा कविदहेशे कटेवा केम विवुनुपलम्पमानमवि यटाकिकिं नासम्द्धवति तथा संङकेतयिताऽपि स्यादिति नेत्यह- ट्श पुरोपरन्धो विषयो दृश्यते (9 वु 4 यदा प्रमाणेरिह भावगोचरः 1 तदा तु तत्रानुपरन्धिकारणं

किमप्य्वादपरं हि मृग्यते २५६ परेति षवे प्रमाणान्तरेणेपठब्धो यः पदार्थस्तत्रामावादन्यद्दुपल न्थिकारणं करटप्यते तयं तथेत्यर्थः २५६ अ० टी?--नन्वस्माकं प्रमाणप्चकानुसत्तिमात्रे नेश्वराभवो निश्वीयतेऽनुपटन्ि- प्रमाणस्य सर्वैरनङ्गीकारात्तस्मादनुपठन्मात्रेण नासखनिश्चय इति चत्तत्राऽऽह-- पुरोपलब्थ इति इह व्यवहारभूमौ यदा भावगोचैरेः प्रमणेः पुरोपडन्भो विषयो द्यते तदा तु तत्र तस्िन्विपरमेऽनुपरन्धिकारणमभावादपरं किमपि मृग्यते पूत्ापठन्ध- विषये प्रमाणपञ्चकानुदयान तदसावनिश्वयः किं तु तदान तस्यामावदेवेतयुक्तं कदा- चिदभि प्रमणेनोपरुग्धस्यायन्तासच्वनिश्वयायोगादियर्थः २५६ छु° ठी ०-अस्तु प्रकृतेऽपि तथेति चेत्तत्र ऽऽह- अव्यन्तानुपटन्धवस्तुनि पुनर्यः पञचकानुद्धव- स्तस्याभ्ावनिमित्तकः पुनस्तत्रापरं कारणम्‌ अनिविच्छन्ति मनीषिणो हि शरोऽ विषाणेऽस्तितां ` तत्रादृश॑नकारणान्तरपरा हेतन्तरान्वेषिणः २५७ अत्यन्तेति ताहशस्य संकेत यितुमानान्तरानधिगतस्याद्‌शंनममावादेव तज कारणान्तरमनिच्छन्तीत्यर्थः दृष्टान्तमाहन दीति अद्रि च्छेव्‌ः २५७

क, दृष्टवा विषाणास्ति°।

[स्तती्योऽध्यायः] सं्षिपशारीरकम्‌ ७५५

अ० टी०--अलन्तानुपटव्वेऽ्थे तुः प्रमाणप्रकालुद्रयमात्रेणैव' विंषयस्याघ्यन्तासप्ल- निश्चयस्तस्य तत्र परिफन््यभावादियाह--अत्यन्तानुपलब्पेति तस्वामावनि- मित्ते इति तस्यायन्तानुपठव्धत्रस्तनोऽयन्ताभावनिमित्तकः इत्यधेः ननु तत्रास्यानुप्ररब्धो कारणान्तरं कल्पयिष्यत इति चेन रेके ताद्द्याः कल्पनाया अनुद - यादिलयाह-न हि शशेऽहष्ट तिं शरो शशमस्तके विषणेऽदृष्टेऽनुपरन्धे सतिं तत्र श्रिषणेऽस्तितां प्रयदशेनकारणपयः पन्ते हेवतराकाङूक्षिणो हि टकिका भवन्तीति. योजना शश्चमस्तके विषाणादरनमात्रेणेव, तत्र तदयन्तामाव्रनिश्चयो रोकस्येयथः |, एवमिहापि द्र्टन्यम्‌ ॥. २५७ ॥.

सु° दी ०-संबन्धकस्णस्याशक्यत्वादपि सकितिकव्वमित्याह-- िषमदुर्गमदेशसहस्रगः कथमेष नरः समयक्रियाम्‌ सकठशच्शतदर्थनिवे शिन्‌ वृद्‌ विधातुमटं स्वयमेकलः; २५८ पिषमेतिं स्ववमेकलों षिषमदुगप्रदे षहघ्रगा भूत्वा सकटष्दतद- निवेशिन) समयक्रिया विधातुं कथमलमिति संबन्धः २५८॥

अ० ट०--यद्यपश्वसेऽनुमानादिना सिध्यति तथाऽपि नः तस्य शन्दार्थसबन्ध- सेवेतकक्वं संमावनास्दमियाह--विषमदुगमे ति संकेतयितेश्वरोऽशरीरोऽम्यु- पगम्यते सराररो वा नाऽये पक्षे तस्य॒संकेतायितुत्वसिद्धिः सेक्रेतस्य॒वागादिकरण-+ साध्यलात्‌ द्विऽये छोकदृष्टसाधर्म्येण तदसंमवनिश्चयः कथमेष नरः काथकरण- संघातपरिच्छिनः पुरूष एकर एकारे सन्स्रयं विषमदुगेमदेशसहखरगो भूलता सकठश- व्दतदर्थनिवेरिन। समयक्रिम्रां विधातुमटं समथः स्याद्रद॒ लमिति योजना यथेदान- तनस्य नरस्य ॒पारिच्छिन्देकलाचच सवैशब्दाथैेकेतयितृत्ममवसीयते तयेश्वरस्पापि परिच्छिनशरीरेवस एकत्वे संकेतधेतृतवसमव इति निश्चीयत इति भावः यदि नर्‌ इलस्य. स्थाने हर इति पाठः स्यात्तदाऽपि शरीरवच्वपक्षे समाना योजना २५८

सु० टी०-यदि कावब्युहेन वाःशक्तेविशेषाद्रा ङुय।ततदुषि दं मवतीत्याह- अपि किंचेदपि प्रतिपादकं न्‌ यदा पदमस्ति जगन्मुखे

५५३ गीकाद्रयसमेतं~ [तृतीयोऽध्यायः]

अनिधाय पदेन तदा कथं समयमेष करिष्यति शंकरः २५९ अपि चेति अस्ये तिपदेनाथमुक्त्वाऽयं वाचक इति संकेतः कायः। तत्रास्य तिपदेऽपि संकेतग्रहणे पव्‌ान्तरपेक्षणादनवस्थानान्न संकेतसि- द्धि रित्यथः।। २५० अ० ठी०--अथोच्येत जगत्कतौऽनेकशरीरोपादानेन वैकदारीरलेऽपि बहुशक्तिमचेन मा सैपदार्थषु सर्वेषं व्यवहारप्रवतेक इति कल्प्यत इति तदप्यनुपपन्नमिवयाह--अपि चेति जगन्मुखे जगदुप्पत्तिसमये यदा कस्याप्यथस्य प्रतिपादकं किचिदपि पदेन ह्यस्ति तदा पदेनाथमनमिघधाय कथमेष शकरः समयं करिष्यति कथमर्फ़यथैः एतदुक्तं भवति-परस्परमतेऽपि दृष्यथवाचकतयाऽपि पिद्वनैकेन पदेन तमधमुक्छा ह्यध्येदं वाचकमिति पदान्तरस्य संकेतः कतैव्यो यथेदानीमयमसाबियदिना पदेनार्थमुलिष्य देवदत्तो डित्थ इ्यादिपदान्तरस्य संकेतः क्रियते तद्वत्‌ एतच्च जगन्युख॒ एकस्यापि पदस्य वाचकत्वादसेमाब्येवेति २५९ सु° टी ०--नन्वङ्कल्यायमिनयेना्थं प्रद््यं संकेतः ङ्ियताभितिः चेत्तदपि दु्घटमित्याह- [अनार [4 ¢, 9 आभनर्यन कररष्याते चदय समयमेतदतीव हि दुषटम्‌ हि पदार्थसहस्चविमिभिते गवि तदाऽभिनयात्समयो पयेत्‌ २६०

श~ ~

अभिनयेनेति तच्च हेतुमाह-न दीति द्रव्यगुणाद्यनेकिमिभितस्या- थस्य विरोषतोऽमिनयासंमवादित्यर्थः २६०

अ० टी०--मयप्यङ्गुल्यादिनाऽभिनयेनार्थ प्रददय॑ संकेतः क्रियतामिति चेत्तदपि दुषेटमियाह--अभिनयेनेति अयं रकरः दुवैटल्माह--न हि पदाति पदाथसहसविमिश्चिते इन्यगुणायनेकार्थसंकीर्णे गनि गोपिण्डे तदा जगन्भुखेऽभिनया- स्मयो हि भवेदिति योजना अद्गुल्यादिनाऽथं प्रदस्य शब्दप्रयेगमपत्रेण वाच्य वाचकत्वसंबन्धीविवक्षा तावन्न सिष्यद्युचायेमाणशब्दस्य दरशंनादानादिक्रियाविषयवङ्ञ- इया अपि तदा समुन्मेषादनेकपदाथैसंकराचैकविपयत्वनियमासिद्धेरिति भावः ॥२६०

१. १द्‌ नः

( तृतीयोऽध्यायः } संकषेपश्चारीरकम्‌ ५५७ ° टी०--कूषणान्क्रमाह- अपि टोकिकमानवलाश्रषा- द्पिगते विषये समयो भवेत्‌ अनुपलग्धसतसकेदेवता-

परभुतिका्यगतः समयः कृतः २६१ अपि चेति| सोऽपि संभवल्लोकिके स्यान्न वेदिकेऽनुपटब्धस्वद्पे देषतायर्थऽग्ध्नियस्याप्यसंभवादित्यथः २६१ अ० टी०--इतोऽप्यमिनयेन समयो शक्यत इययाह-अप्ि चेति अनु पलब्येति अनवगतस्वरूपदेवताप्रमृतिपु कर्ये गतः समयोऽभिनये कुतः स्यानैव स्यादियर्थः इतोऽपि शब्दाधेसबन्धसमयकत्र॑भावो निश्वःयत इव्याह--अपि चेति यदि कश्चित्समयक्रियां चकार तदा तत्कतैः स्मरणेन भवितव्यं तदभावात्तदसचं निश्चीयत इयथः-इदं पदं षट्पदं ज्ञेयम्‌ * २६१ खु° ठी ०-अस्मयंमाणकर्तकत्वाद्पि साक्रेतिकः शब्वाथंसंबन्ध हइत्ाह-- अपि करतुरनुस्मरणे भवे- यदि चकार पुमान्समयं गिराम्‌ खलु कर्तृगवुद्धिवलं बिना व्यवहतिर्भेवति ग्यवहत॑रि २६२ अपि चेति अन्यत्र तथा दुर्शनादिव्यर्थः कतरस्मरणप्रयोजकमिति चेत्तजाऽऽह-- खिति २६२ अ० टी ०--अस्मयमाणोऽपि कतोऽमृदिति कल्प्यतां को विरोध इति चेत्तत्राऽऽह- खल्विति संकेतितेष्वर्थषु यो ग्यवहती तस्मिन्या व्यवहृतिः संकेतनिबन्धनो व्यबहारः कगतमुद्धिवठं विना संकेतकर्तैविषयस्मूयवटम्बं बिना खट मवति यो यत्र सेकेतमान्ननिबन्धनो व्यवहारः तत्र संकेतयितृस्फृतिमन्तरेण नोपपद्यते प्रकृते चन सकेतयितृस्मरणमस्ति लोकस्येति जगति श्दाथंसबन्धव्यवदहारः संकेतनिबन्धन इत्यथः साकेतिके व्यवहारे संकेतयितस्पृतिपू्कलनियमः कोपरच्ध इति चेदाह--

* अव श्छोकव्यवस्था सुबोधिनीदीकानुस्रेण स्थापिता

१क, “वकल*

७थट दीकाद्रयसमेत- { तूर्तीयोऽष्यायः }}

खलु पाणिनीति पाणिनिङ्ृता संज्ञा वृद्धिरदेवच्‌ ' इ्यादिसुतरैः छता वदधधादि- संञा, पिङ्गटकृता संज्ञा धीः श्रीः लीम्‌ इत्याद्या मयरसतत्याया च, अन्योः पाणिनि- पिङ्गल्योः स्मरणं विना वबुद्धधादिष्वाकारादौ संफेवितेषु. पाणिनिपिद्गकछसंज्ञया न॒ खटु, व्यवहरन्ति व्यवहतीरः रि तु तच्छृतिपूवैकमषेलयथः यथेदं पाणिनिशसनमिदं पिङ्गर- शासनमिति तक्ृतेषु भ्न्येषु ततस्मरणपूयैकः सर्वषां व्यषहतृणामविप्रतिपनने व्यवह, टो तथेह शब्दाथसंबन्धव्यबह।र इति व्याप्तिविरुद्धं जगच्छन्दसंबन्धसंकेतयितृकस्पनमिति, भत्र; २६२ ॥. सु टी ०-एतद्व वृष्टान्तन प्रदहोयति- किन कनि [न खल पाणिनिपिङ्गठर्ज्ञया > + ^ व्यवह्रान्त तय।(; स्मरण ववंना # ^ पदपदाथपरस्परसगा्त ® क@ धवी नरममात तता जगद्गुरुः २६३२ (९ क, (५ ( [क नि ({ 9, पाणिपिङ्गलसज्ञा वृद्धिराक्व ' त्रिगुरं विद्धि मका रमर ` इत्यादिका तयेत्यर्थः निगमयति--पदपदार्थेति २६३ अ० दी °--तस्मायदपदार्थसंबन्धो नेश्वरकृत इल्युपसंपहरति--पदपदार्थति तत- स्तस्मादिति प्रथमे योज्यम्‌ निरमिमीतेति संबन्धः जगहुरः सवैपूञ्यः परमेशवये. यतो मतिमतां प्रवरः सवदा सनज्ञः ॒वृषमध्वजो भहदेवात्मा सन्कणसुगादिमुनिप्रव- राणां प्रमुरुपास्यः पुनस्तमेव वशिना ननु धरादीति ननुशब्दः किठे- लर्थ प्रथिन्यादिजगतो रचनाबसत्काभैलिङ्गसामथ्यौदिपि यावत्‌ अनुमितः कलिप- तोऽनवखण्डितरक्तिकोऽप्रतिहतज्ञानेच्छाप्रयत्नसामथ्यै एवंविध ईश्वरः कणादादिभिर्े-

क्षितः पदपदाथपरस्परसंगति निरमिमीतेति योजना इदं च. प्यं षयुपदं, हेयम्‌ # २६२ २६४.

सु०° टी०-- यदुक्तं संबन्धकतारे प्रमाणामाव इति तद्युक्तमनुमानाः स॑मवादिति शङ - मतिमतां प्रवरो वृषध्वजः कणभ्रगादिमुनिपरवरः प्रभः

# अत्रापि श्लोकव्यवस्यासुवोषिन्नुपिण

तृतीयोऽभ्यायः } संक्षेपशारोरकम्‌ 1 ७५९

ननु धरादिजगद्‌ चनावक- 9 ~ [९ दनुमितोऽनवखण्डितशक्तिकः २६४ कप्तेभतेपषेति विमतं कायं सर्वज्ञकर्ृपर्वर काद्‌ चित्कत्वाद्यतिरेक अतव दित्यन्ुमित इव्यर्थः २६४ सु* दी०--रतवुनुमानं सिद्धसाप्नत्वेन दूषयति-- [द [क „९ [4 अपि तु वद्कबाङ्मनसातगा- नुदितद्ृपतचिदेकरसास्रभोः अभवदानकटुन्दुभिनन्दना- दमतिपूवमिदं सकट जगत्‌ २६५ अपि विति वेदिकाहक्षणाद्रारा वेदैकगम्यादखसा वाड्नसयो- रप्यविषयाद्् हेतुनिधंभेकनित्यचिन्माजाविहं जगद मव दित्यर्थः कथ- मोहशस्मृिस्तचाऽऽह--प्रमोमांययेश्वरव्वमापन्नादानकदुन्दुभिवसुदेव स्तस्य नन्दनः श्रीकृष्णस्तस्मादिव्यर्थः एवमपि बुद्धिपएवंकरचनतं वेद्स्येत्याह--अमतिपूवमिति * पेक्षत [ बरु०१।२।५]इत्या- देराद्यमायाविकारस्वेन व्यास्यातत्वादिति मावः २६५ अण्टी०--यदि कायेटिङ्गसिद्धादश्वराजमद्रचनातदव्यवहारप्रवृत्ती नाभ्युपगम्येते तञ्च कर्तैकमप्रवतैकम्यवहारं॑च किमितनगदङ्गीकृतं नेसाह--अपि तु वैदिकेति वैदिको वेदैकगम्यः चाऽऽदौ वाख्बनसातिमः सेवप्रमाणाविषयश्च स॒ चा साबनुदित- लुसचिदेकरसश्च नादिता प्ता चेो्पत्तिनाश्षरहिता या चित्तदेकरसो नियकचिसदा- नन्दसरूपतश्चिच्छनब्दस्योपरक्षणवदेवंविधादानकदुन्दुभिनन्दनाद्रासुदेवादस्मत्प्भोरिदं जग- दमतिपू्॑ निःासवदिच्छाप्रयलज्ञानानादरेणाभवत्संपनमतो न॒ निरध्यक्षत्वं जगतः शङ्कनीयमित्यर्थः अत्र वैदिकग्रहणेन तार्किकाणां तटस्येश्वरानुमानं कायैटिद्गकं यतो वा इमानि [ते० ३।१। १] इव्यायभिननिमित्तत्रह्मोपादानपखेदवाक्यवाधितवि- षयम्रिति सूचितम्‌ वाङ्मनसातिगत्वविशेषणेन बिवक्षितेश्वरव्याप्तलिङ्गासिष्धिः सूषिताऽनुदितेयादिना नियज्ञानखरूपतवोक्या ज्ञानादिगुणाश्रयतया द्रभ्यवमी- श्वरस्य परष्टं॑पराृतम्‌ आनकदुन्दुमिनन्दनादियनेन वासुदेषवोक्या तस्यैव सवी- तमत्वं चयोतितम्‌ वासुदेवः सवैमिति महासा सुदुरुमः ` [ गी० १९] इति भगवद्वौतास्मरणात्‌ तस्मान तटस्ेश्वरे मानमस्तीति सिद्धमिति २६५

९९, "तो नच ख, २क. °, च०।

४६५ टौकादयसमेतं~ [ तृतीयोऽभ्यायः ]

स॒० री०--नेनुं छोकिकवाकयानां मतिपूरवंकरचनव्वशनात्तद्हश-

न्तेन वेदिकानामपि वाक्थत्वादिलिङ्केन तदनुमास्यामं इति शङ्ते-- ननु ठोकिंकथचसां नरमतिपुवैकरचना परिदृश्यत इति वैदिकवचसामनुमिनुमः वचनं श्रुतिशिरसतामपि नरधीरतरचनं वचनत्त इव ठोकिंकजननिमिंतिवचनम्‌ ॥२६६॥

नन्विति ) श्रुतिशिरसामपि रचनमिति संबन्धः २६६

अ० ठी०-युक्या निरस्तेऽपि वेदस्य पौरुषेयत्वे पुनवौक्यसलिङ्गकेनानुमानेन पौसषेयतवं शङ्कते-ननु लौ कि केति परेष्दय इयन्तं व्य्तिसद्रावप्रदशंनपरम्‌ पव्धशेषो व्याप्तस्य वचनत्वलिङ्गस्य पक्षधर्मताप्रदंनाथैः वेदोऽपि वचनास्मकः ? इति वैदिकवचसामियनेन दयोयते सिद्धे ग्याप्तिपक्षधमेवे सिद्धमनुमानं प्रयुङ- वचनं श्रतिशलिरसाभिति श्रुतिशिरसां वचनमिति पक्षसरूपनिर्देशः अत्र ्ुतिैरसां प्रणं प्रकृत्ाल्रानुरोधात्‌ श्रुतीनां वचनमिव्येतावद्िवक्षितम्‌ नरधङित्‌- रचनमिति साध्यनिर्देशः नरशब्दः पुरुषवचनः पुरषञुद्धिुवैकरचनं भवितुमरहेतीसर्थः | इवेयादि दष्टान्तपरमिति विवेकः वचनमिवेति योज्यम्‌ २६६

सु° टी०~-तथाऽपि वैदिकदाक्यानां कथिद्रक्ता सिध्यति नतु सर्वज्ञ ईश्वर इति चेत्सोऽपि पक्षधमतया सिध्यतीत्याह-- मादशजनधीरतरचनं श्रुतिवचनं

(न

भवितु क्षममिति वेदिकरचनावलमिषतः अनुमीयत इह शुलभदिति चेदिदमशुकं हि वैदिकवचसामभिभवनास्पदमनुमा ॥२६५७॥ चेति वैदिकरचनेति अतीद्दियधमाधर्मश्वरादिबोधकवेदवा- कयानामस्माहशेरशक्यरचनव्वात्द्वेनेष्यर्थः द्रूपयति-इदमञ्यममिति तन्न हेतुमाह-न हीति अनुमया श्रुतेरवाध्यतवादित्यिर्थः २६७ अश्टी०-न चानीश्वरपुरुषमादायाथौन्तरताऽत्र शङ्क्या पक्षधम॑तावखद्वेदवाक्यरचयितुः सरव्तवसर्वश्वरत्वादिसिद्धेरियाह-न माश ति सर्वाप्रकाशकतेदवाक्परचनाबलमि- तो स्चनासामथ्यदारेण मादरजनधीकृतस्चने भवितुं क्षममिति शरमृन्मदेश्वरः ुतिवाक्यस्चयिताऽनुमीयत इति चेदिति योजना धमधर्मश्वराणामतीन्दियतवात्तद्विषय-

[ तृतीयोऽध्यायः ] संदेपशारीरकम्‌ ७६१

वेदवाक्यानामस्मदादिभिरनीश्वरासभिविरचयितुमरक्यतवाञजीवविरक्षणोऽतीन्दियार्थदर्शा परमाप्तः सर्वश्वरो वेदप्रणेतेति सिध्यतीयमिध्रायः आगमवाधितविषयमिदमनुमानमिति सिद्धान्ती दृषयति--इदमञ्चुममिति दृष्टसाधर्म्येण प्रवतेमानमनुमानं नायन्तातीन्दि- यार्थबोधकस्रतन्त्रागमस्य बाधकं तत्र तस्यासामथ्यास््रद्युताऽऽगम एव ॒श्टन्तादिनियपक्षः स्वप्रतिकूढाथेवोधकानुमानस्य बाधक इयत इदमनुमानमागमबाधितमेयभिप्रायः ॥२६७॥

छ० टी ०-परत्युताऽऽगमेरेव बाधितं मतिपूतकरचनत्वानुमानमित्वाह-

बह्म स्वरय॑ु परमात्मपदस्य वेदो

निःश्वास्षकल्प इति चापरमामनन्ति

वाक्यं तदस्य मतिपूरवंकतानुमानं

सयो निरस्यति चेदपबाधितं स्यात्‌ २६८॥

ब्रहेति परमेष्ठी ब्रह्मणो ब्रह्म स्वयंभु ` [ बुह० २१६१३ | इत्यक पूर्वाक्तं चापरमामनन्तीति संबन्धः विपक्षे बाधकमाह-न चेदिति मतिपूकंकरचनत्वे वेदवाक्यं बाधितमव स्थादित्यधः २६८ ॥१

अ० टी ०--कोऽसावागमो योऽनुमानबाघक इति तमाह- बह्म स्वयं भ्विति श्रह्म स्वयमु ब्रह्मणे नमः! [ब्रु० २।६।३] श्रह्म स्वयम्बम्यानपत्‌ इति ब्रह्मपद वाच्यवेदस्यं स्वयमुत्वं॑परानधीनासखामत्रलक्षणमामनन्ति केचिच्छाखिन इति योजना वेदः परमात्मपदस्य परमात्मखरूपस्य निः्ासकल्पोऽबुद्धिपूतैकतया निःश्वासतुस्य इति चापरं वाक्यम्‌ -'अस्य महतो भूतस्य निःश्वसितम्‌ [ च्र० ९।४। १० ] इलादिकमामन- स्तीति पुनर्योजना तद्रक्यमु कवाक्यजातमस्य वेदस्य मतिपूर्वैकतानुमानं सयोऽनुमान- प्रयोगसमय एव निरस्यति बाधते नचेद्वाधेनानुमानमिदं श्रु तेवचनं तदा स्वयमपबाधितं स्यानिर्विषयं स्यादर्थान्तरासमवाच्चायुक्तमध्ययनविधिगृहतस्य्षरमात्रस्याप्यानथैक्पायोगा ~ दियथेः २६८

छ० टठी०-किं सर्वस्मिन्नपि जगति कूटस्थस्य मायामात्रेणब्घु- द्धिपरवशचषत्वादिश्रुते सत्यां ङुतस्तदेकदेशस्य वेदस्य बुद्धिपू्कतानु- मानरमित्वाह~

सजति रक्षति सहरति परभुः

सकलमेव निषिश्य नियच्छति ५६

७३२. 'सोकाद्रियसमेतं- तृतीयोऽध्यायः

अमतिपुषमिति श्रुतिशासने वद्‌ कथं मतिपुवकतानुमा २६९

सृजतीति यतो वा इमानि ` [ तेत्ति०३॥ १। ] इति योऽ- स्तरो यमयति ` [ बृह० ३५७. |] इति महतो मूतस्य निःश्वासि- तमेत द्ुग्बेदः ' [ बृह० २।४। १० ] इत्यादयुपक्रम्य अधच लोकः परश्च लोकः सर्वाणि स॒तान्यस्येवेतानि निःश्वसितानि ' [ शह ३।७। | इति शरुतिशासने सतीत्थरथः २६९ अ० टै०--न केयरं वेदसृष्टिएवश्वरस्यामतिपूवो किं तं स्ैजगससृष्टिरपि तथेवेति रोते मतमियह--प्जती ति अक्षर््वतिरोहितः कुटस्थचिद्धातोरीश्वरस्य स्वतो जगद्रचनादिव्यपरसंभवाददरैतमते चाऽऽगन्तुकस्य हेवन्तरप्ययोगात्‌ " मायां तु प्रकृतिम्‌ ` [ शे° 9। १० ] देवात्मशक्तिं स्वगुणर्निरूढम्‌ ' [शे ३] इन््ये मायाभिः पुरुरूप ईयते [ वृ ५। १९ ] इयाद्यनेकश्ुतिमिः भसयाऽ- ध्यक्षेण प्रकृतिः सूयते चराचरम्‌ ' [ भ० गी° ९।१० ] इद्यदिस्पृतिमिश्च माय- -वियान्ञानादिराब्दवाच्यस्याऽऽलाश्रयासमविपयस्य जडस्य स्लदसद्भयामनिभचन।यस्य ब्रह्मणो जगव्सष्टवादो द्वारत्वङ्गकारादज्ञानमूढफमेव जगलत्तिरेति सिद्वान्तः स्थितो वुद्धि- म्पुरुषपु्वकतं जगदवेदर्चनाया; शक्पतेऽङ्गकैमियेतससर्वममितरत्योक्तममतिपूवमिति श्रति- शासन इति अमतिरङ्गानं तपपूवेमिुदाहृतश्रतिशसन इत्यथः २६९ सु° टी०-ननु वेदस्य प्रमाणत्वायाऽऽ्तनाथमुपटभ्य रचेततवं वक्तव्य मित्याशङ्क्याऽऽह-~ ("सा आपे्कितवपरत्यये मानभावो वदस्यास्य ज्ञायत मानभवि ¢, ९. विज्ञाते सत्पापपुैत्वसिदि- [4 र? (८ 6 &, (रत्यन्यान्यापाश्रपतवप्रस्नङ्गः २७० आपतोक्तवेति 4 अ।तोक्तव्वालामाण्यं ततश्चाऽऽप्तोक्तत्व मित्यन्योन्याभ्रय" त्वमित्य्थः २७०

अ० टी ०--एषमपि वेदस्य प्रामाण्ययिवाऽश्तप्रणीतताऽङ्गीकायो अप्तप्रणीतस्या- नाप्तप्रणीतस्य वा वाक्यस्य प्रामाण्यायोगादिति चेन परस्पराश्रयघ्वद्रेदस्याऽऽततोक्ततवप्रमा. णन्वययोरियाह--आप्तो क्त्वे ति २७०

{ रेः तुर्तीयोऽच्यायःः]) सक्षेपकशायारकम्‌ ४६३.

[न 3

सु° टी०-कथ. तहिं देदवाक्यस्य. प्रामाण्यसिद्धिरतिं. चेत्स्षतः एवेत्याह-

तस्मादेषा खप्रयुक्प्माण-

भावज्ञाना पेदवियाऽयुपेया

प्रामाण्यं स्पात्छप्रयुक्तं च. तस्याः वस्तुस्थित्या ज्ञपिवन्नान्पतस्तत्‌. २७१

तस्मादिति सप्रयुक्तेति ज्ञानज्ञापकसामयीमा्ज्ञाप्यप्रामाण्यत्यथः 1.

ज्ाप्तवदुत्पात्तरपं प्रामाण्यस्य स्वत पवत्याह~-वस्तुस्वत्यात उत्प

स्यथः स्वप्रयुक्तं ज्ञानोपादृकस्तामयी माच्रजन्पं न. तु गुणादपेक्षमि- ¢

व्यथं

; २७१

अ० टी ०--तरिं कथं वेदस्य प्रामाण्यमिति चेत्तस्य स्तं एव ॒प्रामाण्यान कार-- णविक्षत्यभिप्रेयाऽऽह -तस्मादेषेति यस्मदाप्तप्रणीतवेन प्रामाण्यमन्योन्याश्रयम्रस्त- मनाप्तप्रणीतत्वे वेदस्य यस्मान निशीयते. वेदप्रमेयस्य धम॑देमानान्तयगिपयत्वादना- प्प्रणयनसेदेहोऽप्यत्र नावतरति तस्मदिषा वेदविद्या स्प्रुकतप्रमाणमावज्ञानाभ्युपेया ।; स्वपरयुक्तं प्रमाणमावज्ञानं यस्याःसा तथा ज्ञानस्वरूपग्राहकप्रमाणदेः प्रामाण्यत्रहणे प्रामा- प्यज्ञानघ्य. स्वप्रयुक्तवम्‌ तथा यदेव वेदविद्या स्फुरति तदा प्रमाणेनैव स्फुरति पुनस्तथा स्फुरणे, कारणान्तरमयेक्षत इत्यर्थः जपो प्रामाण्यखतस्ववदुप्पत्तावपि, स्वतस्वमाह--प्रामाण्यं स्यादिति तस्या वेदविद्या उत्पत्तौ प्रामाण्प. वस्तु- स्थित्या छवप्रयुक्तं स्यादित्यन्वयः प्रामाण्यस्योपत्तौ स्वप्रयुक्तयं नाम ज्ञानजनकादेव हेत।- वैसतुस्थित्योतपत्तौ स्वप्रयुक्तवं नाम. ज्ञानजनकादेव हेतोरबस्तुध्थियेत्सगतः. परामाण्यस्यो- सातिः. तथा यदैव यतों हेतोर्वेदस्वरूपामिव्यक्तेस्तदैव तत॒ एव प्रमाणवेनेवाभि- व्यक्तेन तस्य॑" प्रभोणष्वरूपघ्रसंपादनाय देत्न्तरपक्षिप्यथ; ज्ञपिवदिति परानपेक्षल- मुप्पत्तावपि तुल्यमिति, दशेयति २७१.

सु० टी ०-व्यवहूतावपि स्वतस्त्वमाह-

ज्प्पयुपर्यो यदरदेवं पवृ्ता- वस्या युक्ता मानता ख्वप्रयुक्ता

४६४ दीकाद्रयसमेतं- [ तृतीयोश्ष्यायः

वेदात्थाया बुद्धिवृततेनं दीय- | मृतपत्याऽम्यस्सं वेदे काङ्क्षतीति २७२ ्ञप्यु्त्योति ज्ञानव्यवहारसामभ्रीमात्रव्यवहार्येत्यर्थः तत्र हेतु- माह-न हीति संविद्‌ इत्युपलक्षणमितरा्थमपि नाऽऽकाङ्कतीत्यथः २७२ अ० ठी ०--न्यवहारेऽपि प्रामाण्यस्य स्वतस्वमाह--ज्ञप्तयुत्पत्योरिति प्र त्तिभिनमानस्य संविदुत्पादकत्वलक्षणो व्यापारः एव प्रमाणव्यवहारः अस्या वेदो- त्याया बुद्धवत्तेयै्रज्प्युतत्येरवं प्रदृत्तावपि मानता स्प्रयुक्तेति संबन्धः ज्प्युत्पत्ति- प्रदृततिषु सप्रयुक्ततमेव स्छुटयति- हीयमिति संविदे संवादाय २७२ प° ठटी०-तस्मात्स्वत एव वेदृप्रामाण्यसिद्धेरुद्धिपूर्वैव बेदाविस- शिरित्यपसहरति- वश्च एष्णारत्थत नामस्प ःश्वासरादप्ररख्यामत्याह वदः यत्तत्तथ्यं त्मना वर्णितिन तस्मान्मिथ्या पौरुषेयानुमानम्‌ २७३ विश्वमिति ततश्च नरशिरःशो चानुमानवदागमबाधितं वेवृस्य बद्धिप- वकलवानुमानमित्याह- तस्मादिति २७३ अ० टी०--तस्मात्छत एव वेदप्रामाण्यसिद्धरन्यथा तद्रामाण्यासंभवादबुद्धपर्वैव वेदादिमृष्टिरश्वरस्येति शरुतियुक्ति्यां युक्तमेवेक्तमिवयुपसंहरति-- विभ्वं विष्णोरिति नामरूपमिति विश्वरूपरनरदेशो वाच्यवाचकात्मकमियथेः नामरूपं विश्वं निःश्वासादि्रख्वं निःश्वासदितुल्यं विष्णोरुवितमिति यद्वेद आह तदर्णितन वत्मना तथ्यं यथा्थै नास्य बाधकमस्तीति योजना यस्मदिवं तस्मद्वदस्य बुद्धपुवैकमसृषटवानुशवुतिबाधिततवाद्‌- प्रमाणमिति सिद्धमियाह--तस्मान्मिथ्या पौरूषेयानुमानमिति २७३ सु ° टी ०-यदि परिणतिसेपेत्यादिना प्रसखितं स्वतःप्रामाण्यविते धपरिहारमुपसहरति-

परिणामविवतयोरतः परिक्टृततावपि बेदगोचरः

ग, "तवान्य^ ड, 'त्पाचान्य°

` तृतीयोऽध्यायः } सक्षेपश्ञारीरकम्‌ ४६५ चोयरवोऽपि वियते (९.२ कथितेनेव पथाऽनपेक्षितः २७४ पारेणामेति २७४ अ० टी०--प्राच्यां मीमांसायां प्रथपपादोक्तस्तःप्रामाण्योत्थविरोधपरिहारं परमप्रकृत पपसंदरति--परिणामधिवतंयोरिति निगदव्याख्याते प्यम्‌ २७४ सु° टी०--एवं प्रसङ्किकचोधं परिहृत्य तच्छपदार्थयोर्हयोपदियाभि- धेत्सया चतुर्धां विमा वृशंयति-- | उपाधिमोपाधिकमान्तरं चि- दाभासनं चित्मतिभिम्बकं चिद्धिम्बमेवं चतुरः परमथ न्विषिच्य जानीहि तदथकभाजः २७५ उपाधिमिति चतुर उपायेचिद्ामासप्रतिषिम्बरिम्बान्‌ तद्थमाजः प्तत्पदार्थं गतान्‌ २५५ अ० टी०--तदेवं का्ैकारणादिन्यवहारस्य मयामात्रतात्पागुक्तेन न्यायेन करण- चेश्वरत्वादिसमस्तविकस्परदहितं निर्विरेषस्विदानन्दमात्रं ब्रह्मेति तवदार्थो वाक्याथीन्वय- धोग्यतया स्रशोधित इदानीं तत्पदार्थे वंपदार्थे करियद्धेयं कियचोपदियमिति विवेक्तुं विभागमादोक्तस्यैव वैशदयाय-उपाधिभित्याद्ना ओपाधिकमियस्य व्यास्या--

आन्तरमिति उपाध्यन्तःप्रवि्टमुपाधिस्यत्वविशिष्टं चिदामासनं चतन्यामासमौपाधिक- मियथैः २७५

सु° टी ०-तत्पदार्थोक्तं विमागं तवं पदुर्थऽप्यतिदिशति- तथा समथ॑ऽपि चतुष्टयं तत्‌ विवेचनीयं निपुणेन श्रवा मतिश्विदाभासनगेवमस्यां विम्बं तदीयं प्रतिबिम्बकं २७६ तथा त्वमर्थं इति बुद्धि विद्ामासप्रतिविम्बबिम्बाश्चतुष्टयम्‌ २७६ अ० टी०--खपदार्थेऽपि चातुरवि्यमाह-तथा त्वमर्थेऽपी ति तदेव चतुष्टयं

~ ® _

विभजते--मतिरिति मतिरन्तःकरणमुपाधेः २७६

ख. ग, घ, ङ, भेक्षतः।

७६६ टाकाद्रयसमेत- तृतीयोऽष्यायः

ष, क्न र.

२० टी ०- तत्पदार्थगतं चतुष्टयं विवेचयति- उपाधिरज्ञानमनादिमिद्ध- मस्मिधिदाभासनमीश्वरत्वम्‌ ।' तदन्विता चिसरतिविम्बके स्या- दुदीर्यते शुद्धमिदेव बिम्बम्‌ २७७ ॥'

उपाधिरङ्ञानमिति वचिद्रदामनं विदामासनं साक्षाविन्नापिः

जडम्‌ तच्च चित्संनिधेम।यायायुत्पन्नमीश्वष्खं मवति मायप्रवृत्ति- हेतुतया तदींशनद्पत्वात्‌ आत्मामासाविविक्ता चित्तिषिम्बः स. देश्वरः शुद्धं चेतन्यमेव बिम्बमिर्प्थः २५७

अण्टी०--तत्दार्थेगतचतुषटयस्वरूपं व्रदणोति--उपापेरक्ञानमिति.। तदर्थऽ- नादिसिद्धमन्ञानमुपाधिः अस्िनुपाधौ चिदाभासनं चिद्दाभासनं साक्षाचिनापि जडं चित्संनिधिवशादुपाधिधर्मतया जातं तच्च. कारणमायागतं सदीश्वरवं चिदात्मरीश्वर- शब्दप्रवृत्तिदरारमियथः तदन्विता यथोक्ताभासाविविक्ततयेक्तोपाध्यनुगता चित्प्रतिनिम्बकं प्रतिबिम्ब ईश्वरपदवाच्यः स्यादियथैः भभासदैतुमृता छद्धचिदेव भिम्बमुक्तपरतिषिम्बपि- क्षया बिम्बभिद्युच्यत ईश्वसखाचकततदककष्यं तद्ववतीसर्थैः २७७

सु° टी०-ववंपदाथं चतुष्टय विविच्य दशयति-- उपाधिरन्तःकरणं त्वम जीवत्वमाभासनमन तद्त्‌ तदन्विता चिस्रतिविम्बमेव- मनन्वितां तामिह बिम्बमाहुः २७८ उपाधिपिति अन्तःकरणगतं चिदामासनं तदृविेकाद्रोपिततत्पार- तन््यं जीवत्वं मवति। तदविविक्ता विसरतिबिम्बो जीवः शुद्धि. द्विम्बमिस्याहूुरित्यथंः २५८ अ० टी ०~-इदानां घमथगतचतुष्टयखरूपमाह--उपाधिरन्तःकरण मिति मतिपदस्व प्रतिपदमन्तःकरणमित्नि अत्र लमरथे तद्दशवरलवदामासनं जावलमन्तःकर्‌-

तृतीयोऽध्यायः | सक्षेपक्षारीरकम्‌ } ७६७

तास्योपाधेः कार्यस्य कारणपरतच्रघाक्तद्रताभासस्यापि पारतन्ञ्याचिदत्मन्यप्यकिवेकेन पारतन््यापादनेन जीवपदप्रदृतिनिकत्ततवादन्तःकरणगतचिदाभासनं जीवत्वं भवयामासा- विवेकेन भासमाना चिघ्प्रतितरिम्बं जीवो मवतीय्थः अनन्वितामुपाधितत्स्थाभासत्दविविक्ता- कारेभ्यो विविक्तं तां चिदिह वमर्थ विम्बमाहुरध्यामत्विद इति योऽयम्‌ ॥२७८॥ खु० टी८--एवं विमागाङ्गीकारे देतापत्तिमाश्चङ्क्यान् देयोपादेयं स्वेमजते- उपाधिना साधमुपायिजन्य- मोपाधिकं सर्वेमवेहि मिथ्या 1 भागं मृषा चिलतिषिम्बकेऽपि विम्बं पुनः सत्यमशेषमेव २७९ उपाधिनेति भागमिति प्रतिचिम्बेऽपि मागस्य भृषत्वमामासश्षास्य मृषात्वाद्वशिष्टं तु चेतन्यमेवेति श्युन्यताप्रसङ्क वारयति--बिम्बमिति २५९ अ० टी०-उक्तार्थचतुष्कद्रये हेयमुपदेयं चदानं विमजते--उपाधिना साधं- मिति उप।पिजन्यमैपाधिकमिति व्याष्येयभावेन योज्यम्‌ सवैमोपाधिकमुपाधिना सारधमुपाधिसदितं मिथ्या परमार्थं इति पदार्थद्रयेऽप्यवेहि जानीहि उपाधिततस्थामासौ केनापि स्येण परमाधीविल्तस्तत्राऽऽमादयभिमानस्याज्य इटर्थः प्रतिनिम्बके तु विेषमाह- मां सुपेति चिप््रतिबिम्बकेऽपि भागमामासांशं विविक्तखं मूेदयेहीति योजना चिम्बं पुनररेषमेव सत्यमरेषं सयमेवेति वा योजना उपाधितद्धमीनास्कन्दितं चिन्मात्रमेव पदार्थद्रयेऽपि सव्यं॑तच्पदयेरक्ष्यं॑तदेवोपददेयमन्यत्सवैमनासेति ज्ञाला तत्राभिमानत्यागेन हेयमितिमावः २७९ ननु प्रतायमानस्य भिथ्याव्वेऽतिरिक्तसद्धावे करं मानमिति लोके तथा हष्टत्वादित्याह-- अप्पाजमप्पात्रगतत्वमेव- मप्पा्रगोऽप्पाजगताद्रिष्ः दिवाकरो दिष्यवतिष्ठमानो

= ®

शक्यतेऽपोहितुमिद्धतेजाः २८०

१ग, इ, दश्च

५६८ हीकाद्वयसमेतं-~ [ रे तृतीयोऽध्यायः ]

` अप्पात्रमिति अण्पाज्रगतत्वमामासपदार्थः--ने शक्यत इति अप्पा्रमपि विशिष्टातना मुषैव दिवाकरस्तु सर्वथेत्यर्थः २८० अण टी०--एतच्चोक्त चातुर्विध्यं रोकिकप्रनिम्बेष्वपि प्रसिद्धमेवेत्युदाहरणमाह--~ अषप्पान्नमिति भप्पात्रमुदकधृक्दारावादुपाध्यप्पत्रगतव्वमियाभासनमुक्तम्‌ अप्पात्र गत इति प्रतिबिम्बोक्तेः अप्पात्रगतात्परश्च दिवाक्ये दिम्यवतिष्ठमान इति ड्ुद्रािम्ब . मुच्यते शक्यत इ्ादिना तस्य सत्यत्वे शुद्धत्वं प्रतिपायतेऽ्थादवस्थान्तरं सर्व पर्वोक्तं तस्योपाधिप्रयुक्तं मिथ्याऽञुद्धं चलयक्तं भवति २८० सु° टी०-तद्रहार्टान्तिकेऽपि प्रतिपत्तक्थमिति तत्सारूप्येण प्रागु- ्मेवाऽऽह- पुर पुरस्थत्वमथां पुरस्थं पुराद्रहिः शुद्धमवस्थितं तथा परं बह्म सुसूक्ष्मयाऽभि. भिया निराकतुमशक्यमेव २८१ पुरमिति परस्थत्वमामासः शुद्धमव स्थितं परं बरह्मेत्यन्वयः ॥२८१॥ अ० टी०-उक्तदृष्टन्तवदाष्टन्तिकेऽपि प्रतिपत्तन्यमियाह--पुरमिति पुरमु- पाधिः पुरस्थलं चिदाभासनम्‌ अथो इत्यव्ययं तयेत्यर्थ पादपूरणाथैम्‌ पुरस्थमिति परतिबिम्भोक्तिः पुराद्रहिः ुद्धमिति बिम्बकथनम्‌। तस्यैव जुद्रवमुपदि परत्रायोपपादयति~ तथा परं बह्येति यथा दिव्यवतिष्ठमानो दिवाकरस्तथा पुराद्रहिरवस्थितं ञयुद्धं परं रहम सुसृक्ष्मयाऽपि धिया निराकतुमशक्यमेव समरस्य निराङृतेस्तदबधिववादित्यथैः तथा श्ुतिः--‹ पुरुषान परं किंचित्सा काष्ठा सा परा गतिः ' [ क्ठ° अ०३।११] इति २८१ टी ०--एवमुपाधीनामन्रतत्वात्त्करतं ब्रह्मणि सविशेषत्वं षेः वेति तिद्धमित्याह- स्थानतोऽप्यस्ति परस्य तस्मा- दविशेषयोगः परमा्थंरूपः स्वतः पुनदरनिरस्तमेव परस्य तत्वस्य विशेषवस्वम्‌ २८२

स्थानत इति स्वत इति निरविशेषत्वश्रतिविरोधादिव्व्थः २८२

[ तृतीयोऽध्यायः ] पंक्षिपशारीरकम्‌ ७६९

अ० टी०--तस्मानिविंशेषमेव त्रह्मतखमिति सिद्धमुपसंहरति-न स्थानतोऽ- पीति स्पष्टार्थम्‌ २८२ सु° टी ०-युश्व्यन्तरमाह-~- वकी शरतेश्च तात्प्यमखण्डरूपे कि > प्रे पुरस्तादुपपादितं चं न, न, यः तताप तस्यह्वयरूपताऽन्य- हूपान्तरं कल्पयितुं शक्पमूं २८३ श्रुतेति जन्मा दिते निर्विशेषं वस्तु लक्षितं तत्न तादपर्यमखण्ड- रूपे परमात्मन्युत्तराधिकरणणर्वेदृन्तानां निदधपितिभित्यतो ङूपास्तरं संमाव्यमित्यर्थः २८२ अ० टी०-- स्यमेवं युक्यन्तैेनिंविरेषं हेति प्रपिपयेदानीमस्मिनधिकरणे 'अ- पवदेव हि तोप्रधानत्वात्‌ ` [ ब्र० ३. १४ ] इतिसूत्रे प्राधान्येनोक्तं निविंरोष- वाक्यानां तत्परलं विवृणोति --शुतेश्चे ति अखण्डरूये निर्विरेषे परे बरह्मणि श्रुते- स्तात्पयै पुरस्तात्प्रथमाध्याय उपवर्णितं ततोऽपि समन्वयाध्यायसिद्धन्यायतोऽपि तस्य ब्रह्मण इति सुगमम्‌ यद्यपि निर्विशेष एव ब्रह्मणि सवेवेदान्तस्मन्वय इति तत्र प्राधान्येन प्रतिपादितं तथाऽपि तत्र “अन्तस्तद्रमोपदेशात्‌ [ब्र १।२० ] इयदौ सविशे- बेऽपि ब्रह्मणि वाक्यानां केषांचित्समन्वयस्योपपादनात्संविजेषं निर्विशेषं वा ब्रह्मणस्तच्व- मिति पुनःशङ्कयां तत्रेक्तं निर्विञचेषपर्वमेव हेतुमादाय निर्विंशेषत्वमिह व्युत्पाद्यत इति भवः २८३ सु° टी०- ननु द्रा सुपर्णा" [भ्वे०४1६] इति बहू स्थां प्रजायेय

[ छा०६।२।३] इति श्रतिविरोधेन कथमखण्डतात्पय।मिधानमि- व्याशङ्क्याऽऽह-

भेदश्रतिस्वन्यपरा समस्ता समस्तवेदेषु तत्पराऽसो

अतत्परा तत्परेदवाकये- विरुध्यमाना गुणवाद एव २८४

भेदश्ेतिरिति अन्थपराद्पि देवताथिकरणन्पापेन तसिद्धिः ङतो ५५

७७० दीक्ाद्रयसमेतं-~ [ ठृतीयोऽव्ययः ]

विक्त [>

नेव्यच्ाऽऽह--अतत्पेति प्रमाणाविरोधे हि देवताधिकरणन्यायो विरोधेऽपीत्यर्थः २८४ अ० टी०-- ननु सविरेषत्ववोधकश्रेतिवशात्सविशेषत्भमपि ब्रह्मणः कुतो स्यादिति चेत्तस्यास्तयसत्वामावादुपासनायथोन्तरपस्वान्मेवमियाह--मेदुश्रुतिरिति अन्यफशया अपि देवताधिकरणन्यायेन स्वाथपरत्वमपि कि स्यादियाशङ्कुबं मानान्तरविरोधान्मेव ममिदयाह--अतत्परेति २८४ सु० 2० विपरीतं गिं स्यादिति चेत्त्राऽऽह- ४9 ~ ~~ ^ (न दयथकादया वाषाभव॑रुदडा (; (क विष्यथक्षंकोचकरा भवन्ति किंतु प्रधानानुगणं यदषा- माठम्बनं तत्खलु कल्पनीयम्‌ २८५ हीति निर्विरषश्चुतीनामथवच्वेन शेषित्वात्तदृनुगुणमेतेषामालम्बनं कल्प्यं तु तहू{वकत्वमिव्यर्थः २८५ अर ठदी°-ननु सविन्ञेषवाक्येचिरोध इतरेपामपि समान इति चैेसयं तथाऽपि निरवकाशतया निर्गुणवाक्यानां स्ार्थैकपरवेन प्राबव्यान तदथमन्यथा नेतुं शक्नुयुः सवि- शेषवाक्यानीयाह-- ह्यथवादा इति विधित्वे षिलम्‌ स्पष्टाथमधेम्‌ तर्हि किमथवादा निरारम्बना एवेति नेयाह-किं तिति यदेषाम्थवादानां प्रषानानु- गुणं विध्यनुगुणं भवति तत्स्।ठम्बनं कयाऽपि वृत्त्या कद्पनीयं प्रधानविरुद्राथौ- टम्बन्मुचितमिवयर्थः २८५ खु° टी ०-अरस्मन्नथं प्ाक्तन्त्रस्थं दुष्टान्तमाह-- [^ य्‌ ककत +) यथा ह्यजक्षीरविधेः समीपे [0 (ना ^ यजतिलदः प्रकं(तिनं तत्‌ 9 द्‌ 9 प्रधननरस्कचभ्यद्पास्य स्तत ¢ = तुत्यथमासीदगुणवाद्‌ एवं २८६ यथा हीति | चेदृन्यं पकल्पयखक्लृपतावथंवाद्‌ः स्यादानर्थक्यात्प- रसामथ्यांच' [ जे० १०।८। ] इत्यन्न सूते दृशमे विचिन्तितं जति- लयवाग्बा जुहुयाद्वी घुकयवाग्वा वा ग्राम्यान्पनशुन्हिनिस्ति नाऽऽरण्या-

ख, घ, ङ, “स्य स्वमर्थ |

[ तृतीयोऽध्यायः } संक्षपश्ारीरकम्‌ ४७१

नथो खल्वाहुरनाहु तिर जतिलाश्च गवेधुकाश्रेव्यजक्षीरेण जुहुया हिति तञ किं जतिलेत्यादिविधिरनाहूतिरिति. निषेध उतोमावप्यजक्षीरस्तु- स्यथाविति संशये जतिलहोमविधेः परतयक्ष्वाननिन्द्या निवेधानुमा- नाद्विकहपे प्राप्ते सिद्धान्तितम्‌ स्यादर्वं वेदृन्यमजक्षीरविधिं प्रक. ठ्पयेत्स चदि स्यादित्यर्थस्तस्य त्त्र दुष्टत्वात्तस्यायमथवाद्‌ः स्याद्‌ न्यथा पएयोविधानदेव विकल्पसिद्धर्मिन्दात्वानिधितेश्च निषेधानर्थ- क्यात्परत्र च. क्षीरस्तुतावस्य पूर्ववाक्यस्य सामथ्यद्रक्पक्ये संमवति वाक्यभेदस्यान्याय्यतवाज्जलैरजहुयादिति विधिरनाहुति- रिति नजपि प्रश्ञस्तादपि जतिलादेः प्रस्तं क्षीरमिति पयःस्तुत्यर्थां ने प्रतिषेधक इति क्षीरविध्यसंकोचाय यथा यथाभ्रितमासःदिव्यथः. २८६

अ०. टी०--अक्सिन्र्थे पुवैतच्रसेमतिमाह--यथा हीति चयनगतेऽग्निहोग ्रूयते--“ जर्तिकयवाग्बा वा ॒जुहुयाद्गवेधुकयवाग्बा वा इति तथा अजर्षस्ण ज॒होति इति जतिल आरण्यतिटा गवेधुका आरण्यगोधुमास्तेषां यवागुमेण्डः अनजायाः क्षौरमजक्षारम्‌ अजङरब्दप्य जातिवचनलवाददोषः अत्र संशयः -- कि जपि - गवेधुकहोमवादोऽष्यजक्षीरहोम इव विधिः वि वाऽथवाद इति तत्र विधिप्रलययश्रवणाद्‌- ्िहोत्रस्य द्रव्याकाङ््षिणः श्रुतद्रन्वपरिग्रहोपपत्तरजक्षीरेण विकल्पोपपततेश्च विधिवचनो. जर्तिढादिवाद्‌ §ति प्रापय्य राद्धान्तितम्‌ “अनाहृतिर्वै जतिंलाश्च गवीधुकाश्वै्यजक्षरेण जुहोति इति जतिंलादिनिन्दापूवैकमजक्षीरविधानादजक्षौरविभेः प्राधान्यमत्रावगतम्‌ | तथा जन्तिकादेरपि होमद्रन्यलाश्रयण उत्पत्तिविशिष्टष्याजक्षीरस्य विकल्पप्रापतौ पाक्षिक- स्तद्िधिः. स्यात्त चायुक्त विकत्पाश्रयणस्यागतिकगतित्वाददृष्टदोषदुष्टलादिह निन्दा- वाददशेनात्तल्यवद्टिकसत्पाश्रयणासंमवाचच तस्माजर्तिखादिरजक्षीराग्निहोत्रहोमस्तुव्योऽथ- वादो गुणवादेनाचिहयोत्रहोमस्या ऽऽवद्यकत्वोक्या स्तुत्यथ॑त्योपपत्तेरियेषा.ऽश्वरयोजना अज- क्षीरविषेः प्रकरणितवेन प्रधानभूतस्य स्मपे यजर्तिखदेः परिकीर्तनं तयध्रा प्रधानस्या जक्षीरविधेः संकोचभयादपास्य विधिपरं निराकृ स्तुत्यं गुणवाद एवाऽऽसीनिध्वतो. बभूवेति २८६

= [9

° दी ०-तयेहाप्याश्रयणीयमिति दा्टान्तिके योजयति- एवं सत।हापि विरुध्यमानं

९. क.

