नण नो ११.१६, ०४४ ¶ 0/7 क; ५9 ५ १... कि 117 9, , ५1. 4 ५ ॥ ५ १ (01) 4 1 छ । 4.4; / {4४६ [ ह 00) 9 थ | प र. # क 0 ॥ ॥ ति ५ ५ र ४ १४.४४१ ५ ॥ 1.1.111 < ॥ ध ५ च | £ 1.40 ॥ ति ५ ऋ) ॥: 4०४९ ९" ५५ 4 ४ प ॥ ॥ 7 [नि ५ त क ,} ॥ 1 ५१५ ५, ¢ 1 9 17) 0) 4८.1१; ६ ४ १४ \ | ५ ॥ ष ॥ श 7 ५५ ^ 6" ॥५ ॥ ४ क ५ ५१0 1 0 ध 4 ५, 1 ४ # १, # ) 7. रशी 1» ५१ । पह | अआनन्दाथमसंस्कतम्रन्थावलिः बद्व १०॥५५॥६॥ ११६५६५१ द६५५ 7३२३ ब१॥३॥११६।३१६ ९४५६६ ६५१११३ ८४१५१५१५ ९१६५५१}१॥६॥१५१६९१६६५३४६५६४६।६५। ९३५१ अ्रन्थाङकः ८४ वे. शा. सं. महामहोपाध्याय अध्यंकरोपाग्द वाुदेवशास्तिप्रणीतः अहेतामोदः | एतत्पुस्तक ` तेषां सुपुत्रेण * म. म. प्राध्यापक काशीनाथ वासुदेव अभ्यंकर एम्‌. ए. इत्येतेन तथा पं. गणेशशास्त्री जोश्ची आयु्वेदविशारदंः सादहित्यविशा।रदैश्च पाठभेदविस्तुतरिप्पण्यादिभिः सम्लकरत्य पुनः संशोधितम्‌ ना † तच्च ४ श्रीमान्‌ गणपतराव यादवराव नात्‌, एम्‌. ए. कार्यकारी विश्वस्तः, आनन्दाश्चमसंस्था | इत्येतैः पुण्याख्यपत्तने श्रीमात्‌ महादेव चिमाजी आपटे इत्यभिधेयमहाभागप्रतिष्ठापिते आनन्दाश्रममुद्रणाख्ये मुद्रयित्वा शाज्वाहून शकाद्रे १८९७ तमे वंशाख कृष्ण त्रयोदश्यां मन्दवासरे क तदनुसारेण १९७५ तभे सिस्ताद्रे जून मासस्य सप्तमदिनाङ्के ( श्री सच्चिदानन्द देवतायाः स्थापनावर्धापनदिनै ) प्रकाशितम्‌ ॥ मल्यम्‌-पञ्चदशरूपकाः ( ₹. १५-०० ) विज्ञापिः। | ~~; ~ परमकारुणिको मगवानरेश्वरः स्वस्वकमानृगण्येन सुखदुःखभाजः संसा- राम्बुधो निमाञ्नोनुष्िधीषुरेका विद्याः परवतैयामास । ईशानः सरवविधा- नामिति भुषेः। विद्यासु च प्रतिवि प्िपाचविषयमेरेन यंचप्यापितितः कृस- विद्वरोधो भासते तथाऽम्यधिकारिभेदेन स निवारणीयः 1 तथा च तत्तविधा- स्तृतिस्तत्तद्‌।पकारिमवत्तये 1 कस्याधन्कविद्दश्यमाना निन्द्‌ाऽपि च तद्नि- कारिणस्तताप्रवृत्तये । नेतावता कर्पा अपि रिद्याया अपरामाण्यमाशङ्कनी- यम्‌ । नास्त्यरूतः छतेनेति कमनिन्दाया अग्येत्तदृव तात्यम्‌ । अत एव नि- न्दितिमपि कर्मं करु कर्मैव तस्माचमित्येवमजनाय तस्याधिकांरमारक्ष्य भगव- तोपदि्यते । अधिकारी चानुमृततत्पूववस्थः । यथा रुतच।ररस्कार उपनथ- नेअधैकारी । अनधिकायी च द्िवधः-अननुमूततत्पूष।वस्थः, अनुमूततद्व- स्थश्च । यथाऽरतचौखः रतोपनयनश्नोपनयनेऽनविकारी । ततर दवितीयमनधि" ` कारिणं पति पुनस्त्ापरवुत्तय विशेषतो निन्दोपयुञ्यपे । विद्याश्च यद्यपि ` ५ अङ्खगाि वेदाश्चत्वारो ममांसा न्यायविस्तरः ॥. धर्मशास्रं पुराणं उ विधा सेताशचतुद॑श › इति विष्णप्रामे चतुश्च परतिपारितास्तथाऽपि मुख्यतो द्ेवि- ध्येमेवं दृश्यते । दे विये वेदितव्ये परा चैवापरा वेपि श्रतेः । तच कण्वेदो यजुर्वद्‌ इत्याः^नाऽरां प्रये ‹ अथ परा यया तदक्षरगधिगम्यतेः इति परां विद्या प्रदृशिवा । परवेधापाशर्तयं च परशन्दनैव रच्येतः। इयं प्रविधेव जह्पाक्षिरूपपरमपृरुषाथसाधनस्वार्देतसम्यः पशस्ततरा । मुण्डकोपनिषदि चाथ प्रे्युपकरम्य प्राव्यासवरूपपदश्नात्योगेव यया तदृक्षरमाैगभ्पतं इत्यादिना बह्मपाधिरू फट प्रतिपादितम्‌ । यती िरितफरमह सस्य स्वरू पडोचने सावशेषं परवत्तिम॑वोदेति । मातापितृसहसेम्पो ऽप्यधिकवात्सस्येनेष श्रतिः परावद्यायां जनान्परोचयति ततरेतिकर्तव्यता च केद्र्ीत्याकङ्क्षायां प्रीरकराचार्यां जआहः~त्रह्न वेद्‌ बहेव भवतीत्यादश्रुतयो बक्ञविद्यानन्तरं सधं एव माक्ष दृद्थन्त्या मध्ये कायान्तर्‌ वारयन्ति । रामानुजावायास्तु अ, ^. नोत्तरमुपासनायाः कतेव्यतां बुवते । अनयादशनयोमुरूय वैउनषण्यं पकर्ज मापावादाश्रयणमपरच तदनङ्गीकारः अजर च कतरदृग्राह्च कतरनति सद्हिन्‌ा २ विरि यावत्त वमत्स्रभवं तावदेव परः स्फूरन्त्या मोक्षपाप्रये उ कर्तव्यटेश्चस्थापि नावसर इति प्रदरोयन्तया नास्त्यतः छतेनेति. श्रत्थेव संगोधितो यत्मपञ्चस्य परमार्थत तन्निवचये रिविक्कर्तम्यमवश्यमापातित मवेदतस्तस्यापारमाथ्यंमेवोति। त मायावादुमन्तरेण इवचपिति मायावादस्येव ज्यायस्तरं भ्रत्यमिपेतमाकर- यतः कृथमयं खोकानां भ्रमो दरी ` मवेडिति चिन्तया च पृरस्छतस्य मे मान- समद्रेतामोदमथने परावतत । मतेस्तीक्ष्णतरतवेकल्येन च फिवित्रावत्तमप्यन्त- रुदवुद्धया श्रीमच्छंकराचाय चरणपेरणवा पुनरुत्साहाधिक्येन संपवृत्तमासीत्‌ । त एवाऽऽवायचरणाः सद्गृरुरृणाः चात्र साहाय्यक दास्यन्तीति भदा बद्‌ ध्वाऽसिन्कमणि कृतपद्‌षेन्यासं दुस्तराम्बधाजन्तराऽन्तरा निषन्जदमि भरदा - तरणिसमारूढं केथं कथमपि पारमगात्‌ । यंश्वाऽऽचायंचरणेसेत्कायं सेपादिि त एव चातर प्रक्षावल्वृत्ति सपादयन्त्‌ । यथा यथा चह्रैतिनां दरनिमनद्य तत्वण्डने प्रयतः श्रीभाष्यरृतां दषते तथा तथा तद्नसारेणेव तदद्‌ रार्थो- ऽयं मदीयो यल इत्यकस्थ॑व विषयस्य पुन, पनर्विवेचनं कवित्करव्यतामाप- तितम्‌ । अतः पूनरुक्त्यादिदोषदूषितेक्षणेः पक्षाबद्धित भावितव्यम्‌ । अमुमा- माद्माजिष्र दधाम नवेशवरशच(रुतस्व। न्तेन भवितव्यम्‌ । दोषाश्च मानषसटमा एवेत्यत्र ये केचित्सयुसतेषुदासाना अपि गुणेकप्रमशीखाः सहदया दृोषान्पद्‌ दय न्त्त्पाशणस- | ` ` पूष्क्तने- \ ॥ ` ्रावणेषृष्णद्वितीया्यां ` | | अभ्यकरोपादववास॒देवराखी 1 , अद्वार शके ९८४० / ` व ॥ ॐ ॥ ॥ अ्थाद्रतामोदः प्रारभ्यते ॥ क का मि विज्ञानाकमरीविजाठानिहताविद्यान्धकारवजः; राब्द्‌ बह्लसम॒प्रमन्द्रामिरिः सिद्धान्तवद्धुत्रतः । जाल्लीनतंनरङ्गमभ्‌भिरसनासंशोभेताभ्याननः सोऽयं सजगदगुरुर्विजयते श्रीमान्पभुः रकरः ॥ 3 ॥ भ्रीमच्छंकरपादान्ज भक्तिमुक्तिपरदायकम्‌ तसेरितो नमस्छृत्य्ेतामादं प्रकाश्ये ॥ २ ॥ परिभाव्य बहन्यन्थान्योऽथः करेन शक्य उपटब्धुम्‌ ॥ तमनायासेनास्मादृभन्थाईगृहणन्तु सज्जनाः सुधियः ॥ ३ ॥ रतयो निक्ैखजनानां हितैकबोधनपरा अपि प्रृते । हितसरवसे बरह्मदटिते सततं परयान्ति मूकत्वम्‌ ॥ ४ ॥ तदिह विशष्टदतिद्वैतिपरमुखा विचक्षणमन्याः । अज्ञानेन हटाद्वा बल्द्वैतेऽपगीरणं चक्रुः ॥ ५ ॥ तेषामयं प्रयत्ना विफट इतीदं प्रदृशंयितुकामः । ईरापेरितचता आभोदममं प्रसारये जगति ॥ ६॥ दृह खद जगति पराणिभेमुंल्यत्वेन पुरुषाथप्राप्य एव प्रयाततभ्यम्‌ । यद्यपि धर्मार्थकाममोक्षस्पेण पृरुषाथाश्चत्वारस्तथाऽपे तषु मोक्ष एव परम्‌ ५ परुष्‌[थ; । नेतरे । तेषामनित्यत्वात्‌ 1 अथकामयो- भाक्षस्व (नत्यःवमर रान॒त्यत्वं प्रत्यक्चेणेवादगम्यतं ¦ धम्‌। ऽन्यम्‌ । तद- येह काचित सेकः क्षीयत एवमेवामुत्र पुण्याचतां खोकः क्षीयते ( छा० ८। १।६) इति शरुवैः। मेोक्षस्तुन तथा ।नस पुनरावर्वते (छा० < । १५।१) इति श्रव्या तस्य नित्यत्वावगमात्‌ । =. भगवदुगीतायामपि ^ मामुपेत्य तु कोन्तेय पुनजेन्म न विद्यते (गी < । १६ ) इति । २ अद्रेतामोदे - यक्षागोचरविपये च वेद एव प्रमाणम्‌ । तच च ब्राक्मण्रन्थे यज्ञादि- ` कर्मणां विस्तरेण प्रतिपादना्ददणी ऊकानां मतिः उपनिषदुदेशः स्याद्यत्‌ ¢ यज्ञादि कर्मं रुतवा स्वगादिफलस्तपा- | | द्नमेव मख्यः पुरुषार्थः » इति । तनिरासाय शरतावपनिषदाममिव्यक्तिः । उपनिषत्स च छोकानां ब्र्मज्ञानाय यथाशक्ति. विधिमृखन निषेधमखन रेवि प्रकारहुयेन ब्रह्न बाणतप्‌ । ्ररिश्ात्यनतं दृरवबोधा यवः श्रपिवाक्यं संक्षि संगातिपद्कवाकथेः | पायो विरात च । भाषा चातिपुरातनी । सोकाश्रात्तरोत्तरं मन्दबुद्धयः । ` भ्रतिपरदधिते भामे भद्धालनां विश्वासेन पवृत्तावप्यन्येषां छोकानां ज्ञानमार्गे कर्ममा च प्रवृत्तिः शिथिडा समजनि : अम्‌ष्मिनवसरे नास्तिकाः प्रादुर- ` भवन्‌ । ततो वेदा्थज्ञानाय कषयस्तपश्ेहः । तपःप्रभावाच्च उन्धसतामर्या ऋषय रेन्द्ादीनि व्याकरणानि निरुक्तं प्रातिश्चाख्यानि च प्रणिन्युः । कियता काठेन च तथैव पाणिमैनाड्ाभ्यायी प्रणीता । तथा पदाथेन्ञानं समजानि | यतस्तस्यां शब्दानां प्ररूतिप्रत्ययवमाग उपदादयतः। जामीनना च ददश | ध्यायी प्रणीता । तथा वाक्यार्थज्ञानं समजनि । यतस्तस्यां वाक्याथयोजनो- पकेमिनोऽनेके न्यायाः संगृर्हाताः । पदाथैवेत्ता वैयाकरणः । वाक्याथवेत्ता । भीमांस्कः । ततो छोकानां वेदाथज्ञानं जवि सरति मामास्षकतातपा््तः कृमस्वादुरभण प्रवत्तराक्तात्‌ । उत्तरत्तिर चे प्रा काष्टां गता। यथा च ^“ उपनिषद्धागाऽ्यं न भुतिशिरोभृतः । तु जीवासनोऽविनारित्वपतिपदनेन स्वगादपारराकिक सुखे विश्वासोलादनद्वारा यज्ञादिकर्मकाण्डस्येवापोद्धरकस्तदङ्ग मतः ” इत्येवं ठोकानां मतिरारसीत्‌ । उपानिषत्पमद्‌। रता माक्षमागश्च केण्टङानुवद्ध्‌ं इव छ कानाममम्योऽभृत्‌ । नास्तिका इव वेदान्तिनोऽपि मीमांसकवीक्ष्रकरक्ष - कठक्ष्या अभूषन्‌ । तद्क्तम्‌- मीमांसका हि वाक्याथेविचार प्रस्तते सति । । ठककह्टाः प्रतघ्ान्त वचनव्याक्तरपाँसु भः । इत ॥ अमु्मिनवसर उपनिषद्नभिन्यक्तिकाट इव पनरपि ^“ यन्ञादिकमं त्वा स्वगादिफटसंपादनमेवः मुख्यः पुरुषार्थः 7, इत्येवं खेकानां प्रत्ययो दृढः संजज्ञ । | अद्वैतमतम्‌ । ३ एतं छोकपत्ययं निराकूवन्मोक्षमागे च टोकानां प्रवृत्ति जनयन्भगवा- न्वाद्रायणो बस्सू्राणि प्रणिनाय । जेमिनिपतिपादिताश्च वाक्यार्थोपयोगिनो न्यायाः सवं बादरायणस्य संमता एव । उपनि- पजङदुदेशः पद्धागः कर्मकाण्डस्याङ्गमूत इव्येपावानंशः प्र बाद्रायणस्यासंमतः । बाद्रायणश्च जेमिनिपति- पादिपेरव न्यायेरुपनिषदर्थं प्रतिपा्य तस्य च श्रुविशिरोभागतवं प्रस्थाप्य मीक्षदरारमप्रतिवन्धं चकार । उपनिषत्पदारशतो मेोक्षमाग॑श्र निष्कण्टकः संजज्ञे | | एवं कटे बहुतिथे गते पुनरपि विषमक्राल उपस्थितः। अश्रद्धया कानां मनः समाकरान्तम्‌ । ज्ञानमार्गेणः क्ममार्ेणश्च नामशेषा अभूवन्‌ । पूथवत्पुनन।स्तिकाश्वावां फपदवाच्याः परदुभवुः | नास्तिकोत्पत्तः ते हंत्थमचुः-- न जीवो नाम देहादन्यः कश्विद्रस्ति । न मोक्षः। न्‌ परटोकः। न श्रुतिः प्रमाणम्‌ । नेश्वर्‌ नाम नियन्त कथित्‌ । स्वमावत रएषैदं जगडुषद्यते विदी- यते च ›? इति । चक्रगतिन्यायेन पुनरपि काटपादितचो कम॑नार्गधित्तास्काटिकरानखम्ध- साहायकेश्वावोकमतपचारोऽत्यन्तपिकषं नीतः । मण्डनमिश्रपमतयो मीमांस- कमरे्तराश्च राजसं्षदि रन्धोकर्षाः पण्डितंमन्था- मीमां ्कमतप्रचारः स्तदार्नां नास्तिकानिव ज्ञानमागथानपि महान वाकटयाचिक्रः । उपानिषद्नामेव्याकिकार इव सत्रप्रणयनात्माक्तने काठ इव च सर्वत परिस्थितिदष्टेमोचरदां ययौ | अलसिनवसरे ठोकानार्धामगशान्‌ श्रीशंकरः रोकराचायं्पेणावतीर्य ्रह्नसनव्यास्यास्प्‌ सार।रभाष्ज ववर्‌च्य सच- श्रीमच्छकराचायोवतारः त [र३प्पुनराप्‌ मज्ञद्वासमप्रतिवन्व्‌ पकार । वेदान्त. शचपृनरञ्मवनसबाय चश्िकराचाषावतारः। [रि क 2. । 7 -। श्रीरकरजगत्पज्यपादा नित्यं जयन्ति ते। ये प्रस्थानज्रये भाष्यं मायावदिन वेनिरे।॥१॥ 1 द्ेताभो्‌- अथ सुखबोधाय शांकरदशनं टिष्ते । नित्यं सर्वगणावधूननपर। नेगुण्यवादाः भुतो गोणार्थाः सगणेक्तयः सुभगुणारोपाप्परे बह्माणि ॥ अद्रितश्रुतयः सदथविषया मेदोक्तिरौपाधिकी त्सर्वश्रुतिसंगतं विजयते भीशांकरं दर्रनम्‌ ॥ २॥ प्रतयक्षादिपरमाणेषु शब्द्‌ एव तावदादौ ब्रह्न बोधयितुं मुख्यतः प्रभ- वतिं । ततः पश्रात्तदनुस्तारेण प्रमाणान्तराण्यपि तद्ोधायेतुं प्रवतन्तं । शब्दश्च ‹ सदेव सोम्येदमग्र आसीदेकमेवादहितीयम्‌ › ( छा० ६।२।१) इत्यादिः परमात्मरूपमेकमेव तत्वमिति स्पष्टमेवाभिधतते । सच परमातमा दरिरूपः | यद्यपि दृष्टा इः दृरिश्वेवि पदाथंत्रितयमाव।खवृद्धमसंदिग्धं सर्वैरप्यनुभृयते तथाऽपि दृ्या्रयीमृतो दष्टा दरिविपयीमूतं द्ष्यमिति तयोदरषदश्ययोैशि- _ साक्षलेन तत्खक्पस्य द्रसिनिरूपणार्धननिरूप- आत्मरूषमेकमव त्वम्‌ णत्वादाशेरे वस्तुतस्तच्वम्‌ । द्रष्टटश्ययोस्तु कलिि- १त्वभेव । दृरान्ञानम्‌ । सा च दृचिरदिधा निस्पा- धिका सोपाधिका च । त निरुपधि दशि(न॑राभ्र्थं निर्विषयं सन्माचरूपं ज्ञानम्‌ । सा च निरुपाधिका दृशिः स्वरूपम न किमप्यपेक्षते । इयमेव ब्रह्मशब्देन परमात्मशब्देन चाभिधीयते । सा्नयं सामिषयं यछोकिकं प्रमाणा - दरिजन्यं ज्ञानं वद्रपा सोपाधिका दृरिश्वाशभ्रयविष पस्रापेदौति दरष्टटश्यवत्कस्प तेव । तथाच कलिपवानामशिखवस्तूनामाघ्रयीमृतं कलनायिष्ठानमूतमत एष सव॑जगन्मटम्‌त ब्रह्न । यतो वा इमानि भृतानि जायन्ते (ते०६।१) 3) ३1१ श्ृत। जन्माद्यस्य यतः ( ब्रह्मस्‌० १।१।२)इ३५ सूत च स॒वजम्‌- न्मृटकारणं ब्रज्ञेपि बह्मलक्षणं प्रतिपाद्ये । कारणं च काय क्षया सूक्ष्म व्यापके च मवति । यदुक्तमुपदृशसाहरूभम्‌ ~ | सृक्ष्मताव्यापते ज्ञेये गन्धादेरुत्तर त्रम्‌ । प्रत्यगाःमावसनिषु पुतरेयवेप्रहाणतः ॥ ( उ० सा० ९।१)इपि। अत्र गन्धरब्देन पृथिम्युच्यते । गुणानां गुण्यपेक्षया परथगुषटम्नाभवेन गुणगुणिनोरमेद्स्येव सिद्धानतेऽङ्कीक।रात्‌ । परत्यगात्मावस्तानेषु परमात्मपय- नेषु । प्रहाणं कायाकारत्यागः । पृथिवीजलतेजआारखरूपात्कार्यासूर्वसा- अद्वैतमतम्‌ । ५ पस्मादुत्तरोत्तरं कारणवया स्थितेषु प्रमातमपरथन्तेषु पदार्थषु यथाक्रमं काया- कारत्यागेन सूक्ष्मता व्यापिता च विज्ञातव्या । न च कायोपेक्षया सूक्ष्म े- करणं तर्हिं तस्य न्यूनपारिमाणतवात्कथं कायव्य(पकस्वमिति वाच्यम्‌ । यतः कार्येषु विद्यमानमपि कारणरूपं कायाकारतिरोहिपितया न खरूपेण सम्य- गवमासत इत्येवात्र सूकममुच्यते न. न्युनपरिमाण- कारणस्य सृष्न योगातू । तथा सकटावेकारानुगतस्यवोपादानकार- द्वच , , णतात्कायपिक्षयाऽधिकदेरवृत्तित्वेन कारणस्य काय्यापकत्वम्‌ । तस्माप्परयिव्‌] स्वकायिक्षया सक्षमा व्यापिका च सिद्धा । प्रथिव्यपेक्षया जरं सुक्ष्म व्यपिकं च । शर।र्‌ स्पेदस्य पूर्व॑तशिखादिष्वन्तभूम) प्रक्षवणस्य चोपरुम्भात्‌ । जरास्ताधारणगुणस्य: रसस्य पथिष्यां सर्ववोपरम्भाच्च । पथिव्यां ततर तत्रापातेषन्धेन जरमरवेशा- नुभवाचच । जठापेलया १ तेजः सूक्ष्म व्यापकं च । जटमदूररुत्भव र किर णानामभिपरम।णनां चान्तस्पमेशद्चनात्‌ । जङ्दिनाश्यस्य)प्यभरवथवानामुष्ण- जठे १्यिष्टानां जटेन।विनाशदश्नाच । तच हि तेषामवयवानामावेनाशे जटापेक्षया सृक्ष्मतेव हे१: । तज) पक्षया वायुः सूक्ष्म व्यापकश्च । २३४२- गेषृ यथावस्थिरेषु ससव वायुस्तचारद्रनात्‌ । तद्पेक्षयाप्ाकासरं सूक्ष्मं व्यापक च । तथेवपरम्मात्‌ । यतः पाषाणस्यापे नरो हृरपपे । अकाशं पिन। च मेद्स्यासंमव एव । एवं परमालपवन्तेषु सूक्ष्म, व्य।पकत्वं च य} ध्५म्‌ । व्यापकत्वादेव च कारणं कायपैक्षेया सामान्यमूतम्‌ । कायगताविशेष- रहिताभित्यथः । घर शरावादिकायगतानां घटत्व शरावत्वादिविरेषाणां करणा- वस्थायां मृद्यद्॑नात्‌ । अव एव सव॑कार्याणां मृखकारणं ब्रह्न सवैविदोष्र- हैतम्‌ । यदि त्र कोऽपि विरोषः स्यात्ताह ताद्‌. नो नि्शिषत्वम्‌ शविस्षरहितं ब्रज्लण) ऽप मृटकारणमन्यांक्कावचे- तस्यात्‌ । तस्यापि साविशेषत्वे तादृशविरेषरहितं तन्मूखमूतं पुनरन्यत्स्यादित्यनवस्थाप्रसङ्गः । ताजसय मूखकारणं सवविशे- प्रहित मित्यवश्यं वाच्यम्‌ । तद्वचना ब्रज्ञ। ॥ ॐ || ॥ अथाह्रतामोदः प्रारभ्यते ॥ कका) पा 9 विज्ञानाकमरीविजारानिहताविच्यान्धकार्जः , शब्द ब्रह्ञसमुद्रमन्द्रामिरिः सिद्धान्तबद्धवतः । बाह्लीनतंनरङ्गभ्‌भिरसनासंशोभेताभ्पाननः सोऽयं स्‌रजगदगुरुर्विजयते श्रीमान्पभुः शंकरः ॥ १ ॥ भरीमच्छंकरपादाम्नं भक्तिमुक्तिपदायकम्‌ । तत्मेरितो नमस्छत्यद्रे वामादं प्रकाश्ये ॥ २ ॥ परिभान्य बहन्न्थान्योऽथः क्लेशेन शक्य उपटरभ्धुम्‌ ॥ तमनायाप्तनास्मादृ न्धा गृहणन्तु सज्जनाः रधियः ॥ ३ ॥ भृतयो नििरजनानां हितैकबोधनपरा अपि परते । हितस्॑से ब्रहते सततं परयान्ति मृकत्वम्‌ ॥ ४ ॥ तदिह विशेष्टद्वितिद्ेतिपमुखा विचक्षणमन्याः । - अज्ञानेन हटाद्रा बह्वद्रैतेऽपगोरणं चक्रः ॥ ५ ॥ तेषामयं प्रयत्नो विफर इतीदं परदशयितुकामः । ईशपेरितचता आमोदम्‌ परसारथे जगति ॥ ६॥ इह खदु जगति प्रामिभिमुंल्यत्वेन पुरुषाथप्रा्य एव प्रयतितभ्यम्‌ । यद्यपि धर्मा्थ॑काममोक्षर्पेण पुरुषारथाशरत्वारस्तथाऽपि तेषु मोक्ष एव परम. पुरुषार्थ; । नेतरे । तेषाभानित्यत्वात्‌ । अथंकामयो- मोक्षस्य नित्यत्वम्‌ रनित्यत्वं प्र्यक्षणेवावगम्यते ! धर्मौऽन्येवम्‌ । तद्य- येह कर्भृचिता खकः क्षीयत एवमेवामुत्र पुण्याचतां खोकः क्षीयते (छा० <।१।६) इतिश्रुतेः । मेोक्षस्तुनतथा। नस पुनरावतते (छा० < । 4५।१) इति श्रुत्या तस्य नित्यत्वावगमात्‌ । भगवद्गीतायामपि “ मामुपेत्य तु कोन्तेय पुनजैन्म न विद्यते » (गीर ~ । १६ ) इति । | २ अद्रेतामोदे प्रत्यक्षागोचरविपये च वेद एव प्रमाणम्‌ । ततर च बाल्लणग्रन्थे यज्ञादि- कमणां विस्तरेण परतिपादनार्दीदशी खोकानां मतिः उपनिषदुदेशः स्याद्यत्‌ ८ यज्ञादि कर्मं रत्वा स्वगादिफटस्पा- द्नमेव मख्य: पुरुषार्थः 2 इति । तनिरासाय शरतावुपनिषदामभिभ्यक्तिः । उपनिषत्स॒ च ठोकानां ब्ह्ज्ञानाय यथाशक्ति विधिमुखेन निषेधमखन चेवि परकारहयेन बज्ञ वर्णित । शरतिश्वात्यन्तं दरवबोधा यतः श्रतिवाक्यं संक्षपं संगातिपद्र्च॑कवाक्येः प्रायो विरा च ¦ भाषा चातिप्रातनी । छोकाश्वात्तरोत्तरं मन्दबुद्धयः। श्रतिपरदर्िते मार्गे श्रद्धादनां विश्वासेन परवत्तावप्यन्येषां छोकानां ज्ञानमाग कृम॑माे च पवृत्तिः शिथिडा समजनि ` अमृष्मिनवसरे नास्तिकाः परादुर्‌ भृवन्‌ । ततो वेदारथज्ञानाय कऋषथस्तपश्ेषः । तपःपमभावाच्च उन्धसामथ्यां कषय दन्द्रादीनि व्याकरणानि निरुक्तं पातिशाख्यानि च प्रणिन्धुः । कियता काटेन च तथेव पाणेैनाश्टाध्यायी प्रणीता । तया पदाथज्ञानं समजानि । यतस्तस्यां शब्दानां प्ररूतिपत्ययविमाग उपदार्शेतः। जेमिनिना च द्वादशा- - ध्यायी प्रणीता । तया वाक्याथज्ञानं समजनि । यतस्तस्यां वाक्याथयोजनो- पकेगिनोऽनेके न्यायाः संगृहीताः । पदाथवेत्ता वैयाकरणः । वाक्याथवेत्ता „| . _ मीमांसकः । ततो छोकानां वेदाथन्ञनं जावे सति मा्मसिकतत्पत्तिः करम॑रवादुरेण प्रवृत्तिरासीत्‌ । उत्तरोत्तरं च परां. कृष्टां गता यथा च ^“ उपनिषद्धागा्यं न ) भुतिश्चरोभूतः । किंतु जीवालनोऽविनारिप्वपतिषादनेन स्वगादिपाररौफफे सुते विश्वासोतादनद्वारा यज्ञारिकम॑काण्डस्थेवापोद्धरकस्तद ङ्गमतः > इत्येवं ठोकानां मतिरासीत्‌ । उपनिष्पद्‌्ीतो मौक्षमागंश्च कण्टानुविद्ध इव ठः कानामगम्योऽम्‌त्‌ । नास्तिका इव वेदान्तिनोऽपि मीमांसकवीक्षणकटक्षे- कक्ष्या अमुवन्‌ । तदुक्तम्‌ - मीमांसका हि वाक्याथंविचीर प्रस्तते सति। । ` लोकष्ठीः प्रतिघान्ति वचनव्यक्तिपसुभिः॥ इति ॥ अमुष्मििवप्तर उपनिषद्‌नमिग्यक्तिकाल इव पुनरपि “ यज्ञादिकर्म रत्वा स्वगादिफिठरपादनमेव मुख्यः पुरूषाः ?' इत्येवं ठेकानां प्रत्ययो दृढ; संजन्न । | अद्वैतमतम्‌ । ६ एतं छोकप्रत्ययं निराकृवेन्मोक्षमागं च खकानां प्रवतत जनतयन्नमवा- न्वादरायणां बञ्चसूत्राण प्राणनाय । जनानप्रातपादतात्र वक्याथापयाागना _ न्यायाः सव॑ बादरायणस्य संमता एव । उपनि- पुजङदुदेशः षद्धागः कमम॑काण्डस्याङ्कभूत इत्येतावारनशः परं बादरायणस्यासंमतः । बाद्रायणश्च जेमिनिप्रति- पाधिरव न्थायैहपनिषदर्थ प्रतिपा तस्य च शरुतिश्शरोमागवं प्रस्थाप्य मोक्ंद्रारमपतिबन्धं चकार । उपनिषत्पदारश्चतो मोक्षमागश्च निष्कण्टकः संजज्ञे । एवं काठे बहृतिये गते पुनरपि विषमकाट उपरस्थितः। अभद्धया कानां मनः समाक्रान्तम्‌ । ज्ञानमार्गेणः केममाभणश्च नामरेषा अभूवन्‌ । पर्ववत्पुननांस्तिकाश्ार्वा कृपद्वाच्याः प्रादुब॑भूवुः । ते हत्थमूचुः--“ न जीवो नाम देहान्यः कश्थिदस्ति । न मोक्षः । न्‌ प्रखोकः । न श्रुतिः प्रमाणम्‌ । नेश्वरो नाम नियन्त, कथित्‌ । स्वभावत एवद्‌ जगदुतधते विरी- यतं च ›; इति । नास्तिकोत्पत्ति; चक्रगतिन्यायेन पनरपि काठपाखिततौ कर्मना यस्तात्कादिकराजरब्ध- साहायकेशवावौकमतपचारोऽत्यन्तपकषं नीतः । मण्डनमिभरममतयो मीमांस क येसराश्च राजसं्षदि उन्धोत्कषाः पण्डितंमन्या- मीमां सकमतप्रचारः स्तदानीं नास्तिकानिव ज्ञानमागीयानपि मृह्ठानि वाकटयां चक्रः । उपानिषद्नभिन्याककाट इव [ (षि) सच्रप्रणयनासाक्तने काड इव च सर्वेत १ दद्थादद््‌'टमगावचरता यया। अस्मिनवसरे राकानाहधा+ममगगन्‌ चशकरः सकराचापह्पणाविताय्‌ ब्रह्म सनव्याख्यारू्प्‌ सर।स्म८4 ववस्च्य सन श्रीमच्छकराचायोवतारः कारधप्पनरापे माक्षद्रारमप्रपिबन्य पकार । वेदान्त. साद्चपनरुर्ज(वनायबाय शचद्करचावावतार्‌ः रौकरजगत्पञ्यपादा नित्यं जयन्ति ते ये प्रस्थानज्ये भाष्यं मायावदेन तेनिरे।॥१॥ ५ अद्वेताभोदै- अथ सुखबोधाय शांकर शन रिष्यते । नित्य स्बगणावध्ननपर नगण्यवादाः श्रुता गोणा्थाः सगणेक्तयः सुभगुणारोपात्परे बद्चाणि ॥ अद्वैतश्रुतयः सद््थविषया भेदोक्तिरोपाधिकी तत्सवंश्वपिरसंगतं विजयते श्रीरांकरं दरानम्‌ ॥ २॥ परतयक्षादिप्रमाणेषु राब्द एव तावदादौ ब्रह्न बोधयितुं मुस्यतः प्रभ- वति 1 ततः प्श्चात्तद्नुसारेण परमाणान्तराण्यपि तद्वोधाधेतुं प्रवतन्ते । शब्दश्च ‹ सदेव सोम्येदमग्र आसीरेकमेबाद्ि तीयम्‌ ) ( छा० ६।२।१ ) इत्यादिः प्रमासरूपमेकमेव तमिति स्पष्टमेवाभिधत्ते। सच परमात्मा द्ररिरूपः। यद्यपि दृशा दः दरिशरेति पदार्थत्नितयमावाखवृद्धमसंदिग्धं सरवैरम्यनुमूयते तथाऽपे दृश्याशनथीमृतो दष्टा दरिविपयीमृते दृश्यमिति तयेोदषदश्ययोध्यि- क्षसेन तत्सछरूपस्य द शिनिरूपणार्धौननिखूप- आत्मरूषमेकमेव तत्वम्‌ णत्वादाशय वस्तुतस्तच्वम्‌ । द्रष्टृश्ययोस्तु कलि- तेत्वमेव । दसिज्ञानम्‌ । साच द्रि निरुपा- पिका सोपाधेका च । तत्र निरुपाधिक दशितरा्चवं निर्विषयं सन्माचशूपं ज्ञानम्‌ । सा च निपाधिका दरिः स्वहपटामे न किमृप्यपृक्षते । इयमेव ब्रह्मशब्देन परमासरब्देन चाभिधीयते । साभयं सारषयं यछ्धोकिकं प्रमाणा दिजन्यं ज्ञानं तद्रूपा सोपाधिका टशिश्राश्रयविष पसापेकेपि द््टश्यवत्क।स्प तैव । तथाच कसितानामखिखवस्तूनामशरयीमतं करपनायिष्ठानमृतमत एव सूर्वजगन्मठमतं ब्रह्म । यतो वा इमानि मृतानि जायन्ते ( त०\॥१) 1) इति श्रतो जन्माद्यस्य यतः ( ब्रह्मम्‌० १।१।२) इ सूत्रे च सर्थजग- न्मृठकारणं ब्रहेति बह्मणक्षणं प्रतिपा्यपे । कारणं च काय। पेक्षया सृष्षम व्यापके च भवति । यदुक्तमुपदृशसाहषूभाम्‌ ~ | सक्ष्मताव्यापिते ज्ञेये गन्धादेरुत्तरः तरम्‌ । प्रत्यगा"मावसनिषु पुपरृवैप्रहाणतः ॥ ( उ० सा०९।१)ईइपि। अतर गन्धशब्देन पथिव्युच्यते । गुणानां गुण्यपेक्षया पथगुपरम्भाम।वेन गृणगृभिनोसमेद्स्येव सिद्धा्तेऽङ्कीक।रात्‌ । पत्य गात्मावस्तानेषु प्रमात्मपय- न्तेषु । प्रहाणं कायाकारत्यागः । परथिवीजरतेजआरस्वरूपातकाय।प्पूरवसा- & ` | अट्रतमतम्‌ | ५५ त्पर्स्मादत्तरोत्तरं कारणतया स्थितेषु प्रमात्मपयन्तषु पदाथवु यथाक्रम कया- कारत्यागेन सक्ष्मता व्यापित्ता च विज्ञातव्या । न च कायपिक्षिया सुक्ष्म च- तक्‌।रणं ताहि तस्य न्यूनपरिमाणत्व।त्कर्थं कायम्य।पकस्वामति वाच्यम्‌ । यतः कार्येषु विद्यमानमपि कारणरूपं कायाकारतिरो।हतेतया न सव्पषण सभ्य , गुवमासत इत्येवाज सममुच्यते न. न्धनपाप्माण- कारणस्य सृक्षमन्च योगात्‌ । तथा सकलकारानुगतस्यवाषादानकार- व्यापित्वच . , णता्कताय॑पिक्षयाऽधिकदेरवृ।तत्वेन कारणस्य का्व्यापकत्वम्‌ । तस्मापपथिरवा स्वकायपिक्षया सक्षमा व्यापिका च सिद्धा । परथिव्यपेक्षया जङ्‌ सूक्ष्म व्यापक च । २२ सपेदस्य पर्दताशिखादिष्वन्तभूमौ प्रवणस्य चोपरम्भात्‌ । जछात्तावारणगुणस्य रसस्य प्रथि्यां सर्व्ोपरम्भाच्च । पूथिव्यां तत तत्रापातेचेन्धन जरप्रवेशा- नमा । जट चया५ वेनः सृकष्मं म्यप्रकं च 1 जदमदूरःरृत्वव रवाकर- णानामश्चिपरमाणनां रान्तःपवेशदरनात्‌ । जङिनाश्यस्याप्यभ्रवधवानामुष्म- जछे प्रयिष्टानां जटेन।विन्‌(शददनाच्च । ठ ।ह पषामवयवानामावनसि जखपेक्षया सक्ष्मतेव हेष: । तेजो पक्षया!\+ वायुः सूक५। व्य प्कश्च । २।१।क२्‌- तष यथावस्थितेष सरस्व वायुसंचारद््ीनात्‌ । तद्ेक्षयाप्माकारं सृष्य व्यापक च । तथेषपटम्भात्‌ । यतः पषरणस्यापे भरो दृश्पप्‌ । अवक विन। च मेद्स्यासंम एव । एषं प्रमालपचन्तेषु सूम व्यापित्वं च बे।४५ । वय्‌पकत्वादेव च कारणं काय(पेक्षया सामान्यभूतम्‌ । कायगतविशेष- रहितामित्यथः । बटशरावादिकार्धेगतानां बरत शरावत्वादिविशेषा्णां कोरणा- वस्थायां मृ्यदृदौनात्‌ । अव एव सर्वकार्याणां मूरकारणं ह्न सव॑विदेष्र्‌- [ाा हितम्‌ । यादि त्र कोऽपि विशेषः स्यात्ताह ताद - आत्मनो निपिशेष्त्वम्‌ शविरषरहितं बरक्मणोभभै मूरकारणमन्यात्काच- तस्यात । तस्यापि सविशेषत्वे तादृशविशेषरहितं तन्मृखमूतं पुनरन्यतस्यादित्यनवस्थापसक्गः । तानसात्ताय मूलकारण सवेविशे- ष्रहित मित्यवश्यं वाच्यम्‌ | तद्व चना बर्न । | 2 व ६. अद्वेतामोदे- [विद्ष्राहतत्वाद्व चन तने यस्मात्कस्माद्‌ाप सजातायाद्रूजात(वात्स्व- । शा ता भेदः समवाप । सा१रेषर्येव मदाषेकरण- बरह्मणि मेद्रयराहित्यगर त्वात्‌ । तेन ब्रक्लसजतीयश्च॑तनो बक्ञविजार्तायाऽ- चेतनो बक्षगतो धम वा न कृशिद्न्यऽस्ताति सु्व॑था राद्धमादितं मेद्य शुन्यं नार्वरेषं जज्ञ ।सध्याते । देव निष्कटं बह्म नि{्वकृलय 1नरञ्जनम्‌ । गिविंकल्पमनन्तं च हेतुदृष्टान्त वर्जितम्‌ ॥ ( ० बि० ८।९ ) = इविशरुपौ निर्विकलपरब्देन बह्ञणो निपरिशेषता स्पष्टमेवोच्यते । न्च ब्रह्मणः स।१२ेषत्वे तद्विरेषपुरस्कारेणेदशं तादशभेत्यवं, रब्दुपातेपाद्यता हणः स्थात्‌ । तथा सवि “ यतो वाचो निवर्तन्ते”? (प° २\।९) इति श्र9िः, ‹ अगोचरं वचक्ताम्‌ › (० पु० ६।५ ५३) ईति स्मृतश्च विरुद्धा स्पात्‌ । निगरणम्‌ › ( आत्मोप० ३, च्‌०७।२) इण च शुत्िज्रज्ञण दामान्हेयांश्च सवानेवं गुगान्तामान्धन [नि१६।१ । युक्ते चेतत्‌ । ब्रह्मणः समु- णत्वे तेन गणे ब्रमणः सापरेषत्वाथ९\ मिन तस्य पवां फयुर्षत्या जगन्मूर- कारणत्वं न स्थात्‌ । ^“ यः सवज्ञः ”(मु० १।१।९) “ स॒त्यक्रापः सत्यसंकल्पः » ( छा० < ॥ ७। १) इत्यायाः सगणश्रुतयस्तासपिषगुभ- परति१।दिकाः । ब्रह्न गणासरस्तुत ५व सौरुत्य हवगुगराहष्येन निगुणश्र- ` विसमथने तु ासेन्दरययाद्रूपरतादिगुणराहित्यन ह्मण निगुणव्वस जवेस्या।१ नभृणपरवाच्यता स्पात्‌ । प।यन्याः ` भूतानामा" सुखडूःखादिगुणर।हित्येन ननगुणपद्वा- च्यता स्यात्‌ । तथा स निगुणम्‌ [आन १ च्‌०७।२] हति पूर श्रुत्या निगणपदेन फिपप्यदिक्‌ं नोक्तं भवेत्‌ । एषं च प्रबल्लाणि कल्याण- कारका आरि गुणा वस्तुतो नेव सन्ति । किं परमासानिष्ठतेनापिभवा; क. त्याणकारका गृणा जवानां जवाषस्थायामवोपयुज्यन्ते । सा चादस्थाऽवि- द्याकल्पिते तै तत्र पयुज्ञानाः परमालसगुणा अपरे कलिता एव । स्वमस्थक- सिपितगापिक्रियामुपयुञ्ञनो रथ।ऽपि कलिव एष मवाप । अद्वैतमतम्‌ । ॐ ज्ञानमापे परब्रह्मणः स्व्पं न तु तस्य गुणः । ‹ विज्ञानघनः »( बृ २।४। १२) ^ स॒त्यं ज्ञानम्‌ : (तै०२। १): “ विज्ञानमानन्दं ब्रह्म (व° ३।९। <= ) इत्याद्भुत्यनुराघत्‌ । ५ विज्ञातारमरे (ब० २।। १९१) इति श्रतौ ज्ञानत्व केस्त्वोपचारेकी । अद्वितीये प्रव्रह्लाणि मेदमृखकस्य धमधाममावस्यास्षभवन जानस्पररूप आत्मा तस्य वस्तुतो ज्ञानाभयत्वाक्षभवात्‌ । एवमव भद्मू टकस्य॒विषयाविषाधेभावस्यापि तत्रासंभवेन न वस्तुतस्तस्य ज्ञेथत्वम्‌ । सच परमात्मा नित्य इत्यव प्रायः सवेषमिकभत्यमेव । चावांकादयो नास्तिकाः परं परमात्मानमेव न मन्पन्ते दूरे तस्य नित्यत्वमिति त्वन्यत्‌ । भ्रतेकृशरणानां त॒ धस वा एष महानज आत्माऽजरोऽमरोऽमृतो ब्रह्न +, ( ब० ४।४। ५५) ^ नित्यो नित्यानाम्‌!' (० ६। १३) इत्या दिभिः श्रतिभि्मित्यत्वमेवाभिमतम्‌ । अनुमानमप्य्न रन्धावसरम्‌ । नक्ष नित मृरकारणगत्वात्‌ । यदृनित्यं तन्मूखकारणं न भवाति यथा वटाद्‌ । मूखकस्ण- स्यानित्यत्व आकस्मिकृकायोत्पाद्पसङ्गः । सच अत्मा नित्यः न सुभवतत्यिवमत्रानुक्टस्तकः । सा च [नत्या । न सृद्ण॑स्यव प्रिणामिनित्यता । यथा सुवर्णं दत्त- द्ङेकारह्पेण परिणममानमप्यरंकारवन विनश्यतीत्यरुकारपक्षया त्य भवति न तथा परमात्मा । “ निऽ्कं निष्कियम्‌ ‡ (चै० ६ । १९) इत्या रिश्च तिषु तस्य विकारराहित्य भिधनेन परिणामासभवात्‌ । क तु बरह्मणः कृटस्थनित्यता । एकेनैव च्येण सदा विद्यमानं कूटस्थनित्यम्‌ । तदेतद्व्रहम्वितीयम्‌ । बक्लणा सबद्धं तदसंबद्धं॑तच्छरीरभूतं तदशमूर्ं तद्धभैमृतं वाऽन्यािविद्पि नासि । “ स्व सत्विदं ब्ल ›' (छा° ३। १४।१)*“ इदं सुर्वं यद्यमामा ” (बृ २। अद्वैतम्‌ ¢ । ५) ^" ठेतदात्म्यामिद्‌ं सवम्‌ » (छा ६ । ८ । ७ इत्यादश्रत्यनुरोत्‌ ` ब्रह्मद्वेतमेति परसिदधरप्येतन्मते सामीर्चान्येन संगच्छते । ब्रह्मणि वस्तुतः केनापि परकरण देतस्थामावात्‌ । अत एषेद्मदतमताभति गीयते । न्म च सन्माव्रूपम्‌ । अस्तीत्येव केवरं वक्तं शाक्यते न त्वीदृशं | तादृशमिति । इदशादिविरोषणोपादने तु विशेष- सन्मात्र बहा . णस्य व्यावर्तकत्वानियमेन यस्य व्यावृत्तिस्तेन बरह्मणः साद्वितीयत्वापततावद्विर्वीयश्राषिविरोधः स्यात्‌ । यतो ज्ञानखहूपं बह्म ॒सन्मावहपमतो ज्ञानमापि तत्सन्मात्रूपमेव । न तु सन्मा्स्य तम विषयमावः । रौधिकज्ञानवत्सा- सदनुमूत्येरेक्यम भ्रयत्वे सषयतवे वा तस्य सत्सामान्यरूपत्वना- | पत्या ज्ञानस्य ब्रह्मस्वरूपत्वानापत्तेः । तथा च “८ विज्ञानघनः (व° २। ४; १२) इत्यादपुषोक्तशरुतिविरोधस्सद्वस्थ एव स्यात्‌ । ननु ब्रहते जीव ईशो विष्ुद्धा चित्तथा जीविशयोर्भिंद्‌ा । अविया तस्चितोयागः षडस्माकमन।दयः ॥ इत्यभियकतोक्तर्विरुध्यते ! अर ( १) जीव (२) इश्वरो८( ३) ब्रह्न ( ¢ ) जीवेश्वरयोर्भदोऽ ( ५) विद्या (६) बह्लणोऽपिद्यासंबन्धशरे. त्येतेषां षण्णामनादित्वकृथनेन द्वैतस्य सष्टमेव प्रतिपनत्वाशेति चेत्‌ -उच्यते। सत्ता हि तिषिधा पारमार्थङी व्यादहारिकी प्रातिमासि्ी च । तव पारमा- थिकी सतता ब्रह्मण एव नान्यस्य कस्यचित्‌ । तस्य कदाप्यवाध्यगानत्वात्‌ । गपावहारिङी सत्ता मूतभोतिकस्य सर्वस्व जगतः तस्य मोक्षदशायां बाधे व्यवहारदसायामवाध्यमानत्वात्‌ । प्रातिभार्तिक निषधं स्म॒ सत्ता दाक्त्यादौ भासमानस्य रज॒तदिः । तस्य व्यवहारद्शायामपि बाधात्‌ । प्रतिभाप्तकाठ एव तस्य स्वम्‌ । तदुक्तम्‌-- ` कालञये जञातृकारे प्रतीतिसम्ये तथा वाधाभावात्पदायोनां सक्वमेषिध्यमिष्परते ॥ ` ताच्िकं ह्मणः सख व्योभादेर्यी शार्किम । रूप्याद्‌रथजातस्य प्रात्तभासकमिष्यते ॥ अद्रेतमतभ्‌ । ९ लौकिकेन प्रमाणेन यन्‌बाध्यं लोकिकेऽवधो । तत्प्रातिभािकं सन्वं बाध्यं सत्येव मातरे ॥ वेदिकेन प्रमाणेन यदूबाध्यं वेदिके ऽवघौ । तद्ग्यावहाच्कि स्खं बाध्यं माजा सहेव तत्‌ ॥ इति । = व्रह्मद्वैतामिनयुक्तिस्तु पारमार्थकसतामिपामेण बोध्या । जीव ईदा इत्यकतश्छोके विद्यद्धा चिदित्यनेन परं ब्रज्लोच्यते तदतिरिक्तानां जीवारीनां पञ्चानां न पारमार्थङ स्यं किंतु व्यावहारिकम्‌ । अनादित्वसाम्येन तु षण्णां तत्र परिगणनम्‌ ¦ पारमार्थकस्य बह्मणोऽनात्वमनन्तत्वं च । काठ. रयावाध्यत्वामेषि यावत्‌ । अन्येषां जीवादीनां पञ्चानां तनाद्त्वेऽपे नान- न्तत्वम्‌ । तेषां यावत्तंसारं स्थायित्वेऽपि मोक्षावस्थायां विनाशात्‌ । तेष्वपि ` जीवेशवरमेदाऽविय्या वक्षणोऽविद्यासंबन्धभ्ेत्येवां याणां स्वह्पणेव नाशः । जीविश्वरथोस्तु न तथा । फ तु जीववेश्वरत्यपपकोपाधेरेव विनाशः । एतेन जीवस्य व्यावहारिकसच्वे व्यवहारातीतायां मोक्षावस्थायां जीवनाश्चावश्यंभा- वेन मोक्षपाप्तपे न कोऽपि प्रयतेतेत्यपास्तम्‌ । जीवंतवेशरतरपापकोपधिस्तु भाव्यं त्रिगुणात्मकं सद्सटम्यामनिषंचनी- | “ , . यमनाचज्ञानम्‌ । वचाज्ञानं मायाविद्यभिदरेन दविषि- ` जावत्वनश्वरत्व चपा घम्‌ । दरद्धस्च्छप्रधान मायापद्वाच्यम्‌ । माटन ^ सचखपधानमाविद्यापदवाच्यम्‌ । मायोपहितं चेतन्य- मीश्वरः । अविद्योपाहितं चेतन्यं जीवः | अथवाञजञानं स्वश्टपत एकरूपमेव । कितु तस्य॒ शक्तििविधा ज्ञान- शाक्तः क्रिथाराकिश्वेति । रजस्तमोभ्यामनभिमतं सं ज्ञानशक्तिः ¦ “ सखा- त्संजायते ज्ञानम्‌ +? (भ० भी? १४॥। १७) इतिस्मृतेः। साच शब्दा दिविषयकन्ञानहेतुः । क्रियाशक्तद्विधा आव- अज्ञानस्य शक्तिदयम रणरकतिर्वकषेपशकतश्चति । रजःसत्वाभ्यामनमि- मूतं तम॒ आव्रणशाक्तः । सा च घटो नास्तिन परकश इत्याद्िष्यवहारहेतः । तमःसच्वाभ्ामनामिमूतं रजो विक्षेपशाक्तः । ता चाकाश्ादिपरपञ्बोलततिहेतः । विक्ेपरक्तिमदज्ञानो पहितस्वरूपेणेवेशवरस्य २ ३० अद्ितामोदे- जगदुषादानतवात्‌ | ८ यथोर्णनाभिः सृजते गृहणते चं '” ( य° १ ७) इत्यादिश्रतिर प्रमाणम्‌ । ऊर्णनाभिरृताकीटः । ज्ञानशक्तिमदन्ञानोपहितस्व- ह्पेण तीश्वसो जगवः कर्वेत्यच्यते । अत्र मत॒ आवरणशाक्तप्रधानमन्ञानम- विधेत्यच्यते । विक्षेपाक्तेप्रधानमन्ञानं मयित्युच्यपे । जीववेश्वरत्वोपाधेसत पवैवदेव बाध्यः अथवा मायाविद्याशब्दौ रक्तिद्रययुताज्ञानसामान्यवाचकां पयायावव । अविद्योपहितं विम्बचैतन्यमीश्वरः , अविदयापतिविम्बितं परतिविम्बभूतं चेतम्य जीव इत्येवं जीवेश्वरमेदो बोध्यः अदं वोध्यम्‌ । जीवेश्वरखरूपा्षषये चावच्छेदवाद्‌ भआमासवादृः पति- बिम्बवाद्शेत्यनेके पक्षाः संभवन्ति । तच्था-.~ वाचस्पतरवच्छिन आभासो वातिकस्य च । स्पशाररगकुतः प्रतिबिम्बं तथेष्यते ॥ इति । अवच्छेदोऽन्तः प्रवेशः। तद्युकोऽच्छिनः । यथा जीवस्वरूपम्र जटेऽन्तःपविष्टमाकारं जटार्वच्छिनंमित्यु व्यते । अन्यसंवन्धेनान्यज भासमानोऽथं आभासः! यथा जपाकुसुमसांनिभ्यात्स्फ - दिके भासमानो रक्तेमा । अयभेवोपहित इत्युच्यते । परतिबेभ्बं प्रसिद्धम्‌ । .. ~ अवच्छेद्वादिनां वाचस्पातिमिभ्राणां मोऽज्ञानविषयीरूतं चेतन्यमाश्वरः ॥ अज्ञानाश्रथीभतं चेतन्यं जीवः आमासवाद्िनां बार्निककाराणां मतेऽशाना- पहितमन्ञानतारात्म्यापनं चेतन्यमीश्वरः । आविद्याकायभूतनबुद्धयुपाहत बुद्‌ तादाल्म्यापनं चेतन्यं जीवः । केचिच्वाभासवादमेव स्वारत्याज्ञानत्मष्टयुपाहव चैतन्यरमीशवरः । अज्ञानव्यषटव॒ पहितं चेतन्यं जीवः । अज्ञानं च स्वरूपत एव नानामतमित्याहुः । | प्रतिविम्बवादिनां सक्षेपशाररकाराणां मतेऽज्ञनप्रातागाम्बतं चतन्यमा- | श्वरः । बद्धिपतिविम्बितं चेतन्यं जीवः । विवरणकारास्तवीश्वराविपय आभास- वादं जीवविषये च पतिषिम्बवाद्‌ मन्वाना ज्ञानोपाहुतं विभ्वचेतन्यमीशरः। अन्तःकरण तत्संस्कारावाच्छनाज्ञानपरतिविम्बितं चेतन्यं जीवे इत्याहुः । एत द्विवरणकारमते धर्मिणः प्रतिबिम्बस्य नाध्यासः । कं वज्ञानप्रविविभ्वितेऽ- नध्यस्त एव षामिणि जीवे ब्रह्मेदृरूपस्य धमस्याध्यासः । ननु ताह पातेवि- अदि्तमतम्‌ । ११ म्बतभतजीवस्वहूपस्य धार्भेणोऽनध्यस्ततवे तस्य॒ सत्यत्व स्याशते चोदृश- पर्ति; । प्रत वत्सत्यतवं बिम्बरूपेणेव न तु प्रापेविभ्बरूपण ॥ ५ तारम्बस्य विम्बभ्यतिरिकतेन रूपेण सत्यत्वादनात्‌ । यथा घटस्य न ष९₹ सत्यत्वं कित मृदरपेणैव तद्त्‌ । मारतीतथििवज्ञाने धार्मेण पतिविम्बस्यवान्यातः । ब्रह्मेािकिमपि सर्वं तत्राध्यस्तमेव । एवं च ज(वस्वह्मर मिध्यातमि- त्यूचुः । अत्र येषां मवेऽिचयया संयुक्तं चेवन्थं जीवः स॒ च तत्रावच्छन्‌ उत हितः पतिथि(शितो वा तेषा मध ज वावस्थायामपि जीवकतवम्‌ ¦ अवयाया | एकत्वात्‌ । अयमेकजीववादः 1 सुखदुःला।दवा चर्‌ जीविकत्वानेकतव्वाक्ैचारः सोपापिभेदात्‌ । येपां तु भत ठ्पषटय वद्ययाऽ षिद्याका्मतवुद्ध्या वा संयुक्तं चतन्य जिः च च तत्रावाश्छन उपहितः प्रातिति।म्बतां वा तर्षा म्‌ ज्‌वनानात्वम्‌ । अ जीवनानात्ववाद्‌ः । अत्र वाचस्पावमन्राणा १4 जाविकतवम्‌ । वातक कराणा विववबरणकाराणां संकषेपशारीरककाराणां च "त जीवनानात्वानाते । अत्रेदं तचम्‌ । एकज।ववद्‌ एव सिद्धान्तिसंमतः । अनेकज।ववाद्‌ कस्यािद्या प्रपञ्चह्पेण पास्णता ॥ देवदत्तस्य वे्यज्ञद्षध्या परपच्चभाव- प्रसङ्कः । न चनिकतन्त्वारग्यपटवद्नेका अवचाः सभूव प्रपञ्चरूपेण पार्‌- णता इति वाच्यम्‌ । केषु चत्तन्तुष पटानिष्रृषटेष पटन्यूनतावत्केषु। चच्छुकबा- मदेवादिषु मुक्तेषु तत्तदविद्याया निष्कषः ल पञचन्य्‌नतापत्तेः । कि च जषा विभः । अन्यधा देवद्त्तीयादृ्ट्न ईव देवद तमोग्यवस्तुन उप्पात्तर्न स्थात्‌ । अणोजीवस्य दशान्तः उयाप्त्यभवेन तदी वादृष्टरया।१ वच काय।त- चिदे कार्योतत्तिकाठे सानघ नामावाद्‌ | पिच कायन्य्‌ह्‌ एकास्मिन्कायेऽनु- मतस्य सखस्य दुःखस्य वा कायान्वर्नुसधान १ स्यात्‌ । एकन॑व्‌ अन स्वतपोचठेन ोगसामथ्यन्‌ वा युगपदव धत्‌ान्यनेकरराराणि कायब्यूह्‌ ईइत्यु- च्यते, सुच पुराणादौ प्रासद्धएव्‌ । [कव एकजीववादः तस्याणतवे शरीरव्यापिसुसयनुप्लाग्वपर्तकः । दारीरपारेमाणत्वे च शरीरस्य बरययविनाद्वस्वा- भेदेन पिपी कामनष्यदस्त्यादिभेदेन चानियतप१रिमाणत्वाज्जवस्पाप्यनयतप- १२ उद्वेतामोदे- सिमणत्वापच्या परिकारारिदोषप्रसङ्गनारमत्यत्वापाततैः ¦ अतो जीवस्य विमृत्वं सिद्धम्‌ । तथा चनेकजीववादे विभूनां जीवानां सव॑न्याभिनां सर्वेषां स्वरैः सवैः कमभ: स्वैः शरीरेथ सह संवन्यस्यावर्जनायत्येनामृकमदृष्टममके कर्मा- मकं शाररममृकश्येव जीवस्येति नियमहैतवमिन सुषदुःखादिमेविन्यस्यानुपप- ` तिस्तद्वस्यैव । एवं च उायवदेकनाववाद्‌ एवास्य; । सुवद्ःवा्षमोषिन्यं त्‌ शरीराद्यपाधिभेदेनोपपद्यते । तथा च गीवनानलवार्िन बारपिककारा विवरणकाराः संकषेपशारीरकाराश्च परलुक्ताः | फिं च वािककारमतानुसरिणारि्याकषमूतवृरृष्युपहितवेतन्यस्य जी- वसे. तथा संक्षेपशारीरकारमतानतारेण बु ेपापबिम्बितसन्यस्य जवते ५ जीव इई ;? ईत्याघ्चका जं।दस्यानारताफाषहष्यते । बद्धेरात्ेधा कर्य तेनानारिल्वामावेन तदुपाहतस्य तत्पतिः तस्म वाऽनारितासंभवात्‌ । एवं विदरणक।रमतानु्ारेणान्तःकरणतत्संस्क(रावाच्छ नाज्ञनपतिबिभितस्प चैत- न्यस्य ज वत्वऽ्यह्म्‌ । युक्तं च जवस्यानारितम्‌ । सुपप्त्यवस्थायां जीवस्य प्रमालसपत्तावपि यीवतवपाररोषपेरपिनाद्यन्जःगूतो पनः स एवोविष्ठत्‌ाति सुण त॒? ्र० स. २। २.९) जवकस्यानारवव्न इ।त सूत उक्तम्‌ । तदन क्षिवस्थातः पूरवे परठ- | यंश जवत्वपारकोपापेरवेनाद्य एव वाच्यः | अन्यथा यथा पस्थ जरं प्राहं जटरार। पक्षिप सत्पनस्वदेवोद्धाराध- तुमशक्यं तथा पुनः पृष्ट तस्योत्थ।नासंमरेन सर्व॑स्य मुफिः सुखमा स्पात्‌ । जीवत्प्रापकोपेरावैनाशे तु यथा पिदितपतेस्थं जं पावसाहतं जखराश्चौ पक्षि्मपि पुनस्तदृवोदधारातुं शक्यते तथा तस्थेव जीवस्य पुनः सृष्टावत्थानं सुटमम्‌ । एतच ज वस्यानादिन्व एव सगच्छते । साते तिधयाका्यंस्य जीवे पाधितेन पररय चावद्याकायंस्य विनाशेन जीबोपायिस्थितेरसंमेन तस्येव पुनरुव्थानापति नियमो न स्पात्‌ । वाचस्पतिमिभेश् यच्प्येकजीववाद्‌ एवाभिवस्तथापि तै्वच्छेद्वाः स्वीकृतः । तदूःक्षया च जीविष्ये प्रपिविभ्बवाद्‌ एव ज्यायान्‌ । यतो अदैतमतम्‌ । १६ जीवानामत्यन्तमन्ञानपारवन्त्यमुपटभ्यते । तच्च प्र- परतिविम्बवादः पिविभ्भवाद्‌ एव सामीर्चन्येनोपपद्यते । किंच यथकासन्पदे शुड्खलानन्धसत्तवे पादान्तरे तद्भा- वेऽपि न मनुष्यो मुक्तो भवति तद्वद्वच्छेदृवदे यस्या आद्याया नाशस्तव. वच्छिनस्य बल्मणा सहैकपेऽपे तस्म॑व(पेयान्तरावच्छननारेन बद्धत्वं तद्व- स्थमेव स्यात्‌ । प्रा्िबिम्भवदे तु नायं दोषः; यतः प्रपिविम्बगतमाटिन्या- दीनां बिम्बे स्प्शँऽमरे नास्ति । फ चन्त्यापिब्ाह्णे य आलि पिष्ठना- तमनोऽन्तरः० य आत्मानमन्तरो यमयति [वृ ३।७।२२}) इत्यव नियभ्यनियामकयोरकतरैव स्थितिरुक्ता सा परतिविम्बवदि संगच्छते । यथैक- त्रैव जठे जलावच्छिन काशो जले प्रतिबिम्बितश्वाकाद्च त्याकाशद्रयं तथाऽभिद्याहूपोपाभ चेतन्यदयम्‌ । तच प्रति विम्बचेतन्यं जीवमूतं नियम्यम्‌ । अवच्छिं सीध्रह्पं नियामकम्‌ । षव च्छिनाकाशस्य महाकारानन्यत्व- ` वद्गच्छिनवेतन्यस्थ यिम्बानन्यत्यं बोध्यम्‌ । एवं चाज्ञानपपिरिम्विवं रेतन्यं जीवः, अज्ञानोपहिवं भिम्बवेतन्यनी्र इति परगुक्तषक्च एव सिद्धान्तभूतोऽव- तिष्ठे । दुद्धं चेतन्यं तज्ञानानुपहितभवे।ते । सवष्वप्येपुक्तेषु पक्षेषु ब्रहमदवैतं स्थिर^व । अवच्छिनस्योगाहतस्य प्रतिबिम्बितस्य वा चैतन्यस्य दाद्धपेवन्यविक्षया प्रथग्भावायोगात्‌ | जइवस्तुनापि ब्रल्लण देते नापादुनीयम्‌। जइस्था काञ्चाद्यखिलप्रपञ्वस्य भावरूपाज्ञानापादानकत्वेन भिथ्पालात्‌ । अज्ञानं चेदं सदसदुम्यामनिषवनीयं निगुणात्मके मावरूपं ज्ञाननिवर्त्यम्‌ । अवर प्रमाणमहं ब्रह्न न जानामीत्यनुभवः, देवास- अविद्या | २।।फ ₹.+ गन गृढाम्‌ " मयश्चान्ते ।वेश्मायानि- | वृत्तिः ““ परास्य शक्तिपिषिधेव श्रूयते » (श्चे° ६ । ८ ) इत्याधाः श्रुतयः) अद्वितम्‌ ५ तरत्यकियां विततां हृदि यस्मिभिवेकिते । योगी मायापमेधात्मा तस्मे वियाल्ने नमई ` ५ ४ अज्ञानेनावृतं ज्ञानं तेन मुद्यान्ति जन्तवः ? ( गी० ५। १५ ) ८८ ज्ञानेन तु तदज्ञानं येषां नारितमात्मनः ` ( गी० ५। १६) १४ अद्वैतामोदे- इत्यादिस्मृतयश्च । इयमन्ञानपद्वाच्याऽविधा कथं जता केन च कार णेनास्या ब्रह्मणा सह संबन्धो जात इति न रोदनीयम्‌ । अविद्यायास्तत्सब- न्धस्य चनादित्वाङ्ख्कारात्‌ । स संबन्धः कादश ऽति वेतू--उच्छते , यथाऽध्रैः स्वाविरोधिने जरे ताक्षतपवेषटमशकोऽपि सूक्ष्मरूपेण पात्र दिदारा जछे परविर्य तद्यिं शत्यं चापहनुत्य त्र स्वकीयोष्णतवं तदीयत्वेन पदशेयाि तथेयमाषेद्या साक्षात्पवेषटुम- शक्ता सृक्षमवरेण खकीयमखरूपेण तत्र प्रविश्य तद्पिं नि्िषयं निर्‌।्रयं सामान्यप्राकष्ठामतं स्वह {मपह नुत्य स्वकयिं साभ्नयत्वसाेषयत्वूपाेशेषरूपं तत्र धद्शयाति अज्ञानश्ाफहं स्वयं साश्रया साविषया च । तत्र विषय शधरः । आश्रयो जीवः । एतदृदुयमनयोर्भिथो मेदश्वानादिरेव । एतैव | साश्रयत्वं सविषयत्वं ज्ञ नरूपे ब्रह्मणे तदीयत्बन : पष्टयारम्भकाकमः पदृशंयाति । साभ्रपत्वे साविषयत्वेन च भासमानं ५. यज्ज्ञानं तदेव महत्तचम्‌। एतदारभ्य स्वँ सादन | त्वनादि । ततश्चैकमापि ज्ञानरूः ब्रह्न धर्मधार्परभविन विषयाषयिमापेन च भिचवद्धासते । ज्ञातद्पेण ज्ञेयरूपेण च भासत इति यावत्‌ । त्र ज्ञावाऽ्हंक रः । ज्ञेपं राब्दतन्मात्।दि । मासमानं चैतत्सर्वमापे- द्यपक्षया परिणामः । शरह्लपिक्षपा तु विवत एव । एकस्येव वस्तृनः पूर्व स्थात्यागपुरःतरमवस्थान्त पराप्तः -रिणामः । यथा क्षीरस्य क्षारव्यवहारो- गयत प्रितयञ्य दधिग्यवह्‌।रथोग्यतापाततेः । पुशचपस्थामपरित्यज्येवावस्थान्त- रभानं विवतंः यथा रञ्जुखर्मेणावहिः तयेव दर्यस्य सपौतनाऽवभास्‌- नम्‌ । तन्मा्रपदेन सूक््ममूतान्युच्यन्ते । शब्द्तन्म्‌ा वं सृक्ष्माकाशम्‌। तस्मात्स्रश्च- तन्मतम्‌ । सूक्ष्मो वायुरित्यथेः । एषं करमेण सूक्ष्षाणां पञ्चमूतानामृताक्तेः । क्षषा्च तत्दूमूतात््थृटस्य तचद्भूतस्योत्पत्तिः । अविदयायाच्चेगुणासकत्वा्तत्पारणःमभृतं सर्व॒तरिगणासकमेवोतति पञ्च _ _ _ भूतान्याप निगृणान्येव । तवाकाशस्य साल्तिकां- सानान्द्रयत्णतच्त द्राच्छर।चमृतद्चप१ । वायोः साक्चिकांशाचमिन्धि यम्‌ तेजसः साचचकांशाचकुरन्दियम्‌ । जटस्य का राद्ं्तनेन्धथम्‌ । पृथिव्याः साचिकां राद्‌षाणेन्दियम्‌ । अद्रेतमतमू . १५ पञ्च भताना साच्वकारभ्या मदतम्याऽन्तःकरलमुत्द्यत तद्खतर्विघम्‌ । तदुक्तं वार्तिक- | अन्तःकरणोत्पत्तिः मनो बुद्धिरहकारश्चित्तं चेति चतुविम्‌ । संकत्पाख्यं मनोरूपं बुद्धिनिंश्वयरूपिणीं ॥ अभिमानात्मकस्तद्रदृहंकारः प्रीतितः अनुसंधानरूपं च चित्तामिन्यभिधीयते ॥ इति तथाऽऽकशस्य राजल्लाशद्वामान्दरयमत्पद्यत । वाया राजसासाद्स्ता | उरन्दियोतपरिः तेजसौ राजतं शात्पादो । जस्य राजसांशादुप- | स्थः } प्रथिष्या राजसचारासायुः । पञ्चमतानां राजसांेभ्यो पिङ्तिम्पः फण इतद्यत । साऽप वृत्तिभे ब दात्पल्वविधः. । पार्गमनवानास्ाप्रस्थानवता प्राणात्कत्तः प्राणः । अवाग्गमनवान्पःस्त्रादिस्थानवत्यपानः। विष्वग्णमनवान्सर्वशरीरवता व्यानः । ऊर्ध्वगमन वान्कण्डवत्यंदानंः । अशिषीताद्‌समीकरणकरोऽखङरर।रवत। समानः भवानि चेमानि पञ्चीकरणेन दृश्यतामावचर? । जआकाशादाना पञ्चाना बे तामसा अंशास्तेषां पञ्चानां मिथो मभरम भवाति । इदुक्तं पच्चङ्श्वा द्विधा विधाय चकेकं चतधा प्रथम पुनः । स्वस्वेतर द्वियीयातनर्योजनात्प्च णच त ॥ (प. द्‌. १ ॥ २७ | अस्पार्थः- आकारं द्विधा समं विभज्य पुनस्तयारका भागश्चतुध) विभजनीयः । एवं वाय्वादीनां चतणांमपि पत्येकं मागपञ्वकं परिकलप्बम्‌ । पञ्चस्वेकोऽ्धशिः ¦ अपरे चत्वारोऽष्टमांशाः } तव॒ चत्णामाकाशाष्टमायाना- | माकारम्यतिरिक्तेष चतषै दाय्वाद्यधाकेषु मिश्रण पञ्चीतरणम्‌ भवति ¦ एवं वायवीयान# चतुणामष्ट्माशानः वाय- व्यातिरि फेष चतष्वाकाच्चाद्यषः शेष मश्रण भवात । एकमेव तेजोजटप्रथिन्यष्टमां शानामपि स्वस्वम्यतिरक्तेषु चरुष्वधारापु भ्रण भवति । इयमेव पञ्चीकरणप्रक्षिया । पञ्चीकरणेन च दृश्यतामापिन्लषु स्व खपु भतेष्‌ तर यस्याघाश्षस्तत्र तनं शब्दन व्यवह।र इदमाकारमय बयुर्‌ १६ अद्वैतामोद- वेवं मवति । तदुक्तं “ वैरोष्यात्त तद्वादस्तद्वादः ५८ बण सु० २।४२ २) रपि ' अने चाकाशादीनां साचचङंशम्यो योत्ा्तगमिहिता सेतरांशदयोप- सजनीमूतादेव तत्तदृशद्वाध्या न तु केवत ! स्थृखाने वेभान पर्वपराणि शरीराणि पठ्वीरतम्‌तविकारमतान्येव । अनमय; प्राणमयो मनोमयो विज्ञानमथ आनन्दमयश्चत्येष प्रसिदाः पव काशा अतेवन्तमन्वि । स्थल गरीरमनमयकोरः । कर्म न्दभैः सहितः प्राणः प्राणमयकोशः । ज्ञान श्वुथेः 1हितं मनो मनोमयकोशः । दावज्ञान प्कश । तदन्तरज्ानमात्मा वाऽनन्द्मयकोरः । जीवात्मने कत्वं मोक्तत्व । चापाधकमव । निश्वयाकररवृत्तिमदन्तःकरजं ब॒ द्धे- पच्च काशाः सब्द्वाच्य कतृत्वपाषिः , सुखद्याकारवात्तेमद नतःकरणं भोक्तत्वोपाधैः । ज्ञनिन्दिथपञ्चकं कृ अपरञ्वके पणप्ञ्वक मना बुदशरेत्येवं सप्तदरपदाथनां सवातो खङ्खः रार रामत्युच्यते । एपदव सक्ष्मशरीरम । सयान्द्रुयपञ्चकृमन्तःकृरण च तष्य केमान्दुयपञ्चके प्राण [दपञ्चकृ शततूक्षमपञ्चकमवि्या कामः कमं वेत्यष्टकं पु॑टकपित्यच्यते । भवाविद्या शशव कष्या । त्ता चातस्षिस्तट बुद्धिः । यथाऽनेत्ये स्वगादौ नित्यत्व पृः । अशुचां शरीराद्‌ दाचित्वनुद्धिः | दुःदेषु पुथष्ठकम परसलरादरनालान्‌ देहादावालबृद्धिश्येति कामों | वः कृ तिवेधम्‌ - पवितः गामि प्रारन्धं चेति। ख भरतवाइद्टह्पण विद्यमानं संचितम्‌ । आगामि करिष्यमाणम । यस्य फं पपत्युपमृन्यत तत्पारन्धम्‌ । तत्र मोक्षकाले संदितरस्य तत्वज्ञानेन नाशः । अनाम तु नवाते । प्रारन्धस्य तु फरमागेन विना ति । 4. यससद्वत्तवमचतनपदाथजातं पाञ्वमौततिकम्‌ । मरणकाठे स्थरं शरीरं वव्वात न तु पक्षम्‌ । सूष्षषत्य तु प्रटयकलठे पिना: । तत्र त सक्ष्परारी रकारणामूतमन्ञानमव रिष्यते । इदमेव क रणरारारामत्युच्पते । तध्य त तच्व्‌- ~ ~ _ जञानेन मोक्षावस्थापां नाशः। तुरीयावस्थायां न कध्रारसबन्धवनाश्ो यद्यपि विवि धदेहसेसंबन्धाभिमानेो नास्ति तथापि धदव धोऽवर्जनीय एव्‌ । सुषुतौ कारण- १७ देहस्याभिभानः । स्वपे त॒ चिङ्गदेहस्यापि । जागृतो तु सिर्वधस्यापि । सुष- पिजागृत्योः संिभूतः क्षणस्नरीयावस्था । अथ जीवन्मुक्त्यवस्थातस्तुरीयावस्थायां को विशेष हति चेदुच्यते । ज्ञानस्य यनि येषं सामानयमातस्वरूपं वदवस्थाद्रयेऽप्यविशिषटम्‌ । तुरीया- वस्थायां पृव॑सस्काराणामाविनष्टत्वात्सथयः परिणामोन्मुखं तनज्ज्ञान पामानं गभस्थं स्थूठशरीरामिव वतेते । जीवन्पुक्तदशायां तु पृवसस्काराणां विनष्टपायत्वाद्‌- चिखपारेणामत्यागोनम्‌ +म्‌ । यथाऽऽसनसूत्योः स्यखररीरमखिटमोगत्ताधनी- मूषपरिणामत्यागोन्ुलरं भवति तद्त्‌ । जीवन्मुक्त्यवस्यायां यत्सक्चन्द्नवनि- तादिविषयदश्यनं न तत्कार्यरूेण सितु कारणी- जीवन्मुक्तित्रीयाव- भृताविधार्शक्तिमद ब्रह्मरूपेण । अतो न तत्कायं- +. संबद्धं संस्कारं जनयितुं प्रभवापि। नापि वादश पव॑संस्कारोद्रीधकं भवति । अतः पुवसंस्कारा- स्तदानीं क्षयोन्म वा विनष्टपराया भवन्ति । कारणव्यतिरेकेण कायस्यास्चखान विप्रयान्कायंह्षेण पश्यति ज्ञानी । बद्धजीवस्तु कायण प्रयात । | तत्र॒ स्व्ानिक॑चनीयख्यातिरेव । कार्यस्य सदूपेणासदुपेण च नि्व- कूमदाक्थत्वात्‌ । यथा शुक्तौ भासमानं रजतम्‌ । तादधै न सत्‌ । नेदं रजत- भिति बाधानपपत्तः । नाप्यसत्‌ । इदं रजतमिति प्रतीत्यनुपपत्तेः । अतोऽ निर्वचनीयभच्यते । यदा दाक्तिरिदैव्वेन ज्ञायपे नत शकित्वन तदा ताह मखारिधाकायमूतं दाक्त्यज्ञानाम॑दंतया जायमानज्ञानसहरूत चाकचक्या समृद्ोधितरजवरसेैस्कारसहचूतं च रजंताकारेण परिणमते । पदुद्वं __ _ _ जगन सत्‌ । ज्ञानदृष्ट्या बाधानुप्पचः ह्‌ ` अनिबभनायश्यतिः नानास्ति किंचन» (व° ४ ।५। १९) ॥ि इत्यादिश्रतिेयेधाच्च , नाप्यसत्‌ । प्रतीत्यनुप- पत्तेः । अतोऽनिचचनीःमैव । तच्च विक्षिपशक्तिमत्या मरादिद्याया महत्वा- हकाराकाशादिद्रारा कायभूतम्‌ । आवरणशक्तिमत्या मृटाविधधायाः कय च खोकपासेद्धं राक्त्यज्ञानादि । तथा चानिदचनायस्य जगतो या प्रतीतिः साऽनिव॑चनीयद्यातिरेव । नतु सत्छ्यातिः यत्पकीयवं . तन सत्‌ । यच्च ३ १८ अदेतामोदे सद्र न तद्प्तीयते । तस्थ प्रतीतिूप्त्वेन प्रतीतिविषयत्वाभावात्‌ । अतः सतः स्थातिहषषचा । इदं राश्ापति प्रतीतिरप्यनिव॑चनीयख्यातिरेव }. शा- सस्याप्यविधाकार्यमूवानिवचरनायजगदन्तगेतत्वेनानेवं चनीयत्वात्‌ । ^ वेदा अवाः „ ( व० ४।२.। २२) इत्येवं शाक्ेण स्वयमेव स्वानिवचनीय- त्वस्य प्रह्यापनात्‌ | ताृरामपि तत्तच्वज्ञानहेतुमूतं भवत्येव । यथा स्वस्था गजाश्वादृयो जीवकलिवत्वेन स्वयमसत्या अपि सत्यां धियमुत्पादयन्ति सत्यं च दभमदुमं वा एर सूचयन्ति तदत्‌ । कंचाज्ञाननिषःरकृत्वमेव शास्रस्य वचज्ञानहेतु- त्वम्‌ । न हि शाकं गगनकूसुमवद्सत्यम्‌ । किं तु केवलं तस्य पारमार्थिक. सत्यत्वं नास्तीत्येव । तथा चापरारमार्थकमपि राख्मन्ञानं निवारयाति भन्ञान- स्याप्यपारमार्थकत्वात्‌ । एतावतैव दाल्लस्यापार- अस्त्यातसत्यात्यत्तिः माधिकस्यापरि प्रामाण्यम्‌ । न केवरं शासखस्येयं गतिः । किं तु सर्वेषां प्रमाणाम्‌ । तदुकतम्‌-- देहात्मप्रत्ययो यदतमाणत्वेन संमतः । टोकिक तद्वदेवेदं प्रमाणं त्वात्मनिश्वयात्‌ ॥ इति ( ` आ आत्मनिश्वयारिति च्छेदः । आसारश्रयपयन्तापित्य्थः । तानि प्रमाणानं षद्‌ । प्रत्यक्षानुमानोपमानशब्दाथापच्युनुपरन्धि- भदात्‌ । चक्षरादना षटादिविषयप्रत्यक्षं यदा जायते तदा स्वान्तस्थविदा- भात्तसहतमन्तःकरणं हद्यक्पं॑ मृखदेरमजहदेव चक्षुरादिद्वारा बहिनि्स्य षटादुवषयदशं गत्वा तत्ता्वेपयाकारण परिणमते । सोऽयं प्रिण।मो वि- सितयुच्यते । तदा वृत्या तत्स्थाशदामासेन च ॒षटादिभिषयो ग्याषो भवति । तच वृत्या भ्यापर्वृत्तिन्याप्यत्वमित्युच्यते । वृत्तिस्थाबिदभासेन व्याप्तिः फ व्याप्यत्वामत्युच्यते । वृत्तिस्थविदामासः फरशम्दरेनो ष्यते । विषयचेतन्पं च्‌ तस्यां वृत्तो परतिभिम्बितं स्तःस्थािदाभाततेन सहा- भिनं भवति । उपाध्योरेकेशस्थत्व उप्धेय- भद्स्यासमवात्‌ । तदा तामसस्य घटयदस्तपोहप- मविरण तया वृत्या विनश्यते । वृतिस्थाचिदाभासश्वावरणविनाशे साति परि रफुरन्विषयवेतन्याभिनतया रिपयह्मेण परिस्फुरापे । इदमेव पक्षन्ञान- प्रत्यक्षप्रमाणम्‌ अद्वैतमतम्‌ । १९ मित्युच्यते । अहं सुखीत्याघ्यान्तरपत्यक्षस्थरेऽप्येवमेव । “ त्वमा ` (छा० ६।८। ७) इत्याद्महावाक्यजन्यामतताक्षात्कारस्थले तु जीव- बरलणोरेकतस्याज्ञनेनावृतत्वात्तस्याज्ञानस्य निवृत्तये वाक्यजन्ययाऽहं बरज्ञा- स्ात्येवमाकारयारन्तःकरणवृत्या व्यात्निरक्ष्यते । स्वस्येव स्फुरणरूपत्ारच- दृं विदामासन्यापिनापिक्ष्यते । तच्च प्रत्यक्षं समिकल्पकनिर्विकल्पकमेदेन द्विविधम्‌ । विकल्पो वैशि- श्यम्‌ ।. घटमहं जानार्मात्यादिं १शि वगा ज्ञानं सविकल्पकम्‌ । षटल्प- विशेषणािर्विष्टज्ञनावमाहितात्‌ ' “ वै ” (छा० ६।८। ७) इत्यादिमहावाक्यजन्यमहं बज्ञास्मा ज्ञानं निर्गिकल्पकम्‌ । प्रत्यक्षन्ञानसाम- ग्रीसचे शब्दादपि प्रत्यक्षं जायपे । एकस्मिनेव ज्ञाने वत्ताभमित्तमेदेन _ दा।ब्दुत्वं भत्यक्षत्वं च वप्त एव , न चास्य प्रत्य- प्रत्यक्षावान्तरभद्‌; क्ष र५ शाब्दत्व यारनयुस्प च ज्ञानस्य प्दृधससग।- वगाहित्वेन कथं निर्वकल्पकत्वमिति वाच्यम्‌ । नहि स्व॑व र्द ज्ञानं पद्ाथसंसगगादेषीप नियमः । तु वक्ततात्पय विषथपिषयकमेगोे नियमः । / तस्तम।