नण नो ११.१६, ०४४ 0/7 क; ५9 १... कि 117 9, , ५1. 4 (01) 4 1 4.4; / {4४६ [

00)

9 | र. # 0 ति १४.४४१ 1.1.111 < | £ 1.40 ति ऋ) ॥: 4०४९ ९" ५५ 4 7 [नि ,} 1 ५१५ ५, ¢ 1 9 17) 0) 4८.1१; १४ \ | 7 ५५ ^ 6" ॥५ ५१0 1 0 4 ५, 1

# १, # ) 7. रशी

५१ पह |

अआनन्दाथमसंस्कतम्रन्थावलिः

बद्व १०॥५५॥६॥ ११६५६५१ द६५५ 7३२३ ब१॥३॥११६।३१६ ९४५६६ ६५१११३ ८४१५१५१५ ९१६५५१}१॥६॥१५१६९१६६५३४६५६४६।६५। ९३५१

अ्रन्थाङकः ८४

वे. शा. सं. महामहोपाध्याय अध्यंकरोपाग्द वाुदेवशास्तिप्रणीतः अहेतामोदः | एतत्पुस्तक ` तेषां सुपुत्रेण * म. म. प्राध्यापक काशीनाथ वासुदेव अभ्यंकर एम्‌. ए. इत्येतेन तथा

पं. गणेशशास्त्री जोश्ची

आयु्वेदविशारदंः सादहित्यविशा।रदैश्च पाठभेदविस्तुतरिप्पण्यादिभिः सम्लकरत्य पुनः संशोधितम्‌ ना तच्च श्रीमान्‌ गणपतराव यादवराव नात्‌, एम्‌. ए. कार्यकारी विश्वस्तः, आनन्दाश्चमसंस्था | इत्येतैः पुण्याख्यपत्तने श्रीमात्‌ महादेव चिमाजी आपटे इत्यभिधेयमहाभागप्रतिष्ठापिते आनन्दाश्रममुद्रणाख्ये मुद्रयित्वा शाज्वाहून शकाद्रे १८९७ तमे वंशाख कृष्ण त्रयोदश्यां मन्दवासरे तदनुसारेण १९७५ तभे सिस्ताद्रे जून मासस्य सप्तमदिनाङ्के

( श्री सच्चिदानन्द देवतायाः स्थापनावर्धापनदिनै ) प्रकाशितम्‌

मल्यम्‌-पञ्चदशरूपकाः ( ₹. १५-०० )

विज्ञापिः। | ~~; ~

परमकारुणिको मगवानरेश्वरः स्वस्वकमानृगण्येन सुखदुःखभाजः संसा- राम्बुधो निमाञ्नोनुष्िधीषुरेका विद्याः परवतैयामास ईशानः सरवविधा- नामिति भुषेः। विद्यासु प्रतिवि प्िपाचविषयमेरेन यंचप्यापितितः कृस- विद्वरोधो भासते तथाऽम्यधिकारिभेदेन निवारणीयः 1 तथा तत्तविधा- स्तृतिस्तत्तद्‌।पकारिमवत्तये 1 कस्याधन्कविद्दश्यमाना निन्द्‌ाऽपि तद्नि- कारिणस्तताप्रवृत्तये नेतावता कर्पा अपि रिद्याया अपरामाण्यमाशङ्कनी- यम्‌ नास्त्यरूतः छतेनेति कमनिन्दाया अग्येत्तदृव तात्यम्‌ अत एव नि- न्दितिमपि कर्मं करु कर्मैव तस्माचमित्येवमजनाय तस्याधिकांरमारक्ष्य भगव- तोपदि्यते अधिकारी चानुमृततत्पूववस्थः यथा रुतच।ररस्कार उपनथ- नेअधैकारी अनधिकायी द्िवधः-अननुमूततत्पूष।वस्थः, अनुमूततद्व- स्थश्च यथाऽरतचौखः रतोपनयनश्नोपनयनेऽनविकारी ततर दवितीयमनधि" ` कारिणं पति पुनस्त्ापरवुत्तय विशेषतो निन्दोपयुञ्यपे विद्याश्च यद्यपि

` अङ्खगाि वेदाश्चत्वारो ममांसा न्यायविस्तरः ॥. धर्मशास्रं पुराणं विधा सेताशचतुद॑श इति विष्णप्रामे चतुश्च परतिपारितास्तथाऽपि मुख्यतो द्ेवि- ध्येमेवं दृश्यते दे विये वेदितव्ये परा चैवापरा वेपि श्रतेः तच कण्वेदो यजुर्वद्‌ इत्याः^नाऽरां प्रये अथ परा यया तदक्षरगधिगम्यतेः इति परां विद्या प्रदृशिवा परवेधापाशर्तयं परशन्दनैव रच्येतः। इयं प्रविधेव जह्पाक्षिरूपपरमपृरुषाथसाधनस्वार्देतसम्यः पशस्ततरा मुण्डकोपनिषदि चाथ प्रे्युपकरम्य प्राव्यासवरूपपदश्नात्योगेव यया तदृक्षरमाैगभ्पतं इत्यादिना बह्मपाधिरू फट प्रतिपादितम्‌ यती िरितफरमह सस्य स्वरू पडोचने सावशेषं परवत्तिम॑वोदेति मातापितृसहसेम्पो ऽप्यधिकवात्सस्येनेष श्रतिः परावद्यायां जनान्परोचयति ततरेतिकर्तव्यता केद्र्ीत्याकङ्क्षायां प्रीरकराचार्यां जआहः~त्रह्न वेद्‌ बहेव भवतीत्यादश्रुतयो बक्ञविद्यानन्तरं

सधं एव माक्ष दृद्थन्त्या मध्ये कायान्तर्‌ वारयन्ति रामानुजावायास्तु

अ, ^.

नोत्तरमुपासनायाः कतेव्यतां बुवते अनयादशनयोमुरूय वैउनषण्यं पकर्ज मापावादाश्रयणमपरच तदनङ्गीकारः अजर कतरदृग्राह्च कतरनति सद्हिन्‌ा

विरि

यावत्त वमत्स्रभवं तावदेव परः स्फूरन्त्या मोक्षपाप्रये कर्तव्यटेश्चस्थापि नावसर इति प्रदरोयन्तया नास्त्यतः छतेनेति. श्रत्थेव संगोधितो यत्मपञ्चस्य परमार्थत तन्निवचये रिविक्कर्तम्यमवश्यमापातित मवेदतस्तस्यापारमाथ्यंमेवोति।

मायावादुमन्तरेण इवचपिति मायावादस्येव ज्यायस्तरं भ्रत्यमिपेतमाकर- यतः कृथमयं खोकानां भ्रमो दरी ` मवेडिति चिन्तया पृरस्छतस्य मे मान- समद्रेतामोदमथने परावतत मतेस्तीक्ष्णतरतवेकल्येन फिवित्रावत्तमप्यन्त- रुदवुद्धया श्रीमच्छंकराचाय चरणपेरणवा पुनरुत्साहाधिक्येन संपवृत्तमासीत्‌ एवाऽऽवायचरणाः सद्गृरुरृणाः चात्र साहाय्यक दास्यन्तीति भदा बद्‌ ध्वाऽसिन्कमणि कृतपद्‌षेन्यासं दुस्तराम्बधाजन्तराऽन्तरा निषन्जदमि भरदा - तरणिसमारूढं केथं कथमपि पारमगात्‌ यंश्वाऽऽचायंचरणेसेत्कायं सेपादिि एव चातर प्रक्षावल्वृत्ति सपादयन्त्‌ यथा यथा चह्रैतिनां दरनिमनद्य तत्वण्डने प्रयतः श्रीभाष्यरृतां दषते तथा तथा तद्नसारेणेव तदद्‌ रार्थो- ऽयं मदीयो यल इत्यकस्थ॑व विषयस्य पुन, पनर्विवेचनं कवित्करव्यतामाप- तितम्‌ अतः पूनरुक्त्यादिदोषदूषितेक्षणेः पक्षाबद्धित भावितव्यम्‌ अमुमा- माद्माजिष्र दधाम नवेशवरशच(रुतस्व। न्तेन भवितव्यम्‌ दोषाश्च मानषसटमा

एवेत्यत्र ये केचित्सयुसतेषुदासाना अपि गुणेकप्रमशीखाः सहदया दृोषान्पद्‌ दय न्त्त्पाशणस- |

` ` पूष्क्तने- \ ` ्रावणेषृष्णद्वितीया्यां ` | | अभ्यकरोपादववास॒देवराखी 1 , अद्वार शके ९८४० / `

अ्थाद्रतामोदः प्रारभ्यते का मि विज्ञानाकमरीविजाठानिहताविद्यान्धकारवजः; राब्द्‌ बह्लसम॒प्रमन्द्रामिरिः सिद्धान्तवद्धुत्रतः जाल्लीनतंनरङ्गमभ्‌भिरसनासंशोभेताभ्याननः सोऽयं सजगदगुरुर्विजयते श्रीमान्पभुः रकरः 3 भ्रीमच्छंकरपादान्ज भक्तिमुक्तिपरदायकम्‌ तसेरितो नमस्छृत्य्ेतामादं प्रकाश्ये परिभाव्य बहन्यन्थान्योऽथः करेन शक्य उपटब्धुम्‌ तमनायासेनास्मादृभन्थाईगृहणन्तु सज्जनाः सुधियः रतयो निक्ैखजनानां हितैकबोधनपरा अपि प्रृते हितसरवसे बरह्मदटिते सततं परयान्ति मूकत्वम्‌ तदिह विशष्टदतिद्वैतिपरमुखा विचक्षणमन्याः अज्ञानेन हटाद्वा बल्द्वैतेऽपगीरणं चक्रुः तेषामयं प्रयत्ना विफट इतीदं प्रदृशंयितुकामः ईरापेरितचता आभोदममं प्रसारये जगति ६॥ दृह खद जगति पराणिभेमुंल्यत्वेन पुरुषाथप्राप्य एव प्रयाततभ्यम्‌ यद्यपि धर्मार्थकाममोक्षस्पेण पृरुषाथाश्चत्वारस्तथाऽपे तषु मोक्ष एव परम्‌

परुष्‌[थ; नेतरे तेषामनित्यत्वात्‌ 1 अथकामयो-

भाक्षस्व (नत्यःवमर रान॒त्यत्वं प्रत्यक्चेणेवादगम्यतं ¦ धम्‌। ऽन्यम्‌ तद-

येह काचित सेकः क्षीयत एवमेवामुत्र पुण्याचतां

खोकः क्षीयते ( छा० ८। १।६) इति शरुवैः। मेोक्षस्तुन तथा ।नस

पुनरावर्वते (छा० < १५।१) इति श्रव्या तस्य नित्यत्वावगमात्‌ =.

भगवदुगीतायामपि ^ मामुपेत्य तु कोन्तेय पुनजेन्म विद्यते (गी < १६ ) इति

अद्रेतामोदे -

यक्षागोचरविपये वेद एव प्रमाणम्‌ तच ब्राक्मण्रन्थे यज्ञादि- `

कर्मणां विस्तरेण प्रतिपादना्ददणी ऊकानां मतिः

उपनिषदुदेशः स्याद्यत्‌ ¢ यज्ञादि कर्मं रुतवा स्वगादिफलस्तपा- |

| द्नमेव मख्यः पुरुषार्थः » इति तनिरासाय शरतावपनिषदाममिव्यक्तिः उपनिषत्स छोकानां ब्र्मज्ञानाय यथाशक्ति.

विधिमृखन निषेधमखन रेवि प्रकारहुयेन ब्रह्न बाणतप्‌

्ररिश्ात्यनतं दृरवबोधा यवः श्रपिवाक्यं संक्षि संगातिपद्कवाकथेः | पायो विरात भाषा चातिपुरातनी सोकाश्रात्तरोत्तरं मन्दबुद्धयः ` भ्रतिपरदधिते भामे भद्धालनां विश्वासेन पवृत्तावप्यन्येषां छोकानां ज्ञानमार्गे कर्ममा प्रवृत्तिः शिथिडा समजनि : अम्‌ष्मिनवसरे नास्तिकाः प्रादुर- ` भवन्‌ ततो वेदा्थज्ञानाय कषयस्तपश्ेहः तपःप्रभावाच्च उन्धसतामर्या ऋषय रेन्द्ादीनि व्याकरणानि निरुक्तं प्रातिश्चाख्यानि प्रणिन्युः कियता

काठेन तथैव पाणिमैनाड्ाभ्यायी प्रणीता तथा पदाथेन्ञानं समजानि | यतस्तस्यां शब्दानां प्ररूतिप्रत्ययवमाग उपदादयतः। जामीनना ददश |

ध्यायी प्रणीता तथा वाक्यार्थज्ञानं समजनि यतस्तस्यां वाक्याथयोजनो-

पकेमिनोऽनेके न्यायाः संगृर्हाताः पदाथैवेत्ता वैयाकरणः वाक्याथवेत्ता

भीमांस्कः ततो छोकानां वेदाथज्ञानं जवि सरति मामास्षकतातपा््तः कृमस्वादुरभण प्रवत्तराक्तात्‌ उत्तरत्तिर चे प्रा

काष्टां गता। यथा ^“ उपनिषद्धागाऽ्यं भुतिशिरोभृतः तु जीवासनोऽविनारित्वपतिपदनेन स्वगादपारराकिक सुखे विश्वासोलादनद्वारा यज्ञादिकर्मकाण्डस्येवापोद्धरकस्तदङ्ग मतः इत्येवं ठोकानां मतिरारसीत्‌ उपानिषत्पमद्‌। रता माक्षमागश्च केण्टङानुवद्ध्‌ं इव कानाममम्योऽभृत्‌ नास्तिका इव वेदान्तिनोऽपि मीमांसकवीक्ष्रकरक्ष - कठक्ष्या अभूषन्‌ तद्क्तम्‌-

मीमांसका हि वाक्याथेविचार प्रस्तते सति ठककह्टाः प्रतघ्ान्त वचनव्याक्तरपाँसु भः इत अमु्मिनवसर उपनिषद्नभिन्यक्तिकाट इव पनरपि ^“ यन्ञादिकमं त्वा स्वगादिफटसंपादनमेवः मुख्यः पुरुषार्थः 7, इत्येवं खेकानां प्रत्ययो दृढः संजज्ञ

|

अद्वैतमतम्‌

एतं छोकपत्ययं निराकूवन्मोक्षमागे टोकानां प्रवृत्ति जनयन्भगवा- न्वाद्रायणो बस्सू्राणि प्रणिनाय जेमिनिपतिपादिताश्च वाक्यार्थोपयोगिनो

न्यायाः सवं बादरायणस्य संमता एव उपनि- पजङदुदेशः पद्धागः कर्मकाण्डस्याङ्गमूत इव्येपावानंशः प्र बाद्रायणस्यासंमतः बाद्रायणश्च जेमिनिपति- पादिपेरव न्यायेरुपनिषदर्थं प्रतिपा्य तस्य श्रुविशिरोभागतवं प्रस्थाप्य मीक्षदरारमप्रतिवन्धं चकार उपनिषत्पदारशतो मेोक्षमाग॑श्र निष्कण्टकः संजज्ञे | | एवं कटे बहुतिथे गते पुनरपि विषमक्राल उपस्थितः। अश्रद्धया कानां मनः समाकरान्तम्‌ ज्ञानमार्गेणः क्ममार्ेणश्च नामशेषा अभूवन्‌ पूथवत्पुनन।स्तिकाश्वावां फपदवाच्याः परदुभवुः | नास्तिकोत्पत्तः ते हंत्थमचुः-- जीवो नाम देहादन्यः कश्विद्रस्ति मोक्षः। न्‌ परटोकः। श्रुतिः प्रमाणम्‌ नेश्वर्‌ नाम नियन्त कथित्‌ स्वमावत रएषैदं जगडुषद्यते विदी- यते ›? इति चक्रगतिन्यायेन पुनरपि काटपादितचो कम॑नार्गधित्तास्काटिकरानखम्ध- साहायकेश्वावोकमतपचारोऽत्यन्तपिकषं नीतः मण्डनमिश्रपमतयो मीमांस- कमरे्तराश्च राजसं्षदि रन्धोकर्षाः पण्डितंमन्था- मीमां ्कमतप्रचारः स्तदार्नां नास्तिकानिव ज्ञानमागथानपि महान वाकटयाचिक्रः उपानिषद्नामेव्याकिकार इव सत्रप्रणयनात्माक्तने काठ इव सर्वत परिस्थितिदष्टेमोचरदां ययौ |

अलसिनवसरे ठोकानार्धामगशान्‌ श्रीशंकरः रोकराचायं्पेणावतीर्य

्रह्नसनव्यास्यास्प्‌ सार।रभाष्ज ववर्‌च्य सच- श्रीमच्छकराचायोवतारः [र३प्पुनराप्‌ मज्ञद्वासमप्रतिवन्व्‌ पकार वेदान्त. शचपृनरञ्मवनसबाय चश्िकराचाषावतारः।

[रि 2. 7 -।

श्रीरकरजगत्पज्यपादा नित्यं जयन्ति ते। ये प्रस्थानज्रये भाष्यं मायावदिन वेनिरे।॥१॥

1 द्ेताभो्‌-

अथ सुखबोधाय शांकरदशनं टिष्ते नित्यं सर्वगणावधूननपर। नेगुण्यवादाः भुतो गोणार्थाः सगणेक्तयः सुभगुणारोपाप्परे बह्माणि अद्रितश्रुतयः सदथविषया मेदोक्तिरौपाधिकी त्सर्वश्रुतिसंगतं विजयते भीशांकरं दर्रनम्‌ २॥ प्रतयक्षादिपरमाणेषु शब्द्‌ एव तावदादौ ब्रह्न बोधयितुं मुख्यतः प्रभ- वतिं ततः पश्रात्तदनुस्तारेण प्रमाणान्तराण्यपि तद्ोधायेतुं प्रवतन्तं शब्दश्च सदेव सोम्येदमग्र आसीदेकमेवादहितीयम्‌ ( छा० ६।२।१) इत्यादिः परमात्मरूपमेकमेव तत्वमिति स्पष्टमेवाभिधतते सच परमातमा दरिरूपः | यद्यपि दृष्टा इः दृरिश्वेवि पदाथंत्रितयमाव।खवृद्धमसंदिग्धं सर्वैरप्यनुभृयते तथाऽपि दृ्या्रयीमृतो दष्टा दरिविपयीमूतं द्ष्यमिति तयोदरषदश्ययोैशि- _ साक्षलेन तत्खक्पस्य द्रसिनिरूपणार्धननिरूप- आत्मरूषमेकमव त्वम्‌ णत्वादाशेरे वस्तुतस्तच्वम्‌ द्रष्टटश्ययोस्तु कलिि- १त्वभेव दृरान्ञानम्‌ सा दृचिरदिधा निस्पा- धिका सोपाधिका निरुपधि दशि(न॑राभ्र्थं निर्विषयं सन्माचरूपं ज्ञानम्‌ सा निरुपाधिका दृशिः स्वरूपम किमप्यपेक्षते इयमेव ब्रह्मशब्देन परमात्मशब्देन चाभिधीयते सा्नयं सामिषयं यछोकिकं प्रमाणा - दरिजन्यं ज्ञानं वद्रपा सोपाधिका दृरिश्वाशभ्रयविष पस्रापेदौति दरष्टटश्यवत्कस्प तेव तथाच कलिपवानामशिखवस्तूनामाघ्रयीमृतं कलनायिष्ठानमूतमत एष सव॑जगन्मटम्‌त ब्रह्न यतो वा इमानि भृतानि जायन्ते (ते०६।१) 3) ३1१ श्ृत। जन्माद्यस्य यतः ( ब्रह्मस्‌० १।१।२)इ३५ सूत स॒वजम्‌- न्मृटकारणं ब्रज्ञेपि बह्मलक्षणं प्रतिपाद्ये कारणं काय क्षया सूक्ष्म व्यापके मवति यदुक्तमुपदृशसाहरूभम्‌ ~ | सृक्ष्मताव्यापते ज्ञेये गन्धादेरुत्तर त्रम्‌ प्रत्यगाःमावसनिषु पुतरेयवेप्रहाणतः ( उ० सा० ९।१)इपि। अत्र गन्धरब्देन पृथिम्युच्यते गुणानां गुण्यपेक्षया परथगुषटम्नाभवेन गुणगुणिनोरमेद्स्येव सिद्धानतेऽङ्कीक।रात्‌ परत्यगात्मावस्तानेषु परमात्मपय- नेषु प्रहाणं कायाकारत्यागः पृथिवीजलतेजआारखरूपात्कार्यासूर्वसा-

अद्वैतमतम्‌

पस्मादुत्तरोत्तरं कारणवया स्थितेषु प्रमातमपरथन्तेषु पदार्थषु यथाक्रमं काया- कारत्यागेन सूक्ष्मता व्यापिता विज्ञातव्या कायोपेक्षया सूक्ष्म े- करणं तर्हिं तस्य न्यूनपारिमाणतवात्कथं कायव्य(पकस्वमिति वाच्यम्‌ यतः कार्येषु विद्यमानमपि कारणरूपं कायाकारतिरोहिपितया खरूपेण सम्य- गवमासत इत्येवात्र सूकममुच्यते न. न्युनपरिमाण- कारणस्य सृष्न योगातू तथा सकटावेकारानुगतस्यवोपादानकार- द्वच , , णतात्कायपिक्षयाऽधिकदेरवृत्तित्वेन कारणस्य काय्यापकत्वम्‌ तस्माप्परयिव्‌] स्वकायिक्षया सक्षमा व्यापिका सिद्धा प्रथिव्यपेक्षया जरं सुक्ष्म व्यपिकं शर।र्‌ स्पेदस्य पूर्व॑तशिखादिष्वन्तभूम) प्रक्षवणस्य चोपरुम्भात्‌ जरास्ताधारणगुणस्य: रसस्य पथिष्यां सर्ववोपरम्भाच्च पथिव्यां ततर तत्रापातेषन्धेन जरमरवेशा- नुभवाचच जठापेलया तेजः सूक्ष्म व्यापकं जटमदूररुत्भव किर णानामभिपरम।णनां चान्तस्पमेशद्चनात्‌ जङ्दिनाश्यस्य)प्यभरवथवानामुष्ण- जठे १्यिष्टानां जटेन।विनाशदश्नाच तच हि तेषामवयवानामावेनाशे जटापेक्षया सृक्ष्मतेव हे१: तज) पक्षया वायुः सूक्ष्म व्यापकश्च २३४२- गेषृ यथावस्थिरेषु ससव वायुस्तचारद्रनात्‌ तद्पेक्षयाप्ाकासरं सूक्ष्मं व्यापक तथेवपरम्मात्‌ यतः पाषाणस्यापे नरो हृरपपे अकाशं पिन। मेद्स्यासंमव एव एवं परमालपवन्तेषु सूक्ष्म, व्य।पकत्वं य} ध्५म्‌

व्यापकत्वादेव कारणं कायपैक्षेया सामान्यमूतम्‌ कायगताविशेष- रहिताभित्यथः घर शरावादिकायगतानां घटत्व शरावत्वादिविरेषाणां करणा- वस्थायां मृद्यद्॑नात्‌ अव एव सव॑कार्याणां मृखकारणं ब्रह्न सवैविदोष्र-

हैतम्‌ यदि त्र कोऽपि विरोषः स्यात्ताह ताद्‌. नो नि्शिषत्वम्‌ शविस्षरहितं ब्रज्लण) ऽप मृटकारणमन्यांक्कावचे- तस्यात्‌ तस्यापि साविशेषत्वे तादृशविरेषरहितं

तन्मूखमूतं पुनरन्यत्स्यादित्यनवस्थाप्रसङ्गः ताजसय मूखकारणं सवविशे- प्रहित मित्यवश्यं वाच्यम्‌ तद्वचना ब्रज्ञ।

|| अथाह्रतामोदः प्रारभ्यते

कका) पा 9

विज्ञानाकमरीविजारानिहताविच्यान्धकार्जः , शब्द ब्रह्ञसमुद्रमन्द्रामिरिः सिद्धान्तबद्धवतः बाह्लीनतंनरङ्गभ्‌भिरसनासंशोभेताभ्पाननः सोऽयं स्‌रजगदगुरुर्विजयते श्रीमान्पभुः शंकरः भरीमच्छंकरपादाम्नं भक्तिमुक्तिपदायकम्‌ तत्मेरितो नमस्छत्यद्रे वामादं प्रकाश्ये परिभान्य बहन्न्थान्योऽथः क्लेशेन शक्य उपटरभ्धुम्‌ तमनायाप्तनास्मादृ न्धा गृहणन्तु सज्जनाः रधियः भृतयो नििरजनानां हितैकबोधनपरा अपि परते हितस्॑से ब्रहते सततं परयान्ति मृकत्वम्‌ तदिह विशेष्टद्वितिद्ेतिपमुखा विचक्षणमन्याः - अज्ञानेन हटाद्रा बह्वद्रैतेऽपगोरणं चक्रः तेषामयं प्रयत्नो विफर इतीदं परदशयितुकामः ईशपेरितचता आमोदम्‌ परसारथे जगति ६॥ इह खदु जगति प्रामिभिमुंल्यत्वेन पुरुषाथप्रा्य एव प्रयतितभ्यम्‌ यद्यपि धर्मा्थ॑काममोक्षर्पेण पुरुषारथाशरत्वारस्तथाऽपि तेषु मोक्ष एव परम. पुरुषार्थ; नेतरे तेषाभानित्यत्वात्‌ अथंकामयो- मोक्षस्य नित्यत्वम्‌ रनित्यत्वं प्र्यक्षणेवावगम्यते ! धर्मौऽन्येवम्‌ तद्य- येह कर्भृचिता खकः क्षीयत एवमेवामुत्र पुण्याचतां खोकः क्षीयते (छा० <।१।६) इतिश्रुतेः मेोक्षस्तुनतथा। नस पुनरावतते (छा० < 4५।१) इति श्रुत्या तस्य नित्यत्वावगमात्‌ भगवद्गीतायामपि मामुपेत्य तु कोन्तेय पुनजैन्म विद्यते » (गीर ~ १६ ) इति |

अद्रेतामोदे

प्रत्यक्षागोचरविपये वेद एव प्रमाणम्‌ ततर बाल्लणग्रन्थे यज्ञादि- कमणां विस्तरेण परतिपादनार्दीदशी खोकानां मतिः उपनिषदुदेशः स्याद्यत्‌ यज्ञादि कर्मं रत्वा स्वगादिफटस्पा- द्नमेव मख्य: पुरुषार्थः 2 इति तनिरासाय शरतावुपनिषदामभिभ्यक्तिः उपनिषत्स॒ ठोकानां ब्ह्ज्ञानाय यथाशक्ति विधिमुखेन निषेधमखन चेवि परकारहयेन बज्ञ वर्णित शरतिश्वात्यन्तं दरवबोधा यतः श्रतिवाक्यं संक्षपं संगातिपद्र्च॑कवाक्येः प्रायो विरा ¦ भाषा चातिप्रातनी छोकाश्वात्तरोत्तरं मन्दबुद्धयः। श्रतिपरदर्िते मार्गे श्रद्धादनां विश्वासेन परवत्तावप्यन्येषां छोकानां ज्ञानमाग कृम॑माे पवृत्तिः शिथिडा समजनि ` अमृष्मिनवसरे नास्तिकाः परादुर्‌ भृवन्‌ ततो वेदारथज्ञानाय कऋषथस्तपश्ेषः तपःपमभावाच्च उन्धसामथ्यां कषय दन्द्रादीनि व्याकरणानि निरुक्तं पातिशाख्यानि प्रणिन्धुः कियता काटेन तथेव पाणेैनाश्टाध्यायी प्रणीता तया पदाथज्ञानं समजानि यतस्तस्यां शब्दानां प्ररूतिपत्ययविमाग उपदार्शेतः। जेमिनिना द्वादशा- - ध्यायी प्रणीता तया वाक्याथज्ञानं समजनि यतस्तस्यां वाक्याथयोजनो- पकेगिनोऽनेके न्यायाः संगृहीताः पदाथवेत्ता वैयाकरणः वाक्याथवेत्ता „| . _ मीमांसकः ततो छोकानां वेदाथन्ञनं जावे सति मा्मसिकतत्पत्तिः करम॑रवादुरेण प्रवृत्तिरासीत्‌ उत्तरोत्तरं परां. कृष्टां गता यथा ^“ उपनिषद्धागा्यं ) भुतिश्चरोभूतः किंतु जीवालनोऽविनारिप्वपतिषादनेन स्वगादिपाररौफफे सुते विश्वासोतादनद्वारा यज्ञारिकम॑काण्डस्थेवापोद्धरकस्तद ङ्गमतः > इत्येवं ठोकानां मतिरासीत्‌ उपनिष्पद्‌्ीतो मौक्षमागंश्च कण्टानुविद्ध इव ठः कानामगम्योऽम्‌त्‌ नास्तिका इव वेदान्तिनोऽपि मीमांसकवीक्षणकटक्षे- कक्ष्या अमुवन्‌ तदुक्तम्‌ - मीमांसका हि वाक्याथंविचीर प्रस्तते सति। ` लोकष्ठीः प्रतिघान्ति वचनव्यक्तिपसुभिः॥ इति अमुष्मििवप्तर उपनिषद्‌नमिग्यक्तिकाल इव पुनरपि यज्ञादिकर्म रत्वा स्वगादिफिठरपादनमेव मुख्यः पुरूषाः ?' इत्येवं ठेकानां प्रत्ययो दृढ; संजन्न |

अद्वैतमतम्‌

एतं छोकप्रत्ययं निराकृवेन्मोक्षमागं खकानां प्रवतत जनतयन्नमवा-

न्वादरायणां बञ्चसूत्राण प्राणनाय जनानप्रातपादतात्र वक्याथापयाागना

_ न्यायाः सव॑ बादरायणस्य संमता एव उपनि-

पुजङदुदेशः षद्धागः कमम॑काण्डस्याङ्कभूत इत्येतावारनशः परं

बादरायणस्यासंमतः बाद्रायणश्च जेमिनिप्रति-

पाधिरव न्थायैहपनिषदर्थ प्रतिपा तस्य शरुतिश्शरोमागवं प्रस्थाप्य

मोक्ंद्रारमपतिबन्धं चकार उपनिषत्पदारश्चतो मोक्षमागश्च निष्कण्टकः संजज्ञे

एवं काठे बहृतिये गते पुनरपि विषमकाट उपरस्थितः। अभद्धया कानां मनः समाक्रान्तम्‌ ज्ञानमार्गेणः केममाभणश्च नामरेषा अभूवन्‌ पर्ववत्पुननांस्तिकाश्ार्वा कृपद्वाच्याः प्रादुब॑भूवुः ते हत्थमूचुः--“ जीवो नाम देहान्यः कश्थिदस्ति मोक्षः न्‌ प्रखोकः श्रुतिः प्रमाणम्‌ नेश्वरो नाम नियन्त, कथित्‌ स्वभावत एवद्‌ जगदुतधते विरी-

यतं ›; इति

नास्तिकोत्पत्ति;

चक्रगतिन्यायेन पनरपि काठपाखिततौ कर्मना यस्तात्कादिकराजरब्ध- साहायकेशवावौकमतपचारोऽत्यन्तपकषं नीतः मण्डनमिभरममतयो मीमांस येसराश्च राजसं्षदि उन्धोत्कषाः पण्डितंमन्या-

मीमां सकमतप्रचारः स्तदानीं नास्तिकानिव ज्ञानमागीयानपि मृह्ठानि वाकटयां चक्रः उपानिषद्नभिन्याककाट इव

[ (षि)

सच्रप्रणयनासाक्तने काड इव सर्वेत दद्थादद््‌'टमगावचरता यया।

अस्मिनवसरे राकानाहधा+ममगगन्‌ चशकरः सकराचापह्पणाविताय्‌

ब्रह्म सनव्याख्यारू्प्‌ सर।स्म८4 ववस्च्य सन श्रीमच्छकराचायोवतारः कारधप्पनरापे माक्षद्रारमप्रपिबन्य पकार वेदान्त. साद्चपनरुर्ज(वनायबाय शचद्करचावावतार्‌ः

रौकरजगत्पञ्यपादा नित्यं जयन्ति ते ये प्रस्थानज्ये भाष्यं मायावदेन तेनिरे।॥१॥

अद्वेताभोदै-

अथ सुखबोधाय शांकर शन रिष्यते नित्य स्बगणावध्ननपर नगण्यवादाः श्रुता गोणा्थाः सगणेक्तयः सुभगुणारोपात्परे बद्चाणि अद्वैतश्रुतयः सद््थविषया भेदोक्तिरोपाधिकी तत्सवंश्वपिरसंगतं विजयते श्रीरांकरं दरानम्‌ २॥ परतयक्षादिप्रमाणेषु राब्द एव तावदादौ ब्रह्न बोधयितुं मुस्यतः प्रभ- वति 1 ततः प्श्चात्तद्नुसारेण परमाणान्तराण्यपि तद्वोधाधेतुं प्रवतन्ते शब्दश्च सदेव सोम्येदमग्र आसीरेकमेबाद्ि तीयम्‌ ) ( छा० ६।२।१ ) इत्यादिः प्रमासरूपमेकमेव तमिति स्पष्टमेवाभिधत्ते। सच परमात्मा द्ररिरूपः। यद्यपि दृशा दः दरिशरेति पदार्थत्नितयमावाखवृद्धमसंदिग्धं सरवैरम्यनुमूयते तथाऽपे दृश्याशनथीमृतो दष्टा दरिविपयीमृते दृश्यमिति तयेोदषदश्ययोध्यि- क्षसेन तत्सछरूपस्य शिनिरूपणार्धौननिखूप- आत्मरूषमेकमेव तत्वम्‌ णत्वादाशय वस्तुतस्तच्वम्‌ द्रष्टृश्ययोस्तु कलि- तेत्वमेव दसिज्ञानम्‌ साच द्रि निरुपा- पिका सोपाधेका तत्र निरुपाधिक दशितरा्चवं निर्विषयं सन्माचशूपं ज्ञानम्‌ सा निपाधिका दरिः स्वहपटामे किमृप्यपृक्षते इयमेव ब्रह्मशब्देन परमासरब्देन चाभिधीयते साभयं सारषयं यछ्धोकिकं प्रमाणा दिजन्यं ज्ञानं तद्रूपा सोपाधिका टशिश्राश्रयविष पसापेकेपि द््टश्यवत्क।स्प तैव तथाच कसितानामखिखवस्तूनामशरयीमतं करपनायिष्ठानमृतमत एव सूर्वजगन्मठमतं ब्रह्म यतो वा इमानि मृतानि जायन्ते ( त०\॥१) 1) इति श्रतो जन्माद्यस्य यतः ( ब्रह्मम्‌० १।१।२) सूत्रे सर्थजग- न्मृठकारणं ब्रहेति बह्मणक्षणं प्रतिपा्यपे कारणं काय। पेक्षया सृष्षम व्यापके भवति यदुक्तमुपदृशसाहषूभाम्‌ ~ | सक्ष्मताव्यापिते ज्ञेये गन्धादेरुत्तरः तरम्‌ प्रत्यगा"मावसनिषु पुपरृवैप्रहाणतः ( उ० सा०९।१)ईइपि।

अतर गन्धशब्देन पथिव्युच्यते गुणानां गुण्यपेक्षया पथगुपरम्भाम।वेन गृणगृभिनोसमेद्स्येव सिद्धा्तेऽङ्कीक।रात्‌ पत्य गात्मावस्तानेषु प्रमात्मपय- न्तेषु प्रहाणं कायाकारत्यागः परथिवीजरतेजआरस्वरूपातकाय।प्पूरवसा-

& ` | अट्रतमतम्‌ | ५५

त्पर्स्मादत्तरोत्तरं कारणतया स्थितेषु प्रमात्मपयन्तषु पदाथवु यथाक्रम कया- कारत्यागेन सक्ष्मता व्यापित्ता विज्ञातव्या कायपिक्षिया सुक्ष्म च- तक्‌।रणं ताहि तस्य न्यूनपरिमाणत्व।त्कर्थं कायम्य।पकस्वामति वाच्यम्‌ यतः कार्येषु विद्यमानमपि कारणरूपं कायाकारतिरो।हतेतया सव्पषण सभ्य , गुवमासत इत्येवाज सममुच्यते न. न्धनपाप्माण- कारणस्य सृक्षमन्च योगात्‌ तथा सकलकारानुगतस्यवाषादानकार- व्यापित्वच . , णता्कताय॑पिक्षयाऽधिकदेरवृ।तत्वेन कारणस्य का्व्यापकत्वम्‌ तस्मापपथिरवा स्वकायपिक्षया सक्षमा व्यापिका सिद्धा परथिव्यपेक्षया जङ्‌ सूक्ष्म व्यापक २२ सपेदस्य पर्दताशिखादिष्वन्तभूमौ प्रवणस्य चोपरम्भात्‌ जछात्तावारणगुणस्य रसस्य प्रथि्यां सर्व्ोपरम्भाच्च पूथिव्यां तत तत्रापातेचेन्धन जरप्रवेशा- नमा जट चया५ वेनः सृकष्मं म्यप्रकं 1 जदमदूरःरृत्वव रवाकर- णानामश्चिपरमाणनां रान्तःपवेशदरनात्‌ जङिनाश्यस्याप्यभ्रवधवानामुष्म- जछे प्रयिष्टानां जटेन।विन्‌(शददनाच्च ।ह पषामवयवानामावनसि जखपेक्षया सक्ष्मतेव हेष: तेजो पक्षया!\+ वायुः सूक५। व्य प्कश्च २।१।क२्‌- तष यथावस्थितेष सरस्व वायुसंचारद््ीनात्‌ तद्ेक्षयाप्माकारं सृष्य व्यापक तथेषपटम्भात्‌ यतः पषरणस्यापे भरो दृश्पप्‌ अवक विन। मेद्स्यासंम एव एषं प्रमालपचन्तेषु सूम व्यापित्वं बे।४५ वय्‌पकत्वादेव कारणं काय(पेक्षया सामान्यभूतम्‌ कायगतविशेष- रहितामित्यथः बटशरावादिकार्धेगतानां बरत शरावत्वादिविशेषा्णां कोरणा- वस्थायां मृ्यदृदौनात्‌ अव एव सर्वकार्याणां मूरकारणं ह्न सव॑विदेष्र्‌- [ाा हितम्‌ यादि त्र कोऽपि विशेषः स्यात्ताह ताद - आत्मनो निपिशेष्त्वम्‌ शविरषरहितं बरक्मणोभभै मूरकारणमन्यात्काच- तस्यात तस्यापि सविशेषत्वे तादृशविशेषरहितं तन्मृखमूतं पुनरन्यतस्यादित्यनवस्थापसक्गः तानसात्ताय मूलकारण सवेविशे- ष्रहित मित्यवश्यं वाच्यम्‌ | तद्व चना बर्न

| 2 ६. अद्वेतामोदे- [विद्ष्राहतत्वाद्व चन तने यस्मात्कस्माद्‌ाप सजातायाद्रूजात(वात्स्व-

शा ता भेदः समवाप सा१रेषर्येव मदाषेकरण- बरह्मणि मेद्रयराहित्यगर त्वात्‌ तेन ब्रक्लसजतीयश्च॑तनो बक्ञविजार्तायाऽ- चेतनो बक्षगतो धम वा कृशिद्न्यऽस्ताति

सु्व॑था राद्धमादितं मेद्य शुन्यं नार्वरेषं जज्ञ ।सध्याते देव निष्कटं बह्म नि{्वकृलय 1नरञ्जनम्‌ गिविंकल्पमनन्तं हेतुदृष्टान्त वर्जितम्‌ ( बि० ८।९ ) = इविशरुपौ निर्विकलपरब्देन बह्ञणो निपरिशेषता स्पष्टमेवोच्यते न्च ब्रह्मणः स।१२ेषत्वे तद्विरेषपुरस्कारेणेदशं तादशभेत्यवं, रब्दुपातेपाद्यता हणः स्थात्‌ तथा सवि यतो वाचो निवर्तन्ते”? (प° २\।९) इति श्र9िः, अगोचरं वचक्ताम्‌ (० पु० ६।५ ५३) ईति स्मृतश्च विरुद्धा स्पात्‌ निगरणम्‌ ( आत्मोप० ३, च्‌०७।२) इण शुत्िज्रज्ञण दामान्हेयांश्च सवानेवं गुगान्तामान्धन [नि१६।१ युक्ते चेतत्‌ ब्रह्मणः समु- णत्वे तेन गणे ब्रमणः सापरेषत्वाथ९\ मिन तस्य पवां फयुर्षत्या जगन्मूर- कारणत्वं स्थात्‌ ^“ यः सवज्ञः ”(मु० १।१।९) स॒त्यक्रापः सत्यसंकल्पः » ( छा० < ७। १) इत्यायाः सगणश्रुतयस्तासपिषगुभ- परति१।दिकाः ब्रह्न गणासरस्तुत ५व सौरुत्य हवगुगराहष्येन निगुणश्र- ` विसमथने तु ासेन्दरययाद्रूपरतादिगुणराहित्यन ह्मण निगुणव्वस जवेस्या।१ नभृणपरवाच्यता स्पात्‌ प।यन्याः ` भूतानामा" सुखडूःखादिगुणर।हित्येन ननगुणपद्वा- च्यता स्यात्‌ तथा निगुणम्‌ [आन च्‌०७।२] हति पूर श्रुत्या निगणपदेन फिपप्यदिक्‌ं नोक्तं भवेत्‌ एषं प्रबल्लाणि कल्याण- कारका आरि गुणा वस्तुतो नेव सन्ति किं परमासानिष्ठतेनापिभवा; क. त्याणकारका गृणा जवानां जवाषस्थायामवोपयुज्यन्ते सा चादस्थाऽवि- द्याकल्पिते तै तत्र पयुज्ञानाः परमालसगुणा अपरे कलिता एव स्वमस्थक- सिपितगापिक्रियामुपयुञ्ञनो रथ।ऽपि कलिव एष मवाप

अद्वैतमतम्‌ ज्ञानमापे परब्रह्मणः स्व्पं तु तस्य गुणः विज्ञानघनः »( बृ २।४। १२) ^ स॒त्यं ज्ञानम्‌ : (तै०२। १): विज्ञानमानन्दं ब्रह्म (व° ३।९। <= ) इत्याद्भुत्यनुराघत्‌ विज्ञातारमरे (ब० २।। १९१) इति श्रतौ ज्ञानत्व केस्त्वोपचारेकी अद्वितीये प्रव्रह्लाणि मेदमृखकस्य धमधाममावस्यास्षभवन जानस्पररूप आत्मा तस्य वस्तुतो ज्ञानाभयत्वाक्षभवात्‌ एवमव भद्मू टकस्य॒विषयाविषाधेभावस्यापि तत्रासंभवेन

वस्तुतस्तस्य ज्ञेथत्वम्‌ सच परमात्मा नित्य इत्यव प्रायः सवेषमिकभत्यमेव चावांकादयो नास्तिकाः परं परमात्मानमेव मन्पन्ते दूरे तस्य नित्यत्वमिति त्वन्यत्‌ भ्रतेकृशरणानां त॒ धस वा एष महानज आत्माऽजरोऽमरोऽमृतो ब्रह्न +, ( ब० ४।४। ५५) ^ नित्यो नित्यानाम्‌!' (० ६। १३) इत्या दिभिः श्रतिभि्मित्यत्वमेवाभिमतम्‌ अनुमानमप्य्न रन्धावसरम्‌ नक्ष नित मृरकारणगत्वात्‌ यदृनित्यं तन्मूखकारणं भवाति यथा वटाद्‌ मूखकस्ण-

स्यानित्यत्व आकस्मिकृकायोत्पाद्पसङ्गः सच

अत्मा नित्यः सुभवतत्यिवमत्रानुक्टस्तकः सा [नत्या

सृद्ण॑स्यव प्रिणामिनित्यता यथा सुवर्णं दत्त-

द्ङेकारह्पेण परिणममानमप्यरंकारवन विनश्यतीत्यरुकारपक्षया त्य

भवति तथा परमात्मा निऽ्कं निष्कियम्‌ (चै० १९)

इत्या रिश्च तिषु तस्य विकारराहित्य भिधनेन परिणामासभवात्‌ तु बरह्मणः कृटस्थनित्यता एकेनैव च्येण सदा विद्यमानं कूटस्थनित्यम्‌

तदेतद्व्रहम्वितीयम्‌ बक्लणा सबद्धं तदसंबद्धं॑तच्छरीरभूतं तदशमूर्ं

तद्धभैमृतं वाऽन्यािविद्पि नासि स्व सत्विदं ब्ल ›' (छा° ३।

१४।१)*“ इदं सुर्वं यद्यमामा (बृ २।

अद्वैतम्‌ ¢ ५) ^" ठेतदात्म्यामिद्‌ं सवम्‌ » (छा

इत्यादश्रत्यनुरोत्‌ ` ब्रह्मद्वेतमेति

परसिदधरप्येतन्मते सामीर्चान्येन संगच्छते ब्रह्मणि वस्तुतः केनापि परकरण

देतस्थामावात्‌ अत एषेद्मदतमताभति गीयते

न्म सन्माव्रूपम्‌ अस्तीत्येव केवरं वक्तं शाक्यते त्वीदृशं | तादृशमिति इदशादिविरोषणोपादने तु विशेष- सन्मात्र बहा . णस्य व्यावर्तकत्वानियमेन यस्य व्यावृत्तिस्तेन बरह्मणः साद्वितीयत्वापततावद्विर्वीयश्राषिविरोधः स्यात्‌ यतो ज्ञानखहूपं बह्म ॒सन्मावहपमतो ज्ञानमापि तत्सन्मात्रूपमेव तु सन्मा्स्य तम विषयमावः रौधिकज्ञानवत्सा- सदनुमूत्येरेक्यम भ्रयत्वे सषयतवे वा तस्य सत्सामान्यरूपत्वना- | पत्या ज्ञानस्य ब्रह्मस्वरूपत्वानापत्तेः तथा “८ विज्ञानघनः (व° २। ४; १२) इत्यादपुषोक्तशरुतिविरोधस्सद्वस्थ एव स्यात्‌ ननु ब्रहते जीव ईशो विष्ुद्धा चित्तथा जीविशयोर्भिंद्‌ा अविया तस्चितोयागः षडस्माकमन।दयः इत्यभियकतोक्तर्विरुध्यते ! अर ( १) जीव (२) इश्वरो८( ३) ब्रह्न ( ¢ ) जीवेश्वरयोर्भदोऽ ( ५) विद्या (६) बह्लणोऽपिद्यासंबन्धशरे. त्येतेषां षण्णामनादित्वकृथनेन द्वैतस्य सष्टमेव प्रतिपनत्वाशेति चेत्‌ -उच्यते। सत्ता हि तिषिधा पारमार्थङी व्यादहारिकी प्रातिमासि्ी तव पारमा- थिकी सतता ब्रह्मण एव नान्यस्य कस्यचित्‌ तस्य कदाप्यवाध्यगानत्वात्‌ गपावहारिङी सत्ता मूतभोतिकस्य सर्वस्व जगतः तस्य मोक्षदशायां बाधे व्यवहारदसायामवाध्यमानत्वात्‌ प्रातिभार्तिक निषधं स्म॒ सत्ता दाक्त्यादौ भासमानस्य रज॒तदिः तस्य व्यवहारद्शायामपि बाधात्‌ प्रतिभाप्तकाठ एव तस्य स्वम्‌ तदुक्तम्‌-- ` कालञये जञातृकारे प्रतीतिसम्ये तथा वाधाभावात्पदायोनां सक्वमेषिध्यमिष्परते ` ताच्िकं ह्मणः सख व्योभादेर्यी शार्किम रूप्याद्‌रथजातस्य प्रात्तभासकमिष्यते

अद्रेतमतभ्‌ लौकिकेन प्रमाणेन यन्‌बाध्यं लोकिकेऽवधो तत्प्रातिभािकं सन्वं बाध्यं सत्येव मातरे वेदिकेन प्रमाणेन यदूबाध्यं वेदिके ऽवघौ तद्ग्यावहाच्कि स्खं बाध्यं माजा सहेव तत्‌ इति = व्रह्मद्वैतामिनयुक्तिस्तु पारमार्थकसतामिपामेण बोध्या जीव ईदा इत्यकतश्छोके विद्यद्धा चिदित्यनेन परं ब्रज्लोच्यते तदतिरिक्तानां जीवारीनां पञ्चानां पारमार्थङ स्यं किंतु व्यावहारिकम्‌ अनादित्वसाम्येन तु षण्णां तत्र परिगणनम्‌ ¦ पारमार्थकस्य बह्मणोऽनात्वमनन्तत्वं काठ. रयावाध्यत्वामेषि यावत्‌ अन्येषां जीवादीनां पञ्चानां तनाद्त्वेऽपे नान- न्तत्वम्‌ तेषां यावत्तंसारं स्थायित्वेऽपि मोक्षावस्थायां विनाशात्‌ तेष्वपि ` जीवेशवरमेदाऽविय्या वक्षणोऽविद्यासंबन्धभ्ेत्येवां याणां स्वह्पणेव नाशः जीविश्वरथोस्तु तथा तु जीववेश्वरत्यपपकोपाधेरेव विनाशः एतेन जीवस्य व्यावहारिकसच्वे व्यवहारातीतायां मोक्षावस्थायां जीवनाश्चावश्यंभा- वेन मोक्षपाप्तपे कोऽपि प्रयतेतेत्यपास्तम्‌ जीवंतवेशरतरपापकोपधिस्तु भाव्यं त्रिगुणात्मकं सद्सटम्यामनिषंचनी- | , . यमनाचज्ञानम्‌ वचाज्ञानं मायाविद्यभिदरेन दविषि- ` जावत्वनश्वरत्व चपा घम्‌ दरद्धस्च्छप्रधान मायापद्वाच्यम्‌ माटन ^ सचखपधानमाविद्यापदवाच्यम्‌ मायोपहितं चेतन्य- मीश्वरः अविद्योपाहितं चेतन्यं जीवः | अथवाञजञानं स्वश्टपत एकरूपमेव कितु तस्य॒ शक्तििविधा ज्ञान- शाक्तः क्रिथाराकिश्वेति रजस्तमोभ्यामनभिमतं सं ज्ञानशक्तिः ¦ सखा- त्संजायते ज्ञानम्‌ +? (भ० भी? १४॥। १७) इतिस्मृतेः। साच शब्दा दिविषयकन्ञानहेतुः क्रियाशक्तद्विधा आव- अज्ञानस्य शक्तिदयम रणरकतिर्वकषेपशकतश्चति रजःसत्वाभ्यामनमि- मूतं तम॒ आव्रणशाक्तः सा घटो नास्तिन परकश इत्याद्िष्यवहारहेतः तमःसच्वाभ्ामनामिमूतं रजो विक्षेपशाक्तः ता चाकाश्ादिपरपञ्बोलततिहेतः विक्ेपरक्तिमदज्ञानो पहितस्वरूपेणेवेशवरस्य

३० अद्ितामोदे-

जगदुषादानतवात्‌ | यथोर्णनाभिः सृजते गृहणते चं '” ( य° ७) इत्यादिश्रतिर प्रमाणम्‌ ऊर्णनाभिरृताकीटः ज्ञानशक्तिमदन्ञानोपहितस्व- ह्पेण तीश्वसो जगवः कर्वेत्यच्यते अत्र मत॒ आवरणशाक्तप्रधानमन्ञानम- विधेत्यच्यते विक्षेपाक्तेप्रधानमन्ञानं मयित्युच्यपे जीववेश्वरत्वोपाधेसत पवैवदेव बाध्यः

अथवा मायाविद्याशब्दौ रक्तिद्रययुताज्ञानसामान्यवाचकां पयायावव अविद्योपहितं विम्बचैतन्यमीश्वरः , अविदयापतिविम्बितं परतिविम्बभूतं चेतम्य जीव इत्येवं जीवेश्वरमेदो बोध्यः

अदं वोध्यम्‌ जीवेश्वरखरूपा्षषये चावच्छेदवाद्‌ भआमासवादृः पति- बिम्बवाद्शेत्यनेके पक्षाः संभवन्ति तच्था-.~

वाचस्पतरवच्छिन आभासो वातिकस्य स्पशाररगकुतः प्रतिबिम्बं तथेष्यते इति अवच्छेदोऽन्तः प्रवेशः। तद्युकोऽच्छिनः यथा

जीवस्वरूपम्र जटेऽन्तःपविष्टमाकारं जटार्वच्छिनंमित्यु व्यते अन्यसंवन्धेनान्यज भासमानोऽथं आभासः! यथा जपाकुसुमसांनिभ्यात्स्फ - दिके भासमानो रक्तेमा अयभेवोपहित इत्युच्यते परतिबेभ्बं प्रसिद्धम्‌ ..

~ अवच्छेद्वादिनां वाचस्पातिमिभ्राणां मोऽज्ञानविषयीरूतं चेतन्यमाश्वरः

अज्ञानाश्रथीभतं चेतन्यं जीवः आमासवाद्िनां बार्निककाराणां मतेऽशाना- पहितमन्ञानतारात्म्यापनं चेतन्यमीश्वरः आविद्याकायभूतनबुद्धयुपाहत बुद्‌ तादाल्म्यापनं चेतन्यं जीवः केचिच्वाभासवादमेव स्वारत्याज्ञानत्मष्टयुपाहव चैतन्यरमीशवरः अज्ञानव्यषटव॒ पहितं चेतन्यं जीवः अज्ञानं स्वरूपत एव नानामतमित्याहुः |

प्रतिविम्बवादिनां सक्षेपशाररकाराणां मतेऽज्ञनप्रातागाम्बतं चतन्यमा- | श्वरः बद्धिपतिविम्बितं चेतन्यं जीवः विवरणकारास्तवीश्वराविपय आभास- वादं जीवविषये पतिषिम्बवाद्‌ मन्वाना ज्ञानोपाहुतं विभ्वचेतन्यमीशरः। अन्तःकरण तत्संस्कारावाच्छनाज्ञानपरतिविम्बितं चेतन्यं जीवे इत्याहुः एत द्विवरणकारमते धर्मिणः प्रतिबिम्बस्य नाध्यासः कं वज्ञानप्रविविभ्वितेऽ- नध्यस्त एव षामिणि जीवे ब्रह्मेदृरूपस्य धमस्याध्यासः ननु ताह पातेवि-

अदि्तमतम्‌ ११ म्बतभतजीवस्वहूपस्य धार्भेणोऽनध्यस्ततवे तस्य॒ सत्यत्व स्याशते चोदृश- पर्ति; प्रत वत्सत्यतवं बिम्बरूपेणेव तु प्रापेविभ्बरूपण तारम्बस्य विम्बभ्यतिरिकतेन रूपेण सत्यत्वादनात्‌ यथा घटस्य ष९₹ सत्यत्वं कित मृदरपेणैव तद्त्‌ मारतीतथििवज्ञाने धार्मेण पतिविम्बस्यवान्यातः ब्रह्मेािकिमपि सर्वं तत्राध्यस्तमेव एवं ज(वस्वह्मर मिध्यातमि- त्यूचुः

अत्र येषां मवेऽिचयया संयुक्तं चेवन्थं जीवः स॒ तत्रावच्छन्‌ उत हितः पतिथि(शितो वा तेषा मध वावस्थायामपि जीवकतवम्‌ ¦ अवयाया | एकत्वात्‌ अयमेकजीववादः 1 सुखदुःला।दवा चर्‌ जीविकत्वानेकतव्वाक्ैचारः सोपापिभेदात्‌ येपां तु भत ठ्पषटय वद्ययाऽ षिद्याका्मतवुद्ध्या वा संयुक्तं चतन्य जिः तत्रावाश्छन उपहितः प्रातिति।म्बतां वा तर्षा म्‌ ज्‌वनानात्वम्‌ जीवनानात्ववाद्‌ः अत्र वाचस्पावमन्राणा १4 जाविकतवम्‌ वातक कराणा विववबरणकाराणां संकषेपशारीरककाराणां "त जीवनानात्वानाते

अत्रेदं तचम्‌ एकज।ववद्‌ एव सिद्धान्तिसंमतः अनेकज।ववाद्‌ कस्यािद्या प्रपञ्चह्पेण पास्णता देवदत्तस्य वे्यज्ञद्षध्या परपच्चभाव- प्रसङ्कः चनिकतन्त्वारग्यपटवद्नेका अवचाः सभूव प्रपञ्चरूपेण पार्‌- णता इति वाच्यम्‌ केषु चत्तन्तुष पटानिष्रृषटेष पटन्यूनतावत्केषु। चच्छुकबा- मदेवादिषु मुक्तेषु तत्तदविद्याया निष्कषः पञचन्य्‌नतापत्तेः कि जषा विभः अन्यधा देवद्त्तीयादृ्ट्न ईव देवद तमोग्यवस्तुन उप्पात्तर्न स्थात्‌ अणोजीवस्य दशान्तः उयाप्त्यभवेन तदी वादृष्टरया।१ वच काय।त- चिदे कार्योतत्तिकाठे सानघ नामावाद्‌ | पिच कायन्य्‌ह्‌ एकास्मिन्कायेऽनु- मतस्य सखस्य दुःखस्य वा कायान्वर्नुसधान स्यात्‌ एकन॑व्‌ अन स्वतपोचठेन ोगसामथ्यन्‌ वा युगपदव धत्‌ान्यनेकरराराणि कायब्यूह्‌ ईइत्यु- च्यते, सुच पुराणादौ प्रासद्धएव्‌ [कव

एकजीववादः तस्याणतवे शरीरव्यापिसुसयनुप्लाग्वपर्तकः दारीरपारेमाणत्वे शरीरस्य बरययविनाद्वस्वा-

भेदेन पिपी कामनष्यदस्त्यादिभेदेन चानियतप१रिमाणत्वाज्जवस्पाप्यनयतप-

१२ उद्वेतामोदे-

सिमणत्वापच्या परिकारारिदोषप्रसङ्गनारमत्यत्वापाततैः ¦ अतो जीवस्य विमृत्वं सिद्धम्‌ तथा चनेकजीववादे विभूनां जीवानां सव॑न्याभिनां सर्वेषां स्वरैः सवैः कमभ: स्वैः शरीरेथ सह संवन्यस्यावर्जनायत्येनामृकमदृष्टममके कर्मा- मकं शाररममृकश्येव जीवस्येति नियमहैतवमिन सुषदुःखादिमेविन्यस्यानुपप- ` तिस्तद्वस्यैव एवं उायवदेकनाववाद्‌ एवास्य; सुवद्ःवा्षमोषिन्यं त्‌ शरीराद्यपाधिभेदेनोपपद्यते तथा गीवनानलवार्िन बारपिककारा विवरणकाराः संकषेपशारीरकाराश्च परलुक्ताः | फिं वािककारमतानुसरिणारि्याकषमूतवृरृष्युपहितवेतन्यस्य जी-

वसे. तथा संक्षेपशारीरकारमतानतारेण बु ेपापबिम्बितसन्यस्य जवते जीव इई ;? ईत्याघ्चका जं।दस्यानारताफाषहष्यते बद्धेरात्ेधा कर्य तेनानारिल्वामावेन तदुपाहतस्य तत्पतिः तस्म वाऽनारितासंभवात्‌ एवं विदरणक।रमतानु्ारेणान्तःकरणतत्संस्क(रावाच्छ नाज्ञनपतिबिभितस्प चैत- न्यस्य वत्वऽ्यह्म्‌ युक्तं जवस्यानारितम्‌ सुपप्त्यवस्थायां जीवस्य प्रमालसपत्तावपि यीवतवपाररोषपेरपिनाद्यन्जःगूतो पनः एवोविष्ठत्‌ाति सुण त॒? ्र० स. २। २.९)

जवकस्यानारवव्न इ।त सूत उक्तम्‌ तदन क्षिवस्थातः पूरवे परठ- | यंश जवत्वपारकोपापेरवेनाद्य एव वाच्यः |

अन्यथा यथा पस्थ जरं प्राहं जटरार। पक्षिप सत्पनस्वदेवोद्धाराध- तुमशक्यं तथा पुनः पृष्ट तस्योत्थ।नासंमरेन सर्व॑स्य मुफिः सुखमा स्पात्‌ जीवत्प्रापकोपेरावैनाशे तु यथा पिदितपतेस्थं जं पावसाहतं जखराश्चौ पक्षि्मपि पुनस्तदृवोदधारातुं शक्यते तथा तस्थेव जीवस्य पुनः सृष्टावत्थानं सुटमम्‌ एतच वस्यानादिन्व एव सगच्छते साते तिधयाका्यंस्य जीवे पाधितेन पररय चावद्याकायंस्य विनाशेन जीबोपायिस्थितेरसंमेन तस्येव पुनरुव्थानापति नियमो स्पात्‌

वाचस्पतिमिभेश् यच्प्येकजीववाद्‌ एवाभिवस्तथापि तै्वच्छेद्वाः स्वीकृतः तदूःक्षया जीविष्ये प्रपिविभ्बवाद्‌ एव ज्यायान्‌ यतो

अदैतमतम्‌ १६

जीवानामत्यन्तमन्ञानपारवन्त्यमुपटभ्यते तच्च प्र- परतिविम्बवादः पिविभ्भवाद्‌ एव सामीर्चन्येनोपपद्यते किंच यथकासन्पदे शुड्खलानन्धसत्तवे पादान्तरे तद्भा-

वेऽपि मनुष्यो मुक्तो भवति तद्वद्वच्छेदृवदे यस्या आद्याया नाशस्तव. वच्छिनस्य बल्मणा सहैकपेऽपे तस्म॑व(पेयान्तरावच्छननारेन बद्धत्वं तद्व- स्थमेव स्यात्‌ प्रा्िबिम्भवदे तु नायं दोषः; यतः प्रपिविम्बगतमाटिन्या- दीनां बिम्बे स्प्शँऽमरे नास्ति चन्त्यापिब्ाह्णे आलि पिष्ठना- तमनोऽन्तरः० आत्मानमन्तरो यमयति [वृ ३।७।२२}) इत्यव

नियभ्यनियामकयोरकतरैव स्थितिरुक्ता सा परतिविम्बवदि संगच्छते यथैक- त्रैव जठे जलावच्छिन काशो जले प्रतिबिम्बितश्वाकाद्च त्याकाशद्रयं

तथाऽभिद्याहूपोपाभ चेतन्यदयम्‌ तच प्रति विम्बचेतन्यं जीवमूतं नियम्यम्‌ अवच्छिं सीध्रह्पं नियामकम्‌ षव च्छिनाकाशस्य महाकारानन्यत्व- ` वद्गच्छिनवेतन्यस्थ यिम्बानन्यत्यं बोध्यम्‌ एवं चाज्ञानपपिरिम्विवं रेतन्यं जीवः, अज्ञानोपहिवं भिम्बवेतन्यनी्र इति परगुक्तषक्च एव सिद्धान्तभूतोऽव- तिष्ठे दुद्धं चेतन्यं तज्ञानानुपहितभवे।ते सवष्वप्येपुक्तेषु पक्षेषु ब्रहमदवैतं स्थिर^व अवच्छिनस्योगाहतस्य प्रतिबिम्बितस्य वा चैतन्यस्य दाद्धपेवन्यविक्षया प्रथग्भावायोगात्‌ | जइवस्तुनापि ब्रल्लण देते नापादुनीयम्‌। जइस्था

काञ्चाद्यखिलप्रपञ्वस्य भावरूपाज्ञानापादानकत्वेन भिथ्पालात्‌ अज्ञानं चेदं सदसदुम्यामनिषवनीयं निगुणात्मके मावरूपं ज्ञाननिवर्त्यम्‌ अवर प्रमाणमहं ब्रह्न जानामीत्यनुभवः, देवास- अविद्या | २।।फ ₹.+ गन गृढाम्‌ " मयश्चान्ते ।वेश्मायानि- | वृत्तिः ““ परास्य शक्तिपिषिधेव श्रूयते » (श्चे°

) इत्याधाः श्रुतयः)

अद्वितम्‌

तरत्यकियां विततां हृदि यस्मिभिवेकिते

योगी मायापमेधात्मा तस्मे वियाल्ने नमई `

अज्ञानेनावृतं ज्ञानं तेन मुद्यान्ति जन्तवः ? ( गी० ५। १५ ) ८८ ज्ञानेन तु तदज्ञानं येषां नारितमात्मनः ` ( गी० ५। १६)

१४ अद्वैतामोदे-

इत्यादिस्मृतयश्च इयमन्ञानपद्वाच्याऽविधा कथं जता केन कार णेनास्या ब्रह्मणा सह संबन्धो जात इति रोदनीयम्‌ अविद्यायास्तत्सब- न्धस्य चनादित्वाङ्ख्कारात्‌

संबन्धः कादश ऽति वेतू--उच्छते , यथाऽध्रैः स्वाविरोधिने जरे ताक्षतपवेषटमशकोऽपि सूक्ष्मरूपेण पात्र दिदारा जछे परविर्य तद्यिं शत्यं चापहनुत्य त्र स्वकीयोष्णतवं तदीयत्वेन पदशेयाि तथेयमाषेद्या साक्षात्पवेषटुम- शक्ता सृक्षमवरेण खकीयमखरूपेण तत्र प्रविश्य तद्पिं नि्िषयं निर्‌।्रयं सामान्यप्राकष्ठामतं स्वह {मपह नुत्य स्वकयिं साभ्नयत्वसाेषयत्वूपाेशेषरूपं तत्र धद्शयाति अज्ञानश्ाफहं स्वयं साश्रया साविषया तत्र विषय शधरः आश्रयो जीवः एतदृदुयमनयोर्भिथो मेदश्वानादिरेव एतैव | साश्रयत्वं सविषयत्वं ज्ञ नरूपे ब्रह्मणे तदीयत्बन : पष्टयारम्भकाकमः पदृशंयाति साभ्रपत्वे साविषयत्वेन भासमानं

५. यज्ज्ञानं तदेव महत्तचम्‌। एतदारभ्य स्वँ सादन | त्वनादि ततश्चैकमापि ज्ञानरूः ब्रह्न धर्मधार्परभविन विषयाषयिमापेन भिचवद्धासते ज्ञातद्पेण ज्ञेयरूपेण भासत इति यावत्‌ त्र ज्ञावाऽ्हंक रः ज्ञेपं राब्दतन्मात्।दि मासमानं चैतत्सर्वमापे- द्यपक्षया परिणामः शरह्लपिक्षपा तु विवत एव एकस्येव वस्तृनः पूर्व स्थात्यागपुरःतरमवस्थान्त पराप्तः -रिणामः यथा क्षीरस्य क्षारव्यवहारो- गयत प्रितयञ्य दधिग्यवह्‌।रथोग्यतापाततेः पुशचपस्थामपरित्यज्येवावस्थान्त- रभानं विवतंः यथा रञ्जुखर्मेणावहिः तयेव दर्यस्य सपौतनाऽवभास्‌- नम्‌ तन्मा्रपदेन सूक््ममूतान्युच्यन्ते शब्द्तन्म्‌ा वं सृक्ष्माकाशम्‌। तस्मात्स्रश्च- तन्मतम्‌ सूक्ष्मो वायुरित्यथेः एषं करमेण सूक्ष्षाणां पञ्चमूतानामृताक्तेः क्षषा्च तत्दूमूतात््थृटस्य तचद्भूतस्योत्पत्तिः अविदयायाच्चेगुणासकत्वा्तत्पारणःमभृतं सर्व॒तरिगणासकमेवोतति पञ्च

_ _ _ भूतान्याप निगृणान्येव तवाकाशस्य साल्तिकां-

सानान्द्रयत्णतच्त द्राच्छर।चमृतद्चप१ वायोः साक्चिकांशाचमिन्धि

यम्‌ तेजसः साचचकांशाचकुरन्दियम्‌ जटस्य का राद्ं्तनेन्धथम्‌ पृथिव्याः साचिकां राद्‌षाणेन्दियम्‌

अद्रेतमतमू . १५

पञ्च भताना साच्वकारभ्या मदतम्याऽन्तःकरलमुत्द्यत तद्खतर्विघम्‌ तदुक्तं वार्तिक- |

अन्तःकरणोत्पत्तिः मनो बुद्धिरहकारश्चित्तं चेति चतुविम्‌ संकत्पाख्यं मनोरूपं बुद्धिनिंश्वयरूपिणीं अभिमानात्मकस्तद्रदृहंकारः प्रीतितः अनुसंधानरूपं चित्तामिन्यभिधीयते इति

तथाऽऽकशस्य राजल्लाशद्वामान्दरयमत्पद्यत वाया राजसासाद्स्ता |

उरन्दियोतपरिः तेजसौ राजतं शात्पादो जस्य राजसांशादुप- | स्थः } प्रथिष्या राजसचारासायुः पञ्चमतानां राजसांेभ्यो पिङ्तिम्पः फण इतद्यत साऽप वृत्तिभे दात्पल्वविधः. पार्गमनवानास्ाप्रस्थानवता प्राणात्कत्तः प्राणः अवाग्गमनवान्पःस्त्रादिस्थानवत्यपानः। विष्वग्णमनवान्सर्वशरीरवता व्यानः ऊर्ध्वगमन वान्कण्डवत्यंदानंः अशिषीताद्‌समीकरणकरोऽखङरर।रवत। समानः भवानि चेमानि पञ्चीकरणेन दृश्यतामावचर? जआकाशादाना पञ्चाना बे तामसा अंशास्तेषां पञ्चानां मिथो मभरम भवाति इदुक्तं पच्चङ्श्वा द्विधा विधाय चकेकं चतधा प्रथम पुनः स्वस्वेतर द्वियीयातनर्योजनात्प्च णच (प. द्‌. २७ | अस्पार्थः- आकारं द्विधा समं विभज्य पुनस्तयारका भागश्चतुध) विभजनीयः एवं वाय्वादीनां चतणांमपि पत्येकं मागपञ्वकं परिकलप्बम्‌ पञ्चस्वेकोऽ्धशिः ¦ अपरे चत्वारोऽष्टमांशाः } तव॒ चत्णामाकाशाष्टमायाना- | माकारम्यतिरिक्तेष चतषै दाय्वाद्यधाकेषु मिश्रण पञ्चीतरणम्‌ भवति ¦ एवं वायवीयान# चतुणामष्ट्माशानः वाय- व्यातिरि फेष चतष्वाकाच्चाद्यषः शेष मश्रण भवात एकमेव तेजोजटप्रथिन्यष्टमां शानामपि स्वस्वम्यतिरक्तेषु चरुष्वधारापु भ्रण भवति इयमेव पञ्चीकरणप्रक्षिया पञ्चीकरणेन दृश्यतामापिन्लषु स्व

खपु भतेष्‌ तर यस्याघाश्षस्तत्र तनं शब्दन व्यवह।र इदमाकारमय बयुर्‌

१६ अद्वैतामोद-

वेवं मवति तदुक्तं वैरोष्यात्त तद्वादस्तद्वादः ५८ बण सु० २।४२ २) रपि ' अने चाकाशादीनां साचचङंशम्यो योत्ा्तगमिहिता सेतरांशदयोप- सजनीमूतादेव तत्तदृशद्वाध्या तु केवत ! स्थृखाने वेभान पर्वपराणि शरीराणि पठ्वीरतम्‌तविकारमतान्येव

अनमय; प्राणमयो मनोमयो विज्ञानमथ आनन्दमयश्चत्येष प्रसिदाः पव काशा अतेवन्तमन्वि स्थल गरीरमनमयकोरः कर्म न्दभैः सहितः प्राणः प्राणमयकोशः ज्ञान श्वुथेः 1हितं मनो मनोमयकोशः दावज्ञान प्कश तदन्तरज्ानमात्मा वाऽनन्द्मयकोरः जीवात्मने कत्वं मोक्तत्व चापाधकमव निश्वयाकररवृत्तिमदन्तःकरजं ब॒ द्धे-

पच्च काशाः सब्द्वाच्य कतृत्वपाषिः , सुखद्याकारवात्तेमद नतःकरणं भोक्तत्वोपाधैः ज्ञनिन्दिथपञ्चकं कृ

अपरञ्वके पणप्ञ्वक मना बुदशरेत्येवं सप्तदरपदाथनां सवातो खङ्खः

रार रामत्युच्यते एपदव सक्ष्मशरीरम

सयान्द्रुयपञ्चकृमन्तःकृरण तष्य केमान्दुयपञ्चके प्राण [दपञ्चकृ

शततूक्षमपञ्चकमवि्या कामः कमं वेत्यष्टकं पु॑टकपित्यच्यते भवाविद्या

शशव कष्या त्ता चातस्षिस्तट बुद्धिः यथाऽनेत्ये स्वगादौ नित्यत्व

पृः अशुचां शरीराद्‌ दाचित्वनुद्धिः | दुःदेषु

पुथष्ठकम परसलरादरनालान्‌ देहादावालबृद्धिश्येति कामों

| वः कृ तिवेधम्‌ - पवितः गामि प्रारन्धं चेति।

भरतवाइद्टह्पण विद्यमानं संचितम्‌ आगामि करिष्यमाणम यस्य फं

पपत्युपमृन्यत तत्पारन्धम्‌ तत्र मोक्षकाले संदितरस्य तत्वज्ञानेन नाशः अनाम तु नवाते प्रारन्धस्य तु फरमागेन विना ति

4.

