आनलह्दाश्रमसस्कृतप्रन्थावरिः

७०.०५

्रन्याङ्कः <७ वे शा० सं रा० सरस्वतीभूषणकिंजवडेकरोपाहवाम शाधिभिः छता

अथिहोज्रचस्दिका

तज तुत्रोप्युक्ताश्वलायनसूत्रदेवत्रातभाष्यगाग्यंनारायणद्ति - सकरिता एतत्पुस्तरकै त्रे° श्ा० सं° अगारे. इत्युपनामकेः काश्ीनायद्यान्निभिः सं्चोधितम्‌ तच बी. ए. इत्युपपदधारिभिः

विनायक गणेशा आपटे इत्येतेः पुण्याख्यपत्तने

आनन्दाश्रसमुद्रणाल्ये

आयसाक्षरमुद्रयित्वा प्रकाशितम्‌|

नोग्रो चायाय

श्राखिवाहनच्कानब्दाः १८४२

धिस्तान्दा; १९२.१

( भस्य स्वैऽधिकाया राजश्चासनानुखरेण छायत्तीकताः मूरयं रूपकदरयं चतुश्च आणकाश ( २५१४ `

{ गुरुचरणारारन्दाङ्या नमः) नमो यद्ञपुरूषाय ~` >< ` >< ` ~ अथाश्निदोत्रचन्िकास्यो निबन्धः प्रका्यते | .

{>

सरस्व्त।भूषणपदविभूषितेः किंजवडकरोपनाममिवोमननश्ञाल्िभिरयं निषन्धो बहुतर- न्थसमवरोकनेन वेदाथनेणायकमीमांसाख्यन्यायस्वरूपस्य सम्यग्िभावनेन या्ञिकसमा. चरनिरीक्षणन चोपनिवद्ध इति प्रन्थदरैनदिव स्फुट प्रतीयते यद्चाभिहोत्रसंबन्धि पदाथजात क्रेयाजतं प्रमाणादि तत्सवैमत्र विस्तरेण निरूपितमिति तदपेक्षितं भूमिकायां किंचिद्धिचारणीयमवश्िष्यते तथाऽपि तत्र प्रवृत्तेन किचि्ठेखनीयमिंति टिख्यते |

अग्निहीत्रस्य फर्वतसेन काम्यलात्कथ नियतमिति केचिदाक्षिपन्ति, केचिच वेदा-

तेषु ब्रह्मातिरिक्तस्य सनेस्य मिध्यावोप्ान्मिथ्यामृतखगां4 यज्ञादौ प्रवृत्तिः कर्थं

£

भवेदिति तत्र वदामः-

्निहोत्रस्य फख्वसेऽपि नियदवक्षतिः यतो नेदयघ्वकम्यत्वयोविरोधः ्ानयोरविरोधे नियं ` नैमित्तिकं काम्ये चेति विभागावुपप्तिः, विभागरुक्षणस्य विभाजकोपाधौनां परस्परविरोधधघटितत्वादिति वाच्यम्‌ उपाधिमभूनानां नियलादीन- मेवायं विभागो नोपघेयानाम्‌ तथा चोपयेयसंकरेऽष्युपाध्यसंकरानोक्तानुपपत्तिः तत्न | निलत्रमननुष्ठनि प्रयवायजनकल ज्ञापकस वा, कःम्यलं फलकामनावननियोज्यकत्वम्‌ ! नियोज्यश्च यः कायै स्वीयलेन बुध्यते | कार्य॑चापूवै, तस्य स्ीयत्वावबरोधश्च स्मीय- फठसाधनलमुखेन फे स्वीयलं तदिच्छामात्रात्‌ , अपि तु वचनादिति तत्फटकाममात्रस्त्र नियोञ्यः , किंतु शाल्राद्यादलोऽवगतस्ताद्् एवेति चतुथवणा- देरथेहो्रादिपरा्तिः नियलकाम्यत्वयोरविरोधदिव . धममराख्रनिनन्धकारेजन्प्टम्यादि- व्रतानां नियतं काम्यं चोक्त सगच्छत

न॒--अननुषठानस्य प्रयवायजनकत्वं कथमवगम्यत उपपद्यते ताचन्निय- कर्मोतत्तिविधिभ्यस्तदवगमः, तेपु ` तथाविधवोधजनकश्चब्दामावात्‌ नापि कमसु पुरुषध्रवर्तनामात्राभिधायित्वाद्िवयानुष्ठानस्य - पुरुपाथतावगत्तिपयैवसायिनस्ते तावन्धत्र पि. प्रवच्यपपततस्तदननष्यनस्य प्र्यवाप्रहेतत्यमाक्लिपन्ति क्षणज्ञकक्तियात्‌ 1 यदयनुप-

षे (कः कन,

प्यभावेऽन्यवदप्रनत्तिसिद्धयरथम्ान्तरं कस्ते कर नििषयमाननया्जनयप्रयवाय- परिहारा्थतयैव तदर्जनस्य॒पुरुषाथैलशिद्ावपि फञन्तरं कंस्येत्त स॒ चेत- कस्यचिदपि, संमतम्‌ ननु यथा निषद्धष्र्थवादावगतप्रयवायप॑रेहाराथेतयैव पुरुषार्थं तथा विहितेष्वप्यथेवादषगताननुष्ठानजल्यप्रघ्यवायपरिहाराथता = कम्मान् ल्यात्‌ | भवम्‌ नहि सर्वत्रा्िहोत्रादिषु तथाविधाथवादाः सन्ति | विहि- तस्वानलुष्ठानान्नरः परतनग्च्छति इति -स्मृतिरेवाधवादस्थानीयेति युक्तम्‌ नहि ्न्ान्तरस्थविधीनां म्रन्थान्तरस्थं वाक्यमर्थवादः संमति मवतु वा कथ. चिदेकवाक्यतय।ऽैवादस्तथाऽपरि नाभावहूपमननुष्ठानं कायान्तरं जनपितुं क्षमम्‌ नहु ' ज्वरे चैवातिसरे ठड्घनं परमौषधम्‌ इत्यायुर्वेदबमचनाद्वोजनाभाव्हूपं ङ्घ ' उरङ्रान्ति जनयतीति यथाइ्वगम्यते तथाऽत्रापि मवितमहेति मेवम्‌ | यतो नात्रापि छडघनाञ्स्वरश्ान्तिः किं तहि उवरनाद्प्रतिबन्धकमोजनामापे स्ति जररानल्प्ररि पाकजनिताद्धातुसाम्यादिति मन्तव्यम्‌ } तस्मात्कथमननुषठानत्पव्यवायौपपत्तिरपपद्चत इति चेटुभ्यते--अत्र प्त्यवरायो नाम॒ मावरूपोऽभित्रेतः किंतु कमौन्तसधिकास वुत्ति" रूपः तस्य कमणामधिकारसेद्धिहेतुतबःधकेन विधिनेव व्यतिरेकास्सिदेः त्रय बायृस्य भावरूपत्वे तु नित्यानुष्ठानकारे तदननुष्ठानम्‌ , ततर प्रदन्तिश्रतिबन्धकः प्रद्यवायं ज्ञापयतीति चा तदनुष्ठानस्य प्रत्यत्रायज्ञपकतं बध्यम्‌ केचित्तु नित्यानुष्ठानस्य प्र्यवायाजनकतेऽपि तत्कालङृतकमीन्तराणां तग्जनकलवमियपि वदन्तीति कि. चिदनुपपन्चम्‌

किल्कापर्पीद्‌ निखत्रमवह्यकायतरूपम्‌ तच्च फेन कंुरवरषं योजयितृतम्‌ नन्वेवं शठ्मनिस्छता कायेमिति चेन्न फतादन्नेषु र्थेषु प्रयवायपरिहस्छैव टलकस्पनात्‌ | तस्य सतर प्रतीष्टत्वात्‌ ननु विश्वजिन्न्यायेन स्वर्मः किमितिन कखप्यते मुमृश्ुमिरप्राथ्॑त्वात्‌ प्रयवायपरिहारस्त॒तैर्पीष्यत एव नन्वेवं विश्व- प्नियपि प्रयरवायपारहार एव फं स्यात्‌ ¦ तत्रापि सर्वान्परयविरिष्टब त्‌ ` इल्यक्त- चाह््‌ ६. नवयुल्यते, गोरवात्‌ तथाहि--ग्रयवायों हि न॒ तावस्छरूपेण फठमपुरुषा- यतवत्‌ ¡न तत्प्रागभवः | तस्य स्वयमेव सिद्धात्‌ | तद्ष्वंसः उत्पन्नस्य दःखस्य स्वयमेव विशरणात्‌ ततश्च प्रयवायाबच्छिनं तद्धेतु निरूप्य तदभावः फलं कल्पधि- तन्या ५त गर्वम्‌ सुखस्य तु स्वयमेव साध्यत्वं सुकस्पमिति खाघवम्‌ | तेन सुख- रूपे ताबत्साभ्वे कल्पि पञ्चपुत्रादिसुखविरोषायेक्ष याऽनच्छिन्नसुखख्वस्य छर्मस्य ^ सवान्प््यविशि्ठत्वत्‌ " इति विशेष उच्यते | नन्वेवमगनिहो्ादिष्वपि गौरालखय- वायूपिहारः फठं सिश्येदपि तु खवास एतेति चेन्न वैषम्यात्‌ यत्र विमित श्रूयते ततरेनावदयकार्यलप्रतीया निम॑त्तकतामाधेकारेभामप्तकुचितानां स्ग॑षां फटसधिन-

लस्य श्रृतस्यानुपतेधार्थं मुमुक्षुसाधरणस्वोधिकारिभिरमिर्षितप्रत्यकायपरहारस्य करं + {1 {५

कटप्यते ",नान्यत्रेयश्निहोत्रादिविधिषु ° यावव्यीवम्‌ ` इ्यादिनिमित्तवाचिपदश्रवणाद्धि- श्वजिदादिषु भु तदश्चवणानोक्तातिप्रसङ्गः

इदमेव च॒ निव्यत्वमङ्गसकःचनिमित्तम्‌ तथाहि--अवदयमेव) न्तत , इतं फं साधयतीति प्रतीयते यदि वङ्ोपे साधयेदवस्यसाधनतं विरुध्येत | नघ्व- धिकरण कृतमवर्यं साधयतीति वक्तम्यमितरथा शदरादिकृतमपि साधयेदके 1 संवाङ्गरक्तश्वाधिकारीत्यन्यादृेन कतमसाधनमिति अत्रोच्यते--नः तावच्छक्तिरधिका - रिविशेषणं श्रूयते साऽनुष्ठानोपदेशान्यथानुपपच्याऽशक्तस्य ॒तदुपदेशासंमवात्कस्पयते तत्र यावत्प्रयोगविधिन श्चव्यथीद्वाऽवुष्ठाप्यते तच्छक्तिरधिकारेविोषणम्‌ सा स्ववाक्य- निमित्ताविरेधष्यङ्गमनुष्ठापयतीति यावन्तयङ्खानिं य्दाऽनुष्ठतु शक्धन्ते तावन्ति तदाऽनुष्ठा- पयति चैवमङ्खोपादानपसित्यागाम्यां वैरूप्यं प्रसज्यते, यथाशक्ति कुयोदिव्येवंविधैक- खपथेव वचोमङ्गयोमयसिद्धेः एतच प्रयोगविध्यनुष्ठापयेष्वद्गेषूच्यते यद्धि कुथादितयुच्यते तद्यथाक्छक्तीव्युपपदयते | यानि ठु स्वमावसिद्धानि विष्यन्तरसिद्धानि चोपजीव्यन्ते यथा ठोकेऽथौ्जनादि वेदे काटो वि्याऽगनिश्च तेषां खरूपेगेवाभिकरिविरोभणतवम्‌ | अमावास्या संमन्वी द्रव्यवान्‌ वियावानभ्निमानिति

एतदुक्तं भवति--अङ्खं हि नाम विधिसंबन्धादुपादीयक्ते निभिक्तानुरोधास्यञ्यते वा, उभयानुप्रहार्थं॑वा श्तं प्रव्युपादीयतेऽशक्तं प्रति यञ्यत इत्ति नान्या गत्तिरस्ति तत्रोमयानुप्रहस्तावत्साधीयान्‌ यदि संमवति समवश्ोपदेयेष्वङ्घेषु यथाशक्ति ब्रीहीन्‌ संपादयेत्‌ , यथाशक्ति, वाऽ्बहन्यादिति अआहवनीयादिस्वरूपं तु ननेन विधिनोपा . दीयते ययपि होमं प्रत्युपादयते सरूपं तु नोपादीयते } तत्र यदाहिताभिराद. वनीये जुहुयादितरश्च यत्र कचिदिति विधीयेत ततो वेरूप्यं प्रसग्येत यथाशक्ति आहवनीयं सपाय जुहुयादिति उभयस्पमघारण्येन विधानं संमर्वतिः आहवनयसंपादनस्थात्रा्थादपि ्रदयादिस॑पादनवद्धिधानात्‌ 1 तेनाऽऽहवनीयमनादयेव' होममात्रमनुष्ठप्येत अहवनीयवन्तं वाऽधिङकखाऽऽहवनीये वा होम तत्रानादरे संप्या- हवनीयविधेरत्यन्तवाधप्रसङ्गात्‌ यावञर्जवशब्दस्य तदीयजीवनेऽपि कृताथवेनायन्त

कभक

पीडामावादभ्रिमाञ्जीवञनुहूुयादिव्येवमाश्रयिते अनेन काठ्विदयादयो व्याख्याताः नन्वेवमङ्गान्तरेऽपि किमिति जीवनं नोपसंहियते-- तच्छक्तिमाञ्जीवन्निति शक्त्य्‌ वेक्षयाप्युपसंहरि तेषामलयन्तविरोधामावात्‌ तत्र निमित्तं वाऽङ्गानुरोषेन रकिंचिद्वाध्यतेऽ. ङ्गानि वा निभितचावुरोधेनेति चिन्तायां प्रघानवाक्ये शरुतस्तेन निमित्तं प्रथम प्रधान- मनुरध्य प्रधानाविरोधेनाङ्घानि संबन्धयति ! काम्ये तु निमित्तक्यस्य कश्चिद्विरोधो

नास्तीति अङ्कान्यपेक्षतान्युपस।हयन्त इ।त निखछङ्खयक्तस्येव ` प्रयागः" | 1 तु यथेकक्केन व्ययेन विप्रा्निकाछर्मैयवरणपारेयगिनान्येषामङ्घानां यथारक्युपसहारः ˆ] सोऽयं प्रयवायपारेहार धक्छारतावच्छद कवच्छंदना प्तितखााननेत्यः ततश्च [नत्या 7 प्ततो- पोयल'दप्यञ्चिहोत्रादीनां नियत बोध्यम्‌ 1

` नमु मुमु्चुसाधारण्येनामीस्ितत्वोपपच्य प्र्यवायपरिहारस्य फख्तवमुक्त तेन मुमृद्चु- माऽपि कर्माण्यनष्ठेयानोति प्राप्तं तच्च ^ व्यजतैव हि तज्ेयम्‌ इत्यादिश्रातेविहेत. कुर्मन्यसिन विरध्यत इति चेन्न | यथा प्राबीजावाप्तषणं तदनन्तरमकषणमिति कर्वणाकर्षणाभ्या ब्रीह्यादिनिष्पत्तिस्तथा * आरुरक्षोमुनेयागं कमं कारणमुच्यते यागा. रूढस्य तस्थैव शमः क्रारणसुच्यते ` इल्यादिवचनानुसरेण चेतसः शुद्धौ विविदिषादि- रूपप्रयक््ावण्योदयप्न्तं कर्मानुष्ठानं ततः कर्मसंन्यास इतिव्यवस्था्गीकारात्‌ नित्यानां कमणां दुरितक्षयद्वारा चिचद्ुद्धावुपरयोगः |

, वत्व ¦ विहितलयाचाऽऽश्रमकमापि ` ( ३।४।३२ ) इति शारीरकसूत्रे म॑क्षदेतुत्रह्म- बिदासाधनःवमप्याश्रमकमणामवधारसितिम्‌ नन्वेवं - निलयानिदयसंयोगविरोधाद्वियाथत्वेन कृमे कुवेतः प्रयवायपरिहाराय नियप्रयोगो(ऽपि प्रथक्रतन्यः, चेन्नेलप्रयीगस्यवानेसव्व स्यादिति चेन्न | यथा ख्गर्योऽद्चिदोतरप्रयोगो. नियविषे; प्रयोजकं बाधित्वा निविशते, यथा वा“ यदि राजन्यं भश्यं वा याजयेत यदि सोमं ब्रिमक्षयिषन्न्यग्रोघस्तिभीराहय ताः सपिष्य दघन्युन्मृञ्य तत्तस्मै भक्षं प्रयच्छेत्‌ इति नैमित्तिकः फर्चमंसप्रयोगो निखं . सोमप्रयोगं विडय निविशते, काम्पनेमित्तिकाम्यां नियकार्थसिद्धेः च्काम्धो धौ नमित्तिको वा नियमर्थं विक्कूटय निविशते ! इति न्यायात्‌ | यादशो नियः प्रयोगः करणाधत्वेन विहितस्तादशस्येतरत्र प्रयभिज्नानाच पुनः प्रयोगापत्तिनपि निव्यप्रयोग- स्यानियतापत्तिरेवमत्रापि

, ननु कारणस्य कायाम्यवहितप्राक स्र तेलावद्यकलात्कमणां चाऽऽद्विनाशितात्काटा- न्तरमाविफ्हेतुतमनुप्रपनम्‌ः इति चदत्र केचित्‌ ~- श्रताथौपच्या विनष्टानामेव फखारम्भ- क्वं फररम्भपयन्तस्यायिवं बा कमणां कल्प्यमिति } तन्न | अथीपच्या हि तदेव कलप. यितुमुचितं यन प्रमाणान्तरेण तरिरयेत } विरुद्ध च. सवेप्रमाणौर्विनषटस्यासतौ ऽनारन्धव. सूवन्तरष्व फलारम्भक्र्वम्‌ , , एव स्थायितरमपि क्षणमात्रवत्तिनिः प्रमाणविरुद्मते पूर्व न्यापारभूतं यागदेः कल्प्यम्‌ 1 न. चेवं श्रुया यगप्य॒फठदेतुघं .बोव्यते भवता चापत्य तदिष्यत इति श्रुतिविरेघः शङ्कयः अपूर्वस्य यागज्क्तिवादवान्तरम्याप।र- त्वद्रा नहि शक््याऽवान्त्रव्यापारेण वा व्यवधिरकारणतामापादयति कष्ठानामिव ाख्या चात्र शक्तिमति व्यापारवति वाऽतीते शक्तेव्यादारघ्य वाञ्वल्धनायोगः शङ्कव

$

नचवदई्‌ धक्तिमयेव शक याऽकस्थः ततपमिते नियमः, यतः कायौनुमेषा शक्तिः, यत्रैव

[ककन

कायोयार्‌ तमव कल्प्यते अता यागदक्तिरात्मन्येव. तिष्ठतीति विरोधः } एतदेवा- वान्तरन्पाराणां तं यत्सगीहितेदशप्रबचेन साधनेन त.त्सदध्यथेमन्तरा सध्यमानतम्‌ ¦ तस्मादस्त्यपूर्व फठ्साधनस्य कमणोऽवास्तरभ्यापारमतमद्धानां फट्वदुपकारसाधना- नाम्‌ | एषात्र प्रक्रिया-- प्रथमं तावत्फख्वाक्येन कमणः फलसाधनत्वं बोध्यते ग्रागेन स्वग वु्रादिति | कथं विनश्वरेण फं कतेन्यमिदयपेक्षायामपूर्वं छवेतयुच्यते | कंथमपूरव क्रियत. इत्यवेक्षायामङ्ानुष्ठानप्रकरेणेति ततः पुवोपरकाख्वततिभिरङ्गव्यापरर वैषयी कृतस्य यागस्यापूर्वसाधनलं स्वरूपेण संमवतीति अपृवान्तरमपे परकिद्यते दशे. एणेमासयोस्तु पक्षदवयविम्यां समुदायाम्यां युगप्फढापूव।रम्भायोमादेकंकं प्रतिसमु- दायमपूर्व. कल्यत तत्कथमावयेक्षायामग्यन्वाघाना्ग पदेशः ततः पृथवदेव पूरवो तराह्सहितेम्यस्तदत्पत्तिने सखख्येण संमव्रतीति प्रतिनेकं त्रीणे तऋप्यपृवाणि कस्यन्ते | यदि पुनः षड्यगेभ्यः प्रथममेव षडपुवौणि कस्मयेरस्ततोऽपूव।थत्वादज्खनामङ्खपक्ृतेभ्यो यगेभ्योऽपूवेकषिद्धये षडपूवोणि कल्यानि स्युरि।ते गौखम्‌ | तस्मदिेकमेव फट पूवेमुतपच्यपू- वाणि तु प्रतिप्रतानं भिदन्ते | तथाऽङ्गान्यपि करतृपकारकतेन स्वीकृतानि क्षणिका छरू- परेण संहयोपकर्तुं शक्लुबन्तीत्यवान्तरभ्यापाररूपाण्थंपूवाणि ताबदारभन्ते ! ततः सर्वाणि संहत्य प्रधानस्य साम्ये द्रोषनं फएकरम्भोन्मुखघरूपमलुग्रहं परमोपकाराभिधं जनयन्ति | तत्र॒ तयं विभागः--संनिपत्योपकारकाणि द्ष्यदेवतासंस्कार्रारेण यागस्वरूपस्यैव क्त्यातिशयमादधानानि तदुप्पच्यपृवेनिष्पत्तो व्याप्रियन्ते तद्द्वारेण एढपूर्वे अरदुप- कारकाणि तु साक्षदेबोत्पच्यपूर्वैम्यः फठापृबैनिषपत्तो एवं प्रकारभेदे सत्यपि सवाण्य ङ्गानि यागापृवेनिष्पत्तावनुप्राहकाणि भवन्तीव्येकरूपेणेत्थंभावेन घी करियन्ते तस्माद स्ति कमजन्यं फट्पयन्तस्थायि कम।नान्तरग्यापारभूतमपूवामेति न॒ कमणां का।छन्तर- भाविफठसाघनघ्ान॒पपत्तिः |

वेदान्तनस्तु---देवताप्रसाददिव स्थायिनः फठेत्पत्तरपरपत्तेः कृतमपृवेण खमञ्युभे-

नापि कमणा देवतानिरोधनं श्रतिस्मतिप्रसिद्धं ततः स्थायिनोऽनिष्टफटप्रप्षवः ] यथा परमापूर्वे केन्य उद्पच्यपूवाणामङ्गपूव्ाणां चोपयोग एवं प्रघानाराधनेऽङ्काराधनानामुतप- स्थाराघनानां चोपयोगः स्वाम्याराधन इव तदमायतत्मणयिजनाराधनानामिति मन्यन्ते | एब प्रथमाक्षेपः परिहतस्तस्सङ्गायात चनन्यदपि निखूपितमि दानीं द्वितीयाक्षेपः परिहियते- यद्वेदन्तेषु ब्रह्म तिरिक्तस्य सवैष्य मिध्यालमुक्त तस्य नायमभिप्रायः, वञ्चकव।क्यवत्छ-

(0 {५ 4

गादुदेशेन यागादिविधायिकानां श्रुतीनामप्रामाण्यमिति अपि तु जगतः प्रयक्षादिप्रमण-

सिद्धत्वात्‌ नेह नानाऽसि, अत्मवेदं सवम्‌ , एकमेवादिदीय ब्रह्म ` इयादिश्चतिवचनै- स्तदभावस्य प्रतिपादनात्‌ , प्रमाणानां बस्ब॑रतिचरे प्वार्थ तात्पथवद्याः श्रुतेर्‌,

धास्ताविकं किंचित --><:>26\--- उॐ> भुधरभूनानिर्विजयतेतमम्‌

अवि श्रुतिस्मृतिपरद्ख्वानो विचारचातुरीचतुराः श्रोतस्मातकमेनिष्ठ- गरिष्ठ विद्वांसः | विदितन्वरमेवेद तत्रमधर्तां अग्भिहोनस्यावक्य ` {भवतां यदू एतद्वै : जरामर्यं सत्रे यदश्निहोतरं तन्यता जरया -वा॒दयोवास्मान्मुच्यते मुव्युनरै वा ¢ यावज्जीवम्नदोत्रं -जुहयात्‌ ` इत्यादिशरुति- शासनात्‌ ¢ कम स्मास विवाहेन कुवत प्रत्यहं गृही दायकाखह्ते वाऽपि श्रौतं वैतानिकाश्चिषु ` इति याज्ञवत्क्यसमृत्यनु्ञानाचच परत्यधिकारपुरुषम्निदोत्रमवर्यकव्य- ताभोटीकते श्रौ तधमेत्वादिति | सोऽयं घमेस्तत्फरं प्रयक्षतो ज्ञातुं श्क्यं वेति मीमोष्यते : साक्षतछृतधमांण ऋषयो बभूवुः धमेतःफलठ्योरप्र- ( नि० | )्लादिभियास्कादिवचनेर्मैः सक्षता रयक्षतो ज्ञतंहरक्यत इति पूवेपक्षः | धर्- विचारं प्रतिज्ञाय प्रवृत्ता या द्वादशलक्षणी प्राची मीमांसा तया राद्धान्तितलवद्धमस्तत्फटं प्रघ्यल्मियत्तरः पक्षः सिद्वान्तमूतः तथाहि-मगवताजेमिनिना * अथातो धमनिङ्ञासा ' (जे० सृ० १।१। १) इति धमैविचारं प्रतिज्ञाय तद्ममाणपरक्षर्थ “तस्य निमित्तपरीष्टिः" ( न° सू० १।१।३।) इति सूपं प्रणी- यते तेन धभेप्रमाणानि परीक्ष्यन्त इति प्रतिक्ायते ततश्व प्रमाणान्तरागि पञ्चापि परश्च केवर शब्दैकसमधिगम्यतं धमेस्य सिद्धा- न्तितम्‌ ' सत्संपयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तस्रस्यक्ष- मनिमित्तं विद्यमानोपकम्भनत्वात्‌ ' ( ज° सृ्‌०।१।१।४।) इति सुत्रेण धर्मस्य प्रघक्षप्रमाणगम्यता नास्तीति प्रत्यष्ापि अ्लि- न्विचरे जेमिनिमहरषिवचः प्रमाणतरम्‌ आहत्य धर्मविचाराथेमेव प्रह- तत्वात्‌ | यास्कादीनां वचस्तु गौणं शच्दनिरुक्यर्थं तेषां मुख्यतया

एवमस्य धमस्यनुष्ठयते सिद्धे तदनुष्ठामप्रकाराणां बोधका न्या फे इति जिज्ञासा भवति } एतावक्रारुपयन्तं अनुष्ठानवोधक- तद्यमनिषु प्नधेषु कदपसूतर्राह्णग्रन्था मुषेन्यः ` ्रन्थविचारः भूताः कल्पसूत्रभ्यो ब्राह्मणग्रन्थाः प्राचीनतमा- एतथाऽपि विधिरेषापरपयीयाथकादरहितवा्ूर् ्न्यषवेव प्रवृत्तः स्तर्‌ } अथापवष्ययनपर्परा त्रह्मणग्रयानामपि जागतिं मन्नरायोपञुक्तवातेषम्‌ | जनुषठानविषये सत्र्न्थास्तानतिशेरते केवलुषठानबोधकलात्‌ सून्रनथानां दुखगाहवासयोग्ादयो प्रन्था निरमीयन्त तस्भरनयहदविः यथा ज्रि माष्यवातिवेदु काशिका सिद्वन्तकोमुबादयो ग्र्या व्याकरणक प्राणीयन्त थीमद्धिः पण्डित- वर्यः यानसूनन्धानमा्णीकञय प्रयोगग्न्था न्यव्यन्त विद्र ूत्रन्था ददान! भारतम सलोपत्तिस्थने दुषटमः पश्चायदेशे कचित्- चिन्मुद्य'त इति प्रसक्तानुप्रसङ्या ज्ञाप्यत द्यते चेतः ¦ एवमास- पूवाः परत तत्रामि काश्चन बुटयो दरीददयन्ते प्रक्षावस्त्तिविघ- तिन्यः ताश्च यथा पूपयगेषू सत्रानुसरं प्रणीतेष्वपि सूत्राणि यथा- स्यानं पद्न्ते तत्रच एथक्‌पचवूभयोगाः ( हतरपयोगः , आचर्य. वपरयोगः, आदनप्रयोगः ) प्रणीयन्ते तत्तमवायेन प्रयोगदरष्ूणां देरस्याय | विच त्त सूत्रः प्रयोगमीमंसा प्रदश्येते मीमांसया बिना ्योगशाल्न परपययित्तिकतव्यता समाप्यते यत उक्त श्रीकुमारिलमद- पदवातिके इतिकते्यताभागं मीमासा पूरयिष्यति ! इति वगालन्य प्रमणशाच्धप्रमागितमतिभिः किड्धयडेकरवा- मतशाखिभिः प्ोक्ततुीर्निराकुभद्धिरिये शरोत-

(9 (^) [कर ( ^ अपटानच।^द धरमिषयेऽग्निहोच्रचन्दिका निरमायि | अन्न परै. काया अयुत]

भाषादिसूत्राणि यथायथं रक्याुसारं कौमुदी. ; _. शद्विः सूत्राणि यथा प्रप्रिभक्तानि तथा विमञ्य यथात्यान तजि ` श्तेः | ततः सूत्रार्थो द्वितः मन्रर्थोऽपि प्रदसितः प्रतिकर्म मीमाताऽप्यादत( } मौमांसाशा्धं प्रयागरा्ेण सबष्यत इयेवाऽऽसीन्मतिरेताककारपरष याज्ञिकानां साऽ्येतदग्रन्थारो- चनतो विहनिष्यते पूनेमतिकूकाः प्योमान्तरगृहीता निदेशः परियक्ताः \ अत्र मनथऽभरिहेनङ्ण्डादिपतिङतिदरेकमादसपत्मारमम एव मुद्रितं तेन

£ , ` सनन व्ञयाऽय्‌ न्धः प्वात्तथाऽनाऽऽपानपद्धतिरेषः समीमासे पद्‌

शितः अथ कुत्रापि देश ॒एतावत्कार्परयन्तममुद्धितं देवत्रातभाष्यं यथास्थानं न्यवेशि यच श्रौतकमनिष्ठागरिराहिताभिभिर्भणेरक्चा. . नाभः सपेम वधन्रयल्रक्प्रादा।य प्रन्थक्ृते। ते महाभागा वषद्रयात्पवं देवं गतास्तेन चन्धिका तदृशिपथं नायासीत्‌ | किं चात्र मरने प्रसक्तानु- परसंक्त्या कस्पसूत्राठुसारमाश्रमविचारादयो विषया अपि न्यबध्यन्त | एवं चन्दिका सवेसहृदयह्ृदयान्याहढादयेदेव यथा सूर्यप्रकाशग्रकाक्ितच- न्रचन्धिकाप्रददितो मागः सुखेन स््ेष्टग्रामपरापक एवं कद्पसत्रसर्यप्रकाश्ि- ता्िहोत्रचन्धिका धम॑पथप्रवतिंका मवेदिति सुदढमाश्चास्महे प्राय इयं चद्धिका. सवेगुणमयी तथाऽपि गच्छतः स्खरनमिति न्यायनुकारो ्रन्थकृेता दुष्परिहरः तद्विषये विद्वांसो ठोकवृततज्ञा गुणैकपक्ष- पातिनः क्षाम्येयुरिति ससूचयामः तथेव चन्दिकाप्रणेतारोऽपि प्राथ्न्ते यत्तेरेवमेव श्रौतविषये प्रन्थान्प्रणीय जनानां वेदिककर्मण्यादरः सव. धेवितम्यः प्रकृतिप्रन्थास्तेः प्रणीयेरन्‌ आनन्दाश्रमस्य व्यव- स्थापकेश्व ते समुचेरंस्तहिं वेदिकपधानुयायिनो जना महोपङृतिभाजो भवेयुरिति संभावयामः अत्र विषयान्तरमाद्रव्ापि सर्वजनोपङृतये सप्रश्रयं ससुच्यन्ते पुण्यपतनस्थानन्दाश्रमसंस्थाया अधिपाः सुगृही तनाम- पेयाः श्रीविनायकक्लमौण अपटेकुरुकमलद्धिवाकराः यत्‌-अयि ्रष्ठाः सुविदितमेतच्छीमतां यच्छमेण्यदेशधीयाः ( नमस्‌ ) कद्पसृतरत्राह्मणादि- म्रन्थान्मुद्रापयान्त स्वदेशे भारतीयसह्बिप्रणीतान्‌ यद्यपि ते महता भ्रमेण मुद्रापयन्ति तथाऽपि भारतीयविद्रत्साहाय्यामावात्तस्ततकरम॑सुग्यव- स्थिततया सुद्ुद्धतया चानुष्ठातुं पार्येत इति ! अतः श्रीमद्धिरवस्य- कतेव्यतामापतयेतत्क।यैम्‌। यते ऽतर तज्जविदरत्साहाय्यं सुकरं वैदिकम्न्थ- मुद्रापणजं श्रेयोऽपि छम्यत भिचेवं ददं विश्वसिमो यदेताद्शम्रन्धमुदरा- पणाथमेवाऽऽनन्दाश्रमसंस्थाया अवतार इति तेन च्‌ सकार्यं निर्वाहित यथायथमिति प्रमोदोऽपि श्रीमतां चेतसि पदं कुर्यात्‌ किच क्रेतभिरिमे म्रन्था अस्पमूल्येनेव ङम्येरन्‌ अतः स्वपरहितसंसाधकमेतत्कार्यं श्रीम- द्िरवस्यमेवो रर कृदयापकारभरेण नमयेतन्या विद्रंसि इति संप्राथ्य॑ विरमाम इति शम्‌ | विद्रजनवश्च॑वदः पाठकोपाहृषट्यम्बकतनजनु श्रीधरशमो पुण्यपत्तनस्य-दाक्षिणाव्यमहाविदयाल्य- (उक्रनकेटिज्) सथः शा्नाध्यापकः 4

निवेदनम्‌ श्रीरामदीक्षितानां साहाय्याद्रेरचता मयाऽखाधया भवतु मदे गिरेजापतपदापता चान्द्रकाजव्रहत्रस्य १५ जानक्या रामचन््रादाधगतजनुषां यस्य बन्धुरस्यान्‌ दत्तात्रेयाभेधेयः सकरूनिगमावत्सामयाना सुर।ख; अन्यां द्र 8'रुवेच्यामखगुणराचरा विष्णुगात्रन्दसद्गा

खापड गणेशो विरुसाते च. महानाश्रयाः यस्य नत्यम्‌।२।)

स्वाध्यायं केशवायात्‌ , निगुडकरमुरोर्थीमतः शब्दशासं तन्न॑ वैयासिकं यो बपकृलतिरकाच्छ्रीविरूपाक्षसूरेः मीमांसां वे्यनाथाच्चिरतरमपटद्रामतः भतिषवे्यां

तेन ्रीवामनेन व्यराच कुतिरेय क्षम्यतां [दद्र २॥

अयि प्रियवाचकमह्यस्चयाः, सुतरां खल मुदमापन्नोऽस््यद्य भवतां करतले प्रापयनथिदोत्रचन्दिकामिमाम्‌ यद्यपि नानाविषान्धान्यरी- न्सरगहस्थितेष कोष्ठागायेषु व्यवस्थापयन््षेत्राधिपत्तिख।कनामादरय भवति ग।यते श्रीमाश्वे।ते सचस्तथाऽअपे ` नास। वेस्मराते सस्यापादनं कृत-

भु क, (म

परिश्रमान्दीर्घोदयोगिनोऽनेकान्पुरुषान्‌ , द्येकेनैव तेन. निखिटा कृषिः ष्यते हि सेनेव तेन सवबीजनिवोपणं क्रियते वा सस्यधारणा- पयन्तं बहुविधाः परिश्रमाः स्यन्ते | एवमेव म्रन्थोऽयं श्रीमतां कृपापात्र- ममूदद्य तथाऽपि तननिमणे सहृदया; सहाया अपि मूयांसः सन्तीति निवेदयन्वहाम्युपकारभरनेतेषामनेकद्यो विनीतेन शिरसा

तत्र स्मृतिपथमायाति पुनः पुनः श्रीमाहीकमान्यो गङ्गाधरालज- स्तिलकान्वयजो बाटशमो, महाभागोऽसौ ग्रन्थमिमं प्रयक्षकतुं॑नाव- शेषितः करुणामिमुखिन इतान्तेनेति नितरां विषण्णोऽसि सवत्तः | अनेन खलुः प्रमोदारेण पुरषपुगवेन स्वकीयग्रन्थाठयस्थमुक्सहितामा- ष्यमुपहारृतं ्रन्थकरते केवरं प्रसतुतग्रनथप्रकादाने किंत॒॒निल- भेव शाद्रीयवाग्यज्ञानुष्ठानसमये साहाय्यं व्यतनोदष ममेति सविनयमावि- ष्करोमि इृतज्ञतमेतस्िन्‌ |

अथास्मिनुपकृतस्मृतिसमुयमे श्चटिति वरणनविषयमवतरति मदीया टेखन) तत्रभवतः श्रीमतः परांजपेकुरखुदपकस्य रिवरामात्मजघ्य नरदर- र्णः ( 1० वावास्ाहेव पराजये } | एतेन खु सुगृहीतनामेयेन

वैयशाल्लनदीष्णेनाधीतनद्कचेन पाचनचश्तिन राष्टकार्युरपरेण .वणोश्रम- व्यवस्थासरक्षणबद्धपरिक्रिेम पुरषाथेचतुष्टयप्रतिपादननि पुणेनाऽऽयासित आत्मा मत्कृते | केवर्मत्रयान्यपि तु विदेशयान्यपि पुस्तकानि

{५

दिता प्रयासेन संपाद्य विती्णान्येतेन महात्मना मे { नावगच्छामि

(५

थमपि कथमस्याऽऽनुण्यमुपगन्ताऽस्मीति मुम्बापुरमध्यवतिन्हन्मन्दिरा- गीश्वरन्गोखामिकुरमुषणाज्छी १०८ श्रीगोकुलनाथमहोदयाञ्शतश्चः परणम्य तेः प्रदत्तेन मानवकट्पसूत्रेकरेशेन बहमृस्यम्न्थेन सुमहत सम- प्कायैनिष्पत्तिमेमेति सानन्दमुद्धोषयामि

आहिताध्चिभिनौनल्कुरोपनरैरनवरतमभिसेवां कुर्बदिर्गणेशश लिभि- नैखिदेऽपि जगति दुरापः श्रदिवत्रातमाष्यम्रन्थः प्रसादकृतो ममेति णैनातीतमेतेषामौदायेम्‌ ]

£ ("७ 9

अआनन्दाश्रमसंस्थाधिकारिभिः श्रीविनायकरायञपटेमहाश्येमुद्रितो ऽय न्थ इति छष्यमेषां चारैतम्‌ श्रौतप्रकरणस्थग्रन्थान्तरमुदणेऽपि वधै-

५,

तामेतेषामेवमेव सद्बुद्धिः .परमेश्वरकपाकटाक्षत इतिं मे मनीषा |

विजवडेकरकुखपरवसिष्ठमृतैः श्रीरामचन्द्रत्मजदत्तत्रेयशमेमिरा- हिता्निभिः सोमयाजिभिरत्राऽऽगय न्युष्य चाऽऽग्रन्थसमापति प्रन्थङेखने वहःसाहाय्यमकार तथेव वेद्शाख्रोदधिपारंगतानां प्रयोगशाच्ननदीष्ण- हानगद्ग्रामनिवािनां श्रीरामदीक्षितानां प्रयक्षप्रयोगविक्ञानस्य साहाय्य विनाऽसंमन्यैव म्रन्थनिष्पततिरेति साञ्छिबन्धं स्मरामि तदुपहृतीः पुनःपुनः |

१५.१७. (५,

डक्रनकेटिजस्थैः चान्नाध्यापकैराचयैः श्रीघरलालिभिः पाठकमहो- दयेव्यैटेखि म्रन्थस्यास्य प्रस्तावो भूयोभूयश्च संपादितं संञञोधनमिति वितरामि तेभ्योऽनेकयो धन्यवादान्‌ मिरजकरवंमषणैः श्रीमुकुन्द- दाच्चिभिः संस्छृताध्यापकेश्वाङ्गकृतमन्तराऽन्तरा सहकायेमिति तेष्वपि दरितादरोऽयं जनः |

के

एवं पारेसमप्याऽऽनन्दनकरं निवेदनमेतचराचराधारभूतस्य कैख- सपतेः कोरप्रामनिवािनः श्रीकमठेश्वरस्य प्रसादत अदिङक्तम॑हारुक्स्याः ृपाकरक्षतः पृञ्यपादविरूपक्षचरणानां गुरुयेवेयनाथसाश्चिणामध्या- पवकेशवमद्पाद्‌नां दत्तत्रेयश्ा्चेनिंगुडकरास्यानां गुरूचरणानां पण.

क्व,

।नवदनम्र्‌

श्रीरामदीष्ितानां साहाय्याद्रेरचता मयाऽखपाधया भवत्‌ मदे गिरिनापतिषदापिता चन्द्काऽरेहत्रस्य जानक्या रामचन््रादाधगतजनषा यस्य बन्धुवेस्यान्‌ द्त्तात्रेयाभिषेयः सकखानगमवेत्सामयाने। सुर।रः अन्यां द्रं ₹।रखुवेद्यामुखगुणरचरो विष्णुगाविन्दसन्ञा

खापडं श्रीगणेश विरखसति महानाश्रयोः यस्य [नत्यम्‌ | २॥)

स्वाध्यायं केशवायात्‌ , निगुडकरगुरोधींमतः शब्दशा्ं तन्त्रं वैयासिकं यो बुधकृकतिलकाच्छाविरूपाक्षसूरः मीमांसां वे्यनाथाच्चिरतरमपटाद्रामतः श्रातिवेदया

तेन श्रीवामनेन व्यरचि फूतिरिय क्षम्यतां विद्रर8ः॥ ३॥

अयं प्रियवाचकमहयाशयाः, सुतरां खल मुदमापन्नोऽस्म्यय भवरत करत प्रापयनथिहोत्रचन्द्िकामिमाम्‌ यद्यषपे नानाविघान्धान्यरर- न्छगहस्थितेष कोष्ठागारेषु व्यवस्थापयन्षेत्राधिपतिकनामाद्र।य मवति गीयते श्रीमाश्चेति सगस्तथाऽपिं नास। विस्मरति सस्यात्पादने कृत- परिश्रमन्दीघदोगिनोऽनेकान्पुरुषान्‌ , नः द्येकेनव तेन निखडा कृषिः कृष्यते हि स्वेनेव तेन सन॑बीजनिवोपणं क्रियते वा सद्यधारणा- पयन्तं बहुविधाः परिश्रमाः सह्यन्ते | एवमेव ग्रन्थोऽयं श्रीमतां कृपापात्र- ममृदद्य तथाऽपि तन्निमाणे सहृदयाः सहाया अपि मयांसः सन्तीति

कपप

निविदयन्वहाम्युपकारभरनेतेषामनेकशो विनीतेन शिरसा

तत्र स्मृतिपथमायाति पुनः पुनः श्रीमाह्ठोकमान्यो गङ्गाधरासन- स्तिकान्वयजो बाटशमी, महाभागोऽसो अन्थमिमं प्रयक्ष।कुं॑नाव- रोषितः करुणागिमुखिन कतान्तेनेति नितरां विषण्णोऽस्मि संवत्तः | अनेन खलुः प्रमोदरेण पुरषपुगवेन स्वकीयग्रन्थाढयस्यम्‌क्सदहित।मा- ध्यसुपहारी कृतं म्रन्थक्रे केवर प्रस्तुतप्रन्थप्रकाशने रितु निय- मेव शाच्नीयवाग्यज्ञानुष्ठानसमये साहय्यं व्यतनेदष ममेति सविनयमावि- ष्करोमि कतङ्ञतामेतस्िन्‌ |

जथास्मिनुपकृतस्मृतिसमुयमे चटिति वेणनविषयमवतरति मदीया ` ठेखनी तत्रभवतः श्रीमतः पराजपेकुखुदपकस्य शिवरामात्मजस्य नरहर- स्णः ( वावासाहेव पराजपे } } एतेन खट सुगृहीतनामधयेनः

वैयशाख्नदीष्णेनाधीतवदुचेन षावनचाशतेन राष्टकायेधुरधरेण .बणोश्रम- व्येवस्थासरक्षणवद्धपर्किरिणम पुरूषाथेचतुष्टयप्रतिपादननिपुणेनाऽऽयासित आत्मा मक्कृते केवरमत्रयान्यपि तु विदेश्ीयन्यपि पुस्तकानि महत प्रयासेन संपाद्य वितीणान्येतेन महात्मना मे | नावगच्छामि कथमपि कथमस्याऽऽनुण्यमुपगन्ताऽस्मीति मुम्वापुरमध्यवर्तिनरहन्मन्दिरा- धीश्वरान्गोखामिकुरमूषणाञ्खी १०८ श्रीगोकुखनाधमहोदयाञ्शतन्ञः प्रणम्य तेः प्रदत्तेन मानवकस्पसुत्रैकदेशेन बहुमूल्यम्रन्येन सुमहती सम-

(4 6

मूत्कायेनिष्यत्तिमेमेति सानन्दमुद्धोषयामि |

जहिताभ्निभिनौनस्कुरेघ्पन्नैरनवरतमभिसेवां कुर्द्विर्गणेशश्नालिमि- निंखिङेऽपि जगति दुरापः श्रीदेवत्रातमाष्यग्रन्थः प्रसादीकतो ममेति वणैनातीतमेतेषामीदारयम्‌ |

न,

आनन्दाश्रमपंस्थाधिकारिभिः श्रीविनायकरायञपटेमहाश्चयेमुद्वितोऽय ग्रन्थ इति ष्यमेषां चरितम्‌ श्रौतग्रकरणस्थम्रन्थान्तरमुद्रणेऽपि वधे- तामेतेषामेवमेव सदुबुदधिः परमेश्वरकपाकटाक्षत इति मे मनीषा | विंजवडकरकुखपखसिषठमूतेः श्रीरामचनदरात्मजदत्तत्रेयश्चममिरा- हिताग्निभिः सोमयाजिभिरत्राऽऽगय न्युष्य चाऽऽम्रन्थसमापि म्रन्थटेखने वृहतसाहाय्यमकारे तथेव वेदद्ाल्लोदधिपारेगतानां प्रयोगश्च ्रनदवीष्ण- हानगखग्रामनिवासिनां श्रीरामदीक्षितानां प्रसक्षप्रयोगविज्ञानस्य साहाय्यं 0५ &, (१

विनाऽसंमन्यिव प्रन्थनिष्पत्तिरति साञ्जलिबिन्धं स्मरामि तदुपछृतीः पुनःपुनः |

उक्षनकेठिजस्थैः शाच्नाव्यापकेराचर्थः श्रीधरशाल्िभिः पाठकमहो- दयेव्यैटेखि म्रनथस्यास्य प्रस्तावो भूयोभूधश्च संपादितं संञोघनमिति वितरामि तेभ्योऽनेकरो धन्यवादान्‌ मिरनकरवंशमृषणेः श्रीमुकुन्द- दाच्चिभिः संस्कताध्यापकैशवाङ्गङतमन्तराञन्तरा सहका्यमिति तेष्वपि दक्तितादरोऽयं जनः |

एवं पारसमाप्याऽऽनन्दनकरं निवेदनमेतचराचराधारमूतस्य कैटा- सपतेः कोरप्रामनिवािनः श्रीकमटेश्वरस्य प्रसादत जआदिशक्तेमहालक्ष्याः ङपाकटाक्षतः पूज्यपाद्विरूपाक्षचरणानां गुरुवयवेघनाथक्याच्िणामध्या- पककेशवमहपाद।नां दत्तत्रयशाक्चिनिगुडकराख्यानां गुरुचरणानां पण~+

शीकरास्यदचत्रियशल्निणां, रघुनाथङ्कष्णपाटणकराष्यानां महोदयानां सन्मिन्राणां चाऽऽरिषा भवतु मत्तः पुनरेवं प्रन्थनिष्पत्तिरेति प्रकटय्य मनोरथं समापयाम्पेतनिवेदनम्‌ नेत्रेदवसुमूमिते ( १८४२ ) शालिवाहनशके समाप्तिमगमदयं मन्थः पुण्यपत्तने केठ्छकरोपाहमाधवरा- याणामारमेऽग्निोत्रशङयामधिनपुदि पौर्णमास्यामिति शम्‌ |

विदुषामनुचसे वामनश्मौ

देवयजनप्रतिरृतिप्रदर्शितविषयपरमाणानि `

9)

आयामविस्तारौ-देवयजनस्याऽऽयामविस्तारावर्थक्षणावि तें त्रकारेण प्रमाणानु+- कतवाज्जञयेते अथेलक्षणं तु कत्यान्तरपरणेतृमिन्यक्तीकृतमस्ि तदेवम्‌ | आयामः मडजप्रक्रमः | विस्तारो द्वादशपरक्रमः | नन्वन्यतो अ्रहणे दोषः स्यादिति मेवम- अरुक्तमन्यतो ग्राह्यमिति न्यायाननिषेधाभावाचेति विमाव्यताम्‌ | आगारपाथेक्यम्‌--तसिमन्देवयजन आगारट्य कल्पनीयम्‌ तदेतत्सू्रकारः सूत्र बभूव- , « अन्यदाहवनीयागारमन्यद्वादेषत्यस्य ' ( आपन श्री ° सु° ५४1६) सूजाथेः-गारदपत्यागारापपथगेवाऽऽहवनीयस्याप्यागारं करैन्यमित्य्थः गाफसामार्‌ एव दक्षिणाग्न्यागारं भवतीवयुकतं मवति मागार शरणमित्यनर्थान्तरम्‌ शरणनियपः--तत्र प्रत्यामारमुदीचीनाग्रवंशतानियमः सूत्रयति च-- ५८ तस्मिञचुदीचीनवंशं शरणं करोति ( आप० भ्रौ° सूु° ५।४।१। ) सूत्राथेः--उदीचीनान्वंशानिधाय गाहेपत्यस्य शरणं कुयात्‌ तत्र शरणस्य स्तम्भ- चनाविरेषं सौकयौवहं प्रदशेयामः प्रतिदरारणं स्तम्भास्वेकादन्च द्वादश्च वा खातन्याः | त्र प्रतिस्तम्भमन्तराढं प्रततिकृतावङ्कितरीया षट्चतुलचिप्रकममिति ज्ञेयम्‌ गदपत्यस्य क्षिणस्यां दिशि शकटगमनाहमेक द्वारं कल्पनीयम्‌ आहवनीयशरणेऽप्येकं द्वारं चीने कल्पनीयं शेषमागारं गाहेपव्यागारवत्कायैम्‌ आयतननिर्भितिः-आयतननिमीणमानप्रकारः प्रतिक्ृतौः योऽस्माभिः प्रादर्कि परम्परामृककः परम्परा वितिहासप्रमाणमूिकेति सुन्दरराजङ्च्छरुल्वसूत्रन्याख्यानतोऽ~ [गच्छामः एवं हि तत्र व्यास्यानम्‌- 9 „न = ण्डं गाहेपस्यस्य, अधेमण्डरं दक्षिणाग्नेः, चतुरभमाहवनीः (~ [९ यस्येतिहासिकाः सवांणि चाऽप्यतनानि कषित्रतस्तुस्यानीत्याहू- रितिच” , सूत्रकारमत्याऽऽयतननिमिंतिप्रकारस्तु यथावनिणीय यथायकायं दारिके विदारे प्रदः ५ओामः | (क # दे गाहपत्यायतनस्थलनिर्देशः--ग्हवयदारणस्य पृषशादधस्लनदेद्षमप्रेण गार

~ (क

पत्यायतनस्यानमिति सूत्रकारेण सूत्रितम्‌ ^ तयथा-

9 [ (२१ ५८ तस्यात्रेण मध्यमं वषं गाःपत्यायतनं भवति ( आप० श्रौ ५।४।२।) * 9" क. ¢ * 7 ूत्रा्ैः-तस्य शरणस्य रष्॑ादयसतनं देशममरण गह चसव सथानं भवतिं

^ (०

~ ._ ^ = ^ ^ दमे (ओन आयतनमानम्‌-प्तिलधिकसाधत्रयोदशङ्कुटपरेमेतेन शल्भेन कक्टन वा

ङृतवर्तुडं गारपत्या्रेरायतनं भवति चतु्िशत्तिराः पृधुसश्ष्टाः--एकमङ्टम्‌ |

थसं शेः चतसृष्वपि दिक्षु संशिष्टाः सद्धा; प्रथनगुणविद्ग्टा इयथः धयं पृुसंिषश्दा इतिं दुल्वशाछ्लविदो यत्का प्राहुः

आह्वनीयान्यायतनम्‌ - -गाहपलायतनस्य पवेशङ्कमारम्याष्टसु प्क्रमेष्वततिष्वा- हवनीयद्य प्रशविमञषङ्क: ध्यानम्‌

तस्मालाचीनमष्टसु प्रक्रमेषु ब्राह्मणस्याऽऽहवनीयायतनमेकादज्ञसु राज- न्यस्य द्वादशसु भैश्यस्य ( आप० भ्री° सू° ५।४।२ )

सूषार्थः--अषटासु पकरमेष््ततेषयाहवनीयस्थानम्‌ प्रकरमो द्विपदनिपदो -वा पदं पञदशाङ्गकपिति बोधायनः द्वादशाङ्कटमिति कायायनः | तत्र समचतुरश्रं चतुयिशय- हुखरमकमाहवर्न(यायतनमू्‌ | | दकषिणागन्यायतनम्‌- गाह॑पलायतनस्य पूरवशङ्कमारभ्य पुरस्तासषटबङ्कलमिते देशे शङ्कं निखाय, तस्मत्समं दक्षिणतः प्रदसप्तयङ्कलपःरीमेते देशे शङ्क निखाय, तथा गाहेयायतनस्य पूवेशङ्कमारम्य दक्षिप्तः पुरस्तात्‌ षण्णवत्यज्ुकरपारमिते देशे दक्षिणप्न- रायतनमध्यशङ्के निखाय सधेयवदूयाधिकेकान्नगिरयङ्कुलःसकद्युस्मेन करकंटेन वा मण्डटं छृवेत्तरां चक्वा दक्षिणतोऽधचनद्राकारेखां कुयात्‌ तदेतद्वक्षिणाम्नरायतनम्‌

« दक्षिणतः पुरस्ता्ितृतीयदेशे गाहेपत्यस्य नेदीयसि. दक्षिणातनेय- तनम्‌ " ( अपर भोर सु ५।४।५। )

मुशाथेः--गा्ईपस्य दक्षिणतः पुरस्ाद्वितृतीयदेे गाईपतयाहवनययोरन्तराल- देशस्य. तुतीयेऽश्चो विगतो यसमाद्ेशात्सत तथोक्तः गाहंपलस्य नेदीयसीति परमत- मिरासा्थमिति ज्ञेयम्‌ } भितुरीयदेशे--इति सर्मपसत्तसी चेयं अितृतीयदेशस्य पातस्तो- न्तरे दे इयथं ; [` तीयभू-उन्कर प्रणीताशवान्तरेण यो देशः तीर्थसंक्षको हेयः | तीर्थप्दैशङा सार्थ ` प्रतिषतौ प्रणीतोतकपदर्षनमिति केयम्‌

देवयननप्रतिरृतिप्रद्चितदिषयप्रमाणानि

«‹ वुर्वेणोत्करमपरेण प्रणीता . एतत्तीयमित्याचक्षते » आश्व° श्रौ° सू १९१९ 1४ |)

यजमामनसंचरः--अपरेण वेदिदेशं पूर्वेण गर्हपत्यं॑दक्षिणा्चि पूर्वेण गच्छेत्‌ |`

~ आदिताभिराचम्यापरेण वेदिमतित्रज्य ( आश्व भरौ° सु° २। २।११। )

आचमनस्थानमू--आहवर्यस्येश्ानीतो निष्क्रम्य प्रा्मुखो भूत्वाऽऽचामेत्‌

«< प्रागुदगह्वनीयादवस्थाय प्राद्पुखो यज्ञोपवीत्याचम्य ( आश्° श्रो° वू° १।१।४। )

यजमानस्थानम्‌--वेददेशस्य दक्षिणत उपविशेत्‌

५८ दक्षिणत उपविश्य ( आश्व° ओरौ सू° २।३।११। )

पत्नीस्थानम्‌- ग'हैपलयस्य दक्षिणत उदङ्मुरूयुपविशेत्‌

«< दक्षिणत उदीच्युपविङति ' ( आप° श्री° सूु° २।५८] )

धृष्टः धृष्टिः, उपवेष इत्यनथोन्तरम्‌ सा धष्ियेस्य कस्यचिद्ज्ञियकाष्ठस्य कायौ | सा चाङ्गारगरूहणमस्मक्तमीकरणादिषुपयुञ्यते सा प्रदेश्चमात्राऽरलिमात्रा वा कायौ | तद्विधानं चेवं सूयते उपवेषं करोति ' ( आप० भ्रौ° सु. १।६।७। )

अग्िरोत्रस्थारी--सेषा मृन्मयी दुग्बतापनाथमुपयुञ्यते तस्याः प्रमाणं सूञ्यते- -

भरसृताङृतिरायैकृताऽगनिह त्रस्थास्युध्वेकपाटाऽचक्रवती ? ( आप० श्रौ° सू° ६।२।७। )

सूज्राथेः-प्रसृताक्ृतिः--मसंकुचितविला आपङृता-भर्थ; इता उच्यैकपास- अतिर्यग्ृत्तकपाटा अचक्रवतां वतन वतेः, चक्रे वत॑नं यस्याः सा तथोक्ता चक्र-

9 पु

भ्रमणेन निर्भितेत्यर्थः |

खुवः--खदिरकाष्टकृतोऽथठक्षणः अन्यत्राधलक्षणं नियतमस्ति अङ्कष्टपवे- मात्रबिडः सुव इति भारद्जः सरलिरमात्ररेष्यः |

देवयजनभतिकृष्पिदर्ितविषयप्रमाणानि |

तस्याग्रेण मध्यमं वश्ं गारपत्यायतन भवाति ( आप० श्र ° “५४।२॥) सत्ाथः-- तस्य शरणस्य पृष्ठवरादघस्तन देशमम्रेण गाहप .यस्य स्थानं मवति | आयतनम्‌ पञ्च[तट।1धकसाधनरय [दगाङ्कुख्प ₹२मतन दद्छन कतेटन वा

कृतवर्वं गा्पत्यामेरायतनं भवति चतर्धिशत्तिखाः पृथुसश्ष्टः--एकमङ्गलम्‌ पृथुसंश्व्ाः-- चतसृष्वपि दिक्षु संशिष्टाः सबद्वाः प्रथनरुणविशिष्ा इयर्थः अयं पृथुसंशिष्टशब्दार्थं इति शुल्वशाल्विदो य्ञिकाः प्राहुः आहवनीयारन्यायतनम्‌ --गहेपलायतनस्व पवेशङ्कमारम्याषटसु परकरमेष्वतीतेष्वा-

हृवन।यस्य प्राश्चमकशङः; ध्यानम्‌

"४ तस्पात्राचीनमष्टासु भक्रमेषु ब्राह्मणस्याऽऽहवनीयायतनमेकादशसु राज- न्यस्य द्राद्षसु वैश्यस्य ( आप० श्र° सू ५।४।३ | )

मत्रार्थः--सष्टासु परक्रमेष्वतीतेष्वाहवनीयस्थानम्‌ प्रक्रमो द्विपदश्चेषदो वा पदं पवदशाङ्कभिति बेधायनः द्रादशङ्कछमिति कालायनः | तत्र समचतुरश्रं चतुधरशय- ङुरमकमाहवसया यतनम्‌

| दक्षिणागन्यायत्तनम्‌- गाहपलयायतनस्य पूथशङ्कमारभ्य पुरस्तासष्ङ्गखमिते देशे शङ्कं निखाय, तस्पात्समं दक्षिणतः षटूसप्तयङ्कुकपःरमिते देशे शङ्क निखाय, तथा माहेयायतनस्य पएवश्ूमारभ्य दृक्षिपतः पुरस्तात्‌ षण्णवत्यज्गुरपासमेते देशे दक्षिण्न रायतनमघक्ङ्कं निखाय साधेयवद्भयाधिकेकान्न>रायङ्कलसमकलयुलेन कर्कटेन वा मण्डलं कृलेत्तराध व्यक्ता दक्षिणतोऽधचन्द्राकार्रेखां कुर्यात तदेतदक्षिणाप्रेरायतनम्‌

^ दक्षिणतः पुरस्तादवितृतीयदेशे गादैपत्यस्य नेदीयसि देक्षिणाग्रेराय नम्र ( आप भौर सु ५।४।५ ) .

सूशरायेः--गादपस्य दक्षिणतः पुरसता्वितृतीयदेशे गाहपत्याहवनययारन्तरा देशस्य. वुतीय)ऽशो विगतो यस्मदशात्स तथोक्तः गार्हपयस्य नेदौयसीति परमत निरासाथमिति ज्ञेयम्‌ वितृतीयदेशे--इति सर्मपसपतमी चेयं भितृतीयदेशस्य पशाससतो कान्ते देश इयथैः

तीयंभू--उककर प्रणीसाशवान्तेण यो देशः तीरयोः शेयः तर्प्रा प्रतत प्र्णतोकरपद्शनमिति इयम्‌

देवयननप्रतिषतिप्रद्चितविषयप्रमाणानि

^“ धूर्वणोत्करमपरेग प्रणीता एतत्तीयमित्याचक्षते | » ( (१० ५।० सू १९१५९ 1 |)

यजानसंचरः--अप्रेण वेदिदं पूर्वेण ॒गर्हफ्यं॑दक्षिणान्न पूरवे गच्छेत्‌ |

आहिताभिराचम्यापरेण बेदिमतित्रज्य ( आच्व° श्रौ° सू° २। २।११। )

आचमनस्थानमू--आहवनीयस्येश्चानीतो निष्क्रम्य प्राङ्मुखो भूत्वाऽऽचामेत्‌

प्रागुदगाहवनीयादवस्थाय प्राद्पुखो यज्ञोपवीत्याचम्य ( आश्व° ओरौ सू० १।१।४। )

यजमानस्थानम्‌--वेष्देशस्य दक्षिणत उपविशेत्‌

«८ दक्षिणत उपविष्य ( आश्व० भरो सू° २।३।११। )

परनीस्थानमू-गहैपयस्य दक्षिणत उदद्मुरूयुपविशेत्‌

% दक्षिणत उदीच्युपविशति ` ( आप भ्रौ० सृ० २।५।८| )

धृष्टः धृष्टिः) उपवेष इत्यनथान्तरम्‌ सा धृष्टस्य कस्यचिदज्गियकाषठस्य कायौ | सा चाङ्गारनिरूहणमस्मसमवरणादिषृपयुस्यते सा प्रदेशमात्राऽलिमात्रा वा कायो | तद्विधानं चैवं सूत्रयते ^“ उपवेषं करोति ( आप० श्रो° सू. १।६।७। )

अद्चित्रस्थाखी--संषा मृन्मयी दुग्धतापनाथैमुपयुञ्यते तस्याः ` प्रमार्णं सूच्यते- | |

{८ = भ्रहे यू ¢

भसृताङृतिरायेकृताऽगनिदोजस्थासयुष्वेकपाटाऽचक्रवतां ( आप० भरौ. सू° ६।२।७। )

सृत्राथः-प्रसताक्ृति--भसंदुचितविटा ज।कृता-मारथैः कृता उष्यैकपाटा- अतियैब्ृत्तकपाखा अचक्रवतां वतेनं वतेः, चक्रे वर्तनं यस्याः सा तथोक्ता चक्र- श्रमणेन निमितेत्यथः

, शुवः--खदिरकाषटङृतोऽथलक्षणः 1 अन्यत्रा्थलक्षणं नियतमस्ति अङ्षटपर्- मात्रविकः सुव इति भारदजः सरलिमन्ष्यः |

ति्रदक्ितविषय्प्रमाणानि)

अ्निहोजहवणी--मरलिमानीं वायसुषृच्छी हंसमुरयधे्ादेशमात्बिर विक- ङकतवृश्षनि्िता

“^ सादिरः सुवो वैकडत्ययिहोबहवणी बाहुमाञयरत्निमात्री चा » ( आप० श्रौ° सू° ६।२।६।)

अथिहोे्यन्धिकाया विषयानुकमः

५,

विषयः परास्ताविकषम्‌ ... „५ =€ स्वाध्यायश्ब्दाधे! = „ब १-े देदान्तिमतेन कमाद्ष्ठानविचादः .,. ,„. ६-ण पादि 4, = 4 ५8 अग्निहोत्रस्य नियतम्‌ ,.. „न „+ ~ ^ ६-७ उष्पत्तिविधेः परिष्कारः... ननन 4 €~ , सूत्रस्यव पुरस्डतिविच॑रः.-~ „+ "^ =. ट६-° आश्वंछायनीयापरिहेतरसूचम्‌ =... „+ द,-१० ` अञ्िदोजसतरमःष्यं सदृचिक्म्‌ -. ~ ^ ११.२० माघ्यं देवत्रातक्ृतं वृत्तिग.ग्येनारायणङ्ृत यथाप॑योगशाखगथिरेचह्ेमभयोगई ~. -- =“ ३१-३& अद्भिहेचमयोगविशेषाःं =, -- 1 प्रतर्चिहोन्न।वेरेषा$, सपमान्यानशेषाः, पवेणा विदयेषा -अध्वप्रमीतापिदो्रविधिः 9 २८. चैक्षाभिहीजदोषेव्रकारः ३९८० < श्ेषाग्रिदोजदोपपकारः ०. ४१- समस्याथिद्योचद्योमपरकारः ~ ४१-४२ १० आश्वङायनीयाहिताभ्निप्रवासविधिसूचम्‌ ... ४२- १९१ सवृस्याहिताम्िमवासविधिसूचमप्यम्‌ 6 ; धष धद म।ष्यं देवेत्रातीय, बृ त्तेगाग्यनारयणी.... १२ आदितातर्यथाधयोगश्चाश्चं भवासोपस्यानम्‌ .. ५०-५१ १२ परवासादागतस्याऽऽदहितष्रेदिधिः .. ५२-५४ ६४ आहिताभररभिसमारोपप्रत्यवरोहसूत्रम्‌ ... ..- ५५-- तदेव देवत्रातीयमष्यनारायणदृत्तिसहितम्‌... न... ५५-५& १५ यथाप्रयोगश्चखयपेः सरमायोपपरयोगः ~ ,.. ५६ १६ आहितारेरगेयथाशास परत्यवरोहणपयोगः ,.. ५७- १७ पथमीागिहोत्रारम्भमयोगः.... , .** ,“- .. पज~-पट १८ अग्निरोजस्य सविपयविधिवाक्यानुतरम्‌ः.-“ 9 =

विषय पुटसंद्या

१९ अग्रेमन्थनयन्त्रकं सप्र कमेभरडीपस्थम्‌ ,.. ,.. ६२-६१५ २० अश्रिहोत्रानुष्ठानविषयिका सामग्री .,= -- „~ ६५६६ २१ अगिषेज्रहोमपरयोगमन्तरमाष्यम्‌ ,.. ,,, ,., -६६&-७३ २२ समारोपपरत्यवरोहमयोगमन्तर माष्यम्‌ ,.. ७४- २२ परवासोपस्थानप्रयोगमन्त्रभाष्यम्‌ ,.. ,.. „~ ७५७९ { पिष्डपितयज्ञविषयकं तेत्तिरीयत्राह्मणं | +, 26८4 सायणाचायङ्तमचयसहतम्‌ २५ आश्वङायनीयं पिष्डपितृयन्गसूत्रम्‌ .. -~ .** <८५-८ २६ तदेव देवत्रातनारायणमाष्यदत्तिसदितम्‌ ... . <७-९९ २७ पिण्डपितुयज्संभारस्मरणपषिका = “^ ^. १०० २८ प्िण्डपितयज्ञषयोगः .... -.~ ... .“ ...१०१-१०३ २९ प्ण्डपितुयङ्गमयोगमन्त्रभाष्यम्‌ .... ... --. .--१०४-१०७ आग्रयणत्राह्मणं तैत्तिरीयं सायणाचा्य- | + कन ३१ आग्रयणसभारस्मरणपष्िका 9 + 411 ३२ आश्रङायनीयमाग्रयणीयसूत्रम्‌ ... -- „..१११-११२ २२ तदेव देवत्रातनारायणमाष्यदत्तिसहितम्‌ ... ... ११२ ११७ ३४ -आपस्तम्बाचायेपणीतपाग्रयणश्रतसत्रम्‌ ... ...११८-१२० ३५ तदेव सुद्रदत्तकृतवृत्तिसहितम्‌ ... = ...१२१-१२९ ३६ 1 तस्स॒त्रानुसारि आग्रयणप्रयोगः _ ततर तत्राऽऽश्रकायनानां विषः प्रद्रितोऽस्ति .-. १२९- १३४ ३७ अथाऽऽ्रयणहीज्प्रयोगः ... . ,..१३५- १३७ खापस्तम्बीययजमानस्य विक्ेष्तत्र तत्र प्रदार्धितोऽस्ति ^+ <अ 7. > ना, २३९ एतरेयब्राह्ममविदहितपाग्रयणाकरणपरायधित्तं सायण- भाष्यसरितम्‌ ३८ 8० वत्मायतिततेषिस्थानीयपृगाहृतिपयोगः ५५.५९३ ९३९

५१ आग्रयणमीमांसा =... नन ,..१२३९-१४१ दक्षिणामीमापत्ता „न

विषयानुक्रमः

0

विंषयः | पुटस्तख्या * पाकादिधर्ममीमांसा ... 0 ४२ अभ्रिदातनप्रायधित्तविधायकमेतरेयवब्राह्मणं ... ( १-१५१ सायणाचायेकृतभाष्यसदहितम्‌

उपवेस॒ष्टया गोदोहनमध्य उप्वेशनप्रा० .... ..-.१४१- दाहनका ध्वानेकरणे प्रा° ००. ,... ,... १४२. दुद्यमानस्य क्षीरस्याच्निहोञ्याः स्थानचकनेन

मूमो पतने प्र ... .-- .. ~~१४२- सवेसतिन्पपति सिक्ते प्रा .... ... „~~ ....१४२३- सर्वहविरदूषणे प्रा० ... --- .-.. .-. १४२

सभिहोत्रस्याधिश्चितापत्तौ प्रा ... ... ...१४४- अधिध्रितोत्तरस्कन्दने, दाहाधिक्येन वा

स्कन्दने प्र „=. ,.. .०.„ ,,..१४४- गदेपव्यादाहवनीयं नीयमाने हविषे स्छख्ने

साक्व्येन वा द्व्यपतने प्रा ,.= ` ... ....१४५.~ प्रेहोत्रह~ण्या भेदने प्रा9 - "43 १० अ।हवन।येऽग्रो सते माहपय उपशान्त प्रा ५०६९. ११ अ!हवनायञ्प्रा स्थत एव पुनरुदरूते रा ... ....१४७- १२ गार्हपयाहनीययोर्मिधः संसजेने प्रा ,... ,...१४७- १३ सर्वेषामभ्नीनां संसजने प्रा० .... ~ „^ १४७- १४ अहिताभ्रीनां परस्परमभ्निसंसञेन .... .. ..-१४८- १५ रोकिकाथिससजने प्रार "4 ९22 १६ गाहैपयादीनां महानसादिगतेनाथिना संसर्गे प्रा ....१४८-

१७ गाेपयदवैयुताभिसेसजैने प्रा ... „+. ....१४८- १८ गार्ैपत्यदेः शवामिसंस्ग प्रा ... .... १४९

१९ गा््पयदिरारण्येनाभिना संस प्रा ... ..१४९- २० गाहेपव्यादीनां सर्वैषामुपशान्तौ प्रा .... ,.-.१४९~ २१ आहिताथिनाऽस्नातेनािहोत्रहोमे कते प्रा° ... ...१४९- २२ आहिताः सृतकानप्रशने प्रा .... ... -.. १५०- २३ आहिताभिना खवमरणविषयके शब्दे श्रते प्रा ... १५०--

२५ आहिताग्नेभाय बा॒तद्रहावस्थिता गोवांऽपलयद्रयं | सह जनयेत्तदा प्रा9 ५. „+ ..- .... १५०

अग्रिदयो्रचन्धिकाया-

विष्यः पुटसषस्या ४२ आन्वटायनीयािदोजपरायधित्तसूतरं देव्ातीयमाप्येण नारायणङरतया हत्या समेतम्‌ --- --- -.-१५१- १५७ अवाक्टम्यापरासादाहवनीयगमने प्र „~ „न. १५२-- अवोक्छम्यापरासाद्गवाऽऽहवनीय उपकछान्ते प्र .... १५२- जन्यस्य्िषु यागे क्ते प्रा ... ...- ,..१५२- £ अस्याग्निष्वन्येन यामे कते प्रा „~ .... ,,.१५२- ५. सस्या्नीनन्पो वाऽिव्यैषेयात्तदा प्र ... ,..१५२- सष्चिहोत्रदवये कुरोषृपसादिते रथ्चकटादि) ... ^. ७-८ श्वा, मनुष्यजातिः सर्वाग्रीनां मष्येनातिक्रमिचदा प्रा० १५२- यजमाने प्रवासे मृते प्रर... „~ ... ...१५६९- १० अभ्निवर्जितैरनयेन्येवाये प्रा ... ,.. १५४- ११ नो व्यवाये विरेषवेधिरूपं प्रा०,.. .... ,... १५५-- ९२ अधघ्वप्रमातयजमानस्येः प्रागिरेषप्रा .... ... १५६- -

+> रो

१३ अपरपक्षे प्रम॑तस्यं यजमानस्य विरेषविधिस्यं प्रा०... १५६-- ४४- शम्यापरासदेरासनतिङ्धान्ताफ्रीनां यथाप्रयोगशाखं भायथित्त्योगः... „~ ~ ..+ ,.. ..१५८-- ४५ फयिकृतेटस्यानष्वपुणाहुतिभयोगः ... ... ,..१५८-- ४६ शस्यापरासदेक्षातिक्रमणेऽन्याशचिषु यजने अस्याभरेषु अन्येनेषटेऽग्निना व्यवये, चक्रीव- च्छवपुरुषन्यवायेऽध्वनि यजमाने मृते प्राचित्तप्र ,.. १९८-- ४७ व्यवधानमायशित्नविशेषस्तत्संकद्पश्च्‌ ... .... ,..१५९-१६० शना व्यवाये विशेषमयोग =... „~~ ^. ४८ भायथित्तसूतर परवोक्तमाष्यवृत्तिसदितम्‌-- ... ` ....१६१-१६४ १४ केदरानखकीटपतङ्कादिमिरन्येवौ बीमस्ितेषु हविष्यु प्रा : „~ „^ ^ ... ,..१६१- १५ क्षरणं प्रति हविष प्रा० ... ...„ „^ ,,.१६१- १६ अधिरोनरदरष्यमधिश्रितं सयदि स्थाटीमूकतः सवेत्तदा परा ,.

॥। 9789 १४१५ ९9४ (3 “त 0 = वि"

८५७५ भन प~

विषयानुक्रमः ` क्षयः १७ उपावसृष्टा गो दुह्यमाना यदुपविरत्तदा मर ०... १८ उपावसृष्ठ दुह्यमाना यदि शब्दं कुयत्तदा प्रा १९. सोणितं चेदृद्यति गौस्तदा प्रा ... „^ २० स्था्डीमेदेन विक्षिपते द्रव्ये, सिक्ते प्रा० ... २९१ उपावसूष्टायां दुद्यमानायां गवि चटन्यां यदि | पयः स्कन्दे्तदा प्रा ४९ प्रायधित्तस्य यथाशा भयोगः .... २२ मधिश्रितमशनिहोत्रद्यं स्थारीमूटेन खवत्ि चता प्र इ. 4 2 - + २३ उपावसृष्टा गोदु्यमाना यदुपविशेत्तदा प्रा प्र° २४ यदि गौरुपावसगोदिदोहनपयेन्तं शब्दं कुयौ. तदा १९. ` ` २५ स्थारीमूकतो विक्षिपते, सकने वा प्रा° प्र° ... २६ दोहनावस्थायामुपावसुष्टा गौश्वटन्ती यदि भूमावीप्चीरं पातयेत्तहि परार व्र

४५० प्रायथित्तसूत्र माष्यवृत्तिभ्यां सहितम्‌ ...

पुटससस्या ,,०, १६ १--- ००० १६२ -- 4.4 ...११द्‌-

४११२० -.. १६४- १६

,,.. १६.४-

^ 2- 4९94

, ,, १६५ ,.,, १६ ५-१७३्‌

२७ सिक्तावरिष्टेऽनवरिष्टे वा प्राचीनहरणे होमन्यवस्थाः.... १६५

२८ प्राचीनहरणे स्वने प्रा ,.५ =^ २९. स्कम्दिप्वा शेषरेषे हौमव्येवस्या २० प्राचीनहरणानन्तर स्वने प्रा ... +, ३१ अन्यहोमकाठ्पर्यन्तं नियमनविधिः ‰.. ३१ गणग।रिमतम्‌ =... =...

# # ती

४९९. ०११९६ 9 ,,,. १६७ ००

३२ अधिश्चितेऽग्निहोत्रदव्ये शरशरायच्छन्दायमाने सति प्रा १६७-

३४ दिष्यन्दमानेऽग्निहोत्रद्रव्ये प्रा ३५५ बीभत्सेऽभिरोन््रभ्ये प्रा

= 9 9 9

च, शि

3 वि 4

३६ संस्छृतेऽथिहोतरदरवये यदि वषधाराः पतन्ति तदा प्रा... १६८

अहुतायामुत्तराहतो स्कन्दने प्रा ... „+, 24८ सायं हौमक!र्नियमः ,.+ „^

३९ प्रातहोमकाटनियमः, ..

8 ° तदुभयद्चेमकाङतिरमे प्रा

737. ५४४

९०.

[8.117,।

(१.8...

„१ ६९१०३

अभिरहोजचद्धिकाया-

विषयः पुटर्षसत्या

५५१ प्रायधित्तपयोगः - = 4 ~ ४१ पू्वोक्तययेग्डषः .-- “= „~, ,-१७३२- ४२ प्राचीनहरणोत्तर स्वने प्रा० प्र ... ,... ,...१७४-- ४३ अधिशिनेऽगनिदोत्रदञप कब्दायमाने प्रा प्र ,.. १७४- ४४ उद्रा्िते सकने प्रा प्र०... „~~ ...~ ...१७४- ४५ वीमत्से प्रा० प्र... „+ ०. ,..१७४- ४६ सस्छृतेऽग्िदोत्रे वषधारापतने प्रा° प्र ... „^ १७५-- ४७ उत्तराहुतावहइतायां सकने प्रा९ प्र०... ,,, ,१७९-- ४८ सायंहोमकातिक्रमे प्राण प्र ,.. .... ,.. १७८- १७६

४९ प्रातःकलखातिपत्तौ प्रा प्रण .. ,. ,..१७६-- पर परायथित्तसूतरं माप्यवृत्तिसदहितम्‌ „~ --~ .-. १७७-१९१ ९० सा्तयौऽश्रपातप्रा० ,... = „^ „.. ,...१७७-- ५१ घाहवनीयेऽप्रणीत आदित्येऽस्तमिते प्रा ... ,...१७७- ५२ माहवनयेऽप्रणीत आदियेऽभ्युदिते प्रा ,., .,. १७७- १७९ ५२ आहवनीये ध्रियमाण अदियानुगमने प्रा० ... ... १७२.-१८३

५४ अरण्योः समाख्टेषु अग्निषु अरणीनशे प्रा° .., १८३२-१ ८४ ५५ सभ्मावग्निप्रणयने प्रा ,.. ,.. .... „१८४. ५६ जहितग्रगृहदहि प्रा .„.. ~ ..„ ,..१८९-- ५७ सवा्रीनां मिथोमावे (2. (८ 3 ५८ गाहेपयाहवनीययोमिथोभवे ... „^ ,,,१८५-- ५९ प्राम्येणाभ्चिना श्रोतग्रीनां संसर्गे प्र .., ,..१८५--

६० वेदबुतेनाभनिना श्रोत्रीनां संसर्गे प्रा ,.. „.. १८५-- विमतानामनभोजनें @ » # 9 (११, 83, ® = ष्म--- ६२ आिताभ्नो जीबयेव मृत इति इ्दे श्रते प्रा ....१८६--

ऋ,

६२ प्रायाशत्तेष्टनां स्याने पृणाहतिप्रा० -*-„ ,.. १८६- १८७ ६४ मन्मयपात्रभेदे प्रा० ` = ०.4 ६५ अग्निहोनकाडे मन्धनेऽ्यम्नावजायमने प्रा० ,.. ...१८७--१८८ ६६ तस्थैवानुकल्पप्राहकसुत्रम्‌ .... ..- ^ ...१८८-- ६७ अनुकसविधानसूत्रम्‌ ... . ,.„ ...१८८-१८९

६८ अडुकल्पेन हमे सत्यपि मन्थनविषायक सु० .,,१८९-

विषयानुक्रमः |

विषयः पुटसष्या ६९ सनुकस्येन इते होमे तस्िन्ननुकस्पविषयप्रायाश्वित्त- विनाकसूत्राणि ... ~ --„ ~ ,..१९०- - ७० त्परायक्चि्तीयनियममयादाविघायकं सू ,... .--१९०-~ ७१ अहूत्योरन्तराऽप्राबयुमते प्रा ... .--. ,..१९०-१९१ ५२ परायध्ित्तपयोगः „~ „= -- --~ ..*१९१-२००९ ७२ यजमानस्याभिहोनरद्धरणमारम्याऽऽदीमं दुःखा- श्रुपते प्रा° प्र .. ..„ ~ „~ ,..१९१- ७३ सायकटेऽनुद्धरणप्रा° प्र (४ 9 3 ~ ७४ प्रातरनुद्धरणप्रा० प्र ,. ०, ,.. १९.२- १९३ ७९५ आहवनीये धरियमाणे गाहेपत्यानुगमने प्रा० प्र ... १९२३-१९४ भक्िन्प्रयोगे चत्वासेऽपि पक्षाः प्रदरिताः ७६ अ्चिहोत्राथ प्रणीत सदवनीयेऽनुगते मा्हपव्य पृणाह्वातम्रा° प्र 3 4 , १९४- ७७ अभ्चिदोत्रार्थं विहतानामर््ननां गाहैपयाहवनीययोव 5 स्तमयादुदयाद्रोष्वेमनुगमननिमित्तः प्रा० प्र ,.-.१९४-१९९ ७८ समारूढःगन्यरणीनाश्चप्रा° प्र = ,,.. ,... ,,.१९५- ७९ साग्मवायतने पुनरथनिप्रणयने प्रा प्र ... ..-१९९- ८० यहितागनेगहदाहनिमित्तप्रा० प्र० ... ..- .--९९५- ८१ सभ्निदोत्रागनेः रवागििसंस्गे प्राण प्र .... ...१९५- ८२ माहैप्या्नीनां द्योदां मिथः संसमे प्रा पर ...१९६- ८३ श्रोताग्नीनां टोकिकाग्निसंसर्गे प्रा० प्र .... ,..१९६- ८४ श्रौताग्नीनां वेयुतानलसंसम प्रा° प्र ... -..१९६- ८५ आदहिताग्निना द्विष्दचभोजने प्रा प्र `,= ,..१९६- ८६ यजमानेन स्वमरणन्ब्दश्रवणे प्रा प्र ,,„ ,,, १९७ ८७ मन्मयपात्रमेदने प्रा प्र ... ~ -.+ ~ १९७- ८८ उद्धरणकारे मन्थनेऽप्यगनावजायमानेऽनुकल्प- प्रायश्चित्तप्रयोगः .... १९७ १९८ ८९ अन्तराऽऽड्योराहवनीयानुगमने प्रा प्र ... ,,.१९८- ९.० दावाग्निना गाहपलयादयग्निसंसर्मे प्रा० प्र० ... .... १९८ ९१ हविष्पाकाथमुदूतान्यनुगमतनै प्रा° प्र० .. „१९९८

अप्रिहोचचन्धिकाया- [रा षिषयः ९२ अपोढग्नेगोहप्यस्य नशि प्रा° प्र ९२ अपेदऽगनो वमने गाहैपलानुगती प्रा प्र

९४ आहवनीयहोमोत्तरं गाहेपत्यदक्षिणगन्यरन्यतरस्य

नार प्रण प्र 8); 9 # © ९९ अग्निहोत्राय विहतेष्वानिषु प्रयतनं विना उछितेषु प्रा० प्रर

९६ यदि दक्षिणाभ्निमनुदूष्य भ्रमादाहवनीयं प्रणयेदु-

-=--------~~

पुटसंस्या ~ =

०.

द्रणमन््रेणम विना बाऽऽहवनीय प्रणपेत्तदा प्रा० प्र०.... {९९-२००

९७ अन्निहोत्राथौग्निविहरणोत्तरं दक्षिणाग्न्यनुग- मने प्रा° प्र ,..+

९८ कश्िदग्निरोत्रसंबन्धी विषः =,

९९ आहिताग्नेवंग्यमलोपप्रा० प्र० ...

® @ कतै

५४ आधानपद्धतिकेष =... ^ ~+ =

१०० अग्न्याधेयप्रकाराः ... १०१ सोमपृवोधानं प्योगराछ्नमीमांसाशाखप्रमाण-

वा

घरितमिव्यस्य विचारः ... „,., १०२ इधिपूवाधानप्रमाणानि .-- ^

१०३ होमपूवाधानप्रमाणानि =... „+

१०४ पणीहयन्ताधानप्रमाणानि ... १०५ अक्षाभिहोमान्ताघनि प्रमाणम्‌ १०६ इष्टवन्ताधाने प्रमाणम्‌ १०७ सोमपूबीधानावु्ठानक्रमः „^^ १०८ इष्टिपूत्रोधानानुष्ठानक्रमः .-. ~ १०९ बोधायनानां पौणैमास्याधाननिर्णैयः .., ११० केचिद्रौधायनीयाः स्वकपोरकदपनया स्वसूत्रमन्यथायेला तद्विरुदधमेवाऽऽचर- न्ति तेषां वादकथया निरासः १११. खण्डपौणेमास्यनुष्ठाननिणैयः = „..^ ११२ भखण्डपोरणमास्यतुष्ठानक्रमः

,,,. १५०५५०५. ,,,,२००- ,,,२० ,..२०१-२२६ 0

०२० ९-२५६ ,.*.२०६- २०५७ ,,, ०\.७-२०९ 44 ०९०९८९५५ ९5 (5 =

8)

ति नि

९९३ ,,,२१५- ००.२१५ २१७

विषयानुक्रंः |

व्रिषथः ११६ अन्वारम्भेष्िविषयिणी मीमांसा .*, ११० सदस्कारपौणमास्यनष्टाननिणेयः

१९५ खर्विकापौर्णमास्या निमेयः ‰.. . ११६ इष्िपव्रौघानविषये शवराचायैमतम्‌ .. ११७ होमपवाधानप्रमाणम्‌ ....

११८ परणाहुखन्तमाघानम्‌ =... „+

११९ अन्षामिहोमान्तमाधानमिष्व्यन्तं .. १२० अजलसपक्षविचारः ... १२९१ पुनरधेयसुत्राणि ... .-. १२२ पुंनराघेयसूतरतिः.... =.“ „५५ १२३ पुनराहितिविषयकाश्चखायनसूत्रीणि देवत्रातभाष्यनारायणव्रत्तिसमेतामि ..... १२ मीमांसाविषये कुमारिक्मद्ननां विचारः

[क पको

१२५ अपप्रहात्रानुष्टाननेसानंयलमामांसा (५,

१२६ अश्रेहोत्ररब्दसमासम।मासा १२५७ अग्रहीत्रस्य नामधेयत्वे प्र॑माणम्‌ ...

१२८ सस्थाभोञ्यदिनेऽचिदोत्रायननुष्टेय- .... मिति वदतां खण्डनम्‌ १२९ त्रिशदिनमेविहोत्रायुष्ठनमिति वदतां समाचारः ... .,. ,.. १२० मीमांसकमतेऽनुपादेयपञ्चकम्‌ ...* १३१ अनुष्ठेयकमेसूक्तविकल्पानामनुष्ेयविचारः १३२ पक्षशेषहोममीमांसा.... १३३ प्रवासविधिमीमांसा... „ल .. १२४ पिण्डपितुयज्ञमीमांसा 4 १३२५ आग्रयणमी्मांसा-

(क

१३६ आश्वल्यनीयाग्रयणादुकत्पस्‌त्रध्य देवतातभाष्यं

नरायणड्ात्तश्च =

९३४७ अ]।हेताप्ररप्रयणानुक्दपस्थाल।पार्कप्रयोगः

पुटसख्यां ...२१६-२१९ ,,.२१९-२२० ,,.२२०- 9

,,..२२०- 9

...२२ ०--२९१ ९९९ 39

९4 -,. २२८--२२७ -. २३ ८-२४० "०.२८०.९४२ --२?४२-२४६ ,..२४६- २४७ ...२४.७-२ ४९

,.९५०~ - . ९५०--२५४ ,,. ५३. -.. ९५०२५५७ ...१५.७- ,,.. २५५.७- २५८ न. ~९4९ ५९ £ 0 .-२६०-२६१ -.. २६.१-२६३

अभिषेजयन्धिक्ष्या विषयानुक्रमः

विषयः ˆ पुटसस्या १३८ सन्त्रमाष्यष्‌ = ~ 4 ~ १३९ प्रायश्ित्तमीमासा-- „ल ^=, ..२६५-२७३ १४० पनराषेयमीमांक्ष-- = ,-. .== ..~~ = १७२-२७४

[वातात पानात अता 1

इत्याभेहोच्रचन्दिकाया विषयानुकरमः

तःसद्रह्यणे नयः |

अथिहोज्रचन्दिका।

निषेध्य निगमसिन्धृन्विव्रिधन्यायाभिधानमन्थानेः | धमेसृधामुद्धरते भूयो मुनये नमोऽस्तु जेमिनये आश्वखायनमाचा्यं नत्वा श्रीकमडश्वरम्‌ | चन्दिकासगरिहोत्रस्य कुरवेऽहं विदुषां यदे २॥ अहो मुनिवोत्तसभृताः प्रथितदिगन्तयज्नसो निमलान्ता वेदेकप्रमाणवद्रपरिकया आपस्तम्बकायायनाश्वखयनकौशिकाचायंप्रणीतप्रयोमशाल्रानुगमिनः किमपीदं कणं कुरुत यदिदमनवरतमविच्छिनगुरुशिष्यपरम्पराऽस्मज्छरादयतीति

[का

यावज्नीवमभरिदोत्रं ज॒हुयात्‌ नानाहिताभ्रिभिरियेत "`

"अथ यदस्याभिुद्धरति सहं तेन कामदुषोऽवरुन्धेऽथ यदहभिहोज ज्ंहोति सहसरं तेनेत्यपरिमितमेतेदयुक्तं भवति "' ( बो० श्री० सू० २।७)

तमिममाम्नायं प्रमाणयन्तः शबराचाय॑सगकत्पञ्यपादरेकराचय॑प्रमृतय एवं मन्यन्ते स्म--

'अतिक्रमिष्याम इममाभ्नायम्‌ अनतिक्रामन्तो वेदमथेवन्तं सन्तमनथेंकमव- करपयेम, ष्टो हि तस्याथैः कमावगोधनं नाम, स्वाध्यायाध्ययनमा्ात्तत्र- भवन्तो याज्ञिकाः फं समामनन्ति यदपि समामन्तीव तत्रापि द्रग्यसंस्कार- कमसु पराथत्वात्फलश्रुतिरथवादः स्यात्‌ `" ( प° मी०१।१।१ ) ““मेजिङ्ञा- सायां श्ुत्यादय एवं मपाणम्‌ (व्र सू मा० १।१।२)

सोऽयमाचा्थः प्रदश्चितः पन्था अस्माभिरनुसतेव्यः अतस्तद तसरणे ऽवद्यमस्माभि- निखकमीनुष्ठानवद्धिभेवितव्यम्‌ अहो नैतन्नित्यं कम॑ विनाऽनुष्टानत्ताधनमनुषठातुं प्रसवन्ति यथाज्ञाखमनुष्ठातारः तदर्थं साक्षादाम्नाय एव विदधांलयव्ययनंम्‌ |

«५ स्वाध्यायोऽ्ध्येहव्यः " ( त° २। १५ ७) इति।

तमिमं स्नाध्यायशचब्दमवीदृतद्ापकक्ृद्वब्कुमार्लः-

^: स्वराध्यायग्रहणेनका शाखा हि परिगते एकाथानां विकस्य करम- कृत्वे भविष्यति ( तन्नषातिकम्‌ )

पूव यजेत जुह्यात्‌ "” इयादि शिष्टऽध्ययनं विदधताऽऽभ्नयेन विहितपूवेयागहो- माद्यनुष्ठानथेमध्यय॒नमिया्नातं मवति इममेवाऽऽम्नानाभिप्रायं जानता युक्तिमिर्विष्वारयत तनमवता जेमिनिनाऽऽ्नायार्थः सुख सूतरणे पनिबद्ध :--

अधिदहज्रचन्दरिका

« नह्विद्रानिदितोऽस्ति ( पू मी० ३।८ 1 १८ ) इति

वातिकयाबमवात्र कुमारट्छा्मा-

^ नहयज्ञो विद्ते क्रतां अधिकारो ईह विदुषां नन्येषाप्मति नित्यः इत्‌ |

अवीमपद माष्यकारोऽपि--

" तत्र होममातरे चोदिते वेदाध्यायी शक्त इत्यभिधीयते न.विद्रान्‌ ?' हृति ( श०भा०३।८। १८)

विहितकमग्यनतिषटन्त॒ परिनिरहीर्षवः कमौकरणप्रयुक्तप्रयवायमि यथमयमाम्नायः प्रवर्तः एवं चाननं तदर्थं ज्ञानं तच्च स्वाध्याधस्येयवगतम्‌ स्वाध्या यत्वं हि प्रतिन्यक्ति गेवादिव्यतिक्षाव समवैति ततश्वाधीतेन स्वाध्यायनेष्ट भावये- दिलयर्थप्यैवसनश्वाध्यायविधौ स्ाघ्यायस्योपादेयतया तद्रपेकत्स्य पश्चकतवपपित्रा देपरम्प- रागतवरूपस्वस्य समासान्तर्मतस्याश्चामिषान्यामश्ववच विवक्षित देकशाखध्यायिनां शाखान्तराध्ययनं नावदयमनुसतैव्यम्‌ नचैवं वेदान्तरस्याप्यध्ययनं प्रसञ्यत इति वाच्यम्‌ | युद समाम्नतद्रव्यव्वतारूपयुक्तज्यो।तष्टोमादिकभण ऋण्षेदे याज्यायुवाक्यादिगुणमात्रं सामवेद स्तोत्रादिगुणमात्रं विधीयते | अतः साकाङ्- क्षवद्विदान्तराणामतुल्यकाय॑कारिखात्समुचयो युज्यते स्ाखान्तरष तु नैवं समवि सवासु ह्यष्वयुशाखसु दशेपर्णमासब्योतिष्ठेमार्द।ने द्रव्यदेवतारूपवन्ति तान्येवःन्योन्य- निएक्षाणि विधीयन्त इति श्ाखान्तराणां ठस्यकाय॑लम्‌ | अतो नैकस्यानेकदाखाध्ययन- रभवः भयमेव न्यायसिद्धाथं इति जेभिनिरपि सूत्रयांबमव--

““ वाक्यासमन्वयात्‌ ( ४। १७ ) इति सूतऋधः सवध्यायवधः पवप्रपथितय। ९(स कश खव्ययनववपद्छादकस्यारेक-

राखाध्ययनामावदेकक्िन्पुरुषे शाखान्तरवाक्यस्यासमवःयान्न तच्छव्रणसंभवः | यतः सर्वा जनः शाखान्तर उण्नन्नपयश्चुतमेव मन्यते एवै पित॒परम्पराप्रा्तः समाश्नाय एव स्वर-

| च्दाधः | शकटवाष्करुकण्वमाध्य्‌[दिनत ततर यहिरण्यकेरयादिषूप | एवम।पध याक्ञ॒

[१ कि

कास्तावहुणोप्रसहारं वेकासिकमिति जानन्तः परयाखीयं विध्यन्तमुपसंहय सुखं 'कम॑ण्य- नुतेषठयुरितति कृपया ते परकीयमपि विष्यन्तं विध्यादि कर्क्यःसूतरयानभूवुरिति स्वैरपि

{५

स्वस्वसूत्रकार्‌ एतानुसरणीयोऽवुष्ठानेतिकःव्यातायामिति विचारक्षमः पन्थाः } वार्य कुतः स्त्रकारेगणोपसंहारः कतः, अरं स्वराखेक्तुतिकतम्यतावुषठानेनेति परयोगशाद्च ङृद्धिः कायायनपस्त्बप्मृतिभिन्यीयतः सिद्वाेत्र पूत्रितात्‌ | सैभिनिरपीमनर्ु साधयामास--

आपि बास्पयकदेशे स्यात्‌ भधाने दर्थनिवत्तियणमात्मितरतदर्थसात्‌ " ( प° ५० ६।३1२) सूति

अथिहोत्रचन्धिका)

अत एव प्रयोगङ्रालकृतोऽपि-

“‹ योगापत्ति वक्ष्यामः " ( आश्व श्रौ° स्‌॒० १।१।१)

इति सृत्रयामासुः | इमान्यङ्गाःनि, इमानि प्रधानानि, इति खट न्यायतः साधयित्योऽधं स्तमेवाथेमाश्नायपो विचायं॑प्रणौतानि वाक्यानि हि श्रौतगह्यसुत्राणौति वस्तुगतिः | अतः शाखान्तरीय आवद्यकस्तावान्युभोपसंहारः सूत्रकारः सुत्रितः ! मतस्तावन्तमेवानुष्ठाय भवेयुः श्रयोभाजनं वैदिका इति ममासकह्दयम्‌ नलु--

^ आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ( बु० उ०४।५।६)

इति श्रःया सकल्येदिकधुरीणानामासज्ञानसाध्यपरमपुरषाथापवगैमुल्योपायास्मानातवि- चार एव श्रेयस्करः प्रद्युत--

कमेचितो लोकः क्षीयते » ( छन्दो० | १।६)

इत्या देशरुला धूमाचिरादिमागंप्रदशेनेन श्चुधकफठकोऽयमारम्भ इति.चेत्‌-नरमहे ये तु निदसुखाभिन्यक्तिं येऽपि दुःखध्वंसं वाऽविद्यानिद्चि वा टिद्गशरीरख्यं वाऽपवर्म-

दुस्तप्रामपि शरीरपरप्रह,मविऽविव्रद एव एतद्विरुद्रायास्तु वात्स्यायनस्मृतेद्रवेशव्षका-

मिनीनीविमोक्च एवापवगं इति त्स्याः काममुटलेनाप्रामाण्यनिश्वयद्विसजनौधिकरणन्या- येन श्रुयकस्पनात्‌ | अतः स्ैवादिमतमिदमेवापवगैरक्षणं ककौचिरभाषि-

शुभादुमकर्मोपभःमनिभित्तनैरन्तयंण पराणिनां शरीरपरिग्रहाभावोऽप- वगे; 2 | ( का० भ्र[° स॒०-क०भा०२ १) इति।

अयं चापवग निष्िद्रकम्थवजेनान्नियनुष्ठानाच जायते नेतरथा नन्विदमयुक्तम्‌ कमणां तावत्‌-

^ कमणा पितृलोकः "` ( वृ० १।५१ १६ )

इति फरन्तर'वेधनेन निराकाङ्क्चवात्‌ प्रद्युत--

८४ एतमेव प्रव्राजिनो टोकमिच्छन्तः परव्रजन्तीति कर्मणा परजया नास्त्यतः कृतेन " (वृ० उ०४।४७।२२) `

इदयादिश्रतिसदसेमुमक्षोः कमणां यागविधानादतो कर्मसाव्यल्म्‌ } सयम्‌ | परमन्रास्ति काश्वेदेरेषः-कमणां विवेदिष्रःवाक्यण मोक्ष उपादानात्‌ तथाहि यथाऽशेन जिगमिषन्तीत्यत्र गमनफडे ्रमसय।गेऽश्वेपादान तथा

तमेतं वेदानुवचनेन विविदिषन्ति यङ्ञेन दानेन तपसाऽनाशकेन ( बृ उ० || २२)

इयनेन।पवगोद्लेन ततीयाश्रया कमणां संयोमप्रथक्ाधिकरणन्यायेन तादध्येन

+ क)

प्रयोगान्तरानुपादानान्नित्यविदिपररणय) ऽखष्ठितानामेव निव्यकमेणां मुक्तिसाधनलम्‌. .

अ्रेहाजयान्द्रफा

नद्चविद्रन्विहितोऽस्ति ( पू मी०३।८। १८ .,)॥ रति वातिकयबिमवात्र कुमारिल्खामी- ि ^ न्न्नो विद्यते करतो ! अधिकारो विदुषां नल्येषाप्मति सशयः)

{९

इत्‌ |

अवीमपदत्र भाष्यकारोऽपि-

तत्र होममात्रे चोदिते वेदाध्यायी शक्त इत्यभिधीयते न.विद्रान्‌ "' इति (शा०मा०३।८। १८.) _

विहितकमाप्यनतिष्ठन्तु परिनिर्हु्षः कमौकरणप्रयुक्तवयवायमियथमयमाम्नायः प्रवृत्तः एवं चनुष्ठानं तदर्थ॑ज्ञानं तच्च घाध्यास्येयवगतम्‌ घ्ाध्या- यत्वं हि प्रतिव्यक्ति गोखादिवत्प्रतिद्याखं समवेति ततश्ार्ध।तेन स्ाध्वायनष्ट॒भावये- दिय्थपयैवसनश्वाघ्यायविधौ स्वाध्यायस्योपादेयतया तद्रपेकल्रस्य पश्वकलवप्पित्रादेपरम्प- रागतवरूपस्वतस्य समासान्तर्मतस्याश्वाभिधान्यामश्ववच विवक्षितवादकशाखाध्पायिना दाखान्तराध्ययनं नावद्यमनुसर्ग्यम्‌ नचैवं वेदान्तरस्याप्यध्यय॒नं

~

रस्यत इति वाच्यम्‌ | यचुरयैदे समाघ्नातदव्यपरवतारूपयुक्तग्योतिष्ठोमादिकभण ऋगवेद याञ्यानुवाक्यादियुणमात्र साम्वरेदे स्तेत्रादिगुणमत्रं विधीयते अतः साकाड- क्षवद्विदान्तराणामतुल्यकायंकारित्वात्समुचयो युज्यते शाखान्तरेषु तु नैवं संभवति स्वासु ह्यष्व्यशाखासु ददैपर्णमासज्येतिषटोमार्दने द्रव्यदेवतारूपवन्ति तान्येवान्योन्य-

[किष ज,

॥न्रवन्षाण ववर्वयन्त इत चाखान्तराणा तल्पकाय्तम्‌ | सता तकस्यानक्द्याक्लाच्पयन- 9

संभवः | सयमव न्यायास्द्धाध इत जामानर्‌पि सूत्रय्लमव-

“^ वाक्यासमन्वयात्‌ " ( ४। १७ ) इति सुतऋर्थः स्वाध्यायविधः पुवैप्रपयितया ९[सकृर्‌ाखाभ्पयनवावपरलखादकस्यार्नक-

शखाघ्ययनाभावादेकस्मिन्परषे शाखान्तरवाक्यस्यासमवायान तच्छवरणसंमवः } अतः सर्वा जनः शाखान्तर दण्वनप्यश्चतमेव मन्यते } एत्र पित्परम्पराप्राप्तः समान्नाय एव स्वश-

व्दाथः | शाकर्वा्कक्कण्वमाध्यदिनतेत्तिर पहिरण्पकेष्यादिषरूपः | एवमपि याङ्ग कास्तावद्रणोपसंहार वेकलिकमिति जानन्तः परराखीयं विध्यन्तमुपसंहय सुखं 'कम॑ण्य-

निभ

नुहतेष्युरोते पया परकौयमपे विष्यन्तं विध्या कन॑क्यःत्सुत्रयाबभूवुरिति सर्वैरपि स्वस्वसूत्रकार एवानुस्रणीयोऽनुष्ठानेतिकःव्यातायापमिति विचारक्षमः पन्थाः | वार्य

कन)

युतः सत्रकारेगणोपसेहारः ङतः, अरु स्वशाखाक्ततकतन्यतानुषए्ननाते | प्रय।गुराद्च*

* द्वेः कायायनापस्तमबप्रमृतिमिन्यौयतः सिद्वा सूत्रितत्वात्‌ सैमिनिरपीममर्धु साधयामास- अपि बाऽप्यकदेश्े स्यात्‌ पधाने इरधेनिनेत्तियणमात्रमितरतदयंतात्‌

( प° ।३1 २) इति।

अत एव प्रयागक्ञाच्रकृताऽप- |

“८ योगापत्ति वक्ष्यामः " ( आश्र ्र'° मृ० १।१।१)

इति सूत्रयामाघुः | इमान्यङ्गानि, इमानि प्रधानानि, इति खु न्यायतः साधयितव्योऽथ- स्तमेवार्थमान्नायतो व्रिचायै॑प्र्णातानि वाक्यानि हि प्रौतग्यसूत्राणीति वस्तुगतिः अतः शाखान्तरीय आवहयकस्तावान्युभोपसंहारः सूत्रकार: सुत्रेतः अतस्तावन्तमेवानुष्ाय भवेयुः श्रेयोमाजनं वेदिका इति मीमसकहृदयम्‌ | ननु-

आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितन्यः ' ( वृ उ०४।५।६)

इति श्रु्या सकख्वैदेकधुरीणानामासङ्नानसाव्यपरमपुरषाथो पवगसु्योपायात्मानालमवि- चार एव श्रेयस्करः प्रस्युत-

““ कमंचितो खोकः क्षीयपे ( उन्दो० | १।६)

इव्यादिश्रया धुमार्चिरादिमाग॑प्रदशेनेन क्षुदधकफठ्कोऽयमारम्भ इति चेत्‌-त्रमहे ये तु निव्सुखाभिन्यरिं येऽपि दुःखष्वंसं वाऽविद्यानिद्र्चि वा टिद्गररीरटयं वाऽपव्म- महुस्तप्रामपि ररीसरिग्रहमवेऽविगराद एव एतद्विरुद्वायास्तु वास्यायनषृतेदववेशवर्षका- मिनीनीविमोक्ष एवापवगं इति त्स्याः काममृ्तवेनाप्रामाण्यनिश्वयद्विसजनोधिकरणन्या- येन श्रूयकल्पनात्‌ | अतः सभवादि्मतमिदमेवापवगकक्षणे ककौचयिरमाषि-

शुभाङ्खभकर्मोपधोगनिभित्तनेरन्तयंग प्राणिनां कशरीरपरिग्रहाभावोऽप- वग; ( का० श्रौ° स्‌ृ०क० भा० २) १) इति।

अयं चपवर्गो निषिद्रकःम्पबजनान्नियानुष्टानाच जायते नेतरथा | नन्विदमयुक्तम्‌ कमणां तावत्‌--

^ कमणा पितृलोकः '” | ( व° १।५१ १६ )

इति फठनन्तर वरेधानेन निराकाङ्क्षवात्‌ प्रव्युत--

८८ एतमेव प्रव्राजिनो छोकमिच्छन्तः परत्रजन्तीति कर्मणा प्रजया नास्स्यकरेतः कृतेन ›' (व° उ० ४।४।२२) `

इयादिश्रतिसदस्ेभुमक्षोः कमणां लयागविधानादतो कमंसाध्यतम्‌ } सलयम्‌

1

परमत्रास्ि कध्ेद्िरोषः-कमेणां विंविदिषावाक्यण मोक्ष उपादानात्‌ तथाहि यथाञ्शन जिगमिषन्तीत्यत्र गमनफडे प्रामसतयोगेऽश्वोपादानं तथा

तमेतं वेदानुवचनेन विविष्धिषन्ति यजनेन दानेन तपसाऽनाश्चकेन ( उ० ४४७२२)

दयनेनापवग।दरोेन तवीग्ाश्चया कमणां सयोमप्रधक्वापिकरणन्यायेन तादर्थ्येन प्रयोगान्तरानुपादानाननिव्यविदिरिरणय। ऽदष्ठितानामेव नेव्यकमणां मुक्तेसाधन्‌लम्‌.

¢ अग्नष्टी्रचन्धिका)

मुकय तेवमनुघ्रनान्तरमियथैः सेयं मुमुक्षोः कथा सविस्तरं प्राकाक्ष तत्रमवता वाचस्पतिना भाम्यं सवपिक्षाधिकरणे-

“` तया हि आश्रमविहितनित्यकमौनुष्टानधम॑समुत्पादस्ततः पाप्मा विरी- यते हि तत्वतो नित्याञ्ुचिदुःखानात्मनि संसारे सति नित्यडचिषु- खात्मलक्षणेन:बिश्रमेण माछिनयति चित्तसत्वंमधमेनिबन्धनत्वाद्विमाणाम्‌ अतः पाप्मनः; :मत्यक्षे प्रत्यक्षोपपत्तिद्रराऽपावरणे सति म्रत्यक्षोपपत्तिभ्यां संसारस्य तास्िकीमनित्पाकचिदुखरूपतामम्युदं विनिथिनोति ततोऽस्मि्नन- भिरतिसंहञं वैराण्ययुपजायते ततस्तच्जिासाऽस्यो पावते ततो हानो पायं प्यपते पर्येपमाणधाऽऽत्मतछङ्ञानमस्योपाय इति शासदप्चायेवचनाच्चोपश्तय तन्निहञासत इति बिविरिपोपहारमुखेणाऽऽत्महञानोत्पस्या वाऽसित कर्मणायुषयोगः। विविदिषुः खड युक्त एकाग्रतया श्रवणमनने कदुमुत्सहते ततोऽस्य तत्त्वमसि इति वक्यान्निविचिकित्सङ्गानमुत्पय्ते (ब्रह्मसन० भा० भा ३।४।२६ )

* + ¢ ~ # (न 1 शद्धय (> यथोक्तं कमं सम्यगनुष्ठितं निष्कामस्य मुमुक्षोः सचश्द्धयर्थं भवति » (के० उ०भा० १।१।१) स्यं हि मुमुक्षां सोपानपरमर वेदान्तिमिस्परवितेतिं तदनुयायिनामप्यस्ति नियक- मंणामननुष्ाने परयवाय इति निरवचम्‌ ¦ एतेन कथमभावाद्वावोत्पक्तिरंति प्ररुपन्तः परास्ता =.

गेदेवया इति शिवम्‌ इदानी मुमुक्षणां कर्मण्यनुषठेयानिश्न वेति वचिन्तायामनुेयानीयेव- गुत्तरममांस्ायां निरणायि, सनीमपश्चत्र मगवःपादाचार्या;-

^ यह्ादीनि मुमुकषोज्गानसाधनाने भवन्ति यया्रमं सवीण्येवाऽऽ्रमकमरने वि्ोत्पत्तावपेक्षितव्यानि ( ब्र० सू० भा० ३। | २७) ("आश्रममानिषटस्याप्यमुमुक्षोः कतेच्यान्येव नित्यानि कमीणि “'यावल्ीव-

अक

मभरिह्त्रं जुहोति इत्यादिना विदिक्त्वात्‌ `" इति (ब्र°स्‌०भा० ३।४।३२) `

वततुतस्तु सुृष्चवाऽसुम्॒चुव भवतु विहिततदेवानष्ेयं कर्मेति म॑ मांसकानां सव॑त- न्मग।चरः क्िद्धन्तः। एवं नियकमलुष्टानमकरितिकर्तन्यता सवोऽपि प्रादर्शि तत्तच्छा- स॑यकत्पसूमेषु अतः क्पसूत्राणाममि वेदाङ्गलेनाव्ययनं छाध्यायवदू्यवस्थितम्‌ विना तदव्ययनान्नानाराखाखाम्नातोऽनेककमेपष्ट्मको विध्यादिर्विष्यन्तश्च विप्रकीर्ण स्रूपोऽरुपुरषेरसपमलया सुखेन बेदधमदचक्य इति श्रालैव सूत्राणि प्रणेर्षात्तत्तदाचा्ः एव साङ्गशचतविषोऽपि विधिमन््ाथवादनामधेयरूपो वेदो वर्प्रमणमि? ज्ञेयम्‌ तत्र विधिवाक्यानां वरिधायकवेनार्धवादानां स्तावकसेन मन्त्राणां स्मारकवेन नामधेयानां परिच्छेदक्तलेन सकटोऽपि वेदः प्रमाणमिति स्थितम्‌ एं ( ) स्वाध्यायोऽधयेतव्य

अभ्रिद्ाजचन्धिका | , ५५

इति विथिचोदितषउङ्गसकटखशाखापरपर्यायवेदाध्ययनसंसिद्धर्थज्ञानक्खमधिकारितावच्छेद - कम्‌ (२) यद्व स्वाघ्यायथिध्युत्थापितानुष्ठेयमात्रोपयोगि स्वाध्यायाथंज्ञानवच्मधिकारिखम्‌ (३) यद्वा तादृशवेदाभ्ययनवच्वमेवाधिकारिविशेषणं नाथज्ञानवच्मेव। तुतीयेऽसिन्पक्षेऽथे्ञानाभा- बे कमण्यधिकारो नास्ठीति वक्तु युक्तमिति यङ्गिककस्पानां पन्थाः | सोऽयं मीमांसया विर्‌- ध्यत इति षष्ठि प्रपश्चितमस्माभिरपि पूर्व॑ दयविद्रानिति संस्तुतम्‌ | अत्र मण्डनप्र भृतयो याज्ञिकाः पुथगेवाभिपरयन्ति यथा ननु स्वाध्यायोऽध्येतन्य इति विधो वातिके- ऽधीतिन स्वाध्यायेन फल्वदध्ञानं कुयौदिति वाक्यार्थो मीमांसासरे चाधीतेन स्वध्या- येन यच्छक्यं समीहितं तत्कुयादिति वाक्यार्थः सर्वोऽम्यार्थकः वास्तविकस्तु स्वाभ्यायोऽध्येतम्य इव्यस्िन्वाक्येऽध्ययनकरणिकायां भावनायां स्वाध्यायस्य कमलम्‌ तच योग्यतयः प्राप्यं तेनाध्ययनेन स्वाध्यायं प्राध्रयादिति मुल्योऽथैः ! नचानथेकस्य प्राप्यत्वायो- गाद्राक्यान्तरेणायेवचज्ञानादीदृकञ वचनं युज्यते अधीतेन स्वाध्यायं यत्कर्वु शक्नुयात्त- कुयदिति वाच्यम्‌ | तां चतुर्भिरभिमादत्ते उरं प्रथेति प्रथयति ¦ एेद्रया गाह्पय- मुपतिष्ठते इदयादिश्रोतटेङ्किकविनियोगाम्यामथेवत्तानिश्वेयेन तत्कद्पनं युक्तमिद्युत्पर्यामः | इति ननु ये तु ब्रह्मचयोदेव प्रत्रजन्ति तेषां कथं ? ब्रुमः ये किङ परित्राजो, भवन्ति तेऽप्याश्रमादाश्रमान्तरमनुभूयैव यः किङ प्रयपादौपनिषदे परिवाड्विधिः सोऽपि गृहस्थाश्रमविहितपरिवाड्विषरुत्ष्येवेति ब्रुमः सोऽयं भगवताऽऽपस्तम्बेन ङाटयायनेन सूत्रे सूतरितस्तमिमं प्रदरैयामः-- |

^“ प्रिणह्लाधिमाधाय दषद्र्या दक्षिणेन कूटेनाऽऽगेयेनाष्टाकपारेन शम्या परासीयात्‌ जः पक्षं भरति यमुनामवमुथमभ्यवेति तदेव मनुष्येभ्यस्तिरो मवति " ( आ० भरो सू° २३२३।१३।१५) |

सोऽयमधेः सर्वोऽपि खटयायनाचार्यण सूत्रितस्तमिमं प्रदशयिष्यामः--

यत्न हतो दरे मुना स्यात्तजेतयेष्टयेष्रा स्वयं साम गायननवमृथमभ्य- वेयादगायन्वा भरत्रनिष्यतोऽयनमिदं मन्य इति धानंजप्यस्तदेव मनुष्येभ्य- स्तिरो भवतीति ग्राम पुनेेवादितीव . स्वरम लोकमाक्रमते ग्यावतते भरेयान्भवतीति गा उदकान्तषोनाद्वा यथा सरजसं इति ( खा० भ्रौ° सूर १०। १९ १० १५)

अयमत्र ताद््यर्थः--सत्रनामकं किचिदुष्ठीयमानं नियं कर्म॑तत्र कर्मान्तेऽ- वमृथः सूत्रितः यमुनायाम्‌ यदि यमुना दुर स्यात्तहिं यस्िन्करिश्िदद इष्टिमिषटवा स्यं साम गायन्नवमृथमम्यवेयात्‌ तदेष मनुष्येभ्य्तिरो भवतीति एष तिरोमावस्तस्य यत्तिसमरण्ये बसन मनुष्येदयते ॒मनुष्यैरुपटम्पते स्वगैटोकमा-

अग्रिललेचचन्धिक्

कान्त इव भवतिं भथवा व्यावत एवासौ मनुष्येभ्यो नासतो मनुष्यस्तुस्यो भवति ्रेयान्मवति किं पुरनमटुष्येम्यः प्रेयो ब्रह्मप्राप्तिः व्रह्म प्र्नेव्यनेन कमणाऽपदृज्यत इदयर्थ; | जयमायन्तिकक्षिरोमावः अथवा तिरोभाव उदकान्तघानादयदाऽसावयृथमभ्य- वैयप्सु निमजति तदाऽसावन्तितो भवति द्यते तस्मादुदकान्तधानात्तिरं भवते यथा सरजस इति दृष्टान्त उपादीयते यथा सरजतेऽहनि मलुष्यलोकादितेनमन्तदे-

धातीति 1 सोऽय जैपनिषैरपवहितः ! तथा श्रौते कमणि सत्रान्ते द्यमवगत

प्र्रननसुदकान्तध)।नं तदालुषङ्धिक अरण्यवास इष्टेश्च अत॒ एवेमाभमिष्ट॒तवैरज- ष्टिभिति ब्रह्मवादिन अहुः माषित एपोऽ्थां भङ्ग्यन्तरेण भगव्रत्पादाचा्थरसावास्योपानष- द्ाघ्य-

[क <^

जीविते मरणे वा गाधं कुर्वति, अरण्यमियात्‌) इति पदम्‌ "| पद्‌

श्ाञ्चषिधिः। ““ ततो पुनरेयादिति सन्यासशासनात्‌ ›' (६० उ० भा० २)

प्र्रजिष्यत्‌ इमे विधय स्मे निषेधा इति तद्विषय ओपनिषदेरित एवाऽऽङृष्योपन्र!हितां विषयः पुनः स्यृतिकरैर्निवन्धक्द्श्च परं काष्ामापदितः सर्वैरषीदानीमद्धी क्रियते सोऽयं

भगवया; शअरतेमहिमेति तं नमामो वयं रारण मृतां भगवती विश्ववन्यामाखस्टाकसतारि्णीं भदेवाननकाननसंच।रिणीं पण्डिताननान्तःपुरविहारिणीं चञ्चखायाः श्रियो देष्रमाम्नायापर- नाम बिभ्रतीं श्वतिम्‌ 1 अत एवं ॒पण्डितप्रकाण्डभूतेः पूज्यपाद; सकट्लेकगुरुभिभहता

4 (५,

करिस्यन रारदारकमामासाया पन्यासाअमाहत इतं मन्तव्यम्‌ | पर्‌ यथाश्रम।मद्युक्त- त्वाद्गृहिणस्तावद्िशोत्रादिकमवदयमनष्ठियमापदयमानं नापरुपितं शक्यं यक्िचिञ्ेरिति विदन्तु सुधयः; एतेनेदमपे ।पृद्ध॒ भवति नानाहिताग्निभ्रयेतेति चासनादहेता- ्िमत्रेण शरैर्‌ संस्कृतं भवति तेरेवाग्मिभिदाहः प्रतिपत्तिकमं उपयुक्तयनाम्र॑नामुपयु- त्तस्य शरीरस्यायं संस्कारः अतोऽपि देशान्तर आहिताभ्निमरणे रशर्रीरालुपरन्धो पारावि।धेः कृद्पकारेराम्नातः परं न्यायतो वचनाच यद्युदकान्तधानं तहिं पारश.

