-आनन्दाश्रमसंस्डतप्रन्थावदिः ! अन्था; ८८ हग चायंङृतवृत्तिसमेतम्‌ । | कष नरकम्‌ । ११ हारकः प्रथमो भगः । एतेत्पुस्तक पार्‌ भर्‌ भां स्ुपपदभारिमिः चैल काशना राजवाडे हत्ये; सध्रोपितभू। संश्च धी, १, इत्युपषदधारिभि। विनायक गणेश आपे ह्यतः पुण्यास्यपत्तने भनन्दाश्रमयुद्रणख्ये आयेसारभुदयिखा प्रकाशितम्‌ | भ्ालिवाहनशकान्दा। १८४३ क १ ( भ्य सर्वेऽधिकंर शर्जरासनानुपरिणै श्वागचौशचती! ) लयं पदोनरूपकनवकथूं । सेस्करणायोपक्तानां एत्तकानां वेणनमू्‌। अस्य प्रनयस्य संस्करणेऽपोवणितानि पुप्तकान्युपायुऽ्यन्त | निर्क्त मूरसंदोधना्मुपयु्तानां पुस्तकानां क. ख. ७. त. द. क. थ. ध. स. ड, इति चिह्नि । क. ख. इति बङ्गवगेः । छ. त, द. शति गु्रदेशीयः | ॐ. थ. ध. ठ. ड. इति महाराषटयः । ख. पण्डितसलत्रतसामाश्रमिमष्चयै; ' बिम्लिओथेका ईडिका › अन्थाव्य्थै संशोधित केलिकातानगर्य येषृक्रिष्त १८८२-१८९१ वर्षेषु भागशो मुद्रितं प्रकाशितं च । क. पण्डितकुट्पातिना वी. ९. उपाधिधारिण श्रौजीवानन्दषिध(- सागरमश्चचायेण संस्कतं प्रकाशितं च । द्वितीयसंस्करणं सत्त १८९१ । इदं ख. पुस्तकस्य सर्वशषोऽनुकरणम्‌ । भक्िन्वगे गु मैरहा- रा्टीययो्मि्रणं द्यते । छ. हस्तर्खितम्‌ । पत्रषद्के ७८ पत्रा्मकेष्‌ | स्वत्‌ १७८८ । नामायञ्चदि ६ गुरौ नागरङ्ातिय आचायंश्रीपजीमाततसुतसांमेन लिकषितं । श्रीनवानगरमपे रिस 2 । स्वत्‌ १८४१ केनाप्यन्येन डिितम्‌ । उत्तरषट्कं ९७ पुत्रामकस्‌ । संयत्‌ साघ्निवसुमृवरं धकर मासे सिते दठे राकाया जीवषरेषु छिपितमिदं पुस्तकम्‌ । सवत्‌ १८४६ उयष्ठवदि वैजनायेन भूषितम्‌ । हस्ताक्षरं स्यष्टम्‌ । पुस्तकमानन्दाध्रम- स्थम्‌ । कमाङ्कः ६५८० । । त. हस्तश्खितम्‌ । पुत॑षटूकं ८३ पत्रामकम्‌ । शिवप्रसदेन 8- खितम्‌। संवत्‌ १७४० वर्षे आपाठवद "॥" दने रखतम्‌ । उत्तरटूकं ९२. पत्रकम्‌ | अपृणेम्‌ । टेखनपद्ति; प्राचीना प्राङ्मान्रका यथा मधावी = मेधावी । स्पष्ट स्यूलाक्षं च । इक्नकाञेजस्थम्‌ । भधुना भाण्डारकरसंशोधनसं्थायां वत॑मानम्‌ । क्रमाङ्क: १८८१- ८२ । द, हस्तारुखितम्‌ । १५७ पत्र्मकम्‌ । अतिस्तु्यध्यायमारभ्य अरन्थान्तं यावत्‌ पत्रस्य २६ । मनन्तुतशित्रासुतगोपाङ्कैसयं पुस्तकम्‌ । ्रिेदि गिरिजाशंकरसुतलखाटशंकरपुस्तकम्‌ । दये कर्णाशेकरजेशंकर ।. ९ ॥ .( ॥ र सेकरणायोपयुक्तानां पुस्तकानां वणन । अतीव जैरणम्‌ । प्राङमात्रकपू । डक्नकटेजस्थम्‌ । अधुना माण्ड रकरं- ९५ (की संशोषनसंस्थायां वमानम्‌ । क्रमाङ्कः {८८६-९२ । ड, हृश्तटिष्ितम्‌ । पतक ७4 पत्रासकरमू । महादवभटा्ज- गोदमद फणरेन जिद्तम्‌ । उत्तरषटकं ८१ पताकम्‌ । तेनेव छिलितम्‌ । शके १७३९ श्वरनामसं्रतसते माधदयुद्रदितीयायां संपू णम्‌ । सानन्दश्रमस्थम्‌ । क्रणङ्कः ४ १९५-९६ । थ. हस्तक्वितम्‌ । पुत्र टकर ८० पत्रामक्रम्‌ | शके १७०७ विश्वावमुनामसंवत्तरे च॑न्दु्यञचम्यां प्रटपरधनोपनामककेशवभट मज- महादेवेन छिःखतम्‌ । उत्तपयटू २.१ प प्मक्रम्‌ । शके ७०७ विश्ववसुनामसंवत्सरे अधिकचेत्रशुद्रच४॥ तेनैगर डिितम्‌ । नाश्षिक- नगरस्थात्त्राजान्मया संपादितम्‌ । ध. मुम्बापुर्या निर्णयसगरयश्न.ल्ये मुदित शके १८१३। गुजेरपाठे महाराष्ट द्विशवसनीयो दुगीचार्थेण प्रायः स्ीङृतश्च । गुजरपाडप्य खण्डविभगे। महाराष्ट खण्डकिमगद्विनः । त. द. पुस्तकयोः पदे पद प्रथमो द्वितीय इयःदयः खण्डाङ्का दयन्त । न तथ। छ. पुस्तके पादवरिभाने वतमानेऽपि । तत्राध्यायाद्‌रम्य समां यावत्प्रथमो द्वितीय इति खण्डगणन। | क, ख. पुस्तकयोः पादविभाग खण्डश्च गुजरपाठसद्शाः । पितु तयोः छ.पुस्तकस्य खण्डगणना ( ) एतादश चिहमध्थं छिद्यते } छ. त. द्‌. पृस्तकेषु खण्डशू- ङ्खा न दीयते । सा क. ख. ड. थ, घ. ठ. ड, पुस्तकेषु अध्यायन्ते पेठनसाहाय्पा्थं दीयते । ड. थ. ध. ठट, ड. पुस्तकेषु पादविभगो न्ति | निरुततवृत्तिसंशोधनःधषु युक्त नि पुःओन्परभो कणन । क. ख. एतये ददरगादिवरमैय प्रगते | एमे नैव विश््तनये परमाद्प्रचुधौयत्रतत्रानवधानत दोषा | अनवधमनतदेष्रा अस्याः कदा कदोप्हास्याश्च | तेषामुदाहरणानि । दुद प्रामादिकं पङ्कः साकल्यं साफ़ल्पं (निरः पन॑ ६।२६)1 भप्यविनश्निते सर्थत्रिग्रक्षित (९१) संखूछरणायोपयुक्तानां पुस्तकानां बणेनमू । दश्यन्वि दर्बयनत (९।११) ग्परामि अधःपि (१२।१) वसन्ती ख सन्ती ( १४।३) निर्दय निर्दिष्ट (१४।२३)) स कृः^ययोपजनितेन सङृःप्रथ जयति तेन ( १५।२४ ) कथं वायं (२१।८) बद्धितस बुद्धि (८२३। ११) देवेषु बेदेषु (२५। ६) साघ्यायते अथापते (३२। १३) यामी आप्र (४२३।९) ज्राह्मगं ब्राह्यं ( ९८ । १७) उणादि गुणादि (८६ ।८) दध्यदिद्रभ्य द्रष्टव्यं ( १३५।२) गौ.रन्यद्रम्यमयी गे.रन्यद्रव्यमपि ( १४७।२ ) न पत्ति मयति (२९२। १६) मभ्ते अध्येते ( २४७ | १९ ) एतः एतद्भषः (३५. । ४) मक्षणाशर टक्षणाथौ ( ४४७ । १) एताद्शा दोषाः शतश उपलभ्यन्ते । ते न केवरलमनवधानतमृलाः । अङ्ानमपि यत्र त (पिष्यते । कदा कदा पङ्कयोऽपि गदितः दरयन्त । यथा पन्न ३९. ८७ ८७ १०४ १५४ १५९ १५७ १७ पङ्कवः १८-२० १४-१६९ 4 २२९-२५ २२८ १७ १-५ १५६ २१-२्‌ ~ न्द १५८ २७८ ४२० ` सस्करणायोपएयक्ताा पुस्तकानां बणेनम्‌ । १७८ , २१९ २८८ २९३ ४१६ ५९१ १ १२- १३ ६-५ २०-२१ २-४ १-३ एतादृशि गरितोदाहरणान्यन्यान्यपि सन्ति । कदा कदा मूडृतावव्रि्यमाना अपरि शब्दा वुततावन्तमौषयन्ते । यथा पङ्कः २१-२२ २१-२३ इयत्र “ अधि धन्वसु › इयनन्तरं ‹ धनुःष्वधिरोगिता$ नमन्तां दिस्यन्ताम्‌ ' । अतर ‹ प्रथमा० वा प्रायन्‌ ' इलस्य स्थने सायणभाष्यं दीयते । ‹ वायुवरौ त्वा मनुत ला › इयस्य मूढं व° वा० सं० ९।७ दीयते । तत्र तु "वतो वामनोवा, इति ऋच आरम्भः । “ वक्ष्यति हि ' श्यदेनिरक्तमूं ७।२८ । क. ख, पस्तकयोस्तु १२।२। ८ अथवा १२। १९। अक्षिन्‌ खण्डे १२ । १९ इयत्न ‹ तमुर्वन्‌ ? इति नसि । तस्मात्तत्‌ अत्र क. ख. पुस्तकयोनै पठितम्‌ । ‹ यदद्यु० › इत्यस्य मूं पे्तिरीयसंहिता न तु ऋक्सं- हित। यस्मात्तत्र ‹ तज्नुष्ठ॒यविष्ठप › इति नस्त ( ऋ° सं० ८। १०२।२१ )। क. ख. पुस्तकयोः ‡ तज्जुषष्व यविष्ठध › इति व्यक्तं तथा ! तैत्तिरीयके पठ्यते › इति दुर्गवृततिस्थाः शब्दा मपि । ‹ वाचस्पतये पछ वृष्णो भंरुम्प गमस्तिपूतः । देवो प्वेभ्यः पवेछ येषां भागोऽति ' ( य० वा० सं ७। १) ॥ एतत्‌ । रदमयः पवित्रमुच्यन्ते ' इत्यस्योदाहरणं दीयते | अत्र पवित्रशब्दः क वतेते । संस्करणकरे्ा- ४०५ ४५३ ५१९ ९८ ११६ रकरणायोपयुक्तानां पस्तकानां णनम्‌ । यणीसंहिताया नामापि न श्रुतमिति स्पष्टम्‌ । अहो धाष्टवेम्‌ । २०-२४ ‹ यदेनः० ? इत्यस्य य० वा० सं° १।४५(३०। १७ इति प्रमादः ) इति मूरं॑दीयते । कितु तत्र ° भवतः! शब्दो नात्ति । ` २०-२२ “ जातं यत्वा० › इप्यस्य मूलं नोपरम्यते । क. ख. पुस्तकयोः ‹ ऋ० सं० ३। ५१ । ८ इति दीयते । रितु तौरयाणशब्द्रो न केवलं तस्यामृचि सवरैस्यामपि ऋक्संहितायां न वर्तते | अहो सत्यव्रतानां सयप्रियता । ८ जातं यत्वा० ' इति कऋग्ैमेव २ । ५१। ८ इत्यत्र । १४ ८ जानो मर! इति ऋच्यपि तीयं कृतं यत्‌ "धी- महि › इति पदं * दीमहि " इति त्रिपरिणपरितम्‌ । २१-२२ ‹ इति प्रभिनेषु० › इति शोको दुगौचध्यः प्रतिपक्ष हेत॒निराकरणजनितया अभिमानस्फूयौ रचितः छिहद्धिः सयत्रतै्गयवाक्यमिति छिलितः । १६ ८ मथ पुनरयत्र° प्रायेण चिन्यते ' इदं दैवतप्रकरण- संबद्धं वःक्यं ‹ अनुषङ्गतोऽन्यत्‌ चित्‌ › ८ पङ्कः १४ ) इयस्यानन्तरं * तदेतदेवं ० › ८ पङ्कः १४ ) इत्यस्य नेगमप्रकरणसंबद्धप्रकरणमिति इन्वा स्थाप्यत । किमिदमङ्ञानमनवधानत। वा | छृमिपूण बद्रमिव दोषपू्ण॑भिदं संस्करणं स्यैव व्यायय नैवानुकरणी- यमू । क. पुस्तकं ख. पुस्तकं॑दासवदनुकरोति । खष्दोषान्ुण" लेन गृह्णाति । कदा कदा ‹ दृष्ट्ययतवात्‌ ! इत्यत्र ‹ इषाग्यय- त्वात्‌ ' ( ५७ । ३ ) इति छिखित्वा स्बुद्धि प्रकाशयति | हस्तटि- खितं न किंचनापि निस्कतृत्तपुस्तकमेवं दोषर्ग्णं भवेत्‌ । अहो म्यः प्रयासः सत्यत्रतजीवानन्दभद्वचायाणूम्‌ । ग. च, ज. पुस्तकानि गुजैखर्गयाणि | ग, हस्तटिखितम्‌ । आनन्दाश्रमस्थम्‌ । कमाङ्ः ६५८९ | अश्मा भ्ययस्यानन्तरं “ सं | ९८७४ ना वैशाख ञ्ज ८ बुष छि° › नव- संकरणायोएयक्तानां पुस्तकानां वर्णनम्‌ । माभ्यायस्यानन्तरं “ सं । १८७४ ना जठ छद १४ दुपे श्रीमुजः नगरवीव हमध्ये छ० ॥ नैरक्तस्य माष्यम्‌ | वारा श्रीकप्यार्जकस्य पुस्तके प ५। गेपरीनाथ । › प्दशाष्ययघ्यानन्तर ‹ सं | १८७४ ना ३१३८ १ मौमवाप्र | तडि कचपसुत गोतरन्दजीयेन श्रीहाट- ये.्वरपनिधा › । सपतद्तःव्यायध्यननः र्‌ ‹ समता इय निरक्तमाष्य- वृत्तिः । सं । १८०४ फहु शद ५ प्रारभ चैत्र छुद्र समाप्तः | पोरा कल्याणजीःना पु्लयोरे छ० ' इति टेल.कटो दयत । अधपायस्यात्यायद्यन्ते खण्डपादमद्ग्र यतरः 9स्यन्ते। पृचषद्कध्यन्ते एकसिन्पत्रे सच एताः संल्याः पुनर्.खताः | खण्डव्िभागः त. दं पुस्तकोपसेमानखण्डविमागानुसार । सध्यायप्याध्यायस्य पत्राणि पृथ कसंस्यःयन्त । ५पट कपत्रतट्या ४३९. | उत्तरपद पत्रस्स्या २४६ । दरयो; षषटूकयोः ३८५ | मकारः “छप, इतेवं छिष्यते । ठेखनपद्धति क चद पुनिकुञ्षर> बनसदती । स्प्टक्षरा परिशि्टाध्याययेदर्तिने- बतत | उ, हस्तरिसितम्‌ । उक्षनकठेजल्यमधुना माण्डारकरसंशोधन- = संस्थायां वमानम्‌ | क्रमाङ्क: १८७९-८ ० । स+ ४६४ पत्रामकम्‌। अष्याधस्य्यायल्य भिन्नं संख्यानं नस्ति नापि परटूकस्य षट्कल । कपिदध्यायान्ते मन्रसस्या दयते | ‹ अष्टमोऽध्यायः ! इत्यस्यानन्तरं ‹ प्रन्थसद्याऽसिन्नध्याये ' इति टिद्यते पितु संद्या न दीयते । नव- माप्यायस्यानन्तरं ‹ अस्िनध्याये ग्धराहभात ऋच ७० प्रन्थसंख्या ” इति । ‹ अस्िन्नध्यये ' ( दशमाध्यत्रे ) ऋऋक्तंल्या ९८ म्रन्यसतह्या १२०० ? । ‹ एकादशोऽध्यायः । प्रन्थतरया १५५६ | म्यास्यतिा कच; १७० एव अध्यायट्‌ त ४६० । सवत्‌ । १८०२ ना पोष- बद १० सौ ठप › । उत्तपदृकान्ते ' संवत्‌ १८०२ ब्भ माघवद ~} खो रर्ख॑तं | ग. ज. पुस्तकयोवैतेमान।; प्रमाद: प्रायः समानाः । पथा | शुद्ध अधं वक्ष्यति लयते २. (११ ।२१) क्ष्यते वाकयते (२० । १३) शेवधि सेवधि" ( १४२ । १४) आहिते आह्वयते ( २४१।.१८ ) सेस्करणायोपयुक्तानां पुस्तकानां णनम्‌ । वुद्टयतः क्ुहयतः ( ३५२ । १५) “प्यनवगमः "रथनवगमः ( २८५ । १९ ) श्वस्तनं दस्तनं सिषाधयिषितत्यात्‌ सिष.धपिष्टित्ात्‌ पुनः सूत्र" पुनः स्तत्र" कितु एकमपरस्यानुकरणभिति कक्तं न शक्य) यस्मात्‌ ज. पुस्तके वतमानाः केचिध्मद्‌; ग. पृष्तके न द्दपन्ते ग. पुस्त च वतेमानाः केवित्‌ ज. पुर्वे | पत्र € पाठोेदः ¢ अयं प्रमादिक- पाठे ज. पुस्तके एव वते | च. हस्तरिखिलम्‌ | अनन्दश्रमस्थम्‌ | क्रमाङ्क; ३५७९ | अतीव जीर्णम्‌ | अध्यायस्य.ध्यायस्य प्रायशः पृथकपत्रसंस्यानम्‌ | स्म्न्धस्य पृष्ठसंख्या ४०४ । अष्टमाध्यायघ्यान्ते ‹ गङ्गाधरे ऽध्द्धिखिते तु म्ये भ्यासस्य पूजां महते। चकार । वस्मान्तरगय विद्य नेत्रे पारुष्यमुक्वा खगृहं जगम ? | नवम।ध्यायस्वान्त ‹ अस्षिन्नभ्याये व्यास्यःत। ऋर४ ७० । संवत्‌ पडशशतसप्तधिकत्रिशत्तमे ( १६२७ ) संदत्स वेशा. षस्य सिते पक्षे ्रथीदध्यां रथिवासंरे । जगन्नाथ निरुक्तध्यायो ख {- स्तेन धमार्थ ठिग्रिला प्रदत्ता › । कटात्तमायाख्वकात्तमूपिः कठ्कण- द्ेण॒निनादरम्यः । श्रितो हदे व्याकुखपंलिे.कौं ऽएतु गे,पौजन वेमो वः ॥ १ नृनमन्युरकटाक्षपतन काणं मवति भंक्ञ्जक्ा । तकचतु्टयफला्तये ततो भक्ति नभ्रेठ)। हरौ गु › । एकादस.यायान्ते ्न्थस॑र्या १५५६ जस्निनध्याय व्यात्याता ऋचः १७० अध्यायषटूके ऋच ४६० पुतर्थे ज्र्रसत्या इति । सरत्‌ १६३७ वर्धं कार्तिव वदि 9 बुर श्रीवृद्नरे भरर्गङ्गधरेण लिखतम्‌ ' | चतुरशाष्यः- यन्ते ‹ अमुम्यायं दविमेदि श्र कःकःमृनु प्निण.यमद््रमेग तरर याव- टोकनाय श्रिश्वासिनः प्रस चः महद्‌ पोऽठेषः २१ | अट दधध्या- यान्ते ‹ स्रलिश्रीनृपविक्रपसमयातीतरसवर ] ९६३७ व्ये क.पिकवदे २ दिने । यादसं एृर्तकं दरवा तादशं छिधित मया । °दजुद्रम्चदरे वा मम दोषो न विदयते ' | अन्ययत्रस्म पशाद्भनि ‹ य्घश्वरदीक्षितचडली - कस्येदं पुस्तकं | मोडक नारायणमह््येदं › । ठेखनपद्रतिगजरी । पश्चान्मात्रा | । उपसर्गः ‹ निर्गमनं › ' मागां ' एते शब्दाः * उप- [ सस्करणायोपयुक्तानां पुरनङानां वर्णनम्‌ । सैः › निग्रमनं ' ‹ मार््राणां › एवं छिद्यन्ते । “ख ' “स्थनि! ष ध. स्थाने "ख, च कचित्‌ । सर्वं पुस्तकं नैकेन डछिखितम्‌ [ त्रिचतुराणि दस्ताक्षराणि इयन्त । ग. च. ज. पुस्तकानि गुजरी या्णीयक्तमेव । तेषु केचितसाधारणाः प्रमादाः । यथा ‹ निप्रमण्द्वार्‌ ‹ पुनणेवा ' ८ पुन आपा › ^ उप्मीयेतेऽश्चिनौ › ‹ पुरेवोपपि › । स्वषु पुस्तके- ष्िदं विश्वसनीयतमम्‌ । कदा कदा भिनपठा अपि इन्त टिष्यन्ते तेन ठेखकः प्राज्ञ आसीदिति भाति । अस्य डुद्धीकरणे दवौ यत्नावास्ताम्‌ | प्रथमो यलन आवश्यकः समीचीनश्च | द्वितीयः केन- चिदज्ञेन ट, सद्ृशपुस्तकानुरोधेन कृतः । सोऽनावश्यकः । दधः करणं कदा कदा प्रन्तषु पड्कीनामङ्कान्‌ दस्रा त्रिते । कदा कंद। मृलाक्षराणि मस्या दुष्यन्ते तेन मूढपठेऽदशेनीयो मवति | महती हानिश्च जायते । इदमशुद्धीकरणमेव । च. पुस्तके प्रायः ज्ुद्धम्‌ । किंतु तत्रापि केचिद्िस्मयकारका दोषा द्यन्ते । माह।भाग्यशब्दः महाभाग्य इति प्रायो रिष्यते । ‹ प्रतिग्रहीतृ (प्रतिगृहीतृ, एषम्‌ | ‹ मैत्रायणी ' इति विशिष्टाया यजुःसंहिता नाम । तदज्ञानात्‌ ‹ मेत्रायणीय * इतिशग्दो 4 भ्रावरुणयके › इति परिम्यते । ट. सदृरपुस्तकानुरोधेन प्रान्ते कदा कदा सायणभाध्य छिद्यते । मूल्डृत्तिः कादरयासीदियस्मात्‌ पुप्तकाञ्ज्ञायते । महेनाशुद्धौकर- णाताक्‌ दुगैदृन्तः धिखरूपासीदिति जिज्ञासातृष्यथं॑च.सदरपुस्त- , कमवक्यमन्वेषणायम्‌ । तेन महत्कार्यं संपादितं स्यात्‌ ।.ग. च, ज. पुरस्त- केषु विद्यमानं निरुक्तमृरं छ. त. द. सदशं खण्डविमागोऽपि तादृश ए । च. पुस्तकस्य पुष्कं प्रायः जदं न तथोत्तरषट्कम्‌ । इदमुत्तर- धटूकं प्रचुरपरम।ददूषितम्‌. केनचिदसंस्कृटशेने डिलितम्‌ । ते प्रमदा उक्तरषदूकप्रस्तावनायां द्शैविष्यन्ते । पूैषद्के यत्र तत्र॒ ठ, सद्शपुस्तकासुरोधेन शोधाः कताः । ते प्रायज्ञोऽज्ञानमृटाः । कदा कदा च. पुस्तकानुरोधेन ट. पृस्तके पाठ- दुद्धिः ट. पृस्तकानुरोधेन च च. पुस्तके | यथा | २०५३ । ८ ट, भ्मनेतरै" नूत । च.“ मान्‌ तत्रैव अ | ३११।२६ ट. प्रयात" जा । च. यात" प्र | ३१३२ ।५ ८. वीरि" मि। च. ब्रवीमि" षि। सेस्करणायोपयुकतानां पुसवङकानां बनू । ३३५।२१ ठ. प्रकीर्णः" भा । च. जकीणैः° प्र |, ट. हस्तचितम्‌ । आनन्दाश्रमस्थम्‌ । क्रमङ्कः ७२५६ । भव्यायस्याध्यायस्य पृथक्पुथगङ्कनम्‌ । पूरषटूकस्य पत्रसंल्या ३९७ । उत्तरषटूकस्य १११ । अषटमाध्यायस्यान्ते ‹ अष्टमोऽभ्थायो भदगाविदेनं खिषितः › | दशमाध्यायाम्ते ‹ धचखैर्हिनेमसिगिपीरहतपोतञप्रध्य › , ( भ्या न ज्ञायते ) । एकादशाभ्यायान्त मस्मिननष्याये ब्याङ्याता ऋचः १७० एवमध्यायषटूफे ऋचः ४६० प्रन्धसफयाऽस्याप्यायद्रयस्य १५९६ । संवत्‌ १८ ( ? ) शक १६८४ ?) › । पचदशध्यायस्य प्च[वाच्मे पत्रे ‹ खाहिर्गशं › ( दुबोधं ) । भर्मिन्‌ पुस्तके च. सद्श- पष्तकाल्‌ = एवं चिं मूड त्वा प्रान्ते पाठा ङिष्यन्त । कारसाचिः इषां सायणमाध्यं सकन्दस्वापमाप्यं बा एय षा कदा कदा उषदमाभ्य यजुम्॑यमन्धत्किमपि मभ्यं निवण्टुमाभ्यं बा तैत्तिरीयमत्रायणीनाक्षणा- बतरणानि कोशमन्तरादिष्पूतिमन्नमागवतादिपुराणानतरणानि ब तथा प्रायः सायणमभाभ्यानुरोजेन कठिनराम्यानामध ई प्रान्ते दीयन्ते ॥ एतेषां कानिचिदवतरणानि च. पुस्तकेऽपि प्रान्ते टिष्पन्त। निरुक्ते बतेमानाना मवतरणानां कद। कदान्यसंहितास्थं मृडमःपे दीयते । एवमिदं पुस्तक पृशमुपयुक्तम्‌ । वितु ठेख॑फोऽङ् भासं दिति यत्र॒ तश्र माति । भशु- दधानि बहूनि वरन्ते । तेषां शुरदधकणणे प्रायो न कोऽपि यत्नः कत भासीत्‌ । क्षु कदा कदान्यनापि ‹ ङ! स्थने ( ठं) डिल्यते। यथा । मण्डल्छन्तरे मण्डले स्यू स्थूठेन । कदा कदा पठा मिश्री- क्रियन्ते | यथा | तथावश्यं = यथावश्यं + तथावश्यं । अतत्र = अत्र + तत्र । वििरेष्यवै = विश्गिष्याषं + विषं । डेखनप- ˆ दतिः प्रायः स्पष्टा । घ, इस्तङिलितम्‌ । भानन्दाश्रमध्यम्‌ । केमाद्वौ ५१४२-५१४३। अष्पायस्याष्यायस्य पृथक्रपृथगङ्कनम्‌ । पूवंषट्के ३१४ उत्तरषद्के १७३ पत्राणि । ठ. पृप्तकस्येदमक्षरशोऽलुकरणम्‌ । ट, पुस्तके ‹ भष्टमोष्यायो मगोविन्देन छि खिताः › दरमाभ्यायन्ते ‹ धच ० , आषाष्यं › ‹ संवत्‌ १८४० › | घ. पृष्तके तथेव । ठेलकस्य मै.शमुपहःतास्पदम्‌ । ट. पुस्तके कदा फदा ठेखनप्रमादाः शुदधीक्रिपन्ते । तत्रयचिहमामङ्गाना. त्किमपि दुर्बोधं छि्यते | यथा । ‹ वदप्रयोगस्य › इति एत्ति: । २ ॥ च च भ १) ५ ९ - १० शखरणायौपयुक्ानां पुस्तकानां वणनम्‌ । द, पुरतके ‹ पपर्योगप्य ' । ध. पुप्तके ' पप्देयोगघ्य १1 ट. पृष्तके ` 1॥ एतथ ज्ञ तटा" | (ह्न ' प्रामादिकं लाभयकिति 11 विहरथ । ता्ानात्‌ । चि › इलक्षरल श्थने ट, पृत्तके पनस्योपशेतननगे यते; वेदमःष्मं टेल. यिति मनते हइृधा सम तत्‌ ° ९१य। › इ्य स्यानन्तरं ‹ [ष्टमा › इयय प्राग्िह्यते । भहा ` परमावपि मौष्यम्‌ | ट. पुस्तकं दविनवःरं जद कतम्‌ | घ. पुस्तकं द्विती सशद्धीकरण ध णठ. खं 1भेपि तत्र तत्र स्पष्टम्‌ । कष. हस्तटिखितम्‌ । एतदस्तकमन्तरेण न किंचित शक्यते यस्ा- चन्मत्समीपेऽपुना नास्ति । घ. ट. सदृशमेव तसुस्तकम्‌ | ` घ. क्ष. ट. पुस्तकेषु भाध्यप्रतीकानि ` सूत्राणि ' इति कदा कदो- ष्यन्ते | घ. ट. पुस्तकयोरतेमानानामदुद्ानामुदाहरणानि । ५1 भ्यद्र भयापीद भयापातं (९९ । १५ ) म्यवस्थितः ८२ {4 त्थितः (८० । १४) ब्गापकं हः: पकं ( १०५। २२) निदद्वाः निः सद्धा ( १७९ । १३ ) ठ. हष्तटिठितप्‌ । पृषद्‌ ३८९ पत्राणि । उत्तरषट्‌$ २०९ भष्टादशशाभ्यायघ्य च ८ | परडतष्याशस्य भ्ये दे पतर मन्यानि 9४ खण्डस्यानन्त्रं कानेचेतत्र नष्ट । षष्ठ.ष्यायस्यन्त ‹ शके १७९. ८ धातृनाम -वस्सरे वैशाख घ्र ११ छक रात्रो प्रथमग्रहर सम।० इदं पुम्तकं र मच द्र द कषित भपावि प. नामक र्धदृसिहवादटिप्रामस्यस्य ह"तक्षरं कु उल्म्रमसधग ग क्चनाराषण- श्योतिषोपनमक्र से दरशवत्ननिव्य ? | नव्रताध्पव्रह्यन्मे " भक्ि- ` जप्यये न्पषपात ऋङ्र ७० | शमे १७०८ धुनामसंवस्तरे श्येष्ठ $° १४ इदं पुस्तकं ₹.म्चन्द्र दी्रितोपन,मक कवेश्वर । द्ताक्षरं गणेश नरायण ओति कुर 4दछित्रामश्यध्य । प्र थसंद्या १६२२ | दशमाध्यायान्ते ' संवत्‌ १९१२ शक ” | त्रयोदश्चाध्यायान्ते ‹ शके १७९८ धातृनाम० ० कृ० ९ › । चतुदशाप्यायन्ते * इदं पष्तकं भारचन्द्र॒ दीक्षित करेश्वरामज रामचन्द्र दीक्षितश्य हस्ताक्षरं रेभ नागयण ्योतिषि करञविसिप्रामस्थ स्वाथोय वाः परोपकाराय संस्करणायोपयुक्तानां पस्तकानां वर्णनम्‌ । डिदिते मुकाम इदुरप्ाम | शके १७९८ धातृनाम संवत्सरे अ्येष्ठ बण १३ मौमासरे इद पुस्तकं समाप्तम्‌ । यादृशं पुस्तकं ° भग्रपृष्ट० ” इत्यादि शक्रद्वयम्‌ । पचद.ष्यायान्ते ‹ शके १८९८ धःनुनामसवत्सरे भष रह १०मन्दवासूरे तदेन जवमध्यायं तदूदु इयुपनान्ना रंगनाथ- स्य जेष्ठपूनुना नारायभेन दंदूराख्य“ छि चितं । सप्तदशःष्यायन्ते “इदं पु क भाकवन्द्र दीक्षिनाए्ज तण्चद्र द क्षित्‌ कदेश्वर्स्य दस्तक्षर नारायण, मज ग्म उनेतिश्रे कुतरख्कत्ण । शके ६७९८ भातुनाम्संत सरे अपद ज्ज° १४ संम्यवासरे इदं पुस्तकं समाक्तिमग- मत्‌ । उदुप सख. । मष्ट दश पयायन्ते ‹ इद्‌ पुस्तकं रामच॑द दिक्षित अपाचितेपनःमक रंनृदिहःडत्रमस्यस्य हस्ताक्षर गणेश नारायण तिश कुरर. छेकर कं १०९८ ध तृनामसं्रत्रे भषाड ब | ४ ५।मव.र सना,पतनगमत्‌ | "द्धिलस्या ६६० प्र +दस्या ९९०१ रेखनमतीव शश्र तस्मास्च क.रणादुदैशनम्‌ । शं ध्रतया सावध नद्- रभवः । कति शम् ; कते शब्दसधुःाः क) पङ्कयोऽपि गलिता; । पत्रक 'धप्तादर.गमुपर इख, लिखतम्‌ । यत्र तत्र उदेज दशका उद्गर भप छिताः । यथा । श्रटक्ष्दकन्ताद ननः । श्ररेुकदे> नमः । द्म. सहि 'गोपालकृष्णाय नमः । प्रारेभी विनती करू गणौ इ्यादिः महाराष्टौय्छक.ऽपि । भसस्छतहृतया दभ्यम।बाञ्चुगुप्तपा च सदसरशः प्रमादाः | पथा । शुद्ध भ्य टकायां टिय।क(पां प्रकरा; प्रकशः डम.नि रोमाणी इदं पुस्तकं मदः टूरनिव्रासिभिः सरदार एन्य इयतः संपादितम्‌ । ड. हरतङिखःम्‌ । आनद श्रमम्‌ । १९९. क्रपङ्कः । पै. षटूके २२५ पाणि । ग्रथमे.ऽधाो नष्टः | उत्तरषटृके त्रधोदशस्या- स्य पद्ध पत्राणे नष्टानि । तान्वृनीक्ृन शिष्टानि पत्राणि १७० । सप्तमाध्यायान्ते ^ श्रोसवत्‌ १९०२९ शके १७ › | अष्टमःघ्यायान्ते ‹ संवत्‌ १९६ | इदं पुस्तकं रिट लिश › | नवमाष्यायान्ते ^ भस्िनेष्यये व्यास्यातश्रक्तंस्या ७० | संवत्‌ १८५४ शके ११ १२ स्करणायोपयक्तानां पुस्तकानां वणनम्‌ । १७९९ भ्रपदञचह ७ सप्तम्पा तदिने इदं पुस्तकं चित्तपावनङ्ञतीय पर्ये इत्युपनाम्ना मापामदृस्य सुततन अण्णाभेष्ेन काश्यां ठिखिः। ' । दशमाप्ायान्ते « संवत्‌ १०५०६ ! । एकादशष्ान्ते ‹ असमिन्नभ्याये प्याया रचः १७० । एममध्यायषट्‌फ न्याख्यातक्रकस्या ४६०। संवत्‌ । शके । चतु्दशाध्यायन्ते ‹ संवत्‌ १९०६ तथा शाखिवाहन शके १७७१ दुमतिनामसंनत्सरे कातिकदयुङनवरम्या सौम्यवारे तदिन इदं पस्तकं श्रीकाश्यां समत ' | षोउश्चाग्य।यान्ते ‹ संवत्‌ १९६ › । सप्त- दशचाष्यायान्ते ‹ संवत्‌ १९६ शके १७७१ दुषिनामसंवत्सरे इदं पुस्तकं समातं | टन छितं । क्या वाराणसीतटे ' । सष्ठादक्ञा- न्ते ‹ संबत्‌ १९६ रके १७७१ दुमतिनामकषवस्सरे इदं पुस्तकं विह- डेन ङिखितं › । ड. पृस्तकस्य ठेखनं प्रायशो रचिरम्‌ । प्रमादाः ठ, पुस्तके वतमाने- भ्योऽल्यतराः । न तादगनवधानतादेषः । जुगुप्ाया नामापि नाक्षि । ये दोषा वतेन्ते तेऽकान..ठा अनुिशितपुस्तकमृङश्च | ॐ नमो भग. बते वासुदेवाय › इति पुनःपुनिस्यो । ठ. इ. पुस्तकोमूढमेकमसी- दिति भाति यस्लाद्हवः प्रमादा दये: समानाः । यथा । छद्‌ अद्युद्ध पुष स्नेहने परुष स्नेहनो चतुधध्याये चतुर्थोध्यये प्रकरेण प्रकरिण एवमहमपि एवमहार्नपि मबमाध्यायस्यान्ते सध्वरकब्दध्य भ्युयत्तिः षषठ.ध्यायतृक्तौ वमाना छिद्यते न वा उ एतन्धरिपते इयस्य सायणमा्यं च । तच्च भाष्य षषठा्याये ट. पुस्तके प्रान्ते रिस्यते । ट, पुस्तके प्रान्ते ठिद्यमानं सवै ठ, ड, पुस्तकयो्त्तावन्तमौभ्यते | पाठमेदेष्वेत्तन ततर प्रदर्ति- त्‌ । घ, द, ठ. ड. एतेषु केचित्समाना दोषा ददयन्ते । यथा । हाद अश्च म्यवदहारण दहर" नातिकटिनस्य नातिकदिणाष् नीतिर्कननि नातिकदिगि आसेवेन आर्जवने उदन्त उतत्तं कपु कपु भोडशाहृतयो षेडशनपये इतयो गतो गते क. ख. घ. ष. ट, ठ. इ. एकवर्गणि पुत्कनि । सैष (पमं १३२ पङ्कः १७ ) ‹ तेत्र संस्यपृवे। द्वयः ' इय.प रथन (पर ` णिनेः सूत्रं संख्पपुत्रा द्विगुः ' ' चरथं ददः ' ( १८्कः १८) इदयत्र ‹ सूत्रं चाय दरदः › | एतद्रा: केचित्समान।; पाठनेदाः सन्ति । क. ख. घ. ट, ठ. ड. पुस्तवेषु एकादशाध्यायस्या) ‹ यावन्तो -मभ्राः सरवश्ञःखःसु तेषु ५“; गुणपद.नि लक्षणेदेशतस्तानि सर्वाण्येव न्याल्यातानि ” । भस्यानन्तर्‌ घ. ट. ठ. ड. पुर केषु ‹ अस्िनध्याये न्यास्याता ऋचः १७० । एमाध्यायः्र ऋचः ४६० प्रनधसंस्याऽ- ध्यायद्वयस्य १५५६ । संवत्‌ १८४० (2. १८४ रके १६५४ ) शक २००० | क. ख. घ. क्ष. ट. ठ. ड. महान्‌ वर्गैः । तेषामन्तः “क. ख.” ५. ज्ञ, ट. १४८. ड. › इति| तथाः ग. च. ज. ! इयेको वगः। अन्तग ‹ ग. ज. › ‹ च › इति च । विश्वसनीयत्वे पुस्तकानां कमः च. ट. ग. ज. घ. क्ष. ख. क. ठ. ड. । प्रतिपत्रं पाठभेद दत्ताः । तेषु कानिचि विह न्युपयुक्तानि । तेषामश्रः। “मूतविनाशध्थितिदे ८ पत्रं १४९ पङ्कः २६ ) इति पाठभेदः । ° भूतस्थितिविनाशेतं › इति स्वीकृतपाठः । पाठमेदे ‹ विनाशस्थिति ? इति न्यलयासो वतैते | स दशेनीयः । तदर्थं ^ मूत › इति पूरवमक्षरद्य £ हे » इलयनन्तरीयमक्षरं पठ्यते एवं चिन्हं च दीयते एतक्षिनेवाक्षरस- मुदाये पाठभेद इति दरेनाथेम्‌ । कदा कदा पूवं बा पश्चाद्वा सङ्देव तादृशं चिह्वं दीयते । यथा| शपरिदिराय ( पत्रं १४८ पङ्कः २८ )। ‹ (त्परिहाय › इति मूखम्‌ । ददति दत्‌ ( पङ्कः २८ ) । ॐत्र ‹ दाति › इयस्य स्थाने ‹ दत्‌ › पठनीयमिति = = चिहुस्ा्थः । कदा कदा महत्यश्षरसमुदाये बहूनां पृथक्स्थितानामक्चराणां स्थान भदेश; १३. १४ संस्करणयोपयुक्तानां पुस्तकानां बणेनापू | कतैन्यः । तत्र यस्याक्षरल्य स्थने अदेशः कर्तम्यस्त्योपरि = एतबिन्दं कृत्वा तदक्षरसमाप एव ( ) एतपोशविन्हयोरमध्ये भदेश ठिष्यते | यत्रदेशो न दयते तत्र तदश्चरं ८।गयमिति एताद्शविह्याथः। कदा कदा दरयोरक्षरयोः शब्दथेन्ये - एतविन्हं करियते | तस्याथ भक्षराणां गन्दानां व पश्चाद ततानयक्षराणि चिन्हश्थाने पठनीधानि । कदा कदा ८ पिं प° वत्तः ८ २२२ । ९८) इति ` वति । तर्थः । भ. ट. पृ्तकथोः सर्र ऋक्‌ न पथ्यते । किंतु ' शरं ५वकम्पोतिषं ष्ये भुत्तमः › इमेव | भयुक्तानःमाङ्गपिन्धानामयः | ५ > भनयोशिःहये.*तमाने ऽश्षरसमुद्‌ योऽतरणम्‌ । अथवा । ° निरुक्तमृरप्यशभ्याः ' इति ज्ञनर्धम्‌ । ( ) अथवा [ ] अवतरणमूलानि निरक्तस्थञानि निस्त त्िस्थलानि च दीप्तम्‌ | == भयमघ्याथे इति ज्ञापनरयम्‌ । -- पड्कषनपे भः शन इति ज्ञापनार्थम्‌ । संक्षिप्ताक्षराणामर्थाः । म० सं० मथवा अथ० स अर्धवसंहिता भम अथवा अमर्‌; भमरकेशः नपर प्रौर भपस्तन्बश्रौतसतरमू भश्च गृ भाश्वरयनगृह्सत्रम्‌ क आश्च० अथवा ¡ मः्लयनतवू्म्‌ ० मथव। ऋ० सं० ऋ्संहेता ऋण प्राति° करक्प्रातिशास्यम्‌ ए०भा० । एतरे।