यससद्वत्तवमचतनपदाथजातं पाञ्वमौततिकम्‌ मरणकाठे स्थरं शरीरं वव्वात तु पक्षम्‌ सूष्षषत्य तु प्रटयकलठे पिना: तत्र सक्ष्परारी रकारणामूतमन्ञानमव रिष्यते इदमेव रणरारारामत्युच्पते तध्य तच्व्‌- ~ ~ _ जञानेन मोक्षावस्थापां नाशः। तुरीयावस्थायां कध्रारसबन्धवनाश्ो यद्यपि विवि धदेहसेसंबन्धाभिमानेो नास्ति तथापि

धदव धोऽवर्जनीय एव्‌ सुषुतौ कारण-

१७

देहस्याभिभानः स्वपे त॒ चिङ्गदेहस्यापि जागृतो तु सिर्वधस्यापि सुष- पिजागृत्योः संिभूतः क्षणस्नरीयावस्था अथ जीवन्मुक्त्यवस्थातस्तुरीयावस्थायां को विशेष हति चेदुच्यते ज्ञानस्य यनि येषं सामानयमातस्वरूपं वदवस्थाद्रयेऽप्यविशिषटम्‌ तुरीया- वस्थायां पृव॑सस्काराणामाविनष्टत्वात्सथयः परिणामोन्मुखं तनज्ज्ञान पामानं गभस्थं स्थूठशरीरामिव वतेते जीवन्पुक्तदशायां तु पृवसस्काराणां विनष्टपायत्वाद्‌- चिखपारेणामत्यागोनम्‌ +म्‌ यथाऽऽसनसूत्योः स्यखररीरमखिटमोगत्ताधनी- मूषपरिणामत्यागोन्ुलरं भवति तद्त्‌ जीवन्मुक्त्यवस्यायां यत्सक्चन्द्नवनि- तादिविषयदश्यनं तत्कार्यरूेण सितु कारणी- जीवन्मुक्तित्रीयाव- भृताविधार्शक्तिमद ब्रह्मरूपेण अतो तत्कायं- +. संबद्धं संस्कारं जनयितुं प्रभवापि। नापि वादश पव॑संस्कारोद्रीधकं भवति अतः पुवसंस्कारा- स्तदानीं क्षयोन्म वा विनष्टपराया भवन्ति कारणव्यतिरेकेण कायस्यास्चखान विप्रयान्कायंह्षेण पश्यति ज्ञानी बद्धजीवस्तु कायण प्रयात

| तत्र॒ स्व्ानिक॑चनीयख्यातिरेव कार्यस्य सदूपेणासदुपेण नि्व- कूमदाक्थत्वात्‌ यथा शुक्तौ भासमानं रजतम्‌ तादधै सत्‌ नेदं रजत- भिति बाधानपपत्तः नाप्यसत्‌ इदं रजतमिति प्रतीत्यनुपपत्तेः अतोऽ निर्वचनीयभच्यते यदा दाक्तिरिदैव्वेन ज्ञायपे नत शकित्वन तदा ताह मखारिधाकायमूतं दाक्त्यज्ञानाम॑दंतया जायमानज्ञानसहरूत चाकचक्या समृद्ोधितरजवरसेैस्कारसहचूतं रजंताकारेण परिणमते पदुद्वं

__ _ _ जगन सत्‌ ज्ञानदृष्ट्या बाधानुप्पचः ह्‌ ` अनिबभनायश्यतिः नानास्ति किंचन» (व° ।५। १९)

॥ि इत्यादिश्रतिेयेधाच्च , नाप्यसत्‌ प्रतीत्यनुप- पत्तेः अतोऽनिचचनीःमैव तच्च विक्षिपशक्तिमत्या मरादिद्याया महत्वा- हकाराकाशादिद्रारा कायभूतम्‌ आवरणशक्तिमत्या मृटाविधधायाः कय खोकपासेद्धं राक्त्यज्ञानादि तथा चानिदचनायस्य जगतो या प्रतीतिः साऽनिव॑चनीयद्यातिरेव नतु सत्छ्यातिः यत्पकीयवं . तन सत्‌ यच्च

१८ अदेतामोदे

सद्र तद्प्तीयते तस्थ प्रतीतिूप्त्वेन प्रतीतिविषयत्वाभावात्‌ अतः सतः स्थातिहषषचा इदं राश्ापति प्रतीतिरप्यनिव॑चनीयख्यातिरेव }. शा- सस्याप्यविधाकार्यमूवानिवचरनायजगदन्तगेतत्वेनानेवं चनीयत्वात्‌ ^ वेदा

अवाः ( व० ४।२.। २२) इत्येवं शाक्ेण स्वयमेव स्वानिवचनीय- त्वस्य प्रह्यापनात्‌ |

ताृरामपि तत्तच्वज्ञानहेतुमूतं भवत्येव यथा स्वस्था गजाश्वादृयो जीवकलिवत्वेन स्वयमसत्या अपि सत्यां धियमुत्पादयन्ति सत्यं दभमदुमं वा एर सूचयन्ति तदत्‌ कंचाज्ञाननिषःरकृत्वमेव शास्रस्य वचज्ञानहेतु- त्वम्‌ हि शाकं गगनकूसुमवद्सत्यम्‌ किं तु केवलं तस्य पारमार्थिक. सत्यत्वं नास्तीत्येव तथा चापरारमार्थकमपि राख्मन्ञानं निवारयाति भन्ञान- स्याप्यपारमार्थकत्वात्‌ एतावतैव दाल्लस्यापार- अस्त्यातसत्यात्यत्तिः माधिकस्यापरि प्रामाण्यम्‌ केवरं शासखस्येयं गतिः किं तु सर्वेषां प्रमाणाम्‌ तदुकतम्‌-- देहात्मप्रत्ययो यदतमाणत्वेन संमतः टोकिक तद्वदेवेदं प्रमाणं त्वात्मनिश्वयात्‌ इति ( ` आत्मनिश्वयारिति च्छेदः आसारश्रयपयन्तापित्य्थः तानि प्रमाणानं षद्‌ प्रत्यक्षानुमानोपमानशब्दाथापच्युनुपरन्धि- भदात्‌ चक्षरादना षटादिविषयप्रत्यक्षं यदा जायते तदा स्वान्तस्थविदा- भात्तसहतमन्तःकरणं हद्यक्पं॑ मृखदेरमजहदेव चक्षुरादिद्वारा बहिनि्स्य षटादुवषयदशं गत्वा तत्ता्वेपयाकारण परिणमते सोऽयं प्रिण।मो वि- सितयुच्यते तदा वृत्या तत्स्थाशदामासेन ॒षटादिभिषयो ग्याषो भवति तच वृत्या भ्यापर्वृत्तिन्याप्यत्वमित्युच्यते वृत्तिस्थाबिदभासेन व्याप्तिः व्याप्यत्वामत्युच्यते वृत्तिस्थविदामासः फरशम्दरेनो ष्यते विषयचेतन्पं च्‌ तस्यां वृत्तो परतिभिम्बितं स्तःस्थािदाभाततेन सहा- भिनं भवति उपाध्योरेकेशस्थत्व उप्धेय- भद्स्यासमवात्‌ तदा तामसस्य घटयदस्तपोहप- मविरण तया वृत्या विनश्यते वृतिस्थाचिदाभासश्वावरणविनाशे साति परि रफुरन्विषयवेतन्याभिनतया रिपयह्मेण परिस्फुरापे इदमेव पक्षन्ञान-

प्रत्यक्षप्रमाणम्‌

अद्वैतमतम्‌ १९

मित्युच्यते अहं सुखीत्याघ्यान्तरपत्यक्षस्थरेऽप्येवमेव त्वमा ` (छा० ६।८। ७) इत्याद्महावाक्यजन्यामतताक्षात्कारस्थले तु जीव- बरलणोरेकतस्याज्ञनेनावृतत्वात्तस्याज्ञानस्य निवृत्तये वाक्यजन्ययाऽहं बरज्ञा- स्ात्येवमाकारयारन्तःकरणवृत्या व्यात्निरक्ष्यते स्वस्येव स्फुरणरूपत्ारच- दृं विदामासन्यापिनापिक्ष्यते तच्च प्रत्यक्षं समिकल्पकनिर्विकल्पकमेदेन द्विविधम्‌ विकल्पो वैशि- श्यम्‌ ।. घटमहं जानार्मात्यादिं १शि वगा ज्ञानं सविकल्पकम्‌ षटल्प- विशेषणािर्विष्टज्ञनावमाहितात्‌ ' वै (छा० ६।८। ७) इत्यादिमहावाक्यजन्यमहं बज्ञास्मा ज्ञानं निर्गिकल्पकम्‌ प्रत्यक्षन्ञानसाम- ग्रीसचे शब्दादपि प्रत्यक्षं जायपे एकस्मिनेव ज्ञाने वत्ताभमित्तमेदेन _ दा।ब्दुत्वं भत्यक्षत्वं वप्त एव , चास्य प्रत्य- प्रत्यक्षावान्तरभद्‌; क्ष र५ शाब्दत्व यारनयुस्प ज्ञानस्य प्दृधससग।- वगाहित्वेन कथं निर्वकल्पकत्वमिति वाच्यम्‌ नहि स्व॑व र्द ज्ञानं पद्ाथसंसगगादेषीप नियमः तु वक्ततात्पय विषथपिषयकमेगोे नियमः / तस्तम।ति 2; (छा० ६।८॥ ७) इत्यव ८८ सुदेव सोम्य + (छा० &।१।१) इति पृर॑करमानुरोधेन निविशे- प्ासङ्क्रलैद श्रुवितातथविष्‌ म्‌ "म्‌ पथा चास्य निदकल्पकत्वं सिद्धम्‌ अनुमितिस्तु व्याप्यन्याकयोदषामध्ये व्याप्येन व्यापकस्य ज्ञानम्‌ यथा धमेन्चेः यथा वास्य दृश्यमानस्य जगतो अनुमानम्‌ ब्र्ममिनत्वे1 मिथ्यात्वं ज्ञाये तत्करणमनु मानम्‌ |

वने गव्यं दृष्टवा तत गोसादृश्यं ज्ञात्वा यद्रीपि गवेयसादृशयं ज्ञायते सोप मितिः सादृश्यज्ञानस्येयोपमितितवात्‌ तत्करण गा्ादश्यज्ञानं तदृवोपमानम्‌। ि | नेयमुप मतिः पत्यक्षान्तग॑ता गोरसंनिकषौत्‌

उपमानम्‌ नाप्यनपितिः ₹ईैतुभतस्य गोसादृश्यस्य गवयान्‌-

| त्वेन साध्यस्य गवयस्‌ाद्श्यस्य गोनिष्ठत्वेन

हेतुसाध्ययोः सामानाधिकरण्याभावात्‌ व्याषस्मृत्याद्रनिपक्षणाच्

९० अदरैतामेद्‌-

` पृदसमृहो वाक्यम्‌ तस्माज्जायमानं ज्ञानं शब्दम्‌ तत्करणं शब्द्‌ 1 तव वेदस्येश्वरमणीततात्मामाण्यम्‌ सृष्टयारम्भे परमेधरेण पुरसगसिदधवेदानु

पर्वीसिमानानुपूरवाको वेद्‌ पिरच्यवे स्मृतिपुरा- `

शब्दज्ञानम्‌ गादीनां तु १दमृखकष्वे प्रामाण्यम्‌ वेदविरुदाथ

कानांत्‌ प्रामाण्यम्‌ | अविरुद्ाथकनां तम्म्रू- `

मवयेदाञने तु तद्ध॑कं वेद्मनुमाय परमाण्पं॑कर्पनीयम्‌ तात्पयानुपपृता

ठक्षणयाजन्याथपातिपाद्कलेऽपे प्रामाण्यमस्त्येव यथा '' त्तमा

(छा० ६।८। ७) ईत्याईः पीनो सेवद््तो ध्वा भुङ्क्त इत्यत परीनत्थोपपत्तये यदातरिमोजनं यते साथौपात्तः नेयमनुऽनिन गाथा रिवाञ्मुने पीने पूरुम पथमो सटेऽन्वयग्यािदृ्टन्तासंमवात्‌ यद्यपि यत्र यत्र रात्रिभोजनामावस्तत्र तत वाऽमृञ्जानत्वसमानाधिकरणमानत्तस्याभावः, यथा

अथीपततिःः पवा रत्रौ चाभोर्जापि व्थापिः संनवति तथापि सा पनत्वरानिभोजनयोरतुसाध्ययोः। किंतु बद्‌-

भावयोः चत्र व्या।पस्मृतयारेरोक्षापे द्यत इत्यथः प्रमाणान्त- रमेव साधीयः एवमनुपरुन्धिर्‌पि परमाणान्रमेव यद्यत्र मृतड षटोऽमविष्यत्तदा मूत- मिवाद्ष्यादत्येवं षराद्यनुपरन्ध्पा षरायमावों -अलुपुम्विः , ज्ञायते अवर नेन्दि4 करणम्‌ तस्पायिक्रणम- | हे५।पक्षीणत्वात्‌ अभविन सह तत्सनिकषांभा- वाञ्च ।पम्ात्र ज्ञनस्य प्रत्क्षत्वाङ्ं(कारेऽपि तत्ममागस्थानुपर भ्धिरूपस्ये द्द्रियाद्धेदेन परमाणसंकरामाव एवेति

तदेवं परमाणेजायमानं रोकं ज्ञानं साभ्रयं सविषयं तदृभिव्यञ्च- कमन्तःकरणम्‌ अन्तःकरणवृत्तिरेव रि उोकिङ ज्ञानम्‌ अत एव तत्र ज्ञात- त्वमन्तःकरणस्य तदुपाधकष्ष जीवस्य वा तु करदधध्यालनः वस्य

शानखलूपतवन ज्ञतृतवासंमवात्‌ अहं जानपरी्पेवं मासतमानं ज्ञातृत्वमपि

न्त

अदेतग्रतम्‌ २१

नात्मनः 9 त्वहमथस्य , अहमथस्तु नाला अन्तःकरणस्य ज्ञातृत्वम्‌ फिंत्वबिद्यापरिणामान्तभवोऽहकारः अहंकार चात्मत्वमारोभ्तिं भाषते तु वास्तविकम्‌ एव्‌

मनसीन्दियिष्‌ पामे देहादौ चात्मत्वमागोपिषमे भमेण भारते एताद्शभ्नम-

भु

निवत्तिमन्तरा मोक्षो इमः भमनिवृत्तिश्च बज्ञानेनव ्रहमज्ञानेऽधेकाद साधनयतु्टयसंपन एव साधनचतुष्टयसपर्यभाव ब्रह्मविचारस्यानक्षणात्‌ तदत्र ब्रह्मः+ चारस्थ।वरधापक्षणाच्च , साधनचतु- ्टयं ( ) नित्यानित्यवस्तुविवेकः ( २) इहामु -थकरटमागिरागः (३, रामादृषदूकसपातेः ( ) मृर॑क्षुत चे।ते ' तदुक्तं वराहोप१नषाई | साधनं प्रभवेत्पुंसां वैराग्यादि चतुष्टयम्‌ ` नित्यानित्य विवेकश्च इहामुत्र विरागता श्मादिषटकसं पत्तिमुसुक्षा तां समभ्यसेत्‌ ( व० २।३ ) इति रामदमोप्रतितितिक्षा्रद्धासमाघानानि शमादि्षिट्‌कम्‌ छाकेकन्यापारा- म्मनप्त उपरमः शमः बाद्येन्तयनिभ्रहौ दमः साधनचतुष्टयम्‌ केम <न्यास उपरतिः < तीऽणारिदु५ सहनं पिति- | क्षा जसिक्नवृद्धिः भ्रद्।। निद्राया आटस्यस्ष प्रमादस्य त्यागेन मनःस्थितिः समाधानम्‌ ““ तस्माच्छान्तो दान्त उपरत- सितिक्षः भदारित्तो मूत्वाऽऽ्मन्यवात्मानं पर्येत्‌ 2 ( बृ० ४।५।२३) « शान्तो दान्त उपरतस्तिपिक्ष५।ऽन्‌चनो भिजज्ञो समानः ?' (शाढ्या ०५) इत्याद्याः श्रतयोऽपि शमार्‌। नामालस्ताक्षात्कार धनत्वं पातेपादयन्त एता- न्यन्तरङ्खसाधनाने | - कर्मं त॒ विचरादधिद्रारा ज्ञनसाधनमाति बाहरङ्गम्‌ अन्तरङ्कनतरसाधन्‌ तु श्रवणमनननिदिध्यासनरूपं चयम्‌ आला वा अरे द्वयः श्रोतव्यो ` मन्तव्यो निदिध्यासितव्यः # ( बृ० २.।४।५.) श्रवणादिसाधन्‌जयम्‌ इ।५ श्रतेः द्रष्टव्यः, अह ्रह्ने"यवं साक्षात्कर- 1 णीयः। तदुपायः श्रोतव्य इत्यादिनोक्तः भ्रवणादिः। भरवणं नाम वेद न्तवाक्यानामद्विपीये बज्नणि वात्पय॑निणंयः भुताथस्योपप-

१२ अद्वैतामोदै-

स्तिमिभिन्तनं मननम्‌ विजातायपत्ययातिरस्कारण सजातीयपस्ययप्रवारक. रणं निदिध्यासनम्‌ तदुक्तम्‌- ` ` शब्दशक्तिविषयं निरूपणं युक्ततः श्रवणभुच्यते बुधे वस्तृतत््वविषय निरूपणं धरितो मननभित्ुदीधते चतसस्तु चिति५ाजशेषता प्यानभित५भिवदनित पदिकाः अन्तरङ़्मिदभित्युदास्तिं तच्छरुष्य परमात्मबुद्धये इति तव वेदृन्तवाक्यान्यद्वितीये ब्रह्मणि प्रमाणं वेति सशयः श्रवणे निवतेते मननेन तवनेके संशया निवतेन्ते ते यथा-प्पन्‌रः सत्यो मिथ्पा वा) अलत्विऽनन्दस्ह्पो वा, आसा देहाणिरिका वा, जीवस्य प्रम- तना सरक्य सभवाति वा, आसन्ञानं मोक्षसाधनं वा, मोक्षसापनतसेपि कपम्‌ चत तन्मोक्षताप मथवा केषम्‌ , आसा चानसहूपो वा ज्ञानगृणङ्े पादयः मननं [ह तकत्कम्‌ यादि पञ्‌ पः सत्यः स्याचह्॑देगयधरति- | विरोषः स्मारिते वकण प्रपञ्चे सत्यत्व धिपे | भ्रवणादयुउयोगः ५1 मानन्द् सरूपा नते स्पब्धित्तत्ष्ठिम कोऽ | व्पप्रि११ति तक अ।तसमन अनन्दृष्पतायां भमा- णम्‌ देह एवात्मा चन्जन्तन्तरामविन रवनारारुताभ्यागमप्रपङ्कः जीष्‌- नक्षणा नदे ' तत्वमसि? (छ@।० | ७) ईत्पाभराकषत रोधः आज्ञानस्य मक्षतषवत्वामामे क. पमूच्पितस्य तस्य माक्षताधनवे = नान्यः १न्था वकदतेञपनाय » (५० ।८) इति भ्रतरप्रमाण्यापात्तः आता जानगुणकश्चत्‌ "“ गगुणम्‌ ? ( च० ) इति भ्रिनं पणच्छे. तत्वाद्पस्तक धातय स्वप; निदृष्नातनेवं तहमज्ञ इत्पादिभमौ नवतते

९१ भवणदिमिः संश+भमनिवृत्तवन्यपरापिन्ध। भावे सत्यहं बरलासी- वर्ना जिते अन्य पिचन्यश्च मूतमाविवर्दमानभेदेन निपेषः पृथ नुपूतातषयस्य वेशेन पुनःपुनः स्मरणं मतभविवन्धः अयं यस्य विषयस्य प्रण तनत्य नामरूपे पठाखवतपारेत्यन्य तरनगःस्थ्‌ तस धान्यवत्स्वोशृत्य

_. ननवारणीयः अत्र प्रित्थागश्राननुक्षथानरूपः। रः मोक्षपरतिबन्धनिरासः स्व(कारश्वानुसधानषूपः परारन्धकभयेषो भावी | ` परिषन्धः। कम॑शेषृश्च फरमोमेतच्तरेव निवे

अद्वैतमतम्‌

तत्र प्रवरस्य काम्यकमणः रेषश्वेत्स ज्ञानपर पिबन्धको भवति ` दुबेखस्थ का- म्यकर्मणः शोषश्वेत्स सामान्यतः दारीरस्था्ं ककलपि -ज्ञानपातबन्वरो भवति एवं नित्यकर्मशेषः फं जनयनजनयन्धा ; परापकमाभेरूचनिवुत्ति- दवारा तचज्ञानानकड एव प्रतिबन्धकः ब्रहमडोकपापकसुरूतकम॑वि रोषा- नसारेणी बल्लरोकेच्छापि कस्यचिज्जायमाना माविप्रातबन्ध एव सतु नसछोकं गत्वा ब्रह्मणा सह मुच्यते तद्निच्छुस्तु तावन्तं काठ प्रता- क्षते व्तमानप्रतिबन्धस्तु विषयासक्ति एतकंपन्ञमान्धादिमेदेननेकावधः तज विषयासक्तः रमादिभिः युनःपनरभ्यसतेर्निवार्णाया कुतकाश्च भवणा- दिभिः पनः पृनरभ्यस्तेर्निवारणीयाः परज्ञ(मान्धानैवारणाय राजसततामसानं त्याज्यम्‌ तथापि तन्निवृत्तिः दनिरेव मवेज्जन्मान्तरे वा . गुरुपसादादिना तु तस्मिन्नपि जन्मानि भवाति |

तदेवं कस्याचतपरतिबन्धकस्यामविऽहं बह्ञास्मीत्यप्रति बन्धसाक्षात्करिणा-

ज्ञाने निपृत्ते मृमृकुरखण्डेकरससचिदानन्दज्रज्लात्मनावविष्ठते यथा राजकु जातोऽपि कणा जन्मप्रभ॒ति व्याधकृडं एव सवाधतस्तज्जातीयसहवासारज- नितम्यान्तिखक्षणाविद्यया स्वातानुं राधेयं मन्यते तु स्वतः सद्धं विच्य मानमाप्‌ कैन्तयत्वमन्‌भवाते ततश्च कोन्तेवतप्रयुक्ताच्छरेयसः सकारान्प- _ | च्यत; सर्वव नानाविधश्यापावमानादिरक्षणं बह- मक्षः | विधं दुःखं प्र प्रवान्‌ सच कदाचिदद्धगवता सुय-

कणं कोन्तयाऽप्ि त्वं न. रघेयः ?› इत्युप-

देशं कृव॑ता स्मारितनिजषूपस्तया स्मृत्या व्याधत्वर।धेयत्व'द्रावद्याछतस्य ने- वत्तौ सत्यां व्याधत्वादिरूतं दुःखं प्यक्तवा कोन्तेयत्वपयुक्तं भेयः प्राघवान्‌ तथा ब्रह्माप्यनारसिद्धया स्वाध्िद्ययाऽऽवतानैजरूपं सज्जीवभावं प्राप्य स्वत्‌ सिद्धानित्यानेरतिरयानन्दस्ररूपानभवात्मच्यतं सत्सत्तरति पच संसरद्बस्म कदाचित्सवाधिद्यात्ितेन गृरुणा शखेण चोत्पादिवया स्वगोचरविद्या

जीवभाबाद्परयोजका्रे्यानिवच्तौ नित्यसिद्धनिरति शयानन्पस्वरूपेणाव तिष्ठते

इय मुक्तजीवोऽपि भवति वाधकामावात्‌ इयमेव जीवन्पुक्तः तदुक्तं वराहोपनिषद-

जीवन्मुक्तिः यस्मिन्काले स्वमात्मान योगी जानाति केवलम्‌ ` ^ तस्मात्कालात्समारभ्य जाबन्ुक्तो भवेद्रो ( दरा० २।४२ ) इति तथ~; नोदेति नास्तमाया्े सुखे दुःखे मनःप्रभा यथाप्रा्तास्थातियस्य जीवन्मुक्त उच्यते ( वग. २।२२ )

+

इत्यादिश्रतो विस्तरेण जीवन्धकतावस्था वणिता आलोपनिषाई च~ ` शिव एव स्वय पराक्चादय बह्मषिदतमः | ~ , जविन्नव सदा मुक्तः कृताथां बह्मवित्तमः ( आत्मो० २० ) इति „; जुवन्मुक्तावस्थापरयोजनानि तु ज्ञानरक्षा तपो वि्तेवादामावो दुःखि वृत्तिः सृखाविमावश्वोति पञ्च उतननलताक्षात्कारस्य पुरुषस्य पनः संशय 1पययानुत्पातज्ञानरक्षा सा " संशाय

ह्युक्त्या संशयसच्े तन्मृं पप्र

“` ` ^" मनसश्चेन्द्रियणों हकारस्य परमं तपः इत्युक्तेः } तेन छोकसंग्रहो जायते ५५ यखदाचराते श्रे्स्तन्नदेेतरा जनः [ -गी० ३।२१ | ` _ इत्युक्तः तथा जीवन्मुक्तस्य व्यत्थानदशायां -जवनमुक्तिप्रयोजनानि -केनविनन्दायां छतायामारि ताद श्ाचत्तवस्पन्‌रं .. याद्विसवादो भवति तदुक्तम्‌ जादृ वय॒ तत््वानृष्ठां ननु मोदाभहे वयम्‌ ;.. +, अनुशी चम एवान्यान्न भान्तैकिवदामहे इति तथा लौवेनमक्तस्य भरान्तेनिवृत्ततया चि्तस्याभेकाकारतया परारूष- भोगे सत्यपि तमस्तदुःलनिवाततेः तंथा नतिः ` आत्मानं चेद्विजानीयादयमस्पीति पूरुष; " | कमच्छन्कस्य कामाय ज्रीग्मनुसेज्वरत्‌ ( शाटया० २२ ) इति तथा जबनमुक्त्यवस्थायां ज्ञानयं गाम्यासनाविद्यारूतावरणस्य सक्था गिवृत्या प्रिपणंब्रानन्दानुभवसुखाविभौयो माति तथा भ्रातः

अद्वैतमतम्‌ समाधिनिधूतमलस्य चेतसो न्विश्ितस्यात्मनि यत्सुखं भवेत्‌ शक्यते वणीयितु गिग तदा स्वयं तद्न्तःकरणन गृह्यते इति तवः पारब्धक्मसमाप्त्या देहावसाने तदुत्तरं विदेहमुकिः तदप्युक्तं भुतो - प्रारव्क्षयपयेन्तं जीवन्मुक्ता भवन्ति ते

ततः काङ्वश्नादेव प्रारब्धे क्षयं गते देही मामकीं सक्तं यान्ति नास्त्यज संरयः ( मुक्ति ४२)

जीबन्म॒क्तपद त्यक्त्वा स्वदेहे काटसात्करुते विरत्येदहसुक्तत्वं पवनोऽस्पन्दतामिव ( मुक्ति० ७६. ) इत

आलसमपानषदधाप-- घटे नष्टे यथा व्योम व्योमेव भवति स्वयम्‌ तथेवोपाविविरये ब्रह्मेव बह्मवित्स्स्यम्‌ ॥। [ आत्मो १।२२ | इति मुक्तावविचामूठकस्यामासस्य सर्वथाऽभावान तत्र ठेशतांऽप्यहभावः अह भावस्याविद्यापरणामाबद्षत्वात्‌ एवमावद्या- विदेदूुक्तिः मूको जीवनलञमेदोऽपि तत्र सुतरां भासते तदुक्तम्‌- विभदजनकेऽन्ञाने नाक्घाभात्यन्तक गते आत्मनो बह्मणो भेदमसन्तं कः करिष्यति ( वि० पु० ६७९४ ) इति

॥,

मुक्तः स्वरूपावस्थानमाचत्वेन तत पूरवोक्रमेदवयस्यामावेन सुखदुःखहे- तोरहितीयस्यामावाच्तदानीं सुखं > वा दुःखम्‌ भोक्तत्वापाषेरन्वःकरणस्य विनाशेन भोगासंमवाच्च तस्मात्‌ नस्विद्‌ बलैव भवाति (मु° ।२।९) इतिश्चतिप्रतिपादितो बक्ममावरक्षणो मोक्षो भवतापि सिद्धम्‌ प्रीमिच्छकराचार्याश्च शाख्िवाहनश्के खेन्दुहयमिते शके ७१० इसवी सन ७८८ ) संवत्सरे प्रादुरमवन्‌ तेश्रा-

्रीरैकराचायाकः द्वैताःमवदि सर्वत्र प्रकाशिते दरोनान्तराणि प्रायो विरखपचाराणि बभूवुः महापभावभानां श्रीमदा-

चायपादानां पुरतश्च कोऽपि दर्शनान्तराभेमानी विवदितुमृत्सहते अ.

` ९६ अद्रेतामोदे- स्पेनेव कारेन प्रायः सर्व॑ रिष्यगणेन सह संचारं छ्तवा . चतसष॒ दिक्ष मरन्तस्थाप्य तत तत्राद्रेतालवाद्पख्यापनकृरखान्‌ चिष्यान्तयोज्व स्वीयाव- ` तरहत्य प्ररपृणतामाकटय्य सादिवाहनरके पक्षवेदार्धिपारिमिते ( राक ७४२ ९१३] सन ८२० ) संवत्सरे स्वस्वरूपं परापराचायवरणाः अन्ये राश्य- सिस्तयुष्मे ( २६३१ ) परिमिते युधिष्ठिररफे वेशाखदुक्कपजवम्यां भीमच्छ- करचायाणा जन्मामृत्‌ तथाऽभथिरसरसयमम ( २६६३ ) प्ररिमभिते यपिष्ठिर- रक कावकदङकपोणमास्यामाचार्या ज्योतीख्यतां ययुः इति कथयन्ति पता माहान्धतमसे निमय्योऽपि तच्छत्रगणो गरुचरणपत्तादटन्धज्ञानम्योति, साहास्यन द्यमणःवस्तगते दपि एव कृमवशणाणिनिकायस्वान्तप्रवष्टाज्ञानातैभि- पवृन्द विनाशायतुमराकृत्‌ अद्धेतासमवाद्श्च पायः सर्ववास्वाठितप्रचारः सम- जाने अयगद्ेतालकाद्‌ एव मायावाद्‌ इति ठो गते ततः सपाधिकषवत्सररतञ्यानन्तरं रके यहवेदाकाशेन्द्परिमिते „^ (शके १.४९ इसवी सन ११२७) रामानु- शामनिजाचायकालः जाचार्याः प्रादुरमृवन्‌ मायावाद्मसहमानानामेशां मायावाद्ानिरसनाय प्रवत्तरोति वच तत्र तत्मणीतेषु भमष्यारि प्रबन्धेषु मायाषादिमितमषिख्य त्रापरितोषम द्वावय द्धिसतेरे प्रकरी. र्तम्‌ त्वयं तेषां यलः. कियर्तांरेन सफटी वभवेोति. विभावनयिं सतनः रामानुजाचाया प्रिचनाप्ासिन्ञकप्रदृदे मृतपरीग्रामे हारीतान्वय समवात्तेरवमहति सुगृहौतनाज्नो द्राविइन्रा्मणात्स्ारात्कान्तिमलयां समभ- वन्‌ एतं रापावतारमभूता- इति तत्संप्ठायः बोधायनछृतवत्यारपयलनेन्‌ कूवदूपता पारत द्रमिडाचायंप्रणीतमाष्येण टङ्काचायातिरापेतवार्पिफेन चा- इङरता वाशष्टद्रतदरनमहीरुहो यामुनाचायारनिर्मितसिीदनयीदमन्थेः = पुषित रामानुजाचार्यपणं तिवेदाथपग्रहाद्ना फटितोऽपवत्‌ रामानुजाचा- १५ वदायत्तयह वरशाद्दतानुसारण भरुव्यथाऽ्वधारितः तथापि ब्रह्मसूष- काराणामक्तमवोऽयं विरिष्टद्ेतवाद्‌ इति टोकानां मतिः स्या्ानेरकरणाय = बहूनव्याख्यारूपः भीमप्यप्रबन्धस्तेरेव निरमा तत्र विरिष्टदैतदश- = नानु्ारेण बहसृ्राणि व्याख्यातानि देदान्दसार-ग्दान्तदीप -्गातामाष्य-

नित्याराधनविधि-भ्रीमद्यपशतयोऽन्येऽपि अन्था नमानजावयिर्िरावता इति प्रापाद्धः। `

विरिषटद्वेतमतम्‌ ६७ श्रीमद्रामानुजाचा्यां विज्िष्टाद्रैतवाहिनिः चङ्कमौयामनाभनेत्य प्रस्थान्रययोजनम्‌

अथ चखव(वाय रामान्‌ जरृरनं प्रद्यतं | नित्यं हेयगुणावधूननपरा नेगरण्यवादाः श्तौ स्प्ट्थाः सगुणोक्तयः रमगुणप्रख्यापनाद बह्मणः

अ्रेतश्चतयो विरिष्टदिषया निष्छष्टल्पाश्रया मेदाक्तिस्तदिहाखिटश्चतिदहितं रामानुजीयं मतम्‌ ४॥ प्रमाणसिद्धं वस्तु तचशण्देनोच्यते तच्च तचं तिविधम्‌ः। जडजीविं - 1 धरन॑दात्‌ जइ प्रसिद्धं पाञ्वभातिक्‌ शर्यरादिक- जिविध तत्त्वम्‌ मखं जगत्‌ पदेव भोगसाधनम्‌ तदपेक्षया स्वरूपतः स्वभावतश्वात्यन्तविरक्षणस्तदृन्तर्यामी जीवात्मा बद्धो मुक्तो निल्यश्चोति तिषिधः जीवस्याप्यन्तयामिीश्वरः। अथं निषिरहेयगुणराहित्येन कल्थाभकतानतेन जीवापक्षयाऽ्त्यन्तावि- रक्षणः रश्वरश्च सवांवस्थाञ्चोदाञ्जडा पदाथांन्व्यापोति जडानां जीवा- नां चान्तयामी भूत्वा तेषां नियन्ता भवति। तथाच श्रतयः- यः परथिन्यां पिष्टनप्रथम्या अन्तरः० यः पृथिवीमन्तरो यमयति) (बृ ३। ७।३) आलान तिष्टनालसनाऽन्तरः० आत्मानमन्तरो यमयापे ( वृ० ३।७। २५) ° अन्दव॑हिश्च तत्सव व्याप्य नारायणः स्थितः (ना० १३। १) " प्रधानक्षत्रज्ञपाय्गुणेशः ` (श्रे ६। १६) इति। चायं जवेश्वरयोभद्‌ अ।पाधिक इति मन्तव्यम्‌ तदा पिद्रान्पुण्यपपि बि- धूय ।नरज्ञनः परम साम्धमु.ति (मु०३।१।३ ) इत्याद्दभ्रुतेषु, म्‌- क्ोपसप्यम्यपदृशाच्चे (नण० सू० १।६। ३) भोगमा्रसाम्यलिङ्खच्च (बण भू० ४।४। १, ईत्यादसूनेषु इदं ज्ञानम श्रेय मम साधम्यनागताः ( गी° १५।२) इति गीतायां सवायधोपा(चविनेमक्तस्य जीवस्य मोक्षावस्थायाम- पशचरापेक्षया मेदपदिपादनात्‌ हह स्वस्य स्वैव साम्यं मवति। नवा स्मयमेष सस्योपसृभ्यो भवति मृकतेरुपसूप्या मृक्तोपसप्यः गुक्तपराप्य इति यावत्‌

< < मोठे 3 अदैतामोदे-

7८ |

पकारान्रेण पनस्तच्वं दविवेषम्‌ दरव्यं गुणशरेति उपार्र्गह्यं मणा-

श्रयत्वं स्वाश्रयादन्यत्र ववमानत्वं संकोचतिकासा- द्रन्यनिरूपणस्‌ वस्थाश्रयत्वं वा द्रव्यत्वम्‌ तच्च दभ्यं षडिधम्‌- ईश्वरो जीव्‌ निव्यपिभ॒तिन्ञानं पर्तिः काटश्वेति। ईश्वरः प्रमाता ब्रह्रान्दुवाच्यः सर्वाध।रः सवकर्ता जीवो नित्यातेमविः प्रतिः कारश्वेवि दरव्यचतुष्टयमीश्वरस्य शरीरभूतम्‌ ईश्वरस्य स्वल्पं ज्ञानं दरीरं वेपि उयमपि व्यापकमेव चेधरः प्ञ्चमिधः--परब्युहविभवान्त्‌- य।म्यवांवतारमेदात्‌ तत प्ररो वेकृण्डटे भ्रेष दभ्वरमेदाः सहितोऽनन्तगरुडादिभिर्नित्यजीवेः सह कीड- नास्ते अयमेव म॒क्तप्राप्यः प्र एवोपासनार्थं सुदेवसंकषणपरदय्नानिरुद्धमेदेन चतुधऽवस्थतो व्यहं इस्यच्यते जगत्स शनमुपासकानुग्रहः ससारिरक्षणं चास्भव त्यम्‌ ततर वारुदेवः षड्गुणपृणः ज्ञानरक्तिबदेशवयवी तेजांसि षड्गुणाः ज्ञानं नाम सव॑दा स्वविषयपरका- द़ः सखप्रकारो गुगतिरेषः। शकर्जगदयरछतिमावः, अवटितवटन।सामरध्प्‌ वा बं जगत्ारणत्वपयुक्तभमाभावः, सशखवस्तुधारणतामरथ्यु षा द्र्य स्वादनत्येण कतृ, सकरन वनइनियमनस्ामथ्न्‌ वा| वर्धि नगदुपादान- कारणत्वेऽपि . स्वरू्पविक।(राभावः पजः सहक।रिनेरपेक्षयं परामिभरवनस(मथ वा| सकप॑णपदयुननानिरुदेषु सकष॑ ज्ञनवरपोराधिक्यम्‌ प्रद्युम्ने चेधर्॑- वीयैरोराधिक्यम्‌ अनिरुद्ध तु शितेजसोः पिभवस्तु मल्स्यकू्माहिः अन्तयौमी तु तत्तस्ाणिनां . हदयप्रदेशेऽ त्थतं योभमिः स्वह्दये भ्येयः | अयं जीवेन सह॒ पिद्यमानाऽपे जीवगवदोेणं दिप्यते अवचाप्रवारसतु ` भक्तकसितपातमाष्टपदा ररी स्तया खवीछृलमोतासकावीनसनानादिमान्सरवत- हिष्णुैवाटया्दिषू वधमानो मूरपिरिशेषः। व्यूहारिषु चतुपु प्र ए३ कापिच्छ- तथव शेन कथित्स्वरूपावेशेन चावपिष्टपे आपवेशध्व।यं क्रवितपूणत्वेन कमि~ देशेन भवपि परमात्मनः स्यरूपानेषूपक[ धमाश्च स्त्यतन्ञानतानन्दत्वामखत्वादयः | एते स। पु ॒पिधास्नवर्वन्ते सर्व॑विद्यासेते धर्मा परमत्मयुणाः। उपास्या इति यावत्‌ उकः स्वरूपे रिहूपिते त।६रोष $ ज्ञानवछद्या धर्माः सौदीत्याद्पो

विशिष्ट्ैतमतम्‌ २९.

धर्मास्त ज्ञानादिषमवितातरूपाः , सर्व॑ज्ञत्वसर्वश्यक्रित्वाद्यो धमा जगदुत्पादन उपयज्यन्ते बात्सल्यसो रील्यसोखम्पादय आश्रयण उपयुज्यन्ते ' वात्तिस्या- द्ष्वोपासकाः प्रमातसानमाश्रयन्ति कारुण्यादयो धमा भक्तरक्षण

उपयुज्यन्ते जीवः प्रतिश्चरीरं भिनोऽणगरिमाणः स्वर्यपरकाशो नित्यश्च अस्य | कतृत्वमीश्राधीनम्‌ तरिषिधः बद्धमुक्तानेत्य- जीवभेदः मेदात्‌ बह्षदेवप मृतयः स्तम्बषयन्ताः सतारिणो जीवा बद्धाः परमात्मोपासनया त्यक्तसुक्ष्मरररीरा वैकृण्डानिवासिनो मक्ता; तेषां ब्ज्लानुभवोऽनन्त एव तस्य चरमावाधैः बद्धद्रा।यां पिरोभतं गृणाष्टकं मुर्दशायामापिभंवाय गणा्टक; त्वपारुतश- ब्दसरहपरसगन्ध शाक्तेज्ञानानन्द्रूप१॑म्‌ अनन्तगरुड वष्वक्सनाद्या जवा नित्याः नित्यमिभूतिनम दुद्धसतखातसकः स्वयमङकाशो दशावरेषः इदे सच्च द्रव्यात्मक गृणस्तच्छाद्खन्षण गृणत्तच्व्‌- नित्यविमूतिः स्याभ्र५ भतं देद्ापिशओेषश्वायमधः परिच्छिनः। ऊ्यं त्वच्य परिच्छेदो विद्यते प्रमात्मन। मुक्तानां नित्पजीवानां मोगस्थानम॑तत्‌ जञानं बुद्धिः अर्थपक।श इति यावत्‌ त्च सदा सविषं स्वपरकृश्च पिमुच। इदं द्भ्य सदेव गुणात्मकमापे भवति जञानम नियमेन जीवेश्वरान्यतरवनित्वात्‌ यथा दीपस्य प्रभा द्रव्यह्पापि दीपगुणमूता नवति तद्त्‌ गा- ेवरस्वरूपभृतं ज्ञानं त्वेतस्ाद्न्धत्‌ तच्च कवं द्रव्यमेव तु गुणः जीवेश्वरयोः केदलद्रव्यत्वात्‌ तत यथा ` स्वस्येव भासको दीपः स्वस्य चान्यस्य प्रभा तद्वज्जीवेश्वरस्वरूपमतं ज्ञानं खस्येव पकारकम्‌ गुणमूतं ज्ञानं तु स्वस्थ चान्यस्य प्रकारक भवति तच्च गु“ भूतं ज्ञानमीश्वरस्य नित्यानां जीवानां सद्‌विभूतभेव तु कदापि तिरोहितं भवति बद्धानां जीवानां त्वंशेनािभूतं भवति मोक्षप्राप्त्यनन्वरं तु कात्स्यनावेभूतं भवति तारुण्या- वस्थायां पुरूववत्‌ वच्च ज्ञानं नित्यमेव ज्ञानमृतने ज्ञानं नष्टमित्यादेन्यव-

| ५.९ दे ३० अद्वैतामोदे- `

हारस्तु ज्ञानस्य संकोचविकासावस्थामादायोपपाद्नीयः बटादिविषय प्रत्यक्ष ` काटे जीवासानिष्ठपवज्जञानमन्दियद्वारा बाहर्निःसृत्य षटादिविषयेण संनिर- ध्यते आत्मगुणभरूतस्याप्थस्य ज्ञानस्य द्भ्यहपत्वाङ्करेण स्वा्रयादन्यते

गमनं वश्नैःसरणाशिक्षेयावत्चं विरुध्यते वदुक्तं यामुनाचार्य

आश्र 7द॒न्यतो वत्तराश्रयेण समन्वयात्‌ द्रव्यत्वं गुणत्वं ज्ञानस्यैपोपपयते इति

परृापिस्तु सत्चरजस्तमोरूपगमत्रयवती नित्या चतुर्विरतितत्वात्मिका इयमेव पिचिजस'धकरत्वान्मायाशनःेन व्यपदि्िषपे तथा ज्ञनविराधिता३- विद्याशब्देन नित्यताचाक्षरखन्प॑न व्यपदिर्पते | कपिः यमेवं पे4जगतो मृखप्रछतिः वतु 3रापित- त्वाप त॒ प्रापिमहुदह्कारमनःपश्च वाने न्दियपञ्च- कमँद्धयपञ्चतन्माजप्वमूतानि विगुणासिकायां प्रतौ मगवत्तंकत्पाधीन- -णयेषम्यात्कार्योन-्ावस्थाऽ्धक्तशब्देगच्यते तस्नादृब्प करामहवत्छमुत- दयते बु दे्ामान्यस्य महतक्छ(१ परिमि सक्ञा वच साकं राजसं तासं २ति त्रिपिधम्‌ महतच्वारहंकार उतघपे अयमेव देहासा- भिमानाक्षिनिनकः अयमपि सात्तिकराजसतामस्तमेदेन तिविधः राजपराहं - कारसहर्प।त्सा चिकाहं एाराज्ज्ा नानि यषट्‌ कमन्दिषपञ्च चेतेकादरेन्दि- याणि जायन्ते मनःभोवचक्ष्यणरसनात्वममेदेन ज्ञानो षड्विधम्‌ एषु पट्खन्तरद्रयं मनः भवाद्‌ एअ बह्ञद्िपाणे ततर मनः संकृलपस्मू- त्यादौ करणं मवपि बाद्ोद्धयाणां विषयप्रतौ सरकारि भवति। एत- देव मनः शब्दादेविषयासक्तवस्थाां बन्धकारणम्‌ यदा तु बाद्वविषया- ज्छमद्‌दीविमुच्यालहपविषयासक्तं मवापि तदा वरैवापवभकारणं भवति | श्ोनचक्ष्यणरसनातगाख्या पञ्चोद्धिपाधे मेम रष्दृपगन्धरसस्षदंमा- हकाणि त्वमिद्दि4 चक्षुरिन्दियं द्भ्यय्राहुकमपि यथायेग्यं मवा आकाशाद) एल्वमहामू तं कमेण भरे त्रवक्वक्षार्जहुयाघ्मणाद्यानां पज्वा- नामिन्दियाजां पोषकाणे मरनि इन्धियामि चानरमे रत्नानीव शरीरा- भित्य तिष्ठन्ति वाक्वाणिपादपायुपस्थातकाम कमन्दिवाय पञ्च एताति वचन।दानविहरणोत्म। नन्द तका ने कारयामि करमेण जनयन अ।काशवायु

विशिष्ठादरैतमतम्‌ , ३१ तेजोजप्रथिव्यास्यानि पञ्चमहामूमानि एतान्येव भूतानि रृक्ष्माण पाग- दस्थास्थितानि वन्मा्रशञब्देनोच्यन्ते शब्दुतन्माच स्परातन्माभ स्पतन्यात्रं रस- तन्मानं गन्धतन्मावं चेति दध्यवभ्थातः प्कटटकह्पेग क्षीरपारेणामवत्‌

मतानां तन्मात्राणां चोलत्तावनेकं दशनम्‌ तच तामाह कारालञ्चा न्माचाण्यतवद्यन्त. तेभ्यश्च कमेण पञ्चभृतान्यु्- भूतोत्पत्तिक्रभः छन्त इत्यकम्‌ तामसाहकृर ञ्द>न्पात्रमत्प- दयते काब्दषन्माजादाकाश्चः आकाशात्सरण्त- नमावम्‌ सदयतन्माराद्वायुः वायो रू-तन्माचम्‌ रूपतन्धवरात्तजः तजा रसतन्भात्रम्‌ रसतन्माचाज्जलम्‌ जराद्वन्धतन्मात्म्‌ गन्धतन्मात्राट्रा “वातत द्वितीयम्‌ वामस्ताहंकाराच्छन्देतन्माजमृत्पद्यते कब्द्तन्मात्ादाकाः स्पृ तन्माचं चेति द्रयमृत्पद्यते तथा स्रतन्पाज्ष्ाय्‌ रूपतन्मा्ं चत्त स्पतन्मावात्तेजो रसतन्मावं चोत्यते रसतन्मावाज्जरं गन्धत्न्मात्र चात द्यते ¦ गन्धतन्भाताव््रथिभ्यत्पशत इति त॒तीयम्‌ जकाशाददृषु पञ्चस भूषु राब्डादीनां पञ्चानां गृणानामत्तरोच्तरमेकेकाधिक्यमास्त तथा चाक्र शब्दा वायो रब्दस्यओो तेजात्ति रब्दस्पश॑रूपाणि जले शब्द्स्पद्यहू्परसाः प्रथन्या राब्दस्पर्खल्परसगन्धा इति उह गृ भृतानां शब्दादीनां पञ्चानां रब्द्तन्मा- वसर्दातन्मावापज्चतन्माचस्वरूणभनेम्यः शब्दादिभ्यो मेद्‌ एव नतु नान यादुभेद्‌ भ्रमितभ्यम्‌ महदादिकायाणामुत्पसिनाम करणस्यावस्थान्त- राप तु नेयायिकानापिवपूवकायारम्भः पञ्चमहामतानां पञ्च. करणप्रक्रिषा परैवदेव { प्र १४) बोया। काटस्त जहो पिमर्रव्यविरेषः ¦ द्विविधः खण्डे ऽखण्डश्च खण्डे निमेषकाष्ठाकरामुहतादिरनित्थः , अयमेव = कः यगपात्स्प्रादृव्यवहारहतुरतातादृव्यवहारहतु्व | | अखण्डकाटस्त्‌ नित्यः ईश्वरश्च वेकण्टटाका -रिकस्थठे काटा्धीन एव सुष्ट्यादेकं केरोति वसन्त एव पूुष्पाद्म इन्यव काटविशषनिथमेनेव वत्तठिकारजातोत्पत्तेः। ईश्वरः स्वसेकल्पितकारानयमा

क, कक, जर,

नराधेनेवाचटकायाण्यत्पाइयति एतदवाते कृस्य स्वातन्त्यम्‌ कुष्ट दतु विभृत्वाद्र्यमानस्याप कृरस्येश्वराधानत्वमेव कंथमाप स्वातन्न्यम्‌

: दर ष्य,

काटस्ततर वे प्रभरोति वचनात्‌ अत एव ततेश्वरः सर्वदा सर्वं यट्च्छयो- त्पाड्यात

9 „प

ईश्वरो जीवो नित्यविभापिन्तानं प्रतिः काटशचत्येतेषकतेषु षट्‌ प्रम्येऽवी- शराद्चतुं्टयमजडम्‌ प्ररूतिः काटब्येति दयं द्याणां मथः साधम्यम्‌ जडम्‌ , ईश्वरो जीवश्वेति दयं प्रत्यगित्युच्यते। नत्यविमातनज्ञनं चति द्रप परामत्युच्यत स्वस्म्‌ भासमानत्वं परत्यक्तवम्‌ प्रस्मा एष भा्तमानत्वं पराक्त्वम्‌

गुणास्तु द्‌राविधाः सत्वरजस्तम शब्दस्पशरूपरसगन्धसंयो शाकरमेदात्‌। सच्परजस्तमोरूपं गृणव्रयमतीन्दियं तत्तत्कार्येणानुमेयम्‌ स्वगुण स्वाश्रये पकाशभुखखापवादि जनयति 1 तच्च सच द्िषिधं शुदं मिश्रं चति रजसा . तमत्त चायं शुद्धम्‌ तच्च वैङुण्डरोकवार्प़ वेकण्डखोकसंबन्धातरमेशवर चेति दरव्यद्रयनिष्ठम्‌ रजसा तमसा स्पष्टं मिभ- गुणाः म्‌ तलतिगुणात्मकपरकृति निष्ठं प्ररूतिसंबन्धाज्जीवे चेत्येतद्पि द्व्यद्रयनिष्ठम्‌ परूतिस्वरूपमूतेभ्यः सत्वाद्भ्य उक्तं स्वादिगुणत्रयं मिनमेव रजोगुणस्तु स्वाश्रये रागरोमप- व्याक जनयति तमोगुणस्तु स्वाश्रये मोहप्रमादापरवच्यादिकं जनयति रजस्तमोरूपं गुणद्वयं तु प्ररतो तत्संबन्धार््जावे वर्तते सच्चगणः सम्यग््ा- नपण सुखादहतुमाक्षपदश्च रजोगुणो रागादिरूपेण कमंसङ्घ{:खारिहेवः

स्वग[द्‌पदश्च तमागुणस्वनज्ञनरू'णारस्यादिहेतुनरकपरदृश्च भवाति

९४

भविन्वियग्राज्वः उन्द्‌. पञचमृतवर्ती त्वगिन्दियमाजभराह् सयः सच प्राथन्यत्तजाबायुवत्तिः चर्ररिन्ियमातरग्राद्चं रूपम्‌ तच्च १यभ्यप्रजवृत्ति रकनेन्वियग्रह्यो रसः सच पथिवीनटरवत्तिः। भाणे न्वरयप्रह्ध। गन्धः पाथव्यमिव स॒तच्तरजस्तमांसि रान्दस्ल्परसग- नधाश्चत्यतदृ्टक पत्येक द्िविषम्‌- पश्चमहामूतोपदानमतं तद्नपादानमतं आद्य द्रत्यशब्द्षाच्य दव्येष्वेवान्तमव।तै | सतच्वरजस्तमां तै परुत्यवयवा एष रन्दारपर्चक्‌ तु प्रतिविकृरमूपं चतर्वशतितचखान्तगतिं तन्मात्र श्‌ वाच्यम्‌ अन्त्य तु पञ्वमहामूवनिष्ठं युणशब्दृवाच्पपतरोकतम्‌

विरिदेतमतमर ६३

संयक्तप्रत्ययहेतः संयोगः अयं षडद्रव्यवत्तिः सामान्यगुणोऽत्याप्यव्‌- ्तिरनित्यश्च विभनामपि सयोगोऽस्त्येव बाधकाभावात्‌ सर्वकरणानां कारणत्वनिवाहिका शकिः रशक्िरापं॑षद्दरव्धवुत्तिः सायान्यगणः इयं चानेत्या कायानुमेया | ननु कथं दरौव गुणा इति तदतिरिक्तस्य ज्ञानाख्यस्य गुणस्य जीवे- श्वररूपद्रव्यानष्ठस्य सत्वादिति चन एतज्ज्ञान ज्ञानस्य द्रव्यवमपि द्रव्यगणनायामक्तमेव तस्य संकोचविकसरूपाव- स्थाश्रयत्वेन द्रव्यत्वस्य स्पष्टे प्रतिषनत्वात्‌ तस्य द्रव्यस्यापि सतो जीवेश्वरानिष्ठत्वेन नित्यं प्रावछम्पित्वस्वभावत्वा- द्गुणतवबुद्धभवाति एवं तेजाद्रव्यान्तगतायाः प्रभाया द्रव्यभूवाया जप | नित्यं स्वातिरि क्ततजोन्तरावखम्वितवस्वमावत्वादगुणत्ववुदधिर्बोध्या जीवो नित्याविमतिः प्ररूतिः कारश्येति चतष्टयर्माश्वरस्य शरीरम्‌ यस्यात्मा शरीरम्‌ ( वृ० ३।७।२५ ) यस्थ पृथिवीं ररोरम्‌ (च> ७। ३) इत्यादिश्रतेः यस्थ यच्छरीरं ठस्य रारीरस्यात्मा भवति [ता आत्मशरीरशब्दो हि स्वामिभत्यशन्द्वत्ससबान्ध- ररारङायारिभावः का्थंको आत्मनः शरीरं शरीरस्यातमाते अता व्यापरोतीत्यात्मा यच्च येन व्याप्यते तत्तस्य दारीरम्‌ ¦ ईश्वरेण हि सजविं सर्वं जगदन्त्यामिरूपेण व्याप्यते तु तमन्यः कश्चनान्तर्यामी भृता व्याप्नोति अत शईश्रः प्रमात्मशब्देनोच्यते। जीवालानं नेतारं परमत्वम्‌ ईश्वरस्य जीवान्तर्यीमित्वात्‌ ईश्वरः केवरमात्मेव तु कस्यापि राररिभूतः जीवस्त्वीश्वरस्य शारीरं भवति जडस्य चात्मा भवाति जडं तु शरीरमेव त॒ कस्याप्यासमृतम्‌ | शरीरशरीरेणोश्च तादात्म्येन व्यवहारो यद्यपि छोके दृश्यते यथा मनु- ष्योऽहं गोरोऽहं स्थखोऽह मित्यादौ तथापि व्यवहारो गोण एव शर रपातिसंबनश्विन आसनो वस्तुतः शरीरपिक्षया भिनत्वात्‌ प्रमालशरीरं [ता चेतनत्वेन सज।तथिं जीवरूपमचेतनत्वेन विजानीयं रारीरहासीरिणिमदः जडरूपम्‌ तथा परमात्मानं सजातीयादि- जातीया भेदः सिध्यति तथा भुतिः क्षरा

॥॥ अद्ैतामोदे-

तानावीशते देव एकः (धे १। १० ) इति क्षरासपद्वाच्ययोः इजीवयोर्मियम्यत्वेन देवपदवाच्यस्य परमात्मनश्च तनियन्तृतवेन प्रातिपादन ताभ्यां परमात्मनो मेदः स्पष्ट एव सूत्रकारैरप्यधिकं तु भेदानिरदैशात्‌ [ व्र स०२।१।२२] इत्यादौ जीवेश्वरयोर्भेद उक्तः तथा ज्ञानशक्तेबरै शर॑वीयतेजोख्पं गृणषटकं प्रमालमस्वहपान्तगतं किं तु परमास्मानैष्ठप तस्म,दपि परमातमा भिन एवेति परमात्मनि स्वगताद्धेदः सिष्वति ¦! तथाः प्रमात्माने सजातीयमेदावेजातीयमेदस्वगतमेदरूपं भेदजयं सिद्धम्‌ नन्वेवं सोऽकामयत बहु स्यां प्रजयेय [तै०२। ६।१] तिविरुध्यते दहु बहु स्याति परमालमस्करपींः दृश्यते नतु स्वेतर

द्यत्कि श्य तद्धहु स्यादति तथा कायकारणानन्यत्वन्यायेर परमासन, सकाशज्जगता भनमवत्वानाकवः 1सेध्याते , परमात्मनो बहुमव उक्तमेदाङ्गीकरि त्वेतच्छरापि विरोधः स्पष्ट इति चेत्स रारीरदारकम्‌ | त्यम्‌ वहु स्यामिति बहुमवनसंकस्यो हिनसा कषात्‌ कितु शरीरदारा तथा स्कल्पो नामरूपविभागानहसक्ष्माबिदवि- दस्तु शरीरकतयेकरपेऽः वस्थितस्य विभक्तनः मरूपचि विद्रस्तुशरीस्कतया बहुप- कारताषिषय इत्येवं श्रुतिवात्याङ्खःकारान विरोधः ननु यद्‌] हवरेष एतसमिननुद्रमन्तरं करुते अथ तस्य मयं मगरि [ते०२।७। १] इति शृतो मेदो निषिध्यते एतसिमन्ब्रहमणि ख- र्पमपि मेदं मन्यते तस्थ मर्यं भवतीत वद्थांदिषि चेन श्चत्यर्थाज्ञानात्‌ तत्र॒ न्तर शब्दोऽवकाश- वाषी ब्रह्मोपास्नाया अवकृशे विच्छेदं सपि

यदा द्यवेतिश्रत्यथः

भयं भवतीत्य्थः | यन्शुहूत क्षणं वापि वासुदेवो चिन्त्यते सा हानस्तन्पहाच्छद्र्‌ सा आन्तः साच वाक्या) इति महषिवचनेनोपवृहणादयमथां निर्ध्वायते एकमेवाहितीयम्‌ [ छा० ६।२।१ ] इति श्रुत्यप्यदरैतं नापादुनी-

६४ आैतामोदे-

तमानावीशते देव एकः ( श्रे १० ) इति अव क्षरातपद्वाच्ययोन. इजीवयोनिंयम्यत्वेन देवपद्वाच्यस्यं परमात्मनश्च तनियन्तृत्वेन प्रातिपादना- ताभ्यां परमालनो मेदः स्पष्ट एव सूतरकरेरप्यधिकं तु भेदनिर्देशात्‌ [ त° सु० २।१।२२] इत्यादो जीवेश्वरयोर्मेद्‌ उक्तः तथा ज्ञानशाकेवलै- धर्यवी्यतेनोरूपं गृुणषट्कं परमासस्वहपान्तगंतं किं तु परमात्मानिषठापि तस्म,द्पि परमात्मा मिनन एवेति परमात्मनि स्वगताद्धेदः सिष्वाति ¦ तथाच परमासने सजातीयमेदृधेजावीयमेदस्वगतमेदरूपं मेद्यं सिद्धम्‌ नन्पेवं सोऽकामयत बहु स्यां प्रजयेय [वतै०र२ ६।१] इति भृतिर्वरुष्यते तञ दहं बहु स्याति परमातमस्केत्पोः दृश्यते तु स्वतर्‌- यत्कित्किविनेदुर्य तद्धहु स्याक्षेते तथा कायकारणानन्यतवन्यायेनं | , प्रमालनः सकाशाज्जगतो मिनत्वाभावः सिध्यति

परमात्मन बहुभव" उक्तमेदाङ्गीकारे तवेतच्छरातिविरोधः स्पष्ट हति चेतस- राररद्वारकम्‌ | त्यम्‌ वहु स्यामिति बहुभवनसंकल्पो हि सा- कषात्‌ कितु शरीरद्रारा तथा स्कल्पो नामरूपविभागानहसुक्ष्मदिदषि- दस्तु शरीरकतयेकरूमेणवस्थितस्य विभक्तनः मरूपचि विद्रस्तुशयीस्कतया बहुप- कारताविषय इत्येवं भरुतिवातधा्ख\कारान विरोधः ननु यद्‌। दपैष एतसिमन्नुद्रमन्तरं कर्ते अथ तस्य मयं मकि [ते०२।७। १] इति श्रृतो मेदो निषिध्यते एतस्मिन्बह्ञणि ख- स्पमपि मेदं मन्यपे तस्य भ्यं भवतीत वदथादिति यदा हयषेतिश्न्यथः चेन शरुत्य्थाज्ञानात्‌ त्च इन्तरशब्दोऽवकाश- वाची ब्रह्मोपासनाया अवकाशे विच्छेदे सतिः भयं भवतीत्यथंः |

यन्त क्षणं वापि वासुदेवो चिन्त्यते

सा हानिस्तन्महच्छि्र साअ्रान्तिःसाच विक्रिया ` इवि महर्िवचनेनोपवृहणादयमरथो निश्वयिते एकमेवाद्वैवीयम्‌ [ छा० ६।२। १] इवि श्ुत्याप्यदेतं नापादुनी- |

विरिशद्वेतम तपू {३५

यम्‌ तत्र दयेकराब्देन वरह्मव्यापिरिक्तं जगतो नि- अद्वितीयश्रत्यथः मित्तकारणं निषिध्यते काय॑गतवहुत्वावस्था का- यौनुसारेण कारणे बरज्ञाणि कसिपता स्यात्तान्नवृत्तये एवकारः अद्वितीयमित्यनेन बह्लव्यापेरिक्तं जगत उपादानकारण नषि- ध्यते | नेह नानास्ति किंचन [वबृ० ४।४। १६] इति श्ुतेस्त्वयमारायः। | यस्थ बल्ल कारणं भवति नाप्यन्तयामि भवाति नेह यथः तादशं ब्रह्मभिनं वस्तु किंविद्पि नास्तीति। तु न्लकार्यभृतस्य जगतो निषेधः प्रपिपाद्यते | जगत्कारणत्वस्य श्रतवेव प्रतिपादनात्‌ यत्र हि द्वैतमिव मवपि [ बृ° २। १४] इह नानेव पश्यति [वबृ० ५।४। १९] इत्याद्याः श्र॒त- रो ऽप्येवमेव योज्याः यतश्च(यं परमात्मा जगत्कारणत्वस्य, कारणत्वोपयागिनां स॑ज्ञतादि- धर्माणां चाश्रयोऽतः सविरेष एव सत्यं ज्ञानमनन्तं ब्रह्न [ते० २।१।,१] इरि श्रुतावपि सत्यत्वादयो विरोषाः परतिषादताः तथा हि छवी कुण्डली वा सृस्वी देवदत्त इत्यत्रेव सत्यं ज्ञानभिपि वाक्ये सत्यादिपदागां सामानाधिक- रण्यं दृश्यते सामानाधिकरण्यं भिन्यप्रवृत्निनिमित्तकनां शब्दानमेकसि- स्मरथ पवत्तिः। तथा सत्यािपद्परवृत्तिनिनित्तीमूतानां सत्यत्वादीनां ब्रह्न - गतानां धमांणामनपदपरन यत्वेन बस्लणः सविशेषत्वं परगात्नुनः सविशेषत्वम्‌ सिध्यति | युर चैतत्‌ ब्रह्मणो जगत्कारणत्वं यतो वा इमानि भूतानि जायन्ते [ तै ३।१।१ ] इत्यादिश्च तिसिद्धं निर्िवादमेव तथा जगद्रूपकापांत्राद्नोप्योगी साम्यविशेषस्तत्रावश्यमास्थेपः खोके षटपटाद्धैका्याण्युत्पाद्यतां कृडाठकृविन्दादीनां वत कायत्पिच्युपयोगिसामथ्परविशेषस्य दशनात्‌ तथा ब्रह्मणोऽपि सामध्धरिदेषोऽनुर्मायते येन सूष्ष्ाचेदाचेदरुशररदररिण सृष्टस्दानकारणं मवि; येन जीवानां स्वप्रवस्थायां तत्तपुरुषमात्रानुभा- व्यांस्तत्ततकाखावसानांशदस्त्याद्‌न्पदाथानक्षणमाकरेण सजत एवं परमात्मनः सविरेषत्वं सिद्धम्‌

६६ अदैताभोदे-

स॒ परमात्मा सगुण एव तु निगुंणः। निगुणे जगत्कारणत्वस्य सुत-

` रामसेभवात्‌ गुणाश्च केवित्स्वह्परपरतात्यनुबन्धिनः यथाऽननन्दो ब्र्ष (तै० ३। ६), सत्यं ज्ञनमनन्तं बह्म (त २।१) इत्यादश्रुविपतिपादिता आनन्द्सत्यत्वाद्यः एते हि ब्रहमस्वरूपपरतिपतवेवोपयुज्यनप आनन्द्‌रि- गुणव शष्टस्यव ब्रह्मत्वेन तषां बस्मस्वरूपान्तमं-

परमात्मनः सगुणलवं गुणे- तत्वात्‌ अत एवैते वस्तुखरूपपतीतिक(ठ एवं ` 4. पतीन्ते यथा ठोकं करसिमथितुरूपे दृष्टे वदैव तदता हखत्वानतत्वादयः `पतीयन्ते एतेच.

खरूपान्तगंततवात्सवांूपा्तनाखनुवतनते कारुण्पाद्यो गुणास्तु यपर प्र- माल्मानं कदापि व्यभिचरन्ति तथापि ते स्वहपानन्तगतत्वान सर्वासूपासना- स्वनवर्वन्ते | त्‌ ये यत्ोक्तास्त एव तव भावनीयाः ज्ञनशक्ेवछेश्र्य- दी भवजोषूपं गणषट्कमापि कारुण्य किदेव बह्ञस्वरूपान्तग॑तम्‌ त्‌ ` ब्रह्मणा नित्वसबदधम्‌ य्दबन्वं विना कदापि व्रलणोऽस्थिपीत्र्संवन्धं ` विना चन क्षणमपि तेषामवास्यिः। प्रियािरस्त्वाद्यो बरज्नगता गुणास्तुन ` ज्रह्मणा सह नित्यसवद्दाः (कतूपासनारिरेपे कास्पिवाः तेऽ यनीक्तस्त- ` श्रैवोपासनायां भावनीयाः यस्यामुपाप्ननायां केऽपि गुणा नि्टस्तस्या- मुमि बरहखरूपान्तगंता गुणा मावनीय। एवि स्वासुपासनास पराप्यं बह ` सगणमेव निगरणम्‌ ( चै०.४७।२). इति श्रापस्तु हयगुणर।हताित्यर्थेन ` योजनीया हेया गुणास्तु पातकजरमरणशोकक्षवातुषाद्यः अत एष छान ` भ्ये « अपहतपाप्मा विजरः » ( छा०८।१।५) ईत्ययं तएव वै- ` शेषतः प्रतिषिदाः। तद्प्र सत्यकामः सत्य्कलसः ( छा०८। १।५). इत्येवं दामा गणा उक्ताः। सर्वगुणनिपेपे हि सत्यकाम इतीयं प्रविरबह- ध्यते अतस्वदानुगुण्येन निर्गुणमिति श्वेहेयग्‌ गरदितपियेवार्थः स्वकाः ज्ञानमप्यात्मनो गुण एव ज्ञानस्यात्मगुणत्वे विज्ञानवनः ( व° २।२।४। १२) इतिश्रतिविरोध ईप वाच्यम्‌ तत्र प्रमातसवहूप- 1 भूतस्य ज्ञानस्य निद्‌्त्‌ तगृणभतज्ञानादालस्वरूपभतं ज्ञानं पाथक्- नास्माभिरङ्गोकियते विज्ञानघनः (वृ० २।१। १२) पिज्ञानमानन्दं

विरिष्टदेतमतय्‌ ३७

बे ( ३। ९। २८ ) इत्यादिश्रतिषु विज्ञानस्य बह्तादात्म्यं प्रतीयते विज्ञातारमरे केन विजानीयात्‌ ( बृ० २।४। १४) जानात्येवायं पुरुषः इत्यादिश्रतिषु विज्ञानस्य ब्रह्मणः. सकाशाद्धेद्‌

तानदेविध्यम्‌ प्रतीयते द्विविधश्रापिनिर्वाहाय द्विविधन्ञानाङ्गी- कर एव साधीयान्‌ 1 एपनानन्दो ब्रह्म (ते०

६।१) ब्रह्मण आनन्दः (ते० २।८। १) इत्येवमानन्दुविषयेऽपि द्विधा भरुतिर्ग्याख्याता आनन्दस्य ज्ञानादनतिरेकात्‌ ज्ञानमेव नुकूख - मानन्दृरब्देनोच्यते ये चालस्रूपमूतश्षानाताथक्येन गुणभूपज्ञानं नाङ्गे - कुर्वन्ति तेषां मत आलनां ज्ञातत्वं सिध्यति यतो ज्ञातृत्वं ज्ञनगुणाश्र- यत्वमेव विज्ञातारमरे केन विजानीयात्‌ (बृ २।४॥। १४) विज्ञा- तुर्विज्ञतिर्धिपरिोषो विद्यते (व॒० ४।4। ३०) एष हिद्र् (प° ¢ ) इत्यादिश्चतििद्धमेव ज्ञात॒त्वम्‌ स॒त्रकारेरापि ज्ञोऽत एव सू २,।६। १९) इत्युक्तम्‌ जनत्तिाप ज्ञः जनान्नव इाते यार्वत्‌ | परमात्मा ज्ञानविषयो भवस्येव बाधकाभावात्‌ हि परमात्मन ज्ञानस्वंूपत्वे ज्ञातत्वं वा ज्ञे"त्पेन स+ विरुष्ते ज्ञानस्वरूपस्य ज्ञातश्च जीवात्मनोऽहमिति मानपतप्यज्ञविषयत्वस्थानुभवाहूढत्वात्‌ शरीरे वे्टारिटि- दमर॑नेन तदृन्तयाभिणं जीवात्मानमनुभिन्वान्ति

परमात्मनो ज्ञेयत्रम्‌ छो; तथा चानुमानविषयत्वमवज॑नीयम्‌

एष॑ परमात्मनः स्वपत्यक्षापिषयत्वे नित्यसिद्ध मक्तजीवनिष्ठपत्यस्षानुमानरिषयत्वे पिगिदपि बाधकं दृश्यते फ़ प्रमासनो सेयत्वाभाव आगभगम्यत्वस्य तुतरामपभमेन किमिति श्रतिरुपनि- पूत्स्‌ परमात्मानं प्रतिपादितं परवत्ता स्थात्‌ परमात्मनो ज्ञेयत्वे मनो- गम्यत्वस्यावश्यकत्वेन यन्मनसा मनुते (के० ५) इतिभ्रुतिविरोध इति वाच्यम्‌ भ्रते। साकस्थेनेत्यध्याहत्य यदुब्रह्म मनसा साकतस्येन मनुत इति भ्रूतितासयाङ्गोकरिणाविरोधात्‌ अत एव तदेव ब्रह्म त्व विद्दि (के° १) इति ब्रह्मविषयकेवेदर्नावषिः संगच्छते अव्यक्तो ऽयमविन्त्योऽयम्‌ ( गी ° २। २५ ) यत्तद्ष्यक्तमजरभचिन्त्यमजमञ्ययम्‌ (ब्रि० प०६।५। ६६) : इत्यादौ बह्ञणोऽचिन्त्यत्वोक्तिपि कात्स्मनाचिन्तनीगव्वामिपायिका बोध्या |

, .. अतामोदे-

परमात्मनो हेयत्द्धगकारे परमात्मा जडा ज्ञेयत्वाद्षटवदित्यनुमानेन प्रमास्मनो जडइत्वापा्तारी वाच्यम्‌ ज्ञेयत्वहतोरपणोजकत्वात्‌ हि यद्य- ज्ञेयं तत्तज्जडमिपे नयापिथ्रहे कायंकारणमभावसामान्याषेरोषभावादिमखकः कश्चनानुकृरस्तच दृश्ये

परम।ला {ट्यनित्यः एकेनैव रूपेण सदा वतमानः कूटस्थ इत्युच्यते ननु प्रमासा जगत उपादानकारणं निर्मत्तकारणं से एवेति सिद्धान्तः उपादानकारणतनं च॒ विकारथोग्यस्येव वस्टनः संभवति मदादं रिव तथा परमात्मना विकारिते कथं तस्य कृटस्थत्वाभेति चेन

प्रमात्नो जगदुप।दानकारणत्वं सुक्षात्‌ कितु

परमत्मनः कूटस्थनत्यत्वम्‌ द्रारीरद्वारा सूक्ष्मं प्रमासशरारं प्रधानखब्द्‌- वाच्यं स्थूठजगदूपेण परिणमते तथा परमा-

त्रासय सूक्ष्मस्य स्थृररू+ण प्रेणामेऽमि शाररान्त्यामिणः परमात्मभ्वरू- पस्य कृरेस्थत्वानपायात्‌ शरावे शेष्टस्य परमात्मन उक्तरीत्या विकारि. त्वेऽपि क्षतिः त्वमि (छा० ६।८।७) इदं सर्व यद्पमाला (ब० २\।४।५) इत्यारिभ्रपिभिर्जवानां जडानां यद्‌ बह्लणा सहै- क्यपरपि पादनं तच्छ)रशरीरिभावमूठकं भौणमेव तु उस्तुतः अदवैतवाद्श रारीरवििष्टः प्सात एवेत्य।भिषायेण योजनी५ः यदुत्र्लणः रारीरमतं भवति वादृशं बरह्म्यपिरक्ते किचिद्‌ नास्तीति तातम्‌ एतदेव वि- रिष्टद्ैवं पादेप चोच्यते बरल्णः पकरीमृता येऽनन्ता जीवा -जड।अ पदाथस्तषां नान। तेऽपि बहल्णः सकृ.शाततेषां मेदृऽपि तद्विशिष्टस्य __ _ प्रकारिणो ब्रह्मण एकत्वात्‌ जीपेव॑यभिपि व्यव वाराहाद्वतत्‌ प्रक हारस्य त्वयमाभेपायः। जीवाः परस्परं वस्त)

[भया एव्‌ ।कं तु ।भ्न्ानाना। तषां ज्ञानस्वरू- (वि १५ ज्‌तयत्वास्जे।वर्कय। नाप ०-वृहूृर भवात |

के

कयं तुल्यत्वम्‌ चायं त्रीहिरेफ एव दच्च चौपधमेकेमेवेः+२वाञाप्ये- करनदृहतुस्याथकः जीव दैतामति व्यवहु।रध्यप्येण्देव तातथम्‌ जनानां

था ११०१ त्ृतप्कारस्यक्यात्‌ एतदेव प्रकरादुतमित्युच्यते जीवभेद

0 ६९ {1.1 छाहतमतमर्‌ ९,

निेधकवचनानि तु जीवगतस्य वास्तविकभेदस्य निषेधकनि किंतु शरीरमेदमको यो जीविष्वारोपितो भेद्‌।ऽय मनुष्या पारित्थाकारकस्ताने- पेधकानि बोध्यानि जीवस्य पविशरीरं भिनत्वदिव सुख खास्विषिन्यमृपपदयते किं जीवस्येकये देवदत्तेनानुमत विषये यज्ञदृत्तस्यापि स्मरणम: सुस्कारना- दाःस्परणं भवतीति वेहेवद्तस्यापि स्मरणं नं स्यात्‌ देवद्र्तायसंस्कारा 1 विनष्ट इतिं तेभ्जविकेयपक्षेऽमुकस्य सस्कार। जीवनानात्वापपत्तिः नशोऽमकृस्य नष्ट इर्त वक्तमराकंपम्‌ 1ॐ जतक्ये कशिद्धदः कथिन्मुक्तः कश्चाच्छप्य कृ- श्विदाचा्यं इति व्यवस्था सिध्यति देवमनुष्यतिर्मगाद्भद्‌ + नषिपेषभ्य नोपपद्यते कर्ममेदेन विषमा सृष्टिरिति तु जीवेक्यपक्षेऽमुकस्यद्‌ कष नामकस्य तिनियमासेमवात्‌ एवमिदमन्तःकरभममुङस्य नान्यस्येत्यस्याप नियमस्य जीवैक्यपन्षऽ्तंमवेनान्तःकरणमेदोऽपि सुखदुःखाद्वषन्यर। न- यामको भवति किं जीवस्याणुत्व वक्ष्यते तथां चेकस्याणोजावस्यान- न्तदारीरसबन्धः स॒तरां संभवति देवदतच्तात्मा यज्ञदत्तालमनः सकारद्धन्मो

यज्ञदत्तानुभतसुखाद्यनुस्घान ॒न्यत्वादत्यनुमानाङ जावभेदास्ताद्‌ः

प्रमासा ज्ञानगणक्‌ इत्यक्तम्‌ तच ज्ञानं सन्मास्वरूपम्‌ समान

. द॒स्तित्वमा्म्‌ ज्ञने घटोऽस्त।त्या३। वट 1९

सदनुमूत्या५दः रिव तदस्तित्वं दिषयो भवात विषथविष्‌।यण शच

मेदो खोकपसिद्ध एव। हि षटादिषया ज्ञन-

स्वरूप इत्येवं कोऽपि प्रत्येति तथा चास्तितवरूपाद्विषयाद्विषायणा ज्ञानस्य मेदोऽवक्यं स्वीकारः

स्थरं जगत्तत्कारणीमृतं सक्षम जगत्परमात्मनः सदा शरःरभूत+व

परमात्मनो जगद्रादानकारणत्वं तु सूक्ष्मशर^रद्वारव नतु साक्षात्युक्तम्‌

जगतः साक्षादुपाडानकारणं तु परमात्मश्शररम्‌) "स प्रधानादिके सक्ष्मं जगद्व प्रधानारके चान्तय्‌ मिखूपेण वित्सबन्धाद्व परिणमते नतु स्वातन्न्य

४० अदैतामोवे

प्रधानचि गृणातमकमाविद्यामायारब्दृव।च्यमपि नानिवचनयिम्‌ अबि यमायशब्द्योः पधानर्पेऽरयेऽनिवचरनायतव रूपेणापृततेः तयोः पवृत्तिनि- मिरे तु प्रागृक्तमव ( प्रण २७।२ )। अतश्च प्रगानपरिणामभतं जगद्‌- ११ सत्यमेव तु पातिमासिकवेन मिथ्यात्वं जगतः कल्पनीयम्‌ क्रं „य पानपरिणाममृतस्य जगतो ज्ञानिदटयाण्ययाथ्यमानतेन कथमपि भिथ्यातस्योपपत्तिमधाति अयं परिणामवादो गरह्म{वकाराणामाभेमत इति परिणामात्‌ ( ब्र ५० | ४।२७ ) सूवाद्नम्यते ' स्वभावतो निरस्तनितिरुदोषस्य निरपिशयज्ञान नन्देकृपानस्य परस्य नलणोऽनन्तापुरूषार्थास्पद्प्रपञ्चरूपेण _ ` -धहुमवने नोपपचव इति वहुमवनसंकल्पोधिका परिणामवादः , सोऽकामयः बहु स्यां प्रजायेय (तैर), ६) | रे भरुतिरवरुध्यते इत्याशङ्कापनोदाय हि त- सष पणीवम्‌ पटयावस्थायामतिसूकषररीरकं ब्रह्न ूववत्स्थूरतिदचिनि- 11पञ्वरार्‌रके स्यारमोति संकत्प्यात्मानं राररदारा स्थूटह्पेण परिणमय- तीति परमात्रनः कथिद्पुरषागन्ध इति तःसू्रतातय॑म्‌ नन्वेवं पप स्थ सत्यत्वे तत्पतीतिनं भ्रान्तिरपि ज्ञानेन तस्या नाशो स्यादपि वेदिशपततिः। वचज्ञानं तु व्यथम्‌, देहात पत्तज्ञानाोपयागः *रमस्वातन्त्यभ्रमाीनां रच्ेन तनिराकृरणार्थ- माल्मस्वहपपतिपच्यर्भुं तस्यावश्यकत्वात्‌ तथा हि देहस्यालम्वन्धितवऽन्यातत्वामाविन तजासत्ववुद्धिमनुष्योऽहं देवोऽहभि- वाकारिक। भान्ति, अयमेव ॒देहालसभ्भम ह्युच्यते अनात्मनि दृह अतमत्वुदिहं देहालम्मः त्वदेह आत्मनिदेहत्ववुदधरहातमभमः + जीवात्मनि प्रमासदेहत्वस्य प्पुत एव सत्वात्‌ प्रत्युत तस्य तचज्ञानान्त- ग॑तत्वेनावश्यकत्वमेव ' तेन हिं जीवे स्वातन्तपभ्मो निवार्यते जीवस्य तत्त- कमकत पद्न्तःपविष्टपरमात्माधीनमेव अन्तः प्रविष्ट शस्ता (ते° आ० ९,११।२) य्‌ आत्मनि तिष्ठन्‌ ( षृ मा ३।७।२२) सर्व॑स्य चाहं हदि संनिविष्टः ( गी १५, .५ ) श्वरः सर्वभूतानां दहैोऽर्जन

(०

तिष्ठति ( गी :८ ६9 2. इत्यादिशरुतिस्मृतिभे; प्रमालनो जीवान्तः-

#

विरिष्ठद्वेतमतम्‌

पेशप्वकं तनियमनस्य स्पष्टमेव प्रतिपादनात्‌ परात्तु तच्छरतेः ( ब्र मूर २.।३।४० ) इति सूत्रयतां सू्रङराणामप्यतत्संमतमेव दुग्धादीनां जइ- वस्तूनामहार्गरं जायमानः षरिणामोऽप्यन्तयामीश्वराधीन एव } शरीरस्य परिणामो दिविधः जीवहेहस्य बाल्याद्यवस्थामे- जवान पर्तन्ज्यम्‌ दून जायमान एकः मरणात्तर च॒ तस्यव दृहस्य जायमानोऽपरः द्विविकऽप्ययमीश्वराधौन एवं आद्यो जीषरसंबन्धेन जायमानोऽपि जीवाधीनः जीवसबन्धेनेव तादहशपरि- णापस्येश्वरेच्छाविषयीमूतत्वात्‌ स्वेथा प्रमात्मव्य।परिक्तस्य जीतस्य जडस्य वान स्वातन्त्यम्‌ तच्ज्ञानन देहातमभ्रमे स्वातन््यभरमे दृरीरूते स्वतन्व- स्यं धरस्याराघनादा पुरूषः प्रतते नान्यथा तथा तच्छन्ञानेन दृहासभ्र- माद्य एव निरसनीयान त॒ पषञ्चसत्यत्वं निरसनीयम्‌ प्रधानपरिणाममृतस्या- [वर्दप्र५ञ्चस्प्‌ सत्यत्वात्‌ |

दाक्तिकायां प्रवोयमानं रजतमपि सदेव परीयते असतः पर्तीतिरसम-

वात्‌ इतरथा किमति इक्तिकृ(यां रजतमेव प्रतीयते घटपटादयः सादट- श्याद्रजतं प्रतीयत इति संभवति यतः डा

सत्स्यातः ककायां रजतसाटरेय रज.सस्कारादाधनदहारा रजतस्मुं जनयेन तु रजतपत्यक्षम्‌ गरफिकायां

रजतस्य स्वं तिवित्थम्‌ ¦ पञ्चानां परथित्यादीनां भूतानां पञ्वीकरणेन सव॑ सम्षां ससेन दाकतिकणपप्रथिव्यां तेजसो रजतस्यां रतः सात्‌ च-

तदेव सहर तस्य यत्त ्र्येकदेशभाक्‌

= इत्युक्तरात्या स्वसंदृशे वस्तुन स्वस्यांशतः सत्व मवजेनीयमेव एवभेव रज्जयादो पतीयमानानां स्फीडीनामपि सत्यत्वं वेदितव्यम्‌ : कक्तिकषौ रजता्पतीपिभ्रानििः ¬ इति व्यवहारस्त क्त्य शापेक्षया रजतांशस्याल्पतान तु रजतस्थांरतोऽप्यभावात्‌ जणकृसमस्मीपवार्तिस्फटि कमणो प्रतीयमानो रक्तिमापि सत्य एव यथा जङान्तगंततेजोद्रभ्यगतः सत्य एवोष्णसखशः

संयुक्तसमवायेन जले मसत उष्णं जछामिति वथा स्फटिकसयुक्तापां जपाकु-

४२ अद्रेतामोदे-

सृमपभा्यां वद्यमानः सपय एव रक्तिमा स्फटिके मासते रक्तः स्फटिकं शति , तावता विषयस्यासत्यत्वम्‌ जपाकृस॒मप्रमा सर्वतः परस्तापि स्फटिकस्य स्वच्छद्व्यत्वेन ततैव स्फुटमुपठम्यपे नान्यत्र एतः राङ्ख हापि प्रतीतौ पत्यमानः प्तविमाप्‌ सत्य एव पित्तद्रव्यगतः। दुषपरुषनयनगत- (वचकरव्यन्तयुक्ताना नेवरप्मीनां राङ्तेन सह संयोगात्‌ स्वमे दृश्यमाना जाशाद्यः पदाथा अपीश्ररेणोत्ादिवाः सत्या एव यदपि ते पदाथ॑स्त- तद्षटपुरुषभवानुमूयन्ते नेतरस्तथा सद्य एव ते विनश्यन्ति तथाप्य विन्य कतरी वरस्य तादरपदाथोत्यादने सामर्यसखान दाषः दर्पणे प्रतीयमानं मुखमपि सत्यमेव द्पणपातिहृवगतीनां नेनरकमीनां ततः परावत्तानां स्वमुखेन सह सन्ध्यात एवं सर्व सत एव पिषयस्य ख्यातिः परती तमाति तु काप्यसदः प्रवतिः इयमेव सन्छ्यािरिति व्याहते पपञ्चश्य सत्यत्वदेव तदन्तगतस्य शाचस्यापि सत्यता-

° किस्म सत्यत्वम्‌ तज्जनितं ज्ञानं सम्यग््ानमित्यच्यते अन्यथा द्- सत्याच्छाचाज्जायमानं ज्ञानमप्यसत्यामिति तस्य

(तसिनति दुहप्पाद्‌ स्यात्‌ ह्शामोदृकस्तृतिमेवाः वा मृगतुष्णौ- द्केन स्नानादिकियं निषपद्यते | |

देवं सर्वत विद्यमानरय विषयस्य या प्रतीतिर्जायते सा पमाणजयज-

या पभाणरयं प्त्यक्षानुमानरब्दह्पम्‌ , तव साक्षात्छारिपमारणं

पत्यन्नम्‌ यथावस्थिदव्यवहारानुगणज्ञानं प्रमा

प्रत्यक्ष सक्षाकाराति पमाया विदेषणेनानमानाङ्््या-

वृत्तः अनुगानाद्‌। पमायाः साक्षात्काश्वाभा-

वात्‌ इन्दियसंनिरुवरादिप्रतयक्षज्ञाने पपायाः करणमिन्दियं मवात्ति ते

भत्सतयमाणम्‌ तज्जन ज्ञानं पत्यक्षनित्युच्यते नित्यस्य ज्ञानस्येन्दिय- |

जन्यत्वमपचारिकिम्‌ यथा नित्यस्य जीवस्य रारीरसंवन्धादलातिरुपव्यते

१.५ वपयत्तवन्धन ज्ञानस्य विकासते जायमाने सन्युवत्तिह्पचर्थते

भतस्ञ विधम्‌ नाकलयकस्तविकल्पकमेदात्‌ | प्रथमतो जायमानं.

गुणततस्थानादिविशिष्टपिण्ड्ञानं निरैकलसकम्‌ संस्थानमवयवरनाविरेष; |

विरिष्टादैतमतम्‌ ४३

` यथा प्रथमत एव गवि दृष्टेऽयं गोरिति ज्ञानम्‌ प्रत्यक्षमेदृः अत्र॒ दयवयवरचनाविशेषरूपगोत्वविशिष्टगे पिण्डस्य ज्ञनेऽप्येतद्‌ गोत्वमितरगोव्यक्ति साधारण मित्पेवं गो-

तस्यानुवत्ताकारता प्रतीयते अतोऽनुवत्ताकारवाह्पस्य विकतपस्यावा- प्रतीतत्वादेतनिर्षिकस्पकमुच्यते द्वितीवादिज्ञानं तु सविकल्पक गोऽ कत्यन्तरस्राधारणर्मािरं गोत्वापपि तत्र गात्वस्यानुवत्तकारताया ज्ञायमान- त्वात्‌ नाभ्जात्यादियोजनाहीनं विशेषणविरोष्यसंबन्धानवगाह ज्ञानं नि क्पकमिति नेयाधिकोक्तं निर्वेकलकरक्षणं तु न्‌ समीचीनम्‌ तथाविध- ज्ञानस्य क्राप्यभावात्‌ संस्थानरूपजतिग्यक्तेश्च समानसामर्थविद्यतेन केवट- जातेः केवखन्यक्तेा पर्यक्षं संभवति आत्मा मनसा संयुज्यते मन इ- न्दिभिण संयुज्यते इन्धियमथेन संयुञ्यते ततः प्रत्यक्षन्न मवति इद्धि- या्थयोः संनिकं पिना कदापि परत्यक्षं मवति इदियाणां ्राप्यवस्त्‌- परकाशकारित्वनियनात्‌ ईन्दियार्थस्तनिकर्षश्च संयोगः संयुक्ता्रयणं चेति द्विविधः ततर द्रन्पपरत्यल इन्दियाथनोः सथोगः संनिकषः द्रव्यगतगणा-

(क)

रिप्रलक्षे तु संयुक्ताभयणरूपः इन्दियत्युकते व्ये गुगारीनाम्‌[भितत्वात्‌ | पुनः प्रकारान्तरेण परत्यक्षं द्विविधमनवांचनमवाचीने चेति नित्यानां मुक्तानां जवानम्‌।धरस्य जायमानमाय्म्‌। अर्वाचीनं त्वस्मदादीना- मिन्धियविक्षया जायते इन्दिधानक्षमचीने तु स्वर्यसिद्ं दिव्यं चेति दि- विधम्‌ स्ववततिद्धं ५।गेनाम्‌ दिव्य तु भगवल्मत्तादजन्यं मगवद्धकानाम्‌ दृशमस्वम) तत्वपा ( छा० ६। ). इत्यादिवाक्यजन्ं ज्ञानं तु ग्यजञानमेव परत्य म्‌ तस्य तत्तच्छबद्‌।ज्जायमानतवेन निरुक्तकारणाज- यत्वात्‌ |

व्याप्यस्य व्याप्यत्वेन ज्ञेनाद्भ्यापकस्य यज्ज्ञानं सानुमतिः तत्कर णमनुमानम्‌ पवो बहूनिमान्धुमादित्यत्र पव॑तवपिनो धूमस्य ' धूमो वहूनि व्याप्य ' इत्ये, वदहानेन्याप्यतवानुसेधानात्तम््ापक्स्य वहूनेज्ञानं जायते

४४ | दैताभोदे- सेवानुभितिः तत्करणे धूमे वहनिव्यातिश्ानं अनुमानम्‌ पक्षेव पत्वक्ञन तद्वानुमानम्‌ व्यािपृक्ष

| धनपज्ञननन्तरमनुमिता जायमानायां मध्मं व्या पिरव शष्टपक्षधनताज्ञानूपस्य नेयायिकामिमतस्य रिङ्परामर्शस्य काति देषा दृश्यवु प्रथमतः पर्वते प्रृभपत्यक्षम्‌ ततो धूम वहनिन्या्यत्वज्ञानम्‌

श्ाद्नुनितिियेवं कमस्यानृमविकत्वेन परामशंस्याभयेजकृतवात्‌ यत्र धृभ्‌- स्तते वद न।रत५१ (वयतदतमिन्धा व्यावः सा चान्वधव्यतिरेकमेदेन द्विवि.