घना सर्र नप्तादयत्‌ अत एव ।तक्राष्डमण्डना अपं वामनमत छकयानभूव--

“जशषदिनादिभवाऽशिदवाद्यपरमोऽस्तिपि वेदान्ते प्रुषाथाधेकरणे प्राह वामनः. | {-१०३२ पमण्डनाचायेः

न,

एतन समुचयत्रादः प्रयुक्तो वेदेतव्य‡ द्विजतविश्ञिष्टगहस्थलावच्छिनमदिर्याभि- दयत्रानुष्ठाने वदामः} हि बह्मणःवावच्छिन्सुदेदयं समति सम॒चयवादिनां मते त्‌ केवर मा्हत्राचव सज्यते वेद्यग्नामप धमपरत्न। परियव्य॒विघुर्वद्टाटयमाना भवन्ति तच्च

सकटश्रतस््रपतपुराणेतेहातकशेष्टचारमीमांसाविरुद्रमितति वेदितव्यम्‌ | सुस्पष्ट चैतत्‌ सवेमतस््ितरदिति -रारीरकमामातायमितयुपरम्यते ग्रन्ते नित्यलवादिन्यः

अग्निदत्रचन्धका।

परमाण्रण्यः ताश्च स्मृतयो नित्यकमेणामकरणे दोपं स्मारयन्ति तस्मादवदय - मनष्टेयलम्‌

निधेनो धनसाध्येषु नित्यष्वधिकृतो यदि चयोदन्यः कुमामरपा- षयं धनमजेयेत्‌ 2 १-१०८ मण्डनाचायंः ^“ यं वृ्रादाधेगम्यायमरदीत्- मुपासते नित्यानि निन्दायाक्यानि काम्यद्यविवक्षया १-११० “आव- श्यके तु समाद सवेखंभारसंमते सवणेन्यतिरिक्ाद्कन्रव्याराभे हिं चोर यत्‌ १-१-१११ अप्यन्यायङ्त इत्वा मतन्या मनुरव्रयत्‌?' ।दहदत्वाचाऽऽ-

भ्रमकमापे ( उत्तरमामरसायाम्‌। ३} ४।३२)

इदमत्र पय॑वसनम्‌ ये शद्रादिति मन्वादयुक्तं॑निन्दावचनं काम्पहोमविषर्य नियकमविषयम्‌ तेषां करणश्रवणस्य बरीयस्वःस्मृतेशच तदपेक्षया दं वैल्यात्‌ सवेसैभारस- मद्धौ सुवर्भभिन्देयदक्षिणाकमि त॒ च्ौयनपि कृता नित्यं सदक्षिणं का नादक्षिणो यज्ञो भवतीत्या्नायात्‌ अप्यन्ययेति स्मृतेः पोष्यान्तगीतत्वाचवभ्नीनां चियमनुषठ -मेवे यथः इदं खत्रापरं विह्मतव्यम्‌ ये वितां स्मतिमुदाहव्य

आत्मानं दक्षिणाहीनो नास्ति यज्ञसमो र्षु; 1 हन्त्यल्पदक्षिणो यज्ञो तस्मान्नाखधनो यजेत्‌ |

9 (५

सत्पदक्षिणं यज्ञ नाऽ<रभेतेति वदान्त तदतहचनं काम्यय्ञवेषय५ति |

यस्य नित्यानि ड्प्रानि तथंवाऽऽगन्तुक्ानि | विष्यपि स्वगे गच्छतत पतितो हि सः तस्मात्कन्दैः फलेभृरेमंधुनाऽऽज्यरसेन वा नित्यं नित्यानि कुर्वीत तु नित्यानि रोपयेत्‌

इति बोधायनवचौम्यां ज्ञायते ये चान्ये यथा विद्वखमधिकारितावच्छेदक तथा-साद्य- तमः-धिकारितावच्छेदकमियाइस्तदपि कम्यपरमिति ज्ञेयम्‌ एवं हि तत्र समभिग्याहरन्ति

“८ इन्द्रियाणि यक्षः कीरिमायुः स्वभ पजा पञ्चन्‌ इति

अतः कन्देमेेः फञेव।ऽपि होतव्यमेवािहोत्रं सवधा परियाञ्पमिति संसिद्ध विदुषां संसदि यविह्ंसस्तु यथा तथा वा जस्पन्तोऽनया प्रक्रियया विद्र-संसदः प्रलुक्ता वेदितव्याः तदिदमथिदोत्रं युष बिधीयते ] ततव तस्योस्तिवि्धं समामनन्ति-

अग्निदोत्रे जहोति ' इति

ननु कस्तावदयमुप्पत्तिविधिनौम उच्यते कर्म॑छ्रूपमात्रवोधको विधिरुपत्ति- विधि! द्यं देवता यागखरूपं देवतामुदिर यक्तस्य द्रन्धस्य प्रतिपत्तिरपो प्रक्षपो होम इत्याचक्षते कोचिद्धोमन्तं यागलरूप्रं वर्णयन्ति | उत्पत्निषिधिरेव प्रनरूः |

तदिदमु्पापिविषिदक्षणम्‌--

अिहोज्रचन्धिका।

अङ्किबोधकत्वसमानाधिकरणात्यन्तामं्रीयतैरिष्टचव्यासञ्ज्यदत्तिधमान- वच्छिपतिमयोगित्वत्वपयप्रावच्छेदकताकमतपियोगिताकाभावेवद ङगबोधक- वाक्यनिष्टनिरूपकतानिरूपितानेरूप्यताशाश्माबसयमि त्यस्महुर्चरणा व्याच- स्यु;

सतोऽ्निरोत्रददहप्रायश्चित्तं दक्षिणाम्मवेव वचनादाहवनीये तदमव दक्षिण्नौ |

तदिदं सूव्यत अचाथण--

कऋक्तथेद्धरिति गादैपत्ये यजुषो मुव इति दक्षिणे सामतः ख(रेत्याह- वनीये " ( आश्वलायनश्रौतसु° १।१२।३२)

ताति चाङ्गानि यजुष्ट एव समुपसंह्यस साङ्घ्निहोत्रपरयोगं कद्पयामास तत्तस्सूत्रकारः| वेदा्था्थमेव प्रृत्तानां कस्पसुत्राणामव्याहतमेव प्रामाण्यम्‌ | ते कस्पसत्रमरन्थाः परिनिः षपननप्रयोगरूपकस्वोपदेशकाः अतः पदाथरूपोपदेशमन्रपयोजनो तेदिक एवायम इति विहितवद्छाुष्य सदतेव्यश्चाम्युदयनिश्रयसार्यिमिः सकर्पुरुषायपिद्धय इति दशान्तरम्‌ तैश्च सूत्रयन्येरेदमतर प्रधानम्‌ | एतान्यक्ानौयमितिकपेन्यता एवं साध्य-

(~

साधनर्पेण मर्यादया श्चतिसिद्धया प्रपञ्चितम्‌ < योमापत्ति वक्ष्यामः `”

इयाचायणाग्निदोत्र सूत्रितं तदत्रोपनिबध्नीमः | यदप्यत्रेदानी मध्यत्रव्यापकपरम्परय)पटम्यमानं सुसरक्षितं तैत्तियकतपथयितरेयान्यत . मन्नाह्णमश्ेहीत्रविषय उदा सुकं तथाऽपि मगवद्धः प्रयोगदाश्प्रगेतृभि; कतमद्भ हणे प्छ प्राणाये प्रयोगशाच्चमिति वयमिदंतया परिच्छेत्तं पारयामः हि तत्तस्रयागनञा्ञकृ दवस्तत्तसयोगन्ञाल्चे प्रयक्तान्यङ्घानि प्रधानानि यथावदुपारिनिर्दि्ट- ह्मण समुपश्रुयन्ते इति ब्राह्मणनिदरेनादिरताः सन्तः प्रयोगशाच्रमेव पुरस्य तध्र- यागमीमां तने वरमिति तनिददनाय प्रयोगशाद्वकृत शरणी कुर्मः अप९च्छिनो ऽप्यथ साङ्गः समाम्नायः शरन्दसमृहरूपेण वर्तमाने श्रादया परिच्छितो बभूव ततोऽपरे मन्न्राह्मणरूपेणावाडतत्‌ | ततोऽप्ययं मण्डलकाण्डसृक्तनुवाकारूपाण्यनुससार ततोऽम्यप्र उदानीमुपरभ्यमानस्रूपोऽयमष्टकाष्यायवगंऋग्रू्पेण व्वभानि भगवता कात्यायनेन महभिणति काठ्वरात्वद॒ विपाश्वतेतेऽयं समाम्रायोऽन्ययना्यापनानुष्ठानानुष्ठापनसौकयी- यत्ति सक्षादाम्नायाम्नातपथानुसरणं दुरवगाहमिति जानाना प्रयोगदाच्लानुसरणमेवा- समदरुद्धिगो चरं वरमिति मन्वानास्तदेवाज निरदि्ामः |

क,

अग्रिहोजचद्धिका |

आश्वलायनीयाभिहोजसूज्‌

उस्सर्मेऽपरह गाहपदयं प्रखल्य दक्षिणाग्निमानीय विट्‌ कुला द्धित्तवतो वैकयोनय इत्येके ध्रियमाणं वा प्रञ्चल्यारणिमन्तं वा मथिवा गाहैपद्यादाहवनीयं अ्हन्तमुदधदेवं तवा देवेभ्यः श्रिया उद्धरामीुद्ररेदुद्ध्रियमाण उद्धर पाप्मनो मा यदविद्वान्यच्च विद्रश्वकार्‌ अद्धा यदेनः कृतमस्ति किचित्सेस्मान्मोदूषुतः पाहि तस्मादिति प्रणयेदमृताहृतिममूतायां जुहे- म्यग्नं पृथिव्याममृतस्य योनो तयाऽनन्तं काममहं जयानि प्रजापतिः प्रथमोऽयं जिगायश्रा- वभिः सहेति निदध्यादादियममिमुख णं प्रातन्धुष्टायां तमेवाभिपुषो रज्या यदेन इति तु प्रणयेदत ऊध्वैमाहिताप्रैतचायौदोमादनुदितहमी चोदयादस्तमिते होमो नेयमाचम- नमृतसलयाभ्यां खा पञुक्षामीति जपिता पयुकषत्रिनिरेकेकं पुनः पुनरदकमादायाऽऽनन्तये विकद्पो दक्षिणं त्वेव प्रथमं विज्ञायते पिता बा एषोऽप्रीनां यदक्षिणः पुत्रो गाह॑पत्यः पौत्र आहवनीयस्तप्मादेवं पयुषद्रा्ईपयादकिच्छिनामुदकधारां हरेन्वुं तन्वचरजकतो भानुमन्वि - याहवनीयादश्वदवार्हपयस्योपविश्येदगङ्गारानपेहिपसुहुतकृतः स्थ सुहं कारष्यथेति तेष्वम्नि* होत्रमधिश्रयेदाधिधितमध्यधिश्ितमधिभ्रितं हि म्‌ इति | इव्ायास्पदं घृतवच्चराचरं जातवेद हविरिदं जुषख ये भ्रम्याः प्रवो विश्वहूपास्तषां सक्तानां मयि पुष्टिरस्ितिं वा दभ्यधिश्रये- दिश्रयेदिलेके २॥

पयसा निलयहोमो यवगृरोदनो दधि सर्पग्रमकामान्ना्यकामेन्धियकामतेजस्कामानाम- धिश्चितमवञ्वव्येदनधिश्रयं दथ्यश्िष्टे तेजो मा हारति सपरण प्रतिष्ञ्च्यामे वा शान्तिरस्यमृतमसीति तयोर्यतिचारः पुनओेरखुता परिहरत्रिरन्तारेतं रक्षोऽन्तारै्ता अरातय इति समुदन्तं कषेननिभोदगुद्धसयेदिे व्वाऽन्तरिक्षाय तवा पुथिन्ये तेपि निदवस्सुडतकृतः स्थ सुहतमकष्टयङ्गारानतिसृञ्य सुक्लुवं प्रतितपेव्परयषटं रक्षः प्रदुष्टा अरातये। निष्टप्त रक्षो निष्टप्ता अरातय इत्युत्तरतः स्थाल्यः; स्ुचमासादयोमुनयानयतिसज्य ताऽऽहिताभिराचम्याप- रेण वेदिमतित्रज्य दक्षिणत उपविदपेतच्छर्मोमुनयेयतिसूज दतिसृे भूव सुत्र इक स्वरिव दध इठेति सुवप्रमुत्येदमियमम्ियं पुणैतमे योऽनुजष्ठगृद्धिमच्छेयुतराणां योऽस्य पुत्र परियः स्यात्तं प्रति पूणमुन्येतस्याटीमभिमृरय समिधं सुचं चध्यधि गाहपलयं हता प्राण- समितामाहवनीयसर्मरपे कुरेषुपता्य जन्वच्य समिधमादध्याद्रनतां खाञ्नेञ्योतिषे रातिमि- ्टकामुपदपे स्वहिति समिधमाधाय विद्युदसि विद्य मे पाप्मानमद्न श्रदवेयप उपघ्ुश्य प्रदा दद्नाढमात्रेऽभिजुहयाद्रसवः खरो रममिभ्योतिज्यातिरमनिः स्वहिपि पुोमाहुर्िं इषा कुशेषु सादपिला गाहैपसमवेक्षेत पदन्मे यच्छेयथोत्तरां तृष्ण मूयसीमसंसष् प्रगुदगुत्तरतो

वा प्रजापतिं मनस्ता ध्यायाततष्णीहेमेषु समत्र मूिष्ठ छुचि शिष्ट त्ररनुप्रकम्प्यावमृञ्य कुशमूटेषु निमा पडयम्यस्सेति तेषां दक्षिणत उत्ताना अङ्गुः करोति प्राचीनावीती

१० अग्िदोजचद्धिका |

त्णीं स्वधा परितभ्य इति बाऽपोऽनिनीय व्रति इश्च मे पप्मानमप्मु श्रद्धेचप उप्यदयाऽऽहिनाभिरयुमन्त्रयेताऽप्वानयुक्त्या तेन ऋषिणा तन ब्रह्मणा तया दवतयाऽङ्गर स्वदृघरुबाऽऽ्तदिति समिधं ता अस्य सुददोहसत इति पूवामाहुतेमुपे्यायोत्तय काड्क्ततक्षमाणा मूमृवः घः सुप्रजाः प्रजाभिः स्यां सुषीरो वैरः तुपोपः पेपरातेयानिश्वन्न अयुषि पवस इति तिस॒भिः २३॥

संवत्सरे संवरे यवाग्वा पयसा वा स्वयं पघेणि जुहुयादलिजामेक इतरं काठमन्तेवासी वा स्पृष्रेदकमदङ्डवुय भक्षयेदपरयोवो इलाऽ्ऽयुषे ववा प्राश्नामीति प्रथममनायाय वदयुत्तरं॑तुष्णौ समिघमाधायग्रये गृहपतये स्ाहेते गाहपये नेया- तरा तष्णां समिधमाधायग्रये सव्रेशपतप स्विति दक्षिणेऽग्रयेऽनःदायान्नपतये स्वाहेति वा॒नियोत्तरा मक्षयिखाऽम्यात्ममपः सुचा निनयते त्रिः सपदेवजनेम्यः स्वाहेत्य- यनां कुशैः प्रक्षा चतसः पुणः प्रायुर्दाच्येर्निनयेदतुम्यः स्वाहा दिग्भ्यः साहा सत्तषिभ्यः स्वहितरजनेम्यः स्वाहेति पच दुशदेरे प्रथिन्याममृतं जुहोम्धञ्मये वेश्वा- नराय स्वाहेति पटौ पश्चद्वाहपत्यस्य प्राणममृते जुहोम्यमृतं प्राणे जुहोमि स्वाहेति परताप्यान्तवेःदे निदध्यात्परिकर्भिणे वा प्रयच्छेदत्रेणाऽऽहनीयं परीय समिध आदभ्यात्तिख- स्ति उदङ्पुखस्तिष्न्प्रथमां समन्त्रामाहवनीये दीदिहीति गाहैपवये दीदायेति दक्षिणे द्‌।देदये्युक्तं पयुक्षणं तम्यां परिसमृहने प्व दु पयक्षगदेवं प्रातरपोदयं व्युषितं उदिते वा सयऋताभ्यां वेति पयुक्षणमोमनेष्याशीव्यतिसर्जनं हरणी ला सुयज्धोतिष-

महरष्टकामुपदधेस्वाहति समिदाधानं मृभुव्रः स्यो स्यो ज्येतिर्वयोतिः सूयः स्वाहेपि होम उन्माजैनं

अग्भिहोजरचन्धिा। १९१

वृतिसमेतमाश्वलायनीयाभिदो्सुजभाष्यम्‌ मि कि ~

उत्सर्भेऽपराहे गाहेपत्यं ्रज्वस्य दक्षिणाभिमानीय विरृच्ुाद्वित्तवतो वैश- योनय इत्येके धियमाणं वा भज्यल्यारणिमन्तं वा मथित्वा गाहैपत्यादाहदनीयं ज्वलन्तमुद्धरेत्‌ , देवत्रातमाष्यम्‌--उत्स्मं आधानाद्वादशरात्रमजखा जत उष्वेमपि यतश्रियोऽ-

जसा एवातोऽन्यस्येत्सगे एकस्यग्चदरेयोवौ तस्िलत्सरगे सलय्युद्धरणविधानं वक्षयतेऽ- पराहिऽहशतुधमागे गर्हपव्यं प्रजल्य माहंपत्य एवाजखरो मवति तं प्रस्य प्रज्वलनमिषटमन्यथा संबेष्येति वूयात्तसप्रजखङ्नेन दक्षिणाभरिं प्र्वस्य यद्य्नयाघेयः आहतो भवति तं दक्षिणा्निमानीयाऽऽहवनीयमुद्धरेदियष्याहतेभ्यं साकाङ्क्षत्वदाक्यस्य दक्षिणा्चिरिति अनयनोत्तरस्य संज्ञा कता विटूकुटं वेस्यकुरं ित्तवतो वा वित्तमस्यास्तीति वित्तवांस्तस्माद्वित्तवतः कुङादा एकयोनय इत्पके | एका. योनिर्येषां इम एकयोनयः गार्हपयादाहवनयं प्रणयेत्‌ गाहपयादक्षिणाश्चिमावहुनौय चैक आचायाः } तथेवाऽऽदहिता भवन्ति तेपां धियमणं वाऽऽघुनप्रमृति धाय॑ एव वा मवति ध्रियमाणं वा दक्षिणाग्निं प्रस्य प्रजचटनमिष्ठं विधीयते प्रञ्स्याऽऽहवनीयमुद्धरेदित्यध्याह- तेन्यं साकाङ्क्षत्वात्‌ | अरणिमन्तं वा, भरणी अस्य विदयते अरणिमान्‌ दक्षिणा्निस्तम- रणिमन्तं॑वा दक्षिणां मथित्वाऽऽहवनीयमुद्धरेदित्यष्याहतम्यं साकाङ्क्षत्वात्‌ } यदि मथित्ाऽऽहितो मवति त्ामन्यतमकसयेनाश्चं प्रज्ल्य गाहंपत्यादाहवनीयसंज्ञम्चि प्र्वलन्तमेवे दरुद्रद्य हरेत्‌ प्राच दिशं दक्षिणाम्यधिकासल्युनगहंपत्यप्रहणम्‌ इह हरेदिपयुक्वा पुनरुद्धरेदि!ति वक्ष्यति तस्मतर्ष्णमुद्धरणम्‌

गाग्येनारायणवृ्तिः-- उत्सर्गेऽजसखेत्सम॑ऽग्निहोत्रहोमार्थं॒॑विहरेनाजखेषु होम- रवजसेष्वपि भवर्तीघ्युक्तम्‌ एवं स्थिते विहरणसहितमग्निहत्रहोमप्रयोयं वक्तुकाम उत्सगं इयुक्तवान्‌ अत्रपराहशब्देनाहश्वतुथभागो गह्यते विहरणकाङे गार्हपत्य प्रदुष्करय प्रज्वाद्य दक्षिणानि वैस्यगृहादानयेत्‌ \ चतुर्णां वणौनामन्यतमस्य दव्य चतो वा गृहाद्राहैप्याद्वा नित्यधायंशेञ्यख्येत्‌ कडि काठे यदि निर्मध्यस्तदा मन्थेत्‌ एषां प्रकाराणामुत्पत्तिवशचाद्रवस्था तेषामन्यतमग्रकारेण दक्षिणार्थे साधयिता ततो गाहपयाञ्ज्वरन्तमभ्निमाहवनीयाथमुद्धरेत्‌ पात्रान्तरेण प्रथक्‌ कुयोदित्यथे;

#

१२ अपिहोत्रचद्धिका।

देवं त्वा देवेभ्यः भरिया उद्धरामीद्युद्धरेत्‌ २॥ दे° भाप्यम्‌--मवस्यजमानादिपत्रत्र सवत्र समन््होमार्थमेव देवं तव देवेभ्य इति तेन यथासमाम्नातेन मन्त्रेण होमाथेमण्हवनीयमुद्धत्‌ पुद्ुद्धरणममन्त्रं सवाथमि- सुक्तम्‌ अथोद्धराऽऽहवनीयभियपराह् अदिदयक्तं ्राहषणे त्य जमान आदह म्रदि संनेहितो भव्ति नोक्तमाचार्येण तथाऽपि वक्तव्यमविरोधात्सवशाखाप्रययलाच्च यजमनस्य

वत्ति; - अनेन मन्रेणग्निदोतराैमुद्वत्‌ पसयाद्वरेदिति क्चनस्येद्‌ प्रयोजनं गाहपयं प्रजद्ययदिराहवनीयं अ्वन्तमृद्ररदितन्तस्य मन्त्रवजितोद्धरणप्रकारस्य सवोथेवज्ञाप- नम्‌ एं सवामुद्धरणं विदधतेतत्साधितं भवति--येनाभनिना यत्र प्रयोजने तत्र तस्योद्धरणं कसव्यमिति शाच्नान्तरे स्फष्टं वचनमस्ति अथायाथोयाभिं प्रणयति > इति|

१५

उद्धरणमन्त्रोऽयमप्निटोत्र एव नान्यत्रेति सिद्धम्‌

उद्‌ भ्रियमाण उद्धर पाप्मनो मा यदविद्वान्यच्च विदरधकार अह्या यदेनः कृतमस्ति चित्स्वैस्मान्मोद्‌धतः पाहि तस्मादिति भरणयेत्‌

दे० भाष्यमू--उद्धियमाण इत्येतेन यथसमाम्नातेन मन्त्रेणाऽऽहवनीयं प्रणयेन येदाहवनीयायतनसर्मपे

वृत्तिः--प्रणयेयाद्नयेद्निनाहवनीयं प्रयतेन मन्त्रेण

अ्रुताहुतिममृतायां जुदेम्यग्नि पृथिव्याममृतस्य योनौ तयानन्तं काममहं जयानि प्रजापतिः प्रथमोऽयं निगायभ्रावभिः स्वाहेति निदध्यादादि- त्यमभिपुखः

दे भाष्यमू-अमृताहुतिमियेतेन स्वाहाकारान्तनाऽऽहवनीयायतनेऽभ्रं निदध्यात्‌ स्थापयेद्‌दियमभिमुखो यस्यां दिदादित्यो भवति प्रतीच्यामवान्तरदिशि तमभिमुखो वा निदध्यात्‌ तन्मुखे निधत्त इति श्रुतिः यज्ञ एव तत्छर्गे खोक स्वर्ग खोकं निधत्त इति शरुतिस्तस्मादादिल्मभिमुख इत्याह होमन्यायेन निदध्यादपृतायां जुहोभाति

दशेनात्‌ 1 एप तरथो मन्त्राः | जीणि कमीणि उद्धरणं, प्रणयने, निधानमिति ¢

वक्ति;ः--ादियाभिमुखे मूत्वाऽनेन मन्त्रेणाऽऽहवनीयायतनेऽश्नं निदध्यादिपयर्थः॥

॥\ कोष एव भ्रातव्युष्टायां तमेवाभिमुखः ५॥

दे° भाष्यमू- एवं प्रातगहपत्यं श्र्येयेवमादि उक्तो षिधिरेवं तेनैव विधिना प्रातःकलि होमं विहरेत्‌ -रतरेश्चतुथेकालद्यादियस्य प्रथमकाटासमाप्तकारो मवति तस्िन्परणयने प्रातरिष्टकाठनेयमो विधीयते | ब्यु्टायां ब्युषटायामेव विदत्‌ वयु्टायामुषस्युदितायामुषसि तमेवाभिमुखो निदध्यात्ाच्यां दवान्तरदिश्चायां यस्या

अग्निहोचचन्धिका ) १३

दिश्यादिव्यो भवति तमेवाभिमुखो निदध्यात्‌ एवं प्रातरिति प्राप्तेऽपि पुनरुच्यते तदानीमादित्यस्यामावादादिलयाभिमुख इ्येतस्याथ॑द्छेपः स्यात्‌ इचिः-- एवमेव प्रातरहोमार्थमप्यादित आरम्य निधानान्तं कुयात्‌ तमेवाभिमुखो निधी- यमानाहवनीयामिमुख इव्यथः एवं सति प्रातःकाङ आहवनीयायतनावशास््थि- तेन॒ निधानं मवति | सायं तु पुरस्तास््थितेन व्युष्टायामुषस्युदितायामादियोदयात्‌ राक्‌ | राञ्या यदेन इति त॒ प्रणयेत्‌ दे भाष्यमू--रवं प्रातरिति यथाम्नाते प्राक्त इहाऽष्रम्याद्ा यदेन ॒इयेतस्य स्थाने रात्र्या यदेन इतयद्य प्रणयेत्‌ तुशब्दो विरेषणाथेः--अयं तु विदेषोऽन्यत्समान- मिति तुरब्देऽक्रियमाण एतावानेव प्रणयनमन्त्र; स्यात्‌ प्रणयेदिति वचनात्‌| प्रणयनमन्त्र- स्योहो भवति अन्यथाविधानार्थं तमेवामिसुखो रत्या यदेन इव्यान्ननात्‌ हृत्तिः-प्रणयनमन्त्रेऽद्‌। यदेन इत्यस्य स्थने रत्या यदेन इति कतव्य प्रातः काठे अत उध्वेमाहिताभ्भिव्रतचायाहोमात्‌ द° भाष्यमू--मत ऊथेमतोऽध्मादुद्धरणादुष्नमाहिताम्नियेजमानो त्रतचारी मवति व्रतचारीति कमनामधेयमञ्चिकभ॑व चरति नियवदाचरा होमसमापतश्वातुमीस्यादिषु तन्या- दिषटन्येवमिहानादिष्ानि तस्माकरभैव त्रतसुपदिश्येतदेव तरतं पल्या अपि समानम्‌ ७॥ ०--सत्निधमाश्वातुमास्यत्रतानि चात्र व्रतरब्देनोच्यन्ते विहरणाद्ष्षमाऽभिदोत्तप्रयो- गसमाप्तेनरेतच।री मवलयाहितानिः | अनुदितहोमी चोदयात्‌ < दे° भाष्यमू--अनुदितदोमी व्रतचारी मति समाप्ते होम आदिव्योदयादनु- दितोमी, सनुदित आदिय जुहोति, अनुदितदयेमी त्रतचारी भवयाहोमादिति प्राप्त सोदयाद्भवति इतेऽपि होमे वत्तिः--अनुदितहोमी चेत्समापतेऽपि प्रयोग ।द्यादूत्रतचारी भवेत्‌ अस्तमिते होमः ९॥ दे° भा०--यस्तमित आददिये होमकार उदितेषु नक्षत्रेषु सायमियन्धेषाम्‌ ॥९) वृत्तिः- कत्य; अद्भान्यपि प्रपानकार एव कतेव्यानि यत्पुनरद्ां विहरणव- प्स्रकाट्विशिष्टं तत्छकार एव कतन्यम्‌ . निस्यमाचमनम्‌ १० दे ° भाष्यम्‌-नियतं होमकाठे प्रयतस्यापि कमङ्खमाचमनं विधीयते १० टृत्तिः--उक्तं प्रादुमुखस्याऽऽचमनं यतपुरस्तात्तदिदानीं कतव्यमस्याङ्गत्य ॥१०॥

१४ अथिहेजचन्धिका |

करतसत्याभ्यां त्वा पुनामी ति जपित्वा पयुकषञ्चिचधिर पुनरुद- कमादाय | ११॥

दे भाष्यमू-कत।, ऋतस्नयाम्यापेत्थैतं सन्त्र जपा पार समन्ततः पयुक्षत्‌ ।संचत्‌ तिद्धिकैकमभ्चि पुनः पुनरदकमादाय मृहीयैक्वेयथः जपित्वावचनं प्रातहु।मार्थ सयक्रताम्यां वेति पयुक्षणमियत्र यथान्नातं प्राप्नोति अलुक्रमे विकलः पय॒क्षामीति ग्रा्ोति जपववचनात्‌ पयुक्षार्मतरन्दमक्ा पयुक्षद्‌।तं सेद्ध सङृद्रह्यतनापि पयुक्षण प्रसव्येत तस्म्युनः पुनरुदक्म)।द्‌चय॒च्यते | ११

वत्तिः--पयक्षणमच्रमपि जपिविा परयुक्षदिति पृथक्क्रियते परुक्षणातिदिषटे परिसम्‌-

{५ 4

हने मन्त्रो मा भूदिति | तरिरेकैकमियेतावतेवेकेकस्यग्रेखन्चिःपयुक्षणे सिद्धे त्रिच्रति

प्सावचनं मन्त्रस्यापि त्रिरदृत्तिमेवचिव्येवम्थम्‌ पुनः पुनरुदकमादायतिवचनं नः

(५

सङृदरहीतेन त्रः पयोक्षेदियेवमथम्‌ | ११ आनन्तयं विकस्पः १२

दे० भाष्यमरू--आनन्तर्येऽनुक्रमे बिकट नानाकदपरा विक्पो विहारानुक्रमेण गाह्पय्यमथ दक्षिणाञ्निमथाऽऽहवनीयं होमानुक्रमेण वाऽऽहवनीयमेवाम्रेऽथ गाईैपलयमथः

कि का

द्‌क्णाञ्चमिति | १२ च॒त्तिः--सर््र॑नां पयुक्षणादेषु कतेन्येषु केनाऽऽनन्तर्यण कतेव्या इदयनन्तयविेषे ातव्यङऽनन सूनेणास्मानामुत्पात्तक्रमस्य हामक्रमस्य वकद्पा विष।यते | १२ दाक्षण त्वव प्रथय वज्ञायते पता वा एषोञत्राना यदघ्रणः पत्रो गाहपत्यः पोत आहवनीयस्तस्मादेवं पयुक्षत्‌ १३

दे° भाष्यम्‌--दक्षिणं तेव दक्षिणां वेव;थम प्रथमं परकषेत्‌ | अच गर्हपलय- मथाऽऽहवनीयम्‌ | तुशब्दो विकत्पाधिकारव्याघ्र्यथेः | एवन्न्दोऽवधारणायः अवधारणा. प्पव¡ विधिनं क्रियते दक्षिणं तेव प्रथमं कस्मादिति } वचनाद्विज्ञायते श्रयते पिता वेष पिता करिड भवटश्नीनां स्वेषां यो दाक्षिणा्चिस्तस्य पुत्रो गहपत्याभ्निः पौत्र

आहवनीयस्तस्मादेव यथाद्द्धानक्रमेण पयुक्षेत्‌ १३

वत्तिः--पयुकषेत्‌ पुक्षणेऽयमेव क्रमो दक्षिणा्नि गह॑पलयमाहवनीयमिति तत्र शुनेव हेतुमुपन्यस्य तस्मादेवं पयक्ेदिलुपरसंहृतम्‌ तेन ययुक्षणातिदिषटे फाश्समूहनेऽ- यमेव कमः अन्यत्र पुदोक्तो विकलः सन्न बिनिवेदाः प्रधानापपरवषामुयक्तिकमः परेषु नक्रम इत १३॥ गाद्पत्याद च्छन्द क्षारं दरत्तन्तु तन्वन्रजसो भानपान्वह्‌त्याहव- [यात्‌ १४

अग्रिदेनचद्धिका | १५

दे० भाष्यमू्‌--गादेपयादारम्याविष्छिनां कमण्डदनोदकधारां हरेनयेत्‌ तन्त

तन्वसेतेन मन्नेणाऽऽहवनांयाद्यावदाहवनाय प्राप्नाति || १४

{०

चात्तः-अयसाक्ारो सयादायामग्न्युपघातवराघात्‌ १४ | पश्चादोहैपस्यस्योपविर्योदगङ्गरानपोदेतसुहुतकृतः तं करिष्यति |

द° भाष्यम्‌-पश्वादपरस्यां दिति गाहपयस्यञ्नः पश्चदुपविस्याऽऽष्वयवतवान्निर- सनोपवेन्नने मवतः उदगुदाच्या दद्यस्गारानप्‌ाहंदपनयत्‌ सुहु तङृतः स्धययन मरनन्रण | १५॥

वृत्तिः- पश्वद्राहपयस्य त्ष्णीमेव दक्षिणोत्तरिणोपस्येनोपविदय गाहंपयात्कतिपया- नङ्गारानुदक्प्रथक्कुयोदधिश्रयणाथम्‌ | १५

तेष्वभिहोत्रमधिभ्रयेदधिभितमध्यधिधितमधिभरिवं हि ३म्‌ इमि १६॥

द° भाष्यम्‌-तेष्वङ्करेषु समिदधष्वमनिरोत्रद्रस्यमधिश्रयेदध्युपश्रवेत्‌ स्थापयेदधिभरि- तम्यिनेन मन्त्रेण १६

छत्तिः-- तेष्विति पृथक्छृपेष्वङ्करेधित्यथंः | अभेहोत्र.भेतै हमसाघनमृत दन्यसु पचयेते | १६

इव्गयास्पद्‌ घतवचराचरं जातवेदा हविरिदं पस ये भ्रास्याः पर्वा वन्वरूपस्तषा सप्रारा साय पष्ठर।स्त्वात गा) १७

द° भाष्यमू--इव्यायास्यदासयनेन मन्त्रेण वा विकल्पः | १७

वु{त्त्‌ः- अनन वा मन्त्रेणांधेश्रयेसृ॑ण वेते विकस्पदिधिः १७

(0,

दध्यषश्नयेदपिश्रयेदेत्यकं || १८ दे° भाष्यम्‌ू-प्यञदौनि दश द्रव्याणि तेवां सर्मेषामवननेपवचनादःधेश्रयणे प्रति

भरतिषेो दध्यधिश्रयेत्‌ , दधि नाधिश्रयेत्‌ , अधिश्पेदितयेके | दध्याधिश्रयेदियभिश्रय्णे प्रप्ति दभ्यधिश्रयेदिति प्रतिषेधे त॒ दध्यधिश्रयेदयेक इति वचनाल्माप्तादन्यदे$ै- द्मधिश्रयणं धमेमात्रं विधीयते यथा दधि दव्यान्तर्‌ सपयते तथाऽधिश्रयण कतव्य

भवाति | १८॥

घुत्ति{-अधिश्रयेन वेयेतावतव सिद्धे गुरसूत्रकरणं न्यायविकटय। ऽयमिति प्रदशेना- चम्‌ ¦ अत्रैक आचायः प्रदत्तिपस्वच्छाल्चस्य कार्यस्य चपीन्धियलादछोपमाहुः माचा- यस्तु कार्या्थताघयदृत्तेः कार्थस्य दृष्टस्य खमे प्रमाणाभावात्तदत्यागे संस्कायेसरूप- विन।प्ात्संस्कार्यसंपादकलात्सस्कःरस्य रोप एवात्र ध्रयानित्याह १८ पयसा निरयहोमः १९ दे० भाष्यमू--पयो दुग्धं नियं सतत देम निवहेन; कामान्न भवति पयसा

१६ अभ्रिदो्रचन्दरिका |

पशयुकाम्ेतयन्येपामिति तु क्चनालनित्यं निदयवचनात्कामायप्राषादिमिहौम उपरते कार्ये पुनरपि पयसेव जुहयाययञदीनि व्याणि नियानि काम्यानि तत्र पयस्ताऽऽहृतेन होमः प्राप्तो यस्याप्नित्युपावमृष्टेति प्रायश्चित्ते दशनाद्‌ गां दुग््वा जुहुयातु्णी- वचनाभावान शूदर दुद्य्रा विकल्पः १९

वत्तिः--नियश्वासौ होमश्च निव्यहोमः पयसा कतेव्यः | अकामस्यभ्निदहोत्रहोमः पयत्ता कृतेव्य इत्यध; } कामानुपदश्नादवास्य नव्यसे [सद्ध नेयम्रहणमु तराथम्‌ ।१९॥

यवागरृरोदनो दापि सपिग्रोमकामान्ाद्यकमेद्धियकामतेनस्कामानाम्‌ २०॥

+

दे° भाष्यम्‌--यवागृरोदनो दधि सपिश््येतानि चला द्रव्याणि प्रामकामश्वा न्नायकामश्वेद्धियकामश्च तेजस्कामश्वेतेषां चतुर्णां कामानां यवाग्ादिचदुण। दरव्या- णामानन्तर्येण योगो भवति यवाखरा ग्रामकामस्योदनेनानायक्रामस्य, दन्नेन्रियकामस्य, सर्पा तेजस्कामस्य, तत्र प्रतिपेधः | यवागूं श्रप्यरतायुक्तपष्वयूणां तस्याः श्रपणं मवयोदनः सिद्ध एवाऽऽनीयते तस्य श्रपणं चोदितभस्ति कचिदध्यपि सिद्धभेवाऽऽनी- यते सर्भिरप्येवम्‌ } एतानि चला पयसा सह प्ाऽऽम्नातानि अथ पञ्च ऽऽम्नातानि तण्डुटैरोजस्कामस्य, बठकामस्य मांतेन, यरस्कामस्थ वा तत्पच्यते यथा यवागूः सोमेन ब्रह्मवभेसकामस्य, तेठेन श्रीकामस्य, अद्धिषरष्टिकामस्य, एतान्यपि चोदितानि दरटन्यानि होम्यं मांसवजेमिति ब्रुवता तानि दच्च द्रव्याणि २०॥ वत्तिः-यथासंस्येन प्रामकामःदीनां यवागदीन्य्चिदोत्रहोमद्रऽपाणि सवन्ति ग्रामकामः प्रसिद्धः | अनं तदायं चानम्‌ खयानकाम इत्यथैः इद्धियं शुक्रं चक्षुराद।नि वा } तेजश्छविः निव्यहेम इव्यत्रापि संबध्यते तेन पुर्षर्थरपि क्रियमाणो ह्योमो निय एव स्यार कामाथ; | होमाधरितानि द्रव्याणेव कामाश्रितानि मवन्तापिं २०॥ अधिधितमवज्वख्येत्‌ |} २१

दे° भाष्यमू-जधिश्चितं द्यं ज्रुतोल्मुकेनावञ्वलपेदिति जवञ्छनस्य स्थानमु-

५, (५५

पादष्ट स्यात्तस्माद्‌।धेश्रतामेयुच्यते अधेश्रयणादनन्तरमवञउ्यल्न सेद्ध भवति |॥२१॥

व॒ात्तिः--अधिश्रितग्रहणादधिश्रितमात्र एवावरञ्वल्येन्न काठश्रक्षेप; कतैम्य इसयव- गम्यत

अनधिश्रयं दध्यशिष्टे तेजो मा हापीरिति २२॥

दे° भाष्यम्‌-अधिश्रितमवञ्दच्येदिदयुक्ते दध्नोऽधिश्रयणपक्षेऽञ्वङ्नं प्रप्नोति तस्मादिदमुच्यते-अनधिश्रयन्नपि दभ्यवञ्धलयेदियभ्चिे तेज इनेन मन्त्रेण एवं चेत॒दधिप्रयणं कर्तव्यमधिश्ेतमत्रज्वल्येदनविश्रयतियेतावलत सिद्रे दधिग्रहणं दध्यादीनां पराप्यधेम्‌ | कानि दभ्पादीनि~तण्डुलः, सदने, सोम इयेतानि दधिपरमृतीनि

अशिदोजचन्धिका। १७

क्थं॑दध्नो ध्मानुक्धवं तण्डुलनोदनं सोमं चेचक्तम्वयुर्णां तदेवाऽऽचार्येण दधिग्रहणेन प्रदरितं तस्मादभ्नोऽधिश्रयणे विकसख उक्तः ओदनस्यापि भवति तण्डुलानां सोमस्य तयोः पाकविरोधात्‌ अवोतनं तु सर्वेषां मवलयविरोधात्‌ मा हाषीरिति विसजनीयं पठन्ति तकारान्तस्तु मबति मा हारषीदिति २२

ह्तिः--नाधिश्चनो यस्य तदनधिश्रयम्‌ अधिश्रयरहितमपि दध्यवञच्येदिलथैः स््ावञ्वकनमच्रोऽयम्‌ * अचष्ट तेजः इति | दधि चेयेतावतेव सिद्धे गुहसू्रकरणं नीद्यादीनामपक्ानां संग्रहाथम्‌ २२

सुवेण परतिषिञ्च्यान्न वा ज्ञान्तिरिस्यम॒तयसाति २३

दे० भाष्यम्‌--अवञ्टनानन्तरं सुतरेणोदकं गृदीलराऽभनिहत्रं प्रतिषञ्च्यादपां स्तेवनिलुक्तमध्वयणाम्‌ येन चा प्रतिषिज्व्याद्धिकस्पः शान्तिरस्यमृतमसीयनेन मेण प्रतिषिञ्च्यान्मञ्मुक्तवा विभाषा कतेग्या तथा सति मच्रस्य विमाष्रा स्यात्‌ प्रतितष्रकस्यैव विकल्प इष्यते २३

हृत्तिः--पयसा हेमे दोहनपानप्रक्षारनं सुव आनीय तेन प्रतिषि्वत्‌ मध्र ्रदन्यमन्योदकेनेव शान्तिरिति मेण | वा प्रतिपेकः कतग्यः २३

तयारव्यतिचारः २४

दे भाष्यम्‌--तस्मादेवमुक्तयोरधिङृतयोरवयोतग्रतिपकयोरघ्यतिचारोऽप्यतिक्रम्य चारो व्यतिचारोऽवद्योतनं क्षता प्रतिषेको क्रियते यदा तदा व्यतिचःये भवति मवति व्पतिचारः अवदयेःतन्‌ क्रा प्रिपेकोऽपि क्रिपते तयोः सह चरो व्यतिचार इत्युच्यते प्रतिमेकस्य विभाषा तेन संहैवावयोतनस्यापि विमाषा मवति दध्यादीन्यप्रतिभेच्यान्यष्व्णां सपिषि दमीमर प्रत्यस्यति प्रत्तिपिश्ति एषु स्व- ष्व्माके प्रतिषेको विकल्पते २४

दृत्तिः-- तयोः प्रतिवेक प्रतिषेकयेोरत्यैः जभ्यतिचारोऽसंकरः एकस्िन्पुरष

|ॐ

इत्यर्थः एकः सवदा प्रतिषिज्वदपरः सवैदा प्रतिपिश्चेदिय्थः; २४ पुनञ्वेखता परिहरेन्चिरन्तरितं रक्षोऽन्तरिता अरातय इति २५

दे० भाष्यभू--पूवेमेष द्योतनं यथा अ्वरतोटयुकेन कृतमेवं पुनरपि रूतो- सपुकेनाभ्िहोत्र परिहरेत्‌ परि समन्ततो हरे्येत्‌ त्रिरन्तरितमित्यनेन मन्त्रेण सङ - नमन्त्रेण दिस्तुष्णीं पुनग्रहणादवद्योतनमपि खरूत।स्मुकेन सिद्धम्‌ अन्यथा प्राप्तोति वच्रनाभूबात््‌ २५

त्रपि (ति! पुनवच॑नाउज्यङता वेने स्मुकेनावञ्वटनं छतं तनेवे परिहरणं कु्यीदिति गम्यते उषछृक्दानं गाहंपप्यादेव प्रपणाथ॑त्‌ श्रपणं परथक्कृतस्य एन ःप्रक्षपवि-

[१

१८ अश्निष्टौचचन्दिका |

धानात्‌ अन्यत्र कार्य पुथक्कःस्य कारथपरिनमातौ याग एव कर्तव्यः | ते नावञङ- ना परथक्ङृतमवज्ङमे कृते पृथगेव निधाय तेनेव पश्हरणमपि इष्वा व्यजेन्‌॥ २५

समुदन्तं कपननिवोदगुद्रसयेदिवे त्वाऽन्तरिक्षाय लता पृथिव्ये त्वेति निदधत्‌ २६॥

दे० माष्यम्‌- समन्तत उदन्तं समुदन्तं कतीव कपन्निव मू(मेसनिङृष्टं नीयत

उदगुद्रा्येदुदीच्यां दिद्युदरास्येत्‌ स्थापयेत्‌ दिपरे सेयेपेच्िमिमनत्रन्लिभूमो निदघाने-

दभ्यादुद्रासयेदिवयननेवाऽभ्धने सिद्धे निदध्यादिति वक्तव्यम्‌ तध्थेतदप्रयोजनं निदध- ुद्रस्यतीति तस्मलिभूमौ प्रतिष्ठापयति त्रप पते मच्रालिभृमौ प्रतिष्ठपपतीय- न्येषाम्‌ | २६।

वत्तिः--सम्यगुद्रतोऽन्तो यस्य द्रग्पस्य तत्समुन्तं दन्यम्‌। र्तः स्थाटीसंवदरपरदे- शोऽन्त इत्युच्यते | यदा पच्यमानं परय एव्रमवस्थं भमरे्तदा कष॑ननिबोदगुद्रासयेत्‌ कर्ष- निवेति मन्दगयेयथैः निदधादति तरिभिम॑न््ेन्निनिधानं कु्॑नवतारयेन्‌ प्रथमादिती- याभ्यरामाकादरो धत्वा तृतीवन मेम्यां निदध्यात्‌ | २६॥

सुहूुतछृतः स्थ सुहूुतमकाष्टःयद्गारानतिसुज्य सुज्सुग्रं परतितपतपद्युष्टं रक्षः भस्युष्टा अरातयो निष्ट रक्षो निष्परा अरातय इति २७॥ दे° भाष्यम्‌--सुहुतक्तः स्थ इनेन मन्ेणाङ् रानश्नविवातिपजति गमयति अतिषुज्य स्थार्टमुत्तरतः कुणेप्पपादयेदतिसजेदिवयत्र सःकाड्क्तवाद।साददि यध्या- त॑ञ्यम्‌ | अन्यधाऽभऽसादनयघुपदिषटं स्याद्वक्षयति चेत्ततः स्थाल्याः सचम।सवेति स्था्टी- मासनां दशयते सुच सुप्र चोभय सह प्रतितपेत्‌ प्रद्युष्टमियेतेन यथोष्मामिषा भवति

वत्तिः--मतिसर्गाऽङ्गराणां गाहप परषपः || २७ उत्तरतः स्थार्याः सुदमासाव्रोमुन्नयानीत्यतिसजयीत २८ दे० भाष्यम्‌ - उत्तरतः स्थाटी प्रागासना मवति तस्या उत्तरतः सुचमासाय

3) (र.

स्थापयित्वोमुनयानत्यतिसजेथीत यजमानः आसयति चचनत्तत्र दे कुशाः स्तीणं सचान्ते| मोमुनयानीति त्रिमात्रमकार न्तं कुष॑त्‌ अतिसर्जनतादधरर्थथा गोति॥ २८

वृत्तिः-स्थरग उत्तरतः सुचमाप्ता् लु्रहस्त एत्र सनोमुन गर्नत्यनेन मन्नेणाऽऽ- हिताग्निमतिसमेयेत्‌ २८

=

जहताग्निराचम्याप्रेण वेदिमणिविञ्य द्रकषिगत्त उपविभ्येतच्छस्वोमसषये- स्पत्िमृजेत्‌ २९

अग्निहोजरचन्िका)

दे° भाष्यम्‌ -अआहिताभनर्यजमान आचम्य प्रयतोऽपि कमङ्गलादाचमित्‌ वेदि गार्हपयं चाप्रेमातिसरज्य गता दक्षिणतो दक्षिणस्यां दिद्युपतिक्ति निरसनमक्ृ्यैतच्छूत्वा कर्तुरतिसर्जनं श्रवेमनयेप्यतिसजेदनुङञां कुर्यात्‌ पूवेवश्रिमात्रमेव कुयात्‌ आदहि- ताथिप्रहण कृतुरधिकारादाचमनं कमौद्भमेव ततः श्रुःतिव चनासागेवाऽऽसीनो मवति अधिकारे तु प्रपदनं ्रिधीयते | असति यजमनि स्वयनात्मनोऽचुजानीयादित्यध्यय्‌ू णाम्‌ २९

वत्ति; विहरणकार ए्राऽऽहिताभिश्वाष्वयुः पत्नी स्नालाऽऽचम्य तीर्थेन प्रि शान्ति तत्राध्वयुविदरणं कृत्वा हेमकाले प्रति निष्क्रम्य प्रादुसुख उदङ्मुखो वाःऽऽचम्य तीथनैवर प्रविद्य पयुक्षेणारि कुयात्‌ पत्नी तु गाहेपयस्य दक्षिणत आस्त दोमपरे- समाततेः माहिताभ्निश्वाऽऽहवनीयविहरणकाटे दक्षिणत उपविदयोद्धराऽऽहवनीयमित्यध्वरय प्रेषमुक्वाऽऽस्ते ततो होमकाले प्रपि निष्कम्य प्राङ्मुख उदङ्‌ खो वाऽऽचम्य तीर्थनेव म्रपयापरेण बेद्देश पृच्ण गाहेप््यं दक्षिणा गा वेदेदेक्षिणत उपवशेत्‌ उप- विष्टः सनेतदतिसजनवाक्य श्रुलीमुनत्यतिसुजेत्‌ २९

रे

अतिसृष्टो भूरिव्म भव इत्ठा स्वरेग्ण वृध इति सवप्रमुन्नयत्‌ ३०

दे भाष्यम्‌-यजमाननातिसृषटः कतो भूरिदा ' इत्यतेश्चतु्िैन्त्ेः स्थाल्याः सुवः का

पयते पृण पणं उन्नयेत्‌ स्थाल्या उद्ुव्योन्रयेचदुरुमयेदतिमृष्ट इत्यनुच्यमाने यजमानस्योनयनं प्राप्रोयधिकारात्‌ ३०

व॒त्तिः-अतिसष्ट इति वचनं प्रवत्तति यजमाने सेनेवातिसृष्ट॒ उनयेनानतिसष्ट इप्येषमथम्‌ चत्वार एते मदाः समघास्संसग।णामत्तश्चतुष्कख उन्नयेत्‌ } स्रवपरमिति णमुदप्रयययोगाच्च अभ्रयमग्रियमि्युनयनभेदद्शे नाच्च सुवपृरभिति सुवं पूरयिवे- त्यथः अत्र पञ्चममद्चस्याभावात्पञ्चवक्तिनां तष्णीमेव पञ्चममुन्रीयते पुरुषविश्चेषधभिला- दवदान।वराघसबन्धस्य ३०

अग्रियमग्रियं पूणतमं योऽनज्येष्ठगरद्धिमिच्छेत्पु्राणाम्‌ ।} ३१

दे० भाष्यम्‌--अग्रयमग्र भवरमग्यमग्रयमग्रयं पृणेतममुनरयेत्‌ पूर्णे तत॒ उनं तत उत्तरं तत ऊनतमभमि्यनुज्यष्ठं यजमान आत्मने ऽनुग्येष्ठं ्येष्ठानुपर्म्यण ऋद्धिमिच्छेत्पुत्रणां, उभष्टस्योत्तमा वृद्धिः | अनन्तरस्नना. तत ऊनतरा तत ऊनत्पेयेन्नमेतदेव विपरीतमध्व-

4

युणां योऽनुकभिष्टमृ दवेमिच्छेतपुत्राणामिते ३१

टृत्तिः-- यो यजमानः पूव॑नात.नुसारेणाऽ<मनः पुत्राणामुद्धितारतम्यमिनच्छेत्तस्य पूवः पूतम भवेत्‌ | अनेकपुत्रस्यायं काम्यः कल्यो चतुष्पुत्रस्यव ! ३१

२० ` अग्रि्टोज्रदद्धिका)

७१६, कम # [क ७, योऽस्य पत्रः प्रियः स्यात्तं परति पूणगुन्नयत्‌ २२ दे° भाष्यम्‌-- ये यजमानस्य पुत्र इष्टः स्यातं पुत्र प्रत्यादिश पूरणं सुवमु्येत्‌ तस्मादि्ुत्तराप्युनयनार्नःषदुनानि भवन्ति प्रथमो निलय उत्तरौ कामिक पुत्रबहु- लात्‌ } अधितृतीयदक्षिणाविभागन्यायेन चतुधौ पुत्राणां विभागे प्रियः पुत्रस्तं प्रति ए्णमुन्नयेत्‌ अस्येति यजमानप्रपयर्थम्‌ अन्यथा कठः स्यात्‌ ३२ १५ नि [| कै ४५ £ हिप टत्तिः--प्राकूतानमिव प्वानां चतुणा वेकं सधं भियं पुत्रे ध्यत्वा पृणेमुनयेत्‌ सयम्‌पे काम्यः अयमेकयपुत्रस्यापि मवति ३२ थाः #\ मेधं 9 $ [४ < षे | ११ स्थाटीमभिमृश्य समिधं सुच चाध्यधे गाहपत्यं हृत्वा प्राणसंमितामाहव- ने५यसमीपे कुशेषुपसाद् जान्वाच्य समिधमादध्याद्रनतां त्राऽभ्निञ्य) तिषं राजि- मषटकायुपदषे स्वाते २२३ दे० भाष्यमू्‌-स्या्ट पणिनाऽभिनूृदय समिधे पाट्च सुचै गृह तोषारे हि समिधं देवेभ्यो धारययधस्तदिितरभ्य इति विज्ञायते अध्यध्युपयंपारे गाहपयमनिसरमपे गृहीत्वाऽऽसाय प्राणसंमितां नापिकासंमितां कृताऽऽहवनीयसमीपे बुःलाः स्तीणं भवन्ति तेषु कुरेपुप सभीपए आसाद्य स्थापयिता दक्षिणं जानुमाच्य नीचं कृता तां समिधमाह- नीये तिदध्यासक्षिपेत्‌ रजतां ता * इययनेन मन्त्रेण अध्यधीति निपातः सामी- यार्थ वर्तते |! ३३

हृतिः स्थास्पाः सुषेण सुचयुश्नयनं कृत्वा स्थाङीममिमश्य सचा सहं समिधं मृद्चत्वाऽष्य्रे गाहेप्यं गाहपलयस्योपारे समीपे हइलाऽऽहवनीयस्य नेदीयसि नासिका- समितां हरेत हवा तस्य पश्ाददृरे कुशेषुपसाच् दक्षिणं जानु निपाय तां समिघमा-

कि

दध्याद्रजतामात मन्त्रेण | ३२ |

समिधमाधाय विद्युदसि विद्य मे पाप्मानमथां श्रद्धेत्यप उपस्पृश्य भदश द्रचङ्कन्लमातरेऽभिजुहुयाद्‌भूमेबः स्वरोरेमग्निञ्यतिञ्यातिरभिः स्वरेति ३४

द° भाष्यमू--समिधमधविति पुनरुच्यते | यद्वा यजमानः स्वयं जुहोति ` तद्‌। समिभमाधायानुमन्त्रयेत यजमानस्य स्थानमुपदिश्चयत्र तत्र प्राप्रोति, उत्तरकालमप्सु श्रद्ध यप उपस्यस्याऽऽदेताभ्ररनुमन्बरयते | ततो बरिययुदसीयनेनःप॒ उपस्ुद्य होमकार उप- स्पशोननिराकाङ्श्षतवा्मदीप्ां समिधं नप्ररं, द्बङ्कटमनर द्रवङ्गटप्रमाणं दिशन्त्यप्य- भिसमिधं जुह्यात्‌ ^ मुवः स्ररोरेम्‌ इयनेन मन्त्रेण द्रवद्रव्यं प्रसेकेन जुहूयात्‌ न्यान्यन्यमुखेन ३४

अग्निदोजचद्धिक | २१

वृत्तिः--समिधमाधयेत्युच्यते समिदाधानधरमेष् जानुनिपातनस्यानुञ्च्ध॑म्‌ | समि- घंम।धयेयनेनेव समिद्ग्रहणेन पएृवसूत्र जषदध्यादियेवोक्तेऽपे समिध एवाऽऽघनि सिद्धे यतपूवेसत्रे समिदप्रहणं करोति तज्ज्ञापयति यत्र यत्र समिधमादध्या्तत्र तत्र॒ जान्वाच्याऽऽ- दध्यादिति . विदयुदसलयप उपस्पृश्य प्रदं सामेधं मृकतो दृन्यड्गुलमात्रेऽभिजुहुयात्‌ मूमुवः स्वयम्‌ इति मन्त्रेण २४ पुवोमाहृतिं इत्यः कुशेषु सादयित्वा गाहेपत्यमवेक्षेत पञून्मे यच्छेति ३५॥ दे° भाष्यमू--तां पएूइतिं हुवैतदपि पुनर्यत, पूतैवद्यजमानस्य स्थानेपदे~, शार्थं हवेत \ कुरोषुपरसाय गाहेपयभवेक्षत पर्ून्मे यच्छेयनेन मन्त्रेण प्रयण्ब्यादरयवे- श्वते ३५५ वत्तिः- हृत्वेतिवचनं निपातितजानुरेषत्तरमपि कुयोदियेवमधैम्‌ पुवांमिति वचनं पचो हव्युत्तरकाीन सुच साद।यैलेव कुय।दुत्तराहृव्युत्रकादन चुग्घस्त एव कुयोदिये. चरथम्‌ २५ अथोत्तरां तूष्णीं मूयसीमससष्ट परागुदगुत्तरतो वा ३६ द° भाष्यम्‌--अथ वीक्षणादनन्तरमुत्तरामाहुतिं जुह्यात्‌ अधिकृते मन्त्रे प्राप

{५ (५

तष्।ममन्त्र मयस।म॒त्तरा पवेस्या उत्तरत एवे जुहूुयादतं ३६

इत्तिः-अथव्यानन्तव चनेन पूतरइ्योत्तराइतेः संबन्धः क्रियते | तेन जान्वाच्य स्यस्यानुढ्रत्तिकभ्यते प्राधान्यं चेोत्तरातेः अतः पू्वाहुतौ इतायां द्रन्यदोषे सदयुत्तरा- इस द्व्यमुत्पादयितम्यमेव मूयसीं पूवौहुतेभूयेन्छ्याम्‌ असंपृष्टां पुत्रयाऽऽदलया पायुदक्ूवहुतेरत्तरतो वा तस्या एव्र ३६ `

(^~ ~ [ ५. थजापति मनसा ध्यायात्तष्णींहोमेषु सवेत्र | २७

दे भाष्यमू्‌--प्रजापतिदेवतां मनसा ध्यायाज्जुहुयाचतुध्यौ विभक्त्या खाहा- कारेण प्रजातये स्वाहेति मनसा जुहुयादेते वा तुष्णीहोमेषु ` प्रजापतिं व्याया- त्सवेज अस्मादन्यत्रापि तुष्णीहेमेषु यत्र यत्र तुष्णीं चतुर्थं॑तुर्णी वेहतं जह्युः दोमग्रहणस्समिदाघाने भवति तृष्णीं समिधमाघयेति | ३७

दृत्तिः-- यत्र तु ॒तुष्णशम्दविरिष्टो होमश्चोदयते तत्र प्रजापतिदेवतां व्यायेदेवता- साध्यल्राद्धोमस्य ध्यानलाद्व मानसवे सिद्धे मनेग्रहणं शब्दध्यानाथम्‌ तेन॒ चतु- थ्यन्तं प्रजापतिशब्दं ध्यात्वा तदनन्तरं स्वहे्ुपाशुक्वा जुहुयात्‌ होमेष्विति बहुवच- चदेव प्रकरणादुव्कषे सिद्धे सवत्र ्रहणं गार्दष्वपि प्रापणाथेम्‌ ३७

भूयिष्ठं सचे शिष्ट्वा भिरदुप्रकम्प्यावमृञ्य कुरमूरेषु निमा प्भ्य- स्त्वेवि ३८

२२ अप्रिदोतचचद्धिका)

दे° भाष्यमू-मृधिषठं वहुतममुत्तराइतिवदुत्तरावमं हविः शिष्ट्वा रेष कला

(न्‌ १५ ॐ, [,4 मञ्य १५ [भ

तरिर्पाहुतिमलुप्कम्न्य चालयित्ाऽवमृज्यावाकयाणिना ल्प परिमुज्य कुरामृढेषु नेमा निःेषेण देप निमार्िं पञ्ुम्यस्लेयेतेन मन्न ३८

वृत्तिः--उचराहतभूविठ मृषोद्यं पूवम यथा मवति तथा मर्थ सुचि शेषयेत्‌ पएूबीहयथं पर्षिप्ताददरवयादुत्तराहतय्थ॑ भूयो भवति तस्मादपि मूयो भक्षां मवति तपपू्रहयपेक्षया मृथिष्ठमिदुच्यते मृधिष्ठं दम्यं सुचि रेषाभला सुचमेवाऽऽहु(तिदशस्थां प्रकम्पयेत्‌ ततः स्ुगतयेप पाणिनाऽधोसुखेनवमृज्य पाण गतं टेपं बुदामूट्ष॒ निमा निमृजेतपश्ुम्यस्वेति ।। २८

| तेषां दक्षिणत उत्ताना अङ्गुटीः करोति माचीनवीतः तुर्णी सध पितृभ्य इति वाऽपोऽवानेनौय वृष्टिरसि वृश्च मे पाप्मानमप्सु श्रद्धेत्यप उप- स्पुर्य ३९ द° भाष्यमू- तेपां कुशमृलछानां दक्षिणस्यां दिद्युत्ताना अङ्क; करोते प्राची- नावा मृत्वा तुष्¡ स्वधा पितृभ्य इलयनेन मन्तरेण अङ्गु ष्ववनिनीयावसिशेत्‌ पुनय॑ञोपवीतं इत्वा वृष्टिसीयनेन मन्त्रेणप॒ उपस्पृस्य कृष्णीग्रहणं मन्त्रविवक्ा्थम्‌ क्रियमाणे वाशब्दः क्रियाविकल्पाथः स्यानिनयनमपि होमवतष्ी निनयने प्रजापतिं ष्ययेदतृकत्कत्र्मणोऽु श्रद्धदयुपस्पदयेपि साकाङ्क्षवाद्वाक्स्योदङ्‌ भक्षयेदिति हि ्राप्तनुवादो नियमप उपस्पशेममन्त्रवदधिृतात्तत्मतिपच्यथं परिमाप्राव्यवायादन्यथा स्पृच दकवचनमनधंकमथ।मावात्‌ २९ वृत्तिः--तेषां कुरामृढानां दक्षिणत उत्ताना अङ्कुटीनिदध्यात्‌ प्ा्चःनावौती भृत्वा स्वधा पितृभ्यः इति मन्त्रेण तृष्णीं वा एतावदेव सूत्रम्‌ अपश्च बुरमू- खानां दाक्षिणतो निनयेदवार्चीनेन पाणिना एतावत्सुग्वस्त एव्र करोति एवं ॑वा तेषां दक्षिणत उत्ताना अङ्कटीः करोति प्राचीनावीति तूष्ण स्रधा पितृम्य इति वाऽपोऽवनिनौय इदमपि सूत्रमेतावद्व निधाय सुचमप उषस्पृरोत्‌ ६९ आहिताभ्रिरनमन्त्रयेत ४० | दे° भाष्यम्‌-अ!रिताभररनुमन्त्रयेत समिधम्‌ ४० वृत्तिः--अधिकारोऽयम्‌ ।॥ ४०

आधानञुक्त्वा तेन ऋषिणा तेन ब्रह्मणा तया देवतयाऽङ्खिमरस्वदधरुवा सीदेति समिधम्‌ ४१॥

द° भाष्यमू- अधानमुक्वा समिदाधानमन्त्रुक्तवा सायं प्रातश्च यः प्रयुक्तस्तमा

अग्रि्ोजचद्धिक्ा) २३

स्वाहाकारान्तमुकवा तेन कऋषिणेयेतेन उभाभ्यां समिधमनुमन्त्रथेत ¡ आहित्चिप्रहणं वारधिकारदेशान्दर उक्तपमिदाधानकाठे तु मवति मन्त्र स्राहाकारो होम्थमनुमन्त्रण प्रयोक्तन्यस्तथ।दृष्टत्वादुपस्याने पएतेश्वैव वा सख्ाहाकरेरति निलयमन्त्रस्यायमुपदेशो तु नेमिततिकस्य मित्रो जनान्यातयति तुवाण इति समिदाधानमिति तत्रापि यज- मानो नियेनेवानुमन््रयते इष्टकोपघनटिद्भतात्‌ श्रूयते तावदयद्रयं्ुष्मय इष्टका इति ४१॥ वृत्तिः--समिदाधानमन्त्रेण पेन ऋषिणेयनेन मन्त्रेण समिधमाघौयमनामवुम+= न्यते ४१ ता अस्य सूद दोहस इति पूत्रौमाहृपिम्‌ ४२ दे ° भाष्यमू--ता अस्य सद दोहस इ्यनयच। पु-माइृतिमनुमन्त्रयते | पूत्रीमाहू- तिमिदयनुध्यमान उभयत्र प्रापोति ४२ वृत्तिः--रतयच पृणौमाहुतिमनुमन्त्रयते ४२ उपोत्थायोत्तरां काङ्षेतेक्षमाणो भूभृवः स्वः सुप्रजाः भजाभि; स्यां सुवीरो वीरैः सुपोषः पोः ४३ दे ° भाष्यभू--उपेत्यायोत्तरमुत्तरामाहतिं इता तामुपटश्ष्योव्थाय स्थितापरतिष्ठते सवोनभ्नीनविरशेषवचनादबाहृतयश्च सव।थ), अग्रेथ्योऽपि बास्यानुक्तमथौ यथावत्तप्रयोगात्त एकाथ अपि बङ्था भवन्ति | विभक्तस्तु निलयाप्तस्मात्सव।नश्ननुपतिषटते | कं पुनरस्य बैकधिकं विधि वक्ष्यति मयं पन्था अपि वित्तः अस्य स्थाने भवति श्रुतिः। काङतेच्छेत मन््रलिङ्पदेश्ना्थ भूमः स्वः सुप्रजाः प्रजाभिः स्यां सुदीरो वरि सुपोषः पेषिरत्येताः काड््‌तेत ईक्षमाण.ऽग्नीश्वमाण उपतिष्ठेत मूरमुवरः छरियेतेन मन्त्रेणाधिकारादनुन्त्रणे प्रप्त उपरव्यायेति ब्रुयात्‌ उपोव्थायोत्तरामिति वचनादु्तरा- मुत्थानस्योक्तरक्षणं भवति उत्तरमुपलक्ष्योप्थाय मन्त्र उच्यम उपस्थानसेज्ञो मवति रक्षमाणत्रचचाःत्‌ ०२॥ वृत्तिः--इतिकाराव्याहारेण सूत्रच्छदः | उत्तराहृतेदयमाःनाया देशतः कारुतश्च सिवा कटाक्षेणे्षमाणस्तामेनाऽऽदहुतिमनुमन्त्रयते काड्क्षतश्चब्दः कटाक्षवचनः केचिदुत्तरामाहतिर्मक्षमाणौऽनुमन्त्रयते तन्मन्त्रामिहितान्कामान्काङ्मेत चेति ,यर्ण- (न्त ४२॥ . आग्रेयीभिश्न ४४

| र्कः [प [क्प ६० भाष्यमू--म्नेधीनमुपदैशाच अग्निद्वता यासागृचां ता खश्रिय्यो भवनि |

२४ अग्रिरोजचन्दिका }.

सन्नेयीमिश्चासिमुपतिषठते निर्दशात्तायदेतस्य समाम्नायेऽ्निभीव्यदिसव।भिः समाम्नातार्भिः मेणान्वहं यथोत्साहमुपर्यानं कर्तव्यम्‌ चशब्दः समुचथाथे भूमवः स्वारयनेन

मन्त्रेणाऽऽगरेयीमिश्वपि ४४॥ |

व॒त्तिः--याभिः कामिश्च उ्यवराभिरम्नेयीमिरुत्तरामवाऽऽहु तमनुमन्त्रयते ४४

अम्र आयुषि पवस इति निसः ४५॥

दे ०भाप्यम्‌--सग्र आयि पवन्त॒ दयेताभिराञ्नपवमानीभि.ते तिखभिर्फरते- ते | |

वत्तिः-० ४५

संवत्सरे सवत्सर्‌।॥ ४६

दे० भाष्यमू्‌-प्रतिसंवस्सर यस्मिन्नहन्याहित्मयो मवन्तीति श्रुपिः | यस्सिन््ानं सायं प्रातभृभृवः स्वसियनेन मन्णेताभिश्च तिसुभिर्पतिष्ठत पुननका अग्नयो च्व न्तत श्चुतः पवमानहतधि ।नंखृप्यन्त यन्वपराम्‌ | ४६॥

वृत्तिः-पृणं पूं त्वत्तर्‌ एताभिरधिकाभिः सङृदनुमन्त्रथेत | ४६

यवाग्वा पयसा वा स्वयं पवेणि नुयात्‌ ४७

दे° माप्यम्‌-यवाग्वा तण्डुरैथ पच्यते सायं प्रातस्तया यवाग्वा परयता स्वयं यजमानः पवैण्यमावास्यायां पोणेमा्यां सायं जुहुयात्‌ सयं प्रात्ययपि कोम्पन प्रक्रान्तं मवति पवण्येताम्यामेव जुहूयात्‌ काम्पेनव बोध्यति येन यवाग्वा पयस्म वेते त्रिकसपरः अमावास्यायां चैन्धः पुरोडश्लो विदयते यदा तदा यवाग्धेव ह्यतन्यम्‌ ! तथाऽष्वयूंणां वचनम्‌ ॥|

वृत्तिः-यवाम्वा प्रपा वा स्वयं प्रवणि पैणेमास्याममावास्याययां वा सा्यं॑प्रातयैज- मानः स्वयमेवा्मिहे“्रं जुहुयात्‌ अस्िन्सूतर पणिं द्रव्वनियमः स्वयंकतृनियमश्व विधी- यते स्वयंहोमे समिधमनुमन्व्य विद्युदसि इति पृवामाहुपेमनुमन्त्य * प्ृन्मे यच्छ ? इव्युत्तरामाहु पेमनुमन्त्य * वृष्टिरसि इष्येवं क्रमो मवति | यास्चिदश्निदोत्रद्रव्यं कम्य वैकस्पिफे वा प्रयुज्यते तत्सायमुपक्रम्य प्रातरपवं प्रयुज्यते नान्यथेति - प्रतिनिधिसपे- कप्रयोगप्थवसःय्येव || ४७

चत्व नामकं इतरं कापर ४८

+ ८० भाष्यम्रू--क्रलजाम॑का येऽस्य ऋत्वजप्तेपाभक इतर काठ शप काट सहु यात्‌ शलिगितर्‌ कालमिति सिद्ध एक्प्रहणःद्रह्मणः प्रक्तिध्रो नित्यः ्मकमणामित्ति

ग्रात्तः | ४८ वृ्तिः-ऋषलिनां मध्य एकः कश्िद्लिनिनरिन्क ऽग्नि जुहुयात्‌ ०८

1.)

अदिहोजरचश्टरिका ) २७

अन्तेवासी वा ४९॥

4.

द° भाष्यंमू-अन्तेवासी रिष्यो मवति चेतरं कार शेषं काठ जुह्यात्‌ | बेदग्रहणार्थं यो वसद्युपाध्यायं सोऽन्तेवासी यः इ्स्नमघीते शिष्यः ब्रह्मचारी जुहयादन्येष्र | ४९.

वृत्तिः--इतरसिन्काकेऽभिदोत्रं जुहुयादिति शेषः। अन्ते समीपे वसतीयन्तेवासी पुनः पुत्रः शिष्यो वा! अत्र किंपिदुच्यते-ऋतिजच्चििधाः | देवभूनाः पितुभूता मनुष्य- भृता इति। ये कमेणि कमणि त्रियन्ते ते देवमृताः येऽन्वयागता ऋषिजस्ते पितुमूताः। ये सवेकस्य पुरुषस्य सत्रीणि कमणि कर्त व्रियन्ते ते मनुष्यमूताः तत्र यस्याऽऽदहितग्ने: पितृमृता मनुष्यमूता वा ऋविजः सन्ति तेषामृषिजामेकः कश्चिसपनैवजितेषु कलपु जुहु- यात्त्‌ यस्य तु देवतामूतास्तस्यान्तेवा्येवेति निवेचः ४९

सपृषबोदकमुदङ्ढगवृत्यं भक्षयेत्‌ ५०

दे° भाष्यम्‌--षवोदकमप उपस्पद्योदङ्ङदृलेदी चीं दिशमादरवय॒हविरदधुत- शिष्टं तस्य गृहीत्वा भक्षयेत्‌ | मन्त्रं व्यति उद्कस्पश्ेने कारणाभावादप्सु श्रद्ध्यप उपस्पश्येति तमेवायुबदति ९०

वत्तिः-उक्तमेवोदकोपखशेनं कृलोदगाद्प्य सुग्गतं शेषं भक्षयेत्‌ उक्तसंकीतेनमा- हिवाग्न्यधिकारे स्यपि होमक्तृप्रापणा्धैम्‌ ५०

पोषा अपरयोबां हृत्वा ५१ द° भाष्यम्‌---अपरयोरण्योहेला भक्येद्धिकसपः;॥ ५१ युत्तिः-भक्षयदिति रेषः ५१ आयुषे त्वा माभ्नामीति भथमम्‌ अन्ना्यायं स्रेत्युत्तरम्‌ ॥*५२

द° भाष्यम्‌--ञायुपरे ला प्राश्नामीलनेन मन्त्रेण प्रथमं भक्षयेत्‌ प्रथमम्रहणेऽकरि- यमाणं उत्तरभियनधेकं मवति उत्तरशब्देऽनुच्यमान उभाभ्यां मन्त्राभ्यामेकं भक्षणं प्रा्ोति अन्नाद्याय घा * इयतेन मन्त्रेणोत्तरं भक्षयेत्‌ दविभक्षणं मवति प्राश्नमी्यनु- वसैमाने अन्यधाऽपरिसमाप्तऽथं मन्त्रः स्यात्‌ ५२

वत्ति;ः--प्रथमयुत्तरमिति भक्षयोः सैवन्धकरणाथेम्‌ तेनोत्तरस्यापि मन्त्रस्य प्राश्न म्यन्तता मति ५२

+ , % = €. तृष्णीं समिघमाधायाग्रये गृहपतय स्वाहेति मादहपत्ये ५२

{ द° भाष्यम्‌-तृष्णी समिधभशरिकृतेन वचनेन मन्त्रे प्रत्त तुष्णीमिलयमनत्र समि.

२६ भथिटाचचन्धिकत |

पतये स्वाहेन्यनेन मन्रण गाहपलेश््री स्थान्याः नते | तृष्णीपिति वचनात्‌ आहवनी-

५4 9, 1

४४१ # ५। =

४३ ऊन 1; १2 १,

1

|

~ का =)

+ $ 1 ` > ^ 21. 1

न्वण्रऽपदराय जुहुयायदोक्तां येकार. द्.ल्ययवचनम्‌ ५३ वत्तिः--उद्रयादियष्यादारः तष्ण्रहणमाहवनीये समिदाघ्राने हमे चये घ्म जनुनिपरतनं प्रदप्तामिहोमो द्रवङ्ल्मात्रानिहेसरशथ तेपां प्रापनिमूचना्थम्‌ | ५३ नत्योच्तरा } ५४) दरे° भाप्डम्‌- नियोत्तरा या निया व्रगुक्ता प्रजापतिं मनसेति अनन्त गोत्त तैव विषानं समानस्‌ नृयस्तामनसुष्टमयतन्तूष्भीम्‌ \॥ ८४

चन्तिः--उत्तराहति तृष्णा सुयसु पिव्येवमुक्रनयधेः || ५४ | -

तर्णं समिभपाधायाद्नय संवेगपनय स्वाहेति दक्षिणे } अप्रयेऽन्रादयान्न- पतय स्राहात | "~|

दे भाप्यम्‌--तुष्य समिधमाधायाप्नव संवश्यपतये स्हियनेन दक्षिणौ यात्‌ अपवादो नानुवरतते } तस्मष्पुनस्तृष्णीमिन्वाहाश्येऽन्ादायानपततय इति वा ! अयं मन्त्रो व्राह्मण दृष्टः तस्मदेतामेव चरन्ति ५५५५ |

ृत्तिः--मन्तरविकःरपोऽपम्‌ | ५५

नित्यात्तरा ५६

द° भाष्यम्‌--ग्रनापतये खहेति सत्तया द्विदीया मवति ५६ ॥}

4\

चन्तिः--उत्तराह तष्य मयसीमियेवसुतर यथः }। ५६ \ भक्षयित्वाऽभ्यात्ममपः सचा निनयते त्रिः सपंदेवजनेभ्यः स्वाहेति | ५७}; दे०° भाष्यमू--मक्षणं इत्वाऽनन्तरमम्पालम्‌, प्रा्मानमम्पम्पमम्‌ अप उदक सचा निनयतेऽवाड्मखयोष्वेदण्डया व्रिभिनिनदन | सपदेदजनेम्यं इत्यनेन मन्तरेण भक्षयिव्वेति क्चनाद्रक्षणन निनयनस्य संवन्यधचनःत्‌ } भ्रोर्वा हवा भक्षम्‌ भक्षणादनन्तर निनयनमेव | परस्मात ।ननयन प्रव्‌तामेदावमनादपयाद्‌ मकरा निन [फारददनाच द्‌मःयात्‌ | पुनः पुनस्टकमा- यन्ते | अन्यत्र प्रकृताहूतिम्यो हमला मन्त्ावरत्तिः उदङ्डदृतयेयािक्ाराददान्यां द्यो निनयनं मर्त स्वगृप्रदणन्कपण्डयुना निनयनं भवति | ५५ |

टय तच [ह सक््ट्‌।पन्‌ वरहय्‌। दपः स);

४,

यनसमनन्तरम्व } सप्रदान ण्व द्म

1;

शदो च्चन््ष्म | 9

- उन्तिः--सकषधित्वतियचनं नश्नणानन्तरमेव निन्यनमापे स्यादिषेवमधन्‌ | सभ्यास-

मपु: स्वन्चा निनयति त्रिः! समरकाएकयन्वान्मन्द्रःउपि निर वनत !}

अयन्‌ ङतः भद्लार्य्‌ चतकल; पणाः भनु (च्व(ननयदतुर्यः स्वाहा ददम्भ्यः , स्वाहा. सपक्छपन्यः स्वहतरजनभ्यः स्वाहुत | ५८

दे° भाष्यगू-ययेनामथ निनयनानन्तरेव्रैतां मुचं कुशैर्दकेन प्रक्षाल्य निर्देषं छता. चतखः पचः पणाः प्रागुदीन्याः प्राच्याम्‌ च्यां निनयेत्‌ | अम्यात्ममपः सुचा निनयते तरिरियेतत्सवमनुवरतते | नस्मादेकेन मन्त्रेण तिरति प्रप्ते चतस इत्युच्यते पृण: कर्तव्या दन्यथः याश्रन्ताः यार वक्ष्यमाणाः सवः: | उपवेश वि्ञेष उक्तः | ताः

वथा मवितुमहैन्ति अविरोवषचननलः भ्नुचौ दिनि अआनन्तयेयोगस्य संभवाया उ्यानुवाक्यान्यायन्‌ द्र दर सरचावकेकस्यां मवतः } अम्यास्ममि्येनस्य प्राप्तस्य स्थाने श्राची चोदीची मवतः | अपां निनयनमि्वतावदेव नत ऋतुभ्यः म्वाहेनयेतेश्वतु - निमन्त्र: ५८

बत्तिः-अयथेयभ्यामनिनयनानन्तगस्मेदमपि कर्तव्यमिति दद्यनि। ण्नां स्चमियधः। विहारस्य पारः टग्देनने पणश्वतस्तः चचा रिनयेदवैकेन मन्तरेणेकंकापिति | ५८

पश्चमी कुश्देशे एयिव्यामृ जुरोस्यसये वेन्वानराय स्वहिति षष्ठी पथा- द्रा््पस्यस्य भाणममृते जुहोभ्यमृतं प्रागे जुहोभि स्तरति ५९

दे० माष्य्ू--परव मुचं ठुशदेल्े इयेएपसायेति येऽधिङवास्तेपां देते पृथि- व्यामिलयनेन मन्त्रेण पञ्भाम्रहणं त्रेरिव्येतस्यैव निवृच्यथन्‌ |} इु्लानामियनेनाम्यास- मिति निवृत्तम्‌ अपः; श्वुचा निनयति इत्येतदेव बते | पष्ठ सुच पूर्णा पश्चादपरस्यां दिशि गर्हपयश्नेः प्राणममृते छुरमत्यनेन मन्त्रेण प्रदं त्रिश्यितस्येव निव्र्यम्‌ पथाद्रचनेनाम्यात्मनित्तिः अपां सचा निनयन पि्यदुवनने चप पन्यज्ञन्ावि्युक्तस्‌ यणां तदप्यविरुद्धम्‌ ~^ ||

वृत्तिः--पयम एष्ी[मनि पणमनक्मप्र्वाधम्‌ | ५2 |

प्रताप्यान्तयादिं निदध्यात्‌ || ६० द° भाष्यश्ू-- प्रताध्याऽऽटवनीये प्रतप्य सुचमन्त्थदि निदध्यस्स्वापपेत्‌ | अधि कार द्रहिपय प्रतपनं प्रातं पष्टवचनादधिक्ृतमाहवनीय एव भवि अनादि आहवन) वत्त।व्युक्तमर्‌ | अध्वयुणासप्याद्वनौयं प्रनोप्थते | ६० 1.

२८ अथिदोचचन्दिका

.# + {न

वृत्तिः प्रतपनमादवनीयेऽनतर्दिश वदस्तमन्वयात्‌ ! प्रत्य सुचमन्तवैदिदेने निदध्या- दिव्युक्तम्‌ ।। ६० परिकर्मिणे वा प्रयच्छेत्‌ ६१ भाष्यमू--पाश्कर्भिणे योऽत्र परिकमी भवति तस्मे वेतां सुर्च प्रताप्य प्रय च्छदरःते विकल्पाथः ६१ वृत्तिः--पश्वारकः पारकमयुच्यते ६१

अग्रेणाऽऽ्हवनीयं परीत्य समिध आदध्यात्तिस्रसिस्च उदङ्गुखसित- न्‌ ६२

दे०° भाष्यम्‌--उप्रेणाऽऽहवनीयं पप्रेणाऽऽहवनीयमभ्नं परीय गत्वा समिध

आदष्यादग्निपु प्रक्षिपेत्‌ अपरिमिता; प्राप्ताप्िल्स्तिख एकेकस्िनग्राबुदद्मुखश्तिष्व्‌- ध्वेमासीनः ६२

हृत्तिः--प्वेणाऽऽहवनीयं॒विहरस्य॒दक्षिणदेश्ञ गत्वा तस्य तस्यञ्चेदेक्षिणत

^

उदङ्गुखसििष्ठिस्लिलः समिध आदध्यात्‌ पुनः प्रयेय पयुक्षणादि कुयात्‌ ॥६२॥ प्रथमां समन्तम्‌ ६३ दे ° भाष्यम्‌- प्रथमां समन्त्रामुत्तरे तुष्णीम्‌ ६३

वृत्तिः--सङृन्मन्त्रेणेति परिमा प्रधानकमेसु ॒प्रवतैत इति छता प्रथमां सम~ ` न््रामिलुक्तवानाचायः !} ६३

आहवनीये दीदिदहीति गा्दैपत्ये दीदायेति दक्षिणे दीदिदायेति ६४

दे° भाष्यम्‌--अआवरनीये दीदिहीयेतेन मन््ेणाऽऽहवनीयग्रहणं वेदाधिकारादग्रहण वेदिमिति स्यात्‌ समिघमिदयुक्तेऽपरिमिताः प्राप्ताः तिखस्तिख इत्युच्यमाने प्राङ्मुखले प्रात उदङ्मरखप्तष्टनितिवचनाव्याङूनिनयनेष्वासीनो मवति | तिसुणां सहाम्याध्यने प्रात परथेमखकेकस्या आधानम्‌ ! अथ प्रथमाया एव मन्त्रेण दक्षिणेन दक्षिणाश्निं गला गाहै- पत्येऽम्यादध्यात्‌ उदड्मुखवचनदरेयत्तरेण गाहपयं गलोदद्मुखस्य होमो द्दयते | सम्निहोत्रहोमप्रवतस्ययजमानप्रायश्चित्तादिषु प्राङ्मुख एव दक्षिणे दक्षिणाग्नौ दीदिदये- सनन मन्त्रेणाऽऽदध्यात्‌ ! होमक्रमेणेतत्‌ 1 ६४

वृत्तिः- स्वँ छाहाकारान्ताः कर्तव्याः | ६४

अग्निदोजचन्धिका | | २९

उक्ते पयुक्षणं ताभ्यां परिसमूहने पूर्वे तु प्यक्षणात्‌ ६५

दे° भाष्यमू्‌-उक्त पयुश्षणं तदिहापि पुनः कतैन्यमिलर्थः ताभ्यां पर्ुक्षणाम्यां यथाऽऽदौ तथाऽन्त उमाम्यां पञ्चमीद्धिवचनम्‌ उमाम्यां परिसमृहने भवतः परितः समन्तत ऊहनं परिसमृहनं मवति पुक्षणादनन्तरं प्रप्ते प्व तुशब्दः प्रा्तव्यव्र्यधः पयुक्षणादेव पूर्वै परेस्तरणप्रतिषरेधः छतो भवति प्राप्तं लिङ्गदर्शनात्‌ कुोषूपसायेति कुशाश्चोदिता; एवमचोयेऽपि प्रषवन्ति शाच्नान्तरे दशचेनावराक्पवुक्षेणात- रिस्तरणानां स्थानम्‌ अन्वाधाय परिसमुद्य परिस्तीरयेति तेषां प्राप्तानां प्रतिषेधः क्रियते क्षणाप्र्वे ठु मवत इति ६५

दृत्तिः-यदुक्त पयुक्षणं तदिहापि कतैन्यम्‌ पूर्वोक्तमिदं परयुक्षणे ताभ्य परिसमृहने व्याख्याते इति धम।तिदे्च एकोऽधः परिसमृहने इति योगविभागस््वरूपसि* द्विश्च भवति मन्त्रस्तु जपिलेति प्रथक्करणान मवति शिद्गाभावाच्च } ये परिस- मृहने पर्यक्षणकरमके विहिते तयोरनेन क्रमो विधीयते पयुक्षणाम्यां पूर्वै परिसमूहुने भवत इति ६५

एवं भरातः॥ ६६ दे० भाष्यमू--यथा सायं विहरणादु्वमुक्तं॒विधानमेवं तत्सवं॑ प्रातरपि

मवति ६६

वृत्तिः--सायकाठेऽगनिहोत्रधिधिरु्त एवं प्रातःकाठेऽपि होमः कतेन्य इयथः ॥६६॥

तत्र विराषमाह-

उपोदय व्युषितं उदिते वा॥ ६७ ` दे° भाष्यमू-उपोदयं प्रादुष्कारोऽबरिष्टः काटो नियम्यते | उपोदयमुप समीप

पो [क्प

उदयस्षमीपे होतन्यम्‌ व्युषितं उपोदय उषस्युदितायां होतव्यम्‌ उदितेऽनुदेते

,५५

वाऽपदिव्ये होतभ्यम्‌ इयते त्रयः काख्विकसपाः होमकारस्यानुपूवेवचनात्‌ | उपोदयमियेतस्य पएवेपक्षत्वमत्रोदितेत्यस्य प्रधानम्‌ यथा-“उदन् खदु वा आदिय आहवनीयेन रद्म॑न्संदधाति इति श्रुतिः तस्मिनुदिते वा होतन्धमिति त्रयः क।खः | ६७

वत्तिः-उपोदयमादियोदयसमीप इत्यथः व्युषितं उपस्युदित इत्यथः | उदित अदिव्यमण्डटे कत्ल उदित इव्यथः एते त्रयः प्रातहमप्रधानकाढाः तत्र यद्युपोदय° मुदित इत्युच्यते, उदित आदित्ये सवयुदयसमीप इति द्वाभ्यां पद्‌म्यामेक एव कारो

(भ

२० भङ्भहौरयन्दि् |

[क

पिहित तदु मान्तिदृत्य५ व्युपितवन्दाद्यचैसुपौदयशब्दं पटितदानाचायेः } एतेषु त्रिषु कटेषु प्रधानं यथा संपयत तथा द्गानामेवेकर्पोऽपकर्पा दषव्यः | ६७

सत्यत्ऋताभ्यां स्वेति पयुक्षणमोमननेष्यामीत्यतिसजनं हरिणी त्वा सूयज्यो- पिषमहरिष्टकामुपदये स्वाहेति समिदाधानं भूमुवः स्वरो सूर्या व्योतिर्ज्यातिः सयः स्वाहेति होम उन्पाजेन ६८

दर्याप्रहयजसूत्म्‌

दरे° भाष्यम्‌--सत्यऋताम्यां चेति प्रतते पयक्षणस्य स्थानेऽन्यो मन्त्र आदिद्यते सत्यत्ताम्यां तला पयुक्षामीयनन मन्त्रेण पयुक्षणं जपित्वा वचना्ययुक्षामीति प्रामरोरी- सक्तम्‌ अन्यथा यथाम्नातं प्राप्रोति मन्त्रः समुन्नेष्यामीयतिसयनस्य स्थाने भवति | हरिणीं खेयनेन मन्त्रेण समिदाधानं मवति मृभूवः स्वराम्‌रे सये इत्यनेन मन्त्रण हैमे मवति | उन्माजनं अवमृष्कुशमटेषु निमाल्यवमार्जनम्‌ अस्य कर्मणः स्थान उन्माजैनं मवति पाणिनाऽत्र उर््यं निमा तदुन्माजैनम्‌ एवर॒मन्त्रः | अन्यन्न कम | चद्ब्दः समुचयाथंः रक्ता मन्त्राः | इदं कम॑ | एतदन्यद्भवति ! अतोऽन्य्समानम्‌ सायं होमेन याक्सस्यादगिहे्रहमो याजमानवायजमानेनैव दोत्त- व्यम्‌ द्रहेता वा जुहुयात्‌ धनेन हि परिक्रांता मवि ब्रह्मचारी वा जुहू यात्‌ ¦ ब्राह्मणा हि परेक्रौतः भवेति | परिक्रीतेन हृत स्वयमेव्‌ हतं मदति तस्माया- जमानं यजमानाधिक्रारदिदमपि याजमानम्‌ | ६८ इत्यञनिहोतरसूत्रमाष्यम्‌

तिः--एते प्रातहमे विेणः ६८ इत्यग्निहोनसूत्रे नारायणपीया वृत्तिः )

= 1 ~,

म॒ग्रिहोच्रचन्दिका

आ्हविभ्रवाय्‌

एक ः-अपराहे शुचि्यहपवीती प्राङ्पुखेपविष्टो विहासद्वबहिराचम्प तीमत विहारं प्रदिद्य गहपरयं प्रञ्वस्य ( १) विदुकुलात्‌

£

) वित्तवतो वा दक्षुणस्रमानय (३ ) गार्हप्यद्रा ( 1 ) द्विपमाणं प्र<नुत्य

{५ [द

(५) सरभिमन्न दा मथिता दनिगान्नयनयतने निवाय वरस्य गाहपस्याज्च- ङन्तम्चिं शरवे युदा

+ > %

#

चरा दगरेभ्यः शिया उद्धगापे।

दय

उद्वियमाण उद्धर प्राप्पनो पा यदविद्रान्यच्च विद्राधकार्‌ |

अह्या यदेनः कृतमस्ति किनित्सवेमपान्पोद्धूनः पाहि तस्पात्‌ इति प्रणीय

अमृता तिममतायां जहाम्यामर पृथिव्यापयरतस्य योनो तयाऽनन्तं छामपहं जयानि परजापतिः परथमाभ्यं जिगायाग्रावभिः स्वा दूयादिलयसभिमुख आह्‌ तनायायतनं ।नदष्यादत्‌ ऊष्नमाहताद्चततनायाहोमात्‌ | जपा-

इथ सध्यामुपरासाते तत आहिताभ्रिराचम्य ममोपात्तदुरितक्षयद्रारा श्रीपसे्वरील्यथै सायपितरं दवस होष्यापि) इति संक्ष्य अग्निहोत्र अधि | इव्येकं प्रति प्रप ङुयीत्‌ एकःः--दक्षिणाश्च परिस्षमद्य चहतसत्याभ्यां स्था परद्पि |

ति जपि तरिः पुनःपुनरट्कमादाय एकन एतमेव गाहेपलयमेवमेवा ऽऽहयनीयम्‌ | गादपत्यादविच्छिन्‌ामृदकधारं हरेत्‌ | या, आह्वया | तन्तु तन्वन जसा मारमन्वाहं उयाोदिप्पतः पथो रक्ष वश तार | अनस्व्ण्‌ दवयुत्‌ अलावापदा फनयनु जयख उन्य उरच्‌ ! इतत)

३२ अगनिहोत्रचन्दिका

ततः पश्वद्र्ईपत्यस्योपविदय गारैपरयादुदगङ्गारानपोहेत्‌ सुहुतकृतः स्थ सुहुतं करिष्यथ इति तेष्विह ्मधिश्चयेत्‌ अधि्रितमध्यपिश्भितमपिभिते हिरम्‌। इसयधिश्रितमवस्वलख्येदनधिश्रयं अग्निष्टे तेजो मा हाषीत्‌ ) इति पुनञ्वल्ता त्रिः परिहरेत्‌ अन्तारितं रक्षोऽन्तरिता अरातयः इति पर्हिरणं छत्रा तदुलसुकं निरस्याप उयपश्य समुदन्तं कप नेवोदगुद्रासयेत्‌ दिति त्वा अन्तरिक्षाय त्रा पृथिव्यै स्रा] इति निदधत्‌ सदृतकृतः स्थ सुहुतमकाष्ट इलयङ्गारान्गाहपव्येऽतिर्‌ग्य सुक्घुध्रं प्रतितपेत्‌ र्युष्टं रक्षः पत्या अरातयो निष्प रों निष्प्र अरातयः इत्युत्तरतः स्थाल्याः सुचमासाद्य ओयुन्नयानि इत्यतिसजेयीत | आदिताभिः-- आचम्यापरेण वेदिमतित्र्य दक्षिणत उग्विद्ैतच्छवा ( पल गादपलस्य दक्षिणत मास्ते) ओमन्नय | इत्यातिसृजेत्‌ | एकः--अतियुष्ठः- भूखा, भुव इक, सवरि, वृधं इछ 1 इति सुवं परयिवा सुचि धतुर्नयेत्‌ ततः स्थाीममिमृश्य समिधं सुच चाध्यधिगाहेपयं छवा प्राणसंमितामाहवनोयसर्मीे कुरेपूपसाय जान्व्राच्याऽऽ्दवनीवे संमे- धमादध्यात्‌ रनवां तवाऽघनिज्य।तिषं रानिपिष्टकायुपदधे खादी ) इति समिधमाधाय

आहिताप्निः--अग्रये ज्योतिष ददं न. मम | रजतां स्वाऽपिज्यौतिर्ष

अनिहोच्रचद्धिकां ३३ रातरिमिष्टकामुपदघे तेन ऋषिणा तेन ब्रह्मणा तया देवंतयाऽङ्किरस दधुषा सीद ईति

एकः---विच्ुदसि विं मे पप्मानमग्नो भद्ध] इत्यप उपपरय प्रदीप्तां समिषं मूलतो द्यङ्गकमत्रे जन्व च्य सुचाऽभिजहृयात्‌- भथवः स्वरो मभि्योतिर्ज्योतिरनः स्वाहा आअहिताभिः- अर्ये ञ्योतिषं इदं मम | ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्चयः | जन्मन्देवानां विङचिष्यारोचने दिवः एकः--पृषोमाहुतिं हला कुशेषु सुवं सा्दधिवा गाहप्यप्वेश्नत -- पशून्मे यच्छ अथोत्तशम'हृतिं मृथसीमससृ्ठं प्रगुदगुत्तरतो वा पुवाइुतिजीन्वाच्यैव--~- पजापतये इति मनसौ ध्यायन्‌ स्वाहा इत्यु्ाये हयात्‌ आहिताक्रिः--प्रजापतय इदं नं मम उपोत्थायोत्तरां काङ्क्षतेक्ष॑माणोऽनुमन्त्रयेत्‌--

भूभैवः स्वः सुपनाः भनाभिः स्यां सुवीरो वीरैः सुपोषः पोषैः)

अगं दूतं वृणीमहे होतारं विश्वषेदसम्‌ } अस्य यज्ञस्य सुक्रतुम्‌ )

असिम हवीमभिः सदा हवन्त विश्पतिम्‌ हव्यवाहं पुरुप्रेयम्‌ |

अग्रे र्वो इष्ाऽऽवह जज्ञानो क्त बर्हिषे असि होता ईड्यः

तौ उशतो विबोधय यदग्ने यासि दृत्यम्‌ देवेरासत्सि बर्हिषि ,

ध॒ताहवनदीदिवः मतिष्प रिषतो दह अग्रे त्वं रक्षसिनः।

अभ्निनाऽभिः समिध्यते कविगेहपतियुवा हन्यका जुद्स्यः 1 एकः--उत्तराहुव्यपक्षय भूयिष्ठं खचि िषवाऽऽहुतिदेकस्यां सुच भिरयुपर भ्य

सुग्गतं लेपं पाणिनाऽषोमुरवेनावमृज्य पाणिगतं ठेपं कुशमृटेषु निगृजेत्‌- | परुभ्यस्त्वा आहिताभिः--पश्ुभ्य इदं पम | एकः--सुग्धस्त एव कुशमृलनां दक्षिणत उत्ताना अङ्गुः कुयौत्‌ प्राचीना वीती मूला--

५, अभिदोत्रचन्दिका स्वधा पितुभ्यः | इत्यपोऽवनिनीय आदिताभ्रि--पराचीनावीती-- पितृभ्य इद्‌ मम। एकः--सखुचं निषायाऽऽदितभिरेकश्च दौ यज्ञोएवीतिनो मूल्वा-- दृष्टिरसि श्च मे पाप्पानमप्सु शद्धा

रत्यप उपस्पुञ्चतः पकः--गाहपत्यसमीपं मत्वा जान्ाच्य-- प्रजापतये ! इति म्नसा ध्यायत्‌ स्वाह्य |

इत्यु ार्हप्ये समिघमाधाय आषहिताथिः-भजापतय इदं मम) शकः--विद्युदसि विद्य मे पाप्छनमगनो श्रद्धा 1 ङ्यप उपस्पदय प्रदी समिधं मूते द्बङ्पलमत्रेऽभिजडयात्‌- अग्नये गृहपतये स्वाहा आहिताभिः--अग्रये गृहपतय इदं मम एकः--पुनः सुवेणाऽऽदाय पूवहुयपेक्षया भूयसीं पत्तेः प्रागुदगुक्तरतो वा प्रजापतये इति मनस प्यायन्‌ स्वाहा इसयुचायोच्रामाहुपि; जुह्यात्‌ 1 आहितामिः--भजापतय इदं मम्‌ | खक्ः-दक्षिणा्िसमीपे गत्वा जन्वाच्य प्रजापतये ! इति मनसा ध्यायन्‌ स्वाहा ¦ इत्युचायं समिवमाधाय आहिता्ः-परजापतय इदे मम एकः--वियुदसि विच मे पाप्मानमप्रौ श्रद्धा

अध्रिदोज्चन्िका ! ३५

इयप उपश्ुश्य स्थाल्याः सुवेणाऽऽदाय प्रदं समिधं मृकतो. दयङ्गुटमात्रेऽभिन्‌- इहयत्‌-- अग्ये सवेशपतये सखाहा आहिताध्रिः--अग्रये संनश्चपतय इदं मप] एकः-- पुनः सुवेणाऽऽदाय पूवौहुलपेक्षया भूयसीं पुहतेः प्रागुदगुत्तरतो का प्रजापतये इति मनसा ध्यायन्‌ स्वाहा | इव्यचार्योत्तरामाहृतिं जह्यात्‌ आहिताधिः- प्रजापतय इदं मम इति यक्छा पश्वाद्राहिषयस्य तिन्‌ अभयं दोऽभयं मेस्तु इवयभ्रीनुपतिष्ठेत एकः- उदङ्मुखो विहाराद्वहिः सुक्स्थहविरेकदेशमादाय आयुषे ता भराश्चापि। इति प्रथमे मक्षयित्वाऽऽचम्य रेषमादाय अन्नाद्याय ता भाश्नापि। इत्युत्तरं भक्षयित्वाऽऽचम्य विहारं प्रविस्य वेचसस्यान्तः प्राङ्मुखः सुचाऽन्मामिमुखं निरपो निनयत्‌- सपेदेवजनेभ्यः स्वाहा | मन्त्रोऽपि तरिरावतेनीयः | आहिताभ्रेः- सपेदेवजनेभ्य इदं मम | एकृः--अभ्धात्मनिनयनानन्रं सुच प्रक्षाव्याद्धिः पुरयिता प्राच्यां दिशि ऋतुभ्यः स्वाहा | इते निनयेत्‌ आहिताश्चिः- -ऋतुभ्य इद्‌ मम एकः- पुनः सुचमद्धिः पूरयित्वा प्राच्यामेक दिग्भ्यः स्वाह आहिताभिः--दिग्भ्य इद मम एकः- पुनः सुचमद्धः पृरयिलखोदौच्यां दिशि

३६ अभिष्टेचचन्दरिका

सप्रक्रषिभ्यः स्वाह आहिताः सप्तऋषिभ्य इदं मम | एकः--पुनः सुचमद्विः पुरयितेदोच्याम्‌ इतरजनेभ्यः स्वाहा आहिताः -- इतरजनेभ्य इदं मम एकः-- पुनः सुचमाद्वः परयता कुशदेशे पथिव्याममूनं जुदोस्यश्नये वेश्वामराय स्वाहा आहिताभिः--अभ्रये वेश्वानरायेदं मम एदः-- पुनः सु वमद्भिः प्रयि गाहेपय्य पश्चत्‌ भराणमृते जु्योम्यम॒तं भाणे जुहोमि स्वाहा आहिताग्निः - भ्राणायामतायेदं मम पकः--साहर्नयि सुचं प्रताप्यान्तवेदि निदध्यास्परिकाभिणे वा प्रयच्छेत्‌ ततः ुमणाऽऽहवनीयं विहारस्य दक्षिणे गतराऽऽहवनीयस्य दक्षिणत उदद्मुखस्तिष्ठाद- बनीये तिखः समिध आदध्यात्‌ ! तन प्रथमां समन्त्रा दीदिहि स्वाहा | आटिताभ्रिः--अश्रय इदं मम्‌ | एकः---अन्य दव समिधो तुष्णमिवाऽऽहवनीये प्रक्षिपेत्‌ तथेव दक्तिणश्नदक्षिणं गत्वा गादपयस्य दक्षिणत उदङ्मुखरतषठस्तिखः समिधो गृहीत्वा प्रथमां समन्त्रा दीदाय स्वाहा आदिताद्गिः--अग्रय इदं मम) एकः-- तते दे वुष्णीमेव गर्दपव्येऽगर ्र्षिवत्‌ तते दक्षिण्चदक्षिणत उदङ्मुख- सतिष्ठस्तिखः समिधो गृहीता प्रथमां समन्त्रं दीदिदाय स्वाहा | आहिताग्रिः-=-अग्रय इदं पम्‌ | एकः---ततोऽन्ये द्रे समिधो तूष्णीमेव दक्षिमाग्नवादध्यात्‌ | तत इक्तरते एय पुनः प्रयेय परिसमुहनषयुक्षणे कृत्वाऽऽचामेत्‌ आदिताभ्िः--आचस्यानेन सायमकषिटत्राख्येन दतेन कमेणा परमेश्वरः प्रीयताम्‌ दृस्यभ्रिदोजरभ्रयोगः

थाव

अगरिहोजचन्दिका | ३७

प्ातरभिहाजे विशेषः-

उदयात्प्रागुद्धरणम्‌

उद्धवियमाण उद्धर पाप्मनो मा यदविद्रन्यच्च विद्वांश्चकार | रात्या यदेनः कृतमस्ति किंचि्सवेसमान्मोदूधृतः पाहि तस्मात्‌

हयेमकारुः-उपोदयं स्युपित उदस्त वा|

¢ प्रातरञ्चिहोत्रे पयसा होष्यामि

सयक्ऋताभ्यां त्रा पर्क्षामि |

आमुनेष्यामि |

हरिणीं ता स॒थेज्योतिषमहरष्टकामुपदपे स्वादा।

सूयांय अ्योतिष इदं मम।

९. हरिण! त्वा सूथेज्योतिषमहरिष्टकामुपदधे तेन ऋषिणा तेन ब्रह्मणा तया देवत- याड्ङ्खिरस्वदधरवा सीद |

१० भ॒भुवः स्वरं सूर्या ज्योतिर्ज्योतिः सुपः खहा | ११ सुयाय ज्योतिष इद मम। १२ प्राङ्मुख उत्तानेन पाणिना सुच बिरमारभ्याग्रुन्म॒जति। अन्यत्सायमग्िहेत्रेण सम.नम्‌ अय विशेषः-- मेन द्रव्येण सायं होमस्तेनेव प्रातः कतनियमोऽप्येवम्‌ प्रतिनिधौ नायं नियमः | स्वकतुकहोमे विशेषः--भेमुनयानीयन्तं इत्वाञ्ेणाऽऽहवनीयं गत्वा सस्थान उपविर्य, जमुनयेदयुक्छा पुनः पशचा्राहेपयस्येपविद्य भूरिकेयादिधरुवा सीदेयन्ते विद्ु- दक्षि त्रिष्वारोचने दिव इत्यन्तं पदून्मे यच्छ उत्तराहृतिमनुमन्ञ्य तरिरनुप्रकम््यत्यादि वृिरसीयन्तम्‌ पावेणो विरेषः-- पवोणि सायं प्रतिपदि प्राततः सैयमेव जुहूयादग्निदोत्रम्‌ यवाग्वा पयसा वा द्रभ्यान्तरेण उर्पारे निदिष्टाः सवं विशेषा ज्वरादिनाऽभिततिन यथोपपयनुष्टेयाः | तत्र निय्‌- मविपेविरषन्यापारः |

३८ अग्रि चन्द्रिका!

अध्वप्रमीताधिदोत्रविधिः}

यद्याहितािर्वनि प्रमीयेत तद्वातीश्रवणानन्तरं पाथिकृतीमिष्टिं कृत्व॒ तदङ्गाग- मनपरयन्तमश्निहोत्रधमकसतृष्यी हेमः कमथः नल्‌ कथंचिदपि यजरानदेश प्सद्नयोः नेयाः यथोक्तं सिद्धान्तमाष्ये--

““ नासति यजमाने ग्रामस्याद्‌ामतिहरेयुः यद्यग्रीन्देरय॒खाकिकाः संपेरन्‌ "

सथ तस्िन्होमे विरेषः--

या सूतवत्सा वत्सान्तरेणः दुह्यते तयस्य होमः कार्यैः सद्धं प्रधानम्‌ | तूर्णी प्रषाने प्रजापतिं मनसा ध्यायेदिति बर्त्घत्‌ | तन्मते सेकेवाऽऽहुतिः नत्र तुष्णीं प्रधा- नहोमे प्रजापतिं च्ययेदिति सिद्धान्तमाष्यङ्ृत्‌ तन्मते -हुतिद्रयम्‌ तत्र सगौ नित्यवत्‌ } मतद्वयेऽपि सव्तघ्रान भक्षाय शेषः सायंप्रातरविष्यन्तो निल्वत्‌ |

अत्र देवत्रातः--यजमानदरीरानयनपय॑न्तं तुष हुवा तदानयनेत्तरं पाथिकृतं कृत्वा शरीरसंस्कारः का‡: | अधः पमिद्धारणं प्रानम्‌ सुड्निनयने, आदावन्ते परिसमृहनपधुक्षः स्तः यव्ययःसंस्कार याक्‌करम तल्टुम्यते

अत्र सिद्धान्तमाष्यकरत्‌--सुम विषय एवायं विधिने मृतव्िषयः ृताविषय, एत्रायमिति वृततिृदेवत्रातों

यद्याहितागेसरपक्षे फरणरद्का भवति तदा कष्णपक्षाइतीः सवा: सुहपरतिप्मात मिन सह पक्षदोमन्यायेन इत्वा दशोऽम्यप्कृष्य कार्यैः चातुमास्यान्तर के तस्य यानि, प्वाण्यवाशिष्यानि तास्यपङ्कष्पर कायौणि मस्णह्यङ्कयामेतेष विधिने मृतावस्थायाः मिति स्वे

अत्र देवज्ातो विशेषमाह--देोग्रथ तूष्ण; विहरणं होमयोरन्तरा मरणशङ्कायां पवोहुत्योत्रामाहुतिं तन्त्रेण कुधीत्‌ जीवति चेपुनः काठ दमाः कार्याः अनाहि- त्ेेष विधिरिति }

अत्र चरिकाण्डमण्डनः--

आरिताभ्रेः कदाचिच कृष्णपक्षे मृतो यदे तदा शेषाहतीः सवो जुहोतीत्याश्रखायनः (त्रिका ०२११ १७)। मरणोत्तरं तु पक्षदहयेमन्यायेन क्रियमाणा आहतयोऽष्वप्रमीतस्य, होमव्कायोः | इष्टीना; स्थाने पृणाडुतयः काया; इत्यध्वपरमी ताशरिदोजविधिः

अक्मिहे्चद्धिश्ठा २२

प्षह्मम्रक(रिः 1

आदिताभिः--ममोपातच्तदुरितक्चयद्रारा श्ीप्रमे्वरपीत्प्थं पक्षदोमरूपमथि- होत्रं हाष्यामि पवेदिनासपण्यावन्ति दिनानि तावन्ति चतुरुबयनानि प्रतिपदि सायं वृहति पत्रा- न्तरे सुचं स्थापयिला तत्र गृहीत्‌ ततः सर्व नित्याननिोत्रं समाप्य अनेन पक्षहेमरूपािहो्राल्येन कृते कर्ममा परमेन्वरः अीयवाम्‌

अक

तदेतत्सर्वं सुस्पष्ट समप्राहि निकाण्डमण्डनमास्वरमिश्रण-

तिपयुन्रयेत्सायमाप्यन्यत्र वादिने! यावन्त्योपवसथ्याहास्माण्दिनानि भवन्ति हि तावन्ति परिगरहषयाचतुरू्नयनानि पात्रान्तरसहाया्यां नित्यायां पराकृत्चुचि 1 स्युटं सुगन्तरं वाऽपि कृत्वा तत्र समुन्नयेत्‌ एका समित्सृद्धोमः सषरदेव निमाजेनम्‌ उपस्थानं सद्स्का्यं शेषा भरकृतिरिष्यते एवमेवोत्तरबाहि भात्मान्समस्य त॒ जुहोत्योपवसथ्याहे भरात््दोमावधीन्सकृत्‌ 1 पक्षदोमे हि तत्रकमुदाहर्याच्यते मनाक्‌ चतुरत्रयनान्यस्मिनषटरविंशतिमु्येत्‌ चलुधां कृत्वा जुहयारखय्पश्वाशतमाहुतीः भक्षपास्ततन चस्वारः पतिप्रक्षेपमाहुदीः मन्त्रेण जूहुयाद््ंधतुदे चतुदेश आपचेदनुवर्तेत दीधेकारं कदाचन यावल्ीवमविच्छिन्ान्पक्षहमान्समाचरेव्‌ आपदेवावधिस्तत्र पक्षगणनाऽवधेः ईति (2 पक्षहोमेऽ््रधौरणं कारयमेव अरणिषु समरोपः कायः तदाह मण्डना- चार्ैः-

&9 अप्रिहोज्रचद्धिंकां

समारोपिंधानेन समारोपयतेऽनछान्‌ | ये धायेन्तेऽथव्रा धायौन्धारंयत्येव पूत्ैवव्‌

त्र बहुवचनं तु अजसराभिप्रायेण शवं चाऽऽपंदनुसतारेण कंतहो्मतमासंस्यं समरोपोऽल्यमुनैव न्यायेन नियहोमिनोऽपि प्रवासामयाषिवनिमित्तव्द्धारणाशक्तौ होमप्रयोगमपवृज्य प्रत्यहं समारोपोऽपयुक्तो मवति सतिक्रान्तमयीदः किंखत्रायवें- प्रिल्िष्टकारः--अत्यशक्तौ काटे काल प्रचयाऽऽमनि समिधि बाऽऽयोपयेदत्यन्ताशक्ता- वप्यपङृष्यापि प्रचयोऽऽरोपयेनियानि नातिपातयेनोचर्षेणावरोपयेदिति कथं नु नामाय मधिकारी निव कमनुतिष्ठदिति यत्नोपचयैतेयं विमावनीया

इति पक्षदोमपरकारः

अभ्रिहौत्रचन्दिका | ४१

शेषहयेसपरकारः आहिताभिः- मपोपात्दुरितक्षयद्वारा श्रीपरमेश्वरपीटय शेषदोमरूपममि- होत्रं होष्यामि येन प्रकरेण पक्षहोम उक्तस्तेनैव प्रकोरण शेपहोमः कायः } अयं विरेषः-

(५ १५ _

प्रतिपद्रयतिरिकदिने द्वितीयादि यसिन्दिने चाऽऽपल.धिस्ताक््नमारस्य पर्वहोमदिना-

तपरामयवा यद्वने चाऽऽपनिवुत्तिस्तदिनिपयन्तं॑ध।¡ मवति सर्वोऽप्ययं समस्यहोम एव अआपननिमित्तको द्ववादिदिनात्कोऽपि मघतीति तदतन्मण्डनः संजग्राह प्रथमकण्डि- कायाम्‌- एवं भतिपदोऽन्य्र यत्राऽऽ्पदुपपय्रते | तथेवोपवसथ्याह्यसाग्यत्राऽऽपद्विनश्यति तृतीयायां चतुथ्यां वा प्र्म्यां वा परत्र वा | तदादीनां दन्तानां होमानां स्यात्समस्यता वे पक्षहोमवच्छेषहोमरूपमभरदोत्रं इवा- अनेन पक्षहोमरूपागिहोजाख्येन कृतेन कमणा परमेश्वरः प्रीयताम्‌ इति रेषहोमप्रकारः |

[र

समस्यहोमप्रकारः आहिताक्निः- ममोपात्तदुरितक्षयद्रारा श्रीपरमेश्वरमीत्यथं संमस्यामिहीनं होष्यामि सायंप्रतरहोमो सायं समस्य हेतव्यौ तदेतच्छलोकयामास मध्डनः-~ सायंमातस्तनौ होमाबुभो सायं समस्वं तु आपन्नो जुहुयात्तत्र समिदेकाऽथवा द्वयम्‌ सायंहोमस्य मुख्यस्वात्तदीयं तन्त्रभिष्यत्‌ चतस आहुती; कुयात्तज्र दरे सायमाहुती द्रे भातराहुती सायं हदे चेका समिद्यदि | समित्तं द्विया चेस्सा मवस्मातराह दिः सायं दोमवन्पुज्याद्द्िः पातर्धेपरत्सुचम्‌

अग्रिहोत्रचन्दरिका।

शेषं ॑नित्यदोमवत्‌ अनेन समस्याभिरोत्रदयेमेन कृतेन कमणा श्रीपरमेष्वरः प्रीयताम्‌ इदमपि पश्चन्तरं एवाऽह-- सायंतनान्समस्याऽ्दौ सतान्मातस्तनानपि पुनस्तानुभयान्सायं समस्येदुक्तमागेतः यावन्तोऽत्र सपासास्ते सप सायमुपक्रमाः | प्ातःकारापवगोथ तु पातरुपक्रमाः

इति समस्यागरेहोज्प्रकारः

पक्षटोपः-- पश्चव्टः पञ्चदशदिनासकामासवाचकः अत्र तु प्रतिपदि साय- मारभ्यामावास्याप्रातःपर्यन्तकाल्वाचकः | तथा तेषु दिवसेषु कर्तव्या येग्रिहोम स्ति सवे प्रतिपदि सायं सायतना द्वितीयायां प्रातः प्रातस्तना होतव्याः तस्य कमेतिशेषस्य पक्षहोम इति नामधेयम्‌ | अष्वयुम्योऽयं ग्राह्य |

शेषहोमः--नात्र प्रतिपयेव सायमिदयादिनियमः अपि तु पक्षमध्ये पञ्चषा होमा नि्तिताः अवशिष्टा होमा ये पश्चहोमन्ययेन नि्र्यन्ते शेषदोमः

समस्यहोमः- प्र तहोमाः सायमेव यत्र हुयन्ते सायहोमेन सह॒ समस्थैकीर्य यत्र प्रातहमो हूयते समस्यहोम इति

अग्रिहेजचन्दरिफ | ४३

€~... 9८ (~. मू हतात्चप्रवाप्ावापसरूनम्‌ प्रनस्यन््न्प्रञ्ल्याऽऽचम्यातिक्रम्योपतिष्ठत आहवनीयं शंस्य परुन्मे पाहीति गाह॑पयं नयैप्रजां मे पाहीति दक्षिणमथवेपितुं मे पाहीति गार्हपयाहवनीयार्वक्षेतेमान्मे मिता- वरुणौ गृहान्गोपायतं युवम्‌ अविनष्टानतरिहतान्पूधेनानभिरक्षववस्माकं पुनरायनादिति यथेतं प्रयेय प्रदक्षिणं पर्यनन.हवनीयमुपतिष्ठते सम नाम प्रधमं जातवेदः पिता माता दधतुयदप्रे | तच्छं बिभृहि पुनराममेतोस्तवाहं नाम विभराण्यश्च इति प्रतरजेदन्पेक्षमाणो मा प्रगमेति सूक्तं जपन्नारादमभम्ो वाचं विसृजेत सदा सुगः पितुर्मे अस्तु पन्था इति पन्थानमवर्द्यानुपस्थिताभिशचत्प्रषासमापयतेहेव सन्तत्र सन्तं ताञ हृदा वाचा मनसा वा निभमिं। तिरो मा सन्तं मा प्रहासीञ्योतिपा वा वैश्वानरेणोपतिष्ठत इति प्रतिदिशमम्रीनुपश्था- यापि पन्थामगन्महीति प्रये समितपाणिाग्यतोऽर्मञज्वल्तः श्रुत्वाऽभिक्रम्याऽऽहवनीयनी - सेत विश्वदानीमाभरन्तोऽनातुरेण मनसा अभ्रे मा ते प्रतिवेशा रिषाम | नमस्ते अस्तु मीहे नमस्त उपसद्वने | अप्ने ञ्युम्मछ्ठ तन्वः संमारय्यासुजेलश्चिषु समिध उपनिधायाऽऽहवनी- यमुपतिष्ठते | मम नाम तव जातवेदो वास्तसौ इव विवसानौ चराथः ते बिभृवो दक्षसे जीवसे यथायथं नौ तन्वौ जातवेद इति ततः समिधोऽभ्यादष्यादाहवनीये- अगन्म विश्ववेदसमस्मभ्यं वसुधेत्तमम्‌ उभे सम्राठभिद्युख्नमभिसह आयच्छघ्व स्वाहेति | गाहपव्येऽयम्निगृहपतिगौहेपयः प्रजाया वसुवित्तमः अग्रे गृहपतेऽभिदयुन्मममिसह आयच्छस्व स्वाहेति दक्षिणेऽयमग्निः पुरीष्यो रयिमान्पुष्ििधैनः अग्ने पुरदष्याभिदयुम्न- मभिसह यच्छस्व स्वाहेति | गाहैपयाहवनीयावीक्तेमान्मे मित्रावरुणौ गृहानजूगुपतं युवम्‌ | अविनष्टानविहृतान्पृषैनानम्यराक्षीदास्माकं पुनरायनादित्ति यथेतं प्रये प्रोष्य भूयो दशर त्राचतुगहीतमव्यं जुहयान्मनोऽ्योतिषतामाचयं मे विच्छिनं यज्ं मिमं दधातु या इष्टा उषसो या अनिष्टस्ताः संतनोमि हविषा धृतेन स्वाहेयन्निहोत्राहोमे प्रतिद्यममेके परिसमुद्योदग्िहारदुपविर्य भूयः स्वरेति वाचं विसुजेत गृहारनीक्षेताप्यनाहिताम्निगृहा मा बिभ।तोप वः स्वह्येवोऽस्मासु प्रजायष्वं मा वो गोपत रिषदिति प्रपयेत गृहान सुमनसः प्रपये वरध वीतः सुवरानू ! इरां वहन्तो घृतमुक्षमाणास्तेष्वहं सुमनाः सविश्चानीति शिवं हम्म शंयोः शेयोरति त्रिरनुरीक्षमाणो विदितमप्य्खीकं तददज्ञपये- युधिज्ञायतेऽमयं वोऽभयं मेऽस्वियेवोपक्िषठेत प्रषसन्प्रयेव्यादरटर्वेति

अगरिरोकरचन्दिका )

सवृ्याहिता्चिभवासविधिसूजभाष्यम्‌

पवत्स्यन्न्ीन्पज्वस्याऽऽचस्यातिक्रम्योपतिष्ते दे ° भाष्यमू-- प्रसत यजमानस्य यदुच्यते प्रवसस्यनप्रिष्यन्यजमान इद वद्य

माणं कृता प्रवसेत्‌ प्रकृष्टो वासो यत्न गला यो होमकार आगन्तुं शक्तोति प्रवासः | प्रव्िष्यन्यजमानः प्रवस्यनप्रवसिष्यन्प्रवासं गमिष्यनिदं विधानं कुयात्‌ | अधिकार- स्तदेतदर्चन्म्रस्वस्यग्रीनिहय भवयजस्रान्वा प्रव्वद्य सुस्मेद्धन्कवाऽऽचम्य प्रयतोऽपे पुनरःचम्यातिक्रम्य ततः प्रविद्य तत उपतिष्ठते १॥

वत्ति--यधिन्पराभऽग्रय आसते तस्मायदेद्यादप्रामान्तर एकयाक्रावमो वासः प्रवासः! तं करिष्यन्प्रवसस्यन्भवति अग्रीनिति बटुबचनास्सवाव्विहव्य प्रजख्येत्‌ } प्रञ्वस्याऽ5- च्य तीथदशेन प्रपदातिक्रम्याग्रीनुपपिष्ठते अपिक्रम्येपति अव्यक्तोपस्यानदेशमात्क- म्यायन्तसर्मपं॑ गता तं तमश्निमुपतिषएत इत्यध: इदं कममौऽऽहिताध्चिः खयमेव कयत्‌ ।!