रण्यकम्‌ रेतरे० उप० । देतरेथोपनिषत्‌ २० रार रेतरेयत्राह्मणम्‌ कप० प कपिष्ठकसंदिता संतिप्नाल्षराणाम्थाः । ध्‌ काठड० संश ऋलया० न्रौ* कौषी° .{॥ । कौ० त्रा सथा कौषी० तरार गर्म० उ० गोपथत्रा° गोभि गृ गौऽ धण अथवा गौतम धर्मर ० उदन ने सू० अथवा नैग्न्या* ताण्ल्यण० त्रान तै भार त° बार तैन [1 णार निष नि० भवा नि धार पा० क्षि* फि० स्‌ चऽ उ भथा बृह० उन न° भथत्रा बुह० भध बृष्दे* भ० गीर अथवा भगम गीर मनु० भअथवा मण प्त महा° ना मनण०्ग० मान० न्री° मै० सं० सथवा नैत्रा० सैर यण०वा० सं° अथवा षा० संर यङ्क जासि नमे ॥ काठकसंहिता का्यःयनश्रौतसुन्नम्‌ कौ.षृ तक्परण्॑कम्‌ कौप तकित्राह्मणम्‌ गर्भोपनिषत्‌ गोपथनाह्मणम्‌ गोभिद्गृह्यृतरमू गतमधभेसृत्रम्‌ छान्दोग्योपनिषत्‌ नेमिनितृत्रम्‌ ताण्ड्यमहत्राक्मणम्‌ तैन्तिरीयःरण्यकम्‌ तैत्तिरीयत्र.क्षणम्‌ तैःचरीयरसदित। ष,तुपाठः निषण्टुः निरुक्तम्‌ पाणिनेरष्टा्यायी पणिनीयरिश्चा फिट पृज्भि रूह राण्यके.पानेषत्‌ बुहेतरता भगवद्रःता मनुस्मृतिः महान।रायणीयोपनिषत्‌ मानवगृह्यपुत्रम्‌ मानवश्चीतसृत्रष भेत्राय्णसंहिता वाजसनेयिसंहिता याज्ञवचस्क्यः बासिष्टभर्मसृत्रय्‌ १६ संतिहाक्षराणापथाः । श्च अथवा श० ब्रा० अधवा तपथा शत० त्ा० क शेता ० उप० शेताश्वतरोपनिषत्‌ सया० श्रौ ° अथवा हिर . हिरण्यकेशिनी तसूजम्‌ श्रौ ° अथवा हि० नौ सा० सं° सामसंहिता संरकरणायोपयुक्ता- नां पुस्तकानां व नू संतिप्तानापर्थाः षडङ्कानि तेषां प्रयोजनं च शिक्ष 1891 #०० छन्दः ॥ कल्पः ज्योतिषं व्याकरणं ` ... ,,. निरुक्तं निरुक्तशाल्नविष्रयः निषु; ... ,~- समान्नायः ध निषण्डुकब्दन्युत्पत्तिः ... निगमनात्‌ ,,. ह आहननात्‌ समाहरणात्‌ .... इदशब्यु्त्तिप्रयासस्य प्रयो. "जनम्‌ ... त्वार पदजातानि तेषां- पोवीपर्यच... ,.. रेक्षणानां हेतुः आखूयातलक्षणम्‌ नामलक्षणम्‌ ... ... वाक्ये कतरत्थानम्‌ .;. आख्यातं भावं कथम।च्ट विषयानुकभणी । ----------------~ नाम मूतं माबमाचटे ... नान्नां सामान्योपदेश्लो ... | षिकेषोपदेशश्च.. . १४- १६ |आस्यातस्यापि तथा „,.. पदचतुष्टयमन्तरेणक्षिपाः तेषां परिहारश्च... ,,, 9) | भाषाया उपयोगो के वदेः >. मच्राणामुपयोगः ११ | कारणात्मा मावः 9» | भवविकाराः षद्‌ 2 | उपसगाणामभेवच्वमन्तरेण २३-५ |शाकटायनमतं गाग्धेमतं च ४ |उपरसगौणामथीः निपातरक्षणम्‌.... ६ |निपातानामथीः ७ | हव उपमार्थं ... ४ < | आर्वियमन्तरेण विचारः ... . ८-९|“न' प्रतितेधार्थे उपमार्थे च चित्‌ चुननु ... ९नु उपमार्थे: ... कर्मोपसंप्रहः -.. १०९०-१ १|च कर्मोपसंग्रहार्थे ११-१२।आ तथेव ,.. १२-१४ वा विचारणार्भे,.. .,, १५- १६ |समुखयाथं च ,,. १६ अह ह विनिग्रहार्भे १७। विनिग्रहः 9) उ बिनिम्रहार्थे पदपूरणश्च हि अनेकार्थं ... .... किड विप्रकर्षं ... न किठ ननु किर मा प्रतिषेधे ख्‌ तथेव पदपूरणश्च शश्वत्‌ व्िचिकित्ार्थे नूनं च पदपुरणश्च .... सी परिग्रहार्थं पदपृरणश्च.... त्वः निपातः सधरनाम च भर्धनाम च तस्य दृष्टव्ययत्वेऽपि निपात- त्वम्‌ ... ... ग्ययस्योदाहरणम्‌ वत्‌ समुच्चयार्थ पदपुरणरक्षणम्‌ कम्‌ इम्‌ उत्‌ उ पदपृरणाः सर्वे निपाताः प्रायज्ोऽथेवन्तः -पदप्रणानां दाक्ये स्थानम्‌ कम्‌ -दम्‌ उत्‌ उ इय- तेषामुदाहरणानि ... इवोऽपि पदपूरणः .... , नेत्‌ परिभये ... “^ न चेत्‌ अनुपृष्टे अ नामान्यास्यातजानि इति शाकद्मयनो नेरुक्ताश्च न सवीर्णीति गाम्बैः नाश्नामाख्यातजतवे आक्षेपा, सशब्द व्युत्पत्तिः ` (भषपुरिदारः ^ विषयानुक्रमणी । पत्रं , ४.५ |यः शाच्लविरुदं व्युत्पादयति ४६| सरगर््यो न शालम्‌ +; निरक्तशाच्नाद्ते ना्थप्रतीतिः ७| न च स्वरसस्कारज्ञानम्‌ +) [निरुक्तं पिद्यास्थानम्‌ ,... | तेन व्याकरणशाच्रं | संपूर्णं भवति „> ।यस्मान्मच्च! अनथकाः ५१|। तस्मानिरुक्तशाच्रस्य न प्रये।जनम्‌ .... ५३ (मच्राणामानथक्ये कारणानि | ~> =, | नियतवाचेोयुक्तितं नियता~ ५६| नुपृव्येलं च ५८ [्रा्मणङ्ृतो विनियोगः ५९- ६० |अथौनुषपत्तिः 8 ६० | विरुद्राथ्रलम्‌ 1 र परषाणां प्रयोगः । असंबद्ध ६१| तम्‌ । अविस्पष्टाथैलम्‌ ६२ |आक्षिपपरिहारः मच्र। अथवन्तः शब्दस- ६२-६५| मान्यात्‌ ६६ |ऋगयनुर्भरभ्युदितं कर्भुव ६६--६७| समृद्धम्‌ ६७ | छकिकिष्वपि प्रयोगेषु नियतवाचोयुक्तितं ६८। नियतानुपृल्यै्वं च ,,. „, [ाह्मणेन मन्नोक्तमनूदयते ..“ ६९-७६ | आन्नायवचनानानुपपत्तिः . ७५ |नापि भिरुदधाधलम्‌.... ... ७७-८9 | लौकिकेष्वपि प्रयोगेषृ ~ -- --- ------ ~~~ 9 १9 ८७-९१ ८५७ ११ ८८ ८९ -९०9 , ९१ ९१-९८ ९२ ` ९३. ९४ 99 ९.५ विषयानक्रमणी । २. । पतरं पत्रं , अतिशयोक्तिः ,.. , ९६ |अमवख्म्न्य कदा कदा = यदधमवादः केवठं रूपकम्‌ 9१ | ऋनं कर्तन्यम्‌ १२२. जानन्तमभिवाद्रयते निभैचनाय कदा कदा स्वगेत्रमभिवदन्‌.... ९७| अक्षरसामान्यमपि प डीकरिकिष्वपि प्रयेगेषु गुणवादः >) | आश्रयणीयम्‌ र मन्त्रा अविस्पष्टाथी समथा निर्वचनं कर्तन्यमेव १२३. इपि अज्ञा वदन्ति १» |नामोतत्तः प्राक्‌ धातुषु भूयोचिद्यः प्रशस्यो भवति ९८ | नानात्रिधः अकल्यनीयश्च | । निरुक्तशान्ञ देव पदज्ञानम्‌ १००। विपरिणामो मवति १२४ पदज्ञानमथीवलम्बि .... % | धरातूनामदे४ उपवाया ॥ संहितालक्षणम्‌ ... १०३ | अनयस्य च टोपः १२५. दैवतज्ञानं निरुक्तदेव १०५.उपधाविकारः ... १२५-१२६. लिङ्गज्ञानमकिवित्करम्‌ १०५-१०७ |वर्णलोपः -... १२६-१२७ ज्ञानप्रशंसा अज्ञा- | आदिविपयैयः १२७ ननिन्दाच . .... १९०७-१ १३ | आयन्तविपर्ययः .... १ स्षाक्तधर्मभिरसाक्षा- अन्तव्याप््तिः ... १२८ कृतधर्मम्यो मन्त्रदानम्‌ ११४ [वर्णोपजनः 6 वि सौकर्थेणोपदेशप्रदणाय |सप्रतारणम्‌ .. १२९-१३० असाक्षात्छृतधर्मभिः भाषिकिभ्यो धतुभ्यो नेगम- । वेदानां वेदाङ्गानां च रशब्देव्युत्पत्तिः ... १३० समाम्नानम्‌ ,... . ११५ (नैगमेभ्यश्च माकिकशब्द्युतपत्तिः १३१ केपुचिदेशेषु कानिचिदाल्या- अ ^ तानि प्रयु्यन्ते केषुचित्‌ निघम्दुसमाम्नायत्य प्रकरणत्रयम्‌ ... ११५-११६ नैघण्टुकम्‌ ~+ ११६| तजातानि नामानि... १३१-१३२ रेकपदिकम्‌ =... ११ |तद्धितानां निषैचनम्‌ १३३२-१३५ द्वत्‌ , ०? |सामसिक दानांच ... १-६-१३८ नेषम्डुकं देवतानाम ... ११६--११८|निचनं कद्‌ न कर्तमव १३८ उेवतसं्ञाया भयैः .. ध ११९ कस चन कर्तव्यम्‌ ‰.. १३९ निव्डुनष्डुकरब्द्योरथः : |कस्मे कतैव्यम्‌ १४०. द्वितीयोऽध्यायः । कुशिष्याः ॥ ४ विषयानुक्रमणी | | | प्रं |. पत्र गौः „+ = १४४ लसल न कोऽपि इषुः; ` १७७ गोशब्दस्य पयोऽ प्रयोगः १४४-१४५ मन्त्रेषु ९.0 अधिष्वणचमये ` १४ ्‌ अष स्वमिधीयते ० * १७९ चरमा १४८६ उषा रत्रेरपरः काठ १८२-१८४ ज्ञवशशमार्थे ,... ,.. », [हृष्णम्‌ अहः = रात्रिः, ९८९ अ भादि . ~ १४८-१४९ सरखती नदी १९१ आदियस्य उुन्णनामा र्‌- अस्यामृचि सरस्वत्या नदीव सिम चनम दीपयति १४९-१५० (मत्यणीसंहितया विरोधः. १९२ सोऽपि गौरुच्यते ... ९५० | सूतेषु नयः प्रायशो नधु- - सर्वेऽपि रमये गाष उच्यन्ते १५१ | टुकृत्तिं भजन्ते । संदेपदानि एकार्थानि चेत्‌ |` प्राधान्येन कचिययोगः १९३ सामान्यक्रियया निर्व | पराषन्ध उदाहरणम्‌ .... १९४-१९५ कव्यानि नाना्थोनि (नदावश्ाग्तमदः .-.. १९४-१९८ चेत्‌ नानाक्रियाभिः १५२ | दधिक्रा दवता अश्वश्च ,.. ` १९८ निकरतिःकच्छपततिः पृथिवी च१५२-१५५ अश्वाची दपिकाशब्दः १९९-२०० मन्त्रेषु वतमानाः शब्द्‌ | तृतीभोऽध्यायः। नानार्थस्यापने -समथौः १५५ | प्रजा जनयतुरेव ,... २०४-२०५ देवताह्ञाने शाकपूणेरमिमानः १५६ भन्यजयोद्रसंभृतं नेष खापयम्‌ २०६. अस्यामृचि वतेमानाहं का- दुहिता दायायमर्हेति ... २०८-२१० -देवतेति देवतायाः प्रश्नः १५६-१५८ | अङ्गादङ्गादित्यनेन अविरषेण समुद्रशब्दस्य दवर्थो .... १६१| पुत्राणामिति मनुवचनेन देवापिशंतनुक्या =... १६१-१६५| च दुहितरोऽपि पुत्रः २०९-२१० , भादित्यल्य मादि इति नेयके । यस्मत्ल्नणां दानबि- सृक्तमाक्‌ नाम अस्पप्रयोगम्‌ १६७| क्रपातिसर्गा विदन्ते २१०-२११ सन्या अपि देवता आदित्य पुसोऽपीलेके... „~ २११-२१२ इवयभिधीयन्ते ..„. ११८-९७० शसदहिरितीयमुक्‌ अभातृषतीपरा २१२ काष्टाः = जपः + १७६ |अननतुकाया विवाहनिषेषः २१४२ १७ इतरो"मेप्र इति नैरुक्तः... ` अङ्गादङ्गादिलत्र दुहितुः । त्ष द्यतिहसिकाः १७७. पुत्रवं गौणमु ` २१९ विपयानुक्रमणी । + क्क ---------------- -------- -- -------~ प्रं प्र मनुषचनमभनातुमतीपरम्‌ २१९ [तिरः सतः... ४ २७५ न जामये तान्व इलनेन (वः .. “ “ ` "१७१ लिया रक्थप्रतितिषः २१९-२२०.गभ -. +“ "न २७७ जयेष्ठं पुतिकाय इलयेके २१२ ऋ = ` , के पञ्चजनाः ... २२६-२२४ स्तृमि = = २७८ खड; स्यलङसंप्रामखर्थो २३२ .व्रः उपनिष्डिक(. . २७८-२७९. तडित्‌ अन्तिकाभिधायि (उम्‌ ध - २५७९ क निवि २३९ कृदरम्‌ =.“ ~“ २७९-२८० कुत्सो वज्ञ ऋषिश्च . ९८१ गागपकृतम्‌ उपभाख््णे यच्छृ- .. वा व 5 . मनाः क. २८२ क ५ २६२९८९ यमेति कर्मोपमा = २५० [शेपः यैतसः ..+ २८४ (८्टपमय ५ न? २५२ अया एना .... „... २८५१-९८६ चित्‌? -. ^" २५४ सिषक्तु... , „^ २८६ (नी - = २५५. सचते 9 - 4 २८७ आदियो जारः .... २५६-२५७ म्यसते रेजते ,,, ... ह मेष इति मृतेपमा २५८। चतुरथाऽध्यायः । अग्निरेति सूपोपमा =, २५९. रेकपदिप्रकरणविषयः .... २९३ उपमार्थे धा ,, ... २६०; जहा . „= २९४२९५५ ^तं प्रलनथ।› इल , का देवता २६०-२.६१। निधा ... २९६-२९७ वत्‌ इति सिद्धोपमा .... २६२ | शिताम ,.. २९८-२०१ दुतेपमा अर्थोपमा ... २६४-२६५| अनवगमस्य दश कारणानि ३०१ ` काकादिनामानि शब्दानु- | अनवगमप्रकारा; ... ३० १-३०२ छृतिमृढानि २६५ | मेहना ८. ३०३ न शब्दानुषृतिरियोपमन्थवः २६५-२६६ | दमुना; .... ३०४-३०५ द्विक उत्तराणि नामानि..-. ` . -२७२ | मृषः ... . .... ३०६-३०८ प्रपि... ,.. ... २७२-२७३ | ब्रह्मतिहासमिश्रम्‌ ऋङ्मिश्र भीक =-= ,, .२७३। गाथामिश्रं च भवति .. - - ,-६०६ दकम्‌ 1 अन्तकम्‌. ०००“ २७४ | दषिरः + ५०१ ^ _ ०० „३०९८ ई, शप्र मध्या वासस्तनुते इलत्रोपमा .... हदसोपमाऽन्यो निगमः मन्दु ईमान्तासः ` अद्िल्यादश्चो निश्तष्टः कायमानः रेषम्‌ शरम्‌ विद्रधे दुद ... तुग्बनि नेसन्ते अनसः अग्रसत्‌ इष्मिणः वाहः परितक्म्या सुते दयति नूचित्‌नू च...“ दावने अकूपारस्य शिशीते सुव्रुकः „..“ यणाः कयत; विषयानुक्रमणी । पतं पत्रं. ११० च्यवनः ,ू ,.. ३४४६ २११|रजः वि २४७ ३१२।६रः ` ३४८ ३१२-३१४ जहे ... # ३१५ |ग्यन्तः .... „.. ३४८-३५१ २३१६ क्राणा व ३९१ )) [वाज्ञीभिः ५ + ३५२ ३१७ विषुणस्य .... „ ३५२-३५४ ३१८ |जाभिः ५ ३५५ ३१९ | पिता -. „^ ३५७-३५८ ३२१ शंयोः **“ ," ३५९८-२६० ३२२ अदितिः ... ३६१ „» |एे ५. ¬ ३६२ ३२३।जघुरिः ... ३६२ ,.. ३२३-२३२५ | जरते 0 0 ३९१४ ... ३२५-३२६ मन्दिने ५. ~ ६६५ ... ३२६-३२७ [गः .... „~ ३६६-३६७ ३२७ |गातुः ४ ३६७ .. ३२९-३३० दंसयः ८६ ~ १9 ३३०।तृताव ४. ६६८ ३३१ | चयपे :.. „... ३६८-३६९ २३२ वियुते भ ६६९ ३३३| ऋक्‌ =... .... ३७०-३५०२्‌ ,. ३३४-२३६।अघ्याः ... ... ३७३-३७४ ,* ३३७-३३८।अघ्य ०० ,,„ ३७९५२७६ „, ३२३९-२३४ १ |आदियः सप्तरक्षिः „^ ` ६५८ २३४१ संवत्सरस्य सैमात्राभिः स्तवः ३८०-३८३ ३४२ पञ्चमोऽध्यायः । ३४२ [अनवगमस्या्ैः =. „^+ ३८५ ` ३४५ |ससिनिम्‌ ,,, ,.. ३८६-३८७ विषयानुक्रमणी । ७. ग------- (~~ | । पत्रे | पत्र वाहिष्ठ;ः .... ^. २८७।आ -.. .- ४१७-४१८ दूतः 9. 9) |दुन्नम्‌ 4 = ४१९ वावान: „~ ... १८८ |पकित्रम्‌ .... ... ४२०-४२२ वाम्‌ --. °" ३८८-३८९ तोदः ~~ .-~ ४२३-४२४ अन्धः ..„ ,. ३८९-३९६ ० सखच्चाः „० = ४२४-४२५ असश्चती ४ ३९२ |रिषिविः -.„ ,.. ४२५४२०७ वनुष्यति =... २९२-३९४ आघृणिः ~ ४२८ तरष्यति =... ३९४ [पृथुज्नयाः =, ... ४२९ भन्दते = .... .. १ |अथयुम्‌ =, ४३० भन्दना ... ... ३९५ काणुका .... „^ ४३१-४३२ आहना; .““ „“ ३९६२३९७ ।सरासि त्रिंशतम्‌ ... ४३२-४३४ नदः ~ - ३९७-३९८ अध्रिगुः ... .... ४३४-४३८ सोमो अक्षाः .... .... ३९८-४०१ .अङ्गुषः -.. ४२३८-४३९ श्वात्रम्‌ „, .... ४०१-४०२्‌ |आपन्तमन्युः... .... ४४०-४४१ ऊतिः 4. ४०२ |इन्दस्य ऋजीषिवम्‌ ... ४४१- ४४२ हासमाने ... ») | ऋजीषं धानाश्च हथ; पड्भिः ~ „~ ४०२-४०३| सिनद्स्यच मागः... ४४२ ससम्‌ -.. „^ ४०२-४०४ रमा 0, ~ ४४४ दिता ... „^ ४०४-४०५ उवी ... ... ४४५-४४८ बराः 5 ४ ०५ |अप्सरा अप्त: .... ,... ४४५-४४७ वराहः ०० *०= ४ ०६-४ ०९ | वयुनम्‌ °= *- ४५०४५९१ वराहवः =... „. ४ ०९-४ १ ० | वाजप्यम्‌ वाजगन्ध्यम्‌ ४५५१ " स्वसराणि „~ ^ ४१०.गष्पेमु = ..~ ४५२्‌ श्यौ; र ४११ गध्यतिः ०" === ४५२-४५द्‌ अकैः ~ .... ४ ,२-४९३ कौरयाणः जद ४५५३ पविः 0 ४१४ [तोरयाणः ... ..„ ४९३-४५४ वक्षः १ ४१९ ।गहयाणः =... ... ४९४ सिनम्‌ -... .. ४१५-४१६ |हतयाणः ,.. ,.. ४५४-४५५ सचा 9 ४१६ |मारितिः ... ... ४५५ चित्‌ 99७०. ००७४ 1 १७ ब्रन्दी ७०४ ००७४ ४५६--४५७ निष्यपी , .^ वरकः जोषवाकम्‌ कृतिः त श्वप्री २६ कुटश्य चर्षणिः कपम्‌ „^ बिषयानुक्रमणी । \ 4 पत्रं , ४५८ | विसुहः ४५९ वर्धः „ ४५९.- {६० नक्षदामिम्‌ ४६१ |अक्छृधोयुः - ०६२-४६३ [निुम्भाः शल ४६९३-४४४ बृबदुक्थः ... ४६५-४६६ ऋदूदरः ध ०६९-५७६|द ४७ (पदकामः - ४७२-४७२ असिन्वती ~ ४७३४७०४ [कपनाः * ४५७७-४ ७८ [क्रजानाः ४९७ अमृर्‌ः ॥ 00 शम्बः = ५७८ | जुणिः केपयः कः . ४७८-४८०।जोमना तूतुमाङृषे ,.. ४८०-४८ १ |उपलप्रक्षिण .... अंसत्रम्‌ ए ४८२ उपसि . काकुदम्‌ + ४८३-४८५५ |प्रकठवित्‌ ब्रीरिटम्‌ „+ , ४८६-४८७ |अभ्यषैयञ्ा ,.. अच्छ पारे इम्‌ सीम्‌ एनम्‌ । ई , नाम्‌ ४८७ क्षोणस्य दणि: ५, ४८८ अक्षे षष्ठोऽध्यायः । पाथः आश्यरृक्षणिः „ ४९०-४९९ | सवीमनि आशाम्यः ८ ४९२ [सप्रथाः करिः ४९२ विदथानि कुगादम्‌ ,.. ,. ४९३-४९.४ ` श्रायन्तः -अ्ातुणः ... „^ ४९५ | शीः सट्टकम्‌ „ ४९६-४९७ ` अजीगः --* -----~-~---= ~~~ "जन ~ 9१ पत्र ° ४०.८-४९९ ४९९ == ४ ९९.८५०० ~ ५००-५०१ „ ५०१-५०२ ५५५२ र 4 ४५० „ ४५०४-५०५ ०५ ५५०५५५०६ ५०६ ४९९७ ०० ५५०७-५०८ .,., ५५०८-५ ०९ ... ५१०-५११ ५१२ ५१३ ०० ५ १३-९१४ ५१४ १००० , ५१५ ,... ५१६-५२० .., ५२०-२२ .५२र्‌ - ५२२-५२३ & ५५२३ ०... ५२२३-५२५ * ५५२५५२६ ५२६ "५९७ ओमासः ,,. सोमानम्‌ अनवायम्‌ किनीदि> अमत्रान्‌ अमीवा दुरेतम्‌ सघ्वरा अनते ५ श्री म्बः रुशत्‌ रिशादसः सुतः सुपेदत्रः आनुक्‌ इ तु+; गित्र॑णसे अभूते सूते सम्यक्‌ यद्रिन्‌ जारयायि ... अभ्रिया चनः { पचता # 0 9 अछद्धः ००० भमिन ॥ | 6 8 । ~ ५३६५२३७; भि व ४ 1 ७०० ६२७-५२८ जञ्तीः छ ,... ५२८-५२९ | अप्रतिष्कुतः ... , ५२९-५२ ० | राशदानः ५५३१ सृप्र . ५३१-९३२ |उरिपर शत्र . - ५३२ -५३३ |स . १३१५१३५ | देवीः । | ३ ५ अक्रः ~ ५३५ -५३६ उरणः ५३६ (४ याः । ।स्तपाः । ज्वार --~ ५३२३७ ५९ | जरूथम्‌ भूभिः € == ५४२-५४४ विष्पितः ... ५५४ ४-५४५ तुरीःम्‌ * ५४५ ९४६ रास्पी ~ + ६- ५४५७ ऋञ्जतिः ५४५७ ऋजुः . ५४८५४ प्रतद्वसू ~. ५ ९-५९१ हिनोत चोष्कृयमाणः { ५५१ | चोष्कूयते . ५५१-५५२ | सुमत्‌ ७०९ ॥ ५५६ ** .५५६- ५५७ ५५७. ५५८ - ,... ५५८-५५९ „ ५५९ -५६० ५५६० ~ ५६०-५६१. ५६१ ५६२. ... ५६२-५६३ „ ५६४-५६५ „ ५६५-५६६& ५६६ ५५६७ , ५६७-५६८ ~ ५६८-५६९ ५६९ ६१७० 9 ५५७०-५७र्‌ ५७२्‌-५७४ र ५७४९७७५ बिषयानुक्रमणी । पत्र पुत्र ००७ ५७५ | पराक्रः छ ९९६ ५५७६ क्रिविदेती „ ५९६-५९७ करूलती ~ ५९७-९९.८ 2 ५५७७ „ ५.७.७- ५७८ ५ ५९८ ९७८ | रर।रः "१०९०. , ५७८-५७९ [इदयुः =“ ५९९-६०० ., ७५७९-८ ० | कीकटेषु ... ६००-६०२ *= ५८ ०-१८२ [बुन्द्‌ः „ १०२-६०४ ५५८२ न्दम्‌ ६०४ ०० ५५८ २-५८४ केः „ ६०४-६०\ मश ० उस्म्‌ ,.. ६०५ ६०६ च वव ५193 ६५८ ्प्पणी १-२९८ .., ५८७-५८८ [युद्रणानन्तरं येषां मू- ... १८८-५८९) लमुपखब्धं तानि .,. ५८९-५९०| स्थलानि २९ . ५९०-५९१ अच्रापि येषां मूलम. ५९१, नुपलम्धं तानि २३० श ५९२ निरुक्त.ध्यायलण्डानां .... ५९२-५९६| स्थने आटव्या क ५९३ नां पत्राणां पडू ०, ५९३-५९५। नां चाद्यः २;०-२३१ .... ५९५५९६६ शुद्धिपत्रकभू १-;८ ॐ तस्वद्रह्मणे नमः, दुर्गा चायंरुतदीक(समेत निरुक्तम्‌ । तत्र पर्ेषदूम्‌ । अथ प्रथमोऽध्यायः । ` "द समीन्नायः समाश्नातः । स व्यास्याप्तव्यः)! | थं किमर्थ वेदो तोय वेदाङ्गानि च प्रव॑त्तानि । सक्रकामप्राप्यादिमोक्षान्तः वेदे पुरुषार्थो वक्तव्यं इति वेदः प्रदत्तः । पत्परज्ञानाय वेदाङ्कानि प्रवृत्तानि । तानि पुनरमृनि प्रतिनियताथविषयद्रर्या वेदमास्क- शिक्षा न्दन्ति । तयथा । शिक्षा तावत्‌ ८“ आत्मा बुद्रथा संभध्यार्थान्‌ !› ( पा० श्ि० ६) इत्येवमादिना करमेण स्वरष्यश्जनामिव्यक्तिरुक्षणं पवौहमध्यदिनापराहषु यथाष्ययमधी- तस्यं चं स्वरसरौष्ठवयुक्तस्य यज्ञकर्मणि प्रयोग इत्येवमाघर्थजातं निरुवाच । तथा शघीतः प्रयुज्यमानश्चापोङ्गभावाय नान्यथेत्येवमथैवत्ता शिक्षायाः । एवं ह्याह । “ मच्रो हीनः स्वरतो वणैतो बा मिथ्या प्रयुक्तो न तमर्थ- माह । स बाभ्वज्ो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्‌ ›› ( पा० श्चि० ५२ ) इति । बेदाध्ययनानुषङ्गतश्चेतिहासपुराणशाल्नाणां खोकिकानां प्रन्धवरिस्तररचनानामतणएवाध्ययनपरिज्ञानम्‌ । शिक्षाधिगताध्ययनरिेर्वेदस्याक्षरकोरापादर्ग्यवस्थालक्षणपशिज्ञाने छन्दो- १५ १ क, ख. ग. ज. घ. ठ. श्रीगणेरायनमः। आदितः पाणिनीयं तु (ग. च) शिक्षा ज्योतिस्तत (ग. ज्योतिः कल्यः ) इन्दः । पञ्चाध्यायी निवण्टोश्च निरुक्तमुपरि स्थितम्‌ ॥ १ ॥ प्रणम्य तत्यवक्ष्यानि सु्रायामिततेजते । घ मे दिशतु सुप्रीतो बागवियोः शिष्टसंमतिम्‌ ॥ २ ॥ समम्ना०; च. पुप्तके इद॑शछोकदयं पत्रस्योपस्तिनभागे छिलितं क्षेपककि भाति, ठ. पुप्तङे इमौ टोका भत्यस्तौ. २१. क्ष, ‹ च प्रवृत्तानि › नास्ति; ॐ. श्डानि ~ सर्व च प्रवृत्तानि. २क. ख, ठ. समेत्याथोन्‌, ४ घ. 'पोर्वायुकस्य"; क्ष. (पो्टयुक्तस्य; द. "लोह्तुकस्य" वयु; ठ, सोषठवायुकतस्य. ५ च. यशे कर्मणि ९ ग. अ, ध्यवस्थापरशाने, - + २५ ११५ २५ दुगा चार्थक्रत्टीकासनेतं { मूमभिका ] विचितिराद्वियते । इयत्राक्षरकोरनेयद्धिः पादैगायत्रीयद्भि्िष्टुबिति । नं , द्यकिज्ञातच्छन्दसा प्रयुज्यमानो मच्रः कर्मपयर्धुकः स्वीत्‌ । च्दः एवं ह्याह | यो ह वा अविदिता्येयच्छन्दोर्ैवतग्राहम- गेन मश्नेण याजयति वाऽष्यापयति वा स्थाणुं वर््छंति गर्ते वा वैयति प्र वा मीयते पापीयान्भवति यातयामान्यस्य च्छन्दांसि भवन्ति ?? ( अर्पयत्राह्मणम्‌ ) इति । अतोऽनुपङ्गती वक्त्रादिरक्षणपरिज्ञानं ठोकेऽत खोकिकमिति द्याह । सम्यगधीतस्य परिज्ञातच्छन्दसोऽपुषमिन्कर्मणि विनियोग इति कल्पं बतः आद्रियते । तद्यथा । इषे त्वेति च्छिनत्ति । ऊर्जे 1 चेलयनुमार्शंति। न हि कल्पानभिङ्गः प्रयोगान्विजानी- यादिति । ४ जयोति ृततिचोदितकमङ्गमूतकाटपरिजञानाय ज्योतिषम्‌. । अनुपङ्गतश्चातोऽपि प्राणिनां ञ्यभाञ्युभकर्मफटविपाक- काठपरिज्ञानम्‌ । व्याकरणाद्विमक्त्यादिपारिज्ञानम्‌ । एतं ह्याह ८ प्रयाजाः सविभक्तिकाः कतैव्याः ' । तथा चोहं दर्वयति ५* संख्यादयो न विवर्धन्ते › इति । न च व्यराकरंणानभिज्ञो विमक्तीजौनीयादूहितुं वा मचरान्‌ । तत ए चानुपङ्गतो रोके टोकिकलशक्षण- परिज्ञानम्‌. । एवं छन्दस्येवं मापायामिति प्रविभागो नान्तरीयकोऽनन्तरेण व्यवस्थितः । अत . उक्ताष्ययनविधेरुक्तच्छन्दः प्रविभागस्योक्तविनियोगस्योपटक्षितक- मौङ्गभृतकाटस्योपदरितक्षणस्यतैर्ररवदस्याथपरिज्ञा- नव्रिषरये निरुक्तं नामेदमङ्गमारभ्यते । प्रधानं चेदमि- तरेम्योऽङ्गम्यः स्वैशाल्ञेम्यश्वाथपरेज्ञानामिनिवेशात्‌ । अर्थो हि प्रधानम्‌ । तहरणः. शब्दः । स चेतरेषु व्याकरणादिपुं चिन्लते । कसे खल्वपि विनियोगश्विन्त्यते स च पुनरथौभिधानवशेन मन्राणाम्‌ । यो यमर्थम- मिधानेन संस्कतं समर्थो म्रः स तत्र विनियुज्यते । तदुक्तं “ अर्था- व्याकरणं निरुक्त १ क. ख. ण्याद्धङृः; ग. घ. ह. ट. ठ. %याद्धु ; ज. ण्याल्हुकः°. २ ग. ` : ज. घ्राता. २ घ. पयने; च. पतति प्रमीयते; ट. गत वा प्यते प्रवा भीयते” १० गतं वा पतति प्रमीयते बा पठन्तौ ठ. पात्यते प्रमीयते षार७४ ठ, गङुतोऽुषनक्वादे.° 4 ग, ज, श्णायानमिः. [ भूमिका ] निरुक्तम्‌ । भिधानसंयोगान्मद्चेषु शेषभावः स्यात्‌ ” [ न° सू० ९--१- ३६ ] इति । नच निरुक्ताद्तेऽन्यदूद्गमन्यद्रा बाह्यं ॑रा्न- मस्ति तात्पर्येण यदशेपञ्छब्दाजिगरैयात्‌ । यदुपरि च कचित्कचि- दन्यन्ञाच्रे शब्दनिवैचनमत एव तदिव्युपटक्षयम्‌ । यथा शब्दडक्षणप- रिज्ञानं सर्वजञाल्नेषु व्याकरणदेवं श्षब्दा्थनिर्वचनपरिज्ञानं निर्क्तात्‌ । चस्तुमात्रमेव हतरेषु शाल्ेषु॒स्वाभिमतबुद्धिविषथमेव किंचिचिन्यते । जामणमपि च विष्यर्थादरूपमरोपं मन्त्राथशेषमूतमेव । मच््राह्णार्थ- परिजञानब्रद्धश्वाध्यात्माधिदैवाधिमूतपरिजञानद्रारेण धमोथकाममेोक्षार्याऽ- चिल्पुरषार्थः । न चानिरक्तो मन्त्रार्थो ्यास्यातव्य इति । तस्मदर्थ- पल्जञनाभिनिवेशादिदमेव प्रधानमिल्युपपन्नम्‌ । अथास्यैवमविल्पुरुषार्थोपकारवरत्तिसमर्थस्य संग्रहः । तद्यथा । नामा- ख्यातेपसगैनिपातलक्षणम्‌। मावविकारटक्षणम्‌ । निरुक्तविषयसंप्रहः नामान्यास्यातजानि न सर्वाणि च यथोपन्यस्य पक्षपरतिपक्षतो विचायैवधारणं सर्वाण्यास्यात- जानि कानिचिदेवानेकधातुजान्यपीति । मन््राणामथेवच््ानर्थवच्चे विचार्य शाख्रारम्भप्रयोजनद्वरिणाथवत्तावधारणम्‌ । पदविभागपरिज्ञानप्रतिन्ञावबो- धावरन्निसप्रदशैनाय । आदिमध्यान्तानेकदैवतटिङ्गसंकटे .मन्त्रेषु याज्ञिकी परिज्ञानदरारेण देवतापरिज्ञानग्रतिज्ञा । अर्थकप्रशंसा । अनधोवधारणम्‌ । वेदेदाङ्गव्यूहः । सप्रयोजननिध्टंलमाम्नायविरचनं प्रकरणत्रयविभागेन | नेषण्टुकप्रथानदेवतामिधानप्रविमागलक्षणम्‌ । निवैचनटक्षणद्वरेण शब्दबर- त्तिविष्योपदेशेऽथेप्राघान्यात्‌ । खुपोपधाविकारव्णेरोपविपर्ययोपदेशेन सामर्धयोपप्रददैनायादिमध्यान्तरोपोपधाविकारव्णेोपद्िवणंटोपायन्तविपर्य- यादन्तवणैव्यापत्तिवणोपजनोदाहरणचिन्ता । अन्तस्थान्तधातुनिमित्तेन संप्रसायासंप्रसार्योभयप्रकृतिधातुनिवेचनोपदेशः । भाषिकप्रायेदत्तिम्यो नेग. मराब्दा्थप्रसिद्धिः । नेगमप्रायोवृत्तिभ्यो भारिकशब्दाधपरसिद्धिः । देश- १ घ. इ, २, अरोषात्‌ . २घ. ज्ञ. ट. “लक्षणया परिज्ञानं. २ क. ख. . अशेषमन्ना-; ग. ज, च, षमन्तरार्थे शेष ४ घ, ह्य, ट, ठ, "कारकवुत्ति^, पग, च. ज, ख्यातजातानि. ६ के, ख. ग. ज, प्रतिज्ञावबोधाब्ंबिप्रव्‌°; घ, क्ष. ठ, परतिज्ञा तदवबाधाविचित्वपद; ट. प्रतिज्ञा. तद्वबोधावि(व) हंबिलपद्‌१ ७ ठ, याक्तिकपि. < ग, ज. “शषा. ९ क. ख. अनर्थह्ाव; च, ज, अनर्थाव° ज्ञा; ठ, अनथज्ञावधीरणं. १० म, ज, निषण्ड, १९० १५ ९२० २५ २० ४ दुरगाचा्यृतटीकासमेतं [ प्रथमाध्याये व्यवस्थया रब्दरूढ्युपदेशः । तद्वितसमासनामनिभचनलक्षणम्‌ । शिष्यलक्षणम्‌ । विरेषष्यास्यया तच्पर्यायमेदसंख्यासंदिग्धोदाहरणनिर्व- चनन्यबस्थया नामाख्यातोपसरगीनिपातानां विभागेन नैषण्टुकप्रकरणानुक्र- मणम्‌ । अनेका्ांनवगतसंस्कारानुक्रमणम्‌ । परोक्षकृतप्रयक्षक्ृताध्या- लिकमन््ररक्षणम्‌ । स्तुतयाश्ीःशपथाभिशापाचिख्यासापरिदेवनानिन्दाप्र- १० शंसादिभिमेन्त्ाभिन्यक्तिहेतुपदेशो निदानपरिकषानैस्यापनाय । अनादिष्ट बतोपपरीक्षणायाष्यात्मोपदेशप्रकृतिमुमत्यम्‌ | इतरेतर जन्मत्वम्‌ । स्थानत्रयभे- दशस्तिसृणामेकेकस्या महासाम्यकृतोऽनेकनामघे्यव्रतिटम्भः । प्रथगमिः धानं तुतिसंबन्धाद्रा । देवतानामाकारचिर्मनभक्तिसाहचर्थसंस्तबकरम १५ सृक्तमाक्वहनिभोक्लव्यज्जनभाक्त्वानि । पृथिव्यन्तरिक्षदुस्थानदेवतानामभि. धेयाभिधानन्ुसत्तपराधान्यस्तवयुदाहरणं तनिर्वचनविचारोषपत्यवधारणा- नुकरमेण ॒व्यार्याय दैवतप्रकरणनिर्णयः । विद्यापारप्रा्युफयोपेदेशो मन्त्राथनिवैचनरारेण । देवतामिधाननिर्वचनफलं देवताताद्धान्यमिेष समासतो निरुक्त्चाख्रचिन्ताविषयः । २ तत्यैषा गवादय देवपल्यम्ता पाष्या सूत्रसंग्रह: । सा च पुनरियं सक्षात्कृतघमेभ्यो महार्षिम्य उपदेशेन मन्त्र्सुपश्त्य निषण्दुः श्तषिभिखरङक्तिदोबस्यममेषय तदयुनिषृक्षया का- क्या्थसामध्योदमिपेया््ीयोनीय मन्त्राथौवबोधाय छन्दोभ्यः समाहत्य समाहत्य समाज्ञाता । रेष छन्दोबयबम्‌ता छन्दो ९५ धर्िण्येव यथा युथाप्रष्तो हि नौर्गोधमर | ॐ समान्नायः समान्नातः स व्याख्फातव्यस्तमिमं समाक्नाये निघण्टव हत्थावक्षते निषण्टवः कस्मान्निगमा इमे मवबम्ति छन्दोभ्यः समाहत्य समाहत्य समाज्ञातास्ते निगन्तव एव सन्तो निगमनान्निधण्डव उच्यन्त इत्वौ (*€` १. ज्ञ, ट, शविेषणव्या०, २ ग, ज, “भिव्यक्तदे, २क. ख, ष. क्ष. २. 2, ज्ञानन्याख्यापनाय ° ४ ग. ज. ठ. तिस्रणा०,५म्‌, च, ज. महाभाम्ब, ६ म. च, ज, नामप्रतिर, ७ क, ख.ग. ज, घ, इञ, ग्धानं ३० सूत्पत्ति्रव"; 2. श्वानं तृत्पत्तिसंब स्तुति, < क, ख. घ, क्ल, र. न्तनम्‌ । भक्ति ९ ग, ज, °न्यस्सुतीत्युदा ९० क, ख, ज, ननुनीय मन्ना , १९१ क, ख, °अस्ता गौ; घ, “अस्ता हि"; २, °अस्तौ ह° स्तो; ठ, एविबस्तो दि प्रथमः खण्डः १ ] ` निरुक्तम्‌ । ५ . पमन्यवोऽपि वाहननादेव स्युः समाहता ` मवन्ति यद्वा समाहूता मवन्ति तद्ान्येतानि चत्वारे पदजातानि ५ नामाख्याते चोपसर्गनिपाताश्च तानीमानि मवन्ति तच्रै- तन्नामाख्यातयोटक्षणं प्रदिशन्ति मावप्रधानमाख्यातं सत्वप्रधानानि नामानि तद्यत्रोभे भावप्रधाने मवतः पु्वापरी मूतं मावमाख्यातेनाचष्टे बजति पचतीत्युपक्रमप्रमू- १० व्वपवर्गपय॑न्तं मूर्त सस्वमूतं सत्वनामभिर्वेज्या पक्तिरित्यद्‌ इति सच्वानामुपदेशो गोरश्वः पुरुषो हस्तीति मवतीति मावस्वास्ते हेते वरजति तिष्ठतीतीन्ियनित्यं वचनमा- दम्बरायणः ॥ १॥ इयं च तस्या द्वादशाध्यायी भाष्यविस्तरः । तस्या इदभादिवाक्यं १५ ‹८समाश्नायः समाश्नातः' इति । गवादिदेवपल्यन्तः शब्दसमुदौय उच्यते । समाद्पूर्वस्य स्नातिरम्यासाथेस्य कमणि कारके समाम्नायः । समम्यस्यते मयौदयाऽयमिति समाम्नायः । स च ऋषिभिमेन््राथपरिज्ञानायोदाहरणमूतः पञ्चाध्यायीश्ाल्रसंग्रहभवेनैकस्मिनाक्नये म्रन्थीकृत इत्यथैः । तस्य किमिति । स व्याख्यातव्यः ।* स चे योऽसमाश्नातर्छन्दस्येवावस्थितोऽ- २० गवादिरन्यैवा निर््तैयैः समान्नातोऽयं चैतस्मिनिरुके स एप्र उभयलक्ष- णेऽपि व्याख्यातव्यः । आह । कथमेतद्वम्यतेऽ्तमान्नातम्याल्यानमप्यत्रा- भिमैतमिति । समाम्नानार्हाणां वा॒किमर्थमसमाम्नानमिति । उच्यते । निर्वैचनटक्षणेोपदेशात्‌ । निर्वैचनप्रसक्तानां च मृगकणैदक्षिणाक्ष्मीनि" घण्टुमद्रधःशब्दप्रमर्त। नामेवमादयानां निवैचनेपदेशाज्जञायतेऽसमान्नातन्या- ` २५ ख्यानमप्यत्राभिमतमिति । यत्पुनरेतदुक्तं समाम्नानाहौणां वा किमर्थ मसमाम्नानमिति । जत्र ब्रूमः । न॒हि समान्नानाहणामन्तोऽस्ति । तेषां सर्वेषां समाश्नाने शाल्नान्त एव न स्यात्‌ । अतश्चाध्ययनश्रवण- ्ञानराक्तिहानदोषः प्रसग्येत । शक्यश्चेतावहक्षणेदेशोदाहरणमृतनिषण्ुश्- १क.ख.छ. त.द्‌.न, देशाः॥१॥ गो. २क. ख.छ. त. द्‌. न. ८१ नात्ति. ३क.ख. घ, (क्ष, पत्रं गितं) 2, 2. श्दायः समान्नाय उच्यते. ४ च, ८ सः › नासति. पष. शमित; ट. पितम. ६. (इ, २० पत्रं गलिते ) ट ठ, भद्राधःप?. ७ ग्‌, ज, °्चनपदेशचात्‌ ; च, °वनपद्रौनात्‌ ; ट, श्वनोपदेश्चा° न प्रृश्चना, ८ घ, ट, ठ, ( सल, पत्रं गितं ) “ङक्िहीनवोषः. १० ४५ २० २५ १३० दुर्गाचा्यङ्कतटीकासमेतं [ व्रथमाभ्याये व्दसमुदायेनाधीतवेदेन मेधाविना तपलिना रक्षणविनिवेोगार्षच्छन्दो- देवतनिदानविदाभियुक्तेनाममवता मन््रा्थोऽम्यूहितुमित्येतावानेवः निषण्टषु शब्दसमुदायः समान्नातः । तस्मादुपपननमसमाश्नातन्यास्यानमेष्यत्रामि- मतमियसमान्नौनं सर्वेषां शान्नातिगैरवभयादिति । व्याल्यातव्यो विभज्येमान्यत्र नामानीमान्याख्यातान्युपसगी इमे निपाता इम इदं साभान्यरुक्षणमिदं व्रिशेषलक्षणमिमान्येकार्थानीमान्यनेकाथं नीमान्यनवगत- संस्कारार्णीदमभिधानमिदमभिषेयमिदमभिधानस्य निर्वचनमिव्येवंबिधया मर्यादया परिपाद्या यथासमान्नात आख्यातन्यो निर्वक्तन्य इत्यर्थः । “तमिमं समान्नायं निघण्टव इयाचक्षते? | तं च योऽसमाभ्नातद्छन्दस्ये- पि वावस्थितोऽगवादिरन्थधी निरुक्तेः समान्नातस्तमिम त्तिः च निघण्टव इत्याचक्षतेऽन्येऽप्याचायौ इति वाक्यरेषः। निरूढया हीयमेतस्मिञ्छब्दसमुदाये सज्ञेयमिप्रायः । ८ निघण्टवः कस्मात्‌ ? इति निषप्टुशब्दब्युधिपादयिषया प्रश्नः । निविवक्षयेदमाह “ निगमा इमे भवन्ति | येष्वभिधाननिषैचनप्रारम्भ- केष्वाच॑येः कस्माच्छब्दमुत्तरत्र न कुयौततष्वपि व्याख्यारकीठेऽयं समुत्पायः। तथा हि व्याल्यासाकल्यं भवति । ““निगमा इमे भवन्तिः? । निश्चयेना- धिकं वा निष्कृष्य निगूढा एते परिजञाताः सन्तो मन्त्राथौन्‌ गमयन्ति शपयन्ति | ततो निगमसंज्ञा इमे भवन्ति । आह । कः पुनरेतेषु विशेषो येनैत एव ज्ञापयन्तीति । उच्यते । यस्मादेते “४ छन्दोभ्यः समाय समहय समान्नाताः ' । छन्दांसि मब्रास्तेम्य उपठक्षितसामथ्यीः समाद्य प्रन्थीकृता इत्यथे; । आह । कस्मात्युनरेतावन्त एव म्रन्थीकृता इति । उच्यते । इतो यस्मादेतैर १च. ८अपिः न वियते, २. (क्ल, पत्रं गितिं ) ट, ठ. भमा्नानं च सर्वे, २ च, “प्रातव्याख्यातव्यः, ४ ग. ज. ‹ वा “नास्ति, ५क.घ. (स. पतरं गितं ) 'वार्योऽयं यास्को निरक्कारः कस्मा ट. श्वार्यः । अय चस्ति निरुक्तकारः । कस्मा", ६ क. घ. ( जञ. पतरं गलितं ) ठ. काठे कस्मादिति शब्दः स; ट, "कले कस्माद्रति इद्धः स ७ च. निरुढा्था०. < क. ल. ग, ज. उ, ^ ज्ञापयान्ति › नास्ति. ९ क, ख. %ज्ञा निषण्टव एव इमे; ध. (सल. पत्र गहिते ) भं्ञा निषण्टव इमे; 2. भजा निचण्टव इमे. १० घ. उच्यते । छन्दो;° (क. पत्रं गलितं); ट. उच्यते । ^ छन्दो” पस्मादेते; च. उच्यते । कस्मा. १९ ठ, स्माहत्येति च्छन्दा. । श्रमः खण्डः १1 निरुक्तम्‌ । ४ छन्दस्यवस्थितैरभिनिविष्ठभियामपि मेधाविनां तपलिनां लक्षणविनियोगा- ्षच्छन्दोदेवतनिदानविदामपि सतां मन्राधेपरि्वनोयमभङ्गः क्रियते दष्प- ५ ल्जञिनत्न तेषाम्‌ । एतेषु॑परिज्ञतेष्वप्रतिबन्धेन शक्यते मन्नाथः - परि- ज्ातुमियत उच्यते त एव ज्ञापका भवन्तीति । अतश्वैत एवो्नीतसामर्यौः सैमाहय समाहृ समाश्नाता इति । समार्ज्नानमात्रमेव दरयति । भरकरणगताश्च निलया एवैत इति गम्यते । ८८ते निगन्तव एव सन्तो निगमनाननिषण्टव उच्यन्त इत्यौपमन्यवः” ] १० उदाहर्तीसमान्नती निर्वचनप्रसङ्गतो र निरुच्यन्ते य एते समान्नाता गवा- दयस्त॒एते मन्त्रार्थनिममयितृत्वादुभयेऽपि निगन्तवः निगमनात्‌ सन्तो निगमनाद्धेतोर्निषण्टव उच्यन्त इव्यौपमन्यवः । इत्येवमथैनिगमधितृत्वानिमन्तव पते संपन्नाः सन्तोऽति- परोक्षटृत्तिना शब्देन गकारस्थाने धकारं कृत्वा तकारस्थाने च टकारं १५ छरत्ना .। वर्णव्यापस्यादिरक्षणं “८ अथप्यादिविपर्ययः › ८ निर्‌० २- १ ) इव्येषमादि । तदेतत्परोक्षातिपरोक्षवृतिषर यथासंभवं द्रटन्यम्‌। त्रिविधा दि शब्दन्यवस्था प्रयक्षटृत्तयः परोकषदृत्तयोऽतिपरोक्षवृत्तयश्च । तेत्रोत्कट- क्रियाः प्रत्यकषदृ्यः । जन्त्ी्करियाः परोक्षवुत्तयः । अतिरोकषगत्तिष्ठ २० शृब्देष्वेप निवैचनाभ्युपायः । तस्मात्परोक्षदृत्तितामापायय प्रयक्षवृत्तिना शब्देन निर्वक्तव्याः । तयथा । निघण्टव इत्यतिपरोक्षवृत्तिः । निगन्तव इति परोक्षवृरत्तिः । निगमयितार इति प्रयक्षदरत्तिः । यस्माननिगमयितार एते निगन्तव इति निधण्टव उन्यैर॑ते | उक्तं च । ¢ वणौगमो वर्णविपर्ययश्च द्रौ चापरौ वर्णविकारनाशौ । धातो्तदथंतिरायेन योगस्तदुच्यते पञ्चविधं २५ निरुक्तम्‌ ?› ॥ वक्ष्यति चायमपि वणेविपयंयवणैव्यापत्तिटक्षणम्‌ ८ निरु ,२। १) । त एते निगन्तवः सन्तो निघण्टव उच्यन्ते | इत्येवमतिपरो- ्षवृत्तयो निर्वैक्तम्याः । प्रयेण चोणादिपषु परोक्षदत्तयः शब्दाश्चिन््यन्ते । शक. खर्ष. (स्व, पत्रं गङ्तिं) ट. ठ. -ज्ञानायोवमभङ्गः, र घ. ट. ठ. दुः परि. २ क. ख. ग. ज. (समान्यः पदं सड्देब. ४ ग. ज. समाम्नातमा०. ५ ठ. एवेति उद्‌ा°. ६ क. ख. हताः स; च. °हत्तीस° ता. ७ च. श्रातँ ३० ये, < क. ख. ग. ज. घ. ट. ठ. › नास्ति; च. "क्तो ती.नि'ये. ९. इ. अबो;"्ट. बो त. १० च. अन्तर्णीतक्रियाः; ट. अन्त्खीन ° ति. ११ च. अवि- चयमानक्रिया अतिपरोक्षवृत्तयः । अतिप. १२ घ. क्ष. 2. ठ. इत्युच्यन्ते, --- - - --- -----~~~ १० १५ २० २५ ३ © हुगाचा्यकृतदीकासभेतं † प्रथमाध्याये त्र तेषां रक्षणमुपेक्षितव्यम्‌ । येषामपि रक्षणं नास्ति तेषामपि तत्र ` क्यम्‌ । अपैरिसमाता कषुणाद्य इति कक्षणविद्‌ प्रतिजानते | सर्वथाऽपि छक्षणासंभवे पषरोद्रादिपाठसिद्धेरव द्रष्टव्याः । तत्रे हि स्वे यथाभ्ययनमेव शब्दाः साधीयांसो भवन्यभिव्याहारानभिधातायेति हि क्षणविदों मन्यन्ते । इत्यौपमन्यव ९वैमोपमन्यव माचारयो मन्यत इति वाक्यशेषः । उपरतमन्युरुपमनधुस्तस्यापत्यमौपमन्यवः । कीतिंप्रथनार्थमौपमन्यतवग्रहणम्‌ । “अपि बाहननदेव खः समाहता भवन्ति '” । भपि वैवं यथोक्तम्‌ | अपि वैवमन्यथा निधण्टवः स्युः । कथमिति । आहनना- आहननात्‌ देव । न निगमनादि्यभिप्रायः । विद्यमानमपि हि निगम- नमविवक्षितमेतसमिन्पक्षे । अनेकक्रियायोगेऽपि हि सति काचिदेव क्रियामङ्गीङ्ृत्य नामपेयप्रतिलम्भो भवति । तदुत्तरत्र वक्ष्यामः ( निर० १--१४ ) । आह किमेतेष्वाहतमिति । उच्यते । समाहता भवन्ति । सम; स्थाने नीयेष नियुक्तः । दरयिष्यति चायमुपसगन्यत्ययं ५ निसियिष समियेतस्य स्थाने ' ( निर₹० १२--७ ) इति । आडविद्यमान हवाध्याहतो मर्यादार्थपरकाशनाय हन्तेः पाठां वतेमानस्या- नेकारथत्वाद्वातूनाम्‌ । बणव्याप्यौधेशब्दवद्वकारस्य स्थाने धकारस्तकारस्य टकारः । अथ कोऽथः । एतक्मिन्पञ्चाध्यायीसंग्रहे मयोदया पठिता ह्येते भवन्ति तस्मात्समाहताः । समार्हन्तव एते सन्त उपसगैव्यत्ययोपसगौ- प्याहारवर्णव्यापत्तिमिर्निघप्टव इव्युच्यन्ते । प्रसिद्धश्च पाटार्थे हन्तेः प्रयोगः । एवं हि वक्तारो भवन्ति ब्राह्मण इदमाहतं सूत्र इदमाहतमिति । अरथप्राधान्यादर्थनिरव्नवशेन शब्दविपरिणामोऽयं प्रदक्भितः । “यद्रा समाहृता मवन्ति,, । पुवैवदेवोपसगव्य्ेय उपसगाध्याहारोऽत्रापि । धातुस्तु हरतित्र । यद्यस्मादित्यथः । यस्मद्विते समाहता समाहरणात्‌ भवन्ति छन्दोम्यस्तस्मात्समाहरणक्रियायोगात्समाहतेव एते समाहताः सन्तः पूपेवदेवापसगेन्यत्ययादिक्रमेण निषण्टन १व.स्ल.उ्र;ट. अतरत. २ग.ज. प्ररिसमाप्ताः; च. असमाग्राताः, २ क. ख. घ. क्ष, ट. ठ. सिद्धिरेव दष्टव्या । तत्र. ४ ज. यथा मिभक्त्युत्पत्तये योग्यः शाघ्लीयः राभ्ड इष्यते । रूटयोगिकतन्मिभरः पदैः स पुनन्निधा । अव्यक्तयोगनिर्यो- गयोगाभसिल्ञिधाभ्रिमः । ते च वृक्षादिभूशदिमण्डपाया यथाक्रमम्‌ । शुद्धतन्मूलमं भिनप्रभर्योगिकञ्चिधा । ते च प्रान्तिस्फुत्कान्तिके । घ्ययन. ५ ग, ज, ‹ एव्मोप › नास्ति. ६ क. ख. घ. क्ष, ट, ठ, चेवं. ७क. त, ग, ज, ठ. चेष, ८ ग. ज. एवाहतो°, ९ घ. ह्य. ट. पत्याऽञ्वश. १० ग, ज, समाहन्त एव एते”, ११ ग, ज, “निरवेचनेन वरेन, १९ च. व्यत्ययोपत", प्रथमः खण्डः १ ] ` निरुक्तम्‌। | ९ इतयुष्यन्ते । एतस्मिन्नपि निभमनसमाहननक्रिये निषण्टुपं॑परियमाने अप्य- विवक्षिते कृतवा समाहरणक्रियायोगरेतुको नामधेयप्रतिटम्भ॒ उक्तः । एवमेष निषण्टुशब्दो गमर्वकोपसगं द्वन्तिहरतिम्यां वा व्युपसर्गाभ्यां निरुक्तः । आह किमयं पुनरतिमहान्य्न एकस्मिनभिधनिऽनेकषात्वरथनिषैचनक्रत ५ इति । उच्यते । इह तावत्सक॑ण्यार्यातजानि च्यु्त्तियलनस्य हेः नामानीति सिद्धान्तः । सलयाश्यातजवेऽभिप्रेयस्था या नित्या रक्ष्यते तदभिधानसेमर्धपरोक्षव्रत्तौ घां तदमिधायिनि रूढिशब्द बौ धातुरुप्ेक्षयते । स॒ च पुनः स्रखर्णं- नियासामान्येन । तत्रैवं सति रूढिशब्द यावन्तो धातवः खं खं चिङ्गं १ रूढिगतं दर्ञेयन्ति तावतः संगृह्य स॒ रूदिशब्दो निर्वाच्यः । दिं कारणम्‌ । विंशेषढक्षणव्यवस्थामावात्‌ । न हि तत्र विरोषलक्षणव्यवस्था काचिदस्ति यवैकोऽवतिषठितान्ये व्यावर्तेरन्‌ । अपिं चेक्त वार्तिककरेण- “* यावतामेव धातुनां लिङ्गं रूढिगतं भवेत्‌ । अर्थश्चाप्यभिभेयस्थस्तद्धि- णविगरहः " (८ नृहदेवता २ । १०४ ) इति ॥ रूढिशब्दगतानां च॒ १५ धातुनां रूढिशम्दव वच्येऽथे क्रियायोगे सव्येतरं । अभवे तु क्रियाया रूढिशब्द वतेमानमपि धातुिद्गमक्रं चित्करम्‌। स एव क्रियामावस्तदाश्रयनि- चैचनन्याबतेको भवति । त एतास्तिखः क्रिया निगमनसमाहननसभ- दरणःस्या निषण्टुपु विदन्ते । तदभिधायिन्यपि च रूढिशब्द निरुच्यमाने गनिहन्तिदैरतिशवापूविंकरया संनिपत्य वदन्ति ममानुरूपं शयेतं नि्रूहि ` २० मते निनरहीति । गमिस्तावदत्र गकारमात्मीयं व्यापन्ने मन्यते घकारम्‌ । तथा हन्तिहरत हकारं व्यापने घकारं मन्येते । तस्मादयमनेयेर्धावर्थैरनै- सण्टुक्ब्दो निरुक्त एवंजातीथाभिघाननिर्वचनप्रदीनाय । १. क्ष. 2. नपे गम.“ २ ग..ज. मानेऽ्यकि. ३ग.ज. शनिर्वचने हत ४घ.का.ट.ठ, न्या? नात्ति. ५ क. ख. ग. ज. समर्थे परोक्ष, २५ दग, "वत्ती तावद्भिषा०. ७क.ख.ग ज. पवा › ना. <क.स. न्न. ठ, सलिङ्ग; ग. ज. व. द. ‹ स्वं › सङ्देव. ९च. ठ. यथेको, १० क. ख, घ. क्ष, ति। एतद्भःबे”, द. सर्ि। दृतर्नावे ° त्थतत्‌। अ. ११ ग. जताः, न त्रिते, १२ च, एपाहरगानि गव. १३८, ‹ मैतं निदि › सकद, ३ ॥ | १२ दुर्गा चार्यकरतरीकासमतं [ प्रथमाध्ययि ४४ तद्ान्येतानि चत्वार पदजातानि नामास्यति चोपसर्गनिपाताश्च तानीमानि भवन्ति "| इहैतावेदेवोक्तं समाश्नायो निघण्टव इति । समःम्नायजब्दपयायप्रसक्तस्य च निषण्टशब्दस्य व्युःपत्तिरुक्ता न तु निषण्टुशब्दस्याथ- ५ तक्वमवधारितम्‌ । तदवरधार्यत इति पर्युपक्तस्तच्छन्दः । किं पुनस्तदिति । यान्येतानि चलारे पदजातानि या एताश्चतखः पदजातयः। क्व॒ | टके वेदे च । कतमानि तानि | नामास्यते चोपसगनिपाताश्च । किं तेपामिति । इमानि चला्यैपि पदजातानि सन्धेतस्िञ्दाच्रे । किमिति । निषण्टुसंजञ।नि भवन्ति | नियमेवानुविधीयमानानि भवन्तीटाह । १० न कदाचिदपि नभवन्ति नियं मवन्वेवेयभिप्रायः ! चारे पदजातानि । अैतुग्रहणमवधारणार्थम्‌ । नैकं पदजातं यथासथ; पदमे- न्धाणामिति । नापि दे यधा सुबरन्तं तिडन्तं च । नापि रणि निपातो- पसर्गावेकतः कला । नापि प्च पडा यथा गतिकरमप्रैवचनयमेदेनेति । पदजातानीति पदगणा इलयर्थः । जातशब्दो हि गणे प्रसिद्धः । तद्यथा १५ गोजातमश्वजातमिति । तद्वदिहापि । तत्र नामपदगणः च्रीपुनपुंसकाछि- प्रविभागेन । तथाल्यातपदगणः कतवचनमाववचनकमेवचनप्रविभागेन । तथोपसर्गपदगण आडादिः। तथा निपातरपदगण इवादिः | एवमभिभेतयोक्त चत्वारि पदजातानीति । अत्र नामास्यातयोः तेषां पो्वपर्य॑ पूर्वमभिधानं प्राधान्यादप्राधन्यादुपसगे निपातानां २० .. प्रात्‌ । उभे अपि नामाख्याते निपातो- पसर्गनिरपेक्षे अपि सती स्वम द्रतो न तुपसरगनिपात नां नामास्यात- निरेक्षाणामर्थोऽस्ि । वक्ष्यति हि “ न निद्रा उपसगा अथौमिराहरेति शाकटायनः '› ( निर० १।६ ) इति । वाच्येन चैते अर्थेनाथेवतौ , देयेनोपसगैनिपाता इति वा प्राचान्यं नामाल्यातयोसतु कमेपसंयोगयोतका २५ भवन्ति ( निर० १।२ ) इति । तस्मादुपपनं भवति प्राधान्यान्नामास्या- तयोः पूव॑मभिधानमप्राधान्या्च पशचादुपसगेनिपतान््रमिति । नामाख्याते चत्वारे पदजातानि १क ख. ग. ज. ‹ चत्वारि पदजातानि नःस्ि, २क.ख.ग.ज. घ. क्ष. ट. चत्वारति चतु, २ च. प्वचनार्थभेद्‌०. ४ क ख. ग, ज, कपृवचनभा- ९५ कवचनकरमवचनप्रविभगिभ, ५ क, ख ग, ज, ८ पद्‌ › नात्ति. धधमः खण्डः १ ] निरुक्तम्‌ । १९१ ईतीतेेतराकाङ्क्ित्वसुभयेनौमास्यातयोः समा- नामाख्याते इति. सेनाभिधानम्‌ । क्थमितैरेतराकाङ्क्षि्वमिति । समासस्य प्रयाजनम्‌ यज्ञदत्त इति हि नामजञब्दस्ताबदेव साकाङ्क्षो भवति यावत्पचति पठतीतधास्यातदग्दैनं निराका- उक्ष क्रियत इति । तथ। च पचरतीत्याख्यातरब्दस्तावदेव साकारो ५ भवति यावन यज्ञद शब्दः । पचति यज्ञदत्त ओदनमिरत।तरेतराकाङक्ष- चशुभयानौमास्यातये; । समानकायलं चै्येरक्षयेते । वाच्यनार्थनार्थ- वच्मियतः समस्थेतं नामास्याते इति । नाश्नः उपसगेनिपाता इय पूरव॑निपाते।ऽल्पाचूतरत्वात्‌ । नामपदवाच्यार्थाश्रय- स्यच क्रियपटक्ष्याच्चास्यौता्थस्य पश्वानिपातः । १० उपसगैनिपाता इत्युमयेपारुपसर्मनिपातानां नामा- ख्यात्तयेर्थविशेषयोतकत्वात्समानकार्यलमित्यतः समस्यन्ते । आख्यातस- हयेगितादुपसगौणामाख्यातानन्तरं पाठः परिशेषाणां निपातानां पश्चा- दपरेमिताश्च निपाता इति । ततनामास्यातये क्षणं प्रदिशन्ति । तत्र॒ तस्मिंछिकवेदप्रसिद्धे १५ पदचतु्ये निष्टुशब्दसामान्धसंज्ञेपलक्षिते ये तावनामाख्याते तयो- स्तावदेतद्छक्षणं '"वरैदिशन्ति । कतमत्‌ । यदेतद्रक्यमाणमित्यभिप्रायः । प्रदिशन्ति प्रविभव्येदं नाम्नां टक्षणमिदमास्यातस्येयेवं दिशन्त्युपदिशन्त्या- चायौ इति वाक्यशेषः । आह रक्षणोपदेशः उक्षणप्रयोजनम्‌ कस्मादनुक्रमणेनेव सिद्धत्वात्‌ । अनुक्रमणेनेव हि ९० यति “* इमानि पृथिवीनामेयान्येकर्विंशतिः ` (२-७) हिरण्यनामान्युत्तराणि पञ्चदश (२-१ ०) कान्तिकर्मण उत्तरे धातवोऽष्टादश्च (३-९) गतिकमौण उत्तेरे धातवो दार्व शतम्‌ (२-९)? इति । तत एव विज्ञास्याम इमानि नामानीमान्याख्यातानीति | तस्मादयम. , १ग. ज. ‹ इति › नास्ति. २ ग. ज. कथमितीतराका, ३क.ख. ग. ज. २५ ==-.९० इत्याय्यात”. ४ च. ठ. उाब्देन; ट, रेने" ब्देन, ५ च. डश्चीकृत दति; ट, प्ट्क्षीक्रिपंत° इ. € क, ख, ग, ज. (च? नात्ति, ७ 2 कादट्श्वीभवति, ८ ग. ज. पचतिः नास्ति, ९ग. ज, वक्ष्यते. १० क. ख. ग. ज, 'आख्यात.ेस्य › नास्ति ११ क. ख, ग. च, ज. ष, ठ. °शब्द्समानंजञो; === == ~~~ 0 ठ. शश्दुक्तनदो सामान्य, १२ च. प्रतिदिरति, १३ ग, ज. लक्षयति, ३० १२ | | दुगा दायंङ्रतटीकासमेतं [ प्रथमाध्याय; नर्थको रक्षणेोपदेशः । नानकः । कस्मात्‌ । व्यापि हि रक्षणं समा- भनातान्यसमाश्नातानि च व्याप्य वतैते । यलुनेतदुक्तमनुक्रमणादेव विज्ञा- स्याम इति । अत्र ब्रमः । निरदेशोऽसौ न हि रक्षणम्‌ । निर्देशश्च पररे- च्छिननविषयः । स तर्हि किमर्थ इति । शाते रूपस्वभवोप्रदरौनाथः । ५ तस्मादसमःश्नातार्थोऽयमादितो टक्षणोपदेशो युक्तं इत्युपपनम्‌ । आह । तापयैधवेदमन्तरेण समाश्नातवदसमान्नातानि कस्मान्नोपदिद्यन्ते । अपि च तथा सूपदिषटानि भषन्तीति । उच्यते । तथा हषदेशगोखं प्रसञ्यत अहणशाक्तिहानं चापि । तथाचेक्तं ^“ ऋऋषयोऽुषदेक्षस्य नान्तं यान्ति पृथक्त्वशः । टक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः " इति ॥ तस्मा- १० दुपदेशगैरवभयादग्रहणराक्तिहानदोषा्च प्तामान्धरक्षणोषदेशः क्रियत इति! आह । क्षं पुनस्तलक्षणमिति | उच्यते। ““भावप्रधानमस्यातं सप्र धानानि नामातन? । नामपदवाच्याथाश्रयक्रियाव्य- नामा्यातयोक्च. ङ्यो मावः पाकरागत्यागास्यः । स यद्र प्रधानं णम्‌ गुणभूता करिया तदिदं भावप्रधानम्‌ । फ पुन १५ स्तदिति । आख्यातम्‌ । आस्यायतेऽनेन गुणः भावेन वर्त॑मानानेककारकप्रविभक्त। छुरमाणप्रधानद्रन्यमावाभिन्यकयुनमु. खीमूता क्रिया तस्याश्च प्राधान्येन वतमानो भावः स्रामरमभप्रधान इलया- स्यातम्‌ । आह । कथं पुनगुणमूता क्रियेति { करिया गुणभूता उच्यते । तदथैतवात्‌ । तदथौ हि सा मात्रा । २५ भाबसिद्धवथ॑मामखाममुमृय कारकेधु तष्डूखदौ ` पाकास्यं भावमभिनिष्पाद्यावसितप्रयोजनेकपद एव तिरोभवति । यस्य च यदं आत्मलामस्तचहुणमृतं भवति । भावसिद्धवथेश्च क्रियाया आम्मलाम- स्तस्माहूणभूतेति गम्यते । भावसिद्धैव चानु- किया परोक्षा मीयते क्रिया परोक्षापि सती । आह । कं पुनः २५ परोक्षा क्रियेति । उच्यते । न हि सेन्द्रियाणा- मन्यतमेन स्रूपस्था सती कदाचिदपि संनिकृष्यते । ष तहिं तदवसाने ` १ च. "वोद, २क.ख. ष. स, भराति; ट. मवति मन्येत, ३क ख. ~ षर क्य, ट, ठ. हयपदे ४ क. प. ग. जन घ. क्ष, समानल;° ट, सलः सामान्य, ५ च, गृणभवि वतं, ६ क, ख. ज, ठ स्फुग्मणिव प्रथारः म, स्फरमाभे च ३० प्रधा, ७ ग.ज. लाभः, ८ क.ख. ष, च. श्च, ट, ठ, कदेश एव, प्रथमः खण्डः १ | निरुक्तम्‌ । १६ . योऽभिनिष्पद्यते भावस्तेन टिङ्गघते । नृनमभिनिर्चा क्रिया यया मावोऽ- यमभिनिष्पादित इति । नाभिनिर्ृत्ता चेदमविष्यदयैव प्राकूकरियानिभे- नामवदयं भाव एवं सांप्रतमपि नाभविष्यत्‌ । अस्ति चायम्‌ । तस्मादभि- निरता करियेतयेवमनुमीयते । तदेतदाख्यातं क्रियावाचकमपि सद्धावा्थतवाक्कियाया मावप्रधानमुन्यत ५ इयेवमेके मन्यन्ते । अपरे पुनमावप्रधानमास्या- भावप्रधानमास्यातम्‌ तमिति प्रकृतयर्थप्रधानभिति मन्यन्ते । प्रकृत्य्थ- विरषणं हि प्रत्ययाथौद्य इति । भावः करम क्रिया धालव्थं इत्यनथ॑न्तरम्‌ । स यत्र प्रधानं गुणभूतानि साधनानि तदिदं भावप्रधानम्‌ । क्रं पुनस्तत्‌ । आस्यातम्‌ । आख्यायन्ते च्लौपु- १० नपुंसकानि क्रियागुणभावेन वतैमानान्यनेन क्रिया च॑ तेषामुपरि करीधा- न्येन वतम॑नेत्यास्यातम्‌ । आह । कथं पुनरत्र क्रियायाः प्राधा- क्रियायाः प्राधान्यमिति । उच्यते । सा ह्यत्र न्यम्‌ शब्दवाच्याऽथगृहीतानि तत्साधनानीौयतः प्राधा- न्यमत्र क्रियायाः । इतश्च प्राधान्यम्‌ । कुतः । १५ विरेषप्रलययाधानात्‌ । पचतीति प्रथमपुरुरैकवचनपरस्मेपदान्त आंस्यात- शब्दो वतेमानकाठकतृविषयो यत्किचिदविवक्षितविरषमेव पक्त्रादिसाध- नमात्मन आश्रयभवेनोपटक्षयन्ननेकक्रियाशक्तिमत्यपि पक्तरादौ साधने पचिक्रियायामिव विरप्रययमादधात्ति नान्यासु श्रियामु नापि विशिष्ट पक्तादो साधने । यश्च यक्िनर्थे विरेषेण वर्तते शब्दः स एव . २० तस्यं प्रधानम्‌ । विशेषेण च क्रियायामाख्यातशब्दो वतैते गुणमवेन कारकेषु । तस्माद्िशेषप्रत्ययाधानाद्भावप्रधानमास्यातमित्युपपनम्‌ । अपि नच क्रियान्यापारविज्ञानपरतया पृष्टः विं करोति देवदत्तः क्रेयास्या- नपरतयैव प्रत्याचष्टे पचतीति । | नन्वोदेनमिति पूवैमुक्वा ततः पचतीति ब्रव धथ कथमुच्यते मावप्रधान- २५ १फक.खरघ, क्ष, एके;ट, एके पु अपे. २ च.वा. २८७. च. ज. प्राधान्ये वर्ते, ४ घ, ज, ट, ठ विषेण प्रत्यय. ५६, ज, ट. ठ. ‹ तस्य ? सास्ति, ६ षर क्ष, 2, ठ. 'स्पापन°. ७ कृ, ख. ग. ज, ध, क्ल, ट. ठ, लरोद्न°, < क, ख,ग, ज, ध, ज्ञ. ट. ठ, वीत | अथ, ३० १४ दुर्गा चार्यक्ृतष्टीकासमेतं [ प्रथमाध्याये मास्यातमिति । शृणु । अमृतौ हि क्रिया निर- भवगप्रधानमास्यातम्‌ पास्या । सा हि कारकैरमिव्यञ्यमाना कारक- शारीरे वसन्ती शक्यते निर्दटम्‌ । इतरथा ्यश- रीरा सती सा न गयत । तरथागरहणे च सति कथमिव नित । ततर ५ सति कारकसमृहेनाभिन्यज्यमाना क्रिया यक्षिन्साधने विशिष्टमातमीयं कार्यमारभते पाकास्यं तदभिधानरब्दोपपदैव साक्षाद्रहणासंमवानि- ्दिदयते । न ह्यनाश्रिता कदाचिदपि गहतपूव।कृतिरिति सक्षाद्प्रहणासं- भवः । तस्मादोदनकर्मका या देवदत्तकर्वैकौदनशब्दपपरैव निर्दि- द्यत ओदनं पचति देवदत्त इति तत्राविवक्षितछा्थं ओदनश्ञब्दः | अपि १० च क्रियान्यापारंपिपृच्छिपयैव पृष्टः किं करोतीति क्रियाव्यापारमात्रमेव प्रयाचष्टे पचतीति । ततः किमिति पर्यनुयुक्ते शब्दान्तरेणापःकरोति देव- दत्त ओदनमिति । तस्माच्छब्दान्तरवाच्यतवातसाधनस्य पचतालयत्र क्रियैव प्रधानमिलयुपपनम्‌ । लुनरतदुक्तमोदनमिति पूर्वमुक्वेति तत्र बमः । स हि पथनुयुयुक्षां साधनगतां भाविनीमाश्ङ्कमानः पर्थनुयोगमात्मनो १५ वबुद्रधवस्थं कृता तदपाकरणार्थमोदनमिति पूर्व प्रवति । एवं तत्रापि द्रव्यविशेषपरेज्ञानार्थो द्वितीयः पर्यनुयोगो ऽयुक्तो द्र्टव्यः । तस्मात्पचतीति शर््दवाच्यत्वादत्र क्रियायाः शब्दान्तरवाच्यलान्ेद्रव्यस्य क्रियेव प्रधानमिति । इतश्च ंवप्रधानमास्यातम्‌ । एकस्िन्वाक्ये हयोरार्यातयोरसमवा- याचति पठतीव्युमयोः प्राधान्यादितरेतरेण २० तदेव समवायो नास्ति.। न हीतरः शब्द इतरत्र गुणी “ भवति । द्रग्यशब्दे च समवायात्‌। समवैति हि"? द्रव्यब्देनाऽऽल्यातशब्दः । पचति देवदत्त इयुक्ते पचिक्रियागुणभूतो रक्ष्यते देवदत्तः । तस्मादुपपन्नं भावगप्रधानमाख्यातमिति । अपि चेक्तं £ क्रियावाचकमाख्यातं लिङ्गतो न विशिष्यते । तीनत्र पुरूषानियात्काट- २५ तस्तु विशिष्यते ' ईति ॥ ११. ज्ञ. ट वेपतीं; ठ. वप्ताति इतिश्च. २क.ख.घ. ह्य, ट, निदि. क. ख.ग. ज, ‹ तथा › नास्ति, ४ क.ख.ग, च. ज. कर्मकाया, ५ग, च, ज, व्पाप्र°. ६ क्ष. यदुक्त° ट. यदुक्तः देततपुनर, ७ ग. ज. अनुक्तोऽपि. < ग. ज. वाच्परब्दुत्वात्‌. ९क. ख. ग. ज. ‹ तत्तत्‌ 2 नासि; घ. हय, ट. ठ. तत्त २० श्व्य".१० क, ख. ग. ज, इतश्च द्रव्यप्रधान ०.११ क, ख. ग, ज हि" नासि. १२ च. ८इति? नास्ति. प्रथमः खण्डः १] निरुक्तम्‌ 1 १५ ततयुनरेतचतष्प्रमेदमास्यातं भवति । कतीरे मवि कर्मणि कर्मकतीरे चेति । पचतीति कतरि । मूयते पच्यत इति चतुष्परमेदभा- भावकर्मणोः । पच्यते खयमवेति कमश्रतीर। चतु- स्यातम्‌ ष्वप्यविवक्षितार्थानि द्व्याण्यप्रधानांनि करियव प्रधानम्‌ । तामभिदधत्तयैव स्क्यमाण आस्यात- ५ संज्ञो भवतीदयुक्तम्‌ । अ।स्यातजवानाम्नां प्रतिज्ञाक्रमं भिच्छा पूव॑मास्यातटक्षणमुक्तम्‌ । पश्चा. नामलक्षणमुच्यते । किं पुनस्तत्‌ । सचप्रधानानि नामलक्षणम्‌ नामानि । लिङ्गसंस्ययोरत्र सद्भाव इति सखम्‌ । तथा लक्षणोपपत्तेः । तयु प्रधानं गुणमृता १० क्रिया नामान्येव तानि । नमन्तयाख्यातङब्दे गुणभविन नमयन्ति वा स्वमर्थ- मास्यातशब्दवाच्ये गुणभावेनेति नामानि । यथैव द्यास्याते वियमान- मपि द्रन्यमविवक्षितमेवमिहापि विद्मना क्रियाविवक्षिता द्न्यपर्वास्सच- शब्दस्य । तद्धि क्रियाजनितमुत्तरकाटं क्रियाशेषभूतमभिधाय धातवर्थोऽसौ व्यःवतंते । १५ आह । कथं पुन्न क्रिया विद्यत इति व्रि्यमानापि धाव्िवक्षितेति। प्रकृतिः प्रययो विभक्तेरिति त्रिधा विभज्यमान- नान्नि क्रियाकिम- मेत.बदेतरैतनाम । तत्र प्रकृतिधं तुरियकोऽर्थः । येमविवक्षिता धातुश्च पुनः क्रियावचनः । स च न.श्नि वियत इति तदमिधेयभूतया क्रियया भवितव्यम्‌ । २० सथाव््यं यत्रार्थस्तत्र॒ तदमिधायकरब्दो यत्र शब्दस्तत्र तद्राच्योऽप ` इति । संबद्धो हि शब्दार्थो वाच्यवाचकलेन निमिति । एं तावतनिया विद्यते । यतपुनरेतदुक्तं वियमाना क्रिया कथमविवक्षितेति । अत्र ब्रूमः | नान्न यो धातुः स कत्मलययोपजनितेन प्रा्तिपदिकेनामिभृतक्रियाभिधान- १ क. ख. ग, ज. प्यच्यवार्थानि. ब. क्ष, ठ, “प्यविवक्षिताश्यवा- २५ यानि; ट. प्न्यकिरिताग्यवाथीनः थात, ९ क. ख.ग, ज. घ. इञ, ट, शनानीति करि” ३ ष, ज्ञ. ट. ठ. नामण्न्ति. ५ क. ख, व. ज्ञ. ट ठ. "मानमि क्रि ५क.ख गर्ज. तदिक्कि" ६च. ठ, तार्थो; ट. चंवर्थोर क्ता. ६क.ख.वाञ्जि. ७क. ख. व. क्ष, ट, ठ. तेषा, < क, स. यथावद; ष. ट, यतथाव्रयं, ९ फ, सल, °मान.१ि, । २० 1 १६ १० २०. २५ ३० दुर्गा चाय॑क्रतदीकासभेतं प्रथमाप्यभ शक्तिः प्रातिपदिकान्तकोनदत्तििव स्लमथमुद्धावयितुमशक्नुवन््रातिपदिकार्थ- मेवानुवेमानो द्रव्यप्रभान एव भवतीयेवं न विवक्षिता क्रिया । सा तु बि्यमानापि विगृह्मणे नान्न प्रातिपदिकनिवन्धनादुनमुच्यमाना द्रन्यगतमर्थ प्रकाशयति न प्राजिग्रहादिति द्रव्यपरता सशब्दस्य गम्यते । तथा- चोक्तं “‹ शब्देनोचारितेनेह येन द्रव्यं प्रतीयते । तदक्षरविधौ युक्त नमि्यार्मनीषरिणः ?