ति 2; (छा० ६।८॥ ७) इत्यव ८८ सुदेव सोम्य + (छा० &।१।१) इति पृर॑करमानुरोधेन निविशे- प्ासङ्क्रलैद श्रुवितातथविष्‌ म्‌ "म्‌ । पथा चास्य निदकल्पकत्वं सिद्धम्‌ । अनुमितिस्तु व्याप्यन्याकयोदषामध्ये व्याप्येन व्यापकस्य ज्ञानम्‌ । यथा धमेन्चेः । यथा वास्य दृश्यमानस्य जगतो अनुमानम्‌ ब्र्ममिनत्वे1 मिथ्यात्वं ज्ञाये । तत्करणमनु मानम्‌ । | वने गव्यं दृष्टवा तत गोसादृश्यं ज्ञात्वा यद्रीपि गवेयसादृशयं ज्ञायते सोप मितिः । सादृश्यज्ञानस्येयोपमितितवात्‌ । तत्करण गा्ादश्यज्ञानं तदृवोपमानम्‌। ि | नेयमुप मतिः पत्यक्षान्तग॑ता । गोरसंनिकषौत्‌ उपमानम्‌ नाप्यनपितिः । ₹ईैतुभतस्य गोसादृश्यस्य गवयान्‌- | त्वेन साध्यस्य च गवयस्‌ाद्श्यस्य गोनिष्ठत्वेन हेतुसाध्ययोः सामानाधिकरण्याभावात्‌ । व्याषस्मृत्याद्रनिपक्षणाच् । ९० अदरैतामेद्‌- ` पृदसमृहो वाक्यम्‌ । तस्माज्जायमानं ज्ञानं शब्दम्‌ । तत्करणं शब्द्‌ 1 तव वेदस्येश्वरमणीततात्मामाण्यम्‌ । सृष्टयारम्भे परमेधरेण पुरसगसिदधवेदानु पर्वीसिमानानुपूरवाको वेद्‌ पिरच्यवे । स्मृतिपुरा- ` शब्दज्ञानम्‌ गादीनां तु १दमृखकष्वे प्रामाण्यम्‌ । वेदविरुदाथ कानांत्‌ न प्रामाण्यम्‌ | अविरुद्ाथकनां तम्म्रू- ` मवयेदाञने तु तद्ध॑कं वेद्मनुमाय परमाण्पं॑कर्पनीयम्‌ । तात्पयानुपपृता ठक्षणयाजन्याथपातिपाद्कलेऽपे प्रामाण्यमस्त्येव । यथा '' त्तमा +» (छा० ६।८। ७) ईत्याईः । पीनो सेवद््तो ध्वा न भुङ्क्त इत्यत परीनत्थोपपत्तये यदातरिमोजनं क यते साथौपात्तः । नेयमनुऽनिन गाथा । रिवाञ्मुने पीने पूरुम पथमो सटेऽन्वयग्यािदृ्टन्तासंमवात्‌ । यद्यपि यत्र यत्र रात्रिभोजनामावस्तत्र तत वाऽमृञ्जानत्वसमानाधिकरणमानत्तस्याभावः, यथा अथीपततिःः पवा रत्रौ चाभोर्जापि व्थापिः संनवति तथापि न सा पनत्वरानिभोजनयोरतुसाध्ययोः। किंतु बद्‌- भावयोः । फ चत्र व्या।पस्मृतयारेरोक्षापे न द्यत इत्यथः प्रमाणान्त- रमेव साधीयः । एवमनुपरुन्धिर्‌पि परमाणान्रमेव । यद्यत्र मृतड षटोऽमविष्यत्तदा मूत- । मिवाद्ष्यादत्येवं षराद्यनुपरन्ध्पा षरायमावों -अलुपुम्विः , ज्ञायते । अवर नेन्दि4 करणम्‌ । तस्पायिक्रणम- | हे५।पक्षीणत्वात्‌ । अभविन सह तत्सनिकषांभा- वाञ्च । ।पम्ात्र ज्ञनस्य प्रत्क्षत्वाङ्ं(कारेऽपि तत्ममागस्थानुपर भ्धिरूपस्ये द्द्रियाद्धेदेन परमाणसंकरामाव एवेति । तदेवं परमाणेजायमानं रोकं ज्ञानं साभ्रयं सविषयं च । तदृभिव्यञ्च- कमन्तःकरणम्‌ । अन्तःकरणवृत्तिरेव रि उोकिङ ज्ञानम्‌ । अत एव तत्र ज्ञात- त्वमन्तःकरणस्य तदुपाधकष्ष जीवस्य वा । न तु करदधध्यालनः । वस्य शानखलूपतवन ज्ञतृतवासंमवात्‌ । अहं जानपरी्पेवं मासतमानं ज्ञातृत्वमपि न्त अदेतग्रतम्‌ २१ नात्मनः । 9 त्वहमथस्य , अहमथस्तु नाला । अन्तःकरणस्य ज्ञातृत्वम्‌ फिंत्वबिद्यापरिणामान्तभवोऽहकारः ॥ अहंकार चात्मत्वमारोभ्तिं भाषते न तु वास्तविकम्‌ । एव्‌ मनसीन्दियिष्‌ पामे देहादौ चात्मत्वमागोपिषमे भमेण भारते । एताद्शभ्नम- भु निवत्तिमन्तरा मोक्षो इमः । भमनिवृत्तिश्च बज्ञानेनव ्रहमज्ञानेऽधेकाद च साधनयतु्टयसंपन एव । साधनचतुष्टयसपर्यभाव ब्रह्मविचारस्यानक्षणात्‌ । तदत्र ब्रह्मः+ चारस्थ।वरधापक्षणाच्च , साधनचतु- ्टयं च ( १ ) नित्यानित्यवस्तुविवेकः ( २) इहामु -थकरटमागिरागः (३, रामादृषदूकसपातेः ( ४ ) मृर॑क्षुत चे।ते ' तदुक्तं वराहोप१नषाई | साधनं प्रभवेत्पुंसां वैराग्यादि चतुष्टयम्‌ । ` नित्यानित्य विवेकश्च इहामुत्र विरागता ॥ श्मादिषटकसं पत्तिमुसुक्षा तां समभ्यसेत्‌ ॥ ( व० २।३ ) इति । रामदमोप्रतितितिक्षा्रद्धासमाघानानि शमादि्षिट्‌कम्‌ । छाकेकन्यापारा- म्मनप्त उपरमः शमः । बाद्येन्तयनिभ्रहौ दमः साधनचतुष्टयम्‌ केम <न्यास उपरतिः । < तीऽणारिदु५ सहनं पिति- | क्षा । जसिक्नवृद्धिः भ्रद्।। निद्राया आटस्यस्ष प्रमादस्य च त्यागेन मनःस्थितिः समाधानम्‌ । ““ तस्माच्छान्तो दान्त उपरत- सितिक्षः भदारित्तो मूत्वाऽऽ्मन्यवात्मानं पर्येत्‌ 2 ( बृ० ४।५।२३) « शान्तो दान्त उपरतस्तिपिक्ष५।ऽन्‌चनो भिजज्ञो समानः ?' (शाढ्या ०५) इत्याद्याः श्रतयोऽपि शमार्‌। नामालस्ताक्षात्कार धनत्वं पातेपादयन्त । एता- न्यन्तरङ्खसाधनाने । | - कर्मं त॒ विचरादधिद्रारा ज्ञनसाधनमाति बाहरङ्गम्‌ । अन्तरङ्कनतरसाधन्‌ तु श्रवणमनननिदिध्यासनरूपं चयम्‌ । ५ आला वा अरे द्वयः श्रोतव्यो ` मन्तव्यो निदिध्यासितव्यः # ( बृ० २.।४।५.) श्रवणादिसाधन्‌जयम्‌ इ।५ श्रतेः । द्रष्टव्यः, अह ्रह्ने"यवं साक्षात्कर- 1 णीयः। तदुपायः श्रोतव्य इत्यादिनोक्तः भ्रवणादिः। भरवणं नाम वेद न्तवाक्यानामद्विपीये बज्नणि वात्पय॑निणंयः । भुताथस्योपप- १२ अद्वैतामोदै- स्तिमिभिन्तनं मननम्‌ । विजातायपत्ययातिरस्कारण सजातीयपस्ययप्रवारक. रणं निदिध्यासनम्‌ । तदुक्तम्‌- ` ` शब्दशक्तिविषयं निरूपणं युक्ततः श्रवणभुच्यते बुधे वस्तृतत््वविषय निरूपणं धरितो मननभित्ुदीधते ॥ चतसस्तु चिति५ाजशेषता प्यानभित५भिवदनित पदिकाः । अन्तरङ़्मिदभित्युदास्तिं तच्छरुष्य परमात्मबुद्धये ॥ इति । तव वेदृन्तवाक्यान्यद्वितीये ब्रह्मणि प्रमाणं न वेति सशयः श्रवणे निवतेते । मननेन तवनेके संशया निवतेन्ते । ते यथा-प्पन्‌रः सत्यो मिथ्पा वा) अलत्विऽनन्दस्ह्पो न वा, आसा देहाणिरिका न वा, जीवस्य प्रम- तना सरक्य सभवाति न वा, आसन्ञानं मोक्षसाधनं न वा, मोक्षसापनतसेपि कपम्‌ चत तन्मोक्षताप मथवा केषम्‌ , आसा चानसहूपो वा ज्ञानगृणङ्े पादयः । मननं [ह तकत्कम्‌ । यादि पञ्‌ पः सत्यः स्याचह्॑देगयधरति- | विरोषः स्मारिते वकण प्रपञ्चे सत्यत्व धिपे | भ्रवणादयुउयोगः ५1 मानन्द् सरूपा नते स्पब्धित्तत्ष्ठिम न कोऽ | व्पप्रि११ति तक अ।तसमन अनन्दृष्पतायां भमा- णम्‌ । देह एवात्मा चन्जन्तन्तरामविन रवनारारुताभ्यागमप्रपङ्कः । जीष्‌- नक्षणा नदे ' तत्वमसि? (छ@।० ६ | ८ । ७) ईत्पाभराकषत रोधः आज्ञानस्य मक्षतषवत्वामामे क. पमूच्पितस्य ५ तस्य माक्षताधनवे = नान्यः १न्था वकदतेञपनाय » (५० ३ ।८) इति भ्रतरप्रमाण्यापात्तः आता जानगुणकश्चत्‌ "“ गगुणम्‌ ? ( च० ७ । २ ) इति भ्रिनं पणच्छे. तत्वाद्पस्तक धातय स्वप; । निदृष्नातनेवं तहमज्ञ इत्पादिभमौ नवतते । ९१ भवणदिमिः संश+भमनिवृत्तवन्यपरापिन्ध। भावे सत्यहं बरलासी- वर्ना जिते । अन्य पिचन्यश्च मूतमाविवर्दमानभेदेन निपेषः । पृथ नुपूतातषयस्य वेशेन पुनःपुनः स्मरणं मतभविवन्धः । अयं च यस्य विषयस्य प्रण तनत्य नामरूपे पठाखवतपारेत्यन्य तरनगःस्थ्‌ तस धान्यवत्स्वोशृत्य _. ननवारणीयः । अत्र प्रित्थागश्राननुक्षथानरूपः। रः मोक्षपरतिबन्धनिरासः स्व(कारश्वानुसधानषूपः । परारन्धकभयेषो भावी | ` परिषन्धः। कम॑शेषृश्च फरमोमेतच्तरेव निवे । अद्वैतमतम्‌ । २ तत्र प्रवरस्य काम्यकमणः रेषश्वेत्स ज्ञानपर पिबन्धको भवति । ` दुबेखस्थ का- म्यकर्मणः शोषश्वेत्स सामान्यतः दारीरस्था्ं ककलपि न -ज्ञानपातबन्वरो भवति । एवं नित्यकर्मशेषः फं जनयनजनयन्धा ; परापकमाभेरूचनिवुत्ति- दवारा तचज्ञानानकड एव म प्रतिबन्धकः । ब्रहमडोकपापकसुरूतकम॑वि रोषा- नसारेणी बल्लरोकेच्छापि कस्यचिज्जायमाना माविप्रातबन्ध एव । सतु नसछोकं गत्वा ब्रह्मणा सह मुच्यते । तद्निच्छुस्तु न तावन्तं काठ प्रता- क्षते । व्तमानप्रतिबन्धस्तु विषयासक्ति एतकंपन्ञमान्धादिमेदेननेकावधः तज विषयासक्तः रमादिभिः युनःपनरभ्यसतेर्निवार्णाया । कुतकाश्च भवणा- दिभिः पनः पृनरभ्यस्तेर्निवारणीयाः । परज्ञ(मान्धानैवारणाय राजसततामसानं त्याज्यम्‌ । तथापि तन्निवृत्तिः दनिरेव मवेज्जन्मान्तरे वा । . गुरुपसादादिना तु तस्मिन्नपि जन्मानि भवाति । | तदेवं कस्याचतपरतिबन्धकस्यामविऽहं बह्ञास्मीत्यप्रति बन्धसाक्षात्करिणा- ज्ञाने निपृत्ते मृमृकुरखण्डेकरससचिदानन्दज्रज्लात्मनावविष्ठते । यथा राजकु जातोऽपि कणा जन्मप्रभ॒ति व्याधकृडं एव सवाधतस्तज्जातीयसहवासारज- नितम्यान्तिखक्षणाविद्यया स्वातानुं राधेयं मन्यते न तु स्वतः सद्धं विच्य मानमाप्‌ कैन्तयत्वमन्‌भवाते । ततश्च कोन्तेवतप्रयुक्ताच्छरेयसः सकारान्प- _ | च्यत; सर्वव नानाविधश्यापावमानादिरक्षणं बह- मक्षः | विधं दुःखं प्र प्रवान्‌ । सच कदाचिदद्धगवता सुय- “ कणं कोन्तयाऽप्ि त्वं न. रघेयः ?› इत्युप- देशं कृव॑ता स्मारितनिजषूपस्तया स्मृत्या व्याधत्वर।धेयत्व'द्रावद्याछतस्य ने- वत्तौ सत्यां व्याधत्वादिरूतं दुःखं प्यक्तवा कोन्तेयत्वपयुक्तं भेयः प्राघवान्‌ । तथा ब्रह्माप्यनारसिद्धया स्वाध्िद्ययाऽऽवतानैजरूपं सज्जीवभावं प्राप्य स्वत्‌ सिद्धानित्यानेरतिरयानन्दस्ररूपानभवात्मच्यतं सत्सत्तरति । पच संसरद्बस्म कदाचित्सवाधिद्यात्ितेन गृरुणा शखेण चोत्पादिवया स्वगोचरविद्या जीवभाबाद्परयोजका्रे्यानिवच्तौ नित्यसिद्धनिरति शयानन्पस्वरूपेणाव तिष्ठते । इय च मुक्तजीवोऽपि भवति । वाधकामावात्‌ । इयमेव जीवन्पुक्तः तदुक्तं वराहोपनिषद- जीवन्मुक्तिः यस्मिन्काले स्वमात्मान योगी जानाति केवलम्‌ । ` ^ तस्मात्कालात्समारभ्य जाबन्ुक्तो भवेद्रो ॥ ( दरा० २।४२ ) इति । तथ~; नोदेति नास्तमाया्े सुखे दुःखे मनःप्रभा । यथाप्रा्तास्थातियस्य स जीवन्मुक्त उच्यते ॥ ( वग. २।२२ ) + इत्यादिश्रतो विस्तरेण जीवन्धकतावस्था वणिता आलोपनिषाई च~ ` शिव एव स्वय पराक्चादय बह्मषिदतमः | ~ , जविन्नव सदा मुक्तः कृताथां बह्मवित्तमः ॥ ( आत्मो० २० ) इति „; जुवन्मुक्तावस्थापरयोजनानि तु ज्ञानरक्षा तपो वि्तेवादामावो दुःखि वृत्तिः सृखाविमावश्वोति पञ्च । उतननलताक्षात्कारस्य पुरुषस्य पनः संशय 1पययानुत्पातज्ञानरक्षा । सा च " संशाय व ष ह्युक्त्या संशयसच्े तन्मृं पप्र “` ` ^" मनसश्चेन्द्रियणों च हकारस्य परमं तपः । इत्युक्तेः } तेन च छोकसंग्रहो जायते । ५५ यखदाचराते श्रे्स्तन्नदेेतरा जनः [ -गी० ३।२१ | ` _ इत्युक्तः । तथा जीवन्मुक्तस्य व्यत्थानदशायां -जवनमुक्तिप्रयोजनानि -केनविनन्दायां छतायामारि ताद श्ाचत्तवस्पन्‌रं .. याद्विसवादो न भवति । तदुक्तम्‌ जादृ वय॒ तत््वानृष्ठां ननु मोदाभहे वयम्‌ । ;.. +, अनुशी चम एवान्यान्न भान्तैकिवदामहे ॥ इति । तथा लौवेनमक्तस्य भरान्तेनिवृत्ततया चि्तस्याभेकाकारतया च परारूष- भोगे सत्यपि तमस्तदुःलनिवाततेः । तंथा च नतिः ` आत्मानं चेद्विजानीयादयमस्पीति पूरुष; । " | कमच्छन्कस्य कामाय ज्रीग्मनुसेज्वरत्‌ ॥ ( शाटया० २२ ) इति तथा जबनमुक्त्यवस्थायां ज्ञानयं गाम्यासनाविद्यारूतावरणस्य सक्था गिवृत्या प्रिपणंब्रानन्दानुभवसुखाविभौयो माति । तथा च भ्रातः अद्वैतमतम्‌ । ५ समाधिनिधूतमलस्य चेतसो न्विश्ितस्यात्मनि यत्सुखं भवेत्‌ । न शक्यते वणीयितु गिग तदा स्वयं तद्न्तःकरणन गृह्यते ॥ इति । तवः पारब्धक्मसमाप्त्या देहावसाने तदुत्तरं विदेहमुकिः । तदप्युक्तं भुतो - प्रारव्क्षयपयेन्तं जीवन्मुक्ता भवन्ति ते । ततः काङ्वश्नादेव प्रारब्धे त क्षयं गते देही मामकीं सक्तं यान्ति नास्त्यज संरयः ॥ ( मुक्ति ४२) जीबन्म॒क्तपद त्यक्त्वा स्वदेहे काटसात्करुते । विरत्येदहसुक्तत्वं पवनोऽस्पन्दतामिव ॥ ( मुक्ति० ७६. ) इत । आलसमपानषदधाप-- घटे नष्टे यथा व्योम व्योमेव भवति स्वयम्‌ । तथेवोपाविविरये ब्रह्मेव बह्मवित्स्स्यम्‌ ॥। [ आत्मो १।२२ | इति । मुक्तावविचामूठकस्यामासस्य सर्वथाऽभावान तत्र ठेशतांऽप्यहभावः अह भावस्याविद्यापरणामाबद्षत्वात्‌ । एवमावद्या- विदेदूुक्तिः मूको जीवनलञमेदोऽपि तत्र सुतरां न भासते । तदुक्तम्‌- विभदजनकेऽन्ञाने नाक्घाभात्यन्तक गते । आत्मनो बह्मणो भेदमसन्तं कः करिष्यति ॥ ( वि० पु० ६ ६७९४ ) इति । ॥, मुक्तः स्वरूपावस्थानमाचत्वेन तत पूरवोक्रमेदवयस्यामावेन सुखदुःखहे- तोरहितीयस्यामावाच्तदानीं न सुखं > वा दुःखम्‌ । भोक्तत्वापाषेरन्वःकरणस्य विनाशेन भोगासंमवाच्च । तस्मात्‌ “ नस्विद्‌ बलैव भवाति ” (मु° ।२।९) इतिश्चतिप्रतिपादितो बक्ममावरक्षणो मोक्षो भवतापि सिद्धम्‌ ॥ प्रीमिच्छकराचार्याश्च शाख्िवाहनश्के खेन्दुहयमिते ८ शके ७१० इसवी सन ७८८ ) संवत्सरे प्रादुरमवन्‌ । तेश्रा- ्रीरैकराचायाकः द्वैताःमवदि सर्वत्र प्रकाशिते दरोनान्तराणि प्रायो विरखपचाराणि बभूवुः । महापभावभानां श्रीमदा- चायपादानां पुरतश्च न कोऽपि दर्शनान्तराभेमानी विवदितुमृत्सहते स । अ. ५ ` ९६ अद्रेतामोदे- स्पेनेव कारेन प्रायः सर्व॑ रिष्यगणेन सह संचारं छ्तवा . चतसष॒ दिक्ष मरन्तस्थाप्य तत तत्राद्रेतालवाद्पख्यापनकृरखान्‌ चिष्यान्तयोज्व स्वीयाव- ` तरहत्य प्ररपृणतामाकटय्य सादिवाहनरके पक्षवेदार्धिपारिमिते ( राक ७४२ ९१३] सन ८२० ) संवत्सरे स्वस्वरूपं परापराचायवरणाः । अन्ये त ‹ राश्य- सिस्तयुष्मे ( २६३१ ) परिमिते युधिष्ठिररफे वेशाखदुक्कपजवम्यां भीमच्छ- करचायाणा जन्मामृत्‌ । तथाऽभथिरसरसयमम ( २६६३ ) प्ररिमभिते यपिष्ठिर- रक कावकदङकपोणमास्यामाचार्या ज्योतीख्यतां ययुः › इति कथयन्ति । पता माहान्धतमसे निमय्योऽपि तच्छत्रगणो गरुचरणपत्तादटन्धज्ञानम्योति, साहास्यन द्यमणःवस्तगते दपि एव कृमवशणाणिनिकायस्वान्तप्रवष्टाज्ञानातैभि- पवृन्द विनाशायतुमराकृत्‌ । अद्धेतासमवाद्श्च पायः सर्ववास्वाठितप्रचारः सम- जाने । अयगद्ेतालकाद्‌ एव मायावाद्‌ इति ठो गते । ततः सपाधिकषवत्सररतञ्यानन्तरं रके यहवेदाकाशेन्द्परिमिते „^ (शके १.४९ इसवी सन ११२७) रामानु- शामनिजाचायकालः जाचार्याः प्रादुरमृवन्‌ । मायावाद्मसहमानानामेशां मायावाद्ानिरसनाय प्रवत्तरोति वच तत्र तत्मणीतेषु भमष्यारि प्रबन्धेषु मायाषादिमितमषिख्य त्रापरितोषम द्वावय द्धिसतेरे प्रकरी. र्तम्‌ । क त्वयं तेषां यलः. कियर्तांरेन सफटी वभवेोति. विभावनयिं सतनः । रामानुजाचाया श प्रिचनाप्ासिन्ञकप्रदृदे मृतपरीग्रामे हारीतान्वय समवात्तेरवमहति सुगृहौतनाज्नो द्राविइन्रा्मणात्स्ारात्कान्तिमलयां समभ- वन्‌ । एतं रापावतारमभूता- इति तत्संप्ठायः । बोधायनछृतवत्यारपयलनेन्‌ कूवदूपता पारत द्रमिडाचायंप्रणीतमाष्येण टङ्काचायातिरापेतवार्पिफेन चा- इङरता वाशष्टद्रतदरनमहीरुहो यामुनाचायारनिर्मितसिीदनयीदमन्थेः = पुषित रामानुजाचार्यपणं तिवेदाथपग्रहाद्ना फटितोऽपवत्‌ । रामानुजाचा- १५ वदायत्तयह वरशाद्दतानुसारण भरुव्यथाऽ्वधारितः । तथापि ब्रह्मसूष- काराणामक्तमवोऽयं विरिष्टद्ेतवाद्‌ इति टोकानां मतिः स्या्ानेरकरणाय = बहूनव्याख्यारूपः भीमप्यप्रबन्धस्तेरेव निरमा । तत्र च विरिष्टदैतदश- = नानु्ारेण बहसृ्राणि व्याख्यातानि देदान्दसार-ग्दान्तदीप -्गातामाष्य- नित्याराधनविधि-भ्रीमद्यपशतयोऽन्येऽपि अन्था नमानजावयिर्िरावता इति प्रापाद्धः। ` विरिषटद्वेतमतम्‌ । ६७ श्रीमद्रामानुजाचा्यां विज्िष्टाद्रैतवाहिनिः । चङ्कमौयामनाभनेत्य प्रस्थान्रययोजनम्‌ ॥ ६ ॥ अथ चखव(वाय रामान्‌ जरृरनं प्रद्यतं | नित्यं हेयगुणावधूननपरा नेगरण्यवादाः श्तौ स्प्ट्थाः सगुणोक्तयः रमगुणप्रख्यापनाद बह्मणः अ्रेतश्चतयो विरिष्टदिषया निष्छष्टल्पाश्रया मेदाक्तिस्तदिहाखिटश्चतिदहितं रामानुजीयं मतम्‌ ॥ ४॥ प्रमाणसिद्धं वस्तु तचशण्देनोच्यते । तच्च तचं तिविधम्‌ः। जडजीविं - 1 धरन॑दात्‌ । जइ प्रसिद्धं पाञ्वभातिक्‌ शर्यरादिक- जिविध तत्त्वम्‌ मखं जगत्‌ । पदेव भोगसाधनम्‌ । तदपेक्षया स्वरूपतः स्वभावतश्वात्यन्तविरक्षणस्तदृन्तर्यामी जीवात्मा । स च बद्धो मुक्तो निल्यश्चोति तिषिधः । जीवस्याप्यन्तयामिीश्वरः। अथं च निषिरहेयगुणराहित्येन कल्थाभकतानतेन च जीवापक्षयाऽ्त्यन्तावि- रक्षणः । रश्वरश्च सवांवस्थाञ्चोदाञ्जडा पदाथांन्व्यापोति । जडानां जीवा- नां चान्तयामी भूत्वा तेषां नियन्ता च भवति। तथाच श्रतयः- ८ यः परथिन्यां पिष्टनप्रथम्या अन्तरः० यः पृथिवीमन्तरो यमयति) (बृ ३। ७।३) य आलान तिष्टनालसनाऽन्तरः० य आत्मानमन्तरो यमयापे ( वृ० ३।७। २५) ° अन्दव॑हिश्च तत्सव व्याप्य नारायणः स्थितः (ना० १३। १) " प्रधानक्षत्रज्ञपाय्गुणेशः ` (श्रे ६। १६) इति। न चायं जवेश्वरयोभद्‌ अ।पाधिक इति मन्तव्यम्‌ । तदा पिद्रान्पुण्यपपि बि- धूय ।नरज्ञनः परम साम्धमु.ति (मु०३।१।३ ) इत्याद्दभ्रुतेषु, म्‌- क्ोपसप्यम्यपदृशाच्चे (नण० सू० १।६। ३) भोगमा्रसाम्यलिङ्खच्च (बण भू० ४।४। १, ईत्यादसूनेषु इदं ज्ञानम श्रेय मम साधम्यनागताः ( गी° १५।२) इति गीतायां च सवायधोपा(चविनेमक्तस्य जीवस्य मोक्षावस्थायाम- पशचरापेक्षया मेदपदिपादनात्‌ । न हह स्वस्य स्वैव साम्यं मवति। नवा स्मयमेष सस्योपसृभ्यो भवति । मृकतेरुपसूप्या मृक्तोपसप्यः । गुक्तपराप्य इति यावत्‌ । < < मोठे 3 अदैतामोदे- 7८ | पकारान्रेण पनस्तच्वं दविवेषम्‌ । दरव्यं गुणशरेति । उपार्र्गह्यं मणा- ॥ श्रयत्वं स्वाश्रयादन्यत्र ववमानत्वं संकोचतिकासा- द्रन्यनिरूपणस्‌ वस्थाश्रयत्वं वा द्रव्यत्वम्‌ । तच्च दभ्यं षडिधम्‌- ईश्वरो जीव्‌ निव्यपिभ॒तिन्ञानं पर्तिः काटश्वेति। ईश्वरः प्रमाता ब्रह्रान्दुवाच्यः सर्वाध।रः सवकर्ता । जीवो नित्यातेमविः प्रतिः कारश्वेवि दरव्यचतुष्टयमीश्वरस्य शरीरभूतम्‌ । ईश्वरस्य स्वल्पं ज्ञानं दरीरं वेपि उयमपि व्यापकमेव । स चेधरः प्ञ्चमिधः--परब्युहविभवान्त्‌- य।म्यवांवतारमेदात्‌ । तत प्ररो वेकृण्डटे भ्रेष दभ्वरमेदाः सहितोऽनन्तगरुडादिभिर्नित्यजीवेः सह कीड- नास्ते । अयमेव म॒क्तप्राप्यः । प्र एवोपासनार्थं सुदेवसंकषणपरदय्नानिरुद्धमेदेन चतुधऽवस्थतो व्यहं इस्यच्यते । जगत्स शनमुपासकानुग्रहः ससारिरक्षणं चास्भव त्यम्‌ । ततर वारुदेवः षड्गुणपृणः ज्ञानरक्तिबदेशवयवी तेजांसि षड्गुणाः । ज्ञानं नाम सव॑दा स्वविषयपरका- द़ः सखप्रकारो गुगतिरेषः। शकर्जगदयरछतिमावः, अवटितवटन।सामरध्प्‌ वा । बं जगत्ारणत्वपयुक्तभमाभावः, सशखवस्तुधारणतामरथ्यु षा । द्र्य स्वादनत्येण कतृ, सकरन वनइनियमनस्ामथ्न्‌ वा| वर्धि नगदुपादान- कारणत्वेऽपि . स्वरू्पविक।(राभावः । पजः सहक।रिनेरपेक्षयं परामिभरवनस(मथ वा| सकप॑णपदयुननानिरुदेषु सकष॑ ज्ञनवरपोराधिक्यम्‌ । प्रद्युम्ने चेधर्॑- वीयैरोराधिक्यम्‌ । अनिरुद्ध तु शितेजसोः । पिभवस्तु मल्स्यकू्माहिः अन्तयौमी तु तत्तस्ाणिनां . हदयप्रदेशेऽ त्थतं योभमिः स्वह्दये भ्येयः | अयं च जीवेन सह॒ पिद्यमानाऽपे जीवगवदोेणं दिप्यते । अवचाप्रवारसतु ` भक्तकसितपातमाष्टपदा ररी स्तया खवीछृलमोतासकावीनसनानादिमान्सरवत- हिष्णुैवाटया्दिषू वधमानो मूरपिरिशेषः। व्यूहारिषु चतुपु प्र ए३ कापिच्छ- तथव शेन कथित्स्वरूपावेशेन चावपिष्टपे । आपवेशध्व।यं क्रवितपूणत्वेन कमि~ देशेन च भवपि । परमात्मनः स्यरूपानेषूपक[ धमाश्च स्त्यतन्ञानतानन्दत्वामखत्वादयः | एते स। पु ॒पिधास्नवर्वन्ते । सर्व॑विद्यासेते धर्मा परमत्मयुणाः। उपास्या इति यावत्‌ । उकः स्वरूपे रिहूपिते त।६रोष $ ज्ञानवछद्या धर्माः । सौदीत्याद्पो विशिष्ट्ैतमतम्‌ । २९. धर्मास्त ज्ञानादिषमवितातरूपाः , सर्व॑ज्ञत्वसर्वश्यक्रित्वाद्यो धमा जगदुत्पादन उपयज्यन्ते । बात्सल्यसो रील्यसोखम्पादय आश्रयण उपयुज्यन्ते ' वात्तिस्या- द्ष्वोपासकाः प्रमातसानमाश्रयन्ति । कारुण्यादयो धमा भक्तरक्षण उपयुज्यन्ते । जीवः प्रतिश्चरीरं भिनोऽणगरिमाणः स्वर्यपरकाशो नित्यश्च । अस्य | कतृत्वमीश्राधीनम्‌ । स च तरिषिधः बद्धमुक्तानेत्य- जीवभेदः मेदात्‌ । बह्षदेवप मृतयः स्तम्बषयन्ताः सतारिणो जीवा बद्धाः । परमात्मोपासनया त्यक्तसुक्ष्मरररीरा वैकृण्डानिवासिनो मक्ता; । तेषां ब्ज्लानुभवोऽनन्त एव । न तस्य चरमावाधैः बद्धद्रा।यां पिरोभतं गृणाष्टकं मुर्दशायामापिभंवाय । गणा्टक; त्वपारुतश- ब्दसरहपरसगन्ध शाक्तेज्ञानानन्द्रूप१॑म्‌ । अनन्तगरुड वष्वक्सनाद्या जवा नित्याः । नित्यमिभूतिनम दुद्धसतखातसकः स्वयमङकाशो दशावरेषः । इदे च द द सच्च द्रव्यात्मक गृणस्तच्छाद्खन्षण गृणत्तच्व्‌- नित्यविमूतिः स्याभ्र५ भतं च । देद्ापिशओेषश्वायमधः परिच्छिनः। ऊ्यं त्वच्य परिच्छेदो न विद्यते । प्रमात्मन। मुक्तानां नित्पजीवानां च मोगस्थानम॑तत्‌ । जञानं बुद्धिः । अर्थपक।श इति यावत्‌ । त्च सदा सविषं स्वपरकृश्च पिमुच। इदं च द्भ्य सदेव गुणात्मकमापे भवति जञानम नियमेन जीवेश्वरान्यतरवनित्वात्‌ । यथा दीपस्य प्रभा द्रव्यह्पापि दीपगुणमूता नवति तद्त्‌ । गा- ेवरस्वरूपभृतं ज्ञानं त्वेतस्ाद्न्धत्‌ । तच्च कवं द्रव्यमेव । न तु गुणः । जीवेश्वरयोः केदलद्रव्यत्वात्‌ । तत यथा । ` स्वस्येव भासको दीपः स्वस्य चान्यस्य च प्रभा । तद्वज्जीवेश्वरस्वरूपमतं ज्ञानं खस्येव पकारकम्‌ । गुणमूतं ज्ञानं तु स्वस्थ चान्यस्य च प्रकारक भवति । तच्च गु“ भूतं ज्ञानमीश्वरस्य नित्यानां च जीवानां सद्‌विभूतभेव न तु कदापि तिरोहितं भवति । बद्धानां जीवानां त्वंशेनािभूतं भवति । मोक्षप्राप्त्यनन्वरं तु कात्स्यनावेभूतं भवति तारुण्या- वस्थायां पुरूववत्‌ । वच्च ज्ञानं नित्यमेव । ज्ञानमृतने ज्ञानं नष्टमित्यादेन्यव- | ५.९ क दे ३० अद्वैतामोदे- ` हारस्तु ज्ञानस्य संकोचविकासावस्थामादायोपपाद्नीयः । बटादिविषय प्रत्यक्ष ` काटे जीवासानिष्ठपवज्जञानमन्दियद्वारा बाहर्निःसृत्य षटादिविषयेण संनिर- ध्यते । आत्मगुणभरूतस्याप्थस्य ज्ञानस्य द्भ्यहपत्वाङ्करेण स्वा्रयादन्यते गमनं वश्नैःसरणाशिक्षेयावत्चं च न विरुध्यते । वदुक्तं यामुनाचार्य आश्र 7द॒न्यतो वत्तराश्रयेण समन्वयात्‌ । द्रव्यत्वं च गुणत्वं च ज्ञानस्यैपोपपयते ॥ इति । परृापिस्तु सत्चरजस्तमोरूपगमत्रयवती नित्या चतुर्विरतितत्वात्मिका । इयमेव पिचिजस'धकरत्वान्मायाशनःेन व्यपदि्िषपे । तथा ज्ञनविराधिता३- विद्याशब्देन नित्यताचाक्षरखन्प॑न व्यपदिर्पते | कपिः यमेवं पे4जगतो मृखप्रछतिः । वतु 3रापित- त्वाप त॒ प्रापिमहुदह्कारमनःपश्च वाने न्दियपञ्च- कमँद्धयपञ्चतन्माजप्वमूतानि । विगुणासिकायां प्रतौ मगवत्तंकत्पाधीन- -णयेषम्यात्कार्योन-्ावस्थाऽ्धक्तशब्देगच्यते । तस्नादृब्प करामहवत्छमुत- दयते । बु दे्ामान्यस्य महतक्छ(१ परिमि सक्ञा । वच साकं राजसं तासं २ति त्रिपिधम्‌ । महतच्वारहंकार उतघपे । अयमेव देहासा- भिमानाक्षिनिनकः । अयमपि सात्तिकराजसतामस्तमेदेन तिविधः । राजपराहं - कारसहर्प।त्सा चिकाहं एाराज्ज्ा नानि यषट्‌ र कमन्दिषपञ्च फ चेतेकादरेन्दि- याणि जायन्ते । मनःभोवचक्ष्यणरसनात्वममेदेन ज्ञानो षड्विधम्‌ । एषु पट्खन्तरद्रयं मनः । भवाद्‌ एअ बह्ञद्िपाणे । ततर मनः संकृलपस्मू- त्यादौ करणं मवपि । बाद्ोद्धयाणां विषयप्रतौ सरकारि च भवति। एत- देव मनः शब्दादेविषयासक्तवस्थाां बन्धकारणम्‌ । यदा तु बाद्वविषया- ज्छमद्‌दीविमुच्यालहपविषयासक्तं मवापि तदा वरैवापवभकारणं भवति | श्ोनचक्ष्यणरसनातगाख्या त पञ्चोद्धिपाधे मेम रष्दृपगन्धरसस्षदंमा- हकाणि । त्वमिद्दि4 चक्षुरिन्दियं च द्भ्यय्राहुकमपि यथायेग्यं मवा । आकाशाद) एल्वमहामू तं कमेण भरे त्रवक्वक्षार्जहुयाघ्मणाद्यानां पज्वा- नामिन्दियाजां पोषकाणे मरनि । इन्धियामि चानरमे रत्नानीव शरीरा- भित्य तिष्ठन्ति । वाक्वाणिपादपायुपस्थातकाम कमन्दिवाय पञ्च । एताति वचन।दानविहरणोत्म। नन्द तका ने कारयामि करमेण जनयन । अ।काशवायु विशिष्ठादरैतमतम्‌ , ३१ तेजोजप्रथिव्यास्यानि पञ्चमहामूमानि । एतान्येव भूतानि रृक्ष्माण पाग- दस्थास्थितानि वन्मा्रशञब्देनोच्यन्ते शब्दुतन्माच स्परातन्माभ स्पतन्यात्रं रस- तन्मानं गन्धतन्मावं चेति दध्यवभ्थातः प्कटटकह्पेग क्षीरपारेणामवत्‌ । मतानां तन्मात्राणां चोलत्तावनेकं दशनम्‌ तच तामाह कारालञ्चा १ न्माचाण्यतवद्यन्त. तेभ्यश्च कमेण पञ्चभृतान्यु्- भूतोत्पत्तिक्रभः छन्त इत्यकम्‌ । तामसाहकृर च ञ्द>न्पात्रमत्प- दयते । काब्दषन्माजादाकाश्चः । आकाशात्सरण्त- नमावम्‌ । सदयतन्माराद्वायुः । वायो रू-तन्माचम्‌ । रूपतन्धवरात्तजः । तजा रसतन्भात्रम्‌ । रसतन्माचाज्जलम्‌ । जराद्वन्धतन्मात्म्‌ । गन्धतन्मात्राट्रा “वातत द्वितीयम्‌ । वामस्ताहंकाराच्छन्देतन्माजमृत्पद्यते । कब्द्तन्मात्ादाकाः स्पृ तन्माचं चेति द्रयमृत्पद्यते । तथा स्रतन्पाज्ष्ाय्‌ रूपतन्मा्ं चत्त । स्पतन्मावात्तेजो रसतन्मावं चोत्यते । रसतन्मावाज्जरं गन्धत्न्मात्र चात द्यते ¦ गन्धतन्भाताव््रथिभ्यत्पशत इति त॒तीयम्‌ । जकाशाददृषु पञ्चस भूषु राब्डादीनां पञ्चानां गृणानामत्तरोच्तरमेकेकाधिक्यमास्त । तथा चाक्र शब्दा वायो रब्दस्यओो तेजात्ति रब्दस्पश॑रूपाणि जले शब्द्स्पद्यहू्परसाः प्रथन्या राब्दस्पर्खल्परसगन्धा इति । उह गृ भृतानां शब्दादीनां पञ्चानां रब्द्तन्मा- वसर्दातन्मावापज्चतन्माचस्वरूणभनेम्यः शब्दादिभ्यो मेद्‌ एव नतु नान यादुभेद्‌ इ भ्रमितभ्यम्‌ । महदादिकायाणामुत्पसिनाम करणस्यावस्थान्त- राप । न तु नेयायिकानापिवपूवकायारम्भः । पञ्चमहामतानां पञ्च. करणप्रक्रिषा परैवदेव । { प्र १४) बोया। काटस्त जहो पिमर्रव्यविरेषः ¦ स च द्विविधः खण्डे ऽखण्डश्च । । खण्डे निमेषकाष्ठाकरामुहतादिरनित्थः , अयमेव = कः यगपात्स्प्रादृव्यवहारहतुरतातादृव्यवहारहतु्व | | अखण्डकाटस्त्‌ नित्यः । ईश्वरश्च वेकण्टटाका -रिकस्थठे काटा्धीन एव सुष्ट्यादेकं केरोति । वसन्त एव पूुष्पाद्म इन्यव काटविशषनिथमेनेव वत्तठिकारजातोत्पत्तेः। ईश्वरः स्वसेकल्पितकारानयमा क, कक, जर, नराधेनेवाचटकायाण्यत्पाइयति । एतदवाते कृस्य स्वातन्त्यम्‌ कुष्ट दतु विभृत्वाद्र्यमानस्याप कृरस्येश्वराधानत्वमेव न कंथमाप स्वातन्न्यम्‌ । न : दर ष्य, काटस्ततर वे प्रभरोति वचनात्‌ । अत एव ततेश्वरः सर्वदा सर्वं यट्च्छयो- त्पाड्यात । ॥ 9 अ „प ईश्वरो जीवो नित्यविभापिन्तानं प्रतिः काटशचत्येतेषकतेषु षट्‌ प्रम्येऽवी- शराद्चतुं्टयमजडम्‌ । प्ररूतिः काटब्येति दयं द्याणां मथः साधम्यम्‌ जडम्‌ , ईश्वरो जीवश्वेति दयं प्रत्यगित्युच्यते। नत्यविमातनज्ञनं चति द्रप परामत्युच्यत । स्वस्म्‌ भासमानत्वं परत्यक्तवम्‌ । प्रस्मा एष भा्तमानत्वं पराक्त्वम्‌ । गुणास्तु द्‌राविधाः सत्वरजस्तम शब्दस्पशरूपरसगन्धसंयो ग शाकरमेदात्‌। सच्परजस्तमोरूपं गृणव्रयमतीन्दियं तत्तत्कार्येणानुमेयम्‌ । स्वगुण स्वाश्रये पकाशभुखखापवादि जनयति 1 तच्च सच द्िषिधं शुदं मिश्रं चति । रजसा . तमत्त चायं शुद्धम्‌ । तच्च वैङुण्डरोकवार्प़ वेकण्डखोकसंबन्धातरमेशवर चेति दरव्यद्रयनिष्ठम्‌ । रजसा तमसा च स्पष्टं मिभ- गुणाः म्‌ । तलतिगुणात्मकपरकृति निष्ठं प्ररूतिसंबन्धाज्जीवे चेत्येतद्पि द्व्यद्रयनिष्ठम्‌ । परूतिस्वरूपमूतेभ्यः सत्वाद्भ्य उक्तं स्वादिगुणत्रयं मिनमेव । रजोगुणस्तु स्वाश्रये रागरोमप- व्याक जनयति । तमोगुणस्तु स्वाश्रये मोहप्रमादापरवच्यादिकं जनयति । रजस्तमोरूपं गुणद्वयं तु प्ररतो तत्संबन्धार््जावे च वर्तते । सच्चगणः सम्यग््ा- नपण सुखादहतुमाक्षपदश्च । रजोगुणो रागादिरूपेण कमंसङ्घ{:खारिहेवः स्वग[द्‌पदश्च । तमागुणस्वनज्ञनरू'णारस्यादिहेतुनरकपरदृश्च भवाति । ९४ भविन्वियग्राज्वः उन्द्‌. । स च पञचमृतवर्ती । त्वगिन्दियमाजभराह् सयः । सच प्राथन्यत्तजाबायुवत्तिः । चर्ररिन्ियमातरग्राद्चं रूपम्‌ । तच्च १यभ्यप्रजवृत्ति । रकनेन्वियग्रह्यो रसः सच पथिवीनटरवत्तिः। भाणे न्वरयप्रह्ध। गन्धः । स च पाथव्यमिव । स॒तच्तरजस्तमांसि रान्दस्ल्परसग- नधाश्चत्यतदृ्टक पत्येक द्िविषम्‌- पश्चमहामूतोपदानमतं तद्नपादानमतं च आद्य द्रत्यशब्द्षाच्य दव्येष्वेवान्तमव।तै | त सतच्वरजस्तमां तै परुत्यवयवा एष । रन्दारपर्चक्‌ तु प्रतिविकृरमूपं चतर्वशतितचखान्तगतिं तन्मात्र श्‌ वाच्यम्‌ । अन्त्य तु पञ्वमहामूवनिष्ठं युणशब्दृवाच्पपतरोकतम्‌ । विरिदेतमतमर । ६३ संयक्तप्रत्ययहेतः संयोगः । अयं षडद्रव्यवत्तिः सामान्यगुणोऽत्याप्यव्‌- ्तिरनित्यश्च । विभनामपि सयोगोऽस्त्येव । बाधकाभावात्‌ । सर्वकरणानां कारणत्वनिवाहिका शकिः । रशक्िरापं॑षद्दरव्धवुत्तिः सायान्यगणः । इयं चानेत्या कायानुमेया च । | ननु कथं दरौव गुणा इति । तदतिरिक्तस्य ज्ञानाख्यस्य गुणस्य जीवे- व श्वररूपद्रव्यानष्ठस्य सत्वादिति चन । एतज्ज्ञान ह ज्ञानस्य द्रव्यवमपि द्रव्यगणनायामक्तमेव । तस्य संकोचविकसरूपाव- स्थाश्रयत्वेन द्रव्यत्वस्य स्पष्टे प्रतिषनत्वात्‌ । तस्य च द्रव्यस्यापि सतो जीवेश्वरानिष्ठत्वेन नित्यं प्रावछम्पित्वस्वभावत्वा- द्गुणतवबुद्धभवाति । एवं तेजाद्रव्यान्तगतायाः प्रभाया द्रव्यभूवाया जप | नित्यं स्वातिरि क्ततजोन्तरावखम्वितवस्वमावत्वादगुणत्ववुदधिर्बोध्या । जीवो नित्याविमतिः प्ररूतिः कारश्येति चतष्टयर्माश्वरस्य शरीरम्‌ । यस्यात्मा शरीरम्‌ ( वृ० ३।७।२५ ) यस्थ पृथिवीं ररोरम्‌ (च> ७। ३) इत्यादिश्रतेः । यस्थ च यच्छरीरं स ठस्य रारीरस्यात्मा भवति । [ता आत्मशरीरशब्दो हि स्वामिभत्यशन्द्वत्ससबान्ध- ररारङायारिभावः का्थंको आत्मनः शरीरं शरीरस्यातमाते । अता व्यापरोतीत्यात्मा । यच्च येन व्याप्यते तत्तस्य दारीरम्‌ ¦ ईश्वरेण हि सजविं सर्वं जगदन्त्यामिरूपेण व्याप्यते । न तु तमन्यः कश्चनान्तर्यामी भृता व्याप्नोति । अत शईश्रः प्रमात्मशब्देनोच्यते। जीवालानं नेतारं परमत्वम्‌ । ईश्वरस्य जीवान्तर्यीमित्वात्‌ । ईश्वरः केवरमात्मेव न तु कस्यापि राररिभूतः । जीवस्त्वीश्वरस्य शारीरं भवति जडस्य चात्मा भवाति । जडं तु शरीरमेव न त॒ कस्याप्यासमृतम्‌ | शरीरशरीरेणोश्च तादात्म्येन व्यवहारो यद्यपि छोके दृश्यते यथा मनु- ष्योऽहं गोरोऽहं स्थखोऽह मित्यादौ तथापि स व्यवहारो गोण एव । शर रपातिसंबनश्विन आसनो वस्तुतः शरीरपिक्षया भिनत्वात्‌ । प्रमालशरीरं च [ता चेतनत्वेन सज।तथिं जीवरूपमचेतनत्वेन विजानीयं रारीरहासीरिणिमदः च जडरूपम्‌ । तथा च परमात्मानं सजातीयादि- जातीया भेदः सिध्यति । तथा च भुतिः क्षरा ॥॥ अद्ैतामोदे- तानावीशते देव एकः (धे १। १० ) इति । अ क्षरासपद्वाच्ययोः इजीवयोर्मियम्यत्वेन देवपदवाच्यस्य परमात्मनश्च तनियन्तृतवेन प्रातिपादन ताभ्यां परमात्मनो मेदः स्पष्ट एव । सूत्रकारैरप्यधिकं तु भेदानिरदैशात्‌ [ व्र स०२।१।२२] इत्यादौ जीवेश्वरयोर्भेद उक्तः । तथा ज्ञानशक्तेबरै शर॑वीयतेजोख्पं गृणषटकं न प्रमालमस्वहपान्तगतं किं तु परमास्मानैष्ठप तस्म,दपि परमातमा भिन एवेति परमात्मनि स्वगताद्धेदः सिष्वति ¦! तथाः प्रमात्माने सजातीयमेदावेजातीयमेदस्वगतमेदरूपं भेदजयं सिद्धम्‌ । नन्वेवं सोऽकामयत बहु स्यां प्रजयेय [तै०२। ६।१] ई तिविरुध्यते । त दहु बहु स्याति परमालमस्करपींः दृश्यते नतु स्वेतर क क द्यत्कि श्य तद्धहु स्यादति । तथा च कायकारणानन्यत्वन्यायेर परमासन, सकाशज्जगता भनमवत्वानाकवः 1सेध्याते , परमात्मनो बहुमव उक्तमेदाङ्गीकरि त्वेतच्छरापि विरोधः स्पष्ट इति चेत्स रारीरदारकम्‌ | त्यम्‌ । वहु स्यामिति बहुमवनसंकस्यो हिनसा कषात्‌ कितु शरीरदारा । तथा च स स्कल्पो नामरूपविभागानहसक्ष्माबिदवि- दस्तु शरीरकतयेकरपेऽः वस्थितस्य विभक्तनः मरूपचि ६ विद्रस्तुशरीस्कतया बहुप- कारताषिषय इत्येवं श्रुतिवात्याङ्खःकारान विरोधः । ननु यद्‌] हवरेष एतसमिननुद्रमन्तरं करुते । अथ तस्य मयं मगरि [ते०२।७। १] इति शृतो मेदो निषिध्यते । य एतसिमन्ब्रहमणि ख- र्पमपि मेदं मन्यते तस्थ मर्यं भवतीत वद्थांदिषि चेन । श्चत्यर्थाज्ञानात्‌ । तत्र॒ न्तर शब्दोऽवकाश- वाषी । ब्रह्मोपास्नाया अवकृशे विच्छेदं सपि यदा द्यवेतिश्रत्यथः भयं भवतीत्य्थः | यन्शुहूत क्षणं वापि वासुदेवो न चिन्त्यते । सा हानस्तन्पहाच्छद्र्‌ सा आन्तः साच वाक्या) इति महषिवचनेनोपवृहणादयमथां निर्ध्वायते । एकमेवाहितीयम्‌ [ छा० ६।२।१ ] इति श्रुत्यप्यदरैतं नापादुनी- ६४ आैतामोदे- तमानावीशते देव एकः ( श्रे १ । १० ) इति । अव क्षरातपद्वाच्ययोन. इजीवयोनिंयम्यत्वेन देवपद्वाच्यस्यं परमात्मनश्च तनियन्तृत्वेन प्रातिपादना- ताभ्यां परमालनो मेदः स्पष्ट एव । सूतरकरेरप्यधिकं तु भेदनिर्देशात्‌ [ त° सु० २।१।२२] इत्यादो जीवेश्वरयोर्मेद्‌ उक्तः । तथा ज्ञानशाकेवलै- धर्यवी्यतेनोरूपं गृुणषट्कं न परमासस्वहपान्तगंतं किं तु परमात्मानिषठापि तस्म,द्पि परमात्मा मिनन एवेति परमात्मनि स्वगताद्धेदः सिष्वाति ¦ तथाच परमासने सजातीयमेदृधेजावीयमेदस्वगतमेदरूपं मेद्यं सिद्धम्‌ । नन्पेवं सोऽकामयत बहु स्यां प्रजयेय [वतै०र२ । ६।१] इति भृतिर्वरुष्यते । तञ दहं बहु स्याति परमातमस्केत्पोः दृश्यते न तु स्वतर्‌- यत्कित्किविनेदुर्य तद्धहु स्याक्षेते । तथा च कायकारणानन्यतवन्यायेनं | , प्रमालनः सकाशाज्जगतो मिनत्वाभावः सिध्यति „ परमात्मन बहुभव" उक्तमेदाङ्गीकारे तवेतच्छरातिविरोधः स्पष्ट हति चेतस- राररद्वारकम्‌ ४ | त्यम्‌ । वहु स्यामिति बहुभवनसंकल्पो हि न सा- कषात्‌ कितु शरीरद्रारा । तथा च स स्कल्पो नामरूपविभागानहसुक्ष्मदिदषि- दस्तु शरीरकतयेकरूमेणवस्थितस्य विभक्तनः मरूपचि ६ विद्रस्तुशयीस्कतया बहुप- कारताविषय इत्येवं भरुतिवातधा्ख\कारान विरोधः । ननु यद्‌। दपैष एतसिमन्नुद्रमन्तरं कर्ते । अथ तस्य मयं मकि [ते०२।७। १] इति श्रृतो मेदो निषिध्यते । य एतस्मिन्बह्ञणि ख- ॥ „ स्पमपि मेदं मन्यपे तस्य भ्यं भवतीत वदथादिति यदा हयषेतिश्न्यथः चेन । शरुत्य्थाज्ञानात्‌ । त्च इन्तरशब्दोऽवकाश- वाची । ब्रह्मोपासनाया अवकाशे विच्छेदे सतिः भयं भवतीत्यथंः । | यन्त क्षणं वापि वासुदेवो न चिन्त्यते । सा हानिस्तन्महच्छि्र साअ्रान्तिःसाच विक्रिया । ` इवि महर्िवचनेनोपवृहणादयमरथो निश्वयिते । एकमेवाद्वैवीयम्‌ [ छा० ६।२। १] इवि श्ुत्याप्यदेतं नापादुनी- | विरिशद्वेतम तपू । {३५ यम्‌ । तत्र दयेकराब्देन वरह्मव्यापिरिक्तं जगतो नि- अद्वितीयश्रत्यथः मित्तकारणं निषिध्यते । काय॑गतवहुत्वावस्था का- यौनुसारेण कारणे बरज्ञाणि कसिपता स्यात्तान्नवृत्तये एवकारः । अद्वितीयमित्यनेन च बह्लव्यापेरिक्तं जगत उपादानकारण नषि- ध्यते | नेह नानास्ति किंचन [वबृ० ४।४। १६] इति श्ुतेस्त्वयमारायः। | यस्थ बल्ल कारणं न भवति नाप्यन्तयामि भवाति नेह न यथः तादशं ब्रह्मभिनं वस्तु किंविद्पि नास्तीति। न तु न्लकार्यभृतस्य जगतो निषेधः प्रपिपाद्यते | जगत्कारणत्वस्य श्रतवेव प्रतिपादनात्‌ । यत्र हि द्वैतमिव मवपि [ बृ° २। ४ । १४] य इह नानेव पश्यति [वबृ० ५।४। १९] इत्याद्याः श्र॒त- रो ऽप्येवमेव योज्याः । यतश्च(यं परमात्मा जगत्कारणत्वस्य, कारणत्वोपयागिनां स॑ज्ञतादि- धर्माणां चाश्रयोऽतः स सविरेष एव । सत्यं ज्ञानमनन्तं ब्रह्न [ते० २।१।,१] इरि श्रुतावपि सत्यत्वादयो विरोषाः परतिषादताः । तथा हि । छवी कुण्डली वा सृस्वी देवदत्त इत्यत्रेव सत्यं ज्ञानभिपि वाक्ये सत्यादिपदागां सामानाधिक- रण्यं दृश्यते । सामानाधिकरण्यं च भिन्यप्रवृत्निनिमित्तकनां शब्दानमेकसि- स्मरथ पवत्तिः। तथा च सत्यािपद्परवृत्तिनिनित्तीमूतानां सत्यत्वादीनां ब्रह्न - गतानां धमांणामनपदपरन यत्वेन बस्लणः सविशेषत्वं परगात्नुनः सविशेषत्वम्‌ सिध्यति | युर चैतत्‌ । ब्रह्मणो जगत्कारणत्वं यतो वा इमानि भूतानि जायन्ते [ तै ३।१।१ ] इत्यादिश्च तिसिद्धं निर्िवादमेव । तथा च जगद्रूपकापांत्राद्नोप्योगी साम्यविशेषस्तत्रावश्यमास्थेपः । खोके षटपटाद्धैका्याण्युत्पाद्यतां कृडाठकृविन्दादीनां वत कायत्पिच्युपयोगिसामथ्परविशेषस्य दशनात्‌ । तथा च ब्रह्मणोऽपि सामध्धरिदेषोऽनुर्मायते येन स सूष्ष्ाचेदाचेदरुशररदररिण सृष्टस्दानकारणं मवि; येन च जीवानां स्वप्रवस्थायां तत्तपुरुषमात्रानुभा- व्यांस्तत्ततकाखावसानांशदस्त्याद्‌न्पदाथानक्षणमाकरेण सजत । एवं च परमात्मनः सविरेषत्वं सिद्धम्‌ । ६६ अदैताभोदे- स॒ च परमात्मा सगुण एव न तु निगुंणः। निगुणे जगत्कारणत्वस्य सुत- ` रामसेभवात्‌ । गुणाश्च केवित्स्वह्परपरतात्यनुबन्धिनः । यथाऽननन्दो ब्र्ष (तै० ३। ६), सत्यं ज्ञनमनन्तं बह्म (त २।१) इत्यादश्रुविपतिपादिता आनन्द्सत्यत्वाद्यः । एते हि ब्रहमस्वरूपपरतिपतवेवोपयुज्यनप । आनन्द्‌रि- गुणव शष्टस्यव ब्रह्मत्वेन तषां बस्मस्वरूपान्तमं- परमात्मनः सगुणलवं गुणे- तत्वात्‌ । अत एवैते वस्तुखरूपपतीतिक(ठ एवं ` 4. पतीन्ते । यथा ठोकं करसिमथितुरूपे दृष्टे वदैव तदता हखत्वानतत्वादयः `पतीयन्ते । एतेच. खरूपान्तगंततवात्सवांूपा्तनाखनुवतनते । कारुण्पाद्यो गुणास्तु यपर प्र- माल्मानं न कदापि व्यभिचरन्ति तथापि ते स्वहपानन्तगतत्वान सर्वासूपासना- स्वनवर्वन्ते | फ त्‌ ये यत्ोक्तास्त एव तव भावनीयाः । ज्ञनशक्ेवछेश्र्य- दी भवजोषूपं गणषट्कमापि कारुण्य किदेव न बह्ञस्वरूपान्तग॑तम्‌ । फ त्‌ ` ब्रह्मणा नित्वसबदधम्‌ । य्दबन्वं विना न कदापि व्रलणोऽस्थिपीत्र्संवन्धं ` विना चन क्षणमपि तेषामवास्यिः। प्रियािरस्त्वाद्यो बरज्नगता गुणास्तुन ` ज्रह्मणा सह नित्यसवद्दाः । (कतूपासनारिरेपे कास्पिवाः । तेऽ यनीक्तस्त- ` श्रैवोपासनायां भावनीयाः । यस्यामुपाप्ननायां न केऽपि गुणा नि्टस्तस्या- मुमि बरहखरूपान्तगंता गुणा मावनीय। एवि स्वासुपासनास पराप्यं बह ` सगणमेव । निगरणम्‌ ( चै०.४७।२). इति श्रापस्तु हयगुणर।हताित्यर्थेन ` योजनीया । हेया गुणास्तु पातकजरमरणशोकक्षवातुषाद्यः अत एष छान ` भ्ये « अपहतपाप्मा विजरः » ( छा०८।१।५) ईत्ययं तएव वै- ` शेषतः प्रतिषिदाः। तद्प्र च सत्यकामः सत्य्कलसः ( छा०८। १।५). इत्येवं दामा गणा उक्ताः। सर्वगुणनिपेपे हि सत्यकाम इतीयं प्रविरबह- ध्यते । अतस्वदानुगुण्येन निर्गुणमिति श्वेहेयग्‌ गरदितपियेवार्थः स्वकाः ज्ञानमप्यात्मनो गुण एव । न च ज्ञानस्यात्मगुणत्वे विज्ञानवनः ( व° २।२।४। १२) इतिश्रतिविरोध ईप वाच्यम्‌ । तत्र प्रमातसवहूप- 1 भूतस्य ज्ञानस्य निद्‌्त्‌ । अ तगृणभतज्ञानादालस्वरूपभतं ज्ञानं पाथक्- नास्माभिरङ्गोकियते । विज्ञानघनः (वृ० २।१। १२) पिज्ञानमानन्दं विरिष्टदेतमतय्‌ । ३७ बे ( ३। ९। २८ ) इत्यादिश्रतिषु विज्ञानस्य बह्तादात्म्यं प्रतीयते । विज्ञातारमरे केन विजानीयात्‌ ( बृ० २।४। १४) जानात्येवायं पुरुषः इत्यादिश्रतिषु विज्ञानस्य ब्रह्मणः. सकाशाद्धेद्‌ तानदेविध्यम्‌ प्रतीयते । द्विविधश्रापिनिर्वाहाय द्विविधन्ञानाङ्गी- कर एव साधीयान्‌ 1 एपनानन्दो ब्रह्म (ते० ३ ६।१) ब्रह्मण आनन्दः (ते० २।८। १) इत्येवमानन्दुविषयेऽपि द्विधा भरुतिर्ग्याख्याता । आनन्दस्य ज्ञानादनतिरेकात्‌ । ज्ञानमेव नुकूख - मानन्दृरब्देनोच्यते । ये चालस्रूपमूतश्षानाताथक्येन गुणभूपज्ञानं नाङ्गे - कुर्वन्ति तेषां मत आलनां ज्ञातत्वं न सिध्यति । यतो ज्ञातृत्वं ज्ञनगुणाश्र- यत्वमेव । विज्ञातारमरे केन विजानीयात्‌ (बृ २।४॥। १४) न विज्ञा- तुर्विज्ञतिर्धिपरिोषो विद्यते (व॒० ४।4। ३०) एष हिद्र् (प° ¢ । ९ ) इत्यादिश्चतििद्धमेव ज्ञात॒त्वम्‌ । स॒त्रकारेरापि ज्ञोऽत एव ८ भ सू २,।६। १९) इत्युक्तम्‌ । जनत्तिाप ज्ञः । जनान्नव इाते यार्वत्‌ | परमात्मा च ज्ञानविषयो भवस्येव । बाधकाभावात्‌ । न हि परमात्मन ज्ञानस्वंूपत्वे ज्ञातत्वं वा ज्ञे"त्पेन स+ विरुष्ते । ज्ञानस्वरूपस्य ज्ञातश्च जीवात्मनोऽहमिति मानपतप्यज्ञविषयत्वस्थानुभवाहूढत्वात्‌ । शरीरे वे्टारिटि- दमर॑नेन तदृन्तयाभिणं जीवात्मानमनुभिन्वान्ति परमात्मनो ज्ञेयत्रम्‌ छो; । तथा चानुमानविषयत्वमवज॑नीयम्‌ । एष॑ परमात्मनः स्वपत्यक्षापिषयत्वे नित्यसिद्ध मक्तजीवनिष्ठपत्यस्षानुमानरिषयत्वे च न पिगिदपि बाधकं दृश्यते । फ़ च प्रमासनो सेयत्वाभाव आगभगम्यत्वस्य तुतरामपभमेन किमिति श्रतिरुपनि- पूत्स्‌ परमात्मानं प्रतिपादितं परवत्ता स्थात्‌ । न च परमात्मनो ज्ञेयत्वे मनो- गम्यत्वस्यावश्यकत्वेन यन्मनसा न मनुते (के० ५) इतिभ्रुतिविरोध इति वाच्यम्‌ । भ्रते। साकस्थेनेत्यध्याहत्य यदुब्रह्म मनसा साकतस्येन न मनुत इति भ्रूतितासयाङ्गोकरिणाविरोधात्‌ । अत एव तदेव ब्रह्म त्व विद्दि (के° १) इति ब्रह्मविषयकेवेदर्नावषिः संगच्छते । अव्यक्तो ऽयमविन्त्योऽयम्‌ ( गी ° २। २५ ) यत्तद्ष्यक्तमजरभचिन्त्यमजमञ्ययम्‌ (ब्रि० प०६।५। ६६) : इत्यादौ बह्ञणोऽचिन्त्यत्वोक्तिपि कात्स्मनाचिन्तनीगव्वामिपायिका बोध्या | , „ .. ५ अतामोदे- न च परमात्मनो हेयत्द्धगकारे परमात्मा जडा ज्ञेयत्वाद्षटवदित्यनुमानेन प्रमास्मनो जडइत्वापा्तारी वाच्यम्‌ । ज्ञेयत्वहतोरपणोजकत्वात्‌ । न हि यद्य- ज्ञेयं तत्तज्जडमिपे नयापिथ्रहे कायंकारणमभावसामान्याषेरोषभावादिमखकः कश्चनानुकृरस्तच दृश्ये । स च परम।ला {ट्यनित्यः । एकेनैव रूपेण सदा वतमानः कूटस्थ इत्युच्यते । ननु प्रमासा जगत उपादानकारणं निर्मत्तकारणं च से एवेति सिद्धान्तः । उपादानकारणतनं च॒ विकारथोग्यस्येव वस्टनः संभवति मदादं रिव । तथा च परमात्मना विकारिते कथं तस्य कृटस्थत्वाभेति चेन । प्रमात्नो जगदुप।दानकारणत्वं न सुक्षात्‌ । कितु परमत्मनः कूटस्थनत्यत्वम्‌ द्रारीरद्वारा । सूक्ष्मं प्रमासशरारं प्रधानखब्द्‌- वाच्यं स्थूठजगदूपेण परिणमते । तथा च परमा- त्रासय सूक्ष्मस्य स्थृररू+ण प्रेणामेऽमि शाररान्त्यामिणः परमात्मभ्वरू- पस्य कृरेस्थत्वानपायात्‌ । शरावे शेष्टस्य ठ परमात्मन उक्तरीत्या विकारि. त्वेऽपि न क्षतिः । त्वमि (छा० ६।८।७) इदं सर्व यद्पमाला (ब० २\।४।५) इत्यारिभ्रपिभिर्जवानां जडानां च यद्‌ बह्लणा सहै- क्यपरपि पादनं तच्छ)रशरीरिभावमूठकं भौणमेव न तु उस्तुतः । अदवैतवाद्श रारीरवििष्टः प्सात एवेत्य।भिषायेण योजनी५ः । यदुत्र्लणः रारीरमतं न भवति वादृशं बरह्म्यपिरक्ते किचिद्‌ नास्तीति तातम्‌ । एतदेव वि- रिष्टद्ैवं पादेप चोच्यते । बरल्णः पकरीमृता येऽनन्ता जीवा -जड।अ पदाथस्तषां नान। तेऽपि बहल्णः सकृ.शाततेषां मेदृऽपि च तद्विशिष्टस्य __ _ „ प्रकारिणो ब्रह्मण एकत्वात्‌ । जीपेव॑यभिपि व्यव वाराहाद्वतत्‌ प्रक हारस्य त्वयमाभेपायः। जीवाः परस्परं वस्त) क [भया एव्‌ । ।कं तु ।भ्न्ानाना। तषां ज्ञानस्वरू- (वि १५ क ज्‌तयत्वास्जे।वर्कय। नाप ०-वृहूृर भवात | के कयं तुल्यत्वम्‌ । स चायं च त्रीहिरेफ एव दच्च चौपधमेकेमेवेः+२वाञाप्ये- करनदृहतुस्याथकः । जीव दैतामति व्यवहु।रध्यप्येण्देव तातथम्‌ । जनानां था ११०१ त्ृतप्कारस्यक्यात्‌ । एतदेव प्रकरादुतमित्युच्यते । जीवभेद 0 ६९ {1.1 छाहतमतमर्‌ । ९, निेधकवचनानि तु न जीवगतस्य वास्तविकभेदस्य निषेधकनि । किंतु शरीरमेदमको यो जीविष्वारोपितो भेद्‌।ऽय मनुष्या पारित्थाकारकस्ताने- पेधकानि बोध्यानि । जीवस्य पविशरीरं भिनत्वदिव सुख खास्विषिन्यमृपपदयते । किं च जीवस्येकये देवदत्तेनानुमत विषये यज्ञदृत्तस्यापि स्मरणम: । सुस्कारना- दाःस्परणं न भवतीति वेहेवद्तस्यापि स्मरणं नं स्यात्‌ । देवद्र्तायसंस्कारा 1 विनष्ट इतिं तेभ्जविकेयपक्षेऽमुकस्य सस्कार। जीवनानात्वापपत्तिः नशोऽमकृस्य न नष्ट इर्त वक्तमराकंपम्‌ । 1ॐ प जतक्ये कशिद्धदः कथिन्मुक्तः कश्चाच्छप्य कृ- श्विदाचा्यं इति व्यवस्था न सिध्यति । देवमनुष्यतिर्मगाद्भद्‌ + नषिपेषभ्य च नोपपद्यते । कर्ममेदेन विषमा सृष्टिरिति तु न । जीवेक्यपक्षेऽमुकस्यद्‌ कष नामकस्य तिनियमासेमवात्‌ । एवमिदमन्तःकरभममुङस्य १ नान्यस्येत्यस्याप नियमस्य जीवैक्यपन्षऽ्तंमवेनान्तःकरणमेदोऽपि न सुखदुःखाद्वषन्यर। न- यामको भवति । किं च जीवस्याणुत्व वक्ष्यते । तथां चेकस्याणोजावस्यान- न्तदारीरसबन्धः स॒तरां न संभवति । देवदतच्तात्मा यज्ञदत्तालमनः सकारद्धन्मो यज्ञदत्तानुभतसुखाद्यनुस्घान ॒न्यत्वादत्यनुमानाङ जावभेदास्ताद्‌ः । प्रमासा ज्ञानगणक्‌ इत्यक्तम्‌ । तच ज्ञानं न सन्मास्वरूपम्‌ । समान . द॒स्तित्वमा्म्‌ । ज्ञने च घटोऽस्त।त्या३। वट 1९ सदनुमूत्या५दः रिव तदस्तित्वं दिषयो भवात । विषथविष्‌।यण शच मेदो खोकपसिद्ध एव। न हि षटादिषया ज्ञन- स्वरूप इत्येवं कोऽपि प्रत्येति । तथा चास्तितवरूपाद्विषयाद्विषायणा ज्ञानस्य मेदोऽवक्यं स्वीकारः । स्थरं जगत्तत्कारणीमृतं सक्षम च जगत्परमात्मनः सदा शरःरभूत+व । परमात्मनो जगद्रादानकारणत्वं तु सूक्ष्मशर^रद्वारव नतु साक्षात्युक्तम्‌ । व जगतः साक्षादुपाडानकारणं तु परमात्मश्शररम्‌) "स प्रधानादिके सक्ष्मं जगद्व प्रधानारके चान्तय्‌ मिखूपेण वित्सबन्धाद्व परिणमते नतु स्वातन्न्य ४० अदैतामोवे ण । प्रधानचि गृणातमकमाविद्यामायारब्दृव।च्यमपि नानिवचनयिम्‌ । अबि यमायशब्द्योः पधानर्पेऽरयेऽनिवचरनायतव रूपेणापृततेः । तयोः पवृत्तिनि- मिरे तु प्रागृक्तमव ( प्रण २७।२ ५ )। अतश्च प्रगानपरिणामभतं जगद्‌- ११ सत्यमेव न तु पातिमासिकवेन मिथ्यात्वं जगतः कल्पनीयम्‌ । क्रं „य पानपरिणाममृतस्य जगतो ज्ञानिदटयाण्ययाथ्यमानतेन न कथमपि भिथ्यातस्योपपत्तिमधाति । अयं च परिणामवादो गरह्म{वकाराणामाभेमत इति परिणामात्‌ ( ब्र ५० | ४।२७ ) इ सूवाद्नम्यते । ' स्वभावतो निरस्तनितिरुदोषस्य निरपिशयज्ञान नन्देकृपानस्य परस्य नलणोऽनन्तापुरूषार्थास्पद्प्रपञ्चरूपेण _ ` -धहुमवने नोपपचव इति वहुमवनसंकल्पोधिका परिणामवादः , सोऽकामयः बहु स्यां प्रजायेय (तैर), ६) | रे भरुतिरवरुध्यते › इत्याशङ्कापनोदाय हि त- सष पणीवम्‌ । पटयावस्थायामतिसूकषररीरकं ब्रह्न ूववत्स्थूरतिदचिनि- 11पञ्वरार्‌रके स्यारमोति संकत्प्यात्मानं राररदारा स्थूटह्पेण परिणमय- तीति न परमात्रनः कथिद्पुरषागन्ध इति तःसू्रतातय॑म्‌ । नन्वेवं पप स्थ सत्यत्वे तत्पतीतिनं भ्रान्तिरपि त ज्ञानेन तस्या नाशो न स्यादपि वेदिशपततिः। वचज्ञानं तु न व्यथम्‌, देहात पत्तज्ञानाोपयागः *रमस्वातन्त्यभ्रमाीनां रच्ेन तनिराकृरणार्थ- माल्मस्वहपपतिपच्यर्भुं च तस्यावश्यकत्वात्‌ । तथा हि । देहस्यालम्वन्धितवऽन्यातत्वामाविन तजासत्ववुद्धिमनुष्योऽहं देवोऽहभि- वाकारिक। भान्ति, । अयमेव ॒देहालसभ्भम ह्युच्यते । अनात्मनि दृह अतमत्वुदिहं देहालम्मः । न त्वदेह आत्मनिदेहत्ववुदधरहातमभमः + जीवात्मनि प्रमासदेहत्वस्य प्पुत एव सत्वात्‌ । प्रत्युत तस्य तचज्ञानान्त- ग॑तत्वेनावश्यकत्वमेव ' तेन हिं जीवे स्वातन्तपभ्मो निवार्यते । जीवस्य तत्त- कमकत पद्न्तःपविष्टपरमात्माधीनमेव । अन्तः प्रविष्ट शस्ता (ते° आ० ९,११।२) य्‌ आत्मनि तिष्ठन्‌ ( षृ मा ३।७।२२) सर्व॑स्य चाहं हदि संनिविष्टः ( गी १५, .५ ) श्वरः सर्वभूतानां दहैोऽर्जन (० क तिष्ठति ( गी :८ । ६9 2. इत्यादिशरुतिस्मृतिभे; प्रमालनो जीवान्तः- # विरिष्ठद्वेतमतम्‌ । ५ पेशप्वकं तनियमनस्य स्पष्टमेव प्रतिपादनात्‌ । परात्तु तच्छरतेः ( ब्र मूर २.।३।४० ) इति सूत्रयतां सू्रङराणामप्यतत्संमतमेव दुग्धादीनां जइ- वस्तूनामहार्गरं जायमानः षरिणामोऽप्यन्तयामीश्वराधीन एव } शरीरस्य च परिणामो दिविधः । जीवहेहस्य बाल्याद्यवस्थामे- जवान पर्तन्ज्यम्‌ दून जायमान एकः । मरणात्तर च॒ तस्यव दृहस्य जायमानोऽपरः । द्विविकऽप्ययमीश्वराधौन एवं । आद्यो जीषरसंबन्धेन जायमानोऽपि न जीवाधीनः । जीवसबन्धेनेव तादहशपरि- णापस्येश्वरेच्छाविषयीमूतत्वात्‌ । स्वेथा प्रमात्मव्य।परिक्तस्य जीतस्य जडस्य वान स्वातन्त्यम्‌ । तच्ज्ञानन देहातमभ्रमे स्वातन््यभरमे च दृरीरूते स्वतन्व- स्यं धरस्याराघनादा पुरूषः प्रतते नान्यथा । तथा च तच्छन्ञानेन दृहासभ्र- माद्य एव निरसनीयान त॒ पषञ्चसत्यत्वं निरसनीयम्‌ । प्रधानपरिणाममृतस्या- [वर्दप्र५ञ्चस्प्‌ सत्यत्वात्‌ । | दाक्तिकायां प्रवोयमानं रजतमपि सदेव परीयते । असतः पर्तीतिरसम- वात्‌ । इतरथा किमति इक्तिकृ(यां रजतमेव प्रतीयते न घटपटादयः । सादट- ॥ श्याद्रजतं प्रतीयत इति त न संभवति । यतः डा सत्स्यातः ककायां रजतसाटरेय रज.सस्कारादाधनदहारा रजतस्मुं जनयेन तु रजतपत्यक्षम्‌ । गरफिकायां रजतस्य स्वं तिवित्थम्‌ ¦ पञ्चानां परथित्यादीनां भूतानां पञ्वीकरणेन सव॑ सम्षां ससेन दाकतिकणपप्रथिव्यां तेजसो रजतस्यां रतः सात्‌ । फ च- तदेव सहर तस्य यत्त ्र्येकदेशभाक्‌ । = इत्युक्तरात्या स्वसंदृशे वस्तुन स्वस्यांशतः सत्व मवजेनीयमेव । एवभेव रज्जयादो पतीयमानानां स्फीडीनामपि सत्यत्वं वेदितव्यम्‌ । : कक्तिकषौ रजता्पतीपिभ्रानििः ¬ इति व्यवहारस्त क्त्य शापेक्षया रजतांशस्याल्पतान तु रजतस्थांरतोऽप्यभावात्‌ । जणकृसमस्मीपवार्तिस्फटि कमणो प्रतीयमानो रक्तिमापि सत्य एव । यथा जङान्तगंततेजोद्रभ्यगतः सत्य एवोष्णसखशः संयुक्तसमवायेन जले मसत उष्णं जछामिति वथा स्फटिकसयुक्तापां जपाकु- ४२ अद्रेतामोदे- सृमपभा्यां वद्यमानः सपय एव रक्तिमा स्फटिके मासते रक्तः स्फटिकं शति , तावता विषयस्यासत्यत्वम्‌ । जपाकृस॒मप्रमा सर्वतः परस्तापि स्फटिकस्य स्वच्छद्व्यत्वेन ततैव स्फुटमुपठम्यपे नान्यत्र । एतः राङ्ख हापि प्रतीतौ पत्यमानः प्तविमाप्‌ सत्य एव । स च पित्तद्रव्यगतः। दुषपरुषनयनगत- (वचकरव्यन्तयुक्ताना नेवरप्मीनां राङ्तेन सह संयोगात्‌ । स्वमे दृश्यमाना जाशाद्यः पदाथा अपीश्ररेणोत्ादिवाः सत्या एव । यदपि ते पदाथ॑स्त- तद्षटपुरुषभवानुमूयन्ते नेतरस्तथा सद्य एव ते विनश्यन्ति तथाप्य विन्य कतरी वरस्य तादरपदाथोत्यादने सामर्यसखान दाषः । दर्पणे प्रतीयमानं मुखमपि सत्यमेव । द्पणपातिहृवगतीनां नेनरकमीनां ततः परावत्तानां स्वमुखेन सह सन्ध्यात । एवं सर्व सत एव पिषयस्य ख्यातिः परती तमाति न तु काप्यसदः प्रवतिः । इयमेव सन्छ्यािरिति व्याहते । पपञ्चश्य सत्यत्वदेव तदन्तगतस्य शाचस्यापि सत्यता- ° किस्म सत्यत्वम्‌ तज्जनितं ज्ञानं सम्यग््ानमित्यच्यते । अन्यथा द्- सत्याच्छाचाज्जायमानं ज्ञानमप्यसत्यामिति तस्य ९ (तसिनति दुहप्पाद्‌ स्यात्‌ । न ह्शामोदृकस्तृतिमेवाः । न वा मृगतुष्णौ- द्केन स्नानादिकियं निषपद्यते | | देवं सर्वत विद्यमानरय विषयस्य या प्रतीतिर्जायते सा पमाणजयज- या । पभाणरयं च प्त्यक्षानुमानरब्दह्पम्‌ , तव साक्षात्छारिपमारणं पत्यन्नम्‌ । यथावस्थिदव्यवहारानुगणज्ञानं प्रमा । प्रत्यक्ष सक्षाकाराति पमाया विदेषणेनानमानाङ्््या- वृत्तः । अनुगानाद्‌। पमायाः साक्षात्काश्वाभा- वात्‌ । इन्दियसंनिरुवरादिप्रतयक्षज्ञाने पपायाः करणमिन्दियं मवात्ति । ते भत्सतयमाणम्‌ । तज्जन ज्ञानं च पत्यक्षनित्युच्यते । नित्यस्य ज्ञानस्येन्दिय- | जन्यत्वमपचारिकिम्‌ । यथा नित्यस्य जीवस्य रारीरसंवन्धादलातिरुपव्यते १.५ वपयत्तवन्धन ज्ञानस्य विकासते जायमाने सन्युवत्तिह्पचर्थते । । भतस्ञ विधम्‌ । नाकलयकस्तविकल्पकमेदात्‌ | प्रथमतो जायमानं. गुणततस्थानादिविशिष्टपिण्ड्ञानं निरैकलसकम्‌ । संस्थानमवयवरनाविरेष; | विरिष्टादैतमतम्‌ । ४३ ` यथा प्रथमत एव गवि दृष्टेऽयं गोरिति ज्ञानम्‌ । प्रत्यक्षमेदृः अत्र॒ दयवयवरचनाविशेषरूपगोत्वविशिष्टगे पिण्डस्य ज्ञनेऽप्येतद्‌ गोत्वमितरगोव्यक्ति साधारण मित्पेवं गो- तस्यानुवत्ताकारता न प्रतीयते । अतोऽनुवत्ताकारवाह्पस्य विकतपस्यावा- प्रतीतत्वादेतनिर्षिकस्पकमुच्यते । द्वितीवादिज्ञानं तु सविकल्पक । गोऽ कत्यन्तरस्राधारणर्मािरं गोत्वापपि तत्र गात्वस्यानुवत्तकारताया ज्ञायमान- त्वात्‌ । नाभ्जात्यादियोजनाहीनं विशेषणविरोष्यसंबन्धानवगाह ज्ञानं नि क्पकमिति नेयाधिकोक्तं निर्वेकलकरक्षणं तु न्‌ समीचीनम्‌ । तथाविध- ज्ञानस्य क्राप्यभावात्‌ । संस्थानरूपजतिग्यक्तेश्च समानसामर्थविद्यतेन केवट- जातेः केवखन्यक्तेा पर्यक्षं न संभवति । आत्मा मनसा संयुज्यते । मन इ- न्दिभिण संयुज्यते । इन्धियमथेन संयुञ्यते । ततः प्रत्यक्षन्न मवति । इद्धि- या्थयोः संनिकं पिना न कदापि परत्यक्षं मवति । इदियाणां ्राप्यवस्त्‌- परकाशकारित्वनियनात्‌ । ईन्दियार्थस्तनिकर्षश्च संयोगः संयुक्ता्रयणं चेति द्विविधः । ततर द्रन्पपरत्यल इन्दियाथनोः सथोगः संनिकषः । द्रव्यगतगणा- (क) रिप्रलक्षे तु संयुक्ताभयणरूपः । इन्दियत्युकते व्ये गुगारीनाम्‌[भितत्वात्‌ | पुनः प्रकारान्तरेण परत्यक्षं द्विविधमनवांचनमवाचीने चेति । नित्यानां मुक्तानां च जवानम्‌।धरस्य च जायमानमाय्म्‌। अर्वाचीनं त्वस्मदादीना- मिन्धियविक्षया जायते । इन्दिधानक्षमचीने तु स्वर्यसिद्ं दिव्यं चेति दि- विधम्‌ । स्ववततिद्धं ५।गेनाम्‌ । दिव्य तु भगवल्मत्तादजन्यं मगवद्धकानाम्‌ । दृशमस्वम) तत्वपा ( छा० ६। ८ । ७ ). इत्यादिवाक्यजन्ं ज्ञानं तु ग्यजञानमेव न परत्य म्‌ । तस्य तत्तच्छबद्‌।