इदमनेनेव्याह--

आहवनीयं शंस्य पशून्मे पा हीति } गाहैपत्यं नयंभनां मे पाहीति दक्षिण- मथवंपितु मे पाहीति गादपत्याहवनीयावी्षेतेमान्मे मित्रावरूणों गहान्गोपायतं युवम्‌ अविनष्टानविहूतन्पूषनानमिरक्षत्वस्माकं पुनरायनादिति

दे> भाष्यम्‌-- आहवनीयमचिं रस्येव्यतेन मन्त्रेण ग्रञखस्येति प्रज्वङ्नमिषठं बिधी- यते आचमनं कमोङ्खं प्रयतस्य विधौयते ! आचम्योपतिष्ठत इत्युक्ते तत्राऽऽचम्यैवे- पस्थान प्राह्णम्‌ आ†रादुप्कारछादुपस्थानस्य तस्मादतिक्रम्योपतिष्ठत इत्युच्यते आहव- नीयग्रहणं गाहेपत्यकिक्षाधम्‌ अन्थथा साहपयस्येकायं मन्त्रः स्यात्‌ गाहैप्यं गल्ो- परतिष्ठते नथप्रनां मे पाहीयनन्‌ मन्त्रेण } दक्षिणश्चमुपृतिष्ठते अथव ? इत्यनेन मन्त्रेण गादेपयाहवन्‌ीया सम्री ईक्षते इमान्मे : इत्यनेन मन्रेम |

वत्तिः--द्षिणाभ्निमपस्थाय तत्रैव तिष्टगाहेप्ाहवनीयावक्षते-दूमान्मे मित्रावर्णा इति उत्तर ^ यथते प्रयत्य > इतिवचनात्त्रैव तिषठनिति भ्यते ¦ द्विवचनटिङ्घायु-

गपदवक्छत २९

यथेतं भत्येत्य परदक्षिणं पयन्नाहवनीयमपतिष्ते ¦ सम नाम प्रथमं जातत्रेदः

पिता माता द्धतुयदगरे तच्ं बिभृहि पुनराममतोस्तवाहं साम ॒बिमरा- ण्यञ्च इवि |

अभ्रिहोजचद्धिका | ४५

दे° भाष्यमरू--यथेत यथागतं प्रवय प्रतिगत्य गाहैपत्यं गाहपलदेशं प्रप्य गाहै- पत्यदेज्ञात्प्दक्षिणं दक्षिणतो विहारं कवा परियाद्रच्छनाहवनीय सुपतिष्ठते मम नाम ? इव्यनन मन्तरस्यस्येवोपस्यानं प्राप्तमारादुपकास््वात्तस्माययेवम््युच्यते ] ' प्रत्यये इत्य- नुच्यमाने दक्षिणाश्चिदे्ञदिव प्रत्यागच्छुपस्थानं ब्रूयात्‌ प्रतथयेदयक्ते समीपं गव्वोपस्थानं प्रातम्‌ कस्मादिदमुच्यते प्रदक्षिणं परिगच्छन्ुपतिष्ठत इति तस्माद्राहैपयदेशं प्राप्य तत शवोपस्थानमन्त्रः प्रतिपद्यते रवं श्रवतो दक्षिणतो विहारो मवति ततः प्रदक्षिण- मित्युच्यते परियनेवोपतिष्ठते गला | आहवनीयम्रहणं गार्हपत्याहवनीययोरधेकारात्न्र- जेव्परियन्ुपतिष्ठत इ्युक्त उपस्थानमन्तरं समाप्य यावदावहनीयं प्रा्रेति ¦

टत्तिः--आहवनीयमुपस्थायोत्तरेण विहारं गत्वा गार्हपत्यस्य म्रप्यगुदग्देशेऽप्यन्तसमीपं गला तमुपस्थाय तद्वदेव स्थला दक्षिणाञ्चिमुपस्थाय तत्रैव तिष्ठन्गाहैपत्याहवनीयक्षणं छत्वा पुनस्तेनैव मार्मेणाऽऽहवनीयसमीपं गत्वा ततो गमनाय प्रदक्षिणमावसनेमान आहवनीय मुपतिष्ठते मम नाम प्रथमम्‌ इत्यनेन मन्त्रेण

परत्रजेदनपेक्षमाणो मा पगामेति सूक्तं जपन्‌ ४॥ द° भाष्यम्‌--तीथदेशदेव प्र्रजेदरच्छेदस्जीननवेक्षमाणः प्रतरजेन्मा प्रगमियेतसपक्तं

जपन्गच्छेत्‌ सुक्तप्रहणं सङृत्सक्तप्रयोगारथेम्‌ | जपनच्छेदितयुक्ते गमिक्रियाया दीषेतवा- ्सुक्तस्याम्यावृत्तिः प्राप्ता अतः सूकतम्रहणापसूक्तमेव भवति पुरावतेनमूं

वृत्तिः--प्रष्ठतोऽगरीननीक्षमाणो मा प्रगामेति सूक्तं जपन्यये्टं गच्छेत्‌ सूक्तप्ररणम- नम्यासताथम्‌ | 9

आरादभ्निभ्यो वाचं विसुनेत

दे° भाष्यमू--आरादग्निम्य आराद्रादभिम्यो देशेऽग्रीनामसंदरेने वाचं विसृजेत्‌ विसृष्टा वाग्मवति यथाकामं मवतीलयथै; वग्विसगीमन््ो विद्यते उत्तरकार उप- देशात्‌

ृ्तिः--अभिन्यो दा वाचं विसृजेत्‌ यावद्वतेऽग्यागारच्छदिनं दस्यते तावदत्राऽऽरच्छन्देनोच्यते अत्र वाज्िसगेषिधानादितः प्रागवाग्यत एव॒ सन कुयोत्‌ ५॥

सदा सुगः पितुमा अस्तु पन्था इति पन्थानमवरुह्च £

द° भाष्यमू--सदा सुग इत्येतामुचं पन्धानमवर्हय प्रप्य जपेत्‌

र्तिः --त्रूयादिति. देषः योऽभिरषितदेशगामी पन्धास्ते प्राप्यः \\ £

अनुपर्थितामिभत्मवासमापयेत्‌ इहेव सन्त सन्तं त्वाऽ्े हदा चाचा

अगिद्यत्रचन्धिक्ाः)

मनसा वा विभमिं। तिरो मा सन्तं मा प्हासीरज्यो्तिषा त्वा वेश्वानरेणोपति- छत इति भ्रतिदिङ्षमग्रीनुपस्थाय

दे° भाष्यम्‌--अनुपस्थिताम्िश्वददपस्िता अग्नयो येन सोऽनुपस्िताभरिः चेदप्रवासमापयते प्ाप्येतद्भामान्तरं कस्मैचिदथौयाऽऽगतस्य तत एक समापयत चद- प्रयो विहता इति मन्येत तदा तत्रस्य एव्र विहारमभिमुखोऽग्रीनुपतिष्ठते इडेव सन्तत्र सन्तम्‌ इ्येतेन मन्त्रेण प्रतिदिशं दिदं दिशं विहारं मनसि ध्याला या यस्यश्िदिक्‌ ताः दिश्चममिमुखस्तस्यघ्नरुपस्थानं कु्यौदेतेनेवं॒मन्त्रेण पूर्वक्तनेवानुत्रमेणाऽऽहवनीयमेवार्चिं माहपदयमथ दक्षिणाभनिमिव्यपस्थाय प्रतरजेदन्पेक्षमाण इत्येवमादि समानमेवसुक्वा प्रयागय चामय वोऽभयं मेऽस्तवत्येवोपतिष्ठेत ! एते मन्त्रा टिद्गतो युज्यन्ते

वत्तिः--यदि कदाचि्यथोक्तोपस्थानमङत्वैव गन्तन्धे स्यदवान्मानुषाद्य॒निमित्ता- सदा तत्रैव स्थितः इहैव सन्‌ इलयनेन मन्त्रेण सवोनङ्नीलु्तिक्रमेणः तं॑तमर्थ मनसि घ्यावा तां तां दिश्मभिसुखमुपस्थाय गच्छेत्‌

अपि पन्थामगन्पहीति भत्येत्य

दे° भाष्यम्‌--अपि पन्धामित्यनेन मन्तरेण प्रयाग्छन्प्रयेत्य सका पाव्य ॥४

वृत्तिः--वुयादिति शेषः प्रवासं कृत्वा प्रयत्य स्वग्रामतपीपं प्राप्य अपि पन्या. मगन्महि ` इति ब्रुयात्‌

समित्पाणिवाग्यतोऽग्ीञ्स्वरतः श्रुत्वाऽभिकम्याऽऽ्दवनीयमीकषेत विष्व दानीमाभरन्तोऽनातुरेण मनसा प्रे मा ते प्रतिवेक्चा रिषाम £ नमस्त अस्तु मीदृषुषे नमस्त उपसद्रने अग्रे श्चम्भस्व तवः संमा रय्या सृजेति ९॥

दे° भाष्यम्रू-समिधः प्रणी यस्य सेऽयं समित्पाणिः ! वम्तो यदि प्रामदरशने वासार्थे गच्छतीयन्येषां वाग्यतो मूलाऽऽगव्यािं प्रज्रनं कृलाऽ्नो च्व इति कस्यचिद्रचनं श्रुता वचनादन्येन परिता अग्नयो भवन्तीति सिद्धम्‌ ततः साचम्यातिकम्यं प्रबिरयाऽऽरादुपकारित्ादमिक्रम्याऽऽहवनीयमीक्चेत किश्वदानीमिति मन्दर सन्‌ ॥९॥

बृत्तिः--वा्यतः समिधो गृहीत्वा पुत्रेण रिष्येण का पूर्वं॒प्रस्थापितेनाग्रन्विहता-

ऽज्वकतश्च ज्ञात्वा स्वयमाहिता्निराचम्य खुचिभूत्ा तीर्थेन प्रप्याव्यक्तदेशादयन्तं समीप. देशममिकम्पाऽऽहनीयमीक्षेत विश्वदानीम्‌ इति द्वभ्यां मन्त्राम्याम्‌

अग्रिरोज्रचन्दिक्ष |

अभिषु ्षमिध उपनिधायाऽऽहवनी यमुपतिषटते } मम॒ नाम तव जातवेदो [क थत १५. वाससी इव विवसनां चरावः ते विभूवो दक्षसे जीवसे यथायथं नौ तन्वां जातदेद इति १० दे° माष्यम-अगनिषु समिध उपनिधायाऽऽहवयीयमुपरतिष्ठर-' मम इव्येतेन मन्रेण | अभिषु समिध इति सवेषामधिकारादाहवनयग्रहणम्‌ १० ,

वृत्तिः--इदानीमानीताः समिधे व्रिभज्य तस्य तस्यश्भेः समीपे निधाय तत आह-

चनीयमपतिष्ठते सम याम तद ' इयनेन मन्त्रेण | १०॥

ततः समिधोऽभ्यादध्यात्‌ ११॥

{५

दे° भष्यम्‌--ठत उपस्थानानन्तरे या उपनिहिताः समिधस्ता अमभ्यादध्यात्‌ |

अभ्युप आदध्या््क्षिपेत्‌ ११

वृत्तिः--उपनिहिता ९वािन्ननेनेसाद--

आहवनीये-अगन्प विण्ववेदसमस्मभ्ये वसुवित्तमम्‌ अमरे सम्रारभिचरुज्जम- भिसह आयच्छस् स्वाहेति गादैपरमःऽयमभिगेदपतिगहैपत्यः भ्रजाया वसुवि- ` न्तम; अग्ने गुहयतेऽभिच्ुञज्नममिसह आयच्छस्व स्वाहेति दक्षिणेऽयमग्निः शुरीष्यो रथिमान्युष्टिविधेनः पुरीष्यामिन्ुप्रमभिसह आयय्छसव स्वाहेति मादैपत्याहवनीयावीक्ेतमान्मे मित्रावरुणौ गृक्षवजुगुपतं युवम्‌ अनिनष्टानवि- हतान्पूषेनानभ्यराक्षीदाऽस्माकं पुनरायनादिति १२

दे° भाष्यम्‌ -आहवनीयेऽम्यादध्यात्‌ जगन्म विश्ववेदसम्‌ इति मन्त्रेण | साह- चनीयग्रहणं माहेपत्यविवकषा्भम्‌ अक्वियमणे हैप्याथैः स्यात्‌ गाहपये समि- धोऽभ्यादष्यादथमथिरियेतेन दक्षिणे दक्षिणप्नौ समिघोऽम्यादध्यादयमभ्निः पुरीष्य इत्येतेन ! गाहपयाह््यीयो गाईैपयश्चराऽऽहवरन यश्च गहिपयाहवनीयाव्ी रक्षेत दक्षेणा-

(च

श्रिसमीप स्थिखमान्मे मित्रावरुणाविस्येतेन मन्त्रेण १२]

वृत्तिः-दक्षिणाधचिसर्मपे स्थित इयुक्त्‌ १२॥ (२१ ५।२ सूत्रे)

१,

यथेतं भत्येत्य भरो्य भूयो दशरात्राचतुग्रहीतमाजञ्यं जुहुयात्‌-मनोज्यो- 4.९ = (० # 9 (~ 4 (> तिजुषतमाज्यं भे बिल्छन्नं यज्ञं समिमं दधातु) या इष्टा उषसी या अनि- रास्ता; संतनोमि हविषा घुतेन स्वाहेति १३

..दे° भाष्यमू्‌--यथेत. युधागतेनैव मार्गेण प्रयेद्य परतिनिवृयय प्रोष्य भूयो दन्न. रात्र बहो रात्रयः प्रोष्य प्रवहस्य गार्हपत्य अव्ये विखष्य तृष्णीमुलूयाऽऽदरनीयं

४८ अप्निहीजचन्दरिका |

गत्वाऽऽसीमः सुचि चतुृहीतमाग्यं ला जुदूयान्मनोज्योतिरि्यितेन मन्त्रेण यथत- मित्यनुच्यमाने दक्षिणाप्नविव प्राभोतिं तत्र स्थिता प्रयेत्य॒विषमोऽथः प्रेय + च.

तदार्नमिव जुहयादिति भूयो दशरात्रादिति वचनादशरात्रः प्रोष्यञ्जुहोति } चतुरह तवच- नत्सुग्ुहूरेव भवत्यनदेशे आन्यग्रहणं पयञआदीनां दम्यदरन्याणामावेकारादासंनो

[कि रा भे

जुहुयात्‌ अभ्निहोमाधिकारादस्या आहुतरश्निहेत्रहोमाथस्याश्नि्त्रहोमानां समान्य होमः १३

वत्तिः-यथतमिुक्ार्थम्‌ यथेतं प्र्ै्य सवैस्य॒विहारस्य परिसमूहनं छता तस्योत्तरत उपविदेय वाचं विसृजेत मूर्ुवः स्रियनेन असत्यतिप्रवासनिमित्त एवं प्रयोगक्रमः | सति तु तन्निमित्ते यथेतं प्रयत्य नैमित्तिकं कृत्वा परिसमृहनवाग्विसर्गो कुयौत्‌ एवमेव सूत्रसख्पं॑विवेध्यम्‌ दश्रात्रादुध्वं प्रवासं छवा जुहवां चतुगृहीर्त

गु ताऽनया जुहयान्मनो अ्योतिसतयितयचां | चतुगेहीतरब्ददेवाऽऽव्यद्रन्यसिद्धो सत्या- माज्यग्रहणं तुष्णीसुत्पवनरामाथेम्‌ १२

अग्निहोाहेमे १४॥ दे० भाष्यम्‌--अग्निहौत्राहोमे अग्निहोत्रस्य होमोऽपनिहत्रहोमस्तस्मिनमि-

होनस्याहेमे चैतमिवाऽऽहुपि॑जुहयाद्भुयो दशरात्रादितयक्तं दशरात्रं प्रवासेऽनच्युच्छिनो भवति तस्माद्चरात्रमहुत एतामाहुतिं जुहयादत पुनराधेयं भवद्युच्छिनवात्‌ १४ वृत्तिः--अग्निहोत्रहोमविन्छेदे चेतामाहपं जुहुयात्‌ विशेषामावदकस्य ॒द्वथोबहु-

१५. (५

नामपि विच्छेद एषैव प्रायधित्निः कार्या | १४ परतिहोममेके ।॥ १५॥

(क

दे° माष्यम्‌--प्रतिहोममेके अहूतानां प्रतिहोममेके मन्यन्ते प्रतिसंख्यं याव- दिह चतुगृहीतानि गृहीता पृक्षहोमन्यायेन जुहुयाद्मतिहोमं वा भवतीति विकल्पः | प्रतिहोम सति यलङृपिरभिदोत्छन्यं तेनेव जुह्यात्‌ १५

यत्तिः--चराब्दोऽताध्यादायैः एतामाहुतिं हता प्रतिहोम कुयदित्यथेः प्रति -

म) चैकः 4

होमो नाम यावन्तः काला होमेन विच्छिनास्तावतमिकैक काठं प्रसेकैको होमः कतव्य इत्यथैः एवं परिसमुदेयादि पूर्वमेव व्याख्यातम्‌ १५ परिसगुषयोदग्िहारादुपविश्य भूमेव; स्वरिति वाचं विसृजेत शहानीकष- ताप्यनादितागिगृहा मा बिमीतोप वः स्वस्त्यवोऽस्मासु मरजायध्वं माच्‌वो गोपतीरिर्षा-ति यपदयेत गृहानहं सुमनसः पपे वीरघो वीरवतः सुवीरात्‌ इरां बहन्तो युतमप्षमाणास्तेष्वहं समनाः संविक्ञानीनि रिप्रं शग्मं शयो;

अगिहो्रचरिकं | ४९

दीयोरिति भिरनुवीक्षमाणः विदितमप्यटीकं तदहङ्गापयेयुः विज्ञायतेऽययं वोऽभयं भेऽस्त्वत्येवोपातेष्ठेतं पवंसन्पत्येत्याहरहर्ेति १६

द° भाष्यम्‌-दरिसमेद्य परिसमूहनं कतवाऽगीनमुदगिहाराहूदीच्यौ दिद्युपविदय भूवः स्वरियेतां स्वस्थाने समाने जातिन्यायेन इलवाऽलुमन्त्रणं सव्व अहरहरदैवा- न्वाचयिष्यतीति श्रुतेः वशब्दः ससु्याथैः मवति सायप्रातरेतेनोपस्यानम्‌ भभ्नि- यौभिः पावमानीभिश्च 1 वाकारेरषविनारनाथः १६

व्॒तिः--इक्षणे प्रपदनं चानादिताभिरपि कुयात्‌ } ' गृहा धरिभीत इतीक्षित गृहानहम्‌ इति प्रप्येत प्रतिपद्यमान शवं प्रपयेत ` शिवं जभ् शंयो; शंयोः इति त्रिरनुवीक्षमणः \ अनुवीक्षणमनुमन््रणं मन्तरेण प्रकाङन्‌ तद्युनभेन््रेण चिना चतु शक्यत इति मन्त्रोऽपि तरिरावतेते 1 अरीकमयरियम्‌ अवगतमप्यप्रः त्रवास- दामतस्य तस्मिन्हि न्विद्येयुः वाशब्दश्च शध्याथं | मयं बः इत्यनेन मन्त्रेण प्रवत्छन्प्रवासादागतश्वाहरहरम्रिहोत्रहोमे चोपतिष्रतेति श्रु्तरेवोपन्यस्ता विज्ञायत इति 1 भसिमिन्पक्षे प्रयोगक्रमः विहय प्रञ्वाश्याऽऽचम्य तो्थैन प्रप्य तत्रैव सिला सवनम न्सक्ृदेबोपस्याय प्रदक्षिणमाष्तय॒तीयैनैव निष्क्रम्य ' हा प्रगाम इति ज॑प्‌- प्रनञ्य " सदासुगः इति पन्थान प्रप्य ब्रुयात्‌ प्रसव्य पि पन्थाम्‌ इलयुक्त्वा विहताञ्ज्वडितां्तीर्थनेव प्रपद्य तत्रव स्थित्वा अभयं वः इष्युपश्थाय परसमूहनारि शोषं पूर्ववत्‌ अतिप्रवसोऽस्ति चतस्य नैमित्तिकमपि कुयत्‌ अग्निदेत्रहमे दक्षः णभ्चिहोमानन्तरम्‌ अभयं वेः इवयुपतिष्ठेत पुक्त्वानुषन्त्रणेस्य याजमानन्वादस्यं चोपस्यानल्वान्नं विकह्पः तेन समुचय एव अनुपर्थितध्चेः प्रयास इदैव सन्निव्येत- देव नान्यक्िचित्‌ १६

१९०४ अग्निदजचद्धिका )

पवासोपरस्थानम्‌ इदमाहितािनैव कायैम्‌ ) | आहिताभिः--वाग्यतो भूत्वा ममोपात्तदुरितक्षयद्रारा श्रीपरमेश्वरपरीत्य्थं परवासविधिनाग्रीनुपस्थास्ये

प्रवासं कटिष्यनाहवनीया्दनम्नीनिहय प्रज्वस्याऽऽचम्याऽऽ( नात्रायिहोत्रीयोद्धरणप्रण- यननिधानमन््राः ) हवनीयस्यात्यन्तसमीपं गत्वा तमुपतिषठित- दस्य पशून्मे पादि एवमुपस्याये त्तरेण विहारं गत्वा गाहेपत्यस्य प्रव्यगुदग्देशेऽयन्तसमीपं गला तमुप- तित नयं पनां मे पहि एवमुपस्थायापरेण विहारं गत्वा दक्षिणागने; प्रघ्यगुदग्देलेऽ्यन्तसमीपं गव्वा तमुप- तिष्ठेत- अथवं पितुं मे पाहि एवमुपस्थाय तत्रैव तिष्ठन्गाहेपत्याहवनीयावीक्षेत- इमान्मे मित्रावरुण गृहान्गोपायतं युवम्‌ अविनष्टानविहतान्पुभेनानभिरक्षत्वस्माकं पुनरायनात्‌ इतीक्षितवा पुनस्तेनैव मार्गेणाऽऽहवनीयसमीपं गत्वा ततो यथेष्टदेशगमनाय प्रदक्षिण-

मावतमान आहवनीयमुपतिष्ठेत- मम नाम पथमं जातवेदः पिता माता दृधतुयेदगर तच्छं बिभृहि पुनराममेतोस्तवाहं नाम बिभराण्यप्ने इदयुपस्थाय पृषठतोऽ्ीनरनीक्षमाणो मा प्रगामेति सक्तं जपन्यथेषटदेशं गच्छेत्‌

मा भ्रगाम पथो वयं मा यद्गादिन्द्र्‌ सोमिनः) मा तस्थुनो अरातयः॥१॥ यो यज्ञस्य परसाधनस्तन्तुदेिष्वाततः ! तमाहुतं नशीमहि मनोन्वा हुवामहे नाराशंसेन सोभेन ! पितृणां मन्मभिः | एतु मनः पुनः करसे दक्षाय जीवसे ज्योक्च सूं दृशे ४॥ पुननैः पितरो मनो ददातु दैव्यो जनः } जीवं वातं सचेमहि ५॥ वयं सोम त्ते तव मनस्तनूषु बिभ्रतः प्रजावन्तः सचेमहि ६] इति।

अभिरीज्रचन्िष् ! ५५१

यावद्वतेऽम्यागारच्छदिनं दद्यते तावदभ्निम्यो दुरं गता वाच॑ विसुञ्यामिरितदे- शगामिनं पन्थानमवरद्य नुयात्‌ सदा सुगः पितर्मां अस्तु पन्था मध्वा देवा ओषधीः संपिपृक्त ) भगो मे अग्रे सख्येन पृध्णा उद्रायो अयां सदनं पुरक्षोः इति ( १०३-अ०५-सु ०२) यदि कदाचियथोक्तोपस्थानमङृवैव गन्तथ्यं स्यदैवान्मानुषाद्मा निमित्ताचदा तत्रैव स्थितः सवानग्ीुत्प्तिक्रमेण तं तमगिनि मनसा घ्यावा तां तां दिशमभिमुखमुपतिषेत- इहेव सन्तत्र सन्तं त्वाऽओे हृदा वाचा मनसा वा विभि तिरो मा सन्तं मा प्रह्मसीऽर्योतिषा त्वा वेश्वानरेणोपतिष्ठते इति त॒त्‌ आचम्य अनेन प्रवासोपस्थानेन श्रीपरमेश्वर; प्रीयताम्‌ इति प्रवासोपस्थानषिधिः

५५२ अधिटोजवन्द्रिका)

पवासाद्गतस्य दिषिः ---: ><: >: >< :-*“ आहिताभिः--प्रवसिं कतवा स्वम्रामस्तमीपं प्राप्य अपि पन्थामगन्महि स्वस्ति गामनेदसम्‌ येन विश्ा प्रि दिषो वृणक्ति विन्दते वस॒ (०६ अ०५ सू*२) इति ब्रूयात्‌ ततः समित्पाणिवोग्यतोऽग्नीञञ्वर्तः श्ुताऽऽचम्य ममोपात्दुरितक्षयदरारा भरीपरमेश्वरमीत्यर्थं भरवासागमनविधिं करिष्ये हयचिभूता तीर्थेनायन्तसमीपदैदमभिक्रम्याऽऽहवनीयमोक्षेत- विश्वदानीमाभरन्तोऽनातुरेण मनसा अग्रे मा ते भतिवरेश्षा रिषाम नमस्ते अस्तु प्रीद्धषे नमस्त उपसद्रने अभ्रे शुम्भस्व तन्वः सं मा रस्या सृज इतीक्षिवाऽऽनीताः समिधो विभञ्य तस्य तस्यश्चेः सर्मपरे विधायाऽऽहवनीयमुप=

ति्ेत~ मम नाम तव जातवेदो बाससी इव विवसानौ चरावः ते विभवो दक्षसे जीवसे यथायथं नो घन्वो जातवेदः इृयुपस्थाथेकेकां समिधं तरसिस्तस्िन्ग्रावादध्यात्‌ आहवनीये-अगन्म विश्ववेदसमस्मभ्यं वसुवित्तमम्‌ अग्रे सम्रारभिचुश्नमभिसह आयच्छस्व स्वाहा इति गाहेपत्ये-अयमग्निगृहपतिगाहैपत्यः परजाया वसुविच्तमः। अमरे गृहपतेऽभियुम्नमभिसह आयच्छस्त्‌ स्वाहा इति दक्षिणे-अयमग्निः पुरीष्यो रयिमान्पुष्िवधेनः अग्ने पुरीष्याभिचयुम्नममिसह आयच्छस्व स्वाहा ।} इति समिध आधाय दक्षिणाग्निसमीये सिलां इमान्मे मित्रावरुणौ गहानलनगुपतं युम्‌ अदिनष्टानविहतान्पुषेनानभ्यरा्रीदाऽस्पाकै पुनरायनात्‌ इतीित्वा यये प्रसेत्य दारात्रादष्य प्रवासं कताऽऽगत्तन खप्रच्छिनाग्छवनन्त्मे प्रदशम्रौ दुरो नानाऽन्तये्ृहीलाऽङ्गष्ठोपक्छनिष्िकम्यामुक्तानाभ्यां पाणिम्या तृष्णी-

0111 1 8 1

[क

अगरिष्टोजचन्धिा ) ५५२

मनो ज्योतिजुंषतामाञ्यं मे विच्छिन्नं यङ्ग समिमं दधातु या शष्ट उषसो या अनिष्टस्ताः संतनोमि हविषा धृतेन स्वाहा मनसे उ्योतिष इदं मरम

इति हुवा यजेत्‌. अत ऊर्व वक्ष्यमाणो विधिदेशरात्रादवौकूप्रवासं लाऽऽगत- स्योध्वेमागतस्य समान एवेति ज्ञेयम्‌ द्योकहुनामप्यश्चिहोत्रहोमविच्छेदे सति चतुग- हीत जुहुयात्‌ तत्र सकल्पः-

अब्रिहेतरहोमविच्छेदनिमिन्तप्रत्यवायजगनितदो षपरिदारहारा श्रीपरमेश्वरमी- त्य्थं भायथित्ताज्याहूति होष्यामि

इति संकल्याऽऽ्यं पूवेवनतष्णीं तरिरुूपुय दहं गुहीतवा पूरववस्तथिला जुहुयात-

मनो ज्योतिशनुषतामाञ्यं मे विच्छिन्नं यङ्ग समिम दधातु या इष्टा उषसो या अनिष्टास्ताः संतनोमि हविषा घुतेन स्वाहा मनसे ज्योतिष इद्‌ मरम |

इति हुप्वा व्यक्ला सवेविहारं परिसमुद्य विहारस्योत्तरत उपविङ्य

भूभवः स्वः।

इति वाचं विसृउ्य विहार।दवहिराचम्य

अनेन प्रवासागमननिमित्तविधिना कृतेन श्रीपरमेश्वरः प्रीयताम्‌

ततो गृहानीक्षेत-

गृहा मा बिभीतोप वः स्वस्त्येवोऽस्मासु परजायध्वमा षो गोपती रिषत्‌ इति

ततो गृहान्प्रपयेत- |

गृहानहं सुमनसः प्रपद्ये वीरघ्नो वीरवतः सुवीरान्‌ इरां वहन्तो युतमुक्षमाणास्तेष्वहं सुमनाः संविश्चानि इति प्रप्यमान एवं प्रपयेत-- दिवं शम्मंशं योः योः)

इति त्रिरनुमन्व्य प्रपयेत 1 ततो गृहान्प्रपनं तमाहिताभ्च यः कोऽप्यवगतमप्यप्रियं नं निबेदयेत्‌ इति |

भत्र प्रबस्यन्प्रयेलाहरहः प्रयोगान्तरं कुयादित्यमवीवृतदृ्तिङत्‌ |

भवत्स्यन्‌--अभ्नीन्िटय प्रजवास्याऽऽचम्य्‌ तर्थन प्रपद्य ततैव ॒स्थित्रा सवा नभन्तडृदेव

५९ अधरिद्येजचद्धिका )

अभयं वोऽभयं मेऽस्तु | इत्युपस्थाय प्रदक्षिणमाद्रय दीर्थनेव निष्क्रम्य `मा प्रग।पः इति जपन्प्रनञय ^ सदा पुगः ›› इति पन्थानं प्राप्य ब्रुयात्‌

(१

प्रतयेत्य--“* अपि पन्थाम्‌ » इत्युक्तवा विदतान्यजयलितंस्तर्थनेव प्रपद्य तत्रैव स्थिला ^^ अभयं वः # इत्युपस्थाय मनोञ्योतिरियादि पवत्‌ |

अदरहः-दक्षिणानमििदहोमानन्तरम्‌ अमयं वः ›› इ्युपतिष्ठेत ¦ सुपश्थिताम्नेः प्रवास इदैव सन्नियेतदेव ! नान्यार्किचित्‌ |

इति प्रवासादागतस्य दिधिः}

|

अप्रि्हजचद्िका | धषु

अथ समारोपसूत्रम्‌

समारोपयेदयं ते योनिक्रेलिय इत्यरणी माहैपत्ये भरतितपेत्पाणीं बा या ते अग्ने यहिया तनूस्तयेदह्यारोहाऽऽत्माऽऽत्मानमच्छा वसूनि दृष्वन्नयां पुरूणि यज्ञो भूत्वा यज्ञमासीद योनिं जातवेदो भूव आजायमानं इति यदि पाण्यो- ररणी संस्पृ्य मन्थयत्पत्यवरोह जातवेद्‌ः पुनस्त्वं देवेभ्यो हव्यं वह्‌ नः प्रजा- नन्‌ प्रजां पुष्टं रयिमस्मासु धेद्यथा भव यजमानाय शं योरिति १॥

इति समारोपसूत्रम्‌

सवुतिसमारोपविधिसूचभाष्यम्‌

समारोपयेदयं ते योनिरस्विय इत्यरणी गैपत्ये प्रतित्पेत्‌ ।॥।

दे° भाष्यमू--इदानीं समारोपणविधानं वश्ये जथ ते योनिक्रविय इव्येत- यचो अरणी उत्तरारण्यधरारणी गाहैपसयेऽप्नो प्रतितपेदष्वयुरयै जमाने वा एते- नेव मन्त्रेण दक्षिणाग्नौ समारोपयेत्‌ } गा्िपवयग्रहणं गाहपयायनुक्रमेधु सर्वषु समारोप- येद्धिङतावपि सर्वषु समारोपणं द्यति | अप्नीनस्य समरोप्येति पुथगरणीष्यस्नी- न्समारोप्येव्यन्येषाम्‌ सर्वेष्वशनिषु द्वास्यामेवारणीम्यां समारोपणमन्येपाम्‌ अस्माक सखन्वाहितेष्वजसरेषु

वृत्तिः- पूरं एव द्वे अरणी गाहैपलये प्रतितपेनाम्नयन्तरे यदि दक्षिण्रर्भिन- योनिस्तदा तस्यारण्यन्तरे तेनेव मन्त्रेण समारोपणं भवति

पाणावायाते अग्र याज्ञया तन्‌स्तयद्यारहऽ<त्पाऽरत्पानमच्छा वचनन कृण्वृन्नया धुरूम यज्ञा भृत्वा यज्ञास्‌ योन जतत॒व्द्‌( भूतं अजायमत इति ||

दे० भाग पाणी वा गार्हप्ये परपितपेयजमानः ध्या ते अग्नः इत्यनेन मन्त्रेण पाणी प्रतितपेदरणी वेति विकलः ! यजमान एव प्रतितपेन्मन्त्ररिद्गादात्माऽऽ्मानम- च्छेपि | २॥

व्ति;ः- दो पाणी गाहपप्ये सञ्दव प्राठतपेत्‌ } द्वयोरपि समारोपणं यजमान एव कुयात्‌ ¦ पृयमन्त्रस्य प्रयमाशीषटत्‌ उत्तरस्य चाऽऽपान।म॑तलिद्गात्‌ कवन्तरवघ- सपमाबब

ष, \ [| ५१ ५५ [|

यदि पण्योररणी संस्पृश्य मन्धयेल्मरयत्रसोद्‌ जातवदः पुनस्तव देव्या

५६ अभिरोजचन्दरिछ 1

ह्यं वह न; प्रजानन्‌ प्रजां पुष्टिं श्यमरस्पासु पेद्ययामवं यजमोना क्षं योः\२॥ इति समारोपविधिसंच्‌ दे० भा०-यदि पाण्योरर्योः समरेप्यः पण्योक्ुक्तम्‌ तत्र यदि पाण्योः समारोपणं कतं मवति ततो मन्धनकांरेऽरणी पाणिभ्यां संपद्य मन्थयेत्‌ प्रय नोह इष्यनेन मन्त्रेण स्पृशेत्‌ इति समारोपविधिसूजमाष्यम्‌ | वत्तिः---अरण्योहस्तयोवा समारोपणसुक्तम्‌ तत्रावरोहंणकाठे यजमानः प्रय वरोह जातवेदः इयेतं मन्त्रमुक्त्वा मन्त्रान्ते तयोररण्योरग्नि मन्थयेत्छयं वा मन्थेत्‌ एवमरणी समारोपणे यदि हस्तयोः समारोपणं स्यात्तदेतेन मन्त्रेणरणी संस्पुरय मन्धयेत्‌ | यजमानो मन्थनकारे यावदय्जन्म तावद्रणी संस्पुशन्ेवाऽऽस्ते मध्यमानेऽग्नौ यदयुघाद- नसम्थः प्रयत्नो निष्फटः स्यात्तदा पुनरारम्भावसरे मन्त्र आवतेयितव्यः एवं व्यथं व्यथै पुनः पुनरवतेयेत्‌ अग्न्यवरोहाथमरणी मन्थयेदिव्येकोऽथेः यदिः पण्यो; समारोपणं तदेवमवरोहयेताभिभ्यामरणी सनेन मन्त्रेण ॒संसपुश्य॒मन्थयेदिय- परोऽथः ति सपारोपविधिसृन्र्टात्तः |

अथ समारोपप्रयोगः प्रतर शरोत्रोमानन्तर सगृहः प्रवत्स्श्चेदाहिताभ्निराचेम्य ममोपात्तदुरितक्षयद्रारा श्रीपरसमेष्वरमीस्यथंमापान्निमित्तममिं समारोपयिष्ये | इति सकसम्पारणी गृहीत्वा अयं ते योनिकऋत्वियो यतो जातौ अरोचथाः तं जानन आसीदायानो वधेया गिरः॥ (ऋ ° सं° ३-१-३३) हृति गाहपये प्रतित्तप्य यदि दक्षिणाभिभिन्येनिस्तदा तस्यारण्यन्तरेऽनेनैव मन्त्रेण दक्षिणाप्रावरणी प्रतितपत्‌ अथवा द्रौ पाणी गाहिपवये प्रतितयेत्‌ } तत्रे मन्त्रः--~ या ते यज्ञिया तनुस्तयह्यारोहाऽऽत्माऽऽ्मानपच्छा वसूनि दृण्वन्नयां पुरूणि यज्ञो सूत्वा यज्ञमासीद योने जातवेदो थव आजायमानः | आचम्यानेन समारोपवरिधिना श्रीपरमेश्वर; प्रीयताम्‌ दृति समारोपप्रयोगः |

अगमिहोचरचन्िकं १.७

थ्‌ अथावरोहणप्रयोगः

समारेप्य ग्नि वाते बसेऽभ्नं मन्थेत्‌ तत्रं मन्त्रे ~

भत्यवरोह्‌ जातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन्‌. प्रजां पुष्ट रयिमस्मासु पेद्यथाभव यजमानाय शेयोः इति

अथधा पाणिमभ्यामरणी प्रयवरोहेयनेन मन्त्रेण सस्पुद्य मन्थदिति ! यावदग्न्यु्पादनं सन्न्रब्ृक्तिः |

इत्यवरोहणपरयोगः।

#प्रथमाय्हचारम््ः | अभ्निद्ेत्रमारष्ध्यमानो दशहोतारं मनसाऽनुदुस्याऽऽहवनीये संग्रहं॑हृत्वाऽ्थ सायमग्निहेत्रं जुहोति आपस्तम्ब० भ्रो° सु०५।२२। १०) तदिदमष्वयृणामुक्तमाश्वटायनादिभिरपि कतेम्यमेवातस्तघ्ययोमं प्रयुञ्ञनाह आधानानन्तरं द्वादशदिनमध्ये पणेमाससोमारम्म प्रसक्तौ द्वाद्चदिनपयेन्तमजसे- ष्वेव तत्कार्यैम्‌ तत्रोद्ररणककेऽन्युत्पत्तिक्रमेण प्रादुष्करणं कार्यम्‌ काटातिक्रमे सर्मपरायश्चिच्तं कार्यम्‌ | त्रयोदेऽहनि प्रातरहमान्तेऽ्नियागः ! ततः सायकाखुप्रमृति होमाथमुद्धरणं काम्‌ द्वददादिनमध्ये पौणैमाससोमारम्भप्रसक्तौ पवमानेषटवन्तेऽग्रन्परि- त्यज्यानन्तरं सायं होमा्थमुद्धरणं क्म्‌ तत्रा्िहेत्रमारपस्यमानोऽपरः हे यज्ञोपनीती पल्या सहाऽऽचम्प तीर्थेन प्रविद्य जघनेन गाहप कुदापाणिः- ममोपात्तदुरितक्षयद्रारा श्रीपरमेश्वरपीर्यथमशचिदोजमारपस्ये यावज्जीवम- भिदं दष्यामि जीर्णो चिरस्य इति संकरप्याध्वयुं वृणुयात्‌ अग्निरोत्रहेमेऽध्वयुं त्वामहं इणे अश्रिहोच्रमारप्स्यमानो दर्दरं दहेष्याभि ततोऽभ्वयुराजञ्यं संस्रत्य जुदा चतुगहीतं गदीत्वौ चित्तिः खुश ! पित्तमाज्यम्‌ बागेदिः ।! आधीतं बहिः 1 केतो अभिः विङ्गातमभ्भिः वाक्पतिहेता मन उपवक्ता प्राणो हविः सोमाध्वयुः वाचस्पते विये नामन्‌ विधेम ते नाम विधस््वमस्माकं नाम वाचस्पतिः

सोम पिबतु आस्मासु ठृम्णं धात्खाहा |

* अयं प्रयोग आपदेवसूनुनाऽनन्तदेवेन इतस्तथेव संगहीनो ऽस्ति 4

1

चट अधिष्टेजचन्िका

आहितापिः--वाचस्यते ब्रह्मण इदं मम तत आचम्यागरिहोत्रा- रम्भविधिना कृतेन भ्रीपरमेश्वरः भीयताम्‌ ततो दक्षिणत उपविद्य द्वितीयादिहोमेऽध्वयुवरणं कृता उद्धराऽऽहवर्नीयम्‌ इत्य्व्यं प्रेष करोति } ततोऽष्वयविंहारद्रहिराचान्तस्तीथन भ्रविद्य गाहपयप्रञ्व- छनादि सर्व कुर्यात्‌ अत्राऽऽ्वदायनाचार्येणेक इ्येव सूत्रितम्‌ | अध्वध्ुभिरसवध्वयुस्यिव

अथ स्दिषयविधिवाक्यानुक्रमणम्‌

अग्निहोत्राङ्गप्रधानकर्मविधायकानि वाक्यानि स्वाणीमानि भगवत आश्वटापरनाचार्य- ग्रणीतश्रौतसत्रहितीयाध्यार्यायद्वितीयखण्डमारम्य चतुथखण्डपर्थन्तमिपि ज्ञेयानि तदिदं पेधिवाक्यजातं किन््राह्मणे स्थितमिति प्रतीमः

ननु सन्त्येव तहं सूत्राणि यथास्थानं किमथेमयमुपक्रमः | यदि स्युत्रौह्यणे तद्य थवादभिभ्रितत्वातपथक्किरपेक्षिता सूत्राणां प्रायोऽथवादराहियान्मा नाम म॒त्पथक्कृतिः।

मेवम्‌

सत्रेषु सत्छप्येषु वाक्येषु यथावरज्ञातुं सुशं निज्ञासुभोध्यस्युपक्रमस्य प्रयोज-

नमू बुद्धिवेशयार्थं यन्‌ (^ आश्वटायनीयश्रातसूत्रम्‌- द्वितीयाध्यायः ।(२।४) गाहेपयप्रल्नम्‌--मपराह्ने गा्ैपत्यं प्रज्वद्य दक्षिण्नेशनयनम--दक्षिणभ्निमानीय | आहवनीयोद्धरणम्‌-- आहवनीय जवरन्तमुद्धरेत्‌ | ¢ प्रणयनम्‌--~- प्रणयेत्‌ | ९५ निघानम्‌-- निदध्यात्‌ |

अका क्कः

आहितम्नत्रतचयो--हिताशिपरैतचार्याहोमात्‌ होमकाकः- अस्तमिते होमः प्रदोषन्तो वा आचमनम्‌-नियमाचमनम्‌ | < परिसमूहनम्‌--ताभ्यां परप्मृहने १० पारपमृहुनकराङ --पूच तु पुक्षणात्‌

११ पयुप्रणम्‌-पू्येत्‌ |

अशिहोचरचद्धिका |

१२ परिसमुहनपधुक्षणक्रमः -- दक्षिणगादैपत्याहवनीयाःः १३ धाराहरणम्‌- धारां हरत्‌

१४ उपवेशनम्‌--पश्वाद्राहेपयस्योपविद्य ¦

१५ अङ्खारापोहनम्‌--अङ्कारनपोहैत्‌

१६ अग्निहोत्राधिश्रयणम्‌--अथ्चिहोत्रमधिश्रयेत्‌ १७ निव्यहोमे व्ल्यविधानम्‌-~ पयसा निव्यहोमः १८ अवञ्वर्नम्‌--वञ्वय्येत्‌ |

१९ परिदहस्मम्‌- परिहरेत्‌

२० अङ्घाराणामतिंसगः -अद्रानतिसुज्य |

२१ सुक्सुवोः प्रतितपनम्‌--सुक्सुवं प्रतितपेत्‌ २२ सुगासादनम्‌--सुचमासाच

२३ अतिस्जनम्‌--तिसजेयःत |

२४ आहिताम्नराचमनम्‌- आदहिताग्निराचम्य |

२५ अतिन्रजनम्‌--अपरेण बेदिमतित्रज्य |

२६ आहितान्नयुपवेश्नम्‌-- दक्षिणत उपवेद्य | २७ अतिसजेनश्रवणम्‌--एतच्छता |

२८ अतिसजनम्‌- अतिसृजेत्‌

२९ स्ुवपुरोद्यनम्‌--सुघपूरमुनयेत्‌

३० स्थाव्यभिमरा --स्थारीमभिमृदय

३१ सुक्समिधोररणम्‌-- समिधं सुवं चाध्यधि गाैप्यं हृत्या | ३२ उपसादनम्‌--उपस्तादय |

३३ जानु नेपातनम्‌- जान्वाच्य |

३४ सरमिदाधानम्‌--स।मेधमादध्यात्‌ |

२५ अपामुपस्पशेनम्‌--अप उपस्पर्य

३६ प्रधानहोमदेशः--द्रथङ्गुरमात्रे |

३७ होमविधानख्--अभिजडयात्‌

३८ सादनम्कुशेषु सादयता

३९ गार्ईपयवेक्षणम्‌--गा्हपयमवेक्षेत

४० उन्तराहपिवेधानम्‌--अथोत्तरां तृष्णीं भूयसीमससुष्टाम्‌ उत्तराहृतेरदेलाक्षधानम्‌--प्रायुदगुत्तरतो वा ,४२्‌ प्राजापदयध्यानम्‌---प्रजापति, मनक्रा ध्यायातू |

६० अग्निटोच्रचन्दिका

(क

४२ सुचि शेषस्थापनम्‌--मूयिष्ट सुचि शिष्या

४७ स्तुचः प्रकम्पनम्‌ त्रिरनुप्रकम्प्य |

४५ अवमाजजनम्‌-- अवमृज्य

४६ निमार्जनम्‌- निमा |

४७ अङ्गुट्युत्तानकरणदेशः--तेषां दक्षिणतः

४८ अङ्क्युत्तानकरणविधिः-- उत्ताना अङ्कटीः करोति ४९ प्राचीनावीतिविधेः-- प्राचीनावीती |

५० अपां निनयनम्‌--पोऽवनिनीय

५१ अपरामुपल्पशेनम्‌--अप उपद्पुय ]

५५२ अनुमन्त्रणम्‌--अनुमन्त्रयेत

९५२ उत्थानम्‌--उपोत्थाय

९४ उत्तराहृतेः कटाक्षपूवेकमक्षिणम्‌--उत्तरां काड्क्षेतेक्षमाणः | ५५ पर्वणि दरन्यनियमः--यवागा पयसा वा पर्वणि ५६ पवेणि होमकतृनियमः--स्वयं पणि जुहुयात्‌ ५७ अन्यत्र पवेणो होमकृनियमः--ऋलिजामेक इतरं काठमन्तेवासी वा | ५८ उदकस्पशैः -- दपृष्टवोदकम्‌ |

५९ उदगावतेनम्‌--उदङ्ङदय

६० भक्षणम्‌--भक्षयेत्‌ |

६१ समिदाधानम्‌-समिघमाधाय |

६२ अपां निनयनम्‌--अपो निनयते |

६३ सुचः प्रक्षाटनम्‌-- एनां कृशैः परक्षास्प |

६४ अपां निनयनम्‌--अपो निनयेत्‌

६५ परतापनम्‌--प्रताप्य सुच्‌ |

६६ निधानम्‌-- निदध्यात्‌ }

६७ समिदाधानम्‌--समिध आदध्यात्‌ |

६८ परिसमृहनम्‌--ताम्यां परिसमृहने

६९ पयुक्षणम्‌--उक्तं पुक्षणम्‌

७० प्रातर्विंधिः--पएवं प्रातः

उपोदय ग्युषसि उदिते वा | स्खवान्त्‌ः

इति स्विष्यविधिवाक्यानुक्रमणम्‌ |

1

७१ प्रातर्होमकाटः- |

अग्निदो्रचद्धिका ) ६१

न्थनसन्नकष्‌

शमीगभस्याश्वत्थस्यारणी आहरति ( आपस्तम्श्रो ° सू० ९। १।२) अश्वत्थाच्छमीगभोद्रणी आहरेत्‌ ( जश्वलयनधरौ ° सू० २।१। १६) अश्वत्थरमीगभोरणी भ्रयच्छति ( कायायनश्रौ ° सू० | १९४ )

तदेतत्सवे मनसि निधाय तत्र भगवान्कायायनः कर्मप्रदीपनाम्नि च्छन्दोगपरिरिष्टा- परनामधेये प्रन्थे छोकर्याबमुव-- अश्वत्थो यः श्रमीगभ; प्रशस्तोवींसमुद्धवः तस्य या पराङ्मुखी शाखा योदीची योध्वेगाऽपि बा अरणिस्तन्मयी पक्ता तन्पयी चोत्तरारणिः सारवदारवं चात्रमोविखी प्रशस्यते २॥ प्रभा--मारणेयस्य मन्थनप्रकारं वक्तु प्रथमं मन्थनयच्रघटकमरण्यादिकमाह-अश्वत्थो इति द्वाम्याम्‌ | शमीगभेस्य क्षणं वक्ष्यते पवित्रभूमौ जातो यः शमीगर्माऽशत्य- स्तस्य प्रङ्मुख्युदक्ातेोष्वैगता वा या शाखा अधरारणिरु्तरारणिश्च तन्मयी सुनिभिः कथिता चात्रमोविरी सारयुक्तखदिरादिका्ठनिर्मितं मुनिभि; प्रशस्यते चत्र नाम मन्थनदण्डः | चत्रोध्वमागनियन्त्रणाथः काष्ठविदेष विट | दमीगभः-रम्या गर्मः-शमीगमेः इति षष्ठीसमासः इयं वे श्रमी तस्या एष गर्भो यदश्वस्थः ] इति श्रुतेः संसक्तमुरो यः रम्या शमीगभेः उच्यते अलाभे त्व्रमीगभोदाहरेदविरम्बितः चतुर्विशतिरङ्न्ठा दैर्ध्यं षडपि पाथेवम्‌ चत्वार उच्छ्रयो मानमरण्योः परिकातितम्‌ % \। भरभा--इृदानीं शमीगभस्य रक्षणमाह -संसक्तमूढ इति . 1 य्याश्वव्यस्य मूख शम्या सह संसक्तं सम्यग्टग्र सोऽश्वत्थः शमीगभः कथ्यते } रामीगर्भस्याश्चत्थस्यारूमे पुनरशमीगभौदप्यरणिमाहरेत्‌ गुणङेपे मुख्यस्येति न्यायादियमिप्रायः शमीगर्भ.

(८

स्यान्वेषणया काट्विरम्बो कतेन्य इति वक्तुमविखम्बित इलयुक्तम्‌

१५ £, (५

अरण्यादीनां परिमाणमाह--चतु्विरतिरितिद्मम्याम्‌ 1 चतुर्विशतिसंख्याका अङ्गा अङ्गषा अङ्गुखा अरण्योदेर्य॑दीषेताप्रमाणमिसथः ! षडङ्ुरास्तयोः पाथेवं पृथुलम्‌

तत्परमिति यावत्‌ | चलारोऽङ्गख अरण्योरच्छूय उतापारेमाणमिवयेतत्‌। तदेवमरण्योः परिनाणं सवेतोभावेन कथितम्‌ |

६२ आप्निहोचचन्दरिका

अष्ङ्खगलः भ्रमन्थः स्याच्वातरं स्यादद्रादशाङ्कटम्‌ ओविरी द्रादरैव स्यादेतन्मन्यनयन्त्रकम्‌ प्रभा--अष्टङ्करु इति चात्रमध्यस्थो मन्धनाथः काष्ठविशेषः प्रमन्थः इदयुच्यते } खल्वषटङ्गरपाश्माणः स्यात्‌ चत्रमोविटी द्वादशाङ्कपारेमाणं स्यात्‌ एतत्सर्व मिलितं यथाविन्यस्तं मन्थनयन्त्रमिति कथ्यते मन्थनयन््रकमिति स्वरार्थं कन्‌ मोभि-

टपुतरेणाप्येवमेव मन्थनयन््मुक्तम्‌. केवरमरण्योरदधतायामन्यदपि षश्माणद्वयमुक्तम्‌ तथा गृद्यसंप्रहः--

आश्वत्थीं तुः क्षमीगभामर्णीं कुवीत सोत्तराम्‌

उरुदीर्था रत्निदीघों चतुर्धिंशाङ्गुखां तथा इति

खादिरे बध्नाति, पाटान्ञे वध्नाति, रोदितके बध्नाति,

इतिवदमीषां विकस्य बोद्धव्यः |

अद्गष्ठास्गलिमानं तु यत्र यजोपदिर्यते

तत्र तत्र बहृत्पवग्रन्थिभिर्मिनयात्सदा £ मोवारः. चणसमिभ्रखिवुदरतमनशुकम्‌ व्यामपमाण्‌ नेतरं स्यातस्ममथ्यस्तेन पावकः ७]

प्रभा--म्सुषटेति वृहत्प्रग्रन्धिमिमव्यरेखाभिः निगदल्यास्यातमन्यत्‌

मन्थनसाधनं नेत्रमाह-गोबाटैरिति ।. शणस्ंमिश्रर्मोवाटैनत्र स्यादिति संबरधः नेत्रं रज्जुः नेत्रे बिरिनष्टि-त्र्िदियादिना ¦ व्रिवचिरुणं इत्तं वतरम्‌ अन दकम्‌ अरुरहितम्‌ ।. अंशवस्तन्तुनां श्चुद्रा अवयवाः. ।. व्प्रामप्रमाणं विस्ततसदस्तब्राह-

(<

दयतिगन्तराङ भ्याम उच्यते | तत्परिमाणं. तेन. नेत्रेण प्रकर्षणन्मिमेन्थनीयः. |

मुधोक्षिकर्णवक्नाणि कन्धरा चापि पश्चमी

अद्गाष्माज्येतानि द्रचङ्गरं वक्ष उच्यते <

अङ्गृष्ठमात हृदय. चयङ्गुष्टमुद्र स्मतम्‌ }

एकाड्गुष्ठा कएटज्ञया द्रा बस्तिद्रा. द्यकम्‌

उरू जङ्धे पादां च. चतुद्धयेकं यथाक्रमम्‌

अरण्यवयषा ह्येते याज्ञिकः. परिकीर्तितः १० प्रभा--अरण्ययकं तदरिमाणं चाऽऽह-मध।क्षीति तरिभिः वक्त्रं मखम्‌ ¡ कन्धरा

रीवा! ग्रबाहदययेमेषयं बक्षः सुगममन्यत्‌ एतच्च मृरदारम्थः मानं वृक्षदाबौदीना तथेव ानस्यैतसर्गिकत्कदिति नारायणोप्ष्यायाः + |

अिदोजचन्दिक | ६२ जद्गुषठमत्रमिति द्राबेङ्गुष्टा एवमुत्तर वस्तिनमेरो भागः | स्यषटमन्यत्‌ ऊरू जङ्घे चेति ऊरू जङ्घे पादौ चेयेतानि यथःक्रम॑चतुरङ्गुषठत्यद्पुका्गु-

छपारेमितानि भवन्ति सोऽयं चतुभि्चयङ्गुष्ठानां विभागः एतेऽरण्यवयवा याज्ञिकैः सव॑तोभावेन निश्चयेन कथिताः १०

यत्तद्गह्यमिति भोक्त देवयोनिस्तु सोच्यते

तस्यां यो जायते वह्निः कट्याणद्रदुच्यते ११

अन्यत्र मभ्यते यत्तु तद्रोगभयमाप्नुयात्‌

प्रथमे मन्थने ह्येष नियमो नोत्तरेषु १२

उत्तरारणिनिष्यन्नः प्रमन्थः सवेदा भवेत्‌

योनिसंकरदोपण युज्यते ह्न्यमन्करत्‌ ।॥ १३

प्रभा--मन्धनस्थानमाह यत्तदिति यत्तदिति सवनामद्रयेन प्रसिद्धिमवदोतयति ] यद्गुह्यमिति कथितं सा देवस्याभनेधानिरुयत्तिस्थानसुच्यते सेति विधेयप्राधान्यविवक्षया (त,

खीतेन निर्देशः तस्यां मन्थनेन योऽ्निरूप्यते स॒ कल्याणक्ृदभ्युदयकारीति मुनिभिः कथ्यते | गोमिख्पुत्रष्वाह- मृलादशटङ्गुटमुसस॒ञ्य त्रीणि त्रीणि प्शवयोः | देवयोनिः विज्ञेयस्तत्र मध्ये हतारनः मृखदष्टाङ्गुढं यक्त्वा अग्रा द्रादशाङ्गुख्‌ देवयोनिः बिज्ञयस्तत्र मध्यो हुताश्चनः इति तत्र प्रथमकचनेन गुह्यस्य देवयोनितवे भङ्ग्यन्तरेणोक्तम्‌ दितीकवचनेन तत्सवेरितति विरेषः सोऽयं विकल्पः | ११ अन्यत्रेति यदिति मन्थनक्रियाविज्ञेषणम्‌ ! यतपुनर्देवयोनेरभ्यत्र मथ्यते, तस्माद्धेतो रोगमयं प्राप्नोति मन्थनकतौ अयं नियमः प्रथमाधनि यन्मम्थने श्रियते तत्रेव

दत्‌

पुनराधने कतन्ये द्वितीयादिमन्थनेषुं १२

इदानीं प्रमन्थनिमणे विरेषमाह---उत्तयरणीति } उत्तरारणेः सकाश्चाव्काष्ठ" शकलमुद्भृय तेन प्रमन्थो निष्यनो भेत्‌ | सर्वदा द्ितीयादाधनिष्वपि | अन्येन काष्ठेन परमन्धक्रणे दोषमाह-योनीति मन्थः प्रमन्धः यस्मादन्येन कष्टेन प्रमन्धकतां

६४ अथिषहे्रचन्दरिका 1 योनिसंकरदोषेण युज्यते तस्मात्सवैदेवोत्तरारणिनिष्यन्नः प्रमन्थो भवेदिति पूवाधोक्तऽथ हेतुकचनमुत्तराधम्‌ १३ आद्र सञ्ुषिरा चैव धुणाङ्गी स्फुटिता तथा हिता यजमानानामरणि्नेत्तिरारणिः १४॥ प्रभा--अरण्योर्वधिशेषमाहाऽरेति सदुषिरा सच्छिद्रा घुणः कौरविशिषः सोऽ यस्याः सा धुणाद्धा स्पष्टमन्यत्‌ १४ परिधायाहतं वासः परावृत्य यथाविधि बिभृयास्माङ्पुखो यन्बमावृता वक्ष्यमाणया १५ चाजबुध्ने पमन्थाग्रं गाढं इत्वा विचक्षणः | कत्वोत्तराग्रामरणि तहुध्नमुपरि न्यसेत्‌ १६ चाजोध्वेकीटकामग्रस्थामोविरीयुदगग्रगाम्‌। विष्टभ्य धारयेघन्त्रं निष्कम्पं प्रयतः शुचिः १७॥ चिरुदरेष्टयाथ; नेजेण चात्र परन्यदतांगुका रवे मन्येद्रण्यन्ते प्राच्यग्नेः स्या्यथा च्युतिः १८

का

प्रभा--इदानीं मन्यनप्रकारमाह-परिधायेति अहतं यन्त्रनिमृक्तं नवमिति यावत्‌ वासः परिधाय प्रावरूय चेत्तरीयमपि विधाय } यथाविधीव्युमयत्न संबध्यते | ततश्च पारे. धान उत्तरीयकरणे च~ परिषानाद्वहिः कक्षा निबद्धा ह्यसुरी भवेत्‌ धर्म्ये कमणि विद्र द्व्व ज॑नीया प्रयलनतः | इति | सव्यादंसात्परिभष्टः कटिदेशे धृताम्बरः एकवल्वं तु तं विद्यद्धिषे पिये वर्जयेत्‌ | इति चेवमादिस्मृयन्तरोक्तो विधिरनुसरणीय इत्युक्तं भवति एवंभूतः प्राङ्मुखः सन्वक्ष्यमाणया परिपाटवा मन्थनयन्त्रं धारयेत्‌ १५] चत्रबुष्न इति विचक्षणो मन्धनप्रकारामिक्ञः ! चात्रस्य मृ प्रमन्थस्याभ्रं रन््रपूरणेनं निश्च छृत्वाऽरणिषुत्तरामरां कृत्वा दण्डवदुष्वैस्थितं चात्रमरणेरुपारे स्थापयेत्‌ १६ चात्रोष्य॑ति चात्रस्यर््व यतकीठकं कोहदडङस्तदग्रस्यितामुदगग्रामोविी कता विष्टम्ाऽऽत्रिय टं पीडया वा यन्त्र निष्कम्पं समाद्य शुचिः कृताचमनादिः प्रयतः प्रयल्नवांस्द्रतचित्त इति यावत्‌ यन्त्र धारयेत्‌ १७

भ,

निरुरटयेति अथानन्तरं नेत्रेण पूवो ्रक्षणेन चात्रसुपयपारे कमेण वास्यं वेष्टयि- त्वाऽहतवसना पनी पूत अरप्यन्ते मन्थेत्‌ अरणिपवोन्ते मन्थनस्य प्रयोजनमाई~

अग्निदोत्रचन्िका ६५

धाच॑ति 1 उगरेयुतिनिंःतरणं प्राची प्रक्प्रदेशगता यथा मपेत्तथा मन्थेत्‌ प्राचीति सप्तम्यन्तप्रडिऽपि तथेवाथः १८

इति मन्थनयन्त्रकम्‌ |

अथिहोचप्राम्र |

विद्धनाहिताश्ेः-अभिहोतानुष्ठानाथेम्‌ | माहेपयादग्नयः-अङ्गप्रधानहोमख्यप्रतिपत्तिकमायैम्‌ विदकुखम्‌- ( दक्षिणाग्न्यानयनार्थम्‌ | % [वंत्तवतः कुर वा-~ काष्ठकरीषादि-अग्रीनां प्रखटनाथम्‌ अनग्नयुद्धरण्ञरावो-ञहवनीयोद्धरणप्रणयनायथम्‌ अपः---अ।चमननिनयनाद्यथम्‌ | कमण्डलुः-घाराहरणाथम्‌ ९, संदशः-अक्गारातिसजेनायथम्‌

१० अद्छाराः-अभ्निहोत्राधिश्रयणयेम्‌

११ पयः-परथानहोत्रमक्षणाधेम्‌ |

१२ स्थार्टौ-पयोधिश्रयणाधेम्‌ |

१३२ अवकदुरपुकम्‌-अवज्वख्नपरिहरणा्ैम्‌

१४ सुवः-परतिपरेकोनयन्रयधम्‌ |

१५ सुक्‌-हमसाधनम्‌ |

१६ समिधः-होमाभम्‌

` १७ कुलाः--सुगासादनाभम्‌ |

१८ अजिनं वासा वा--यज्ञोप्वातप्राचीनाकयर्थम्‌ |

१९ अभ्नष्य ऋचः--अनुमन्नणादर्थम्‌ |

२० एकः--नियहोमाथम्‌

२१ अन्पवासी-,, +,

#* एतद्पिहयतमन्थनयन््कं कर्मपदीपे प्रजारितं प्रयोगश्चाखृदधि प्तावद्रणिद्धयमेवाऽऽप्रातः

मस्ति तन्मते संवर्षणमेव मन्थनमिति ज्ञायते 1 च।जमोविलीत्यादिकं नास्त्येवेतिसू्रङृदास्य इति मारि

६६ अभिदहौत्रचन्धिका |

२२ परिकमी--साम््रंसञजोकरगार्थम्‌ | २३ अघ्रारणिः --अभ्रनिप्पच्यथम्‌ | २४ उत्तरारणिः--प्रमन्धाभय्‌ २५ चत्रनू--घेणकःष्ठधारः | २६ सविटी--चात्राधारभृतः काषटविज्ञेपः 1 २७ धृतम्‌--अधरारेः स्विग्धौकरणाधम्‌ २८ नारिपिरफख्वचो रज्चः--अमिनिष्परखनन्दरमेव प्रद पनाभेम्‌ २९ गोवाखः--चत्रारोडनाथम्‌ २० अश्वत्थः शमीमभैः--रण्यधम्‌ 1 २१ खादिराणि काएठशकलनि---शरावाड्गारथम्‌ ३२ >कङ्कतः-- सुगम्‌ ३३ वखम्‌--यज्ञोपरताथम्‌ २४ खदिरः- चत्र विट-थम्‌ सुतार्थ च|

4,

इत्य,ग्ेद। सामग्री 1

अश्रिहोचपपोगमन्वभ्ाष्यम्‌ देवे त्वा देवेभ्यः भरिया उद्वरामि (आश्वछायनश्रौ° स्‌° २। २१२) भाष्यम्‌ --देऽर दवयुः नमान, रा सवःमग्न्येकदे मू नम्‌ देवम्यो योतमानव्ह्‌- न्यादिसवतथेब्‌ श्रिे-कग्धजुःसःमेन्तर ठतपराप्त "` ऋचः सामानि यजूषि | साहि श्ररमृता सतम्‌ “इति श्रुतेः उद्धरामि गईपय,ग्यायतनादुष्वदे् प्राप यमि १॥ |

वे

उद्धियमाण उद्धर पाप्यनः पा यद्द्िद्रान्‌ यच विदरंधकार अद्धा यदेनः कृतमस्ति पिपिस्पवरेस्मान्योदन; पारि तस्मात्‌

भाष्यम्‌-- हे, उद्धियमाण्‌ेऽहमदिद्रानजानन्‌ सन्‌ यदडं पपं चकराकरम्‌ तथा विद्राज्ञ[ननगरे यापं चकाराकश्वम्‌ तस्मत्पाप्मनो दुरतान्मा मापुद्धरापरसार- येसशैः अपि चोदनः संसं यशपरचिदेनोऽह,ऽहनि ““ सतम तृ {यः कृतमस्ति

(प

तुसास्सवस्मादेनसः पापान्मा मां पाहि परास्य रक्नय्ः | २॥

अगरेरोत्रचद्धिका ) &७

अमृताहुतिममता्यां जुद्या्नं पृथिव्याममृतस्य योनी तयाऽनन्तं काममहं जयानि भजापतिः मथमोऽयं जिगायाप्रावद्िः स्वाहा \२॥

भाष्यम्‌--समगृतस्य त्रह्दे्ोना उदयत्तिस्यानमृतायामस्ृकयाममरणधनिष्यां चिर स्थायिनयामिति यावत्‌ पृथेन्यमममृताहतिममृता उदहुतयो यरसिम्स्ति यत्र हुता आहृतयोऽमृतरूपा भवन्तीः अर्थं गाहपलयादृद्धृत.दप्रेकदेदं जुहोमि स्थापयामि प्रकरणाञ्जुहयेतिः स्थापनाथंः तया पृचक्ताञ्चि्यापनरूपयाऽऽहूत्याऽनन्तं काममन- न्तान्कामान्‌ :‹ जातारेकवचनम्‌ '› अहमेकः क्षीरहोताऽध्वयुरह्छवारी वाडन्तेवासी जयानि प्राप्नवानि | यदप्यत्रास्मच्छव्दगोचरो दमक "च्यते तथाऽपि तस्यान- न्तकामजेतृम्‌ } किंतु यजमानस्यैव होमकता तु दक्षिणया प्ररिकरीतः } अतः दक्षिणातिरिक्तं कलं ढमते अथं प्रथमः प्रजापतिरहैरण्यगभ॑ः पुवेक्तयाऽऽहुयाऽ- नन्तान्कामाङ्खगाय अतऽय अ]हवनीयान्यायत्नेऽद्रेरभ् साह्य स्थापयामि प्रकरणादयमर्थेऽवसीयते ||

ऋतसत्याभ्यां त्वा पय॑क्नामि ४॥

भाष्यम्‌-ऋतं मनािकं सदयम्‌ सत्यं वाद्धाधकम्‌ | ताभ्यां देश्रेला वां पयुक्षःमे परिपिच्च परित उदकेन सिञ्च, ! वतर्ति वतमानोऽह्‌ं मनोवाक्कयिः सयं नातिक्रभिष्य इयथः

तन्तुं तन्वन्रजसो भानुमन्विहि ज्योतिष्मतः पथो रक्न धिया कृतान्‌ के =^ टट य्‌ जन अनुल्वणं वयत जोगुवामपो मनुभ॑व जनया देव्य जनम्‌ ५॥ भाष्यम्‌- देऽ तन्तु॑यज्ञ॒तन्वनिव्तारयन्रजस्मो रज्ञनात्कस्य टसकस्य भानुं भासकमादित्यमन्विहि अनुगच्छ रसिमद्रारा सथेगण्डकं प्रविदव्यथेः फि उपोतिष्मतः प्रकाश्चवतो यज्ञस्य पथो गमनभागौन्‌ अथत्रा उपरोतिष्मतो दीक्षिमतः खमेश्य पथो मागौ-

(अ च,

न्देवयानान्क्च पाठ्य | विद्शान्मागोन्धिया कणा कतान्तेपादितान्‌ किं सोऽभि जगु स्तोतृणामपः कम॑नामितत्‌ क्रिया व्याप्म कमीनुस्वणमनतिरिक्त वयत करोतु यदेव यज्ञ उल्वणं नियते तस्यवेपा शन तरति हि ब्राह्मणम्‌ त्वं मनुभ॑व मन्तव्यो भव स्तुल्यो भवेत्यथैः किच दै जनं देवसंघं जनत्पादय यज्ञाभिगमनयन्तं कूर्थि- यथः ||

सुदहतकृतः स्थ सुहत करिप्यथ

भाष्यम्‌-हेऽद्धारा युयं सुहृतक्ृतः सुहतकार्णिः स्थ भवथ | तस्मादु सुप यथा स्यात्तथा क्ररष्यध कुरते धृ: | व्यत्ययेन ट्ट्‌ |} &॥

६८ अपिरोचचन्दिका |

, #१५५ +

आदाभ्रतमध्याधाश्रतमधाश्रत दरम्‌ | ७॥

भाष्यम्‌--अधिश्रितमङ्गःरषु स्थापितम्‌ 1 अभ्यासे भूयांसतमथ मन्यन्ते इति स्यायनाऽऽम्र डतम्‌ हिंकारः समघरसपादनाधः } श्रुतेः सापरदायकी ¦

इव्गयास्पदं पुतवश्चराचरं जातवेदो हविरिदं जुपस्व ये रस्याः पशवो विश्वरूपास्तेषां सप्तानां मयि पुष्टिरस्त्विति भाष्यम्‌- है जतवेदोऽप्र इद्छया इडायामिडःपाच्यां पदमाधेयभूतं पयते स्थाप्यते तदिति ब्यु्पत्तेधेतवदुघरुतयुततं चराचरं स्थावरजस्गमप्राण्याप्मकम्‌ स्थावरजद्यामात्मकप्रा- गिष्थित्तिमृतमिव्थैः इदमङ्गरिषु स्थाप्यमानं हविहैयत इति हविः पयोयवाम्बोदना. दिरूपम्‌ जुपस्व सेवसत्र। विश्वरूपा स्रम्याणां पशुनां मवाश्वाजाविपुरधरगरदेभेष्रणाम्‌ ग्रामे मवा ग्रास्यास्तेषां सक्तानां मयि अद्िताग्नो पुष्टिरस्तु | सऽपि सप्त परवो बहु

धन सम गृह्‌ वतन्ताम्‌ | तट्रमवद्वारा पुष्टा सवयर।मति भावः | अशिष्ट तेजोमा ार्पत्‌ |

भाष्यम्‌--अग्निगादेपय)्चि्ते हवेपप्तेनेो ब्रह्मवचेसादितेजःप्रापवं वीय मा हार्षन्मा विनाशयतु शान्तिरस्यम॒तमसि १५ भाष्यम्‌-हे हविस्वं शान्तिः शान्तित।धकमदूतममरणधमसाधकम्‌ आयुर्वै वृत- पितिवद्छक्षणा असि १* अन्तरितं रक्षोऽन्तारेता अरातयः ११ भाष्यम्रू--जन्तारेतमन्तधानमाप्ते रक्षो राक्षसनात्तिः जातावेकवचनम्‌ अन्तरितः खन्तधानमा्ता अरातयः श्वः अनेनोरपुकपरिदरणेनान्तभैय दिं कुर्बन्तो नष्टा भवन्विय्थः ११ दिवे त्श, अन्तरिप्नाय त्वा, पृथिव्यं त्वा १२॥ भाष्यसू-६ इ15:। छां युलोक आकारोऽन्तरिक्षायान्तरिक्षलोके मेखृषठदारम्याऽऽ- धुवादप्रहनक्षत्रताराषिचिन) ऽन्तर क्षलेकः | प्रथिव्ये मर्छोक आञवीवचेर्मरुपृष्ठं यावद्रखोकः सवैत्र चतुथ सप्तम्यर्थं द्या | ्यययो बहुरमिति सूत्रात्‌ १२

स॒हुतशतः स्थ सुहुतमकाष्टे ।\ १३

` भाष्यम्‌--देऽ्गस्‌ युयं सुदतत दविदव्यपर्वाख्काः स्थं भवथ | यं सुदतत सुधर हुतं यथा स्यात्तथा हविरका्टे कृतवन्तः { १३

अभ्मि्ोचचन्धिका ६९

प्रत्युष्टं रक्षः भत्युष्टा अरातयो निष्टं रक्षो निष्प्र अरातयः ।! १४

भाष्यमू--सुक्लुवो्तमृतं रक्षो मट्निमख्यं प्रदुष्टं द्रधं भवतु तथाऽरातयः शत्रवोऽपि प्रत्युष्टा दग्धा भवन्विव्यधेः }॥ १४ | आमुन्नयानि १५॥ भाष्यमू- उर्व प्रापयाणि १५ जमु १६ भाष्यम्‌--ऊर््वं प्रापय १६ भूरेव्ठा भुव इा स्वारेगा वृध इटा १५७ भाष्यमू--ञत्र सुचीडापत्रलमतिदिद्य मूभुवः स्वरिति टोकत्रयात्मकत्वमेवं स्तूयते दरधे बरद्धिकारिण्यः संतयादिदद्धिकाश्णीयथेः आप बहुवचनम्‌! १७ | रजतां त्वाऽप्निज्योतिषं रात्रिभिष्ठकामुपः पे स्वाहा १८ भाष्यमू- रजतां रजतवणौयमानां व्रा व्ामञ्भि्योतिषमम्नयुदीपनकर्मरौ रति राव्यामिष्ठकामिष्ठकावदग्न्याधारमूतां समित्काष्े छभनिगृढस्षिषएटत)त उपदधे जुहोमि स्वाहा स्वाहेति प्रदानाथेकमन्ययम्‌ “° स्वाहा देवहविदाने इयभिधानमाखायाम्‌ | अहोरात्रष्यवेष्टकारूपेण समाम्नातास्तत्तिरयेः-- यत्सायं प्रातरग्निहोत्रं जहोत्याहुतीष्टका एव ता उपधत्ते यजमानेाऽहोरा्राणि वा एतस्येष्टका आदिताग्नियत्सा्ं भातश्रहेत्यद्चेरातराण्येवाऽऽ्त्रष्टकाः कृतरोपधत्ते (त° सहितायाम्‌ ४।१०)॥ भाष्यम्‌--आनिदोघ्री कारुढयेऽगनिदोनं जुोतीति यत्ताः सवी अतिरूपा इष्टका एव यजमान उपधत्ते यचप्यत्र मृन्मया इष्टका सन्ति तथाऽपि यः पुर्ष आहिताभ्निभ- वतिं एतस्याहोरात्राण्येवेष्ठकाः संपद्यन्ते | अतो यदि सायं प्रातर्भियमन जुहोति तदानी- मनुष्ठनिनाहेरात्राण्येव प्राप्तकाकष्टपा इष्टकाः कइतोपधानं कतवान्भवति (२ ! $ | १०)॥ १८॥ | विद्यदसि चिद्य मे पाप्मानमप्रो श्रद्धा १९

(~, (~, [9 कित

भाष्यम्‌-दे देवते लं. वियुद्धियोगदतुरसि अतो मे पाप्मानं विद्य बरियोजय |

अपग्राव्चिसाध्ये कमणि अभचिहोत्रे मे श्रद्धा चसु"! १९

७० अथिरोत्रचन्दिका

भूमूवः स्वसेमभनिव्यातिर्भनिरभनिः स्वाह २०

{५

भाष्यम्‌- मृभुवः ख", मदाब्धाहतयः एताभिव्योहपिभिः पू रिक्षदयटोकः अभिधेयाः | ब्रहाक्षत्रधिो वा वणी; अन्नप्रजापृद्छवो वा ओईकारः सवेदेवतावा- चकः ओङ्कारः सवैदेवन्य इति काव्यायनानुक्रनणात्‌ अभरव्योतिज्यातिरभः स्वाहा नमःखतस्तिस्वाहस्वधःख्वपट्भोग,च इति पाणिनसुत्रयथमास्थान चतुर्थ अग्नि्याति ज्योतिर्निरेति मन्त्राम्या्तः | सम्पाते भूयासंमथं मन्यन्त इ्यमिप्रयः खथ कोऽथः { अग्रे ज्योति) सवाहा सुहतसस्तु

अथवा--स्रस्याहानमघ्तु हानं हा ह्य अहा: स्वस्ाहाऽपर्यागः अत्मनो, द्रव्यस्य वेति |

अथवा-येऽग्निग्यातिव्यातिथाधिस्तस्मे सवाहा |

तेत्तिरयेरयं मन्त्र एवं व्युःस्यातः-

अभिञ्यतिर्याह सश्नेयं रेवा: व्योतिरत्निः स्वाहिप्याह प्रजा एव प्रजातः, अस्यां प्रतिष्ठप्रयमि अभ्निभ्योतिव्यातिर्चिः स्वेति स्यं जुहोति रेत एवः तदृधाति | २०

परञून्मे यच्छ | २१॥

भाष्यमू-- दे ग.दपय प्रुन््रम्यानारण्यान्हविःसाधनमूतान्मे मद्यं यच्छ देहि यज्ञा- यमेव हि प्रावो याच्यन्ते | श्रावितो ऽ्यमथेस्ते्तेरः यैः“ प्राम्धाश्च पक्क आरण्याश्च यङ्ेन कसन्ताम्‌ इमि २१

पडुभ्यस्त्वा २२॥ भाष्यमू--हं पाणिगतच्प ला लां पञ्युम्यः कृते यच्छामीति रेपः २२ स्वधा पित॒भ्यः | २३ भाष्यमू-दमा आपः पतृम्यः पितणां कते दत्ताः सन्विति शेषः २३ वृष्टिरसि वश मे पाप्मानमप्सु श्रद्धा २४

भाष्यमू- हे देवत बृ्टदख्दनदेतुरन्ति उतो मे पाप्मानं वृश्च च्छिन्धि अप्सुः ग्वापृरन्द्‌: कमनामसु पास्ता ।चवणडा | गाद्लायकम।तुष्टान श्रद्धन्सतु ९४

तन चऋषणा तन व्रद्सणा तया दत्रत्यारङ्गरस्वद्‌ ध्रुता सद्‌ | २५ ||

भाष्यम्‌-हे समित्तेन ऋश्ेणा मन््रद्चिना तेन ब्रह्मणा मन्त्रेण |} तया देवतया तया वद्भिमानिन्या देवतया ्भरोमिपविपहिता, सलश्िमती घं धवा निश्चल सत सीदोप्विश वहनावित्यथः २५

अथिहोचचद्धिका ७१

ता अस्य सूददोहसः सोमं श्रणन्ति पृश्चयः। जन्मन्देवानां विशद्धिष्वारोचने दिवः | २६

भाष्यम्‌-दिवो रोचने खमस्य प्रकाशकेऽस्य जन्मनि यजमानस्य जन्मनि निमित्त- भते संति देवानां सेबन्धिन्ये। विशः प्रजारूगः प्रश्वयोऽलगो सदशः सुष्रदोहसोऽनस्य दोहयित्यस्ता इष्टकाः सोमं श्रीणन्ति पक्ठ इुवेन्ते | कदा त्रिषु सवनपु। तस्मादस्य समिदुपधानस्य सोमन्ञाम्ये प्रदतं भवति ।॥ २६

भभव स्वः सुप्रजाः मजाभिः स्यां सुवीरो वीरः सुपोषः पोषः २७

भाष्यमू- हे भगवते समिदं महान्याह वालिका उत्त्वा याचे शोभनप्रजाः प्रजाभिः स्यां मतरेयम्‌ ओोभनवीरश्च करैः न्नोमनपोपश्च पेषैः | पोपो मूगेदिरण्य- धान्यादिभिः वैरैः पुत्ररिति बा सुकरः शाच्लीयमागेवतिशोभनपुत्रयुक्तो मवे- यम्‌ २.७

अग्निं दुतं वृर्णामहै होतारं चिश्ववदखम्‌ अस्व यद्गस्य सुक्रतुम्‌ ॥२८॥

भाष्यम्‌-अग्नेदतत्मेतन्मन्त्न्यास्याने तेत्तिरीयत्रह्मणे समाम्नायते-अभ्नरदेवानां दृत अआसीटुद्चनाः कष्योऽसुराणामिति तादशं देषदुत्मग्निमसिन्कमि वृणीमहे संमजामः। कीदशं होतारं देवानमाह्ृतारम्‌ | ववेश्खेदसं सेषनेपेतम्‌ | मस्य प्रवतेमानस्य यज्ञस्य निष्पादकलेन सुक्र शोमनकमोणं ल्ेमनयङ्गं व+ २८॥

अग्निमग्निं इवीमभिः सदाऽऽहवन्त विश्पतिम्‌ इव्यवाईं पुरुप्रियम्‌ २९॥

भाष्यमू्‌-ययप्यगिः खस्येधेक एव तथाऽपि प्रयोगमेद।दाहवनीयादिस्यानमेदात्पाव- कादिविरेषणमेदाद्रा वहुरिषयवमभिपर्याग्निमभिभिति वप्ता तं हवीमभिराह।नकरणेमे- चेः सद्‌ाऽऽहवन्त निरन्तरमनुष्र तार आहूपन्ति कटं षिदपरति विंशं प्रजानां होत्रा दीनां पाठक ह>यवाहं यजमानखमर्भितस्य हविषो देवान्प्रति वोढा अत एर पुरुप्रियं चह नां (व्यास्पदम्‌ २९

अग्ने देव। इहाऽऽवह्‌ जज्ञानो वृक्तवर्दिषे आसि होता ईड्यः ३०॥

भाष्यम्‌-- रऽ) जज्ञ नोऽ रुपनस्वं इृक्तवार्हप अस्तरणार्थ॑चछ्िनिन वर्षा युक्ताय तं यजमानमनुग्रहीतुमह कमणि हविर्भुनो देवानाबह नोऽस्मद्‌ध होता देवानामाह्वाता वमीञ्यः स्तुत्येऽमे ३०

ते उशतो रिवय यद्ग्ने यासि दूत्यम्‌ देषरासस्सि वर्हिमि ॥३१॥ भाष्यम्‌--देऽ यचस्म्कःरणादूल्यं याकि देवानां दूतकमे प्रकनिषि तस्मत्का-

७२ अभरिरोज्रचा्धिकां |

रणादुश्तो हविः कामयमानांस्ता्देवान्हविःखीकारार्थं विबोधय | विरोधय च॑ वहिष्यस्मि- न्कमणि तदवे: सहाऽऽसत्ि आसीदाऽऽगव्योपविश } ३१

यृत्ताहवन दीदिवः मतिष्म रिषतो दहं अग्ने त्वं रक्षस्िनः ३२

[५ कप

भाष्यम्‌-हे घृताहवन वृतेनाऽऽदूयमान दीदिवो दीपमानाग्ने तर रक्षखिनो रक्षोयुक्ता- न्रिपतो ि्काञ्छनरनप्तयस्माकं प्रतिकुखन्द्ह स्म सवथा मस्म कुर्‌ ३२

[५९ (~ =. ¢ _ +~ © हव्यवाद्जुह्ास्य अग्निनाऽग्निः समिध्यते कवि्पतियुवा हव्यवादुजुदह्यास्यः; ३२ भाष्यप्रू--अग्निराहवनीयास्यस्तस्षिनरक्षिप्यमाणनागनिना निमेध्येन प्रणीतेन वा सह समिभ्यते सम्य्दीप्यते कौटृोऽग्निः कविरमेधावी गृहपातियजमानगृहस्य पाठकः |

युधा नित्यतरुग; हव्यवडूटविप बोढा चह स्यो जुदुख्येण सुतेन युक्तः ६३ आयुषेत्वा प्राश्नामि मन्नाद्याय त्वा प्राश्नामि ३४॥ भाष्यम्‌- दे दविद्रव्याऽऽगुष आयुषो वृद्धये ला लां प्राश्नामि भक्षयामि | हे हवि.

^ (५ _*

्रेव्यानादयायानं तदाद्यं चानाद्यं तस्मे खध्यःनकामनिमित्तं घां मक्षयमि ३४ गृहपतये स्वाहा ३५ भाष्यमू-गृहपतय गृहपतिना संयुक्ताय गाेपयाय स्वाहा दत्तमस्सु ३५ अग्रये सवेश्चपतये स्वाहया ३६ भाष्यमू--सवेशपत्ये कमेणामधिपतये वेदाशब्दः कमेनामसु पठितो यक्केन

(कीन

निषष्टो | ३६ अग्रयेऽन्नादायान्नपतये स्वाहया ३७॥

माष्यम्‌--अनादायाम्नये योऽयमन्वाहायेपचनोऽस्ति एष॒ तेषामाहितानां चाभ्रीनां मध्येऽतिरयेनानादः अनपतयेऽच्स्वामिने साहा दत्तमस्तु वेदिता सखयमन्नादो रोग- राहियन भेत्तुं समर्थोऽ्नःतिरन्घवामी भवति | तथा प्रजया हि पुत्रादिरूपया सह

न्नायं प्राप्नोति ३७ [क सपेदवननभ्यः स्वाहा ३८

{५ £

भाष्यमू-सपी देवजना गन्ध्वांस्तेम्यई स्वाहया हविदैत्तमस्त॒ ३८

ऋतुभ्यः स्वाहा | दिग्भ्यः साहा सप्रकषिभ्यः स्वाहा ईइतरजनेभ्यः स्वारा ३९॥

भाष्यम्‌-ऋलवभिमानिदिगभिमानिदेवताम्यो दत्तमस्तु कर्यपादिपप्तऋपिभ्यः |

धे

इतरजनेम्यो देवजनेभ्यो इतरे तम्धश्च दत्तमप्तुं ३९

अग्रिरो्रचद्धिका ७३

पाथव्याममत ज॒हाम्यंप्रयं वश्वानराय स्वाह | 9० | भाष्यम्‌ -अग्ये सहेति दत्तमुदकरूपं हबिः पृथिव्यां जुहोमि प्रक्षिपामि वैश्वा- जरो विश्वा्रानितो छोकादभुं छोकं नयति | हेतुकनषवेन सव।तुं प्रदत्तिष्वयमेव नरा नयति | यथा पञ्ाश्चिव्चियाुच्यते- “४ अधि ठा सति तस्मिन्वा; प्रत्तयः फट्वलयो नराणां मन्तीति देतुकतुत्ेन

4 (५ "५

सवासु प्रद्रत्तष्वयमेवं नराचयति प्रवतेयतीति वेश्वानरः !: |

अथवा- ^ विश्व एनं नरा नयन्तीति षा * कमकारकम्‌ से नीयमानस्तास तासु क्रियास्वङ्गमाव नरैः कम सप्ते | अपिवा विश्वानर एव कश्चित्‌ स्यात्‌ पुनः कस्मात्‌ प्रघ्यतता सवमणि भृतानि विश्वानि यतौ मृतानि प्रति ऋतः प्रविष्ट इत्यथैः तस्य॒विश्वानरस्यापत्यं वैश्वा- नरः; ७०॥ प्राणममते भहोम्यमतं प्राणं जुहोमि स्वाहा ४१॥

५४

भाष्यमू-प्राणामृतयोरमेद्‌ः यतोऽमृततं जलम्‌, प्राण्‌. जल्मयाः ¡ मपेमयोः प्राणा इति श्रवणात्‌ ४१॥

दीदिहि दीदाय दौदिदौयं ४२॥ भाष्यम्‌ू- हे आहवनीयगादपयदक्षिणसये युरमेप्मम्यं प्रजावित्तादि दत्ेखंम्य थना ४२

प्रातःकि एव मन्त्राः परं यत्र क॑ वोऽस्ति विेप॑स्तीभमं प्रददशयामः | हरिणी हरिद्र्णाम्‌ सूयञ्योतिषं सुथञ्योतिष इवं प्रदीतताम्‌ अह दिवसे | [> £ भूवः स्वे सूर्यो ज्योतिज्योंतिः भूयः स्वाहा ४३ भाष्यम्‌--३ति प्रातरभ्निरोत्रहे.ममनत्रः सायंहोममन्त्रवद्ठपारूयेयः सू्संबेन्धि तेजौ

[र

रत्रावम्म प्रविशरताति सयमश्रज्यातरतं मन्त्रा युक्तः | उदूपक केऽवभ्भपबन्धि उयोतिः ५, (, {५

सूर्य प्रविशते तक्षालयांतः सय उ्यातिररेति सैन्त्रः

“अर्भ वावाऽऽदियः सायं प्रविशति दस्मादथिर्दधनंकं ददे उभे हि तेजसी सप येते ! उद्यन्तं वावाऽऽदिलयमभनिरनुसमारे हति तस्माद्रम रएव॑घ्रेद्िा ददश", इति तित्ति रिश्रुतेः ४२॥

हत्यसिहोतरमन्वमाष्यम्‌

"छ अग्निहेनचद्धिका

अथ समारोपप्रयागंसन्वभाष्यम्‌ |

| ७५, ५५, क, अयं ते योनिच्छलियो यतो जातो अरोचथाः | (५ = | [द तं जानन्नग्न आसादाथा नो वेषा गिरः | ऋ० ३।१।३३)।॥ भाष्यम्‌-हेऽग्ेऽयं गादपयप्रदेशस्ते योनिस्तव स्थानम्‌ योनिक्रल्िव ऋतुसंबन्धात्सवेसिनप्य॒तावनेन होमनिष्पततेः यतो गाहपयप्रदशाजात उद्भृतसवमरोच्था दीप्यसे तं प्रदे जानन्मम स्थानमियवगच्छनासीद प्रतितिष्ठ } अनन्तरमस्माकं गिसे

£ (५ ¢

वाणवधयखधः

अथवा-यता यस्मादरणि्यानःउ्जात उत्पल; सरन्दप्थसे तमरणिप्रदेश्तं स्थानमूरं (+ 9

जानस्तत्रारण्योरास्देति

या ते अग्ने यज्ञिया तनुस्तयेद्यारोदाऽऽत्माऽऽत्मानमच्छा वसूनि दृण्वन्यां पुरूणि

+|

यज्ञो मृत्वा यज्ञमासीद योनिं जातवेदो मुत्र आजायमानः २॥

भाष्यम्‌-देऽ््े ते तव यज्ञिया तनृध्ञयोग्या या तनूस्तया तन्वा सहेहाऽऽगच्छ अगस चाऽऽसमानमारोह वं मदीया्मा सन्मच्छरीरमारोह विः कुवन्‌ ( अस्माकम्‌ ) नया नरस्य योग्यानि वसूनि धनानि पुरूणि वहूल्यच्छाऽभिमुखानि छ्वस्तं थज्ञस्व- रूपो भूत्वा यज्ञनिवौहके मदेदं योनिं खं स्थानमःसीद प्रा्ुहि हे जातवेदो भुवः सका श्ादभिमुख्येन जायमानस्वं स्वं योनिमाप्नुदीलर्थः भरत्यवरोह जातवेद्‌ः पुनस्त्वं देवेभ्यो हव्य वह नः प्रजानन्‌ प्रजां पुष्ट रयिमस्मास पेद्यथा भष यजमानाय शं योः ३॥ भाष्यम्‌-दे जातवेदः पुनरपि लवं प्रयवरोहारण्यो; सकादाद्भूमाववतर अवतीय प्रजाननस्य देवस्येदं हविरिति प्रकर्षण जानन्नोऽस्मदीयं हम्यं देतरेभ्यो वह प्रापय प्रजा- दिकमस्मासु संपादय अथानन्तरं यजमानाय स्वस्तिकरो भव सवैथा यजमानसरहिता- चामस्माक स्वस्ति कु्वित्यथंः

इति समारोपप्रयोगमन्त्रमाष्यम्‌

अभिष्ज्रचन्दरिफ ७य्‌

अथ प्रदासोपस्थानमन्जभाष्यम्‌ | शस्य परन्मे पाहि ।॥ १॥

[ ते

भाष्यम्‌ू--हे शस्य ऋषिग्मिः प्रशंसनीयरूपत्राच्छस्य आहवनीयस्तत्सबुद्दः मे मम पुदून्पाहि रक्त रंसु स्ततो नयं पनां मे पाहि५२॥ भाष्यम्‌-- नयं नरेभ्यो मनुष्येभ्यो हितो मारैप्मस्तत्संबुद्धिः मे मम प्रजां पाहि गोपाय २॥ अथे पितुं मे पाहि ३॥ भाष्यमू्‌-देऽथवे चतुर्वदप्रवतेकाचा+खूप द्षिणन्ने पितुं पालक मे मम प्राणं पाहि रक्ष अत्राथग॑रब्ददुवटमहीधरवेवं व्याचस्यतुः- अथ्वाऽतनवानधवैः « अत ॒सातयगमने ? सततं दहि दक्षिणाश्चिगौदहेपयस्थानं गच्छति अथवे इति वाजसनेयिनः समामनन्ति ] निरुक्तकारस्वेवं निरक्तयांबमूव-- * मथ्वाणोऽथनवन्तः थवैलिश्चरतिकमो तत~ तिषिधः '*॥ ३॥ इमान्ये मित्रावरुण गृान्गोपायतं युवम्‌ } अविनष्टानविहृतान्पूषैनानभिरक्षत्वस्माकं पुनरायनात्‌ ॥¦ भाष्यमू--हे मित्रावरुणा एतनामकौ देवौ युवं युवां इमन्संनिङ्षटन्गुहासुदाखं मोपायतं रक्षतम्‌ | किं चास्मकः पुनरायनान्मम यावत्पुनरागमनं तावयथाऽविनष्टाः.

१. अ,

केनाप्यविहृता; पदावः स्युस्तथेनान्परुन्पुषा प्र्यित्री देवता रक्षतु

मम नाम परथमं जातवेद; पिता माता दधतुर्यदग्रे तच्ं बिभृष्ि पुनरा ममरेतोस्तवाहं नाम बिभराण्यग्ने भाष्यमू--त्राह्मणस्य नामद्वयं व्रियते. | देवदत्तयज्ञदत्तादकमेकमुफ्याक्दीक्षितादि- कमपरम्‌ अत एव श्रुयते- तस्मादद्धिनामा ब्राह्मणेऽदूुंकः इति तत्राध्यापनदेरूर्व मदृत्ततवादुपाप्यायादिकं चरमम्‌ सप्रे जन्मकाठे मातापितुम्यां कतत्वदिवदत्तादिरकं प्रथमम्‌ | हे जातवेदो मम यत्मथमं नाम तच्छं धारय कियन्तं कालम्‌. पुनरा ममेतो- रस्मदीयपुनरागमनात्‌ अहमपि तव नम धारयाणि तमत्र वैकल्यं निरहैरन्मदीयं कार्यं कुर व्वन्नामघारिणो मम मन्तव्यदेशे वैकव्यमेव समवतीयथः | मा परगाम पथो वर्यं मा यद्गादिन्द्र सोमिनः मां तस्थुर्नो अरातयः; ( ८।१।१९)॥

0

७६ अप्रिद्ाचचद्धिका |

भाष्यम्‌-दे इन्र वयं गौपायनाः पथः समीचीनान्मागान्मा प्रगाम मा परागच्छाम असमातिगृहमेव गच्छाम मा सोमिनोऽसमतियज्ञासगाम माऽच्युमो विषठन्तु नोऽ- स्माकमन्तमौगेमध्येऽरातयः रात्रः यद्वा सोमिनः सोमवतो यागान्मा प्रगाम

यो यज्ञस्य भसाधनस्तन्तुदेवेष्वाततः तमाहुतं न्षीमहि

भाष्यम्‌--योऽयमग्न्याख्यस्तन्तुराहवनीयादिरूपेण वि्तृतो यज्ञस्य प्रसाधन प्रक- षेण स्राधयिता देयैः स्तोतूमिरविग्मिर्वस्तारतो वर्तते वेद्यां तमाइृतं सनतो हूयमानं नदौमहि प्राप्ुयाम | नशतिन्योक्षिकम

ममो न्वाहबामहे नाराशसेन सोमेन पितृणां मन्मभिः <

भाष्यम्‌- वयं बन्धुश्रुतबन्धवादयी मनः सुबन्धो: सेबन्धि मायाविभिरपहृतं तु कषिप्रम हवामहे केन साधनेनेति तदुच्यते। नाराशंसेन नराशंसचमसगतेन सोमेन नरैः शस्यन्त इते नरासः पितरः तेपां चनस्तानां कम्पनमेव होमः तथाविधेन सोमेन पितृणा- मङ्धिरसां मन्मभिमेननीयैः स्तेत्रश्च |

आत एतु मनः पुनः कत्वे दक्षाय जीवसे स्योक्‌ सूर्यं दशे ९॥

भाष्यम्‌-दे सुबन्धो ते मनः पुनेर्वभिचरतः सकाशात्पुनरागच्छतु किमर्थ. भिद्युस्यते ऋसे कमेणे लोकिकमेदिकविषयायं दक्षाय बलाय | यद्ध क्रसेऽपानाय दक्षाय प्राणाय प्राणो वै दक्षोऽपानः क्रतुरिति श्रुतिः जीवसे जीवनाय | स्योक्च चिर- कारं सू दशे सुरथं दर्टुमयन्तं चिरजीवनयिव्यर्थः ||

पुनन; पितरो मनो ददातु दैव्यो जनः जीव व्रातं सचेमहि | १०

भाष्यम्‌-- नोऽस्माकं पितरः पितृभूता अङ्खिरसस्तेषरां जनः संघ इव्यर्थः चं जीवं ब्रातं प्राणादीन्ियसघातं पुरदेदातु तथा दैव्यो जनः | जनशब्दः संघवचनः | देवानां सघोऽपि जवं रतं ददातु | वयं तदुभयं सचेमहि प्राद्रुयाम १०

वयं सोम व्रते तव मनस्तनूषु बिश्रतः प्रजावन्तः सचेमहि ॥। ११॥

भाष्यमू--दे सोमदेव वयं ब्रन्ध्वादयस्तव व्रते त्वदीये कमणि व्रतमिति कर्मनाम ¦ तव तनूषु लवदीयेष्वङ्ोषु मनो विभ्नतस्तात्पयंयुक्तां वुद्धिं धारयन्तः प्रजवन्त्‌ प्रजभिः पत्रपोत्रादिभियुक्ताः सचेमदि संगच्छेमहि जीवं त्रातं चेति शेषः ११ सदा सुगः पितुर्मो अस्तु पन्था मध्वा देवा ओषधी; संपिपृक्तं भगोः ०, 1 मे अभ्रे सख्येन मध्या इद्रायो अश्यां सदनं पुरुक्षाः (ऋ ३।३। ) | १२

भाष्यमू-दऽरेऽाकं पन्या मारः सदा सवेदा सुगः सुखेन गन सकः

अगिदोत्रचद्धिका | ७७

म,

पितुमाननर्वाशवसतु हे देवा मध्वा माघुयेवितनोदकेनेषधीः संपिपक्त संपर्चयत सेच- यतेयथंः | हेऽ तया सख्ये सजति सति मेमम भगोधननं मृष्या विनस्यतु | किं रायो धनस्य पुरक्षोबहन्स्य सदनं स्थानसुदद्यां प्रप्ुयाम्‌ १२ ] इदेव सन्तत्र सन्तं त्वा हृदा वाचा मनसा वा विभर्भिं तिरो मा सन्तं मा प्रहमासीज्योतिषा त्वा वेश्वानेरेणोपतिष्ठते १३॥ भाष्यमू्‌-रेऽप्र इहैव दे सनं तत्र तत्र गृहविशेषे सन्तं त्वम्ब्े हृदा प्राणेन वाच्ना मनसा विमामिं धारयामि म्रामान्तरे गतस्यापि मम॒ मनोवाक्प्राणादयो भव~ द्विषयदेशवतितेन तिरोभूय सन्तमवस्थितं मा मां मा प्रहासीमौ परियजन्तु वैश्वानरेण सर्वमनुष्यहितेन ज्योतिषा युक्तं ववामुपतिष्ठत उपतिष्ठे सेव इव्यथः १२३ अपि पन्थामगन्महि स्वस्ति गामनेहसम्‌ येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु ( ऋ० ४।८ १३ )॥ १४॥ भाष्यम्‌-- पन्थां पन्थानं मागेमप्यगन्महि सपि गताः प्राप्ताः स्मः कीदशम स्वस्ति गां सुखेन गन्तन्यमनेहसं पापरहितम्‌ येन पथा गच्छन्वश्वाः सवां द्विषो देष्टः प्रजाः पाश्वृणक्ति परश्वजयति बाधते वमु धनं विन्दते ठमते तादशं प्न्था- नमियथः १४ विश्वदानीमाभरन्तोऽनातुरेण मनसा अगे माते प्रति वेशा रिषाम ॥१५॥ भाष्यम्‌--हेऽ््ेऽनातुरेण पीडारहितेन मनसा विश्वदानीं सवेदा नियकाठं ते त्दथमामरन्त आहरन्तः सन्तोऽत एवास्माकं वेशा निवासस्थानानि मा प्रतिरिषराम मा हिसीः चदय समिदायाहरतोऽस्मान्परिपास्येसर्थः १५॥ नमस्ते अस्तु मीदृदटुषे नमस्त उपसद्रने अग्रे शुम्भस्व सन्वः सं मार्या सुन १६ भाष्यम्‌--हेऽगरे मीदल्षे धनप्रापकाय सुखरूपाय वा ते तुभ्यं नमोऽस्तु } नमस्त उपसदन उपसद्रते देऽमेऽस्माक तन्वः रर्टराभे शुम्भस्व भासय प्रकाश्य तथा मरा मां रव्या धनाना संज संगमय घनमक्तामयजुरूपं प्रापयेयधेः १६॥ मम नाम तव जातवेदो वाससी इव विवसानौ चरावः ते िभृवो दक्षसे जीवसे यथायथं नौ तन्वौ जातेदः ॥१७॥ भाष्यमू्‌-हे जातवेदो मम देवदत्तादि नाम तव वदहयादि नमेत्येवं ये नामनी

७८ अभ्रिहोप्रचद्धिका

करिपरद््यान्योन्यवाससी विपर्थयेण वसानाकिविदारनामःवां चरावः ! अत ऊर्वं है जात- बेदस्ते पुवौकते ना जवयो्तन्वौ देवदत्तबदन्यादिनामनी यथायथं चदीयं वहन्यादि नाम तवैव मदीयं देवदत्तादि नाम मदीयमव यथा सवत्ति तथा विमूृवः परिदष्यबहै } एवं सति कुशटं जीवनं भवति दक्षसे कुरलय जवते जीक्नायाऽऽयदद्धिधनादिसं- पत्या प्रद्स्तजीवनं मवति | १७ ||

(न)

अगन्म विश्ववेदसमस्मभ्यं वसुपित्तमम्‌ अग्रे सम्राभिद्युम्नमभिसद आयच्छस्व १८

भाष्यम्‌-प्रयागत आहवनीये समिधमादध्यात्‌ हे आहवनीय यं व्वामगन्माऽ5* गन्भाऽऽगता वयम्‌ (विश्ववेदसं सवेतोधनम्‌ अस्मभ्यं षष्ठवरथे चतुध्यस्माकम्‌ वसुवित्तममतिशयेन धनस्य वेदितारम्‌ स॒ व्व; हे भगवनम्े सम्राट्‌ राज्‌ दीतो सम्यग्दप्तिमन्‌ भमिदयम्न युम्नं चयोततेथेशो वाऽन वा चुम्नं घोततेयेशो वाऽन्नं वा # | इति निरुक्ते | अमिसहः ! सह इति वछख्नाम निष्ट आयच्छघ्व यमे- रेदरपम्‌ एतदुक्तं मवति-अस्मानम्यन्नं यञ्ञो वा वं गृहीष्वाऽञआमयेत्यथेः | यद्रा--सस्मान्युम्नममि वटं वाऽभियच्छघ्र स्थपियसर समय आयच्छति स्थाष- नायः १८ अयममिषहपतिगौहपत्यः प्रजाया वसुवित्तमः अभ्रे गृहपतेऽभिद्यम्नममिसदह आयच्छस्व १९ भाष्यम्ू--योऽयमभ्िगेहपतिगौरपत्याछ्यः प्रजायाश्चातिशयेन धनस्य वेदिता तमेतं याचे | देऽगर गृहपतिगहस्य पतिः पालकः रोषं पूववत्‌ १९ अयमभनिः पुरीष्यो रथिमान्युष्टिवधेनः अग्ने पुरौष्यामिच्युम्नमभिसह्‌ आयच्छस्व २०

भाष्यमू--योऽयमभ्निः पुरीष्य पञ्चव्यः ““ पशवो वे पुरीषम्‌ + इति श्रुतिः | रयिमान्धनवान्पुवेधेयिता तमेतं प्रत्यश्चछ्ृत्य॒यचे हेमे पूर्यष्य चुम्नं कं

[0

प्रत्यस्मागेषेदह्‌ २०॥

इमान्मे मि्रावरुणो गहानजुगुपतं युम्‌ अविनष्टानाविहतान्पुषेनानभ्यराक्षीदाऽस्मकं पुनरायनात्‌ २१

भाष्यमू्‌--हे भत्रावरुणावादियवरुणौ युकं युबामसुमुपते रक्षणैः तवन्तः तथा

पषा देवताऽविनष्टानविहतानिमान्मे गृहानेनानेतानसप्रकं पुनरायनाघ्पुनः,. आ, आयन्क्पु- £ = (५

नराममन्‌प्रयन्तमम्यराक्ष(दन्षणमकरात्‌ तस्माच्चयाणां युष्मकसुपृती; स्मसमि २१

अग्नहोजरचद्दरिकां ७९ भूर्ंवः स्व; २२ भाष्यम्‌--एतावत्ताटं तं वाम्यमनं रोकत्नयप्रापकं मववियथंः २२ मनो ञ्योतिजेषतामाज्यं मे विच्छिन्नं यज्ञे सामं दधातु या इष्टा उषसो या अनिष्टास्ताः संतनोमि हविषा धृतेन स्वाहा | २३॥ अाष्यम्‌--उद्रासनापराधपरिहाराय मनो माननीयमग्नेव्यौ तिहेव्यमाज्यं सेत्रताम्‌ विच्छिनमिमं यज्ञं संदधातु ! या उषसः प्रातःकाटेोपरक्षिता आइतयः उष इति हमि- कारोपरक्षणम्‌ तेन सायंतना अपि गृह्यन्ते इष्टा इतरेयजमनेरनुष्िता मया त्कनतरितास्ताः सव्रो आहतीरनेन घतेन हविष्छ संदधाम्यविच्छिन्ाः करोमि २३ गरहा मा विभीतोप वः स्वस्त्येवोऽस्मासु भरजायध्वम्‌ माच वो गोपती रिषत्‌ २४॥ भाष्यम्‌-हे गृहा गृहस्थाः प्राणिनो मा बिभीत मीति मा कुरत | वो युष्मानस्माु "सखस्तयेवोपप्रजीयध्वम्‌ ! यथकल््षणं वलेन्ताम्‌ वो युष्मान्‌ मोपतियैनमानो मा रिषन्मा महिंसीत्‌ २४ गृहानदं सुमनसः परषच्ेऽवीरघ्नो वीरवतः सुवीरान्‌ इरां बहन्तो घ्रतयुक्षमाणास्तेष्वहं सुमनाः संविशनि २५॥ भाष्ड्पू--गृहानहं प्रपये कौहशगन्पुमनतो गृहेष्ववस्थिता मां द्वा सुमनसो भवन्तीति गृहाः सुमनस इव्याह अवीरध्नो कीराः चुत्रा अतद्धननस्वभाय।ऽह॑वीरवतः सुबीराञ्जोमनरक्षकपुरुषयुक्तानिरामनं वहन्तो घृतमुक्षमाणा ब्राह्मणेषु सुञ्जनिषु यत्र घृत- क्ष्यते तत इतः सिच्यते ते मुहा उच्यन्ते घृतसुक्षमाणा इति द्वितीयार्थं प्रधमा प्रप्य तेष्वेवभूतेषु गृहेष्वहं सुमन। भूत्वा संविशानि प्रकेशामि २५ शिवं शमं शंयोः शंयोः | २६ भाष्ययू--शिवं शग्मं दवे अप्त सुखस्य न्न अनेकप्रकारं सुखं मववितिं शेषः| कस्य शयोः शमिति सुखनाम ^“ इदयुरिदं कामयमानः ?› सुखकामस्य शं कामयत इति शंयुः शिवमेहिकं सुखम्‌ रग्ममासुष्मिक सुखम्‌ दंयोरिखम्यासोऽत्यादराथः॥२६॥ अभयं बोऽभयं मेऽस्तु २७ भाष्यमू्‌--हेऽप्रयो मत्तः सकाशद्रो युष्पाकमभयमस्तु युष्मत्सकारान्ममाप्यभ यमस्िति २७ इति प्रवासोपस्रनमन्त्रमष्यम्‌ 1

८० अग्निरत्रचन्द्रिका

अथ पिण्डपितृयज्ञविधानम्‌ अथ दशमे पिण्डपितृयज्ञ उच्यते तत्राऽऽदौ काटषिशेषं विधत्ते--

इन्द्रो वृत्र हत्वा असुरान्पराभाव्य सोऽमावास्यां प्रत्यागच्छत्‌ तँ पितरः पूर्ेयुरागच्छन्‌ पितुन्यज्ञोऽच्छत्‌ तं देवाः पुनरयाचन्त तमेभ्यो पुनरददुः तेऽचुवन्वरं वृणामहै अथ वः पुनदोस्यामः अस्मभ्यमेव पद्यु; क्रियाता इति ( ) तमेभ्यः पुनरददुः तस्मापिितृभ्यः पूर्वदुः क्रियते यत्पितृभ्यः पूर्व्यः करोति पितृभ्य एव तद्ग निष्ठौय यजमानः प्रतनुते इति)

सायणभाष्यमू--इन्द्रः पुर युद्धे रं हत्वा तदीयानसुरांश्च परामृतान्ृला पर्चा- द्मावास्यायागदिनं प्रति खगृहे समागच्छत्‌ शुङ्प्रतिपदि दह्यमावास्यायागः क्रियते ततः पेदु; पितर गतास्तेः पितृभिः सह यज्ञोऽपि गतः ! तं पितृमिः सहावस्थितं यन्न देवाः स्वाथमयाचन्त | पूवमस्मदीयो यज्ञ इदान भवत्समीपमागतः पुनरस्मम्यमेवं यज्ञो दातव्य इतिं | ततः पितरस्तमदच्वा तदानाथमुत्कोचमयेक्षितवन्तः पूरदुदेरो दिनेऽस्मदर्थ क्म कर्तव्यम्‌ ततः प्रतिपद्नुषठेयं॑दशंपृणेमासास्यं यज्ञं दास्याम इति प्रयजानन्‌ | ततो देतैस्तथेयङ्गीकृते तं यज्ञं दत्तवन्तः तस्मापित्र्थ कम पूतः पवंदिने कुयात्‌ | तथा कृते तेन मूब्येन यज्ञं पितुम्यो निष्करीय यजमानस्तमनुष्ठातुं परवतेते

कारं विधाय होममन्त्रं विघत्ते-

सोमाय पितृपीताय स्वधा नम इत्याह पितुरेवाभि सोमपीयमवरुन्धे हि पिता भमीयमाण आष सोमपीथ इति इद्धियं ।बे सोमपीथः इन्दियमेव सोम्पौथमवरुन्धे | तेनेन्द्ियेण द्वितीयां जायामभ्यश्चुते ( २) इति सायणभाष्यमू-पितृम्यः पौतोऽमृतवेन परिणतो यः सोम॑स्तस्मै सोमयिदं खध। दत्तम्‌ नमस्कारोऽपि कृत इत्यमुं मन्तरं होमकाठे ब्रुयात्‌ अनेन होमेन सखकीयस्य पितु- रघयुपारे यतसोमपानं पू क्त तत्छथं प्रभोति पितुः संबन्धि गुहक्षत्रादिकं यथा होम. मन्तरेण प्राभ्ोति तद्रत्तदीयं सोमपानमपि प्राभोतीति चेन्मैवम्‌ गृहादिवदसमपिततवात्‌ प्रमीयमाण; पिता पुत्रमाहृयेदं गृहमिदं कषत्रं तेति यथा तरुते तथा सोमपानमिदं तत्रेति हस्ते समपेयति तस्माद्धोमेनेव सोमपानफठं सपादनीयम्‌ नचेतव्मयाससध्यं सोम- पानं मा मृदेवेति शङ्कनीयम्‌ | सोमपानच्यन्दियवुद्िर्यस्ेनावद्यं प्रापणीयत्वात्‌ पूर्व स्क्िन्वियमनेनेन्द्ियेणैकां जायां भोक्तुं समथः पितुपसादटन्येन विन्िपेण द्वितीया- मपि भोतु समर्था भवति

भधिरात्रचान््रका ) ८१ एतद्वेदनं प्रशसति--~ चतदे ब्राह्मणं पुरा वाजश्रवसा विदामक्रन्‌ } तस्मात्ते द्वे दे जाये अभ्या- ते एवं वेद आभे द्वितीयां जायामष्युते इति साठ माष्यमू्‌-वाजोऽनं तदाननिमित्त श्रः कौतियैस्य मह्षेरसौ वाजश्रवास्तस्य पुत्रा वाजश्रवसा: ते पुरा « सोमाय पिरपरीताय :› इति मन्त्रस्य व्यार्यानरूपमेत-

1 4.

द्र द्यणं विदितवन्तः तस्मद्धेदनातते महषयः प्रक जायद्यमभिप्राप्तवेन्तः | तस्मा न्योऽपि विदित्वा द्वितीयां जायां प्राप्रोति

अथ द्विवीयहोममन्त्रं विधत्ते-

अग्नये कव्यवादनाय सधा नम इत्याह एवे पितृणामभनिः तं मीणाति इति

सा० भाष्य पू-कव्यं पिञयं हिक पवाहनः | तस्य॒ पितृसबन्धोऽन्य- चाप्याम्नातः

त्रयो बा अम्नयो हव्यत्राहनो देवानां कव्यवाहनः पितृर्णो संह रक्षा असुराणाम्‌ ''

इ्‌^ते तस्मदेतन्मन्त्रहोमेन तं पिनयमश्रं परितोपयति |

शाखान्तरगतेन--“ यमायाद्धिर्ते पितृमते घछवधा नमः '” इति मन््रकामाहृत्तिम- भिप्रेय जरिवं विदध।ति--

तिस आहतीयैहेति इति

सा० भाष्यम्‌ -तथा सूत्रकारण स्पष्टमुक्तम्‌, सोमाय पितुपीताय खा नमः इति प्रथमां दक्षिणश्रौ जुहोति य॑मायाङ्खिरस्वते पितृमते सधा नमः इति द्वितीयामप्रये कन्यवाहनाय स्वधा नम इति तृदीयाम्‌ इति

यदुक्त सूत्रकरेण--

सव्ये जान्वाव्यावार्चनपाणिः सङृदाच्छिवे घं(ह१ दक्षिणापवर्गानिडान्ददाति इति

तदिद विघत्ते--

तरिनिदधाति। इति तदेतदाडइतित्रयं पिष्डत्रय पिखिला प्रशस्तति-- टूसंपयन्ते ( ) धडा ऋतद; } ऋतूनेव प्रीमाति इति १६

८२ अभिदत्रचन्धिका!

यदुक्तं सुत्रकरेण-- ४५ मक्षणसुपस्त) तेनवदायाभिधा्यै '› इति तस्य मेक्षणस्य्री प्रहरणं विधत्ते- तुष्णीं मेक्षणमादधाति अस्ति वा हि षष्ठ ऋदुनं वा इति॥ सा० भ्यम्‌ू-मेशषणदन्देन प्रदिक्षमात्रा समिदुच्यत हविसखदानसाधनं मेक्षणं मन््रमन्तरेणा्नो प्रक्षिपेत्‌ शाद्धेषु पर ऋनुरस्तीयेकः पक्षः ¢ षट्वा ऋतवः )! इति श्तेः ! चस्वीत्यपरः पक्षः “: प्रञचतैवरा हैमन्तशचिश्चिरयोः समापन ›› इति श्रुत्य न्तरात्‌ अतस्नष्णः समिदाधाने पक्षद्रयमप्यनुुते भवति तत्र समिधः प्रक्षपतताद- स्तिलरपक्षोऽङ्ग कृतः मन्ब्राहिव्यादभावपक्षोऽङ्ग कतः जआहुतित्रयं पिण्डत्रयं प्रकारन्तरेण प्रञ्चसति-- देवान्व पितृन्प।तान्‌ मनप्याः पितरोऽनु प्रपिपते तिस्र अहुनजहार्त | विासदषात | षट्‌पपद्न्ते पट्वा ऋतवः | ( 9 ) ऋतवः खु दे दवाः पितरः ऋतूनेव देवान्पितन्परीणाति तान्परीतान्‌ मनुष्याः पितरोऽनु प्रपिपते | इ१॥ सा० भाष्यम्‌- द्विविधा हि पितरो देवात्मङा मनुप्यासकाश्च पितृरकखामिनो देवत्मकाः सृताः सन्तो मोगात्तह्टोकं प्राप्ता मनुष्यासकाः तते देवात्मकेषु पितृषु प्रीतेषु ताननु मनुभ्याघ्मकाः पितरः प्रपिपते प्रीता मवन्तीति युक्तम्‌ तदधेमादौ तिस आहुतयः पश्चायिण्डव्रयम्‌ रि चेमयमेदनेन परदूसपच्या तत्सस्याका ऋतवः सपयन्ते ऋत्वभिमानिनश्च देवाः पितरः ततश्च संल्यामत्रम दूवपरितुषरं प्र॑तेपु परश्वन्ननुष्यपितर मरता भवन्त | विधत्ते-- सकृदाच्छि्ं बिभेति सङृदिष टि पितरः इति सा० भाष्यम्‌--िण्डानामघस्तायद्रिरस्तीयते तदेकप्रकनेनैव च्छेदनीयम्‌ | तु ख्वनकषे दात्रस्य पुनःपुनञ्य॑पारः 4 एकेनैव टेन उपरेण -यवद्वच्छिनं ताव- देवाऽऽनेतञ्चम्‌ ! यछ्छापितरः सङ्ृन्मरणेनेव पितृत प्रभवन्ति तु तत्प्रति पुनः- पुनभ्रिरन्ते | पिण्डदानस्य त्रिं प्र॑सति--

षे

तरिनिदघाति | तृतीये दनो ङे पितरः | तानेव प्रीणाति इति

अग्रिदावचन्िफा ) ८२

{५ | + पको

सा० भाष्यम्‌--इतो मृलोकादारम्गन्तरिश्षलेकमतिक्रम्य यस्तृनयी सेकस्त पितरो वर्वन्ते | अतश्िखेन तान्परेतोषयति | @ च, विधत्त-- कि, (क) पराडन वतप (५) हका हि पितरः} इतिं॥ सा० भाष्यम्‌--दक्षिणामिरुखः पिण्डं द्वा पिण्डनेरंक्षणे परेत्यव्य पराख्मुख भवेत्‌ पितणां रञ्ज्गीरवात्‌ रूकेऽप दि स्ञ्जानाः प्रमो नान्पैकक्षयन्ते { विघत्ते-- - [क अष्पणा व्यट्रत उपास्त ! उष्मभागा टह प्रः; इति सा० माष्यपू-ओष्ण्यवश्रत्पण्डपु योऽयमुष्मा निर्गच्छति तस्याऽऽ व्यावृतो याक- दुपरमस्तदु परमपथन्तं त्येव छिघा सेत्रेत पितृणामृष्मभागेतेन तन्छन्तिपयेन्तं तद्धो- जनकाटर्खात्‌ अथ विचारपृवेफ पिण्डल्तेषक्य पात्रगतस्याऽश््राणं विधत्ते -

ब्रह्मवादिना वदन्ति | प्राह्यां प्राश्या मिपि।

यत्माश्चीयात्‌ जन्वमन्नमन्यात्‌ भरमायुकः स्यात्‌ {

यन्न प्राश्नीयात्‌ अहविः स्यात्‌ ( £ ) पितुभ्य

आवृरुच्येत अवघेयमेव तन्नेव पा्ञितं नेदाप्राितम्‌ इति

सा० भाष्यमू--व्चिराथा ष्टुतिः प्राद्यानपक्षे बजभक्षणवद्‌द्न)यस्यामावाश्षुधितो

यजमानो प्रियेत } अग्राश्चनपक्ष तु सर्यैत्र॒दषिःशेपस्य भक्षणदशैनादिदं हविरव स्पात्‌ अत्य [ततुग्यजगच्छ्यत | अत दपुर पप्रार्हराय पःत्रमतमनमचाजघ्रदरव | तद्‌वश्रत प्रादत।मव न्‌ भवात नगरणामवत्‌ | अप्रादत.म् भवाक्त तद्‌।यग- न्धस्यन्तः प्रवेशात्‌

"५, (५, ५.