› ( वबृहदेवता १-४र ) इति । पुनशक्त ५ अष्टौ यत्र प्रयुज्यन्ते नानार्थषु विभक्तयः । ताम कवयः प्राहुदे वचनठिङ्कयो; ' ( ब्रु° १-४३) ॥ ^ निर्देशः कर्मकरणं प्रदानमपकर्मणम्‌ । खाम्बैर्थोऽथाधिकरणं विमक्तयथौः प्रकार्पिताः ?? इति ॥ ीपुनपुंसकमेदं निपातोपसगाणामपि वा कचिनामघ्वमपेक्षय बहु - वचनेनोक्तं नामानीति । अपरे पुनः । मावरकारकारकसंष्याश्चतार एतेऽथौ आख्यातस्य । तेषां भवः प्रधानं भवति । अतो भावप्रधान- माख्यातमियुक्तम्‌ । नाम्नोऽपि सत्ता द्रव्यं संस्या टिङ्गमियतेऽथौः । तेषा रव्यं प्रधानमिलयतः सच- प्रधानानि नामानील्युक्तमेवमेके मन्यन्ते । ५ तद्यत्रोभे भावप्रधाने भवतः › । एवं तावदनयोनौमाख्यातयोः परस्यशविनामृतयोः खपदार्थोक्तावेकस्य मावप्राधा-. नामाख्यातयोः; न्यमेकस्य सचप्राधान्यम्‌ । अथ पुनर्यत्र ते उभे कतरपरधानं भवतः । कं च पुनर्मे एते भवतः । वाक्ये । तत्र कस्य प्रधानमर्थः कस्य गुणमूत इति । णु । भावप्रधाने भवतस्तस्य चिकौरितत्वात्‌ । वाक्ये द्याल्यातं प्रषानं , तद्ैत्ाहूणभतं नाम तदथस्य भावनिष्पततावङ्गमूतववात्‌ । एवं तावदा- ख्याते वाक्ये प्रधानम्‌ । नामास्यातलक्ष- णयोरपरा व्याख्या १ग. ज. प्रदीयते. २1, ज. स्वराम्पः्थ[पिक ° दष. ट, “सकने; इञ. न्सकमेटं. ४ क. ख. ठ. भावप्रथानता भवति; ग, ज. भावप्रधानं, ५ व. क्च. “इतिः नास्ति; 2. स्यतिपकमू* भित्यु. ६ क, रू, चव. ज, स. 2, “सराविना; च, परस्पतवेना° रा; "द, परसरं बिना,७ क, ल, घ. ज्ञ, 2, र्वरेते, ८ क, स, व. ज्ञ, ट. पुनते उभे, ` ६।-९द किः कष्टः १] निक. ॥ . रषं पुनः कथममिनिकतयमानो भाव आस्यातेनोच्यते विं वा बहम- रूयातमिति । यतो `खोकप्रपिद्धपैवोदाहरति तव्प- आख्यातेन मावः सिद्धतवाच्छन्दाथसंबन्धस्य । “ पूर्वापरीभूतं याव- कथमुच्यते । यआा- माख्यातेनाचं्े जति पचत्युपक्रमप्रमृलयपवमै- रूयातोदाहरणं च॒ पयेन्तम्‌ ?› । अपूवैमनपरं सन्तमेकतवातपू्वोपरी- # भूतं पूवोपरमिब पौषोपर्येणावस्थितमेकमनेकासु करिदास्वाधितमुपानदौभेनहनपूर्वोक्तरपादबिहरणपथिमोजनरायना सनोदक- पानाबाला्रितं॒तदेभिनििचरोनाभिनि्षयमानं कलमेचितपृच्छेते कि करोतीसन्य आच ब्ंजतीति । अविभक्तकर्तुकै द्वितीयमिदयुदाहरणदये आवद्योपप्रदशेनार्थम्‌ । उपक्रमप्रमृतीति । उपक्रम आरम्भस्तस्मादारम्या- १० पवर्गपरयन्तं यावदन्या क्रिभेयर्थः । आह । अन्त्यासंनिधौ भावनिशैचि- , दर्शनादन्ययैव निर्यत इति । दण । पुव. मावोऽनेकक्रिया- साममवज्लैव न स्यापूर्पेक्षं॑हि तस्था भिर्िर्वैदते अन्यत्वम्‌ । अपि च । पा्तिफखो हि अभिः । च चैकया क्रिययामिमतदेच्ान्तरप्राधिरस्ति । तस्मादुपक्रमादयाभिः क्रियाभिरषदीषदभिनिष्पा्यमायो भावोऽन्यायामभि- संतिष्ठते । अतस्तत्सनिकर्षे गृह्यते । न त्रसावन्त्ययैवाभिनिरवर्यव इत्यन्ते द्यते । अपि च प्रसिद्धमेतदुपरमादारम्य यच भ्रैनितं य ` जग्यते यच ॒ब्रजिष्यमाणं तत्सर्वमेकीृत्य वक्तारो भवन्ति बजति देवदत्त इति । न प्रसिद्धिरुपरोद्धं न्याय्या । यथावस्थितानां हि शब्दानामन्वाख्यान- मात्रमेव शाल्रेण क्रियते नोत्पायन्ते शब्दा नाप्य्थेषु विधीयन्ते । तस्ना- त्िद्धराखरसमयोऽपि रक्गिकप्रपिद्रमैव पुवौपरीमूतं भावमाख्यतेनाचट वरजति पचतीवयुपक्रमप्रमृलपवर्गपथेन्तम्‌ । तस्मादुपपनमनेककरियामिनिव- १ ठ. °भूतभिति । धूर्व", २ ष. स. ठ किथासु सरा आभि० ३. घ. ड, प्दुभिनदन° ४ घ. ट. तदक्षिभिनिरवत्ति ५ क. ख. ग, ज. गिरव्तमानं, २.५ २० ९५ ६. क्ष, र. पचे डितीयाभाति। उदा०. ७ च. निर्वृत्यत्त, ८ क. ख. ष. क्ष, | | र, ठ, बनातिः, ९ क, ख, ग, ज, ततः संनि°; ष, अत तत्तेन; क्ष, अतंतशत्‌ | 1 र, हततत" ततः ते. ९० क, सर ष. क्ष, र. गृहीतः. २९१.ज, "कन | बार १२१. ज, बाभेत.. 8. 2।्‌ १६ ४ हग बा्ङ्ृतटीक्ासयेतं , [प्रधि मानो भाव आल्यतिनोच्यत इति । आह च । ५ क्रियासु बहीष्व- -भिसंत्रितो यः पूर्ापीमूत हयक एव । क्रियामिरनवतिकेन तिदय आल्यातब्देन तमधथेमाहः '› [ बृह० १४-४ ] इति । “ मूतं सत्मूतं सल्लनामभिः !? । कदाचित्तमेव भावं तथैवोपक्र- मप्मू्यमिनिवैतैमानमपवीपयन्ं मूत सन्तं सनच- समूतो मावः मूतं सरूपिणं शिङ्गसंख्यायक्तैः स्लनाममि- कथमुच्यते राचषटे । कथम्‌ । “्रज्या पक्तिरिति? । तत्रोक्तो विस्ेषः। कृदभिहितो भावों द्रव्यवद्भवति । सोऽयं युक्तस्य क्षणस्य प्रयोगमपेकषय कविदपाद्‌ः । आह च । ५ क्रिया- १० भिनिर्त्तिवशोपजातः इृदन्तशब्दाभिहितो यदा स्यात्‌ । संख्याविभक्ति- म्ययचिन्गयुक्तो भावस्तदा दरव्यमिवोपक््यः । '” [ बर° १-४ ] इति । आह । कस्मातयुनेरक एव भावस्तिडन्तेन . दन्तेन चान्यथोच्यत इति । उच्यते । शब्दस्वाभाग्यादते नान्यदत्र ध दिस्मे प्रयोजकमस्ि । अपि चोक्तमस्माभिरवस्थितानामेच १५ ष शाब्दानामभिधानःभिधेयसंबन्धेनामिसंबद्धानामेव नित्यमन्वा्यानमात्रमेव क्रियते नोत्पायन्तेऽथेषु वा विधीयन्ते शब्दा इति । त्रञ्या पक्तिरिव्युदाहरणद्वयमुक्तपरयोजनम्‌ । , ५ अद्‌ इति सत््वानामुपदेश * इति । भावोऽधिकृतः । स॒ च . पुनः सच्छभूतो नेतरः । यतस्ततसंबन्धेनैव %० , सत्वानां सामा- नाम्नो यदवशिष्यते तदुच्यते । किं पुनस्तत्‌ । न्योपदेशः सामान्यविरेषवाचित्वम्‌ । तत्नाद इति सत्वाना- मुप्देशः सामान्यत इति वाक्यशेषः । सर्वेष- मपि सच्वानामध्ययने प्रति खिद्गाविशिष्टवादिदमेतैकमुदाहतमुपप्रदशै* ` नार्थम्‌ । । २५ भह । विरषोपदेशः कथमिति । उच्यते । ^ गौरः पुरुषो हस्तीति › , ` १ च. संगतो, २८. रनिवैत्पमान०, १ क. ख, ग, ज, "न्तं ? न बियो, ६ ४ च..५कृदृन्तेनं › न शयते, ५क. ख, श्वयते} लण्डतुत्रम्‌ । गो° ; ग. गव्यते । प्रथमः खण्डः ॥ १॥ गौ ज, श्वयते । खण्डः । गोर वर्ष, ठ. ९ शध्यते । सूतं । मौर. । । बः खण्डः २ | -निद्क्म.3, सत्त्वानां विरेषोपदेश इति वाक्यरेषः । सोपाधिकषनिरुपा- धिकोपप्रदकतनार्थमनेकोदाहरणम्‌ । सामान्यतया विशेषोपदेशश्च विरोषवृत्या चोमयथा शब्दः प्रवतत ॒इयुभय- मुपदितम्‌ । 9 ५ भवतीति भावस्य ”› सामान्येनोपदेशः । अत्र हि सर्वेषां सत्ता- वाचिनामच्ययने प्रपि भवतिरैक उदाहर- ` मावस्य सामन्यो- णाथैः परिगृहीतः । विदयमानतामेवानुमवन्तः सरवे पदेशः भवतिशब्दवाच्या अन्यामिरविंशेषक्रियाभिरभिसं- बध्यन्ते । तस्माद्भवतीति सवैक्रियाप्रसववीजभूत- मस्तित्वमात्रमेव निरुपपदेन भवतिजञब्देनोच्यत इत्युपपन्नं भवति सामान्यवा- । चित्वम्‌ । विकञेषनिर्देशः कथमिति । उच्यते । विद्ेषोपदेशश्च «४ साते शेते रजति तिष्टतीति ›” । सकर्मका कर्मकोपदश्चैभार्थमुभयेषामुदाहरणम्‌ । ८ इद्दियनियं वचनमोदुम्बरयणः ” ॥ १ ॥ तन्न चतुष्ट नोपपद्यते युगपर्टुन्नाना वा शाब्वानामितरेत- रोपदेश्शः शाखकृतो योगश्च व्यात्तिमच्वान्तु शब्दस्याणीय- स्त्वा्च शब्देन संज्ञाकरणं व्यवहारार्थं लोके तेषां म॒तुष्य- वहेवतामिधानं पुरुषविधयानित्यत्वात्क स पत्तिर्मन्त्रो वेदे । व मावविकारा मवन्तीति. बार्ष्यायणिज।यतेऽस्ति विप- ८ वर्धतेऽपक्षीयते विनश्यत) ति जायत इति पूवमा वस्यादिमाचष्टे नापरमावमाचष्टे न प्रतिपेधत्यस्तीप्युत्प- ज्ञस्य सत्वस्यावध्रारणं विपरिणमत. इत्यप्रच्यवमानस्य तत्वाद्िकारं वधत इति स्वाङ्गाम्यु्चयं सांयोगिकानां वार्थानां वर्धते विजयेनेति वा वर्धते शरीरेणेति वापक्षी- धत इत्येतेनैव ध्यार्यातः प्रतिलोमं विनईयतीत्यपरमाव- स्यादिमाचषटे न पूर्वमावमाचषे न प्रतिषेधापि ॥ २॥ $ १०५ १५ २५ १ ग. न, ण्घ्ययनःप्तो भ, २क. ख. ग. च. ज. घ. क्ष. “रायणस्तत्र; ट, °रायणैस्तज्; ठ, रायण इति । इते निसक्तटीकायां प्रथमाध्यःये प्रथमः खण्डः। तच, ३ क. स. छ. त. द्‌. -°ेदे ॥२॥ १३... ४ कण ख. छ. त. व्‌, ३. २९ (- दुर्गावायकृतठीकासमेतं { अरथमाध्ययिं ५“ ततर चतुष्ट नोपपद्यते !” । आह । इदं तावदुक्तं पदचतुष्टयं भान्वचनता द्रन्यवचनता गुणभावः प्रधानभावः पदचष्टाुपपत्तः पूवो प्रीमावः सामान्यकचित्वं विष्वा कित्वमिति नोपपद्यते । क्गस्मात्‌ । वचनानियवात्‌ । कः पुनरेवमाहानियं वचन. भ भिति । उच्यते । इन्धियनियं वचनमिदौदुम्बरायणः । इन्द्र॒ आत्पर स येन ईयते लिङ्गतेऽनुमीयते वास्यसावात्मा कती यस्येदं करण नाक- चैवं करणमस्तीति तदिन्दियम्‌ } तसिज्नि्मिन्दियनिलयम्‌ । कं पुन- स्तत्‌ । वचनम्‌ । उच्यतेऽनेनेति वचनं वाक्यमिसर्थः । कतमत्‌ | यदेतन्नामास्यातोपसर्गनिपातात्कषम्‌ । ओैदुम्बरायण आचार्यो मन्यत १० इति बक्यरोषः । उदुम्बरस्यापयमदुम्बः । तस्यापसमे दुम्बरायणः { आह । तत्‌ः किमिति । उच्यते । तत्र तक्लिन्काक्य एवमिन्दियनिये सति यदे्पदचर्तटूमु्तमेतननो पपदते । कस्मात्‌ । शृणु । यावदेव वलुर्गागि- न्ये श्रोतुश्च श्रोनेन्दिये वचनं तावदेव तदस्तीति शैक्यते वक्त प्रच्युतं च नास्ति । अपि च । वीक्यमपि समस्तमुदूतं तदिद्धिये नावतिष्ठते १५ यदबयवमूतानि पदान्यवस्थितानि परिसुंस्यातुम्‌ । न च विनष्टाविनष्टयोः पदयोः सह परिसंस्यानमस्ति । तस्माद्चनानियत्वाद चतुष्टाुपफ- सिलियुपपनम्‌ चि चान्यत्‌ । ^ अर्युगपदु्नानां वा॒शब्दानामितरेतरोपदे्ः » । वशब्दः समु्याथैः । « वा ॒विंकल्पोपमानद्रदस- २० इतरेतरेपदेशश्च मुधयार्थेष्विति ”” हि निप्रतनिदः षडन्ति | वक्ष्यति ॥ ऋयमपि “ वेति विचारणा » इत्युपक्रम्य "“ अथापि स्ुयरथे भवतिः” ( निरु० १-४) इति । शं चैतेप्रमयुगपहुतपन्नानां शब्दानां बाक्यावयवमूतानां योऽयमितरेतरोषदे इतरेतरग़णप्रधानमाके नान्न ओआस्यातं प्रति युणभवेनोषदेश्न आस्यातस्य च नाम प्रति प्रषाक- , २५ अवेनोपदेडः । अयं च नोपपचत इयजुवतैते । कः कारणम्‌ । न॒हि १ ज, ‹ आइ › नासि. २ कृ, त. इह त्वव; ग. न, इह तावदुत्तरं । पव्‌ ३क.ख, ग. ज, ध. स, ट ढ. शेति । इन्द;° च. मूरिद्धि। इन्द न्योदुम्कयनः, ४ 2. °्वतुष्टयम्‌° ५ ग, ज, पाक्यते. ६ क. त. ग, न. च, न्च. ‡ ड. वाक्यमपि वाकयं सम. ७, ज, युगपदु, ८ च. दयप इति, ९ १० च. जञ,)२, ग्या वान्दो ज. पितीवैः सण्डः २ ] निरुक्तम्‌ विनष्टं नाम गुणमानमियादाख्याते । नापि विनष्टमास्यातं प्रधानभावमिया- ्ञाज्नि | न हि विनष्टाविनश्योरितरेतरगुणपरधानमावोऽस्ि । रि चान्यत्‌ । “८ शास्त्रकृतो योगश्च ” । यश्चायं शास्त्रकृतो योगः शास्त्रदृष्टः शब्दस्य शब्दान्तरेण योगः संयोगः शान्तो योगश्च तद्यथा । उपसर्गस्य धातुना धातोः प्रखंयेन प्रय ° यस्य छोपागमवर्णविकररेः । अयं च वचनानि- सयलवानोपपदयते । किं कारणम्‌ । अयुगपदुत्यत्तौ हि सयां धातुरुचारितो विनष्टः स कथमपसर्गेण योक्ष्यते प्रययेन वा । न॒हि विन्टाविनष्टयो- योगोऽसि । तस्माय एप नामास्यातग्रोरितरेतरगुणप्रधानभाव उपसर्गनिः पातानां नामाश्याताभ्यां योगो यच पदचतुष्मुक्तं सवेमेतदसम्यगिति । युगपदुत्पन्न नामियेवमारम्यमाणयो्वक्ययोरनयोस्यो न्याल्यामार्गो भवति । नोपपयतें युगपदुःपनानामयुगपदुत्पनाना- मित्युभांवपि" पाठो व्यापारे पराष्ुतः सम,नसंहित- त्वात्‌ । इद्दियनियवात्पदचतुष्ानुपपत्तिचि्यु रय मैताशङ्का्ररेणेतदथतार्यते युगपदुत्पन्नानामिति । अथ मतम्‌ । अविचाछिन एवैते कूटस्था अविनाशशिनः शब्दाः । ते तु कल्पान्ते तस्माद तिरूपादिंशीणंष्वमिपेयेष्वमिधातृपु कारणमावमापद्यमानेष्वाश्रया- भावदिवावस्थातुमश्क्लुवन्तोऽभिधेयाभिधातसदहिता एव कारणात्मभावमधि कमनुमूयाभिसंभवकछे कल्पादावन्यकत्पविशिष्टकर्मनिर्जितकार्यकारणसै- भूतसाधारणात्मभूते हिरण्यगर्भे विवतेमाने तेदूबुद्धिमाश्यं प्राप्य तेनैव सह युगपदेवाभिन्यञ्यन्ते विरेषातमलाभाय शब्दा इति । अत्न ब्रूमः । एवमप्ये- तेषां युगपदुत्यनानां युगपदुप्पत्तावपि सव्या यपि पदचेतुषटं प्ाोत्येव सहावस्थितानां तथापीतरेतरोपदेश इतरेतरगुणप्रधानमावश्च न प्राप्नोति। न हि युगपदुत्पननयोगेत्रिषाणयोत्तिरे्तरगुणप्रधानमावोऽस्ति । कै चान्यत्‌ । कूटस्थेषु चाविचाछियु निव्येषु शब्देषु य एष शाच्रकृतो योग एषं नोप- युगपदुत्यनानामित्य स्यान्यो व्याख्यामार्भः क,ख. ग. ज. ^ संयोगः › नास्ति, २क.ख.च. योगे. ३क.ख घ, शष. ट, “जानामयुयपदुत्पन्नानामित्ये. ४ क, ख. ग, ज. शपि व्याहारौ प्राप्नु, पग. ज. मताराडचदा०; व. ट. मनाशङ्कादा*, ६ ग. च. ज. “णैतत्ताश्ते, ७. क्ष, ट, व्यामिरूपा < प. ज्ञ, निरमेत; ट. निमित जि. ९क. ख, प, क्ष. ट. ठ. चतुष्टयं, १८क. खरप. क्ञ.ट. ठ. र एष, १० १५ २० ५ ३० २६३ दर्गाचार्यकृतदीक्ासमेतं [ प्रथमथवले पथते । किं कारणम्‌ । अयुक्तो हि युज्यते । नित्ययुक्ता धातव उप- सर्गैः प्रतययेश्च प्रययाश्च छोपागमवर्णविकरिरेति । तस्मा्नित्यपक्षेऽपि वचनस्य यदेतदुपव्ितं गुणप्रधानमबविषयं पदचतष्टयमधिृत्य स्ैने- तदसम्यगि ५८ व्याप्तिमच्वात्त शब्दस्य ” । उच्यते सर्वमेतदुपपदयते । कस्मात्‌ । व्याप्तिम्ताच्छन्दस्य । तुशब्दः पक्ष- परोदधावितदोषनि- व्यावृत्तो । व्यापनं व्याप्तिः। सा यस्मिन्ति राकरणम्‌ सोऽयं व्याप्तिमाञ्छब्दः । तद्भावो व्याप्तिम्वम्‌ । । तस्माद्‌ व्याप्िमत््राच्छब्दस्य सवेमेतदुपपद्यत इति १० वाक्यरोषः । आह । कथं पुनन्योप्िमाञ्छब्द इति । शृणु । श्रे हमिानाभिषेयर्ूपा बुधददयान्तगेाकशभतिषठिता । तैवोराभिधानर घेयरूपा बुद्धिष्दयान्त्गताकौशप्रतिषठिता । तैयोरभिधानखूपा- मिषेयरूपयेोवुद्भयेर्मध्येऽमिधानरूपया _शाख्राभिमतप्रयोजनविजिज्ञापयि प द व यग । परेण तदमिव्यक्तसैमर्थेन खगुणमृतेन प्रयलेनेदीधर्मणः शब्द उरःकण्ठोदिवणैस्यनेषु निष्पदयमानस्तथा पुरपा्थाभिधानसमर्थ- १९५ बर्हिमाममापयमानः पुरयलेन बरिविनेधिततोऽविनाशिनि वयक्तम वमापन्ः श्रतरदररेणानुपरविसय प्रयध्यस्य वुद्धि सर्वाथरूपां स्वामिधा- नरूपां व्याप्रोतीवयेवं व्याप्तिमाज्छब्दः । आह । ततः किं यदि व्यात्िमा- ञ्छब्दः । उच्यते । यदि नित्यो यदनित्यः पदचतुष्कादि समैमुपपयत एव । विं कारणम्‌ । न ह्यसंग्याप्य पुरुषस्य बुद्धि बुद्धधवस्थमरथं प्रत्ययमादधीत । ९० न चानवस्थितो व्याषुयात्‌ । ततश्च किम्‌ । स शष्द॑स्तं तमर्थमभिदधत्छ- १क.ख. हि; च. क्ल. ट, दिध, ठ. शब हिपा", २क.ख.घ. क्ष. ठ. भावा पद०; ट, भावादि पद्‌° बविषय. ३ ग. ज. त्वमपि ४ ठ. °का प्र ५ ग, ज तथोरभिधानरूपा इदयान्तर्गताकारप्रतिष्ठिता तयेरभिधानाभियेयरू- प्रयो ०. & च. ‹ भिपेयसूपयेव्ुद्धयोर्मष्येऽभिधानरूपया › नास्ति, ७ ग, ज, समर्थो ९५ न; च, सामर्थ्येन, < ग. 'माणादिषु सत्युरःङृण्डा; च, ज. माणा सत्युरःकण्डा ट. शाणः र्दः उरः उ° सत्यु. ९ ग. च.ज, ्ढादिषु वर्ण, १० क. ख, क्ष, निष्यदमनस्तप्रा; ग. ज. निष्पयमानस्ततया; च, निष्पयमानत्थ. ११. हय, ट" ठ. ^षयत्नेन. १२ ग. ठ. बहिमिक्षिप्तो ° १९ च, ज्ञ, प्रत्याप्यरयः; र प्रत्या्थस्व° य्य. १४ क,ख. ग, ज, ‹ बुद्धि? नाति, १५ क.ख.ष, क्ष, र. ब्दः ३० सपवमर्थर, दिती तष्डः] निरुक्तम्‌ 1 र करियाप्रवेशोपजनितेन तेनामिभनेनार्यातमिसेवमादिना स्ममाप्मानममिसं अध्य तिहेमवितुमुपक्रमते धिनाशं॑बोपैति । त्य स्वदेशोपजनितैरास्या- तादिभिः श्प्रदेशविरोषुस्मृतिपुैकं परिसंख्यानमुपपयत एवु । तस्मात्स- भ्यगवोक्तम्‌ । युनेतदुकतं न हि विनष्टाविनष्टयोः परिंस्यानमस्तीति । * अत्र ब्रूमः । पुरुषप्रयतोपजैनितादरकत्रद्ातत्परस्यरथप्रययमाधाय शब्दव्य- ५ क्तय ता ध्वंसन्ते न तु शब्दाकृतयैः । तास्तु भूयोऽभिधानशक्या धुद्धि दरिणीवस्थिताः छ्वानमिषेयान्प्रकाशयन्यः स्थिता एव भवन्ति । तासु साक्षाव्परिसिंख्यानं बर्तमानमितरासुं॑विना्चिनीषं॑व्यक्तेषरु छक्षणयोपच- येते । तस्माढ्धाप्तिमलाच्छब्दस्य पदचतु्टादि स्ंमुपपयत एव । व्याति मत्वादियेतेनैपेतरेतरोपदेशः प्रयुक्तः शाल्टैतश्च यो योगः ( नामस्यातपद- १० रूये वबुद्धितच््े क्षखक्रियाविषये गुणप्रधानमवेनावतिषठेते । तयोर्गुणप्रधान- भवे सति व्यक्तेष उक्षणयेोपरवथते । तथा च धतुरूपा बुद्धिर्या संयुज्यते । बुद्धिरेव हि धाल्वादिद्येण त्रिपरिणिममाना श्षौल्ञेण संस्यते । तस्यां संक्ियमाणाययां शब्दे संस्कारोपचारः क्रियते तदभिधायकत्वाच्छ- दस्य । तत्र यदुक्तं वचनानित्यतवादितरेतरोपदेदाः शा्ञष्ृतश्च योगो नोप- १५ पद्यत इयेतदयुक्तमिति । नियत्वपक्षेऽपि युगपदुत्यन्नानां गुणप्रधानभावो गोविषाणवनास्तीति यदुक्तमनैभैन्तिको दष्टन्तः । दृष्टो हि युगपदुत्पन- योरेककछ राजपुत्रामायपुत्रयोयणप्रधानमावः । तत्र यदुक्तं युगपदु्यन् नामितरेतरोपदेशो न प्रोतीव्येतदयुक्तं व्याप्िमच्वच्छब्दस्य सवैमुपपयत इति । तदेव रभ्यग्भवति । ९० अपरो व्यास्यामागैः। इन्द्ियनियत्रात्पदचतुषटरानुपपत्तिस्तदाश्रयस्य शव॑ ` १ घरक. ट. ठ. °पजतितेनाभे, २ क, ख. धः क्ल. ट. ठ, चोपैति, “ १ च. जनिता वक्त्नोयादाः. ४ क. ख. ग. व. ज. न्न. ठ. एव, ५. श्च. ठ. तयाभिधानः; ट. तवोभि° भूथोऽ०, द घ. सष. सवानर्यान”; ट. स्वरमयी गमियेया. ७ -क. ख.ष. ्ञ.2, "हृतो योगश्च. ८ च.ठ. सर्वकि;° ट. स्तं", ९क.ख. घ. क्ष. ९२५ ठ, (सति त्ब ठक्षण;° ग. ज, सति तच्छब्दे ( ग, "्छन्द्‌ ) लक्षणया ` ग्यक्तषूप वरयते; र.तर्छव्वे क°व्यक्तिदु. १०७. ख, व ज्ञ, ठ ठ.“चते. ११, ठ. तदर्थाय. १२म.न. शन्ने., १३क. ख. घ. स, ट. "कान्तिकोऽसौ द°, १४ ग, न. "काङराज १५ क, तर च. क्ष, ट. ठ. सम्यगिति, १६ ग. च.ज,‹च? न वियत, २४ दुर्गा चारयहृतरीकासमेतं { प्रथणं सवैस्येतयेवमाक्िते परिहारदररिणेदमवतार्ते युगप- युगपदुत्पन्नानामि- दत्पनानां वा शब्दानामितरे पदेश इति । अत्र सस्यापरो व्यास्या- समज्ञस एव वारब्दः । कथम्‌ । अयुगपदुत्य- 9 मागैः “ चानां वा युगपदुत्यनानां वा निलयानां वानि- ५ यानां वेत्य्थः | इत॑रस्याख्यातशब्दस्य करियावचने शम्देऽभिधानलेनोपदेशः । इतरस्य च, नामशब्दस्य च सत्यवचने शब्देऽ भिधानलेनोपदेशः । शाब्रकृतो. योगश्च । रक्षणसाल्रेण चैते क्रियास्त आस्यातनामशब्दाभ्यां युज्येते । तस्मादुपपदयते पदचतुष्रमिति । आह । आगमनमात्रमेतत्‌ । हेतुरुच्यतां कथं विनष्टाविनष्टयोः सह ॒परिसंस्यान- १० मवस्थितयोव गुणप्रधानभाव इति । उच्यते । व्याप्तिमच्चात्त॒ शब्दस्य । हेतवः समान एव पूर्वेण । आह । यदि व्याप्तिमखाच्छन्दस्य व्यवहारार्थं पदचतुषटमुपादीयत एवमपि नोपादेयम्‌ । विं कारणम्‌ । अभिनया शब्दानां स्थनेऽभि- अपि व्याप्िमन्तः पाणिविहाराक्षिनिकोचादयस्तै- नयाः प्रयोज्या इति रेव कार्थसिद्धिरस्िति । अपि चैवं पदचतुष्टय- १५ -परपक्षः दोषैर्न संमशयामहे नँ वायमतिमहान्वेदसमुद्रः पठितन्यो मविर्ष्यत्यतिङ्केशेनेति । उच्यते । सदितदेवं यद्यमपरो विरोषहेतुमै स्यात्‌ । कतमः । ^ अणीयस्वार्च शब्देन स्ञाकरणं व्यवहारर्थे छेके " । नेति सिद्धान्तः सयममिनया अपि व्याप्तिमन्तो न णीययांसः । ९० , ते महता यलनेन व्य्ुवन्ति न च निःसंदिग्धं कुर्वन । तव्प्रतीताधसंबन्धस्यैव नेतरस्य । शब्दस्त्वपरिमितमथेमल्पीयसा यलेनोनचचारितो व्याप्नोति । तस्माद्णीयूवादितिविरेपेतुपपत््या इ्दे- नैव संज्ञाकरणं व्यवहारार्थं लोक इत्युपपन्नम्‌ । यत्पुनरेतदुक्तमध्यय- नकृतैदेिन संमक्ष्यामहे न चायमतिमहान्वेदसमुदरो ्येतव्यो भविष्यतीति । २५ १ क.स.घ, क्ल, ट, प्त्रथः । इतेतयेपदेराः । इतरस्येत्वास्यात०, ९२८. जंभितेया" एंकेता. ३ क. स. ष. क्ञ,ट. न चाय”, ४ चक्ष, ट. ष्यतीति । अतिङ्के;° च. ष्यतीति । अतिक. ५ ठ. ग्वत । तत्स्यादे. ६ घ. ट, “च › नास्ति; 2. त्वाच्च शब्देनेति । पत्य-* ७ क, स, ग, च, ज, ठ. ९९ श्तीतङब्दार्थपं;° ट, °तीत्तौथर तराब्द्‌ा, अत्र नूम: 1 भम्धुदयो त्र ेदादुरूप . एव भवति 4 अम्बुदवायै नः शाज्ञारम्भे यानः । ततर यदुक्तमभ्ययनङृतदोषिनं संमक््ामहे न चायमतिम- ह्ेदसमुदरोऽ्येतन्यो भविष्यतीत्येतदु क्तमिति । ५५ तेषां भनुष्यवदेवताभिभानम्‌ ›› । आह । एवं ताबन्मतुष्याणां , मलुष्येषु शब्देन चतु्घाविभकतेनावबोधकरणम्‌ । देवतामिरपि श- अथ मनुभ्याणां देवेषु हविःतेप्रदानाशीःप्रर्थना* देरव व्यवहारः दिभ्यवहारः केनेति । उच्यते । तेषामेव शब्दा- नामियमेव व्यधस्था देवेष्वपि देवानपि प्रति । कतमा । ममुभ्यवदेवतामिधानमिति । मनुष्यैसतुल्यं मनुष्यवदेवताभिधा- मम्‌ । अभिहितिरमिधानम्‌ । यथैव हि मनुष्याः प्रयोजनेषु नामास्यातोषस- १० मेनिपातर्यधार्थमभिदधत्येवमेव देवानपि । देवेष्वपि श्ञब्दस्याभिधानश्चक्ति- रपरिहीणेयमिप्रायः । तेऽपि हि मञुष्यवेदेवा अङ्गादियुक्ताः पौरुषनिधिकेरङग कर्मभिश्च संरतुयन्त ईति वक्ष्यामः [ निर्‌० ७--६ ] । तेस्मादुपपयते अनुष्यवेदेवताभिधानमिति । आह । यदि नामाख्यातोपस्गेमिपातानामपरिदीणा स्षक्तर्देषानप्यभि- १५ धातुमथ किमर्थं॑वेदे मघ्रः समाम्नात इति । मन्रसमान्नानप्रयो- उच्यते । ^“ पुरूषविदानियत्वात्करमसंपत्तमशनो जमम्‌ वेदे”? । पुरूषेषु मनुष्येषु विदीःया विज्ञानस्यानिर्य- त्वम्‌ । तस्मप्पुरुषविदयानियलवद्धेतोः कमेसेप्तिः फेठेन सेपादनमविगुणकरमसंपत्तिः फठसंपनमेवं कमे मविष्य्तीवेवमर्थं ९० बेदे मच्रः । समाञ्नात इति वाक्यरोषंः । इतरथा हि पुरुषेषु॒विज्ञानस्या- नित्यत्ाद्यथार्थं नाभिदधते देवानामाख्यातोपसर्गनिपातैः । अशिक्षितत्ना- म्मन्दशिक्षितत्वाद्विस्मरणशीख्तवाद्रा देवानामपराष्येयुरयथावत्पयुञ्ञाना नामा- छ्यातोपसगंनिपातान्‌ । ते ततश्च स्वर्धप्रयक्षद्रशो देवाः सवत्पमैध्यपराधं १ क,ख. ष, क्ट. देवा अपि, २ क,ख. म, ज, “भिधान शक्ति २५ १ क, ल, यं, हीनित्य; 2, हीनेत्य° भे, ४ क्ष. मेषि हिः ठ, तेऽषि भनु, ५. ज, संस्किथन्ते, ६ क. ख, घ, क्ष, ठ. हते हि बक्ष्यति; ग. न, इति हि बह्यामः, ७ ग. ज. वियाविज्ञान^. ८ घ, ष, 2, ठ. 'त्यत्वाचस्मा °, ९ ग, फठेकर्म, १० क. ख. क्ष, 2. ठ. मोषकर्मः , १६१ क.ख,च, स्न, भष्ययपावदूभिषानं; द, मप्यवथ्िवानं न° पतं , [प २६ गा वार्यज्तहिकौतमेतं ` [पवमथ नं मरन्ति । वियुणमेतदिति वरिानिलीत्तदेभषि नेः कणि | ततश्च देवेताहीने कैमाफरं संपद्यते । न च॑ केवङं फलसंपत्तिः । किं तरह । दुरिष्देतुको दोषोऽपि स्यात्‌ । तस्मादेत एव ॒नामाख्यातोपसर्ग निपाताः प्रथोगानुपरिपाटिविनियमा्थै भेश्रतेन वेदे संमाक्नाताः । न हि ५ नौमाखूयातोपसगेनिपातान्परियग्य मन्ना; सन्ति । रएतदेष हि चतु विधे पदजातं प्रयोगानुपरिपव्या कैयाचिदव्थितं मन्त्रा इत्युच्यन्ते । भाद | कथमनियत्वं त्रियायाः पुरेषरेषिति । उच्यते । इह येन । वाक्यविरचनानुत्रमेणा्थवस्वलुक्रमेण वोक्ानुपर ौकिवा्ञानस्या- ध्यते मनुष्यं एवमेव श्रयाह्वर्मु देवदत्तमिति ? १० नियतम्‌ ` स तेनैव वाक्यविरचनानुक्रमेभैवावबद्धमपि सन्त. मर्थं॑न रशक्तोति प्रतिपादयितुम्‌ । एवमनित्यत्ं विधायाः पुर्षेषु । तददोषं वा मनुष्यान्प्रति सर्वैषामेव मलुष्याणामनित्य- त्वाद्वियायाः । अयमपि हि येन वाक्यानुकरमेणाय वक्ति मनुष्य; कंचि न तेनैव श्वः शक्रोति वक्तुम्‌ । तत्र यदुक्तं किमर्थं म्नो वेदे समान्नात १५ इतीदं. न यक्तं पुरुषविद्यानित्यत्वात्कमैफटसंप्य्थं म्नो वेदे समान्नात इति । न छविचारितमेवै वेदे पठत इत्यत इदमाह । पदचतुष्माक्षिप्य पक्षप्रतिपक्षो विचार्यावधारितम्‌ । व्िषयंशाक्षे- पप्रसङ्गनैवास्य पार्तो देवमरुष्यन्यवहारार्थमेतदिति । तदेततसर्वमपि चोदकवरोन प्रसकतानुप्सक्तसुक्तमू । भावस्त प्रकृतो यतस्तच्छेषमधुना वर्णयि- २० ५/ ष्याः । सु च पुनरमयात्मा_ भावः का्यामा कारणात्मा च । भनयोर्यः कार्यात्मा तमथितयोक्तं क्रियानिर्यो योऽथः स भावः क्रियैव वीं भाव इति । इदानीं कारणात्रा भावो निरूप्यते । कथम्‌ । क्रंयाद्रग्ययोः , ११. च. ज. ठ, कर्मफलेन, रव. क्ष. ट, ठ. पाटिनियमोर्य, १ ग. ज, कदाचिद्‌ष" , ४ क, ख. बूयात्‌-तरं गन्तु देव; ग, तरवास्त्वगदेष०; ज, २५ त्रयास्तं गंत देव , ५ ज, ठ. िविवुर्थ, ६ ठ, युक्तं अयुक्तमित्यर्थः पुर ° ७७.ख. घ, स्च, ठ, भेव विज्ञायते । अत; 2, भेव ॒विङ्गविते अत" देवै ` परञ्थत इति , ८ क, ख. ग, ज. परिङ्कपतः; च, पण्डिप्तः° क्ख = ९ क. ख. घ, ९८ क्ष. ट. तयो" . १० च, भाव वा इति; गे, भंव इति ॥ २॥ इवा", हविलैकःकणः २] `. विक्कम१ . . ९४ स्कालस्थो विदोषः कायासधध्वस्तयोः पुरोप- करण्र्ा आवः शओगरसंतानोपक्षये कार्मा्ममावातीतो येनालममव्रेन , भवैनमात्राभिसेबन्धिना ख्यक डेऽतिषठते सोऽ सयन्ताविनारधमा आता माव शत्युच्यते । आह । कथमयमिह मसक्तः । शूण॒ । तद्विकार एव टि दरन्ययुणव्ममृवेनावस्थिताः सन्तो नार्या ५ प्रसर्गनिपतैरमिधीयन्ते स्थितिकाटे । असावपि च प्रदीीसर्वविशेष भवनमाश्रकरियाभिसंबन्धी सन्‌ व्याइृत्तसर्वोपपंदाम्यां नामाख्यातशब्दा भ्यामुच्यते मवतीति भाव इति च । शब्दगंतिविभुत्वादपेढसमैविेषामप्ये- तामबस्थमतौ ्षब्दावस्कन्दलः । धत एतयोरेव रैन्नावधारणार्थमयम्निह प्रसञ्जितः पदचतुष्ाधिकरणे । १. आह 4 प्रधानमेतत्स्यात्‌ । ईं कारणम्‌ { तद्भामिन दछयेतज्गदवतिष्ठते मररर्यकमङ इत्येके मन्यन्ते । तच्च नैव । रि सयं भावः प्रधानं युर्‌- कारणम्‌ । भावविकार ९व हि सोपपदशब्दबाच्य- शः शून्यं वा न भवति -त्वाखधानमाव्र इलयुच्यते । पुरुषस्तं । तत्राप्य- - यमेव हेतुरनुपक्षीणर्नि वात्‌ । एतेनैवेश्वरपमा- १५ पवादरिीवनिकाराः ्रयु्ता ईश्वरभावः परमाणुमाव इति सोपपदत्वात्‌। शूरं तर्हिं । तदरपि न । यस्मच्छूल्यरब्देऽपि मावशब्द्रासङ्गदरनम्‌ । न इयसत्यर्भे शब्दः प्रयुज्यते । शब्दो हि शब्दस्यार्थेन संबद्धः । किंचित्तदस्ति यज्चूलव मिति । रोके दि प्रसिद्धं गृहं शून्यं प्रामः शूरय इति । तस्मान्न शून्येन" माव उच्यते । किं तरह । पलपेक्षाकृतं शून्यत्वमिति ! भावकाण्द्‌ एबाल्तेप- २० १ च. ट. स्थोऽविरो. २ फ. ख. सवुनमात्रा; च. ठ. ‹ भवन › नालि; ट, भ्न" द्‌, टे च. रट. च. संबन्धिना तनुमाना प्रयः ग. न, संबन्धिन प्रकव;° ठ. संबन्धिना तनुमाज्ः प्रय, ४ क, ख. च, क्च, ट. प्रहीन. ५ क. ख, घर क्ष, ट. ठ. रगतविमुः° ग. ज, गतं विभु, ६ क्ष. अतः, ७ क. ख.