वचो यद्देतपैरव॑चोभिः

७७२ टीकाहवसमेतं- [ तृतीयोऽ्यायः ]

तदस्तु गीणे यदि वा रस्यं माया भ्रसूतदयवादिमुख्यम्‌ २८७ # एवं सतीति उद्वेतश्रुतिविरुद्धानां सविश्ेषश्चुतीनां गोणत्वमित्यर्थः मन्वेकत्र मुख्यस्यान्यत्र गौणत्वं चान्न तयेति चेत्तत्राऽऽह- यदि वेति सविशेषत्वमपि सायामयमस्तीति तद्वादित्विन मुख्यं बा सव- विित्यथंः २८७ अ० टी९- तथाऽजापि सविेषवाक्यानां गुणवादेन तत्स्तुल्य्थैतल्मेव युक्तमिति दाष्टम्तिकमाह--एवं सती ति प्रधानानुरोधिनोऽथैवादा प्रधान विरोधिन इति स्यायतः सिद्धे सतीर्थः इह वेदान्तेष्वपि यदन्यथा सिद्धा्ैतया प्रधानमूतादवैतव- चोभिर्विरुष्यमानं वचोऽस्ति तद्वौणमस्तु॒गुरुवरदेन स्तुव्यथाथैवादोऽस्विति योजना नन्वेवं सविेषवाक्यानां समैथा गुणवादत्व॒उपासनाविभ्यपेक्षितविधेयाथविशेषसमप- त्वमपि तेषां स्यादिखशङ्क्य पक्षान्तरमाह--यदि वेति परस्य ब्रह्मणो माया- प्रसूतं यदट्रयं॑तद्रादिसन्सुस्यं मुख्याथेमस्तु यथाश्रुतं सविरोषत्वमपि मायामयमस्तीति तद्विषयत्वं तेषां मु्यमस्त॒ अस्मिन्पक्षे विषयभेदान्न निर्विंशेषवाक्यविरोषितेति, भवः २८७ छ° दी ०~-एतदेक प्रप्श्चयति-- कैदशरुतिः कल्पितमेव भेद-

क,

मालम्ब्य मुख्या्थवती भवित्री अत्तत्परा तत्परवाक्यभङ्ग- स्तितोऽन्यथा याति षिना निमित्तम्‌ २८८ मेदशचुतिरति चनु मुख्यत्वे बास्तवमेदमेवाऽऽलम्बतामिति नेत्याह-- खतत्परेति तथा सति तात्येपितद्वेतश्रुतिमङ्खो निर्िमित्तः प्रसज्येते. त्यथः २८८

टी०~-मेदश्ुतेरपि चेन्मुस्यमारम्बनभिष्यते तर्हिं तस्याः कथं चिद्स्तुसंस्ष- रित्वमेष्टन्यमिति चेत्तदशक्यं तत्परवाक्यविरोधादियाह--मेद्श्ुतिः कल्पितमेवेति कल्पितमेदारम्बनेमैव मुख्या्थवचे हेत्वर्थं विशेषणमतत्परेति उपास्तनादिपरलान भेद्‌- परेयथुः विपक्षे दोषमाह-- तत्परवाक्य मङ्गरित्विति त्परवाक्यस्य स्वाथपरत्य- पहार इति यावत्‌ ज्िडादिवाक्यस्येव स्वाथ पहारोऽप्यस्विति, चेनेयाद--विनः

निमित्तमिति २५८

[ ठृतीयोऽष्यायः ] संकषेपशाशीरकद ७७

छ° टी०- नलु सगुणोपासनविधिरोधितस्य सविशेषतवस्व रथं मिथ्यात्वं स्यादिति तत्राऽऽह- यदपि किंबिदुपासननिष्ठिता- दचनतः प्रतिभाति परात्मनः! सकटगन्धरसादिमये वपु- स्तदपि कल्मितभेदसमाश्रयम्‌ २८९ वदर्पैति उपासनविधिपरास्मतीयमानस्यापि तस्य॒ वस्तुपरानि्वि- होषश्रतिबाये कलट्िपितत्वमेव युक्त मित्यर्थः २८९

अ० ठी०-ननूपासनावाक्यानामुपासनानिष्ठवेनाथैवाद्त्वाभावात्तत्र श्रुतं सवि किषव्वं वस्तुधमे एवेति चेननव्याह--यदृरपीौ ति स्ेगन्धः सवरस इद्यादिविशेषणवि- शिष्ट वपुरियथः २८९

सु ° टी०--विपरतमेव कुतो नेत्शज्ञङुयाऽऽह-- खलु निगणवस्तुपरं वचः सगुणवाक्यविरोधतिमित्ततः स्वविषयादपसरारयितुं बला- दतिवदिष्ठपदान्वयमिष्यते २९०

खडिति कथं नापसारयितु मिष्यत इति चेत्तत्राऽऽह--अतिबरिष्टेति तत्परत्वादनन्योपजी वित्वाच्च निगुणवाक्यपदान्वयो बलीयान्‌ सगुण- धाक्यानि तु तच्छेषसश्ट्यादिवाक्यसिद्धसव।त्मकत्वाद्यनुवादेनोपासन- विधायकानि दुरबंछानीस्यर्थः २९०

अ० टी९--ऊुतः कलिपितमेदसमाश्रयवमिति तत्राऽऽह--न खलु निर्भुणेति स्जयमथैः--निगुणवःक्यं तावदत्यन्तं बलिष्ठमेवान्योपजीविल्वाभावात्सगुणवाक्यं॒तु तद- पक्षया दुबेलं॒निगुंणवाक्यकषेषमूतृष्टपदिवाक्यसिद्धसरवातमब्रहमस्रूपानुवदिन तद्िषयो- पासनाविधिप्र्वादत उपजीवकेन दुबैेनोपजीन्यं सबर बाधमहैतीयेषाऽक्षरयोजना। सतिबरिष्ठपदान्वये निथणवस्तुपरं वचः सगुणवाक्यविरोधनिमित्ततो खु स्वविषया- दादपसारयितुमिष्यत इति २९०

७५४ टीकाद्रयसमेत- [ तृतीयोऽध्यायः }

सु दी ०~- प्रकरणाथमुपसंहरति-- ® ९० ह्न (~ तस्माततत्परेदवाक्यगतिभिन्यायेन चाऽऽत्मपरभं कश 6 (4 ४4 रि ४८ सदवेतविवर्जितं विगलितध्वान्ते शिवं शाश्वतम्‌ पत्यरपमरूपगन्ध्रसकं तच्छब्दवाच्यं स्थितं वाक्या ०.५ [नरः भ्‌ ५1 न्वयि सरितं भगवतो विष्णोः. पदं गृह्यताम्‌ ॥२९१॥ तस्मादिति वाक्यगतिभिर्वाक्यान्वयप्रकरैः न्यायेनोपाधीनामौषा)ः धिकानां भषात्वसाधकन्पायगणेन वाङ्षाथान्वयि गद्यताभिति संबन्धः शोधितं तत्पदलक्ष्यं वस्तु दशैयत्याल्मप्रममिव्यादिना शशिवमाः नन्दरूपम्‌ अूपगन्धरसकं निधर्मकरिव्यर्थः २२१ अ० टी०--ततपदर्थशोधनप्रकरणमुपसंहरज्छेधितततदा्थल्ध्यं दशंयति-तस्पास- त्परेति वाक्यगतयो वाक्थानामथौवबोधनप्रकाराः न्यायस्वौपाधिकानामुपाधीनां भिध्यालप्रतिपादनयुक्तिः प्रयम्य प्रत।चः स्रूपमृतं तटस्थमियथैः तच्छन्दवाच्ये शबले स्थितमधिष्ठानल्रेनानुगतमिय्थः एवं यूतं विष्णोः पद॑त्वयदलक्षितं. वाक्याथा- न्वयि गृह्यतामिति योजना २९१ टी०-तच्र प्रमाणत्वेन मन््रमुदाहरति-- ढं दः शै अगाब्द्मस्परमर्पमव्यय तथाऽरसं नित्यमगन्धवच्च यत्‌ अनायनन्तं महतः परे धुवं [9 $ [^ [. निचायनीयं पदमीदशं हरेः २९२ भरब्दामिति ( नित्यमश्शब्दुं नित्यमस्पक्श मित्येवं सवत्र योज्यम्‌ महतः परमित्यन्यक्तप्राप्तौ ध्रुव पित्यविकारित्वमुच्यते निचाय्येव्यन्त्यपाद्‌- स्याथमाह~--निचायनीयमिति २९२ अ० ठी ०~--शोधिते तत्यदण्क्षये प्रमाणतेन काठकमच्वाक्यमुदाहरति--अशब्दु- मस्पर्शा मिति अशब्दमियादौ प्रतिपदं नियपदं योऽयं निलयमशब्द्‌ं नित्यमस्पश मिल्यादि अव्ययं गुणावयवापचयानीमित्तन्ययरहितं निगरणं निरवयवं चेयथैः पृवर्धो- त्तपञ्चमूततद्धमग्याृत्स्वरूपत्ने हेत्व विरेषणमनायनन्तमिति पू्वोत्तराबधिविधुरमियरथः। आदन्तविकारनिषेधदिव मध्यवततिनोऽस्तिव्रादथोऽपि विकाराः प्रतिषिद्धा वेदितव्याः महतः प्रमिति जीवद्विर्षण्यमाह मह।निति बुद्धिरुच्यते तदुपाधिको जीव इह महानिति

[ वतीयोऽध्यायः ] सक्षेपशारीरकम्‌ ७५५

विवक्ष्यते तस्मात्परम्‌ एतावयुक्तेऽपि महचात्परभव्यक्तमव्याङृतास्यं प्राप्तं तदथैमाह-- धुवमिति अविचठं परिणामीयर्थः किंबहुना सर्वाचेतनतद्रतचिद्धासक्षणं तत्वं परमात्मानं निचाय्याहमस्मीयवगम्य मृल्युमुखात्संसारवन्धनासरकपषेण मुच्यत इति मघ्राथेः ॥.२९२ सु० टी ०~--मन््ान्तरमप्याहं- भोक्ता भोज्यं पेरितारं मला सव प्रोक्तं विविधं ब्रह्म मे तत्‌। [षे (- जीवेशानो सृज्यमानं जगच [4 शुद्धं बहेत्याह वेदान्तवाक्यम्‌ २९३ भोक्ता मोज्यमिति भोक्तेति द्वितीयार्थं जीवं प्रपश्चमोभ्वरं तञि- विधं मत्वा युक्त्या विचायं बह्येवेति मे मया मन्बहशा प्रोक्तमिति। पुवाधस्यार्थमाह--नीवेशानाकिभ्युत्तरार्धेन २९३ अ० टी०--ञत्रैव श्वैताश्वतरोपमिषन्मन्रं पटति- मोक्ता मोज्यमिति भोक्तेति प्रथमा द्वितीयाथो भोक्तारं जीवं भोज्यं प्रपच्ं प्रेरितारं मला युक्तितो विचायै सर्वं त्रिविधं मे महयं ब्रह्म प्रोक्तं ब्रह्मभ्यतिरेकेण नैतश्रिविधमस्ति त्र्नैवास्तीति भोक्तमिति मच्मटशो वचनाथैः एतन्मच्राथमाह-जीवेशानाविति २९६ सु° टी०-शोधितपदाथधीरेव मुक्तसाधनमिति शिष्यामिप्रायमा- खक्ष्य निराकरोति- [अकव [9 पदाथवधिन्‌ छताथता नत मतिः परोक्षा हि पदाथगोचरा वर ^ अतो महावाक्यनिवन्धनेव धौ- कर 5} रबोधविच्छेदकेरी भदिष्यति २९४ पदाथैति छत इति चेत्त्ाऽऽह--मतिःरति यद्यपि शोधितं बह्म ्रत्यग्रपावसानं तथाऽपि युक्तेतस्तज्ज्ञानं लिङ्गादिग्यवधानास्परोक्षं नापरोक्षाज्ञाननिवर्तकमित्यथः। कुतः पुनरपरोक्षधीः स्यादिति तत्राऽऽह अत इति २५४ अ० टी०--पदार्थत्ववोधेमैव कृतार्थतां मन्वानं शिष्यं प्रति नैतावता ते कृताथैता महावाक्याथबोधमन्तरेण पदाधेद्यगतपारोक्ष्सद्रयलांशानिदतेस्तननिवृत्ति विनाऽखण्डान-

७७६ ठीका्रयेसमेतं~ | तृतीयोऽष्यायः ]

न्दानुभेवाभावेनाक्रतार्थैतादवस्थ्यादियमिपरेमाऽऽह--पदार्थबोधेनेति पदा्थगोचरा हि मतिः परोक्षा युक्तिमात्रोपनिबद्धवादिरयथैः सुर्गभेमन्यत्‌ २९४ सुख टी ०--ननु श्ुतिवाक्याद्‌पि व्युत्पन्नानां परोक्षवबुद्धिदशनात्कथ तताऽप्यपरक्षा सत्यश्ङ्क्य तस्याप् वाक्य बहुनियमापक्षत्वमाह~ स्वाध्यायधमंपठितं निजवेदशावा- वेदान्तभरूमिगतमादरपाठितं संन्यासिना परदशा गुरुणोऽपदिष्टं

साक्षान्महावचनमेष विमुक्तिहेतुः २९५

स्वध्यायेति अध्ययनविधिबोधितधमनतिक्रमेण पटठितमिव्यथः निजत्यन्तरङ्गत्वाहुक्तम्‌ आदरेति दा ५कालनेरन्तयादुरप्युपलक्षणाथम्‌। सेन्यासिनिति श्रो चियं बह्मनिष्टम्‌ [ मुण्ड० २। १२] इति श्रतेः २९५

अ० टी०-- वाक्यमपि स्वाथ बोधयतूरवृत्तवहनियमविक्षमेव बोधयति यस्य कष्य चि्यथाकयंचिच्छूवणमात्रादित्यमिप्रेयाऽऽह -- स्वाध्याय धर्मेति महावचनं महावाक्य. मेव साक्षाद्विमुक्तेदेतुरिति संबन्धः आयेन विशेषणेनाध्ययनविधेरत्र प्रामाण्यसुचना- दिखितपाठदिना नियमहीनाध्ययनेन वा गुहीतवाक्यव्यावृत्तिः क्रियते द्वितीयेन परशाखागतधाक्यस्य प्राधान्येन ` ग्रहणन्युदासः स्ववेदहाखासिद्धैरव कर्मणिक्ञानेः सस्य श्रेयः प्राप्तिरिति स्प्रूयाचारपरपिद्धं शाखारण्डलेनान्यश्ाखानिष्ठस्य निन्दाप्रायश्चित्तयोरुप- रम्भात्‌ स्वशाखावाक्येन सिद्धेऽर्थे मतिदाढ्यय संवादितया परशाखावाक्यम्रहण प्रतिषिध्यते आदारपाछितिमियध्ययनात्प्रमृति संन्यासकाठपरयन्तमविस्मरणं विवक्ष्यते तेन ब्रह्मोज्ञवादिदोषराहिदयं साधकस्यामिप्रेतम्‌ ' तद्विज्ञानार्थं गुरुमेवाभिगच्छेतस- भित्पाणि; श्रोत्रियं ब्रह्मनिष्ठम्‌ [ मुण्ड० १२] इतिशाख्रमा्रियाऽऽह-- {न्थासिनेति तस्य परट्शेति विशेषणेन भेदमिदनिष्ठकुरटचकादिसंन्यासी गुरुखे व्यावत्यैते २९५

सु० री ०-महावाक्थादेव मुक्तिफलः साक्षाव्कारो मवतीर्यतज्र क्षि भरमाणमिति तच्ाऽऽह--

नावेदविन्मनुते परुष उुहन्त- मित्याह वेदवचनं कथमन्यथतत्‌

कड. विद्धि म" घ. विच्च म”

[ तृतीयोऽध्यायः ] सक्येपशारीरकम्‌ ७७७

वाक्याम्तरं कथमाह पुमांसमेनं = _ (न [० साटोपमोपनिषदत्वविशेषणेन २९६. नविदविदिति अन्यथा कथमेवमाहेव्यन्वयः वाक्यान्तरं "तं तौप. निषदुम्‌ ` [ ब्रह० ३२1९। २६ ] इत्यादि साटोपं सगर्वम्‌ २९६ अ० टी०--येदाम्तवकयादेव प्रयक्तखावगतिमुकति ु्नौन्यतस्तंदवगतिरियत्र प्रमा- णमाह--नाबेद्बि दिति अत्र वेदशब्दो वेदान्तवचनः अवेदविदरेदान्तानाभिन्ञः वेदान्तवाक्यविचरहीन इति यावत्‌ तं ब्ुहन्तमिति येन सूर्यस्तपति तेजसेद्धः * इति पूव॑वाक्योक्तः सूपौदीनामपि प्रकाराकश्चित्सदानन्दः परमाप्मा परामृद्यते तं बरहन्तं ब्रहम रूपमवदेविन्न मनते विजानातीयाह वेदवचनमेतवकृथमन्यथा स्याद्रूह्यामतचस्य प्रमा- णान्तरगम्यत्व एतद्वाक्यं निरविषयप्रमाणं स्यादिव्यथः तं वौपनिषदं पुरुषं प्रन्छामि [ बृ० ३।९। २६ ] इ्येतदपि वाक्यमत्र प्रमाणमियाह--वाक्यान्तर मिति यदि मानान्तरविषयः परमात्मा भवेत्तदा साटोपं ससंभ्रममौपनिपदत्वव्िशेषणेन पुमांसं कथमाहेति योजना अन्यवे्यत्र ओपनिषदल्यविचेपणमनर्थकं स्यादिलयर्थः २९६ ननु ° नावेदविन्मनुते तं बृहन्तप्र्‌ ' तं त्वोपनिषद्म्‌ ` [ बृह ३।९।२६ ] इति वेदोपनिषदोब्रह्मज्ञानसाघनत्वमुच्यते तु महावाक्यस्ये ति तत्राऽऽह- उपनिषदिति वेद इत्यपीदं समाभिवदन्ति महावचो महान्तः [9९ [० $ फलवदवगतिः स्यादन्तरेणेतदेकं वचनमिति शक्यं वक्तमित्यादरोऽस्मिन्‌॥ २९५)

उपनिषदिति तच्च हेतुमाह--फल्वदिति एतदकं वचनमन्तरेण फठव- दवगतिः स्यादिति वक्तु नं शक्यमिति योज्यम्‌ २९७

अ० टी ०--भौपनिषद इतिविशेषणेनोपनिषनु सम्थगवतलं पुरुप्योच्यते तथा नेविदविदित्यत्र वेदैकनेदयतवं पुरुषस्योक्तं तत्रोपनिषदिति वेद इति वेदेकदेरे स्यां वेदशाखायां प्रसिद्धेः कथं महाव(क्यैकगम्यते ब्रह्मतचस्यैतप्रामाण्यं स्यादियत आह - उपनिषदिति वेद्‌ इति महान्तोऽध्यात्मनिरूपणकुशढा उपनिषदिति वेद इय गदं पर्वोक्तं महावचः समभिवदन्ति प्रसिद्धिपरितयरगेनवयव्रन्युयत्या महावक्पे शय्ददरय प्रयक्षत इयर्थः तत्र निमिच्तमाह--फलछवदिति एतदेकं महावाक्रपलक्षगं ववाम. म्तरेण फटवद्रह्यावगतिः स्यादिति -शक्पमनपस्य सवै तत्र पवेश्न्ञनरे कृतरदिदैतेः

# १1

७७८ टोकाद्यसमेत- [ ततीयोऽध्यायः |]

रस्मिन्महावाक्ये महतामादर इत्यथः अक्तिश्च पये पूर्ोत्तराधेभवृत्तमेदः प्रामादिको हेयः २९७ स॒० री०--उपसंहरति--

उपनिषदिति शब्दो वेदशब्दश्चे तेस्मा- च्छतिशिरसि निषिष्टो योज्यतामन्र वाक्ये 1 अपरमखिटमंस्येवाङ्खगतव्हेतो-

® ®

रह्‌ समातानावष्ट ताद्ररा वाच्यमासात्‌ा २९६

उपनिपदिति वेद्यते ज्ञाप्थतेऽनेन परं बक्ति वेदो महावाक्यम्‌ तदे- वोपनयत्यात्माने बह्मतवनेत्युपनिषदिति योज्यतामित्यर्थः ताह महावा- क्या तिरिक्ते कथं वेदापनिषच्छब्दा वित्यत्राऽऽह-अजपरमिति। अन्यदपि महा- वक्शोषतया तदन्तं सदुपनिष्पद्स्य वाच्यमास्पीदित्यर्थः॥ २९८

अ० टी ०--यस्मदिवं महतामत्राऽऽदरस्तस्मान्महावाक्य एव शब्दद्वयं योज्यमित्याह~ उपनिषदिति श्ब्ड इति उप समीपे प्रययात्मानमन्यवधानेन ब्रह्म गमयतीव्युपनि घन्महावाक्योत्था ब्रह्मविदा ब्ह्मप्रयगात्माऽभेदेन वेदयतीति वेदोऽपि सैव सा मह्यवा- क्येकनिबभ्धनेति श्रुतिशिरसि वेदान्तमागे निविष्ट उपनिषदितिशब्दो वेदशब्दश्चप्न महावाक्ये योज्यतामिति योजना तर्हि महावाक्यव्यतिरिक्तेषु शब्देषु कथमुपनिषदादिशब्द° प्रवृत्तिः पाठकानां तत्र॒तच्छब्दन्यवहारदश्ंनापिति चेततत्राऽऽह--अपरमिति अपरं महाब्ाक्यव्यतिरिक्तमखिङं वाक्यमस्य महावाक्पस्याङ्गमूतत्वहेतोरेवेतच्छेषत्वदिषेह महा- वाक्ये समभिनिविष्टमेतदेकवाक्यतयेतस्िनन्तमूतं सत्तदिरो बेदोपनिषच्छब्दवाच्यमासीन्न फधन्येन मुल्यतयेत्यथः २९८

सु० 2 ०--किं पुन्महावाक्यस्य बह्मज्ञानहेतुत्वे वद पनिषच्छब्दवा. च्य्त्वे वा गमकमिति चेत्तताऽऽह--

पिज्ना त्वमसीपिबोधनमनु स्पष्टं विजज्ञाकिति च्छान्दोग्ये यदयोचदेतदिह नो लिङ्ग पवेज्ज्ञापकम्‌ सपैव महागिसमुपनिषच्छन्दो कवेदथ्राहको वेदश्वायमताऽन्यदस्य निकटं तेना बेदादिगीः २९९ प्तिति। छान्करोग्यपषषठे हि पिना तंमा ` [ छा० ६।८।५७] इपि पतिपाद्नानन्तरं तद्धाऽस्य विजज्ञौ ' [ छा० ६।७।६|

[ तृतीयोऽष्यायः ] संक्षेपशारीरकम्‌ ७७९

इति सश्षात्त्वषोषेन श्वेतकेतोः कृता्थत्वदर्शनालिङ्कात्तदेव बह्मधी- जनक. वेदोपनिषच्छब्द्वाच्यं चेति निश्ितपितेयथः॥ २९९ .॥

०. टी०-तच्छमस्यादिप्नहावाक्यमेव साक्षात्तखकधकमि्यत्र ठिङ्गमाह-- पितरं ति बोधनमनुपद्ेश्चसमनन्तरमेव तद्धास्य विजङ्ञो [ छा० ६।७।६] इति स्पष्ट छान्दोग्ये यदवेचदेतन्नोऽस्माकपरिह महावाक्थस्येव साक्षात्तखवेधकलमिलत्र. ज्ञाप टिद्गं भवेत्‌.। तथा सवैत्रैव वेदान्तेषु महागिरां ग्राहक उपनिषच्छब्दो भवेदधेदश्वायं महावाक्यलक्षण. एष्रा्थाससिद्ध इयथः अतोऽन्यन्महावाक्यातिरिक्तमस्य महावाक्यस्य निकट. तदपेक्षिताथैसमपंकतवेन तदेकाथनिष्ठं यतस्तेन हेतुनाऽत्र॒वाक्षयान्तममे बेदादि- भीरष्येतणामिखधेः २९९ ॥.

चु दी०-ननु धात्वथस्य विश्रणगत्यवसाद्नलक्षणस्य बह्मवि- यायां मवात्तेवोपनिषच्छब्द्स्य, मुख्योऽथो. महावाक्पमित्याश्ञः- ङ्क्याऽऽह--

उपनिषद्रचसा परमात्मधीः सहजशक्तिवशेन निगयते ।.

उपचर्य महागिरे वर्तते निकटभावमपेक्ष्य तु मुख्यगीः ३०५

उप्रनिषदित्ि। सहज अवियातस्कायनिरासलक्षणधात्वर्थयोगेनेत्यथः कथं तड महावाक्ये प्रयोगस्तच्राऽऽह- उपचरप्येति ।. ताह कथं तच मुख्यमी स्तजाऽऽह- निक्टेति.॥ ३०० ॥.

अ० टी महावाक्यस्य, साक्षाट्रोघकलमत्रेणेोपनिषच्छन्दवाच्यलं, कथं मम्यत. इ्येक्षायामुपनिष्छब्दस्य तावत्साक्षान्मस्यार्थमाह--उप निषद चसे ति सहजश- क्तिवशेनेति स्देरुपनिपु्॑स्य धातोः. खभावसिद्धसाम्यनेयधः तदि कथं महा- वाक्य उपनिषच्छन्दो व्याख्यात इति तत्राऽऽह-तदुपचयं ति वाक्यान्तरपेक्षया मुख्यार्थऽयुपनिषः्पदं महागियैपचारद्रतत इयर्थः ।. तं महावाक्ये. मुस्यमिति कथं. पृवैमुपपादितमियत आह-- मिक रभाव मिति वाक्यान्तरपेक्षया मुस्यार्थेऽ- पयुपनिषद्रलवियायां निकटमावमपेक्षय तु. महाब क्येऽमयुपनिषद्ीमुर्यवयक्तभिति दोष,

सख..घ, ढ, तदुपचयं

७८० टीकाद्रयसमेतं- [ तृतीयोऽध्यायः ]

ह्यः विदपिक्षया महावाक्येषुपनिषद्ेदपदयोरमुख्यलेऽपीतखाक्यापेक्षया विदां मरति नैकव्यात्तत्र मुघ्यत्ववचनं युक्तमिति भावः ३०० सु° दी०--तदेव प्रपञ्चयति- [^ [9 [१ उपानषद्‌ चसाऽभाहताऽऽत्मधा- निकटवतिमहामिरे मुरुयवत्‌ उपनिषद्टचनं तदवान्तरे वचसि गोणवद् विवक्ष्यते ३०१ उपनिषदरचसेति मुख्यवदिति बहुतरप्रयोगादुपचारोऽपि मख्यतुल्य इत्यर्थः अवान्तरवाक्येऽपि प्रयो गबाहूल्यम विशिष्टमिति चत्तवाऽऽह- तदिति ३०१ अ० दी०--उक्तमेवा्ं विशदयति--उप निषद्र चनाभिहिते ति उपनिषदिति वचनेन मुर्यया इत्याऽभिहिता सती विद्या निकटवतिमहागिर मु्यबद्विवक्षयत इति संबन्ध; तदवान्तरे वचस्युपनिषद्रचनं गोणवदत्र वेदान्तेषु विवक्ष्यत इति योजन ३०१ सु०° टी ०-- पूर्वोक्तं लिङ्खमेव स्मारपित्वोपसंहरति- यतो महावाक्यत एव पुत्रो विजज्ञिवानस्य पितुः सकाशात्‌ इति श्रुतं तेन एव वेद्‌- स्तथेव भेवोपनिषच सिद्धा ३०२॥ यत इति पितुरुदालकस्य सकाशादित्यर्थः २०२ अ० टी ०-साक्षादवगतिदेतुतवं महावाक्यस्येसत्र पूर्वोक्त टङ्गं स्मारयपि-पतो महावा. बयत इति पुत्रः शेतकेतुः पितुरदा्कात्सकाशान्महावाक्यत एवास्य परमात्मनस्तर् विजश्ञिवानिति यतो यस्मच्छरृतं छन्दोग्ये तेन वेददेतुवेन एव वेदस्तन्महावाक्यमेव वेदः पुिङ्गत्वनरदेशो विधेयाभिप्रायेण तथेव बेदवाच्यल्ववतसेवोपनिषच सिद्धा अत्र टिद्गनिरदशः पूर्ववत्‌ ३०२ छु° टी०--अन्वयभुक्त्वा ग्यतिरेकमप्याह-- विना महावाक्यमत। कश्ि- 3 [ऋ न, सुमांसमद्ेतमवेति जन्तुः

क, चनाभिहिता सती #ः।

[ तृतीयोऽध्यायः ] संक्षेपश्ञाररकम्‌ ७८१

ततः पदार्थावगमान्न मुकि- रिष्यते तस्य परोक्षपावात्‌ ३०३

विनेति अद्रितं पुमांसिमिति संबन्धः निगमय ति--तत इति ३०३॥ अ० टी०--तस्मान्महावाक्यादेव तक्ववगतिभुंक्तिफटा नान्यतोऽवगतिरिति सिद्ध मिव्युपसंहरपि--विना महावाक्यमिति अत इति प्रथमं योज्यमुक्तान्न्यायादियर्धः। एवं पदाथशोधनमत्रेण छृतकृयतेति यदुक्तं तदपि सत्यमेवेति सिद्धमियाह-- ततः पदार्थेति पदा्थावगमान्मुक्यभवे हेतुमाह-- तस्येति ।॥ पदाथावगभस्य परोक्षत्वादपरोक्षसंसारनिवर्तकलत्वासंभवात्ततो मुक्तिसिद्धिरियर्थः ३०३ सु° टी०- तहिं किमर्थं पदा्धनिरूपणमिति चेत्त्राऽऽह-- £ (. |, रहः [५ पदाथवोधं प्रहत्य वाक्यं शक्तेमासमानुभवावसानाम्‌ पियं समानेतुमपेक्षितवा- दतः यत्नेन निषपितोऽशरत्‌ ३०४ पदार्थेति आत्मानुभवेति अपरोक्षाकारामित्यथंः ३०४ अ० टी°--तरहिं पदाधशोधनं किमर्थं॑कृतमित्ति चेन्महावाक्येषतयेयाह-~ पदाथबोधमिति वाक्यमनाखण्डे त्रह्मतमवस्तुनि पदायैबोधं परहयानुभवाबसानां धियं समने तु मुक्तं यतोऽतोेक्षितत्वात्त पदाथ यत्नेन निरूपितोऽमूदिति योजना ३०४ सु० ट\०--कोऽसो पदार्थो यस्य ज्ञानं वाक्याथन्ताने हेतुरिति तत्राऽऽह- तच्छब्दादवगतमद्ितीयमासी- स्रत्यक्त्वं समधिगतं त्वमित्यनेन प्रत्यक्त्वं खलु विना द्वितीयमेषं ज्र, $ [क्‌ [+ नाक््त भवतुमट वना प्रतचा २०५ तष्छब्दादिति। तथाऽपि भेदेन ज्ञात योः कथमखण्डाथधी रिति तचाऽऽह- परत्यक्त्वे खल्िति परस्परतावन्माच्रखादिप्य्थः २०५

[म रि

क, (क्तमरानु'

५८९ रौकाद्गसमेतं- 1 दृतीयोऽ्ायः- ]

अ० टी ०---प्दा्ुदोधनेन वाक्प्स्य क. उपकारो जायत, इति वीक्षायां . वाक्यार्थः सेमात्रनेवोपक्रार इवयाह-- तच्छब्दाविति पदरार्थशोधने. कते मिथःप्रदाथयोस्तादा- त्म्यश्पान्वयविरोध्येशापोेन. तच्छब्दादद्वितीयमवगतमासीत्तचमिखयनेन. पदेन. प्रयक्व~ सत्रगतमासीदा्ैतायतया प्रयङ्मत्रेण. पद्दुयलकष्यं समधिगतमियथैः एवंसति तयो- श्वायन्तमेकत्वमेव संपनमियाह--प्रत्यक्त्वं खल्विति अद्दितीयमद्वितीयबरह्मामलवं विना तरमथैस्य.प्रसक्वं न. खलु भवितुमलम्‌ प्रयकःवं नाम सव।न्तरतवं तद्रह्मणो व्याद्र- त्स्य निरङ्कशो, भवेदिति पदराथशोधनेन त्ममथेस्य प्रयक्वं सिष्यदरह्यातमनैव सिष्यती- यर्थः एवं प्रतीचा प्रयकपेन विना.न खड तदर्थप्यादवितीयत्वं भवितुमलं हि प्रतीचे ग्याृत्तस्याद्वितीयता स्यादियर्थ; पदार्थश्तोधने कते सति तयोभिनटक्षणवव्युदासेनैक- छक्षणतायां संभावित्रायां महावाक्या्तदक्यावगतिसमरये' तदस्य पारोक्ष्यं तमथेस्य सद- यत्नं च. निद्त्यतत इति पृणौखण्डेकरसवाक्यार्थसिद्धिरेति पदराशोधनमथैवदिति. भावः. ३०५

यु° दी ०-ननु तककवशाद्पि सबानात्मनिरसेन. वस्तु प्रदशित- सेव कि पनवक्याद्चिकं मवति वेत्तत्राऽऽह- १, ^ ("अ तकंपरत। तिस्षमथऽपि तद्‌द्ितीयं ® [6 ® 4 म्बत (९ पत्यक्परिस्फुरति तत्मिभिंभ्वितं सत्‌ (५ [93 नि ® मे वेदान्तवाक्यजनिताद्यवुदधिभमि- $ ® = निष्ठं पुनः स्फटतरं भवत।।१ भेदः ३०६ तकति ब्रविति तकंजन्पवृत्तिप्रतिफलितम्‌ अद्रपत्यखण्डाकारवृत्त वामिष्यक्तं ततश्च तकंजक्ञानस्य परक्षत्वादपरोक्षत्ञानाय वाक्यमि- व्यथः २०६ अ० टी नु. तकंवश्चादपि सवौनामनिरासेन वस्तु प्रद्षितं चेलि पुनस्ततो. वाक्यादाधिक्यं भवेत्‌ नचेत्पदश्चितं बाक्यार्थसंभारनाऽपि ततः कृतः स्यादि तिचेत्तत्राऽऽह- तकप्रती तिरिति तव्प्रतिनिम्बितं तवप्रतीतावाविभेतं. सत्रयक्वेन परिस्पुरति सव नात्निरासेनाद्वितीयप्रयगाकारा धौस्तकैवशादपि जायत.इयथः तर्हि वाक्यतैयर््यमिलयुक्त. नेवाह--वेद्ान्तवाक्ये ति वेदान्तवाक्यजनिता. चासवद्वया सा शुद्धभूमिशचेति

तथोक्ता तस्यां निष्ठं प्रतिबिम्बितं सन्महावाक्यजन्याद्रयाकारा याऽसभावनादिराहियम. शुद्धा मृमियू दवस्तजिषं सत्‌ र्फटतरं भवतीति रेष इद्धः ३५६ ॥,

शृ -तपीयोऽडन्छयः संक्षेपशारीरकम्‌ ; ७८६ स० ठी ०--एतदपि कुत इत्याशङ्कय बाक्यतकंजबुद्धयोः शुद्धिः -तपरतम्यादिवि हशटान्तनाऽऽह-- अधममध्यमशुद्धिनिरूपणे परमशुद्धिनि चाऽऽननमात्मनः तरतमक्रमतः भ्रतिभासते तदिव तमिह प्रतिपत्तिषु ३०७ अधमेति प्रतिपत्तिषु बुद्धित्रत्तिषु २०७ अ० टी०--कुत इत्थं व्यवस्यति चेत्तकंवाक्यजन्ययुद्धेः श्ुद्धितारतम्यादिति हेतुम-

प्रेय दष्टन्तमाह-अधममध्यमेति दशन्तार्थः छष्टः दार्शन्तिकमाह-- तद्विति २०७ सु० दी०-तारतम्थमापि किंनिबन्धनभिति चेलनकस्वमावमेदा- दित्याह-- एकदेशमुपलाय धर्थिण- रेकदेशमपरं विजानते धर्मिधीव्यवधथिकारणादतो नानुमाऽचुभवनाय वस्तुनः ३०८ एकदेशमिति ज्ञातसंबन्धस्येकदेशदशंनादेकदेशान्तरे बुद्धिरनुमान- मिव्युक्तं वद्धः तथा लिङ्गेन सामान्यभ्याप्त्या पक्षे साध्यस्तामान्यस्य पक्षधर्मतया तद्विशेषस्य साधनेऽपि प्रमातुभ्यवहितस्येव साधनान्ना-

परोक्षता तजन्यबोधस्य वाक्यं तक्तलक्षणया केवलाकारापरोक्षधी- जनकमिति मेद इत्यर्थः ३०८

अ० ठी°--वुद्धौ किंनिमित्तं तारतम्यमिति चेजनकस्रभावभेदादियाह--एकवै शमिति एक्देशदशैनदिक्दान्तरे बुद्धिरनुमानमिति हि प्रसिद्धं तथा धर्मिणः पक्षस्येकदशं व्याप्यावच्छिननं देशमुपरभ्यापरं व्यापकावच्छिनं प्रदेशं विजानतेऽतो धमि. धीम्यवधिकारणात्साधनावच्छिनधर्मिज्ञानग्यवधानादस्तुनोऽनुमवाय दह्यनुमा कपत

१ख. घ. “नि दुषये।

७८४ टीकाद्रयसमेतत- [ \ तृतीयोऽभ्यायः ]

इति योञ्यम्‌ तका हि प्रमणसिद्धेऽ्थं॑संभावनामात्रहेतुता[लाखयं तावन प्रमाणम तोऽप्रमाणात्तस्मानानुभवेोतत्तिटष्टसाघम्धणाद्षटेऽपयर्थे प्रतीतिमुत्ादयनपि व्यापतिलिङ्गप- क्षासषीव्यवधानेन तां व्यापकाकारामुत्पादयति तथा तस्याः प्रतीतेः साक्षाद स्तुसंस्परिलाभावान ज्ञेयवस्तुयाथात्म्याकारता भवति अतः स। धीरडुद्धेति तत्र प्रति- निम्बितमपि ब्रह्मातमवस्तुसंत्तामत्रेण सुषुपतिव्यावृत्तिमात्रमवरभासत इति परोक्षमेव भवति वाक्यं तु लक्षणया स्रगतव्या केवलबर्या केवत्रहमासाकारामेव धियं जनयेनियापरोक्षस्य तकैतो देदादिसंघाताष्धिविक्तस्य चिद्रपप्रयगात्मन एव संशोधितादमयत्रहमल्वावबोधनादतो वाक्यजन्यः प्रययः शुद्धतर इति तत्रैवापरोक्षसंसारनिवतंकापरोक्षब्रह्माकारता भवतीति युक्तैव यथोक्तव्यवस्येति भावः ३०८ सु०° टी०-उक्तानुवादपर्वकं वादान्तरमवतारयति- एवं तावत्तखमर्थो विशुद्धौ बोद्धव्यं चेदन्यदस्तीति पृच्छ ययद्वुद्धं तत्तदादाय तिष्ि- यंचावुद्धं तत्र चाऽऽधत्स्व चेतः ३०९ एवं तावदिति सहजब हिमुंखत्वादुक्त विस्मरणं वक्ष्यमाणाग्रहणं सं मावयन्नाह--यददिति ३०९ स० टी०--पदाथशोधनप्रकरणमुपसंद्य शिष्यस्य चोद्यावसरं ददाति--एवं ताष- दिति विशुद्धो परागधोद्धिविच्य निर्णीतावतः परं बोद्धव्यं चेदन्यािमप्यस्तीति मन्यसे तरिं पृच्छ चित्तस्य स्वाम।विकवाहिभर्यात्संमवलवगतेऽपि विस्मृतिरिपि ्रुता- यौविस्मरणे यन आधेय इ्याह--यद्यदूब्ुद्ध मिति श्रताथालुसंधाने ठप्नचित्तत- याऽबुद्धगोधे प्रमादो कायैः किं तु तत्रापि कायंमवधानमियाह--यञ्चाबुद्ध- मिति ३०९ सु° दी०-शिष्यस्य प्रक्नमवतारयति-

वद्वा तं पदाथविनुभवविषयं कतुंकामस्तेदकपं वाक्याद्ाक्याथनिष्ठाच्छरतिरिरसि गतादजजप्ा त्वमदिः तच्छेषापन्नमस्मिञशरुतिशिरसि वचोजातमन्ययदस्ति तस्येयत्तावुपुस्ाकुटितनिजमतिःपृच्छति स्मेष भूयः ३१०॥

१क, वचा”

{[ तृतीयो$ष्वायः ] संक्षेपश्षारीरकम्‌ ७८५

` बद्धेति तच्वमदेवाक्यात्तदेक्यम्‌ अशसा साक्षादिनुमवविषयं कर्तु- काम इत्यन्वयः तच्ठेषेति तदङ्गमूतावान्तरवाक्यपारिमाणबुमत्सुरि- व्यर्थः ३१०

° टी°--एवं गुरुणाऽलुज्ञातस्य शिष्यस्य प्रहत्तिमाह-- बुद्ध्वा तत्वं पदार्था विति एष रिष्यस्तचवपदार्थो बुदा वाक्यार्थजञाननिष्ठच्छृतिशिरसि ग॑ता्तखमदेवा कयात्तदैक्यं पदार्थैक्यमश्जसाऽनुमवविषयं कत॑कामो भूयः प्रच्छति स्मेति संबन्धः बक्याथज्ञाननिष्ठादियनन्यशेषल्वं सुष्यते श्रुतिशिरसि गतादियवेदिकव्यावृतिः तख- मदेरिसस्योपाशे वक्यादियध्याहारः रिष्यप्रनपरवृत्तौ निमित्तं कथयति--तच्छेषाप- श्न मिति अस्िञ्छरतिशिरसि वेदान्तेष्विति यावत्‌ रोषपन्नं महावाक्यशेषतां गत मन्यदप्यवान्तरसंज्ञेतं षचोजातं वाक्यकदम्बोऽस्ति यत्तस्येयत्तान्ुमुत्साकुर्तिनिजमतिः सन- वान्तरवाक्यपदेयत्तां जिज्ञासु; सननिध्यथैः ययपि तत्पदावगतमद्ितीयं ब्रद्मेति स्थितं तथाऽपि किमात्मकं तददवितीयमित्यपेक्षायां सत्यज्ञानानन्दादिवाक्यात्तानिर्णेयमिति तद्रतपदे- यत्तानिधौरणाथैः प्रश्न इत्यभिप्रायः ३१०

स° ठी०--प्रभ्रमेव दरशयति-

अयाप्यवान्तरवचः परिणामबोध- वैकल्यमस्ति मम तेन महावचोऽपि वाव्यार्थवुद्धिमनुभूतिफलावसानां नोत्पादयत्यहरहः शरतमप्यशक्तेः ३१३ अद्यापीति अस्तु वैकल्यं किं तत इत्याह-तेनेति ३११

स० ठी ०--परश्नप्रकारमाह--अद्याप्यवान्तरेति वेकस्यमभावस्तेनोक्तत्ोधतर कल्येन महावचोऽप्यहरहःश्रतम्पीति संबन्धः अशक्तेरतिपदेयत्तानियमाभवे स्ाकाङक्ष- त्वायापत्तौ नियतख्वाथबोधनासाम्यदितयर्थः ३११

सु ठी०--उक्तमेव विमज्याऽऽह--

विधिमुखेन प्रस्य निवेदकं वचनजातमवान्तरसंज्तिवम्‌ यदपि षेदनिषेधमुखेन त-

तरिमित प्रतिपाश्य मेऽय पैः ६१२॥

खं.गरच्‌, ई.मेप्रभो। १,

७८६ ठीकाद्ियसमेते- { तुर्तीयोशषययः विंभिमुखेनेति ज्ञानानन्दादिमावयु खेनानिषेषमुखेन निकेदकमिस्यनु- ङ्ध; परिमितिमियत्तामित्यथः ६१२ अ० टी०--अवन्तरवचे इुक्तमेष विभज्य दरंयति- -बि थिभुखेनेति "पष्टः ६१२ सु° री°-- गुरुरबान्तरध चसा परिमाणे दशेयति-- सकल्येदगिरःसु प्ररात्मधी- परवचःसुः प्रापरबोधतः अपुनरुक्तपदान्पुपसहर- न्परिमितिं स्वयमेव तु वेत्स्यापि ३१६ सकरेति प्रा[प्रमा ]णादिविषयं गुणो पसंहार प्रकते बारयति-परालेति) परापरेति सगुण निगुण विवेकं कर तवेत्यर्थः ३१२ अ० ठी ०--एवं रिष्येण पृष्टे गुरु्यायिनावान्तरधाक्यपरिमाणमाह--सकलवेद्‌- शिरःस्वि ति प्रथमं सकस्पेदक्तिरःसु परापरबोधलः परविद्याविषयमिदं वकष्यमिदमपर, विदयाविषयमिति मिवेके कृते सति परमातमधीपरवचःसु परविदयाविषयवाक्येष्वपुनरुक्तप- दानि भिन्नश्चाखागतान्यप्युपसंहरन्वाक्यपरिमितिं स्वयमेव वेत्स्यसि वाक्यपरिमाणं वमेव जञास्यसीति यद्रा सकव्वेदशिरःसत्सगतः परमात्मधीपरवचःसु परापरमेदतोऽबान्तर्‌-

तात्पर्थेणापरविदयाविषयतया मेदे सति परविद्यायामपरवियायां यथायोगमपुनरुक्तपदान्यु - पसंहरलुभयत्न वाक्यपरिमितिं स्वयमेव ज्ञास्यसीति योजना २.१२

सु० टी०-ननु श्रुतेरेव पदेबेह्यज्ञानसं मवे किमुपसंहारेभेत्याश- ङ्क्याऽऽह-- अपुनरुक्तपदानि विना यतो परिपुष्कलवुद्धिसमुद्धवः अपुनरुक्तपदानि ततस्तत- स्त्वमुपसंहर तच्वबुुत्सया ३१४ अपुनरु्तेति तत्तत्पदानुपसंहारे परिपूर्णं बह्मा्गत्ययोगादुवरशयं पवा. न्तरोपसंहार इत्यथः फटितभाह-मपुनर्तेति ततस्ततो कविद्यान्त- शदित्यर्थः २१४

१३ वृतीयोऽश्यायः संक्षेपशारीरकम्‌ ७४८७.