यदुक्त सृत्रकारेण-- -:° वासस दशां छित्वा निदधाति ? इत्ति ¦ तदतद्धि

सीरंवा वृं पितरः प्रयन्तो हरन्त | च॑र वा ददि | दर्षां

हः

छिनत्ति हरणभागा 1६ पितरः. पितूनेव निरवद य५ इति

सा० माष्यम्‌-- पिण्डरूपमनं मुकवा यद पितर; स्थने प्रयान्ति तदानीम रीर पुत्रं विदयमानमपदरन्ति वाऽविवमानं दरति ,वा ! पक्षद्वयमपि संमन्यते ! वैकस्ये पुत्रं मारयन्ति साकल्ये पुत्रे प्रयन्डन्ति [सत्र वेकर्पस्य.. दुष्परिदरत्वासत्रप्रत्यम्नए-

८४ अभिहोत्रचन्धिक्रा |

यतेन वल्राप्रमीषत्सत्रं छिमा पिण्डप्रु निदध्यात्‌ वस्मादपहरणमेव पितरो मजन्ते तस्मा- पितृन्निःेषभागदनिन विसजयवि

तत्रैव कंचिद्विशेषं धिघत्त--

उत्तर आयुषि छोम च्छिन्दीत पितृणा हयेतहिं नेद्‌।यः (७) इति

सा० भाष्यम्‌--प््दात्संवतसरथरिमिनं पूतमायुखशषिष्टं तृत्तरम्‌ तस्िन्वयकि वघ्रदशा च्छेत्तव्या नतु स्वकीयं टाम च्छित्वा तत्र निदव्यात्‌ यस्मादयमास- तमरणवाधितृणास।पै समापवतं। तस्मात्तश्िन्वयस्येतदुचितम्‌

विधत्ते

नमस्करोति नमस्कारो टिः भितृणाम्‌ इति

सा० भाष्यम्‌--अन्यन्तं प्रि ३५० शेपः

तत्र मन्त्रे उनियुङ््‌-

नमोवः पितरो रसाय नमोवः पितरः शह्ष्माय | नमो वः पितसें जीवाय | नमो वः पितरः स्वधाय नमोवः पित्तये मन्यवे। नमोवः पितरो घोराय पितरो नमो बः। एतस्थिट्टोक स्थ ( ) युष्मास्स्तेऽनु येऽस्मिल्ोके मा तेऽनु एतस्पि्टीके स्थ युयं तेषां वसिष्ठा भूयास्त येऽ. स्िटोके अं तेषां वसिष्ठो भूयासमित्याह वसिष्टः समानानां मवति एवं दिद्रान्पितुभ्यः करोति इमि

सा० भाष्यय्‌- दे पितरो वो युष्माकं यो रसो युष्माभिरभुञ्यमानः क्षीरादिस्तसमे नम।ऽस्तु एं सवत्र योव्यम्‌ स्युभन्चब्टो बट्वार्च जीवो देहाध्य्षः सधा तदीया स्री पितरो हि स्ववायां प्रीतिं कुवन्ति मन्युः कोत्र: | घेरो मारणादिन्यापारः दै पितरो युभ्मेतसि्टके स्थितास्ते युष्मभ्यं नमः। ये तु युष्सत्तोऽन्ये परकयापितरोऽ. मटक वर्तन्ते ते सर्वे मामनुवधैन्ताम्‌ ये युयं परकीयः पितरुभिः सह सिमिंके स्थितास्ते यये तेषां परकीयपितूणां वसिष्ठा, अश्तेरयेन निवसहेतवेः भूयास्त ये तु म॒लुष्या अ्िष्धे के वतन्ते तषां सर्वेषामहं युष्पत्पसतादादतिश्येन वासहेतुभुधासम्‌ इत्येत मस्तं नभष्वुतन्पठेत्‌ यः पुमनिवं नमस्कारणस्र विद्रालिपत्रथं पिण्डदानं करोति एष समानानां मनुष्यणामतिरयेन निवासंहेतुभवप

परण्डपितयङञ प्ररोसपि--

१५८ * # शष वे मनुष्याणां यद्ग: ( ) ¦ देवानां बा इतर यज्ञाः } तेन वा एच

चिपवरलोके चरति इति -

८४ अगिदहोजरचन्धिका |

यत्रेन वल्नाम्रमीषत्सत्रं छिच्ा पिण्डेषु निदध्यात्‌ यस्मादपहरणमेव पितते भजन्ते तस्मा- यितुजिःशेषभागदानिन विस्नमंयति

तत्रैव कं चिद्धिलेषं चिवत्त--

उत्तर आयुषि खोम च्छिन्दीत पितृणा घेति नेदीयः (७) इति

सा० भाष्यम्‌--पच्चरास्संवःसरपरेमिन पूवेमायुरवशिष्टं त्तरम्‌. तस्िन्वयपि वच्नदशा च्छेत्तव्या | जतु स्वकीय छम च्छित्वा तत्र निदध्यात्‌ | यस्मादयमास्त- तमरणत्वालितृणामपपे समीपवर्ती तस्मात्तसेमन्वयस्येतदुचितम्‌ ॥|

पिधत्ते

नमस्करोति नमस्कारो दिः पितृणाम्‌ इति

सा० भाष्यम्‌--अन्यन्तं प्रिय ३१ दैपः

तत्र मन्ते भनियुङ्-

नमोवः पितरो रसाय नमोवः पितरः शरुष्पाय नमो बः पितरो जीवाय | नमो वः पितरः स्वधाय नमोवः पिते मन्यवे नमोवः पितरा घोराय पितरो नमो वः। पतसि स्थ ( ) युष्पास्स्तेऽनु | येऽसमटोके मा तेऽनु एतस्मि्टीके स्थ यूयं तेषां वसिष्ठा भूयास्त येऽ स्सिह्टोके अदं तेषां वसिषटौ भूयासमित्याह वसिष्टः समानानां भवति एवं विद्वान्पितृर्यः करोति इति]

सा० भाष्यमु-हे पितरो वो युष्माकं यो रसो युष्माभिर्मुज्यमानः क्षीरादिस्तस्भे नमोऽस्तु एवं सर्वत्र यव्यम्‌ शुश्चब्दो बख्वाची जीवो देहाध्यक्षः | स्वधा तदीया खरी पितरो हि स्ववायां प्रपि कुवन्ति | मन्युः कोधः | घेरो मारणादिन्यापारः हे पितरो युष्मेतमिह्के सिथतास्तम्५ युष्मभ्यं नमः। ये तु युष्मत्तोऽन्ये परकौयपितरोऽ. ध्महटोके वतेन्ते ते सर्म मामनुवतन्ताम्‌ ये युयं परक: पितृभिः सहास्मिंद्ेके स्थितास्ते

ययं तेषां परकीयपितणां वसिष्ठा, अतिशयेन निव(सहेतवो भूयास्त { ये त॒ मनुष्या #

अकिद्धेके वन्ते पां स्मैषामहे युष्मत्यसादादतिक्चयेन नवसहेतुभूधासम्‌ इ्येतं मन्तरं तधष्कुशन्पठेत्‌ यः पुमनिवं नमस्कारमन्त्रे विद्रान्पिन्र५ पिण्डदानं करोति एष समानानां सनुष्याणामतिशचन निवासहेतु*व।त

पिण्डपितृयज्ञ प्ररेसपि-~

षड $ देवानां षष मनुष्याणां यज्ञः (८ , ¦ दवाना या इतर यज्ञाः चन वा एत्र

सप्तके चरति इति ॥.

0

अग्रेहोत्रचन्धिका | + | सा० भाष्यम्‌-दविवेघानां पितृणां मघ्ये ये मनुष्याः पितरस्तेपामेव पिण्डपितृधज्ञः ! ये तु देवास्तेषां दशपृणमासादिका इतरे यज्ञाः | तस्नदेतेन पिण्डपिवृयङ्गनैष पुरुषः पितृलोके चरति अथ प्रजापते त्वदेतानि `” इति मन्त्रेण गाहपयदेश्ं प्रय.गमनं विधत्त-- [+ यः पित॒भ्यः करोति इश्वरः प्रमेतोः प्राजापत्ययचां पनरेति यज्ञो प्रजापतिः | यज्ञेनव सह पुनरेति } प्रमायुको भवति ! इति सा० भाष्यम्‌-यः पुमाय्पित्रथमुक्तं कमे करोति स॒ पतृप्रियत्वत्सहस्ा मतुं सुस- मर्थो मवति तत्परिहाराय प्राज(पत्यमन्तरेण गाहैपयदले पनरागच्छेत्‌ प्रजापते्ज्ञसल- लेन यक्गरूपत्वा्यरेन्व सह पुनरागतो मवति अत ब्रिषते एतदेव समन्त्रक पुनरागमन प्रदस।त-- पत॒खक पएतद्यजमानन्चर्‌ा यात्पतुभ्यः करति! सख इश्वर आत्‌

मार्तो; प्रजापतिस्त्वा वेनं तत उननेतुमहतीत्यादः 1 यत्पाजापत्ययच। पनर॑ति। प्रजापातिरवेनं तत उन्नयति नाऽऽतिमाच्छति यजमानः ( १० ) इति

सा० भाष्यम्‌-पितम्यः करोतीति यदस्येतन यजमानः पितृखोक एव संचरति अतः सर यजमानो मनुष्यरके निस्पृहत्वादत्र पीडां प्रातु प्रभवति तमेनं प्रजापतिरेव तत आर्तैरुद्वतमहर्तःवयेवमभिन्ञा जहुः अतः प्राजापलयमन्त्रेणाऽऽगच्छन्तं प्रजार्पतरुद- रति } सोऽम्याति प्राप्रोति (१० वत्रा १।३।१०) इति

कि क्क वन्‌

इति पिण्डपितृयङ्गत्रिधानम्‌

अथ िण्डपित॒य्तसूचम्‌ अमावास्यायामपराहं पिण्डपितृयज्ञो दक्षिण्रकोस्मुकं प्रग्द्षिणा प्रणये रूपाणि प्रति- मुख्माना असुराः सन्तः स्वधया चरन्ति ¦ परपुरो निपुरो ये भरन्यभ्ि्टंहकास्णुदालस्मा- दिति सवैकमाणि तां ्िमुपसमाघायोभौ परिस्तीयं॒दक्षिणभ्नः प्रगुदक्प्रयगुदग्नैकेकरः पात्राणि सादयेचरस्थार्टगुप^्प्योटृखल्मुसरसुवष्ठवकृष्णाजिनसङृदाच्छिनेध्ममेक्षणकम- ण्डट्न्दा{सणतोऽश्नष्ठमारद्य चरस्थाय र्हीणां पृण्ण निमृजेत्परेसनानिदध्या्कृष्णाजिन उद्खरं छृतेतरान्पल्यवहन्य।दविवेचमवहतान्सङृदक्षास्य दक्षिणाप्नो श्रपयेद्गतिप्रणी- तीच्छयेन छेखामुद्धिखेदपहता असुरा रक्षांसि वेदिषद इति तामन्युकष्य सकृदाच्छिमर- स्तीयोऽऽसादयेदभिवायं स्थारीपाकमाज्यं सर्पिरनुूतं नवनीतं बोृतं ध्रुवायामास्यं कृता दक्षिणत आञ्चनाम्यञ्चनकक्षिपूपवरेन(नि प्राचीना्रीतीप्मुपत्तमाधाय मेकश्षणेनाऽष्दाया-

आात्रहज्चन्द्रक््‌ | ५५

¢ (|

सा० भाष्य््‌-द्वेवेधानां पितृणां मध्यं ये मनुष्याः पितरस्तेपामेव पिण्ड पितृधज्ञः ये तु देवास्त्वां दशपृणेमासतादिका इतरे यज्ञाः | तस्नदेतेन पिण्डपि वृयक्गनैष पुरुषः (ज

1पतृटकनच्वरत

¢

अथ॒ प्रजापते व्वदेतानि '› इति मन्त्रेण गाहेपलयदेद्ं प्रय,गमनं विधत्त-- >

यः पितभ्यः करोति | वरः प्रमेतोः | प्राजापत्ययचां ति। यज्ञे | [क [क वै प्रजापतिः यज्ञेनैव सह पुनरेति } ममायुको भवति इति

सा० भाष्यस्‌-यः पुमा्ित्रथमुक्तं कम करोति स॒ पितूप्रियलात्सदसा मु सुस- मथ भवति तत्परिहाराय प्राजाप्र्यमन्तरेण महिपव्यदेदं पनरागच्छेत्‌ प्रजपतेयज्ञघ - सेन यज्गरूपत्वाद्यरेन्व सह पुनरागते। मवति अते। त्रितते

एतदेव समन्त्रक पुनरागमनं प्रज्स।ति--

[पत्रक का एतद्जमानयर्‌ःतव यात्पतभ्यः करोर | सख इश्वर आत

मार्ताः } प्रजाधतिस्त्वा वेनं तत उन्रेतुमहतत्याहु; | यल्माजापत्ययच। पुनरेति प्रजापातिरचंनं त्त उन्नयति | नाऽऽतिमाच्छति यजमानः | ( १०) इति

सा० माष्यम्‌- पितम्यः करोत पि यदस्येतेन यजमानः पितृढोक एव संचरति अतः यजमानो मनुष्यटके निस्पह्वादन फडां प्रु प्रमति | तमेनं प्रजापतिरेव तत आर्तरुद्तुम्दव्येवमभिन्गा आहुः अतः प्राजापयमन्त्रेणाऽऽगच्छन्तं प्रजपपिरद्- रति } सोऽप्यार्पि प्राप्रोति (१० त्रा १।३} १०) इति।

(+~

पित॒यहव्रिधानम्‌

अथ पिष्डपितृय्ञसूचम्‌ अमावास्यायामपराहे पिण्डपितृयज्ञो दक्षिणाप्रकोस्सुक प्रदक्षिणा प्रणये रूपाणि प्रते- मुश्चमाना असुराः सन्तः स्वघया चरन्ति परापुरो निपुरो ये भरन्यग्नटिकास्मणुदातस्मा- दिति सवेकमौणि तां द्दिमुपसमाधायोभ परस्तीये दक्षिणः प्रगुदक्प्रयगुदग्वैकोकडः पात्राणि सादयेचरस्थार्टशूपप्फयेृवलमुसरुसतुव्ववक्ृष्णाजिनसक्ृदाच्छिनेध्मभेक्षणकम- ण्डरन्दातणतोऽशनिष्ठमारह्य चरस्थाट हीणा पृण। निमूृजेत्परि्ननानिरदध्याच्कृष्माजिन उद्खटं कृवेतरान्पल्यवहन्यादव्रिवेचमबहतान्तङ्यक्षाद्य दक्षिणाघ्नो श्रपयेद्वःगतिप्रणी- तास््पेन छेखामुद्िखेदपहता असुरा रक्ता वेदिषद इति तामन्यक्ष्य सङृदाच्छिनरव- स्तीयाऽऽसादयेदमिवायं स्थारीपकमाञ्य सपिरनुषयृतं नवनीत वेप्पतं घ्रुबायामाय्यं कता दक्षिणत जाज्नन।म्यज्जनकारेपुप्वद्नानि प्राचनादीतीप्मसुपरसमाधाय मेक्वणेनाऽध्दाया-

पिण्ड

८६ अप्मिहोचचन्धिका |

वद्‌ानर्तपदा सह्ुपान्यनाय पिननते छध्रा नम्ऽम्रये कव्यवाहनाय शवधा नम इदि स्वाहःकारेण वाऽ पुः यज्ञःपर्वीत मेक्षणमनुप्रहय प्राचीनावीती ठेवा त्रिरुरकेनोपन- येच्छुल्धन्तां पिन: ञन्धन्तां पितामहः जुन्धन्तों प्रपितामहा इति तद्य पिण्डाननिपृणीयाः लर्‌ाचीनपाभिः पित्रे पितामहाय प्रपितामहायेतचेऽयौ ये व्मित्रानिति तस्मै तस्मै एं प्रेताः स्युरिति गणना प्रनयक्षमितरानचैवेत्तदशवत्तिवेम्य एव॒निुणीया- दिति तैखद्िः क्िगयुणष्वदपि जन्त त्रिभ्यः व्रेतेम्य एव निप्रणीयादिकि गौतमः क्रिया ह्यधकासितिपायविरेपो जवमृतानां परभ्योऽनधिकायन प्रयक्षं वेभ्यो निपृर्णयनन जीवन्ते जुह्याजतम्यः सवरुं सवजीविनो नामान्यविद्रा- स्तता पतामहप्रपतामह्‌'त

नपृताननुप्रन्त्रयतात्र पितरो मादयध्वं यथाभपरगमावृष यध्वनतिसव्यावुदुदङ्कव्रय यथा- दक्त्यप्राणनापिताङमिपयावृया्म मदन्त पित्तये यथामागमावपायीपतति चयो; प्राणमक्षं मक्षयेन्त्यं निनयनमसावम्यइश्च,सावडष्रपेप पिण्डेष्वम्पञ्न।ञ्चने वासे, दचादश्छमृणाध्तुकां वा पद्चशद्रपताया उध्य स्वं ठःततद्रः पनरा वासे मा न।ऽतोऽन्यधयतये युङ्ध्वमियथेनानु- पतिष्ठन नमो कः [परतर इये नमो वः पितर ऊर्जं नम वः पितरः ज्युष्माय नमी वः पतरं परःय नमो वः पतसे जीवाय नभ व: पितरे रसाय | स्वघ। वः पितरौ नमे वः पिततो नम एता युष्नाकं प्रितर इमा अनाथ जीवाव जीवन्त इह सन्तः स्याम्‌ | मनोऽन्वाहुवामह इति तिसूमिरपनान्परवाहयेतपरतन पतरः स.्पासो गम्भरभेः पथिभिः चभेभिः ] दचःयस्मभ्यं द्रविगेह्‌ भद्रं रच्‌ नः सवदरं नियच्छतेयश्रिं प्रयेयाद्र तमदाश्वं स्ताभिरिति गणहपयं यदन्तरेकं प्रथिमुत यां यन्मातरं पितरं वा जिदहितिम |

प्रेम तस्मादेनसो गाहं यः प्रमुखतु करोतु म.म्नेनसं रं > दत्त पितर इमि पिण्डानां मध्यमं परतन प्राश्चयदाधत्त पतये गन कुमारं पुष्रखजम्‌ यथाऽयमरपा यस्त दिव्यप्ि- तरावत्तिप्रणीते वा यघ्य वः गन्तुरच्कःम्याभावः प्राच यान्महातगेण वाऽभितत्तः प्रानी. याद्न्यतरां गपि गच्छसवमनाहिता्िनिस श्रपयिखाऽतिप्रणौय जडयादद्िवत्पात्राणसु्स- गस्तृणं ितीयुद्धतः

दाति पिण्डपितृयज्ञसुतम्‌

अष्ठिटेजयदनिका |

अथ क्ाप्यदुत्तिस्मेतं पिण्डपितृयन्नम्‌जम्‌ ) अमावास्यायामपराह्े पिण्ड।पत॒य्ञः ।।

दे० भाष्यमू-अनाबःस्यायां वा यजमानाधिकारादिहवङ्षब्देऽपि प्रयोगसङ्ञा विषी- यते याजमान॑वात्‌ | अथवाऽच्चिह्‌त्ादनन्तरे दगेपृणसासयोरिञ्याकारो भवति तौ व्या्वातमै तयेरिज्याकटे पितुयज्ञो विधीयते तदङ्गत्वादमावास्यायां तिथावहश्वतुधे- भागं दशयति | तस्नाद् ङग भवति | अङ्ाखःद्दृ्टचन्द्रायामपि क्रियते पितुयज्ञो चावापु- यिव्यावयने कुण्डपायिनामयने क्रियते | एवं बौधायनोऽपि प्रव्ततोऽन्येषां तस्याङ्गं स्वकार्विधानाचन्द्रादर्शाने ब्दयमाने तु नन्येषां क्रियते | अक्रियमाणञपि दशं; क्रियते कुण्डपायेनापंषन्‌देषु क्रयते। १॥

टृत्तिः--अमावःस्यारब्दः प्रतिपयखददयेः संधिवचनोऽप्यत्राप्राहशब्दसमन्वयात्तद- यहोरात्रे वेदे | तप्यापराहे धतं भये पिण्डपितृयज्ञः कतेग्य ओपवसथ्ये ऽहनि यज- नीये चेशछाथ एव दक्षिणः प्रणीयते यदा पुनरङरा त्रे) तिथिसंधि; स्थात्तदौ पक्व

१५ {^

एवाह्‌ाने त्यते

दक्षिणभ्रेरेकोरमुकं पराम्दक्षिणा पभ्रणयेच्े रूपाणि भरतिमुश्चमाना असुराः सन्तः खधया चरन्ति परा पुरो निपुरे ये भरन्त्य्रिष्टाह्टीकासणुदास्वस्मा- दिति॥ २॥ दे ° भाष्यय॒-दक्निग्चेदेशार्थे विहारः कियते } एवं विहार एवं खदन्‌ दक्षिणनेस्तस्म- दक्षिणपनेरेकोटनुकम्रहणाद्विश णवं मवति प्राग्दक्षिणस्पं हिचे प्रणये र्याणीयनेन मन्त्रेण कमोदातरेवातिप्रणयनेप्देदादतिप्रणीत इह प्रधानः प्रधानघ्वादविशेपव वनचा- तिप्रणीते द्योममन्येपां हृाऽतिप्रणयनम्‌ नचपस्तधानं परिस्तरणं पश्वादक्षिणघ्चेः स्थाटीपाकस्य सदनघयेपां दक्षिणाग्नेः दमस्तेषां हृतवाऽतिप्रणयनं चोपर्धानं परि- स्तरणम्‌ २॥ यत्तिः--एकोट्मुकमकतः प्रदीततमुस्मुक प्रा्दक्षिणा प्रादक्षिण्यं दि्षीसधेः दक्षिणभनेः सक्चादेको्सुकं॑गृदीत्रा तस्मदिव प्राग्द्षिणस्यां दिशि प्रणयेत्‌ "ये रूपाणि ' इयनेन मन्त्रेण सवेकमोणि तां दिशम्‌ | ३॥ ° भृष्यम्‌ू--मासादनहोमनिपरणोपस्यानादीनि तां (दशं प्रा्दाक्षणां दिदामाभे कतेव्यानि निलया इ्पेतस्यापवाद्‌ः | सर्ैग्रइणद्रा्हपसय।प्यानेस्यापि प्राक्निः |

८< अधिदयत्रचद्धिका !

9 अरा (क

वत्तिः-अविशिष्टदिकः। कतन्यानि

उपसमाधायोभो परिस्तीये दक्षिण्रेः पायुदक्यत्यगुदेग्बकेकशः पात्राणि सादयेचरस्याच्रूपस्प्योटरखल्युसरघुवघ्रुवकृष्णाजिनसङदाच्छिनेष्पमेक्षण- कण्डल्न्‌ !| |

सणि कमणि तमिद प्रब्दाक्षिणां दिशमंभिमुलीनि

दे° भाष्यम्‌ --उपत्तमाधाय सु्मिद्रं ङत्वोमौ परिस्तीरयोमावग्नी दाक्षिणान्यति- प्रणीतो परिस्तरणे कृता परि समन्ततः स्तरणं तद्गृह्य वशयति अतिप्रणौ ताधिकारादटु - भाविदयुच्यते तत्र दक्षिणाम्न्यतिप्रणौतयोः परिस्तरणम्‌ विहारङगार्तुक्रमादतिप्रणीतस्य चा प्रथमं प्रधानघ्वास्रधनि होमो भवति दक्षिणाग्रो वा स्मादार््तिणरेः प्रागुरदच्या- दिद्येकेकमेकेकद्चः पात्राणि यानि वक्ष्यामस्तानि सादयेन्स्ापयेत्कनि चरस्थारत्यिवमा- दीनि उमयोरधिकारादक्षिणाप्रेध्याह दन्द पात्राणि प्रयुनक्तीति प्रकतौ तस्मदिकेक- मियाह एकेकसोवचनातोक्षमािात्रसस्कारः प्राप्तः पात्राणि वक्ष्यन्ते चरोः स्थाटी

रप्रहणादास्वस्थग्टयाः प्रतिहः सुध स्योवहननाथमुट्खटं मुस्क सुवश्च ध्रुवा कृष्णाजिनं समृ बर्हिः सद्दाच्छिनं भवति सङ्च्छिनं इष्मः पञ्चदश भवपि आाधारसमिधावनयाजकी चार्धाल्टुप्यन्ते ! मेक्षणं होमार्थं कमण्डट्ुरुदका्थम्‌ | ®

वृत्तिः--उभयेर युपसमाधानं परिस्तरणं कतव्य मध्यगतस्योभावितिचचन्दस्य विद्चेपसेबन्धे कारणामावात्‌ पात्राणीति चरुस्थास्यादीन्युच्यन्ते तेन शब्देन संब्यवहा- राथ चरुश्रपणाथो स्थाटी चर्या! चर्स्थारीध्ुवारब्दयोद्छन्दसं हवत्‌ एकेन प्रयत्नेन च्छिना; कु्ाः पकृटाच्छिनाः | ®

दक्षिणतोऽगिष्टमारुक्च चरस्थाखी व्रीहीणां पूर्णा निमृजेत्‌

दे० भाष्यमू-- दक्षिणतो दक्षिणाग्नयधिकारस्तस्मादक्षिणम्नदक्षिणतो दक्षिणस्यां दिद्यद्चिऽ शकटं प्रगेव स्थापेतं मदति तमार्ह्य चरष्थाटी त्र्हणामेब यवानां पृण, सत निमृजेपाणिना निमाष्टिं शिष्टानपनयति |

वु्चिः--निमुव्यादिति प्रते निमृजेदिति च्छन्दसः भश्चिसमीपे तिषठतीत्यगनिषठ

(~ „~

शकटम्‌ प्रयाणकाठे वाऽ्नयो यत्र तिष्ठन्ति तदश्चि्ठम्‌ } दक्षिणत आरुह्य तत्रैव दूर्पे (*,

स्था्टी निधाय त्रीहिभिरपृरयेत्‌ | तां पुणी निम्‌ञ्याश्वथापरितनादिर्देशाच्छरपपरि. पतन्त

निति = = सण हात तानाजि भिम

अभिः}

अद्रिहेत्रयन्िका | ८९

परिसंश्ना नू

+ (०५

दै° भाष्यम्‌ नद्या परौर्म्तासु्चकटे निदध्यात्‌ एवमनुच्य- मारे प्ररिसन्नमिववहननादिसंस्कारः प्रप्र.ति तृष्णीं निमृजेत्‌ | य॒त्तिः--स्यास्यस्यदेशच्छरोपै ये पतन्ति तार्नरहीन्परिसनाशकदै निदं भ्यात्‌ कृष्णाजिनं उद्खछं ढृत्वतरान्परन्यवहन्याद्‌ वि्रेचम्‌ || दे = भाष्यम्‌-दक्षिणत इय धकारः क्षणतः परत्यगुदमप्र वमुत्तरखोमहृष्णाजिनमा- स्तीयं॑तस्मिदटवलं कृवा स्थपयित्रेतरान्स्याव्पन्तग तान्न हन्पल्यवहन्यानिष्तुषान्ु िश््सनाधिक रादितरानिति इनरग्रहणं कनुराधकःरःसन्नीप्रहणमकिवेचमानवेच्याविवि- ष्यमे व्रीहय दमे त्डुखा इति विवेकमरृत्वा हननम्‌ | वृत्तिः-- शसा निधयिलयथः | इतरान्स्थ.च्पन्तरगतानिय्थः | अविवेचम्‌ | अत्रिवि- च्यािविध्येयथेः अवहतान्सश्र्यक्षास्य दक्षिणाप्नौ श्रपयेत्‌ दे° माष्यम्‌-पुनरवहननग्रहणत्क करणप्रतिपेवस्तस्मन्दथा एवहुम्यपे यथाऽमी इता एव भवन्ति सकृयक्षाट्नपिषयुक्तमन्येपा त्रीहिमिश्रनेव सङ्ृदपक्षास्य ततः प्रक्षाख्नमन्यन्न दाक्षिणघ्मो स्थार्टपाकं श्रपयेदक्षिणःन्यधिक)।रे पुनदक्षिणाधप्रहणं नियमा तेन दक्षिणाश्च होमो नातिप्रणीते व॒न्तिः--यवहतेष्ववदतदचनं प्र्टकरगनिक्यथम्‌ दक्षिणःगन्यधिकररिऽपि दक्षि.

(र

णृ श्रपयेदिति श्रपणवचनं क्चनःदत गाहेप्य एव श्रपणमितिङ्ञापनायेम्‌

$ | भ, (५

अवोगतिपणीतात्स्प्येन टेखाम्‌! खद पहता असुरा रक्षसि बेदेषद इाते।।९

दे° भाष्यमू--अवतिप्रणीतादःतिपर्णातादद्चतवै्दये स्फरेन वन्नेग डेखामुद्किवे- द्‌ पहता इयतेन मन्त्रण दक्षिणामन्य्रिकारादतिध्रणीतम्रहणम्‌ |

वन्िः--दद्धिणागन्यतिप्रणीतयेरन्तर, उदिदेदियथः |

तामभ्युक््य सणरदाच्छिनैरवस्तीर्यऽऽआसादयेदमिघायं स्थारीपाकमाञ्यं सर्पिरनत्पन नवनीतं वोत्पृतं ध्रुरायामाज्यं कृत्वा ।। १० |

दे° भाष्यम्‌--तामभ्युश्य तां डखामुदकेन्युशषयानन्तरं स्रृदाच्छिनेस्तृणैख- स्नीर्याऽऽसनं इवाऽनन्तरं वे्,मासादयेत्तमभिवःयं स्यर्टपाकमास्तादयेदैदाधिकरे पुन - स्ताफियाह तां नामिति प्तं यत्र टेखद्रयं मवति पिन्यो दयाश्लीम्यशचत्यत्राऽऽय्यं

१२

९०५ अग्िद्चरचन्दिका

सर्पिधटं तदाय्यसक्ञ॒ भवति तच्ोत्पतं भवति नवनीतस्येव्पवनं करलव्यमेकपषित्रेण सक्ृटुत्पवनं तृष्णीकं मन्नोपदेशामाव।त्‌ गृह्योपदिष्टो विधिरिह प्रामोति यदि प्राघरु- यादवदानक्तपदा जुह्धवादेते वक्तव्यं धरुवायामाञ्यं कृत्वा तदाञ्यमन्यस्िन्पात्रे संस तयोवपयानुतपूय॒ वा त्तमो धुव्ायामाञ्यं छृत्वा॒धरुवामासादयेसुनर।ज्यग्रहणाद्धौवमपि वःऽऽउ्यासिघःरणप्रयभिवारणा्थं मवति कृतेति साकाङ््षवाद्राक्यप्याऽऽखादयेदिय- ष्याहारो मवति १०॥ ्तिः--अःञय सपरयदिद्विवायामाय्यं कृवा दक्षिणत इव्येवमन्तः पदसमूह आसा- दयेद्‌मिघार्गेयस्माप्पुरस्तादथतो द्रष्टव्यः तेनायमथः--्तां सेखामभ्युक्षय सङदाच्छिनैरव- स्तीय।ऽऽग्यं स्पगृहीला धुवायां द्त्वा दक्षणतो दक्षिण ग्रेनिघौय तनाऽऽग्थेन स्थारी- पाकममिघाये दद्िण्चेः पश्चद्रासादयेत्‌ यदि नवर्नतमाञ्यक्ायार्थं स्याचतदाऽस्य विल- पनमत्रं कृतवाऽन पसिन्पात्र अनीय पथेत्रर्यां तुरष्णीमुत्पुय ततो ध्रुवायां कृता दक्षिणतो दक्षिणग्रेनेवाय तेनाभिघर्यय।दे समानम्‌ दितीयःञ्यग्रहणस्येदं प्रयोजन पात्रान्तरस्थ- मुःपुय पश्चादुधरुवायां म्रहगनिवेवनधम्‌ | ९वमःञम्रहणं का-टक्षणाथतु | सर्वि; एकं नव- नीतमपकम्‌ | १०} दक्षिणत आज्जनाभ्यञ्जनकक्षिपुपवहेणानि ११

द° भाप्यमू--दक्षेणे टेख्या दक्षिणतो दक्षिण्यां 1६ द्यञ्नादनि स्थाप्ये- दञ्जनं त्रैकठुदं श्रौतःञ्चनं वाऽन्यत्र दक्षिणादिषु प्रयुक्तव्छ कित वा भवांस अविशेष. वचनादम्यलने जण घुतं मवति आयुतं पितृणाम्‌ इति श्रुपिः उप्रणं शिरो- पधानं भवति एतान दक्निणत उपकसपभत्‌ ११

वत्तिः-- दक्षिणत इलयत्रापि संबध्यते विरेषाग्रहणादपेक्षेवाच्च अञ्जनादीनि दक्षिणतो दक्षिणग्नेनदध्यात्‌ पएवैसूत्रे यथाक्रमेण सुत्रप्रणयनं दक्षिणत इदयस्योभया- धत्येव ११

प्राचीनावीतीध्मयुपसमाधाय मक्षणनाऽऽदायावदानसपद जुहुयात्‌ सोमाय पपितुपते स्वधा नमोऽ्ये कव्यवाहनाय स्वधा नम इपि १२॥

दे० भाष्यम्‌- प्राचीनावीती प्राचीनावीतमाचरशाल्रलिद्धं प्राचीनावीती मुता इष्म॒इन्धनसिद्धवयथमुपसनः सभ्यं जान्वाच्य समस्त तष्णीश्नाधाय प्रक्षिप्य मेक्षणेन चतेरादायवदाचं गृहीवाऽवदानसंपदा मध्याप्पवश्धौच इवषोऽवदययति प्रयभिधा्यं हवि. रवत्तं॑चेपोऽवदानघमं इति तयाञ्रदानसंपदाऽऽदाय जुहयदिवंमृत इति सुवेणाऽऽ- दनि प्र मे प्मेनाऽऽदापे युच्यते तत्रभिषारणव्रयकिवारमे सवेण कंतेव्ये प्रतिवेधादगद्य- विहितो विधिरेद प्रभोति तस्मादवदानसंपद्धिधीयत सोमाय पितृमत इयेताम्यां दै

< ~+) न, १२.। 412 ५४ नू „^ „^©

आहुत भवतः स्वाह्‌कारन्त इने प्राप्त स्वघः नम इति विधीयते पपिञयय एर वषट्कारः स्वाहाकारः स्वयमपवाद्‌ उत्तरत्र खाह.कःरण वा जुह्यात्‌ { १२

वत्तिः--इध्नः पचः गर्च्पाकः नक्षणनःऽऽदाय तनव जुद्वादवदानरतपदा | अव. दानसंपन्नामोपस्तरणं द्िखदानं प्रयमिवारणं त्यन्थमृतं जुहुयात्‌ } नात्र स्वाहा- कारः स्वधा नमःरब्दस्य प्रदानाधे-वात्‌ १२॥

स्वाहाकारेण वाऽप एतै यज्ञोपवीत १३

दे° भाष्यम्‌--यदा खादाकरेण तदाऽ जुहुयात्‌ | अनन्तरं सोममिध्मपत्तमः-- घानादि यज्ञोपवीती वा भवाति अग्नये कव्यवाहनाय स्वाहा सोमाय पतुमते स्वाहैति विक- पोऽयं व्यवस्थित)ञथाप्रो जुदयतिं यथक्त पुरस्तादेति प्राप्त आाम्युदायेषे यज्ञपते

ते| जुहूयाजविभ्य त।रमन्पश्चे स्वाह करणु हमा भवि सह्कःपवता क| १३॥)

वृत्तिः--सधा नमःशब्दस्य स्थाने स्वाहशाब्दं वा कत्वा जुद्यात्‌ अक्तिन्पक् मन्त्रविप्येयो व्यल्ासो यज्ञोपवीततं भवति अश्च पुवमिति ।:“ अञ्चये कम्यवाहनाय ! इ्येतं मन्त्रं पय कुषदत्यथंः | १३

पक्षमपचुप्रह्त्य प्रचनष्डता रदा लज्ह्दकुनपनयच्छन्वन्दा (वतर्य उुन्धन्ता पतामहः चुन्धन्ता ब्रवत्तामहूा इति १९

५० भाष्यमू--मेक्षणानुप्रहरणं तदव मेक्षणमग्नौ होगान्त एव प्रहय प्रक्षिप्या- नन्तर यज्ञोपतरतपद्तेऽपे प्राचीनार्बाती मला रुं त्रिषु स्थनेपूदकेनाप समीपे निन- यत्तिञ्च्छुन्धन्तामित्येतेख मिभन्त्रेनक्षणमनुप्रहतस्मास्सवन्धवचनद्धोमस्य पिण्डदानस्य यज मान एव क्तो मवति | अन्धपां तु होनन्तसष्वयुः कूयोद्दयुक्तं नामान्यदिद्ंस्ततपितः- सह्‌प्रापेतामह।ते वचनाचयजपानः कत्‌ भक्ते} १४

व॒त्तिः--प्राचचनावतग्रहण साहाकारपक्षेऽ्पे गध्ठणानुप्रहरणोत्तरकाटं प्राचानावा- £. = ८.

तित्प्रापणाधम्‌ | उमयासमनप्षेऽपि मेक्षणमघ्ावनुप्रहतैम्यनेव | त्रिभेम॑न्त्रलिनिनयेदििण्ड- स्थानेषु १४

तस्या पपष्डन्पुण[यात्पराचनपामः पप्र (वतामहपय प्रापतामरह्यर्यतचऽसष

ये त्वामत्रान्विति १५

भाष्यमू--पिण्डदानमेतस्यां छेलावां चरोरूष्माणं गृहीत्वा त्रिः पिण्डाचिषृणीया- लि्षिपेत्पराचीनपाणियेस्य सोऽयं पर्वीनपाणिः } पसचीनपाणिमूघाऽन्तरेणङ्गुष्ठमङ्कखीश्च पितृतीधं तेन ॒निष्रणीयाित्रे प्रथमं प्िष्डं निपुणीयापितामषहाय हितीये प्रपितामहाय तृतीयमेतत्त इयनेन मन्त्रेणासाविव्यष्टम्या विभक्या. नाम मगृरहीयदेतपे मवत्रात ये

९२ अग्रिरोत्रचद्धिका) त्वामन्रानिति | एतत्ते मवत्रात इधयेव गति यदि द्विपिता स्यात्तदैकैकक्मिन्पिष्डे द्र दरदुपङश्चयेदिःयुक्तमन्यपामस्माकम।पे श्राद्धे वक्षति | १५

वृत्तिः--अधिङृतायां ठेखावां टेा्प्रययाथं तस्वां्रहणं क्रियते नगरधिकारद्ेषा- संवन्धोऽस्तीतिङ्धापन.थम्‌ तेन हेरास'दनम्नेः पश्चादिति साधितं भवति तथेवोक्त } निप्णीयादयदियर्थः | निपरणं पिञ्यणव तीर्थेन पणेरत्तानत्वमजहदेव पित्येग तीर्थन यदा कुयोत्तदा पराचीनपाणिभ्वत्ति | अनावियस्य स्थान तबुद्ष्यन्तानि पित्रादीनां नामानि गृह्यात्‌ | १५

एत्रमवितपेण पिण्डद नमुक्तन्‌ ¦ तत्राऽऽचायां वरिप्रत्तिपद्यन्ते-

तस्म त्स्मै एषां परेताः स्युरिति गाणगारिः भ्त्यक्षमितरानचैये- तदथेत्वात्‌।॥ १६

दे° भाष्यम्‌-तस्मं तस्मा इ्याचाः "पश्च इयं विचारणा तस्मे तस्मै निपृणीयादपां त्रयाणां प्रेताः सभमेयुःति भणमा मन्यते प्रलक्षमितरानचेयेत्‌ प्रेतेभ्यो निपृते जभ्य प्रयक्षमचयतपृजवेदन्धमास्यवृपद)पाच्छादनभोजयेः कस्कदेतत्तदथेखा- न्कियायाः } पवर्थ हिसा पिव्रणनःथतात्‌ | नच जीवा निप्रणेन प्रयक्ताचेचेन तु परीयन्ते तस्मात्तदणनाथतात्‌ १६ |

जीवानां प्रेतानां निपरणमुक्त तद््रतिःधते तौर्विदिचायः--

भेनेभ्य एव निपृणीयादिनिं तोल्वच्िः क्रियागुणत्वात्‌ आपं जावान्त ञो च्रिभ्यः पितुभ्य एव्‌ निपृणीयात्‌ | १७॥

द° भाष्यू--भतम्य निटरणीयान्न जीनम्य इयेव तोव्वटिराचा्यो मन्पते। कस्मद्धेतोः कऋयागुणताच्छियाय.; कमणि युणमृताः ब्रेता जवा गुणमृता निप- रणेन युणमृताः प्रायन्ते | तस्मक्कियायुणलाद््ेतेम्य एव ॒निपरणम्‌ भपिक्ञब्दः समु्याथः त्रयो ऽधिकृता अपि जवो भ्दति तस्माजवान्तात्यम्‌पे त्रिभ्य एतेभ्यः पितुम्य एव निपूर्णीयादिति तेल्वद्ःति वतेते त्रिग्रहणमधिकृतेम्गेऽपि मवति त्रिम्यो दयादिति श्रतिः सक्तपुरषणामितो विज्ञायते |} १७

सवेभ्य एव निपुणीयादिति मोतमः क्रिया इथ॑कास्तिा १८ |

दे० भाष्यम्‌- जीवानां व्रतानां निपुणीयादिति गौतमो सन्यते सर्वमय

प्रेतेभ्यो जविभ्यो निप्रणीयादिति गौतम आचार्यों मन्यते कष्माद्धेनो$ क्रिया दर्भकारत हरीति हेव क्रेया हि यस्ादथेकाःरता १८

अप्रिह्यत्रदन्िका ) ९.३

तस्म तस्मा उत्यारमभ्याथकारिवेत्यन्ताने अमि सराणि माष्यकाराऽ- बीमषत्‌ तानि आ्दशेयम्‌ वत्तिकारस्त्विमानि सूत्राण्यन्यथेकावष्टत्‌- द्यथा तथा व्याख्यानेऽपे काचिदपि शाद्धायदन पयामः | यच्रपे साखाथेदानिस्तथाऽपि माप्यवृत्तिकारयोग्रन्थं वयम्न्यथयितुं परभदाम इति

तथैव तदूग्रन्थं निदिशामः पर.यथाबद्धेदं सौभ्येनादगमधयेतुं पाथक्येन वृ त्तक्रूरप्रन्ययपानव्‌ल्नामः | तस्म. वस्म एष अता; स्डुराच् गणयतः प्रतयक्षामतरानचयत्तद्‌ धत्वात्‌ वृत्तिः--त्रयाणां मध्ये प्रतानां पिण्डदानं जनां प्रयक्ताचननित्ति गणगःरमे पितुपरीयथेवात्कमण इति सभ्य एव्र निपृजीयाददिति तखदि; क्रियागुणत्वात्‌ तिः-पत्रादेभ्यन्निभ्यः ग्रतेम्या जवद्भयश्च समरम्य। निपरणं त।स्वट्मन्यते ! क्रिया- यामदेशकारक्तेन गणभृताः पितरो तेषां प्रीपेः जश.च्रना साकतोऽवमम्यत इति |

|

[त कप

आप जव्न्त जा र्यः चतस्व्‌ एत्‌ )चपणाया(दत मतम; च्छया ह्वय. कास्ता

वत्तिः- सा देमभ्यान्तक्न्दरैः | महर पेतामहा उच्यन्ते जीबोजन्तो यस्यख जीवान्तः अपिदन्देन जीवादिर्जवमभ्य इदयप्रि टभ्यते जीवसय इति ] यत्र ज्रयःणा- मेकक्िन्द्रयोः स्वषु वा जीवत्सु वा याबदथं परन्ितुनमृदीतः परेतम्यह्धिभ्यो दयादिति गौतमे मन्यते ¡ क्रिया ह्यथकारता मरणपरद।यैप्रहृत्ता यस्माच्कियेयभ्रः | उपायविशेषो अवमृतानाम्‌ || १९ द° माष्यम्‌--एत उक्तपक्चाः सदोषा इदानीमन्य उप्रायविन्नपो जीवानां मृतानां वक्ष्यते प्रतेज्ञानमेतत्‌ | १९

न)

वुत्ति-पित्रदीनां जीवानां मृतानां पिण्डदान उपायविरेपे। वक्त इत्यथः ॥१९॥

टरन्यस्तान्पक्तान्दपधितुमाह- परेभ्योऽनधिकारान्न मत्यक्षम्‌ जीवेभ्यो निपृणीयात्‌ | २०

=

द्‌० भष्यद्-न परम्य।जन।वकरातत्र ।पतामहयय प्रव्रतामह्यदत्वत एवान्रकता

(0 (

पर्‌ प्रयत माणवार्णा प्रयक्षामतरानपयादत तदर्पणं कस्मादनार्धकरव्व |

सनधिकृत ।हे प्रयक्षमचनं होमोऽधेकृते। निपरणं ज॑वेभ्यो ।नपुणयःत्‌ यदुक्तं सभ्य

पः

एव निपुणीया६िति तक्ष जीवान्तरितेभ्य स्तदपि कृस्मादनधिकारादेव सव्जीविन्‌

अग्रिहोज्रचन्धिका !

इति वचनान्न पत्रि दान जीवते; | तदपि कस्पादनधिकारदेव | अनधिक्रृतं हि परयक्षमचेनं देमोऽधिष्े निपरणं ्जविभ्भ निपृणीयात्‌ यदुक्तं गैःतमेन तत्सचम्य एव निपरणः यादति } तत्परे जीवान्तरहिरम्यः | तदपे कस्मादनधिकारादेव

नप्रहूत न्वर्य्ेर इनि वचदान पितर द्‌ःनं जीवत} जोबान्ताहितेम्यः | तौस्वदिपक्ष (~ {~ „न „त भ्य श्र भ्य एव दिशनिष्टः अप्रतिपेध एव॒ निपृणीयादिति त्षिन्पक्ष जवितान्त। 'तेम्यश्वेतेम्यो

ककष

निपरणे प्राते प्रतिपिधः २०

ृत्तिः--गतमगाननःरितौखटीनां क्रनेण दूषणानि २०

न॒ जवान्तादतेभ्यः २१॥

दे० भाष्यमू-जीमिनन्तास्ता जबन्ताहिताः मतास्ते दयत्कस्ाद्नभिकारदेव पिनःर जीवति पुत्रो जनश्रिककतो भवति पितेवेत्तरेपां ददाति पुत्रः हयेमन्तं ङ्त विरमति | अन्येपां पुनर्क्तं येभ्य एव ॒पिता ददाति तेभ्यः पुत्रो ददाति तदप्युक्तं तोल्वख्ना। एवं स्व इमे पश्वा जरम्य प्रतियिधाद्विकधििता भवन्ति || २१॥

वृ्तिः--जावव्यवहितेन्ये) ।नेयु्नावःदियथैः स्वपक्षव्यापीदं दुपणम्‌ सवेत्रान-

धिकारादिव्ययमेव हेतः अनधिकारदयोग्यवादियथः क्विद्धिष्यमावाक्यिन्निपिधाद्‌- स्यल्मवगृम्यते || २९१

जहुयःञजभ्यः |} २२॥ ह. [१ ५५, न, ध. न्त्‌(हतेम्य

2० भाष्यभू-इदानतमुषयावरपा जावमूतना कदेव त,६३ दप ज।वान्त।हतम्यः

म्रपिपेध उक्तो जीवन्ति जीवपितुकस्य जा त्रिभ्यो दयात्‌ इति श्रुतिः तस्मा-

दिदमच्यते प्रेतेभ्यो दयाज्जुहुवाञर्जवेभ्यः प्रेतेभ्यो येऽन्तरास्तत्र जीवा इयेतम्या दयासे-

तेभ्य दयाञर्जवेभ्यो हमददोनाज्जीवेम्यः सवेत इति न्यायेन जेभ्यः पाणेना तष्णीमे-

टद ददा जदा प्रेतानां "वेषैः कृतो सवाते | ९१ वोषेविशेष्ठ

वूत्तः--अयमुपावावरप उच्यते-ज।वभ्या जुहुयादतेभ्यो नेपृण्वयादेयध; | जवन्तमतीत्य दद्यात्‌ इत्यत्रापि निपेनऽस्ति तेन जीवपितुर्भौवपितामहस्य जग्निम- यस्य वःऽयमपि पृक्षो नास्ति | तत्र हमान्तमनारम्भो वा २२॥

9 (५ ( अथ सवैषु जीवत्सु कथमिलाह-- [जन # स्वेहतं सवेनीविनः | २३॥ ५५, [द्‌ # ¢ द° भाष्यमू-सवैषु जीवत्पु जुडया्वाऽऽइतीदध्वा सवेमप्राबनुप्रहरेदोमान्तं सवै.

आगर्टजचन्धिका | ९९६

वेन इति सिद्धम्‌ | सवहूुतमिति वचनाञ्जीवानां होन उपदिश भवतिं सवेजीदिनामे- तद्धवत्यन्धषाम्प्युक्त ज।वप्पतृकस्य हुःतन्तमनारम्णावा | २९३

चिः- सइ तमिति सर्व पिण्डा होतव्या इयथः पिण्डहीमों निपरणमन्त्रेणं स्वाहःकारन्तेन कतेञ्पः अत्र दुपमीव्पक्षणासुपन्यसि प्रयोजनं सपिण्डौकरणे पितामहे जवति पितरे नुतं संवल्नरादिषु काटेषु तस्याठद्यकतंग्यलात्त्रैपां पक्षाणामुपयोग इ्रवमथम्‌ | एवमादीन्यन्यान्वपि प्रयोजनानि चिन्यानि | २३

नामान्यविद्रास्ततपिनापदरपिवायदनिं |) २५ |)

दे भाप्यथू-नामान्वकिंस्तत पिनणामव्यविद्रन्नवत ति ततपितामदपरपितःमहेती -

येतेनामभिः पिण्डाज्जहुयद्ितत्ते तत ये खामत्रानिति, एवते पिामह्‌ इति , एतत्ते

प्रपितामदेति २४ टृत्तिः-पित्र्दनां नाम्घःरे तादयः इब्दा नामस्थान प्रयोक्तव्या; | २४ निपृताननुमन्तरयेताचच पितरो मादयध्वं यथामागमावुपायध्वमिति २५ ॥} दे° भाष्यम्‌--निपृतनवुमन्त्रयेत निपरणं कृतं येपां ते निपृताः तानपृताननु- मन्त्रयेत्‌ | अत्रे पितर इयेतेन मन्तरेण | २५ ह(त्तः-निपता(नति प्रत्ते निपरतानिःते च्छन्दस निर्देशः | निपृनानेव पिण्डाननुभन्त्रयते हुतानिव्येवमथ्‌ निवृतानि्युच्यते तेन सवहोम इदमनुमन्त्रमं भवते सस्मिन्प्रक- रणे यद्यपि पिण्डनामेवःनुमन्त्रणमुरस्थानं प्रवाहणं विधीयते तथाऽपि मन्बाणां पितृटि- द्त्वायिण्डा एव पितर्‌ इतिं वां पितर प्वेतेमन््रैरमिधतब्याः २९ सग्यावृदुद इ्बनवत्य चथादक्स्यपागन्नातित्वाऽभिपयोवृरसमीमदन्त पितरो यथाभागमादृषायी पतेति २६ द° भष्यमर्‌-सन्यत्व्यं बाहुमन्वावतेते सव्यद्टुदगुदर्च॑। दिरासादृत्य यथा सक्ति- स्तावत्राणमनुगच्छन्तनासिलोच्छप्य ततः पिण्डानभिपयरय अमीमदन्त इयत्तन मन्त्रेणादुमन्त्रयदिण्डान्तन्य द्येतेनैव सिद्ध उदङ्‌,ड'ते वचनाद्या दिगुद+ची तां ददा मव्रत्यानुच्छरुनच,तचरत्‌ बृ्तिः-अनुमन््येतेति शेषः सव्याब्दुदडःडव्येतवतव सव्य इच्योदद्मुल्त्रयोः सेद्धयोरावुघ्येति वचनमावदैवोच्छषासो पत्ेमिव्येतदभथम्‌ } यथक्यनुच्छ्वसनासेता

पुनर।भेप्रयावुलयामीमदन्तः्यनुमन्त्रपते आवृषयापरतते यक्रारः प्राठतच्य; व्याक्तस्तु प्रसादनः |

९६ अगिहतरचद्धिका

चरोः प्राणभक्षं भक्षयेत्‌ ।। २५७ दे० भष्पम्‌-तस्यैक्देगं गृरदवैकं प्राणमशषं भक्षवेलतामिर्स्थेन च्च प्राणस्नेन नासिकस्येन मश्यते गन्धः प्राणमश्नो गन्धोपरदनं प्राणमष्छ प्राणमक्षःः

ग्राणमक्ष मक्चदेत्तन विघ्ना मश्च कुवःद्तय्;ः॥ २९ वत्तिः--नृष्णमेवच प्राणमक्षणं कार्यम्‌ } २७ | नित्यं निनयनम्‌ २८ द° भाष्यम्‌ू-- निदं निनयनं निध्यमृक्तं निनयनछेखां त्रिद्दनेपनयेदिति तदेवेह पुनः कतव्यनित्वथेः | निन उनमन्यनन विधे तस्मदुपनयनमेव निनयनमभिदोत्र-

(०५

हष [चनयनमाल तथक्रणान्तर्वान गृह्य }} २८ वुत्तिः--यदुदकःपनयनुक्त छन्धन्ता पितर इत्यादि दत्र तद्र निनयनमिल्युच्यते तदत्र कर्तन्यमिय्थः २८ }

क, कि =

असावभ्यदट्स्वासावङ््‌ल्व्‌।त पण्डष्वर्यञ्चनाञ्जनं | २९ द° भाष्यम्‌-जनःवम-ङ्वानवड्श्वयेतो मन्त्रतिताम्यां नाम गृहा दथादिति वक्ष्यति | सन्वज्नं दयाद्नायष्टम्या विभक्त्या नाम गर्हयाद्भवदत्ताभ्यद्श्व भवत्राता- छ्द्वति 4 ५९,

छतन्तिः-दयादति शेषः |} २९

वासो दवाद्णांस्तुकां वा पश्चादष्रषैताया उष्म स्वंहटोमेतद्रः पितरो वासो मा नोऽतोऽन्यत्ितसो युङ्ध्यमित्ि ३०

दे० भाष्वम्‌-वसो दवःयिण्डषु वसो द्द्रास इत्युक्ते वच्प्रन्तो दशा भवति वच्नान्तं दयादृणास्तुकां बा दयात्‌ उर्णासतुकोैीतन्तुः} एकामिव त्रिषु दयायच्चाशदरब।णि जसनस्य भवान्त तस्य पञ्चहवता ऊष्वेमपययुत्तर्‌ आयुषं सलाम यजमाना

(ऋ

द्चाद्व्व नानस्ुक्तमन्यपमृलज नाभः रमन्नुकरम्प।जन्पत्र द्य. जुवं

(2

विकस्य उत्तर अशुष्यभिकल्पस्तल्टेम भवतति प्रण ऊगौधिकारादूणैटोम प्राप्रोति

' एतद्र: इति मन्नणा एतन सवभ दशादीनि दद सम्रहण।यजमानः कतौ भवति नष्वयुः }} ३२० |

एरष मन्यतमद्रव्यं वासः पिण्ड दयादिः } दना व्चस्पान्तप्रदेशः | | कप्‌

ऊण)।स्तुकां वाऽवर मानि पवाश्चद्रषःभे यस्य तवरोक्तस्तस्य भावः पञ्चक्ञद्रषेता।

पञ्चारद्धपतायःः पञ्श्चदरष्वरीतेयृष्यं जीयन्यवीयमेव सोन वासो द्यान्‌ मन्त्रस्वयमेव सवपु द्रः स्व भवनि || ३०

अ्िरोत्रचन्धिका | ९७

(किन

अथेनानुपतिष्ेत नमो वः पितर इषे नमो वः पितर अंज नमो वः पितरः रष्पाय नमो चः पितरो घोराय नमोवः पितरो जीवाय नमो वः पितरो रसाय स्वधावः पितरो नमो बः पितरो नम एना युष्माक पितर इमा अस्माकं जीर वों जीवन्त इह सन्तः स्याम |

दे= भाष्यम्‌--अथनाननन्तत्नतानिपण्डादुपतष्टेतोपस्थानं कुंयानमे वः पितर इत्य तैमैन्त्रः पिण्डा उपर्क्षणं पित्णःमेवोपष्यानं येषां निपरणं यशां निनयनं येषां चं दानं मन्त्रलिङ्कादन्यथाऽनदान्प्रवाहयेदिति प्रवाहगं नोपपंयंते | ३१}

हृत्ि--उतिकारध्वाहारेण स॒त्रच््दः मन्तः स्यामते मन्त्रः पितव्यो विकारं वजेपित्वा ३१

सनन्वाहृवामह इनि पिसृमिः। ३२॥ दे° माष्य॑म्‌--मनोन्वाहुवांमह इ्येतःमिश्च तिसुभिस्पस्यानम्‌ ३२

कृवा प्‌

चरे (च;ः-उषतष्रतते रेषः | ३२॥

अथनान्मवाहयेत्प्रेतन पितरः सोम्यासो गम्भीरेभिः पथिभिः पूर्विणेभिः दस्वायास्मभ्यं द्रविणेह भद्रं रयिं नः सवेग्रीरं नियच्छतेति ३२

दे° भाष्यमू--अथनानुपस्वानादनन्तरमर्नान्यण्डनुपटम्य पितन्यवाहयेदटिसजेयेद - रेतनेयेतेन मन्त्रेण उपस्थनस्य प्रबाहणमिति विरोपरसंज्ञा यथदितस्य प्राप्रोति अमन्युपस्थान उपस्थानसज्ञा मन्त्रस्य न्‌ प्राप्रत्यधकारव्यवाघात्‌ || ३३

टतिः--अघ्रापि पिष्डस्यान्पित॒नेव प्रवाहयेत्‌ ३२

अथि पत्येयादग्रे तमद्याश्वं स्तोमेरिति माहपत्यं यदन्तरिक्षं पथिवीमते द्यां यन्मातरं पितरं वा जिर्दिक्िम अभ्रिमों तस्पदिनसो गार्हपत्यः परमुश्चतं करोतु मामनेनसमिति ३४।

द° भष्यसू--ज् प्रघ्वयदा््ं द्तपरार् प्रथयाघतिनिवृषयं गच्डेद्रःवोपतिष्ठ- ताम्रे तमयेति प्रसेयादिति वचनादप्रयलाच मन्त्रस्मोपष्थानमेव गमनार्थं सपति गमनलिद्धेन भवितव्यं यथा मा प्रगनिपि सक्त्य यथत्तिवचनासक्वक्षरः पादो दैशाक्षरो वा भवति व्यति पञचा्षण धिग्रह दलाक्षरेगेति विकलः प्रयेवाद्धियनुच्यम ने गल्योपस्थानं परापरेति तत्रैव कुर्यादारदुपकारेतद्वपप्यं प्रययादिति वतेननेऽन्योन्यं गता गाहृपयमु. पतिष्टते यदन्तरिश्वमियेतयकौ प्रायीनागीयेव सवलयधिकाराटन्वा मन्त्रान्ते भंजय उच्य सन्त्र: | ३२०

९३

शद अभिरोत्रदन्धिक |

वत्ति{-प्रयेयादेति वचनसामथ्यादक्षिणामखेनान्न र्विचिदनुत्रजनं कततन्यम्‌ अच प्रयेयःदप्रे तमद्याश्वं स्तम रैत्यक्रिशेषदरचनेन दक्षिग्चिमिवेतरयोर्विशेषमिधनात्‌ | भरव्येयारिति लेः ३४

वीरं मे द॑त्त पितर इति पिण्डानां प्यम्‌ | २५॥

द° भ्यमू-रवर मे दत्त इ्येतेन मन्तरेण गृहत पिण्डानुपातेष्ठते पष्ठवचनमुत्तर-

सूताम्‌ ३५

वृत्तिः-आददतेति रेपः | ३५

परनीं पायेदापधरत्त पितरो गमे इपारं पष्करखजम्‌ यथाऽयमरपा मस.

दिति। ३६॥ द° भाष्यम-मयव्यम पिण्डानां मध्यमं पिण्डं पनी प्रश्रयादाधत्तेवयेतेन मन्त्रेण प्रा प्त्कतो वा जपति मन्त्रं मध्यमभवरेम्थःत्मःशनं मवे ।} ३६

तन्वि तमेव मध्यमिति नेद परल्येद मन्त त्रयाद्‌ःषत्तेति | ३६

वृत्तिः-प्रक्षििदित्यधैः ३७ आिप्रण्णीते वा| ३८1 हृचिः-परक्षिप्य दाहयत्‌ ३८ यस्य बाऽऽगन्तुरन्नकाम्याभावः प्राश्नीयात्‌ ३९

दे० भाष्यम्‌--अथवाऽऽगन्तुप्लकाम्याया अननेच्छाया साव अःगन्तर्भवरि इतरो प्रःधयादस्य चेति वचनाघष्य कस्यन्चद्ध पति यजमानस्यैव | ३९

वु्तिः-जागन्तुरभिनश निर्निमित्त एगनच्छमःयो यस्यं वेतयौ प्राशरी- यात्‌ [| ३९ {|

महारागेण वाञभितप्रः भाश्चौयादन्यतपं मतिं गच्छति ४०

दे० भाषप्वमू--महारेगेण वाऽभिततो रगा स्हरोगो दुश्चिकिस्सो मवति तेन वाऽभितपत)ऽभिरपडतः प्रा्लीयादितरौ महासेगः श्षयव्याधिः कृष्टव्यापिरन्ये चे. विधाः | अत एवमन्यतरा गतिरधिकृताया अन्या गततियी -न्यतरा नामान्यतरं मर्म गष्डट्यज) भवतायथः 9०

का + # वरतः श्रयवुणएादनञलक्यपरदानणातवाडवः प्रक्ीयादिःत पुनवचन पृच-

अग्रिहाजयाद्धिका } ९.६,

णस्य सबन्वानद््पथम्‌ ९३।र्‌।ग्‌] भदगम घु, ¡| © 1 एवमनादितापि त्ये ४१

(नकि श्ण (र्न 1 1 कमि के प्ट [क द° भाष्यम्‌--रवमनाहिताचयं उक्तः 1प१्द॑पनयज्ञ अःहेद्ररवमेतेनव विय. न्‌[ऽन्‌}, हता द्रप सनो ऽप,.वःषस्यःयां प:डः५नयङ््‌, भवात्‌ {नय || 8?

यु।तः--अन।हेतः.गनरप्टव ।"ष्ड,पनयङ् कु।।च्व्य ज्मपास्तन इयथः | &१॥ श्रपित्वाऽतिमणीय जहयात्‌ ४२ दे भाष्यम्‌-श्रपयिला गृद्ध श्रऽवतेतते वा १.८: } भओपासनो गृहयसंज्ञो मवति पाणब्रहुणादेगद्याम।ते ववेनान््यो वा भवःते नन्वानुगहःतः स्यादत वचनानिव्ये श्रप- यितः नियो मुद्ध जपाठनो नित्वादतिप्रभयनं क्त्वा नित्य एवागनो श्रपयेवाऽतिप्रणी- तेऽगौ जुहयादिति सुत्राथेः | तत्र दक्षगदनौ श्रपयेद्रिव्युक्तम्‌ } अनाहितश्चेप्ते दक्षिणाञ्च [दते तस्मान्निये श्रपणं विधीयते ज्ञण.गनरेकेर्मुकमेखुक्तम्‌ | दक्षिणाग्नरभमवा- नियादतिप्रणयन सावता विर्धयतेऽन्यथा गुर्‌ स्यानित्याःतिप्रणीय नित्ये श्रपपे. व्याऽतिप्र्णीते जुहुयादिति वक्तम्यं भवति तद्घर्‌ भत्रे जुहुप्रदिदयुक्तेऽतेप्रणीते होमो विधायते प्राकिसिद्धत्वादिह भयित इह विदितोऽपे विश्वेश्तत्रापे मवति | ४२॥ (त्तिः--तस्याये विरेषो हविःश्रपणं इन्दाऽपिप्रणयनं कतव्यम्‌ ! ठस्येवातिप्र०. तस्यीपसमाधानं पएरस्तरणं कृता ततोऽग्रीमतिप्रमीतादधियादे समानम्‌ ¡ चुहुयादिय- यमनुत्रादः अयं चात्र विषः } यदन्तरेक्षः.वेतप्मिन्मन्ने गाहेपत्यन्चय्द्‌ उद्धतेव्यस्तच्छ परव तेनिमित्तस्य संस्कारस्यात्राभावादिःते ४२ दरिवत्पाजाणामुत्सगैः ४३

दे° भाष्यम्‌- द्विप त्राणां पत्राणां स्थतस्यदीनां दवे द्वे पत्रे गहीवोत्सग( नाम्‌ नयनं देशान्तर स्थापनं यथश्चेष होतृचमस ञर्नये्ट्जेदिति ४३ 1. वृत्तिः- दिश इत्यथः ४२ तुणं द्वितीययुद्रिक्ते }} ४७ दे> माष्यम्‌--उद्वक्तमतिरिक्तं स्यादद्धितीयं पात्रं चिते सस्यातिरिक्तस्य तृणं द्वितीयं भवति तृणेन सह तवात्मनि ४४ इति पिण्डपेतुयज्गसूजमाप्यम्‌ ¦ वृत्तिः--रकस्यातिरिक्तस्य तुणेन द्वि सपायेत्समः कन्य इत्यर्थः ४४ इति पिष्डपितयज्ञसूजवुक्िः

१०० अप्रिहोत्रचन्दिका !

अथाऽऽश्वटायनपिण्डपितुयन्नसंपारस्मरणपद्धिका

#,

दंपत)--कमीनुष्ठानाथम्‌ |

शरावः--एकोल्सुकप्रणयनाथम्‌ } दम:--प्श्स्तरणायथैम्‌

¢ काष्टानि--अन्नयुपसमिन्धनायथम्‌ | “५ चरस्थार्ट--चरप्रपणाथम्‌

गुष॑म्‌-निवांपाथम्‌

स्फ्यः--टेखाकरणायेम्‌

< उल मुसठं च-- १० लुवः-- आच्यग्रहणाधम्‌ ११ धुवा--ञःव्यधारणष्धम्‌ १२ छष्णाजिनम्‌--्रद्यवधातार्थम्‌ | १३ सकृदाच्छिनकुशाः - पिण्डदानाथेम्‌ | १४ त्रीहयः--चवंधेम्‌

१५ पञ्चदरेष्मानि--होमाथम्‌

१६ मेक्षणम्‌--चवैवदानाधम्‌ |

१७ मज्यस्‌--उपस्तरणाभिवारणाथेम्‌ | १८ कमण्डदुः--उदकम्रहणाथम्‌

१९ अज्ञनम--

पिण्डि दानार्थम्‌ | २१ करिपपवरहणे- (

{ त्रह्यवहननाथधम्‌ |

२२ वासश्च- २३ पितृपितामहप्रपितामहानां नामानि--पिण्डनिपरणा्थम्‌

साङ्गपिण्डपितृयज्ञविधायकवाक्यानि तु निदि्टसूत्र्ाह्मणाम्यामधिगन्तु सुरुभानीति तद॑ पथभ्यलः करियते

इत्याश्वलायनपिण्डपित॒यज्ञसंभारस्मरणपष्चिका

अप्रिदात्रच्िका | १०१

अथ पिण्डपितुयज्ञपरयोगः आहिता्िः--अपराह आचम्य भमोपात्तदरितक्षयद्रारा श्रीपरमेन्वरभीस्यथं पिण्डपितयङ्गं करिष्ये स्वयानित्तां द्‌ाक्षणााद्मम.न।य मरञवल्य दक्वणाञ्रक्स्यक प्रार्ट्‌क्षणा प्रमनत्‌

ये रूपाणि प्रतिमुञ्माना असुराः सन्तः स्वधया चरन्ति परापुरो निपुरो यं भरन्त्यभिष्टाह्ीकास्रणुदात्वस्मात्‌ | इत्यतिप्रणीय दक्षिणाग्यतिप्रणीतावुपसमाधायोमौ पारस्तीयं दद्धिणश्नेः प्रागुदक्प- यगुदग्वेकेकरः पात्राणि सादयेत्‌ | चरूस्थालिगपस्पयोलूखलटमुसदसुवधुवकृप्माजिनसकृदाच्छिनेष्पमेक्षण- मण्डदन्‌

एवमासाद्य दक्षिणा्नक्षिणतोऽग्निष्ठ॑शकटमारहथ तत्रैव शर्य चरस्थार्टः विधाय नरीहिमिः प्रपू पूर्णा निम्‌ञ्य स्थास्ास्यदेशच्टु्पोपारं ये पतन्ति तान्व्रीदीन्परितनाञ्छ- कटे निधाय ङष्णाजिन उद्खटं त्वा स्थाल्यन्तर्गेतानविविच्याविविच्य पल्यवहन्या- त्तः सङ्कयक्षास्य दक्षिणश्च श्रपयेत्‌ ततो दक्षिणाग्न्यतिप्रणीतयोरन्तराढे स्प्वेन डेामुष्टिखेत्‌- अपहता असुरा रक्षांसि वेदिषदः |

इति तामभ्युक्य॒सङृदाच्छिनैरवस्तीयोऽऽव्यं गृहीत्वा ध्रुवायां खा दक्षिणते। दक्षिणाघ्नर्निघाय तेनाऽऽग्येन स्थाखछीपाकमभिषायं दक्षिणाग्नेः पश्वादासादयेत्‌ यदि नवनीतमाज्यकार्या्थं॑स्यात्तदाऽस्य विलखपनमात्रं कत्वाऽन्यकिन्पात्र आर्नयिकपवित्रेण सङ्ृत्तृष्णीमुत्पय ततो धुवायां कत्वा दक्षिणतो दक्षिणासननिधाय तेन स्थाटीपाकं स्तुवेणा- भिघायं ( दक्षिणत आज्नाम्यज्जनकरशिपएुपवबहेणानि सादयेत्‌ ) } दक्षिणाग्नेः पश्चादा. सा प्रार्चनावीतीध्ममुपसमाधाय भक्षणः सुवेणोपस्तीये द्विरवदाय प्रयमिघायं भेक्षणे- नाऽऽदाय जुहुयात्‌

सोमाय पितृमते स्वधा नमः सोमाय पितृमत इदं मम इति दक्षिणाग्नौ प्रथमाहूतिं सञ् जान्वाच्य जुहुयात्‌ ततः- अपनये कव्यवाहनाय स्वधा नमः |

ति दक्षिणाम्रावेव द्वितीयाहृतिं हुत्वा यज्ञेपवीती मेक्षणं दक्षिणाप्नावनुप्रहय प्राची- नावीत ङेखां त्रिर्दकेनो पनयेत्‌-

१०२ अप्निदौत्रषद्धिरा |

शुन्धन्तां पितरः ¦ शुन्धन्तां पितामहाः शुन्धन्तां भपितामह्यः)

इति तस्यां पिण्डानेपृणयात्परर्चनपाणेः-

एतत्ते पितः--दयन्ये स्वामत्रानु

एतत्ते पितामह-- शमन्ये समत्रानु |

एतत्ते भरपितामह-समेन्ये स्वापयत्रानु )

एवं निपृताननुमन्त्येत |

अन्न पितरो मादयध्वं यथामारमादरषायध्वम्‌ ; इ्यनमन््य स्न्पाचदुद्‌द्दखवय यथारक््यप्राननात्तत्वाञ नपय अमीमदन्त पितरो यथाभागमावरषायं\षत श्यनुमन्न्य चरोः प्राणयक्षं मक्षयेघा बुन्धन्तां पितरः शुन्धन्तां पितामहाः शुन्धन्तां प्रपित्यमहयः )

इययपो नेनीप-

पितः-चमेन्नभ्यङ्क््व ¡

पितामह-शमेनभ्यङ्क्षव !

प्रपितामह - रमेन्नभ्यदह्व

पितः-रमन्नङ्स्व |

पितामह-शमे्दक्व भरपितामह-श्मननरमस्व

इयम्यञ्जनाञ्जने दा

एतदः पितरो वासो मा नोऽतोऽन्यित्तरो युङ्ध्वम्‌

इति वासो ददाद्तामृणीस्ुकां वा प्ाशद्रषेताया ऊर्वं सवं खोम अथेनानुपतिष्टत-

नमो वः पितर दे नमोवः पितर्‌ ऊर्जे नमो पितरः शुष्माय नमो पितरो योराय्‌ नमो वः प्सो जीवाय नमोवः पितसे रसाय स्वधावः पितरो नमो चः पितरो नम एना युष्माकं पितर्‌ इमा अस्माकं जीवा वो ज।वन्त इद्‌ सन्तः स्यःम॒। मनो न्वाहुवामह नाराशंसेन सोमेन पितृणां मन्मभिः } आत एतु मनः पुनः क्रत्वे दक्षाय जीवसे ज्योक्च सूर्यं दये) पुनने; पितरः मना ददातु द॑व्यो जनः | जीवं वाते सचेमहि

समोभत्यस्य पश्यात्‌ तत्तन्नाम वक्तयम्‌ य्था द्षद्तसर्मन्‌ इति !

भद्धिदो्रददरिको } १०४

अथैनान्प्रवाह्येत्‌- परेतन पितरः सोम्यासो गम्भीरे; पयिभिः पूर्रिणेभिः | दच्वायासपभ्यं द्रविणेह भद्रं रिच नः सर प्रयेयात्‌-- अग्रे तमष्दं स्तोमैः क्तुंनमभद्रे ददे सृश्षर्‌ | ऋद्ध्या मातं मोैः ! इति गाहपव्यं प्रवयेयात्‌-- यदन्तरिक्षं पृथिवीमुत बयां यन्मातरं पितरं बा जिहिंसिम } अभम तस्मादे- नसो गादेपत्यः पमु्चतु करोतु मामनेनसम्‌ | रमे दत्त पित्रः | इति पिण्डानां मध्यमं पिण्डमःदाय पत्नी प्रद्चयेत्‌ | आधत्त पितरो गभं इमारं पुष्करस्रजम्‌ यथाऽयमरपा असत्‌। इति प्यव मन्त्र व्रयात्‌ इतरे पिण्डावप्सु प्रक्षिरेत्‌ अतिप्रणीते वा प्रक्षिप्य दाहयेदिवयादि सुतर र्व स्पष्टपुक्तं तदववा पत्राणां द्विवदुत्समः ययकमेवावशिषठ स्वात्तं दिखसंपादन.्थं तृणेन सइ तदुःमृजेदेतते आचम्यानेन पिण्ठपितयज्ञाख्येन कृतेन कलणा परमेश्वरः पीयत

५,

इति पिण्डपितृयज्मयमः

१०४ अगिरहो्रचद्िका

अथ पिण्डपितुयज्ञमन्तभाष्यम्‌ ये रूपाणि परतिगुमाना असुराः सन्त; सवधया चरनिति परापुरो निपुरो ये भरन्त्यशिष्ट्टकासणुदासस्मात्‌

भाष्यम्‌-ये पितृूपाण्यासनि प्रतिमुजमानःः प्रतिपूर्व सु्वतिबन्धने वतेते 1 अत्मनि दन्नन्तोऽसुराः सन्तो भवन्तः स्ववया पित्थिणानेन हेतुभूतेन स्माभिरेत्वादि तव्यमिति चरन्ति संचरन्ति किं परापुरः परक्रीन्ताः पुरः परपुरः शरीराणि महान्तीति निपुरो निकृष्टाः पुरे निपुरः सृक्ष्माणि शरीराणि ये भरन्ति बिभ्रति धार्यन्ति

अग्निस्तानमुरंलिकष्स्यानस्णुदातु प्रणुदतु प्ररयतलस्मायिवृखेकष्परकम्मापसतारय यथः

अपहता असुरा ररक्सि वेदिषद्‌; | २}

भाष्यमू- वेयं सीदन्ति वेदिषदस्ताष्शा असुरा अपहता वेदिपकाशादपगताः | तथा रक्चासि वेया अपहतानि ¡ असुरं रक्षसं चेतिजापिविक्ेषौ देवरिरेथिनौ २॥

सोमाय पितृमते स्वधा नमः ॥३॥ भाष्यमू--पितृमाग्पितृुक्तस्तस्मे सोमनामकाय देवाय सधा हविर्दत्म्‌ अप्रयं कव्यवाहनाय सधा नमः ४॥ भाष्यम्‌ू--कवयः ऋन्तदरिनः पितरस्तेषां संवन्वि क्यं हवि्तद्रोडमधिकार यस्यास्ति कम्यत्राहनस्तस्मा अभ्रेये खधा हिद्॑तमस्तु ¢ जुन्धन्तां पितरः शुन्धन्तां पितामहाः | शुन्धन्तां पपितामदाः।॥ ५॥ भाष्यमू--पितृपितामहप्रपितामहाः शुद्धा मवन्तयियर्थः एतत्तेऽसां ये त्वाम्रानु ^ भाप्यम्‌--असावियस्य स्थाने पितुपित्तामहप्रपितामहानां सलुद्रबन्तानि मामानि वक्तव्यानि } हे पितस्ते तुभ्यमेतत्िडीकृतमनन दत्तं ये चन्येऽ्र त्वामनुवर्तन्ते तेभ्योऽ- प्येतदत्तम्‌ | अन्न पितरो मादयध्वं यथामागमावुषायध्वम्‌ भाष्यम्‌- हे पितरो यृयमत्राछिन्वर्हिपि मादय हृष्टा भवत } ततौ हविषि यथा- मागं ठं खं भागमनतिक्रम्याऽऽपायध्यं समन्तादरूषवदाचरत ! वथा वृषः स्थामी्टव(सं राप्य तृततिपयेन्तं स्वी करोति तद्रस कुरुत आङर्वा्ढ्शब्दात्‌ कतुः क्यद्टो- प, (पान्सू^२)१) ११) इनि क्यड्‌ ततः छद्‌ || ७}

भग्हचरयदिकं | १०५

अमीमदन्त पितसे यथाभागमाह्रषानोपतं भाष्यभ्ू--पितरोऽमौमदन्त यान्पनून्यति मादंयप्वमिनयुक्तं ते पितरोऽमीमदन्त

दृः; } यथामागमावपायीपत ! घं भागमननिक्रम्य वरपवल्छी चक्रुः | टु खूपम्‌ | स्वं मागं जश्नुश्यथः अमावभ्यङस्वासावदक्ष्च | ष्यम्‌--असातरिखस्य स्थने संवुद्धयन्तं नाम निदिदयन्यङवन्यज्जनं कुर्‌ अभ्यञ्नकरणं नाम नवनीतेन पिण्ड पनमियर्थः } तद्रदेवदष्वाङ्नं % कुर्‌ ।॥

च,

एतदः पितरा कासो मा नोऽतौप्न्यत्षितरा युङभ्वम्‌ | १० भाप्यमू--& पितर एतद्रा युष्नाकं वास,ऽनाऽन्य्दध पितरा भवद्नकमणि मां मा युङष्वं मा नियाजयध्वम्‌ १०

नमो दः पितर इषे नमो बः पिनर उजनमो 8: पिनरः शुष्माय नमोवः पितये घोराय नमो बः पितरो जीवाय नमे बः पितसे रसाय स्वधावः पितरो नमो बः पि्षरो नम एता युष्मा पित्र्‌ इमा अस्माकं जीका वो जीवन्तं इदं सन्तः स्याप। १९१

भाष्यम्‌-हे पितरो वो युष्माकं येडत्तं भु्यमानं तस्म नमोऽस्तु एवं सवत्र योग्यम्‌ | ऊजे उ्नाम रसरः | दुप्मशष्दो वल्वाची | षेरौ मारणादि्यापारः जीवो देदाध्यक्षः रसो नामान्तगतो मध्ररिमोध्यतते ¦ स्यधा तदीया द्वी पिनरो हि स्वधायां प्रतिं कुवन्ति | नमो वः पितरः हे पितरो युथमेता्महके स्थितास्तेभ्यो युष्मभ्यं नमः } नम एता युष्माकम्‌ एनैतानि नमो नवास युष्माक युष्मभ्ये बो युष्माकं जीव सस्माके जीवा इहासिंछके जीवन्त एव स्याम मञम | १२

मनो न्वाहुवामह नाराङसेन समेन } पितृणां मन्मभिः १२॥

सा० भष्यमू-चु क्षिप्रं मन बहुवामह आह्वयामः पितृयक्ञानुष्ठनेन चित्तं पितृलोकं गतमिवाऽऽसीदत आहूयते } यद्वा मनो मनोभिमानिदेवतमा इयामः केन साधनेन सोमेन स्तोत्रेण दथम॒तेन नारशंसेन शः प्रशंसनं नराणां योग्यः रासो नराह्ंसस्त- स्संबन्धी नाराप्रसस्तेन स्तत्र द्विविध देवं मानुषं | यत्र देवाः स्तयन्ते तदैवं यन्र मनुष्याः प्रशस्यन्ते ठन्मानुधय्‌ तथावरेघन स्तोत्रेणेध्युक्त भवति | भि पितणां * असनं नाम कडुरं धिक्रङ्कद्‌ स्ये पवते =कङुदम्‌

ककुद्‌ नाधिगच्छेवेने1 फेन चाजनेनाजतेति बाजसमेयश्म्‌ ( आयपश्नौ° चू3

१०।५७।२{३)

१४

९७ अधिदोचच

मन्मभिः } पितते चैः स्तोत्रेमन्यन्ते ते मन्मानस्तैस्ताद्ैः स्णत्रेरहयामः १२

हि,

आत एतु मनः पुनः क्रत्वे दक्षाय जीवसे ज्योक्च सूयं दशे | ६३

सा० भाष्यमू-आंत श्नु ;खागच्छनु मनः किम करसे क्रतवे क्रतुः संकटपो यज्ञो वा | दक्षाय दश्च; संकल्पः सश्रद्ररताहो वा यदेव मनसा कामयत मे स्यादिदि कुर्ययेनि एव कतुरथ यदास्ते तन्सषष्यते दक्षः ' इति शति; } जीवसे जीव. नाय } स्यीडङ्निपःतशिए्वचनः चिरं सृ द्ये द्षटुम्‌ १३॥

पुनन: पितरो मनो ददतु द्रव्यो जनः} जीवं व्रातं सचेमहि १४॥

सा० भाष्यम्‌ हे पितरौ मवरनुङ्खया दैव्या जनो देवसतवन्धी एरुतः नोऽस्मभ्यं मन एवोक्तं चित्तं पुनर्वो ददातु प्रयच्छतु परेरयलियगः तथा सयनुष्ठानं इत्वा भवघरसा- दाञ्जीवे जीदनवन्त तं पुत्रपश्चादिकं गणं वयं संचेमहे सेवेमहि सचति सेवनाथै; | १४

परेतन पितरः सोम्यासो सम्भीरयिः पथिः पूरवगेभिः |

दच्वायास्मभ्यं द्रविणेह भद्रं रि चनः स्ववीरं नियच्छत १५॥

भाष्यम्‌--दं सोम्धाः प्रितरः पथिभिः परेतन पराव्रय गृहान्गच्छत | कीटृतैः पथिभिग॑म्पीसेभेः सुठमाननतोयेः | पर्विमेभिः पचतेः प्रहतैः किं्चास्मभ्यापिह मद्र र्थि द्धं सवेवीरं सर्वं वीयेवन्नियच्छत ददतेयथैः | १५]

ञप्रे तम्रान्यै स्तोमैः कतुं भद्रं हृदि स्पशम्‌ | ऋध्यामा ओहः (ऋ° सं ३।५)१०)॥ १६॥ सा० भाष्यपू--हेऽ््रेऽयःस्मिचहने वयगविगादयते-्वर्दयैः। ओहैरिन्द्रादिप्ापके स्तोमे: स्तोत्रपषमहस्तं प्रसिद्धं @ मृध्याम समधेयामः | कीटं खामश्वं बोढारमश्वमिवर था हयिपो बाद कनं कतीरमिवेपकतारमियवः | तथा अद्र भजनीयं ददिसपरं इदपागममातिशम्न प्रियमि्यधः १६ यदन्तारन्न परथन्त ब्रा खन्पदर पनर्‌ दा (जाद)

आश्रमा तस्मादनसा साहूपत्यः मम्ख्वतु करोतु पामनेनसप्र्‌ १७ भाष्यम्‌ -षुथन्यादीद.कान्मनमा निदि िनुभिच्छेम यन्मातरं पितरं वा दिसितुमिच्छेमेति यत्त्मल्सव्रस्षिसः पापष्वहैपयोऽश्नेमी मां प्रमुनु मापनेनसं सपैपाप-

{वि

रहत वरतु १७ वीरं मे दत्त पितरः १८ भाप्यम्‌-३ पिनरः पिनृपितामदयप्रितःमहा मे मयं वटं वैपर पत्रं दत्त ददतत ॥१८॥

| (> 4

„5

आधत्त पितसे गभ कुमारं पुष्करस्रजम्‌ } यथाऽयमरपा असत्‌ }! १९।

माप्वदू-- टे पितरो टप्मप्रतादः कृतपिष्डयप्रद्ानन पुष्करनजं संपृणस्वणायट्कृतं कुमारमेव गभेनाधचच यथाऽनः कमर्‌ इद्‌ एर चध्यपः अट पातय्ल्पाः दुःखमृप् यथा स्यात्तथाऽसनस्यात्‌ दुखरश्रणाय्टं मरत्तथाऽऽपत्तेने वा ! प्रजातन्तुं

व्यवच्छरितिच्ासनानुनरणेतव कुख्नधनःमे~ यावत्‌ } १९ |

ज्र

।पष्ड।प्तयन्ञमन्नमात्वनू

अथाऽ ग्रमणन्राह्लण सभाष्यद्‌ अथा<०्रयणप्रस्तत्रे यदुक्तं म॒त्रकःरण `: निन्त हविरपसनमप्राक्षिनं सवयथ पडा व्यानीर्जुहेति शतायघाय दातर्वःयायति इति तदिद विधत्त ~ ब्रह्मवादिनो वदन्ति यदधमासाः सापस्ता ऋतवः संबत्छर ओषधीः पचन्त्यथ कस्मादन्याभ्यो रवताभ्य आग्रयणं निरूप्यत इत्येता हह वद्देदता उद्‌ जयन्यदतुभ्य; नवपद वत्ान्यः सपद इत्यादभ्रचण 'चरूप्यता अदत ।तय५बाद्नव मासाचतन्त्सवत्सर्‌ भरण(ताःन टव ताभ्यः समदं दधातिं। इति [ त° सं° कण्डे पप्रा अनु० | बरह्मवादिनः परस्परभेवं विचारयन्ति-अधमासमासतुस्तवत्सरख्या देवता जपर्रीनःं परिपाकं संपादयन्ति } एवं सति ता देवता उपेक्षयान्याभ्य इन्द्रामन्यादिभ्यो द्यताभ्य आग्रयणास्य नृतनघन्यर्पं हविः कस्माव्कारणानिस्प्यत इति ] तत्राभिज्ञा एवसुत्तरमाहुः } यस्मदेता इन्द्रज्यादयो दग्ता इतेरे८वतेः सह समयं कृत्वा तत्र तत्रोपधिविपय उक्त पण जयं प्रात्तास्तस्मादिन्द्राग्यादिभ्यो निकी युक्तः एतद राजसुधप्रकरण अग्रय्‌- णविधो स्पष्टमाम्नातम्‌ ““ द्वा वा ओपर्बीष्वाजमयुः ता इन्द्रं उदजयताम्‌ ' इति एवं त्ति जेत्निन्द्राम्ादीनुधक्ष्य॒ ययुतुमसादिदेवताभ्यो निवेपेत्तदानीमेतासां तासां देवतानां क्ट स्पादवेत्‌ एवं॑तर्द्योपधिपर्पकेतृनामतुमासःदिदैवतानां परितोषः कथमिति चेच्छयताम्‌ इ्द्रारन्याद्धिम्य अश्रपणं निर्प्य दातायुधायेत्येता अय्यान्याहतीम।सादिदवताभ्यो जुह्यात्‌ तेनाधमासादिदेवताः प्रीणयति } ततो देव- तानां कर्हं करोति | यदप सूत्रकारेणाऽऽग्रयणप्रस्तवे विहितम्‌. ““ मद्रान; प्रयः समनैष्ट देगा इति यजमानभागं प्रान्नाति ›› इति तं विचि मन््रन्यास्यानद्पाधवादेनोनपनि--

१०८ अथिदोत्रचद्िका।

भद्रान्नः श्रेयः मपनष्रदका इन्याह हूताच्ाय यजमानस्यापरःमावाय इति [ ते° सं ०५ कण्डे प्रपा० अनु० यजमानो भक्षणकाटे मेद्रादियादमन्त्रे पठन्‌ | अयं मन्त्रो इतशेष्यादनाय समरः अज्ञीमहीति मन््रखिङ्घन्‌ दृतमक्षमेन यजमान; परामृतो मवति एतच्च

{५

म्रह्षणमग्रयणाद्वन्नमापं नतन्य्रम्‌

एन्द्रं द्रादथकपारं दन्वदेवं चरं प्रथमजो वत्सो दक्षिणा सीम्यरश्यामाकं चरं दासो दक्षिणा [ते सं कण्डे प्रपा० < अनु* ||

दविद॑(छःये दक्षिणद्रये श्रुयनाःडपि करमकतरिद्धयथेमनम्रपणतां सेवरूपां विधातुं परस्तोति-

यावती भजा ओपपीनामदुतानामाश्चन्‌ ताः परामदन्‌ | [ ते° व्रा फा० १० £ अ० | इनि।

यावत्य आपधीनां सवन्धिन्य्‌ इत सेषः |

विधत्ते--

‹‹ आब्जयणं भवति हुताद्याय } यजमानस्यापरामावाय “(९ ) | [तैर त्रार्का- १५० अ० |इनि।

दावापृथिव्यमेककपालम्‌ [ १० सं कण्डे पपा अ०२ || व्ाठापुचग्यद्‌वना प्रदरसात-

< द्ावापृरायेव्य एककपालो भवतिं मजा एवं पजाता द्व्रापुथिकीभ्या- मुमयनः परिग्रहाति "2 [ ते°ब्रा० का १०६ अ०२ | इति)

अटंकरणक्राट आउयेनेक्पाठमभिपृरयतः्यिपस्तम्दन यदुक्तं॑तदिद्‌ं देषा प्रशस्य गिधत्ते-

““ यजमानो का एककपालः } तेज आज्यम्‌ } यदेककषएाट आज्यमान- यति यजमानमेव देनसा समधेयतति यजमानो वा एककपालः ¦ पएञचष्‌ आज्यम्‌ ( ४) यदेक्कपाट जल्यमानयाते } यजमानमेव पञ्चमि; समध- यति ¡ [ते° बार का० १अ० अ०३ | इति!

व्रिरेषान्तरं विधातु प्रस्तौपि--

*‹ यद्रपमानयेत्‌ असा एनं परावो ऽयुद्धन्त उपःतेगररन्‌ उद्धद्वाय्येत्‌ बहव एन पञष। शुज्लन्त उपिरन्‌ `; (त्‌०व्रा०का० ११०६अ ०३ | इति

दो जच) १५०९,

(भ {~

युङ्गतः श्वीरदानःदिना पाटयन्प.प्युञ्जन्त इनि तद्धिप्यः ] णद्चनामद्द्मपरसयेतृखं चेवयुभो दोपो | ब्हवं पराख्यितृखं चेतयुभै गणै त्र गुण~पःदनेन प्रश्ंखन्विधतते--

~.

{५

‹‹ दद्वानीयाऽऽत्रिःपष्ठं कयन्‌ वच्द प्नं पवो यञ्जन्त उपतिषन्दे "|

+

[ते° ब्रा का० प्र &ञ० र] इहि ञ्ये पुराोडारस्य पष्टमतिमञ्य य॒था

|ॐ

मानयेत्‌ } तथासत्यःञ्यस्य बहुव्वातपश्र नामल्पतदेषपे। भविप्यति | पुरे.ड.दपुषटस्वा वमूनत्व,दपःख्यिनःवसपि भव।ते | करस्नस्याधप पुरा डशद्रस्य होम नेतत प्रस्ना त--

यजमानो वा एकप: | यद कषपाष्टस्यावद्यन्‌ } ) यजमानस्या- वेत्‌ उद्वा माचेयजमानः | भरदा मवेत्‌: [तेन््ाज्का० ११्०६अ०३ |

इतरपुरोडागेषु भन्षणायममवदोष्य दचित्वावर्दःव) तद्त्तत्रःप्यवदानेन यजमानः स्यावयक्दिछयेताथगनीन्सत्ता भवेत्‌ यद्र प्र्मयत |

ङलद)मं विघत्त--

सङदेव रोतव्यः सटदिष हि सवर्मा सेकः " [ ते° ब्रा० का० भर० &अ० | इति।

सक्रदेव छत एव ! स्वम कस्य सछृचमर्दर्डितध्वम्‌ |

एककपाके पृनमानीतस्य वहुःञ्यस्य द्योम्‌ परिधत्ते

«‹ इत्वाऽभिजरोति यजमानयेव सवम लोक यपयिता ! तेनसा समध- यति ' (तण व्रा का० ११०६ ३) इति

सदौ पुरेडायं घा तस्येपय।ञ्यं जुद्रयाह्ियरथः |

चोदकप्रा्िना ऽऽहवनः यद मनककपाङं प्रभ सति

‹: यजमानो वा एककपाटः सृवगों लेक आहवनीयः ¦ यदेककपाट- माहवनी मे जहोति यजमानमेव सुवर्मे लोकं सपयति ` [ तण्व्रान्का० प्र० & अ०३ | इति।

चेदुपपच्या पुरोडा्चस्य चोदकप्राप्त घ॒चा हेमम्पेच हस्तेन होमः प्रसक्तस्तद्ा- (स्तवा) रथितु छुचा होमस्य प्रतिप्रसवं विधत्ते--

« यद्धस्तेन जयात्‌ मुवम्टोकाय्जमानमवविभ्यत्‌ सुचा जुहोति सुवगेसय लोकस्य समष्टय ¡ "‡ [ ते० बा० का०१ १० ६अ०३ | इति। अवविष्येरच्याव्रयेत्‌ पुरोढोदो येन ॒संनिवेरोन पत्रिऽवस्थिनस्नेनैव संनवेशन्े

११० अग्िहोत्रचन्दिका |

~

तस्य स्थितिः श्ान्वान्तर्‌ रिहा सरुचा हयमानस्ववाद्ुलो वह परतदतत्तद्विरो् १९ द्वेन होतव्यमिन्येपा मन्दानामुपपन्िः हुतस्य पुरेडदास्य नेशवध्यं वेषं प्रस्तात--

११५

:“ यत्प्राड्पवेत देवर क्मभिजयेत्‌ } यदाक्षणा पितृलाकम्‌ } यल्ल्यक्‌ | (७ ) रक्षारसि यन्न< हन्युः यदुदङ्‌ } मनुष्यलोकमभिजयेत्‌ } "” [ तै° व्रा०का० १६ भ्र०६अ०३ | इति।

यद्यपि छेकादिजये ष्वस्ह्युण्‌ <पल्लथाऽप्यकिकफटभावनायां सरस्यां तावन्मानं

मरतिषठितो हेतव्यः } एककपालं चे प्रतितिष्न्तं चतापुथिवी अनुपति- तिष्टतः चावापथिव ऋतवः ऋतुन्यज्ञः } यज्ञ यजमानः यजमानं प्रनाः तस्मात्प्रतिषटितो हतव्यः (८ ) | * [तेण व्रा० का०्थ०& अ० | इ्ति।

प्रामादिदि्च एतनपश्दरेण हमस्यान प्रतिशत निश्च यथा भवति तथा होतन्यः | ऋतव इत्थादिष्वुप्रतितिषठन्तलादिकं द्भ्य तस्मादिति पूर्वस्य विधेरपसंहारः तदेतदुक्तं छष्स्नदयोमादिकमापस्तम्बेन स्पष्टतुदाहतम्‌--

^ उपा भचरति स्वहुतमपयोवतयन्नृज पतिष्टित हस्तेन जुहुयात्‌ "' इति) | अपर श्रा सरू०६।३०।१।||

सुचाहीमेऽप्यपयःवृत्त संप्रदायविद्‌ एवं संपादयन्ति रिक्थ पुरोडाशञमवस्थाप्य वाम- हसेन दिक्यम्र धृता दक्षिणहस्तेन भुचमधस्ताद्धारेवा तया सुचा होमं कुर्वन्वाम- हस्तेन रिक्ष दुद्धय बह स्थापयेदिति

दृत्याग्रयणत्राह्मणं समाप्यं सम्म |

[1 > [, # =

आय्महनचचाच्रक्ा 1

सथाऽऽरयणमृन्रारम्मरणपटिका 4 प(--यमानुष्टःनाथम्‌ ~ चहुत्मन्‌{-यपाजननम्‌ | प्रस्तरःद्यतयायापम्‌ | & सभिधः-अप्रेसमिन्वनाथस्‌ | पुराणर््रहयः-पुरडादःथम्‌

(^\

नत्रहयः---चर्पृरे ट.शःधम्‌

<)

नवदयामाकाः- चेन्‌ युपत्रयम्‌--निवःपाथैम्‌ |

स्थर्टदयम्‌-चर्‌धररणाधेम्‌ | १० एकविंशतिः कपानि - पुरौ डवि णाधम्‌ ११ पयः- वैश्वदेव वरपचनार्थम्‌ 1 १२ पाद्र।चयम्‌-पुरःणनव्रीहिर्यामाकनिवःपादवम्‌ १३२ उतपवनपाजम्‌-शररःयुःवनाथेम्‌ | १४ आशयपन्रम्‌-यावापुयेव्येककपःठस्यापनःचनू १८५ अगज्यम्‌--दहोमाद्यथम्‌ | १६ प्रथमजगोवस्तः-दक्षिणादानथैम्‌ १७ वापश्च-दक्षिणाधम्‌ | १८ शुद्धोदकषम्‌-आचमनाद्यथम्‌ पराकृतात्समारादयमुक्तो विशेपः ! अपरं यन चन्येनार्था मवति तदपि प्रशुङ्गीत)

(५

(५

आग्रधणविधिवःक्यानि निदिद्तैत्तिरयव्राह्च ग्वटायनःपस्तम्वसुतरेयवगन्तुं सुद्कानी तदथं पुथग्यहदः क्रियते |

ईत्यप्रयणसमारस्मर्णपाटका 1

अथाऽऽश्रायन्‌।यमाम्रयण।यसुत्रम्‌ अप्रयपण व्राहटयामाकयवाना सस्य बश्चायादाअदचप्रदल यदा यपस्य

त्त्रः स्यादथ प्रयत यजताप हदवा जाह्ुस्तप्रा नून वपरस्याऽ~ग्यमनं यजत्‌ ईत्यासहाना वनानदात्व वस्वः पथमा जुहुयादप वाश्व

११२ अभिनचद्धिका |

यवेषिवष्टस्त्‌ रह्ः सवेषां चके उयामकेष्यां सोम्वश्चरः सौम योस्तै मयो- भुवो याते धामनि दिति या पृथिव्याभित्यवेन्तरव्मया निस्य जपमुक्तवा सव्ये पाणौ कृतेतरेणामिमृशेसनापतये त्वा परह यामि मं भिवं महं यशसे महमन्नाद्याय } भद्रान भ्रयः समनेष्ट देवास्त्वया वसेन स्मर्शामहि त्वा सनो मयोभूः पितवा विशेद्‌ सं नो भव द्विपदे रं चतुष्पद्‌ इति पाश्याऽऽचम्य नाभिमाख्मेतामोऽसि भाण तदृतं तरवीम्यमाऽसि सानसि भव्ष्टः समे जरां सेगमपनुय शरौरादमाम एषि मामृथाम इनदरसयेतेन मक्षिणो भश्नान्सवेच नव- भोजमेभ्य व्रीहियवानां धास्ये षिराजावग्रन्द्रापिन्द्रप्री वा विन्वे दैवाः सोमो यदि त्त्र श्यामाको व्रावापुयित्री यघाये अग्निमिन्धते सुकमोणः सुरुचो देवयन्पो विशवे देवास आगतये के ज्मा महिनो अषिमाया मही योः पृथिवीं नः परपुने पितरा नव्वसीभिरिति | २।९

इत्याग्रयणसूत्रम्‌ |

„^> कके अथ भाष्पव्तसिप्त्मतमाय्जवणसूतम्‌ | आग्रयणं त्रीहिश्यामाक्यकानाम्‌ | १॥ दे° भा०-नियानि कपौण्यग्न्यवेयादन्यधिङ्कनानि इदमपि निलयं प्रति.

संवत्सर नव्रसस्य अ.्रघणं मवति आग्रयणमिति कमणः संज्ञाऽपिक्रियते यदित ऊष्यसनुकरमिष्वामस्तत्सवमाग्रयणस्य विधानमान्रयणकाठे नवानां सस्यानां निचैवेवुश्यक्ते सथेसस्यम्रहणं स्यात्तस्यं नःश्रीयाद्निहोत्रमहः्रेति वचनास्सर्व्तस्यानामभमग्णे प्राप्त इष्टि नियमः क्रिव्ते ' तद्यर्दनां तदाजमेवःऽस्यर मं भवतत नन्वस्ति | तत्र गे कष्टानां त्रदिभिराग्रवणनफटे ृषटानामारण्यानां गामकैरिसन्येषाम्‌ ठतिः--अग्रेऽयनं मश्चणे येन कण्‌ तदाग्रयणम्‌ प्रथमद्वितीययोद्स्दीषव. व्यययः एषां तयाणां दन्याणां सवन्तरे प्रथमनिष्पन्नानामाम्रयणं नम॒ कर्म कर्तव्य मिथः व्रीहिरब्दस्य प्रथमनिपातो त्रहीणां प्राधान्वस्थाप्नार्थम्‌ तेन कारचोदन। नीलाम्रयणस्यव भवति स्यामाकशब्दस्य मत्यनिपातो ग्रीरिकाखयवङालो भिन्न इति

[ ऋण)

जञापयःत | सस्यं नाश्चायादप्रिदयचमहा ॥२॥

(५ १५ १५ 1

| द° भाग---तस्य ननि प्र्रद्यादिदिस्यजतं सवे नारश्वयादाधैदोच्रमहु्वाऽनि-

(ऋ ¢ १. एवेयथः इषा वन्नीयाद्वथादापनम्‌, नह्यहणा्तः सस्यानां प्रतिियोऽपथाऽपि=

१५५

अप्रिरोतज्रचद्धिका। ११३

(क

छतानमेव स्यात्‌ अनिष्छेति वक्तव्येऽ्िदेघ्रग्रहणमिष्पक्षप्रदरनाथम्‌ | अनिषवा [शने महान्दोषः श्रुयते तस्माःसूत्रारम्भः “* हरितयवश्ाकञच मीधान्यानां नवानां फडा-

नामनिष्टेऽपि प्रादयने याथाकामी ` ( जप्त श्रः० सुऽ ६६३१७} ) इत्युक्त मन्यपाम्‌ }} > };

वृत्तिः--सस्यं नवनिष्यनं तचाश्नीयादग्रयणनानिषटवा | यश्चग्रपणेनानैष्टवतो नव- नेष्पन्नेनादरनेन विना निवह स्पाचदा तेयं दञ्याणां तत्काठनिष्पनेन सयप्रातर - ग्रिहतरे इता ऽश्नीयात्‌ ततः काक आगत अध्रतणं कुत्‌ ज्रहात्रमहुःवा नान्नी- यादितिवचनादाप्रयणेनानिष्वाऽप्यश्चिहोत्र ह्वाऽश्चतेा दोप इति गम्ये } सस्यग्रहणं ब्रह्यायन्यदपि यन्नवनिष्यन्नं तस्य स्वस्य प्रतिचधाथम्‌ २॥

यदा वषेस्य तुप; स्यादथाऽऽग्रयणेन यजेत दे० भा०-- यदा वर्षस्य निष्यनेनषटवेव्यायां प्राततायां यद्‌। यक्िन्काठे वर्ष्य रोकस्तृ्तः स्यतं प्रायं इष्टेति अथ तदानौमवाऽऽग्रयणेन यजेत वृत्तिः--यदा वर्पनृततिछकस्य भवति तद।ऽऽप्रयणेन यजेत अनेन प्रकरेण ्रीह्याम्रयणस्य शर काट उक्तो भधति ||

अपि हि देवा आद्ृ्तृ्तो नूनं बषेसयाञग्रयणन हि यजत इति अधिहोर्र वे नानादयिसवा तस्याः पयसा जुह्यात्‌ द° भा०--कस्मद्धेतोः अपि हि देवा अहुरष्यवं किंठ देवता अद्स्त्ो लोको नूनं बेस्याऽऽग्रयणन यस्माद्यजत्र॒ इति क्मच्छरदि स्यामे हिभियंजेत अन्येषां तु ८८ वषरसु श्यामाकः शरदि व्रीहिभिः ( अप० श्रौ° सु ६।३१ १४1) इत्युक्तम्‌ हिमिरिष्वा त्रीहिभिख यजेताऽऽयवेभ्यः + ( अपर° श्रौ° सू० ६।३१। १३) अग्निहोत्रं वोक्तं नानयादभ्निहोत्रमहुःेतिः तस्मान्न यवाखा- दिभिरमिहोत्रं होतव्यं भवति कामादृतेऽपि हि सवाणि नियानि काम्यानि चेये- तस्मादथवा पयसा हाम्‌ इयेतस्मिन्पश्न इदमुच्यते अश्चिषोत्री गेस्तां षै नानदयिता त्यां परिपतेषु घासे यत्पयस्तेम पयसा ञुहुयारपायंप्रातर्निःयकस्पः } वषेोमे वेदं मति वाशब्दो विकल्पाः यवाशादिभिः पयसा वेति वचनत्सद्यमृतानेव अन्ये षामप्युक्तम्‌--“ अपि वाऽग्रिहोरर ्रीहिस्तम्बं यवस्तम्बं वा ग्रसित्वा तस्याः पयस्ता सायपरानजहुयान्‌ ? ( जापऽ श्रा भ< ¦ ३८} ¦ , न्यां दति बचनादुत्र- १५

११४ अग्निहोजरचन्धिका

द्यादिषु विपरिणतैष् यययो मवतीति भवति तत्रः दयामाकानामाग्नेहोत्रहीमो मवति सयामकेष्टवामियव्रेष्टिग्रहणादत्रहियवानामेव से्रति अध्वयणामप्युक्तम्‌ ¢ वरी हिस्तम्ब यवस्तम्बं वा इते | |

टत्ति-अथाऽऽप्रयणेन यजेतेतीष्टिरेवाऽऽग्रयणशब्देनोक्ता ! इदानीमिदमप्युच्यते अदधिहोत्रहोमाथौ पेसुरभिहेत्रतयुव्यते तां तीदिरपामाकयवानामन्यतममाशयिता तस्याः पयता सायंप्रातरथिहोत्रं जुह्यात्‌ इषि; प्रथमकः।स्तदसं मवेऽयमनुकस्प इति द्वावे- स्‌[ऽऽग्रयणकस्पावन्नोच्येते | ¢

अपिवाक्रिया यवेषु ॥५॥

दे० भार~-अश्रयणस्यापि वा क्रियाऽक्रिया वा विकष्पः | यवेषु पञ्षेषु क्रियाव- चनाश्चवानामाम्रयण्रिकलयः अभ्निहोत्रहोमेिस्थाखीपाकादि सर्वषां पक्षेषु विकलः अन्यथा यवेष्टिरेुक्तेऽधिकारादभ्नेहोत्रघ्येव भिकसः स्यात्‌ यवानामिति वक्तव्ये यते- धिति सप््मावचनादवेषु निष्पननेधिति वेणयवेष्वपिं विकस्पं दशयति कदाचिनिष्प- यन्त इति निमित्ततत्तमी प्रयुज्यते ^ वेणयवरेष् पकेषु वेणुयवानुद्धतेवा इति संप्रेष्यति" (सापण्श्रो° सृ० ६।२३१९))}५॥

ब(तः--यतैराग्रयणस्य [कया वा भवदक्रिता वातं वकस्पः | | इष्टिस्त॒ राज्ञः दे° भा०--~इष्ि. रज्ञां मवति इष्टिरुततरे व्यते तुशब्दो ऽभिदोत्राद्िय स्यथः || वृत्तिः-त्रया्णां वणानामनिरषेण करद्वये प्रप्ते रज्ञो विशेम उच्यत इष्टय नान्यु इत ६॥ सर्वेषां चके द° भा सर्वेषां वणनां चैक इष्टिं मन्यन्तेऽिदोत्रहेममभिहोत्रिणाम्‌ स्थाटी- कि वा | इषटिरेवान्येषाम्‌

व॒त्तिः--सवषामपि वणानापरिष्टर न्यन्ते |

की

दै स्यामकश्चया सस्यश्चरः 1८ द्‌ ०-मु2-रामाकारनामिशटेप्तस्यां विधिरुष्यते अधिक रसुत्रमेतत्‌ उष्टयधिका. पु पुनरिष्टग्रहणच्छवामाकनामिष्ियि नान्येयामिति } सौम्दश्वरः } सोमोऽध्यं देवता

५९

अश्निदीतरचन्दिद } ११५

सौम्यश्वर्नं पुरोडाशः चस््ीहिजः इष्टवाभिव चरभ॑वति नेकाग्निविधने | अनहिता-

ग्ेराम्रयणस्याछपाक इति } |

वृत्तिः--ध्यामाक प्रयणेष्टवां सेोमदेवनयश्चरम॑वति काटो ववुः } शाखान्तर दशनात्‌

सोम यास्ते मयोभुवो या ते धामानि दिवि या पृथिन्यामित्यवान्तरेव्यया नित्यं जपयुक्त्वा सब्ये पणो कृवेतरेणामिपृरेत्‌ प्रजापतये स्वा ग्रहं गृह्णामि महं भिये मह्यं यश्षसे मह्ममन्नाद्याय

दे ° भाष्यमू्‌-सोम यास्ते मयामुवे या ते घामानि दितिं या पृधेन्यामित्येते याञ्या- नुवाक्ये सोमस्य शेष पौणमतन } अकन्तरेव्यया निलयं जपं नियमन्नरजपामिके भागमि-

(५

सयुक्वा ततः स्ष्ये पाणौ तामवान्तेटां इृवेतरेण दक्षिणेन पाणिना तामवान्तरेकमाभे- म्येत्‌ प्रजापतये ववयेतेन मन्त्रेण जपमुक्वेति सिद्धे नियवचनादयो यत्र नियो मन्त्र स्तत्र तं जपित्वेपि भवति अग्निहोत्रह्ोमादिषु सवोधिकारादितरेणेदयुच्यते

वृत्तिः--इतिकाराध्याहरेण सूतरच्छेदः | नियजपरन्देनेके भागमिति मन्त्र उच्यते | तस्यानिटयते स्यपि नित्यवचनभेतेन मक्षि इति विष्यतिदेले तद्रकितस्य प्रापणा-~ थम्‌ ||

भद्राः प्रेयः समनैष्ट देवास्त्वया वदन समरीमहि ता नो मयोभूः पितवाक्िेह शं नो भव द्विपदे शं चतुष्पद इति प्रा्याऽभ्चम्य नाभिमारमे- तामोऽसि माण तदुतं बरवीम्यमाऽसि सवांनसि विषः } मे जरां रोगमपलुच ररीरादमा एधि मामुथाम इन्द्रेति १०

द° भाष्यम्‌--इतेणेव तामवान्तरेां प्रास्य तत्त॒ आचम्य नािमाल्येताङेऽसी ~ त्येनेन मन्तरेण अभिमरेनानन्तरं नाभिममरमेतेत्यनुच्यमाने प्राशनं प्राप्नोति तस्माप्रद्यदयुच्यते सिद्धम्य प्राङ्ञनस्य पुनरारम्भादुच्मनरेपे प्राप्त आचम्येतयु- च्यते | १०

वृत्ति;ः- समतिप्रा्स्याऽऽचमनस्य त्रिभानं यसतिन्दे् माचमनं छृतं तस्िन्नेव देशे स्थितस्य नाभ्याटम्भनसिद्धवथम्‌ | १०

एतेन भक्षिणो मक्षान्सवेत्र नवभोजने ११

दे° भाष्यम्‌ू--एतेन होतुविधनेन भ्षिणा ब्रह्मादयः द्यामाकानिव्भक्छन्भक्ष-

येयुः प्ैनरगिहत्रहोम एकाभ्निविधाने नवभोजने चानप्रा्नेष्ववान्तरेकायाुक्तो

११६ आ्विरजचन्दिका

~

रिधिर्यतर भक्षे प्र्नोति होतुस्ते विधिरष्यन्यस्य प्रभोति त्स्मादतिदेशः क्रियते इष््यथिकारातसर्वत्रपरहणममिरो्ादिष्यपि प्रप्यथमिव्यया अधि कारादन्येष्वपि प्रारनेषु प्राप्यर्थं नवभोजन दष्टिभैवति ११

टृत्ति--रतेन विधानेन स्ैमक्षेषु सर्वै भक्षिणः सर्वान्मक्षान्मक्षयेयुः सवैत्रवचनं परकरणादुकपारथम्‌ नवभोजनवचनं टौकिकेऽपि नवभोजने प्रापणाथम्‌ सवेत्रवचना- त्वरणादुछमपि नवमोजनवचनाह्यौकिक एव॒ व्यवतिष्ठते वेदिकेऽश्निहोत्रहोमेः ६" नवानां सवयीयान्‌ ”” इलत्र प्राप्नुयात्तज्ापि प्रापणार्थं मक्षवचनम्‌ ११

अथ व्रीहियवानां धाय्ये विराज १२॥

दे० भाष्यमू-अथ त्रहियवनामाग्रयणं तरीहिदेयामाकयवानामिदुक्तम्‌ तत्र स्यामकेष्टिर्ा पर्व हि ते पच्यन्ते ¦ अथ॒ त्रीहियवानामिधिश्यते त्रीर्हीणां यवानां वक्ष्यमणे्टिर्मबति शरदि जीहीणां वसन्ते यवानां समानेष्टिषीय्ये अस्यामिष्टौ विराजौ धाय्ये संयाज्ये मवतः | १२ |

वत्तिः--अथानन्तरं तरी्णां यवानां चाऽऽभ्रयणेष्टिरच्यते ततर ्रीह्याभ्रयणस्य कार उक्तः ¦ वसन्तो यवात्रयणस्य | तत्र हि तेषां प्रथमः पाक इति तन्त्रे विशेषाभा- बादभयोः सहवचनं तयोर्य विराजौ भवतः ¢ इतरत्पौमासं सन्त्र वैराजम्‌ » इेतावतेवेक्तेऽपि तावन्मात्रविकारपिद्धौ सव्यं धा्याविराड्ग्रहणं विकल्पेन वृधन्वतो- रपि प्रापणाथम्‌ १२

अग्रन्द्राविन्द्रप्री वा तिनं देवाः सोमो यदि तत्र इयामाको चावा- .

पृथित्री १३॥

दे° भाष्यमू-तस्यामिष्टवां देवताऽग्रन्दाविन्द्ास्री वा विशवे देवाः } विशे देवा दितीया सोमस्तृतीया देवताः यदि तत्र सयामाकश्वदः समानतन्त्रो मवति याव पृथिवी देवता चतुर्थी भवतति समानतन्त्पक्षे ( इन्द्र विशवे देवा; सोमो बावाप्रथिवी ) नानात- पक्षे तीया भवति ( इन्र विश्वे देवा यावाप्रूथिवी ) यावाप्रथिन्योरनन्तरे सौम्य मित्येके १२३

ृत्तिः--आ्योविंकसेनेका देवता गृहयते यदि शयामाकाग्रयणमस्यम्विषटो समा- नतन्त्रेण क्रियते तदा सोमस्त॒तीयो भवति १३

आपाय अ्निमिन्धते सुकमोणः सुरुचो देवयन्तो विश्वे देवास आगत ये के चज्मा महिनो अहिमाया मरही धोः पृथिवी नः प्रपूवेने पितरा नव्यसीभि- रिति १४॥

अभिरहाजदन्द्रिङ | ११७

भः

दे° भा०- आधये सुकमीण इयग्रद्रयोर्याज्यादवा्ये इन्द्रा्योदशेष्टवासक्त

विश्वे देवासो ये के चेति विश्वेषां देवानाम्‌ मही दौः पृथिवौ नः परपू्ेजे इति चावा-

पृथिव्योः इति याञ्यानुवाक्याः शेषं पणेमासेन १४ इति देवत्रातभाष्यम्‌ वत्तिः--उन्दाग्योः सोमस्व चोक्ता याज्यानुवाक्याः ।। १४ इति इचः

इति देवत्रातमाष्यगाग्येनारायणव्तिभ्यां समेतमाग्रयणसूजम्‌

एवमाग्रयणसूत्रमाश्चडायनीयं यद्यप्यस्ति समाश्नःतं तथाऽपि तावत्ता समान्नापिनेष्टिः कर्तुं सुशकाऽतशचेषटयधेमवस्यमापस्तम्बसूत्रं ररणीकरर्णयम्‌। भवितव्य प्रयोगेण प्रवोग. दाख्रानुसारिणाऽतस्तदथैमत्राऽऽपस्तम्बसुत्रञ्िनमधासङ्निकं भद ठदप्यत्र खभद्कृत- सूत्रदीपिकया सह प्रस्तावयामः ततः परं यथांकममाम्रयणप्रयोगमन्त्रमःष्यादि ट्खिामः ] तत्र स्वशाखेोक्ताना्रयणानुकस्पानवगन्तुमस्ति स्वप्रयोगद्ाच्चपिक्षा नवीनं चात्र देव. त्रातभाष्यं सगहीतमिति स्वश्नाखौयसु्रटिखनमपि सम्यगिदयुपद्यामः

अग्निरोत्रचन्दिका

अथाऽऽपस्तम्बीयाग्रपणश्रौतसच्राणि प्रारपन्ते |

नानिष्वाऽऽरयणेनाऽऽदहिताभिनेवस्याश्चीयात्‌ १॥

व्रीहीणां यवानां श्यामाकानाभित्यग्रपाकस्य यजेत | २॥ अमावास्यायां पौणमास्यां वा ॥.३

आपावास्यं तन्त्रम्‌

सप्रदश्च सामिपेन्यः।॥ ५)

निवेषणकाङ अश्घेयमष्टाकपारं निवपति पुराणानां व्रीह्मणाम्‌ ६॥ यथा दान्तेनादान्तं संयुनक्ति ताहक्तदिति विज्ञायते

येन यङञनत्सेत्छुयोदेव तजाऽभओेयमष्टाकपारपिति विज्ञायते नवानाभितराण्येन्द्रा्ं द्रादशकपाटमभनन्रं वा वैश्वदेवं पयसि चर सोम्यं श्यामाकै चरं व्यावापृथिव्ययेककपालम्‌ | पुरस्तात्सोम्यादययावापथिव्यमेके समामनन्ति १०

निरुप हविरूपसन्नमपरोक्षितं भवति

अथ पञ्चाज्यानीजहोति शतायुधाय शतवीयीयेति ११ पुरस्ताद्रा स्विष्टकृतः १२॥

प्रोक्षादि कमं परतिपद्यते १३

एकमुटूखख मुखरं भरति्वीजं वा १४॥

सर्वेषु हविष्कृद बहननमन्ः | १५॥

त॒षोपवपनम्‌ ।, १६

उत्तममोप्य वाचं विसृजते | १७

एषोऽन्येषां नानवीनानां समवेतानां कस्पः | १८} अंकरणकाल आज्येनेककपारममिपूरयति १९ आविःप्ृ(ष्पृष्ठं वा कृत्वाऽऽसादयति २०

भ्रचरणकार उद्धत्य विषदं कृत्वा जुह्यामुपस्तीर्याऽ5- धायाऽऽश्यसन्वानीयामिपा्योपांडु प्रचरति २१॥ सवहुतमपयोवतेयननुनु प्रतिष्ठितं दृस्तेन जुहुयात्‌ २२ याद्‌ हृतः पयावत्त सुचगप्रण कस्पयेत्‌ | २३

पाणिना २४॥

वरे चे क्स्पयितव्यः २५

जघायामपायं पृनहतव्य इत्ये २६

अगिहोत्रचद्धिका | ११९

(क

ये प्राचीनमेकाषए्टकाया वत्सा जायन्ते तेषां परथमजं ददाति वासः; इ्यामाकरे || २८

भद्रान्नः श्रेयः समने देवा इति यजमानभागं भाश्नाति २९॥ सर्वेषां वा भक्षागां मन्व गां परस्याञ्नायः स्यात्‌ ३०

अभिः प्रथमः प्राश्नातु हि वेद यथा दविः)

शिवा अस्मभ्यमोषधीः कृणोतु रिन्वचषणिरिति श्यामा-

कानाम्‌ ३१

सिद्धमिष्टिः संतिष्ठते ३२॥

अपि वाऽमावास्यायां पौणमास्यां वाऽग्रयणेष्टिमन्वायातयेत्‌ ॥३३॥ अपि बाऽमावास्यां पौणमासीं वा नवरयजेत ३४

अपि बाऽग्निहोत्रीं व्रीदिस्तम्बं यवस्तम्बं वा ग्रासयित्वा तस्याः पयसा सायं भातजंहयात्‌ ३५

अपि वा नवानां यवाग्वा सायं भातजुहुयात्‌ ३६

अपि वा नवानां माहैषत्ये स्थाङीपाकं ्रपयित्वाऽऽहवनीये जुहयादाग्रयणदेवताभ्यः सिवष्ट्च्चतुधोभ्यः।॥ २७

अपि वा नवानां चतुःशरावमोदनं पक्त्वा चतुरो जाद्यणान्भो- जयेत्‌ | ३८

एवं यवैयनेत ३९

तत्राऽभ्मेयह्यामाको भवतः }} ४० ॥।

य्‌ उध्येमेकाएटकाया वत्सा जायन्ते तेषां परथमजं ददाति

एतम्‌ त्यं मधुना संयुते यवं सरस्वत्या अधिमनावचकषुः

इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन्मस्तः सुदानवः इति यजमानभागं प्रारनाति सवेषां वा यक्षाणां मन्त्रवर्ता प्रत्याम्नायः स्यात्‌ | ४१

सिद्धमिष्टिः संतिष्ठते | ४२

यदि नानातन््रं श्यामकेष्ट कर्बीत ध्यामाकानुद्धतेबा इतति सपरभ्यति ४३

तस्याः संप्रदश्च साभिषेन्यः ४४

सद्रन्तावबाज्यभागो विराजो संयान्ये | ४५

अपि वा नेककपाटं कुव ताऽऽञ्येन व्रावापुथिवी यजेत | २७ |

अगिहोत्रचन्दिकः |

स्वममरे प्रथा असि जुष हेता बरेण्यः।

त्वयः यज्ञा वितन्वते |

सोम यास्ते मयोुत्र इति सदरन्तीं |

रद अघन इमौ अद्र इति विराजौ ४६

वासो दक्षिणा दधिमन्यो मधुमन्थो मधुको मधुर्डुन्थो वभवं पिङ्कः ।॥ ४७

सिद्धमिष्टिः सतिष्टवे ४८

द्रितयवशाकश्मीधान्यानां नवानां फलानामलनिष्टेभपि _भा्चमे याथाकामी ४९ |

(न, न, क,

वेणुयवानामिष्टिमेके समामनन्ति।। ५०

वेणुयतेषु पकेषु वेणुयवानुद्धतेवा इति समेष्यति ५१

तस्या एतःव तन्त्रमेषा देवता !॥ ५२

आरेयी मैत्रावरुणी भराजापत्या वा ५३

भ्रत्नवदिति द्रे धाय्ये चतस्र आञ्यभागयोदेशदविषां चिष्टतः ५४ |

व्ीदिभिरष्वा व्रीहिभिरेव यजेताऽऽयवेभ्यो दपुणेमासावेवं यतरा त्रीहिभ्योऽपि वा | व्रीहिमिरेवोभयत्रते वै सूपचरतमा भवन्तीति वदवुचत्राह्मणम्‌ ५५

वषार श्यामाकेयजेत शरदि वरीदिभिमैसन्ते यवैर्यथतुं वेणुयवौरति विङ्गायते ५६

इत्यापस्तम्बीयाप्रंयणसूत्राणि समाप्तानि

अग्रेरोजचन्द्रिका १२

अंथाटप्पस्तंस्ती पा्ययणश्नोतसूकागि सक्नाष्यानि। नानिष््ाऽप्रयणेनाऽऽहिता्रेनेवस्याश्चयात्‌

उक्तः प्रवासः 1 अयःऽञ्ग्रयममारम्पते | यंत्र नरसस्यान,मम्र7को देषानीयते तदार

अपणं नाम निसं कम) तेनानिष्टमा सपन सस्यं नाश्वयान्‌ | यदप्ययङ्खियं को्रवारि तदपि नाश्वीपदेव नवस्येते सामन्यनिदशाचपानं फएट.नःमनिदेऽरपरति च्द्िच }

1. #

आश्वटायनस्तु प्राणपग्रयणान्तरहुनाद्न चसन पनु नान,ति 1 यदाह सस्यं नाश्रीयाद- भ्निहोतमहवा यदा वषस् तुमः स्वादथाऽऽत्न छात यजेतेति } व्रीहीणां यवानां उवमाकानामित्यग्रपाकस्य य॑जेत ।} २॥ धागरवासामेवौषधीनामप्र केम मवति नान्यादःमि वर्धः ] अत्रे पच्यत इत्यप्रपाकः }

{५

प्रथमपक्षमन्मेति यानेत्‌ | अमावास्यायां पौणमास्यां व} ३॥ यजेतेव्यनुधङ्कः } यदिष्टूया दिपरिधिसतिद्धस्यापि पवणो विधानमामावास्यतन्त्रवादाग्रे वैर स्याऽऽमावस्यैककाट्तश्नरम.नरसाथेम्‌ अनःवास्पापै णपा तदवद्यं प्रतिपयञ्चदस्योः संधिमावहोरात्र उच्यते क्तैव तयेव्युयतेः } अतः स्य॒ ताशट्िक्घगीनां य.गकाडः ) तास्तु प्रकृति 4निपते तदनु्षेन नेतव्पाःः 1 यथेत्तं सयाप्र ठमःर जाभ्यां दक्र्णवा- सयेविृतेश्च सेनिपाते तत्र दशपूणनतौ वर्ढवताविति त्तरे विरोधमतिः-- यद) संविमददरूपवतथं कते तदय विङ्कष्ूग प्रङ्रेह्पक्रसः यदा यजनीयं तदा प्रक्ष सेष्टः विकृतया याग इति स्यापटतु कमः; प्रकय.53इ-अपवस्मं पैर्मनासीवा संस्थ्य यजेति ऋतुतप्वःप्रतनसप तरत तरेवस्य नते तन पमे; सनुदपः | ३} आमावास्यं तन्त्रम्‌ ४॥ एन्द्रस्य सु्पलदितर सिद्धे पूमात्तमिक राणां हतवेगं भूयस्य ैपासतन्त्रवश्च- ङ्कापनयनाथं अप्ट्भः तेन भूय न्मुल्यलं बकप.देते कितं सतिं ४} सपनद सामिधेन्यः ५॥ समिन्धनाथां ऋचः साभिेन्यस्ता अःप्रपगे भवन्ति | ५॥ निवेपणकार अभ्नेयमष्टाक्पां निवे पति पुराजनां वरीहणायू त्रीदीणां संवन्धिनं क्ीद्विमयनभिलय्थ; | \

५२,

„549

१२२ अश्मिदोत्रचन्दिका )

यथा दुन्देनहानः सुयुनि क्तेति पिज्ञापते |} ७॥ यथा दन्तेन वरर्वदन नहाक-श्रनं वर्टवर योजयति कषेकः शाकटिक वां तष्ट: गेव नवानां हडेषां पुराणेन सह॒ निवेफएगमिः-थः अत पएवोपत्तिवचनादरीपृणमास - योरन्वायायमान अश्रवणे परधगाग्नेयं नेच्छन्ति तत्र दान्तादान्तयोरसंमवादनाग्रपणह्‌- विष्धचाऽसनेधस्य तत्र टिङ्गम.्रयणदवताभ्यः खिष्टङृतुथांम्य इति भरद्राजस्तु स्वतन्त्राग्रयणेऽप्याहापि वा नवान्येव निवपन) ऽअमेयभिति |

येन यद्तनेत्सतक यादेव तत्राऽेयमष्टाकपालिति विङ्गायते

केवटपाप्रपणे रितु सवेकवेधिमात्रे येना्धितुभिच्छति तत्राऽञ्येपं मुय समानतन्तर निभैपेदियधैः |

नवानापिदरणण्यन्द्रा्र द्रादशकपाखयामेन्द्रं वा वेश्वदेवं पयसि चरं सोम्यं श्यमाक चरं चावापृथिव्यमेककपाटम्‌

ट्यामाकमपि नवानामेव पुरस्तात्सोभ्यादद्यावापूथिव्यमेके समामनन्ति 1 १० 1 गतः |} १०॥

9

निरूप हविरुपसन्नमपोशितं भवति अय पश्वाज्यानीजंधेति शतायुधाय शतवयायति | ११॥

[नरपत हवारसाद्‌ रररसनकरणसभ्रषणे नरस्य जहत चुदहयतात ब्रह्मणन्यात्चि- स्यास्तयेति दष्टव्यम्‌ | सत्र चेतद्र्ःख्पातमःधाने अज्य.नयः दातायुषामेखादयो भद्रान्र इल्यन्ताः | ११

पुरस्ताद्रा खिषटरतः १२॥ नाषिम्य उपरिष्टाञ्जुहोयागन्तुकव।त्‌ } अभ्रयणं निरप्येति यागानुत्रादोऽयं निवौपमात्रस्येति मावः १२ प्रोक्षादि क्म परतिपद्यते १३ गतः |} १३ एकमुदूखल मुसके प्रतिवीनं वा || १४॥

सन्रटव त्रप्रह्‌ गादद्रयोरवायं नचाववि रस्म नःन्पेपय्‌ | यतः शपोदीन्येके कराने मवन्त ¦ सयाप टक्वटूकपन्छ्रं मुरं बु कृष्य अतं चकते | प्रदज्ञ॑नाधै.