ग. ज. घ. ज्ञ, साधारण्यार्थः° ट. त्षरिल्वार्थण सतवावधारणा०. २५ < ग्‌, ज्‌, पयार इ ९ क, स. घ्‌. क्ष, ट, इति च्यते, १० क, ख. “भावाः -अत्यु;° श्र. ज. भावविकारः १९१ व. पत्युक्तः, १२ घ्‌, सष, ट ठ सात्‌ = १२ क. स. घ. र, श्न्यः शन्त श्दमरदले दाति. १४ क, श, देताना; ज, नेशन भा एष्यते; ट. ठ. गेलभात्र एवो खते, १४ क, च, भर" ; र, जपे रल". । ह ५ [1 & ११ ष्फ #%। ९५ इर्गा वार्यङ्गतंसीकीसमेतं ` ` [ भ्यपथेि पदेन युक्त इति चेन प्रयोगापधरसिद्धैः। न हि मावंमाव इति प्रसिद्ध प्रयोगः । न च प्रयुञ्यमानो मावशब्द एवोपपदल्ेन प्र्थोन- शब्दवत्कैचिद्विरोषप्रत्ययमादधाति । तस्मात्सर्वोपपदहीनस्य मवतेर्धनन्तस्य भावः । तेनात्मभाबेनेदं जगज्नित्यम्‌ । इतरैस्तु भावविकारः परमाण्वादि- भिभीवविकारात्मभिरनियम्‌ । कस्मात्‌ 1 िकारात्मकत्वादेव ! बिकारो नियः | तमेवं भवनमावाभिसेबन्धेन प्रहीणसर्वभावविंकारमेतत्सद्वाव- बिदोऽक्शृतवेदान्तरर्हस्यसंयदः परापरविदो वेदविदो मेधाविन ॐअत्मसंग्रपात- कात्यहीना विश्द्धदरशंनप्रयोगा बेदविदितकरमक्ृतस्तत्तक्रितया यु्ताधिका- रबन्धना एतत्परकानदेवोप्छणकर्मोपभेगसंतानाः सन्त यतमकाम्धः प्रति- पद्यन्ते । कतरे । प्रधानादिविदो केदानुद्ासनैकदेशानीश्वरपुरुषप्रधानादीन- नित्यान्भावविकारान्स्वमलिकल्पनाहेतुम्यवहितान्ट्वा स्थिरीकृय चातो नियतवेन प्रतिपचन्ते मवनमात्रामिसंबन्ेन तदेतस्मादामनः ` उद्िजन्त ` आमप्रणाषकातयौदिना कर्मौपमोमसंतानं शरिकमिव मन्यमानः । केचि शक्तिहानादस्तबोधबादेन । स एष इह वेदाङ्ग बेदाथनिवेचनामिनिवेशिनि शब्दानां समान्यविसषवृस्पुपेदेशप्सङ्ग 'वैतैमाने भवतेः ङृदन्तीभूतस्य का मवनमात्रमेव क्तु सामर््य॑नेतरान्मावविकारान्वि्यमानानपीयेतेन प्र न संमूचितः । वेदरदस्यत्रामण्भ्र तत्न विरेणायं निर्णीयते. । सक द्विविधो मावः कारणरूपः कायैरूपश्च । तत्र कारणेऽविकृत- १८. भावाभाव २४. ञ्ञ, 2, ठ, 'तिद्धः पूरवपयोगः. ३ कं. ख. घ, . क्ष, र, सभानोऽपि भाव; ठ, युज्यमनोऽपि भाक ४ क. स. ष, क्ष, ट, ग्ानादिशब्द्‌०. ५ घ, क्ष. ट, ठ. °वारतकिकि° च, "वत्किचित्०. ६ च, णद्िदो विधतेदा° ७ घ. ज, ठ. 'हस्यक्दि वेद्‌”; ट. दस्यक्द“ वेद्‌” प्राण , विदो, < क, ख, आत्मबेद्बिदो न इत्लकारितया मुक्ता; ग, आत्मघं बपातकात्यादीनां विश॒दध; च. ह्च, ट. ठ, आत्मङत्लकारितिया मुक्ता. ९ ष, इवमिति° ब; ज. स्वमिति०. १० क, ख. मत्वा; घर क्य, ट, ठ. मत्या, ` ११९ ष. क्ष, ट, कर्मोपभोगरेमानाप्य तत्सेतानः. १९२क.ख. घ. क्ष, ट, ठ, पवर्तमने, १२ क. ख. घ, हय, ट. शद्धेनात सम्‌ ग. ज. 'द्धेनायं घूवि०, १४ क, ख, श्नः ॥ २ ॥ तत वि; ष, ज्ञ. ट, शणेसत्र वि० च. शे सूतवि^ १५ ग, च, ज. ठ, विस्तारे०, १६ क. ख, च. सष. विधीयते; ट. िधीयते° निर्णी, १७ क,ख, म्‌, ज. ‹ ठकं दिविध ,..,..:विर्वदुःमाह्‌ › शति नाति; ठ. उच्चे, दवितीयः रण्डः २] निर्य ॥ त्वादभिनन एवेदयवगतः । इदानीं कायैरूपस्याने- भावविकारा कविृतरूपत्ादुविश्ेयत्येन निर्वसुमाह । ५ ^€ ? । माव निलयं धिहृतिकारणम्‌। तैर्विकाैर्विरिष्टः षटूप्रकारो$भिषीयत उपचारतो यतोऽयं विद्यमानतामेव भवनरोब्देनाभिधत्ते । तेन यो विद्यमानमात्रभवनाः ष्कः स रव भिन्नोऽभिधीयते । अपि च ठक्षणविदो विगृहन्ति भावाद ““मवतेः सपदा्थमवनं भावः!” इति । “ सनतीत्रं भावलिङ्गं स्यात्‌ "› इति च॒पटन्ति । तस्य॒ विकारा भावविकाराः । भवन्तीति ` सामान्यादामनः प्रस्कन्दा इव सन्तः सवेन सेनं वैदोषिकेण मावविकारात्म- छाभाव भवन्ति । इतिपरः प्रयुज्यमानः शम्दः शब्दपदार्थकः । क एवमाह “षड्‌ भावविकारा!” इति । उच्यते । ¢“ वा्यायणिः " इति । तिकादिपागकि्‌ [ पा० ४। १। १५४ ]। आचाय इति वाक्यशेषः| निर्दशत उपडन्धानां षड़िवधारणं सुखार्थम्‌ । वक्ष्यामः ¢“ अतोज्ये भावविकारा एतेषामेव विकारा भवन्ति ? [ निर०° १ । २ ] इति । आह । कतमे त इति । उच्यते । ¢ जायतेऽस्ति विपरिणमते वधेतेऽ- पक्षीयते विनस्यतीति ” । आह । एतेषां तेषां विदोषा जन्यादीनां_भावविकारशब्दानां ढः; _ कस्या. मानमपि नाचष्ट फँ वा न प्रतिषेषतीति । उच्यते । ^“ जायत्‌ ईति पूवैः नाचष्टे यँ वा न प्रतिषेधतीति । उच्यते । ^“ जायत ईति परव भादस्यादिमा््े नापरमावमाचष्टे न प्रतिषेधति. । जनिः पूर्वो भावः। तस्य पूरवभावस्य । षण्णां भावविकाराणां यदि वान्यो यः पूर्वो भावविकार स्तस्य जायत इत्यनेन शब्देनादिमाचषटे। आह । किमादिमेव । नेत्युच्यते । ` उक्तं ““उपक्रमप्रमृलयपवगेपरयन्ते", (निद० १।६) इति । स एव पूवौपरीमूतो माबस्ताबदेवजायत इत्युच्यते यावज्निष्ठाराब्दवाच्यः संततो जात इति । नापर- १ ग, ज. ‹ षड्भावविकारा भवन्तीति › नास्ति. २ क. ख. ग. ज, “ भाव .उठक्... ... , .भिजोऽभिधीयते › इति नास्ति, १ ठ. °रो विधी. ४ च, एव॑ ५ क, ख. खपदार्थे भत्र; घ. कष, ठ. खः प्दार्थभव; ग, ज, ठ, स्वः पदार्थो भव०, ६ च, भाषोऽटिद्भः स्यादिति, ७ ग. ज. वधारणार्था, < च. ‹ कः › नास्ति, ९ य, ज, भिविथयमानमापि; च. भियमाणमपिः १९० य, च.ज, त्येष मानः पू", १६ द, आच इति जनिः | 5 |) १५ ९५ १ .१० ४५ ॥१। २५ ` इगांजापङ्कहरीकरासमेतं {मधकक भावमाचषटे न प्रतिषेप्रति । नेति प्रतिषेभे । अपंसे भावोऽपरभावः । आह । कष््दपरः । यैबपर्यं॑हि देशकारङृतम्‌ । उच्यते । जनिशब्दवाच्यो सन्ति सवायेप्रसबराकतिलाततस्य यथा प्रथिव्यां घटादयो माववि्ारुः ¦ विकाराः | ते श्रु दारद्यारिमादेन विरेषात्द्यम प्रा्ुवन्ति । तद्यथ! । जनिद्ररिभात्ि । ल्तिदररेण विप्रिणम्धते । किं कारणम्‌ । .न्‌_द्यजातोऽस्तीवयुच्यते वरि विपरिणमत इति । तत्रैवं सति __ जायत्‌ _इलयेषु शब्दो , जन्मैव केवडं त्रवौत्यविवक्षितेत्रभावविरोषुमू । किं कारणम्‌ | एकार्थ तिलच्छन्दस्य । जस्तिशब्दवाच्यस्य भावविकार्यासंूरणवात्‌ । अनवधू तरूषं हि तस्यामवस्थायां तद्भवलयनुमानगम्ये किमपि जायत्‌ इति । -तस्माज्ञायत देष शब्दो जायमानावस्थायामस्िवं विद्यमानमपि नाचष्टे ॥ आह । यदि नाचषटेथादापनं भवति प्रतिषरधर्त॑ ति । उच्यते । ५ नं प्रतिषेधति ?› इति । अस्तित्वस्य न प्रतिषेधं करोतीयथैः। ढिः कारणम उच्यते । अस्तित्वात्मानपि ह्यसौ आयते । तक्लिन्प्रतिषिद्धेऽनात्मक एव स्यात्‌ । कमारम्ब्य जायते । तस्मान प्रतिषेधत्यस्िलम्‌ । उपस्थितचाच्च | उपस्थित ए्व॒प्रयासन्नस्तस्यावधारणकारु इलयतश्च न प्रतिषेधति । शवमेव प्रपञ्च उत्तरेष्वपि भावविकारेषु । समासतस्तु यत्र॒ यद्वक्तव्यं त्त्र तद्रूमः। ^“ अस्तीुतननस्य शस्यावधारणम्‌ ” । भपतति जातस्य सलस्या> ` वधार्ममात्रं वीति _ न विप्रिणाममाचषटेऽधणवात्‌ । न -परतिषेषदयुपध्ि- सलात्‌ । ““ विपरिणम्‌. इत्यप्र्यवमानस्य तस्व द्विकारम्‌ ” । विपरिण- भत इवेष शब्दरोऽप्रच्यवमानस्य तरवादशस्यैमानस्य तच््ाततद्वावाद्विकारं , योऽस्य भावोऽस्तितवं सख्रूपत्वं वा॒तस्माद्विकारं विक्रियामातरं रवीति ष १, ल. अरो भाव आह;” च. अप्रमा आह”, ९ क. ख. "गासि. १ ४, ल, ग, च, श्र, क, ट, ठ, तिः. ४ क. ख. ग. ज. जायेतैतरिमिन्‌, ५ क, ख, म. न, शव च व्र, ६ च, ‹ पतवस्यावधारणम्‌ । अस्तीति › सास्ति, ७ म. ज, “ अहतीति › त वियते, ८ श्र, "पर्वतवत्‌; 2, रमै" ब, ९ ग, न, दूपभःव) श्र, 9 'वुप्रस्यमा, हितीयः सष्ठःर वृतोयथरे] - तिरते 4 . ददधरथैमाचदे म प्रतिषेधति । “ वर्धेत. इति लंङ्गग्विशचरय रवीगिकोनां वा्थोनाम्‌ !? । षर्धत इत्येष. शब्दः खिषामङ्गाना रिरोप्रीवाबाहूदरादीनीं सायौगिकानां बौ गोहिरण्यधान्वादीनाभम्युष्चयमाहाम्युच्चिततां नबीति । आह । कथं प्रयोगः । उच्यते । ^“ वधते विजयेनेति वा वर्ते शरीरेणेति बां ?” । वर्धते विजयेमेति सांयीगिकेषुदाहरणम्‌ । वर्ते <“ ५. शरीरेणेति स्वाङ्गाम्युच्धये । जत्र वर्धतं इति हुवनापक्षीयतिमाचे न भरिषेधंति । “ अपक्षीयत इत्यनेनैव व्याख्यातः प्रतिखममू ” । यथैव हि खङ्गैः सायौगिकैर्वा द्न्यैरचीयते तथेवापक्षीयतेऽपि" तत्रापि नाचे न प्रतिषेधति । “८ विनश्यतीत्यपरभावस्फादिमाचषटे न पूर्वभावमाचष्टे न प्रति- सेधति ?› । विना एवापरमावस्तस्यादिमाचष्टे । किमादिमेव । नेदयुष्यते । १० उपकमप्मृत्यपवरगपयैन्तमिति क्तं (नि० १।१) यावद्विनष्ट इति । स च विनाशं बवन पू्वभावमाचष्टेऽपक्षीयतेर्थं॑विद्यमानमपि तस्मिन्विनाश्ञे । कथं युगपदपक्षीयतेररथो विनाशेऽस्तीति । उच्यते। न ह्यनपक्षीयमाणो विन- ^ श्येत्‌ । आह । एतेम्यो भवेविकरेभ्यः किमन्येऽपि व्यतिर्कताः सन्तिं मावविकारा न वा । उच्यते ॥ २ ॥ १५ अतोऽन्ये मावविकारा एतेषामेव विक्षारा मवन्तीति ह स्माह ते यथाषवनभभ्यूहितव्या न निरा उपसर्गां शधि शाय रिति शाकटायमो नामाख्यातयोस्तु क्षर्मोपि- गद्योतका मवन्प्यु्चावचा! पदाथा मवन्तीति गा्म्ध- स्तध पपु पदाथः पाहूरिमे तन्ञामारूपातयोरर्थविकर्रणमा ९० हत्यवागरथे प्रपरेव्येतस्य प्रातिलोम्यममीताभियुखवं प्रती- ` ध्येतस्प प्रातिलोम्यमति चु इत्यभिपूजिताथे निष्ुरिरये- तथोः भातिषठोम्य न्यवेति विनिग्रहार्थीया उदित्पेतयोः "प्रातिलोम्वं सभित्येकी माषं व्ययेत्येतस्य प्रातिलोम्यम- न्विति साहर्यापरभावमपीति संसगंमुपेत्युपजनं परीति २५ १ग, च. ज. ‹ सांयौगिकनां वार्थानां › नालति. २ग. "कानां वार्थानां गो; ष, फानां-गो. २ क,ख. च. क्ष, ट. ठ, हत्येतेनैः ४ क. ख. क्ष, ठ, ठ. "श्पचीय.° ५ क, ख. घ. क्ष, ठ, ठ, ‹ अपि ‹ नास्ति, ६ क. ख. ष. क्च, ठ, ठ.“ हि » नासि, ७ क. ख. ग, ३; घ. च, ज. य, ट, अज्ञो नाकि; ठ. इति निरकब्याख्वायां दितीय्रः खण्डः, ८ क, ख. ठ, त. व्‌, रणम्‌ ॥ ४ ॥ आ १५ ६९ ्गावांहृहरीक्षासमेतं -[ अमष्य सर्वतोमावमभीत्युपरिमावमेन्वर्य वेवमुश्चाव वानयन्पराहुसत उपेक्षितव्याः ॥ ३ ॥ इति प्रथमाध्यायस्य परथमः पादः | ८५ अतोऽन्ये मावरविक्षीरा एतेषामेव विकारा मवन्तीति ह स्माह †! । अतो भावविकारषद्काययेऽन्यत्वेन भावविकारा अन्ये भावविकाराः छश्षयन्ते न ते पर्थगेवायन्तमिनाः सन्ति । किं तर्हि । एतेषामेव विकारा मवन्तिं । तद्यथा । जनि- शब्दवाच्यो भावविकारोऽनेकप्रभेदभिनोऽनेकपयौयशब्दवचनो निष्पदयतेऽ- १० . मिन्यज्यते उतिष्ठतीयेवमादुपेक्षितन्यम्‌ । तथाऽस्तिशा््दवाच्योऽनेकंप्रभेदः भिननोऽनेकपयीयवचनश्चास्ति विदयते मवतीप्येवमादि । तथा विपरिणमतिरः ब्दवाच्यो विपरिणमते जीयते भावान्तरमापद्त इत्येवमादि । तथा वधतिश- ब्दवाष्यो वर्धेते पुष्यति उपचीयत आप्यायत इयेवमादि । तथो अपक्षीयतिराब्दवाच्यो भ्रस्यति भ्द्यतीव्येवमादि। तथा विनस्यतिशब्दवाच्यो १५ विनद्यति श्रियते विरीयत इयेवभादि । इति हं स्माह । क॒ एवमाह ब्ष्यायणिरित्यनुवर्तते । ५ ते यथावचनमम्यूहितव्याः ? । त एते जम्यादिशब्दवाच्या विकारा यथावचनं यो यसिन्वचने यथावचनमवस्थिताः सन्तः प्रकरणोपपन्तिम्यां मच्राथीवधारणं प्रतयम्यहितव्या वितक्योः प्रयुज्यमाना इति वाक्यशेषः । ९० समै एव धातवो भाववचनास्तेषामिहा्ययने प्रति शाल्ातिगौरवभयादे तद्वक्षणसुरपष्टम्‌ । इह शान्ने व्या्यारैकीयं यस्कस्य व्याख्या- वर्या । उदेशो निर्देशः प्रतिनिर्देश इति । शिढी तत्रोदेशः सूत्रस्थानीयः । तद्यथा । षड्माव विकारा इति । निर्देशो इत्तिस्थानीयः । तद्यथा। ९५ जायतेऽस्ति विपरिणमत इति । प्रतिनिर्दै्ो वातिकस्थानीयः । तद्यथा । जायत इति पूर्वभावस्यादिमाचष्ट इति । एवं समेत यथासंमवं योग्यम्‌ । १-क, ल, छ, त. व्‌, ५, ९ ड, थ, घ. ठ. ^ प्रथमाध्यायस्य प्रथमपाद; । -शास्ति; त. व्‌, प्रथमः पादुः, १८, “मिकारा इति । अतो भाव ४ क, ` श. च, ज्ञ, ट. पृथक्शयगत्यन्त, ५ ठ. गन्तीति । त°, ६ क,ख, ग, ज, हष. ˆ क, दे, उ. जीर्यति, ७ क, स° ष, जञ, ट, ठ, घस्याति, < ग, च. जः परेसयती १. ११९ $ च, एन्तिः १० ग, च, ज. प्यास्याशीली?, ६१ च. शिः नास्ति, (तृतीयः. खण्डः ३ ] निशम्‌ 4. श्‌ सानुषङ्कमुक्तं भामास्यातयोरक्षणम्‌ । नामसु किंचिदवशिष्यते । तदव- सरप्रप्तमपि सदधुना नोच्यते पदचतुष्टखक्षणप्रतिज्ञाष्याघातभयात्‌ । उक्ला पदचतु्टक्षणं चतुर्थेन पादेन तद्वक्यामः । ्रिजञपरसक्तमेवाुनोपसरग छक्षणमुच्यते । आह । वक्ष्यति भवायुपसर्गरुक्षणमिदमेव तावदुच्यत् किमिमे उपसगौ नामाख्यातव्तदचतुषटानिष्कृष्य ५ वि इति बद्धाः सन्तोऽथौनाहुन॑वेति । उच्यते ८न ध निषदा उपसमी अथान्निराह्रिति शाकटायनः ”! । नेति प्रतिर । निष्कृष्य नामास्यातमध्यात्द्‌- चाक्यरूपेण विरचिताः सन्तः । के पुनस्ते । उपसगोः । आस्यातमुपगृ- हार्थविशेषमिमे तस्यैव सृजन्तीतयुपसगौः । “अर्थौननिराइरिति शाकटौयनः'। ११ निश्चयेन सतोऽथोनाहुः । साक्षान तेषामथामिधानशकतरप्ति परथम्िरचि- तानामियमिप्रायः । य॒था वणान्‌ पदादपगतान.पाधिधानन्छिवीस्यव- भतेषामि नामास्यातवियोगेऽ्थौमिणानशचिलो प्ति । क एवमाह । शाक- टान्‌; । शकटस्यापयं नडादिपाठत्कक्‌ ( पा० ४।१।९९ ) शाकटायनः ] १५ आह । कथं तेषामधेवततेति । च्यते । “'नसाद्यातशरस्द कमपे - योगोतका भवन्ति, । तुशब्दोऽवधारणाथेः । नामास्यातयोरेव योऽथः कम त्रैव विरो किदपपसय योतयनति । स एष नामाख्यातयोः तत्रैव विरेषं कंर्चिहुपसंयुज्य योतयन्ति । स परेवा ` प्रदीपसंयोगे गुणविशे- पिशेष उपसगंसयगे सति व्यज्यते यथा योगे द्रव्यस्य वक णि पोऽभिन्यव्यमानो द््या्रय एव मवति न प्रदीपाः | द्रव्याश्रय एव भवति न प्रदीपाश्रयुः २० आह । कोऽन्यथा ब्रवीति येनवमुच्येते शाकट।यन एवमाहेति । शुणु । 'उचावच्‌: पदार्था मवन्वीति.गप्यः" । इव. स्वतन्त्रा इति गम्यः श्वावचश्च उच्चावचा बहुप्रकारा इयर्थः । एषा व पदार्था मवति वियुक्ताना- मपि नामाल्याताम्यामिति नान्ये आचायां मन्यत _इति वाक्यरेषः । एकै नामास्याताभ्यामिति गाग्यं आचार्यो मन्यत इति वाक्यरेषः । एकै- २५ कोऽव्येषां प्रादीनां नामाख्यातवियोगेऽप्यनेका्थं इत्यभिप्रायः । तयथा । °ब्रेयादिकैमोपदी्णभृशाथषु ' इलमिधाने शक्तिरस्येवेत्येवमादयुपक्षितव्यं १८. पगा इति । नेति°, २ ठ, 'टायन हति निश्च, २ म, ज. ‹ उच्यते» नास्ति, ४ ठ, °्योस्त्विति । तुशब्दो. ५ ठ, "एष" नास्ति, ६ ज. रिंचित्‌.७ क, स, षर क्ष, ट, ठ, ककरमोदीरणो भृशां इ, १५ -५, ॥ शां याय्ृतदीक्ासमेतं = रवत छक्षणशाज्ञे। यतुनरेतदुकतं वर्णवदियनम्युपगमीदयु्तम्‌ । न क्म्युपगतम- स्माभिरेतदनर्थक। वणो इति । सामान्या हि वर्णेष्वमिधानशक्तिरस्येव यथा मदवयवेषु सबैमृन्मयमाण्डारम्मशक्तिः। सा तु पदेन स्ुदितानामर्थविरे- 'वेऽवतिषठते यथा मृदवयवानां घटे घटारम्भरक्तिरमिव्यज्यत एवम्‌ । तत्रं ५ य कं वर्णवदनथका उपसगा नामाल्यातवियोगादियेतदयु्तम्‌ | वर्णवदनर्थका उपसगा नामाख्यातव्रियोगादियेतदयुक्तम्‌ । ` अपि च। ययु वर्णीरन्करारम्यमाणं पदमप्यनर्थकमेव स्यात्‌। न यशु्ैस्तन्॒भिरारम्य- माणः पटः शको भवति । ततश्च पदैरनर्थङेरारम्यमाणं वाक्यमनथैकमेव स्यात्‌ । वाकपैशवानर्थकैरारग्धं शाख्लमप्यनथकमेव स्यात्‌ ततश्वाम्युदयनिः- ्रयसार्थो योऽयमम्युयमः खप्र्येन विदुषामयमनथेक एव स्यात्‌ । अनिष्ट १० चैतत्‌ । तस्मदु्ैवन्तो वणौ _इयतैदुपपनम. । युनरतदुक्तं प्रदीपवद्‌- न्थका उपसग इति । तदयुक्तम्‌ । प्रदीपो टि" खेनार्थन प्रकाशाण्येनाः उपसग इति | तदयुक्तम्‌ । प्रदीपो हि" स्ेनार्थन प्रकारास्येनाथै- वानेव॒ । सत्यपि चार्थवरवे प्रकास्यम्थमाधारमृतं प्रत्याययन्‌ स्वां प्रकाशन द्विममिन्यनङ्धि। मसग जङग चतः सथिपनसक्ष शक्तिमभिव्यनक्ति । एवमुपसगा अ्थवन्तोऽपि सन्तः स्वाधामिधानशक्ति- मनेकप्रकारां वियमानामपि खाथौमभिधानशक्त्याधारभ्‌ते नामाख्याते प्रत्या- १५ स । तत्र यदुक्तं प्रदीपवदनथैका उपसगौ इत्य | दा अ उपसगसंयोगे सत्युपजायत इति नरम; । न हि " खक यो यत्र समथां भवति स तत्रान्यमयक्षते । नामाल्याते चाथविरोषं प्सुपरमसीग््ते ! तलदुपपनमुपसर््य क्रियश्शपोऽैः जिय तस्मादुपपनमुपसगंस्य क्रियाविरेषोऽयैः जिया- २० इत्येतदयुक्तम्‌ । कुतः। ५ तय एषु पदार्थः प्राहुरिमि तम्‌ "” । तदेतदु- - प्रपन्नं मवति । य एषुपसरगेषु स्वोऽनेकप्रकारोऽथं इति प्राहुरेव तमिमे उप- सेगीः पदविरेषाः प्रथगपि सन्तः । कः पुनरसाविति । उच्यते | ““नमा- स्यातयोर्थविकरणम्‌ » । अरभविक्रियामिय्ैः । तस्मदरथवन्त पतेति । उच्यतां तर्हिं क एषां कस्मिनर्थवरिशेषे वर्तते । उच्यते । अयं ताव॑त्‌ | २५ “५ आ इत्यवौगर्थ ” । तद्यथा । आ पर्वतादिति । अर्वागिति गम्यते । अनेकार्थलेऽपि स्युपसगौणमिफैकोऽ् उदादरणवेनोच्यतेऽथैव ` १क.ख. ष, क्ष, ट, ठ. मृदोऽवयर क. ख, व. क्ष. ट. ठ, ?ननु › नासि, २क, ख. घ. क्ल, ट. ‹ एतद्‌ नासि, ४ कः. ष. घ. ट..2. तदोच्यते, ५ क. खघ. घ्म, ठट, ठ. अपि, ६ ग. ज.०रे्िते, ७ च, प्षर्गपद्‌०, ३० ८क, ख, एति। ४1 उच्य, ९ ग. न्त.वत्‌ ॥ ४ ॥ आ, ध करीवः-सण्ड ३} क निरकग 1 ध | । | \ . चऋमप्रकादानार्थम्‌ । “ प्रपरेयेतस्य प्रातिलोम्यम्‌ । ?” परपरा हयेताबुप- सगवेतस्यैवाडोऽर्थस्य प्रातिछोम्यमादवुः । प्रगतः परगसः । ““अभी- & स्वाभिमुखं" आह । अभिगतः । ““प्रतीयेतस्य' ध्वाभेः “'प्रातिरोम्ये" आह । प्रतिगदढ. इति । अतिसुं इयेताबमिपूजिता्ै ^» * बर्तते । अतिधनः सुत्राह्मण इति । ¢ निदशितयितयोः प्रातिठेन्थम्‌ * । ५ निधेनो दुत्रहमण इति । ^ न्यवेति विनिग्रहाधीयौ '› । निगृहति अवगृह्णातीति । ८ उदिति ? अयमेक एव द्वयोः ^‹प्रातिोम्यं " आह । उदुगृहातीति । ¢ समितयेकीभिवं ›› अर्थमाह । संगृह्धातीति । “‹ ्येपत्येतस्य भआाति्म्यं › जहतुः । बिगृहाति जपगृहणातीति । “ अन्विति साद्या प्रभावे ' आह । अनुरूपमस्येदमिति सद्यम्‌ । जलुगच्छती्यपरमावः । १० ५ अपीति संस !, आह । सर्विषोऽपि स्यात्‌ । मधुनोऽपि स्यात्‌ । ५ §पे- लुपजेनम्‌ ?› । उपजनमाधिक्यम्‌ । उपजायते । ‹ परीति सर्वतो '› आह । परिधौवतीति । ^“ अधीत्युपरिमावं आह ““ देश्र्वं॑ वा,» भधितिष्ठतिं अधिपतिरिति । आह । नामाख्यातयोस्तु करमोपसेयोगयोतकाय भवन्तीदुक्तम्‌ । “अद्खः ६५ नाश्नः कर्मोपसंयोगयोतका भवन्तीत्येवं न गृहते । « उपसमीः क्रिया-> योगे ( पा० १। ४।५९ ) इति भसिद्धो दयपसगार्णा जियापदेन योगो न नाश्ना । उपसर्गा हि क्रियाङ्गत्नैव नामान्यास्कन्दन्तःति ॥ द ॥ मी इति” निरक्तम्पास्यायां श्स्याध्यायस्य प्रथमः यदः । जम ०००५० र्‌ ॥ ॥ . १२. श्टक्रभेः; ठ. ‹ एवाभि; › नास्ति, २ ठ. अतिपु इत्यभिपूजितारथे इति अतिसु°. ३ ठ. °लोम्यमाह । निः०. ४ ठ. ्थीधारिति । १९, ५2. उदत्येतयोः प्रातिलोम्यं । उदि, ६ ठ, भावमिति अर्थ ७ ठ, शसरगमिति आह, < श्र, ‹ उपेत्युप जायते › नास्ति. ९ ढ जनमिति उप. १० ठ. भाषमिति आह. १९१ च. "धाषयतीति, १२. ट. अधेतिष्ठपतिरिते. १२ च. गते, २५ १४ ध. ज्ञ. ट.ठ, सिद्धो. १५ग. ५. पक्ष. ट, ठ. च.ज. ८४९? नात्ति, १६ क. ख. ष, कष, ट. इते ज्ूमार्गोथमक्तिन आवार्यभगवहुरमस्य हृतौ निरु १७ ठ. ष्टाव्यायस्य, १८ घ, ष, ट, परद्‌ः पूर्णः; च, पादः नातः । ९५ दह दुर्गाबा्क्कतरीकासमेतं [ प्रथमाध्याये अथ निपाता उच्चावचेष्वर्थषु निपतन्त्यप्युपमार्थऽपि „ कर्मापसं ्हार्थेऽपि पदपुरणास्तेषामेते चत्वार उपमार्थं मवन्तीवेति माषायां चान्वध्यायं चाधिरिवेन्द्र इवेति नेति प्रतिषेधा्थींयो माकायायुमयमन्वध्यायं नेन्द्रं देवममंसतेति ५ प्रतिषेधार्थीथः पुरस्ताडपाचारस्तस्य यत्प्रतिपेधति दुम- दासो न सुरायाभिव्युपमार्थाय उपरिषशटादुषचारस्तस्य येनोपमिमीतेः विदिव्येषोऽनेककम्चाय॑शिदिवं बुषा- दिति पूजायामाचारयः कस्मादाचा्यं आदार याहयत्या- चिनोव्यर्थानाचिनोति बुद्धिमिति बा इदभिविदिद्युपमार्थ १० दुत्माषांशिदाहरेत्यवकुत्सिते कुटमाषाः ङुलेषु सीदन्तिनु इत्येषो नेककर्मेदं लु करिष्यतीति हेत्वपदेशे कथं नु करिष्य- तीत्यनुपुष्टे नन्वेक्दकार्पीदिति चाथाप्युपमार्थं मवति ॥ वक्षस्य तु ते पुरुद्रत वयाः । वृक्षस्येव ते पुरुहूत शाखा वयाः शाखा वेतेर्वातायना मवन्ति शाखाः खशयाः शक्रोतेवांथः १५ सस्यागमावथंपुथक्सवमह विज्ञायते न त्वौहेशिकमिव विथ हेण परथक्त्वात्स कमपसंग्रहश्वेतति समुचयार्थं उमाभ्पां संपरयुज्यतेऽहं च त्वंच वृवहन्निव्येतस्मन्नेवार्थे देवेभ्यश्च रितुभ्य एत्याकारो षेति विचारणां हन्ताहं पथिवी- मिमां निदधानीह वेह वेत्यथापि समुचयार्थ भवति ॥ ४॥ ९० “५ अथ. निपाताः ”' । उक्तमुपरीरक्षणं सामान्यं ^‹ नामास्या- ` तयोस्तु कर्मोपसंयोगदयोतका भवन्तीति ”” । विरेषटक्षणमपि “ अ इ्यवौगरथः ?› इप्येवमादि । अल्पा इति छृत्वा च ते प्रयेकं समाश्ताः ४ अधुना सामान्यलक्षणावुपक्तं प्रतिज्ाप्रसक्तमेव निपातरक्षणं वर्तयिष्यामः ॥ तदधिकारा्थोऽयमथरान्दः । «^ ऽचाववचेषु '” अनेक्पकरिषु ¢ अर्थषुः ९५ निपतन्ति * इति निपाताः । ओह । कतमे पुनस्ते य एतेषामिति + क. ख. द्‌, °मीते॥ १॥ विदि; छ, त, “भीते ॥ ६ ॥ बिद, २क, ` ख. छ, त, द्‌. (कस्मादाचार्वः, नानि, ३क, ख. द्‌, भवति ॥ २ ॥बङष;° छ. त, भवतिं ॥७] वृक्ष. ४ छ, त, द, “न्यते । अहं °, ५ क, ख. छ. त. द्‌, भवतिः दायुवा त्वा मनुर्ग त्वेति ॥ २ ॥ ( छ, त, ८), ६. उद्धावचेष्व्षुः निपतन्तीति ४ १०. उद्धार. चय; खण्डः ५ ] । निरुक्तप्‌ । ६७. * उच्येते । “ जप्युपमरथेऽपि कर्मोपसंमरहार्थेऽपि पदपूरणाः ५ । उपमैवार्थ उपमा्थस्तस्मिन्ुपमार्थे । उपमाः नाम कक्षिशि- निपातानामर्थः देवार्थे यः प्रसिद्धो गुणस्तस्यान्यसिन्नपर॑सिद्धत- हुणेऽये शब्दमाजेण यदुपसंयोज्य तहुणप्रकाशनं ` क्रियते सोपमा । कर्मोपसंम्रह एवार्थः कमेपसंग्रहाथैस्तस्मिन्कर्मोपसंग्रार्थे। ५ अर्थोपसंग्रहीथे । कर्मशब्दो हि प्रयेणार्थपर्योयवचन एतस्मिञ्याच्रे । गतिकमाण उत्तरे धातवः । अलखथौ इति गम्यते । पदमेव पूरयितव्यं येषामयेस्ते पदपृरणाः । तदेतच्ेरीरयमर्धभेदकृत निपातानां समासेन । आह । किमविरोषेण सबै एतस्मिनर्थे निपतन्ति । नेत्युच्यते । तेषां सर्वेषां मध्य एत एव चत्वार इवनचिनवः प्रायोवृत्योपमार्थे भवन्ति | अघु- १२ नैवमुक्तवा भाषाछन्दःप्रविभागेनोदाहरंणे एकैकं दर्शयति, समासविस्तराम्थां हि शाल्नाणि प्रतीयन्ते । तत्रायं तावत्‌ । “५ वेति भाषायां च ? उप- मार्थीयः ^“ अन्वध्यायं ? छन्दसि चेलर्थः । कश्चिच्छन्दस्येव भवति न भाषायां कशिद्धाषायामेव न छन्दसि कशिदुभयत्रेयतो विभागेन प्रदर्ैते । आह । किमुदाहरणमिवेत्यस्योपमार्थीयले का चोैमाशनब्दस्य व्युत्पत्तिरिति । ^. १५ उच्यते । उपगम्यानया गुणैमीयत इत्युपमा । इ्वेयस्योपमार्थी- अग्निरिव मन्यो विषितः स॑हस्व सेनानीनैः सहुरे यत्ये उदाहरणम्‌ । दत र्षि । हत्वाय शत्रून्वि भजस्व॒ वेद ओजो मिमानो वि मृधे| नुद '” [ ऋ० १० । ८४-२ ] । इ्येतद्रोदाहरणम्‌ । तपसः पुत्रो मन्युनौम॒तत्ये- २* यमार्षम्‌ | आह । ननु सवै एवायमृम्यजु;सौमातको त्रह्मराशिरादिवयान्तरपुरषस्य १ क्ष. ट. ठ. उच्यते; च. उच्॑ ({ ) ते. २ ग. ज, तिद्ध, ३ ग, ज, गार्थः । कमः" क. स. प. ज्ञ. ट.ठ, श्हार्थं इत्यर्थः| कर्म. ४क, ख. ष. ९५ द. जिषात्वमर्थ ट. िषौत्व" तरैरार्य. ५ क. ख. च. क्ष. ट, ठ. ग्हरणमेकै०, ६ ठ. इवेतिकषीषायां चान्वध्णयं चेति । इव । भाषा, ७ घ, क्ल, ट, ठ. वोपमा. < ग, ज, अभ्रिरिब मन्णो लिषितः रसवति कक्‌ एतद्र; घ. ट, अभिरि नुदस्वेत्येत०, ९ ठ, “तस्पेदुमार्ष, १५ घ ञ्ञ, ट, ठ, सामाथर्वात्मको; च, सामान्यात्मको, २९ १५ १५ ९० २५ १६ हगाचयङ्गतटाकासभते ` (अयमपि भगवतो हिरण्यगर्भपाणस्यर्षम्‌ । रेतरेयके रहस्य- ‹ आरे › कथन्‌- ब्राह्मणे “८ शतार्चिनो माध्यमाः ”› इत्येवमाचनुपः - प्रयोजनं चिम्य पुनः धयौयद्स्या “८एतमेव सन्तं शतर्थिन क्याचक्षत एतमेव सन्तं गृत्समद इूलयाचक्षते ” [ २० आ० २।२। १ ] इलेवमादिना क्रमेण मन्त्रह्‌ शब्दान्‌ प्राणि ` निगमयति । अपि चैता ऋचः शौनकेन संदैष्यः | यस्यामार्षाणि चिन्यन्ते सा च स्पतिः । ८“ श्ुतिस्परयोश्च विरोधे श्रुतिरेव गरीयसी ?” इति । न्यायविदः खल्वपि पठन्ति ८“ विरोधे ्वनपक्षं स्यात्‌ { जै० सु १।६।२ ] ” इति । तस्मद्वि्ेषमिधानमनर्थकमेवेति । उच्यते । न हयकस्मादात्मनः परिशयमात्रशेषः सञ्छोनकः कुयात्‌ । ¢ पस्यतो द्ुभा- बपि ' । तेन क्षत्रजञावुभावपि मन्तरामिव्यक्तौ व्याप्ती । जुद्धिदेवतात्वेन हिरण्यगर्भः क्षेत्रज्ञो व्यवस्थितः सर्वमूतानां कर्मैविपाकानुप्येण यमर्थ शब्दं बा दरयति तमिर्तरो मिशिष्टकमैकारी षेत्जञो बुद्धिस्थः परयति । तत्रैव सति बति्ठादिश्रदर्‌ ्ेतर्तनेवेपदर्शितं मन्नं पद्यतीत्युमयमुपपद्ते } एवं सत्युमावपि याथाल्यतरस्तीबनुसंधेयौ मञ्नप्रयोगकाल उभयोरथबत्वाये । यत्युनरेतदुक्त शरुतिस्मूयोर्विरोधे स्॑तिरनपेकषेति । न हि विरोधोऽल्यभयो- रपि संधीयमानयोः । अपि च ्ुतिपू्वैकमभेवेदं स्मरणं न खतच्रम्‌ । ताण्डके हि रहस्यत्राह्मणं दीयति ¢ येन साश्छ स्तोष्यन्स्यात्तत्सामोपः- घविद्यस्यामूचि तामृचे यदैष तमृष्रि छा ० उ० १। ३। ८-९) इति । तत्र यदुक्तं स्पूतिरियमिति तहुम्‌ । तस्मादरक्त्यमेव विर्षमिति । रष्टुबेषा मन्यिवी स्येनादिषु निष्कस्य शस्यते । मन्यु पुनरन . एव भैहामाम्याव्रमपरथक्वाच । अथवा देवतान्तरं प्रथगमिधानस्तुयभि- धानसश्वात्‌ | १ क,ख. च ठ, पर्यावृत्ये, रग. ज. सदृष्ठा; च. होदृष्टाः; ठ, परादृष्टा, . क. स. घ. स. वियन्ते, ट. वियते" चिन्त्य, ४ ग, ज, व्यावृत्तो, ५ ग. च. | ज, ठ. शनुरूपेण, ६ क. ख. ध. घ. ट. ठ. तदितरो. ७ ध. क्ष, वािष्टमश्च°; ठ, बरिठमन्न शादि” < क. ल, घ. क्ल. 2, ठ, (स्तावदुनुतं ; ग, ज, “त्यतस्थाबनुस- ध्येयो, ९ क. ख, ग. म्न, क्ष. ट. अर्थत्वाय,१०क.खे. ठ. शतिर”, ११ क.