टी०-ननु तत्र तत्र श्रुतेरेव पदैरठं किमुपसंहारेणेति चेन्यैवं तथा सति षरिपृणेब्रह्मवगल्युपपत्तेरियाह--अपुनरु क्त पदा नि विनेति नियुणवाक्येषु तत्व- बुभृत्सयोपसंहरेवयथैः अथौत्सगुणवाक्येषु वियेक्येऽवगते सति तत्र तत्र श्वुतविरोषणाना- मन्यथेत्वायापुनरुक्तविशेषणोपसंहार उपासनायोपसंहतैव्य इति द्रष्टव्यम्‌ अस्य अन्धस्य निगुणवस्तुविचारेकग्रधानत्वान् सगुणवाक्यगतिः पथकन्यत इति न. तदिह स्पष्टीकृतम्‌ ३१४

° दी ०~-उपसंहारे पमां वारयितुं प्रागुक्त यिवेक् स्मारयति- कुरु प्रापरवाक्यमिवेचनं तदनुशब्दसमाहरणं कृरु भरियशिरःपपृतीनिं यलनवा- नृपचितापचितानि परित्यज ३१५॥ कुविंति शष्डसमाहरणं पदोपसषारम्‌ परप्रकरणे. श्रूयमाणानामपि नियरशिरस्त्वादीनाश्रुपसंहारं बपरयति--प्रियरिर. इति.॥ २९५

स० टी०--एवमपुनरुक्तपदरोपसंहारे क्रियमाणे प्रमादादपरपिद्याव।क्यवतिपदोपसं- हारोऽपि कद्राचित्परविदायां स्यात्तथा परविद्यावाक्यवर्तिनः पदस्यापरविदयायां तथा, मा मृदिद्यक्त विभागकरणं पुत्रः स्मारयति- कुरु परेति पूर्वभागः स्प््थैः (, निगणवक्येऽपि यत्कचिनिर्गुणवस्तुप्रतिपादनद्ास्तयोक्तं परापेक्षं॑रूपं तस्य प्रियमेव. शिरः ` [ ते २।५। ] इत्यादि तनिगणप्रकरणस्यमपि नेपसंहतैव्यमियाह-- भिय शिर इति उपचितापचितत््ं हि सविशेषत्वयेक्षमानन्दामिव्यज्जकोपाघीनामल्तः- करणवृत्तीनां प्रतिप्राण्युपचितापचितरूपत्वायियशिरस्वादयेऽन्यवस्थिता इति न. ते ब्रहम ष्वरूपटक्षणवेनोपसंहाया इयर्थः ३१५

ख० टी ०-- परित्यागे हेतुमाह-

उपचितापचितानि निर्गुणे

भियशिरःरपतीनि कदाचन

निपुणपीरापि कथ्वन योनये-

दपि तु कोशगणाः कथिता ह्या ॥. ३१६. उपचितेति मावीज्ञानतल्लामतद्धोगजघ्खास्मकमप्रियमोद्‌ादिवृत्तीनांः

थे

न्यूनाधिकषुखब्यञ्जकत्वेनोपविेतापादेतानां दिशेषारेक्षितव्वान्न निगुणे,

७८८ दीकादयसमेतं- [ ठतीयोऽष्यायः ]

तत्सं मव इष्यर्थः बंह्यधमत्वामावै कथं बह्मपरकरणे पाठस्ततच्ाऽऽह-- अपि त॒ फोशेति तत्र कोश्द्रारेण बरह्मणः प्रतिपाद्यत्वाल्कोङ्धर्मीः सन्तो बह्मतस्वबोधन उपयुज्यन्ते बह्मधमां इत्यथः ३१६

स० टौ ०--प्रियशिरस्वादीनामुपचितापचितव्वनिरदशप्रयोजनमवुपसंहायंवं विशद यति-उपवितापचितानि नेति नियैणे निर्विशेषे ब्रहमण्युपचितापचितरूपाणां परियशिरःप्रमृतीनां सविरेषलकरत्वेन विरोधादेव नोपरहारो बुद्धिमता कियेतेयथैः नु यन श्रुतानि प्रियश्िरसूवादीनि तत्र चेत्संभवन्ति तदं ततोऽन्यत्रापि वेैक्ये सति कथं सेभवेयुरेति चेन्मव्‌ श्रुतस्थटेऽपि तेषां ब्रह्मधरमत्वामावादियाह-अपि तु कोश्चगुणा ति ययप्येते श्रुतस्थठेऽपि न्‌ ब्रह्मधमौ विवक्षिता अपि तु कोशधमीं एव तथाऽपि तत्र कोशद्रारा ब्रह्मणः प्रतिपायमानत्वात्कोशधमौः सन्तो ब्रहमण्यप्युपरभ्यन्ते केवरमिति, ब्रह्मधमंत्मेषरां कृत्वा चिन्तयाऽयं प्रपश्चः कृत इति भावः ३१६

खु० टी०-उपसंहरति--

इति वचः परिमाणम्‌र्द रितं

विधिवचःसु निरेधगिरः शृणु

बहु निषेध्यममृष्वपि तेन ता-

स्वपि समाहर पवदेव तत्‌ ३१७

इतीति तहिं किं समापेव गुणोपसंहारचचां नेत्याह--निषेषेति निपेघस्य बह्मस्वद्पत्वासंमवात्कथ तद्राचकपदोपसहार इति चेत्त-

जाऽऽह-- बह भिपे्यमिति स्वरूपाकारबुद्धचजनक तेऽपि तद्वततत्तदाका- = _ ®, श. 1 [अ रारापानवतनाहुपपन्नस्तदुपसहार इत्यथः ३१७

९--एवं विधिवाक्यपरिमाणं व्युषा निपेधवाक्यपारेमाणे वक्तमाह-इति वचं इति निषेयिरां पा्माणं श्रण्विति संबन्धः विधिवचःसु तत्तदनृतादिविरोध्य्थैन्य- वच्छेदेन भावात्मस्वरूपावगतिपरेषु सलज्ञानानन्तानन्दपदेपु वचःपरिमाणं वाक्यप्रिमाण- मितीव्थमुदीरितमतः स्वरूपावगलयथेमेव विधिपदान्युपसंहरणीयानीयर्थः निवेघगिर। प्रिमाणं शण्वयक्तं तत्र विधिपदेभ्यो निपेधपदानामुपसंहरे विरेषमाह-बह निषेध्य- मिति अमूषु निपरैवगौष्वेपि बह निपेध्यमस्ति यतस्तेन तास्वपि पूरवैवदेव निधिपदब-~ देव तदपुनरुक्तपदाम्तरं समाहरेति योजना निपरेधपदानां तु॒निपेव्यबहुतानिरेधाथमेबे परसंहारः काये इयथः ३१७

[ तृतीयोऽध्यायः ] संक्षेपशारीरकम्‌ ७८९

मु ° टी ०--उपसंहारविरोष पएववदशं यति-- अपुनरक्तनिपेध्यनिपेषटर्त्‌ बहूपदाहरणं कुरु तास्वपि यदि पुनन समाहरणं भवषे- स्परिमितिप्रतिषेधनमापतेत्‌ ३१८ वुनरक्तेति नन्वेकेनैव पदेत निषेधसिद्धौ किं बहुपदोपसहारे- णेति चेत्तत्राऽऽह--यदीति नानाकारारोपस्येकेन निबेधासंमवादि- त्यर्थः ३१८ अ० टी ०-पूरवैवदेव तदिदुक्तं॒विवृणोति--अपुनसक्तनिषेध्येति तस्पि निषेधगीष्वैप्यपुनरुक्तनिषेव्यनिषेधकृतां बहुपदानामाहरणमुपसंहारं कुर्‌ बहुविशेषणा- निषेध्यानां बाहुव्यात्तनिषेधे पदानामियत्तानियमो नास्तीति योत्यते निषेघवाक्येषु बहु- पदानुपरसंहरे दोषमाह--यदि पुनरिति परिमितप्रतियेधे सम्यग्रहणः शुद्धिः सिध्यतीति भावः ३१८

कि कम कने

सु° ठी०- ननु विधिनिषेधोपसंहारयोः किं वेलक्षण्यं येन परथग्वाद्‌ हति तन्नाऽऽ्ट-

विधिवचस्युभयं तु पदे पदे

भवति संग्रहवर्जनरूपकम्‌

स्वकवपुःपरिकलिपितदरूपयो-

नं तु निषेधवचःसु तथा मतम्‌ ३१९ विधीति बिधिवचसि स्वकवपुःपरिकण्पितद्पयोरजडजडरूपयोरुम-

यसंभिन्नमेव रूपं पद्‌ पदे मवति नतु निषधेषु तथेत्यन्वयः तह विधिवचस्थुमयस्यापि बह्मरूपत्वापत्तिस्तताऽऽह--संमरहेति उमयत्र संगतिग्रहसत्वेऽपि वाक्या्थानुपपत्याऽना्मांश्ञत्वागान्नोमयमपि दष- मित्यर्थः २१९

अ० टी०-ननु सयादिपदानामप्यनृतादिव्यवच्छेदाथंलाव्छरूपावगयथेस्य चोभयेषा- मविशेषा्कुते। विधिनिषेधविभाग इति चेत्त्राञऽह-- विधिव चसी ति उभयमित्यु क्तमेव स्फुटयति--सगरहे ति स्वकवपुःपरिकदिपतरूपयोैथासंस्यं संप्रहवर्जनरूपकं स्ववपुषोऽसाधारणव्रहरूपस्य सं्रहः सक्षत््रतिपादनं परिकल्पितरूपस्यानृतदिप्रपञचा-

७९० दीकशादहयस्मेतं- ( तृतीयोऽध्यायः नस्यस्याथानिरासशचेदुमये विधिवचसि षदे पदे भवति निषेधवचमसु तु तथोम-~ यर्थ मतं कलितरूपप्रतिषेधमात्र श्व निषरेधवचनसामर््यादिति योजना २१९ सघु° टी तहिं निषेधवाङ्पेष्ववं स्दीं क्ियतामिति नेत्याह यदिह फिंचिदबोधसमुद्धवं तदखिटं प्रतिषेधति केवलम्‌ तु किंमप्युपगृद्य परे पदे भगवते। निविशेत निषेधगीः ६३२० यदिहेति तच्रामावमात्रे संगतिग्रहणा दिव्यः ३२० अ० टी०--न तु निषेधवचःसियुक्तमेव स्पष्टयति--पदिह रिंखिदिति स्यः ३२० स॒० ठदा०--विशेषकथनमुपसंहरति-- इति विशेष इह भ्रतिपादितो विधिनिषेधगिरोरुषयोरपि अपुनरुक्तपदाहरणं पुन- विंपिनिपेधवचःस्वविशेषितम्‌ ३२१ इतीति अविशेषस्तहि कने्याशङ्कवाऽऽह--अधुनर्तेति अविशेशितं तुस्यभिव्यर्थः ३२१ अ० ठौ ०-उपपादितं विधिनिपेधवचसोरथपिभागमुपसंहरति--इति विशेष इति तयरेवाविशेषांशमप्ुक्तमुसंहरति--अपुनरुक्तेति २२१ छ० टी ०-- ननु परिमितः पदैः कथमपरिमितप्रपश्चप्रतिषेधः स्था. दिति तन्ाऽऽह-- ्रतपेरुपसंहतिशालिषिं- यंदवरिष्टनिषेध्यनिषेधनम्‌ तदपि पूरवमिहाभिमतं शतः शुतपदान्युपलक्षणमेव हि ३२२

ग. येषतः। १क. श्तिपर +

तृतीयोऽभ्याथः संक्षिपशारौरकम्‌ ७९१ शृतपदरिति उपसंहतिक्षालिभिर्दृशितोपसंहारैरित्थथः मनु तैर कथमव शिष्टनिषेधसि द्धि स्तत्राऽऽह--श्रुतपदानीति तचतधपश्च निषेधकान्य - श्रुतान्यपि कट्प्यानि श्रुतान्येव वाऽऽवतनीयानीत्यर्थः किमत्र मान- मिति तच्राऽऽह--भमिमतमिति सजार्तीयविक्ातीयस्वगतमेद्शुन्यमात्- सभं चोधयन्त्याः श्रुतेरेव तथा तात्पर्य बुध्यत दरत्यर्थः ६२२ खे ०.ठी -पुनर्निपेषवाक्ये विधिवक्येभ्यो विषे देलन्तरमाह-श्रुतपदैरिति निषै- यवचःसु नहुपदादरणं कुर्िदयुक्तं वा॒विवृणोति--श्रुतपदेरे ति तत्त्रकरे साक्षा- चटृतपदेरयत् श्रतैरिद्ोपसंहतैश्वापुनर्क्तपदैः सह शोभमानः सक्षाच्रुपसंहतेशच पैर शिष्टमनिषिद्धतया बुद्धावारूढं य्निरेष्यमना्रूपं तज्निषेधनं तदपि तादृगर्धनिषेधकपद- मपह निपेधवाक्येषु पूवैमभिमतं प्रागवाध्याहरेणाप्युपसंहरतन्यम्‌ श्रुतौ श्वुतानि पदानि तूपलक्षणमेवानुक्तानामपि निपि्यनिपेधकपदानां कतिपयनिर्दशस्य प्रददनमत्रतवादियर्ः पिधिवाक्येषु यावच्छृतमेवोपसंद्ियते तावतैव राजातीयषिजातीयन्याृताखण्डस्वरूपसिद्धेः। निषेधवाक्ये तु यावन्निषेध्यस्य निषेधकपदादरनाननिषेष्यान्तरे वुद्धिष्ये तन्निषेषार्पद्‌- कदपनं ब्रह्मणः सवानातममविलक्षणत्तया सम्यब्नङ्द्धये कामिति तापर्याथैः ३२२ सु° टी ०-विधिवाक्येऽपि तुल्योऽय न्याय इति चेत्तच्ाऽऽह- समुपरसेहतशब्दसमन्धितेः धुतिपदेविपिवाक्यशतेः पुनः समुपलक्षणया परात्मनः किमपि रपमिहाप्यधिकं मतम्‌ ३२३॥ समुपसंह्तेति तच्राभ्यधिकरखपा मावान्नोक्तन्याय इत्यर्थः ३२३ अ० टी ०--विधिपदेष्वेतन भवतीयत्र युक्तिमाह--समुपलक्ष्यतयेति सुंग- मम्‌ ॥३२२॥ सृ° री ०--तच्र श्र॒तपदानुपलक्ष्यं रूप बरह्मणो नास्तीति कुतो ज्ञानमिति चेत्तत्राऽऽह-- खु संश्तरहतशब्दयो- रपिषयः परमात्मन इष्यते किमपि रूपममुत्र हि नास्तिनः किमपि मानमतो तदस्ति जः ३२४

स, ग्‌, घ, “लक्ष्यतया

७१२ ठीक द्वेवेसमेतं- [ तृतीयोऽध्यायः | खिति वेदेकगभ्यस्य बह्मणः श्रुतोपसंह्तपदानव गम्धद्पे माना- मावान्न श्रुतिः पूरणीयेत्यर्थः ३२४

अण टी०-- कुतो मतमियत आह--न खल्विति शशाखाख्प्रकरणश्रुतस्य शखान्तराप्रकरणान्तराद्रोपसंहतस्य च॑ पदस्याविषंयमूतः परमाम्रनोऽो म॒संलिष्यत इति योजना वेदैकगम्यस्य ब्रह्मणः श्रुतोपसंहृतपदावगम्यरूपव्यतिरिक्तरूपसद्ववि प्रमा- णामावानाश्ुतपदकल्पनया पृरणीयत्वं विधिवाक्येष्व्रयर्थः एतदेव प्रकटयति-- किमपीति। अमुत्र परमात्मनि श्रुतोपसहृतपदानवगम्यं रूपान्तरं नाति हीति प्रसिद्धम्‌। कुतो नास्तीयत आह-किभपि मानमिति अतः श्ुतिवचनात्परमापमतखप्रतिपादकं मानं किमप्यन्यनो ऽस्माकं नास्तीति योजना इदमधपयं पूवेपयेन सदैकीकाथन्‌ ॥२२४॥ सु° टी०-अन्यत्र श्रुतानां पदानामन्यच्रोपसंहरे का युक्तिरिति चेत्तवाऽऽह- [> [> गुणतया हि पदानि परालनों [ [49९ विधिनिषेधवचःस्ववतस्थिरे [4 गुणगणो गुणितन्त्रतया गणी [> [^ [वाक भवति यत्र हि तत्र भषत्यसो ३२५ गुणतयेति पदानां बह्माव गव्यर्थत्वाद्यत्र यच्च ब्रह्म श्रयते तन्न तच तानि गच्छन्तीत्यधंः २२५ भ० टी०--अन्यत्रोक्तपदानामन्यत्रोपतसंहा्खे को न्याय इति चेततत्राऽऽह--गुण- तथेति गुणतया विदोषणाथेतया प्राघान्येनेल्थः अतो यत्र गुणी प्रधानमृतोऽ्थो भवति तन ह्यसौ गुणगणो भवतति कुतः, गुणितन्त्रतया गुणानां गुणिपरतन््रवारि- थैः ३२५

सु° दी०-उक्तोपसंहारपृुवेकमुतरपरधट्कमवतारयति- विधिनिषेधवचःपरिमाणत- स्तव मया कथितं नयवर्मना यदपरं तव वस्तु वुभुस्सितं ` तदिह नः पुरतः प्रकटी कुरु ३२६ बिधिनिेषेति प्रभ्रमभ्थदुजानी ते-यदपरमिति ३२६

[ तृतीयोऽध्यायः ] संक्षेपशारीरकूम्‌ ७९९ अ० ०-पदोपसंहारप्रकरणमुपसंहरति-विधिनिषेधरच इतिं \ पुनः शिष्यस्य म्रन्नावसरं ददाति--यदपरमिति ३२६ ° टी०-गुरुणाऽनुज्ञातः पृच्छति- अन्तरङ्गवरहिरङ्गसाधने भेदतः कथय तदूवुपुस्तितम्‌ ज्ञानजन्मन इदं जिघक्ितं हेयमेतदिति चोपपत्तिभिः ३२५७

[क 0०

अन्तरङ्गेति विषिच्पोक्तेः किं फठमिति तव्राऽऽह- नेति ज्ञानज- नमने ज्ञ(नोत्परपथम्‌ इदं जिघुश्षितघुपादेयमिदं वज्यमित्युपपत्ति- भिद्ुभुस्सितं तत्कथयति योज्यम्‌ ३२५ अ० ठी०-गुैनु्ञतः शिष्यः प्ृच्छति-अन्तरङ्कति अन्तरद्गबदिरङ्गयो मदज्ञानं क्रिमर्थमिति चेज्जञानोपत्ताबुपदेयहेयमिविकाथमियाह-ज्ञानजन्भन इति उपपत्तिभिः कथयेयन्वयः ३२७ सुण ठी०-अन्तरङ्गब्रहिरङ्गसाघनज्ञानस्य कुचोपयोगस्तदाह- अन्तरङ्गमपवगेकाङ्क्षिभिः कार्यमेव यतिभिः प्रयत्नतः त्याज्यमेव बहिरङ्गसाधनं यत्नतः पतनभीरभिपवेत्‌ २२८ अन्तरङ्ग मेति ३२८ अण्टी०-तरहिं किं हेयं किं चोपदेयमिष्टं तवेति चेत्त्र.ऽऽह-अन्तरङ्ग पवर्भेति कुतस््याञ्यं बहिरद्गसाधनमियपेक्षाया यव्याश्रमविरोधादिय।ह -य्नत इतिं ३२८ सु° ठी ०-उत्तरं प्रस्तीति-- उच्यते शृणु विविच्य साधनं ज्ञानजन्मनि यदूचिषान्ुरुः अन्तरङ्गबहिरङ्ग णेदतः शृब्दशुक्तिमनुसत्य वेदिकाम्‌ ३२९

९9

५९४ टीकाद्यसमेतं- { तृत्तीयोऽध्यायः }

उच्यत इति स्वोक्तेः सांप्रदायिकव्वं प्रकटयति-- यदचिवानिति॥३२२॥ अ० टी०-गुरराह-उच्यत इति + गुरराचायः वेदिकौं शब्दशक्तिमनुष्येति श्ुसुपदिष्टमार्ममाश्रियेत्येः। ६२९ सु० दी>--द्योविमागमाह-- यच्छतं विषिदिषोदयाय त- त्सवमेव बहिरङ्गसाधनम्‌ अन्तरङ्कमवगच्छ तत्न- यंत्परावगतिस्ताधनं श्रुतम्‌ ३३० यच्ृतमिति भिविद्षिन्ति यज्ञेन [ बृह ° ४।४। २२ | इत्या दिश्रतमिच्छाद्रारा भवणादौं प्रवर्तकव्वाद्रहिरङ्कम्‌ तस्मादेवंविच्छा- न्तो दान्तः [ बृ०४।४।२३] इत्यादि ^ बाह्मणः पाण्डित्य निर्विद्य बाल्येन तिष्ठासेत्‌ ` [ ब०३२।५। १] इति ज्ञानसमका- लतया तत्परिपाकहेतुत्वेन श्रुत्वादृन्तरङ्गमित्थथः ३३० अ० टी ०-अन्तरङ्गवदिरङ्गयोटक्षणभेदोक्या विभागमाह-यच्छ्रतमिति तमेतं

(~. (~.

वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन [व ०४।४।२२] इलत्र यचयज्ञरानादिकमंजातं विविदिपोदयाय श्रुतं तत्सं बहिरङ्गसाघनमव्ेयवगच्छ * तस्मदिवंविच्छन्तो दान्त उपरतस्तितिक्षुः समाहितो मृत्ाऽऽमन्धेवाऽऽमानं पद्यति ! [ ब्रु० ४।४।२३ ] श्रद्वावित्तो मूलाऽऽमन्येवाऽऽ्मानं पद्येदियादि यत्परवगति- साधनं परमःसज्ञनोप्रादकतया तत्परिपाचकतया ज्ञानसहभावि यच्छन्तिदान्यादि भेतव्य इलयादिना वेदान्तश्र्णादि श्रुतं तत्पुनरन्तरङ्गमवगच्छेति योजन। ३३० खु° ठी०--प्रकारान्तरणाप्यन्तरङ्गादिटक्षणमाह-- [9 याद्ध कारकतयाऽवगभ्यत दुरतस्तदेह साधनं धियः ८, (क अन्तरङ्गमाखट तु तत्पुन्‌- [न ® को व्यञ्जके भवति वत्परात्मनः ३३१ यद्धीति यज्ञादिकं बुद्धिश्ुद्धथादिफलजनकष्वेन कारकत्वाद्रहिरद्क भवणादेक तासमस्वदख्पन्ञापकववेन त्यसक्रत्वादन्तरद्रमित्यथंः ॥३६१॥