अभ्िटा्रचन्धिका | १२६

तिति | चत्र रकवै प्रदेदसदन नि्वपेदरःपौ विवेकपरापवने तु सामथ्यात्पात्ऋनतेर चेदेकस्य वीजस्य भवतः तथा दय धेवापः. प्ीयेण पार्व्कष्पाजिनयोः प्रस्कन्दन सव;पश्च ्रदेलभ्देनेयादि द्रम्‌ वीजतस्कःरप समवतां तन्रलवामितरपामावुत्तेश्च वथा- यथमनुदघातव्ये तत्रःऽऽह भारद्यजः-मा तन्तिमावादेकैवं जमपव जयेदिति सर्वेषु इविष्छदवहननमन््रः | १५।।

यद्‌ाऽपह्ननारथो हविष्डन्मन्नस्तदे।टु लटके वजे वीज अ्तेने | यदाऽऽदाना्भ- स्तदाऽप्युट खटेैकत्व सावतेते भिचकाख्ात्‌ { यथा वध्यते इविष्द्धरेगुदुरनुवास्याम- नोतस्याऽऽ३ ति्भिनकच्ष्िनि। भिनकःख्ता तत्र कमणः काण्डानु्तमयेनेवानुषेयचात्‌ ! तथा भरद्ाज।भपे वेक।प्मनद्खर पृचपरनपहन्यात्तत्रःऽञवदनप्रसृतय। विचचनान्ता मन्त्रा यजं जीजमम्याऽतरनेते | यदा तुद्ध<टनदस्तद्‌ः ह्विष्डृदाह्वानपावतपे काड- ग्यवेतवतवाखव्यवाशच तत्र दर्मणा समानजाद,यन्धायतः प्रवृत्तिसिद्धेः तथा चैक. कस्िन्छृष्णाजिने तष्युदुखछन्यपेवतयदीति प्रक्ृय भारद्वाजः स्वणि ह्यष्येप्य हवि- ष्कृतमाहइयीत सव।प्यवहय द्पटुपठे समाहन्यनपद सवण हवघ्यद्रपाति परापुनाति विविनक्त)।प१ | १५॥

तुषोपवपनय्‌ १६

तुधोपवपनमपि सनपु बीजेषु सवद्युदवलाभेदे भेद स्मेरं तुपाणां प्रतिपायलान्‌ | तत्र सर्वै तुषा समादवःयान्ततः प्रतिपादनीया विसुखात्‌ } भादाजश्चा<०्ह्‌ सर्वैपामन्तत- स्तुषादुपत्पतीति प्रक्षाट्ननिनथनमप्येतेनैव व्याख्यातम्‌ १६

उत्तमम।प्य वाचं [वसुजते | १७

हचिष्डदाढर्ुक्त। तुत्त वाजमोप्य य्‌) हविष्कृत्तेन वाचं चिघुजते पृर॑मेयन॑ः ¦ अथ पेषणादौनामपि पू्वत्तन््रादत्तम्यां प्रततिः चरपुरडशघमाश्च यथायथं प्रये. तव्याः १७

एषोऽन्यषां नानार्बःजानां समववानां कसः | १८

अन्येघामप्येकसमस्तन्मे समवेतानां नानवव्रीजानमिकरट्‌ इदं सुसट्मित्यदिरेष एव

कृस्पः प्रयामः १८॥ अलंकरणकार आज्येनैककपारुमभिपूरयति १९

अथोट्रारनकाठे पाव्यां क्रोडं कृता तत्र प्रतिष्ठापि^सककपाठ्मरुकरणाकष्टिऽख्कर *

णमन्त्रेणामि' परयति यधा निमज्नत्यय्यि तथः न्ड पस्यतीयभेः ९९.१५

१२९ द्चिटो्रचन्धिका |

भिषृषठे वा कृलाऽऽसादयति २०

अथवा तमाविःपृष्ठं प्रकाशं छत्वाऽनमिपृ! ततो दवः [क्षादयतीव्यर्भ. | तथा व्यत्त प्रदेशान्तर यथाऽऽपि परं कला व्याह्तेभिह-४ सदर दिते अथापरा व्पाख्या- उद्रासनकाटं पत्रान्तर्‌ उद्‌ ।संतभककष.ख्पार्यनः मपू,ऽ4 पृष्ठ का हृत्वा तनव पत्रेण सह सादयति ¦ तथा सलयष.टऽ८'न्य.स्मन्परत्र एककपःटमुद्रास्मयादि। २०॥

भच्रणकाद उद्धत्य वर्दिपदं कृता लुहामुपस्त२।ऽऽघायाऽऽद्यमन्बानी- याभिवाय।पाङ्घ प्रचरनि २१॥

प्रचरणवाःठे घुत.देककढ्टुद बदरि सननं इवा तः जुहमुपप्तौथं तत्र इृस्स्े पुरोडाज्ं तृष्णीं निवाय तनु आश्पेतःतदःदायमःञयं॑पचद्‌नीय सहृदभिधार्यो- पाञ्च प्रचरति | दविरभिवःरणनितयके | तदवुकम,शयेमैव चतुरचत, सिद्धः कृस्नं पश्चान रमवदाय द्वैरभिघयव्यन्यत्र वचनाच्च २१॥

सवेहुतमपयोबदयनरजं पतिष्ठितं हस्तेन जुहुयात्‌ २२

सवहुतमिति विष्ठाम्‌ अथवा यथाऽस्कनः सर्व हुतो मवति तयेत्यर्थः अपः

यौवतेयन्यथा दयमानो इतश्च पथभ्वतेत तथा सकूर्चेन शरनेरूयाव्येत्‌ २२॥ यदि दतः प्यावर्तेत सुचोओेण कल्पयेत्‌ २३1

कत्पयेचयास्थाद प्रतिष्ठ पयेत्‌ इतं इति कचनःदहुतस्य पयावृतैने यदेककपाटः

सकन्दत्पयाबरतेतेयनेन विधिना करयेत्‌ २३ पाणिना २४॥ सहकायान्तरपिक्षायानपि पाणिना कल्पयेत्‌ २४ वरे दत्ते कल्पयितव्यः | २५ द्प्यिष्यमाणेऽध्वयेवे वरो देय इत्यथैः २५ आधायामिाये पुनरहौतव्य इतके | २६

अथवा नैव कल्पयितम्यः रितृदूव्य सुव्याधायामिघायं॑पुनराश्रावणादिविविनर

दोडन्यः २६ अपि वा नकक्पारं दुर्व'ताऽस्ज्येन द्यावापृथिवी येत २७ उसयन्पपं पद बनदपकमव्‌ हृतातुपन्तरण न्‌ प्राह्त।यमते दरत्‌ याजमान { २७ {

अप्रिहेधचद्धिफा } ११५

ये प्राचीनमेकाष्टका वा वत्सा जायन्ते तेषां परथमजं ददाति } वासः स्यामाके ८८

एका<ष्टका व्स्ते मन्पाः पणे स्रा इ्तेतय नध्य गेषु बन्ताजतःः एव्म, द्र थां प्रश्ष्जं वट निमित्तमते तय.थ.भम-न द्‌ वहः प्रकृतत, द; }; ६८

भद्रात्‌; भदः सदन् दवा दन सङम्पनमायं पश्च) | प्रत्याम्नृन.सम्छतमन्त्रः ।नत्त1 || ९९} स्घांवा भक्षाणां मचत भ्रत्दान्नायः स्यात्‌ | ३०५

\ त्तयः: पारव ये ~जमा- ; } स्स: द्यमक्े चरे

केवर यजमानमागनःत्र येव दित वे यजमानस्य ~+जां वा मन्त्रवन्तः, मक्षा इड प्रारिन्यदि.नेषयप्तिषां सवैय.मपि सन्त्रघ्यधयं प्रयम्य. स्परत्‌ 4 ६० अभ्रिः प्रथमः प्रा्नतु सदहिवेद्‌ यथाद्तिः शत्रा अमभ्यसोपः कणोत विश्वचषणिरिति इ्यामःकानाम्‌ ३१ द्यामाकानां यजमानमगं ए्थगनेन न्तरेण प्रन्ननि स्यपां पेयः वन्‌ ३१ सिद्धमिष्टिः स्पष्ट }, ३२4 1 गतः | ३२ अरि दाऽमाबास्याय) पौणनास्यां वःऽप्रयभेषटिमन्वायातमयत्‌ ३३ अथाऽऽपरस्नुप्रह.थमम्रप्रणस्पादुकलया दिदयन्ते तेपुत्तरो दरकसस्यानुकल ब- मापत्तारतम्यानुसार्वि वोदधभ्यम्‌ तत्रानापद्यपे कच क्त) वष्ट 'स मधयदूठ ववत तंत विषयविरेष तत्र तत्र कट) प्र.दधयिष्पामः | तत्र यः कड्‌ भ्वद्‌-पद पृथगमग्रय- णेष्टि निं इकनुयात्त तां म.सये रन्धतर्‌ तन्व्ाग्रातयन्‌ | तःकनन्त्र ण4प्रस- णह्वीष्यनुनिवपेदिय्थः तत्र चाञ्पन्त द्वेनेदे फप्वविरोवातन्येन्‌ पुरणन्रज्णं तु नेच्छन्ति तच्च दद्वीतमेव प्राक्‌ दक्षिणासु समु्दीयन्ते वापः दनमक इति ।रङ्गत्‌ अरक्षणे तु नवष्य परधक्छरस्य क्षमं मन्नभदात्‌ | ३२ अपि वाऽमावास्यां पौणमासीं वा नतरयेजेत ।' ३४। पर्वकस्पस्य्यदचक्तो दरापृणैमात्तये.रन्यतरमेब नवय॑जेत तत्र तु सवस्यापि वैरेषि- कष्य निवृत्तिः जथ यत्रक्रिया दशपूणेमासन्य्तेःरतेष्टनां यथा तामं संबत्सर्भषटवा

सृत उध्ैमन्यानि कर्माणि कुरत इति तत्रायमेव पशनो व्यवतिष्ठते सामध्यात्‌ ३४ 7

१२६ अप्निष्रो्रयन्धिक |

अपि वाऽ्थिह्येचः व्रीहस्तम्बं यवस्तम्बं वा प्रासयिखा तस्याः प्रयसा सायं भातजुहयात्‌ ३५

दर द्य्रवणम.ठे सर्वहिवं तर दित्तम्वं यु३ग्र.णक.टे यवस्तस्वं प्रातस्व गां ग्रस पिरमा नक्लगयरथैनायास्तस्वाः पवना ताद जु, देः प्रातश्च | तेत्र त्रीहियवनियमा- च्ट्यमाक्नां नेडन्तः ३५

अपिवा नवानां यवाग्वा सायं भा, जुहुयात्‌ ३६

पर्वेणायं पक्तौ न्यःख्यातस्तुस्थवेकस्मश्च सव्र \ २६

अथे वा नवानां गष्वपत्ये स्थाटीपाकं श्रपयित्वऽ्वनीये जुहुयादाग्रयण- देवताभ्यः सिवष्टकृचतुथांभ्यः २७ |

सखिष्टङ्ृवतुधौम्य इति वचन च्छयमाकदेवतायाः से मस्य निवृत्तिः स्थाटीपाक इति यच“ परावणप्रङृत्िको यजनानकवैकश्च अथ यदा वत्सरे पवमानहविषामु- त्कषस्तदाऽयमेव पन्नः सामध्य॑त्‌ || ३७

अपिवा नवानां चतुःपरावमो नं पक्तवा चतुरो बराद्यणान्भाजयेत्‌ ॥२८॥

पुरपाशनपय्तप्राहिणा सहता शरेण चतुष,रं॑निरप्तमोदनं द्येकिकेऽौ पक्ता चतसृणामासां देवतानाम चतुरो व्राह्मणान्भोजयेत्‌ अथ यदोतसष्टाैयेजमानस्तदाऽय- मेव पक्षः सामर्ध्यात्‌ | ३८

एवं यवयेजेत ३९

वसन्ते यवानामग्रपाकेण्येय ्रहयप्रयणस्य सानुकस्पस्याऽऽवृता यजेत तत्र लाह मारद्यजो यवानमम्रयणं वित द्रखै,इङमेरिति तथाऽपि वाऽक्रिया ययेषिल्ा- शलयनः || ३९

तत्राऽञ्येयश्यापाका भवतः | ४० तत्र यवाभ्रयणे पुरणाग्नेयद्यामाकचरू मवतः | ४०॥

उध्यैमेकाटकाया वत्सा जायन्ते तेपां मथपनं ददाति एतम त्यं मधुना संयुतं यवं सरस्वत्या अधिमनावच्षुः इन्द्र॒ आसीत्सीरपतिः शतक्रतुः कीनाशा आसन्मरुतः; सुदागव इति यजमानभागं प्राश्चाति ¦ सर्वेषां वा भक्षाणां मन््रदतां मत्याम्नायः स्यात्‌ ४१

पवेवद्न्यास्या ९१

आभदोनचन्धिका ) १२७

सिद्धभिष्टिः सतिष्ठते ४२॥ गतः } &२

यदि नानातन्त्रां श्यामाकेष्टिं कुवीत य्यामाकलुद्धतेवा इति समे ष्यति ।! ४३ |; यो रद्यग्रयणे श्यामकशरतक्तस्तं यदि प्रृथक्नन्त कुरब'त तदा वपंसु स्यामाकसस्ये पके सति श्यामाक नद्धतैवा उद्धायोऽऽद्रेतेति क~करन्यजमानः सेप्रष्-नि इयामःकसस्य इयपि संप्ेघावयव इति चितम्यं विपय॑यस्येने रत्र व्यक्तवात्‌ यथः वेणुयं पु पकेषु वेण॒यवानुद्धतेवा इति संप्रष्यती(प ४३ तस्याः सप्रदश्च सापिषेन्यः ! ४४

सप्तदश्वचनमज्यान्यादेः स्वस्यापि विषस्य प्रद्न।यम्‌ तन्त्रं स्याः पौणेमात्तम- अ्ीषामीयविकारल्वान्‌ | ४४॥ सद्न्तावाज्यभागीं विराजो संयाञ्ये ।॥ ४५ सदन्तावस्तिघातुमन्तौ ४५ त्वमग्रे सपथा जसि ज्रौ होता वरेण्यः | स्वया यज्ञं विनन्वः ! सोम यास्ते

|

मयोभुव इति सद्रन्ता मरद्ध अग्र इमौ अग्र इति विशजो ४६

गतः | ४६॥ |

वासो दक्षिणा दपिपन्थो मघुबन्थो मधुको मधुग्डुन्धो बश्रुां पिङ्कः ४७

वाससः पुनर्पादानमुक्तैर्विकल्पा्थम्‌ समिरादिसंदुकाः सक्तये नन्धः दध्ना संयुक्तो दधिमन्थः मधुना मधु्थः मुप यद्धे व्य,स्वास्यःते | अनिशवेतितमघुभव- कोरे मधुग्टुन्थः मधुमिश्रं गुडःभ्यन्ये वनुः कपिः } पिङ्कः पि.15‡ प्व दर्पो मेर्वेयर्थः ४७

सिद्ध भेरिः संतिषएते \ ४८

गतः ४८

हरितयवक्ाकशमीधान्यानां नवानां एकनामषटूजपिे मारने याथा- कामी ४९

पूवेत्रानिष्टरऽऽग्रयणेनेयमेन प्रागरक्णत्सचस्य) नपस्व.च्नं प्रतिकद्िम्‌ तत्र केष चिद्यानमनेनाम्यनुङ्ञायते | हर्तियवा नम सस्यविन्ञेपास्तथा शकाः शसीप्रान्यानि कोशी

१९८ जपरिहोजवद्धिका )

धान्यानि तेषां जम्भ्वाद्किखानां नवानाःमनिष्टेऽप्याग्रयमे याथाकाम्यं भक्षणे मवति | ४९ {| हिर १५, ^ देणुपवानामि्टेमेके समामनन्ति ५० वेणु ग्देरपय्रवणं केथिद्रः 4 ५०

णवर पट वण नद््‌ दइ ल्यप द्‌पामा्दप्र+मरय ठ" स्कतिः ५८

तस्या एतदेव तच्चनेषा देवता ५२) यच्छय मत्र्य वक्तं सनः ग्रस पिघन7 तदयस्यस्तन्त्रं दवताऽपि ठत्रयः सोभ एवेः-थः ५२ आमरयी मजरी भाजावत्या दा | ५३॥

अथ सवेस्येव्राःऽ्प्रवणदया हतर वेक रम्ह-- प्रत्नतरष्देतिं चतस अःञ्यमागयादश्च दविषद सिणडतः|॥५४]। प्रलवरते परद्द्रम्यतुवराकभ्य ऽऽदिे द्वे धास्ये भवतः| तनः पराश्चत्छ्लो बीहि- यवग्र .६य्यनाम,५ अतु -षकपास्ताम्वदिती द्र अप्रध्ष परदे तम्प्र द्याम चष्टय, त्‌ सद्र ([द्नुक्तपर्‌ जुणवरय ए> स्वव | पणस्तु दश्च प्रधानः लां यञ नुवक्कस्तशच “थ.टेङ्कं दयन, तुक्रगशः संम्बफेः प्राधरम्पात्‌ ' ततः एर्‌ प्र ५५3) ~ |

१५. च,

भरेव यजेताऽऽ यवेभ्यो दू नेमासा-वं यतरा व्रीहि भ्यो वा त्र, र्‌ा रेवःगयतते वे सूपवरतमा भवन्तातं वहूडचत्रह्य-

-णेना्तयर््रहन्यवन्वते त्र हिपव 1: सवप्रं विक उक्तः . इदानी श्ाषा- न्तर विनयः प्रन्ने य्ववरवश्च प्रव) ह्यप्रगणेषटर त्रिभि दश्षै-सैौ यजतःऽऽ यव प्रग्णत्‌ | एवं यवप्रयणाःनरम्याऽऽर्जह्यम्र+णद्यः | अपिवा त्र हिभिरेव यजे भयाः कार्ये: ! यतत एते सुप्रचरतमाः सखेतावहन्यन्ते पेष्यन्ते यत्व. द्दुःखेन तस्माद्र हिमिरख नेयं वजेत दशे गायने व्रनःनानिरोजा्युु तण्डुटेष्वयं नियमः दषपृणेमासाम्यामेव तद्विक्रश्च व्या्याताः ५५५

अप्निहत्रचद्धिका | १२९

वपासु स्यामाकयजत्त शरदि वीरिभिवेसम्ते यवेयेथतुं वेणयवेरिति विह्ा- यते || ५६

यदे नानातन्त्रा स्यामाकेष्टिस्तदाऽनया वप॑स॒ यजेत } ततः शरदि केव्डेग्रीहिमिः। समानतन्त्रे तुसयेः शरदि ! ततो वसन्ते यवैः वेयुयतैस्त यथतु यजेत ! ते ह्यनि- यतक्ालानष्पत्तय। यासषनेवत। ।नष्पद॒न्ते तस्िनेव यजेतेयधं; }} ५६ |

इति रुद्रभदरकृतसूत्रदीपिकया सहितमापस्तम्बीयग्रयणसूतरम्‌

अथाऽऽपस्तम्बसूतानसारि आय्रयणप्रयोगः

यजमानः-चर्यमादस्यायां पौणमास्यां वा प्रातर्चहोत्रं इत्वा!ऽऽचम्य दर्भभ्वा- सीनो दमान्धारयमाणः पवित्राभिः पल्या सह्‌

वरदि्यामाकाभ्यां वन्त्रेगाऽऽग्रयणेन यक्ष्ये | इति प्रथमाग्रयणे सकस्पयेत्‌ द्ितःयाग्रयणे तु आग्रयणेन यक्ष्ये | इति सकस्पयेत्‌ विदयुदासे० | ऋविम्बरणम्‌ | अय यज्ञाय आग्रयणीय हविः इति विरेषः अध्वयः--ममातस्यं तन्त्र कुयात्‌ सप्तदशा सामिधेनीः वेदं कत्वा वेदिम्‌ यस्य कस्यचिदङ्ञियकाष्स्योपवेषम्‌ | अलकःरपरस्तरणे यजमान देवा देेष्विति जपेत्‌ ¢ वि $ ५५ अध्वयुः--पात्रासादनं वि्ेषयेत्‌ # एकविंशतिः कपालानि टे स्यास्य स्पंयेन दरदमासादयेत्‌ + शूपत्रयम्‌ ¦ एकमुच्वल्मेकं मुसलम्‌ © पात्रीत्रयम्‌ अभ्य स्थारया सहाऽऽरयपात्रम्‌ प्रणीताप्रणयदेन सदेो्पवनपात्रम्‌ प्रातर्दोहपात्रान्वाहार्य- स्थारीवर्जमितराणि प्रकृतानि वेदय + इति जु+त्रयमादत्ते निरस्तमिति तन्त्रेण निरसनम्‌ निवेपणकले : अघ्ये जु्टं॑निवैपमि : इति = पुराणानां त्रीहीणाम्‌

117 ता 8 0 1 मा

आश्व खयनपत्राध्यायिनो विज्ञे तन्न तत्र टिप्पण्यां प्रदयेयामः। इतरः्सवेमाप- स्तम्बेन समानम्‌ त्रयोदश कपालानि ~गपदयम्‌ | © पात्रीयम्‌ +- वेपाय वामिति <= अग्निदेवंतैवाऽऽधलयनौयानां सूत्रिता तस्मात्सकत्रा्िदेवताकपुराणत्रीहितन्नं तेषां नासि

५५

१३० अग्रिहोजचश्िको।

५५ डः {५ प्रम पित्रे प्रक्षव्यन्यकिष्मप निधाय देवघ्य वेयनद्रुय * इन्द्राग्निभ्यां जं

(५

{~ = ०, = 9 (~ { निर्वपामि ' तथा देवस्य वेयनुद्रय रिशवेम्यो देेम्यो जुष्टं निवेपमि !

नवानां र्हणम्‌ पवित्रे प्रक्ट्यान्धक्िन्शूर्मं निधाय देवस्य सेयनुदुः सोमाय जुट निवदमि ? इति नवानां इ्यामाकानाम्‌ परित्रे प्रश्रासेन्दथि। न्वेद ८५ ¢ (०

निरृप्तद्षं नपय देवस्य सेयनुद्धय ` दयावःपरथवार्म्या जुष्ट नि तपाम इतं नवा, रह णाम्‌ | तत इदं देवानामियायसादनकाटञ्य हव्य रक्ष्ेन््ाभ्री हन्य रक्ते चिशवेदेवा हव्यम रक्षध्वं सोम हन्पर रक्षस च.वपुधेगी इष्य रक्तेथामियास्तादयेत्‌ अध्‌ ठोकिक्माव्यं पञ्चवारं सुहं गर्हा पत्वाज्यानीजडुवात्तत्र मन्त्र शतायुधाय शतवौयाय श॒ततयेऽभमातिषाह | रत यो नः सरदो अजीतानिनद्रोनेपदतिहुरितानि विश्वा स्वाहया यनमानः--न्द्रयेदं मम वयुः- ये चत्वारः पथयो दवयाना अन्तरा ब्रावापृथि्वी वियन्ति)

पां यो अज्यानिमज।तिमावहात्तस्मं नो देवाः परिदक्तेह्‌ स्वे स्वह

यजमषानः-देमेस्य इदं मम |

अध्वयुः-ग्रप्यो हेमन्त उत नो वसन्तः शद््रषःः सुषितं नो अस्तु)

तषामृतून< शतशारदानां निवात एवामभयं स्यम साह्य

यनमानः-- ऋतुम्य इद्‌ मम

अध्वयुः--इदुवरसराय परिवत्सराय संबर्सराय कृणुता बुदृन्नमः

तषा वय. रुमता यज्ञियानां उयागजाता अहताः स्याम स्वाहा |

यजमानः-व्त्सरेन्य इदं मम |

अध्वयुः--मद्रन्ः मेयः समः देवास्त्वया वसेन समङीमहि वा |

सनो मयोमूः पिते आवस चं तोक्राय तनुत्रे स्योनः स्वाद

यजमानः- देवेभ्य इद्‌ मम

अष्दयुः---सशुकरायामेयाष्दपोक्नण्पमिनन्त्रणःन्तं कला देवस्य सरेलनुद्भव्य, अभ्रये यष्ट प्राह्तिमन्द्राभचम्यां वां जुष्ट प्रोक्षामि किश्वम्यो देवेम्यो यो जुष्टं प्रोक्षामि सोमाय 2 खर प्रह्ताय चवाषुधवन्वा चा जुष्ट प्रक्षामि [ दुन्यध्वपिन्य.रम्य प्रस्कन्दत्तयानुम नरेण छवा वयु विवेन.केवति निनिव्यदेवो वः सपतेते मन्रेण पन्यां पुराण तण्डुनरस्कन्द्नान्त इत्या नवत।हवहननानमुट्खनं प्रक्ताद्यग्र्तनूरसीयाव(रम्याऽऽ्र

अग्रदोत्रडन्दिका; १३१

[*

प्रेष पाञ्यां नवतण्डुटपरस्कन्दनान्तं दवामाकावहननारमुद्वलं परश्च स्यः्चेष्तनरसीया- यारभ्या ऽऽगीधरेषवर्ज॒प्र्ठन्दच्छ्यामःकतुपराननुमन्व्य समःहतान्तवःस्तुपान्मध्यमपुरेडा- दकपार ओप्य रक्षसां भमोऽर्तति निरसनं ऊव वयु विषिनक्रिति भितरिच्यं देवो वः सवितेति मन्त्रेण पन्यां दयामाकान्परस्कन्दवित्वा ` जदव्डेन इति मन्तरेण पष्वील्यान्पुराणनवतण्डल ज्छयाम.कंधच = तेन्वेणाल्ध्य जेष्फरडकलदः इति पनी संप्रेष्यति

८"{- प्राणनवरीह नवद्‌ गामाकान्कमेण दवेम्यः द्ुन्धध्वःमियःरभ्य देवेन्यः जुम्य- च्वेमिव्यन्तेन मन्नेण सुफर्टकृतान्छुयात्‌

अध्वयुः--फटीकरणं प्रज्ञानं निधय सवेनण्डडन्क्रमण पाथक्मन प्रक्षस्य प्रक्षा. छितमदकमेकीङ्र्य त्रिष्फर्टकरियमाणानामितिं निनयनसन्त्र गोत्रे तन्त्रण निनीय यधा- भागं व्यावतेष्वर्मिति नव.ञ्सया पक्व तण्डु न्विभञ्पदमिन्द्र. ना चव्वाप्रथिन्योिते फेषणा- थौनिदे विश्रेषां देवानामिति चवेथांनभिमृद्य इष्णाजिनादानादि अणनि कुरतादिः्यन्त- मा््चस्य स्वा पुनमवाना कष्मा जनन कृत्वा द्व्य चत्यनुदुःयन्द्राग्नम्या चुष्र- मधिवपामि बवापुधिवीम्यां जुष्टमशवयाभे घान्धमर्खीत्यादि अणृनि इरतादियन्ते पिष्ट- ल्प परह्ठातं निदध्यात्‌ अग्नेवस्य्टौ कपालन्युपवःयेन्राग्नघ्य चाष्टवुषछय त्ष्णीः चत्वायुपधाय रैश्वदेदसैस्वनीः स्थ.रे क्रमेण धुवी सन्त्रेगोपवाप दावापुथिव्यमेकः- कपाल्मपधाय मगृणाम द्रा तवसा तत्वस्य मन्त्रेणैककपाटे चदेनाङ्ग सनध्मुद्य मदन्ती. रधिश्रयति | पत्यं देवस्येल्नुद्ुव्याम्नये जुष्ट सवेपाम॥।प मन्तरेण पुराणप्ठि समोम्बान्य- स्मिन्पात देवस्य वेखनुद्रयेन्द्यम्रभ्या जुट दपा यागाग्रधेवीम्पा^ जुष्ट सवपामीतिं पिष्टानि समेप्य प्रोक्षणीवयिष्टानि क्रणेत्पुथ॒दयामाकतण्डुलश्वेत्पूय देवस्त्वा सविता, पुनालिति मन्त्रेण पय उप्पृय तूष्णी वैश्वदेवस्यास्यामातिच्यःपश्वोत्पुय सौम्यस्थाल्यामाि- श्त्यपः } मखस्य ्षिरोऽसीव्य्ेयं पिण्डं इता पुनभखस्य शचिरोऽसीलयनेन नवानां पिण्डं करत्वा यथामागं व्याव्तेथामिति बिभययेदमिन्द्राम पदं ब्ावःपुयिव्योरियभिसृद्य घर्माऽ- सीटेतेन मन्त्रेणाडञ््रेयमयिश्रितय तेनैव मन्त्रणैन्द्रःगनमधिश्रिव्य वेश्वदेवचरस्थास्यां तेनेव मन्त्रेण तष्डटानेष्य तेनैव मन्परेण सौम्व्यास्यां स्यायाकतण्डलानोप्य तेनैव मन्त्रेणैकक- पाठ्मधिश्रयति करमेण पुरोडाश्ानामेव प्रथनं छता सवाणे हयीईषे त्रिः पयश्च क्त्वाऽरेयम{भिघाये तष्णीमितराण्यभिवाय।ऽऽग्रेयभन्द्रय्रं पयां प्रातेष्टप्यावेक्ृतप्राक्ृतेन मन्तरेण वैश्वदेवचरं सौम्यं चर॑चे्रास्य ( पिषितस्य प्रथनस्यामवादाद्र सुबनस्येषयूह- सन्ये वर्णयन्ति } आश्चयपात्र एककपाल्मदरास्यल्करणमन्त्रेणाभिपये यथा पुरोडान्च

(1

१२२ अभिहोजचन्दरिका )

१.

आञ्ये निमजाति तथा क्रोडं पूरयतीयभरः ) प्रियेण नाम्ना प्रिष९ सद्‌ सदेति मन्तरेण सवाणि हवीखयपरेण सुच आस्तादयति |

यजमानः यज्ञोऽसीतया्चे+मयं यज्ञ इति सर्वाणि यो नः कनीय इयेन्रग्ने ममन व्च इत्यनुवाकेन्ेहयैतेति पश्चहोना चःऽऽसन्नान्यभिगृशेत्‌ आग्नेय देर प्रकृति- वद्यागः कयैस्तयोर्यागानुमन्त्रणादि प्राङ्तमेव

अध्वूयुः-% विश्यो देवेभ्योऽलुत्रू हि इति पुरोदुवाक्यां संपष्य विश्व देवान्यजेति याच्या संप्रेष्य वषटाङ्कते जुह्यात्‌

यजयानः--विश्म्यो देवेभ्य इद्‌ मम

विन्वेषां देवानामहं देवयञ्यया पाणेः सायुज्यं गमेयम्‌ इति

वेश्वदेवं हुतमनुमन्त्रयते |

अध्वयः--सोमायनुत्रू हीति पुरोदुवाक्षयां संप्रेष्य सोमं यजेति याज्यां संप्रेष्य चधटकृते जुह्यात्‌ | हि

यजमानः--सोमयेदं मम |

सोमस्याहं देवयज्यया वृत्रहा भूयासम्‌ |

(५,

इति सोम्यं हतमनुमग्चयते |

अध्वयु;ः--र्ककपाल्प्रचरणकल घृतदिक्कपाल्मद्य बर्हिषि सनं कला जुहामु- पस्तीये तत्र कृत्तं पुरोडाशं निधायाऽऽ्याञ्यं॑पश्चादानीय सङ्ृदभिघायं यावाप्रथिवी- म्यामिघयुपांञ् अनुतरहीव्युचैः पुरोनुवाक्या संप्रेष्य यावापरथिवी इदयुपां्च॒यजञेवयुचेवेषद्‌कृते - यथा हूयमानो हतश्च पयौवत॑त यथा स्ुकूपार्धन शनेजुहुयात्‌

यजमानः-याय्रथिवीभ्यामिद्‌ मम्‌ |

दयावापृथिव्योरहं देवयज्ययोभयो रोकयोकरध्यासम्‌

इप्येककपाङ इतमनुमन्त्रयतै |

ञत्रेवं संप्रदायविदः संपादयन्ति |

अध्वयुः--रिक्ये पुरोडाशचमवस्णप्य वामहस्तेन शिक्यामरं धृला दक्षिणहस्तेन सुचमघस्ताद्ारयित्वा तया सुचा होमं कवन्वामहस्तेन रिक्यमीषदुदूत्य बहौ स्थापये- दिति } एककपाखृहोमे सवेत्रैवं विभावनीयम्‌ ! परमेणहोमोऽत्रास्ति तथा चातुमौस्या- न्तगेतदश्वदेवपवोक्ताः प्रसूमयाभिहयेमादयो धमी सन्ति सूत्रकारेणासूत्रिततवादिति ज्ञेयम्‌ खिष्टकृतमिषटऽभ्गरेयं पुरोडाश विरुग्येतरद्रविरविरग्य प्रयेकं प्राशिज्मपरद।य नह्मणे

[ह

# आश्वटायनस्य तु--विश्वन्देवन्सोममुपांडच विचत्‌ 1

अभिहल्षन्धिका | १३३

ब्रहम-- मित्रस्य त्वा चक्षषः प्रेक्ष उयःरम्यदल्धेन प्रा चश्चुषःपवेक्ष इ्यवेक्ष- णान्तं कृवा देवस्य त्रयेतन सावित्रेण मन्त्रेणङ्ग्टने,पमव्यनया ङ्क -याऽऽदा ^ पेस्वा55- स्यन्‌ प्राश्चमातं सन्तम परण .व.प्रायनि प्रर -.5<चम्य ~धन्द्धस्र प्राद्धित्रच्‌

भद्रानः श्रेयः सम्नेष्ट देवास्व 7 वसेन समर्छीमहे चः |

सनो मयःभूः पि) वःविक्लस् दांतेकय तनुत स्वनः

इति प्रःद्याऽ<चम्य द्यामःक गृहात्वा |

आघ्रैः प्रथमः प्राश्नात्‌ हेद्‌ .ज हः

शिवा अस्मभ्यभःषधीः कृणोतु विन्वचःणिः

इति र्यामाकं प्राद्याऽऽचम या अष्छन्त र्यादि प्रक निवन्तर् ङु +त्‌ ,

= अध्वुसुः-इडत्दन पुर.णनूततनहावप्‌, क्रमण पृथक्व गडनन्यत्‌ | इडा- भक्षणकार इंड मागामेति मन्त्रेण पराणावदानं प्रद्भ्द्रम्र वश्वदवं भद्रान इति भन्त्रेण प्रास्याऽऽचम्य इयामाकमभिः प्रथमः प्रक्षःविति मन्तेण प्रस्याऽभ्चम्य वाग्यत आस्त माजेनात्‌

# आश्वलायनव्रह्मा ---प्रा्चित्रमलणे ^~त्रस्य चुष्चप. प्रतीक्ष इत्यारभ्य कुशेषु प्राग्दण्ड निधायत्वन्नं प्रकृवत्त्व, प्रा्ित्रन "नङ्खाप्कःनःतकग्म्यां युर्हूखाः स्यि

५.

पाणो ङतः प्रजःप्तये ता ग्रहं गह मह्यं श्रिय ह्य यश मद्यमय यु, ने मन्त्रेगाऽ5ऽ- भिगृद्यगनिष्धाऽःस्येन प्र्न.नि वृह्स्यःमु तनेति मन्त्रं जपेत |

मद्रान: श्रयः पमनैष्ट देवासत्वयः वन्न समर्घमहं वा|

सनो मयोः पितवाविशेह्‌ शं नो द्विपे चे चनष्पः |

इति प्रार्याऽऽचम्य |

अमेऽसि प्राण तदुतं व्रयम्यमाऽसि सवानि प्रविष्टः |

समे जरां रोगमःलुय शरीरषदमा सधे ममुधाम न्द्र

इति नाभिमारम्य सव्येन दव्यप निन~नपवन्तं प्रज्ृतेवन्‌ | -ठभन्नणं तु प्रकृतिवेदेव यच४.~व *“ इडप्ेके पूर्व॑ समामन^्त * एत रक्ष युपगच्छेयुस्तद। ( इडया ऊर्ध्वं प्रशित्रमक्षणपन्ते ) इठ्यमिवायं मक्षणविरेषो प्रालित्रे तदा प्रि- त्रभक्षणं तु प्रङ़तिवदेव कार्यम्‌ | अग्रपणन्यपङ्ञेऽप्येवमेवाऽऽग्रपणट्रयपक्षेऽप्येवमेव कायम्‌ |

= इडाभक्षण आश्वखायनीयद्य यजमानम्य विरेपः--

इव्छामागं गृहीत्वा सव्ये पाणौ छवा प्रजापतये चा ब्रं गृहयामि मह्यं श्रिये महं यदस मह्ममन।यायेति मन्तरेण दक्षिणहस्तेनामिम्‌सय-

१३४ अथ्रिषटोत्रचन्दरिका ¦

एवं व्रह्माऽऽ््ीघ्रो यजमानश्च तत आदक्षिणाकाटं प्रत्या समनं मवति

यजमानः--दक्षिणाकाटे वसं वासश्वान्तरवैदि सस्थापपरत्‌ |

# व्रह्मा-व्रह्मणी ब्रह्मणी स्थो व्रह्मगेदांमामा दिरसिष्टमहुते मह्य शिषे भवतस्‌

इत्यभिमू त्‌ ॥ः |

यजम्‌नः-- बर्न दिन्वस्ेयःरम्यामुभपट्धोक इलयन्तरुचायं

सदस्धरे उत्से अक्षयपाणे ते दध्नतुः पएथिवीयन्तरिक्षं दिवं वार्या वत्सवासोभ्यामतितराभे मृत्युम्‌

इ्यमिमूदमेमे वो वःसव,सतसी प्रगृह्रमिति दात्‌ |

अध्वयनमतय ऋत्विजः - देवस्य+- त्वा सवितुः भरसवरेऽन्विनोवीहुभ्यां पष्मा हस्ताय प्र तबा रजता वर्मा नतु दवि दाक्षण इद्राय मामू

ऊर प्रकृतेबद्वः गर्ह्या पुनदवस् स्याद देते दक्षिण इयन्तमुक्वाम्न स्ता छृन्त- तटपसतस्ा तन्वते वरूत्रयस्या वयन्ते नय वसः तेनामृतत्वमदपामाीयादिग्रक वासः गृह्णन्‌ } ततः प्रकृया समानम्‌ |

यजमानः--संयङ्तपतिरासषेति मेण पुराणमामं प्रद यद्वानः ्रेय इति मन्त्रणे. द्रं चश्वदेय चवय प.२८.५ दम्यः थमः प्रन्नसिति मन्त्रेण इयामाकं प्रास्याऽऽ- चभ्ेत्‌

तत ए्ककपाठे द्रासनेऽष्व्ुंजनःनये:--

यद्धमं कपःरमु पिन्वन्ति वेधसः पृष्णस्तदपि व्रत इन्द्रवायू विसु्ता- मात्‌ जप 1करपः।

बष्णुक्रमादि यज्गशंचमवर्ज ब्राह्मणत॑गान्तं प्राकृतं कुयौत्‌ |

नः श्रधः समनेष्ठ देवास्वया वेन समहणिमहि व्रा |

समे मयोमुः पेतवाविनेह दयं नो भव द्िपदर शं चतुष्पदे |}

इति प्राश्य .ऽचस्य |

जमे,ऽसि प्राण तदतं व्रवीम्यमाऽसते सवानसि प्रवि |

समे जरां रोगमपनु् ल्रदरादमा एधि मामथाम न्द्र |

इति नाभिपारभ्भप उपस्पुत्ेत्‌ |

शः आश्वलायनीयत्रह्मणे। वत्सवातसोः से नासत ¦ + नीयत्रसमा दक्षिणा मणं प्रङृतिवलुर्यात्‌ |

अधिदौन्रचद्धिक ) १३५

अथाऽभ्ययणहोत्रपयःगः 1 होता-- 4 स्मे पक्क = 9 इव्यन्तं टटुषं यु {त्‌ | अत्र लोचिष्केसतमीमहो पृथुपाजा अमर्त्या वुतानप्यक्स^ह 1. चयं

0. क्षै

ज्ञस्य हव्य य!३ सवाधा यत्तः सु हृत्था धिया यद्चेवन्त;

चपः

# 1

नेमं नित्यपाड्य॒ = स्वहिव्युचेः सोमामेलुप्ं = हउ ठेवा जाञ्थपा जुषाणा अञ्न आज्यस्य व्यन्तु चधड्‌

आचक्रुरभिमूतयों समिद्धो अप्र जत दवान्‌

इत्यादि ग्रतिवचकुपात्‌

आवाहनकाञे- अग्निम आवह सोरमारेवहं # इन्र जा ^ ( उपांडु+- ) विन्वान्देवान्‌ . <वह इत्यञ्च: )

( उपांशु > ) सोमम्‌ ; आवः ( इत्यर्यः )

( उपा द्यावापृथिवी, अ:३बई इत्युच्ः )

देवा आञ्यपों आ३वद्‌

इत्यादि उत्तमप्रयाजपयन्त प्रह़ृतिवकुयात्‌

स्वहेन्द्रम्रः सहा विन्वन्देवाः यृ न्द्युपाज् हवयुवै- बृधन्यन्तौ वाऽऽञ्यमगै)

उनत्तमप्रपाजे ये यजामहे स्वाहा ~य स्वाह

कयीत्‌ प्रघःनयागकटि

५, दन्द्र्षी यवसागतमस्मभ्यं चपेगी सह सा इसत ईस ९१

यजामह इनद्रा्ी गीभिर्धिमः अ्रपतिभिच्छनान इष सवथ भकस पतमान

११

@, |

इन्द्रस्ी दत्रहणा सुवजा म्र ना नल्यनिसतसत दयन्‌, रषद

( उयांश्च॒ =) विनवे द्वास्त आगत ब्रुण॒ता दमं टम्‌

[क्‌

एदं वर्दिनिषीदतरम्‌ ( उचैः ) येद यजामहे } ( उपाध > ) विश्वाम्देवान्‌

[वाता 8)

का भि = पमन भम

आपस्तम्बीययजमानस्यात्र विदेः अश्निमारेवहं + उचै > उचैः

> स्राहाऽप्निम्‌ = उचैः = टचे; अग्रेयौ्वापुरोनुवाक्ये प्रकतिकत्‌

= ~, <> उच्चं; | > उखः

१३६ अभिरहोत्रवन्दिका |

येकेचमज्मामहिनो अहि माया दिषो लं्गिरे अपां सधस्थे)

ते अस्मभ्यमिषये विश्वमायुः क्षप उखा वरिवस्यन्तु देवार (उचैः वो २- षट्‌ | ( उपा # ) सोम यास्ते म्योयुव उतयः सन्ति दुमे ताभिर्नोऽ- वितता भष,३्‌ |

( उचैः) ये यजामहे (उपाशु +) सेम थाः ते धामानि दिवि या पथिव्या या पपतेष्योपीष्वप्सु तेभिर्नो विन्वैः सुमना अहेकन्राजन्त्सोम मति हव्या गृभाय ३८( उच्चः, वरषट्‌ |

4

( उपांशु ) मदी यः पृथिक्राच इम यज मिमिक्षताम्‌ पिपृतान्ना भपप; = ३।

1,

( उचैः ) ये यजामहे ( उपाबु ) चावापथिती-

रुने पितरा नव्यसीमि पिः कृणुध्वं सदने ऋतस्य

नो यावापृथिवी दैव्येन जनेन यातं महि वां वरूथम्‌ ( उच्चैः ) ३.

अथ चिष्टकयमे--

मेदध अगे दीदिहि पुरो नोऽजक्चया सुम्यं यक्ष

त्वां शन्वन्त उपयन्तु वाजो३१्‌

( उर्पाश) 4 ३यनाषहेऽ्धि सिव कतिपयैः गिः परापान्याद्‌ सोमस्य पिया धामान्ययानिन्द्राग्न्योः > पियानापान्पयाद्‌ (उरगं =) विषेषां दवानां ( उचैः ) प्रिया धामान्य गद्‌ ( उरा 4) सोस्य ( उग्रैः) पेया धामा- न्ययाट्‌ ( उपाञ्चु ) ब"पथिन्योः (उच्चः) भिया पामान्ययदट्‌ देशनमा- ज्यपानामित्यादि० जुषन हषरिरिनो अच्ेर्वतपानि हग जद्लो वसि देवताति. मच्छ

ति सुरभीणि व्यन्तु वौरषट्‌ |

उच्चैः} + उचैः! रने: मिया घामानीन्द्रर्ये | + उचैः | उवैः।

असिदोचचद्दिक | १३७

ख्यं प्रृतिवदुपटुयेव्यक्षण इच भागमितिमन्तरं जपिध्वाऽवान्तसेछं सव्ये पणौ क्ता

: भरजापतये स्वा ग्रहं गृहामि मयं श्रियं महयं यशसे मद्ममनाच्राय '।

इति स्घ्त्रेण दक्िणपाणिनाऽभमृच्य दक्षिणहस्तं मूरदीव

भद्रान्नः श्रेयः समन देदास्त्वया वद्धेन समह वहि त्वा |

सनो मयोभूः पितदाविकेह रं स्ये मव द्विः शं च्वुप्पदे

इति मन्तरेग भक्षःयेल्वाऽऽचम्य

अमोऽसि प्राण तदे व्र्ीम्यमाञनि सदनानि पचिः

समे जरां रोगप्पनुद सरौरदमाम एय मा मृथाम इन्दर्‌ |

इति मन्त्रेण नाभिमःर्याप उपस्दनेन्‌ ¦ द्स्पाप्रहणे प्रहनतिवत्‌ |

स॒क्तवाके--अमििदं इविरञ्ञपद० छृद्‌ सोद इटं दवरजुषन°्कृतै | न्द्री इदं दविरस्षषेतापगोहषेतां सद्य ज्यायजक्रानाम्‌ ¦ (+ उपाच ) विश्वे देवाः उच्चः) इदं दषिरजुषन्दा्वीहधन्त सहो ज्यायोऽक्रत ( > उपांत) सोम ददं हविञपताबीष्धत महे ज्यायोऽकृद ( उपा ) चावापुथिकी इदं इविज्पेतायश्चषेतां मह ज्यायोऽक्राताम्‌

देदा आज्यपा इत्यादि सतवेमासमानि प्रह्तिवत्कुयःन्‌ |

= इयाय ण्ट रष्रयाम्‌ः)

अथा(ऽध्यवणानकस्पभरखोमृः ) अञजपानः--ररयमावास्यायां प्णेमाप्यां व्‌ाऽ<ऽचम्य

ममोपात्तदुरितक्षयद्रारा श्रीपरमे्वरमीत्यथं सायमभ्िह्येतरं नवसस्यनिष्यन्नेय- बम्का टोष्यामि |

{५ ¢ {५ तये ..

न्रसस्यं त्रीहयादिरूपं खोकिकेतिकतेष्यतयाऽऽदवहव्य तण्डुटान्निष्पाय पयोचदेवा - गृमधिश्रियवस्वरेय जुद्धोदकं सुदरेम शान्तिर यादिमन्त्रेण प्रतिपिञ्व्वायदि प्रतिवेचंनधेप- केम कतं स्यात्‌ | अन्यत्व प्रथहोमवलछुय(त्‌ एवमेव प्रतिपदे प्रातः कुयात्‌ | भक्षणं त्वेवं विरिष्यदुभयत्रा्चिदेत्सतुचं सन्ये पाणौ कः

1 नः | पि 1

५००००१५

{र * (५ आधरिरिदं हवि <कृत ! तत इन्द्रगन्धः | + उच्चैः | > उच्चः

ग्न 3,

> अप्निहोत्रचन्धिका)

प्रचवनने त्व गृहं नारि पं शे एं यरजञमे पद्यपरनाद्ाय | इत <न हरन दुक्थ द्र भेमृश्य दक्षिणहस्ते प्रथमाइति निधाय भद्रालः प्रेयः सपन देवास्त्वया वसेन समद्मीमहि स्वा सनो मयोभूः परितवाविज्ेह कं नो भवद्विपदे शं चतुष्पद्‌ | इति प्रथमां प्रादयाऽऽचम्य द्वितीयाहृतिं दक्षिणहस्ते निवाय भद्रान इति पूर्वाक्त- मन्न्ण प्राद्याडजञ्चम्प न, 9 ^ ¢ (क अमोऽसि प्राण तदुतं व्रवीम्यमाऽसि सवोनसि पविष्ट समे जरां रोगमपनुद् शरीरादमाम एधि मा मृथाम इन्द्र

{५ $

इति नाभिमारम्याप उपस्पृस्य सपैदेवजनेम्पः स्वाहियादि नियाश्चियेत्रवत्सं कायम्‌ अथ द्वितीयानङ्स्पप्रयोगः | यजमानः-अभिहर्रः गां व्रीहिश्यामाकयवानामन्यतममाक्षयितखा तस्याः पयसा सायं प्रातरघरदत्रं जुहुयात्‌ | प्राशने तु पूुवरानुकल्पप्रयोगोऽवुहंधेयः इति

इत्या{ग्रयणानुकस्पप्रयांगः

ण॒प्र बा अथतर्यनोद्वमाक्तमाञ्चयणप्रादश्चत्म्‌ | तद्य जाहतवाप्नरप्यमनाचष्ूवा नवान्नं भाश्चयात्का तत्र राया (रत सात्र वन्वाचराय द्रदरक्पाडख प्र न्ाञ् नर्वपत्तस्य याज्यातकास्यं वश्वानर अजनजनत्पष् दद धृष्टा अज्र; पच्व्याष्त्याहमत चाऽऽह्वनायं जुयादम्रये ब्र्वानराय स्वाति सा तत्र प्रायथित्तिः | ( एे० बा० २२।८) सा० भा०-गहेषु नप्रधान्ये समागते सयग्रयनेिं छया पश्वानवाच्रं भोक्तव्य तस्या इषटेरकरणे वेश्वनरगुगगुक्ते ऽश्चेः पुरोडाश्देवता ३२ ¦! सस्थः प्रायशचेतेेः प्रयोगोऽष्ववुमूत्रद्वगन्तम्यः अत्र तु पृणीहुतिप्रयोग एव रिस्यते | पगाहुिपरयोव अध्‌ पूमह्तिप्रषानः | यजमानः--प्रानरिहूत्र ह्वा तमग्निमपवुञ्य

अ्मिहोत्रचन्धिका | १२९.

आग्रयणमकखा नवान्रधाज्ञनजनितप्रत्यवायपरिहारद्मरा श्रीपरमेश्वरपरीस्ययं वेश्वानरेष्टिस्थाने पुगौहृति दयष्यापे

इति सकस्पयाध्व्यु वृणुपात्‌

अस्िन्पृणहुतिहोमेऽष्व्युं वामहं इणे

अध्वर्यः--वतोऽस्मि कम करिष्वामीव्यक्वा गर्दपत्वादाह््नीयं प्रणीय ( नात्र दक्षिणाभिप्रणयनम्‌ ) पवित्रे कृखा टैकरिकमःञ्यमुयृयं उदं चनुगृीतं गृरहत्वा

अप्य दन्वानराय स्वाह

इसयाहवनीये जहुयात्‌ |

कि)

यजमासः- सप्त चश्वानरयद्‌ पन)

ने क|

अाचम्यानेन पृणाहुतिहमेन श्रभगवानश्नेल्पपरनेशवरः रयता तत साहवनीयाप्च रपवर्ग कृखाऽऽचमित्‌ |

इत्याग्रयणप्रायाशत्त्‌

1 णः [४] अथ्‌ा(भय्रधणम(मासा | तेत्तिरीयन्ाह्यणे वावद्राजसवप्रकरण्‌ सग्रपणं समाम्नातम स्त तत्र दद्धणाष्वैन वत्स

(१)

वाप्तस श्रयेते-

प्रथमजो वत्सो दक्षिणा वासो दक्षिणा इति

परकृतिवद्विक्ृतिः कतैव्येदययतिदेशतः प्राकृतो विध्यन्तोऽप्याम्रयणेष्रूयां प्रप्नोति तत्रान्वाहायस्य विष्यन्तःपातिवात्‌ तथा प्रृतो : यदन्वाहयमाहरति "' आहर तेरत्र दानाथेकः } एवं साक्षाद्विङ्तावत्त दक्षिणाद्रव्यं प्राक्तेनातिदेशप्राप्ेन समुची- यत इति समुचय एवाम्युपमन्म्यः |

इममेव समुचयपक्षं सुत्रयामास्र वोधायनः--

अन्वाहायमासाद्च प्रथमजं त्स ददाति (कवार श्रा० सु० ३।१२।१३

सोऽयं समुच्चयः कैश्चन सुचरकारैने सृननितस्तदर्थं संय उपपद्यते समुचयो ऽवुष्ेयो वा | तदपाक्रणायावद्यं मीमांसय; भवितव्यमिति ममवाज्ञमिनेदेशमदक्षण्‌ सुत्रयःवभृव तदेवात्र निर्दिशमः--

वासो वत्सं सामान्यात्‌ ( पू० भी० १०।३ 1 ३४)।

१४० अथिहेत्रचन्धिक

सृजाथः--अःअवणे प्रथमजो कत्तो दक्षिणेयत्रावाघायान्व!हायंस्यापि समुच्चय इति पवर्ते तिद्धन्तमाह--वास इति यथा पुनराधेयदक्षिणा प्राकृतदक्षिणां वाधत एवं दाद्ठो वसं समान्यःदेककायकारेवमत्‌ ] अयमविवेकोऽत्रानुसयेयः ¦ समु चयविावसामधगदक्षेणयोशानत्यथव्वमनेककायैलनैककारवद्व कृतीमिः प्राद्तीनां वाधः | वानो दन्तं सशनक्ायकारिायराक्रती दक्षिणां वधत इत्यथः |

अर्थापत्तेस्तद्दमः स्यानिभित्तास्याभिसंयोगात्‌ ! ( पू० मी° १०।३।३५ )।

जध्थेः---ततरवाच्वादायैधमी मन्वादयो सन्ति प्रक्ृतावन्वाहायं देेन प्रवृत्त

स्वादिति पूतवेपक्ष सिद्धान्तमाह॒-अर्थति खथेद्य प्राक्ृतमन्त्रदयुदेद्य दक्षिणाया अप्त; स्थानं पतित्वात्‌ | तद्धम।<न्वाहायधम्‌। वासोवत्से स्यात्‌ वास दाक्षेणेयध्य मन््रनि-

मित्तस्य दाक्षिणार्पय दक्षिणानाम्नाऽभिसंयौगात्‌ | संयुक्तखात्‌ वासोदत्समन्धाहायै- धर्मक स्वादल्वाहाथकायेपःकयनिभित्तकदक्षिणाशब्दलयोगादियधः (१०।२३५) जनेन न्यायेनान्येऽपिं पाकादयो घम: प्रप्नुयुरिाद-- दाने पकोऽधलक्षणः ( पू मी १०।३। ३६) सूत्राथैः--ततरैव वत्ते प्राक्तपाकम्रौ सिद्वान्तमरह-द्‌ान इति { अः श्रौ तस्तस्य बत्सश्चब्द्स्य रक्षणे ठक्कः पको भवेदतो दाने दानक्ताधनवस्से निवतैत इति शेष; | वसते पाके तति दाक्षणासाघनं वल्लस्तस्य नटववात्‌ किंतु मंसं वन्सफ्दस्य सक्षणा- पचिरिति मावः } सयमधः-सन्दादह्यनपाको वदते कतन्यो नत्ति संशये चदकानुप्रहाय चक्वा वत्सं तदीयं सांस द्चणव्वेन देयध्ितति सन्यते } श्रुत वत्सद्रव्यं पृकिन्‌ नद्ये- द्रुत मांस दीयेत वल्सश््यो का मंप्तरक्षणाथः स्यात्‌ नचैतन्न्याय्यम्‌ | तस्मान दत्तस्य पाक इति ! प्रकतौ दानेऽन्वाहप्याशेद्रय 4 पकोऽधतिद्ध इह तु तयेति नती क्यः { ( १०।३।३६ ) घाकरय चाद्करेतस्वाह्‌ ¦ ( पर= म॑० १० ३} ३७) सूत्राथः-- जय वास्ति पाकः स्यतनेतिं संकये विरोषामावातपच्त प्रयोजनाभावा- खपरक; } अकत {ह दक्चिणाभूतानसपच्यधकः पाको नादृष्टाचस्तस्मान वाससः पाकः ! {१०} ३७) तथाऽभिघारणस्य ( मौ० १०३} ३८ }। सूजाभ॑ः--अमिवारणपस्वाहायधमः (कि वासेोवत्ति करव्यं वेति: प्रकृतावदु- धन॑तवादिहातरिरोव( कन्यम्‌, ! नेवम्‌ ¦ स्वादिमा५ हि तद्द्छनेवानानाहुपकरोति न्‌

आग्रह चचन्द्र | ९४१ वासोवत्सयो; खादिरा प्रयोजनमस्त } अतोऽभिवारपन्वन्तिः १०।३ २८); इत्याग्रयणयमीरसा |

अथाश्चिहोचप्र यधित्तविधायकभेतःयव। जणं साष्यम्‌

अथाश्िहोत्रे वै भित्तं प्रश्वपेवौ प्रायध्वित्तं विन्रीयते--

$,

यस्या्रहाडयुषावद्युटा दुम नावावदतसम ततव सवराद्वातच्तारात तमान्‌ स्नरयत्‌ |

चेपवन््ठ न्ते (218, भा @ -- अ! < स्व {दत्‌ ३६ ,4. &। २, | 11 तन [शच वृनस्म्‌ # 4५ ऊः\ ~ ¢ ; भ्ण 2 <~ 0 = 2 त्‌ सयाोजता ! रष्व दुद्धमाना सत। द।हनसध्य यदुप. दाक्तद्यना वाद्यस्य दाहुनस्य चन्‌- [ना {+ (५

्टत्ाद्यस्य यजमानस्य तत्राश्निदोञ्युपवेदने प्रायश्व्तयक्तिता साच कद्द्ीति प्रश्नः |

८५ (^

तामिह्येत्री वद्यमाणेन मन्वरणामिमन्त्रयते।ते प्रायादत्तवे(धे; |

तन्न मन्त २४ ति--

भ, 1.1

यस्पाद्धीषा निषीदसि ततो बो अभयं कृधि | पश्च सवोन्मोषायं नमो ददराय सीप इति इति ¦

सा भा हे ऽभ्रिट्‌ नि सर्म | दर्‌ ङ्न न्न 1 स्थ | 'मादू-या-(' देया मयेन निपीदप्युपविदयति तते भयहेतोः सकादाःनोऽस्माकममयं कधि कुर्‌

(५

तथा नोऽस्माकं सवान्प्रजून्मोपाय रक्ष म॑दूटुपे चचनसमथव रद्य पद्मिने नम।ऽस्तु

इतिरान्दो सन्त्रसम्यधेः |

११५, |

अमिमन््रणादुर््वं तस्या अश्चिरेज्या मन्त्रन्तरेणोव्यापनं घतते यापयेत्‌ ¦ उदि | सा० भा०--तसिमिनव्यपने मन्त्राह्‌ उदस्थादेन्यदितिराय॒यज्पनावधात्‌ इन्द्राय कृण्वती भागं मित्राय दशृणाय चेति | इति श्ा० भा<शअदितिरदीना देवौ देवत.ख्पाऽभ्निहोत्युदस्थादुप्थितव्युल्थःय यद्-

५५ (५, (४ (न

पती यजमान जघ्ुरधात्संपादितवदी कीददयभनिहत्री इन्दरमित्रवसुमानामपेक्ितं हदि ९.५ ४\, ^ 9 भौमं कृणती सपादयन्ती इतिशब्दो मन्त्रसमाप्यभः |

अिरोरचन्दिक )

१,

१४

उत्थापरनानन्तरकतैव्यं दश्चैयति--

अथास्या उदपात्रमूधसि मुखे चोषष्हीयादथेना ब्राह्मणाय दचात्सा तत्र पायश्ित्तिः इप

सा० भा०--सघ्या सग्निहोच्या उसि उदकपात्रग्रहणं नाम जरूस्योतकषप्णं मुखे गीला जर पावपिघा ताष्दया ब्राह्मणाय दन्‌ यदस्ति सा तत्र वैक्व्ये प्रायाश्वेत्तिख- गन्तव्या |

अथ दोहनकाले ष्वनिकरषे प्रायधित्तं वेवत्ते- -

यस्याच्िदोच्युपावसृष्टा दुह्यमाना वाश्येत का तत्र भाय्धित्तिरित्यशनायां वा एषा यजमानस्य प्रतिख्याय वाश्यते तामन्नमप्यादयेच्छान्त्यै श्रान्त्वा अन्नं सूयवसाद्धगवती हि भूया इति सा तत्र प्रायधित्तिः } इति

सा० भा०--वाद्येत हम्मा (दम्ब) खं कुवीत तदानीमेवाश्निहेत्री स्वकीयामशानःयां घां यजमानस्य प्रत्याय प्रस्यापनार्थं॑ वाद्यते ध्वन करोति तस्मःत्तामनिदोन्र वाद््यमानामन्नमप्यादयेत्‌ अपिशन्दात्तणादिकमपि तच्च भक्षणं क्षघा्ञान्तये सप्ते अनं शान्तिदेतुरेति प्रसिद्धम्‌ सूयवसादेयादिभन्त्रः हेऽ्रिहोत्रि भगवती पूञ्पा तवं सूयव तादूभृयाः सुष्ठ यदस तणं सयवसं तदत्ति मक्षयत्तीति सृयवसात्‌ ताद्शी भवेति

0 १५ (~

मन्त्राधः | मन्न्रेणृनमादय]दातं यद्‌।्त कव तत्र पवनो प्रायाश्वत्तद्र्टव्या | दुद्वमानस्व क्षीरस्याश्चेहोच्याः स्थानचर्नेन भूमौ परते प्राथश्चित्तं विधत्ते-- यस्याभ्िहोच्युपावसष्टा दुह्यमाना स्पन्दत का तत्र पायाधेत्तिरिति सं यत्तत्र स्कन्दयेत्तदभिमृरय जपेत्‌ इति

९.

सा० भा०--रपन्देत कचेच्चसेत्‌ सा चन्त यदि तत्र भमो स्कन्दयेदीपर्वर पातयक्तश्च रं हस्तेन स्पृष्ट मन्त्रं जपेत्‌

ते मन्त्र दरैयति--

यदद्य दुग्धे पृथिवीमसृष्र यदषधीरत्यसुपव्दापः पयो गृहेषु पयो अध्न्यायां पयो वस्सेषु पयो अस्तु तन्मयीति इहि |

वा

सा० भार-अथदानीौ यदृदुग्धं क्षीरं एरथिवीमसृप्त प्राप्नोत्‌ यच्चौषधीः पतितं तृणजातमयपुपदतिररयेन प्रापत्‌ यदपि तश्र विन्दुरूपमापो मृमिष्ठं जरं प्रापत्‌

अद्धिहोजचन्ि | १४३

(४.

खाप इति द्वितीयार्थं प्रथमा | तत्सवमस्सदीयेषु गृहेष्वल्यायामस्नदयायां धेन्ं वसमेष्व- स्मदीयेषु मयि मदुदरे वाञ्सतु तिष्ठतु परथगन्वयार्थं पयःशब्दावृत्तिः इतिव्दो सन््र- समाप्टयथः

शै शभ

उक्तप्रायश्चित्तादुष्वं हमं विघत्ते--

त्र यत्प्रिशिषटं स्यात्तेन नुहुयादयर होमाय स्यात्‌ इति| सा० भा<-तत्र दोहनपात्रे यक्षरं भमो पतिता -परेनतेट स्यात्तयद दमाय

पयं मवेत्तदानी तेन जुहयात्‌ | अपयांतावुपायान्तरमाह-- भश, +, 9 + ध, है

यद्यु वे सवे सिक्तं स्यादथान्यामाहूय तां दुर्य तन जुहुयाद्‌ तेन श्रद्धाय होतव्यं सा तत्र परायधिततिः ! इति |

सा० भाग-यदयुये यदि स्थ दुद्यमानं क्षीरं सिक्तं भूम पतितं स्ात्तदानी- मन्यां काचिद्रामाहूयाऽऽनीय तां दुग्घ्वा तनोयेन क्षीरेण जुद्वयात्‌ } यचन्याऽपिं रमेत तदानीमप्य्िहोत्रं पश्याज्यम्‌ रिता श्रद्धायै तव्यम्‌ आहोऽत्राभिविधिरधेः | श्रद्धायाः श्रद्धासहितं सवेवस्तुजतं होतव्ये होमयेग्यमू अयसथैः--दवियवाग्वा- दीनां सध्ये येन केनापि दरन्धण होतव्यम्‌ } सवोाभे चन्ततः श्रद्रामपे जुहुयात्‌ | सहं श्रद्धां चुहोमीपि संकल्प्य श्द्धाहोभः अद्धिहेनस्य न्व्यवत्तवातना प्रर्यमो युक्तं इत

वेदनपृवंकमयुष्ठानं प्ररंसति--

[4 > % क, १, कै क,

सव॑ वा अस्य वर्ष्यं स्वँ परिण्ही) एवं व्द्रानिदतरं जुति || २७ इति

सा० भा०-विदित्वाऽनुष्ठातुरस्य पुरूपप्य सव-पि वर्हिष्यं॑सज्ञयोग्यम्‌ | अतः सर्व द्रव्यमनेन होमा परिगृहीतं दति

एकादन्े प्रश्नोत्तरे दरेयति--

= ¢+ = 6 काक घि > +

तदाहर्यस्य सवोण्येव हवीपि द्ष्येयुवोभ्वहरेयुवां का तत्र ्रायधित्तिहत्या- ञ्यस्यनाने यथादत्तं पारकरप्य तयाऽऽज्यह्‌वद्ष्या यजताताजन्व्तष्टषद्ध- वर्णां तन्वीत यज्ञो यज्ञस्य प्रायथित्तिः। इत्‌।

सा० भा०-परोडादधिपयःख्याभि हवौवि सवार्णद्युच्यन्ते ! आज्यस्य संनन्धी- स्येतानि त्रीणि हदीपरि तत्तदवतामननिक्रम्य तदनुसरेण प्शकत्स्याऽऽउ्यहवियुक्तय।

१४४ अथिहोचचन्धिका |

त्येषटया यजेत इष्ट तत्तदुष्नमन्यामिष्ठिमवुख्णामन्यूनानधिकां यथादाञ्चं॑तन्धीत विस्तारयेत्‌ ! यथाश्चाच्ठमनुष्ठितो यन्नः पुष्य विकटस्य यज्ञस्य प्रायश्चत्तिः | राद प्रक्षोचरे दगयति-- (1 = 9 देध्यम्‌ ^ ( सेवे तदाहृयंस्याशिदनमधिभ्चितमपेध्यमापव्ेत्‌ का तच भायधित्तिरति सवमेवेन-

स्सच्यभिषयसिच्य भाङदेत्याऽऽ्दवनीये हैतं सथिषमभ्यादधात्यथोत्तरत आहवनीयस्योप्णं भस्म निरूट् जुहृयान्यनसा वा प्राजापत्यया वचां तद्धतं चाहत यद्क्रस्मद्धन्नात यह्‌ द्ववास्व एद्‌ कदपर्तशट्व्यपनायतु स्कु यान्त पट्‌ ्सायपषयस्स्य तस्यव युधाल्ात। स्वात्या जहयात्छा तत प्रासायात्तः | इत्ति)

सा० मा०- अग्निद्येत्राधं पये गाहेपय पःका्यं यदधिश्चितं तथयदे रिंचिदमेष्यं यज्ञानई केशकीटादिकिमपयेत प्रप्ुपाच्तदान।मेतद्धविः सम॑मप्यश्चिटोच्रहवण्यां सुचि साकल्येन सिक्ता प्राडमख उदे योत्थायाऽऽदवनीथ प्रति गत्वा त्िनेतां कयां समिघमादन्यात्‌ ! अधानन्तरमाहवनीयस्योत्तरमाने किंचिदुष्णं महम ततो निःसाये तस्िन्मनप्ता नियाभि- होत्रमन्त्मनुस्मृूय वाचा वा प्रपते त्वदेतानीति मन्नसुच्चायं जुहयात्‌ | तदेतद्वस्मन उष्णव्वद्धूतमपि मवति अश्चिराहिव्यादहतमपि भवति केवल्मधिश्रित एवमिध्यपात एतव्परायश्चित्तं % ताद चतुर्नयनावस्यायां ययकस्िनुन्नीते यदि वा द्रयोरनीतयोरमेध्य- पातस्तदानीमेप एव कटः प्रकारः | उ्चैयनं नामा्निहोत्रहवण्यां सेचनम्‌ ¦ तत्केशकीटादि. दुपितस्चिहोत्रह्वण्ययु्रीतं यययनेु॑चाक्नुधा्तदानीमेतदूष्टं निःषिच्य निःसावं स्थस्या. मवस्थितमटुष्टं क्षीरमिहोत्रहवण्यासभिपयान्निच्य यथोर्नती स्यादु्ीती येन प्रकरेण

भूव्रति तेन प्रक दयात्‌ अदुष्ं व्रव्यान्तरमधिश्रयणारिना संच्छःय जह्या. रिष्यशच चयोदनञे प्रश्न चरे दचयते -- ¢ ~ [+ यः ^> (५ तदाहूयेस्याक्षदयत्मधिधितं स्कन्दनि का दिष्यन्दते वा का तत यशेति.

=.

द, [स ५०९. रिति तदद्धिरूपनिनयेच्छान्त्ये शान्तिवा आफेभ्येनदक्षिणन पाणिनाजमिमृहय जपातं इतं |

सा० भा०-अश्चिदोत्रद्रन्यं गाहपये पाकार्थमधिषितं सःप्रद्‌ाचिः्कन्दति स्व॑छति ्षीरविन्दुरधः पततीयथैः विष्यन्दते िदचेपेण स्यन्दनं दाहपिक्येन स्था्टीमुखस्योप-

यद ननं त्छत्ं दिष्यनितं वा दरव्पे दक्षतेन पाणिना सपुष् वदयमाणं मन्त्र जपेत्‌ |

अग्निहोत्रचद्दिशा १४५ तं दशेयति--

{दद्‌ ततपि दे्रान्यज्ञोऽगात्ततां मरा ्रवमप््टन्वाररन्न त्ता तृन्यक्ञाशमा- ततो मा द्रविणपष् पृथिवीं तृतीयं मनुप्यान्यज्ञोऽगात्ततो मा द्रविणमाष्ठ। इति

सा० भा०- अस्य स्कनस्य षिष्यन्दितस्य वा पयततस्तृतौयरमरस्वरूपं दिवं स्मे- खोकमभास््रप्नोतु ¦ तेन यज्ञोऽपि देवान्प्रप्नोतु प्रपणद्िकल्यपरिहरे सति मामभि त्रिणं द्रविणमाष्ट घनं प्राप्तु तथेव्रापर्‌ तुतीय उठाश्चस्छरूपमन्तरिक्षमगात्‌ | तेन यज्ञोऽपि पितन्प्राप्नोतु ततः प्रपणान्मां धनं प्राप्नोतु पुनरप्यपर्‌ ततीयं द्रव्यां्स्वशूप पृथिवीमगात्‌ तेन यज्ञोऽपि मनुष्यानगात्‌. ततस्तदुभय॒प्रापगान्मां दरविणं धनमाष् प्राप्तु

मन्त्रान्तरजप्‌ विधत्ते --

# @ ® मै

ययो रोजसा स्कभिता र्जासीति वष्णुवारुणीम्‌चं जपति विष्णुवे यज्घस्य यदुरि्ं पाति बरुभः स्विष्टं तयरभयोरेव चान्त्यं } इति |

सा० भा०-ययोरोजेयायुक्सुत्रे पठिता तस्याश्चतुर्धषदे विष्णु अगन्वरुणा पवेहताविति श्र॒तघादियं विष्णवरणद्वेवताका यज्ञस्य यट रिष्ट मङ्वेकस्य तच्छमारेखा विष्णु पाति यज्ञस्य यच्छिष्टं यथान्ञाल्रमनुष्ठितमङ्क तद्रर्णः पराति | फचवतिपेधनिषारणं

तत्प्रतिपाक्नम्‌ तस्मादथ जपस्तयोरुभयेदुरष्टसिषटगोयधोक्तप्रकारेण चान्यं सप्ते उत्तरवाक्यमुपसंहरत्ति - सा तत्र प्रायथित्तिः ! इति | तुदते प्रश्चेत्तरे दर्चयति- तदाहुयेस्यात्चहात्रमाधान्रत पराड्रायन्स्खल्ते वाल्पिवा खकश्चने का तत्र भ्रायव्वितिरति यन्युपलतवत्यत्स्वमदध(कद्जमाचपाद्तयदनवास्पा उपा

एायतमद्चदाजपर्दषमहस्युस्तस्य ययज्ात्र भस्पात्तधा सहयाः सा त्च भ्रयः धित्तिः इपि |

ने = < = „> 8 + सा० भा०-अच्निहोत्रदरव्यं हेपयेऽधिश्चितं॑पाकोदुथमादाय प्राङ्मुख साहवनीयं प्रयुदायनुदरच्छनव्वयु्वदा मवति तदानी तद्रव्यं स्वरते यद्वा भरते | निन्दुपतनं

ययोरोजसा स्मिता रजांसि वीयमिवीरतमा शचिष्ठ | या पत्येत (१ _

अप्रतीता सहमिधिष्ण्‌ अगन्यहमा पू तो ( आन्व० शर 2 सु ५।२०) १९

१४६ अग्निहोश्रचन्दिका

8 ¢ १५३ द्र 3 9 ए, स्न साकल्येन द्न्यपतसं र॑ पुनसप्पभनिहोत्रस्याव्या द्रव्यं प्रहीतुं सोऽध्वयुयोद पश्चिमामक्चो निवृत्तो भ्वेत्तदाचीं स्वपराप्तं यजमानं तस्मह्ीकादावतयेत्‌ } अतो निडृत्ति~ मक्ता स्छर्नभररदे एषोपविष्टायास्मा अध्वर्ैवे स्थारीगतमपनिहत्द्रभ्यसेषमन्ये पुरुषा आद्रेयुस्तस्य द्रव्यस्य स्वीकरिणाध्वयुथयोनीती स्यात्तथा जुहुयात्‌ उन्नीतमुचयनं स्थाटीगदस्य द्रव्यस्याध्चिहोत्रहक्प्यां चतुवोरं प्रकषेपश्वतुरुनयती ति श्रुतत्वात्‌ उन्नयनादि- सस्कारपूवकं जहुयादिय्ः

पञ्चदशे प्रकषेत्तरे दशेयति-

तदाहुस्थ यादे सुरिमयेत का तत्र परायधित्तिरित्यन्यां सुचमाहृत्य जुहृया- दनां सच भिन्नामाहूवनीयेऽभ्यादध्यासाग्दण्डं म्रत्यक्पुष्करं सा तत्र प्रायः धितिः इति

सा० भा०-सुगग्निहोत्रहवणी तद्वेद सुमन्तरेण हुषा भिचा लुचमाहवनीये प्रक्षि येत्‌ तदानीं तदीयो दण्डः प्ाभ्यामबध्यितस्तदीयं पुष्करं॑विढं प्रतीच्यामवध्ितं यथा भवति तथा प्रक्षिपेत्‌ |

षोडशे प्रशवेत्तरे द्रेपति-

५.५.

तदाहुयस्याऽऽहवनीये हाधरिवि्येताय गाद्पत्य उपश्ाम्येत्का तत्र पायधि- तिरति यदि भाञ्चमुद्धरेखाऽऽयतनास्च्यवेत यत्परत्यश्चमस॒रवय्यत्नं तन्वीत यन्पन्थेद्‌ श्रातव्यं यजमानस्य जनयेद्यदनगमयेलखाणो यजमानं जद्यात्सदेमेषेनं खट्‌ भस्मन सममष्य गाहेपत्यायतने (नवायाय ब्रच्चमाहवन्यसुद्धरत्सा तत्र भायथित्तिः इति

सा० भा०-प्रतिदिनमाहवनीयाि्दोमोष्वमुपश्चाम्यति गाहेपलया्चिस्व॒ सव॑दा धायेते } तस्मद्वरईपयात्तत्तद्धोमकारु आहवनीया्ैमभिं विदरेदियेषोऽनुघ्रानक्रमः एवं सति यदि कदाविदाहवनीयस्य स्थने ऽथिरनुपक्चन्ते विचेन तदान; हिपसश्चोपच्चाम्येत्‌ | तत्र तस्य वेकल्यस्य परिहाराय पन्नाः पञविधाः संभवन्ति ! पिद्यमानमाहवनीयं माई. पयतया संमान्य ततोऽपि पूवे आवहनीयं कय॑ तस्मातपूैसिद्धाहवनीयाच्या्म्नि- सुद्धरेदिति प्रथमः पक्षः } तस्षिन्पक्षे यजमान जायतनासछकीयल्थानायच्यत्रेताऽऽह- वनीयस्थानापच्युतत्वात्‌ } अथ गाहपयर्थं पर्वैतिद्धादःहवनीयास्मव्यञ्चमश्चिमद्धरदिति द्वितीयः पक्षः तसिन्दितीयपप्ने यञ एगोऽमुरङ्गप्मानः स्यात्‌ मयुप्यज्ञश्च श्खा- न्तरे तानसुरान्परक्येवभाम्नायते --: आहव्नीयमग्र अदवीत अथ गर्हपयम्‌ |

न्वाहायपचनम्‌ ' इति | तदीयदोषोऽप्रि त्त्रेवाऽऽप्नातः : भद्रा भवा परा भवि.

अश्रिरत्रचन्धिका ) १४७

ब्यन्ति इति | गाहपलयायमश्चनथनं कतन्यपभिति ततीयः पक्षः} तदानीं त्ि्यमान आहवनये तद्विरेधिनोऽगन्यन्तरस्य मथनाद्यजमानस्य शघ्रमसादयेन्‌ पुनराघानं कव विश्चमानमाहवनीयमननम्येदरपक्षमयेदित्ि चतुथः पक्षः | तस्िन्पक्षे विद्यमानस्य विना. दरानाद्ाणो यजमानं पाश्यजन्‌ आहवनयिगतं सस्मितं स्वेमप्य्चि कसिश्चिसत्रि परक्षिप्य नत्वा ग्रहपयस्थाने प्रक्षिप्यानन्तरं ततो गाहेपलास्‌ःमाहवनीयमुद्धरदिति पञ्चमः पक्षः | अस्िन्पक्षे दोपामावात्धव प्रायश्चिन्तिमवति }

सप्तदश प्रश्ने "चरे दशेयति--

कि कषः = न,

तदाहु यंस्याग्राव्िगुद्धरेयुः का तत्र प्रायश्िनतिरिति यद्चसुप्येदुदृच्च पुब- मपर नदध्याद्यद् ({ इय ) नाप्युपतयेत्साअ्रयेऽभ्चिवतेञ्ाक्पाट पुराखाञ्च निवे- पेत्तस्य याञ्यालुवाक्ये अष्निनाऽ्भभि; समिध्यते त्वं हमे अश्रनेत्याहूति वाऽ्द वनीये जुहुयादभ्रयेऽभ्रिवते स्वाहेति सा! तत्र परायधिन्तः इति

सा० भा०-सायंप्रातराहवनयेऽग्नौ स्थित एव॒ सति पुनरपि गाहपयागम्नि य॑ उद्धरेयुस्तदानीम॒द्धतस्याग्नः प्रक्षपत्पृवमेव विदयमानस्याग्नेद शने पूव विद्यमानमाग्नसुदुद्य

(क

तस्म द।हवनीयस्थानादद्धय तसिन्स्थाने पुनरफरमिदानीमानीतमग्नि निदध्यात्‌ य्या तु % वियभानं नानुपदत्तदानीमानीतमग्नि तत्र प्रक्षिप्य पश्वादन्निहयमवगत्या्नेवतेऽगनये- देवतायै पुरोडाद्ं निरम्य तस्यैते याञ्पाुवाक्ये कुयेत्‌ | अग्निनाऽग्निरिति पुरोनुवाक्या ।. त्वं हयग्ने अभ्निनेति याज्या } सोऽयमेकः पक्षः दविहौमवदयाञ्यानुवःक्थे परयञ्पाग्न--

{+

येञग्निवते स्वाहेपि मन्त्रेणाऽऽहवनीय आज्यं जुद्यादेतिं हितीयः पक्षः सष्टादलञे प्रश्चेत्तरे दर्यति-

तदाहृयेस्य माहेपस्याहवनीयो मिथः ससज्येखातां का तत्र प्राययेत्तिररेति साञ््य वातयञछक्पार पुर!टठटश्ि यर्वपत्तस्य याज्यष्लुवाक्चध अच्च आसह वीतये यो अभि देववीतय इत्याहुतिं बाऽश्दवनीये जुहृयादभ्नये. वीतये स्वाहैति सा तच्र प्रायध्ित्ति; | इति

सा० भा०-जम्नुद्धरणादृध्ं भ्यवस्थितयोरहनीयगाहेपव्ययोः सरतोयैदि, गाहैपभ्य. गतोऽङ्कार आहवनीये प्रमादात्पतेदाहवनीयगते वा मापये पतेत्सोऽयंः मिथः संस्मेः ।, ततर प्रायश्चित्ताथैस्य पुरोडाशस्य वीतिगुप्रयुक्तोऽभ्िरदता अन्पत्पृषेव््ास्येयम्‌ !

एकोनर्विनने प्रश्षोत्तरे दशेयति-

तदाहूयेस्य सवे एवा्नयो मिथः संसुज्येरन्का तत्र परायशचित्तिरिति सोऽ्प्ये

रजन

# भूरस्थद्सन्ययाधप्रदरमकस्तुर न्द

१४८ अभरिहौत्रचद्दधिका | विविचयेऽ्राकपालं पुरोगा निवेपेचस्य याञ्यानुषाक्ये सखणेवस्तोरूषसा- मरोचि त्वामत्र मानुषीरीकते विश इत्याहुपिं बाऽऽहवनीये जुहुयादश्षये विषि- चये स्वाहेति सा तत्र प्रायधित्तिः इति

सा० भा०--अदवनीयगाहैपलद्षिणार्नीनां सर्वेषां परस्परसंसरगे सति विविचि- गुणयुक्तोऽभ्निः पुरोडाशदेषता ¡ अन्यत्पुषैवह््ाख्येयम्‌

वित्ते प्रशनेत्तरे दशेयति-

तदाहुयेस्याश्रयोऽन्यैरशरिमिः संसूज्येरन्का तत्र॒ भरायधित्तिरिति सोऽप्रये ्षामवतेऽष्टकपाटं पुरोगा निवेपे्तस्य याज्यानुवाक्ये अक्रन्ददशिस्तनयनिकः द्रथा यथा नः पतरः प्रास इत्याहुतिं बाऽऽ्दवनीये लुहुयादश्रये क्षामवते

क,

स्वाहेति सा तत्र प्रायथित्ति; इति

सा० भर-यस्याग्निहोत्रिणः संबन्धिन आहवनीयायभ्नयो ऽन्यदौयेरावहनीयादि- भिर्खोकिकाग्निभिवौ संसथ्यरप्तस्य प्रायश्ित्तीये पुरोडाशे क्षामवहुणयुसतोऽनिनर्देवता अन्यतपृदैवद्चास्येयम्‌

एकविंशे प्रशचोत्तरे दरशयति--

१५

तदाहुयंस्याश्यो ग्राम्येणाभिना संदद्ेरन्का तजर भायभित्तिरिति सौऽअये संवगोयाष्टाकपारं पुरो निवेपेततस्य याज्यानुवाक्ये इवित्सु नो गविष्- ये मा नो अस्मि्पहाधन इत्याहुतिं बाऽऽहवनीये जुहुयाद्षये संवगीय स्वाहेति

(५

सा तत्र प्रायधित्तिः) इति)

खार भा०- ग्रम्योऽम्निमेहानसादिगितः सं कदाविष्परमादेन प्रहद्धो म्रामगतानि गृहाणि दहनसिदहोत्रश्ारगतानहवनीयादीनगनीन्म्पग्दहति तदानीं प्रायश्चित्तस्य पुरोडा- रस्यं संबगेगुणयुक्तोऽग्निर्देवता अन्यत्पूषेवत्‌

द्ाविशे प्रश्नोत्तरे दशयति

तदाहयेस्याप्रयो दिव्येनाभिना संसृञ्येरन्का तत्र पायशचित्तिरिति सोऽश्येऽ- पसुमतेऽष्टाकयारं पुरोगासञं निवेपेततस्य याज्यानुवाक्ये अप्स्वग्ने सधिष्टव मयो द्धे मेधिरः पूतदक्ष इत्याहुतिं बाऽऽहवनीवे जुहूयादम्नयेऽप्सुमते स्वाहेति स। तत्र भायधित्तिः इति

खा? भा०-दिव्याम्नवद्युतः अशनिपाते सति तदीयेनाग्निना$ऽहवनौयादीन्‌ं

=

संसं प्रायश्रत्तुरोशिस्यप्ुमानग्निदेवता अन्यतपूर्ैवत |

अप्रेहोज्रचन्दिकः | १४९

त्रयोविशे प्रश्नोत्तरे दद्चयति--

(कभ

£ 9 __ (का, = तदाहुयेस्याग्रयः शवाधिना संसुञ्येरन्का तत्न भरायधित्तिरेति सोऽप्रये $ (~ ^ [५ (>

श्ुचयेऽष्टाकयारु पुरोखा्ं निषेपेत्तस्य याज्यानुवाक्ये अभिः य्ाचिव्रततम उदभर शुचयस्तपेर्याहुतिं वाऽऽहवनीये ज्॒ष्टुयादस्ये शुचये स्वाहेति सा तन्न भाय- धित्तिः इदि

सा० भा०--प्रेतदहनाय प्रदृत्तोऽ्चिः रवाश्चस्तसंसर्गे पुरोडाशस्य दुचिगुणयु- कतोऽग्नि्दवत। अन्यत्पुवेवद््याख्येयम्‌

चतुर्विंशे प्रश्नोत्तरे दशेयति-

तदाहूयेस्याङ्नय आरण्येनाभ्निना संद्चेरन्का तन परायधित्तिशेति समे वाऽऽरोपयेद्रणी बोद्सुकं॑वा मोक्षये्ययाहवनीया्यदि गादैपत्याचय्वि दचनुयार्सोऽ्ये संबगायाष्टाकपाछं पुरोव्यश्ं॑निवैपे्तस्योके याज्यालुबाक्ये आहुतिं वाऽऽहवनीये जुद्धुयाद्प्रये संवगोय स्वाहेति सा तत्र भायशित्तिः ।॥ ॥} इति |

सा० भा०-दावाभनिररण्यादागयाग्निदोत्रशाखं दहन्ाहवनीयादीन्यदा सभ्य ग्दहति तदानी तदहनाप्पवमेवाग्नीनरणी इयोररण्योः सह॒ समारोपयेदेव तदशक्तौ गाहैपयाहवनीयादुस्मुकं मोक्षयेत्‌ ¦ सदसोल्मुकमादाय परितो गच्छेत्‌ समारोपणं वोसमुकमोचनं वेति पक्षद्यस्यागनिदाहत्रया यदा शक्तिस्तदा संवगेगुणयुक्तोऽग्निः पुरोडाश्देवता तदीययाञ्वादुवाक्ये पुवमेवामिदहिते |

अष्टाविंशे प्रश्नोत्तरे दशेयति--

तदाहुयंस्य सवे एवाग्रय उपशषाम्येरन्का तत्र॒ परायथित्तिरेति सोऽप्रये तपस्वते जनद्वते पावकवतेऽ्टाकपारं पुरोखाशं निवेपेचस्य याज्यानुवाक्ये आयाहि तपसा जनेष्वा नो याहि तपसा जनेष्वि्याहुतिं वाऽऽहव्नीये जुहुया- द्ये तपस्वते जनते पाबकवते स्वाहेति सा तत्र परायधित्तिः ¦ इति

सा० भा$--साहवनीयगाहैपयदक्षिणाग्नीनां सर्वैषामुपश्न्ता = तपस्वज्जनद्रुतपाव- कयद्रुणत्रययुक्तोऽग्निः पुरोडाशदेवत।

त्रयक्चिशे प्रश्नोत्तरे दशेयति--

तदायं आहिताभियदि भातरस्नातोऽगनिहयेजं ज॒हयास्का तत्र भ्रायथित्तिरिति

= ~ ~~~ ~~~ ~

१५० अग्रिहो्रचन्दिका

क्ष

सऽमये वरूणायाष्टकपारं पुसेकाद्यं निवेपेत्तस्य याञ्यानुवाक्ये स्वं नो अद्ध बरुणस्य विद्वान्स खं नो अग्नेऽवमो भदोतीत्याहृतिं ' बाऽहवनीये जुहुयादग्रये बरुणाय स्वाहेति सा तत्र प्रायधिततिः इति

४५.

सा० भार सहिताग्नेः स्नानमन्तरेण।भ्न्मे वरुणगुणकोऽग्निः पुरोडशदेवत

चतुर्चये प्रश्चोतच्तरे ददायति-

तदाहुयं आदिताश्नियदि सूतकानं भाश्चीयास्काः तत्र भायधित्तिरीक्षे सोऽग्रे तन्तुमतेऽष्टाकपाटं पुरोखाश॒निवेपेत्तस्य याज्यानुवाक्ये तन्तु तन्वन्रजसो भानुमन्विद्क्षानद्ये हतनोत सोम्या इत्याहुतिं बाऽऽहवनीये जुहुयादघ्रये तन्तुमते स्वाहेति सा तेतर भायध्ि्तिः इति

सा० भा०--दितागमेः सूतकानप्राश्चने तन्तुमहूणकोऽभ्निदेवता

पशचत्निरे प्रश्नोत्तरे दरेयति-

तदायं आहिताभिजीवि गृतशब्दं शरुस्वा का तत्र मायशचित्तिरिति सोऽग्रये सुरमिमतेऽ्टकपालं पुरोगमां निवेपेत्तस्य याल्यानुवाक्ये अभिहता न्यसीदथ्- जीयान्साध्वीमकरदेववीतिं नो अवेस्याहुतिं वाऽऽवनीये ज्हयादभ्रये सुरभिमते स्वाहेति सा तच भरायथित्तिः इति

सा० भा०-अदिताग्निः स्वस्िज्जीवयेव स्वकीयमरणशब्दं यदा देषिमुखच्छरुणुषा- तदानीं सुरमिमहुणयुक्तोऽश्निरदेवता }

षट्बरिरे प्रश्नोत्तरे दशयति--

तदाह आहिताभियंस्य भाया गौर्वा यमौ जनयेत्का तत्र प्रायधिक्तिरिति सोऽशरये मरुत्वते ्रयोदश्क गरं पुरोव्यं निबेरे्तस्य याज्यानुवाक्ये मरुतो यस्य हि क्षयेऽरा इवेदचरमा अदिषेत्याहतिं वाऽऽहवनीये जुहुयादम्रये मरुत्वते स्वादेति सा तच पायधित्ति; } इत्ते

सार भाग्-माहिता्ि्याऽच्ति तस्येव्यसमिनर्थे यस्यतिहाब्दः प्रयुक्तः तश्याऽऽहिता- मयो वा॒तदरहावस्थिता गौव यमावपयदयं सह॒ जनयत्तदानीं मसुवदुणयुक्तोऽम्नरद- वत!

एतद्राहणोक्तं प्रायश्चित्तं सुशरेत्तप्रायधित्तेन सह॒ विकस्पते पएणाहुतिप्रयोगस्तु अर निर्दिषसयाऽऽकठनीयः इष्टिपक्षमनुषठतृणां याञ्यापुरदुवाक्या द्यन्ते अन्यः

अ्रिहैनचन्धिका ¦ १५१

प्रयोगस्वाश्वखायनीयैः प्णमासग्रकतिकोऽनु्ठेयः त॒ प्रकृतेरवगन्तम्यः विस्तरभिया चेह तन्यते ¦

इति प्रायथित्तविधायकमेतरेयव्राह्यणं सभाष्यम्‌ }

अथाभ्निहो्भायधित्तसषं सपराष्यं वत्या समेतं

विध्यपराधे भायशित्तिः | १॥ द° भा०-समाश्नोतमग्याधेयादिकमे, द्रव्यमन्त्रक्रियासमुचितं कम ॒विधिरुष्यते |

तस्व विधेरयथाकरणमक्रणं वाऽपराघो विधेरपराधो विध्यपराधस्त्सिन्वि्यपराध उत्पने परायश्चित्तं कमे क्रियते दोषनिरैरणा्थमियेतदधिङृतं वेदितव्यम्‌ इत उत्तर यद्वद्यामः पञ्चभिः खेण्डेरन्वाहिताग्नेः प्रयाणोपपत्ताविेवमादिष्वमुभ्मन्कर्मणीदं परायश्ित्तमिति वक्ष्यति तेनैव सिद्ध इदं सूत्रं वक्तयम्‌ तथाऽप्यवि्मनिऽविज्ञातं प्रायश्चित्तं कते- न्यम्‌ अविज्ञाते भगवः स्वारियाहवनीय प्ेति

ना० वृ प्रायश्ित्तिश्यधिकारोऽयमाऽध्यायपरिसमापतेः विधिशब्देन भिदहितमु च्यते अपराधोऽन्यथामावोऽभावो वा विहितस्याकरणेऽन्यथाक्रणे प्रायश्चित्तिः कतेञ्या )

{५

प्रायो विनारधित्ति; सधनम्‌ विनष्टसघानं प्रायश्ित्तिरित्युक्तं मवति ! विध्यपरधे प्राय- श्वित्तिरितिवचनादपराधे सति तदथेतया विहितमस्ति चेत्तदेव कतेव्यम्‌ तास्ति चदू- व्याहृतिहोमः कर्तव्यः ''तस्मदिषेव यज्ञे प्रायश्चित्तिः कतैव्या' इति वचनात्‌ विध्य- पराध इतिवचनाद्धिधिपादने प्रायधित्तिनीस्ति } यथ यदि वाऽस्यम्निहीत्र उप्तन्त इ्यायन्तरागमननिमेधावतरे यजमानस्यान्तरागमनं विहितं तसिन्गसन इत्यथः कालश्च प्रायश्चित्तानां नैमित्तिकत्ानिमित्तानन्तरे कतैव्पानीद्युत्समः

लिष्मावे प्रतिनिधिः | २॥

दे भा०-रिष्टसय निर्दिस्य चोदितस्य त्द्याद्द्रिव्य्य कमणि प्रयुक्तस्य तर्मि- न्यापनने तदेव पुनरानयितव्यम्‌ ! तस्य चेत्पुनरभावो भवति त्रीहयो वियन्ते ततस्तत्त- खूपमन्यर्नवारदव्यं प्रतिनिधिरमवति तर तेनिधाय तत्कम समपयेतन्यम्‌ द्रव्प.भावं प्रायाधित्तं हयते प्रतिनिधेर भवति व्रीहयमवि मयमाना अमि यताः श्रौता प्रति- निधीयन्ते यथा नेष्ट क्षरण जुहुयात्‌ अयज्ञिया वे मावा वरटा कोद्रव॑श्वेति रूउस।

~

मन्याम कायसमन्यन््रतिनात्नावरयति प्रक्‌) रन्‌साते (ण्ड; पुरडारक्ाय

१५२ अप्निहोत्रचद्धिका |

=

समाना मेवन्ति. | सर्पिमोऽमोवे परयसा दध्ना वा ततक।4 क्रियते युपाज्जनं तु तेटेन

करियते } स्वाम्यग्निदेवताशब्दः करमदिग्देलकद्षु प्रतिमिधिनिषत्तः | क्यं कमै विगु-

णमफलं भवति तम्मालयतिनिधिना समप्य पुनर्जेत भिगुणमपि नियं फलाय भवति

तस्मातप्रतिनिधिना समाप्य पुनयैजेत यवानां सरूपा गोधूतराः रहीणां सरूपा

नीवाराः } खदिस्य सख्पो बदरः पठ श्चष्य निश्च; रूपतश्च सामान्यः प्रतिनिधिः =

कृतेव्यः |

~. {~ १.

ना० इ०--रिष्टे विहितमिव्यथः ] तस्यामवे प्रतिनिधिर्पादातञ्पः अभाव इ्येतावतैव सिद्धे शिष्टमहणे यत्कार्धितया यच्छिषटं॑तस्य स्वरूपसत्तायामपि तत्कायो- त्तौ प्रतिनिधिरुपादातन्य दयेवमर्थम्‌ अ्थंदरव्ययो्धिरोषेऽ्था चदडीयानित्ययमपिं न्यायो ऽर्थदत्र व्युप्पादितो मवति इदं चापरम्‌ } कायेखामर्ध्यं सति गुणसंपादनाश- मुपादातन्य इति व्यतिरेकाह्छम्यते अत्रापि न्यायान्तरं व्युपादितं भवाति द्रभ्यगुणवि- रेषे द्रभ्यं वरीय इति प्रतिनिधीयत इति प्रतिनिधिः एतदुक्तं मवति--यत्कायथ- तया यद्विहितं तस्य त्स्कायाराक्तौ तस्य यसतिरूपं तत्तत्कायकरणायोपादातव्यमिति अनेन प्रकारेण सद्शप्रतिनिधिरुक्तो भवति न्यायादेवायमर्था टम्यते शिष्टामवि प्रतिनिधरिति वचनस्येदं प्रयोजनं प्रतिनिधिप्रयोगेऽपि वि हेतस्वूपापचारादिष्यपराधशङ्का- निदृच्यथम्‌ सतस्तत्न प्रयधित्तिनं कतैन्या बिधिन्चक्तिरिव तत्रैवंरूपा विपरिणमते नात्र विध्यपरात्नोऽस्तीत्येवमथं सृत्रप्रणयनम्‌

आदवनीयमवरदौप्यमानमवौक्शम्यापरासादिदं त॒ एकं पर उत एकमिति संवपेद्यदि सतीयात्‌ यदि वाऽन्यस्यामिषु यजेत | यदि बाऽस्यान्योऽभिरभी- न्व्यवेयाब्यादे वाऽस्याधिहत्र उपसनने चक्रौवच्छ्वा पुरुषो वा विषारमन्तारिया- दिष्टिः ॥२॥

द० भा०-यथाहवनीयोऽभ्निखर्दप्यमानो गच्छेद्रहिगच्छेदिव्यर्भः | तमाहवनीयम- वदाप्यमानमवाकूकम्यापरासात्‌ } शम्या शकटलिङ्गं भवति | सा शम्या प्रक्षि यक्ि- नदेशे पतति देशः ज्म्पापरासः } तस्मदिश।दवामिदं एकं पर एकमिवयेतयचं तमन सवपेत्‌ ¦ संवपनमेकीकरणं सवेमग्निमाहवनीय एकीमावं कुयौत्‌ आहवनीयग्रद- णष्न्यस्याग्नेनं भवव्य्वाकूशम्यापरासदितद्विवानं तस्मादन्यद्रक््यति यदि वदीयायदि शम्याप्रसादग्निरतीयात्तथा सतीष्टिः पराथिङ्ृती तां वक्षति यदिशब्दो ऽनियमवि तुश्च- व्दोऽधिकृतन्याव्ृच्यथे! यदिरन्देऽप्रयुञ्यमाने यदि घवतीयच्छम्यापरासमनिनस्ततोऽस्मि- निमित्त इष्टिः | अन्यस्य यजमानस्यानिपु विपरयन्तिन यजे नामिहोत्रं जुह्यात्‌ एक-

स्मिन्नगरि ऽग्ने त्रेसमवाये विपयौमो मवति एनस्िननिैत्त इष्टिं पाथिृती वक्ति सा

आहतच्रचन्धरक््‌ ६५३

(५,

कतैव्या भवति } दीरब्दः समुच्चयार्थः ! एतस्िश्च निपित्ते पायिङ्ञ वक्ष्यमाण भवति यदिन्षब्दस्य प्रयोजनमेवेक्तं वा्ब्दस्य समुच्वयाथं इति | अस्वेःधनुच्यमनिऽस्यागनयो नं संब्रष्यन्ते यदि वाऽस्यग्निरुगीन्छपवेयात्‌ } यदि चस्य यजमानस्यग्नीनन्योऽग्नि- किक ध्परेयाद्न्तरेणं गच्छेन्‌ } मत एव तंसिमत्िमित्ते पाथिक्री घा वेश्ष्यते | इतः प्ररतषुं यमेषु वदि्व्दश्चेन प्रयुज्यते ततोऽयमर्थे मवयनन्यादिमिचेद्रयवायो भवंति जस्यति यदि नेोच्यत्रेऽ्याण्नयो संत्रव्यन्ते | अन्यथाऽस्य वाङन्धस्य वारऽग्निनाऽन्तेणं भ्यवयेऽपर प्रायश्चित्ते स्यात्‌ यदि वारस्यःग्निहोत्र उसने यदि चास्य यजमानष्वा- मिनिहोत्र उपसंनं जहवनीयसर्मपि कञ्चेपपसये्युपसन्ने हतेपि अशिन्काटे चेर्कतम्य्‌- वये प्रायश्चित्तं मवति } चेक्रौयच्छवा परमो वा पर्प इष्यक्त पस्य: स्री वाऽपि मवति | वेतिग्रहणादेतेषां यदिचन विहारमन्तरियादन्तया मध्यनेयद्रछन्‌ | तत एतेषु वक्ष्यमाणा पाथ्नतीष्िमेवत्ति यदि््रोक्तं प्र१जदम्‌ | अध्येयुचरमुत्राथन्‌

ना० वृ--आहनौयस्येकदेयः समस्तो वा यद्यवेनन॑दुःसुप्वावाक्तम्यापराता- ्रदेर्बहिर्गच्छेचदा तम्‌ इदं एकम्‌ `" इव्यायवने संवपेत्‌ तनः समस्ताभिन्पौह- तिमिर्हमः कतेग्यः 1 अग्नीनां संपवेदसंनेन्धिःवात्‌ 3 सवत्र विनष्टसं्रानं द्विविधम्‌ आयतचाद्पगतस्य एवः प्रक्षेपात्तन्दिपं सथानं त्रैव व्याहतिभिह)मादतीन्दियम्‌ } अतौ यत्र यागो हेमो जपो दानं दक्षिणाप्रद गभोजनं चास्ति तत्र तैरेवाः4न्दियसघानांसः [सेध्यति यत्र ववेषासन्यतमं नासि तत्र व्याहृतिहोमनातीन्यंशसघानं कतेव्यन्‌ | आहवनीयग्रहणादण्यन्तरे नेतत्परयश्चित्तम्‌ } ततर तुष्णीं पक्ष्य व्याहृतिहोमः करच्यः तस्य विध्यपराधवात्‌ ! दीप्यमानेवनने याव््ायश्चित्तकाठं जीवत एपेतदपरायश्चित्त भवति निस्फुदिद्कमात्रस्येखेवमथम्‌ उक्तं शम्पापरासदेशमनतिक्रन्तस्व | असिक्रान्तस्ये- दमुच्पते | यदि चतीयच्छम्पाषरासदेश्षमिखधेः 1 अन्यस्यान्निषु यागं कुयोदस्याभिनि- ष्वन्ये वा यजेत अस्यमनौनन्यो वाऽभनिन्यवेयात्‌ यद्भनहोत्रदरव्ये कुेपूपतादिते चत्रीवद्रधलकटादि शा पुरपो मनुष्यजातिः साग्नीनां मव्येनातिक्रामिन्‌ } एनेपर निमि. स्वविष कुयात्‌ \ ३॥

यदि चाशने पमायेत ।॥ ४॥

द्‌० मा०~यदि चाव्वेऽध्वनिं प्रवासे यजमानः प्रमीयेत नस्मिननिपिन इष्ठिमवति |

यदि व्तीयाद्ि्यिति स)रभ्य यानि िमित्तान्यनुकरान्ताल्यनस्मानेद्‌ सष्वह्भवति | २५

१५४ अभिहोजचन्दिका

(५, (">

अनुयोगं चकारः पपचचया्थैः कतस्तस्मात्सर्ेषु निमित्तेषु समानप्रायश्चित्तमिषटिः

सनी

वक्ष्यते | आश्रिः पथिषृत्‌

दे० ०--तस्यामिषटौ पथिङ्ृदाघर्दवता

ना० वृ०--तस्यमियं देवता | अभ्निः पथिृहुणकः

वेत्था दि वेधो अध्वन आदेवानमयपि पन्थामगन्पेति 1 अनड्वान्द- किणा £

दे° भा०~केव्था हि वेधो अध्वन अदिवानामपि पन्थामगन्मेति पथिकदगरेया उप्रानुवाक्ये मवतः | अनड्वान्दक्षिणा मवति बोट सममथ।ऽनद्खान्भवति पञ्चवर्ष मवति | अस्या इटः सेषं पौणमास्ेन दोषनिदहैरणार्थं प्रायश्चित्तं तानन्तरं दोष्कतैव्यम्‌ इष्टस्तु यस्मिन्कर्मणि चोदिता तत्कमं परिसमाप्यते कतेव्यम्‌ | कर्ममध्ये त्रिते | बिका एतस्य यज्ञरछियते शष्ट तन्त्रे प्रततेऽन्यतन्तरं प्रतायते '' इति श्रुतेः तक्षदेवं क्रियते प्रायथित्ततमात्तिप्त एव्म भवन्ति तस्संस्कारवान्रायंश्चित्तस्य तदधिङृतं कमं सस्कि-

प,

यते प्रायश्चित्तेन ना ° हे --शकटवहनस्तमथ) वखीवदोऽनड्बान्दक्षिणा 1 व्यवाये त्वनभिना पगिष्टेगोमन्तेणातिक्रमयेत्‌

दे० भा०-च्यवाये विरिष्टवेधिरुच्यतेऽनाग्नन!ऽग्निव्यवायं ज्ञत्वाऽन्येन व्यवाये चक्रःवच्छा पुरूषो भवति तेन व्यवाये प्रागिष्टेः प्राक्प्रायशिततेष्टगौमन्तरेमातिक्रमयेद्ि- हारमध्य गां गमयेत्‌ } येन मर्गे पुरषददयो गतस्तेन मां गमयित्ाऽनन्तरिष्ि दुयोतुशब्दोऽधिक् यथः वहूनि कर्माण्यधिङ्कतानि व्यवयि तु विशचेष उव्यतरे नान्येषु अनुभनेति बचनादग्निःयत्रायेषु भवते नन्दो विन्ेषः प्रागिष्टेरितिवचनादिष्िश्च मवति विरेपविधिश्व प्रागिष्टःश्यनुच्यमान इेरपत्रादः स्यात्‌

ना० ठ०--श्चेचकरौवच्छ्पुरपन+वाय इष्टिदङ्ता | तत्राभ्निवजि तेरन्यैन्यंवये गवा- तिक्रमणं मस्मरव्युदकरानम्ां सेतानमनुगमयिला प्रणयनुपष्यानपमिति विशेषः श्व्यव।यं सयमप्यपते विच्ेवः <: मष्मना जुन: पद्‌ प्रतिवरेत्‌ इति एते पदां निभित्तानन्तरमेव कतव्य; | ततो वनैमाने कमै समःप्वेटिः कर्वव्या | दर्विहोममध्य एष

(4 |

अग्िहरचन्धिक् ) १५५५

1

विधिः इष्ठिमष्ये तु तदेव तदेव तन्त्रमपजीग्य तत्रैव प्रथिक्ृती कव्या } प्रामिष्ठरि्ति

भस्मना इनः पदं प्रतिदपदिदं पिष्णधिचक्रय इहि }

दे० भार प्रागिष्टेरति वनाच्छुनो व्यवाये {नेधविकितव्यत्ते } प्रामिषटेः ञ्युनः व्यवाये भस्मना दनः पदं मार्गं प्रतिव्येत्‌ तस्मिन्मायं इदं पिप्णुत्चक्रम इयंतयर्च भस्म विकिरेत्‌ असिन्कमैणि गामन्तरणातिक्रतयेद्रस्नना प्ररिवपनमव यथयेप सम चय इष्टः स्यात्‌ ¢ भस्मना चनः प्ट प्रतिवदति त्रयात्‌ | चक्‌ समुचयार्ध कुयात्‌

ना० इ०-डनो यानि पदानि तानि मस्मना प्रकतिवयेपुरयेदियथः | प्रतिपदं मन्य वृत्तिः

गाहैपत्याह्वनीययोरन्तर भस्मराञ्योदकराञ्या रुतनुयाचन्तुं तन्वत्र- जसो भानुमन्विहि

दे० भा०~-गाहेपयाहवनोययोरन्तरम"तरारं मस्मराजि स्मेरखेदकराजिरुदकश्रो- मयोभस्मराञ्या संतनुयात्‌ गाहेवत्यादारम्य यावदाहवनीयं प्रप्नोति ! तन्तुं तन्वत्र- जसो भानुमन्विहीव्येतयचौ स्मरा दृरदेतेनैव मन्त्रेणोदकध।रां हरेत्‌ \ प्रतिद्रव्यमावतं- येन्नन्त्रम्‌ भस्मगाज्योदकधारया संतानं कुयीत्‌ ! |

ना० वृ --प्रतिराले मन्त्रावृत्तिः

अनुगमधयित्वा चाऽश््वनीयं पुनः भणीयोपतिष्ठेत ! यदम पूतरर्हितं पदं हि ते सूयस्य रश्मीनवाततान यत्र रयिष्ठामनुसंमनतां सं नः सुज सुमत्या वाजवत्या त्वपग्रे सप्रथा अस्तिच॥ १०

द° भा०--तत आहवनीयमभ्निभनुगमवेदपन्चमयेत्‌ | तत आ{हवनीयं पुनरगोरहपलया- स्णीयोपततिषटेत प्रणीतमाहवनीयमुपतिष्ठ0 यदग्र इत्यनेन मन्तरेण यथासमःखातेन तवमग्न सप्रथा इयेतय्च चोपपिष्ेत तत॒ उपस्थानानन्तरमिष्टिः षथिकृती क्रियते च्चष्दः समुचयाथः | अत्राऽऽहवनीयस्यानगमनं दृष्टवा बरुन: अआ प्रायश्चित्तसमातस्त एवाग्नयो भवन्तीपि १०॥

ना० ०-राजिभ्वां संतानं इतवाऽऽहव्रनीयमनुगमयेत्‌ } ततः प्रणीयोपतिष्ठेत | यदग्ने पूवमू ४“ ल्मे सप्रथा अत्ति > इत्ति दराम्याम्‌ चन्द्‌; पूर्वान्त

१५५६ अथिहेतचद्धिका |

ङतिषारामावात्‌ ' लम््रे सप्रथा अक्ति" इयस्य पूर्वमन्तरोषाजङ्कानिवृ्यधः इष्टि एव विहारः ¦ प्रायाधित्त उतने पू्वप्रडच्ता अग्नयो नापदृ्यन्त इव्यस्याथस्य साधनाय- त्तत्र वक्ष्यति ^ अुगमयित्या चाऽऽहवनीयं पुन; प्रणयत्‌ इति १०

6.