धा साधनविरो साध्यतिपिकपेण परवृत्ता व्यापिर्वयव्यापिः यथा यो यो पूमवान्त (असम नति साध्यनिषेष साधननिपेध्पेण परवत्ता व्याति

स्प ।पर्कव्याप्ः यथा याजनाय नेपरूम इषि तथा द्विविषम्याप्न सत्व।६५। हतुरवपव्यवरक। काचदतुः क्वटान्या यथा जह्ल शब्डः वाच्य वस्पुत्वादृषट पारत | अत्र यच्छन्द्वाच्यं भवते तदृस्त्वपि भव- तापि व्यादस्कव्यपिन. ।कमप्युद्‌हिर५ स५३।१ केवरव्यतिसेधी हतन [१ दृशर्यप ६।4३। गन्वत। प।य१।त्‌।(२८५]३ गन्ध३ त्रूपसाध्य्‌- सयान्यते केप्यपाततव्या तद्मावन्य(पटुतेन 5१ वरेकव्यातिरसंमसात्‌ | अनुमान स्वथपरासनस्न वै वेषम्‌ तव परा्थानुमानेऽनमानो- धकवाक्य परविज्ञार पुराहरण।पनयान गमनह१पञ्चावय१पयुक्ताषति गयाथ.

| रः चवयवास्ताग्कमन्थम्योऽतेयाः प्र अनुमानमेदाः ते्ाह तू हरणरपन्पवयवव।िनो मार्माततका; . उदाहरणापनयतपातेयवद्वयवादिनः सौगताः

वरतुतस्ववयवस्याया अनिथम एव यतो मन्द्वद्धीनां पशचावयवापेकष दौकण बद्धौ नामवयवनयेणेव तिद्ध रीक्षमपरवुद्धीनां लवयवद्रयेनैगोक ,

(६ |

अनापरक्तभचाद्रक्याज्जायमानं तदथंन्ञानं रा ज्ञानम्‌ तत्करणं वह्दिवाक्परूपः रब्द्‌ः वेदपरुपयतारीश्वरपणीवत्भविनाप्तोको भ- वाति-। अप आप्रोक्तादित्य कवाथ्नप्क्रभना इत्युक्तम्‌ वेदोऽनप्ति- नाको भवतीत्यतः प्रमाणमेव मनस्मृतिम रताद्यस्तु मनर भिरापेर कवे -

विरिष्टदरैतमतम्‌ ४९, | नानातोक्तमिनत्वात्पमाणम्‌ तत्र वेदः स्वं एव राग्दज्ञानम प्रमाणम्‌ | अप्रापाण्यं हि कतृदोषाद्ाधकपत्पयपा- ` ` माण्याद्रा ज्ञायेत वेदस्य नित्यत्वनाकतृकत्वान कर्तदोषसंभवः वा वेदपरतिपादितार्थस्य पमाणमूतः क्वविद्पि बाधकः प्रत्ययः स्मृत्यादीनां तु वेदवैरुदाथपरतिपारकानां तदशेनापरामाण्यम्‌। इतरां- देन तु प्रामाण्यमेव श्रीपञ्चरा्रागमस्य क्वचिदपि वैद्विरोधाभावात्कार्स्येन प्रामाण्यम्‌ | पञ्चरा्स्य कतस्नस्य वक्ता नारायणः स्वयम्‌ इत्यु कतेस्तन कतृदोषसमावनापि भवति अत एव वराहुपुराणे अलाभे वदमन्ञाणां पञ्चरात्रोदितेन दि आचारेण प्रवतन्ते ते मां प्राप्स्यन्ति मानवाः ह्युक्त्‌ वेदस्य एवो मागः कर्मभतिपादकः उत्तरमागो बरसपरापिपादकः आ- | राधनकर्मपरतिपादृकं पृवकाण्डम्‌ आराध्यप्रतिषा- वेदस्य भागद्वयम्‌ दकमु्रकाण्डम्‌ पवमागे कर्ममीमांसा तत जै- मिनः सूत्र दादशाध्यायात्मकम्‌ उत्तरभागे ब्रहम भी्मांसा तच व्याससूत्रं चपुरध्यायालकम्‌ उमयोमीमां सयोः संमूयेकशासर- त्वम्‌ उभयतवापि धर्मस्येव परतिपाद्यमानत्वात्‌ अट केक भ्नेयःसाधनं हि धर्मः साध्यकूप, कियादिः पूवमागण पतिपाधते सिस्तु ब्ररूपो धरम उत्तरभागेण प्रतिपाद्यते वाक्य द्विविधम्‌ -ये गौण्या वार्थं परतिपादयपि द्रौणी वत्तिः स्वक्थां यथा गङ्खगयां घोष ` वृत्तिमेदाः इत्यत्र गङ्धग शब्दस्य तरे रक्षणा तथा तच्वमासि (छा ६॥ < ७) इत्य ब्रह्मवाचकस्य तच्छब्दस्य रीरच्यऽ्यं रक्षणा रक्षणा सर्व जहक्षणेव कुन्ताः प्रविरान्वि काकेभ्यो दयि रक्ष्यतामित्यतं कृन्तरब्द्स्य कृन्तवदर्थं काकशब्दृस्य

~ दे- ` ४६ अद्वैतामोदे-

दध्युपघातकेऽथं रक्षणायां ठक्ष्याथं शक्यार्थस्य कुन्तस्य. काकस्य प्रवे- सऽपि शक्यतावच्छेकषपेणा प्रषेशात्स्वाथत्याग एव उपमानाथापच्यनुपरन्धिहपपरमाणत्यस्योक्तषु तरिष्वैवान्तभावः। तथाहि। गवयमजानानः कश्चन पुरुषो यथा गास्तथा गवय इति कृताश्चेदारण्यकादाक्यं श्रत्वा वनं गता. वाक्याथ स्मरन्यदा गोसादश्य उण्मानं प्रमाणान्तरम्‌ विरिष्टं पिण्डं प्रयाति तदा तद्वाक्याथस्मरणसह- छु गोसाद्रश्यविशि्टिण्डनज्ञानं जायते तद्पमान- मित्युच्यते अस्य स्मरणह्पतात्त्यक्षेऽन्तमांवः व्याध्िग्रहणपेक्षत्वाई्‌- नुमानऽन्तमौवः वाक्यजन्यतवाच्छन्द चान्तमावः स्मरणामकें ज्ञानं पत्यक्षविदेषु एव | अथपत्तिश्वानुपष्यमाननायन स्वोपपाद्कस्याथस्य कल्पनम्‌ यथा ईि- वाऽभृञ्चाने देवदत्ते नतं टद चेचेनानुपपपद्यमानेन पीनत्वेन स्वोपपादकस्य रातरभे जनरूपस्याथस्य कल्पनम्‌ अस्य चानमा- अथौपत्ति" प्रमाणान्तरम्‌ नैऽन्तर्मावः उपणादकं हि राजिभोजनाक्षकमपप- दयमानस्य परीनत्वारव्यापकमेव दृश्यते यत्र य॒ज दिवाऽगुञ्ञनत्वसमानाधिकरणं प।नत्व तत्र तत्र रत्रिभोजनामेति ! तदुक्तम्‌- | अनियम्यस्य नायुक्तिना नियन्तोपपादकः | . . इषि अनियम्स्याग्याप्यस्य युक्तरुपपततिः अयुक्रिरनःपर्तिः। कृल्पनीयस्य वस्तुनोऽमापे करपकस्यानुपपत्तिश्वत्त्स्य वस्तुनः कतक भवपि। कृल्पकस्य।व्याप्यत्वे तु करपनीयामवेऽपि दस्यनुषपातिरेव नास्ति तथाऽनि यन्ताऽव्यापको नोपपाद्कं इ।प तदथः तथा चोपपाद्य पपादकपव्पाप्यभ्या- पकमावाकरयमावादुनुमाननेव ।पादिरित्यथ। त्त" परथक्स्वीकर्या | दवननुषठागधः प्रत्यक्ञर््तमवातं अनुपठ न्धप्रपाणेने ।हं सवनाभव- स्यव ग्रहणं भवस्य यया गृहं मनुष्पोपठम्भामाःन गृहे मनष्यामवो ि ज्यत पर्‌ त्वम मावाप्िरिक्तः कश्चन जनुपाच्वन प्रमाणः" पदाथः तु मावान्तरस्वरूप एव तथा हि। व. गृहे मनुष्याभावः केवरगृहुस्व ‰" केवरुगृहं रन्यगृहः पच्च भावरूपं प्रद्यक्षेणेवोपटभ्यते

विरिष्टादरेतमतम्‌ | ४७

एवं. षटप्रागमावो मृदव षटध्वंसश्च कपाठमेव ¦ वटभेदश्च पट दृरवयवरचन। - विशेष एवेति उक्तेखिभिः परमाणे्ायमानं दृष्टादृष्टाषियाणां ज्ञानं वस्तुत एव जीव- निष्ठं जीवगुणभूतम्‌ त्वस्य परमाणजन्यज्ञानस्य गुणमूतज्ञानोपपत्तिः जीवस्वरूपमृतज्ञानेन गतार्थता वक्तं शक्या अहं जानामि ज्ञानं मे जातामित्येवं मानसप्रत्यक्षेण जी- वाताथक्येन तज्जञानस्यानुभवात्‌ तथा मखपसताद्‌मुखमाडिन्याभ्धां तथाविध- वेश्या वा यदानृरृखपतिकूगिषयकं देवदत्तादिषु ज्ञानमनुमीयते तदापि पक्षम्‌- तदिषदं चादेः सकाशात्साभ्यमतं ज्ञानं तनिष्ठतया पार्थक्येनैवानमयिते तथाऽस्ला वा अरे द्रष्टव्यः ( वृ० | ) इत्यादिश्रतिषृपदिर्य- भान ज्ञानव्रषर्पृ प्रमात्मदरानादिकं द्र्टर्जवात्पाथेक्येनेवोपदिश्यते केवा।प कृतव [कया भवाति जीवां ज्ञानस्छह्प एव सन्धरभमण ज्ञा नाश्रय इतति भसत इति वाच्यम्‌ नाहं ज्ञानाश्रयः [कतु ज्ञाः स्वरूप एवेत्येवं वाधकपत्ययस्य कदाप्यद्‌ शेनात्‌ कंच जीवस्य ज्ञातत्वं भ्रत्यारिसिद्धं जीवा- तृथरमूवेनेव तानेन ज्ञानेनोपपाधते , वथा हि श्रतपः- भथ यो वेद्‌ (छ) ° ४।१२।४), यो वेद्‌ निहितं गुहायाम्‌ (तै २।१। 1), जाना- ्थवायं पुरषः, पश्यो मृत्यं पयति ( छा० ७।२६।२), एवमेवास्य परव्ष्टुः (प० ६। ५) इति स्मातिरापे यो मामेवमरसमृढो जानाति पुरुषोत्तमम्‌ ( गी० १५ १९ ) इ।त ज्ञाऽ एव (ज० स्‌०२।३। १९) इति स॒घस्वरसतश्च स्थः ज्ञातत्वं सिध्यति ` आह जानामीति प्रत्यये ज्ञानमहंकारान्ठ भासते नत्वात्माशैषठापीपि तु वकयम जाल्मन एव तवाहंशब्दार्थतवात्‌ तथा हि अहंकाराऽहंमाव् दरावप्यहंशब्देनोच्यमानो मिथो मिनौ तथाकारं महंभावोऽहंकासथ भिन्नः -गर्वापरनामा मनोवृ निषिशेषः ¦ अयं विदयावि- ` राधत्वान्मुमृक्षणा त्याज्य एव | अयमेगहुकार

*ॐ -2

कवानतमृतत्वेनं गीतायां महामूतान्यहंकारः ( गी० ` ५) इत्यताक्तः।

४८; अैतामोदे- .

अहभावस्तु विध्याविरोधी : एतद्रचकाऽहंशब्द. आत्मस्वरूपं परामृशति अयमहंमामो जागतो स्मरे सुषुौ मोक्षे सर्वैव वर्ते अयं केव जीवस्यैव तु प्रमातमनोऽपि ' हन्ताहमिमास्तिस्नो देवताः [ छा० ६। ३। २८] इत्यव श्तौ जगदुतततेः प्रागनगदुत्पत्तिविषयफे प्रमासरकले स्वालमश्वरूपप्रदृगकाहूं शब्द पयोगद्शनात्‌ एवभूताहं शब्दप्रयोगो गीतायामा दृश्यते तवाहम्‌ [ गी० २1१२]. भहु छृष्स्नस्य [ गी० ७।६] इत्याद) एवं चाहं जानामीति प्र्ययेऽहंशन्द्‌ आलसस्वरूपनेद संक इति ज्ञान- मा्पातिष्टमेव तवहंकारनेष्ठ माति सिद्धम्‌ तच ग(वत्मगृणमूर्व ज्ञान न्‌ रू दिवदाश्चयमाचन्पाोपि यथा दीप्य रूपस्पदसंख्यापारिमाणादयौ गुरणा दीपस्वरूपमाच्वर्विनस्तथा ज्ञानं = जीपस्व्‌- रूपमायवार्ते किं तु यथा दीपस्य प्रभा दीषा्रयेम विद्यमाना दपा करणीमृतं सङ्खं गेहं उमा पाति तथा जी वाभ्रथण जीवोऽणुः। ज्ञनं श्रव्यापि विद्यमानमपि ज्ञानं जीनापिकरणामतं रतस | रारीरं उमाति जीव एव छृत््नशरीरव्यापक इरि तु मन्दव्यम्‌ तस्पाणपरिमःणलवात्‌ तथा भ्रुतिः--अराम्रमगो दवरोऽपि दृष्टः | बालायशतभागस्य शतधा कल्ितस्य भागो जीवः विज्ञेय चान्न्त्याय कल्पते 0 (श्वे०५ , ¦ <) इति। आत्मा निष्कमति चक्षुषो वारध्न।वा(वबृ^४।४१।६)इघ्यु- तकान्तश्तिरप्यत एव संगच्छते सूतक रेरयुतकान्तिगत्यागतीनाम्‌ ( ब्र सृ०२.।.३५२० ) इत्यारिसनेज्विस्यणल्वमोपपारितम्‌ | जीवस्पाणतः ररीरः"पिभुखाधनुभवो संभवतीति तु शङ्कनीयम्‌ धमभूतज्ञानव्या- पपि वस्योपप्चः ।, . | तदिद्‌ जीवगृणम्‌! ज्ञानं. द्धावस्थायां कर्मणा संकृचितस्वरूपं भवति परं ज्योतिरुपसंपद्य कमहपबन्धक्षये साति मेक्षावस्थायां विकसितं भवाति तस्तद्थमवधयं अुस्थेयः इत्थं हिः तत्र कमः परिक्षते. पनप्‌-.

विहिष्टादेतमतम्‌ ४९

नोचरं स्वाध्यायोऽध्येतव्य इति विध्यनुसारणादां साङ्कवदाध्ययने परदत्तिः | | तत आपाततो वेदार्थमवगम्य तनिणैयाय पर्षमी- कमनज्ञानानन्तरं ह्यवि चारः मासाश्रवणे प्रवतते तत शशं कममस्वरूपर्मदिशं तस्य फृरामिति निश्चिनोति तत्र॒ यथेह ` क्मचितो टोकः क्षीयत एवमेवामुच पुण्यचितो रोकः क्षीयते ( छा० १।६ ) इत्यादिश्चतिष्‌ कमणां फटमर्पमास्थरं दृष््वा तथा ब्रह्मविदा- भोति परम्‌ (ते २।१)।१), न्‌ प्रश्यो मृत्यं पर्याति ( छा० ७।१६।२) स्वराड्भवति ( छा० ७,२५। ` ) इत्यादिश्रतिषु बह्मज्ञानस्य फृलमनलपं स्थिर दृष्ट्वा तानणयायोत्तरमीमांसाश्रवणे प्रवतते स्वग्‌।दिफखामिसंषि ` पूर्वकं छृतात्कमणो केवर मोक्षूयेष्टानवापिः प्रत्युत ज्ञानसं ोचख्पानिश- वापि; अतस्तादृश्च कमं परित्यज्य भक्तियुक्तान्तःकरणेन परमप्रुष आराध- नीयः तेन स्वीयतेनाङ्गीहृतसतेन सहानन्वान्भोगानशुे इथं स्थितिनं जीवतः करम॑सपादितेतच्छररिसचखे तदुपभोग्यसुख - : ` .. द्ःखनामवजंनीयत्यात्‌ प्रारुतेन तेन शरीरेण जानन्मुकतनास्त हिव्यमोगासंमवाच्च फं तस्य तावदेव चिरं | यावन विमाक्षयेऽथ सपत्स्ये (छा० ६।१४। ` २) इति श्रविन्नानिनः सद्वि्यानिष्ठस्य ररीरपातमावमपेक्षते मोक्ष इति वद्‌- न्ती जीवन्मुक्त वारयति

कै

~ , ` एतदहपावोत्तरं तु मुक्तो दिव्यदेहधारी मृत्वा दोषठेशेनापि दान्यं निः- वा सामानन्दन यक्तं सावभूातकं समस्तकस्याणगुणा परमात्मकेकर्य मोक्षः त्मकं परमास्ाने याथास्येनानभव न्प र्‌मात्पस्‌क- | रपताननंकान्दव्यभांगानपमञ्ञानः परमासाकेकराऽ हामतिं भावयनास्ते | नन्‌ मुक्तस्य परमसरकिकरते सेवायां दःखस्ाव्जनी- यत्वेन मोक्षसुखस्य पुरुषाथत्वानापतचिः | | सेवा श्ववृत्तिराख्याता तस्मात्तां परिवजयेत्‌ ( मनु° ४। ) ५9 \

५५9 | अद्रेतामेदे

इतिस्ृत्यक्तपरकारेण मोक्षे छोकानां परव्यनुपपाततिश्ेति चेन्मैवम्‌ से- व्यसवेकयोरुभयोः प्ीतिकारिवायां सेवायां दुःखठेरस्याप्यमावात्‌ तदुक्तं

` ` प्रमसंहितायम्‌ --

किंकरा मम ते नित्यं भवान्ति निरुपद्रवाः इति मुक्तौ जीवातमपरमालनेरेक्यामपि तु भिनयोरमेदासंभवात्‌ दावस्थायां जीवात्मपरमालनोमंदस्तु पागुपपादिति एव विष्णुपराणेऽप्यभेदो संमवर्तव्युक्तम्‌- ˆ अन्यद्रव्यं हि नैति तद्‌द्रग्यतां यतः (वि० पु०२। १४। ~ ) इतिं पृथगात्मानं प्रेरितारं मत्वा जुष्स्ततस्नेनाभरृतत्वमोते ! (श्वे° १।६)}

हतिश्चतेमाक्षावस्थायामापि मेद्स्य सिद्धत्वाच्च मोक्षावस्था काठ तश्चरमावधिरहिता पुनरावर्तते ( छा० १५। १) इति श्रत्या मक्तस्य संसारे पुनरावृत्यमावबोधनात्‌ } अनावा्तेः शब्दात्‌ ( ब्र० सृ० ४। ४।२२ ) इति ब्रह्मसत्रेण चेतदृवं प्रतिपादितमिति

एवं रामानुजमतानुसारेण ये पदार्थाः प्रिपादितास्तद्पेक्षयाऽतिरिक्त

त्वेन मासमानास्तारिकादिभिः पदाथान्तिरत्वेन स्दीरता अपि पदार्था वस्तो नातिरच्यन्ते कितृक्तेष्मेवान्तमवन्ति तथा हि प्रथिव्यत्तेनोवाय्बाका- दामनसां प्रृतिमृखकत्वात्परूतावन्तमविः तमस

इतरपदाथानामन्तभोवः प्रथिष्येव नातिरिक्त पर्वदाक्षिणारिदिशामाका

रोऽन्तमाविः पूर्वादीनां सृय॑संयोगविशिष्टतचद्‌ा

काराभागस्वहूपत्वात्‌ विभागः संयोगाभाव एव एवं प्रथक्तवमपि सं- ख्यपरिमाणद्रवत्वस्नेहानां तत्तदाश्रयस्वूपत्वय देराृतपरत्वापरत्वयोरेर- रूपत्वम्‌ कालत परत्वापरत्वयोः काररूपत्वम्‌ धर्मशरेशवरपीपिरूपः अध मश्च तादरापीत्यमावह्पः प्रीतिश्च ज्ञानविशेष एव वुद्धि ¶खदुःलेच्छा- दरेषपयत्नमावना ज्ञाना शोषूपा एव वेगः कर्मविशेषः स्थितिस्थापकः संयोगविरोषः ¡ उत्पेपणापक्षेपणाकुञ्चनप्रसारणणनां गमनेऽन्तर्मावः गमन संपोगविरेष एव गृरुत्वं राकतििरेषः घटत्वाशनापिस्त॒॒तत्तदाकार- विषहा प्रमेयत्वाकारत्वेधरत्वदेषद त्वादयो धर्गां आश्रयहूपाः अ.

~~ [ |

विरिष्टाहैतमतम्‌ ५५१ भावस्य नापरक्तत्वं [कतु भावान्तरह्पत्वमेवेति पागुपपादितम्‌ (प° ४२। २५ )। तथापमानाद्पमाणानामप्यन्तमावः प्रागुक्तः (प्र ४२।५)| कामक्रधादृयां जावात्मगुणास्तु जीवात्मगुणमृतन्ञानस्थेवावस्थाविदेषाः कामः सकत्पा वाचकता भ्रदाञ््रद्धा पूतिरधतिहूरीधिभदियेतत्सर्व मन `

एव (वृं १।५।३,) इति श्रुतिस्तु कामादेम॑नःसहारितवनियमेनौप- चारिफी बाध्येति

छया पक पि

५९ अदवेतामोदे-

पदशितमेवच्छरीमच्छंकराचार्थाणां रामानुजावचार्थाणां दनम्‌ अधु नाषत्यमुख्यसिद्धान्तावगोधसोरम्ययितदरं नदं सेक्षषणोच्यते--

अद्वैतवािनां शांङृरमवानुयायिनां| विशेषटादैतवादिनां रामानुनीयानां

द्रनम्‌- | दअनम्‌- आलस्परेकमेव ठस नान्धत्कि-| विद्चिदरुपररीरवेशेष्ट आलेक एष चित्‌ तु तस्मात्तच्छरराचान्यात्कचित्‌।

आलनोन्यक्िाप्दपि सत्य-। आत्मा रेतनतेन स्वसनातीयेभ्यो मात्मसजातीयमात्मविजतीयमाल- | जीवेभ्योऽरतनत्वेन विज(तीयेभ्यो जहे. निष्ठं वा खगवत्नातीयविजा-म्यः परधानादिभ्यः स्वगतेभ्यः कल्पाण्‌- तीयमेद््रयदन्य एवालसा कारकगुणेम्यश्च भनः

चासा नििशिषः। इटृशस्ता-| चापा सपिरेषः। सर्दज्ञतनि- टश इत्येवं केनापि प्रकारेण वक्त व्यत्य पितवारिषिरेषयुक्तः सर्जो न्‌ शक्यते नित्यो व्यापीत्यादिसमषक्तं शक्यते

अत एवचसनिगुणः। नत्र आत्मा समावत एवापहतपापता- कृत्याणकृारका अपि गुणा वस्त॒तः | ्नेककस्पाणकाक्कगुणमणाभरयः न्‌

सन्ति तत्र हेयगुणाः पन्ति ज्ोन्सोऽपि मणो तत्र वपते ।| ज्ञानस्वरूपोऽपि ज्ञानगुण।भरषः | स्वयमेव सर ज्ञानस्वरूपः | शतज्ञानं स्वरूपमूतज्ञानाद्धिनमेव

अत एष्‌ तत्र वस्त) ज्ञातृत्वम्‌| अतस्तस्य वस्तुत एव तत्वम्‌ विज्ञाततवाकतेस्वोपचारिकां | अतएव िज्ञातोपे व्यवहियते ५७ ज्ञयत्वम।प१ तस्य नास्त सख्वास्म शेयत्वमाप तस्यास्त्यव गणभत्‌-

न्(वश्रयत्वस्य स्वावषयतवस्य चा. | रानस्यातसनः सकाशाद्मत्वन वदा-

संभवात्‌ | शवस्य तदद्रषयतवस्य चात्मानं सम. वात्‌ |

प्रमाता स्वन स्पण कृटस्थनि-| परमात्मा सेन रूपेण करटस्थनित्यः

प्यः तनव ह्पणाद्वुतायश्च | विदविद्रमरर्यीरापशिष्टरूपेण त्‌ परिणा

= कि,

मनित्यः विशिष्टरूपेगेवादवितीयः

#

मतदुयसंक्षेपः

अत एव ब्हञद्वैदमित्युच्यते बलद्धेवं तु परकारद्रितम्‌ | त्‌ पकरारदैतम्‌ नह्मपकारीमूतानां जी- वानां जडानां चानेकत्वऽपि प्रकरिणो ब्रह्मण एकत्वात्‌ १० परमात्मनः सन्माव्पत्वात्तदाभेनं| तच्च गृणम॒तं ज्ञानं सन्माजरूपं ले(नमाप सदूपमवनतु सादद्रषयक्म्‌ |क तु सदपियकम्‌ | 3१ परमात्मन एव मायापाधिकमीश्वर-| परमात्मेश्वरः तच्छरीरमनो जी-

त्वमावद्यागाचके ज।वत्वम्‌ |ववगों जडव्ंश्च ततो भिन्न एवेति चि.

जइ तु पापमाीस्चक 1मर्यवेत्वक- द।च्‌दश्वरस्प्‌ तत्ञयम गव त्वम्‌ |

१२. प्रमालमनः सकासाद्‌।मन्नापं न~ | परमात्मनः सकाराद्रस्ततो भिन्नं बिग- न्नव नगुणा प्रमाल्शाक्तरज्ञाना- | णात्मके प्रधानं जगतो मदप्ररृतिः ` दिपद्वाच्या तदुपाहृतः परमालसा जगता मृखप्ररूपिः | | 8 _ १३ अज्ञानेन प्रमालन्येवेदं जग्ध पधानमेवान्तयामीश्वरसांनिष्याज्ज-

सते अयं विवर्तवाद्‌ः | | गदाकारेण परिणमते अयं परिणाम वादः | १४ प्रमातमाविव॑मूतं पातिभािकं केई| प्धानपरिणाममूतं चेदं जगत्सत्य- जगन्मिथ्येव तु सत्यम्‌ [मेवनतु मिथ्या

१५ अनिवेचनपयं वेः जगदज्ञानदोषेण| वस्ततः सत्यमेव जगत्पतीयत इति भासत इत्यनिवंचन)यख्याप्तिः |सव॑व सत्छ्यापिः

१६ दाक्तिरजतस्थछे स्वपादं चानि दाक्तिरजतस्थटे स्वमादो सत्या चर्नाया एवाथ); प्र तेभासन्ते ) एवाथः प्रतीयन्ते

१७ रा्ञमापिे जगद्‌-तम॑तत्वादृसत्य- राख्रस्य स्यत्वाद्‌व तस्य तचज्ञा- मव तथापि तत्त्वन्ञानसाधनं | नसाधनत्वम्‌ असत्यात्सत्योतपत्तेरसभ- भवत्येव स्वामपदार्थवत्‌ | वात्‌

१८ अथन्ञानसाधनीमताते प्रमाणा अभज्ञानसाघनीमतानि प्रमाणानि

पत्यक्षानुमानापमानशब्दाथा+ च्य. | प्रत्य शा युमानरन्दृरूपाण अणि | नपख।ग्यर्पाण षट्‌ |

५४ अदरैतामोदे - १९ प्रमाणैश्च यज्ज्ञानं जायते तता-| पमाणेजायमानं ज्ञानं वस्तुत एव न्तःकरणं ज्ञानाभिन्यञ्जकं मेव | जीवनिष्ठम्‌ वि। परमालसनः सकादाद्भिनानां जी-। परमासमनः सकाराद्धिनाः परमा- वानामपि प्रमाल्मवदेव ज्ञानस्व `| सशरीरमृता जीवा आपि ज्ञानस्व्मा पतवंनतु वस्तुतो ज्ञानाभ्रपतवम्‌ |ज्ञानगुणकाश्चेति तेषां वस्तुत एव ज्ञातू- किंलन्तःकरणोपा्धक ज्ञातृन्वम्‌ [वम्‌ | ञानाश्रयत्वेन भासमानोऽहमर्थो न| ज्ञानाश्रयश्राहमथों जीव एवनतु जीवात्मा तन्तकरणाषेये | तदतिरिक्तोऽहंकारो ज्ञानाशभ्रयः। पाऽटंकारः। २२ जीषी विभुः | जीषोऽणुः २३ स्वरूपत एव तस्य सव॑शरीरावय-| ज्ञानद्वारा तस्य सवररीरावयवेषु वेषु व्या्षिः | व्याः |

द्र 9,

[४

म्‌

[#

२४ जीवश्च ब्रह्मस्वरूप एवेत्येकं एव | जवा वस्तृत एव नानाविधाः

जीवानेकतं सौपाधिकम्‌। | नीवादैतं तु परकारोद्रतम्‌ | २५ साधनचतुषटपतपत्यनन्तरं ब्रहि .| कर्मखरूपज्ञानानन्वरं॑बह्ञविचारा- चारारम्भः | रम्भः २१ प्तयक्षसतामगरसनधाने शब्दोऽपि| राब्दूाज्जायमानं ज्ञानं परोक्षमेव पतयकषज्ञानं जनयति तु कदाचिद्मि प्रत्यक्षम्‌ | २७ महावाक्यादिमिरात्सवरूपसाक्षा- | महावाक्यादिजन्योपासनादाढर्चन तकार स्य एवाविदयानिवृर्ति | प्रमाता प्रसनों मवति | २८ गुखद्ःखातीतासतताक्षाकरि दो-| तथाम योक्िकररीरसचे सुखदुः- केकशरीरसच्वेऽपे जीवत एव | खानुमवावश्यकत्वान कापि जीवतो

मुक्तिः | मक्त. २९ प्रारन्धकमक्षय ररीरत्यागे स्ति पारण्धकमक्षये टौकिकररीरत्यागे (४ ^^ ¢ , [न स्वस्वूपणावस्थिातमवति दव्यदहपाप्त्या परमात्मना सह परमं

साम्यं भवति

मतद्रयसंक्षपः **५

३० इयं विदेहमक्तिः इयमेव मुक्तिः ३१ ग॒क्तावहुभावो नास्ति मृक्तावप्यहेागाऽस्त्येव ६२ मुक्तो जीवन्रह्णणोरमेदौ नास्ति। | मुक्तावपि जीवनह्मणार्भदोऽसत्येव

५३ अस्यामवस्थायां न॒ ठेशतोऽपि| अस्यामवस्थायां दुःखकेनाप्यसं- दुःखं नाप सुखं भवति भिन्नं स॒खाधिक्यमनुभूयते

1)

५६ द्रैतामोदे-

पदरितमेतन्पायावारिनां विरिष्टद्वेववादिनां दरानम्‌ अयं माया- वादः श्रीमच्छंकराचा्यर पव एक स्कपोटकल्पनयोद्धावित इति भ्रमित- व्यम्‌ यतो मायावादमसहमानेरापे रामान॒जाचर्थिः मायावादारम्भः सूत्रकारात्मागष्ययं मायावाद्‌ आसीदित्यङ्गोरतम्‌ | तथा श्रामिाष्ये ( प्र -=६६॥। २० ) ˆ सव्र प्रसिद्धे पदेशात्‌ ) [ त्र सृ. १। २} ) इ।त [त्षद्वन्तस्ूतर प्रणयद्धिः सू्करेमेनस्यनुंहितः पृषैपक्षः पदर्दितः -` भवं जोवाला स्वतोऽपरिच्छिन्न- हपत्वेन ब्रह्मतः सन्नना्यवि्यया दृवतियखनुष्यस्थावरात्मनावातिष्ठते 2 इति। तथा ततैव ( भरीमा० प° ३३६। ३) सुषुपटयुत्कानतयोमदेन ' [ब्र मू १।६३।४३] इत्येतत्मूजनिरसनीयत्वेन सूतररूदृभिमत।ऽऽदाङ्का परिता परत्यगात्मनोऽथान्तरमूतमात्मान्तरमेव नास्ति रक्योपदेशात्‌ | दतप्रतिषेधाच दाद्धावस्थ एव हि प्रत्यगात्मा प्रस्मासा परं ब्रह्म परमेधर राति व्यपद्श्यते इति तथा सूवकरात्परग्ययं मायाबाद्‌ असीर सिद्धम्‌ अयं मायावादो ब्रह्मभूत्रकाराणामनाभिमत इति तु कट नीयम्‌ | माथा तु पतिं विद्यान्मायिनं तु महृश्वरम्‌ {श्वे० ४1१०) इति श्रृपविव मायावादस्पोपन्यासात्‌ सू्रकरिथ सिद्धान्दर्दीने ' मा- यामायिनौ [बण सु सि०१। १।५) : सूतरकाग इवि सूत मायावाद्‌ः स्य मवा भिहतः | नच स- त्याय।: परकतरेव विविषाथसगंकरत्वान्मायाशम्द्‌- वाच्यत्वाेषि वाच्यम्‌ मायाशब्द्स्यानिवचरनाया- थकत्वेन पिद्ध्वात्‌ ' तसिन्मरुदक्तिकास्थाणुस्फरिकादौ जलकूभ्पपुरष- रवादिवहाहितदह्करुष्णा गुणमयी गुणसाम्धाऽनिवौच्परा मठप्ररुतिरासीत्‌

भ,

इति निरञ्जनमाष्यगहीतशुविषिरोधाच्च तथा मापाया अनिर्वचवनोधवा-

द्वेवतरूप१ जगदुपादानत्वं बक्षः सिध्यति सूत्रकृरेायें विवर्तवाद" सष्ठे- वोक्तः तथा सूचम्‌--; परिणाम्विवर्पिनो [ब्रण्स, सि० १।१

नि

ईत अस्याथः पृविषं लुपादनं परिणामि विवार ततर षटाघर-

%< ` ~ - अदैतामोदे- `

सिद्धम्‌ उक्तं जगाद्ववतापएरडानमूतं ब्र्मवात्मशर्ष्देन व्यपदिश्यते ! एतदृकु

त॒च्वं तु तदतिरिक्तं किदित्‌ अस्पेवालने ज्ञाने -मक्तर्भवति

कि

मनु कीदशी मुक्तिः उच्यते ¦

आत्पज्ञानाद्धवेन्मक्तिः शरीररहितामस्थितिः

~ | क,

अग्रताहिगिरा सेव श्रते मभमिधीयते ५॥

सररारावस्थायां जायमानं सवमपि ईख खरसमिनमेव केषिद्राज- पत्रादया यद्यापे तुस्ातिरयभाजा दृश्यन्ते उथापि क्वविद्‌पि वादक शं यन दुःखटशनःप्यसंभिन्नम्‌ क्वचित्सद्यो दुःखाभादेऽपि भाव्यवस्थारोचननं {वं सववाव्यामिचायके स्वमऽप्येदमेवं अहांश वि ररणस्वमावं रारीरम- नुपरयतमदग्यमाविशरीरपादजन्यदुःखचिन्तनस्य सवे सत्वात्‌ अशररराव- + स्था्षाच खेदतोऽंपे दुःखक्तभवः | दःखान- . मंक्षक्स्यः नृभवस्य शररदन्त्वात्‌ अशरसीरं वाव सनतं प्रपाभरिये स्पृशतः (छा० १२। १) इति

शतश यद्यपि तस्यामवस्थायां प्रथस्पशाऽपि नास्ति तथापि क्षतिः दुमखसमिन्नसुखापक्षया यत्र टेरातोऽपि दुःखं रारशतखाभावस्याय्यष्टव्य- तात्‌ विषविन्दुसृषटामृतपपिक्ष्या हि वरममृतामावोऽपे अशरीयावस्था चोकाश्ुतिप्रागाण्धारेव ष्यति नत्र मीपसकानु पायिनाञन्येन वा के. नापि विवरदिवभ्यम्‌ इयमेवावस्था मोक्ष गब्देनामिवीयते मोक्षावस्था परा एव मुक्तः नतु स्वगेसुखभागपि मुक्त इत्युच्यते मुक्त एव तमेवं विद्र. नमृत इह भवति ( न° पृ० ) इति श्रुतावमृवशब्देनोच्यते | मक्तो बश

रीरः अशरीर एव चामृतः शरीरसत्से मरणस्य नयत्तत्वात्‌ |

भयत्तामा मृत्युरिति हिं टोकवादः मोक्षस्य त॒ (अभयं वे बह्म भवतिः (वृ० ४४); २५ ) इति श्रुत्या मयात्यन्ताभावहपत्वं बोध्यते | दवितीय-

[प

पर्दुसवन्यपातनतित्त्ं कयाऽपि विधया मयसमावनास्तीपि तत्र द्विवीयवस्त- सवन परतत्यमकाजव्यं वणनीयः सा प्रतीतियक्तस्य सवदृष्टया. प्र ष्ट्या चपि द्ववधा गाक्तश्च विदेहुमकिःजवन्मुकिःशेति द्विविधा द्विपी- पवर्त तबन्धमतत्यमावेश्च केववि द्वितीयस्य वस्तुन एवाभावेन, क्वपि स्तुस-

= _ दु. ` अदैतामेदे-

तमान्वरवृध्या वमुपास्त उपेक्षते वा यथा चटकाचपक्षया ज्ञानेनाविके मन॒ष्यार्िरादं स्वप्रतिबिम्बं पर्यन्‌ ˆ इदं प(तिनिम्बम्‌ ` ईत्यव जानन्‌ परति- विम्ब छृष्णमेरारषूपं दष्याद्ाकाराव्खषश्च "रयन्‌ इद्‌ परावाबम्बामवि ज्ञानस्या प्रदीयमाना धमः किं बिम्बगता उवादराणता इति विचर कृ प्रवर्त्पे वथा बद्धजीवापक्षया ज्ञानेनापकां ज।वन्मुक्ता बुध्याद्युपाध। परमात्मा? विम्बभतं स्वं पशयन्‌ ˆ जीवोऽयं प्रतिनिम्बमृतः इत्येवं जानन्‌ परतिविम्बभूते जीवे चैतन्यम्‌ , भहंमावं, क) सुखदुःखादिमरगाश् पशयन्‌ जीवोऽयं प्रतिेम्बमतः इति ज्ञानसत्वात्तच प्र्तायमामेषु चतन्याहभाव- कम॑सखदःखादिषु मध्ये फं विम्बमूवपरमात्मगतं. कवा वृध्धाद्युपाधिगतमिति विचारं प्रवृते तत्र अहंकारादहंभावं कभ सत्वादितस्तथा मनस्तः सुखहुःखे चेतन्यं परमात्मतः

` इयेवमनुवतिरबोध्या यथा मनुष्य अदृ स्व परतिविम्बे क्रैत्का8ै- मानमसारस्यं पश्यनपि काटिमास्तारत्ये िम्बगते तज्ामावात्‌ #किंलवा- ददंगते इति ब्दा व्यथते तथा जीवन्मुक्तो बिम्ब निाभरेषचिन्भा ब्रस्वरूपतवेन वेतन्धापिरिक्तस्य सवंस्पाप्यन्यत एव प्ैपिेम्बभूते जीवेभनु- वति मन्वानो व्यथते यथाः परपिम्बे दृश्यमानं काटिमानमादृद्येतोऽनुवतत- यष्यज्ञानेन दिम्बदोऽनुव्तं यत्वा बाखाः कदाबिद्‌ भाम्येयुस्तान्वृत्तये पोढो मनष्यः स्वयपभ्सन्तोऽप्याद्र्छ परिमार्जति तवे हेतुर्बारा अप्येवमाद्शंपरि- माजनं छृतवा भ्म दूरी कृयुरिति, तथा जनक।(दृजा पन्मुक्तः समीर्चान्‌ कम फठाननु्घानेन करोति तवायं हेतुरन्थ बद्धा जीवा अप्येवं समीचीनं कृष फटमनमिसधाय रत्वा वित्तशुचिद रा स्वभ्यान्ि दरी कु+रेति तचजञान- मपि यावक्लरोक्षं तावज्जीवन्मुक्तः परत्यकषज्ञने सत्येव सः स्वस्वक्पसा- ्षात्कारच्रमपि पारव्धकरमणः सत्वान्मरणपयन्वं पृव॑संस्कारानुरोधेन वुध्या- द॒पाधिसखात्मतिविम्बस्यावर्जनीयत्वमेव परतिविम्बे चाद्‌शगतक।रिमेवाहं कारगतोऽ्ेभावोऽपि मास्तत एवेति जवन्पुकास्यापि क्वचिरृहुमथ॑पृ4को व्यव-

विरिष्टादैतमतानुपपत्तिः

कि

हारो दश्यते एतेन जीवन्मुक्तिनीस्तयेवोति रामानुजो क्तपास्तम्‌। तमेवंविद्वा-

नमृत इह भवात ( नृ पृ० १।६) इति श्रुताविहश्ग्देन जीवन्मक्त्यव- स्थायाः सष्टमेव प्रतिपादनाज्च |

1.१

अथ मृक्तः केम करातिनवा यारि केचत्पश्याति ताईं करोति यदि पश्यि ताह करोति भथ पश्यति नवा पश्यापि ! विदेहमुक्तो # , किचिदपि पश्यति तदि यत्र त्वस्य सव॑- कस्य कषद मात्मवारूततत्केन कृ पयेत्‌ (बु० २।४।१४) इात ज(वेन्मुक्तस्तु समाधो नैव फिवितश्यति। अन्यदा तु पर्यलिष उक्ष्यते दानीं कप करोति , कमं दिवि परःसरमबुद्ेपुरःसरं बुद्धिपुरःसरं द्विविधं स्वार्थ प्रार्थ्‌ स्वामपि दध शररवातायमावेकात्कर्वपाप्त्यथ आदं क्चतीडथः भिक्ष टनादि | पच ज(वनमुक स्य समरतं दुय तु सनादेन किथमाणं यागादि क्म्‌ तच अ।वःमुक्तस्य संभरति पितुष्णत्यत्‌ प्रार्थ द्विरिं पपारिचय(कमाद्यम्‌ स्तं केम दृष्टवा टोका अप्येवं कृरि- प्यान्त हात बुध्या कयमामम्‌ इदमव सोकन््रहाथःपैप्युच्यः द्विविधम- षद्‌ जविन्मृक्तस्य समवाप कमं कृवशायं केविरंज्ैः स्वार्थकृर्व॑निव रक्ष्यते इव्यन्थत्‌ अवुद्पुर्‌ः सर्‌ दिविधम्‌ किविःकर्मं ककि ज्ञातं राकय वे | यथा तिद्कायां हृस्तपादचाखनादि किंविप कर्के ज्ञातु शक्ये प्रतु शायत एवात नयनः यथा जीवमानस्य शरासोच्छरवासािकम्‌ इदमपि द्विविधं जीवन्मुक्तस्य संभवि यद्यत्तम सभवातं तत्व जयत्थानद्‌ खायामव्‌। पर चाहं करामान्याभमानामाभन संसारनन्धाय भवति तथा जीव्‌- पक इतरवद्दुज।ववन्वे कम करप कितु कमं जःय इत्येष यतो जीव- ्मृक्तेन रतमप्यरृतमेव तत्‌ -दृष्टमप्यदृ्टमेव पस्य चव विधस्य मोक्षस्य सराधनमातच्वनज्ञानं नान्यत्‌ तमेव विदि त्वाऽते मृत्युमेति ( बे० ३। ८.) इतिश्रुतेः तपरैव नान्यः पन्था विद्यतऽ- वतव ( च° ३। < ) इत्यनेनान्यस्य मोक्षसाधनस्य स्पष्टमव पिेनच्च |

&२ अदेतामोदे

नन्‌ दच्वज्ञानदिव मोक्ष श््येवं सिद्धान्तोऽस्तु नाम परंतु यस्य तरस्य ज्ञानानपोक्षस्तत्तच्चं ज्ञेयं मवति नवा अशे तच्वज्ञानश्ब्दाधः शेयत्वसे दिपयविषाधेमावसत्वान्मोक्षावस्थायाम्‌पि दैत तद्वस्थमेव 1 अन्त्ये तत्वस्य ज्ञानं दुरूपपाद्‌-

मिपि चेत्‌ अवर केवचिदित्थं समथयन्पे त्ज्ञानमिति नायं पष्ठीततुरूष्‌ः कित डम॑धारयः ) निषादस्थपतिन्ययिन राघवानुरोधात्‌ तथा तमू यज्ज्ञानं तस्मान्माक्ष इत्यथः | तच्वभूते सप५।जभते मन्ज्ञन्‌ -नब्िर्षनुभति- ह्पं तदेव सेषं जीवानां मृरस्वहूपामिति तत्पाप््या मक्ष इति यावत्‌ | नेवम्‌पि मोक्षे पापिमाहव्यमावोऽस्तीति द्वैतापत्तिः फं यदि तन्जीवानां

२टस्ूपं ता तत्सदा पामेतोते कथं मेक्षावस्थाधां तत्मापिपिण्यैत इष्रि चेन्न मृटस्वरूपपाप्निरिःयस्य मूरस्वहूमेतरस्याप्रतपिरित्यथपयंवततानेन द्विषि धस्यापि दोषस्यामावात्‌ वस्तुतस्तु बष्ठातत्पुरुषानिऽ "न्योऽथ एवं प्रथमतो बुदधिमरोहती>ि तदज्गोररिऽपे क्षपिः ननु मेक्षिवस्थायामपि रिषथाविषु- पिमावसचयेन दवैवापततिरारिचेदप्रान अति कारनस्य हि कार्यपाक्षाठे सच- मावश्यकम्‌ नर्यङुचे तु वरस्तु वा मास्तु तव नाग्रहः। तथा तवमिष- यकञ्ञानं मोरूकारणमिति मोक्षावस्थातेः पाक्त तस्याव्यकम्‌ तदाचर द्ेतामासस्याङ्खहृतत्वेन दव7ापरतिदेषिः | अथ तज्ञानं कया विषया मोक्षकारणं मव्पि वेदित्थम्‌ मक्षे

हि गृक्िः। त्ता कस्मारत्यवभ्यीकषायां मतस्प बन्धमतिद्नदुभूततवेन येन | बन्धस्तसमान्मोक्ष इव्यर्थादव ठम्पते बन्धश्रायं

स्थ माक्तप्ताध- संस्ारपन्पः सतारश्रे; चराचरं सवे जगत्‌ | ॥। तस्मान्मतिं उपषा नायः किच सारः कर्म मकः तथा कर्मणः सकाशाद्‌ मोक्ष उपपाद्नीय एव एवं कष तत्तव माक्ञाथ ज्ञातव्यामित्याकाङ्ायां यक्षस्य बन्धपरति न्दमू ।त्वन बन्धसा- -धनीमूतस्य संसारस्य तन्मू छमूतकमणश्च तत॑ ज्ञारभ्यामित्युपपाद्नीयम्‌ कित्र तमेवं विद्वानमृत इड भवि ( नृ° पं प) इतिश्र)मूखक आतज्ञाना-

विरिष्ठद्वैतमतानपपात्तिः दं

नमौक्षः इत्यपि सोके प्रवादी दृश्यते तथा तन्तज्ञानान्योक्ष इन्यत तर. पदेन आत्मरूपमेव तच ग्राह्ममित्यप्यपपानीयमेव तङच्यते , तच सत्य प्रमाथं इवि पयायाः कारणं कार्यस्य ततम्‌ प्रमालमेव सर्वस्य कारणम्‌ अतः स॒ एव स॒र्वस्य तक्छमृतः | अथ कथं कारणं कार्यस्य तच्च मवति उच्यते भरतौ यथेकेन मरतण्डन परमाथत मृदात्मना विज्ञनन स्वे मृन्मयं घर्छशवोदश्चनादि विज्ञातं स्यात्तथेकेन परमात्मना विज्ञातेन सर्वै जगं कायस्य कारणं तच्च द्विजञातं भवति ( छा ६। १) इत्यच्यते

अत्र यदपि मृत्पण्डज्ञाने जाते घटे टृष्टेऽं घट

इति ज्ञानं मवति अतः कथं षटश्रावाकं ज्ञातं स्यात्तथाप्ययं न्‌ दोषः भृतिण्डज्ञानेन घटो हि विज्ञातो भवत्येव षटे " अयं षट इि

यज्ज्ञानं तन्जञानमित्युच्यते घटे एव ' इयं मृत्‌ इति यज्ज्ञानं तद्िजञानमि सयुच्यते विरिष्टं ज्ञानं विज्ञानम्‌ ¦ यथपि षटज्ञाने जति जछाहरणादिशर्य कतुं शक्यते तथापि न्‌ तद्िज्ञानम्‌ ज्ञने विदिष्टतवं सूक्ष्मदृष्ट्या कार्थ पिेषकरत्म्‌ ¦ जखाहरणादि तु तथा पथा वृक्षे ज्ञाते वद्धो विभ्रान्ति परं तु तस्मिनेव वृक्षे अमुकौषधिरित्येवं ज्ञेते रोगातिनाशारिषं विशिष्टं कार्थ क्रियत यत्र या मख्य मागस्तदैव ततर त्म्‌ घटे सारभूतो भागा मृदेव यथा रत्नािसरक्षणार्थं करण्डकः क्रियते| तत्र चधम्तनपाजादषासिने प्र उदृषारिति रलं द्यते : करण्डकस्त पडाखवतु ¦ तथा घटो नामा पकः करण्डकः प्ाटस्थेव नामरूष्योः प्रथकर वटे केवछं मृदेव द्यवे अता घटं सारभूतो भागो मृदव एवं मृत्तिकाटिष्वापि तत्कारणमेव सारमतो भागः यदन्तरा तदनह् ' (छा० १५।१) इति भूतरप्वतद्व केथयात वे ईत्यनेन पूव।क्तथानामहूपयो; पराम; , यथपि मृत्तिकेव षेटन पावरसंशुदध्यादिकार्य कर्बञ्ठोकोपहास्यो मवति वथापि ते ठोकास्तवाज्ञा एव्‌ यत्तो मृषरेपण पियमाणमव्‌ मृख्यं कृषभ्म्‌ यतो षरे विनष्टो वाऽविनष्टो वा पृण केकदेशो वा सच्छिद्र वाऽच्छिद्रो वा नतनो

६५ अतमि

वा जीर्णो वा सम्दा तत्क रक्यम्‌ : तु जखाहरणादि ¦ अन्यत्र चनें स्फरणे.नतस्वणसेयोगरूपं सवर्णकार्यं सोवर्भनाङ्‌ खिकनापि कवं नोपहास्यो भवति मणो वा खोटे वा अहोवा हरे वा सपदणां साधूनां यो महिमाति- रायस्तत्र तत्र वण्यते स॒ तत्तत्कारणी मूततचज्ञानमृखक एव तेषु कारणदृष्टयेव साधूनां व्यवहारात्‌ एवं कार्यस्य र्तं करणमिति सिद्धम्‌ नन्वस्तु कार्यस्य तदयं तदृषदानकारणम्‌ परंतु तज्ज्नेन क्यनाशः कथं स्यात्‌ 1 हि मृ्तिकाज्ञानेन घटो. विन्न तथा सेंारतच्छमृतस्य ससार्बीजस्यात") ज्ञानेऽपर सारस्य विद्यमा- नारस्य सान्वयत्तम्‌ नृन्ःकथं माक्ष्‌(पपतत्त्‌ः कच नृय; सूर्वजेव | सन्वय, षटःदिना येऽपि नपालादिरूपेण वद्न्व्‌- यद्॑नात्‌ . कृष्टे दग्धे मस्माद्गग्याद दृश्यते रतद्दृशन्मेन तप्ताय

परतितस्योदविन्दीः सरधो जायमानां विनाशोऽमि सन्वय एवेत्यनुमेयम्‌ तदु- क्तम्‌

[ >

उद्रबिन्दो सिन्धौ तयभाषों भियते निर

तैऽप्ययसो बिन्द्‌ः्वस्ति तस्यान्यो ऽभबुघां ।। ( गो० पा० कृ०) इति , तथा भसारनाशेऽपि बौजषपेण वद्न्वयस्य सुत्वातसुरां मक्षानुपपत्तारेति चेन्भवम्‌ संप्ारनारो हि षटादिनार इव)वषवविश्ठे- | पूपः तदृशो विनाशः सान्बयोसस्तु नाम शनेन जायमान; प्रतिमाति- कपस्टविनाशस्तु निरन्वयं एवं ,न हि रच्जुज्ञानेन प्रातिभाक्तिर सपं नष्ट आन्तरस्य बाह्यस्य वा कस्यापि सपावयवस्य सरूपेणान्यह्ेण वा रणज्वां छेरातोऽप्यन्वयो शयते अ, यनाज्ञाप वस्वै भवात पातिमातिकसुपस्य 1 रज्जुरेव वचम्‌ यद्यपि मूपिकाज्ञानेन षटो विन्‌ प्यति तथपि मृततिकाज्ञाते जति मृत्तततेवेतं ततोऽतिरिक्ता षटक्षतेति ज्ञाना- द्नारा जात्राय एव परथगस्तित्वप्रतीत्यमव एव हि नाशः ननुं षट नाशे पूबरहूपेणान्वयो दृश्यत इति नाशः सान्वयस्तथा प्रतिमासिकसपत- नाशे रज्जुहपेणान्वयो दृश्यन्त इति तत्रापि नाशः सान्वयं एवोति चेदस्तु | उक्ततया हि सान्वयतवे खीक्रियमाणे संसारनारे सृत्यातरूपेण तद्न्वयस-

-&& अद्विताभीदे-

निश्चत्य स्वाष्ययिकदेशोपनिषदराक्येपु बहज्ञानस्यापाततः स्थिरफप्रतीपिशतः

नि्णंयायोत्तरमीमां सायां पवते ¦ तथा चैकशास्लन्यं युक्तमिति ` अग्रोच्यते नत्रिकशाच्चत्वं संभरति पृषमीमांसासूकारो जेमिनी.- रु्रमांसासू्कारथ्च बादृरायण इत्येवं सुजकारमेद्‌त्‌ केवरं सुकार्‌. भेद्ः। किंतु ५पिपाद्यविषयश्च भिनः' पवमीमांसायां कमरूपो विषयः प्रतिपाद्यः उत्तरमीक्ायां तु ज्ञानहूपः परस्परविरोधश्वानयोः कर्मज्ञानयोै १: ते आिक्यज्ञ ने कर्मणः सुररामसेभवात्‌ $ मीनसाद्रय्स्य नेरा चोत्तर्मामांसापरतिपाद्यो £ षयो जेमिनेरसंमत एष यतः स्पःपिरेव परमपरूपार्थं इति नेमिनिम- तम्‌ अपि किमत मीबसाद्वयानुगतमेकं हप मेकशाच्चत्वथयोजकम्‌ दिचारत्वापरेति पेदव्याकरन्यायादनामप्येकशघ्रवं स्यात्‌ तथा यथा प्रविरद्मिषिेदे व्थकःबन्वायारनां यास्ाणा मदस्तथा पृवाँनरमीमांसथोरपि मेद एवाचितः अधथोभयवापि धषमस्यव परतिपाद्यमानत्वनेकशस्चत्वामिति चेन जज्ञ णो घम॑तव'मावात्‌

| ये वेदविदो विप्रा ये चाध्यात्मविदूं जन्धः। वदन्ति भहात्मानं ष्णं धमं सनातनम्‌ \

( भा० सभा० ३८ 4 ९३)

इत्यत्र श्रीरृष्णपरमात्मानि धर्मरब्दुप्रयोगस्तु धपप्रयोजकलवेनापचारिकः | प्रचुरवयागानापेन शक््यन्तरकेल्यनाया अन्नय्भत्वात्‌ क[चित्कमथोगसख रक्षणयेवोपपचेः अन्धथा उक्षणयाया निर्षप्त्वापसिः। किंच ब्रह्मणो धमत पूषैमीमासासूचकारस्येवासंमतम्‌ रोदनारक्षणोऽ्थो परमः (जे° पृण १।१।२) इति हि धमरटक्षणं जोधेनिना प्रतिपादितम्‌ तद्ब्रह्मणि सुतरां संभवति ' याद धर्मवि १९तनैक याच्^्वं ने ्नःर८ स्यात्तां तेन सिद्धसाध्यभेदेन द्विषिधधर्सावारणं धपलक्षणं रतं स्यात्‌ तथा दघ्न कतुरेवेकेशास्रघवं य॒ नाभिमतं तवान्धरेकराच्मे*राल्रापित्यवं बहुरूतोऽ- ्युदृधोषे छते किमपि रिष्ये; अमुमव धमेरब्दर्थं जेभेनिपरतिपाक्षं

|

सिह (१ २९५१० १०) उक््‌-- "पौ

विंरिषटादेतमतानुपपत्तिः &७

वेदानेष विधिः स्याततर्हकेव षोड रक्षणी धर्ममीमांसा प्रसज्येत इति | पमांसेति समाख्पावा एकत्वादकशाखत्वामपि वाच्यम्‌ व्याकरणोति समाख्याया एकववेऽ-येन्दचान्द्र।दमेद्‌।त्‌ एतेन संहितमेतच्छारीरकं जेमिनी- येन षडगलक्षणनेपे साच्चैङत्वापद्धेरिति वृत्ति कारोक्तमपास्तम्‌। अत एव राखपट्‌करकरने |

कपिलस्य कणादस्य गौतमस्य पतञ्जलेः

व्यासस्य जेमिनश्रापि शाघ्ाण्याहूः षडव हि इत्येव पृ।नरमीमांस५।५६न परिगणनं सगच्छते संगतिविरोषविचारश्च नि- ४फृठः यतः संगतिकशाखःवभव) जिका तद्चकशाख्त्वोपपाडिका | प्रमाणान्तरेण निर्णीते बवेकश खतरे संगतिमन्धरेण कथमेकशाखत्वमित्याक्षेप- भरेरनिरासाय सं (पतिशेषविरार्‌ उपयुज्भपे। साचभेदे सिद्धेऽथातो ब्र्जिज्ञासा (त्रः सू० १।१। १) ईत्यस्यानारभ्याधीतत्वं सिद्धम्‌ तथा च{थशब्द्पतिपाद्यानन्‌ -[तिप्त -वृत्तमुचरमापिनी बक्षाजज्ञासामाोक्य तदरनमण 1#चध। ग्वत टद च५वर्चं भवात्‌ |

ननु योग्यतावलाद्गृह्वमाणभपि पववृत्तं कभज्ञान कृपोन गृह्यत इति चत्‌ -- भवद्तद्‌वे याद कमत चतार्ता क्षः स्यात्‌ नत्‌ तथा कम्‌- ज्ञानयार्विरेधेन समुच्चधासेंमवात्‌ पिेदिषिनिति यज्ञेन दानेन ( व० १।४। २२ ) इतिं भरुगातमि सन्पल्वपमयोगाधन्ञादिक्मगानालन्ननिच्छासाधनलतं भत।यते ज्ञनसाधनतवम्‌ नतं ज्ञानोत्तर- कर्मज्ञानं पृवक्त्तम का ठकमी्तसाधनतम्‌ ब्रह्ञभिज्ञ सायामुगृराथ।- -चारस्तु पर्षिङ्गंक्तया छतो त्‌ मृख्य- तेन तेन तद्‌नुरोषन केरनत्व पूचवृचत्वे कतनयम्‌ यथा महदव. बदरा (ब्रऽसू० २। ५।११) इति सूरे कारगविजापीयकार्योलत्तो इृष्टन्तत्वेन महृदीवदिपारमाग क्रिरे नैतावता तदनुरोपेन वैरोपेकशास- ज्ञानस्य पूर्ववृत्तं करप्थपे ठद्रुत्‌

यत्त॒“ भवीतसःऊँसदिरस्कयेदस्यापिगतात्पास्थिरफरङेवठक्मज्नान-

तया सजातमोक्षामेल(पस्यानन्त स्थिरफनस्लगज्ञासा दनन्तरभाविनी

६८ अद्वैतामोदै-

( श्रीभा प्र० ११०१३) इप्युक्तं तवोच्यते। अथरब्द्पतिपाद्यमाना- नयं ब्रहाजिज्ञा्तायां यनिहपितं ततपषैवृत्तं पशयित हयं तेषाम मुषे ब्रह्मजिज्ञासार्पं प्श्वाद्धावि वस्तु सूवरुद्धिर्निदृष्टम्‌ तेन साधिता धराब्द प्रतिपाथानन्तयसहरृेन पूर्वव्तस्यक्षेपः क्यः यच्च तस्वाभियत- पूवमा तदेव वेनकषिप्तं शक्यते तु व्यभिचरितम्‌ कर्मज्ञानं तु व्यभिच- रिपमेव विना।\ कनज्ञानं ब्ह्मजज्ञसतायाः दक्यत्वात्‌ ठोफ तथा दष्ट त्वाच्च यद्यप्यधिगताास्थिरफरुेवलकभज्ञानतया संजातरोक्षाेखाष- स्थानन्तस्थरफटनल्ल।नज्ञाता इनन्तरमाविने। ( श्रीभा पर ११०१३) रपे मन्थेन नियमो बाधेतरतथापि प्रते नियमो नोषयज्यते यतस्ताद- रस्थिधयु्तरं ब्रलभिज्ञासा नियता भवत्‌ नत व्रह्मजिज्ञसाया; पर्व वादश स्थापेनियता यथव सूगरृद्धिस्ताद्‌ स्थिति मिष्ट स्यात्तया स्व्‌ान- पतपाद्धविन्या ब्ह्लजिज्नासापा अक्षेपः कर्तव्यः स्यात्तं तादशनियम- स्पोपयागः स्यान तु पररतस्थठे ' अधिगतासास्थिरफठमवख

1

केभज्ञनतया सजातमाक्षामेटाषत्य ; इत्यक्तवतसर्ञ वाप्येतत्समतमेव यत्तादर- केशज्ञान माक्षाभटाक्मन्तरण ब्रह्म जक्ञासां सप।द्यतीति। अन्तरेण तादृ रकेभक्ञनं भ्ञामटापह्तां सपादयत्येव तथा चान्वयनव्यातिरेकाभ्यां

माक्षा।नटपिस्यव पृचवृत्तत्वमवमन्यत | सत चास्मदुक्तसाधनचतषटयान्तगत एब।

~ बतु न्याधानुगृहवस्य वाक्पस्यार्धनिषायकताद्‌पातपरती तोऽप्यथ; सरायविप१५५। नातिवपपे अवस्तनिणयाय वेदान वाकपा्ेवारः कव्य इपि चेत्तथव धनविचारीऽपं कपव्य ३१ प्र्यपु मवान्‌ ' ( श्रीमा० प्र प० २० ) इव्त ततरा च्प यद्यप्यनन दशन्तेन धर्मविच(रस्य कवव्यतं परां तथापि वेदान्ववत्कय(३चारासाग्धमति चारस्यावश्यकतष्यता नैव सिध्य ति तद्ि। हि रस्य पृव॑वृत्तसेनक्षि दुम एव क्वि येषां कमणोऽ स्थिरफरतववुद्धय। क"विचारस्थानश्यरुसेन ततोदा्नता जायते तेषा मध्ये कस्यविःूबलन्ञानस्य स्थिरफठतवुदधेत्।१णंपायान 1तपू्थमीमांसा- रा्लत्यामि रिचि पवृ्तिः समव, तस्मालसधतचेतुष्टमेव पूवृत्तभिपि सिद्धम्‌ ।,

विरिष्टद्वैतमतानुपपाः &९ साधनचतुष्टयसंपच्यनन्तरं महावाक्याद्म्णो जायमानं ज्ञनं य़ केवलं शाब्दं ज्ञानमेव तहिं तनाविद्यानिवपकैम्‌ किंतु महावाक्ादिभ्यो जायमानमातपरत्यक्षमविद्यानिववकम्‌ , ज्ञानत्वग्या-

अल्मिसान्षत्कष्स प्य गात्योः शान्दत्वप्रत्यक्षत्वयोः सकर नं तोषा. ^ वहः उपाधय सररेऽप्युपाष्योरसंकरात्‌ = वाक्य-

मपि पलयकषज्ञानरेतर्मदत्येव दृशभसत्वमसीत्यदो वथा एतदेव महावाक्1- दम्यो जायमानमा(त्मपत्यक्षमाला वा अरे द्रष्टव्यः (बृ० २।४।५) इत्यनया श्रुत्या विधीयपे ष्टव्यः साक्षत्करमयः दष्टव्य इत्युक्तम्‌ , पतु कथ द्रमपेव्याकाङ्तत.यां रशनपाधनत्वन॑श्रोपन्यो मन्तञ) निदिध्या- सितव्यः ( वृ ~ ४। ५) रत्ये भवरणादिकं रिदीयते श्रवण शाम्ज्ञनसाधनं दृख्नस।धनामेपि केयं दस्नसावनत्येन भवण।२ध.नमिति वच्यम्‌ वाक्ंभमापे पत्यकषज्ञानरेतुभवत्ययेत्यनुपद्भवो क्तत्वात्‌ {पन ` आि- घानिवृत्तम ेदान्तवाक।२त्तिप ज्ञानं वाक्यायनमाम्‌ तस्य विधा- नमन्परेणापि वाक्यादेव ।सेदेः। तावन्मे धानिवृत्यनुपरन्धेश्वः (श्रीभार प० ७१० १३६] परास्तम्‌ वावपे श्रूतं पदथक्ानाय रिष्यनपक्षाया- मपि भरणे प्रवय वपेर।व्श्य ०८५।त्‌ +तक्षत्वानाकरान्पेन फेवलश्या ज्ञा मेनातवापा अनिवचति्वस्मःकममि सममेव पत्त दव सनायामनिरस्तायां महावाक्य दिम्पोऽपिध्निव तज्ञ नो चनं भवतत्थाशङ्क्य ' सत्यां सामम्ां ज्ञानानुतत्पनुपपयः) [ नाभा० पृ० ७५० १८ | इत्युक्ते १९८१ रस्म ज्ञाने जाते तु सद्य एव [दरम्‌ षिरिपि नियमः ज्ञानेनाप्यवरिन- स्य प्ररन्धकनणः फूख मग ०१।।६१०न्द भद्‌ तन्‌नवृत्तेः स्वात्‌ आप्तवा- क्पादिम्पशचनधरेकेत निश्चयेऽपि वक्षद पस्थापिनथत्वे द्विवनदज्ञानानुवृ ततिवत्‌ १२ तु तद्द्यमानम्‌।\ भेदज्ञानं छन्नमूखत्वान बन्धाय भवाति यत्त॒“ सत्यपि वाक4थनानेऽन। देवा तनया मेदृश्चानननुवप्प इति भवत। शक्यः वक्तम्‌ | मेदज्ञान्ामय्या = वापतनाथा मिथपाहपत्वेन ज्ञान तस्पेव निवृत्तत्वात्‌ तञ नोतत्तावपि मिथ्पारूगयास्तस्या अगिवत्तो निवर्तकानरामावातकदाविर्पि नास्या वासनाया निवृ्िः› | श्रीभा प° पृ० २०] इत्युक्तं तन

७० अद्वैतामोदे- ज्ञानेन भेदवासनाया निवृत्ति॑वति सा ज्ञानसमकाठं सर्वथा तैवा; | तु ज्ञानसमकाल निवृत्यारम्भः ततो मेदवासनाया वृद्धि्नापि पूवव स्स्थितिः कारणाभावात्‌ प्रस्युत क्रमेण क्षौयमाणा स्वत एव सर्वथा विन्‌- श्यति निवतैकान्तरमन्यत्किविद्पेक्षते यत्त॒ वास्नाकाम भेदज्ञानं §छन- मूखमथ चानुववत इति बाटिदामापितम्‌ [भरीमा० परर प० ४] इत्युक्तं तदेष बालि सभाषितवदृद्१२१ यतो यथा छिनपटो वृक्षरठेदसमका- मेव म्टानो भवति कितु केदृसमकाठं म्ानेर।रम्भ एव जायते तवः केनपित्काठेन सर्वथा म्डानो भवति दाभ्को भवतिः पृनःप्रोहायोग्यश्च मवति तथात्र स्वकर ब.धकाभा भत्‌ यत्त ` मेदृवासनाया अनादिकारोपरविदत्वे- नापरिभितलातच्तद्धरो विभावनायाश्रालत्वादनया .तनिरेसनानुपपत्तः , श्रीभा० प० प्० ९) इत्युक्तं तच्चिन्त्यम्‌ कविद्मृगृहादो मगृहन्थापकमपि बहुकाटरिमानमपि तिमिरं सथः प्रेशितोऽ्मोऽपि दीपो विनाशयति तदू द्ेवासनाया गिराससेमवात्‌ तथा महावाक्यारिजन्यातमसाक्षात्काराद- वि्यानिवत्तिरितवि सिद्धम्‌ महावाक्यादिजन्यासताक्षत्कारशानवरवालमावनया मवापि अयमेव तमसतासात्कारोऽनुविचच विजानाति [ छ।[° | आत्मर्त्षात्कारसाघनम्‌ 1 निचाय्य तन्मृल्युमृात्पमुच्यते (का० १५ ) आला वा अरे द्रष्टव्यः ( बृ० २। ४।५) इत्यादिशरतिषु विजानाति निचीय्य व्रषटम्य इत्यादिरब्दैः परतिषा- यते विज्ञाय प्रज्ञां कुदीव (व° ४।४। २१) इत्य्राप्येवमेव आत जिज्ञासापरिसमापिकरं ज्ञान प्रज्ञारब्देनोचते आतताश्नात्छारस्थिर्यकिरण - मिति यात्‌ तत्साधनीमू वरततम गवना चोमित्येवात्मानं ध्यायत ( मु* २।२।६ ,) आत्मानम रकमुगासतात (बृ० १। १५) आस्मा° निदध्यतितभ्यः (वृ? २।४। ५) इत्यादिश्रुतिषु ध्यायता च्यत अवृूापरस्षरृदुपदृात्‌ (बण स्‌० ।१ ) इ्‌प सनेणाम्ये-

[वा ^ पिके

१९द्‌।च्त एवमासा भुर्पना साम्‌।च।न्थनेक$व(क्यता सपथे एतन बाः

विरिष्टद्रैतमतानुपपात्तेः ७१

#0ि

क्याधज्ञानादन्यदेव ध्यानापासनादिरब्द्वःच्यं ज्ञानं वेदान्तवाक्योर्धधित्सितम्‌ (श्रीभा० | ११) इत्यपास्तम्‌ ' प्रत्यक्षतापनस्य वाक्याथनज्ञानस्य मोक्षसाधनत्वेन पागभिहितत्वात्‌ यन्न॒ तदिदमपवगोपायतया विधैत्सितं वेद्नम्‌पासनमित्यवगम्पते

विद्पास्त्योरव्यतिरेक$णोपक्रमापरसंहा रद शनात्‌ मनो ब्रहेन्युणसीत्‌ ( छा० ३। १८।१ ) इत्यत्र भाति तपरतिच कीन्धं यत्रमा जरक्ञच्सेन एवंवेद (छा० १८।३)) (श्रीभार्प^ ) इत्मादयुक्तं तवरेत्थमुच्यते उपक्रमोपसहारयोरेकवाक्यताये चिद्य रस्त्थोरेकाथंतादश्यकीति सत्यम्‌ ¦ कितु सा विदैरुपासनाथत्वेनेबोषस्तेवदनाथत्वनापि स्ििध्यती।प * वे- दनमुपासनमित्यवगम्पते ! इत्यस्य विदयुपःस्त्यारञ्यिरेकेणोपक्रमपरंहार- दशंनाद्‌ 3 इत्ययं हेतुनं संभवति फं चोपा नं मात्रे नमेते त्वन्थ- ्किचैत्‌ द्नुरोषेन विःरसरृद्रेदनाथत्वं तस्माभिरपि स्वी क्रियत एषे ,

या चानवरतमावना ध्यायत (मृ २।२ ६) इत्र रब्दैः भतिषूक्ता सैव पुग स्मृतिरिव्यच्यते ध्ये चिन्ताधापत धालर्थान- सरेण ध्येधात्व्थ॑स्य ध्यानस्य तेखधारावद्िच्छनभ्मृतिसतानहपत्यात्‌ यच्च धवा स्मरतिः स्प्रतिरम्मे सव॑ग्रन्थीनां विप्रमोक्षः (श्री ° प्र ९। १२ ) इत्युक्तं तच्च ध्वा स्मृतिः स्वजन्यालवाक्षात्कारद्रारा ध“ ग्र>^।१- माक्षसाधनरित्येवं स्यात्‌ भयते हदमम न्थार्खयन्ते स्वदङ्ः

क्षीयन्ते चस्य कमा तास्मन्टष्ट परार (म॒०२।२,८)

हात शृता तास्मन्द्ृष्ट इत्यनेनात्पसाक्षात्करस्यंव ग्रन्थिविमोक्षसाधनत्वेन श्रव. णात्‌ यत्त॒ भिधत इतति भ्रत्यनुराधन धवस्मृतेदसनषूण्टः सा स्मत रनसमानकारा ( श्रीभा प्र ९। १४) इत्युक्तं तन उक्तरीत्येकं वक्यतासंमवे स्मृतेदंरनरूपत्वकल्पनाप्ा अन्याय्यत्वात्‌ यर्व -बोपष्टम्भ- कृत्वेन भवाति स्मृतेभावनापकषादु्दानरूपता ? , श्रीभा० पृ ९; १८ ) इत्युक्तं तदापि त्त्र दशंनस्य दृशंनाभाततह्पत्वान कि दशन्‌

७द्‌ अद्वैतामोदे-

साम्य सत्वे दानस्य सत्यतवेऽते दशान हनूनां साहाय्यदनेन पूवा स्मृ, दरोनहेतुमैवेन तु दर॑नहूपा एच दरनसामभ्रीसव्वेऽनुमवभिनाया अं समपेः पत्यक्ानुमवत्वं स्वकुव॑ता तयाऽनुभवविरेषस्यैव महावाक्यादिजन्यः सदिजञिनस्य पत्यक्षानुमवत्वं स्वी कियत इति महद्ाश्चयम्‌ | पदु ` एवं पतयक्षवापलामपवरसाधनमृतां स्तं विशन नायमात्मा पवचनेन रम्यो मेधया बहुना भरतेन | यमेवषे वृणुते तेन रम्यस्तस्येष आत्मा विवृणुते तनू स्वाम्‌ (का 1 २३) इति; (श्रीमान्प्र १०।४ ) इत्युक्तं तच्चिन्त्यम्‌ अस्य भरतो स्पतेरु्ेलामावेन स्मृतिं विशन इत्यु क्तरसामञ्जस्यात्‌ ` एरवूपा प्रवानुस्मुिरेव भक्तशब्देनाभिषीयते उपासनपर्याय- त्वाद्धेकिरम्दस्य। अत एव भ्ातिस्मातिभिरेवम- भक्तिशब्दा्थः मिधीय तमेव विदित्वा मृत्युमेति ( श्वे < / तमेवं विद नमृत इह मवति ( नु° ड० ) नान्यः पन्था अयनाय विद्यते . धे ३,८ ) नाहं ब्देन तपसा दानेन चेज्यया ( गौ° ११।५३) . भक्या त्वनन्यया जक्य अहमेः विधो , नातु वष्ट तच्वेन प्रष्टं परंतप | ( गी० ११। ५४ ) पुरषः परः पाथ भक्त्या लम्धस्त्वनन्यय। | (गी० २२ ) ( भ्रीमा० प° १८। १९) हत्युक्त तन एवंरपा धुवानुस्मापीहे पथ. शतापिा स्मृतिः ' तातु भक्तिः . भकतया त्वनन्पयंति ्वथेवोदाहतेन गीतावाक्येन विरोधात्‌ तव ज्ञाने दशने तेन प्रवे साधनवेन माक्त- नि्श्यते प्रत्यक्षत पनाया स्मृतेरेव भाक्तत्व तु तस्या दशंनरूपत्वेन दशन. साधनत्वासतभवात्‌ ताह का भाक्तशेति पतपेमविरोषरूषा मनोवृत्तिरिति गृहाण किष त्वदुक्तस्यात एवेत्यस्य कोऽथ; | भ्ट्वाुस्मृतर्भकिरब्देनाभिधानाङवोग

¢

विरिष्टादेतमताजुपपाक्तैः

कि

वा मकतिशब्द्स्योषासनपयायत्वादवोति वा . उभवथाऽपि तमेवं विरिष्वे्याद- ्रतीनामुपन्यासस्वत्साधकत्पेन नोपृयज्यत श्रतिषु मक्तेरनुहत्‌ यत्त॒ ' वेदनस्य ध्पानह्पस्याहरहरनष्टीयमानस्यःम्याक्ताघेधा शयस्या- प्रायणादनुवतमानस्य ब्रह्मपाधिसाधनत्वात्तदुतत्तये सर्वाण्याभषकमाभि याव- ज्जीवमनुष्ठेयानि ` ( श्रीभा० पु ११।८) जानत्तर नकलण इत्युक्तं तवोच्यते-भा पायतादनुवतंशनत्वं यदेत: दबलपाकिसाधनस्य वेदनस्यो चयते तत्सवेवादश्यक- | मेवाथ वा क्राचित्कप्‌ | नाधः | मरणालागप्यद्व- तालिसाक्ाकारसंभवेन तादृशसाक्षात्कारोचरं ता्जज्ञानिद्ृ्टया वस्ततो भद्‌- स्यामवेनोक्तवेदनस्यासमवात्‌ ` अश तदानीमपि शरीरमनः्पनरत्यु धीनां सत्च- नेतरवद्ध नीवदृ्टय। ज्ञानिकत्‌ ¢ वेदनं संभवति पेन . त॒स्य ब्रह्लपाप्तट॒त्तर- काठमाविनो बल्लपाक्षिताधनत्या वात्‌ अन्त्ये च्विष्टापत्िरिव यध्य प्रतिः वन्धसत्वेनासिञ्चनमनि नात्मसाक्षात्कारः स्ति जन्णन्तरे पस्य मरणपय॑न्तं वेद्नावृततेरावरथकत्वात्‌ तदेतेदृक्तम्‌- भावणात्ततापिं हि द्ृष्म्‌ ? ( त्र तृ० ¢।१।१२ ) इति टृषनिवृत्तिपभन्तं तण्डुखवघ।तस्यवाससाक्षा- कारपर्यन्ं वेदनावृतेरादश्य रतेन क्यविन्परण {यन्तं तदुत्तरं जनमान्तःऽपि वेदनं दृष्टमित्यर्थः ¦ अथवा वरसूत्रमात्मविदाविष्धकम्‌ फिंत्वभ्वुदय- फरकिद्यान्तराविषयकापीति बोध्यम्‌ एथ चारमसाक्षात्कारपयन्वं वेदुनावृचैः धिदा साक्षात्कारांत्तरं कमणः कश्िदुपयोगः | केवखमृपगरागामत्रः | तु तदानीं मदस्य सत्यत्वेन परतिमासाभावातर्मणेऽसंमद एव रोकस- ्रहाथ छोकदृष्टया क्रियमाणं करमन विद्याधां तठ मोक्षे वा कमि रेषभाधते कमं तु बद्धावस्थायां [ित्त शरद्धयात्पाजज्ञसाद्रद ५५।८ तवष. युगप 1.“ अयिहेतादि तु तत्काययैव तदगैनात्‌ ' (त्रः सु०४।१।१६ ) हति सू गाप्येतदेवोक्तम्‌ ¦ तत्कार्थायेव विधाख्यकापयिव प्िविषनित यततत ! (वृ £ ।४।२२) इति ्रतातथा दृर्भना्ैति तदथै; १९

७४ अदैतामोदे-

ˆ सहफारित्वेन (चर सू ०३।४।३६;) इति सू्रस्थाप्येतदेव तात्पथेम्‌ चोऽव्यर्थं ¦ विद्यास्हकारवनापि स्चखदराद्द्वारा विद्यासाधनले- नापि निव्यकमोण्यनुष्ठयानीति वदथः

` यच्च विवेकादिसाधनप्तकमुक्तं ( श्रीभा प्र १11१५) वसम्‌ दभिमतसाधनचपुष्टयादेसाधनेष यथायोगमन्तमवति कामानमिष्वङ्कमह्पस्य विमोकस्य रामे, अभ्यासस्य निदिध्यासने, अनवसादस्य देन्याभावरूपस्य समाधाने, अनुद्ध्॑स्यातितंतोषाभावषपस्यापि समाधानेऽन्तरमावः विचदुद्धेशच जानसाधनत्वेन तथा स्व माधर्नाभूतस्य कायदद्धिरूपस्य विवेकस्य, पञ्चमहाय-

्ञा्नुष्टानह्पकरेयायाः, सत्पार्जवादिकल्पाणानां चाक्षेषः सुखम एव्‌ एवं साधनसाहेतस्य विषहेतकपानुष्ठानं चिचत द्धद्राराऽऽमनि तासां जन- याति 1 यत्तु एवं नियवयुकतस्पाभमेविहितकमान- कमण उपयोगः नेनैव विद्यानिष्पत्तिरित्यक्तं मवि ?( श्रीभा° प० १२] ७) प्युक्तं तन मोक्षसाधनीभूता- सेक्यदि्यानिषयत्ते दवेतपरतिमासमूखककमानृष्टानस्व केनापि प्रकरिणोपयोगासेम- ` वात्‌ विदिष्टदवितवादिनो भदतो मते चामा सतनाहूपकम॑ण आलविज्ञानसा- धनतवेऽम्ययिहोतादिविहितक 4५ श्ि्दद्िद्रारेवात्मविज्ञान साधनत्वं संभवतीति आश्नमविहितकमीन्छनेनेद तिधयानिष्पत्तः इत्युकिशचिन्त्येव एवं क्मणश्रिगडुदिदाराऽऽ्मेक्यज्ञान साधनत्वेऽपि साक्षा चत्ताधनत्वामविन वि-

दयायाः कमाङ्घकत्वं नतरां कम॑समुचितत्वम्‌ ननु विं चार्व यम्तद्रेदोभयं सह अगि्या मन्युं तीत्वो वि्ययाऽग्रतमःनुते [६० ११]