[ तृतीयोऽध्यायः | संक्षेपक्षारःरकम्‌ ७९,५

अ० टी०-विविदिषो्ादनस।धनतया श्रतं बहिरङ्गः साक्षाद्ियाखदमाभितया श्रतं स्ाधनमन्तरङ्गमिति तयो्क्षणतुक्वा रक्षणान्तरमाह -यद्धि क{रकतयेति यद्भि कारकतया श्रुतिष्ववगम्पते. तदिह शाने धिये ज्ञानस्य दूरतः सावनमारादुपकाररे बहिरङ्गमित्यथः यदयुनः पालने) व्यज्ञकरं भ्रति साघनं तदखिटमन्तरङ्गताधनमिलः एतदुक्त मघ्रति ज्ञानेलत्तौ येपां कारकाणां द्टदरारोपकारो द्रस्यते तानि कर्‌- काणि यज्ञादीन्यारादुपकारक्णि वहिरङ्गसाधनानीपि चेच्यन्ते येषां तु ज्ञानं प्राग दृष्टदरारेपकारो दस्यते तानि. म्यङ्गकानि शलमाद्‌नि तानि संनिप्यपकारकाण्पन्तरङ्गसाघ - नानि चोच्यन्त इति ॥. ३३१ सु० टी०--रतयोरनुष्ठानाननुष्ठानयोद्‌।पमाह-- तत कारकस्य कृरणन्‌ ततक्षणा- + =, _ = क्षुप पतता भरवयथा [> व्यञ्जकस्य पारवजनात्तथा कि 9, सय एव्‌ पातत परवद २२२॥ कारदस्येति तेन भिक्षोरिद्‌ नित्यमिव्यथः ३३२ अ० टी ०--तत्र सन्याप्षिना कारकाणि सवौतमनाञवरयं देयानि व्यज्ञकान्यवदय, मुपादयानि कदाऽपि दहेयानीति रक्षणतो विमागकरणफाठमाह-कार कस्य (१॥२२२॥. सु०र्दा०-ननुय विविदिषन्तिते यज्ञादिमिर्बिदयुरिति ज्ञानसाध- = ^ [+ > नत्वश्रुतयन्ञाद्‌(नामप्यन्तरङ्गत्वं तुट्यमि{^ नेव्वाह-- भ्रः 9 हि ४9 त्ययाभ।¶षय ।ह कर्म्णा न, ^ ^~ सृच्य्तं ववाद्षयुरत्यतः। रः [न "वाका सस न्‌ प्ररूत्यानाहताथरवदर्न १. वद्वा पवानयायशाप्तनम्‌ ३२३ प्रययाधति विविदिषेयुरत्यस्यां बेद्वाविसन्प्त्ययाथतेनेच्छायाः प्राधान्यात्तत्साधनत्वेन यज्ञादिकमणां विनियोमविधानं प्रक्नत्यथ- ¢ वि [ (भि ज्ञाना तसत्वतां नान्तरङ्गतामिव्य्थः ३३३२

~~~.

१क.वादृदिः | ख. ग, वादो

४९६ ठीकाद्रयसमेरतं- [ तर्तीयोऽ्यायः ]

अ०टी ०--यचूतं विविदिषोदययिलत्र यज्ञादीनां वेदनेच्छासाधनत्मुक्तं तदयुक्तं विविदिषन्तीलग्रेष्यमाणङ्ञानस्य कर्मवेन प्राधान्यायज्ञादिकर्मेणां ज्ञानपाधनवप्रतीतेरिति चेत्तत्राऽऽह-- प्रत्य यार्थति विविदिषति कर्मणां विनियोगश्चासनं दहि प्रययाथ- विषयमुच्यते सन्प्र्ययार्थ कर्मणां विनियोगः श्रुया श्ञास्यमानो दृद्यत इत्यथैः यत एवमतः प्रृयभिहितार्थे वेदने ज्ञने वेदवादिविनियोगकशासनं नासि वेदवादिसमतं विनियोगच्चासनं नास्ति वेदवादेति पारस्तु ऋ्वथैः ३३२

सु° टी०-- ननु वेदनमेव प्रधानं किं स्यादिति नव्ाह- प्रपानमपहाय वेदने नान्वयं बजति कम॑ साधनम्‌ संगतिर्भवति वेदनेच्छया वेदनेन तु कमणां कचित्‌ ३३४ प्रपानामिह्‌ वेदनं भष स्मत्ययाथविषयां प्रधानताम्‌ उत्ससर्ज भगवाज्निरङ्कुश येन पाणिनिरलङ्ष्यशासनः ६३५ मथानभितिदा्याम्‌ ^ मधानपत्ययाथवचनमस्यान्पभरमाणत्वात्‌ डखातसून्न 1 प।त्यज्व समुनः प्रव्ययाथ्प्रधनतामव यत उत्सृष्ट वानत्यथः ३३४ २२५

अ० टी ०--प्रघ्ययाथमतेच्छया वेदानुवचनादीनामन्वयो प्रकृयर्थन वेदनेनेति कुतोऽवसौयत चेत्ततराऽऽह- प्रधानाभिति प्रकृपिप्रल्ययो प्रत्ययार्थं सह्‌ नृतः प्रलययाथस्तु प्राधान्येनेति न्यायास्््ययाथैस्य प्रधानलावधूतेः प्रधानाकाङ्क्तानु- रोधेन चेपरषामन्वयादिह प्रत्ययाभि हितां वेदनेच्छां प्रघानमूतामपहाय लक्ता कभैरूं प्रत्याभेहितेन ेदनेनान्यं व्रजपति न्यायविरेधापातदियैः उक्तमेव खषटयति- सगतिभवतीतमि ३२३४

अ० टी ०-- र्हं वेदनस्येवास्तु प्राधान्यमिति चेन्वं समवतीयाद- प्रधान- {*५९ति येन कारणेनाढ्ङ्छ्यशञासने। भगवन्पाभिनिः प्रययार्थत्िषयां प्रधानतां निरङकं

१२, ८, नो सज

[ रे तृतीयोऽध्यायः | सं्षपशाः।रकम्‌ ७९७

निरपबादं यथा स्यात्तथोत्ससजत्सगतः स्थापितवांस्ततो वेदनमिह प्रधानं भवेदिति योजना निरङ्कशात्वविरेषणादस्योत्सगैस्यापवादामावं सूचयति ३३५

(~

सु° ठी०-ननु सन्प्रत्ययादन्यत्रेव तत्ाधान्यमुक्तमिति नेव्याह-- प्रत्यये सनिं चापवादकं क. [क रिचिदप्युदितवानसत मुनिः , येन तन्न गुणभावमुद्रह- [4 9 त्त्ययाभिहितमभवस्तु नः ३३६. प्रयये सनीति अथंवस्तुनो धात्वथंस्य ६३६ अ० टी ०-उत्सगैतः प्रयया्प्राधान्येऽपीह तदपवादोऽस्विलयाशङ्क्य निरङ्दाषिरे- घणपसूचितमर्थं विशदयनास्यापवाद इवयाह-प्रत्यये सनी ति नोऽस्माकं प्रत्ययाभिहित- मथैवसत्वथ स्वरूपं येन तत्र प्रङ्यर्थे गुणभावमुद्रहेत्तदपवादकं सनि प्रत्यये फिचिदपि मुनि; पाणिनिर्नोदितवानिति योजना ३२६ खु० टी०-ननु " धातोः कर्मणः समानकनुंकाद्च्छायां वा ' इति धावर्थस्य सनर्थ्‌ प्रति कर्मत्वाभिधानात्माधान्यमुक्तमित्यन्यनेव प्रत्य याथप्राधान्यमभिप्रेतीति गम्यते तदुक्त--' गुण मूतः प्रकरृत्यथाऽन्यत्र स्यात्‌ ` इति किं चेवं कमिसंबन्धोऽप्यश्रूतो कल्प्येत विविदिषा कामा इति इच्छायाश्वेष्यमाणस्वमहष्टमतो वेदृनमेव प्रधानमिति वेन्नेत्याह- 9४ 9 काय सा + स्तत्पनः धातोः कर्मण इत्युवाच भगवान्यताणिनिस्ततुन- ९... ®< न. यः काका | ध।त्वथस्य [न्व॑दयत्याक्षमत भ्राघान्यमायुष्मतः। श» 9 = ~ किं वाथन तु शब्दगम्पमवदत्तेनापि तदक्ष्यते = £ [+> + ००१ * „० यञ > नात्स्मस्य वेना ननार्मत्तमप्र्‌ सकाचन युज्यत॥ २२५७ धातोरिति आयुष्मतोऽभिमतं धात्वथंस्य प्राधान्यभित्यन्वयः ननु- प्राधान्यकथनादेव शाब्दत्वं स्यादिति नेत्याहू--तेनापाति आर्थप्राघा- न्येनापि योजनसंमवान्नोत्सग॑संकोचो युक्त इत्यथः किं बह्मा वगतिकरणव्वे यज्ञादीनां प्रमाणत्वापत्तरन्यत्रावगतकारकस्वम।वमङ्कः स्यादित्यकामेनापच्छैव तत्साध्याऽङ्गीकार्यति फलमुखः कमिपदाध्व- हारः दष्टं कदाविदिच्छया अपि काम्यत्वमातुरस्य बुमृक्षोत्पाद्‌-

५७९८ टदीकादयसमेत- [ तृ्ीयोऽष्यायः }

[भ्न

थमोपथे प्रवृत्तिद्र।नादेवमञुदद्धसत्वस्यापि विविदिषां यज्ञाद्‌) परवृत्ति- नासुपपन्नेति ३३७ स^ ठी°-ननु * धतः कमणः समानकटटकादिच्छायां वा इतिधात्वधस्य, सनभकमत्वाभिधानात्सनथं प्रति - प्राधान्ये पाणिनिनोक्तमिति चेनेवमियाह--धातोः कमण इतीति आयुष्मतस्तवाभिमतं प्राधान्यं श्रदयुक्तकमीन्वये पयुक्तं वेदयति ज्ञापयतीय्ः कथं तह तदभिधानमियाशङ्कयाऽऽह-किंत्वाथमिति। तेनाप ति अर्थेनापि प्राधान्येन तत्‌ ° घातोः कमेण इत्यत्रोक्तं प्राधान्यं योक्ष्यते यत इच्छक त्प्रयक्तं वेदनस्य प्राधान्यमाधमेव श्ाब्दमतस्तेनप्या्थ॑न तदोजयिष्यत इव्यर्थः वाब्दप्राधान्यानुरेषेन ह्यन्वयन्यवस्था नाधप्राधन्यानुरोपेनेति भावः अत॒ इदमत्सगैस्य, संकोचक संकेचकान्तरं तु दद्यत इति अपवादाभवे पुनरत्सगस्य स्थितिरिति न्यायपनसरनाह-न्‌। त्स गस्थाति २२३७ सु ° ०--एतदेव प्रपश्चयति-- न. दु =. पाताः कर्मण दत्युद।(रतार्मद्‌ साधारण दृश्यत 9 णे ्दाधत्व्‌) १२ षसूचकतया द्यत्र सूत्र पदम्‌ ¦ => ~ > के म, धवस्य तुं कग॑ताविचनमन(च्‌ा। रते केवले = 4, कर तत्वा्ऽप्युपपद्चमर्निमधूना नत्त॒ग१इ करम्‌ २३८ ॥# धात: कमण इति सुषेः धः ३३८ अ० टी ०-करममतप्रयुक्तप्राधान्यस्या्वमन्रेणाप्युपपत्ते प्रस्यथाथप्राघान्यवाधो युक्त इच्युक्तं तदेव स्टयति--धातोः कर्मण इव्युदूःरणमिति “वतेः कमणः इुक्तिख विदरोपसूचकं पदमिति चेनास्यान्यथाऽपयुपपततेरित्याद-धात्वर्थंस्य सिति ३३८ ख० टी०--ननु प्रत्ययाधम्रतेच्छायाः प्राधान्यमाथ प्रकरत्यथंस्यतु वेदनस्य शाब्दमिति विपरीतमेव कुतो नेत्यत्राऽऽह-- (५ की इच्छायार्मात सूत्रकारचन भ्ाधास्पपक्त्‌ भर्व ~, , ६9 % कन भुः , )द्च्छाथस्य समज्तप्न खदु तत्सन्प्रत्पया्थ ग्ण न्ष „१ ~न „न धावथ ननु सन्परे दाति वेदेदिच्छा मुणश्द्धषे- [ज ~^ ~~ ~ _ ^~ देच्छायामेोते वाक्ते तेन वदति पराधान्पामेच्छागतम्‌

इच्छायामिति विपक्षे किं बाधकं तत्राऽऽहु-- धाववर्थं नन्विति ३३९

_-------*

, क. नतु।

[ तृतीयोऽध्यायः | संक्ष॑पशारीरकम्‌ ७९९

अ० टी०-इच्छाया एव प्राधान्यं शाब्दमिव्यस्य तु सूचकं पदत्रास्तीयाह इच्छा सामितीति इच्छथस्य प्राधान्यपक्ष इच्छायामिति सूत्रकारवचनं समज्ञपं भतेत्‌ सन्प्रययाथं गुणेऽप्रधाने सति ततसत्रकाखचनं खलु समज्ञसं॑मं्रेदिति योजना एतदुक्तं भवति--प्रकृतिप्रययो हि गुणमूता्थविरिष्ट प्रधानार्थं वदतो तु गुणमृता- येस्य प्रथग्वाच्यल्ममत इच्छायां सनितीच्छाया वाच्यल्रामिधानत्तस्या शब्दतः प्राधान्यं सूत्रकारस्यामिमतमिति गम्यत इति यदीच्छाया गुणभावः सू्रकार्यामिमतः स्यात्तदा ननु धावं सन्मवेदिति ब्रूयान्न विच्छायां सन्निति इच्छायां सान्निति वक्ति। अत इच्छाया एवात्र प्राधान्यं सूत्रकारामिमतमिलवगम्यत एवेयुपसंहरति-धाल्थ नन्विति ॥२२९॥ सु० टी ०--किमतो यदेवमिति तत्राऽऽह- ~ न्‌ की तस्मात्कम समस्तमेव तु भेपेदिच्छाजनेः साधनं = [9 शाक्षणक्छमतः समस्तमाप्‌ तयल्नन्‌ हूय पर्णः दष्टव्यत्यमनूय साधनतया यय्यत।चः भुतं (य (~. ~, „0 वदान्तश्रवणादक्‌ भवात तत्कतेव्यमविश्यकम्‌ २४० तस्मादिति ततोऽपि किं तच्राऽऽह-अतः समस्तमपीति यत्तु कारक किंतु ज्ञापकं यथा प्रतीचो दशनमनूय तत्साधनतया विहितं भरवणाईिं तत्कर्तब्यमेवेत्याह- द्टम्यसरमिति २४० अ० टी०--तदेवं यन्ञादीनामिच्छयां विनियोगद्रहिरङ्गतमेवेति यतेरहैयवं सिद्ध- मिवयुपसंहरपि-तस्मात्क मति यक्तसमस्तकमा यतिः रिङुयादिति तदाह--द्रृ्ट- घ्यत्वमिति ^ आत्मा वा उरे द्रष्य: [ब्ृह० २।४। ५] इति प्रतीच आसनो ्रटम्यवमनुद्य साधनतया दशंनसाधनतरेन प्रोत्य इल्यादिवाकयेद न्तश्रवणादिकं रुतं तत्कतैन्यमावश्यकं भवति शमदमादिरूपनिटृतिधमेनिषठतया ज्ञननिष्ठविरोधित्यापारं परियञ्य वेदान्तवाक्याथाटोचनतप्पसे मरेदियमिप्रायः ३४० 4) 4 धि (कवार ०, र] ख° टा०--तद्यन्तरङ्कसाधनरेवाऽऽत्मनज्ञानसिद्धः कि वेद्‌/न्तवाङ्ष- नेति चेत्तत्राऽऽह- वदान्तवाक्यार्मह्‌ कारणमात्मब्रधि ~~ (~. हेत्वन्तराणि परिपन्थिनिबहणानि [+ [ॐ (कक [4 यज्ञास्क[नं दुत क्षपवन्ति बुद्ध 4 ®= 9 [क स्तत्वपदाभावषय्‌ तम उत्तराण ३५४१३

८०० ठीकाद्रयसमेतं- [ तृतीयोऽध्यायः ]

बेदान्तवाक्येति वाक्यमेवाज्ञाननिवतेकं ` प्रमाणव्वान्नेतरदप्रमाणतादि- व्यर्थं; वेदान्तवाक्यं प्रमाणं हेत्वन्तरसापेक्षत्वा दिति चेत्तत्राऽऽह-- हेन्तराणीति विरोधिनिबहणेनेषाशपयागो नेति कर्तव्पतातवेनेव्यर्थः सर्वेषां प्रतिबन्धनिवतकत्वे कुतोऽन्तरङ्कत्वादिसिद्धिस्तजाऽऽह-- यज्ञादि कानीति उत्तराणि श्रवणादीनि ततश्च निरस्य तारतम्येन तस्िद्धि. रित्यथः ३४१

अ० टी०--ननु महावाक्यस्य साक्षज्जञानहेतुत्वमुक्तं तत्र ॒पएप्ामुभयेषामन्तरङ्गबहि - रङ्गरूपाणां साधनानामुपकारः न॒ ह्यकर्तव्यस्य वाक्पस्येतिकतेव्यतयेषामन्ययोऽपि युक्त इति चेत्तत्र परिपन्थिनिबर्हणतयैषामुपके महावाक्येषु नेतिकतव्यतयेयाह--बेद्ान्त- वाक्य मिहे ति हेन्तराणि यज्ञदिकानि श्रव्रणाद्कनि चेयथेः तत्र बहिरङ्गणा- मन्तरङ्गणां निरस्य॑ प्रतिबन्धं विभज्य कथयति--यन्ञारिकानी ति उत्तराणि श्रवणान्यन्तरङ्गणीयथैः २९१

सु° टी०-ननु चिन्मात्राश्रयविषयमज्ञानमेकमेव वाक्यार्थज्ञान निरस्यभिस्युक्ततवादन्तरङ्गसाधननिरस्यतत्छपदार्थविषयतमोन्तरङ्घीकारे एवो ्तरविरोध इत्याश ङ्क्षाऽऽह-

तखंपदा्थविषयं तम इत्यषीद- मर्वागवस्थजनदृष्टिमपेक्ष्य गीतम्‌ अज्ञानमुत्तमहशां पुनरेकमेव सेसारमूटमपवगंफला चे विया ३४२ तख्पदारथति स्थूल दुटपेक्षयैव तदुक्त मित्यर्थः ३४२

अ० टी०- ननु चिन्मातरा्रयविषयमेकमेवज्ञानमिति पू प्रतिष्ठापितं तत्कथमिदं वाक्यारथज्ञाननिरस्यप्रयगज्ञानव्यतिरेकेण।न्तरङ्गसाधननिरस्यं तखंपदार्थविषयमज्ञानं प्थ- गुष्यत इति चेत्सत्यं य्भागुकतं तत्ततरदं तु स्थुरदष्टयोच्यत इयाह-- तच्छं पदार्थैति अव।गवस्थजनः सम्थगनिदित पदार्थतः उत्तमदशां विदितपदार्थतचानां बुद्धिमपेषषे- खनुषङ्गः अपवर्गफटा विद्याऽप्केवेति योज्यम्‌ २४२

सु° टी०- तर्हि निवत्यामावाच्छरवणादिवियर्थ्यमिति चेत्त्राऽऽह-~

[1 [० ४9 [क

अन्नानस्षशय। वपय यह्पक्राण

बह्मा्मवुद्धिजनकपरतिवन्धकानि

{ तृतीयोऽध्यायः ] संश्ेपशारीरकम्‌ ८०१

तं पदा्थविषयाणि निवर्तयन्ति हयत्रु्तिमन्ति मननश्रवणादिकानि ३४३ अज्ञानेति बह्मात्मघीप्रतिबन्धकाज्ञानादीन्यव तथाव्वेनोक्तानि तान्येव निवत्यानीत्यर्थः तहि भ्रवणानन्तरमेव ज्ञानं स्यात्तज्ाऽऽह-- 0 अवघातादिविदृह्टफटत्वाद्ाफलोद्‌षमावतितान्येव ज्ञान- जनकानि तानात्यथः ३४२ अ० टी०-- तरिं तछपदाथेविषयं तम इति किमुक्तं तदाह-अनज्ञ(नसंक्येति ! तच्वपदार्थविषयाण्यज्ञानसंरायविपयैयरूपकाणीति संवन्धः मननश्रवणादिकानीयत्रापि तचंपदार्थमिषयाणीति संबध्यते पदाथविपयमज्ञानादीह तमो विवक्षितमियर्थः ॥३४३॥ सु° टी०--कीहशं पुनः भ्रवणाङानां स्वरूपमिति तच्राऽऽह- शब्दशक्तिविषयं निरूपण युक्तितः श्रवणमुच्यते वुधैः वस्तुवृत्तविषयं निरूपणं युक्तितो मननमिन्युदीर्यते ३४४ शब्दरात्तीति एतच्च तात्प्स्याप्युपलक्षणं युक्तितो बह्मणि श्रतेः ाक्तितात्पयांवधारणमित्यर्थः वस्तुवृत्तेति श्र॒तवस्तुनो युक्तिभिः स्थिरी- करणमित्यर्थः ३४४ अ० टी०---कानि तानि श्रवणादीनीययेक्वायां तःख्वरूप दरेयति--शब्डश- क्ती ति राक्तिप्रहणे तात्पयस्यघ्युपरक्षणम्‌ युक्तितो निरूपणमित्युमयत्र निरूपणपदा* न्वयः ३४५ सु० ठी०-निदिध्यासनमाह-- चेतसस्तु चितिमाज्रशेषता ध्यानमित्यकषिवदन्ति वेदिका: अन्तरङ्गमिद्भित्थमीरिं तत्कुरुष्व परमात्मवुद्धये २३४५ १०९१

८०२ ठीकाद्रयसमेतं- [ ततीवोऽध्यायः ]

चेतस इति घाक्योरथबुद्धिष्रतेबरह्यतावन्माजतापाद्नं ध्यानमित्यथः। रामादीनामेष्वेवान्तमबादेतदेव चिकमन्तरङ्गसाघनमित्युपसंहरति- अन्तरङ्गमिति ३४५ 1 अ० टी°~--निदिष्यासनस्वरूपमाह-चेतसस्त्वि ति चेतसो वक्योत्थबुद्धिब- त्तया चितिमात्रशेषता यत्नेन ब्रह्मतावन्मात्रतयाऽत्रस्थितिस्तध्यानमिलय्थः शमदमादीनाम- स्मिनेव निके विनाऽन्तमोवादिदं त्रिकमेवान्तरङ्गसाधनं प्रभानमनुष्ेयमिवाह-अन्तरङ्कः~ मिदमिति ६४५ स॒ ठी °- निदिध्यासने प्रकारान्तरमाह-- = = 9 श्रवणमननवुद्धयोजतियोयत्फलं त- [8 (+ + निपुणमतिभिरुेरुच्यते दर्शनाय ~ „न [3 अनुभवनवविहना यवमवात बुद्धः [4 $ श्रुतमननसमाप्तो तन्निदिध्यासनं हि ३४६

्रवणेति किं तदित्याह--अनुभवनेति वाक्यजबह्यानु मवव्यतिरिक्ते- स्यथः तेन यथा यागेऽनुष्ठिते स्वर्गोऽवहयं भावीत्येवं श्रवणाद्यनन्तरं स्वयमेवमेवेति निश्चवष्षा बुद्धियां जायते तन्निदिध्यासनमित्यर्थः। दृश्षनाय या बुद्धिरिव्यन्वयः तदुक्त अपरायत्तवोधोऽत्र निदिध्यासन. मुख्य१ ` इति २४६

अ० टी०-- निदिध्यासने पक्षान्तरमाह-भ्रवणमननेति आदरैरन्तयैपूतैकमनु- ्टितश्रवणमननबुद्ष्योजतयोः सम्यूनिष्यन्नयोयैत्तक्किमपि फटं तनिदिष्यासनमिति हि निएणमतिभिदेशेनाय साक्षात्काराय दर्दनसाधनलेनेति यवदुेरुच्यत इति संबन्धः किं तफकमिति तत्खरूपमाट--अनु मवने ति श्रुतमननसमाक्तावनुभवनविहीनेवमेवेति या बुद्धिः सा श्रवणमननवुद्धधोः फटमिति योजना अनुभवनविहीना साक्षादनुभवरहितेद- मित्थमेवेति परोक्षनिश्वयरूपा बुद्धिरियथैः पूवोक्तं निदिध्यासनं समाधिरूपं प्रथगनुष्रेय- मिदं तु श्रवणमननानुष्ठानव्यतिरेकेण नानुष्ठेयं तयोरेव सम्यगनुष्ठानादेवमेवेति बुद्धेरप्रयले- नोद्भवादियेष विशेपः इत्थं वा योजना श्रव्रणमननवुद्धयोज।तयोय॑कतटं कार्यं तननिपुणमति.- भिस्चेदंशेनाय साक्षादनुमवनिनित्तमुच्यते तदतिरिक्तं निदिष्धासनं नामास्तीति किं तच्छरवणादिवुद्धिफटं तदाह-अन मव ति हि यस्माच्छृतमननसमाप्तो श्रवणमननयो सम्यङनिवृत्तो या॒तद्विषयेवमेवेति बुद्धिः रिंरक्षणा अनुमवनविदीना साक्षाःकारप्वरहिता पोक्षनिश्चयरूपा तनिदिध्यासनं तस्मान प्रथगनुष्टेयं तदस्तीति ॥' ३४६

{ वतीयोऽध्यायः ] संक्षेपशारीरकम्‌ ८० सु० री०-फटितमुपसंहरति- ुरवाण्यदृष्टपरिपन्थिनिबहणानि हृष्टं हरन्ति विरोधिनमृक्तराणि वाक्यं निरस्तक्षकलप्रतिबन्धकं स- दात्सानमदरयमखण्डमवृद्धमहु २३४७ पु्वाणीति हरन्तु ततः कि मित्यत्राऽऽह॒-- वाक्यमिति #॥ २४७ अ० टी०--तदेवमन्तरद्गबहिरद्गसाधनानां ज्ञानोदयपरिपन्धिनिबहणलमेव वेदान्तम- हावाक्यमेव केवकं मोक्षफटक्ञानसाधनमिघुपसंदति--पूर्वाण्यहषटेति अबुद्रमज्ञातमा- सानमखण्डमद्यमादेति संबन्धः अकज्ञातमद्रयमखण्डम।सानम।हपि वा ६४७ सु० टी०--एवमनु्ितान्तरङ्गप्ताधनस्य संन्यासिनः किमिव जन्मनि विद्या कारीरफलवहुतान्यत्र स्वगवदुतानियमश्चिताह्लव-

दिति तत्र नाऽभ्यः कृतश्रवणानामप्यत्रादहोनान्नापरः कपाविद्हुव विद्याद्हनान्नान्त्यो मानाभावादिति चेत्तन्नाऽऽह--

यज्ञादिक्षपितसमस्तकल्मषाणां ` पुत्रादित्रयगतसङ्गवार्जतानाम्‌ संशुद्धे पदयुगलाथतचमाभ॑ प्रायेणोद्धवति हि जन्मनीह पिया ३४८ याद ति.। साघनसादृगुण्यादित्यथः ३४८

अ० ०-एवमुक्तान्तरङ्गसाघननिषठस्य सन्यासिनः किमस्सिनेव जन्मनि वियोतचिः मि वा जन्मान्तरेऽपीति वीक्तायामाह--यज्ञा दक्ष पितेषि इह जन्मनि पूच॑जन्मसु

वा कृतयज्ञादी ति योज्यम्‌ अनेकजन्मसंसिद्धस्ततो याति परां गपिम्‌ [ग\० ६। ४५ | : बहुनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते [ ग#० १९ ] इतिभगवद्रच-

नात्‌ पुत्रादित्रथेययस्तिनेव जन्मनीति ज्ेर्थ॑लाग।दरन्तरङ्गवात्‌ . एतानि तरणि साधनानि क्रमेण दहैतुदेतुमद्धवेन यद्य सम्थग्जातानि तस्येह जन्मनि यस्िञ्जन्मनिं

श्रवणादिपौष्कस्यं तक्सिनेव जन्मनि प्रायेण भियोद्रवति प्रयेणेतिबट्वतरतिबन्धका- भाव इयः ३४८

८०४ टीकाद्रयसमतं- [ तृतीयोऽध्यायः ] खु० ठी ०--प्रायणेत्युक्तमेव प्रपश्चयति-- अत्रैव जन्मनि भवेदपवर्गदापि बाक्यप्रसूतमनुभूतिफलावसानम्‌ ज्ञानं निबाकरनिमित्तवशादमुषमि- अन्मन्यपीति वचनादवगम्यते हि ६४९

अत्रैवेति वाक्यप्रसूतं ज्ञानमपवरगदापि मवेदित्यन्वयः। तत्र हेलुमाह- चिवारकेति ज्ञान प्रतिबन्धकमिमित्ताजुरो घेन तचेन्नास्तीत्यर्थः अमु- ष्मिन्नपीत्यत्र किं मानं तच्नाऽऽह-- वचनादिति ६४९

(क

स्० टी ०-उक्तमेवार्थं स्पष्टयति--अव्रेवे ति अपवर्गदाग्रीयादिविशेष्रितं ज्ञानम. त्रैव जन्मनि भवेन्निवारकनिमित्तोदयाभामे सतं।य॒थ।त्‌ निवारकनिभित्तवशा्मुष्मिन्नपि जन्मनि भवेत्संपन्ताधनपैष्कल्यस्य ज्ञानजन्मावस्यमावि नात्र संशयः कार्थ इलभिप्रायः कृतेऽपि चेःसाधने फक द्यते तर्हि जन्मान्तरे मविष्यर्तति का प्रयाशेतिचेन्न

वैदवचनप्रामाण्यात्ततसंभावनोपपततेरयाह-व चना दिति ३४९ सु° टी०--किं तद्र चनमिति तज्ाऽऽह-- त्ञानोत्पर्सिं वामदेवस्य गभ॑ श्रत्वा विद्मः साधनं प्राच्यमस्य योगभष्टस्मृत्यवषटम्भते(ऽपि विज्ञातव्यं साधनं प्राच्यमस्य्‌ ३५० ्ानोपपत्तिनिते गर्भं एवैतच्छयानो वामदेव एवमुवाच ' [ देत ५। ] इत्यादिश्ुतेस्तान( साधनानुष्ानास्ंमवादित्य्थंः यगेति। ° पाथं नेह नमु ' [मीर ६। ४० | इत्यादिमगवद््‌चनाव्पी- त्यर्थः ३५० ज० ०--वचनमेवीदाहरति-~ज्ञानोव्पत्ति भिति गभं एवैतच्छयानो वाम- देव सुवाच ' [ ४० २। १।५ ] इति वामदेवस्य गभे ज्ञानोतपत्ति श्ुत्वाऽस्व वामदेवस्य प्राच्यं प्राग्जन्मङ्ृतं साधनं विम: अकारणकायोतस्यसंमवाद्रमस्थस्य साध- नानुष्ठानासमवादियर्षः ! तत्रैव स्मृतिमुदाहरति--योगभ्रष्टेति ° पाथं नेवेह नामुत्र विनाशस्तस्य वियते नदि कट्पाणङ्ृत्कशिदुगेतिं तात गच्छति ` [ मी ४० |

[ तृतीयोऽध्यायः ] संक्षेपशारीरकम्‌ ८०५

इति भगवद तावचनावष्टम्मतोऽप्यस्य बामदेवदिः प्राच्॑ तत्साधनं ज्ञातसाधनं सपनमिति ज्ञोतव्यमियधः २५०

सु° ठी ०-नन्वनियतफलस्य श्रवणारद्‌नामपि सङ्कदनुष नं स्यादिपि तत्रा ऽऽह-~

चित्रादिवद्धवति साधनजातमस्य ज्ञानप्रसूतिकरमित्यवगच्छ सर्वम्‌ अशभ्यग्रशुष्यदसिलो षधिकस्य पृस वृष्टिप्रेष्ठिरयिक।रवशादिहैव ३५१

चित्रादिबदिति अनियतफलसवे हष्टान्तो सकरद्नु्ठाने हष्टार्थत्वा- चात्राऽऽवृत्तिरिव्यथः तर्हिं कारीयरदरप्पनियतफलत्वं कुतो नेति तत्राऽऽह-अम्यम्रेति कारीरीवाक्यशेषे यस्याषधयो म्लायन्तीति भ्रव. णादित्यर्थः ३५१

अ० ट\०-- ननु दृष्टफठानां श्रवणादीनां काठान्तरफर्लमयुक्तं कृष्यादिवदिति चेनैष दोषः ओपधोपयोगादीनां दृष्टफढानामप्यवान्तरव्यापारद्मरेण काढान्तरीयफटसद्शेनात्‌ तथाऽपि जन्मान्तरफल्तं दृष्टमिति चैेत्सत्यमन्वयन्यतिरेकाभ्यां द्ृद्यते तथाऽपि शाख्रायथोक्तादवगम्यत्‌ एव श्रवणादीनां विहितत्वात्काखान्तरेऽपि तेषां फठर्तुत्वं कल्पनीय . मनन्तरफठ्मात्रवेऽन्वयव्यतिरेकाम्यमिव तसिद्धेकिधेकृयामावात्तस्मायथा चित्रया यजेत पञ्यकामः इयादीनां पश्वादिफटयमुत्सग॑त इटेव प्रतित्रन्धान्तु जन्मान्तरेऽपीलमभ्युपगम्प्रते तद्वदेवमपि द्रश्न्यमियाह-- चिश्चा दिवि दिति यदि विहितलादस्िज्ञन्मनि फएठ्दशे- नेऽपि जन्मान्तरे फं भविष्यतीति कस््यते तर्हिं कारीर्या कृतायामपि कदाचिद्रषटवदशने जन्मान्तरे फलं कस्येतेति चेजेयाह--अभ्यगरञ्चुष्य दिति अभ्यग्रं सप्रतं शुष्यन्त्य- सिखेषधयो यस्य तथोक्तस्तस्य पुंसो विहिता वृपः कारीयौल्याऽधरिकाखशादिदैव फठ्वतीति युक्तमिति योजना कादरीवाक्यश्चेष ओषर्यानां म्लायमानलश्रवणादभ्यग्रञयष्य- त्तस्यसजीवनकामस्य॒कारीरीवेधानातसामान्यतो वृष्टिमात्रस्य यदा कदाचिद्भवत उदेेन विधानाभावदिदिकाधिकारवादिटैव तकठेन भवितव्यं कदाचित्तत्र फखादद्ेने साधन- वक्रल्यमेव कद्पनीयं ज्ञानसाधनं तु तथा किं तु चित्रावत्काान्तरीयफटमपि सिष्य-

तीति भावः ३५१

८०६ रीका दथसमत- [ तुषीयोऽध्यायः | सु० टी०--नन्वन्तरङ्कबहिरङ्गसाधनयोरनुष्ठाने किमिति कतेष्यता विशेषः कथिदृस्ति किं वा नेति तच्राऽऽह- वहिरङ्कसाधनमशेषगुरोः धक वि्‌ परमेश्वरस्य चरणाम्बुनयोः [4 [वात „आर * ।नवमात्समापतमशषमष्‌ [क [न [क्‌ > [] विनिहन्ति बुद्धिनिटयं सुमहत्‌ ३५२ बहिरङ्गेते नियमादिति फलापङ्कहानेन यज्ञादिषु मगवत्समपंणमरु- स्करषकारणभित्य्थः ३५२ अ० टी०--अन्तरङ्गबहिरद्गसाधनयोरनष्ठाने किमिति कैव्यविशेपः कश्चिदस्ति कि वा नास्तीति विवक्षायामाह--बहिरङ्गति बुद्धिनिक्यमिति बुद्धिगतामासाविविक्तजी- वनिख्यमिति यावत्‌ नियमादिति कमणि कपत्वामिनिवेशं फकासफि हित्वा केवर यज्ञातमकस्य॒ नारायणस्य ॒तत्तदेयतादिर्येणावस्ितस्य समाराघनरूपमिद्‌ कम॑ करिष्य इति प्रारम्भे श्रीमनारायणे भगवति सकारवं सफठं चेदं कमौस्तु इदं यथोक्त करम कत नारायणापैणम्विति वाऽन्ते संकद्परूपो नियमस्तस्मानियमात्समिंतमियर्थः अत्राऽऽ- दराब्देनाऽऽमतत्वाजिज्ञासोदयप्रतिवन्धकं खाभाविकं सकख्मेव कम विवक्ष्यते ३५२ स॒° टी०--किमन्तरङ्घेष्वष्येवं नेव्याह-- >, > ने तथा<न्तरङ्गमुपठलाग्धजन्‌- रुपकारकं शमदमप्रपति क~ 4 तदनुष्टित परमहसजर्नः [ परमात्मतच्वमुपटम्भयातं ३५२३ तथेति } परमरहृसानुष्ितसखमेव तचोत्कषंकरं तु हरिसमपण- मित्यर्थः २५३ अ० टी०-बहिरङ्गसाधनानां भमगवत्समपैणमुक्षैकारणमस्वायुक्तमन्तरद्े त॒ तनास्तीयाह--न तथेति रमदमप्रमृति यदन्तरङ्गमुपठन्धिजनेरीश्वर्वज्ञानोत्प्ते- स्तथा बाहिरङ्गवदूरगतं सननोपकारकं विंतूतपत्तित एव॒साक्षात्तचक्ञानसाधनमतो तत्र परमेश्वरपणगुणभगोओयक्ष्यत इयर्थः तहिं कोञ्युत्कहेतुरत्र नास्येव किं लन्यदेवात्र परम्सङृतवमुत्कषेहेत्रस्तीव्याह--तदृनु्ित मिति अनत्रधिकारिवि- दषङृततवमुत्कषे इयथः ३५३

[ तृतीयोऽध्यायः | संक्षेपश्षारीरकम्‌ ८०७ सु० टी०-एवविधविमागे किं मानमिति तत्राऽऽ्-

भगवाननादिनिधनंः कपया

हरिरेव तदाह जगदेकदहितः

सकलं समप्यं मयि युक्तमनाः

कुरु कर्म शुद्धिकरमित्यसरूत्‌ ३५४

तथाऽन्तरङ्कफलसंन्यसन

कचिदूविवानत इति विदितम्‌

अनपेक्ष्य तत्फटपरित्यजनं

परमात्मनिश्वयफर तदिति ३५५

भगवानिति द्वाभ्याम्‌ मपि सर्वाणि कर्माणि संन्यस्य [ मी° १८।

५७ ] मच्चित्तः सततं मव मदर्थमपि कर्माणि [ गी° १८ ५७ ] इत्या दिभिरित्य्थः नन्विदमन्तरद्गेऽपि समानमिति नेत्याह--न तथति इदं विदित मिव्युक्तमेव दश्ंयति- अनपे्षयेति ३५४-३५५॥

~

अ० टी ०--वहिरङ्गेषु भगव्समपणयुणविधाने प्रमाणमाह--मगवानिति , मयि सवाणि कमीणि सन्यस्याध्यासचेतसा निराशीर्निमेमो भूता युष्यस् विगतञ्वरः ' [ गी० ३।३० | £ यतः प्रृ्तिभूतानां येन सवेमिदं ततम्‌ सखक्मेणा तमम्यच्यै सिद्धि विन्दति मानवः [ गी° १८ ४६ |] मदथमपि कमौणि कुर्वनसिद्धिमवाप्स्यसि [ गी° १२ १० ] इलेवमसङृद्वावा- नाहित्यत एतादृशं भगवद्रीतावाक्यमिह प्रमाणमिव्यधैः ३५४ अ० टठी°--एतदन्तरङ्गेऽपि समानं किं स्यादिति चेन्ेयाह--न तथाऽन्त- रङ्गति किं विदितं तदाह--अनपेक्ष्ेति ।॥ परमामनिश्वयफङं तदन्तरङ्गसःधन ` मिति यतोऽतस्तफकरूपरियजनमनयेक्षय तदनुष्ठेयं परमपदं सुजनेरिति विदितमिति योजना अन्तरङ्गसाधनानां य्ञादिवतकढान्तराभावान्त्वविज्ञानं प्रति व्यवधानाभावाच्चं तेषु पठटयागेश्वरसमर्पणगुणयोगपक्षाऽस्यतो स्मर्षणवचनं साधारणविषयं कि तु बहिरङ्ग विषयमेवेति मावः ३५९

८०८ टीकाद्रगसमेतं~ [ तृतीयोऽध्यायः ]

सु° टी०-युक्त्याऽप्येवं विमाग इव्याह- अपि वन्धनंेतुतया भरतं समसमीक्षणकोशलशाटिनः भवति शुद्धिकरं बन्ध- ददति कर्म तथा षटते हि तत्‌ ३५६ अपि चेति बन्धहेतुतया देहेन्दियसंबन्धोपमोग्यफलदहेतुतया शरुतं यज्ञादि मवतु कमे तथाऽपि समसमीक्षणकौशलक्ञादिनः समदृ्टरश्चद्धि- रूपफलकामनापारेहारेण मगवद्पणबुद्धयाऽनुतिष्ठतः शुद्धिकरं भवति बन्धकरदित्य्थः कथं वन्धकस्वरभावस्य तद्रेपरीस्यं तच्नाऽऽह-तथेति यथा केवलस्य दध्नो उपरहेतुस्वेऽपि मधुपवलितस्य तस्य पुष्टहेतुत्वं तथेतद्पि बाध्येषु युक्तमित्यर्थः ।। ३५६ अ० ठी०-- न्यायतोऽम्येवमेव पुक्तमिसाह--अपि चेति बन्धनहैतुतया स्वभा- वतोऽनात्मरूपफलग्रदलरेनाऽऽमनः संसारवन्धहेतुतया श्रुतं यत्कर्मजातं तत्समस्ीक्षण- कौशकशाटिनः समस्य ब्रमणः समीक्षणं ज्ञानं तसिन्कोशठं तदुदयविरेष्यधैपरियगेन तदुत्पच्यनुकूकसाधने निष्ठा तद्रतः पुंसस्तच्ुद्धिकरं मवतु बन्धङ्ृद्भवति कर्मेति तद्दिरङ्गसाधनं तथा मगवत्समर्पणादियोगि घटत पएवेत्यथैः। स्वतोऽशुद्धानां कमणामञ्यु- द्विकत्वांशपरिहरेण शुद्धं भगवत्समपणवशादिति युक्तमिति भावः ३९६ सु° टी -नन्वन्तराङ्गाणामपि तुल्यमश्ुद्धसवं क्रिथाकारकररूपावि- शोषादिति नेत्याह-

[क

वाग्जति सदतचतापचिाम श्चन 9

दवति कमं तथा घटते हि तत्‌ ३५९.

अपि चेति बन्धहेतुतया देहेन्दियसंबन्धोपमोग्यफलदहेतुतया शरुतं यज्ञादि मवतु कमे तथाऽपि समसमीक्षणकौशलक्ञादिनः समदृ्टरश्चद्धि- रूपफलकामनापारेहारेण मगवद्पणबुद्धयाऽनुतिष्ठतः शुद्धिकरं भवति बन्धकरदित्य्थः कथं वन्धकस्वरभावस्य तद्रेपरीस्यं तच्राऽऽह-तथेति यथा केवलस्य दध्नो उवरहेतुत्वेऽपि मधु्षवटितस्य तस्य पुिहेतुसवं तथेतद्पि बाध्येषु युक्तमित्यर्थः ।। ३५६

अ० ठी०--न्यायतोऽम्येवमेव पुक्तमिसाह--अपि चेति बन्धनहैतुततया स्वमा- वतोऽना्मरूपफलप्रदतेन!ऽऽमनः संसारबन्धहेतुतय। श्रुतं यत्कर्मज।तं॒तत्समसमीक्षग - कौशकशाटिनः समस्य ब्रणः समीक्षणं ज्ञानं तसिन्कोशठं तदुदयविरेष्यधैपरियगेन तदुत्प्यनुकूठ्साधने निष्टा तद्रतः पुंसस्तच्छुद्धिकरं भवतु बन्धकृद्भवति कर्मेति

{~

तद्हिरङ्गसाधनं तथा मगवत्समर्पणादियोगि घटत एवेत्यथेः। स्वतोऽशद्धानां कम॑णामञ्यु-

[ तृतीयोऽध्यायः ] सं्चेपश्ारीरकम ८०९

हेतुखानवगमात्सम्य्ञानहेतुवावगमाच्च परमसाचिकतया स्वतः शुद्धतमवसीयत इति नात्राक्द्धिशङ्केति भावः ३५७ सु° दी०-साधनोक्तिमुपसहरति-- उक्तं साधनजातमत्र सकटठं विद्यासमुसत्तये क, ®= (6 यस्मिन्कर्मणि वैदिकेन विधिना नुन्नः परिवाजकः कतृत्वायुपमदेनेन भवता वियानुकूलासमना कर्तव्यं तदशेषतस्तदनु ते विया विपाकं बनेत्‌ ३५८ उक्तमिति नुन्नः प्ररितस्तेन परिवाजकस्या्राधिकार उक्तः ततः ङि तच्राऽऽह--मवतेतिं कत्रत्वादीति शेपिविरोधपरिहारायोक्तम्‌ युक्तिमिस्तदनुपमदने दयक त्मानुमवरूपविद्याप्रतिबिन्धान्न तद्िपाकः स्यादिति २५८ ज० ठी ०--मध्याया्थमुपसंहरति-उक्तं स!धनजातमिति अत्रं तृतीयाध्याये सकलमन्तरङ्गवहिरङ्गरूपं विद्ासमुपत्तयेऽपेक्षितमुक्तमिुपसंह।रवाक्यान्वयः। एतचोक्तं साध- नजातं कवैत्वादिवुद्धिराहित्येन कतेन्यमविक्रियत्रह्यापमवियोदयाय तत्परिपाकाय चान्यथा तदानुकूस्यायोगच्छेषिविरोधपततरि्याह --य स्मिन्कमणी ति अत्र परित्राजकग्रहणं यज्ञादिकर्मचोदनाविषये भाविनीं दृत्तिमाश्रिघ्य रमादिचोदनायां तु साक्षादिति दरष्टम्यम्‌ नुन प्रेरतः अशेषतः सवैमत्रेति यावत्‌ तदनुसम्यक्ताधनसंपत्तिसमनन्तरं ते तव विद्या विपाकं व्रजेकलटपयन्ता मविष्यतीयथः विपाकम्रहणमुत्तेरप्युपलक्षणम्‌ यद्रा पर्राजकस्यान्तरङ्गानष्ठाननिष्ठयां विशेषमाह--प स्मिन्कमेणी ति शमादियुक्ते केदा- न्तश्रवणादाविव्यर्थः अत्र पर्राजकग्रहणं यथाथमेव समानमन्यत्‌ ३५८ सु० टी०-पदि परिाजकानुष्ठितस्यव भ्रवणादर्बियापरिपाकूहेतुत्ं तदा वानप्रस्थायनु्ठितस्य वेय स्यादिति तच्राऽऽह - = = = = वानप्रस्थगहस्थनेिक जनेरन्येश्च वणश्रभैः ध्वं = (~ | [न कर्मव्यध्वनिषेवितं भवति वे जन्मान्तरे पाचकम्‌ वियायाः श्रवणादिलक्षणमिदं द्येतदेषां कवि- च्छाचेण प्रतिरिद्धमीक्षितमिदं शवस्य दष्टं यथा ॥३५९॥

४अ + ©

त्तर मछ | १०द्‌

८१० ठटीकाद्रयसमेते- तततेबोऽष्यायः ]

` वानप्रसथेति यतस्तं भरवणादिक्षम विमागसिवितं मवति संन्यास- रूपाद्धा मावात्ततो जन्मान्तरे पारमहस्याभ्रमे फपवेन्तं मवतीत्यर्थः ताह तेषामधिकारे क्रं मानमिति चेन्षत्राऽऽह--न हीति " हषटफलत्वा- त््ामान्यतः प्राप्तोऽधिकारः प्रतिषेधादयोग्यः तेषामस्ति यथा शुद्र स्येत्यथः ३५९,

अण टी०-नुनः परिव्राजक इति शमादियुक्तश्रवणादौ ` परित्राजकघ्याधिकर उक्तो केवलमस्यैवाधिकारः किंलन्येषामपि त्रेवर्णिकानामस्यत्राधिकार इयाह-वानप्रस्थेति कर्मव्यध्वति कमतव्रिरुद्भमागंरूपम्‌ यद्वा कमेमागमध्ये वानप्रस्थादिभिनिषेवितं श्रवणमिदं यञ्जन्मान्तरे विद्यायाः पाचकं भवतीति योजना एतेषां ब्राह्मणरूपजन्मान्तरे पारमहृस्याश्रमप्रातौ फलपर्यन्तता भवतीव्यर्थः कुत एषामप्यत्राधिकारप्राप्तिरिति चत्परतिषे. धाद्शैनदिवेव्याह-- 'यतदेषामिति ययेदं शद्रस्य प्रतिष्रद्ं दयते तथैतच्छ्णा- येषां वानप्रस्ादीनां कचिच्छाल्ेण प्रतिपिद्वमीक्षितमस्ति अतो दृष्टफट्वदिव सर्वा सामान्यतोऽधिकारप्र्तौ प्रतिषरधदिव तदपवादो युक्तो यथा शूद्रस्य वेदाध्ययनादिप्रतिषेदशे- नादध्ययनायपवादः चैषां तथा श्रवणादिनित्रैधो दृष्ट इति प्रतित्रेधामावमातरेण प्राप्तापिकारस्यितिरित्यथः ३५९

सु° ठी०-नमु परिवाजकस्येदामावाच्ट्ुतस्तस्याधिकार इति

-तच्राऽऽह-

४9१ [क [क = = [> स्शरुतिस्मृतिवचोगिरयं परिता- शगुण्डः शुचिः परमहस इति प्रसिद्धः युर ज्ञानाय स्राधनपनेषु नियुज्यमानः कि [प [क ‰, प्राषण बुदधपरपकमवाप्स्यत।ह्‌ २३६० सवेति तारि कथं तस्य भ्रवणादावयिकारस्तत्राऽऽह-ज्ञानयिति ° संन्यस्य श्रवणं कुयात्‌ ` इत्यादिभिरित्यथः तहि तस्यापि किं षनस्थादिविजन्पान्तर एव षियाविदाक इति नेत्याह मयणेति पूवम वेतदुकत मित्यर्थः ।॥ ३६० स० टौ०--यदि वानप्रस्थदेरमिकःरे सयपि तक्ृतश्रवणादि जन्मान्तरे पाचकं तदापरम्हसस्या समनेव जन्मनि परिपकज्ञानोदय इति कथमध्यवसाय इति चेततत्राऽऽह-- सवेश्रुतीति मुण्ड इति सशिखं वपनं कृतवा त्रिसूत्रं यजेदरुधः यदक्षरं परं ब्रह्म तस्सत्रभिति धारत्‌ `

[7

टर ठृतीयोऽध्यायः ]' सक्षिपशार्दरकम्‌ ।' ८११

° मुण्डोऽपःम्रहः शुचिरदयोहः ' [जावा० ] इत्यादिश्ुपिवचोभिरेतद नुारिस्पृतिवचः- भिश्च श्िखाय्ञोपवीतादिकम्साधनानां साकस्येन लयागवानिय्थः छुचिरित्येहिकामुभ्मि- कफठेपणात्यागदिहजायायभिमनलागच श्रद्ध इयथः ज्ञानाय ज्ञानीत्पत्तय एव साक्षात्साधनघनेध्िति यावत्‌ प्रयिणेक्ति बङ्वल्मपिवन्धकामाःव इत्यथैः साधनचतु्टय- संपच्या प्रा्तपरमहंसाश्रमस्यैव् ज्ञानसाधनश्रवगायनुष्नस्य साक्षा्िधानापरमहंसवुषठित- तकृतः कचिदु्क्षोऽप्ति साधनानाभिति गम्यते दृष्टश्च परमहंस एव सहुण्येनानु- छानलक्षण उत्कपै इति तस्यैवेह ज्ञानपरपाकिद्धिनैतरणंश्रमाणामिति निश्चीयत इति, भवः ३६०

सु० 2ी०-ननु जनकादीनां गृहस्थानामपि वियापटम्मश्रत्रणाक्ः परिबाजके विशेप.इति तजाऽऽह- जन्मान्तरेषु यदि साथनजातमारी- ससंन्यास्पुवकमिदं श्रवणादिरूपम्‌ वियामवाप्स्यति जनः सकलेऽपि यत्र ततराऽऽश्रमादिषु वस्रन्न निवारयामः ३६१ जन्मान्तरेषिति संन्यासं दिना ज्ञानपरिपारु तेद्धिधिवेवथ्यापत्तेस्त द्वि. प्रिबलादेव तेषां जन्मान्तरीयसन्यासपवंकश्रव्रणाद्यतुमीयत इत्यथः ३६१ अ० टी नन्वाश्रमान्तरादिष्वपि परपक्षज्ञानदयः कविदृर्यते तत्कथं तषां जन्मा-

| 0 नि

न्तरे पाचक साघनानुष्ठानामे'तेचेनेप द्‌षरस्तषाः पृवजन्मान सन्यासपृचकश्रव गायनुष्ठन

~ (~

वृत्तमिति कल्पनादन्यथा संन्यासवि'धे^यभ्धप्रसङ्गादेयाह-जन्मान्तरेष्वातं स्टऽ- क्षरयाजना.॥ २६१ ॥.

घु० दी ९--संन्यासस्य निगमेन ज्ञानसाधनव्वे प्रमाणमाह-- वेदान्तविज्ञानसुनिश्चिता्थाः सन्यासयोगायतयः शृद्ध्रखाः ते बरह्मटाकषु प्र[न्तकाट्‌ परामृताः पारमुस्यान्त सवं ३९६२

८१२ टीकाष्यसमेत- [ तृतीयोऽध्यायः }

वेदान्तेति ये पुर्वं शुद्धवत्वास्ते संन्यासपूर्वककफुतभ्रवणादियोगष्- वान्तोस्थिशिष्टज्ञानेन निर्णीतित्मानः कदाचित्तदपरिपाकाद्रह्मलोक्‌ गताः सन्तो बह्मणोऽन्तकाले तेन सह मुच्यन्त इत्यर्थः ३६२

अ० टी०--बह्मवियार्थिनः सन्यासकर्वन्पवे तदतः कृतङ्ृः्यल्वे प्रमाणत्वेन मन्त्रुतिमुदाहरति--बेदान्तविज्ञानेति प्रागवुष्ठितेभगवत्य्ितेः कमपूमैः शद्धसच्ाः स॑न्यासयोगायतयः परसर्ह॑सा वेदान्तमह।वाक्यजनितविक्ञानेन सुनिश्विताथ।; समभिव्य- क्तपरमानल्दाश्च ये ते स्वे परान्तकाठे महाप्र्यं तब्रह्मटोकेषु केनापि हेतुना दिरण्यगभे- केषु स्थिता अपि परामृताः परमकैवल्यभाजः सन्तः परिमुच्यन्ति परिमुच्यन्त्‌ इत्यथैः २६२

° दी०--इतिहासमप्याह- नैतादृशं बाह्मणस्यास्ति वित्त यथेकता समता सत्यता शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः कियाष्यः ३६३ नैताटृशमिति वित्तं हितसाधनम्‌ एकता निःसहायता समता सर्वत्र समद हाता सत्यता सत्यमाषिता गां द्यु माचारः स्थितिर्म॑यांदानति- कमः दण्डनिषानं हिंसानिव्र्तिः आर्जवमङ्गोटिल्यम्‌ ६६३ अ० दी०-अत्रैमेतिहासवचनान्यप्याह-तैताहश्मि पिं एकैकाकिता सदे- करूपव्यवहारवत्ता वा समता विषमेष्वपि जनेपु समवुद्धिता सयत यथाथैमाषिता शीट मङ्गटाचारः स्थितिरक्षोम्यता इ)रस्थितिरियेकपदपटठे रे निष्ठा दण्ड- निधानं सवौमूताभयदानं संन्यासः अआजैवमवक्रता कचिदथविशेषे व्यवहारविरोषे वाऽप्यनाग्रह इतियावत्‌ ततस्ततः करियाभ्य रेहिकामुष्मिकप्रयोजनाभ्य उपरम जौदा- सीन्यमियथैः ३६३ ख० ट।०--सवेक्रिथोपरमफलमुद्‌हहरणान्तरेणाऽऽह - यतो यतौ निवतते ततस्ततो विमुच्यते निवतेनाद्धि सर्वतो वेत्ति दुःखमण्वपि ३६४

=

क. रात्‌; करि!

[ तृतीयोऽध्यायः ] संधेपक्ारीरकम्‌ ८१६३

यत इति निवुत्तिरेषाशेषदुःखतरणोपाय इत्यर्थः ३६४ भ० टी०--क्रियाभ्य उपरमे यत्टं तद््मयक्षमित्येतदचनान्तरेणाऽऽद-यतो पत इति २६४

किं ते धनेन किमु बन्धुभिरेव वाते किं ते दरित्रौह्मण यो मरिष्यसि आत्मानमनिच्छ गृहा प्रविष्ट पितामहास्ते गताः पिता ३६५ सु० टी०--तथा किं ते धनेनेत्यस्याथंः अनित्यघनपुत्रादिक प्यक्त्वा नित्यात्मान्वेषणं हितमिति २६९५ स० ठी०---सर्वैतो निवपेनादृदुःलठेशानुभवोऽपर भतव्रतीति कथं धनादिसुख- साधनसंपर्या सुखोदयामवे दुःखनिवत्तेरसंभवादित्याज्ङ्कव वाक्यान्तरोदाहरणेन परिहरति- किं ते धनेति। हे ब्राह्मण यस्तं मरिष्यसि क्षै धनादिभिः कयं जीवतो हि तत्सुखाय स्यात्तस्मान्मरणा्पुवेमेवे धनादि सै पश्यिञ्य गुहां प्रविष्टं॑बुदूभ्यन्तरनुपरविष्टं यथावदनभिव्यक्तमात्मानमनिच्छ तत्छरूपान्वेषणं कुरु तत एव तवाक्षयसुखप्राततिरियथैः मरणमवर्यमेवेयन्न मानमाह-- पितामह इति २६५ अथस्य मृं निरतिः क्षमा कामस्य हपं वयो वपुश्च धर्मस्य यागादि दया दमश्च

मोक्षस्य सवपरमः करिंयाण्यः ३६६ हति श्रदेवेश्वरपुज्यपादरिष्यसषन्नात्मभट्रारकमहाम्‌- निविरचिते सृक्षपशारीरके साधनरक्षणं तृतीयोऽध्यायः ठी ०- अर्थस्य मूलमिति निहतः श्ाठचम्‌ क्षमा सहिष्णुता शेषं स्पष्टम्‌ २६६

भरीमन्महेक्षचरणाव्जमपुघ्रताभि-

विन्मिश्वधीरपुरुषोत्तमनिर्भितायाम्‌

६१४ रीका्रयसमेत- [ तृतीयोऽयः]

शारीरकार्थसुखवाधनदी पिकाया- मध्वाय एष निरगाद्रहनस्तृतीय;

अ० ठी ०--चतुविधपुरूषाथौनामत्ताधारणकारणप्रदश कं वक्यपुदाहरन्सर्वक्रियानि- एृततिरव मोक्षस्यासाधारणो दैतुर्याह--अभेस्य परल मिपि निङृतिरंछकम्‌ अन्ये पुरुप्राथौ नानाेतुसाध्या मोक्षस्य पसक हेतुस्यिह-मोक्षस्ये ति सम. क्रियोपरमस्य विना त्वाथावरम्बनमशक्यात्तेन तपपूवेकं तच्ञानमुपरक्ष्यते.। तथा ्ुतिः-“ कमेणा प्रजया धनेन यगिनैके अगतत्रमानञ्युः तमेव प्रिदिवाऽति- मृयुमेति नान्यः पन्था विद्यतेऽयनाय [ महाना० १०। ] इति ३६६

इति श्वकृष्णती्शिष्यरामती्थङ्ृतायां संक्षेपकारीरकटीकायामन्वयाधप्रकारिकाय; साधनाभिधस्तृतीयोऽध्यायः समाप्तः

अथ चतुर्थोऽध्यायः

टी ०--एवं साधनविचारं समाप्य फल विचारमारिष्छुः लिष्यस्य भ्रभ्रम॒त्थाप्यत- उक्तप्ताधनसमृदद्धवा सती फं प्रयच्छति फलं मुमुक्षवे प्रत्यगात्ममतिरत्र मे मन- स्यथिता समुपजायतेऽपुना उक्तेति लोके शुक्तिका दिकिदयाया अज्ञाननिवर्तकतवदशंनाद्रेदे चोद्वी-

यादिविद्यायाः कमंसपृद्धयादिफलटदशनासत्यगात्ममतिः कीहश्ं फलं पयच्छति जन्यमजन्यं चेति संदिद्यत इत्यर्थः १॥

अ० टी०-- + उक्तैः समस्तैः साधनैः संसिद्धेजौयमनस्य मदावक्योल्यज्ञानस्य कीटशी फलनिष्पत्तिरिति शिष्यः प्रच्छति--उक्तप्षाधनेति अत्र फलठ्विषये फि साधनान्तरफल्वत्साध्यरूपमेव ब्रहज्ञानफलमपि किं वा कूटस्थरूपमिति मे मनस्यथिता जिज्ञासाऽधुना समुपजायत इयथः

सु० ठी °--प्रभ्नान्तरमाह- निरस्तसहकारिकारणा केवंटेव फटमपेपरेन्मतिः वाद्यसाधनसहायसपदा वाऽन्विता फरषिधापिनी भषेत्‌ , निर्तेति क्सिमस्याः सहकारिकारणं कर्मायस््युत नेत्यर्थः संपदावाचितेतिपठे तदुपव्र हितेव्यथः अ० ठी०--तथोषनायाः प्रयगामतेः कछफटे साये संहकारिकारणपप्यस्युत नाति वेति निणयमियाह--किं निरस्तेति ऋञ्र्थं पयम्‌

न~~ -कनभवकः

+ श्छोकद्रयठीका ल, पुस्तकाद्भिङिखिकत्त 1 ५९६

<१८ टीकाद्रयसमेतं- [ चतुर्थोऽध्यायः ]

स० टी ०-नयु मोक्षपसाधनबह्मज्ञानाय विचारारम्मार्छुतो जेज्ञासा- चक्ाश्च इव्याक्षङक्योपसहारव्याजेन परिहरति- मः एतद्प्यहमषतुमुतत्ह्‌ ® $ श~ [+ निणयं कुरु छऊपाविधेयधीः हिवि [५ 4 एतदव {ह दयादटुटक्षण 9 याद्नयजनडद्धवधनम्‌ ३॥ एतदपीति सामान्यतो मोक्षफलटत्वे सिद्धेऽपि तत्साधनविशेषप्रति- प्या प्रश्नो घटत इत्यर्थः प्र्नवाहुल्यादाथासः प्राप्त इति गुरु क्षमाप- ति-पत्वेधेति अ० टी०--अत्रापि निर्णयो वक्तव्य इव्याह--एतदपीति विधेयो नित्त आयत्तः” इत्यभिधानाकृपाविधेयधीः कृपायत्तधीः कृपापरवक्धीर्यथः बहुशः प्रश्चकरणे- नाऽऽयासः प्रापित इति गुरं क्षमापयन्कृपाविधेयव्वं स्फुटयति--एतदेषे ति विनेयजनाः शिष्यजनाः सु टी०--उत्तरमाह- „~ _ उच्यत तमक्षा नव्रूरचतः किंचिदस्ति परमात्मधीफलम्‌ अन्यदल्पमपि साधनान्तरं & [क ~! क, व्यपक्् फठदाथना चधाः॥ उच्यत इति अज्ञाननिकृत्तिमाच्रं विधायाः फटं वस्तुतः कस्य पचिदुत्पात्तिनिघ्रृत्तिवां तत्र सहकारिनिरपेक्षेव वियेव्यथः अ० टी०--आचायै आह--उडच्यत इति उत्तरयचनं प्रतिज्नायोत्तरमाह-~ तमसो निवुत्तित इति अवियानित्तिमत्रं विदाफटमिति हि प्रसिद्धमतः प्रय गज्ञाननाधनन्यतिरेकेण किं चिद्रस्तुमृतमुत्पाद्यं वा निवतेनीयं वाऽत्र फटमस्तीयथेः किं प्रयच्छति फटमिति प्रश्नस्योच्तरमुक्लवा किं निरस्तसहकारिकारणमिति पृष्टस्योत्तरमाह~- अन्यदृह्पमपीतिं साधनान्तरं व्यपेक्ष्य फठ्दायिनीति संबन्धः छ° ठी०्-उमयनच्र दृष्टान्तमाह- -- (^ [^ भय शुक्तकावषयवबुद्धजन्मन्‌ः शु [3 "आ „९ क्तिकागततमोनिवृत्तितः

[ ¢ चतुर्थोऽध्यायः ] सक्षेक्शारीरकम्‌ < नापरं किमपि दृश्यते फलं नापरं सहकारि कारणम्‌ ५॥ छक्तिकेति ततश्च यद्वियाफलं तदृज्ञानानिवुात्तिरेव सहकारि निरपकषं चेति व्यापिरस्तीत्यर्थः॥ ५॥ अ० ठी ०--वियानिवृत्तिमात्रमेव वरियाफठं तत्र सहकार्यपेक्षा नास्तीयत्र परमाणमित्यपेक्षायामनुमानं प्रमाणमिति वक्तु व्याति तावदाह--श्ुक्तिकेति सु° दा०--एवं तद्हष्टान्तेनाऽऽत्मविद्यायामपि तदुनुमेयमिव्याह- एवमात्मनि तमोनिवृत्तित। नान्यदस्ति प्रमात्मध।फलम्‌ नाप्यपेक्ष्य सहकारि कारणं रिंचिदात्ममातिरषयत्कलम्‌ एवमात्मनीति अण टी°--एव व्याप्तिमुक्वाञ्नुमानमाद--एवमारमनीकिः विमता परमा-

किः

सधीः स्वविषयतमेोनिवृत्तिमात्रफटा तत्र सदहकारिनिखेक्षा मवितुमति यथाधैधरीलात्‌। या यद्धिषया यथाथधीः सा तद्धिषयाऽवियानिद्रतिमात्रफटा सहकारिनिरेक्षा चद्ण यथा डुक्तिकाविषययधार्धधीस्तथा चेथं तस्मात्तयेति प्रयोगः सु० 2।०--ननु ब्रह्मज्ञानस्य विद्यान्तरवत्संपदादिरूपत्वेनाप्रमाण. व्वात्कथमज्ञानानवतकत्वं प्रमाणत्ेऽपि वा सातिश्षयमक्षसाधनस्य कथ साधनान्तरानपेक्षत्वमिति चेत्तत्राऽऽह- [) * [ख्‌ + ® बह्मज्ञाने प्रमाण नवाते रढामद्‌ नाज काश्व।दवाद्‌ा

न. „| नह्लात्मा चकरूपा बहुरसकस्तत्परत्वाच्छरतानाम्‌ एवं सत्यद्वयात्मपरमितिफलमिह दैतमृखापनत्ति- (१३ कः ~ हयज्नानापनुत्तेरयिकमपे फं किंचिदस्ति प्रमाण।त्‌॥ ७॥ नहान्ञानमिति पूर्वमेवेतसरयल्नेन सायितमिति नेतचोयावकाश इत्यर्थः भेदामेदमलं निरस्यत्ति-न चेति फटितमाह~- एवमिति अ० ८०--ननु नाविदानित्तिमात्रफटा ब्रहमपिदया पेदिकवियाला्राणादिविदाव- दिति चेन्भेवमप्रमाणलेपाधिहतव्ादनमानस्मयाह- बह्मज्ञान मिति इदं नहक्ञान, ठं प्रमाणं भवति प्रसक्षादिवसरमाकरणजन्यतादत्र न॒ कथिद्िवाद्‌; एतेन

८९२० टीकाद्यसमेतं- [ चतुर्थोऽध्यायः }

पाधेः साधनव्यापकत्वं निरस्तम्‌ प्रमाणादिज्ञानमपि प्रमाणमितयुपायेः साध्यान्यापकलमर्पीति वाच्यमियाह--ब्ह्मात्मा चेति एकरूपः कूटस्थो प्राणा- दिवद्विकारवानियथैः अत एव नच बहूरसकोऽनेकावस्थावान्‌ प्राणादिहिं बहृवस्था-