ज्जायमानतवेन निरुक्तकारणाज- यत्वात्‌ | व्याप्यस्य व्याप्यत्वेन ज्ञेनाद्भ्यापकस्य यज्ज्ञानं सानुमतिः । तत्कर णमनुमानम्‌ । पवो बहूनिमान्धुमादित्यत्र पव॑तवपिनो धूमस्य ' धूमो वहूनि व्याप्य ' इत्ये, वदहानेन्याप्यतवानुसेधानात्तम््ापक्स्य वहूनेज्ञानं जायते । ४४ | दैताभोदे- सेवानुभितिः । तत्करणे धूमे वहनिव्यातिश्ानं अनुमानम्‌ पक्षेव पत्वक्ञन च । तद्वानुमानम्‌ । व्यािपृक्ष | धनपज्ञननन्तरमनुमिता जायमानायां मध्मं व्या पिरव शष्टपक्षधनताज्ञानूपस्य नेयायिकामिमतस्य रिङ्परामर्शस्य न काति देषा दृश्यवु । प्रथमतः पर्वते प्रृभपत्यक्षम्‌ । ततो धूम वहनिन्या्यत्वज्ञानम्‌ । श्ाद्नुनितिियेवं कमस्यानृमविकत्वेन परामशंस्याभयेजकृतवात्‌ । यत्र धृभ्‌- स्तते वद न।रत५१ (वयतदतमिन्धा व्यावः । सा चान्वधव्यतिरेकमेदेन द्विवि. धा । साधनविरो साध्यतिपिकपेण परवृत्ता व्यापिर्वयव्यापिः । यथा यो यो पूमवान्त (असम नति । साध्यनिषेष साधननिपेध्पेण परवत्ता व्याति स्प ।पर्कव्याप्ः । यथा याजनाय स नेपरूम इषि । तथा व द्विविषम्याप्न सत्व।६५। हतुरवपव्यवरक। । काचदतुः क्वटान्या । यथा जह्ल शब्डः वाच्य वस्पुत्वादृषट पारत | अत्र यच्छन्द्वाच्यं न भवते तदृस्त्वपि न भव- तापि व्यादस्कव्यपिन. ।कमप्युद्‌हिर५ स५३।१ । केवरव्यतिसेधी त हतन [१ दृशर्यप । ६।4३। गन्वत। प।य१।त्‌।(२८५]३ व गन्ध३ त्रूपसाध्य्‌- सयान्यते केप्यपाततव्या तद्मावन्य(पटुतेन 5१ वरेकव्यातिरसंमसात्‌ | अनुमान च स्वथपरासनस्न वै वेषम्‌ । तव परा्थानुमानेऽनमानो- धकवाक्य परविज्ञार पुराहरण।पनयान गमनह१पञ्चावय१पयुक्ताषति गयाथ. | रः । त चवयवास्ताग्कमन्थम्योऽतेयाः । प्र अनुमानमेदाः ते्ाह तू हरणरपन्पवयवव।िनो मार्माततका; । . उदाहरणापनयतपातेयवद्वयवादिनः सौगताः वरतुतस्ववयवस्याया अनिथम एव । यतो मन्द्वद्धीनां पशचावयवापेकष । दौकण बद्धौ नामवयवनयेणेव तिद्ध रीक्षमपरवुद्धीनां लवयवद्रयेनैगोक , (६ ७ | अनापरक्तभचाद्रक्याज्जायमानं तदथंन्ञानं रा ज्ञानम्‌ । तत्करणं वह्दिवाक्परूपः रब्द्‌ः । वेदपरुपयतारीश्वरपणीवत्भविनाप्तोको न भ- वाति-। अप आप्रोक्तादित्य ० कवाथ्नप्क्रभना इत्युक्तम्‌ । स च वेदोऽनप्ति- नाको न भवतीत्यतः प्रमाणमेव । मनस्मृतिम रताद्यस्तु मनर भिरापेर कवे - विरिष्टदरैतमतम्‌ । ४९, | नानातोक्तमिनत्वात्पमाणम्‌ । तत्र वेदः स्वं एव राग्दज्ञानम प्रमाणम्‌ | अप्रापाण्यं हि कतृदोषाद्ाधकपत्पयपा- ` ` माण्याद्रा ज्ञायेत । वेदस्य नित्यत्वनाकतृकत्वान कर्तदोषसंभवः । न वा वेदपरतिपादितार्थस्य पमाणमूतः क्वविद्पि बाधकः प्रत्ययः । स्मृत्यादीनां तु वेदवैरुदाथपरतिपारकानां तदशेनापरामाण्यम्‌। इतरां- देन तु प्रामाण्यमेव । श्रीपञ्चरा्रागमस्य क्वचिदपि वैद्विरोधाभावात्कार्स्येन प्रामाण्यम्‌ । | पञ्चरा्स्य कतस्नस्य वक्ता नारायणः स्वयम्‌ । इत्यु कतेस्तन कतृदोषसमावनापि न भवति । अत एव वराहुपुराणे अलाभे वदमन्ञाणां पञ्चरात्रोदितेन दि । आचारेण प्रवतन्ते ते मां प्राप्स्यन्ति मानवाः ॥ ह्युक्त्‌ । वेदस्य एवो मागः कर्मभतिपादकः । उत्तरमागो बरसपरापिपादकः । आ- | राधनकर्मपरतिपादृकं पृवकाण्डम्‌ । आराध्यप्रतिषा- वेदस्य भागद्वयम्‌ दकमु्रकाण्डम्‌ । पवमागे कर्ममीमांसा । तत जै- मिनः सूत्र दादशाध्यायात्मकम्‌ । उत्तरभागे ब्रहम भी्मांसा । तच व्याससूत्रं चपुरध्यायालकम्‌ । उमयोमीमां सयोः संमूयेकशासर- त्वम्‌ । उभयतवापि धर्मस्येव परतिपाद्यमानत्वात्‌ । अट केक भ्नेयःसाधनं हि धर्मः । स च साध्यकूप, कियादिः पूवमागण पतिपाधते । सिस्तु ब्ररूपो धरम उत्तरभागेण प्रतिपाद्यते । वाक्य द्विविधम्‌ -ये गौण्या वार्थं परतिपादयपि द्रौणी वत्तिः स्वक्थां । यथा गङ्खगयां घोष ` वृत्तिमेदाः इत्यत्र गङ्धग शब्दस्य तरे रक्षणा । तथा तच्वमासि (छा ६॥ < । ७) इत्य ब्रह्मवाचकस्य तच्छब्दस्य ब रीरच्यऽ्यं रक्षणा । रक्षणा च सर्व जहक्षणेव । कुन्ताः प्रविरान्वि काकेभ्यो दयि रक्ष्यतामित्यतं कृन्तरब्द्स्य कृन्तवदर्थं काकशब्दृस्य । ३ ~ दे- ` ४६ अद्वैतामोदे- दध्युपघातकेऽथं रक्षणायां ठक्ष्याथं शक्यार्थस्य कुन्तस्य. काकस्य च प्रवे- सऽपि शक्यतावच्छेकषपेणा प्रषेशात्स्वाथत्याग एव । उपमानाथापच्यनुपरन्धिहपपरमाणत्यस्योक्तषु तरिष्वैवान्तभावः। तथाहि। गवयमजानानः कश्चन पुरुषो यथा गास्तथा गवय इति कृताश्चेदारण्यकादाक्यं श्रत्वा वनं गता. वाक्याथ स्मरन्यदा गोसादश्य उण्मानं न प्रमाणान्तरम्‌ विरिष्टं पिण्डं प्रयाति तदा तद्वाक्याथस्मरणसह- छु गोसाद्रश्यविशि्टिण्डनज्ञानं जायते तद्पमान- मित्युच्यते । अस्य च स्मरणह्पतात्त्यक्षेऽन्तमांवः । व्याध्िग्रहणपेक्षत्वाई्‌- नुमानऽन्तमौवः । वाक्यजन्यतवाच्छन्द चान्तमावः । स्मरणामकें ज्ञानं ब पत्यक्षविदेषु एव | अथपत्तिश्वानुपष्यमाननायन स्वोपपाद्कस्याथस्य कल्पनम्‌ । यथा ईि- वाऽभृञ्चाने देवदत्ते नतं टद चेचेनानुपपपद्यमानेन पीनत्वेन स्वोपपादकस्य रातरभे जनरूपस्याथस्य कल्पनम्‌ । अस्य चानमा- अथौपत्ति" प्रमाणान्तरम्‌ नैऽन्तर्मावः । उपणादकं हि राजिभोजनाक्षकमपप- दयमानस्य परीनत्वारव्यापकमेव दृश्यते । यत्र य॒ज दिवाऽगुञ्ञनत्वसमानाधिकरणं प।नत्व तत्र तत्र रत्रिभोजनामेति ! तदुक्तम्‌- | अनियम्यस्य नायुक्तिना नियन्तोपपादकः । | . . इषि । अनियम्स्याग्याप्यस्य । युक्तरुपपततिः । अयुक्रिरनःपर्तिः। कृल्पनीयस्य वस्तुनोऽमापे करपकस्यानुपपत्तिश्वत्त्स्य वस्तुनः कतक भवपि। कृल्पकस्य।व्याप्यत्वे तु करपनीयामवेऽपि दस्यनुषपातिरेव नास्ति । तथाऽनि यन्ताऽव्यापको नोपपाद्कं इ।प तदथः । तथा चोपपाद्य पपादकपव्पाप्यभ्या- पकमावाकरयमावादुनुमाननेव ।पादिरित्यथ। त्त" परथक्स्वीकर्या | दवननुषठागधः प्रत्यक्ञर््तमवातं । अनुपठ न्धप्रपाणेने ।हं सवनाभव- स्यव ग्रहणं न भवस्य । यया गृहं मनुष्पोपठम्भामाःन गृहे मनष्यामवो ि ज्यत । पर्‌ त्वम न मावाप्िरिक्तः कश्चन जनुपाच्वन प्रमाणः" पदाथः । क तु मावान्तरस्वरूप एव । तथा हि। व. गृहे मनुष्याभावः केवरगृहुस्व ‰" केवरुगृहं रन्यगृहः । पच्च भावरूपं प्रद्यक्षेणेवोपटभ्यते । विरिष्टादरेतमतम्‌ । | ४७ एवं. षटप्रागमावो मृदव । षटध्वंसश्च कपाठमेव ¦ वटभेदश्च पट दृरवयवरचन। - विशेष एवेति । उक्तेखिभिः परमाणे्ायमानं दृष्टादृष्टाषियाणां ज्ञानं वस्तुत एव जीव- । निष्ठं जीवगुणभूतम्‌ । न त्वस्य परमाणजन्यज्ञानस्य गुणमूतज्ञानोपपत्तिः जीवस्वरूपमृतज्ञानेन गतार्थता वक्तं शक्या । अहं जानामि ज्ञानं मे जातामित्येवं मानसप्रत्यक्षेण जी- वाताथक्येन तज्जञानस्यानुभवात्‌ । तथा मखपसताद्‌मुखमाडिन्याभ्धां तथाविध- वेश्या वा यदानृरृखपतिकूगिषयकं देवदत्तादिषु ज्ञानमनुमीयते तदापि पक्षम्‌- तदिषदं चादेः सकाशात्साभ्यमतं ज्ञानं तनिष्ठतया पार्थक्येनैवानमयिते तथाऽस्ला वा अरे द्रष्टव्यः ( वृ० २ ॥ ४ | ५ ) इत्यादिश्रतिषृपदिर्य- भान ज्ञानव्रषर्पृ प्रमात्मदरानादिकं द्र्टर्जवात्पाथेक्येनेवोपदिश्यते । न ह केवा।प कृतव [कया भवाति । न च जीवां ज्ञानस्छह्प एव सन्धरभमण ज्ञा नाश्रय इतति भसत इति वाच्यम्‌ । नाहं ज्ञानाश्रयः [कतु ज्ञाः स्वरूप एवेत्येवं वाधकपत्ययस्य कदाप्यद्‌ शेनात्‌ । कंच जीवस्य ज्ञातत्वं भ्रत्यारिसिद्धं जीवा- तृथरमूवेनेव तानेन ज्ञानेनोपपाधते , वथा हि श्रतपः- भथ यो वेद्‌ (छ) ° ४।१२।४), यो वेद्‌ निहितं गुहायाम्‌ (तै २।१। 1), जाना- ्थवायं पुरषः, न पश्यो मृत्यं पयति ( छा० ७।२६।२), एवमेवास्य परव्ष्टुः (प० ६। ५) इति । स्मातिरापे यो मामेवमरसमृढो जानाति पुरुषोत्तमम्‌ ( गी० १५ । १९ ) इ।त । ज्ञाऽ एव (ज० स्‌०२।३। १९) इति स॒घस्वरसतश्च स्थः ज्ञातत्वं सिध्यति । ` आह जानामीति प्रत्यये ज्ञानमहंकारान्ठ भासते नत्वात्माशैषठापीपि तु न वकयम । जाल्मन एव तवाहंशब्दार्थतवात्‌ । तथा हि । अहंकाराऽहंमाव् दरावप्यहंशब्देनोच्यमानो मिथो मिनौ । तथाकारं महंभावोऽहंकासथ भिन्नः -गर्वापरनामा मनोवृ निषिशेषः ¦ अयं च विदयावि- ` राधत्वान्मुमृक्षणा त्याज्य एव | अयमेगहुकार *ॐ ॐ -2 कवानतमृतत्वेनं गीतायां महामूतान्यहंकारः ( गी० १ ३ ` ५) इत्यताक्तः। ४८; अैतामोदे- . क अहभावस्तु न विध्याविरोधी : एतद्रचकाऽहंशब्द. आत्मस्वरूपं परामृशति । अयमहंमामो जागतो स्मरे सुषुौ मोक्षे च सर्वैव वर्ते । अयं च न केव जीवस्यैव । फ तु प्रमातमनोऽपि ' हन्ताहमिमास्तिस्नो देवताः [ छा० ६। ३। २८] इत्यव श्तौ जगदुतततेः प्रागनगदुत्पत्तिविषयफे प्रमासरकले स्वालमश्वरूपप्रदृगकाहूं शब्द पयोगद्शनात्‌ । एवभूताहं शब्दप्रयोगो गीतायामा दृश्यते न तवाहम्‌ [ गी० २1१२]. भहु छृष्स्नस्य [ गी० ७।६] इत्याद) । एवं चाहं जानामीति प्र्ययेऽहंशन्द्‌ आलसस्वरूपनेद संक इति ज्ञान- मा्पातिष्टमेव न तवहंकारनेष्ठ माति सिद्धम्‌ । तच ग(वत्मगृणमूर्व ज्ञान न्‌ रू व दिवदाश्चयमाचन्पाोपि । यथा दीप्य रूपस्पदसंख्यापारिमाणादयौ गुरणा दीपस्वरूपमाच्वर्विनस्तथा ज्ञानं = जीपस्व्‌- रूपमायवार्ते । किं तु यथा दीपस्य प्रभा दीषा्रयेम विद्यमाना दपा करणीमृतं सङ्खं गेहं उमा पाति तथा जी वाभ्रथण जीवोऽणुः। ज्ञनं श्रव्यापि । विद्यमानमपि ज्ञानं जीनापिकरणामतं रतस | रारीरं उमाति । जीव एव छृत््नशरीरव्यापक इरि तु न मन्दव्यम्‌ । तस्पाणपरिमःणलवात्‌ । तथा च भ्रुतिः--अराम्रमगो दवरोऽपि दृष्टः | बालायशतभागस्य शतधा कल्ितस्य च । भागो जीवः स विज्ञेय स चान्न्त्याय कल्पते 0 (श्वे०५ , ८ ¦ <) इति। आत्मा निष्कमति चक्षुषो वारध्न।वा(वबृ^४।४१।६)इघ्यु- तकान्तश्तिरप्यत एव संगच्छते । सूतक रेरयुतकान्तिगत्यागतीनाम्‌ ( ब्र सृ०२.।.३५२० ) इत्यारिसनेज्विस्यणल्वमोपपारितम्‌ | जीवस्पाणतः ररीरः"पिभुखाधनुभवो न संभवतीति तु न शङ्कनीयम्‌ । धमभूतज्ञानव्या- पपि वस्योपप्चः ।, . | तदिद्‌ जीवगृणम्‌! ज्ञानं. द्धावस्थायां कर्मणा संकृचितस्वरूपं भवति । परं ज्योतिरुपसंपद्य कमहपबन्धक्षये साति मेक्षावस्थायां विकसितं भवाति । तस्तद्थमवधयं ल अुस्थेयः इत्थं हिः तत्र कमः परिक्षते. । पनप्‌-. विहिष्टादेतमतम्‌ । ४९ नोचरं स्वाध्यायोऽध्येतव्य इति विध्यनुसारणादां साङ्कवदाध्ययने परदत्तिः । | | तत आपाततो वेदार्थमवगम्य तनिणैयाय पर्षमी- कमनज्ञानानन्तरं ह्यवि चारः मासाश्रवणे प्रवतते । तत शशं कममस्वरूपर्मदिशं च तस्य फृरामिति निश्चिनोति । तत्र॒ च यथेह ` क्मचितो टोकः क्षीयत एवमेवामुच पुण्यचितो रोकः क्षीयते ( छा० ८ । १।६ ) इत्यादिश्चतिष्‌ कमणां फटमर्पमास्थरं च दृष््वा तथा ब्रह्मविदा- भोति परम्‌ (ते २।१)।१), न्‌ प्रश्यो मृत्यं पर्याति ( छा० ७।१६।२) स स्वराड्भवति ( छा० ७,२५। ` ) इत्यादिश्रतिषु बह्मज्ञानस्य फृलमनलपं स्थिर च दृष्ट्वा तानणयायोत्तरमीमांसाश्रवणे प्रवतते । स्वग्‌।दिफखामिसंषि ` पूर्वकं छृतात्कमणो न केवर मोक्षूयेष्टानवापिः प्रत्युत ज्ञानसं ोचख्पानिश- वापि; । अतस्तादृश्च कमं परित्यज्य भक्तियुक्तान्तःकरणेन परमप्रुष आराध- नीयः । तेन च स्वीयतेनाङ्गीहृतसतेन सहानन्वान्भोगानशुे । इथं च स्थितिनं जीवतः । करम॑सपादितेतच्छररिसचखे तदुपभोग्यसुख - : ` .. द्ःखनामवजंनीयत्यात्‌ । प्रारुतेन च तेन शरीरेण जानन्मुकतनास्त हिव्यमोगासंमवाच्च । फं च तस्य तावदेव चिरं । | यावन विमाक्षयेऽथ सपत्स्ये (छा० ६।१४। ` २) इति श्रविन्नानिनः सद्वि्यानिष्ठस्य ररीरपातमावमपेक्षते मोक्ष इति वद्‌- न्ती जीवन्मुक्त वारयति । कै ९ ~ , ` एतदहपावोत्तरं तु मुक्तो दिव्यदेहधारी मृत्वा दोषठेशेनापि दान्यं निः- वा सामानन्दन यक्तं सावभूातकं समस्तकस्याणगुणा । परमात्मकेकर्य मोक्षः त्मकं परमास्ाने याथास्येनानभव न्प र्‌मात्पस्‌क- | रपताननंकान्दव्यभांगानपमञ्ञानः परमासाकेकराऽ हामतिं भावयनास्ते | नन्‌ मुक्तस्य परमसरकिकरते सेवायां दःखस्ाव्जनी- यत्वेन मोक्षसुखस्य पुरुषाथत्वानापतचिः | | सेवा श्ववृत्तिराख्याता तस्मात्तां परिवजयेत्‌ ( मनु° ४। ९ ) ५9 \ ५५9 | अद्रेतामेदे । इतिस्ृत्यक्तपरकारेण मोक्षे छोकानां परव्यनुपपाततिश्ेति चेन्मैवम्‌ । से- व्यसवेकयोरुभयोः प्ीतिकारिवायां सेवायां दुःखठेरस्याप्यमावात्‌ । तदुक्तं ` ` प्रमसंहितायम्‌ -- किंकरा मम ते नित्यं भवान्ति निरुपद्रवाः । इति । मुक्तौ जीवातमपरमालनेरेक्यामपि तु न । भिनयोरमेदासंभवात्‌ । ब दावस्थायां जीवात्मपरमालनोमंदस्तु पागुपपादिति एव । विष्णुपराणेऽप्यभेदो न संमवर्तव्युक्तम्‌- ˆ अन्यद्रव्यं हि नैति तद्‌द्रग्यतां यतः (वि० पु०२। १४। ~ ) इतिं । पृथगात्मानं प्रेरितारं च मत्वा जुष्स्ततस्नेनाभरृतत्वमोते ! (श्वे° १।६)} हतिश्चतेमाक्षावस्थायामापि मेद्स्य सिद्धत्वाच्च । मोक्षावस्था च काठ तश्चरमावधिरहिता । न स पुनरावर्तते ( छा० ८ । १५। १) इति श्रत्या मक्तस्य संसारे पुनरावृत्यमावबोधनात्‌ } अनावा्तेः शब्दात्‌ ( ब्र० सृ० ४। ४।२२ ) इति ब्रह्मसत्रेण चेतदृवं प्रतिपादितमिति । एवं रामानुजमतानुसारेण ये पदार्थाः प्रिपादितास्तद्पेक्षयाऽतिरिक्त त्वेन मासमानास्तारिकादिभिः पदाथान्तिरत्वेन स्दीरता अपि पदार्था वस्तो नातिरच्यन्ते । कितृक्तेष्मेवान्तमवन्ति । तथा हि । प्रथिव्यत्तेनोवाय्बाका- दामनसां प्रृतिमृखकत्वात्परूतावन्तमविः । तमस इतरपदाथानामन्तभोवः प्रथिष्येव नातिरिक्त । पर्वदाक्षिणारिदिशामाका रोऽन्तमाविः । पूर्वादीनां सृय॑संयोगविशिष्टतचद्‌ा काराभागस्वहूपत्वात्‌ । विभागः संयोगाभाव एव । एवं प्रथक्तवमपि । सं- ख्यपरिमाणद्रवत्वस्नेहानां तत्तदाश्रयस्वूपत्वय । देराृतपरत्वापरत्वयोरेर- रूपत्वम्‌ । कालत परत्वापरत्वयोः काररूपत्वम्‌ । धर्मशरेशवरपीपिरूपः । अध मश्च तादरापीत्यमावह्पः । प्रीतिश्च ज्ञानविशेष एव । वुद्धि ¶खदुःलेच्छा- दरेषपयत्नमावना ज्ञाना शोषूपा एव । वेगः कर्मविशेषः । स्थितिस्थापकः संयोगविरोषः ¡ उत्पेपणापक्षेपणाकुञ्चनप्रसारणणनां गमनेऽन्तर्मावः । गमन च संपोगविरेष एव । गृरुत्वं राकतििरेषः । घटत्वाशनापिस्त॒॒तत्तदाकार- विषहा । प्रमेयत्वाकारत्वेधरत्वदेषद त्वादयो धर्गां आश्रयहूपाः । अ. ~~ [ | विरिष्टाहैतमतम्‌ । ५५१ भावस्य च नापरक्तत्वं [कतु भावान्तरह्पत्वमेवेति पागुपपादितम्‌ (प° ४२। २५ )। तथापमानाद्पमाणानामप्यन्तमावः प्रागुक्तः (प्र ४२।५)| कामक्रधादृयां जावात्मगुणास्तु जीवात्मगुणमृतन्ञानस्थेवावस्थाविदेषाः । कामः सकत्पा वाचकता भ्रदाञ््रद्धा पूतिरधतिहूरीधिभदियेतत्सर्व मन ` एव (वृं १।५।३,) इति श्रुतिस्तु कामादेम॑नःसहारितवनियमेनौप- चारिफी बाध्येति । छया पक पि ५९ अदवेतामोदे- पदशितमेवच्छरीमच्छंकराचार्थाणां रामानुजावचार्थाणां च दनम्‌ । अधु नाषत्यमुख्यसिद्धान्तावगोधसोरम्ययितदरं नदं सेक्षषणोच्यते-- अद्वैतवािनां शांङृरमवानुयायिनां| विशेषटादैतवादिनां रामानुनीयानां द्रनम्‌- | दअनम्‌- १ आलस्परेकमेव ठस नान्धत्कि-| विद्चिदरुपररीरवेशेष्ट आलेक एष चित्‌ न तु तस्मात्तच्छरराचान्यात्कचित्‌। २ आलनोन्यक्िाप्दपि न सत्य-। आत्मा रेतनतेन स्वसनातीयेभ्यो मात्मसजातीयमात्मविजतीयमाल- | जीवेभ्योऽरतनत्वेन विज(तीयेभ्यो जहे. निष्ठं वा । खगवत्नातीयविजा-म्यः परधानादिभ्यः स्वगतेभ्यः कल्पाण्‌- तीयमेद््रयदन्य एवालसा । कारकगुणेम्यश्च भनः । ३ स चासा नििशिषः। इटृशस्ता-| स चापा सपिरेषः। सर्दज्ञतनि- टश इत्येवं केनापि प्रकारेण वक्त व्यत्य पितवारिषिरेषयुक्तः सर्जो न्‌ शक्यते । नित्यो व्यापीत्यादिसमषक्तं शक्यते । ४ अत एवचसनिगुणः। नत्र आत्मा समावत एवापहतपापता- कृत्याणकृारका अपि गुणा वस्त॒तः | ्नेककस्पाणकाक्कगुणमणाभरयः । न्‌ सन्ति । तत्र हेयगुणाः पन्ति । ५ ज्ोन्सोऽपि मणो न तत्र वपते ।| ज्ञानस्वरूपोऽपि स ज्ञानगुण।भरषः | स्वयमेव सर ज्ञानस्वरूपः | शतज्ञानं च स्वरूपमूतज्ञानाद्धिनमेव । ६ अत एष्‌ न तत्र वस्त) ज्ञातृत्वम्‌| अतस्तस्य वस्तुत एव तत्वम्‌ । विज्ञाततवाकतेस्वोपचारिकां | अतएव च स िज्ञातोपे व्यवहियते । ५७ ज्ञयत्वम।प१ तस्य नास्त । सख्वास्म शेयत्वमाप तस्यास्त्यव । गणभत्‌- न्(वश्रयत्वस्य स्वावषयतवस्य चा. | रानस्यातसनः सकाशाद्मत्वन वदा- संभवात्‌ । | शवस्य तदद्रषयतवस्य चात्मानं सम. वात्‌ | ८ प्रमाता स्वन स्पण कृटस्थनि-| परमात्मा सेन रूपेण करटस्थनित्यः प्यः । तनव ह्पणाद्वुतायश्च । | विदविद्रमरर्यीरापशिष्टरूपेण त्‌ परिणा ॐ = कि, मनित्यः । विशिष्टरूपेगेवादवितीयः # मतदुयसंक्षेपः । ध ९ अत एव ब्हञद्वैदमित्युच्यते । बलद्धेवं तु न परकारद्रितम्‌ । | त्‌ पकरारदैतम्‌ । नह्मपकारीमूतानां जी- वानां जडानां चानेकत्वऽपि प्रकरिणो ब्रह्मण एकत्वात्‌ । १० परमात्मनः सन्माव्पत्वात्तदाभेनं| तच्च गृणम॒तं ज्ञानं न सन्माजरूपं ले(नमाप सदूपमवनतु सादद्रषयक्म्‌ |क तु सदपियकम्‌ | 3१ परमात्मन एव मायापाधिकमीश्वर-| परमात्मेश्वरः । तच्छरीरमनो जी- त्वमावद्यागाचके च ज।वत्वम्‌ |ववगों जडव्ंश्च ततो भिन्न एवेति चि. जइ तु पापमाीस्चक 1मर्यवेत्वक- द।च्‌दश्वरस्प्‌ तत्ञयम गव त्वम्‌ | १२. प्रमालमनः सकासाद्‌।मन्नापं । न~ | परमात्मनः सकाराद्रस्ततो भिन्नं बिग- न्नव नगुणा प्रमाल्शाक्तरज्ञाना- | णात्मके प्रधानं जगतो मदप्ररृतिः । ` दिपद्वाच्या । तदुपाहृतः परमालसा जगता मृखप्ररूपिः | | 8 _ १३ अज्ञानेन प्रमालन्येवेदं जग्ध पधानमेवान्तयामीश्वरसांनिष्याज्ज- सते । अयं विवर्तवाद्‌ः | | गदाकारेण परिणमते । अयं परिणाम वादः | १४ प्रमातमाविव॑मूतं पातिभािकं केई| प्धानपरिणाममूतं चेदं जगत्सत्य- जगन्मिथ्येव न तु सत्यम्‌ [मेवनतु मिथ्या । १५ अनिवेचनपयं वेः जगदज्ञानदोषेण| वस्ततः सत्यमेव जगत्पतीयत इति भासत इत्यनिवंचन)यख्याप्तिः । |सव॑व सत्छ्यापिः । १६ दाक्तिरजतस्थछे स्वपादं चानि दाक्तिरजतस्थटे स्वमादो च सत्या चर्नाया एवाथ); प्र तेभासन्ते ) एवाथः प्रतीयन्ते । १७ रा्ञमापिे जगद्‌-तम॑तत्वादृसत्य- राख्रस्य स्यत्वाद्‌व तस्य तचज्ञा- मव । तथापि तत्त्वन्ञानसाधनं | नसाधनत्वम्‌ । असत्यात्सत्योतपत्तेरसभ- भवत्येव स्वामपदार्थवत्‌ | वात्‌ । १८ अथन्ञानसाधनीमताते प्रमाणा अभज्ञानसाघनीमतानि प्रमाणानि पत्यक्षानुमानापमानशब्दाथा+ च्य. | प्रत्य शा युमानरन्दृरूपाण अणि | नपख।ग्यर्पाण षट्‌ । | ॥ ५४ अदरैतामोदे - १९ प्रमाणैश्च यज्ज्ञानं जायते तता-| पमाणेजायमानं ज्ञानं च वस्तुत एव न्तःकरणं ज्ञानाभिन्यञ्जकं मेव | जीवनिष्ठम्‌ । वि। परमालसनः सकादाद्भिनानां जी-। परमासमनः सकाराद्धिनाः परमा- वानामपि प्रमाल्मवदेव ज्ञानस्व `| सशरीरमृता जीवा आपि ज्ञानस्व्मा पतवंनतु वस्तुतो ज्ञानाभ्रपतवम्‌ । |ज्ञानगुणकाश्चेति तेषां वस्तुत एव ज्ञातू- किंलन्तःकरणोपा्धक ज्ञातृन्वम्‌ । [वम्‌ । | ञानाश्रयत्वेन भासमानोऽहमर्थो न| ज्ञानाश्रयश्राहमथों जीव एवनतु जीवात्मा । फ तन्तकरणाषेये | तदतिरिक्तोऽहंकारो ज्ञानाशभ्रयः। पाऽटंकारः। २२ जीषी विभुः | जीषोऽणुः । २३ स्वरूपत एव तस्य सव॑शरीरावय-| ज्ञानद्वारा च तस्य सवररीरावयवेषु वेषु व्या्षिः | व्याः | द्र 9, [४ म्‌ [# २४ जीवश्च ब्रह्मस्वरूप एवेत्येकं एव । | जवा वस्तृत एव नानाविधाः । जीवानेकतं सौपाधिकम्‌। | नीवादैतं तु परकारोद्रतम्‌ | २५ साधनचतुषटपतपत्यनन्तरं ब्रहि .| कर्मखरूपज्ञानानन्वरं॑बह्ञविचारा- चारारम्भः | रम्भः । २१ प्तयक्षसतामगरसनधाने शब्दोऽपि| राब्दूाज्जायमानं ज्ञानं परोक्षमेव न पतयकषज्ञानं जनयति । तु कदाचिद्मि प्रत्यक्षम्‌ | २७ महावाक्यादिमिरात्सवरूपसाक्षा- | महावाक्यादिजन्योपासनादाढर्चन तकार स्य एवाविदयानिवृर्ति | प्रमाता प्रसनों मवति । | २८ गुखद्ःखातीतासतताक्षाकरि दो-| तथाम योक्िकररीरसचे सुखदुः- केकशरीरसच्वेऽपे जीवत एव | खानुमवावश्यकत्वान कापि जीवतो मुक्तिः | मक्त. । २९ प्रारन्धकमक्षय ररीरत्यागे स्ति पारण्धकमक्षये टौकिकररीरत्यागे च (४ थ ^^ ¢ , ‰ [न ५ स्वस्वूपणावस्थिातमवति । दव्यदहपाप्त्या परमात्मना सह परमं साम्यं भवति । मतद्रयसंक्षपः । **५ ३० इयं विदेहमक्तिः इयमेव मुक्तिः ३१ ग॒क्तावहुभावो नास्ति । मृक्तावप्यहेागाऽस्त्येव । ६२ मुक्तो जीवन्रह्णणोरमेदौ नास्ति। | मुक्तावपि जीवनह्मणार्भदोऽसत्येव । ५३ अस्यामवस्थायां न॒ ठेशतोऽपि| अस्यामवस्थायां दुःखकेनाप्यसं- दुःखं नाप सुखं भवति । भिन्नं स॒खाधिक्यमनुभूयते । ॥ 1) ५६ द्रैतामोदे- पदरितमेतन्पायावारिनां विरिष्टद्वेववादिनां च दरानम्‌ । अयं च माया- वादः श्रीमच्छंकराचा्यर पव एक स्कपोटकल्पनयोद्धावित इति न भ्रमित- व्यम्‌ । यतो मायावादमसहमानेरापे रामान॒जाचर्थिः मायावादारम्भः सूत्रकारात्मागष्ययं मायावाद्‌ आसीदित्यङ्गोरतम्‌ | तथा च श्रामिाष्ये ( प्र -=६६॥। २० ) ˆ सव्र प्रसिद्धे पदेशात्‌ ) [ त्र सृ. १। २} १ ) इ।त [त्षद्वन्तस्ूतर प्रणयद्धिः सू्करेमेनस्यनुंहितः पृषैपक्षः पदर्दितः -` भवं जोवाला स्वतोऽपरिच्छिन्न- हपत्वेन ब्रह्मतः सन्नना्यवि्यया दृवतियखनुष्यस्थावरात्मनावातिष्ठते 2 इति। तथा ततैव ( ‹ भरीमा० प° ३३६। ३) सुषुपटयुत्कानतयोमदेन ' [ब्र मू १।६३।४३] इत्येतत्मूजनिरसनीयत्वेन सूतररूदृभिमत।ऽऽदाङ्का परिता परत्यगात्मनोऽथान्तरमूतमात्मान्तरमेव नास्ति । रक्योपदेशात्‌ | दतप्रतिषेधाच । दाद्धावस्थ एव हि प्रत्यगात्मा प्रस्मासा परं ब्रह्म परमेधर राति व्यपद्श्यते › इति । तथा च सूवकरात्परग्ययं मायाबाद्‌ असीर सिद्धम्‌ । अयं च मायावादो ब्रह्मभूत्रकाराणामनाभिमत इति तु न कट नीयम्‌ | माथा तु पतिं विद्यान्मायिनं तु महृश्वरम्‌ {श्वे० ४1१०) इति श्रृपविव मायावादस्पोपन्यासात्‌ । सू्रकरिथ सिद्धान्दर्दीने ' मा- यामायिनौ › [बण सु सि०१। १।५) ४ : सूतरकाग इवि सूत मायावाद्‌ः स्य मवा भिहतः | नच स- त्याय।: परकतरेव विविषाथसगंकरत्वान्मायाशम्द्‌- वाच्यत्वाेषि वाच्यम्‌ । मायाशब्द्स्यानिवचरनाया- थकत्वेन पिद्ध्वात्‌ । ' तसिन्मरुदक्तिकास्थाणुस्फरिकादौ जलकूभ्पपुरष- रवादिवहाहितदह्करुष्णा गुणमयी गुणसाम्धाऽनिवौच्परा मठप्ररुतिरासीत्‌ क भ, ऋ इति निरञ्जनमाष्यगहीतशुविषिरोधाच्च । तथा च मापाया अनिर्वचवनोधवा- द्वेवतरूप१ जगदुपादानत्वं बक्षः सिध्यति सूत्रकृरेायें विवर्तवाद" सष्ठे- वोक्तः । तथा च सूचम्‌--; परिणाम्विवर्पिनो › [ब्रण्स, सि० १।१ नि ७ । ईत । अस्याथः पृविषं लुपादनं परिणामि विवार च । ततर षटाघर- %< ` ~ - अदैतामोदे- ` सिद्धम्‌ । उक्तं जगाद्ववतापएरडानमूतं ब्र्मवात्मशर्ष्देन व्यपदिश्यते ! एतदृकु त॒च्वं न तु तदतिरिक्तं किदित्‌ । अस्पेवालने ज्ञाने -मक्तर्भवति । क कि मनु कीदशी मुक्तिः । उच्यते ¦ आत्पज्ञानाद्धवेन्मक्तिः शरीररहितामस्थितिः ~ | क, अग्रताहिगिरा सेव श्रते मभमिधीयते ॥ ५॥ सररारावस्थायां जायमानं सवमपि ईख ३ खरसमिनमेव । केषिद्राज- पत्रादया यद्यापे तुस्ातिरयभाजा दृश्यन्ते उथापि न क्वविद्‌पि वादक शं यन दुःखटशनःप्यसंभिन्नम्‌ । क्वचित्सद्यो दुःखाभादेऽपि भाव्यवस्थारोचननं {वं सववाव्यामिचायके । स्वमऽप्येदमेवं । अहांश वि ररणस्वमावं रारीरम- नुपरयतमदग्यमाविशरीरपादजन्यदुःखचिन्तनस्य सवे सत्वात्‌ । अशररराव- न + स्था्षाच खेदतोऽंपे न दुःखक्तभवः | दःखान- . मंक्षक्स्यः नृभवस्य शररदन्त्वात्‌ । अशरसीरं वाव सनतं न प्रपाभरिये स्पृशतः (छा० ८ । १२। १) इति शतश । यद्यपि तस्यामवस्थायां प्रथस्पशाऽपि नास्ति तथापि न क्षतिः दुमखसमिन्नसुखापक्षया यत्र टेरातोऽपि न दुःखं रारशतखाभावस्याय्यष्टव्य- तात्‌ । विषविन्दुसृषटामृतपपिक्ष्या हि वरममृतामावोऽपे । अशरीयावस्था चोकाश्ुतिप्रागाण्धारेव ष्यति नत्र मीपसकानु पायिनाञन्येन वा के. नापि विवरदिवभ्यम्‌ । इयमेवावस्था मोक्ष गब्देनामिवीयते । मोक्षावस्था परा एव मुक्तः । नतु स्वगेसुखभागपि मुक्त इत्युच्यते । मुक्त एव च तमेवं विद्र. नमृत इह भवति ( न° पृ० ६ ) इति श्रुतावमृवशब्देनोच्यते | मक्तो बश रीरः । अशरीर एव चामृतः । शरीरसत्से मरणस्य नयत्तत्वात्‌ | भयत्तामा मृत्युरिति हिं टोकवादः । मोक्षस्य त॒ (अभयं वे बह्म भवतिः (वृ० ४४); २५ ) इति श्रुत्या मयात्यन्ताभावहपत्वं बोध्यते | दवितीय- ॐ [प पर्दुसवन्यपातनतित्त्ं कयाऽपि विधया मयसमावनास्तीपि तत्र द्विवीयवस्त- सवन परतत्यमकाजव्यं वणनीयः । सा च प्रतीतियक्तस्य सवदृष्टया. प्र ष्ट्या चपि द्ववधा । गाक्तश्च विदेहुमकिःजवन्मुकिःशेति द्विविधा । द्विपी- पवर्त तबन्धमतत्यमावेश्च केववि द्वितीयस्य वस्तुन एवाभावेन, क्वपि द स्तुस- = _ ५ दु. ` ६ अदैतामेदे- तमान्वरवृध्या वमुपास्त उपेक्षते वा । यथा च चटकाचपक्षया ज्ञानेनाविके मन॒ष्यार्िरादं स्वप्रतिबिम्बं पर्यन्‌ ˆ इदं प(तिनिम्बम्‌ ` ईत्यव जानन्‌ परति- विम्ब छृष्णमेरारषूपं दष्याद्ाकाराव्खषश्च "रयन्‌ इद्‌ परावाबम्बामवि ज्ञानस्या प्रदीयमाना धमः किं बिम्बगता उवादराणता इति विचर कृ प्रवर्त्पे वथा बद्धजीवापक्षया ज्ञानेनापकां ज।वन्मुक्ता बुध्याद्युपाध। परमात्मा? विम्बभतं स्वं पशयन्‌ ˆ जीवोऽयं प्रतिनिम्बमृतः › इत्येवं जानन्‌ परतिविम्बभूते जीवे चैतन्यम्‌ , भहंमावं, क) सुखदुःखादिमरगाश् पशयन्‌ ‹ जीवोऽयं प्रतिेम्बमतः › इति ज्ञानसत्वात्तच प्र्तायमामेषु चतन्याहभाव- कम॑सखदःखादिषु मध्ये फं विम्बमूवपरमात्मगतं. । कवा वृध्धाद्युपाधिगतमिति विचारं क प्रवृते । तत्र अहंकारादहंभावं कभ सत्वादितस्तथा । मनस्तः सुखहुःखे च चेतन्यं परमात्मतः ॥ ` इयेवमनुवतिरबोध्या । यथा मनुष्य अदृ स्व परतिविम्बे क्रैत्का8ै- मानमसारस्यं च पश्यनपि ‹ न काटिमास्तारत्ये िम्बगते तज्ामावात्‌ #किंलवा- ददंगते › इति ब्दा न व्यथते तथा जीवन्मुक्तो बिम्ब निाभरेषचिन्भा ब्रस्वरूपतवेन वेतन्धापिरिक्तस्य सवंस्पाप्यन्यत एव प्ैपिेम्बभूते जीवेभनु- वति मन्वानो न व्यथते । यथाः परपिम्बे दृश्यमानं काटिमानमादृद्येतोऽनुवतत- यष्यज्ञानेन दिम्बदोऽनुव्तं यत्वा बाखाः कदाबिद्‌ भाम्येयुस्तान्वृत्तये पोढो मनष्यः स्वयपभ्सन्तोऽप्याद्र्छ परिमार्जति तवे हेतुर्बारा अप्येवमाद्शंपरि- माजनं छृतवा भ्म दूरी कृयुरिति, तथा जनक।(दृजा पन्मुक्तः समीर्चान्‌ कम फठाननु्घानेन करोति । तवायं हेतुरन्थ बद्धा जीवा अप्येवं समीचीनं कृष फटमनमिसधाय रत्वा वित्तशुचिद रा स्वभ्यान्ि दरी कु+रेति । तचजञान- मपि यावक्लरोक्षं न तावज्जीवन्मुक्तः । परत्यकषज्ञने सत्येव सः । स्वस्वक्पसा- ्षात्कारच्रमपि पारव्धकरमणः सत्वान्मरणपयन्वं पृव॑संस्कारानुरोधेन वुध्या- द॒पाधिसखात्मतिविम्बस्यावर्जनीयत्वमेव । परतिविम्बे चाद्‌शगतक।रिमेवाहं कारगतोऽ्ेभावोऽपि मास्तत एवेति जवन्पुकास्यापि क्वचिरृहुमथ॑पृ4को व्यव- विरिष्टादैतमतानुपपत्तिः । ६ क कि हारो दश्यते । एतेन जीवन्मुक्तिनीस्तयेवोति रामानुजो क्तपास्तम्‌। तमेवंविद्वा- नमृत इह भवात ( नृ पृ० १।६) इति श्रुताविहश्ग्देन जीवन्मक्त्यव- स्थायाः सष्टमेव प्रतिपादनाज्च | 1.१ अथ मृक्तः केम करातिनवा । यारि केचत्पश्याति ताईं करोति यदि न पश्यि ताह न करोति । भथ पश्यति नवा पश्यापि ! विदेहमुक्तो न # „ , ‹ किचिदपि पश्यति । तदि यत्र त्वस्य सव॑- कस्य कषद क मात्मवारूततत्केन कृ पयेत्‌ › (बु० २।४।१४) इात । ज(वेन्मुक्तस्तु समाधो नैव फिवितश्यति। अन्यदा तु पर्यलिष उक्ष्यते दानीं कप करोति , कमं च दिवि परःसरमबुद्ेपुरःसरं च । बुद्धिपुरःसरं द्विविधं स्वार्थ प्रार्थ्‌ च स्वामपि दध शररवातायमावेकात्कर्वपाप्त्यथ च । आदं क्चतीडथः भिक्ष टनादि | पच ज(वनमुक स्य समरतं । दुय तु सनादेन किथमाणं यागादि क्म्‌ । तच अ।वःमुक्तस्य न संभरति । पितुष्णत्यत्‌ । प्रार्थ द्विरिं पपारिचय(कमाद्यम्‌ । द च स्तं केम दृष्टवा टोका अप्येवं कृरि- प्यान्त हात बुध्या कयमामम्‌ । इदमव सोकन््रहाथःपैप्युच्यः । द्विविधम- षद्‌ जविन्मृक्तस्य समवाप । कमं कृवशायं केविरंज्ैः स्वार्थकृर्व॑निव रक्ष्यते इव्यन्थत्‌ । अवुद्पुर्‌ः सर्‌ च दिविधम्‌ । किविःकर्मं ककि ज्ञातं न राकय वे | यथा तिद्कायां हृस्तपादचाखनादि । किंविप कर्के ज्ञातु शक्ये प्रतु शायत एवात च नयनः । यथा जीवमानस्य शरासोच्छरवासािकम्‌ । इदमपि द्विविधं जीवन्मुक्तस्य संभवि । यद्यत्तम सभवातं तत्व जयत्थानद्‌ खायामव्‌। पर चाहं करामान्याभमानामाभन संसारनन्धाय न भवति । तथा च जीव्‌- पक इतरवद्दुज।ववन्वे कम करप कितु कमं जःय इत्येष । यतो जीव- ्मृक्तेन रतमप्यरृतमेव तत्‌ । -दृष्टमप्यदृ्टमेव । पस्य चव विधस्य मोक्षस्य सराधनमातच्वनज्ञानं नान्यत्‌ । तमेव विदि त्वाऽते मृत्युमेति ( बे० ३। ८.) इतिश्रुतेः । तपरैव नान्यः पन्था विद्यतऽ- वतव ( च° ३। < ) इत्यनेनान्यस्य मोक्षसाधनस्य स्पष्टमव पिेनच्च | &२ अदेतामोदे । नन्‌ दच्वज्ञानदिव मोक्ष श््येवं सिद्धान्तोऽस्तु नाम । परंतु यस्य तरस्य ज्ञानानपोक्षस्तत्तच्चं ज्ञेयं मवति नवा । अशे तच्वज्ञानश्ब्दाधः शेयत्वसे दिपयविषाधेमावसत्वान्मोक्षावस्थायाम्‌पि दैत तद्वस्थमेव 1 अन्त्ये तत्वस्य ज्ञानं दुरूपपाद्‌- मिपि चेत्‌ । अवर केवचिदित्थं समथयन्पे । त्ज्ञानमिति नायं पष्ठीततुरूष्‌ः । कित डम॑धारयः ) निषादस्थपतिन्ययिन राघवानुरोधात्‌ । तथा च तमू यज्ज्ञानं तस्मान्माक्ष इत्यथः | तच्वभूते सप५।जभते मन्ज्ञन्‌ -नब्िर्षनुभति- ह्पं तदेव सेषं जीवानां मृरस्वहूपामिति तत्पाप््या मक्ष इति यावत्‌ | नेवम्‌पि मोक्षे पापिमाहव्यमावोऽस्तीति द्वैतापत्तिः । फं च यदि तन्जीवानां । २टस्ूपं ता तत्सदा पामेतोते कथं मेक्षावस्थाधां तत्मापिपिण्यैत इष्रि चेन्न । मृटस्वरूपपाप्निरिःयस्य मूरस्वहूमेतरस्याप्रतपिरित्यथपयंवततानेन द्विषि धस्यापि दोषस्यामावात्‌ । वस्तुतस्तु बष्ठातत्पुरुषानिऽ "न्योऽथ एवं प्रथमतो बुदधिमरोहती>ि तदज्गोररिऽपे न क्षपिः । ननु मेक्षिवस्थायामपि रिषथाविषु- पिमावसचयेन दवैवापततिरारिचेदप्रान अति । कारनस्य हि कार्यपाक्षाठे सच- मावश्यकम्‌ नर्यङुचे तु वरस्तु वा मास्तु तव नाग्रहः। तथा च तवमिष- यकञ्ञानं मोरूकारणमिति मोक्षावस्थातेः पाक्त तस्याव्यकम्‌ । तदाचर द्ेतामासस्याङ्खहृतत्वेन न दव7ापरतिदेषिः | अथ तज्ञानं कया विषया मोक्षकारणं मव्पि वेदित्थम्‌ । मक्षे हि गृक्िः। त्ता च कस्मारत्यवभ्यीकषायां मतस्प बन्धमतिद्नदुभूततवेन येन | बन्धस्तसमान्मोक्ष इव्यर्थादव ठम्पते । बन्धश्रायं ४ स्थ माक्तप्ताध- संस्ारपन्पः । सतारश्रे; चराचरं सवे जगत्‌ | ॥। तस्मान्मतिं उपषा नायः । किच सारः कर्म मकः । तथा च कर्मणः सकाशाद्‌ मोक्ष उपपाद्नीय एव । एवं कष तत्तव माक्ञाथ ज्ञातव्यामित्याकाङ्ायां यक्षस्य बन्धपरति र न्दमू ।त्वन बन्धसा- -धनीमूतस्य संसारस्य तन्मू छमूतकमणश्च तत॑ ज्ञारभ्यामित्युपपाद्नीयम्‌ । कित्र तमेवं विद्वानमृत इड भवि ( नृ° पं प) इतिश्र)मूखक ‹ आतज्ञाना- विरिष्ठद्वैतमतानपपात्तिः । दं नमौक्षः › इत्यपि सोके प्रवादी दृश्यते । तथा च तन्तज्ञानान्योक्ष इन्यत तर. पदेन आत्मरूपमेव तच ग्राह्ममित्यप्यपपानीयमेव । तङच्यते , तच सत्य प्रमाथं इवि पयायाः । कारणं च कार्यस्य ततम्‌ । प्रमालमेव च सर्वस्य कारणम्‌ । अतः स॒ एव स॒र्वस्य तक्छमृतः । | अथ कथं कारणं कार्यस्य तच्च मवति । उच्यते । भरतौ ‹ यथेकेन मरतण्डन परमाथत मृदात्मना विज्ञनन स्वे मृन्मयं घर्छशवोदश्चनादि विज्ञातं स्यात्तथेकेन परमात्मना विज्ञातेन सर्वै जगं कायस्य कारणं तच्च द्विजञातं भवति › ( छा ६। १) इत्यच्यते अत्र यदपि मृत्पण्डज्ञाने जाते घटे टृष्टेऽं घट इति ज्ञानं न मवति अतः कथं षटश्रावाकं ज्ञातं स्यात्तथाप्ययं न्‌ दोषः । भृतिण्डज्ञानेन घटो हि विज्ञातो भवत्येव । षटे " अयं षट › इि यज्ज्ञानं तन्जञानमित्युच्यते । घटे एव ' इयं मृत्‌ › इति यज्ज्ञानं तद्िजञानमि सयुच्यते । विरिष्टं ज्ञानं विज्ञानम्‌ ¦ यथपि षटज्ञाने जति जछाहरणादिशर्य कतुं शक्यते तथापि न्‌ तद्िज्ञानम्‌ । ज्ञने विदिष्टतवं च सूक्ष्मदृष्ट्या कार्थ पिेषकरत्म्‌ ¦ जखाहरणादि तु न तथा । पथा वृक्षे ज्ञाते वद्धो विभ्रान्ति । परं तु तस्मिनेव वृक्षे अमुकौषधिरित्येवं ज्ञेते रोगातिनाशारिषं विशिष्टं कार्थ क्रियत । यत्र या मख्य मागस्तदैव ततर त्म्‌ । घटे च सारभूतो भागा मृदेव । यथा रत्नािसरक्षणार्थं करण्डकः क्रियते| तत्र चधम्तनपाजादषासिने प्र उदृषारिति रलं द्यते : करण्डकस्त पडाखवतु ¦ तथा घटो नामा पकः करण्डकः प्ाटस्थेव च नामरूष्योः प्रथकर वटे केवछं मृदेव द्यवे । अता घटं सारभूतो भागो मृदव । एवं मृत्तिकाटिष्वापि तत्कारणमेव सारमतो भागः यदन्तरा तदनह् ' (छा० ८ । १५।१) इति भूतरप्वतद्व केथयात । वे ईत्यनेन पूव।क्तथानामहूपयो; पराम; , यथपि मृत्तिकेव षेटन पावरसंशुदध्यादिकार्य कर्बञ्ठोकोपहास्यो मवति वथापि ते ठोकास्तवाज्ञा एव्‌ । यत्तो मृषरेपण पियमाणमव्‌ मृख्यं कृषभ्म्‌ यतो षरे विनष्टो वाऽविनष्टो वा पृण केकदेशो वा सच्छिद्र वाऽच्छिद्रो वा नतनो ६५ अतमि वा जीर्णो वा सम्दा तत्क रक्यम्‌ : न तु जखाहरणादि ¦ अन्यत्र चनें स्फरणे.नतस्वणसेयोगरूपं सवर्णकार्यं सोवर्भनाङ्‌ खिकनापि कवं नोपहास्यो भवति । मणो वा खोटे वा अहोवा हरे वा सपदणां साधूनां यो महिमाति- रायस्तत्र तत्र वण्यते स॒ तत्तत्कारणी मूततचज्ञानमृखक एव । तेषु कारणदृष्टयेव साधूनां व्यवहारात्‌ । एवं कार्यस्य र्तं करणमिति सिद्धम्‌ । नन्वस्तु कार्यस्य तदयं तदृषदानकारणम्‌ । परंतु तज्ज्नेन क्यनाशः कथं स्यात्‌ 1 न हि मृ्तिकाज्ञानेन घटो. विन्न । तथा च सेंारतच्छमृतस्य ससार्बीजस्यात") ज्ञानेऽपर सारस्य विद्यमा- नारस्य सान्वयत्तम्‌ नृन्ःकथं माक्ष्‌(पपतत्त्‌ः । कच नृय; सूर्वजेव | सन्वय, । षटःदिना येऽपि नपालादिरूपेण वद्न्व्‌- यद्॑नात्‌ । . कृष्टे दग्धे मस्माद्गग्याद दृश्यते । रतद्दृशन्मेन तप्ताय परतितस्योदविन्दीः सरधो जायमानां विनाशोऽमि सन्वय एवेत्यनुमेयम्‌ । तदु- क्तम्‌ र [ > उद्रबिन्दो च सिन्धौ च तयभाषों न भियते । निर तैऽप्ययसो बिन्द्‌ः्वस्ति तस्यान्यो ऽभबुघां ।। ( गो० पा० कृ०) इति , तथा च भसारनाशेऽपि बौजषपेण वद्न्वयस्य सुत्वातसुरां मक्षानुपपत्तारेति चेन्भवम्‌ संप्ारनारो हि न षटादिनार इव)वषवविश्ठे- | पूपः । तदृशो विनाशः सान्बयोसस्तु नाम । शनेन जायमान; प्रतिमाति- कपस्टविनाशस्तु निरन्वयं एवं ,न हि रच्जुज्ञानेन प्रातिभाक्तिर सपं नष्ट आन्तरस्य बाह्यस्य वा कस्यापि सपावयवस्य सरूपेणान्यह्ेण वा रणज्वां छेरातोऽप्यन्वयो शयते । अ, यनाज्ञाप वस्वै भवात । पातिमातिकसुपस्य 1 रज्जुरेव वचम्‌ । यद्यपि मूपिकाज्ञानेन षटो न विन्‌ प्यति तथपि मृततिकाज्ञाते जति मृत्तततेवेतं न ततोऽतिरिक्ता षटक्षतेति ज्ञाना- द्नारा जात्राय एव । परथगस्तित्वप्रतीत्यमव एव हि नाशः । ननुं षट नाशे पूबरहूपेणान्वयो दृश्यत इति नाशः सान्वयस्तथा प्रतिमासिकसपत- नाशे रज्जुहपेणान्वयो दृश्यन्त इति तत्रापि नाशः सान्वयं एवोति चेदस्तु । | उक्ततया हि सान्वयतवे खीक्रियमाणे संसारनारे सृत्यातरूपेण तद्न्वयस- -&& अद्विताभीदे- निश्चत्य स्वाष्ययिकदेशोपनिषदराक्येपु बहज्ञानस्यापाततः स्थिरफप्रतीपिशतः नि्णंयायोत्तरमीमां सायां पवते ¦ तथा चैकशास्लन्यं युक्तमिति । ` अग्रोच्यते । नत्रिकशाच्चत्वं संभरति । पृषमीमांसासूकारो जेमिनी.- रु्रमांसासू्कारथ्च बादृरायण इत्येवं सुजकारमेद्‌त्‌ । न केवरं सुकार्‌. भेद्ः। किंतु ५पिपाद्यविषयश्च भिनः' पवमीमांसायां कमरूपो विषयः प्रतिपाद्यः । उत्तरमीक्ायां तु ज्ञानहूपः परस्परविरोधश्वानयोः कर्मज्ञानयोै १: ते । आिक्यज्ञ ने कर्मणः सुररामसेभवात्‌ । $ मीनसाद्रय्स्य नेरा चोत्तर्मामांसापरतिपाद्यो £ षयो जेमिनेरसंमत एष । र यतः स्पःपिरेव परमपरूपार्थं इति नेमिनिम- तम्‌ । अपि च किमत मीबसाद्वयानुगतमेकं हप मेकशाच्चत्वथयोजकम्‌ । दिचारत्वापरेति पेदव्याकरन्यायादनामप्येकशघ्रवं स्यात्‌ । तथा च यथा प्रविरद्मिषिेदे व्थकःबन्वायारनां यास्ाणा मदस्तथा पृवाँनरमीमांसथोरपि मेद एवाचितः । अधथोभयवापि धषमस्यव परतिपाद्यमानत्वनेकशस्चत्वामिति चेन । जज्ञ णो घम॑तव'मावात्‌ । | ये च वेदविदो विप्रा ये चाध्यात्मविदूं जन्धः। त वदन्ति भहात्मानं ष्णं धमं सनातनम्‌ \ ( भा० सभा० ३८ 4 ९३) इत्यत्र श्रीरृष्णपरमात्मानि धर्मरब्दुप्रयोगस्तु धपप्रयोजकलवेनापचारिकः | प्रचुरवयागानापेन शक््यन्तरकेल्यनाया अन्नय्भत्वात्‌ । क[चित्कमथोगसख रक्षणयेवोपपचेः । अन्धथा उक्षणयाया निर्षप्त्वापसिः। किंच ब्रह्मणो धमत पूषैमीमासासूचकारस्येवासंमतम्‌ रोदनारक्षणोऽ्थो परमः (जे° पृण १।१।२) इति हि धमरटक्षणं जोधेनिना प्रतिपादितम्‌ । तद्ब्रह्मणि सुतरां न संभवति ' याद धर्मवि १९तनैक याच्^्वं ने ्नःर८ स्यात्तां तेन सिद्धसाध्यभेदेन द्विषिधधर्सावारणं धपलक्षणं रतं स्यात्‌ । तथा च दघ्न कतुरेवेकेशास्रघवं य॒ नाभिमतं तवान्धरेकराच्मे*राल्रापित्यवं बहुरूतोऽ- ्युदृधोषे छते न किमपि रिष्ये; । अमुमव धमेरब्दर्थं जेभेनिपरतिपाक्षं | ह सिह (१ २९५१० १०) उक््‌-- "पौ विंरिषटादेतमतानुपपत्तिः । &७ वेदानेष विधिः स्याततर्हकेव षोड रक्षणी धर्ममीमांसा प्रसज्येत › इति | न च पमांसेति समाख्पावा एकत्वादकशाखत्वामपि वाच्यम्‌ । व्याकरणोति समाख्याया एकववेऽ-येन्दचान्द्र।दमेद्‌।त्‌ । एतेन संहितमेतच्छारीरकं जेमिनी- येन षडगलक्षणनेपे साच्चैङत्वापद्धेरिति वृत्ति कारोक्तमपास्तम्‌। अत एव राखपट्‌करकरने | कपिलस्य कणादस्य गौतमस्य पतञ्जलेः । व्यासस्य जेमिनश्रापि शाघ्ाण्याहूः षडव हि ॥ इत्येव पृ।नरमीमांस५।५६न परिगणनं सगच्छते । संगतिविरोषविचारश्च नि- ४फृठः । यतः संगतिकशाखःवभव) जिका । फ तद्चकशाख्त्वोपपाडिका | प्रमाणान्तरेण निर्णीते बवेकश खतरे संगतिमन्धरेण कथमेकशाखत्वमित्याक्षेप- भरेरनिरासाय सं (पतिशेषविरार्‌ उपयुज्भपे। ए साचभेदे सिद्धेऽथातो ब्र्जिज्ञासा (त्रः सू० १।१। १) ईत्यस्यानारभ्याधीतत्वं सिद्धम्‌ । तथा च{थशब्द्पतिपाद्यानन्‌ -[तिप्त १ -वृत्तमुचरमापिनी बक्षाजज्ञासामाोक्य तदरनमण 1#चध। ग्वत टद च५वर्चं भवात्‌ | ननु योग्यतावलाद्गृह्वमाणभपि पववृत्तं कभज्ञान कृपोन गृह्यत इति चत्‌ -- भवद्तद्‌वे याद कमत चतार्ता क्षः स्यात्‌ । नत्‌ तथा । कम्‌- ज्ञानयार्विरेधेन समुच्चधासेंमवात्‌ । पिेदिषिनिति यज्ञेन दानेन ( व० १।४। २२ ) इतिं भरुगातमि सन्पल्वपमयोगाधन्ञादिक्मगानालन्ननिच्छासाधनलतं । भत।यते न ज्ञनसाधनतवम्‌ । नतं ज्ञानोत्तर- कर्मज्ञानं न पृवक्त्तम का ठकमी्तसाधनतम्‌ । ब्रह्ञभिज्ञ सायामुगृराथ।- -चारस्तु पर्षिङ्गंक्तया छतो न त्‌ मृख्य- तेन । तेन न तद्‌नुरोषन केरनत्व पूचवृचत्वे कतनयम्‌ । यथा महदव. बदरा (ब्रऽसू० २। ५।११) इति सूरे कारगविजापीयकार्योलत्तो इृष्टन्तत्वेन महृदीवदिपारमाग क्रिरे नैतावता तदनुरोपेन वैरोपेकशास- ज्ञानस्य पूर्ववृत्तं करप्थपे ठद्रुत्‌ । यत्त॒“ भवीतसःऊँसदिरस्कयेदस्यापिगतात्पास्थिरफरङेवठक्मज्नान- तया सजातमोक्षामेल(पस्यानन्त स्थिरफनस्लगज्ञासा दनन्तरभाविनी ६८ अद्वैतामोदै- ( श्रीभा प्र० ११०१३) इप्युक्तं तवोच्यते। अथरब्द्पतिपाद्यमाना- नयं ब्रहाजिज्ञा्तायां यनिहपितं ततपषैवृत्तं पशयित हयं तेषाम । मुषे च ब्रह्मजिज्ञासार्पं प्श्वाद्धावि वस्तु सूवरुद्धिर्निदृष्टम्‌ । तेन च साधिता धराब्द प्रतिपाथानन्तयसहरृेन पूर्वव्तस्यक्षेपः क्यः । यच्च तस्वाभियत- पूवमा तदेव वेनकषिप्तं शक्यते न तु व्यभिचरितम्‌ । कर्मज्ञानं तु व्यभिच- रिपमेव । विना।\ कनज्ञानं ब्ह्मजज्ञसतायाः दक्यत्वात्‌ । ठोफ तथा दष्ट त्वाच्च । यद्यप्यधिगताास्थिरफरुेवलकभज्ञानतया संजातरोक्षाेखाष- स्थानन्तस्थरफटनल्ल।नज्ञाता इनन्तरमाविने। ( श्रीभा पर ११०१३) रपे मन्थेन नियमो बाधेतरतथापि प्रते स नियमो नोषयज्यते । यतस्ताद- रस्थिधयु्तरं ब्रलभिज्ञासा नियता भवत्‌ नत व्रह्मजिज्ञसाया; पर्व वादश स्थापेनियता । यथव सूगरृद्धिस्ताद्‌ स्थिति मिष्ट स्यात्तया च स्व्‌ान- पतपाद्धविन्या ब्ह्लजिज्नासापा अक्षेपः कर्तव्यः स्यात्तं तादशनियम- स्पोपयागः स्यान तु पररतस्थठे । च ' अधिगतासास्थिरफठमवख 1 केभज्ञनतया सजातमाक्षामेटाषत्य ; इत्यक्तवतसर्ञ वाप्येतत्समतमेव यत्तादर- केशज्ञान माक्षाभटाक्मन्तरण ब्रह्म जक्ञासां न सप।द्यतीति। अन्तरेण त तादृ रकेभक्ञनं भ्ञामटापह्तां सपादयत्येव । तथा चान्वयनव्यातिरेकाभ्यां माक्षा।नटपिस्यव पृचवृत्तत्वमवमन्यत | सत चास्मदुक्तसाधनचतषटयान्तगत एब। ~ बतु ‹ न्याधानुगृहवस्य वाक्पस्यार्धनिषायकताद्‌पातपरती तोऽप्यथ; सरायविप१५५। नातिवपपे । अवस्तनिणयाय वेदान वाकपा्ेवारः कव्य इपि चेत्तथव धनविचारीऽपं कपव्य ३१ प्र्यपु मवान्‌ ' ( श्रीमा० प्र प० २० ) इव्त ततरा च्प । यद्यप्यनन दशन्तेन धर्मविच(रस्य कवव्यतं परां तथापि वेदान्ववत्कय(३चारासाग्धमति चारस्यावश्यकतष्यता नैव सिध्य ति । तद्ि। हि रस्य पृव॑वृत्तसेनक्षि दुम एव । क्वि येषां कमणोऽ स्थिरफरतववुद्धय। क"विचारस्थानश्यरुसेन ततोदा्नता जायते तेषा मध्ये कस्यविःूबलन्ञानस्य स्थिरफठतवुदधेत्।१णंपायान 1तपू्थमीमांसा- रा्लत्यामि रिचि पवृ्तिः समव, तस्मालसधतचेतुष्टमेव पूवृत्तभिपि सिद्धम्‌ ।, विरिष्टद्वैतमतानुपपाः । &९ साधनचतुष्टयसंपच्यनन्तरं च महावाक्याद्म्णो जायमानं ज्ञनं य़ केवलं शाब्दं ज्ञानमेव तहिं तनाविद्यानिवपकैम्‌ । किंतु महावाक्ादिभ्यो जायमानमातपरत्यक्षमविद्यानिववकम्‌ , ज्ञानत्वग्या- अल्मिसान्षत्कष्स प्य गात्योः शान्दत्वप्रत्यक्षत्वयोः सकर नं तोषा. ^ वहः । उपाधय सररेऽप्युपाष्योरसंकरात्‌ = वाक्य- मपि पलयकषज्ञानरेतर्मदत्येव । दृशभसत्वमसीत्यदो वथा । एतदेव महावाक्1- दम्यो जायमानमा(त्मपत्यक्षमाला वा अरे द्रष्टव्यः (बृ० २।४।५) इत्यनया श्रुत्या विधीयपे ॥ ष्टव्यः साक्षत्करमयः । दष्टव्य इत्युक्तम्‌ , पतु कथ द्रमपेव्याकाङ्तत.यां रशनपाधनत्वन॑श्रोपन्यो मन्तञ) निदिध्या- सितव्यः ( वृ ~ । ४। ५) रत्ये भवरणादिकं रिदीयते । न च श्रवण शाम्ज्ञनसाधनं न दृख्नस।धनामेपि केयं दस्नसावनत्येन भवण।२ध.नमिति वच्यम्‌ । वाक्ंभमापे पत्यकषज्ञानरेतुभवत्ययेत्यनुपद्भवो क्तत्वात्‌ । {पन ` आि- घानिवृत्तम ेदान्तवाक।२त्तिप ज्ञानं न वाक्यायनमाम्‌ । तस्य विधा- नमन्परेणापि वाक्यादेव ।सेदेः। तावन्मे धानिवृत्यनुपरन्धेश्वः (श्रीभार प० ७१० १३६] इ परास्तम्‌ । वावपे श्रूतं पदथक्ानाय रिष्यनपक्षाया- मपि भरणे प्रवय वपेर।व्श्य ०८५।त्‌ । +तक्षत्वानाकरान्पेन फेवलश्या ज्ञा मेनातवापा अनिवचति्वस्मःकममि सममेव । पत्त दव सनायामनिरस्तायां महावाक्य दिम्पोऽपिध्निव तज्ञ नो चनं भवतत्थाशङ्क्य ' सत्यां सामम्ां ज्ञानानुतत्पनुपपयः) [ नाभा० पृ० ७५० १८ | इत्युक्ते १९८१ रस्म । ज्ञाने जाते तु न सद्य एव [दरम्‌ षिरिपि नियमः । ज्ञानेनाप्यवरिन- स्य प्ररन्धकनणः फूख मग ०१।।६१०न्द भद्‌ तन्‌नवृत्तेः स्वात्‌ । आप्तवा- क्पादिम्पशचनधरेकेत निश्चयेऽपि वक्षद पस्थापिनथत्वे द्विवनदज्ञानानुवृ ततिवत्‌ । १२ तु तद्द्यमानम्‌।\ भेदज्ञानं छन्नमूखत्वान बन्धाय भवाति । यत्त॒“ सत्यपि वाक4थनानेऽन। देवा तनया मेदृश्चानननुवप्प इति भवत। न शक्यः वक्तम्‌ | मेदज्ञान्ामय्या = वापतनाथा मिथपाहपत्वेन ज्ञान तस्पेव निवृत्तत्वात्‌ । तञ नोतत्तावपि मिथ्पारूगयास्तस्या अगिवत्तो निवर्तकानरामावातकदाविर्पि नास्या वासनाया निवृ्िः› | श्रीभा प° ७ पृ० २०] इत्युक्तं तन । ७० अद्वैतामोदे- ज्ञानेन य भेदवासनाया निवृत्ति॑वति सा न ज्ञानसमकाठं सर्वथा तैवा; | तु ज्ञानसमकाल निवृत्यारम्भः । ततो मेदवासनाया न वृद्धि्नापि पूवव स्स्थितिः । कारणाभावात्‌ । प्रस्युत क्रमेण क्षौयमाणा स्वत एव सर्वथा विन्‌- श्यति न निवतैकान्तरमन्यत्किविद्पेक्षते । यत्त॒ “ वास्नाकाम भेदज्ञानं §छन- मूखमथ चानुववत इति बाटिदामापितम्‌ › [भरीमा० परर प० ४] इत्युक्तं तदेष बालि सभाषितवदृद्१२१ । यतो यथा छिनपटो वृक्षरठेदसमका- मेव न म्टानो भवति कितु केदृसमकाठं म्ानेर।रम्भ एव जायते तवः केनपित्काठेन सर्वथा म्डानो भवति दाभ्को भवतिः पृनःप्रोहायोग्यश्च मवति तथात्र स्वकर ब.धकाभा भत्‌ । यत्त ` मेदृवासनाया अनादिकारोपरविदत्वे- नापरिभितलातच्तद्धरो विभावनायाश्रालत्वादनया .तनिरेसनानुपपत्तः , ८ श्रीभा० प० ८ प्० ९) इत्युक्तं तच्चिन्त्यम्‌ । कविद्मृगृहादो मगृहन्थापकमपि बहुकाटरिमानमपि च तिमिरं सथः प्रेशितोऽ्मोऽपि दीपो विनाशयति तदू द्ेवासनाया गिराससेमवात्‌ । तथा च महावाक्यारिजन्यातमसाक्षात्काराद- वि्यानिवत्तिरितवि सिद्धम्‌ । महावाक्यादिजन्यासताक्षत्कारशानवरवालमावनया मवापि । अयमेव तमसतासात्कारोऽनुविचच विजानाति [ छ।[° ८ | आत्मर्त्षात्कारसाघनम्‌ 1 निचाय्य तन्मृल्युमृात्पमुच्यते (का० । १५ ) आला वा अरे द्रष्टव्यः ( बृ० २। ४।५) इत्यादिशरतिषु विजानाति निचीय्य व्रषटम्य इत्यादिरब्दैः परतिषा- यते । विज्ञाय प्रज्ञां कुदीव (व° ४।४। २१) इत्य्राप्येवमेव आत जिज्ञासापरिसमापिकरं ज्ञान प्रज्ञारब्देनोचते । आतताश्नात्छारस्थिर्यकिरण - मिति यात्‌ । तत्साधनीमू १ वरततम गवना चोमित्येवात्मानं ध्यायत ( मु* २।२।६ ,) आत्मानम रकमुगासतात (बृ० १। ४ । १५) आस्मा° निदध्यतितभ्यः (वृ? २।४। ५) इत्यादिश्रुतिषु ध्यायता ₹ च्यत । अवृूापरस्षरृदुपदृात्‌ (बण स्‌० ।१ १ ) इ्‌प सनेणाम्ये- [वा ^ पिके १९द्‌।च्त । एवमासा भुर्पना साम्‌।च।न्थनेक$व(क्यता सपथे । एतन बाः विरिष्टद्रैतमतानुपपात्तेः । ७१ #0ि क क क्याधज्ञानादन्यदेव ध्यानापासनादिरब्द्वःच्यं ज्ञानं वेदान्तवाक्योर्धधित्सितम्‌ १ (श्रीभा० प | ११) इत्यपास्तम्‌ ' प्रत्यक्षतापनस्य वाक्याथनज्ञानस्य मोक्षसाधनत्वेन पागभिहितत्वात्‌ । यन्न॒ ८ तदिदमपवगोपायतया विधैत्सितं वेद्नम्‌पासनमित्यवगम्पते । विद्पास्त्योरव्यतिरेक$णोपक्रमापरसंहा रद शनात्‌ । मनो ब्रहेन्युणसीत्‌ ( छा० ३। १८।१ ) इत्यत्र भाति च तपरतिच कीन्धं यत्रमा जरक्ञच्सेन य एवंवेद (छा० ६ । १८।३)) (श्रीभार्प^ ९ ५ ) इत्मादयुक्तं तवरेत्थमुच्यते । उपक्रमोपसहारयोरेकवाक्यताये चिद्य रस्त्थोरेकाथंतादश्यकीति सत्यम्‌ ¦ कितु सा विदैरुपासनाथत्वेनेबोषस्तेवदनाथत्वनापि स्ििध्यती।प * वे- दनमुपासनमित्यवगम्पते ! इत्यस्य ‹ विदयुपःस्त्यारञ्यिरेकेणोपक्रमपरंहार- दशंनाद्‌ 3 इत्ययं हेतुनं संभवति । फं चोपा नं मात्रे नमेते न त्वन्थ- ्किचैत्‌ । द्नुरोषेन विःरसरृद्रेदनाथत्वं तस्माभिरपि स्वी क्रियत एषे , या चानवरतमावना “ ध्यायत › (मृ २।२ ६) इत्र रब्दैः भतिषूक्ता सैव पुग स्मृतिरिव्यच्यते ध्ये चिन्ताधापत धालर्थान- सरेण ध्येधात्व्थ॑स्य ध्यानस्य तेखधारावद्िच्छनभ्मृतिसतानहपत्यात्‌ । यच्च “ धवा स्मरतिः स्प्रतिरम्मे सव॑ग्रन्थीनां विप्रमोक्षः (श्री ° प्र ९। १२ ) इत्युक्तं तच्च ध्वा स्मृतिः स्वजन्यालवाक्षात्कारद्रारा ध“ ग्र>^।१- माक्षसाधनरित्येवं स्यात्‌ । भयते हदमम न्थार्खयन्ते स्वदङ्ः । क्षीयन्ते चस्य कमा तास्मन्टष्ट परार ॥ (म॒०२।२,८) हात शृता तास्मन्द्ृष्ट इत्यनेनात्पसाक्षात्करस्यंव ग्रन्थिविमोक्षसाधनत्वेन श्रव. णात्‌ । यत्त॒ भिधत इतति भ्रत्यनुराधन धवस्मृतेदसनषूण्टः सा च स्मत रनसमानकारा › ( श्रीभा प्र ९। १४) इत्युक्तं तन । उक्तरीत्येकं वक्यतासंमवे स्मृतेदंरनरूपत्वकल्पनाप्ा अन्याय्यत्वात्‌ । यर्व -बोपष्टम्भ- कृत्वेन ‹ भवाति च स्मृतेभावनापकषादु्दानरूपता ? , श्रीभा० पृ ९; १८ ) इत्युक्तं तदापि न । त्त्र दशंनस्य दृशंनाभाततह्पत्वान कि च दशन्‌ ७द्‌ अद्वैतामोदे- साम्य सत्वे दानस्य सत्यतवेऽते दशान हनूनां साहाय्यदनेन पूवा स्मृ, दरोनहेतुमैवेन तु दर॑नहूपा । एच दरनसामभ्रीसव्वेऽनुमवभिनाया अं समपेः पत्यक्ानुमवत्वं स्वकुव॑ता तयाऽनुभवविरेषस्यैव महावाक्यादिजन्यः र सदिजञिनस्य पत्यक्षानुमवत्वं न स्वी कियत इति महद्ाश्चयम्‌ | पदु ` एवं पतयक्षवापलामपवरसाधनमृतां स्तं विशन नायमात्मा पवचनेन रम्यो न मेधया न बहुना भरतेन | यमेवषे वृणुते तेन रम्यस्तस्येष आत्मा विवृणुते तनू स्वाम्‌ ॥ (का 1 २३) इति; (श्रीमान्प्र १०।४ ) इत्युक्तं तच्चिन्त्यम्‌ । अस्य भरतो स्पतेरु्ेलामावेन ‹ स्मृतिं विशन › इत्यु क्तरसामञ्जस्यात्‌ । र ` एरवूपा प्रवानुस्मुिरेव भक्तशब्देनाभिषीयते । उपासनपर्याय- त्वाद्धेकिरम्दस्य। अत एव भ्ातिस्मातिभिरेवम- भक्तिशब्दा्थः मिधीय तमेव विदित्वा मृत्युमेति ( श्वे ३ । < / तमेवं विद नमृत इह मवति ( नु° प ड० ९ ) नान्यः पन्था अयनाय विद्यते . धे ३,८ ) नाहं ब्देन तपसा न दानेन न चेज्यया ( गौ° ११।५३) . भक्या त्वनन्यया जक्य अहमेः विधो , नातु वष्ट च तच्वेन प्रष्टं च परंतप | ( गी० ११। ५४ ) पुरषः स परः पाथ भक्त्या लम्धस्त्वनन्यय। । | (गी० ८ । २२ ) ( भ्रीमा० प° १८। १९) हत्युक्त तन । एवंरपा धुवानुस्मापीहे पथ. शतापिा स्मृतिः ' तातु न भक्तिः . भकतया त्वनन्पयंति ्वथेवोदाहतेन गीतावाक्येन विरोधात्‌ । तव ज्ञाने दशने तेन प्रवे च साधनवेन माक्त- नि्श्यते । प्रत्यक्षत पनाया स्मृतेरेव भाक्तत्व तु तस्या दशंनरूपत्वेन दशन. साधनत्वासतभवात्‌ ताह का भाक्तशेति पतपेमविरोषरूषा मनोवृत्तिरिति गृहाण । किष त्वदुक्तस्यात एवेत्यस्य कोऽथ; | भ्ट्वाुस्मृतर्भकिरब्देनाभिधानाङवोग ¢ विरिष्टादेतमताजुपपाक्तैः । ७ कि वा मकतिशब्द्स्योषासनपयायत्वादवोति वा . उभवथाऽपि तमेवं विरिष्वे्याद- ्रतीनामुपन्यासस्वत्साधकत्पेन नोपृयज्यत श्रतिषु मक्तेरनुहत्‌ । यत्त॒ ' वेदनस्य ध्पानह्पस्याहरहरनष्टीयमानस्यःम्याक्ताघेधा शयस्या- प्रायणादनुवतमानस्य ब्रह्मपाधिसाधनत्वात्तदुतत्तये सर्वाण्याभषकमाभि याव- १ ज्जीवमनुष्ठेयानि ` ( श्रीभा० पु ११।८) जानत्तर नकलण इत्युक्तं तवोच्यते-भा पायतादनुवतंशनत्वं यदेत: ॥ दबलपाकिसाधनस्य वेदनस्यो चयते तत्सवेवादश्यक- | मेवाथ वा क्राचित्कप्‌ | नाधः | मरणालागप्यद्व- तालिसाक्ाकारसंभवेन तादृशसाक्षात्कारोचरं ता्जज्ञानिद्ृ्टया वस्ततो भद्‌- स्यामवेनोक्तवेदनस्यासमवात्‌ ` अश तदानीमपि शरीरमनः्पनरत्यु धीनां सत्च- नेतरवद्ध नीवदृ्टय। ज्ञानिकत्‌ ¢ वेदनं संभवति पेन . त॒स्य ब्रह्लपाप्तट॒त्तर- काठमाविनो बल्लपाक्षिताधनत्या वात्‌ । अन्त्ये च्विष्टापत्िरिव । यध्य प्रतिः वन्धसत्वेनासिञ्चनमनि नात्मसाक्षात्कारः स्ति जन्णन्तरे पस्य मरणपय॑न्तं वेद्नावृततेरावरथकत्वात्‌ । तदेतेदृक्तम्‌- आ भावणात्ततापिं हि द्ृष्म्‌ ? ( त्र तृ० ¢।१।१२ ) इति । टृषनिवृत्तिपभन्तं तण्डुखवघ।तस्यवाससाक्षा- कारपर्यन्ं वेदनावृतेरादश्य रतेन क्यविन्परण {यन्तं तदुत्तरं जनमान्तःऽपि च वेदनं दृष्टमित्यर्थः ¦ अथवा न वरसूत्रमात्मविदाविष्धकम्‌ । फिंत्वभ्वुदय- फरकिद्यान्तराविषयकापीति बोध्यम्‌ एथ चारमसाक्षात्कारपयन्वं वेदुनावृचैः धिदा । साक्षात्कारांत्तरं च न कमणः कश्िदुपयोगः | न केवखमृपगरागामत्रः | तु तदानीं मदस्य सत्यत्वेन परतिमासाभावातर्मणेऽसंमद एव । रोकस- ्रहाथ छोकदृष्टया क्रियमाणं च करमन विद्याधां तठ मोक्षे वा कमि रेषभाधते । कमं तु बद्धावस्थायां [ित्त शरद्धयात्पाजज्ञसाद्रद ५५।८ तवष. युगप 1.“ अयिहेतादि तु तत्काययैव तदगैनात्‌ ' (त्रः सु०४।१।१६ ) हति सू गाप्येतदेवोक्तम्‌ ¦ तत्कार्थायेव विधाख्यकापयिव । प्िविषनित यततत ! (वृ £ ।४।२२) इति ्रतातथा दृर्भना्ैति तदथै; । १९ ७४ अदैतामोदे- ˆ सहफारित्वेन च › (चर सू ०३।४।३६;) इति सू्रस्थाप्येतदेव तात्पथेम्‌ । चोऽव्यर्थं ¦ विद्यास्हकारवनापि स्चखदराद्द्वारा विद्यासाधनले- नापि निव्यकमोण्यनुष्ठयानीति वदथः । ` यच्च विवेकादिसाधनप्तकमुक्तं ( श्रीभा प्र १11१५) वसम्‌ दभिमतसाधनचपुष्टयादेसाधनेष यथायोगमन्तमवति । कामानमिष्वङ्कमह्पस्य विमोकस्य रामे, अभ्यासस्य निदिध्यासने, अनवसादस्य देन्याभावरूपस्य समाधाने, अनुद्ध्॑स्यातितंतोषाभावषपस्यापि समाधानेऽन्तरमावः । विचदुद्धेशच जानसाधनत्वेन तथा स्व माधर्नाभूतस्य कायदद्धिरूपस्य विवेकस्य, पञ्चमहाय- ्ञा्नुष्टानह्पकरेयायाः, सत्पार्जवादिकल्पाणानां चाक्षेषः सुखम एव्‌ । एवं साधनसाहेतस्य विषहेतकपानुष्ठानं चिचत द्धद्राराऽऽमनि तासां जन- याति 1 यत्तु ‹ एवं नियवयुकतस्पाभमेविहितकमान- कमण उपयोगः नेनैव विद्यानिष्पत्तिरित्यक्तं मवि ?