इति भ्रुपो सहरब्येन विदयाकथ॑णोः सारित्थमुच्येते अविधाशब्दैन करम॑गोऽ- | मिधानादति चेत्‌-भरान्ताऽसि अच सहशब्दा - वियाकृमणेनं समुच्चयः भावात्‌ यतोऽत "स हः इति पददयमेवोवितम्‌ यस्तद्दोति यच्छब्दृ्य नियमेन तच्छब्दृपिक्षणात्‌ अथ सहरब्दाभवेऽपि चशब्दद्ुयेन सायं बोध्यत एवेति पेत्‌-उच्य `

(७ =,

बिरिषटाद्रेतमतानपपत्तिः ७५4 % सहशब्देन चशब्दहयेन वा बोध्यमानं विधाकन॑णोः साहित्यं वेदन एव यस्त- देवे निदैयात्‌ तु वयोः फठदने वेद्नेऽपि तत्साहित्यं यदच्छथा यस्य कस्यचिदेव यो वेदेति निरशात्‌ वु सर्वेषां मनुष्याणां साहित्येनेव वेदनापवि नियमः यश्चेतदृधयं तवो वेत्ति सोऽनेन साधनधयेन तत्तत्कार्य साधयतीति श्रतेस्तात्यम्‌ तत मृत्वृतरणोषायः कमं अधरृतपराप्तयुपायो तानम्‌ मृत्युशब्देन मृत्यु्ाप्काः कामाद्यो मनोमला गृन्ते एतदुक्तं मवि फलाभिरुधिरहिपेन विहितकमण। कामादींश्रिचमलःन्दूरीर्त्य चित्तं सशोष्य मोक्षाधिकारी मृत्वा विद्यय मोक ठमत इपि तथा नेधं श्रुति- सानकमसथच्चयतापि रा पतयुतास्माच्छ।तवाकपात्करमगशिततङुद्पवोपथोग इत्यवगम्पते ननु तहिं ज्ञानिना जनकेन

[की

इयाज सोऽपे सुबरहुन्य्ञाञ्ज्ञानग्यरपाश्रयः

बरह्मविद्यामधिष्ठ'य ततु म्रत्यभावियया

| ( १० पु०६।६। १२) इत्येवं कम॑ किमथ रपति चेत्‌ उच्यते जनकस्य मनोमछाः र्व ज्ञनेन द्रप एव तथापि निवे।पताङ्गगरतुस्या येऽरिष्टास्तानापि क्षपयितुं यज्तारिके कमं चकारोपै तचातयम्‌ अनेन चेत(दरशा अमि वितच्मटा पिषा- तका इपि वध्यते किं ज्ञानिनोऽपि सतस्तस्य चिच्तशुद्धिस्थिरतये रोक- रंयहार्थं वा कर्मणि परवत्तिः सेमपीत्यपि बोध्यम्‌

यत्त ° नित्यानित्यवस्तुरिपकाद्यश्च मीमासाश्रवणमन्परेण संपत्स्य नते |. फरटसःधनेतिकपैव्यतापिक। रिपिशेषनिश्वया हते कर्मस्वरूपतत्फखतत्त्थि . रतमा्थरत्वात्मनितमत्वादौनां = दुरवचोधत्वात्‌ ( श्रीमा० पृ० ५३१० ५) प्युक्तं तन वस्तुनो नित्यत्वानित्यत्वादिकं गुरुमृखाद्म्यः भ्र- तवत) विश्वास्तन तदेव निश्रितं भावयतः कम॑-

बह्मजज्ञासाधरां कम. (मासाया अवर्‌यापेक्षा

सर्पायनिणपेऽपि गेमिनिरुतमनां साश्नवणमन्तरेणापि साधनचतृष्टयसेप-

नतसेमेोति ठोके तादेशानामालजज्ञासादरोन(च विश्वासी हि

७६ अदैतामोदे-

साधयति यथा यज्ञादेकमं स्वमाद्साधनामेति गुरुर्खािम्यः भरुतकत- स्त्र दिशपेन क्नुडानमपि मीमांसाश्रषणमन्तरण लोकैः करियमाणं सर शयवे तद्वत्‌ नन्पेरं॑साथनवतुष्टयसे।त्तावपि साधनचतुषटपस्य ब्रह्ञनिज्ञासा- साधनत्वं मीमां ाश्नवणमन्तरम सेप्त्स्यते भुतमीमांसो हि विनियोन. कानि श्रतिटिडगदीनै पमाणान्यववुध्यमानस्तस्मारवेविच्छान्तो दानत उप्‌- रर स्तितिश्ुः समाहिता मृवाऽऽलन्धनासानं पृरश्ष्‌ ( वृ० ४।४। २३) इत्यादौ समादीनामतद्ने पिनिम कतं शक्नो? नान्य इति. चेन्ेव्‌ त्वादीनां पिनियोजकतवं हि जेभिनिनः4पूरं प्रपिपायते कि तु रोक सिद्धेवान्‌दे अन्यथाऽद्ममानयेत्याद। दितीयाश्ुन्याऽ्धस्यानयनाङ्खतव- मत्यशरुतमीमां पेनवदपक्यं भुतवताप्यश्वस्यानेय-ङ्गता वुष्येपेति बहुष्या- कु स्पात्‌ तथा रब्दुराक्तमाधसिद्ध एव ि।मेथोग इति साधन- चतृ्टयस्य जिन्तसाशाधनत्वं व्युलनेन जेमिनिर्तमीासाश्रवणं विनाम्य गन्तुं शक्ये एषन ˆ एषां सायनेत्वं सिनेय(नावतेयम्‌ विरमेषोगश्च भृविषिङ्गारिम्यः। सच ततीयः; भ्रीमा० परृ० १६१० ) इत्यषा- सतम्‌ नन्येवमुत्तरम माता विना गुतमृववादेम्प आत्मवगतिः स्या. दिति चेत्-अस्तु १गवताऽ्ताजज्ञासपेया नियमेन पूथवृत्ततं नैभिनी- रतकरममीमांसायाः संभवति / तमारे१मित्‌ (व° ४।१। २३) इवि शरतारेवविदित्पननालज्ञानमनूद्य वतः रमादिस्धनेर(सानं साक्षातदु्या. दित्युकत्वात्कथं रमासनां जिन्ञासासाधनत्वमवगम्पत इति वाच्यम्‌ उक्त

रतौ रमादीनामालत्तासा एारसावनत। क।१५ पनां जिन्ञासासाधनतस्पा- निषेधात्‌ आसज्ञानमनूधत्वा\ सम्पक्‌ रएवंशन्दृस्य ृवोक्तपरामरश- कृत्वेन * एवित इव्यस्य ° आता कर्मवतकरसंबन्धशन्यः इत्यापातपो जानानित्यथात्‌ फच शान्वमिचताय शम[न्विनायः (मु० १।२।१३) इति- रुतौ भवणापपू + भारित रामादीनां स्पष्टमताच्छते प्रन तेषामालसिचा- रक्षया पृचवृत्तवं परिच्यापे आत्मपरिवःरश्च भ्रवणादिरूपः भवणादिः ` काटे दुत्तरमापि रामाद्प आवयका एताति तन्यत्‌

विरिष्टद्रैतमतान॒पपात्तिः ७७

यतु ˆ उद्गीथाद्युपासनानां कर्षस्वह्पाविगमापिक्षा स्दसमता ? ( भभा प्र १३१० 1३ ) इत्यक्त तदतु नामि | तथापिं कथं जामे निहतपूषमामाक्ताया आत्मविचारपिशया नियमेन प्वेव॒त्त्वं समः ताम नरेणापि सामान्यतः कर्मस्वटपाविगमःमवात्‌ उदृगीथादिपिचारस्य परास कत्वाच्च तन पूतवृत्ततव न~ तु शक:स्त्थिषि प्रागुक्तं ' प्रण ६०१०४) विस्मर्तत्यम्‌

गला जसचातताया साधनचनुषटयसतपनोऽधकारी पदुरितः तेन मोक्ष सिद्धयशमासज्ञानं सं गाद्नीयम्‌ तव कीदृश जेत पेत्‌ उच्यते |

आत्मा प्राकता नावरोषो माया तच्छक्तिरीरिता। जीवस्ततप्रतिबिम्बः स्यादीङ. सोपाधिकः स्मरतः ७॥ रात्ता [114२९ इति मायावादिनां सिद्धान्तः यत्त ' निधशोषव- सुमादि भानावरषे वस्तुनीदे पमाणामेति शक्यते वक्तम्‌ , रोषवस्तुवि- पयतात्तदपमाणानाम्‌ ? [ भ्रीमा० प° -टपृ० २] इत्युक्तं तवौच्यते |

पभागानां पमाणान्तरविषयत्वं स्वी क्रियते वा। आत्मनि प्रमाणम जच तवामाप प्रमाणान्तराणां प्रमाणान्तरावैषयत्वं च्धामत्यनवस्थापातः। अन्त्ये प्रमाणान्तराविषय पाल्ममाणानामपरमाणत्व स्यात्‌ तथा स्ते व्पवेहारटोपपसङ्खः अथ यद पभणानामिपमागत्व कितु प्रभाणत्तिद्धत्वमव तदर्थ चन प्रमाणान्तरा पक्षा ।कतु द।पस्य स्वप्रकारत्वाभव पममणानां स्वयंपरभाणतवमभे; चेत्ताह पवमपाणपज्‌।ग्यस्य परमात्मनः स्वयमरमाणव्वं कृतो नेष्यते ¡क प्रमा- णानि स्वःवपयत्वन प्र बाधयन्ति वटुक्तं विष्णुपुराणे ° यस्मि-- कताण तव॑राक्तनिखपे मानानि मानिनां निषठाये पमवन्ति 2 [वि० पुण ६। ८: ५७] इति मानिनां प्रामाणिकानां माना प्रमाणानि निष्ठ परिच्छेदाय पमवरनि समर्थानि भवन्तीति वदः छित यतः प्रमा न्वित प्राप्तानि ततः पमाणपरमेयारेनवव्यवहार पजव्यिं किंविन्स्यारित्येवं रपत एव ।स्यत्वा स्वमूठकरारणत्तन सृचयान्ति दयेतावताऽ्पपाणतवं तस्य पथा हपवद्स्तु प्रकाशने समथा दधिः रूपवन्तमधप्यन्धक)रं स्वयं टूरत एव

५७८ | अद्रेतामोदे-

स्थित्वा सचयति वदत्‌ तथा भरतौ तमसः परस्तात्‌ (भे०३।८) इत्यच्यते ¦ यथा खधोतस्थं तेज आदित्यं पकाशयितुमसमथ तथा सवं- प्रकारक आदिस्योऽपे परं ब्रह्न पकाशापेतुममथः एवद्भिपायेमेव भुतो ज्योतिषां ज्यात; [वृ ४।४। १६ | ईत्युच्यत। परं ब्रह्न स्वामिनशाक्तमत्‌ स्वापिसेयाऽभेना या रक्ति्तदाभ्रषम्‌ | शकैरनुदमूतत्वादृदशं तादृश।पैपैे वक्तुमशक्यं आत्मशक्तिमोया निगुंणं ननार्विथेषमेकं सद्रपम्‌ सृष्टिकाटे चसा रक्तः स्वाश्रथमुपर्जा०।दभूताम्बुनः सकाशाद्‌ बु - द्वद्धिनेव भवति अपेस्तत्पतिभिम्बितो जीवः स्वपरापि प्रमातमनः सकाश- द्धिनमात्मानं मन्यते एवं वादरशफिपारणाममतं जीवेश्वरौ जगच्च प्रमातमवः सक्ाणांद्धन मन्यते उद्भ- तराक्तेमद्‌बसे पश्वरपद्व)च्यम्‌ अयं वेश्वर्ः सगुणः सविदष उद्मतराक्ध्या कृहिपतः नन्‌ किप्थमय रक्तया कट्पित्‌ ईति मन्यते मृष्योञ्स्तुन तु तदतिरिक्तं निगृणं निपिरोषं चित्‌। जगद्‌ तपात्तेस्थितिरयानां तेव सिद्धेरिति भेन प्रपासस्वरू† 1हे भ्रुतेक- समाभिगम्यं यथारस्येवाङ्ग शर्यम्‌ श्रत कमि- आत्मनो निुणत्वम लि्णं के.पितेतगृणं वण्यते दविविषभ्रुतिनि- व[हाय.क्त तिरेव साधयतां ननु निर्गुणभुरेहप- गुणराहित्ये तात्पर्यमपि चैन गुण शब्दस्य सामान्य ]खप्रवत्तस्य संकुचि- तार्थतवे मानाभावात्‌ निगुंगश्रत्या प्रमा गुणानां निषेधः परति. परायते निषेधस्य प्रातिपृवकत्वत्वरमालने गुभपापिक््न्या | सावन प्रत्यक्षेण ; परमात्नः प्रत्यक्ष वषथत्वामावात्‌ किं त्वनुभामेन परमात्मनो जगत्सगौश्थतिखयकरतृत्वं ज्ञता पन स्पुना प्तगाद्युरयोभिनां सव॑ज्ञत्वादीनां गणानां ततानुमानं संभवि | तं हेथगणानां केनापि पारेण तत्ानपान्य- भवः | तथा हयगुणतनि प्रान्त्यभाविन केथ मषषे ।नगृणभ्तेस्ता५ कस्पायेतुं शक्यते किचय) यो पिरेषः प्त संमान्यप्रतिको यक्षा षट- शरवाईयस्वत्तामान्यनूतमृतंह वेका ईतिन्यात मूख +नानुमानेनांप निषिरेष-

विरिष्टद्वैतमतानुपपत्िः .

रव सिध्यति तद्क्तं व्यासचरणेः सामान्यमा्ोपसहारे छतोपक्षयमनुमानं विरोषप्रतिपत्ता समर्थम्‌ ! ( योगसुर भा | २५) इत नवश परादबरह्लाङ्गीकारदेव यतो वाचो निवतन्तेऽाप्य मन्ता सह्‌) (त° २। ¢ ) इति श्रतिसंगातिः अन्यथा ब्रह्मणः सगणत्वेन वाग्विषयत्वात्तथा रामानुज रङ्धीकाराच्च तदसगतिः स्थात्‌ गुणानामस्षख्यत्वनेयत्ताया अभावात्कात्स्येन वागिषयत्वामाव इति तच्छरतितालयमिति वाच्यम्‌ , अपा- प्वेतिपदस्वारस्यभङ्गगपत्तेः गृणानापन्तमप्राप्येति व्याख्यान त्वध्याहारस्वी काराह्किष्टम्‌ अप्रप्येत्यस्य कर्पक।ङ्क्षायां वाङ्निवृत्यबधिसेन यत इरि यच्छन्दनर्दि्स्येव पत्यासत्या खामाच्च ¦ चापरप्येत्यस्थ कमाकाङ्क्षायां यच्छब्द्‌निर्दिष्टस्य रत्स्नगृणिशिष्टस्य परमात्मन रएवाक्षेपो मवतु तच वाद्छकपर.त्यमावो विरेष्ये परमासनि बाधिरस्तषविदेषणीमूतेषु गुणेष्वपि वाधितो विदयोषणापैशेषणे गुणगतकात्ल्थं पयंवसितो भाविष्यति * विधिपर- तिषेधौ विशेषणे पर्य॑वम्यतः साति विशेष्ये बधे इति न्यायादिति वाच्यम्‌ परमात्मनः छत्स्नगुणाक्ेशि्टत्वेन तत्ाप्ररूपत्वात्‌ उक्तन्यायेन नेवाहस्यागाति- कगातित्वाच्च एतेन यतो बज्ञानन्दात्सकार।ततस्थ पारमभाप्य वाचां मन- सश्च निवृत्तिरेत्यथः इत्यप।स्तम्‌ ये शप प्रजापतेरानन्दाः एको नह्म आनन्दः 2 (तं० २।८ , इत्येवं ब्रह्लानन्द्‌ं वाग्विषयतायाः भूत्थेव स्यमङ्गीरतत्वा् मनुष्यानन्दस्प जीवेरनुमूतत्वेनोत्तरोत्तरं शतगुणितक्रमेण बरस्लानन्दस्य मनसा कत्पाधतुं शक्यत्वाच्च निगुणस्य तु वस्तुनो छोके क्वा- प्यनुभवाभावेन निर्गुणं ब्रह्न मनसा कल्पयितुं शक्यम्‌ त्वदाभिमवस्प ;निर्विशेषव्रक्षणोऽपि निर्गुणम्‌ (च> ) इति श्रुत्या प्राततिपादितत्वन वाङ्निवृततिशरुतिरसेगतोति वाच्यम्‌ वाचो निव्ैन्त इत्यस्य वचो विधिमुखन प्रतिपादयितुं पभवन्तीत्यर्थात्‌ निगुणमिति श्रातिस्तु नेदशाभेति प्रिपाद- "यति किं तु केव गुणालिषेधति ) अवश्यं चेतद्विज्ञयम्‌ इतरथा वाचो निवर्तन्ते ? इति श्रुतिः स्वयमेव वागविषयत्वेन हपेण तह्न प्रतिपादयन्तो मकोऽहभिवयुक्तिरिव व्याहता स्यादिति ७॥

८० अदरैतामोदे-

११५

सोऽप्यातसताक्षिकसविशेषान्‌मवादेव निरस्तः ( श्रीभा० प° र्ट प० ४) इ्युक्तं तरो च्यते-

[ब्‌ ९9

सामान्या धीर्निर्विशेषा धीत्वात्सविरौषता

` निर्िरेषे प्रमाणं स्यादाममः सोऽपि ोकिकः < नास्मभिरदनहमदंमित्यादि लौकिकः सविरेषोऽनुमयः परमासशक्तपरिणा- ममूतजगदन्तमैतोऽपहलृयते सतु विगोषस्य सामान्यप्रतिकत्वाहोकिकसावि- रेषानुभदः परभिमृतो नििरेषोऽ्नुमवस्तयाऽपहनृषत इति वैचिन्यम्‌ योयो विदेषः चर सामान्यपरतिकः, यथा घटशरवाद्यस्तत्तामान्य- मतमृतयटविका इषि व्यास्तु सर्ववाव्पमिचरितैव ठौकिभ ज्ञनं मनोवनति- विशोषरूपं साश्रयं सविषय सविटपकतं च॒ विदषह्यम्‌ तद्पेक्षथा साघ्नयं सविषयं निधकर. क्‌ सामान्यम्‌ तदपेक्षया निविषयं स्रः सागान्धम्‌ | ज्ञानं हि प्रथमत आश्र पेक्षते ततो ग्षियम्‌ तद्पक्षयपि निराभ्रयं सामा न्यम्‌ अत्र पिये धीतं वते तदपेक्षा तदू सामान्यम्‌ यत्र धीत्वमपि विदयते एतन्मृखङ़ एवानुमूतिरेव सतप सिद्धान्तः मरसिद्ध- वायं निरिरेषानुमवस्तुरीयावस्थायाम्‌ यस्च केनविदयुकत्वामासेन सा रोषानिष्छृष्पमाणो निरिङेषोऽनु- भवः सत्तातिरेकभिः स्वापाधारणेः स्वमाश्वि रपौ ४कृटव्य इति निष्कर्षहेतु- मतैः सतापिरेिमिः स्वापताधारणैः स्वभावविश्ः;ः सविशेष एवावतिष्ठते ' (श्रीमार प्रः ५८ ष० ७) इत्युक्तं तदपि चिन्त्यम्‌ निष्कषों 1ह पृथ- क्करणम्‌ यथा पक्षिणः संकाशातशोः तच्च पअत्वेन) पक्षामावेन वा भवति नदि ष्क मावद्येव केनाचित्स्वमेविन भवतीति रजाज्ञास्ति तच पक्षाभाञेन सविरेषत्वं परशोर्न वक्त शक्यते पद्ान्वेन तदस्तीत्यन्य- देतत्‌ तथा नि्धशेषानुमवस्ये विरेषाभविन प्रथकरणे सविरेष्दं कथः मापाद्ते नीपस्य वःथोस्तंजोधनारेक्षया सपाभतिन निष्क्षं छते सति

>, $

तत्र सपामाव्तेव र्पवचं बारोऽपि प्रत्येति विशेषाभावेनापि विशेषव-

विरिष्टादरैतमतानुपपातेः।

सैऽङ्कीङतेवमादस्यं मावत्वाण्तौ स्वह्महानिरेव स्यात्‌ अत एव श्रीमद्‌ व्यासचरणेथांगसत्रभाष्ये ( पा० स्‌० ९) ` अनुतात्तवमा पर्ष ईइत्यु- दसिधर्मस्यामावमावमवगम्यते परुषान्वथा धमः ! इत्युक्तम्‌ [श पृथृतिमूतव्वेन मायावा्यमिभताया निवंशेषानुमृतेर्विंशेषपरतित्वरूप ¶ि श- पोऽवजतीय इति वाच्यम्‌ ¦ विशेषधृकित्वस्य विरोषशपत्व पनरपि ताद- विशेषप्रूतित्वमन्यो विरोष इत्यनवस्थापातात्‌ | तथा यथा रमाद्जमवं ब्राह्मणः सविरेषत्रेऽपि साविरोषत्वभेव विदोषश्वत्ताद दावे शेषसाहेतत्वमन्या

विरोषं इत्यनवस्थावारणाय सवेरेषत्व विश ईत्यङ्खकयि तथव मायाः

वादिमतेऽपि विरषप्ररृतिष्वं वरिेष इत्यङ्खी धीत्वाद्यो विरेषाः क्रियते अथ सविशेषत्वं विदोषः किंतु वि षराहिः्याभावमात्रापेति चेद्िसेषप्रूतत्वमापि भास्‌- मानविरोषानधिष्ठानत्वामावमात्ाेपषि गहाण एवं पौतवं मादरूपो धमः रितु जइत्वाभावमात्म्‌ तथा स्वयेप्रकःदात्वमपि प्रपकाश्यत्ाम।विमाज्रभव एवेन ^ धियो हि धीत्वं स्वयंपकादता ( श्रीमा प° २८१० १२) हति साविरेषत्वापाद्नमपास्तम्‌ एवं नित्यत्वं विनाशाभादमात्रम्‌ एकतवं दितीयामावमा्रमिति बोध्यम्‌ निगरणम्‌ } (च्‌० ७।२) " निरञ्ज- नम्‌ ? (श्वे ६। १९ ) इत्थादिरागमश्च निव्शेषे वस्तुनि पमाणम्‌ यत्त“ शब्दूस्य तु विदेषेण सविशेष एव वस्तन्यमिधानसामध्यम्‌ पदवाक्यरूपेण परवततेः पररूति पत्यययोगेन हि पदत्वम्‌ प्रकुतिपत्यययरथ- मदेन पदस्थेैव विशिष्टाथंपतिपादनमदर्जनीयम्‌ पदमेदश्वार्थमेदनिबन्धनः पदुसघापरूपस्य वाक्यस्यानेकपदाथसंसगविरोषाभिधायित्वेन निर्विशेषवस्तुप्र- तिषाद्नासामर्यान निर्षेरोषवस्तानि शब्दः प्रमाणम्‌ ( भीभा० प° २८ | प० १९) इत्पनेन अन्धेन निविरोषवस्तनः निविंशेषस्यापि राब्दात्म छब्दुप्रमाणक्‌ वाभावप्रातिपादनं तत्सर्वं यदा

शब्दो वाच्यबुत्था ववधिमुखेन स्वहूपरक्षण किंचिद्रुस्त॒ पतिपादयितं पवततेते तदव नान्यंथा।

११

८२ अदैतामोदे

तथा- हि खब्दुस्यार्थपरतिपादनेऽनेके प्रकारा शयन्ते रन्दो ।ह क्विपः मुजनार्थं परतिपदुयाति कविनिषेधमखेन ¦ तथा क्रवित्स्वरूपटक्षणेन कदित्- रस्थटक्षणेन एवं कचिद्राच्यवृच्या कविद्क्षणयोति यद्यपि व्यञ्जना 'व्‌- स्यन्तरं तथापि तथ राकिटक्षणान्यतरदावश्यकमेवेति तस्या विविक्तं फिषै- दप्युदाहस्णम्‌ त्र निषिरोषं वस्तु ईरा तादृशम्‌ इति वक्तृमरक्यािपि यद्यपि राब्दो विधिहपेण निर्विशेषं वस्त॒ प्रतिपादयितुं राक्रोपिं तथापि निषेषल्पेण प्रतिपादातुं शक्रत्येव यथा निर्गुणम्‌ ( चू०७।२) निर. ञ्ञनम्‌ ( धे° ६।.१९ ) अशब्दमस्प्म्‌ [का ३। १५] इत्यादि। अर रक्षणावृत्या शब्दो निधिशेषं ब्रह्न बोधयति निर्गगादिपदवाच्यत- स्थापि वस्तुतस्तव्रामावात्‌ , तथा यद्यपि शब्दा रिविशेष्‌ वस्तु स्वरूपछक्षणतो न्‌ प्रतिपादयति तथापि तटस्थलक्षणतः प्रतिपाद्रितुं शक्रत्पेव तथा यतो वा इमानि मृतानि जायन्ते [| ते- ३।१॥। 9 | इत्यादे यथप्यतत्त- टस्थलक्षण सोपाधिकस्य सविरेषस्य ब्रह्न गस्तथापि तदुपजीव्पस्य निविशे-

[^> ^

षस्य तद्द्वारा संभवतीति बोध्यम्‌। आम्मपतिपाधत्वं चेदह्ोकटष्टया बोध्यम्‌, आगमस्यापि ठोक्किकत्वात्‌ शरुतो प्रमार्थसच्वामावस्य वेदा अवेदाः

[ बृ ४।४।२२ ] इति श्ररःव स्वयं परमिषादृनात्‌

यत्त॒ ^ प्रत्यक्षस्य निर्विकरःकमविकस्पकमेदभिनस्य निर्विरेषवस्तुनि

प्माणमावः [ प्रीभाञ २९१० | इत्युक्तं ल्रोच्यते-

` सन्भाजग्राहि संप्रोक्तं प्रत्यक्षं निर्षिकस्पकम्‌

मेदसंस्यानजातीनां नान्योन्यात्मकता भवेत्‌ | (न , ^ ¢ ञ्ज ^ रामानुजीयरनँ कृतस्य निषि र्त्पकस्य स्वकपोरकस्पितत्वेन तस्य मि. विरेषवस्तुनि प्रमाणमादोमा मन्म, बम्तुतो निर्वकल्पकं तु विकल्पेन रहितम्‌ विकत्पश्च नाभजात्यादिवशोष एति तद्रहितं प्रम्यक्षं निविकलपकम्‌ यथाऽयं देवदत्त इहि विरषज्ञानाल्याकं तदुपक्षया सामान्यज्ञानमयथं बरह्निण इति ततः प्राक्‌ तद्पक्षया सामान्यज्ञानमय मनुष्य इति ततोऽपि पए तदपेक्षया सामान्यज्ञानमयमुनतः पदार्थं इवि ततोऽपि पूवमिदं कि विरदति

विरिष्टादैतमतानुपपा्तः। <३

, अत्र यथाकर्थविच्छब्देन प्रदृशंनीयमित्येव रकिंचिच्छब्दोपन्यासः। न.त तज्ज्ञानस्य . काचत्वधमपक्ारकत्वम्‌ प्राथपिक-

` निक्कित्पङप्त्यक्षस्य ज्ञाने कोऽपि धमां मासत इत्येवेदं किविरिते- कह रब्दुपयोगतात्मयम्‌ तयेवानुमवात्‌ इदमव हि वस्तुता निविंकपकम्‌ ¦ अस्य निर्विशेषवस्तनिं

प्माणमावः संभवत्येव तुरीयावस्थायां हि तथेव पत्यक्षम्‌ सुपोत्थितस्य

नि

दहमिद्मिति विशेषन्ञान त्पाक्‌ क्षणं योऽनुभवो यतर ज्ञतृज्ञेययोरपि ज्ञानाता- थक्पेन पर्ततिस्तदूपं हि तत्‌

यत्त॒निकस्पकमेकजात्तोयद्रस्षु प्रथमपिण्डयरहणम्‌ द्वितीयादि. पिण्डम्रहणं सेकल्पकामित्युच्यते तत प्रथम्‌- निष्परकारकमेव निर्वि- पिण्डय्रहणे गोत्वदिरनवत्ताकारता प्रतीयते 1 द्विती यादिपिण्डयहणेष्येवानुवृ।तेपतीतिः (परीभा० २९१५० ९) इत्युक्तं तदयुक्तम्‌ ¦ इदं फ- विरित्यादिनिविरेषपर णि; परिदा अष्टागयोात्‌ , निगर।कृ शब्द विकर्परब्द्स्या नुवृत्य थक, प्रनामा +वाज्च सिच ताद्‌ शपत्यक्षमेदृदयस्य निरनुप्तिकसानुवाचचकशन्दाम्यामेव त्यवहर। उक्तो निदित्सपकसमिक- स्पकशब्दाम्पाम्‌ फि ५थममतीपिजन्पः सस्कारो यस्य नष्टस्तस्थ द्विती- यभ्रतीतावप्थनुवु्तेनं पतीयत इति दि 7~पपीवेरपि निपिकरकतं स्थात्‌ अपि गवादेः पथमप तावेव सामान्य तशप्रत्यासचया सकटमोऽ+क्तय- रोक्रिकपरतयक्षामेपि वेपपिकरी"यम्यु+गंमे तस्य तविरुत्पकतवं स्थाति यक्किविदेतत्‌ ` यत्त॒ ` प्रत्यक्षस्य सविराषविषवत्वन प्रत्यक्षादिदषटसंबन्यपिदिष्टविषय- | | त्वा \नुमानमात सातरपारवृषृयमव्‌ ( भ्रीभाञ प° अगुशरानन निन्सष ३० १० ३९) रत्यु तद्पि चिन्त्यम्‌ योयो ~ पिषः पामान्यपरूतिको यथा षट्शरावा- दथो मेदास्तत्तामान्यमूतमूतमरूपिष्ण इति प्रागुक्त

( प° ७१।.प० १) व्यातितचाष्धेरेषे सामन्यपररूतिरतेऽनुमि) निरि

८४ अद्ैतभिदे- 9 ^

केषर सामान्यस्य सिद्धत्वात्‌ ये तु ˆ वस्तुगतस्वमा वावि शतस्तदव वस्तु ने- कवरेषभिति वदञ्जननीवन्ध्यात्वपतिज्ञावत्‌ स्ववाग्विराधित्वमापि जानाति ' ( ्रीमा० प्र ३१ प० २.) इत्युपहासं कु्ैन्वि वैरयमुषहासः कस्य छव इरि एव परषटव्पाः मायावादनस्त मासमानवि रोषानधिष्ठानत्वामावमव्रेण नशेषं वस्तु वद्न्वि तु केनविदापि स्वमावपिशेपेणेति तादृशं निर्बि- दषं बह् तुरीयावस्थायां निविकल्पकमतयक्षेण गृह्यत ईत्यनुपदमेवाक्तम्‌ अत्र ज्ञातज्ेययोरप्यनवभास एव किं स्विदं पत्क्ष सन्मातर्रहि तु भेद्‌- विषयम्‌ अव भद्याम्राहुकमेरो नास्ति किमुत विषयगतो मेद्‌; स- नमत्ाहीतयकिरोपचारकी तथा निर्पिचेवं ब्रह्न नि।4कृतपकपर्क्षण गृह्यते इत्यु किरप्यौपचारिके) एवदेवदविपं * सदेव (छा० ६। २। 9) इत्याद््ारेभेः प्रतिपाद्यत इपि शास्लपतयक्षयोराकषरोष एव्‌ नि{विरेषानुभू- विरूपमिदं ब्रह्मो मूतयाऽनाद्यवि हपतच्छक्त्या रूपान्तरं प्रा्तमिव ज्ञातक्तेयतः हितं यद्धासपे तदेदं किरिदित्यादिकं रिकं नििकल्पकादिकं पलयकषम्‌ घृटोऽयं पट इत्यारेटोकिकपत्यक्े तु माम्राहकमेदो घटपटादि्भेदश्च भासत एव ` ननु भेदो विकल्पासहत्वादृदुरनरूपः। तथा हि- मेद्स्तावन वस्तुनः ख-

रूपम्‌ वस्तुस्वहप गछते सखरूपन्यवह्‌ारवत्सष-

भदस हनिरपत्य स्मदधेदन्यवह।रयसकेः स्वरूप मू ेऽी भिन इति व्यवहारस्य प्रषियोगिसन्यपक्षतातत्स-

रणामवेन वदानीमेव भेदव्यवहार इति वाच्यम्‌ स्वरूपमावभेद्वादिनी हि प्रतियोगसम्यपेक्षा नोत्पेक्षत क्षमा स्वरूपमेदृयोः स्वहपत्वात्िशेषात्‌ यथा सखहपम्यवहरो प्रवियोग्यपेक्षः, भेद्व्यवहारोऽि तथेव स्थात्‌ हस्तः कर इतिवेद्षटो भिन पै पयापत्वं स्यात्‌ नापि धः धत्वे सति तस्य स्वरूपाद्धेदाऽवश्याश्रयणैयः अन्यथा स्वरूपमेव स्यात्‌ भेदव तस्यापि मेदक्तद्धमस्तस्यापीत्यनवस्था मेरान्तराकस्पने. तु प्राथमिके मेदः स्वाभ्रयाद्धिन इति व्यवहारो स्यात्‌ खसिमन्स्वन्यवहारे तुत्वासंभवात्‌

विरिष्टदवैतमतानुपपाकतः ८५

फं जात्याद्धमीषैदिषटवस्तमरहणे सपि मेदग्रहणं मेदय्हणे साति जात्या- दिधमंविरि्टवस्तुग्रहणाभत्यन्यान्याश्रयः एवं भेदो दर्निरूप इति वेदस्तु

दुर्मिरूपत्वे षटोभ्यं प्ट ईत्यादिभेदुप्रतिमास्तः कथमुपपद्यत इति वाच्यम्‌ हिं परतिमासे परमाथसद्रस्तुना भक्षा उाक्तिरज॒ताद्यवभा- सानुपपत्तेः ' बुद्धीनां सारम्बनत्वमाजनियमात्‌ ( श्रीभा पृ ५६ १७ ) इति वदता त्वयापि तयैवाङ्गीरतम्‌ फं चेदं भेदस्य दुर्मरूपत्वं तस्याविद्याका॑त्वं पत्याययाति यत्त मेदो दुर्निरूप इत्याशयेन ' सेवे- दनेवदरुपादिवच्च पर व्यवहारविशेषहेतोः स्वेरिमिनपि तदुयवहारहेतृलं मा- यावादिर्मरम्ुपें मेरस्यामि संमवत्येव ( श्रीभा० प्र ६१ प० ९) इत्युक्तं तन वेषम्धात्‌ है हि स्वाभ्रये घटे चाक्षुषत्वं जनपत्सछस्मिनप चाक्षषत्वं जनयति परंतु तदव रपं स्वाश्रये घटे हपवानिति व्यवहारं जनयद्‌ापे स्वास्मस्ताद२। व्यंवहरं जनग्राति एषं ज्ञानमपि स्वविषये षटे प्रकाशमानत्वं स्वस्मिन्प्रकामानत्वे कारणं भवति प्ररं तु तदेव ज्ञानं स्वाश्रय आसनि ज्ञानवः।[1 अवहार जनयदृपरि न. स्वर्धिमस्तादशं व्यवहारं जनयति आश्रयाश्रयिभावस्य मेद्‌धीनस्य स्वन्कन्धारोहणवत्स्वस्मिनि- संभवात्‌ ¦ तथां षटगतः पटनवियोगिको मेदः साभ्रथे षट पटाद्भन इति व्यवहार्‌ जगयलपि न्‌ स्वमिन्‌ मिन इवि व्यवहारं जनयेत्‌ मिनो नाम भेद्वानेव

ˆ संस्थानमेव जापिःञ ( श्रीभा० पृ ३२ पं० १३) ' गो- र्वाद्जातिरेव भद्‌: (श्रीमान पर ३२११० १५) इत्युक्तं तचिन्त्यम्‌ संस्थानस्य जातिग्यञ्चकत्वात्‌ संस्थानं नामावय- .

संस्थानं जातिश्च व्रचनावशेषः हि एव ज।तिः। अणनां महतां दीषभ्रीवाणामुच्यतमुखःनां विस्तीर्णोद्राणां

विविधानां घटानां संस्थानस्य प्रतिव्यक्ति भिन-

स्यानुभवात्‌ संस्थानानां मिथः केनचिद्धमेण साम्यमस्तीत्यन्यदेतत्‌ द्योः कर्षापलयो; संस्थानस्यात्यन्तसम्येऽप्येक्यामावात्‌ एकस्मिन्काषपिणे छिने

८६ अदैतामोदै- ि

तदीय दएवाकारश्छिनो भवति नान्यकाषपणीयः कर्षापणजापिस्तु सवेषु

काषदिणेष्डेफैव ` | जातिरेव भेद इत्यपि सम्यक्‌ जातेभेद्बोधकत्वेन तदपेक्षया पा्थ- क्यात्‌ ! फं जातरव मेदत्वे षटोऽयं पट इति

जाणिभेदबोधिका प्रयोगानुपपत्तिः षटशब्द्नव ॒षटत्वजतिरुक्ततवेन नतु नवः पन स्तद्थ॑कृननः प्योगायोगात्‌ कंच गेव

मेः, अमेदनिवृत्तिधेत्थेते बथोऽथां मिथो भिनाः कमेण ज्ञायन्ते, उत तयमप्येकृमेव अथवा गोत्वं मेदश्चेकोऽभेदनिवृश्तेः पृथक्‌ ; आहोस्विद्‌ मेदोऽमेदनिवृ विव्त्यनधोरेक्थं गोत्वं थक्‌ 1 एवमेवे चत्वारः कलाः त्र परतीरिशरणेखयोऽप्यथा भिनाः सख क्रियन्त इत्यचः कलमः ' एक एवार्थः। डाघवात्‌ पतीतिस्तु रन्देस्वाभन्पात्तथा तथा मवं + इर द्वितीयः प्रतीविदौषरं केत्यभयानसारिणां पदोयचपु५। तत्र रामानुजीयानां तृतीयः गोत्वादिरेव मदः ( श्रीभा पृऽ ३२ १० १५) भेदुग्रहणेनव मेदानेवृत्तिः (-श्रीना० पृ० ३३१० १) इति वदद्भिः स्पष्टमेव तथाङ्खगंकार्‌।त्‌ परंतु तदपेक्षया चपः यक्त; अभेगो हि मेदामेवः तदभावोऽनदानवृरतिः

मेदामवाम।व ईति यावत्‌ अमावानवस्य प्रपिये)गिष्वसूपत्वं सव॑जननमव तव मेदस्ममेरनिवृच्या रहैक॑प भरिद्धं ररित्यन्य गोत्वस्य भेदेन सहकयमप- सिद्धि स्वी क्रियत ईति ओोऽ्ये रामानुजीयानां पन्थाः ।फ जतिः पियोग्यनवेदत्वेन मेरेस्य प्रतिथोगित्तपे्त्वेन मेरस्पाव्‌ ननीवत्वमैव यथेकसव देवदतस्य ६वद््तरम्द्‌व। च्यते तियोभ्यनपक्षत्वं पिचादिरम्द्‌- वाच्यत्मे पत्तापिक्षत्वं इते वदद स्याति वाच्यम्‌| तत्र व्यक्तरेकतेऽपि देषदत्ततवपिवृत्वयोरु (ध्योर्‌ तु अतर सेकस्यां वटध्यक्तौ पटमिनरब्द्पव्‌- तिनिमित्तथोषरत्यमेदये रुपध्योरेवामद्स्तवयष्यपे तथा षटरभनरब्दृयाः पर्यायता स्यात्‌ विष्व जातिपाचनेद्ना हि पतियोगिपष्येेक्षा नोक्तं क्षमा किं षटत्वादिज(पिरव मेद्शेत्तस्य भरस्य प्रपियोग्धपक्षायां कः प्रतियोगी षटत्वावच्छिनस्तदनवच्छिन) वोभयं वा अये प्राद्धेद्पती- तिनं स्यात्‌ घटत्वमेव मेर इ।प ततम पथ गित्वस्य षटत्वावच्छने वक्तमश-

यत्वा अत एव ततीयः दिवीये त्वकसमादषट दषटान्तरे भेदपती- तिन स्थात्‌

विरिष्ठाद्ेतमतानुपपत्तिः +

यत्त“ अपि सन्मा्र्राहित्वे षटोऽस्ि पटोऽस्तीत विशिष्टविषया परतिपत्तिर्षिरुष्यते यदि सन्मवातिरोकिवस्तुसस्थानहूपजःत्यादरक्षणा मेदः प्रत्थक्षण गहीतः फिमित्यश्वाथी महिषरदनेन निवत सव।सु प्रात पर्तिषु सन्माजमेव विषयश्वेत्तत्मतिपचिविषयसहचारणः सवं जब्दा एककपात- परतिषु किमिति स्मर्यते किं चवि हस्तिनि सवेदनयोरकशिषयत्वेनोप- रितनस्य गृहीतग्राहि वाद्ंरोषामावाच् स्मृतिवेरक्षण्थं स्थात्‌ प्रतित्तवद्न विदाधाभ्यपममे प्रत्यक्षस्य विद्धिष्टविषयत्वमेवाम्युपगत भवात संपा सवद्‌- नानामेकापिषयतायामेकेनेव सेवेदनेनाशेषग्रहणादन्धबपिराद्यभावश्च प्रसञ्०त चक्षषा सन्मात्रं गद्यते वस्य रूपरूपिरूपेकाथसमवे पदाय त्वात्‌ नापि त्वचा स्परोवदस्तुविषयत्वात्‌ भरोतादीन्यपि सन्मात्रावेषवा।ण त॒ शब्द्रसगन्धटक्षणदिरोषाविषयाण्नव अतः रन्मातस्य यहक किचिदह दृश्यते ? (श्रीमान प्र ३१प्‌० धृ" ५२१०७) इत्युक्तं तनिष्फखम्‌ अटोकिकपरतयक्षस्य सन्मा्भ्राह $स्पोक्तत्वात्‌ 1, = #- कृप्रत्यक्षस्य िशिष्टविषयत्वं त्वस्माभिःङ्ी कियत एषेति समिध तत्यदुश्ना- थमियान्विस्तर इति

यत निोषसन्माजस्य परत्यक्षेणेव ग्रहणे तद्विषागमस्य पाष धिषयकत्वेनानुवादकत्वमेव स्यात्‌ \ सन्भावब्रह्मण प्रमेयमावश्च ` ( भीमा पृ० ६२ ७) इन्युक्तं तवाह-

सन्मां प्रमेयं स्याज्जगतोऽपरमा्थंता संविदेव सती साचन परेण प्रकाते 1°॥

निदरिषसन्मातं दरकिकनिर्वल्पकप्रत्यक्षसिखं दु ठिक सविकल्पकन निक्षस्पकेन वा प्रत्यक्षेण गद्यते : तथामृतं उत्तादृश- प्रतयक्षात्पागज्ञातमेव शाखेण बोध्यः इति शस्चस्य नानुादकन्वम्‌ भव्न्म- तेऽपि सर्वान्तर्यामितवेनाज्ञात एव परमात्मा“ आत्मनि ष्ठन्‌ (आर बरार १४।६।७ ३० ) इत्यादशाखेण ज्ञाप्यत इति सममेव अरीकिक निर्$कत्पकपत्यक्षं प्रमातप्रमेयभावरहितमेगपै सन्मातन्रह्म+: प्रमेयभाव इति पागुक्त ( ७४ ११ मब . . ~

` अद्वैतामेदे-

4 0 भन

` यत्तु बटा्दीनामपारमाथ्यमसहमानेरुकतं दयोर्ञानयोरिं विरोधे बाध्य बायकभावो बाधेतस्थेव व्युत्ति भथ घटपटादिषु देशकाठमेरेन विरोध एव नास्ति यस्मिन्‌ देशे यल्छ्मन्‌ काठे यस्य सद्भावः प्रातिपनस्त्मिन्‌ देशे तस्मन्‌ कृं तस्याभावः परातिपन्नश्चेत्तव दिरोधदखवतो वाघङतवं बाधितस्य निवृति , देशान्तरकाङान्तरवन्धितयाऽनुमूतस्यान्यदेशकायोरमावप्- तीता विरोध इति कथमत्र व्यवाधङमावः | अन्यत्र निपृत्तस्यान्यत् निवृत्तिवा कथमुच्यते , रन्जसपादिष्‌ तु ददशक रसंबान्धतयेवाभावपरतीतेरव- रोधो धकतवं व्यावचिश्वेति देशकाटान्तरदृष्टस्य देशकारान्तरव्यावर्वमानघवं गिथ्यात्व्यां दृष्टमिति व्यावतैमानतमाव्मपारपाथ्रं हेतुः ( श्रीमार पण ३३ प० ६) इति, ततेत्थमुच्यत--जीवव्क्षणोमेधामे , विषये ब्रह्मणः सथिरोषत्वनिर्विशेभत्वाविषपे रामानुजीयानां मायावादिनां मतमेदेऽपि पदाथः स्वरूरेणापारणा्मा नित्यर्श्वोः निंविवाद्म्‌ ¦ तथा भूनभोतिकारि- इपदाथः सह्पेण प्रिणाम्थानिव्यश्च . तथा स्वभ -रथाद्यः शुक्तिरजत।- द्यश्च जडा एव तच्त्काटावसापेनस्तचन्पृरुषमा- जगन्मिथ्या वानुभाग्या इत्यपि निर्विवादम्‌ , एवं वररस्थिताव- विवादे सति केवट नाममातरे विवादः यथा चित्‌, जडाः, स्वमस्थरथाश्वति ्धोऽप्यपरमःथै गब्द्‌वाच्या उत अयोऽपि परमा्थरान्दुवाच्या अथवा याणां मध्ये कृित्परमाथशन्दगाच्योऽन्योऽपरमा- थंराब्द्बाच्य ईति तथाऽद्य: कृल्प. दन्यवादिनां माध्यमिकानाम्‌ , चन युक्तः [% नापापरमाथत्वम्‌ परमाथभिनत्वमिति वचेक्किमरसि किंचिद्र परमाथराब्द्वाच्यम्‌ सति हि कसिमिश्चत्परमाथं वस्तुनि परमाथंशब्देन ननः समास उपपद्यते नान्यथा किंच शन्यवादे केनापि कविददि सिविद्मिन हेतोपि सवस्य छोकन्यवहारस्य ठोपः रोति आकृसिकोत्पाचवादश्च युक्तसहः द्वितीयः कल्पो रामानु्जोयानाम्‌ सोऽपि युक्तः तथा हि किं नाम प्रमाथत्वम्‌ अगिनाशित्वं रेत्परमाथत्वेन त्वदाभमतेष षटादिषि = स्वमस्थरथादिषु चाव्याप्तिः परतीयमानुव्वं परमाथव वेत्य्तीयमानला्रपयायं

विशिषठदरैतमतानुपपततिः! ` ८९

परमाथव घटादिषु स्वमस्थरथादिषु चस्तां नामन नः किंविच्छि्यते प्रहीयमानमेवास्मामिरपरमाथ॑शब्देनाच्यते यद्यपि ब्रहलापि प्रतीयमानं तथा- पि परतीपिरूपमेव तत्परमार्थ॑म्‌ पतीयमानं स॒विरोषं त्वौपाधिकमपरमार्थं जी- वछकूपत्‌ अविज्ञातं विजानताम्‌ (के° ११) इति श्रुतेः। अथ सत्यत्वं परमारथतवं चेत्किं नाम सत्यत्वम्‌ असरत्यत्वामावशवेदसत्यत्वज्ञाना- धनं सत्यत्वं सत्यतज्ञानाधीन चसत्यत्वभित्यन्योन्याश्रयः अथ मिथ्या तामावः प्रमाथौवामेति वेत्किभिदं मिथ्यात्वम्‌ वाधितत्वमेव भिथ्ात्वरिति पदरन्जसर्पस्थले सपज्ञानस्य बाधितत्वं ` रज्जु्तपादिषु तु ' भीमा० पर= ३३ १० १३ ) इति ग्रन्थेन त्वयेवोक्तमिति सप॑ज्ञानस्य मिथ्यातापत्तः इष- पतौ तु * रज्ज्वा सपारीविज्ञानं सत्यमेव भयादिहेत्‌ः (प्ीमा पु2 ५९ प० १२) इति त्वदीैवोखिर्दिरुष्यते किंच रन्जुशषणस्थटे विषयस्य सपेस्य बाधिततवमिष्यते वा . आधये त्वदभिमता सत्छ्यातिस्तय सिध्याः अन्त्ये विषयाणमेव मिथ्यात्वम्‌ ( श्रीमा पर ५६ प० ६) इतक वरोषः कंद सत्ख्यातिवादिनस्तव मते रज्ज॒सपाौरिस्थठे सप।दृरपि स्वेन मिथ्यात्वामावानमिथ्यात्वस्य क्रापि प्रसिद्धतामविन मिथ्यात्वाभावो दैवः अभावज्ञानस्य प्रतिथोगिपरसिदधिसपक्षत्वात्‌ तथा मिथ्यात्वा- मावूपे प्रमात्वं दुर्वचम्‌ किच न॒‹ व्यावतंमानत्वमा्मपारमाथ्ये हेः (श्रीभा० प० ३३ १६) इति वदतस्तव व्यावतमानत्वावि- रेषोऽपारमार् हेतुतवेनेष्ट एव व्यावरमानत्विदषेश्च वदेशकारसंबन्िवेव व्यावपैमानत्वरूपः रज्जुसंादरिति कथं सत्ख्यातिः सिध्यति किंच रज्जज्ञानसपज्ञानयोप्रिरोधो विषयद्वारेव वाच्यः। सन संभवति त्वन्पते बुद्धीनां साम्बनत्वमा्रनियमेन वबृद्धेस्तद्विषयाक्तत्वावश्यभावानपेक्षत्वात्‌ दयोज्ञानयोरे$क्षणवत्ित्वासंभवेन पिरोध इति चेत्‌ " रज्जुज्ञानमेव बाधकं ज्ञानमेव बाध्यम्‌ इत्यत्र विनैगमनाविरहः किंच रज्जुभर्पार घटादौ चकों विशेषः| रज्जसप॑ंः पर्वं नामभृत्‌ पश्चान्न माकिष्यपि केवछं मध्ये प्रीयते, षटादिरपि तथेव रज्जुसपैः पश्चात्‌ ° नायं सपः इति बाध्यते |

९१ अद्ैतामोदे- | घटादिरिपि नाशोत्तरं कपाराधवस्थायां ˆ नायं घटः ? इति बाध्यते, ननु पथाज्जायमानेन नाथं सपं ऽति बाघेन प्रतीतिकारेऽप्ययं सपो नामृत्‌ , इत्येवं परातीतिकाटिकोऽपि बाध्यते तथा घट इति चेत्स्याः परातीतिका- चिकसतायाः क्षणिकतुल्यत्वेन तया घटादेः पारमांथकत्वं रक्यं निश्े- तुभ वस्तुतस्तु प्रातीतिकाछकस्यापि पटादेस्तचचन्ञानदृ्या बाधोऽसतयेव बदजीवदृ्चा वधो नासीति वेत--किं तेन -रन्ज॒सपस्थठेऽपे भ्रन्त-

दृष्टया वाधामावस्य सात्‌ फं रज्जुसदृ््या मय।दिनाऽन्यत्र गमने

बाधो नास्तीत्यतावता त्त फिं सपः मत्या भवति यदि तत्र बाधयोग्यताऽ सत्येव केवखमन्यत्र गमनेन रज्जुषाथथ्यं्ञानं नास्तीत्यतो बाधस्ताहि ` बद्धस्य प्रमातमथाथाथ्येज्ञानं नास्तीत्यत बाध इति तुर्यम्‌

नन वखन्नानिदृश्या षटदर्वाधो.ऽस्वीत्यवर छि प्रमाणामोति चेदच्यते।

प्राततिकाटरोऽपि हि सपः पश्वात्तनजायमान- जगतो बाधः वाधविषया भवनीत्यतर कारणं हि परतीतिकाटेऽि सपंस्य स॒प॑स्वरूपेणासखम्‌ ! सपंस्य सत्ता हि

रज्जसतेव नान्या तथा मृत्सत्तद षटसत्ता नान्या नहि सचाद्वयं प्रती- यः नवा बटकटे मृत्सत्ताया अभावो वक्तं शक्यः एषं मृदादसत्तापि हि वत्कारणसत्तातो नातिरिका भवतिः तथा प्रातातिका!खङस्थापि घटदिर्बाधो युक्त एव कि रज्जुसपस्थटे परातीतिकाटकः स्प एव बा- ध्यते तु सपपरतीतिरमाध्यते तस्याः सत्यत्वस्य त्वथेवोक्ततवात्‌ ( प्रीमा० पृ. ५६ प्०.१२ ) | घटादिविषये न॒ केव तचवज्ञानोत्तरं षया बाध्यते फं घटादिप्रतीतिरपि बाध्यते यतो पषटप्रतीतिनाम वटकाराऽ- न्तःकरणपरिणामः तस्य तादास्थेन ब्रह्नभ्वहूप साक्षात्कारोत्तरमसत्वात्‌ तथा यत्र वं विषयो बध्यते तत्र तस्यापरमाथत्वं चेयम प्रतीत्या सह्‌ विषयो बाध्यते तथ तस्य प्रमाथत्वं सुतरां स्यात्‌ ¦ करि चापरपार्थं वसतु किंचिदस्ति आद्यं इवं चम्‌ त्वन्पतेऽस्तितवस्य परमाथंतव्याप्तताद्‌- परमार्थत्वस्य कण्यसंमवात्‌ द्विताय ° अनाशी परमाथश्च » (विण पुण. २॥ १४। २४) इत्यादौ परमाथदन्दोक्त्था किमाधिकं छतं स्यात्‌

विशिष्टादेतमतानुपपात्तः ९१ भयीवीदिनां तीयः कर्षः निषिरुपं ब्रह्न परमीथमन्यद्परमाथ -

मिति यतस्तदेव परमाथ यन क्रचिद्‌पि कदाषे- ¢. . £ ^ ^ ^ परमाथत्वानवचनम्‌ दपि ।नषिध्य्‌ अनवतमानत्वात्सतरमाथ इवि

सिद्धमेव ( श्रीभा० प्र० ३३१० १६) इहापि

^

त्याप्यच्यत्‌ एव सृद्रपेऽथं परमत्वं ।नरवाधकातिशयवत्वम्‌ यत्सतच्तायाः क्वविदपि कदाविधपि निभेधः। 'प्योन षठः, घटे पटः 2 इत्येष सर्वेषां षरादीनां निषेधपातिय।गिवा दृश्यपे यस्य टेशताअपे निषेषस्पश- स्तदेव वस्ततः प्रमाथंशब्द्भागे।१ तद्र यातेरिकते सवं प्रतीयमानमपरमाथमेव

अ,

तथाच व्यावद्षमानत्वमावभवापारमारथ्ये हेतुरिपि सिद्धम्‌ एतेन व्यातं

४1

मानत्वमाजमपारमाथ्यं हेतुः ( श्रीभा० पृ ३६१० १६) इते परास्तम्‌। निमेधसेनापि परमत्वहामेदुकरत्वात्‌ निभिधष्यमानस्थःपि परमाथत्वं वद्वा प्रमाथेरब्दूपरवृततिनिभित्तमेव ज्ञाथते

(क

यत्त॒ अनुमतिसद्धिशेषयंश्च विषयविषपिभावेन मद्स्य परत्यक्षसिच्‌- त्वाद्ब।मिततवाच्वानुमूपिरव सत्ये+६।५ निरस्तम्‌ 2 ( भ्रीमा० पु ३३ १० १८ ) इत्युक्तं तनोच्यवे-अन वि द्वैयेभय।(पयमिषयिमाविन मेदो हि टोकिकपत्यक्षारिद्धोऽप्न।भिरङ्की कियत एव या

सद्नमूत्योरेक्यम्‌ ठो (किप्रत्क्षरूपानु्‌तः धव सतीम नास्मा- भिर्च्यपं उ।कृकपर्यक्षस्य कसपा+कत्वाव्‌

हि. रज्जकर्पस्थटे सप॑ एव रज्नुम्‌ त्‌ प) दरतप॥ दानं रज्जुः। तथा सक- ठौ किकसावषयानुमूत्याप्ानमचा या निर्दिषयानुम्‌9; पैव सती किच अनम्‌पेसद्वि रषयोधषयपिषयिमत्यनं ` इति ३२ताञनुभूतिसत्तामान्यय॥६- षुयावेषायभावः स्व।्रयप नं | जां द्र यादप वि .षपदोक्तेम्मथां रयात्‌ द्वितीयेऽनुम्‌पिसत्साभान्य (वि १५।५१यभाव्‌( भाप त्वन्मतानुततारेण स- त्सामान्यस्यानुमूतिरूपत्वामाते ॒ततामान्धर५ भमाणिद्धत्वं स्यात्‌ = तदेव हि पमाणसिद्धं यत्यमाण।तषयं सव पमण वा जथ सत्तामान्यस्या-

अ,

` प्रमाणत्वमिष्टमेबोपि वेचथाते सद्धिरेषयोराः वि -ष५रोकेभवर्यं दद्वस्थमेव।

९९ अद्वैतमोदे- कि चानुभृतिसत्सामान्ययोर्दिषयाविषाधेभावामावे को हेतुः प्रायशः सुँ वस्वनुमूपिविषयभावं भजत ' एवं सत्यपि यतः सत्तामान्यमनुमूतिषिषयमावं ने भजतेऽतस्त् तस्थ सत्सामान्थस्यानुमूत्या सहाभेदं एव कारणमित्यनिच्छ- ताप्यच्छमातिना स्वीकार्यम्‌ छि वेयं सद्विरोषाविषयानुमूतिः स्वयं सदूपाऽ- सद्रूपा वा। अध्येऽनुमूतिरेव सीति स्वक ` स्यात्‌ अन्त्ये स्वथमसती कथं सद्िरेषे पमाणमावं भजेत - , . यन्नु ' विषरयपकाशनवेडायां ज्ञातुरासनोऽनुमूेः स्वयं प्रकारात्वेऽपि सर्वेषां सर्वदा तथेवेति नियमोऽस्ति परानुभवस्य हानोपादानारिविङ्खनुमा- ' | नज्चानाविषयत्वात्‌ स्वानुभवस्याप्यतीतस्यज्ञासिष- अनूमृतेः ख्प्रकाशत्वम्‌ पिति व्यवहारदशनाच ( भीग० पृ ३४. प० १) इत्युक्तं तानेष्फसम्‌ हिं मायावादि- मिरोिक्थाः स्विषयानुमतेः स्वयंपकृाशतनियम उच्यते येनेतत्ण्डन्‌ यु- येत तथा तस्याः सिषथानुमृतेरनुमाव्यत्वामावातियमः कं तु सव9- हानमूताया जह्शब्दवाच्याया नििषयानुभूतेनं कदापि परपकाश्यत्वं क्दाविदप्थनुमाश्यत्वमितेव एतेन स्वगतादीतानुभवानां प्रगवानुमवानां चानुमाग्यत्वनाननुमूपिलपसक्नात्‌ ( भ्रीमा० प° ३४ प० ६) इत्यायक- ¦ मपास्वम्‌ यदपि ˆ अनुमतेरननुमाव्य्वेऽपि गगनकु सुमादोशवाज्ञानाषरोपिलमपि प्रसज्यत्‌ एव (श्रीभा० प्रृ० ३४१० २०) इत्युक्तं तत्राननुभाव्यवाज्ञा- नाविरोधैतयोम्याधिनं निशत शक्यते अनुकूखवकमावात्‌ दशन्तश्वायुक्तः। धमिमूपं गगनकृत्मभेव ज्ञायते द्रे तद्धभमूतमज्ञानाविरोधित्वादि यतोऽ- शानाविरोधितमज्ञानकायेऽस्तिलमेव नान्यत्‌ ततर ` कुसुमस्थेवास्तित्वं नासि कुवस्वद्धभस्यास्वितवं कुतस्तरां तज्ज्ञानम्‌ १० ` यदुक्तम्‌ ˆ अनुमतिपागमावस्य प्राहुकामावाद्मावो शक्यते वक्तुम्‌। ` .अनुमृत्यव ्रहणात्‌ , ( भरीमा० प° ३५ प० ) इति, तराह~

विरिष्टाद्ूतमतानुषपात्तेः ६४

नित्या सामान्यानुभूतिरेका निर्विषया चमसा। सुतो नाहंभावभानं मुक्तो नेन संसृतिः ११॥

अनुमरातेपागभावस्य गराहकमनुमारिसामान्यमनुमतिविरेषो वा नाधः [र अनुमूतिसतामान्यस्वरूपव्यावातात्‌ फिविद्िंषयमा- अनुभूतेनं प्रागभावः हिकाया अनुभृतेरनुम्‌।तिपिशेषत्वात्‌ द्वितीयः। किमियं प्रागमावग्राहिका विशेवानुमूतिः स्वमाग- भावं गृह्णाति सामान्यानुमृतिप्रागभावं वा आद्य इष्टापत्तिः ¦ हि विशेषा- नभू)रनित्यते वयं विवदामः अन्त्ये सामान्यानुभूविपागमावग्माहिकेषं पिशे- भानुमतिः सामान्यानुमतिं विषयीरत्यैव तत्मागमावं गृहगीयात्‌ अभावन्ञा ` नस्य प्रतियोगिन्ञानसपिक्षतवात्‌ सामान्यानुम्‌ पांहत्वे तु तस्याः स्तामान्यस्व- ` रूपञ्याघातः ज्ञानविषयीमूतःया अनुमूेरनुमूतिविशेषत्वात्‌ किं चानुमूति- सामान्यस्य भरागभाव एव नास्ति दूरे तदृ्रहणम्‌ एतदुक्तं भवति-सवाविष्ठा- नभूता निराशया निर्िषया ब्रह्राब्दुषाच्या साऽनुमूतिस्तदेवानुम्‌ तिस्ामान्यम्‌ सामान्यस्य एरी काष्ठा यद्पेक्षयाऽन्यत्सामान्यं विद्पि नास्ति अत एष तज स्वगतसजातीयिजा्पीयमेद्रूपक्चि विधोऽपिं मेदां ज्ञातोऽज्ञातो नास्ति यतो मेदजनका विशेषाः विषो हि सामान्यपू+क्‌ एव सामान्यं तु विशे- षस्य प्रागवस्था यत्र ठेशतोऽपरि विशेषो नास्ति तत्र कथं तरिविषोऽपि भे- दोऽस्तित्वं रमेत एतेनानुमृतित्तामान्यसय नानात्वं पर्युक्तम्‌ तस्य चानुमूि- सामान्यस्य प्रागभावोऽपि वक्तु रक्यत काठतो मयांदितस्येव हि जग- भावः कारतो मयौदा विशेषश्येव सामान्यस्य वस्तुरूतस्येष देश - , तस्येव काटर्ूतस्थापि विशेषस्य सच्ात्‌ अजुपूति सामान्ये वस्तुविश- षृरूपः काठ एव नास्ति कुवः काररूतो विशेषः कुतस्तरां वन्मूखकोऽ- नुमपिपरागभावः अनुभूतिसामान्ये हि द्यानान्तरिर मूतरंन पातां सूयो विद्युन चन्द्रतारकं तमो ज्योविनं वायुनं दवि्लो रात्रिनं संध्ये कारो शरीरं नेन्दियं नप्राणोन मनो र्प जाति सबन्धो मुदो गिरनो न.ज्ञापृतवं ज्ञेयत्वं धर्मी धम

९४ ` अद्ैताभोदे-

न्‌ कोऽपि विशेषः तद्नूमतिस्षामान्यं कस्यचिद्‌ अह्नि नापि कस्पापद्‌ माहकम्‌ नन्वेवं सर्वविरोषाणामभवि ˆ जनुमूतिसामान्यम्‌ इत्य व्यवहारा . स्यात्‌ ¦ सामान्यस्य विशेषापेक्षतवादिति चेत्सत्यमतत्‌ नरूपकस्दसतु कृनदिच्छब्देन पदंनीयमित्येतावतैवायं व्ववह।रो तु ततरामिनिवे्यम्‌ तथा दान्भनतस्तामान्यन्‌ कथ स्वप्रागभावः रग्न स्वनानल्बादक बा प्रकाश्येव \ अपका्ितं नास्त्येव अस्तित्वं पमाणाभावात्‌ अथ तना- नमिसाभान्येन स्वनित्यत्वं सैकतं स्वपकाशतवादिकं चापि प्रकारयततति वेदिष्टमैतस्शं हवम्‌ त्वेतावता तस्यातभूविसामान्स्यानत्यलारक्‌ किमि दङ्कननयः 1 सै २नित्पेत्यस्थ नानत्या इत्५व तात्पयम्‌ एव्‌ स्ाव- देका स्व क्‌ शेटःस्य नान त्वभावे परभकाश्यत्वमिवे तात्य ब।४्य्‌ पि रतेन ` धुर्यानुपरच्छ+व धिनावः समायितः 2 (आभमा० प्र २३५१०२३) ३१ ^ रस्तम्‌ अनुपराश्थिपमाणस्य रामानर्जपैरनङ्ग राच्च तस्य पर्य ऽन्प भवतेऽपि वतम नेकाडिकेवेषयाभावेन पत्यक्षस्यात्रापरवु्तः यनु - £ पत्वदक्ञनं स्वमिव वटारिकं सखपत्ताकाठे सन्तं साधयत्तव्य सर्व॑द¡ चाम +गमयदृदृस्य५ इति टदै: पवात्तरकारसत्ता प्रत।यते तद्‌- प्रौश्च सद. स्थ कारपरिच्छिनतया पर्वविः ¦ घटादिपिषयमेयं तवेदं स्वयं क{लानवच्छिनं प्रपीत वेतत्दवेदनविषया वट।द्रा¶ काडानवाच्छनः पतीयत 5पि मितः स्वात्‌ , ( श्रीमान प° ३६ प० १) इत्यक तनि-

® ®,

कटम्‌ सदिषयाणामनुपू पि सेषाणां काङरिच्छि त्वेऽपि बाधकामावात्‌। चाम्र ' स्ेवज्ञारस्थायां कमणां संकृवितस्वहूप१ ज्ञानं तत्तत्कमानुगुणतर- ठमभापेन वते तचेन्धि “द्वारेण व्यवास्थतम्‌ इमभिन्दियद्वारा ज्ञानपश्रर- क््योदयाश्तमयव्यपदेदाः पथते + ( भीभा० प° ४५ १० 4७) इति खयमेव ज्ञानस्य नित्यत्व भतिपारिवापि पृवप्रिवभ्नन्वावरावः

यत्त नि{पिषया रुवित्छाविदसि अनु'टन्धेः। विषयपरक्‌-

दानस्वभावतयैवोपरम्मेरेव हि संविद्‌; स्वयंप्रकाशवा समाधिता? ( भ्रीमा० पृ० ३६ प० १०) इ-क्त तचिन्त्यम्‌ विशषा हि सामान्यपूका एवेवि

विशिष्टादैतमतानुपपाततैः ९५

नियमस्य ठोकेपरसिद्धस्यानुपदमेवोक्तस्यानपर पनीयत्वात्‌ स्वयं पका गत्व- तात्पयस्योक्तत्वाच | यद्पि स्वापमदमछछसि सवविषयदान्या केवडैव संवित्परिस्फुरतापि वाच्यम्‌ ¦ योग्यानुपरुभ्धिपराकृतत्वात्‌ रास्वपि दश्ान्वनुम्‌] \रनुभूता चेत्स्याः प्रयोधसमयेऽनसधानं स्यात्‌ ' तदस्ति; ( भ्रीभार प्र ३६ १० १५ ) इत्युक्तं तदसेगतम्‌ स्वयं नि्िषयाया अस्याः संविदः संवि- कि दन्तरविषयत्ाभविन हि तदनुण्न्धिनं तु तस्था केवलायाः संविद्‌ अभावात्‌ ) हि पिशाचस्य भ्रत्यक्षादिषयस्या-

1 नपलन्धावपि तस्य याग्यान्‌"खाग्परारूतत्व ` मन्यन्ते योग्यपदस्य हयतत्छन्यभ तदुक्तं भाषप्‌- रिच्छेदे-

अस्ति चेदुण्लभ्येतेत्येवं यच्च प्रसज्यते सा योग्यानुपठन्धिः स्याद भावज्ञान्कारणम्‌ '

( भा० प० ५२} इति

निविषय्याः संविदः संविदन्तराधेषयत्वाभावेन ˆ अस्ति चदुःछमरैत 3 इत्येवं प्रसक्त्यभावात्‌ इयं चानुमृतिनौनुभूता भवति अनुमृत्यन्तरावेषयत्वा- भावात्‌ \ तथा म.यावादिभिरस्वीरूतमस्यामनुम 7वनुमतात्वं हठाद्ाराप्य ` तास्वापं दृशास्वनुभतिरनुभूता चत्तस्याः परबाोधनमयऽ सवान स्यात्‌ ? प्रवोधसमयेऽनुसंधानापदन कथं संगतिं रमेत ` कं चास्था अनमृतोन्‌।^षय तान संस्कारजनकल्यम्‌ अनुभूति स्वाश्रमे स्वविष नस्कारं जनयाः , सस्या अनुमृतेराश्रयस्तदानीं कोऽपि भावि, नापि द्विः) तत्कथमयं सं- रकारं जनयेत्‌ ' एतेन अस्मरणानेयमाऽनुभव भावमेव साघयाने ? श्रीभा पर ३६ २०) ईहाः प्रत्युक्तम्‌ अस्परणनियमस्य सस्क र्‌भावमृल- कत्वात्‌ सविषयज्ञानष्वपि स्वेषां संस्कारजनकत्वनियम्‌. , पथे गच्छतो- दासीन्‌तया दृषटषु गृहवक्षक्षेवारामादिषु सवेषां स्मरणनियमाद्‌ नात्‌ ` यत्त“ केवरस्मरणनियमादनुमवाभादः सुपोत्थितस्ययन्तं कंन किचिद्हमज्ञासषापोति प्रत्यवमदानव सिद्धेः ( श्रीभा पृ ३७१० +)

९६ | | अदरैतःमोदे £

इत्युक्तं तन सम्यक्‌ सो) पिकज्ञानस्थय सविषयत्वाभावेन तादरपत्थवमर्शोप- पत्तेः नजो ज्ञाधात्व शन्वयऽपि तत्कमाण निषेधपयवनानम्‌ यथा वनं ` गच्छमि देवदत्ते देवदत्तो ममं गत इष्यत सुप्तो नाहेभावः तद्त्‌ फं सांप्निकन्ञाने विषयस्येवाभ्रयस्याप्य- हमर्थस्थ प्रतिभानं नास्ति अतोऽपि तादरप्रत्य- वमरौष्पत्तिः ननु धीम्नराननुभवस्या्थान्तराभावस्य चानुमूता्थानरा- स्परणहतुव्वं संभवति ? (श्रीभा पृ ६७ प० ४) इत्युक्तापिति वेद्‌ भ्रान्तोऽै अनमापीषट स्वाभ्रये स्विषयसस्कारं जनयित्वेव स्मरणहेतुमंवति। तथा चानुभृतिर्य॑स्यार्थान्तरस्याननुभव यस्य चाथोन्तरस्यामावे साति संस्कार- जनन एवासमथां तादयाथौन्तरस्थाननुभवस्वादशाथांन्तराभावश्वास्मरणहेतुम- व्येव विषयाननुमव आश्रयामारे चानुमूतिः कस्य संस्कारं जनयेत्‌ किंच ° छिंदिदवेदिषम्‌ , इत्याकार यो ज्ञानपत्यवमश्चाभावः सोधिकानुम- वामावसाधकत्वेनाभिपेत किंचिद्वेदिषम्‌ इत्याकारको ज्ञानाभावप त्यवमस्तत्साधकत्वेनामिपेतः आधे पबोधसमयेऽनुसंधानं नास्ति ' (श्रीमा० प्र ३६१० १७) इन्य॒क्तमव पुनरुक्तं स्थात्‌ ` तथाच केव- ठति यन्थासंगतिः द्वितीये ज्ञानामावस्व भत्यवमर॑धेत्सूषुपो ज्ञानामावोऽ- नमेयत एष पत्यवमर्ो हि स्मरणम्‌ तच्चानुमृतस्येव ज्ञानामावः सुपु- प्तावनुमूतशवो सुषुप्ता वनमवः सध्यतात प्रद्यत तपैव बायकम्‌ सोऽयं वटक- टाप्रभातन्यायः | | निरषथा -मृतर्पच्यमावाद्न्येऽपे तरिकारा भवन्ति वि करान्तरा- मुत्पात्त याप्ततः तच्यमाविऽसंमवात्‌ यत्तु धा- अनुभूतेनित्=त्वम्‌ गभावि व्यां-चारात्‌! ( भ्रीभा० प° ३७११०१६). इयुक्तं तन ` पागभाकविनारास्य विकरत्वाभा- वात्‌ अस्थान्तरापकत्ति। हई विकारः चाभावस्यावस्थान्तरं संभवति किंच सत्कार्यवादे कायस्योतपत्तेः पाभ्पि कृ रणरू ॒सचखात्पागभाव एव दुवचः कुतर व्यभचार सत्कारवाद्श्च .रामानुजीय पि सीरत एव यतु,

विरिषटादैतमतानुपपाततिः ९७

भावरहपा मायावाद्यमिमताऽतिद्याऽनुत्पनैव वावधाव्कारास्प्‌द्‌ तचन्ञानो- दृयादन्तवती रेति तस्पामनेकान्त्यम्‌ ? ( भाना० ०.३ प० १८.) इत्य॒क्तं तदसेगतम्‌ तथा हि सामान्यानुमूविू्प ब्क्ल निर्विशेषम्‌ तच्छ- किराि्यापद्वाच्या साच ततो भिना मदस्य विद्छषमूरकतवात्‌ अत एव॒ ब्रह्मरूपा सा शक्तर्नित्येव वादृश्शाक्तपारणामस्तवव्यक्ता दः स॒ कर्ममूठकः ताटृशशक्तिपरिणामस्य कर्मणश्च मिथः कायकारणभाच ` पि नान्योन्याश्रथदोष आपादनीयः; तयोद्रयोरपि बीजाङ्कुरन्यायन पवा- हानादितवा्‌ बीजाङ्कुरयोद॑योरुतचो स॒त्यामप्यतत्तौ पाथम्यं . कस्येषि नावधार्यते अतोऽगत्या परवाहानादित्वं स्वीकायम्‌ प्रवाहाना्दतव नो- तत्त्यमावः | कितत्पचिकाटानवधारणम्‌ उतरत्तिकारानवधारण दष धम कवित्कारसच्ेऽपि तदज्ञानात्‌ कचिच्च कारःभावाद्व तदज्ञानात्‌ आं बीजाङ्कृररेषये अव्यक्तादय। ब्रह्मशाक्रपरिणामस्तद्विषये द्विती- यम्‌ अब्पक्तपहद्हैकारोत्पत्यनन्तरमेव दिक्काटादिविंशेषवस्त्‌ः१ तेः मा- ्षावस्थायापपि नित्या ब्रह्मरूपा शकिरस्त्येव अव्यक्ताद्स्वत्परिणामां विनश्यति मोक्षावस्थायां योऽवद्यानाश्च उच्यवं तवाविद्यापदेनाव्यक्तादि शक्रिपरिणामो गृ्यते वरवज्ञानेनः जायमानोऽव्यक्तादिपरिणामानार्च तादृरापारेणामामानहपः अमानं कविद्रस्तुन एवासचात्‌ कंवावद्रस्तुत्- त्वेऽपे तद्भानात क्वचिच्च ॒वस्तभानेऽपि मिथ्यात्वेन मनात्‌ भानमाष मिथ्यात्वेन जायमानममानमेव आं यथा रज्जयाथाल्यज्ञानत्तर सपस्पा- मानम्‌ द्वितयं यथा सुषुप्तौ षटदरभानम्‌। तृतयिं यथाऽध्दशं स्वखमानम्‌। अन्यक्तदे्बजञ्ाकैपरिणामस्याभानं जीवन्मुक्तावाद्श्च खमुखमानवदेव विदेहमुक्तौ तु सूष्ो षटादेरभानवत्‌ इत्थ सिद्धान्तस्थितौ सत्यां“ यदनु तनं तद्विनाशि इति व्यातिरविधाययां व्यभिचारापादनं तत्राविद्याप्देन ब्रह्ञ- शकििरामिमेयत उत तत्पारिणामोऽव्यकतादिरभिपेयते . आद्ये सा नान्तवतीं अनये सा नानुत्मना तत; कथमत व्यभिचारः पद्माद्धीतं ।` ` |

१३

` अद्ैतमेदे- `

त्त यदप्यनभतिरजत्वात्स्वस्मिनविभागं संहतं इति तदपि नोपपद्यते अजस्येवाल्नो देहेन्दरियादिभ्यो विभक्ततवात्‌ अनादैतेन चाम्धुपगताया अविद्याया आत्मनो व्यतिरेकस्यावश्याभर्यणीयत्वात्‌ भीभा० प्र० ३८ प० १) इत्युक्तं तत्सर्व दत्तोत्तरम्‌ ( ८२.) 4 यश्च॒“ खसत्तयेव स्वा- भयं पतिं कस्यविद्विषयस्य प्रकाशनं हि संवदनम्‌ ¦ स्वयेप्रकारता तुं स्वस तयेव स्वाश्रयाय परकाशमानतां ' पकारश्ये विद्राचिदशेषपदा्थसांधारणं व्यव हारानुगुण्यम्‌ स्वकारवतंमानेत्वं हि नित्यत्वम्‌ एकत्वमेकसंख्यावच्छेद्‌ः (भरीभा० प° ३८१० १२) इतिग्रन्थेने सवद्‌नस्य, स्वयप्रकारतांयाः, प्रकाशस्य, नित्यत्वस्य, एकत्वस्यं स्वरूपभेदं उक्तः सं ` विरेषावस्थायां तु तन्पछमतसामान्यस्व्पे ¦ हि षटशरावोदश्चनादिभेदो म॒दवस्थायां दर-

धितं शाक्यते | | यत्त संविदित स्वरूषौतिरेकण जइत्वादिपत्यनीकत्वमित्यभावषू्पां भावरूपो वा धमा नाभ्युपेतश्रेत्तनिषधोकन्यां किमपि नाक्तं भवेत्‌ ( भरीभा० प° ३८ १८ } इत्युक्तं तच्चिन्त्यम्‌ अभावस्य धमरूपत्वाभावात्‌ं धमा हि धम्यपेक्षया सक्षम घमिणः सामान्यावस्थ

क्षिः किः

संविदं निरविंरेषत्वम्‌ रूपम्‌ : अत -एवाकारोादिविशेषपिक्षयौ सुक्षमभ्य- स्तत्तामान्यावस्थभ्यः रब्दूवन्ावाद्भ्यः सकाशा- दाकाशादिविशेषाणामृत्षतिरुक्ता सांख्यशाख्े इतरेः -पायस्तथाङ्कीता च्‌। तथा कथममावसूपो धं इत्युच्यते ।- किंच संविदि जइत्वाद्यो ज्ञेयधमां सन्ति ` ति वाक्येन भावूपः कश्चन घर्मो विधीयते नाप्यभावरूपः किं तु जहत्वाद्यो धमाः केवखं निरिध्यन्त इत्येष एव तद्राक्याथः घटो नासि षटाभावोऽस्वि अनयोकीक्ययोरथमेदः परसिद्ध एव पदाथसंसर्ो हि वाक्यार्थः घटौ नास्तीत्यत्र -धटस्यास्यथेऽन्वयथः। तस्य नञर्थेन. सेव- षरटाभावाऽस्तीत्यत्र तु घटस्यभावेऽन्वयः तस्य चास्त्यथे एवं संस-

ग॑मेदे वाच्यवृच्या वाक्याधमेदोऽर्जनीय एव रक्षणा तु बाधसत्व एवेति ठक्षणयाप्य् वाक्यार्थेक्यं शङ्कनीयम्‌ अत एव त्वं नाति त्वद

1 विरिष्टद्वैतमतानुपपर्तिः ९९ भावोऽस्ति इत्यत पृर्पन्वधी, वरां सन्ति ` वटाभावोऽस्ति ° इत्यत वचनव्यवस्था संगच्छते अत एवच विधिवाक्यानिषेधवाक्यं पार्थक्येन गणयन्ति वाक्याथविद्‌ः क. चास्षमस्तनजः श्रिंयान्वय एव साधुत्वमिति वैयाकरणानां निकृयि प्रसिद्धम्‌ तथा चाहुः- # : संबोधनान्त, कत्वोथौः, कारकं प्रथमो वतिः ` धातुसंबन्धाधिकारनिष्पन्नम समस्तनसर तथा यस्य भावेन षष्ठी चेत्युदितं. दयम्‌ साघुत्वमष्टकस्यास्थं करिययेवावघायताम्‌ | (वे भू० का० १६--१७ ) इति ` तथा कथ घटो नास्तीत्यत वटाभावपतीषिः एतेन = ` ५न वेयं पित्तिधभः स्यादति यत्परागुदीं रितम्‌ तनापि साधितं किंचित्संविद्ोऽस्ति वा त्वया। ` असि चेत्यक्षपातः स्यान्नचेत्ते विफलः श्रमः | | ( सि© पर* ९७) @ ` क्ति ने

इति सिद्धत्रयोक्तमपास्तम्‌ `

` यत्त सुवित्सिष्यति वान वा, सिध्यति वेत्सथमता स्यानो चेतत च्छता गगनकुसुमादिवत्‌ सि दिरेवं ` संविदिति ` बेत्कस्य कं परीति वक्त- व्यम्‌ यद कस्यदित्‌ केवित्मति सा तर्हि सिद्धिः ( श्रीभा पृ ३९ १० ) इत्यक्त तनोच्यते -या सिद्धेः कस्यवित्कवितपत्येव वक्‌ शक्यते व्यवहारानुगुणः सिद्धिरोषः' यच सरषां स्तिविविरेषा्णां मृखभूतं प्राणपदं च, सिादतामान्यं भेव. सोपित्‌ तस्या आश्रयपिक्षा, नामि निह्पकपिक्षा सामान्या संविदेवालना त्वात्मघम॑ः सवित्‌ ज- धारायेषमावस्यापि विशेषावस्थायामेव स्वेन सामान्यावस्थायां धमेधर्भि- मायस्य वक्तुमशक्यत्वात्‌ पियेषाणां सामान्यपूर्वकत्वानियमेनोक्तसामा- न्यपमवश्याभापितन्यमनरछपनीयमेवोति भागृक्तं ( प्र० ६९) विस्मवै- व्यम्‌ एवं अनुभूतिरिति स्वाश्चयं प्रपि? (आभार प्र ३९१० ९) इत्यादिना अन्थेनानुभूःरात्मधभत्वाद यदुक्तं तत्सयं॑विेषावस्थायामस्तु नामं नतु सामान्यावस्थायापेति बोध्यम्‌ १)॥

१० ` आओैतमोदे- `

सवित्सामान्यमेवात्मा नाहमर्थः ईरितः अहभावः कल्पितः स्यान्मक्षेऽदंषीः सुखं १२॥ यत्त सवनाम काचिनिराश्रया निपभया वाऽत्यन्तानपठम्धेनं सभ. ववि ' (शरौमा० ए० ४०१० ४.) इत्युक्तं वन पगु ( पृ० ८२). पत्वा तिपयाया निरोश्रयायाः समान्यानमूतेरवयं स्वाका्॑त्वात्‌ [द क्य तामान्यानुमूत्यमवसाषिक्नुपठाभ्विः पत्यकषज्ञानामावश्वेरशरीर- गताना जवनिमपत्यन्ञत्ननासत्वापात्तिः। अथ ` नेयमत्यन्तानपरभ्धिः ररीरचश्याऽनुमानेन जीवोपरम्बेरिति बेद्वापि विरेषाण 1 सामान्यपृव॑- स्तता नपमननुमानप्रमाण कुतस्ते बुद्धचयाह्ढं भवति याच नि पया कन्व नृमूपिः पव सवषु ठोकष्वहं जानामीत्यापनत्ययेष्वनुषतपे ज्ञान- सामान्यमनुषतपे आश्रयविरेषो दिषयापरेषशच पसन सानसरूपत्वम्‌ , कल्पित एव तथा ज्ञानाश्रयत्वने भाते ऽह | मथ।अ५ कलित एवेति सआलसा। किं नराभयो निरवषयविदूप एवाता अवति व्यामोतीत्याला सामान्यं हि (सवान्‌ व्यपि॥प.। यथा षटशरवादीन्पृातिा व्याभपि.। अतः सर्वा. पेक्षया यत्सामान्यं पदेव प्रमार्थव जलिस्ह्पम्‌ अथ को विशेषः एवच सामान्या चेदुच्यते-प्रमाणवः सामान्यम्‌ द्षणकाश्ो विशेषाः रूपरसाद्यो गुणाः सामन्यम्‌ गृभी विदोषः एवमितरत्रापि धाः सामान्यं ` धर्मी विशेषः | स॒मं सामान्यं स्थतं विशेषः अ। न्तरोऽथः सामान्यं बा- ` सोऽर्थो विशेषः निराकारं॑ज्ञानमानं सामान्यम्‌ कसितेनाकारेण युक्तं साकार ज्ञानं विशेषः

अथनेव विशेषो हि निराकारतया धियाम्‌ :

दप्युक्तः। तथा सवपिक्षया यत्सामान्पं एवाता वथा हि- शरद्िकारा बटशरावादयो विरोषाः मृतक) तामान्यभिपि हि प्रतिदधमेव एद . सृदादिषु परमाणवः. सामान्यम्‌ सक्ष्म्वात्‌ परमाणुष्वपि परथिवीपरमाण्कपे- शपा जपरमाणवः सामान्यम्‌ सृक्मतरत्वात्‌ महाभूतेषु बात्पन्वसृहमतवाद्‌

` विरिष्टादेतमतानुपपतिः |

करं सामान्यम्‌ आकारयदिमहाम्‌तापेक्षया दगुणाः शबदस्पशादयः सामा-

न्थम्‌। शब्द्तन्मात्रादीनामाकाशद्यपेक्षयापि सृकष्पत्वात्‌ एवं सकठधम्पपेक्षया

तदधम; सामान्यम्‌ तेष्वपि पश्चमहामूतेषु तद्धमेषु बाद्याथीपेक्षयाऽऽ्तरार्था, तामा न्यम्‌ आन्तरा बुद्धो कल्पिता इति ज्ञानविरोषा एव ते तद्पेक्षया यन्ज्ानसामान्यं यद्दिदं तादृशामेति वक्तुं रक्यते आतसा। यत्र षम धर्मिमावोऽपि नैव भासते अत एव निर्दिशेषापिन्भा्र आततयुक्तम्‌ एव सर्वान्बोद्ान्धमांन्‌ , वदारा षार्मेणः, आन्वरद्रारा बाह्या्थन्‌ , तेष्वपि ` तृकष्मद्रारा स्थखान्‌ , तत्रापि मृत्तिकादिदारा षटादीश्च स्वान्‌ व्याभोति | सामान्यस्य विशेषकारणत्वनातनः सर्वकारणत्वात्‌ ' जन्माधस्य यंतई (ब्र० सृ १।१।२) इति तहछक्षणं सिद्धम्‌ बाद्यार्थ॑स्य चान्तरार्थं

मृठकत्वात्कायं कारणसजातीयत्वकृल्पनस्येवोवित्यात्कारणी भतस्यान्तरार्थ- स्येव बाह्ञाथ॑स्य सकठजगतः करिपितत्वमेव युकमित्यप्रमाथंतं सिद्धम्‌

एवं ज्ञानसामास्यमात्मोपे स्थितम्‌ आश्रयोपाधिका विषयोपाभिकाश्च

ये ज्ञानविशेषास्ते सवे कल्पिता पएवेत्याश्रयो विषयश्च युष्मदर्थं एव

धीविरेषसिद्धो युष्मदृथं इत्येव वस्तुतो ` युष्मदर्थस्य रक्षणम्‌

नायं युष्पद्थ। प्पाहारिकयुष्मद५वदस्मदृथतापेक्षः तदामे तु विशे-

व्वस्थान्मुखं धं सामान्यमेव स्मद्थं इत्युच्यताम्‌ व्यावहारिकोऽस-

दथस्त्वहपत्ययसिद्ो युष्मद््थ॑श्च युष्मत्पत्थयसिद्ध इत्यव विवादः | रतु व्यावहारिकस्पास्पद्थंस्यामि षीषिशेषसिद्धो युष्मदर्थः इत्येवं युष्म-

= ®

` दृथटक्षणाकरान्तत्वमस्त्येवोति अहं जननीति †िष्यनहमर्थशिन्मात्रातिरेकी ` युष्मद एव इति मायावादयुकति,गबाषेव एतेन अहं जानामि सिद्धो

ज्ञाता युष्मद्थं इति वचनं जननी मे वन्भ्येतिव- १४ दुयाहताथम्‌ ( भ्रीभा० पृ० ४१ पण) | इत्यपास्तम्‌ उक्तामिपायाज्ञानात्‌ व्यावहारि-

कस्य चाहं जानामीति धीविशषक्षिदधस्याहमथस्य.न -वर₹१ आत्मत्वम्‌ तस्य

सवविशेषव्यापितवेऽपि स्वतामान्याभ्यपिलनं " दवव्याकितवाभ्राद्‌ः। अत एव

१०.