ख. च. जञ. “नकष; च, 'नोश्ेति° क्षये, १२ क, ख. घ. स, यदा ट. यदू यं, ६९ क. ख, ध. क्ष, ट. ठ, तवृयुक्तम्‌, १४ क, ख, विरिष्या्षमिति; ष. क्ष. र, विशिशोषाप्याषमिति, १५ ग, च, ज, मान्ये, १६ भ, "निष्केवल्येडकु, १७ ग, घ्‌, क्ल, ट, महाभागात्‌, १८ ग, च. ज, "सबन्धत्वातु, . शतुः -तष्डः ४] ` निर्वप ` दे भह । नवं मन्यो मन्त भिरमहयजिसंनिषौ निषकेनस्ये शस्य- भानो भहेन्दमभिःदेतिसेस्करेणासमयै एव॒ वक्तुमथ किमर्थमयं निष्केवस्ये शस्यत इति । उच्यते । अन्यदेव हि स्वसमिच्यद्भयमपूवैमारादुपकाराङ्ग- भूतं महिनद्रहयजिन्यङ्गस्थापूवैस्यं । “« अपि वा श्तिसंयोगातरकरणे स्तोतिरांदैती करियोत्पतति विदध्याताम्‌ * [ जै० सू० २।१।२४ ] ५ इति न्यायनिदो याज्ञिकाः पठन्ति । वक्ष्यति चायमपि ““ इतीमा देवता अनुक्रान्ताः सूक्तमाजो हविभौज ऋग्ाजश्च मूपिषठाः '” { नि₹० ७।१३ ] इति । स एष मन्युः स्तुतिभागेब । यथा “ अमित्रा शूर ? { ऋ सं ७।२।२२ ] इतीन्द्र एव तस्िनिष्केवल्ये यथा रच ` «५अपोहिष्ठा, [ ० सं> १०-९-१ ] इयाप' भश्निमास्ते १० सुयीदय आश्विन एवम्‌ । “हे मन्यो सहुरे सहन एतस्मिन्‌ शत्रुणामभिमवनक ढे प्रयुप्रसथतं सआदूतः सननस्मभिः सेनानीः सेनाप्रणेता नोऽमाकमेधि भव । ततश्चा- निर्व विभितो दीपस्वं तेजसा भूत्वा सहस्र अभिभव तानसच्छनरून्‌ । हत्वाय हैव यदेतेषामस्मच्छतणां छं वेरो घनं तत्‌ समादाय तेषामस्म्ोषा- १५ नामोजो बरं मिमानो निमाय यथाषस्तु यथार्ई विभजख । येऽपि च केचिद्धतैवश्िष्टा मृषो मृधकारेणोऽस्मद्विषोऽस्मत्तः प्रयाजिहीरषन्येतद्भनं तानपि विनुदस व्ररयरवं दूरमपुनरागमनाय । अथवा ओज इयस्योत्तरेण विनुदस्वेयनेन करियापदन योः । कथम्‌ । हस्रा शत्रुनभाजयित्वा च तद्धनं ये केचिद्धत॑वशिष्टा अस्महधिपैः: प्रत्याजिहीषन्त्येतद्धनमस्मत्तस्तेषा- २० मोजो मिमानः तुर्यिवा। कियदवशिष्टवछा द्येते न शक्ताः प्र्ाहर्ृमित्येवं मिमानस्तावन्मात्रेषवरान्कृला त्वं विनुदस्ैनान्दूरमपुनरागमनाय । द्ितीयमुदाहरणमेतस्थैव । इहैवैधि माप च्ोधः पवत इवाविचा- १ग. ज. मदेन्द्राः अह २ च. अपि च श्र, ३ग, ज. स्तौति शंसतीति, ४ क. ख. च. क्ष. ट.ठ. ‹ च, नात्ति. ५८, अत्रिि- २५ ति मन्त्रः पुनरत्र पठ्यते. ६ च. ° नः › नास्ति. ७ क. ख. घ. ऋ. द. ठ. श्छ नास्ति, ८ च, ट, ययि. ९ ट. ` डननादरिष्टा. १० ग, ज, “परेरयस, नास्ति, ११, क्ष, ठ. ठ, सबन्धः, १२. श्व, ठ. ड. दिषतः १२३१, क्ष, 2, °वैवि° घारय; ग, ज, °वेधि माप च्यो (ज, घो) ाःग्धारय, ९९ ४० हुगो चापङ्ृतटीका समेतं -[ प्रथमापि . चठिः । इन्द्रं इवेह धुवति रामं धारय . ह्वेयस्य तस्मिमेवार्थे [ ऋ० सं° १०।१७६३।२ ] अनया द्वितीयमुदाहरणं खानुष्टमा धुव आङ्गिरसो राजानर्मभिषिषेच । इहैव राष्ट व्वमेधि मव । मा चातस्वं अप- ५ व्योष्ठौ; । पर्वत इवाविचठनरीठ । इन्द इव चै इह धरुवः शाश्वतस्ति्ठ । स्थिलरदं रा्टूमहैव विमूतियोगेऽवस्थितं धारयेलयाश्ञीः । भाषायां प्रिद्धमेवेति कृत्वा नोदाहरणं पठति । भथवैते एव । अभि- खि तीका इन्द्र एव विक्रान्तः । ‹नेति प्रतिषेधाथीयो भाषायां प्रसिधः । ८८उभयमन्वध्यायम्‌! । १० (नेनद्रं देवममंसत' [ ऋ० सं १०। ८६ । १ ]। नेन्द्रं देवमासमनो दीपयितारममन्यन्तादित्यरईमयः । दैवते रेषः [ निर₹० १३ । ४9 ]| कि पुनरक्षणमिति । ईच्यते | ““उपमार्थाय उपरिष्टदुधाचारस्तस्य येनः? अर्थैनो- पमेयमर्थं “उपमिमीते, । तयथा । “हेसु पीताते॥ युष्यनते दुर्मदासो न सुरा- याम्‌ । ऊधर्न नञ्ना ज॑रन्ते [ ऋ० सं०८।२ । १२] काणो १५ मेधातिथिर्गिरसश्च प्रियमेध दनद सक्तं दद्शति। नेत्यस्योपमाथीयत्रे तत्रैषा गयत्री । येषामपि विनियोगः क्चिद- उदाहरणं न्त्र नास्ति तेऽपि चस्तोमे विनियुज्यन्ते । सु पीतासः पीताः सन्तो हृदयेष्ववस्थिताः सोमाः युध्यन्त इव संप्रहारमिव क्न्य विशिष्ट इयेवं सपर्धमानाः । क इव । दुर्मदासो न । दुमैदासः २० ““आजसेरमुक्‌?' [ पा० ७।१।५० ] । यथा कुस्सितमदाः केचितपुरुषाः सुरायां पीतायां स्यां युष्येरनेवम्‌ । किच तमेव यजमानं जरन्ते स्तुव- न्तीवातमटामपरितुष्टाः । कथं जरन्ते । ऊने ऊधसि रात्रिमिव नप्ना भूत्वा छियं संप्रयोक्ष्यामह इयेवमभिप्राया इव केचिद्वशि्टाः पुरीः । १व.ट. मां. २जे. चोष्ठाः, ३८. ८ चः नास्ति, ४ क. ख.घ. क्षर ट. २५ स्थिता चेदं. ५क. ख. व. ज्ञ. 2. पठितम्‌; ग. ज. पठंति. ६ ष. प्रविद्धः इति शेषः। उभ.° ७ क. ख. उच्यते" इत्यस्य पश्वात्‌ शरपिषेधार्थीयः पुरस्तादुपचारस्तस्य यत्पतिेधति । दुर्मरासो न सुरायाम्‌” इति बति; सः इदं सर्वे ' देवममेसन, इत्यस्य पश्वादर्तते. ८ घ, ट. 2, णुपचारः०. ९ घ. ज्ञ, ठ. इन्सु पी ° तरते; ग. ज, इतपु वीतासो युध्य॑ते ° जरते. १० च. ठ. गायत्री । हत्सु पीताः । येषां, ११ ग. ज, वाचस्तोमे, १२ च. ठ. (त्तु पीतासः' नासि, १९ क. ख. पुरुः ॥ १॥ ३६१ विदिः ग, पुरुषाः ॥ ९॥ विदि, 4 अत्यः खण्डः ४1] ` निस््म्‌। ४१ चिदित्येषोऽनेकार्थोऽपि सनुपमाथीयसंधोगेनोदाहटतः । कथमयमनेकारथं ` इति । उच्यते । ““ माचायैश्िदिदं ब्रूयादिति “चित्‌ “नुः (ननु इले- पूजायाम्‌ ” । आचाय एवं ब्रूयात्कोऽन्यं एवे ¦ तेषामथीः वक्ष्यतीति । ^“ दधि चिदितयुपमार्थे ”› । दधिरूप ` ओदन इति । “* कुस्मषांशिदाहरेत्यवकुत्सिते ? । - ५ भशं कुस्सिते । कुल्मापरानपि ताबदाहरेति किं अन्यदाहरिष्येसि । ^ नु इत्येषोऽनेककमी ?› । कथम्‌ । ^“ इदं नु करिष्यतीति ? । कथं हि क्रियाया हेतुनिमित्तमित्यथैः । कथं वुं करिष्यतीति पृष्टा करिष्यतीययक्ते यत्पुनरनुप्च्छति कथं जु करिष्यति तैदनुज्ञानमेतस्मिन्ननुपृष्टे । ¢ नन्वे- तदकाषीदिति च” । अनुपरषट एवायं भवतीति । नन्वयमकार्षदेतत्कथमयं १० जरवीति कथं करिष्यतीति । । ^“ अयाम्ययमुपमार्थे भवति । तर्यधा । ¢ अक्षो न चक्रये: शूर महन तेमहा रिप रोदस्योः। वृक्षस्य लु ते पुरुहूत धु्येतस्वोपमार्थी-' बया वय्‌ २ तये ररह पूवीः? [ ऋ० सं० ६। यत्वे उदाहरणम्‌ २४ ।३ ] ॥ भरद्वाजो बाहैरपैयोऽस्याज्िष्टुमः १५ पूवेणाधर्चनिन्द् स्तुत्वो्तरेणोपाटन्धवान्‌ । हे शूर इन्दर पुरुदूत महानक्ष इव चक्रयोः प्ररिरिचे प्रकर्षणातिरिच्यते तव महा मह- लवेन विभूतिः । कुतोऽतिरिव्यते । रोदस्योः घावापृथिव्योः । तथापि चैवं विभूतियुक्तस्य सतस्तव लद्भक्तानामेवास्माकं सतां इृक्षस्येव वयाः शाखाः पथीरूतयः पूर्वेऽस्मयज्ञागमनमा्गा निरुरुटः विकीभूतास्तवानागमनात । ९० अहो क्ट मन्दमगपेयतास्माकं येषां नो धनं तदस्ति येन तवां यजेमहि' । " किमत्र त्वां व्याम इति । ““वयाः शाखाः” इति पर्यायवचनः। “ेतेर्वयाः'” इति निगमप्रसक्तस्य निर्वचनम्‌ । ““शाखाः खरयौः' इति पर्यायप्रसक्तस्य । व्याख्याता उपमार्थीयाः । १क. ख, घ. क्ष. ट. ठ. शपयोगद्श्रोवाइतः, ग. ज. °मार्थयक्तमनो०,२अ. ९५ कत्मासोन्‌”, ३ स, “इुत्तिते कटेषु पीदन्तीति भशं. ४ क. ख. घ. क्ष, 2. ठ. ~ ककि वान्य ५ च, “रिष्यति, ६८, नु, नास्ति, ७ च ज्ञ. ट. तदुनुकञाते०. < गन, ज.कनट. कटे; व, कठं, ९ ग. भवरतिं ॥ ७॥ अक्षयो, १० घ. क्ष. ट, तयथा । अको न° पूर्वीः, १९ ग. ` बृहन्‌० पू्वीः° ॥ ४ ॥; ज, बृहम्‌° एर्षीः°. १९ ग, भ, बार्हर्पत्यो पारिकठितोऽस्याः०; च, भरद्वाजः स्थाः०. ११ क. ल. १०. लषातरागम) ह, तवागम० १४ ज, कं, १५ ह, यज्वाम, १६. सिलवा, ` ` ` ` ` ६ ४२ १५ ११५ र्गा वायकृतदीक्षासमेतं (प्रियमा्ेदि अथानन्तरं प्रतिङगाप्रसक्तानेव कर्मोपसंप्रहार्थानवक्ष्यामः । ५ अथं यस्यागमादधपृथक्वमहै विज्ञायते न लवैदेशिक- करमोपसंग्रहाथीः मिव विग्रहेण प्रथक्वात्स कर्मोपसंग्रहः"” । यस्वा. गमादघ्याहारादशरूयमाणस्यैव निपातस्य सरूपवि- स्ेकरोषादथरो वा पृथक्त्वमह पैथग्भाव एव विज्ञायते । तद्यथा देवदत्त- यज्ञदत्तौ देवदत्तश्च यज्ञदत्तशचेति । आह । द्वावष्यत्र देवदत्तयज्ञदत्तौ श्रयते । न त॒ तयेरैदेशिकमिव परथक्वमिति यथा गा अशवान्पुरषान्पदू- निति प्रयकमुदिदियमानानाम्‌ । इह त॒ विरहेण चरशब्दागमादेततृथक्ल- मुपजायते। तेर्न विगरहणं दयोर्बहूनामथौनां वेति विग्रहः । स व पृथक्वा- देतो पृथक्वेन निमित्तेनोपक्षयमाणो यस्मद्वावरथो बहून्वा गृहीलैकस्िं न्क्म्युपसमावेष्टयति । तयथा । देवदत्तयज्ञदत्तौ पचेते इयेवम्‌ । तस्मी- त्वर्मोपसग्रह ईयेतनामैव तद्भवति । अथवा बहस्पतिशवेयुक्ते प्रजापतिरनु- क्तोऽपि द्वितीयो गम्यते प्रजापतिश्चेति । कतमः पुनरसाविति । उच्यते । ^“ चेति †› । कदाचिप्वयमेव ^ समुचया्थं उभाभ्यां " अप्यरथाम्यां विगृहीताम्यामेव संयुक्तः “प्रयुज्यते ' । यथाहं च लवं शरं । ५ अदं “च इयस्य समुचया च वं च वृ्रहन्सं युज्याव सनिभ्य आ | अरातीवा थे उदाहरणं चिंदद्विवोऽ्नु नौ बुर मंसते मदा इन्द्रस्य । रातय॑ः " [ ऋ° सं° ८।६२। ११ ]॥ घोएपत्रः प्रगाथोऽनयैन्ेशरस्य सस्यार्थं सनत्रीत्‌ । हे वृत्रहनिन्द्र अहं च प्रगाथस्तवं च सेंयुञ्याव । एकस्षिनर्थे सति प्रा्िलक्षणे युज्यावरै । १ च. थक्तवतो वा मह”, २ ग. ज. श्रोषादूर्थष्यत्कमह०; घ. ट, शशेषा- ' दर्थत्कमह°; ठ. “रेषादर्थपृथग्भाव?, २ च. पृथक्त्वभावः, ४ क. ख, नानाग्रह; ` - म, ज. तेनाग्रह) घ ज्ञ, ट, तेन ग्रह ठ. नात्वेन अह, ५ क.भ्व, ग, ज, ष, ९५ # क.ट.ठ. वैति ना्ति; च, विति. ६ क. ख. घ. स. ठ. एष; 2. एषे ¶०व, ७ च, कमात्‌, < घ. स, 2, ठ. इत्येवैनाम, ९ क. ख. ष. ज्ञ, 2, ठ, (तु, नात्ति ० ष, स. ठ. सपयुक्तः; 2. सवुं्तः" स. ११ ष. पञ, 2, ^त्वं च वु्रदभितरि १२ग च.ज, "चण रातयः; घ. क्ष, ट, श्व वृत्रहन्‌ रातयः * १३ क, ष. सष, ट, 2, येन्द्रा पडा इन्द्रस्य अर्थः चण्डः ४} ५ ` निश्क्तम्‌ः॥+ . भ सनिभ्य आप्राः | अरातीवा, इ्येकंपदम्‌ । भथैवमावां संयुक्त श्ट्महे अदेः" । अदानशीढोऽपि दानशीरतामुपेसानुमंस्यत एवावयोदीनं भद्र भन्दनीया इन्द्रस्य रातयो दानानीयेवं मन्यमानः ।.को हि नाम त्वासयुक्ता- नाम्माकं न दद्यादियभिप्रायः। अयाप्यौकार ““एतस्मिन्‌”' समुच्चयार्थ । ““ देवेम्यश्च पिृम्य एति "` अयमर्तसिन्मन्र (आकारः । ५्यो अभिः क्र॑न्य- वा समु वानः पितृनयक्टतावृध । परुं हव्यानि वोचति १ देवेभ्यश्च पितृभ्य अआ, [ऋ सं० १९ | १६। १ १] अवुषटुब्‌ यामी पितृयञे विनियुक्ता । योऽपरः कन्यय बोढा यस्याय मधिकारः कल्यानि वोढव्यानीति स इहास्माकं पितृयज्ञे होतुेन व्यवस्थितः पितृनाहूय यक्षत्पूजयलिदर्थः । किंठक्षणान्‌ । ऋतादृषः सयवृधो वा यज्ञब्धो वा । किं च । प्रेदु हन्यानि वोचति वोचतु वी प्रत्रवीत्वेतानि हवीम्यस्मस्तानि । कसम । देवेभ्यश्च पितृम्यशेति । ५ वेति › अयं ‹ चारणा › । समुचयार्थीयप्रसङ्गेनोदाद्वियते । “८ हन्तौहं रौथिवामिमां नि दधानीह वेह बां । बा इयस्य निचारणा्यै जुवित्सोमस्यापामिति' ” [ ऋ° सं० १०। ११९।९ ] ॥रेन्रो खवस्तस्येथ॑मा्ै गायनी । इन्तदानीमेवाहमिमां परथिवीमिह वान्तरिक्षठोक इह वा दुखोकेऽथवेह दक्षिणे स्कन्ध इह वा स्ये निदधान्यविस्थापया म्यतः स्थानादुद्धय । अथ किमर्थं ब्रृषे । कुवित्समस्य बहहं सेमे र्पत- बानिति । अस्य मे सोमपानस्यानुरूपमेव वीर्यमप्यंसलयभिप्रायः । १ग. च. ज, आ सनि प्रातिः, २घ. ट, शद्रिवः। अ्ररवज्नः । अरततवा ° चित्‌ अदान ्ञ, “द्विव: अरावा वित्‌ । अदान“; 2. “दिवः आदेषैजः तदान्‌हे कषर विकांत अरातीवा चित्‌ अदान २ च. ट. ठ, अथाकार ४४. ख. घ. क्ल. 2, असिन्‌, ५ चर ष, ट, “अभनिः०पिव्रम्य आ; गर ब. ज, अभिः क्रथवा- इनःभपितुम्य आ. ६ ग. च. ल. कव्यवोढा^, ७ क. ल.ष. ज्ञ, ट, ठ, स्तवेन स्थितः. < क. ख. घ. क, ट. ०चतु च प्रज;° ठ, चतु च ब ०, ९ ग, ज. हन्ताहं पृथिकीभिमां ° मिति; ष. क्ष, 2, ` हन्दाहं ्पामिति, १० ग. तनः" र} ज, तवः; ४९ ६५ श्‌, कवः; ठ. बलः. ६६ ठ. तस्येवूमाप॑, ६२ ग, सोमस्य पी १३ क. ` स, घ. ज्ञ, र, ‹ अपि › नलति, रगा वाय्नादीकषतिमेतं . ` [ मककेः ‹ अथापि ' त्ययं “ समु्याथं १ भ्वति ' ॥ ४ ॥ शादु तवा मटर तेति अह कतिश क शति क शिनिः गरहार्थीयौ पुर्वेण संभ्युज्येते अयमहेव्‌ करोतवयमिदृभिष्‌ं ह करिष्यतीव्‌ ने करिप्वतीत्ययाप्युकार एतसिश्नेवायं उत्तरेण ५ पेम वन्ति सत्पु ते षवृन्तीत्यथापि पदपूरण इदम तदु हत्येषोऽनेककर्भेपं हि करिष्यतीति हेत्वपदेशे कथं हि कररिप्वतीत्यनुष्टे कथं हि व्पाकरिष्यतीत्यसूयायां किठेति विधाप्रकषं एवं किठेत्यथारि न ननु हव्येताम्यां संप्युज्य- तेऽनुपृष्टे न किवं ननु किठेवं मेति परतिषेषे मा कार्षी १, हा्षीरिति च खलति त खु ता खलू कृतमथापि पदृपएरण एवं पटु तद्पूवेति शश्वदिति विचिकित्सार्थीयो मोषायां शश्वदेषमित्यतुपष्ट एवं शाश्वदित्यस्वयपृष्टे त्न. मिति विचिकित्सार्थीयो साषायाहुमयमन्वध्यायं वि्िक- रतार्थविश्च पदुपूर्श्वागस्त्य इन्द्राय हदिर्निरष्य मरुम्द्यः १५ संपदिन्तांचकार स इन्द्र एत्य प रिदिवयां वकते ॥ ५॥ “ बायुवौ त्वा म्लुवौ लेति '” । ^ वैयुषी ला म्वा ला तस्यैव समुच्चयार्थ गन्धवौः सतविं शतिः । ते अपर अस्व॑युडन्ते* ॥ अक्िङवमा दधुः '' [ त° सं° १।७। ७ ¦ काठक सेऽ १६ । १४ । मत्रा सं° १। ११ । ९०. १ ] ॥ अनुष्टेषा । बाजपयेऽ्रयोजने विनियुक्ता । हे अच वायुश्च त्वा मनुश्च त्वा गन्धवौ एते सपतविशतियुञ्न्ति त्वामाक्षित्रथे । ते हि विदुर्यथा त्वं योक्तन्यः । त एव च पूर्मप्यस्वं॒युक्तवन्तो देवानामृषीणां च । त एव च तस्िज्ञवमादधुराहितवन्तो यस्मादतो बरवीमि ममापि चेप्ने तमद त एव युञ्न्तु जवं चाक्षिननादर्थलिति । ४४. २५ १ नेफस्मि्षपि पु्तकेऽहो वियते; ट. भवति इति निर्के चतुर्थः संडः। वायु. रग. च, ज, कक्‌ न पठ्यते. २ घ, अन्वमयु" द, अन्ब्यु" मा. ४ ष. ग्युजस्तेऽसि°; ट. ° युञ्जस्तेऽसि° स्ते २, ५ ग.च, ज. वपे, ६. क. ख. “त्विति ॥ ३ ॥ अइ; ग, विक्त ॥८॥ अह, ७ छ.त.वु.मु.<८क.ख, ॥.४॥। इति प्रथमाध्यायस्य द्वितीयः प्राद्‌ः;॥॥ ९ ॥ ठ, इति प्रथमस्य दितः पुः ३० ननद; त.॥९॥ ननू) द्‌.॥ ४ ॥ चन्र, । शरक कद ५ | विक्कः); ४१६ ‹ अहृ इति च ह इति च › द्वावप्येतौ ‹ विनिम्रहारथीयौ › । तयोः पनरेतयोरेतव्मयोगत्वाभाग्यम्‌ । दोर्थवोरेक- भह ह च विनिप्रहार्थे कठि प्रकृतयोः पूर्ववाक्यगतेनार्थन संयुक्तौ भवु- ञ्येते › । तद्यथा ‹ अयमहेदं करोत्वयमिदम्‌ ?1 ह्मयमह यज्ृदत्तो गाः पाययत्वयं देवदत्तो भुङ्कामिति । हकारस्योदाहर- ५ णम्‌ । ‹ इदं हं करिष्यति › यह्नद्त इदं नै करिष्यति । ओदनं । न पक्ष्यतीति । ‹ अथाप्युकार तस्मिनेव › विनिग्रहार्थ भवति । स , पुनरुत्तरेण द्वितीयवाक्यगतेनार्थन लिना उकारः ग्यते | तथथा । ‹ मृषेमे ? भ ^ समु ते › ब्राह्मणा “ वदन्तीति › । विनिग्रहो नाम विभागेनाव- १० स्थितयोर्यहृदत्तदेवदत्तयोरेकस्मिन्यज्ञदत्तेऽभिमतरसगेपौयनस्य नियमेन प्रहणे यत्स विनिग्रहः । तदथ विनिम्रहा्थः । विनिम्रहा्ं एव विनिग्रह. , ्थीयः । । अथापि ' अर्मुकारः “ पदपूरणो › भवति । ¢ इदमु यतयः त रतम पुरस्ताञ्जयोतिस्तम॑सो वयुनावदस्थात्‌ । चाण नूनं दिवो ददित विभातीगौतुं इंणवजुषसो १५ जनाय '› [ ऋ० स०४।५१।१]॥ घामदेबो मौतमोऽनया त्रि्टुमोषसं तुष्टाव । प्रातरयुवाकाश्िनयोः शस्यते । इदं तञ्जयोति्यजनाः कथयन्ति । उकारः पदपूरणः । एतसुरुतमे बहुतमम्‌ । कुतः पुरुतमम्‌ । तमसः । यदभिभृय शावेरं तमः स्वमा- व्ानमभिव्यनक्यत एव तद्वहुतमम्‌ । पुरस्तास्माच्यां दिशि ज्योतिवैयुन- २० वममङ्गोनवदुत्तष्ठति । नूनं निश्चयेनेता उषसो दिवो दुहितरः । रूपसामान्यादहितवम्‌ । विभातीरविभासमाना गातुं गमनमपि कृतार्थं. जनानां छृणैवकुर्मस आगच्छन्ति यथेयमनुरज्यते प्राची दिविध्वसते च तमः । दस्य एव पूजनार्थं बहुवचनम्‌ । ~---°------~----------_~_~_~_~_~_____~~्‌्‌ १ग.ज, “ह › नास्ति. २ध. ज्ञ. ट $रिष्यतीति । इदं न रिष्यति । २५ यक्षद इदं ह करिष्यति । ओदन. २ ग. ज. नु. ४ क. ख. घ. क्ष. ट. ठर एतसिनेवरा्थं उत्तरेण । विति", ५ च. शोः पाय ६ क. ख. घ, ल. ट. ठ. ५ अयं › नास्ति. ७ ग, ज, त्यट्पुरु्तमं जनाय; व. क्ष, ट, त्यत्‌ °जनाब. ८ ध, क्ष, उ, तमा, ९ च, शशानवःपुरस्तादुत्ति १० क, ख. प ट. कृणवत्‌; ड हृष्यन्‌. ११ क, ख, वि्स्यते; घ, ज्ञ, 2, रिष्वंसस्यते; . ठ, विध्वस्ते, १२७. एकया, . . 4 | ३६ ` ४६ दर्णा ार्यङ्कतटौकासमेतं ` `. ( प्रभकयपि ॥ ८।तदु परयक्षतममस्य कर्म दस्मस्य चारंतममलति दंस॑ः । उपहर यटु- 1 अपिन्न्पथैर्णसो नय १. अतलः ) तयैव द्ितीयमुदाह- [ ऋ° सं° १।६२।६ ] ॥ द्वितीयमु- .. रणम्‌ दाहरणमस्यैव । गैतमोऽनया त्दुमेन्बमस्तैत्‌ ! ५ रव्य विनियुक्ता । तप्कर्षेण यक्षतमं ` पूज्यत मम्‌ । उ इति ैदपूरण एव । भव्यन्स्य दस्मस्य दासयितुदेशनीयस्य बा चारतमं शोमनतमम्‌ । अन्यदपि तस्यात्ति दंसः कमै किमपि बहुप्रकारम्‌ । तत्रव पूसयमेव च । इदमेवं तस्य चा्रतमे च पूजयतमं च । यकम्‌ । उपहर यदुपरा अपिन्वत्‌। उपह्वानमरहन्ति यिन्देशेऽब- १० स्थिता; सहायाः स उपद्रो देशः । जनैरनाकारथे धस्मिचेकावी यदुपरा मेषपूरिताः मधृदकश्तरः नचोऽपिन्व॑द॑प आनयदक्षुरेयत्‌ । यज्ञादि र्षद्ररेण प्रतत इत्यत एतदेवास्य चारतमं पूर्यतमं चेयभिप्रायः । ८ हयेषोऽनेककमौ › । तद्यथा । ‹ इदं हि कारष्यती ति हेचपदेशे । कथं हि करिष्यतीयनुपृषटे । कथं हि व्याकार- १५ ५ हि. हइत्यस्याथौः ष्यतीत्यसुयायाम्‌ › । कथमयं व्याकरिष्यतीत्यछ्ृ- तैप्रयत्नोऽयमित्यमिप्रायः । अमीदसाक्षाच्छब्द- पैकोऽभिप्रायः परिवौदोऽसुयदयुच्यते । परगुणानभ्यरुकेत्य्थः । ८ किठेति विप्रकर्षं " । चिज्ञानातिशय इत्यथः । अन्यत उपश्रत्याति कठ इवत शयेनावधायान्यस्मा आचष्टे कश्चित्‌ ‹ एवं किठ › ९० तदासीयुद्धमिति । १ ग, ल, प्रयक्षतममस्य क्म °श्तन्नः°; घ. सल, ट, परत्यश्च चतसः २ क. ख, भमो नोधाश्वानया; ग. ज. '्मो नोधानया; घ. ट. ठ. शो नोधा अनया, एअ. प्व, ४ च, पाद्पू०. ५. ट, खर्येव) च, च।विव; ठ, षा पन्य ६ क, सग. ज. घ. क्ल. ट. ठ, ‹च> नास्ति, ७क. ख, ठ, तत्किम्‌, ९५ <क, स, लाशीर्ो; ग, ज, जेरादीर्ण; ष, ट, जनैरनाक््ण; ठ. ररम तसि. ९ च, यदुपुराेकपुरः मेष, १० ध, ज्ञ, ट, ददृङाश्च चत ११४, ख. ठ, ` दृपातयत्‌ अक्षा, १२९ ग. ज, “अकारयत्‌ › नालति; ब, अश्नारवत्‌, ११ग.ज. घ, 2, पर्र्तयते; ठ. प्रावतेयत्‌, १४ च, इृतयत्नो°, १५ च, श्रायः ९१ पतःपा? १९ क. र.ग्‌. ज, ष, जञ, 2, विङैतवा, कतमः दण्डः ५] निरक्तम्‌ ।. ` ४७ ‹ अथापि न नु इत्येताभ्यां! संयुक्तः किरेत्ययं ‹ प्रयुज्यतेऽनुपृष्टे " अर्थे । अन्यत उपश्ुय कंचिदर्थं नायमेवमिति ततस्तमेवार्थमन्यमनुच्छ- स्थथेतरम्रदधतरवस्य “न किञेवं, इति ‹ ननु किञैवं › इति । ‹ मेति ? „ अयं ‹ प्रतिषेधे › । तद्यथा । ‹ मा कार्षीमा ` मा खड इत्येतयो हाषीरिति च › | अयं प्रतिषेधार्थीय एव| ५ * खल्विति च › । तथथा । एवं ˆ खदु छता › । अछृतेयर्थः । देश- भाषान्यवस्थयैवंजातीयानामुपेक्षितव्यः कचि्मरयोगः । ‹ अथापि » खल्वियं ‹ पदप्रणो ` भवति । त्था । “ एवं ख तद्वमूवेति › । अन्वीक्षयः प्रयोगः कचित्पादवृत्तेु । ‹ शश्वदिति विचिकित्सार्थीयो भाषा- शश्पदिषस्य याम्‌ › । छन्दसि पुनरन्येष्वप्यथषुः भवति । १० यथासंभवं द्र्टन्यः । इयं चास्य द्ीली । अर्थ- ` मपेशष्य ‹ एवं › शब्दस्य पुरस्तात्परयोगो वा भवत्युपरिष्टाद्रा । तदथा । 4 शश्वदेवमिव्युपरष्ट एवं शश्चदियस्वयंपृष्टे › । अर्थे इति वाक्यदोषः । नूनमिति विविकित्सा्थीयो भाषायाम्‌ । विचि- व १ करित्सा नाम विवेकपूर्वकोऽवधारणामिप्रायः | -१५ तत्रायं भाषायां भवति । ‹ अन्वर्ध्यीयै › पुनरयमर्थद्रये भवैति । “ विचिकित्साथीयश्च पदपूरणश्च › । । उदाहरणमत्र निर्विवक्षुनिदानमेवाह । ‹ अगस्य इन्द्राय * इलयादि । निदानवतां मन्त्राणां निदानमेव पूर्वं क्क्तव्थम्‌ । ह व भगः तेन ह्यतितरामर्थं उच्यमानः प्रकाशते । तत ९४ म्‌ पदानि । ततोऽथैः। ततः प्रव्येकं विग्रहेण श्च्द्‌* ` नि्वष्वनम्‌ । एष हि व्याख्याक्रमः । जगः करम्भः । तत्र यानः संहत *इष्यगस्यः । स ‹ इन्द्रार्थं हविरिरप्य मरुद्भथः संप्रदित्सांधकार › । १ °ठत्व्ान्तरमभ, ९२ च, खलिविति चायं प्रतिषेधार्थीय एव । तयथा°; ट. अयं परतिषेषार्याय एषे । संलिति च॑, ३ घ, ठ. अहत्वा । भङृवेत्यर्थः; क्ष, ९५ अङृत्वेत्यर्थः । खलु कृतं न कृतमित्यर्थः। देश. ४ क, ख. ठ. ठी, ५. ज्ञ, °वे; ठ, "पस्य पे. ९ क. स. घ. ह, ट, उभयमन्वध्यायम्‌ । पुन; ढ, उभयमन्बध्यायं । छन्दुपि पुन, ७ घ. द, भवतीति वि$०. ८ च, कर्तभ्य्‌, १७,स्‌,ग,ज, घ, ष, र, शब्द्‌, नास्ति, १० च, नः, | 91 ४८ र्गा वार्यक्नतरीक्षासमेतं [ भ्रपम्िये समदामष्ठदिवर्थः । स॒शृ्र उपय परिदेवये । परिदेवना ` नाम " मनयुपर्वको विखापः ॥ ५ ॥ | तृतीय पादः न नूनमस्ति नो श्वः कस्ते यवृद्ध॑तम्‌ । अन्यस्य ५ चित्तमामि संचरेण्यमुताधीतं वि नश्यति [ कण सं° १। १७० । ? ]॥ न बरूनमस्त्यद्यतनं नो एव श्वस्तनमध्या- स्मिन्धवि द्युरिव्यह्वो नामधेयं योतत इति सतः श्व उण- शंसनीयः कालो ह्यो हीनः काठः कस्तद्ेद्‌ यदद्धुतम्‌ । कस्तद्‌ यदुमूतमिदृमपीतरद्चुतममूतमिवा न्यस्य वित्तम- १० मिसंदरेण्यममिसंचायन्यो नानेयधितं वेततेरुताधीतं विनश्यतीत्यत्थाध्यातं विनेश्यत्याध्यातमभिपरेतमथापि पदु एरणः ॥ ६ ॥ । ‹ न नूनमस्ति ” इति । निच्मेतन्ममैतत्तावदथतनं हविरमम नास्तीति । नकारं दष्टयतनशन्दोऽभ्यर्हूत आचर्येण प्रतिषे हि सति १५ प्रतिपेथ्ेनाधिटयं भवितव्यमिति । एते च मनरैकदेशा एव सन्तोऽष्याहाराः पदातिरेकादध्ययनकाठे नाधीयन्ते । ते लर्थनिर्वचनकाले प्रकादायितव्याः 1 अथापि स्याच्त्तनं भविष्यतीति । नो श्वः । इदं ताबदस्मदर्थमेव निरुतं सदस्मत्तोव्यापनर्मय श्प्ते का प्रयाशा । षं कारणम्‌ । कस्तद यदङक- . तमू।को हि नाम तद्वेद जानाति यददभुतमनुत् कस्य मधिष्यतीति मम ९० वान्यस्य वेति । कस्मासुनभ विज्ञायत इति । अतो यस्मादन्यस्य चित्तम- भिसंचरणयं संचरणी रमनवस्थितमियमिप्रायः । उत भपि भयेति छन्दसि समानाथीः । एतददयतनं हवित आप्यातमभिपरतं सन्मया ११. क, २, प्रदात". ९ क. ल, ॥४॥ इति निर्कदृत्तौ षष्ठाध्यायस्य दितीय; पादुः; ग, च, ज, ष, च, ट. अङो नालि) ठ, श्टापः इति निर्ढब्याश्यायां ९५ पमः सण्डः. दे छ. त, भूतमिति वान्य; व्‌, शमूतामिति वान्य, ४ क, ल, छ, .त. द्‌, ‹ अध्याध्यातं विनर्यति १ नालति, ५क.ख. द्‌, १४.त. ४०० ६ प, ह. शयाहियत आग 2, प्ाहिवेत जइ, ७क, ख, १, ज, ध क <न. उ, भय, ९, मानाः, १० क, ष, भ, संतः खण्डः ७ } निश्क्तभ्‌ १ . | ४१ भमेदभियेवं तथापि बिनर्ययेवं । अन्यम प्रदीयते । तत्रैवं संति श्व्तनेम- स्माकं भविष्प्रतीति कुत एतदिति समस्तार्थः; + अथैकपदनिरुक्तम्‌ । ‹ अ्यासिम्धवि । धति नामधेये बोतत इति सतः” । ोतते तदिति युरिति कतृकारकम्‌ । सदिति यत्र ब्रूयत्त्र तत्रो. स्वारित श्व कारकनियमो ्र्टन्यः। मन्यत्र यथेष्ठं योज्यम्‌ । “श्वः” ईति 'उपा- ५ दोसनीयः' खपग्म्ये चेतसान्नास्तब्यो भवत्यनागतत्वात्‌ । श्यो हीनः कालः! । सतिकराम्तो हि स भवति । श्वःसंबन्धाध्यःशब्दोऽि्यमानोऽगरि निरुक्तः । ५ अद्धतनभूत्‌ ' | इदमपीतरदद्धतं शोणितवपौयमूतमिव क दाचित्कत्वात्‌। शब्दसारूप्यप्रसङ्गनेदं निरुक्तम्‌ । “अन्यो ननयः' | न नालेन च्यवस्थितस्या. पयमसत्कुकजस्येयर्थः | मथवा "न" सतां अनियः ' । चितं चेततेः। चेतय १० जेनाथानिति भित्तम्‌ । उताधीतं व्िनदयतीति | 'आध्यातमभिपरेतं' इति पयीय- ` चनम्‌ । एवमयमस्मिन्मब्रे बिचिकिसार्थीयः । अथापि, अयमेतर्स्िनन्य- सिन्मन्रे पदपुरणो भवति ॥ ९॥ ति निर्क्वृत्तौ शषठस्याध्याय॑स्य द्वितोयः पादः ॥ २॥ = १५ क १५ १.९ [+ व ५ घरूनं सा ते प्रति वरं जरि दुहीयदिन्द्र वृक्षिणा मघोनी । क्षां स्तोूम्थो माति' ध्म नो बह्देम विद्ये" वीरां; (क० सं० २। १६।९) ॥ साते प्रतिदुर्धां वरं [+न रिरे बरो षरथित्यो मवति जरिता भरिता दक्षिणां नी मघवती मघमिति धननामधेयं मंहतेदानक्मणो ९४ दक्षिणा दृश्षतेः समधंयतिकर्मणा ष्यद्धं समर्धयतीश्यपि १क.ख. ग, ज. घ, कष. ट, .अंघः नालति, ९ क. ख. घ. द्य. र, ६. पतत्र शद्देव ३ फ. ख. व. क्च. ए. ठ. दति" नास्ति. ४ क. ख. गम्यः सचेतपा०, म्‌,ज., °गम्ब चेता आङ्ञा०; घ.° गम्य स्पचेतपा ०; क्ल, गम्य घ्रचेतसा०, ठ, गम्य श्येता °} ठ, शगम्य स्वचेतस।°, ५ ग. च, ज, कदाचि) ठ. कविम्‌, ६ ष, 2. २५ ` ननत्वित सत्स्थितपापन्ममत्भकुङज °; ज्ञ, नानत्वेन ग्पवस्थि-पन्ययपभङल ज, ७ च. धति, नासि. < क. ख, श्याग्ययमसिन्म०) व, ज्ञ, ठ. ठ, ‹ एतस्मिन्‌ » नास्ति. ९ क. ख. १; इतरेषु पुर्तकेष्यङकोनास्ति. १० क. ख. ‹ हतिण्ाद्‌ः › मान्ति; ग. च, ज. ८ इति › नात्ति} ठ. इति जन्द्मार्गाशिमकातिन आचा. भगववुदुगस्थ कृतो कञ्वपीां निरकर्टाकायां निषण्यध्यायपञङेनभह पनिरकवष्ठ- ध्यायस्य, १० ग, ज, ष, क" ट, षठान्यार, क 1, (1), 4 4 ।652 ५७ हग ा््तटीकासमेतं | [ प्रथमाष्यषि धां प्रदक्षिणागमनादिकशममिपेस्य दिग्चस्तप्रकृतिर्क्षिणो हस्तो दक्षतेरत्सांहकमंणो दाशतेवां स्थाहानकर्मेणो हस्तो हन्तेः प्राश्युहंनने देहि स्तोतुभ्यः कामान्मास्मानतिदहीर्मा" स्मानतिहायदा मगोनो अप्तु ब्हद्रवेभ. स्वे वेदने मगो ५ मजतेबंहदिति महतो नामधेयं परवरं मवति वीरवन्तः कल्याणवीरा वा दीरो ीरयत्यमिवान्वेतेवां स्थाद्रतिक मणो बीरयतेर्वां सीमिति परिय्हा्थीयो वा पदुपूरणो धा। प्र सीमादित्यो असृजत्‌ । प्राचूजदिति घा प्रासृज- सर्वत इति वा विसीमतः सुरुचो बेन आवरिति १० च ष्यवृणोत्स्वत आदित्यः युरुच आदित्वरदमवः घुरो- चनाव्पि वा सीमेत्येतदन्थकमुपबन्धमाददीत पश्चमी" कर्माणं सीन्नः सीमतः सीमातो मर्यादातः सीमा मर्यादा ` विषीव्यति देश्षाविति त्व इति विनिग्रहार्थीयं सर्वनामा. कै अ क 3 नुदात्तमर्धनामेत्येके ॥ ७ ॥ १५ ‹ नूनं साते' इति। गृत्समदस्येयमार्म्‌ | परष्टयस्य चतुर्थेऽहनि मरलतीये शस्यते । नूनमिति पदपुरण ए । त १ सा दक्षिणा ते तव यापुत्रमावके कर्मणि । सा पूष्णा उदाहरणम्‌ किं करोतु । प्रतिदुगधाम्‌ । किम्‌ । वरम्‌ । कर्मणो दक्षिणागुणकात्फखप्रातिस्तथापि त॒॒दक्षिणायामुपचयते । कसे । २० सुवते यजमानाय । किक्षणा । मघोनी मघवती दहिरण्यधःन्यादिधनेन ˆ संयुक्ता तद्रतीयथैः । किच शिक्ष देहि । कलम । स्तोतृभ्य ऋविग्भयोऽ- कामान्‌ | कंच माति धक्‌ । मास्मानतिहायातीयान्येभ्यो देहीति । मा दा इयर्थः । अस्मम्यं तावेहि ततोऽन्येभ्योऽपि दस्यसि चेत्यभिप्रायः । किच भगो नो धनं नोऽस्तु | येन किं कुर्याम । बृहदरदेम ,महदूजितं । ९५ वदेम दीयतां भुज्यतामिति । क । विद्ये यज्ञे । अथवा से गृहे । किंच युष्मदनुग्रहाच्च सुवीरा वीरवन्तो भवेम पुत्रवन्तो यथपुत्राः । एव- मयं मलर्धीयः सु; । अथ पुनः पुत्रबन्त एव ततः कल्याण्थरा इति समस्तार्थः । १ क, ल. छ. त. द्‌, ववृ. २ क.ख, छ.त. द्‌, विभ्यति, क, ल. द्‌;२} छ त, ११; ठ. अङ्को नात्ति. ४ ग, च. ज. ° कमे ते यभ, १६१ ५ ठ, दस्यवि चदृहीत्यभिः, ६ ठ. खण्डे. ७ 2. ८ यद्पञ्ाः + नाम्नि. त्तम; खण्डः ७] . निरुक्तम्‌ । अथेकपदनिरुक्तम्‌ । ‹ वरौ वरयितम्यो भवति * । त्रियते यसौ । ˆ जरेता गरिता गितः स्तुलर्थस्य , । मघं मंहतेरदविर्थत्य । दीयते हि तत्‌ । "दक्षिणा दक्षतेः समर्धययरथस्य । यज्ञे हि यक्विचिद्विगतर्दिकं ` भवति तदियं समर्धयति विशिष्टे हि यज्ञस्य साधनमेतदिति । ‹ अपि वा प्रदक्षिणागमनात्‌ › दक्षिणा ‹ दक्षिणां दिशमभिप्रेय । सा हि दक्षि- णस्यां वेदिश्रोणावमेण गार्पलयं जघनेन सदो दक्षिणेन्रीधं गतवान्तर्वेदिः स्थितान्तरेण चँतवाठमार््राधं चोत्सृज्यमाना गर्च्छति । ' दिक्‌ › पुर क्षिणा ‹ हस्तप्रकृतिः › । प्राङ्मुखस्य प्रजापते्यतो दक्षिणे। हस्तो बमृव सा दक्षिणा दिगमवत्‌ । अथ ‹ दक्षिणो हस्तः › कस्मादक्षिण इति । ° दक्षतेः › उत्साहाथेस्य । स हयत्साहवान्भवति कमसु न तथा सन्यः । ‹ दाशतेवौ स्यात्‌ › दानार्थस्य । तेनैव हि प्रयेण दीयते । अथ ^ हस्तः ? कस्माद्स्तः । हन्तेः › । तेन हि हरयैते । नवन्येनापि केनचिदङ्घेन हन्यत एव यो हन्तव्यो भवति । सदयं हन्यते । अयमेव तु ' प्राः शीघ्र इयर्थः । ‹ बृहदिति महतो नामधेयं 'पैरवदं " तत्‌ ^ भवति » इति । ° वरो वौर्ययमित्रान्‌ › । नानाप्रकारमीरयतीयथैः । ‹ वेतेः सपद्रतिकर्मणः › गत्यर्थे वतेमानस्य । गच्छयेवासर्विभिसुखः शत्रुन्‌ । ८ वीरयतेवौ › विकमाथेस्य । विक्रान्तो ह्यसौ भवति । ‹ सीमिति › अयं ° परिपरहार्थीयो वा पदपरणो वा › । ^“ प्र सी- भदियो जंृजद्वितो५ ऋतं सिन्धवो वरणस्य सीमिसस्योदाहरणम्‌ यन्ति । न श्राम्यन्ति न वि मुंबन्येते वयोः न पू रघुया परिम्मन्‌ ( ऋ० सं० २।२८॥ ४ ) ?› | अस्यामेव तावदुभयमपि प्रदशैयति । ततः पणरहार्थायते ५ ११ ` २० १. क्ष. ठ, ठ. इति भिरतेः, २ क. ख, ष, ह्म, ट, ठ, दानकरमणः. ३ क. ख. घ. क्ष, ट. ठ. ‹ हि › बीति, ४ ठ, °ताधनं तदिति, ५4 क,ख. ष, स, ट, ठर ्नाद्रीध्ीयं* ६ कख, गृ ज अन्तर्वे ७ क्ख, पर्क. र ठ, शात्वालोत्करौ तान्त (ष. नान्त) मारी. < क, ख. घ. जञ, ठ, ठ. गच्छन्तीति. ९ ठ, "भवदक्षिणो दस्तो दक्षतेरुत्साहृकर्मण इति अथ”. १० क. ख. घ. इ. ठ, ॥ हस्ती › नास्ति, ११ घ. ट, ह्यते; क्ष, न्वते. १२ घ, द्य, ट, ठ, नत्वन्ये >, १९ ष. क्ष, द, हन्यते । एवं । यो°. १४ ष, क्ष, ट. ठ, भवाति तस्य हननेऽ ( ष. 2, हनतेऽ ) यमेव. १५ ग, च. ज. परिवृलटं दि परिवृटं तद्ध, १६ च, न्वासाभवियुलः, १७ व, ट, समाद रिन्‌ । अस्या २५ २१ दगा चाय॑क्ृतटीकासमेतं [ प्रथमाभकने ५ द्वितीयमुदाहरणं वक्ष्यति । गृत्समदस्य सत्रस्य ॑वा बूमैस्येयमार्षम्‌ । तौर । सूः पुनर्या वरुणनान्ना. स्तयते । ्ासृजतसू्यो रदमीन्‌ ॥ सीमिति पदपूरण शख । कुतोऽपीयविवक्षितमेचैतत्थादपूर्णपकषे । अथः परलहाथीयं समेव परिगृहाति प्ासुजतसवैत ईति । विधतो विधारयिता ५ रसानां दमीनां वा । सररिमजाटान्तगीतस्य वा चैतौ सरवैस्य जमतः ॥ ऋतमुदकमादाय प्रथिवीटोकादन्तरक्षरोकाच । सिन्धधः ध्यन्दनाः सूरयै- दमयः । ते ह्यदिखमण्डटान्थेओो वर्तमानाः नदन्त वैके । सूयेण अरस्य उदकमदाय सावलीकिकिं वरुणस्य सस्य स्थानं मण्ड. यन्ति ॥ तदेवप्यनिङामुतसगादानलक्षणं $ कुवौणा न श्राम्यन्ति. । न वा श्रान्ता ६९. अपि सन्तो व्रिराणानायेतत्कप युखन्येते। कथं पुनः पतन्तो न श्रम्यन्ति क्ष शनकैः । न | धयो न वय इव पक्षिण इ शीघ्र पपुः पतन्तो रघुया या व्या शीधिर्ेयाऽपि गत्या परि्मन्‌ परिजगन्तः परिगच्छन्तः स्मपयेतजगन्न श्राम्यन्ति न ॒विमुञनन्येतत्क्म, | एतुणयुक्तानामप्येतेपा, ` स ए प्रवि संयमे चेखर इयेवं सुय सतुतिरेषा ॥ १५ ‹ विसीयतः सुरुचो वेन आवरिति चः * इदं द्वितीयमुदाररणम्‌ ॥ हम जनि प्रथमं पुरस्ताद्वि श्ीमतः सुरुचे वेन, तस्यैव ्वितीयमुदाहरणम्‌ आवः । स ण्या उपमा अस्य विष्ठा; सतश्च योनिमस॑तश्च विवः (य०्बा° सं०१ ३। ३) ॥ १०. बामदेवपतर शकुरोऽनला निषुमादिलयं तुव | परवगयविनियुक्ता सेवैमोपघाने चाप्निचयने । ब्रहम आदियास्यं जज्ञानं जायमानं प्रथममनुत्यनेष्वन्यष्वीदितः १९क., ख, य, इतिक, ९. ज्ञ, द, ठ. श्पवीनां वाः नासि. २ व. क्ष. द, उ. ‹ प्तौ 2 नास्ति. ४ ग. च. ज. खन्दनात्‌ + ठ. स्यम्द्मानाः. ५.क. ख. ष्‌, क्ष. द, ठ, “छात्माञ्ो, ६ प. च. ज. सन्दृन्ते, ७ क, ख. व. च, ट, ठ. २५ वर्पकाठे. < कृ, ख. ष. क्ष, ट, ठ, स्वकर्म, ९ च. रेः, १५. ५क्योनः नासि. ११ ब. च. पपुः; ट. पपःपण पुः. १२१. ठ. टघुयाः नासि, १६३ घ्‌. र, टा, १४ क, ख. “कया यत्यापि; घ. ज्ञ, द, रीबयापि यत्या, १५ कर ख, घ. क्ष, उ. ठ. परतिपरमे, १६ च. ठ. ूरय्तुति?, १७. ग. “हरणम्‌ + १६४ च, ज, °रणय्‌ 1 १२. ९८ म्‌, चं, घं. ज, न्च, ठ, जज्ञानपिति । षाम १९ ३० ष्‌, द, नुले. २० ग, ज. समाधान. २६ घ. २, अदितः; उ. अदितेः ` ह्मः खष्डः ७ ] निशक्तम्‌ ॥ . ५१ पुरसतामाच्यां दिशि । तदुदयोपठितमेव हि प्राच्याः प्राचीलम्‌ । वि भावः व्यवृणेद्विकृतानकरो्पुरूवः प्रशस्तरोचनान्रदमीन्सीमतः स्वतः । कित्च स बेनो मेषावी बुध्न्या बुभमन्तरिक्षं तदबयवमूता दिद उपमाः उपनिर्मान्यः । तासु दह्येततमतिष्ठिते सवैमुपनिर्मीयते जगदियेतस्मात् एबोपनिमान्य उच्यन्ते । बिष्ठा विस्थाः । तासु द्येतजगद्िमिनं तिष्ठतीति ५ ता एव विष्ठाः । सतश्ामिन्यक्तस्य स्ुटस्यासतश्चानभिन्यक्तस्य सुष्मस्यै योनिं स्थानं । विवः व्यवुणोदिवयर्थः । तदुदये दयवंगुणयुक्ता दिशोऽभि- ब्यस्यन्त इत्यभिप्रायः । अथवा बुन्या अप्‌ अन्तरिकीस्ता उपमा इत्ये- बमादि सर्वं योच्यमू । ° अपि बा सीमत्येतदनथकमुपबन्धमाददौत पञचमीक्मीणं सीम्नः १० सीमतः सीमातो मर्यादालः । सीमा मयादा विर्षीन्थति देशाकिति › । विगतसंतानौ देशौ करोतीति ! ‹ त्व इति विनिम्रहार्थायं सर्थनामानुदात्तम्‌ " । निपातलेनैतदपि संदि- ह्यते । वक्ष्यति हि ‹ निपात इत्येक ? [ निर्‌० १। < ] इति । अतरूब इति दयें निपातकाण्ड १५ उदाहियते संरायपरश्िधनाय । त इत्येतानि अ्रहार्थीयमिति न्याख्यातम्‌ । किभरत तत्सवनार्म । विभरतिपननस्वरतवान्छर- मप्यवधारयनस्यानुदौ च्तमियाह । कथं पुनरविप्रतिपननस्वरमेतदिति । उच्यते । £ प्रातिपदिकस्यान्तः › इयै(सर्गिकं लक्षणम्‌ । ‹ अन्यत्रापवादात्‌ › । रक्षणविदोऽपि चास्यापवादं पठन्ति ‹ धंनेमसमसिमेयनुनि > २० ( फि० सूु० ४।१०) इति । : अर्भनामेव्येके › । अरधस्येतनसिव्येवमेक आचार्या मन्यन्ते । वक्ष्यति 1) ल्ब इति निपातः सर्वनाम च १ ग. ज. “लक्षितेनेव दि. २ ग. ज. सूक्ष्मयोः स्थानं; च. सूक्ष्मस्य । योनिः स्थाने; व. सूक्ष्मस्य अस्य जगतः योनिं, ३ ठ. आन्तरिक्षाः, ४ च, ज. योस्य ॥ १३ । अपि००५ क, ख, ग, ज. िषीव्य~६ ग, ज. हैवं, ७ क, २५ ख, च. ङ्किमु तत्सपनामविप, < ग, ज, 'नामाविप्रति ९ च. “जस्यामि- त्याह. १० ग, ज. घ, क्ष. “पठन्ति अंशेन त्वनेम°; च, पन्ति त्व त्वत्‌ नेम; 2, “पठन्ति अहेन व्वनेभ° सत्‌; ठ, "पठन्ति अंशेन सत्‌ नेम", ११९ ग, ज, शत्वनयानि, , 4 ५४ ुर्गाचाय॑कृतदीकसपरोतं [ प्थमाष्यये जञायमपि ‹ लयो नेम इर्धस्य ( निर० ३ । २० ) इति । तदेतच्कर- णोपपदाभ्यामध्यवतेयं काथैनाम क सवेनमेति ] यथात्र समैनाम तथेयमृगुदाहियते ॥ ७ ॥ ५ ऋचां त्वः पोष॑मास्ते पुपुष्वान्गांयत्नं त्वो गायति शद्ठीरीषु । बह्मा त्वो वदंति जातविद्यां यज्ञस्य मार्रं वि मिमीत डउत्वः (ऋण० सं०१०।५७१।११)॥ इ्यु- विज्लर्भणां विनियोगमाचष्ट कऋचामेकः पोषमास्ते पुपुष्वान्‌ होतर्ग्चनी गायतमेको मायति शकरीषूहाता गायं १० गायतेः स्तुतिकर्मणः शक्रथं कवः राक्तोतिस्तद्यदामिवु्म- शकद्धन्तुं तच्छक्ररीणां हाक्ररीत्वमिति विज्ञायते बह्ेको जति जते विद्यां बदति बह्मा सर्वविद्यः स्वं वेदितुमर्ह्ि ब्रह्मा परिवृढः श्ततो बह्म परिवृढ स्वतो यज्ञस्य मात्रा विमिमीत एकोऽध्वयुरध्वयुरध्वरयुरध्वरं युनक्त्वध्वरस्फ १५ नेताध्वरं कामयत इति वाऽपि काधीयाने युरुपबन्धोऽध्वर इति यज्ञनाम ध्वरति दंसाकममां ततसतिदेधो निपात इत्येके तत्कथमनुदात्तप्रकरति नाम स्यादष्टव्यवं तु मवत्युत त्वं सस्ये स्थिरपीतमाहुरिति दितीयाबायुतो वस्मे तन्वं विसघ् इति चतुथ्यामथारि प्रथमाबहुवचने ॥ ८ ॥ ९०. ८ ऋचां लः? इति । वृहस्पतेरार्षम्‌ । शईलिकर्मणां विनियोगमनयचौ- चष्टे । ऋचां त्वः पोषमिति । य एते चत्वारो त्व इयस्य सव॑नामवे महज एतेषां त्व॒एक इलः । किमेकः उदाहरणम्‌ करोति । ऋचां पोषं पुटं पुपुष्वान्पुनः पुनः मृशं बा देवतायाथास्मयालचिन्तनसतानगमभेस्थान- ९५ करणादुप्रदानवतीर्यथाकाटमृचोऽधीयान आस्ते । स॒ हि तासां पोषः । १ग., १९। ऋचां त्व इति ॥ १५॥; च, ज, १२; १, ज्ञ, ट, अह्नो न्म्ति; ठ, हियते हति निरुकव्यास्यायां सप्तमः खण्डः, २ क, ख, छ, त, द्‌, परिवल्द;, रक. ख. छ. त. दृ, पटिदृह्दं, ४ क. ख. छ, त, दृ. भवति उत. ५क.ख.द्‌, ` र; छ.त, ४९. ६ ग. ज, ऋत्विकम विनि”. ७ प. ज्ञ, ट, उ. शनुतविन्तन; १० म. ज, यथात्मयानुचिन्तन", च्‌. याथात्मानुचिन्तन्‌*, अष्टमे खण्डः ८) निक्तम्‌ 1. ५५ तम एक एतत कष्वनाप्त इति । होता । एतेत्तवदाध्ययनकमै तंसिन्होतरि विनियुक्तम्‌ । उक्तं च । “ यदृचा हौतर क्रियते › [ शतं आ० ११ । ४ ।२।७] इति। गायत्रं घः | गायत्र ववैः एको गायति शक्षरीषु ऋषु । कतमः। उद्वाता । तस्मिन्न्येतत्सामगानकर्म विनि- युक्तम्‌ । उक्त च । ' साम्नेद्रीथम्‌ ' ( एे० बा २५।८) इति। ५ जल्ला सो ब्रह्मा नामैक ऋलिग्‌ आते जते प्रायश्चित्ते विया षदति । विदयात्रयदेतुत्वादाप्मनो विद्यां धिज्ञानं वदतीतरेम्य ऋलिग्भ्य ईदमनर , सुरुतेदमत्र कुरतेति । तत्रापि द्येतत्कमे विनियुक्तम्‌ । स॒पुनरेष॒सर्व- विथः सर्धविज्ञानः । तथाविधो ह्यसाबधिकारी श्रय विदयापयुक्तो येनासौ स्मेव बेदितुम्हति । न हयसवैवित्तमधिकारं शक्नुयानिवतेयितुम्‌। उक्त च । १० ५ अथ केन ब्रहमप्वमित्यनया त्रभ्या विद्यया › ( शत० त्रा ११। ४।२।७) इति । यज्ञस्य मात्रा विमिमीत उ त्वः । विमिमीत एक इति | मीयैत इति पनं कमै तन्मात्र्युच्यते । या काचि- दितिकर्तन्यता यज्ञस्य तां निमिमीतेऽषवयुः । नानाप्रंकारां करोतीरधथः । शगायत्रं गायतेः सतुखर्थस्य [धा० १।९४२]। स्तूयते शनेन। “शकय १५ रचः शक्तो तेः" इव्युक्ला ब्राह्मणेनापि शक्ते तेः शक्ररीशब्दे बरत्ति दरौयति । (तद्यदामिर्वत्रमशकदन्तुं तदेतच्छकरीणां शकषरीतवम्‌" । ययस्मादाभिरमिष्टुत इन्द्र ृत्रमदाकद्धतुं तच्छकरीत्वमिति विज्ञायते ऋचां शक्ररीतवमिति । एवं ब्राह्मणेऽपि शक्तोतेरेव रक्ष्य इति विज्ञायते । ठिङ्गतोऽपि हि दर्शिते भवलास्यातजानि नामानीति । ‹ ब्रह्मा परिवृढः श्रुततः ? | स हि त्रयीं -२० विद्यं वेद । शब्दसार्य्क्मुच्यते । श्रम "परिद्र स्मैतः' । ऋगादि परं चोभयमपि तत्परं सर्वा दिश्च । ‹ अष्वयरध्वरयुः › । एव्रमपि ११. क्ष, ट. ठ. पएतसिन्‌, २कन्ख. परञ्च. “त्वः › नास्ति; ट गाय जमेको°्जंत्वए्, २ क,ख. ग, च, ज, ठ. ‹ जति › सढृदेव; ट. जते पाय जाति जाति, ४ क, ख. ज, (इदमव कुरत › सकरदेव. ५ ट. उक्त च पच॑मपेचिका- २५ पंष्माध्यायी दवि संडे । अथर. ६ क. ख. घ. क्ष, ट, ‹ विमिमीत ९ नात्ति ७ च. ‹ मीयत इति › नस्ति. ८ ग, ज, समानं. ९. क्य, ट. प्रकारा, १० च, शति, नास्ति, ११ क. ख. तदेव शक °; ग. ज. तदेतच्छक? त्व; घ. क्ष. ठ. तदेव शक्षरीत्व; ट. तदेवं शकरत्वं" तच्छकरीणां, १२ च. “हन्तुं नास्ति. १३ ठ. °्यते तवेतच्छक्षरीणां क्वा, १४ ग, ज, पार्वृत्हः, १५ ग, च, ज. पदिद, . १० . ५६ | | गा बा्जृतरीष्धीसमतं ' ९ [तमति गृह्यत इति पुनराह । ° अध्वरं युनक्यध्वरस्यं नता. * प्रापमितेय्थः \ स हान्त प्रापयलष्वरम्‌ । एवम्‌ । अथशा (भध्वरं कामयते" कतुभिय- वयुः । एतस्मनिर्वचने युर्वसुयव इति यथा । अथवा (अधीयाने, तम प्वरं कक्षिथिद्ा्णेऽष्वर इतीयमेव संज्ञा भवति मञ्चक्रोरनवत्‌ । ५ एतक्षिश्च निवेचने “युः अयम्‌ ८उपबन्धः” नामकरणः । भष्वरमधीति य सोऽधः । विगरहप्रसक्तस्याध्वरशब्दस्य तच्रमाचषे । “अध्वर इति यज्ञनाम' । अध्वर इत्यपुना निगरक्तव्यः । “धरैतििसाकमो, । ध्वरति ूरवतीति हिसर्यष पठितौ [ नि २ । ९९ ]। ततपप्रतिषेषः१ मष्वरः । अहल इयर्थः । आह । नन्यत्र हन्यन्ते पवदछयन्ते तृणवनस्पतयोऽ्थ १० कथमर्िः। उच्यते । भम्युदय ए हि ' सः। एवं हि*श्रयते। नै वा उ पर्व श्वियतेः ( य० वा० सं० २६३। १६ ) इति । तथाच । कुशत्वेमि' च्छन्ति तृणानि राजन्‌ ' इति । तप्मादम्युदययोगदुहिख इत्युपपयते । निपातोऽयमिलेके मन्यन्ते । एवमेकौयपक्षे निपातत्थमस्योक्वाधुना चोदकपक्षे स्थिला परपक्षमाक्षिपनाह । "तत्क- १५ त्व इलस्य दष्ट्यय- थमनुदात्तपरकृति नाम स्यात्‌” इति । तदेतच्छम्द- त्वेऽपि निपातलम्‌ रूपमनुदौत्तमनुदात्तश्वभावं सत्कथं नाम स्यात्‌ । ननु भवतैबोक्तसुस्गेणेवान्तोदात्तानि प्रातिपदि- कानीति [नि° वृत्तौ १७] । उच्यते । सलयमुक्तम्‌ । ननु ततरवेदं प्रुक्तं 'अन्यत्र चापवादात्‌ इति। स एषोऽय्रादः (त्छनेमसमसिमेयनुदात्तानि' ९०. इति । उत्सगीदपवादो वठीयान्‌ । तस्द्विप्रतिपन्नखरमपि तदेतन्मे । कित्व ' दृष्टव्ययं तु भवति ' । तुशब्दो हेषवर्थो हेतुसमुच्याथो वा । अनु- दात्तप्रकृतितरेऽपि सति "्ानुवििद्छन्दि' इति दृषटन्ययत्वाभंमेति तद्भ- वति । एवं हेलर्थः | अधवैवमन्यथा हेतुसमुच्चयार्थः | जपवादज्रवेणाद्य- ‹ १कं.ख.ग.ज. घ्य, ट.ठ. ‹न › नास्ति, २क, ख, नामकरण; घ, २५ श्च, नामकारणे;2. नामकर्म करणः ३ च, अव्वरति, ४ क. ख, ध. पञ, ठ, ठ. %तयत्तत्कथ०. ५ ठ. हि तः" सिँ. ९ च. एवं विश्रूयते, ७ घर्वाकक्‌ प्यते, <८क, ख. च. एतसिन्पियसे ( च, °ते. ) ९ च. अनुदृत्त । अनु ष, क्ष, ट, ट, ‹ अनुक्तं › नास्ति. १० ग. ज, 'वाद्‌।ऽशेन लसमक्तिमि; ष. कष, ठ, 'वादांरेन त्वम; ठ. गादऽरेन तनेम°. ११ च. नमिविति; ठ. नरेषतिग्ै,. २० ६९, घ, जय चेव, ६२ क, ख, घ, श्च, ट, वादृस्मरणाग, नवमे: खण्डः ९ ] निरुक्तष्‌॥ ५७ यददीनाच्वानुदात्तमपि सदेत्तनमिव भव्रति । निपोततेऽपि करयमेनेऽदे स्वरसामञ्जस्यं न भवयेव } निपाता अप्यादयुदात्त भवन्ति [ फि° सू° ४ । ९२ } । ्स्मा्छेतापवदेलदृषठन्ययलच्च॑नंमेतरैतरितयुपपनम्‌ । आह । क्ष पुनरस्य ध्ययो दृष्टः । उच्यते । उतो त्वस्मै तन्व, १ वरि सले ' [ ऋ° सं° १०।७१। ४ ] इति चनुष्यौमेकवचनेभ्यपे दृष्टः । ५ “उत ८ सख्य स्थिरीतमाइः' { ऋऽ सं० १० । ७९ ।५ ] इति द्वितीयायामेकतरचन हब । उपरिच्छेमी { निह० १ । १९-२० ]। अथापि प्रथमाबहुवचने व्यये दृष्ट इत्यध्याहारः ॥ ८ ॥ अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वपेमाबमूदुः। १ आघ्नासं उपकक्षास उ स्वे हदा ईव घ्रात्वउते द्भ [ ऋ° सं १०। ७१ । ७ |॥ अक्षिमन्तः कणेवन्तः तखा- थोऽक्षि चषटेरनक्तेरित्थाग्रौयणस्तस्मादेते ब्यक्ततरे इव मवत इति ह विज्ञायते कणः कुन्ततेनिकतद्वारो मवन्वृच्छतेरि- प्याद्यावण ऋच्छन्तीव खे उद्गन्तामिति ह विज्ञायते ५ मनसां प्रजवेष्वसमा बमूवुरास्यद्ध्र अपर उपक- केद्घ्ना अदर आस्यमस्यतेरास्यन्वत एनदृन्नमिति वादघ्र दृध्यतेः प्ववतिक्भणो दुर्यतेवां स्याद्विषस्ततरं मवति प्रक्षय हेवा इर्षके प्रहेया देदरशिरे न्न(नाहा हदो हंद्तेः शभ्वकर्मणगो ह्लं दतेर्वा स्याच्छीती मावक्र्मणाऽयापि समु- २० अयाथे मवति पर्याया इव त्वद्‌श्विनपाश्विनं च प्ययाभे- ` स्यथ ये प्रपृत्तेऽथेऽमिताक्षरेष यन्थेषु वाक्वपुरणा अगच्छ- १ ग. ज. एतत्‌ › नासि; ठ. तदेव”, २ ग, ज. कल्यपानस्य; च. कल्याना- मेऽस्वर °; ठ. कल्पनस्य स्वर. २ ष. ज्ञ ठ, अधायु दत्ता, ४ क. घ. दृष्ठाव्यय, ट, वर्शे, ५ ग. ज, नानिव तवि. & ग. च, ज. घ. सल. ठ. एवमुप. ७ क. २५ ख.३; ग. च. ज, १४; प. क्ष, ठ. । अहो न वर्तते, ८ छ. त. द. (लायेः? नास्ति ९ ठ, स्त्याप्रयण?, १० छ. त. निक्त". ११ छ, त. कच्छती इव; द. कश्छती इव, १२ छ. त, द. द्दशिरे. १३ क. ख. वति ॥ ४ ॥ पयार, छ. त, '्वति ॥ १२ ॥ पर्या; द्‌, वति ॥ ८ ॥ पर्वार, ९९ [~ ५८ हुगांषायेकृतदीकासमेतं ] प्रथमाध्याये नि पद्पूरणास्ते मिताक्षरेष्वनर्थकाः कमीमिद्धितिं ॥ ९॥ ५८ अक्षप्वन्तः धर्णवन्तः खायो ” ईयस्यामरषि । बृहस्पतेरा्ष ्रिद्ासूक्ते नाम ॒तत्रेयभृष्‌ । अक्षप्वन्तोऽक्षिसं- त्व इयस्य दृष्टव्ययते युक्ताः । कणेवन्तः कर्णसंयुक्ताः । एवमपि ५ उदाहरणम्‌ समेनिन्धियाः समानप्ष्ठोदरपाणिपादाः सन्तः । अपि च समानस्यानाः स्वै भनुष्याख्वाः । अथवा समनिषर शाचचेपु कृतश्रमाः । वैयाकरणा वैयाकरणानामेव समान- स्याना नैरं्ता एव भैसुक्तानाम्‌ 1 मनोजवेषु मनोगम्येष्र्थेष्वसमा बभूवुः । केचिदृहपोहकरणृवकतवर्समथौः केचिदमेधसः । कथमसाम्धमिति । यतो १० दृष्टान्तेन प्रदर्शयति । आद्रा उपकक्षास उ घे हृदा इव । आदघ्रा एव॒ आदघ्रासः । आस्यदपतहदेपरिभाणाः केचिदमज्ञया । उप्रकक्षासः कक्षसंनिकृषटदेशतुस्योदका इव हदा एके प्रज्ञया । हदाः खवाः स्ानाहीः । स्त्वा जक्षोम्या अपरिमियप्रज्ञाना ददृश्रे दटक्षिरे । द्द्यन्त इति समस्ताः । १५ अथेकपदनिरक्तम्‌ | “ आक्षे चेः ' पययथस्य ( धा० २।७ ) । द्यते नेन । ‹ अनक्तेः ' व्वैक्टर्भस्य [ षा० ७।२१] ' इरया यणो › मन्यते । ब्राह्मणमपि चेतस्मिनिवंचने भवति | ^तस्मदिते व्यक्ततरे इव भवत; इति हे विज्ञायते ' । यस्मादिदं नामेति किंपि प्रृतम- १५क.ख. छत. द्‌. ठ.“ ९) नास्ति. २क. ख, घ. ज्ञ, ट. ठ. श्ायो २० नासि. ३क. ख. ष. सल, ट. ठ. इत्येतस्या०, ४ व. ह. ट. 'गरृगिति; ठ, प्त्रे युक्‌ › इति नास्ति, ५ ग, ज, समानं किं समानपृषठो, ६ क, ख, प, ष, ट, 2. मनुष्याः; च. मनुष्याख्यास्याः. ७ क, ख, ग. ज. °पोहनधारणवक्तः्व०, ८ व. ठ, समार्थाः, ९ क, स. कथमसामान्यमिति; ग. ज. कथसमामान्यमिति, १० क. स, घ. क्ष, 2, ठ. प्रतिपादयति, ११ ग, ज, ष्दु्रहद्यप०; घ. म्न. अस्यद (घ, ९२५ आस्यद्‌ ) हदृयपमाणाः; ट, अ (आ) स्यद्हदव्माणाः° प्रहवद्परि, १२ ग, ह्यने- नेति, १३ ष. च, ट. व्यकस्यार्थस्य; च. ठ. व्यक्तर्थस्य, १४ क. त, ग, ज, आग्रायणो. १५क. ख, ग, ज. घ. सल, इ वियते › नालति; ट, इतिः । यस्मा २८ इह विशायते, १६क, ख, ग, ज, घ, ज्ञ, 2, ठ, किमिति प्रह", नवमः खण्डः ९. ] निरुक्तम्‌ । षद्‌ वेय । अथवा यस्मादेते तेजोवयवमूिषठे तस्माकाररणादिखेनं मच्छब्द- मन्वाङ्कष्य वियमानमवि्यमानं वोत्पच तस्माच्छन्दस्यै॑सामरयमुत्पा्ते । तथा हि स निसकाङ्क्षो मति । सर्वत्र साकाद्क्षेषु शब्देष्यवं वेथाख्यान- धमां द्व्या: । एते अक्षिणौ इतरेभ्यो्ेमयो भ्यक्ततरे स्पषटतरे प्काशतरे भवतः । अन्धकारेऽपि ह्येते प्रकारोते नक्तत्वरादीनां न तथेतराण्यङ्गानि ॥ ५ एवे ब्राह्मणेऽप्यनक्तेेवाक्षिणी ईति विज्ञायते । “ कर्ण; छृन्ततेर्निशचत्तद्रारो भवति ' । क्रल्छतेरियाग्रयणो मन्यते । ब्राह्मणमपि. चैतस्मिनिवेचने भवति । “ऋन्छन्तीव खे, उदगन्तामिति ह विज्ञायते › इति । च्छन्तीवैती कर्णो खेऽभिव्यक्ताः सन्तः शब्दाः | एतावपि चोदयन्तां प्र॑युदरच्छत इव प्रेहणाय । विचार्यमणे ज्ञायते खे क्णाविति.। ‹ आस्यमल्यतेः › १५ ्षेपाथस्य { धा* 9। १०३] । क्षिप्यते द्येतदाभिमुख्येनान्नम्‌ । स्यन्दत स्यादावस्यैव संवणार्थस्य [ धा० १ । ७६२ ] । दयष्फेऽपि द्येतदने * आगते खवत्येव शेष्माणं येन तदार भूतं अतु शक्यते । दपर दध्यतेः ववधय्स्य । ष्षंततरमिव तद्भवदयुशरात्पश्माणात्‌ । ' दस्यतेवी. स्यात्‌ › क्षयाथैस्य । ‹ विदस्ततरं ' हयुपश्च\णतरं तद्‌ ^ भवति उत्तरस्मात्प- १५ रिमाणात्‌ । ‹ प्रजेयाः ' प्रकर्षण जातुं यतु यग्यमगाधल्ात्ते प्रशेयाः खाना इयर्थः । ‹ हदो हदते: ' शब्दाधैस्य । शब्दं ह्यसावमिहन्य- मानः करोति । ‹ हादतेव स्यात्‌ › शौतीभावाथस्य । प्रष्ऽपि ह्यसौ, इट एव भवति । ८८ मथापि ?” अयमपरो निपातः ^ समुच्चयार्थ भवति † । कतमः ॥ २० त्वदिति । किमुदाहरणध्‌ । ‹ पयाया इव त्वदाश्रिनं › ( कौ० ब्रा० १७। १ घरक, ट, ठ, ८ कारणात्‌ ? नात्ति. २ क. ख ग्‌, जर ध.क्चनर. ठ, चोत्पाय. ३ घ. ष. ट. ठ, “्छब्दृस्ामथ्यंदृयमुत्पायते. ४ क. ख, घ, न. द, 2, व्याख्यानधरमो इषव्यः, ५ च. ठ इति च वि०; ट, इति प° च. ६ ग. ज. घ्‌ $. ट. नित". ७ कं. ख, ग. ज. व. ट. आग्रायणो. < य. ज, इत्यु- २५ दरच्छ. ९ ध. ठ. परग्रहणा; ठ. शब्द्ग्रहणाय. १६० च, ण्दपूर्व, १९ च. अक, १२ ग्‌, ज. ‹ अने › नास्ति, १२ क. ख. ष. क्ष, ट, आर्कं; ग. ज. अद्म", १४. च. दुध्न्यतेः. ११ ग. च. न. स्त्तलरः. १६ ग. ज, घ, श. 2, 2, वति पूर्वतरात्प १५ च, ज, सीतल, १८ क, ५, णम्‌ ५४॥ परः; ग, णद ॥ १४॥ पर्या, | ३५ ६० इ्मायार्वहृतटीका समेतं [ प्रथमभ्ययिे ५ ) इति । आह । किमुक्तं मक्ति | उच्यते । ‹ भश्िनं च पर्याया्ेति › । एवं समु्यार्थे भवति । ५ अथ ये प्रदतेऽर्थऽमिताकषेरेषु ग्न्येषु वाक्यपृरणा आगच्छन्ति पदपृरणस्ते मिताक्षरेष्वनथकाः कमीमिद्विति ?? ॥ ५ षदपूरणरक्षणम्‌ व्याख्याताः कर्मोपसंपरहर्थीयाः । तल्मसङ्गेन हीयेवमादयोऽनयाथ अप्युक्ताः । प्रतिज्ञप्रसक्ता- नेवाधुना पदधूरणान्वकष्यामः । तेषपर॑ सामान्यमेव ताद्क्षणमुन्यते, ॥ तत्राधिकारा्थोऽयमथशब्दः । अथ ये प्रवृत्ते परिसमातेऽे<न्यैरेकवाक्य- गतेः पैरमिताक्षरषु गदयमनथेषु वाक्वपृरणप आयच्छन्ति पृरणाथास्त १० शव मितक्षरषु पादनृतेषु भवन्ति । उभयत्रापि सु तेऽनथका, अन्धोन्त खाचकाः । प्रकृतादथानन विंचिदधथान्तरं द्योतयन्ति । एदमेत वाक्यमेत गा पृरयितन्यमित्ययमेव हि तेषामर्थो नान्यदथोन्तरमः | उक्तं च ५ क्रियावाचकमख्यातमुपसर्गो विशेषकृत्‌ } सस्छरमिधायके नाम निपातः पदपरणः ›' इति ॥# १५ कतम पुनस्त इति । उच्यते । ° कमीमिद्धिति ” एते चलारः ॥ कम्‌ ईम्‌ इत्‌ उ इति । आह । नयु ये श्रृ के ते षदपुरणाः तोऽथ इति यदेतबुपदिषटं रक्षणमतः एत्र पि्ञ- सामो येऽमिताक्षरेषु वेषु पठितास्ते मिताक्ष- शु पदपूरणा मविष्यन्तोति° । अथ किमृ्धमेते विशेषतः कमीमिदतो ९० निरद्न्त इति । उच्यते । एते हि प्रयेणे पदपृरणा ए । अन्य पुन. ्विनचिन्वादयोऽथवन्तोऽथथं सेवे सति पदपुरण। भवन्ति । रक्षणं हि तानपि व्याप्नोति । एते पुनः प्रायेणानर्थका एनेति बिशेषत निर्दिश्यन्ते ॥ अथवा ते प्रयिणाधैवन्तः कदाचिदन्थैका एते पुनः प्रायेणानथैकाः । कदाचिदभवन्त इयतो विशेषतो निरदिर्यन्ते । आह । एवमपि चकारो र्भ नरवद््येः । र कारणम्‌ । स दि पुरस्ताद एव “ अथापि पदपुरणः ९9 ~. १. द्या नाथार्ना. २ गज, अ्रवृक्ते ३ ग. च. फतिप्रितेऽथैः ज. अयरिपापितेऽ्थ; ट. परिषि" पराप्ते; द. प्रागिति परि०, ४ ग, ज, अनर. अन्तर ; च, अनथकान्त्‌", ५ ज. स. पदपूरणः, ६ च. अपवृत्ते. ५ ग, च. ९१ ज, इति › नात्ति. < च. ८ अदि ' दस्ति. ९, ज. निरद्ह्मिः. सवमः खण्डः ९, | निर्क्तम्‌ । ६१ इदमु तदु" [ निर्‌० १ । ५ ] इति । उच्यते । उकारस्य पुनर्नरदेले सवं निर्दिष्टः । प्रासङ्गिकस्व॒ रै तस्यं निर्देशः । कारणम्‌ ` अयमेवात्रोकारस्य पदपूरणव मुख्यो निर्देशः स्वप्र कःणत्वात्‌ । आह । तत्र तदयर्विचित्कर इति । उच्यते । नारकिचित्करः । फं कारणम्‌ । शु । यदि ह्ययमुकारस्तत्र॒ ५ पदपूरणत्वेन नेच्येतेहैवोध्येतं ततः पूर्वोक्तस्य विनिग्रहार्थीयत्वस्यायम- पवाद इति गम्यते । अथापि तत्रैव केवलमस्य पदपृरणत्वसुच्येत नेह तथापि पदपूरणेषुं परिसंख्यायमानेषुं नायुक्तं इति परिसंख्यया पदपूरण त्वमस्य बाध्येत । अनिष्टं चैतत्‌ । तस्मादुभयत्राप्यधीरतं इति | आह । " नन्वेवं खट नूनमित्येतयोः परिसंख्यया पदपूरणैत्स्य बाधः प्रा्त इति । १० उच्यते । नेवम्‌ । किं कारणम्‌ । ऽकारवततौ ह्युभावपि । यथेव हकारो ऽथवां- शवानधेकशेवं तावपि । तस्मादुकारप्रहणेनैव तावप्यत्र गृहीतौ दरषटव्यौ । न केव- डमुभवेव । पिं तर्हि । अन्येऽपि" चानेका; सन्ति । तयथा । आघा ता गच्छानुत्तरा' [ ऋ० सं° १०। १० । ९० ] इवयत्र घकारः । तेऽपि च्वत्रावरद्धा द्रव्याः । उदाहरणमा्रप्रददोनार्थं ह्येतावन्त एवात्रोदाहताः । ९५ त एते सथ एत्रा्थासंमवे सयनर्थक। एव । अर्धसंभवे लर्धवन्त इति । पि कारणम्‌ । न हि कश्िशविदल्वे संमवत्यनथैत्वकल्यना न्याय्या शब्दस्य | सथेप्रधानो हि शब्दः । स नाकस्मादभिधेयेनार्थन विना वाक्ये संहन्येत। तस्मादयवद्वम्यमेव तावदथैः कत्पयित्तन्यः । यतपु- सर्व निपाता; प्रा- नरेतदुक्तं वक्यप्रणा इत्यगतिरेषा । तदेतत्सवै- ९० यशोऽथेवन्तः कदा- याप्यर्थासंमवे सलयगते।. सत्यां भबति । त एते चिदनर्थकाः प्रायोद्ये्रनचिन्वादयोऽथवन्तः प्रायोढत्या च कमीमिद्वोऽनथका इति द्रष्टव्यम्‌ । १. क्ष. ट, ठ. ^ सः› नासि, २ च त्यस्य २ ग. उच्यते; ज. ‹ इण्वो- च्येत › नास्ति. ४क.