( श्रीभा° प० १२] ७) प्युक्तं तन । मोक्षसाधनीभूता- सेक्यदि्यानिषयत्ते दवेतपरतिमासमूखककमानृष्टानस्व केनापि प्रकरिणोपयोगासेम- ` वात्‌ । विदिष्टदवितवादिनो भदतो मते चामा सतनाहूपकम॑ण आलविज्ञानसा- धनतवेऽम्ययिहोतादिविहितक 4५ श्ि्दद्िद्रारेवात्मविज्ञान साधनत्वं संभवतीति ‹ आश्नमविहितकमीन्छनेनेद तिधयानिष्पत्तः इत्युकिशचिन्त्येव । एवं च क्मणश्रिगडुदिदाराऽऽ्मेक्यज्ञान साधनत्वेऽपि साक्षा चत्ताधनत्वामविन न वि- दयायाः कमाङ्घकत्वं नतरां कम॑समुचितत्वम्‌ । ननु विं चार्व च यम्तद्रेदोभयं सह । अगि्या मन्युं तीत्वो वि्ययाऽग्रतमःनुते ॥ [६० ११] इति भ्रुपो सहरब्येन विदयाकथ॑णोः सारित्थमुच्येते । अविधाशब्दैन करम॑गोऽ- | मिधानादति चेत्‌-भरान्ताऽसि । अच सहशब्दा - वियाकृमणेनं समुच्चयः भावात्‌ । यतोऽत "स हः इति पददयमेवोवितम्‌ । यस्तद्दोति यच्छब्दृ्य नियमेन तच्छब्दृपिक्षणात्‌ । अथ सहरब्दाभवेऽपि चशब्दद्ुयेन सायं बोध्यत एवेति पेत्‌-उच्य । ` क (७ =, बिरिषटाद्रेतमतानपपत्तिः । ७५4 % सहशब्देन चशब्दहयेन वा बोध्यमानं विधाकन॑णोः साहित्यं वेदन एव । यस्त- देवे निदैयात्‌ । न तु वयोः फठदने । वेद्नेऽपि च तत्साहित्यं यदच्छथा यस्य कस्यचिदेव । यो वेदेति निरशात्‌ । न वु सर्वेषां मनुष्याणां साहित्येनेव वेदनापवि नियमः । यश्चेतदृधयं तवो वेत्ति सोऽनेन साधनधयेन तत्तत्कार्य साधयतीति श्रतेस्तात्यम्‌ । तत मृत्वृतरणोषायः कमं । अधरृतपराप्तयुपायो तानम्‌ । मृत्युशब्देन च मृत्यु्ाप्काः कामाद्यो मनोमला गृन्ते । एतदुक्तं मवि फलाभिरुधिरहिपेन विहितकमण। कामादींश्रिचमलःन्दूरीर्त्य चित्तं सशोष्य मोक्षाधिकारी मृत्वा विद्यय मोक ठमत इपि । तथा च नेधं श्रुति- सानकमसथच्चयतापि रा । पतयुतास्माच्छ।तवाकपात्करमगशिततङुद्पवोपथोग इत्यवगम्पते । ननु तहिं ज्ञानिना जनकेन [की इयाज सोऽपे सुबरहुन्य्ञाञ्ज्ञानग्यरपाश्रयः । बरह्मविद्यामधिष्ठ'य ततु म्रत्यभावियया ॥ | ( १० पु०६।६। १२) इत्येवं कम॑ किमथ रपति चेत्‌ उच्यते । जनकस्य मनोमछाः र्व ज्ञनेन द्रप एव । तथापि निवे।पताङ्गगरतुस्या येऽरिष्टास्तानापि क्षपयितुं यज्तारिके कमं चकारोपै तचातयम्‌ । अनेन चेत(दरशा अमि वितच्मटा पिषा- तका इपि वध्यते । किं च ज्ञानिनोऽपि सतस्तस्य चिच्तशुद्धिस्थिरतये रोक- रंयहार्थं वा कर्मणि परवत्तिः सेमपीत्यपि बोध्यम्‌ । यत्त ° नित्यानित्यवस्तुरिपकाद्यश्च मीमासाश्रवणमन्परेण न संपत्स्य नते |. फरटसःधनेतिकपैव्यतापिक। रिपिशेषनिश्वया हते कर्मस्वरूपतत्फखतत्त्थि . रतमा्थरत्वात्मनितमत्वादौनां = दुरवचोधत्वात्‌ › ( श्रीमा० पृ० ५३१० ५) प्युक्तं तन । वस्तुनो नित्यत्वानित्यत्वादिकं गुरुमृखाद्म्यः भ्र- तवत) विश्वास्तन च तदेव निश्रितं भावयतः कम॑- बह्मजज्ञासाधरां न कम. (मासाया अवर्‌यापेक्षा सर्पायनिणपेऽपि गेमिनिरुतमनां साश्नवणमन्तरेणापि च साधनचतृष्टयसेप- नतसेमेोति । ठोके च तादेशानामालजज्ञासादरोन(च । विश्वासी हि फ ७६ अदैतामोदे- न साधयति । यथा यज्ञादेकमं स्वमाद्साधनामेति गुरुर्खािम्यः भरुतकत- स्त्र दिशपेन क्नुडानमपि मीमांसाश्रषणमन्तरण लोकैः करियमाणं सर शयवे तद्वत्‌ । नन्पेरं॑साथनवतुष्टयसे।त्तावपि साधनचतुषटपस्य ब्रह्ञनिज्ञासा- साधनत्वं मीमां ाश्नवणमन्तरम न सेप्त्स्यते । भुतमीमांसो हि विनियोन. कानि श्रतिटिडगदीनै पमाणान्यववुध्यमानस्तस्मारवेविच्छान्तो दानत उप्‌- रर स्तितिश्ुः समाहिता मृवाऽऽलन्धनासानं पृरश्ष्‌ । ( वृ० ४।४। २३) इत्यादौ समादीनामतद्ने पिनिम कतं शक्नो? नान्य इति. चेन्ेव्‌ । त्वादीनां पिनियोजकतवं हि न जेभिनिनः4पूरं प्रपिपायते । कि तु रोक सिद्धेवान्‌दे । अन्यथाऽद्ममानयेत्याद। दितीयाश्ुन्याऽ्धस्यानयनाङ्खतव- मत्यशरुतमीमां पेनवदपक्यं भुतवताप्यश्वस्यानेय-ङ्गता न वुष्येपेति बहुष्या- कु स्पात्‌ । तथा च रब्दुराक्तमाधसिद्ध एव ि।मेथोग इति साधन- चतृ्टयस्य जिन्तसाशाधनत्वं व्युलनेन जेमिनिर्तमीासाश्रवणं विनाम्य गन्तुं शक्ये । एषन ˆ एषां सायनेत्वं च सिनेय(नावतेयम्‌ । विरमेषोगश्च भृविषिङ्गारिम्यः। सच ततीयः; भ्रीमा० परृ० १६१० ८ ) इत्यषा- सतम्‌ । नन्येवमुत्तरम माता विना गुतमृववादेम्प आत्मवगतिः स्या. दिति चेत्-अस्तु । १गवताऽ्ताजज्ञासपेया नियमेन पूथवृत्ततं । नैभिनी- रतकरममीमांसायाः संभवति । न च / तमारे१मित्‌ › (व° ४।१। २३) इवि शरतारेवविदित्पननालज्ञानमनूद्य वतः रमादिस्धनेर(सानं साक्षातदु्या. दित्युकत्वात्कथं रमासनां जिन्ञासासाधनत्वमवगम्पत इति वाच्यम्‌ । उक्त रतौ रमादीनामालत्तासा एारसावनत। क।१५ पनां जिन्ञासासाधनतस्पा- निषेधात्‌ । आसज्ञानमनूधत्वा\ न सम्पक्‌ । रएवंशन्दृस्य ृवोक्तपरामरश- कृत्वेन * एवित › इव्यस्य ° आता कर्मवतकरसंबन्धशन्यः › इत्यापातपो जानानित्यथात्‌ । फच व शान्वमिचताय शम[न्विनायः (मु० १।२।१३) इति- रुतौ भवणापपू + भारित रामादीनां स्पष्टमताच्छते प्रन च तेषामालसिचा- रक्षया पृचवृत्तवं परिच्यापे । आत्मपरिवःरश्च भ्रवणादिरूपः । भवणादिः ` काटे दुत्तरमापि च रामाद्प आवयका एताति तन्यत्‌ । विरिष्टद्रैतमतान॒पपात्तिः । ७७ यतु ˆ उद्गीथाद्युपासनानां कर्षस्वह्पाविगमापिक्षा स्दसमता ? ( भभा प्र १३१० 1३ ) इत्यक्त तदतु नामि | तथापिं कथं जामे निहतपूषमामाक्ताया आत्मविचारपिशया नियमेन प्वेव॒त्त्वं समः । ताम नरेणापि सामान्यतः कर्मस्वटपाविगमःमवात्‌ । उदृगीथादिपिचारस्य परास कत्वाच्च न तन पूतवृत्ततव न~ तु शक:स्त्थिषि प्रागुक्तं ' प्रण ६०१०४) न विस्मर्तत्यम्‌ ॥ गला जसचातताया साधनचनुषटयसतपनोऽधकारी पदुरितः । तेन च मोक्ष सिद्धयशमासज्ञानं सं गाद्नीयम्‌ । तव कीदृश जेत पेत्‌ उच्यते | आत्मा प्राकता नावरोषो माया तच्छक्तिरीरिता। जीवस्ततप्रतिबिम्बः स्यादीङ. सोपाधिकः स्मरतः ॥ ७॥ १ रात्ता [114२९ इति मायावादिनां सिद्धान्तः । यत्त ' निधशोषव- सुमादि भानावरषे वस्तुनीदे पमाणामेति न शक्यते वक्तम्‌ , स रोषवस्तुवि- पयतात्तदपमाणानाम्‌ ? [ भ्रीमा० प° -टपृ० २] इत्युक्तं तवौच्यते | पभागानां पमाणान्तरविषयत्वं स्वी क्रियते न वा। आत्मनि प्रमाणम जच तवामाप प्रमाणान्तराणां प्रमाणान्तरावैषयत्वं व च्धामत्यनवस्थापातः। अन्त्ये प्रमाणान्तराविषय पाल्ममाणानामपरमाणत्व स्यात्‌ । तथा स्ते व्पवेहारटोपपसङ्खः । अथ यद न पभणानामिपमागत्व कितु प्रभाणत्तिद्धत्वमव । तदर्थ चन प्रमाणान्तरा पक्षा । ।कतु द।पस्य स्वप्रकारत्वाभव पममणानां स्वयंपरभाणतवमभे; चेत्ताह पवमपाणपज्‌।ग्यस्य परमात्मनः स्वयमरमाणव्वं कृतो नेष्यते । ¡क च प्रमा- णानि न स्वःवपयत्वन प्र ब बाधयन्ति । वटुक्तं विष्णुपुराणे ° यस्मि-- कताण तव॑राक्तनिखपे मानानि न मानिनां निषठाये पमवन्ति 2 [वि० पुण ६। ८: ५७] इति । मानिनां प्रामाणिकानां माना प्रमाणानि निष्ठ परिच्छेदाय न पमवरनि समर्थानि त भवन्तीति वदः । छित यतः प्रमा न्वित प्राप्तानि ततः पमाणपरमेयारेनवव्यवहार पजव्यिं किंविन्स्यारित्येवं रपत एव ।स्यत्वा स्वमूठकरारणत्तन सृचयान्ति । न दयेतावताऽ्पपाणतवं तस्य पथा हपवद्स्तु प्रकाशने समथा दधिः रूपवन्तमधप्यन्धक)रं स्वयं टूरत एव ५७८ | अद्रेतामोदे- स्थित्वा सचयति वदत्‌ । तथा च भरतौ ‹ तमसः परस्तात्‌ › (भे०३।८) इत्यच्यते ¦ यथा च खधोतस्थं तेज आदित्यं पकाशयितुमसमथ तथा सवं- प्रकारक आदिस्योऽपे परं ब्रह्न पकाशापेतुममथः । एवद्भिपायेमेव भुतो ज्योतिषां ज्यात; › [वृ ४।४। १६ | ईत्युच्यत। परं ब्रह्न स्वामिनशाक्तमत्‌ स्वापिसेयाऽभेना या रक्ति्तदाभ्रषम्‌ | शकैरनुदमूतत्वादृदशं तादृश।पैपैे वक्तुमशक्यं आत्मशक्तिमोया निगुंणं ननार्विथेषमेकं सद्रपम्‌ । सृष्टिकाटे चसा रक्तः स्वाश्रथमुपर्जा०।दभूताम्बुनः सकाशाद्‌ बु - द्वद्धिनेव भवति । अपेस्तत्पतिभिम्बितो जीवः स्वपरापि प्रमातमनः सकाश- द्धिनमात्मानं मन्यते । एवं वादरशफिपारणाममतं जीवेश्वरौ जगच्च प्रमातमवः सक्ाणांद्धन मन्यते । उद्भ- तराक्तेमद्‌बसे पश्वरपद्व)च्यम्‌ । अयं वेश्वर्ः सगुणः सविदष उद्मतराक्ध्या कृहिपतः । नन्‌ किप्थमय रक्तया कट्पित्‌ ईति मन्यते व मृष्योञ्स्तुन तु तदतिरिक्तं निगृणं निपिरोषं चित्‌। जगद्‌ तपात्तेस्थितिरयानां तेव सिद्धेरिति भेन । प्रपासस्वरू† 1हे भ्रुतेक- समाभिगम्यं यथारस्येवाङ्ग शर्यम्‌ । श्रत च कमि- आत्मनो निुणत्वम लि्णं के.पितेतगृणं च वण्यते । दविविषभ्रुतिनि- व[हाय.क्त तिरेव साधयतां । ननु निर्गुणभुरेहप- गुणराहित्ये तात्पर्यमपि चैन । गुण शब्दस्य सामान्य ]खप्रवत्तस्य संकुचि- तार्थतवे मानाभावात्‌ । फ च निगुंगश्रत्या प्रमा गुणानां निषेधः परति. परायते । निषेधस्य च प्रातिपृवकत्वत्वरमालने गुभपापिक््न्या | सावन प्रत्यक्षेण ; परमात्नः प्रत्यक्ष वषथत्वामावात्‌ । किं त्वनुभामेन । परमात्मनो जगत्सगौश्थतिखयकरतृत्वं ज्ञता पन स्पुना प्तगाद्युरयोभिनां सव॑ज्ञत्वादीनां गणानां ततानुमानं संभवि | न तं हेथगणानां केनापि पारेण तत्ानपान्य- भवः | तथा च हयगुणतनि प्रान्त्यभाविन केथ त मषषे ।नगृणभ्तेस्ता५ कस्पायेतुं शक्यते । किचय) यो पिरेषः प्त म संमान्यप्रतिको यक्षा षट- शरवाईयस्वत्तामान्यनूतमृतंह वेका ईतिन्यात मूख +नानुमानेनांप निषिरेष- विरिष्टद्वैतमतानुपपत्िः . ९ रव सिध्यति । तद्क्तं व्यासचरणेः ‹ सामान्यमा्ोपसहारे च छतोपक्षयमनुमानं न विरोषप्रतिपत्ता समर्थम्‌ ! ( योगसुर भा १ | २५) इत । नवश परादबरह्लाङ्गीकारदेव “ यतो वाचो निवतन्तेऽाप्य मन्ता सह्‌) (त° २। ¢ ) इति श्रतिसंगातिः । अन्यथा ब्रह्मणः सगणत्वेन वाग्विषयत्वात्तथा रामानुज रङ्धीकाराच्च तदसगतिः स्थात्‌ । न च गुणानामस्षख्यत्वनेयत्ताया अभावात्कात्स्येन वागिषयत्वामाव इति तच्छरतितालयमिति वाच्यम्‌ , अपा- प्वेतिपदस्वारस्यभङ्गगपत्तेः । गृणानापन्तमप्राप्येति व्याख्यान त्वध्याहारस्वी काराह्किष्टम्‌ । अप्रप्येत्यस्य कर्पक।ङ्क्षायां वाङ्निवृत्यबधिसेन यत इरि यच्छन्दनर्दि्स्येव पत्यासत्या खामाच्च ¦ न चापरप्येत्यस्थ कमाकाङ्क्षायां यच्छब्द्‌निर्दिष्टस्य रत्स्नगृणिशिष्टस्य परमात्मन रएवाक्षेपो मवतु । तच वाद्छकपर.त्यमावो विरेष्ये परमासनि बाधिरस्तषविदेषणीमूतेषु गुणेष्वपि वाधितो विदयोषणापैशेषणे गुणगतकात्ल्थं पयंवसितो भाविष्यति । * विधिपर- तिषेधौ विशेषणे पर्य॑वम्यतः साति विशेष्ये बधे › इति न्यायादिति वाच्यम्‌ ॥ परमात्मनः छत्स्नगुणाक्ेशि्टत्वेन तत्ाप्ररूपत्वात्‌ । उक्तन्यायेन नेवाहस्यागाति- कगातित्वाच्च । एतेन ‹ यतो बज्ञानन्दात्सकार।ततस्थ पारमभाप्य वाचां मन- सश्च निवृत्तिरेत्यथः › इत्यप।स्तम्‌ ये शप प्रजापतेरानन्दाः स एको नह्म आनन्दः 2 (तं० २।८ , इत्येवं ब्रह्लानन्द्‌ं वाग्विषयतायाः भूत्थेव स्यमङ्गीरतत्वा् । मनुष्यानन्दस्प जीवेरनुमूतत्वेनोत्तरोत्तरं शतगुणितक्रमेण बरस्लानन्दस्य मनसा कत्पाधतुं शक्यत्वाच्च । निगुणस्य तु वस्तुनो छोके क्वा- प्यनुभवाभावेन निर्गुणं ब्रह्न न मनसा कल्पयितुं शक्यम्‌ ‹ न च त्वदाभिमवस्प ;निर्विशेषव्रक्षणोऽपि “ निर्गुणम्‌ ” (च> ) इति श्रुत्या प्राततिपादितत्वन वाङ्निवृततिशरुतिरसेगतोति वाच्यम्‌ वाचो निव्ैन्त इत्यस्य वचो विधिमुखन प्रतिपादयितुं न पभवन्तीत्यर्थात्‌ । निगुणमिति श्रातिस्तु नेदशाभेति प्रिपाद- "यति । किं तु केव गुणालिषेधति ) अवश्यं चेतद्विज्ञयम्‌ । इतरथा ‹ वाचो निवर्तन्ते ? इति श्रुतिः स्वयमेव वागविषयत्वेन हपेण तह्न प्रतिपादयन्तो मकोऽहभिवयुक्तिरिव व्याहता स्यादिति ॥ ७॥ ८० अदरैतामोदे- ११५ सोऽप्यातसताक्षिकसविशेषान्‌मवादेव निरस्तः › ( श्रीभा० प° र्ट प० ४) इ्युक्तं तरो च्यते- [ब्‌ भ ९9 सामान्या धीर्निर्विशेषा न धीत्वात्सविरौषता । ` निर्िरेषे प्रमाणं स्यादाममः सोऽपि ोकिकः ॥ < ॥ नास्मभिरदनहमदंमित्यादि लौकिकः सविरेषोऽनुमयः परमासशक्तपरिणा- ममूतजगदन्तमैतोऽपहलृयते । सतु विगोषस्य सामान्यप्रतिकत्वाहोकिकसावि- रेषानुभदः परभिमृतो नििरेषोऽ्नुमवस्तयाऽपहनृषत इति वैचिन्यम्‌ । योयो विदेषः स चर सामान्यपरतिकः, यथा घटशरवाद्यस्तत्तामान्य- मतमृतयटविका इषि व्यास्तु सर्ववाव्पमिचरितैव । ठौकिभ ज्ञनं मनोवनति- विशोषरूपं साश्रयं सविषय सविटपकतं च॒ विदषह्यम्‌ । तद्पेक्षथा साघ्नयं सविषयं निधकर. क्‌ सामान्यम्‌ । तदपेक्षया निविषयं स्रः सागान्धम्‌ | ज्ञानं हि प्रथमत आश्र पेक्षते ततो ग्षियम्‌ तद्पक्षयपि निराभ्रयं सामा न्यम्‌ । अत्र च पिये धीतं वते । तदपेक्षा तदू सामान्यम्‌ । यत्र च धीत्वमपि न विदयते । एतन्मृखङ़ एवानुमूतिरेव सतप सिद्धान्तः । मरसिद्ध- वायं निरिरेषानुमवस्तुरीयावस्थायाम्‌ । यस्च ‹ केनविदयुकत्वामासेन सा रोषानिष्छृष्पमाणो निरिङेषोऽनु- भवः सत्तातिरेकभिः स्वापाधारणेः स्वमाश्वि रपौ ४कृटव्य इति निष्कर्षहेतु- मतैः सतापिरेिमिः स्वापताधारणैः स्वभावविश्ः;ः सविशेष एवावतिष्ठते ' (श्रीमार प्रः ५८ ष० ७) इत्युक्तं तदपि चिन्त्यम्‌ । निष्कषों 1ह पृथ- क्करणम्‌ । यथा पक्षिणः संकाशातशोः तच्च पअत्वेन) पक्षामावेन वा भवति नदि ष्क मावद्येव केनाचित्स्वमेविन भवतीति रजाज्ञास्ति । तच पक्षाभाञेन सविरेषत्वं परशोर्न वक्त शक्यते । पद्ान्वेन तदस्तीत्यन्य- देतत्‌ । तथा च नि्धशेषानुमवस्ये विरेषाभविन प्रथकरणे सविरेष्दं कथः मापाद्ते । नीपस्य वःथोस्तंजोधनारेक्षया सपाभतिन निष्क्षं छते सति >, $ अ तत्र सपामाव्तेव र्पवचं बारोऽपि न प्रत्येति । विशेषाभावेनापि विशेषव- विरिष्टादरैतमतानुपपातेः। ८ सैऽङ्कीङतेवमादस्यं मावत्वाण्तौ स्वह्महानिरेव स्यात्‌ । अत एव श्रीमद्‌ व्यासचरणेथांगसत्रभाष्ये ( पा० १ स्‌० ९) ` अनुतात्तवमा पर्ष ईइत्यु- दसिधर्मस्यामावमावमवगम्यते न परुषान्वथा धमः ! इत्युक्तम्‌ । न च [श पृथृतिमूतव्वेन मायावा्यमिभताया निवंशेषानुमृतेर्विंशेषपरतित्वरूप ¶ि श- पोऽवजतीय इति वाच्यम्‌ ¦ विशेषधृकित्वस्य विरोषशपत्व पनरपि ताद- विशेषप्रूतित्वमन्यो विरोष इत्यनवस्थापातात्‌ | तथा च यथा रमाद्जमवं ब्राह्मणः सविरेषत्रेऽपि साविरोषत्वभेव विदोषश्वत्ताद दावे शेषसाहेतत्वमन्या ५ ऋ विरोषं इत्यनवस्थावारणाय सवेरेषत्व न विश ईत्यङ्खकयि तथव मायाः वादिमतेऽपि विरषप्ररृतिष्वं न वरिेष इत्यङ्खी धीत्वाद्यो न विरेषाः क्रियते । अथ सविशेषत्वं न विदोषः किंतु वि षराहिः्याभावमात्रापेति चेद्िसेषप्रूतत्वमापि भास्‌- मानविरोषानधिष्ठानत्वामावमात्ाेपषि गहाण । एवं पौतवं न मादरूपो धमः । रितु जइत्वाभावमात्म्‌ । तथा स्वयेप्रकःदात्वमपि प्रपकाश्यत्ाम।विमाज्रभव एवेन ^ धियो हि धीत्वं स्वयंपकादता च ( श्रीमा प° २८१० १२) हति साविरेषत्वापाद्नमपास्तम्‌ । एवं नित्यत्वं विनाशाभादमात्रम्‌ । एकतवं दितीयामावमा्रमिति बोध्यम्‌ । ‹ निगरणम्‌ } (च्‌० ७।२) " निरञ्ज- नम्‌ ? (श्वे ६। १९ ) इत्थादिरागमश्च निव्शेषे वस्तुनि पमाणम्‌ । यत्त“ शब्दूस्य तु विदेषेण सविशेष एव वस्तन्यमिधानसामध्यम्‌ । पदवाक्यरूपेण परवततेः । पररूति पत्यययोगेन हि पदत्वम्‌ । प्रकुतिपत्यययरथ- मदेन पदस्थेैव विशिष्टाथंपतिपादनमदर्जनीयम्‌ । पदमेदश्वार्थमेदनिबन्धनः । पदुसघापरूपस्य वाक्यस्यानेकपदाथसंसगविरोषाभिधायित्वेन निर्विशेषवस्तुप्र- तिषाद्नासामर्यान निर्षेरोषवस्तानि शब्दः प्रमाणम्‌ ( भीभा० प° २८ | प० १९) इत्पनेन अन्धेन निविरोषवस्तनः निविंशेषस्यापि राब्दात्म छब्दुप्रमाणक्‌ वाभावप्रातिपादनं तत्सर्वं यदा ९ शब्दो वाच्यबुत्था ववधिमुखेन स्वहूपरक्षण श किंचिद्रुस्त॒ पतिपादयितं पवततेते तदव नान्यंथा। ११ ८२ अदैतामोदे तथा- हि । खब्दुस्यार्थपरतिपादनेऽनेके प्रकारा शयन्ते । रन्दो ।ह क्विपः मुजनार्थं परतिपदुयाति कविनिषेधमखेन ¦ तथा क्रवित्स्वरूपटक्षणेन कदित्- रस्थटक्षणेन । एवं कचिद्राच्यवृच्या कविद्क्षणयोति । यद्यपि व्यञ्जना 'व्‌- स्यन्तरं तथापि तथ राकिटक्षणान्यतरदावश्यकमेवेति न तस्या विविक्तं फिषै- दप्युदाहस्णम्‌ । त्र निषिरोषं वस्तु ‹ ईरा तादृशम्‌ › इति वक्तृमरक्यािपि यद्यपि राब्दो विधिहपेण निर्विशेषं वस्त॒ प्रतिपादयितुं न राक्रोपिं तथापि निषेषल्पेण प्रतिपादातुं शक्रत्येव । यथा निर्गुणम्‌ ( चू०७।२) निर. ञ्ञनम्‌ ( धे° ६।.१९ ) अशब्दमस्प्म्‌ [का ३। १५] इत्यादि। अर च रक्षणावृत्या शब्दो निधिशेषं ब्रह्न बोधयति । निर्गगादिपदवाच्यत- स्थापि वस्तुतस्तव्रामावात्‌ , तथा यद्यपि शब्दा रिविशेष्‌ वस्तु स्वरूपछक्षणतो न्‌ प्रतिपादयति तथापि तटस्थलक्षणतः प्रतिपाद्रितुं शक्रत्पेव । तथा ‹ यतो वा इमानि मृतानि जायन्ते › [| ते- ३।१॥। 9 | इत्यादे । यथप्यतत्त- टस्थलक्षण सोपाधिकस्य सविरेषस्य ब्रह्न गस्तथापि तदुपजीव्पस्य निविशे- [^> ^ षस्य तद्द्वारा संभवतीति बोध्यम्‌। आम्मपतिपाधत्वं चेदह्ोकटष्टया बोध्यम्‌, आगमस्यापि ठोक्किकत्वात्‌ । शरुतो प्रमार्थसच्वामावस्य ‹ वेदा अवेदाः [ बृ ४।४।२२ ] इति श्ररःव स्वयं परमिषादृनात्‌ ॥ ८ ॥ यत्त॒ ^ प्रत्यक्षस्य निर्विकरःकमविकस्पकमेदभिनस्य न निर्विरेषवस्तुनि प्माणमावः › [ प्रीभाञ प २९१० १ | इत्युक्तं ल्रोच्यते- ` सन्भाजग्राहि संप्रोक्तं प्रत्यक्षं निर्षिकस्पकम्‌ । मेदसंस्यानजातीनां नान्योन्यात्मकता भवेत्‌ ॥ ९ ॥ | (न , ^ ८ ¢ ञ्ज ८ ^ रामानुजीयरनँ कृतस्य निषि र्त्पकस्य स्वकपोरकस्पितत्वेन तस्य मि. विरेषवस्तुनि प्रमाणमादोमा मन्म, बम्तुतो निर्वकल्पकं तु विकल्पेन रहितम्‌ विकत्पश्च नाभजात्यादिवशोष एति तद्रहितं प्रम्यक्षं निविकलपकम्‌ । यथाऽयं देवदत्त इहि विरषज्ञानाल्याकं तदुपक्षया सामान्यज्ञानमयथं बरह्निण इति ततः प्राक्‌ तद्पक्षया सामान्यज्ञानमय मनुष्य इति । ततोऽपि पए तदपेक्षया सामान्यज्ञानमयमुनतः पदार्थं इवि । ततोऽपि पूवमिदं कि विरदति । विरिष्टादैतमतानुपपा्तः। <३ , अत्र यथाकर्थविच्छब्देन प्रदृशंनीयमित्येव रकिंचिच्छब्दोपन्यासः। न.त तज्ज्ञानस्य . काचत्वधमपक्ारकत्वम्‌ । प्राथपिक- ` निक्कित्पङप्त्यक्षस्य ज्ञाने कोऽपि धमां न मासत इत्येवेदं किविरिते- कह रब्दुपयोगतात्मयम्‌ । तयेवानुमवात्‌ । इदमव हि वस्तुता निविंकपकम्‌ ¦ अस्य च निर्विशेषवस्तनिं प्माणमावः संभवत्येव । तुरीयावस्थायां हि तथेव पत्यक्षम्‌ । सुपोत्थितस्य न नि दहमिद्मिति विशेषन्ञान त्पाक्‌ क्षणं योऽनुभवो यतर ज्ञतृज्ञेययोरपि ज्ञानाता- थक्पेन न पर्ततिस्तदूपं हि तत्‌ । यत्त॒निकस्पकमेकजात्तोयद्रस्षु प्रथमपिण्डयरहणम्‌ । द्वितीयादि. पिण्डम्रहणं सेकल्पकामित्युच्यते । तत प्रथम्‌- निष्परकारकमेव निर्वि- पिण्डय्रहणे गोत्वदिरनवत्ताकारता न प्रतीयते । 1 द्विती यादिपिण्डयहणेष्येवानुवृ।तेपतीतिः › (परीभा० ए २९१५० ९) इत्युक्तं तदयुक्तम्‌ ¦ इदं फ- विरित्यादिनिविरेषपर णि; परिदा अष्टागयोात्‌ , निगर।कृ शब्द विकर्परब्द्स्या नुवृत्य थक, प्रनामा +वाज्च । सिच ताद्‌ शपत्यक्षमेदृदयस्य निरनुप्तिकसानुवाचचकशन्दाम्यामेव त्यवहर। उक्तो न प निदित्सपकसमिक- स्पकशब्दाम्पाम्‌ । फि च ५थममतीपिजन्पः सस्कारो यस्य नष्टस्तस्थ द्विती- यभ्रतीतावप्थनुवु्तेनं पतीयत इति दि 7~पपीवेरपि निपिकरकतं स्थात्‌ । अपि च गवादेः पथमप तावेव सामान्य तशप्रत्यासचया सकटमोऽ+क्तय- रोक्रिकपरतयक्षामेपि वेपपिकरी"यम्यु+गंमे तस्य तविरुत्पकतवं स्थाति यक्किविदेतत्‌ । ` यत्त॒ ` प्रत्यक्षस्य सविराषविषवत्वन प्रत्यक्षादिदषटसंबन्यपिदिष्टविषय- | | त्वा \नुमानमात सातरपारवृषृयमव्‌ । ( भ्रीभाञ प° अगुशरानन निन्सष ३० १० ३९) रत्यु तद्पि चिन्त्यम्‌ । योयो ~ पिषः स स पामान्यपरूतिको यथा षट्शरावा- दथो मेदास्तत्तामान्यमूतमूतमरूपिष्ण इति प्रागुक्त ( प° ७१।.प० १) व्यातितचाष्धेरेषे सामन्यपररूतिरतेऽनुमि) निरि ८४ अद्ैतभिदे- श ० 9 ^ केषर सामान्यस्य सिद्धत्वात्‌ । ये तु ˆ वस्तुगतस्वमा वावि शतस्तदव वस्तु ने- कवरेषभिति वदञ्जननीवन्ध्यात्वपतिज्ञावत्‌ स्ववाग्विराधित्वमापि न जानाति ' ( ्रीमा० प्र ३१ प० २.) इत्युपहासं कु्ैन्वि वैरयमुषहासः कस्य छव इरि त एव परषटव्पाः । मायावादनस्त मासमानवि रोषानधिष्ठानत्वामावमव्रेण नशेषं वस्तु वद्न्वि न तु केनविदापि स्वमावपिशेपेणेति । तादृशं च निर्बि- दषं बह् तुरीयावस्थायां निविकल्पकमतयक्षेण गृह्यत ईत्यनुपदमेवाक्तम्‌ । अत्र च ज्ञातज्ेययोरप्यनवभास एव । किं स्विदं पत्क्ष सन्मातर्रहि । न तु भेद्‌- विषयम्‌ । अव च भद्याम्राहुकमेरो प नास्ति किमुत विषयगतो मेद्‌; । स- नमत्ाहीतयकिरोपचारकी । तथा ‹ निर्पिचेवं ब्रह्न नि।4कृतपकपर्क्षण गृह्यते › इत्यु किरप्यौपचारिके) । एवदेवदविपं * सदेव › (छा० ६। २। 9) इत्याद््ारेभेः प्रतिपाद्यत इपि शास्लपतयक्षयोराकषरोष एव्‌ । नि{विरेषानुभू- विरूपमिदं ब्रह्मो मूतयाऽनाद्यवि य हपतच्छक्त्या रूपान्तरं प्रा्तमिव ज्ञातक्तेयतः हितं यद्धासपे तदेदं किरिदित्यादिकं रिकं नििकल्पकादिकं पलयकषम्‌ । घृटोऽयं न पट इत्यारेटोकिकपत्यक्े तु माम्राहकमेदो घटपटादि्भेदश्च भासत एव । ` ननु भेदो विकल्पासहत्वादृदुरनरूपः। तथा हि- मेद्स्तावन वस्तुनः ख- रूपम्‌ । वस्तुस्वहप गछते सखरूपन्यवह्‌ारवत्सष- भदस हनिरपत्य स्मदधेदन्यवह।रयसकेः । न च स्वरूप मू ेऽी भिन इति व्यवहारस्य प्रषियोगिसन्यपक्षतातत्स- रणामवेन वदानीमेव न भेदव्यवहार इति वाच्यम्‌ । स्वरूपमावभेद्वादिनी हि प्रतियोगसम्यपेक्षा च नोत्पेक्षत क्षमा । स्वरूपमेदृयोः स्वहपत्वात्िशेषात्‌ । यथा सखहपम्यवहरो न प्रवियोग्यपेक्षः, भेद्व्यवहारोऽि तथेव स्थात्‌ । हस्तः कर इतिवेद्षटो भिन इ पै पयापत्वं च स्यात्‌ । नापि धः । धत्वे सति तस्य स्वरूपाद्धेदाऽवश्याश्रयणैयः । अन्यथा स्वरूपमेव स्यात्‌ । भेदव तस्यापि मेदक्तद्धमस्तस्यापीत्यनवस्था । मेरान्तराकस्पने. तु प्राथमिके मेदः स्वाभ्रयाद्धिन इति व्यवहारो न स्यात्‌ । खसिमन्स्वन्यवहारे तुत्वासंभवात्‌ । विरिष्टदवैतमतानुपपाकतः । ८५ फं च जात्याद्धमीषैदिषटवस्तमरहणे सपि मेदग्रहणं मेदय्हणे साति जात्या- दिधमंविरि्टवस्तुग्रहणाभत्यन्यान्याश्रयः । एवं च भेदो दर्निरूप इति वेदस्तु । न च दुर्मिरूपत्वे षटोभ्यं न प्ट ईत्यादिभेदुप्रतिमास्तः कथमुपपद्यत इति वाच्यम्‌ । न हिं परतिमासे परमाथसद्रस्तुना भक्षा । उाक्तिरज॒ताद्यवभा- सानुपपत्तेः । ' बुद्धीनां सारम्बनत्वमाजनियमात्‌ › ( श्रीभा पृ ५६ प १७ ) इति वदता त्वयापि तयैवाङ्गीरतम्‌ । फं चेदं भेदस्य दुर्मरूपत्वं तस्याविद्याका॑त्वं पत्याययाति । यत्त मेदो न दुर्निरूप इत्याशयेन ' सेवे- दनेवदरुपादिवच्च पर व्यवहारविशेषहेतोः स्वेरिमिनपि तदुयवहारहेतृलं मा- यावादिर्मरम्ुपें मेरस्यामि संमवत्येव › ( श्रीभा० प्र ६१ प० ९) इत्युक्तं तन । वेषम्धात्‌ । है हि स्वाभ्रये घटे चाक्षुषत्वं जनपत्सछस्मिनप चाक्षषत्वं जनयति । परंतु तदव रपं स्वाश्रये घटे हपवानिति व्यवहारं जनयद्‌ापे न स्वास्मस्ताद२। व्यंवहरं जनग्राति । एषं ज्ञानमपि स्वविषये षटे प्रकाशमानत्वं स्वस्मिन्प्रकामानत्वे च कारणं भवति प्ररं तु तदेव ज्ञानं स्वाश्रय आसनि ज्ञानवः।[1 अवहार जनयदृपरि न. स्वर्धिमस्तादशं व्यवहारं जनयति । आश्रयाश्रयिभावस्य मेद्‌धीनस्य स्वन्कन्धारोहणवत्स्वस्मिनि- संभवात्‌ ¦ तथां षटगतः पटनवियोगिको मेदः साभ्रथे षट पटाद्भन इति व्यवहार्‌ जगयलपि न्‌ स्वमिन्‌ मिन इवि व्यवहारं जनयेत्‌ । मिनो नाम भेद्वानेव । य ˆ संस्थानमेव जापिःञ ( श्रीभा० पृ ३२ पं० १३) ' गो- र्वाद्जातिरेव भद्‌: › (श्रीमान पर ३२११० १५) इत्युक्तं तचिन्त्यम्‌ । संस्थानस्य जातिग्यञ्चकत्वात्‌ । संस्थानं नामावय- . संस्थानं जातिश्च व्रचनावशेषः । न हि स एव ज।तिः। अणनां ४ महतां दीषभ्रीवाणामुच्यतमुखःनां विस्तीर्णोद्राणां च विविधानां घटानां संस्थानस्य प्रतिव्यक्ति भिन- स्यानुभवात्‌ । संस्थानानां मिथः केनचिद्धमेण साम्यमस्तीत्यन्यदेतत्‌ । द्योः कर्षापलयो; संस्थानस्यात्यन्तसम्येऽप्येक्यामावात्‌ । एकस्मिन्काषपिणे छिने ८६ न अदैतामोदै- ि तदीय दएवाकारश्छिनो भवति नान्यकाषपणीयः । कर्षापणजापिस्तु सवेषु काषदिणेष्डेफैव । ` | जातिरेव भेद इत्यपि न सम्यक्‌ । जातेभेद्बोधकत्वेन तदपेक्षया पा्थ- क्यात्‌ ! फं च जातरव मेदत्वे षटोऽयं न पट इति जाणिभेदबोधिका प्रयोगानुपपत्तिः । षटशब्द्नव ॒षटत्वजतिरुक्ततवेन नतु नवः पन स्तद्थ॑कृननः प्योगायोगात्‌ । कंच १ गेव मेः, अमेदनिवृत्तिधेत्थेते बथोऽथां मिथो भिनाः कमेण ज्ञायन्ते, उत २ तयमप्येकृमेव अथवा ३ गोत्वं मेदश्चेकोऽभेदनिवृश्तेः पृथक्‌ ; आहोस्विद्‌ ४ मेदोऽमेदनिवृ विव्त्यनधोरेक्थं गोत्वं थक्‌ 1 एवमेवे चत्वारः कलाः । त्र परतीरिशरणेखयोऽप्यथा भिनाः सख क्रियन्त इत्यचः कलमः । ' एक एवार्थः। डाघवात्‌ । पतीतिस्तु रन्देस्वाभन्पात्तथा तथा मवं + इर द्वितीयः प्रतीविदौषरं केत्यभयानसारिणां पदोयचपु५। । तत्र रामानुजीयानां तृतीयः । गोत्वादिरेव मदः ( श्रीभा पृऽ ३२ १० १५) भेदुग्रहणेनव मेदानेवृत्तिः (-श्रीना० पृ० ३३१० १) इति वदद्भिः स्पष्टमेव तथाङ्खगंकार्‌।त्‌ । परंतु तदपेक्षया चपः यक्त; । अभेगो हि मेदामेवः । तदभावोऽनदानवृरतिः मेदामवाम।व ईति यावत्‌ । अमावानवस्य प्रपिये)गिष्वसूपत्वं सव॑जननमव तव मेदस्ममेरनिवृच्या रहैक॑प भरिद्धं ररित्यन्य गोत्वस्य भेदेन सहकयमप- सिद्धि स्वी क्रियत ईति ओोऽ्ये रामानुजीयानां पन्थाः । ।फ च जतिः पियोग्यनवेदत्वेन मेरेस्य च प्रतिथोगित्तपे्त्वेन मेरस्पाव्‌ ननीवत्वमैव । न च यथेकसव देवदतस्य ६वद््तरम्द्‌व। च्यते भ तियोभ्यनपक्षत्वं पिचादिरम्द्‌- वाच्यत्मे च पत्तापिक्षत्वं इते वदद स्याति वाच्यम्‌| तत्र व्यक्तरेकतेऽपि देषदत्ततवपिवृत्वयोरु (ध्योर्‌ तु । अतर सेकस्यां वटध्यक्तौ पटमिनरब्द्पव्‌- तिनिमित्तथोषरत्यमेदये रुपध्योरेवामद्स्तवयष्यपे । तथा च षटरभनरब्दृयाः पर्यायता स्यात्‌ । विष्व जातिपाचनेद्ना ङ हि पतियोगिपष्येेक्षा नोक्तं क्षमा । किं च षटत्वादिज(पिरव मेद्शेत्तस्य भरस्य प्रपियोग्धपक्षायां कः प्रतियोगी । षटत्वावच्छिनस्तदनवच्छिन) वोभयं वा । अये प्राद्धेद्पती- तिनं स्यात्‌ । घटत्वमेव मेर इ।प ततम पथ गित्वस्य षटत्वावच्छने वक्तमश- यत्वा । अत एव न ततीयः । दिवीये त्वकसमादषट दषटान्तरे भेदपती- तिन स्थात्‌ । विरिष्ठाद्ेतमतानुपपत्तिः । + यत्त“ अपि च सन्मा्र्राहित्वे षटोऽस्ि पटोऽस्तीत विशिष्टविषया परतिपत्तिर्षिरुष्यते । यदि च सन्मवातिरोकिवस्तुसस्थानहूपजःत्यादरक्षणा मेदः प्रत्थक्षण न गहीतः फिमित्यश्वाथी महिषरदनेन निवत । सव।सु प्रात पर्तिषु सन्माजमेव विषयश्वेत्तत्मतिपचिविषयसहचारणः सवं जब्दा एककपात- परतिषु किमिति न स्मर्यते । किं चवि हस्तिनि च सवेदनयोरकशिषयत्वेनोप- रितनस्य गृहीतग्राहि वाद्ंरोषामावाच् स्मृतिवेरक्षण्थं न स्थात्‌ । प्रतित्तवद्न विदाधाभ्यपममे प्रत्यक्षस्य विद्धिष्टविषयत्वमेवाम्युपगत भवात संपा सवद्‌- नानामेकापिषयतायामेकेनेव सेवेदनेनाशेषग्रहणादन्धबपिराद्यभावश्च प्रसञ्०त । न च चक्षषा सन्मात्रं गद्यते । वस्य रूपरूपिरूपेकाथसमवे पदाय त्वात्‌ । नापि त्वचा । स्परोवदस्तुविषयत्वात्‌ । भरोतादीन्यपि न सन्मात्रावेषवा।ण । ॐ त॒ शब्द्रसगन्धटक्षणदिरोषाविषयाण्नव । अतः रन्मातस्य यहक न किचिदह दृश्यते ? (श्रीमान प्र ३१प्‌० १ धृ" ५२१०७) इत्युक्तं तनिष्फखम्‌ । अटोकिकपरतयक्षस्य सन्मा्भ्राह $स्पोक्तत्वात्‌ 1, = #- कृप्रत्यक्षस्य िशिष्टविषयत्वं त्वस्माभिःङ्ी कियत एषेति समिध तत्यदुश्ना- थमियान्विस्तर इति ॥ ९ ॥ यत निोषसन्माजस्य च परत्यक्षेणेव ग्रहणे तद्विषागमस्य पाष धिषयकत्वेनानुवादकत्वमेव स्यात्‌ \ सन्भावब्रह्मण प्रमेयमावश्च ` ( भीमा पृ० ६२ प ७) इन्युक्तं तवाह- सन्मां न प्रमेयं स्याज्जगतोऽपरमा्थंता संविदेव सती साचन परेण प्रकाते ॥ 1°॥ निदरिषसन्मातं दरकिकनिर्वल्पकप्रत्यक्षसिखं न दु ठिक सविकल्पकन निक्षस्पकेन वा प्रत्यक्षेण गद्यते : तथामृतं च उत्तादृश- प्रतयक्षात्पागज्ञातमेव शाखेण बोध्यः इति शस्चस्य नानुादकन्वम्‌ । भव्न्म- तेऽपि सर्वान्तर्यामितवेनाज्ञात एव परमात्मा“ य आत्मनि ष्ठन्‌ । (आर बरार १४।६।७ ३० ) इत्यादशाखेण ज्ञाप्यत इति सममेव । अरीकिक निर्$कत्पकपत्यक्षं च प्रमातप्रमेयभावरहितमेगपै न सन्मातन्रह्म+: प्रमेयभाव इति पागुक्त ( ७४ । ११ मब ॥ . . ~ ४ ` अद्वैतामेदे- 4 न 0 भन ` यत्तु बटा्दीनामपारमाथ्यमसहमानेरुकतं दयोर्ञानयोरिं विरोधे बाध्य बायकभावो बाधेतस्थेव व्युत्ति › भथ घटपटादिषु देशकाठमेरेन विरोध एव नास्ति । यस्मिन्‌ देशे यल्छ्मन्‌ काठे यस्य सद्भावः प्रातिपनस्त्मिन्‌ देशे तस्मन्‌ कृं तस्याभावः परातिपन्नश्चेत्तव दिरोधदखवतो वाघङतवं बाधितस्य च निवृति , देशान्तरकाङान्तरवन्धितयाऽनुमूतस्यान्यदेशकायोरमावप्- तीता न विरोध इति कथमत्र व्यवाधङमावः | अन्यत्र निपृत्तस्यान्यत् निवृत्तिवा कथमुच्यते , रन्जसपादिष्‌ तु ददशक रसंबान्धतयेवाभावपरतीतेरव- रोधो ब धकतवं व्यावचिश्वेति देशकाटान्तरदृष्टस्य देशकारान्तरव्यावर्वमानघवं गिथ्यात्व्यां न दृष्टमिति न व्यावतैमानतमाव्मपारपाथ्रं हेतुः › ( श्रीमार पण ३३ प० ६) इति, ततेत्थमुच्यत--जीवव्क्षणोमेधामे , विषये ब्रह्मणः सथिरोषत्वनिर्विशेभत्वाविषपे च रामानुजीयानां मायावादिनां च मतमेदेऽपि पदाथः स्वरूरेणापारणा्मा नित्यर्श्वोः निंविवाद्म्‌ ¦ तथा भूनभोतिकारि- इपदाथः सह्पेण प्रिणाम्थानिव्यश्च . तथा स्वभ -रथाद्यः शुक्तिरजत।- द्यश्च जडा एव तच्त्काटावसापेनस्तचन्पृरुषमा- जगन्मिथ्या वानुभाग्या इत्यपि निर्विवादम्‌ , एवं वररस्थिताव- विवादे सति केवट नाममातरे विवादः । स यथा चित्‌, जडाः, स्वमस्थरथाश्वति ्धोऽप्यपरमःथै गब्द्‌वाच्या उत अयोऽपि परमा्थरान्दुवाच्या अथवा याणां मध्ये कृित्परमाथशन्दगाच्योऽन्योऽपरमा- थंराब्द्बाच्य ईति । तथाऽद्य: कृल्प. दन्यवादिनां माध्यमिकानाम्‌ , स चन युक्तः [% नापापरमाथत्वम्‌ । परमाथभिनत्वमिति वचेक्किमरसि किंचिद्र परमाथराब्द्वाच्यम्‌ । सति हि कसिमिश्चत्परमाथं वस्तुनि परमाथंशब्देन ननः समास उपपद्यते नान्यथा । किंच शन्यवादे केनापि कविददि सिविद्मिन हेतोपि सवस्य छोकन्यवहारस्य ठोपः रोति । आकृसिकोत्पाचवादश्च न युक्तसहः । द्वितीयः कल्पो रामानु्जोयानाम्‌ । सोऽपि न युक्तः । तथा हि । किं नाम प्रमाथत्वम्‌ । अगिनाशित्वं रेत्परमाथत्वेन त्वदाभमतेष षटादिषि = स्वमस्थरथादिषु चाव्याप्तिः । परतीयमानुव्वं परमाथव वेत्य्तीयमानला्रपयायं विशिषठदरैतमतानुपपततिः! ` ८९ परमाथव घटादिषु स्वमस्थरथादिषु चस्तां नामन नः किंविच्छि्यते । प्रहीयमानमेवास्मामिरपरमाथ॑शब्देनाच्यते । यद्यपि ब्रहलापि प्रतीयमानं तथा- पि परतीपिरूपमेव तत्परमार्थ॑म्‌ । पतीयमानं स॒विरोषं त्वौपाधिकमपरमार्थं जी- वछकूपत्‌ । ‹ अविज्ञातं विजानताम्‌ › (के° ११) इति श्रुतेः। अथ सत्यत्वं परमारथतवं चेत्किं नाम सत्यत्वम्‌ । असरत्यत्वामावशवेदसत्यत्वज्ञाना- धनं सत्यत्वं सत्यतज्ञानाधीन चसत्यत्वभित्यन्योन्याश्रयः । अथ मिथ्या तामावः प्रमाथौवामेति वेत्किभिदं मिथ्यात्वम्‌ । वाधितत्वमेव भिथ्ात्वरिति पदरन्जसर्पस्थले सपज्ञानस्य बाधितत्वं ` रज्जु्तपादिषु तु ' भीमा० पर= ३३ १० १३ ) इति ग्रन्थेन त्वयेवोक्तमिति सप॑ज्ञानस्य मिथ्यातापत्तः । इष- पतौ तु * रज्ज्वा सपारीविज्ञानं सत्यमेव भयादिहेत्‌ः (प्ीमा ० पु2 ५९ प० १२) इति त्वदीैवोखिर्दिरुष्यते । किंच रन्जुशषणस्थटे विषयस्य सपेस्य बाधिततवमिष्यते न वा . आधये त्वदभिमता सत्छ्यातिस्तय न सिध्याः । अन्त्ये विषयाणमेव मिथ्यात्वम्‌ ( श्रीमा पर ५६ प० ६) इतक वरोषः । कंद सत्ख्यातिवादिनस्तव मते रज्ज॒सपाौरिस्थठे सप।दृरपि स्वेन मिथ्यात्वामावानमिथ्यात्वस्य क्रापि प्रसिद्धतामविन मिथ्यात्वाभावो दैवः । अभावज्ञानस्य प्रतिथोगिपरसिदधिसपक्षत्वात्‌ । तथा च मिथ्यात्वा- मावूपे प्रमात्वं दुर्वचम्‌ किच न॒‹ व्यावतंमानत्वमा्मपारमाथ्ये हेः › (श्रीभा० प० ३३ प १६) इति वदतस्तव व्यावतमानत्वावि- रेषोऽपारमार् हेतुतवेनेष्ट एव । व्यावरमानत्विदषेश्च वदेशकारसंबन्िवेव व्यावपैमानत्वरूपः । स च रज्जुसंादरिति कथं सत्ख्यातिः सिध्यति । किंच रज्जज्ञानसपज्ञानयोप्रिरोधो विषयद्वारेव वाच्यः। सन संभवति । त्वन्पते बुद्धीनां साम्बनत्वमा्रनियमेन वबृद्धेस्तद्विषयाक्तत्वावश्यभावानपेक्षत्वात्‌ । दयोज्ञानयोरे$क्षणवत्ित्वासंभवेन पिरोध इति चेत्‌ " रज्जुज्ञानमेव बाधकं ज्ञानमेव बाध्यम्‌ › इत्यत्र विनैगमनाविरहः । किंच रज्जुभर्पार घटादौ चकों विशेषः| रज्जसप॑ंः पर्वं नामभृत्‌ पश्चान्न माकिष्यपि । केवछं मध्ये प्रीयते, षटादिरपि तथेव । रज्जुसपैः पश्चात्‌ ° नायं सपः › इति बाध्यते । ८ | ९१ अद्ैतामोदे- | घटादिरिपि नाशोत्तरं कपाराधवस्थायां ˆ नायं घटः ? इति बाध्यते, ननु पथाज्जायमानेन नाथं सपं ऽति बाघेन ‹ प्रतीतिकारेऽप्ययं सपो नामृत्‌ , इत्येवं परातीतिकाटिकोऽपि बाध्यते न तथा घट इति चेत्स्याः परातीतिका- चिकसतायाः क्षणिकतुल्यत्वेन न तया घटादेः पारमांथकत्वं रक्यं निश्े- तुभ । वस्तुतस्तु प्रातीतिकाछकस्यापि पटादेस्तचचन्ञानदृ्या बाधोऽसतयेव बदजीवदृ्चा वधो नासीति वेत--किं तेन । -रन्ज॒सपस्थठेऽपे भ्रन्त- दृष्टया वाधामावस्य सात्‌ । फं च रज्जुसदृ््या मय।दिनाऽन्यत्र गमने बाधो नास्तीत्यतावता त्त फिं सपः मत्या भवति । यदि तत्र बाधयोग्यताऽ सत्येव केवखमन्यत्र गमनेन रज्जुषाथथ्यं्ञानं नास्तीत्यतो न बाधस्ताहि ` बद्धस्य प्रमातमथाथाथ्येज्ञानं नास्तीत्यत न बाध इति तुर्यम्‌ । नन वखन्नानिदृश्या षटदर्वाधो.ऽस्वीत्यवर छि प्रमाणामोति चेदच्यते। ॥ प्राततिकाटरोऽपि हि सपः पश्वात्तनजायमान- जगतो बाधः वाधविषया भवनीत्यतर कारणं हि । परतीतिकाटेऽि सपंस्य स॒प॑स्वरूपेणासखम्‌ ! सपंस्य सत्ता हि रज्जसतेव नान्या । तथा मृत्सत्तद षटसत्ता नान्या । नहि सचाद्वयं प्रती- यः नवा बटकटे मृत्सत्ताया अभावो वक्तं शक्यः । एषं मृदादसत्तापि हि वत्कारणसत्तातो नातिरिका भवतिः तथा च प्रातातिका!खङस्थापि घटदिर्बाधो युक्त एव । कि च रज्जुसपस्थटे परातीतिकाटकः स्प एव बा- ध्यते न तु सपपरतीतिरमाध्यते । तस्याः सत्यत्वस्य त्वथेवोक्ततवात्‌ ( प्रीमा० पृ. ५६ प्०.१२ ) | घटादिविषये न॒ न केव तचवज्ञानोत्तरं षया बाध्यते फं त घटादिप्रतीतिरपि बाध्यते । यतो पषटप्रतीतिनाम वटकाराऽ- न्तःकरणपरिणामः । तस्य च तादास्थेन ब्रह्नभ्वहूप साक्षात्कारोत्तरमसत्वात्‌ । तथा च यत्र वं विषयो बध्यते तत्र तस्यापरमाथत्वं चेयम प्रतीत्या सह्‌ विषयो बाध्यते तथ तस्य प्रमाथत्वं सुतरां न स्यात्‌ ¦ करि चापरपार्थं वसतु किंचिदस्ति न ग । आद्यं इवं चम्‌ । त्वन्पतेऽस्तितवस्य परमाथंतव्याप्तताद्‌- परमार्थत्वस्य कण्यसंमवात्‌ । द्विताय ° अनाशी परमाथश्च » (विण पुण. २॥ १४। २४) इत्यादौ परमाथदन्दोक्त्था किमाधिकं छतं स्यात्‌ । विशिष्टादेतमतानुपपात्तः ९१ भयीवीदिनां त तीयः कर्षः । निषिरुपं ब्रह्न परमीथमन्यद्परमाथ - मिति । यतस्तदेव परमाथ यन क्रचिद्‌पि कदाषे- ¢. . £ ^ ^ ^ परमाथत्वानवचनम्‌ दपि ।नषिध्य्‌ अनवतमानत्वात्सतरमाथ इवि सिद्धमेव › ( श्रीभा० प्र० ३३१० १६) इहापि ^ त्याप्यच्यत्‌ एव । सृद्रपेऽथं परमत्वं च ।नरवाधकातिशयवत्वम्‌ । यत्सतच्तायाः क्वविदपि कदाविधपि न निभेधः। 'प्योन षठः, घटे न पटः 2 इत्येष सर्वेषां षरादीनां निषेधपातिय।गिवा दृश्यपे । यस्य टेशताअपे न निषेषस्पश- स्तदेव वस्ततः प्रमाथंशब्द्भागे।१ तद्र यातेरिकते सवं प्रतीयमानमपरमाथमेव । अ, ५ तथाच व्यावद्षमानत्वमावभवापारमारथ्ये हेतुरिपि सिद्धम्‌ । एतेन ८ न व्यातं ४1 श मानत्वमाजमपारमाथ्यं हेतुः › ( श्रीभा० पृ ३६१० १६) इते परास्तम्‌। निमेधसेनापि परमत्वहामेदुकरत्वात्‌ । निभिधष्यमानस्थःपि परमाथत्वं वद्वा प्रमाथेरब्दूपरवृततिनिभित्तमेव न ज्ञाथते । (क यत्त॒ “ अनुमतिसद्धिशेषयंश्च विषयविषपिभावेन मद्स्य परत्यक्षसिच्‌- त्वाद्ब।मिततवाच्वानुमूपिरव सत्ये+६।५ निरस्तम्‌ 2 ( भ्रीमा० पु ३३ १० १८ ) इत्युक्तं तनोच्यवे-अन वि द्वैयेभय।(पयमिषयिमाविन मेदो हि टोकिकपत्यक्षारिद्धोऽप्न।भिरङ्की कियत एव । या सद्नमूत्योरेक्यम्‌ च ठो (किप्रत्क्षरूपानु्‌तः धव सतीम नास्मा- भिर्च्यपं ॥ उ।कृकपर्यक्षस्य कसपा+कत्वाव्‌ । न हि. रज्जकर्पस्थटे सप॑ एव रज्नुम्‌ त्‌ प) दरतप॥ दानं रज्जुः। तथा च सक- ठौ किकसावषयानुमूत्याप्ानमचा या निर्दिषयानुम्‌9; पैव सती । किच ८ अनम्‌पेसद्वि रषयोधषयपिषयिमत्यनं ` इति ३२ताञनुभूतिसत्तामान्यय॥६- षुयावेषायभावः स्व।्रयप नं इ | जां द्र यादप वि .षपदोक्तेम्मथां रयात्‌ । द्वितीयेऽनुम्‌पिसत्साभान्य (वि १५।५१यभाव्‌( भाप त्वन्मतानुततारेण स- त्सामान्यस्यानुमूतिरूपत्वामाते च ॒ततामान्धर५ भमाणिद्धत्वं न स्यात्‌ । = तदेव हि पमाणसिद्धं यत्यमाण।तषयं सव पमण वा । जथ सत्तामान्यस्या- अ, ` प्रमाणत्वमिष्टमेबोपि वेचथाते सद्धिरेषयोराः वि -ष५रोकेभवर्यं दद्वस्थमेव। ९९ अद्वैतमोदे- कि चानुभृतिसत्सामान्ययोर्दिषयाविषाधेभावामावे को हेतुः । प्रायशः सुँ वस्वनुमूपिविषयभावं भजत ' एवं सत्यपि यतः सत्तामान्यमनुमूतिषिषयमावं ने भजतेऽतस्त् तस्थ सत्सामान्थस्यानुमूत्या सहाभेदं एव कारणमित्यनिच्छ- ताप्यच्छमातिना स्वीकार्यम्‌ । छि वेयं सद्विरोषाविषयानुमूतिः स्वयं सदूपाऽ- सद्रूपा वा। अध्येऽनुमूतिरेव सीति स्वक ` स्यात्‌ । अन्त्ये स्वथमसती कथं सद्िरेषे पमाणमावं भजेत । - , . यन्नु ' विषरयपकाशनवेडायां ज्ञातुरासनोऽनुमूेः स्वयं प्रकारात्वेऽपि न सर्वेषां सर्वदा तथेवेति नियमोऽस्ति । परानुभवस्य हानोपादानारिविङ्खनुमा- ' | नज्चानाविषयत्वात्‌ । स्वानुभवस्याप्यतीतस्यज्ञासिष- अनूमृतेः ख्प्रकाशत्वम्‌ पिति व्यवहारदशनाच › ( भीग० पृ ३४. प० १) इत्युक्तं तानेष्फसम्‌ । न हिं मायावादि- मिरोिक्थाः स्विषयानुमतेः स्वयंपकृाशतनियम उच्यते येनेतत्ण्डन्‌ यु- येत तथा न तस्याः सिषथानुमृतेरनुमाव्यत्वामावातियमः । कं तु सव9- हानमूताया जह्शब्दवाच्याया नििषयानुभूतेनं कदापि परपकाश्यत्वं न च क्दाविदप्थनुमाश्यत्वमितेव । एतेन ‹ स्वगतादीतानुभवानां प्रगवानुमवानां चानुमाग्यत्वनाननुमूपिलपसक्नात्‌ › ( भ्रीमा० प° ३४ प० ६) इत्यायक- ¦ मपास्वम्‌ । यदपि ˆ अनुमतेरननुमाव्य्वेऽपि गगनकु सुमादोशवाज्ञानाषरोपिलमपि प्रसज्यत्‌ एव › (श्रीभा० प्रृ० ३४१० २०) इत्युक्तं तत्राननुभाव्यवाज्ञा- नाविरोधैतयोम्याधिनं निशत शक्यते । अनुकूखवकमावात्‌ । दशन्तश्वायुक्तः। धमिमूपं गगनकृत्मभेव न ज्ञायते द्रे तद्धभमूतमज्ञानाविरोधित्वादि । यतोऽ- शानाविरोधितमज्ञानकायेऽस्तिलमेव नान्यत्‌ । ततर ` कुसुमस्थेवास्तित्वं नासि कुवस्वद्धभस्यास्वितवं कुतस्तरां तज्ज्ञानम्‌ ॥ १० ॥ ` यदुक्तम्‌ ˆ अनुमतिपागमावस्य प्राहुकामावाद्मावो न शक्यते वक्तुम्‌। ` .अनुमृत्यव ्रहणात्‌ , ( भरीमा० प° ३५ प० ३ ) इति, तराह~ । विरिष्टाद्ूतमतानुषपात्तेः । ६४ नित्या सामान्यानुभूतिरेका निर्विषया चमसा। सुतो नाहंभावभानं मुक्तो नेन च संसृतिः ॥ ११॥ अनुमरातेपागभावस्य गराहकमनुमारिसामान्यमनुमतिविरेषो वा । नाधः । [र अनुमूतिसतामान्यस्वरूपव्यावातात्‌ । फिविद्िंषयमा- अनुभूतेनं प्रागभावः हिकाया अनुभृतेरनुम्‌।तिपिशेषत्वात्‌ । न द्वितीयः। किमियं प्रागमावग्राहिका विशेवानुमूतिः स्वमाग- भावं गृह्णाति सामान्यानुमृतिप्रागभावं वा । आद्य इष्टापत्तिः ¦ न हि विशेषा- नभू)रनित्यते वयं विवदामः । अन्त्ये सामान्यानुभूविपागमावग्माहिकेषं पिशे- भानुमतिः सामान्यानुमतिं विषयीरत्यैव तत्मागमावं गृहगीयात्‌ । अभावन्ञा ` नस्य प्रतियोगिन्ञानसपिक्षतवात्‌ । सामान्यानुम्‌ पांहत्वे तु तस्याः स्तामान्यस्व- ` रूपञ्याघातः । ज्ञानविषयीमूतःया अनुमूेरनुमूतिविशेषत्वात्‌ । किं चानुमूति- सामान्यस्य भरागभाव एव नास्ति दूरे तदृ्रहणम्‌ । एतदुक्तं भवति-सवाविष्ठा- नभूता निराशया निर्िषया ब्रह्राब्दुषाच्या साऽनुमूतिस्तदेवानुम्‌ तिस्ामान्यम्‌ । सामान्यस्य एरी काष्ठा । यद्पेक्षयाऽन्यत्सामान्यं ॐ विद्पि नास्ति । अत एष तज स्वगतसजातीयिजा्पीयमेद्रूपक्चि विधोऽपिं मेदां ज्ञातोऽज्ञातो नास्ति । यतो मेदजनका विशेषाः । विषो हि सामान्यपू+क्‌ एव । सामान्यं तु विशे- षस्य प्रागवस्था । यत्र ठेशतोऽपरि विशेषो नास्ति तत्र कथं तरिविषोऽपि भे- दोऽस्तित्वं रमेत । एतेनानुमृतित्तामान्यसय नानात्वं पर्युक्तम्‌ । तस्य चानुमूि- सामान्यस्य प्रागभावोऽपि न वक्तु रक्यत । काठतो मयांदितस्येव हि जग- भावः । कारतो मयौदा च विशेषश्येव न सामान्यस्य । वस्तुरूतस्येष देश - , तस्येव च काटर्ूतस्थापि विशेषस्य सच्ात्‌ । अजुपूति सामान्ये च वस्तुविश- षृरूपः काठ एव नास्ति कुवः काररूतो विशेषः कुतस्तरां वन्मूखकोऽ- नुमपिपरागभावः । अनुभूतिसामान्ये हि न द्यानान्तरिर न मूतरंन पातां न सूयो न विद्युन चन्द्रतारकं न तमो न ज्योविनं वायुनं दवि्लो न रात्रिनं संध्ये न कारो न शरीरं नेन्दियं नप्राणोन मनो न र्प न जाति सबन्धो न मुदो न गिरनो न.ज्ञापृतवं न ज्ञेयत्वं न धर्मी न धम ९४ ` अद्ैताभोदे- न्‌ कोऽपि विशेषः । न तद्नूमतिस्षामान्यं कस्यचिद्‌ अह्नि नापि कस्पापद्‌ माहकम्‌ । नन्वेवं सर्वविरोषाणामभवि ˆ जनुमूतिसामान्यम्‌ › इत्य व्यवहारा . न स्यात्‌ ¦ सामान्यस्य विशेषापेक्षतवादिति चेत्सत्यमतत्‌ । नरूपकस्दसतु कृनदिच्छब्देन पदंनीयमित्येतावतैवायं व्ववह।रो न तु ततरामिनिवे्यम्‌ । तथा दान्भनतस्तामान्यन्‌ कथ स्वप्रागभावः रग्न स्वनानल्बादक बा प्रकाश्येव \ अपका्ितं च नास्त्येव । अस्तित्वं पमाणाभावात्‌ । अथ तना- नमिसाभान्येन स्वनित्यत्वं सैकतं स्वपकाशतवादिकं चापि न प्रकारयततति वेदिष्टमैतस्शं हवम्‌ । न त्वेतावता तस्यातभूविसामान्स्यानत्यलारक्‌ किमि प दङ्कननयः 1 सै २नित्पेत्यस्थ नानत्या ज इत्५व तात्पयम्‌ । एव्‌ स्ाव- देका स्व क्‌ शेटःस्य नान त्वभावे परभकाश्यत्वमिवे च तात्य ब।४्य्‌ पि । रतेन ` धुर्यानुपरच्छ+व धिनावः समायितः 2 (आभमा० प्र २३५१०२३) ३१ ^ रस्तम्‌ । अनुपराश्थिपमाणस्य रामानर्जपैरनङ्ग राच्च ॥ तस्य पर्य ऽन्प भवतेऽपि वतम नेकाडिकेवेषयाभावेन पत्यक्षस्यात्रापरवु्तः । यनु - £ च पत्वदक्ञनं स्वमिव वटारिकं सखपत्ताकाठे सन्तं साधयत्तव्य न सर्व॑द¡ चाम +गमयदृदृस्य५ इति ० टदै: पवात्तरकारसत्ता न प्रत।यते । तद्‌- प्रौश्च सद. स्थ कारपरिच्छिनतया पर्वविः ¦ घटादिपिषयमेयं तवेदं स्वयं क{लानवच्छिनं प्रपीत वेतत्दवेदनविषया वट।द्रा¶ काडानवाच्छनः पतीयत 5पि मितः स्वात्‌ , ( श्रीमान प° ३६ प० १) इत्यक तनि- ® ®, कटम्‌ । सदिषयाणामनुपू पि सेषाणां काङरिच्छि त्वेऽपि बाधकामावात्‌। चाम्र ' स्ेवज्ञारस्थायां कमणां संकृवितस्वहूप१ ज्ञानं तत्तत्कमानुगुणतर- ठमभापेन वते । तचेन्धि “द्वारेण व्यवास्थतम्‌ । इमभिन्दियद्वारा ज्ञानपश्रर- क््योदयाश्तमयव्यपदेदाः पथते + ( भीभा० प° ४५ १० 4७) इति खयमेव ज्ञानस्य नित्यत्व भतिपारिवापि पृवप्रिवभ्नन्वावरावः । यत्त न च नि{पिषया रुवित्छाविदसि । अनु'टन्धेः। विषयपरक्‌- दानस्वभावतयैवोपरम्मेरेव हि संविद्‌; स्वयंप्रकाशवा समाधिता? ( भ्रीमा० पृ० ३६ प० १०) इ-क्त तचिन्त्यम्‌ । विशषा हि सामान्यपूका एवेवि विशिष्टादैतमतानुपपाततैः । ९५ नियमस्य ठोकेपरसिद्धस्यानुपदमेवोक्तस्यानपर पनीयत्वात्‌ । स्वयं पका गत्व- तात्पयस्योक्तत्वाच । | यद्पि ‹ स्वापमदमछछसि सवविषयदान्या केवडैव संवित्परिस्फुरतापि न वाच्यम्‌ ¦ योग्यानुपरुभ्धिपराकृतत्वात्‌ । रास्वपि दश्ान्वनुम्‌] \रनुभूता चेत्स्याः प्रयोधसमयेऽनसधानं स्यात्‌ ' न च तदस्ति; ( भ्रीभार प्र ३६ १० १५ ) इत्युक्तं तदसेगतम्‌ । स्वयं नि्िषयाया अस्याः संविदः संवि- कि दन्तरविषयत्ाभविन हि तदनुण्न्धिनं तु तस्था केवलायाः संविद्‌ अभावात्‌ ) न हि पिशाचस्य भ्रत्यक्षादिषयस्या- 1 नपलन्धावपि तस्य याग्यान्‌"खाग्परारूतत्व ` मन्यन्ते । योग्यपदस्य हयतत्छन्यभ तदुक्तं भाषप्‌- रिच्छेदे- ८ अस्ति चेदुण्लभ्येतेत्येवं यच्च प्रसज्यते । सा योग्यानुपठन्धिः स्याद भावज्ञान्कारणम्‌ ' ( भा० प० ५२} इति निविषय्याः संविदः संविदन्तराधेषयत्वाभावेन ˆ अस्ति चदुःछमरैत 3 इत्येवं प्रसक्त्यभावात्‌ । इयं चानुमृतिनौनुभूता भवति । अनुमृत्यन्तरावेषयत्वा- भावात्‌ \ तथा च म.यावादिभिरस्वीरूतमस्यामनुम 7वनुमतात्वं हठाद्ाराप्य ` तास्वापं दृशास्वनुभतिरनुभूता चत्तस्याः परबाोधनमयऽ सवान स्यात्‌ ? ई प्रवोधसमयेऽनुसंधानापदन कथं संगतिं रमेत ` कं चास्था अनमृतोन्‌।^षय तान संस्कारजनकल्यम्‌ । अनुभूति स्वाश्रमे स्वविष नस्कारं जनयाः , न सस्या अनुमृतेराश्रयस्तदानीं कोऽपि भावि, नापि द्विः) तत्कथमयं सं- रकारं जनयेत्‌ ' एतेन ‹ अस्मरणानेयमाऽनुभव भावमेव साघयाने ? ८ श्रीभा पर ३६ प २०) ईहाः प्रत्युक्तम्‌ । अस्परणनियमस्य सस्क र्‌भावमृल- कत्वात्‌ । सविषयज्ञानष्वपि न स्वेषां संस्कारजनकत्वनियम्‌. , पथे गच्छतो- दासीन्‌तया दृषटषु गृहवक्षक्षेवारामादिषु सवेषां स्मरणनियमाद्‌ नात्‌ । ` यत्त“ न केवरस्मरणनियमादनुमवाभादः । सुपोत्थितस्ययन्तं कंन किचिद्हमज्ञासषापोति प्रत्यवमदानव सिद्धेः ( श्रीभा पृ ३७१० +) ९६ | | अदरैतःमोदे £ इत्युक्तं तन सम्यक्‌ । सो) पिकज्ञानस्थय सविषयत्वाभावेन तादरपत्थवमर्शोप- पत्तेः । नजो ज्ञाधात्व शन्वयऽपि तत्कमाण निषेधपयवनानम्‌ । यथा वनं ` गच्छमि देवदत्ते देवदत्तो न ममं गत इष्यत सुप्तो नाहेभावः तद्त्‌ । फं च सांप्निकन्ञाने विषयस्येवाभ्रयस्याप्य- हमर्थस्थ प्रतिभानं नास्ति । अतोऽपि तादरप्रत्य- वमरौष्पत्तिः । ननु ‹ अ धीम्नराननुभवस्या्थान्तराभावस्य चानुमूता्थानरा- स्परणहतुव्वं न संभवति ? (श्रीभा पृ ६७ प० ४) इत्युक्तापिति वेद्‌ भ्रान्तोऽै । अनमापीषट स्वाभ्रये स्विषयसस्कारं जनयित्वेव स्मरणहेतुमंवति। तथा चानुभृतिर्य॑स्यार्थान्तरस्याननुभव यस्य चाथोन्तरस्यामावे साति संस्कार- जनन एवासमथां तादयाथौन्तरस्थाननुभवस्वादशाथांन्तराभावश्वास्मरणहेतुम- व्येव । विषयाननुमव आश्रयामारे चानुमूतिः कस्य संस्कारं क जनयेत्‌ । किंच ° न छिंदिदवेदिषम्‌ , इत्याकार यो ज्ञानपत्यवमश्चाभावः सोधिकानुम- वामावसाधकत्वेनाभिपेत उ ‹ न किंचिद्वेदिषम्‌ › इत्याकारको ज्ञानाभावप त्यवमस्तत्साधकत्वेनामिपेतः । आधे ‹ पबोधसमयेऽनुसंधानं नास्ति ' (श्रीमा० प्र ३६१० १७) इन्य॒क्तमव पुनरुक्तं स्थात्‌ ` तथाच न केव- ठति यन्थासंगतिः । द्वितीये ज्ञानामावस्व भत्यवमर॑धेत्सूषुपो ज्ञानामावोऽ- नमेयत एष । पत्यवमर्ो हि स्मरणम्‌ । तच्चानुमृतस्येव । ज्ञानामावः सुपु- प्तावनुमूतशवो सुषुप्ता वनमवः सध्यतात प्रद्यत तपैव बायकम्‌ । सोऽयं वटक- टाप्रभातन्यायः | | निरषथा -मृतर्पच्यमावाद्न्येऽपे तरिकारा न भवन्ति । वि करान्तरा- ण मुत्पात्त याप्ततः न तच्यमाविऽसंमवात्‌ । यत्तु धा- अनुभूतेनित्=त्वम्‌ गभावि व्यां-चारात्‌! ( भ्रीभा० प° ३७११०१६). इयुक्तं तन । ` पागभाकविनारास्य विकरत्वाभा- वात्‌ । अस्थान्तरापकत्ति। हई विकारः न चाभावस्यावस्थान्तरं संभवति । किंच सत्कार्यवादे कायस्योतपत्तेः पाभ्पि कृ रणरू ण ॒सचखात्पागभाव एव दुवचः । कुतर व्यभचार । सत्कारवाद्श्च .रामानुजीय पि सीरत एव । यतु, विरिषटादैतमतानुपपाततिः । ९७ भावरहपा मायावाद्यमिमताऽतिद्याऽनुत्पनैव वावधाव्कारास्प्‌द्‌ तचन्ञानो- दृयादन्तवती रेति तस्पामनेकान्त्यम्‌ ? ( भाना० ०.३ प० १८.) इत्य॒क्तं तदसेगतम्‌ । तथा हि सामान्यानुमूविू्प ब्क्ल निर्विशेषम्‌ । तच्छ- किराि्यापद्वाच्या । साच न ततो भिना । मदस्य विद्छषमूरकतवात्‌ । अत एव॒ ब्रह्मरूपा सा शक्तर्नित्येव । वादृश्शाक्तपारणामस्तवव्यक्ता दः स॒ च कर्ममूठकः । ताटृशशक्तिपरिणामस्य कर्मणश्च मिथः कायकारणभाच ` पि नान्योन्याश्रथदोष आपादनीयः; तयोद्रयोरपि बीजाङ्कुरन्यायन पवा- हानादितवा्‌ । बीजाङ्कुरयोद॑योरुतचो स॒त्यामप्यतत्तौ पाथम्यं . कस्येषि नावधार्यते । अतोऽगत्या परवाहानादित्वं स्वीकायम्‌ । प्रवाहाना्दतव उ नो- तत्त्यमावः | कितत्पचिकाटानवधारणम्‌ । उतरत्तिकारानवधारण च दष धम । कवित्कारसच्ेऽपि तदज्ञानात्‌ । कचिच्च कारःभावाद्व तदज्ञानात्‌ । आं बीजाङ्कृररेषये । अव्यक्तादय। ब्रह्मशाक्रपरिणामस्तद्विषये द्विती- यम्‌ । अब्पक्तपहद्हैकारोत्पत्यनन्तरमेव दिक्काटादिविंशेषवस्त्‌ः१ तेः । मा- ्षावस्थायापपि नित्या ब्रह्मरूपा शकिरस्त्येव । अव्यक्ताद्स्वत्परिणामां विनश्यति । मोक्षावस्थायां योऽवद्यानाश्च उच्यवं तवाविद्यापदेनाव्यक्तादि शक्रिपरिणामो गृ्यते । वरवज्ञानेनः जायमानोऽव्यक्तादिपरिणामानार्च तादृरापारेणामामानहपः । अमानं च कविद्रस्तुन एवासचात्‌ कंवावद्रस्तुत्- त्वेऽपे तद्भानात । क्वचिच्च ॒वस्तभानेऽपि मिथ्यात्वेन मनात्‌ । भानमाष मिथ्यात्वेन जायमानममानमेव । आं यथा रज्जयाथाल्यज्ञानत्तर सपस्पा- मानम्‌ । द्वितयं यथा सुषुप्तौ षटदरभानम्‌। तृतयिं यथाऽध्दशं स्वखमानम्‌। अन्यक्तदे्बजञ्ाकैपरिणामस्याभानं च जीवन्मुक्तावाद्श्च खमुखमानवदेव । विदेहमुक्तौ तु सूष्ो षटादेरभानवत्‌ । इत्थ सिद्धान्तस्थितौ सत्यां“ यदनु तनं तद्विनाशि › इति व्यातिरविधाययां व्यभिचारापादनं तत्राविद्याप्देन ब्रह्ञ- शकििरामिमेयत उत तत्पारिणामोऽव्यकतादिरभिपेयते । . आद्ये सा नान्तवतीं । अनये सा नानुत्मना । तत; कथमत व्यभिचारः पद्माद्धीतं ।` ` | १३ क ` अद्ैतमेदे- ` त्त ‹ यदप्यनभतिरजत्वात्स्वस्मिनविभागं न संहतं इति तदपि नोपपद्यते । अजस्येवाल्नो देहेन्दरियादिभ्यो विभक्ततवात्‌ । अनादैतेन चाम्धुपगताया अविद्याया आत्मनो व्यतिरेकस्यावश्याभर्यणीयत्वात्‌ › ८ भीभा० प्र० ३८ प० १) इत्युक्तं तत्सर्व दत्तोत्तरम्‌ ( ० ८२.) 4 यश्च॒“ खसत्तयेव स्वा- भयं पतिं कस्यविद्विषयस्य प्रकाशनं हि संवदनम्‌ ¦ स्वयेप्रकारता तुं स्वस तयेव स्वाश्रयाय परकाशमानतां ' पकारश्ये विद्राचिदशेषपदा्थसांधारणं व्यव हारानुगुण्यम्‌ । स्वकारवतंमानेत्वं हि नित्यत्वम्‌ । एकत्वमेकसंख्यावच्छेद्‌ः › (भरीभा० प° ३८१० १२) इतिग्रन्थेने सवद्‌नस्य, स्वयप्रकारतांयाः, प्रकाशस्य, नित्यत्वस्य, एकत्वस्यं च स्वरूपभेदं उक्तः सं ` विरेषावस्थायां न तु तन्पछमतसामान्यस्व्पे ¦ न हि षटशरावोदश्चनादिभेदो म॒दवस्थायां दर- धितं शाक्यते । | | यत्त “ संविदित स्वरूषौतिरेकण जइत्वादिपत्यनीकत्वमित्यभावषू्पां भावरूपो वा धमा नाभ्युपेतश्रेत्तनिषधोकन्यां किमपि नाक्तं भवेत्‌ › ( भरीभा० प° ३८ प १८ } इत्युक्तं तच्चिन्त्यम्‌ । अभावस्य धमरूपत्वाभावात्‌ं । धमा हि धम्यपेक्षया सक्षम घमिणः सामान्यावस्थ क्षिः किः च संविदं निरविंरेषत्वम्‌ रूपम्‌ : अत -एवाकारोादिविशेषपिक्षयौ सुक्षमभ्य- स्तत्तामान्यावस्थभ्यः रब्दूवन्ावाद्भ्यः सकाशा- दाकाशादिविशेषाणामृत्षतिरुक्ता सांख्यशाख्े । इतरेः -पायस्तथाङ्कीता च्‌। तथा च कथममावसूपो धं इत्युच्यते ।- किंच ‹ संविदि जइत्वाद्यो ज्ञेयधमां न सन्ति ` ति वाक्येन न भावूपः कश्चन घर्मो विधीयते नाप्यभावरूपः । किं तु जहत्वाद्यो धमाः केवखं निरिध्यन्त इत्येष एव तद्राक्याथः । ‹ घटो नासि षटाभावोऽस्वि › अनयोकीक्ययोरथमेदः परसिद्ध एव । पदाथसंसर्ो हि वाक्यार्थः । घटौ नास्तीत्यत्र -धटस्यास्यथेऽन्वयथः। तस्य च नञर्थेन. सेव- षरटाभावाऽस्तीत्यत्र तु घटस्यभावेऽन्वयः । तस्य चास्त्यथे । एवं संस- ग॑मेदे वाच्यवृच्या वाक्याधमेदोऽर्जनीय एव । रक्षणा तु बाधसत्व एवेति न ठक्षणयाप्य् वाक्यार्थेक्यं शङ्कनीयम्‌ । अत एव ‹ त्वं नाति › ‹ त्वद 1 ग विरिष्टद्वैतमतानुपपर्तिः । ९९ भावोऽस्ति › इत्यत पृर्पन्वधी, ‹ वरां न सन्ति ` वटाभावोऽस्ति ° इत्यत वचनव्यवस्था च संगच्छते । अत एवच विधिवाक्यानिषेधवाक्यं पार्थक्येन गणयन्ति वाक्याथविद्‌ः । क. चास्षमस्तनजः श्रिंयान्वय एव साधुत्वमिति वैयाकरणानां निकृयि प्रसिद्धम्‌ । तथा चाहुः- # : संबोधनान्त, कत्वोथौः, कारकं प्रथमो वतिः । ` धातुसंबन्धाधिकारनिष्पन्नम समस्तनसर ॥ तथा यस्य च भावेन षष्ठी चेत्युदितं. दयम्‌ साघुत्वमष्टकस्यास्थं करिययेवावघायताम्‌ । | (वे भू० का० १६--१७ ) इति । ` तथा च कथ घटो नास्तीत्यत वटाभावपतीषिः । एतेन = ` ५न वेयं पित्तिधभः स्यादति यत्परागुदीं रितम्‌ । तनापि साधितं किंचित्संविद्ोऽस्ति न वा त्वया। ` असि चेत्यक्षपातः स्यान्नचेत्ते विफलः श्रमः ” ॥ | । | ( ० सि© पर* ९७) @ ` क्ति ने ष इति सिद्धत्रयोक्तमपास्तम्‌ । ` ` यत्त ‹ सुवित्सिष्यति वान वा, सिध्यति वेत्सथमता स्यानो चेतत च्छता गगनकुसुमादिवत्‌ । सि दिरेवं ` संविदिति ` बेत्कस्य कं परीति वक्त- व्यम्‌ । यद न कस्यदित्‌ केवित्मति सा तर्हि न सिद्धिः ( श्रीभा पृ ३९ १० १ ) इत्यक्त तनोच्यते -या च सिद्धेः कस्यवित्कवितपत्येव वक्‌ शक्यते स व्यवहारानुगुणः सिद्धिरोषः' यच सरषां स्तिविविरेषा्णां मृखभूतं प्राणपदं च, सिादतामान्यं भेव. सोपित्‌ । न तस्या आश्रयपिक्षा, नामि निह्पकपिक्षा । सामान्या संविदेवालना । न त्वात्मघम॑ः सवित्‌ । ज- धारायेषमावस्यापि विशेषावस्थायामेव स्वेन सामान्यावस्थायां धमेधर्भि- मायस्य वक्तुमशक्यत्वात्‌ । पियेषाणां उ सामान्यपूर्वकत्वानियमेनोक्तसामा- न्यपमवश्याभापितन्यमनरछपनीयमेवोति भागृक्तं ( प्र० ६९) न विस्मवै- व्यम्‌ । एवं च ‹ अनुभूतिरिति स्वाश्चयं प्रपि? (आभार प्र ३९१० ९) इत्यादिना अन्थेनानुभूःरात्मधभत्वाद यदुक्तं तत्सयं॑विेषावस्थायामस्तु नामं नतु सामान्यावस्थायापेति बोध्यम्‌ ॥ १)॥ १० ` आओैतमोदे- ` सवित्सामान्यमेवात्मा नाहमर्थः स ईरितः अहभावः कल्पितः स्यान्मक्षेऽदंषीः सुखं च न ॥ १२॥ यत्त ‹ सवनाम काचिनिराश्रया निपभया वाऽत्यन्तानपठम्धेनं सभ. ववि ' (शरौमा० ए० ४०१० ४.) इत्युक्तं वन । पगु ( पृ० ८२). पत्वा तिपयाया निरोश्रयायाः समान्यानमूतेरवयं स्वाका्॑त्वात्‌ । [द च क्य तामान्यानुमूत्यमवसाषिक्नुपठाभ्विः । पत्यकषज्ञानामावश्वेरशरीर- गताना जवनिमपत्यन्ञत्ननासत्वापात्तिः। अथ ` नेयमत्यन्तानपरभ्धिः ररीरचश्याऽनुमानेन त जीवोपरम्बेरिति बेद्वापि विरेषाण 1 सामान्यपृव॑- स्तता नपमननुमानप्रमाण कुतस्ते बुद्धचयाह्ढं न भवति । याच नि पया कन्व नृमूपिः पव सवषु ठोकष्वहं जानामीत्यापनत्ययेष्वनुषतपे । ज्ञान- सामान्यमनुषतपे । आश्रयविरेषो दिषयापरेषशच पसन सानसरूपत्वम्‌ , कल्पित एव । तथा च ज्ञानाश्रयत्वने भाते ऽह | मथ।अ५ कलित एवेति न सआलसा। किं त नराभयो निरवषयविदूप एवाता । अवति व्यामोतीत्याला । सामान्यं हि (सवान्‌ व्यपि॥प.। यथा षटशरवादीन्पृातिा व्याभपि.। अतः सर्वा. पेक्षया यत्सामान्यं पदेव प्रमार्थव जलिस्ह्पम्‌ । अथ को विशेषः एवच सामान्या चेदुच्यते-प्रमाणवः सामान्यम्‌ । द्षणकाश्ो विशेषाः रूपरसाद्यो गुणाः सामन्यम्‌ । गृभी विदोषः । एवमितरत्रापि धाः सामान्यं ` धर्मी विशेषः | स॒मं सामान्यं स्थतं विशेषः । अ। न्तरोऽथः सामान्यं बा- ` सोऽर्थो विशेषः । निराकारं॑ज्ञानमानं सामान्यम्‌ । कसितेनाकारेण युक्तं साकार ज्ञानं विशेषः ५ क ‹ अथनेव विशेषो हि निराकारतया धियाम्‌ : ञ दप्युक्तः। तथा च सवपिक्षया यत्सामान्पं त एवाता । वथा हि- शरद्िकारा बटशरावादयो विरोषाः । मृतक) तामान्यभिपि हि प्रतिदधमेव एद . सृदादिषु परमाणवः. सामान्यम्‌ । सक्ष्म्वात्‌ । परमाणुष्वपि परथिवीपरमाण्कपे- शपा जपरमाणवः सामान्यम्‌ । सृक्मतरत्वात्‌ । महाभूतेषु बात्पन्वसृहमतवाद्‌ ` विरिष्टादेतमतानुपपतिः । | करं सामान्यम्‌ । आकारयदिमहाम्‌तापेक्षया दगुणाः शबदस्पशादयः सामा- न्थम्‌। शब्द्तन्मात्रादीनामाकाशद्यपेक्षयापि सृकष्पत्वात्‌ । एवं सकठधम्पपेक्षया तदधम; सामान्यम्‌ । तेष्वपि पश्चमहामूतेषु तद्धमेषु च बाद्याथीपेक्षयाऽऽ्तरार्था, तामा न्यम्‌ । आन्तरा बुद्धो कल्पिता इति ज्ञानविरोषा एव ते । तद्पेक्षया यन्ज्ानसामान्यं यद्दिदं तादृशामेति वक्तुं न रक्यते स आतसा। यत्र षम धर्मिमावोऽपि नैव भासते । अत एव निर्दिशेषापिन्भा्र आततयुक्तम्‌ । स एव च सर्वान्बोद्ान्धमांन्‌ , वदारा षार्मेणः, आन्वरद्रारा च बाह्या्थन्‌ , तेष्वपि ` तृकष्मद्रारा स्थखान्‌ , तत्रापि च मृत्तिकादिदारा षटादीश्च स्वान्‌ व्याभोति | सामान्यस्य च विशेषकारणत्वनातनः सर्वकारणत्वात्‌ ' जन्माधस्य यंतई › (ब्र० सृ १।१।२) इति तहछक्षणं सिद्धम्‌ । बाद्यार्थ॑स्य चान्तरार्थं मृठकत्वात्कायं च कारणसजातीयत्वकृल्पनस्येवोवित्यात्कारणी भतस्यान्तरार्थ- स्येव बाह्ञाथ॑स्य सकठजगतः करिपितत्वमेव युकमित्यप्रमाथंतं च सिद्धम्‌ । एवं च ज्ञानसामास्यमात्मोपे स्थितम्‌ । आश्रयोपाधिका विषयोपाभिकाश्च ये ज्ञानविशेषास्ते सवे कल्पिता पएवेत्याश्रयो विषयश्च युष्मदर्थं एव । धीविरेषसिद्धो युष्मदृथं इत्येव वस्तुतो ` युष्मदर्थस्य रक्षणम्‌ । नायं युष्पद्थ। प्पाहारिकयुष्मद५वदस्मदृथतापेक्षः । तदामे तु विशे- स व्वस्थान्मुखं धं सामान्यमेव स्मद्थं इत्युच्यताम्‌ । व्यावहारिकोऽस- दथस्त्वहपत्ययसिद्ो युष्मद््थ॑श्च युष्मत्पत्थयसिद्ध इत्यव न विवादः | रतु व्यावहारिकस्पास्पद्थंस्यामि “ षीषिशेषसिद्धो युष्मदर्थः १ इत्येवं युष्म- = ® ` दृथटक्षणाकरान्तत्वमस्त्येवोति ‹ अहं जननीति †िष्यनहमर्थशिन्मात्रातिरेकी ` युष्मद एव › इति मायावादयुकति,गबाषेव । एतेन ‹ अहं जानामि सिद्धो क ज्ञाता युष्मद्थं इति वचनं जननी मे वन्भ्येतिव- १४ दुयाहताथम्‌ › ( भ्रीभा० पृ० ४१ पण) | इत्यपास्तम्‌ । उक्तामिपायाज्ञानात्‌ । व्यावहारि- कस्य चाहं जानामीति धीविशषक्षिदधस्याहमथस्य.न -वर₹१ त आत्मत्वम्‌ । तस्य सवविशेषव्यापितवेऽपि स्वतामान्याभ्यपिलनं " दवव्याकितवाभ्राद्‌ः। अत एव १०. तस्य न प्रत्यकृत्वम्‌ ५ पतिं 'अं्रतीविं प्रत्यक्‌ सवव्यापित्ययः । परत्यकूशम्‌८ शरासननदपयांय एव ॥ स्थाव्रजङ्गमेषु ` सकटवरतुष्वामन्यापिः ` सी ्र्ादिस्थावरान्तेषु शारीरेषु चित्यतिंिम्बभू व वरूण व्याधिरनमदपेथमा- रोहृीत्यतो छोके जीवः. प्रह्यकृरन्दनालि देन च .व्यवाहिरयते \*सब जीवा ज्ञानव्यज्च उाहंकारसानिष्यान्सयमालानम्हमावापनं ` मत्वा जार मन्यते । तेनाहं जानामीति धमधाकरैतया; जायमाना व्यवहार पपरष पा पर्क्षप्रतीतिन विरुध्यते । एवं च । 1 ५ अहमर्थो न चेवात्मा प्रत्यक्त्वं चपि तस्य न ` इत, सिद्धम्‌ । अव्यक्तपरिणामविरोषस्याहकारस्याहंकारत्वमप्यत एवोपपद्यते । योजः | महेकारः -स्वसांनिष्याद्रस्तुतोऽहमावानाप्नम ` अहंकारस्ररूपम . - जी वमहभावापन्नं भासयाते । अकारर | ह्भततद्धावेऽथ चिपत्ययमृलाच व्युत्पात्तमवताी पदशितेव (श्रीमा पृ ५६ प२;११ )। अहंकारो. हि महत्तच्चस्य प्- क्षातरिणामः । महततत्वं हि बुदधिरूपम्‌ . अरहतेदते च" वु्।विरष। ।भतः स्वभावत -एवायप्रहमावापन्नोऽहंकारः स्व्नानध्याद्स्तुत।ऽह भवानाप्चम्‌॥। जीवमहमावा५नं करोतीति युक्तम्‌ । अथ " वस्तृताञ्टमावापना जवः। वस्तपोऽहमावानापन्नश्च देहादिः । अन्यक्तपरिणामविरषश्चाहकार। रह्‌ महुभ।षापन्नजीवस्तांनिध्पाःहमावापिनन कराते › ईत पेद्व्यक्तपरिणाम्ख स्थाटकारस्याटभावोऽकि वा नवा । नासि वेत्ताऽत्यक्१। रणाम्‌ ५५१ कय स्वासिन्नसन्वमहंमावं गीवा देहारी परददययेत्‌ । न हं हरदा सवासननत रक्तिमानं जधाक्रसुपस्थं जपाकसुमपनिहितेऽपि (स्फ 'टकेः परदृसायतु पभ । भस्तेत्तोऽहंमावः स्वाभाविके नैमित्तिक वा ;। आये तेनैव ज।१ चाहेमावोपपस्त फिमतिरिक्तनः ज।वनिषटेनाहमावेन । ज।वश्व्यक्तप्‌।स्पा विर हरे वेतयुमपजापि सखामारिकादंमावकत्मने ` गोवम्‌ ॥ 1 च वथ | हारो सांनिध्यादिनिमित्तवशाद्दृर्यमानोऽहंभागी वस्त॒तोऽव्यक्तप्ररिणामविशषः निष्ठःश्व न,जीवनिष्ठ इत्यत्र नियापकामावः 1 वथात्वे तु गवास्नबह्कि विरिषादेतपतानुषपाततिः । १०३ र वाच्यः स्यात्‌ । तञ्च ` तवाप्यनि्टेम | इष्टते तु मोकषेऽहकाराषेखथस्य' त्वत्सं- । प्ततेन जीर्विविखयाप्तेः । नैमित्तिकथेत्तोऽहंमावो -जीवसांनिध्यादेति ` वक्त- । शम्‌ । वादृश्नैमित्तिकाहंभावविशिष्टोऽव्यक्तपरिणामार्षशेषो ` यदेहाद्ावहंभावं । प्रुशंयति- तत्कि वास्तविकाहमाबाभयजावसांनिष्ये तदसानिध्ये वा. । आये ` जीवनिष्ठ एव. देहादवहंभावः प्रदृश्येत: किं मध्ये गडुमृतेनाव्थक्त परिणामा ` चेषेण । अन्त्ये स्वसिजनेवाविद्यमानमहंमावं कथं दहदौ प्रत्याययितुं पेत्‌ । अहकारपद्वाच्यतानुपपरिश्च । क्रि च जीवासांनिष्येऽहंकारस्यापि न स्थि तेः । ‰रचापरृत दह ्हकारादृशनात्‌ । क चास्मिल्पि पक्षे जीगोऽहुशरण्द्वाच्यः ` स्पाह्िति प्रागक्तदोषस्तदवस्थ एव ¦. कंच जीवमिष्ठोऽहंमावः किमशिरेव्य्‌, कप्रिणामरविंशेषे प्रतीयते न स्वौषित्यत्र नियामक मावः । तस्मादिदमाव १द्‌- हमावाभप बुद्धयेव करिपुत इतिः वस्तुतोऽ्यक्तप्रिणामभिदेषनेष्ठ एव सी - गं कतव्यः तादशाहमावाश्रयोऽग्यक्तपरिणागविरेष, एवाकारः । सएव व ईहद्‌विव. जवेऽप्यहेमावं प्रदृशय॒ति । युक्तं चेतत्‌ । . महनत्तव्वं, चग्यक्त रि- पिः ¦ महत्तत्वं च बुद्धिः अर्हतेदते च बुद्धिविरोषभृते ईति न जीवात्मने स्तविकृहुभावो य॒क्तः मक्षावस्था्या .गह जानामीति - प्रगतिनं भवनल्म्व । तादत्र- ०४ ए ४ परतीतिविशेषत्वेन कर्पितत्वात्‌ .. फ चहं जाना- ` मोक्षे नाहंमावः मीषि प्रतीतिधेमधर्भिमावसापिक्षा । माक्षे त ध „ . ~ प्मभावाऽपि - नास्त्येव यतां. धमवर्भिभवे पगता. मेद्‌ भासते । मेदस्यः च : भयजनकत्वव्याप्यत्वनियमः : परसिद्ध एव । भयं च तारतन्येन कचिन्महतककचिन्मष्यमं कचिन्न्य॒नं कविनन्युनतरं क्वचिदु दूतं क षिद्नुद्भुतामित्यन्यत्‌ । परः तु . मेदस्थरे भयर्शोऽपि नास्तीति. दुक॑चम्‌ / यतः पुत्राद्‌षपे भयं हर्यते ( ;स्वशरीरस्थाकिपि दन्तनखादेः सकाखाद्धवयमन्‌- भूयत । स्वम्दादापिं च भय-टश्यते 1 यथां ` ताभिानविष्टसञ मम -मुखात्के शब्दा निगच्छन्तीति न -जाने (अतस्तव : गमनमेव ˆ न युक्तम्‌ 2 . इमि हि रोके प्रतीतिः । ‹ द्वितीयाद्वै भयं मवति ' इत्युकिश्वातः एष संगच्छ. । ४ जागो मोक्षावस्थायां तु “ जभयं वै जनक प्राणोऽ्ति › (बृ० ४।३।४)११ि भृतिरभयगन्धोऽपि नास्तीति दृशंयति । तस्मात्त पर्मधर्भिमावो वक्त्मदक्यः भत एव ततर ज्ञातज्ञेयभावो विषयविषयिभावश्च न । नन्वेवं तव सृलानमवोऽपि न स्यात्‌ । तत्मतीतो हनुभूत्यनुभविवोष्भषा्भभावः, सुखानुभविषोकेय्ा. भावः, सुखानुमूतयोविषयविषयिमावश्व विद्व हति चेत्सत्यभेतत्‌ । फ वाह तव सु-खेशोऽपरि नस्ति । को बतेऽस्तीि । मोक्षावस्थाया निरतिशयोतकर कं निमित्तामिति-चेददुःखात्यन्तामाव इति गृहाण । तत्र सृषोकिस्त ' भाराप गमे सुज संवृत्तोऽहमितिषद्दुःखामवे सुखमु चयते › , त्पमिपरायेण बोध्या | मक्षा प्रवृत्तिस्तु दुःखनिवृ्यंैव । एतेन गरस्ताल्लर्द्ुःखा ऽहमनन्तानन्द्‌ भाक्‌ स्वराट्‌ । भवेयमिति मोक्षाथा श्रवणादौ प्रवते 8 | इत्यपास्तम्‌ । मुमुकषोनियमेन ताद्क्संकल्पस्यादशनात्‌ । कवित्तथा सकले दयत इत्यग्रे तु दुःवात्यन्वाभावस्योपच रिकसृखतवेन वत्रानन्ताननदभानया त॒ योजनीयः । [ि नन्वेवमपि प्रागकरत्या मेकषिऽहमथानुवत्यभावेन * अहमनन्तानन्द्मा- मेयम्‌ इति सकलः कथ. पपत इति वेभान्तोऽते । शदशततंकलोपपाद- नाय संकृल्पकाठेऽहंतवेन पतीतस्य वस्तुनो मोक्षकाठे सत्वमेव केवरमपेयते न तु मोक्षक'ठेऽहंतवेन प्रवीत्यपेक्षा । भ्रतीरखेनापेक्षा किमृतासेन ; वथा च सकृस्पकारे पतीतस्याहमथंस्य मोक्षावस्थायामनुच्यभवेऽपि न क्षतिः| जहमनन्वानन्द भारभवेयम्‌ › इत्येव संकल्पः । न तु ‹ वदानीमहं वथाशरिष मात्मानमनन्वानन्दमाक्तवेनानुसदष्याम्‌ › ईपि । ठोकेऽपि निद्रातः प्राक्‌ अहं निवासुखमनुभयम्‌ ' इति क्वविततेकलमो द्यते । परं तु ततापि सुषुिकिरे अहमिदानीं सुलमनुमवामि › इत्यनुतंभानं न हर्यते । एवं च मक्षे नाहम. थानुवृ्तः । प्ागुकरीत्या मोक्षे भेदस्य कथमप्यभावेन धमधार्मिभावस्य वकम रक्यतयाऽहमथानुवुचतदुरुपपाद्त्वाज्च ¦ वथा च ॒दुःखात्यन्ताभावायेव गेत पवृतीरिि सिद्धम्‌ । ` | ` „+ विरिष्टादरेतमतानुपपातिः १०५ ` ोकेथपि पञ्ञरस्थाः दाकादषो योग्यकाठे स्वादनं भक्षयन्तोऽपि वने ू कस्मिनपि काटे किमपि फं प्राप्स्यतीति संमा -मोक्षशब्दाथः वनामत्रेण प्रान्मीक्षमिच्छन्ति तत्र बन्धदुःख- निवुत््यथमव प्रयत्नो दृश्ये । ईटरी च मन्ना वस्था मुच्छ मोक्षण इति धातवरथानुृणेव मोक्षो हि मकः । सा च क्मा- दभ्यपस्रणल्पा । न त॒ तत्र कस्याचिद्न्यचय प्राप्िः। किंच बन्धमोक्षयोः परस्परपतिद्वन्दिभूतत्वेन तादृश एव मेोक्षपदार्थो वक्तव्यो यो बन्धप्रतिद्रन्दि- भृतः । बन्धश्च दुःखानेयत इति दुःखिरोधिभृतदःखात्यन्तामाषानियतो मोक्षः । न हि सख दुःलापैरोधि । च्खदुःखयोः सामानाधिकरण्यदर्शनात्‌ । अत एव वंोषिकंः सखदुःखयोदरैयोरपिं गणत्वन पृथङ निदँशः छतः अन्यथा तमसस्ते- जोऽमावरूपत्वमिव सुखस्य दुःखाभावरूपत्वं दुःखस्य वा स॒खाभावरूपतं तैः कृत्पिवं स्यात्‌ । दुःखात्यन्तामावश्च उेशताऽपि दुःखसच्े न संभवतीति स एव दुःखविरोधी । तस्मादथस्वामाव्याद्पि दुःखात्यन्तामावो मोक्षः सिध्यति । खनिवत्तिश्वानुकूठर्पातिकूान्वय विरहे स्वहूपेगावस्थिविः । रामान॒जैरापि तथव व्याख्यातम्‌ ( श्रीभा पर ५२३९ प० ५) अनृकृरप्रातेकरान्व- यव्रहश्चानुकूटस्य प्रतिकूर्स्य च स्वद्वितयिस्य वस्तन एवामावेन वा ताह यवस्तुनः सत्वेऽपि तत्सबन्धाभावेन गा, संबन्धसच्वऽपि संबन्धप्रतिभा सामाविन वा भवति ¦ तत द्वैतिनां मते मोक्षे द्वितीयस्य वस्तनोऽभावो दरूप- पाद्‌; | तत ` द्तीयाद्र मयं मवति › इति न्यायेन मयसंभावनायामपिं मक्षे भयात्यन्वामावः ` अभयं वै जनक प्रापो ; ( वृ ४।२। ४) इतिभरत्येकशरणतया भद्धाजाइचेन कल्पनीयः स्यात्‌ ` अद्रितिनां त॒ मते भरुतिपरतिपादितो मोक्षे भयात्यन्तामावो युक्त्पदोपपादितो भवाति । द्वितीणा- भवेन भयसुंभावनाया अप्यसचवात्‌ । तथा च द्वितीयवस्तुनोऽभावस्याभयं वे जनक पराततोऽपतीतिश्रुत्यनगुणतया कथं मोक्षे सुखातिदययकल्पना रज्येत । सुखस्य द्वितीयसापिक्षत्वात्‌ , किं च मोक्ष उत्कष्तिशयो यथा दु सात्यन्ता- भावेन वक्तं शक्यते न तथा सुखातिशयेनापि । यतोऽल्पेनापि दुःखेन मह- १४ १०६ अद्रैतामोदे- दपि सुखममिमृयत इति पर्िदधं कोके । तथोषचारिकणापिं दुःखेन सुखा. मय इतिहासादिषु प्रसिद्धः । अपचारं ‡:खं च सुखामवह्पम्‌ । तादशे- नोपचारिकेणाप्यनपत्यताजन्मना दु खेन दशरथः श्रीरामचन्द्रोत्तेः प्राकृ सवमपि राज्याद्विभवं व्यथं भवितवान्‌। अथोपचारिकमपि स्वर्पमपि च दुःखं य नास्ति स एव सृखाप्रंशाय इति वदेवं तर्हि सुखापिशया्गरूपण- स्य॒दुःखात्यन्ताभावनिरूपणाघीनतयोमयसंमतन दुःखात्यन्तामविनेकोपपत्तौ फ ववातिरिकखातिशयकल्पनया । तदेवं मोक्षावस्थायां दवेतगन्धस्यापि वक्तुमशक्यतया तताहमथीनुवत्तिद्षेटा । अहमरथपरतीतेभेदमठकधमधा॑भा- वसपिक्षत्वात्‌ । मोक्षे प्रव॒चिस्तु न द्खार्थां किं तु द्ःखनिवृच्यरथवेत्युपपादित- मेव । यथा पादे कण्टकेम विद्धस्य तनि.सारणे प्रवात्तस्तद्वत्‌ ) ध्यास विषः कष्टकनिःसारणोत्तरं दुःखनिवात्तः प्रतीयते । मोक्षे तु सापिनेवि। ५ एतन दुःखनिवृच्यथायां परवृत्तावपि मोक्षे दुःखानिवत्तेः प्रतीततया तदानीं ्ञातृ्ञेणभावोऽस्तीपि मेदो दुर्निवार इत्वपाक्षभ । रिच न हि दःखानेवानतै- रनुङटत प्राथ्यत । कितु दुःख प्रतिकूटाभीते ताचवत।यतुमिष्यतच । दुःषस्य परति तया तचिवत्तिरिश भवि नानुकृठतया › ( श्रीमा पृ० १२९ प० ४ ) इत्युक्तवतस्ववाप्येतत्संमतमेव । एन अहमथा न बद्धात्सा प्रत्यक्त्व ना-मनां भवत्‌ | श्रीमा प° ४० प० १३] इत्याद्युक्तं स्वकपोरकसपनाजारमपास्लम्‌ ॥ १२ ॥ ४८। ! स्वसरन्धितया ह्यस्याः सत्त'वेज्ञपितादि च । स्वसंबन्धवियोग तु ज्ञपिगे्व » सिध्यति ) कसुरुछ्यस्य चाभाव छहनादगिद्धिवत्‌ ` । { प्रीमा० प० ५० प०२१) इत्यनेन यरन्थेनाश्रयमताहमथेक्षयेव ज्ञानस्य ज्ञानत्वमस्तितं व्युतं ` तत्ोच्यते-- । ~ ५ ८ विरिष्टादैतमतानुपपाकतः । १०७ संविदो नाश्रयपिक्षा न ज्ञातृत्वं तथात्मनः । ज्ञानस्वरूप एवात्मा ज्ञाजन्तःकरणं भवेत्‌ ॥ १६॥ व्यावहारकज्ञानाषिरेषविषथ ज्ञानस्याश्नयापक्षास्तु नाम । यच्च सर्वज्ञान- भूतमनुमतिसामान्यं तस्याश्चपपिज्ञा सुतरां न संभवति । आभयपेक्षया त्सिद्धिश्वज्जञानसामान्यस्वरूपमङ्गापतेरत्य सद वोदितम्‌ । किं च व्यवहारेऽपि सुष्टयारभ्भत्रं . रखब्द्तन्माजादभ्पस्तदाश्रषाणां मह्‌ मूतानामुत्पा्तः सांख्यैरुक्ता मवतां स्वाक्ता च । तत्र कृथमाश्रयानपेक्षया वेषां सिद्धिः । अथ रब्दादुयो गणाः, नः कथा ज्ञानम्‌ । ज्ञानं तु ेदनादिवक्किति वेत्तथासाति करिपाया अनित्य नियमेन ज्ञानस्याप्यातेत्यत्वापत्तो ‹ नित्यज्ञानःभरय ईश्<ः › इति त्वदीय एव सिद्धान्तो विरुद्धः स्यात्‌ । यत्त संविन्निराश्रया ५ अतोऽहमर्थो ज्ञातेव प्रत्यगात्मोति निश्चितम्‌ 2 (श्रीभा पृ ४११०२) इत्युक्त तञ परत्य गालमपदेन फं जीवात्मा विवक्षि आत्मनो न क्ञातुत्ब्‌ १.अय्‌बधर्‌ उत नि 4 रेषारिन्मातं जल । आय दिये च सपद्धसाधनम्‌ । जीवेश्वरयोरव्य कषारेणा- मविशेषाहंकारसानिष्येनाईं~।कभय- ज्ञ तुष्वस्यास्माभिरप्यङ्खीकारात्‌ । न तृतयः । त्या तदुनङ्खकारष्‌ । तस्य॒ [वविश्ेषत्वनाहमावाश्रमत्वज्ञावृत्वादे रसंभवाच । ज्ञातत्वादः कलसिपतत्वेन ज्ञात्स्वरूपस्य विनारित्वान ब्रह्म ज्ञात्‌- स्वरूपम्‌ । यनु ‹ विज्ञातारमरे केन विजानीयात्‌ † (बृ० २।४। ४, ४।.५॥ १५ ) इति श्रुति ज॑ज्ञणो पिश्ातृत्वमाहेपि तवर वपिज्ञातत्वं करि,व- मेव श्रुतितात्मयकरषयीमतम्‌ । कलित गतृतव।वैशिष्टस्थापि ज्ञाने न केनापि साधनेन सुभवति किमुत दादधस्य ज्ञ तृत्वाद्राहितस्पपि । ज्ञातुत्वस्य सत्बत्वे । विज्ञानं ब्रज्ञ › ( बृ० ३।९। < ) इश्रुर्परिरोधः स्यात्‌ । यत्त ‹ यथेकमेव वेजोद्र-4+ प्रभापरभाञदरू णावण्ष्ठिति,..,. एवमात्मा = दिद्रूप एव वेतन्यगुणः? (श्रीमानप्र ४३११० ११) इत्युक्तं वत्रो- १०८ अदैतामोदे- च्यते-एकमेवेत्यस्येकजावीयषित्यथं उतेकतवसंख्यावच्छनामपि । श्षौयि | तेजस्तेनफजासयं तेजो यथा दुपस्तत्मभ। वेध्य ानद्वयास्षभवः भयरूप्‌ दृश्यत तथा शानत्वर्यकज।वाय ज्ञानमालसा त्द्‌ गुणक्चत्युभवह््पामत्वयः स्पत । तथा सल्युम- योरध्मध्रणोज्ञोनयोसेजापयित्वेन धमभमूतज्ञानस्मेव ध।भमूतज्ञानस्याप्याभ्रषो मिषयथ्च वक्तव्यः । देतिनां मते पषयस्य कथविद्रकते अक्यत्रेऽप्याभयो दुरुपपाद्‌ एव । ज्ञानस्य द्याभय आलेव वक्तम्यः । तथा च वेरभमूतन्ञनमा- सखहपं तदाश्रयश्च! सेत्यात्माश्नरयः । आभ्रषभूतस्थालनो ज्ञानस्ल्प।त्नश्च मेदे तु स्त आ्रयमूत आसा ज्ञनसवूपी वा जडो वा । आधे तस्यापि ज्ञानस्य पुनरन्य आश्रय इत्यनवस्था । अन्त्ये स्वमदपच्युापिः । गुगमूतज्ञान- स्याल्मस्वरूपम्‌वन्ञानस्य च मिजातं।यते तु ' एकमेव › इत्य कमिरोधः । कि च भिनजावीषत्वाङ्खकरिण धाभनृतस्यालखहूपमतज्ञनस्य निराधयस्य स्वी- क कर्‌ नरश्वा वरपन्चनवाद्ममववा रनः [कमपराद्धम्‌ । के च ˆ भन. ~ ® र भूतिरिति स्वाश्रय पपि स्वद्धषिन कस्यविद्ुस्तुनः व्यवह्‌।रानुगृण्यापादृन्‌- स्वभावो ज्ञानावगातर्तवद्‌धपरनामा सक १ॐ। ऽनु भवितुरतमनो परम॑विरेषो षट- महं जानामाममथमवगच्छ। भि षटमहं सं१६१)१ समवामालत्तारिकः पिद ' (भ्रीमा० प° ३९१०९) इपि यन्थेन यन्तानस साभयतवं साक्षतं तत्सवमव ध।भभूतवानं निर्रपं सकु परुदधं स्मात्‌ | फ च मिथोविर- ्षणज्ानद्रयस्म कार तदुभयानुगवेकपवृत्ति नेमित्तामावान्जञानशब्द्स्य नानाथ. तवापरत्तिः । रिं च गृणमभूं ज्ञातमालनः स्वानापेकं नितं नच सवंथा ध- मणः सकाशाद्धनम्‌ । तथा च तेनाना जइत्रामावे सिदे किमर्थ पन- स्वय जनस्वस््पभूति ज्ञाने स्वाषछतम्‌ । ' [रज्ञ नमानन्दं ब्रह्म? (बर ३ । ५॥ २८ ज रतिनुतयुपपत्तय्त्या स्वौ ्ि इवि चेच्छरिशेच्छरणं तर तन स्वा स्त गुणमूनज्ञनन । शङ्को षट षटे शुङ्को गृण इत्यमयविव- व्यवहा पथकणव पटस्वहपवि शेषमूतेन गुङ्कगुेनोप्पथते वदत्‌ । पि थद बयुणरृतज्ञान धानभूतज्ञनि चेत्यथद्रप रेन शरस्य ॒श्रपराभेपेतं स्याता विरिषटादैतमतानुपपाकैः। १०९ रंसयभविन्तय उमयत्रेक एव ज्ञानशब्दो न परयुक्तः स्थात्‌ । तस्माद्धमभून- शं ए्थक्‌, प वमपृज्नानं च पृथागिति मेदो न भ॒तिरसमतः। अथेकमेरेत्यस्मैकत्व- स्याव च्छि भवथ तने धर्मधार्पमावः कतित इत्यापताति , ततश्व धम॑ध- षो वाप्ताविक इति त्वत्सिदधान्तो विरुद्धः स्वात्‌ । यनु ` संिनुमतिज्ञानदिशब्दाः ऽवन्वियब्दा इपि शन्शथंबिद्‌ः । न हि रोके रयाजानात्यदेरकमंस्याकर्तंकस्य च प्र जातमात्रा जक्ष एव योगो दृष्टचरः › ( श्रीभा प्रू ४३ प १) इत्युक्त तनुच्छम्‌ । तथा साति स्वरूपभूतन्ञाने सनरव्द्मयोगो नस्यात्‌ । रूढ्या वेन्पमापि तयेव । निर्विरेषानमिरेवा- ली प्रागुक्त , प्रयोगश्च संविदातसा, अजङत्वात्‌ । यचैवं नैवं यथा १२।९। राप के चरयक्तिरेकौ हेतुः । अजडत्वं चानन्या्थ)नपकृ सस्वहपत्वम्‌ । पटदपसृखाद्व अन पकाशस्वल्पाः। पररा तेषां ज्ञ जधीनः । ज्ञातां १ क रच्च; पकाशश्च तस्य क्पतन्ञानभ्ररत्वमृचक$। अत, सोऽपि नति । त्तु वर्प एवाता ¦ ज्ञतातु ज्ञानाभ्रयतवेन कलिषतो ज्ञान- मज्ञकगऽकार पए ॥ एतेन " खतसत्तधयुक्तपमक।शत्वमिति चेतथा {प रघ्वनक न्तम्‌ ( भीर प्रण ४३१०८ ) इत्यादिमन्येनाजड- व्य व्याघ्हन्तः $ल्प येतवा छृतं पत्~ण्डनं पत्युक्तम्‌ । एवं च जानाम्यह- मवम जिणी परीतिम एव । देहातमामिमानवत एव प्रमिभासना- मातृत्व कध्~वि। अनुनूतः प्रमथ निषा निराप्रया च सप रिया ज्ञात सभिभास्सते रजतत+व क्तिः । यत्तु " एतदयुक्तम्‌ । तथासत्प- मव मानाचि काणेन नुभविताऽ्हमथः पतीपेतानुमूपिरहापषि प्रो वास्थत- म्रद्रव्पाय कारतया रजताेरिव । अतर तु र थगवभास्ममानेवेयमनुमूिरर्था- महम वि परेन दण्ड एय देवदत्तम्‌ . तथा सनुभवाम्यहापेति प्रतीतिः । तवमस्मरथम नुवि पाशयननुभवाम्यहामेति पत्ययो दण्डमाते दण्डी सदत्त इत्य तयद्धि रोषणमूतानुमपतिमाजावरम्बनः कथमिव पिज्ञायेत › (भरभाण्षुं ४१०५) इत्युक्तं तदापाततः। न हि भ्रमास ' अनु- १. अरैतामोदे- मृधिरहम्‌ › इतिप्रतीत्यापादनं युज्यते । भरमकारेअधेष्ठानस्य स्वरूपैण प्रवत्ि- मावा. । वथाऽनुनवक्तभानाविकृरण्येनानुभविताऽहमथः पत्ती पेत्यप्ययुक्तम्‌ । जषा न सामाना ०करण्+नवाराप्यस्यनुमवा व सराहूमथदह्व प्रत समानत्वात्‌ तथा नभवाम्पह पीति पवोवावाधेष्टनमतानुम्‌ तर्वयापिङरण्थेनानुमवितुरहमथं- स्य प्रपव।रेते केथमवगपं तथा । च सनुनवाम्वट।मत्यताह्गथपसपषणाम्‌त नु 5: सं एषाधिष्ठानम्‌ । मवु सन्मावानुमूतिराविष्ठानम्‌ । अहमथंविशे- प ^मूपोऽनुम्वरल्थतेनप्‌।र५।५] वैः पाातमााक्तकन्तयत एव । ननु ताह ये: रजः भेतमचापिष्ठानस्पेदतयेन पपिस्तथाञवाय धानस्य केने रमेण प्री ६९६ केत्एदरःणेति गृहण । अन्ततोऽसतितायाः सवव सत्यात्‌ । सृतभ्र तामानातिकणण्तनेव भातिः । फि चाविह्ानस्याहम५िशेषणी मतज्ञानसन पती ्रिति सु प्रां वक्तुमशक्यम्‌ । भयिष्ठनस्य निदिशेषसन्मात्रपतवेन तस्ये तरवि शष +^ न वनानकत्वात्‌ । एतेन ! आत्मय ऽमिमताया अनुम्‌ रमरि 9 ध्यात्वे स्थात्‌ । दहाल्मोमिमातवत एव प्रपीतिः 2 ( श्रीमाण्प्र०ः४ प०१५ ) इत्यु क्तमपास्तम्‌ । अहमर्थ वि रषगत्वेनाहं जानामीति प्रतीवमानाया अव्यक्तप- रिवामतेदोषमुाया अनुमूीरमिध्यालस्यष्टतवात्‌ । ने हौवमयिष्ठानम्‌ ालुम्‌विः। तस्थाः स्वमाजष्रेण जञेयत्वाभावेन पतीनमानत्वाभावात्‌ । अत एव सा तच. ज्ञान ब धिता न भवति । यच्च प्रदे तदि रास्पदवहृकारास्यदं वा वसतु बाधा मवति । नतु प्रतीतिरेव बाते । पतीतिरन्यव्य कष्रिणामकिरेवमूता साभ्या सापेषथा च बधाह्व । नतु निवशेषसन्मतरूमा केष्यापप्य॒वस्था्यां बाध्यते । । यत्त॒ ! अन्तःकरणलूपस्पाहंकारस्य न ज्ञतृत्वमुपप्यते । देहस्येवाचतन- तवप्रकतिपरिणामिन्वदृश्यत्वपराक्तपरायत्वाक्ष्योगादन्तःकरणहूपाहंकारस्य । चेतनासाधारणस्वभावत्वाच्च ज्ञातन्वस्य (श्रीमा० पृ ४५ प) | इत्युक्तं तल । रो केफे घटादिविषयं ज्ञानं ह अहकारस्य ज्ञातृत्वम्‌ मानसी [करिया मनावात्तिविरोषो मनसस्तत्तादषयाः कार्ण परिणामः । ज्ञातृत्वं च ज्ञानक्रियाभयतवम्‌ । विदिष्टदैतमतानुषपान्तिः । ५६१ तच्च मनस एव संभवति न त्वात्मनः एतेन ° अन्तःकरणं न ज्ञातृ. अच- तनतवादेहवत्‌ ' इत्यनमात निरस्तम्‌ ज्ञानस्य मनःपरिणामविशेषरूपत्वन मन स्येव वरत्संमगात्‌ । आत्मा न ज्ञाता; अपरिणामित्वादित्यनुमानेनातसनो ज्ञात्‌ तवामावश्च सिध्यति । न च ज्ञातं ज्ञानगणाश्रयत्वम्‌ क्ियावाचकाद्धातो. राश्रये तृच्पत्ययः स्मर्यते व्यकृरण । ज्ञानक्रियव ज्ञानगृणशन्दनाच्यत इ। चेदस्तु नाम । तथापि विकारमूरस्य मन्त एव सान तु निररह्वःत्मनः पधप्यचेतनत्वपरशातिषरगामित्वदश्यत्वपराकत्वपराथत्वा दमि हा दमेन) ष टाताम्यं तथापि ज्ञातृत्वेन वैधमङ्कारे बाधकाभावः । यथा तैरेव घः रारीरस्य घट'दिसाम्येऽपीन्दियाश्रंयत्वेन वेष्टाश्रयत्वेन च वैधम्य तदत्‌ ३९२ मनोवृचिरूपा ज्ञानक्रिया च पन्च वस्मत एवानकत्वाद्पाधमदन भः दा तत्तन्मनोगता वि्धेनैव । एकतमनोगतणपि च काटमेःन मिन! । तथा चक ज्ञाना कयाकत्‌ मृतस्य मनसोऽपरनज्ञानक्रियाकपत्वम पैरुद्धमेव । एवेन ज्ञानक + णोपिरोधदेव न ज्ञापुत्वम्‌ (श्रीमान पुर ४५ प० ७) इत्यऽस्तम्‌ । एकाक्रेयानिहपितयोई ज्ञतुत्वज्ञेयत्वयो्भरोध स्थात्‌ । न त मिनकरि^ानरू पितयोः। अन्यथा भवन्तेऽप्यात्मनो ज्ञानकर्मणो विरोधे ज्ञातुभाव परषद्खः। देर इति ॥ 3 }: अनित्यं व्यञ्जयेज्ज्ञानमहकारो हि लो किक सुप्तावहता न तथाप्डाल्नस्तत साक्षि ॥ ४ सा च ज्ञानक्रिथाऽ^त्ये, क्रियात्वात्‌ । एतेन ` ज्ञनं चा यानो नित्यस्य स्प्राभाविकघ'त्वेन निन्भ्म्‌ ` \ श्रील» अहस रव्यद््ग्ःः जानः पु ४५५ पृः ` ) दन््प्स् म्‌ सु + कर य ° २ “ (ति * ^~ +. अनिन्यत्पादुव च्य ज्ञः 7? ष्टे ज्ञ्‌ व्यवहार उपदे ।= ~ ज्ञान निः. उर क ९ ^ , | [७ 4), क =, न, ५.४६ गनष्टमात व्य हारस्तु ज्ञानाग्कासस्कं चमृखका शाकः ॥ मृ च्‌ ज्ञुनस्य संकोचविकासािते ३।च्यम्‌ | सुया<५ पत्नौ मोःन्ध प्रणृलामादष्य । किंच सुंकोचविकासो लुपययापचधादेवाति ज्ञानस्य विश्रारटःनानन्यलपसङ्गस्तद्‌- ११२ अदैतामोदे- वस्थ एष । कं वेवं जीवस्यप्यनित्यतपसङ्कः । यतो ज्ञानमातमनः स्वामा- वका गुण तति त्वयवाक्तम्‌ (श्रीभा० पृ ४५१०१. )। स्वाभावक- ` गुणस्य ह्ुपचयपचयावाश्रयोपचयप्चयावन्तरेण नैव संभवतः । कार्ष भूतेषु गृणापचयथ मत्यपचयदृशनात्‌ ' इद च मनावृत्तावदयषल्प लाक ने परातभासिकान्तगतमेव । अस्म गाभन्यञ्जकाऽह्‌ कारः स्वात्मस्थतया तद्‌- 1^न्धनौक्त । आदश दृवत्‌ अभिष्यञ्जकानां ह्यं स्वमाव एव यस्वासर त्वत्य मव्यङ्ग यगभ उ्जनम्‌ । न तवहूंकारोऽनुभूतस्वपं॑प्रमात्मानम- (भञ्यन क्त) ब्रूमहे । पर्‌ शत्मने ऽहं कारभ्यङ्कयत्वाभावात्‌ , एतेन | । लान्ताङ्ार इवादित्यम्रहकारो जडात्मकः । स्वयज्योषमा-मानं व्यनक्तीति न युक्तिमत्‌ ( श्रीभा० प्र ५६ ०० १६ ) इत्थस्तम्‌ । न च ठोकेकयपि मनोवृत्ति्ियेषरूपं ज्ञानं पकाशसवलल- = परता रेषात्मववि कथमप्रकाराम्वह्पेण जेडमाहेरेण वदव्यन्च नामेति वाच्यम्‌। प५। नति नियमः पकृशस्वन्पस्यःपशयस्व्ेण नेवापिव्यज्ञनापिति। अप- रत्व "भां जलादिना -कारस्वरूयस्य सूयंस्पाभिव्यक्िश्यते । न दें स+ कम्‌ जञानं सवषां "डानां भकाशकृमस्तीति तस्य स्वप्रका्याहूकरेण ` सथन भव्याके राय वाच्यम्‌ । यतोऽयमारि न मियो यत््वप्रकाश्येन खस्य न।भिऽ-1क्र रति । अन्ध+रावृ ऽ"वन्के केनयिन्सृक्ष्मरन्पेण प्रविष्टानां रतिर ५५7 स्वामिःयङ्ग्षकृरतटनाभिन्भक्िदयरत्‌ । थतु ‹ करतल्परतिहतथतयो 1ह रमया बहुलाः स्वयभे, रफटतरमुपरभ्यन्त +पि पद्बाहल्य मावहेनत्वाकर पख्य नानव्यज्ञकमवम्‌ › ( श्रीभा० पृ० ४७१० ८) इति तन । कृरत- तस्य ।चरधारण पपि ररिमबाहुल्याननुमवात्‌ , रशनया हि चाक्षभप्र्यक्ष विषयाः अतत्तद्वाहुल्य तत्व तस्य बाहूर्यस्य प्रत्यक्षं स्पदे । उत्तरोत्तरपसघता त्‌ श च्छवृद्रारा करत ररभानां पवेमाधिक्येन भगवि । अस्तु वा बाहुल्यम्‌ | प्याप्‌ बाहुल्यत्तवादनद्वुर्व करतटस्य रम्या व्मञ्जकृन्वमक्ष मिव । यत्त नस्य सविहपसयात्मनोऽह्‌ गरनि <्यामिर क्ति क्लप न तावदुतातिः+ विरिष्ठदेतमतानुपपत्तिः । ११६ \ छवःसिद्धवयाऽनन्योतपायवाम्युपगमात्‌ । नापि तत्काशनम्‌ । तस्या अन्‌- ` मृवान्तराननुभाग्यत्वात्‌ › ( श्रीमा" प* ४७०११) इत्युक्तं तन । सविदपस्यासनोऽभिव्यक्तरस्माभिरनभ्युप्यमात्‌ । मंनोवृत्तिविशेषसवहूपस्य ज्ञा नस्य वानुभवान्रानुभाग्यत्वमस्स्येवोति तत्पकाश्ननम्पा तद्मिष्यकिः सृल- मेव । यथाऽपवरके केनाेदुन्धेण परविष्टा अपि सू्ेरश्मयो यावनिराभ्िता- ` सतावन प्रकारिता भवन्ति, यथा वा शब्दतन्माचादयो निराभिता न परका- शन्ते फं पु साभ्रया एव तथेदं मनोवृततिविशेषरूपं ज्ञानमपि । तथा च फरवर स्वयमेव सूयंर॑म्याश्रयो सूत्वा तैरेव स्वयमभिभ्यक्तं स्तान्पकाशयति तथा मन एवाहंकारस्पेण वाटरशज्ञानाभ्यो मूत्वा तेनैव ज्ञनेन स्वयममिम्यकत सत्त्ज्ञानं प्रकाशयति ! तदिद्भामेष्यक्तं ज्ञानं बोध्टृगते कट्मषमपनयाति । कृसमषं चेदं न सर्वजगन्पृमूतभावहूपाज्ञानरूपम्‌ । किं तु तस्येव ये प्रि. णामविशेषा अत्पासास्तच्छकठमूता इव येऽबिद्याविशेषाः सपाभासकारणी- मृतरज्बवज्ञानाद्यस्तदूषम्‌ । एतद्विधाविरोषनिरासकं रज्जुज्ञानादिकं ज्ञानमपि मृढभूतमावहूपाज्ञानपरिणामविशेष एव । यथा स्वमान्तरस्थारतीयस्वभानेरा- सिका जागृतिरपि परथमस्वमान्तमैतेव तद्त्‌ । तथा च यथा प्रथमस्वमान्तरम- दापि जागृवि्दतीयस्वमनिरात्ते समर्थां तथा प्रापिभासिकजगदन्तगंतमापि मनोवृत्तिविशेषरूपं खोकेकं ज्ञानमाधूनिका येऽविद्याशकविशेषास्तनिरासे समर्थमेव । तस्यास्य रोकिकक्ञानस्यायमहंकार आश्रयो मूत्वाऽभिन्पञ्जक इत्यक्तम्‌ । स्वाश्रयतयाऽभिग्यन्जनमामेभ्यञ्चकानां स्वभावः । यत्त॒ “ नाय- पामिष्यज्ञकानां स्वभावः । प्रदीपादिष्वदशनात्‌ › ( श्रीभा प° ४८ प० १९) इत्युक्तं तज । न हि पदीपो वटाद्याभिव्यञ्जकः । किं तु तल्मभा । तदुक्त £ स्वस्येव भासक दीपः स्तरस्य चान्यस्य च प्रभा ? इति । . दृपंणादिरपि स्वात्मस्थतयेव मुषादीनमिन्यनकति । यत्तु ८ न च द्प- णादिमुंखदिरमिव्यज्जकः । अपि तु वचाक्चुषतेजःपरतिफडनरूपदोषहेतः (श्रीमा० पृ ४८प० २१) इत्युक्तं तन । वचाक्ृषतेजःपरतिफखनद्रारा १५ | ११४ , ` अदरेतामोदे- मखाधामिष्यजञ्जकत्वस्याक्षतेः ) एवमहंकारस्य ज्ञानाभयतेन ज्ञानव्यज्ञकता ऽजञातत्वम्‌ । जीपस्याप्यहकारसांनिध्येनैवाहम्थत्वं ज्ञातस्वं च न त वासि कम्‌ । आत्मा तु ज्ञाप्तमामेव ' यत्तु ˆ अहमावविगमे ज्ञपेनं पत्यक्वापिादः। ( भरना ० ४९१० < ) इच्युक्तं त्व ¦ जपावहभावभिन, सवष पकारामानत्वामविऽप्यनन्याधीनप ागस्परूपन्वरूपप्यक्त्वस्य विद्यमानलात्‌। कि चाहमा नात्मनः स्वरूपम्‌ सुपुत्र व्यभिचारात्‌ । सषु „ ~ ज्ञानस्छऽप्यहमथामावन ज्ञानस्य निराश्रयत्वान - सषु नाहमावः स्फूटपातिभासः न च सपुप्ावहमथंसचेऽि विषयरादहित्यान्न र्कृटं प्रतिभास इति वाच्यम्‌, प्रमाणाभावात्‌ अन्ञानरूपविषयस्य ससा : भहूमथंस्य ज्ञानाश्गरस्य कि. यानपेक्षत्वा्च । जञानं ह्ाश्रयविषयाव्पक्षते न त्वाभ्रयः साक्षाद्वैषयमेक्षे। कि च ज्ानं प्थप्त आश्नयमेक्षते ततो विषयमित्यनमवाद्विषयसबन्धाा- ग्भात्तमान आश्रपः कथे दिषयविक्षपरीतिकृः स्थात्‌ । न च सुपोत्थिव सृखमहमस्वाप्सम्‌ ' इति परामश्षुप्ावहम्थः सिष्परतीति प्रमितभ्म्‌ वोऽनेन परामर्शेन प्रामरंकरेऽहमथैतवेन प्रतीतस्य जीवस्य दुपुरकिडे सर्वं सिध्येन्न तु तदानीम त्वन तस्य प्रतीपिः सिध्येत्‌ । - शिखण्डि जन्मातरं मीष्मवधाय _ तपस्तप्तमित्यु छावुकत्तगरसमञ्ञनमाने शिखण्डित्वेन प्रती, | तस्य पूवस्मिज्ञन्मनि तपश्वयांकठे सचमान दृश्यते न तु तदानीं तस्य शिखा)इत्वम्‌ प च “ न फिविदृहमज्ञ षम्‌ * इति परामर्खेन सषृमि- काठेऽहमथस्यापि प्रतीतिविषयत्वामाव सिध्यति। न किंविरिति छृत्स्प- तिषेषात्‌ ' यत्तु ८ न फिविदति निषेधस्य छन्स्नविषयते भवद्मिमतानु- भूतिरापे प्रताषद्धा स्यात्‌ › (श्रीभा० पृ० ५०प० ३ ) इत्यक्त तन्न। अनुभूतरपि सुषपो वेश्यत्वेन प्रतिषध इष्यत एव । न हि सुषप्वावनुभतेर्‌ व्यसरायर्षियत्वमनुभयते । न किवि्ति निषेधो हि सामान्यमृखपवत्तो षा | द्‌[नहम्रथ ज्ञानमज्ञानं चतं सवनेव ज्ञनविषयत्ेन निषेधातं । सष्पा कस्यापि ज्ञानविषयत्वं नास्तीति यावत्‌ । अप एव ‹ मामप्यहं न ज्ञातवान्‌ [ह १ ] विरोष्टोद्रतमतानपपत्तिः । ११५ इत्येवमहमथस्यापि त्दनीमननुसंवीनं प्रतीयते । एतेन ‹ मामप्यहं न ज्ञात- वान्‌ › इत्यस्य ८ वणोश्रमादैतिरिष्टल्पेण न श्षातवान्‌ › इतयर्थकस्पनया यथाकथेचिदुपपत्त। रामानुजीयरूता (श्रीभा० प्र० ५० पृ० १४) "परास्ता । एवं च ° सुपुप्तित्तमयेऽ्यनुसधीयमानमहमरथ॑मासानं ज्ञातारमहमिति, परामृश्य न िंविद्वेदषनिपि पद्ने. तस्य प्रतिषिध्यमाने तसिमन्काठे प्विध्यमा- नाय। पिततः पिद्धेमनुवतमानस्य ज्ञातुरहम्थ॑स्य चासिदेमनेनैव न किंविद्‌- हमरेदिषमिपि परामरन साधयंस्वमिममर्भं देवानामेव परियः साधयत › ( भार प° ५० प ४ ) इति ्रन्थन छत उपहासः प्रत्यत स्वस्थेवो- पह।साय भवतीति सुधियो विभावयन्त | यत॒" सुषुप्वावासाञ्ज्ञानसाक्षितेनास्त इवि मायावादिपक्रिया । [ता साक्षित्वं च साक्षजजञातृत्वमेव। न दयजानत; ` जात्न्ता्षत्वापपाप्ः सा| क्त्वम्‌ | ज्ञापव रोकपदय।; साक्षीति व्यम- + 4 ।२९यत्‌ न ज्ञनपात्रम्‌ । स्मराप च भगवान्पा- णिनिः साक्षादृदर्टरे सज्ञायाम्‌) (पान सु०५।.२। ९१) इति सान्ञाज्त्ातभव साक्षिणब्दम्‌ । स चायं॒॑सीक्षी जानामीति परतीयमानोऽ्स्मद््थं एवेति कुतस्तदानीमहमथ। न प्रतीयेत › (श्रीमान प्र ५० पृ ९९) इत्यक्त त च्यते-सुषुप्तावात्माऽज्ञानप्।क्षत्वेनास्त इति सत्यमेव । प्रं त तव साक्षित्वम्‌ ' इदमज्ञानम्‌ ` इत्थवमन्ञानविषयकान्‌संषानवचखकू्पं नास्ति कतु नं क चद्‌ व।र्दम्‌ ” ईत५१र५५ब । सकं द्वमावकाक्षा द्वििधो मवति. । चैवमेवभोवांकृटहमावममूत । न ऊन वित्कोऽपि वाडिः इत्यव - वै. ्मेजयोवाक्कृठहमजमेतन केऽपि क+म ताडयति › इत्येष वाक्कटह काठे ताडनामावानुसंाता देवदचादिस्ताइन।मावसाक्षी भवाति । कविं वाक्करहकारनुरधानाभावेऽपि व।क्करुहृकाठ “ अयमम ताइथति › इत्येव ताडनानुसधानं नमत्‌ । एत्व साग भगवि । तथा सुषुप्तौ ‹ इदम- ज्ञानम्‌ ` इत्५वमन धधानामवऽपि ईदममृकम्‌ 2 ईइत्य॑व्‌ तदा कस्यापि विष्‌- यस्यानुसंधानं नास्ति । एतावपे तस्यज्ञा-साकषितं सुषुप्तौ । यद्यपि जः ११६ अद्तामोदे- रैलाज्ञानं मावरूपं तथापि तदनज्ञानपरिणामविशेपस्य सुषुप्तिस्थस्यावरण शकि म्येनेव सत्वादुकतसाक्षितं सूपपादम्‌ । एवमन्ञानसाक्षित्वोपपर्तो रषौ ज्ञातृत्वं नास्त्येवेति तदानीमहमथंपतीतिदुरूुपपादैव । मुक्तौ नाहंभावः मोक्षदशायां विदेहमुक्तावहम्थंपतीतिः सरां | नास्त्येव । तत्र ज्ञातृज्ञेयभाव एवनास्ति कतोऽ- हमथपतीतिः । जीवन्मृकदशायां तु यद्यप्यहमथा मासते तथापि स इतर- दृ्टयष। वद्‌ दृष्टया तु मासमानोऽप्यये जीवेऽहभावो ऽहंकारसंबन्धमूखक्‌ एव न स्वामाविक इति निश्वयान वस्य ॒वद्धस्येव बाधको भवति । लोकैः सह व्यवहारस्तु छोकटृष्टयेव कतव्य हति तथा व्यवहारस्तेषाम्‌ । ननु व्यवहार एव न संभवतीति चेत्कि कारणामावाद्वा मयोजनाभावाद्वा तद्संभवं बे । नाद्यः। प्रारन्धकमणो ज्ञानेनाविनारत्पूवसस्कारानुरोषेन मरणपर्यन्तं बुद्धयाचुपाधीनां सच्वात्‌ । प्रयोजनाभा वस्वि एव । तथापि ठोकसग्रहायेव केवटं छपावरतया व्यवहारः । नन्वेमं जनकादीनां यथा म्यवहारो दृश्यते न तथा शुकादीनाभिति कृतो मेद इति चे्यथा बद्धेष्वपि केचिदेव परेषां: सन्मा- गद्रंकाः केविदुदासीनाः केषिच्च परतयुतासन्मागेद्र॑का इति पू्स्कारा- = नुरोधेन मेदो दृश्यते तथा मुकतेष्वपि मरणपयैन्तं संस्कारस्याबिनाशेन मेदो युक्त एव । ये च वद्धावस्थायामसन्मागदशंकास्ते तचनज्ञानानषिकारिण एवेति ज्ञानिषु जीवन्मुक्तेषु केवतपरेषां सन्पागदरंकाः कोविदुदासीना इत्येवं दैषि- ध्यमेव ¦ इत्थ च वामरेवादौनाभ्‌ ‹ अहं मनुरमवम्‌ › इत्वादिरहमाव उपपनो भवात । यथा बाङानां माषयेव्‌, तैः सह व्यवहारः पौढानां तयैव जीवन्म- काना्माश्वरस्य च टोकदत्पेव, व्यवहार इति " हन्ताहभिमास्तिसो देवताः (छा०६।३।२) इतादिशुपषु, ‹ यसा्षरमतीवोऽह्‌ › ( मी° १५। १८ ) इत्यारस्मृतिपु च परपिपादितोऽहंमावपूर्व॑को ग्यवहार उपपर्यते। मृकषदशापामहंमावपुवकरसकलपस्तु. न माक्षदृशायामहेमावस्ताधक इति पराक्‌ 6 „भ क, ( प०९१।१० ) उपपादृतम्‌ । एतत ` मीक्षऽहमथाननुवत्तावालमनाशं एव प्रकृरन्तसण प्रपतज्ञतः स्यात्‌ ) ( प्रमा पूर ५११०८ ) -इत्या- विष्दिष्टदैतमतानुपपीतिः ११४ क्भपास्तम्‌ । यतत ° स्र प्रयगात्मा मुक्तावप्यहमित्येव पकाशते स्वस्मै. प्काशमानतवात्‌ › ( श्रीमा० पृ० ५२१०१) इत्युक्तं तद्विदेहमुक्ता नेव संभवति । देहादुपधित्योन पफारयपकारकमावस्यैवामावात्‌ । जीवन्मुक्तो तथाचेत्‌-अस्तु । फ तु त्रवी परैः सह व्यवहाराय परदृ्टयेवाहंभावोेखन न्‌ तस्य पुनः सुसारापाद्कत्वम्‌। विदेहमुक्तो तु न कथमपि मेद्पतिभास्तः ॥ १४ ॥ । छाच्प्रमाणक जघ्न राख प्रत्यक्षवाधकम्‌ । अअसत्यादापि सत्याधाः शाख स्वास्मन्प्रवतत ॥ १५॥ ° नेह नानास्ति क्चिन)( ब० ४।५। १९. का० ४। ११) कि ६ । इत्यादिसाञ्च मप्येतदेव ब्रह्मवद प्रतिपादयति ननु भेदस्य सवेथाऽसचं ष्व पिपिधपपिपादकमावसूपं रिष्यश्ासित्ाकहमाव- बरह्मदेते शास पमाणम ख्ल्पं च मेद्‌ गहीत्वा पवत्तं शाखं स्वयमसन्माग- गतमेव स्यादति चेद॑स्त । तथासति केथ रासं प्रमाणं भवेदिति बेदित्थम्‌ यथा चैचमेवौ प्रयागं गन्तु परवत्तो । तत्र पेनोऽ- ग्रतो गतः पथि मादे जमो पयाभागामिनाऽ्सत्येन मार्गेण प्रवृत्तो दूर गतः । त च दुरो दृष्ट्वा सेनेव मार्गेण पवृत्तो मेः केनविन्मागेज्ञेन * नायं प्रयागगामी मगः; ईत्थं नोधितश्वेवस्य सन्माभ परत्वानयनाव मेत: स्वयम सत्यसेन तेनापि तेनैव मेण . गत्यन्तरामावात्मघाव्य केवसमीपं गत्वा तमसत्थान्मामनिवतयाति तच्याङ्प्येन मागेण गन्तुं प्रवृत्तान्‌ न फेवटं परवृत्ता नपि त्वतीव दूरतरं गतान्‌ ` व््खावानसत्यान्ागानिवधितु शासं जीव- प्रतिबोधनाय तत्समीपे ग्मन्नाप गत्यन्तरामावादसत्यमपि मेदं स्वयं गृहीत्वा जीवसमीपे समागत्य तान्‌ ति बोघयापि उपदेष्टा हि तादृशो विरलः । यः खनिष्ठान्‌ दोषान्‌ विस्यप्यो पशात । अत्र देतुततु दोषज्ञानेनेपदेश्यो दोषे- प्रीदासीन्ं रुवाऽन्यं स्थ दीन मार्गमनुसरेदेति ! तथा प्रतिपायप्राति- पादकमावरूप शिप्य शारिव्वाक्मावरूपं च मेदं॑वस्तुतोऽपत्यममि गृहीत्वा तन्मारगपदतष पवृततं च्याप् स्वमिन॑सत्यस्वल्पं दोपे ‹ वेदा अवेदाः » & =. ११८ अदतामेदे- ४।३।२२) इति स्वमुखेनैव पर्पाप्यादेवं बोधयति । तव हेतु- सोः शाक्ःयमामानुक्षरणम्‌ । तत्वज्ञाना तुं शच्चमत्थसत्यत्वन्‌ भवन।व्‌- मेव । अन्यथाद्धेतमावना स्थिरा न स्यात्‌ | तथा च शाच्चस्य म्ञद्वारपम- न्तव गतिम तु मोक्षावस्थायाम्‌ । प्रमाणर्िराभणेषदस्थ ।त्थातिस्तव का वातौ<्येषां प्रमाण भम्‌ । सवेभां प्रमाणानां प्रमाय माक्ञद्रारपवन्तमयातं | दराखप्रभाणसिदं चतदध््॑त युक्त्याप्यनुङ्ञत भव । षरशरववाादर्जिर्षामा मृत्सामान्यपुवकत्वस्य कं टृष्टतात्सईविश्चेषाणां ५खमत नि'व॑येष नस्न स- ध्यति । तदव शाख्चस्य निरस्तगिखिरपिरषवस्तुबो।धवं 1 चप भकवते।(प तन सकृटमेद। वख म्ब प्रत्यक्ष बाधितं भ।१ । एतेन ^ शाच्चस्य नरस्तानःसट- विरोषवस्तबोपित्वमिश्वये सति भेदवासनाया दृषत्वनिश्च। भेदवासनाया दोषत्व नैष्यये साति राखस्य निरस्वाने खरार शेषवस्तु३।॥षत्वानश्वयः ( श्रीमा० प्र ५४१० ११) इत्यन्धोन्वाक्नयापाद्नमसतेग। वग्पम्‌ | यत्त ' या मेदवासनाभ्टत्वेन प्यक्षस्य ।११६ताथत्वशाखम्‌।¶१ तन्धूखत्वन वृथा स्पात्‌ › (श्रीमा ० ५४१० १३) इति दोवापादुनं तद्युक्तम्‌ । मोकदवार^यन्तमेव शाखपामाण्याप कमात्‌ ॥ पश्वाच्छल्चकयध्मजप्‌ नक्ञा्घः किंच शाखस्य मेदवासनामृखकत्वेऽपि ने पिपरी थ"वम्‌ । [पपर्‌ताथत्व नाम वस्वतोऽसत्यस्थाथरम सत्यतेन ज्ञापकत्वम्‌ । यथा खाकेकस्प षटाद्‌- प्तथक्षस्य । शाक्तं तु न पवयिद्ि दथा ज्ञपयति । भेवास्तना तु णल्लपर- वच्यथमपेक्षते , पातिपाचपरविपाद्कमःवसबन्धं शिष्मसापिना(दमावह्पसचन्धं चान्तण आद्ेधवृत्ययःगात्‌ । प्वन्वपरत।पव्च नर्दवास्तनामूरकत्वात्‌ । वय] शाश्लस्य परवस्धथभ^तथा मेदवासनापेक्षत्तेऽपि न विपरीताथत्वम्‌ । नच “यः सुवञ्ञः1( 4० १। १। ९ ) ३त५।1दृध्रृदः सत्यत्नत्तमितसमु ^ ज्ञज्ञपिक- त्वन [विपरी वाथत्वामति [च्चम्‌ । सगुणन्रज्ल + दवादकश्च : |च न भुणव्रह्नसपन एव तात्वयतः पयंवसानात्‌ । एक १९ (नैगृणब्रह्मस। क तणरास्तमवेन । {प* ~~ ए द ५ ५ असत्ये वत्सान स्थित्मा ततः सत्य सम'हते दहि न्यायेन प्रथमत. भरना कमक्ञापने प्रवृत्तः तवः सगुणत्रहमञापने = विहिष्टदितमतानुपपातेः ११९ ततो निगुणंबहज्ञापने । नेतावता कमप्रातिपाद्नन्‌ सगणब्रह्मपतिपादनन वा ्तेर्धिपरीवार्थत्वम्‌ । भोनमुखबोधाय स्थूटारन्धतीन्यायेन छाकानाना तथा मवततृ्त्वात्‌ । सगुणवब्रह्मवादैनाऽपि अन्न बरक्षेति व्यजानात्‌ ›( ००. २) त्यादिश्रतेरीदृश्येव गाविः शर्णीकरणाया । न देतप्रतयक्षं चाखवाध्यम द्ये ब्रहम कस्यापि संमवम्‌ एवं च रीषमृखुत्वन संभाव्यमानान्यथाससिद्धिप्रत्यक्षमनन्यथा सद्धेन पश्चा- ट पास्थातकन परेण चाद्रतश्ाञ्चम बाध्यत्‌ । यत्त द्‌ ६मटत्डे ज्ञ्‌त धत परत्वमाकाचत्कृरम्‌ ! रणज्जसपज्ञाननिमेत्तमय तुष भ्रान्ताऽयगिति परज्ञ'तन केनाविनायं सर्पो मा भेषीरित्यक्तेऽपि भयारिवन्तिदशनात्‌ ! साख्य च द्‌ाष- मृखत्वं श्रवण्खायामेव ज्ञातम्‌ › (श्रीभा० प्र ५४ प० १८ । ईव च भे्ानामनेक)8धत्वेन राख स्वोपजाव्यमेदेतरान्‌ सशन्‌ भन्‌ डरीक पभर- त्पेव ¦ शक्चोपजीष्यमतो मेदसत्वितरान्दररार्त्य सधः स्वय (िवतते । पद्‌ अवेदाः (वृ? ३।२) इति शाख एवोक्त्वत्‌ । “थ कृङषजछे स्वच्छतासंपादनाय पक्षिपरं कतकरजो मदेन सहं स्वयमधा गच्छत तद्त्‌ । न हि मागं॑दकेन सवथा निदुष्टेतव माव्यभित्यास्ति क्वच पङगररपि दपिरोऽरि चान्धस्य मा्गदर्छ॑कः भवति । मलविंषणव कृतकरज्ष जंखस्थो मडा दरी [कथते । तथा चोपदेशकस्योपदेश्याथविषयेऽभ्रान्तत्वम- -पेक्ष्यते , न त॒ सवेविषये तदावश्यकम्‌ । भ्रमश्चानकािषा दृश्यते 1 स्वार रहसरवस्वापहारपिखाचविशगितादीनां निभित्तानामेकन्यात्‌ । तत [रत्तजा भ्रमो न वस्तविषथकः कित्‌ तद्रुतर्पदिषयकः | ५।तः ङ्क इत र्मा हि ॥ ॐ न्‌- राङ्खाविषथकः कि तु तदीयपीवशपशिषियक एव । तथा च पित्तजभ्मवता भ्रान्तोऽयमिति परिज्ञातेनापि केनाचत्‌ । नाय स्पा मा भष); › इत्यते भय- निवक्ति्यत एव । वस्तुदिषये तस्याभ्रान्तत्वात्‌ । एवं चषैत्शाखं प्रवृत्तो मेदपिश्षमापि प्रतिपाद्या तविषये निदुष्टत्वात्पमाणमावमहति ¦ स्मृततीतिडासाद- पुरुषवचसां मृखपमाणमूतायाः सुश्चाद्‌ परमेश्वरेण स्मयमाणाया अनादा -दायाः श्रेदोषटेशोऽपि न समवाति । परत्यक्षं तृ संभाग्यमानद्शषम्‌ । रज्जु ` ५२८ | . अहैतामोदे पादो तथानुमञात्‌ । रामानजीयैरप्यवमेव स्वाङायंम्‌ । इतरथा चिदचितोः परमात्मशरीरत्वं श्रुतिपतिपादितत्वन रेषां संमतम. प्रत्यक्षेण तथाऽननुभर्वा- त्थं विशवततनीयं स्थात्‌ । तथा तैः सर्वव सतछ्यात्यङ्कीक,रादसतः परतीत्यर्थ यद्यपि दाषानपेक्षा वेथापि- रन्ज््पादिप्रतीतो सतो रज्ज्वदेः प्रतीत्यभावो द्ःषमृलकस्तरुक्त एवेति प्रत्यक्षं संमाव्यमानदोगमित्यपि तेषां संमतमेव । एतेन ˆ जपि चेदं राच्रमसमाव्यमानद्पषं पत्यक्षं तु संभाव्यभानदुोषापिति केनावगतं त्वथा › ( श्रीमा० पु० ५५ पः 3) इत्याद्य कमपास्तम्‌ । उभयोः स॒मत्वा- त्‌ . तद्क्तमाभियुक्तैः - | ‹ यश्चोधया; समो दोषः परिहारोऽपि तत्समः । नैकस्तत नियोक्तव्यस्नाहगर्थविचारणे › इति नदेवं परतिपाद्यविषये ठेरतोऽ्यसेमाव्यमानदोषेण शाचेण प्रापिपारितम- द्वैतमेव तत्वं परयंवसाने यद्यपि सिद्धं तथ।पि मेोक्षदरारपर्यन्तं भेदपरतिमासस्य सत्वेन तावत्पर्यन्तं व्यावहारिकः -पमाणपमेयमावोऽवाधित एव । शाञ्विषयस्य स॒दादतीयस्य बह्ञणः प््वात्तनवाधादरनेन निर्रदोषानुमृतिमावं बह्व तु पर्‌- माथः । यत्तु ' एवदयुक्तम्‌ ।.अवापितस्यापि दोषम्‌टस्यापारमाथ्यैनिश्वयात्‌ › ( भीमा० प ५५१० १४) इत्युक्तं तत्र शाल्वस्य कृया विधया दोषम- स्त्वं केन वा प्रकरेण तस्य प्रामाण्यं तत्समनुपदमेवोक्तमिि न प्नरिहि. च्यत । एतेन ˆ विवादाध्यासितं ब्रह्म भिथ्याऽविद्यावद्त्पचज्ञानपिषयत्वापप च्ववत्‌ - नह्य ।मथ्या भथ्याज्ञानेविषयत्वालपञ्चवत्‌ । बह्म मिथ्याऽतयहेत्‌- जन्वज्ञानाकषयत्वा्मपञ्चवद्व ) ( श्रामा० प० ५५ प० २१) इत्येव्‌- भक्ताः प्रयागाः प्रत्युक्ताः । हतोरप्रथाजकत्वाद्रयाभेचा रेवा । असत्यादृषि सत्यप्रतानन्टाके द दनात्‌ ¦ स्वापं हृस्त्यादिज्ञान- । अत्त्वाद्प सत्यप्रतातिः मरतत्यमपि परमाथंदामादरभपरतिपततेः कारणं भ- वाति । यत्त॒ ` स्वासन्ञानस्यासत्यत्वाभा्रात्‌ तथ हि विषयाणामेव मिथ्यात्वम्‌ । तेषामेव हि बाधो दृश्यते न ज्ञानस्य › [ भरीमा° पर ५१० ६ [इत्युक्तं वन्न । खामस्य हस्त्यादिपत्य््ञानस्य षिरिष्टादेनमतानुषपातैः ' १२१ जगृतावभावात्‌. । पपिबुद्धो हि रःपरन्हस्ट्यदीन्खामं हस्त्यादिपरत्यक्षज्ञानं वा स्परत्येव केवछम्‌ । न त्वनुमि यद्यपि समे जायपानं ज्ञान रमर णासकमेव जागृतिस्थस्मरणस्येषं स्वापज्ञानस्यापि संस्कारसापक्षत्वात्‌ ' तथापि तत्स्मरणं भिम्‌ । जागृतावनुमूतायंस्य स्वापाथंस्व वा जगृ जायमानं च स्मरणं भिम्‌ । उभयो; स्मरगखेन साम्येऽपि स्वापन्ञानं स्मरणात्मकं तदानीं स्मरणत्वेन न प्रतीयते , जागतो जायमाने स्मरणं त स्मरणकाठेऽपि स्मरणन्वेन प्रतायत इति वकिद्यषात्‌ । त्था च्‌ स्यप्ज्ञानस्प्‌ जागरत्रावभाबदसत्यच्यमव्‌ | रामानुजौयः स्वपे प्रतयक्षज्ञानस्यैव स्वीकाराच्च। किंच स्वापं चाने न ज्ञान- त्वेन शामादाभपरतिपततहेतः ¦ फं त ततदविषयविशेषसितत्यनेव ! तादशं विषयविशोषतहिषं च तज्ज्ञानं जागरतो न दृश्यत इति सतरामत॒ल्यमेव । कच स्वापज्ञानस्य सत्यत्वे तस्यासन्येम्यः स्वाथहस््यादिम्य एवोत्तर सत्य त्सत्य- प्ततरवजन्‌यत्वभव्‌ | यत्त॒ ` हस्त्मद्‌निमिभवे कृथं तद्बद्धथः सत्या भरन्ताति । नतत्‌ । बुद्धानां सारुम्बनत्वमातनियपात्‌ ` अथस्य प्रिभाम॒मानत्वमेव ब्वाखम्बनतऽ- पक्षितप्‌ । परतिमा्षपानता चास्त्येव दोषवशात्‌ । स तु बाधिवोऽसत्य इत्य- वसीयते । अबाधिता हि वृद्धिः पत्येव ? (श्रीभा० परृ० ५६० ६) इत्युक्तं तन । साटम्बनत्वमाजनियमादिन्यत्र सारम्बनत्वं न साश्रयत्वं तवा- मिमतम्‌ । बुद्धः साश्रयत्वोपपादनस्य विषयप्रतिप्रास्रानपेक्षणात्‌ । तया त्वथ- स्य पतिमासमानत्वमेव दयारम्बनत्वेऽपकषितमित्यच्यते किच सारम्बनत्- साचनियमादित्यत्र माबपदेन सविषयत्वं व्यावत्य॑ते न वां। आघ्ेःनव निर्विषया संवित्काचिदास्ति । अनुपरन्धः? । श्रीमा० प्र ३६ प० १०) इति व्वंदुक्तिषिरोधः । अन्त्ये ‹ दस्त्यादीनाममावि कथं तदवुद्धयः सत्या भवन्ति ‡ इति परभ्रस्यात्तरयतन्न घटम ¦ अथ सारभ्बनत्वे सापरिषयत्वमेवेति चेत्सारम्बनत्वमात्रानयमाडत्यत मात्रपदेन साश्रयत्वं ज्यावत्यैते पिषयसुत्यतला- पक्षा वा ग्यावत्यत । आधे ' संविजाम काडिननिराश्नण नि्रूषा वाऽ्त्य- ` न्तानुरख्न्धेनं संमवति ? (श्रीमा० पू १० प्० ४) इ्यक्तिविरोधः १६ ` १२२ अद्वितामोदे- अन्तये सत्यस्यधस्यामविऽप्यथंप्रतिभासमातरेण बुद्धः साविषयतवं चतस प्रति- भासः सप्योऽसत्यो वा । आचेऽसत्यादथरिपत्या प्रतीतिरङ्गगख्वा स्यात्‌ | विषयस्य परतीतिकारणत्वानङ्गीकारे तसत्थपि घटदो संदी षटादिन्ञान स्यात्‌। अन्त्ये त्वसत्यात्मतिभासीत्सत्या दभाशुभप्रतिपात्तहेतुमता बुद्धरद्धगरूता स्यात्‌ । फिं च ‹ अर्थस्य प्रतिमासमानत्वमेव ह्यारम्बनत्वेऽेक्षितम्‌ › (श्रीमा ०- ए० ५६ १० १.८) इत्यक्तिनं संगच्छते । यतः प्रतिभासत एव बुदिनं तं तद्तिरिक्ता कावित्‌ । अनुपर्ष्पे, ` किं च'स तु बाधितोऽसत्य इत्यवसी- यते › ( श्रीमा० प्र ५७१० १) इत्यक्तिः सत्छ्यातिवादिनस्तव मते नं संगच्छते । | असत्यात्सत्यप्रतिपत्तेरिदमपरमडाहरणं रखारूपादसत्यादक्षरात्सत्याक्षर- प्रतिपतिद्यते । यद्यपि रेखा सत्येव तथापि न सा रेखत्वेन वण॑बुद्धहेत्‌ः । किं तु व्णात्मकतयेव । वणात्मता त्वसत्येव , यत्तु ‹ वर्णासताया असत्याया उपायत्वायोगात्‌ । असतां निरुपाख्यस्य इदयुपायत्वं न ॒दृष्टमनुपप्रलं च ( श्रीभा० -पृ० ५७ प ७ ) इत्युक्तं तनन । असत्यस्योपायत्वायोगे कश्चि देतुरस्ि न वा । न वेत्कि तया केवछोक्त्या । अस्ति चेत्को हेतुः ' करा- प्यदशनं हेतुश्च , अरव दशनात्‌ खमे च तथा दशनस्यानुपदमेवोक्त- त्वात्‌ । ८ न हि ृष्टेऽनुप्पनं नाम › इति न्यायेनानुपपत्तेरप्यमावात्‌ । नन्व- बासत्यादेव ` सत्था प्रतिपत्तिजातिति कथं निश्चितमिति वेत्‌ू--भसत्यासेव जातिति निश्वयस्त्वयापि कथं र: । तस्माद तथादशेनाविषय एव वादः ` प्रस्तुत इति “ असतो निरुषाख्यस्य द्युपायत्वं न दृष्टमनुपपनं च › इत्युत्तरं न संगतं भवति । निरुपाख्यमपि शाशगङ्कमरि तत्कल्पनाया हेतुभवत्येव । अथ ‹ पिण्डािरेषे देवदत्तारिशम्दसंकेतव च्व््रे वाविशेषे भोवगराह्यषणं विशेष ` सुकेतव राद्रखा्िरषो वणंविरेषवुद्धेह रिति स्यादेव सत्यपतिपर्तिः । रे- खायः संकेतस्य च सत्यतात्‌ ( श्रौभा० पृर० ५७ प० ११) इत्युच्यते ताह * अयं कवणःऽपे वणं; ! इत्येवं रखाविगेषे वणंतादासम्यानुभवि- रोधः । फं च पिण्डविशेषे देवदृचादिशब्दृसकेतषदिति त्वदुककदशन्तेऽ्य- प्रीरिषद्वैतमतानुपपात्तेः। १२६ स्यात्सा प्रतिपचिरवजनेयिा । यता दवदचाईशब्टाः राऽ्दुस्वरूपेण सत्या अपि तचलिण्डरिरेगताद्‌ात्म्पवयाऽसतया एव । तादेण एव व तचातच्ड- वेरोषमोधक। भवन्ति । अन्यथा किनिवि वटपद्‌न्य पटपाप्पचचः । अस्ना- दादयमर्थो बोषग्य इतीश्वरसंफेतःऽ१ रञ२१५५। स्वाद्‌तया९(१। भराय एव । मगवान्पाणिनिर।\ ° वृद्धिरदच्‌ १ ( पाण मू १ ॥ 3 ॥ १) इत्य किसामेषु रब्दाथंयोः सामानाधिररण्येन भये(५ कृस्तादल्प।रोपमेवा- भिति । छोटे च के{च्विश्च।रशब्दोच्दारणे मुखे रपत दपते | यद्यपि वहूनिरब्दच्चारण पुखं न दंस्प तथाप्यारोपितस्यानक्रियाकारित्व- (नयमाम वानन दोषः । शब्द्‌निपयत्ववारिनश्योच्च(रवादृध्वानेरेषदप्तत्या- छञ्दानित्यशम्द्पातिपत्ति मन्वाना अप्त्वत्तत्यप्रापपाच २१। कवन्त्पेवं | यत्त "रेख।गवयाद्‌ प सत्यगयबृदः ताहर्वातबन्धना ( भाण परर ५५९७५ प० १५.) इत्युक्तं चन्न । रलनव्‌य्‌ मद4९५ सूत्थगव्‌+ ब।धयन्‌ काोवच्च- देत इत्यु१।द शाते । कश्वच्व्‌(५ व्‌ ईत्युपारसयत । तत द्वि।१ऽस- त्यात्ससत्यपरपिपचिरस्त्येव । वथता।८।व ८६९१ रस्पापत्यत्वात्‌ । छिव न शाञ्चस्य गगतकुसु+१९त५त्वम्‌ । परागेपज्ञानात्सद्बुधि- । बोध५ त्वाप । उत्प वत्वज्ञाने घ सत्यत्व शाक्जस्य। शाघ्रस्य न तुच्छत्वम्‌ न वदा शलं मिरस्तनिखरमेः। २न्माजतल्ल- ्ञाने,१।५; । यदोपायस्वदाऽत्येव ‹ शास्लभस्ति › इपि बुद्धः । यसेपदुपन्यस्य ¢ नैवम्‌ । 4 पपि शखेऽसि शाक्षमिति बद्धे परथ्यालाव्‌ । वतो निथ्यामूतशाक्चगन्ध्चे नघ मिथ्यात्वेन तद्धिषयस्यापि बहभो (मिथ्यात्वम्‌ ? (श्रीमा प° ५ १० £ ) इत्युक्तं तन्न। यथा ‹ स्वम हि विषयाणामेव मिध्यालम्‌ एष्व हि बाधो दृष्यपे न ज्ञानस्य ! (श्रीमा पर* ५६१. ६) ईति मन्थेन पिष्षाणामत्त्यत्ऽपि तद्विेय- कृन्ञानस्य सत्यत्व त्वथवाक्तं तथात्र यस स्या त4८५७.१ शाञ्मस्तात ज्ञा- नस्य सत्यत्वमेव स्यत्‌ । भिथ्यामूतज्ञानविभयस्ेन ब्रह्मणो मिध्यात्वापाद्न- मपि न युक्तम्‌ । न हि बकल कासार, ज्ञा विषयीमूतं मवाप । निरा- १९४ .. | अदैतामोदे- श्रणानिविवयनिर्विरोषानुमृतिभेतर हि बल्ल । रां तु दूरत एष्‌ स्थिता केव- ठं तादशब्रहषस्वरूप प्ररमा प्दृशयति । न॒ तु स्वजन्यनज्ञाने ब्रह्न विषयी करोति । मग॑ामिचयानिरसि,पायः । सोपाधिकवज्ञणः शाब्दं यतरोक््ञानं ताददापरक्षज्ञानादिकशवायमुपायः । शाँ तत्मदाशत उपायश्रेपि द्यं मिथ्या मृतमप्यविदयानिर(से समधवेव । जओविधाथा अपि भिथ्य।मूततात्‌ । कष्टेन कण्टश्नेन्मखनवत्‌ । एतावतव गाघ्चस्य परामाण्यभेति प्रागुक्त (परृ० १०३)। घा च“ यथा धूमवुद्धया गृहु।तवाष्पजन्याधैज्ञानस्य मिथ्य(सन तद्विषष- स्या्रपि मिथ्यात्वम्‌? (भीना० १० ५८१० ९) ईइप्येवं इष्टनपोक्षिः साप्यस्गता । अभिज्ञान हि न धमः क्रमम्‌ । फ तु धूरज्ञ"म्‌ | ¢ अनुमायां ज्ञायमानं किङ्ग तु श्न हि (माषा पज ६७) इत्युक्तवत्‌ । रिङ्खन्ातं च देव वच्छेःक4काररं ज्ञ न ९, तच धुमेनाग्नु- भिवो हेवुतादच्छेदकामूतधूमलमकर “ शनम्‌ । पूषतपक.