तस्य प्रत्यकृत्वम्‌ पतिं 'अं्रतीविं प्रत्यक्‌ सवव्यापित्ययः परत्यकूशम्‌८ शरासननदपयांय एव स्थाव्रजङ्गमेषु ` सकटवरतुष्वामन्यापिः ` सी ्र्ादिस्थावरान्तेषु शारीरेषु चित्यतिंिम्बभू वरूण व्याधिरनमदपेथमा- रोहृीत्यतो छोके जीवः. प्रह्यकृरन्दनालि देन .व्यवाहिरयते \*सब जीवा ज्ञानव्यज्च उाहंकारसानिष्यान्सयमालानम्हमावापनं ` मत्वा जार मन्यते तेनाहं जानामीति धमधाकरैतया; जायमाना व्यवहार पपरष पा पर्क्षप्रतीतिन विरुध्यते एवं 1

अहमर्थो चेवात्मा प्रत्यक्त्वं चपि तस्य ` इत, सिद्धम्‌

अव्यक्तपरिणामविरोषस्याहकारस्याहंकारत्वमप्यत एवोपपद्यते योजः

| महेकारः -स्वसांनिष्याद्रस्तुतोऽहमावानाप्नम

` अहंकारस्ररूपम . - जी वमहभावापन्नं भासयाते अकारर

| ह्भततद्धावेऽथ चिपत्ययमृलाच व्युत्पात्तमवताी पदशितेव (श्रीमा पृ ५६ प२;११ )। अहंकारो. हि महत्तच्चस्य प्- क्षातरिणामः महततत्वं हि बुदधिरूपम्‌ . अरहतेदते च" वु्।विरष। ।भतः स्वभावत -एवायप्रहमावापन्नोऽहंकारः स्व्नानध्याद्स्तुत।ऽह भवानाप्चम्‌॥। जीवमहमावा५नं करोतीति युक्तम्‌ अथ " वस्तृताञ्टमावापना जवः। वस्तपोऽहमावानापन्नश्च देहादिः अन्यक्तपरिणामविरषश्चाहकार। रह्‌ महुभ।षापन्नजीवस्तांनिध्पाःहमावापिनन कराते ईत पेद्व्यक्तपरिणाम्ख स्थाटकारस्याटभावोऽकि वा नवा नासि वेत्ताऽत्यक्१। रणाम्‌ ५५१ कय स्वासिन्नसन्वमहंमावं गीवा देहारी परददययेत्‌ हं हरदा सवासननत रक्तिमानं जधाक्रसुपस्थं जपाकसुमपनिहितेऽपि (स्फ 'टकेः परदृसायतु पभ भस्तेत्तोऽहंमावः स्वाभाविके नैमित्तिक वा ;। आये तेनैव ज।१ चाहेमावोपपस्त फिमतिरिक्तनः ज।वनिषटेनाहमावेन ज।वश्व्यक्तप्‌।स्पा विर हरे वेतयुमपजापि सखामारिकादंमावकत्मने ` गोवम्‌ 1 वथ | हारो सांनिध्यादिनिमित्तवशाद्दृर्यमानोऽहंभागी वस्त॒तोऽव्यक्तप्ररिणामविशषः

निष्ठःश्व न,जीवनिष्ठ इत्यत्र नियापकामावः 1 वथात्वे तु गवास्नबह्कि

विरिषादेतपतानुषपाततिः १०३

वाच्यः स्यात्‌ तञ्च ` तवाप्यनि्टेम | इष्टते तु मोकषेऽहकाराषेखथस्य' त्वत्सं- प्ततेन जीर्विविखयाप्तेः नैमित्तिकथेत्तोऽहंमावो -जीवसांनिध्यादेति ` वक्त- शम्‌ वादृश्नैमित्तिकाहंभावविशिष्टोऽव्यक्तपरिणामार्षशेषो ` यदेहाद्ावहंभावं प्रुशंयति- तत्कि वास्तविकाहमाबाभयजावसांनिष्ये तदसानिध्ये वा. आये ` जीवनिष्ठ एव. देहादवहंभावः प्रदृश्येत: किं मध्ये गडुमृतेनाव्थक्त परिणामा ` चेषेण अन्त्ये स्वसिजनेवाविद्यमानमहंमावं कथं दहदौ प्रत्याययितुं पेत्‌ अहकारपद्वाच्यतानुपपरिश्च क्रि जीवासांनिष्येऽहंकारस्यापि स्थि तेः ‰रचापरृत दह ्हकारादृशनात्‌ चास्मिल्पि पक्षे जीगोऽहुशरण्द्वाच्यः ` स्पाह्िति प्रागक्तदोषस्तदवस्थ एव ¦. कंच जीवमिष्ठोऽहंमावः किमशिरेव्य्‌, कप्रिणामरविंशेषे प्रतीयते स्वौषित्यत्र नियामक मावः तस्मादिदमाव १द्‌- हमावाभप बुद्धयेव करिपुत इतिः वस्तुतोऽ्यक्तप्रिणामभिदेषनेष्ठ एव सी - गं कतव्यः तादशाहमावाश्रयोऽग्यक्तपरिणागविरेष, एवाकारः सएव ईहद्‌विव. जवेऽप्यहेमावं प्रदृशय॒ति युक्तं चेतत्‌ . महनत्तव्वं, चग्यक्त रि- पिः ¦ महत्तत्वं बुद्धिः अर्हतेदते बुद्धिविरोषभृते ईति जीवात्मने स्तविकृहुभावो य॒क्तः मक्षावस्था्या .गह जानामीति - प्रगतिनं भवनल्म्व तादत्र- ०४ परतीतिविशेषत्वेन कर्पितत्वात्‌ .. चहं जाना- ` मोक्षे नाहंमावः मीषि प्रतीतिधेमधर्भिमावसापिक्षा माक्षे . ~ प्मभावाऽपि - नास्त्येव यतां. धमवर्भिभवे पगता. मेद्‌ भासते मेदस्यः : भयजनकत्वव्याप्यत्वनियमः : परसिद्ध एव भयं तारतन्येन कचिन्महतककचिन्मष्यमं कचिन्न्य॒नं कविनन्युनतरं क्वचिदु दूतं षिद्नुद्भुतामित्यन्यत्‌ परः तु . मेदस्थरे भयर्शोऽपि नास्तीति. दुक॑चम्‌ / यतः पुत्राद्‌षपे भयं हर्यते ( ;स्वशरीरस्थाकिपि दन्तनखादेः सकाखाद्धवयमन्‌- भूयत स्वम्दादापिं भय-टश्यते 1 यथां ` ताभिानविष्टसञ मम -मुखात्के शब्दा निगच्छन्तीति -जाने (अतस्तव : गमनमेव ˆ युक्तम्‌ 2 . इमि हि रोके प्रतीतिः द्वितीयाद्वै भयं मवति ' इत्युकिश्वातः एष संगच्छ.

जागो

मोक्षावस्थायां तु जभयं वै जनक प्राणोऽ्ति (बृ० ४।३।४)११ि भृतिरभयगन्धोऽपि नास्तीति दृशंयति तस्मात्त पर्मधर्भिमावो वक्त्मदक्यः भत एव ततर ज्ञातज्ञेयभावो विषयविषयिभावश्च नन्वेवं तव सृलानमवोऽपि स्यात्‌ तत्मतीतो हनुभूत्यनुभविवोष्भषा्भभावः, सुखानुभविषोकेय्ा. भावः, सुखानुमूतयोविषयविषयिमावश्व विद्व हति चेत्सत्यभेतत्‌ वाह तव सु-खेशोऽपरि नस्ति को बतेऽस्तीि मोक्षावस्थाया निरतिशयोतकर कं निमित्तामिति-चेददुःखात्यन्तामाव इति गृहाण तत्र सृषोकिस्त ' भाराप गमे सुज संवृत्तोऽहमितिषद्दुःखामवे सुखमु चयते , त्पमिपरायेण बोध्या | मक्षा प्रवृत्तिस्तु दुःखनिवृ्यंैव एतेन गरस्ताल्लर्द्ुःखा ऽहमनन्तानन्द्‌ भाक्‌ स्वराट्‌ भवेयमिति मोक्षाथा श्रवणादौ प्रवते 8 | इत्यपास्तम्‌ मुमुकषोनियमेन ताद्क्संकल्पस्यादशनात्‌ कवित्तथा सकले दयत इत्यग्रे तु दुःवात्यन्वाभावस्योपच रिकसृखतवेन वत्रानन्ताननदभानया त॒ योजनीयः [ि नन्वेवमपि प्रागकरत्या मेकषिऽहमथानुवत्यभावेन * अहमनन्तानन्द्मा- मेयम्‌ इति सकलः कथ. पपत इति वेभान्तोऽते शदशततंकलोपपाद- नाय संकृल्पकाठेऽहंतवेन पतीतस्य वस्तुनो मोक्षकाठे सत्वमेव केवरमपेयते तु मोक्षक'ठेऽहंतवेन प्रवीत्यपेक्षा भ्रतीरखेनापेक्षा किमृतासेन ; वथा सकृस्पकारे पतीतस्याहमथंस्य मोक्षावस्थायामनुच्यभवेऽपि क्षतिः| जहमनन्वानन्द भारभवेयम्‌ इत्येव संकल्पः तु वदानीमहं वथाशरिष मात्मानमनन्वानन्दमाक्तवेनानुसदष्याम्‌ ईपि ठोकेऽपि निद्रातः प्राक्‌ अहं निवासुखमनुभयम्‌ ' इति क्वविततेकलमो द्यते परं तु ततापि सुषुिकिरे अहमिदानीं सुलमनुमवामि इत्यनुतंभानं हर्यते एवं मक्षे नाहम. थानुवृ्तः प्ागुकरीत्या मोक्षे भेदस्य कथमप्यभावेन धमधार्मिभावस्य वकम रक्यतयाऽहमथानुवुचतदुरुपपाद्त्वाज्च ¦ वथा ॒दुःखात्यन्ताभावायेव गेत पवृतीरिि सिद्धम्‌ ` | ` „+

विरिष्टादरेतमतानुपपातिः १०५ ` ोकेथपि पञ्ञरस्थाः दाकादषो योग्यकाठे स्वादनं भक्षयन्तोऽपि वने कस्मिनपि काटे किमपि फं प्राप्स्यतीति संमा -मोक्षशब्दाथः वनामत्रेण प्रान्मीक्षमिच्छन्ति तत्र बन्धदुःख- निवुत््यथमव प्रयत्नो दृश्ये ईटरी मन्ना वस्था मुच्छ मोक्षण इति धातवरथानुृणेव मोक्षो हि मकः सा क्मा- दभ्यपस्रणल्पा त॒ तत्र कस्याचिद्न्यचय प्राप्िः। किंच बन्धमोक्षयोः परस्परपतिद्वन्दिभूतत्वेन तादृश एव मेोक्षपदार्थो वक्तव्यो यो बन्धप्रतिद्रन्दि- भृतः बन्धश्च दुःखानेयत इति दुःखिरोधिभृतदःखात्यन्तामाषानियतो मोक्षः हि सख दुःलापैरोधि च्खदुःखयोः सामानाधिकरण्यदर्शनात्‌ अत एव वंोषिकंः सखदुःखयोदरैयोरपिं गणत्वन पृथङ निदँशः छतः अन्यथा तमसस्ते- जोऽमावरूपत्वमिव सुखस्य दुःखाभावरूपत्वं दुःखस्य वा स॒खाभावरूपतं तैः कृत्पिवं स्यात्‌ दुःखात्यन्तामावश्च उेशताऽपि दुःखसच्े संभवतीति एव दुःखविरोधी तस्मादथस्वामाव्याद्पि दुःखात्यन्तामावो मोक्षः सिध्यति खनिवत्तिश्वानुकूठर्पातिकूान्वय विरहे स्वहूपेगावस्थिविः रामान॒जैरापि तथव व्याख्यातम्‌ ( श्रीभा पर ५२३९ प० ५) अनृकृरप्रातेकरान्व- यव्रहश्चानुकूटस्य प्रतिकूर्स्य स्वद्वितयिस्य वस्तन एवामावेन वा ताह यवस्तुनः सत्वेऽपि तत्सबन्धाभावेन गा, संबन्धसच्वऽपि संबन्धप्रतिभा सामाविन वा भवति ¦ तत द्वैतिनां मते मोक्षे द्वितीयस्य वस्तनोऽभावो दरूप- पाद्‌; | तत ` द्तीयाद्र मयं मवति इति न्यायेन मयसंभावनायामपिं मक्षे भयात्यन्वामावः ` अभयं वै जनक प्रापो ; ( वृ ४।२। ४) इतिभरत्येकशरणतया भद्धाजाइचेन कल्पनीयः स्यात्‌ ` अद्रितिनां त॒ मते भरुतिपरतिपादितो मोक्षे भयात्यन्तामावो युक्त्पदोपपादितो भवाति द्वितीणा- भवेन भयसुंभावनाया अप्यसचवात्‌ तथा द्वितीयवस्तुनोऽभावस्याभयं वे जनक पराततोऽपतीतिश्रुत्यनगुणतया कथं मोक्षे सुखातिदययकल्पना रज्येत सुखस्य द्वितीयसापिक्षत्वात्‌ , किं मोक्ष उत्कष्तिशयो यथा दु सात्यन्ता- भावेन वक्तं शक्यते तथा सुखातिशयेनापि यतोऽल्पेनापि दुःखेन मह- १४

१०६ अद्रैतामोदे-

दपि सुखममिमृयत इति पर्िदधं कोके तथोषचारिकणापिं दुःखेन सुखा. मय इतिहासादिषु प्रसिद्धः अपचारं ‡:खं सुखामवह्पम्‌ तादशे- नोपचारिकेणाप्यनपत्यताजन्मना दु खेन दशरथः श्रीरामचन्द्रोत्तेः प्राकृ सवमपि राज्याद्विभवं व्यथं भवितवान्‌। अथोपचारिकमपि स्वर्पमपि दुःखं नास्ति एव सृखाप्रंशाय इति वदेवं तर्हि सुखापिशया्गरूपण- स्य॒दुःखात्यन्ताभावनिरूपणाघीनतयोमयसंमतन दुःखात्यन्तामविनेकोपपत्तौ ववातिरिकखातिशयकल्पनया तदेवं मोक्षावस्थायां दवेतगन्धस्यापि वक्तुमशक्यतया तताहमथीनुवत्तिद्षेटा अहमरथपरतीतेभेदमठकधमधा॑भा- वसपिक्षत्वात्‌ मोक्षे प्रव॒चिस्तु द्खार्थां किं तु द्ःखनिवृच्यरथवेत्युपपादित- मेव यथा पादे कण्टकेम विद्धस्य तनि.सारणे प्रवात्तस्तद्वत्‌ ) ध्यास विषः कष्टकनिःसारणोत्तरं दुःखनिवात्तः प्रतीयते मोक्षे तु सापिनेवि।

एतन दुःखनिवृच्यथायां परवृत्तावपि मोक्षे दुःखानिवत्तेः प्रतीततया तदानीं ्ञातृ्ञेणभावोऽस्तीपि मेदो दुर्निवार इत्वपाक्षभ रिच हि दःखानेवानतै- रनुङटत प्राथ्यत कितु दुःख प्रतिकूटाभीते ताचवत।यतुमिष्यतच दुःषस्य परति तया तचिवत्तिरिश भवि नानुकृठतया ( श्रीमा पृ० १२९ प० ) इत्युक्तवतस्ववाप्येतत्संमतमेव एन अहमथा बद्धात्सा प्रत्यक्त्व ना-मनां भवत्‌ | श्रीमा प° ४० प० १३] इत्याद्युक्तं स्वकपोरकसपनाजारमपास्लम्‌ १२ ४८। ! स्वसरन्धितया ह्यस्याः सत्त'वेज्ञपितादि स्वसंबन्धवियोग तु ज्ञपिगे्व » सिध्यति ) कसुरुछ्यस्य चाभाव छहनादगिद्धिवत्‌ ` { प्रीमा० प० ५० प०२१) इत्यनेन यरन्थेनाश्रयमताहमथेक्षयेव ज्ञानस्य ज्ञानत्वमस्तितं व्युतं ` तत्ोच्यते--

~ विरिष्टादैतमतानुपपाकतः १०७ संविदो नाश्रयपिक्षा ज्ञातृत्वं तथात्मनः ज्ञानस्वरूप एवात्मा ज्ञाजन्तःकरणं भवेत्‌ १६॥ व्यावहारकज्ञानाषिरेषविषथ ज्ञानस्याश्नयापक्षास्तु नाम यच्च सर्वज्ञान- भूतमनुमतिसामान्यं तस्याश्चपपिज्ञा सुतरां संभवति आभयपेक्षया त्सिद्धिश्वज्जञानसामान्यस्वरूपमङ्गापतेरत्य सद वोदितम्‌ किं व्यवहारेऽपि सुष्टयारभ्भत्रं . रखब्द्तन्माजादभ्पस्तदाश्रषाणां मह्‌ मूतानामुत्पा्तः सांख्यैरुक्ता मवतां स्वाक्ता तत्र कृथमाश्रयानपेक्षया वेषां सिद्धिः अथ रब्दादुयो गणाः, नः कथा ज्ञानम्‌ ज्ञानं तु ेदनादिवक्किति वेत्तथासाति करिपाया अनित्य नियमेन ज्ञानस्याप्यातेत्यत्वापत्तो नित्यज्ञानःभरय ईश्<ः इति त्वदीय एव सिद्धान्तो विरुद्धः स्यात्‌ यत्त

संविन्निराश्रया

अतोऽहमर्थो ज्ञातेव प्रत्यगात्मोति निश्चितम्‌ 2 (श्रीभा पृ ४११०२)

इत्युक्त तञ परत्य गालमपदेन फं जीवात्मा विवक्षि आत्मनो क्ञातुत्ब्‌ १.अय्‌बधर्‌ उत नि 4 रेषारिन्मातं जल आय दिये सपद्धसाधनम्‌ जीवेश्वरयोरव्य कषारेणा- मविशेषाहंकारसानिष्येनाईं~।कभय- ज्ञ तुष्वस्यास्माभिरप्यङ्खीकारात्‌

तृतयः त्या तदुनङ्खकारष्‌ तस्य॒ [वविश्ेषत्वनाहमावाश्रमत्वज्ञावृत्वादे रसंभवाच ज्ञातत्वादः कलसिपतत्वेन ज्ञात्स्वरूपस्य विनारित्वान ब्रह्म ज्ञात्‌- स्वरूपम्‌ यनु विज्ञातारमरे केन विजानीयात्‌ (बृ० २।४। ४, ४।.५॥ १५ ) इति श्रुति ज॑ज्ञणो पिश्ातृत्वमाहेपि तवर वपिज्ञातत्वं करि,व- मेव श्रुतितात्मयकरषयीमतम्‌ कलित गतृतव।वैशिष्टस्थापि ज्ञाने केनापि साधनेन सुभवति किमुत दादधस्य ज्ञ तृत्वाद्राहितस्पपि ज्ञातुत्वस्य सत्बत्वे

विज्ञानं ब्रज्ञ ( बृ० ३।९। < ) इश्रुर्परिरोधः स्यात्‌

यत्त यथेकमेव वेजोद्र-4+ प्रभापरभाञदरू णावण्ष्ठिति,..,. एवमात्मा = दिद्रूप एव वेतन्यगुणः? (श्रीमानप्र ४३११० ११) इत्युक्तं वत्रो-

१०८ अदैतामोदे- च्यते-एकमेवेत्यस्येकजावीयषित्यथं उतेकतवसंख्यावच्छनामपि श्षौयि | तेजस्तेनफजासयं तेजो यथा दुपस्तत्मभ। वेध्य ानद्वयास्षभवः भयरूप्‌ दृश्यत तथा शानत्वर्यकज।वाय ज्ञानमालसा त्द्‌ गुणक्चत्युभवह््पामत्वयः स्पत तथा सल्युम- योरध्मध्रणोज्ञोनयोसेजापयित्वेन धमभमूतज्ञानस्मेव ध।भमूतज्ञानस्याप्याभ्रषो मिषयथ्च वक्तव्यः देतिनां मते पषयस्य कथविद्रकते अक्यत्रेऽप्याभयो दुरुपपाद्‌ एव ज्ञानस्य द्याभय आलेव वक्तम्यः तथा वेरभमूतन्ञनमा- सखहपं तदाश्रयश्च! सेत्यात्माश्नरयः आभ्रषभूतस्थालनो ज्ञानस्ल्प।त्नश्च मेदे तु स्त आ्रयमूत आसा ज्ञनसवूपी वा जडो वा आधे तस्यापि ज्ञानस्य पुनरन्य आश्रय इत्यनवस्था अन्त्ये स्वमदपच्युापिः गुगमूतज्ञान- स्याल्मस्वरूपम्‌वन्ञानस्य मिजातं।यते तु ' एकमेव इत्य कमिरोधः कि भिनजावीषत्वाङ्खकरिण धाभनृतस्यालखहूपमतज्ञनस्य निराधयस्य स्वी-

कर्‌ नरश्वा वरपन्चनवाद्ममववा रनः [कमपराद्धम्‌ के ˆ भन.

~ ®

भूतिरिति स्वाश्रय पपि स्वद्धषिन कस्यविद्ुस्तुनः व्यवह्‌।रानुगृण्यापादृन्‌- स्वभावो ज्ञानावगातर्तवद्‌धपरनामा सक १ॐ। ऽनु भवितुरतमनो परम॑विरेषो षट- महं जानामाममथमवगच्छ। भि षटमहं सं१६१)१ समवामालत्तारिकः पिद ' (भ्रीमा० प° ३९१०९) इपि यन्थेन यन्तानस साभयतवं साक्षतं तत्सवमव ध।भभूतवानं निर्रपं सकु परुदधं स्मात्‌ | मिथोविर- ्षणज्ानद्रयस्म कार तदुभयानुगवेकपवृत्ति नेमित्तामावान्जञानशब्द्स्य नानाथ. तवापरत्तिः रिं गृणमभूं ज्ञातमालनः स्वानापेकं नितं नच सवंथा ध- मणः सकाशाद्धनम्‌ तथा तेनाना जइत्रामावे सिदे किमर्थ पन- स्वय जनस्वस््पभूति ज्ञाने स्वाषछतम्‌ ' [रज्ञ नमानन्दं ब्रह्म? (बर ५॥ २८ रतिनुतयुपपत्तय्त्या स्वौ ्ि इवि चेच्छरिशेच्छरणं तर तन स्वा स्त गुणमूनज्ञनन शङ्को षट षटे शुङ्को गृण इत्यमयविव- व्यवहा पथकणव पटस्वहपवि शेषमूतेन गुङ्कगुेनोप्पथते वदत्‌ पि थद बयुणरृतज्ञान धानभूतज्ञनि चेत्यथद्रप रेन शरस्य ॒श्रपराभेपेतं स्याता

विरिषटादैतमतानुपपाकैः। १०९

रंसयभविन्तय उमयत्रेक एव ज्ञानशब्दो परयुक्तः स्थात्‌ तस्माद्धमभून- शं ए्थक्‌, वमपृज्नानं पृथागिति मेदो भ॒तिरसमतः। अथेकमेरेत्यस्मैकत्व- स्याव च्छि भवथ तने धर्मधार्पमावः कतित इत्यापताति , ततश्व धम॑ध- षो वाप्ताविक इति त्वत्सिदधान्तो विरुद्धः स्वात्‌ यनु ` संिनुमतिज्ञानदिशब्दाः ऽवन्वियब्दा इपि शन्शथंबिद्‌ः हि रोके रयाजानात्यदेरकमंस्याकर्तंकस्य प्र जातमात्रा जक्ष एव योगो दृष्टचरः ( श्रीभा प्रू ४३ १) इत्युक्त तनुच्छम्‌ तथा साति स्वरूपभूतन्ञाने सनरव्द्मयोगो नस्यात्‌ रूढ्या वेन्पमापि तयेव निर्विरेषानमिरेवा- ली प्रागुक्त , प्रयोगश्च संविदातसा, अजङत्वात्‌ यचैवं नैवं यथा १२।९। राप के चरयक्तिरेकौ हेतुः अजडत्वं चानन्या्थ)नपकृ सस्वहपत्वम्‌ पटदपसृखाद्व अन पकाशस्वल्पाः। पररा तेषां ज्ञ जधीनः ज्ञातां रच्च; पकाशश्च तस्य क्पतन्ञानभ्ररत्वमृचक$। अत, सोऽपि नति त्तु वर्प एवाता ¦ ज्ञतातु ज्ञानाभ्रयतवेन कलिषतो ज्ञान- मज्ञकगऽकार पए एतेन " खतसत्तधयुक्तपमक।शत्वमिति चेतथा {प रघ्वनक न्तम्‌ ( भीर प्रण ४३१०८ ) इत्यादिमन्येनाजड- व्य व्याघ्हन्तः $ल्प येतवा छृतं पत्~ण्डनं पत्युक्तम्‌ एवं जानाम्यह- मवम जिणी परीतिम एव देहातमामिमानवत एव प्रमिभासना- मातृत्व कध्~वि। अनुनूतः प्रमथ निषा निराप्रया सप रिया ज्ञात सभिभास्सते रजतत+व क्तिः यत्तु " एतदयुक्तम्‌ तथासत्प- मव मानाचि काणेन नुभविताऽ्हमथः पतीपेतानुमूपिरहापषि प्रो वास्थत- म्रद्रव्पाय कारतया रजताेरिव अतर तु थगवभास्ममानेवेयमनुमूिरर्था- महम वि परेन दण्ड एय देवदत्तम्‌ . तथा सनुभवाम्यहापेति प्रतीतिः तवमस्मरथम नुवि पाशयननुभवाम्यहामेति पत्ययो दण्डमाते दण्डी सदत्त इत्य तयद्धि रोषणमूतानुमपतिमाजावरम्बनः कथमिव पिज्ञायेत (भरभाण्षुं ४१०५) इत्युक्तं तदापाततः। हि भ्रमास ' अनु-

१. अरैतामोदे- मृधिरहम्‌ इतिप्रतीत्यापादनं युज्यते भरमकारेअधेष्ठानस्य स्वरूपैण प्रवत्ि- मावा. वथाऽनुनवक्तभानाविकृरण्येनानुभविताऽहमथः पत्ती पेत्यप्ययुक्तम्‌ जषा सामाना ०करण्+नवाराप्यस्यनुमवा सराहूमथदह्व प्रत समानत्वात्‌ तथा नभवाम्पह पीति पवोवावाधेष्टनमतानुम्‌ तर्वयापिङरण्थेनानुमवितुरहमथं- स्य प्रपव।रेते केथमवगपं तथा सनुनवाम्वट।मत्यताह्गथपसपषणाम्‌त नु 5: सं एषाधिष्ठानम्‌ मवु सन्मावानुमूतिराविष्ठानम्‌ अहमथंविशे- ^मूपोऽनुम्वरल्थतेनप्‌।र५।५] वैः पाातमााक्तकन्तयत एव ननु ताह ये: रजः भेतमचापिष्ठानस्पेदतयेन पपिस्तथाञवाय धानस्य केने रमेण प्री ६९६ केत्एदरःणेति गृहण अन्ततोऽसतितायाः सवव सत्यात्‌ सृतभ्र तामानातिकणण्तनेव भातिः फि चाविह्ानस्याहम५िशेषणी मतज्ञानसन पती ्रिति सु प्रां वक्तुमशक्यम्‌ भयिष्ठनस्य निदिशेषसन्मात्रपतवेन तस्ये तरवि शष +^ वनानकत्वात्‌ एतेन ! आत्मय ऽमिमताया अनुम्‌ रमरि 9 ध्यात्वे स्थात्‌ दहाल्मोमिमातवत एव प्रपीतिः 2 ( श्रीमाण्प्र०ः४ प०१५ ) इत्यु क्तमपास्तम्‌ अहमर्थ वि रषगत्वेनाहं जानामीति प्रतीवमानाया अव्यक्तप- रिवामतेदोषमुाया अनुमूीरमिध्यालस्यष्टतवात्‌ ने हौवमयिष्ठानम्‌ ालुम्‌विः। तस्थाः स्वमाजष्रेण जञेयत्वाभावेन पतीनमानत्वाभावात्‌ अत एव सा तच. ज्ञान धिता भवति यच्च प्रदे तदि रास्पदवहृकारास्यदं वा वसतु बाधा मवति नतु प्रतीतिरेव बाते पतीतिरन्यव्य कष्रिणामकिरेवमूता साभ्या सापेषथा बधाह्व नतु निवशेषसन्मतरूमा केष्यापप्य॒वस्था्यां बाध्यते

यत्त॒ ! अन्तःकरणलूपस्पाहंकारस्य ज्ञतृत्वमुपप्यते देहस्येवाचतन- तवप्रकतिपरिणामिन्वदृश्यत्वपराक्तपरायत्वाक्ष्योगादन्तःकरणहूपाहंकारस्य चेतनासाधारणस्वभावत्वाच्च ज्ञातन्वस्य (श्रीमा० पृ ४५ प)

| इत्युक्तं तल रो केफे घटादिविषयं ज्ञानं

अहकारस्य ज्ञातृत्वम्‌ मानसी [करिया मनावात्तिविरोषो मनसस्तत्तादषयाः कार्ण परिणामः ज्ञातृत्वं ज्ञानक्रियाभयतवम्‌

विदिष्टदैतमतानुषपान्तिः ५६१

तच्च मनस एव संभवति त्वात्मनः एतेन ° अन्तःकरणं ज्ञातृ. अच- तनतवादेहवत्‌ ' इत्यनमात निरस्तम्‌ ज्ञानस्य मनःपरिणामविशेषरूपत्वन मन स्येव वरत्संमगात्‌ आत्मा ज्ञाता; अपरिणामित्वादित्यनुमानेनातसनो ज्ञात्‌ तवामावश्च सिध्यति ज्ञातं ज्ञानगणाश्रयत्वम्‌ क्ियावाचकाद्धातो. राश्रये तृच्पत्ययः स्मर्यते व्यकृरण ज्ञानक्रियव ज्ञानगृणशन्दनाच्यत इ। चेदस्तु नाम तथापि विकारमूरस्य मन्त एव सान तु निररह्वःत्मनः पधप्यचेतनत्वपरशातिषरगामित्वदश्यत्वपराकत्वपराथत्वा दमि हा दमेन) टाताम्यं तथापि ज्ञातृत्वेन वैधमङ्कारे बाधकाभावः यथा तैरेव घः रारीरस्य घट'दिसाम्येऽपीन्दियाश्रंयत्वेन वेष्टाश्रयत्वेन वैधम्य तदत्‌ ३९२ मनोवृचिरूपा ज्ञानक्रिया पन्च वस्मत एवानकत्वाद्पाधमदन भः दा तत्तन्मनोगता वि्धेनैव एकतमनोगतणपि काटमेःन मिन! तथा चक ज्ञाना कयाकत्‌ मृतस्य मनसोऽपरनज्ञानक्रियाकपत्वम पैरुद्धमेव एवेन ज्ञानक + णोपिरोधदेव ज्ञापुत्वम्‌ (श्रीमान पुर ४५ प० ७) इत्यऽस्तम्‌ एकाक्रेयानिहपितयोई ज्ञतुत्वज्ञेयत्वयो्भरोध स्थात्‌ मिनकरि^ानरू पितयोः। अन्यथा भवन्तेऽप्यात्मनो ज्ञानकर्मणो विरोधे ज्ञातुभाव परषद्खः। देर इति 3 }:

अनित्यं व्यञ्जयेज्ज्ञानमहकारो हि लो किक सुप्तावहता तथाप्डाल्नस्तत साक्षि

सा ज्ञानक्रिथाऽ^त्ये, क्रियात्वात्‌ एतेन ` ज्ञनं चा यानो नित्यस्य स्प्राभाविकघ'त्वेन निन्भ्म्‌ ` \ श्रील» अहस रव्यद््ग्ःः जानः पु ४५५ पृः ` ) दन््प्स् म्‌ सु + कर ° (ति * ^~ +. अनिन्यत्पादुव च्य ज्ञः 7? ष्टे ज्ञ्‌ व्यवहार उपदे ।= ~ ज्ञान निः. उर ^ , | [७ 4), =, न, ५.४६ गनष्टमात व्य हारस्तु ज्ञानाग्कासस्कं चमृखका शाकः मृ च्‌ ज्ञुनस्य संकोचविकासािते ३।च्यम्‌ | सुया<५ पत्नौ मोःन्ध प्रणृलामादष्य किंच सुंकोचविकासो लुपययापचधादेवाति ज्ञानस्य विश्रारटःनानन्यलपसङ्गस्तद्‌-

११२ अदैतामोदे-

वस्थ एष कं वेवं जीवस्यप्यनित्यतपसङ्कः यतो ज्ञानमातमनः स्वामा- वका गुण तति त्वयवाक्तम्‌ (श्रीभा० पृ ४५१०१. )। स्वाभावक- ` गुणस्य ह्ुपचयपचयावाश्रयोपचयप्चयावन्तरेण नैव संभवतः कार्ष

भूतेषु गृणापचयथ मत्यपचयदृशनात्‌ ' इद मनावृत्तावदयषल्प लाक ने परातभासिकान्तगतमेव अस्म गाभन्यञ्जकाऽह्‌ कारः स्वात्मस्थतया तद्‌-

1^न्धनौक्त आदश दृवत्‌ अभिष्यञ्जकानां ह्यं स्वमाव एव यस्वासर त्वत्य मव्यङ्ग यगभ उ्जनम्‌ तवहूंकारोऽनुभूतस्वपं॑प्रमात्मानम- (भञ्यन क्त) ब्रूमहे पर्‌ शत्मने ऽहं कारभ्यङ्कयत्वाभावात्‌ , एतेन | लान्ताङ्ार इवादित्यम्रहकारो जडात्मकः स्वयज्योषमा-मानं व्यनक्तीति युक्तिमत्‌ ( श्रीभा० प्र ५६ ०० १६ ) इत्थस्तम्‌ ठोकेकयपि मनोवृत्ति्ियेषरूपं ज्ञानं पकाशसवलल- = परता रेषात्मववि कथमप्रकाराम्वह्पेण जेडमाहेरेण वदव्यन्च नामेति वाच्यम्‌। प५। नति नियमः पकृशस्वन्पस्यःपशयस्व्ेण नेवापिव्यज्ञनापिति। अप- रत्व "भां जलादिना -कारस्वरूयस्य सूयंस्पाभिव्यक्िश्यते दें स+ कम्‌ जञानं सवषां "डानां भकाशकृमस्तीति तस्य स्वप्रका्याहूकरेण ` सथन भव्याके राय वाच्यम्‌ यतोऽयमारि मियो यत््वप्रकाश्येन खस्य न।भिऽ-1क्र रति अन्ध+रावृ ऽ"वन्के केनयिन्सृक्ष्मरन्पेण प्रविष्टानां रतिर ५५7 स्वामिःयङ्ग्षकृरतटनाभिन्भक्िदयरत्‌ थतु करतल्परतिहतथतयो 1ह रमया बहुलाः स्वयभे, रफटतरमुपरभ्यन्त +पि पद्बाहल्य मावहेनत्वाकर पख्य नानव्यज्ञकमवम्‌ ( श्रीभा० पृ० ४७१० ८) इति तन कृरत- तस्य ।चरधारण पपि ररिमबाहुल्याननुमवात्‌ , रशनया हि चाक्षभप्र्यक्ष विषयाः अतत्तद्वाहुल्य तत्व तस्य बाहूर्यस्य प्रत्यक्षं स्पदे उत्तरोत्तरपसघता त्‌ च्छवृद्रारा करत ररभानां पवेमाधिक्येन भगवि अस्तु वा बाहुल्यम्‌ | प्याप्‌ बाहुल्यत्तवादनद्वुर्व करतटस्य रम्या व्मञ्जकृन्वमक्ष मिव यत्त नस्य सविहपसयात्मनोऽह्‌ गरनि <्यामिर क्ति क्लप तावदुतातिः+

विरिष्ठदेतमतानुपपत्तिः ११६ \ छवःसिद्धवयाऽनन्योतपायवाम्युपगमात्‌ नापि तत्काशनम्‌ तस्या अन्‌- ` मृवान्तराननुभाग्यत्वात्‌ ( श्रीमा" प* ४७०११) इत्युक्तं तन सविदपस्यासनोऽभिव्यक्तरस्माभिरनभ्युप्यमात्‌ मंनोवृत्तिविशेषसवहूपस्य ज्ञा नस्य वानुभवान्रानुभाग्यत्वमस्स्येवोति तत्पकाश्ननम्पा तद्मिष्यकिः सृल- मेव यथाऽपवरके केनाेदुन्धेण परविष्टा अपि सू्ेरश्मयो यावनिराभ्िता- ` सतावन प्रकारिता भवन्ति, यथा वा शब्दतन्माचादयो निराभिता परका- शन्ते फं पु साभ्रया एव तथेदं मनोवृततिविशेषरूपं ज्ञानमपि तथा फरवर स्वयमेव सूयंर॑म्याश्रयो सूत्वा तैरेव स्वयमभिभ्यक्तं स्तान्पकाशयति तथा मन एवाहंकारस्पेण वाटरशज्ञानाभ्यो मूत्वा तेनैव ज्ञनेन स्वयममिम्यकत सत्त्ज्ञानं प्रकाशयति ! तदिद्भामेष्यक्तं ज्ञानं बोध्टृगते कट्मषमपनयाति कृसमषं चेदं सर्वजगन्पृमूतभावहूपाज्ञानरूपम्‌ किं तु तस्येव ये प्रि. णामविशेषा अत्पासास्तच्छकठमूता इव येऽबिद्याविशेषाः सपाभासकारणी- मृतरज्बवज्ञानाद्यस्तदूषम्‌ एतद्विधाविरोषनिरासकं रज्जुज्ञानादिकं ज्ञानमपि मृढभूतमावहूपाज्ञानपरिणामविशेष एव यथा स्वमान्तरस्थारतीयस्वभानेरा- सिका जागृतिरपि परथमस्वमान्तमैतेव तद्त्‌ तथा यथा प्रथमस्वमान्तरम- दापि जागृवि्दतीयस्वमनिरात्ते समर्थां तथा प्रापिभासिकजगदन्तगंतमापि मनोवृत्तिविशेषरूपं खोकेकं ज्ञानमाधूनिका येऽविद्याशकविशेषास्तनिरासे समर्थमेव तस्यास्य रोकिकक्ञानस्यायमहंकार आश्रयो मूत्वाऽभिन्पञ्जक इत्यक्तम्‌ स्वाश्रयतयाऽभिग्यन्जनमामेभ्यञ्चकानां स्वभावः यत्त॒ नाय- पामिष्यज्ञकानां स्वभावः प्रदीपादिष्वदशनात्‌ ( श्रीभा प° ४८ प० १९) इत्युक्तं तज हि पदीपो वटाद्याभिव्यञ्जकः किं तु तल्मभा तदुक्त

£ स्वस्येव भासक दीपः स्तरस्य चान्यस्य प्रभा ? इति

. दृपंणादिरपि स्वात्मस्थतयेव मुषादीनमिन्यनकति यत्तु द्प- णादिमुंखदिरमिव्यज्जकः अपि तु वचाक्चुषतेजःपरतिफडनरूपदोषहेतः (श्रीमा० पृ ४८प० २१) इत्युक्तं तन वचाक्ृषतेजःपरतिफखनद्रारा १५ |

११४ , ` अदरेतामोदे-

मखाधामिष्यजञ्जकत्वस्याक्षतेः ) एवमहंकारस्य ज्ञानाभयतेन ज्ञानव्यज्ञकता ऽजञातत्वम्‌ जीपस्याप्यहकारसांनिध्येनैवाहम्थत्वं ज्ञातस्वं वासि कम्‌ आत्मा तु ज्ञाप्तमामेव ' यत्तु ˆ अहमावविगमे ज्ञपेनं पत्यक्वापिादः। ( भरना ४९१० < ) इच्युक्तं त्व ¦ जपावहभावभिन, सवष पकारामानत्वामविऽप्यनन्याधीनप ागस्परूपन्वरूपप्यक्त्वस्य विद्यमानलात्‌। कि चाहमा नात्मनः स्वरूपम्‌ सुपुत्र व्यभिचारात्‌ सषु ~ ज्ञानस्छऽप्यहमथामावन ज्ञानस्य निराश्रयत्वान

- सषु नाहमावः स्फूटपातिभासः सपुप्ावहमथंसचेऽि विषयरादहित्यान्न र्कृटं प्रतिभास इति वाच्यम्‌,

प्रमाणाभावात्‌ अन्ञानरूपविषयस्य ससा : भहूमथंस्य ज्ञानाश्गरस्य कि. यानपेक्षत्वा्च जञानं ह्ाश्रयविषयाव्पक्षते त्वाभ्रयः साक्षाद्वैषयमेक्षे। कि ज्ानं प्थप्त आश्नयमेक्षते ततो विषयमित्यनमवाद्विषयसबन्धाा- ग्भात्तमान आश्रपः कथे दिषयविक्षपरीतिकृः स्थात्‌ सुपोत्थिव सृखमहमस्वाप्सम्‌ ' इति परामश्षुप्ावहम्थः सिष्परतीति प्रमितभ्म्‌ वोऽनेन परामर्शेन प्रामरंकरेऽहमथैतवेन प्रतीतस्य जीवस्य दुपुरकिडे सर्वं सिध्येन्न तु तदानीम त्वन तस्य प्रतीपिः सिध्येत्‌ - शिखण्डि जन्मातरं मीष्मवधाय _ तपस्तप्तमित्यु छावुकत्तगरसमञ्ञनमाने शिखण्डित्वेन प्रती, | तस्य पूवस्मिज्ञन्मनि तपश्वयांकठे सचमान दृश्यते तु तदानीं तस्य

शिखा)इत्वम्‌ फिविदृहमज्ञ षम्‌ * इति परामर्खेन सषृमि- काठेऽहमथस्यापि प्रतीतिविषयत्वामाव सिध्यति। किंविरिति छृत्स्प- तिषेषात्‌ ' यत्तु फिविदति निषेधस्य छन्स्नविषयते भवद्मिमतानु- भूतिरापे प्रताषद्धा स्यात्‌ (श्रीभा० पृ० ५०प० ) इत्यक्त तन्न। अनुभूतरपि सुषपो वेश्यत्वेन प्रतिषध इष्यत एव हि सुषप्वावनुभतेर्‌ व्यसरायर्षियत्वमनुभयते किवि्ति निषेधो हि सामान्यमृखपवत्तो षा | द्‌[नहम्रथ ज्ञानमज्ञानं चतं सवनेव ज्ञनविषयत्ेन निषेधातं सष्पा

कस्यापि ज्ञानविषयत्वं नास्तीति यावत्‌ अप एव मामप्यहं ज्ञातवान्‌

[ह ]

विरोष्टोद्रतमतानपपत्तिः ११५

इत्येवमहमथस्यापि त्दनीमननुसंवीनं प्रतीयते एतेन मामप्यहं ज्ञात- वान्‌ इत्यस्य वणोश्रमादैतिरिष्टल्पेण श्षातवान्‌ इतयर्थकस्पनया यथाकथेचिदुपपत्त। रामानुजीयरूता (श्रीभा० प्र० ५० पृ० १४) "परास्ता एवं ° सुपुप्तित्तमयेऽ्यनुसधीयमानमहमरथ॑मासानं ज्ञातारमहमिति, परामृश्य िंविद्वेदषनिपि पद्ने. तस्य प्रतिषिध्यमाने तसिमन्काठे प्विध्यमा- नाय। पिततः पिद्धेमनुवतमानस्य ज्ञातुरहम्थ॑स्य चासिदेमनेनैव किंविद्‌- हमरेदिषमिपि परामरन साधयंस्वमिममर्भं देवानामेव परियः साधयत ( भार प° ५० ) इति ्रन्थन छत उपहासः प्रत्यत स्वस्थेवो- पह।साय भवतीति सुधियो विभावयन्त | यत॒" सुषुप्वावासाञ्ज्ञानसाक्षितेनास्त इवि मायावादिपक्रिया [ता साक्षित्वं साक्षजजञातृत्वमेव। दयजानत; ` जात्न्ता्षत्वापपाप्ः सा| क्त्वम्‌ | ज्ञापव रोकपदय।; साक्षीति व्यम- + 4 ।२९यत्‌ ज्ञनपात्रम्‌ स्मराप भगवान्पा- णिनिः साक्षादृदर्टरे सज्ञायाम्‌) (पान सु०५।.२। ९१) इति सान्ञाज्त्ातभव साक्षिणब्दम्‌ चायं॒॑सीक्षी जानामीति परतीयमानोऽ्स्मद््थं एवेति कुतस्तदानीमहमथ। प्रतीयेत (श्रीमान प्र ५० पृ ९९) इत्यक्त च्यते-सुषुप्तावात्माऽज्ञानप्।क्षत्वेनास्त इति सत्यमेव प्रं तव साक्षित्वम्‌ ' इदमज्ञानम्‌ ` इत्थवमन्ञानविषयकान्‌संषानवचखकू्पं नास्ति कतु नं चद्‌ व।र्दम्‌ ईत५१र५५ब सकं द्वमावकाक्षा द्वििधो मवति. चैवमेवभोवांकृटहमावममूत ऊन वित्कोऽपि वाडिः इत्यव - वै. ्मेजयोवाक्कृठहमजमेतन केऽपि क+म ताडयति इत्येष वाक्कटह काठे ताडनामावानुसंाता देवदचादिस्ताइन।मावसाक्षी भवाति कविं वाक्करहकारनुरधानाभावेऽपि व।क्करुहृकाठ अयमम ताइथति इत्येव ताडनानुसधानं नमत्‌ एत्व साग भगवि तथा सुषुप्तौ इदम- ज्ञानम्‌ ` इत्५वमन धधानामवऽपि ईदममृकम्‌ 2 ईइत्य॑व्‌ तदा कस्यापि विष्‌- यस्यानुसंधानं नास्ति एतावपे तस्यज्ञा-साकषितं सुषुप्तौ यद्यपि

जः

११६ अद्तामोदे-

रैलाज्ञानं मावरूपं तथापि तदनज्ञानपरिणामविशेपस्य सुषुप्तिस्थस्यावरण शकि म्येनेव सत्वादुकतसाक्षितं सूपपादम्‌ एवमन्ञानसाक्षित्वोपपर्तो रषौ ज्ञातृत्वं नास्त्येवेति तदानीमहमथंपतीतिदुरूुपपादैव

मुक्तौ नाहंभावः मोक्षदशायां विदेहमुक्तावहम्थंपतीतिः सरां

| नास्त्येव तत्र ज्ञातृज्ञेयभाव एवनास्ति कतोऽ- हमथपतीतिः जीवन्मृकदशायां तु यद्यप्यहमथा मासते तथापि इतर- दृ्टयष। वद्‌ दृष्टया तु मासमानोऽप्यये जीवेऽहभावो ऽहंकारसंबन्धमूखक्‌ एव स्वामाविक इति निश्वयान वस्य ॒वद्धस्येव बाधको भवति लोकैः सह व्यवहारस्तु छोकटृष्टयेव कतव्य हति तथा व्यवहारस्तेषाम्‌ ननु व्यवहार एव संभवतीति चेत्कि कारणामावाद्वा मयोजनाभावाद्वा तद्संभवं बे नाद्यः। प्रारन्धकमणो ज्ञानेनाविनारत्पूवसस्कारानुरोषेन मरणपर्यन्तं बुद्धयाचुपाधीनां सच्वात्‌ प्रयोजनाभा वस्वि एव तथापि ठोकसग्रहायेव केवटं छपावरतया व्यवहारः नन्वेमं जनकादीनां यथा म्यवहारो दृश्यते तथा शुकादीनाभिति कृतो मेद इति चे्यथा बद्धेष्वपि केचिदेव परेषां: सन्मा- गद्रंकाः केविदुदासीनाः केषिच्च परतयुतासन्मागेद्र॑का इति पू्स्कारा-

= नुरोधेन मेदो दृश्यते तथा मुकतेष्वपि मरणपयैन्तं संस्कारस्याबिनाशेन मेदो

युक्त एव ये वद्धावस्थायामसन्मागदशंकास्ते तचनज्ञानानषिकारिण एवेति ज्ञानिषु जीवन्मुक्तेषु केवतपरेषां सन्पागदरंकाः कोविदुदासीना इत्येवं दैषि- ध्यमेव ¦ इत्थ वामरेवादौनाभ्‌ अहं मनुरमवम्‌ इत्वादिरहमाव उपपनो भवात यथा बाङानां माषयेव्‌, तैः सह व्यवहारः पौढानां तयैव जीवन्म- काना्माश्वरस्य टोकदत्पेव, व्यवहार इति " हन्ताहभिमास्तिसो देवताः

(छा०६।३।२) इतादिशुपषु, यसा्षरमतीवोऽह्‌ ( मी° १५। १८ ) इत्यारस्मृतिपु परपिपादितोऽहंमावपूर्व॑को ग्यवहार उपपर्यते। मृकषदशापामहंमावपुवकरसकलपस्तु. माक्षदृशायामहेमावस्ताधक इति पराक्‌

6 „भ क,

( प०९१।१० ) उपपादृतम्‌ एतत ` मीक्षऽहमथाननुवत्तावालमनाशं एव प्रकृरन्तसण प्रपतज्ञतः स्यात्‌ ) ( प्रमा पूर ५११०८ ) -इत्या-

विष्दिष्टदैतमतानुपपीतिः ११४

क्भपास्तम्‌ यतत ° स्र प्रयगात्मा मुक्तावप्यहमित्येव पकाशते स्वस्मै. प्काशमानतवात्‌ ( श्रीमा० पृ० ५२१०१) इत्युक्तं तद्विदेहमुक्ता नेव संभवति देहादुपधित्योन पफारयपकारकमावस्यैवामावात्‌ जीवन्मुक्तो तथाचेत्‌-अस्तु तु त्रवी परैः सह व्यवहाराय परदृ्टयेवाहंभावोेखन न्‌ तस्य पुनः सुसारापाद्कत्वम्‌। विदेहमुक्तो तु कथमपि मेद्पतिभास्तः १४

छाच्प्रमाणक जघ्न राख प्रत्यक्षवाधकम्‌ अअसत्यादापि सत्याधाः शाख स्वास्मन्प्रवतत १५॥

° नेह नानास्ति क्चिन)( ब० ४।५। १९. का० ४। ११)

कि

इत्यादिसाञ्च मप्येतदेव ब्रह्मवद प्रतिपादयति ननु भेदस्य सवेथाऽसचं ष्व पिपिधपपिपादकमावसूपं रिष्यश्ासित्ाकहमाव- बरह्मदेते शास पमाणम ख्ल्पं मेद्‌ गहीत्वा पवत्तं शाखं स्वयमसन्माग- गतमेव स्यादति चेद॑स्त तथासति केथ रासं

प्रमाणं भवेदिति बेदित्थम्‌ यथा चैचमेवौ प्रयागं गन्तु परवत्तो तत्र पेनोऽ- ग्रतो गतः पथि मादे जमो पयाभागामिनाऽ्सत्येन मार्गेण प्रवृत्तो दूर गतः दुरो दृष्ट्वा सेनेव मार्गेण पवृत्तो मेः केनविन्मागेज्ञेन * नायं प्रयागगामी मगः; ईत्थं नोधितश्वेवस्य सन्माभ परत्वानयनाव मेत: स्वयम सत्यसेन तेनापि तेनैव मेण . गत्यन्तरामावात्मघाव्य केवसमीपं गत्वा तमसत्थान्मामनिवतयाति तच्याङ्प्येन मागेण गन्तुं प्रवृत्तान्‌ फेवटं परवृत्ता नपि त्वतीव दूरतरं गतान्‌ ` व््खावानसत्यान्ागानिवधितु शासं जीव- प्रतिबोधनाय तत्समीपे ग्मन्नाप गत्यन्तरामावादसत्यमपि मेदं स्वयं गृहीत्वा जीवसमीपे समागत्य तान्‌ ति बोघयापि उपदेष्टा हि तादृशो विरलः यः खनिष्ठान्‌ दोषान्‌ विस्यप्यो पशात अत्र देतुततु दोषज्ञानेनेपदेश्यो दोषे- प्रीदासीन्ं रुवाऽन्यं स्थ दीन मार्गमनुसरेदेति ! तथा प्रतिपायप्राति- पादकमावरूप शिप्य शारिव्वाक्मावरूपं मेदं॑वस्तुतोऽपत्यममि गृहीत्वा तन्मारगपदतष पवृततं च्याप् स्वमिन॑सत्यस्वल्पं दोपे वेदा अवेदाः »

& =.

११८ अदतामेदे-

४।३।२२) इति स्वमुखेनैव पर्पाप्यादेवं बोधयति तव हेतु- सोः शाक्ःयमामानुक्षरणम्‌ तत्वज्ञाना तुं शच्चमत्थसत्यत्वन्‌ भवन।व्‌- मेव अन्यथाद्धेतमावना स्थिरा स्यात्‌ | तथा शाच्चस्य म्ञद्वारपम- न्तव गतिम तु मोक्षावस्थायाम्‌ प्रमाणर्िराभणेषदस्थ ।त्थातिस्तव का वातौ<्येषां प्रमाण भम्‌ सवेभां प्रमाणानां प्रमाय माक्ञद्रारपवन्तमयातं | दराखप्रभाणसिदं चतदध््॑त युक्त्याप्यनुङ्ञत भव षरशरववाादर्जिर्षामा मृत्सामान्यपुवकत्वस्य कं टृष्टतात्सईविश्चेषाणां ५खमत नि'व॑येष नस्न स- ध्यति तदव शाख्चस्य निरस्तगिखिरपिरषवस्तुबो।धवं 1 चप भकवते।(प तन सकृटमेद। वख म्ब प्रत्यक्ष बाधितं भ।१ एतेन ^ शाच्चस्य नरस्तानःसट- विरोषवस्तबोपित्वमिश्वये सति भेदवासनाया दृषत्वनिश्च। भेदवासनाया दोषत्व नैष्यये साति राखस्य निरस्वाने खरार शेषवस्तु३।॥षत्वानश्वयः ( श्रीमा० प्र ५४१० ११) इत्यन्धोन्वाक्नयापाद्नमसतेग। वग्पम्‌ | यत्त ' या मेदवासनाभ्टत्वेन प्यक्षस्य ।११६ताथत्वशाखम्‌।¶१ तन्धूखत्वन वृथा स्पात्‌ (श्रीमा ५४१० १३) इति दोवापादुनं तद्युक्तम्‌ मोकदवार^यन्तमेव शाखपामाण्याप कमात्‌ पश्वाच्छल्चकयध्मजप्‌ नक्ञा्घः किंच शाखस्य मेदवासनामृखकत्वेऽपि ने पिपरी थ"वम्‌ [पपर्‌ताथत्व नाम वस्वतोऽसत्यस्थाथरम सत्यतेन ज्ञापकत्वम्‌ यथा खाकेकस्प षटाद्‌- प्तथक्षस्य शाक्तं तु पवयिद्ि दथा ज्ञपयति भेवास्तना तु णल्लपर- वच्यथमपेक्षते , पातिपाचपरविपाद्कमःवसबन्धं शिष्मसापिना(दमावह्पसचन्धं चान्तण आद्ेधवृत्ययःगात्‌ प्वन्वपरत।पव्च नर्दवास्तनामूरकत्वात्‌ वय] शाश्लस्य परवस्धथभ^तथा मेदवासनापेक्षत्तेऽपि विपरीताथत्वम्‌ नच “यः सुवञ्ञः1( 4० १। १। ) ३त५।1दृध्रृदः सत्यत्नत्तमितसमु ^ ज्ञज्ञपिक- त्वन [विपरी वाथत्वामति [च्चम्‌ सगुणन्रज्ल + दवादकश्च : |च भुणव्रह्नसपन एव तात्वयतः पयंवसानात्‌ एक १९ (नैगृणब्रह्मस। तणरास्तमवेन

{प* ~~

असत्ये वत्सान स्थित्मा ततः सत्य सम'हते

दहि न्यायेन प्रथमत. भरना कमक्ञापने प्रवृत्तः तवः सगुणत्रहमञापने

= विहिष्टदितमतानुपपातेः ११९

ततो निगुणंबहज्ञापने नेतावता कमप्रातिपाद्नन्‌ सगणब्रह्मपतिपादनन वा ्तेर्धिपरीवार्थत्वम्‌ भोनमुखबोधाय स्थूटारन्धतीन्यायेन छाकानाना तथा

मवततृ्त्वात्‌ सगुणवब्रह्मवादैनाऽपि अन्न बरक्षेति व्यजानात्‌ ›( ००. २) त्यादिश्रतेरीदृश्येव गाविः शर्णीकरणाया

देतप्रतयक्षं चाखवाध्यम द्ये ब्रहम कस्यापि संमवम्‌ एवं रीषमृखुत्वन संभाव्यमानान्यथाससिद्धिप्रत्यक्षमनन्यथा सद्धेन पश्चा-

पास्थातकन परेण चाद्रतश्ाञ्चम बाध्यत्‌ यत्त द्‌ ६मटत्डे ज्ञ्‌त धत परत्वमाकाचत्कृरम्‌ ! रणज्जसपज्ञाननिमेत्तमय तुष भ्रान्ताऽयगिति परज्ञ'तन केनाविनायं सर्पो मा भेषीरित्यक्तेऽपि भयारिवन्तिदशनात्‌ ! साख्य द्‌ाष- मृखत्वं श्रवण्खायामेव ज्ञातम्‌ (श्रीभा० प्र ५४ प० १८ ईव भे्ानामनेक)8धत्वेन राख स्वोपजाव्यमेदेतरान्‌ सशन्‌ भन्‌ डरीक पभर- त्पेव ¦ शक्चोपजीष्यमतो मेदसत्वितरान्दररार्त्य सधः स्वय (िवतते पद्‌ अवेदाः (वृ? ३।२) इति शाख एवोक्त्वत्‌ “थ कृङषजछे स्वच्छतासंपादनाय पक्षिपरं कतकरजो मदेन सहं स्वयमधा गच्छत तद्त्‌ हि मागं॑दकेन सवथा निदुष्टेतव माव्यभित्यास्ति क्वच पङगररपि दपिरोऽरि चान्धस्य मा्गदर्छ॑कः भवति मलविंषणव कृतकरज्ष जंखस्थो मडा दरी [कथते तथा चोपदेशकस्योपदेश्याथविषयेऽभ्रान्तत्वम- -पेक्ष्यते , त॒ सवेविषये तदावश्यकम्‌ भ्रमश्चानकािषा दृश्यते 1 स्वार रहसरवस्वापहारपिखाचविशगितादीनां निभित्तानामेकन्यात्‌ तत [रत्तजा भ्रमो वस्तविषथकः कित्‌ तद्रुतर्पदिषयकः | ५।तः ङ्क इत र्मा हि

न्‌- राङ्खाविषथकः कि तु तदीयपीवशपशिषियक एव तथा पित्तजभ्मवता भ्रान्तोऽयमिति परिज्ञातेनापि केनाचत्‌ नाय स्पा मा भष); इत्यते भय- निवक्ति्यत एव वस्तुदिषये तस्याभ्रान्तत्वात्‌ एवं चषैत्शाखं प्रवृत्तो मेदपिश्षमापि प्रतिपाद्या तविषये निदुष्टत्वात्पमाणमावमहति ¦ स्मृततीतिडासाद- पुरुषवचसां मृखपमाणमूतायाः सुश्चाद्‌ परमेश्वरेण स्मयमाणाया अनादा

-दायाः श्रेदोषटेशोऽपि समवाति परत्यक्षं तृ संभाग्यमानद्शषम्‌ रज्जु `

५२८ | . अहैतामोदे

पादो तथानुमञात्‌ रामानजीयैरप्यवमेव स्वाङायंम्‌ इतरथा चिदचितोः परमात्मशरीरत्वं श्रुतिपतिपादितत्वन रेषां संमतम. प्रत्यक्षेण तथाऽननुभर्वा- त्थं विशवततनीयं स्थात्‌ तथा तैः सर्वव सतछ्यात्यङ्कीक,रादसतः परतीत्यर्थ यद्यपि दाषानपेक्षा वेथापि- रन्ज््पादिप्रतीतो सतो रज्ज्वदेः प्रतीत्यभावो द्ःषमृलकस्तरुक्त एवेति प्रत्यक्षं संमाव्यमानदोगमित्यपि तेषां संमतमेव एतेन ˆ जपि चेदं राच्रमसमाव्यमानद्पषं पत्यक्षं तु संभाव्यभानदुोषापिति केनावगतं त्वथा ( श्रीमा० पु० ५५ पः 3) इत्याद्य कमपास्तम्‌ उभयोः स॒मत्वा- त्‌ . तद्क्तमाभियुक्तैः - | यश्चोधया; समो दोषः परिहारोऽपि तत्समः

नैकस्तत नियोक्तव्यस्नाहगर्थविचारणे इति

नदेवं परतिपाद्यविषये ठेरतोऽ्यसेमाव्यमानदोषेण शाचेण प्रापिपारितम- द्वैतमेव तत्वं परयंवसाने यद्यपि सिद्धं तथ।पि मेोक्षदरारपर्यन्तं भेदपरतिमासस्य सत्वेन तावत्पर्यन्तं व्यावहारिकः -पमाणपमेयमावोऽवाधित एव शाञ्विषयस्य स॒दादतीयस्य बह्ञणः प््वात्तनवाधादरनेन निर्रदोषानुमृतिमावं बह्व तु पर्‌- माथः यत्तु ' एवदयुक्तम्‌ ।.अवापितस्यापि दोषम्‌टस्यापारमाथ्यैनिश्वयात्‌ ( भीमा० ५५१० १४) इत्युक्तं तत्र शाल्वस्य कृया विधया दोषम- स्त्वं केन वा प्रकरेण तस्य प्रामाण्यं तत्समनुपदमेवोक्तमिि प्नरिहि. च्यत एतेन ˆ विवादाध्यासितं ब्रह्म भिथ्याऽविद्यावद्त्पचज्ञानपिषयत्वापप च्ववत्‌ - नह्य ।मथ्या भथ्याज्ञानेविषयत्वालपञ्चवत्‌ बह्म मिथ्याऽतयहेत्‌- जन्वज्ञानाकषयत्वा्मपञ्चवद्व ) ( श्रामा० प० ५५ प० २१) इत्येव्‌-

भक्ताः प्रयागाः प्रत्युक्ताः हतोरप्रथाजकत्वाद्रयाभेचा रेवा असत्यादृषि

सत्यप्रतानन्टाके दनात्‌ ¦ स्वापं हृस्त्यादिज्ञान- अत्त्वाद्प सत्यप्रतातिः मरतत्यमपि परमाथंदामादरभपरतिपततेः कारणं भ- वाति यत्त॒ ` स्वासन्ञानस्यासत्यत्वाभा्रात्‌

तथ हि विषयाणामेव मिथ्यात्वम्‌ तेषामेव हि बाधो दृश्यते ज्ञानस्य [ भरीमा° पर ५१० [इत्युक्तं वन्न खामस्य हस्त्यादिपत्य््ञानस्य

षिरिष्टादेनमतानुषपातैः ' १२१

जगृतावभावात्‌. पपिबुद्धो हि रःपरन्हस्ट्यदीन्खामं हस्त्यादिपरत्यक्षज्ञानं वा स्परत्येव केवछम्‌ त्वनुमि यद्यपि समे जायपानं ज्ञान रमर णासकमेव जागृतिस्थस्मरणस्येषं स्वापज्ञानस्यापि संस्कारसापक्षत्वात्‌ ' तथापि तत्स्मरणं भिम्‌ जागृतावनुमूतायंस्य स्वापाथंस्व वा जगृ जायमानं स्मरणं भिम्‌ उभयो; स्मरगखेन साम्येऽपि स्वापन्ञानं स्मरणात्मकं तदानीं स्मरणत्वेन प्रतीयते , जागतो जायमाने स्मरणं स्मरणकाठेऽपि स्मरणन्वेन प्रतायत इति वकिद्यषात्‌ त्था च्‌ स्यप्ज्ञानस्प्‌ जागरत्रावभाबदसत्यच्यमव्‌ | रामानुजौयः स्वपे प्रतयक्षज्ञानस्यैव स्वीकाराच्च। किंच स्वापं चाने ज्ञान- त्वेन शामादाभपरतिपततहेतः ¦ फं ततदविषयविशेषसितत्यनेव ! तादशं विषयविशोषतहिषं तज्ज्ञानं जागरतो दृश्यत इति सतरामत॒ल्यमेव कच स्वापज्ञानस्य सत्यत्वे तस्यासन्येम्यः स्वाथहस््यादिम्य एवोत्तर सत्य त्सत्य- प्ततरवजन्‌यत्वभव्‌ |

यत्त॒ ` हस्त्मद्‌निमिभवे कृथं तद्बद्धथः सत्या भरन्ताति नतत्‌ बुद्धानां सारुम्बनत्वमातनियपात्‌ ` अथस्य प्रिभाम॒मानत्वमेव ब्वाखम्बनतऽ- पक्षितप्‌ परतिमा्षपानता चास्त्येव दोषवशात्‌ तु बाधिवोऽसत्य इत्य- वसीयते अबाधिता हि वृद्धिः पत्येव ? (श्रीभा० परृ० ५६० ६) इत्युक्तं तन साटम्बनत्वमाजनियमादिन्यत्र सारम्बनत्वं साश्रयत्वं तवा- मिमतम्‌ बुद्धः साश्रयत्वोपपादनस्य विषयप्रतिप्रास्रानपेक्षणात्‌ तया त्वथ- स्य पतिमासमानत्वमेव दयारम्बनत्वेऽपकषितमित्यच्यते किच सारम्बनत्- साचनियमादित्यत्र माबपदेन सविषयत्वं व्यावत्य॑ते वां। आघ्ेःनव निर्विषया संवित्काचिदास्ति अनुपरन्धः? श्रीमा० प्र ३६ प० १०) इति व्वंदुक्तिषिरोधः अन्त्ये दस्त्यादीनाममावि कथं तदवुद्धयः सत्या भवन्ति इति परभ्रस्यात्तरयतन्न घटम ¦ अथ सारभ्बनत्वे सापरिषयत्वमेवेति चेत्सारम्बनत्वमात्रानयमाडत्यत मात्रपदेन साश्रयत्वं ज्यावत्यैते पिषयसुत्यतला- पक्षा वा ग्यावत्यत आधे ' संविजाम काडिननिराश्नण नि्रूषा वाऽ्त्य- ` न्तानुरख्न्धेनं संमवति ? (श्रीमा० पू १० प्० ४) इ्यक्तिविरोधः १६ `

१२२ अद्वितामोदे-

अन्तये सत्यस्यधस्यामविऽप्यथंप्रतिभासमातरेण बुद्धः साविषयतवं चतस प्रति- भासः सप्योऽसत्यो वा आचेऽसत्यादथरिपत्या प्रतीतिरङ्गगख्वा स्यात्‌ | विषयस्य परतीतिकारणत्वानङ्गीकारे तसत्थपि घटदो संदी षटादिन्ञान स्यात्‌। अन्त्ये त्वसत्यात्मतिभासीत्सत्या दभाशुभप्रतिपात्तहेतुमता बुद्धरद्धगरूता स्यात्‌ फिं अर्थस्य प्रतिमासमानत्वमेव ह्यारम्बनत्वेऽेक्षितम्‌ (श्रीमा ०- ए० ५६ १० १.८) इत्यक्तिनं संगच्छते यतः प्रतिभासत एव बुदिनं तं तद्तिरिक्ता कावित्‌ अनुपर्ष्पे, ` किं च'स तु बाधितोऽसत्य इत्यवसी- यते ( श्रीमा० प्र ५७१० १) इत्यक्तिः सत्छ्यातिवादिनस्तव मते नं संगच्छते | असत्यात्सत्यप्रतिपत्तेरिदमपरमडाहरणं रखारूपादसत्यादक्षरात्सत्याक्षर- प्रतिपतिद्यते यद्यपि रेखा सत्येव तथापि सा रेखत्वेन वण॑बुद्धहेत्‌ः किं तु व्णात्मकतयेव वणात्मता त्वसत्येव , यत्तु वर्णासताया असत्याया उपायत्वायोगात्‌ असतां निरुपाख्यस्य इदयुपायत्वं ॒दृष्टमनुपप्रलं ( श्रीभा० -पृ० ५७ ) इत्युक्तं तनन असत्यस्योपायत्वायोगे कश्चि देतुरस्ि वा वेत्कि तया केवछोक्त्या अस्ति चेत्को हेतुः ' करा- प्यदशनं हेतुश्च , अरव दशनात्‌ खमे तथा दशनस्यानुपदमेवोक्त- त्वात्‌ हि ृष्टेऽनुप्पनं नाम इति न्यायेनानुपपत्तेरप्यमावात्‌ नन्व- बासत्यादेव ` सत्था प्रतिपत्तिजातिति कथं निश्चितमिति वेत्‌ू--भसत्यासेव जातिति निश्वयस्त्वयापि कथं र: तस्माद तथादशेनाविषय एव वादः ` प्रस्तुत इति असतो निरुषाख्यस्य द्युपायत्वं दृष्टमनुपपनं इत्युत्तरं संगतं भवति निरुपाख्यमपि शाशगङ्कमरि तत्कल्पनाया हेतुभवत्येव अथ पिण्डािरेषे देवदत्तारिशम्दसंकेतव च्व््रे वाविशेषे भोवगराह्यषणं विशेष ` सुकेतव राद्रखा्िरषो वणंविरेषवुद्धेह रिति स्यादेव सत्यपतिपर्तिः रे- खायः संकेतस्य सत्यतात्‌ ( श्रौभा० पृर० ५७ प० ११) इत्युच्यते ताह * अयं कवणःऽपे वणं; ! इत्येवं रखाविगेषे वणंतादासम्यानुभवि- रोधः फं पिण्डविशेषे देवदृचादिशब्दृसकेतषदिति त्वदुककदशन्तेऽ्य-

प्रीरिषद्वैतमतानुपपात्तेः। १२६

स्यात्सा प्रतिपचिरवजनेयिा यता दवदचाईशब्टाः राऽ्दुस्वरूपेण सत्या अपि तचलिण्डरिरेगताद्‌ात्म्पवयाऽसतया एव तादेण एव तचातच्ड- वेरोषमोधक। भवन्ति अन्यथा किनिवि वटपद्‌न्य पटपाप्पचचः अस्ना- दादयमर्थो बोषग्य इतीश्वरसंफेतःऽ१ रञ२१५५। स्वाद्‌तया९(१। भराय एव मगवान्पाणिनिर।\ ° वृद्धिरदच्‌ ( पाण मू 3 १) इत्य किसामेषु रब्दाथंयोः सामानाधिररण्येन भये(५ कृस्तादल्प।रोपमेवा- भिति छोटे के{च्विश्च।रशब्दोच्दारणे मुखे रपत दपते | यद्यपि वहूनिरब्दच्चारण पुखं दंस्प तथाप्यारोपितस्यानक्रियाकारित्व- (नयमाम वानन दोषः शब्द्‌निपयत्ववारिनश्योच्च(रवादृध्वानेरेषदप्तत्या- छञ्दानित्यशम्द्पातिपत्ति मन्वाना अप्त्वत्तत्यप्रापपाच २१। कवन्त्पेवं | यत्त "रेख।गवयाद्‌ सत्यगयबृदः ताहर्वातबन्धना ( भाण परर ५५९७५ प० १५.) इत्युक्तं चन्न रलनव्‌य्‌ मद4९५ सूत्थगव्‌+ ब।धयन्‌ काोवच्च- देत इत्यु१।द शाते कश्वच्व्‌(५ व्‌ ईत्युपारसयत तत द्वि।१ऽस- त्यात्ससत्यपरपिपचिरस्त्येव वथता।८।व ८६९१ रस्पापत्यत्वात्‌

छिव शाञ्चस्य गगतकुसु+१९त५त्वम्‌ परागेपज्ञानात्सद्बुधि-

बोध५ त्वाप उत्प वत्वज्ञाने सत्यत्व शाक्जस्य। शाघ्रस्य तुच्छत्वम्‌ वदा शलं मिरस्तनिखरमेः। २न्माजतल्ल- ्ञाने,१।५; यदोपायस्वदाऽत्येव शास्लभस्ति

इपि बुद्धः यसेपदुपन्यस्य ¢ नैवम्‌ 4 पपि शखेऽसि शाक्षमिति बद्धे परथ्यालाव्‌ वतो निथ्यामूतशाक्चगन्ध्चे नघ मिथ्यात्वेन तद्धिषयस्यापि बहभो (मिथ्यात्वम्‌ ? (श्रीमा प° १० £ ) इत्युक्तं तन्न। यथा स्वम हि विषयाणामेव मिध्यालम्‌ एष्व हि बाधो दृष्यपे ज्ञानस्य ! (श्रीमा पर* ५६१. ६) ईति मन्थेन पिष्षाणामत्त्यत्ऽपि तद्विेय- कृन्ञानस्य सत्यत्व त्वथवाक्तं तथात्र यस स्या त4८५७.१ शाञ्मस्तात ज्ञा- नस्य सत्यत्वमेव स्यत्‌ भिथ्यामूतज्ञानविभयस्ेन ब्रह्मणो मिध्यात्वापाद्न- मपि युक्तम्‌ हि बकल कासार, ज्ञा विषयीमूतं मवाप निरा-

१९४ .. | अदैतामोदे-

श्रणानिविवयनिर्विरोषानुमृतिभेतर हि बल्ल रां तु दूरत एष्‌ स्थिता केव- ठं तादशब्रहषस्वरूप प्ररमा प्दृशयति न॒ तु स्वजन्यनज्ञाने ब्रह्न विषयी करोति मग॑ामिचयानिरसि,पायः सोपाधिकवज्ञणः शाब्दं यतरोक््ञानं ताददापरक्षज्ञानादिकशवायमुपायः शाँ तत्मदाशत उपायश्रेपि द्यं मिथ्या मृतमप्यविदयानिर(से समधवेव जओविधाथा अपि भिथ्य।मूततात्‌ कष्टेन कण्टश्नेन्मखनवत्‌ एतावतव गाघ्चस्य परामाण्यभेति प्रागुक्त (परृ० १०३)। घा च“ यथा धूमवुद्धया गृहु।तवाष्पजन्याधैज्ञानस्य मिथ्य(सन तद्विषष- स्या्रपि मिथ्यात्वम्‌? (भीना० १० ५८१० ९) ईइप्येवं इष्टनपोक्षिः साप्यस्गता अभिज्ञान हि धमः क्रमम्‌ तु धूरज्ञ"म्‌ |

¢ अनुमायां ज्ञायमानं किङ्ग तु श्न हि (माषा पज ६७) इत्युक्तवत्‌ रिङ्खन्ातं देव वच्छेःक4काररं ज्ञ ९, तच धुमेनाग्नु- भिवो हेवुतादच्छेदकामूतधूमलमकर शनम्‌ पूषतपक.रॐ ज्ञानं पृ पृभविरो्य् वाहं प्सते 4 वदः ब,मविरेषकं तदपि तद्सत्यमिति त्वधा प्छ 4तिररना १फुमसक्-म्‌ , पूनपदये वापे धर्मा रानां तन्मे विधमावत्वात्‌ [ष ` पिषपन्धि(र६।1जन्यं रज्वादौ सपा दििज्ानं सत्पनव भयादहेपुः ( श्ीनाण पृ० ३० ११) इति जदा त्वया वापि जनितं पूमज्ञन सततवैपि परम्यम्‌ | तथाव धूमज्ञानस् पत्यते कृ तरचिन्चानप्तवयतस्य करणं ५वेत्‌ कथंतरां ताह पृथामूतार्यसत्वतवे हेतु ५१त्‌ अभरत + तज्त।नःत्ततेन ज्ञायते ˆ प्रतीतिकाङेपै वलाका 2 रत्व सवे पददा तते तत्र तद्धितं वस्स मेकपि जत। भावितोऽन्रिप्त्य मरकत एषं गुर्वादि क्मिश्वरय उपरि सिष्य (रनाञ्चातेऽप्‌ ज्ञाणेऽ्थः 2 रत्येवभनुभ्यदसाप- रूपा प्रतत्य रिष्यदम१३, पश्चाच पुनहमदिष्ट ` इदानीमयमथों ज्ञातो तु पवेम्‌ ˆ इत्यम्‌ प्च्चलतााततभवषप तनं पथश्च तोथः ; इत्येवमन्‌- |