अध्वे प्रपीतस्याभिवान्यवत्सायाः पयसाऽथिदयकं तृष्णा सवहुतं जुयुरा समवायात्‌

वि +

दे भा०-अष्येऽध्वनि प्रवाते प्र्मतद्य जमानस्य प्राणिषटेरिव्यनुवतं॑ते अभि- वान्यो वत्सो यस्या गोः साडभिकान्ययत्साङन्यवत्समभिगता तस्या; परयसा श्चिहोत्रं सायं प्रातस्तृष्णीममन्तरे सव॑हृतं दुदरयुः दहितीयाहयां सवमत्र हूयते प्राश्यनार्थं नावशिष्यते कियन्तं काट्मा समवायादा यृजमानन समवायादया श्रर॑राणामाहतेराहृतेषु शरेषु धाथिक्रतःमेष्टं ज्वा ततः पिनमेधोक्तेन बिघनेन संस्कारं कुयात्‌ } अथ समिधं धार- यात | ^“ उप्‌ [हं देवेभ्यो धारयते "' इते श्रुतेः | हम. प्रनाप्रत ध्यात्‌ } सवेहु- भिपतिवचनास्ादनं क्रियते | श्रश्शसमागाच्च निनयनमपि वियते तस्संबन्धात्‌ | उक्तं 1ह तसवन्धः ^“ सक्तयलखाऽस्यात्ममपः सरुचा निनयपते 7 इकति पथसाऽग्निहोत्र-

(१

मितिवचनास्प्यसः! संस्कारादि यत्कमे तदेव करयते पयसः संस्काराप्प्राकतनं कमे नात्रं विते परिसमृहनपयुश्चः धारानियनादेहखदो दु्षवाद्धामान्तेऽवि परथुक्षणं क्रियते अध्वयुणमव्युक्तम्‌--प्रोर्नोत्सेचेनपरिपचनप्रने विदन्ते ( अपन्श्रर सूर

९० )॥ ११६

नार वृ०--पाथिक्त कृत्वा तदन्ते तिहरे कष्णधमकमञ्चिहीत्र नाम कमा न्तरमचन्‌ विधायते { तसममरहात्रकव्छःन्यप्‌ | सवेहुतवं तु विच्चेपः } अतो नान्न सक्षाअस्ति कोट्श्व सायं प्रतर साङ्ग प्रन न्ष्णी प्रयये. प्रनापतिष्यानं कतै- व्यम्‌ सभिवान्यवत्धा नामान्यवत्सेन दोहनौया अभिदान्यो कं यस्याः साऽभि- बान्यचत्सा अभिवान्योऽभियाचनीय ह्यधः समवायादिति } शरीरस्याध्रिर न्ध(दिखथः १९१

यचाहिताभ्निरपरपक्े भरयीयेताऽऽहुतिभिरेनं पुवेपकषं हरेयुः १२॥

_ ३५५ [ष १५. ८५. द° भाश यदयनियभति | सहिता यस्यभ्मयः आहिताः यदपरः पक्षे प्रमीयते जीवतीति सभरिरोज्हुतिमिरेनं यजमानं पू्वपश्च॑डुहक्षं॑दयुर्भयेनुः 2 => ~~ ~ प्रा भ्‌ १५ [+ च्‌ [१ < कए कास्मन्काट जततव्यद्रा मनति तदूनीमेव तुष्णीं विद्ध्यारि पक्षे मन्पायेनादयानि

अधिद्येत्रचद्धिका) १५७

तावन्ति चतुगृहीतानि गीवां समिधमाधाय सायंहेमं॑जह्याद्ेय॒परातर्छसः हेम- योरूवरा चेत्तदानीमेव प्रातर्होमं हृत्वा ततः सायंहोमं जुहयात्ततः प्रातहमं॑ चामावास्यां कुयीदियथंः | आहिताग्निग्रहणादनादहिताद्धेरौपासन एप विधिं क्रियते प्रमीयत इतिवचनात्स्मापत उ( प्रमीतस्य ) क्तो विधि्जीवतोऽपि भवे तितु पुन- येथाकारमग्निरोत्रे जहुयादियन्यपामष्युक्तन्‌ जवे चैतपुनः काढ इति |

पुवेपक्षं हत एव मवति | १२

पवेमेवं

ना० छर०-यदाहितागनेरपरपक्षे मरणाङडका स्यात्तदा तस्य पक्षस्याविष्टा आहुतीः पक्षहोमन्यायेन हुत्वाऽमावापस्यां क्ता कमभियमेनं प्वेपक्षं नयेटः ! आदिताभिभ- हणमन्या अप्यनाहिताग्ररपरप्षाश्रिता या निदयाहुतयस्ताः सव। होतव्या इयेकमधैम्‌ एष पवोधिङ्कतानां काापकप। निधीयते तेन॒ जीवत एव॒ मरणाशङ्कायामेतदिति गम्यते मृतस्यानयिकारात्‌ | अत एव॒ पृदेसुत्रेऽधिद्योत्रनामकं कमीन्तरमि- पयुक्तम्‌ १२९ सम्यापरासदेश्चमनतिक्रान्ताभ्नीनां भायधित्तसयोगः यदा कदा वाऽऽहवनीयस्यैकदेशः समस्तो वा॒यद्यायतनादुमृप्यवोक्म्यापससद्धि- देबेहिगेच्छेत्तदा तम्‌-- हृदं एकं पर उत एकं तृतीयेन ज्योतिषा संविशस्व संवेशने तन्व३ धारुरेषे भियो देवानां परमे जन्ति ( ऋ० सं < १। १८ )। अ, १५ +, हयनयच.ऽऽयतने संक्मेत्‌ ततस्तद्ननवाग्नौ

भूयुः स्वः स्वाहया | प्रजापतय इद्‌ मम]

[~ @ "१

५)

इति छवेगाऽऽग्यं जुह्यात्‌ अग्न्यन्तरे नेतरायश्चित्तम्‌ | तत्र दृप्णीमायतने क्षिप्य रज भू्मुवः स्वः स्वाहा म्रजापरतय्‌ इदं मम | ति होमः कतव्यः ! विस्फुटिङ्मात्रस्य चैतपायधित्तम्‌

निर

इते शम्यापरासदशमनातक्रान्तपमायायत्तप्रयागः।

५८ अग्निहोवचन्धिका।

अथ पायिरु एिस्थानीयपृ्णाहूतिपरयामः यजपानः--विहरष्टदिरचम्य गार्दपयस्य पश्वादर्भष्वात्तीनो दमान्वार्यमणः पल्या सह संकल्पधत्‌ ममोपात्तदुरितक्षयद्रासा श्रपरमेन्वरमीत्यथं पायिद्तीष्टिस्थाने # पुणोटात दभ्या अस्यां पूणाहूस्यामध्वर्यं त्वामहं हणे अध्वयुः- हतोऽस्मि कमे ्रिष्यामि | यजमानः--अस्यां पणोहृत्यां बरह्माणं त्वामहं वृणे बह्मा -वृतोऽसि कमे करिष्यामि अध्वयुः-अप्रन्पशसतीय ब्रह्माणं ःयजमानं चाऽऽहवनीयस्य दक्षिणत उप्त्रेदय पत्नीं गहिपदस्य दक्षिणत प्व गहेपयस्वोत्तरप। दमान्सभ्स्तीयै॑सुवं जुहुमाज्यस्था्ख प्रोक्षणीः चाऽऽताय प्रोक्षणी पात्रपुचानं कतवा समवप्रच्छिनाभरो प्रदेशमात्रौ दर्मो गृहीला दभेयोदात्रस्य मध्ये तृणं वा कष कृता चित्वा पवित्रे त्वा ते पक्त्र परोक्षघ्यां निधा याप ससिच्य तृष्णीं त्िर्पूय पत्राण्युत्तानानि कता त्रिः प्रोक्ष्य गाहेपदय आव्यं विडप्य पत्रानतदितायामाच्यस्थास्यामाय्यं निस्य ुष्णउुतपुय ते पितरे गाहेपये प्रक्षिषय दर्भः सुक्खष। सं्ृउय स्था सुक्षौ ग्द चाऽऽहवनीयस्य पश्च तुये पूपलायाऽऽहवनी. यभि्ैः प्रज्वाल्य सवेण चतुगृहीतं गृदीवा दक्षिणं जान्वाच्य यजमानेनान्वारन्पे अप्रयं पदु स्वह | यजमानः-अग्रये पथिक्रत्‌ इदं मम्‌ | इति यक्वाऽऽचम्य अनया प्रणहृत्या भगवानाद्चर्पपरमन्वर्‌; +यतम्रू * इष्ठ पणद्ितप्रयानजः |

^ ५५

=,

गमाभ्होत्राधप्रणीतेष्वम्निषु वक्ष्यमाणनिभित्तेष्न्यतमे निमित्ते प्रा्ठ तस्मिनेवाऽऽदवनीये पृणाहुपि जुहुयात्‌ } अग्नीनां शम्यापरासदेश्चातिकमणम्‌ } अन्याभ्निषु यजनम्‌ | अस्या(गेनष्यन्यस्य यजनम्‌ ¢ ग्निना म्यवायः | चरीवच्छवपुसपेन्यवायः | अध्वनि यजमानमरणम्‌ एतेषु नभिततेषु चत्रीवच्छ्पुत्यरगिनि्ोत्र उपसन्ने व्यवये पृणौहुतिः } एतानिमितत (५. ५, (५, {५ यद व्रममात तद्र पृणद्ः | इतत

अग्रिदहो्रचद्धिका। १५९

थ्‌ ध्‌ [कर ने अथ व्यदपानप्रयश्छत्दविनषः | ्वक्रोवता च्यवाये ज्युना व्यवाये पुरषेण व्यवाये गार्हपयाहवनीयावन्तरेण मामपि- क्रम्य गाहपर्याहववीययेरन्तरं भस्सराज्योदकराज्या सतनुयात्‌ | प्रतिरानि सन्त्रङत्तिः } तत्र मन्त्र तन्तु तन्वत्रजस भानुमन्विहि ज्योतिष्मतः पथो रक्ष धिया कृतान्‌ अनुरणं वयत जोगुवामपो मनुभेव जनया द्व्यं जनम्‌ तत आहवनीयमनुगमयिवा गाहंपत्यादुनराहवनीयं प्रणीय तं प्रणीतमाह्वनीयमुप्‌- तिष्ठेत तत्र मन्त्राः- म, + > = ¢ = यदग्न पुर्व प्रहितं पदं हि ते सूयेस्य रभ्मीनन्वा ततान तत्र रयिष्टामनुसंभवेता सं नः सृज सुमत्या वाजवन्या | स्वमग्रे सप्रथा अपि जुष्टो हेता वरेण्यः त्रया यङ्ग वितन्वते } इति शुना व्यवाये खयं पुनविक्षपः--गवातिक्रमणं न्वा भस्मराय्युकराडिभ्यां संतानं कृत्वा छनः पदं भस्मना पूरयत्‌ प्रतिपदं मन्त्रह्त्तः मन्त्रसतु- इदं विष्णुचक्र चधः निदध पदम्‌ समूदणठमस्य रपोसुरे तत आहवनीयायुगमनोपद्यानान्तं पुतरैवत्‌ | उत्रैव्ं ऋभः-१ संकस्ये तत्तननिमित्तोचारः कायः | यथा- आहवनीये: शम्याप्ररासदेकाप्तेक्रमणनिपित्तजनितप्रत्यवायररिदारद्रार श्रीपरमेन्वरमीत्यथैमिति ततरैवम्‌ अतिक्रन्तामेरेः एकमिति पर्वेक्तमन्त्रेणाऽसहवनीयायतने समोप्य ततः संकरप्य पृणोहुतिः अन्याञ्िहोमननितमत्यवाययरिहारदारा श्रीपरमेश्वरपीत्यथमिति व्रूयात्‌ ¦ सति निमित्ते खमि प्रणीय पृणाति जुहुयात्‌ ना्यतरादुगमनप्रणयने 1

ष्फ 4

स्वागिष्वन्ययजमानकतुकदोमजनितमत्यवायेत्या पूत्रैव्‌

स्वाग्नीनां मध्येऽन्याशिव्यवायजनितभस्यवायेत्याहं पुेवत्‌

नत्र गवातिक्रमणादि |

अग्निहोत्र उपने यजमानश्चक्रीदता भ्यवयि गामतिकरमय्य भस्मराञ्युद्तराजिभ्यां

१६० अग्रिदोत्रचद्धिका | संतानं ऊत्वाऽऽद्यनीयमनुगमय्य तं पुनगोहपतयाद्मणीयोपस्थाय रजतां सेव्या्िहोत्र समाप्य तस्मिचेवाश्चै पृणाति जुहुयात्‌ तत्रैवं संकल्पः

अग्नीनां चक्धीवता व्यवायजनितप्रत्यवायेत्यादि पवत्‌

अग्निहोत्र उपसन्ने शुन! व्यवाये शुनः पदानि भस्मना पूरयेत्‌ तते भस्मराज्यु- दकराज्यादि प्राखवत्‌ अत्र गवातिक्रमणे नास्तीति माष्यङ्ृदस्तीति बत्तिकृेत वय॑ तु गमवातिक्रसणं कायमिदुखस्यामः

पुरेण व्यवाये गवातिक्रमणादि प्राषत्‌ |

^ [3 ततस्तज्छनतत्रत्यबायत्यायद पत्रवत्‌ म्स्मना पदप्रपूरणं तु श्न एव नन्यस्येति ज्ञेयम्‌ दति व्यचधानप्रायधित्त विकोषः

| ¢ अथिरोत्रचन्द्िका १६१

व्यापञनानि हवी “थि केशनखकीरपतङ्कए्यैवा वीभत्सेः १३॥

दे० भा०-व्यापत्तो हि हविमश्नि्नयपयोववाग्वादीनां हवी षि नङ्धैः संस्ष्ठानि व्यापन्कानि भवन्ति के वाटास्छिनानि नखानि कौटोऽेष्यः निमिषः पिण्डानन गच्छति सकी भवनि ] पतङ्गः कृमिरेव यः पक्षी भवति) मक्षिका मरकांश्च वजंयिवतेः संस्ुष्टानि व्यापन्नानि भवन्ति १३॥

ना० व०--अन्यैवौ वीमत्तौरेति वचनाकेमदिभिरपि नीमि तेनाच्युतकेल्लनखक्तसर्मो दोपाय मवति | तथा कीटपतङ्करेवप्यमेभ्यनिवासिभिः तसै: अन्थेवौ बीमल्तेरियनेन बमनादान्ुच्न्ते | एतैः सग हवीषि ञ्यापन्ना नीयः बीमततेरियेतावतैवा सिने सिद्धे केशादीनां पृथम्रदण केशादिसरसर्गे स्मतयुक्तः छद्धयुपायो यः हवि भवतीवयेवमर्थम्‌ | १२

सिक्तामि १४

दे° भा०-यनि सिक्तानि क्षरणं प्राक्तन द्रभ्यमाञ्यादि क्षरतीति पाचत्‌ | १४॥

ना० वृ०--सिक्तानि हापि दुष्टानि सवन्ति दवे क्षरणभिति १४

अभरिहोत्रमधिश्रितं स्रवदभिमन्त्रयेत गर्भं खवम्तमगदमकमोषिरहोल पृथिव्य न्तरिक्षम्‌ यतश्चतदरवेव तन्नाभिभारोति निक्तं परस्तादिति ६५

दे मा०-जभिहयेत्व्यमधिधितं सवचदि स्थाकमूर्तः सवेत्तदाऽभिमन्तत } तदभ्निहोत्रद्रन्यमभिमु्य मन्त्रयेत्‌ गर्भं॑श्ववन्तमिति यथासमम्नातन समन्त्रेणाभिमृक्षय यजेत १५

ना० व° --जधिष्रितमञ्चिदोत्रभ्यं स्थाङीमन यद्धि सरवति तदाऽनेनाभिमन्त्रपेत

गभं सवन्तमिति ।॥ १५

यस्याभिदोञयुपावसृष्ट इयमानोपविरेतामभिमन्नयत यस्माद्भीषा निषी- दसि ततो नो अभयं कृपि परूः सकीस्णोपाय नमो रुद्राय मादृटुष इति| १६ दे भा०--यस्य यजमानस्यगनिरोत्री गौरपावसृष् वत्सन सपाद मनु पावसृष्टा दुह्यमाना यचुपविरेत्ततस्ता गामभिमन्त्रपेताभिरूद्य (भ 4 मिदं क्म मवति | ययपि स्वयमध्निहोत्रं जुदोति तथा ऽप्पधवधुरैनच्कुयात्‌ दुद्यनानसय- ९१

१६२ अधिहीत्रचद्धिशषा

तावतैव सिद्ध उपावमृषटतिवचनःतसवःसा गौवतीति दयति अवतसाऽपि दुहते चतसोऽतरे नाधिक्ृतप्तसमात्तामभिमन्त्रयेतेव्युच्यते | १६ `

ता० वृ --उपावमूष्टा दुद्यमनिद्युमयं रिदेषणं वत्ससंसमोचा दोहनपरिसमातर- तस्य प्रापणा्थम्‌ | यस्येति ब्रह्मणानुवादः | १६

अथैनामुत्थापयेदुदस्थादेव्यदितिरायुयंह्ञपतावधात्‌ इन्द्राय इृण्वती भामं मित्राय वरुणाय चेति १७॥

दवै भा०-अभिमन्त्रमानन्तरं सुत्धापयेत्‌-उदस्थादिति यथासमम्नतिन मन्त्रेण | एनामिति पुनरुच्यते एनामिति वीम्ताथं ( या ) दयो दुग्धेन बासेऽग्निहोत्र जुहुय- दियत्र प्रयोजनम्‌ १७ |

ना वृ०--अथेति संबन्धार्थं योऽभिमन्यते एवोस्थापनमपि कुधायजमान एवो- भयं कु्ाद्धोमकर्ती वेयेवमर्थम्‌ १७

अथास्या उरि गुखे चोदपात्रमुपोदूह्य दुग्ध्वा ब्राह्मणं पायये्स्या- -मोक्यन्स्याद्यवञ्जीवं संवत्सरं बा १८

दे° भा०~अधस्या उत्थापनादनन्तरमस्या गोरूधः स्तनापिष्ठानं तसिनूषि युवे चोदपान्रमुदक्पन्रमुप समीप इद्रद्य धारयित्वा ततो गां दुग्ध्वा ब्रह्मणं पाययेत्तेन जह्यात्‌ ब्राह्मणपानमेव होम इयथः यस्व ब्राह्मणस्या्नममेोक्ष्यं॑ स्यादमेोक्ष्यं भवति {कियन्तं काटमुत यावजीवं संवत्सरं चा अथङब्दोऽनुक्रमा्थः | अस्या इति कप्सायां तदेव प्रयोजनम्‌. दविश्चक।रकरणादपुनरक्तं बाह्मणवाक्यत्वात्‌ दुर्वा त्यो बाह्यणं पाययेदिष्युक्तंम्‌ ब्राह्मणाय दद्यादिति यावलीवं संवत्सरं वेति संवत्सरविकस्पार्थो वद्ब्दः १८

ना० वृ०- ङः स्तनप्रदेशः | अश्रिदोञ्या ऊथसि मुखे समीप उदपात्र- मुद्र ततस्तां दुग्ध्वा तस्पयो ब्राह्मणं पाययेत्‌ | यद्यं याव जीवं मोश्षयमाणौ भवेत्‌| एतत्पयः पिवति तस्यान्नं यावर्जवं नारश्नयादि्यथैः | संवत्सरं वा नाश्लीयात्‌ | अत्र क्रारानाम्नानायावलनीवमिदुक्तवानाचा्वः संवत्सरं व्रतं नायेतीति सामान्यानुवादःत्स- च्रत्सस्चनम्‌ अथशब्दः पृषैवत्‌ || १८

ब्रादयमाना यवसं भय॑च्छेत्सुयवसाद्धगवतीहि भूया इति।। १९॥

दे भा०--उपावसृष्टा दद्यपाना वा यदि वदयत गौ; शब्दं करोति तत रएत- द्वयधिकारादन्य.स्मन्वा कलि वरद्पमाननि यत्रनं तृगं प्रयच्छेत्‌ -यवतं तृणानि भवन्ति ।-जद्धिं नृण मन्त्रे दर््नात्‌ १९

अधिहोज्चन्धिका ! १६३

ना० वु<--रएतदय्युपावमगादिदीहनपयन्तमेव | वरप्यमानये जन्द्रयन्ये यवते (स) भक्षः॥ १९॥

ओोणितं दुग्धं गाहैपत्ये संक्षाप्यान्येन जहुयात्‌ | २०

(५ + ~. {~~ (त ^ डः,

दे° भा०--शोणितं दुग्धं मवति शोणितं चेहृदयतिं गौस्तेदुग्धं गाहपयेऽ्ै

सश्षाप्य क्षाम कृताऽन्येन पयक्ता जुहूयात्‌ } हपन्यग्रहणानन रोकिकेऽप्रावहोमार्थत्वः- (५

द्टौकषिके प्राप्ते गार्हपये संश्चाप्य तेनेव जुहयादिति प्र पेऽन्येन जुद्भयःद्युव्यते || २० ।\

ना० वृ ०--संश्नाप्येति यावततन्निरखरेपं भवति तावद्ग्हविव्वाञ्येन क्रे जुह- यात्‌ | अत्रान्यव्रचनात्पू्त्र तामन्यां वा पुनदूरष्वा पयसैव जुह्यात्‌ तत्रैवं ब्र हयणम- अथेनां ब्राह्मणय दयात्‌ इति तद्यानं पूरवक्तिन सूतरक्तेन पद्रः पएनिन विक- स्यते दानपृक्षेऽन्यमिव दुर्वा जुहुयात्‌ |! २० |

भिन्नं सिक्तं बाऽभिमन्नयेत समुद्रं बः पहिणोमि स्वां योनिमपि गच्छत्‌ अरिष्टा अस्माकं वीरा मयि गावः सन्तु मोपतादिति ॥. २१.

दे० भा०--्थाड) भिद्यते सिच्यते वा पयसो यद्विनं यच. सिक्त. तदभिमृस्य मन्त्रे जपेत्‌ समद्र इयेतं यथासमाम्नातम्‌ त्वेद्रग्याणामेप भिषेरा्व्दिवेच- नात्‌ | २१॥ |

ना० वृ ०--स्यारमेदेन विक्षि ॑द्रनपंभिनमेदयुच्यते विक्षेपत्तद्‌ दुष्टं भवति सिक्तमिति स्कन्नमुच्यते स्कन्दने याकस्कनं तावन्मात्रं दुं भवति पात्रगतं भिनसिक्तानि चेते वचनात्‌ तद्धिनं सिक्तं च॒ समुदरमेत्यनेनाभिमन्त्रपेत | ततो.ऽपोऽ- म्यदेहुरेयुः अपोऽन्यवहरेयुः * इव्यस्यं वचनस्य॒प्रकरणविरेषामावादव्यापनहवि मत्रनेषास्य विषय इति भेदन इदभवास्िन्प्रकरमे सवौवस्थे पयघ्यन्येषु द्रव्येषु स्कन्ने पुन पयक्षि वक्ष्यमाणवादिदमभिमन्त्रणं दम्पान्तरेष्मेदेपिं स्थितम्‌ २१

यस्याधिहोच्युपावसृष्ा दुह्यमाना स्पन्दत सा यत्तच स्कन्दयेत्तदभिमृर्य जपे- यदद्य दुग्धं पृथिवीमसृप्र यदोषधरत्यसुपयदापः पयो गृहेषु पो अध्न्यायां पयो वत्सेषु पयो अस्तु तन्मयीति ॥\ २२॥

दे° भा०-- यस्य यजमानस्याभिहोत्री गैर्योपवसनष्टा वससेनेःपसूष्टा दुह्यमाना यदि स्मन्देत चटेत्ता गौ): स्पन्दना्यययस्तत्र दुद्धमानं यदि ्कन्दयेत्तदभिमृद्य जपेत्‌ -- यदद दुग्धमिदयनेन यथासमाम्नापेनः मन्ते | यस्येत्ति वचनादयपि यजमानो जु. ्यन्थोऽपि दोदनादि करति. उपसृषचतिव चनात्लवत्ता भवतीति दर्लयति दोग्धा तु.

१६४ अगिदोत्रन्दरिका

पुरुप यः स्ठन्दयेत्समै तन्न मवति ! तस्योक्तमेव भिन्नं सिक्ते वाऽभिमन्त्रयेत | समुद्र इति तत्रेति वचनाद (दूदु)हत एवैतस्यापराध एत्मायश्ि्तम्‌ दोहनादुष्यै पुरषाप्रे पवक्तमेव २२.

ना० ०-- दोहनावस्थायां पयि (सः) स्कन्दने यदद्य इत्यनेनाभिमृक्चन्‌ स्कन्नमभिमन्त्येत समुद्रं बः इलनेन्मस्य तुस्यकायैवात्‌ | अत एव समुद्रं इवयत्रप्यमिमर्नं कर्ब्यम्‌ | स्कनममिमन्त्रयेत दोहनावस्थाया स्वन पएतद्भवतीत्येता-

को

वदत्र विवक्षितम्‌ इतरद्राह्मणानुवादः | पयोलिङ्घत्वात्पयस्येवेदं भवति !\ २२

अथ प्रायश्ित्तयोग्‌ः ¦

होमकतां यजमानो वा--अधिश्रितम्निदोत्व्यं स्याखीमृटेन स्रवति वचेत्तदमिमृश्य जपेत्‌ तत्र मन्तरः-- गर्भे सवन्तमगद्मकमाभिर्होता पृथिव्यन्तरिकषम्‌ यतशरुतद्ावेव तनामिमामोति निक्तं परस्तात्‌ स्चिहोत्री गौरुपावसृष्टा दुद्यमानोपविशेत्तदहिं तामभिगदयेमं मन्त्रं ्रूयात्‌-~ यस्माह्धीषः निषीदसि ततो नो अभयं कृषि पशुः सबोन्पोपाय नमो स्द्राय मीदट्षे अथेनासुत्थापयेत्‌ तत्र मन््रः-- उदस्थादेव्यदितिरायुयङ्ञपतावधात्‌ इन्द्राय कूष्वती भष्गं मिज्राय वरुणाय ॥३॥ भयास्या ऊयःसर्मपे मुखसमीपे चोदकपाजमुपेद्ृह्य तां दुग्ध्वा तप्पयो ब्राह्मणं पाय येत्‌ त्ययो येन ब्राह्मणन प्राश्चितं॒तस्य गृहे तत्छाम्किमनं नाश्नीयात्संवत्सरं याक जीवे वा | ` य्न मौर्पावसग)दिदोहनपर्यन्तं शब्दं कुयौत्तदिं तस्ये यवसं दयात्‌ ततर मन्ः-- - सूयदेसाद्धगवतीं हि भूषा अथो वयं भगवन्तः स्याम अद्धि तूणमध्न्ये विश्वदानीं पिव शुद्धमुदकमाचरन्ती £ |

अम्नहोत्ुदधिय दुग्धं पयः शोणिते दुय तदधं पात्मष्ये गृहीत्वा यारईपतयेऽग्नै निखशतेषं दाहयिताऽन्येन पयसा. जञडूयादिति

अभ्रेदोजचन्दिका १६१५

स्थालीमेदेन विक्षिप्त स्कनं वाऽनेन मन्त्ेणाभिमन्त्याभिमन्वितं तदपोऽभ्पवहरेत्‌ तत्र मन्तरः--

समुद्र वः प्रहिणोमि सां योनेमपि गच्छत | अरिष्टा अस्माकं वीरा माये मादः सन्तु गोपत | ५॥

@\, क्क +)

स्कनपयोव्यातेरिक्तोऽय विधिरिति त्तिङत्‌ तत्राप्ययमेवेति माष्यङ्कत्‌ } दोहनाष- स्थायामुपावसृष्टा गोश्चटन्ती यदि तन्न मृमाबीषलक्षीरं पातयेत्तदिं तश्र हस्तेन स्पृ्चाऽभिः मन्त्रयेत्‌ | तत्र मन्त्रः-- यदद्य दुग्धं पृथि्वीमसृष् यदोषधीरत्यसुप्यदापः पयो गेषु पयो अघ्न्याया पयो वत्सेषु पयो अस्तु तन्मयि \

इति प्रायश्चित्तपयोगः |

तत्र यत्प्रिशिष्टं स्यात्तेन जुहुयात्‌ २३

दे° भा०--यत्तत्र परिशिष्ट स्याप्परिशषठं यद्भवति तेन जुहयायदि होमाय पर्य भवति तेन जहुयात्‌ | २३

ना० ह०-अथप्रा्तस्य विधानं शेषकार्यस्यापरयाप्तावपि तेनैव होमः कर्तव्यः } रोषकार्यस्य मक्षदे्छंप एव स्यात्‌ } अग्रयोजकत्वादद्न्यस्येति ।। २३

अन्येन वाऽभ्यानीय | २४]

दे° भा०--यदि होमाय पर्याप्तं मवेदन्येन पयस्ताऽभ्यानीयाभिपूयै तु जह्‌ यात्‌ वाशचब्देऽक्रियमणे परिशिष्टं ययपि होमाय पयांप्तं तथाऽम्यानयनं कतव्यमेव स्यात्‌ यदूदुरं सव॑सिक्तं स्या्यथान्यामाहूय तां दुग्ध्वा तेन जुह्यात्‌ †' इति त्राह णम्‌ २४ || ना० वृ०~-जुहयादिति रेषः होमस्यापय ताविदं मवति |} २४ | एतदोहनाद्या पाचीनहरणात्‌ ।} २५

देऽ भा०-एतदन्तै प्रायश्चित्तं दोहनादि ङतवाऽऽप्राचीनहरणात्समिं सुच चाध्यधि गार्ईपयं इवेति प्राचीनहरणदेतस्मावाचीनहरणाद्धिनं सिक्तं चाभि- मन्त्येतस्मन्प्रक्त इदमुच्यते दोहनादीति यदि नोच्यत एतदा प्राचीनहरणादित्युच्यमाने

(५५.

होमकमीणि प्रारन्ध एतस्मालाचीनहरणादिति मयादा नाभिविधिः २५।

१९६ अश्निे्रद्धिका

ना० वृ०-- मयदायामयमाकारः ¡ उत्तर त्त्रेविवचनात्‌ दोहनवचनं पूवसू स्कन्दननिमित्तविशेषस्याविवक्षितवसुचनार्थम्‌ अआदिग्रहणमधिष्रितेऽपि पयति सकन एतदेव प्रायश्चित्तं ब्राह्मणोक्तम्‌ अधि प्रतं स्कन्दति वा विष्यन्दते वा ? इति इदं तु द्रम्थान्तरेषु भवति विष्यन्दने तु पयस्यपीदमेव मरति विष्यन्दनेऽधिश्चिक्तेऽन्य- स्यानाम्नानात्‌। तत्र यत्परिशिष्टमियादि द्रव्यान्तरेष्वपि साधारणमन्यस्यानाम्नानात्‌ उन्नी याऽऽह्वनीयं प्रतिहरणं प्राचीनहरणमि्युच्यते २५ परजापतेरवि्वमुति तन्वं हुतमसीति तत्र स्कन्नाभिमश्नम्‌ २६

(+ करि

दे० भा०--म्रजापतेर्विश्वमति तन्वं हतमसीलेतेन मन्त्रेण हूयमानस्कनस्याभिमर्ं- नम्‌ तत्रे्यधिङृते निदिदयते किमधिङृतं प्राचीनदरणमधिकृतम्‌ २६ ना० बृ--इदमपि पयस्येव पूवण संबन्धित्वात्‌ स्त्रेति { प्राचचीनहरण इत्यथैः || २६ शेषेण जुहुयात्‌ २७

द° भा०--रेषेण होमो प्राप्नोति कथं होग्प्रथमुनीतं स्कन सद्धीनं भवति {५

तदथमिदं शेषेण जुहुयादिति २७४

(५

ना० वृ०--अन्तरेणापि वचनं सवस्य वा प्रवानमात्रस्यैव वा पयते रोषेणैव होमे! युक्त उक्ततवादद्रग्यस्य वचनमिदानीं किमथेम्‌ | अयमभिप्रायः---अप्ति चेच्छेषः सच रोमद्रव्यस्यापयां्तस्तथाऽपि रेषेणेव मात्राहीनेनापि जुहुयादिति वचनम्‌ २७॥ पुनरुन्नी यशेषे ॥। २८ | दे> भा०-अरेषे पुनरुनीय जुहुयात्‌ } सवेस्याशेषादिदं नाऽऽरम्येत पुनरन्नयनं प्राप्नोति होमायेमुन्नीतं स्कन्नमत इदमाह यथ,ऽवदानंरेष पुनरायतनादवदानमिति तत्नैव स्थाटीं सुच चाऽऽहत्योनयेत्‌ तदेनं निवृद्योनयेत्‌ यदि. निवतयेत्सरगांोका- ञच्यवत इति श्रतिः } २८ ना० व्र -- सुग्गतस्य्पे पुनरन्ीय जुहुयात्‌ पुनरुनयनेऽयं विदोषः प्राची नहरणे यावति गप स्कन्नं मवति तावयेवाध्वन्युपविर्य स्याटीमन्येन प्राचीं नीला तत्र. बोपविष्ट उन्नयेत्‌ } स्वयं सुगा प्रत्यगच्छत्‌ | २८ आज्यमङ्ञषे || २९ |

* ५५ ९० भा०-स्थास्यामप्यशेे सलय।ज्यं॑गार्हपये विलप्याऽऽनीय तदाञ्थमुन्नीय हयादशेषाधिकारे पुनरलेषवचनाप्स्थाल्यामप्यशेषमाल्यं मवति जाय्यप्रहणात्संस्कार

अष्निरो्चद्धिकः 1 ६७

एव भवति नाभभिदोतरदन्यसंस्कारः सर्पिष इति चोदितं स्यात्‌ } अभ्भिरोत्रसंस्कारो षा श्राप्नोति शब्दन्तरेण चोदितश्नादग्निहोत्रनेस्कारो वा क्रियने ! अशिहोत्रसस्करिण सस्य भिनं सिक्तं वाऽभिमन्तरयेत तस्मादुच्यते !॥ २९

ना० वृ०-- स्थास्यामपि यद नाति तदाऽऽन्यं गर्हत्वा तस्य यश्वासमवं सस्र

~

कृत्वोर्न।य तेन जुहुयात्‌ | २२ एतद्‌ होमाद्राह्णीं जपिता रारुष्या ज्हयात्‌ ३० दे भा०- इमे मे वरग श्रुषीतिनयेत्‌ ततोऽनन्तरं बर्मा चुहुपात्‌ | तचा यामीयेतयचो जुह्यात्‌ निलयस्य हममन्त्रस्येद्धर ;भवति अ,ञपेन हूयमान एतद्भवति ३०

ना० वृ०--एतदा होमाद्रपोरपि होमयोः प्रधानलाद्धोमद्वयपयन्तमेतदेव प्रायश्चित्ते भवति | सुवपृणेस्कन्दने पादोनलुवप्‌ + स्कन्दने प्रायश्चित्तम्‌ ततो न्यूनरकन्दने प्रायश्चित्तम्‌ अधञ्तरपूरणे मवति ततेऽधिके भवति } वारुणीं जपिता वारुण्या जुह्यात्‌, विशेषामावाये केचन वारुण्यौ भवतः पूतहोमे प्राकृतस्य मन्त्रस्यापवदरो वारुणी ३०

अनशषनमाऽन्यस्माद्धामकाखात्‌ \ ३१

द° भा०-यजमानस्य पल्याश्वानशनमभोजनं कियन्तं काठमा<न्यस्माद्धोमकाच्त्‌ सयहोमे चेदा प्रातर्हमकार सातर्होमे चेदा सायंहोमकाकःनश्नयात्‌ ३१ ]

ना० वृ ०-यजमानस्येद्‌ हे) मकल; व,रुणीजपो वारूणीरोमो ऽनश्नमित्येतद्चय शेषेण जुहयादियत्रे मात्रापचारहोमे पुनरुनीय हेम अआञ्यहोमे मवति ३१

पुनर्हेमं गाणगारेः ३२

दे° भा०-पनर्हमं गाणगारिराचार्यो मन्यते तदानीम पुनरग्निहोत्रं हा ततोऽनन्तरमनज्ञनं भवति माणगशप्रहणासपूत्रक.रः पुनर्होमं मन्यतेऽनशनमेव मन्यते | ३२॥

ना० ०--एतेष्मेव त्रिष पकेषु गाणगाष्ः पुनरहमे चेच्छति आचार्प्रदणं विकल्पार्थम्‌ पुनरहमि प॑ समाप्य पुनर्विहरणादि स्र क्रियते निमित्ते प्रयोगावृत्तिवि. धानात्‌ ३२

अभद शरशरायत्समोषामुमिति द्ेष्टरम॒दादरत्‌ \। ३३

दे० भा०--अग्निरोत्दम्यमधिश्रितं सच्छरशगायच्छन्दायमानं तरशरेतति शब्द

१६८ | अश्निहोचरचन्धिका

कयित समोषःमतिति द्वितीयया तिमक्तया यो यजमानस्य दष्टा यो देष्टि किमसौ

(ष, {५

वर्धते किमसौ जानातीति यो दवेष्टि प्रशतति दष्टा तं द्ेशरमुदाहरेत्‌ ^“ समोषा- भुकम्‌ » समेष श्षिरण्डिकमिव्युदाहरेद्‌ उदाहरेदिति वचनातूर्पाञ्चव प्ामरादयुच-

दाहरणं सवपते ३२ ना ट्र ०--अधिश्चितमग्िहोत्रदन्यं यदि शब्दयेत्तदा तदद्रभ्यं समोषामुमियमिमन्त्रयेत |

सभुमित्यस्य स्थाने यजमान्द्ष््नाम निर्दिशेत्‌ अधिश्रितविरेषपरं तत्रवास्व संमवाच्छा- खन्तरदर्शनाच | ३३

विष्यन्दमानं मही चोः परथिवीचनं इत्याहवन्तरैयस्य भस्मान्ते निनयेद्‌ ३४ दे० भा ०--दिष्यन्दमानं यद्धितं विष्यन्दति विविधं स्यन्दति सवेतो विष्यन्द्‌- मानमगनिहोत्रं यत्स्थाद्यामवशिष्टमिति तन्मह योः प्रथिवी इयेतय चीं ऽऽहयनीयस्य भस्मान्ते निनयेत्‌ | २४ ना० वर ०--उ दा सिते विष्यन्दित एतद््ति अधिश्रिते तु ब्राह्मणेक्तमेतर ३४१} [नाय्यवद्धीभस्से ३९५ द° भा०-केशादिभिर्बीभत्से सांनाय्येन तुव्यं सांनाय्यवत्‌ | यथा सांनाय्यं केशा-

दिमिर्बीभसं प्रनापतिरियनयचां मध्यमेन पडशषपर्णेनप्सु जुहयाद्रद्मीकवपायां वा | एव- मब्निहोन्रद्रभ्यं वीभत्सं॑यदि मवति सांचाय्यषरदेव जुह्यात्‌ ततोऽन्येनाग्निहयोत्र जह यात्‌ | २३५

चा० चृ०--प्रजापत इत्यनयचो मध्यमेन पलारपर्णेन वरपीके जुहुयादि.- सथः | ३५ |

अभिद्ष्टे मित्रो जनान्यतयति घ्रुवाण इति समिदाधानम्‌ ३६ 1

द° भा०-अग्निदत्रव््ये सस्ते यदि वषेधारा अभिपतन्ति तदाऽभिचष्टं भवति तास्मनाभेच््े सयप्रेहोत्रदव्ये मित्रो जनान्यातयति द्रुवाग इयनयच समिदाधानं भवति आहवनीये नियस्य समिदाधानमन्त्रस्य स्थाने समानजातीयन्यायेन यजमानस्तु नियमेवाऽऽधानमन्त्रमाह } समिदाधानपक्षो विधिभेवति शेवं समानम्‌ | अभिवृष्ट एता- चनि विकारः |

ना० च०-अआेकेयं समित्‌ उत्तराहुययंस्याप्यभिकधणसमवात्‌ ! अतः पृकीहुव्या प्रगप्पास्मान्‌ामनं सातं (नमित्तानन्तर्‌ समिदन्तरमाधेयमेव |}

अश्रेरीत्रचन्दरिकः |

|

यत्र वेत्थ षनस्पत 'इत्य॒त्तरस्या आहुत्याः स्कन्दने ३७} दे° भा०--यत्र वेत्थ बनद्यत ॒इ्येतयच समिदाधानं क्रिपते 1 यदुत्तराइतिरटुता स्कन्दति तस्य स्कन्दने सयाहुतिष्यने समिधमादध्यात्‌ } पुनर्ननयनं क्रियः एवं प्राननथमपि स्थास्या गृह्यते | ३७

क्र

ना० वु०- समिदाघार्न

मेति शेषः २७ प्रदोषान्त रोमकारः ३८ ॥\

१.

दे° भा०-अस्तमिते होम इति होमकाट उक्तः प्रदोपान्तो मवति राज्याः प्रथमो यामः प्रदोषो भवति | प्रदरेषोऽन्मो यस्य होमक्रारस्य प्रदोषन्तः} प्रदोष- समातते्होमकारो भवति अस्तमितमात्र एव होमकाटो मवति } तस्यातिक्रमे प्रायश्ित्त स्यात्तस्मादिदमुच्यते प्रदोषःन्त इति तदतिक्रमे तु प्रायश्चित्तं वक्ष्यति ३८

ना० व०-प्रदोषो नाम त्रेः पूर्वश्वतुर्धो मागः) प्रदोषस्यन्तः प्रदाषोन्तः | प्रदो षान्तोऽन्तो यस्य प्रदोषन्तः प्रदोषान्तान्त इव्यथः स॒सायंहोमस्य काटः के्षा- चित्प्चमीषष्ूयी नाडिके प्रदोषशब्देनोच्येते तदन्तो वाऽ होमकाङः ३८

संगवान्तः प्रातः || ३२

दे भा०-उपोदय ग्युषित्त उदिते वेघयुक्तो होमकाः संगवान्तो मवति अः म्रथमो यामः प्रातश्युच्यते | द्वितीयो यामः संगवो भवति सगच्छन्ति गावो वत्सैः

यस्मिन्काडे कारः संगो भवति! मध्याह द्वति ““ मध्यंदिने संगविनी- मायन्ति (ए० ब्रा० १२1७) } उदित इति वच नदुदेतमत्रे; होमकारस्तस्या- तिक्रमे प्रायशित्तं स्यात्तस्मादा संगवन्त इति सेगवपरिसमन्निमेवति तस्यातिक्रमे प्रायश्चित्तं वक्ष्यति ३९

ना० इ०~-- यस्मिन्काले गावो वत्तः सहाऽऽसते सं संगवः काठः ! तावघ्पैन्तं प्रातरहोमकारः केचिदहस्तृतीयो मागः सेगव इयाहः तदन्तः संगवान्तो दस नाडिका इयर्थः अस्तमित उदिते विहिते होम एतावति कटे क्रियमाणेऽतीत.

(न

कारो मवताति पुनः काखवपेः | ३९ || तमतिनीय चतुगरहतमाञ्यं ज्ञहुयात्‌ }} ४० दे° भा०--तमतिनीय तं काठ" प्रदोष संगवं वाऽतिनीयतिक्रभ्य चतुगृह्ीतमाज्यं जुडधयात्‌ दुमेण प्राप्तं चतुगृहीतंमियाह देष्टिके क्मेणि प्रकृतमाञ्यमस्ति तस्मा. प्राऽऽज्यमिति नोच्यते ““ स्याद्याः स्ेणाऽऽदाय :' ( आश्व तयन श्रौ° सू० १। २२

१७ अपिदोज्रचन्धिका |

११} > इत्युच्यते तद्‌ हेमेष्वाञय प्रात इह तस्महृर्तमाग्यं विद्यते तस्मादाञ्य- मिलयाह | ४० ना० इ०-कस्मिन्काडे केन मन्त्रेणेयत आह--

यदि सायं दोषावस्तर्ममः स्वाहेति यदि प्रातः परातवेस्तनेमः स्वाहेति अशिहो्मुपसाय भर्व स्वरिति जपित्वा बरं दत्वा जयात्‌ ४१॥

दे० भा०-यदि सा्य॑काटातिकमो भवति दोषावस्तनंम; स्व्रहत्यनेन मन्त्रेण चलुगैदीतमाञ्यं जुहुयात्‌ यदिशब्देऽभ्रयुज्यमाने सायशब्दो मन्त्रदः स्यात्‌ सायं दोषावस्तरिति यदि प्रातय॑दि प्रातेःकाटातिकमो भवति ततः प्रातवैस्तनेमः स्वाहित्यनेन भन्त्रेण चतुरगहीतमाग्यं जुहुयात्‌ अश्निहोत्रमुपसाय होमानुक्रमेण पूर्वै सायंहोमबिधि- रुष्यते सायंहोमेऽप्निहोत्रदव्यमुपसाथाऽऽहवनीयसरमीपे कुरेषुपसायोपसादनं कृत्वा मू्वः स्वव्यीइतीजैपित्वा समिधमाधायाप उपस्पृश्य वेरं॑दचा यदस्य गृहे श्रेष्ठं वरं तदष्वैवे .दक्त्वा जुहयात्‌ उपसाय जपित्वा वरं दखा जुहुधादित्येवोदितेऽप्यसमानकारन्येतान्य. समानकतैकाणि | कथमुपस्तायेतिव चनादुपसाद्य जपो भवति अध्वर्योरेव भवति वरे द्वा जहूयादितिवचनात्‌ यजमानो वरं ददाति अष्वयुंजहोति यदि श्वयमेव जहाते कस्म वर्‌ ददाते } गेविरो भवते बहुफटतात्‌ अन्येषामप्युक्तम्‌--\“ गवं वरो मवति '” ( माप० श्रौ° सृ० ५। ११।३९)॥४१॥

ना० बू०-उपसरादनवचनं क्रमाथम्‌ | उपसाय जपं वरदानं इत्वा समिदा- धानादि पूववत्‌ | वरदानं याजमानम्‌ वरब्देन गोजातिरुष्यते तं वरं दचा जहया-

= |

दिति पृवैकाठतामात्रं विवक्षितं नाग्यवघानं कर्वेक्यं ४१॥

इव वारुणा | ४२ द° भा०-अनेन विधिनाऽगनिहोत्रं जुहुयात्‌ इश्च वारुणी क्रियते च्दः समुच्चयाथेस्तदानीमेव संस्थितेऽगम्निहोत्रे कु्यीत्‌ एवाग्नयो भवन्ति | भा प्रायश्चित्त- तेस्त एवागनयो भवन्तीति व्याख्यातम्‌ अनुगमधिखा। चाऽऽहवनीयमिसत्र सायंका- तेनये 'तु प्रायश्ित्तं व्यायाम्‌ | प्रातःकारतिनये तु तदिदानी वक्ष्यते ४२

(१

ना० बुर -कतेन्ये्यर्थः ¡ समातेऽभनहोत्रहोपे तेष्येवात्निभ्ियमिष्टिः कारी उन्तर्‌- त्राजुगमनविधानात्‌ ४२

£ हतवा प्रातदस्दानम्‌ ४३॥ द्‌० भा०-ग्रतरदानंप्रातःकालातिनये तु चुृहीतमाज्यं हूतवाऽग्निरोत्रमुपसाय

आ्रेहोचरचन्धिक ¦ १७१

न्याहवीजेपिता समिधमःघायाप उपस्पृदय द्वे भहूती हला वरं ददाति प्रातहामं ह्वा वरदानं भवति आहुती हुत्वा वरदानभितिवचनाञ्जपस्तु यथास्थाने भवाति इहं प्रतरते वचना्पवाक्तावाधे सायह्मे भवते ४३

ना० वृ°-प्रातःकालतिपत्तो विषो #े हे.मोत्तएकाटं वृष्टय-त वरदानं कते व्यम्‌ ४३॥

अनुगमयित्वा चाऽऽहबनीयं पुनः प्रणयेदिद्ैव क्षेम्यं एधि मा प्रहासीरमं

पाञ्यं माञऽयुष्यायणमिति ४४

दे° भा०-भनुगमपितवा चनेन विधिना प्रातरग्नदोत्र हृत्वाऽऽहवेनीयं चानुगमयति तमनुगमयत्वाऽनन्व्रं पुनः प्रणधदिहैव क्षेम्य एघीत्यनेन मन्त्रेण | चन्ञब्दः प्रातर्‌- धिकारसमुच्चयाथैः ! प््वैषामधिकारादाहवनीयत्रहणम्‌ अस्मिन्मन्त्रेउमुमिति निर्देात्‌ तरीणि नामानि यजमानस्य नाम नाक्षत्र प्रबरमिति तनोपपद्यते वचनाभावात्‌ यथा सूक्तवाके वचनमेव वि हैतं तथाऽत्र विद्यते वचनम्‌ तस्माद्यधाम्नात एव॒ मन्तः प्रयोक्तव्यः मन्त्रो हि यजमानपल्नीं प्रजां बदति ४४

ना० ह०--समतिऽभिदोत्ररोम अआइवर्यस्यानुगमनं कृवा पुनस्तमेवद्वरत्‌ इहैव क्षेभ्य एधि "‡ इति मन्त्रेण मा प्रह।सीरपुं माऽऽमुष्यायणभिति पाठः कर्तम्यः } भमुमिलयस्य स्थाने यजमाननाम द्वितीयया निद्शेत्‌ जमुष्यायणश्ञब्दस्य स्थने गोत्र- नाम मा प्रहासर्देवदत्ं मा मारद्राजभिति | पित्रादौ जीवति भारद्राजायन्‌मे।त वदत्‌ दक्षिणाभिश्च ऽऽश्नि्त्निक एव | जहवनीयर्-वानुगमनवियान्मत्‌ } इदमनुगसन्‌ कश्य55 हवनीयस्पेति विभ्रः आभ्निरौत्रिकस्येति चेत्‌ समतिऽश्निहोत्रे तस्य किक - दनाहछरनायखम्‌ ¦ होमे कृतेऽपमाति प्रयोगेऽनुगमनमिति चेत्‌ तथा सति पुनः प्रणयनमदृष्ट्थं स्यात्‌ अत्रायमभिप्रायः-इषधरथं विदतस्येति तदा पुनः प्रणत्तत इ~ रिति समन्वयो नोपपयते अन्रायममिप्रायः--पमातेऽभिहोत्रे टै किकस्य सतोऽनुगम- नमेव कर्तव्यं नाऽऽयतनाद्रदिस्याग इति तदाऽऽहवनीयमित्ि शब्दो नोपपद्यते { मत्‌ एववदतः सूत्रकारस्यायमभिप्राय इति वर्णनीयम्‌ यस्य कस्यभित्कर्मणोऽथीय विहते- ष्वभ्निषु यक्िदिदप्ि्ाध्यं नैमित्तिकमत्यते तस्य नैभित्तिकसरदहितस्य एाग्नयो भवेयुः पुनः पुनर्विहतेव्या इति ४४

£ ~

तत इष्टिभितरः सयं; ४५. ॥४

(५

दे० भौ~ततः प्रणयनादनन्तरमिषटः क्रियते सं बश्षयते | मिज; सुयै इयते दे देवते भवतः | ४५॥

१,७२ अगनिहोतरचन्दरिका ना० वरप देवते | ४५

अभियो महिना दिवंभर भित्र मतो अस्तु प्रयस्वानिति संस्थितायां पलन्या सह वाग्यतोऽग्रीज्ज्वरतोऽदरनश्चन्रुपासीत ४६

दे भाग-अमि यो महिन। दिवं प्र सत भित्र मतां जस्तु प्रयस््ानिध्येतया याभ्यानु- वाक्यया मित्रस्य सूर्यस्य # शुनासीरीयायाम्‌ शेषं पौणेमासेन संस्थितायां तस्यामिषे समाप्तायां फएनौसहितो यजम्यनो वाभ्यतोऽमाषयनग्नीञ्य्वख्तः समृद्धानकुव॑नहरनश्न- जमुजन्कृत्नमहरपासीत इह पल्या सहेतिवचनादक्षैतं मवति यद्यजमानस्य त्रतमुच्यते तत्पल्या भवतीति ! अनक्नमाऽन्यस्नाद्धोमकारदित्युमयोरप्यन्चनं भवतीति अदर हणादेतत्सर्मेमहस्येव भवति रार | अन्यथा प्रायश्ित्तसमाप्तौ सवे स्यात्स्मा्रात्रौ मुजखैत्‌ वाग्यतः चाश्रयो उवटन्तो धायन्ते ¦ अं प्रायश्चित्तसमतस्त एव परायश्चित्तारथष्वेवाधचि सायहेमो हतस्तस्मादा प्रायशित्तसमत्तिधौयेन्ते सायंहमार्थ॑ये भवन्ति ते घायेन्ते ४६

भा० ०-समाप्तायामिष्टो पत्नीयजमानौ यत्तवाचौ भूत्वा तनिवाग्रञ्ञ्वख्यस्तावन्‌- क्ष्ताबहःरोषमुपासीयाताम्‌ उपासीत पल्या सहैवं वुबेचग्मीनां समीप अपिीतिर ' त्वथ; | ४६

द्रयोदुग्येनः बासेऽिहो्ं जुहुयात्‌ \ ४७

दे° भा०-द्वयोगेवोदुग्धेन वासे सायमभनिरोत्रं जुहुयाततेष्वेवाभनिषु ४७

£

सा० वृ०--वासो रत्र पूतैशचतरथो मागः दथोगेबो ुग्ेन पयसा सायमञ्भिहोत्र स्वकाठे जुहुयादिव्यथः ४७ |

आधेभितेऽन्यस्मिन्दरितीयमवनयेत्‌ ४८ देऽ भा०-जधिश्रिते तस्िन्द्रितीवं पयोऽवन्येत्‌ हयो; सहाधिश्रयणं मे क्रियते द्रयोदुग्धेनेति वचनात्सहाधिश्रयणं प्राक्षम्‌ द्रयोहुग्धेनेतिवचनाद्वयोरपि पत्नौयजमानयोः अग्रे इतशेषप्राश्चनमुपदिश्चति ततो हुतेऽग्निहोत्रे भोजनं वाग्यमे। चग्नयो उवरन्त धायैन्त एवाऽऽप्रातः ४८

नाऽ हे०-- अयमत्र विकेषः--एतस्या गोदुग्धं पथाऽधिभ्रित्य त्षिेव्‌ पयि ्विपीयं गोदुग्धमवनयेत्‌ | तेन पयसा होगह्ततोऽग्न्योरपवगैः ४८

५.

यैः रुनासीरीयायां तु--तरणिविशवद्शेतः चित्रं देवानामुदगादन्पैकभिदयुकत |

अग्रिदचरचद्धिक | १५२

प्रातरिषिः | ४९

दे° भा०-प्रातरिष्टिः करियते सा वक्ष्यते | प्रातरिप्तिवचनाद्ुतेऽगनिहोत्रे भवति | (+ धक

समानकाङे चोदितेष्टिः पूोक्तवादग्निहोत्रे पूर्मं मति व्यते || ४९.

ना० वृ०--ततः शवोरूते पूर्वाह्न इष्टिः कायां ! इयमपि प्रातःकाल्मतिप- ्तिनिमित्तव प्रातरिति काठनियमाव्प्रयोगभेदः ततो विहरणमेदोऽपराम्योरपे मवति ५९

अभ्चित्रेतमृत्‌ ५० द° भा०-भग्मरितमदवता ५०

(रप +

ना० वु०-तरतमूहुणकोऽधचिदेवता { ५०

त्वमग्रे बतभृच्छुचिरपरे देरथो इदाऽअवह उपयङ्ग हविश्‌ नः वरतानि बि्- दूव्रतपा अदब्धो यजानो देवँ अजरः सुर्वीरः दधद्रत्नानि सुमूरव्मको अथर गोपाय नो जीवसे जातवेद इति ५१

दे० भा०-खमप्ने त्रतमृदिति यथासमान्नते याज्यानुवाक्ये रेषे पौणेन.सेन समातिष्टिः समाप्तं काठातिनयप्रायश्ित्तम्‌ ५१

ना० वू--एतध्मायश्चत्त स्काठं एव प्र्णतिष्वभ्िष्ु होभकालातिपत्तौ भवति सभ्रणीतिपृक्तकाखातिपत्तावयन्तापनुद तप्रायधित्तं कृत्वा होमं कुयौत्‌ अनापदि मन- स्वतीहोमेनालुदधृतप्रापशितेन सहितो होमः यै; } विहते्मेवभनिष्वहतेपु होमान्तरका- रप्रातावुपक्रान्तमेव होमं कालातिपत्तिपायश्ित्तसदितं इवा वतेमानकाछनमनुदरृतप्राय- ित्तसदहितं कुयोत्‌ अविहतेषु काखन्तरप्राप्तो मनस्वतीहोमं छइत्वाऽतिपन्नस्य प्रतिहोम छत्वाऽनुदृतप्रायथित्तादि पूववत्‌ एवमनेककाखातिपत्तावपि द्र्टम्यम्‌ 1 विहतेष्विह तेषु वाऽनेककाखतिपत्तौ मनस्वतीहोमं प्रतिहोमे चव्यं इुयोत्‌ विद्ते तेष्वेवाश्िषु अविहृतेषु व्वग्नीनिविहय मनस्वयादि कववा प्राप्तकाक्प्य॒विहरणादि क्रियेत एवमत

| $

विचाय॑ यदुक्तं तत्कतेन्यम्‌ विचारस्याऽऽस्पयदमात्रमत्र डिखितामिति मन्तव्यम्‌ | ५१ [षि अथ प्रयश्त्तम्पिः | जपानन्तरमवशिष्टेनैव होतव्ध॑ यहि होममाज्रपयन्तं स्यात्‌ भक्षणदोषः होम-

स्यापयोप्तावन्यदभ्यानीय जुह्यात्‌ एतस््राया्वत्तं द।हनकार्स्कनमारभ्योनयाऽऽहवन= प्रतिहरणपयैन्तं ज्ञेयम्‌

१७४ अमिहोत्रचद्दिका प्रनापतेर्विश्वमति तन्वं हुतमसि इन्नि मन्त्रेण प्राचीनहरणसमये सनचमभिमद्य शेषेण जुहुयात्‌ अशेषे प्राचीनहरणे बति गते स्वनं भवति तावलेवाध्वन्युपविद्य ॒स्थाटीमन्येन प्राचीं नीत्वा तेतरेवोनीय सहुयान्न स्वयं सुखा प्रयम्पच्छेत्‌ यदि स्थाल्यामपि हविनांस्ति तदा तुष्णीमास्यमुत्पुयो- नीय खुहुयात्‌ एतसरायश्ितते प्रधानः हुतिद्र पपयैन्तमेत्र ततो बारी जपेत्‌ मन्त्रस्तु- इमं मे वरुण श्रुधी हवमद्या यख्य त्वामवस्युराचके ततो होमोऽपि बारण्येव नात्र प्राकूतो होममन्रः मन्त्रस्तु -- तच्चा यामि बरह्मणा बन्दमानस्तदाश्ञास्वे ख्जमानो हविभिः। अदेखमानो वरुणेह बोध्युर्शेस मा आयुः प्रमोषीः स्वाष्य यजमानः--वरुणायेदं मम ततोऽनदानमाऽन्य्द्धोमात्‌ | स्कन्दने लेवम्‌- पृणेसुक्ष्कन्दने परदोनसुषपूणैस्कन्दने प्रायश्चित्तं म्यूनत्कन्दने न्युनस्कन्दने. तु केवट प्रजापतेरियनेन पू्ेक्तिन भन्त्रेणाभिमशे; अधिश्रितम्निहत्रं यदि शन्द्येत्तददरम्यमभिमन्त्रयेत्‌ तत्र मन्न्र---समोष देवदत्शमोणम्‌ देवदत्तेयस्य स्थने दरष्टनौमोदादरेत्‌ उद्रासिते द्वि वेयायनन्तर॑स्कन्तं देत-- $ (५ &, (| पिरि सही चाः पृथिवी इमं यङ्ग मिमिक्षताम्‌ ; पिपएतान्नो भरीमभिः; यनेन मन्त्रेणाऽऽहवनीयस्य मस्मन्ते निने त्‌ | सभत्स्‌ चेत्‌ - परमापत्‌ न्‌ वदेतास्यन्या पिश्वा भप्त परता बभूव 1 यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम प्रतयो रयीणाम्‌

सम्गहानरदन्ये स्ते यदि वधेर अभिपतन्ति तदा ददन त्र्रम्यसाभिवृष्ठ्‌ भवति, त्मत्तमिवृे कुगेषुपमादनान्त्‌ क्वा

अध्निहीजचन्धिका ) २५५

मित्रो जनान्यातयि त्रुवाणो मित्रो दाधार पृथिकरीयुन चम्‌ | मित्रः कृष्टौरनिमिषाभिचष्टे मित्राय हव्यं घृतवञ्नुपरैन इति मन्तरेण समिधमादध्यात्‌ यजमानः-प्राङृतमेव समिदाघानानुमन््रणमाह | वृ्तिकृत्त॒ इद समिदाधानमधिकमित्थाह यदुत्तराहुतिरहुता च्कन्देचवदा- यत्र वेत्थ क्नस्पते देवानां गुहया नामानि } तेत्र व्याने मामव इति मन्त्रेण समिधमाधाय नियवञ्नुहयात्‌ सपृणैस्वन्दन आहुतिस्थनि यत्र वेत्येय नेन मन्त्रेण समिन्मात्रमाघातव्यम्‌ सायहीमकालातिक्रमण उपसादनान्तं कना भूभूवः स्वः। इति जपित्वा यजमानः सायहमकाङातिक्रमण जनितप्रत्यवायपरिहारद्ाय श्रीपरमेश्वरपरात्य्थवरं दास्ये | इति वरं दयात्‌ वरे दत्ते जुह्वं सवेण चनुगृहीतं गीत्वा दोषावस्तनेमः स्रा इति मन््रेणाऽऽहव्नीये जुह्यात्‌ ततोऽग्निेत्रहोमः ! समतिऽग्निहीह। तेष्येवा- ग्निषु वारुण्येष्टया यजेत पृणोति वा जुहवात्‌ पूणाहुःतप्रयोगस्ु प्राग गेक्तः } पृण हुते मन्बर्ठ॒- वरुणाय खाह यजमान वररणयेदं मभेति वरृयात्‌ इति सायक्रालिप्नप्रायधित्तविधि प्रातःकाल्िकिमुच्यते प्राता वरं प्रदायाऽऽहवनायमनुगमःपित्वा पुनः प्रणीय

देव केभ्य एषि मा प्रहासीरयुं माऽयुष्यायणम्‌

(५

इति मन्त्रेण प्रणयत्‌ प्रातस्वय विरेष) इत्वा वरदानम्‌ प्रातवस्तनभः स्वाह |

इति प्रात्होममनच्चः इष्िरपि पथगेव मिन देवते ईषष्यनि पूषरवदूगौ इनिः प्रयोगस्तु गत एव पणाहुतिमन्तरो वु- मित्राय स्वाहा | सूयाय साह्य इत

इष्िकरणपश्चस्बन्यतो ऽवगन्तड 4:

१७६ अिहोत्रचन्धिका

पृणौडतौ हतायाम्‌ (इष्टिकर गक्ष इष्टि्माप ) पत्नय भमान थतवाचो भूषा तने- वा्रीऽज्वख्यन्तावनश्चन्तावहःेषधुपसीयाताम्‌ ततो रत्रौ द्योगेवोदुग्धेन सायमग्निहोतर सकाले जुद्यात्‌ ! तत्रायं योगविशेषः -- एकस्या गोः पयस्यधिश्िते दित्यं गोदुग्धं तस्िनेगावनीय तेन सायंहेमः व्य दक्षिणास्याहवनीययोरपवगेः ततः श्वोभूते पू इटिः कार्या | तत्र देवता त्रतमद्रणकोऽगनिः तत्स्पने पृणौहतितरं पृणोडतिमन्नस्तु-

प्रये व्रतमृते खाहा अद्मये बरतमृत इद्‌ मम इति |

सन्यः प्रयोगस्तु प्रःग्गत एव्र |

एतावता सायंनिधानोत्तर होमक्राखतिपत्तै प्रायश्ित्तेऽयं क्रमः-

उपसादनानन्तरं भूमुवः स्वरिते जपः

ततो यजमानकतृ वरदानम्‌

ततश्वतुगृहीतहोमः

9 ततः समिदाघानादि निलयभ्िहोत्रम्‌ |

ततन्तिषमेवािषु वारु गषटिः पृणोहतिवा |

{५

इति सायंकाठातिपत्तिप्रायश्ित्तिक्रमः

®, ,

अथं प्रातःकारातिपत्तिमायधित्तिक्रषः | प्रातरश्रिदोत्रमुपखय भूव ¦ स्वरति जपः | चतुगुहीतहीमः ततः समिदाधानादि नियाश्रिदीत्रीयगरष् न्तम्‌ 9 ततो वरदानम्‌ ¦ ततो गाहपयहो मादि नियवत्‌ | तत अ!हवनीयमनुगमय्य पुनः प्र्णय॒तततस्वस्मिनेवाऽऽहवनीये प्रमीत इष्टि; पुणोहूतिवो ततः पल्या सहं यजमानद्य वाग्यमनम्‌ } ज्वठदश्चीनां समीपेऽनश्नतोस्तयेो<पयोरासायं वासः त॒तः सायमश्िहोनं द्रयोगंवोदुपेन कार्थम्‌ १० ततो दक्षिणारन्पाहवनीययोरपवर्मः ११ ततः श्चोमृत इष्टिः पूर्णाहुति | इति प्रातःकालातिपच्तिप्रायश्ि्तिकमः |

अग्निहोचयद्धिका १७७ ७, एषवाऽऽत्यांऽश्रषाते |

दै भा-जयो हुःखेन पनीयनमानयोरश्चपाते सते रोदने सति अत्ति नादव्योऽश्रपात माव हषश्वपाते स्वन्तेन्‌ तत्र प्र्याश्चत्तम्‌ |

{५

ना० च०~~आख)ऽधपरते दःखेनाश्रपाते धृमादिनेयथः |

यच्याहवनीयपमणौतमभ्यस्तमियाद्वुविद्राद्यणोऽपि भरणयेदभिरण्येऽग्रनो हियमाणे $

द° भ{०-यवाहत्रनीयमुद्रा ऽऽहवैनोयमियपराह अहेति | उत्त्ऽपरह अहिति उत्से ऽपराङ्न इत्तिवचनादपराह्वणयनं यदि तस्िन्कादं आहेवनीयमप्रणीतमाद्त्वि ऽ- भ्यंस्तामेात्ता सख॑स्तमितेऽपि बहुरेद्राह्चमोऽस्नि प्रणयेत्‌ वहु वक्तीति बहुवत्‌ बहु शब्दो नियमधिक्ृतापेक्षं एवं बहु तु नित्यकमोधिकृतं याङ्ञकमकेधां यो वेत्ति सं यहुति- दिष्यते हस्मादोदित्यो कदचनास्तमेति वदेति निव्यमाध्नन्यव्ितः तदुच्यते. «४ शये आमा जनतस्तष्थुपश्च ` इति त्मेवाऽस्मगतं मनसा जानन्पयनःहनीवं प्रण येदित्येवं दिटुषा प्रणीयम.नैऽनस्तमित एव प्रणीतो भवति | अग्रावश्रिः स्विति निद. ध्याद्दि्यग्रभिम॒खं हस्प दित्येऽवादवंनोयऽपेनिःरेनो भवति अविदुषा तु प्णीयमाने प्रथमार्थो सिध्यति तस्मादाह --वहुचिद्राहयभेऽि प्रणयत्‌ } कहुवदितिवचंनद्हविदेष प्रणयति नाष्वयुः 1 ब्राह्मण इतिवचनन क्षत्रियो वहुिदपि प्रणयति | वैष: | दमदिरण्येऽगरके हियमाने पुरस्ताचीयमाने इदेरणये बास्मणोऽद्चं प्रणयति स्योतिये हिर-

पमावत अतः

{~ १५, & ‰६

म्‌[० वज ~जप्ररात्राय | नना डइनुद्‌ महततव यत्रम्वस्तावत्राचद्यं तद मेवाऽ5-

नेतु शक्येषु ब्राह्मणेषु मो वहु वेत्ति तमानीव तेनेद्धश्मादि निधानान्तमाहवनीयस्य कार~ त्‌ अब्धेः प्रणीयमानस्यग्रतो हिरण्यं दनरूव नयेत्‌ व्राह्मगग्रहणं वहुविचेऽपिं नाय तरनिवस्पथम्‌ अभ्युदितं चतुगेदतमाञय रजत ष्टुरण्यंवदग्रता दरेवुः | हे भा ०--भम्बुदधिे यचाहयनीयमप्रणीतेमम्युह्यादादयस्तस्िनम्युषैत सवयं चतुगहीतमीञ्यं जहल गदल रजतख्यमाज्यं रजत हिरण्यवेद्भः परिग्ह्यग्रे प्रणीय. म्मनस्याग्रते दुगयेयुस्तसिनप्रतो हियमाणे वहुविद्राह्मणोऽभप्रणयत्‌ प्रक्ृतमास्यं न्‌ तरिते तस्मादाऽपमिलयाह ! वत्र प्रकृनमसि नत्र जहयादियेव तरुवात्‌ } यथै "" जत्र आहु जहति ': ( जध्वछलायनश्रेः< सृऽ ५१२} ) चशब्दः समुत्रयाध्ः | 0

१७९ अग्रिहो्रचन्धिका।

अ।उयं रजतं चेति हिरण्यवदिति चचनाच्छेषमम्यस्तमेतविंहितेन समानम्‌ चड़ विद्र.हण इयेवमादि पुनशमरतो वचनाच्छेपमभ्यस्तमितिहितेन समानम्‌ बहुवद्राह्मण इयेष. मादि पुनरग्रे वचनादाञ्पस्यप्ययरतो गमनं विघीयते | बहुवचनं कवृबहुल्ादाञ्य- मेकः प्रणयाति

ना० ब्रु अनुद्रतमभ्यदिते सति बहविदभिं प्रणयेत्‌ | तध्या्रतश्चठगृहीतमाव्यं तेतव्यं रजतं यदि हिरण्यवद्र चनेन रजतश्याग्रते हरणं प्राप्येत तदा दनहैरणमपि ्राप्नुयादाव्यस्य्रतो हरणं प्राप्नुयात्‌ अतो दमनिदच्यधंमाञ्यस्य प्रापणार्थं चाग्रत इतति वचनम्‌ ! एवं चेद्धिरण्यवद्र बनं परोक्तस्य वहुविद्र हणान्नुद्धरपस्य प्रप्र णाधै्‌

अथेतद्‌एज्यं जुहृयात्पुरस्तात्पत्य ङ्पुख उपविश्योषाः केतु चा जुषतां स्वाहेति 1

द° भा०--अथानन्तरं प्रणयनादनन्तरमेतदाज्यनेतचतु्गृही तम्यमध्वडुजहुयात्‌ 1 परस्तादाहवनीयस्य पृथदेत्े प्रयद्मुद उपृविद्योषाः देतु जुपतां सहाहियनेन मन्त्रेण एतदितिवचनादविकृतं चतुर्गुहीतं भवति अन्या हन्यदाज्य प्रप्नोति चतुभृहीतं प्रणथनाथमेव स्याद्रनतवत्स्यात्‌ स्व; प्रापु इति प्राते प्रत्यङ्मुख इध्याह प्रणय- नाधिकारायथा गत्छ्येव स्थित्वा जुदहयादि।त प्राप्त उपविश्योष्ा इन्युच्यते | ब्राह्मणो ऽभ्रं प्रणयेदिति चनास्मणयनादन्यत्सवमध्वयुः |

ना० बृ ०--दहिरण्यरजतयेोरप्रतो रणसेद कायम्‌ जव्यस्य कायोन्तरमुच्यते- निदितेऽ्राबाहवनीयस्य पुरस्तसरलयङ्मुख उपकिस्य उपाः केतुना » इति तदाच्यं जुहुयात्‌

काद्यन्ययन शेषः |

दे° भा०- प्रदोषान्तो होमकाठ इयेवमािेषिना शोप विघ्िभ्याख्पातः 1 उभ्यु- ¶दत्‌ द्यस्तामतं मयता शपा विभिः कियन ग्द्रार्यातः | उमयारधकारात्‌ यद॒भ्यस्त रो निदरचो बहुवद्राद्यणोऽश्च प्रभयेदिव्येतदम्यदिते फ्रप्नोति तस्मा टुमयोरधिकारः 1 मभ्यस्छमितेऽथं प्रणीय चतुगृ्ीतं हुखाऽगनिहोत्रमुपलाब्च जपित जद्यादिषश््च वारणौ | अम्ुदिवे प्र्णैयाऽऽ््यं इवा पुनथतुगृहीतं इवोपसाद वाहतीज.पेवाऽनुगमनमग्रेः प्रतिश्रेद्रम्‌ तत इष्िदयेवमाय्या प्रायश्चित्त्समरपैः सनं समानम्‌ 1.

ना० हृ०-- उभयो; काटधरनुद्ूतप्रायश्चि नेपः काटाययप्रायशित्ाम्पामेवोष्तः

आप्रहातचान््रक ¦ १७८.

स्मन स्वेन कःखययप्रायशत्तन।'्रहोत्रमुपनः यादि वास्यन्ते सायके भव परतःकाटेऽपे तदायवर त्रातमूरतः्ूयन्तं भवान |

3 >

त्विदा्रेरनुगस्यः |

देऽ भा०--कोटाययन देष इति वचनःदनुगमत्वा चाऽडदवनीवभित्यनुगभनं पराप्तं तप्मपिषिष्यते इह उम्बुदितेऽभ्निनानुगमयित्यः ! तुशब्दः व्यकरत्र्धं; £ इह- वचनात्कारालययेऽनुगमनमेवःन्यधा तत्रापि प्रतिपदः स्यात्‌ रम्य प्रतिपत्‌ किकर्पर भवति

ना० ०-प्राततःकटऽयं विैपः--अनुगमयित्वा चाऽञ्हव्नयमियतन्न भेव्त्नि | तेनाथिहे त्रथैष्ववाग्निषु सायंह्‌।मान्तं मवति |

आहवनाय चद्‌ ध्रयमाण्‌ माहुपत््पसुमच्ड्न्स्वनस्य एनमवन्नायम्या मन्थ- युरनुगमये त्तरम्‌

दे भा०-आहवनीयि प्रियमणेऽतुपशान्ते चेदि गाहफयेऽनगच्छेदुपदमे (शम्ये )- त्तस्तेभ्य एनं गाहपलमवक्षामेभ्य उस्पुक्तेम्यो मन्थेयुः अनुगमयेचितरम्‌ गादैपलयादितरमाहवनीयमदुगम्यदुपदयमयेदिति अन्वित्यमवे स्वेभ्य ख्यनुच्यमानेऽन्य- स्यग्निरवक्षामारम्भापवैमाहवनीयमनुगमयित्वा गाहप मन्धेटिःते दितं भव्ति { तस्मा दुभयौरनुगतयःरत्तरेणोपपद्यते ! एनं गाहेपलयं मन्ध वचायामते } तुदयव्दो.ऽवधार- णाः | अनुगम्येदेवेतरं वक्ष्यमाणेषु सवपु मन्धनकस्येषु

ना० वृ ०-- विद्यमान आहवनीये गहपयो सदचवुगच्डेत्तदा स्वेम्योऽवश्नाभम्य एनं गार्हपत्यं मन्थेदुः तत॒ इतरमनुगमयत्‌ 1 आहना यमित्यथः | माहपत्यदाब्द्‌ देव गाहे. पव्यप्रत्यये सिद्धे तत्प्रत्ययाथमेन मिति क्च सकवस्यस्य साहपम्यस्वानुगमने मन्थनेन वोत्पत्ति रेवरूपा सत्ञापनाधम्‌ तु्न्दादप्ययधः दुःयते यृहपयमनुगतं मन्थनेनैवो-

(१

त्पादयत्‌ ।ध्रपभाण आहवनयेऽयं विदेषस्त, चालुममये दति, ] अवक्षमाणि मन्धनसम्‌- थोनि काष्ठानि

क्षामामाप्रे मस्मनाञरणी सस्परय मन्थयेदिता जङ्घ प्रथस्येभ्यो योनिभ्यः आधनात्रेदा; | गायञ्या जिषठमा जयस्याञनष्ठमा.च देवेभ्यो हव्यं दह नः प्रजानन्निति

द° भा०--अन्यधा क्षाममन्यन उमावस्णी संसपृदय मन्थयेत्‌ * इतो जके इति मन्त्र जपता मन्थयेत्‌ अध मन्त्रो इमं मन्त्रं ) याद्न्मन्धयेत्तावन्नेत्‌ |

१८० अग्निहोत्रचन्दिका |

ना० व्रु०--सन्थनसमर्धक्षामामपे मस्सनाऽरणी संसपदेय स्प्यिला ततो मन्धयेत्‌ तो जः इति मन्ेण मन्धयेदिति णिचः प्रयोगासमकृते कर्मणि छः करतौ. एत मनर बूयात्‌ ये केचनं ससथ। मन्धसयु(सत्येवमवगम्यते अरणमन्थन एवायं मन्त्रे नावक्षा- ममन्थते } यद्धमयोरभिप्रेतः स्यापवैत्रव मन्त्र व्रूयादनुगमथचितर।मपत्रत्‌ तच्छ चनः कृतम्‌ ! तेन पुतरसन्मन्थने मन्द्रो नास्त सिद्धम्‌ अवररादणमन्वस्तूमय।रपू सवाते अरणीगतावसेहण्यापि तक्तिननेव सुतर विध.तुमेष््वात्‌

मित्य पणीयाऽऽहवनीयसपतिष्टेतचे सम्राट्षि राये रमस्व सहसं ुन्ना- योर्जेप्यत्याय सम्रारसि स्वराखसि सारस्वतो स्वात्सो प्राक्तामक्ताद त्वोन्च- पर्ययाऽस्दष इषे

द° भा०--उयौ कट्पावधिकतय॒विधानान्मथित्वाऽन्यतमेन करन तदनन्तरं प्रणीयाऽऽ्ह्वन्धयसुपतिषेत---अग्चे समर. ठम्‌ इतनेन मन्नेण्‌ मथिला प्रणयेति संबन्ध- वचनादाह्वदीयपनुगमय्य मन्न भवति मन्थनादनन्तरमेततप्णयनम्‌ अादूवनौयम्र- हणे गाहपयाधिक।रात्‌

ना० चरर मपिलेति वचचप दप) जज्ञे » सह्यस्य प्रणयनमन्त्रवलङ्कानिवृ-

सरथम्‌ | अत एवके परणयन्त्यन्बाहृत्य दक्षिणम्‌

दे० भा०- अत आद्वनीयदेवैपे शाचिनेऽन्यद्महवनीयं प्रणयन्ति | दक्षिणमश्चि-

हवनीयस्मीपं चीता प्रयब्दक्तिणमाहयानन्तरमाहवनीयं प्रणयेत्‌ आहुवनये चेद्धिय- माण इवयधिकार दत एमेलतेनाऽऽदहवनीयोऽभित्तवध्यते एव्चब्दोऽवक्ारणाथैः आह्‌ वनीयादेव एणयन्ति एक्‌ इप्वचनाद्विक्ल्पः अन्वाहयेपि साकाङ्कवचनादक्षे- णा्चिमाह्य प्रणयेत्‌ |

१. ¢,

ना० वृ० उत्व विषःऽयं द्वितीयः कल्पः ध्रिधमाण आहवनीये सा्हपलयानुममने सयत एवाऽऽहवमीयाहाहंपतयमृतादत्यमाहवर्तःयं प्रणयन्तवके तथा सति दक्षिणाश्चिर- प्यनुहतन्यः |

सह्मस्माचे वा गह्धपत्यायतर्न (नधायाय म्रा्माहवनाययुदधुरत्‌

द्‌° भार--अयं बा कल्पो भवते भस्मना सहाऽऽहवनीयमुद्धःय दक्षिणेन विहारं

ह्वा गाहपयायतने निघाय स्थापयिलाऽथानन्तरं भ्रं पवस्य दिडयाहवर्नीयमुद्धरेत्‌ प्राश्चमे।तेवचनादर्षभेन विहारमाहृत इति सिद्धम्‌ दक्षिणेन विहरं हेति ब्राह्मणक्च-

अग्रिरो्चन्िका | १८१

नादाहवनीयश्रवणत्तिसय गाहपव्यसक्ञा सिद्धा ] अन्वथाऽऽहवनीय एवायमेव कुलयो ब्राह्मण इष्टः इतरे प्रतिषिद्धाः यदि मन्धेद्भर.तुव्यं यजमानस्य जनयेत्‌ यदि प्रखमायतना-

च्स्यवेत यदि प्रय्मसुरघ्गं तन्वीत सहभस्मानं दक्षिणेन यिहःरं॑कत्यमाहफत्यायतने ` निधायाथ प्रा्चमाहवनीयमुद्ररत्‌ एतदव प्रश्ष्तामितरे विकदयाः श्र्यन्तरेऽपे प्रदस्ताः सवे एव कल्पाः |

नार द<-इदममप कल्पान्ट्द्प्‌ | अादहूवनर्य नमाहवनीयाप्रतयञं गःहेपव्यं प्र्णयपि विहारं मपि कस्पान्तरमिति इ्ापनाथम्‌ | एते चत्वारः पक्षा ब्राह्मणे समुदः | तत्र निन्दा विध्यन्तरम्तत्यधः | अतः सवपा काचिच्छाल्रान्तर्‌ व्रिघाननष्तनि तान्सवीन्कनव्यत्वा सुचनवःनःचायेः सहभस्मान- भिलिमिन्पक्षे दक्षिणेन रिदहरं नीवा गाहपल्यायतने निघानम्‌ |

तत इष्टिर प्रस्तपस्वाङ्धनदान्पावक्वान्‌

दे० भा०-तत इष्टि्तस्मान्मन्धनादिहारणानन्तरमिष्िनवति ना बभ्यते | अधि- करे पुनस्तत इति वचनात्ततस्ततस्तस्माकस्यादियमिषटिमेवपि अन्यथाञ्न्यापव कृस्या दिष्टिः स्यात्‌ | अश्रे्तपलाञ्नदन्पावकवानि ति दवता |

ना० वु०--एकाऽत् देवता चःचिश्निभिरुणदुतः

आयाहि तपसा जनेष्वभ्रे पावको अचिषा | उपमां सूषटतिं पम } याहि तपसा जनेष्वभरे पावक दीच्त्‌ हव्या देवेषु नो दधदिति |

दे०° भा०~आयाहीति यथासमाश्नाते याव्यानुत्राक्ये एपराऽनुगमनेष्टिव्युक्त-

नकि

मध्वयूणामस्माकमप्युक्तं तत इष्टेति ! तस्मासर्वेष्यतुगतेष्वपेवे स्तत इष्टिर्ति योक्ता सा सर्वेषामनुगमन इष्टा |

प्रणीतेऽनुगते भराग्योमादिष्टः। ¢ दे° भा०-- प्रणीत आहवनीये हमाग्रागनुगते हामाप्पूवेमुपश्चान्त इष्टिभ॑वति

तस्मा्मणीत इत्याहववीयस्याधिकरः नियते प्रःम्बोमादितिवचनद्वोमःदध्वमनुगमनेऽ- न्यसायक्चित्तं॑वक्ष्यति--सग्नवनुगतेऽन्तराऽऽहुती दिरणप उत्तरं जुहुयादिति ततां

मे

हिरण्य एव हौमग्ेपं समापरयेन पुनयिहरेत्‌ जा प्रा्धोमाददुगते विदहयेष्टिं क्रुयत्ता वक्त

५५, ण]

ना० वु०--अग्निदोतरर्थं प्रणीत आह्वनीर्ेऽटुगतप्रायित्त्नेयमिष्टिः कलभ्या

[8

१८२ अश्निटोक्रदन्धिका)

9 टि (५ [ज 1

ग्राकपर्वाहतिप्क्षिफ्र्टिः प्रायश्वित्तिसवति | उत्पत्ति्ठुं ऋहणीक्ता भवात ˆ तद्ये स्याभिमनद्रतमादियोऽभ्युदेयाद्राऽ्यस्तमियद्रा प्रणीता वा प्राग्वामहुपद्ाम्पादलयादि्‌ हिरण्यं °रस्छृय सायमृद्ररदजतमन्नधोय प्रातरुद्वरत्‌ ' इत्यत्रात्त ईइयमतत्पाद्स्मनेव सरे ° प्रणीतो वा प्राण्घोमादुपदपम्येत्‌ ` इति क्चनात्‌ } जघ्नावनुसतऽन्तराहुता इते, वक्ष्यति! उन्तराहप्यां हुताथामन्नुत्पचचेः प्रयोजनं नास्ति एवमाप्रहीतरः ।न३।ह दवयस्मत्ूत्ानुसःस्ण मन्यामहे | अग्निज्यतिष्पान्वरूणः ! देर भा०--अग्निर्व्योहिष्नन्देवता वर्णो द्वितीया देवता / ना० इर०--दे देवते ^ ज्योतिष्मानित्यदेुणः

उदे शुचयस्तवाग्रे कसपसमूध्वो अस्थादिति.। सवश्द्‌नुगतानादित्योऽ- भयुदियाद्राऽभ्यस्तमियाद्राऽन्यधेयं पुनराधेयं वा!

दे० भा०-उद्मर वृहत अग्चजयतिष्मतो वाज्यानुवाक्यं वरुणस्वीक्ते करणप्रघकिषु } सेषं पौणैमासेन स्वाश्वदयुगतान्वशेदपान्तानग्नीनष्देत्य) ऽभ्युदियाद्राऽस्तभियाद्रा तद्‌ाऽग्न्याधेयं प्रायश्चित्तं भवति पएनरायेयं वा मवति } स्ष्यनुगतेषु मधिला प्रणयने प्त इदमुच्यते अन्येषामध्वयुणां यजमान एवाग्नयो भवन्तीति वचछनादभ्युदितेऽस्तमि-. तेऽपिं अरण्योः प्रत्यवरोहणं कृता पृवक््य जुदधयुः ना० ह०-यदि स्वेष्वश्नेष्वनुगतेष्यादिव्योऽस्तयुदयं वा गच्छेत्तदाऽग्याधेयं पुनराधेयं वा प्रायश्चितं मवतः [ अनयोय कालयोः शाच्चान्तरे गाहंप्याहवनीययोर्रयोयानुगतावेः प्रायश्वि्तसुक्तम्‌ तास्मञ्छाच्े दाक्षणाग्रेभिनयोनिः | अत एवं विनिवेशः एकयो- सवानुगमने मर्वाति भेनयोनेलर द्रयेरवानुगमन इति } सत्राग्न्याधेयपुनरावयाम्यां टिके ते गृह्येते अम्युतादकसस्तामन्यात्‌ एतदथमैकऽऽानादद्रादररत्रमित्यत्र सेष्टि केऽन्याघान जधानरब्दप्रभेगः संन्यवहारारथं. छतः तस्मिन्काङे सवेद सवे एभ्रयो विहता एव प्रायिणाऽऽसतते, | तक्र केवख्गाहपयानुरामने मन्धनैनोपाय तप्रस्वतीष्टिः कार्य. युक्तम्‌ दक्षिणाग्यनुगमनेऽपरे स्वयोनिते विहय सेपरष्टिः कार्थ आह्घनयानुगम- नेऽपे प्रायश्चित्तविगेप रक्तः द्रयेष्रेयोरुममने तान्यैव यथाद्धमवं कर्तम्यानि | अतः सवानुगमन इयमवदिष्पते | अतः सथ॑ञ्नब्दापिवक्षायामपि. नैमितिकस्य स्वभा- वपयाटप्वनया स्वानुगतवन॑तद्धवर्तःपि मन्तव्यम्‌ एकयानिते भिन्नयोनिलः उक्तौ वे नेवेन्ञः } उभयोरनुगसनेऽपि विधीयमानध्यागन्यःपेयस्य स्वेत्पादकष्वसावासया- गात्तद्विषानसामध्यदेवानष्टोऽपि दक्षिणाग्नर्नष्ट॒इति गम्यते | विदहृतेष्वेवं भवति | जविहते्वपि किं गाफयानुगमने सर्वायुममेऽध्तिः वा | अस्तीति ब्रूयात्‌

10

आ{प्रहाचचाद्कत्‌ ) १८३

तत्र हि सर्वेऽग्नयः समस्व्रेता इति गम्यत } तने चिहरणर्नात्‌ कथं नत्र समवायः | अङ्कःरसमनःयस्तावन्ास्ति } कर्मा परथक्रतानां कर्मसमाप्तौ तत्रवःनुगमनद्नान्‌ } अथा- यममिप्रायः--शङ्गाराश्रके यो दक्धिशःग्याहयनीयास्यः ज्ञाल्नयस्यः कर्ममा गादहप्याङ्करननुप्रवेद्णन्ते | अन्यथः तत उद्धरणश्रिवाने नोपपयते त्तस्स सग सन्गदोपश्च नानि | अङ्करमन्मो हि सः { त्था नरान्तरे वचनम्‌ | यदि पृञऽनुगतः सव्यं परथाद्भिः तदहि गर इन्यवम्पिं युव्यते { अविहनाव- स्थायां गाहंपत्य “* गपत्वं ग्रञ्वस्य `: इति मृत्रपरयेःगाःन्‌ तथा दल्रान्तरे सूत्र करप्रयोमो मच्॒वर्णश्च टच्यत-* माहप्यमन्मेमच्नवत सुगार्हपन्वमभिमनच्रयते सुगा पत्यः ›' इति ! तेनावगम्पतं तत्रानु तवेतो गन्यन्तर्रय नास्तीति | यत्नः ** पश्चाद्धि त।६ गनः `: इ। तटमप्थन्पपर्‌म्‌ | याद्‌ ।ह सव्दाऽनुगतस्यःऽऽहवयनायस्य गहपत्यात्प- णयनेन त्पत्तिः स्पात्तदेतटिङ्मनुप्रव्द्स्य तत्र हि लाघ्रे मन्थनादप्युन्पत्तिरक्ता अतोऽस्पायम्थः--यिदलुगगन गाैफयादरणयनेनेःसत्तिस्ता -तदाऽनुगतेऽन्तरा संच- रणमविरद्ध॒मन्धनोत्पायऽनुगतेऽप्यन्तस सचश्तन्यामेति अतोञन्यपरत्वादेवास्य

क,

वाक्यस्यानुप्रवेते टिङ्गं मनितुमहतिं अतस्तत्र समवायः प्रत्यक्षेण शन्तम का उक्ष यितुं ्क्यते | कर्थं तदहं नत उद्रत आहवर्नयादिभवति वचनगम्यो हि सः] वचनमेवं मवति वाष्पं प्रस्व ततः दक्षिणाश्िमुद्धय गाहेपयादाहवनीयं ज्वटन्त- म॒द्रेत्‌ ' इति तेनाधिकृतन पुस्येण तन्नियुक्तंद वाऽश्चेहोत्रायथं स्वकःटे यथोकेन विधिना उद्धियत एवाऽऽहवनायादिभवति नान्यथा अन्यधा चेदुद्ेयः तदय समोप्य तम्चि विक्षिपप्रायश्ित्त कज नान्यत्‌ | अभ्युदितैष्टौ तु वचनन्मध्येःद्‌तोऽ-

हवनीयादिभवति तह कमन्तराख्कषे कासो तिष्टति | चयमपरि जानीमः कास। तिष्ठतीति ! एतावदत्रावगन्तुं शाक्यते सवकश्यमन्रय आहिताः तत्र गाह- पयो यावन्वं धायते वचनात्‌ इतरौ तु कमणि कमेणयुद्धियेते गतश्रियः सर्व घ।य॑न्ते वचनादेव नन्यदतोऽबगन्तुं शक्यते एवं सति कमौपुचैततिष्ठति यथा यागादिजनितान्यपृे+ यावल्फरकमोगकतवन्धं तिष्ठन्त तथाऽऽदवर्नःयदिरपे तिष्ठती अतोऽनुद्धतेषु ग'हप्यालुगमने स्वुगमनं नास्तीति तव्रगन्याे्यं पुनरद्य या कतेऽपिपि सिद्धम्‌ |

तै

समाद्द्छषु चारणीनाे | दे° भा०--समारुदधप चारण्याः समष््डेतु चाभिषु यचरण्योनान्ञोऽरणीनारस्त- स्मिनरणीनादेऽग्न्यापेयं वा भवते | समुचयाथेः } पां यजमान एवाग्नयो भवन्तीति दचनात्ते अरणी अद्य तयोः प्रयवसुद्य पः |

९८४ अप्रिहेत्रचन्दिका

ना० ह--अग्निष्वरण्योः सशरर्टैषु सत्स्वरण्योनोशेऽन्न्थाधेयं पुनराभेयं वा केतव्यम्‌ | अन्यतरारणीदान्नेऽपि मवयेतल्मोयश्चिततं तयेरेकेकस्या एव कायविद्येवे नियमाजयापती संस्तुतत्वष्व } नन्वरणीनाद् इति शब्द एकस्यामप्यनष्टायां प्रवतेत इति | सलम्‌ असौ शब्दे प्रवर्तते | तथाऽपि मन्धनपदार्थो नैकया संपादयितुं शक्यत इयनष्टाऽपि नषये्ति शरतरोकम्‌ यदि परमनष्टमेव द्विषा कवा मन्धनसिद्धिरिति | तथाऽपि नैवं वक्त रक्यते-उपादानकारेऽरणी आहरेदिति द्योदपादानमष्षटार्थं स्यादिति युक्तं कायै. भेददरनादति पव सद्युवद्यापुरूलःसस्वुतरतरर।चरयरर्स्ण्याः श्रूवरनाणा चेपिपन्न

भ्दततें युक्तम्‌ अथाऽ्ग्रेस्य इष्टयः | ब्दो {~ (ज यो {+ यन्ते (क ठः द° भा०-अथरब्दाऽ।घकाराधः अम्मय इष्टपाजघाक्रीवन्तं | सादत ऊन्तर॑मनु-

कऋभिष्यामस्तदाऽश्चपीनामिष्नां विधानम्‌ अग्रेण्य इयधिकारादित ऊध्यं ये गुम्ति वश्यन्ते तेऽओगणा मवन्ति | तरतपत्ेऽग्रयेऽनये ऽग्निमत इष्टि भवति इष्टिविचना- दिष्टो मन्ति आहुतयो मवन्ति ¦ प्रयम्नयि वक्ष्पमाणाभ्यामूग्वां त्ये तस्ये देवताया आहति जुह्यात्‌ इष्टया वध्यन्ते !

0५

ना० ब्र°~-अथानन्तरं या वक्ष्यन्ते ता अग्निदेवला इष्टय इतिं बेदितन्यामियस्य सुत्रस्याथेः यान्यत्र चतुथ्यैन्तानि पदानि तन्यग्नेगुणत्राचकनीयथेः एतेनावगम्पते सत्रत्र चोदिषव देवता चोदनायां याज्यानुवाकषादिमम्या देवतागणस्त चोदनात एवावग. न्तव्यः कथं ताह वैश्वानरपाजेन्यायां वेश्वानरशब्दोऽगनेयुं गः तयेव याञ्यानेवाक्य- यस्तन्न प्रवेशात्‌ अत्र हि वेशानरशब्दस्यामियुणव चोदितमेभ६

सप्रावभिप्रणयनेऽभ्चिवते |

दे० भा०-सा्मावन्निपरणयनेऽग्निनाऽऽयतनस्वाग्निः सर्नावायतने चेद भ्नः प्रण यतेऽनुपन्चान्तेऽगनावुप्ञान्त इति मत्वा ह्यभि प्रणयति प्रणीतिऽगनौ यदि ददयतेऽगनिस्त- स्मिन्ग्नावम्निप्रणयने सत्यग्नयेऽग्निवत इष्टिभैवति तस्या वक्ष्यति याज्यलुत्रक्थे | रषं पोणेगसेन यद्यनुपद्येदुदुह्य पूर्वमपरं निदध्यादित्युकषं त्राहमणे तथाऽपि प्रायश्चित्तं विघते

ना० बृ०--निवृत्तकमभाऽनिश्तकरमण। वाऽनना सहित अ;हवनीयायतने य्- न्योऽभ्नराहूनीयाथं उद्‌ धरेवेत त्नम्निपनिधायैव स्मरति चेदायतनस्थसुंदु्येदानी मुहं निदव्यात्‌ तथा सतीष्ट मवति 1 एतसिन्नपि पक्षे यचनपद्रतकमोदुद्येत तदा व्याहति-

होमः कनेव्यः { अपह्नत्तकमी चेन {चिदे प्रायशित्तं व्रियते } यदथस्मयैव तस्िन्पूर्ध- प्रणीते निदध्यात्तदेवमिष्टिः कय |

अपरिदीत्रचद्धिका १८९

= ^~ +, क्षमायामारदहं शुचये सस्जेनभग्रनारऽन्यन |

दे° भा०--क्षामायागारदाहे यजमानस्य गहदःहिऽग्नये क्षामवत इष्टिमवति | तस्या याञ्यान॒वाक्ये वेक्ष्यति शेषं पोणमासेन ! अध्वयृणां क्षामवत इति चोटितमिह तु क्षामा- येति ! तस्मादध्वयेवोऽग्नये क्षामवत्‌ इति प्रेष्न्ति | तैः सहाग्नि क्षामवन्तमावहेति } श्ुचयेऽनय इष्टिभेवति अग्निनाञन्येन समश्चानाग्निना सं््गे सति तस्या उक्ते याज्या- नुवाक्ये आधनेष्टयामन्यनेति दमदानागिनेतयुक्तं भवनि उत्तरत्रान्येति } उक्तं श्रय- न्तरे |

ना० इहे ०--अन्य इति शवाग्निर्ष्यते

मिथशचद्विविचये

दे० भा०्-यदि सर्वेछनयेो भिधो मवन्धेकौमावं गच्छन्ति तथा सन्यग्नये विविचयं इष्टिभैवति तध्या याञ्यानुवाप्ये वक्ष्यति ¦ रषं पाणेमासेन ! चेदिःयनिखयभवे।

ना० ०-गाहेपयादयः स्व द्रौ वा परस्परं यदि संमूग्येरंस्तदा विविंचय इष्टिः कतव्य

गाहपत्याहवनीययावीनयं |

दे° भा०-गाहेपप्याह्वनीययोर्मिथोमावे इयोदेकीमव्रे सलगनये कतय इष्टिमवति तस्या याञ्यानुवाक्ये वक्ष्यति देष परोणमाकिन मिथामृतावर्यौ विम्य स्थान स्यापयिवेष्टिं कुयौत्‌

ना० ०--पूतस्ायमप्रवादः |

# (^ ग्राभ्यण स्वगाय |

दे भा०-प्रम्येणाग्निना संसर्गे सव्यश्नये सव्गायेष्टिभवति } तस्या यायान वाक्ये वक्ष्यति } जेषं पोणेमासन इह ग्रःम्पेणेति वचनादारण्यनाःग्नना ससम इष्टि- रन्या निमांतम्या तदुक्त ब्राह्मणे--तस्य दावाग्निना समगं इति |

ना० वु०--प्राम्यः पचनाग्निः |

वेश्रतेनाप्समः देन्वानरायं विपतानामन्नभोजने |

दे० भा०-- विद्युदरवो चद्यतस्तनागनिना सनम ऽग्नयेऽप्सुमत इष्टिमवति तस्या याज्यानुवक्ये चद्षयति | गधं पोणमासेन वेश्वानराय.गनये वैश्वानसयेष्टिमंवति } षिंमत।

नाम द्रद्ेषिणो वै्णस्तेषां विमनानामन्नमोजने सति नषमननं यजमाने यदि भुङ्क तस्या याञ्यानुवाक्य रक्त चानुमास्यप्रकरणे | २९४

१८६ अगिोभ्रचन्रिका१

ना० ह०-- विमता विभनस्काः | शजव इत्यथैः. द्विषदन्नं यद्याहिताग्निः तदा वैश्वानरयेष्टिः कायां सुरभय एव यस्िञ्जीवे मृतशषब्दः द° भा०-सुरमय एवकानये सुरभय इष्टियव मवति पृणाहृतिः यसिन्यज माने जीवे भवति मृत इतिशब्दः श्रुयते प्रवासगते यजमाने पृत॒इति ठोके शगः उत्पयते एवशन्दोऽवधरणाथः इष्टिमवधारयति अग्नये भुरमय ईष्टिरेव भवि

^ (५

पूणीहुतावाइतिरिति चक्षयति इष्ि्थाने पूणाहृतिरवेति विमाषानिदस्यथेमेवकारः

ना० इ०--यस्मिन्नाहिताग्नौ जीवस्येव मृत इति यदि शब्दः संजायेत तदेयमिष्टि काया | एवशब्दो गुणनियमार्थः सुरभय एव सुरभिमत इति तेनान्यत्र गुणान्त स्संबन्धोऽम्यभ्युपगतो भवति यथा क्षामाय क्षामवते वेलेवमादि

अभ्रिनाऽभिः समिध्यते त्वै हमे अभिनाऽरे स्वमस्पद्युयोध्यमीवा अक्रन्ददग्नि स्तनयन्निव योव ते विष्वग्वात ज॒तासो अम्ने त्वामग्ने मानुषीरीकते विक्षोऽ आयाहि वीतये यो अभि देव वीतये इवित्सु नो भविष्ये मा नो अस्मिन्महा धनेऽप्स्वग्रे सधिष्टव यदग्रे दिविजा अस्यग्रिहेता न्यसीदद्यजीयान्त्साध्वीमक दवं वीति नो अति

द° भा०-ञश्निनाऽभनिरिति नवेषटयो नानानिमित्तेषु व्याख्याता यासराभन्ते मूत शब्द मास्ते शुचये याज्यानुवाक्ये आधनेष्टवामुक्ते अग्नवैश्वानरस्य चातुमौस्यप्रकर उक्ते याञ्यानुवाक्ये अन्या याः सपतेष्टयस्ताप्तामनुक्रमेण याज्यानुवाक्या वक्ष्यति

#१ १५.

एयोकस्या दे दे ऋच | अथिनाऽग्निरति चतुर्दश प्रतीकानि

अपि वा भायशिततेषठीनां स्थाने तस्यै तस्ये देवतायै पर्णाति जुहुयादि विज्नायते

(0 £

दे० भाज्--अपि वा प्रायश्थिततष्टीनां स्थनेऽपि वाऽविकल्पः प्रायश्चिः ष्वाम्नातषु या या इष्टयस्तासामिष्ठीनां स्थने तस्ये देवतायै तनाम्ना चतुधौविभकः स्वाहाकारेण पृणोइतिः सुवि चतुगगहीतं गृह्यते चतुर्गहीतिन पूर्णा कृता जयादि) विज्ञायत इयेवं ज्ञायते श्रूयते श्रुतिवचनादिशितुल्यः अपिशब्दस्तुस्याकस्पार्थोः वर्धि | जयमपीपि वेति विकल्पार्थे प्रायश्ित्ताधिकरे पुनः प्रायश्वित्तग्रहणादनीम्ना, षवि प्राप्यथे।ऽन्यथाऽधिक्ृतानमिव स्यात्‌ इषटिग्रहणादिर्ट नामेव स्यान आहुतिर्भव यद्न्यत्कम तन व्रियते यथाऽऽ्नाते प्रायश्चित्तस्थाने वचनादिष्िषर्मः परिस्ती बरह्माणं दर्निणतो यजमानं चेपवेदय पत्नीं गार्वयस्योत्तरते जुं सुवमाञ

अयिदोजवद्धिका | १८७

स्थाडी प्रोक्षणी चाऽऽसाथ प्रोक्षणी < सर्य पात्राणे प्रोक्ष्य गाह्छ अन्यं विम्य ` पवित्रन्त्हितायां स्थाल्यामाय्यं निश््योत्पेय सुक्छुवौ संगश्च स्थालीं सुक्स्नवो गृही- त्वाऽऽहवनीयप्तमीपे कुशेषुपरसायेभ्ममुपत्तमाश्याय सुवे चतुगृहीते गृहीत्वा देवतानाम्ना चतुध्यन्तेन स्वाहःकारान्तन यजमानेऽन्वारग्धे जान्वाच्याऽऽहत्तिं जुहुयात्‌ } रेके कमणि देवताये हविश्वन॒रवत्तं गह्यते तद्धर्मवदिहःपि चनगहीतं गृद्धते अक्षटका- रप्रदानेष्वध्वथुरासौनो जुहोति तस्यै तस्या इतिवचनदिवतानिकः्बे प्रतिदेवतं चजुहूया देवतावचनदिवताया नाम्ना जुहुयात्‌ श्रुयन्तरे याञ्यानुवाक्याम्यां श्रयते देवतायः इति चतुध्य निर्दिष्टताचतुध्यं विभक्या हूयते यथाऽग्नये पथिकृते स्वाहेति ! पृणो- हतिमिति वचनाुगृहीतेनाऽऽपुये दूयते जुहुयादिति चोदिते स्वाहाकारो भवति ्रुतिप्रमाणाद्धि प्रमाणं मति

ना० व०--प्रायशित्तप्रकरणे इष्टय इष्िशन्देनैव वचे.चन्ते याश्च ब्राह्मणोक्ता- स्तासामयं वैकस्पिको विधिरुच्यते | यास्तास्तामिष्टीनां देवतास्तासामेकैकप्ये देवताया एकां पृणौहुति जह्यात्‌ द्वादशगृहीतेन सुचं प्रयित्वा यदयते सा पृणाहुतिरु- ष्यते | अयं पुनरनुपक्रान्तदशपूणेमासस्य भवति दचिहो मध्ये नान्यन्न भवति

अप एवान्यानि मृन्मयानि भूमिभूमिमगान्माता मातरमप्यमात्‌ भूयास्म पुत्रैः प्ुभिर्यो नो दष्ट भिद्यतामिति दे० भा०-भप एवान्यानि मृन्मयानि पातऋणि सप एवप्छेव प्रक्षिदेयुभू {भिर येतेन मन्त्रेण | ना० वु ०-कपटेम्पोऽन्यानि मृन्मयानि भिन्रान्यभिनानि | भूमिभूमिम इति मन्तरेणाप एवाम्यवहेरेन संदभ्यादियथैः अथिद्टा्ाय कारेभ््रावजायमानेऽप्यन्यबानीय जुहुयुः

दे° भा०-जभ्निहोत्राय कार्ऽग्निहोत्रमिति च॒ कमेनामधेयम्‌ अग्निहेत्रार्थऽ्प- राह गार्हपयं प्रज्वस्येति तस्िन्काटे यद्यनुगतो भवति ग!हेपयस््षतः सखेभ्य एनमवक्षा- मन्येयुः क्षामामवे भस्मनाऽरणी संस्पृस्य मन्थयेत्‌ तमेव मन्त्रे जपित्वा दि मथ्यमानो जायत आद्दियश्वाम्यस्तमेखभ्युदेति तमन्रन्याधेयं पुनराषेयं वेलयुक्त स्मादिदमुव्यते कलेऽग्नावजायमाने प्रागस्तमयदन्यमनधिकृते किकेऽम्नावग्नहोत्र

मभ ३४४०,

# आहवनीयं यज्ञियैः काष्ठैः प्रजवस्येयथेः ~+ अःगनदोत्रष्याल म॒न्मया + (५

भिना चेदेतेन मन्त्रेणपेोऽम्यवहरेत्‌ श्वादिदरनाभिक्षिप्तायां स्थाद्यामेतदेव प्रायश त्म्‌

आपिदोत्रचन्दिक | १८९

दिशि कुरेधपसाय जान्वाच्य समिधमाधायःप उपसृ हूःवाञेक्षणं वयते गाहप. लाभावात्‌ ! अयात्तरां हृताऽनुप्रकम््य कठामृटेषु निम्‌ञ्च पितुम्ये.ऽउनीयाप उप्््यो- दङ्डवय भक्षयत्‌ | भक्षयेप्वाऽन्यात्ममपः सरचोऽभिसंवन्धादपां सेचनं भवति ष्ठ दु प्यते गाह्पलयामवःत्‌ प्रतितपनं विचतेऽग््यभावद्वियभावःत्परिक मेम एव प्रयच्छेत्‌ गाहेपयदक्षिणाग्न्योरमावात्तयोर्हमे दियत } अन्नवभावात्समिदाघानं विदयते | इन्धनतादीदिह ति टिद्दरीनादिन्धनाय पवेश्रणर्पाप्तमृहने तु भवतः पृतरनैव उत्तरे ष्वपि द्रव्येषु चतुणामेव द्रन्याणां त्तमातसेन वचनतुल्यत्वत्‌ | तुल्यं हि वतविधा- नम्‌ | इतरेषु त्रताभावादसमासः काष्टेषवेषाममावे काष्टेष जुहुयात्‌ अग्नरुक्ते विहारः ! कष्ठे विहरणं प्राप्रोति विहारामावाद्विहःरेपदिष्टानिं कमणि दुष्यन्ते | यथा पाणिहोमे काष्टाभवे प्रथिन्यां जुहुयात्‌ प्रथिव्या एक्घाद्विहरणं समभवाति विहाराावाद्िहारोपदिष्टानि विदन्ते यथा पाणिहयमे तथा प्रथिन्यामेवमप्स॒ होमेऽपि तुल्यम्‌

ना० ०-अग्नो स्वैवभसंमवात्तस्य पथग्थोगमावः पण्यादीनां चतुण।मिन्ध- नादि श्रपणादि वजेयित्ाङन्यत्सर्वं संभवतीति प्रथग्भावः | काष्ठानामवमवे विधानादुद- ककायण्यपि काष्ठेषु स्युरिति तेषां परयगभावः पाण्यादिपु पश्चस्वाहुतिधारणःथ) उमि- द्ववतीन्धनाथास्तु भवन्येव समिधः प्रथि्यां तु षःरणाथौऽपि समिन भवति काष्टा- मागे तस्या विधानात्‌ | एवमन्यदपि विचय कतेभ्यम्‌ |

हुत्वा त्वपि मन्थनम्‌

ह° भा ०--एवमन्तेऽमवेन यदन्यतस्याह्मेत तस्िन्दुतवा तदानीमेव मन्थन परायधित्तो्ट कुयोत्‌ ! दुशब्दोऽवधारणार्थो मवति } हला तदानीमेव मन्थनमिति गाहंपयो निलयोऽजलः तस्यानसुगम्यस्य मुदृतमप्युपक्षणमन्याय्यस्‌ पुकमन्थनं ठु येन प्रारब्धं तेनेव कप केग्यम्‌ यदि क्षमिभ्यः प्रार्य तेभ्य एव मन्येयुः ! यदर-

णीभ्यां प्रारब्ध ताभ्यामेव ¦ अपिशन्दः सरुच्चया्थः मन्थनं कृतवाऽनुगतेष्टिं कयौदि. सथः तत इष्िरभ्चिस्तपस्वानिति तदानमे पूणाहुतिं वा जुहुयात्‌

ना० ह~ रोम कृत्वाऽनन्तरमेव मन्थनमपि मवति अपिशब्दात्कालान्तरेऽपि मन्थनं मवति } अत्र विनिवेज्चः यद. प्रयाणकाले प्रयाणं परिसमाप्तं तदा होमानन्तर- मेव मन्थनं भवति यदा वपरिसमाप्त प्रयाणं तदा पुनर'पे दोमकाट एव मन्धनमिति

तुशब्दाऽवधारणा्थः इत्वा मन्धनमेव मवति पुनम इति |

१९० अद्धिहोचरचन्द्रिकः)

पाणौ चेदरासेऽनवरोधः | दे° भा०--प्रणौ यदि पूर्वं हतमथिहोत्रं वसेऽनवरोधः भम्यागतस्व ब्राह्मग- स्यावतेधो न्‌ कर्तव्यः } व्रयाख्यानं कतैव्यम्‌ आसन्चयनभोजनादिभियंथाशक्ति यजेत्‌ एतद्तं भवति ब्राह्मणमेव नान्यम्‌ | एतस्य हि पाणौ कृततर.त्‌ ना० बू°--यदि पाणौ जुहूवा्तदा ब्राह्मणस्य बसार्थिनो नावरेषः कायैः | कणं चेन्मां स्वजनम्‌ दे० भा०-नान्पस्य ¦ तस्य कर्णे इतच्छात्‌ | एखमाध्वयेव्‌ उक्तम्‌ } ना० वृ--अजजमांसवजंन्‌ भवति स्तम्बे चेन्नाधिश्यीत दे भा०- स्तस्वे चेद्धृतं मवति | दर्भ॑स्तम्ब शव प्रस्तरे न. श्चयीत्‌ एवमाघ्यवेऽ- युक्तम्‌ ना० इृ०--अत्र दभौणामनधिज्चयनम्‌ अप्सु चेद्पिवेकः ¦ दे° भा०--सप्मु चेदधुतं सवतीमा अपः शोमना इमा अपोऽनोमन्् इति

परथक्वेन विरोषकरणम्‌ ! विरेषप्रतिषिद्धास्त॒ न॒ कर्तव्या एव॒ वर्ण॑सदुष्टद्विजशः स्युरञ्युभागमा इति,

ना० वु र--अत्राविवेकोऽपामिमा भोजनीया इमा अभोजनीया इलेवं रूपः | एतःस्ावत्सरं चरत यावजञ्यौपिक वा |

द° भा०- एतदुक्तं बतं सांवत्सरं भवति संवत्सरे मवरं सन्तर संवत्सरमे- तद्रतं भवतति ब्रतकाटस्यानियमे प्रत्त काटानियमः क्रियते संवत्सरमिति यावस्न विक वा { यावजञ्यीवति, तात्काटे भवे यावज्जीविके वा. भवतीति विकस्पः |

अभ्रायनुगपेऽन्तराऽऽहतः 1हैरण्य उत्तरां जुहुयाद्धिरप्य उत्तरां जुहुयात्‌

दे भा०अघ्मवनुगत उपश्चान्तेऽन्तरा आदतिश्वाऽऽहुतिश्वाऽऽहुती अन्तरा, मध्ये द्रये.सहुयेमिप चेदग्निरनुगच्छेदुत्तरस्या आहया खथ पुनः प्रणयने. प्रात इदमुच्यते ।, हिरण्य उत्तरां जुहुयात्‌ तत्स्थाने हिरण्यमाधाय तस्मिन्दहिरण्य उत्तरामाहूतिं जुहुयात्‌ \. हमसमाप्तौ हिरप्यमेव भवति पुनरचिः अग्नेः प्रयात पयद्धिरण्यमिति मन्त्रेट्रण्यः उत्तरां जुहुयादियव्यायान्तरुक्षणोऽम्यासः यधा ब्राह्मणे

अिदोत्रचन्धिक ) १९१

ना० ठे ०~-भाहुयरन्तराऽ््ावलुगते सति हिरण्यं निधाथं तस्मिद्धिःयामाहुति जुहुयात्‌ हिर्यं एव यथासंभवं शेधकायाणि कुर्यात्‌ } पुनरदमिरुढतेभ्यः सभ्या- सोऽष्यायपरिसमाप्तयथैः

इत्यभ्निहोजभायधित्तसृत्र देवजातकृतभाष्यसाहितं नारायण वृत्तिसमेतं

[९ अथ प्रापश्ित्तप्रयोग्ः | यजमानः- अभिरोभकार उद्धरणमारम्याऽऽहोम्‌ दःखाश्रपात भाचभ्य

अभिोत्रकमेमध्ये दुःखाश्रुपातजनितपत्यवायपरिदारद्रारा भ्रीपरमेश्वरथी यर्थ व्रातमृतीष्टस्थाने पृणाति होष्यामि

अष्ययुः--अभिहोत्रह्यमोत्तरं तस्मिनेवाऽऽहवनीये पृणाहृति नुर्हपात्‌ अग्नये व्रतभृत साह

यजमानः--अग्रये व्रतमृत इदं यम शेषं पत्रक्तप्णांतिपरयेगिण समानम्‌ | सनेन पृणोहुतिहोमेन भगवाञ्छीपत्मेश्वरः प्रौषताम्‌ माचामेत्‌

श्रः |

यजमानः--माचम्यं पल्या सह तीर्थेन प्रवद गाहपत्यद्य पशवादुपविद्य सायमनु द्रणप्रायवित्तपुवेक पयसा सायमग्निहोत्रं होष्यामे |

इति संकस्प्याभ्िरोत्रं जुहधीष्यध्वर्युं वृत्वा प्रण॑यनाथं वहूविदं ब्रह्मणं ब्त्वा स्वासं

{` (५५

उपविशेत्‌ ! ततोऽव्वभ्दन्तिणाभनि प्रणवेत्‌ | ततो यजननेनोद्धराऽऽहवनीयामिति प्रेषितो बहूविदेवं छा देवेभ्य इत्यदधय परिकमिणा हिरण्ये दभरप्रतो हेयमाण उदुप्रियमणं उद्धर पापन इयादिनियविभिना प्रणीय दिरण्यमादियषेन परिदस्यामृताहुतिमित्यादिनां निदध्यात्‌

अध्वयुः- परितमृहनादि छगेपू्तादनान्तं॑ कृतवा पृणाहुक्तप्रकारेणऽ७य्यं सं्डस्य सुचि चतुगहीतं गृहीत्वा मूभुवः सरिति जपता यजननेन वरे दत्ते जुहयात्‌ तत्र मन््रः--

दषातस्तनमः स्यद्‌ |

यजमानः--रश्या ददु पप

१९२ अधिदोत्रचन्दिका हि = के अध्वयुः--रजतो वेवयाथ्भ्नहत्र नित्यवत्कुयात्‌ ततो चाद्णीष्ठिस्थने पू्णहुतिः कार्या प्रयोगस्तु प्रागुक्त एं {५ पू £ (5 [९ चरणस्य पणत हृषष्याम वर्णाय स्वहा | यजमानः--वरुणायेदं मम इत्यादि सर्वं॑पूठै काललययप्रायश्चितते प्रपञ्चितं तत एवनुसधेयम्‌ इति सायमनुद्धरणप्रायशित्तप्रयोगः | श्रीः यजमानः अचम्य पल्या सह तीथन प्र्रिदय गाहेपध्यस्य पश्चादुपतिर्य प्रातरनुद्धरणपरायधित्तपूवेकं प्रातर्निद्ोत्रं पयसा होष्यामि | अग्निहोत्र जुहधीव्यष्वयुं छवा प्रणयनाथं बदह्ुषिदं ब्राह्मणं वृत्वा सासन उप.