कोऽनेकैर्विरेषणैः परवयुपासनविधिमिभियमानवादतः प्राणादिवियानां पुरुषस्वातन्त्रय- विभ्यधीनमानसक्रियारूपलादायेपितानेकविरेषणवत्प्राणाद्याठम्बनव्वा्च प्रमाणल्म्ि परमामवेदायास्तु वस्तुपरतच्रत्देकरूपत्रह्मातमाटस्बनत्वाच्चास्ति प्रामाण्यमिति महान्विरोष इलर्थः नत्वस्वेवं ब्रह्मविद्यायाः प्राणादिविद्यातः सङ्पतः फर्तो वैरक्षण्यं तथाऽ्य- नयाऽविदयानिवृत्तिमात्रमस्तु समस्तद्वैतावभासरूपवन्धनिदृत्तये किमप्यन्यदयेक्षणीयं भवि- ष्यतीति चेनेयाह--एवं सती ति समस्तदैतस्य प्रत्यग्ञानमृखलान्मूनिशचयेव सैतिकस्याऽऽयन्तिकी निवृत्तिरिति दैतमृलज्ञाननिदृततिरवादवयामप्रमितिफटमिह बिव्‌- क्षितं नाज्ञानस्य केवर्स्य निवृत्तिश्यिथैः अतोज्ञनापनुत्तेः पथगाधिकष्टं ज्ञानसाध्यं त्‌ ह्यसि प्रमाणसिद्धमिल्ः द्वैतबन्धस्याज्ञानमयत्वादिति मावः

सु० टी०- किंच ज्ञानं कि स्वोत्पत्यर्थमेव कमपिक्षत उतोत्पन्नं सहकारित्वेनेति तच ताऽभ्य इत्याह-

निरभिसयि समर्पितमच्युते विहितमिष्टफलादपि निर्गतम्‌

यदि कमं तदप्यवधीरितं

यदि पियान तया प्रमथ्येते॥ <

निरमिसंधौति कर्मविशेषणं क्रियाविशेषणं वा विहितमनुष्ितम्‌ हैदशं मगवत्यधितमतिदिश्ुद्धमपि कमं चेत्परिस्यक्तमिव्यर्थः

०टी ०-एवं सति सहकानैरेक्ष्यमपि सिद्धमिति सहकायेमवेऽप्यस्य सिद्ध इत्याह निरभिसंधीति यदपि विहितं कर्माय्युते परमात्मनि निरभिसंधि फलाभिसंधिरहितं समरपितमत एवेष्टफटादपि निगैते स्वरसतोऽभिलाषि्ग)दिफदादपि प्रच्याभितमेवंविध मव्यन्तविदयुद्धं तदपि क्म धिया य॒दु्रधीरितं दूरत एव व्यक्त दरत्‌ एतोपकारकमङ्ग स्वसमये तनिर्यक्षतया पारेयक्तमिति यावत्‌ तया धिया स्वोत्पात्तित प्र एढरिरस्कया( पूरं सहकारिभूतमश्ते | विदितकमेतिरिक्तस्य स्हकारिणोऽतरासेभवात्तस्य चानया धिया दूरत एव यक्ततवासुनस्तस्याः सहायतेनानयस्य्‌ विधानादरौनानिरेक्षैव ब्रह्माधीमुक्ति- फटाय कस्पत्‌ इति तादर्याथैः <

कृ, गव्िधिं भिय.

[ चतुर्थोऽध्यायः ] संक्षपक्षारीरकम्‌ ८२१ ` पु° टी०-नापि द्वितीय इत्याह- समविषमसमुच्चयो युक्तो नं हि जगदस्ति धियः प्रसूतिकाटे कं नु बत विहितकरियासमुहः कथमिव तत्र समुचयोपपत्तिः समविषमेति ज्ञानोत्पत्तिसिमय एवाविद्यातकायनिवृत्तो तद्न्तर्भूतस्य कियासमूहस्यापि निवृत्तेर्न समप्राधान्येन ज्ञानकमेणोः समुच्चयो गुण- प्रधानत्वेन विषमसमुचयो वा घटत इव्यर्थः ९॥ अ० टी०--ननु क्रम॑परित्याग एवायुक्तस्तस्य कमणो याबजनीवश्ुतिविदहितात्तस्मा- व्कर्मसमुचितमेव ज्ञानं मोक्षसाधनमिति केचितप्रतिपनास्तान्परयाह-स्मविषमेति ्ञानकर्मणोरुमयोरपि प्राधान्यं समसमुचयः ज्ञानं प्रधानं कमौप्रधानमथ वा कमै प्रधानं ज्ञानमप्रधानमिति विषरमसमुच्चयः एते समविषमसमुच्चया ज्ञानकमेणोने युक्ताः तेषाम- युक्तत्रसिद्धये कैमुतिकन्यायेन ज्ञानकले कमणामसंभवमाह--न हि जगदिति धियः भ्रसृत्तिकाठे जगदेव समटिन्यषटिसंधातरूपं ह्यसि निरस्तसमस्तप्रपञ्चनिर्विरेषत्रहमासाकरो- दयल्ा्वियाया इयथः यदा कमणः कारकमेव जगनि तदा विहितः कियासमूहः क्त नु बत क्पीत्य्थः तत्रैवं सति कथमिव समुच्चयोपपत्तिने कथमरपीत्यथैः सु° टी ०--ननु ज्ञानस्मय एव संस्ारनिवृत्तिर्मियतेति ज्ञानि. नोऽपि क्मानुष्ठानसं मव इति चेननेत्याह- अपि परमर्हैसस््यक्तपरषणः स- ननुभवफलवियां साधनेययवाप कथमिव पुनर्न प्राप्तिरस्ति किंयाया

4 भि क)

भवतु तदपवरगो विययेषेकयाऽस्य १०॥ जपि चेति अनुमवो बह्मासेक्यसाक्षात्कारः साधनेरन्तरङ्कः एवं कृतार्थस्य कुतः कममाटुष्ठाने प्रवृत्तिरिव्यर्थः १० अ० टी९--दतश्च कर्मणां सहकारिवशङ्कावकाश इत्याह--अपि चेति ्ञानोदत्तावपि विरोधीन्येव कमौणीति विज्ञाय त्यक्तस्यैषणः परित्यक्तसाध्यसाधनैषणः सन्परमहेस उत्तमाम प्राप्तः साधनैनिदृततिटक्षणरेवाुभवफठवियां ब्रह्मात्मानुभवपरवन्तां त्ल्लधियं यद्वाप तदाऽप्यां विधायां क्रियायाः पुनः प्रातिः कथमिबासि नेवास्तीत्यथैः

८२२ गिकाद्रयसमेतं- [ चतुर्थोऽध्यायः ]

[क

तत्तस्मादस्य परमहंसस्य वि्ययैकयैवापवर्गो भवतु भवेदित्यर्थः तथा च॒ यावञ्जीवादु- पबद्धाः कर्मविधयः संन्यासविधिश्ुुपरुद्धाः सन्तोऽविरक्तविषया व्यवतिष्ठन्ते तेषां सामान्यतः प्रवृत्तेः संन्यासविधीनां विरक्तविषयतेन विशेषनिषठलात्सामन्यशान्ादिेष- शाघ्रस्य बटीयस््वादिति भावः १० सु° टी ०--नन्वात्मन्ञानस्य कतंसस्कारत्वेन ठिङ्धादेव कमशेषत्व- मिति मुक्िस्नाधत्वाशङ्केव नास्ति छतो नरपेक्ष्यमिति वेत्तच्ाऽऽह- यस्य भरयोगविधिरस्ति परिग्रहीता दरिदमभ्यविनिवेदकमस्य सर्वम्‌ ्रत्यादिमानमिह नास्ति तदात्मवद्धो तस्मादियं भवतु नः पुरुषाथभरृता ११॥ यस्येति ॒श्रुतिलिङ्गादिकमङ्गा्किमावे प्रमाणं रकि. तु सहाय मात्रम्‌ प्रयोगदिधिरेव तु साङ्क क्म॑ण्याथनं परेरयन्नेदमर्थ्यं विना तद्‌- नुपपत्तेखन मानम्‌ तस्मिश्च पारेय्रहीतारे सति श्रुत्यादीनि द्वारेदमथ्य- मात्रं बोधयन्ति तत्परिग्रहश्च प्रकरणाद्राक्याद्रा। ब्रह्मज्ञानस्य करम॑प्रकरणपाठ।अस्ति नापि वाक्यं पणंमयत्वादिवित्‌ ज्ञेयस्याऽऽत्मनः कलन्यभिचारामावादिति तज्ज्ञानस्य कम।ङ्गतमित्यथंः तदुक्त-- ° सर्वैव हि विज्ञानं संस्कारत्वेन गम्यते पराङ्गः चाऽऽस्मविज्ञानादन्यत्रेव्यवधारणात्‌ ` इति ॥११॥ अ० ६०--ननु कर्मणामेव पुर्पार्थेतुलं ज्ञानस्य तु सवैत्र तदङ्गतमेनेलयात्मतचज्ञा- नस्यापि कमाद्गत्मेवेति चेन ब्रह्मामज्ञान्य कमोद्गत्े प्रमाणामावादियाह--पस्य प्रयोग वि षिरेति प्रयोगविधिरिति प्रघानविधिरेव म्राहकावस्थो विवक्ष्यते तथा ग्व यश्य स्प्रकरणपटितस्यानारभ्याधीतस्य वा पदाथस्य पम्रहता प्रयोगविषिरस्ति | अस्य सव॒॑श्रयादिमानं श्रुतिरिङ्गवाक्यप्रकरणस्थानसमास्यारक्षणमङ्गविनिन।जकं मान- जातं द्वरदमध्यविनिवेदकं सामान्यतः प्रयेगनियिपरिगृहतस्याथेसया्गमृतस्य क्रियास्- रूपादिनिवेपेनद्वारबलदैदमध्यैविनिम्दकमनेन द्रारेणेदमेतदर्थमनुषठेयमिति ज्ञापव॑ भ्रति स्ातन्त्रण श्वुया्कस्य रकिचिद्धिनियोजकं 1 तु प्रयोगविधिरेव विनियोजकः। तद्धि. नियोजकप्रयौगनिधिलक्षणं श्रूयादिलक्षणं चेहाऽऽमनुदधौ नापि भिननप्रकरणलवात्‌ तस्मादत्र वनियोजकप्रमाणाभावादियनासबुद्िन।ऽस्माकं पुरूपाथेमूता भविति योजना एतदुक्तं भवति--आसङ्ञानस्य ॒कर्॑प्रकरणसेवन्धो येन प्रयोगविधिना परिद्ते

ख. गृह्येत

[ 9 चतुर्थोऽध्यायः 1 संक्षेयश्षारीरकम्‌ ८२३

ना्यनारम्याधीतन्यापावतारोऽत्रास्ति पणताया जुदूवदामज्ञानस्येह द्वाराभावात्‌। मालेव द्वारमिति चेन्न तस्य जुदूवत्खन्यभिचारामावाद।सनो विदहिताविहितप्रतिपिद्सथेक्रिया - साधारणववात्पर्णताया इवेह विनियोजकवाक्याभावाचच तथा हि! तावदिह- देन्या गार्हपयमितिवदामज्ञानेनेदं कार्यमिति श्रुतिर्यते नापि बर्हिर्देवसदनं छिनग्रीतिवदिङ्गमुपटम्यते नन्वस्यत्र टिद्गमन्यथानुपपत्तिकव्पितं यतो देहव्यतिरि्ता- सज्ञानस्य पारटीकिकफठकमेसुपयोगो दस्यते अतस्तेस्तदाक्षेप इयनेन लिङ्गेन विनियो- गोपपत्तरेतिचेन देहव्यतिरेकादधिकरूपस्य कमौधिकारविरोधिनो वेदान्तेष्वांम्नानात्‌ हि खप्रतिकूरमङ्गं किमपि कस्यचिद्भवति यदि पुनर्दहव्यतिरिक्तस्वरूपमात्रमेगा- ्रोच्यते नाधिकमिति मन्येत तथाऽपि लिङ्गमात्रादङ्गवसिद्धिस्तस्य द्रिदमध्य॑मत्र मानलादत्र द्वाराभाव उक्त इयतो लिद्घमपीहास्ति वाक्यप्रकरणादीनां लत्राऽऽ- शङ्कैव नास्तीति स्वतन्त्रैव ब्रह्मविद्याञन्यनिरपश्षा पुरूपाथहेतुरिति पुरुषधेश्वाविय- निवृत्तिः ११॥

सु° ठी०-ननु ज्ञानसाध्या तमोनिवु

~)

न्नोताभिन्नामिन्ना आयेऽपि किं सत्यस नाऽऽयो द्वैतापत्तरन द्वितीयो ज्ञानवेयथ्यपित्त

स्तमसः सत्यतापत्तारत चत्तत्राह-

[4 (क

सदसत्सदसद्विकल्पितप्रतिपकषेकवपर्मिवतंनम्‌ तमसोऽ्युपगम्यतेऽन्यथानुपप्यापतनेकहेतुतः १२ सदसदिति एवमाद्यनुपपत्या पश्चमी विधाऽभ्युपगम्यत इत्यथः ॥१२॥

अ० टी०--ननु तद्यवियानिष्त्तिरेव कीदशी तद्या आप्मान्यत्ेन सचे द्ैततादव- सणयादातमद्विततासिद्धराप्मतेन से तखनादिभावरूपरतया निवृ्ययोगाद्वियावेयध्यम्‌ अस्वे खरुड्गादिवनियनिवृत्ततराद्वियवियथ्येमेव सदसदाप्मकता तु ॒विरोधादेक- त्रानुपपन्ना चोभयक्छिक्षणाऽनिषैचनीया सेति वाच्यम्‌ तस्या अविद्यात्तादनि- वरत्तिरवाविद्ायाः स्य।दिति चेन पञ्चमप्रकाराविद्यानिवृत्तिर्यम्युपगमादियाह-सद्‌स- दिति तमसो निवर्ैन॒निवृत्तिः सदसत्सदसद्विकल्पतप्रतिपक्षैकवपुरम्युपगम्यते सन्नासन्न सदसद्रूपं वा विकसितं सदसत्सदसद्विरक्षणमपि तमोनिषतेनमभ्युपगम्यते कि ववभ्यः प्रकारेभ्यो विलक्षणमेतत्प्रतिपक्षेकखमावं यलिचिदिति पञ्चमप्रकाराज्ञाननि.- वृत्तिरिति यं विद्वांसः कथयन्ति तं वयमम्युपगच्छाम इयः अक्िन्पक्षे किं प्रमाण-

किमालनो मिन्नोतामि- सदसती मिथ्या वा। तृतीयोऽसं मवान्न चतुथ

212

क, “हि उपनिषदितिप्तम्यक्‌-देन््रा° ख, °नं दामीति°

८२४ छीकाद्रयसमेतं~ [ 9 चतुर्थोऽध्यायः ]

मिलयेक्षायौ सदादिपक्षसह्वानुपपत्तिरेव मानमियाह--अन्यथानुपपक्तीति सदादिपक्षिछक्षणवेन विना याऽनुप॑पत्तिस्तस्या अआपतनं प्राप्िस्तदेकेतुतः सदायनु- पपत्तिप्रमाणत इयर्थः १२ सु° टी ०~-एवमप्यनुपपत्तिस्त॒ल्येति वेश्नेव्याह-~ सदसंत्सदसषद्विकत्पितपरतिवद्धा भवन्ति वर्णिते परमास्मतमोनिवतनेऽनुपपत्तिभतिभासवृत्तयः॥ १३॥ सदसदिति 1 प्रतिष द्ध स्तदाभिताः प्रतिमासवृत्तयो बुद्धिवृत्तयः पश्चमपक्षस्य दुष्टपक्षपरित्यागमात्रत्वात्तत्पक्षोक्तदोषा नात्र प्रतिमासन्त इत्यर्थः १२ अ० टी ०--नन्वयमपि प्रकारोऽनुपपन्नोऽस्यापि सदादिवरिकस्पप्रसरादिति चेनेषे संमवतौयाह- सदसदिति वर्णिते पृवैपदयनिरूपिते परमात्मतमोनिवतेने सदादिवि फल्पितप्रतिबद्धा दोषा मवन्ति के इयत आह--अनुपपत्तीति ॥। अनुपप- तिग्रतिभासवत्तयोऽनुपपत्तिप्रतीतिगोचरा इयक्षरयोजना सदादिपक्षचतुषटयप्रतिबद्धेव हि दोषप्राप्तिः प्मप्रकारस्य तु दुष्टपक्षपसि्यिागमात्रवात्तस्मिन्पक्ष दोपप्रातिभास एव नावत्तरतीति भावः १२॥ सु° टी०-तमोनिवृत्तेः पश्चमप्रकारसतवे बद्धसंमतिमाह- चितिभेदमभेदमेव षा दयरूपत्वमथो मृषात्मताम्‌

परिहृत्य तमोनिवेनं प्रथयन्ते खलु मुक्तिकोविदाः ॥१४॥ चितिभेदमिति एवं तमोनिव॒त्तेशेतन्यादद्धृदामेदादिविकत्पमपि परि

+

हत्येत्यथः मुक्तिको विदा इष्टसिद्धिकराराकयः॥ १४॥ अ० ०--चैतन्यद्विदामेदविकव्पेऽपि चोक्तप्रकरेण पञ्चमप्रकारत्वमेवा्ियानिवृ- ¢ 2

ततेरिष्यत इसयाद--विंतिमेदभिति मुक्तिकोविदा इष्टसिद्धिकरादयः पण्डिता इयथः १४

सु० टी ०--दवमपि कल्पनागोरव भित्थस्वरसादासममाभिन्नैव तमो.

निवृत्तिरित्याह-- ` अथ षा चिति केषला वचनोत्प।दितवुद्धिते््मना

क, 'त्वापातात्त ९२क, “किषादिनः।

[ चतुर्थोऽध्यायः ] संक्ेपशशारीरकम्‌। ८२५

प्रमात्मतमोनिवर्तिग- विषयत्वं समुपेत्युपाधिना १५ अथवेति वाक्योत्थबुद्धिघ्र ्तिठक्षणेनोपाधिनाऽऽपेवावियानिव्र ति- शब्दाथं इत्यथः १५॥

अ० टी०--तमोनाशस्तमोनिवृत्तिरेति दृष्िमश्रिय पच्चमप्रकारलङ्गीकरेणानुपपत्ति- दोषो निराङ्ृतः इदानी; बाघ एव निदृत्तिशब्दार्थो नश्च इति परमसिद्धान्तदिमा- श्रियाऽऽत्मेव ज्ञातत्वोपठक्षितस्तमोनिवत्तिरिति पक्षान्तरमाह --अथवेति केवका। निर्विशेषा चितिरेव वाक्योपादितवरदधिवर््मनोपाधिना वाक्येल्थवरद्धिव्तिप्रतिफटितसेन निमि त्तेन परमासतमोनित्रत्तिगीरविंषयवं समुपैति १५

[स्‌ 1

छठ० ठी०- ननु लोके श्ुक्तेक देरज्ञाननिवृत्तित्वापरसेद्धः कथं चंत न्यस्य तथात्वामित्याज्ञङ्‌क्याऽऽह-

®

शुक्तिका विषयव्‌{द्धजन्मना प्रत्यगात्मचितिरेव केवला ! शुक्तिकागततमोनिवृत्तिरिप्युच्यते हतिहरिः पशुर्यथा ॥१६॥

श॒क्तिकेति यथा तिहरणकर्तेव पञ्ुखरखूपतटस्थो पापना दृतिहरि शब्देनोच्यते तथा व्यवहारदशायां स्वाविद्यया शक्तिकात्वमापन्नं चेत- न्यमेव श्॒क्तिविज्ञानेनावगतं सत्तेनोपाधिना छुक्त्यज्ञाननिवृत्तिपदेना- भिधीयत इत्यथः १६

अ० टी०-ननु श्ुक्तितमोनित्तिः शक्तितचन्ञाना्प्रसिद्धा सा शक्तिगतान चेतन्यगता शुक्तेरचैतन्यलरात्‌ तथा चाऽऽत्मन्यनात्मनि चानुगतं चिन्मात्रादन्यदेवाज्ञान- निदततिशब्दवाच्यमेष्टन्यमिति चेनेवमियाह-्ुक्तिकेति शुक्तिकदेः प्रयक्चैतन्यतिव- सेवान्छुक्तिकायज्ञानमपि शुक्तिकायवच्छिनाकारप्रयगज्ञानमेव स्वातन्ब्येण जडस्य. ज्ञानं प्रति विषयतेनाऽऽश्रयत्रेन वा संबन्धोऽस्ति अतः डुक्तिकाविषयतुद्धिजन्मना। शुक्यवच्छिनचिदभिन्यञ्चकतयोपपन्नयुद्धदयुपाधिन। केवठा प्रयग।लसचितिरव शुक्तिका - गततम्रेनिदृत्तिरियुच्यते तस्मात्तमोनिवृत्तिः सप्ैत्र चैतन्यमात्रतया चैतन्यगतैवेति नाननुगमशङ्केयथ॑ः १६

सु० टी०--ननु. हरतेड तिनाथयोः पशौ ` इत्यत्र पञुवाचकपवेने-

१क.वानसं*। १०४

८२६ रीकाद्रयसमेतं~ { ¢ चतुर्थोऽष्याषः ]

न्भत्ययो विहितो हरणमाजरतीरे ताद्रशेऽपि पुंसि प्रयोगा माषादिति चेत्तचाऽऽह्‌--

नि ९.९६

वाचक{ हरणकंतुरष्यतं

® ®

शब्द एष हि एतेमनीषिभिः 1 केवरं तु पशुता निमित्ततां वाह्यतः स्थितवती बजेदियम्‌ १७

वाचक इति } दृतेहैरणक तुवा चक्र एव शब्दः करद्न्तत्वाक्कि तन्वयवि- शेषे वुतिनाथयोरुपपद्योः सतोः पञ्चत्वं तटस्थं निमित्तं मवति न॑ वाच्यान्तगेतमित्यथः ।! १४७॥

अ० टी०--दतिहरिः परुयेयति स्वोक्तवुद्धवृत्तरपाधिवे दृष्टान्त उक्तः तत्रोपाधि- नौम विरोषणोपलक्षणाम्यामन्यो यथा पदत्वं तटस्थमेव सद्हतिहरिशब्दप्रवृत्तिनिमित्त. मिदयुक्तं दष्न्तं स्पष्टयति --वा चक ति मनीषिभिरेष दतिहरिशब्दो दतेहैरणकतुर्हि वाचक इष्यते चमैकोडं दतिपदवाच्यं यो मनुष्यो वाऽश्रो वाञ्यो वा हरति सं योगवृत्या हि हरब्दवाच्यो भवतीति प्रसिद्रमिय्थः यद्यप्येवं तथाऽपि पञुतवविवक्ष- येव दतिहरिशब्दं प्रयुजञते मनीषिणो दतिहरणकपैलविवक्षयेति पञ्ुलेन नियम्यमानं दृतिहरिपदं परशिव निविदयात इति पुवं दतिहरिपदस्य विष्रयमावं भजते पदुवं वाच्याह्हिरेव तिष्ठति तु स्वयं वाच्यकोट विरेषणवेनेपटक्षणलेन बा प्रविशतीति सती दृतिः “८ हरतेदैतिनाथयोः परौ '› इति व्याकरणसूत्रहम्यत इयेतत्सवेममिपर- लाऽऽह-- केवलं स्विति इये पद्ुता वाच्यबराह्यतः स्थितवती सती दतिहरशब्दप्र चुततो केवरं निमित्ततां व्रजेदिति योजना १७

स॒° टी०--द्ा्टन्तिकेऽप्येवमित्याह-

एवमेव तु तमोनिवृक्तिगीः शुक्तिकाविषयवुद्धिजन्मनां

वाह्यतः स्थितवतेव हेतुना प्रत्यगात्मचिति वरततेऽसा ॥१८॥

एवमेवेति तटस्थनेकश्क्तिज्ञानेन निमित्तेन शुक्त्यवच्छिन्नप्रत्गातसम- वितिश्युक्त्यज्ञननितरत्तिशष्दो वत्तत इत्यथः १८॥

टी ०-प्रकृतेसथन्तःकरणवृततेरपाधिवमेषठःपमिति दाष्टीन्तिकमाई -एवमेवे ति शुक्तिका्युगतमेव चैतन्यं शुक्यायाकारन्तःकरणवृ्पीपायिना बाच्याद्वाद्यनैव सता

१क. ग. ढं टि १९।

( चतुर्थोऽध्यायः ] संक्षेपशारीरफम्‌ ! ८२७

नियम्यमानं शुक्तयाच्ञाननिवृत्तिशन्दवाच्यं भवतीति तात्पयोैः मक्षरयोजना वतिरो- हिता १८ सु०° टी०-एतदृद्ष्टान्तेन ब्ह्मात्माऽपि वाक्योत्थबुद्धिवृत्ति तरस्थां निभिचीक्त्याज्ञाननिवत्तिक्ब्देन व्यवष्ियत इत्याह-- उत्पन्नशुक्तिमतिरात्मपितियथवें शुक्तेस्तमोहतिरिति प्रतिपननमेव आत्माऽपि जातनिजवदिरबोधहानि - रिप्युच्यतेऽमटवचिदेकरसो पूम्‌ १९ उत्यनेति पूवेमिति सत्यप्यज्ञानानिवृ त्तिूपत्व इति शोषः १९॥ अ० टी०-एतदेव दृष्टान्तीकरय ्रह्मतमाज्ञाननिवृत्तिशब्दवाच्यं वाक्योत्थब्रह्माकारवु* द्विवृचयोपाधिना ब्रह्मासचेतन्यमेवेयाह--उत्पन्नशयुक्ति मतिरिति उत्पना रुक्या- कार न्तःकरणवृत्तिरूपा मतियस्या उपाधिलेनेष्टा सा आतचितिरत्पन्शुक्तिमतिः सा यथा शृक्तस्तमेोहानिरिति प्रतिपन्नमेबमातमाऽपि चिदेकरसो जातनिजबुद्धिवाक्योत्थवुद्धिवृत्तिजन्मो- पाथिः सननेधहानिरि्ुच्यते किंठेति सदयं पूर्वो यथोक्तबुद्धिवृसुपाधिजन्मनः प्रागव- स्थितस्तमोहानिरिति नोच्यत इति योजना १९ सु° ठी०--यि चिदेवाज्ञानानवृत्तिः कथं तहि ताद्रशधीव्च्युत्पत्तः पूर्वमपि तथा व्यवद्धियत इति यत्तदा तन्निमित्तामावादिविवक्तुमुक्त- हष्ट(न्तमेव दशेयति- (+ „9 + न्य्‌ ०५ (तहरणकरत्व पि चान्यन्न चद्‌ रतिहरिरिति रोके नोच्यते वतंमानम्‌ अनधिकविकलं सत्कथ्यते तत्पशुस्थं ¢ ® ^ ^ हतिहरिरति रिष्टेबद्यहेतोः पशुलात्‌ २० दतिहरणेति तिहरतरत्वमन्यूनानतिरिक्तं पुरुषादो वतैमानमपि शिषे तिह रिशब्देनोच्यते पञ्चगतं तु तन्माचमेष तच्छब्देनोच्यत इति हेतोः पञ्ुत्वभव तच्छब्द प्रयोगनिमित्तं स्युत्पत्तिस्म्तिभ्यामवसायत इत्यथ; २०

स, घ. %वमू ग, गनिरुच्येत केवलः ख, घ. पुवः ख, (ह्ालन्यज्ञाः

८२८ रीकाद्गसमेतं- [ 9 चतुर्थोऽध्यायः ]

अ० टी०-यदि केवख्ब्रक्षातमचैतन्यमेव तमोनिवत्तिराब्दवाच्यं तर्हिं तादृशबुद्धभुतपत्ते प्रागपि कुतोऽज्ञाननिवुत्तिरिति नोच्यत इति चेत्तत्र ॒शब्दस्वभाव एष इति वक्तुमुक्तमब दृष्टान्तमाह--ह तिहर ति इदं प्रयक्षं तिहरणकरवं पुंसि मनुष्येऽन्यत्राश्वादौ या वतेमानं लोके टतिहरिरति नोच्यते किं तु तदृतिहरणकतैत्वं पदस्थमनधिकविकङे सदन्यूनातिरिक्तमम्यभिचारि सदृतिहरिरिति शब्दैः कथ्यते बहुवचनं प्रयोगबाहुल्याभि प्रायं कस्माद्वा्यहेतोः पदुलात्पशुवरूपाद्वाच्यवहिभूतादिव्यक्षरार्थः दतिहरणकतेत्ं पुरुषादो वमानं दतिहरिशब्देन नोच्यते तत्र॒ व्युपत्निम्याकरणस्मरणयोरभावार्फि तु पशो वतमानं तन्मात्रमेव दतिहरणपदेनोच्यत इति व्युपत्तिस्मृतिभ्यां प्रसिद्ध- मतः शब्दस्वभावोऽयमिति कल्पनीयम्‌ निमिानुबन्धिनी हि शब्दस्य प्रवृत्तिरिति तात्प्याथैः २०

छु° टी ०--ननु तत्र हरतेहं तिनाथयोः ` इत्यादिसून्नानुश्षासना- दस्तु तथा द्‌ाष्टान्तिके तु कथमित्याशशङ्क्याऽऽह--

अयमपि परमात्मा प्रत्यगात्मस्वभावो वचनजनितद्द्धः भराक्स्वसपे स्थितोऽपि खलु विषयभावं ध्वान्तविच्छेदवाचो व्रजति हि तदुपाधेवुद्धिवुततेरभावात्‌ २१ अयमपीति अनुक्ञासनाभावेऽपि न्यायसास्यादिहारि बुद्धिवत्ति परयोगोपाधिरभ्युपेयेव्यर्थः २१ अ० टीर-अत्रप्पयमेव न्याय इलयाह--अयमपीति निगदग्याख्यातानि पयाक्षराणि एतदुक्तं भवति प्रकृते ऽप्यज्ञाननिवृत्तिशब्दः प्रयक्चैतन्यमेव वदेदुद्धिवद्यु- पाधो सयव न।सतौति स्वमवेऽस्य॒शब्दस्योपधेरागन्तुकतवात्तनिमित्तरब्दप्रयोगोऽ्या- गन्तुक इति २१॥ सु० टी०-नन्वमावपययो माशादिशब्दः कथं तन्ये प्रवत॑ता- मिति चेत्सत्यं नाशारिशब्दृस्तथा अं ववज्ञानशब्देन सह समस्तोऽन्य एव माववाचीत्याह-- अज्ञानदाह्‌ इत नक्रपर्‌ समासाः सपुत्रे खलु पदे पदतामुपेतः ज्ञानोदयं तटगतं समुपाइदान- स्तस्माचम्‌ हि तरवारत (चात प्रवृचः २२

{ 9. चतुर्थोऽध्यायः ], संक्षेपशारीरकम्‌ ८२९

न्नानदाह इति अज्ञानस्य दाहोऽज्ञानदाहः सच ज्ञानं विना सं मवत ति योगिकसवाच्छब्दुपरवृत्तिरुपपन्नेर्य्थः। उपेतः प्राप्नुत इत्यथः तस्माञ्ज्ञानोदयामिति संबन्धः तरगतं तटस्थोपाधिम्‌ २२॥ अ० टी०~-नन्वयं नाशादिशब्दो नञ्पर्यायोऽभाववाचकः प्रसिद्धः स॒ कथं चैतन्ये सद्रूपे वर्ततेतिचेत्सयमभाववचनो नाशादिशब्दः स्वभावतोऽत्रायमज्ञानश्ब्देन समस्यमानो नाशादिश्न्दो ऽन्योन्याभाववचन इवयाह--अज्ञानद्‌!ह इर्ति अज्ञानं दाह इति स्वमावत इमे द्व पदे नेकपदं कदापीऽयर्थः समासान्त निमिततायूरवोत्तरे प्दे अज्ञानमिति पूवेपदं नाश इ्युत्तरपदमेते पदतमिकपयमुपेतः प्रापुतः तथा समाप्तवशच्छन्दानामन्य- त्रापि इृत्तिष््टेतीहापि समासवशानाशशब्दस्य स्वसंबन्ध्यभावमात्रादन्यत्र इत्निरुपपनेति फठितमाह ज्ञान, दयमि ति तस्मादिति प्रथमं योज्यम्‌ तमोहतिरबोऽतर प्रकृते तटगतं तटस्थं ज्ञानोदयमुपारथिं समुपाददानश्चिति प्रवृत्तः तथाचाज्ञानविलक्षणमज्ञानादन्यज्ज्ञानो- दयोपाधिनाऽङ्ञानविरुद्वाकारं चैतन्यमन्ञाननाशङब्दाथं इति पिरुष्यत इति भावः॥२२॥ सु० ठी०--तहि विषमो हष्टान्त इत्याज्ञङ्क्याऽऽह- अत्राप्य हतिहरिः पशुरित्यखण्डः शब्दो खल्वभिमतोऽवयवाथेयोगात्‌ धातुश्च वाचकतया हरतिः परषषिद्धो हीन्पत्ययश्च हरतेः परतः प्रसिद्धः २३ अत्रापीति अक्षावपि शब्दो नाखण्डोः खूढोऽभिमत इति संबन्धः| हतिं हरतीत्यवयवाथंयागादित्यर्थः एतदेव दशंयति--पातुश्वेति वाच- कतया हरणक्ियाया इव्यर्थः इन्प्रत्ययश्च कतर॑वाचकतया प्रसिद्ध इत्यथः २२ अ० टदी०-तथा दतिहरिकिब्दस्याप्येकपद्यादेव विसि ्टाथनियता वत्तिराश्रता तद- वयवास्तु॒ साधारणाथेवाचिन ए्रेयाह-अच्ाप्यस्ाविति अवयवाथयागभव विभजते--धातश्चे ति हरतिरधातररणवाचफतया प्रसिद्धो हम्‌ हरण इति घातुपाठ- स्ते: चकारोऽवधारणारथो भिन्नक्रमः प्रसिद्ध एवेय्ः इनप्रययश्च हरतेधौतोः परत कर्ववाचकतया प्रसिद्ध हति योजना २३ सु ° टी०-मवत्वेवं ज्ञानफलटमन्ञाननिचत्तिः कि तत इाते चेत्तत्राऽऽह~

उयनिरस्यति तमश्च तदुदधवं वेदावस्रानवचनादथ बोदितः सन्‌

८३० टीकाद्वयसमतं- [ चतुर्थोऽध्यायः }

रेकात्म्यवस्तुविषयोऽनुभवोऽत एव (व + चेः ४५ कंचित्सहायमनपेक्षय निवतंकोऽसो २४॥ उयननिति। वाक्योत्थ आसानुमवो द्युद्यन्नेवोद्योत्तरक्षण एव वाऽविध्ा तत्कायं निरस्यतीति नास्य सहायान्तरापेक्षत्व मित्यर्थः २४ अ० ठी०--तदेवमवियानिवृ्तिरालेवेसपि पक्षे कदाचिदनुपपत्तिशेति स्थितम्‌ पुनरन्यदत्राऽऽशङ्क्यते अयमात्मसाक्षात्कारः स्वोदयकाढ एवाऽऽमाज्ञानं निवेतेयेत्तदु- त्तरकाले वेति तत्रोभयथाऽपि विरोध इत्युत्तरमाह-उश्चल्निति अथ वा वाक्योल्थवियाया; सहायानयेक्षवं यत्मागभिहितं तत्र॒ युक्तिविरेषरं संचारयति- उद्यन्निति एकाप्मवस्तुविषयोऽनुभवो वेदावसानवचनादुयनेव बाऽथवोदित एव संस्तमश्च कारणं तदुद्भवं कार्थं स्थ॑ निरस्यति उदितः सन्नियपि विलम्बः प्रतीयते किं तूदयसमनन्तरमेेति सहकारिप्रतीक्षाकट्पनावकाश इति द्रष्टव्यम्‌ | यत एवं स्वभवोऽयमनुभवोऽत एवासौ रिचित्सहायमनवेक्य निवभक इति सिद्धमि्यर्थः॥२४॥ सु° टी०-- एतदेव हष्टान्तपूर्वकमुपपाद्यति-- दीपस्तमस्तिरयतीह्‌ भवन्कृताश्च- द्त्वा क्षणव्यवयिमात्रमपेक्ष्य नार कश्िदिवादपद्वमुपयाति वादी रती = ि तदरत्मतीच्यवगतो तमसतोऽपहन्त्याम्‌ २५ दीप इति तद्वदिति प्रतीचे याऽवगतिबुंद्धिवृस्युषरागा्दभिव्यक्ति- स्तस्यमित्यथंः २५ अ० टी०--तथाऽपि किं तच्वमितिचेत्तत्र दीपेन तमोनिवुत्ताविवेदं द्र्टव्यमियाह- दीपस्तम इति भवन्लुपद्मान एव ॒दीपस्तमस्तिरयलयपसारयति दर्शनाविषयं करोतीयथः कुतश्चििमित्तास्रतिबन्धवशपुनभूत्वोत्यद्च क्षणन्यवधिमात्रं क्षणन्यवधान- मात्रमपेक्षय॒तमस्तिरयतीदयत्र कश्चिद्रादी विवादपदवीमुपयाति यथाऽयं दृष्टान्त स्तद्रवरतीचि तमसोपहन्न्यामवगतौ विक्ञाने योग्यमिय्ैः २५ सु० ठी०--व्यञ्जकत्वादप्यनपेक्षत्वमस्या इत्याह-- उत्पत्तिरेव हि पिया स्वफलं प्रदातु- माकाङ्क्षिता तताऽपरम्थनीयम्‌

ख. स्थिते पुनः॥

[ चतुथौऽध्यायः | सं्चेपशारीरकम्‌ ८३१

यत्कारकं तदिह काङ्क्षति जन्ममाज- दन्यन्न; किमपि काङ्क्षति जन्म ठन्ध्वा ॥२६॥ उदत्तििति बुद्धेहि फलप्रदाने जन्मेवपिक्षितं नान्यदित्वर्थः तदुक्त-“ तेन जन्मेव विषये बुद्धेव्यापार इष्यते ` इति व्यतिरेक- मध्याह--यत्कारकमिति कारकं ह्युपकारापेक्षित्वाज्नन्मतोऽन्यत्सहकय- पेक्षते धीस्तथेत्यर्थः २६ अ० ठी०-यदयप्येवमुभयथाऽपि संभावनऽस्ति तथाऽपि ब्रह्मवियेत्प्यमानेवाविदयां निवैयेन्न भ्यवधानमीषदयप्यपेक्य क्षणमात्रे व्यवधीयत इाह--उत्पत्तिरिति भिया वाक्योत्थया स्वफलं प्रदातुमुत्पत्तिरवाऽऽकाङ्क्षिता ए्रकारन्याव््यं स्वयमेवाऽऽह- चेति ततोऽपरमुत्त्तेल्यत्सहकारिभृतमथनीयं धियो व्रि्यत इति योजना कुत इयत आह-यत्कारक मिति कारकस्यायं धर्मो यदुत्पय स्वकार्य जनयितव्ये सहकारिप्रतीक्षया विरम्बेते तुं धियः प्रमाणलेनाकारकरूपाया इयेवं सति यत्कारकं तदिह न्यवहारमूमो स्कार्ये वा स्वजन्ममात्रादन्यत्क ङ्क्षति धौजन्म ठन्धवा किमपि काङ्क्षतीति योजना २६

सु० ठी०-अचत्र वृद्धसंमतिमाह- _ प्रत्यक्षसूतर इदमव नवद्‌ यष्पन्‌ > = ~ [> [+ न्यायेन भेमिनिरुषाच विदग्धवुद्धिः। सन्संभयोग इति तत्र बुद्धिजन्म शब्दस्य नान्यदिह किं रत्यमस्ति २७॥ प्रयक्षूत्र इति ननु तद्न्यपरमेवेति तत्राऽऽह-- तत्र हीति पुरुषस्ये- न्वियाणां बुद्धिजन्मेत्यच बुद्धिः प्रत्यक्षमिल्युक्तेऽपि जन्भनोऽथंिद्ध- त्वाजन्मशब्दस्येदभव कृत्यमित्य्थः २७ अ० 2ौ०--ज्ञानस्य सहकाथेयक्षा नस्तीयत्र जेमिन्याचयंसुत्रत्रक्यं प्रमाणयति -- प्रत्यक्षेति ““ सतसंप्रयोगे पुरुषस्यन्दिपाणां बुद्धिजन्म तप्प्रयक्षम्‌ ?' [ जेमिनिन्याय १।१।४]। इति सूत्रे बुद्धिः प्रयक्षमियेतावल्युक्तेऽपि तस्या जन्माथस्सिद्धमेवान्यथे- द्ियाणां सत्सप्रपोग इति निमित्तनिर्दशवैयध्यौ पातात्‌ तथाऽप्यथसिद्धं जन्म जन्मशब्देन नेर्दिशनबुद्धेजन्मातिरिक्तो व्यापरोऽस्तीसेतदेव सूत्रकारः सूचयतं।ति निष्िण्डितोऽथेः

ख, “ना प्णऽ्ति। ख. 'म्बनं न"

८३२ टीकाद्वयसमेतं- [ 8 चतुर्थोऽध्यायः ]

एषाऽक्षरयोजना विदग्धतुद्धिजँमिनिः सत्संप्रयोग इति प्रययक्षपत्रे प्रक्षप्रमाणरक्षणसूत्र इदमेव न्यायेन निवेदयिष्यन्लुवाच जन्मातिरिक्तो बुद्ेन्यापारोऽस्तीयेतन्न्यायेन प्रति- पादयन्बुद्धिजन्मेति पदं प्रायुङ्क यतस्तत्र सूत्रे बुद्धिजन्मरशब्दस्पेह ठक्षणेनान्यत्किचन कृतमस्ति विनाऽपि तेनातिन्याप्त्यादिनिराससिद्धेरिति २७ सु° टी - नन्वेवमपि मतिवततेनिवतेकामावात्तयाऽपि द्वेतापत्ति- रितिचेन्नेव्याह-- वेदान्तवाक्यजनिता मतिवृत्तिरेव- मु्परितः सकलमेव भवाणेवाम्बु पीत्वा स्वयं खल्‌ शाम्यति दग्परोह- पीतं यथाम्बु चितिमेव तु शेषयिला २८ वेदान्तेति सा हि जातमाप्रैवाविधातत्सायं दुग्ध्वा स्वयमपि नर्यन्ती चिन्मात्रं शेषयति यथा दग्धलोहपीताम्बु विं स्वै विनाश्य लोहमाच्रं शिनश्टत्यथः २८ अ० टी०--अ्रवं विद्योदयसमनन्तसमेवावियायाः सकायीया निद्त्तिर्वि्यायास्तु कथं निदृत्ति्निवतेकाभावाततद्भवि वाऽनवस्थाप्रसङ्गदिति चेत्तत्राऽऽह-वेदान्तवाक्येति एवमिदयुक्तन्यायेनेयथैः चितिमेवेकां शेषयितवा स्वयं खलु शाम्यति स्निवृत्तौ हेवन्तरं नपिक्षते अतोऽनवस्थप्रसङ्गो भवतीयेतदृष्टान्तेनोपपादयति-दृग्धलोषहेति यथा दग्धरोहपीतमम्बु दाहं शमयति स्वयं लीयते रोहमात्रमवशेषयति तथा बेदान्तवाक्य- जन्यात्ममतिवृत्तिरप्यविद्यातत्कायैरूपप्रपश्चं निवततयति स्वयमप्यवरियाकायौन्तःपातिलानिव- तेते चिन्मात्र चाऽकमतच्चमवरेषयतीयर्थः २८ सु° टी ०--नन्व विद्यानिवृततेस्तत्वक्षनसाध्यस्व मावायाः कथं नित्या- स्मस्वरूपत्वमिति तच्राऽऽह-- कुटस्थनिव्यव तु मुक्तिरिषा वियफटत्वादिह ययदेवम्‌ तत्तत्तथा दृष्टमशेषमेव [3 शु [+ $ यथा हि शुर्त्यादिपदाथसवित्‌ २९

धटस्थनियेति वद्वियाफलं तस्कूदस्थं पथा शुकतपज्ञाननिवृत्तिरूप- छक्त्यादिस्फुरणमित्यथः २९

[ 9 चतुर्थोऽध्यायः ] संक्षेपशारीरकम्‌ ८३३

अ० ठी०--तदेवमारोपितवि्यानिवृत्तिमातरान्मक्षस्य कृटस्थत्वं प्रतिपादितं केचितु खगादिवममेक्षस्यापि साध्यतमाहृत्त्प्रयाह--कुशस्थेति छक्यादि पदाधसंवि- दिति जयुक्यदिविषयकप्रमाणफठमूता डुकयादिसफ्‌तिरियधः २९ सु° दी ०--साध्यवैकत्यमाशङ््चाऽऽह-~ जन्मादिषड्भवविकारहीनां शुक्त्यादिवस्तभणिविष्टसंवित्‌ भरागभावाबनुभूतिरस्याः स्वतः प्रमाणाद्पि युज्यते हि ३० जम्माद्‌ति त्च हेतुमाह-न प्रागभवति हि संभिदि जन्मादि समष(ते परागमावस्य जन्मनो वा तस्यामनुभवासंमवात्तथा हि के सं विस्स्वूपात्तद्नुमवः प्रमाणान्तराद्रा नोमयमपि युक्तमित्यथः॥ ३० अ० ठी०--दृ्टन्ते सीध्पवैकट्यमाशङ्क्याऽऽह--जन्मादुी ति रुक्यादिव- स्तुन्यपरिशिष्टसंवित्‌ शुक्यादिविरेषणांशौना सती जन्मादिपड्भावविकारहीना कृटस्यै- वेयः संवित्छरूपतो जन्मौददनाऽसमावितजन्मादिधमेघरायदयत्र संभवति तत्तेन धर्मेण घमेबद्यथाभ्निः रेयेनेति प्रयोगः रेवसिद्धिशङ्कां परेदरति-न प्रागभावा- दीति भस्याः सेविदो स्वतः प्रागभावायनुमृति्युञ्यते स्प्रागमावः छवेय। घटते नापि प्रमाणादन्यस्मात्तयुज्यत इयक्षराथः एतदुक्तं भवति संविदो जन्मप्राग- मावयनुमवः संविदा तावन्न सिध्यति स्वसंबन्धितया हि स्वप्रागमावायनुभवो वक्तव्यः स्ात्मनिवृत्तिमिरोधानन संभवति नापि प्रमाणन्तरात्तसिद्धिमौनवेदयवे जडल्ेपपततः संविख्म्याघातात्‌ स्ववेयवे चायं दोपः समानो वेय्मात्रस्यैव जडलप्रयो जकत्वा- स्सविद्ग्रहणे तत्संबन्धितया जन्मादप्रहणासंभवादतोऽसंभाव्रितजन्मादिधमंव्ादिति हेतनसिद्ध इति ३०

सु० ठी०--कुत इत्यपेक्षायां ङि संविदमवुद्ध्वैव तस्रागमावाद्यनु- मूयते किंवा बुद्ध्वा तत्र नाऽऽ इतपाह--

अबुध्यमानो हि संविदं तत्‌ संबन्धि किंचिलतिपततुमः।

१क. "्तिगरिने" ख, घ, ^स्तुन्यविरिष्ट ग, स्तूपातेषि" ख. पदिभाब- विकराए्रहविता

८३४ टीकाद्यसमेते- { ¢ चतुर्थोऽध्यायः ]

कि बुध्यमानोऽपि तथा तश हि (2 कभ [43 यः संविदेषा विषयतवहेतोः ३१ खवुध्यमान इति संविदं स्वख्पेण प्रमाणेन वाऽबुध्यमानोऽविषयी- कुर्वन्न तत्संबन्धिप्रागमावजन्मादि विषयी कुया दित्यथः नापि द्ितीष इत्याह--न बुध्यमानोऽपीति स्वतः स्वजन्मादिबिधनासंमव!दरेयवेऽपं- विखप्रसङ्कादिव्यर्थः॥ ३१ अ० टा०--एतदेव सखष्यति--अबुध्यमान इति संविदमबुध्यमानोऽविषयी- ुर्भन्‌ कशित्तत्संबन्धि रिचिघप्रागभावादि प्रतिप हीशः समथः धमिंषीसपिक्ष- लवाद्धमेवुद्धरिव्य्थः तथा संविदं बुध्यमानोऽपि समथः यतस्तदा द्येषा संविदेव भवति विषयत्वद्धेतोर्विषयत्मे जडव्वापत्तरित्यथंः २१ सु 2 टी०--व्यतिरेकव्याप्त्यऽपि कौटस्थ्यं साधयति-~ [क जन्या मुक्छिघटतं कृताश्च क~ लः दिति दियाफरत्वादिति पर्वहेतोः ययद्धि जन्यं जगति प्रसिद्ध [+ 9 ¢ तत्तेन व्यफटृपष्वराद २३२॥ जन्येति यजन्य तद्िद्याफलं यथा व्रियदादीति २२ अ० टी०--मोक्षस्य कूटस्यवं व्यत्तिरेकन्यातिच्छटेनानुमिनोति-जन्या मुक्तिरिति अय्वरादुीति। यथा यागदीवयर्थः ३२ सु° टी ०--अत एव मोक्षस्वदूपे कमंणोऽप्युपयोगो नास्तीव्याह-- २. >, [+> मोक्षस्वरूपे विफरुकरियोऽप्तो विद्याफटत्वादिह यदेवम्‌ कि तत्तत्तथा दृष्टमशेषमेव [र रज्ञ ¢, ~ _ (क यथव रज्ज्वादतम(निन्राचः ३२

मोक्षेति। अपावधिक्षयरौ किफलकरियो विफठक्मा मुक्तिनं कर्मं साध्येति यावत्‌ ३३

ग. भभम्बेपः ९२१. °रूपरो बि

9 चतुर्थोऽध्यायः ] संश्चेपक्षारीरकम्‌ ८३५

अ० टी°--तेनेव हेतुना मोक्षस्य कर्मसाध्यलप्तिषेधमुखेनापि कौरस्थ्यमेवानुमि- नोपि-मोक्षस्वद्प इति असौ पुरुषो मोक्षस्य विफठक्रियः मेोक्षखरूपं न. कियासाष्यमिति प्रतिङ्ञापरमेतद्राक्यं रिष्टं स्पष्टम्‌ २६

सु° दी०-ननु सायुज्यादियुक्तेः क्रियासाध्यतवार्दक्तो बाघ इत्या- हाङ्क्याऽऽह-

[3 ९, 9 9 की सायुज्याद माक्षपक्षपातत ।वयाफटव्वाहूत- मानस्याकरिययोपजन्यत इदं यस्माहुपास्त्यारूपया,\,

® 9 क, नद्‌ वी सायुज्पादवेवादर्माचरपर्‌ नःश्रयकस्त ना भवः तक्रायतवादिह यय्दीदशभदो निःश्रेयसं नेक्षितम्‌ यद्रत्कुक्यवटादि तादशमिदं तस्मादिदं तादशं युक्तं कंल्पायेतुं तद्विसदहृशं ताद्‌ दष्टं यतः ३४

सायुञ्यादि मोक्षपक्षपतितं पिदफटलाहतेमानद्याक्रिययीप्रजन्यत इदं यस्मादु- षस्यास्यया ' इति क्रविद्धपद्यं पठन्ति तस्यायमथः-यत्खल्वामरणमभ्य- स्यमानया हिरण्यगमाऽस्मीपि मानस्योपास्नया प्रतिमया परिपक्वया देहान्तेऽचिरादिना बह्मलोक गतस्य रवीयटिङ्कापहितस्यैव समशिलिङ्क इद्महमरस्मीव्यभिमानास्मकं तादास्म्यं जायते तत्सायुज्यं तच मिथ्या व्वन्न मोक्षकोटिनिक्षिप्तम्‌ ततश्च तस्य पक्चषहिमावाद्वन तन्न बाध इत्यथः सायुज्यफलोपापस्नायाः क्रियात्वेन विद्यालामावाद्धेत्वमावे- नाऽपे तनेकानन्तकताऽपीति अव्रा्थऽ्बुमानमाह--सायुज्या- दीति ३४

अ० टी०--नतु साथुञ्यादिरूपोऽपि मोक्ष; कर्मसाध्यश्चेति तत्र बाध इति चेन्मैवं तस्य मोक्त्वासंप्रतिपत्तेरपक्षयलादि्याह--स्पयुज्याद्‌ ति एतदपि प्य पटपदम्‌ मोक्षपक्षानन्तमीवे देतुः--विद्याफलत्वाहतेर ति आहतिहानिविंय,कट्त।भावा- दित्यथैः एतेन पूतैपदचोक्तानुमानेनैकन्तिकेनाऽऽशङ्काऽपि परिहृता सायुव्यादौ विय फःट्त्ेतेरवत्तेः कुतः सायुज्यदेमियाफल्व्वाभाव इति तत्राऽऽह-- मनस्यति ॥` उपास्याल्ययेति विशेषणेन पुपरतच्चतवं क्रियाया; सुच्यते उपाप्तिविधिविहितया पुपर- तच्चमानसक्रियया यस्मादिदरं सायुज्यादि जन्यते तस्मान विद्याफटमिति योजना सायुज्या-

= ^

स. घ. क्षकमिं म। ख. घ. ^स्याननुनन्थते विहिनिया सप. मते निः ग, पयरन्यत | , गन्तिकताशच°

८३६ टीकाह्यसमेतं- [ ¢ चतुर्थोऽध्यायः ]

देमोक्षपक्षपातित्वामावमुक्तममुमानप्रयोगेण स्यौ करोति--सायुउयादिकिवादगो चर मिति कायेवहेतुः क्रियासाध्यतोक्त्या साधित इति नासिद्धिशङ्कावकाक्षः इहे- यादि घटादीव्यन्तमुदाहरणबचनम्‌ सम्यात्िकं टदृष्टन्तवचनमुदाहरणमिति हि तटक्ष- णम्‌ ताद्शमिदःमेत्युपनयव॑चनकार्यं चेदमिय्थः निगमनमाह-- तस्मादिति कल्प- पितुमित्यन्तेन तस्मत्कयेलवादिव्यथः ताद्शमिति निःशचेयसं भवतीययर्थः देतोरप्योजकताशङ्कां परिहरति-न तद्विसहक्श मिति दष्ट ठुञ्यादि विसदृश निव्यं निःश्रेयसरूपत्वं कत्पयितुं युक्तम्‌ यतः क्रियासाध्यं तदं नियं नि;प्रेयसरूपं दृं क्ापीयथैः कृतकस्यानियलन्याततिरभङ्गादनिलयस्य निःश्रेयसल्वामावादिति मावः बन्धष्व॑सो मोक्षः क्रियासाध्योऽपि निलयो भविष्यतीति वाच्यम्‌ | ब्रह्म वेद्‌ त्रहव भवति ' [ मुण्डक २।२ ] ° पुषष इययव प्रोच्यते [प्रश्न ६।९ ] इयादिश्ुतौ ब्रह्म भावस्यैव मेक्षघ्रामिधानात्‌ अज्ञानमयवन्धनिदत्तेश्च ज्ञानसाध्यवाकियासाध्यत्वाभावस्य प्रगिषोपपादितव्वादिति द्रष्टव्यम्‌ २४ सु° ठी ०~इतोऽप्युत्पत्तिविनाश्ञरहिता मुक्तिरिष्याह-- सदसदुद्धबनं विमुक्तता सदसदुद्धवनानुपपत्तितः सदसतोनशनं षिमुक्तता सदसतोन॑शनानुपपत्तितः ३५ सदसदिति | जन्मदिनाश्ाभ्युपगमे हि सती वाऽसती बा मुक्तिर्वाच्या तयोश्च जन्मनाक्ौ दुर्निरूषानित्युकरूमिव्यर्थः २५ अ० टी ०--इतश्च मोक्षः कूटस्थनिय इययाह--सदस दिति सदसतोरूपत्ति- विनाशयोदुंनिरूपत्वस्य प्रागिव प्रपञ्चितवान्न सदसतोरूपा्तिवा विनाशो वा मुक्ति सथः ३५ सु० ८।०-अस्तु ताद क्पितस्य सालोक्यादेजं निरमुक्तििपि चत्त- चा<ब्~-

4

तमोमयजन्म विमुक्तता

हि तदिष्ठमनिष्टतरं हि तत्‌

खलु कल्पित जन्मावमुक्ततां

समुपगच्छाति तद्टितथं यतः ३६ क. “रगतमि- ९६, “यनव° |

[ ¢ चतुर्थोऽध्यायः ] सष्पक्ञारारकम्‌ ८३७

चेति तमोमयस्य जन्यस्य हेयतेनानम) त्वान्न मुक्तित्व मित्यर्थः एतदेबोपपाद्‌यति--न खल्विति ३६ अ० टौ०--सदसजन्मविनाशयेोरवस्तुशत्तघ्राभामिन तस्पर्ततिस्तमोमयवेऽपि तमोमय- स्येव मेक्षतरमह्वितिचेनेयाह--न तमोमये ति जन्मेति नाशस्याघयुपक्षणम्‌ | तत्रानिष्टत्वं हेतुमाह-न हीति मेक्षस्यामीष्टलक्षणत्वात्तमोमयस्य तद्िरुद्त्वान तस्य मोक्षवमिलयथैः इतोऽपि तमेमयजन्मविनाशयोर्माक्षरूपतेयाह-न खल्विति जन्मनुक्ततां जन्मविनाशयोर्विमुक्ततां समुपगच्छति कश्चिदपीते रेपः यतस्तत्तमे मय॑ वितथं मिध्येवेत्यथैः केनाप्यनङ्गीकारायोग्वा्चायं पक्ष एव्रासङ्गत इति भावः ३६ सु° टी०-अस्तु तहिं तमोमयस्य सकलस्य नितव्रत्तिरेव मुक्तिरिति शङ्कते-- अथ तमोमयविश्वविकत्पना विल्यनात्मकमप्युपगम्यते सकटद्‌ पणजातविवर्जितं [49 वण (4 [३ तादह्‌ मक्षपद्‌ नवायते २३७॥ अयेति एतदङ्की करोति- सकठेतिं तस्या आत्मतावन्मात्रतवस्याक्त- चान्न कोटस्थ्यारिविरोध इत्यर्थः मोक्षपद्‌ः मोक्षस्वरूपम्‌ ३७ अ० टी०-- तिं तमोमयजन्मनार। वा मोक्षो मा मृत्तमोमयप्रपञ्चविल्य एव मेक्षोऽ- भ्युपगम्यत इति शङ्कते--अयति इमं पक्षमद्ध करेति- सकलेति तमे।मयवि- शधनिदरत्तेश्वत्मतावन्मात्रताया उपपादनात्कूटस्थनित्यव मुक्तिरियत्र किमपि दृषणम- सतति तन्मेक्षपदमिहास्मन्मते निवायैते ३५७

ख॒० ६\०-- ननु ज्ञानाद्विद्या निवतमाना किं निरवशेपेव निवतंत

उत प्रारब्धवशात्काचिद्नुबत॑त इत्यारङ्क्य निःरोषेवेत्याट-- सम्यग््ञानविभावसुः सकलमेवाज्ञानत्सभवं सयो वस्तुवटप्रवतनमरुदयापारकषद पितः निरपेन हि दंदहीति मनागप्यस्य रूपान्तरं संसारस्य गिनष्ट तेन रिदुषः सयो िमक्तिधंवा ३८

कर तस्य आलना^।

६३८ ठीकाद्रयसमेत- [ ¢ चतुर्थोऽध्यायः ]

(क (न

सम्यश्ञनेति वस्तुबरलप्रवतनमेष्ष मरुद्यापरस्तेन स्दापितिः नेटपेन. निःशेषम्‌ ३८ अ० 2०--सिद्धे मेक्षस्यतरं कौटस्थ्य इदं विचायते यद्यपि ज्ञानोतस्यनन्तरमेवा- विद्या निवतेते तथाऽपि निवृत्तावियस्य मुक्तस्य देहपाते भि कश्वित्कारक्षपोऽस्युत नेति जिज्ञासायां नेति तावदाह--सम्यग्ज्ञानेति वस्वेव बलं व्टुबङं तस्य प्रवतेनमा- विभौवः एव मरुब्यापारस्तन संदीपितः देहद्रयस्याज्ञानविरुपसिततवात्तचज्ञानेन स्वोदयमत्रेणाज्ञानस्य नाशितव्वान्निराश्रयस्य काथैस्यावस्थानासंभवात्सदयो मुक्तिरेव धुवे- यथः ३८ सु०° ठी०--ननु सद्यो मुक्तिधौष्यं तस्य तावदेव चिरम्‌ ` [ छार ६।१४।२ ] इत्यादिजीवन्मक्तिप्रतिपादकशाखस्य का गतिरिति, तत्राऽन्ह- जीवन्मुक्तिपरत्ययं शाश्चजातं जीवन्मुक्ते कत्पिते योजनीयम्‌ तावन्मात्रेणाथवत्वोपपत्तेः सयोमुक्तिः सम्यभतस्य हेतोः ३९ जीवन्मुक्ता ति कल्पिते गरवादां कथं कल्पितविषयत्वे शाखत्वमिति चेद्‌ ५वादत्वादित्याह-तावन्मत्रेणपि तस्य हेत; शाख्रस्यान्यपरत्ा- द्धेत।ः ३९ अ० टी०-- तर्हिं तस्य तावदेव चिर्‌ यावन्न विम्य ' [ छन्दो०° १४ ] इत्या दिजीवन्मुफिशाखस्य का गतिःरतिचत्त्राऽऽह--जीवन्मुक्तीति जीव- मुक्तेः प्रययः प्रीतियस्मात्तजीवन्मक्तिप्रत्ययम्‌ शाच्रजतविशेषणमेतत्‌ ।, श्रुतेः कर कद्पितविषयत्वमप्रमाणलप्रसङ्गादिति चेनेष देोषोऽस्याः श्रुतरथवादलारिव्याह--ताव- स्मान्नेणाति सां फलवच्वाभावाद्वियस्तुत्यथेलेन कल्पितजीवन्मक्तविषयघ्मेतरेताद- दवाक्यानामभ्युवें तावताऽपि प्रमार्णछन्याघातादिति मावः तस्य हेतोर्जीवन्मुक्ति- ्ञापकशा्लस्यान्यपरतवाद्धेती ; सयो मुक्तिः सम्यङ्न्य य्थेवेयथः ३९ सु° री ०--विदुपामनुमवसिद्धा जीवन्मुक्तेरिति चेद्स्त॒ ताह तथेत्वाह- "क यद्रा ।वद्रह्‌[चर्‌ साजनाय तस्या वयाटशवचपिपर्चः

क. णत्वा |

{ चतुर्थोऽध्यायः ] संक्षेधशारीर्कभ्‌ ८३९

तस्याभीष्टा निर्निमित्त निवृत्ति- यद्रा वियासतततिर्तटेशः ४०॥ यद्वेति जीषन्भुक्तिशाख मित्यनषज्यते व्योदये कथमविधिति चेत्तजाऽऽह- तस्येति लेशस्य किं निवतंकामिति चेत्तचाऽऽह- तस्यार्म्ेति स्वत एवेत्यथंः तर्हि म्रलाविद्याऽपि स्वयमेव निवर्ततां रिं ज्ञानेनेति चेत्त्ाऽऽह-- यदेति जीवन्मुक्तिहेहुमूतं लेशम्‌ विद्यासंततिः संतन्य- मानं वुर्यामिव्यक्तं चैतन्यमेव वा निवतंयविव्यर्थः प्रथमान्तपाठे तनिवृत्तो विद्यासंततिरूपो वा हेतुलेश् इष्यतामिति योज्यम्‌ ४० अ० टी०- तथाऽपि विदरुषामनुभवसिद्धा जीबन्मुक्तेरिति चेत्तर्हि तपरा वा सा श्रतिरस्वियाह-- द्रति योजनीयं जीवन्मुक्तिप्रयथं शाच्रमिलस्यानुषङ्गः कर्थं मुक्तस्प जीवनं मिदोदये सयविद्यानिदत्तौ तत्कायेप्राणादिनिवृत्तरिति चेन्न विदुषेऽप्यवि- यटेन्चस्यावस्थानाद्गीकारादियाह-- तस्ये तिं तद्यविदयटेशस्य निवतेकमितिचेन किमपीयाह-- तस्या मीष्टेति निनिमित्ता पूर्वप्रा्ततच्चविद्यापिरिक्तनिमित्तानयेक्षेय्थैः नन्वविदयाठेशनिवृत्तिनि निमित्ता चेदविद्यानिवृत्तिरपि तथा स्यादिति ज्ञानवेय५ स्यादित्ते

चेत्त्राऽऽह--यद्रा विद्येति वि्यसंततिरेवातिद्ाटेशनिवतेको हेतुलेशो निड्त्या विद्यटेशानुरूपोऽव्पो हेतुरभ्युपगम्यतामतो क्रापि पिवेयध्यैमियधैः | ४०

सु० टी ०-नन्वविद्याया टेश एव नारित निरशायास्तस्याः सर्वा त्मना वस्तुबोधादेव निवृत्तेन ठशोऽप्येकान्तिकः कविद्वियाया गन्धादबिद्सस्कारादविद्याछायातश्च जीवन्मुक्तिभ्रवणादिति चेत्त- चाऽऽह- जीवन्मृक्तिष्यापृतेः परापको य- स्तस्यावियाटेशगन्धादिभाषा नाविचाया नापि भागस्य तस्या- स्तस्मिन्पक्षे इ्वटत्वादिमुक्तेः ४१ जीवन्मुक्तिव्यापतेरेति मिक्षाटनादिख्पाया इत्यर्थ; तस्याः प्रापिको

=,

तुस्तस्येव्य्थः नन्वविद्यव जीवन्मुक्तिव्यापृतिप्रापिका तद्धागो वेति नेत्याह - नावाय इति अव्ि्यातद्धागावस्थाने मोक्षानुपपत्तेरि- स्यथः ४१॥

सख, लेशम्‌ क, ^नमृक्तत्या°

८४० टीकाद्रयसमेतं- [ चतुर्े।ऽध्यायः ]

अ० टी०--नन्ववियटेशावस्थानमप्यनुपपनं वक्षुतखस्य सर्वास्मना विद्ययाऽवभा- सेऽवि्याया ठंशतोऽप्यवस्थानानुपपत्तेः तथा पृवौचयंग्न्येष्वविदयलिश।जीवन्मक्तिरुच्यते कचिदविद्यागन्धात्तेदुक्तिः कप्यविदय छायया कचिदविधासंस्कारादिति तते व्याकुटं चेत- दिति चेततत्राऽऽह--जीषन्मुक्तब्या पतेरिति जीवन्मुक्तस्य व्यापृतििक्षाटनादिव्य- वहारस्तस्य प्रापको यो हेतुस्तस्याधिद्याटेशादिभापा नाम विद्रद्धिः कृतेति योजना यदत्र जीवन्मुकतिप्रापकतया न्यायप्रात्तं तदविदयटेशादि शब्दैरुच्यते सवैः सर्त्रेयतो व्याकुरतेति भावः किं तन्न्यायप्राप्तं॑तदुच्यतामिति चेत्तस्वरूपं॑वक्तं तत्रासंमावितं तवदाद--ना विद्याया इति अविदायास्तावन तद्धेतुता नापि तस्पा भागस्य तद्धेतुत्वम्‌ कुत इत्यत आह--तस्मिन्नि ति भविदयातदेकदेशयोरन्यतरस्यापि सचे मुक्तत्वविरोधादियथः ४१ सु० टी०- तहि किं तदिति चेत्तत्राऽऽह- गर 1) 3 न्धच्छायारशथसस्कारभाषा [4 4] „न विज्ञातव्या भाष्यकाररयतन्ने [४ [ (क स्वावियाया बाधितायाः प्रतीतैः (अ भने + पावापयणाथमाटच्य बुध्या ४२॥ गन्धच्छायेति माष्यादिग्न्थे बाधिताविद्याप्रतीतिरेव गन्धच्छायादि- शष्दैरुच्यत इति पीर्वापयपरामर्शादवगम्यत इत्यः ४२ अ० ठी०--इदानीं तत्खछरूपमाह--गन्धच्छायेति वियावाधितायाः खानि. दाया या प्रतीतिः प्रतिभासस्तस्याः प्रतीतेमन्धच्छायादिमाप्रा भाष्यकाीयतन्तर प्रन्धविशे- बेऽन्येषामपि प्रन्येषर दृर्यमाना विज्ञातव्या कथं विज्ञातम्येति तत्रोपायमाह--पौर्वा- पर्येणेति बाधिताया एवाविद्यायाः प्रतीतिरन्धादिशब्दैरमिट्प्यत इति विदुपां प्रन्येषु पौर्वापर्यारोचनादवगम्यत इव्यर्थः ४२ सु० दी०-ननु जीवन्मुक्तिपक्षे मापाया अथेवत्ता भुग्या सेव नास्ति बाधिताविद्यावस्थितेरुपपत्तिविरुद्धव्वादिव्याङङ्क्याऽऽह-- [+ जीवन्मुक्तिस्तावदस्ति प्रतीते- 9 [93 [+ तच्छाया तन्न चासि प्रतीतेः [ष्‌ [क तच्छाया चास्तं ठशुप्रतातं- [० [9 [3 स्तस्मिन्नर्थं स्वानुभूतिः प्रमाणम्‌ ४३॥