म्यवप्तायविषथीम्‌। प्रतीतिकठेभि पशचाद्न शन।दसत्यं भवति रन्जस्प- | -स्थर सप्ञानं तु स्वरपमतरे५ सत्वमेव विषम शिषटयेन त्वस्त्यम्‌

वििष्टौदतमतानपपत्तिः | १२५

प्रागक्तस्थट ' ज्ञातोऽथंः : इत्येवमनुव्यवसायरू ज्ञानमप्येवमेव तथाच ज्ञातं क्रविर-वरू-णेवासत्यं क्विच्च स्वल्पेण

दिविधमसव्यत्स॒ सत्यमाप विषे शि्टयेनासत्यमिपिं दिविधमस्‌- त्यत्वम्‌ धूमबद्धचा गृहीतबाप्पजन्पाभिज्ञानस्य

तु खरूमेण सत्यत्वादिषपपैशिषये)वातत्यत्वं वकम्‌ विषयवंशिश्चेन। सत्यत्वं विपयासत्यत्वमृखष; ; वथा चाधभिज्ञान्‌।सत्वमग्नसत्यत्वमृट-

रि) [ष

कमिति त्दग्न्यस्तव्यत्वमामिनज्ञानासेत्य-वमूखक्म्‌ अन्योन्याश्रपापातात्‌ | तथा ' अधचज्ञानस्य मिथ्यानेन तद्विरथध्येरि मिथ्यात्वं ( श्रीभा. पु० ५८प० ) इत्युक्तिरतगता।

यत्त॒ ` शाखरिपयस्य सद्द्वितायस्य ब्रक्षणः प्श्वात्तनबाधादर्शनेन नि्धरेषानुमतियते तमेव परमार्थः 2 इल्यदवैतनीदिनवं खण्डयताः पश्चात नवाधादर्शनं चाेद्धम्‌ शून भेव तमिः -वाकयेनः स्वापि बाधद्ैनात्‌ ? (श्रीमा. पर ५८ पण ) इत्युक्तं त्य इदं वार्यं नापौहषयम्‌ भ्रतावददीनात्‌ पौर्पेयवचनां भामाण्पं तु. श्रतिमृखकापिते पमाणाध्याये

[किप

जेभिनिना प्रतिपादितम्‌ , तथा वचेःदधिक श्रृतियावन पद्यते तावदेत दराक्यं कथमिव परपाणं भवेद्‌ स्वयमप्रमाणं तच्छाञ्चधतिप।दितमाष्तयिं बर्न बापु भमरम) दून्यपदाये मादह्पोऽमावरूषो वा आद्ये वियशह््पः सामान्यसरू्मो वा, बिरोषल्णते द्न्गणादीनां सर्व विशेषाणां सागान्यपूवकत्वात्तेव भभान्वपराकृष्ठानूतं जज्ञ कथं तेन बाधितं मवेत्‌ ¦ सागन्यल्पतवे वु ब्रज तारेति नानमान विवादः अभावरूपत्व तु तज तत्तशञोक्तरसंगता तदव (ि वचं वदृस्तीति वकु शक्यते ब{धितं भवति ¦ शान्यमस्वीते +क्त राक्षये वेद्ध.पपतमेव स्यात्‌ फिंच शान्यभवं तत्तम्‌ ; इति वाक्य स्वव स्ववं वावत मवति नवा, आधे यधितेनानेन वाकम कथं बर्न बाधितुं शक्यते ननु यत्र वस्तुमूनाशां रन्नौ सप्॑रमो जातः ततो नायं सपो भूरछनमेतकिति भमः ततो नेई भूदखन्‌

कि तु रज्जुरषेति ज्ञानमभूत्ततर बाधेतेन।पि मूरखनेन यथा सर्पा बाध्यते क्था

१२६ अद्रैतामोदे- वाधितेनाप्यनेन वाक्येन ब्रह बाधितुं शक्यैत इति चेन वेषम्याति वाध- ठे हि बाधकमवायितमेवापेक्षववे सष॑वाधकाटे मरनं बाधितमिति तदा मदछनेन सर्पौ धियं युज्यते अन्येव रत्या, ` आल्या वा अरे) इत्यादिशाचं मिथ्यामूवेमपि तचन्ञानमाग।पायभद्श्नकाट बाधमिति तन्मा बोवयितुं थमेव अतर तु शून्यमेव वत्तम्‌ इति वाकयं स्वं स्वये बा।धपामति ब्रज्ञबाधकाठेऽपि तद्वायितमेव भवती(ते कथर्षौपि वेनं ब्रह्न बाधितुं शक्यते। नेह नानास्ति ।त्चन (वृ० ४।४। १९) को० ४। ११) इति वाक्यमापि स्वथं स्वेनेव बापितमिति शास्य स्वसिन्प्रवत्तावपे तेन प्रभवो बाध्येपाति चेन नेदं वाक्यं कस्प- क्षातः चिद्भावकम्‌। फं विह यातावददरप। तदालसभेनं नास्तीपि बोध्यते आलसाधिष्ठानकं सवमासन्येव प्रतिभासत इि यावत | तथा नेह नानेति वाक्यस्य स्वासमन्‌ परवुत्तावापिं प्रापिभारतकव्वं तस्य स्यान शााराङ्कव तुच्छत्वम्‌ अतस्तत्मपञ्चस्य पा भािकत्वमोधने समथ मेव अथ दान्यमेव व्वमित्यनेनापि प।पिम।सर्त्वमव बे(ष्यत इति चेच संमतमायावादापातः तुच्छत्वम्‌च्यते चेत्स्वस्य।।\ १च्छ८५ स्या।१ तद्वाक्यं ब्रह्मवाधने समर्थम्‌ अय॑तद्वाक्वं स्वयं सेन वध्व इति दतीयः पक्षः सवी कियत इति रद्वाधाभारे को हतुः आलान इपिषेदुभान्तोऽि यत्र वाक्यार्थोपयोगिनी वाक्यस्य भवत्तित्च स्वस्य स्वासन्पवत्तिरामाश्रयान भवि पवत्ति वाक्वार्थोत्तरमाविन्येव, ततश्च ¶क्थात्तरं खस्य सखासि ज्ञातापि प्रवचतः कृथ वाक्याथ।पयाोमेन। भवत्‌ वास्याय्व प्रवत्तेः पृषमा वश्यकतवेनासाग्रयदोषञ्मस्वत्वात्‌ अतरत सा निष्फटेव अत एव व्याकृ रणेऽणुदित्सू्रस्य स्वाध्थन्पवृ तः अण्‌दतूं 1६ सज्ञागाखम्‌ सन्नाश- छस्य ववत्ति्ाक्यार्थोपयोभिन्येव यत्र तन्यल्किदिद्ोधथितुं परवत्तिनं तु वाक्यार्थोपयोगिनी वतर वाकयाथप्तर ज.यमानायाः पवृततेरन्यनेव साभन- =: प्युपयोगसंभवोऽस्तीति प्रवृपिदु {रेषे अन्यस्थेव तस्पाप्युदैरेयतावनच्छेरकका- `

कन्न च. [क्‌ ९५ विरिष्टादे तमतानुपपात्तेः भे न्तत्वाविशेषात्‌ अत एव व्याकरणे भगवता पाणिनिना समज॒षा हः, पा सू० २। ६६ ) खरवसानयोवसजनीयः, (पाम ८।३ "“ ) प्रत्ययः ( पा० सु° ३।१। ) इत्यादीनां सू्ाणां स्वास्मिनेव प्रवातः | (क | छता अनयेव रीत्या स्वाध्यायोऽध्यतव्यः ! ' नह नानास्ति कचन (व॒० ।४।१९का० ।११ ) इत्यनयाः श्रुतिवाक्ययाः स्वास्म नपवृत्तिमवाति किंच शान्यमेव तच्वामाति वाक्येन स्वस्य वाधाभावे चून्यव्य- पिरिक्तमेतदेव वाक्यमवदष्टमस्तीति हान्धमेव तच्वयपिति वाक्थाथा विषदः स्यात्‌ १५ |

यत्त॒ ˆ एकविज्ञानेन ( श्रीभा० प्र ५८ पण १७) शत्याष्देना गन्धेन सदेव सोभ्य . छा० ६।२॥। ° ) इत्यादिश्रतीनां सविशेषाथं- पतिषादकत्वं साधितं तबोच्यते-

सदेव सोम्याथ प्रा सत्यं ज्ञानमथापि सविरोषवल्यपरा नेताः श्र॒तय ईरिताः °&

सदेव सोम्येदमयर आसौदकमेवाद्वितीयम्‌ » (चछा ६।२। १) इति च्छान्दोग्योपनिषदि पठ्चत अथ प्रा यथा तदक्षरपराधगम्यत ! (मु०१।१।५) इति गण्डकापानेषदि ष्ठते ` सत्यं ज्ञानमनन्तं

ग्रे. चते, क, ख, [क " क,

ब्रह्य (ते०२।१) ) दति तात्तरायोपानेषदि प्ठचते ततर सदवेोति | भरतो सदित्यनेनास्तितामात्रं वस्तृच्यते यदपेक्षणा

सदेवाति ्चतेरनिविशेषा- किंविद्पि सामान्ये यत्र सामान्यस्य परा काष्टा

"शत्व तन्खपं हि पत्‌ अत एवेशं तादृशमिति वक्त- मशक्यम्‌ अत एव तदत्यन्तसूक्ष्मं निषिरोषं सवंगतम , इदं टश्यमानम- खि जगदग्र उपपत्तेः पूर्वे सदेवासीदित्याद्रिथः इदग्र आमीद्ल्युकन्णा जगतः प्रागवस्थाऽनया श्रव्या बोध्यते नन्विदं जंगदुन्पत्ते पा "वस्थापन सच्छब्दवाच्यं वस्तु किमाभेवाथवा तदन्यत्‌ आधये तस्यैवायं जमद्ररेण परि- णम इत्यात्मनो विकारित्वा५ त्ति; | अन्त्ये " आत्मा वा इद्रे 5 एवाथ सीत्‌ + (९० १। १) इत्यनेन ' ब्रह्न वा हृदमय्र आसीत्‌ : [ +|

१२८ - अद्रेतामोदे-

४। १०] इत्यनेन जगदत्पत्तेः भरागवस्यावोधकेन भृत्यन्तरण सह समा- नाथत्वं ठम्यत तव -द्यत्मशब्दा -बह्मरब्दश्चपात्तः ¦ तदनुरोधेनापि सच्छब्देनालेव अहतम चत इति चेदुच्यते-' आला वा इदषक एवाय आ- | सीत्‌ १, ए० + ) ईइ, ' ब्रह्न वः इदम आसीत्‌ ! [ . १।४। १० } इवि स्पष्टतरं प्रतिपादयन्ती श्रतिश्छान्दोग्य सच्छन्देमात्ोथेकमेवं परयाक्तमहती.ते निविवदरम्‌ आत्मना विकारित्वं तु ना.द्नीयम्‌ “स वा एष महानज त्माऽजरोसमृतोऽभयो बहन ) ( वृ० ४॥।४। २५) इति भल्णऽसत्यनो निंश्रिकारत्वः तिषादनाद्‌ श्रत्येक्चरण श्च यथाश्नत्यव सव स्वा- काम्‌ [र

नन्‌ श्रतिरमि पथो विरुदधर्थं कथे जवात्‌ ¦ विरोधे मसाने खन्य- तरा मोमाथप्रतिपादकृहणा नेया तथ नविकारत्वश्रातमाणार्थङरुतया तुन दाक्यते ¦ विथ्म रितेऽनिन्यत्वादिदोषपसङ्कन " नित्यो नित्यानाम्‌ ( ९३० १३ ) इत्यादिबहृभतिष्याको गप्तेः किं तु नि््कारतश्रःयनुरोषे- नात्मनो जगदुपोदानंकारणल्श्चुतिर्मौ ुप्रप्िपादिक। भवतु साक्षाज्जगद्‌- दान चरणं सक्षम प्रधानम्‌ तदृद्रा प्रमामा जगदुपादानकरणमीति यतोदा "(०२ १) इत्याईनां जगदुपरादानकारणतवधे- पादक गनां तात्पयम्‌ चे साक्षाञ्जमद्पादानकारणस्य सूक्ष्मस्य प्रधा नस प्रमाण्मना सह कः संबन्धो येन तटृद्रारा परणत्पा जगदुपादानकारम- मित्युर इति वाच्यम्‌ . रारीरदरीरिमावर। बन्धस्य रामानुजाङ्खछृतस्प सत्वात्‌ ¦ सदेव (छा० )२.१) इति प्ररृतश्रूतो स॒च्छरः नास्यष्टनामहषं॑साक्षाज्जगदृपादानकारणं कष्यरीरविशिष्टमेवोच्यत इति च्यते- उपादानकारणं द्विःधम्‌ परिणाम्युपादाने विवर्तोपादानं त्र ` परिणःभ्युपादनकारणत्वमात्मनःस्वीकरयते

आत्मा बिवनोधादानम्‌ चनिर्विकारत्वश्रत्या विरोधः स्याल विवतापादा- | नत्वस्वीकारं रवम्‌वराधनं,पपत्तावन्यतरस्पा

गृणा <्त्वकृल्पन्‌मन्यास्चमृ ` कच्‌. -जगत्पागवस्थाप्रातिपादिकियोः भाला.

विरिष्टं . तै तानुपपाते १२९

वा इदमेक एवाग्र. आसीत्‌ ! ( १। १.) " सदेवं सोभ्येद्मय आसीत्‌

( छा: ६॥। २1१ ) इतिभुत्योः . समानार्थत्वमङ्कस्तदवस्थ एव आसम्‌ - शग्दैन. ररीरान्तः स्थस्य केवखस्यासनो ग्रहणात्‌ ।. सच्छब्देन शरीराविशि

स्य ग्रहणात्‌ . यद्चपि `; सरीरशरीरिणोरमेदपतीतिखेफि निरूढा तथापि ` सदात्मशञदृमोरेकायंत्वं ` नोपपद्यते वथाहि--आत्मा शरीरी, चिदचि

तस्यः शरीरम्‌ ।. एवं शरीर शरीरिमावं स्वकरणं मते कैः सदातमशब्दयोरे कोऽथः ।, -दिद्चिद्रपररीराविरिष्टःकेवखो वा-। विशेष्द्परसिद्‌. आलस-

रशब्द्ाथः.कृट्प्यः स्यात्‌ दारीरपरतिसंबन्ध्यथंक आत्मशब्द इति हि तेषां

मवम्‌ + तथा यथा, पूत्रपातिसंबन्ध्यथैकः पितृशब्दः पुव्पतिरिकमेवार्थ

रतेः तथास्शन्दोऽपि ररीरव्यतिरिक्तमेवार्थं प्रतिपादयेत्‌ शरीरात्मनो-

रवयवावयविमाव एव संबन्धोऽस्तविति वाच्यम्‌ जीवात्मनि तथाऽमस्तिद्धेः

कि विश्टस्पातमतवे ज्ञानस्यालेकदेशगृणतं स्यान छत्सासगुणतवम्‌

चेशपत्तिः 1. , ˆ यावदाममाकितवात्‌ (ब्रम सू०२।३।३०) इति सूनंण विन्ञानगु णस्य छत्स्नात्मन्ापित्वस्यो क्तत्वात्‌ ननु य[वदात्मभावित्वा-

दित्वनेनात्मवत्तरगुणमृतज्ञानस्य नित्यत्वं बोध्यते तु व्यापित्वामिति चेता-

वद्र

्ष्टस्णसत्वे विकारित्वादेदोषपसङ्खो दुर्वार एव विशे. टस्यामत्व आत्मनो ज्ञानगुप्रकृत्स्य मवत्संमतस्थेकदे रावतित्वेनोपपत्तावपि ˆ विज्ञानघनः ( ब०,२१.४।१. ) इतिश्रत्युकतस्यातमनो ज्ञानसवषूपत्व- सप्रानुपपत्तिः तत्त॒ भवत्मपि स्वीरुतमेव विशेष्टस्यालतवे आसा वा अर्‌ द्रष्टव्यः (.बृ० ,२। ४।५.) इत्यादिविध्यानथक्यम्‌ अयत्न- सिद्धत्वादात्मदशनस्य जआत्मब्द्स्यात्मेकदेश इत्यथं तु लक्षणा स्यात्‌ अथेवहयोषपरिजिहीषया केव एव शरीरान्तःस्थः सदासशन्दयोरथं इतिं चेत्पातिज्ञाहानिः श्रवा ( छा ६।१।३) ` एकेनातमना ज्ञातेनान्य- त्सव. ज्ञावं , मवति इत्यच्यते ततर परमात्मज्ञानेन जीवानां जडनां ज्ञानं सुभवति हि बिदचिदरपं शरीरं मरी षट इव परमात्मनः परिणामः। अत.एव मूदािदष्टान्ताननुकूप्य ^ प्रकृतिश्च ` (ब०्सू^ 4। १७

१६०

४।२३ ) इति सूते प्रविपादितं परमात्मनो जगत्यङृतित्वं केवडस्यालति संभवति प्रृतित्वं हि द्विविधम्‌ दिवंवदेन परिणामवादेन आभं पातिभासिकसपपरतित्वं रव्वाः अन्त्यं षटादिपङतितवं मृद्‌: तजा रामानुजमते परमात्मनो संभवति रमानुजीयोर्वदत॑वादानम्युषममात्‌ नापि द्वितीयम्‌ ` शरीरस्य परिणामेऽपि वदन्तःस्थम्पामनः केवटस्थ परि- णामाभावात्‌ अन्तःस्थितिमाक्रेण प्ररतित्वं तु दुर्वचम्‌ मूतिण्डान्तःस्थित- ` स्याकारास्य घटपरृतित्वामादात्‌ तथा सृष्ष्षशरीरपरूविकस्य स्थखशरी- रस्य जविप्ररृतिकतवं ेनाप्यभ्युपेयते कि केवटस्यामतवे सटः पा- गजगत्पृतिमृतस्य सूक्ष्मस्य . प्रमातमशरीरस्य प्रमातमन्पतिरिकस्य सचे तद्व साम्थदमप्र अीत्‌ (हा०६।२। , ) इतिश्चतिविरोषः.। १९ सथ यदृयमाला ) (बृ० २।४।५) इतिशरुतिपतिपादितसामाना- विकरण्यानुपपाच्च इदपदेन परामृष्टस्य दृश्यमानस्य जगतः परमातदरीर- तेऽपि परमालमस्वूपत्वामावात्‌ करीरशरीरिणोः सामानाभिकरण्येन प्रपो- गस्य स्थटोऽहं रृरोऽहमित्यादौ दशनेऽपि वस्हृतस्तयोस्तादाल्थामावात्‌ सष

` भागस्पषटनामहपावस्थमत्यन्तसक्ष्ममपि जगत्वरमलसशरीरापिवि परमात्मनः सु-

काशद्रस्तुतो भिनमेव त्वहुरदाने ' चेदंपद्स्येतद्न्तर्थापिरूपेऽथं रक्षणा यदा च्छन्दस्यासराब्द्स्य तच्छररस्पेऽ्थ ठदर्णा। वथा सामाना करण्यस्पोपपर्तिरवि वाच्यम्‌ उक्षणायां मानामावादगौरवाच

कंच ` सदेव ( छा० ६।२।१) इति वाक्व हि बेनाश्चवं भूपं मवत्थमतं मतमविज्ञातं विज्ञातम्‌, ( छा० ६।१.। ३) इति पर्वपति-

लाताथपिपरद्नायाप। त्म्‌ तत्र पेनेत्पनेन तमदिरामपराकष्यः , ( छा० ६। १। २) इतिपूरवषाक्पस्यस्य तच्छब्दान्वितस्यादेशस्प वरामः आदिशश- दश्च भावसाधन उपदेशवाची. कमसाधनश्योपद्रियमानासरपवस्तुवाची करणस्ताधनश्वोग्दशसाधर्नमिवरासशाची विधाप्यर्थोपपतावपि कर्मसाधन एवत्र गरहीतुमुचिवः 1 यत उप्देशस्तत्त।धनं वोपदेश्यङ्खान जनापितैव सर्शवि- जञानं जनगेत्‌ ङं कर्मसाने गृहीते सपयेगेव्तातंेण शरुतन्तरस्यन

विरिष्टादेतमतानुपपत्तिः १.३१ `

आलाने खल्वरे दृष्टे श्रते मते विज्ञाव इदं सर्वं विदितम्‌ ( ब° ५। } इत्यनेन वाक्येन समानाथतं उभ्बते तत्र हपदिर्यमानासमरूपवस्तन्ञा जन्यं सरवेवरेदनामीपे सषटमेवोक्म्‌ वदनुरोषेन * येनाश्रतम्‌ ( छा० ६।

१. ) इति च्छा न्दग्यस्यवाक्ेऽपि येनेत्यनेनोपदिश्यमानस्यात्नो अहण आतमिक्ञिनजन्थं सव विज्ञेनपित्येवं समानाथातमुपपदयते कम्‌ साधनस्या९ र- रन्द्स्यं महण एव दूयुपद्रिवमानासहूपवत्तुनो भनेत्यनेन परामर्शो ठम्पते नन्थिथा ।. अत एव क।समन्नु मगवो सज्ञे सर्वमिदं चिज्ञातं भवति (¶०.१।१।३) ईप मृण्डकभुतिरप्यनुऽता भविं तत्र हि कस्मि न्वज्ञापि ३२५१ सवे(प जञ नताघनीनूतज्ञ नून प्रथम्‌

अथं यनाश्रतं श्रुतम्‌ ( छ,० ६। १। ३) इत्यव यच्छंम्दति- टत्तषिनज्ञनक भृतारालनः सका साध्यविन्ञानकर्मामितं श्रतं मवं विज्ञा त।१।पकन्पृरुक्त स१ वस्तुज।तमनन्यद्न्यद्र। अनन्यत्वे किमप्यनेन वाक्येन पास्ता मवयि हि षटेन सिज्ञपेन वटो विज्ञातो मववी्युच्पमाने किमप्युकतं भ।५.॥ अन्यते मिय) मिनयोः पदाथयोम६। एकस्य विज्नने- नान्यस्य ।पज्ञानं दुष्करम्‌ हि षटे (न्न पटो विज्ञातो भवति मिथः तवद्या वत्तु निगया९-१। = ।ह दवदत्त विन्न. ततो विज्ञतो भवाय व्‌। दण्डे विज्ञापे षट) विज्ञो रवव यद्यपि दण्डे षटकारण- तैन रूपम ज्ञपि षटो दृण्डकानत्वेन स्पेण ज्ञातो मवति वथापि तज्ज्ञानं वस्ुस्वरूपपरिचायकम्‌ त्वूपप।रवाय- यज्जानं तदेव पित्ञानरन्देनो- च्यते स्वरूप१।२चायकं ज्ञानं हि १५२।न५खमृतम्‌ स्वरूपपरिवयं विने- तरसबन्धत्वेन सान।संभवात्‌ वट गरभतन दण्डे ज्ञपिऽपि कम्ब्रीवारिना सवर्ेभाप।९बे षटः प्रत्यक्षो द६,१ दण्डकाय॑त्रेन सातु शक्पते भ्रु पिसातं मववीत्युच्य) +थ। यिद्षातुः स्वरू।५{रव।यकन्ञानवाच्ये- ।‹ यः सुवज्ञः समित्‌? ( मु० )।१।९ " ब्रहममिर्‌।पे(पि परम्‌, (१०२ ।१) इत्याच तथा दृ्यनात्‌ मत एवोक्तवृहः।२०+कशुतौ इं संर वि।पतम्‌ ?[बृ० ४।५।.६)] इत्यच्यते तदेवं साधनपाध्यन्ञान-

< _ ~~ < दे १६२. , अताभोद्‌-

कृमणारन्यत्वानन्यतहूपकेसपद्ुयस्या\ -वक्तुमरक्पतया यनाश्रतम्‌ ' [खा ०६।

१। ३] ईते शरदः का गाते।राप-चत्‌--

अ्ोच्यते साधनन्ञानकम भृतादालनः सकाशात्साध्यज्ञानकमीम्‌तं सर्व वस्तुते।ऽनन्यदेव सद्न्यत्वेन प्रतिभाति अन्यत्वेन परतिभानस्वान धटेन विज्ञातेन पटो ` िज्ञातो भवति इपि वाक्यस्पेवानथंक्यम्‌ अन्यतेन. पति- मानकार एव चोक्तपविज्ञाव(क्षाथापक्षा वेचज्ञनोचरम्‌ः नाप्यन्यत्वक- त्पोको दोषः सथवस्त्नामात्नः सका।शाद्रस्तुतोऽनन्यत्वेनासज्ञानस्मव ` षट- पट द्याक्िखवस्तुखरूपपारवायकन्ञनत्वात्‌ यद्यप्यामज्ञानेन ¦ घटपटादिक्स्तूनां कम्ुमीवारिम खा पना वत्दसतुखल्पेण प्रिचथो मवति तथापिं दोषः। यतो वटस्य कम्बुयीवादिमत्चं स्वरूपं यलोकटद््टया सत्यतथा भासते तन परमाथतः सत्यम्‌ ।क तु सत्प षटश्वरूप मृदेव तथा चं दशान्ते ˆ मुत्ति केत्येव सत्यम्‌ ( छा० ६] ¶।४) इत्युक्तम्‌ तद्नुरोचन दष्ट न्विकऽपि सस्य वस्तुनः प्षप्रापं भासमानं स्वप सत्य्‌।मत्पास्थेयम्‌ मृत्सवह्सस्य॥१ सत्यत्व तत्काय॑मूपवट। पेक्षया कारणपक्षय। तु सत्यम्‌ मृत्ति र्त्पेव सत्यभप्याफस्तु पर ेद्धयनुरापन षटाविकाय।पक्षया बोध्या | एवं स्थिते येनाश्रतम्‌ (छ[०६।१।३) इते परतिज्ञातोऽथः श्रुत्या मृदादि- ृष्टन्तान्यद््यं संमवदुक्तेकतां नीतः सदेव सोम्येदमग्र आसीत्‌ ( कै ६।२। १) इत्यनन्‌।प्पाद्यते जगत्सत्यं परमातनः सकाशाद्धिष॑ प्रमालशषरौरभूतम्‌ इत्येवंवादिनं रामानुजीयनां तु मते सदेपेति भरतौ सच्छन्दस्पेदंरान्दस्य वा सक्षणया साम(नाधिकरण्यापपत्तावापि पृचपतिज्ञातार्थो नोप५।दितो भवति आमज्ञनेन जगत्सरूपपारेवायकन्ञनोतत्यसमेवात्‌ नापि मृकदिशत्वानुगुण्षम्‌ हिं घटो सृ; शरीरम्‌ यद्यप्द। वादिभेव जगन ' नज्ञणः परेगामः बण) निमिकरतात्‌ किं तु पिरप षट(- द्यतु मृदः परिणामाः + इत्येवं द्रन्ता्न्विकपोतषम्यं तथपि क्षतिः न्‌ [हि दशन्तरृष्टान्तकय्‌(: सव।९न्‌ साम्पमपेक््यपं तथात्त 1६. _कस्पापं

कोप दृष्टान्तो स्यात्‌ स्वारेन साम्यं हि सस्य खनैवायाति नतु

विरिष्ठाद्ैतेमतानुपपत्तिः। १६६

छक

परणं किंतु येनांरेन शान्तः प्रतिपिपाद्‌यिषितस्तेनांशेन साम्यमपेक्ष्यते प्रस्ते तु ' एकविज्ञानेन सवविज्ञानं तत्र हेतुश्च साधनज्ञानकमीमूतस्य सत्यत्व साध्यज्ञानकर्मभतस्य त्वसत्यत्वमेवोपे इत्यस्मिन दृष्टान्तो विवक्षितः £ मृत्तिकेत्येव सत्यम्‌ इत्थवश्ब्दघरितवाक्येन तथा श्रपिवात्मयस्य स्पष्टमेव पर्तिपलत्वात्‌ एवं च॒ कार्यगतसत्यां शङ्ञानं तदीयोपादानकारणस्वरूपन्ञाना- धीनं यथा मृद्षटादिषु द्यते तथा जगत्सन्यांरज्ञान जगटूपादानकाएणज्ञाना- धीनमिति परदृशंयितुं जगदुपावानकारणज्ञानाय जगत उत्पत्तेः प्रागवस्था ^सदेष' इति श्त्या परदृश्यते जगति भासामाना येअलसिखा विरेषास्तदपनयनपार्वका या सामान्यावस्थाअ्ततवमात्रह्पा सामान्यस्य परा काष्ठा सा सच्छब्दनोच्यते। तदैव ने।१शेषसन्मारूप बह्ल एवकारेण सवं विशेषा निरस्यन्त्‌ इते नि।१९पसन्मातव्रह्मबोधकमेवेतद। क्यम्‌ यथा यथा जगदुत।चस्तथा तथा विरोषाः पतिमान्त इति. बरह्मणः सविशोषत्वम।पाधिक्मेव तत्पति- पादकानि सापिशेषवाक्पानीपि कापि श्रत्ि।परुभ्यते

= केित्त स्देपेत्य् सच्छन्देन जगदुपादानकारणमव्यारतनामरूपावस्थं सक्षम परधानमेवोच्यते एवश्भ्द्‌न चाधूना दृश्यमानस्य व्याृतनामरूपत्वस्य व्यावाचिरिव्याहूः तन सच्छब्द हसधातोः शतप्रत्ययेन साधितः तस्य च[स्तत्वमानं परवृत्तिनिभैत्तम्‌ तव्यारृतनामलपत्वरूपस्तिरेषः भ्रतावय ३त्यु५१ तस्य चतः प०(मित्यथः। तदान चास्पष्टनामरूपत्व- मेवेत्यभभद्स्षमाभनव्याहरेणाव्याकतनामरूपत्वरूपमेरोषाथावगतिरिति वाच्यम्‌ तथाप्येवक।रण व्य्‌] छृतनाग्ह्यतस्प व्यवच्छेदानापत्तिः। व्युतत्तिसिद्धो ह्ययं नियमो यत्खान्वयिषद्शक्थत।वच्छेद्‌कधमानवच्छिनभेवेवकरेण उयव- च्छितेऽपिशन्देन तदव स१दऋौयप | हयं बराह्लग एवेत्यत प्रकरणा- र्ना देवदत्त, ६िब।ल्षणविशेषावगतावप्येवकरेण यज्ञरच्तो व्यवच्छिद्यते तस्यापि ब्र्मणद्‌शक्पतावच्छेद्‌कमू1जल्लणतरूपधमाषच्छिन्नतवात्‌ तथा प्रमे अ्या(रुदनामल्पस्य सतरशक्यतावचद्‌कीमूता्तितवाव च्छिन्नत्वेन कृथं तस्थ सदेपत्येव धरेण व्यावृत्तिः एवं संच्छन्द्‌।अस्तत्वमाजवाचीपि सदेवेति भृतेनीर्वैरोषरहञपपिपादकतवं सिद्धम्‌

१६४

"अथ परा ?(मु० १।१।५) इति ` श्रुतिरपि | निशषन्रह्- | प्रतिपारिकेव अथ प्रा यया तदक्षरमािगम्यते अथं तिश्चतर्निक्शिः अनर प्रविद्यापाप्ममक्षरामव्युच्यते क्षरतीत्य-

पा्थक्वम्‌ क्षरमविनाशि अक्षररब्दस्याविनाशित्वं प्रवृत्ति निित्तम्‌ विनाशामाव इति यावत्‌ , तथाच

परािद्याप्राप्यस्य वस्तनो निषेधम्‌खनव प्रथमत उदेखः अनेन तद्वस्तु निवि- दोषमिति सच्यत , ततः कथमः तद्र सितवित्यपक्षायमाह --

यत्तदद्ररयमथ्ाह्यमगोजरमवणमचश्च.भओत तदपाणिपादम्‌ नित्यं विभ सर्वगतं सुक्ष्म यदमूतयोनि परिपरयन्ति धीराः

अदेश्यं परत्यक्षामोचरम्‌ अप्राञ्मनुमानाचछगोचरं कभन्दियाणोचरं वा अगोजमनामकम्‌ अवर्णं र| रिविणं, हितम्‌ जवक्षुःभोतं ज्ञनेन्दियरहि- तम्‌ अपाणिपादं क॑न्दियरहितम्‌ वक्षःभोतरान्दन ज्ञानेन्धियाणे पाणि- पाद्श््येन कमन्द्िवाणि चोपरक्ष्यन्पे एवं चस्णदमन पराप्यवस्तु निषेध- मखेन प्रतिपादितम्‌ यद्यपि कस्यदविद्रस्तुन भसन वणननीटशं ताह र- भिव्येवेरपेण करिथनाणे यथा वस्तुस्वह परिदाय मवति तथा निषध

1 4.

मुखेन देणंन।माति विमलेन वणंनमेवाद्‌वुचितं तमाप परप परविद्याप्र- प्यस्य वस्तुनो रिधिमृतन वणनं वस्तुता नेव संभवतेति ध्वनयितुं श्रवेस्तथा परकमः। उत्तरार्धे यद्यापे नित विमूमित्थेवं तृतीयचरणे भधिमुखेन वणनं मखे भान्ते तथापि प्थवसानं निषेषम्‌.{ एव नित्य. कृ(ठतःपरिच्डेद्‌ रहि- तम्‌ विभ देशतः. रिच्छेऽरहितम्‌ सभ॑गतं वस्तुतःपारच्छेद्र।हंवम्‌। अनेन

*ॐ \

तिविधपारिच्छे,राहित्यमुक्तम्‌ अपो नात्र कशचिदधेमा पि।व~स्न बोध्यते

ननु यथ्द्र्थभित्थादिना दृ्पत्वादिरिशेषरा हित्यमुच्यते ताह तद्रस्तु नव स्या- दिति चेत्तवाह-ु.कममितिं भदु(यत्वादिषु दुच्छत्वं हेतुः 1कतु सृष्ष्मत्व- मित्याश्चयः , अत्रापि निषेधमसखेन परवत्तादेव पयंवस नम्‌ अद्यते सू-

मत्वं साक्षादधेतुः फं त्वदृश्यतलसमनियतः स्थूटतभावः दुर्ये सथू तवस्य प्रयोजकत्वात्‌ तथा सुपूक्ष्मपित्यस्य स्थूरतराहित्ये वात्रयम्‌ +

विशिष्टोदरतमतानुपपत्तिः १३५

ननु नित्यं विमुभित्यतर निकेवमुवेन प्रवतत पपवसनेऽपि विधिमखन पवत्ति मुल किमर्थं स्वीरतेते चेन सविरेषेश्वरज्ञानपणाडचा -निषिशेषवस्तुसाक्षा त्कार ईइत्यतत्सूचायेतु तत्स्वीक।रात्‌ सोपािक ईश्वरे तस्याः संभवात्‌ तदे- वहृरयापि-यदूमभूतयोनिमिति मृतयोनिं जगत्कारणम्‌ जगतकारणन्वारवि- दोषृवत्सेन यदृतद्धीरेरश्यते तदस्तु वस्तुनो नि्िेषमेवेति तात्पर्यम्‌ धीरा धयशाखिनः धेयं चेवं कमेण निर्विंशेषवस्तसाक्षात्कारो भविष्यतीति वुद्धि- द।ढचम्‌ जगत्कारणव्वादिविश्ेषमारोप्य सविशेकवस्तुष्यानं निविरेषसाक्षा- त्कारोपाय एव तथा अद्रेश्यम्‌ ° प्रिपप्यन्ति इत्यनयोनं विरोधः वस्तृतोऽदृश्यमेव वस्त्वारोपेण पश्यन्ति त॒" निर्विशेषं दस्तु सर्वथा ना- र्येव इति भ्रमितव्यम्‌ अद्ेश्यमित्यादश्रविविरोधात्‌ अधीराणामदृश्य पौराः परिपयन्तीति व्याख्यानं तु वेताति चमत्कारं विधत्ते यततददरेश्यम- परह्वमगोतमित्यादिवाक्यप्रवाहस्वारस्थमङ्कगपतेः एवं वस्तु निविशेषमिति सिद्धम्‌ अग्रेऽपि

यस्मात्परं नापरमाक्त किंचिद्यस्मान'णीमो ज्यायाऽस्ति कशचित्‌ ( म॒०१।१। ७)

हृति मन्त्र निषेधमुखेन निर्विशेषमेव वस्त॒ प्रतिपाद्यते यथप्ययं मन्वः सर्वेष पुस्तकेषु दृयते तथापि केषुबिदृदृश्यत एष तथा चाथ परेति भ्रतेरनिर्बि- रेष॒ब्रह्मपतिपादकत्वं सिद्धम्‌

ˆ स॒त्यं ज्ञानमनन्तं बरह्म ›? ( तै. २।१।१) इत्यपि श्रतिनिर्विरेष- बरह्मपरेव , तवानन्तरब्दस्याविनागित्वं प्रवत्तिनि

सत्य ज्ञा“ श्रतिः मित्तम्‌ : विनाशाभाब इति यावत्‌ अभावेन चन पिेषाथंकत्वम्‌ = वस्तनः स॒विशेषत्वामिति पराक्‌ ( प; ७१) उक्त

मेव सत्यशब्दाद्पि सविरोषपरणीतिः। तथाहि- सच्छन्द्ाऽस्तितामात्रपवृ्तिनिमित्तको यत्र सामान्यस्य प्रा काष्ठा तादृशं नि विशेषं सन्मात्रं जत इति प्रागुक्तमेव यक्तं पतत्‌ ' सदेव सोम्य ( छा० ६२.1१) इति वक्थ है जगत्मागवस्थाबोषकः। जनन्पूकरणी-

+ "` ` अदैतामोदे-

भूतस्य जगत्यागवस्थापनस्य वस्तुनः सविरोषत्वे तस्य मखकारणत्वं न्‌ संभ- वाति विशेषाणां सामान्यपवैकत्वेन मखकारणस्य निरविशेषस्यावश्यवाच्यत्वात्‌। अस्तित्वन सावेशेषतव वाच्यम्‌ | तथात्वे वस्य तिरषतवं यत्सामान्यनि- ल्मपत तस्पवास्मन्मतअस्त शब्दवाच्यत्वात्‌ निखूपकाणां हयमक्तिशब्दः सर्व- सामान्य मूतवस्तुवा चकः बलरब्दोऽपि तथैव वृहणादब्रहन उेहणं सव ग्यापनम्‌ सामान्येन हि विशेषा व्याप्ता भवनिन तु विशेषेण सामान्यम त्था वृहृत्वेनापि ब्रह्मणः साविरेषत्वम्‌ बहचस्य षिरोषल्पते तादश 4२ पानरपक यत्सामान्यं स्यात्तत्‌ वृहच्वाश्रयेण ज्ह्मणा व्याप स्पादिषि ब्रह्मण. सकन्यापकत्वास्तभवात्‌ आत्मशब्दोऽप्येवम्‌ अतति व्यापरोवीत्याले- ` पवतिखब्द्व्युतपत्तेः एतद्मिपयेणेव श्रत्या ' ब्रह्न वा ) ( बृ० १। ४।१०)' आलसावा इद्म्‌ (ए० १।१) इत्यत्र जगतागवस्था- धके वक्थ बहलरग्दं आत्मशब्दश्च पयुक्तः एवं स्थिते बह्विति परम्‌ ? ( ते०२।१) इुपकरम्थ तादटृशव्रह्ममो रक्षणं प्रतिपादयितुं शवृत्ता स्त्य ज्ञानम्‌ इति श्रतिः कथे सविशेषं बह्म बोधयेत्‌ तथा पत्यपदस्वात्तत्याद चावृत्तित्यथं एव तात्पर्यम्‌ किं सत्यपदस्य सत्यत्- मव रा्टथवाधकतवे व्यावातापत्तिः विशेषाणां हि मिथो व्यावर्तमानता- | भध्यातवाभ्यते यथा षटशरावादीनां वत्सामान्यमतमृदपेक्षया मिथ्यात्वम्‌। एतच ` सृपिकेत्येव सत्यम्‌ ( छा० ६।१। ४) इतिश्रतिसिद्धम्‌ वथा सत्यत्वस्य विशेपृत्वे ताटरसत्यत्विरिष्टस्य सविशेषस्य बक्लणो मिथ्या- सनव स्यादति सत्य ज्ञानमित्युक्ति्याहन्येते किं सत्यरान्दृस्य सपि. पयवधकत यथा मनुष्यः प्रागिविरेषः पाणित्िचेषान्वरातश्वदिः सश्ासा- दयावृत्तश्च भवति तथा सत्यं कस्य ॒विकेषः कृस्माच्च विरषान्तराग्यावत्तं भवति तदुक्तम्यम्‌ सद्विरोषः सत्यत्वमिति बेकसात्सदवि गेषान्वरास्सत्यं व्या वृत्त भवाव सत्य 1ह भथ्यामूताद्रचावृत्तं मवति पथ्वामूवं तु सद्िशे- पान्तरम्‌ मिथ्यामूतस्य स्वामावात्‌ ।. एवं यत्सर्वसामान्यमस्तीत्येव केवलं वत्तु राक्पते तदेव सत्यमिति केवढस्तिवसमनिपतं सत्यत्वपलिल(परपयपि .

एवेति सच्छब्द्वतसत्पसन्दोऽपि सविरेषा्थवोधकः भांस्िसत्वरग्दयोः प्यायत्वं ˆ अत सत्यमस्त्यम्‌ (वि षु० २।१२)} ४५) इति, यद्स्वि यास्ति ( विण पु० २।१२। ३८ ) इति परकान्तस्योपसहारः ( भभा पृ० १०७ १४) इत्यकवता त्वयाप्य ज्कृतमेद ज्ञनस्-. स्दाञप सापरेषाथवोघकः | निर्धिषृया निराशया याऽनुमृतिस्तस्पाः सन्म- चरूपत्वस्य प्रागुपपादितत्वात्‌ ( पृ ८० )। कं ज्ञानपदस्य सविरेषाथ- बध्व ।क ज्ञानमेव विरोषं उत ज्ञानखम्‌ आधे ज्ञानह्पाव्रेषविष्ट- स्यालना ज्ञानपदात्पतीतिमाब्या साच समवि च्थुटूपत्ययस्प कत्य- वधानात्‌ ` अश्आद्यजन्तां ज्ञानशब्दः, इति विष्यवाक्यदीपिककरा- ।क्रस्तु ( वि० दी° ३३) श्रत्यक्षराननुगृणा। तथा सति ज्ञातु चानवच्छब्द्‌ वा भ्रातानाद्‌शेत्‌ दितीये तु ज्ञानपदेन गृणमूतज्ञानय्रहण ज्ञान- त्वहूपा [वरषा गृणमूते ज्ञाने तु तादृशगृणमूवन्ञानाश्नपत्वेन त्वदभिमते भलणापं ज्ञानपदात्सविरेषव्रह्ञणः परतीषिनं संभवति अथ ज्ञानपदेन ब्रह्ञ- स्वरूपभूतं ज्ञानं गृह्यते तु बरह्नगुणभृतमि्र वेत्था साति ज्ञानपदस्य वेय- ध्यमेव यात्‌ सत्यं ज्ञानमनन्ताषीति पिरित्वा पद्रयात्क॑मिकं बह्ललक्षणम्‌ तत ज्ञानपदं नित्यातकृचितन्ञानाथक्म्‌ तेन मुक्तःयावुर्तिः मक्ता हि मेोक्षा- वस्थातः प्राक्तंवितज्ञाना एषेति तद्रचावुत्तिः ? (श्रीभा ° प्र* १३५ प०९) हति हि रामानुजीयानाममिरेतम्‌ ज्ञानपदेन स्वरुपमतज्ञानस्य ग्रहणे तु मृक्त- व्यावृत्तिनं स्यात्‌ स्वरूपभृतज्ञानस्य बद्धावस्थायामापि संको वाभावात्‌ स्वरू- पमूतज्ञानस्य संकोचविकासाङ्गगीकरे ` त्वासना विकारितवापत्तावनित्यत्वादि दोषपरसङ्कः |

अद्ृतिना तु मते सत्यादिवाक्ये रीण रक्षणानि सत्यं बह्म; ज्ञानं ब्रह अनन्तं ब्रह्मते यद्यपीदं सत्यादिवाक्यं सामानाधिकरण्येनेकाथपरातिपाद्कं वाच्यवृत्या मवाते तथापि ठक्षणत्रयप्रतिपादनेऽस्य वाक्यस्य तात्पय॑मगवम्यते। अन्यथेकेन पदेन सिद्धावितरयर्वियथ्य॑पसङ्गात्‌ ब्रहमम्यतिरिक्तं किंबि- दप सत्यमास्त, ज्ञानरूपं, नाप्यविनाशि येन पद्जयसा्थकयं स्यात

[ +) अद्ैता मोवः न, ५५५१ (4 9 „२ = + + „८ ¢ (1 "4 "च ® वदः `, | 1 1 षि ` ९१ 6 [कि

अथानेकठक्षणपरणयने को हेतः 1. उच्यते-~-रक्षणं हि` कबिदया- ईत भवति कवित्स्वरूपविशेषपरमितिरुद्धवति। यथा चेव गामानयेत्युक्ते, तच्छत्वा केत्रेणानीतां गां प॑यतोऽत एवायं परारगोशब्दवाच्य इति जानतश्च देवदत्तस्य चतुष्पदत्वादिंसाधम्याश्रन्तरे गोबुदधिः स्यात्‌ तत्र सास्नादि- मती गोरिषि य्क्षणं क्रियते तत्पश्वन्वरग्यावतंक भवाति यस्य चन कथ- मपि गोष्यकतेज्ञानं तस्यायं पदणोरष्द्वाच्य इति ज्ञानाय सास्नादिमती गोरि- वि उक्षणं क्रिपते वत्तु तस्थ स्वरूपविशेषप्रमितिरुद्धवति यद्यपि व्याव- तकृमापिं स्वरूपविशेषपरमितिरुद्धवपि स्वरूपविरेषपमिषिरच व्यावतक मूर्वताति नान्योन्यासंकीणमेतद्धेददयं वथापि ` उक्षणप्रणयनोहृश्यमतस्य व्याव्‌- तिव्यवहाररूपस्य प्रयाजनद्ुयस्पः मिथोऽसंकर एव तथा यत्र ठक्षण- पणयने मुख्यत -उदश्या स्वरूपवि रोषपरमितिस्तवानेकटक्षणपरणयनमपि युज्यव एव्‌ यतस्तस्मादृ धिकं साकयं भवि प्ररुते तु बह्लणो हपाधभवेन

कथमपि ब्रह्म परत्यक्षेणावगतमिति तत्सहूपविशेषममितयेऽनेकरक्षणभणयनं साथकमेव ` _ यत्तु ` प्रवत्तिनितमेदैनकाथवृत्तिवं सामानाधिकरण्यम्‌ ततर सत्य- जञानारपदमुख्यासस्वत्तद्‌गुणविरोभ्याकारपत्यनीकाकारेवां, एकासिनेवाथं प- दानां परवृत्ता निमित्तमेदाऽक्याभयणीयः ( भ्रीभा० प्रृ० ५९१०६) इत्युक्तः वच्‌ समानाधिकरणस्य प्रवृत्तिनिमित्तमेदवटितत्नियमे पमाणामा- -“: ` \ : ` वात्‌ .. सत्यादिपदानामस्त्यादचावचमित्याध्ं सामानाषिकरण्यम तातपर्यस्यानुपद्मेवोकवेन ब्रणः सत्यता | सविशोषत्वापाद्नं दुव॑चमेव भ्यावृचेरमावरूपतया

न. तया कथमपि, सविशेषत्वमित्यपि प्रागुपपाक्षितमेव ( प्र ८६ ) यतत भिनप्रुचिनिंमिचानां रब्दानामेकस्मिनथं वचिः सामानाधिकरण्यपि शान्द्काः; ( भना० ए० ५९१० १६) ` इत्युक्तं तन राब््का- मे सरनागोजीभटूरेरव शब्देन्दुशेखरे ^ सामानाधिकरण्यं चैकाथविशेष्यकबोध- जनकत्वभेव, तु पदृचिनिमिचमे्गमंम्‌ इत्येवं सामाना।षैकरणस्य प्रवत्ति-

रिरिषटदतेमेतानुष्षाक्तः। ` १६९ निरमित्तमेदषटिततायाः स्पष्टमेव खण्डिवत्वात्‌ ` व्याकरणमेहामाष्यकर् नामन्विते समानाधिकरणे सामान्यवचनम्‌ -( पा०स्‌० ८1 3. ७३.) सूरं समायवचनामत्यस्य ` अश््ये दैवि. सरस्वाति 2 इवि प्युद्ाह- र्ण दम्‌ तत्र चाध्न्य इत्याद्‌नां प््यायवचन्‌ानां . पवृधिनिभिचमेद्एभावेन त्वदुक्तरोत्या सामानाधिकरण्यस्याभावादृ दचङ्खविकरतापचौ प्त्युदाहरणपर- नाव्वत्तगरातः स्यात्‌ तत्रत्यकेयटेनापि पयायशब्दानामपि सामानाधिकर्‌ णयद्‌।वद्यमानवत्तानपधानप्‌तप्रसङ्कः इत्युकवता प्रवचिनिपिचमेदामावेऽ- पि सामनाधकरण्य स्वारृतम्‌ एवं स॒त्यं ज्ञनमिपिभरपो्ीर्विवषार्थपति- पादृकत ।सेद्ध१ १६॥

अद्वितीयश्रतिनेव सहते सदितीयताम्‌ येन केनापि धर्मेण सन्माजे परमात्मनि १७॥ ` , बरह्मणो निर्वेरोषत्वादेव तस्य।दितीयतलं सिध्यति सविशेषः _ _., विशेषस्य दितीयस्य सत्सात्‌ ˆ भद्ररतीयम्‌ ; नह्मणद्ताच्त्वम्‌ ` (छा० ६।२।.१) इति श्रति्रुदा स्यात्‌ यत्त॒ ` जगदुपादृनस्य बरह्मणः स्वव्यातिरिक्राधि- छान्तरनिवारणेन वित्र शक्तियोगपति पाद्नपरत्वाशदितीयपदस्य ( भीमा, ए० ६० प० ६) इत्युक्तं तन अस्वाथस्योपक्रमाननुगुणत्वात्‌ तथां हि- सनाश्रे रतं भवत्यमतं मतमविज्ञातं विज्ञातम. (छा० ६1 १। ३) इति हि परतिज्ञा प्रस्तुता तवाश्चतं एिदिद्स्त्‌ भते मवतीति नार्थ; तथास्ताते किमनया पतिज्ञया विशेषोऽ्थं उक्तः: स्यात्‌। मुत्तकाज्ञानेन पटादिज्ञानासंभवेऽप.. षटशरावादीनां . केष विर्ज्ञानसंमव त्‌. ` ' अतोऽभ्रतं सूर येन श्रुतं मकतीत्य५। वाच्यः मृ्तिकाद्योऽ्थांस्त नैवंविधा; वज्ज्ञनिन सत्रवस्तज्ञानास्भवात्‌ तथा प्रतिज्ञायां येनेत्यज , यच्छब्दृवाच्यमेकमेव विषे दस्तु राद्यं त्वनकम्‌ अनेकग्रहणे पुथवदेव नातापर्वोऽथंः कृथिदक्तः स्पात्‌ ।' सृदापदष्वाप भवात्‌ मृदोः ज्ञनेन तद्विकारमूवघटशरावादिजञातं जायते तन्तुजञानेन तद्विकारमूतपटादिज्ञानं ` जायत `इति पतिद्धमेवं ` अतः

#&० भतिजञयाऽनया किमम्यभिकं नोक भवेत्‌ रथा चैकवसपु्ञनन स्ववसतु्ान- मिति मतिज्ञाथैः प्यवसितः ततव कैकवस्तज्ञानेनेत्य् ज्ञानपदेन सर्व॑वस्तु- ज्ञानभितयत ज्ञानपदेन सत्यमेव जञानं माद्यं नासत्यस्ताधारणम्‌ तथासत्य- सेतयज्ञानस्य दोषमृरषेन ` ्रतिज्ञायामोफिकाथःभिधानं स्यात्‌ मृदादि- दृ्छन्तानुरोषाच्च नह मृततिकायां कार्ासित्वेन ज्ञातायां टस्य मृण्मयतवेन ञानं संभवति वा मृत्तिकायां मृतक! तेन ज्ञातायां घटस्य पटलेन ज्ञान संभवति कि तु मूकाय मृत्तिकातवेन ज्ञातायां घटस्य मृ्तिकात्वेन ज्ञानं मवति \ तथा तव मृ्तिकेत्येव सत्या^त्थेषं॑स त्य शब्देन स्पष्ट एवोहेष्रो दश्यते यद्यपि मूततेकायाः पारमाधिकसत्यत्वाभावेन तस्था मृचतिकात्वने ्ञानमप्पसत्यभव तथापि रों रि कपरतीत्यनुसारेण व्यावहारिकेसत्यत्वमवरम्ब्य ` तादृशा दृष्टान्ता उपात्तः रोके हि सत्यत्वं॑तारतम्येन पीयते पटस्य पटवन ज्ञानमसत्यम्‌ षटे प्रस्व पस्य यावहषं स्थिततवेनास्थिरतात्‌ ` तदपेक्षया घटस्य षटतेन जञानं सत्यम्‌ प२स्वरूपापक्षया पटस्वरूपस्यापि- ककारस्थापितात्‌ प्रतु तादश घटस्य परत्वेन ज्ञानम्‌।\ पटस्य मृत्खह- पेण ज्ञानापेक्षषाऽसत्यमेव दटस्वरूपपिक्षया मृत्स्वरूपस्पाधिककाररस्था- त्वात्‌ षयः प्राख्टनाशोच मृत्छरूपस्य स्थितत्वात्‌ मृत्तिक़- त्वेन ज्ञानमा५ तत्कारणसवरूपज्ञानपिक्षपाऽपत्यभेव रथ। (दत्यन्यत्‌ अस्याश्च प्रतिज्ञाया मृदादिदष्टानेः संभवदुक्तिकतां परदय पश्वाददुप- पादनाय सदेव सेम्पेद्मग्र आसीत्‌ ) एकमेवाद्वितीयम्‌ ` इत्युच्यत इषि प्रागुक्तमेव [ ए० १४ 1 अयममिसंरिः-अत्र जगतः प्रागवस्था बोध्यते मागवस्थापएनमपिदानशारणम्‌ वदेवापस्थान्त रमापद्यमानं कार्यम्‌ उषदू- दानकारणन्ञनेन कायगतसत्पाशज्ञानं सुखभ सवेवेतिश्चुत्यथः मिति अतर पूषमक्ानः [नरो सतिज्ाबट- फेन येनेति यच्छब्देन गृहपति" वस्तु सच्छन्दन-

च्यते दथा अभवंश मवति इत्यनेन गृहि वसिविदपरैन गृहते। स्धूटं वा सूक्ष्मं वा संनिृष्टं पुष्टं वा ५१ क्षादिमोग्पं तद्षोम्यं

विरिटद्वेतभतानुषपत्तिः १५४१

सर्वमेव ग्राह्यम्‌ अन्यथा यदगृहतिं तस्था सत्कायत्वोनुक्त्या ब्रह्मज्ञान तज्ज्ञानासंमवात्पावज्ाहानिः स्थात्‌ ¦ विना प्रमाणं संकोचे मानाभावाच्च ) इद- दाग्द्श्वात्रोदे्यसमपकः ¦ सच्छब्दो विधेयस्षमपकः एवकारयुकतत्वात्‌ तदुक्तम्‌ 0 | 1 ¢ तच्छब्द एवकारश्च स्यादुपादेयलक्षणम्‌ इति एकमद्वितीयामिति पदद्वयं विधेयपरम्‌ तवाप्युश्यमिद्‌शग्द्वा च्यमेव तु सच्छब्दवाच्यम्‌ विधेयस्योदेश्यत्वकलसनाया अपरामाणिकत्वात्‌ यदि सदेव सोम्येदमितीदशब्दा्थस्य सच्छब्दार्थेन सह ॒तादातम्यबोषनादिदंशब्दाथ- मदर्य विधीयमानमेकत्वमादतीयत्वं सच्छन्दाथं एव॒पयंवस्याति तथापि च्यवृत्या ने सच्छन्दार्थस्य तबोदेश्यत्वं सिध्यति अभ्र इति विधेयत्र- येऽपि संबध्यते इदं जगदुत्पतेः प्राक्सदरूपमेवासीत्‌ तथं जगदुत्पचः पाग कमेवासीत्‌ तथेदं जगदुतपत्तेः प्रागद्वितीयमेवासीदिति अत्र पथमवाक्ये चरन्यवाद्ानेरासदरा सत्कारणवाद्‌ः प्रस्थापितः इदे सदेति सामानाधैकर- ` ण्येन निदशात्सत उपादानकारणलं परस्थापितम्‌ द्ितीयेऽनेककरणवाद्‌- निरासद्रिककारणवाद्‌ः पस्थापितः तृतीयेऽद्वितीयमित्यनेन सविरेष्ारण - दनिरासद्रारा नि्िशेषकारणगादः प्रस्थाभितः एवं कारणस्य मेद्नय- चान्यत्वं सिद्धं भवति द्वितीयत्वं स्वसदरशेनेव केनाचेन तु स्वगतेन केनिद्ध्मेणेति कथमद्वि वीयपदेन स्वगतमेदव्यावृ्धिरिति वाच्यम्‌ ' आसिद्धि- तीयोऽनस्सार पाण्डवम्‌ ` तावे चापद्वितीये वहति रणधुरं को भयस्पाव-

"ॐ [|

काशः ( वेणसिं० ३। ७) इत्याद सगतेनापि सित यतवस्य दृष्टत्वात्‌ एतन्मखक्‌ एव अद्वितीयपदं गुणतोऽपि सद्वैरीयतां सहते इत्यदवै- तवादृना प्रवादः भद्त्रयराहत्य तज। बन्दूषनत्चापि दारतम्‌~- सजातीय मे किचदिजातयि मे क्रचित्‌ स्वगर्तं नमे किंचिन्न मे मेदजायं भवेत्‌ ( तेजो ४७ ) इति।

®

नेमित्तकारणवादेऽनेककास्णवादे सविशेषकारणवार

तञ शान्यवेद केवंड

~ ~. ~ ~ १४२ + 0. अद्वितामोदे-

प्रतिज्ञाहानिः स्थात्‌ एकविज्ञानेन. सवविज्ञानपरतिज्ञा हि कायमानं प्रतय

कस्य निर्विेषस्यो पादानकारगतवे सत्येव सिध्यति नान्यथा शन्यवादे भावरूपं कारणमेव नास्तीति केथमेकविज्ञनम्‌ दुरे तेन सवविज्ञानम्‌ तथा तस्य केवखनिभित्तकरणतवे कथं तेन सवविज्ञानम्‌ हि दण्डनज्ञानेन षृ- जाने जायते तथाऽेकोपादानकारणवाद तादशनेककारगान्तमैतैककारण- विज्ञानेन कृथं सवविज्ञानम्‌ हि सुवणरजतताम्रायनेकधातुभिरारन्धो षर एकस्य सुवणस्य ज्ञानेन ज्ञातुं शक्यन्ते ने वा तेघातुमिः पथक्प्रथगारन्धा घटा एकस्य सुवण स्य ज्ञानेन ज्ञ तु शक्यन्ते तथा सवि रोषकारणवदिऽपि परि ज्ञािथिन स्यात्‌ सविशेषं हि वस्तु तेन विरेषेणेदशामेति वक्तं शंक्यते रटरत्वस्य तादशतवपतिद्रनधितया तादरमन्त्किविद्वर्यं वस्त स्वीार्भम। तस्थ वा्रशस्य वस्तुनः केवितर्य पपि कारणत्वे तादृशस्य वस्तुनस्तका- यस्य ज्ञानम शवस्तुज्ञानेन दुरुभापीति सवेविज्ञानं परव॑भातिज्ञातं संप दयते अानेककरणपकलपनया प्राप्तस्य तदृन्तगतेकक।रणगतस्य कारणानतर- परतियोगिकमेदस्येकमेकेत्यनेन निरासः भद्विवीयमित्यनेन तूदासीनपतियोगि- ` कस्यापि कारणगतमेदस्य निरासः वाक्तसीत्पा स्वगतस्यापि भेद्स्येपि

` एवं स्थिते रामानुजयि।क्त्यनु्तारेणाद्वितीयपदस्य विविवशकिथोगपति- पराद्नपरत्वे कथाभिव तादश शरि प्राज्ञासि द्धम उपयुज्यते कथं वा तार राशकयज्ञाने पतिजञावाथंहानिः स्याति विपाभित एव िदांकृरन्त॒ कि भूतभोतिकस्य सव॑स्य जगतः सत्यसं मन्यमाना नां परिरिष्टदरैतिनां मते सच्छ- ब्दवाच्यवसतजञानेन सभवस्तृ्ानं दृरममेष मरापिक।यां मृत्स <पेण ज्ञाताया- मपि घटस्य षुरत्वरूपेण ज्ञानं दुखभमेषेवि दृ्न्तासंगपिश्च घटस्य पटल. ह्पेणासत्यत्वमेेत्यवं, मिथ्यात्ववारिनामदेतिनां मते तु मृचतिकाभां मृत्खर्मेण ज्ञातायां षटस्य षटसक्पपिक्षया सत्येन मूत्खर्सेण जञानं सख भागीति टष्टन्त- सगिः जगत्कारण मूवत्न्मावज्ञानेन जगा सत्यस्य सदशस्य ज्ञान स॒खभ- भिवि परतिजञासििशेति पागुपषां नेव विसमवंन्यम्‌ १७॥

.^ ` श्रतिस्प्रतिपुराणेषु द्यन्ते या मुनोक्तयः तासा तात्पयमन्यज्न श्रत्यादिष्वेवं सच्यते॥ १८ . यन्तु स्व॑निषेधे हि स्वाभ्युपगता नित्यत्वाद्यश्च निषिद्धाः स्युः ' | | (-भीमा० प० ६०१० १३) ईप्युक्तं तन निविशेषनह्मणि इष्टापत्तेः हि मायागादिनः कंविद्पि भावरूपं 1 , सप्यट्पपात्तः धरम ब्रह्ण्यभ्युपगच्छन्ति नित्यत्वं हुतात्तिवि- नारयोगित्वाभाव एव अभवेन सावेशे- पत्वामिति परागुपपादितम्‌ ( प्ृ° ७१ )।

यत्त॒ ˆ सवं शाखापत्ययन्यायश्चात्र. भवतो विपरदीतफडः सवेशाखासु कारणान्वयिनां सरव॑ज्ञत्वादीनां गुणानमवराप्रसहारहतुत्वात्‌ ( भीमा पृ०६० १० १४ ) इत्युक्तं तच्चिन्त्यम्‌ कारणस्वेनामिमतं बरह्म वस्तुतो निविेषमेव कारणत्वमपि तत्र कत्तितमेव वादशकारणत्वोपयोगिनो गुणाः सवज्ञताः ऽपि तत्र कृलिपता एवि स्माकं द्धान्तः तथा कितानां गृणाना- मुपसंहारेऽपि वस्तुतो निषिरोषत्वस्य बाधामवेन कथं सवंशाखाप्रत्ययन्याय- स्याव विपरीतफडत्वम्‌ प्रत्युत तेन न्यायेन वास्तविकं ब्रह्मणो निर्विरोषत्व सवत्र कारणवाक्येषु प्रतीयत एव यत्त ° निगंणवाक्यं प्रारवहेगुण विषयम्‌) ( भ्रीभा० परृ० ६०१० १९ इत्यक्तं तत्पागेवं [ प° ६९ प० १८ | द््तोचरम्‌ याश्च बलणि ज्ञतृत्वादिगुणपरपिपादिकाः “यः स॒व्ञः [ म०१ १। ९] इत्याद्याः अत्यः प्रदाश्वाः (श्रीभा पृ ६१ ४) ता प्राधिकगुणपूरस्कारेण प्रवृ इत्यपि मागुक्तमेव [ पृ ६९ १० ११] इतरथा निगंणम्‌ ( च० ) इतिश्रतिविरोषः स्यात्‌ `

यत्तं निगुंणवाक्पानां समुणवाक्यानां विषृयमपहृतपामेत्पा्यपिपास इत्यन्तेन हेयगुणान्परातिषिध्य सत्यकामः : सत्यसंकल्प इति ब्रह्मणः कलत्याण- गृणाविदधतीयं श्रुतिरेव विविनक्तीपि सगुणनिगंणवाक्ययोर्विरोधाभावादन्य- तरस्य मिथ्यादिषयताश्रयणमपि तरारङ्कनीयमू (भीमा०प१० ६१ १०१७)

१४४

इत्युक्तं तदसंगतम्‌ अपहतपाप्मा विजरो विम- नयुणसगुणवाक्ययन ` त्युरविरोकोऽकिजिषत्सोऽपिभसः सत्यकामः सत्य . विष सकत्पः ( छा०.८ १।५ ) इति श्रविः सग- णनिगुुणवाक्ययोर्विषथविवेचिका तचापृहतपाप्मे त्यादिनाऽपिपास इत्यन्तेन भागेन निगुंणश्तेर्वैषयो ददीतः। सत्यकामः सत्य- सकत्प इति माबेन सगृणश्तोर्दिषयो दितः हति हि त्वदाभिमतम तन समवि पातकजरमरणादीनां गुणत्वस्य कप्यपरिदत्वात्‌ सत्यकाम ईत्यापदेना सगुणश्चवोरवषयो दृश्चित इत्यपि सम्यक्‌ सगुणश्र॒तयो है सगुणा गुणकानत्याद्शब्देगुणस्ामान्यप्रस्कारेण गणान्विद्ध्ि। फत्‌ लतुत्यद्पतत्वपातितवादृगुणािशचेषपुरस्कारेण त्वयापि ता एव निर्दिशः सत्यकाम ईत्यत्र सत्यकृमत्वादयो कृणविशेषा एव प्रतिपादिताः तथा गुणाविरेषमातिपाद्क यतीनां गुणाकर गान्वरपतिपाद्कश्त्या कथं विषयपरद्‌ भवृति वपाश्चत एव विभावयन्त छि सत्यकामः सत्यस्य ईइ।वश्रातिपतिपादिताः सत्यकामत्वाद्यो नालम; स्वामाविका गुणाः यतः कामः सकेःपू विचिकित्सा श्रदाऽ्भद्ा धविरपतिदयधाभरीकियतित्सर्वः मन ?( त॒म १।५।३.) इति शरदेव कामादीनां मनोवत्तिविरषरूपत्वं ९१६म्‌(५६।यते ज्ञतुत्वमापे मनवृक्तिविकेष एव पीराब्देन ज्ञानाभिषधानात्‌।

कन, क्म,

तथा निगुंणसगुग्वाक्थयोरािरोधं कामः संकस्पः ; इति श्रतिरेव संप- स्पपत्यव युक्तम्‌ अत्र सभ्यं सविषयं ज्ञानं मनोवातिविशेषरूपम्‌ ¦ नि १५ [नर्व ज्ञनं त्वात्सस्वहपमेवोति कथमप्थासनः सगृ्णत्म्‌ आन- 9१ ज्ञानशिशेष्‌ एव ज्ञानमेव हनु रृटमानन्द्‌ इत्यच्यते (श्रीभा

१० ६३१० १०) इत्युक्तवतस्तगायप्येतत्समतमेव तथा तेनाप बरह्मणः सगुणत्वम्‌

यतु ` आनन्दं ब्रहणो विद्वान्‌ (ते०२।९।१). इति ब्रह्मणः ररवाणयुणनिन्स्यमत्काद्रण वद्तीयं श्रविः (श्रीमार पृ* ६१ १०२४) इत्युक्तम्‌ ब्रह्न विद्ानित्यनकतवा ब्रह्मण आनन्दं विदानिव्युक्तताद्‌ ब्रह्गभे-. प्वाद्रो बोधितः इति कदुपिपामः प्रं नतावताऽऽनन्द्भ्य ` वास्ताकिके.

विरिष्टादेतमतानुपपाततः १४५ ` ब्रहमगुणतवं सिध्यति पुरुषेण धृते सीदे पेक्षकाणःमत्यार्रणादलोकने प्रवृ तावपि तस्यापाधरकतवमेव दृश्यते . यत्त॒ ˆ सोऽ्चते सवान्कामान्सह ब्रह्मणा विपथिता (तञ २।१।१) = इति बरहमवेदनफटमवगमयदवाक्यं प्रस्य विपश्चितो ब्रह्मणो गृणानन्त्यं ब्रवीति विपशिता ब्रह्मणा सह्‌ सर्वान्कामानरनुते काम्यन्त बहमगुणकथने श्रतेन इति कामाः कल्पाणगृणाः ब्रह्मणा सह तद्गुणा. "चच न्सवानशुत इत्यथः? (श्रीमा एः ६२१ 9) इत्युक्तं ताचन्त्यम्‌। अत्र कोऽयं गुणवाचकः शब्दः कथ वा ताट्ररगुणानां ज्रह्लणा संबन्धः कामशब्दृस्तु गुणेषु रूढः ° काम्यन्त इति कामा; * इति योगं प्रदशयतस्तवाप्येतदमिपतमेव योगप्र- स्कारे कामशब्दो गुणत्वेन गुणानमिद्धापरि काम्येन रूपेण गुणा - मिधनिऽपिं गुणा एवत्र प्रहीतु शक्याः गुणेतरेषां काम्पानां मोग्यवस्तूनां संभवात्‌ अत एवत्र न्षेप्तुमपि शक्याः विशेषेण हि सामान्यमाक्षिप्यते नतु सामान्येन विशेषाः यद्यपि निर्विशेषं सामान्यमिति न्यायस्तथापि सामान्येनामुक एव तञ विशेष इति निशत पायते ¦ कथं चनत्रवे गुणा बह्नगता एवेति निणेयः हतर ब्रह्मण इति षष्ठयन्तं पदं कोमान्वितं दश्यते क्य कामा इत्याकाङ्क्षा तु नियमेन जायते कामशब्दश्य नित्यसताकाङ्क्षत्वामावात्‌ ईटशस्थले पुवमामोतीप्येवं नित्यसाकाङ्क्षशब्द्प ` योगेऽपि कतुः खस्यैदोति कलपनेधेवाकाङक्षानिवृतेन्यीय्यत्वाचच फं बह्- गृणा नेव जीवप्राप्या भवान्ति किंतु ब्रक्षगुणसदशा गुणाः एवं चास्थान एवायं संरम्भो ब्रह्मणः सगुणत्वसमथ॑नाय रामानुजानाम्‌ यतो कामश्ब्दो गुणामिधायकः : गुणामिधनिऽरि तेनाकाङ्क्षा ।. आकाङ्क्षायामपि नललणः संबन्धः संबन्धेऽपि ब्रह्मएणपाधिसंमव. इति। अथ जीवत्रह्मणोरे- कंपामिप्रायेण बह्ञगुणप्राहिसंभवशवेदागतांऽसे मदीयं मागेम्‌ तथा चेत्थं भुवय्थं उचितः सहेति युशपदित्यथे बहामृतो विदन्नलस्वरूपेणेव |

१४४ 0 अदैताभोदे-

सवौन्कामान्ुपगपदभुते ये सुखविशेषा हिरण्यगरमादुपाधिषु भोग्यत्वनामि ' मतासतेषां सभां ब्र्ानन्दाभ्यतिरेकादुब्रलमूतो विद्ान्वानिवानन्दानशनते ` ।' आननद्खल्लपमवनमापि मूमृकुदशस्थः कामविशेष एव तथा चाखण्डानन्द्‌- ब्रह्मरूपः संपद्यत इति

ई₹यमव्‌ माक्षावस्था अस्फामवस्थाया ज्ञारञ्चयभावः बक्षणा ज्ञाना- विषयत्वात्‌ तदुक्तम्‌- यस्यामतं तस्य मतं मतं यस्य नवेद सः आ।वन्ञातं विजानतां विन्ञातमावजानताम्‌ (के° ११) इति। यस्थ ब्रह्मामतं ज्ञानाविषय इति निश्वयस्तेन सम्थगवगतम्‌ यस्यत्‌ हम मतं ज्ञानाविषयत्वेनाभेमतं सन वेद्‌ | यषाऽ

स्माभिर्ह्न ज्ञातमस्मनिष्ठज्ञानारिषयीभतमित्येवं वि- जानतां ब्रह्लाविज्ञातमेव अद्वैत ब्रह्मणि विषथवि-

` श्युतिसंमत बह्मज्ञान- स्वरूपम

पयिभावासमवात्‌ अदिजानतां ब्रह्म ज्ञानविषयः ' इति विजानतां ब्रह्न विज्ञातमिति श्रव्यथंः | साधकावस्थायां तु ज्ञात्तेयभावकतपनास्स्त्येव पदनु- सारेण ' ब्रहमविदामोति परम्‌ (वै० २।१।१) इत्यव ब्र्मविरि- युक्तम्‌ 1 एतेन ब्रह्मणो ज्ञानविषयत्वे बरह्नविदामोति परम्‌ ( ते०२।१। ) बह्म वेद्‌ . बहव भवति (मु० ३।२।९) इति ज्ञानान्माक्षोपदेशो नं स्यात्‌ { भमिा० प° ६.५ प्० १० ) इत्यपास्तम्‌ यत्त ` यता वचा निववन्ते अप्राप्य मनसा सह ( ते० २।४। १) इति ब्रह्मणोऽनन्तस्पा- परिमितगणस्य वाख्नपयोरेतावातिपाश्च्छेदायग्पत्वश्रवणेन ज्ेतावदिति ब्रह्मपरिच्छेदृज्ञानवतं तरह्मविज्ञातममतमित्युक्तम्‌ अपारेच्छिनत्वादुब्रह्मगः (श्रीमा० प° ६२१० १८ ) इत्युक्तं तत्र ब्रहमपरिच्छेदज्ञानवतां ब्रहलावि- = ज्ञातमिति सत्यमेव परं तु तन प्रतश्रतितासयंम्‌ विजानतामितयस्येताव- दिति ब्रहमपररेच्छेदज्ञानवताित्यथं प्रमाणाभावात्‌ यतो कचः इति श्र- विरपि तत्ताषाथका वाञ्जनसयोनवततिहेतुन्वेन गृणानन्त्यस्य ततर भरुता-

£ = , „^~ ,, ^, | \ विरिष्टादैतमतानपपातः १४७

वनिद्‌सात्‌ अपराप्येलयस्य कमाकाङ्क्षायां वाङ्नवृच्यवधितेन श्रु थच्छ- दातार मह्य सव-धुमृचिव तष्ाहं गृणान्वारिकामेपि पागकमेव (ए ७०१० द) त्वयाऽयं दिः पितवा मेन (बण सृण ४।२।१२) इषि सूने तस्य प्राणा उत्क्रामन्ति (ब० ४।४।६) इ।प भुत। कस्मादुतकनन्१।त्पपाद्‌नतिन्ञायामश्रवाच्छ रात्संब।न्यतया श्रवस्या त्म एव सानाहवततनपिद्नितयाप्‌ माह्त्वात्‌ 2 ( ्रमा० पृ ७३४ १० ११) ईप वदता स्वारुतेव्‌ तथा ब्रह्मणो नििरेपन्ञानस्वरूपत्ा- देव तसमद्राखतसव पवृत्तिः तयाच (न दृवरटरं पपे: (बृ० ३। २) इापनरुप६।६०य्‌/१।६के दशर प१।११ब्‌/ यत्तपच्छ।पव्याछ्या- नम्‌ अगन्तुकषतन्यगुणय गतया ज्ञत्रज्ञनस्वरूपतां कतकेतवूां मतवान्‌ वारज्लने पररवः अपप तु दुष्टरम टरू्पनव परयः) ( भ्रीभा० प्र ६३१० १) इति वल्कः, नेगध्यपावच्छेःकल्व जडत्वस्य श्रतावनिर शत्‌ द्वव निभेते श्रषः स्वारस्वतु ' विज्ञातारमरे इन रिजा(नीयात्‌ः (वृ० २। ४1 3४) इषि रिज्ञातृत्व।कैस्व।१३।रिकप पमिवोक्तम्‌ किं रनिनृजमपे रिज्ञतृत्वस्य पत्यः सिज्ञातःरमर इति भ्रलर्थो नेव सते भवति किरन्मे हत स(वतरिषभममा( 4; अभऽनुकंन सधनेनद्युच- राद्यनात्‌ ।क व्तेपाथकः मिज्ञातातयकन्ञानसाधनस्थ(प१७५।दष तद्द्र व्र ज्ञनमप्वदित मपवे वत्त रामनरजायानामनिष्ट्मेव परा त्मन्‌ ज्ञे द्गशरात्‌

नि रोषज्ञानस्वष, बदयाणे ठेरतेऽपि मेदुरः ' नान्‌।स्ति किचन मृत्योः मृ्युभापोपि इह

नानात्वानिषेधतात्पयम न॒निव पश्चदि)( ब० ४।४।१९) "य॒त्र

हि धपोमेव मवाप वातर्‌ इतरं परयति यच

तवस्य सव॑मालेवामू ततेन कं प्रयत्‌ ? [ ब० ४।५। १५] इत्यारिभ्- तिषु बहुधा मेद निषेधदृशं"ात्‌ यत्त छृत्सनस्य जगत ब्रह्म$ाय॑तया वदृन्त- यमिङृतया तद्तकविनक्याचलत्पनाकननातमृक्तमराविषु प्रतिमिभ्ते

१४८ ` . अद्वितामोदै-

पुनः, बहु स्यां प्रजायेय (छ(० ६। २। ) इति बहुभवनसेकल पूरकं ब्रह्मणो नानात्वं श्रुति दं प्रतेषिष्पते) ( भ्रीमा० पृ ६३ प° २१) इत्युक्तं वाच्चेःत्यम्‌ तथा हहं मिन हते व्यवहारो रिषः, इतरपापषोगिक- मेदुमूखकेऽवान्तरमेदमृखकश्च अ(५। यथा पृथिवी उपक्षया मिना अत्र भिनरब्द्स्य मेद्‌: पवृत्तिनिभत्तम्‌ चत्र जटपतियोगिकः पृथिवी नेष्ट; द्विरोयो यथा पृथि षटपटारिमेरेन भिना अत्र मिनशम्दृस्य भदः परव्तिनिभित्तम्‌ षटपपियाकमेदस्य षटेऽसत्तेन पटपतियोगिक- मस्य ष्टेऽसचेन पृथिरासावच्छेदेन पृथिष्यां मदस्यासचात्‌ व- वान(रमेद्मूकमनकाविधत्वमव्र (मन शग्यस्य प्रवृतिनिभित्तम्‌ एतदेव नान्‌।शन्दस्पापि प्रवत्तिनेभित्तम्‌ अनेने{ ह्पेण जगतोऽ्रोकनं छोकपरिं इह नानेव पर्थापि इति श्रत्याऽनुद्य निषिध्यते श्रताविहेप। शब्देन : खलवदं ब्रह? (छा० ३। १४।१) इत्यत्रेद सर्व॑स्य जगतः प्रामश।त्‌ नानात्वनावरोकनस्य निषिधमकतेनावखोकने पयंवस्यति अव- उाकनमनिषेमे तु श्रवेश्वातर्यम्‌ तथा सपि " मृत्यो; मृत्युमप इह पश्यति इत्यव वदेत्‌ नानापदाथौनमिकतनावरोकनं पेषमिके- पादानक।रणकृतं सत्येव भव तदेव ' बहु स्याम्‌ * [१० २।६। १,छ।० ६।२।३] ६१ श्नत्या पविवाद्यपे अनुनूषमनमप्येवनान्‌.- पदको पादानक।(रणकतंकप्तकल्पपू को त्प चमचेनाज्ञ(तेन॒ छपेगण तया भरत्या श्ये एतन पर्यकष।दसकटपनाणानवगतनानालं दुर। सहं बज्ञणः परापिपा् तदेव बध्व सत्युपह्‌स्थभद्म्‌ ( भीमा० पृ० ६४१० ३) इत्यपास्तम्‌ जगति नानात्वस्य प्यक्षादिपमाणेरवगतत्वाच्च एतनानातं ब्रहमगतत्वेन नेव परत्यक्षारिभिरवगम्यत इपि चेद्‌ बज्ञ<बन्धप। पिपाद्न एव तेस्वासरयं कत्पाथैवः५ मर्दते सबन्धोन °य इह ननेव पश्यापि!