रॐ ज्ञानं च पृ पृभविरो्य् वाहं प्सते 4 वदः । ५ ब,मविरेषकं तदपि तद्सत्यमिति त्वधा प्छ 4तिररना १फुमसक्-म्‌ , पूनपदये वापे धर्मा रानां तन्मे विधमावत्वात्‌ । [ष ` पिषपन्धि(र६।1जन्यं रज्वादौ सपा दििज्ानं सत्पनव भयादहेपुः ( श्ीनाण पृ० द ३० ११) इति जदा त्वया वापि जनितं पूमज्ञन सततवैपि परम्यम्‌ | तथाव धूमज्ञानस् पत्यते कृ तरचिन्चानप्तवयतस्य करणं ५वेत्‌ । कथंतरां ताह पृथामूतार्यसत्वतवे हेतु ५१त्‌ । अभरत + त तज्त।नःत्ततेन ज्ञायते । ˆ प्रतीतिकाङेपै वलाका 2 रत्व सवे पददा तते तत्र तद्धितं वस्स मेकपि । जत। भावितोऽन्रिप्त्य ह मरकत । एषं गुर्वादि क्मिश्वरय उपरि सिष्य (रनाञ्चातेऽप्‌ ‹ ज्ञाणेऽ्थः 2 रत्येवभनुभ्यदसाप- रूपा प्रतत्य रिष्यदम१३, पश्चाच पुनहमदिष्ट ` इदानीमयमथों ज्ञातो न तु पवेम्‌ ˆ इत्यम्‌ प्च्चलतााततभवषप तनं पथश्च तोथः ; इत्येवमन्‌- | म्यवप्तायविषथीम्‌। प्रतीतिकठेभि पशचाद्न ध शन।दसत्यं भवति । रन्जस्प- | -स्थर सप्ञानं तु स्वरपमतरे५ सत्वमेव । विषम शिषटयेन त्वस्त्यम्‌ । वििष्टौदतमतानपपत्तिः | १२५ प्रागक्तस्थट ' ज्ञातोऽथंः : इत्येवमनुव्यवसायरू ज्ञानमप्येवमेव । तथाच ज्ञातं क्रविर-वरू-णेवासत्यं क्विच्च स्वल्पेण दिविधमसव्यत्स॒ सत्यमाप विषे शि्टयेनासत्यमिपिं दिविधमस्‌- त्यत्वम्‌ धूमबद्धचा गृहीतबाप्पजन्पाभिज्ञानस्य तु खरूमेण सत्यत्वादिषपपैशिषये)वातत्यत्वं वकम्‌ । विषयवंशिश्चेन। सत्यत्वं च विपयासत्यत्वमृखष; ; वथा चाधभिज्ञान्‌।सत्वमग्नसत्यत्वमृट- रि) [ष कमिति न त्दग्न्यस्तव्यत्वमामिनज्ञानासेत्य-वमूखक्म्‌ । अन्योन्याश्रपापातात्‌ | तथा च ' अधचज्ञानस्य मिथ्यानेन तद्विरथध्येरि मिथ्यात्वं ( श्रीभा. पु० ५८प० ९ ) इत्युक्तिरतगता। यत्त॒ ` शाखरिपयस्य सद्द्वितायस्य ब्रक्षणः प्श्वात्तनबाधादर्शनेन नि्धरेषानुमतियते तमेव परमार्थः 2 इल्यदवैतनीदिनवं खण्डयताः पश्चात नवाधादर्शनं चाेद्धम्‌ । शून भेव तमिः -वाकयेनः स्वापि बाधद्ैनात्‌ ? (श्रीमा. पर ५८ पण {° ) इत्युक्तं त्य । इदं वार्यं नापौहषयम्‌ । भ्रतावददीनात्‌ । पौर्पेयवचनां भामाण्पं तु. श्रतिमृखकापिते पमाणाध्याये [किप जेभिनिना प्रतिपादितम्‌ , तथा वचेःदधिक श्रृतियावन पद्यते तावदेत दराक्यं कथमिव परपाणं भवेद्‌ । स्वयमप्रमाणं च तच्छाञ्चधतिप।दितमाष्तयिं बर्न बापु न भमरम) च दून्यपदाये मादह्पोऽमावरूषो वा । आद्ये वियशह््पः सामान्यसरू्मो वा, बिरोषल्णते द्न्गणादीनां सर्व विशेषाणां सागान्यपूवकत्वात्तेव भभान्वपराकृष्ठानूतं जज्ञ कथं तेन बाधितं मवेत्‌ ¦ सागन्यल्पतवे वु ब्रज तारेति नानमान विवादः । अभावरूपत्व तु तज तत्तशञोक्तरसंगता । तदव (ि वचं वदृस्तीति वकु शक्यते ब{धितं च न भवति ¦ शान्यमस्वीते +क्त राक्षये वेद्ध.पपतमेव स्यात्‌ । फिंच ‹ शान्यभवं तत्तम्‌ ; इति वाक्य स्वव स्ववं वावत मवति नवा, आधे यधितेनानेन वाकम कथं बर्न बाधितुं शक्यते । ननु यत्र वस्तुमूनाशां रन्नौ सप्॑रमो जातः । ततो नायं सपो भूरछनमेतकिति भमः । ततो नेई भूदखन्‌ क ७ कि तु रज्जुरषेति ज्ञानमभूत्ततर बाधेतेन।पि मूरखनेन यथा सर्पा बाध्यते क्था १२६ अद्रैतामोदे- वाधितेनाप्यनेन वाक्येन ब्रह बाधितुं शक्यैत इति चेन । वेषम्याति । वाध- प ठे हि बाधकमवायितमेवापेक्षववे । सष॑वाधकाटे मरनं न बाधितमिति तदा मदछनेन सर्पौ धियं युज्यते । अन्येव रत्या, ` आल्या वा अरे) इत्यादिशाचं मिथ्यामूवेमपि तचन्ञानमाग।पायभद्श्नकाट न बाधमिति तन्मा बोवयितुं थमेव । अतर तु शून्यमेव वत्तम्‌ › इति वाकयं स्वं स्वये बा।धपामति ब्रज्ञबाधकाठेऽपि तद्वायितमेव भवती(ते न कथर्षौपि वेनं ब्रह्न बाधितुं शक्यते। । नेह नानास्ति ।त्चन › (वृ० ४।४। १९) को० ४। ११) इति वाक्यमापि स्वथं स्वेनेव बापितमिति शास्य स्वसिन्प्रवत्तावपे न तेन प्रभवो बाध्येपाति चेन । नेदं वाक्यं कस्प- न क्षातः चिद्भावकम्‌। फं विह यातावददरप। तदालसभेनं नास्तीपि बोध्यते । आलसाधिष्ठानकं सवमासन्येव प्रतिभासत इि यावत | तथा च नेह नानेति वाक्यस्य स्वासमन्‌ परवुत्तावापिं प्रापिभारतकव्वं तस्य स्यान शााराङ्कव तुच्छत्वम्‌ । अतस्तत्मपञ्चस्य पा भािकत्वमोधने समथ मेव । अथ दान्यमेव व्वमित्यनेनापि प।पिम।सर्त्वमव बे(ष्यत इति चेच संमतमायावादापातः । तुच्छत्वम्‌च्यते चेत्स्वस्य।।\ १च्छ८५ स्या।१ न तद्वाक्यं ब्रह्मवाधने समर्थम्‌ । अय॑तद्वाक्वं स्वयं सेन न वध्व इति दतीयः पक्षः सवी कियत इति रद्वाधाभारे को हतुः । आलान इपिषेदुभान्तोऽि । यत्र वाक्यार्थोपयोगिनी वाक्यस्य भवत्तित्च स्वस्य स्वासन्पवत्तिरामाश्रयान भवि । पवत्ति वाक्वार्थोत्तरमाविन्येव, ततश्च ¶क्थात्तरं खस्य सखासि ज्ञातापि प्रवचतः कृथ वाक्याथ।पयाोमेन। भवत्‌ । वास्याय्व प्रवत्तेः पृषमा वश्यकतवेनासाग्रयदोषञ्मस्वत्वात्‌ । अतरत सा निष्फटेव । अत एव व्याकृ रणेऽणुदित्सू्रस्य न स्वाध्थन्पवृ तः । अण्‌दतूं 1६ सज्ञागाखम्‌ । सन्नाश- छस्य च ववत्ति्ाक्यार्थोपयोभिन्येव । यत्र तन्यल्किदिद्ोधथितुं परवत्तिनं तु वाक्यार्थोपयोगिनी वतर वाकयाथप्तर ज.यमानायाः पवृततेरन्यनेव साभन- =: प्युपयोगसंभवोऽस्तीति प्रवृपिदु {रेषे । अन्यस्थेव तस्पाप्युदैरेयतावनच्छेरकका- ` कन्न क च. [क्‌ द ९५ विरिष्टादे तमतानुपपात्तेः । भे न्तत्वाविशेषात्‌ अत एव व्याकरणे भगवता पाणिनिना समज॒षा हः, पा सू० ८ २। ६६ ) खरवसानयोवसजनीयः, (पाम ८।३ "“ ) प्रत्ययः ( पा० सु° ३।१। १ ) इत्यादीनां सू्ाणां स्वास्मिनेव प्रवातः द श | ५ अ (क ५ | छता । अनयेव रीत्या स्वाध्यायोऽध्यतव्यः ! ' नह नानास्ति कचन (व॒० ।४।१९का० ।११ ) इत्यनयाः श्रुतिवाक्ययाः स्वास्म नपवृत्तिमवाति । किंच शान्यमेव तच्वामाति वाक्येन स्वस्य वाधाभावे चून्यव्य- पिरिक्तमेतदेव वाक्यमवदष्टमस्तीति हान्धमेव तच्वयपिति वाक्थाथा विषदः स्यात्‌ ॥ १५ ॥ | यत्त॒ ˆ एकविज्ञानेन › ( श्रीभा० प्र ५८ पण १७) शत्याष्देना गन्धेन “ सदेव सोभ्य . छा० ६।२॥। ° ) इत्यादिश्रतीनां सविशेषाथं- पतिषादकत्वं साधितं तबोच्यते- सदेव सोम्याथ प्रा सत्यं ज्ञानमथापि च ॥ सविरोषवल्यपरा नेताः श्र॒तय ईरिताः ॥ °& ८ सदेव सोम्येदमयर आसौदकमेवाद्वितीयम्‌ » (चछा ६।२। १) इति च्छान्दोग्योपनिषदि पठ्चत । ‹ अथ प्रा यथा तदक्षरपराधगम्यत ! (मु०१।१।५) इति गण्डकापानेषदि ष्ठते ` सत्यं ज्ञानमनन्तं ग्रे. क चते, क, ख, [क क क " छ क, ब्रह्य › (ते०२।१) ९ ) दति तात्तरायोपानेषदि प्ठचते । ततर सदवेोति | भरतो सदित्यनेनास्तितामात्रं वस्तृच्यते । यदपेक्षणा सदेवाति ्चतेरनिविशेषा- न किंविद्पि सामान्ये यत्र सामान्यस्य परा काष्टा "शत्व तन्खपं हि पत्‌ । अत एवेशं तादृशमिति वक्त- मशक्यम्‌ । अत एव च तदत्यन्तसूक्ष्मं निषिरोषं सवंगतम , इदं टश्यमानम- खि जगदग्र उपपत्तेः पूर्वे सदेवासीदित्याद्रिथः इदग्र आमीद्ल्युकन्णा जगतः प्रागवस्थाऽनया श्रव्या बोध्यते । नन्विदं जंगदुन्पत्ते पा "वस्थापन सच्छब्दवाच्यं वस्तु किमाभेवाथवा तदन्यत्‌ । आधये तस्यैवायं जमद्ररेण परि- णम इत्यात्मनो विकारित्वा५ त्ति; | अन्त्ये " आत्मा वा इद्रे 5 एवाथ अ सीत्‌ + (९० १। १) इत्यनेन ' ब्रह्न वा हृदमय्र आसीत्‌ : [ ब +| १२८ - अद्रेतामोदे- ४। १०] इत्यनेन च जगदत्पत्तेः भरागवस्यावोधकेन भृत्यन्तरण सह समा- नाथत्वं न ठम्यत । तव -द्यत्मशब्दा -बह्मरब्दश्चपात्तः ¦ तदनुरोधेनापि सच्छब्देनालेव अहतम चत इति चेदुच्यते-' आला वा इदषक एवाय आ- | सीत्‌ १, ए० + ) ईइ, ' ब्रह्न वः इदम आसीत्‌ ! [ . १।४। १० } इवि च स्पष्टतरं प्रतिपादयन्ती श्रतिश्छान्दोग्य सच्छन्देमात्ोथेकमेवं परयाक्तमहती.ते निविवदरम्‌ आत्मना विकारित्वं तु ना.द्नीयम्‌ । “स वा एष महानज अ त्माऽजरोसमृतोऽभयो बहन ) ( वृ० ४॥।४। २५) इति भल्णऽसत्यनो निंश्रिकारत्वः तिषादनाद्‌ । श्रत्येक्चरण श्च यथाश्नत्यव सव स्वा- काम्‌ [र नन्‌ श्रतिरमि पथो विरुदधर्थं कथे जवात्‌ ¦ विरोधे मसाने खन्य- तरा मोमाथप्रतिपादकृहणा नेया । तथ नविकारत्वश्रातमाणार्थङरुतया तुन दाक्यते ¦ विथ्म रितेऽनिन्यत्वादिदोषपसङ्कन " नित्यो नित्यानाम्‌ › ( ९३० ५ १३ ) इत्यादिबहृभतिष्याको गप्तेः । किं तु नि््कारतश्रःयनुरोषे- नात्मनो जगदुपोदानंकारणल्श्चुतिर्मौ ुप्रप्िपादिक। भवतु । साक्षाज्जगद्‌- दान चरणं सक्षम प्रधानम्‌ । तदृद्रा प्रमामा जगदुपादानकरणमीति यतोदा "(०२ १ १) इत्याईनां जगदुपरादानकारणतवधे- पादक गनां तात्पयम्‌ । न चे साक्षाञ्जमद्पादानकारणस्य सूक्ष्मस्य प्रधा नस प्रमाण्मना सह कः संबन्धो येन तटृद्रारा परणत्पा जगदुपादानकारम- मित्युर च इति वाच्यम्‌ . रारीरदरीरिमावर। बन्धस्य रामानुजाङ्खछृतस्प सत्वात्‌ ¦ ‹ सदेव १ (छा० € )२.१) इति प्ररृतश्रूतो च स॒च्छरः नास्यष्टनामहषं॑साक्षाज्जगदृपादानकारणं कष्यरीरविशिष्टमेवोच्यत इति च्यते- उपादानकारणं द्विःधम्‌ परिणाम्युपादाने विवर्तोपादानं च । त्र ` परिणःभ्युपादनकारणत्वमात्मनःस्वीकरयते आत्मा बिवनोधादानम्‌ चनिर्विकारत्वश्रत्या विरोधः स्याल विवतापादा- | नत्वस्वीकारं । रवम्‌वराधनं,पपत्तावन्यतरस्पा गृणा <्त्वकृल्पन्‌मन्यास्चमृ ` कच्‌. -जगत्पागवस्थाप्रातिपादिकियोः १ भाला. विरिष्टं . तै तानुपपाते १२९ वा इदमेक एवाग्र. आसीत्‌ ! ( ० १। १.) " सदेवं सोभ्येद्मय आसीत्‌ › ( छा: ६॥। २1१ ) इतिभुत्योः . समानार्थत्वमङ्कस्तदवस्थ एव । आसम्‌ - शग्दैन. ररीरान्तः स्थस्य केवखस्यासनो ग्रहणात्‌ ।. सच्छब्देन च शरीराविशि स्य ग्रहणात्‌ . यद्चपि `; सरीरशरीरिणोरमेदपतीतिखेफि निरूढा तथापि ` सदात्मशञदृमोरेकायंत्वं ` नोपपद्यते । वथाहि--आत्मा शरीरी, चिदचि तस्यः शरीरम्‌ ।. एवं शरीर शरीरिमावं स्वकरणं मते कैः सदातमशब्दयोरे कोऽथः ।, -दिद्चिद्रपररीराविरिष्टःकेवखो वा-। विशेष्द्परसिद्‌. आलस- रशब्द्ाथः.कृट्प्यः स्यात्‌ । दारीरपरतिसंबन्ध्यथंक आत्मशब्द इति हि तेषां मवम्‌ + तथा च यथा, पूत्रपातिसंबन्ध्यथैकः पितृशब्दः पुव्पतिरिकमेवार्थ रतेः तथास्शन्दोऽपि ररीरव्यतिरिक्तमेवार्थं प्रतिपादयेत्‌ । न च शरीरात्मनो- रवयवावयविमाव एव संबन्धोऽस्तविति वाच्यम्‌ । जीवात्मनि तथाऽमस्तिद्धेः । कि च विश्टस्पातमतवे ज्ञानस्यालेकदेशगृणतं स्यान छत्सासगुणतवम्‌ । न चेशपत्तिः 1. , ˆ यावदाममाकितवात्‌ (ब्रम सू०२।३।३०) इति सूनंण विन्ञानगु णस्य छत्स्नात्मन्ापित्वस्यो क्तत्वात्‌ । ननु य[वदात्मभावित्वा- दित्वनेनात्मवत्तरगुणमृतज्ञानस्य नित्यत्वं बोध्यते न तु व्यापित्वामिति चेता- वद्र स ्ष्टस्णसत्वे विकारित्वादेदोषपसङ्खो दुर्वार एव । क च विशे. टस्यामत्व आत्मनो ज्ञानगुप्रकृत्स्य मवत्संमतस्थेकदे रावतित्वेनोपपत्तावपि ˆ विज्ञानघनः › ( ब०,२१.४।१. ) इतिश्रत्युकतस्यातमनो ज्ञानसवषूपत्व- सप्रानुपपत्तिः । तत्त॒ भवत्मपि स्वीरुतमेव । फ च विशेष्टस्यालतवे “ आसा वा अर्‌ द्रष्टव्यः › (.बृ० ,२। ४।५.) इत्यादिविध्यानथक्यम्‌ । अयत्न- सिद्धत्वादात्मदशनस्य । जआत्मब्द्स्यात्मेकदेश इत्यथं तु लक्षणा स्यात्‌ । अथेवहयोषपरिजिहीषया केव एव शरीरान्तःस्थः सदासशन्दयोरथं इतिं चेत्पातिज्ञाहानिः । श्रवा ( छा ६।१।३) ` एकेनातमना ज्ञातेनान्य- त्सव. ज्ञावं , मवति › इत्यच्यते । ततर परमात्मज्ञानेन जीवानां जडनां च ज्ञानं न सुभवति । न हि बिदचिदरपं शरीरं मरी षट इव परमात्मनः परिणामः। अत.एव मूदािदष्टान्ताननुकूप्य च क च ^ प्रकृतिश्च ` (ब०्सू^ 4। १७ १६० ४।२३ ) इति सूते प्रविपादितं परमात्मनो जगत्यङृतित्वं केवडस्यालति न संभवति । प्रृतित्वं हि द्विविधम्‌ । दिवंवदेन परिणामवादेन च । आभं पातिभासिकसपपरतित्वं रव्वाः । अन्त्यं षटादिपङतितवं मृद्‌: । तजा रामानुजमते परमात्मनो न संभवति । रमानुजीयोर्वदत॑वादानम्युषममात्‌ । नापि द्वितीयम्‌ ` शरीरस्य परिणामेऽपि वदन्तःस्थम्पामनः केवटस्थ परि- णामाभावात्‌ । अन्तःस्थितिमाक्रेण प्ररतित्वं तु दुर्वचम्‌ । मूतिण्डान्तःस्थित- ` स्याकारास्य घटपरृतित्वामादात्‌ । तथा सृष्ष्षशरीरपरूविकस्य स्थखशरी- रस्य जविप्ररृतिकतवं न ेनाप्यभ्युपेयते । कि च केवटस्यामतवे सटः पा- गजगत्पृतिमृतस्य सूक्ष्मस्य . प्रमातमशरीरस्य प्रमातमन्पतिरिकस्य सचे तद्व साम्थदमप्र अीत्‌ (हा०६।२। , ) इतिश्चतिविरोषः.। १९ सथ यदृयमाला ) (बृ० २।४।५) इतिशरुतिपतिपादितसामाना- विकरण्यानुपपाच्च । इदपदेन परामृष्टस्य दृश्यमानस्य जगतः परमातदरीर- तेऽपि परमालमस्वूपत्वामावात्‌ । करीरशरीरिणोः सामानाभिकरण्येन प्रपो- गस्य स्थटोऽहं रृरोऽहमित्यादौ दशनेऽपि वस्हृतस्तयोस्तादाल्थामावात्‌ । सष ` भागस्पषटनामहपावस्थमत्यन्तसक्ष्ममपि जगत्वरमलसशरीरापिवि परमात्मनः सु- काशद्रस्तुतो भिनमेव त्वहुरदाने ' न चेदंपद्स्येतद्न्तर्थापिरूपेऽथं रक्षणा । यदा च्छन्दस्यासराब्द्स्य च तच्छररस्पेऽ्थ ठदर्णा। वथा च सामाना करण्यस्पोपपर्तिरवि वाच्यम्‌ । उक्षणायां मानामावादगौरवाच । कंच ` सदेव १ ( छा० ६।२।१) इति वाक्व हि “ बेनाश्चवं भूपं मवत्थमतं मतमविज्ञातं विज्ञातम्‌, ( छा० ६।१.। ३) इति पर्वपति- लाताथपिपरद्नायाप। त्म्‌ । तत्र पेनेत्पनेन “ तमदिरामपराकष्यः , ( छा० ६। १। २) इतिपूरवषाक्पस्यस्य तच्छब्दान्वितस्यादेशस्प वरामः । आदिशश- दश्च भावसाधन उपदेशवाची. । कमसाधनश्योपद्रियमानासरपवस्तुवाची । करणस्ताधनश्वोग्दशसाधर्नमिवरासशाची । विधाप्यर्थोपपतावपि कर्मसाधन एवत्र गरहीतुमुचिवः 1 यत उप्देशस्तत्त।धनं वोपदेश्यङ्खान जनापितैव सर्शवि- जञानं जनगेत्‌ । ङं च कर्मसाने गृहीते सपयेगेव्तातंेण शरुतन्तरस्यन विरिष्टादेतमतानुपपत्तिः । १.३१ ` आलाने खल्वरे दृष्टे श्रते मते विज्ञाव इदं सर्वं विदितम्‌ › ( ब° १ । ५। ६ } इत्यनेन वाक्येन समानाथतं उभ्बते । तत्र हपदिर्यमानासमरूपवस्तन्ञा जन्यं सरवेवरेदनामीपे सषटमेवोक्म्‌ । वदनुरोषेन * येनाश्रतम्‌ › ( छा० ६। १. ३ ) इति च्छा न्दग्यस्यवाक्ेऽपि येनेत्यनेनोपदिश्यमानस्यात्नो अहण आतमिक्ञिनजन्थं सव विज्ञेनपित्येवं समानाथातमुपपदयते । कम्‌ साधनस्या९ र- रन्द्स्यं महण एव दूयुपद्रिवमानासहूपवत्तुनो भनेत्यनेन परामर्शो ठम्पते नन्थिथा ।. अत एव च “ क।समन्नु मगवो सज्ञे सर्वमिदं चिज्ञातं भवति (¶०.१।१।३) ईप मृण्डकभुतिरप्यनुऽता भविं । तत्र हि कस्मि न्वज्ञापि ३२५१ सवे(प जञ नताघनीनूतज्ञ नून प्रथम्‌ । अथं ‹ यनाश्रतं श्रुतम्‌ ( छ,० ६। १। ३) इत्यव यच्छंम्दति- टत्तषिनज्ञनक ५ भृतारालनः सका साध्यविन्ञानकर्मामितं श्रतं मवं विज्ञा त।१।पकन्पृरुक्त स१ वस्तुज।तमनन्यद्न्यद्र। । अनन्यत्वे न किमप्यनेन वाक्येन पास्ता मवयि । न हि षटेन सिज्ञपेन वटो विज्ञातो मववी्युच्पमाने किमप्युकतं भ।५.॥ अन्यते १ मिय) मिनयोः पदाथयोम६। एकस्य विज्नने- नान्यस्य ।पज्ञानं दुष्करम्‌ । न हि षटे (न्न पटो विज्ञातो भवति । मिथः तवद्या वत्तु निगया९-१। । = ।ह दवदत्त विन्न. ततो विज्ञतो भवाय । न व्‌। दण्डे विज्ञापे षट) विज्ञो रवव । यद्यपि दण्डे षटकारण- तैन रूपम ज्ञपि षटो दृण्डकानत्वेन स्पेण ज्ञातो मवति वथापि न तज्ज्ञानं वस्ुस्वरूपपरिचायकम्‌ । त्वूपप।रवाय- च यज्जानं तदेव पित्ञानरन्देनो- च्यते । स्वरूप१।२चायकं ज्ञानं हि १५२।न५खमृतम्‌ । स्वरूपपरिवयं विने- तरसबन्धत्वेन सान।संभवात्‌ । वट गरभतन दण्डे ज्ञपिऽपि कम्ब्रीवारिना सवर्ेभाप।९बे षटः प्रत्यक्षो द६,१ न दण्डकाय॑त्रेन सातु शक्पते । भ्रु च पिसातं मववीत्युच्य) । +थ। यिद्षातुः स्वरू।५{रव।यकन्ञानवाच्ये- व ।‹ यः सुवज्ञः समित्‌? ( मु० )।१।९ " ब्रहममिर्‌।पे(पि परम्‌, (१०२ ।१) इत्याच तथा दृ्यनात्‌ । मत एवोक्तवृहः।२०+कशुतौ ‹ इं संर वि।पतम्‌ ?[बृ० ४।५।.६)] इत्यच्यते । तदेवं साधनपाध्यन्ञान- < _ ~~ < दे १६२. , अताभोद्‌- कृमणारन्यत्वानन्यतहूपकेसपद्ुयस्या\ -वक्तुमरक्पतया यनाश्रतम्‌ ' [खा ०६। १। ३] ईते शरदः का गाते।राप-चत्‌-- अ्ोच्यते । साधनन्ञानकम भृतादालनः सकाशात्साध्यज्ञानकमीम्‌तं सर्व वस्तुते।ऽनन्यदेव सद्न्यत्वेन प्रतिभाति । अन्यत्वेन परतिभानस्वान ‹ धटेन विज्ञातेन पटो ` िज्ञातो भवति › इपि वाक्यस्पेवानथंक्यम्‌ । अन्यतेन. पति- मानकार एव चोक्तपविज्ञाव(क्षाथापक्षा न वेचज्ञनोचरम्‌ः । नाप्यन्यत्वक- त्पोको दोषः । सथवस्त्नामात्नः सका।शाद्रस्तुतोऽनन्यत्वेनासज्ञानस्मव ` षट- पट द्याक्िखवस्तुखरूपपारवायकन्ञनत्वात्‌ । यद्यप्यामज्ञानेन ¦ घटपटादिक्स्तूनां कम्ुमीवारिम खा पना वत्दसतुखल्पेण प्रिचथो न मवति तथापिं न दोषः। यतो वटस्य कम्बुयीवादिमत्चं स्वरूपं यलोकटद््टया सत्यतथा भासते तन परमाथतः सत्यम्‌ । ।क तु सत्प षटश्वरूप मृदेव । तथा चं दशान्ते ˆ मुत्ति केत्येव सत्यम्‌ › ( छा० ६] ¶।४) इत्युक्तम्‌ । तद्नुरोचन दष्ट न्विकऽपि सस्य वस्तुनः प्षप्रापं भासमानं स्वप न सत्य्‌।मत्पास्थेयम्‌ । मृत्सवह्सस्य॥१ सत्यत्व तत्काय॑मूपवट। पेक्षया । कारणपक्षय। तु न सत्यम्‌ । मृत्ति र्त्पेव सत्यभप्याफस्तु पर ेद्धयनुरापन षटाविकाय।पक्षया बोध्या | एवं स्थिते ‹ येनाश्रतम्‌ › (छ[०६।१।३) इते परतिज्ञातोऽथः श्रुत्या मृदादि- ृष्टन्तान्यद््यं संमवदुक्तेकतां नीतः ‹ सदेव सोम्येदमग्र आसीत्‌ › ( कै ६।२। १) इत्यनन्‌।प्पाद्यते । “ जगत्सत्यं परमातनः सकाशाद्धिष॑ प्रमालशषरौरभूतम्‌ › इत्येवंवादिनं रामानुजीयनां तु मते सदेपेति भरतौ सच्छन्दस्पेदंरान्दस्य वा सक्षणया साम(नाधिकरण्यापपत्तावापि पृचपतिज्ञातार्थो नोप५।दितो भवति । आमज्ञनेन जगत्सरूपपारेवायकन्ञनोतत्यसमेवात्‌ । नापि मृकदिशत्वानुगुण्षम्‌ । न हिं घटो सृ; शरीरम्‌ । यद्यप्द। वादिभेव जगन ' नज्ञणः परेगामः । बण) निमिकरतात्‌ । किं तु पिरप । षट(- द्यतु मृदः परिणामाः + इत्येवं द्रन्ता्न्विकपोतषम्यं तथपि न क्षतिः । न्‌ [हि दशन्तरृष्टान्तकय्‌(: सव।९न्‌ साम्पमपेक््यपं । तथात्त 1६. _कस्पापं कोप दृष्टान्तो न स्यात्‌ । स्वारेन साम्यं हि सस्य खनैवायाति नतु विरिष्ठाद्ैतेमतानुपपत्तिः। १६६ छक क परणं । किंतु येनांरेन शान्तः प्रतिपिपाद्‌यिषितस्तेनांशेन साम्यमपेक्ष्यते । प्रस्ते तु ' एकविज्ञानेन सवविज्ञानं तत्र हेतुश्च साधनज्ञानकमीमूतस्य सत्यत्व साध्यज्ञानकर्मभतस्य त्वसत्यत्वमेवोपे › इत्यस्मिन दृष्टान्तो विवक्षितः £ मृत्तिकेत्येव सत्यम्‌ › इत्थवश्ब्दघरितवाक्येन तथा श्रपिवात्मयस्य स्पष्टमेव पर्तिपलत्वात्‌ । एवं च॒ कार्यगतसत्यां शङ्ञानं तदीयोपादानकारणस्वरूपन्ञाना- धीनं यथा मृद्षटादिषु द्यते तथा जगत्सन्यांरज्ञान जगटूपादानकाएणज्ञाना- धीनमिति परदृशंयितुं जगदुपावानकारणज्ञानाय जगत उत्पत्तेः प्रागवस्था ^सदेष' इति श्त्या परदृश्यते । जगति भासामाना येअलसिखा विरेषास्तदपनयनपार्वका या सामान्यावस्थाअ्ततवमात्रह्पा सामान्यस्य परा काष्ठा सा सच्छब्दनोच्यते। तदैव च ने।१शेषसन्मारूप बह्ल । एवकारेण च सवं विशेषा निरस्यन्त्‌ इते नि।१९पसन्मातव्रह्मबोधकमेवेतद। क्यम्‌ । यथा यथा जगदुत।चस्तथा तथा विरोषाः पतिमान्त इति. बरह्मणः सविशोषत्वम।पाधिक्मेव । तत्पति- पादकानि सापिशेषवाक्पानीपि न कापि श्रत्ि।परुभ्यते । = केित्त स्देपेत्य् सच्छन्देन जगदुपादानकारणमव्यारतनामरूपावस्थं सक्षम परधानमेवोच्यते । एवश्भ्द्‌न चाधूना दृश्यमानस्य व्याृतनामरूपत्वस्य व्यावाचिरिव्याहूः तन । सच्छब्द हसधातोः शतप्रत्ययेन साधितः तस्य च[स्तत्वमानं परवृत्तिनिभैत्तम्‌ । न तव्यारृतनामलपत्वरूपस्तिरेषः । न च भ्रतावय ३त्यु५१ । तस्य चतः प०(मित्यथः। तदान चास्पष्टनामरूपत्व- मेवेत्यभभद्स्षमाभनव्याहरेणाव्याकतनामरूपत्वरूपमेरोषाथावगतिरिति वाच्यम्‌ । तथाप्येवक।रण व्य्‌] छृतनाग्ह्यतस्प व्यवच्छेदानापत्तिः। व्युतत्तिसिद्धो ह्ययं नियमो यत्खान्वयिषद्शक्थत।वच्छेद्‌कधमानवच्छिनभेवेवकरेण उयव- च्छितेऽपिशन्देन च तदव स१दऋौयप | न हयं बराह्लग एवेत्यत प्रकरणा- र्ना देवदत्त, ६िब।ल्षणविशेषावगतावप्येवकरेण यज्ञरच्तो व्यवच्छिद्यते तस्यापि ब्र्मणद्‌शक्पतावच्छेद्‌कमू1जल्लणतरूपधमाषच्छिन्नतवात्‌ । तथा प्रमे अ्या(रुदनामल्पस्य सतरशक्यतावचद्‌कीमूता्तितवाव च्छिन्नत्वेन कृथं तस्थ सदेपत्येव धरेण व्यावृत्तिः । एवं च संच्छन्द्‌।अस्तत्वमाजवाचीपि सदेवेति भृतेनीर्वैरोषरहञपपिपादकतवं सिद्धम्‌ । १६४ "अथ परा ?(मु० १।१।५) इति ` श्रुतिरपि | निशषन्रह्- | प्रतिपारिकेव । अथ प्रा यया तदक्षरमािगम्यते । अथं प तिश्चतर्निक्शिः अनर प्रविद्यापाप्ममक्षरामव्युच्यते । न क्षरतीत्य- पा्थक्वम्‌ क्षरमविनाशि । अक्षररब्दस्याविनाशित्वं प्रवृत्ति निित्तम्‌ । विनाशामाव इति यावत्‌ , तथाच परािद्याप्राप्यस्य वस्तनो निषेधम्‌खनव प्रथमत उदेखः । अनेन तद्वस्तु निवि- दोषमिति सच्यत , ततः कथमः तद्र सितवित्यपक्षायमाह -- यत्तदद्ररयमथ्ाह्यमगोजरमवणमचश्च.भओत तदपाणिपादम्‌ । नित्यं विभ सर्वगतं सुक्ष्म यदमूतयोनि परिपरयन्ति धीराः ॥ अदेश्यं परत्यक्षामोचरम्‌ । अप्राञ्मनुमानाचछगोचरं कभन्दियाणोचरं वा । अगोजमनामकम्‌ । अवर्णं र| रिविणं, हितम्‌ । जवक्षुःभोतं ज्ञनेन्दियरहि- तम्‌ । अपाणिपादं क॑न्दियरहितम्‌ । वक्षःभोतरान्दन ज्ञानेन्धियाणे पाणि- पाद्श््येन कमन्द्िवाणि चोपरक्ष्यन्पे । एवं चस्णदमन पराप्यवस्तु निषेध- मखेन प्रतिपादितम्‌ । यद्यपि कस्यदविद्रस्तुन भसन वणननीटशं ताह र- भिव्येवेरपेण करिथनाणे यथा वस्तुस्वह परिदाय फ मवति न तथा निषध 1 4. मुखेन देणंन।माति विमलेन वणंनमेवाद्‌वुचितं तमाप परप परविद्याप्र- प्यस्य वस्तुनो रिधिमृतन वणनं वस्तुता नेव संभवतेति ध्वनयितुं श्रवेस्तथा परकमः। उत्तरार्धे यद्यापे नित विमूमित्थेवं तृतीयचरणे भधिमुखेन वणनं मखे भान्ते तथापि प्थवसानं निषेषम्‌.{ एव । नित्य. कृ(ठतःपरिच्डेद्‌ रहि- तम्‌ । विभ देशतः. रिच्छेऽरहितम्‌ । सभ॑गतं वस्तुतःपारच्छेद्र।हंवम्‌। अनेन *ॐ \ तिविधपारिच्छे,राहित्यमुक्तम्‌ । अपो नात्र कशचिदधेमा पि।व~स्न बोध्यते । ननु यथ्द्र्थभित्थादिना दृ्पत्वादिरिशेषरा हित्यमुच्यते ताह तद्रस्तु नव स्या- दिति चेत्तवाह-ु.कममितिं । भदु(यत्वादिषु न दुच्छत्वं हेतुः 1कतु सृष्ष्मत्व- मित्याश्चयः , अत्रापि निषेधमसखेन परवत्तादेव पयंवस नम्‌ । अद्यते न सू- मत्वं साक्षादधेतुः । फं त्वदृश्यतलसमनियतः स्थूटतभावः । दुर्ये सथू तवस्य प्रयोजकत्वात्‌ । तथा च सुपूक्ष्मपित्यस्य स्थूरतराहित्ये वात्रयम्‌ + विशिष्टोदरतमतानुपपत्तिः । १३५ ननु नित्यं विमुभित्यतर निकेवमुवेन प्रवतत पपवसनेऽपि विधिमखन पवत्ति मुल किमर्थं स्वीरतेते चेन । सविरेषेश्वरज्ञानपणाडचा -निषिशेषवस्तुसाक्षा त्कार ईइत्यतत्सूचायेतु तत्स्वीक।रात्‌ । सोपािक ईश्वरे तस्याः संभवात्‌ । तदे- वहृरयापि-यदूमभूतयोनिमिति । मृतयोनिं जगत्कारणम्‌ । जगतकारणन्वारवि- दोषृवत्सेन यदृतद्धीरेरश्यते तदस्तु वस्तुनो नि्िेषमेवेति तात्पर्यम्‌ । धीरा धयशाखिनः । धेयं चेवं कमेण निर्विंशेषवस्तसाक्षात्कारो भविष्यतीति वुद्धि- द।ढचम्‌ । जगत्कारणव्वादिविश्ेषमारोप्य सविशेकवस्तुष्यानं निविरेषसाक्षा- त्कारोपाय एव । तथा च ‹ अद्रेश्यम्‌ › ° प्रिपप्यन्ति › इत्यनयोनं विरोधः वस्तृतोऽदृश्यमेव वस्त्वारोपेण पश्यन्ति । न त॒" निर्विशेषं दस्तु सर्वथा ना- र्येव › इति भ्रमितव्यम्‌ । अद्ेश्यमित्यादश्रविविरोधात्‌ । अधीराणामदृश्य पौराः परिपयन्तीति व्याख्यानं तु न वेताति चमत्कारं विधत्ते । यततददरेश्यम- परह्वमगोतमित्यादिवाक्यप्रवाहस्वारस्थमङ्कगपतेः एवं च वस्तु निविशेषमिति सिद्धम्‌ । अग्रेऽपि यस्मात्परं नापरमाक्त किंचिद्यस्मान'णीमो न ज्यायाऽस्ति कशचित्‌ । ( म॒०१।१। ७) हृति मन्त्र निषेधमुखेन निर्विशेषमेव वस्त॒ प्रतिपाद्यते । यथप्ययं मन्वः सर्वेष पुस्तकेषु न दृयते तथापि केषुबिदृदृश्यत एष । तथा चाथ परेति भ्रतेरनिर्बि- रेष॒ब्रह्मपतिपादकत्वं सिद्धम्‌ । ˆ स॒त्यं ज्ञानमनन्तं बरह्म ›? ( तै. २।१।१) इत्यपि श्रतिनिर्विरेष- बरह्मपरेव , तवानन्तरब्दस्याविनागित्वं प्रवत्तिनि सत्य ज्ञा“ श्रतिः मित्तम्‌ : विनाशाभाब इति यावत्‌ । अभावेन चन पिेषाथंकत्वम्‌ = वस्तनः स॒विशेषत्वामिति पराक्‌ ( प; ७१) उक्त मेव । सत्यशब्दाद्पि न सविरोषपरणीतिः। तथाहि- सच्छन्द्ाऽस्तितामात्रपवृ्तिनिमित्तको यत्र सामान्यस्य प्रा काष्ठा तादृशं नि विशेषं सन्मात्रं जत इति प्रागुक्तमेव यक्तं पतत्‌ ' ‹ सदेव सोम्य › ( छा० ६२.1१) इति वक्थ है जगत्मागवस्थाबोषकः। जनन्पूकरणी- + "` ` अदैतामोदे- भूतस्य जगत्यागवस्थापनस्य वस्तुनः सविरोषत्वे तस्य मखकारणत्वं न्‌ संभ- वाति । विशेषाणां सामान्यपवैकत्वेन मखकारणस्य निरविशेषस्यावश्यवाच्यत्वात्‌। अस्तित्वन ठ न सावेशेषतव वाच्यम्‌ | तथात्वे वस्य तिरषतवं यत्सामान्यनि- ल्मपत तस्पवास्मन्मतअस्त शब्दवाच्यत्वात्‌ । निखूपकाणां हयमक्तिशब्दः सर्व- सामान्य मूतवस्तुवा चकः । बलरब्दोऽपि तथैव । वृहणादब्रहन । उेहणं सव ग्यापनम्‌ । सामान्येन हि विशेषा व्याप्ता भवनिन तु विशेषेण सामान्यम । त्था च वृहृत्वेनापि न ब्रह्मणः साविरेषत्वम्‌ । बहचस्य षिरोषल्पते तादश 4२ पानरपक यत्सामान्यं स्यात्तत्‌ वृहच्वाश्रयेण ज्ह्मणा न व्याप स्पादिषि ब्रह्मण. सकन्यापकत्वास्तभवात्‌ । आत्मशब्दोऽप्येवम्‌ । अतति व्यापरोवीत्याले- ` पवतिखब्द्व्युतपत्तेः । एतद्मिपयेणेव श्रत्या ' ब्रह्न वा ) ( बृ० १। ४।१०)' आलसावा इद्म्‌ (ए० १।१) इत्यत्र जगतागवस्था- धके वक्थ बहलरग्दं आत्मशब्दश्च पयुक्तः । एवं स्थिते ‹ बह्विति परम्‌ ? ( ते०२।१) इुपकरम्थ तादटृशव्रह्ममो रक्षणं प्रतिपादयितुं शवृत्ता स्त्य ज्ञानम्‌ › इति श्रतिः कथे सविशेषं बह्म बोधयेत्‌ । तथा च पत्यपदस्वात्तत्याद चावृत्तित्यथं एव तात्पर्यम्‌ । किं च सत्यपदस्य सत्यत्- मव रा्टथवाधकतवे व्यावातापत्तिः । विशेषाणां हि मिथो व्यावर्तमानता- | भध्यातवाभ्यते । यथा षटशरावादीनां वत्सामान्यमतमृदपेक्षया मिथ्यात्वम्‌। एतच ` सृपिकेत्येव सत्यम्‌ › ( छा० ६।१। ४) इतिश्रतिसिद्धम्‌ । वथा ब सत्यत्वस्य विशेपृत्वे ताटरसत्यत्विरिष्टस्य सविशेषस्य बक्लणो मिथ्या- सनव स्यादति सत्य ज्ञानमित्युक्ति्याहन्येते । किं च सत्यरान्दृस्य सपि. पयवधकत यथा मनुष्यः प्रागिविरेषः पाणित्िचेषान्वरातश्वदिः सश्ासा- दयावृत्तश्च भवति तथा सत्यं कस्य ॒विकेषः कृस्माच्च विरषान्तराग्यावत्तं भवति तदुक्तम्यम्‌ । सद्विरोषः सत्यत्वमिति बेकसात्सदवि गेषान्वरास्सत्यं व्या वृत्त भवाव । सत्य 1ह भथ्यामूताद्रचावृत्तं मवति । पथ्वामूवं तु न सद्िशे- पान्तरम्‌ । मिथ्यामूतस्य स्वामावात्‌ ।. एवं च यत्सर्वसामान्यमस्तीत्येव केवलं वत्तु राक्पते तदेव सत्यमिति केवढस्तिवसमनिपतं सत्यत्वपलिल(परपयपि . एवेति सच्छब्द्वतसत्पसन्दोऽपि न सविरेषा्थवोधकः । भांस्िसत्वरग्दयोः प्यायत्वं च ˆ अत सत्यमस्त्यम्‌ (वि षु० २।१२)} ४५) इति, यद्स्वि यास्ति ( विण पु० २।१२। ३८ ) इति परकान्तस्योपसहारः ( भभा पृ० १०७ ० १४) इत्यकवता त्वयाप्य ज्कृतमेद । ज्ञनस्-. स्दाञप न सापरेषाथवोघकः | निर्धिषृया निराशया याऽनुमृतिस्तस्पाः सन्म- चरूपत्वस्य प्रागुपपादितत्वात्‌ ( पृ ८० )। कं च ज्ञानपदस्य सविरेषाथ- बध्व ।क ज्ञानमेव विरोषं उत ज्ञानखम्‌ । आधे ज्ञानह्पाव्रेषविष्ट- स्यालना ज्ञानपदात्पतीतिमाब्या । साच न समवि । च्थुटूपत्ययस्प कत्य- वधानात्‌ । ` अश्आद्यजन्तां ज्ञानशब्दः, इति विष्यवाक्यदीपिककरा- ।क्रस्तु ( वि० दी° ० ३३) श्रत्यक्षराननुगृणा। तथा सति ज्ञातु चानवच्छब्द्‌ वा भ्रातानाद्‌शेत्‌ । दितीये तु ज्ञानपदेन गृणमूतज्ञानय्रहण ज्ञान- त्वहूपा [वरषा गृणमूते ज्ञाने न तु तादृशगृणमूवन्ञानाश्नपत्वेन त्वदभिमते भलणापं ज्ञानपदात्सविरेषव्रह्ञणः परतीषिनं संभवति । अथ ज्ञानपदेन ब्रह्ञ- स्वरूपभूतं ज्ञानं गृह्यते न तु बरह्नगुणभृतमि्र वेत्था साति ज्ञानपदस्य वेय- ध्यमेव यात्‌ । सत्यं ज्ञानमनन्ताषीति पिरित्वा पद्रयात्क॑मिकं बह्ललक्षणम्‌ । तत ज्ञानपदं नित्यातकृचितन्ञानाथक्म्‌ । तेन मुक्तःयावुर्तिः । मक्ता हि मेोक्षा- वस्थातः प्राक्तंवितज्ञाना एषेति तद्रचावुत्तिः ? (श्रीभा ° प्र* १३५ प०९) हति हि रामानुजीयानाममिरेतम्‌ । ज्ञानपदेन स्वरुपमतज्ञानस्य ग्रहणे तु मृक्त- व्यावृत्तिनं स्यात्‌ । स्वरूपभृतज्ञानस्य बद्धावस्थायामापि संको वाभावात्‌ । स्वरू- पमूतज्ञानस्य संकोचविकासाङ्गगीकरे ` त्वासना विकारितवापत्तावनित्यत्वादि दोषपरसङ्कः । | अद्ृतिना तु मते सत्यादिवाक्ये रीण रक्षणानि सत्यं बह्म; ज्ञानं ब्रह अनन्तं ब्रह्मते । यद्यपीदं सत्यादिवाक्यं सामानाधिकरण्येनेकाथपरातिपाद्कं वाच्यवृत्या मवाते तथापि ठक्षणत्रयप्रतिपादनेऽस्य वाक्यस्य तात्पय॑मगवम्यते। अन्यथेकेन पदेन सिद्धावितरयर्वियथ्य॑पसङ्गात्‌ । न ह ब्रहमम्यतिरिक्तं किंबि- दप सत्यमास्त, न च ज्ञानरूपं, नाप्यविनाशि येन पद्जयसा्थकयं स्यात । भ [ +) अद्ैता मोवः न, ५५५१ द (4 9 „२ ६ = + + „८ र १ ¢ । (1 ॥ ५ "4 "च ® वदः `, ५ | 1 1 षि ` ९१ 6 [कि ् ॥ अथानेकठक्षणपरणयने को हेतः 1. उच्यते-~-रक्षणं हि` कबिदया- ईत भवति । कवित्स्वरूपविशेषपरमितिरुद्धवति। यथा चेव गामानयेत्युक्ते, तच्छत्वा केत्रेणानीतां गां प॑यतोऽत एवायं परारगोशब्दवाच्य इति जानतश्च देवदत्तस्य चतुष्पदत्वादिंसाधम्याश्रन्तरे गोबुदधिः स्यात्‌ । तत्र सास्नादि- मती गोरिषि य्क्षणं क्रियते तत्पश्वन्वरग्यावतंक भवाति । यस्य चन कथ- मपि गोष्यकतेज्ञानं तस्यायं पदणोरष्द्वाच्य इति ज्ञानाय सास्नादिमती गोरि- वि उक्षणं क्रिपते । वत्तु तस्थ स्वरूपविशेषप्रमितिरुद्धवति । यद्यपि व्याव- तकृमापिं स्वरूपविशेषपरमितिरुद्धवपि स्वरूपविरेषपमिषिरच व्यावतक मूर्वताति नान्योन्यासंकीणमेतद्धेददयं वथापि ` उक्षणप्रणयनोहृश्यमतस्य व्याव्‌- तिव्यवहाररूपस्य प्रयाजनद्ुयस्पः मिथोऽसंकर एव । तथा च यत्र ठक्षण- पणयने मुख्यत -उदश्या स्वरूपवि रोषपरमितिस्तवानेकटक्षणपरणयनमपि युज्यव एव्‌ । यतस्तस्मादृ धिकं साकयं भवि । प्ररुते तु बह्लणो हपाधभवेन न क अ कथमपि ब्रह्म परत्यक्षेणावगतमिति तत्सहूपविशेषममितयेऽनेकरक्षणभणयनं साथकमेव । ` _ यत्तु ` प्रवत्तिनितमेदैनकाथवृत्तिवं सामानाधिकरण्यम्‌ । ततर सत्य- जञानारपदमुख्यासस्वत्तद्‌गुणविरोभ्याकारपत्यनीकाकारेवां, एकासिनेवाथं प- दानां परवृत्ता निमित्तमेदाऽक्याभयणीयः › ( भ्रीभा० प्रृ० ५९१०६) इत्युक्तः वच्‌ । समानाधिकरणस्य प्रवृत्तिनिमित्तमेदवटितत्नियमे पमाणामा- -“: ` \ : ` वात्‌ । .. सत्यादिपदानामस्त्यादचावचमित्याध्ं सामानाषिकरण्यम तातपर्यस्यानुपद्मेवोकवेन ब्रणः सत्यता | सविशोषत्वापाद्नं दुव॑चमेव । भ्यावृचेरमावरूपतया न. तया कथमपि, सविशेषत्वमित्यपि प्रागुपपाक्षितमेव ( प्र ८६ ) । यतत भिनप्रुचिनिंमिचानां रब्दानामेकस्मिनथं वचिः सामानाधिकरण्यपि शान्द्काः; ( भना० ए० ५९१० १६) ` इत्युक्तं तन । राब््का- मे सरनागोजीभटूरेरव शब्देन्दुशेखरे ^ सामानाधिकरण्यं चैकाथविशेष्यकबोध- जनकत्वभेव, न तु पदृचिनिमिचमे्गमंम्‌ › इत्येवं सामाना।षैकरणस्य प्रवत्ति- रिरिषटदतेमेतानुष्षाक्तः। ` १६९ निरमित्तमेदषटिततायाः स्पष्टमेव खण्डिवत्वात्‌ । ` व्याकरणमेहामाष्यकर् नामन्विते समानाधिकरणे सामान्यवचनम्‌ › -( पा०स्‌० ८1 3. ७३.) ६ सूरं समायवचनामत्यस्य ` अश््ये दैवि. सरस्वाति 2 इवि प्युद्ाह- र्ण दम्‌ । तत्र चाध्न्य इत्याद्‌नां प््यायवचन्‌ानां . पवृधिनिभिचमेद्एभावेन त्वदुक्तरोत्या सामानाधिकरण्यस्याभावादृ दचङ्खविकरतापचौ प्त्युदाहरणपर- नाव्वत्तगरातः स्यात्‌ । तत्रत्यकेयटेनापि ‹ पयायशब्दानामपि सामानाधिकर्‌ णयद्‌।वद्यमानवत्तानपधानप्‌तप्रसङ्कः › इत्युकवता प्रवचिनिपिचमेदामावेऽ- पि सामनाधकरण्य स्वारृतम्‌ । एवं च स॒त्यं ज्ञनमिपिभरपो्ीर्विवषार्थपति- पादृकत ।सेद्ध१ ॥ १६॥ अद्वितीयश्रतिनेव सहते सदितीयताम्‌ ॥ येन केनापि धर्मेण सन्माजे परमात्मनि ॥ १७॥ ` , बरह्मणो निर्वेरोषत्वादेव च तस्य।दितीयतलं सिध्यति । सविशेषः त _ _., विशेषस्य दितीयस्य सत्सात्‌ ˆ भद्ररतीयम्‌ ; नह्मणद्ताच्त्वम्‌ ` (छा० ६।२।.१) इति श्रति्रुदा स्यात्‌ । यत्त॒ ` जगदुपादृनस्य बरह्मणः स्वव्यातिरिक्राधि- छान्तरनिवारणेन वित्र शक्तियोगपति पाद्नपरत्वाशदितीयपदस्य › ( भीमा, ए० ६० प० ६) इत्युक्तं तन । अस्वाथस्योपक्रमाननुगुणत्वात्‌ । तथां हि- सनाश्रे रतं भवत्यमतं मतमविज्ञातं विज्ञातम. (छा० ६1 १। ३) इति हि परतिज्ञा प्रस्तुता । तवाश्चतं एिदिद्स्त्‌ भते मवतीति नार्थ; । तथास्ताते किमनया पतिज्ञया विशेषोऽ्थं उक्तः: स्यात्‌। मुत्तकाज्ञानेन पटादिज्ञानासंभवेऽप.. षटशरावादीनां . केष विर्ज्ञानसंमव त्‌. । ` ' अतोऽभ्रतं सूर येन श्रुतं मकतीत्य५। वाच्यः । मृ्तिकाद्योऽ्थांस्त नैवंविधा; । वज्ज्ञनिन सत्रवस्तज्ञानास्भवात्‌ । तथा प्रतिज्ञायां येनेत्यज , यच्छब्दृवाच्यमेकमेव विषे दस्तु राद्यं न त्वनकम्‌ । अनेकग्रहणे पुथवदेव नातापर्वोऽथंः कृथिदक्तः स्पात्‌ ।' सृदापदष्वाप भवात्‌ । मृदोः ज्ञनेन तद्विकारमूवघटशरावादिजञातं जायते तन्तुजञानेन तद्विकारमूतपटादिज्ञानं ` जायत `इति पतिद्धमेवं । ` अतः #&० भतिजञयाऽनया किमम्यभिकं नोक भवेत्‌ । रथा चैकवसपु्ञनन स्ववसतु्ान- मिति मतिज्ञाथैः प्यवसितः । ततव कैकवस्तज्ञानेनेत्य् ज्ञानपदेन सर्व॑वस्तु- ज्ञानभितयत च ज्ञानपदेन सत्यमेव जञानं माद्यं नासत्यस्ताधारणम्‌ । तथासत्य- सेतयज्ञानस्य दोषमृरषेन ` ्रतिज्ञायामोफिकाथःभिधानं न स्यात्‌ । मृदादि- दृ्छन्तानुरोषाच्च । नह मृततिकायां कार्ासित्वेन ज्ञातायां टस्य मृण्मयतवेन ञानं संभवति । न वा मृत्तिकायां मृतक! तेन ज्ञातायां घटस्य पटलेन ज्ञान संभवति । कि तु मूकाय मृत्तिकातवेन ज्ञातायां घटस्य मृ्तिकात्वेन ज्ञानं मवति \ तथा च तव मृ्तिकेत्येव सत्या^त्थेषं॑स त्य शब्देन स्पष्ट एवोहेष्रो दश्यते । यद्यपि मूततेकायाः पारमाधिकसत्यत्वाभावेन तस्था मृचतिकात्वने ्ञानमप्पसत्यभव तथापि रों रि कपरतीत्यनुसारेण व्यावहारिकेसत्यत्वमवरम्ब्य ` तादृशा दृष्टान्ता उपात्तः । रोके हि सत्यत्वं॑तारतम्येन पीयते । पटस्य पटवन ज्ञानमसत्यम्‌ । षटे प्रस्व पस्य यावहषं स्थिततवेनास्थिरतात्‌ । ` तदपेक्षया घटस्य षटतेन जञानं सत्यम्‌ । प२स्वरूपापक्षया पटस्वरूपस्यापि- ककारस्थापितात्‌ । प्रतु तादश घटस्य परत्वेन ज्ञानम्‌।\ पटस्य मृत्खह- पेण ज्ञानापेक्षषाऽसत्यमेव । दटस्वरूपपिक्षया मृत्स्वरूपस्पाधिककाररस्था- त्वात्‌ । षयः प्राख्टनाशोच च मृत्छरूपस्य स्थितत्वात्‌ । मृत्तिक़- त्वेन ज्ञानमा५ तत्कारणसवरूपज्ञानपिक्षपाऽपत्यभेव रथ। (दत्यन्यत्‌ । अस्याश्च प्रतिज्ञाया मृदादिदष्टानेः संभवदुक्तिकतां परदय पश्वाददुप- पादनाय ‹ सदेव सेम्पेद्मग्र आसीत्‌ ) एकमेवाद्वितीयम्‌ ` इत्युच्यत इषि प्रागुक्तमेव [ ए० १४ 1 । अयममिसंरिः-अत्र जगतः प्रागवस्था बोध्यते । मागवस्थापएनमपिदानशारणम्‌ । वदेवापस्थान्त रमापद्यमानं कार्यम्‌ । उषदू- दानकारणन्ञनेन च कायगतसत्पाशज्ञानं सुखभ सवेवेतिश्चुत्यथः मिति । अतर च पूषमक्ानः [नरो सतिज्ाबट- फेन येनेति यच्छब्देन गृहपति" वस्तु सच्छन्दन- च्यते । दथा ‹ अभवंश मवति › इत्यनेन गृहि त वसिविदपरैन गृहते। त स्धूटं वा सूक्ष्मं वा संनिृष्टं पुष्टं वा ५१ क्षादिमोग्पं तद्षोम्यं विरिटद्वेतभतानुषपत्तिः १५४१ सर्वमेव ग्राह्यम्‌ । अन्यथा यदगृहतिं तस्था सत्कायत्वोनुक्त्या ब्रह्मज्ञान तज्ज्ञानासंमवात्पावज्ाहानिः स्थात्‌ ¦ विना प्रमाणं संकोचे मानाभावाच्च ) इद- दाग्द्श्वात्रोदे्यसमपकः ¦ सच्छब्दो विधेयस्षमपकः । एवकारयुकतत्वात्‌ । तदुक्तम्‌ ॥ क 0 | 1 ¢ तच्छब्द एवकारश्च स्यादुपादेयलक्षणम्‌ › इति । एकमद्वितीयामिति च पदद्वयं विधेयपरम्‌ । तवाप्युश्यमिद्‌शग्द्वा च्यमेव । न तु सच्छब्दवाच्यम्‌ । विधेयस्योदेश्यत्वकलसनाया अपरामाणिकत्वात्‌ । यदि सदेव सोम्येदमितीदशब्दा्थस्य सच्छब्दार्थेन सह ॒तादातम्यबोषनादिदंशब्दाथ- मदर्य विधीयमानमेकत्वमादतीयत्वं च सच्छन्दाथं एव॒पयंवस्याति तथापि च्यवृत्या ने सच्छन्दार्थस्य तबोदेश्यत्वं सिध्यति । अभ्र इति च विधेयत्र- येऽपि संबध्यते । इदं जगदुत्पतेः प्राक्सदरूपमेवासीत्‌ । तथं जगदुत्पचः पाग कमेवासीत्‌ । तथेदं जगदुतपत्तेः प्रागद्वितीयमेवासीदिति । अत्र पथमवाक्ये चरन्यवाद्ानेरासदरा सत्कारणवाद्‌ः प्रस्थापितः । इदे सदेति सामानाधैकर- ` ण्येन निदशात्सत उपादानकारणलं च परस्थापितम्‌ । द्ितीयेऽनेककरणवाद्‌- निरासद्रिककारणवाद्‌ः पस्थापितः । तृतीयेऽद्वितीयमित्यनेन सविरेष्ारण - दनिरासद्रारा नि्िशेषकारणगादः प्रस्थाभितः । एवं च कारणस्य मेद्नय- चान्यत्वं सिद्धं भवति । न च द्वितीयत्वं स्वसदरशेनेव केनाचेन तु स्वगतेन केनिद्ध्मेणेति कथमद्वि वीयपदेन स्वगतमेदव्यावृ्धिरिति वाच्यम्‌ । ' आसिद्धि- तीयोऽनस्सार पाण्डवम्‌ ` ‹ तावे चापद्वितीये वहति रणधुरं को भयस्पाव- "ॐ [| काशः › ( वेणसिं० ३। ७) इत्याद सगतेनापि सित यतवस्य दृष्टत्वात्‌ । एतन्मखक्‌ एव ‹ अद्वितीयपदं च गुणतोऽपि सद्वैरीयतां न सहते इत्यदवै- तवादृना प्रवादः । भद्त्रयराहत्य तज। बन्दूषनत्चापि दारतम्‌~- सजातीय न मे किचदिजातयि न मे क्रचित्‌ । स्वगर्तं च नमे किंचिन्न मे मेदजायं भवेत्‌ ॥ ( तेजो ३ । ४७ ) इति। ® नेमित्तकारणवादेऽनेककास्णवादे सविशेषकारणवार तञ शान्यवेद केवंड ~ ~. ~ ~ १४२ + 0. अद्वितामोदे- ५ च प्रतिज्ञाहानिः स्थात्‌ । एकविज्ञानेन. सवविज्ञानपरतिज्ञा हि कायमानं प्रतय कस्य निर्विेषस्यो पादानकारगतवे सत्येव सिध्यति नान्यथा । शन्यवादे च भावरूपं कारणमेव नास्तीति केथमेकविज्ञनम्‌ । दुरे तेन सवविज्ञानम्‌ । तथा तस्य केवखनिभित्तकरणतवे कथं तेन सवविज्ञानम्‌ । न हि दण्डनज्ञानेन षृ- जाने जायते । तथाऽेकोपादानकारणवाद तादशनेककारगान्तमैतैककारण- विज्ञानेन कृथं सवविज्ञानम्‌ । न हि सुवणरजतताम्रायनेकधातुभिरारन्धो षर एकस्य सुवणस्य ज्ञानेन ज्ञातुं शक्यन्ते । ने वा तेघातुमिः पथक्प्रथगारन्धा घटा एकस्य सुवण स्य ज्ञानेन ज्ञ तु शक्यन्ते । तथा सवि रोषकारणवदिऽपि परि ज्ञािथिन स्यात्‌ । सविशेषं हि वस्तु तेन विरेषेणेदशामेति वक्तं शंक्यते । रटरत्वस्य च तादशतवपतिद्रनधितया तादरमन्त्किविद्वर्यं वस्त स्वीार्भम। तस्थ च वा्रशस्य वस्तुनः केवितर्य पपि कारणत्वे तादृशस्य वस्तुनस्तका- यस्य । च ज्ञानम शवस्तुज्ञानेन दुरुभापीति सवेविज्ञानं परव॑भातिज्ञातं न संप दयते । अानेककरणपकलपनया प्राप्तस्य तदृन्तगतेकक।रणगतस्य कारणानतर- परतियोगिकमेदस्येकमेकेत्यनेन निरासः । भद्विवीयमित्यनेन तूदासीनपतियोगि- ` कस्यापि कारणगतमेदस्य निरासः । स वाक्तसीत्पा स्वगतस्यापि भेद्स्येपि । ` एवं स्थिते रामानुजयि।क्त्यनु्तारेणाद्वितीयपदस्य विविवशकिथोगपति- पराद्नपरत्वे कथाभिव तादश शरि प्राज्ञासि द्धम उपयुज्यते कथं वा तार राशकयज्ञाने पतिजञावाथंहानिः स्याति विपाभित एव िदांकृरन्त॒ । कि इ भूतभोतिकस्य सव॑स्य जगतः सत्यसं मन्यमाना नां परिरिष्टदरैतिनां मते सच्छ- ब्दवाच्यवसतजञानेन सभवस्तृ्ानं दृरममेष । मरापिक।यां मृत्स <पेण ज्ञाताया- मपि घटस्य षुरत्वरूपेण ज्ञानं दुखभमेषेवि दृ्न्तासंगपिश्च । घटस्य पटल. ह्पेणासत्यत्वमेेत्यवं, मिथ्यात्ववारिनामदेतिनां मते तु मृचतिकाभां मृत्खर्मेण ज्ञातायां षटस्य षटसक्पपिक्षया सत्येन मूत्खर्सेण जञानं सख भागीति टष्टन्त- सगिः । जगत्कारण मूवत्न्मावज्ञानेन जगा सत्यस्य सदशस्य ज्ञान स॒खभ- भिवि परतिजञासििशेति पागुपषां नेव विसमवंन्यम्‌ ॥ १७॥ .^ ` श्रतिस्प्रतिपुराणेषु द्यन्ते या मुनोक्तयः तासा तात्पयमन्यज्न श्रत्यादिष्वेवं सच्यते॥ १८ ॥ . यन्तु ‹ स्व॑निषेधे हि स्वाभ्युपगता नित्यत्वाद्यश्च निषिद्धाः स्युः ' | | (-भीमा० प० ६०१० १३) ईप्युक्तं तन । निविशेषनह्मणि न इष्टापत्तेः । न हि मायागादिनः कंविद्पि भावरूपं र 1 , सप्यट्पपात्तः धरम ब्रह्ण्यभ्युपगच्छन्ति । नित्यत्वं हुतात्तिवि- नारयोगित्वाभाव एव । अभवेन च न सावेशे- पत्वामिति परागुपपादितम्‌ ( प्ृ° ७१ )। यत्त॒ ˆ सवं शाखापत्ययन्यायश्चात्र. भवतो विपरदीतफडः । सवेशाखासु कारणान्वयिनां सरव॑ज्ञत्वादीनां गुणानमवराप्रसहारहतुत्वात्‌ › ( भीमा ० पृ०६० १० १४ ) इत्युक्तं तच्चिन्त्यम्‌ । कारणस्वेनामिमतं बरह्म वस्तुतो निविेषमेव । कारणत्वमपि तत्र कत्तितमेव । वादशकारणत्वोपयोगिनो गुणाः सवज्ञताः ऽपि तत्र कृलिपता एवि स्माकं र द्धान्तः । तथा च कितानां गृणाना- मुपसंहारेऽपि वस्तुतो निषिरोषत्वस्य बाधामवेन कथं सवंशाखाप्रत्ययन्याय- स्याव विपरीतफडत्वम्‌ । प्रत्युत तेन न्यायेन वास्तविकं ब्रह्मणो निर्विरोषत्व सवत्र कारणवाक्येषु प्रतीयत एव । यत्त ° निगंणवाक्यं प्रारवहेगुण विषयम्‌) ( भ्रीभा० परृ० ६०१० १९ इत्यक्तं तत्पागेवं [ प° ६९ प० १८ | द््तोचरम्‌ । याश्च बलणि ज्ञतृत्वादिगुणपरपिपादिकाः “यः स॒व्ञः › [ म०१ १। ९] इत्याद्याः अत्यः प्रदाश्वाः (श्रीभा पृ ६१ प ४) ता ओ प्राधिकगुणपूरस्कारेण प्रवृ इत्यपि मागुक्तमेव [ पृ ६९ १० ११] । इतरथा ‹ निगंणम्‌ › ( च० ७ ) इतिश्रतिविरोषः स्यात्‌ । ` यत्तं निगुंणवाक्पानां समुणवाक्यानां च विषृयमपहृतपामेत्पा्यपिपास इत्यन्तेन हेयगुणान्परातिषिध्य सत्यकामः : सत्यसंकल्प इति ब्रह्मणः कलत्याण- गृणाविदधतीयं श्रुतिरेव विविनक्तीपि सगुणनिगंणवाक्ययोर्विरोधाभावादन्य- तरस्य मिथ्यादिषयताश्रयणमपि तरारङ्कनीयमू › (भीमा०प१० ६१ १०१७) १४४ इत्युक्तं तदसंगतम्‌ । “ अपहतपाप्मा विजरो विम- नयुणसगुणवाक्ययन ` त्युरविरोकोऽकिजिषत्सोऽपिभसः सत्यकामः सत्य . विष सकत्पः ( छा०.८ । १।५ ) इति श्रविः सग- णनिगुुणवाक्ययोर्विषथविवेचिका । तचापृहतपाप्मे त्यादिनाऽपिपास इत्यन्तेन भागेन निगुंणश्तेर्वैषयो ददीतः। सत्यकामः सत्य- सकत्प इति माबेन सगृणश्तोर्दिषयो दितः › हति हि त्वदाभिमतम । तन समवि । पातकजरमरणादीनां गुणत्वस्य कप्यपरिदत्वात्‌ । सत्यकाम ईत्यापदेना च सगुणश्चवोरवषयो दृश्चित इत्यपि न सम्यक्‌ । सगुणश्र॒तयो है न सगुणा गुणकानत्याद्शब्देगुणस्ामान्यप्रस्कारेण गणान्विद्ध्ि। फत्‌ लतुत्यद्पतत्वपातितवादृगुणािशचेषपुरस्कारेण । त्वयापि ता एव निर्दिशः सत्यकाम ईत्यत्र च सत्यकृमत्वादयो कृणविशेषा एव प्रतिपादिताः । तथा च गुणाविरेषमातिपाद्क यतीनां गुणाकर गान्वरपतिपाद्कश्त्या कथं विषयपरद्‌ न भवृति वपाश्चत एव विभावयन्त । छि च सत्यकामः सत्यस्य ईइ।वश्रातिपतिपादिताः सत्यकामत्वाद्यो नालम; स्वामाविका गुणाः । यतः कामः सकेःपू विचिकित्सा श्रदाऽ्भद्ा धविरपतिदयधाभरीकियतित्सर्वः मन प ?( त॒म १।५।३.) इति शरदेव कामादीनां मनोवत्तिविरषरूपत्वं ९१६म्‌(५६।यते । ज्ञतुत्वमापे मनवृक्तिविकेष एव । पीराब्देन ज्ञानाभिषधानात्‌। कन, क्म, क तथा च निगुंणसगुग्वाक्थयोरािरोधं ‹ कामः संकस्पः ; इति श्रतिरेव संप- स्पपत्यव युक्तम्‌ । अत्र सभ्यं सविषयं ज्ञानं मनोवातिविशेषरूपम्‌ ¦ नि १५ [नर्व ज्ञनं त्वात्सस्वहपमेवोति न कथमप्थासनः सगृ्णत्म्‌ । आन- 9१ ज्ञानशिशेष्‌ एव । ‹ ज्ञानमेव हनु रृटमानन्द्‌ इत्यच्यते (श्रीभा १० ६३१० १०) इत्युक्तवतस्तगायप्येतत्समतमेव । तथा च न तेनाप बरह्मणः सगुणत्वम्‌ । यतु ` आनन्दं ब्रहणो विद्वान्‌ (ते०२।९।१). इति ब्रह्मणः ररवाणयुणनिन्स्यमत्काद्रण वद्तीयं श्रविः › (श्रीमार पृ* ६१ १०२४) इत्युक्तम्‌ । ब्रह्न विद्ानित्यनकतवा ब्रह्मण आनन्दं विदानिव्युक्तताद्‌ ब्रह्गभे-. प्वाद्रो बोधितः › इति कदुपिपामः । प्रं त नतावताऽऽनन्द्भ्य ` वास्ताकिके. विरिष्टादेतमतानुपपाततः १४५ ` ब्रहमगुणतवं सिध्यति । पुरुषेण धृते सीदे पेक्षकाणःमत्यार्रणादलोकने प्रवृ तावपि तस्यापाधरकतवमेव दृश्यते । . यत्त॒ ˆ सोऽ्चते सवान्कामान्सह ब्रह्मणा विपथिता (तञ २।१।१) = इति बरहमवेदनफटमवगमयदवाक्यं प्रस्य विपश्चितो ब्रह्मणो गृणानन्त्यं ब्रवीति । विपशिता ब्रह्मणा सह्‌ सर्वान्कामानरनुते । काम्यन्त बहमगुणकथने श्रतेन इति कामाः कल्पाणगृणाः । ब्रह्मणा सह तद्गुणा. "चच न्सवानशुत इत्यथः? (श्रीमा एः ६२१ 9) इत्युक्तं ताचन्त्यम्‌। अत्र कोऽयं गुणवाचकः शब्दः कथ वा ताट्ररगुणानां ज्रह्लणा संबन्धः । कामशब्दृस्तु गुणेषु न रूढः । ° काम्यन्त इति कामा; * इति योगं प्रदशयतस्तवाप्येतदमिपतमेव । योगप्र- स्कारे च न कामशब्दो गुणत्वेन गुणानमिद्धापरि । काम्येन रूपेण गुणा - मिधनिऽपिं न गुणा एवत्र प्रहीतु शक्याः । गुणेतरेषां काम्पानां मोग्यवस्तूनां संभवात्‌ । अत एवत्र न्षेप्तुमपि शक्याः । विशेषेण हि सामान्यमाक्षिप्यते नतु सामान्येन विशेषाः । यद्यपि निर्विशेषं न सामान्यमिति न्यायस्तथापि सामान्येनामुक एव तञ विशेष इति न निशत पायते ¦ कथं चनत्रवे गुणा बह्नगता एवेति निणेयः । न हतर ब्रह्मण इति षष्ठयन्तं पदं कोमान्वितं दश्यते । क्य कामा इत्याकाङ्क्षा तु नियमेन न जायते । कामशब्दश्य नित्यसताकाङ्क्षत्वामावात्‌ । ईटशस्थले पुवमामोतीप्येवं नित्यसाकाङ्क्षशब्द्प ` योगेऽपि कतुः खस्यैदोति कलपनेधेवाकाङक्षानिवृतेन्यीय्यत्वाचच । फं च बह्- गृणा नेव जीवप्राप्या भवान्ति । किंतु ब्रक्षगुणसदशा गुणाः । एवं चास्थान एवायं संरम्भो ब्रह्मणः सगुणत्वसमथ॑नाय रामानुजानाम्‌ । यतो न कामश्ब्दो गुणामिधायकः : गुणामिधनिऽरि न तेनाकाङ्क्षा ।. आकाङ्क्षायामपि न नललणः संबन्धः । संबन्धेऽपि न ब्रह्मएणपाधिसंमव. इति। अथ जीवत्रह्मणोरे- कंपामिप्रायेण बह्ञगुणप्राहिसंभवशवेदागतांऽसे मदीयं मागेम्‌ । तथा चेत्थं भुवय्थं उचितः । सहेति युशपदित्यथे । स बहामृतो विदन्नलस्वरूपेणेव श न | १४४ 0 अदैताभोदे- ॥ सवौन्कामान्ुपगपदभुते ये सुखविशेषा हिरण्यगरमादुपाधिषु भोग्यत्वनामि ' मतासतेषां सभां ब्र्ानन्दाभ्यतिरेकादुब्रलमूतो विद्ान्वानिवानन्दानशनते ` ।' आननद्खल्लपमवनमापि मूमृकुदशस्थः कामविशेष एव । तथा चाखण्डानन्द्‌- ब्रह्मरूपः संपद्यत इति । ॑ ए ई₹यमव्‌ माक्षावस्था । अस्फामवस्थाया च ज्ञारञ्चयभावः बक्षणा ज्ञाना- विषयत्वात्‌ । तदुक्तम्‌- यस्यामतं तस्य मतं मतं यस्य नवेद सः आ।वन्ञातं विजानतां विन्ञातमावजानताम्‌ ॥ (के° ११) इति। यस्थ ब्रह्मामतं ज्ञानाविषय इति निश्वयस्तेन सम्थगवगतम्‌ । यस्यत्‌ हम मतं ज्ञानाविषयत्वेनाभेमतं सन वेद्‌ | यषाऽ स्माभिर्ह्न ज्ञातमस्मनिष्ठज्ञानारिषयीभतमित्येवं वि- जानतां ब्रह्लाविज्ञातमेव । अद्वैत ब्रह्मणि विषथवि- ` श्युतिसंमत बह्मज्ञान- स्वरूपम पयिभावासमवात्‌ । अदिजानतां “ ब्रह्म न ज्ञानविषयः ' इति विजानतां ब्रह्न विज्ञातमिति श्रव्यथंः | साधकावस्थायां तु ज्ञात्तेयभावकतपनास्स्त्येव । पदनु- सारेण च ' ब्रहमविदामोति परम्‌ › (वै० २।१।१) इत्यव ब्र्मविरि- युक्तम्‌ 1 एतेन ‹ ब्रह्मणो ज्ञानविषयत्वे बरह्नविदामोति परम्‌ ( ते०२।१। १ ) बह्म वेद्‌ . बहव भवति (मु० ३।२।९) इति ज्ञानान्माक्षोपदेशो नं स्यात्‌ › { भमिा० प° ६.५ प्० १० ) इत्यपास्तम्‌ । यत्त ` यता वचा निववन्ते । अप्राप्य मनसा सह ( ते० २।४। १) इति ब्रह्मणोऽनन्तस्पा- परिमितगणस्य वाख्नपयोरेतावातिपाश्च्छेदायग्पत्वश्रवणेन ज्ेतावदिति ब्रह्मपरिच्छेदृज्ञानवतं तरह्मविज्ञातममतमित्युक्तम्‌ । अपारेच्छिनत्वादुब्रह्मगः (श्रीमा० प° ६२१० १८ ) इत्युक्तं तत्र ब्रहमपरिच्छेदज्ञानवतां ब्रहलावि- = ज्ञातमिति सत्यमेव । परं तु तन प्रतश्रतितासयंम्‌ । विजानतामितयस्येताव- दिति ब्रहमपररेच्छेदज्ञानवताित्यथं प्रमाणाभावात्‌ । यतो कचः › इति श्र- विरपि न तत्ताषाथका । वाञ्जनसयोनवततिहेतुन्वेन गृणानन्त्यस्य ततर भरुता- £ = , „^~ ,, ^, | \ ष विरिष्टादैतमतानपपातः १४७ वनिद्‌सात्‌ । अपराप्येलयस्य कमाकाङ्क्षायां वाङ्नवृच्यवधितेन श्रु थच्छ- दातार मह्य सव-धुमृचिव न तष्ाहं गृणान्वारिकामेपि पागकमेव (ए ७०१० द) । त्वयाऽयं दिः । पितवा मेन (बण सृण ४।२।१२) इषि सूने न तस्य प्राणा उत्क्रामन्ति (ब० ४।४।६) इ।प भुत। कस्मादुतकनन्१।त्पपाद्‌नतिन्ञायामश्रवाच्छ र रात्संब।न्यतया श्रवस्या त्म एव सानाहवततनपिद्नितयाप्‌ माह्त्वात्‌ 2 ( ्रमा० पृ ७३४ १० ११) ईप वदता स्वारुतेव्‌ । तथा च ब्रह्मणो नििरेपन्ञानस्वरूपत्ा- देव तसमद्राखतसव पवृत्तिः तयाच (न दृवरटरं पपे: (बृ० ३। ४ । २) इापनरुप६।६०य्‌/१।६के दशर प१।११ब्‌/ प । यत्तपच्छ।पव्याछ्या- नम्‌ अगन्तुकषतन्यगुणय गतया ज्ञत्रज्ञनस्वरूपतां कतकेतवूां मतवान्‌ त वारज्लने पररवः । अपप तु दुष्टरम द टरू्पनव परयः) ( भ्रीभा० प्र ६३१० १) इति वल्कः, । नेगध्यपावच्छेःकल्व जडत्वस्य श्रतावनिर शत्‌ । द्वव निभेते श्रषः स्वारस्वतु ॥ ' विज्ञातारमरे इन रिजा(नीयात्‌ः (वृ० २। ४1 3४) इषि रिज्ञातृत्व।कैस्व।१३।रिकप पमिवोक्तम्‌ । किं च रनिनृजमपे रिज्ञतृत्वस्य पत्यः सिज्ञातःरमर इति भ्रलर्थो नेव सते भवति । किरन्मे हत न स(वतरिषभममा( 4; । अभऽनुकंन सधनेनद्युच- राद्यनात्‌ । ।क व्तेपाथकः । मिज्ञातातयकन्ञानसाधनस्थ(प१७५।दष तद्द्र व्र ज्ञनमप्वदित मपवे । वत्त रामनरजायानामनिष्ट्मेव । परा त्मन्‌ ज्ञे द्गशरात्‌ । नि रोषज्ञानस्वष, बदयाणे च न ठेरतेऽपि मेदुरः । ' ह नान्‌।स्ति किचन । मृत्योः स मृ्युभापोपि य इह नानात्वानिषेधतात्पयम न॒निव पश्चदि)( ब० ४।४।१९) "य॒त्र हि धपोमेव मवाप वातर्‌ इतरं परयति । यच तवस्य सव॑मालेवामू ततेन कं प्रयत्‌ ? [ ब० ४।५। १५] इत्यारिभ्- तिषु बहुधा मेद निषेधदृशं"ात्‌ । यत्त ‹ छृत्सनस्य जगत ब्रह्म$ाय॑तया वदृन्त- यमिङृतया च तद्तकविनक्याचलत्पनाकननातमृक्तमराविषु प्रतिमिभ्ते । १४८ ` . अद्वितामोदै- न पुनः, बहु स्यां प्रजायेय (छ(० ६। २। ६ ) इति बहुभवनसेकल पूरकं ब्रह्मणो नानात्वं श्रुति दं प्रतेषिष्पते) ( भ्रीमा० पृ ६३ प° २१) इत्युक्तं वाच्चेःत्यम्‌ । तथा हहं मिन हते व्यवहारो रिषः, इतरपापषोगिक- मेदुमूखकेऽवान्तरमेदमृखकश्च । अ(५। यथा पृथिवी ज उपक्षया मिना । अत्र च भिनरब्द्स्य मेद्‌: पवृत्तिनिभत्तम्‌ । स चत्र जटपतियोगिकः पृथिवी नेष्ट; । द्विरोयो यथा पृथि षटपटारिमेरेन भिना । अत्र च मिनशम्दृस्य न भदः परव्तिनिभित्तम्‌ । षटपपियाकमेदस्य षटेऽसत्तेन पटपतियोगिक- मस्य च ष्टेऽसचेन पृथिरासावच्छेदेन पृथिष्यां मदस्यासचात्‌ । फ व- वान(रमेद्मूकमनकाविधत्वमव्र (मन शग्यस्य प्रवृतिनिभित्तम्‌ । एतदेव च नान्‌।शन्दस्पापि प्रवत्तिनेभित्तम्‌ । अनेने{ ह्पेण जगतोऽ्रोकनं छोकपरिं । य इह नानेव पर्थापि › इति श्रत्याऽनुद्य निषिध्यते । श्रताविहेप। शब्देन : स खलवदं ब्रह? (छा० ३। १४।१) इत्यत्रेद सर्व॑स्य जगतः प्रामश।त्‌ । नानात्वनावरोकनस्य निषिधमकतेनावखोकने पयंवस्यति । अव- उाकनमनिषेमे तु न श्रवेश्वातर्यम्‌ । तथा सपि " मृत्यो; स मृत्युमप य इह पश्यति › इत्यव वदेत्‌ । नानापदाथौनमिकतनावरोकनं ब पेषमिके- पादानक।रणकृतं सत्येव भव । तदेव च ' बहु स्याम्‌ * [१० २।६। १,छ।० ६।२।३] ६१ श्नत्या पविवाद्यपे । अनुनूषमनमप्येवनान्‌.- म ज पदको पादानक।(रणकतंकप्तकल्पपू को त्प चमचेनाज्ञ(तेन॒ छपेगण तया भरत्या श्ये । एतन ‹ पर्यकष।दसकटपनाणानवगतनानालं दुर। सहं बज्ञणः परापिपा् तदेव बध्व सत्युपह्‌स्थभद्म्‌ › ( भीमा० पृ० ६४१० ३) इत्यपास्तम्‌ । जगति नानात्वस्य प्यक्षादिपमाणेरवगतत्वाच्च । एतनानातं ब्रहमगतत्वेन नेव परत्यक्षारिभिरवगम्यत इपि चेद्‌ बज्ञ<बन्धप। पिपाद्न एव तेस्वासरयं कत्पाथैवः५ मर्दते । स च सबन्धोन °य इह ननेव पश्यापि! (७ (^> ५ पद्श्य ‹ य इह नानेव ९१ › इतिश] तेतात्िषवीमू य एकृत्वेनवखकन विरिष्टादैतमतानुपपत्तिः | १४६ उपयुज्यत एव । किं च रामानुजमते ‹ य इहं न॒नेवं पश्यापि › इतिभ्रुतिपापे- पादितां निषेधः सुतरां नोपपद्यते । जगि नानात्वस्य. सत्यतया वेरभ्युपगम्य- मानत्वात्‌ । बह्ञाणे नानात्वं नारस्तत्यमिपाभण न श्रुतिस्तन्मते योजाभतुं शक्या । य इह नाव परयतीत्यतरेहैत्युक्त्या ताद्रशाथापरतीदेः । चिद्वि परारीरषेरिष्टे बरह्मण्यन्तगता द्‌ चिदन्तयाभिहूपत चत्रयमेदेन नानातेस्य वतत मतत्वाच्च । अथ यस्य ब्रह्न कारणं न भवति नाप्यन्तयामि मवारि वादृशं ब्रह्ञमभिनं वस्तु फिविद्पि नास्वत्यमिपायश्वनानाशम्दे रक्षणा स्यात्‌ । परागु- तस्य रक्यतावच्छेदुकस्पाभावात्‌ । नानारन्द्स्य हि न नदः प्वृ।