~~~--~-------- ---- -

१ष.घ. ध्या चाक्तिषेरीपरः | २ख.ग, प, ध्या दक्षणायास्ि दस्त

[ ¢ चतुर्थोऽध्यायः ] संक्षेपशारीरकम्‌ ८४१

जीवन्मुक्तिरिति जीषेन्भुक्तिस्ताववनुमवादेषाद्गीकयां ततर देतावमा- सोऽ्ष्यनुमव सि द्धस्तचचेतद्वाधिताविद्यानुवृत्ति विना घटत इति साऽपि स्वीकायत्यर्थः ४३

अ० टी०-ननु बाधिर्ताया अविद्याया अवस्थानं प्रतीतिर्वा न्यायविरुद्धमिति चत्त त्राऽऽह -जीबन्मुक्तिस्ताव दिति प्रतीतेरनुभवबलादियर्थः तत्र॒ जीवन्मुक्यव - स्थायां दैतच्छाया द्वेताभासश्वास्ि प्रतीतेः एतत्स बाधितावियानुदत्नि विना नोपपद्यत इसाह- दरैतच्छाया चास्ति टेक्ञप्रतीतेरिति ठेशरब्दो वाधिताविद्यावचनो केशप्रतीतेरेवं ॒द्वतच्छायाऽ्यनुभवसिद्धाऽस्यकारणकायीयोगात्तथा कल्पनीयतादियर्थः यस्मदेवं तक्के सवेस्मनर्थे स्वानुभूतिः प्रमाणं तस्मादत्र नानुपपत्तिश्चोदनीये ~ यथः ४३

सु° टी०-ननु कथं ज्ञानिनोऽप्यवियालेशस्तथव्वे वाकः प्राग. वस्थातो विशेष हति तच्राऽऽह-

घह्लात्मत्वं सान्तरायं पुरस्ता- द्वोपोत्पत्तौ ध्वस्तमोहान्तरायम्‌ ययप्येवे दवेतटेशानुवत्तेः भत्यक्षलान्मोहटेशोऽयुपेयः ४४

अरह्मातमलमिति अन्तरायस्वाविद्यदेर्वस एव विशेष इदवथः तर्द कथं ठेशानुवत्तिस्तजाऽऽह--ययपीति मोहटेशोः बायिताषस्यानम्‌ अयं मावः-यथा मन्मुखमेवेदं युखान्तरमित्यपरोक्षानुमवबा- पितमपि मुखमेदाध्यासहेतवज्ञानं द्पणाद्युपाधिप्रतिबन्धान्न निवतंत इति दरशनबलादङ्धी कियते तथा बह्मप्क्षात्कारबाधितोऽपि मोहः भारब्धप्रतिबन्धादेवानुवतेत इति श्रुतिस्षुतिविदरदूनुमवबलदेवाभ्युपेय- मिति ४४॥

अ० टी०--यदि वक्तावस्थायामणुक्तविधयाऽभिद्यटिशोऽष्यस्ति तर्दि पूर्वावस्थातः को विशेष इति चेन्महानेव विरोषोऽप्तीत्याह--बह्म(तमत्व मिति पुर्ताटियोदया सू ब्रह्मासतवं स्वभावतो भासमानमपि सन्तरायमविद्यातत्कायन्यवहितमसरीत्‌ इदानीं बोधोत्पत्तौ सदां ध्वस्तो मोहरूपोऽन्तरायो यस्मिस्तथोक्तम्‌ इदानीं मेहष्वंसो विशेष इत्यर्थः तहयैवि्ाठेशावस्थानं कथमुक्तमिति तताऽऽह--बयप्येव भिति द्रैतामास-

स, शुक्तस्य १०६

<४२ उोकादयसमेतं- [ तुर्थोऽष्ययिः ]

स्यानुमवाद्ध्वस्तस्यापि मोहस्यविस्थानं प्रतीतिवरादभ्युपेयमित्यथः पुवैमिद्यातत्कार्यप्रति- भासो व्यामोहहेतुरन्थकरधाऽऽसीदिदानीं प्रतिबुद्धस्य खप्रायभासवद्वाधितोनुदृत्तिमात्रतवाद- पविीचित्कर इत्यस्ति महान्विशेष इति भावः ४४ छु ° टी ०--तद्यंवमेव देहान्तरमपे स्यादिति नेष्वाह -- तस्माजीवन्पृक्तरूपेण विद्रा- = ये नारब्धानां कमणां भोगसिदध्ये 1 स्थित्वा भोगं ध्वान्तगन्धपसूतं भुक्त्वाऽत्यन्तं याति कैवल्यमन्ते ४५॥ तस्मादिति प्रारन्धकर्मवेगानुरोधादेव बाधितानुवृत्तिः सिध्यति तत्क्षये तु हेत्वमावादनारम्मे विदेहकैवल्यं मवत्येवेत्यथः अत्रायं निगवः-अनेककशक्तिमदज्ञानं तस्य चतुठक्षण्यभ्यासाज्गति पारमार्थि- कत्ववोधनानुकूला शक्तिनिवतेते भ्रवणाद्यभ्यासे जाते भ्यावहारिकतव- वोधननुङूला कृतात्मसाक्षात्कारस्य प्रातिमातिकसत्तासंपादिनी ततो भअरटबीजवत्कायोक्षमं वाधितप्रपश्चपदक्ञनकशक्तिमात्रावशिष्टमज्ञानं तिष्ठति तद्ेशाख्यप्रारञ्धमोगान्ते तन्घिवृत्तिः केषट्यमिति ४५॥ अ० टी०~-तर्यनेनैव न्यायेन देहान्तरमपि सेमान्येतेति चेनेत्याद-- तस्मा दिति। यद्रोपपादितं जीवनमुक्तमनुद्य तस्य निरन्तरायां परमकैवल्यप्रातिमाह- तस्मादिति विद्वानारन्धानां फलदानाय ्रृत्तानां कर्मणां भोगसिद्धवै जीवन्मुक्तरूपेण स्थिघा ध्वान्तयन्धप्रसूतं बाधितावियानुद्तिमात्रप्रदितं भोगं मुक्ाऽन्ते भोगावसानेऽयन्तं कैवल्यं याति विदेहपरमकैवस्यमश्रुते कूटस्थासप्रकाशरूपेणावतिष्ठत इलधः अनार श्यफलानां कर्मणां ज्ञानाभिना दग्धवास्रारन्धानां भोगेन विनाशत्सर्रत्तिमूढाया भविद्यायाश्च बाधितव्वद्वियासंततेरनुवत्तेः पुनस्तस्याः प्ररोहासंभवासप्ारग्धभोगावसाने परमकैवल्यप्राप्तौ कोऽपि विघ्न इयभिप्रायः ४९ सु० ठी ०~-उक्तेऽर्थं प्रमाणमाह-- क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः तस्याभिध्यानायोजनात्तचावा- दरूयश्चान्ते विश्वमायानिवृत्तिः ४६॥

क, "ताया व|

{ शदु्धोऽभ्यायः संक्षेपक्षासरकम्‌ £ ८४

क्षरं प्रधानमिति ज्ञानेदवावूवं प्रधीयतेऽस्मि्गदिति प्रघानमन्ञानं तच्च सम्यम्ज्ञानान्निवर्तत इति क्षरम्‌ यच्चम्रताक्षरं बह्म तदाविधयकं सषेवुत्यमि्यक्तं सत्‌ \ हरतीति हरः दयोतत इति देवः क्षरासा- नावीशशत ईष्टे तस्वेहशस्याम्रताक्षरस्य हरस्यामेध्यानान्निद्ध्यास- नाद्याजनाच्छवणमननात्मकात्तत्वमावादृषरश्चज्लानाद्रेश्वमाया संसार- क्षणा निवतेते निवृत्ता प्रवृत्तकमंफल मागां बाधितव्वेन प्रति- मासमानाऽपि मयश्च तद्धोगान्तेऽत्यन्तमेव निवतत इव्यर्थः ४६ अ० टी०~जीवन्मुक्तौ तद्वतः प्रारन्धक्षये. परमकेवल्यप्राप्तो प्रमाणं मच्रोपनिषद- माह--क्षर प्रधानमिति पू॑मच्े अना क्रा भाक्तृभोग्याधयुक्ता० ( शवेताश्वत- १।९]” इति निर्दिष्टा साभासा मयेह प्रधानशब्देनानृ्यते तत्प्रधानं मायाख्यं क्षरं विनाश्चि हरस्तद्रपिष्ठतेश्वरोऽगृताक्षरममृतं ब्रह्म द्धं पेनाऽऽमनाऽक्षरमा्षनाक्ने | यद्रा यक्षरं विनाश्चि तन्सर्व प्रधानं भग्यं यर्दमूताक्षरमश्चते व्याप्नोति सर्वं मेग्यभित्यक्षर- ममृतं तदक्षरं चागरताक्षरं मोक्तृरूपमित्यथैः एको देवः शुद्धः परमातमाक्षर्माने। भेग्यभोक्तारावशते नियमयति भोक्तृभोग्यकल्पनाधिष्ठानलरेनानुगतो अवतिष्ठत इलः “५ यद्मा्षरमत।तोऽहमक्षशदपि चोत्तमः अतोऽस्मि ठोके वेदे प्रयतः पुरूषेत्तमः [भ०गी० १५१८] इति स्मृ्युक्तः पुरुषोत्तम एको देबो यः क्षरत्मावाव'शते तस्यामिभ्यानाद्‌निमुद्यन प्रयगमेदेन चिन्तनायोजनात्तरेमशित्तविख्यनेन प्रत्यगासनः परमासतावन्मत्रतापाति्याजनं तस्माघोजनात्तखभावात्प्रत्यक्पराग्भावहेतुसर्वपाधिषविख्यने सपि प्रत्यगात्मन एव परमात्मभागेन साक्षात्कारस्तखमभावस्तस्मात्तच्वभावाद्विश्वमायानिवृत्तिविश्वाकारप्र तिमा ्देतुमाय। निवत्ति५- नति व्यावहारिकपरपञ्चस्वावभासकाकारमाया निवतेत इति यावत्‌ भूयश्च पुनरप्यन्ते प्रारब्धकमेरकभोगावसानि विश्वमायानिवृत्तिपत्यावृ्या योज्यं बाधितप्रतिभासमानाकाराया. अपि विश्वमायाया निवृत्तिभेवतीत्यथैः तथा भगवद तास्पृतिः. यो ममेवमसमूढो जानाति पुरुषोत्तमम्‌ स. सवैत्िद्धजति मां समभवन भारत [ गता० १५ ९९ ] इति ५६ सु ° २।०~-~ननु नेगणवेद्याप्रकरणऽ चराएक्षाया गतेः श्रवमाण- व्वात्तहारव मुक्तेन व्वन्रेव ज्ञानसमकालमिति सेतत्राऽऽह- बह्माद्‌।नामस्ि मुक्ति; भरुतिन्य-

स्तेषामेषा नार्भिराया गतिर्वः।

ख. ष. शेषां ना°।

८४४ ठीका्यसमेतं- _, [ चदुथोऽभ्यायः |

११५.

तस्मादस्या निगणबह्मविया संबन्धित्वं नेषितव्यं भव्रद्धिः ४७ रसादीनामिति नाविराद्या गतिः संमत्रतीति शेषः ४७॥ अ० टी ०--नन्वर्चिरादिना मार्गेण ब्रह्मटोकं प्राप्य मुक्तिरिति श्रुतिप्रसिद्धिस्तत्कथं ्ञानोदयसमन्तरमेव मुक्तारेति वचेत्तत्राऽऽह--बह्मादीनामिति ^ तवो यो देवानां प्रत्यबुष्यत एव॒ तदभवत्‌ ?› [वृ० १। १०] इलयादिशर- तिभ्यो ' ब्रह्मणा सह ते सरवै इयदिस्मृतिमभ्यश्च श्रुतिप्रहणस्योपटक्षणतवाद्रहमा- दीनां देवानां प्रागेव त्रह्मोके स्थितानामप्यस्ति मुक्तिः श्तिस्मूयवगतेत्यथ; तेषामेषां ब्रह्मादीनां नाचिरा्या गतिमगेऽस्ति बो युष्माकमप्येतत्संमतमित्यथैः तेषामेषेति चेत्पास्तदैष प्रसिद्धाऽचिरायेति योज्यम्‌ यस्मदवं तस्मादस्या गतेर्निगु- णत्रलविययासंबन्धित्वं भव्धिवैदिकैनैषितल्यं सगुणवि्ावतां ब्रहखोकगमनमागौऽयमर्चि- रादिने साक्षान्सक्तिमागैः साक्षान्सुक्तस्तु यत्रापि देवानां मनुष्याणां वा ज्ञानोदयस- मनन्तरमेतेति युक्तमेवोक्तमित्यमिप्रायः ४७ सु° ठी०- ताह मनुष्याणामधिराद्यपेक्षा मवच्विति चेन्न! नतस्य प्राणा ईुत्कोमन्त्यत्रेव समवलीयन्ते ' [ बृ० ४।४५।६ ] इत्यादिनि पेधाहित्याह- १. श, भु > १9 पराणोत्कान्तर्नासिि मूर्धन्ययेषां नाञ्च तस्मायत्र यन्नैव विया ततैव स्यान्मुक्तिरित्यण्युपेयं गत्युत्कान्ती तेन विथान्तरेषु ४८ प्राणोत्करान्तिरिति तद्यविरादिगतिश्ुतेः का गतिरित्याह--गव्युत्कान्ती इति सगुणविद्यासंबान्धिव्वेऽपि तयोर्निगुणविद्यास्तुत्यर्थस्तत्पकरणपाठ इत्यः ४८ अ० टी०--^‹ तस्य प्राणा उत्कामन्सत्रैव सम्ैनीयन्ते [ गृर्सिंहो्तरता० } ०८ बहयव सन््रमाप्यति ° [ बृ० |] श्ुतेनिरविशेषत्रहमनिद उत्करान्तिप्रतिषे- धद्परि कापि गमनमस्तीसाह--प्राणोत्क्रान्तिरिति तहकतान्तिगतिश्ुतीनां को विषय इति चेत्सगुणविदावद्षयतेयाह--गत्युत्कान्ती इति ४८

क. ग, शन्यथेषां क, शदटीय° |

[ ¢ चतुर्थोऽध्यायः ] सक्षिपशारीरकम्‌ ८४५

सु° दी ०-- किं वाधिरादिगतेज्ञानकर्मसाध्यसवाक्केवटदिद्यासाध्यायां देषादिपमुक्तावप्रसङ्गः इत्याह-- देवादीनां नास्ति कर्माधिकारो विया तेषां केवला मुक्तिहेतुः पारम्पयात्कमेणामस्य हेतो- दिंयाङ्गतवं सर्ववर्णाश्रमाणाम्‌ ४९ देवादीनामिति कुत्र ताहे कर्मणामुपयोग इति वेत्तत्राऽऽह-- पारम्पय- दिति ४९ अ० टी०-देवादीनां कमौनधि्ृतानामपि मुक्तिमाक्तवावगमादेव वियायाः पूर्वेक्त- कमीदिसहकासिनिरपेष्यं सिद्धभियाह-देवादीना भिति हेतुरियतो करमसपेक्षा वियति शेषः तहिं सवापेक्षा यज्ञादिश्रुतेरवत्‌ ?” [ ब्रह्मसूत्र २६ ]

इति कमीपेक्षित्वकथनं कथमितिचेत्तत्राऽऽह-पारम्पर्यादिति अस्य हेतेरस्माद्वेतोः कमीनधिकारिष्वपि विद्याया सुक्तिरेतुवद्धेतोरियर्थः स्ैवणंश्रमाणीं कर्मणां पफरम्पयौ- दवियाङ्गत्वमियतन्वयः अतो सवोपेक्षाधिकरणविरोध इत्यथः ४९ सु° टी०--केन द्वारेण पारम्पर्यं फं वा तत्र प्रमाणमिति तत्राऽऽह-- शु [+ तर 9 [ पारम्पर्यं शुद्धिरेतुवहेतो- य॑न्नादीनां श्रयते स्मयते साक्षादेषां मेक्षदेतुत्वभव- मनिच्छन्तोऽप्यागमान्न भरतीमः ५० पारम्पयैमिति ननु ज्ञानं प्रधानं तु कमं हीनम्‌ इत्यादिषु साक्षा- देषां मुक्तेहेतुत्वं श्रूयत इति चेन्न तेष्वपि पौवापयन्बेषणायां शुद्धि- करत्वमेव निश्चीयत इत्याह-- साक्षदेषामिति ५०

अण टी९-केन द्वारेण पारम्पर्यं किंचात्र प्रमाणमिति तदाह~--पारम्पर्यमिति छद्विहेतुत्रूपाद्वेतोरियथः # घर्मेण पापमपनुदति ›› [ महानारायण० २२। ] ¢८ पुण्यो वै पुण्येन कमेणा भवति ?› [ ब्रृहदा ] ^‹ विविदिषन्ति यङ्ञेन

स, “णांपा.।

८४६ दीकाहयसमेतं- { षतुर्थोऽन्पायः ]

दानेन " [ बृहदा० ४।४।२२ ] इ्यादि शरूयते ¢ तपसा कर्मं हस्ति!» «८ कषायपक्ती; कमणि इ्यादि स्मर्यते चेत्यर्थः यदपि कर्मणां साक्षानमोक्षदेतुल- विषयमिव कचिच्छृतिस्मृतिवचनजातं दृर्यते ८८ करमेणेव हि संसिद्धिमाधिता जनका- दयः ,' [ गीता० ३।२० ] एष वः पुण्यः सुकृतो, ब्रह्मरोकः ! [ मुण्ड० २। ] इयादि तदपि पौवांपयणान्विष्यमाणं, पताक्षा्र्मणां मोक्षहेतुतपरमियाह- साक्षदेषामिति ५०

सु» टी°--शाखाथ सकलमुक्तमपसंहरति- इति बहुशरुतभागितमुदकैः श्रतिशिरीवचनानुगतं महत्‌ समुपदिष्टमिदं छया मया भियमतीब हितं मुमुक्षवे ५९

इति बह्श्रुतेति करषया तु ठिम्सयेत्यथंः ५१ अ० टी०-- आदित रभ्य निरूपितं शाघार्थमुपरसंहरति--इति बहुश्रुत भाषितमिति इदं शालं महदुकष्टं ब्रह्मविद्यहितुत्वान्महते ब्रह्मणः प्रतिपादकला- द्रा महन्मया कृपया मुमुक्षवे समुपदिष्टमित्यन्वयः किठक्षणं प्रियं श्रवणकलेऽपि प्रीति- करं परिणामेऽतीव हितं पथ्यं तस्य बहुशरुतभाषितमितिविरशेषणेन वेरदविदाचार्य- समतवेन रिष्टऽपरप्रहदोषशङ्का परास्ता श्ुतिरिरोवचनानुगतमिति मृलप्रमाणदार््य- भस्योक्तम्‌ उच्चकैः समुपदिष्टामिति संबध्यतेऽरेषत इत्यथैः उचवेबैहश्तमाषित. भियन्वयेऽपि एवाथः ५१ छ० टी ०-अच्र निगणविद्याफलेकदेशम्‌तजीवन्यु क्तेनिरूपणमाय- पादस्य सगुणनिगंणविदोरुव्कान्त्यमुच्कान्तिचिन्तां द्वितीयस्व सगु णविद्याफलटोपयगिगतिगन्तत्यमन्तु चिन्तां तुतीयस्य निगंगरिद्याफ- लपूतिरूपस्वरूपाविमाविसगुणविद्याफटैभ्वयतिनिदपणं चतुर्थस्पेति पादाथान्दक्षिप्तानपि स्पष्टत्वाद्नुपसंहत्याध्यायचतुषटवार्थमनुवाद्ब्याजे- नोपसहरति- एवं समन्वयविरोधनिरासषिया- निष्पत्तिसाधनफलानि गुरोः क्रमेण

ख. वेदृन्तविद्रद्‌

[ 9 चतुरपोऽध्यायः { संक्षेपशारीरकम्‌ <४७

विज्ञाय वेदफटटमात्मनि सर्वमेव पर्यन्ुवाच छतछृत्यमतिः शिष्यः ५२

एवमिति सवमिदमाचार्यादुपश्रुत्य वैवनफटस्य सर्वस्य द्वैतबाधवरमा- नन्दािरूपस्याऽऽत्मनि बु्टव्वाक्ृतक्कत्यमात्मानं परयजछिष्य उवाचे- व्यर्थः ५२ अ० टी०--एवमाचारये रेषदाच्राथैमुपन्यस्योपरते शिष्यः किं कतवानित्यपेक्षाया- मुक्तशाच्चाथशारीरानुवदिन शिष्यः स्वानुभवनिवेदनाय प्रत इयाह--एवं समन्व= ये ति वेदफठं वेदनफल्मात्मनि पदयन्साक्षादनुभवम्शृतकृयमतिः सचुकचेयथः ॥५२॥ घु° ठी ०--किमुवाचेत्य्ाऽऽह- क, (+. (० वियाविग्रहमग्रहेण पिहितं प्रत्य्चमुवेस्तरा- मत्कष्योत्तमप्रुषं मुनिधिया मुञ्जादिषीकामिव कोशात्क।रणकाय॑रूपविरतासश्यामि निःसंशयं कासीदस्ति भविष्यति नु गतः संसारदुःखोदापेः ॥५३॥ वियति काय॑कारणरूपेण विक्रतादन्नमयादिकोशाद्नात्मराशेमुजा- दिषीकामिव प्रत्यञ्चं परमात्मानमुचेस्तरामक्ञनेन रिहितं मुनिधिया मनननिशितया धियाक्करृष्य निःसंशयं पश्यामीति संबन्धः। क्सीदहि- व्यादिः संसारनिव्रत्तेरमिनयः ५३॥ अ० टी०--उक्तिप्रकारमेवाऽऽह-- विद्या विह मिति कारणकायरूपषिकृतः- त्कोशादननमयाद्यानन्दमयान्तास्स्स्मादनातमरूपादिति यावत्‌ प्रयञ्चं मुज्ञादिषीकामिवोचै- स्तरां सुनिधिथा मनननिितपियेोत्कृष्य सम्यक्पथक्छृलोत्तमपुरेषं उत्तम पुरुषः [ छन्दो० ८। १२।३] इति श्रुतिप्रदरितं पृणौत्मानं निःसंशयं यथा स्यात्तथा पर्यामीटयन्वयः कि रक्षणं प्रयश्च स्वभावतो वियाविग्रहं ॒ज्ञानस्वरूपमथ चाग्रहेणानिव- चनीयाज्ञानेन पिहितमाच्छदितम्‌ एवं प्रप्यञ्रमात्मानसुत्तमपुरुषं परमातानमनुभवतो मम संसारोऽयन्तमव निवृत्त इल्याह--क्रासी दि ति काठत्रयेऽप्यहं संसारसबन्धरहित एव सननातमाप्रणाज्ञानवश्चदेतावन्तं काठ मृषैव संसायंस्मीति मन्यमान आसम्‌ इदानीं त्व्मसादान कदाऽम्यहं संसार किं तु ब्रहैव सदाऽ्मीति ममाद्य निश्चयः संजात इत्यथैः ५३

ख. रष इ०।

८४८ टीकाहयसमेतं~ [ 9 षतुर्थोऽध्यायः ] छु टी ०--जीवन्मुक्तिमप्यनुमवामीव्वाह-- पश्यामि चिच्रमिव सर्वमिदं दितीयं ® 9 [> तिष्ठामि पुष्कलचिदेकवपुष्यनन्ते आ्मानमदयमनन्तसुखेकरूपं पश्यामि दग्धरशनामिव प्रपञ्चम्‌ ५४ पर्यामीति नैतावता मुक्तेः काचिदपि हानिरित्याह - तिष्ठामीति तथाऽपि कथं ज्ञानिनः प्रपश्चानुमव इत्याशद्कष्य आस्मानुमबेन बाध्यमान एंवोदेतीत्याह--दग्धरशनामिवेति ५४ अ० ठी०-- तथाऽपि मे जीवनौमासोऽष्यनुवतत इत्याह--पर्यामि वचिच्रमि- वेति। चित्रमिवेत्यिचित्करते दृष्टान्तो यथा चित्रहस्तिनं ष्यप्र वा चित्रमयं प्यतोऽपि भयकम्पादिभवययवं द्वैतं पड्यतोऽपि मम संसारित्वावभास इत्यथः कथं द्वैतं पदयतोऽपि तव पूवेबद्यामोहामाव इत्यत आह-तिष्ठामी तिं विषयाकाखृदुपरागाभावादुष्कलाऽ नवच्छिना या चित्तन्मात्रस्वरूपेऽत एवानन्ते त्रिविधपरिच्छेद्रदिते पुणौत्मनि तिष्ठामीत्यथैः किंततपूणौलमन्यवथानं कुण्डे बदरवद्धित्तौ चित्रवदवस्थानं नेयाह--आत्मानमिति अत्मनः परमात्मरूपेणानुभव एव तत्रावस्थानं नाम यथा देहादावासलानुभवो देहादावव- स्थानं तदरत्‌ शयमूतैस्थापरिच्छिन्नस्याऽऽ्मनोऽन्यादशमवस्थानं संमवतीव्यथः ननु द्रैत-

प्रतिमासे सति कथमद्रयातमानुभ इति चेन्मैवमद्वयाप्मानुभवोदयनान्तरीयकतया द्वैतस्य बाधितत्वादियमिप्रेयाह-- पश्यामि द्ग्धेति ५४

सु° ठी°--तथाऽपि द्वेतानुमवेनद्वेतमानस्यापि बाधः स्यादिति नेत्याह-- | उद्वितमप्यनुभवामि करस्थवित्व- तुल्यं शरीरमहिनि्ल्वयनीवदीक्षे एवं जीवनमिव प्रतिभासनं निःश्रेयसो निगमनं मम प्रसिद्धम्‌ ५५

उद्वैतमपीति तस्यानन्यथासिद्धापरोक्षवेनाबाध्यत्वमित्यथैः दतं बाधितं चेत्कथं प्रतिमासतः इति पुववन्न भासत इत्याह-शरीरमिति यथा सर्पो मुक्तामपि त्वचं संस्कारवशाद्‌स्मत्वेन तदृभिमानरहित एव

स, घ. पमि निष्कः | क, ननाभ्यासो°। लर "वाभिष्क०

[ चतुर्थोऽध्यायः ] संक्षेपशारीरकम्‌ ८४९

परयति तयेत्यर्थः एवं जीवन्भुक्ती ममानुमव एव प्रमाणमित्याह-- णवं चेति ५५ अ० ठी०--द्वैतालानुभवो मम परक्षरूपो येनापरोक्षप्रपशचदर्शनं सत्थं स्याकि- त्वपरोक्ष एवाद्रैता्ानुभव इयाह--अद्वितमपीति एवमपि शरीरमहिनिल्पैयनीव वीक्षे अहिनिसैयनी सपतक्‌ यथा संपैः परियक्तं स्वकश्॑कं॑पदयन्पि पूरवैवदात्मत्वेन नाभिमन्यते तथेदं शरीरं कदाचित्पर्यन्नपि नाऽऽमतया जानामीयथेः एवं जीव न्मुक्तिरनुभवसिद्धा ममेयाह--एवं चेति जीवनमिवेतीवशब्दो देहादिसंबन्धितया जीवनप्रतिमासो बाधितानुवृत्तिमात्रो परमाथ इति दयोतनार्थः ५५ सु० टदी०-ईवानीं मद्पकारिणः प्रतीकारोऽपि वत्त इत्याह-- अदेतवाधकमरन्मम यदूदितीय- मद्वेतमस्य बत बाधकमय जातम्‌ मोहादहितीयमपवबाधकमस्य विषा- सामथ्य॑तो द्वयनिवर्हणमद्वितीयम्‌ ५६ अद्वेतति अतः परं दवेतस्व पुनमद्पकारसामथ्यमित्याह-- मोहादिति दौर्ध॑त्ये हेतुः--वियासामध्यैत इति तस्या वस्त्वतुरोधित्वेन बटवत्वा- दित्यर्थः ५६ अ० टी०--इदानीं मदपकाशपरतीकारेऽपि टन्ध इयाह-अद्ेताधक्रभिति ! बतेति हर्षे पुनरपि कदाचिदैतबाधकं दतं भविष्यति दहि हीयाह--मोहा- दिति दैतक्ृतस्यद्वितनाधस्य मोहमात्रनिबन्धनलान वास्तवो द्वैतबाधः इदान मोहस्य समृलोन्मूटनान द्वैतस्य पुनरुद्धव इति कुतस्तेनादरेतबाधशङ्केय्थः अद्वितीयेन हेतबाधनं सयं तस्य प्रमाणनिबन्धनवादियाह--विद्यासामर्थ्यत इति ५६ सु० टी०~-दइवानीं तु प्राक्तनद्वेतानुमवोऽपि ममाश्चयमावहती- त्याह- शि | आश्वर्यमथ मम भाति कथं दितीयं नित्ये मिरस्तमिखिलाशिवचित्रकाशे आसीसुरेति किमिमाः शतयो पूर येन दितीयमवत्तिमिरपसूतम्‌ ५७

८५० ीकाद्यसमत- { चतुर्थोऽध्यायः 1 आश्चर्यमिति निरस्ता[स्तनिखिठा]शिषश्चासो चिरपकाशश्चेति समासः। पूवं शरुव्यथीक्तानान्नाश्ववमिति वेतसत्यमना दिशतरेताक््षाठमथा॑ननु- मबोऽप्यद्धुत एवेस्याह--किमिमा इति ५७ अ० टी०--ई&तः पूष द्ेतप्रतिमासो यन्ममामूत्त्नापयाश्चयमेवेदानीं मे वतैत इत्याह- आश्चर्यमेवेति विरुद्धस्रमावयोरासमानातमनोस्तादाप्मयानुभवः कथमासी दिय श्वयै- मियर्थः किमत्राऽऽशर्यै श्रुयथनवगमादेव तथा प्रतिभासोऽमूदिदानीं तदवमम- निदत्त इति चेत्सयमनादिनिधनायाः श्रुतेरथं इतः पृ नावगत , इलयेतदप्याश्चयैमियाह- किमिमा इति ५७॥ टी° --ईहशानु मवे मम तदनु एवे देत॒रिवि तात्य. मदोत्याह- वत्पादपङ्कजसमाश्रयणं विना मे सन्नप्यस्ननिव परः पुरुषः पुराऽऽसीत्‌ तवत्पादपद्मयुगकाश्रयणादिदारनीं नासी चास्ति भविष्यति भेदवुद्धिः ५८ 'त्पादेति ५८ अ० टी०-- निवृत्तं मम सवैमेवाऽऽशव्यै यतस्वदनुप्रहाभावदेव मम संसारानुम- वोऽमूदिदानीं स्वदनुग्रहानिदत्त इ्याह--त्वत्पादृपद्कुजेति सन्पीयारूपेण सन्नपि तेनाऽऽलमनाऽसन्निवाऽऽसीदिय्थैः ५८ स° टी०-नापीदज्ञस्य त्वदुपकारस्य पत्युपकारसमर्थोऽहमस्वाति- दुखंमत्वादाप्तकामस्य तव क्वाप्ययेक्षामावादिति कृपामाजप्रवृत्तस्य ते सेवनमेव करिष्यामीत्याह-- यस्मात्ृपापरवशो मम दृधिकित्सं संसाररोगमपनेतुमसि भवृत्तः तत्पादपङ्कजरजः शिरसा दधान- स्वामाशरीरपतनादहमषयुपासे ५९ यस्मादिति ५९१

¢ ® चतुर्थोऽध्यायः ] संक्षेपशारीरकम्‌ ॥: <५९: अ० टी०-अध्य वककृतोपकारस्य प्रद्युपकारो नास्येतततस्यस्यान्यस्यामावात्तव. सवतो निरपक्षववान्मयि कृपामात्रप्रुक्तप्रवृत्तिवाचातस्तव सेवामत्रं करोमीयाह-- यस्माककरपेति ९९ सु° टी०--यन्थनि्माणप्रयोजनमुपसहरति- * [4 सक्षेपशारीरकमेवमेत- 4 [+ स्तं परिव्राजकमुक्तिहेतुः गुरुप्रसादात्परिलष्य तच. [++ पथ + जय्‌[ररस्त्वानवदनाय ६० संक्ेपेति ६० अ० टी०--रशिष्योक्तिः समाप्ता इदान ग्रन्थकारः प्रारब्धां सखकृतिमुपसंहरति-- संक्षेपश्षारीरकमिति त्रयीरिरस्तखनिवेदनायेत्ति ्रयीरिरसो निङ्ृष्टर्थप्रकटनये- सथः ६० सु° ठी०--भ्रोतुप्रवतनाय स्वग्रन्थं यद्खासाम्यन स्तुवन्मगवति सम

अविरेपद्पदःक्तिः पद्मनाभस्य पुण्या चरणकमरधटिग्राहिणी भारतीयम्‌ घनतरम्‌पवातं भ्रेयसः भोतस्घ-

तसुरसरारेदिवि सया माद्र माङ्गल्यहेतुः-॥ ९१

अविररेति अदिरटपद्पङ्धिरियं मारती पञ्मनामस्य चरणधूटिय।- हणी सती श्रोतृसंघःच्छेयस्र उपघातं माक्त्यन्वयः ६१

अण टौ०--एतां कृतिं भगवति नारायणे समधयन्छक्ृतेम॑ङ्गठं प्राथयते-- अविरलेति इयं मारतम श्रेयसो घनतरमुपघातं श्रोतुसंघात्तयो माष्टियन्वयः किंटक्षणा भारती माङ्गस्यहेतुरम्ववप्रदेय्थः तां गङ्गासम्येन रूपयति--अविरटे ति। विरखाऽसंश्िष्टा पदानां पड्ध्थस्याः सा विरल्पदपङ्क्नेयं तयेत्यकिरिखमदषङ्किः गङ्गाऽपि तथातिघ्ठप्रवाहस्थानपङ्किः प्रसिद्धा पद्मनामस्य ध्रीमदनन्तपुखािनः शेषाङ्के शयानस्य नारायणस्य चरणकमले धृटिग्राहिणी त्चरणयोः समर्पिता सती तथाविधा गङ्गा तु मगवतः पद्मनामस्य॒त्रिविक्रमरूपरं धृतवतश्चरणकमख्धूटिग्राहिणी

ख. निष्ट्ितार्थ। क, संधाः सु"

८५२ ठीकाषटवसमेतं- [ % चतुर्धोऽभ्पायः ]

प्रसिद्धा अत एव पुण्या पावयित्री भारती गङ्गा चेय्थः कृतेरस्या माङ्गव्यं नाम सजञनसंप्रहपूतैकं॑तदृदरारा श्रोतृणां पुरुपाथसेद्धिरेव ताय्शस्य मङ्गलस्य हेतुरस्ति तत्पयः ६१

स॒० टी ०--न्थस्य सांप्रदापिकत्वं दशेषितुं गुरोरात्भमनश्च नाम

ॐ,

निर्दृक्ञन्यन्थोस्पत्तिसमयं कथयति-- शरीदेवेश्वरपादपङ्कजरनः संपर्कपृताशयः स्वज्ञात्मगिराऽङ्किंतो मुनिवरः संक्षेपशारीरकम्‌ चके सजननगुद्धिमण्डनमिदं राजन्रवश्ये नृपे श्रीमत्यक्षतशासने मनुकुलादितये भुवं शासति ॥६२॥ धीदेवेश्वरेति ६२

टी०--ग्रन्धस्य साप्रदायिकलवं दर्शयितुं गुरोनौम कर्तुश्च कार्विशेषं नाम निर्दिशति श्रीदेवेश्वरेति सरवजञामगिराऽङ्कितः सवेज्ञासनामा मुनिवरः संन्यासिग्रेष्ठ इदं सेक्षेपशारीरकं नाम म्रन्थं॑किठक्षणं सननलुद्धिमण्डनं विद्दरुद्धबलकरणं विदुषां रोभप्रदमियर्थः कदा चक्र इत्यपेक्षयामाह--राजन्य्वर्य इति क्षत्रिय इयः नृपे राजनीतियावत्‌ तस्य नाम निदिशति--श्रीमती ति श्रीमनान्नि किठक्षणेऽक्ष- तेशासनेऽप्रतिहताज्ञ इयर्थः तस्य रज्ञो वंशतश्च शरष्ठवमाह--मनुकुला दित्य इति मनुबप्रकाशक इलः एवेमूते श्रीमनाम्नि नुपे भुवं रासति सति सभज्ञामगिराऽ- ङ्कितो मुनिवरः संक्षेपशारीरकं चक्र इलन्वयः ६२

सु० टी ०--समाप्तो मगवन्नमस्कराररूपं मङ्गलमाचरति--

भुजङ्गमाङ्गशापिने विदङ्माङ्गगामिने

तुरङ्गमाङ्गभेदिने नमो रथाङ्गधारिणे ६३ इति शीदवेश्वरपज्यपादरिष्यसरवज्ञत्ममहामुनिविरकिते `

सकषिपशारीरके फल्लक्षणं चतुर्थोऽध्यायः

भुजङ्गमद्धेति ६३ छ्ुमसंप्रदायमणितीरतुसुत्य मतं रामती्धगुरोः। एतस्मवन्धर्ल्नं व्याकारिं मया प्रयत्नेन

^ ॥-। ¢ 9 "छ क, ने सुगा ख, ने मनुतुा* रचन

[ 9 चतुर्थोऽध्यायः ] सक्षेपशारीरक्म्‌ ८५३

इयं संक्षेपशारीरष खयो धनदी पिक्षा अन्तस्तमःप्ररामनी सद्धिः स्नेहेन प्थताम्‌ २॥

क, न.