(७ (^>

पद्श्य इह नानेव ९१ इतिश] तेतात्िषवीमू एकृत्वेनवखकन

विरिष्टादैतमतानुपपत्तिः | १४६

उपयुज्यत एव किं रामानुजमते इहं न॒नेवं पश्यापि इतिभ्रुतिपापे- पादितां निषेधः सुतरां नोपपद्यते जगि नानात्वस्य. सत्यतया वेरभ्युपगम्य- मानत्वात्‌ बह्ञाणे नानात्वं नारस्तत्यमिपाभण श्रुतिस्तन्मते योजाभतुं शक्या इह नाव परयतीत्यतरेहैत्युक्त्या ताद्रशाथापरतीदेः चिद्वि परारीरषेरिष्टे बरह्मण्यन्तगता द्‌ चिदन्तयाभिहूपत चत्रयमेदेन नानातेस्य वतत मतत्वाच्च अथ यस्य ब्रह्न कारणं भवति नाप्यन्तयामि मवारि वादृशं ब्रह्ञमभिनं वस्तु फिविद्पि नास्वत्यमिपायश्वनानाशम्दे रक्षणा स्यात्‌ परागु- तस्य रक्यतावच्छेदुकस्पाभावात्‌ नानारन्द्स्य हि नदः प्वृ।पनभित्त- मित्यनुरदमेवावोचाम देपरब्दृस्यापि मेदः पवृत्तिनिमिततम्‌। किं ववान्तर- भेदमुखके दत्वम्‌ तादशजगह्‌प्त्वकायमूतं किवित्कतृकं फथि- त्कमकं ठोकपासिद्धं दृश्छनादिकं ° यत्र॒ हि द्वैतमिव भवेति तदितर इतरं पश्यति ? ( ब० ४।४।१५ ) इत्यादनाञनृधय यत्र त्वस्य सव॑मातसेवा- मत्तत्केन कं पश्येत्‌ ( व० ४।४। १५) इत्यारना [विध्यत इति बोध्यम्‌ यद्‌] सेषेष एतसिमिन्ुद्रमन्त कुरुते, अथ तस्थ मयं मव।त (ते° २1 ७।१) इत्यत नानाववद्‌नाद्धयपाप्िः प्रतेपाईता तथा चामया- धिनो नानात्वदृशनं रष्यत इति सू।रतभिति तस्या अपि ररुपेर्नानात्वदृदन- = निवेष एव तात्यम्‌ यत्तु ' सर्वे खालिद ब्रह्म नानाद्सनान्न शान्तिः तज्जङ पप. छन्त उपास्'त ( छ(° ३। १९१। इपि तनानात्वानुसधानस्थ रान्तिहेतुत्वमु१३- ष्यते ( श्रीमा० प्रृ० ६४ प्र ) इप्युकतं तचिन्त्यम्‌ वथा. ह-इृति शान्त उपास पःे।पशर{६ पक्त प्रामूर्य तस्य शान्विहृतुतवं बोधयति स्वं खल्विदं नह्न तन्जटापि पृव॑मामे ब्रह्न तज्जलानपि रउन्दृदथं रिषे यसमपकम्‌ इदं सम॑ जगदृदविप ब्रहलत्वं॑तदुनपत्याद्विमत्तं विधीयते तस्मादत्रहमणः सकार।जजायत इति तज्जम्‌ ख्।यत इति रम अनिति पराणिवीत्यन्‌ जगत उति ल्लः सङ़ारारेव ठयश्च ब्रह्मण्येव तथां चेष्टा जगतो ब्रह्मणेव अचर प्रथमेन पिधिना सर्व॑स्य नक्षते बोपिते

१५ ` अैतामोदै-

सवर्यं कथ भह्ञत्वमित्याकाङ्क्षायां तदुपपादनाय वज्जखानति द्विपीयो धिरारम्यप सवस्य ब्रहोकरूपत्वानृसधाने नानात्वानुसंषानामापेन रै षमवाच्छान्तिः सुखमा तथा चतर नानातवानुपधानं नेव पिधीयते ही करतस्तस्य रान्तिहेतुतवेनो पदेशः उदेश्यसमपकसषरब्द्षोधितं नानात्वं तंन कुवेदरूपतां द्धा प्रत्युत ननालानुस्धाने रागद्रषसभवेन पामि्मानापि शानतिव्यांहन्येत ब्रह्मतकत्वनापिं नानात्वानुसंधाने ज।तुबिदृदेषस्य क्षयं भवः रागस्य तु व्र स्यात्‌ तथा शाम्तिदटभमोप एतेन ' यं देषेषं एत स्मिन्नुद्रमन्त कुरुपे, अथ तस्थ भप मवाप 1 (१० २।७।१ इति ररतवन्ररन्दस्यविकााधकत गृह।ता तत्समथ्व ( भमा० प्रन्दूष प० १५ ) प्रत्युक्तम्‌ ।धद्राथकत्वम्यनतर शम्द्स्य तथेव निरस्प पेत ग्यम्‌ ब्रहमण्यवकृशं छितं वा कतुं कऽ समथः दरे तस्य मयम्‌ कान्तर्‌ कुरुत इत्याकाङ्क्षायां स्ववाक्योपात्तमेत।९५।य॑त्मव॒ववान्पतुमहक। नं तु पृवव्क्वापात्ता बल्ल. १पिष्ठा ˆ एपःसन९१.. पविष्ट विन्दे ! [ते०२।७। १] इपिं पू्वाक्म पपष्टाराग्दुस्य सपम्धन्तत्वाभावाच्ं। सप्तम्यन्तत्वेन विपरणानम तु कुं एम एदाकपस्थस्थताकमायत्पस्य ' भ्र. तानुभतय।ः श्रतसवन्ध। बड।१ान्‌ ` ईति न्यायेनानुवचप(पष्टा१दथऽन्वपा- वश्च ¶ऽन्तरपद्‌।थभ्वकाओे छिद्रे पततदासस्यं ब्रह्मणोऽन्वयो सेभवत॥प नानि तन्नय य।११यः उभयनान्ववसभव एव तन्न्यायपवृत्तेरिरि वाच्यम्‌ अन्वरपदाथ धुप भेरस्यप्मवात्‌ नाहे भेदे जान्वरपदा्थ न्‌ माह हत्यत $षिनिामकमरेए पु॑वाक्पेऽ्येतसभिपि पदृसचेन पनाप्तायाः परपिषठाया उत्तर संबन्धः स्य।र्युत्तरवाक्ये पुनरेता साति

९५५ +< ®

पदं भुपिगवोच(रयेत्‌ तथा पृनरेतार0 पदं प्रा081तवचयर्थमेर0 भ्परोभपायो गम्थते |

भप (गापरपबल्लवाद्‌ः सकारस्य संमव एव तदुक्त--' | स्थानेत।ऽ¶ प्रस्थ।मयाख्नः स्वव हि" [ब्र

इः स०३।२।११] इमि स्थानमृपापिः। ^, प्रस्य बरज्लण उभपरिङ्ग २।१.५१निप्रेषठिङ्गः

१५१:

स्वभावतस्त्‌ नास्ये, परं स्थानतोऽपे नास्वि यवः सव्र ` अशब्दम्‌ ! ( का० ३। १५) इत्यादिश्चतिष्वपास्तस्मस्तविशचेषमेव ब्रह्लापाद्श्यत ईति तदर्थः वाहं निर्वशेषं ब्रल्ेत्यद्ेतिनां प्रवादः .कथामति वाच्यम्‌ सर्वथाऽवाच्यमेव ब्रह्न कथोविद्‌कञ्यमित्येव तव॒ निर्विदोषादवाद्रन्दाक्तान- हूपकामाम्‌ प्रमाथंतस्तु ब्रह्मणो निविदषरब्दवाच्यत्वमदुतादशन्द्वा च्यत्वं वा तदक्तं दक्षस्मृतो- नदत नापि चद्रितमित्येतत्पारमार्थिकम्‌ ' ( दक्षस्मर° ४६ ) इति

यत्त ' परस्य बक्षणः परथिव्यादिस्थानतोऽपि नापुरुषाथगन्धः सभवात यत्‌: स्व॑र प्रं ब्रह्म निदोषत्वसगणत्वैतदुभयारेङ्कममिर्ध।यते इवं तत्तत व्याख्यानं दन वेतश्वमल्छतिं विधत्ते इद है निमेधवाक्यम्‌ तत्र निषेष्यमे वाध्याहतं गृ्यत इति कोऽयं न्यायः तथा सवविप्रोहत्व्‌ ब्र जगति प्रतीयमाना विरेषास्त सवंऽप्यपारमाथका एताति बाध्यम्‌ )

यत्त निषिशेषज्ञानमाजमेव परमार्थं इत्यदैतवादिमतं खण्डयता सविशेष- नह पतिपादकम्‌ यो मामजमनादं वेत्ति लोकमहेश्वरम्‌ ( गी० १०।२) इत्यादिगीवावास्यजावमदाहवं (भीमा० प्र ६५ प्‌ ७) तोच्यते- ' ' अजत्वे हि भावकूपां धमः कथित्‌ कतु निर्विरेषन्रह्मणि गोता- जन्माभावः एवमनादत्वं मृटकारणानावः तत

तात्पयम्‌ श्वामावरूपाम्यामाभ्यां कथमासनः _ सविशेषता सिथ्याति यद्यपि ' मत्स्थानि स्वमृतानिं ` (गी °

९। ) इत्यादिवाक्येषु मृताधारत्वाडयो गुणाः परतायन्त तथापि ते प्रर तिसेबन्धमखका एव तु वस्तभताः अत एव- ` ` अनादित्वाजिगुणत्वात्परमात्मायमव्युयः ? ( गी° १२ ३१)

, इत्येवं निगुण स्पष्टमेव ततोक्तम्‌ वथा-

| | | , _ = १५२ . अद्दैतामीद्‌~

असक्तं सकभस्यैव रि गुणं गुणभोक्तु ` | ( गी० १३ १४) दत्य्ापि सव॑म गुणभोक्तत्व तर प्रुतिरसंषन्धम्टकमेव विकारांश्च गुणाश्चैव चिद्धि प्रकरतिसंभवान्‌ ? ( गी० १३। १९ ) इति गीतावाक्थमव सगुणवाक्यानां निगृुणवाक्यानां विषये विविनः कीति कृथमपि गणानां सखाभाेकत्वमाशङ्कनीयम्‌ यद्‌पिं सविशेषव्रह्मप्रतिषादकम्‌।

सर्वेभूतप्रकृतिं विकारान्गणादिदोषांश्च मुने व्यतीत व° पु० &।१५। ८३ |

इत्यादिवाक्यजातं विष्णुपराणस्थमुदराहतं ( श्रीभा प° ६५ प० २१)

तस्थ।पि सविषव्रह्मपातिपादने ताते दृश्यते निर्विषं बह्म पुगण मूतातीतत्वादिविशेषाणामोपाधिकतवात्‌ यतो वि. ष्णपुराण एव |

यत्तदृव्यक्तमजरमचिन्त्यमजमग्ययम्‌ अनिदश्यमरूपं पाणिपादायसंयुतम ( विं पु०६।५। ९६६ ) प्रत्यस्तमितभेदं यत्सत्तामात्रमगो चसम्‌ वचसामात्मसंवे्य तज्ज्ञानं बह्यसंत्तितम्‌ | ( विण पु०&॥७। १३) इत्येवमातनां निर्विदोषत्वं प्रतिपाद्यते मतयोनित्वमप्यात्मानि वास्तविकम्‌ जगतो मिथ्यात्वात्‌ तदुक्तं विष्णुषराण एव ~

सोनस्वरूपमसिढं जगदेतदबुद्धयः अथस्वरूपं पश्यन्तो भाम्यन्ते मोहसष्ठवे = ( वि० पु०१।१५। २३२९) ` किक्ञानं परमां हि देतमिथ्यात्वदरिनः ` ह) ( विं० पु०२)१४.।२१)

द्‌ विरिष्टादेतमतानुपपातैः १५द सोऽहं सच त्वं सवमेतदात्मस्वरूपं त्यज भेहमोहम्‌ इतीरितस्तेन गजवर्य॑स्तत्याज भेदं परमार्थहष्टिः ( वि० पु०२॥।१९। २४) इति। आलाने मूतयानेत्वस्य वास्तविकत्वामावादेव ` मूतयोनिमकारणम्‌ ; ( वि०पु० ६।५। ६७) इत्यत्र मूतयोनिमित्यनन्तरमकारणमित्युक्तिः सेगच्छते एवं निषिरेषे ज्ञानमात्ररूपं बज्ञेति स्थितम्‌ तच्च ज्ञानं निर्वि- पयं निराभ्रयं चेति प्रागुक्तमेव ( पृण ७११० १) सविषयस्य साश्रयस्य ` [नस्य सवृ राषत्वावरयभावात्‌ सुवृद्षस्य ववज्ञानस्य प्रमात्व इुवसत्यत- दरादृश्यापि वादशत्ञानस्य परमार्थत्वसंभवेन- विज्ञान परमाथां हि देतमिथ्यात्वदरिनः | (वि०पु०२।१४। ३१) इति पागुदहतविष्णुपुराणवचने ^ दरैतमिथ्यात्दरिनः इति हेतुगमोकतिरसं- गता स्यात्‌ नवात्मान वाग्विषयवहूपो विक्ेषो विष्णुपुराणे प्रतिपाद्यते यथा ( श्रीभा० पर ६६ प१०९) शुद्धे महाविभूत्याख्ये परे ब्रह्मणि वतेते 1 मेत्रेय भगवच्छब्दः सवैकारणकारणे सेभर्तेति तथा भतौ भकासेऽधद यान्वितः नेता गमयिता स्रष्टा गकारार्थस्तथा मुने एष्वयेस्य समग्रस्य वीयिस्य यशसः श्रियः 1 ज्ञानवेराग्ययोश्वेव षण्णां भग इतीरणा वसन्ति तज भूतानि भूतात्मन्यखिठात्मनि स. भूतेष्वकेषेषु वकाराथस्ततोऽग्ययः [ विण पु०६।५।७२।५७५ |] इति। अस्यथः -मगवच्छब्दस्यावयवाथ प्रातपाद्यन्भकाराथमाह्‌-सम |

मावोदेपत्यये ˆ शब्दः सिथ्यावि तस्य ' संमतां मवा ? हत्यथदयमे २०

१५४ अदैतामोदे-

पमर्णमुप्करणन्तावधानम्‌ परत्यादीन्कायतिपत्तियोग्यान्यः करोति सभ- पत्च्यतं भता स्वामी गकाराथमाह-नेतेति गम्यन्त] डप्रत्यये “ग, शब्दः सिथ्याति नेता स्थितिकर्ता गमयिता संहारकर्वा | स्रशत्पत्तिकतां | ` गमूधतिस्तात्तस्थितिखयाथकत्वम्‌ ˆ भग ¦ इति समुदिवस्याक्षरदयस्याथ- 1हएथयस्यापि समयरब्द्‌ः सरव॑जान्वेति गृणवचेन ख्यापियंशः भ्रीभा- 'यत्तपत्‌ वराग्यमनाद्रः वकारा्थमाह--वसन्तीति वसधातोरधिकरर कतर वा इप्रत्यये ˆ शब्दः सिध्यति मतासनि भूतानामासनि अ~ ।तङालन्यखिठशरीरके त्यजाति `हयगृणोनित्यथे त्यजधातोः किप्पत्यये भकासादिभागस्य पएषोद्रारिताहोपे व्यञ्जनमातं .तकारशूपमव शिष्यते सच भगवच्छन्दान्तमस्तकारः तथा प्रमासमनो भगवच्छब्दवाच्यत्वात्साेश- वस्सुत एव स््रकरततम्यमिति भेवम्‌ दद्ध महाविमत्याष्ये [ वैर

6,

७२] इत्यस्मादव्यवाहितपुश्छोक एव--

अशान्दगाचरस्यापि तस्य वै बरह्मणो दिन पूनायां भगवच्छब्दः करियते द्योपचारिक;

[ वि पु० ६।१५।७१ | रवत भगव च्छब्दस्याप चारिकत्वोकतेः वादे महाविमत्यास्ये , इत्यादेपः १५ ६/६ प्रतयतस्तव तद्भ्यवहितपर्व॑श्चोक एष कृथं टा्टमान्यममूह्िति मह धरयम्‌ एव प्राणेष्वन्यत्र वा यदात्मनः सावदाषतया वणनं दृश्यते तद यावहारकटष्टयाऽऽत्नि भासतमानानिरोषानङ्गोशूवयेव र्व त्‌ वथा पर माथ इत्यामिनिवेव्यम्‌ आदत्ववणम्‌ (तै० आ० ३। ११) इत्यादि हहादषु पतिपादेतं छपमपि व्यावृहारिकेमेव तस्य भ्यवहारदृष्टयेवोपयोगात्‌ ` (अहा तकस्याप तस्य धारणायां शमा्रयतं संभवलयेव विषयान्रपारिहा- रणकते भ्येयवस्तुनि वित्तस्य स्थिरीकरणं घ। रणा तत्र यद्ध्येय वस्त < भारय इतुच्यते एतेन असमन्धकृरणे संत्रकमेषजतया यागमाभिधाय ` व्ववानत्वाह्यरपयन्वां चोक्त्वा पारणािद्चर्थं कामाश्रयं वक्तु प्रस्य वसा कष्णाः ( भीमार पू ६९ प० २० ) इत्थ(दना " आदित्यव्‌-

विरिष्टाद्वेतमतानुपपततिः १५५. ण॑मित्य विविदान्वसिदध मू रूपं दाभाभरय इलयुक्तम्‌ ( श्रीभा० पृ० ७० प० ९) इत्यन्तेन मन्येन सा्ेशेवस्य परमासन: पारमाधैकतसाधनमप।(- स्तम्‌ व्पावहारिकस्यापि दामाभ्रयतवाङ्गीकारे बाधकाभावात्‌ ज्ञानस्वरूपमत्यन्तनिभरं परमार्थतः! ` , तदेवाथस््रूपण भ्ान्तिदशेनतः स्थितम्‌ | - (विन्पु०१।२।६)

इत्य वापि वस्तुतो ज्ञानमाव्रूपं ब्रह्म, तस्या्थस्वरूपेण दशन भ्रान्तिरत्युक्तम्‌ अ्थ॑स्वहूषं ज्ञातृस्वरूप जेयस्वरूषं 4. तथा साभ्रयं सविषयं यत्तवि- रेष ज्ञानस्वरूपं . तस्मरावास्तविकलं सिद्धम्‌ यत्त॒ ज्ञानस्वरूपभित्यवापि ज्ञानव्यपिरिक्राथजोातस्य कत्लस्य मिथ्यात्वं प्रवेपाते ज्ञानस्वल्पस्या- त्मनो देवमनुष्या्यथाकारेणावमासो भ्रानितिरित्येतावन्माजव चनात्‌ & श- क्रिकाया रजततयाञ्वभासो भ्रानितिरत्युके जगति छृत्लं रजतजातं मिथ्या भवति ( भ्रौमा० पृ० ७११्‌० १० ) इत्युकं तन्न वदेवाय॑स्वरूपेणे-

त्यज पुवध।पाततज्ञानप।पद्रदर॑तयाप्‌। तेन सामान्यमुखपवृत्तनाथ शब्दन दृवमनु- ऽपराद्िेषाधग्रहणासमवात्‌ हि

रज्जुः सपस्वरूपेण प्रान्तिदृशंनतः स्थिता

इ्यक्ते धेतसपस्य तत्रं सत्यत्वमेव, केवरं रृष्णस्पस्येव मिथ्यीत्वमित्येवं स्प विशेषस्य सत्यत्वं कोऽपि पत्यते यथपि शुक्तिकाया रजततयाऽवभासो भ्रान्िरित्ुकते जगति रुत्ले रतजात मिथ्या मवति तथापि युक्तिकायां कृश्यापि रजतविशोषरय सत्यत्यं न(र्त्येव अन्यत्र रजतस्य सत्यत्वं वा मि- थ्याकवरामाकाणान्तरेण फिविद्पि सिध्यतु तत्र नास्य वाक्यस्य तात्पर्यम्‌ | यदि तदेवार्थस्वरूपेणोपिवत्‌ जगः ककव रजततय। पतीयते इत्युच्यते चेत्तापि ताप्यं स्यादेव तथा जगद्‌ बरह्मणः सामानापेकरण्येनेकेयपरतीते- बर्मणो ज्ञनस्वहूपस्या्थाकारता भ्र न्विरित्युक्ते सत्यर्थजातस्य छत्स्नस्य मि- ध्यात्वम्‌क्तं भवात

१५६ अद्ैतामोदे-

फिं विष्णपुराणे प्रारम्भ एव ' जगच्च सः, ( वि० पुण १।३। ३५ ) इत्यत्र सामानाधिकरण्येनेक्यं पातिपा्य जगतो मिथ्यात्वमेव सूच्यते तथा हि-

यन्मयं जगद्‌ ब्रह्मन्यतरचैतचचराचरम्‌ [ वि० पुर १.:१।९| इति भेयं प्चदयम्‌ यन्मयपिति विक।राथं भयद्‌ प्रत्ययः स्वायं वा। जगदेत्त्कस्य विकारमभतम्‌ जगदेताक्कषपम्‌ ` इते वाऽय जगदुपादन- कारणपशनः अवरिष्टनिमित्तकारणविषयकश्च ' कस्माचेतच्चराचरं जगद्‌ तन्नम्‌ इति प्रभ्न; तस्य प्रश्चदुयस्य स्थितिसंयमकतोऽसों जगतोऽस्य जगच स॒ ( विं० पु०१।१। २१५)

३1१ पराशरोक्तं प्रतिवचनद्यम्‌ असा परमात्माऽस्य जगतः स्थितिसंयम-

५/४

कर्ठेति जगतो .निमिचकारणमृक्तम्‌ जगच्च एवेध्युपादानकारणमृक्तम्‌ | परमासनो नि्िकारतं भरुविशतिद्धम्‌ भविकाराप शुद्धाप; (व° प० १।२। १) इव्यतवोत्तरोफे प्राशरेणानूदितं देति नालनः परि-

णाम्युपादानता स्वीकतु शक्या कं त्‌ दिवतापादानतेषेपे भासमानस्य जगतो मिथ्यात्वं सिद्धम्‌

यत्तु ˆ यतश्रेदच्वराचरमिति निमिचोपादानयोः पर्टतवा्न्मयमित्यनेन सृषटिस्थितिखयकममूतं जगाकमात्मकमीति पृष्टम्‌ तस्य चोत्तरं जगच्च इति इदं तादास्यमन्वपाभिल्सेणाततया व्पारिदतम्‌ तु व्याप्य व्यापकयोपस्तेक्यरूतम्‌ यन्मया पश्चस्योत्तरत्ाज्जगच्च इति सामा- नाधिकरण्यस्य यन्मयमिति मयण्न विकाराः पृथक्पश्नपेयथ्पीत्‌ | नामि पाणमयादविवत्स्राथकः जगच्च त्युत्तरानु पत्तेः तदाष्प रयुरेष- ्यु्तरमभविष्यत्‌ अतः पराचुयाथ तुह, मयद्‌ ( पार तू० ५।६। २१ ) इति पयट्‌ रुह जरगेत्तच्छरीरतया तत्पचुरभेव वसाधनमय- भत्स्यय प्रतिवचनं जगच्च इति सामानाधिकरण्यं. जगः बस्मणोः शरीरा- सममावनिवन्धनामीति निश्वीयते ( श्रीभा० पृ० ७२१० १७) इत्यक्त

विरि छादैतमतानुपपात्तः १५१ तञिन्त्यम्‌ येतश्वोति पमी सध्याहतां जनिक्रियामादाय जनिकर्तुः परु- तिः? (पाण०्सू० १।४।३० ) इत्यपादानसंजञायामुपपद्नीया अथ वा परथमप्रकाशनरूपां समुद्धवनक्रियामादाय मुवः पमवः (पान्सु० १. ।३१ ) इत्यपादानसक्ञायामुपपादूनीया तेन हि प्रथमपकाशाधिकरण- स्यापादानसज्ञा विधीयते आद्य उपादूनकारणमातयिषयकः प्रश्रः स्यात्‌ | सूते परतिग्रहणात्‌ पररतिरब्द्शवोपादानकारणमाववाची अन्यथा दृण्डा- दषो जायत इत्यापत्तेः पुत्राल्पमोर जायत इत्यत्र तु पुत्रमारोक्येति त्य- न्डोपे पञ्चमी बोध्या परृतिरब्द्स्योपादानकारणमात्रवाैतवं ^ प्रविश ' [ ब्र०सू० १।४। २३] इति ब्रहमसूतेऽपि दृश्यते त्वयापि वन्न तथे- वाङ्कैरतम्‌ द्वितीये तु निमित्तकारणमातरविषयकः पश्चः स्थात्‌ प्रथमप्रका- दाधिकरणस्योपादानत्वाभावात्‌ तन्त्रावृह्याश्रयणेनाथंद्रयकरणे तु कंचि- त्ममाणमुपरभ्यते तथा ॒‹ यतश्वैतच्वरचराषिपि निभि्तोषादानयोः पृष्ट- त्वात्‌ इत्यसंगतम्‌ यन्मयामेति मथण्न तिकाराथंः परथक्पश्नवैयथ्पात्‌ इत्यप्यसेगतम्‌ पृथकप्श्चस्योक्तरात्योप्पततेः यन्मयापत्यनेन जगक्तिमात- कमिति पृष्टम्‌ इत्यप्यसंगतम्‌ किंमातकमित्यस्य आत्मा यस्येत्यर्थः तज चालमरब्द्‌ः शरीरपरतिसंबन्ध्यथेङस्वद्भिमतो तु स्वरूपार्थकः मयद्‌ पत्ययेन तु शरीरपपिसंबन्ध्यर्थो उम्यते पाचुार्थे मयटपत्ययेऽपि पाचुर्थ- मासल्ेनेवेपि नियमः तथा किमात्मकमिल्येव प्रन्नाथं इति निश्वयामा- - वेन तदनुगुण्येनोचराथनिश्वयः कपु शक्य इति यन्मयापित्यस्य प्रतिवचनं जगच्च इति सामानाधिकरण्य जगद्‌ बक्लणोः शररात्मभावानैबन्धनमिति निश्चीयते इत्यसंगतम्‌ एतेन जगच्च इत्युत्तरे शरीरात्ममावमूटकमेव सामानाधिकरण्यापति पिदधवदृगृहीत्व। तदनुरोधेन यन्मपमिति मयदूपत्ययस्य स्वा भकत्ामावसाधनं परास्तम्‌ किं मयटूपत्ययभ्य खा्थकतवेऽपि जगच्च इत्यु्तरानुपपत्तिः प्रभरे य: दरं जगत्तस्योचरे पुनरुद्यतया निर्दशे बाधकामावात्‌ यथा " सुवर्णं किम्‌ इति सुवर्णं तेजः इति मयदूपत्ययस्य प्ाचुधांथंकत्व एव जगच्च इत्युत्तरानुपपाततैः। ररीरररीरि- भावेऽपि वस्तुतः सामानाधिकरण्यस्याभावात्‌

१५८ ` अद्वैतामोदे-

यत्त॒ ' निषशेषवर्तुपरतिपाद्नपरं शखेऽभ्युपगम्यमाने सर्वाण्येताति पश्र. परातिवचनानं सगच्छन्ते तंद्विवरणहूप रछत्स्नं शारं. संगच्छते तथा हिं सवि परप्चभमस्य किमायेष्ठानमिव्येवरूपस्थेकस्य पश्नस्य निर्धियेष्‌ः जञानमतरामत्यवरू१मकेमवत्तर स्यात्‌ ` ( भभिा० प्रर ७३१० ) इयक्तं तत्तच्छम्‌ सेसारचकरस्थानादिवासनामृरुकत्वेन तद्व्याविच्यथं " ब्रह्म सल्यम- न्य॒न्मिढया इतिवुरस्थयत्तपत्तयं पयायेण स्पान्तरेण पुनः पूनः परश्चकरणंस्थ साथक्यात्‌ यद्‌\ ˆ जगटब्रह्मण)रकद्रव्यत्वपरे सामानाधिकरण्ये सत्यसं कस्पत्वादिकल्याणगुणेकतानता नितिठहेयप्रत्यनकिता बाध्येत सर्वादा भास्पद्‌ ब्रह्न भवेत्‌ ! [ अगार पृ० ७३१० १०] इत्यु तदापिन। निगुणे गुणव(धन्५ त्वात्‌ रिवपवादाभवणेन सवा ्राभास्पदत्वापादनस्यारत- भवाच्च यच्च ˆ भलरर्‌।रभाव एवद्‌ सामानाधिकरण्यं मृख्यवृत्तम्‌ ( श्रामा० पृ ५३१० १३) इत्युक्तं वद्‌।५ जगतपदृस्यं तदन्तयौमी- त्यथ स॒ इत्यस्य तदासमकानैत्यथ वा उक्षणायास्तवावर्यवक्तव्यत्वेन मृख्यवृत्त-

त्वाभावात्‌

(न

यानित्‌ “द्वा सुषणा? [मु० ६।१९।१] इत्यादीनि शरतिसू्- पुराणवचनानि जीवजकस्ञ^दं प्रमाणत्वेनोपन्यस्तानि. ( भ्रीभा० पु०.७७ पण १७ ) तानयुकतत्या व्यावहारकमेदं गृहीत प्रवत्तानीति तादिरोष आश्च- इकनीयः एवं नि।दरेषत्रह्रैत सिद्धम्‌|

स१ चेद जगाद्रैरिसमुददिक परातिमासिकमति्य।कार्मतलासिथ्यैव याश्रात्यावादे | ] आश्नपानुपपापे (२) विरोधानानु पपाते, [ ] स्वरूपानुपपात्ते [ | आनि१चनायन्वानुपपाते [ ५] प्रमाणानपपाति ६] निवतकानुपपात्ते ( ) ।7वृ्यनुपपत्तिह्पाः सपरविधा अनपपत्तमो विशि ्टद्रतवादाभेः पदाताः ( श्रमाय प०८६ प० ) ता अविचारितर- मणीया एव तु क्षोदक्षमाः तथा हि- `

बह्मराक्तेरवियाया आश्रयायुपपयते तिरोधानं स्वहपं तथांऽनिव॑चनीयता

विरिषटादरेतमतानुपपर्तिः १५९

अर, (१ 4 [ 4

अद्ौविनां मतेऽविाया, जीव एवाश्रय जीवस्थेवाहमन्ञ इत्येवं पत्य-

यात्‌ य॒द्यप्यविद्यारूपा शक्तिः परमात्मन इतिं

अवियाया, जाश्रयोपपरिः सोऽपि. वस्या आश्नयस्तथापि त्र तस्याः क्य कारित्वम्‌ यत्तु जीवावस्थया आविद्यापरिकासि-

तेनावि चरकारटमवत्वान तस्या जीव आश्रयः संमवतत्युक्तं ( भौमा प० ८३ प्० ९) तन दनाविद्याजीवंलयोरन्योन्याभयदोषो ऽस्त यथा तव मते प्रमात्मशर्यीरमतस्य जीवस्य कर्म॑णेव संकुवितस्वरूपस्य सतः कमाभरयत्वम्‌ द्यसंकृचितस्वहूपस्य मुक्तस्येव कमा्रयत्वं संभवाव ५।- ` जाङ्कुरन्यायनानारैतवान दामश्वेतुत्ये ममापि तव मे जवः संवितस्व- पृ: सन्कर्मं करोत्यसंकृचिपसूगे वा नाद्य; स्वरूपसकाचस्य्‌ कमज

कमणि परवत्तेरत्तभवात्‌ हि कृचिज्ज्ञानी रक्तः सनात्मना बन्धनागार रुत्वा हढादनपरति्ति यच्च॒“ नापि ब्रज्लाभित्य तस्य स्व्यपरकाशन्ञान- रूपत्वेनाविद्याविरोधित्वात्‌ (भ्रीभा० पृ> ८३ प० ) इत्याघुकतं तच्वविध्याया बक्षाधितत्वस्यास्माभेरनम्युपगमादंव निरस्वम्‌ हं जवद्- शापनत्वेनानवमातं ब्रह्मविद्याया आश्रय इत्यस्माभिरङ्कीक्रियते | यच्च तिरोधानानुपपति समर्थयितं ' प्रकारतिरोधाने नाम प्रकाशोत- त्तिपतिबन्धो, विद्यमानस्य विनाशो..वा ! ( श्रीभा० प° ८५१० ५) इत्यादियन्थेन ` पिरोघानरब्दाथं विकल्प्य दुषण- न्अवेयया तरोधानापपात्तेः मुक्तं तत्तच्छम्‌ वास्तावकस्य तराघानसन्डाय- स्थानाकनात्‌ प्रकाशतिरोधानं नाम सत एव

"|

पकाशस्यानवमासो तुः प्रकाशनाशः हि मेषेः सुयप्रकशे विरोहति प्रकाशो नष्ट इति कोऽपि प्र्येति। | |

यच्च स्वरूपानुपपत्तिसमरथने ° निदिषया निराभ्नया स्वप्रकारेयमतभूतिः स्वाशभरयदोष्वशाद्नन्ताशरयमनन्तविषयमात्मानमनुभवतीतेयत्र किमयं स्वाश्रय

१६० ` अद्वैताभोद्‌-

दोषः परमार्थ॑भृत उतापरमाथंमूत इति विवेचनी- अवियास्वरूपोपपत्तिः यम्‌ ( श्रीभा० पु ८५ प० < ) इत्याचुक्त तनन मनोरमम्‌ यतो मायावेदान्तिनामस्माकं मते परमात्मा ज्ञानस्वरूपः ज्ञानं नेवात्मसे। धर्मों गुणो वा कथचन ज्ञानस्वरूप एवाट्मा नित्यः सवगतः शिवः

( योगत ° प° २९२ ) इत्युक्तेः भावरूगाज्ञानं तच्छक्तिः दरेतापततिः शङ्कथा शक्तः शाक्तिमदेक्षया पथगरितत्वामावात्‌ शक्तैः प्रातिभािकत्वेन वस्तुतः सत्य तवामावाच्च सेव जगहुपादानकारणम्‌ इयमेव परिणामविरेषेण प्रुतिमा-

यातमआदिशमै्यंवहवियते दुक्तं वरिषटसमृपो-

तामाहुः पङ केचिन्मायामेके पर त्वणून्‌ '

[ योगब्रु १० २९२ | इति अस्या एव प्रधानमहदहंकारपल्वमहामूतरूपेण तत्तदव्यष्टिर्मेण परेणामः। सस्वरजस्तमोखूपाणां याणां गुणानां साम्यावस्था प्रधानम्‌ बुद्धिरेव महत्तचम्‌ वृद्धेः समावतः स्वच्छतया तत ज्ञानस्वरूपं दद्ध चेवन्पं परतिबि- म्बे समुद परतिविम्विं देवन्यमीश्रः व्यषटिुद्धौ परातिमिम्बिवं चै- तन्यं जीवः अज्ञाने पािबिभ्विवं वेतन्यभीशरः हति केचित्‌ -बिभ्बभूतं जञानं यदपि निर्विषयं निराभ्यं तथापि परतिरिम्बमूतं जीवहपमीशवरलपं जञानं स्वाभरयमृतमावहूपाज्ञानवशात्सविषयं साभरयं मासते अज्ञानस्य स्वभावत एव फिंदिदिषयकताक्रिविनिष्ठताच्च यथाऽऽद्रेमठेन ततापि विष्वितं मुषं मलीमसं भासते तद्वत्‌ तथा पातिनिम्बभूतं यज्जीग्धरल्पं ज्ञानं पदेव स्वाधिष्ठानमवाज्ञानरूपदपिवशादनन्ता मयमनन्तावेषयं चालानम- नभवति तु बिम्बभूतम्‌ भावहपाज्ञनस्य स्वप्रिणामि विम्ब्रहणे स्वातन्त्यम्‌ नापि शुद्धं ब्रह्न तस्य पेरकम्‌ फं तु स्वाभयमूतं इवं बहला परजीष्य परिणमते भिनिम्बं गहणापि यथाऽइुर्शो मृखपेरणया प्रति-

अविोपपततिः १६१ बिम्बं गृहणाति फं तु स्वभावतः नेतावता तस्य स्वातन््यम्‌ मुखसांनि- ध्यवेक्षणात्‌ ज्ञानपरतिमिम्बभूतश्वायं जीवो येन मावहूपाज्ञानहूपदोषेणान- नताभरयमनन्तविषयमातमानमनुमवाकि दोषोऽपारमाधिक एव नैतावता त- स्यान्यपिक्षा यथा दभो षटाद्िकाशकऽपि स्वभावत एव स्वमपि परकाश- यति नान्यं दीपमपेक्षते तथाऽयं मावरूपाज्ञानरूपो दोषः स्वभावत एव बरलो- परजीग्य जभत्कलमकः सवकस्पकशवेति अवो नानवस्था ! एतेन " मूखदोषा- न्तरपिक्षयाऽनवस्था स्यात्‌ (श्रीभार प्र* <५ पृ १५ ) इति त्युक्तम्‌

यदपि अहमज्ञ इत्यत्र ज्ञानपागमाव एवानुप्रषते ( भ्रीमार पृ० ८९० ५) इत्युक्तं तन प्रागभावस्य नियमेन काडपरिच्छिनतयेव पतीतेः। अथाहमन्न इति प्रतीतिरत्यन्तामावविषयिण्यस्तु , सामपिकामाव- | स्यातिरिक्तते वद्विषयिणी वास्तु, तु मवूपा भावस्यज्ञानसधनम्‌ ज्ञानविष्येति वेन्भेवम्‌ बस्माभिः कोऽप्यमावः परमाधकसत्यत्वेनाङ्खी क्रियते तु उथावहा. रिकसत्यतया व्यावहरिकसत्यता काल्पनिकी यन्मा सा कलना तद्धावरूपाज्ञानमेवोति षषकुर्टीपभातन्याय आपतति व्यावहारिकस्य ज्ञाना- भावस्य हि मूले मावपाज्ञानमेव मवतां रामानुजानां नयेऽहमज्ञ इति पतीतिरया बद्धजीवस्य जायते तज निविध्यमानं ज्ञाषातथंमूतज्ञानं किं सामा- न्यज्ञानं ज्ञानविरेषो वा नाः ज्ञानविरोषस्यानिषेषे ज्ञानसामान्यान्तगता- यास्तादशपरतीपिरस्तित्वेन ज्ञानसामान्थानिपेधासेमवात्‌ सामान्यमन्तरेण विशे- पर्थितेर संभवात्‌ द्वितीये वज्जानं परमालसस्वरूपभूतमथ वा परमात्मगु- णमृतमाहोस्विसरमातमविषयकम्‌ प्रथमद्वितीयो तथाहि साति मुक्तजीव- स्पापि वथा पततिः स्पात्‌ सातु त्वयापीष्यते तृतीये तु प्रमातमि- पयकन्ञाने नञ्धोत्यमारो पित्वं कथंविलछेशेनोपपाद्नीयं स्यात्‌ यतो यस्य या थास्येन प्रमात्मविष्यकं ज्ञानं जातं मुक्तो जीवो यस्य वा वादृशं ज्ञान-

१६९

मयाथाल्येन जातमपि याश्रास्येन जातमित्यमिमानः स॒ बद्धो जीवश नाहुमज्ग इति प्रत्येति तु यस्य सुतरां वाहृशन्नानं नास्ति एव तथा प्रत्येति तर तादशङ्ञानस्येवाभाव अ।रोपिततवं कथमुपपादयितुं शक्येत षटादिविष- यकज्ञने ष्रमातमिषयकज्ञानतवस्यारोष इति तु तयोरत्यन्तवैरक्षण्येन यु- किमत्‌ अस्माकं तु नये परमासिषथकज्ञानस्य परमासगुणमृतक्ञानस्यं च- मावात्रमात्मस्वहूपमतं ज्ञानमेव ज्ञाधात्व्थः तच्च ज्ञानं वस्तृतो नैराश्रयं निर्विषयं चेति साश्रयं सविषयं बद्जीवस्य जायमानं ज्ञानमारोपितमेषेषि

= सुवचम्‌ ज्ञाने साश्रयत्वस्य सविषयत्वस्य चाज्ञानकल्पिततवात्‌ उपाधिभूर- जखगतचाञ्चल्यादः सृयपरतिविम्ब इवाज्ञानगतसाश्रयत्हिः परतिविम्बभतज्ञान आरोपो युक्तिसहः आरोपितं नञ्योत्यमिति वेयाकरणानिकाये प्रसिद्धम्‌ कं भावरूपाज्ञानानङ्गकारे अहमज्ञो ॒किंचिज्जानामि इवि परथो-

= ¢

पेऽज्ञो जानामीत्यनयेद्वयोरपि ज्ञानामावाथ॑कवेन पौनरुक्त्यापत्तिरिति यच्चानिवचनीयत्वानुपपत्तिसमथने सवं हि वस्तुजातं प्रतीतिष्यव- ` स्थाप्यम्‌ (श्रीभा परर ८६ प° ) इत्युक्त

अव्यया अनिवेचनी- तोच्यते इदं कङ्कमिदं परीतमित्येवं रूपं पकाश- यत्वोपपन्िः यवस्थाप्यम्‌ अन्धकारस्य क्ष्णं रूपमाप तथेव। यद्यप्यन्धकाररूपनिणये साक्षात्काश्पेक्षा नासि

तथापि प्रकञ्चामावस्नपेक्षत्वेनामावपरतियोगेतया पकाशपक्षाऽस्तयेव ¦ अन्य वास्तित्वे सति यत्र यस्याविद्यमानत्वं तत्र तस्यामावपातियोगित्वम्‌ जमति सर्वथा प्रकाशास्तित्वामाक इतरपदार्थानापिवान्धकारस्पापि रूपं जन्भान्पेनेव निर्णीयित तथा यथान्धङाररूपं प्रकाशाविषयथमपि पका शव्यवस्थाप्यं मवति. तथा सददूपद्विवेधपर्त त्यविषयस्यापि मावरूपाज्ञानस्य स्वहूपमनिवं चनीयमित्येवं रूपेण प्रतीतिव्यवस्थाप्यं भवत्येव ¦

यद्पि निम्बमूतस्य दुद्धबललणोऽहानानुमवं करतो मायावाधनाभिमव- मपि मायावाद्यमिपतत्वेन परणिपा्य तनिरसने महत्तकैनारं ' नित्यमुक्त कारचेतन्येकेसवरूपस्य ब्रह्णोऽज्ञानानुभवश्च संभकापि ? ( भ्रीमा० पू ०८९

अविधपिपातैः १६६

१० ७) इत्या्यन्थेनोक्तं पथ कंविसत्युच्येे मापावादिमिस्तथाऽन- म्युपगमात्‌ |

यत्त॒ आप चापरमाथदाषमृरभ्रमवादिना निरविष्ठानप्रमासंभवो दरुप- पाद्‌: म्रमहेतुमूवरोषदोषाभ्रयवद्धिष्ठानापारमायथ्येऽपि भभोपपततेः ततश्च तर्वरन्यत्वमव स्यात्‌ + ( भ्रीमा० पृ* ९१ प० १५) इत्युक्तं तद्परमा्थ- तुच्छस्वरूपविवेकपखापमृरकम्‌ तथा हि-यद्‌-

जावनस्य सत्यत्वम॒ स॒त्यं सलपिभासते तद्परमाथम्‌ यन कदा प्रतिभासते वतच्छ(भति हि तयोः स्वरूपविपेकः

तवे तुच्छत्वं सवे दान्यते हेतुः संमवेनापारमार्थ्यम्‌ त्वया त्वपारमार्ं सर्व रन्यत्वे हेतुः ˆ ततश्च ' इति शब्देन निष्ट इपि कोऽयं चक्षषि धठिपरक्षेपः। अथ सवरन्यत्वापादनं मा मनाम प्रं तधिष्टानापारमाथ्येऽपि म्मसेमकेन नलणः पारमायकसत्यत्व मायावाद्य।भमतं पिष्यतीति चेन्मैवम्‌ अर्यं हि मविह््साज्चानपद्वाच्या दोषा ब्ह्ञापजाव्यं तच्छकक्तिरूपेण स्वयं स्वेनेव कृ प१।ऽनाददः वदृवापरजीभ्य स्वासमस्ततमतिविम्बम्‌तः स्वाभरयो जीव खज्ञा- तुतन रसतः तदृ१।पज।व्यज्ञान्‌।व॑षयततं तत्रारोव्य सवविषयत्ेन तदेव

क।लपतम्‌ तद्व चापजन्य तदृवाार्षष्टाय तत्संबन्धेन सव यमकाञल्ाद्प्रपञ्च- ९२५०१ प्रणमत १।९ बर तुच्छमपारमाथ* वां स्थात्त। [₹म्‌पजेन्यास्प्‌

दमस्य परवृत्तिः स्यात्‌ अप्रवृत्तः तुन कदाचिदपि किंविद्पि कारि दृश्येत यतश्च दृरयप जगर्तो ब्रह्न तुच्छमपरमार्थं वेत्यवश्यं सीकर्यम्‌

इर द्षमूतमनाधन्ञनमनुमानेनाि सिध्यति विवादाध्यासितं पमा- णज्ञान स्प्रागनकन्यापेरिक्तस्विषयावरणस्व निवत्य॑स्वरशगतवस्तन्वरपर्व- ` कम्‌ , `अप्रकारिताथपरका कत्वात्‌ , अन्धकारे परथमोतनपदीपपमावतू अते ज्ञानमियुक्ते बह्लस्वरूपज्ञानस्य वर्वन्तरप्‌५कत्वामावात्तन्धावस््थं प्मा- णज्ञानामत्येवं पक्षानेदशः रतः स्वपागभावेत्याईिः साध्यनिर्देशः स्वप्राग-

भविव्यातारकं स्वाक्षयावरणमत्‌ ६।नवत्य स्व्द्‌रागत द्रुस्त्न्तर्‌ तत्वूव्‌- केमित्यथः

१६४ अद्रैतामोदे-

अच्चातर भावरपाज्ञानसाधकानुमाने ! अन्ञानेऽप्यनमिमताज्ञानान्तरसाध- नेन विरुद्धत्वादेतोः ! ( श्रीभा० प्र ९२ प१० २) इत्युक्तं तस्य यद्चयम- भिप्रायः“ अप्रकािताथेपकाशकत्वरूपं यं हेतुं परस्त्य येनानुमानपमाणेन ` मावरूपाज्ञानं मायावादिभिः सातं एव हेत- अविधायामनुमानम्‌ स्ताटशानुमानरूपप्रमाणज्ञानस्य ताद्वैषयी मृतभावहू- पाज्ञानावरकाज्ञानान्तरपवंकतवं साधयेत्‌ भावरूपा-

ज्ञानस्य पूमप्रकाशितस्प तेनेवानुमानेन प्रकाशनात्‌ तादृशमज्ञानान्वरं मा- यावादिनामनभिमतमेव भावरूपाज्ञानस्थेवान्येनावरणे हि स्वयंसि्‌ एव मोक्ष इति संसारो स्यात्‌ अतो हेतुर्षरुः *' इति, तरहीत्थं विचायते-नायं हेुर्वशदः ! साध्याभवव्याप्रो हि हेतुर्विरुद्धः (मायावादिमतेरुद््‌ इत्य- य॑स्तु द्विष्टः फिं चैवदनुमानस्यापरकारितार्थपका शकत नास्ति अहमज्ञ इति प्रत्यक्षेण भावरूपाज्ञानप्रकाशनात्‌ फिच मावरूपाज्ञानसाधकप्रमाणज्ञा- नस्य मावरूपाज्ञानावरकाज्ञानान्तर एवंकतवे सातेऽपि कावितक्षतिः। अज्ञा- नान्वरेण भावरूपाज्ञानमानिपेत तु विनश्यति वाद्िनाश्ामवि कथं _ स्वयसिद्धो मोक्षः स्थात्‌ भावर्पराज्ञानस्यावरणे तस्याज्ञातत्वाक्थं परप- ञ्चरूपकायकारितम्‌ अज्ञातस्यपरमाथस्य यङारेतवाभावािति ब।च्यम्‌। अन्ञातस्याप्यप्रमाथस्य वहय(देदाहादि कायक र्तवद्‌ नात्‌ ततका्मप्यप्र- मर्थं स्यादिति तन्यत्‌ किंवाज्ञात एव प्रातिभासिकः सर्पोऽपाति भािकमपि ज्ञानं जनयत्येव किंच उ्पावहारिकस्थापे कारणस्य कविद्पि ज्ञातस्येव कारणत्वम्‌ यथाञज्ञातोभपि वद्धिः सनेव दाह जनयति यत्र व्याधाः ज्ञात एव मयं जनयति त्र व्यास्य मयकारणत्वं फं तु व्यास्पज्ञानस्य व्याष्टस्तु ज्ञानद्वारा भयजगकत्वादयहेतुत्वेन ठोक उपचयते अथायमभे- ` प्रायः यथाऽपकारिताथपक(शकत्वेन हेतुना पमाणज्ञानस्य वस्तवन्तरपू कत्वं साध्यते तथा तादरशवस्वन्तरस्याज्ञानस्याप्यपकाशितपपञ्चरूपाथपकाशकयेन वस्तवन्तरप६कत्वापत्तावज्ञानान्तरं सिध्येत्‌ तच मायावाद्यनमिमतमेव 1 अज्ञा- मन्तरेण पपञ्बस्येवावरणे मोक्षस्य स्वयंसिदधत्वात्‌ इति, वहामि पू्॑वदेतो-

अविद्ोपपाक्िः। १६५

विरुद्धत्वं नास्त्येव ईिंच भावरूपाज्ञानस्य प्रपश्चोपादानकारणत्वं तु प्रप- श्चपरकाराकत्वम्‌ हि मृ्तका षटप्रकारिका स्व॑र हि ज्ञानस्थेव प- कारकत्वम्‌ ( श्रीभा० प्रृ० ९२१० ६) इति तयेवोच्यते यथपि ज्ञानमेवाथपरिच्छेदकारित्वात्काश्कं तथापि वचाक्षुषक्ञानसाधन।मूता प्रभापि प्रकारिकत्युच्यते तस्या अपि ज्ञानस्व स्वविरोधिनिरासकत्वात्‌ अप्रका- राकारणानिरासकं हि प्रकाशकमुच्यते एतद्मिप्रायेणेव प्रदुपिप्रभा निदाथता। इन्विधाणि तु विषयस्तयोगरूपव्यापारद्वारा ज्ञानजनकानि तु किंविदरस्तुनि- रासदारेति तेषामप्रकारितार्थप्रकाशकत्वाभावेन वस्वन्तरपुवकत्वामाकेऽपि क्षतिः यथुपकारकाणामप्यपकारशिताथ॑पकाशकत्वमङ्गीकतं तहीन्दिपाणा- मुपकारकतमत्वेनापकार्िवाथपकाशकत्वमङ्कीकरणीयम्‌ तथा सति तेषां स्वा वर्यवर्तन्तरपवकत्वामागद्धेतोरनेकान्त्यम्‌ ( श्रीभा० प° ९२१० ) इत्यादि त्वसारमेव यतां मायावादृमिनं सवषामुपकारकाणां पकाश- कत्वमङ्ख1 रुतं किंतु पकाशिरोधिनिरासकानामेवोति यच्च परत्यनुमाननवकपद्‌शनं (भीमा० ९३ प्रृ० १) तदुस्षगतम्‌ इत्थं हि तैः परतिपरयोगाः पद्शिताः- अज्ञानं ज्ञानमात्रबह्लाभरयम्‌ , अज्ञान. त्वात्‌ , दुक्तिका्ज्ञ।नवत्‌ , ज्ञातारं (हि तत्‌ अज्ञानं ज्ञानावरणम्‌ , अज्ञानतवात्‌ गक्तिकायज्ञानवत्‌ , विषयावरणं हिं तत्‌ अज्ञानं नज्ञान निवतथम्‌ , ज्ञानविषयाना रणत्वात्‌ , यञ्ज्ञनानिवत्थमनज्ञानं तज्जञानदिषयावरणं यथा दक्तिका्ज्ञारम्‌ £ ब्रह नाज्ञानास्पदम्‌ ; ज्ञातृतवविरहात्‌ , घटादिवत्‌ ब्र नाज्ञानावरणम्‌; ज्ञनाविषयतात्‌ , यदज्ञानावरणं तज्जानावषयमतं यथा दाक्तिकादि ब्रह्न ज्ञाननिवत्याज्ञानम्‌ , ज्ञानाविषयत्वात्‌ यञ्ज्ञा- ननिवत्याज्ञानं तज्ज्ञानविषयमतं यथां द॒किकादे परमाणज्ञानं स्वपागभा- बातिरिक्ताज्ञानप्‌५कं भवाति, प्रमाणज्ञानत्वात्‌ , मवदमिमताज्ञानसाधनपरमाण- ज्ञानवत्‌ ज्ञानं वस्तुनो पिनाशकृम्‌ , शक्तिविरेषोपवंहण।पररे सति सञानत्वात्‌ , यदस्तुनो विनाशकं तच्छ क्तिविरोषोपवबुरितं ज्ञानमज्ञानं ट्ट यथेश्चरयोगिप्रमृतिज्ञानं यथा मृद्ररादि भावरूपमनज्ञान सोान।ना-

^ 4

श्यम्‌ , माषरूपतवात्‌ , षटादिवदित

[द . अदिधोपपाक्तेः १६५

विरुद्धत्वं नास्त्येव मावहूपाज्ञानस्य परपश्ोपादानकारणत्वं तु पप- श्वपकाशकत्वम्‌ हि मूततिका षटप्रकारिका " स्व॑र हि ज्ञनस्थेव प्- कारकत्वम्‌ (श्रीभा० पर ९२१० ६) इति त्वयेवोच्यते यद्यपि जञनमेवाथपरिच्छेद्‌कारिवादकाशकं तथापि चाक्ुषज्ञानसाधनीमता प्रभापि पक शिकेत्युच्यते तस्या आपि ज्ञानस्थेव स्वविरोधिनिरासकत्वात्‌ अपरका- राकारणानेरासके हि प्रकाशकमुच्यते एतद्‌भिप्रायेणेव प्रद्पिप्रभा निदार्भिता। इन्दिपाणि तु विषयस्तयोगरूपव्यापारदारा ज्ञानजनकानि त॒ किंिद्रस्तनि- रासद्।रेति तेषामपकाशेताथंपकाङकत्वामावेन वस्वन्तरपवंकत्वामावेऽपि क्षतः यथुपकारकाणामम्यपरकाशिताथपकाशकत्वमङ्कीरतं तर्हीद्ियाणा- मुपकारकतमत्वेनाप्रकारिताथपकाशकत्वमङ्कीकरणीयम्‌ तथा सापि तेषां स्वान वत्यवस्तन्तरपुवंकत्वामावाद्धेतोरनेकन्त्यम्‌ ( भ्रीमा० प° ९२ १० १६ ) इत्यादि त्वसारमेव यतो मायावादिभिनं सवषामुषकारकाणां पकाश- कत्वमङ्ग। रतं किंतु पकाशिरोधिनिराक्षकानामेवेति।

यच्च प्रत्यनुमाननवकपद्शनं (भीमा ९३ प° १) तदसगतम्‌ इत्थं हि तेः परतिपयोगाः पद्श्ताः- अज्ञाने ज्ञानमातबललाभयम्‌ , अज्ञान - त्वात्‌, रक्तिकाध्न्ञ नवत्‌ , ज्ञा्राश्रयं ।हे तत्‌ अज्ञानं ज्ञानावरणम्‌, अज्ञानत्वात्‌ दुक्तिकाधज्ञानवत्‌ , विषयावरणं हि तत्‌। अज्ञानं ज्ञान निवत५म्‌ , ज्ञनदिषयाना रणतवात्‌ , यज्ज्ञानानेवत्यमन्ञानं तज्ज्ञानारिषयावरणं यथा द'त्तकाज्ञाम्‌ ब्रह्न नाज्ञानास्पद्म्‌ ; ज्ञातृतवविरहात्‌ , घटादिवत्‌, ब्रह नाज्ञानावरणम्‌ ज्ञानाविषयत्वात्‌ , यदज्ञानावरणं तज्ज्ञानाकेषयमूपं यथा दाक्तकादि। नेह ज्ञाननिवत्याज्ञानम्‌ , ज्ञानाविषयत्वात्‌ , यन्ना ननिवत्याज्ञानं वन्ज्ञानविषयमूतं यथां ग॒क्तिकादे प्रमाणज्ञानं स्वमागभा- वातिरिक्तज्ञानप्‌कं भवाति, प्रमाणज्ञानत्वात्‌ , मवदमिमताज्ञनस्ाधनप्रमाण- ज्ञानवत्‌ ज्ञानं वस्तुनो विनाशकम्‌ , शकतिपेशेषोपवृहणापरहे साति सानतवात्‌ , यद्रस्तुनो वेनारक त= [क्रावंशषो पवितं ज्ञानमज्ञानं दृष्ट यथेश्वरयोगिप्रभृपिज्ञानं यथा मूद्रराहे भावरूपमन्ञानं सानविना- प्यम्‌ , माव्रूपत्वात्‌ , वटादिवदिति

= सु्प॑यानस्य मयकारणस्य नाशद्धयनासौन

१६६. | अदवेतामौदे-

' ॐ, कन [ #

मे वेमे पतिपयोगा उक्तास्तेषु परथमं चतुर्थं चान॒मानं नास्माकं प्रतिकू- टम्‌ तत्त्यस्ताध्यस्य सांनमनज्लणोऽसानाभ्रये

््यतुमाननिरसः त्वामावस्यास्माकमपीष्टतात्‌ | असानाभयस्तु प्रति बिम्बमृतो ज्ञातृत्वेन पकलिपतो जीव इति प्रागवो

क्तम्‌ ( १४० )। तथा दद्धं ब्र यद्यपि ना्ञानेनानियते तथापि कदेव ब्रह्मो पजीव्य तच्छाक्तरूपमन्ञानं रक्तिहपत्वात्तस्मिनन्तः प्रविश्येव ताक्षन्न- लणि सानविषयत्वमारो्य स्वविषयत्व प्रकल्प्य प्श्रात्तदात्रेयते यथा न- पिनारयोऽप्याथः सूक्ष्महपण स्वावेरोधन्यपि जटेऽन्तः परावेश्य स्वविषयत पकरप्य तासन्स्वगुणमुष्णत्वमाराप्य तत्रत्य शत्यम'वृणोति तद्त्‌ एतेन तीय पम चानुमानं निरस्तम्‌ तृतीये षष्ठे चानुमाने हेतुराभद्धः बरह्मणि ` हान।वेषयत्वमाराप्यवा्ञानेन तद्ावरणात्‌ सप्तमे चानमाने दृष्टन्तं एव संभवति मविह्ासानत्ताधिकपमाणन्नानस्य भावरूप नावरकास्चानान्तरप्व- कले सािते१ कावल्सतिः इषि. प्रगिवोक्तत्वात्‌ ( ९४०। २६) | अष्टमे चानमान सद्धसताषनम्‌ हस्माभिन्रह्रानं वस्तनो पिनाश्कं सवी कियते भकशशापपन्वस्यापि परिकतिपतत्वेनास्माकृ नयेऽवस्तुत्वात्‌ किं च्‌ हेतुरप्यापिवः बह्मराने शक्तिप्रिे पपवृहुणारहस्य निश्यतुम सक्यत्वात्‌ नवमे चानुमानं सापाधि। हेतुः पारमाधथिकत्वष्योपरधित्वात्‌ . यज्जाने- नाश्यं भवि तत्पारमायकमस्त्पे+ति साष्यभ्यापकृता यद्धवरूपं तत्मार- माथिकमेवेति नियमः भावरूपाज्चाने तन्मृखक आकृ[शादिपपन्वे भ्य्‌- भिचारात्‌ अतः साधनाग्यापकेता किं सरप्॑मनजन्यस्य भवहपस्पापि मयस्येयं रज्ु्पि ज्ञानेन विनाशो दृश्यत इत्यन फान्तकोभयं हेतुः अथ

तु रण्जज्ञाना९प वेत्तथाप्यने- कान्तिकं एव सृपन्ञानस्य मापरूपस्य रज्जानेन वेनाशदृशनात्‌ ननु नं

9,

सपानस्य रज्जुजञनन नाशः तु क्षणिकत्वात्स्यमेपोति वेन ज्ञनं

क्षणिकमिति किं वव परमश्वरेम संरिष्टम्‌ त्‌ पिषय। देकरणस(नधानं

यावद्‌वतिष्ठपे सानम्‌ तथेव प्रतीतेः तथा सपन शात्सपन्नाचनाशां

द्या 1 न्व 8 # # & #

न्‌ तु रज्जुसानादृति वाच्यम्‌ तथापि भावरूपस्य सपंस्य रज्जसानेन विना- द्नेकान्तिकत्वं वद्वस्थमेव यदुक्तम्‌ ˆ अक्षणेकृतवे तेषां मयाडीनां भयोदिहेतभतन्ञानसंतताव- विदषण सवषा साननां मयाध्रुतत्तिहतत्वेनानेकमयापिटान्वपरसङ्गज्च ( भ्रमा प्र ९३ १०२१.) इति तन्मन्दम्‌ यो हि भयस्याक्षणिकतां स्वा करापे नानस्पाप्यक्षणिकतामिव स्वी कयारिति स्ानसंरत्यभावेननिक- भयोपटभ्थिपरसङ्खमस्य दरनिरस्तत्वात्‌ यश्च ` स्वपागभावव्यतिरिक्तवस्वन्तरपवकापिति म्य्थविशेषणोपादानेन पषागङ्शदटता चारकष्कता ( श्रीभा पृ ९४१०२ २) इत्यनन यरन्थन पारहसः छतः त्स्थाने यद्यपि वस्त॒पवकृमित्येवोक्तः भाववाविवस्तश- म्द्नव्‌ [सद्धा " स्वपागभावन्यातिरिक्त ' अन्तर एतच्छब्द्वेयर््धं तथापि भोतृबोधततोखभ्याय तथोक्तम्‌ वेोपिकैरमावस्यापि सपतपदाथमध्ये गणनेन तस्या वृसतुतवम्रमसेमवात्‌ किं चैवे प्रपरिहाततं जनयता परतिपरयोगनवक- पद्शंनवेटायां पथमेनानुमानेन सिद्धौ चतुथानुमानवैयर््यं कथं नारोवितम्‌ ¦ ˆ अस्चानं बह्लाभ्रयं ! ब्रह्न नसानास्पदम्‌ इत्यत्र रब्द्रचनाैरक्षण्य . मेव साध्यभेद्‌ः कशचित्‌ एवै. द्वितीयेन सिद्धौ पश्चमस्य, तुतीयेन सिद्धो षष्ठस्य, अष्टमेन सिद्धो नवमस्य, चानुमानस्य वैय्यं सुधीभिरूबम्‌ ` यद्पि मिथ्यामूतारथस्य मिथ्यैवोपादनं भवितुमहत्थितदपि विरक्ष - णतवात्‌ (बण्सू०२। १।.४) इत्येतद्‌धिकरणन्ययेन परिहियते; [ भ्रीमा° प्र ९४ १०६] इत्युक्तं तवोच्यते-

मिथ्यारथप्रतिरमेथ्या जगद्धि प्रातिमासिकम भ्रमस्थले तु सर्वे सत्ख्यातेनेव संभवः २०॥ ` भिथ्यामृतस्य जगत उपादानं मिभ्येव भवेत योग्यम्‌ ? तदेव भाव-

हपाह्णनम्‌ इति हि मायावादिनामारयः यदि जगद॑ज्ञानमूक्कम ` कार्थकारणयाः सवथा वेखक्चषण्थेनेव्‌ भावतव्यम्‌ 7 ई।त तद्‌धकरणतातय स्यात्ताहं मिथ्याभूतस्य

१६८ ` अदवैतामोदे- जगतस्तत्सठक्षणं मिथ्यामृतं भावहपाज्ानं कारणं संभवतीत्यधिकरणविरोधः स्थात्‌ कितु किंविदरैटक्षण्येऽपि कार्थकारणमावहानिरित्येव वद्धिकरणता- सर्थ॑म्‌ तथा कार्यकारणयोः सालक्षण्यं यावच्छक्यमुपपादनीयमेव भि- थ्यामूताथस्य मिथ्यैवोपादानं मवित्‌महतीरयहौविशब्दं प्रयुञ्ञानेमायावादिभिर- यमारायः परफ़दीखव एव तयार हिं सूष्ष्मविद्चिलकारकं ब्रह्न करणं स्युटचिद्चित्मकारकं ब्रहैव कायंभिति वदता कायकारणयोः सारक्षण्यं सप(- दितमेव `

यदपि प्रतीयमानमेव हि प्रतीपिभ्रान्तिवाधविषयः 2 ( भ्रीभा० प° ९४ १० १०) इत्यक्तं तन्मायावादिनामपि संमतमेव तद्निवंचनीयजग- दङ्गकारे बाधकं मवति अथ प्रतीयमानमेवेत्यस्य अन्धत्र सत्यतेन + इति रषं पूरायित्वाऽ्यव सत्यत्वेन पवीत्यादिविषयो भवतीत्यथंः करियते वदा = यद्यपि मायावादिनां मेऽन्यत्र जगतः सत्यत्वेन परतीयमानत्वामावादनिर्वचनी- यत्वेनाभिमतस्य जगतः प्रतीत्यादिविषयत्वं सेभवति तथाप्येवमुच्यते-- गुक््याधज्ञानं हि रजतरसस्कारसहरृतमनिवं बनीयरजवं जनयपि तादशसं- स्कारोपत्तवन्यमर सत्यत्वेन प्रतीतेरपेक्षा द्यते दाक्त्याधज्ञानावेषये भवतु नमिवम्‌ मूटाज्ञनस्य तु ब््षशकतिहूपतवेन ब्रह्णोपजीम्य परवृ्तेन नान्यस्य कप्याप्यपेक्षा कंचानरो संसारे जीदानामनादित्वेन संस्कारोऽपि विध्यत एव

यदपि ° दुक्तिरजतादिम्रान्िस्थरेऽनिकंचनीयरजतकः्पनेऽप्यन्यस्यान्य - थावमापस्यावजंनापतात्‌ इत्युक्तम्‌ ( श्रीमा प्र ९४ १० १६) ततत च्छम्‌ दुक्रिरजते हि रजपं प्रतीयते तवः पशा रजताभिवि बाधोऽनु- मूथते बधिश्वायम्‌ इदानीमिदं रजतम्‌ ' इत्येवं परषितकाडावच्छिनो ननुमूयते किं तु परागरीदं रजां नासीरिति सामान्यत एव तथा बाधः पराग्विधत एव केवलं पशवदुनुभूयतेः एवै च॒ तत्र रजतस्य पारमार्थकं = भ्यावहारकं वा सच्चं क्षणमपि नास्तीति सचेनानिर्वचनीयत्वम्‌ एवं शशशु-

्गदसव्वेक्षणमपि प्रतीयेप प्रपीयते अपोऽसेनानिकंवनीयतम्‌

१६९ ईद्स्य रजतादेः परापिभासिक क्षणं सखमगत्या कृट्पनीयम्‌ अन्यथाऽ-

तता रजवरूपेण हकः कथं भासेत अन्यस्या-

न्यथावभासायोगात्‌ इदं रजतं प्रातिमासिकेन रूपण निवेचनयमेव यथ्पीदं रजतं परतीपिषे-

खाया परातिमासिकमित्येषं भासते तथापि क्षतिः विद्यमानेषु पकरषु मध्य केष्पिद्भानं सर्वेषामपि स्यातिवादिनामिष्टमेव दरकरिरजतपरतीतौ दकयंशामानस्य सर्वैः सवीरुतत्वात्‌ हयमन्यस्यान्वथावभातः अवि मानेन हपेणावमासो हि सः त्‌ विद्यमानस्यानवमासः एवेन कलप्य- मानं हीद्मनिवृचरनीयम्‌ तदानीमनिर्वंवनीयापिति परदीयते अगित परमार्थरजतमित्येव ( भ्रीभा० पृ०.९४ १० १८ ) इति परास्तम्‌ अन- वैचनीयत्वनामानेऽप्यन्यथावमासामावात्‌ सत्यरजवामेत्यवभाचादन्यथा- वभास इति वाच्यम्‌ सत्यत्वस्य दुकतौ विद्यमानत्वात्‌ रजतासंबदस्य द।कगतसत्यत्वस्य रजवसबद्धत्वेन भानादन्यथावभास्‌ इति वाच्यम्‌ श॒क्ति- गतस्या१ सत्यत्वस्य रजतरसबद्धत्वात्‌ रजतं हि केवडाविधापरिणामः नागि केवरदकेः रफ त्वविद्यादरा शक्यति रक्ेश्च रक्िवेनाज्गान- मेवाक्रिधया इदंतन तु दकेञौनं प्रत्यत परापिभासिकरजवोक्तौ कारणमेव एवं ज्ञातृनिष्ठरजतसस्कारादीनि यथायथं कारणानि बोध्यानि एवं पाति- भारिकृरजतोतत्तो सिद्धायां ' तस्य जन्मकारणं वक्तव्यम्‌ ' ( भरीमा० पर ९५ १० ) इत्युपक्रम्य रजतप्र्तीतिं रजतोतचिकारणत्वेन मायावादिमिः कप्यनुक्तामापि तत्कारणत्वेन पकरप्य निरदिषया जाता वदुत्ाद्य वदेव

अनिवेचनीयख्यातिः

विषयी करोतीति महताभिद्मुपपाद्नम्‌ ( भ्ीमा० पृ० ९५ प० १०)

इत्येवं परिहसन्जिः स्वस्थेवात्मोपहासपत्रतां नीयते एवं तदतरमिन्दिपाणां वद्रतदोषाणां दष्टनामिन्दियाणां प्रातिभासिकरजतोपादानकारणत्वेन प्रक-

ह्पृनं तत्ण्डनं विफटमेव मायावादि्भिस्तथाऽनङ्गोकारात्‌ इन्द्ियिगत-

दोषाणां निमित्तकारणत्वं विभ्यत एव उपपद्यते तत्‌ . इन्दियगतदोषा- बुद्‌ + , ` + "` वन्द

णामिन्दिक्िरणादिदारा दाक्त्यादिविषयसंवन्धतभवात्‌ एवं मायावाचनेतन मृतमनेकधा प्रकल्प्य विस्तारेण सोपपत्तिक्‌ ततेसण्डनममिमतविषये तु पङ्क कया तदुरधैन वा यत्किबिदुत्तरपदानामित्यवमपू्वोऽयं खण्डनप्रकारो दृश्यते यदपि अपूव॑मानेवंचनीयापैदं वस्तुजातं रजतादिवदिशब्दाभ्यां कथ- मिव विषयी क्रियते षटादिवुदिरब्द्‌भ्पाम्‌ रजताद्ादृश्याैति चेता ततसदश्मित्येव परतीतिश्दौ स्याताम्‌ (श्रीमा पृण ९५ प्० १६) इत्यक्तं तद्संगतम्‌ यतोऽ सादषयज्ञानस्य नेपयेगः फं वस्तसत्सादशं रजतरस्कारमुद्धोधयति उद्वुद्धश्च संस्कारस्तां गक्तयाकधां रजत्पेणेव परिणामि वटादिरूपेणेति एतद्रे रजतािजातियोगादितिवेत्सा ङि परमोर्थ॑मृतोतापरमाथमूता वा ! (श्रीभा० प° ९५१० १९) इत्या कुतकजाठं मायविदान्तिर्भिनैव स्वारुतपिति त्र किि्पतयच्येते

याच रामानुजीये | ययाथ सवविज्ञानमिति वेहव्रिदा मतम्‌ (श्रीमा° १० ९६ प० ४) हःयािमन्थेन सव॑व्र सत्छ्यातिः स्वीरता वनेत्थं विचार्यते स्याः प्रतीतिः साच सपैव सव एव प्यसत्‌ इति ददरः सव दृतयस् पातिमाकिकल्पेणापिं सत इत्यर्थं सत्छ्पातिरस्माकमिशेव तु तथा पतेर क्रीयते यद परमािकेनेव रूपेण सत इत्थं

सल्स्यात्यतुपपारिः स्वहा मरीविकायां जउपतीततिनं स्पात्‌ न्‌ बिः वृत्करणेन पञ्चीकरणेन वा पृथिव्या नर्खाश्स

सरवमरत्येदेति चेतसत्यम्‌ विवृत्ते विशिष्टं पथं जरतं नास्य ती यैकदेशे जखाशे यथपि जखतवं वर्वते तथापि वज्जापुं शक्यते परिवृत्तं हि एथगििभागानरहः सश्लेष: विवृत्करणात्यागूतानामृतिसूक्षवया प्रवक्ता

योग्यत्वेन त्रिवत्करणोचरमपि वव्रत्पकेगजठपयक्षिमवात्‌। फ़ चाय नग = शोपविरक्षोपि दूरवोऽपि गृह्य समीपस्थनं गृहते इति पुकरह+

इन्द्िपदृषेण तेजःपथिम्योरम्हणमद्टवशाचाम्बुन एव ग्रहणम्‌ ' ( भीमार

ये षपाच्ः | ५५७१

प° ९९.१० ) इति त्दुक्रिस्तु तन्मतश्रद्धाबुभिरेवास्थेया किं समी- प्रगरतस्य " नेदं जम्‌ + इवि प्रदी विजापते व्र सत एव जटस्यास्चेन पवीविरित्यन्यथाय्मासोञवजनीय एव एवेन शक्तौ त्रिवृत्करणेन तेजो शस्य ` स्सात्तस्य्‌ रजतह्पेण प्रतिः १, इ३।प निरक्तम्‌ तेजाशो रजत- रूपेणव कृतो ज्ञायते चिद्युतूय।देष्पेणापि वस्य मानं स्थात्‌ मिभरषा- तवाक्‌ वज(शस्व वध्यत्सु ५।देसवेवाधारगरलात्‌ वृर्छतस्य तेजी रजतकूपेण प्रणतस्य $(पदृशाः इत मिभ्िता मासन्त ईपि वाच्यम्‌ तव पेष्‌ सत्वं पमाणामावातू रजतपरतीतिरेव प्रमाणापेपि वाच्यम्‌ तस्य परतवेः सत्छ्यापत्वापिद्‌। [ह शुकत। रजतांशसचं सिध्याति रजतां ससचख- ।सदध। 1 तस्याः प्रपातैः सत्ख्यापित्वं सिष्यदीत्यन्योन्याभ्रयात्‌ वाक्त रजतताट्ररवानुभवाद्रनवां सस्तसकलयनमि वाच्यम्‌ शक्तो रजतगृणसदरचा- कचक्य।)दगुणवत्तन सादृरयोपत्तेः नहि सदये वस्तनि सदरवस्तंशा ।१द्न्व एवेति नियपिषृतनियमोऽस्ि किं देवदुर्तपवच्राठंकारादिष्टये चेवीयवक्लाठंकारारौ देवदत्तस्य खङीयत्वभरमो मवति तव देवदत्तीयवचखाच- वयवानां पेव।पवखारिषु नेव प्रमेय इति तत्र कथं सत्ख्यातिः देवदृत्तीयव- सादि सनषटष्वपि विनः मजानतो रवरेत्तस्य प्रकी यवसख(दिषु दृथ्षु स्वकी- यत्व भ्रमो दृश्यपे अत्यन्पसद शयो दयोः कार्षापगयोरप्येकस्मावयवा अन्या. वयवसद्शानतु एेत्वाबाखवृदं प्रतयः भ्रापिदधः। सोमामावे पुतीक- गहणे श्रतिचोदैतं सोमनिषटगुणसष्ृशगुणवत्ता् तु सोभाववसद्धावात्‌ नीद्यमावे नीवारम्रहणमप्वमे१ कच दुगवसदये गङ्खगमजछे दुग्पावयपसचछे करिमाश्चिट्‌वते इग्पत्यागे गङ्गाजरमापं त्याज्यं स्यात्‌ दादमप्यनं रूपतो मांससदृशं वेत्तद्वयवसत्सास्याज्यं स्यात्‌ अमृतसदरमथपादानदित्यानामम- रत्वापात्तश्चोपं बहुन्याकुख। स्यात्‌

यदम स्वमे प्राणिनां पृण्यपापानुगुणा भगवतैव ॒तर्तःपुरुषमाजान्‌- , भाग्वास्वचक्काखाव्ानास्थामूवाश्वाथौः सृज्यन्ते ? ( प्रीमा० पृ ९७ प्‌ १२.) इत्याद्धिमन्थेन स्वम सत्ट्यापिसिदगे दबत्या रथादयः पदार्थाः प्ररे-

१७२ अदैतामोदे-

धरण सृष्टाः परमाथत्तत्या एवेत्युक्तं तच्िन्यम्‌ 1 स्वमेऽथ: प्रातिभािकाः यतो जगाति सरव॑स्याथज।तस्थादृष्ं साधारणकार- ,, शम्‌ तथाचन तादृशः कश्चन पदार्थो यसा- त्सकाशाक्कस्यापि पाणिनः सुखं दुःखं वा नौतपनम्‌ देवदत्तीयस्वमे परेश्च रण पे पदाथा; सृष्टस्तन्मष्ये यस्माहवदृत्स्य सुखं दुःखं वा नोत्पन्नं पद्ध; परमेश्वरेण कस्याष्नोततादिितिः अनुमुन्ते चोदासीना वहवः पार्थाः खमे तथाच प्रयोजनमनुदिश्य मन्दोऽपि प्रवत॑ते हति न्यायानेव ते पदार्थाः परमेश्वरेण सृष्टाः ।४तु जीवेन कसिपताः क- सपना चेय स्मृतिविशेषरूपा मायाम तु ( बण० ३।२।३) इति स्ते स्वमस्थपदृाथानां मायामातत्वं सूवकारेः कण्डरकणेवाक्तम्‌ मायाश्ब्भो रव चनायवाचीति पकषिदभेव अनिवेचनयत्वं तत्ततुरुषमावानमाग्यते सापे तच्तत्काडावत्नानतवभप स्पस्थपदाथानां वत्तदुरुषमातानुभाव्यतवं वत्त- त्काडावसानतवं स्वारतवद्िरपि रामानुजीयैः मायारब्दस्यानिवंचनीय- वाचि दृष्टम्‌ (श्रीमा ¶ृ० १०२१० २) इत्युच्यत हति कोऽयमानै- वैचनीयराम्दे दवेषः मायामात्रमाश्चमकारफत्वम्‌ , जीवस्य कात्स्येनानाभि- गपक्तसवरपत्वात्स्याथयकारकसूषटिकतृतवासंमवातरमेधरकर्पकेव स्वप प्िः इत्यथ तु सूवाक्षरास्वारस्यम्‌ यतां मायामात्रं तु इत्युच्यते तु ‡शर- रपिस्तु इत्यच्यते 1क चानभव्यकतसकूपत्वं कस्येत्य काङ्क्षायां यस्य मायामातत्वं तस्पा्पे पर्यास उभ्यत एष वतरित्यन्य जीवानामित्यष्या- हत्य जाना कत्स्मिनानाभन्यक्तस्पर्पत्वारत्यथकरणं सूतररुतोऽनाभिमताेति स्पष्टमव यु।फरजता३१।५१ स्वमस्थपद्थवत्तततपुरूषमात्ानमाग्यास्वत्त्क- खावत्तन्च(त मामका एव किं स्वमस्थपदाथस्तत्ततुरुषमाानमान्या- स्तत्तत्काटावप्तानाश्च सृजतेऽचिन्त्यशक्तः प्रमासनः शक्तिः शक्तिरजवादि शृष्टा कथावद्षि पपिरद्धा मवोरति स्वमत्यपदाथवच्छुक्तिरजतादीनां प्रर- ` मथत्ततयत्वं रामानुजीषः कृतो स्वी क्रियते स्वमस्थपदाथौनां जीवक-

अिधयोपपात्तिः। १७३

लिपतत्वे हि कर्ता ( ब० ३।१०), ५य एष्‌ सुपेष्‌ +। < ,) इतिश तिविरोषस्तु जीवानां परमासन: सक स्वमस्थपदाथानां दुकिरजतादीनां जीवकलिपवत्वेऽपि साधारणकारणत्वेन तत्रापि कारणतवावर्पंमावास्च |

( का शाद्धेदामवात्‌ | परमासन: सर्व

जपाङसमत्तनपवापस्फटिकस्थटे रक्तः स्फटिकं इषि प्रतीतो रक्तिमा

मायिकः कर्प्यते तस्य जपाकुसुमे सत्पात्‌ प्रातिभास्ङ्स्यादाहुरणा-

आरोप्यासंनिकर्षस्थर एव प्तिभातिकवस्तत्पच्य- ररात्‌ किं तु तस्य रान्न; स्फटेकसमवायो मायिकं इत्यनिर्वचनीयख्यातिरेव एषं पीतः शङ्ख

इति पतीत। पित्तदव्यगतपीरिन्नः स्ते बाध्यम्‌ तद्नङ्गकारे पीतिमापि मायि

#ः केर्प्थते रामानुज।यानां मते तु स्फटिकासमवेतस्य राकतिज्नः शङ्वा- -

कि [न

सम१तस्य १।१न तत्समवेवतेन मानादन्यथाख्यातिरपरेहाां स्यात्‌ |

पद्परतिचकपप।त। सत्छ्यातिसिद्धये अन्दराराग्रहणास्दक्रपरतीं हपर्चप ( भभा पृ० ९९ १० १०) इत्युक्तं ततरेत्थं विवेचनीय स्तवक चकोऽन्तराङामव।दन्तराउम्महणम्‌ अखात पकेऽन्तराछसच्वेऽपि त्वत्त प्रह वपत इति सत्यम्‌ परं तु किमन्तराटाग्महणमेव चकपती- ।तहतान्तराखाग्रहणद्न्या चक्रमवातिः नाद्यः अन्तराठागरहणं बन्पराल- पत।त्यभवः। चक्रपते।पेरूपः कथं भवेत्‌ हि षटपपीत्यमाव एव पटपरत। विः अत एव भारागमे सुखी सेव॒त्तोऽहभित्य्र द्ःखामावे सखमप- चरयुव इत्युच्यतेऽभियुकतेः फं चतुष्कोणेऽन्तराखपरवीत्यभावेऽपि चक्र- पततिः दित।ये त्वरात्‌चके चक्रस्य वस्तुतोऽमावादृनिष॑चनीयचको तिर भ्युषया स्यात्‌ दृपणे मुखठपरत।त। सत्यस्थेव स्वमुखस्य प्रतीतावपि तस्य दृष- णासबद्धस्य तत्तव द्धत्वेन पत तिपषिद्धेये सवन्धरस्यानिरैचनीयस्योतपापरभ्यु- पेयेव | दिजोहेऽप्येवम्‌ तथा हि--दिग्नेदानां पूर्वादीनां सर्वच सापेक्ष नि- यमेन परतीतिरमुकपेक्षया पूवं इति अत एव॒ पराङ्पुखोऽनानि मूञ्जतित्या-

१७४ अदैतामोदे- `

मे

दिव्यवस्था सिष्यति अन्यथा दिग्भदानां सवषां स्त्र स्वन तद्सगतिः स्यात्‌ ¦ तथा यदपेक्षया या पूवां तस्यास्तदपक्षयेवोत्तरातवज्ञाने पू्वस्यामु चरात्वस्य स्वेऽपि वद्पक्षोत्तरात्वस्यामावेन तद्पृवमानिवचनीयं कलपनीयमेव एतेन ' दिगन्तरपतीषियंथाथेव ( ्रीभा० प° ९९ १० १७) इति परास्तम्‌ ` 2

नत्त ^द्विवनद्ज्ञानादावप्यङ्गुरयव्टम्मतिभिरादिमि नांयनतेज) गतिमेदेन सामोमेदात्सामग्ीदयमन्योन्या पपक्ष चन्द्रहणदयंेतु वापि तत्रैका सामग स्वदेदारिरिषटं चन्द्रं गृहणाति द्वितीया तु कवि दुकमतिशवन्दसमापदे शग्रहृणपू चन्द्र सखरशाषियुकतं गृहणाति अतः सामग्रीदयत युगपहशद् पावेशिषट- चन्दमरहणे सति महणभेदेन भाह्ाकारमेदादेकलग्रहणा भावाच्च चन््राविति मवति प्रतीति विशेषः देशन्तरस्य वद्विशेषणतं ३शान्धरस्य चागृहीतस्व

दाचन्द्रस्पं निरन्तरम्रहणन भवति ( आभमा० प्र ९९ १० १९) त्यक्तं तदनुमवविरुद्ध्‌ यथा गृहे मिच्याद नागद्न्पे स्थितं वल्रमड्गुप

वृष्टम्धनेतेण दृष्टं चेन केव पदुखं द्विवीयं र्यते तदधिकरण भूता नाग्‌द्‌

नतोऽपि द्वियो दृश्यते तद्ाभ्रया भितः, तटूगृह; तदाश्रभामूता भूमिश हितीया दृशयते एं ताप्र सनशजमकाशगिसेवं सं जगद्ष्वीयं दप इपि खनुमवः। तथा द्विती तु किचि्कगरिन््रस) पदे ग्रहृण पुंक चन्द्रं स्वदेशा युक्तं गृहणाप 2 इाप संम चन््ररमापररग्रहणमेते ्वितीयकामग्स्था भवति दुर एव स्वदेशवियुकचन्दरमरहणम्‌ एव्‌ ' देशान्त- रस्य न्द्रविशेषणत्वमगहीतस्रदेश चन्दस्य देशान्वरस्य निरन्तरयहणेन भवतिः इत्यपि सेभवति वास्तविकशन्दस्तद्‌५कर "भूतो दृ शस्तत्सभीप। देशश तेत्मध्य एकस्यापि द्विपीयसामग्सया प्रहणामावात्‌ अतो द्ितीयत्तामण्या गृह्यमाणं जगद्निनचनीयभरत्य मेनापि स्वीकायमेव एवं यच्छरीराक- राचाय॑चरणैर्बोदधमतसण्डने स्वेथानुपपत्तेश ( ब० भू० २।२।३२) इति सूते ' यथायथाभं वैनाकसमय उपपत्तिमत्ताय प्रपते तथातथा सिकताकूपवद्विदी थत एव, काविदप्यत्ोपपापि पश्यामः इत्युक्तं तद्वत्र

~ + 6 ५५ 6 8.3) ध. ~ ६.“ 8.9; , गी | ^

रामानुजमरविचारे स्मरतिपथमारोहाति ~ वदेवमनिव॑चर्नीथं बाध्यं वदितरद्म- धक्िति बाध्यवाधकभावस्य. सामज्ञस्येनोपपातमवति एतेन ° वाध्यवाधक- भावः सवानुमवाविषयतया तद्रहितितया चोपपधते (श्रीमान प्र १०१ १०६.) इत्यव य॒थाकथावद्धाघ्यवाधकभावोपपात्तेकल्पनमपास्तम्‌ किचा- ज्ञानां शिष्याणां बहूनमप्यनुमवविषयीमपोऽरथो दृपिज्ञस्य गुरोरकध्याप्यनुभव- विषयीमूतेनाथंन बाध्यत इति पराद्‌ छोड एवं चानिव॑चनीयत्वरूपं मिथ्या- त्वमेव बाध्यत्वे प्रभोजकृ भवति जगति दइर्यमानं सपरमेतद्निवं चनौीयमेव आनेव्‌ चनायाज्ञानर्टकत्वात्‌ ॥. २०॥

अत्याडक मवि्ययाया प्रमाण स्याययथायथप्‌ | सत्याषषहनषीस्तज् स्यादवियानेकतका २१॥

मृखभूतमन्ञान एतं ब्ह्मखोक विन्दृन्त्यनतेन्‌ हि प्रत्यढा ( छा० < ३। २) इत्यादिश्रतिसिद्धम्‌ अनतरब्देनानिर्व॑चनीयमन्ञान- ` ` ` मुच्यते यत्त कततामाते केमवाचे केत पिबन्वां भावरूपाज्ञनि प्रमाणम्‌ ` ( क[०२।१.) इति वचनात्‌ ऋत केम फट- कः भिसधिराहिषे पर्मपुरुषाराधनवषः तत्पाप्तफ़रम्‌

अतर वदयतिरिक्तं सांसारकफटं कर्मानृतं बरह॑मारिविरोधं ¦ एतं ब्लोक विन्द्त्यनूषेन हि प्रत्युढा इतिं वचनात्‌ (श्रीम° पृ० १०११० ११) इत्युक्तं तन कतशब्दस्य ` सव्यवाचेतया परिद्धतवात्‌ अमरसिहोभपे सव्यं तथ्यमृतम्‌ 1 (-अमरका० 4११६।२२.) इत्याह तथा चनृतमक्त्यम्‌ तच्च बक्षठकाज्ञने कारणं . मादहप्मितदज्ञानमेव -। ' अन॒तेन प्रत्य॒डा इतिः वेद्‌ नाभावे हेतुगम विशेषणम्‌ अज्ञानं चेतन ज्ञानामावस्म्‌ कि तुं ज्ञा.