पनभित्त- मित्यनुरदमेवावोचाम । देपरब्दृस्यापि न मेदः पवृत्तिनिमिततम्‌। किं ववान्तर- भेदमुखके दत्वम्‌ । तादशजगह्‌प्त्वकायमूतं किवित्कतृकं फथि- त्कमकं ठोकपासिद्धं दृश्छनादिकं ° यत्र॒ हि द्वैतमिव भवेति तदितर इतरं पश्यति ? ( ब० ४।४।१५ ) इत्यादनाञनृधय ‹ यत्र त्वस्य सव॑मातसेवा- मत्तत्केन कं पश्येत्‌ ‡ ( व० ४।४। १५) इत्यारना [विध्यत इति बोध्यम्‌ । यद्‌] सेषेष एतसिमिन्ुद्रमन्त कुरुते, अथ तस्थ मयं मव।त › (ते° २1 ७।१) इत्यत नानाववद्‌नाद्धयपाप्िः प्रतेपाईता । तथा चामया- धिनो नानात्वदृशनं रष्यत इति सू।रतभिति तस्या अपि ररुपेर्नानात्वदृदन- = निवेष एव तात्यम्‌ । यत्तु ' सर्वे खालिद ब्रह्म नानाद्सनान्न शान्तिः तज्जङ पप. छन्त उपास्'त ( छ(° ३। १९१। १ इपि तनानात्वानुसधानस्थ रान्तिहेतुत्वमु१३- ष्यते › ( श्रीमा० प्रृ० ६४ । प्र ८ ) इप्युकतं तचिन्त्यम्‌ । वथा. ह-इृति शान्त उपास पःे।पशर{६ पक्त प्रामूर्य तस्य शान्विहृतुतवं बोधयति । स्वं खल्विदं नह्न तन्जटापि पृव॑मामे ब्रह्न तज्जलानपि च रउन्दृदथं रिषे यसमपकम्‌ । इदं सम॑ जगदृदविप ब्रहलत्वं॑तदुनपत्याद्विमत्तं च विधीयते । तस्मादत्रहमणः सकार।जजायत इति तज्जम्‌ । ख्।यत इति रम । अनिति पराणिवीत्यन्‌ । जगत उति ल्लः सङ़ारारेव । ठयश्च ब्रह्मण्येव । तथां चेष्टा च जगतो ब्रह्मणेव । अचर प्रथमेन पिधिना सर्व॑स्य नक्षते बोपिते १५ ` अैतामोदै- सवर्यं कथ भह्ञत्वमित्याकाङ्क्षायां तदुपपादनाय वज्जखानति द्विपीयो ब धिरारम्यप । सवस्य ब्रहोकरूपत्वानृसधाने च नानात्वानुसंषानामापेन रै षमवाच्छान्तिः सुखमा । तथा चतर नानातवानुपधानं नेव पिधीयते ही करतस्तस्य रान्तिहेतुतवेनो पदेशः । उदेश्यसमपकसषरब्द्षोधितं नानात्वं तंन कुवेदरूपतां द्धा । प्रत्युत ननालानुस्धाने रागद्रषसभवेन पामि्मानापि शानतिव्यांहन्येत । ब्रह्मतकत्वनापिं नानात्वानुसंधाने ज।तुबिदृदेषस्य क्षयं भवः । रागस्य तु व्र स्यात्‌ । तथा च शाम्तिदटभमोप । एतेन ' यं देषेषं एत स्मिन्नुद्रमन्त कुरुपे, अथ तस्थ भप मवाप 1 (१० २।७।१ इति ररतवन्ररन्दस्यविकााधकत गृह।ता तत्समथ्व ( भमा० प्रन्दूष प० १५ ) प्रत्युक्तम्‌ । ।धद्राथकत्वम्यनतर शम्द्स्य तथेव निरस्प पेत ग्यम्‌ । न ह ब्रहमण्यवकृशं छितं वा कतुं कऽ समथः । दरे तस्य मयम्‌ कान्तर्‌ कुरुत इत्याकाङ्क्षायां स्ववाक्योपात्तमेत।९५।य॑त्मव॒ववान्पतुमहक। नं तु पृवव्क्वापात्ता बल्ल. १पिष्ठा । ˆ एपःसन९१.. पविष्ट विन्दे ! [ते०२।७। १] इपिं पू्वाक्म पपष्टाराग्दुस्य सपम्धन्तत्वाभावाच्ं। सप्तम्यन्तत्वेन विपरणानम तु कुं एम । एदाकपस्थस्थताकमायत्पस्य ' भ्र. तानुभतय।ः श्रतसवन्ध। बड।१ान्‌ ` ईति न्यायेनानुवचप(पष्टा१दथऽन्वपा- वश्च । न च ¶ऽन्तरपद्‌।थभ्वकाओे छिद्रे पततदासस्यं ब्रह्मणोऽन्वयो न सेभवत॥प नानि तन्नय य।११यः । उभयनान्ववसभव एव तन्न्यायपवृत्तेरिरि वाच्यम्‌ । अन्वरपदाथ धुप भेरस्यप्मवात्‌ । नाहे भेदे जान्वरपदा्थ न्‌ माह हत्यत $षिनिामकमरेए । फ च पु॑वाक्पेऽ्येतसभिपि पदृसचेन पनाप्तायाः परपिषठाया उत्तर संबन्धः स्य।र्युत्तरवाक्ये पुनरेता साति ९५५ +< ® पदं भुपिगवोच(रयेत्‌ । तथा च पृनरेतार0 पदं प्रा081तवचयर्थमेर0 भ्परोभपायो गम्थते | भप च (गापरपबल्लवाद्‌ः सकारस्य संमव एव । तदुक्त--' न | स्थानेत।ऽ¶ प्रस्थ।मयाख्नः स्वव हि" [ब्र क इः स०३।२।११] इमि । स्थानमृपापिः। ९ ^, प्रस्य बरज्लण उभपरिङ्ग २।१.५१निप्रेषठिङ्गः १५१: स्वभावतस्त्‌ नास्ये, परं त स्थानतोऽपे नास्वि । यवः सव्र ` अशब्दम्‌ ! ( का० ३। १५) इत्यादिश्चतिष्वपास्तस्मस्तविशचेषमेव ब्रह्लापाद्श्यत ईति तदर्थः । न च वाहं निर्वशेषं ब्रल्ेत्यद्ेतिनां प्रवादः .कथामति वाच्यम्‌ । सर्वथाऽवाच्यमेव ब्रह्न कथोविद्‌कञ्यमित्येव तव॒ निर्विदोषादवाद्रन्दाक्तान- हूपकामाम्‌ । प्रमाथंतस्तु न ब्रह्मणो निविदषरब्दवाच्यत्वमदुतादशन्द्वा च्यत्वं वा । तदक्तं दक्षस्मृतो- ८ नदत नापि चद्रितमित्येतत्पारमार्थिकम्‌ ' ( दक्षस्मर° ७ । ४६ ) इति । यत्त ' परस्य बक्षणः परथिव्यादिस्थानतोऽपि नापुरुषाथगन्धः सभवात । यत्‌: स्व॑र प्रं ब्रह्म निदोषत्वसगणत्वैतदुभयारेङ्कममिर्ध।यते › इवं तत्तत व्याख्यानं दन वेतश्वमल्छतिं विधत्ते । इद है निमेधवाक्यम्‌ । तत्र निषेष्यमे वाध्याहतं गृ्यत इति कोऽयं न्यायः । तथा च सवविप्रोहत्व्‌ ब्र । जगति प्रतीयमाना विरेषास्त सवंऽप्यपारमाथका एताति बाध्यम्‌ ) यत्त निषिशेषज्ञानमाजमेव परमार्थं इत्यदैतवादिमतं खण्डयता सविशेष- नह पतिपादकम्‌ । यो मामजमनादं च वेत्ति लोकमहेश्वरम्‌ ( गी० १०।२) इत्यादिगीवावास्यजावमदाहवं (भीमा० प्र ६५ प्‌ ० ७) तोच्यते- ' ' अजत्वे हि न भावकूपां धमः कथित्‌ । कतु निर्विरेषन्रह्मणि गोता- जन्माभावः । एवमनादत्वं मृटकारणानावः ॥ तत तात्पयम्‌ श्वामावरूपाम्यामाभ्यां कथमासनः _ सविशेषता सिथ्याति । यद्यपि ' मत्स्थानि स्वमृतानिं ` (गी ° ९। ४ ) इत्यादिवाक्येषु मृताधारत्वाडयो गुणाः परतायन्त तथापि ते प्रर तिसेबन्धमखका एव न तु वस्तभताः । अत एव- ` ` ५ अनादित्वाजिगुणत्वात्परमात्मायमव्युयः ? ( गी° १२ । ३१) , इत्येवं निगुण स्पष्टमेव ततोक्तम्‌ । वथा- | | | , _ = १५२ . अद्दैतामीद्‌~ ८ असक्तं सकभस्यैव रि गुणं गुणभोक्तु च ` | ( गी० १३ १४) दत्य्ापि सव॑म गुणभोक्तत्व च तर प्रुतिरसंषन्धम्टकमेव । ‹ विकारांश्च गुणाश्चैव चिद्धि प्रकरतिसंभवान्‌ ? ( गी० १३। १९ ) इति गीतावाक्थमव सगुणवाक्यानां निगृुणवाक्यानां च विषये विविनः कीति न कृथमपि गणानां सखाभाेकत्वमाशङ्कनीयम्‌ । ॥ यद्‌पिं सविशेषव्रह्मप्रतिषादकम्‌। स सर्वेभूतप्रकृतिं विकारान्गणादिदोषांश्च मुने व्यतीत व° पु० &।१५। ८३ | इत्यादिवाक्यजातं विष्णुपराणस्थमुदराहतं ( श्रीभा प° ६५ प० २१) तस्थ।पि न सविषव्रह्मपातिपादने ताते दृश्यते । निर्विषं बह्म पुगण मूतातीतत्वादिविशेषाणामोपाधिकतवात्‌ । यतो वि. ० ष्णपुराण एव | यत्तदृव्यक्तमजरमचिन्त्यमजमग्ययम्‌ । अनिदश्यमरूपं च पाणिपादायसंयुतम ( विं पु०६।५। ९६६ ) प्रत्यस्तमितभेदं यत्सत्तामात्रमगो चसम्‌ । वचसामात्मसंवे्य तज्ज्ञानं बह्यसंत्तितम्‌ ॥ | ( विण पु०&॥७। १३) इत्येवमातनां निर्विदोषत्वं प्रतिपाद्यते । मतयोनित्वमप्यात्मानि न वास्तविकम्‌ । जगतो मिथ्यात्वात्‌ । तदुक्तं विष्णुषराण एव ~ सोनस्वरूपमसिढं जगदेतदबुद्धयः अथस्वरूपं पश्यन्तो भाम्यन्ते मोहसष्ठवे ॥ = ( वि० पु०१।१५। २३२९) ` किक्ञानं परमां हि देतमिथ्यात्वदरिनः । ` ह) ( विं० पु०२)१४.।२१) क क ९ । द्‌ । विरिष्टादेतमतानुपपातैः । १५द सोऽहं सच त्वं स च सवमेतदात्मस्वरूपं त्यज भेहमोहम्‌ । इतीरितस्तेन स गजवर्य॑स्तत्याज भेदं परमार्थहष्टिः ॥ ( वि० पु०२॥।१९। २४) इति। आलाने मूतयानेत्वस्य वास्तविकत्वामावादेव ` मूतयोनिमकारणम्‌ ; ( वि०पु० ६।५। ६७) इत्यत्र मूतयोनिमित्यनन्तरमकारणमित्युक्तिः सेगच्छते । एवं च निषिरेषे ज्ञानमात्ररूपं बज्ञेति स्थितम्‌ । तच्च ज्ञानं निर्वि- पयं निराभ्रयं चेति प्रागुक्तमेव ( पृण ७११० १) सविषयस्य साश्रयस्य ` [नस्य सवृ राषत्वावरयभावात्‌ । सुवृद्षस्य ववज्ञानस्य प्रमात्व इुवसत्यत- दरादृश्यापि वादशत्ञानस्य परमार्थत्वसंभवेन- विज्ञान परमाथां हि देतमिथ्यात्वदरिनः | (वि०पु०२।१४। ३१) इति पागुदहतविष्णुपुराणवचने ^ दरैतमिथ्यात्दरिनः › इति हेतुगमोकतिरसं- गता स्यात्‌ । नवात्मान वाग्विषयवहूपो विक्ेषो विष्णुपुराणे प्रतिपाद्यते । यथा ( श्रीभा० पर ६६ प१०९) शुद्धे महाविभूत्याख्ये परे ब्रह्मणि वतेते 1 मेत्रेय भगवच्छब्दः सवैकारणकारणे ॥ सेभर्तेति तथा भतौ भकासेऽधद यान्वितः । नेता गमयिता स्रष्टा गकारार्थस्तथा मुने ॥ एष्वयेस्य समग्रस्य वीयिस्य यशसः श्रियः 1 ज्ञानवेराग्ययोश्वेव षण्णां भग इतीरणा ॥ वसन्ति तज भूतानि भूतात्मन्यखिठात्मनि । स. च भूतेष्वकेषेषु वकाराथस्ततोऽग्ययः ॥ [ विण पु०६।५।७२।५७५ |] इति। अस्यथः -मगवच्छब्दस्यावयवाथ प्रातपाद्यन्भकाराथमाह्‌-सम | मावोदेपत्यये ˆ भ › शब्दः सिथ्यावि । तस्य ' संमतां मवा ? हत्यथदयमे । २० ॥ १५४ अदैतामोदे- पमर्णमुप्करणन्तावधानम्‌ । परत्यादीन्कायतिपत्तियोग्यान्यः करोति स सभ- पत्च्यतं । भता स्वामी । गकाराथमाह-नेतेति । गम्यन्त] डप्रत्यये “ग, शब्दः सिथ्याति । नेता स्थितिकर्ता । गमयिता संहारकर्वा | स्रशत्पत्तिकतां | ` गमूधतिस्तात्तस्थितिखयाथकत्वम्‌ । ˆ भग ¦ इति समुदिवस्याक्षरदयस्याथ- 1हएथयस्यापि । समयरब्द्‌ः सरव॑जान्वेति । गृणवचेन ख्यापियंशः । भ्रीभा- 'यत्तपत्‌ । वराग्यमनाद्रः । वकारा्थमाह--वसन्तीति । वसधातोरधिकरर कतर वा इप्रत्यये ˆ व › शब्दः सिध्यति । मतासनि भूतानामासनि । अ~ ।तङालन्यखिठशरीरके । त्यजाति `हयगृणोनित्यथे त्यजधातोः किप्पत्यये भकासादिभागस्य पएषोद्रारिताहोपे व्यञ्जनमातं .तकारशूपमव शिष्यते । सच भगवच्छन्दान्तमस्तकारः । तथा च प्रमासमनो भगवच्छब्दवाच्यत्वात्साेश- त वस्सुत एव स््रकरततम्यमिति । भेवम्‌ । ‹ दद्ध महाविमत्याष्ये › [ वैर 6, ९ । ५ । ७२] इत्यस्मादव्यवाहितपुश्छोक एव-- अशान्दगाचरस्यापि तस्य वै बरह्मणो दिन । पूनायां भगवच्छब्दः करियते द्योपचारिक; ॥ [ वि पु० ६।१५।७१ | रवत भगव च्छब्दस्याप चारिकत्वोकतेः । ‹ वादे महाविमत्यास्ये , इत्यादेपः १५ ६/६ प्रतयतस्तव तद्भ्यवहितपर्व॑श्चोक एष कृथं टा्टमान्यममूह्िति मह धरयम्‌ । एव च प्राणेष्वन्यत्र वा यदात्मनः सावदाषतया वणनं दृश्यते तद यावहारकटष्टयाऽऽत्नि भासतमानानिरोषानङ्गोशूवयेव र्व न त्‌ वथा पर माथ इत्यामिनिवेव्यम्‌ । आदत्ववणम्‌ (तै० आ० ३। ११) इत्यादि हहादषु पतिपादेतं छपमपि व्यावृहारिकेमेव । तस्य भ्यवहारदृष्टयेवोपयोगात्‌ । ` (अहा तकस्याप तस्य धारणायां शमा्रयतं संभवलयेव । विषयान्रपारिहा- रणकते भ्येयवस्तुनि वित्तस्य स्थिरीकरणं घ। रणा । तत्र यद्ध्येय वस्त स < भारय इतुच्यते । एतेन “ असमन्धकृरणे संत्रकमेषजतया यागमाभिधाय ` व्ववानत्वाह्यरपयन्वां चोक्त्वा पारणािद्चर्थं कामाश्रयं वक्तु प्रस्य वसा कष्णाः ग ( भीमार पू ६९ प० २० ) इत्थ(दना " आदित्यव्‌- विरिष्टाद्वेतमतानुपपततिः । १५५. ण॑मित्य विविदान्वसिदध मू रूपं दाभाभरय इलयुक्तम्‌ › ( श्रीभा० पृ० ७० प० ९) इत्यन्तेन मन्येन सा्ेशेवस्य परमासन: पारमाधैकतसाधनमप।(- स्तम्‌ । व्पावहारिकस्यापि दामाभ्रयतवाङ्गीकारे बाधकाभावात्‌ । ज्ञानस्वरूपमत्यन्तनिभरं परमार्थतः! ` , तदेवाथस््रूपण भ्ान्तिदशेनतः स्थितम्‌ ॥ | - (विन्पु०१।२।६) इत्य वापि वस्तुतो ज्ञानमाव्रूपं ब्रह्म, तस्या्थस्वरूपेण दशन भ्रान्तिरत्युक्तम्‌ । अ्थ॑स्वहूषं ज्ञातृस्वरूप जेयस्वरूषं च 4. तथा च साभ्रयं सविषयं च यत्तवि- रेष ज्ञानस्वरूपं . तस्मरावास्तविकलं सिद्धम्‌ । यत्त॒ ‹ ज्ञानस्वरूपभित्यवापि ज्ञानव्यपिरिक्राथजोातस्य कत्लस्य न मिथ्यात्वं प्रवेपाते । ज्ञानस्वल्पस्या- त्मनो देवमनुष्या्यथाकारेणावमासो भ्रानितिरित्येतावन्माजव चनात्‌ । न & श- क्रिकाया रजततयाञ्वभासो भ्रानितिरत्युके जगति छृत्लं रजतजातं मिथ्या भवति › ( भ्रौमा० पृ० ७११्‌० १० ) इत्युकं तन्न । वदेवाय॑स्वरूपेणे- त्यज पुवध।पाततज्ञानप।पद्रदर॑तयाप्‌। तेन सामान्यमुखपवृत्तनाथ शब्दन दृवमनु- ऽपराद्िेषाधग्रहणासमवात्‌ । न हि । रज्जुः सपस्वरूपेण प्रान्तिदृशंनतः स्थिता । इ्यक्ते धेतसपस्य तत्रं सत्यत्वमेव, केवरं रृष्णस्पस्येव मिथ्यीत्वमित्येवं स्प विशेषस्य सत्यत्वं कोऽपि पत्यते । यथपि शुक्तिकाया रजततयाऽवभासो भ्रान्िरित्ुकते जगति रुत्ले रतजात मिथ्या न मवति तथापि युक्तिकायां कृश्यापि रजतविशोषरय सत्यत्यं न(र्त्येव । अन्यत्र रजतस्य सत्यत्वं वा मि- थ्याकवरामाकाणान्तरेण फिविद्पि सिध्यतु तत्र नास्य वाक्यस्य तात्पर्यम्‌ | यदि तदेवार्थस्वरूपेणोपिवत्‌ “ जगः ककव रजततय। पतीयते › इत्युच्यते चेत्तापि ताप्यं स्यादेव । तथा जगद्‌ बरह्मणः सामानापेकरण्येनेकेयपरतीते- बर्मणो ज्ञनस्वहूपस्या्थाकारता भ्र न्विरित्युक्ते सत्यर्थजातस्य छत्स्नस्य मि- ध्यात्वम्‌क्तं भवात । १५६ अद्ैतामोदे- फिं च विष्णपुराणे प्रारम्भ एव ' जगच्च सः, ( वि० पुण १।३। ३५ ) इत्यत्र सामानाधिकरण्येनेक्यं पातिपा्य जगतो मिथ्यात्वमेव सूच्यते । तथा हि- यन्मयं च जगद्‌ ब्रह्मन्यतरचैतचचराचरम्‌ [ वि० पुर १.:१।९| इति भेयं प्चदयम्‌ । यन्मयपिति विक।राथं भयद्‌ प्रत्ययः । स्वायं वा। ४ जगदेत्त्कस्य विकारमभतम्‌ › “ जगदेताक्कषपम्‌ ` इते वाऽय जगदुपादन- कारणपशनः । अवरिष्टनिमित्तकारणविषयकश्च ' कस्माचेतच्चराचरं जगद्‌ तन्नम्‌ › इति प्रभ्न; । तस्य च प्रश्चदुयस्य स्थितिसंयमकतोऽसों जगतोऽस्य जगच स॒ ( विं० पु०१।१। २१५) ३1१ पराशरोक्तं प्रतिवचनद्यम्‌ । असा परमात्माऽस्य जगतः स्थितिसंयम- न ५/४ कर्ठेति जगतो .निमिचकारणमृक्तम्‌ । जगच्च स एवेध्युपादानकारणमृक्तम्‌ | परमासनो नि्िकारतं च भरुविशतिद्धम्‌ । भविकाराप शुद्धाप; (व° प० १।२। १) इव्यतवोत्तरोफे प्राशरेणानूदितं देति नालनः परि- णाम्युपादानता स्वीकतु शक्या कं त्‌ दिवतापादानतेषेपे भासमानस्य जगतो मिथ्यात्वं सिद्धम्‌ । यत्तु ˆ यतश्रेदच्वराचरमिति निमिचोपादानयोः पर्टतवा्न्मयमित्यनेन सृषटिस्थितिखयकममूतं जगाकमात्मकमीति पृष्टम्‌ । तस्य चोत्तरं जगच्च स इति । इदं च तादास्यमन्वपाभिल्सेणाततया व्पारिदतम्‌ । न तु व्याप्य व्यापकयोपस्तेक्यरूतम्‌ । यन्मया पश्चस्योत्तरत्ाज्जगच्च स इति सामा- नाधिकरण्यस्य । यन्मयमिति मयण्न विकाराः । पृथक्पश्नपेयथ्पीत्‌ | नामि पाणमयादविवत्स्राथकः । जगच्च स इ त्युत्तरानु पत्तेः । । तदाष्प रयुरेष- ्यु्तरमभविष्यत्‌ । अतः पराचुयाथ तुह, मयद्‌ ( पार तू० ५।६। २१ ) इति पयट्‌ । रुह च जरगेत्तच्छरीरतया तत्पचुरभेव । वसाधनमय- भत्स्यय प्रतिवचनं जगच्च स इति सामानाधिकरण्यं. जगः बस्मणोः शरीरा- सममावनिवन्धनामीति निश्वीयते › ( श्रीभा० पृ० ७२१० १७) इत्यक्त विरि छादैतमतानुपपात्तः । १५१ तञिन्त्यम्‌ । येतश्वोति पमी सध्याहतां जनिक्रियामादाय ‹ जनिकर्तुः परु- तिः? (पाण०्सू० १।४।३० ) इत्यपादानसंजञायामुपपद्नीया । अथ वा परथमप्रकाशनरूपां समुद्धवनक्रियामादाय “ मुवः पमवः १ (पान्सु० १. ४ ।३१ ) इत्यपादानसक्ञायामुपपादूनीया । तेन हि प्रथमपकाशाधिकरण- स्यापादानसज्ञा विधीयते । आद्य उपादूनकारणमातयिषयकः प्रश्रः स्यात्‌ | सूते परतिग्रहणात्‌ । पररतिरब्द्शवोपादानकारणमाववाची । अन्यथा दृण्डा- दषो जायत इत्यापत्तेः । पुत्राल्पमोर जायत इत्यत्र तु पुत्रमारोक्येति त्य- न्डोपे पञ्चमी बोध्या । परृतिरब्द्स्योपादानकारणमात्रवाैतवं ^ प्रविश ' [ ब्र०सू० १।४। २३] इति ब्रहमसूतेऽपि दृश्यते । त्वयापि वन्न तथे- वाङ्कैरतम्‌ । द्वितीये तु निमित्तकारणमातरविषयकः पश्चः स्थात्‌ । प्रथमप्रका- दाधिकरणस्योपादानत्वाभावात्‌ । तन्त्रावृह्याश्रयणेनाथंद्रयकरणे तु न कंचि- त्ममाणमुपरभ्यते । तथा च ॒‹ यतश्वैतच्वरचराषिपि निभि्तोषादानयोः पृष्ट- त्वात्‌ › इत्यसंगतम्‌ । ‹ यन्मयामेति मथण्न तिकाराथंः । परथक्पश्नवैयथ्पात्‌ › इत्यप्यसेगतम्‌ । पृथकप्श्चस्योक्तरात्योप्पततेः । ‹ यन्मयापत्यनेन जगक्तिमात- कमिति पृष्टम्‌ › इत्यप्यसंगतम्‌ । किंमातकमित्यस्य क आत्मा यस्येत्यर्थः । तज चालमरब्द्‌ः शरीरपरतिसंबन्ध्यथेङस्वद्भिमतो न तु स्वरूपार्थकः । मयद्‌ पत्ययेन तु शरीरपपिसंबन्ध्यर्थो न उम्यते । पाचुार्थे मयटपत्ययेऽपि पाचुर्थ- मासल्ेनेवेपि न नियमः । तथा च किमात्मकमिल्येव प्रन्नाथं इति निश्वयामा- - वेन न तदनुगुण्येनोचराथनिश्वयः कपु शक्य इति ‹ यन्मयापित्यस्य प्रतिवचनं जगच्च स इति सामानाधिकरण्य जगद्‌ बक्लणोः शररात्मभावानैबन्धनमिति निश्चीयते इत्यसंगतम्‌ । एतेन जगच्च स इत्युत्तरे शरीरात्ममावमूटकमेव सामानाधिकरण्यापति पिदधवदृगृहीत्व। तदनुरोधेन यन्मपमिति मयदूपत्ययस्य स्वा भकत्ामावसाधनं परास्तम्‌ । किं च मयटूपत्ययभ्य खा्थकतवेऽपि न जगच्च स इत्यु्तरानुपपत्तिः । प्रभरे य: दरं जगत्तस्योचरे पुनरुद्यतया निर्दशे बाधकामावात्‌ । यथा " सुवर्णं किम्‌ › इति ‹ सुवर्णं तेजः › इति । मयदूपत्ययस्य प्ाचुधांथंकत्व एव जगच्च स इत्युत्तरानुपपाततैः। ररीरररीरि- भावेऽपि वस्तुतः सामानाधिकरण्यस्याभावात्‌ । १५८ ` अद्वैतामोदे- यत्त॒ ' निषशेषवर्तुपरतिपाद्नपरं शखेऽभ्युपगम्यमाने सर्वाण्येताति पश्र. परातिवचनानं न सगच्छन्ते । तंद्विवरणहूप रछत्स्नं च शारं. न संगच्छते । तथा हिं सवि परप्चभमस्य किमायेष्ठानमिव्येवरूपस्थेकस्य पश्नस्य निर्धियेष्‌ः जञानमतरामत्यवरू१मकेमवत्तर स्यात्‌ ` ( भभिा० प्रर ७३१० ६ ) इयक्तं तत्तच्छम्‌ । सेसारचकरस्थानादिवासनामृरुकत्वेन तद्व्याविच्यथं " ब्रह्म सल्यम- न्य॒न्मिढया › इतिवुरस्थयत्तपत्तयं पयायेण स्पान्तरेण पुनः पूनः परश्चकरणंस्थ साथक्यात्‌ । यद्‌\ ˆ जगटब्रह्मण)रकद्रव्यत्वपरे च सामानाधिकरण्ये सत्यसं कस्पत्वादिकल्याणगुणेकतानता नितिठहेयप्रत्यनकिता च बाध्येत । सर्वादा भास्पद्‌ च ब्रह्न भवेत्‌ ! [ अगार पृ० ७३१० १०] इत्यु तदापिन। निगुणे गुणव(धन्५ त्वात्‌ । रिवपवादाभवणेन सवा ्राभास्पदत्वापादनस्यारत- भवाच्च । यच्च ˆ भलरर्‌।रभाव एवद्‌ सामानाधिकरण्यं मृख्यवृत्तम्‌ › ( श्रामा० पृ ५३१० १३) इत्युक्तं वद्‌।५ न । जगतपदृस्यं तदन्तयौमी- त्यथ स॒ इत्यस्य तदासमकानैत्यथ वा उक्षणायास्तवावर्यवक्तव्यत्वेन मृख्यवृत्त- त्वाभावात्‌ । (न यानित्‌ “द्वा सुषणा? [मु० ६।१९।१] इत्यादीनि शरतिसू्- पुराणवचनानि जीवजकस्ञ^दं प्रमाणत्वेनोपन्यस्तानि. ( भ्रीभा० पु०.७७ पण १७ ) तानयुकतत्या व्यावहारकमेदं गृहीत प्रवत्तानीति न तादिरोष आश्च- इकनीयः । एवं च नि।दरेषत्रह्रैत सिद्धम्‌| ॥ स१ चेद जगाद्रैरिसमुददिक परातिमासिकमति्य।कार्मतलासिथ्यैव । याश्रात्यावादे | ¶ ] आश्नपानुपपापे (२) विरोधानानु पपाते, [ ] स्वरूपानुपपात्ते [ ४ | आनि१चनायन्वानुपपाते [ ५] प्रमाणानपपाति ६] निवतकानुपपात्ते ( ७ ) ।7वृ्यनुपपत्तिह्पाः सपरविधा अनपपत्तमो विशि ्टद्रतवादाभेः पदाताः ( श्रमाय प०८६ प० ८ ) ता अविचारितर- मणीया एव न तु क्षोदक्षमाः । तथा हि- ` बह्मराक्तेरवियाया आश्रयायुपपयते ॥ तिरोधानं स्वहपं च तथांऽनिव॑चनीयता ॥ विरिषटादरेतमतानुपपर्तिः । १५९ अर, (१ 4 [ 4 अद्ौविनां मतेऽविाया, जीव एवाश्रय । जीवस्थेवाहमन्ञ इत्येवं पत्य- यात्‌ । य॒द्यप्यविद्यारूपा शक्तिः परमात्मन इतिं अवियाया, जाश्रयोपपरिः सोऽपि. वस्या आश्नयस्तथापि त्र न तस्याः क्य कारित्वम्‌ । यत्तु जीवावस्थया आविद्यापरिकासि- तेनावि चरकारटमवत्वान तस्या जीव आश्रयः संमवतत्युक्तं ( भौमा प० ८३ प्० ९) तन । न दनाविद्याजीवंलयोरन्योन्याभयदोषो ऽस्त यथा तव मते प्रमात्मशर्यीरमतस्य जीवस्य कर्म॑णेव संकुवितस्वरूपस्य सतः कमाभरयत्वम्‌ । न द्यसंकृचितस्वहूपस्य मुक्तस्येव कमा्रयत्वं संभवाव । ५।- ` जाङ्कुरन्यायनानारैतवान दामश्वेतुत्ये ममापि । तव मे जवः संवितस्व- पृ: सन्कर्मं करोत्यसंकृचिपसूगे वा । नाद्य; । स्वरूपसकाचस्य्‌ कमज कमणि परवत्तेरत्तभवात्‌ । न हि कृचिज्ज्ञानी रक्तः सनात्मना बन्धनागार रुत्वा हढादनपरति्ति । यच्च॒“ नापि ब्रज्लाभित्य । तस्य स्व्यपरकाशन्ञान- रूपत्वेनाविद्याविरोधित्वात्‌ › (भ्रीभा० पृ> ८३ प० १ ० ) इत्याघुकतं तच्वविध्याया बक्षाधितत्वस्यास्माभेरनम्युपगमादंव निरस्वम्‌ । न हं जवद्- शापनत्वेनानवमातं ब्रह्मविद्याया आश्रय इत्यस्माभिरङ्कीक्रियते । | यच्च तिरोधानानुपपति समर्थयितं ' प्रकारतिरोधाने नाम प्रकाशोत- त्तिपतिबन्धो, विद्यमानस्य विनाशो..वा ! ( श्रीभा० प° ८५१० ५) इत्यादियन्थेन ` पिरोघानरब्दाथं विकल्प्य दुषण- न्अवेयया तरोधानापपात्तेः मुक्तं तत्तच्छम्‌ । वास्तावकस्य तराघानसन्डाय- स्थानाकनात्‌ । प्रकाशतिरोधानं नाम सत एव "| पकाशस्यानवमासो न तुः प्रकाशनाशः । न हि मेषेः सुयप्रकशे विरोहति प्रकाशो नष्ट इति कोऽपि प्र्येति। | | यच्च स्वरूपानुपपत्तिसमरथने ° निदिषया निराभ्नया स्वप्रकारेयमतभूतिः स्वाशभरयदोष्वशाद्नन्ताशरयमनन्तविषयमात्मानमनुभवतीतेयत्र किमयं स्वाश्रय १६० ` अद्वैताभोद्‌- दोषः परमार्थ॑भृत उतापरमाथंमूत इति विवेचनी- अवियास्वरूपोपपत्तिः यम्‌ › ( श्रीभा० पु ८५ प० < ) इत्याचुक्त तनन मनोरमम्‌ । यतो मायावेदान्तिनामस्माकं मते परमात्मा ज्ञानस्वरूपः । ज्ञानं नेवात्मसे। धर्मों न गुणो वा कथचन । ज्ञानस्वरूप एवाट्मा नित्यः सवगतः शिवः ॥ ( योगत ° प° २९२ ) इत्युक्तेः । भावरूगाज्ञानं च तच्छक्तिः । न च दरेतापततिः शङ्कथा । शक्तः शाक्तिमदेक्षया पथगरितत्वामावात्‌ । शक्तैः प्रातिभािकत्वेन वस्तुतः सत्य तवामावाच्च । सेव जगहुपादानकारणम्‌ । इयमेव परिणामविरेषेण प्रुतिमा- यातमआदिशमै्यंवहवियते । दुक्तं वरिषटसमृपो- तामाहुः पङ केचिन्मायामेके पर त्वणून्‌ ' [ योगब्रु १० २९२ | इति । अस्या एव प्रधानमहदहंकारपल्वमहामूतरूपेण तत्तदव्यष्टिर्मेण च परेणामः। सस्वरजस्तमोखूपाणां याणां गुणानां साम्यावस्था प्रधानम्‌ । बुद्धिरेव च महत्तचम्‌ । वृद्धेः समावतः स्वच्छतया तत ज्ञानस्वरूपं दद्ध चेवन्पं परतिबि- म्बे । समुद परतिविम्विं देवन्यमीश्रः । व्यषटिुद्धौ परातिमिम्बिवं चै- तन्यं जीवः । ‹ अज्ञाने पािबिभ्विवं वेतन्यभीशरः › हति केचित्‌ । -बिभ्बभूतं जञानं यदपि निर्विषयं निराभ्यं तथापि परतिरिम्बमूतं जीवहपमीशवरलपं च जञानं स्वाभरयमृतमावहूपाज्ञानवशात्सविषयं साभरयं च मासते । अज्ञानस्य स्वभावत एव फिंदिदिषयकताक्रिविनिष्ठताच्च । यथाऽऽद्रेमठेन ततापि विष्वितं मुषं मलीमसं भासते तद्वत्‌ । तथा च पातिनिम्बभूतं यज्जीग्धरल्पं ज्ञानं पदेव स्वाधिष्ठानमवाज्ञानरूपदपिवशादनन्ता मयमनन्तावेषयं चालानम- नभवति न तु बिम्बभूतम्‌ । भावहपाज्ञनस्य च स्वप्रिणामि विम्ब्रहणे च न स्वातन्त्यम्‌ । नापि शुद्धं ब्रह्न तस्य पेरकम्‌ । फं तु स्वाभयमूतं इवं बहला परजीष्य परिणमते भिनिम्बं च गहणापि । यथाऽइुर्शो न मृखपेरणया प्रति- अविोपपततिः । १६१ बिम्बं गृहणाति फं तु स्वभावतः । नेतावता तस्य स्वातन््यम्‌ । मुखसांनि- ध्यवेक्षणात्‌ । ज्ञानपरतिमिम्बभूतश्वायं जीवो येन मावहूपाज्ञानहूपदोषेणान- नताभरयमनन्तविषयमातमानमनुमवाकि स दोषोऽपारमाधिक एव । नैतावता त- स्यान्यपिक्षा । यथा दभो षटाद्िकाशकऽपि स्वभावत एव स्वमपि परकाश- यति नान्यं दीपमपेक्षते तथाऽयं मावरूपाज्ञानरूपो दोषः स्वभावत एव बरलो- परजीग्य जभत्कलमकः सवकस्पकशवेति । अवो नानवस्था ! एतेन " मूखदोषा- न्तरपिक्षयाऽनवस्था स्यात्‌ › (श्रीभार प्र* <५ पृ १५ ) इति त्युक्तम्‌ । यदपि ‹ अहमज्ञ इत्यत्र ज्ञानपागमाव एवानुप्रषते › ( भ्रीमार पृ० ८९० ५) इत्युक्तं तन । प्रागभावस्य नियमेन काडपरिच्छिनतयेव पतीतेः। अथाहमन्न इति प्रतीतिरत्यन्तामावविषयिण्यस्तु , सामपिकामाव- | स्यातिरिक्तते वद्विषयिणी वास्तु, न तु मवूपा भावस्यज्ञानसधनम्‌ ज्ञानविष्येति वेन्भेवम्‌ । न बस्माभिः कोऽप्यमावः परमाधकसत्यत्वेनाङ्खी क्रियते । क तु उथावहा. रिकसत्यतया । व्यावहरिकसत्यता च काल्पनिकी यन्मा सा कलना तद्धावरूपाज्ञानमेवोति षषकुर्टीपभातन्याय आपतति । व्यावहारिकस्य ज्ञाना- भावस्य हि मूले मावपाज्ञानमेव । फ च मवतां रामानुजानां नयेऽहमज्ञ इति पतीतिरया बद्धजीवस्य जायते तज निविध्यमानं ज्ञाषातथंमूतज्ञानं किं सामा- न्यज्ञानं ज्ञानविरेषो वा । नाः । ज्ञानविरोषस्यानिषेषे ज्ञानसामान्यान्तगता- यास्तादशपरतीपिरस्तित्वेन ज्ञानसामान्थानिपेधासेमवात्‌ । सामान्यमन्तरेण विशे- पर्थितेर संभवात्‌ । द्वितीये वज्जानं र परमालसस्वरूपभूतमथ वा परमात्मगु- णमृतमाहोस्विसरमातमविषयकम्‌ । न प्रथमद्वितीयो । तथाहि साति मुक्तजीव- स्पापि वथा पततिः स्पात्‌ । सातु न त्वयापीष्यते । तृतीये तु प्रमातमि- पयकन्ञाने नञ्धोत्यमारो पित्वं कथंविलछेशेनोपपाद्नीयं स्यात्‌ । यतो यस्य या थास्येन प्रमात्मविष्यकं ज्ञानं जातं स मुक्तो जीवो यस्य वा वादृशं ज्ञान- २ १६९ मयाथाल्येन जातमपि याश्रास्येन जातमित्यमिमानः स॒ बद्धो जीवश नाहुमज्ग इति प्रत्येति । फ तु यस्य सुतरां वाहृशन्नानं नास्ति स एव तथा प्रत्येति । तर तादशङ्ञानस्येवाभाव अ।रोपिततवं कथमुपपादयितुं शक्येत । षटादिविष- यकज्ञने ष्रमातमिषयकज्ञानतवस्यारोष इति तु तयोरत्यन्तवैरक्षण्येन न यु- किमत्‌ । अस्माकं तु नये परमासिषथकज्ञानस्य परमासगुणमृतक्ञानस्यं च- मावात्रमात्मस्वहूपमतं ज्ञानमेव ज्ञाधात्व्थः । तच्च ज्ञानं वस्तृतो नैराश्रयं निर्विषयं चेति साश्रयं सविषयं च बद्जीवस्य जायमानं ज्ञानमारोपितमेषेषि = सुवचम्‌ । ज्ञाने साश्रयत्वस्य सविषयत्वस्य चाज्ञानकल्पिततवात्‌ । उपाधिभूर- जखगतचाञ्चल्यादः सृयपरतिविम्ब इवाज्ञानगतसाश्रयत्हिः परतिविम्बभतज्ञान आरोपो युक्तिसहः । आरोपितं नञ्योत्यमिति वेयाकरणानिकाये प्रसिद्धम्‌ । कं च भावरूपाज्ञानानङ्गकारे ८ अहमज्ञो न ॒किंचिज्जानामि › इवि परथो- = ¢ क पेऽज्ञो न जानामीत्यनयेद्वयोरपि ज्ञानामावाथ॑कवेन पौनरुक्त्यापत्तिरिति । यच्चानिवचनीयत्वानुपपत्तिसमथने ‹ सवं हि वस्तुजातं प्रतीतिष्यव- ` स्थाप्यम्‌ › (श्रीभा परर ८६ प° ६ ) इत्युक्त अव्यया अनिवेचनी- तोच्यते इदं कङ्कमिदं परीतमित्येवं रूपं पकाश- यत्वोपपन्िः यवस्थाप्यम्‌ । अन्धकारस्य क्ष्णं रूपमाप तथेव। यद्यप्यन्धकाररूपनिणये साक्षात्काश्पेक्षा नासि तथापि प्रकञ्चामावस्नपेक्षत्वेनामावपरतियोगेतया पकाशपक्षाऽस्तयेव ¦ अन्य वास्तित्वे सति यत्र यस्याविद्यमानत्वं तत्र तस्यामावपातियोगित्वम्‌ । जमति सर्वथा प्रकाशास्तित्वामाक इतरपदार्थानापिवान्धकारस्पापि रूपं जन्भान्पेनेव न निर्णीयित । तथा च यथान्धङाररूपं प्रकाशाविषयथमपि पका शव्यवस्थाप्यं मवति. तथा सददूपद्विवेधपर्त त्यविषयस्यापि मावरूपाज्ञानस्य स्वहूपमनिवं चनीयमित्येवं रूपेण प्रतीतिव्यवस्थाप्यं भवत्येव ¦ यद्पि निम्बमूतस्य दुद्धबललणोऽहानानुमवं करतो मायावाधनाभिमव- मपि मायावाद्यमिपतत्वेन परणिपा्य तनिरसने महत्तकैनारं ' नित्यमुक्त कारचेतन्येकेसवरूपस्य ब्रह्णोऽज्ञानानुभवश्च न संभकापि ? ( भ्रीमा० पू ०८९ अविधपिपातैः । १६६ १० ७) इत्या्यन्थेनोक्तं पथ न कंविसत्युच्येे । मापावादिमिस्तथाऽन- म्युपगमात्‌ | । यत्त॒ आप चापरमाथदाषमृरभ्रमवादिना निरविष्ठानप्रमासंभवो दरुप- पाद्‌: । म्रमहेतुमूवरोषदोषाभ्रयवद्धिष्ठानापारमायथ्येऽपि भभोपपततेः । ततश्च तर्वरन्यत्वमव स्यात्‌ + ( भ्रीमा० पृ* ९१ प० १५) इत्युक्तं तद्परमा्थ- तुच्छस्वरूपविवेकपखापमृरकम्‌ । तथा हि-यद्‌- जावनस्य सत्यत्वम॒ स॒त्यं सलपिभासते तद्परमाथम्‌ । यन कदा प्रतिभासते वतच्छ(भति हि तयोः स्वरूपविपेकः । तवे तुच्छत्वं सवे दान्यते हेतुः संमवेनापारमार्थ्यम्‌ । त्वया त्वपारमार्ं सर्व रन्यत्वे हेतुः ˆ ततश्च ' इति शब्देन निष्ट इपि कोऽयं चक्षषि धठिपरक्षेपः। अथ सवरन्यत्वापादनं मा मनाम । प्रं तधिष्टानापारमाथ्येऽपि म्मसेमकेन नलणः पारमायकसत्यत्व मायावाद्य।भमतं न पिष्यतीति चेन्मैवम्‌ । अर्यं हि मविह््साज्चानपद्वाच्या दोषा ब्ह्ञापजाव्यं तच्छकक्तिरूपेण स्वयं स्वेनेव कृ प१।ऽनाददः । वदृवापरजीभ्य स्वासमस्ततमतिविम्बम्‌तः स्वाभरयो जीव खज्ञा- तुतन रसतः । तदृ१।पज।व्यज्ञान्‌।व॑षयततं तत्रारोव्य सवविषयत्ेन तदेव क।लपतम्‌ । तद्व चापजन्य तदृवाार्षष्टाय तत्संबन्धेन सव यमकाञल्ाद्प्रपञ्च- ९२५०१ प्रणमत । १।९ बर तुच्छमपारमाथ* वां स्थात्त। ९ [₹म्‌पजेन्यास्प्‌ दमस्य परवृत्तिः स्यात्‌ । अप्रवृत्तः तुन कदाचिदपि किंविद्पि कारि दृश्येत । यतश्च दृरयप जगर्तो ब्रह्न न तुच्छमपरमार्थं वेत्यवश्यं सीकर्यम्‌ । इर च द्षमूतमनाधन्ञनमनुमानेनाि सिध्यति । विवादाध्यासितं पमा- णज्ञान स्प्रागनकन्यापेरिक्तस्विषयावरणस्व निवत्य॑स्वरशगतवस्तन्वरपर्व- ` कम्‌ , `अप्रकारिताथपरका कत्वात्‌ , अन्धकारे परथमोतनपदीपपमावतू । अते ज्ञानमियुक्ते बह्लस्वरूपज्ञानस्य वर्वन्तरप्‌५कत्वामावात्तन्धावस््थं प्मा- णज्ञानामत्येवं पक्षानेदशः रतः । स्वपागभावेत्याईिः साध्यनिर्देशः । स्वप्राग- भविव्यातारकं स्वाक्षयावरणमत्‌ ६।नवत्य स्व्द्‌रागत च य द्रुस्त्न्तर्‌ तत्वूव्‌- केमित्यथः १६४ अद्रैतामोदे- अच्चातर भावरपाज्ञानसाधकानुमाने ! अन्ञानेऽप्यनमिमताज्ञानान्तरसाध- नेन विरुद्धत्वादेतोः ! ( श्रीभा० प्र ९२ प१० २) इत्युक्तं तस्य यद्चयम- भिप्रायः“ अप्रकािताथेपकाशकत्वरूपं यं हेतुं परस्त्य येनानुमानपमाणेन ` मावरूपाज्ञानं मायावादिभिः सातं स एव हेत- अविधायामनुमानम्‌ स्ताटशानुमानरूपप्रमाणज्ञानस्य ताद्वैषयी मृतभावहू- पाज्ञानावरकाज्ञानान्तरपवंकतवं साधयेत्‌ । भावरूपा- ज्ञानस्य पूमप्रकाशितस्प तेनेवानुमानेन प्रकाशनात्‌ । तादृशमज्ञानान्वरं मा- यावादिनामनभिमतमेव । भावरूपाज्ञानस्थेवान्येनावरणे हि स्वयंसि्‌ एव मोक्ष इति संसारो न स्यात्‌ । अतो हेतुर्षरुः *' इति, तरहीत्थं विचायते-नायं हेुर्वशदः ! साध्याभवव्याप्रो हि हेतुर्विरुद्धः । (मायावादिमतेरुद््‌ › इत्य- य॑स्तु द्विष्टः । फिं चैवदनुमानस्यापरकारितार्थपका शकत नास्ति । अहमज्ञ इति प्रत्यक्षेण भावरूपाज्ञानप्रकाशनात्‌ । फिच मावरूपाज्ञानसाधकप्रमाणज्ञा- नस्य मावरूपाज्ञानावरकाज्ञानान्तर एवंकतवे सातेऽपि न कावितक्षतिः। अज्ञा- नान्वरेण भावरूपाज्ञानमानिपेत । न तु विनश्यति । वाद्िनाश्ामवि च कथं _ स्वयसिद्धो मोक्षः स्थात्‌ । न च भावर्पराज्ञानस्यावरणे तस्याज्ञातत्वाक्थं परप- ञ्चरूपकायकारितम्‌ । अज्ञातस्यपरमाथस्य क यङारेतवाभावािति ब।च्यम्‌। अन्ञातस्याप्यप्रमाथस्य वहय(देदाहादि कायक र्तवद्‌ नात्‌ । ततका्मप्यप्र- मर्थं स्यादिति तन्यत्‌ । किंवाज्ञात एव प्रातिभासिकः सर्पोऽपाति भािकमपि ज्ञानं जनयत्येव । किंच उ्पावहारिकस्थापे कारणस्य न कविद्पि ज्ञातस्येव कारणत्वम्‌ । यथाञज्ञातोभपि वद्धिः सनेव दाह जनयति । यत्र च व्याधाः ज्ञात एव मयं जनयति त्र न व्यास्य मयकारणत्वं फं तु व्यास्पज्ञानस्य । व्याष्टस्तु ज्ञानद्वारा भयजगकत्वादयहेतुत्वेन ठोक उपचयते । अथायमभे- ` प्रायः “ यथाऽपकारिताथपक(शकत्वेन हेतुना पमाणज्ञानस्य वस्तवन्तरपू कत्वं साध्यते तथा तादरशवस्वन्तरस्याज्ञानस्याप्यपकाशितपपञ्चरूपाथपकाशकयेन वस्तवन्तरप६कत्वापत्तावज्ञानान्तरं सिध्येत्‌ । तच मायावाद्यनमिमतमेव 1 अज्ञा- मन्तरेण पपञ्बस्येवावरणे मोक्षस्य स्वयंसिदधत्वात्‌ › इति, वहामि पू्॑वदेतो- अविद्ोपपाक्िः। १६५ विरुद्धत्वं नास्त्येव । ईिंच भावरूपाज्ञानस्य प्रपश्चोपादानकारणत्वं न तु प्रप- श्चपरकाराकत्वम्‌ । न हि मृ्तका षटप्रकारिका । “ स्व॑र हि ज्ञानस्थेव प- कारकत्वम्‌ › ( श्रीभा० प्रृ० ९२१० ६) इति तयेवोच्यते । यथपि ज्ञानमेवाथपरिच्छेदकारित्वात्काश्कं तथापि वचाक्षुषक्ञानसाधन।मूता प्रभापि प्रकारिकत्युच्यते । तस्या अपि ज्ञानस्व स्वविरोधिनिरासकत्वात्‌ । अप्रका- राकारणानिरासकं हि प्रकाशकमुच्यते । एतद्मिप्रायेणेव प्रदुपिप्रभा निदाथता। इन्विधाणि तु विषयस्तयोगरूपव्यापारद्वारा ज्ञानजनकानि न तु किंविदरस्तुनि- रासदारेति तेषामप्रकारितार्थप्रकाशकत्वाभावेन वस्वन्तरपुवकत्वामाकेऽपि न क्षतिः । ‹ यथुपकारकाणामप्यपकारशिताथ॑पकाशकत्वमङ्गीकतं तहीन्दिपाणा- मुपकारकतमत्वेनापकार्िवाथपकाशकत्वमङ्कीकरणीयम्‌ । तथा सति तेषां स्वा वर्यवर्तन्तरपवकत्वामागद्धेतोरनेकान्त्यम्‌ › ( श्रीभा० प° ९२१० ) इत्यादि त्वसारमेव । यतां मायावादृमिनं सवषामुपकारकाणां पकाश- कत्वमङ्ख1 रुतं किंतु पकाशिरोधिनिरासकानामेवोति । यच्च परत्यनुमाननवकपद्‌शनं (भीमा० ९३ प्रृ० १) तदुस्षगतम्‌ । इत्थं हि तैः परतिपरयोगाः पद्शिताः- १ अज्ञानं न ज्ञानमात्रबह्लाभरयम्‌ , अज्ञान. त्वात्‌ , दुक्तिका्ज्ञ।नवत्‌ , ज्ञातारं (हि तत्‌ । २ अज्ञानं न ज्ञानावरणम्‌ , अज्ञानतवात्‌ गक्तिकायज्ञानवत्‌ , विषयावरणं हिं तत्‌ । ३ अज्ञानं नज्ञान निवतथम्‌ , ज्ञानविषयाना रणत्वात्‌ , यञ्ज्ञनानिवत्थमनज्ञानं तज्जञानदिषयावरणं यथा दक्तिका्ज्ञारम्‌ । £ ब्रह नाज्ञानास्पदम्‌ ; ज्ञातृतवविरहात्‌ , घटादिवत्‌ ५ ब्र नाज्ञानावरणम्‌; ज्ञनाविषयतात्‌ , यदज्ञानावरणं तज्जानावषयमतं यथा दाक्तिकादि । ६ ब्रह्न न ज्ञाननिवत्याज्ञानम्‌ , ज्ञानाविषयत्वात्‌ › यञ्ज्ञा- ननिवत्याज्ञानं तज्ज्ञानविषयमतं यथां द॒किकादे । ७ परमाणज्ञानं स्वपागभा- बातिरिक्ताज्ञानप्‌५कं न भवाति, प्रमाणज्ञानत्वात्‌ , मवदमिमताज्ञानसाधनपरमाण- ज्ञानवत्‌ । ८ ज्ञानं न वस्तुनो पिनाशकृम्‌ , शक्तिविरेषोपवंहण।पररे सति सञानत्वात्‌ , यदस्तुनो विनाशकं तच्छ क्तिविरोषोपवबुरितं ज्ञानमज्ञानं च ट्ट यथेश्चरयोगिप्रमृतिज्ञानं यथा च मृद्ररादि । ९ भावरूपमनज्ञान न सोान।ना- ^ 4 श्यम्‌ , माषरूपतवात्‌ , षटादिवदित । क [द ५ . अदिधोपपाक्तेः । १६५ विरुद्धत्वं नास्त्येव । च मावहूपाज्ञानस्य परपश्ोपादानकारणत्वं न तु पप- श्वपकाशकत्वम्‌ । न हि मूततिका षटप्रकारिका । " स्व॑र हि ज्ञनस्थेव प्- कारकत्वम्‌ › (श्रीभा० पर ९२१० ६) इति त्वयेवोच्यते । यद्यपि जञनमेवाथपरिच्छेद्‌कारिवादकाशकं तथापि चाक्ुषज्ञानसाधनीमता प्रभापि पक शिकेत्युच्यते । तस्या आपि ज्ञानस्थेव स्वविरोधिनिरासकत्वात्‌ । अपरका- राकारणानेरासके हि प्रकाशकमुच्यते । एतद्‌भिप्रायेणेव प्रद्पिप्रभा निदार्भिता। इन्दिपाणि तु विषयस्तयोगरूपव्यापारदारा ज्ञानजनकानि न त॒ किंिद्रस्तनि- रासद्।रेति तेषामपकाशेताथंपकाङकत्वामावेन वस्वन्तरपवंकत्वामावेऽपि न क्षतः । “ यथुपकारकाणामम्यपरकाशिताथपकाशकत्वमङ्कीरतं तर्हीद्ियाणा- मुपकारकतमत्वेनाप्रकारिताथपकाशकत्वमङ्कीकरणीयम्‌ । तथा सापि तेषां स्वान वत्यवस्तन्तरपुवंकत्वामावाद्धेतोरनेकन्त्यम्‌ › ( भ्रीमा० प° ९२ १० १६ ) इत्यादि त्वसारमेव । यतो मायावादिभिनं सवषामुषकारकाणां पकाश- कत्वमङ्ग। रतं किंतु पकाशिरोधिनिराक्षकानामेवेति। यच्च प्रत्यनुमाननवकपद्शनं (भीमा ९३ प° १) तदसगतम्‌ । इत्थं हि तेः परतिपयोगाः पद्श्ताः- १ अज्ञाने न ज्ञानमातबललाभयम्‌ , अज्ञान - त्वात्‌, रक्तिकाध्न्ञ नवत्‌ , ज्ञा्राश्रयं ।हे तत्‌ । २ अज्ञानं न ज्ञानावरणम्‌, अज्ञानत्वात्‌ दुक्तिकाधज्ञानवत्‌ , विषयावरणं हि तत्‌। ३ अज्ञानं न ज्ञान निवत५म्‌ , ज्ञनदिषयाना रणतवात्‌ , यज्ज्ञानानेवत्यमन्ञानं तज्ज्ञानारिषयावरणं यथा द'त्तकाज्ञाम्‌ । १ ब्रह्न नाज्ञानास्पद्म्‌ ; ज्ञातृतवविरहात्‌ , घटादिवत्‌, ५ ब्रह नाज्ञानावरणम्‌ › ज्ञानाविषयत्वात्‌ , यदज्ञानावरणं तज्ज्ञानाकेषयमूपं यथा दाक्तकादि। ६ नेह न ज्ञाननिवत्याज्ञानम्‌ , ज्ञानाविषयत्वात्‌ , यन्ना ननिवत्याज्ञानं वन्ज्ञानविषयमूतं यथां ग॒क्तिकादे । ७ प्रमाणज्ञानं स्वमागभा- वातिरिक्तज्ञानप्‌कं न भवाति, प्रमाणज्ञानत्वात्‌ , मवदमिमताज्ञनस्ाधनप्रमाण- ज्ञानवत्‌ । ८ ज्ञानं न वस्तुनो विनाशकम्‌ , शकतिपेशेषोपवृहणापरहे साति सानतवात्‌ , यद्रस्तुनो वेनारक त= [क्रावंशषो पवितं ज्ञानमज्ञानं च दृष्ट यथेश्वरयोगिप्रभृपिज्ञानं यथा च मूद्रराहे । ९ भावरूपमन्ञानं न सानविना- प्यम्‌ , माव्रूपत्वात्‌ , वटादिवदिति ॥ = सु्प॑यानस्य मयकारणस्य नाशद्धयनासौन त १६६. | अदवेतामौदे- ' ॐ, कन [ # मे वेमे पतिपयोगा उक्तास्तेषु परथमं चतुर्थं चान॒मानं नास्माकं प्रतिकू- टम्‌ । तत्त्यस्ताध्यस्य सांनमनज्लणोऽसानाभ्रये ््यतुमाननिरसः त्वामावस्यास्माकमपीष्टतात्‌ | असानाभयस्तु प्रति बिम्बमृतो ज्ञातृत्वेन पकलिपतो जीव इति प्रागवो क्तम्‌ ( १४० । ९ )। तथा दद्धं ब्र यद्यपि ना्ञानेनानियते तथापि कदेव ब्रह्मो पजीव्य तच्छाक्तरूपमन्ञानं रक्तिहपत्वात्तस्मिनन्तः प्रविश्येव ताक्षन्न- लणि सानविषयत्वमारो्य स्वविषयत्व प्रकल्प्य प्श्रात्तदात्रेयते । यथा न- पिनारयोऽप्याथः सूक्ष्महपण स्वावेरोधन्यपि जटेऽन्तः परावेश्य स्वविषयत पकरप्य तासन्स्वगुणमुष्णत्वमाराप्य तत्रत्य शत्यम'वृणोति तद्त्‌ । एतेन तीय पम चानुमानं निरस्तम्‌ । तृतीये षष्ठे चानुमाने हेतुराभद्धः । बरह्मणि ` हान।वेषयत्वमाराप्यवा्ञानेन तद्ावरणात्‌ । सप्तमे चानमाने दृष्टन्तं एव न संभवति । मविह्ासानत्ताधिकपमाणन्नानस्य भावरूप नावरकास्चानान्तरप्व- कले सािते१ न कावल्सतिः › इषि. प्रगिवोक्तत्वात्‌ ( ९४०। २६) | अष्टमे चानमान सद्धसताषनम्‌ । न हस्माभिन्रह्रानं वस्तनो पिनाश्कं सवी कियते । भकशशापपन्वस्यापि परिकतिपतत्वेनास्माकृ नयेऽवस्तुत्वात्‌ । किं च्‌ हेतुरप्यापिवः । बह्मराने शक्तिप्रिे पपवृहुणारहस्य निश्यतुम सक्यत्वात्‌ । नवमे चानुमानं सापाधि। हेतुः । पारमाधथिकत्वष्योपरधित्वात्‌ । . यज्जाने- नाश्यं न भवि तत्पारमायकमस्त्पे+ति साष्यभ्यापकृता । यद्धवरूपं तत्मार- माथिकमेवेति न नियमः । भावरूपाज्चाने तन्मृखक आकृ[शादिपपन्वे च भ्य्‌- भिचारात्‌ । अतः साधनाग्यापकेता । किं च सरप्॑मनजन्यस्य भवहपस्पापि मयस्येयं रज्ु्पि ज्ञानेन विनाशो दृश्यत इत्यन फान्तकोभयं हेतुः । अथ तु रण्जज्ञाना९प वेत्तथाप्यने- कान्तिकं एव । सृपन्ञानस्य मापरूपस्य रज्जानेन वेनाशदृशनात्‌ । ननु नं भ 9, क सपानस्य रज्जुजञनन नाशः क तु क्षणिकत्वात्स्यमेपोति वेन । ज्ञनं क्षणिकमिति किं वव परमश्वरेम संरिष्टम्‌ । त्‌ पिषय। देकरणस(नधानं यावद्‌वतिष्ठपे सानम्‌ । तथेव प्रतीतेः । न च तथा सपन शात्सपन्नाचनाशां ध ४ ८ द्या 1 न्व 8 # प # र & # । ५ ॥ न्‌ तु रज्जुसानादृति वाच्यम्‌ । तथापि भावरूपस्य सपंस्य रज्जसानेन विना- द्नेकान्तिकत्वं वद्वस्थमेव । यदुक्तम्‌ ˆ अक्षणेकृतवे च तेषां मयाडीनां भयोदिहेतभतन्ञानसंतताव- विदषण सवषा साननां मयाध्रुतत्तिहतत्वेनानेकमयापिटान्वपरसङ्गज्च ( भ्रमा प्र ९३ १०२१.) इति तन्मन्दम्‌ । यो हि भयस्याक्षणिकतां स्वा करापे स नानस्पाप्यक्षणिकतामिव स्वी कयारिति स्ानसंरत्यभावेननिक- भयोपटभ्थिपरसङ्खमस्य दरनिरस्तत्वात्‌ । यश्च ` स्वपागभावव्यतिरिक्तवस्वन्तरपवकापिति म्य्थविशेषणोपादानेन पषागङ्शदटता चारकष्कता › ( श्रीभा पृ ९४१०२ २) इत्यनन यरन्थन पारहसः छतः स त्स्थाने । यद्यपि वस्त॒पवकृमित्येवोक्तः भाववाविवस्तश- म्द्नव्‌ [सद्धा " स्वपागभावन्यातिरिक्त › ' अन्तर › एतच्छब्द्वेयर््धं तथापि भोतृबोधततोखभ्याय तथोक्तम्‌ । वेोपिकैरमावस्यापि सपतपदाथमध्ये गणनेन तस्या वृसतुतवम्रमसेमवात्‌ । किं चैवे प्रपरिहाततं जनयता परतिपरयोगनवक- पद्शंनवेटायां पथमेनानुमानेन सिद्धौ चतुथानुमानवैयर््यं कथं नारोवितम्‌ ¦ ˆ अस्चानं न बह्लाभ्रयं › ! ब्रह्न नसानास्पदम्‌ › इत्यत्र रब्द्रचनाैरक्षण्य . मेव न साध्यभेद्‌ः कशचित्‌ । एवै. द्वितीयेन सिद्धौ पश्चमस्य, तुतीयेन सिद्धो षष्ठस्य, अष्टमेन सिद्धो नवमस्य, चानुमानस्य वैय्यं सुधीभिरूबम्‌ । ` यद्पि “ मिथ्यामूतारथस्य मिथ्यैवोपादनं भवितुमहत्थितदपि न विरक्ष - णतवात्‌ (बण्सू०२। १।.४) इत्येतद्‌धिकरणन्ययेन परिहियते; [ भ्रीमा° प्र ९४ १०६] इत्युक्तं तवोच्यते- मिथ्यारथप्रतिरमेथ्या जगद्धि प्रातिमासिकम ॥ भ्रमस्थले तु सर्वे सत्ख्यातेनेव संभवः ॥ २०॥ ` भिथ्यामृतस्य जगत उपादानं मिभ्येव भवेत योग्यम्‌ ? । तदेव भाव- १ हपाह्णनम्‌ › इति हि मायावादिनामारयः । यदि „ जगद॑ज्ञानमूक्कम ` कार्थकारणयाः सवथा वेखक्चषण्थेनेव्‌ भावतव्यम्‌ 7 ४ ई।त तद्‌धकरणतातय स्यात्ताहं मिथ्याभूतस्य १६८ ` अदवैतामोदे- जगतस्तत्सठक्षणं मिथ्यामृतं भावहपाज्ानं न कारणं संभवतीत्यधिकरणविरोधः स्थात्‌ । कितु किंविदरैटक्षण्येऽपि न कार्थकारणमावहानिरित्येव वद्धिकरणता- सर्थ॑म्‌ । तथा च कार्यकारणयोः सालक्षण्यं यावच्छक्यमुपपादनीयमेव । भि- थ्यामूताथस्य मिथ्यैवोपादानं मवित्‌महतीरयहौविशब्दं प्रयुञ्ञानेमायावादिभिर- यमारायः परफ़दीखव एव । तयार हिं सूष्ष्मविद्चिलकारकं ब्रह्न करणं स्युटचिद्चित्मकारकं ब्रहैव कायंभिति वदता कायकारणयोः सारक्षण्यं सप(- दितमेव । ` यदपि ‹ प्रतीयमानमेव हि प्रतीपिभ्रान्तिवाधविषयः 2 ( भ्रीभा० प° ९४ १० १०) इत्यक्तं तन्मायावादिनामपि संमतमेव । न तद्निवंचनीयजग- दङ्गकारे बाधकं मवति । अथ प्रतीयमानमेवेत्यस्य “ अन्धत्र सत्यतेन + इति रषं पूरायित्वाऽ्यव सत्यत्वेन पवीत्यादिविषयो भवतीत्यथंः करियते वदा = यद्यपि मायावादिनां मेऽन्यत्र जगतः सत्यत्वेन परतीयमानत्वामावादनिर्वचनी- यत्वेनाभिमतस्य जगतः प्रतीत्यादिविषयत्वं न सेभवति तथाप्येवमुच्यते-- गुक््याधज्ञानं हि रजतरसस्कारसहरृतमनिवं बनीयरजवं जनयपि । तादशसं- स्कारोपत्तवन्यमर सत्यत्वेन प्रतीतेरपेक्षा द्यते । दाक्त्याधज्ञानावेषये भवतु नमिवम्‌ । मूटाज्ञनस्य तु ब््षशकतिहूपतवेन ब्रह्णोपजीम्य परवृ्तेन नान्यस्य कप्याप्यपेक्षा । कंचानरो संसारे जीदानामनादित्वेन संस्कारोऽपि विध्यत एव । यदपि ° दुक्तिरजतादिम्रान्िस्थरेऽनिकंचनीयरजतकः्पनेऽप्यन्यस्यान्य - थावमापस्यावजंनापतात्‌ › इत्युक्तम्‌ ( श्रीमा ० प्र ९४ १० १६) ततत च्छम्‌ । दुक्रिरजते हि रजपं प्रतीयते । तवः पशा रजताभिवि बाधोऽनु- मूथते । बधिश्वायम्‌ ‹ इदानीमिदं न रजतम्‌ ' इत्येवं परषितकाडावच्छिनो ननुमूयते । किं तु परागरीदं रजां नासीरिति सामान्यत एव । तथा च बाधः पराग्विधत एव । केवलं पशवदुनुभूयतेः । एवै च॒ तत्र रजतस्य पारमार्थकं = भ्यावहारकं वा सच्चं क्षणमपि नास्तीति सचेनानिर्वचनीयत्वम्‌ । एवं शशशु- ्गदसव्वेक्षणमपि न प्रतीयेप । प्रपीयते च । अपोऽसेनानिकंवनीयतम्‌ । १६९ ईद्स्य च रजतादेः परापिभासिक क्षणं सखमगत्या कृट्पनीयम्‌ । अन्यथाऽ- तता रजवरूपेण हकः कथं भासेत । अन्यस्या- न्यथावभासायोगात्‌ । इदं च रजतं प्रातिमासिकेन रूपण निवेचनयमेव । यथ्पीदं रजतं परतीपिषे- खाया परातिमासिकमित्येषं न भासते तथापि न क्षतिः । विद्यमानेषु पकरषु मध्य केष्पिद्भानं सर्वेषामपि स्यातिवादिनामिष्टमेव । दरकरिरजतपरतीतौ दकयंशामानस्य सर्वैः सवीरुतत्वात्‌ । न हयमन्यस्यान्वथावभातः । अवि मानेन हपेणावमासो हि सः । न त्‌ विद्यमानस्यानवमासः । एवेन ‹ कलप्य- मानं हीद्मनिवृचरनीयम्‌ । न च तदानीमनिर्वंवनीयापिति परदीयते । अगित परमार्थरजतमित्येव › ( भ्रीभा० पृ०.९४ १० १८ ) इति परास्तम्‌ । अन- वैचनीयत्वनामानेऽप्यन्यथावमासामावात्‌ । न च सत्यरजवामेत्यवभाचादन्यथा- वभास इति वाच्यम्‌ । सत्यत्वस्य दुकतौ विद्यमानत्वात्‌ । न च रजतासंबदस्य द।कगतसत्यत्वस्य रजवसबद्धत्वेन भानादन्यथावभास्‌ इति वाच्यम्‌ । श॒क्ति- गतस्या१ सत्यत्वस्य रजतरसबद्धत्वात्‌ । रजतं हि न केवडाविधापरिणामः । नागि केवरदकेः । रफ त्वविद्यादरा शक्यति । रक्ेश्च रक्िवेनाज्गान- मेवाक्रिधया । इदंतन तु दकेञौनं प्रत्यत परापिभासिकरजवोक्तौ कारणमेव । एवं ज्ञातृनिष्ठरजतसस्कारादीनि च यथायथं कारणानि बोध्यानि । एवं पाति- भारिकृरजतोतत्तो सिद्धायां ' तस्य जन्मकारणं वक्तव्यम्‌ ' ( भरीमा० पर ९५ १० ८ ) इत्युपक्रम्य रजतप्र्तीतिं रजतोतचिकारणत्वेन मायावादिमिः कप्यनुक्तामापि तत्कारणत्वेन पकरप्य “ निरदिषया जाता वदुत्ाद्य वदेव अनिवेचनीयख्यातिः विषयी करोतीति महताभिद्मुपपाद्नम्‌ › ( भ्ीमा० पृ० ९५ प० १०) इत्येवं परिहसन्जिः स्वस्थेवात्मोपहासपत्रतां नीयते । एवं तदतरमिन्दिपाणां वद्रतदोषाणां दष्टनामिन्दियाणां च प्रातिभासिकरजतोपादानकारणत्वेन प्रक- ह्पृनं तत्ण्डनं च विफटमेव । मायावादि्भिस्तथाऽनङ्गोकारात्‌ । इन्द्ियिगत- दोषाणां निमित्तकारणत्वं विभ्यत एव । उपपद्यते च तत्‌ । . इन्दियगतदोषा- बुद्‌ + , ` + "` वन्द प णामिन्दिक्िरणादिदारा दाक्त्यादिविषयसंवन्धतभवात्‌ । एवं मायावाचनेतन मृतमनेकधा प्रकल्प्य विस्तारेण सोपपत्तिक्‌ ततेसण्डनममिमतविषये तु पङ्क कया तदुरधैन वा यत्किबिदुत्तरपदानामित्यवमपू्वोऽयं खण्डनप्रकारो दृश्यते । यदपि ‹ अपूव॑मानेवंचनीयापैदं वस्तुजातं रजतादिवदिशब्दाभ्यां कथ- मिव विषयी क्रियते न षटादिवुदिरब्द्‌भ्पाम्‌ । रजताद्ादृश्याैति चेता ततसदश्मित्येव परतीतिश्दौ स्याताम्‌ › (श्रीमा पृण ९५ प्० १६) इत्यक्तं तद्संगतम्‌ । यतोऽ सादषयज्ञानस्य नेपयेगः । फं त वस्तसत्सादशं रजतरस्कारमुद्धोधयति । उद्वुद्धश्च स संस्कारस्तां गक्तयाकधां रजत्पेणेव परिणामि न वटादिरूपेणेति । एतद्रे रजतािजातियोगादितिवेत्सा ङि परमोर्थ॑मृतोतापरमाथमूता वा ! (श्रीभा० प° ९५१० १९) इत्या कुतकजाठं मायविदान्तिर्भिनैव स्वारुतपिति न त्र किि्पतयच्येते । याच रामानुजीये | ८ ययाथ सवविज्ञानमिति वेहव्रिदा मतम्‌ (श्रीमा° १० ९६ प० ४) हःयािमन्थेन सव॑व्र सत्छ्यातिः स्वीरता वनेत्थं विचार्यते स्याः प्रतीतिः । साच सपैव सव एव न प्यसत्‌ इति ददरः । ठ सव दृतयस् पातिमाकिकल्पेणापिं सत इत्यर्थं सत्छ्पातिरस्माकमिशेव । न तु तथा पतेर क्रीयते । यद परमािकेनेव रूपेण सत इत्थं सल्स्यात्यतुपपारिः स्वहा मरीविकायां जउपतीततिनं स्पात्‌ । न्‌ बिः वृत्करणेन पञ्चीकरणेन वा पृथिव्या नर्खाश्स सरवमरत्येदेति चेतसत्यम्‌ । विवृत्ते विशिष्टं पथं जरतं नास्य । ती यैकदेशे जखाशे यथपि जखतवं वर्वते तथापि न वज्जापुं शक्यते । परिवृत्तं हि एथगििभागानरहः सश्लेष: । विवृत्करणात्यागूतानामृतिसूक्षवया प्रवक्ता योग्यत्वेन त्रिवत्करणोचरमपि वव्रत्पकेगजठपयक्षिमवात्‌। फ़ चाय नग = शोपविरक्षोपि दूरवोऽपि च गृह्य समीपस्थनं गृहते इति न पुकरह+ इन्द्िपदृषेण तेजःपथिम्योरम्हणमद्टवशाचाम्बुन एव ग्रहणम्‌ ' ( भीमार त ये षपाच्ः | । ५५७१ प° ९९.१० ८ ) इति त्दुक्रिस्तु तन्मतश्रद्धाबुभिरेवास्थेया । किं च समी- प्रगरतस्य " नेदं जम्‌ + इवि प्रदी विजापते । व्र च सत एव जटस्यास्चेन पवीविरित्यन्यथाय्मासोञवजनीय एव । एवेन ८ शक्तौ त्रिवृत्करणेन तेजो शस्य ` स्सात्तस्य्‌ रजतह्पेण प्रतिः १, इ३।प निरक्तम्‌ । फ च स तेजाशो रजत- रूपेणव कृतो ज्ञायते । चिद्युतूय।देष्पेणापि वस्य मानं स्थात्‌ । मिभरषा- तवाक्‌ वज(शस्व वध्यत्सु ५।देसवेवाधारगरलात्‌ । न च वृर्छतस्य तेजी रजतकूपेण प्रणतस्य $(पदृशाः इत मिभ्िता मासन्त ईपि वाच्यम्‌ । तव पेष्‌ सत्वं पमाणामावातू । न च रजतपरतीतिरेव प्रमाणापेपि वाच्यम्‌ । तस्य परतवेः सत्छ्यापत्वापिद्‌। [ह शुकत। रजतांशसचं सिध्याति । रजतां ससचख- ।सदध। 1 तस्याः प्रपातैः सत्ख्यापित्वं सिष्यदीत्यन्योन्याभ्रयात्‌ । न उ वाक्त रजतताट्ररवानुभवाद्रनवां सस्तसकलयनमि वाच्यम्‌ । शक्तो रजतगृणसदरचा- कचक्य।)दगुणवत्तन सादृरयोपत्तेः । नहि सदये वस्तनि सदरवस्तंशा ।१द्न्व एवेति नियपिषृतनियमोऽस्ि । किं च देवदुर्तपवच्राठंकारादिष्टये चेवीयवक्लाठंकारारौ देवदत्तस्य खङीयत्वभरमो मवति । तव देवदत्तीयवचखाच- वयवानां पेव।पवखारिषु नेव प्रमेय इति तत्र कथं सत्ख्यातिः । देवदृत्तीयव- सादि सनषटष्वपि विनः मजानतो रवरेत्तस्य प्रकी यवसख(दिषु दृथ्षु स्वकी- यत्व भ्रमो दृश्यपे । अत्यन्पसद शयो दयोः कार्षापगयोरप्येकस्मावयवा अन्या. वयवसद्शानतु त एेत्वाबाखवृदं प्रतयः भ्रापिदधः। सोमामावे च पुतीक- गहणे श्रतिचोदैतं सोमनिषटगुणसष्ृशगुणवत्ता् तु सोभाववसद्धावात्‌ । नीद्यमावे नीवारम्रहणमप्वमे१ । कच दुगवसदये गङ्खगमजछे दुग्पावयपसचछे करिमाश्चिट्‌वते इग्पत्यागे गङ्गाजरमापं त्याज्यं स्यात्‌ । दादमप्यनं रूपतो मांससदृशं वेत्तद्वयवसत्सास्याज्यं स्यात्‌ । अमृतसदरमथपादानदित्यानामम- रत्वापात्तश्चोपं बहुन्याकुख। स्यात्‌ । यदम ‹ स्वमे च प्राणिनां पृण्यपापानुगुणा भगवतैव ॒तर्तःपुरुषमाजान्‌- , भाग्वास्वचक्काखाव्ानास्थामूवाश्वाथौः सृज्यन्ते ? ( प्रीमा० पृ ९७ प्‌ १२.) इत्याद्धिमन्थेन स्वम सत्ट्यापिसिदगे दबत्या रथादयः पदार्थाः प्ररे- १७२ अदैतामोदे- धरण सृष्टाः परमाथत्तत्या एवेत्युक्तं तच्िन्यम्‌ 1 स्वमेऽथ: प्रातिभािकाः यतो जगाति सरव॑स्याथज।तस्थादृष्ं साधारणकार- ,, शम्‌ । तथाचन तादृशः कश्चन पदार्थो यसा- त्सकाशाक्कस्यापि पाणिनः सुखं दुःखं वा नौतपनम्‌ । देवदत्तीयस्वमे परेश्च रण पे पदाथा; सृष्टस्तन्मष्ये यस्माहवदृत्स्य सुखं दुःखं वा नोत्पन्नं स पद्ध; परमेश्वरेण कस्याष्नोततादिितिः । अनुमुन्ते चोदासीना वहवः पार्थाः खमे । तथाच प्रयोजनमनुदिश्य न मन्दोऽपि प्रवत॑ते । हति न्यायानेव ते पदार्थाः परमेश्वरेण सृष्टाः ।४तु जीवेन कसिपताः । क- सपना चेय स्मृतिविशेषरूपा । मायाम तु ( बण० ० ३।२।३) इति स्ते स्वमस्थपदृाथानां मायामातत्वं सूवकारेः कण्डरकणेवाक्तम्‌ । मायाश्ब्भो ल रव चनायवाचीति पकषिदभेव । अनिवेचनयत्वं च तत्ततुरुषमावानमाग्यते सापे तच्तत्काडावत्नानतवभप । स्पस्थपदाथानां वत्तदुरुषमातानुभाव्यतवं वत्त- त्काडावसानतवं च स्वारतवद्िरपि रामानुजीयैः ‹ मायारब्दस्यानिवंचनीय- वाचि न दृष्टम्‌ (श्रीमा ¶ृ० १०२१० २) इत्युच्यत हति कोऽयमानै- वैचनीयराम्दे दवेषः । ‹ मायामात्रमाश्चमकारफत्वम्‌ , जीवस्य कात्स्येनानाभि- गपक्तसवरपत्वात्स्याथयकारकसूषटिकतृतवासंमवातरमेधरकर्पकेव स्वप प्िः १ इत्यथ तु सूवाक्षरास्वारस्यम्‌ । यतां ‹ मायामात्रं तु › इत्युच्यते न तु ‹ ‡शर- रपिस्तु › इत्यच्यते । 1क चानभव्यकतसकूपत्वं कस्येत्य काङ्क्षायां यस्य मायामातत्वं तस्पा्पे पर्यास उभ्यत एष । वतरित्यन्य जीवानामित्यष्या- हत्य जाना कत्स्मिनानाभन्यक्तस्पर्पत्वारत्यथकरणं सूतररुतोऽनाभिमताेति स्पष्टमव । यु।फरजता३१।५१ स्वमस्थपद्थवत्तततपुरूषमात्ानमाग्यास्वत्त्क- खावत्तन्च(त मामका एव । किं च स्वमस्थपदाथस्तत्ततुरुषमाानमान्या- स्तत्तत्काटावप्तानाश्च सृजतेऽचिन्त्यशक्तः प्रमासनः शक्तिः शक्तिरजवादि शृष्टा न कथावद्षि पपिरद्धा मवोरति स्वमत्यपदाथवच्छुक्तिरजतादीनां प्रर- ` मथत्ततयत्वं रामानुजीषः कृतो न स्वी क्रियते । स्वमस्थपदाथौनां जीवक- अिधयोपपात्तिः। १७३ लिपतत्वे “ स हि कर्ता ( ब० ४ । ३।१०), ५य एष्‌ सुपेष्‌ +। < ,) इतिश तिविरोषस्तु न । जीवानां परमासन: सक स्वमस्थपदाथानां दुकिरजतादीनां च जीवकलिपवत्वेऽपि साधारणकारणत्वेन तत्रापि कारणतवावर्पंमावास्च | ( का शाद्धेदामवात्‌ | परमासन: सर्व जपाङसमत्तनपवापस्फटिकस्थटे रक्तः स्फटिकं इषि प्रतीतो न रक्तिमा मायिकः कर्प्यते । तस्य जपाकुसुमे सत्पात्‌ । प्रातिभास्ङ्स्यादाहुरणा- आरोप्यासंनिकर्षस्थर एव प्तिभातिकवस्तत्पच्य- न ग ररात्‌ । किं तु तस्य रान्न; स्फटेकसमवायो मायिकं इत्यनिर्वचनीयख्यातिरेव । एषं पीतः शङ्ख इति पतीत। पित्तदव्यगतपीरिन्नः स्ते बाध्यम्‌ । तद्नङ्गकारे त पीतिमापि मायि #ः केर्प्थते । रामानुज।यानां मते तु स्फटिकासमवेतस्य राकतिज्नः शङ्वा- - कि [न सम१तस्य १।१न थ तत्समवेवतेन मानादन्यथाख्यातिरपरेहाां स्यात्‌ | पद्परतिचकपप।त। सत्छ्यातिसिद्धये ‹ अन्दराराग्रहणास्दक्रपरतीं हपर्चप ( भभा पृ० ९९ १० १०) इत्युक्तं ततरेत्थं विवेचनीय । १ स्तवक चकोऽन्तराङामव।दन्तराउम्महणम्‌ । अखात पकेऽन्तराछसच्वेऽपि त्वत्त प्रह वपत इति सत्यम्‌ । परं तु किमन्तराटाग्महणमेव चकपती- ।तहतान्तराखाग्रहणद्न्या चक्रमवातिः । नाद्यः । अन्तराठागरहणं बन्पराल- पत।त्यभवः। स च चक्रपते।पेरूपः कथं भवेत्‌ । न हि षटपपीत्यमाव एव पटपरत। विः । अत एव भारागमे सुखी सेव॒त्तोऽहभित्य्र द्ःखामावे सखमप- चरयुव इत्युच्यतेऽभियुकतेः । फं च चतुष्कोणेऽन्तराखपरवीत्यभावेऽपि न चक्र- पततिः । दित।ये त्वरात्‌चके चक्रस्य वस्तुतोऽमावादृनिष॑चनीयचको तिर भ्युषया स्यात्‌ । दृपणे मुखठपरत।