इातेश्रामत्परमहसावतंसश्रीरामतीथंमुनिशिष्याचिविष्पु- रुषोत्तममिधक्ृृतो संक्षेपशशारीरकसुबोधिन्यां चतुथोऽध्यायः अ० टीऽ--भादन्तयोः छृतमङ्गा ग्रन्थाः प्रचारिणो भवन्तीति रिष्टप्रसिद्धिम- चरुष्य म्रन्थस्यान्तेऽपि भगवननमस्कारलक्षणं मङ्गलमाचरति-मुजङ्गमाङ्गेति आयेन विशेषणेन भक्तानामभीष्टदानाय प्रसनावस्थोक्ता परन्निभिविेषणेस्तेषां परिपन्थिनिरसनेन संरक्षणाय भगव्प्ृत्तिरुक्तेतितात्पर्य ज्ञेयम्‌-- सिद्धान्तदीपं पुरतो निधाय वेदान्तमन्तगहसंनिविष्टम्‌ संक्षेपशारीरकरत्नपुञ्ं प्रकाश्चमादाय मया विविक्तम्‌ सवेज्ञात्ममुनिप्रणीतममढं संक्षेपशारीरकं दृष्टान्तर्विंभवं पुरस्कृतमहासिद्ान्तदीपार्चिषा उन्नीयाथैविमागतः प्रतिपदं संबन्धविदयोतिनी व्याख्या तस्य सतां मनःप्रियकरी म्याख्यातृचित्तौकसः नमोऽस्तु तस्मै रामाय हदन्तर््योतिषे सते वायुनेव तृणं येन विचेष्टन्ते प्रजाधियः नमस्तेभ्यो गुरुम्योऽस्तु येषां संनिपिमात्रतः ममान्तस्तिमिरं ध्वस्तं बाह्यं ध्वान्तं खेखि

इति श्रीमत्परमहसपसिजकाचार्यङृष्णतीथंशिष्यरामतीर्थविरचितायां संक्षेपरारीरकटीकायामन्वया्थकाशिकायां चतुर्थोऽध्यायः समाप्तः

~ -----------

समापरं चेदं दीकादयसमेतं संक्षेपशारारकम्‌

परिशिष्टम्‌

अस्माभिरेतद्ीकाशोघनावसरे मुद्रणसमये पुस्तकान्तर।कभात्तत्तरस्थठे चुटिदर्निता+ परं मुद्रितपुस्तकलमे, अध्यायसमप्तौ परिरिष्टख्येण सा त्रुटिः पुणैतामापादिता यदयप्यत्र केषां चिच्छलोकानां टीका नानुपूर्वीतः संगच्छत तथाऽपि ठकेक्यं निश्चिय मुद्धि- तपुस्तकात्तततच्छूखोकटीका पूर्णैवात्र गृदीता

वेज ८६ श्च ६०--६४ अन्वयार्थटीका--

केवटं पुरुषतव्राभावादेव ब्रह्मज्ञानस्याविप्रेयताऽपि तु विषयासिद्धरपीयाह-- अपि ङपितगोचरतेति विधेरविधानस्प नियोगस्य वा रूपितगोचरताऽन्यतोऽ- धगतविषयनिष्ठता हि स्वभावो यथा यागादेः क्रियाया विषयस्य लोकतः सिद्धौ तस्मिन्विधिष््टो नायन्तानवगते धाश्च इयश्चः तर्हिं प्रकृते ऽष्यवगतगोचरताविधेः पिं श्यादिति नेयाह--न परमात्मधिय इति अयमधेः-न तावदहमितिं सव॑जनन- म्मज्ञानं विधेयं तदनुष्ठानस्य विनाऽपि विधिं निलप्राप्तवात्तद्विघानस्य मेोश्षफलटवा- भावाच्च अधारौकिकपरमातज्ञानं विधेयं तदनुष्ठान्यान्यतोऽप्र्ततान्मेोक्षफटसरोपपत्ते. श्चेति मतं तदपि तस्य वेदान्तवाक्येम्योऽन्यतोऽसिद्धेबिंषयासिद्धौ विध्यसंभव्रात्‌ नहि परमात्मनोऽसिद्धौ तद्िशचेषितं ज्ञानं धिष्यति परमार््मां चोपनिषद एत्ति स्थितेरप- निषद्राक्यस्य विधिपरसेन तेन परमात्मिद्धिः परमल्मपरसखे भिधिपिद्धिरुभयपरवे तु वाक्यभदापत्तिरतो परमातमधियो निरूयणमस्तीति अतो विषरयासिद्धेनै निथि- रिव्युपसंहरति--अविदिते परमात्मनीति रूपितता सिद्धता घटनान्िता प्रामा- णिकी विकेषणासिद्धौ विकिष्टविषयस्याप्सिद्धेरियथः ६०

अथ सदयज्ञानादिवाक्यानां ब्रह्मप्रतिपादकत्वमवान्तरतादर्थण।म्युपेयते ततः सिद्धे ब्रह्मावगमे विधिरिति चेत्तत्राऽऽह--विदृतता परमात्मन इष्यते यदीति यदि सलयादिपदैः परमात्मनो विदितव्वमङ्ग क्रियते तदाऽघ्य परमात्मनो धियो ज्ञानस्य पिधिरेथा निरर्थको मवेत्‌ कुत इत्यत आह-- निखिल मेदेति निखिठमेदस्यारेपविकस्पस्य संसारछक्षणस्य यन्निदानमनायनिषैचनीयाज्ञानं तस्य ॒निव्ृत्तितः परमात्मज्ञ(नोदयनान्तरी- यकतयाऽपनाधनाद्विध्यनुष्ठानका्यस्य प्रगेव सिद्धस्तत्र विधिरनर्थक इयः केवर - मसिन्पक्षे विधिवेय्यैमशक्यता चेयाह--मवती ति तद्विषयग्यपि विध्यपेक्षित- विषयनियोऽयकारकफरयपि तदा ॒दुरेभं भवति नहि वेदान्तवाक्यप्रमणिनाद्वितीयं ्रह्मवाहमात्मेयवगमे तद्विरुदवक्रियाकारकफकमेदस्टरतिरन्मरेयेन विध्यवसर द्यधैः

परिशिष्टम्‌

तक्मात्कर्मकाण्डपिषय एव विचारः प्राच्या मीमांसया कृतो ज्ञानकाण्डविचारोऽतः परथगारम्भो युक्त एवेति भावः.॥ ६११

अगताथैत्वसाधनमुपसंहरति--इति धर्मविशेषत्मपंणामिति इति यतः ्ुतिशिरोवचनेधभविरेषस्य ज्ञानोपासनारूपस्य समषणं क्रियते विनाऽपि विधिंसंबन्धं फख्वद्िज्ञानसमपैकस्वात्‌ ततस्तस्मासरमातमविचारणे `धमेषिचारगतार्थतानवसरो भवति पृथगेव ब्रह्मविचारः कायं इव्यथः ६२

ननु वेदान्तेष्वपि जत्मा वा अरे द्रट्यः [ वृह० ] सोऽन्वेष्टव्यः विजिज्ञासितव्यः [ छ० | ] तद्धिजिज्ञासस [ तैत्ति ३।१।१| इलेवमादिषु विधयः श्रूयन्ते ते चानन्या्थौ इति कथं वेदान्तेषु विध्यभवेनागताथेतोच्यत -इतिचेन्मेवं तेपामन्या्थवादियाह -अर्हा्यर्थं चेति केवरं विधविव तव्यप्रययो अभिहितो येन तच्छरवणवटद्धिदान्तेषु विध्यभ्यु- पगमः कितु अर्ह कृयतुचश्च ` [ पा० सू०३ १६९ ) इतिसूत्रयतः पाणिनेराचायस्याहौर्थं चापि कृयस्मरणममिमतमि्टमेव तथा लिङ्ोडदेशच प्रययस्य भचर यथा स्यात्तया प्रानादौ वृत्तिः पाणिनेर्जमिनेश्वाऽऽचा्यस्याभिमता मववेवं तथाऽपि ग्रकृते किमायातं तदाह- तस्मादिति अन्यथेति विध्यथेवव्युदासेनाहार्थ- तयैव योजनीयमियथः तत्र हैतुमाह-विध्यर्थेति स्फुटं यथा भवति तथोदितन- यापरवक्तन्यायाद्विष्यथासंभवेन हेतुनेति योजना तस्मदेतन्छाल्चमन्यागतार्थमन्यतो विचारिताथमिय्थः ६३

नन्वेवमुक्तेन प्रबन्धेनासाधारणविपयप्रयोजनवेऽपि प्राच्या मीमांसया शाघरान्तरेण चा गताथैल्ामवेऽपि नेदमारम्भमहैययिकार्यभावात्‌ हि निरधिकारिकं किमपि राख्रमस्ति चेहाधिकारी कश्चिदसाधारणः संभवति तवद्वेदाध्ययनवा- निद्राधिक्रियते ` तस्य॒ धमंत्रहमजिज्ञासयोः साधारण्याद्धैविचारं परत्यिञ्य ब्रह्म- विचार एव प्रवृ्यसंमवात्‌ तथाऽपि धमेविचारानन्तरं एवेह प्रवर्तिष्यत इतिचेन्न तस्य॒ विचारितधमानुष्ठान एव प्रवृतति्भबात्‌ अनुष्ठानाय हि तेन धर्मो विचारितो केवठमदृ्टथमिति तदयनुष्ठानानन्तरं . एव॒ तरिचारमेनं कर- ष्यतीति चेनानाश्वासापत्तेः हि स्वयमधी्या्थमवबुध्य सर्वमवबुद्धं॒वेदार्थमनु- छाय पश्वा्रद्यभिज्ञासां करिष्यामीवयध्यवसायः कप्यचिदुपप्ते तावत्काढं जीवनं परतयनाश्वासास्सवैकमौनुष्ठानाशक्तेश्च संदेदेऽपिं शाघ्रीयाधिकारिनियमासिदधेनिरधिकारिकमिदं शाखरमापद्येत नन्वधीतच्ाध्यायः कम॑फटरागशून्यतया त्द्वतुधर्मजिज्ञासां परियभ्येहैव मोक्षसाधनं बहा्ञनेच्ुमुसुश्षावराद्रबतिंष्यत इति चेन्न यथोक्तस्य मुयुक्षोरवासंमवात्तसु-

परिशिष्टम्‌ 4

षोदयहेखमावादिंयाश्चङ्क्य मनुष्याणां सहस्नेषु कस्यचिन्मुमु्ोदयोऽपि संमाग्यत एवेति मन्वानस्तत्कारणं तावन्छरीतमनुक्रामति--एकाहाहीनेति अभरकाहादिग्र- दणमन्न्यापरेयप्रमूयारव्पाभ्निहोत्रादिहविधे्गसंस्थानामप्युपटक्षणम्‌ स्रतु कमघभिक्ृत- स्व श्रोतिष्वधिकारात्तान्यप्यत्राथीदुक्तानि ज्ञातम्यानिं एकाहादिशब्दा अश्िष्मादिगत- सुलाहवाचकाः मुयद्पु हि प्रधानक निषेयेते अतः प्रधानग्रहे तदङ्गानामपि प्रह- णमधेसिद्धमितिमवोक्तभेकहियादीति द्रष्टव्यम्‌ य्सिन्नहनि प्रातः सवनादिकमप्रमृतयो यागा एकादशब्दनेक्ताः अहीनशब्देन द्विरत्रप्रमृतीनि द्वादशान्तानि सुयादिनान्ये. वोच्यन्ते एतान्पेकाहादीना्यानि कमीण्धकयजमानक्रानि सत्रं नामानेकयजमानकः कमैविशेषो यत्र यजमाना एवार्यजे भवन्ति तच्च द्विविधं द्वाद्ाहायहे; साध्यं रात्रि सत्रास्यमनेकविधे, यत्रेपयन्तीति विधिः प्रबतेते सेका परिा सत्राणाम्‌ यत्र पुनरास- तेति विधिः प्रवतत तान्ययनास्यानि संवत्सरसत्राणि गवामयनादीनि सहस्रसवत्सरान्ता- नीलयपरा विधेति विभागः एां विहितेति यिक्ञेषणं फटावद्यमावनियमाथम्‌ तथा चेैका- दाही नसत्रद्यानि तानि पिधिविहितानि तानि तान्यनेकानि तानि कमाणि चेति तथा तेपामनुमावः साम तेन ध्वस्तः पराकृतः खान्तस्यान्तःकरणस्यपरोपा चिदयोदय- प्रतिबन्धटक्षणः पाप्मा यपां ते तयैक्ताः सायिकारप्रप्तश्रेतस्मातैसकटकमांनुष्ानज- नितपुण्यमाहस्मयेन क्षपिताशेपकल्मपा इत्यथैः एवंविधाः पुरुषाः कथमपि कथंचिदने- कजन्मानुष्ठितसुकृतपरिपाकवति जन्भनि सत्ति िदेदक्षां प्रत्यक्चैतन्ययाथाप्यदसनेन्छां ब्रहमजिज्ञसामितियावत्‌ , ठमभन्ते कथमपि ठ्भन्त इति वदता ब्रह्मभिक्ञासाया दौम्यं सुचितम्‌ तथाचेक्तं भगवता-- "मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये [ भ० गी ७।३ ] बहूनां जन्मनामन्ते ज्ञानवान्मां प्रप्ते ' [ भ० ग०७। १९] &पि क्षपितसमस्तस्वान्तद)पतया गरितपक्षपातपेयः स्फुरतयुक्तिसह्ततया पुरुपाथ- सारं विचिन्वन्तः साधनचतुष्टयसंपन्ाः सन्त आत्मतच्जिज्ञासवो जायन्त इलयधैः नन्वनेन क्रमेण केऽपि ब्रह्मविविदिषवो मवन्तीयत्र किं प्रमाणमभित्याकाङ्क्षायामाह-पन्ञ नेत्यादाीति ' तमेतं वेदानुवचनेन ब्राह्मणा मिविदिपन्ति यज्चेन दानन तपन्नाऽ- नाशकेन [ बरृह० २२ ] इति वाक्यं शतपथकाब्दवान्यत्रा्णवाक्य- ग्टो° १३०--१३१ १० १३५ सिद्धे वस्तुनि शब्दसामध्योभागच्च सिद्धे ब्रह्मणि वेदान्तप्रामाण्यमिव्याह-काया- न्वयान्व यिनी ति अयमथैः-- बाटो हि गामानयेति प्रयोगश्रवणसमनन्तरं प्रवर्तमान. पुरुषमुपरम्प तस्य प्रवृत्तिटिद्धेन॒तत्कारणतया प्रवरतेकधियं गवानयनकररम्यताज्ञानं शब्दश्रवणानन्तयाच्छनब्दका्यतया परिकस्प्यानुमास्येयगवानयनकतव्यतालक्षणे प्रवतैक- मामानयेयस्य साम्य प्रतिपद्य पुनरपि प्रयोगमेदेष्वावपेद्रापाम्यां प्रतरिभञ्य वाक्यं

परिशिष्टम्‌ वाक्यार्थं वाक्यभागं वाक्यार्थभागस्य वाचकमिति तत्तदाक्याथमागप्रतीतेस्तत्तद्र्‌।- क्यभागान्वयन्यतिरेकाभ्यां परिकस्य कायौन्वयान्वयीति वस्तुनि शब्दशर्किं वेत्ति स्वयमेव युत्पादनानपेक्षया प्रवयक्षादिबन्धनस्व्यवहाखृष्टन्तेनान्वयव्यतिरेकाभ्यां कार्यकारणभाव- प्रहणकौशरेन वेत्ति तत्र यौ वाक्यभागस्य पदस्यान्वयन्यतिरेकानुविधायिनौ वाक्या्थ- भागस्यान्वयम्यतिरेवौ तौ कार्यान्वयविरिष्टस्य न॒ गवादर्थमात्रस्य यतो गामानयेति वाक्ये गोपदस्योद्ध रेऽश्वपदस्य वाऽन्वये कायानितस्यैव गोरुद्रारः। जवापश्चाश्चस्य कायौ- न्वितस्यैव गेरुद्धरे तद्रतकायौन्वयस्याप्युद्धारादश्वावापे वाऽश्वगतकार्यान्वयस्याऽऽबापात्‌ तथाच काययीनितारथ सर्वस्य शक्तिरिति निश्चीयते अन्न कायीन्विताथैत्वं शब्दसामथ्यप्रति- योगिलप्रयौजकमिति खीकारे कार्यत्राचिपदस्य ल्डिदिः कायौन्विताथवाचकत्वं कायान्त- रामावान संमवत।ति तत्र स्ार्थेऽन्विते वा शक्तिरम्युपेया स्यात्तथाच प्रयोजक रूप्यमेष्ट्यं स्या्तन्मा मृदिति प्रयोजफेकरूप्यसिद्धवर्थमाह--कार्यान्वयान्व यिन ति कायप्रति- घोगिको योऽन्वयस्तस्यान्वयि काग्मन्यद्वा तस्मिन्शन्द्शक्तिरिति प्रयोजकैकरूस्यसि- द्विरियथेः १२०

ननु कार्यनिरूपितान्वयाषच्छिनेऽन्वयिनि शब्दशाक्तिरिति वदता कयलावन्छिने कारय शकतरभ्युपेयतवा्छेनैव स्वस्य निरूपणं कायेस्यायुक्तं कल्पनीयं स्यादिति चेत्तत्र ऽऽद-- त्यक्त इति कायौन्विताथं॒शब्दशक्तिरिययं पक्षः परियक्तस्तर्टि पि योग्यतरान्विते शब्दशक्तिमाश्रयामि नेवमित्याह-- नोक्त इति अय हि पक्षः पूव्रमप्यनुक्त मयाऽ- योग्येन वेतरेण वाऽन्वयस्याप्रसक्तेः व्यवन्छेयाभावे यग्यताविरेषणस्य पेयध्यत्‌ कायान्विते शब्दशक्तिरेति पृथमुक्तं सिद्धान्विते शब्दशक्तिरि्स्य प्रक्षस्य व्यवच्छेदाय सोऽपीदान वयक्तस्वच्छद्रनुरोधादित्यथेः तहिं कथमम्युपगम इति चेत्तदाह--क्षं तु स्याति। अस्य शब्दस्य रशाक्तेर्निजस्वभाववशादन्वितघ्वाथ इव्यर्थः तर्द सिद्धानि- तेऽपि शन्दशक्तिरभ्युपेता नेत्याह--योग्यत्वादे स्विति हि सिद्धस्य सिद्धेनान्वय- योग्यता कार्यस्य वा कर्येणाऽऽकाङ्क्ा वा समखभावतया परस्परमुप +गाभावात्‌ किं तु सिद्धकःययोर निवैवयनिधरैतेकमूतयेरन्वययोग्यताकाड्क्षा च॒ तयोश्वान्वयः कायैप्रपान्‌ इति कार्येदमथ्य विरिषटकाथपरते वाक्यस्य सिद्धमिपयर्थः १३१

ग्टो० १४१ ५० १४५-

उपसंहरति--एवमिति एवं बहन्यायपेक्षवेऽपि शौघ्रमेवं ब्युप्पत्तिर्मवतीयाह-- कतिपयेवसरेरिति स्वतःप्रामाण्यद्राखानामवक्रबुद्धिवादुभुतसुत्वाचेताद्मन्वयन्य- तिरेककोशकं क्षिप्रमेव भवतीति भावः एवं कायोनििते शब्दशक्तिकथनेन विं प्रृत इति तदाह--तस्मािति १४१

परिकिष्टम्‌

श्ल० १५६ पे० १५५-

सोऽयमितीति उभयप्रकारा जहदजहदूपा तदेवोपपादयति--देशार्दौ ति तदेतदेशकाक्वैशिष्टरूपमागवजनात्‌ केवलं यथा स्यात्तथा तदिदंपदाम्थां पुंस उपात्त. तया चेव्य्थैः उपसंहरति--एवं विधेति गङ्गायां घोष इयत्र हि वस्तुतो गङ्गा संबन्धि यतरं घोषान्वययेगयं तदेव लक्षणया प्रतीयते तु गङ्खाविशिष्टतीरम्‌ तस्य तेन स्यपणान्वयायेग्यतात्‌ मतो गङ्गापदे जह्छक्षणेव एवं बहिः शोणस्िष्टतीयादौ निष्कृष्टदरन्यगुणमात्रस्य बहिरदेशस्थियनुपपत्तेः शोणगुणविरिषटस्यैवाश्वस्य नियमेन स्थिय- वगमात्साऽजहर्टृक्षणा स्वार्थमुपादायैव तस्य द्रव्य वृत्तेः सोऽयमिव्यादौ प्रगुक्तन्यये- नमेदविरुद्रदेशादिपदार्थमागं पश्तयज्य धर्मिसरूयं पदाथमागमुपादयिदं वाक्मभेदं प्रतिपादयतीति तत्र सा जहदजहदपेति ठक्षणिकी इत्तिच्िधा भवतीत्यथः १५६

ग्ो° १६१ प° १६२

ञादेयां्ञ इति अदेयांशे क्ष्य खय्यद्रयामप्रकाश्च आत्मस्वख्ये ब्रह्मणीति यावत्‌ | यदयप्येवमुक्तप्रकारेण पदाथयेरणुमात्रोऽपीषन्मात्रमपि केनाप्यंशेनेति यावत्‌ भेदो नास्ति तथाऽपि यस्मच्छब्दौ तच्चपदात्मकौ बाह्यं रक्ष्याथैवहिभूतं मिन मिथो व्यावृत्तं हेतुं श्रन्दग्रहृत्तिनिमित्तकं कायकारणत्वरक्षणमादाय वतैते तस्मासदयोजौमिता पुनरुक्तता पयौयत्वापत्तिनास्ति अतो नोक्तदोषदय्याप्यत्रावकाश इयथः ल्ध्या्थमेदा- मव्रेऽपि वाच्याथभेदायदभेद्‌; प्रवत्तिनिमित्तमेदादग्यावर्यभेदाच्च न॒ पौनस्क्यमिति मावः १६१

श्टो० १६४ पे० १६५

प्रथम चरमेति प्रथमपदमसंजातविरोधितया मुढ्याथैमेव चरमं तु पदं मुख्यार्थारे तद्िरोधाह्टक्षणामदैतीयस्या्ैस्य न्यायसिद्धतापरथमचरमभाव पवैकपदलक्षणानिर्णये कार. णमिति चेदिति शङ्काभागयोजना ।` अतिप्रपतद्विवेन निराकरोति--अयमपीति। अस्य पद्प्रयोगे प्रथमचरमभावस्यान्यथादश्चैनमेव वेदगतसुदाहय विशदयति--चरम- पटठितभिति तत्पदमियसंसारिवस्तुविषयं पदमितियावत्‌ अध्वर्युवेदो यजुेदः तत्र हि महं ब्रह्मासि ' (ब्र० १।३।१०) इति संसारिविषयं पदं प्रथमे पठ्यत हूत्यतोऽत्र पाठनियमाभावात्तदनुरोषे चाव्यवस्थितार्थमिदं वाक्यं स्यादियधैः १६४

श्टो ° १९६ पे० १८५-

प्राथम्यभाकूप्रथमप्रती तिविषय इ्यथः विशेषणेतरयाऽन्वय इत्यनुषङ्गः विरोधो- द्वो विरेधसुरणम्‌ उतने विरो तत्परिहारेणेकरसक इति योज्यम्‌ १९६

परिशिष्टम्‌ \

गो० २०३ १० १५२-

र्थं युक्त. प्रतिमातीव्यक्षायामायय पक्षमनूद्य दोषमाह--संबन्थिरूपमिति + संबन्ध्याकारवत्तया रक्ष्यते ठक्षणग्रा विशिष्टविषथव्वादखण्डवक्प्रार्थसिद्धिदूरपस्तेय्ः ।; दवितीयं प्रयाह--अनन्वितमिति देके. वाच्याथौसवद्रे रक्षणायाऽद्रीनाद्िदेऽपिः तत्र सा. युक्तेय्ः २५३.॥

संकषेपशारीरकस्य श्टोकायचरणपरतीकवर्णानुकमः

छोकप्रतीकानि

अकार्यघ्वरूपस्य॒कार्यत्वमिषटं अङ्कतागमश्च कृतनिष्फर्ता सक्षव्याक्तर्विप्रतीयास्पदत्वं अखण्डमेव्राद्यमात्मतदख अखण्डवाक्याथेमनुत्रेजन्ती अग्निः क्षिप्तोऽप्युस्मुकेन प्रदेश- सचतुगणश्ञोचवारणात्‌ अजडकारणमभावनिनग्धनं अङ्गस्तावत्प्रयगाप्माऽहमज्ञः यज्ञातताऽपि घटतेऽत्र दोऽ.

नुमृतेः अज्ञातते यानवोचाम दोषा अज्ञातमर्थेमवबोधयतः प्रमायां

अज्ञातमर्थमव्रबोधयदेव मानं अज्ञातमर्थमववोधयितुं शक्तं

अज्ञानकल्पितमनिवैचनीय- मस्मिन्‌ अज्ञानकलितमनिर्वचनीयमिष्टं अज्ञानजन्यकरणप्रतिकिम्बकाचे २, अज्ञानतजघटना चिदधिक्रि- यायां (4 अज्ञानतजमविरं जगदासम- भासा र्‌

अज्ञनतजमतिहीनतया सुषुप्ते

अज्ञानदाह इति नैकपदं समासात्‌

अज्ञाननाशपदमत्र हि मुर्य- २४७ मिष २० |अक्ञानमप्यविदुषोऽस्य तु ७१| स्वतोऽस्ति ९.७ अक्ञानमत्र यदि नानुभवाय- ९६| सिद्ध १६१ अज्ञानमप्यसदभावतया प्रसिद्धेः |अज्ञानमस्ति सरक हि सुतर ३२५| पतिक १३९ |अज्ञानमत्मविषय मवरैतुमुतं अज्ञानमावरणमावरणं माया २१६९ |अज्ञानमित्यजडबोधतिरस्कि- १४२|। यामा ११३ |अज्ञानमेव भविष्यति श- <| क्तिरेषा अज्ञानमेव तु तंदाऽवगतं २३६ त्वदीर्य ११८ अज्ञानवर्जितत्या परमेश्व- रेऽसो अन्ञानसंशयविपर्ययरूपकाणि ५५५९ |अज्ञानामकवस्तु नाश्रयतया अश्ञानानि बहुन्यसंस्यवपुषः १८५ |अज्ञानि ह्म जीवो भवति १२७ भवति

२०९७

अज्ञान त्रह्मबुद्धौरनुसरति ततः २२ |अज्ञानित्वं जीवमानो तस्मत्‌ र्‌

छ० छोकप्रतीकानि अ०

४: र्‌

श्ो०

९१३

+:

१८३ ३४ २०९ १३२

१६४ १३६ २०४

-सक्षेपशशारीरकस्य~

शछोकप्रतीकामि अ० अज्ञानिववं ब्रह्मणश्चानभीष्ट अज्ञानिघव ब्रह्मणो जीवता चेत्‌ घज्ञानिनो भवति मोहविनु-

म्मित तत्‌ अज्ञानिनो भवति दुःखमनेन क्ट

अज्ञानं जडशक्तिमात्रवपुषा अज्ञानं जडशाक्तिमात्रवपुषा अज्ञानं सकटश्नमोद्ववनक्-

यि्डेषु अज्ञो विनयति पुमानतिमूढ-

भावात्‌ ` अज्ञोऽहमियवगति्नै "परस्य

पुंसः र्‌

अतेऽनपोद्यैव तच्संविदु- अतो विरोधस्य निराससिद्धये अतो वेदान्तवचःसु वियते अतः परतं श्रवणस्य तुव्पं अतः प्रसञ्यप्रतिषेधसंमघात्‌ अलयन्तानुपरन्धवस्तुनि एन; अत्राप्यसौ दृतिहरिः पञ्युरिय- खण्ड; अत्राह यदयप्रि किमप्युप्रनेयमत्र अत्राह वाच्यशवलान्वित वस्तुनीयं शट अत्राह सद्रयमहं मम रूपर्मीक्षे यत्रैव जन्मनि भवेदपवर्मैदायि उत्रैत्र वस्तुनि दृढं व्यवतिष्ठ- मानः +" अत्रोच्यते खटु वेदश्िरांति . मुक्त्वा र्‌

शो° १९९ -१९.५

9

-छोकेप्रतीकासि

अथ कर्ञ्जपदाथगभक्षपं अथ केम्चिदात्सनैकता अथ तदीययोमनिवतनं

अश

अथ तमामयविश्वविकत्पना

अथ यदयुपक्रमणमस्पमपि अथवा चितिरेव केवखा अथवा चितिवतप्रतीयतां अथवाऽनुवादमुपम्प ततः अथवा मितियोग्यताऽस्तिता अथ शब्दसुचितमुमृष्चुसमि अथवा तत्र परमासममतिः अटृष्टदोषं परिय सतः अदयाप्यवान्तरवचःपरिणामबोध- उद्वैतवाधकमभून्मम यद्दवितीय- अद्रैतमप्यनुभवामि करस्थनिल्व- अद्वैतमात्मपदमाहूरनन्यमानं अद्वैतीकरणं निषेधवचनदुय- ननुद्धेरपि अद्वैतेऽरथे प्र्गर्थोऽप्ि तद्त्‌

अथ यलुपक्रमणमल्पतरं र्‌ ५.

अद्वैतं परिलोधितं भगवतो

विष्णोः अधममध्यमद्ुद्धिनिरूपणे अधिकारिणं विषयं

विना र्‌ अधिष्ठात्रधिष्ठियमवेन योनि- अधिष्ठानमाधारमत्र यदि स्यात्‌ अव्यक्षणोचरमनर्थमयैमि वक्यं अध्यस्तमसखवपुरस्य वा

२.७

म्लोकायचचरणपर्तीकवणानुक्रमः।

शटोकप्रतीकानि शो० छोकप्रतीकानि अण अध्यस्तमेव हि पर्पुरति अपि परमहैसहतयक्तसर्वे- मेषु, ३६| षणः सन्‌ ४. अध्यात्ममेवमधिभूतमथाधिदैवं ६७ |अप्रि पुरुषकर्मोदरूतिकानीः अनधिकारेणि शुद्धचिदात्मके ५५२। च्ियाणि अनधिकारितया दगवध्िता ५५४ |मपि प्रतिषेधचोदना अनवबुद्धमतः श्रुपिमस्तकैः ३२५।अपि प्रतिषेधचोदना अनादिदृद्धन्यब्रहारलक्षणे २५४ |अपि बन्धनेतुतया श्रुतं अनाद्यजग्धेश्च निवृत्तिनिष्ठा ४२६|अपि भाष्यङृदेव ठदत्रवी- अनाद्यविद्यापटनेत्रबन्धनं ४५४|अपि. खू्पितगोचरपाविषे- अनुपपत्तिवलेन विघेस्तयोः ५०५|अपि विश्वमनुप्रविवेश अनुमूतियुक्यनुमितित्रितया ३८|अपि विशिष्टविधौ वचना- सनुमानमागमविरुदरमिदं १७१| न्तरात्‌ अनुवददिदमेव वाक्यमधौत्‌ ५३४ |अपि ठौकिंकमानबका- अनृतजडविभक्तदुःखतुच्छा- ्रयात्‌ ९१ २६६ अपुनरुक्तनिषेध्यनिषेधङृत्‌ |अपुनरुक्तपदानि विना यतः अन्तरङगवहिःङखसाधने २२७|अप्पत्रमपपात्रगत्वमेव अन्तरङ्गमपनगकाङ्िभिः ३२८ अवरध्यमाना हि संविदं तत्‌ अन्त्णा भृगवत। परव्कपतं २२१ अवोधनाशश्ितिरलमुम्मिन्‌ अन्यदेव यद कारणं मवेत्‌ २२४ |जत्र्मणा धमैगिरोमैमे् अन्यस्य (वेशकर्‌ी पुरुषस्य २३ ०२. अन्ये पुननिधिवचौजनिता- कि दात + अभिचारकमं विधयो हि यथा त्मवुद्ध- | > ~ अभिदधाति करोति च.ङिङ्पदं अन्ये वदन्ति निरपाधिनियो- अभिनयेन कारष्यति चेदयं गस्पं, * १३७ |अभिनन प्रेष पटः सर्मक्ष्यते २. अपरोक्षरूपविषमभ्रमधीं- ४.१ |अमिन्नतामिनतया विरुद्ा अग्नि कतुरनुस्रणं भवेत्‌ २६२ |अभिननदेतुर्विषये समाने अपि किचिदपि प्रतिपादकं २५९।मभिमतपडुपुत्वष्टिनाकः

सपि त॒ वेदिकतराङ्मनसाति-

गान

अभिहितघटनाऽथकान्वितामा-

३. - २६५. अ्भिितघटना न. चपपनना

५२७

२६१ ३१८ २१४ २८०

२९१ २.१२ ०६ अ: २४४ ‰९.६६ २.६० १०४ १९४ २२२ ३९२ २८२ २८३

।, सक्षपशारीरकस्य-

शछोकप्रतीकानि शो०| शछोकप्र्ताकानि अ० श्यी° सभिहितवटना यदा तदान १९८४ |अस्यस्म्यसीति पदं प्रचुरं अभीषरेतुलटिच्थपृष्ठतः ४४६| क्रियावा २८३ सभेदिनो निर्विंकृतेरनेक- ६६ ~ अभेदिनः सावयवस्य सत्य ६९| द्देतप्रपञ्ं २६४ अयमपि परमात्मा प्रसगात्म - अस्थूलादिवचोनिषेधकतया

स्वभावः ¢ २१| भेदस्य संशोधनात्‌ २५६ अयं तु मयेति शब्द्‌ एव ९६ |अस्थुटादिवचः समु्थितमातिनौ - सथेवादरतमभ्युपेयते १६१| कारमादास्यते २५९४ अरस्य सृषं निकृतिः क्षमा ९६६ |अस्थेव तत्त्वविनिवेदनशक्ति- अहौयर्थे छकृतयस्मरणम- ६२३ भाजः ६५९ अर्ृयतृचश्च पाणिनिवचः ५५१ [अहं प्रजञयेय बहु स्वयं स्यां : ६७ अल्पं रूपं बन्धनं प्रत्यगात्मा ५० अवगतिगतमेवपिक्षयपृवापरव- २४७ |आकाङ्घादिर्ियते योग्यतान्ता ५४७ अनितथमिदमेवभेतत्‌ ५०८ आकाङ्क्षितं मवति परणश- सविरर्पदपङ्किः पञ्मननामस्य कतयुक्तं ९७

पुण्या ६१ |आकाशादावस्तिता तावदेका १८४ अविरुद्धविकेषणद्रयप्रमवल्वेऽपि १६५७ आकाशादौ नियता तावदेका १८१ सन्युतत्ति निभती भाति संवित्‌ २१४ आकाशादौ जद्धता तावदेका १८२ अशब्दमस्पशेमरूपमन्ययं २९२ |अकाशादौ सयता तावदेका १७८ सडुचेः प्रतिपेधशाख्रतः |आकाशे विहगोऽस्ति नास्ति अप्तजनिः सेव्युपवण्यमानं २०२ चयथा १३४ असत्प्रसूपिने स्मसुतिः १०९ |आद्यातमेब सदिदं भवतति ससदपि फख्वत्तामश्नुते नाम ३०९

यप्मदिच्छ २९३२५ आग्नेय इयायपि तद्धितान्त ३०८ असनकार्यं गगनप्रसुन- १९९ अग्नेयमाश्चिनमयन्द्रमितीदशे हि ४९०

ससनिढत्तिने सन्निवृत्तिः १०८ आच्छा विक्षिपति सं्छुरदा- २० भस्तित्ववस्तुव्िषयोपनिषरनि- आज्ञादिभेदेष्वनुवतैमाने १३६ ` षक्तिः ४२६ ।आज्ञायथेः प्रेरकः पौरषेये ३८७ घस्यस्म्यसीते तिडन्तप- ¦ |आज्ञाकन्चायुपाधिप्रणिपतति

दानि सन्ति ४९१। वपुः १३८

भ्टोकाद्यचरणप्रताकवणासुक्कमः

छोकप्रतीकानि अ० भालमन्येव समस्तबस्तु यदिवा आस्मानं तु कर्मतामुपनय.

ञ्दाब्दः आत्मा प्रसाधयति तरेयपदार्ध- जातं

जालामूढः स्वप्रकाशो यथायं अत्रेयवाक्यभपि संन्यवहारमात्रं आदाय नानाविधकारणानि आदाय मुख्यगुणढाक्षनिक- प्वृत्तीः भदाय मुख्यगुणष्टाक्षणिक-

प्रवृत्तः अदियशिनाुमत्रेऽपि भेदो आये सूत्रे लेपदस्योदितत्वात्‌ आधिक्यसुत्सजति रब्दगुणो

निनेथ आनन्दत्रे स्ता सयतायां आनन्दविग्रहमपास्तसमस्त- अन्ये भिनस्वभावं विविध.

मभिदधयानुरूप्रेण

आपतोक्ततवप्रयये मानभावः अबेोधतः सकलठमेव्र हि सय-

भिभ्या आरम्भग्रादिवचनं सकठं

प्रवृत्त जारम्भणादिवचसा खट निर्वि-

कल्प - र्‌

अआरम्भवादमुमगभ्य तदीययुक्तेः

अरम्भवादः कणभक्षपक्षः

सरम्भसंहतितिकारपिवतवा- दान्‌ 4

छो०| शछेकप्रतीकानि सण

११४ | आर्य भूमिमधरामितराऽपि- रेड

२४१ | आरोपदृष्टिरपवादकढ्टिरेवं

आरोपदृष्टिरुष्देता परिणामद्िः ५४ [आलम्बनं विरहय्य विश्रम्य २१५७ |आावापोदयापहेतो; पदमिदम- मुकस्यामिधाने समथ . आदृत्या वा तच्नदत्याऽथ वेदं १०४ | आश्चर्यमय मम॒ भाति कथं दवितीयं आश्रयसविषयलमागमिनी आसनवस्तुविषयेण यथाऽ- क्षजेन र्‌ आसीदहंकरणमामतमोनिमित्तं

आस्तामत्र वचःप्रृत्तिमिरहः १८८ द्‌

इच्छायामिति सूत्रकारवचन॑ं इतरेतराध्यसनमेव ततः इतरेतराध्यसनमस्वनयोरुभयो; ° इतश्च निंभेदकमासमतचं इति कामुकस्य तव संसरणं इति केचन वणैयन्ति तत्‌ ५५ | इति तु केचिदुञन्ति महाधियः इति घर्मविशेषसमध्णं

४५ | इति परस्परसंश्रयता यदा ७० [इति बहश्रुतमाषितमुचकैः 9

१२९

६३ | इति योजय सवर्गु इति वचः परिणाममुरदरितं ५.७ ति वाजपेयगतनीतिक्शा-

शछछो°

६० ८१ ८२

३४०

१२३५ ५५९

५५७ ३१९

१२३ १२८ २४०

२३९ ३९७ २२३८ १९८ ५५२ ८३ ९१ ६२ २२७ ५५१ ८र्‌ ३१७ ४६२

इति विरोष इह प्रतिपादितः इति श्रुतिः कारणसाक्षिभाव- इति श्रुतिः शास्ति निषिद्ध. कर्मणि इत्थं जगत्कारणवादिवाक्यं इत्युक्ते गुरुणा पृच्छति पुनः इत्युक्तवोपरते गुरो पुनरयं इत्येवं कथयन्ति केचिदपरे इदमथवस्त्वपि भवेद्रजते इदमुपेय किमप्युदितं मया इयमेव सवैजननी प्रजकृति- इयं घटग्यक्तिरितीदृदेषु इष्टाभ्युपायवचनो किडति स्थितौ इष्टाभ्युपायस्य कायैभावः इष्टाम्युपायो विधिरासनच्छा इह करञ्ञपदन नजन्वयः इह जगति हि सवै एव जन्तु- इह तावदक्षदज्ञक मनसा इहाधुनाऽऽरम्भणरान्दशक्ति

<

इशितन्यमनयेश्षय नेश्वरः इश्वर्वमपि तत्परशरुतिः

उक्तसाधनसमुद्धवा सती उक्त साधनजातमत्र सकलं उच्यते तमसो निदृत्तितः उच्यते शुणु विविच्य साधनं उत्थानलिद्गकृतकत्पनयेत्‌-

देवं

संक्षपशारीरकस्य~

प्रस्वर्यो्न्कव व्य

> ६) „© = «4४ „९५ ९५

द) ८९४ = „© =<

९५ ०८

३२१ |उत्पत्तिरप्यस्य निरूप्यमाणा

१८६ |उप्पत्तिरेव हि धिया स्वफलं प्रदातुं

४२२ |उत्पनञ्ुक्तेमतिरात्मचितिर्य-

५४९| येव

उत्सर्गतः सकल्कमेनिक्रतति"

१४२ निष्ठ ९१९७ (~ येत उत्सृज्य तत्र वितथांशमथेत- ९२९ रस्िन्‌ ३४

उदासीनता श्रुता नजुप.

उदितपक्षपरग्रहकारणां

उदि्यमानत्वमनृद्यमान-

उद्यमान तदनु्यमान-

उद्ातृप्रतिदवेकवैकतया जातो

छो०| शछोकप्रतीकानि अ० शोण

& २०१ 1 २६ १९ ८9 २८८ ४२३७ ५२१ ५७ ५९ ११७

उदयज्निरस्यति तमश्च तदुद्भव २४

४२० उपचितापचितानि निगुणे ३१६

६६ | उपनिषद्वचसा प्रमामवीः २० | उपनिषद चसाभिहितात्मषीः ९९ | उपनिषदिति वेद इलयपीदं उपनिषदितिशब्दो पदशब्दश्च १८८| तस्मात्‌ १६२ | उपसत्तिवाक्यमधिकारणें उपसदनवचो भिचारमागौत्‌ उपससाद चतुषटटयस्ताधनो ३५८ | उपादानता. चेतनस्यापि दष्टा |उपादानता स्विदानन्दमूतः ३२९ | उपादानतः संख्यया संगतिः स्यात्‌

१२० उपाधिना साधेमुपाधिजन्य-

1

२००. ३२ २३०१ २९७ ९९८ ५५६ ५५८ ६९ ५४५ ५४४ ५०६

२७९

भ्टोकायचरणप्रतीकवणजुकमः।

छोकप्रतीकानि अ० उपाधिमैौपाधिकमान्तर च॒ उपाधिरज्ञानमनादिसिद्र- ˆ उपाषिरन्तःकरणं तमर्थ उपाध्यभवेन भवेहुपाधिमत्‌ उपायमातिष्ठति पूरमुचैः उपेलयवादं परिगह्य चोच्यते उभयमपि परात्मनः स्वरूपम्‌ उभयग्यतिभिश्रहूपतां

एकत्वमेकवचनादवगम्यमान एकत्वमेकवचनेन समर्पितं यत्‌

एकत्र शक्तेग्रहणोपपत्ता एकत्र वृत्तिरितिरक्षणमन्र

मुल्यं एकदेशमुपटम्य धर्मिणः

एकाज्ञानविकल्ितं सकल्मे- एका या प्रकृतिः समप्तजननी एकाहादीनसत्रदयविधिविहिता एकेन वाक्येन धियो विधान- एकतो देवः समेमूतेषु गूढः एकोपाधावस्िता नास्तिता एकोपाघविकत्स्तु प्रसिद्धो एकं चेतनमस्य यद्परकृतिता- एकः शत्रुन द्ितीयोऽस्ति शत्रुः एतचखंपदख्क्ष्यवस्तु भवता एतत्समन्वयनिरूपणमेवमसिन्‌ एतदप्यहमवैतुमुप्सदे एतद्धि सोऽयमितित्र क्यमख* ण्डनिष्ठ एतस्माच्च जाग्रतस्तत्र मवेत्‌

श्ो°

शोकप्रतीकानि

२७९ |एतावता तमोऽपि सुपुप्ि.-

२५.७७

२७८ | एवमात्मनि तमोनिड्त्तितो ११५ एवमेव तु तमेनिद्त्तिगीः

काठ

६२ एं तमोऽपि बभूव सुपृपति.

७४९,

९८ एवं तावत्तखमर्थौ विदयुद्धो ८८ | एवं तावदखण्डवस्तुविषये एवं तावलक्षणावृत्तिहेतोः ५०१ तावहोकिदधा माया ५०९ | एवं तविनिवेदनशक्ति-

२०१

३०८ |एवं पुरानधिगतं यदि नानुमूतं १७० |एवं प्रमाणमखिटं बहिरथ-

५१०

काले

यागः

एवे वा अर इतिश्रुतमेव

तावत्‌

नि

रे ४:

र्‌

६४ |एव विज्ञाय तापत्रयमतिगहनं

४५८ | एवं वेदरिरःप्रमाणमुदितं

१८२

१५२ |एवं शब्दान्तराणां नयनिपण-

५१२

२२१ एवं सतीदमपि तच्मसीति

१४२

प्रयक्स्रर्ूपे तव १९९ |ए३ बेदान्तवाक्येरवगतपदवीं

मतिः

वाक्य.

५५६३ | एवं सतीदमविवेकनिनबन्धनं ते

२|एवं सतीह तमसो विवि-

१५० | एव्वं सतीह यदि बेदरिरो

<

च्य वस्तु

मान

१६८ २०५

१२ ५६

(9.64 २४८

१४१

१५१ ७५

१३४

९९९

~ छेकप्रतीकानि अण शवं सतीहापि विरुष्यमानं एवं समन्वयनिरूपणयाऽवं बोधः र्‌ एवं समन्वयविरोधनिरासविद्या एवं स्फुरव्यपि ध्गाध्मनि तत्स्व. रूपे (५ देदम्प्यंमखण्डवस्तुविषथं देश्व्यमज्ञानतिरोहितं सत्‌ रेश्वयंमप्यनुभवादिवदात्मरूयं टश्वर्यमस्य परमात्मन उक्तमन्यैः एश्व्यवस्तु परिगृह्य तदयजन्तः रेश्वयैषणेनमतिस्फुटमेव कत्वा देश्वर्यवर्णनमिह द्विषिधेन वेदे ओं सौत्पत्तिकी शाक्तिरशेष - जओत्पत्तिके हि भगवानयमप्र- बुद्ध- ओदासीन्यप्रचयुतिप्रापकेऽय ओदासीन्यप्रच्युतेः प्रापकौ अओदासीन्यविन्ञेषमेव हि परतर. ह्यात्मधीजन्मने आदासीन्ये बोधिते शाच्रवृ्दै- जओदासीन्यं पुरुषगतमेवाभि- रोषा-

जौदासीन्यं बोधयच्छाख्नमेतत्‌ क. कणमुगभिमततिवां कर्पनीया तदानीं करणमिह ठिडदिज्ञीनमेवाङ्ग- भागः

संक्षेपशारीरकस्य~

छो २८७

४:

४१५ ६५१५५

२४५

" ३८९

कायान्वयान्वयिनि वस्तुनि

शब्दश

शछोकप्रतीकानि अ० करमुशिनिरिष्टमत्तमं कतूकर्मपरिहटय नेष्यते कर्तृत्वमाह मम कर्मविधिर्नि. योगः क्रैखादि द्र्यवर्गपतितं कत्रौदिसनिधिबटेन तवापि कतृ कत्रौदेरवमासकत्वमगमः कभ॑काण्ड कृतवुद्धिद्युद्धित- कर्मप्रधानेऽतिगते काण्डे कर्मेन्द्रियाणि खदु पञ्च तथा पराणि कष्टः कष्टः कस्पितब्रह्मवादः का काणाददशशनसमाश्रयदोषराशिः कादाचित्का कट्पनां कारणस्य कामादि तत्र भवेदितरत्र चेति कारकस्य करणेन तत्षणात्‌ २१ कारणत्वमपे चित्सुखादिवत्‌ कारणत्वमुपटक्षणं चिते काल्य ही्टमबाधनं खढु तत्‌ कायेत्मिच्छावशवतिं किचित्‌ काय॑प्रधानमविकं पदं सुत्रन्त- कायैवस्तु िरहय्य कारणं - कायौनुमानपरतन्रमिरं दहि शाख

४८८

१९८

१४ २०२्‌ १७७ ३३२९ १८१ २३

८४ ७८

८९, १८९

५३९

१३०

भ्टोकाययषरणप्रतीकवणनुक्रमः

छेकप्रतीकानि अण काय॑न्वयान्वपिनि वस्तुनि राब्दशक्तेः

कार्यान्वयान्बयिनि राक्तिरति

स्थितौ कायौविक्तीर्थविषया यदि शब्दशक्तिः कारष्वभावपरमाप्वमुमृव्य- घान-

काटोऽतीतोऽनादिरेष्ययनन्तः

काटोऽनादिस्तत्र मुक्तः ुकादिः

काठः स्थाल्यां पचति विविधैः

किच क्रियापदमपेक्ष्य पदानि वक्य-

किंच प्रती चिसकटोपनिष- त्वृत्ता

किच प्रमान्तरमपेश्य गिरः परदृत्ति 9

फिच प्रमान्तरमिहाभ्युपय- स््रतीचि

1५च प्रत्तिविनिदृत्तिविही. नवस्तु

पिच स्वयंप्रभमलप्तचिदे ° करूपं

मिचाज्ञानं ब्रह्मणोऽप्यस्ति नास्ती-

पिचादरतद्ययमिहाप्यि- तम्य-

किंचाप्रसिद्धमिदमत्रं जगत्र- येऽपि

#।

शो°

१३१

१९५

३६२

शोकप्रतीकानि अ० किचाऽऽस्न।यवचःप्रमेयबेतः

३४९ | पिचिञ्ज्ञताऽस्य तमसाऽऽत- जिय ३५३ | फिचेतकि बन्धमोक्षग्यवस्था फि तु वेपदलक्ष्यमथैमधुना

३७५५ | किंते धनेन किमु बन्धुभिरेरव वाते ५२८| किं द्ैतानुमवो विरोधपदभाक्‌ १२९ | निरस्तसहकारिकःरणा ¢

किं सप्रपचमिदमस्त्वथ वा

समस्त-

२६२ | कुल्यं गृहस्य सरस।ऽम्बुजम- स्य वचं १०८ | कुरु परापरवा्व॑पविवेचनं कुवैत्कारणपक्षमाश्रितवतः १०३ कूटस्थनियैव त॒ मुक्तिरेपा कृपणधीः परिणाममुदीक्षते १० | कृपणमध्यमपक्रधियां णां क्रियानुप्तरेशं विना प्रागभावः [क्रियापदं वेदरिरःस्वपीष्यते कचिदभ्युपेप्य कथनं कते क्षितिजकदहनानिकम्बराणां क्षितिजलदहनेषु तत्प्रदेशान्‌ १०६ क्षरं प्रधानममृताक्षरं हरः क्षीरस्य पूर्ण चषके नियुक्त!

ख. खमपि खादति खण्डितमीक्षते 10

गङ्गापदं हि निजमधेमपास्य-

तीरे

१२०

© छोकप्रतीकानि गन्धच्छायालश्चसंस्कारभाषा गुणतया हि पदानि पराप्मनः गुणतो गुणवृत्तिरिष्यते गुणं क्िपेत्कारणम्थैवच्चं गुरुचरणसरोजसंनिधाना- गुरुशिष्यसंगतिरतो भरेत्‌ गोवत्सादौ मुक्तता तावदेका मह्यम्राहकयोः; स्थिर्वगमनी घ. घट एव॒ गच्छति नभस्वचल अटात्पटो मिन इतीष्यते यरि च. चठने दयुपाध्यमिमतस्य भवेत्‌ चिच्छक्तिः परमेश्वरस्य भिमला चितिगतजडश्क्तेराय इष्टो विवर्तः चितिभेदमभेदमेवर वा चििवस्तुबुद्धिजनकस्य पुन चितिवस्तुनः स्वमहिमस्फुरणे चितिक्तिवाधितवपुः चित्रादिवद्भवति साधनजत्‌- मस्य चित्रायागः पञ्ुफर इति चिद्रस्तुनश्चितिभवेत्तिभिरं तमिखं चेतसस्तु चितिमात्रशेपता चैतन्यमेव तु तमसि तद- परबुद्र चैतन्यवस्तुविषयाश्रय मोहः

अण

सक्षेपक्षारोरकस्य~

< © < ~ ९४ = ९७ नल

ड्‌

~< ~< ~< ® ^

र॑

श्छो°

छोकप्रतीकनिं अ० ४२ |चेतन्यस्ाज्ञानशक्तेनदे- ६२५५ ज, १७२ [जगत्कारणत्वं पुनरत्र दृष्टं ९१९ |जगदुदयनिमिततं चेतनं वितु ९| नाना ३६ |जगन्महिम्ना जगस््रसिद्धिः १८२ |जडत्वहेतोनं जगन्महिम्ना ३१ | जडगप्रमाणस्य फलानिूपणा जडशक्तिमानत्रवपुषा २८ |जडशक्तिरस्ति परस्य १०१५ विभोः षू जडाथसंविनहि कुर्वतः फकं ३१ | जनयव्यसाविह पा वपुषा २२८ | जनिमदभवदेतचेतनदिव हेतोः जन्मादिलक्षणमिदं जगतो २५२्‌| यदुक्त १४ | जन्मादिषड्मावविकारहीना % १०१ | जन्मान्तरेषु यदि साघनजात- ९.९ मासी त्‌ १६८ |जम्या मुक्तिषेटते कुतधित्‌ जहत।ह लक्षणा मता २९१ | जाग्रस्वप्रसुषु्तिधम॑कमिदं ३२२ | जाग्रस्मुषृपिमूिततन्‌ - जाग्रदूमो या प्रसिद्धेह माया २१८ | जाड्यं जगलयनुगतं खट ३४५| भावरूपं जातः सुतः सकख्वरंशविवधं- १८२| नस्ते जानायर्थे छिक्पदं गौणमाहुः १३ जनाय श्रेयसो हेतुमाव-

शोर १९२

५५२१

४९९ १२९ ९२२ ११३ १६६

9४ ११० ‰९९ ४९८

५५२३८ २०

३६१

र्‌ १९१ १४० ०३९ १०५

३२१२९

६५९ ४७९ ४८०

भ्लोकायचरणप्रतोकवणानुक्रमः

शछोकप्रतीकानि जीवत्वमेव तु तदाश्रपमध्यपाति जीवन्सुक्तिगतो यदाह भगवान्‌ जीवन्मुक्तेप्रयय शाच्रजातं जीवन्मुक्तिभ्यापृतेः प्रापको यः जीवन्मुक्तेप्तावदक्षिप्रतीतेः जीवस्य कार्यैकरणाधिपतेरविया, जीवाः एते स्छप्रकाशस्वभावा जीवाज्ञतावचनमेवमिदं समस्तं जीवाः सर्व वां प्रति प्रस्फु-

रन्तः र्‌ जीवेश्चानजगद्विभागजननी ्ञप्युतपत्यो्दरदेवं प्रवृत्तौ ज्ञातेऽपि तावति. ततोऽनति-

स्कतिः ज्ञाता देवं सर्वपाशापहानिः क्ानमस्ति खट बाह्यगोचरं ज्ञानव्यक्तेविप्रतीयास्पदत्वं ज्ञानस्य प्रागभावादपरमभिहितं ज्ञानात्कस्यामलसच्वराशेः ्ञानोत्पक्चिं वामदेवस्य गर्म ज्ञानं, निवतेकमपि द्वितयस्य

तस्य ङ्‌ ज्ञानं विधातुं नहि शहक्यमेतत्‌ ज्ञायन्ते चेद्रह्मणा जीवमेदा उयोतिद्यान्तस्ति हि

कर्मजातं उ्योतित्रीह्मणव।क्यमानबल्तः उयेष्ठवात्समर्थमथकऽक्षजमेः

कमेव

त.

भर९१.

तच्छन्दवाच्यगतमदमभागगनः

अ० श्छ

छोकप्रतीकानि

१५५ | तच्छन्दादवगतमद्वितीयमासीत्‌

१७४ | तच्छेपभावमनपेश्षय तत्फठं ३९ स्यात्‌ ¢ | ततस्तच्निपरेधायेमेतद्रमपि ४३ | ततो वियन्मुख्यमदो जगजडं १७५५ | ततोऽस्तु खूपादिविदीनस्ये १४७ | तत्परशरुतिवचः प्रगणकं १८८ तत्र सयमदृतं भेदतः तत्रापि दुर्घटमवेति. यदा त्‌ त्ख- तत्रापि पूवमुपगम्य विकार वादं तच्छवेदकमानदशिरधमा तच पदाध॑विषयो नय एप योज्यः

१४ १९० २७२

8 १५५ १६६

७२ १११ १८६ ३५०

तथा तमःसभवमच्छमन्तः

तथाल्मर्थेऽपि चतुष्टयं तत्‌

लथा श्रुतो नेति वचःसु नाश्नि

तथा सच्चिदानन्दशब्दास्तदरथ १०९ | तथा हि नाग्रे करणीतिनान्ना

४८५० | तथा, हि संबल्ध्युपमदेवुद्धये १४६ | तथा द्यजक्षीरविषेः समीपे

तदन्वयात्प्रागसतः कथ स्यात्‌

७७ तदसदिष्टफटोद्धवदश्ना- १४१ | तदसुन्द्रमात्मसंविदः 4.0 (~ तहुषट खट कचे

६| प्रमाण तदूदुषेटं खलु संविदियं १६०। स्वयोग्या

तच्च पदाथविषयं तम इयर्पीद -

< ^

4४ ९४ =>

> => 6 „© +^ 2 =

११ शो° २०५.