वृव्ुपक्षयाशदार्क मूवष््प्म्‌ इतस्था कवकारमवारक्वन्‌ ;वद्नानवः

हेतुत्वेनान॒तोक्तिरसंगती स्यात्‌ः\ 4. 5 कते पिवन्तावित्य्रागिं नं -कवंशब्दस्य . कमंवावित्वम्‌. कतं फिविन्त। कमफलमुपुञ्चानावित्यर्थः 7: तत कतरन्दस्यं कम॑वाधेतेऽपि' कर्मकरा

दक्षणागतेः सत्थवपिकपे बदर तुं कमेफठरपेऽ्यं , `प्रति; सूपपाद्‌ |

१५४६४

ितामेदे- `

ˆ नाभुक्तं क्षीयते कम॑ इलुकरी.पा क्फरस्पावर यकत्वोनावश्यंमाविह्पस- ्यत्वस्य कृ्मकटे स्तात्‌ कंच तन्मते करवराम्दो विशेषकमेवापी सामा- न्यकृ्मवाची वा नाः तामिति कमाचीति सामान्यतस्वटुक्िविरोषाह्‌ | किच कम॑विरेषम्रहणे फटामितेषिपुष॑कं गृहते तदपवक्‌ वा | आयेऽनतश- मन फटामिरसंधि सहितं सांसारिकफलं कम्‌ गुव इति त्वकीयकिदाना्ष. तिः स्यात्‌ कशब्द वासवकम्ह)ऽनृवशरेन वद्िरुबस्य कत्य्‌ महण पतेः द्वितीये तृ ऋतं मबन्तािपि वचनात्‌ इति सद़ीपो तुर र्गतः स्वात्‌ कतं मिन्तािति कम॑कञोपमोगपति पादनेन फलामितपिषुवः स्येव कम॑णस्त ग्रहणात्‌ कतर्द्स्य सामान्यकरमवाितवे तनुतश्ेन तद्म कमविरषमहृणं कथं सिष्येत्‌ इक र्दा कृमवेशेषहपमर् कोऽपि परत्येति सामान्पपुसकारप्व्स्य शब्दस्य विशेषे वाल्य हि प्रक णादिभ्योऽवगम्यते तु तथात्र षि दयते बह्मठोकवेदनामावस्, फ. रोतादनसामध्वस्य फटामिपिपूवककमोगि ससेन वादशं क्मानुवषमेन मिवे तदथं ऋवरम्देन फटामिरंधिरहितं कम॑ विवक्षिम्‌ हि तु स्वथाशनुिवम्‌ नजुपमभिन्याहपपदे विशेषाथंपरतवस्य वयुतपातिपिरोषा- ` किप्पद्वास्च पतियोगिवाचङ्पृदुमरवतिनिभिचस्थैव ननथीन्वपितावष्छे- दकतात्‌ अत पएवेकसिन्े विद्यमाने वद्तिरिकाना भाक्िठाना घटानां छरा- ` प्तपि परो नास्तीति पयोगः अन्पथा बासणविशष देषदचादाक्ाहण. पपयोगपसङ्गः स्यात्‌ किचानृदरम्देन सकामकममहमे सुषुषस्व कममि- वेन परतिषन्धकाभावाचभ्पते तङाऽहमथस्फु गाश्च वदा स्वात्ममूतस्य बहणे शानं कृपो नोदेवि नासाशायसूक्तमपि (वे० बा०२।८।९।३। ४) ददस्व निषंनीपजगनूखमूवजञने प्रमाणम्‌ व्र हि तम॒ आसुति तम शमना" | रान्य वस्य नादारीनो सदासीरिपि निेषदयेन सदृ्दनिचनी- यता ठम्पते यद्यपि नास्दास्रीनो सद्‌ार्ीदित्यनेन सदसतोः परयकठेभय- सत्यो वयाि वनीं वरिमनेव सुके तम॒ भाति प्विपदिदं

भविदोपपतिः। ` १७७

यत्तमोऽस्ि तस्य स्वे नो सदासीदिति निषेषा-

कच पकमत संगविः अदे नातद्‌। सीर निबेषातंबविः ` “न अवोऽ्थदरिव त्तमः सदलदानिदंचनीयं सिध्यति

यत्तु ` नाशदाङहीनो सदाहीचद्‌नीमित्यत्रापि बद्त॒च्छब्दो बिदविदुच- हिदिषयो उतपत्तिेठायां सच्यच्छब्दाभिहिवमोभिशरिदषषिभूवयोर॑स्तुनोर- प्थपक्ठेऽदचत्तमाेमूते तमःराब्दमिभेमे इस्त्नि प्रखयप्रतिपाद्नप्रतवाद्स्ष वाक्पस्ष नात कस्यारत्तद्‌सदृनिपचर्नपवाच्यते ' [ भरीभा° प्र १०१ १०. १५५ ] इत्युक्तं तन सदृतच्छब्द्याशिद्‌ दिदुयशिविषयकतवे पमामा- भावात्‌ अस्तीति मातमानं तत्‌ , वदिरुदधमतदिवि हि वयोः रम्द्वोरथंः पतिद्धः कि-च चिद्यहिमूतानां जीकानामचित्तगहो उबोऽत्वन्तासंमवी उतमचित्रा्ये विद्दिन्यामूतयोरुत्यसिकथनादृ् तयोरेव प्रठयोक्तिरिति कथ- मबमतं त्वया तादत्‌ त्वञ्चामवत्‌ ( तै° २। ६१ १) इत्पु- सतिदाक्यमेतत्पक्रणस्थम्‌ नापि उन्दृताभ्यम्‌ उत्पत्तिवाक्ये हि तत्यच्छ- दो निर्दि अव्र तु तद्तच्छन्दौ किंच त्वच्छब्दस्वच्छन्दतमानाथैः तदिति परोक्षं विजानीयात्‌ इत्युकस्वच्छम्द्‌ः प्रोक्षवस्तुनिददोकः ततर तच्छम्दां रोकवेद्‌ताधारणस्यच्छन्दस्त्‌ केवखं वेदिक इत्यन्यत्‌ ` पकरान्तप- सामदकत्वमापं त्यतच्चच्छम्द्योरस्वावि चान्यत्‌ तथा सच त्यञ्ेत्यत्र त्य- च्छब्देन प्रोक्ष वस्तृच्पते अमूमिति यावत्‌ ` अमूरततपरोक्षत्वयोः पायः तचरात्‌ सच्छन्दोऽस्तीति भातमाना्थको मूतं वर्त्वाचे अमृतांथंकतय- च्छब्दृसनिभानात्‌ मूर्तत्वसखयोः परयः सह वारा मूते स्स्यासंदिग्ध- त्वात्‌ एवरृलततिवाक्य एव सत्धच्छन्दयोभिदषिद यश्चथेकतं नास्तीति तद्नुरोष्यतखयवाक्ये सद्सच्छम्दयास्तदथकलवं दृर एव तस्मिनेव सक्ते आनीदृवावं खधया. तदेकम्‌. इत्यनेन .‹ तुच्छेनाम्बपिहितम्‌ ` इत्यनेन जगरन्मृखमूताज्ञानमच्यते एवत्स््टीकरणाय तकर. शीमत्सायणाचाये; कतोथो

६५ 1;

१७८ ` अदहैतामोदे- `

८4 -नासेदासीनो सदासीचदानीम्‌ ।,.. आनीदवातं स्वधया तदेकम्‌ |... त¶ आसीच्मसा मृढमम प्रकेवम्‌ सिरं सवमा इद्म्‌ | तुज्छनाब्राषिहिवे यदासीत्‌ -। ` तमसस्तन्महिना जायतेकम्‌ "2 [वे० ब्रा० 1 ८।९। ३।४1। ` ` ` यदा पर्वसष्टः प्रडीना, उचरसष्टिश्च नोना तदानीं सदसती नाभृताम्‌ नामहूपशिष्टतेन स्पष्टं पीयमानं जगत्‌ सच्छब्देनोच्यते नर्‌- विषाणारिसिमानं दान्यमसदिव्यच्यते तद्भयं नासीत्‌ ( बाद्यस्वरूपरा हितं केवंकस्पनामयरमपिं दाशाङ्गादि वदा नासीरिति नासदासीदित्यस्य तातय॑-

` जगदत्पादकतिन संद्धावाचाप्यसती तत्सवापनिषत्पसिद्धं नस वस्तु स्वधयां स्वसििनाभितया सर्वेजगत्कारणहूपया मायया सहितमानीत्‌ चेष्टितवत्‌ नात्र चटनं चेष्टाः किं त॒ सद्धावमात्रमित्यभिपेत्यावातमिति विरेष्यते। वायुरा§तं निश्वरमित्थथंः ... तमःराब्देनाविद्यामायाशक्त्यादिशब्द्वाच्यं जगदवकारो-

पारनं मृखाज्ञानमुच्पते यथा तमः पदाथौनावृणोत्येवमिद्मपि ब्रह्मतत्वमावु णोतीति तमश्यग्देन व्यवहारः तादशं जगद्विकारानिष्पादनक्षमं ब्रह्मण्याभितं किवित्तम आसीत्‌ तेन तमसा सर्वे जगद्‌ गृढम्‌ यथा मृपिष्डे पटो गढो यथावा बीजि वरो गृढस्तदुत्‌ अत एव प्रकेतं प्रकषण ज्ञातुमराक्यम्‌ तथा मनुना स्मयते- बः | . | आसीदिद्‌ तमोभूतमपरजञातमक्षणम्‌ ` अप्रतक्येमाकिके्ं प्रसुप्तमिव सवतः [ मनुर्न १.१५] इति

तब दशन्तः सोखरमिति पथा ववं प्रिता वर्षोपठाः सलिरमात्रषि नावरिष्यन्ते' तथा -सरवे जगदिदं तम आसीत्‌ तमोमातरूपेणावशिषटपित्यः | अर हि काणादृदमोऽसत्कायंवारिनः कारणे पैमवि्यमानमेव कायैमृतद्यत इत्याहुः सत्कायवापिनस्त्‌ सांख्यादृयः पर्व शि्मानमेव का्मव्यक्तं सता. ्रणव्यापरेण व्यक्ती मववीत्याचक्षते तवर सत्कायंवादिनां मतमेव व्रमसा

अकियोषं # , 9 59; श्‌ च, , ' \४

गृढमिति शरत्याङ्गगीकेतम्‌ आं समन्ताद्ध्वप्यु ख्यत इत्यामु जगत्‌ `तदेव तुच्छेनापिहितम्‌। तं चन्ञोनमात्रेण निवत्येखीत्त्कारणं' मृराज्ञानं ` तुच्छम्‌ तेनापिहितं प्रडयकाल आच्छादितम्‌ तादशं यजगदसीच्ज्नगद््यक्तं सतू वोकतिदज्ञोषरूपाचमसः संकाशचन्मिहिना' मह खेनाभिग्यक्तजगवृपेणाजायतोत्- म्‌ तदिदमज्ञानिदृ्टया जगदाकारेण मासमानमपि परमार्थत एकं बहे वोत एतदैव सदसदानरचनायं जगन्मूढमूतमज्ञानं मायाशब्देनोध्यते गि- धातवे सूति विसित्राथसगंकरत्व मायातम्‌ | यत्त मायारन्दाथः, , नहि सवं मायाशब्दो मिथ्याविषयः ` (श्रीभा० पृ०१०२प्‌० £) इत्युक्तं त्र सवतरेहयस्य यथाश्रताथत्वे सर्वत्र मायाशब्दस्य मिथ्याथताभविञ्प्यज मिथ्याथकतवे रिषि द्वाधकम्‌ सर्वतरेत्यस्प क्रापीत्यय तु प्रासेदिविरोधः देन्दनारेकपद्‌- शितानमथ्यामूतानथान्दषट्वा, इमे माभिकाः इतीदानीं बाठा अपि भ्यव्‌- हरन्ति मीयतेऽपरोक्षवत्द्र्यतेऽनयोति माया माछास्तिभ्यो यः (उणादि ° सॐ $ ६१०९. ) इति ` यप्रत्ययः द१पुरणं प्ञचचत्वाररद्ध्यायेऽन्यस्याः स्वर्परमुक्तम्‌-

विचश्रायकरणा. जाचेन्ततफरखप्रद्‌ा स्गेन्दनाख्वह्लोके, तेन माया प्रकीर्तिता इति

कपनीयश्चरिरप्यत् प्रफणम्‌ विधारण्योक्तिरपि- पाया चेर्थ तमोरूपा तापनीये तर्दर्णीत्‌ अनुभूतिं तजन) मानै प्रतिजज्ञे श्रतिः स्वरथम्‌ ।1 [ प० द्‌० £ 1 १२५ | इतिं तेभ भायाभदस्नं तच्छम्बरस्याञ्यणामिना : धाटस्य रक्षता देहमेकेकशिनं सृ्ितर्म ।। (विं० पु* १। १९) इतथतापिं भायारष्वस्यायमेवा्थः पहादस्य देहं रक्षताऽदयुगामिना तेनं

१९ुचकृंण रम्बरद्त्यपारेतं मायासह्तमककांरेन नारिताित्पथः ध्याथ। ज्ञनवध्याभप रासेण च्छो भवत्येव राखषारिणा केनचितपरूषेण र्वा रज्जुबुभ्या सपवुष्यया वा छिद्यमानायां दूरस्थो प्रान्तः परुषः छिन इत्यव जानाते ।ऊ$ यावन ज्ञानोदय स्तावनिषिथ्याथविनाक्त भिथ्याभूतेन शसेण जायमानो दृष्यपे खमध्थं काष्ठं स्वपर्यपरशना छिध- भानं स्वम दृर्पत एष एतेन ° इन्दो मायाः पुरुरूप रईंयते ( ब० २।५ १९ ) इत्यज्ापि विचित्राः शकथोऽमि्षीयन्ते अप एव हि भूरि तेह राज- तीत्युच्यते हे मिथ्यामूतः कथिद्विराजो ( श्रीमा०पृ० १०२ पृ० १७ ) इत्यपास्तम्‌ भिथ्यामूता अपि स्वापा हइस्त्यश्वाद्योऽंरुवा क्रराज- मानाः खपे स्वरप्यनूमूथन्ते अस्मान्मायी सजे विश्वमेतचाश्भश्रान्षो मायया सनिरुद्‌ः (५० ४।९) अना्दमायया तुषो यदा जीवः बुध्ये (गा ¶१। १६)" इन्दो मापाभिः पुरुह यते (बण २। ५।१९) मम माया दुरत्यया, ( गी०.७। १४) इत्यादौ मायारम्डो निरुक्ताथके एव फिवित्तज् बाधके ट्यते |

` त्वमति (छाप ८। ७) इति जीवकरहौक्यशरतिरण्युक्त ज्ञाने प्रमाणम्‌ जीवत्रह्मणोस्ततो मेदृभेचयोरेक्थं नं

ृाज्ानेऽथापत्तिः परमाणम संभवतीत्यतो भेदस्य काल्पनि कत्वमेव स्वीकार्यम्‌ ` तद्न्यथानुपपस्या तादशमेदृज्ञनेजनकतवेनानि्॑च्‌-

नीयज्ञानं सिष्यति यजरु ' देक्थोपदेशश्तु तंशम्देनापि जीव शरीरकस्थ अ- सण एवानिधानादुपपनतरः , ( भीभा० परण १९६३ १०.४ ) इत्यृक्तं तन। पवमहभित्यदिः सक।शातत्तज्जीव शरीरकश्य बरह्मणः क(प्यपरतीतेः किच पवमहमित्यादेः सकाशाद्‌ ब्रह्मणो जीवभिशेष्यतया मानम जीवप्रकारतया अधे दुःखी तमसतत्यिादिपयोगानुप्पातः ब्रह्मणो दुःखरेशस्यप्यभावात्‌ मृ ' बिधिप्रविषेध। विरेषणे पथेवस्यतः सापि पिरेष्ये बाप हतिम्पयेन विरोकणीभते जीवे दुःखितं प्॑वस्पतीति वाच्पम्‌ रान्दान्वयो विशिष्ट एवेति, तदनुररेण भोतुरबंदिः प्रथं विंगिषटेऽवतरन्ती विरोष्पे बापिता सती

१९१ विशेषणे पर्यवस्यतीति वन्न्यायसखरूपम्‌ दुःखी तमतीत्य तु पथममपि विदिषटे भोतुवुदधिरवदरतीति नार तन्न्यायपवृत्तिः। विधिपरतिवेधविषये तथा, त्वनुवाद्‌विषये तत्र प्रायस्तादृशपयोगादृश्चनात्‌ वथा दुःखिना त्वयेत्थयुक्तमित्यािपषोगासंगापैस्तद्वस्थेव त्मसीतिमध्यमपृरुषप- योगानुषपात्तेः ˆ तदात्मा ब्रह्मासि इत्येव तत्वमस्तीति प्रयोगः स्यात्‌ दितीये तस्वमक्तीति सामानािकरण्यानुपप्तिस्तद्वस्येव स्थात्‌ प्रकारीभता- त्मनो बरह्षलामानाभिकरण्यदिति तु वाच्यम्‌} हि षर प्रकारीमतषटल्वस्य नेत्यतवेन तदृभिपायेण षटो नित्य इति प्रयोगः कापि दृर्वते। फं त्वमह- मित्यादेरातमपयंन्ताथंकलं सुतरामनुपपनम्‌ एतो हि सरवनामसंहको सर्व॑- नामशब्दो हि कचित्परामृशवि तरमा मेतकेतोः? इत्यत्र तमित्यनेन पेवकेतुः परामृश्यते परामृश्यमानः पित्रा संबोष्यमानो जीव एव वदन्ती फं जीवजडशब्दो निहूपकाणां निष्कषैकशबन्दौ शरीरशम्‌- वत्‌ अन्यथा जीवशतीरकः प्रमासा जड शरक: प्रमासेत्यादिस्तत्तंमतः = प्रयोगो नोपपेत पत्युत जीवः परमात्मा जडः परमासमेति पयोगः स्यात्‌ त्था त्वमहुमित्यादया मातापि्ादयो देवदत्तयज्ञदत्तादयश्च जीवापेरेषवाच. काः शब्दस्तथा प्रयिव्याद्यो वटादृयश्च जडविशोषवाचकाः शड (1: कंथमा- पमपरयन्तमर्थं परतिपाइयितं राकनुयुः एतेन अनेन जीवेनात्मना ( छा” ६।३।२). हि श्रुतो जीवशब्दस्यातमपयन्ताथकलमपास्तम्‌ यस्तु तवं शब्देन ब्रह्मण एवामिवने हेतुकः " अनेन जीषेनात्मनानुपविश्य नामस व्याकरवाणीति सर्वस्य वस्तुनः प्रमातमपथन्तस्थेव हि नामरूपमाक्तवमुक्तम्‌ ( श्रीमा० पृ० १०३१० ६) इति सभवाति प्रमात्मनोऽनुपवेहप्‌ ्वकमेव नामरूपग्याकरणमिति हि भत्याक्तम्‌ तथा चानेन हेतुना प्रमातमन- स्तत्तन।पभाक्त्वं कथं सिष्यतीति एव पषटव्याः नहि " पयसि निगडं धृतम्‌ , तद्विना पयसो पयस्खम्‌ इत्येतावता पयरशब्द्‌ः पयोन्तयामिषुतम्‌- भिषातुं प्रभवेत्‌

यदि परमात्मा सर्ववस्तुत्पदक इत्यतः सवदस्त॒वाचकृशब्दभागपि भवती

#न्द 9

हि षरातादकः कुरारोऽपि षटश्ञब्दृमार्‌ सपात्‌ } यथस्माच्छन्डदं बोद्धभ्य इत्येवं स्वशब्दानां संकेतं परमात्मा कुरुत इत्यतः परमाला

स्व शब्द भाक्‌ स्थाचाहिः पुत्रादि ित्थादिरब्द संकेवकारी : पिवादिरपि वचः चन्द्माक्‌ स्यादित्यास्तां तावत्‌. वायुपुराणे चायं ब॑ह्ञानवादः स्पष्ट एषोपटम्पते- ` रज्नात्रहिमरो बारि नीरहिमा गगने तथा अंसद्वि्वमिदं भाति यस्मिभ्ज्ञान सितम्‌ मूलन्ञने पु. षटावच्छिनन एवाय महाफाशचो विभियते राणं प्रमा. कार्योपापिषागिच्छरनं तद्यज्जीवसंन्ञकम्‌ णम ` माययां चिञकारण्याः षिचिञगुणङीरया 4 ` बह्मण्डं, चिजमतुरं यस्पिन्मित्ताकिवापितम ` (वा. परु..१०४।२३९। ४०। ४२ ) इति देवी भागवते दर्वागीतायामपि- अहमेवास पृक मे नान्य्किविन्नगापिप तदात्मरूपं चित्संवित्परनह्लेकनामकम्‌ अप्रतक्यमनिदेरयमनौपम्यमनमयम्‌ तस्य काचित्स्वतः सिद्धा शक्तिभांयेति विश्रता नसती सा नासती सा नोभयात्मा विरोधतः

एतदिलक्षणा काचिद्रस्तुमतासिति सवदा ` ` [दे. गी. १।२। ४] इनि

विष्णुपराणे द्वितीयांशे द्वादशाध्याये चायं ब्रह्माज्ञानवादो दृश्यते | तथाहि--

ज्योतींषि विष्णुभुवनानि विष्णु्वनानि विष्णुर्गिरयो दिशश्च नयः समुद्रारच एव सरवे यदस्ति यन्नास्ति विप्रवर्य ` | वि. पु. २।१२ ।३८ ] विष्णुशब्दः प्रमात्मवाची अत्र ज्योतिरादीनां सर्वेषा परमात्मताद- यमुच्यते ज्योतिरादिजगेतः परमाथैते तस्य पररमामनः सकाशाद्धेवे

द्दाल््यं .संभवतीह्यतो ,ज्योतिरारिजगवः; काल्पनिक्ृतमेव व्राच्यम्‌ः। सप्रानाधिकरण्य ज्योतिरादीनुं तर ध्थमेव्‌ः॥ नव

कणि तदपुः. [.वि० १.। २२ 1. ४.1 वत्स. वे इरेस्तनुः [बे ° ,५२,।.३७ ] इति -विष्णुपुराणे पुथिष्यवदीनां सवषां परमास-

; + ऋशरीरत्वमुच्यते यस्यासा शरम्‌ श०बा० विष्णुपुरागादप्यज्ञानृसिद्धिः. :३४.।.६.1.७.1 ३०) इति शरुतो जीवस्यापि प्रमालशरीरत्वमृच्यते ॐोके शरीरशरीरिणो-

स्तादात्म्यं प्यपदिश्यते यथाऽयं जीवः कममिग।ऽर्ो मनुभ्यां दवा वा जति इतीति वेनं ` जीदजहयोः परमात्मना सूह शरारशरीरिभावसंबन्वाङ्ग। कारम = ब्रस्तुतस्वादाल्यस्यामावनं ज्योतींषि विष्णुरित्याद्प्रयोगासगतेस्ताद्वर्थ्यत्‌ तादास्म्यं ्ेकसत्ताकत्वम्‌ जीवोऽयं कर्मणा गोरो मनुष्यो देवो वा जाव इत्यादयः प्रयोगास्त तादाल्यारोपमखकाः ज्योतींषि विष्णुरित्यताप्या- रमिति वादाल्यमाश्विपि वाच्यम्‌ संमवन्त्यामृपपतावारोपाङ्गकारस्यान्पा-

य्त्वात्‌

किच जीवजडथोः परमालना सह रीर शरीरिमिवो नः पमाणपद्व्री- मारोहाति शरीरं हि कमजन्यफठभोगायतनं सोके

जीवनदयेनात्महर्ररत्वम्‌ ` प्रसिद्धम्‌ -। चेश्वरस्य कमजन्वफठभागाः सन्‌- ~ ` वन्ति क्था चभ्यस्य प्रंथिदी शरीरभिव्यादी

शरीरादिशब्दाः खहूपाथकाः द्यवे हि शरीररब्दः स्वहूपाथकः ।शखा- पवकस्य शरीरमिति यथा--तानि सरणि तद्पुः, यदम्ब वेष्णवः कायः वत्सर ते हरेस्तन्‌ः, हति विष्णुपराणे कायवपुस्तनुशम्दय अगि स्वह्पाथङ एवः विष्णुपुराण रवाशेषमूरतिः (वि ०ःपु० २-। १२। ६९ ) इत्यव

कहमपमरौमतिनः पतिदधस्य मूर्िरन्दस्य पयोगदुसनात्‌ अत एवं किष्णुह-

१८४ अदैतामोदे-

राण एव विश्रहपो यतौऽन्ययः [ वि० पु २२। ६८] दे रूपे बह्वमस्तस्य मूर्ते चामूर्तमेव ( वि० षु १।२२। ५३) एत्व हष शम्दोकिः तेगच्छतं ˆ दिष्ण शकिः परा पोका [विण षृ० ६।७। ६१ ] इत्यादौ रक्िविभतिशब्दावामि स्वहूपविरोषार्थंकावेव अन्था

अशेषभूिः विश्रमः ' इत्वारिविम्मुपरामस्थवार्पेरेकवाकंपवा स्यात्‌ शतेन देका वदेकनिमाम्यं तदेकरेषं सरीरभिति ` सरीरदन्दाथ- निवचनं स्प्राङिविमूतिरब्दानां तादृसार्थकृत्वेन मविकत्पनं चापास्वम्‌ भोगायतवन एष खरीरशगदस्म सोढे प्रतिद्धत्वात्‌ वदेवं बाषा्थेन ज्पोदींषि दिष्णुरिवि सामानाधिकरण्येन जगत्कत्पनानृखम्‌वमत्तानं सिद्धम्‌

किं चाव चरणवयेग ज्योविरादीन्‌ कंधित्मतिदान्पराथविशेष्पनिर्दिश्

किमनया विशयेषोकत्बेत्वभिपायेणम चतृथबरणे यद्‌

स्व परमात्मलपम्‌ . तिति बातत तत्तवं शवेत्ुक्तम्‌ बःस्वि

| भावक्तेश परतीयतनं चेतने जीवजातमदेवनं षट।दि

च। यास्व ° अमावृर्ूतेभ परतविमानमस्वीति वन परतीकते शराशङ्खगदि मन(राज्यकालवं राज्याद यद्चमिं शरशङ्खादीनां स्वरूपमेव नास्तीषि कथं तस्य परभामसहूपतवे वथा ररगोङ्कादीनां बाहस्वरूपाभावेऽे बोदः परिकत्पिवमान्त्‌. स्वरूपमरूयेव अत एव शरशुक्कारिषदानामर्ववात्मापि पदिकतज्ञ। व्याकरणे प्रतिपाद्यते शशचाङ्खः नास्ती तिनिषेषप्रियो येनः प- तिादृश्वात एव बाहस्हूपेम नास्ववि हि तदुर्थः ।: एवदुकतं भगव -यद्‌ स्येव बाहं १्रिदश्ते तत्तवं परणालेवेति किं वकत्यम्‌। बनात्वि बाह्यां

पवेभाग्यान्तरं केवलं बदधिषरिकालवं तदृ सु एवेति अनेन परमात्मनो विरक्षणवेभवारितमुकं मवति

अन्तबाहिई्च तत्सर्वं व्याप्य नारायणः स्थितः ` [ म० ना० १३। १]

इवि `भुतवप्येवदेवोच्यते आन्वरकत्पनोत्तरं च. वत्तचोग्थसाधनताम- भस्त कवरिताहशकारं बाहस्वर्पं इष्यते यथा पद्भासादादिषु कृम्भ-

कारे रथक्ारश्च प्रथमतो घराकार पराक्तादाकारं बुद्धावाकंभ्य अशथ "प पराता साकारं षटं प्रासादं निर्मिमीते क्वचित्तु बादसरूपन दस्यवे. पथा च~ ङ्गादिष्वित्यन्यत्‌ बादस्वरूपेणासत्‌ केव बु ज्ञानमृरकमेवेतयज्ञानं सिध्यति थः 9

५५१

०,

नामे. व्याकरदमणीति नह्लासकजीव्रानुप्रदुश

वानुपरवेयेनेव, सर्वेषा कुत्वं शब्दबच्थृलव च) ( श्रीभा० पर ११२१० १९ इति हि भवतेवोच्यते कष्टदो हादिष्वि चैतन्मर््येव फं त्वनुद्‌ मृतम्‌ इवि मवदीयः सिद्वान्वः। वथा चासो जीवदारीरत्वामायेन -परमामदारीरतसंमवः जीवशगीरलवं तु न, कथमप्यसतः संमति मोगामाबात्‌ `

यत्त युदरस्तीत्यत् विदृशोऽविन्मरिवेनास्विशब्द्वाच्यः चदय विनाशीति श्स्वकब्दाधिषेयः + ( शीभ्° पूर १९४ १९ <) इत्यु तन अचेतनानां षटद्निां मवह्पेण प्रदीयमानाना नुस्यसत्यादिश्दे कवापयुच्यमानत्वामावात्‌ परतडिविरुदोऽप्ययमथंः केवछं रापानुजीयेवाधाथं सामानापिकरण्यमनङ्खकूव॑द्भिः शशरशरीरिमावमूखकं सामानाचकरण्यानाप ` स्वमतेनास्य शछोकस्थोपपत्तये स्वरत इति कथं भ्यः स्यात्‌ यदम्बु देष्णवः कायः ( वि० पुण २। १२।३७ ) इत्यादी कायारयन्दा ल्प र्तिशक्िविभृत्यादिर रेक(थतवो पपत्तये स्वरूपा्थका इत्यनुपद्मवाक्तम्‌

क्ति ५)

| ज्योतींषि विष्णरित्यनेन श्लोकेन यदुक्तं सर्व पेरमालेवेति सिध्यति किं तु तच हेतुः परदनीय इत्याह-

( 8० पु०२।१२॥ २९ )

` अत्र यत इत्यनेन पृवैशलोकोक्ता

२४

बोध्यते यस्मादयं भग्‌-

५८६ अैतामोदे- `

वानपरमार्थतो इानस्वस्परोऽश अशेषमूर्वः इदं सँ ` परमातमवेतयुक्तरीत्याऽ- ` शेषजगत्स्वहूपकस्तु वस्तुमतः एतत्खलूपं सर्वं पपञ्च्याज्ञानविजुम्भितत्वम्‌ विज्ञानविजृम्भितं मिथ्येव विविषं ज्ञायतेऽनेनेषि ` विज्ञाने मृरमृताज्ञानम्‌ अथवा विज्ञनिभान्‌- भूते ज्ञानस्वरूप बरह्मणि विजुम्मितानि कसिपतानि कसपनामयं वस्तु चावि ` द्यकार्थ मिथ्यामूतमेव मिथ्यामूवं वस्त॒ तचखवतोऽधिष्ठानमेदेति ज्योतिरा दि र्व प्रमातमवोि पूवैश्चोकोका्थः सिद्धः अत्र॒“ तु वस्तुभूतः, विज्ञान- विजुम्मितानि इत्येवं जगतो मिध्पातोक्त्या भिथ्यावस्वमृरमृतमज्ञानं ददी. छतम्‌

" इद्मसतयासकृषिदं नारूपात्मकम्‌ , अस्य नार्त्पातमकत्वे हेतु रयमित्पाह- ज्ञानस्वहपो मगवान्यवोऽता्ैवि ( भीमा पृ० १०५ १०५) इति श्ानस्वस्प इविश्वोकावत्रणमुकतं वञचिन्तयम्‌ ज्योतीषि विष्णुरिति पू शोके हि सरवे एवेति विभेयम्‌ यद्त्ति यनास्तीति तनुवाप्ः यच्छन्द्‌- ` योगेनानुबादं सषीकतं उत्तरवाक्योपातो हेतुश्च पर्ववाक्यगताषिेय।- रस्येव नानूदयमानांशस्येषि वाक्याथ॑विदो मन्यन्ते अव इदृमवदरणमयुक्तम्‌ ` अस्तीति परतीयमानमप्यचेतनं षटाहि नास्तीत्यनेनोख्यते , इति विपरीतं

वीत्य तत्समथनायायं पयत्नोऽप्यनृद्यमानांशे हेतुत्वाभिधानपित्ययं विपरी प्वेविष्थण्व

<; परतिकूढताशुषगते £ विषो विफ़रत्वमोति बहुसाधनता इति

ज्ञानस्वरूप इति श्षोकोकं शेठादिमेदानामन्ञानविजुम्भिवत्वमेव रस्थिरी ` कृरोति-~ & 1 + |

यदा तु छंद्धं निजनङ्पि सवेकरीक्षये ज्ञानमपास्तवोषम्‌ ` तदा हि संकल्यतरेः फलानि भवन्ति नो वस्तुषु वस्तुभेदः "४ ( वि०पु०२।१२। ४०)

कद्धमापिदयासहितम्‌ 4: निजकूपि ेद्दचनरहि तम्‌: रोषा रागादयः समन्ताफ्कल्प्यते मेडोऽेनेवि सुकत्पोश््या |

अकधापपा्षैः। ` १८५

वच्वेतच्छरोकम्याणयीरनम्‌ ' समित्येकीकारे जीवस्य देहेन सहैकी - त्थ कल्पनं संकसपोऽहं देहोऽहं मनुष्य इत्यादिः एतन्पृखकमेव कथं कथ- मुका एवं कमफठमोगाय मोगमृता वस्तुभेदः! ते देहात्मभ्रभनिवृत्तौ वस्तुतो -विद्यमाना अषि भोगाय भवन्तीति +: ( भ्रीभाण पृ १०५ १० १७) इति तचिन्तयम्‌ वस्ुमेशनां ज्ञानिषदष्या वस्तुतोविधमानत्वामावात्‌ किंच्‌ा- यमर्थोऽसाच्छरडोकास्सछरसतो टभ्यते. उकः संकल्पपदार्थोऽपसिद्धः .। मोगायेत्य्याहारे करः निषेध्यतावच्छेदकं भोग्यत्वमिति वतपद्शोकं मुख्यमेव मोगायेवि पदं कृथमध्याहारेणापि उम्येत अन्यथा. विधो न, इत्यध्याहरिण विप्रीताथकलपने बहन्याकृडी स्यात्‌ `

यत्तु ' वस्तुभेदा भदन्तीत्यविद्वस्तुनः कादृवित्काषस्थायोगितया नास्तिराब्दाभिषेयत्वम्‌ ( भ्रीमा० प* १०६ १०२) इत्युक्तं ततेत्थमु- च्यते-कादारित्कावध्थयोगिनस्वदानीं नास्तिशब्दामिषेयतं रोके कापि प्रतीयते फिच वस्तुमेदाः कद।चित्का विनाशिन इति. सत्यम्‌ तु तेषां कादाचित्कत्वं विनाशितं वा ^. विद्यमाना .अपि भोगाय भवान्ति, इत्युक्त्या कथपभिषीयते सूच्यते वेवि विपित एद विदांकृवन्तु

जगदुपरग्धिभकरिणापि वस्तुभेदानामसत्यत्वोपपाद्नदारा पनरज्ञानं शो- कदयेन स्थिरी करोति- 2 वस्त्वस्ति किं ङ्ज विदादिमभ्यप्थन्तर्हान सततैकरूपम्‌ ` यच्चान्यथात्वं दिज याति भूयो तत्तथा कुज कतां हिं तत्वम्‌ ॥। (विन्पु०२) १२१५१). अनेन शोकेनाथस्वमाव उक्तः मही घटन्वं घटतः कपालिका कपारिका चणैरजस्ततोऽणवः जनैः स्वकर्मस्तिमितातमनिईचयेरारक्यते बृहि किमन्र वस्तु ।' (विन्पु०२९।१२। ४२) व्छोकोकताथस्वमावस्योदाहरणनेन परदृशितम्‌ ततः प्रमात्मन्यति- रिकस्य मिथ्यात्वमुपसहरति- `

१८८ अदैतामोदै-

तस्मान्न धिज्ञानम्रतेऽप्ति किंवित्क चित्कद्‌ाचिद्‌दिज वस्त॒जातम्‌

विज्ञानमेकं निजकृ्ममेद विभिञ्नविततरवहधाभ्यपेतम

[ वि° पु०२।१२। ४३]

अत्र एवा विजावीयमददिषेषः सूचितः उत्तरर्षे सजातीयमेद्‌निषेधः

स्‌ितः मेददृरंननिमिताज्ञानमूढं करमो स्फुटीरुतम्‌ यत्त तस्मान्न विज्ञानमृतेऽस्ति रचि दित्यस्य विज्ञानन्यतिरिकतं जडवस्त्‌ केवखाक्तश्म- वच्य मवति ! इत्यवतरणमुक्त ( भ्रीभा० पृ० १०६१० २०.) तद्य्‌- कम्‌ श्लोकात्तादृार्थाऽतीतेः दस्तात्यस्य केवटास्तिशब्द्वाच्यामि- त्यथः उक्षणापसङ्कमत्‌ जडवस्तुनः केवटासिशब्दवाच्यतवाभविऽ पीदानीमज षटोऽस्तीत्येवं काटविशेषदेशविशेषपिार्षशाससरब्पष। व्यत्वमस्से- ` वेति जडवस्तृनो नास्तिशब्दाभिषेयत्वं सिध्यति

मेदश्च सव। मिथ्यामूतोऽज्ञानकसित एव यतो ब्रह्मणि; वस्ततः खग्‌- तोऽपि भेदो नास्त त्याह- ~ | कनं विद्धं विमटं विरोकमरेषरोभा।दोनिरेस्तसङ्कम्‌ एकं वैकं परमः परेशः वासुदेवो यतोऽन्यदस्ति ।। | | (वि पु०२।१२। ४४) अत्र एवाथे धर्मधा्रुतोऽपि मेदो नास्तीति सृष्यते उत्तरां एकमि- युक्त्या तिविधमेदामवोऽनूयते सदेकं जन्मृभ्ादिरहितम्‌ यतोऽ्य- दर्त(त्यनेन जगान्मभ्यतविबोधनद्वारा वन्मूलमूतमज्ञानं हदीकतम्‌ उक्तमृपसं हराते- | सद्धीव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत्‌ 1 एतच्च यत्संग्यवहारभूतं 'तजापि चोक्तं भुवनाभरितं ते | | (वि९पु०२।१२। ४५) अव्त्यमन्यदित्यनेन ज्ञानम्यतिरिक्त्य सर्व॑स्य मिथ्यात्वं बोध्यते ` स्वं मिथ्या येदयवहारिषेयता कथमित्यत आह-एवदिति ` दत्रापि चोक्तं ` मूढकारणमज्ञानमुक्तमित्र्थः

[1

@

अकं बोभ्यम्‌-ज्योतीीपि शोके ज्योपिरादिपदा्युेयसरकाणि

विष्णुपद्‌ विधेयप्रम्‌ नज्योतिरादीनां इममाकस्व्येण , मिथ्यात्वगोधनाय

परमात्मतादाल्यं विधीयते तादृालम्यविधाने म॒ह विष्णुपुराणवचनतात्ययम्‌ रयत्‌।वच्छेदृकरूपेणोहेश्यस्य मिथ्या बोधन येव-। यत्रजत सा रुक्तेरिति यथा। त्था ज्योरतीषी- त्यादिषु षटसु छोकेषु विष्णु; ज्ञानस्वरूपो मगवान्‌ , श्राद्धं निजस्पि- ज्ञानं, विज्ञानमेक, ज्ञानं विशाद्धम्‌ एकं सकम्‌ वासुदेवः, ज्ञानं सत्यम्‌ 9 इत्येतानि पदानि प्रथमछोकविधेयमृतज्ञानस्रूपबल्लवोध कानि वथा ° ज्पो- पींषि भुवनानि वनानि भिरयो दिशो नयः समुदा यदसि. यनाक्षि, नत वस्तुभूतः शंखारिभेदान्‌ विज्ञानविजुम्मितानि, संकस्पतरोः फडानि वस्तुमेदाः, विज्ञानमृते वस्तुजातम्‌ , यतोऽन्यदस्ति, असत्यमन्यत्‌ -इत्येतानि पदानि प्रथमश्छोकमतोदेरपम्‌वमिथ्यावस्तुगोधकानि शलोकपरबन्धात्सरसतस्तथेवा्था- वमतेः एतेन ° ज्योतीषीति प्रथम खोक यदस्ति यनास्तीति प्रकान्तस्य सद्भाव एवमिति षे खोक सत्यमसत्यमित्युपसतहारः ` ( भ्रीभाण० प° १०७ १० १४) इत्यपास्तम्‌ स्वरसतस्तादमर्थानवगमात्‌ ज्ञानं यथा सत्यामिति सत्यामत्यस्य ज्ञानमित्यनेनानितत्वात्तस्य पथर्म्छोकगतविधेयबोधकत्वात्तेन सत्यमित्यनेन प्रथम्लोकगतस्य यनास्तीत्यस्योहेरयमूतस्योपसंहारासंभवात्‌ तथा यदस्ति यनास्वीति दयोरप्यन्यद्‌ सत्यमित्थनेनेवोपसंहारः 1 एवं स्थिते अनर गिपिरषे परे बरह्मणि तदाश्रये सदृसदृनिर्वचनीये वचाज्ञाने जगतस्तत्क- लिपतते वाञनुगुण [कविद्पि पदन दृश्यते; ( भ्रीमा० प° १०८ १०१) इति वचः साहसमाज्मेव ' ज्ञानस्वरूपो भगवान्‌ , दुद्धं निजरूपि ज्ञानमपा- षम्‌, ज्ञाने विदा विमं विशोकमशेषरोभादिनिरस्तसङ्गम्‌ , एकम्‌ , इत्येतानि १६५१ निर्विशेषे परे ब्रह्मण्यनुगुणानि `“ विज्ञानविजुन्भितानि कृतपतरोः फखानि इत्येतान्यज्ञाने गतस्तत्कस्पितत्वं चानृगुणानि ˆ व- ज्ञानमूते वरतुजातं, ` यतोऽन्यदाक्ति, असत्यमन्यत्‌ ` इत्येताने जगत-

स्तत्कास्पततवेऽनुगुणान बाव्तरार्चे। अज्ञानस्य जमदूपकायकरणानसच्वम्‌

१९९ अदैतामोदे- कायस्य जगतो भिथ्यात्वाच्च सत्वमिति कारणीभूताज्ञानस्य सदसदनिर्व॑- चनीयत्वं फति नतु वद्र प्रत्यक्षतः शब्देनोच्यते एतेन ' अस्तिना- स्तिसत्याक्त्यशब्दानां सदसरृनिर्वनीयवस्तवाभिधानासामर्थ्याच् ( श्रीभा १०८ प० ६) इति प्रत्यक्तम्‌ | | यत्तु“ अत्र चादिदरस्तीन नास्त्यसत्यरब्दौ तच्छतमिथ्यात्परौ प्रयुक्तो 1 अपि तु विनारित्वपरो वर्स्ति फं मही घटत्वमित्यव विना- रित्वमेव हृयुपपादिते निष्पमाणकत्वे ज्ञनबाध्यत्वं वा |[ प्रीभा० प, १०८ १० ९] इत्युक्त तन वस्त्वस्ति फं मही वटत्वमित्यत्र शाब्दूमर्या द्या जडाथानां प्रतिक्षणमन्यथात्वमुच्यते तस्माच्च यद्यपि विनारित्वमप्‌- पाद्त मवति तथापि तदुपपद्ने तत्तातपयंम्‌ त्रैव छोके ! ब्रहि किम वस्तु ! इत्युक्तेः तथा पतिक्षणमन्यथात्वं वस्तुत्वाभावबोधे हेीरिति पुराणकाराणां विवक्षितं प्रतीयते वस्तु, सव्यं, तत्वमिति पयायाः तथा वस्तुत्वाभावः सत्यत्वामावः, असत्यत्वं, मिथ्यात्वमिति यावत्‌ ज्योतीषि दिष्णुरिदयुपक्रमे ज्योतिरादीनां परमात्सामानाधिकरण्योकत्या ज्योतिरा रूपेणा सत्यत्वमेव सू] चतम्‌ मध्ये चन तु वस्तुभूतः, विज्ञानविजम्भितानि सकृरपतरोः फडानि, इत्पनेना्त्यतमेवोक्तं भवाति वसवस फं मही षट. त्वमित्यत्र प्रतिक्षणान्यथातल्पे हेतं पद्श्पं तक््व टृढीरूतम्‌ अन्ते तस्मामेत्यज ' विज्ञानमृते रिंिद्स्तु इति ज्ञानं विदद्धामित्यज चन यतोऽन्यदस्तीति स्पष्टमेवोक्तम्‌ उपसंहारे सद्धाव एवमित्यत ज्ञानं यथा सत्यमत्त्यमन्यदित्युक्तम्‌ तेन चास्यस्य ज्ञानबाध्यत्वमर्थादक्तं मवति वस्मान्जड थानां मिथ्यात्वं तिध्यत्येेत्यास्तां वावत्‌ तेषा मिथ्पामूृतासिरुपद्‌ थानां मृरकारणमविध्या तस्या निवर्तकं ˆ वमति ' ( छा० ६।८। ५) अयमा ब्त [बृ० २।५।१९] इदं सवं यद्यमाता (बृ० २।४। ५) इत्या-

अविानिवतेकोपपत्तिः ` दिवेदान्तवाक्यतात्य॑विषयीमतं निविरोषालसक्यज्ञा- नम्‌ यत्त॒ निषिरेषतहशानानाविधानिवत्तिः

१९१

:: परस्तात्‌ वमेव विद्वानमृत इह ` भवति नान्यः पन्था विधतेऽयनाय (वते० ३:। १३।१) सवेंभि- मेषा जज्ञिरे विद्युतः पुरुषादि तस्पेके कृश्वनं तस्य नाम महधशः एनं विदृरमृतास्ते भवन्ति (म०्ना० १।८।१०।११) इत्याद्य नेकवाक्याषैरोधात्‌ ( भ्रीमा० प्र० ११० १०२) इत्युक्तं तत्रोच्यते यद्यपि एवं विदान्‌ इत्यनेन ˆ एनं विदुः ` इत्यनेन पूर्वोपात्तं सगृ- णालनज्ञानमनूद्य तस्यामूृतपािसाघनतमुकतं तथापि तत्परम्परयेव साक्षत्‌ एतच्च प्रागुपपादविवम्‌ ( प° ११६१० २६) फं सविरेषवब्रलन्नानेना-. विध्यायाः सर्वथा विनाशो संभवति विशेषाणामविद्यामकतात्‌ सवि- रेषालन्ञानं हि तचज्ञान्यान्तरङ्कतरं स'धनमिति बोध्यम्‌ २१

अतो निवृत्तिरण्यस्या अविद्याया नः दुवंचा .. अङ्कया तवतो ज्ञात्वा मुच्यते कर्मबन्धनात्‌ २२॥ निर्विशेषव्रहमह्ानस्याविद्यानिव्वकतवात्तेनास्या निवचिभंवप्येवेति नावि- दयानिवच्यनपपाैः निर्विरोषनरह्ज्ञानं चाविधायास्तचवो ज्ञाने सत्येव घटते अविद्यायास्तखतो ज्ञानं ` चाविद्याया अविधातन अवियानिवुच्युपपात्तिः ज्ञानम्‌ तस्मिन्सत्येव सा हातुं शक्यते नान्यथा | तस्था हानं सुखादिषु मिथ्यात्वहष्टिः मिथ्याल- दृश सुखादयो मनोवृ्तििेषा नासगुणा इवि भावना ताद्रशभावनादाढर्े सार्थं द्ःखानेवस्यर्थं वा कद्पिः पवृत्तिः संभवति परवृत्यमाे तनमूखकस्य कर्मणोऽ्थमाव इति कर्मरूपोदन्धनान्युकतिः सिष्यति। दिष्णुषु- राणेऽ्ष्युक्कम्‌- ` | तसमादःलात्मकं नासि किंचित्घुखात्मकम्‌ . ` मनसः परिणामोऽयं सुखड;खोपरक्षणः ज्ञानमेव परं बह्मज्ञान बन्धाय चेष्यते ज्ञानात्मकमिदं विश्व ज्ञानादियते परस्‌ ( वी० पु ` ६। ४७-४८ ति

` वदीकयकिप्युक्तम्‌- मनसः. परिणामः भमनोरथवज्चित्तविखासमविम्‌ वहि सत्यभित्यव आज्ञानमिति ज्ञानालक बहव प्रमारथ इति रेषः।

ताहि कुतोऽस्य बन्धमोक्षाकषतिः केत्‌-अविचाहंकारादिह्पेण तीयमानं ज्ञन- ` भव बेन्धायेभ्यते विदयाह्पतया तनिरसनेन ज्ञानमेव मोक्षाय वेष्यते अ- द्याः तद्ध्यस्तं विद्या तनिरसनीयं सानमेवेत्याह-ज्ञानात्मकषेति सर्वं (बध जञानात्मकमित्यथंः इति शिवृविष्णुरूतो मेदोऽप्पौपाधिक एव तदप्युक्तं

वन्णव्रयण~

शेक भगवाजूज्ञोरिः श्रव गवी दनोत्तम | ( वि० पुऽ १।८ २२ ) इति। एवं चातमक्ज्ञनेनैवाविधानिवृततिः यद्यपि भाला वा अरे द्रष्टव्यः" ।( १० २।४।५] इत्यादिभुतिषु ककर्मेदेन जवबह्मभेद्‌ः पतीयते तथापि ओपरािकृः ' तखमाति ( छा» ६।८। ७) इतिश्रतिभ- तिपादििस्यानुरोधात्‌ चोक्मेदभरतयनुरोपादैक्पमोपाधिकं स्याश्च पप्कम्‌ यथा ' तस्समाते इत्यत्र व्यैवमिदः प्रमायते तथा भला जः दरष्टन्पः हत्यत मेदः तव हि वाच्यवृत्या वरषटटरवमाव एवोच्यते ` रवथातुपपा तु तयेरमिरकपना तथा पतयते; प्बल्यक्ठिकपमेव ' ` थिः ९क्वज्ञने चा्थादेव मेदञानं निवत इः परि्ानिवृत्तिरव मवति |

` वताता सृष्टिकरिऽम्वूनः तकाशाद्वदूबु {वदुद्धूता स्वयं प्रथमतो भिनेष भवति ४. रमेदुमृढ एवष (९

१५१५५

` सिपवस्तत्पतिक्स्वितो जीवोऽपि परमासन; सक्र अविययाङृत्यम्‌ द्विनमातमाने मन्यते वादशािद्यापारिणामेभतं चच प्रमरालनः स्कारद्धिनं मृन्यवे। केवड-

मेतावदेष, अपरं -एकासिनेव ज्ञानष्वर्पे परमासन ज्ञानल्ेणासल्येण ` उनकषमिवभकल्पनया तस्येव ्ञानह्पेण परमतं पिषमित्वं तथा तस्येवा-

स्ण षा्तिं विषयत कर्य मेदं परायावि तयोश्च धर्म॑धार्पेणोर्ञा-

नालोक दाल्पसमन्धवततेपि वौ वियोजयन्तीव वयो भ्ये खयं भूता

अविचोपपातः ! १९३

धार्पणं ते सखविषयतवेनान्तर्भाव्य तमाससाच्छता वदालरसात्करणं स्वकीय मायात चप्हनुत्य स्वस्यां पातिविम्बरूपेभ तं पदृशयन्वी तं स्वप्रतिबिम्बं जीवालानं धर्ममतनज्ञानस्याश्रयस्वेन परकृत्य स्वयं विष्यखूपेण साक्षासारिणा- महवारा तत पावेशाति ज्ञाने हि विषयत्वस्य कल्पना युक्तेति विषषरू- पेण तत्र परेशः सुलभः यथा कस्यविद्धनिकस्य गृहे तस्य यथा भियं मासते ताद्शेन रूपेण कथिद्धूतः परविशति ततस्तर्दीयविश्वासस्थानं भूवा तदीयं सर्वमाससात्छतवा स्वकीयं धूतं तदीयसर्वस्वस्याससात्करणं चापहृनुत्य वद्पिं द्विवीयं बाहव हद्यमिव प्रियतरो श्वापि एवमपहवसर्स्वोऽपि धनिकः स्वयं तर्छृत्यमना- नानः प्रत्युत पुत्रादपि परियतरेण तेन खयं कृतार्थं मनीषिणं मन्यमानो िसू- जते स्वयं तु सङीयस्यापि सर्वस्वस्य मध्य एकां कपर्दिकामपरि कविद्दनि- योक्त तं विना रक्रोति वदत्‌

ज्ञाने सा विषयस्मपेण प्रविष्टा ज्ञानाङ्गिका प्रथमतो बुद्धिरूपेण वतोऽ- हंकारमहामतादिल्पेण परिणमते अविद्यायां तत्रिणममूतवुद्यायुपाधो पातोमेन्वितश्च जीवात्मा प्रतिबिभ्बपापकोपाध्यनुस्रारण वतव साऽय स्तरः एवदेव चाविचाया अविधातलम्‌। यदा पूर्वृतसुरूतोधकशानिमखान्तःकरणः गुरुणोपदिष्टः सनेतद्विद्यास्वरूपं याथाल्म्थनावगच्छति तदा सधय एव मुक्तो मवति यथा स्वम उच्चाथचान्भावान्परथस्तेषु रागद्रषानुसारेणानु र्ट पातिकृल्यं वा विदिन्तयनिटमाघयेऽनिष्टनिवृत्तये यतमानो गुरेरसरर््मा वैदिकीं यागादिक्रियां डौकिकीमायोधनादिक्नियां वाऽऽरममाणोऽ्यकस्माज्जा- गृतशयत्सद्य एवैकपदे तत्स्व युन्यत्वेन भावयति तद्ठदिति बोध्यम्‌ तदेवमवि- द्ासेबन्पेन भमाप्यशृद्धिः पदृर्िवाः सप्तविधा अनुपपत्तयो निरस्ता वेदित व्याः एवमन्यदपि सर्वे रामानुजोहतमात्मकेया्षरुद्धं तकजार भत्याद्स्वर- सविरुद्धमुक्तदिशा निरस्तमायमेव तच्च कप्यनभिनिषिष्वुदेभिः सुधीमिः

स्वयमूहयातिति रिषम्‌ २२

स)

५९४

रक्तं पाणितरेऽनुरकममले सरवेधरे शंकरे ` सक्त शाखर्चिारणे निजगुरो मक्तिपमावान्वितम्‌ संसारेऽतिविरक्तमान्तरमहामोहौषरिष्वंसकं

दृष्ट्वा भास्करपण्डितं भवि जनो मेने वसिष्ठं परम्‌

अदैतामोदे- `

. कर्मान्धीभतचेतोविगटिवानेजतचानरसधानशाक्- `

: ` ठोकः प्रायेण संपरत्ययमवनितले कर्मपारेन वदः

दृष्ट्वेदं पाकां मनासि छृतवता गभ्फितो ननमारा-

` दुदैतामोद एष प्रभवतु सुतरां मोहजाखापन॒च्ै आपीतपण्यपुर्‌ पुरा खड्‌ सुधीः भीनीठकण्ठाभिष- स्थते इत्युषनामकान्वयभवः शा्ेष पारं गतः नागोजीतिपदामिषेयविदुषोऽन्तेवाितां धारयन्‌

ठभह उस्प्रथः परममस्तेन मान पामानम्‌ तस्माह्न्धसमस्तावच उद्मद्भ्यकृरापाहयः

श्रीमद्धास्छरपण्डितो यमां जानाति टोकचयम्‌ भुयाकशिमुनान्दु ( १७०७ ) वत्सर इमं रोकं सखचंरृत्य पाऽ्व्याव्य च्छतरगण युगाङ्कमुतिम्‌ ( १७९४ ) शाके शरीरं

जहो

तच्छनेषु, प्रथम्‌ उद्गाद्रामशखीति नान्ता

पृज्येनारंरुतवपुरसो सद्गुरोः भाणभूतः

यः पृतत्मा परवचनपृटुः कन्तमाकरं विनीवो निष्कमोऽध्यापयद्‌िरतं छत्र्ारां विशाखाम्‌ ५॥ याहं निवसामि पीडयति मां श्रीरित्थमद्वि्या

` वाग्देन्या नियं स्थिरं कमटमूः संयाषिवोऽमदभ्टवम्‌

पुन(संहरकानुषक्तहदयः श्रीगर्व॑सु्वकृषं पाकपधमुप्तमकमतुखं वराग्यपाण्डित्ययोः

अवियोपपात्तः १९५

तच्छाजान्तरमुतस्वद्‌ गुरुपोवस्वदङ्धिमतवित्तः

अभ्यंकरेत्युपाह्स्तत्पेरणयेव संपवुत्मनाः

अद्वेतामोदममुं सद्गुरुपादाम्बुजेऽपयम्भक्त्या

विदधाति वासुदेवः स्वजनुःसाफल्यकामनामानिशम्‌

अदवैतामोदनामासो निबन्धः सुधियां मुदे

न्यधायि वासुदवेनाङ्काभथिवस्विन्दु [ १८३९ ] वत्सरे ९॥ इति श्रीपद्वदनमुकटरत्नभास्करराचयन्तेवासिसकठवि्यपारदश्वराम-

शाखच्छ नरेण तच्चरणप्रसादृटन्धन्ञानखवपरत्ताहिेना- भ्यकरोपाहवासुदेव शा्िणा विरवितोडैतामोदः

समाधिमगमत्‌।

मङ्कःखाचरणम्‌ धमाथकामानामानैत्यतवम्‌ मोक्षस्य नित्यत्वम्‌ उपनिषदुदेशः मीमांसकमतोत्पतिः ब्रह्न सजछ्दुहेरः नास्तिकोत्पान्त मीमांसकमवपचारः , श्रीशेकराचा्यांवतारः रांकरददीनम्‌ परमातमा दृशिकूपः - आत्मरूपभेकं तत्वम्‌ टशिदै विभ्यम्‌ ` ब्रह्न जमन्मृटम्‌

कारणस्य सक्ष्मत्वं व्यापित्वं प्रथ

` म्वादीनाऽतगोत्तरं दक्मत्वम्‌ त्मनो निर्विरोषतम्‌

आसनि मेद्बयराहित्यम्‌ ` आत्मनो निगृणत्वम्‌

आसा ज्ञानस्दर्पः

"आसनी ज्ञातुत्वं श्यत

आसा त्यः कुटस्थनित्यता ` मत ` = सेन्भावरं ब्रहम

|जीपरैकतानेकत्वविचारः

` . |एफजीववाद्‌ः

जीवस्य विमुतवम्‌ '

जीवस्यानादित्वम्‌

प्रतिविभ्बवाद्‌ः

` | अविद्या सृष्टयारम्भकाठिकमन्ञानर्त्यम्‌

|अहंकारायुत्तः

[ज्ञानेन्दियोतत्तिः

| अन्वःकरणोत्पात्तेः

[कूर्वन्दियोतत्तिः |

| प्राणोत्पत्तिः

` | पृश्चीकरणम्‌

| पञ्च कोशाः

पृष्ठकम्‌

| कमेतरेविष्यम्‌

^

अआैतामोदस्थविियाणाम्‌-

विषयः एषम्‌ [ किकः 1 दारीरविध्यम्‌

जीवन्पुकतितुरीयावस्थयोर्भेदः

अनिवंवनीयल्याति अतत्वात्सत्मोषाक्ष पत्यक्षपरमाणम सविकल्पकं परत्यक्षम ` निविकृलकं पत्यक्षम्‌ अनुमानम्‌

उपमानम्‌

शा्द्‌ अथापचिः अनुप्ठाश्वः

अन्तःकृरमस्प ज्ञवृत्वम्‌ `

-साषनचतृष्टयम्‌ भवणादिसाधनवयम्‌ -भवणाद्युषयोमः

मोक्षे परतिवन्धनिरास; मक्षः

जीवन्मुक्तः जीवनमु कि पयोजनम्‌ विदेहमुक्तः ्ीरोकरावर्यकाठः भीरामानृजाचार्यकारः रामानुजदशनम्‌

विद्रबिदश्वरह्पं जिविधं

तचम्‌ दम्यन्परणम्‌

५३ ञानस्य दभ्यत्वममि ` ३१

२४ | ररीर शरीरिभावः दरीरशरीरिणोभेदः

परमात्मनो बहमन ररीरदवारकम्‌ .३४ यदा सेवेतिशरत्यथं |

\९ | अद्वितीयशरुत्य्थः ` ` ३५ २७ नेह नानेतिशरत्य्ः (न परमात्मनः सा्वशेषत्वम्‌ ` ` --३६

सामानाधिकरण्यम्‌ २८ [परमात्मा सगुणः

गुणेष्ववान्तरमेदः ज्ञानस्पातमगुणतवम्‌ ` ` ` इानदेविभ्यम्‌ परमात्मनो ज्ञातत्वम्‌ प्रभाप्यना ज्ञेयत्वम्‌

मनसा न्‌ मनुत इति भ्रत्य्थः `

# 1

परमात्र कृद स्थनित्थ

~ {~ बर, 1 [

परमात्मनः प्रभरया जग-

दुषादानकारणत्वम्‌ विदि्टदतम्‌ | पकायदेतम्‌ . पकारादेतम्‌ -गीवद्रेवम्‌ जीवानां निथो मेद्‌: सदनुभूत्ोर्भदः `` जगतः सत्यत्वम्‌ प्रिलामवाद्‌ः तखज्ञानोपयोगः जीवानां स्वातन्त्पम्‌ रेरछ्यातिः ` ` ` शाख्लस्य सत्यत्वन््‌. ` पत्यक्षप्रमाणम्‌ निर्विकल्पकम्‌ सपिकल्पकम्‌ रंनिकर्षदोऽण्यम्‌ | अनुमानम्‌ : ` ` अनुमानमेदाः ` “` “~

अननैकमाणका `

विषयः

[र शब्दज्ञानम्‌

[उपमानं प्रषाणान्तरम्‌ [अथोपत्तिनं पमाणान्तरम्‌ ` ` |गृणभूतज्ञानोपपत्तिः

गनुपरन्धिनं प्रमाणान्तरम्‌

ज्ञानभात्मानेष्ठम्‌ अहंमावोऽहकारश्च भिनः

` |जीदस्पाणुत्वम्‌ = ` ज्ञानस्य श्षरीरब्यापितवम्‌

४१

. ` . ज्ञानस्य संकोवेकासो कमज्ञानानंन्वरं ब्रह्लावे चारः |जीवन्पक्तिनस्ति | | मोक्षे प्रमात्मश्कयम्‌ ४० मोक्षेऽपि जीवब्रह्मणोभेद | इतरपदाथनिामन्तमावः

9.)

मतद यसक्षषः

| मायावादः सूजकारात्पागपि

८३

मायावादृः सूवकारसंमतः बस शब्द्ग्युत्पात्तेः

| मोक्षे शरीररहित्यम्‌ | मोक्षे मयात्यन्ताभादः

|

| 9) जवि भक्तः जीवेऽहंमावादिकिमन्यतः

मक्तस्य-केगदश कम्‌

^ पभा #

४७.

४८

-द्विषृथः ` जब [~~ तचज्ञानशब्दार्थः

कायस्य कारणं तचम्‌ नारस्य सान्वयत्वम्‌ नाशस्वूपम्‌

स{विनचतुषटयसपनस्य ब्रह्ल।व्‌- ,

चाराधकारः ` ` ` मामांसाद्रुयस्य नैकशाखत्वम्‌ परमात्मना वमत गणम शाखषट्कम्‌

कम॑ज्ञानस्य पूवृत्ततवम्‌ ` |

„क

आलततक्षाक्तारदृविधानिवृत्तिः

&

आलसाक्षाकारसावधनम्‌ `

आतमसाक्षाक्ताराददयग्रन्थि स्मृतन। दृद।नरपतवम्‌ ` मारिःराब्दाथः

ज्ञ नोत्तरं कमविर्कनवम ` =

आलसतान्ञक्कार त्तर ।५भवः

यान्तमबः विद्याकर्मणोवं समृचच्थः `

पेयां चाविद्यां वेपिभरत्य्थ;

वन्मुक्तरुतकमोँपयोगः `

बहजेज्ञस्तायां कममामा-

साक्षा निविरेप्रहणणः प्रामाणिकृतम्‌

| ^ कावा शः ` ..|यतो वच, इतिश्त्यथः.

जाप्रिरव मेद इषि युक्तम

ब्रह्मशक्त्या कमः न, तच्वज्ञान्‌स्य मक्षस्ाधनत्वम्‌ | 1

तत्पततिविभ्वितो जीवः ,, ६३ उद्भू रक्तिमदब्रहवेश्वरः द्म सगुणं ब्रह्न आःःमनो निगंणत्वम्‌

निर्विशेषः सामान्यानुभक्ः .. | पन्माचह्पं सामान्बस्ष.-.. प्राङक्ृष् ,. <... पथक्णमभवेनापि | - | धातरादयो भावह्पा धर्माः १३१ वस्तान रः प्रमाणम्‌,

०० | नेषे१५,खन राग्दृस्य प्रवत्तिः

| वदस्थक्षणतः परतिप्मदनम्‌ः |आममस्य रोकेकतम्‌

७२ |निषिकल्पकं प्रलक्षम्‌ , .. ५३ [नब्केलङ्सव सन्मातग्राहत्वम्‌^. ३.

"मानुजीयसवीरुवानिरकिकलृकः.. ` खण्डनम्‌ |

® श.

|अनुमानेनाि निर्विशेषवस्तिविः

“| ने(क्पकं सन्मात्रमराहि

{( मेद््राहि , | भेदस्य दुर्निह्पत्वम्‌ दक्षः ` | मेद्पतत्युपपाकतैः 1

| संस्थान जातिः

७७ छोक्षिकपत्क्षं विशिष्टविषयम्‌, ,

~ अनुक्रमणिका ।.

विषयः. .. पृष्ठम्‌ `| विषय पृष्ठम निर्विशेकुन्माजमरोकिकि- = ` धम्यपक्षया धर्मस्य सक्षत्म ` पत्यक्षसिद्धम्‌ ॥ि घटो नास्ति षटामावोऽस्तीत्य- सन्माचब्रहमणो पमेयमावः | नयोरथभेद्‌ घटादनामपरमर्थत््‌ ४९ सिद्धेसामान्थं संवित्‌. अपरमाथंत्वस्य निवंचनम्‌ ` एवात्मा पासक्गेकसःख्यातिखण्डनम्‌ ' |अनुमूतिसामान्यसाधनम्‌ ` वयो वंत॑मानत्वमपारमीथ्यं हृतुः | आसनो ज्ञानस्वषूपृत्वम्‌ १०० जगतीव्बाधः ९० को विशेषः कं सामान्यम्‌ परमाथत्वनिवर्चनम्‌ ` ९१ = आत्मा अनुमूतिरेव सती ९२ युष्पदर्धोऽस्मु्थश्च निभिषयानुमूतेनं प्रपकरत्वम्‌ | ठोकिकोश्हमर्थोऽपि यु्मदृथं एव अनुमूतनपागभववः ९३ अहमर्थो नासा १०१ अनुमृतित्तामान्यस्यान नानाम्‌ |अहंकारशब्दाधैः ` १०२ अनुमतिसामान्यस्य परा काष्ठा |अरहभावोऽपे कल्पित एव अन॒भतिनित्यतवा्कं माव- ` ` मक्षे नाहमावः ` १०३

रूपम्‌ ` निपषया संवित्‌ योग्यानुपटन्विः प्रमाणम्‌

मोरो भयटेशः मोक्षे सखन दश्खम्‌ अहं मुक्तो मवेयामितिसंकलो-

अंस्मरणनियमस्यःनानमवामाव- ` पपात्तः |

` सधिकत्वम्‌ मोक्षपदार्थः १०: सपो नाहमर्थमानम्‌ ९६ द्रैतिमते मोक्षानुपपत्तिः अनुमृतेरमर्विकारत्वम्‌ ९८ | निक्विगेषज्ञानस्य ना्नयपिक्षा बह्दीकिनित्या ` ` ब्रह्मणो विज्ञतृलम्‌ _ बाजाङ्करन्यायः आतमा चिद्रूप एव्‌ चतन्य- प्रवाहानारिखम्‌- ` गुणकः

मोक्षः प्रप्चस्यामानं कोट अभावस्य नं धृ॑रूपतवम्‌

धाभमतं ज्ञानं गुणमूतज्ञानं चेति ज्ञानद्रयम्‌

& अआैतापोदस्थावेषयाणाप्‌- विषयः पष्ठम्‌ | सवि२।दिशग्दाः संबन्धिशब्दा एवेति

नियमः अजइत्वरक्षणम्‌ अनुमति प्रान्त्या ज्ञातृतयाऽव- भासते अन्तःकरणस्य ज्ञातृत्वम्‌ खोक ज्ञान कियाहूपमनि- व्यमेव लोकेकज्ञानस्यैवा्हकारे व्यञ्जकः

अपकाश्यखस्मेणापि पकाद्य-

स्वरूपस्य व्यञ्जनम्‌

रविकरकप्तख्योः परस्परामिन्य -

ञ्कत्वम्‌ अभिग्यज्ञकानां स्वासस्थत- याऽभिव्यज्ञनं स्वभावः सुषु नाहमथावमासः सुखमहमखाप्समितिपरामश- पपत्तिः किबिदहमन्ञारषामेति परामशः मामप्यह न्‌ ज्ञातवानिति परामशः सुपुप्रावात्मनः साक्षित्वम्‌ विदेहम्‌की नाहभावः वन्मुक्तावहंभावापपातैः अद्वैते शाखं पमाणम्‌

०\9

११४

१.५

३१६

विषयः राखमसत्यमापे प्रमाणम्‌ स्थूखारन्धतीन्यायः पत्यक्षस्य शाखेण बाध; उपदे प्रतिषाद्यविषये

निदेषत्वम्‌ असत्याद्पि सत्या परतीतः स्वामज्ञानस्यासत्यत्वम्‌

बुद्धीनां साटम्बनत्वमा्रनियमो `

नास्ति

रेया वण प्रतिपत्तिः

रब्दाथयारारोपितं तादाल्यम्‌

रेखागवयात्सत्यप्रातिपात्तः | णखस्य तुच्छत्वम्‌

ज्ञानस्य द्विविधमसत्यत्वम्‌ ` गाखरसिद्धस्य पश्वादराधः नेह नानेति वाक्यस्य सस्ि-

न्पव॒त्तिः

सदेवेति शतेनिरिरोषाथकतवम्‌ आत्मा विवर्तोपदानम्‌

शरीरशरीरिभावेन श्रयुपपत्तिः

आस शब्दय

१९९

१२३ १२५ १२६

१२५७ १२८

अथ प्रति भरतेरनिविरेषाथकतम-१३४

ुदरेयाभतिशर"य्थः

सत्यं ज्ञानमिति भ॒तर्निरविशेषार्थ-

कृत्वम्‌ सत्यं ज्ञानपित्यत्र ठक्षण्रयम्‌

११४७ ठंक्षणस्य प्रयोजनम्‌

१३५

अनुकमणिका।

बिषयः | पृष्ठम्‌ ,विषयः पृष्ठम्‌

| सामानापिकरण्यम्‌ १३८ अज्ञानं ज्ञानप्रागभावरूपम्‌ भर्लणाऽदे ायत्वम्‌ १३९ | भावरूपाज्ञानसाधनम्‌ १६१ ददेवंतिभुत्यथः' १५० |आरोपितववं नज्न॒धोत्यम्‌ मेद्वयराहित्यम्‌ ' [अविद्याया अनिवंचनीयत्वोपपात्तेः १६२ पविह्ोपपचिः १४३ | असत्यतुच्छयोर्भेदः सगुणभरविवायप्‌ [अधिष्ठानस्य सत्यत्वम्‌ १६३ सगुणनिगृंणवोक्ययोरविरोष १४४ | अज्ञानसाधकानुमानम्‌ १६४ नक्षगुभकथने तातर्व॑म्‌ १४८५ |पत्यनुमाननवकम्‌ मोक्षे इातृजञेयभावः |पत्यनुमानखण्डनम्‌ १६६ भुविसंमवं बस ज्ञानस्ल्पम्‌ १४६ (मिथ्याथंस्योपादानं मिथ्येव नानात्वनिषेषवात्मयम्‌ ११४७ अन्यत सत्यतवेनादृ्टस्यापि | नानाशब्दाथं प्रपञ्चस्य भ्रमाविषयत्वम्‌ १६७ नानात्वद्शंनान शान्विः १४९ |अनर्वेचनायच्यावः ५६९ अन्वरखब्दस्य नावकाशाधर्थ- प्ातिमासकवस्ततत्िकारणम्‌

कत्वम्‌ सःख्यापिखण्डनम्‌ १७० निर्थशोष्रज्ञ गदः सूत्रक।रसमतः १५० स्वसदो स्वां शासत्वनियमो निर्विशेषनह्ञणि गरीतावात्य॑म्‌ १५१ |स्वापरार्थानां सत्यत्वम्‌ १९७२ निर्िखेषनह्षणि प्रराणतातर्य॑म्‌ १५५ |अरातचकरपवीतो सत्ख्यातिः १५७३ मगवच्छन्द्वा च्यत्वमे(प चारिकम्‌ दिह सत्ख्यातिः आत्मनः सविशेषत्वं व्यावहा- |द्विचन्दरज्ञाने सतरव्यातिः रिकम्‌ ` अज्ञाने श्चतिः पमाणम्‌ १७५ म्पाव॑हास्किस्य दूमाभ्रयत्वेम्‌ |ऋप ब्दस्य कमेवावित्वम्‌ ्ञानञ्यतिरिकस्य मिथ्यात्वम्‌ नासद्‌ासीयसुक्तमज्ञने प्रमाणम्‌ १७७ यन्मयं बेतिप्रभाथेः सदसच्छब्दौ बिदविद्रयषटि- अविद्याया भभ्रयोप्परतिः १५८| विषयो अदिद्यया विरधानोपपाचैः नासदासीयसूकतभाष्यम्‌

-भरिप स्वहूरोपपत्ति १६० | माय शब्दां : १५९

अनुक्रमणिका

बिषयः

भग्िधाखहपोपपततिः `

| पृष्ठम्‌ | विषयः पृष्ठम्‌

सामानाधिकरण्यम्‌ १३८ अज्ञानं ज्ञानपागमावषूपम्‌ सनाहतयत्वम्‌ १३९ | मावरूपाज्ञानसाधनम्‌ १६१. तदेवेतिभुत्यथंः १५० |आरोपितववं नज्ञयोत्यम्‌ मेदत्रयराहित्यम्‌ ` [अविद्याया अनिवंचनीयत्वोपपात्तेः १६२ पविज्ञोपपविः १४३ | असत्यतृच्छयोरभेदः सगृणभविवाष॑य॑प्‌ |अधिष्ठानस्य सत्यत्वम्‌ १६३ दगृणनिगणरवक्ययोरविरोष १४४ | अज्ञनसाधकानुमानम्‌ १६४ नस्गुमकथने तातम्‌ १४५ |पत्यनुमाननवकम्‌ मोक्षे इात्ञेयमावः ` |परत्यनुमानखण्डनम्‌ १६६ भुविसंमवं बरस ज्ञानस्वहपम्‌ १४६ ।मिथ्याथंस्योपादानं मिथ्यैव नानात्वनिवेषवासर्यम्‌ . १४७ [अन्यत्र सत्यतेनादृ्टस्यापि | नानारन्दारथः वि प्रपञ्चस्य भरमविषयत्वम्‌ १६७ नानात्वदशंनान शनिः ` १४९ अनिवंचनीयख्यातिः ५६९ अन्तरखब्द्स्य नावकाशाद्यथ- | [पाति भासिकवस्तूत्पत्तिकारणम्‌

कत्वम्‌ सन्ट्यातिखण्डनम्‌ १७० निंशेषनज्ज्ञ गदः सूत्रकारसेमतः १५० स्वसदृशे स्वां शसचनियमो निर्विशिषनस्णि गौतातातर्यम्‌ १५१ |स्वामार्थानां सत्यत्वम्‌ १७२ निरशेषनरस्मणि पराणवासर्यम्‌ १५५ |अङातचकपतीतो सःख्यातिः १४७३ भगवच्छन्द्वाच्यत्वमेपचारिकम्‌ दिह सत्ख्यातिः आत्मनः सविशेषत्वं व्यावहा- द्विचन्द्ज्ञाने सबव्यातिः रिकम्‌ ` अज्ञाने श्रतिः प्रमाणम्‌ १७५ व्पराव॑हासिकिस्य दुभाश्नरयत्वम्‌ कतराब्दस्य कमेवावित्वम्‌ ्ञानञ्यतिरिकस्य मिथ्यात्वम्‌ नासद्‌सीयसूक्तमज्ञने पमाणम्‌ १७७ अन्मयं बेतिपभाथेः सदसच्छब्दौ बिद्विद्रय्टि-

अविद्याया जभ्रयोप्पत्तिः १५८] विषयो अदिदयया विरधानोपपतः नासदासीयसूक्तभाष्यम्‌ १६० मायारब्दारथः १७९

अदवेतामोदस्थविषयाणाम्‌-

, विषयः पष | विषः ष्म मज्ञानेऽथौपत्तिः प्रमाणम्‌ १८० | सर्वं प्रमासरूपम्‌ , „१८१ विशब्दो जीदान्त्यामिपरः | पपञ्चस्याज्ञानविजम्मतत्वम्‌ ^ | 0 जडानां नास्तिरब्दवरा च्यम्‌, .: सर्वेषां रब्दानां नात्पपरथन्ताधं |

| भैदृत्रयराहित्यम्‌ 6 कृत्वम्‌ (~

ने प्राणे परमाण ज्योतीषात्यादिवचनतातर्यम्‌' = .. मूखाज्ञने पुराणे प्रमाणम्‌ जज्ञोतीषै विष्णरित्यादिविष्णु-

; 14 दयानिवतैकोपभः ^ भ्न ~ नि वृत्य + पात्ति - ऊरः ४० पुराणवेचनाथंः | निवच्युप जीवजडयोनं ब्र्ञररीरलम्‌ | भवि्यारृत्यम्‌ ` ` -

[॥ * ६.१, , १५१ वेत कअ |

आदौतामोदस्थदिषियाणामनुकमणिका समापा ।.