त। सत्यस्थेव स्वमुखस्य प्रतीतावपि तस्य दृष- णासबद्धस्य तत्तव द्धत्वेन पत तिपषिद्धेये सवन्धरस्यानिरैचनीयस्योतपापरभ्यु- पेयेव । | दिजोहेऽप्येवम्‌ । तथा हि--दिग्नेदानां पूर्वादीनां सर्वच सापेक्ष नि- यमेन परतीतिरमुकपेक्षया पूवं इति । अत एव॒ पराङ्पुखोऽनानि मूञ्जतित्या- १७४ अदैतामोदे- ` मे दिव्यवस्था सिष्यति । अन्यथा दिग्भदानां सवषां स्त्र स्वन तद्सगतिः स्यात्‌ ¦ तथा च यदपेक्षया या पूवां तस्यास्तदपक्षयेवोत्तरातवज्ञाने पू्वस्यामु चरात्वस्य स्वेऽपि वद्पक्षोत्तरात्वस्यामावेन तद्पृवमानिवचनीयं कलपनीयमेव । एतेन ' दिगन्तरपतीषियंथाथेव । ( ्रीभा० प° ९९ १० १७) इति परास्तम्‌ । ` ध 2 नत्त ^द्विवनद्ज्ञानादावप्यङ्गुरयव्टम्मतिभिरादिमि नांयनतेज) गतिमेदेन सामोमेदात्सामग्ीदयमन्योन्या पपक्ष चन्द्रहणदयंेतु वापि । तत्रैका सामग स्वदेदारिरिषटं चन्द्रं गृहणाति । द्वितीया तु कवि दुकमतिशवन्दसमापदे शग्रहृणपू ६ चन्द्र सखरशाषियुकतं गृहणाति । अतः सामग्रीदयत युगपहशद् पावेशिषट- चन्दमरहणे सति महणभेदेन भाह्ाकारमेदादेकलग्रहणा भावाच्च द चन््राविति मवति प्रतीति विशेषः । देशन्तरस्य वद्विशेषणतं ३शान्धरस्य चागृहीतस्व दाचन्द्रस्पं च निरन्तरम्रहणन भवति › ( आभमा० प्र ९९ १० १९) त्यक्तं तदनुमवविरुद्ध्‌ । यथा गृहे मिच्याद नागद्न्पे स्थितं वल्रमड्गुप वृष्टम्धनेतेण दृष्टं चेन केव पदुखं द्विवीयं र्यते तदधिकरण भूता नाग्‌द्‌ नतोऽपि द्वियो दृश्यते । तद्ाभ्रया भितः, तटूगृह; तदाश्रभामूता भूमिश हितीया दृशयते । एं ताप्र सनशजमकाशगिसेवं सं जगद्ष्वीयं दप इपि खनुमवः। तथा च ‹ द्विती तु किचि्कगरिन््रस) पदे ग्रहृण पुंक चन्द्रं स्वदेशा युक्तं गृहणाप 2 इाप न संम । चन््ररमापररग्रहणमेते ्वितीयकामग्स्था न भवति दुर एव स्वदेशवियुकचन्दरमरहणम्‌ । एव्‌ ' देशान्त- रस्य न्द्रविशेषणत्वमगहीतस्रदेश चन्दस्य देशान्वरस्य निरन्तरयहणेन भवतिः इत्यपि न सेभवति । वास्तविकशन्दस्तद्‌५कर "भूतो दृ शस्तत्सभीप। देशश तेत्मध्य एकस्यापि द्विपीयसामग्सया प्रहणामावात्‌ । अतो द्ितीयत्तामण्या गृह्यमाणं थ जगद्निनचनीयभरत्य मेनापि स्वीकायमेव । एवं च यच्छरीराक- राचाय॑चरणैर्बोदधमतसण्डने ‹ स्वेथानुपपत्तेश › ( ब० भू० २।२।३२) इति सूते ' यथायथाभं वैनाकसमय उपपत्तिमत्ताय प्रपते तथातथा सिकताकूपवद्विदी थत एव, न काविदप्यत्ोपपापि पश्यामः › इत्युक्तं तद्वत्र ~ र + ४ । 6 ५५ 6 8.3) ध. ॥ ७ ~ प ६.“ 8.9; , गी | ^ ४ रामानुजमरविचारे स्मरतिपथमारोहाति ~ वदेवमनिव॑चर्नीथं बाध्यं वदितरद्म- धक्िति बाध्यवाधकभावस्य. सामज्ञस्येनोपपातमवति । एतेन ° वाध्यवाधक- भावः सवानुमवाविषयतया तद्रहितितया चोपपधते (श्रीमान प्र १०१ १०६.) इत्यव य॒थाकथावद्धाघ्यवाधकभावोपपात्तेकल्पनमपास्तम्‌ । किचा- ज्ञानां शिष्याणां बहूनमप्यनुमवविषयीमपोऽरथो दृपिज्ञस्य गुरोरकध्याप्यनुभव- विषयीमूतेनाथंन बाध्यत इति पराद्‌ छोड । एवं चानिव॑चनीयत्वरूपं मिथ्या- त्वमेव बाध्यत्वे प्रभोजकृ भवति । जगति दइर्यमानं च सपरमेतद्निवं चनौीयमेव । आनेव्‌ चनायाज्ञानर्टकत्वात्‌ ॥. २०॥ अत्याडक मवि्ययाया प्रमाण स्याययथायथप्‌ | सत्याषषहनषीस्तज् स्यादवियानेकतका ॥ २१॥ मृखभूतमन्ञान च एतं ब्ह्मखोक न विन्दृन्त्यनतेन्‌ हि प्रत्यढा ( छा० < । ३। २) इत्यादिश्रतिसिद्धम्‌ । अनतरब्देनानिर्व॑चनीयमन्ञान- ` ` ` मुच्यते । यत्त कततामाते केमवाचे । केत पिबन्वां भावरूपाज्ञनि प्रमाणम्‌ ` ( क[०२।१.) इति वचनात्‌ । ऋत केम फट- कः भिसधिराहिषे पर्मपुरुषाराधनवषः तत्पाप्तफ़रम्‌ । अतर वदयतिरिक्तं सांसारकफटं कर्मानृतं बरह॑मारिविरोधं ¦ एतं ब्लोक न विन्द्त्यनूषेन हि प्रत्युढा इतिं वचनात्‌ › (श्रीम° पृ० १०११० ११) इत्युक्तं तन । कतशब्दस्य ` सव्यवाचेतया परिद्धतवात्‌ । अमरसिहोभपे सव्यं तथ्यमृतम्‌ 1 (-अमरका० 4११६।२२.) इत्याह । तथा चनृतमक्त्यम्‌ । तच्च बक्षठकाज्ञने कारणं . मादहप्मितदज्ञानमेव -। ' अन॒तेन प्रत्य॒डा इतिः वेद्‌ नाभावे हेतुगम विशेषणम्‌ । अज्ञानं चेतन ज्ञानामावस्म्‌ । कि तुं ज्ञा. वृव्ुपक्षयाशदार्क मूवष््प्म्‌ । इतस्था कवकारमवारक्वन्‌ ;वद्नानवः हेतुत्वेनान॒तोक्तिरसंगती स्यात्‌ः\ 4. 5 कते पिवन्तावित्य्रागिं नं -कवंशब्दस्य . कमंवावित्वम्‌. । कतं फिविन्त। कमफलमुपुञ्चानावित्यर्थः 7: तत कतरन्दस्यं कम॑वाधेतेऽपि' कर्मकरा दक्षणागतेः । सत्थवपिकपे बदर तुं कमेफठरपेऽ्यं , `प्रति; सूपपाद्‌ । | १५४६४ । क ं ितामेदे- ` ˆ नाभुक्तं क्षीयते कम॑ इलुकरी.पा क्फरस्पावर यकत्वोनावश्यंमाविह्पस- ्यत्वस्य कृ्मकटे स्तात्‌ । कंच तन्मते करवराम्दो विशेषकमेवापी सामा- न्यकृ्मवाची वा । नाः । तामिति कमाचीति सामान्यतस्वटुक्िविरोषाह्‌ | किच कम॑विरेषम्रहणे फटामितेषिपुष॑कं गृहते तदपवक्‌ वा | आयेऽनतश- मन फटामिरसंधि सहितं सांसारिकफलं कम्‌ गुव इति त्वकीयकिदाना्ष. तिः स्यात्‌ । कशब्द वासवकम्ह)ऽनृवशरेन वद्िरुबस्य कत्य्‌ महण पतेः । द्वितीये तृ “ ऋतं मबन्तािपि वचनात्‌ › इति सद़ीपो तुर र्गतः स्वात्‌ । कतं मिन्तािति कम॑कञोपमोगपति पादनेन फलामितपिषुवः स्येव कम॑णस्त ग्रहणात्‌ । कतर्द्स्य सामान्यकरमवाितवे तनुतश्ेन तद्म कमविरषमहृणं कथं सिष्येत्‌ । न इक र्दा कृमवेशेषहपमर् कोऽपि परत्येति । सामान्पपुसकारप्व्स्य शब्दस्य विशेषे वाल्य हि प्रक णादिभ्योऽवगम्यते न तु तथात्र षि दयते । ‹ बह्मठोकवेदनामावस्, फ. रोतादनसामध्वस्य फटामिपिपूवककमोगि ससेन वादशं क्मानुवषमेन मिवे । तदथं च ऋवरम्देन फटामिरंधिरहितं कम॑ विवक्षिम्‌ हि तु स्वथाशनुिवम्‌ । नजुपमभिन्याहपपदे विशेषाथंपरतवस्य वयुतपातिपिरोषा- ` किप्पद्वास्च । पतियोगिवाचङ्पृदुमरवतिनिभिचस्थैव ननथीन्वपितावष्छे- दकतात्‌ । अत पएवेकसिन्े विद्यमाने वद्तिरिकाना भाक्िठाना घटानां छरा- ` प्तपि परो नास्तीति न पयोगः । अन्पथा बासणविशष देषदचादाक्ाहण. पपयोगपसङ्गः स्यात्‌ । किचानृदरम्देन सकामकममहमे सुषुषस्व कममि- वेन परतिषन्धकाभावाचभ्पते तङाऽहमथस्फु गाश्च वदा स्वात्ममूतस्य बहणे शानं कृपो नोदेवि । क नासाशायसूक्तमपि (वे० बा०२।८।९।३। ४) ददस्व निषंनीपजगनूखमूवजञने प्रमाणम्‌ । व्र हि तम॒ आसुति तम शमना" | रान्य । वस्य च नादारीनो सदासीरिपि निेषदयेन सदृ्दनिचनी- ॥ यता ठम्पते । यद्यपि नास्दास्रीनो सद्‌ार्ीदित्यनेन सदसतोः परयकठेभय- सत्यो वयाि वनीं वरिमनेव सुके तम॒ भाति प्विपदिदं भविदोपपतिः। ` १७७ यत्तमोऽस्ि तस्य स्वे नो सदासीदिति निषेषा- कच पकमत संगविः । अदे नातद्‌। सीर निबेषातंबविः । ` “न अवोऽ्थदरिव त्तमः सदलदानिदंचनीयं सिध्यति । यत्तु ` नाशदाङहीनो सदाहीचद्‌नीमित्यत्रापि बद्त॒च्छब्दो बिदविदुच- हिदिषयो । उतपत्तिेठायां सच्यच्छब्दाभिहिवमोभिशरिदषषिभूवयोर॑स्तुनोर- प्थपक्ठेऽदचत्तमाेमूते तमःराब्दमिभेमे इस्त्नि प्रखयप्रतिपाद्नप्रतवाद्स्ष वाक्पस्ष नात कस्यारत्तद्‌सदृनिपचर्नपवाच्यते ' [ भरीभा° प्र १०१ १०. १५५ ] इत्युक्तं तन । सदृतच्छब्द्याशिद्‌ दिदुयशिविषयकतवे पमामा- भावात्‌ । अस्तीति मातमानं तत्‌ , वदिरुदधमतदिवि हि वयोः रम्द्वोरथंः पतिद्धः । कि-च चिद्यहिमूतानां जीकानामचित्तगहो उबोऽत्वन्तासंमवी । उतमचित्रा्ये विद्दिन्यामूतयोरुत्यसिकथनादृ् तयोरेव प्रठयोक्तिरिति कथ- मबमतं त्वया । न तादत्‌ ‹ स त्वञ्चामवत्‌ › ( तै° २। ६१ १) इत्पु- सतिदाक्यमेतत्पक्रणस्थम्‌ । नापि उन्दृताभ्यम्‌ । उत्पत्तिवाक्ये हि तत्यच्छ- दो निर्दि । अव्र तु तद्तच्छन्दौ । किंच त्वच्छब्दस्वच्छन्दतमानाथैः ॥ तदिति परोक्षं विजानीयात्‌ › इत्युकस्वच्छम्द्‌ः प्रोक्षवस्तुनिददोकः । ततर तच्छम्दां रोकवेद्‌ताधारणस्यच्छन्दस्त्‌ केवखं वेदिक इत्यन्यत्‌ । ` पकरान्तप- सामदकत्वमापं त्यतच्चच्छम्द्योरस्वावि चान्यत्‌ । तथा च सच त्यञ्ेत्यत्र त्य- च्छब्देन प्रोक्ष वस्तृच्पते । अमूमिति यावत्‌ । ` अमूरततपरोक्षत्वयोः पायः तचरात्‌ । सच्छन्दोऽस्तीति भातमाना्थको मूतं वर्त्वाचे । अमृतांथंकतय- च्छब्दृसनिभानात्‌ । मूर्तत्वसखयोः परयः सह वारा । मूते स्स्यासंदिग्ध- त्वात्‌ । एवरृलततिवाक्य एव सत्धच्छन्दयोभिदषिद यश्चथेकतं नास्तीति तद्नुरोष्यतखयवाक्ये सद्सच्छम्दयास्तदथकलवं दृर एव । तस्मिनेव सक्ते आनीदृवावं खधया. तदेकम्‌. इत्यनेन .‹ तुच्छेनाम्बपिहितम्‌ › ` इत्यनेन च जगरन्मृखमूताज्ञानमच्यते । एवत्स््टीकरणाय तकर. शीमत्सायणाचाये; कतोथो ६५ 1; १७८ ` अदहैतामोदे- ` ८4 -नासेदासीनो सदासीचदानीम्‌ ।,.. आनीदवातं स्वधया तदेकम्‌ |... त¶ आसीच्मसा मृढमम प्रकेवम्‌ । सिरं सवमा इद्म्‌ | तुज्छनाब्राषिहिवे यदासीत्‌ -। ` तमसस्तन्महिना जायतेकम्‌ "2 [वे० ब्रा० २ 1 ८।९। ३।४1। ` ` ` यदा पर्वसष्टः प्रडीना, उचरसष्टिश्च नोना तदानीं सदसती नाभृताम्‌ । नामहूपशिष्टतेन स्पष्टं पीयमानं जगत्‌ सच्छब्देनोच्यते । नर्‌- विषाणारिसिमानं दान्यमसदिव्यच्यते । तद्भयं नासीत्‌ । ( बाद्यस्वरूपरा हितं केवंकस्पनामयरमपिं दाशाङ्गादि वदा नासीरिति नासदासीदित्यस्य तातय॑- ` जगदत्पादकतिन संद्धावाचाप्यसती । तत्सवापनिषत्पसिद्धं नस वस्तु स्वधयां स्वसििनाभितया सर्वेजगत्कारणहूपया मायया सहितमानीत्‌ चेष्टितवत्‌ । नात्र चटनं चेष्टाः किं त॒ सद्धावमात्रमित्यभिपेत्यावातमिति विरेष्यते। वायुरा§तं निश्वरमित्थथंः । ... तमःराब्देनाविद्यामायाशक्त्यादिशब्द्वाच्यं जगदवकारो- पारनं मृखाज्ञानमुच्पते । यथा तमः पदाथौनावृणोत्येवमिद्मपि ब्रह्मतत्वमावु णोतीति तमश्यग्देन व्यवहारः । तादशं जगद्विकारानिष्पादनक्षमं ब्रह्मण्याभितं किवित्तम आसीत्‌ । तेन तमसा सर्वे जगद्‌ गृढम्‌ । यथा मृपिष्डे पटो गढो यथावा बीजि वरो गृढस्तदुत्‌ । अत एव प्रकेतं प्रकषण ज्ञातुमराक्यम्‌ । तथा च मनुना स्मयते- बः | . | आसीदिद्‌ तमोभूतमपरजञातमक्षणम्‌ । ` अप्रतक्येमाकिके्ं प्रसुप्तमिव सवतः [ मनुर्न १.१५] इति । तब दशन्तः सोखरमिति । पथा ववं प्रिता वर्षोपठाः सलिरमात्रषि नावरिष्यन्ते' तथा -सरवे जगदिदं तम आसीत्‌ । तमोमातरूपेणावशिषटपित्यः | अर हि काणादृदमोऽसत्कायंवारिनः कारणे पैमवि्यमानमेव कायैमृतद्यत इत्याहुः । सत्कायवापिनस्त्‌ सांख्यादृयः पर्व शि्मानमेव का्मव्यक्तं सता. ्रणव्यापरेण व्यक्ती मववीत्याचक्षते । तवर सत्कायंवादिनां मतमेव व्रमसा अकियोषं # , 9 क 59; श्‌ च, , ' १ \४ ॥ ९ गृढमिति शरत्याङ्गगीकेतम्‌ । आं समन्ताद्ध्वप्यु ख्यत इत्यामु जगत्‌ । `तदेव तुच्छेनापिहितम्‌। तं चन्ञोनमात्रेण निवत्येखीत्त्कारणं' मृराज्ञानं ` तुच्छम्‌ । तेनापिहितं प्रडयकाल आच्छादितम्‌ । तादशं यजगदसीच्ज्नगद््यक्तं सतू वोकतिदज्ञोषरूपाचमसः संकाशचन्मिहिना' मह खेनाभिग्यक्तजगवृपेणाजायतोत्- म्‌ । तदिदमज्ञानिदृ्टया जगदाकारेण मासमानमपि परमार्थत एकं बहे वोत । एतदैव सदसदानरचनायं जगन्मूढमूतमज्ञानं मायाशब्देनोध्यते । गि- धातवे सूति विसित्राथसगंकरत्व मायातम्‌ | यत्त मायारन्दाथः, , “ नहि सवं मायाशब्दो मिथ्याविषयः ` (श्रीभा० पृ०१०२प्‌० £) इत्युक्तं त्र सवतरेहयस्य यथाश्रताथत्वे सर्वत्र मायाशब्दस्य मिथ्याथताभविञ्प्यज मिथ्याथकतवे न रिषि द्वाधकम्‌ । सर्वतरेत्यस्प क्रापीत्यय तु प्रासेदिविरोधः । देन्दनारेकपद्‌- शितानमथ्यामूतानथान्दषट्वा, ‹ इमे माभिकाः › इतीदानीं बाठा अपि भ्यव्‌- हरन्ति । मीयतेऽपरोक्षवत्द्र्यतेऽनयोति माया । माछास्तिभ्यो यः (उणादि ° सॐ $ ६१०९. ) इति ` यप्रत्ययः । द१पुरणं प्ञचचत्वाररद्ध्यायेऽन्यस्याः स्वर्परमुक्तम्‌- विचश्रायकरणा. जाचेन्ततफरखप्रद्‌ा । स्गेन्दनाख्वह्लोके, तेन माया प्रकीर्तिता › ॥ इति । कपनीयश्चरिरप्यत् प्रफणम्‌ । विधारण्योक्तिरपि- पाया चेर्थ तमोरूपा तापनीये तर्दर्णीत्‌ । अनुभूतिं तजन) मानै प्रतिजज्ञे श्रतिः स्वरथम्‌ ।1 [ प० द्‌० £ 1 १२५ | इतिं । तेभ भायाभदस्नं तच्छम्बरस्याञ्यणामिना । : धाटस्य रक्षता देहमेकेकशिनं सृ्ितर्म ।। ए (विं० पु* १। १९) इतथतापिं भायारष्वस्यायमेवा्थः । पहादस्य देहं रक्षताऽदयुगामिना तेनं ॥ ध १९ुचकृंण रम्बरद्त्यपारेतं मायासह्तमककांरेन नारिताित्पथः । ध्याथ। ज्ञनवध्याभप रासेण च्छो भवत्येव । राखषारिणा केनचितपरूषेण र्वा रज्जुबुभ्या सपवुष्यया वा छिद्यमानायां दूरस्थो प्रान्तः परुषः स छिन इत्यव जानाते । ।ऊ$ च यावन ज्ञानोदय स्तावनिषिथ्याथविनाक्त भिथ्याभूतेन शसेण जायमानो दृष्यपे । खमध्थं काष्ठं स्वपर्यपरशना छिध- भानं स्वम दृर्पत एष । एतेन ° इन्दो मायाः पुरुरूप रईंयते ( ब० २।५ १९ ) इत्यज्ापि विचित्राः शकथोऽमि्षीयन्ते अप एव हि भूरि तेह राज- तीत्युच्यते । न हे मिथ्यामूतः कथिद्विराजो › ( श्रीमा०पृ० १०२ पृ० १७ ) इत्यपास्तम्‌ । भिथ्यामूता अपि स्वापा हइस्त्यश्वाद्योऽंरुवा क्रराज- मानाः खपे स्वरप्यनूमूथन्ते । “ अस्मान्मायी सजे विश्वमेतचाश्भश्रान्षो मायया सनिरुद्‌ः (५० ४।९) ‹ अना्दमायया तुषो यदा जीवः बुध्ये (गा ¶१। १६)" इन्दो मापाभिः पुरुह यते (बण २। ५।१९) ८ मम माया दुरत्यया, ( गी०.७। १४) इत्यादौ मायारम्डो निरुक्ताथके एव । न फिवित्तज् बाधके ट्यते | ` त्वमति (छाप । ८। ७) इति जीवकरहौक्यशरतिरण्युक्त ज्ञाने प्रमाणम्‌ । जीवत्रह्मणोस्ततो मेदृभेचयोरेक्थं नं ृाज्ानेऽथापत्तिः परमाणम संभवतीत्यतो भेदस्य काल्पनि कत्वमेव स्वीकार्यम्‌ । ` तद्न्यथानुपपस्या तादशमेदृज्ञनेजनकतवेनानि्॑च्‌- नीयज्ञानं सिष्यति । यजरु ' देक्थोपदेशश्तु तंशम्देनापि जीव शरीरकस्थ अ- सण एवानिधानादुपपनतरः , ( भीभा० परण १९६३ १०.४ ) इत्यृक्तं तन। पवमहभित्यदिः सक।शातत्तज्जीव शरीरकश्य बरह्मणः क(प्यपरतीतेः । किच पवमहमित्यादेः सकाशाद्‌ ब्रह्मणो जीवभिशेष्यतया मानम जीवप्रकारतया । अधे दुःखी तमसतत्यिादिपयोगानुप्पातः । ब्रह्मणो दुःखरेशस्यप्यभावात्‌ । मृ च ' बिधिप्रविषेध। विरेषणे पथेवस्यतः सापि पिरेष्ये बाप › हतिम्पयेन विरोकणीभते जीवे दुःखितं प्॑वस्पतीति वाच्पम्‌ । रान्दान्वयो विशिष्ट एवेति, तदनुररेण भोतुरबंदिः प्रथं विंगिषटेऽवतरन्ती विरोष्पे बापिता सती १९१ विशेषणे पर्यवस्यतीति वन्न्यायसखरूपम्‌ । दुःखी तमतीत्य तु पथममपि न विदिषटे भोतुवुदधिरवदरतीति नार तन्न्यायपवृत्तिः। क च विधिपरतिवेधविषये तथा, न त्वनुवाद्‌विषये । तत्र प्रायस्तादृशपयोगादृश्चनात्‌ । वथा च दुःखिना त्वयेत्थयुक्तमित्यािपषोगासंगापैस्तद्वस्थेव । फ च त्मसीतिमध्यमपृरुषप- योगानुषपात्तेः । ˆ तदात्मा ब्रह्मासि › इत्येव तत्वमस्तीति प्रयोगः स्यात्‌ । दितीये तस्वमक्तीति सामानािकरण्यानुपप्तिस्तद्वस्येव स्थात्‌ । प्रकारीभता- त्मनो बरह्षलामानाभिकरण्यदिति तु न वाच्यम्‌} न हि षर प्रकारीमतषटल्वस्य नेत्यतवेन तदृभिपायेण षटो नित्य इति प्रयोगः कापि दृर्वते। फं च त्वमह- मित्यादेरातमपयंन्ताथंकलं सुतरामनुपपनम्‌ । एतो हि सरवनामसंहको । सर्व॑- नामशब्दो हि कचित्परामृशवि । ‹ तरमा मेतकेतोः? इत्यत्र तमित्यनेन पेवकेतुः परामृश्यते ॥ त च परामृश्यमानः पित्रा संबोष्यमानो जीव एव न वदन्ती । फं च जीवजडशब्दो निहूपकाणां निष्कषैकशबन्दौ शरीरशम्‌- वत्‌ । अन्यथा जीवशतीरकः प्रमासा जड शरक: प्रमासेत्यादिस्तत्तंमतः = प्रयोगो नोपपेत । पत्युत जीवः परमात्मा जडः परमासमेति पयोगः स्यात्‌ । त्था च त्वमहुमित्यादया मातापि्ादयो देवदत्तयज्ञदत्तादयश्च जीवापेरेषवाच. काः शब्दस्तथा प्रयिव्याद्यो वटादृयश्च जडविशोषवाचकाः शड (1: कंथमा- पमपरयन्तमर्थं परतिपाइयितं राकनुयुः । एतेन ‹ अनेन जीवेनात्मना › ( छा” ६।३।२). हि श्रुतो जीवशब्दस्यातमपयन्ताथकलमपास्तम्‌ । यस्तु तवं शब्देन ब्रह्मण एवामिवने हेतुकः " अनेन जीषेनात्मनानुपविश्य नामस व्याकरवाणीति सर्वस्य वस्तुनः प्रमातमपथन्तस्थेव हि नामरूपमाक्तवमुक्तम्‌ ( श्रीमा० पृ० १०३१० ६) इति स न सभवाति । प्रमात्मनोऽनुपवेहप्‌ ्वकमेव नामरूपग्याकरणमिति हि भत्याक्तम्‌ । तथा चानेन हेतुना प्रमातमन- स्तत्तन।पभाक्त्वं कथं सिष्यतीति त एव पषटव्याः । नहि " पयसि निगडं धृतम्‌ , तद्विना पयसो न पयस्खम्‌ › इत्येतावता पयरशब्द्‌ः पयोन्तयामिषुतम्‌- भिषातुं प्रभवेत्‌ । यदि परमात्मा सर्ववस्तुत्पदक इत्यतः सवदस्त॒वाचकृशब्दभागपि भवती #न्द 9 हि षरातादकः कुरारोऽपि षटश्ञब्दृमार्‌ सपात्‌ } यथस्माच्छन्डदं बोद्धभ्य इत्येवं स्वशब्दानां संकेतं परमात्मा कुरुत इत्यतः परमाला स्व शब्द भाक्‌ स्थाचाहिः पुत्रादि ित्थादिरब्द संकेवकारी : पिवादिरपि वचः चन्द्माक्‌ स्यादित्यास्तां तावत्‌. । वायुपुराणे चायं ब॑ह्ञानवादः स्पष्ट एषोपटम्पते- ` रज्नात्रहिमरो बारि नीरहिमा गगने तथा । अंसद्वि्वमिदं भाति यस्मिभ्ज्ञान सितम्‌ ॥ मूलन्ञने पु. षटावच्छिनन एवाय महाफाशचो विभियते । राणं प्रमा. कार्योपापिषागिच्छरनं तद्यज्जीवसंन्ञकम्‌ ॥ णम ` माययां चिञकारण्याः षिचिञगुणङीरया 4 ` बह्मण्डं, चिजमतुरं यस्पिन्मित्ताकिवापितम ॥ व ॥ ` (वा. परु..१०४।२३९। ४०। ४२ ) इति देवी भागवते दर्वागीतायामपि- अहमेवास पृक मे नान्य्किविन्नगापिप । तदात्मरूपं चित्संवित्परनह्लेकनामकम्‌ ॥ अप्रतक्यमनिदेरयमनौपम्यमनमयम्‌ । तस्य काचित्स्वतः सिद्धा शक्तिभांयेति विश्रता ॥ नसती सा नासती सा नोभयात्मा विरोधतः एतदिलक्षणा काचिद्रस्तुमतासिति सवदा ॥ ` ` [दे. गी. १।२। ४] इनि । विष्णुपराणे द्वितीयांशे द्वादशाध्याये चायं ब्रह्माज्ञानवादो दृश्यते | तथाहि-- ज्योतींषि विष्णुभुवनानि विष्णु्वनानि विष्णुर्गिरयो दिशश्च । नयः समुद्रारच स एव सरवे यदस्ति यन्नास्ति च विप्रवर्य ` | वि. पु. २।१२ ।३८ ] । विष्णुशब्दः प्रमात्मवाची । अत्र ज्योतिरादीनां सर्वेषा परमात्मताद- यमुच्यते । ज्योतिरादिजगेतः परमाथैते तस्य पररमामनः सकाशाद्धेवे च । द्दाल््यं न .संभवतीह्यतो ,ज्योतिरारिजगवः; काल्पनिक्ृतमेव व्राच्यम्‌ः। क सप्रानाधिकरण्य ज्योतिरादीनुं तर ध्थमेव्‌ः॥ नव कणि तदपुः. [.वि० ० १.। २२ 1. ४.1 वत्स. वे इरेस्तनुः [बे ° । ,५२,।.३७ ] इति -विष्णुपुराणे च पुथिष्यवदीनां सवषां परमास- ; + ऋशरीरत्वमुच्यते । यस्यासा शरम्‌ ८ श०बा० विष्णुपुरागादप्यज्ञानृसिद्धिः. :३४.।.६.1.७.1 ३०) इति शरुतो च जीवस्यापि प्रमालशरीरत्वमृच्यते । ॐोके च शरीरशरीरिणो- स्तादात्म्यं प्यपदिश्यते यथाऽयं जीवः कममिग।ऽर्ो मनुभ्यां दवा वा जति इतीति वेनं । ` जीदजहयोः परमात्मना सूह शरारशरीरिभावसंबन्वाङ्ग। कारम = ब्रस्तुतस्वादाल्यस्यामावनं ज्योतींषि विष्णुरित्याद्प्रयोगासगतेस्ताद्वर्थ्यत्‌ । तादास्म्यं ्ेकसत्ताकत्वम्‌ । जीवोऽयं कर्मणा गोरो मनुष्यो देवो वा जाव इत्यादयः प्रयोगास्त तादाल्यारोपमखकाः । न च ज्योतींषि विष्णुरित्यताप्या- रमिति वादाल्यमाश्विपि वाच्यम्‌ । संमवन्त्यामृपपतावारोपाङ्गकारस्यान्पा- य्त्वात्‌ । किच जीवजडथोः परमालना सह रीर शरीरिमिवो नः पमाणपद्व्री- मारोहाति । शरीरं हि कमजन्यफठभोगायतनं सोके जीवनदयेनात्महर्ररत्वम्‌ ` प्रसिद्धम्‌ -। न चेश्वरस्य कमजन्वफठभागाः सन्‌- ~ ` वन्ति । क्था चभ्यस्य प्रंथिदी शरीरभिव्यादी शरीरादिशब्दाः खहूपाथकाः । द्यवे हि शरीररब्दः स्वहूपाथकः ।शखा- पवकस्य शरीरमिति । यथा--तानि सरणि तद्पुः, यदम्ब वेष्णवः कायः वत्सर ते हरेस्तन्‌ः, हति विष्णुपराणे कायवपुस्तनुशम्दय अगि स्वह्पाथङ एवः विष्णुपुराण रवाशेषमूरतिः (वि ०ःपु० २-। १२। ६९ ) इत्यव कहमपमरौमतिनः पतिदधस्य मूर्िरन्दस्य पयोगदुसनात्‌ । अत एवं किष्णुह- १८४ अदैतामोदे- राण एव विश्रहपो यतौऽन्ययः [ वि० पु १ २२। ६८] दे रूपे बह्वमस्तस्य मूर्ते चामूर्तमेव च ( वि० षु १।२२। ५३) एत्व हष शम्दोकिः तेगच्छतं । ˆ दिष्ण शकिः परा पोका › [विण षृ० ६।७। ६१ ] इत्यादौ रक्िविभतिशब्दावामि स्वहूपविरोषार्थंकावेव । अन्था अशेषभूिः › ‹ विश्रमः ' इत्वारिविम्मुपरामस्थवार्पेरेकवाकंपवा न स्यात्‌ । शतेन देका वदेकनिमाम्यं तदेकरेषं सरीरभिति ` सरीरदन्दाथ- निवचनं स्प्राङिविमूतिरब्दानां तादृसार्थकृत्वेन मविकत्पनं चापास्वम्‌ । भोगायतवन एष खरीरशगदस्म सोढे प्रतिद्धत्वात्‌ । वदेवं बाषा्थेन ज्पोदींषि दिष्णुरिवि सामानाधिकरण्येन जगत्कत्पनानृखम्‌वमत्तानं सिद्धम्‌ । किं चाव चरणवयेग ज्योविरादीन्‌ कंधित्मतिदान्पराथविशेष्पनिर्दिश् क किमनया विशयेषोकत्बेत्वभिपायेणम चतृथबरणे यद्‌ स्व परमात्मलपम्‌ . तिति बातत तत्तवं त शवेत्ुक्तम्‌ । ‹ बःस्वि › | भावक्तेश परतीयतनं चेतने जीवजातमदेवनं षट।दि च। यास्व ° अमावृर्ूतेभ परतविमानमस्वीति वन परतीकते शराशङ्खगदि मन(राज्यकालवं राज्याद च › यद्चमिं शरशङ्खादीनां स्वरूपमेव नास्तीषि कथं तस्य परभामसहूपतवे वथा ररगोङ्कादीनां बाहस्वरूपाभावेऽे बोदः परिकत्पिवमान्त्‌. स्वरूपमरूयेव । अत एव शरशुक्कारिषदानामर्ववात्मापि पदिकतज्ञ। व्याकरणे प्रतिपाद्यते । शशचाङ्खः नास्ती तिनिषेषप्रियो येनः प- तिादृश्वात एव । बाहस्हूपेम नास्ववि हि तदुर्थः ।: एवदुकतं भगव -यद्‌ स्येव बाहं १्रिदश्ते तत्तवं परणालेवेति किं वकत्यम्‌। बनात्वि बाह्यां पवेभाग्यान्तरं केवलं बदधिषरिकालवं च तदृ सु एवेति । अनेन परमात्मनो विरक्षणवेभवारितमुकं मवति । अन्तबाहिई्च तत्सर्वं व्याप्य नारायणः स्थितः ` [ म० ना० १३। १] इवि `भुतवप्येवदेवोच्यते । आन्वरकत्पनोत्तरं च. वत्तचोग्थसाधनताम- भस्त कवरिताहशकारं बाहस्वर्पं इष्यते यथा पद्भासादादिषु । कृम्भ- कारे रथक्ारश्च प्रथमतो घराकार पराक्तादाकारं च बुद्धावाकंभ्य अशथ "प पराता साकारं षटं प्रासादं च निर्मिमीते । क्वचित्तु बादसरूपन दस्यवे. पथा च~ ङ्गादिष्वित्यन्यत्‌ । बादस्वरूपेणासत्‌ केव बु क ज्ञानमृरकमेवेतयज्ञानं सिध्यति । थः 9 ५५१ ०, ० नामे. व्याकरदमणीति नह्लासकजीव्रानुप्रदुश वानुपरवेयेनेव, सर्वेषा कुत्वं शब्दबच्थृलव च) ( श्रीभा० पर ११२१० १९ इति हि भवतेवोच्यते । कष्टदो हादिष्वि चैतन्मर््येव फं त्वनुद्‌ मृतम्‌ › इवि च मवदीयः सिद्वान्वः। वथा चासो जीवदारीरत्वामायेन न -परमामदारीरतसंमवः । जीवशगीरलवं तु न, कथमप्यसतः संमति । मोगामाबात्‌ । ` यत्त ‹ युदरस्तीत्यत् विदृशोऽविन्मरिवेनास्विशब्द्वाच्यः ॥ चदय विनाशीति श्स्वकब्दाधिषेयः + ( शीभ्° पूर १९४ १९ <) इत्यु तन । अचेतनानां षटद्निां मवह्पेण प्रदीयमानाना नुस्यसत्यादिश्दे कवापयुच्यमानत्वामावात्‌ । परतडिविरुदोऽप्ययमथंः केवछं रापानुजीयेवाधाथं सामानापिकरण्यमनङ्खकूव॑द्भिः शशरशरीरिमावमूखकं सामानाचकरण्यानाप ` स्वमतेनास्य शछोकस्थोपपत्तये स्वरत इति कथं भ्यः स्यात्‌ । यदम्बु देष्णवः कायः ( वि० पुण २। १२।३७ ) इत्यादी कायारयन्दा ल्प र्तिशक्िविभृत्यादिर रेक(थतवो पपत्तये स्वरूपा्थका इत्यनुपद्मवाक्तम्‌ । क्ति ॥ ५) | ज्योतींषि विष्णरित्यनेन श्लोकेन यदुक्तं सर्व पेरमालेवेति न सिध्यति किं तु तच हेतुः परदनीय इत्याह- ( 8० पु०२।१२॥ २९ ) ` अत्र यत इत्यनेन पृवैशलोकोक्ता २४ द बोध्यते । यस्मादयं भग्‌- ५८६ अैतामोदे- ` वानपरमार्थतो इानस्वस्परोऽश । अशेषमूर्वः इदं सँ ` परमातमवेतयुक्तरीत्याऽ- ` शेषजगत्स्वहूपकस्तु न वस्तुमतः । एतत्खलूपं सर्वं पपञ्च्याज्ञानविजुम्भितत्वम्‌ विज्ञानविजृम्भितं मिथ्येव । विविषं ज्ञायतेऽनेनेषि ` विज्ञाने मृरमृताज्ञानम्‌ । अथवा विज्ञनिभान्‌- भूते ज्ञानस्वरूप बरह्मणि विजुम्मितानि कसिपतानि । कसपनामयं वस्तु चावि ` द्यकार्थ मिथ्यामूतमेव । मिथ्यामूवं वस्त॒ च तचखवतोऽधिष्ठानमेदेति ज्योतिरा दि र्व प्रमातमवोि पूवैश्चोकोका्थः सिद्धः । अत्र॒“ न तु वस्तुभूतः, विज्ञान- विजुम्मितानि › इत्येवं जगतो मिध्पातोक्त्या भिथ्यावस्वमृरमृतमज्ञानं ददी. छतम्‌ । य " इद्मसतयासकृषिदं नारूपात्मकम्‌ , अस्य च नार्त्पातमकत्वे हेतु रयमित्पाह- ज्ञानस्वहपो मगवान्यवोऽता्ैवि › ( भीमा ० पृ० १०५ १०५) इति श्ानस्वस्प इविश्वोकावत्रणमुकतं वञचिन्तयम्‌ । ज्योतीषि विष्णुरिति पू शोके हि सरवे स एवेति विभेयम्‌ । यद्त्ति यनास्तीति तनुवाप्ः । यच्छन्द्‌- ` योगेनानुबादं सषीकतं च । उत्तरवाक्योपातो हेतुश्च पर्ववाक्यगताषिेय।- रस्येव नानूदयमानांशस्येषि वाक्याथ॑विदो मन्यन्ते । अव इदृमवदरणमयुक्तम्‌ । ` अस्तीति परतीयमानमप्यचेतनं षटाहि नास्तीत्यनेनोख्यते , इति विपरीतं वीत्य तत्समथनायायं पयत्नोऽप्यनृद्यमानांशे हेतुत्वाभिधानपित्ययं विपरी प्वेविष्थण्व <; परतिकूढताशुषगते £ विषो विफ़रत्वमोति बहुसाधनता ॥ इति । ज्ञानस्वरूप इति श्षोकोकं शेठादिमेदानामन्ञानविजुम्भिवत्वमेव रस्थिरी ` कृरोति-~ & 1 + | यदा तु छंद्धं निजनङ्पि सवेकरीक्षये ज्ञानमपास्तवोषम्‌ । ` तदा हि संकल्यतरेः फलानि भवन्ति नो वस्तुषु वस्तुभेदः "४ ( वि०पु०२।१२। ४०) ६ कद्धमापिदयासहितम्‌ 4: निजकूपि ेद्दचनरहि तम्‌: । रोषा रागादयः समन्ताफ्कल्प्यते मेडोऽेनेवि सुकत्पोश््या | अकधापपा्षैः। ` १८५ वच्वेतच्छरोकम्याणयीरनम्‌ ' समित्येकीकारे । जीवस्य देहेन सहैकी - त्थ कल्पनं संकसपोऽहं देहोऽहं मनुष्य इत्यादिः । एतन्पृखकमेव कथं । कथ- मुका एवं कमफठमोगाय मोगमृता वस्तुभेदः! ते देहात्मभ्रभनिवृत्तौ वस्तुतो -विद्यमाना अषि भोगाय न भवन्तीति +: ( भ्रीभाण पृ १०५ १० १७) इति तचिन्तयम्‌ । वस्ुमेशनां ज्ञानिषदष्या वस्तुतोविधमानत्वामावात्‌ । किंच्‌ा- यमर्थोऽसाच्छरडोकास्सछरसतो न टभ्यते. । उकः संकल्पपदार्थोऽपसिद्धः .। मोगायेत्य्याहारे करः । निषेध्यतावच्छेदकं च भोग्यत्वमिति वतपद्शोकं मुख्यमेव मोगायेवि पदं कृथमध्याहारेणापि उम्येत । अन्यथा. विधो ‹ न, इत्यध्याहरिण विप्रीताथकलपने बहन्याकृडी स्यात्‌ । ` यत्तु ' वस्तुभेदा न भदन्तीत्यविद्वस्तुनः कादृवित्काषस्थायोगितया नास्तिराब्दाभिषेयत्वम्‌ › ( भ्रीमा० प* १०६ १०२) इत्युक्तं ततेत्थमु- च्यते-कादारित्कावध्थयोगिनस्वदानीं नास्तिशब्दामिषेयतं रोके न कापि प्रतीयते । फिच वस्तुमेदाः कद।चित्का विनाशिन इति. सत्यम्‌ । तु तेषां कादाचित्कत्वं विनाशितं वा ^. विद्यमाना .अपि भोगाय न भवान्ति, इत्युक्त्या कथपभिषीयते सूच्यते वेवि विपित एद विदांकृवन्तु । जगदुपरग्धिभकरिणापि वस्तुभेदानामसत्यत्वोपपाद्नदारा पनरज्ञानं शो- कदयेन स्थिरी करोति- क 2 वस्त्वस्ति किं ङ्ज विदादिमभ्यप्थन्तर्हान सततैकरूपम्‌ । ` यच्चान्यथात्वं दिज याति भूयो न तत्तथा कुज कतां हिं तत्वम्‌ ॥। (विन्पु०२) १२१५१). अनेन शोकेनाथस्वमाव उक्तः । ॥ मही घटन्वं घटतः कपालिका कपारिका चणैरजस्ततोऽणवः जनैः स्वकर्मस्तिमितातमनिईचयेरारक्यते बृहि किमन्र वस्तु ।' (विन्पु०२९।१२। ४२) व्छोकोकताथस्वमावस्योदाहरणनेन परदृशितम्‌ । ततः प्रमात्मन्यति- रिकस्य मिथ्यात्वमुपसहरति- ` १८८ अदैतामोदै- तस्मान्न धिज्ञानम्रतेऽप्ति किंवित्क चित्कद्‌ाचिद्‌दिज वस्त॒जातम्‌ । विज्ञानमेकं निजकृ्ममेद विभिञ्नविततरवहधाभ्यपेतम [ वि° पु०२।१२। ४३] अत्र एवा विजावीयमददिषेषः सूचितः । उत्तरर्षे सजातीयमेद्‌निषेधः स्‌ितः । मेददृरंननिमिताज्ञानमूढं करमो च स्फुटीरुतम्‌ । यत्त तस्मान्न विज्ञानमृतेऽस्ति रचि दित्यस्य ‹ विज्ञानन्यतिरिकतं जडवस्त्‌ केवखाक्तश्म- वच्य न मवति ! इत्यवतरणमुक्त ( भ्रीभा० पृ० १०६१० २०.) तद्य्‌- कम्‌ । श्लोकात्तादृार्थाऽतीतेः । न दस्तात्यस्य केवटास्तिशब्द्वाच्यामि- त्यथः । उक्षणापसङ्कमत्‌ । च जडवस्तुनः केवटासिशब्दवाच्यतवाभविऽ पीदानीमज षटोऽस्तीत्येवं काटविशेषदेशविशेषपिार्षशाससरब्पष। व्यत्वमस्से- ` वेति जडवस्तृनो नास्तिशब्दाभिषेयत्वं न सिध्यति । मेदश्च सव। मिथ्यामूतोऽज्ञानकसित एव । यतो ब्रह्मणि; वस्ततः खग्‌- तोऽपि भेदो नास्त त्याह- ~ | कनं विद्धं विमटं विरोकमरेषरोभा।दोनिरेस्तसङ्कम्‌ । एकं वैकं परमः परेशः स वासुदेवो न यतोऽन्यदस्ति ।। | | (वि पु०२।१२। ४४) अत्र एवाथे धर्मधा्रुतोऽपि मेदो नास्तीति सृष्यते । उत्तरां एकमि- युक्त्या तिविधमेदामवोऽनूयते । सदेकं जन्मृभ्ादिरहितम्‌ । न यतोऽ्य- दर्त(त्यनेन जगान्मभ्यतविबोधनद्वारा वन्मूलमूतमज्ञानं हदीकतम्‌ । उक्तमृपसं हराते- | सद्धीव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत्‌ 1 एतच्च यत्संग्यवहारभूतं 'तजापि चोक्तं भुवनाभरितं ते ॥ | | (वि९पु०२।१२। ४५) अव्त्यमन्यदित्यनेन ज्ञानम्यतिरिक्त्य सर्व॑स्य मिथ्यात्वं बोध्यते । ` स्वं मिथ्या येदयवहारिषेयता कथमित्यत आह-एवदिति ` । दत्रापि चोक्तं ` मूढकारणमज्ञानमुक्तमित्र्थः । ध [1 अ @ अकं बोभ्यम्‌-ज्योतीीपि शोके ज्योपिरादिपदा्युेयसरकाणि विष्णुपद्‌ विधेयप्रम्‌ । नज्योतिरादीनां इममाकस्व्येण , मिथ्यात्वगोधनाय परमात्मतादाल्यं विधीयते । तादृालम्यविधाने म॒ह विष्णुपुराणवचनतात्ययम्‌ रयत्‌।वच्छेदृकरूपेणोहेश्यस्य मिथ्या बोधन येव-। यत्रजत सा रुक्तेरिति यथा। त्था च ज्योरतीषी- त्यादिषु षटसु छोकेषु ‹ विष्णु; › ज्ञानस्वरूपो मगवान्‌ , श्राद्धं निजस्पि- ज्ञानं, विज्ञानमेक, ज्ञानं विशाद्धम्‌ एकं सकम्‌ स वासुदेवः, ज्ञानं सत्यम्‌ 9 इत्येतानि पदानि प्रथमछोकविधेयमृतज्ञानस्रूपबल्लवोध कानि वथा ° ज्पो- पींषि भुवनानि वनानि भिरयो दिशो नयः समुदा यदसि. यनाक्षि, नत वस्तुभूतः शंखारिभेदान्‌ विज्ञानविजुम्मितानि, संकस्पतरोः फडानि वस्तुमेदाः, विज्ञानमृते वस्तुजातम्‌ , न यतोऽन्यदस्ति, असत्यमन्यत्‌ › -इत्येतानि पदानि प्रथमश्छोकमतोदेरपम्‌वमिथ्यावस्तुगोधकानि । शलोकपरबन्धात्सरसतस्तथेवा्था- वमतेः । एतेन ° ज्योतीषीति प्रथम खोक यदस्ति यनास्तीति प्रकान्तस्य सद्भाव एवमिति षे खोक सत्यमसत्यमित्युपसतहारः ` ( भ्रीभाण० प° १०७ १० १४) इत्यपास्तम्‌ । स्वरसतस्तादमर्थानवगमात्‌ । ज्ञानं यथा सत्यामिति सत्यामत्यस्य ज्ञानमित्यनेनानितत्वात्तस्य च पथर्म्छोकगतविधेयबोधकत्वात्तेन सत्यमित्यनेन प्रथम्लोकगतस्य यनास्तीत्यस्योहेरयमूतस्योपसंहारासंभवात्‌ । तथा च यदस्ति यनास्वीति दयोरप्यन्यद्‌ सत्यमित्थनेनेवोपसंहारः 1 एवं स्थिते अनर गिपिरषे परे बरह्मणि तदाश्रये सदृसदृनिर्वचनीये वचाज्ञाने जगतस्तत्क- लिपतते वाञनुगुण [कविद्पि पदन दृश्यते; ( भ्रीमा० प° १०८ १०१) इति वचः साहसमाज्मेव । ' ज्ञानस्वरूपो भगवान्‌ , दुद्धं निजरूपि ज्ञानमपा- षम्‌, ज्ञाने विदा विमं विशोकमशेषरोभादिनिरस्तसङ्गम्‌ , एकम्‌ , इत्येतानि १६५१ निर्विशेषे परे ब्रह्मण्यनुगुणानि । `“ विज्ञानविजुन्भितानि कृतपतरोः फखानि › इत्येतान्यज्ञाने ज गतस्तत्कस्पितत्वं चानृगुणानि । ˆ व- ज्ञानमूते न वरतुजातं, न ` यतोऽन्यदाक्ति, असत्यमन्यत्‌ ` इत्येताने च जगत- स्तत्कास्पततवेऽनुगुणान बाव्तरार्चे। अज्ञानस्य जमदूपकायकरणानसच्वम्‌ ॥ १९९ अदैतामोदे- कायस्य जगतो भिथ्यात्वाच्च न सत्वमिति कारणीभूताज्ञानस्य सदसदनिर्व॑- चनीयत्वं फति । नतु वद्र प्रत्यक्षतः शब्देनोच्यते । एतेन ' अस्तिना- स्तिसत्याक्त्यशब्दानां च सदसरृनिर्वनीयवस्तवाभिधानासामर्थ्याच् › ( श्रीभा प १०८ प० ६) इति प्रत्यक्तम्‌ | | यत्तु“ अत्र चादिदरस्तीन नास्त्यसत्यरब्दौ न तच्छतमिथ्यात्परौ प्रयुक्तो 1 अपि तु विनारित्वपरो । वर्स्ति फं मही घटत्वमित्यव विना- रित्वमेव हृयुपपादिते न निष्पमाणकत्वे ज्ञनबाध्यत्वं वा › |[ प्रीभा० प, १०८ १० ९] इत्युक्त तन । वस्त्वस्ति फं मही वटत्वमित्यत्र शाब्दूमर्या द्या जडाथानां प्रतिक्षणमन्यथात्वमुच्यते । तस्माच्च यद्यपि विनारित्वमप्‌- पाद्त मवति तथापि न तदुपपद्ने तत्तातपयंम्‌ । त्रैव छोके ! ब्रहि किम वस्तु ! इत्युक्तेः । तथा च पतिक्षणमन्यथात्वं वस्तुत्वाभावबोधे हेीरिति पुराणकाराणां विवक्षितं प्रतीयते । वस्तु, सव्यं, तत्वमिति पयायाः । तथा च वस्तुत्वाभावः सत्यत्वामावः, असत्यत्वं, मिथ्यात्वमिति यावत्‌ । ज्योतीषि दिष्णुरिदयुपक्रमे च ज्योतिरादीनां परमात्सामानाधिकरण्योकत्या ज्योतिरा रूपेणा सत्यत्वमेव सू] चतम्‌ । मध्ये चन तु वस्तुभूतः, विज्ञानविजम्भितानि सकृरपतरोः फडानि, इत्पनेना्त्यतमेवोक्तं भवाति । वसवस फं मही षट. त्वमित्यत्र च प्रतिक्षणान्यथातल्पे हेतं पद्श्पं तक््व टृढीरूतम्‌ । अन्ते च तस्मामेत्यज ' विज्ञानमृते न रिंिद्स्तु › इति ज्ञानं विदद्धामित्यज चन यतोऽन्यदस्तीति च स्पष्टमेवोक्तम्‌ । उपसंहारे च सद्धाव एवमित्यत ज्ञानं यथा सत्यमत्त्यमन्यदित्युक्तम्‌ । तेन चास्यस्य ज्ञानबाध्यत्वमर्थादक्तं मवति । वस्मान्जड थानां मिथ्यात्वं तिध्यत्येेत्यास्तां वावत्‌ । तेषा च मिथ्पामूृतासिरुपद्‌ थानां मृरकारणमविध्या । तस्या निवर्तकं च ˆ वमति ' ( छा० ६।८। ५) अयमा ब्त [बृ० २।५।१९] इदं सवं यद्यमाता (बृ० २।४। ५) इत्या- अविानिवतेकोपपत्तिः ` दिवेदान्तवाक्यतात्य॑विषयीमतं निविरोषालसक्यज्ञा- नम्‌ । यत्त॒ “ निषिरेषतहशानानाविधानिवत्तिः । १९१ :: परस्तात्‌ । वमेव विद्वानमृत इह ` भवति नान्यः पन्था विधतेऽयनाय (वते० आ ३:। १३।१) सवेंभि- मेषा जज्ञिरे विद्युतः पुरुषादि । न तस्पेके कृश्वनं । तस्य नाम महधशः य एनं विदृरमृतास्ते भवन्ति (म०्ना० १।८।१०।११) इत्याद्य नेकवाक्याषैरोधात्‌ › ( भ्रीमा० प्र० ११० १०२) इत्युक्तं तत्रोच्यते यद्यपि एवं विदान्‌ › इत्यनेन ˆ य एनं विदुः ` इत्यनेन च पूर्वोपात्तं सगृ- णालनज्ञानमनूद्य तस्यामूृतपािसाघनतमुकतं तथापि तत्परम्परयेव न साक्षत्‌ । एतच्च प्रागुपपादविवम्‌ ( प° ११६१० २६) । फं च सविरेषवब्रलन्नानेना-. विध्यायाः सर्वथा विनाशो न संभवति । विशेषाणामविद्यामकतात्‌ । सवि- रेषालन्ञानं हि तचज्ञान्यान्तरङ्कतरं स'धनमिति बोध्यम्‌ ॥ २१ ॥ अतो निवृत्तिरण्यस्या अविद्याया नः दुवंचा ॥ .. अङ्कया तवतो ज्ञात्वा मुच्यते कर्मबन्धनात्‌ ॥ २२॥ निर्विशेषव्रहमह्ानस्याविद्यानिव्वकतवात्तेनास्या निवचिभंवप्येवेति नावि- दयानिवच्यनपपाैः । निर्विरोषनरह्ज्ञानं चाविधायास्तचवो ज्ञाने सत्येव घटते । अविद्यायास्तखतो ज्ञानं ` चाविद्याया अविधातन अवियानिवुच्युपपात्तिः ज्ञानम्‌ । तस्मिन्सत्येव सा हातुं शक्यते नान्यथा । | „ तस्था हानं च सुखादिषु मिथ्यात्वहष्टिः मिथ्याल- दृश सुखादयो मनोवृ्तििेषा नासगुणा इवि भावना । ताद्रशभावनादाढर्े च सार्थं द्ःखानेवस्यर्थं वा न कद्पिः पवृत्तिः संभवति । परवृत्यमाे च तनमूखकस्य कर्मणोऽ्थमाव इति कर्मरूपोदन्धनान्युकतिः सिष्यति। दिष्णुषु- राणेऽ्ष्युक्कम्‌- ` | तसमादःलात्मकं नासि न च किंचित्घुखात्मकम्‌ । . ` मनसः परिणामोऽयं सुखड;खोपरक्षणः ॥ ॥ ज्ञानमेव परं बह्मज्ञान बन्धाय चेष्यते । ज्ञानात्मकमिदं विश्व न ज्ञानादियते परस्‌ ॥ ( वी० पु २ ` ६। ४७-४८ ति । ` वदीकयकिप्युक्तम्‌- मनसः. परिणामः ख भमनोरथवज्चित्तविखासमविम्‌ । वहि सत्यभित्यव आज्ञानमिति । ज्ञानालक बहव प्रमारथ इति रेषः। ताहि कुतोऽस्य बन्धमोक्षाकषतिः केत्‌-अविचाहंकारादिह्पेण १ तीयमानं ज्ञन- ` भव बेन्धायेभ्यते । विदयाह्पतया तनिरसनेन ज्ञानमेव मोक्षाय वेष्यते । अ- द्याः तद्ध्यस्तं च विद्या तनिरसनीयं च सानमेवेत्याह-ज्ञानात्मकषेति । सर्वं (बध जञानात्मकमित्यथंः इति । शिवृविष्णुरूतो मेदोऽप्पौपाधिक एव । तदप्युक्तं वन्णव्रयण~ शेक भगवाजूज्ञोरिः श्रव गवी दनोत्तम । | ( वि० पुऽ १।८ २२ ) इति। एवं चातमक्ज्ञनेनैवाविधानिवृततिः । यद्यपि भाला वा अरे द्रष्टव्यः" ।( १० २।४।५] इत्यादिभुतिषु ककर्मेदेन जवबह्मभेद्‌ः पतीयते तथापि स ओपरािकृः । ' तखमाति › ( छा» ६।८। ७) इतिश्रतिभ- तिपादििस्यानुरोधात्‌ । न चोक्मेदभरतयनुरोपादैक्पमोपाधिकं स्याश्च पप्कम्‌ । यथा ' तस्समाते › इत्यत्र व्यैवमिदः प्रमायते न तथा भला प जः दरष्टन्पः › हत्यत मेदः । तव हि वाच्यवृत्या वरषटटरवमाव एवोच्यते । ` रवथातुपपा तु तयेरमिरकपना । तथा च पतयते; प्बल्यक्ठिकपमेव ' ` थिः । ९क्वज्ञने चा्थादेव मेदञानं निवत इः परि्ानिवृत्तिरव मवति | ` वताता सृष्टिकरिऽम्वूनः तकाशाद्वदूबु {वदुद्धूता स्वयं प्रथमतो भिनेष भवति । ४. रमेदुमृढ एवष (९ १५१५५ १ ` सिपवस्तत्पतिक्स्वितो जीवोऽपि परमासन; सक्र अविययाङृत्यम्‌ द्विनमातमाने मन्यते । वादशािद्यापारिणामेभतं चच प्रमरालनः स्कारद्धिनं मृन्यवे। न केवड- मेतावदेष, अपरं -एकासिनेव ज्ञानष्वर्पे परमासन ज्ञानल्ेणासल्येण ` उनकषमिवभकल्पनया तस्येव ्ञानह्पेण परमतं पिषमित्वं च तथा तस्येवा- स्ण षा्तिं विषयत च कर्य मेदं परायावि । तयोश्च धर्म॑धार्पेणोर्ञा- नालोक दाल्पसमन्धवततेपि वौ वियोजयन्तीव वयो भ्ये खयं भूता अविचोपपातः ! १९३ धार्पणं च ते सखविषयतवेनान्तर्भाव्य तमाससाच्छता वदालरसात्करणं स्वकीय मायात चप्हनुत्य स्वस्यां पातिविम्बरूपेभ तं पदृशयन्वी तं स्वप्रतिबिम्बं जीवालानं धर्ममतनज्ञानस्याश्रयस्वेन परकृत्य स्वयं विष्यखूपेण साक्षासारिणा- महवारा च तत पावेशाति । ज्ञाने हि विषयत्वस्य कल्पना युक्तेति विषषरू- पेण तत्र परेशः सुलभः । यथा कस्यविद्धनिकस्य गृहे तस्य यथा भियं मासते ताद्शेन रूपेण कथिद्धूतः परविशति । ततस्तर्दीयविश्वासस्थानं भूवा तदीयं सर्वमाससात्छतवा स्वकीयं धूतं तदीयसर्वस्वस्याससात्करणं चापहृनुत्य वद्पिं द्विवीयं बाहव हद्यमिव प्रियतरो श्वापि । एवमपहवसर्स्वोऽपि धनिकः स्वयं तर्छृत्यमना- नानः प्रत्युत पुत्रादपि परियतरेण तेन खयं कृतार्थं मनीषिणं मन्यमानो िसू- जते । स्वयं तु सङीयस्यापि सर्वस्वस्य मध्य एकां कपर्दिकामपरि कविद्दनि- योक्त तं विना न रक्रोति वदत्‌ । ज्ञाने च सा विषयस्मपेण प्रविष्टा ज्ञानाङ्गिका प्रथमतो बुद्धिरूपेण वतोऽ- हंकारमहामतादिल्पेण च परिणमते । अविद्यायां तत्रिणममूतवुद्यायुपाधो पातोमेन्वितश्च जीवात्मा प्रतिबिभ्बपापकोपाध्यनुस्रारण वतव साऽय स्तरः । एवदेव चाविचाया अविधातलम्‌। यदा च पूर्वृतसुरूतोधकशानिमखान्तःकरणः स गुरुणोपदिष्टः सनेतद्विद्यास्वरूपं याथाल्म्थनावगच्छति तदा सधय एव मुक्तो मवति । यथा स्वम उच्चाथचान्भावान्परथस्तेषु रागद्रषानुसारेणानु र्ट पातिकृल्यं वा विदिन्तयनिटमाघयेऽनिष्टनिवृत्तये च यतमानो गुरेरसरर््मा वैदिकीं यागादिक्रियां डौकिकीमायोधनादिक्नियां वाऽऽरममाणोऽ्यकस्माज्जा- गृतशयत्सद्य एवैकपदे तत्स्व युन्यत्वेन भावयति तद्ठदिति बोध्यम्‌ । तदेवमवि- द्ासेबन्पेन भमाप्यशृद्धिः पदृर्िवाः सप्तविधा अनुपपत्तयो निरस्ता वेदित व्याः । एवमन्यदपि सर्वे रामानुजोहतमात्मकेया्षरुद्धं तकजार भत्याद्स्वर- सविरुद्धमुक्तदिशा निरस्तमायमेव । तच्च कप्यनभिनिषिष्वुदेभिः सुधीमिः स्वयमूहयातिति रिषम्‌ ॥ २२ ॥ स) ५९४ रक्तं पाणितरेऽनुरकममले सरवेधरे शंकरे ` सक्त शाखर्चिारणे निजगुरो मक्तिपमावान्वितम्‌ ॥ संसारेऽतिविरक्तमान्तरमहामोहौषरिष्वंसकं दृष्ट्वा भास्करपण्डितं भवि जनो मेने वसिष्ठं परम्‌ ॥ ४ ॥ अदैतामोदे- ` . कर्मान्धीभतचेतोविगटिवानेजतचानरसधानशाक्- ` : ` ठोकः प्रायेण संपरत्ययमवनितले कर्मपारेन वदः ॥ दृष्ट्वेदं पाकां मनासि छृतवता गभ्फितो ननमारा- ` दुदैतामोद एष प्रभवतु सुतरां मोहजाखापन॒च्ै ॥ १ ॥ आपीतपण्यपुर्‌ पुरा खड्‌ सुधीः भीनीठकण्ठाभिष- स्थते इत्युषनामकान्वयभवः शा्ेष पारं गतः ॥ नागोजीतिपदामिषेयविदुषोऽन्तेवाितां धारयन्‌ स ठभह उस्प्रथः परममस्तेन मान पामानम्‌ ॥ २ ॥ तस्माह्न्धसमस्तावच उद्मद्भ्यकृरापाहयः श्रीमद्धास्छरपण्डितो यमां जानाति टोकचयम्‌ ॥ भुयाकशिमुनान्दु ( १७०७ ) वत्सर इमं रोकं सखचंरृत्य पाऽ्व्याव्य च्छतरगण युगाङ्कमुतिम्‌ ( १७९४ ) शाके शरीरं जहो ॥ ३ ॥ तच्छनेषु, प्रथम्‌ उद्गाद्रामशखीति नान्ता पृज्येनारंरुतवपुरसो सद्गुरोः भाणभूतः ॥ यः पृतत्मा परवचनपृटुः कन्तमाकरं विनीवो ॥ निष्कमोऽध्यापयद्‌िरतं छत्र्ारां विशाखाम्‌ ॥ ५॥ याहं निवसामि पीडयति मां श्रीरित्थमद्वि्या ` वाग्देन्या नियं स्थिरं कमटमूः संयाषिवोऽमदभ्टवम्‌ ॥ पुन(संहरकानुषक्तहदयः श्रीगर्व॑सु्वकृषं पाकपधमुप्तमकमतुखं वराग्यपाण्डित्ययोः ॥ ६ ॥ अवियोपपात्तः । १९५ तच्छाजान्तरमुतस्वद्‌ गुरुपोवस्वदङ्धिमतवित्तः ॥ अभ्यंकरेत्युपाह्स्तत्पेरणयेव संपवुत्मनाः ॥ ७ ॥ अद्वेतामोदममुं सद्गुरुपादाम्बुजेऽपयम्भक्त्या । विदधाति वासुदेवः स्वजनुःसाफल्यकामनामानिशम्‌ ॥ ८ ॥ अदवैतामोदनामासो निबन्धः सुधियां मुदे । न्यधायि वासुदवेनाङ्काभथिवस्विन्दु [ १८३९ ] वत्सरे ॥ ९॥ इति श्रीपद्वदनमुकटरत्नभास्करराचयन्तेवासिसकठवि्यपारदश्वराम- शाखच्छ नरेण तच्चरणप्रसादृटन्धन्ञानखवपरत्ताहिेना- भ्यकरोपाहवासुदेव शा्िणा विरवितोडैतामोदः समाधिमगमत्‌। मङ्कःखाचरणम्‌ धमाथकामानामानैत्यतवम्‌ मोक्षस्य नित्यत्वम्‌ उपनिषदुदेशः मीमांसकमतोत्पतिः ब्रह्न सजछ्दुहेरः नास्तिकोत्पान्त मीमांसकमवपचारः , श्रीशेकराचा्यांवतारः रांकरददीनम्‌ परमातमा दृशिकूपः - आत्मरूपभेकं तत्वम्‌ टशिदै विभ्यम्‌ ` ब्रह्न जमन्मृटम्‌ कारणस्य सक्ष्मत्वं व्यापित्वं च प्रथ ` म्वादीनाऽतगोत्तरं दक्मत्वम्‌ त्मनो निर्विरोषतम्‌ आसनि मेद्बयराहित्यम्‌ ` आत्मनो निगृणत्वम्‌ आसा ज्ञानस्दर्पः "आसनी न ज्ञातुत्वं श्यत च आसा त्यः कुटस्थनित्यता ` मत ` = सेन्भावरं ब्रहम ४ |जीपरैकतानेकत्वविचारः ` . |एफजीववाद्‌ः जीवस्य विमुतवम्‌ ' जीवस्यानादित्वम्‌ प्रतिविभ्बवाद्‌ः ` ५ | अविद्या ॥ ‹ सृष्टयारम्भकाठिकमन्ञानर्त्यम्‌ ६ |अहंकारायुत्तः [ज्ञानेन्दियोतत्तिः | अन्वःकरणोत्पात्तेः ७ [कूर्वन्दियोतत्तिः | | प्राणोत्पत्तिः ` | पृश्चीकरणम्‌ | पञ्च कोशाः पृष्ठकम्‌ ८ | कमेतरेविष्यम्‌ १ प ^ ९ १ । ॥ ९ अआैतामोदस्थविियाणाम्‌- विषयः एषम्‌ [ किकः 1 दारीरविध्यम्‌ जीवन्पुकतितुरीयावस्थयोर्भेदः अनिवंवनीयल्याति अतत्वात्सत्मोषाक्ष पत्यक्षपरमाणम सविकल्पकं परत्यक्षम ` निविकृलकं पत्यक्षम्‌ अनुमानम्‌ उपमानम्‌ शा्द्‌ अथापचिः अनुप्ठाश्वः अन्तःकृरमस्प ज्ञवृत्वम्‌ ` -साषनचतृष्टयम्‌ भवणादिसाधनवयम्‌ -भवणाद्युषयोमः मोक्षे परतिवन्धनिरास; मक्षः जीवन्मुक्तः जीवनमु कि पयोजनम्‌ विदेहमुक्तः ्ीरोकरावर्यकाठः भीरामानृजाचार्यकारः रामानुजदशनम्‌ विद्रबिदश्वरह्पं जिविधं तचम्‌ दम्यन्परणम्‌ ५३ ञानस्य दभ्यत्वममि ` ३१ २४ | ररीर शरीरिभावः दरीरशरीरिणोभेदः परमात्मनो बहमन ररीरदवारकम्‌ .३४ यदा सेवेतिशरत्यथं | १ \९ | अद्वितीयशरुत्य्थः ` ` ३५ २७ नेह नानेतिशरत्य्ः (न परमात्मनः सा्वशेषत्वम्‌ ` ` --३६ सामानाधिकरण्यम्‌ २८ [परमात्मा सगुणः गुणेष्ववान्तरमेदः ज्ञानस्पातमगुणतवम्‌ ` ` ` इानदेविभ्यम्‌ परमात्मनो ज्ञातत्वम्‌ प्रभाप्यना ज्ञेयत्वम्‌ मनसा न्‌ मनुत इति भ्रत्य्थः ` # 1 परमात्र कृद स्थनित्थ । ~ {~ बर, 1 ह [ । परमात्मनः प्रभरया जग- दुषादानकारणत्वम्‌ विदि्टदतम्‌ | पकायदेतम्‌ . पकारादेतम्‌ -गीवद्रेवम्‌ जीवानां निथो मेद्‌: सदनुभूत्ोर्भदः `` जगतः सत्यत्वम्‌ प्रिलामवाद्‌ः तखज्ञानोपयोगः जीवानां न स्वातन्त्पम्‌ रेरछ्यातिः ` ` ` शाख्लस्य सत्यत्वन््‌. ` पत्यक्षप्रमाणम्‌ निर्विकल्पकम्‌ सपिकल्पकम्‌ । रंनिकर्षदोऽण्यम्‌ | अनुमानम्‌ : ` ` अनुमानमेदाः ` “` “~ अननैकमाणका । ` विषयः [र शब्दज्ञानम्‌ ॥ [उपमानं न प्रषाणान्तरम्‌ [अथोपत्तिनं पमाणान्तरम्‌ ` ` |गृणभूतज्ञानोपपत्तिः गनुपरन्धिनं प्रमाणान्तरम्‌ ज्ञानभात्मानेष्ठम्‌ अहंमावोऽहकारश्च भिनः ` |जीदस्पाणुत्वम्‌ = ` ज्ञानस्य श्षरीरब्यापितवम्‌ ४१ . ` . ज्ञानस्य संकोवेकासो कमज्ञानानंन्वरं ब्रह्लावे चारः |जीवन्पक्तिनस्ति | | मोक्षे प्रमात्मश्कयम्‌ ४० मोक्षेऽपि जीवब्रह्मणोभेद | इतरपदाथनिामन्तमावः क 9.) मतद यसक्षषः | मायावादः सूजकारात्पागपि ८३ मायावादृः सूवकारसंमतः बस शब्द्ग्युत्पात्तेः | मोक्षे शरीररहित्यम्‌ | मोक्षे मयात्यन्ताभादः | | 9) । जवि भक्तः न त जीवेऽहंमावादिकिमन्यतः मक्तस्य-केगदश कम्‌ ५ ^ पभा च # ५ भ ४७. ४८ ४ -द्विषृथः ` जब [~~ तचज्ञानशब्दार्थः कायस्य कारणं तचम्‌ नारस्य सान्वयत्वम्‌ नाशस्वूपम्‌ स{विनचतुषटयसपनस्य ब्रह्ल।व्‌- , चाराधकारः ` ` ` मामांसाद्रुयस्य नैकशाखत्वम्‌ परमात्मना वमत गणम शाखषट्कम्‌ कम॑ज्ञानस्य न पूवृत्ततवम्‌ ` | १ क „क आलततक्षाक्तारदृविधानिवृत्तिः & आलसाक्षाकारसावधनम्‌ ` आतमसाक्षाक्ताराददयग्रन्थि स्मृतन। दृद।नरपतवम्‌ ` मारिःराब्दाथः ज्ञ नोत्तरं न कमविर्कनवम ` = आलसतान्ञक्कार त्तर ।५भवः यान्तमबः विद्याकर्मणोवं समृचच्थः ` पेयां चाविद्यां वेपिभरत्य्थ; ज वन्मुक्तरुतकमोँपयोगः ` बहजेज्ञस्तायां न कममामा- साक्षा निविरेप्रहणणः प्रामाणिकृतम्‌ | ध ^ कावा शः ` ..|यतो वच, इतिश्त्यथः. क जाप्रिरव मेद इषि न युक्तम । ५ २ ब्रह्मशक्त्या कमः ४ न, तच्वज्ञान्‌स्य मक्षस्ाधनत्वम्‌ | 1 ध तत्पततिविभ्वितो जीवः ,, ६३ उद्भू रक्तिमदब्रहवेश्वरः द्म सगुणं ब्रह्न आःःमनो निगंणत्वम्‌ निर्विशेषः सामान्यानुभक्ः .. ६ | पन्माचह्पं सामान्बस्ष.-.. प्राङक्ृष् ,. <... पथक्णमभवेनापि | - | धातरादयो न भावह्पा धर्माः १३१ वस्तान रः प्रमाणम्‌, ५ ०० | नेषे१५,खन राग्दृस्य प्रवत्तिः | वदस्थक्षणतः परतिप्मदनम्‌ः |आममस्य रोकेकतम्‌ ७२ |निषिकल्पकं प्रलक्षम्‌ , .. ५३ [नब्केलङ्सव सन्मातग्राहत्वम्‌^. ३. "मानुजीयसवीरुवानिरकिकलृकः.. ` खण्डनम्‌ | ® श. „ |अनुमानेनाि निर्विशेषवस्तिविः “| ने(क्पकं सन्मात्रमराहि {( न मेद््राहि , | भेदस्य दुर्निह्पत्वम्‌ दक्षः ` | मेद्पतत्युपपाकतैः 1 | संस्थान न जातिः ७७ छोक्षिकपत्क्षं विशिष्टविषयम्‌, , र ~ अनुक्रमणिका ।. विषयः. .. पृष्ठम्‌ `| विषय पृष्ठम निर्विशेकुन्माजमरोकिकि- = ` धम्यपक्षया धर्मस्य सक्षत्म ` पत्यक्षसिद्धम्‌ ॥ि घटो नास्ति षटामावोऽस्तीत्य- सन्माचब्रहमणो न पमेयमावः | नयोरथभेद्‌ घटादनामपरमर्थत््‌ ४९ सिद्धेसामान्थं संवित्‌. स अपरमाथंत्वस्य निवंचनम्‌ ` एवात्मा पासक्गेकसःख्यातिखण्डनम्‌ ' |अनुमूतिसामान्यसाधनम्‌ ` वयो वंत॑मानत्वमपारमीथ्यं हृतुः | आसनो ज्ञानस्वषूपृत्वम्‌ १०० जगतीव्बाधः ९० को विशेषः कं सामान्यम्‌ परमाथत्वनिवर्चनम्‌ ` ९१ = आत्मा अनुमूतिरेव सती ९२ युष्पदर्धोऽस्मु्थश्च निभिषयानुमूतेनं प्रपकरत्वम्‌ | ठोकिकोश्हमर्थोऽपि यु्मदृथं एव अनुमूतनपागभववः ९३ अहमर्थो नासा १०१ अनुमृतित्तामान्यस्यान नानाम्‌ |अहंकारशब्दाधैः ` १०२ अनुमतिसामान्यस्य परा काष्ठा |अरहभावोऽपे कल्पित एव अन॒भतिनित्यतवा्कं च न माव- ` ` मक्षे नाहमावः ` १०३ रूपम्‌ ` निपषया संवित्‌ योग्यानुपटन्विः प्रमाणम्‌ मोरो न भयटेशः मोक्षे न सखन दश्खम्‌ अहं मुक्तो मवेयामितिसंकलो- अंस्मरणनियमस्यःनानमवामाव- ` पपात्तः | ` सधिकत्वम्‌ मोक्षपदार्थः १०: सपो नाहमर्थमानम्‌ ९६ द्रैतिमते मोक्षानुपपत्तिः अनुमृतेरमर्विकारत्वम्‌ ९८ | निक्विगेषज्ञानस्य ना्नयपिक्षा बह्दीकिनित्या ` ` ब्रह्मणो न विज्ञतृलम्‌ _ बाजाङ्करन्यायः आतमा चिद्रूप एव्‌ न चतन्य- प्रवाहानारिखम्‌- ` गुणकः मोक्षः प्रप्चस्यामानं कोट अभावस्य नं धृ॑रूपतवम्‌ धाभमतं ज्ञानं गुणमूतज्ञानं चेति न ज्ञानद्रयम्‌ & अआैतापोदस्थावेषयाणाप्‌- विषयः पष्ठम्‌ । | सवि२।दिशग्दाः संबन्धिशब्दा एवेति न नियमः अजइत्वरक्षणम्‌ अनुमति प्रान्त्या ज्ञातृतयाऽव- भासते अन्तःकरणस्य ज्ञातृत्वम्‌ खोक ज्ञान कियाहूपमनि- व्यमेव लोकेकज्ञानस्यैवा्हकारे व्यञ्जकः अपकाश्यखस्मेणापि पकाद्य- स्वरूपस्य व्यञ्जनम्‌ रविकरकप्तख्योः परस्परामिन्य - ञ्कत्वम्‌ अभिग्यज्ञकानां स्वासस्थत- याऽभिव्यज्ञनं स्वभावः सुषु नाहमथावमासः सुखमहमखाप्समितिपरामश- पपत्तिः न किबिदहमन्ञारषामेति परामशः मामप्यह न्‌ ज्ञातवानिति परामशः सुपुप्रावात्मनः साक्षित्वम्‌ विदेहम्‌की नाहभावः वन्मुक्तावहंभावापपातैः अद्वैते शाखं पमाणम्‌ ¶ ०\9 ११४ १ १.५ ३१६ विषयः राखमसत्यमापे प्रमाणम्‌ स्थूखारन्धतीन्यायः पत्यक्षस्य शाखेण बाध; उपदे प्रतिषाद्यविषये निदेषत्वम्‌ असत्याद्पि सत्या परतीतः स्वामज्ञानस्यासत्यत्वम्‌ बुद्धीनां साटम्बनत्वमा्रनियमो ` नास्ति रेया वण प्रतिपत्तिः रब्दाथयारारोपितं तादाल्यम्‌ रेखागवयात्सत्यप्रातिपात्तः | णखस्य न तुच्छत्वम्‌ ज्ञानस्य द्विविधमसत्यत्वम्‌ ` गाखरसिद्धस्य न पश्वादराधः नेह नानेति वाक्यस्य सस्ि- न्पव॒त्तिः सदेवेति शतेनिरिरोषाथकतवम्‌ आत्मा विवर्तोपदानम्‌ शरीरशरीरिभावेन श्रयुपपत्तिः आस शब्दय १९९ १२३ १२५ १२६ १२५७ १२८ अथ प्रति भरतेरनिविरेषाथकतम-१३४ ुदरेयाभतिशर"य्थः सत्यं ज्ञानमिति भ॒तर्निरविशेषार्थ- कृत्वम्‌ सत्यं ज्ञानपित्यत्र ठक्षण्रयम्‌ ११४७ ठंक्षणस्य प्रयोजनम्‌ १३५ अनुकमणिका। ७ बिषयः | पृष्ठम्‌ ,विषयः पृष्ठम्‌ | सामानापिकरण्यम्‌ १३८ अज्ञानं न ज्ञानप्रागभावरूपम्‌ भर्लणाऽदे ायत्वम्‌ १३९ | भावरूपाज्ञानसाधनम्‌ १६१ ददेवंतिभुत्यथः' १५० |आरोपितववं नज्न॒धोत्यम्‌ मेद्वयराहित्यम्‌ ' [अविद्याया अनिवंचनीयत्वोपपात्तेः १६२ पविह्ोपपचिः १४३ | असत्यतुच्छयोर्भेदः सगुणभरविवायप्‌ [अधिष्ठानस्य सत्यत्वम्‌ १६३ सगुणनिगृंणवोक्ययोरविरोष १४४ | अज्ञानसाधकानुमानम्‌ १६४ नक्षगुभकथने न तातर्व॑म्‌ १४८५ |पत्यनुमाननवकम्‌ मोक्षे न इातृजञेयभावः |पत्यनुमानखण्डनम्‌ १६६ भुविसंमवं बस ज्ञानस्ल्पम्‌ १४६ (मिथ्याथंस्योपादानं मिथ्येव नानात्वनिषेषवात्मयम्‌ ११४७ अन्यत सत्यतवेनादृ्टस्यापि | नानाशब्दाथं क प्रपञ्चस्य भ्रमाविषयत्वम्‌ १६७ नानात्वद्शंनान शान्विः १४९ |अनर्वेचनायच्यावः ५६९ अन्वरखब्दस्य नावकाशाधर्थ- प्ातिमासकवस्ततत्िकारणम्‌ कत्वम्‌ सःख्यापिखण्डनम्‌ १७० निर्थशोष्रज्ञ गदः सूत्रक।रसमतः १५० स्वसदो स्वां शासत्वनियमो न निर्विशेषनह्ञणि गरीतावात्य॑म्‌ १५१ |स्वापरार्थानां न सत्यत्वम्‌ १९७२ निर्िखेषनह्षणि प्रराणतातर्य॑म्‌ १५५ |अरातचकरपवीतो न सत्ख्यातिः १५७३ मगवच्छन्द्वा च्यत्वमे(प चारिकम्‌ दिह न सत्ख्यातिः आत्मनः सविशेषत्वं व्यावहा- |द्विचन्दरज्ञाने न सतरव्यातिः रिकम्‌ ` अज्ञाने श्चतिः पमाणम्‌ १७५ म्पाव॑हास्किस्य दूमाभ्रयत्वेम्‌ |ऋप ब्दस्य न कमेवावित्वम्‌ ्ञानञ्यतिरिकस्य मिथ्यात्वम्‌ नासद्‌ासीयसुक्तमज्ञने प्रमाणम्‌ १७७ यन्मयं बेतिप्रभाथेः सदसच्छब्दौ न बिदविद्रयषटि- अविद्याया भभ्रयोप्परतिः १५८| विषयो अदिद्यया विरधानोपपाचैः नासदासीयसूकतभाष्यम्‌ -भरिप स्वहूरोपपत्ति १६० | माय शब्दां : १५९ अनुक्रमणिका । बिषयः भग्िधाखहपोपपततिः ` | पृष्ठम्‌ | विषयः पृष्ठम्‌ सामानाधिकरण्यम्‌ १३८ अज्ञानं न ज्ञानपागमावषूपम्‌ सनाहतयत्वम्‌ १३९ | मावरूपाज्ञानसाधनम्‌ १६१. तदेवेतिभुत्यथंः १५० |आरोपितववं नज्ञयोत्यम्‌ मेदत्रयराहित्यम्‌ ` [अविद्याया अनिवंचनीयत्वोपपात्तेः १६२ पविज्ञोपपविः १४३ | असत्यतृच्छयोरभेदः सगृणभविवाष॑य॑प्‌ |अधिष्ठानस्य सत्यत्वम्‌ १६३ दगृणनिगणरवक्ययोरविरोष १४४ | अज्ञनसाधकानुमानम्‌ १६४ नस्गुमकथने न तातम्‌ १४५ |पत्यनुमाननवकम्‌ मोक्षे न इात्ञेयमावः ` |परत्यनुमानखण्डनम्‌ १६६ भुविसंमवं बरस ज्ञानस्वहपम्‌ १४६ ।मिथ्याथंस्योपादानं मिथ्यैव नानात्वनिवेषवासर्यम्‌ . १४७ [अन्यत्र सत्यतेनादृ्टस्यापि | नानारन्दारथः वि प्रपञ्चस्य भरमविषयत्वम्‌ १६७ नानात्वदशंनान शनिः ` १४९ अनिवंचनीयख्यातिः ५६९ अन्तरखब्द्स्य नावकाशाद्यथ- | [पाति भासिकवस्तूत्पत्तिकारणम्‌ कत्वम्‌ सन्ट्यातिखण्डनम्‌ १७० निंशेषनज्ज्ञ गदः सूत्रकारसेमतः १५० स्वसदृशे स्वां शसचनियमो न निर्विशिषनस्णि गौतातातर्यम्‌ १५१ |स्वामार्थानां न सत्यत्वम्‌ १७२ निरशेषनरस्मणि पराणवासर्यम्‌ १५५ |अङातचकपतीतो न सःख्यातिः १४७३ भगवच्छन्द्वाच्यत्वमेपचारिकम्‌ दिह न सत्ख्यातिः आत्मनः सविशेषत्वं व्यावहा- द्विचन्द्ज्ञाने न सबव्यातिः रिकम्‌ ` अज्ञाने श्रतिः प्रमाणम्‌ १७५ व्पराव॑हासिकिस्य दुभाश्नरयत्वम्‌ कतराब्दस्य न कमेवावित्वम्‌ ्ञानञ्यतिरिकस्य मिथ्यात्वम्‌ नासद्‌सीयसूक्तमज्ञने पमाणम्‌ १७७ अन्मयं बेतिपभाथेः सदसच्छब्दौ न बिद्विद्रय्टि- अविद्याया जभ्रयोप्पत्तिः १५८] विषयो अदिदयया विरधानोपपतः नासदासीयसूक्तभाष्यम्‌ १६० मायारब्दारथः १७९ क अदवेतामोदस्थविषयाणाम्‌- , विषयः पष | विषः ष्म मज्ञानेऽथौपत्तिः प्रमाणम्‌ १८० | सर्वं प्रमासरूपम्‌ , „१८१ विशब्दो न जीदान्त्यामिपरः | पपञ्चस्याज्ञानविजम्मतत्वम्‌ ^ ४ | 0 जडानां न नास्तिरब्दवरा च्यम्‌, .: सर्वेषां रब्दानां नात्पपरथन्ताधं | | भैदृत्रयराहित्यम्‌ 6 कृत्वम्‌ (~ ने प्राणे परमाण ज्योतीषात्यादिवचनतातर्यम्‌' = .. मूखाज्ञने पुराणे प्रमाणम्‌ जज्ञोतीषै विष्णरित्यादिविष्णु- ; ध 14 दयानिवतैकोपभः ^ भ्न त १ । अ ~ नि वृत्य + पात्ति - ‡ ऊरः ४० त पुराणवेचनाथंः | त निवच्युप ध त जीवजडयोनं ब्र्ञररीरलम्‌ | भवि्यारृत्यम्‌ ` ‡ ` - प ८ ‹ [॥ * ६.१, „ , १५१ वेत कअ | ॥ प प आदौतामोदस्थदिषियाणामनुकमणिका समापा ।.