६७ ५५२० २३५ २.७७ १५८

२३७

9७

४.4 <८र

१७७ २४२

६५ २७६

४१४ २३६९ ४१२ ४९४ २८६ २०५ ४२८ ९५५

३७१

२८५

१२

छोकप्रतीकानि अण तद्वि द्विधैकाधिकरण्यसुक्त तहुद्धिमात्रफकतैव तत्परं तद्वदत्र पदजातबुद्धेभे- तन माति चतुरखमु्वैः तन्मायानि ब्रह्मचेत्छप्रकाह

^ (9

तमसा विनिर्मितमिदं सकलं

संक्षेपक्ञारीरकस्य-

र्‌ र्‌

तयोस्तु बाह्या विधिशा्ररम्या

तकप्रतीतिसमयेऽपि तदद्ितीयं तव गाढमूढतमसा रचितं तव्‌ चित्तमासमतमसा जनितं तव निलमुक्तमुखचिद्रपुषः तन्‌ बोधजम्मनि पुरा तव बोधमात्रमुपनेयमतः तव रूपमेव तव दुःखकरं तस्माजीवन्मुक्तरूपेण विदान्‌ तस्मात्मसमस्तमेव तु भवेत्‌ तस्मात्तपरमेदवाक्यगतिभिः तस्मासप्रधानपदमभङ्गभयादरणानां तस्माप््रमाणफटठमत्र निरूप्य माणं तस्मात्प्बृत्तिविनिद्रत्तिविवसि- तत्वं तस्मादखण्डमवबोधयितु समैः तस्मादखण्डविषया कवचः- प्रब्ततिः तस्सादखण्डविषये बचने विवाद सस्मरादध्यस्तमेतत्सकर्मपि दद

र्‌

#

रे र्‌ , र्‌ ४.

शो० शछोकप्रतीकानि अण २१८ | तस्मादभिन्यक्तिकरी हेतु ४६६ | तस्मादङ्ेषजगदेकनिदानभूत- ३७८ [तस्मादसंगतमिदं प्रतिमाति

१५७| यन्म १४४ | तस्मादसङ्गतमिद्‌ं यदुशन्ति २९| केचित्‌ 4 ८७ | तस्मादाष्व्‌ निराशाः श्रुति- ३०६| शिरसि

२२२ | तस्मदेतहटक्षणं चिहमाइः २२५ तस्मदेषा स्प्रयुक्तप्र- २२ माण- २३९. | तस्माद्र्मणि बाच्यवाचकयुजां २३८ | तस्माद्रल्यावियया जीवभावं २२३५७ | तस्मान मानफरता निरपा- ४५५ | ताटस्थ्येनोपाधिमादाय मोहः ३४० | ताटथ्यनेपाधिरङ्गं यदि स्यात्‌ २९१ | तान्येव कायेकरणाति बहुप्र- ५२२| कार तिसुषु भूमिषु तस्य तिष्ठतः १२९ | तिस्रोऽपि चिदूषनतनेस्तव+ इरयमुता ३१५ | तीर्थेन तं मिविदिषन्तमनन्य- भक्तं \ १९५ | यक्तः कायौनिता्थ॑वदितु. मटमयं १०० |वत्पदपङ्कजसमाश्रयणं विनामे 9 त्वमतः स्वमोहरचितं गहनं २७२ त्येव कश्ितमहंकरणं तरिभतिं ५७ त्वं पदस्य दृशिमदृद्रयै

+ ~=

१३६

१३१ २३३

१३७ ५६१

म्टोकाद्यचरणप्रतीकवणामुक्रमः

शछटोकप्रतीकानि अ० शोर छोकप्रतीकानि अभ सवेपदार्थविषयं समन्वयं ५६० तेः कर्मण इत्युदौरितमिदं तेन यमिह जागरं विदुः ३६।घतो; कमेण इत्युवाच भग- तेषां भेदः खप्रकाशो यदीष्टः १४८| वान्‌ द्‌. धात्वथतोऽन्या नच भाव- दहरस्थगुणोापसंहतेः १७८| नाऽस्ति दहरादुपसंहतेगेणः १७९ |धातरथ।स्यानशरक्तो यदि भवति दीपस्तमस्िरयतीह भवन्कुत- गुणादरतिदु धित्‌ २५ धूमे सत्ता स्यादसत्ता दरतिहरणकररं पुंसि चान्यत्र तकिन्‌ चेदं २० न. दशो विराट्‌सूत्रशरीरगोचरं ४५३ ।न कर्मं काण्डऽपि ततो नियोगः द्ररयत्वजाज्यपरतच्चिदाश्रय- १६९. |न खलु कारणकार्थसमन्वयः दरश रज्जुविधिनाऽवगताध- खलु जगति श्रेयोहेतुप्रतीव्यु- _ च्व २५८| दयादृते देवयाणपिक्याणयेः पथोः ९२ खलु निर्णवसतुपरं वचः देवादीनां नास्ति कमाधिकारः ४९।न्‌ ख॒ पाणिनिपि्गलसं- देरकाट्पुरूषैरवस्थया =. - 29 ~या दरेहव्यक्तिविप्रतीयास्पदत्वं ६८ 0 वय इखपि विधित विधि- खल्वीदुकं कारणे योग- प्रमेय- „५५९ द्वारं तमोन्वयमयपुक्षय दशादि सि (| ४. किमपि नः कायं नाम द्विजं हन्या कटङमययात्‌ ४०८ | भमाणपथाचु _. दवषन्यक्तिरविप्रतत्यास्पदत्व ७४ |न धिचिदन्यद्सतो वदितुं ैतितनिबेशिनोऽनुमवना २२०|न क्रियाकारितसंहतानि _ दबणुकल्यणुकव्यपाश्रय ७४[नच गता्थेमिदं प्रति भातिनो व्यणुकस्य जन्मपरमाणुयुगात्‌ ७३ |न तथाऽयमभिननसमाश्रयः ध. तमोमयजन्म विमुक्तता धनिणेयनिमित्तमिष्यते ७०|न चन्द्रपरकाशप्रकर्ष प्रकाशात्‌ घर्मेऽपि तत्वमतिय तु नोद्‌” | प्रमाणान्तरयोग्यतायां नाया, ५७।न प्रसिद्धाथपदान्तराणां

१३

19

३२३८ २२३२७ २३९९ १४० २०१

9०9

९५५

२६४ २९०

२६२ २९४

^

३६३ २०६ २८० ९९ २२३ २६ २२५ २७६ ९५

१४ छोकप्रतीकानि अ० ज्‌ भवति विरोधष्योधित- स्यापनीतिः

मादृशजनधीकृतरचनं बणेपृगमपहाय भ्घेत्‌ वणिताद्परमत्र भवान्‌ विनिगमनायां कारणं किंचिदस्ति शक्तिरस्ति सहजा यदिवा जुक्रशोणितसमागमने सोमयागपदयोरुभयोः चैवं विधिः कश्चिदत्रेति

स्यात्‌ नखः प्रपञ्चप्रतिपादकस्य नजः स्वसंबन्धिपदाथैवस्तुनः तथाऽन्तरङ्गमुपन्विजनेः तथाऽन्तरङ्गफलसन्यसनं

तदत्र संभवति युक्तिवशात्‌ तदात्मनः स्फुरणमेव निजं तमोऽपि पूतैममवन्‌ तमः परिय सभ्यते तव कचिद्रमनमस्ति विभोः तच प्रतीचिकरणानि बहिः तस्य काश्वित्पतिरस्ि

रोके | तस्य कार्यं करणं

नियते नचास्तीरे फलमिति गिरः नामयोगो धातुयोगः नीर्लजायाश्चयन्यक्तितः

स्यत्‌

सक्षेपशार्रारकस्य~

छो छोकप्रतीकानि अः०.

न. नीटीत्पल्यदि प्रदेशेषु १६६| चित्‌. २६७ न, नीरोतलाद्या. भिये ग्यक्तिः २३१| निष्ठाः २०७ ननु कलितं यदिह जागरितं नतु च. डष्यडकित्िपदयदि- १६२| वत्सकलमेव नलु चाद्वयाश्रयतमःस्फुरणं ८९ ननु चैकरूपचितिवस्तुमतत, ९० |ननु निदत्तिपरतमुदीरितं २५२९ ननु मातृमानविषधावगती, ननु ङौकिकवचसां नरमति- ७५9 ननु शाक्यमिक्षुसप्रयेन समः ननु सचिदादिनपुमो जगतः ननु सदृशमिदं वश्वोयमस्मासु ३९३ कस्मात्‌ ननु समीहितसाधनता डि २०९ ~ २०४ | ननृदविदादेषैदि नाम लेके २४०|न मबज्ञेयमिदं भवेद्यदि मम २४९| प्रयक्स्वरूपं ततः २६ |नन्वन्यो मद्रन्धमोक्षादि. भागी ४१ | नन्वेषं चेद्न्धमोक्षव्यवस्था नन्वेवं सति रञ्जुलण्डठ्कम- १८५ | नन्वेवं स्याहुनिवाराऽनत्र्था पल्यत्वयोगादटं मृष्णु- १८४| मावः १०२ |न पुराल्वयश्च. तध चिद्धपुषः ४१२।न पुरान्वयेऽत उपपात्तिसहः पुराष्टकेन रहितस्य तव २२८।न प्रघानमपहाय वेदने.

८५ „५५ „९५ >

शो

२२९

२२७ ६२

२५३ २१० २०१ १७

२७ २६६

२५ ५४२

२४६ ४२७.

९.७

९५४

, २१८

२१५ १०२

१५४

४२६ ३२ ३२७ २९१

२३३४

भोकाद्यचरणपरतोकवणोुक्रमः १९

छोकप्रतीकानि अ० शछो० | शछोकप्रतीकानि अ० श्छो° प्रधानमिह वेदनं भवेत्‌ ३३५ | नाज्ञातत्तावगतये स्वयमेव बह्म १७ प्रमातरि सति प्रनाध्यते ३३ ।नज्ञाततावगतिरस्ि जडेपूपू्व १६ प्रमेयमपहाय मातृता १९१ |नाज्ञानमद्यसमश्रयमिषटमेबं २११ नभसः प्रदेशविरहान्मसः ३३ | नाज्ञानमस्ति सुपुर्तिग- मेदबुद्धिर्धटते प्रमाणतः १०६| तस्य पुंसः १२५ नयनिपुणधीर्बारुश्वेटं ३६५ | नायापि वेदृम्पहमनिवैचनीय- योग्यतामात्रनिबन्धनो भाषां १२८ भवेत्‌ २९४ नायांनहन्यांन पित्रेयमियपि ४०९ नरकपातविव्मनवप्मैना ४३० | नानाषिपेबंहभिरेव निमित्त- रविद्ाचरसख्यङ्दीश्यते १९६| तभेदैः २२२ शक्यमुप्पायमिति प्रशस्यते ११२ नान्वेति तत्तव चिताग्यपिरे ` संकरो नापि संयुति- कितानु १३८ स्तयोः २३३ नापृषेमधेमुपटम्भयितुं पदानां १०९ स्थानतोऽप्यस्ति परस्य नाभावताऽस्य घटते वरणास- कथित्‌ १५६ षा स्थानतोऽप्यस्ति परस्य नामधातुसहित नजिष्यते ४०५ तस्मात्‌ २८२ | नव्रिदविम्मनुते पुरुषं ब्रृहन्तं २९६ स्वाध्यायवदाप्यता नासंसृष्टपदाधवुद्धिपदयोः ३७२ पुनः ३०६ नासंसृष्टमतो वदन्ति वचना- २३८१ हि कल्पनाविरचचितं वितथं २४ नाहेकृतिं परिद्य तम- हि खदमतिपूवौ ब्रह्मणः सिताधीः १८० सृषटिरिष्ट २४९ नाहं प्रकाश इति तावदनेन नहि चित्तद्रस्यमपि सलयमिति २२६|। मया ३२ ११० हि भूमिरूमरवती मृगतृड्‌- नांशः प्रस्य तस्य जठ. २५|। विकार एष ३२ १० नहि विभक्तयमिषेयपदार्थगं ५०२ निजमायया परिगतः पुरुषः ३० ह्यथव।दा विधिमिर्विरुद्रा २८५ नित्यबोधपरिपीडितजगत्‌ ३८ नाखण्डवस्तुविषया वचसः निलया शच कारणगणस्य सती प्रवृत्तिः .१०३| प्रवृत्तिः २१५ नाह्ञाततामनवगम्य पुरा प्रवे. निलयापरोक्षमपि वस्तु परोक्ष-

रत्‌ २} १८ ष्पम्‌ १२३

१६ छोकप्रतीकानि स० निलयं प्रियादिषु सुखं प्रतिबि- म्बितं सत्‌

नियः शुद्धो वुद्धमुक्तस्मावः निमित्त योनिश्च यत्कारणं

तत्‌

नियोग एवैष पुमानियुञ्यते

नियोगकोव्याऽपि नरो कथित्‌

निरतिशयसुखं दुःखजात- निरभिसंधिसमपिंतमच्युते निरुद्धत्रिकस्य द्वयाप्तिदोषात्‌ निरूपणायां नयतोऽस्तिक - शित्‌ नेवृत्तिनिष्ठे तु निषेधवक्ये निवृत्तिरस्ति द्विविधा बहिः-

37

स्थिता, निवृत्तितिष्याऽपि नियोग- सिद्धिः

निषिद्धक्रिया दुःखनिष्पत्तिहेतुः निषिद्धक्रिया प्रयवायाय नेति निषिद्धक्रिया प्रयवायाय नो

चेत्‌ निषिद्धक्रियां चोदितस्याक्रियां वा निष्कारणं श्रुतिशिरोवचनस्य ङ्ग निष्पननमेव यदि वा पुरुष- प्रयत्न निष्यादिता सकख्कारकवग- साध्या

सक्षपकश्षारीरकस्य-

छो० | शछोकप्रतीकानि अ० निःश्रेयसं खदु साभ्यमतः १५२| क्रियाभिः १७३ निःसंधिबन्धनमिदं चिदचि- तस्वरूपं ५३२ | नीरेकगोचरतया नियतं ४२४|. चहु नीरं सुगन्धि महदुतर्मम्बु- ४७६| शायी

( नैतक्कटप्तनिमित्ततोऽपि घटते ति नैतत््रमाणमपनेतृसतो नं

[3 तः + „(~ नेत्सारं सच्वमिष्टं यदि २९० स्पात्‌ र्‌ ४४२ नेत द्रस्तुनि कल्पितस्य जगतो वाक्यप्रसूतप्रमा

नेतारं ब्राह्मणस्यापि वित्त नेवं भ्रान्तिनिमित्तकारणमयं

५२३ नोयन्तमियत्र ननेक्षणा्थ-

४४१ प. ४२८ |पदजतबुद्धिजनिता भवति पद्वाक्यमाननिपुणा ४२९ पदवृत्तिसमन्वयावुभौ पदान्तरस्यागमनादिहान्यतः पदार्थबोघेन छृताथेतानते पदा्थबोधं परिह्य वाक्यं ९४२ |परपक्षनिषेधमाचरन्‌ परमात्मपदं पराक्ृतद्वितय २९५९ [परमातमभागपसिष्टनङृत्‌ परमात्मसंश्रयतमोजनितं ११८ परमेव तच्मगृहीतमभूत्‌

४४

~ < ~< ~< < ^ ~< < ~ ~<

शोकाश्यषरणपरतीफवणोनुक्रमः

छोकप्रतीकानि परमेश्वरता गुणोऽप्यतः परमेश्वरेण विभुना रणयन्‌ परशब्दहृत्तिरपरत भवेत्‌ पयौयता खलु तच्छमसीति वाक्ये परस्पराभावधिया भेदधीः परस्पराभावमुपाददाना परस्परामावविहीनभावात्‌ परा खानि व्यतृणत्स्रय॑भूः परिकल्पितोऽपि सकलन्ञतय। परिच्छिनवस्तुग्यवच्छेदसिष्यै परिणतिं विवतेदशाद्रयं पारेणाम इयथ विवते इति परिणामधियो विवतेधीः परिणामवुद्धिमुपमृय पुमान्‌ परिणामविवतेयोरतः परिपृणैचिद्रसघनः .परिणामवादमुपगम्य तथा पञ्यनेतिपदे तृतीयया पश्यन पस्यति गिरा कथयां बभूव द्यामि चित्रमिव सवभमिदं द्वितीयं पादार्थं प्रथक्प्रमाणमपरं पारम्पथं॑प्रगतिकगतिं कार - णादा- पारम्पर्य शुद्धिदेु्वहेतोः पारोक्ष्यं ब्रह्मणि प्रयगर्थं

पिश्रा त्वमसीति बोधनमनु ` पुरधर्ममात्मनि विकल्प्य तथा

< ९४ ~< ~ «४ ~< ,& ~< ~ ~< ~ ~<

हो १८० [पुरमेत्र गच्छति चितिस््वचका

शछोकप्रतीकानि

४७ |पुखेष्टितं तव चिद्रख्यं

१७१ २२५ १०७ २१० २११

१२ २२७ \७ २४३

८६

पुखष्टितः पुरवशानुगतः पुरहेतेकं तव यथा वपुः पुरहेतुक यदभवच्चं विभोः पुरहेतुरूपधघटितस्य दृशेः पुरुषभेदवश्ञादि विधा भवेत्‌ पुरुषमतिनिवेश्चो नास्ति वेद- प्रमेये पुरुषमेकमपेक्षय भूमिका पुरुषापराधमडिन।धि- पुरुषापराधक्रिगमे तु पुरुषरापराधविनिवृत्तफठः पुरुषापराधशतसकुल -

पुरोपलब्धो विषयो दृयते

२७४ पुयेष्टकं तदिदमप्यभवद्धि रिद्ग

२९९ ३९

पुयेष्टकं भवति तस्य परस्य मोहात्‌

पुरं परस्थत्वमथो पुरस्थं

पंलिङ्गताऽपि घटते क्रतुगा-

मिनोऽस्थ ुक्षणे भवति बाध्यपदार्थ-

भाग- पूवोण्यश्टपरिपन्थिनिबर्ेणानि पूर्वापरान्वयबठेन हि कारणल्- पू्ोपरीमृतपदाथनिष्ठ- पृवीपर्ये पूवेदौवैव्यमाह पत्र्नमृगाम्बुविभेमशरियः पूवं विक।रमुपवणयं शनेः

दनेस्तत्‌

अण

९४ ७४ „९ „९४

५७५ ५५ „७ © < ~ ९७ „९५

[/ ति, +

„९+ „^> „~=

१७

शोऽ

२९ २९७ ७५५ ४२

श्ट संकषिपक्षारोरकस्य-

--------------

शछेोकप्ररोकानि ध. के श्वोकप्रतीकानि

शृष्ठाप्ररस्परयुजा प्रतिपत्तिरेषा शठेन पृणेवपुमा करियते प्रतीति प्रकर्षः प्रकाशातिरिक्तो चत्र ्ङृष्प्रकाशत्वजाती हि रेके श्रकृषटप्रकाशेध्वनी व्यक्तिमेकां अक्षानेन धवल क्रिमिदं बभूव श्रष्यावि वस्तु यदिहास्ति निजस्रूपात्‌ 1 प्रतिकेधवाकषयवदतः सकटं प्रयक्षत्वादिगुणान्दयेन यदिवा प्र्यक्प्रमाणकमस- प्रयक्स्व्मात्रविष्याश्रयता श्र्यक्बमात्रविषयाश्रयमोहहेतोः प्र्क्तवं लक्षये तरपदा्थः म्रयश्षकमवचसोरुमयोः समूहः प्रयक्षलिङ्गवचनानि हि दयै- यक्षसूत्र इदमेद निविदयि- ष्यन्‌ 9 प्रत्यक्षदेरेष दोषस्ततोऽय अर्यक्परा ग्विषयवस्तुविवेचनाय प्रत्यग्भावस्तावदेकोऽस्ति बुद्धौ प्रत्यग्रूपमतो रन्दविष्यः शर्ययप्रकृतिशन्दते बहिः प्रयग्वस्तुन एव तत्र विष्ये मा- गर्यम्मर्थविषरयं हि कर्मणा प्रयये सनि चापवदकं प्रत्यासन्ना परिणतिं र्‌ प्रथमचरमभावो निणैये कारणं चत्‌ भवनन मजनि गते

१७६ प्रभुरष सवैविदहं कृपणो २५० | निषिद्धकर्मणः २३४ प्रमाणमिच्छन्प्रतिषेधवोादनां २३१ |प्रबघ्ेकोत्थाननिवन्धने ततः २२६ |प्रबतेकं वाक्यमुवाच चोदना १९ प्रवतेकं वाक्यमुवाच चोदनां

परहृत्तिशाख्रेम समेऽपि संमते १२ |प्रृ्मावस्य विरोधिकार्य ४०४ |पृद्र.गस्य निवृत्तयोऽस्थिय १७० (प्रि सुखं समनुभूय समुत्थि- पप्राणोत्कन्तिनौस्ति मूधन्यथेफां २९१ प्रातिपदिकान्यनतिरिक्तवि- २१२ याणि (4 २२३७ |प्रातिपदिकार्थगतमेच वचनानि ५९ प्रारम्भाः फलिनः प्रस - २२ |प्रावादुकेरपि तथेव तदेषितव्यं प्रियशिरल्यकथा खलु यादृशी २५७ प्रेमानुपाभिरसुखास्मनि नोप~- १०२ ब, १३५ |बहिरङ्गसाधनमरेषगुरोः १५९ बह निगय किमत्र वदाम्यहं २४३ |बह्मध्यामिकवस्तुजातजननी ३९३ | ब्यरप रविनिशपकरवदि- १२७ वाग्भिः २३३ | बिम्बघ्य नापि तमसि व्रति. २२३६ ८०

मिम्ब-

बुद्िन्यक्तिर्विप्रतीया्यदत्वं बुद्धिः समस्तविष्यावगमे

९६४| प्रवृत्ता

४६० |बुदरबो ङ्ञानता ताबदेक्ष

श्षो° २२३ ४३१ ४७७ २६६ ४१६ ४११ ८९ १२२ ४२ २२ 74

श्टोका्चरणपरतीकवणौनुक्रमः { १९

छोकप्रतीकानि अ० | शछोकप्रतोकानि अ० शेर

जुदधर्वुत्तो तावदानन्दौका १८० [ब्रहैव सन्निति ततः प्रथमश्ुतं बुध्यादिकार्येष्वपि, चेतने।ऽयं ५४१। सत्‌ ३११ बुधा तच पदार्थावनुमव्रविपयं ३१० [ब्रहैव सनितिवचः प्रथम बोधस्वमावकभवुद्धमल्ष्णमुष्ण ११४| तलात्‌ ३२०७ बोधासत्े निर्िमितते प्रतीचो १९० [ब्रह्मे संसरति सुच्यल एतदेव ईः ब्रह्मज्ञानं जानता ब्रहमबुद्धेः ४९१ ब्रह्मैवाज्ञानि तस्मादिह भवि-

ब्रहम्ञानं प्रमाणं भवति दद तुमं २०८

मिदं भ,

रहज्ञान ब्रह्मणि ज्ञायमाने ४५ |भगवाननादिनिधनः कृपया २५४ ब्रह्मज्ञानं सुन्चयन्सूत्रकारो ५६ |भङ्क्ला कर्चिदनुमानवरेन ब्रहमपुच्छमितिवाक्यगामिनो १२०| सिद्धः ५४१ ब्रह्म प्रनयमथगषटमिह प्रमाणः ११९ मवति पुरषा्थकर्मकेयं ३९१ ्रहमस्वयंभुपरमात्मपदस्य वेदो २६८ भव्यप्रतीतावुपभोगमाजो ४८३

ब्रह्म स्वयं प्रथमतः शब्ेषु भव्यप्रतीतो हि कश्चि

तस्य २८९ दर्थ ४८४. ्रहयाज्ञानसमुद्धवम्रहगणं १२५ |भन्याय मृतमिति किच. विभि- ब्रह्मज्ञाने ह्यदितीयत्वमेकं १५८ प्रधाने. ३१२ महाप सान्तरायं पुरस्तात्‌ ४४ |भन्याय मूतमुपदिदयत इत्य. अहातमवस्तु निसखयचिदेकखूपं ३४१ वोचन्‌ ३९५ ब्रह्मादीनामस्ि सुक्तिश्ुतिभ्य्रः ४७ भट्टातकादिरसयोगनिषन्धन, १४९.

महाश्रयं हि तमोऽनुभवेन, भावनाद्रयमतोऽवनेष्यते ३९४

रे १४ |भिन्नाभिन्नरवौ घटदिवचसा २०९ ब्ह्मस्मीतिवचो निविष्टपदया- भ॒जङ्गमोगं सुकुमारशीतठं ४३३ मौनं ९१ २९. |मुजङ्गमाङ्जलाभिने ६३ बद्ेतिशेषिपदमत हि र्श्य- भूतस्य भग्थाय यथोपदेश्षः ४८२्‌ मेकं १७५ | भूतानि पञ्च तत्र मोदपमुदर- जललैव सनिति भिरं प्रति वानि ३२ ६३ शोषिताये ३१० |ूतार्थनिषठवचनादपि शब्द हयव सन्निति ततोऽपि बलि- शक्तिः ३६०

मेतत्‌ ३१६।भूखा रागः कारणं पुस्प्त्तेः १९ १३५

२०१

श्मोकप्रतीफानि भूयस्ववत्तनुगुणावयधक्रि- मेदशरतिर्न्यपरा समस्ता मेदश्रुतिः कल्पितमेव भेद- मेदादिरूपमबबोधयितुं समर्थं भेदो भिनश्चातिरेकोऽतिरिक्तो भेदं भेदे भिनत्ति मेदो < 4

अ०

मोक्ता भोग प्रेरितारं मतरा भोक्त्रादिसूत्रे परिणामवाद - श्रमादनर्थ॑स्य निदानमदरा- भ्रन्तिज्ञानाद्रस्मणः ।कीदविपक्ष

भ्रान्तिप्रतीतिविषरयो सननचासन्‌ श्रन्तं तथोपचरितं यथा- विभाग- म, मजस्यलाब्ु सहसाप्सु शिराः

मणिमन्त्रमहोषधभिती दशकं मतिमतां प्रवरो वृषभध्वजः मनोवगम्येऽप्यपरोक्षता बला- मन्त्राथवादगतमध्ययनं तद॑ मन्त्राथवादवचसामपि गोचरेषु मन्तो हनः स्वरतो वणैतो वा मलिनं नभो नहि कदाचिदमूत्‌ मरं निरस्यार्थवदिष्यते चेत्‌ सहामहिम्नामपि यशिका- महीमुजोऽयं पुरुषो ममौ मातुप्रमाणमितिमेयविमागभिननं मानान्तराधिगतगोचरगामिनी स्यात्‌ मानान्तरधिगतता हि रक्षणायां

श्रे

संतेषश्षारीरकस्य-

शछोकप्रतीकानि अ०

२९ | मानान्तरानधिगतं त्ववगम्यमानं

२८० २८८

१४७ २१५

५५५ २९२

मानान्तरानधिगतं परिनिष्ठितं यत्‌ मानेन मेयावगतिश्च युक्ता मानं कारकमिति प्रथितं पृथिव्यां सायानिवैचनीयभव तु तमो

७९ .मायानिविष्टवपुरौश्वरबोध एष

४३ १४१

२२९

मायामयत्वक्चनादखिल मृषेति मायामयी बह्यनिदृत्तिश््ा मायामसो वितनुते विभुरेवमेनां मायामात्रमतः समस्तमभवत्सप्रे | मायामेनां जागरे लोकसिद्धं मायोपधेरदरयस्येश्वरं दे ' मायाविनो मणिमन्त्रमथौषधं

वा मायाश्रुतिस्मृतिवचः सकं तथाच

४4 9६ मिथ्याज्ञानाजीवभेदप्रपिष्ये र्‌

मिध्याज्ञानाद्रह्मणः सिद्धिपक्षे

मिथ्या सुषिः सवितुमण्डटमध्य- ©

यती मीमांसितब्यमनयैव सदद्ितीयं मुस्तामुक्त। विद्रदन्मौ तदन्या

न्ति 1 २८१ पुकंजानं ब्रहममियेतदेवे ११५७ मुस्तो महयं स्वप्रकाशश्वकास्ती-

१५२

१५३

मृतोमूतेतदुत्थलिङ्गपुरषन्यामिध्र-

मेक्षस्वरूपे विफलक्रियोऽसौ य॒

नेदिषोदयाय तत्‌

1

यच्छत

शछो०

९९८

२९४ ४८७

१२७ १०० १५३ ८८ १८७ ११२ ८५ १४८

८७

६८ १५१ १४३

३२३७

५८ १२८ १५९ १५८ २२०

रर

२९०

शटोकाययचरणपतीकवर्णानक्रमः

शछोकप्रतीकानि अ० यज्ञादिक्षपितसमस्तकव्मप्राणां यत एवमत्र विरोधल्वो यत एवमेतदुपपत्तिपथं यतो महावाक्यत पुत्रो यता यतो निवर्तेते यतः प्रपञ्यनपि भेदिनः सं यत्कमैकाण्डनिपुणिरपितं पुर- स्तात्‌ यत्कर्मभावमनपास्य निजप्रमेये यत्तचिदाहरभिधाय निजान्प- दाधान्‌ यत्न प्रमाणमनुमूतिरिति प्रमाण- यत्तु प्रमाणमवधीय निजप्रमेये यत्रापि दैवगतितोऽस्यतिरि- क्तमा- यत्रा विरेषकनिमित्तकतावरोपे यत्रैव काक इदमेव तु देवदत्त वेदमेति यथा यागाद्यनुबन्धभेदा यथाविशिषटस्य विधानतोऽथौत्‌ यथा ह्ययं उयो तिरात्मा विवस्वान्‌ यदपि किचिदुपासननिष्ठितात्‌ यदि कारणसंश्रयाहुणाछ्च- णुकदेः यहि कःख् एव परमः पुरुषः यदि तन्न पयसि हरेः परमं यरि परिणतिरेषा चिद्विवर्तोऽ- थवा स्यात्‌ यदि बोध एव परमार्थवपुः यदि भाग्यभागविर्येन मवेत्‌

~ ५५

=

शछोकप्रतीकानि ३४८ | यदि वा समुच्चयवज्ञात्पुरुषः २२१ यदि सत्यमियवगतिं कुरुते ३८ | यदिह किचिदबेधसमुद्धवं ३०२ | यदिह साधनमत्मधियः श्रुतं ३६४ | यदीयसपकंमवाप्य के- ४७ | यद््‌।दरायणमतं परिगृह्य पूर्व यद्यत्र पद्यपि विरोधमुर्दः रय १४६ खं १४ |यद्रत्प्राङृतवैङकृतावतितराव- न्योन्य ३७० |यद्रस्तु सद्रयतयाऽवगतं स्वश्च. २८४ ब्दात्‌ १५ ।यद्वाक्यजातमथ वेदरिरोनि- विष्टं ४५५ | यद्रा विदरद्रोचरं योजनीयं ३४८ यच्च ञ्जकं किमपि ठोकिकमी- क्षितं तत्‌ २०६ [यद्धि कारकतया्ेगम्यते ४२२ यमनियमगिधनिर्वाङ्मनःकाय- ५३५| चे १५० |यमस्वरूपा सकला निदृत्तिः २८९ यस्माक्कपापरवक्ो मम दुश्चि- कषित्सं ७५५ |यस्य प्रयोगविधिरक्ि परिमर ३५| हीता ५५५५ | यस्यापि विपुषि कताथंतया निषण्णाः २४४ |यागादर्थ मुख्यता यद्रदस्य २६|या नान्यमुदिर्य कृतिः प्रवृत्ता २४५|या फटश्रुतिरिदोपरवणिता

२१

# ५० २२८ ३२ ३२० २५७ २९७ ९४ १. 4६८ ९.६. १४८ 1 ४० र्‌ १० ३२१ ७४ ८५ ५५९ 9 ११ ३२३०२ ५८१ १३३ १५९

९२ -छकप्रतीकानि अ० यावक्वंपदटक्षयवस्तुविषयो यावहृशरोऽन्यदिह संसृतिक्य- रणं तत्‌ योग्यत्वमत्र नच त्वमसीति वाक्ये (4 येोग्येतरान्विंततया वाच्यताऽस्य येग्येतरान्वितपदार्थगंतेव शब्द योग्येतरान्वितनिमित्तक शब्द ` ` शक्ति- ग्रोग्धेतरन्वितपदार्थनिवेदने तु यो यः शब्द यच्छते निरूढः यः कम॑काण्डविषयेऽभिहिती- रजतप्रतीतिरिदभि प्रथते ननु रज्जज्ञानविजम्भितस्य फणिनो रग्द्वेष प्रशाख विषयगुभस- मुद्धा- र्‌ रागव्यक्तिरविप्रतीयास्पदत्ं -खूपपं तावकमुज्जितद्यममभूद- दवेत -खप्यज्ञानं स्जतमिदमित्येवमु- व्पदयमानं हप्यादिविश्नममपेक्षय हि शुक्तिकादौ य्‌ ल, -छडादिशब्देऽपगते छ्डिदौ कक्ष्यस्य ठक्षणमिह त्रिविधं असिद्ध

संक्षपश्चायीरकस्य-

श्छो० | शोकप्रतीकानि म० ६० | ठक्ष्यस्रूपकथनाय रक्षणाय ` ६२४ | ठ्यस्रूपमफि सददमुष्या साक्षात्‌ ९८ | छक्ष्यस्ररूपसुपरम्य तदेकनिष्ठ ठक्ष्पाथनिष्ठमुषटन्धमतो$न्य- ३६९ तोऽथौत्‌ 4 ठक्ष्याधवाचि पदमत्र हि ३५४| लक्षणार्थं िङ्कोडादिभफवकस्तत्र ३४७ भाग्या २४४ | छोके प्रसिद्धपदगाचरत।नै- भित्त- १८५ | लेके प्रसिद्धपदगोचरत्रऽत्ति ७१| कर्य

ठोकप्रसिद्ध.थेपदाश्नराणां २५ | छके हि मायायिमता

२५५| माया व्^ ७३ वक्तारमासप्ययमेव ° वक्तृत्वमेव्र घटते यदि चिद्‌- पदस्य

वकतज्ञानविवक्षयोरपि भवेच्छ. ( वत्स ४६५१ | वक्ष्यामि वत्स तव वाज्छित- मलयवस्थ. ८९ ५२ | बचनाथविभक्ितिवाच्ययो- वरतुस्वभाक्र इति सच्वमतो

३६८ | गृहाण

| वस्तुस्वरूपकथने ननु नासि ५१.४ पुंसः १.९

शो9 ४.

५१६ 41

७१५ ५२१ २३८८.

२.७८.

२७९ २९०

श्ोकायचरणपर्तीकवरणानुप्रमः २३ छकप्रतीकानि अ० श्ो० | शोकप्रतीकानि अ० वस्तस्तु नियमपरोक्षमिदं तु विधयश्च कमेविषथाः वतम: २४२ जस्य १२४ विधिनिषेधवचःपरिणामतः ३२६ चाक्यप्रृत्तिमनुसृय विधिनिष्ठवाक्यमपि बोधयति ५१२ सूत्रकारः ५५६ | विधिपदानि हि भागसमरष- वाक्यप्रसूतमतििन्दियजन्य- णात्‌ २१४ धीवत्‌ १२२ | परस्य नितरिदकं ३१२ वाक्यात्मवतेकनिवतकख्प- विधिरिह गुणमूतः प्रययार्थोऽ- भजः ३४२३ पिनियं २३९० वाक्यादरतार्थनिष्ठाद्ववति त॒ विधिवचस्युमथ तुप्दे पदे ३१९ रणां १४२|विनाऽपि शक्तिप्रहणं पदानां २९१ वाक्याथौन्वपि तत्पदार्थकथने- मिना महावाक्यमतो नेतीति ९६२| कशचित्‌ ३२ ३०१९ वाक्येषु नञ्रतु निवृ्तिमातरं ४१० विबतवादस्य हि पुत्भूमिः ६९ वाक्येत्थापितवुद्विवृत्तिमला २४८ विंशेषणानामसति परवृत्तिनं वाक्यं मुक्तिफलां धियं जन- ट्दपते २०० यति स्पष्टं २५२ चिशवेद्ववस्थितिख्यप्रकृति- वागदेः खटु बाह्यवस्तु- त्वमस्य ५१९ षयो नात्मा २४२ | विश्वोद्धवस्थितिर्यप्रकृतित- वानिस्तरा यष्य बृहत्त- ६| रूप- ५२० वाचको हरणकतरेष्यते ¢ १७ | विश्वं विष्णोरुवितं नामरूपं २७३ वानप्रस्थगृहस्थने्ठिकजनैः ३५९ |विषयकरणदोष्रान भमः संवि० ३० विकारवादं कपिखदिपक्ष- ६४ |विषयकरणदोप्रानभ्रमः संविदि १७२ विदितता परमासन इष्यते. ६१ | विषमदुगेमदेशसहखरगः २५८ विदिते पदे भगवतः परमे २४३ | विस्पष्टमात्ममतमेव हि सवै. विद्येति हि वाक्यमेव मिहं घपै- १९४ स्पष्ट १८ | विज्ञते ब्रह्मणि स्यद्विधिरय- भिद्या विश्वविषयानुभवो- मफटः ४५५ त्थपृवै- १७ वृचाप्रषतकनिवतेकाच्रसिष्य ७८ विधाविग्रहमग्रहेण पिहितं ५३ वेदवाक्यविषयस्य सयता ४१ विद्वंसो यदि मम दोषमु- १२ बेदा्तबक्प्रगतिरतर बहूपकारा १४५

२४ ` ` संक्षपशारीरकस्य-

छोकप्रतीकानि अ० शछो० | शछोकप्रतीकानि अ० बेदान्तवाक्यजनिता मतिबृ शबरता कवटीकृततावश्ात्‌ त्तिरेव २८ | शवल्तापरिधानसमन्वयात्‌ वेदान्तवाक्यजनितां परमात्म - शबलमात्मपदेन निगयते बुदधि- ५३ |शब्दत्वजातिवचनो नहि वेदान्तवाक्यमिह कारणबोधे ३४१| शब्दश्ञब्दः वेदान्तवाक्षयनिह येन यथा- शब्दशक्तिविषयं निरूपणे प्रवृत्तं ५४० [शब्दस्य ठक्षणिकमुस्यविमाग- वेदान्तवादिसमयेऽपि समान- मिना मेतत्‌ २१६ [शब्दस्य छक्षणिकवृत्तिरपि वेदान्तविज्ञानसुनिधिताथौः ३६९ त्रियेष। वेदेऽपि खाक्षणिकवृत्तिरेय शब्दाथेसंगतिविदामथ सच- ्रियेषा १५७ इद्धः वेदे वक्तुरभावतस्तदुभयं ना- शब्दो गकार इति छोकिक- स्तीह २५१| मिति वाक्यं वेदैकगम्थमिति कार्यमर्भाष्ट- शब्दः प्रवत्तिजिनको नतु मस्िन्‌ ३५७| बोधकशत्‌ वैराग्यस्य दढत्वमेकमपरं | शशाङ्कामिधानाभिधेये हि वैराग्ये विषयेषु पूवेमपिमे ५८| पृष ग्यतिषक्तबद्धिजनकं सकरकं ३७५ |शशाङ्काभिधानामिधेयो व्यवहारगोचरमतः सकं २४७ चेष्टः न्यवहारनिवेहणशाक्तिमसो १०० श्वत्छयं प्रथमदुप्तचिदात- व्यापारं सकठ्स्य भासयति मूत यो ६२ |शाखद्येन परिदाशितसाधनेन ग्यावहारिकमतोऽवगम्यतां ५३ शाछद्िविष्यदृष्टद्विविधम व्युत्पन्नस्य हि बुद्धिजन्म स- १९| धिह्ृते श, शारं तावत्तपरं नेष्यते त~ शक्तिव्यापिप्रययौ कारयि- शां प्रवृत्तिषु [ग दृततिषु ष्यन्‌ ३२ १५७ तुस्यषूपं शक्तो गुरोश्वरणयोर्निकटे० १० |शिष्योपसत्तिवचनानि समन्वि- रक्रोति सिद्धमवबोधयितुं तानि |

वाक्यं ५६२ शक्तिकाषिषयवुद्धिक्मना .. .

श्छोकाद्यचरणभतीकवणोनुक्रमः

शछोकप्रतीकानि अर युक्तिकाविषयवुद्धिजन्मनः शृक्तीदमंशाप्पृथगप्रतीता- भद्धत्वा्थ ब्रह्मणस्यभ्यते चेत्‌ शुद्धः परो खु वाङ्मनस्त-

व्यतीतः शुद्धे वस्तुनि यद्यपि प्रवि-

राति ध्वानं र्‌ नुध्युत्थतर्कजनितं विदचिद्ि.

भागं

शेषेऽप्यद्यं न्यायसाम्यादष- ्द्रसस्व सौम्येति हि शास्ति

शाखं श्रवणमननबुध्योज।तयोयै- त्फठं

श्रवणादिकं शमदमादिपरः श्रवणेन्द्रियं किक कर्ण॑गतं भ्रीदेवेश्वरपादपङ्कजरजः ्रुतपदेरपसंहतिशाछ्मि;ः श्रुतिवचनमनेकं वक्ति तस्ये.

क्षितृलं श्रुतिवचनविशेषत्रेतने कारणेऽ- स्मिन्‌

्ुतिवचांसि मुनिस्मरणानि र्‌ ैतिवचांसि मुनिस्मरणानि श्रुतेश्च तात्पयमखण्डल्ये

्रुत्वाऽविरोधमुपपन्नसमन्वयो.

श्य भेयोहेतुत्ववाची यद्वि भवत्नि

तदा

`

्ो° शोकप्रलीकानि

|श्रेयःसाधनताभ्निहोत्रनिय्ये ६। सेति १९५ [श्रेयःसाधनत्रागदानहवनादय- र्षु ्रेयःसाधनता च्डिथं इति प्रागुक्त १३५ श्रोत्रादिजन्यमतिवृ्तिषु बह्यशब्दा २०० श्रौ ताथैडत्तिवरुठम्यमपीद १८९ वक्तु श्वेतिमानमभिपर्यतः पुरः २६७। ष्‌,

ष्टप्रपाठकनिबद्धमुदीरितं यत्‌ ३४९६ पष्ठ जातिगुणक्रियादिरहिते ५५४ हः | सकठशक्तिविकट्पनयन््रये सकव्वेदशिरःसु परात्मधी २२२९ | सङ्ृदु्रन्यजतिरेष गुणं सगुणवाक्यमर्पीह समन्वितं २५१ |सन्चितसुखादरस्वपुः कथयन्ति केचित्‌ ५०० | सती संविक्करियते हि सत्रा ९२ | सती हि सत्ताऽस्य पदस्य ४१| ष्ट # २८२ |सतीऽपि कायत्वमयुक्तमेव सतः प्रमाणाभिमतेषु प्र्सु | सत्यत। यदि मृषा भिद्यते सलयप्मटुप्तचिति यत्प ३९८| नास्ति कतृ

शछोकप्रतीकानि अ० सलयप्येवं ज्ञातिरेकावकान्षः सल्यप्रतिज्ञनयनोत्यधियो च्टा° सत्यमेवमनृतं दुरं र्‌. सल्यमेवमनरतं भेदतः र्‌ सयासत्यवपुस्तथाहि सगुणः सत्थेऽप्यस्ि जानता ज्ञानतायाम्‌१ सत्यं ज्ञानमननतभियभिहिते

संभावना नीयते. सव्यं मध्यन्तरमस्ति तत्र सव्यं यदाह्‌ गुरुमान्यदि वाक्य.

ग्भ्य सव्यं यदह. पितृमान्व्यवहाष्ष्टिर सत्संप्रयोग इति मिनिर्पयुवाचर्‌. सदस्सदःद्विकलिपत- सदसत्सदसद्धिकव्पितप्रतिक्द्यं सदसदुद्भवनं न, विमुक्तता सद्शसांशपरान्विषयेषु.चेद्भव १, सद्रुपमावरणतानुभवादर्भष्टः परिपृच्छति के।ऽहममं। चकः सप्रय।जनक्ुद्धिकार्णं समवायिकारणगणेन तथा समविषमसप्रुचयो युक्तौ 9 समाहितोपायतया टिडन्वयःत्‌. समुपसंहृतशब्दसमन्धितेः सम्यज्ञानध्वस्तसवैप्रपञ् सभ्पगजञानबेन. तं विरहितं सम्थण्ानविभावसुः. सकङ- % सम्यग्ञानार्जचमदप्रसिद्धा २. सभ्यम्हानाद्रह्मणः. सिद्धिपक्षिः २, सम्यगडानन्मुक्तेसिद्धियैदी्य रे समत्र, वस्तुषु जडष्वनडपरकशं

श्े०

- शंरेपक्छीरकस्य-

~---*------------------~~~~~~--~~~-__~_-__~~~~~~~-~~~~~~~~~~-~-~-~---~-~-~~---~-

छोकप्रतीकानि अण

१८७ |सर्व्रमणफरमूतसमस्तसंवित्‌ २, | सबेशवतिस्मृतिक्केभिरयं पर-

३९| त्राद्‌ ४२ [सर्वं परगविषयभेवः हि. मानं ६४ | जातं २. १८६ |सर्वं यदथ॑मिह वस्तु यदस्ति. कि २६२ [सर्वं सव॑समुद्भश्य घटते ९८ | समानमिष्युपनिषद्रचनं साक्षादिहाभिमतमेव विवते. १४५ वाद्‌ र्‌ ४९ साक्षिताऽपि परमात्मना भ- ४६| वेत्‌ : १.२ | साक्षित्वमामतमसामतिरच्चु- १२३। केन. 3 २५ साक्षयवस्तु परह्य साक्षिता ३९. सा चेपनेयर हिते वि बरिण्यन- १२९ १5 ९.१ |सद्दयधीप्रमति त्र्य नि- ४६९ |सपिक्षानुदितौ यद तु. मवतः ९०<| पुश्प र्‌ साभासङ्ञानकवार्च यदि भवति, पुनः ६९३ साभासमेतदुप्रजीग्यचिद १५५४ ती १०१ या | सामगानमधः जक्ष्णं जगत्‌ रे १५० | सामन मध' जक्ष्णः अजगत्‌ १.४.० | समगानमपि तत्छह्पतां रे १५७ सामथ्यम्य मभनिभघ्रनिमित- १०७. म्तः

छो १८४

३६०

२४

१८२

१२२ १९०

२४२ २८

११९ ६२ ररर १६४ १९५ १६०

श्लोकाधवरणधतीकवरणानुक्रमः {

शोकप्रतीकानि अश सामानाधिकरण्यमत्र पदयोः सामानाधिकरण्यमत्र भवति

प्राथम्य सामानधिकरण्यमन्वयगिरा हेतुं सामान्यतः प्रथममेष पदार्थ-

पिण्डा सामान्यं विशञेषत्रस्तुविरहे सायुञ्यादि मेोक्षपक्षपतितं 9 सिद्धानिितं यदि स्डिदिपदानि

कार्य 4 सिद्धायेवादिवचनेषु गौणतादि सिहश्ुपिनं घटते यदि शुरतास्य सृकृतदुष्डृतकमेणि कतैतां सु कृतदुष्कृतकरमेवश।दयं सुकृतदुष्कृतयोः शवला यथा मुतो जन्तुः स्वल्पमक्रेऽपि

कालि र्‌ सुतर तत्त॒ समन्वयादितिविषि-

व्यापार. सृजति रक्षति संहरति प्रभुः सुष्टिखितिप्रख्यसेयमनप्रवेश- सेपाधीश्वरता निकेवनपरा सोऽयमित्यपि पद।ध॑रूपकं

[से

स) ऽयं मिरोरिव रक्षण-

याऽपि वृत्तिः | सोऽयं पुमानयमस'िति पौर. वेधे सोऽयं पुमानिति वच्यु- भयप्रकारा सोऽयं पुमानिति हि मर्य. षदार्थयुक्त-

श्छोऽ | शछोकप्रतीकानि अ० १९७ | सोऽवच्छेदोऽप्यस्ति नास्यम्बरे चेत्‌ ग्‌

१९६ र्‌. २१७ | संक्षेपशारीरकमेवमेतत्‌ सेघातवादमुपगम् तु तत्र पक्षे ३६६ | सज्ञासंश्गिसमन्वयावगतये १९.२ | संकन्धजातविरहानं छन्न २४ णाऽस्िन्‌ संबन्धिता भवति सअक्षणिक- ३४६|. प्रवृत्तेः ४८६ |सबपरूपं यदि वस्तु रक्षय १७३ | संबन्धः समवाय इयपि पदे ३२७ |मवित्तिमेदतदभावतर्दौयजन्म ४९ |सविद्धुरं वहति तद्धिषयोपयुक्तं ३२८ संविद्व्क्ति्वप्त्यासपदलं सविन्युप्पादकं यद्र चनम' भिमतं कभ ममांसकानां सपित्परिस्फुरति स्फुरतीति २६१ त्यां द्‌ २६९ | संवि्रम्मणघटरनां प्रति येम्यतां २६०| चत्‌ १६३ |संवेदनं यदिह मानफटं प्रसिद्धं २०७ |संस।ररोषमवधारयतो यथाक्त्‌ संसाररूपमवगच्छ विविच्यमानं ९९ | संसिद्धा सविरुसमेहविषये संसिद्धा सविससमोहविष्ये १६५ |संस्कारभ्रम॑सतपि प्रतिनर मिनां स्पनुमूतिविषयो तम. स्तदानीं स्पष्ट तमःस्फुरणंरमत्र तत्र १४९. स्फुरणस्फुरणे नाऽऽमनःस

„© ^ < ~< =

१२०

१५६

२८ संमेपशारीरकस्य श्ोकाधचरणमतीकवर्णानुक्रमः

शछोकप्रतीकानि अ० शछो० | छोकप्रतीकानि अभ स्मृतिसमपदजन्यबुद्धयग्मा ३८५ स्वातन््यमीश्वरगिरा युणमाी. स्यादेतदेवमनवदपुमथसिद्धि- ३०१| ब्रत स्वकारणेस्तन्तुभिरेवमस्य २०९ |स््रासानमेव जगतः प्रकृतिं खतोऽपरोक्षा चितिरतर विभ्र- ४२ यदेकं स्प्दृषटमिह रज्जुसपव- ३५ खवाध्यायधमेपठितं निज छम्रभरमोऽपि सुकृतादिनिबन्ध- शाखा

नत्वात ३२ ११४ | स्ाध्यायवन करणं घटते- म्वप्श्च जागारितमप्युभयं तवेव ९१९ |स्वानुरक्तमतिजन्मकारणं सप्र तप्तशिखधिराहणगता स्वानुरक्तमतिजन्महतुतां

निर २२ स्वाभाविकी हि बियदन्वितता स्परे जागरितमश्ति मृषालव- देः

(व १९५ स्वामाविकं। इतमुजः खलु सा स्मत्‌ १०६ मीयत खीयावियाकंस्पिताचायैवेद ११६

स्वः डमाञ्चभमफलागमसूचकः सवेच्छानिनिर्ितपुभरमन्तरेण र्‌

स्यात्‌ ` ३३५ ह. स्वमावतशचिदधनविगरहस्य १४५७ |हितलला वाक्यपदते प्रतिपत्ति प्वमाचतो यन्मिषुनं रदं १९५| हेतुः स्वराडिति वियते ्ुतिः १५६ हायते कारणद्विलदेतोः वाज्ञानकल्ित जग- |हस्वारन्धं ज्यणुकमणुमिस्तदर- वाज्ञानान्वयिनी चिदेव भवति | दारब्धमेतत्‌

सरमापरोऽयं संकषेपशारीरकस्व श्वोकाथ्वरण्रमतीकवणोतनुक्रमः।