[1

विशेत्‌ ततो ऽध्वगुदक्षिणाग्नि प्रणयेत्‌ ततो यजमनिनेद्धराऽऽहवनीयमिति प्रेषितो बहुविद्माहेपय म्यं संकृष्य सुधि चतुगहीतं गूहता परिकर्मिणा रजतेन सह तदाज्यं पारकर्भिहस्ते दा तेनाऽऽ्ये रजते चग्रतो हियमणे वहूविदेवे घ्रा देवेभ्य इयुदधृ्य.द्ध्रियमाण इति प्रणीयामृत्ताहुतिमि्यायतने निदध्यात्‌ ततः-- (~ ^ * अध्वयुः--जहवनीयस्य पुरष्तास्रत्यङ्पुख उपविश्य चतुर्गृहीतमाज्यं ज्यात्‌ | तत्र मन्त्रः-- उषाः केतुना जुषतां स्वाहा यजमानः--उषस इदं मम | ततः ¢ +| (कक ची % &\ $ ह, # अध्वयुः--परिसमूहनायग्निहोताद्व ठुशेपूपतरादनान्तं हत्वा पूर्वमानीते चतगृहीतं गृहीत्वा जुहुयात्‌ तत्र मन्तरः--- > भ्रातवस्तनमः स्वह | यजमानः--अह ( है ) इदं मम। अध्वयुः | मूर्यु्ः छेत जपित्वा समिदाधानादि व्रषट्यन्तं कुयौत्‌ } ततो यज- मानेन षरे दत्ते रणम्रिहोत्राद्कजातं समापयत्‌ ततः--

£ (र यजमानः-मिनसुयष्ठिस्थाने पणोदुति दोष्यापि } अप्वयुः--जामिनहोत्रिकष्वेवग्तिषु मित्राय स्वाह | यजमानः--मित्रायदं भम)

£ अध्वयुः-स॒योय स्वाह

अभिहोजचद्िख् १९३

१५ # + यजमानः सृयायेदं मम ! इति इत्र शेषं पर्वोक्तर्णाहतिप्यगेण समानम्‌ पणं इतो हतायां परनीयजमानौ यतवाचौ मू वा तनिवग्नःञस्वलयन्तावनश्नन्तावह :शेषमु- पासीयाताम्‌ नास्यत्रनुगमनमाहवनीयस्य कादःलययप्राय्वत्तवेत्‌ सायमन्निहोत्रकार एकस्या गोः पयोऽधिश्रिय तस्मिनेव पयसि द्वितीयो; पयोऽव- नीय तेन पयसाऽग्निहोत्रे समापयेत्‌ तन यआहनीयदक्षिण.गन्योरपतवरमः श्वोभूते

पृवाहू -

यजमानः- त्रातभृतीष्टिस्थाने पणाहुतिं होष्यामि अध्वयुः--अग्मये व्रतभृत स्वाहा यजमानः-- अग्नये व्रतभृत इदं मम

©

शेषं पूर्वोक्तपृणीहुतिप्रयोगेण समानम्‌. इति प्रातरनुद्धरणप्रायवत्तप्रयोगः भ्रीः |

) शयजमानः- आहवनीये प्रियमाणे गहेपव्यानुममने गाहंपयीयावक्षामेभ्यो गाहैपयं मथित्वाऽऽहवनीयं विदयमानमनुगमयेत्‌ तत आहवनीयं तुष्णीं गाहंपयादुदधूत्य प्रणीय निधाय तसुपतिष्ठेत |

तत्र सन्त्रः-

अग्रे सम्राठ्ि राये रमस्व सहसे शुश्रायोर्जेऽपत्याय | सम्राठसि स्वराग्सि सारस्वतौ त्वोत्सो भावतामन्नादं त्वान्नपत्यायाऽऽदषे इति

गाहैपत्यानुगमनजनितपरत्यवायपरिहारदरारा श्रीपरमेन्वरभीस्यथं तपस्वज्जन- ्ूस्पावकवदग्रीषटस्थाने पणीत होष्यामि

इति संकद्पय पूर्वोक्तपुगोहतिप्रयोगर्सया सवेमष्वयुगा कायम्‌ तत्रायं रिशेषः--

अध्वयुः--अग्रये तपस्वते जन्ते पावकवते स्वाहा |

यजमानः-अश्रये तपस्वते जनद्रते पावकवत इद्‌ मम |

रोषं पृवोक्तपृणाहतिवत्‌ अनेन पृणणीहृतिहेमेन भगवाञ्छरीपरमेश्वरः प्रीयनन्‌ | आचामेत्‌ |

८२.) मन्थनसमर्थक्षामामवि गाहपलभस्मनाऽरणी लेपयित्वा मन्येन्‌ तत्र मन्त्रः-

इतो जज्ञे प्रथममेभ्यो योनिभ्यो अधिजातवेदाः |

1 1 ति 1 111

स्य + अन्यऽ मन्थः |

१९४ अभ्रिहोज्दद्धिका।

गायञ्या तषुभा जगत्याऽनुषटुमा दवेभ्यो व्यं वह नः मजानन्‌॥ इति।

ततो गपव्यादाहवनीयं तृष्पीमुदधत्य प्रणीय निधाय तमुपतिष्ठेत | उपस्थान-

मन्त्रः प्रागुक्तः एव ग्ने सम्रल्ति° संकस्पादिपृणौहुखन्तं प्राष्वदेवानुषठेयम्‌

) माहवनीये प्रियमणि गार्हपत्यानुगमने सति दक्षिणाश्चिपन्वाह्ध्य गार्हपत्यम्‌. तादाहवनीयादन्यमाहवनीयं प्रणयेत्‌ } “« यतः प्रणयति स॒ गाहंपत्यः !” ( आा० श्रौ सु०७। ७] ३) इति सूत्रद्राहपत्यमृतादिति ठ्व्धम्‌ अतो प्रियमाणाहवनीयदे- व्रेऽष्टासु प्रक्रमेष्वाहवनयं प्रणयेत्‌ | ततः प्रभति एव विहारः सपयते | भतेऽ- ्िहयत्रादिकं तस्मिनेव विहरे भवति ततेऽनन्तरोक्तप्रकरेण पणष्ुतेरवुष्ठेया

(९ ) आहवनीये श्रियमयि गाहपत्यानुगनमने सहमस्मानमाहवनीयं दक्षिणेन विहरं नीला गाहैपलयायतने निधाय ततः पूवेस्यां दिद्याह्वनीयमुद्धरेत्‌ ततोऽनन्तरोक्त- प्रकारेण पृण इतिरनुषटेपेति प्रयोगशाख्रङृतः

भ्रीः।

मम्रानः --अग्मिहयजाथनणीताहृवनयस्य प्राग्ोमादनगमननिमित्तजनित- द्रत्यवायपरिदारदररा श्रीपरमेन्वरमीत्यथेमन््युत्पत्तिपूवेकपुगहुतिं हयष्यामि

इति सकल्य बह वद्राद्यणं दृणुयात्‌ | वतो बहृतिद्राक्णः सायं - गाहपत्यादाहवनीयं देवे वेपि मन्त्रेणोद्धय यरिकभिणा दर्भरहिरण्येऽग्रतो हियमाण उद्धियमाण इत्यनेन मन्त्रेण प्रणीयामृताहतिमिलनेन निदध्यात्‌ ततः कतो प्रक्रान्तं कमे समाप्य तकन वाऽऽग्निहैत्रिकाहवनीये पूर्ोक्तपरकरेण पणौहुतति जहुयात्‌ तत्र देवते--

अध्व॒युः-- मग्ने ज्योतिष्यते स्वाहा

यजमानः--अग्नये ञ्योतिष्मतं इदं मम्‌।

अध्वयुः--वरणाय स्वाह |

यजमानः--वरुणायेदं मम ¦

शषप पु्वोक्तपृण।इुतिप्रयोगेग समानम्‌

प्रातस्वप्रतो रजते हियमाण इति यिदेपः | अन्यत्समानम्‌ नात्रानुद्धरणप्राय* श्वित्तवप्रातराञ्यस्याग्रतो हरणम्‌

इयनया प्रणताहवनीयस्य प्रग्वोमादनुगमननिधित्तपुौट्व्या श्रीपरमेश्वर प्रियताम्‌ |

श्रः} . समन्रनः---आ्रह्‌जाथ(विह्‌ताग्रावा गाह्धपत्या वृरनययवाञस्तमयादुद्या-

दरोध्वेमनुगपननिभित्तजनितपरत्यवायपरिदारप्य श्रीपसमेन्वरमीत्य्थमस्रानाधास्ये। अग्रीन्पनराधास्य इति |

अग्निष्टूजचद्धिका | १९.९५

अग्न्याघेयप्रयोगस्वाघःनपद्वतावुक्तः पुनराधेयप्रयोगस्तप्र वक्ष्यते | उभाङ्खपि तत्र तत्रादुसंघातव्यौ अविद्ट्तयादंक्षिणःन्न्याहवनीययोग हपत्यानुगभनेऽरन्याधेयं पुनस धेयं वा कायमिति शाद्वायपद्त्या प्रादक्ि वा्तेकृतेति वयं तत्रापि डेखन्‌। ब्यापा- रयामः। कितु भस्मनाऽरणी संस्पद्येतो जह्ग इति मन्त्रेण मथिखाऽऽयतने निधाय यथान्च(- छखमभ्निहोत्रं जुहुयात्‌ ततः पूर्ेक्तां तपषतयादषिस्यानीवां पृण: हुति जुहुयात्‌ | श्रीः | यजमानः-समारूदारन्यरणीनाशनिपित्तजनिवप्रत्यवायपरशरदारा श्रीपर- मेश्वरपीत्यथेमग्रीनाधास्ये अग्रीनपुनराधास्य इति वा | सन्यापेयपुनरापेयप्रयोगष्ु पद्धतिपद्धतिशेषाम्यामनुसघातन्यः | इति श्रीः | यजमानः साग्रावायतने पनरग्रिरणयननिमिच्जनितवप्रत्यदायपरिदारद्रारा भ्रीपरमेश्वरमीत्यथेममिददग्रीष्टिस्थाने पणोहुतिं देष्याभि पणोहूतिप्रयोगस्त प्रागुक्तोऽनुसंधवः अयं धिशेषः- अध्वयुः--अग्रयेऽभ्रेवते स्वाहा | यजप्रानः--अग्मयञप्रदत्‌ इद्‌ मरम्‌) रोषं पूर्वोक्तेन समानम्‌ भ्रीः | यजमानः--मददाहनिभिचजनितपरस्यवायपरिष्टशद्रारा श्रौपरमेश्बरप्ीत्यर्यं ्षामवदिष्टिस्थाने पणाहति शेष्यामि प्रयोगस्तु प्रायुक्त एव | अध्वयुः--अघ्नये क्षामवते स्वाहा | यजप्रानः-यप्नये क्षामवत इदं मम) रोप पर्वोकपृणाहुया समानम्‌ श्रीः | यजमानः--अथिहोजा्ेः शऋवाभिसंसमनिमित्तजननितपत्यवाय परिहारद्रारा श्रीपरमेश्वरमीत्ययं शुचीषटस्थानीयां पृणाति होष्यामि } प्रागुक्तः प्रयोगोऽवगन्तव्यः | तत्रायं विरेषः-- अध्वयुः--अग्रये शुचये स्वाहा यजमानः-अभ्रये शुचय इदं मम्‌ | अन्यत्मागुक्तपुणी हला समानम्‌

१९६ अभनिहचचदन्धिका |

श्रीः | यजमानः-- गा्हपत्यायग्नीनां दरयो मिथःसंसर्जननिमित्तजनितपत्यवाय- परिदहारद्रारा श्रीपरमेश्वरपीत्यर्थं विविचीष्टिस्थानीयां पृणाति होष्यामि प्रयोगः प्रगिवाभिहितः देवतेदानीं वक्षयते-- अष्वयुः--अघ्ये विविचये स्वाहा | यजमानः--अग्रये विवेचय इदं मम | अन्यदर्वोक्तपृणी हत्या समानम्‌ गा्हपदयाहवनीययोर्मियः संसने तु- अध्वयुः--अभ्रये वीतये स्वाहा यजमानः- अग्नये वीतय इदं मम | शेष पूरवोक्तपणाहुया समानम्‌ श्रीः | यजमानः--श्रौताप्रीनामभेरन्योवो रौकिकापनिसंसजंननिमित्तजनितमत्य- वायपरिदरदयरा श्रीपरमेश्वरमीत्य्थं संवमष्टिसथाने पुगहुति होष्यामि ववक्तपूणाहुतिपरयोगोऽ्रानुसंघेयः जयं विरेषः-- अध्वयः--अघ्नये संवगोय स्वाहा | यजमानः-अप्रये संवगोयेदं मम ¦ अन्यतयवेक्तपृणांहृत्या समानम्‌ श्रीः यजमानः--गादैपत्यादीनां श्रौताप्नीनां वेश्चतानरसंसगेनिमित्तजनितप- त्यवायपरिहारद्ारा श्रीपरमेश्वरपीत्यथमप्समदिष्टिस्थानीयां पूणोहतिं होष्यामि | अध्वयुः--अग्रयेऽप्स॒मते स्वाहा यजमानः-अम्रयेऽप्सुमत इदं मप शेषं प्रागुक्तपणौइतिप्रयोगेग समानम्‌ भ्रीः | यजमानः-द्विषदन्ञभोजननिमित्तजनितप्रत्यवायपरिदारद्रारा श्रीपरमेश्वरमी- त्य॑ वैन्वानरेष्टिस्थाने पणोहुति दष्यापि अध्वयुः--अघ्रये वेश्वानराय स्वाहा | यजमानः --अग्नये वैश्वानरायेदं मम}

अन्यःसर्व प्रगुक्तपणोहुतिप्रयेगेण समानम्‌

आ्हत्रचन्दिका १९७

श्रीः | यजमानः--स्वमरणशब्दश्रवणजनितपरत्यवायपरिहारद्रारा श्रीपरमेश्वरमी- त्यर्थ सुरभीष्टिस्थाने पुणोहुति होष्यामि अध्वयुः--अघ्नये सुरभये स्वाह यजमानः--अग्रये सुरभय ददं मम्‌। रोषं प्रागुक्तपूणाहुतिप्रयेगेण समानम्‌ श्रीः | यजमानो होम्कता वा मृन्मब्यश्निहोत्रस्याटी भिना चेच््ादिदशनाभिक्षिप्त दत्तामप्सु निक्षिपेत्‌ तत्र मन्तः-- भूमिभूमिमगान्माता मातरमध्यगात्‌ भूयास्म पुत्रः पञ्युभियां नो द्रष्ट भि्ताम्‌ इति + यजमानः--अपरहि गाहेपलप्रस्वठनसमये माहेपयाुगपिष््ा स्याचेदस्तमयापपूव मन्थनेनानुत्पनेऽ्नौ लौकिकमभ्निमानीयास्ताप्पु्वं॒॑प्रणीय निलयाग्निहोत्रष्देवाभिहोत्रं हुवा यावदन्नयुतपात्ते पुनमेन्धनेनाभिमुःपा्च गादहेपयायतनस्थं खो किंकमद्भिमायतनःद्रहि निक्षिप्य तस्िनायतने मयितम््नि निधाय तुष्णीं गाहपयायतनादाहवनीयमुद्धय प्रणीय निधाय पवोक्तप्रकारेण तपखतीषटेस्थने पृणाहुतिं जुहुयात्‌ समारूढाभ्निमन्धने प्रायश्ित्तिनास्ती-

त्युत्तरत्राप्यनुसंषेयम्‌ प्रातरुदयाप्पूवैमिति विशेषः श्रः |

यजमानः ममोपात्तदुरितक्षयद्रारा श्रीपरमेन्वरप्रीत्यथं मन्थनेनाग्रेरनत्पत्ति- निमित्तद्ोमकाखखा{तिप [तिभया ब्रह्मणण सायम्नहज पयस होष्यामि

बराह्मणमाहवनीयतेन परिकद््य तस्य दक्षणपाभि नियाशिरोतरमन्त्रेण परिसम॒द्य परुक्षय पणेरुत्तरतः कुशेषु पयसः स्थार्टः त्दयिष्योननवानीवयुक्तवोलीय स्थाटीमभिमृदय समिधे चं चापरस्यां दिशि ङुरोषुपसा्य जान्वाच्य रजतां रेति पाणौ समिधमाधाय विद्यदसीव्यप उपस्पृश्य नित्याश्िदोत्रवसरधानदहयम॒हूत्वाऽ्थोत्तरामाहू{तइत्वाऽनुप्रकम््य कुरमृटेषु निमृज्य सधा पितृभ्य इयपोऽननिनीयाप उपदयृस्योदङ्ड्त्य भक्षयेत्‌ ततोऽभ्यालमपो निनीय खच प्रक्षस्य पञ्च पणाः सुचो नियवद्ुता सुच पररिक्मणे प्रयच्छेत्‌ पुनः पर्ववत्परिसमहनप्क्चणादि नियाम्निहोत्रवत्तर्व कु्यीत्‌ एवमजकर्णे दभस्तम्बेऽप्प यथासमव प्रयोगः | एवमेव कष्टे परधिव्यां चानुष्ठेयम्‌ विंहारघमला- पादि माष्यद्तिम्यां समालोच्यानुष्ठातन्यम्‌ एवमेव ब्राह्मणपाप्यादिहयीम आस्सवस्सर

१९८ अग्रिहो्रचद्धिकषा)

यावग्जीविकं वा यदू्रतायुक्तं सूत्रकारेण तदपि भाष्यद््तिङद्भयां प्रपञितलान्न तदर्थ वयं पृथग्यत्नं विधास्यामः } एवमग्निद्ोतरं हुता मन्थनेनन्नयुत्पत्तिः } ततस्तपस्तीष्ि- स्थानीयां पूणं हति पूरवोकतप्रकारेण जुहुयात्‌ श्रीः | यजमानः--अष्चिहये्रमध्ये पूवाहस्यनन्तरमत्तराहूतेः पुषेमाहवनीयानुगमन- निभित्तजनितमत्यवायपरिदहारद्रारा श्रीपरमेन्वरभीत्यथेमाहवनी यत्वेन हिरण्यं प्रकरप्य हिरण्य उत्तराह्वातै होष्यामि अध्वयुः--जाहवनीयायतनेऽपराजितायां दिशि दिरण्यं निधाय तक्षिजुत्तरामाति इलवाऽनुपरकम्पनदि पुक्षणान्तं कुर्यात्‌ दीदिदायदेर्यपः यजमानः--दावाभ्रिना गांपत्यायभिसंसगेनिमित्तजनितम्रत्यबायपरिशर- दारा भीपरमेशवरपीत्यर्थं संवगष्टस्थानीयां पुणोहुति हेष्यामि ततोऽष्वययजमान प्राम्यग्निसंसभेप्रायश्चिक्तिवत्पृणोहतिं कुयाताम्‌ भीः सम्नदोत्रहविःप।काथेमुद्रतेऽप्रावनुगते गाहेपयदुसाद्य पुनस्तत्र हविः पचेत्‌ | ततः कुरेषूपसादनान्तं कत्वा- यजमानः--हविःपाकाथमुदुतारन्यनुगतिनिमिन्तजनितमस्यवायपरिहरदयरा भ्रीपरमेन्वरमीस्यथं व्याहूतिह्ेमं होष्यापे | अध्वयुः--ङकिकमाय्यं तृष्णीमुतपूय सुवेणाऽऽदप्य- भूभवः सवः स्वाहा | यजमानः--प्रजापतय इदं मम ततोऽष्वयुर्निोत्रं सम।पयेत्‌ भीः। अपोदनेगौहैपयस्य नाशे मन्थनमारम्य तपतीटयन्तं शृत्वा ततोङ्कारनिर्हरणादि- होमशेषं समापयेत्‌ | अयं प्रयोगस्तु भरगुक्तः | श्रीः ¦ होमकतो--सपेढे व्ैमाने गार्हपयानुगमने वमेदरैकदेङं मर्दपये तृष्णीं निधाय तत्रैव डो किकाज्यमुषपतं सवेण गृहीवा- मूभुवः स्वः स्वाहा यजमानः--प्रजापतय इदं मपर | इति इवा सुहुतकृतः स्थेत्यादि सव कुयीत्‌

अग्रिहाजचन्धिका। १९९,

श्रीः ¦ आहवनीयहोमोत्तरं गा्हपदयष्य दक्षिणामनर्वोमयोवौऽनुगमने तदाहुयोखपएः तनि- मित्तं भूभेवः स्वः स्वाह ` इति सन््रेणाऽऽहवनीये तृष्णीं छौकिकमाञ्यमुप्पूय स्ुदेण गृहीत्वा जुह्यात्‌ यजमानः-- प्रजापतय इदं मम ततो होमसमाप्त्यनन्तरं गार्हपयस्य पूर्वाक्तप्रकरेण नाम गाहुपयानुगतप्रायश्धित्तोक्त. प्रकरेण गाहपयमुत्पच तपस्वीषटयादि कायम्‌ | श्रीः | अध्वयुः--भग्निहोत्रे विदतेष्वभनिट प्रयाने गना ज्वल्तिु समिधावादभ्यात्‌ त॒त्र मन्नः- उद्दीप्यस्व जातवेदोऽपघ्नननिकतिं मप पशरूऽथ मध्षमावह्‌ जीवनं दिशो दिञ्च स्वाहा ( नारायणापनेपत्‌ १०।९१) यजमानः- जातवेदस इदं मम) अध्वयुः--मा नो हिसीज्जातवेदो मामश्वं पुरुषं जगत्‌ अबिभ्रदग्न आगहि भ्रियामा परि पातय स्वाहा || (ना १०१) आभ्यां समिधावादध्यात्‌ यजनमानः-- जातवेदस श्दं मम) . ततो छोकिकमाञ्यं तृष्णीमुप्पृय सवेण गृह्लाऽऽ हवनीये जुहुयात्‌ तप्र मन्त्रः-- मूभवः स्वः स्वाहा इति यजामानः-- प्रजापतय हृदं भय ) ` एवमेकमन्द्रोल्िषुं वा ्वङितेषु सुवाइृतिरेकेव भवेत्‌ श्रीः यदि दक्षिणश्चिमनदधय भरमादाहवनीयं प्रणयेदुक्तमन्त्रेणं विना वा$ऽहंवनीयं

(वरी [ना

प्रणयेत्तदा तमग्निं गाहैपये समोष्यामिबहिः प्रायश्चित्त विधाय व्िधेवदाहवनीयं प्रणयेत्‌ तमभ्रि गाहेषये तूष्णीं समोप्य |

अध्वयु;--लोकिकमाञ्यमुत्यूय सवेण गृहीत्वा गादपरये

२०० अश्चिष्ोतरयनिका।

भुभुवः सः स्वाह यजमानः-- प्रजापतय इद्‌ मम | श्वी; |

अश्िहोत्राषविहरणोत्तरं दक्षिणाग्न्यनुगमनेऽपि स्वयेनिरैक्षिणाभ्निं विहत्य तत्रैव दक्षि- णृनन्यनुगमननिमित्तं सर्वप्रायश्चित्तं कुयात्‌

अध्वयुः--टीकिकमाग्यं तृष्णीमुप्पृय सरेण गृ

भूवः स्वः स्वाहा इति दक्षिणाभनो यदा दक्षिणाश्निरतुगतो श्शातो मवति तदानी- मेव प्रायश्चित्तं कृतवा प्रक्रान्तं क्माऽऽस्मेत आहवर्नीहोमोत्तरमनुगतशेदक्षिणम्मिनेप्यु- सपत्तिने प्रायश्चित्तमिति सिद्धन्तः |

उद्धरणस्य यः कतौ एव होमस्य |

यः साय होमकतौ प्रातः |

पक्षहोमादौ कते सति उदयास्तमयाम्यां प्रक्प्ादुष्करणामवेऽपि प्रायि. त्तम्‌ ] प्रादुष्करणस्य हामाथैलात्‌ तथाऽपि जायापतिम्यां तदानीं सेनिधातव्यम्‌

येन द्रव्येण सायं इतं तेनैव प्रातः |

अन्यान्यप्येवंजातायकानि प्रायश्चित्तानि पूतनिर्दिष्ैतेयत्राह्णोक्तन्यदुसंवाय तत्र प्रगुकतप्रकरण देवतान पृणीहि जुहुयात्‌ | यथा--अस्नातोऽगनिहोत्र जुहुयात्‌ सूत. कान्नं प्राश्नीयादियादि

नास्ययं नियमो यजमानस्य

अभ्निहोत्रक्मण आरम्भादासमाप्तवोग्यमकोपः स्य्ेत्‌-- इदं विष्णाविंचक्रमे जधा निदधे पदम्‌ समृहूटटमस्य पांसुरे इति कचं जपेत्‌ अथवा- अतो देवा अवन्तु नो यतो विष्ण्वंचक्रमे पृथिव्याः सप्त धामभिः इति वा जयेत्‌ | अध्वरेषु प्रमाददिना यदि यत्किचित्कमे प्रच्यतेत तदा तत्साफल्याय विष्णुं सरेदित्यमुमथ श्रुतिस्मृती अपि दशेयतः ते माह - प्मादाक्कुबेतां कमं प्रच्यवेता्वरेषु य॑त्‌ स्मरणद्वि तद्विष्णोः संपूरणं स्यादिति श्रुतिः यस्य स्मृत्या नामोक्या तपोयङ्क्गियादिपु नयनं संपृणतां यति सद्यो बन्दे तमच्युतम्‌ इति इति परायधित्तपमयोगः

अगनदीजचदन्धिका २०९१

~ = अथ((ऽवाचपद्तिशषः | सअथेमाम्निदत्रचन्धिकां पवप्रणीताधानपद्धतरवदिष्टेन प्रकरणेन सयोऽय समापयामः

दबान्वा एष उपाचतेतं आहिताभ्रेमेवाति | शन जा० १।) विज्ञायते देवानां वा एषोऽन्यतमो आदितानिः } ( दां० श्रीं २।७) आधानमग्न्यधेयमित्यनथौन्तरम्‌ उभयथा ह्या चा्याणां देरी रक्ष्यते यथाऽऽपस्तम्बः--अनन्याधेयं व्याख्यास्यामः ( श्रँ° सू० ५।१) आधानादुद्रादश्षरात्रमजस्राः (आश्वलायनश्रो ° सू० २।१।३५) अनन्तरमाधनादाहिताभिव्रतानि ( आपस्तम्बश्रौ ° सु० ५। २५। २) येन कमेणाऽप्रय आधीयन्ते तदन्याधेयम्‌ अग्यगःरकरणादीष्टबन्तस्य कमेसमुदा- य्य सङ्ञा } मन्थनमात्रस्य स्थापनमवत्रष्य वा तच्चागन्यधियं भगवताऽवि च्छनःध्ययनप- रम्पराप्रा्ेनापौरूषेयेणाऽऽम्नायेन विहितमतः सादरं बहुभिः संस्कारैराप्मानं सविस्कीषुभि- रवक्ष्यमनुषठेयमित्या चायीमिमतः पन्थाः यतो नियमिदम्‌ निलयानि हि कमण्यननुष्ठि- तानि सन्ति प्रव्यवायं जनयन्यतस्तदनुतिष्ठासद्धिस्यवश्यं कमणां ज्ञानं सपाद्नःयम्‌ किमत प्रधानं किचाङ्गमित्येवंरूपम्‌ } तच्ाऽऽकरप्रन्यतो ज्ञातं दुःशका।ते सूत्रतद्ध- व्यप्रमखान्प्रन्थ न्पुरस्छृत्य सुश्चकं कमुदयक्त इति क्षम्यतां मे धाष्टयेम्‌ } अहौ कायं तकममणां महोदधिः यत्र शवबराचायक्मारिरमद्चयेप्रमतयो मण्डनमिश्रादयो मलस्य यमानाः सन्तः परिषुबनममाप्तन्ते चेयं मदीयाऽस्पीयत्ती बुद्धेनोका } तथाऽपि तष्णभाव एव वरमिति जानानोऽदं प्रयतेऽनया पद्धया जनानादलदयितुम्‌ तदिदं धोपक्रमनिदानम्‌ ¦ ये चाऽऽत्मानं नेयसस्करिः स।चस्कष्रन्त ते यथाकथचत्कमः प्यनुष्टायाऽऽमाने कतङृलये मन्वते तन्मा मृद्यधाकंचिदनुष्ठःनं कितु यथाश्चाख्- मेवानुष्ठानं शरेयस इति मन्वानोऽहमग्न्याेयानुषठानक्रमं प्रस्तावाितुमरभे तदेदमग्या- धेयं षड्विधमामनन्तयान्नायाः प्रयोगश्चछ्लहृतेऽपि तथातिवमव सूत्रयां बनू: ताः षड्विधा एवम्‌--

सोमपुवौधानम्‌ परणहुयन्तम्‌ | इष्टिपुव्राधानम्‌ अक्षमिहोमान्तम्‌ | होमपूवराधानम्‌ ¦ इष्ट्यन्तमू इति तत्र प्रथमतः सोमपुवाधानं प्रमाणीह्ञय तदनुष्ठानक्रममःरमामह

५९

सोपपुत्रोधानम्‌

सोमातपर्वमाधानं सोमपूत्रौधानम्‌ | अधानेत्त यदच्यर हेतरवुषठीवते तत्तसूवनिद्टु- ध्यते |

२५२ अभ्िद्नेत्रचन्दरिक। |

इट :‡ हेग! वेजतर्येवम्त ङञेयन्‌ 1 त्च सोमपुवरोधानमसि वा वाऽऽम्नयन प्रे हितमि जत्र कचन सतैरत | तत्तरायापाकरणाय प्रमाणयुपन्यस्पते-

अथो सु यदेनं य्न उपनमेत्‌ अथाऽऽदधीत सेवास्यद्धैः ' ( रेतिर्ययत्रा० १.:१।२। इति।)

अत्र सायणमाष्यप्‌-अम्येऽभि्ना एवमाहुः खदु यक्षिनेवं काठ एनं पुरुप सोमयज्ञ: प्रामथत्सोमयागं कारिष्याम्यदमिति यद्धिरदियात्तदानीमिषाऽऽ्दधीत तु नश्चत्रादिकं पर ्षितम्यम्‌ सव सोमपागवुश्रेयस्व पुरुषस्य नक्षत्रादिङ्ृच्लविहितका- च्खमृद्धिरते |

^ सोमेन यक्ष्यमाणो नतं सूरेन्न नक्षत्रम्‌ ( आपस्तम्बभ्रौ° सू° ५।३।२।)

टंचिः--य अःधानानन्तरं स्वकमेभ्यः प्राक्तोमाय दरीक्षिष्यते सोमानुरोभेनाऽ5- धानं कर्वुमूतु नक्षत्र सूर्षलादियेत

कथमु खरवगन्याधरेये सोम इनि ( बौ कमान्तश्रौ° सू० )

सोमेन वोपक्खुप्रसोम अधानस्य सोपपराधान्यम्‌ '' ( कात्यायनश्रौ° सु ९4)

भाष्यम्‌--उपक्दुति तोमवागाय दक्षिणान्वृतस्मादिके द्रभ्यं येनास्तबुपक्ट्तसोमेो यजमानः | अग्थाननन्तरं प्रथमं सोमनेष्टूया ततोऽन्येन द्चेपृणमासादिना यमेत | कुन आधानस्य प्राधान्यात्‌ सोमप्रयुक्तघात्सोमचिकीपया कततात्सोमाघःन ररानन्त - दभ्र पगाह्यर्थः |

° सोमेन यक्ष्यमाणो नतु परञ्च नक्षत्रम्‌ | ( अश्वलायनश्रौ° सू° 11

भतन यक्ष्यमाण इति छडद्शः ज्नानच्‌ स॒ सोमस्याऽऽानानन्तयमाह } यतो कशिदयदषयमाण" सस्यापि सोमथागवरिधानात्‌ तस्मादाघानानन्तरं कर्मीन्ताब्पव- ` धमिन यक्ष्यमाण इति प्रयते वद्रन्दो व्यवस्िततिकस्पशः उपक्तसोमस्तस्य नियनेन सोमपूववभिति |

^ यायाकाम्यमृतूरनौ सोमेन यक्ष्यमाणस्य ( सांख्ययानश्रौ° सु २।१।६।)

अग्रिट्े्रचन्धिक् २०३

भाष्यम्‌---उसन्त। दिष्व्यनेयमः समेन यक्षयमाणस्य तथा श्रुतिः-समेन ह्ष्यमाणा नदं सृक्षन नक्षत्रम्‌ | (सा० सृऽ ५६३२}

#

) समेन यक्ष्यमाणो नु पृच्छे नक्षत्रम्‌ इनि अश्वद्रयनश्रःऽ सू 4१.149

देद्रातमाष्यम्‌ - सामेन यक मत्त व्यतदःनन यक्ष्यमाणो भवतति नच ऋतु पृच्छेन नक्षत्र पृछन्‌ | यरननकद्नःशनक्षते कृत्वा सोमेन यजत } समवण)नमितदविक्नपवचनान | श्रत्यन्तरेऽप्येवम्‌ } ` यदैतनं यज्घ पनमेदथाऽऽदधीत यैवास्यर्द्धः ' इति सोमनिमित्त सायन पृच्छे नश्नत्रभिति- वचनादन्यत्र ऋतुनक्षतर पृच्छदिःवथाद्‌पत्ं मवति |

[

गाम्यनारायणत्रो्तिः--अथत्र सभन वक्ष्य इत सकलस्य आघानागेच्छन्त धानस्य कारे नविक्षत सेमेपक्रमकाख्मेवाऽइदय तेलयशंः | सयमयप्याधानकाष सुस्य एव ऋतुनक्षतरनिरयेक्षवचनं पचणररपि प्रददाना५~म्‌ अस्य मृं यदद्रेभनमितति सोमाघानस्य विधायकं सोमस्य } तेन वक्तन्ततवन्धसं सोमस्य वाष्प? } इष्य. त्रकाठता तु बाध्यते सोमाधानयेरानन्तेयविघानादिपि

सद्याषाढोऽपि विकसपनमिवैति स्वसृत्रानुयायिनाम्‌ } रकेषामिति मूत्रभत्‌ |

भन

सोमेन यक्ष्यमाण आद्रधानो नतु नक्षत्र सृक्षदित्येकेषाम्‌ } ( सर चमः $ कः ) न्रा° सू०३।१

अत्र वैलयन्तीकृदिदं ब्रह्मगन्यतिरक्तविथयमिःते स्याच््य तन्तु तेत्तिरीयशाखाया* ममिरेषण श्रतलाचिन्यं पूर्वोक्तेवजातमःष्मेण विरोधात्‌ सत्ववाडयानां ठु सेमपृब.~ धान नास्ति } एवं रि तस्तृत्रम--

तस्य नानुपक्रान्तयोदशचपुणेमासयोराहारः स० श्र० सु ) इति |

[ष ५५५ ०५ ७१ १६, अत्र उयोत्स्ना-- तस्या रीमस्यान्पकरान्तवनारनारन्ध; सतःराहरः प्रयोगो नेययः | एवं उ्योच्स्नविजयन्तयो करंचायमाणे पिन्यमाने चे तसत्र श्वतिमृत्रषेरोध इति नून तथाऽ

वेकलप एव श्रेयानिति युक्तमु्पदयामः | सत्र जमिनिराचायः--

सोमश्ेकेषामग्न्यायेयस्यतुनक्षघ्ातिक्रपद नान्त न्ेनतनथकु प्र म्यात्‌ (पूण मी०्थ्‌}४।६))

२०४ अग्रिटोत्रचद्धिकः )

दावरभाष्यम्‌--सोमधेकेषां एर दीपू्णमासयोः स्याककुत अग्न्याधेयस्य ऋतुनक्ष त्रातिक्रमवचनात्‌ यः सोमेन यक्षयमाणोऽग्रीनादषीत. नतु प्रतीक्षेन नक्षत्रम्‌ | इति यः सोमयागं कर्तुमादधीत प्रतीक्षनक्षत्रे नप्युतुम्‌ तावयेवाऽऽदर्धतिव्या- नन्तर्यमुच्यते | इतरय ऋतुनक्षत्रातिक्रमवचनमनथकं स्यादिति अन्यदपि तत्रैव सूत्रयां- बभूव--

[र „=

इष्टिरयश्ष्यमाणस्य दादध्यं सोमपूपेत्वम्‌ (५।४।९))

शा० भा०-इषटिसक्ष्माणस्य सोमेन निरमिसंधिक आधाने तदयवे तु सोमप्‌- त्रम्‌ सोमाधेतायां लाधानस्य सोमपूवैतवं स्यादिति त..तपपत्रस्थं सोमपृत्ैवं पदं यमेनं यज्ञ उपनमेदथाऽऽद्धीतेति श्रौतं पदं तदन्तर्गतानि सवाणि प्रमाणमूतानि संत्रवचांसि सोमपृतरीघने प्रमाणम्‌ तदेतत्स4 विचयं सोमपूवधानं नास्तीति प्रलपन्तः प्रस्ुक्ता वेदितव्याः | ननु अन्यान्यप्पेनजादयकानि प्रयोगाच्चकृतां वर्चास्याकट्याम इति | तान्येवम्‌-

[3 = (५. « दृशेपुणेमासाभ्यामनिष्टवा सोमेन यजेत्तं '” इति मदद्वाजः £ (५ ““ तस्य नानुपक्रान्तयोदेशेपूणंमासयोराहारः ”” इति साषाढः ^. [9३ दश्ेपुणमासाभ्याभिष्टवालन्येन यजेत > इति कात्यायनः १.६ ^~ बेट ‹‹ दश्पुणेमासाभ्यामिषटवेिप्चातुमास्येरथ सोमेन ›› इत्याश्चसयनः यो दपूणमासाभ्यागरिषटवा सोमेन येजेत ( तै° ब्रा० )

सम्‌ परं नैतानि वर्चसि पूवेनिरदिप्रमाणजातं बाधितुमु्सहन्ते तुव्यवर्लात्‌ |

~ [न (^ (म

तुस्यबलानां हि द्यपि विरोध इति बलछबह्धिकरणे व्याचरूयावाचयः अन्यत्र मत्रपामास--

^“ विमरतिषेधे परम्‌ " | ( पू मी० १२।४।३९।)

अयमथेः-- विप्रतिषेधे तुस्यवल्योर्विरोधे परमि स्यात्‌

[क

यत्र समानवदखनां वचसां परस्परं विरोधः स्यात्तत्र यदिष्टं तक्कामम्‌

अन्यदपि तत्रैव सूत्रयां बमूवाऽऽचायः-- -

“‹ शास्नस्था वा तन्निमित्तत्वात्‌ ( पू० मी० १।३।८।)

जयमथः--शाघ्स्था शाचप्रतिपाया शाच्लानुसारणीव्य्थः विप्रतिपत्तिर्विरिष्टा प्रतिपन्तङ्गानम्‌ बेखीयसीं कुतः तन्निमित्तवात्‌ } शाखस्य त्निश्वायकलत्‌

५,

त्मदुभयथाऽपयस्ति वचनजाततमितिं षोडरिप्रहणदैच्छिको विकल सोमपू्वाधाना-

अआग्ेदोतरचन्िकः ) २०य्‌

धानयोति मीमांसया निर्णीतं रतमेवानुकुखमिति मन्यामह | सूत्रकारस्य तयेव प्रस्ानाच | वाच्यं मगवत आम्नायस्य तदनुपूत्रयत अपुस्तम्वाचःयैस्य सोमपूवीधानमेव संम- (५,

मेति हयाम्नानमात्रेण कथिदप्यर्थोऽनुष्ठातुं शक्यते ! ज्र तेनेवाऽऽचर्भेण सानाय्यविषय एवं सुतरितपस्ति-- “` नासोमयाजी सनयेत्सनयेद्र `" इति

तस्मदुभययाऽम्याचायाणां वचनी द्यत इति विवय एव॒ सोमपवोधानस्येति युक्ततमः शोभनः पन्थाः प्रामाणिकविकरये नस्यषटरषदुष्टवम्‌ अथापि सोमपृवो- धानमेव गरीयःपृक्ष इति वय व्रूमः ¦ सोमो नियश्चमिक्रणव।जजायत इष्यणसंस्तवात्‌ तथा सोमान्तान्यज्ञाननुक्रम्य नेयमिकं द्येतदृणसंस्तुतमियपे वसिष्ठादयः प्रयमिजानन्‌ | कद्यङृता््यग्नीनाधाय कम.ण्यारमते सोमावराप्न॑निं यानि श्रूयन्त इतिं गृहस्थस्य पयाश्रमान्तर प्रप्सतेऽप्यावईपकतयोपदेशात्तया ““ वसन्ते. वसन्ते सोमेन यजेत्‌ इति दशेपृणमासवदभ्यास्रिधानात्‌ तथा सोमीथविच्छेदे प्रायशवत्तवचनात्‌ तथा सर्वेषु ब्रह्मणप्रन्येषु कद्पपूत्रेु निलः समभिन्याहाराच्च तस्मादपि निय प्छ सोमः एवं हि भगवतो जेमिनेः सूत्रणम्‌--

ब्राह्मणस्य तु सोमदिद्ामनमणवाक्येन संयोगात्‌ (६ ।२।३१।)

बत्तिः--सोमवेदाध्ययनप्रनोपत्तयो निया उतानिया इति सदेहेऽनिया नियगो- धकप्रमाणामावादिति बहिःपुवपक्ष सिद्धान्तमाह~-त्राह्मणर,ति चरह्मणस्येति क्षत्रियवे- इयय रक्षकम्‌ सोमःय प्रजं नियम्‌ कणवास्येन ऋणशब्द्षाधतवाक्वेन संयोगात्‌

त्रयाकरणै णी भवतौति दोषश्रवणात्‌

जायमानो यै ब्राह्मणस्िभिकरणवाञ्जायते ब्रह्मचर्येण ऋषिभ्यो यजन देवेभ्यः मजया पित्भ्य एष वा अभृणो यः पुत्री यञ्वा ब्रह्मचारी »॥

इति श्रुतिवक्यम्‌ एवं सोमस्याऽऽव्यकतयाइनुष्ठातव्यः सोमः चाऽऽधा- नानन्तरं वा भवतु दशपू्णमासेषटिपञ्चुचातुम।स्यानन्तरं वा भवनु अनुष्ठेय इति तु निर्विवादम्‌ तदेतत्सोमनियवं छोकयां बमूव वातिकङ्कत्‌ तच्च संजग्राह पाथप्तार-

~, (१.

[चानन्रः-

कि =

वीप्सायुक्तो वसन्तो हि निमित्तत्देन गम्यते यावदरसन्तं नियमः सोमस्यातोऽवगम्यैते यावद्रसन्तमभ्यासः कामस्यैवाय नोयते | यजतेतिपदेनेव प्राप्नोत्यभ्खसरक्षणा

२५६ अ्रिहोत्रचन्टिक |

तस्माद्रसन्ते निमिते व्रिवानादागत आगते वलन्ते नियमेन सोमः करतम्य इति

नि)

[नेयः | सोमप पानविषयाणे सवि वचांस्यलोच्य मण्डन) मण्डयामसि--

इष्टनित्येष्टिरथवा नित्ये; सोममाहरेत्‌ | एवं सोभष्टिपुरेत्वे भवे्तस्यविकर्पनम्‌ व्यदस्थितव्रिकरपो वा कातीयवचनाद्धवेत्‌ | यस्तुपक्लृष्सोमः सन्नादधीत हृताश्चनम्‌ इयःत्सोमपुवेत्वमन्येषामिष्टिपुषेता विपिरत्नोक्तमन्याद्म्ग्यवस्थितविकरपनम्‌ त्िपुरुषमविच्छिन्नो यस्य सोमक्रतुभेवेत्‌ | तस्य स्यात्सोमपुवेत्वमन्येषामिष्टिपुबेता विपरष्टिसोमपतरतवे विकस्पं प्राह जमिनिः राजादिरिषटिपुत्तपक्षमेव नियच्छति अ्रानन्तरकारेकायां योऽथ जेमिनिना विकद्ित दुक्तं तद्विषयकं सूत्रं प्रद्शयामः- एक शब्दसामथ्यासाकूृर्स्नविधानात्‌ ( ५। १८ )} सवितः सोमपुवराधानविचारः प्रासङ्िकः सोमनिद्यतादिविचारश्च ! अयेदानमिष्टि. पृवाधानविचारं प्रस्तावरयामः | इष्टिपुबोधानम्‌ अयमधः--ईष्टरन्वःरम्मणायष्टः प्राम्पद्‌षान ताद्‌ष्टववामेव्युस्यतं | आधानानन्तर्‌ ` यदल्यवहितमन्वरम्भणीयनुष्ठानं तदेवास्य प्रवत्तिनिभित्तमू्‌ तदनुष्ठने तत्सचे प्रमा- ` पमुदाह्रामः- अमावास्यायां पेणमास्यां बाऽऽपेयः ( जप प्रो० सु० ५।३। १७) ` वसन्ते पवैणि बराह्मण आदधीत | ( ज्व श्रो° सू० २। १। १२ ) अमावास्षायां पोणमास्यामापूयैमाणपक्षे ( सयाषदप्रौ ° सू० २।१।१२९) अमावास्यायां पौणमास्यां वाऽऽदृषीत | सांख्यायनभ्रा° सू० १।७) सतर नदष्टक्चनश्रु यत्पणमीस्फमाध्रान सातरत तदव्य भदत) हमपवाधानम्‌ होमादप्निदोतरहमद्यतेमन्यववनिन यदाधानं तद्धेप्पवरं॑ भवति | तचा्चीनाघायान्वार-

अद्निषोश्रचन्धिक् | २९७

म्भणीयेष्टेः प्राग्चिहोश्रारम्भः कृनशद्धामपूव मवति तत्र पृथनिदि्रवचनष्वमसस्यायां ृत्रितमाधाने हेमपूमिति ज्ञेयम्‌ तथा नशर कृतमध्यःथ ने हमद भति पूणोडत्यन्तमाधानम्‌

तदिदमाधानमस्ति वा नेति संशयः सर्वैरपि सूत्रकरिः पणं इूयनन्तरं पवमान ~ हवे) «षि समान्न तानि वियन्ते अतः सं्चयस्तदपाकरणःय श्रुतिनव पुरष्कुमः

५“ पुणाहुतिं जुहोति तब्रत्यृण।इति जहोत्यन्नादं वा॒एनमास्मनो जनयते यदप तस्मा पएतदन्नाद्यमपिदधाति यथा कुमाराय वा जाताय बन्सायवा स्तनमपिदभ्यादेवमस्या एतटब्नाद्यमपिदधाति | एतेनाननेन शन्न उत्तराणि हवी «षि भ्र्यपाणान्युपग्यति तदः एतामेवाऽश्टुतिं दून्वाऽयात्तराणे हवी «पि नाऽऽद्वियेतेतयेव तं काममाप्नोति यमभिकाम उत्तराभे हवीर्पि निवेपतीति "? | (शतपथन्रा० | ५।९)

इयत्राधैवदिनोत्तराणि पवनानादीनि हवीर्पि निषवेद्धियुक्तम्‌ | चाय काम्यः पृणोौहृतेविभय इति वाव्यम्‌ तेथा चन्पवमानहविषामपिं कार्न्तवं नान्तरीयकम्‌ } यम

£. ^

भिकामसुत्तराणौय।म्नानात्‌ ! अग्रे उत्तरहविर्विवानं यथधा-- [+ अककिणः (भ 4, (+ + व्‌

तदु निवेपेदेवोत्तराणे हवी शमे परोक्षमिव वा एतचद दस्तदिदमितीव `? ( शतपथ त्रा ५।९)

वाच्यं पवमानहविर्निवोप एव श्रुयमिप्रायो र्कष्यन पएव्रावध्ररणादिति पवेत्राप्येवकारस्व सात्‌ ब्रह्मण एतरकररे सयति विकलपमेगामिप्रयन्ति प्रयोगशाच्रकृते आपस्तम्प्रमृतयः यथा रेत्तिरीयत्राहमणे ! ३। १। इत्र |

संमत्या; संभाराः | यज्ञः कायमिति :' | इत्यव पूवमुक्वा ^ $ ® 4 के ^ अथो खदु | समभू्या एवे स्माराः। कायं यजुः | पुनराधेयस्य (म १) समृद्धये ?' || इति।

सा० भा०-सिद्रान्तमाह | अवरब्देन पुत्रपक्ा सिवतते | एवं ऋह्यण ाश्रवितेऽपि प्रयोगदा्लकृदापस्नम्बः -- ** कृताकृताः तभःरा यजू भवन्तीति " तथा प्रकृतमिदमिति ज्ञेयम्‌ इपि प्रयगचःलक्ृतां मत॒ पवमाहयय सधां विकल्पेन भवन्तीति शयम्‌ म॑ नं्रकानां मतेन तु सवषामन्पे पएरवमानहदःपि नियानयल्मनया (र ^ (~ = मौमांाप्रयोगक्ञान्नकृतेः सूदे पया अन्यस्चाऽ इदु दनयाः प्रवगान्नहत

२०८ अप्रिद्ोत्रचन्दिका।

मामांसकानां विरेधः समायाति तत्र प्रयोगश्चाल्लमेव बटीग्र इति तदध्यत्रानुसंधात- व्यम्‌

सया काम्यपवेन एवमानहविषां निवाप्ेूर्गाहूयैव तं काममत्रापुयादिति कम्यपरलं न्यषेधि पुवेतरपा्ितेन ब्राह्मणेन नियानि पेक्षन्त एति बा शतपथीयमष्ये तु पवमानहविषामावस्यकतोक्ता परमुमयथश्रुतिदशंनाद्िकद्प एवात्राभ्युपगन्तव्यः | ननु विकस्पोऽषटदोषदृष्ट इति प्रोडरिग्रहप्रहणे या गतिष्तां स्म तत्राप्यसमाहितो भवांश व्यवस्थित्तविकस्पं विभावयतु यथा--उदितानुदितहमयोः अन्यवीस्थतशवेत््ेषां प्राप्रोति व्यवध्थितश्चैक्रातीयानामेव चिक्रस्पोऽन्येषां नियतं नान्तरीयकतया समापत्ति- तम्‌ | कातीयानां तु भगवान्कायायन एव विकसपयामास-

“^ द्रादक्षाहान्ते ननूहवी्पि निवेपति मासे द्वितीये तृर्तीये षण्मास्ये संवत्सरे सद्यो वा नवेति ( कत्यायनश्रौ° सू० ४।२।४९|)

सत्रायमथेः--जधानदिवसदद्रादयेऽहनि तनृहरवी ^ प्रि अग्नये प्रवमानायेलयादीनि सदो वा गृणौहूत्यनन्तर्‌ तसिननेवाहन्येते स्वे विकल्याः वा निवेपति | शाखान्तरे ऽ- प्यते विकल्पाः समधा निषेधं विना कालमात्रस्य सनन्त यथाऽऽपस्तम्बसूत्र--

^“ द्रादकषहे व्यै उयहे चतुरहेऽधमासे मास्युतौ संबस्सरे बा ( मापण मरो° सूृ० ५।२१।२)इति।

दादशाहान्त इलयत्रान्तग्रहणास्सवंतान्तग्रहणं संबध्यते तेन दहन्ते अयहान्त इलयादि ज्ञेयम्‌ } न्यायस्य समात्‌ एतेनाऽऽपस्तम्बोक्तविकलपोक्तद्रचदह दिशब्देष्वप्ययमेव न्यायो $ नुबतैनीयः प्रकृते तु नमेयस्यायमधेः अथवा तनह) भरि निवेपति प्णाहुयन्त- मेव करोति तनहवीषि ` इति अग्नये पवमानायाग्नये पावकायाम्नमे ज्युचय इयेषां

(८ च,

सज्ञा प्रडत्तिमिमितं तु तैत्तिर परेव समाम्नातमस्ति तचाथवादे श्रपते--

ब्रह्मवादिनो वदन्ति तनुवो वा वैता अग्न्याधेयस्य ( तै० त्रा १।१।६})

एतावता तनूहविषं विकल्प एव युक्त इति यथा वा पशोरपि द्रयहकाङता वच. निकी सदक््वमपि वाचनिकम्‌ | अत उभयेोरप्योपदेशिक.वादविरोधाचच विकल्प एषाभ्यु. पगन्तव्य इति निविबादम्‌ तथाञ््रष्यनुतयेयम्‌ | अत्राप्वस्ति सथा वा नेति वाच. निकमेवेति नोक्तो द्रो विकद्याभ्युपगमे बोधायनस्तु दादश ब्यु्यस्ु गतासु तनृह- विषां निवापकारं सूत्रथां वभूव ब्राह्मणे तु सय्क.ठं निष्दिा संवत्रप्रतिमारूपासु

षे

रात्रिष्वतीतायु निवापं विधत्ते तदेनद्रो्यनेरादतंभ्यम्‌ तेषां पवमानहविर्नि #,१ रै ११५, [ने ५, = ऋ, ५. [क हिद सामपूवायान एव कमौन्तसूत्रे सथो केयनेनोक्ते नान्यदाऽतप्तैः सयो निर्थापो धिना

अब्रिहोचचन्धिका | २०९

सेमपुत्रीधःनान कर्वन्यः | खसूतरधररोधात्‌ अन्यच्च परयो बौधायनतौ्तिरीय ब्राहमगमति- कम्य सूत्रयति तस्मादत्रापि यथव्राहमणं सृ्ितं मूत्रं तैनःनिकमितज्यम्‌ | एं हि शरूयते तैेत्तिरीयनालणम्‌ --

"धक्ञवो बा एतानि हर्व< पि! एष रुद्रः} यदिः } यत्सद्च एतानि हवी पि निवपेत्‌ रुद्राय पशूनपिदध्यात्‌ दपञ्ुय जमानः स्यात्‌ ्ननानुनिवेपेत्‌ दनव - रुद्धा अस्य पशवः स्यु; द्रोदश्सु रात्रिष्वनुनिवेपे्‌ संत्सरमतिमा बै द्रादक्च रात्रयः ! संवत्सरेणेवास्म सद्र ^ शमयित्वा पयुनवरुन्धे ' इति

स्पष्टमिति भाष्यं नात्र संगृह्यते त्त्रेतत्सवेमालोच्यैव सृत्रयामास्त मगवानाचायैः पणा. इयन्तमग्न्याघेयमिति वयमप्येतत्सव॑मारोच्य निर्णयं कमेः पडि ग्रहम्रहणवद्धकिसप एव शातपरथीयश्रुत्गोचरः | अन्यचाऽऽचाचसूत्रम्‌ू--““यदि विष्टयस्तनुयुः ?› इति मूत्रम्‌ | तेन ज्ञायत अाश्वलयनामिप्रायः पृणौहति हवेष्टयकरणेऽप्यञ्चहो्रारम्भ इति } अत्र परः-

न्तं वृत्तिकृता पर तत्सवं मीमांसाज्ञाखरगोचरमिति ज्ञेयम्‌. प्रयोगक्नाच्रकृनस्तदभि- प्रयान्त्‌ |

अक्षाभिहोमान्तमिति पञ्चमः प्रकारः | तदेतदक्षाभिहःसान्तमाधानं ठटूयायनाचाय॑ण सामत्रेदीयमुत्रकरिण मूत्रिप चतुथ. ध्यय--

£ [त १५ £ हुतायां पृणाहुतो यथाथ स्यात्‌ अप्नार्येदभिनुदुस्नत् गत्वा तूष्णी - मुपविशेत्‌ ( | १०।२२) खेय ब्रह्मणं उपदेशष्तष्णीमपविरोदिति |

वरकः

अत्र माष्यम्‌ू--कविदष्वयगोऽश्नामिदहोम कृबन्ति अक्षा नाम विमीतकफरानि तथयक्षानभिजुहयुः तत्र तसिन्गला तुष्णीमुपरविशेदिति इत्यवक्तितः पृण्नोहयन्ताधा - नविचारः |

इष्टयन्दम्‌--:“पवमानहवी ऽपि सथो नितरेपेत्‌ ' आप भ्रौ° सू° (५८२१ १)

दृचतिः--पवमानहर्वीषि नाम ॒त्रीण्यनन्तर वक्ष्यमाणानि तानि सदः समनिऽहनि (स्मन्नाधानं तस्मिचव नित्रेपेदिति तानि तऋण्वे्म्‌--अद्रये पवरानःपापरये पल्दः याभ्नये शुचय इति इति प्रयोगय छकृद. परस्वः ¦ अस्यत्र =मरत्तकःनासप भवर सराणि; सा चैवम्‌--

कण

२१० अथिदोत्रचद्धिका |

८८ संस्कृते कमं संस्काराणां तदथेसात्‌ 2 ( पूर मी०५।३।२१)। मध्य - पतमान. तः सस्त यष्ु कमाण चतैरन्‌ कुः : --- सस्काराण। दथ्त्‌ संस्कःरब्दा एत॒ अण्यनीयादयः | संस्कारस्य कर््याचिदभावे नाऽऽहवनी दिषु प्रतिपतिः स्यात्‌ | तस्मातसख्छतेष्वभिपएु कमाणौति | सूत्राथस्तु--संस्कृतं पव- मनिशितछकतेऽ्धौ कमंभ्निहोत्रादिकमें जहव्नीयदनव्दस्य संस्कारखाचितया संख्राणां (० | 9 पवमानसंस्कवाराणां तदथैवादमिहोत्राचधतवादिति | नयु तदि पृणोहुतेः पृ दूयमानं (५ १५. ट्व तृष्णीमश्िहीत्रमपि मीनांस्तकानां मतेन स्यात्‌ मवम्‌ | वत्तु साक्षाद्वाऽऽम्नार्यनव मीमांद्य निरणायि-- ब्रह्मवादिनो वदन्ति हेतव्यमश्नित्रं इति हौतव्या मिति यद्यजुषा जुहुयात्‌ अययापूत्रमाहृती जुहुयात्‌ 1 यन्न जुहुयात्‌ अभ्रिः पराभवेत्‌ त॒ष्णीमे होतव्यं यथापेमाद्ृती जहति नाभिः पराभवति इति तस्मातृष्णीमद्निटेत्रं होतव्यमिति सिद्धम्‌ एतदाम्नायिद्धम्‌ मीमांसकानां मते पव।क्तरीया होतन्यमिलयापननं तत्र॒ का गतिः | ब्रह ¡ द्याम्नायावेरद्धं मामांसक.

(न (५

मत मवति | सत्रयामात्त हि जंमिनिस्तत्तष्णीमाभेहोत्र होतव्यःमेते यथा~~

` अथेवादू वाऽस्य विच्रमानसात्‌ ”” | (ज० सू० ५।२३।२४।)

भाष्यमू-अथव्रादो वा “* अ््निवे सृष्टम्‌ | अग्नहोत्रेणानुद्रवन्ि '' इति अथेवाद्‌ एव कुतः--अर्थस्य वियमानलात्‌ वियमनो हि तत्रन्य पएवा्चिहोत्रहोमः कथं होतव्यमथ्चिहःत्र होतव्यम्‌ इति मीमांषा प्राङनिदष्व | तस्य तुष्णीहोसस्य

(7

प्रद्यसाधञयमधव्रद्‌ इत तस्मात्त^्णापाग्रहनानुष्ठनावर। धना जाभनयमामाक्षा नास्स-

{५

वातं ।वभावन.य व्हू।वद्धः | अर्प तुं नलया्मह्‌।त्र पवमानष्ट।: कृता ह'तन्यम्‌ | इत जै(मेनिमतं केधित्कल्पकरेरपि सूत्रि-म्‌ तदेतदिष् यन्तमाधानमिति जुष्यते मीमा साप्रयोगशञा्लचभररति तदेतत्स्थ यदि विष्टयस्तनुयुः "” इत्यत्र व्फचस्थौ इत्ति- ङ्त्‌ तत्र मीमांसामतमप्युपन्यस्याऽऽश्वकायनाचायमतमवीदरतक्तदेवा नु रन्ते वृचचिक्ृत्‌ | वयं तुमयथाऽम्युषगच्छामः भगवत चायस्य सूत्रप्रणयनादेव तथा च्‌_ शतपथ तिकाव्यायनसूत्राम्यामप्ययमथो ऽवसीयते ताश्वाऽऽानस्य पिस विधाः सामेवेदौर्वभुत कारेण लट्यायन।चा्यण सुतिताः--

अगन्यापेयान्तन्छुवेते पुगाहुतिमक्नाभिहयेममिष्टीरिति ` ( १२।१३)

दरह्ययणोऽगममधमेवानुमन्यते 1 दे |

भाष्यम्‌--भम्पेयस्पान्तान्कुवेतेऽचनेषूे पु्णाह्यादे केपांचितपृण।हुव्यन्तम्‌

अग्रिहेतरचन्धिक) ; 9

1 (५.

केषां चिदक्षामिहोमान्तम्‌ देषाचिदिष्टवन्तम्‌ इति त्देतदःघःनं पड्शथं पिष्रण प्रम. एप्रद। प्रप्रतम्‌ एव प्र्‌ वेधास्वाधानस्य सिद्धःसिदार्नं तासां कमह) ऽनुष्ःनदद्र पथामः-- अथ सोपरपु बोधानानुष्टानक्रमः | अपस्तम्बस्वेव सत्रथां बभृव --

सोमेनायक््यमाणः पुरा संवन्सरानिवेपेन्‌ , २१ ।३ |)

निनवेपेदिव्येक्रे | | )

याद्‌ सतव्पदग्नय पवमानायाञ्चय पदक्यास्नय च्च्य इत तन्न अगस्य

¦ सोमदेवत्या वा हृत्वा निवेपत्‌ } (५।२६१। ५)

अयमथैः-- तेवं संकल्पः- सोमेन यक्यमाणोऽगननःघःस्य इति ¦ तन्राऽऽधाननिमिः त्तकारानियमः यग्रीनाघाय ताक्िनिः।ऽऽहवनीये सोमस्याऽरस्नः--नमेन यश्य इयादि तस्मिनेवाऽउहवन नियमो नास्तीतिं काचित्‌ [ऽस्ति मीमांसकाः रामाण्डारधृतेस्वामिप्रमृतयोऽपीममेवाथमेवानुसंदधते इष्टयन्तमाधानं त्तमप्याग्रीनरण्याः समारोप्य सोमराटां गवा सामेन यश्य इति संकल्पयन्ति |

मोधायनस्वेवं सूत्रयामास--

कथमु खखण्न्याधेये सोम इति पुणाहत्यन्तं कमं त्वा शाटामध्यवस्येदी- षषणीयाम्रेयोऽष्टाकपारोऽनुवर्तेत प्रायणीयपिनद्राग्रशधाऽऽदित्यश्च चरुरातिथ्या- गश्रय पवपानाय परडशणशछ्कपारऽत्राषामप।यस्य पदषरदश्चमभ्रय पावका याग्रयं अचय प्रातःसवनाससन्वारस्मोष्टराप दा सवदाप्यका~ऽन्यायक्न हवी षं पारनष्टप्य शालखामध्यवस्यदुदवसानायामन्वारम्माषटटरयत्‌

एतेन कमोन्तमूत्रेणाऽऽपस्तम्बसुत्रण्यपि व्याह्यातानि वेदितव्यानि } इमकव क्रममा. शवरायना अनुसरन्ति |

पि

सव्यापर्ढयानां तु स्तमपूतं नास्येवति ततमृत्रकृत्‌

आपस्तम्बह्येवं सूत्रयामास - [क =^ ‰^ ^“ पोणेमास्यां तु पूरस्मिन्पवणि सेष्टि सान्दारम्भणीवपाधानयषटज्य

गयोमृते पोणमासेन यजते ।} (५) २४] ९।)

अयमर्थः-- त्रयोदद्यां ब्रह्लौदनःन्तं कत्वा चतुर्दशं सलन्दारम्भणीयमःध्रःनम-

४४

२१ अभ्निदोजचन्द्रिक पद्य तस्मिन्नेव दिने सायमग्निहोत्रे इत्वा पैणमास्यां व्रादरम्िहोत्र हुत्वाऽन्यमाहवनीरयं प्रणीयास्मीरन्वघष्य सप्श्चिटोतरे हृदा प्रतिपदि- प्रातरश्चिदोत्र इवा पौण. य. अण्न) ` जायेव परह. पक्षः प्रयःगङ्षल्लप।साप्राट्‌कृडः पाणपास्या वाद्‌ यनः स्य प्ट स्वःरम्न्णीधया चाग्याघेयमपवञ्य तदानीमेवाग्रानन्वाधाय श्वो भते पौ्णैम।सन यजत इति रदत्ते यदव्याचरग्यौ तत्त॒ सुत्रमीमांसाननुकृखमिति मन्यामहे अतोऽयं गौणः पक्षः इममेव गौण पक्षमभिप्रय रामाण्डारप्रभृतयोऽनष्टान- व्यवस्धामाहुः } सा चैवम्‌-

पौरणैमास्याधाने पौणमास्याः पर्रनपक्रमः सनैकमम्यः {साधिकरिभ्यो मध्येऽग्निदोत्र- होमः 1 पौणमास्याहिताभ्निले सति पाणिमासीमध्येप्यश्चिरोत्रकाटे ग्राप्ते तदधिकारप्रपति पौणमसिनेष्टवा सोमेन यजेतेतिवदधिकारक्रमचोदनाभावदिवमन्यत्रापि प्रकान्ते तन्ने इति न्यायेन पौणमासंमधेऽप्यग्निहोत्रहोमः पैणेमास्पर्थऽ्रौ दशहोतुृहोमश्च नित्याधिकाराग्निदत्रहेमस्य प्रणयनाङ्घलोपेनापि यथाज्ञक्ति कनैव्यघ्ाप्पोणमास्याधाने प्रात: कृ।खामवेऽप्यन्वाधानवत्‌ |

सया्रादीयानामवरम्‌-

^ पौ्णमास्पां तु पुतस्य पवंण ओपवसथ्येऽहन्यश्रीनाधायसेष्टयपटञ्य | तदानीमेव चतुरधेतारं सारस्वतौ दोमाबन्वारम्भणीयां श्वोभूते पौणमासेन यजेत ( स० भ्र सू०३) +} १३)

अत्र वैजयन्तीकत्‌-पवस्य पत्रेण! प्रीणेमास्या प्वस्थ्येऽहनि चतुदद्यां प्रातराधानं सेष्टि समाप्ति नीला तस्षिनेव दिने चतुदस्यामेव सव॑ ऊुरते चतु तारं चतुर्दोत्दोमं

^, {

शो मतेऽन्वाधानादे प्रतिपदि यजते इति |

सांस्यायनसूत्रमाष्ये तु पौणैमास्याधाने तु चतुदेड्यामुपवासादुपक्रमः पै्णमास्यम- ग्युत्पत्तिरेष्यश्च शवोमूतेऽन्वारम्भणीया पोणेमासं चेति |

बोघायनस्वेवं सृत्रयामास-

भयात्ताऽन्वारम्मस्यव ममाद्साञन्वारम्म पाणेमास्याः कसमानोपवसथ कव्योते (२।२१)

सधात आ{विव्यान्यम्याधेयानि व्याख्यास्याम इत्युपक्रम्य पौणमास्यां तु सदयस्कारमि- युक्तं कमान्तसुत्रे नवमाध्याये तदेतदद्ेसूत्रे स्पष्टयां बभूव तदेवम्‌- अन्वारम्ेष््यामेति चतुर्होतार « सारसी द्यमावन्वारम्भेष्टिमित्येतदुपव-

तण

समानेपवसथम्‌-यैधायनीयः पैःणैमाप्याधनि पैीर्णमासस्यान्वारम्भस्यावाधानं £

. समाचतत्रण कायम्‌ नःन्वारम्भणीयां निवस्य पैणमास्तमन्वादध्यात्‌ | ये तु समानोपवस- थमन्वारम्भमकृत्वा अन्वारम्मं समाप्य पौणेमासमन्याघाय तस्िन्नेव दिने प्रथमाग्निहोत्रम- रुतिष्ठन्ति ते रवीयसूत्रविरोधाटुयेक्षवा ते नैव कथमपिं विद्र्रष्ठिनिवेरमर्हमीति |

(५ (+.

शुगः प्रयागराल्लजद्वद्रत पएवःपसाय। इति यतिन्‌

111

[1 1

आप्रटाजनचनक््‌) २१३

सथ कुयाद्थेतरदिष्टयदहानि कुयांदिति बौधायनः ¦ चतुदनार + सारस्वतौ होमा- वित्येतदुपवसथे कयादथतरदिष्यहनि कयांदिति सारीक्रिशतुर्होतारमेवोपव- ये कुयादयथतरदिष्यहाने कुयादित्यापमन्यवः सवेमदेतादिष्टयहाने कुया त्यापमन्यवपुत्रः ( द्रष० सू> २० ¦ १८ )

तदेतत्सवस्मिनालाच्यमान णवं वैघायनानां पौणैमास्याधाननिर्णयः--

भ्व

( ) चतुदश्यामुपवःसायुपक्रम्य ब्रह्माटनान्तं कृत्वा पोणेमस्यामग्नीनाधाय चतुरहातारं सारखते होमो इवयाञन्दारम्भेष्टि समाप्यशचिदोत्रहेम ङ्ता प्रतिपदि प्रातरभिदहेत्र हुता पोणमासयागान्वाघनायारम्भः कायं इति प्रथमा मुस्यततमः पक्षः |

( २) चतुर्होतारं सारस्वतौ होमावियेव पैर्णमास्यां कृखाऽन्वारम्भणीयादीषटयहनि प्रतिपदीति हितीयः पक्षः |

( ) चतुरहतमत्रमुपवसे शृता प्रतिपदि सारखतहेमान्त्रारम्भणीयादि कामिति ततीयः पक्ष; |

( ) चतुहत्रादिसवेमिष्टयहानं प्रतिपद्य कायमिति चतुथः अत्र चतुष्वैपि पक्षष्वन्वारम्मेष्ट विना नात्रिह्यतारम्भ इति सुधीमिङ्घयम्‌

एवं बेधायनोक्तेषु चतुष्वेपि पक्षेष्वन्वाधानोत्तरं प्रथमाग्निहोत्रारम्मो नास्ति ! एवं केचन वैधायनसूत्रिणः स्वसत्रमनालोचयन्तः स््रकफेलकल्पनया कथचित्सयसूत्रमवखे- कितं कदर्थयन्तः पारञ्ञाविकसूत्रेण स््सत्रोक्तमथं कल्यनया<प्यप्राप्यम.णमपि हल्ाप्रयन्त- श्तुदेरवामुपवामद्ुपकरम्य पौणमास्यां सेट धानमधवुव्यान्वारम्मे्टिमिषवा पौर्णम समन्त्राधाय सायमश्चोत् प्रारभन्ते ते सर्वं॑सूत्रविरोधादुपेक्ष्या एव॒ ययेवरमेतानि बोधायनस्‌त्राणि

+

कथ[चद्धस्क्तवा मेष्याम इते चेत्‌ स्वाध्यायाऽध्यतव्य; `) इया दावाधाममेष्वापि स्वक- द्पनां योजयिला सूत्रसामथ्धं॑च भाष्यादिसमतादथाद्धिपर तमेव वणेयन्भवादशो निर्‌- डकरः किं किन कुयात्‌ रितु धमेजिज्ञासाधिकरणे कल्यसृत्रायिकरणे सिद्धा न्तितं स्वसृत्रप्रामाण्यं कथं स्वेच्छया व्याकुख्यस्तीति परं पयैनुयोगे समाधानं विभावय | तस्म्प्वोक्तेषु च> पक्षेषु प्रदितो योऽथः एवाथो मुनिवचक्तामनुकूढश्वेव्यठं स्वम्‌- त्रो क्तविरुद्धाचारदोपारिष्करणेन

(५ ) कठसू्रपवम्‌-पाणेमास्यामादधानः पूचामुपाष्याऽऽधायारन्याधय्टान्‌- रवा जुंहद्‌च्रहत्रसुपातषमाना वस्ति श्व्‌{ऽन्वुरनम्नणाया पणम्ास चति

इष्टिपवमित्यत्रान्वारम्भेषिपृेमिव्यपि व्याच्यां वैजयन्तीकृत्‌ आधानानन्तरमव प्रारम्मार्थं या क्रियते साऽन्वारम्भणीया ! या विष्टिमेष्ये होमं कृवाऽऽरन्यते साऽऽधाना- दलुन मवति नन्वारम्पणौया "` इति यामनु दर्पणमास्तवार्म्येते साऽन्वार- म्भणीयेसप्यथैः सगच्छते-। अन्यदेतन विसर्तन्यम्‌-बौधायनानां पैर्णमस्याघाना्धं

२१४ अग्रिहोत्रकन्दिक्।

$ १५ इ. *

विहिताऽस्ि | अतक्तेपां पौणमास्यां यदि विदितं चित्रादि नक्षत्रं प्रापनुयात्तदानीं पोणं- मासीश्ाच्लाधस्तेराटेचनीयः अतः प्रवेखेन परौणैमासी तेषां गौणः काटः | नक्षत्रकार एव तेषां मुर्यः काटः तत्रपि रोहिणीनक्षत्रयुक्तामावास्या मुख्यतमः कार इति ज्ञेयम्‌ | तत्रापि चित्रानक्षत्रादीन्यपरि तेषां गौणान्येव | तत्र सयस्काख्यमेतरतेां सवम्‌ तदे. तत्स कमीन्दरे स्यष्टं॑पूत्रितं तव्पुरस्कुमः--

पूवयः फट्गुन्योरत्तरयोः फलुन्योधित्रायामिति सथस्कालान्येतानि भवन्तीति अथात आतिज्यान्यग्न्यायेयानि व्याख्यास्यामो विपक्ष आपृये- माणपक्षे विपक्षेऽपक्षीयमाणपक्ष आदधानो यावानत्रावकाक्च;ः स्यात्तमाभिं विदधीत पौणमास्यां तु सचस्कालम्‌ विपषेऽपहियमाणपक्ष आदधानो नात्रावका्चः काङ्क्षणाय विते सवैमेभैतदहः सचस्कां कु्याचतुहोतार ^ सारस्वतौ होमावन्वारम्मेष्टेमिति ( क० सू> २४। १२)

पौणमास्यां विलनेन शुडगग्राहिकथा प्रदथयति सदस्काल्तम्‌ आतोधनेऽमावा- स्याऽपि सद्यक.ख्लेन विहितेव्पन्यदेतत्‌ अतोऽमावाद्याऽनातीधान आतीधानेऽपि श्रुता तथा पौणमासी | पौणेमासी तु केवटमाताधान एव श्रुयते अतो त्यामनार्तेरधातुं शक्यम्‌ 1 यदेवैनं श्रद्धोपनमेदथाऽऽदर्धीतेत्यन्यदेतत्‌ चित्रानकषत्ं वातीधानं विनाऽपि गौणमेवेति मुख्यः काठः | अपि काम्याधाननक्षत्रं चेतत्‌ “* अपितु खदु कामनिुक्तान्यग्न्याधेयानि भवन्ति '› इतयुपक्रमादापस्तम्ब- परमृतिभिरपे चित्रानक्षत्रं काम्पमितयुक्तम्‌ राजन्यस्य यथाऽऽपस्तम्बः--"' चित्राया रजन्यो भरतुष्यवान्वा इति ¢ चित्रा क्षत्रियस्य "` इति कात्यायनः अक्रत्यश्च- कारो ठकामाथेः } चित्रानक्षत्नरमकामनियुक्तस्यापरि मवति नित्यवेन समाम्नातनक्षत्रषु चित्रायाः समेभेव्याहरः सृञ्यते। एतेनोक्तप्रमाणजतेन पोणमासी मौगः कार आर्विञ्या- धानेोक्ततवात्‌ अनेन प्रायश्चिजानक्षत्र पोणमास्यां समायातीति पैणेमास्यपि गृहीता भवतति कशिच्चोदभततं प्रतिं ब्रुपाकण्ठखेणानुक्तवद्गौण्पेव पेणैमासीति ज्ञेयम्‌ |

एयं यदा चै पवसथ्येऽहनि पवमानहविनिंरप्ान्वारम्भणीयां कधा पौर्ममासमन्वा . धाय पएरेऽहन) रनुष्ठीयते तत्पोणेमासेि एवघानं भवति

` अत्र सलयापाटः--]घधानादनन्तरमेव प्रारम्भार्थं क्रियते साडन्वारम्मणीया या विष्टि होमं छइताऽऽम्यते साऽऽघानादनु भवतीति नान्वादम्भणीया इष्धिूर्वाधा- नेऽप्यनन्तरमिष्टः प्रतिपदि रात्र्रद्निहोत्ररम्भः | एव्र चेष्िपुवौघानमि्यत्रा्द्ययं सुनिष्पन्नं भर्वति | |

अन्वारम्मेिपूवम्‌ पणमसे्टिपृव॑म्‌ चतुद्यां कृतमाधानमन्वारम्मेधिपर्वं भवनि | पृणेमासे कृतमाघ्रानर्ययन्वारम्भषटपुयं मवयेव | प्रर सयापादस्तु वूर्णमासान्वाधान,

अद्धिहातज्रचन्िक् | २१५

| पक

मध्ये ऽशचिदयेत्रं सहते ! आश्वलायनसुत्रिभिष्त्रतनो बत्तिद्ना प्रदः पन्था अनम- तेभ्य;

द्श्षणमासादरस्स्यमाचऽन्वारम्भमायाम्‌ आश्वऽ श्रा सू० २। ८१)

इत्तिः-- पुवं दशपृणमासयोः सवरूपमाच्रवक्तमिदानः तयोरनुष्टानःरम्भ॒ उच्यते | इदानीं तावारष्स्यमानस्यान्वारम्मणीयाविधानात्‌ यप्मादाधानानन्तरमजसखश्चिरोत्रपिण्डपित्‌-

युक्ाऽनयोरारम्भ उच्यते तस्मादेतमाधितं मवति | पैर्णमास्यामाधानसिं कृत्वा तताऽजलधारणमधिहोत्रह्येमं कृताऽमावास्यायां प्रण्डपिनुयङ्गं कृतवा पौण- मास्यां तथोरारम्म इति 1

तत्र यदापस्तम्बवचनम्‌--

पौणमास्यां तु पूतरस्मिन्प्वणि सेष्टि सान्वारम्भणीयमपवृज्य श्वोभूते पौणे- मासेन यजत इति

अस्यायमथः-पोणैमाघ्यामादषानस्तदहरेब पोणेमा्दमारभनति तस्यायं विषयः 1 यस्यां पौणमास्यामन्वारम्भणीयापयन्तं सथ प्रविपतञ्चद्यीसंधिक्तष्डन्यानिव कर्तु शस्यते साऽस्य विषयः ¦ सेव्यनपमम्यीणेमास्यधिकारप्राक्तिः इवयकसिनहनि उत्तरस्मि- न्सणे दशेपुणमासावारमते तस्माय सन्कषणे तावास्स्यमान इयुच्यते 1 तस्यामन्वा. रम्भणीया कतन्बा ततोऽयं क्रभः खण्ड!खण्डपव।पाधितरेन कस्पनीय इत्यटम्‌ |

<€

खण्ड पतप[णमास्यासत्‌ क्रमः-

पौणमास्यां खण्डपवैणि प्रातः सेष्टपाचचम्‌ अजसरणम्‌

अग्रिहोत्रास्मः |

8 अमायां पिण्डपितुयन्ञः 1

तत अआगायिन्यां पैणेमास्यामन्वारम्बणौया | ततः पृणमासान्वाधानम्‌

सायमश्चिहोत्रम्‌

प्रतिपदि प्रातरामरहात्रम्‌

प्रतिपदि प्रातः पर्णमासयागः } अखण्डपवेपोणेमास्यमेवं करमः--

चलुदेस्या ब्रहलौदनान्तं कवः !

२१६ अग्निहोत्र चन्धिका।

पौर्णमास्यां से्टयाधानम्‌

ततेाऽन्बारम्भगीया |

% ततः पण॑मासान्वाधानम्‌ |

«५ सायं तस्षिनेवाग्नो दश्षहोत्रा्यभिहोत्रहेमः |

£ प्रतिपदि प्रातरभिहोत्रम्‌ |

बतः पुणंमास्पागः |

विदणोति तदप्यत्र प्रसङ्घव्पदशेयामः--

स्मृतस्योपेक्षानह्वं भरसङ्घः इति न्यायः .

सेये ( अन्वारम्भणीया ) पु्पाथां वर्माथ श्रुयादीनामभावात्‌ दशपृणमा- मासावादप्स्यमान इत्यनेन कमेसंबन्धो वक्तुं शक्यते निमित्ततयाऽधिकारिविशे. षणलेनेोपक्षयादुदेशकं भवितुमहति तस्मादनङ्खं॑तयोरन्वारम्भणीया तथाऽपि त्संबन्धपुर्षपतबन्धात्तयेरेवाविकारिषेन पुरुषं संपादयतीति युक्तमुक्तम्‌ अते। दशपुणे- मासावृत्तौ विृतिषु पुनः पुनः कायोऽतिदेशाभावा्कायतवन्धयतिदिदयते पर पायेसबन्धमपीपि वृत्तिः |

इष्टयावृत्त मयाजवदावतेताऽऽरम्भणीया सङृद्राऽऽरम्भसंयोगदेकः पुनरा- रम्भो यावज्ीवभयोगात्‌ ( जे० पु० मी० ९।१।३२४।३५।) दशंपृणमासप्रकरणेऽन्वारम्भणीयाऽऽम्नाता - आप्नवैष्णवमेकादङ्क गं निवेपेदशेषुणेमासावारप्स्यमानः समस्वत्ये चरं सरस्वते चरुमिति सा दरपृणैमासावृत्ताव.वतेतोत सङृदवाऽऽदौ स्यादिपि संशयः आव्रत्तौ हि प्रधानानामङ्गावृत्तिरसंशषया . दशौयङ्कमियं तस्मादावर्तेत प्रयाजवत्‌ || उच्यते -- अआरम्भद्रारक व्वतदङ्ग साधारणश्च सः | तस्य साधारणतेन साऽपि साधारणी भ्वेत्‌ |] आरप्स्यमानसंयोगादारम्माङ्गमिष्टिनं साक्षादपूरणमासाङ्गम्‌ आरम्भ्ेदं मया कर््य- मित्यभ्यवसायः सनप्रयोगाणां साधरण ! सर्वा ह्यणीनाधःवयैवमध्पवस्याति याव- जीवं मया दश्चपुणेमासौ पवेणि पवैणि कथन्याविति तस्मादारम्भसाधारण्यत्तङ्कमृता ऽ" न्वारम्भणीयाऽपि साघ्रारणी प्रपिप्रयगमावतनीया | | एवे वुत्तिकारमतेनाधिकरणं व्याख्याय तत्रापरितोषह्रया्यान्तरं माध्यकरिण छतम्‌ | कस्य देतोरपारेतोषः नाव्यतवमायवचनोऽयमारम्भञन्दः प्रथमपरनत्तिवायी हि रोके

ग्रिदजचद्धिका ] २१७

प्रसिद्धः यद्यपि बाप्यवसायवम्ची स्यात्तथाऽपि यद्यदा का्यमुरस्थितं तस्यैव तदाऽष्य- चसायो यावञ्जीविकाः प्रयोगा युगयदु पिताः नद्यपमेकः प्रपोगोऽम्यस्तरूपः | पवेकाच्कं तु जौरनं दशोनुष्ठाननिभेत्तम्‌ ¦ तसिनःगते नैमित्तिकं समाप्तं इता चरि- तार्थं पुर्षे पुनस्त.टशनेमित्तवश्षामेमित्तिफमापतिततिति पुनः रियत | यथेकसिन्पुतर जते वश्वानर निर्य पुत्रान्तरजन्मन्यपि पुनरि व॑पति ताद्मेतत्‌ तस्मस्प्रतिप्रयोग- मध्यवसायमेदात्तदङ्कमारम्भणीयाऽप्यःवततिति त्स्तिद्धन्ततिद्धिः ¡ तस्मदिवं व्याष्यायते- करि प्रथमस्याग्यन्वाधानातकस्य पदारथस्यङ्गमियमुत दर्पूणेमः्तवःरभमाणस्य प्रधमं प्रवतेमानस्य पुरषस्याङ्गभिति तत्र-- | पुरुषाथेत्रपक्चेऽपि फढक्टृि; प्रस्यते | तेनान्वाधानरोषः स्यात्त द्रम्भोऽनयोबतः तस्याऽऽत्तो तदङ्कत्वादेषाऽप्यादृत्तिमश्चते प्रधानवशवर्तित्वदेवं प्राप्तेऽभिधीयते | खस्वारम्भरब्देन पदाथः कश्चिदुष्यते | यदेव ह्यधदृत्तस्य कतुरादयप्रवतैनम्‌ तत्रायं वतेते शम्दस्तथ्ोगात्त पदार्थधीः | भआरप्स्यमाणशचमस्तःकतौः श्रुयैव वाचकः || लटप्र्ययोऽपि श्रुत्यैव तादथ्यस्याभिधायकः माया प्रृत्तिरकेव बहस्यो नेकस्य कमणः प्रथमप्वृत्तिवेषयतया हन्वाधानमनेन प्रस्पिद्यते श्चुया | च्चुतिसंमे रक्षणा युक्ता तस्मान्नग्नयन्वाधानसंवन्धः | दशदिकठः पुरस्य ज्ञान वाऽमिहितस्य सरकारिकेयमारम्मा्थतथा दटप्रययेन क्रियायां क्रियायासुःपदे विहितेन प्रतिपाद्यते | भतो पुर्षाथैवरेऽपि फल्कस्पना चैकस्येव कमणो बहव्यः प्रथमप्रदृतयः संभ- वन्ति िंवेकैव | ननु दितीयादीनपि प्रयोग'नसावारमत एव स्यम्‌ प्रयोगानारमते बु दशे- प्णमासावारमते दशंपृणेमासारम्भाङ्गं चेयं प्रथमप्रदृततिशवाऽऽर्मः द्वितीयादि परयुजञानः प्रथमं प्रयुङ्क इति शक्यते वक्तम्‌ तक्मात्तदारम्भाङ्खघात्त्य चाऽऽ्वुस्मा- वादरम्भणौया नवते | “४ तस्यां तु स्याद्मयानवतं £ बाञ्ङकतस्वाद्‌ एकवा क्यत्वाख |} | २८६

२२८ ्रिहलचधनद्रकः |

किमःरम्नणायायानारन्नमीया कतवा नत्त संशयः} नन्वक्घूतयं दर्वदूणम सयोः | अते दक्षणयादवदस्यां कतव्य तस्म द्रताधरेमेतत्‌ उच्यते--सयमङ्गमूता तथाऽपि पृथगारम्भा भवति प्रघानारम्पेण स्िष्पति } न्यस्य वेखायामारन्धौ दर. पुणेमासौ | तयेररप्स्यमानयेःटेषा विहिता यदि चाऽऽरन्धौ भवेतां तत आरम्भणीभैव कर्कया ! सा हि कतोरमारम्भयोग्यं कर्तु क्रियते तौ चेदारग्धौ करिमर्था सा| तस्मादारष्स्यमानयेदेरीपृणेनासयोः करियमणेयं पृथग.रम्ना मवरतसहुतधैतादस्यामारम्भ- णीया कर्तन्या नैवम्‌ सशक्याऽपावप्िदिष्टम्‌ सा हीदानीं विनयते दूरतरं सस्या दशपृणेमःसाङ्गघम्‌ यच प्रृताव्ञातं तद्धिकतावतिदेषटं श्यम्‌ तदेतदेक- मेव वाक्पमविहितवदशेपजमाक्तयेरेतां बरिदधापि | विहेतयचातिदिशतीति कर्थचिद-

कस्ते तस्मा रद्।त५रक्त। कृतेब्यताऽ' ते दइयते |

आरम्भणीया विदतौ स्यासखटृतिकार्मध्यलरारछता पुनस्तदर्थन॥ ?९॥ स्याद्रा कालस्याञ्ेषमूरत्वात्‌ २० आस्यवियोगाच्च २१॥ ( नै पु० मी° १२।२।१९।२०।२१)

सयौ दिष्वारम्मणीया स्य्त्रेते विचरे स्यादिति ब्रूमः प्रकृती हि सङ्ृदेत्रय कतव्या प्रतिध्रयेगमावर्तनीये्युक्तं नवमे यदि सङ्कृतेवानया संषछतः पुरषो यवजीवं सस्त एव भवति ततोऽघ्याः सङ्ृकए्ण युक्तम्‌ सपवृक्त तु संस्करे पुनः पनस्तस्सिद्धयवमनुषतव्या स्यात्‌ } तेन प्रजृयथ कृत एव संस्कारोऽनप्तः प्रसङ्गेन विकृतःनामुपकरोप्ौति ताघ्ठारम्भणीया क्म्या |

उच्यते- |

संसकारव्यवस्थानापरकृतावनश्तिः किंवारम्भैक्यात्‌ | भाया हि क्रः प्रवृत्त रम्भः } चपस्य क्रमेरेक एव | अतस्तदपर्गेऽपदञ्यत एव तदर्थः संस्कःरः कार्ैवि- तेश्ेतम्त्‌ धमेस्थ पुनः पुनः प्रतेने हि प्रयोगा एव भिद्यन्ते क्रवःरम्भः | क्त्वा- रम्नाङ्खं चन्वारम्मणीवा | दद्य दूणनास्तशब्दस्य क्रठुवचन्तात्‌ ¦ त्नन्न पुनः पुनः प्रयोग सरम्भनीया | पिकृपिष् सारम्नमेदाबोदकप्रा्ताऽऽरम्नणया कतव्यवाऽऽरम्भ- वेलायाम्‌ |

नन्वन्वारम्भणीयोत्तरमाधानं सत्रदीपिकायामवीत्रतद्रददत्त इति चेत्तदाऽपि नाथिद्योत्र. होमप्रसक्तिः प्रतिपदि यागं सवाप्यिरन्ररम्भः पणनसेष्टिपञावाननमिति तदाशयः |

सथा चुद्दयमेवाऽञवनपमितरेतम्‌ अत एव प्रवपप्नमस्वारतिकं बुदेव च.तुभ।- षे

8 स्दाहर्णेन ह्वितीयपश्चमवीदरतत्‌ | अन्यच्चःन्यरम्भे्ियृवाधाननेते शिमूवेनाघनिमेयत्र दिङ्गमष्यस्ति तदेतव््रदशया मः --

(न असहः त्रदस्दरिक््‌ २१९,

* सन्वारस्भणीयमादामम्‌ ' इत्यापस्नम्बः | गानं दान्वारम्र्णानमेने ्रिदिनष्ट | तस्मादस्य.च नस्यन्दारम्य{यःपाशचःव्यवहिनानन्तयरूपः सगन्धः | नेःधा- यनो<प्यन्वःरम्मणीव्मं सुत्रन्येदा “' स्त्तेऽग्यापेयद्‌ ` इते सूत्रात्‌ तेकछदाघ- नस्यान्वारम्भणै.यायाश्च सबन्धेःऽगतः } पणेमास्यःघमनं वेना नं समवति | तदै. रद्धिङ्गं पौणनारयाषाने मैःवायनानःमेन्छम्‌

भत एव काठके सत्रितम्‌--

1. #

भधानं चेत्पाणमास्यां पडा तनूदेवगाभ्य उपवसदुसतरामन्बारम्भण- यायं इवमे चेति: |

त॒ एव ए।णमाघ्यामादघानस्य सथस्काख्मेव परणमःसाममिप्रयन्वि बहषः | घनेने- शिपृत्म युक्त इष्टिशब्देन द्॑पृणेमात् गरहत्या षडवाःगसमःप्यनन्तरमेव्ाश्चि्त्रं दातव्यम्‌ तया पौर्णमासं कववाऽमात्ास्याव.ध नास्यग्निहोत्रहोमारम्भ दति पणमास्यानश्नीनः- धायन्वारम्भणीयां कृता पौणेमासमन्वःध.याद्वित्मःरम्रषटयदटनि याग इति बदन्तः पराद्वाः |

भत एव॒“ संभवनव्यभिचाराभ्यां स्याद्विशेषममर्थवत्‌ ? इति न्ययेनेटपूद- मिलत्रान्वःरम्भर्णीयेष्टय प्रह्या ! जपि वचेष्िपवावान नाक्ति सत्र प्रमाणमिदयभेख्प- न्ताऽपे प्रदयुक्ता वदितव्या; स्तान्दारम्भणययमध.नन्नध्यापस्टम्तसृ्रादेपुवावाना नत्ति प्रमाण वन्ति प्रभाणविद्‌ः | आपस्तम्बः --“* अमावास्यायां पौणनिस्यां बाऽञ्येय इति सामान्यतः सूत्रयेखा पौनमास्मं तु पव्षिन्पर्वणीव्यनेनानुष्ठानं सून्यति 1 तथाच इ्रदत्तोत्ते विरेधाऽपि नास्मान्द्णद्धि भन्न्दपि पर्णमास्म सय एव स्तव कानमिति विकरमेव सूत्र्बुः कलपकःराः-

ˆ सद्यो वा स्मस्काखायां सर्वं क्रियते `: इयापस्तम्बः

`` सथो वा सवं क्रियते ) इति स्तयाषःदः

सद्यो वा प्रातः " इदि कलयायनः |

तस्य ककःचायकृतं माष्यमेवम्‌--

पःणेमास्ते यद्रवहकतेग्यमुक्तं तदेकस्मिनेवःहन्यग्न्यन्दाधःनादिकमःपक्गौन्तं भवतिः} ` स) स्मन्पक्ते प्रातः प्रतिपद्िन एवं सवेमग्न्यन्व.धानादिकमपतवगन्तं कायम्‌ पुतेदयुर- ग्यन्वाधानादने प्रतिपदः प्रधानकाल्त्वात्‌ | जङ्ग. प्रघानकाट्स्य न्याय्पतवात्‌ | तत्र त्तोपायनीयाजञनारप्यादानान्यतरःगार्यनानि भवन्ति उक्तकाकाावाद्रापरपति-

२२१ अधिोत्रचद्ध्िका।

नैतेषु द्व्यादिनियममात्रविधानाश्च हि रागतस्तदानीमशनादीनि प्रशुवन्ति तरथा सद्यस्कारां पौणीमासीमामनन्ति कायायनप्रमृतयः उक्त दि तेन-- “सन्धिश्ित्सगवाद््वं प्राक्पर्यावर्तेनाद्रवेः

(५ 1

सा पौर्णमासी विज्ञेया सदस्कार्विधौ विधिः

संधिः प्रतिपद्प्वसंधिः पश्चा विभक्तस्य दिनस्य द्वितीयो भागः सङ्गवः | पर्यावतेनं पूषदपराइसंधिः खविकां तृतीयां वाजसनेयिनः समामनन्ति ) अनन कपदिभाष्यमू--भस्य सूत्रस्य चायम्धः--

तृतीयां पैणमासी खविकां वाजसनेयिनः पठन्ति इाददधा रात्रिं कृतवा द्ाद््रा- भागावक्गि्टे यदा विप्रकपस्तां दर्धिकेयाह; अदसकाछवरिष्टायां राज्यां यदा पर्वकाडः सा खरविकरेदुभ्यते खवदम्दोऽस्पवाची अथवा षोडश्नेऽ्े पुरस्तान्मध्यंदिनायदि सयायर्वकाठः सा खरक पोड्शेऽट््युपवासः या वेषा खर्विका यस्याश्च पूव पर्-

कारस्तयोः सदयस्काठेति स्ञेति सथस्काल्प्रपश्चः

हयहि यत्समापनीयं तत्सवेमन्वाधानादियागान्तं॑प्रतिपदि समापनीयमिति यावत्‌ भन्यदच ये तु सूतरकरेन सूत्रितमिति वदन्ति तेन्यीयतः सिद्ध सौतप्रयोगे गृहते बा गृह्यते चेदिद्माधानं न्यायतः सिद्धमव्व प्राह्यभेव गृह्यत इति चेदपूरदतरिधिषरिसं- रूयःविधिनियमविधीनां दतताज्ञ'ठेतापततेः | न्यायतः प्राप्तमेव दय्नायसिद्धं सूत्रयते सूत्र कुद्धः प्रयोगदाच्रापरनमिपेयानि हि कस्पसूत्राप्यनुष्ठानायोपयुज्ञते याज्किकाः एवं

क~ क)

न्यायसिद्धमिष्िपूवोधानमनुवदति शवराचार्थः--

भत्याधानं ततरषोऽथैः समधिगतः इधिपूर्तं सोमपूर्ववं चेति (५। १० पू० मी० ) मण्डनश्चेतन्सण्डयामासेदयवादिष्म प्राक्‌ इतीष्िपृवेमाधानं सिद्धमित्ति नरद पन्थाः |

ह्ेमपुवधानम्‌ !

हेमादप्निहोत्रहोमासपूवेमन्यवधनेन यदाधानं तदग्नीनाधायान्वारभ्भर्णीयेः प्राग्निहो- व्ारम्भः कृतथेद्धोमपुय मवति सवेरीपि सूत्रकरिराधानानन्तरमग्नहोत्रसूत्रमेव सूत्रितम्‌ अनुष्ठानक्रमेणेव सूत्रणं युक्तम्‌ तत्रेपोद्घातादशंपूणैमासौ व्याख्यातौ तद्मसङ्कादतिदे- शस्तप्प्रसङ्गात्काख्विधिस्तवसङ्गदेवायिदयेत्रहयेमप्रकारविधिः णवं द्याश्वखायनादिक्रिषीणां पयागशाच्नकृतां प्रयोगस्वनाक्रमः अतोऽ सूत्रङृतो रचनेव प्रमाणम्‌ भन्यक्वाऽऽ-

मप्मि्योज्रचदन्धिका | २२१

[०१ १५ $ ५५५, (न हिता भम्नयो विहितनक्षत्रादिष्वमावास्यायां ततः परं नार्तः काटः किमनुष्ठेय- भिति निरेक्षमाणा इष्टथादिकमश्चद्यत्रहोमभेवपिक्षन्त इति एतञ्च ॒नक्षत्नाधःनममादास्या-

धानमातोधानमिति सिद्धम्‌

नक्षत्राधानपन्षऽपे पृतेययुरुपक्रमो नक्ष्रदिने मन्थनादि अमावस्याधने तु चत्‌- दश्यां त्रह्मोदनान्तं कृत्ाऽमवास्यःयामनग्नयत्पात्तःर्टयश्च सायमधरिहोत्रहेमः ¦ तदेतरपष्टमेष सूत्रयामासाऽऽचाय आपस्तम्ब इषटयन्तमाधानमुक्वा ततोऽभ्निहोत्रहमं॑सूत्रायेलास्येऽमा- बास्याधाननिषयमेतदिति सुत्रयाबभुव भतस्तेनैव न्यायेन णमास्यामपि पवमानेष्टवन- न्तरमेवाभ्निद्ोत्र जुदवारेति वक्तव्यम्‌ सूत्रभेयथ्योत्‌ | तान।मानि सूत्राणि यथाक्रमं निदशेयाम ¡न

सिद्धमिष्टिः संतिष्ठते ` ( आपस्तम्बश्रौ° सु० ५।२२।२)

अ्रिधेत्रमारप्स्यमानो दक्षहीतारं मनसाऽनुदुत्याऽऽदवनीये सग्रह हत्वाथ सायमग्निहातरं जुहोति (५! २२।१० )

“'दरादश्ञाहमजसेषु यजमानः सयमभिहोतर जुहुयात्‌” (५। २२। १३)

अमावास्यायामादधानस्यैतत्‌ ( | २४ ) इति

समावास्याधानविषयं सृत्रयिला यादद्िरोषं पौणमास्यां सत्रयामास भत एवाऽऽधानं पौणमास्यां क्रियमाणमाधानं सान्वारम्मणीयमिति वि्िनष्टि तदेवेष्टिप्रैवे टिङ्गमू शत एव वामावास्याधानमपि दोमपू् सूत्रेत एव सिद्धि प्रपिलयुपरम्यते

पृणोहुत्यन्तमाधानम्‌ !

इदभिदान संदिधयते इदमाधानमस्ति वा वा नास्ति चेत्सज्ञातेयध्यम्‌ } अस्ति चेदि प्रमाणमिति जिङ्ञा्तामहे ! तदेतन्मीमांसयामः मस्तीति स्गवियथ्यैप्रसङ्गः प्रमाणं निदर्शयामः तच साक्षत्सोमपृवधानवदान्नाय एव विदधाति यथा--

पुणौहुतिं जुहोति तदयत्पूणतिं जुरोत्यनादं बा एतमात्मनो जनयते यदं तस्मा एतदन्रा्मपिदधाति यथा कुमाराय वा जाताय वत्सायवबा स्तनमपिदध्यदेवमस्या एतदन्नाद्यमपिदधाति एतेनान्नेन शान्त उत्तराणि हरषि श्रप्यमाणान्युपरमति तदाहुः--एतामेवाऽऽडुतिः दुत्वाऽयोत्तसाणि इची < षि नाद्वियेतेतयेव त॒ काममाभ्मोति यमभिकाममत्तराणि दर्वी नेद्‌ पतद्‌ |

(+ (] {५ # सथवदेनोत्तराणि पवमानःदीनि होषि निैपेदित्युक्तम्‌ वाय॑ काम्यपृणाहते-

२२४ अगनिहोत्रचन्दिका

अक्षामिह्ोमान्तम्‌ | तदेतत्साम्नेदीयरटयायनाचारयप्रणीतश्रौतसूत्रे चतुथौ्यये दुस्यते-- हुतायां पूगौहुतौ यथाथैस्यात्‌ अक्षा*ओदभिजुयुस्तत् गत्वा तष्णी- मृपाविशेत्‌ ( १०।२२)

0 (१५

अयं ब्रह्मण उपदेशस्तृष्णीमुपविशेदिपि |

भाष्यमू--कविदभ्बयेवोऽक्षमिहोमं कुलैन्ति भक्षा नाम विमीतकफलानि वय- शक्षानभिजुदधयुः तत्र तस्मिन्गलवा तृष्णीमुपविशेदिति इलवसितः पृणाहृषवन्ता्ाधान्‌- भिचारः |

इष्टयन्तम्‌

"८ पवमानहवीपि सथो निवपेत्‌ ( आ० सू० ५।२१। १)

भष्यमू--पवमानहवीषि नाम तरीण्यनन्तर वक्ष्यमाणानि तानि सद्यः समानेऽहनि यस्मि्ाधानं तस्मिनेव निनेपेत्‌ इ्यापस्तम्बमुतरं प्रमाणम्‌ अन्यच मीमांसकानां मते- नोष्यते | जेमिनि्रम॒तीनां मीमांसकानां मतेनेषट्यन्तमेवाऽऽघानं कृलवान्यदारग्धन्पम्‌ | तदेतत्सगृहणीमः --

“८ संस्कृते कमं संस्काराणां तदर्थत्वात्‌ '' ¦ जै° पू० मी० ५।३।२१ )

भाष्यमू--पवमनेशेमेः सरृतेष्व्निषु कमौणि वर्तेरन्‌ कुतः संस्काराणां तदथरात्‌ संस्कारशब्दा एत माहवर्नयादथः सं्कारस्य कस्यचिदभवे नाऽऽहवनी- यादिषु प्रतिपत्तिः स्यात्‌ तस्मास्संस्कतेष्वभ्निषु कमीणीति

सूत्राथस्तु-संरते पतरमानेषितस्कते ऽपरो कमीभ्निहोत्रादिकमऽऽहवनीयश्ब्दस्य संस्का- रवाचेतया सष्ताराणां पवमानसंस्काराणां तदर्थलादिहोत्रा्यधेःनादिति

ननु तर्हि पृणातेः पूवं हूयवानं तृष्णौमथिहोत्रमपि मीमांसकानां मते स्पात्‌

मेषम्‌-- तत्त साक्षादाम्नायेनेव मीमांस्य निरणायि--

<^ ब्रह्मवादिनौ वदन्ति होतव्यमभिहोजा५ इति श्ेतव्या पिति यद- शुषा जुहुयात्‌ अययापूनमाहुतीजुहुयायम लुहुयात्‌ अभि; पराभवेत्‌

तूष्णीमेव होतव्यं यथापुवेषुतीजुदोति नाभिः पराभवति "” इति

तस्माततष्णीमश्रिहोत्र होतभ्यमिति सिद्धम्‌

रतवम्नायसिद्धं मीमांसकानां मते ्वक्तयाः रदा होतन्यमियापननम्‌ तत्र क] गतिः | तमः

अप्रेदोजचद्धिका | २२५ हयाम्नायवेरद्रा मीमांत्ता भवति | सुत्रयामास हि जेमिनिष्तकच्ष्ग मिहतं देतञ्य- मिति | यथा-- + ५५ ^ गद 4 अथवादौ बाऽथ॑स्थ विचमानत्वात्‌ ` (ने० सू०५।३।२४।) £ क) ^ "४, +^ भच, {8 म्‌-- यव वा ३१ ६४ (+ हन्त प, भाष्यम्‌---मथवादो बा अभि वे सृष्टम्‌ अभिहत्रणानुद्रवन्ति इयथवाद एव कुतः अथस्य विद्यमानत्वात्‌ ¦ विद्यमाने हि तत्रन्यं एवाग्निहयेत्र- होमः ! कथं दोतव्यम्‌ | अग्निहोत्रं होतव्यम्‌ } इति मीमातिपः तष्णीहोमस्य प्रहंसाथौऽयम्ेवाद इति तस्मत्॒ष्णीमधचिहेतरतररेधि नास्ति अपि तु नियामत पव्रमनिर्टः कला कन्यम्‌ | मतं केषांच- तकसपकाराणाम्‌ | तदेतदिष्टवन्तमाधानामिति जेघभ्यते मीमांसकक्निखःमगेभिः |

4} ¢ ~}

(क रम्‌ ॥\ |

तदेतस्सवेम्‌ “' यदि लिष्टयप्तनुयुः "" इयाश्चसयनप्तत्रे व्याचस्यौ | यथः स्थितं मीमांसामत व्नास्याय चाऽऽश्वटायनाचा्यस्य तदेव स्मनामिति चानुमन्यते वृत्ति- करत्‌

वयं तृभयथाऽभ्युपगच्छामः शतपथकातीयसूत्रतद्धष्यकारप्रामाण्यात्‌ त्देतदाधा- नस्य रिख विधाः साम्वेदीयनप्रकारखःटूयायनाचावेण सूत्रिताः--

(क)

अग्न्याधयान्तन्कृवेते पुगोदुदिमक्नाभिह्येममिष्टीरर (४ १२१३) द्राह्यायणो ऽप्यवमेव | भाष्यमू--अग्यधेयस्यन्तान्ुरैतेऽध्वयैवे पृणौहुखादि केधांविूणहृयन्तम्‌ केपांचिदक्षामिहोमान्तम्‌ ] केषांचिदिष्टयनतम्‌ } ३।ते तदेतदाधानं षड्विधं विचाध्तिम्‌ } तद्धिपयक्राणि प्रमागान्वप्युपन्वस्नन ।! सनुषा नपद्धतिश्च पूर्वेषां प्राणां प्रदर्चिता उक्तां त्रयाणां वाधानपद्धतो प्रदक्षितैव | तत्राक्षामिहोमो नास्यापस्तम्बेन सूत्रितं इति मीमांसितोऽस्मामिः | अतप्त कर्मा चित्स होम इलयपि नैरदि्ट छास्यायनाचायेणेश्ुप्रतम्‌ तदिदमलुष्ठानप विचारेतम्‌ तथाऽपि विकायमानानामर्थे पुनर्निगमयामि ` पौणे- मस्यां तु ' इलापस्तम्बसुत्रादिष्िपूरवाघानं सैत्रमिति जानन्तु सुत्रियां वराः | तत्राजछललघारणादिविच.रः छत्न्त्रतया ऽऽपानपद्धती प्रपञ्चितः } तत्र वृत्तिकारमते यदु पन्यस्तं ठत्त प्रथमाश्रेहोत्रव्यतिरेकौति ज्ञेयम्‌ इर मेमपृ्ऽजन्नधारम्‌ नास्तीति दीय सिद्धान्तः | २९

२२८ अ्रहाचचानद्रका |

यदीतराणि विधेर्नप्यनदवाहमेवं दध्यात्‌ } अनडुहि हवाएते कामा अतश्च भूयांस इति पेङ्घावनिव्राह्यण भवति ।॥ ४२ देवे अरां देवो अध्चै- रिति द्रयोरन्‌याजयो्विभक्ती दधाति ।॥ ४३ नोचमे "। ४४ | उञखरुसमं संमेष्यति ४५ सिद्धधिष्टिः संतिष्ठते ४६ आप्रैवारणमेश्रादशकषा- लमनुनिषेपति सरवैषामनुनिवःप्याणां स्थाने द्विवत्यानं वा ४७) सिद्ध- मिष्टः संतिष्ठते संतिष्ठते पुनराधेयम्‌ ४८ यस्तृतीयमादधौत एता- नोमाञ्नुहुयादेकः सेकः सुखेक इति ४९ यदरण्योः समारूदो न- दयेत्‌ ।! ५० यस्य बोमावनुगताबभिनिम्रीचेदभ्युदियाद्रा पुनराधेयं तस्य प्रायधित्तिः ॥.५१॥ प्नराधेयभित्य्मरथ्योऽग्न्यापेयपित्यारेखन आरे सनः ५२ | पुनराघेयं व्याख्यास्यामः | वृत्तिः-- आहिता सग्नयः पुनविधानान्तरेणाऽऽीयन्ते यक्िन्कमणि तध्युनरापेयं नामाम्न्याधेयस्येव गुणदिकारः तस्यागन्याधेययत्क्स्पः ॥) व्॒तिः-- गतः २॥

अश्नीनाधासतस्मिन्सवत्सरे य्‌ा नध्युमरात्त पनरादहतात प्रजाकामः पशुकामः; ध६टक्पः उ्यान्या पतजचत्यायां स्वष्वार्ध्यपान यदा वा-ङ्गन ्वधुरता नीयात्‌

वत्तिः-- यो नष्लंयादिति प्रजापश्वादिहन्या व्येद्धिनिमित्तपुच्यते ! नद्धथंभावमात्रं प्रन

पञ्च यजसानस्यापदादरवेति दिङ्कात्‌ ¡ आधानादययामयावी यदि बाऽथौ व्यथेरन्नियाश्व- टायनवचनाच्च उ्यानेन्याधादिभिबाधः | पुत्रमत्य) पत्रमतिः } खे ज्ञातिष्वारष्यमानेष बटवाद्धेः परनेगह्यमाणेषु यदा वाञ््गन हस्तपादादिना विधुरतां नीयाद्िकर्तां गच्छेत्‌ } एतास्नन्सवत्सर एतेष निभमितेष कामेष्‌ वा॒ सजातेषु पुनरादधीत } केचिचन्प्यं नित्त यदा वेसगिरेपात्सावेकाल्कं मन्यन्ते अन्ये तु प्रजाकामप्रमूवयेतसमिन्संवत्सर इति नानुवपयन्ति तदुमयमष्ययुक्तम्‌ स्ैदोपात्तस्य कारस्य सर्वान्प्रतयप्रशेषात्‌ यदा वेति निमित्तनिर्हरप्रकारसाच | व्यक्तं चाऽऽह सयाषाढः-- एतसिन्संब- सरे ज्यानिं पुत्रमव्या वाऽग्येति सेन वाऽद्भेन व्यृध्यते वर्तति पुनराधेयं कु्वतिति | तस्मिनेव संव्रत्सर्‌ इष्टं भवतीति |}

[धाय पापीयानभवमय्यासिि पत्रो मृत इये

अभ्रिहोजचन्धिका |

९)

आ्रेयमष्टकपारं निवेपदर्वानरं द्वादशकपालं बारणमेकादक्रकपालमययेऽ- वसुमतेऽष्कपाछं भेतरं चरमभिरु्ासपिष्यन्‌

व्तिः--केवल्वैश्वानरचेदनास्‌ वेश्रनर एव देवता तु तहगकोऽद्धिस्तस्याश्रव- णादेति कोचेत्‌ | तत्तु मन्दफढ बहुमन्तत्राह्षणकद्प वेशघात्‌ इतरथा ऽप्यश्रवणेःपपचेश्च | तथा ।ह मन्त्रास्ताःद्ास्यानुवाक्य)दयस्तदणा.म्र्ड्भा प्व | यथा ` व्श्वनर्‌ सजाजनतूः पृष्टो दिवीत्यादयः ¦ ब्राहणेऽष्पे वैश्वानरं द्रादशकपरं नितपेदिति विधाय संवत्सरो वा सग्नर्ब्वानर इति वग्क्यश्रेप साम्नातः | सुत्रकरोऽपि वादव्यपद्चःवग्नये दच्च नरःय हादश्षकपार पद्युपुरोडान्न निवपर्तघ्युक्तवा तमेव।न्यत्रपि विकदयनःह-- यः कथन्न) पद्युरटम्यते वैश्वानर एवस्य दददाकपःटः पडठापुरोडान्लो मवर्तःयक्ः इति ¦ तथा यदस्य प्रे रजस ३6 वश्वानर ग्निटिङ्कामचं विनियुङ्‌ >श्वानय। पारयिच्यति दु; दायनेना- प्युक्तं श्वानरमवदायाऽऽदहाग्नये वेश्वानरायानुत्रीति | मारद्रजेनापि रश्वन्प्‌ं दर द्ररक- पाटं निवेपेदियनुवाकाम्नातान्ये्ानरान्ग्याचक्षाणनेोक्तम्‌--अग्नय शश्वानराय पुर डा द्वादशकपाटं निवेपतीति | यच्वन्नेरश्रवणमुक्तं तदपि तद्वितद्त्तित्वादुपपरलम्‌ यत्र तु सगुणदेवतासबन्धस्तद्वेतदच्या विवक्षितस्तत्र रुगक्षब्दादेव तद्धितः क्रियते) गुणी वश्रतोऽपि वाक्यशेपादिनाऽवसीयत इति पन्धाः | यथा वमुधो गहयेधीयः पाथि- कृतीसादै। ! तस्मात्सिद्धं केवर्येश्वानर्योदनास्पि अग्नि-श्वानसे देवतेते उद्रः न्निति वक्ष्यमाणकाखादुद्रासनष्पूवोलिन्क.ट इयर्थः } आगग्नयमष्टाकपटं निवेपेद्श्वानरं दादश्नकपारुभम्निम॒द्रसयिष्यननिंति काम्येष्टिष्वःम्नाताया द्हविषाऽरपषटेरनया वि मेच्छन्ति ता ब्र ्णवग्या्याता इति तस्या अप्युपसग्रहत्‌

याते अग्न उत्सीदतः पवमाना भियातनू; तया सषु पृथि्ीमाविक्ष रथतरेण साला मायत्रेण च्छन्दसा याते अग्रे पवक का मनसा प्रयसी भिया तनू; तया सदान्तरिक्षमाविज्च वामदेव्येन साश्ना ऋष्टुभेन च्छन्दसा | ततो उजेमाकपि गदमेभ वभय} याते ञे सूर्ये शुचिः प्रिया तनूः शुकरेऽध्यधिसंभृता | तया सह दिवमावित्र वहता सास्ना जागतेन च्छन्दसा ततो नो इृष्टयाऽत यास्ते अग्रे कामदुधा विभक्भैरनुसखभृताः | ताभिनः कामान्धु््वेह्‌ भरजां एष्टयो धनम्‌ } यास्ते अप्र संमृतीरन्द्रः सूकर्‌ आरभत्‌ तासु शोचिषु सीदेह भस्म वैश्वानरस्य यत्‌ ।॥ ५॥

ये ते अग्रे वानस्पत्याः संभाराः संभताः सह तेमिगेच्छ वनस्पतीन्सां योन यथायथम्‌ } अगन्नभियंथालोकमसदत्सदने स्वे अवीरहन्यं दवेपुपागां मनसा सहेति पुरस्ताल्सिष्ठकतः सष्टाऽुीज्दोनि ॥\

टतः जयवःटन्यास्या ||

॥,

+ ल्व

२३२ अद्ये दिका

सप्त अग्र खामधः सप्र जदा इत्यग्रे जहातत | ९१९॥ वत्तिः--अनःवात्र पृवाहुतिः तृष्णीम्‌ | नापि द्वादशगृहीतमग्निहत्रस्य स्थाने भवति मन््रवणौ लग्निदधता प्रातदमविकारतं पृषवत्‌ १९ आप्यं पश्चकपां निवेपस्यष्टाकपालं वा \\ २० वृत्तिः--गत्तः २० 1 यादं पड्डक् रछा चर्या सयाज्य | यद्रष्टकपालः पर्क्तथा २९॥ सुत्तिः--यस्यःजुपद्िया हि इति गायत्र्यौ | पङ्क खयमेव दर्शपिष्यति।२१। सवषपसय्‌ यात २२ द्तिः--वद्स्यामि9ै इविर्दवतासंयुक्तं त्सरवम्नेयं भवति विकारान्छयमेव तत्र क्तऽयान्वक्षपति २२॥ पञ्चटद् सपनद वा सासपेन्यः | २३॥ यृन्तिः--गतः | २३॥ सामधचपगत्परषश यजलव्ात्पादन याजं स्विष्ठकृतय्‌ |} २४

यृत्तिः-- यजतत प्रकरणाथः | उचैरतमं संपरष्पतीति चिद्व नोपांड्यु प्रचरतीति तेश्च | तेनाध्वयुनेगदा अप्युपांङवो भवन्ति | २४

अथ याजुर्वेदिकदोत्रा्थं यास्यानुवाक्यासु होतुभिकारानाह्‌

अथभिप्यलेऽद्धिन ऽक्षि इति चतुषु पयाजव चतस्षो विभक्तीदं- धातं || २५।

छर {चः-- अनना ऽऽद्‌तश्वतुप्‌ प्रयःजपुं यास्याणतानामागनयदाष्दानां पुरस्तादयवापका- न्वभक्याग्नराव्दानियय पाठः प्रदद्येते तदथा स्तमेधोा अग्नागन आज्यस्य वियन्तु तनूरपाद्गनावग्न आच्यस्य वेतविसादि अग्नाधेति संबुद्धे ख्यं द्रष्टव्यम्‌ २५ नोत्तमे }} २६ |

ठेचविः--प्रपाज,वूधाजेष्येव विभक्तीः कुशोदियविरेपश्रुतेः पूतैसूजरेण प्रयाजचतु- टये विभक्तिचतुष्टयनियमाच्च पञ्चपेऽप्यनियमेन न्यायाव्काचिद्धिमक्तिः कार्यति भ्रमो मा मृदिलारम्भः २६

विमाक्छप्रक्ल्वा प्रयाजनं दपटुकरपति | २७ !

त्तिः - अथ वा विभक्तिमुक्व। प्रयाजयाञ्यया वषटृकगेनि ! याञ्वाया; पुरस्ताद्का

आयटोज्रचन्धिक | २३३

क्त {= स्व भक्ति दवातीयथः | तयथा अग्ना समिधेऽग्न मःव्वस्याग्नौ तन्‌न्पादग्न अव्यय 2 ओः बेलिव्यादे } २७ | कन (न

यं कामयेतध्नं यादिति तस्योपरि यजानहाद्विम्ति दभ्यात्वुरा बा वष- द्‌कारात्‌ |

वु्तेः--काम्याविसवपरौ करै क्तिरत्येकः कलः ! तयथा-ये यनापहृऽना भृभुवः स्वः ननिध्ोऽ््र ज.ञ्पस्य) चे यजामहेऽतरे भभव स्स्तननपादिव्यादि पुरा वपटृकागदि द्वितः | तत्र प्टुतिश्च विभक्तविव सवत्ति तद्यथा--वियन्त्रगना येव.उ-यः

अद्ध स्तोमेन वोधये्याप्रयस्याऽस्ञ्यभएस्व पुरानुदाक्या भवति| अप्र

ज) 1 १५ य॒ यज मह्यदु रद्द तन्यश्च पुत्स्ताद्रम-

[2

आयूंषि पवस इति सस्यस्य २९ वृत्तिः--ञत्र देवतानिगनेषु सोमस स्यनिशत्नि परवनःनं निगमतरयुः | कथ.ऽप्र

पवमानायानुत्रही यादि २९ ^ ये आगरेमूष्ति वा सास्प्रस्य कयात्‌ | ३०॥

वृत्तिः--अध्मप्तु पने ऽश्व केवकं नगदेयुरति दैपः २० प्रजाकामपञ्चुकायस्य प्रजाव्यृद्धपल्ुब्यद्धस्य वा | ३१॥ टृत्तिः- प्रजया ब्यृद्धो नटवजः तथ, प््वयृदः पवमप्यदनृतनि सैन्यम कुयात्‌ ३१। अभिन्यक्ताः दत्नीसयानानःपचा मदन्त | ३२॥ वर्तिः-- याः पत्नीह्याजनामृचो यःव्पानुव्क्यररा य्न्यक्ता निवक्ताभिननन्दा भवभति तास्यक्षु देवता रब्दम्यः परं तम्समानया वियक्याञ्िनन्धः प्रकटम्‌ इव्यथं | यथा विश्वतः से.मप्ने ब्रष्णियमिःपाद्िनाक्तः प्नःसयाजा विक्रिये | तस्य स्वयमनश्चे. यत्वात्‌ सवाग्नेपाधवाच चकारस्य ! तया त्रद्यगम्‌--अश्चन्यक्तः पर्न सवाजान- मुचः स्युः } तेनाऽञ्ओेयं सव भव 9 ऋच इपि वचनाच नःध्वयुनिगनेपु विकारः

५, ५५

आव्यमागानन्तरं ब्युच्मण पलनीसयःजवचनम चरने महनयषां विकस्पवेषाकथ्‌ ब्रःह्मणानुसाराथं || ३२ ^ £ < * अपि वा यथयपूतेमाञ्यभामावेवं पत्नीसंयाजाः}; ३३

1}

,

¢ = बरात्तेः-- यथापूव यथप्रकनीन्पथः 1

.

४4

२३४ अप्रिहोत्रचन्धिका।

अग्रे तम्याश्वमित्यक्षरपङ्क्त्यो याञ्यानुवाक्या अवन्ति | दरे अभ्रेयस्य स्विष्ृतः ३४ इतिः- आदिते प्रधानस्य ! परतो द्वे छिष्टक्ृतः अष्टकपाद्पक्षे यदि पञ्च-

{^ {^

कपाढो गायत्र संयाज्ये यदष्टकपाङः पङ्कव(विति नियमात्‌ | ३४ पुनरूजा सह्‌ रप्यत्याभतः पुराडाश्पाहुतमुद्यते ३५

दृत्तिः--ममितः पुरोडाक्ं॑पुरोडाशेज्यायाः पुरस्तादेकामुपरिष्टादन्यामिय्ंः पुरोडाशस्योप्यधशेति केचितदयक्तम्‌ उत्तरविकल्यानोचियात्‌ | अभित वपां नुदो- तीति श्रुतेः पूत्रुङ्ृतेवान्यथाग्परख्यान 4 ३५

पुनरू्जति वा पुरस्वास्रयाजानां सहं रथ्येत्युपरिष्टादनूयानानाम्‌ ३६

वृत्तिः--गतो ३६

एतद्रा विपरीतम्‌ ३७ वत्ति; --उपरेषटसयाजानां पुरस्तादनूयाजानापित्यथः ३७ उमयदाक्षणा ददाति ३८ [रजा +१ 0 [9

आरन्याधेयिकी; पएोनरापेयिकौश्च पुननिष्टरृतो रथ इत्येता; ज॒तमानं चं हिरण्यम्‌ ३९

दृ्तिः--पनरेधिकौश्च पुननिष्छतो रथ दप्येता॒इयन्वयः उक्ता ह्येता ब्राह्मणे पुनर्निष्डतो र्थो दक्षिणा पुनरूूनं वासः पुनसुष्टोऽनड़ानिति | तत्र पुनर्निष्डतः पुनः संस्कारेण नवौकृतः | पुनरुस्युतमुत दाढ्य्रं॑सुतर्स्यु नम्‌ पुनरत्ष्टोऽवसनो गोः तथा चोधायनः- पुननिष्ते रथो दक्षिणेति पुनः संसत एर भवति पुनरूयूतं वास उति पुनः संस्छतेवेतद्रवतवि पुनरूसषटोऽनडानिति अवशीर्णगणव पएयैष उक्तो भवतीति ज्ञतमानं हिरण्पमिद्युक्तम्‌ | तत्र किं रजतस्यापि हिरण्यस्य दाने रम्यते यु्याह ३९ |

तस्पाद्रजतं हिरण्यमित्युक्तम्‌

वृत्तिः-त्रह्ममे तस्माद्रजतं हिरण्यभित्यास्य तस्मद्दषे देयमित्युक्तम्‌ ततः सणेमेव देयमिति भाव; | ४०॥

हितो रथः पुनरसस्यूतं स्थमूलं पुनः कमप्याऽऽप्त्या . इत्येकेषाम्‌

न्‌

ृत्तिः--पुनरमिहितः पुनः सेषः प्यमृढे | यथा स्यामृखेन

कि (क

अग्रिह्येचरचद्िका) २३२५

क्षेमेण वाऽशथं संज्गपयन्तीव्यादो विकल्पते चैतद्ढ्ये पुनर्निष्करताहिभिः | पुनः काम्यत

इति पुनःकामः पुनरपेयफट्प्‌ ४१

१५

यदीतराणि नं विचेरन्प्यनइ्वाष््मव दव्रात्‌ अनडइहिहवा एने कामा

अतततथ भ्यास दृति पङ्खगायनिव्राह्मणं मवति ४२

दते ! य्दतरःणे विदेरनितीतरश्चन्द+ | अनद्वःहमेकत्यवघःरणात्‌ ४२

दे अभ्रः दवो अभ्भिरति द्रयारन्‌यानयाविमक्छी दधाति} ५३॥

(व) (+> पाकपे [र

इ{त््‌;ः- तद्यथा दवं अग्ना वरहदूवा अगग्ननर्‌ शस ३1 | ५२

व॒न्तिः-अनडइवानप पुनरत्सषट एव

मथ्योत्‌ | च।ऽ७न्याधेयिवपैरपि निवतेय

ति

यु्तिः-व्यास्पात उत्तमप्रयानेन | ४४ उच्यैरुत्तमं संगरेष्यति ४५

वत्ति-संमेष्यफीति प्रःदोनथम्‌ याव्याञ्युच्चेरेव यथे क्तमुपांञु यजःयोत्तमादनू. याजादेति ४५ |

वत्तिः-गतः ४६

आश्रिवारुणमेकाद शकपारमनुनिवेपति स्वेषामदुनिवीप्याणां स्थने द्विद- चत्यानां बा ४७॥ वत्ति दवितीयस्िन्पक्षे पएवमानहविपामन्त स!गनिगारणः तदन्त आ्दयस्तदन्ते

„>,

तेष्णृव इतं क्रमः | 9७

+ # (क ऋ)

सिद्धमिष्टिः संतिष्ठते संतिष्ठते पुनरधयम्‌ ४८

१५

वृत्तिः-- गतै यथाऽगनिहोनादीनि प्राते काटे मवन्ति नन्वारम्माथौ दरं इति प्रगेव दरितम्‌ ४८ यस्त॒तीयमादधीत एतन्हेमाञ्जुदृयाद्टेकः सलेकः सुरेक इति ४९ हृत्तिः-- जथ तृतीयाधाने कश्ििशेष उच्यते तत्र यः पराचीनं पुनरघेयादनि- मादधीत एतान्हामाञ्जहुयादिति श्रयतुरोधात्‌ } यः प्रथसमर््रनाधाय. त्तो दितीयं पुनराधेयं छृप्वा पनस्त तीयमाघत्ते विज्ञेपवचनात्‌ नस्पैते होमा मवन्ति | यथा- केधंचिट्रा तृवीयाघाने वदेपावचनात्‌ दथा<्न्यत्र मीमांसा | रि ततीये पनरःधम्न

ग्‌ [णत (च

= सरसः सख्यः इ:त | एननेवःनन्य घयकस्पनेप्रा हसक व्याश््यातः ४९ |

ग~ चकः श्य्‌ पनित (न्व णः = (1 तन [न “~ | चु दः- नरव प्रवल्वरत)रनत्‌ तद्वन.णुन संघु; ! तत त॒मारूर्टदष्वाग्रष्वरयाण* 4 = ग्‌ = कर न्‌ मनर [6;प्रनालः 4. तशव चरनन र्द्ध चारणो इत च.र्‌भ्न्‌र। ~ ८, [न [ज शी ती 4. नी (9 (-भ्क + ;ददवृ;ः ¡ सक्तमना: प्वख्प्नःत्न्चि | ततर दत्तेन अन्थनाक्ताम्श्म्‌ ति

मधुः } दष सत्र वृद्यु्हध्तः | यामावङकत्य्‌ स्प ह्र ५५८४

~ => ~ [> =

उपहूतःनःमुःर इं ठदवमरण५। स्पव.कवनाद पुनराद्वम्‌ { तत ताक्तनरऽनुप्रह

प्राह भारदरायस्तने टो तकम वुददराहूणं स्या देति ! छनन पृ

ह्‌ भरद{जस्त {नकृ वु द्चह्ण स्वादि ९०९८, द--4ह चता भ्‌ & नै = कू = न्प = चोः यु £ 3 न्यु य्‌ सू , |

सुन्‌ -- अपृ श्रनष्रप् च्य चं सदह दननत तरतत (६1 ~ गन्यार्षः 1; ममष्टष्लू

1 (त) न्व 8 गख 7 1544-7 र्न गद 83881 प्म ~^ 1 9 भो)

यदप तु वजर नाऽ त्ताग्न्याध्यन्‌ { सवतिप्रसात्‌ चजन्प्रसृ वूवग्धा कान्त

ति ~= नि ~ ४९ [८ ~ )

तस्यं प्रु गाहप उतान रन्त हूवयदनचता न्विन्‌ अह्तिनायः परपुणत्ररह्य जुदा

[ष

12 2

31 श्‌ न्क्व ८. (न <प्यृ्‌ 4; [न ष्य ) [क ) 17 1६ गक ट] भन्न

[त॒ | अथात्तरःरणर५दव नः ऽप्य्‌ मः जः- यद्यतरः२५ः चनाख < [~ नसुर्‌ ~ चद्व 8 | भ्र 8 लव

<धर्‌,रष्या सहत (दज्गाटत इतं } अद्~यवर्‌ रण्‌

नाऽऽहनेव्य इत्यथ; } ए३ चध२,रणस्वद्पनादे पुनराकययेवेत्यक्त पव्‌।ते | आ।ह्वनीया-

मु क्न ही हेः 1

# „14

द्ठु सुन. (रघानदशि वुन।नन्‌ उ-प्त्त. मन

0 > 1 4 [९ 4 १,

९.

ड) गत्‌ उथःसमारटेऽ्वसर्णीनण्ये को चिश्विः | किमत्र प्रष्टव्यम्‌ यद्य धियमाणोऽभि-

रुगणऽस्णी अभाक्षेष्यते तदा गव्यभावादःघान मगिष्यति } तथा इन्दोगपरिनिषे काव्या- यनः-- अरण्योः द्तपनाशा दाहे समाहितः पच्येद्गकचन्तेऽ्या पूनराधानमिष्यत्‌ इति तथाऽप्वनुगरहमाह मारद्याज -यद्यरण) समरखूढा जौयद्धयेद्‌दुष्येद्ा शक्यय गह्पतय प्रदीप्य प्रक्षिप्य प्रज्वास्याऽऽत्ते दक्षिणनोचर'रणै सब्येनाधरारणियपमनौ धार. यञ्जपति उच्चे प्रद योनिं दूवयव्याये चा वेढे जातवेद! } अरण्यीररणी अनु-

सक्रमस्व जीणा तनुमञ्मणया निण्दस्वत | जथ स्वेन मन्व्रण्‌ स्वयोनौ समारोप्य

८. (\

म(थल्वाऽऽरना {हय उदयात्‌ | स्येन मन्त्रेण समःरेपषमन्त्रेण स्वयोनावरण्येर्तिहयं

उदयात्‌ } यथःकारं विद्य तत्तद्धमादेकाय कूःदिखथः } ५०

अभिह्ात्रचन्िक्ा २३२७

यस्य॒ वोमावनुगतावभि निग्रचेदभ्यदियषद्र एनया तरप पाय-

वित्तः | ५१।

(> म्‌ 08 0) ट्र तप्‌ ह! त;-- ककरः मुवा; } उयःपव्रन्याः प्रमदः | < नु तदन्द्तमःत्ता- > ्य्ध (1 कान्‌, भनि तान भा मो वु हरात्‌ | ता गाहुपयह्‌ 1 प्रष्यान्पछान्‌ ! ।सच्र.चनरस्त॒मतः | ६दूवमवः-~-ाद्र- ~ ४१ नकि (य॒ (वमम्‌ 0 स्‌ होत्रा वहृतमजसलल वाऽऽह्वनन्यव गाहृपत्य चे.सवनुमनःवम सुय नित्रचदुदियाद्रा पु श्चि = ५. भि == कभा भन्न नु 000 तघ्य पुनरधय प्रायाश्वत्ताराति | कोचिन्पुनरत्ःउहन वहनीये कवदख्मःहूपयादुगमनेऽ-

{^ क्र (~ [न

पयुमयानुगतिमिच्छन्त पश्चाद्धि तदं नत दते लिङ्नाविहर गाहेपयानुप्रवेशाचुगमनात्‌ तत्त॒ मृष्यामह कप्नत्‌ उभ नेन तवद्धिर- धात्‌ ह्येकोऽप्नरुमाविति रक्यत व्यपदष्टुम्‌ | यथोत्तार्हिद्ःदःहवर्नीयस्य

गाहपलयानुप्रवन्ञसिद्विस्तस्यान्यपरतान्‌ ¦ जस्तु वाऽनप्रवे्ः तथःऽप्यनुप्रधिेऽयमानमा-

निकेऽधिरण्व्थस्थािवनाभितद्रदव्यवहारमा जनं भवनुचदेनि प्रयक्षःजचमे.चरत्वात्सर्रीधि- ग्यवहाराणां यथाङन्तर स्री तिष्ठन्यदि गाहैपलादवनयाव्रियाःदे |तं चःनुगमनन्यवहःरेऽप्र प्रत्यक्षाग्ननक्षग) चर्‌ एव दृष्टः वथा यदे पुतञनुयतः यहद गृाहपय अहदनीयो वाऽनुगच्छेदिलयादि तथा परोक्चम्वत्तिरेकश्च दः } यदरण्योः समारूढो नददिति | किं चैवे प्रोक्षस्य.प्यमेरलुगमनामिच्छतः सवत्राविहनातस्थायां गादेपयादुगतावाहवर्नाया.

नगतिप्रायश्चित्तनपि प्रसव्यते | तधेःमयसतत्तगप्तंसगेग्रायशवत्तयःपे पद नयितव्यम्‌ |

तस्मा्सिद्धं कैवटगहेपयातुगमनम्‌ | उमयानुगसनमिति चोमादनुगताेयुभयः मावमात्रलक्षणेति युक्तम्‌ रख्याथसंमतरे ठक्नणाश्रवगस्यायुकतखान्‌ | तस्मःणटरवमाणोमन- यविंनाश्चविपवेऽ१ विधिरियेव सप्रतम्‌ एव चाहतादस्थःवां केवरगाहुपयःनुननने सतोखष्युदयास्तमययेरनुगतिप्रायश्चित्तपलुदधरणप्रायश्चितं कृच!ऽगतहत्रहोमः काये इति सिद्धं भ्वति ५१ पनराधयापित्यास्परथ्षाऽगन्याधय)पत्याख्खन जारुखनः ५२ टृत्तिः--जटेखनमतप्रदर्नेनेव विकल्यसिद्धावदमरध्वमतप्रददौनेन स्वरप्तसतवादः

& (^

स्याप्यते-प्नरयेयं प्रत्यादरतिशेषाथेमिति वेदितम्यम्‌ ५२

पुनरधेयसत्राणि खददत्तक्ृतक्तिसदितानि प्रादद्चैथम्‌ प्रयोगस्तु आधानप्रयोगानन वि षतो भियते ! यत्रसिति मेदः सत्रत एवावगन्तुं स्कः अतस्तदर्थं प्रथग्यनोऽचु- रीयते | आधानपद्वतिस्तु सामान्यप्रयोगं दद यिष्यति } विरपप्रयोगमेदं तु दीपिका छृदरद्च पिष्यति केवलं हौत्सूत्रमात्मत्र ाष्यसदैतं ` प्रद्ीधिष्यामः | अन्यद्धत्रं तु म्रकया समानमेवति तत एव वगन्तव्यमू

६9 अग्रिरोच्रचन्द्िका।

ना० व्र निष्यः वेवलोऽग्निरतुवक्या अननिद््राणि ' इयनुत्रह्मणिन

आचायः | अभ्र आयुपि पवस इत्युत्तरम्‌ ५॥

दे° भा०-अग्न अयुपरे पवस्त इति. चोत्तरमाञ्यभागम्‌, एते अनुवाक्य | अन्यसिन्पक्षे * अग्नपेऽनुत्र्‌ हि, अग्नये पतव्रमानायानुत्रू हि इति प्रैषो भवतः | यथाऽध्वयुधन गुणेन प्रैषमाह तथाऽनुत्रत्तिरिज्या प्रयोक्तव्या |

ना० वृ -उत्तरोऽपि केवटोऽग्निशियं चाुवाक्याऽुवह्मणिनमि(नल्य)वामिप्रा- येण | <

नित्यस्तत्तर ह9िःकब्दः | १०

दे० भा०-माव्यमाग भाग्नेयेऽपि सति नियस्तु अच्युतो हविःशब्दः तुशब्द प्रापतव्यानृत्यथः ९०

दचि;-उत्तरे याव्यामन््रे हविःशन्दस्य सोमधघम्प्वात्तनिदरत्तौ तस्य निश्त्तिपरङ्खं तत्ध्थानापनसवादभररप तद्धगवतन्ध इतं मत्वा नत्पास्वससक्त गन्‌ ।} १० |

आग्ने हविरा छम्र क्रतोभद्रस्याऽऽयिष्टे अच गाोभिगृणन्त एमिन। अक्रम तमद्य्ड स्ताभोरात समान्य दव बहह्रशवसउन वद्चवयस्य कतु दवा ग्रा शसाञ्मा वसुवने वसुधयस्प वैत्विनतं १९१॥

द° भा०-अआग्नेयं हविःरब्दो प्रापेति तप्मादिदमुच्यत आग्नेयं हविः | अस्या. मिष्टावागनेयं हविभव्रति } अथिशति वक्तव्ये हविग्रहण्‌द्रवियाऽऽगनेयं नाऽऽ्पमागापि।ति प्राक्कतावेनाऽऽञ्यभागावितययमेकः कल्यः अघा ह्यग्ने, अमिषे, इत्येते याव्यानुवाक्पे आग्नेयस्य * एमिनौँ अपन्न तवर्य इतेते संयाज्य भवतः देवं वर्हः प्रथमेऽनुथाजे षष्ठी विमृक्तिमेवति द्वितीये सक्तमी ततीयः प्राकृत एव ११

हि रषं पाणेपासेन चत्त ग{तधामदटम्‌ | १२ अथाशिटोचसीगसा )

अथे विविधविद्याविखसोहछाप्नितसचभूगयो चिद्ढरा महाशयाः प्रि पमहयोदया धर्म कमृख्स्य स्वतः प्रमाणभूतस्य वेदस्य वत्तिभदेन द्र मागो तत्रोत्तरमागमुदिदिय प्रवत! व्रह्ममीसा पृवेमाग चोद्य प्रवृत्ताऽष्वरमीमासेन्यपरनामधेया वृतरेमीमांता या खल््ल्‌- न्ताम्याहततरःदवद्यमुपादेयलात्सककशचाख्रमुल्वष्रेदा्थज्ञा नार्थमध्ययनीयत्वाचच॒केवटमीमां. सशब्देरनापि शस्यते | पव व्रिदरदधरैः क्नाधिकतरादराञ्येफा मीनांस्ता सप्रति दैवकोप.

गद्धारतवधस्य भाग्धव्रेपययाच टप्तकयेव वत्ते अस्य मी्ांसिन्ग्रस्य मृलमन- र्या दरह्नगग्रन्या सुनेप्रवरनेननिवणनतानि द्रादनाध्यापेयु संविभक्ता सूत्राणि च|

अग्निहोतचन्दिका ! २४१

तेषां सूत्राणां विद्ृह्रण तत्रभवता भगवतोपवपेगाऽऽचरयेण बर्तिन्धरचि ! सा खदु यथा. वन्नोपरन्यत दावरस्वामिना यध्वं प्रगीतं वार्तिकक्चता कुमारिभट् चण वार्िकं ( छःकवा्तिक तन्त्रवांतंक टुपटकेयपरनासघयं ) व्यधायि | तत्र माष्यवार्तिकःभिप्रायं जानता तत्रसवतां पथसाराथामेश्रण दपा प्रक रम्‌ } तद्दान। सयु यथा वद्यारण्वबदमाष्येण मौर्माता सकट्ता तद्देव याज्ञिकानां प्रोगदाच ृरतरेय मीमसिति जानता प्रयोगशान्नीवप्रन्येन सकल्यितुं प्रययत इति क्षम्यतां मे वष्ूवम्‌ | ननु ययाम्नतानुष्ठानं विधातु प्रएत्तषु सूत्रेषु जार किमिदं याज्ञिकानां मीमांसायाः प्रयाजनम्‌ | | त्रूमः--न हि मीमांसां विना यथाशाच्चं कमंणोऽनुष्ठानं संमवतिन्देवगुरोरपि } अत एव वातिकयावमूवुरत्र भद्पादाः - धमाख्यं विषयं वतुं मीरायाः प्रयोजनम्‌ | मार्मासाख्या व्‌ वद्य वर्हलिब्ान्तरा्द अत एव मीमांसाज्ञानं यथावदेव ज्ञेयम्‌ } अन्यथाज्ञनेन ह्यनर्था भविष्य- सज्ञातेऽुष्ठनमेव भविष्यतीति मीमांसाज्ञनिऽवदधं यत्नघद्धि भवितव्यमिति पुनः लोक- याबमूब--

मीमपसायां चिहाज्ञाते दुज्ञते वाऽविषफतः | न्यायमा बहन्द्‌षि इव यत्नपचयता ननु वेदाध्ञानाथेमेव मीमांसायाः प्रयोजनं चेत्तत्र प्रय.सो भवतु | फख्वन्ति हिं वेदवाक्यानि धमंप्रापणात्‌ अतस्तेषु सफलो व्या्याप्रयासः सूपरेष्यफस्तात्कि प्रयासेने- वयत्राऽऽहुगद्पादाः-- ¢. $ < ^ यथः धमोवबोधक्य प्रमाणं वेदिक चः ^ ^ (न, 4 तदथनिणेये देतुर्जमिनीयं तथेव नः तहि ये वेदप्याप्रामाप्यं व्रते तन्निराकरणाय मीमांसया उपयोगो भवतु नाम | कि पुनरवशिष्टं मीमांसायाः यमिति चेदाह-

स्थिते वेदभमाणस्वे प्न्वाक्यायनि्णये तिषहुविदा पुसां सञ्चयानोपजायते कै चिदाहरसावथेः केचिन्नाक्चावयं लिति तेनिगेयाथभष्येतव्परं शा भरमीयते

दे

२९२ अगिहोज्चन्धिकः |

ब्धा बहुस्थठे मौमासाया भावद्यकथविषये वर्भितं मृददेः कि गहुोक्तेनाऽऽके णयत--

मीरपांसाक्राद्धतजोभिवरेषणोज्ञ्वंङाकृते वेदाथ न्नानरस्ने मे त॒ष्माऽवव विजुभ्भते पायेण हि मीमांसा लके छ।कायत्तःकृता तामास्तिकपथे कतुमयं यत्नः इता पया ॥;

इत्यादि वहुश्षः प्रदैयितं सुशक परं तु ग्रन्थविस्तरभिया नेह तन्यते एतावता धम मिङ्गसमानानां ज्ञाखाऽलष्ठतृणां सरववाक्वगतन्यायनिरूपणा लिका मीमांसा निकटतरेति ममायं प्रयत्नो यल्योगश.खमी्मासयोः संकर्छकरणम्‌ तत्र प्रथमतोऽग्नि- होत्रमीमासमारभामदहे ततः प्रावसिकं -पिण्डपि -यज्ञदिसवन्विनीम्‌

$ £ (५. & अग्निहो नाम याबज्जवमनुष्टीयमाने। निस्य; कमिदोषः |

तदिदर्भनुतिष्ठासद्धिखस्य प्रथमत)ऽग्रय आवातव्याः | तदिदमग्याधानं विवाहादश- मेऽहनि जायामवाप्छ््रीनादधतततेति कस्पवःक्यानेश्चेनुमः अगन्याधानानन्तरमवद्यं '"यावज।वम।पेह्‌। > जहा! तः इ।त तहूवृचत्राह्मणाम्नान। नानुष्रानं समपातत मापदहतु शक्यं विविघप्रखपकतभिरेष्यत्रोदयः धि मीमांसाचनः | तदेवं क^सेदटक्षे मगव।ज्ञेमेनि- राचयः-“्यादन्नीदपगिे> ज्ञशोति " इत्यत्र अश्चिहोनं जुहु यात्स्वगेकामः इति विषहेतकाम्पप्रथागर्धकस्य यावज्ीवकाटमम्पासो पिर्धीयत उतत जीवने निमित्तेऽभ्रे-

(कि 4 (५

हेत्य बहनां प्रयोगाणां स्वगकामविदहितादन्येषां विधिरिति संचये पूतपक्षयावमूव-

{५

“° यावजीविकेोऽभ्यासः कमषमेः भकरणात्‌ ( पू २।४।१)

वृत्तिः--कब्दः प्रमरोगव.च। | स्वगैकामव.क्पविहितोऽयं काम्यः प्रथोगस्त्य घभः रेपमृतः काले यावजीविको यावञ्जीववाक्यगम्यो भव्रत्ति | काम्यप्रयोगाङ्गतय

यावज वक्ाटो विधौयते तु जीवने निमिषे प्रयोगान्तरमिति यावत्‌ कुतः- प्रकरणात्‌ |

एव हे प्ररूरणमनुगृहत मयते } यद्यपरे प्रकृतकमेण एव जीवने निमित्ते विधानाक्षा-

न्तरेऽपि प्रकर्वाधः ! तथाऽपि प्रकरणमत्र नाधिकारख्पं विवक्षितं किवित्थंभावा- काडन्तालश्षण विवक्षितम्‌ | तच कमे धमम्पेक्तमाणं जीवने निमित्ते पुरुषाथेतया प्रयो- गान्तराववा बाधित स्यात्‌ ¦ ननु कृाम्यप्रयोगस्व्कस्य यावजवकाठे कतुमश्चस्यवालयो - गबहुलम प॑ततमिसयत अआह--अम्यापस्त इते यावर्जजःवक्र विषौ! हि तत्सामध्पदिकस्थेवं

कम्यप्रयोगस्वाम्यासः पयेवस्यति यथा -प्तेमिन यजेत इयुपन्नश्यैव यागघेन््वाय-

अक्षिरोत्रचन्धिका | २४३

वादिवकंषु प्रहणसस्कारवििपरपु द्रव्यदेवतासंवन्धमदादम्यापस्तद्रत्‌ 'तस्मा्ःवजीव- कटको ऽम्परस्तर्प एक एव कोम्यप्रयोग इति एटदीति पवः पक्षः |

सिद्धान्तयत्ि- ¢ £ + भ, १५. ` कतुवा श्च॒तिसयामात्‌ " ( पून म०२।४।२९)

वत्तिः- वाशब्द एवार्थं ¦ धमे इद्यन्‌वत्॑ते एकदेव काम्यप्रयोगस्य यावजजौव- कःठमभ्यासो नात्र विधायते {क तु यबने निमित्ते नियमेन भिन्नः प्रयोगः परुषधमे तया विधीयते | कृतः-श्रतिसंगगात्‌ } एवं सयेव यावज॑वपदस्य॒ यजेश्च मुस्यवृ्तिक- ववसमवेात्‌ कमेघमल ।हे यावति विन्दजकाः ›' (पा सू०.२।४।३) इति सत्रविहितणमृद्परययान्तःय “` अव्ययकृते। भाव भवन्ति ` इति जबनक्रिया- वाचिनः काटे रक्षणा स्यात्‌ एकस्या याग'क्र {या यावर्न(वकाट +वन्धानुपयच्या यजि- नाऽ्यम्यासो रक्षणीयः स्यात्‌ | यथा पौणमास्यां पौणद्रास्या यजेत ' इति विदहितकठैकदेशे सछृःनुष्ठाननापि शाल्राधसिद्विस्तथा यावजनीवकषेकदेदे सङृद- ुष्टानेनापि ब्रा्ला्थसिद्वसंमवान्नम्यासलक्षणेते वाच्यम्‌ } अपोणमाप्ीन्यावृत््यथा चेद- नेति युक्ता तत्र सङ्ृदनुष्ठानेन शाख्राधसिद्धिः इह तु चे.दनाऽर्जावनकाल्व्यृच्य्था भवते तदा क^णोऽनुष्ठानस्याप्रसक्ते. तु समस्तर्जवनकःट्ग्रहणार्ैव चेःदनेय- भ्यासलक्षणा दुबौरा तत्र यावति विन्दर्जावेः ' इति णञुःखधायकं सूत्रम्‌ तत्र समानकमकयो; पूरका (पा० सृ ३।४।२१ ) इयनुबत्ते ¦ णमद्‌ इति | याव्युपपदे सम नक्तकः क्रिययेैष्ये पृञकाट्िक्रिय वृत्तेर न्दत जवतेश्च णमस्स्या। | जीवतेश्च प्राणध.रणमधः | प्राण उच्छतसो नसाबहे- निगीतो वायुत्रिरेषः ] तश्च घारणं नात्तिकयाऽन्तराकषेणम्‌ | अव्य यदतो भवे ? इति वचन।ण्म॒टन्तस्यापि जवनक्रियाऽथे वोप समानकतकत्यं योयम्‌ यावच्छब्दो जीवनं सामस्येन विरिनष्टि | तच्च जीवन समानकतेकय)]रपे केयान्तरस- बन्धे विदितेन णमुखलयेन होमाचन्वपितया प्रतीयते सबन्धः याद्‌ जावनस्य होमदिकियायाश्ाङ्गङ्किमवादिः स्यात्त प्तरष्वपे अवनेष्ववर्य हो तम्यभिलयथेस्यासिद्धे- यावच्छब्द) शस्य प्रात्यमावादनुवादो नावक्व्येत } नपि निधातुं शक्यते जग्वनानःमयुग- पलाङकयेन तत्सामस्यस्य कर्मणि विधानासंमवात्‌ } ततश्च यथा भावटक्षणे विहिता सप्तमी सावं प्रति छक्षणत्वै निमित्ते सति घट नान्यथदयथौ निमित्तत्वे तेष्ठते तथ] यावच्छब्दबकदेव सवन्धसामान्ययार्च; णमुल्प्रयसो निभिच्तनमिनतकमाऽतिष्त ईति जीवनस्य तावन्निमिच्ततवम्‌ एव जीवने निमिततेऽरनदोत्र प्रयोकतन्यामसभेः ।सद्रः तेमित्तिकश्वायं प्रयोगः ^ घर्मेण पापपपनुदकें ?? इतेश्वुतपरापद्चयथः

२७ अभिरोचयन्‌

अकर्न्विहितं कमे निन्दितं समाचरन्‌ परसजंबेन्द्ियार्थ॑षु नरः पतनमृच्छति विहितस्याननुष्टानःन्निन्दितस्य सेवनात्‌ | ग्रहचेन्दियाणां नरः पतनमृच्छति इतिस्परतिद्धस्याकरणप्रयुक्तप्रलयवायस्य परिहारस्वादुषङ्घेकः नरकेषु पतवयनेनति पतनं पापम्‌ ऋच्छति प्रापनोति अत्र विहिताकरणजन्यप्रत्यवायप्रागभावपरिप नियकर्मणां एटमिति केत तन्न प्रत्यवायो हि कममात्रातिक्रमातु पिहित.

कमौतिकिमात्‌ अकुव॑न्विहितं कर्मे ते वचनात्‌ ततश्च सिद्धे विधौ विंहेतकम।(तिक्रभा- सत्यवायावगमोऽदरूरातस्य प्रत्यवायस्य परिहाराय विधिरित्यन्यान्याश्चयः अतः पपक्षय एव एम्‌ } तच्च पापमिह जन्मनि जन्मान्तरे संचेत्तम्‌ धभण पापमपनुदति पुव्‌। संध्यां जपस्तिष्टमेशमेनो व्यपोहति कषायं कथमि; पक `|

{५ (म

इयादिश्चतिस्मतिभ्यः! निमित्तोदेरोन पापक्षयररूपफशरोदेरेन कथं कमवेधि-

कंयमेदप्रसङ्कःदिति वाच्यम्‌ | द्येरमेव वाक्यं निमेत्ते फे कमं विधत्ते | किंतु यावलीववाक्यं निमित्ते कमं विधत्ते ! अन्यच्च श्रताथौपत्तिकल्पितं॑वाक्यं फठे विधत्त इव्यदोषः चैवभप्युदेदयष्टय एकस्य विधि(च॑रष्यत इति वाच्यम्‌ | हि द्रयेरेकरूप. मददयत्वमस्ति नि.मेत्तप्य हि सिद्धवरत्वाररूपमुदैदयलं पापक्षयस्य तु स्वारसकप्दत्ति- मिषयलाप्मकप्रथाजनलखूपम्‌ | दवं विघयोर्देदययोः फटनिमित्तयेरेकत्र विरोधोऽस्ति यदि हि निमित्तमपि फटवतकमेजन्यं स्यात्तदा दयोरप्येकप्रकारसंबन्धाद्विरोधः स्यात्‌

कप

प्रत्युत ननिमेत्ते कमं क्रियमाणं कि प्रयोजनमिति सतरामपेक्षते निपित्तेऽवदयकतेव्यताया श. ५.

तेष्पस्ये सयनुपपत्तेः अतश्च विमित्तवटेनपिक्ष्यमाणं फढं कथं तेन विरुद्रं स्यात्‌ ननु निभित्त.वमुपरक्षणचं ज्ञापकं व्याप्यत्वरूप व्याप्तिश्च यदा यदा जीवनं तदा तदा कर्मेलेवरूपाऽन्यथा कमणि कद्‌। चिज॑.वनसंबन्धस्यावजेनीयवेन तप्प्रतिपादनान्क्यात्‌। तथा व्याप्या निमित्ते कमण आवद्यकत्वरूपनियमोऽथ।द्रम्यते अनावद्यकते निमित्ते सत्यपि केदाचितकमणोऽकरणे निभिक्त्वन्यावातात्‌ | एवं तस्य फटाधैते फल्च्छायामस- त्यामननुष्ठ॑न स्तते ।गभित्तवं व्याहन्येतेति चेत्‌ | हि कम्यवनैभितचतिकलयोः खष्येण विरोधे.ऽस्ति फठेच्छायाः कादाचित्मरेव हि तद्विरोधे बीनमू। प्रकृते पापक्षयस्य कदा- चित्कस्याचेदप्यनेच्छाऽर्ति दुखाधायकपापिव््तेः स॒वेदाऽभिरषणौयलात्‌ } येन 1

पापं नवाऽऽचयेते तस्य तदिच्छेते वक्तु शक्यम्‌ ¦ इह जन्मन्यनाचरणेऽप्यनादिजन्मान्त- रप्रवादहाजतपापसारेक्षयेच्छाया -मवजेनर्यलात्‌. | तहयरोकान्ताविर्तस्य भुमुक्षोनं

आहोजचन्ध्िक। २४९

तदिच्छेति षाच्यम्‌ | मुमुश्चुणाऽपे पपक्षयस्यावद्यममिद्पणीयलवान्‌ } नद्येतञ्जन्मनिं जन्मान्तरेषु चाजितेषु नरप्रपकेषु ससु मेक्षः संम गीति मवति पापक्षयः फठम्‌ विरक्तस्य कमानधिकारात्‌ यदहरेव दिरजेत्तदहरेव प्रव्रजेत्‌ ` इ्युपनिपद्रा्यात्‌ | तावत्कमणि कुवीत .निियेत यावता |

इयादिस्यृतेश्च ] तत्र क्रिभेकः टमावाद्याधायकं पापान्तर्‌ प्रयवायस्परं नियकमकरणादु- त्यत इति श्रुतिस्मृपिभ्यो गम्यते तत्र॒ इानकमेपरिग्र्टनधिङृय--' य॒ पतां पन्थानो विदुस्ते कीटपतङ्खमः ` इत्यादिश्रुतिः |

` तद्यो विजानाति मागंदितयमात्पनः न्दशूकः पतङ्को वा कटो बा जायते धुवम्‌!

अकुर्वन्विहितं कमे इत्यादिस्मतिश्च | तत्परिहःते नि्यकरेष्यमानुपङ्केकं फल्मि यथिकारटश्षण्यां सवेशक्शयधिकरणे दु्टीकावातकतन्त्ररलनयोः स्पष्टम्‌ एवं जवने निनितते कर्मणः पापक्षयथेतया विधौ नियमोऽप्यथनिद्धः कतुधर्मो नियमश्रोचते " इति माष्यादिप्रन्थस्याप्पेवमेवाऽऽचयः जीवन सारयप्रातःकाटवच्छित्तं निमित्तम. यधिकारलक्षण्याम्‌ ' तेषामौत्पत्तिकत्वात्‌ ?' --द्यधिकरे स्प्ठृतं मगवद्धिमौष्य- वातिकढकृद्धिरत्यास्तां तावत्‌ | २॥

इतोऽपि कतृघम इत्याह-

छिद्खदशेनाचच कमेधे हि भृक्रमेण नियम्येत ततानथकमन्यत्स्यात्‌ ! (प मी०२)४।३)।

वत्ति{--“ तमतिनीय चतुगगहीतमाज्यं जुहुयात्‌ इव्यभ्निहोत्रस्य॒स्वकाखप्तिक्रमे प्रायश्चत्तस्य वारण्यादीषिविधानादपि लिङ्गन कमेधम॑ः | कमंघम ति-- काम्पप्रयोगस्य स्ेपतया यावञ्ज'वनकाडे विधीयमाने प्रक्रमेण प्रक्न्तेन यावजीवनकाटेन काम्यप्रयोगो नियम्येत | यम॒ उपरमे ? समप्येत } एवं वरमधमेपत्े यावजीवमभ्यस्तरूप- स्ैकस्य प्रयोगस्य फलर्थतथा मध्ये समाप्यभावेन जीवनदश्ायां कोऽपि हृतवानद्चि- होत्रभिति यावल्ीवनकालोत्तरमेवाशनिदोत्र) ति वक्तव्यम्‌ | यथन्द्रवयवादियञ्यभ्यासे इप्स्न निृतते सोमयाजीति तद्वत्‌ तथाविधस्य चाश्नेहोनिणस्तत्र तस्म्ीवने समापते सति अन्यत्छकारतिक्रमप्रायशित्ततया वार्ण ष्ठयादिविधानम्‌ नाप जीवन्‌त्तरकाःठ तस्य स्वकाटल्वासावात्‌ तदान; कर्गजमानस्वामावेन ्रायशचितततिष्यसागत्याच् कतुधमेतवे यावल्मीवनकालो कमङ्गम्‌ | |

२४६ , अग्निदोत्वन्दिक्ा

* अनित्यत्माततु नेवं स्यात्‌ ` ( प° मी०२।४।४)

त्तिः--तरब्दश्वा्येऽन्वाचये यदि यावलीवनकाकः कमेधमैः स्यात्तर्हि ^: जरामर्यं वा एतत्सत्रं यदद्चिहोत्रे र्शपू्णमतति जया ह॒ वा एताभ्यां निमस्यते मृत्युना !? इलयेवमग्निदोत्रस्य दशेपू्ण॑मासयोच समभिन्याहारः श्रूयते | तेत्तिरया अपि समामनन्ति--

एतद्र जरामयमपिहोनम्‌ ( ना० उ० १०। ८० ) इति | जरया वयोहान्या मर्यं समाप्यं तु खेच्छयति जरामयेमवद्यानुष्ठेयम्‌ } दह

वा इति निपाताववधारणे | एषोऽद्चिहोत्रस्य कता जस्या मृध्युना चावक्यं॑सुच्यत इति तदथः | कुधर्म हि वचनाभिदं बिरध्यते कुतः-अनिव्यत्वात्‌ काम्पप्रयोगध- हि यावजीवनकाटे विधीयमाने निदयप्रयोगस्याखमात्काम्पप्रयोगस्य चानित्यत्राद- वद्याष्ठेयत्वरूपजरामथैतववचनविरेघः काम्यप्रयोगस्यानित्यच्छगेमात्रा्थखेन जरामरण- निवृत्तिफटकःववचननिरोधश्च सनिलत्वादित्यस्य निलयासिर्षणीयफकरहितघादिलप्यथंः | सिद्धान्ते त॒ नेमित्तिकप्रयेगस्य पापक्चया्थष्छरीर।रम्भकपापामावाजरामरणनिद्रयथतमु- पपद्यते | एतेन वामनमतं य्चिरदिनादिभैर्ति तदपि व्याख्यात वेदित्यम्‌ तथा चा्निहोत्रे यावजीवमरुष्ठेयमिति ज्ाल्रीयः पन्था )

नयु किमिदमभिहोत्रं नम--तरुमहे--अग्निहोत्रमियनुष्ठीयमानस्य नित्यस्य करम विरेषस्य नामधेयम्‌ तदुक्तं प्राच्यां मीमांसायां प्राणरक्षणे चतुधंपदे--एवं हि तससूत्रप्रणयनप्रसद्वटेखनन्यापारे ठेखर् व्यापारयामः--

: अग्निदं जुहोति 2 इति श्रूयते तत्रा्रहत्रपदं गुणविधिनामघेयं वेति संशयः | गुणविधिते बाधकामावात्मेनामववे वाधकस्वाच तथाः हि हुयत इति होत्रं पयेदभ्यादि , द्रव्यम्‌ “* इयामाश्रुम॑सि ?' इलयादिना अन्‌ प्रययः } अग्नये होत्रमस्िनिति बह्रीरिणैव मलस्य लमा मतर्थलक्षणा ' स॒हर्मविकेषणे बहुव्रीहो " इति ज्ञापकान्चधि- करणपदो बहु्रीहिः कण्ठकः ?' उरासिरोमा ` सच्छास्रजन्पा हि विवेकराभ इवयादिवित्‌ ततश्चाग्नुदेदयकपयोदध्यःदिहूयमानद्रन्यकहोमोऽगतः | तत्र्िहोत्ण्दे होमो विेयो जुहोतिचैव तछ्छामात्‌ नापि पयोदव्याद्द्ि्यम्‌ ^‹ पयत्ता जुह्योति ? इयादिभस्तद्छमात्‌ सत्‌ उप्जनीभृतोऽप्यश्चिसे विधेय इति प्राञ्चः

वस्तुतस्तु दोत्रशब्दो मावसाधनः अस्ये होत्रं होमोऽश्रहोत्रम्‌ यद्वा हूयते यकिन्क.

मणि तद्धोत्म्‌ जघ्नये होत्रमश्िहत्रम्‌ प्रकृतिविकारभाव एव ॒चतुर्थसमासविधावपि (4 / =, ¢ ग्‌ ^ ^ ^ सुपूसुषा इति समरसः ^ छक्तोऽथमयुक्ते गन्दभयेगे शाद्धेण धमेनियम्‌

अग्निचयन | २९७

षुं *? इति वातिकव्यास्यानावसरे ` धर्मीयं॑नियमे धर्मनियमः ` वतुर्थासमासप्रदरनाद्वक्तोक्तताच कैयटादिभिः ततश्च मलथङश्चणां प; बहुत्र श्रवणे तु ^` नहह प्रङृया पूवपदम्‌ » ( प° सू इति बहर हिस्वरेणाशब्द इकारस्योद, त्तरे सति रिष्टस्वरेणावशिष्टा- कारस्य ““ उदात्तादनुदात्तघ्व स्वरितः ( पा० सूु० ८४.६६ ) कारस्य ““ स्वरितास्सहितायामनुदात्तःनाम्‌ `` (पा० सु १।२।२९.) सुपूसुपा ` इति समासश्रयणे ठु “^ समासस्य १२३ ) इयन्तोदात्तं भवति भन्तादात्तनेव चाधरिहेघ्नपदं प्रयुश्चते दतत्‌

-यग्निहात्रपदस्य नामघेयघ्रे कर्मेणे¡ विघरयस्याह्पत्व स्यात्‌ द्रव्य

म्‌ | देवते 1६२वकदन्वव्यामातपक्रवाद्यामस्प | तत्र रद्य यद्यपि

»? इत्यादिभिः प्रतं देवता तु नामधेये सति प्रामरोतीयद्प्ं यद्य्रये प्रजापत्तये सायं जुह्योति ^ यन्स्‌- प्रातः ` इति व.क्प्राभ्यां देवताखामानारूपत्वमिति काच्यम्‌ | पमगन्यादयो गुणा विषायन्त उतायिप्रनापवयोः सू्ैप्रजापव्योश्च सदु तयोः समुच्चयः उताग्नि्सु्वितस्य सूय॑सयुचचितस्य प्रजःपते्विं- तिमात्रविधानम्‌ | नाऽऽ्यद्ितीयो वाक्यभेदात्‌ त॒तीयः-चङब्दाथस्य मोपस्थियमवेन विेष्यलानुपपत्तेः ! चतुः: पञ्दशान्यास्या- वेरेष्टस्यानामिव समुच्वयतेशेष्टप्रजापतेरपि विधान योगान्‌ पञ्चमः- हे अग्नये इलय्य सृपीय इयस्य विधित्वासभवादनुवाद्ं पति प्रापकामावात्‌ | : अग्निभ्यतिः* : सुयो स्योतिः

९५९.

रतिरिति वान्यम्‌ प्रबठत्राह्मणगतचतुध्युपात्तदेवतावरुदे कमणि रद्धदेवतानिवेशायोगत्‌ प्रजपतिदेवतके कर्मणि नसमर्धयोर्मन््रयो निवेशसंमव इति वाच्यम्‌ ; ` वचनान्वयायेयैन्द्री तयीकोधिकरणन्यायेन वाचनिकविनियोगवटरेन प्रज पतिठक्षकतया तिमात्रविधौ “८ यत्तूरयाथि प्रजापतये `” इति युनर्विधानवेयध्यां्च जापतये सायम्‌ इष्येवोच्यमाने प्रातर्हमि प्रजापतिदेवता इत्युच्यमाने सायं होमे स्यादिद्युभयेदेशेन तद्धि रेति वाच्यम्‌ सायं तर्हिं प्रजापतय इति विशिष्टोदेशे वाक्मेदापातात्‌ ततच्च क्यद्येऽग्निमुयंसःयप्रात शिष्ट छमौन्तरतिधिरिनि वक्तन्यम्‌ णव

| ( €, +, ोत्रवाक्यविहितकमेणि देवतादाभः स्यात्‌ नं ` अग्निभ्यातिः

२४८ अद्धिहोज्रचन्दरिका

' सरथो ज्योतिः इति मन््रवर्णतस्तह्टाभसंभव इति श्कग्रम्‌ अग्निञयति्योतिरम्नि स्वहिति सायं जुहोति ` सुर्यो ज्योतिर्व्योतिः सूरः खिति प्रत इते मच्चविष्यो सायंप्रातःप्रयभिज्ञवटेन यदग्ने चेति वाक्यद्रयविदहितविशिष्टकमान्तरतरेषयघ्वगमेनाग्न- दो्वाक्यविहिते कमणि ततो देताकमसंमवात्‌ तस्मादत्राग्नहत्रशब्दस्य न।मधेयते कर्मणोऽ्पतापाताहुणविघानमेव युक्तम्‌ एवं चानिहोतरमिति द्वितीयाञप्युपपना भवति नामवरेयले हि भावनाकार्णमूतघातथैवाचिवाततृतीा स्यत्‌ उद्विदा यजेतत्यादिवत्‌ गुणविधिले करनय होमं कुयौदिव्यधपयेव्तानत्सा विरुध्यते कक्षिन्होमेऽये देवतािषि; त.व्यदग्नये चेति विदिते कमण्युत्पत्तिशि- देतान्तरावस्द्ात्‌ अत एव॒ दशपृणभमासादिगतहोमेष्विति वाच्यम्‌ सविहितदेवतकेषु नःरिठादिदवहिमेष्वम्तिदेवतादिधिसतमवात्‌ माघ्नवाशेक- देवतन्तरावरोधात्तत्र नाग्निषिधिः संभवतीति वाच्यम्‌ | मच्रवणेपवृत्तेः प्रागेव सरिति प्रवत्तेनाग्निहोत्रवक्येण तत्रामनरेव निवेशादेवतान्तरपदानां तत्र्यमच्च- गतानागन्रन्यायेनागिरुक्षकत्वो पतेः | वस्तुतस्तु यत्र॒ दर्कहोमेषु देवता- मिधिने वा मच्राम्नानं त्त्र गुणविधानं भविष्यति | अत्ति हि वाजसनेयके इव्य- वाहकण्डे सप्तमाध्यायान्ते दशेपणैमास्योरत्तममन्‌याजमिष्ट्ा समानीय जहति इति ताट्शदर्बदिमविधिः } मौपभतमाच्यं जुह्वां समानीय जुद्नेतीपि तदथः एवै चाग्निह- त्रमिति गुणविधय तु नाभषेयम्‌ } यदप्नये चेव्यादिवक्यद्रयं तु विरिष्टकमोन्तरवि- धायकपू्‌ दघ्ना जुदधतीत्यदिस्तु तत्रैव . गुगपिधेः सायं जुहोति प्रातजहोति ! इति चं तयेरेव विरिष्टकमणेर्जेन्यायकस्षये फडे समुच्वयविधिः अन्यथा यद्‌, ग्रये ' इति यत्सृशीय इति पथश्चिधिवङःदृथगेव पठं कल्प्येत ! अचित्रं जुहुया्छ्वगकामः यावर्जवमग्रिहयत्रं जुहयात्‌ इति दर्वाहोमाश्रिताप्निदेवताफले नेमेचे विधीयते यावर्जवानु ्ैतदर्वहमाध्रिताश्चिना कुषादि'ते तद्ष्वमश्निदो्- पदं युणविधिने तु नामधेयमिति स्थितम्‌

इते प्राप्त सिद्धान्तयपि-

तत्मख्यं चान्यश्ाच्रम्‌ ( प° मी० १।४।४))

ह्तिः--यक्षिन्ाणोपदेश्च; प्रधानतोऽभिसंब्ध इति नामेयं स्यादिति चासुव- तेते | यसिमन्‌ अग्निहोत्रे ञुहोपि ` इदयादिवक्येऽ्यादिगुणविषिः सेमाग्यते तत्र नामघेयमेव स्यात्‌ ! कुतः--यतो नामधेयत्वे प्रधानतोऽभिस्तबन्धः | विवेयत्वेन धालर्थेन विधिप्रययस्याभिसबन्ध एकपरदत्तिं र्भ्यत गुणविधिवे तु विटेयस्य गुणस्य परैधेप्रययस्य भिनपदवुत्तिववं ठम्यते | तथा गुगस्य विघेश्च संबन्धः पदट्रयस्षप- मिव्याहारवाक्यगम्धो तु धालथेविधिसंवन्धवच्छतिगम्पः ! न्‌ हि समानपदवततिवरक्न“

अमि त्रषद्धिका २४५. गश्ुला धा्धैस्य विधिसंवरे वृक्येन गुणविधानं युक्तम्‌ नु नामधेयतेऽरूपतवं दोषः स्यादियप्रो्तरम्‌--तत्रस्य चन्यज्ञच्वमिति चरन्दौ ह्यथ उक्तसमुच्चयार्थो वा| तच्छब्देन गुणोपदेर इतयुपत्तो गुणः परमृद्यते ! यागनामधेदत्वे वायस्य ख्यल्यभाय यो गुणो विधयतयापयेक्षितस्त प्रच विधत्त इति तद्वयम्‌ आतश्चोपसर्गे " ( फा सू० ३) १1१३६) } इति कः | विधिन्ितश्याग्न्यादवगुणस्य विधायकभन्यच्छद्ध- मस्ति अतस्तदग्निदहोत्रादिपदमि नामेयं स्यादिः ¦ तथा हि ' समिनिहैत्र जहति इयग्निहत्रनामघेयकप्य होमस्य विधैः |

अम्निञ्यातिञ्पातिरग्निः स्वाहेति सायं जहति ` * सूर्भ उति्व्योतिः सूर्यः स्वहिति प्रातः इतिविदितमच्वर्णतोऽग्निसूयेदेवताठामः | चन्नोऽयं होमः चेःसायमिति वाक्यभेदः शङ्क्यो होमस्य प्रकरणत एवोपस्िया तदे श्ञब्दस्य व्यापाराभावात्‌ यद्प्रये प्रजप्तये दयादिषिक्यद्रयेऽश्चिसमु्िनः सुधसमुचितश्च प्रज.पतिर्विघीयते | तत्र सन्त्रवणैव्रात्ताभ्नितुवये विधिच्पाराभावाच विशिष्टविधिमौरम्‌ एवं चा्चिस॒थीनुबद्रेन = प्रजपरतिसमुचयविधिः पयैवस्यति एतेन समयस्य चाथस्य ॒विरेष्यलवामावान् विधे पलित निरस्तम्‌ तद्विधेर- धिकलात्‌ ।. ' सायं जुहोवि ` " प्रातयुहोेति ' इति कार्विधिः | सयंप्रात्तव्येव - स्थितमन्न्रवर्णङन्धात्रिसयीनु गदेन प्रजापतिसमुच्यो विधीयमान ऽधि तदतुवराच्देवतानुता- रेण व्यवस्थैव प्राप्नोतीति यदन्ये ` इति वाक्यद्रये सायप्रादसि्यिनुव्रादः | अश्च. होत्रमिति दिवीया तु फल्भावनाकरणस्यापि यागस्य नाक्ताधितं करणप ` दति

न्यूयिनार्थाक्षिप्तसाध्यस्वाभिप्रयेति प्रा्चः | अत्रेदं वक्तव्यम्‌ | तैत्तिरीयकल्रद्यणे ---

प्रजापतिरभ्रेपसजव ` इस्युपक्रभ्य त॒ परजापातरव्रतरार्जायस्ताति साज वीत्किभागपेयपमिजनिष्य इति 1 वुभ्यमेवेदर हूयाता इृत्यत्रवात्‌ ! एतद्धा गपेयमभ्यजायत्त ! यदशिष्ोत्रय्‌ तस्मादश्निहजमुच्यते | तद्रूयमानमारत्याऽ- अवीत्‌ ! मा षीः उभयो नत्रेतदिति सोऽद्निर्रथीत्‌ कथं ना दौष्य न्तीति ! सायमेव तुभ्यं जुहदन्‌ प्रातमे्वमिस्यत्रवीत्‌ दस्पाद्शय साय हूयते सूयोय पातः

इति देवताविपनिः केवखाग्निूर्येर्दवतयेधिचःनात्‌ मसत्रवणंग्राततो उयोतिषटोमयुगो नाऽऽदरन्य अग्नियादियने : अग्नि दिवः ' इ्यादियाञ्यापुरोनुवाक्यागम्पगु गवत्‌ तष्णीमत्तरामाहतिं जुदोति ' यततृष्॥ तनप्राजपि्यम्‌ इति इनाय तैरङ्कनेन्‌ विधीयतेऽग्निपर्यहोमयोस प्राघन्यवगमात्‌ श्रुयते बह बाजपनयश्च- यमग्र जुह्वत सा

३२

२५२ अआब्रहचचान््ररा।

क,

पस्यिज्य कमीन्तरमेवेषु वाक्येषु विधेयम्‌ | चोपरद्धिश्वरिववेदयस्य तेषां हदस्ोपस

सोममुपनद्य॒यास्मग्निहोत्रं जहतीति पाय्प्रपेपस्दानन्तयानुवादकतयौ पपत्तेव।क्यभेद- ग्रसङ्लादस्तु प्रिद्धागनिहोत्रकमोणि गुणविधिरेतिं वाच्यम्‌ पाठे द्याकाङ्क्षितमेव क्रमं ग्रापयितुरमीष्टे खनाक'ङ्क्षितमपि | एकग्रसोमवचनपरिमृह्यीताङ्भनामेवं हि क्रमाकाद्क् भवति तेषाभिव्धमावा काङ्क्षया युगपद्पनिपातात्‌ प्रसिद्धाभ्निहोत्रादिकमणः कुण्डपायिनामयनस्य चाद्गाङ्िमाबेऽस्ति येन तेषां कुण्डपराचेनामयनसुपयन्तोयेकप्रयो- गवचनपरिगहतलाच्छम सःकादृक्ष्येत ' दीक्षितो ददाति जुहाति. पचतिः इति सोमक्रतुमष्ये पएरुषाथेहोम प्रत्तपेषेन प्रसिद्राप्निदयत्रादिकम॑णस्तत्रवोपनिपातामावाच्च |

[न (न

एवं कास्येष्टीनामिवात्र प,ठस्य कमप्राप्रकतवासंमवेनोपरसद्विश्वरितेयस्य पः टप्रा्तक्रमानु- वादकत्व(नुपपस्यौगसदस्तदानन्त4 मासश्चति त्रयमपि विघेयमिति स्वीकायपिते भवेदेव यमेदः एतेन दीक्षितो जहोति इति प्रतिषिद्धस्य प्रापद्धाभ्नेदोत्राटिकमणः प्रतिप्रसवखूयेण वा स्त्रैकदेक्षतेन वा व्रिधिरसिते प्रयुक्तम्‌ उक्तरीसा प्राप्तकमण्यने- गुणविधान।संमबेन प्रतिप्रसवायोमात्सत्रसबन्धस्योपसदा्दीनां प्रसिद्धकमीणे विधौ वाक्थमेदाप्या सौ.कदेदालेन विष्यनुपपत्तश्च | तस्मादत्र कमीन्तरविधानमिति भाष्यानु- सारी पन्थाः | तमिमं प्रकारं भद्क्वा प्रकारान्तरमुवयक्षित वात्तिके तद्यथा-अप्रकृता- भिधानात्मकं प्रकरणान्तरं पृथक्शबग्डान्तरादिवःकनमेदकोपाधिः प्रविद्वार्िहोत्रादि- कृमप्यसंभवन उपसदादिगुणदिव कममेदसिदैः नन्धन्रप्रकृतामिघान्‌।परपर्यायासक- रणान्तरहदेव कमेभेदो त॒ गुणात्‌ | अप्रकृतामिधानं हि प्रागनवगताद्निदोत्रारिकर्मा- [भधानम्‌ तच प्रासद्धा्रहत्रा।दकमप्यसमवत उपपदाःदगुण।दष्यवसायत्‌ | तथा कमेभेदावगमकप्रकरणान्तरस्याऽऽ्मलभ उपक्षौणवाह्ुणस्य नात्र कमेमेदकवमिति चेन | एवं सति वाम्यो वाजिनमियत्रप्यप्रकृतायिधानदेव क्मभेदापत्तौ गुणस्य कर्भमेदक- नुपपत्तिप्रसङ्गासवेकम।सेयोगिनो वाजेन गुणष्याग्रकृताभिषानस्वरूपखाम एवोपक्षीण. त्वात्‌ बहुना शब्दान्तराम्पाससंज्ञानामपरे विधेरप्रकृतविषयत्बेधन एवोपयोगः ! जप्रहृतमिधानःच कमभेद इति वक्तुं शक्यतया सवेत प्रकरणान्तरमेव भेदकं ॒स्यात्‌ | दाब्दान्तरादनिां शेषाणां प्रकरणान्तरेण जषेणाऽिनासावात्‌ | न॒हि शब्दान्तरदीनां परस्परपरिहरेणेव प्रकरणान्तरपरिरेण कचिद्रतेनं संभवति ! तथा तैः सह प्रकरणा न्तरस्य केथ प्रथक्प.र्गणन स्यात्‌ हे प्रधानस्योपसजनयूृते; सह्‌ परिगणनमुचितम्‌ चित्ेपसाद्धेशश्वेयस्य संनिहिता ग्रिहोत्रवास्यान्वयेन चान्ताकाड्लानिराकाडक्षल्ाच्च दरोपृणमास्तादेवाक्यानां तेषु तस्यान्वयः एवं दर्शपणमासादिवश्यषपसदः तदानन्तयस्य च।चघानान्मासमात्रस्वैव गुणस्य विघानाद्राकयमेद्‌।भवेन न।म्नोपाश्थतस्य

प्रसिद्धदरोपृणैमासादिकैणः परियागाभिषघानं प्रकरणान्तरं तत्र नास्तीति क्मेदो स्यात्‌ तस्मादत्र वक्यमेदप्रयुक्तमप्रकृहाभिघानं कर्भमेदप्रयं [नकम्‌ } कितु शब्दा

(क

आन्रदात्रचच्धिका २५३

दिवदप्रकृतामिधानापादकं किंचिभिरूपणीयम्‌ तत्त॒ प्रकरणविच्छेदापरपर्यी- यं पृवेकमासानेधानमेव ¢ तथा हि तिच्छनप्रकरणं क्म॑देधोपादेययुश्तमनुपदिषयुक्तं | तत्र ` यदाहवनीय यह तं ` इययादावृपादयस्थल अहवर्नःयादगणस्प हीमे प्रस्तके सपादायतुं शाक्यलेनोपदेयतया होमेन तरिधानरुमवेन विशिष्टव्रिधिगौरवमीदलखा कमण उदेर्ययावश्यभवे दुर्स्थस्यापे होमस्य रसिद्धवनिर्दशवलेनाभिष्यानादिना कथंचिदुदध विपखि्ति सपाय यो होमः आहवनीय इयेवं गुणविधिस्तमवः } ससुपदेयगुगस्तु पञ्चधा-

८८ देशाः काटो निित्तं फट सस्कायमेव दति मीमांसकाः प्राहवरनुप'देयपश्चकम्‌ ` इति |

(५. {न

तदिह मासस्याश्चिरेत्रादिकमंणि प्रसक्ते सपादयितमङक्यतया दष्यादिधदानयनादि- क्रियाविरिष्टत्वनाननुषयतया च।नुपादेयस्याश्चिहोव्रादिकमेदितैन पर्वदत्तानगव्याऽपि विधा नासंमवेन यो मासस्तत्रा्निहेत्रादि कुण॑दिव्येवं मास।नुवदिना्रिदयोत्रादिकमैण एल भावाधं

शिक्रणन्यायेन विघेयतय। विहितस्य विघानान्यथातुपपत्तेः प्राक्तवनिद्यामावेन परपकर्‌ , णपष्ठेन पूरवकर्मप्रखभिज्ञाविरहाच सिध्यति कम॑मेदः ! पौणमास्यां यजेत : सायं जुहोति प्रातञजुहोति ` इसादौ कारुद्रोन कमेविधावपि न॒ कर्मान्तरत्वापिति संनेधौ घविभ.गात्‌ इत्यधिकरणेऽनुपदमव वक्ष्यामः तत्र मासस्यानुपदे्लेऽपि तत्र कर्मणोऽ' सुषेयतामत्रेण क्थचिद्िधिसंस्प्ोःपरेदिशप्रदृत्तकतिव्याप्यवलक्षणपारपरसकरोपतवरूप- मङ्गत्वमुपपादयम्‌ ननु मासश्चिदेत्रादिवक्येपु प्रसिद्धाभनिहोतादिकनणः सनेविङ्ृतप्रयभि- ज्ञाविरहेऽपरि नाप्रघेयकृता तप्प्रयभिङ्षाऽसि } नःम्ना तद्विपरित्तवःपे तत्राङपादेय- स्य॒सिद्धवसंमवाद्धिपशत्तिरमयोजिकेति बल्पम्‌ प्रसिद्धभनिहोत्रादिकनैणि मासविष्य- सभवेऽपे तस्यव करणो नाम्ना विपरवतेभानस्य कुण्डपायिनापयनेकदेरास्वेन विधिसंभ- वादिति चेन | प्रसिद्धा्निहोत्रादिकमैणः कुण्डपायिनामयनेक्दे शवेन विष नेऽप्य्रहोना- दिरब्दस्य धालवर्थमान्ननामधेयतया तेन भावनाया उपस्थन्यमवेन तद्वेदस्याप- रिदार्यवात्‌ कैं मासं जुहर्व॑यास्य.तवा्तिना धातुना स्वरतो दलिद्धत- ल्यान्वयानर्हसाध्यवरूपेण कमैन्तरमभिधीयन इ्यनिद्ेत्रादिनाम्नाऽपि सःध्यरू> पेणैव तदभिधेयं नाम्न आस्यातपरतन्त्रतात्‌ अतः कर्थं मःसा्िदोत्रादिवक्पेऽगनिहय- त्रादिनाम्ना प्रसिद्धस्य कर्मण उपस्थितिः अप्तु वाउ न.म्ना सिदधख्येमोपस्िति स्तथाऽप्या्यातेन साध्येन प्रतीतस्य प्रसिद्वहोमघ्ठ कथं तेनोपरध्थितिः नाम्ना तद्रू पोपस्थियभावेऽपि नैयमिकाश्चिदोत्रादिश्ब्दो यद्रपवाचकरस्तद्रपविपर्त्तिरस्वितिं वाच्यम्‌

|

विध्यर्थं हि ग्रसिद्धामनिहोत्रारिकर्मणो विपरिवत्तिष्रोच्यते षिधिश्च सिद्धस्य नाम्नोप्‌-

२५४ अग्नित्रचन्दिका

स्थापयस्य न॒ संमवति भावाधौधिकरणे धालविधित्रिषयाकार्समर्पगं धातुनैव तु नाम्नेति प्रतिपादनात्‌ ततश्च हिद्धखूपस्य नाम्ना विपश्वु ततेश्टानुपयुक्तेवेति प्रसि द्वा निहोत्रारिकमणः वुण्डपायिनामयतरैकदेशतेन विषिसंभवः एवं विध्यनह।नुपःदेय गुणश्रवणेन कर्मणे विपेथतया सिद्धवनिदैामावेन तद्विप्वृत्यभावा्मके पुरकमौसंनि- घानापरपयौये प्रकरणान्तरे सति मासाभिनिहोत्रादेवेधरप्रकृतविषयतयां प्रयोजनान्येवं कर्मभेद! सिध्यतीति सत्रयोजना | चैवमप्यनुपद्दयग्‌ गनिबन्धनलवात्कमभेदस्य गणाः कमभेद एव पयेवस्यतीति वाच्यम्‌ विधीयमानो हि गुणः पृदकमण्यसंमवन्कम भिनात्ते | चात्र मसगुगो विधानमहैयनुपदियतात्‌ एवं सरस्वला दक्षिणे तीर साग्ने- योऽष्टाकपाठः पुरोडाशः ` इवयादिदेलसंयुक्ते सत्रायाऽऽगै विश्वजिता यजेत ?? इवयादिनिमिचसंय्धे वाक्ये द्रष्टव्यम्‌ प्रयोजनम्‌ -पूवेपक्षे प्रसिद्धाभनिहोत्रदिषू यावञ्जीवददिकदिम।सस्य कल्पः कुण्डपायिनामयनेऽग्निदोत्रा्यननुष्ठानं सिद्धन्ते तु तदुभयाभाव इत्यायुद्यम्‌ चिस्तरप्तृचचावचो वातिक।दावनुसंषेय इति | तस्मात्‌ सवैसतिन्विचयंपाणे मीमा सेतेषु वेदवाक्षु मससिगुणो नियानिद्यत्रेण विकस्पयितु दक्य इति निरयः जा्लीयः पन्थाः

सग्निहोत्र दिकचु तत्र तत्राऽऽम्नय सूत्रे चनुष्ेयपदुरभषु॒विकदपं शृणुमस्तत्र यः को वा कल्प इच्छयैव मवायिति प्राप्तमतस्तत्सम्यङ्ममांप्यमित्ययमुपक्रमः न॒ खख. च्छामत्रेण घमानुष्टानमपि तु नियामकशाद्धस्य सचाच्छाश्चनुसारमनुष्ठानिन भवितव्यम्‌ माह तदथेमेव भगवानाचायः-- मति्बहुषिदां सां संश्चयानोयजायते केषिद्हुरसावथंः केचिष्मसावयं तिति धमाख्यं विषयं वक्तुं मीमांसायाः प्रयोजनम्‌ तदर्थं मीमांसया विकृद्पपदाथीनुष्ठानं निर्भेयामः | एवं हि विकसिितपदायानां दिशो दर्शनम्‌- दक्षेणाग्निमानीय विट्कंरद्रा | र्‌ आनन्तर्ये विकल्पः

(^

आधिश्रतमध्यधिष्रेतमधिश्चितं हिम्‌ , ( ) इपि

{~ 9

इव्ायास्पदं चतवञर।चरं जातवेदो हपिरदं सुष्व

ये ग्राम्याः प्रवे विश्वरूपस्तेषां सप्तानां मपि पृष्ठिरक्विति वा सुवण प्राताचेञ्च्यान्‌ वा |

५५ प्रागुदगुत्तरतो वा |

अग्निहेजचन्धिका ¦ २५५

तूष्णी स्वधा पिवृभ्य इति वा

यवाग्वा पयसा वा |

इत्यादयो विकल्पाः शतशो द्शयन्ते हि तत्र॒ मीमां विनाऽचुष्ठानं भुकषकं सु्षकं चेदपि शाच्लीयै भवति केचन मीमांसक भगवतो जैमिनेः सूत्रमन्यथ। व्याचरब्धुस्तसरदश्यं ततो यथार्थव्यास्यानं कुमारिर्मटपादानां प्रदौयामः--

मक्रमाद्रा नियोगेन ( पू मी०२।४।२२)। वाशन्द एवार्थे | नियोगेन वेकलिकानां पदार्थानां प्रयोगादायेकतरकिर्वारणेनैव प्रयो-

९,

ग्य प्रक्रमादुदिते होष्यामीति निधाय भक्रान्तेऽ्निहोत्रपरयोग उदयातक्रलैवानुष्रिते सति

दोषः एवमनुदिते देष्यामीति प्रकरम्योदितहोमप्रयोनेऽपि अत उभयथाऽपि प्रायश्चित्त्‌-

विधानं करमैकवेऽप्युपपदत्ते | अत्रोदितानदितकाल्योरन्यतरक.छं प्रतिप्रयोगमादो निधौ प्रयोगक्रमो तु सवेप्रयोगादविव सङृत्तनिधौरणम्‌ यदि वैमुधं निबपेदुन्वेव निचरैपेत्‌ इतिवदत्र वचनामावात्‌ प्रघ्युत वाजसनेयके चात॒मौस्येषु साक्मेधपवोभे ` जानीकवते ओ।§िने साकं सूयेणो्ता निवपति इति सूर्योदयकाल्कि कमणि प्रातरभिहोत्रपूर्गो. तरक टिकत्वयेरेच्छिकविस्पानुवादो दृह्यते-- अथ प्रातरहुते हुते वाऽ्निहोतरे इतरथा कामयेतेति कखक'राणामप्ययमेवार्थोऽनुमतः ! यापस्तम्बकत्यायनतत्यापाटादौ हिं द्‌क्चायणयङ्गस्य दशदूणेमासाम्यामादिषिकलय उक्तः सोऽयं दरपृणमासयोः प्रक्रमे विक , स्पोऽनेन दशेषृणमास्तान्ां वा॒यजेतेत्यादिना | तथा वेमूधवरिपपरेऽपि ' तस्य याथाकामी प्रक्रमे प्रक्रमात्त॒ नियम्यते इयादिनाऽऽदिविकल उक्तः धृतेखामिमष्ये पुनः पुनः प्रक्रमनियमवचनादत् प्रक्रमनियमवचनं तत्रैव प्रक्रमानियमो नन्यत्र तेनाधिहो- तरादौ द्रभ्यकालादीनां प्रक्रमनियम इयुक्तम्‌ * होमकाः संकसपयितन्यः कमंदःविति श्व ' | तस्माददितानदितकाल्योने प्रक्रमनियमः |

आदिविकस्यः [ का० श्रो° सु° ४-१५४ ||

दाखान्तरादादित एवाऽऽरम्या ऽऽन्ताद्धिकद्यः } जदावारम्भ एव ॒विक्स्मो पस्यस

आरम्थते वेति यद्यारम्यते तदा यावञ्जीत्र क्रियत एव ¦ तद्ुकप--

रूपं काटोऽननिवपो देवता भ्रपण इवः

आदौ ये विधताः पक्षास्त इमे सरेदा मताः} इति

अन्न भरिकाण्डमण्डनाचायैः-

२५६ अथिहोत्रचन्िका |

- रूपं कालऽननियोपो दैदता श्रपणं वथा

आदौ ये विधताः पक्षास्व श्ये सवेदौ स्मृताः ¦¦ इति

इमे पञ्चाऽऽदे) प्रधमारम्मे ये पक्षा विधृतास्ते सनद्‌ यावज्जीवं खछकटठेऽनुषटेपाः तनिवाऽऽह - रूपमिति पतेषामदाहरणानि देवयाङ्ञिकादिभिभोष्ादिषि छिखेतानि तान्यवोच्पन्ते-

ख्पम्‌--दाक्षायणदसेपू्णमासस्रूपादि

काटः--उदितादुदितादिः |

अनुनिवापः-वेमृघादियेषटयादिः

दवता-शद्रमहेन््ादिः |

श्रपणम्‌--गाहेपय आहवनीये वा }

अत्र सवैत्राऽऽदिपदेनातिसदुश्षमेवोपदियम्‌ | अन्यथा क.ठशन्देन सदयस्कःलपश्चाहि केकाहिकादिनक्षत्रादीनामपि नियमः प्रपयेत एवं शूपमियनेन सुसदु्ं॑तत्काथकारे ्रह्यम्‌ तच्च पूर्वोक्तम्‌ केचिदूपोदाहरणं बवापृथिषीयस्यैककपारमाञ्यमियाहुः | तच्चिन्त्यम्‌ कःलदिसंपत्तौ छतप्रायशचित्तष्टस्तदभवि पृणीहूव्यसतभवापातात्‌ वचेष्ट- पत्तिः व्यवस्याश्ा्रमसमङसं स्यात्‌ फिंच तत्रापि गन्यत्वादिकमपि परशगृहीते सुदु. सत्यं स्थात्‌ सपिदद्रव्यदिष्वपि पभंमयव्वादीनां पुत्रेपा््हापततेश्च तथा स्वम दक्यारम्भणीयं स्यात्‌ देवतायाः पुनर्विंधानाच्च } न्यायस्य गतिक तिकवात्सरवेभ्य इत्यत्रेव दध्ना तण्डुडरक्षपेवयादिपारस्करगद्योक्तहोमद्ररपदु मभिकक्तेषु परेगृहीतखा- मेऽपि कादाचिःकलं व्याहन्येत } सिद्धमिष्टम्‌

साय॑होमेषु॒चदूदव्यं प्रातहेमिषु तदखवेत्‌ इतियङ्षपाशवौयनण्डनादिषनवचनीनर्थं क्यापाताच्चेति दिक्‌ |

अन्ये तु रूपमियनेन क्रेयरूपम्‌ अधरिष्ट दृध्यद्िरभिमरति सकृनचि- नैयादि।

काटरूपम--उदितानुदितहोमिने्यपर्क्षणरूपम्‌

मन्त्ररूपम्‌-- प्रयुष्टमिष्यादि |

देशरूपम--परक्संस्थमुदक्सं्थारे

द्रव्यरूपम्‌--आय्यपुरोडश्नादि ,

अभ्निरोच्रचन्धिका। २५७

ब्हरूपम्‌-कुश्चकाशादि सभिद्रुपम्‌--पकसेोदुम्बरादि ) एवमन्यत्सवेमाचमने प्राद्षुखोदद्पुवत्वादिवं वदन्ति ते परशस्तः ] कालद्रीना पृथ- गुपदेदवेयण्यीत्‌ अशक्यानुष्रानपरसङ्घच पूर्वैव योनिः पुवोवत्पुनराधानकमोभि

इलयादिवचनपैयध्यचेति सक्षेपः )

अनेन केचन घछपाण्डिव्यस्पापना्धं॑पुराणेक्तव्रतेकाद्दयादुपेन गेष्वपिहोचाय नुन नारुतिषठन्त ते तु राखवहिगेता इति विदटोष्ठन्वि्चननह इयर तदाचारदिचरिण अन्यत्सवेमप्यञ्चिहोत्रविपये सूत्राम्नायमीमासनःविसेधि यदनुष्ठानं त्तृञनेश्चकया विचार्या - नु्ठेयमिति बिहुषीमतिगोचरः पन्था; इत्यङ्पतिविस्तरेण

इत्यग्रिहोजपीमांसा

पक्षरोमशेषहोमसमध्यद्येमानामनुक्तमन्यते ग्राह्यमिति न्यायादस्मस्सतराविर दवाद्रद्ाजा- दिभिः सूत्रितवादापस्तम्बाश्चकयनाचाथरपी्धितेन सू.चेतवादापत्कालपयोगिनां म्रन्ये निबन्धनमिति मन्तभ्यमू

अथ परवासविधिमी्मासनम्‌

आहिताभिना प्रवासः कलंव्यो वा वेवि चिन्तन आपदि कतव्य इति प्रप्नोति कथमापदीयेतत्छमधिगतमच्यते प्रवतस्यनेग्रन्प्रजस्येयाचायसूत्रम्‌ | प्रवस्तति यजमाने नियहोमानुमन््रणप्रभतयो विधयो दुष्यन्ते हि खोपः द्ाच्लीयो मधति तस्मादापदि प्रवासः | प्रवासकार्नियमोऽस्ति बा वा ! अप्तीसयुच्यते पव॑पयन्तं प्रव्सितुं र्यम्‌ पवेणि तु खयं प्रवणि जहयादिदयुक्तवाप्पवण्यवरयं यजमानेन होतव्यम्‌. } अन्यदपि मह- यामापटि ग्रा्ायां पवैण्यपि प्रवासः शक्यते } प्रवसवयग्ने हवि निवेपस्यार्मय पस्तम्बाचा- यण सूत्रितवात्‌ ततोऽष्यन्ततो गताऽपि महत्तमायामापदि प्राक्ठायामासवल्सर प्रवासतम- यादा ततः परम्‌ दयभनङ्गाऽपि किमिताऽस्ति तथाऽपि निर्दिशामः तद्रामाण्यविषे मूमिदेव। एव नः प्रमाणम्‌ | |

वृत्तिः--अथ पवित्रष्टूधामधिकारिणमाह--

सैषा संवत्सरमतिभरवसतः ( आ० श्रौ० भू० २1 १३) कन्येति शेषः यः संवस्सरमतील प्रवासं करेति सोऽतिप्रवसंस्तस्येषा कतेन्ये- त्यर्थः इह प्रसत इति पुं्छमुपर्क्षमं पल्यामपि प्रवसन्यामिष्टवत्‌ तथा बोधा- तः--पथो रएत्तसोऽपारमितं प्रवसति सवत्सरमतिप्रवसतीयेवेदसुकतं भवति | चेदतिप्रवसेत्पवित्रष्टया यजेतेति ! अथो एतत्सौऽयरिमिते प्रवसति पुवत्सरमतिप्रवसती- ३३

२५८ अग्रिहोजचन्धिका।

= ^

लयविरेषाञ्जायापयोराहितागन्योर्विज्ञायतेऽ्ष वा एष असनो यदत्नी | रएेतर- यव्राह्मणेऽपत्नीकस्याप्यमिनिहोत्रानुष्ठानं नियमाभिहितम्‌ | तेन पल्याः सत्वे तस्याः

{+ {५

प्रवासो मीमासामिमत इति विचारसहम्‌ अथ पिण्डपितुयज्ञममांसा

पितुयज्ञः स्वकारविधानादनङ्कः स्यात्‌ (अ!० प° सू ३६ ख० २।)

क०-खस्य काठः स्वकाः स्वकठल्य विधो पितृयज्ञो नाममावास्यायामनारम्याघी- तस्तस्य स्वको विधीयते अश्निशेमे प्रहणक्तीतिवन कमंसंबन्धः | अतः तस्माषि- तृम्यः पूवयः करियते ' इति काटमात्रविधानादनङ्ग स्यात्‌ |

ह० -पितण यज्ञः पितयज्ञः अत्र पिण्डपितृयज्ञः पितृयज्ञ इयमिधीयते ^तस्मायितु- भ्यः पुर्वः करियते दति दरपुणौमासद्रकरणे दशनात्‌ कमेमध्यवत्िलादद्भते प्रप्त इदमुच्यते-अनङ्कं पिण्डपितृयज्ञः स्यात्‌ कुतः स्वकःखरिघानात्‌ अमावस्यायामपरहि पिण्डपितृयज्ञ इति ङ्गे प्रथक्तखो विधीयते यथा प्रयाजदिः |

तुस्यवच प्रसंख्यानात्‌ ( आ० भौ° प° सू° २७ ख० २।)

०-दशपृणेमासाम्यां सह्‌ तु्पवस्रतंख्यानाद्गणनात्तदवदेवानङ्गम्‌ एवं श्रुतिः-च्वारो महायज्ञा अभिरत्र दशेपुणेमात्तौ चतुमास्यानि पिण्डपितृयज्ञ इति एषं तुर्थवत्मसं- ए्यानानङ्गम्‌

०-तुर्य इव तुल्यवत्‌ प्रसंख्यानं परिगणनं परिगणनादयथेः एवं हि श्रयते- ^ चलारो वै महायज्ञा अगनदोनं दरपूणेमासो चातुमास्यानि पिण्डपितृयज्ञ इति * | यद्रा प्रसख्यानं विषानम्‌ (अप्यनाहितभ्नेःः इयादितपनेरनाहितपनेश्च तस्यवद्धिधानःदियर्थः सत्र हयनाहितप्ेनयक्तमनद्गं पिण्डपितृयज्ञ इति तद्देवाऽऽदिता्ेरपीति

®

प्रतिषिद्धे दरेनाह्‌ ( आ० श्रौ० सूु° ३८ ¦ ख० २।)

क०-प्रतिषिद्धेऽमावास्यायगे पिण्डपितृयज्ञो दृदयते पौणैमासीमेव यजेत॒ नामाबा- स्यां पिण्डपितृगङ्गमदुदंस्तदनङ्गं दशयति |

०-एष हि शाखान्तरे शरूयते पौणोमासीमेव यजेत भ्रतृस्यवाचामावास्यां पिण्डपितू- यक्गमेवामावास्यायां कुरते इति दथ प्रतिषिद्धेऽपि पितयक्गमनुवदचनङ्खमावं दर्शयति अनङ्खवाच कुण्डपायिनामयने क्रियते नक्षत्राघानानन्तरे द्चऽपि क्रियते अद्ष्टच- द्रायां प्रतिपद्यपराहे क्रियत इति प्रयोजनानि तत्राऽऽहवनीयस्य प्रणयनमर्थामा- चात्‌ नियश्वायं पिण्डपितुयज्ञः माप पितुम्यः .क्रियते इति श्रुतेः माकि माकि पितृभ्य; क्रियत इत्यघ्याः श्ृतरेर्थोऽधायते * तस्मादहरहमंनुष्या; इति वीप्ताधिक्ार

अधिलै्चन्धिका २५९

भ्रूयमाणल्रात्‌ वीप्सायां नित्याधिकायो गम्यते यथा-- वसन्ते वरन्ते ज्योतिष्टो मेन यजेत इति नियेष्वपि स्व्गफटं केचन मन्यन्ते |

पितृयज्ञ; स्वकारुत्वादनङ्ग स्यात्‌ १९ तुर्यव्मसख्यानात्‌ ।२० प्रतिषिद्ध दशेनात्‌ ( शास अ० पार ४अ०= <} ) क्रतङ्कः स्यान्न वा पिण्डपितयङ्गः करतौ हि सः | अपावास्योक्तितो मेवं तत्काटोकतेः पुमथता }} ११ अमावास्यायामपर्‌ हे पिण्डपितृयङ्गन चरन्तीयनारम्या्ौतः पिण्डपितयज्ञः क्रथं उत्‌ पुरपराथं इति संशये क्मवचनेनामावास्या्ब्देन समभिग्याहारात्तदङ्गयम्‌ | ययि काल. स्यापि साधारणोऽयं शब्दस्तथाऽपरि फठकव्यनापूःर्टराय कर्म चिव.ङ्गी त्रियते तस्मात्वं एवायमाहिताभ्नेः अनाहित्नेरप्यनाहितापिना कन इति पिहितः } तस्य ऋ्रवभावाद्भवतु पर्षथः } तथा च्‌ भगवता मनुना धिना घ्रदद्धूमाहितञ्चद्धिन. न्मन; इति वदता दरशाङ्गखं प्रदर्धितम्‌ अनङ्ग हि तेन धिना क्रियते तस्मादराङ्घय्‌ «व्‌ सा(षारणलवनप समानधुकरण्यत्‌ः | काख्वावित्वमेव स्यात्तत्सपिक्षश्च कमणि यद्यपि तावत्साधारणोऽमावास्यारनव्दस्तथाऽप्यपराहतामानाधिकरण्यङ्प्तया काल्वा- वित्रमध्यवस्ीयते चप्मतीतताधारणः | कलि हि निरपेक्षोऽय कारुस्वन्धपिह्य] तु कमी वतेते ! तक्मात्कम॑समभिग्याहाराभावादनङ्गम्‌ मनुवचनस्य क्यम्थेः-- श्राद्ध दन्देन माकि मासि श्राद्धम॒च्यते | दरश॑च्ब्देनाप्यमावास्याकारः | तदयपर्धः--अमःवा स्यायामेवा ऽऽहिताभ्चिः कुयौन्न तेन विना सवेष्वेवापरपक्षाहःसु क्रियमाणः पिनन्परीणा- तीतिप्मृयन्तरशदन्येष्वप्यहःसु कुयौदिति एवं स्म्यन्तरमनादिताभिविषयं भवि- ष्यति तत्सिद्धं पिण्डपितुयज्ञघ्यानङ्गवम्‌ अथाऽग्रयणपपासा। यदपि पएर्वमग्रयणमीमांता प्रादक्चं तथाऽपि कधित्तच्छेयभन एव मागः प्रदद्षतते-- अधिकश्‌ स॒णः स्तधारणऽविसेधात्कस्यिभानवदमुरुषंञप१ ( शा० ३४ अ० १२ २अॐअ० १४) वर्हिराग्रयणे रिचित्मसूनं बः दूतत पराथस्याच्छन्रिमते ेवमलोपात्कास्यभोजिवत्‌ १९ साग्रयणेष्टवभिन्द्रग्ैश्वदेवयावापथिव्यानि ह्वीधि तत्र यावापथिव्यश्य शश्वरेविकया- वापृथिग्यनिकारितस्मसूनं प्रक्षमेनरागनादेशच प्रसून्रपसूनं वा वहिमात्रं तत्र समानतन्त्रे किं प्रसूनमप्रसूनं बोपदेयमुत प्रसुनमेवेति संशये पृस्थत्वादरयस्वाचानियम एव युक्तः

२६० अतव्रहातच्रचाद्क्न।

मेथेम्‌ ! ह्यनियमो नाम रिंचिदद्धं यदनुमृद्येत वर्हिमात्रं छङ्गं तच्च सूनोपादानेऽप्यविः रुद्धमिति कस्यचिदैगुण्यम्‌ अनियमे त॒ यवापृथिवीयस्य वैगुण्यं स्यात्‌ चवैगु- प्यसंभवे तदुक्तम्‌ | तस्माद्मसुनमेव स्यात्‌ |

तत्तया तु दन्तस्य नियमः स्याचथा पञ्चक सूक्तवाकेन ३५ वाऽ्विरोधाह्‌ ३६ अशास्रलक्षणाच ३७ ( १२ पार अ० १५)

यावापएथिव्यस्तन्त्री स्यात्स वा तन्नरिणोऽग्रेमः | °मेषन्यायात्सूनस्य तान्नित्वापाद्कत्वतः २० पसूनत्वं नेप्दिषटमवियोधात्समाश्चतम्‌ | तन्त्रित्वनियतौ शक्तं नातः सर्भऽच तन्निमः | २१ एवं तरनेनेव यावाप्रथिव्यतन््रलिङ्कमूतेन विषां सभमेवेदं घावाप्रथिवीयं तन्त्रम ग्नदेस्त॒ तदेव त्ब प्रसव्यतेऽतो विरुद्रष्वपि घन॑ष द्ावपृथिकय स्यात्‌ | नद्यै तदैकान्तिक दावापूथेवीयतन्बरेङ् साधारणमिदमविरोधात्समृहीतं त्वनेन दाव थिव्यं तन्त्रं नियन्तुं राक्यम्‌ | तस्मात्सर्वे तन्नरिण इति विरुद्ध घर्भषु टनद्राग्नादिषमे कत॑न्यो मुख्यभयस्वाम्यामिति ! अत्राऽऽहिताग्नेः कश्चिदापःकाल्किवेन समुपस्थित करपो गह्यसचोक्तः सम॒दिस्यते--पृवे स्थाटीपाकः कथे इति तावदापस्तम्बाचयेण

(न

त्रेत तयाऽ अश्वरलायनाचायऽ।प सूत्रयतिभूतर तल्रदर्यत--

सनृऋतुभिः सनूविधाभिः समुरिन्द्राभचिभ्यां स्वाहा सनुकेतुमिः सनुर्वि- धाभि; समूर्विषेभ्यो देवेभ्यः स्वाहा सनृक्रतुभिः सलूर्विधाभः सनुब्ोग- पुथिवीभ्यां स्वहेत्यएितापेराग्रयणस्थालपकः- अनाहितभरेरपि सरभो (आ० ग° स्रू० २।२। ४--५।)

(0

भाष्यमू-नुकरतुभेरियेवमादयक्लयो मन्त्राः | पएतेराहित्नरग्रयणस्याटीपाको भवाते } साहताेवचनं किमथेम्‌ | विरोषादादित्रेश्चनाहित्रेश्च भवष्यति | यथा श्रवणक््मोच्यते यथाऽऽहितध्चेने विधीयते उतायामग्रयणस्थ टीपाको स्यात्‌ | कस्मा-

$ (५

दाम्रयणस्य विहितत्वात्‌ अथ कोऽयं श्थाटःपाको मवति आहिताभ्चिरिति त्रेतायामिति वणेयन्ति तत्र प्राप्नोति कस्मदेकाथिप्रकरणे विहितव्वात्‌ | उच्यते-प्रकरणं बाधि) तेतायामेव मवति | भवति विं करणम्‌ सनाहिता्नेः श्म्नाविति नियमोपदेशत्‌ ! शा्रान्तरदशेनाच “गाहप स्यःङीपाकं भपयित्राऽरये देवताभ्यः छिष्टक्चतुर्थाभ्यः?” इति तस्माल्नतायां भवति तत्रैव वर्वतव्य इह विधानमेतल्मयोजनं पाकयङ्गप्रप्यथ॑म्‌ सा हिताग्नेरपि गारगनावनाहिताग्नेश्च शालप्मावग्रयण्धाटीप्रको भवतति ¦! अथं

अगिहोचचद्धिका |

€+

६१

राङाग्नो वचनमपाथेकम्‌ कस्नादशारग्ेभेविष्यति कर्मणः प्राप्तवान्‌ शःल्िर्गहय इत्युच्यते एवं सिद्ध सालाश्निगरहणं व्‌ाऽऽग्रयणं ज्ञापयति पूवेविधानं शलभो मव ति तेन तायां तल्सिद्धं मवति पएतेनैते स्वँ पश्चा अभग्निहोत्रहोमादय आग्रयणस्पाटीपा- कान्ता आहिताग्नेविकस्पयन्ते | कस्मादेकाथवात्‌ ¦ अनाहितश्नेा ऽऽग्रयणस्थार्खपाके)

[4

मृद्यत एवं भवतीति सिद्धम्‌

ना० ०-अविलेषादादित.नरपि रिष्यति शरवणाकसद्िवत्‌ ¦ आहितःम्तिम्रहणे कमथम्‌ | अत्र ब्रूमः-ज'हेतागनरःमरणान्तरस्य वंहितवदतद्‌्रपणं प्राप्रत्ति | तस्मादाहिताभ्ेम्रहणम्‌ अयं चाऽऽपकाके दष्व्यः | इदं चास्य त्रेनादां मवि नौपा. सने | तत्त साघयिष्यामः | शाखन्द्र ददते 'आप्रयणरेवत.म्यः विवष्टक्रचतुथाम्यःः

(^ $

३।त | तस्म।च्रतायामीातं नद्धम्‌ इह वधान पकयङ्गधमप्राप्यधम्‌ |

अनद्ुताद्ररष शादटखम्र |

त्तिः--अनाहितगनरप्याग्रयणं कायैम्‌ } तच्च शााग्नौ भवति चाटाम्निनःषः- सनः | ता चाखमिग्रहणमप.थंकम्‌ सयम्‌ नियमार्थं॑तु तत्‌ | अनह्िताग्नरेवे- पासन इति तेनाऽऽहिनामनेद्धेतायामिति सिद्धम्‌ चिष्टङतं इन्वः चरेरेकदां गरहा सव्ये पाणो ङत्वा दक्षिणेनाभिम्‌तनेत्‌ ° प्रापतये ता ` इति मन्त्रग | ततः मानन; प्रेयः इति प्रादय तत आचम्य तनेवाऽऽपीनो नाभिमार्भेत ` अमोऽत्ति ` इति | पत्नी हमिःरोषं प्राश्नाति तुष्णीम्‌ | होमरेष प्तमापयेत्‌ एस्रञ्चनमाग्रपगढयेऽपि मवति सैकर्यीषभिदमत्र छिदितम्‌ इदं च(ऽऽरयण यदा वर्षस्य तृप्तः स्यात्तदा मवति हरदी; | तथा वचनम्‌--: श्रदि त्रीहिभिषजेत ; ईपि ! तत्र प्रवणि भवति यवाग्रयणं कार्यम्‌ | स्यामकचिस्तु प्रस्तरं कुयीनाऽऽग्रयणं टष्टतवात्‌

पि वाञ्र समानतन्रं कुमीपसैम्यं चरम्‌ अस्य नामधेयेन होमः | अग्रयणस्याडी- पाक शयत्र बिरोषणसमास अगघ्रयणं चक्ति स्थार्टपाक््ेतेि ! तत्र स्थाटीपकम्रह- णदं प्रयोजनम्‌ अनाहिताभ्नेः स्थापक एव कयैः 1 अग्नो वै नानाद्यित्वे-

ययं पक्ष; काये इति आहिता्रेसग्रयणानुकल्पस्थारीपाकप्रयाग्‌ः सस्कारसीमांसायां प्रदर्भितरीया पवैणस्थाङपाकोक्उरीत्या गाहपय्ये समित्नय हस्त गृही - वाऽस्मिन्गाहेपत्ये जातवेदसमभ्निमिष्मेन प्रजापतिं प्रजपतं चाऽऽघरदेवते अब्येनाग्नीषो - सावाज्यमागावा्येनात्र प्रधानम्‌-इन्द््नी विश्वन्देवान्यावाप्रथिवी चर्ढन्धेण रेषण सिष्टकृतमशचं प्रजापति प्रायश्ित्तदेवतामाञ्येन सो यस्ये ततः पश्समुद्च॒परिस्तीयं

२६२ अभ्रिदो्रचन्धिका।

चतुरश्चतुरो म्॒टन्परतिदैवतं निरुप्य तथैव प्रोक्षयावहत्य तिः. सत्य चिः प्रक्षाव्य पत्र सुशृतं चरं पचेत्‌ ! ततः-

सवितुर भसव उत्पुनाम्यच्छिद्रेण प्वि्ेण वसोः सूयेस्य रश्मिभिः

इति सद्न्मन्त्ेण द्विसतष्णीमाज्पमुपपूय ( अदङ्गु्ठोपकनिष्टिकाम्यामुत्तानाम्यां पाणिभ्याम- प्च्छिन्नाप्रावनन्तगैमौ प्रदेशमत्रो दशौ नानाऽन्तयोगृदीला ) शृतं हविः सुगृहीतेनाऽऽ- ज्येनामिधार्योदगुदरास्य वहिष्यासाय सुवगृहीतिनाऽऽ्येनेममभिघायं

अयं इध्म आला जातवेदस्तेनेध्यस् वधेस्व चेद्ध वधय चास्पान्प्रनया © = परुभिव्ेद्यवच्येनानाव्रेन समेधय स्वाहा

जातवेदसेऽप्नय इदं मम | इतीष्ममग्नावाधाय ततः सुवेणाऽऽज्पमादायाऽऽघारावावायं सुवेणाऽऽन्यमादाय--

अथ्रये स्वाहा अग्रय इदं मम। सोमाय स्वाहा सोमायेद्‌ मम | र्याञ्यमागौ हुषा पात्रान्तरे चरमुद्रूय प्रथक््कय नात्रामिमर्चैः ) अवदानध- णृविद्ाय सजुकतुमिः सनूरविधामिः सजूरिन्राकनिभ्यां स्वाहा

ृनद्राधिभ्यामिदं मम्‌

सनुक्तुभिः सजु्विधाभेः सनूवि्वेभ्यो देवेभ्यः स्वाहा |

(~ विशेभ्यो देवेभ्य ष्‌ सनुक्ऋताभेः सजूविंधाप्भे;ः सनुच्यावापृथिवी्यां स्वाहा | यावापुथिवीभ्यामिद्‌ं मम।

यदस्य कमणोऽस्यरीरिच यद्र न्यूनमिहाकस््‌

(क) (क

आग्रष्टत्स्वष्टद्द्रद्रान्त्सवे स्वष्टे सुहत करोतु म। अश्रयं सख्ष्टकृत सुहुतहुत सवमरायवित्तदतान कामानां समधायनत्र सदानु कामान्त्सपधेय स्वाहा सिष्कृतेऽ्रय इदं मम |

इति खिष्टकृतं हवा चेरकदेशं गहीत्वा सन्ये पाणौ इत्या दक्षिणेन पाणिनाऽभ्ि मृरोत्‌ तत्र मन््ः--

+ क, $

प्रजापतये त्वा गरदं गृहामि म्यं भियं मद्यं यद्चसे महमन्ना्याय )

अप्रहोत्रचन्दरिका | २६३

तत्त भक्षयेत्‌ } तत्र मन्त्र. भू्रान्नः ेयः समने दवास्वया बदेन सम्ञीमहि ता | सनो मयोभूः पितवाविशेह शं नो भव द्विपदे शं चतुष्पदे तत जाच्य त्त्रैवाऽऽतीनो नाभिमाठ्मेत | तत्र मन्त्रः -- अमोऽति प्राण तदृतं ्रवीम्यमाऽसि सवानि प्रविष्टः समे जरां रोगमपनुद्य शरोरादमा एधि मा मृथाम इन्द्र इति नाभिमुपस्पश्याप उपस्पेत्‌ ततः पत्नी हगिप्दोपं प्रान्नातिं तृष्णीम्‌ तत भूभृवः सः स्वाहा पजापतय इदं मम इति प्रायश्चित्ताहुतिं सुेणाऽभन्यद्रव्यकां हवा पृणेपात्रमभिमृदान्तीं वाचयेत्‌ तत्र मन्त्र(--- पुणेमसि पणं मे भूयाः सुपणमसि भप मे भूया; सदसि सन्मे भूयाः सवमसि सवं मे भयाः अक्षितिरसि मामेक्षष्टाः पल्यञ्जद्िमुत्तानमासनश्च सन्यं पाणिमुत्तानं निधय पृणेपात्रं निनयस्तं वाचयेत्‌-

माऽहं प्रजां प्रासिचं यानः सयतररी स्थन। सथरद्रे वो निनयानि स्वं पाथो अपीय तत उपएतिष्ेत- ञचमे स्वरम यज्ञेप चते नमथ!

च, (०५

यत्ते न्य्‌न तस्म उप यत्तेअकतारक्तं तस्भर्त नमः

(कन)

इत्युपस्थायाऽञ्चम्यनेनाऽऽग्रथणानुकदपस्याखीपाकेन कमगा भगवानम्निख्प प्रसे-

श्वरः प्रीयताम्‌ माचमित्‌ | मन्नभ्‌ाष्यम्‌ | सजकतुभिः सनविधाभिः सजरिन््राभिभ्यां साहा 1

भाष्यम्‌--हे, आहृते घछमृतुभिवेसन्तािभिः सनु: समानप्रीतिरपि व्न्तदीनां ्रीतिस्ताद्र तवेयथः एवमुत्तरत्रापि समूःशन्दो योज्यः विधं जगदपति पोषय- न्तीति ब्रह्मादयो विधारतेर्विधाभिः; | एवमपरे योञ्यम्‌ | अन्येषां मन्त्राणां साष्यममरयणम- न्रभाष्ये कृतमेव अवरिष्टानां संक्कारमीमांसायां प्राकाकि इति

इति मन्न्रमाष्यश्न्‌ |

2, कोम, [कन

आेह्चचन्द्रि २६५

अथ प्रायश्ित्तमीमांसा |

गंणमत्रेणस्य शब्दस्य साधुत्वम्‌ } तथा गणसूज्म्‌-- ` प्रायस्य चित्तिचित्तयोः "| [यश्चित्तम्‌ तथा प्रायशन्दः-- पायः पापं विजानीयाचेत्तं तस्य विज्ञोधनम्‌ ' रची ‰“ प्रायो नाम तपः प्रोत्तं चित्तं निश्चय ,उुच्यने '" इतिस्मृतेः रान्तः पुंडिङ्स्तपोवार्च[ पस्तम्बः- भायधित्तं विध्यपराधे विधीयते ( आ० ओरौ सु०९।

एदत्तः--

(५

सोमादवोखि निलयानि कमौणि यानाह हविर्यज्ञपरकतीन्याचंद्यु- नीं प्रायश्चित्तवचनमारभ्यते-श्ुतिरक्षणमिति श्र॑तिङक्षणं यस्य हरणा कमं प्रायश्चित्तमिलयास्यायते विधीयत्‌ इति विधिः कमं ! दिपभवो दोषोऽपराधः } कर्मणो वैगुण्यं कार्थडाक्तितैकस्थ- थेः--कमेदोबे नेपत्ते श्रतिप्रमितं प्रायश्चित्तयुपदिश्यत इति माणस्य श्रुतिकक्षणते केन विशेपेणोक्त श्वुतिरुञणं प्रायश्चित्ताभेति णेभ्यो नास्ति विशेषस्तथाऽपि पुरुषार्थम्यः प्रायश्चित्तेम्यः क्रत्थानां [ऽऽद्रविलेषार्थं पुरषापराघे महापातकादौ स्मतिरक्षणमेव प्रायश्च. साक्चच्छरतेरुक्षणमिति } अथवा यतपुरपापराधप्ा्याश्वतं स्मृतिरक्षण कमोपर।धप्रायशित्त विदानीं श्रतिर्क्षणघारिधीयत इयथः

श्रूयमोणाने परायधित्तानि समभ्युच्चीयेरन्थान्तरत्वात्‌ ' सू०९।१।२.।

मन्नेमित्तेऽनेकानि प्रायधित्तान्याम्नायन्ते यथा दकेपृणैमासातिपत्तौ चेयादि तानि तत्र समृच्चीथन्ते नतु पिकस्प्यन्ने | कुतः--

२२६६ अग्निहोच्रचद्धिका।

अ्थीन्तश्वास्मयोजनान्यलात्‌ त्रीहियववेदेकाथनि विकख्प्यन्ते तु त्रीह्याव्यादिवद्ि- नाथानि } ननु दोषनिर्घातमेषामर् वयति दोपनिर्वाताधौनि भवन्तीति चैक एव सर्वै- घनिकाथ्यीद्धिकसय एव॒नोसते ] अत्र वदामः-- धितमिद्‌ ताबन्न्यायविदां यन्िमितत कृ्मङ्खानि भि ) प्राय्चि्तानीति तत्र चेकस्िननििततेऽनेकेषामुपदेशात्तेषं चामीषां युगपेदेकप्रयोगविवेपसिमहाद्येषनिवीतस्य चादृट्पलेन त्रीहियव।दिवदेकौकस्य

9 (र

तत्साघनसामर्यं प्रमाणाभावाच्च पानरेपविरेकैविवि पाप्मानमपष्नद्धिरवान्तरकायमेदेन समुकितैख स्यदपो निर्हण्यत इत्ति गम्यते तस्मातपूक्तमथान्तरतास्समुच्चीयत इति स्यान्मतं वाक्यतस्तेषामेवौकद्य नैरपेद्यावगमान सपुच्चयसि द्विरिति तदपि मन्दम्‌] अशेन याति दीफ्किया य्वीयादिबच्छसाध्यांडानैसये्षयेणपि तदुपपत्तेः इतरथाऽजया क्रीणाति हिरण्येन क्रीणाति षेन्वा करीणातीयत्र क्रपद्रव्याणामपिं समुच्चयासिदश्च | तस्मान काचि- त्समुच्चयालुपपतिः यानि तु चाखान्तरीयवेनोपन्यस्तानि सूत्रकृता तत्र विकल्प एव | यथा--देवाज्नमगन्यज्ञ दरखेकेषामियादौ यत्र तु सामान्यविशेषभवरनोपदेरस्तत्र पुननौध एव सामान्यस्य यथा--अस्वान्यौरेति स्कनाभिमन्त्रणस्य यदद्य॒दुग्बमियभेमच्चणेने.

स्यादि समुच्चीयन्तां कामं प्रायश्चित्तानि तान्येषे ताबद्रबःस्पायन्ताभिमानि नामापूनीति ) तत्राऽऽद-

जपो हेम इज्या ' ( जपन भ्री० सू०-९।१।३।)

[कक

ठत्तिः-- चः प्रकाचनोऽन्यान्यप्यनुमच्रणोपस्थानोप्तमिन्धनपुनराधानादीनि संगृ- ह्यति तेषामपि प्रायश्ित्ततेन वक्ष्यमाणलात्‌ चरितयोदाषरणं तु तेषां प्राघान्यस्यापनार्थ बाडत्यामिप्रायं चेति दष्टन्यम्‌ सन्धेतानि प्रायश्चित्तानि समुच्वीयन्तां चार्थान्यवात्‌ वस्मै पुनरथौय तानि क्रियन्तेऽत आह्‌ -- £

° दोषनियाताथोनि भवन्ति ? ( आप० श्रौ सू० ९।१।४।)

ठततिः-दोषः कर्मणो वैसुण्यमित्युक्तम्‌ ¡ तन्निर्वातेन कर्मण उपकुर्वन्ति कार्या

मविकसी कुन्तयः कथं पुनरेतेषां तादध्यैभिति चेत्‌ -एतसिन्वैगुण्य एतष्य.

मि्युक्ते तत्तमाधानस्वपिक्षितवद्वियुण्यपरेहारा्मेव तदवसीयत इति भावः | अस्वेषां

दोषनिघत्‌ः फठं कल्ेऽ्येषां व्याकरणीयः पि कर्मकार कर्दव्यानि उता. (५ (५.

प्रृते कमण्याहेलिदियारः पव।दयेश्षवात्स काठः प्रतीक्षणीय इति } तत्राऽऽह- अनः # „न 0 न्तरं दोषात्कतेव्यानि ' (आप० श्रौ सू०९।१। ५1)

द्विः शतादिवक्ित्सावदनन्तरं दोषदितन्यनुषठितन्येव दोषं निरण्यु्नन्ययेति , भावः.। एतेन प्रयाशवत्तधानस्प्यृतुनक्षन्रधिनपेशषतवं व्ास्यातम्‌ |

आिष्ेरचन्धिका ) २६७

ˆ निहते दषे पुनः द्रुत्स्न कमं ( अप० भ्रोतस्‌० ९।१।६।)

घ्रात्तिः--एवं प्रायाश्चत्तेन निहते दषे ततः कर्मदेपः का+ इयर्थः ¡ यदप्यक्ृतमय- यथाकृतं वा (सत्‌) कते व्रायध्ेतेऽङ्ं प्रधनं वा तदपि यथ्‌। क्रियतघयुक्षतं छ्त्स्तभिति | तत्रङ्गमपटृक्ते कमणि क्रियते प्रधानाचुपक.रात्‌ } ठव्यसंस्कारस्तु परतो द्रभपेःपयोग. त्रियते तदेतत्‌ प्रघानमप्यपद्क्तक.ठं क्रियतेऽकाठे कतस्ाङ्गतत्वत्‌ ¦! गौणकाटे तु क्रियत एव मुख्याभवे गौणस्यापि प्राद्यवात्‌ तेनःव॑कूपरपर्वगः क्रंमैव द्य मासयोस्तच्च परस्तादरदायिष्यामः केचित्त व्याचक्षते -निहैते दोपे पुनः कर्मद भवति सकर भवति फट्दानतस्मर्थ भवतीति | ननु निदहैतद चमपिं क्म॑दोपःगमविकल- दाक्तिकः सत्कथं कायाय कल्पयिषते हि शदप्रवेघ.त्दिन खज्ञः °रनुष्वातद्ास्योऽपि पन्थानं प्रतिपरयते पेन प्रयुक्तस्य कभैगोऽपाधकषुनः प्रयेगेम मवव्रित्यरम्‌ | अत ह्‌-

तस्य नावचनाप्पुनः प्रयोगः ( आप० शओ्रौ° सु० ९।१।७।)

छाचेः-- तस्य सक्ृः्युक्तस्य कमणो नर्ते वचनाद्पुनः प्रयोगा भवति } मवयेव तु वचनात्‌ यथा-'“ अरन्यां दुर्या पुनरृतव्यमरथान्याभिष्िमनुख्णां तन्तवरीत इयादो को ह्यटृष्टाधस्य कमणः कायकावते शक्यशक्ती वा जानीयात्‌ } नो खल्वन्धो खूपविरोषान्पद्यति तस्मायस्य शठमेव पुनः प्रयोग जाध्ति कामि तत्र प्रयोक्ष्पते परयेष्यते तस्य पद्खोरव कायश.केतः चत्र तु दानमस्ति कुतस्तत्र पुनः प्रयोगः ¦ परयेष्यते तु तत्र प्रयुक्तश्यैव कमेणश्चकिस्तितपटद्प्येव चक्षपः कायश क्ेतरियङ प्रसङ्गेन | इति वृतिः

एतत्सव मनसि निवाय शछे.क पवमूत्र मण्डन्चावः--

(९ 0९ १५, [क ¢ भायधित्ते कृते पश्चाद्‌ वीतमापि कमं व। कायूमत्थेच आचायां नेत्यन्य्‌ हतु पाक्त; |

साक्ताच्छ्या विहितं प्रायश्वित्तं तु प्रायश्चित्तप्रकरणे दद्रितमस्माभिरेतरेयत्राल्मणसु येति पएनस्तद्धिषय प्रयत्यते

इदानीं जेमिनीयतन्त्रस्थः प्रायश्ित्तवेचारः प्रस्तृयते--

^. षे (भा (~ (

पायधित्तेषु चेक्राथ्यान्निष्यन्ननाभिसंयोगस्तस्मात्सवेस्य निघातः ( जेमि- नीयतन्त्े १२।३। १६)

दीपिका-- यानि प्रायश्चित्तानि कमवगुप्ये

(न 1

मित्ते विधीयन्ते, यथा यदुक्त

२६८ अप्मिरोत्रचद्धिका |

यज्ञ आिमियाद्ूः सखहिति गाहप जहधात्‌, योऽमावस्यां फौणमासीं वाऽतिपातयेदग्रय पथिृते पुरोडादामष्टकपाङं निधैपेदोऽमावास्यां पैर्णमासी वाऽनिपातयेदैश्वानरं द्वाद. कपाटं निर्वपेत्‌ *” इत्यादीनि वगुण्यसमधित्सायां विधानात्समाधानाथानि यान्येक- क्षिन्वैराण्ये विधीयन्ते पथिक्द्र्वानरदीनि तेषां विकत्पसमुचयचिन्तायामद्ष्टाथवास्समु- चयप्राप्तविकेद्ेन बक्येन वैगुण्यसमाधानाय निरपेक्षविधानाद्विकसः सुत्रर्थस्वेवम्‌-प्रायशिततेषु यस्माननिष्पननेन वैगुण्परूपनिमित्तेन योगस्तस्मादे काथः ततश्चैकेन सर्वस्य वैगुणस्य निर्घात इति विकस्य इतिं अत्राऽऽपस्तम्बाचायेः समु सूत्रयाबमूवेति प्राद््ययं प्रगिव इदानीं तु शिष्टसमाचति मीसांसकमतेनोभयोः प्रायश्चि- तयो्रकस्प एव वस्तुतस्तु प्रयोगर्चचनुसारं समुचय ॒पवेष्टव्यो याश्गिकगप्रवरैः अन वियारण्याः- वैश्वानरे पाथिषृते सादिस्यं वा विकस्पनम्‌ साहित्वं स्यादद््टाय वकरः स्यात्समाधये समुच्चयस्त्वदोषार्थेषु ( जे° त° १२।३ १७ ) दीपिका-यानि पुननं दोषनिघोतार्थानि निमित्ते कमङ्गानि(णि) भिन्न जुहोती- यादन तेषां प्रयाजदिवदपयोयविधानात्समुचय इति प्रद्युदाहरणमात्रमेतत्‌ अन्न विदयरण्पाः- भिनरस्कनादिहोमादेविंकस्पो वा समुचयः बिकर्पः पुवंवन्मेव मदोषे विरितत्वतः एतदेव सूत्र सुबोधिन्यामन्यथापाठं खील व्यासूयातम्‌ तदयथः- समुच्चयस्त्वद षोभ्यैषु ( १२। ३} १७) सुबोधिनी -- यत्र यादशामतते करतुरैगुण्यं पुरुषस्य प्रयवायो वा॒न श्रुयते वितु कतेग्यतामा्र श्रयते ता्शकमेणां प्रयाज दिवदङ्गल्मात्नावगमात्समुच्चय इति पूर्वाधिकर. णापवादमात्रम्‌ अस्योदाहरणं सखदीपिकायां भिन्ने जुहोति, स्कन्ने जुहोतीति भाष्ये त॒ यस्याहुतेऽश्निहो्महूतं सूर्योऽभ्युदेति, सनुदरतेऽग्युदियादेति, उभयत्रापि मेदनस्कन्दना- दिरूपनिमित्तमेदाद्हयो; समुस्वपस्य सिद्धत्वेनानेन सूत्रेणानुवादमातरं कृतमिति बोध्यम | भासङ्किके पायथित्तं विद्यते पराथेत्वात्तदर्थे दि विधीयते

( जेमिनीयतन्त्रे | २८ } दीपिका मित ध्रयते-- `

अग्मिरोरचन्धिक | २६९

अभ्रये अयोतिष्यते पुरोडाशमष्टाकपाछं निवेपेचस्यामिरुदतोऽहतेऽभिहोत्र उदरायेत्‌ ; |

इति तत्र संश्चयः-~यदा द्रा्थनोद्धुतोऽभ्निरिरो्रकार उद्राति किं त्दा ज्योति- ष्मतीष्टेः कतनव्या नेति ¦ तदथमिदं विचायेते--किमश्चेविरिष्टोद्राननिभित्तमिदं कमी

चनिदोत्रस्याऽऽरादुपकःरकसुतेद्रानपरीताधिनिमिचं तस्येवगरेरुतासकं सामवायिकमिति विं प्राप्तम्‌- : उद्वायेदिति छिद्श्ुत्या धात्वथस्य निमित्तताम्‌ 1 चदत्यम्नेसतु वाक्येन तस्मादारादुपक्रेया ` यद्‌। हि वाक्यमम्ाश्ननिित्ततिरस्कारेण पदशरुलोदयनस्य निक्षित तदेदन्य क्रतवनङ्गतेनासरकायतवादभनस्तु विरेषणव्येन कायोन्वयामावादारादुपकारकत्वमेवेतिनिमि तस्य प्रकरणेन विशेषणासंभवादशोधस्यापयुदरस्यप्नरढाने संजातं निमित्तमिति कर्त. व्येिरेति प्रप्ते त्रूमः- उद्रानस्याभियुक्तस्य नित्यत्वान्न निमित्तता तस्या्रिना व्याप्निः कदाचिदपि विद्यते अग्निसंबन्धस्तावदुद्रनपयायस्य विनाशस्यावयवश; सवेदा विद्यमानो निमित्तं भवति विनाङ्ञस्य चिन्तितनिमिषिताःदेषु सवेदा वियमानस्याग्निना वा व्याक्षिः संभवति यो निमित्तं स्यात्‌ उद्रानपरीतस्य चमेर्निमित्तता युक्ता | कादाचिः्की हि तेनामग्नेन्या्तिनतु सदातनी |} यद्यप्पनेरप्युद्रानसंवन्धो निदयस्तथाऽपि व्याप्षिरनिसा तेनाग्निरेवात्रोद्ानव्याप्तो निमित्तम्‌ | तस्योद्रानपरीतस्य कायोयेग्यस्योत््यर्थयमिष्ठिर- गिनिहित्राङ्गमग्निरेघ्रा्थस्य चान्नेरुदृतस्योतपादनं दुर्वति अग्नहोताङ्गं स्यानान्याथै्य | तस्मादश्चोैना्रावुद्धृत उद्भाने नेतसप्रायधित्त्‌ सूत्राथैः-प्रसङ्गादभिहोत्रोपकारके दारिके प्रायश्चित्तं वियते पराधात्‌ अभि होत्रां एव प्रायश्चित्तं यस्म.दविधीयत इति | धारणे परराथेत्वात्‌ (जे० ९।४।२९)। क्रियाथेत्वादितरेषु कमे स्यात्‌ ( जं० त० ९।५।३० )।

दीपिका-इदमाम्नायते- धार्थो गतभिय आहवनीयः ` | इति तत्र यदा श्रियमाणोऽभ्निहयत्रकाक उद्रात्ति तदा किमिष्टिः कायां नेति सदहे-

१७० अद्निहोचचद्िक )

अग्रिहाजाथं उद्राते भायश्चिचमिदं श्रुतम्‌ ४३

धयस्य चा।स्त ताद्‌स्य सवाय वायत इसा

सवैकर्मणां घायेमाणोऽधिः प्रयेकमङ्कमतोऽभनिदोत्राथताऽप्यस्तीति तदुद्राने कतेब्येषटिः } नेवम्‌- (ष (+ ¢ = अन्याथेम॒द्धतो ह्येष मतश्रीत्वेन धायते

भैना (क

धारणस्य निम॑त्त तन्नद्धूरस्याश्चुदत्वतः

हि गतेशवीत्ेन पुरूष्याम्नद्धरणं श्रुतं येनेोद्ररणमुदघृतो वाऽगनिः सवथः स्यात्‌ + वितु धारणमात्रम्‌ तेन यदा यद्िचितकमवित्तेषमधिदयाभ्िमुद्धरति तदा तस्य घारणः कीः, „५

मत्रं गतश्चीसेन “करोति | य्श्च कमप्युपसप्रेरग्ेरद्घतस्तदथमेवोद्धरणसुदतश्वाभ्चे-

स्तदथं एव॒ निमित्तवज्ञाद्धायेम प्रसङ्कादग्निहोत्रस्योपकरोतीति तदुद्धनै प्रायश्चित्तम्‌ |

सूत्रा {-घःरणाकववयञपं प्रायाश्चत्तमुद्धरणस्य षरधलवादमत |

द्वित॑यसूत्राथः-नन्विय्ि)्र्रवेवाद््टविदेषं जनयेदेः संस्कारः एवं सलयश्चिदी- धमते द्रतेऽप्यमो परुक्षणपरिसमृहनादिरूपसंस्कारस्तथाभ्यमपि स्यदिवेयत आह-क्रियेति {५

तर्षु प्ुन्चण ॥ददु ।्रयायववा]त्रयान।मत्तेऽ।गनसस्कारस्तदथत्वाव्कमायुषान स्यात्‌ } खय भवः पड्द्तपाद्कम्णा ।नलवच्दछूतलनानलयमयुष्न युक्तम्‌ अस्य तूपरम्‌ [न मतु

{> ~

स्नागनाऽऽत्मत्तस्कारवन्‌।पात्तकत्वन [नासत्तामाचडन्‌ष्र तुमरराक्यला2त।

सेक

जनिनहोत्रस्थाव्यादिमन्मयं भिनं चेद्धमिभैमिमियेतेन मन्त्रेणापोऽम्यवहरेदित्र प्रीमांस्यते ! तदिदं दरपणेमासन्यायं प्रददयं सामासामह-

अथसमवायालस्ायधित्तमेकदेशोऽपि ( जनं० त० ६।५।१० )| दौपिका-- दरेपृणमासयोः कपाट्मधिकय श्रुयते--““ भिन्ने ज॒होति `” इति तत्र

(~. [ह

संरयः-- वि कद्स्नभेदो निमित्मतैकदेशमेद उतोभयमिति |

“* तन्रकद्‌ मदस्य {नित्यत्वान्न ।नामत्तता कादाचित्कस्तु ढत्स्नस्य मेदो गच्छेन्निमित्तताम्‌ ' भिदुराणां हि दल्याणां मिथः संघर्बेण नित्य केनाप्यंचेन मेद इति निमित्तं संमवति ] अतः ङइच्स्नभद एव॒ निभित्तम्‌ नैवम्‌ हि सेघषेणमात्राद्धिनलुद्धिभेवति,

(न) श... (~ (५

वृष्टमेति हि तदा बुद्धिभदते भिनभिति भेदनं चेह निमित्तं तचैकदेशेऽप्यनित्य्‌- त्वान्नामत्तं भवयेव |

अभ्मे्ोत्रचद्िक | २७१ द्ितीयपक्षवादी तु मन्यते- हामोऽयं भिन्नसस्कारो मेददोपनिवदेणात्‌ | संनिपत्योपकारितं तथा सति हि लभ्यते} आरादुपक्रियातश न्याय्या स्यास्छंनिपातिता सनिपातित्वपक्षे तु बाक्यं स्याद्िनियोनकम्‌

आरादुपक्रियात्वे तु प्रक्रिया विनियोजिका ) कायेक्षमश्च संस्कायंः कृत्स्नमिं तत्क्षमम्‌ "'

हि सवथा भिन्ने कपाठम्‌ [ अद्धिहत्रष्याटी वा ] अधिश्रयणयोग्यम्‌ [ स्या] भवति | अकार्यापयोगिनश्वानथकः संस्कारः तस्मात्तत्कायोविरोधेन यदा क्रियताऽम्वै- तेन भेदो भवत्ति तदेव होम इति प्राते व्रमः-

संस्कारत्वे भवेदेवं वियं भिन्नसंस्रिया संस्कायेस्वे हि भिन्नस्य निमित्तत्वं रभ्यते निमितच्तामावतो होमो नित्यमङ्क कतोभवेत्‌ नित्यथानित्यसंस्कायेसवन्धं रभते कथम्‌ "|

यदा हि भिन्नं सस्काय॑वेनोदिद्य तत्संस्काराथवेन होमो विधीयते तदा भिनन्च- ब्दस्य सस्कायप्रतिपादनोपक्षयान निपित्तपरत्वं स्यात्‌ असति निमित्ते होमोऽयं नियङ्खं स्यात्तदेवमापयते-- निव्यं द्ठेपृणेमासयो्हमिनेपकुयौद्धिनकमपाटसंस्कारारे- णेति चेत्तस्संमवति ] भिनस्य कादाचित्कयेन नियवक्रतावमावात्‌ ! सोऽयं निया- नियसयोगविरोधः 1 तस्माद्वेदने निमित्ते होमो विधीयते चाविचेषरादिकःेशभेद क्त्प्नमेदेऽपि स्यात्‌

¦

सत्रा्स्तु--एक्देशेऽपि भिने प्रायश्चितं स्यादथस्य भेदनस्य तत्रापि समत्र यादिति मायधित्तविधानाच ( जे° ठ० ।३।४७।)

बोधिनी--निये किविदङ्गरेपेऽम्यरुङ्ञापुचकमन्यदप्याद~्रायश्चेत्तेति .। यस्याग्नि- मनुद्धतं सयोऽभ्युदेति चतगहीतमान्यं पुरस्ताद्वरेदियादिभिः प्रायशित्तश्रवणादङ्गलेपेऽ-

प्यनु्ठेयामेतिं ज्ञापयतीति विध्यपराधे दशेनात्समप्तः (न° त° ६।२३।६।.) सुबोधिनी--विष्यपराध इति विष्यपरापेऽ्यङ्गुष्ठानासंमवेऽपि समततिदशना-

२७२ अभिरोत्रचन्दरिक)

त्तमापनस्य श्रतवात्तेव याकदक्‌ दोतन्धमित्यटिछदरफाण्डे दशेनायादकूकी+ 9 १,

दग्यथाकथंचिदङ्गदी नमपि प्रधानमनुष्टेयमिति |

[भ (५.

वाक्यार्थः--विष्यपराधेऽपि समतिदैशनात्‌ चकारोऽप्यथंकः

इदानौमश्िहोत्रोद्धरणमच्रः सवीरथौऽप्यस्ति वेति विचायेते-

तूत्पनने यस्य चोदनाऽपरप्रकारत्वात्‌ (न° त० ९।४।३१ |)

दीपिका-दगोक्रमेऽग्युद्ररणे क्रियमाणे किमश्निदोतराङ्गमूत उद्धरणमच्रो वाच त्वा होत्रेपयादिः प्रयोक्तव्यो नेति संशयः तत्र--

0 > $ (ककर दशाऽप्युदुते बह्मावशरिहात्र परवतेते | साधनत्वपयुक्तश्च धर्मो नाङ्गमपेक्षते

तेना्निोत्रानङ्गमूतेऽष्युदधरणे तदुपकारकल्मात्रेण यागा्थयोदविपयसोः प्रणीताधरमा कर्तव्य एव मच्च: | काटमनाद्रय कार्ष्य गुणवेनासंमत्रेऽपि मच्रस्य रोपोऽन्याय्पः | अथवोद्धरणमप्येतदग्निोतस्यप्यङ्गमकौरेऽपि क्रियमाणमन्यथाऽग्निहोत्रस्य॒प्रणयनखोपाः गुण्यं स्यादिति प्रापतेऽभिधीयते --

५९ = ¢ (^ £, कारे खखनुपादेये प्रे कमे विधीयते साङ्गः तस्मात्तु कारास्ाङ्नाधिकारोऽस्ति कर्मणि

अनधिकारेणा क्रियमाणं निष्टं स्यात्तस्मानाप्रात्ते कालेऽग्निदोत्राद्मुदधरणं तन्भक्च वा कतैभ्यः | पुनराधेयमोदनवत्‌। द्रष्योत्पततर्वोभियोः स्यात्‌ ( जे० त० २६-२७।

दौपिका-"५ यस्योभावग्नी अनुगतावभिनिम्डोचेदमभ्युदियाद्वा पुनराघरेयं तस्य प्रायश्चि त्तिः ` इति किमुभयानुगमो निमित्तमुतान्यतरानुगमो ऽपीति समस्तपञ्चशरावन्ययिनान्य

4 (५

तरानुगममानरं निमित्तमिति प्राप्त उच्यते-

सत्यं निमित्तवेखायागुभावित्यविवक्षितम्‌ नेमित्तिकं तु नेवैतदेकस्योत्पादनक्षमम्‌ पुनराधेयं हि वाक्यान्तरेण यददृशमवगतं त-दृश्षमेव गार्पयाहवनीययोरदयामिनिम्डे मवेखयामूयुगत्तयोरूपादकल्वेन चोयते, त्च सहितयेर तयोर्पादकमवगततं नान्यतस्य

अतस्तादशमेकतर विधीयमानमन्यतरालगमे काय ककं क्षममिश्यमयालगमे स्यात्‌ |

अग्निहोत्रच॑न्दिकः | २७३

सिद्धान्तभृतद्धितीयसूत्राथः--प्रथमसुत्रेणन्द्प्शरावौदनदश्टन्तेनान्यतसहेरवुगमननि-

2५ = ९५ (र नि (ष, शे

मत्तेऽपि पुनराघयमुक्त तत्र सिद्धान्तमाह द्न्योत्पत्तरिति उभयोरनुगमर पुनराधान स्यात्‌

द्रन्योप्पत्तेरय्ेख्पद्रव्योव्पत्तेः | आधानकार्यलादिति प्रणीयम्‌ पुनरघेयभिलनेन वतन्ते

ब्रह्मणा ्रमादघ।तयनन ।व्‌हेत'घनिदन्याद्वुवायते मा्ा्हयेत्रवत्‌ प्रकृताधानेऽप्ने.

दयत।दकम।घवश्य क्तम्‌ एकःप्निनाने तटुसादकवस्याक्दलःवादत्राश्च दरयनास्पे नि।मत्तमिति वक्तव्वमिति भवः | कि इत प्रायाव्त्तममातचा। [भ ध. न. ~ वसय प्रायदृश्शनात्‌ अथवाद्‌(पपत्तेश्व (५ न० त९।३) १६ १७) ¢. {> {~ (५ + + द्‌पेका--अश्रहोत्रदहाधिकारे ˆ वत्समार्मेत ` इति श्रुनं॑तत्रासयपि देवता- सये प्राणिद्रव्यकालम्भखसामान्यादत्रापि यागे मन्यन्ते ] तस्योत्तरम्‌-लम्भो नाम स्यदमात्रे तस्य यागमन्तरेणानुपपक्तिः लेकेऽपि टष्टवगदतोऽत्राऽऽखम्भमत्र बतससंस्करो विधीयत इवि |

पुनर(पेयमी्मासातिगेषः पुनर।घानेऽग्याधानद्‌क्षिणानां दानं भश्चितप्रयोगशाश्च कारः सूत्रितं तत्र मीपासैवम्‌-

[ज

दीपिका-अस्ति पुनरवेयं तस्चःग्यधियधकं नैमित्तिकं वा तत्र श्रयते-“ पुन- निष्कृतो रथो दक्षिणा पुनरूष्य॒तं वासः `” इयादि | सेयं दक्षिणा किमगन्याधेयस्य दक्षि णानामेका देयेवयेवमादीनां निव्रतिका वेति चिन्तायां सयप्येककार्थखे वचनाटुमयोदे- तीति समुचयप्राप्तावुच्यते-विष्यश्चवणादधिष्वन्तर्येषलाचःस्य समुचचयविधावसामध्यदिक्षि- णयोश्वाऽऽनलथत्वमनेकक यैवेनेककाय॑लद्वितीभिः प्राकृतीनां बाधः कथं पुनरुभयोदे- दातीति निर्दशः-उच्यते कलया हयम्यथियं॒पशचापुनरामरेयं क्रियते तेन पूषदततसंप्रति" दीयमानयपिक्षयोमयदानानैदशः

सत्रे तदथश्च-

अग्न्याधेयस्य नेपित्तिके गुणविकारे दक्षिणादानमधपिकं स्यद्रूक्यसंयोगात्‌ } ( जे० त० १०।६॥३०)।

सबोधिनी--- बोऽग्याधेयेन नर््नति पुनरापेयमाधतते ' इलयग्न्याधेयविकति

राम्नाता तत्न वैङृतदक्षिणा पुननिष्डतो रथो दक्षिणियादिः श्रता } अूधाना-

न्मिथुनौ यवौ ददातीलयादि प्राप्तम्‌ ! .भत्रै समुस्वयो बधो संशये पूवै-

ृक्षमाह--अम्यावेयेति नैमित्त पनरथेये गुणस्य दक्षिणायाः पुननिण्डतो रथो ददिः ३५

२७४ अगिहो्रचद्धिका

फेयनेन विकरे प्र्निऽष्यम््याधेयस्य दक्षिमाद्यनमधिकं समुच्चितं स्यात्‌ | वाक्यसयो-

गात्‌ | तत्रप्युमयीरददायारन्याधेरथ्षीः पुनराधेयिकीश्वेतिवाक्येनः संयोगपत्‌

शिष्टत्वाचेतरासां वथास्थानम्‌ (जे° त° १०।.३। ३१!) सबोधिनी--साधकान्तसमाह-- श्िठ्वादिति | यथास्थानं यथाक्रमभितरासां भराक्- दक्षिणानां शिष्टलवात्‌ अजुशासनात्‌ अनुशासनं चैवं श्रूयते --भआम्यघेयिकीरेखा पुनराधेयिकीद्दाति. इति. सिद्धान्तमाह विकारस्त्वप्रकरणे हि काम्यानि ( जे० त° १०। ३२)

सुबोधिनी--षिकारं इति हि यस्मात्कारण़त्काम्यानि पुनरापेयानि प्रयोगव. {~ (~, (५

इतवाभिर््रायं बहुवचनमतोऽप्रकरणेऽप्र्ृतौ विहितदक्षिणयेत्ति शेषः विकारो वाधः श्राङत््य

शङ्कते निषत्तेखमयत्वं हि भूयते ( जैऽ त० १०। ३। ३३ | )

सुबोधिनी-- पूपक्षिणा दर्चितवाक्यसेगतिमाह---शाङ्कतः इति !. पूरवोक्तवाक्यः उभयत्वं श्रूयते तत्छाथपरं नेति पूरणीयम्‌ | कुतः--हि यस्मच्छङ्कते निवृत्तेः प्र्- तदद्धिणाविष्ये, शङ्कते पूवैवाक्यसर्मीपः एव, यद्रैकतीदंदाति दक्षिणा उमयीरपि दाक्षे- णास्तेन व्रत्ताः भवन्तीति, शरूयते अत्र प्रत्ता मवन्तीति शब्देन प्राङघतदाक्षिणालेपाहयङ्क- त्वशङ्कायाः समाधानं इतम्‌ | अतः पूवेवाक्यं जतिंख्यवाग्रा जुहुादितिवरुवैपक्षपश मितिः भ्रः

इत्यश्भिहोत्रचन्दरिका