ख. ग. च. ज. गम्यते. ५दठ पपुरणत्वगधः प्राप्त इत २५ बाध्येत. ६ ग ज. ठ. ग्व्यप्रीयत इति. ७च, त्वस्य च बाधः. < च. उश्मरषंततो, ९ क. सख ग. ज, शपे तावन्त एव्र सन्ति. १० क. ख, (अर्व नास्ति; ग. च. ज. चार्थ ११ क, ख. घ. स, प्दर्थे तावत्स॑भ^} उ, दयतार- विभ" ्यछामे से; ठ. ददर्थष्ामि सं, १९ क, स. ष, क्ष, ठ, कत्पनीयः; र, कलन; । य° पितन्यः+ १० ६२ दर्ग चायङ्कत्टौकासभतं [ प्रथमाध्याये ` आह । नन्वादौ च॑ मध्ये च॑पदपूरणानामागमो दृटः । तदथा । (ननं सा ते, [ऋ० सं० २।११।६१] इति। जथ कथमुच्यते धे ्रवृत्तेऽथं आगच्छन्ति ते षदपूरणाः' इति । उच्यते । न हयतदभ्ययनकालनमानुप्‌- व्यमक्षराणां पदानां वा व्याख्याकाले नियतमस्ति । अथंपरकारानाथेनिवै- र चनवङेनान्यदानुपुल्यमुपजायते ब्याख्याकाले । पदपूरणानो वाक्ये- तत्रैवं सतयास्यातपदं प्रवानं तदनु नाम तदनुप- षु स्थानम्‌ सर्गास्तद्नु निपाता इत्येतामादरपू्वःेश्येतदु्तं ¢ अथ ये प्रवत्तेऽथ आगच्छन्ति ते रपदपूरणा भवन्ति ' इति । एतमेवानुपूर्वम्ेश्य पू्वमाख्यातठक्षणमुक्तं तदनु नाम- १० रक्षणं तदनूपसर्गरक्षणं तदनु निपातरक्षणम्‌ । तस्माद्‌ादावपि निपातः सन्मध्ये वान्त एव द्रष्य: । ठोकेऽपि हि दत्तानुयोगानां ब्राहमणानामव- स्थानक्रमोऽकिचित्कर एव भवति । मध्येऽन्ते वावस्थितो यः प्रधानं मैवति सोऽग्रय इत्युच्यते । तस्मात्सम्यगेवोक्तं पय ्वततेऽर्थः इति । व्यत्ययं चाधि कत्य श्वोकमप्युदाहरन्ति । १५ “'आदिमध्यान्तट्पानि प्रच्छनापिहितानि च । अ्रह्मणः पिप्यर्थं वेदे व्यवहितानि च'* इति ॥ ९ ॥ नि्क्त्रासश्चिदिन्नरा मूरितोका करकादिव । विभ्यस्य- न्तो ववाशिरे शिशिरं जीव॑नाय कम्‌ । शिशिरं जीवनाय) =, २० शिशिरं इ्टणातेः शघ्नातेवा । एमेनं सृजता सुते । असू- जतेनं चते । तमिद्रधन्तु नो गिरः । तें वर्धयन्तु नो गिरः स्तुतयो गिरो गृणातेः । अयणं ते सम॑तसि । अयं ते सम- क्ल, ११. तस्तीवोाऽपे हर्ध्ते । सु विदुरिव [ काठक सं० ८ । ३ १च. भ्व नालि. रग. च. ज. भ्व नास्ति. २ क. ख. शुकतं तज येव. २५ ज्ज, र, ठ. पदुक्तमथ तज ये०. ४ ग. ज. त्ते, नास्ति. ५क. ख. घ. स. ट, ठ. मध्येन्तेः. ६ क. ख, पथानः. ७ क. ख. च. ह, ट. ठ. ‹ भवाति › नास्ति, < ग, च. ज. येऽपरर", ९ ठ. प्रच्छिन्ना. १० न कस्मनापि पुसकेऽह्कोऽस्ति. १९ क. २८ ल, “सयते ॥५॥ बु; "छ. त, “स्यते ॥ १४ ॥ सुम; द्‌. श्यते ५ ९ ॥ बुर, दशमः खण्डः २ † निरुक्तम्‌ । तथा ८। १३] खु विज्ञायेते इवाथापि नेत्येष इदित्येतेन संप्रयुज्यते पारेमये ॥ १० ॥ अधुनैवमेतानुदाहृतान्कमीमिदून्समासतः प्रवयकमुदाहरणै्दशेयति । “शिशिरं जीवनाय कम्‌ ' [ ऋ० १० । १६१। ९] इति । अत्र कमिप्येष पदप्रणः। शिशिरं जीवनाय जीव- कमित्यस्योदाह- नार्थमिप्यर्थः । तत्र हि प्रायेण प्रचुराणि शरद्रा- रणम्‌ न्यानि भवन्ति । कमिति पदपूरण एव | श्ाखा- न्तरेषु शेषो व्र्ट्यः । केचिदेवं ्ृतशेषमन्राधीयते । °निष्ुक्रासश्विदिनरो भरितोका वरकादिध । बिम्यस्यन्ते। भवाशिरे शिशिरं जीवनाय कम्‌ › इति ॥ निर्क्तरासः। निषक्ता एव निष्रकत्रासः। निर्मसना इत्यधेः | अपि च । भृरितोका बहपत्या इत्यर्थः| के पुनस्ते । दरिद्राः केचिननरो मनुष्या इत्यथैः किं तेषामिति । वृकादिव बिभ्यस्यन्तः पुनः पुनर्मृश वा निभ्यतो ष्रका- दिव हिमाद्ववारिरे पुनः पुनर्भृश वा श्यन्ते । किमिति ववाशिरे । शिश रमस्माकं जीवनाय जीवनाथैमागच्छतीवयेवं हेमन्ते ववाशिरे । अस्पतर- शीतं हि शिशिरम्‌ । सुखं तत्र जीविष्याम इत्यभिप्रायः । निगमप्रसक्तस्य॒रिशिर्शब्दस्य निवैचनम्‌ । ' रिरशिरं शृणातेः ' हिसाथस्य [ घा० ९ । १६ ] । शशम्नातिवा" हिंसाथस्यैव । नार्थृतो विशेषः । हिनस्ति हि तस्मिन्काटेऽप्रति्रध्यमानोऽतिरयेन दावाभ्चिः ुष्कानोपधिवनस्पतीन्‌ । हमियस्योदाहरणर् । “ एमेनं पजता सुते मन्दिमिन्द्राय मन्दिने'। = 0 चक्रि विस्वांनि चर्ये ” [ ऋ० सं° १।९।२ ]॥ देन्येषा गायत्री । मधुच्छन्दस आर्षम्‌ । पृष्ठयाभिष्वयोः स्तमबृद्रौ ईभियस्य प्रातःसवने त्रौह्मणाच्छसिनः शसते महात्रते चं तृचाशीतिषु विनियुक्ता । आसुजत । एनमाभिमु- स्येन सृजत । ईमिति पदपूरण एव । सजत दततोकधपात्रेण चमसैश्च सोमं हे १क. ख. छ, त. द्‌. १०१ नास्ति, ₹ ठ, निष्वक्तास इति निष्ट. २ ग, क्ष, किभ्यस्यंतो; घ. विभ्यस्यांतो; ट, निभ्यस्यांतो. ४ च. य निरतं (शूष) क्तरासः । निस्त्वक्ता एव निस्त्वस्बासः, ५ ध. विम्यतो. ६ ग. च, ज. वारयते ववाशिरे । किमि. ७ ग. च.ज. “हरणं ॥ १६॥ एमे, < ष. ज्ञ, ट, एमेनं ० चक्रये; ग. ज. एमेनं प्जता सुते ° चक्रये. ९ च. देन्देषा, १० च. “बाह्णा नास्ति. ११९. ज्ञ, ट, °ते बृहतीतुचा १२ कं. ख. घ. ज्ञ, ठ, ठ, “सजत › नास्ति; भ. ज, आसृजत, १२ ध, ज्ञ, ट, दुत्तोच्छपःतरेण, दे १० १५ २० २५ ६२ ६४ दुगा चार्थक्ृत्ीकासमेतं [ प्रथमाध्याये खच्नयवः । किभा्जतं । योऽयमिनद्रस्यं सुतेऽमि्ुते सोमे वांश उक्थ- पात्रचमसस्थ एनमास॒जत । मन्दि वैन्दयितारम्‌ । मन्दिम इन्द्रीय हैः घते । रिं चकनवन्तं शचैरणवन्तं कमणवन्तं वा । अपि वा हविधौनश. कटचक्राम्यां चक्रवन्तम्‌ । अपि च चक्रदिति कर्मनाम [निष० २। १] ५ प्रतिविशिष्टवीरयजनकैः संस्कारकरमभिसतदवन्तम्‌ । विदवानि सवौणि मूतानि कमीणि चक्रये कृतवत इन्द्राय । सोमोऽ प्रयक्षो दातार । परोक्षा लिन्द्घय स्तुतिः । ‹ अथापि परयक्षकृताः स्तोतारो भवन्ति परोक्षङृ- तानि स्तोत्यानि ` [ नि० ७। २ ] इति हि वक्ष्यति । 'तमिदरषनतु नो गिरः इति इत्‌! इत्यस्ोदाहररणम्‌ । ८ त॑मिदधरन्तु १० नो गिरां वत्सं संशिश्वरीरिव । य इन्द्रस्य हद्‌ इयस्य सनिः ' [ ऋ० सं< ९।६१। १४ ]|॥ अमहीयोराङ्गिरसस्येयमार्धेम्‌ । गायत्री सौमी ्रावसततौ विनियुक्ता तं वर्धयन्तु नः। तं सोमम्‌। इत्‌! इति पदपूरणः व्धयन्तपजातवीर्य बुरबनतु देबतप्तये न एता अस्मद्विरः त्तु्तय; । कथ १५ परब्भयन्त॒ । षत्सं संरिद्छरौश्व । वत्समितरकरिडका बह्मयो गावः ता यथा पययेण वत्समेकं मृतवत्सा सैः सैः पयोमिवंहनादिसमरथ ुुरेमश्ासद्गि एतं सोममुपजातवीथ देवतरपणाय कुवैनतु वधयन्तु । यः कर्तैमः। य इन्द्रस्य ददसनिष्टदयरस्यं॑संभक्ता तमेनं वधयन्तिध्यमिप्रायः । आह । कस्माप्ुनरत्र केचिदुदाहरणभन्त्रा अरेषाः पव्धन्त निरुच्यन्ते २० च केांचिदेकदशा इति । उच्यते । ये तावदेषा प्यन्ते निरुच्यन्ते च ` ते" व्याल्याधमेपदीनारथम्‌ । यदि पुनः स्म एव पव्येरनिरुचयरं्ाति- गर शाह्ध सपयेत। अथापि समवोदहरणमन््राणामेकदेशः पठ्यत निर- १ ग. ज. कमासजत, २ ग. मादयि. ३ ट. देरणवैततं; ठ. “ ष्वरणवन्तं + नाति, ४ ग. च, ज, ण्ण ॥ १७॥ तर. ५. सल, ट. तमिदर्थ० वृं निः; २५ ग. ज. तमिदवधन्तु नोभिरो० हृदं सनिः. ६ घ. इञ, ट, । एव › नास्ति, ७. ह्य, ट. यन्तु । कतमः य ग. ज. "यन्तु । कयःनमः ॥ य} च. ठ. यन्तु । यः कतमः । स इन्द्र". < क. ल. ग. ज, इद्य्भक्ता, ९ ष, स. ट, एकदेशः, १० च, ते? नास्ति, ११ क. ख, ग, ज, ध्मोपिरानार्थ, २९ १२ कर्खन्ष, क्ष; र, पापध्युदाहुर, वमः खण्डः १९ १ निरुक्त ॥ च्थेत च तथापि व्याख्याधर्मो न प्रदोरितः श्वाः} भेनत्राणामेकदेशेनं तस्माद्ख स्योपप्रदर्शनार्थंकेचिदजञेषाः षटयन्ते पटनेऽशेपेण च ष- निरुच्यन्ते च केषांयिदेकदेदाः जाछ्रःतिै।ए्वभया- ख्ने प्रयोजनम्‌ । दिति। प्रतिमन्त्रमपि सकठधं्च॑पादाध्ययने शक्यते प्रयोजनमन्वषटुम्‌ । तदेतत्समासेन ब्रुमः । यस्मि- न्यस्िन्मन्त्र ययत्धदमेकार्भमनेका्ैमनवमतसंस्कारं वा निन्रैवीति किंचि- दन्यच्छन्दरूपमध्याहरयन्यद्वापोहलन्यधा ना कस्यचिद्धि्षरिणामं करोति संदिग्धं धा मिर्णयति तदभेमेव ते सकरूमधीते । यस्षिन्वाधर्चे षदे वा तत्पदं भवति य॑दभिमते निर्वत्तु ताव॑न्मात्रमेवार्घाते पमिरविंधक्तया । तदेतदेवं निपुणमथेष्यं सर्वत्र । उकारस्ीदाहरणम्‌ । ^ अयुं ते सम॑तसि कयोतं इव गर्भधिम्‌ । वचस्तच्चिन्न ओहसे ( ऋ० सं० १ । ३० । ४ ) ॥ दुनःरोपो युपे नियुक्त आत्मानं मोचयितुमिच्छननया गायत्येनद् ॐ इयष्योदाहरेणभ्‌ तुष्ट । अयमिति वर्तमान एर कर्मणि दैरय- नाह । ते तव दर्थं सोमो यं प्रति नियकाख्मेवे समतसि संपत्ति । चं तेसु तासु त्रियाखाहुयमानंः समतसि संपतसि । थं पुनरयं प्रति समतसि । कपोत इवं । कत्पतन॑ः कपोतः कुस्सिंतप॑तनः । स यथा गर्भविं गर्भान कपोतिकामण्डाश्रयं वा नीडं प्रति पुनः पुन पतयेवं यं प्रति निय कारमिव संपतसि त्वं स एवायभभिषुतः सोम एमि- लिगमिः । अथ किमस्माभिः कस्प्यिसि । मोच अस्मान्‌ । दि वा षच एवेदं नः स्तुतिर्क्षणं नोहसे न वितकंयक्ि रोरूयमाणानां केना- "प्यमिप्रयिण वयमेतद्भूमः केवौ बुष्महुणैने युक्तमेतदिति थतो न मोचयस्यस्मानतो युपात्‌। श्ुवैतदवबुद्धयाथंमातेतामस्माकमवधायं कार्य १. क्ल.ट.वा. २क. खघ, ज्ञ. ट. व्याल्याधर्भापद्‌र॑°; उ. स्परत्‌ । त्याख्योपदर्चं. २ क, ख. घ. सल, ट. अनवेष्ट२. ४ ग च, ज. "णम्‌ ॥१८॥ अय. ५ व. ज्ञ-ट. तेण्हेते ६ क. च. श॒नम्डेफो. ७क. ख, निर्वत्हन्‌ - ष. स. द. ठ. निद्रे ८स.ख.ग, ज. व. ्ल. युष्मदर्थ; 2. बुद्‌ त. ९क.ख.च, न्न. तामु" सकृदेव बरतो १०. स, नीलं; ट, नी. ११ ग, च, कारूण्योन्मोच, $ ६५ ९, १५ २० २५ २९९ ६६ दुगा चा्ङृतदीकासमेते ` [ परथमाषयि नोचयासमान्‌ । कं तेऽसमामिरयमेव तेऽस्म्त प्रतिविशिष्टः सेम्रऽभि- युत इत्यमिप्रायः । । ‹ इूवोऽपि द्यते ' कदाचिदन्थक इति वाक्यशेषः । किमुदाहरणम्‌ । ° सुविदुरि सु विज्ञायेते इव ' इयते उदाहरणे । सुप्र विदरवजञं ब्राह्मणा इति । इवोऽनथक एव वाक्यपूरणः । सष विज्ञायेते यज्ञो नक्रं त्ह्मणैरिति । अत्रापीकोऽनर्थक एव । व्यल्याताः पदपूरणाः । निपातसमाहारमघुना दर्शयति । तदधिका- र्थोऽयं * अथ › शब्दः । ‹ अपरि › इति संभावने | अप्ययमेव इदिति १० केवट प्रयुज्यमानः पद रणो भवति । अपि चायमेव “न' इयनेर्न संप्रयुक्तः प्रयुज्यते परिभये › अर्थे । स्ैतो भयं परिभयम्‌ । कथं प्रयोगः । "५ ८ नेनिह्यायन्त्यो नरकं पताम › इति । मृग्यः रोपः । केचिचेतं कृतशे- ५ इयस्य च ४६ पमत्राधीयते ॥ १० ॥ हविभिरेके स्वरितः सचन्ते सुन्वन्त एके सव॑नेषु सोमान्‌ । ` ९५ कचीमदंन्त उत दक्षिणामिर्नैजिदह्यायंन्त्यो नरकं पतामेति ॥ नरकं न्यररं नीवेगमनं नास्मत्रमणं स्थानमलपमप्यस्तीति वाथापि न चेत्येष इदित्येतेन संप्रयुज्यतेऽनुप्षटे न चेत्सुररा पिबन्तीति सुरा सुनोतेरेवमु खावचेष्वर्थपु निपतन्ति त उषे- [8 ॐ क्षितव्याः ॥ ११ ॥ ९० इति प्रथमस्य तृतीयः पादः ॥ मि 4 1 ५, ° हविभिरेके स्वरितः संचेनते सुन्वन्त एके नेरिमिये इयस्यादा- ~ ५ क्िणाभिः ध +. सवनेषु सोमान्‌ । दचीमेद॑न्त उत दक्षिणाभि- ननिल्यायन्यो नरकं पताम ' ॥ इति । २५ ग. "णम्‌ । १४ सुविदु*. २ घ. ट. नक्षत्रं य ब्राह्मणै; ठ, यज्ञनक्षत्रे बार. १ ग. पाद्‌ ४ क. ख. घ, ज्ञ, ट, ठ. इत्येतेन, ५ ठ, श्तेवं ° त॑. ६ ग. च, ज, “यते ॥१९॥ दवि°; इतरेषु पुस्तेषज्ञो नाप्ति., ७क. ख. ६; छ. त. १५) द्‌ १००८ ८,यथ. ध. ठ. इइतिण्पाद्‌" नास्ति; त. इति प्रथमाध्यायस्य दितीयः ९५ पाद्ः॥ ९॥ द्‌ दितीयः पादः. ९ ग, ज. सचन्ते पतामेति; ठ. खनति इति, एकादशः खण्डः ११ [ निरुक्तम्‌ १ ६५ नारदेन किर विप्ररम्यमाना असुरपल्ये मतेनप्रति तमनेन मन्त्रेण ्तय॒चुः । एके तावत्‌ इतो टोकाद्रविभिः पुरोडौशदिभिर्निमित्तमूत सचैते शर्म प्रासर्वेन्ति । अथेके सवनेपु यकेषु सोमानभिपु ण्वन्तः । तेन कर्मणेय्थः । राचीमैदन्तः । अन्ये शच्या वाचा स्तुतिभि- रेके देवान्मादयन्तः संतधैयन्त इत्यथ; । अप्यन्ये दक्षिणाभिः खः सचन्ते ५ इव्येतदेवानुवेते । तत्रैवं सति तेन तेनाभ्युयतेषु प्राणिप्रु श्रेयः प्रति. यदि वयमेतानपि भतन सम्यक्परिचरेमान्येषां जपदयेमादीना कर्मणामसे. भे सति नेद्वयमेतेषामप्युपरे जिह्यायन्त्यो जिह्ममाचरन्त्यो मगवनरकं धृताम । न हयन्यो भरतृपरिचर्यातः ल्ियाः कश्चन धर्मोऽस्तीयमिप्रायः । नरकरान्दं निग्रवीति । नीचेरस्मिन्र्यते गम्यत इति नरकमथवा १० भ्ास्मिन्‌ रमणं रतिकरं स्थानमद्पमप्यस्तीति नरकम्‌ । 'अधापि' अयमपरो निपातसमाहाये (नचेयेष इदियेतेनः एव संप्रयुक्तः “प्रयुज्यते' । केनचित्‌ (अनुपृष्टे सति प्रतिवचनं न चेदिव्यस्योदाहरणम्‌ भवति । तयथा । कथिव्कंचि्पृच्छति तिष्टन्ति वृषररा इति । ततः प्रयाचष्टे तिष्ठन्तीति । ततो १५ यदि तिरन्ति किम नागच्छन्तीति पुनरनुप्रषटे ब्रवीति“ न चेत्सुरां पिबन्ति ' आगमिष्यन्तीति । यदि सुरां न पिवैन्तीयथैः | भ्थ॒ कस्मात्‌ सुरा । * सुनोतेः ' । सा द्यभिपुयतेञनेकैन्धेः पिष्टादिभिः । ८ एवमुच्ावचेष्वर्भेषु निपतन्ति त उपेक्षितव्याः › । एवमनेन प्रका- रेणोच्चावचेष्वरषु बहुप्रकारेषु समाहताश्न्येऽप्येवं बहूप्रकारा निपतन्ति २० प्रयुज्यमानाः । ते रक्षणश्ञाखमेतचा्थनिवैचनजञाच्नमुपेलोपगम्यानुप्रविदधे- क्षितव्याः । कः कस्मिननथ वर्तत इयेवं द्रव्याः । परीक्षया इयथः । इतिकरणोऽधिकारपरिसमाप्यः । इमनि चचार पदजातान्यनुक्रान्त- नि नामास्याते चोपस्गनिपाताशेति प्रतिज्ञाम्यासो निगमनाधः ॥ ११ ॥ ईति पषस्याध्यायस्य तृतीयः पादः ॥ २५ ११. ज. पुरोटाशा. २ ग. ज. सचन्त; च. स्वरस्चन्त. रक. ख. घ. क्ल. ट. ठ. स्व लोकं पातु". ४ क. ख. ध इ. ट. `बन्तिस्म। येके ग. ज. ण्वन्ति सरा अप्येके, ५ च. स्वरसचन्तेत्येवद". € क, खन घञ्च-ट, ठ. नात्यसिन्‌. ७ ग. सुरां भवन्ति; ज. सुरां न वंति. < ठ. (तव्याः । १९॥ एव ९. च. ट. परीक्षाः, १० ग. ज. इतीमानि. ११ च. निगमर्थः, १९क.ख. ३०५ द; ग. १५} इतरेषु पुस्तकेष्वज्को नस्ति. १२३ ग, च. ज. “ इति› नासि; च. ज्ञ, ट, द, इति षृषठाध्या^ र्मा चार्ङ्कतीकासमेतं { प्रथमाध्याये चतुः फदः } ६८ 1 गिरत इतीमानि चखार पदजातान्वनुक्राम्तानि नामास्यत्ति चोपसर्मनिफाताश्च तत्र नामान्याख्यातजानीति शोकग~ खनो नैरुक्तसमयश्च न सर्कणीति भार्यः वेवाकरणानां ५ चके तद्यत्र स्वरसंस्कारौ समर्थो प्रादेशिकेन गुणेनान्विती स्थातां सविज्ञातानि तानि बथा गौरश्वः पुरुषो हस्ती. त्यथ चेत्सवण्याख्यातजानि नामानि स्युः कश्च तत्कमं कुर्यात्तव तत्सर्वे तथावक्षीरन्यः कश्राध्वानमश्ुषो ताभ्वः; स वचनीयः स्या्यक्किचिननन््ातुण तदथापि वेत्सव।- १० ण्याद्यातजामि नामानि स्युर्यावद्धिमावैः संप्रयुज्येत तावद्धचो नामपेपभतिलम्मः स्याततेवं स्थूणा दुरथयाः वा सखनी च स्यात्‌ ५ १२॥ दषानि, पदजातानी्ि व्याख्यातम्‌ [ निर्‌° १। १ ] ।. अनुऋान्तर- स्यनुपू्यण । पूवपार्यातं ततो नाम्रनि ततत उपसमंस्ततः निपाता ६५ इलेवमातुपूर््ेण कान्तानि वर्णितानि न्यायेति, वाक्यशे; । कतमान्दि पुनस्तानि,। नामास्य चोपसरगनिपाताश्वेति ।. तदपि व्याख्यातमे [निर० १। १]।यच्‌ तदुक्तं "नाम्नः किंचिदवशिष्यते तच्चतुर्ैन पदेन वणेयिष्यामः? (पतरं २६ आवयः. १-६) इति, तदिदमत्रावसप्रा्तं फदचतुष्ट्लक्षणा- नन्तरमारम्यते । तत्न. नामान्यास्यातजानीति, २० सर्वाणि नामान्या- शाकटायनो नैरक्तसमयश्च' |, तत्र तस्मिनेव पद- स्यातजानापयेकं मतम्‌ चलु्ये यानि नामानि तानि सर्वाप्येवािशेये- णास्यातजानीवेवं शाकटायनं आचार्यो त्रवी. तीति वाद्ये; । नेर्तानां चेप्र समयः सिद्धान्तः स्वेषामवरशेपेणं ॥ आह । कः पुनर्यथा ब्र्रीति येनेकषमुच्यते २५ २ छ, नेः प्तिकम्भस्यार. २ छ दरंग चा सनी" रद; त. द्र्य. चाः सञजम)° द्‌ ददेया चा सर्जनी°). ठ. दुरसया०. २ क. च. द्‌. १}.छ, त. ९९६ ४कर्ख.ग.ज.घ.रज्ल. ट. ठ. इतीमानि चत्वारे पद्‌, ५क. ख, ग, ज.क. र, ठ. शेषेण गाग्यैदम्‌ । आह. ६ घ, 2, ग्वत । नेत्युच्यते, । शाक ६९ द. जीति ५ उच्यते, \ शा. न~~ ददशः खण्डः १२] | निरुक्तथ्‌ । ६१ न सर्वाणीत्यन्यत्‌ ज्ञाकटायन एवं ब्रवीतीति" | उच्यते | ८ न सर्वाणीति गाधः › ब्रवीति । किं गम्य हव । केदयुच्यते । ‹ वैयाकरणानां चैके › । व्याकरणमधीते, ते वैयाकरणो; । तेषां चैके न सर्वाण्याख्यातजानि नामानीव्येवं ब्रुवत, इति वाक्यशेष; । ‹ तुदयत्र ्रसंस्कारौ समर्थौ प्रदेशिकेन गुणेनावितौ स्यातां संवि- ५ ह्ञतानि तानि › इति । तदेतःप्रपञ्च्यते गम्यै संविज्ञातनाश्रा लक्षप्यम्‌ पक्षेण । यन्याख्यातजानि नामानि यानि बी, नेयेवं पर्युपयुक्तस्तच्छब्दः । इह त्रिविधा व्यवस्था नान्नाम्‌। तयथा । प्रयक्षक्रियाणि भरकश््यक्रियाण्यविद्यमानक्रियाणीति । ततर प्रयक्षरियाणि । तदयथा कारको हारक इति । प्रकल्प्यक्रियाणि । तद्यथा ११ गोर इति । अविद्यमानक्रियाणि । तद्यथा डवो उकः अरिन्दो र्वे इति । तत्रैव सति यत्र॒ येविलर्थः । केषु । नामसु । स्वरसंस्कारौ । स्वरश्ोदात्तादिः संस्कारश्च प्रकृतिप्रयरय॑ दिरेतौ स्वरसंस्कारौ । समर्थौ । समधरेता चामोपपत्तिरच्यते । संगतार्थ रक्षणशाख्रविहितयो- परपस्या युक्ताविव्यर्थः । यथेव क्षणाविप्रतिप्या स्वरोऽवस्थित छे १५ संस्कारोऽपि । येष्वपि च प्रदेशिकेन । प्रदिरपतिऽनयेति प्रदेशः क्रिया था तसिन्दरव्ये वस्थित्ा यद्वेतुकस्तस्य बामपेयप्रतिढम्भोऽभिप्रेतस्तस्याः प्रदेशाखूयायाः क्रियाया अभिधायको धातुः स गुण इ्युच्यते । अन्यत्र हि गुणशन्दोऽप्रधाने वर्तते । शेषः अङ्गं गुणः इति समानाथौः । प्रानं तु तत्र क्रिया प्रदेशास्या । तदभिध्रायको धातुुणास्यः । स प्रदेशवाच- २० कत्वात्प्रदेशिको गुण इत्युच्यते । तेन तुरूपेणानितावनुगतैौ स्वरसं- स्कारौ स्यातां भवेतां येषाम्‌ । आह । किं तेषासिति । उच्यते । संवि- ज्ञातानि तानि । समं विज्ञातान्यैकमवयेन विज्ञातानीव्यर्थः । तेषु तावद्‌- १. ह्य. ट, ^ दति नास्ति. २ ग. ज. ८ इति › नास्ति. २ष. छ ट. ठ. एष बुवते ! ने ४ घ. ज्ञ. र ठ. (पते) नास्ति. ५ च. देयाकरणानां तेषा. २५ ६, क्ष, ठ. ठ. वान्यानि। एवं) च. ता निति एवं. ७ क. च. अकलयक्ि- या०.८ य, ज. दित्थो दषित्थर. ९ ग. ज. चा्विड इति. १० ग. ज. प्रत्ययादि- भिस्तौ, ११ क, ख. ग. ज. “स्यते द्न्थमनये. १२ क. ख, घ्‌, क्ष, ननद्रभ्येऽ- दस्थि २, भन्र्यद्भस्थ° व्य, १३ प्‌, कष, २, ठ, घातुगुणेनानि, ३० ७० दुग चार्यक्रतदीकासमेतं [ प्रथमाभ्याये परिप्रतिपसिरतास्माकमास्यातजानि तौनीति । तदथा । कतां कारकः पक्ता पाचकः इति । न पुनर्यथा गौरः पुरुप हस्तीति । किं कारणम्‌। एतेषु प्रकल्यन्ते क्रिया न साक्षादुपठम्यन्ते । अपि चैतेषु कस्पयितुमपि तावच्छक्यन्ते । न ई्यादिषु पुनः प्रकल्ययितुमपि शक्यन्ते । तस्मान्न, ५ सर्वीप्यास्यातजानि नामानीति । तत्र यदुक्तं सर्वाण्यास्यातजानि नामा- नीपयेतदयुक्तम्‌ । रूदिशब्दे च क्रियाः केवरं शब्दव्युपत्तिकमैण्युपल- क्षणमृता निमित्तमविनेपादीयन्ते न वस्तुताऽधक्रियास्रनुसहायभावं प्रति ॥ तत्र शम्दस्यभचयुताघुपटक्ितेऽुपरृत्ेऽभिषाने निवृत्तायां क्रिधायामुपर- तसाधरन्यापारं निरूप्य क्रियायामभिधानं वस्तुमात्रस्य प्रतिनिर्देशकं रुटि- १० रित्यभिधीयते । अपरो व्याल्यामागेः । ‹ यत्र स्वरसंस्कारौ समर्थौ प्रदेशिकेन गुणि- नावित। स्याताम्‌ ! । यत्र यस्तिन्नान्नि स्वरसंस्कारौ समधीब्ठाध्यायी- टक्षणीपपच्या युक्तो प्रदेल्ञामिघायिना च धाला- तयत्र° इत्य्यान्या स्येन प्रादेरिकेन गुणेनान्वितावनगतौ स्यातां १५ व्यास्या न्यायवत्काम॑नौमिकसंस्करेण क्तौ । तयथा । कतो कारकः पक्ता पाचक इमेवमादि । तदा- स्यातजं गुण़तपेति प्रतीम इति वाक्यशेषः । येषु पुनुषाध्यायीठक्षण- परा्यु। स्रसेस्कारावनुगतं। न च न्थीग्यकार्मनामिकसंस्कारयक्तेन प्रदे शास्येन पार्रूपेण । किं तेषमिति । उच्यते । "संविर्तानि तानि › । २० सोवेशनपदमत।ह चास्रे रुद्धिगन्दस्येयं संज्ञा । वक्ष्यति यभ्निश्दर इयवमादीनां ' संतिजञानपदलं ‹ यत्त॒ संविज्ञानमृतं स्यात्‌ › [ निर० ७। १३] इति । तधा वृत्रहा पुरन्दर इयेवमादीनां गुणपद्‌- १ ठ. तानि" नास्ति. २ ग. च. ज. दित्थारदिषु, व. ङ्च. ट, तत्‌. ४ क. ख ग. ज, रब्दृस्य प्र, ५ ग, ज, शक्रिणयां? नास्ति, ६ ग. ज, साधनाव्या, २५ ७ क्ख. गरज. ष. क्ट. ठ, निस्व्यक्रियाया?, ८ क-ख, ग. ज, तयत, ९ ध, ट, “नान्वितो अती अनुमते; ष, ‹ अनुगतो › वाक्ति, १० क, ख. ग, जघ. स्ञ. ट, ठ. ननामिकरगुकतेन स्फार, ११क.ख.ग.ज.व. ज्ञ. ट. ठ. ° सुक्त। › नास्ति, १२. ज्ञ. °च त्यायाङ्र्म, च, °्व नापि न्यय्यकार् 3 ट. च त्थी" यायय; 2, °च कर्मानामि. १३ च. च. श््ञानानि, १४ गज. सवहातपद्‌", १५ च, “मादीनां गृणपदूत्वम्‌ । त एवाय, १६ प. ञ्च, ट, यथा, हि 1 न हदशः खण्डः १२ 1 निरुक्तम्‌ 1 संविज्ञानपदस्याथः चम्‌ [ निर० ७। १३] । सं एवायम. हापि विभागो दन्यः । तत्र गुणपदानि कारक- याचकादीनि । संचिज्ञानदानि तानि यथा मरः पुरुप हस्तीलेषमादीनि । न दयषां गवादीनामणध्याय्यां व्युपत्तिक्षणमस्ति । तस्मादूटिशब्दा एवैत इति । अन्धे तु प्रदेशो व्याकरणमिति व्याचक्षते । तत्र हि शन्दानां रक्ष- णानि प्रदिश्यन्ते | तच्छतः कैश्िश्चणानुग्रदः र- परदेदापदस्म गुणपरदस्य- क्षणाबयवो वा गुण इत्युच्यते । प्रसिद्धो हि चचान्योऽथैः गुणशब्दोऽनुप्रहेऽवयवे च । र्तयथा । गुणे ममायं वर्तत इतयुक्तेनुग्रहे वसत इति गम्यते । अवयवेऽपरि द्विगुणा रज्जुलिगुणेति चेक्ि दवथवयवा च्यवयवेति गम्यते । शेषं समानमेव पूवौ- स्यामथभ्याम्‌ । अथवा सं्विज्ञानानि तानि संविक्चातानि तानि वेयुमावप्येती पाठौ । तस्मादुभयथापि व्यार्धीत्यम्‌ । सं प्रदेश इति केचिदङ्गभूता क्रिया गुण इति व्याचक्षते 1 कि चान्यत्‌। ‹ अथ चेत्सर्वाण्याख्यातजानि नामानि स्युः " तथाप्यय- यमपरो दोपः प्रसंञैयेत । आह । कतम इति । शाकटायनमते दोपाः। ° यः र्व तत्कम कुयौत्सर्वं॑तत्सस्यं तथाच- ९. एवं करम कुवौणा नै- क्षीर्यः कश्चाध्वानमश्षुवीताश्चः स. वचनीयः केन नाम्नाऽभिधीयन्ते स्यायलिचिचृन्यातुणं तत्‌ ! इति । यः कथचा- विदोपेण प्राणी तत्क कुयौत्‌ । यछिचिद* नेकप्राण्याश्रयमेकै तदिलयभिप्रेयोच्यते तत्क्मं॑दुयौदिति । सवमेव तं प्राणिनं सत्स्व तथा वेनैवेकेन ना्नाचक्षीरन्‌ । तयथा । यः कशचध्वा- १ग्‌. च. ज. "्पावका०. २ घ. क्ष. ट. ‹ संविज्ञानपदानि तानि › नात्ति. ३ क. ख. च, क्च, ट, ठ. क्रचित्‌. ४ घ. क्ल. ठं. ढ, (तत्‌ > नास्ति. ५ ह, ट. वर्ततन इति, € ठ. ° सविन्ञनाति तानि › नास्ति. ७ घ, ट, ^ सेवि- ज्ञातानि तानि › नात्ति; च. संमित्तातानि पेत्यु°} स्च. सैविज्ञानानि वेत्यु. < क, ख. ग. ज. ठ.ेत्यु०. ९ क. ल.व. ज्ञ, ठ.“तो" नास्ति; 2.पेत्वभौवि पाड ° येता, १० क. ख, घ. स्च. ठ. व्याख्यातम्‌ ; ट. व्याख्यातं तव्यम्‌, ११ च, केविदङ्ध- ताषत्किा०, १२. प्रत्जेत, १३ च.कथित्कमे. > १५ ९५ ७९ हुगाचायंकृतेदीकासिमेतं ‡ ` परथमाष्वयै नमतरिरोपेणानश्योऽग्यश्चवी ताश्च इलेवं स वचनीयः स्यात्‌। कस्माद्राशवोऽश्ुः चननश्च इत्युच्यतेऽन्योऽश्चवनपि नोच्यत इति विगेपरहेत॒नौस्तिं । तस्माद श्वोऽपि नेधाश्नक्रियायोगामिप्रयेणाश्च इत्युच्यते । कि तर्हि । शंब्दव्यवं- हारं एषायमर्थप्रयायनाथे ईक्रियानियक्ष एव । यक्किचिनृन्यादविशेषेणं ५ तत्सर्वं तदेनक्रियायोगात्तणमियेवोच्येत । न चोच्यते | तस्मान्न सर्वाण्य स्यातजानि नामानीति । रि चान्यत्‌ । ‹ अथापि चेत्‌ › अथापि यदि। ‹ सर्वाण्यास्यात. जानि नामानि स्युः” तथप्ययमपरो दोष। २ भिनकरिथायोगादे- स्यात्‌ । आह । कतम इति । उच्यते । ‹ याव - १० कमेव द्रव्यं भिनना- द्विभविः संप्रयुज्येत तावद्ध नामपेयप्रति्म्भः मभिरमिधीयेत स्यात्‌ ? । ‹ ततैव" तयथा। , स्पूणा दरया वा सन्नी च स्मात्‌ › । क्रियहितकें हि नामधेयप्रतिम्मे सति यवद्धिमंवैर्यावतीभिः करियाभिरेकं द्रव्यं संयु- ञ्येत तावद्भवो मवरम्यस्तावतीम्यः क्रियाभ्यो नामधेयप्रतिकम्भः स्यात्‌ । १५ धिं कारणम्‌ । न हि तैत्र कासाचिदर्ावर्तको परिरेपहेतुरस्यम्यासौ वा नियामकः । तत्रैवं सति स्पूकैव सती दरे शेते इति दैरशया इत्युच्येत । न चोच्यते । तथा च सज्यते सैस्यां वंश इति सञ्जनीवयुन्येत । मं चोच्यते | एतव्रमनेकानि सच्वान्येकक्रियायोगदेकनामानि स्युरेकं षनिककरियायोगाद्‌- नेकनाम । उभयथापि च॑व्यवहाराप्रसिदधिः । तस्मान सर्वण्यास्यात- २० जानि नामानीति ॥ १२॥ --~---- ~~~ १ग. चज. शशरुरीतश्व इ ९ क. ख, ध, क्ष. ट. ठ. नास्तीति. ३ क, ख, ग, ज. ध. क्ष, ट, ईतः किर ४ कं. ख. व. क्ल. ए. ठ. येक्षः। एवभे- व यणि ५क.ख. ग. च, ज. त्यवमुच्यते, ६ ष, इञ, ट. प्रतिभ ७. क्ष, ठ. ठ, (तत्र? नास्ति. < ग. ज. यःवु्को, ९ ठ. दरया, ९५ १० क. ख. घ. क्ष ट, ठ. अस्यां, ११ ष. क्ष. ट. ठ, च) मासि, १२ क. स, १३ ग, ददप चज. प. क्ष, ट, अशो नालि; ठ. १२ इति निर व्याख्यायां दादुरः खण्डः १२. तरषोदज्ञः खण्डः १६] निरुक्तम्‌ । ७३ अथ प्म; पादः। अथापि य एषां म्पायवान्का्मनामिकः संस्कारो यथा शापि प्रतीतार्थानि स्पुस्तथैनान्याचक्षीरन्युरुषं पुरिशय इ- स्याषक्षीरन्नटेत्यभ्वं तर्दैनमिति तुणमथापि निष्पन्नेऽभिव्वा- ५ हारेऽभमिषिचारयन्ति प्रथनात्पुथिरीत्याहुः क एनामप्रथपिष्य- क्किमाधारश्रेत्यथानम्वितेऽर्थऽप्रादेशिओे विकारे पदेभ्पः पदेत- शाधान्ध्तचस्कार शाकटायन एतेःकारितं च यकारादिं चान्त॑- करणमस्तेः शद्ध च सकारा चाथापि सस्वपरवो माव इत्वाहुरपरस्माद्वावात्पूवंस्य प्रदेशो नोपपद्यत इति तदे- १० तन्नोपपद्यते ॥ १३ ॥ ‹ अथौपि › बैतदन्यत्स्यायदि सर्वाप्वाल्यातजानि नामानि धुः । आह । किमिति । उस्यते । ध्य एषां न्यायवान्वार्मनामिकः संस्कारौ यथा वापि प्रतीतार्थानि स्युस्तयैनन्याचक्षीरन । एषी पुरुषराखादिनाम्नां न्याय - घान्‌ छक्षणन्यायेन युक्तः । आह कः पुनरसाविति । उच्यते । कामना- मिकः संस्कारः । कर्मकृतं नाम करमेनाम । तत्पुनः पाचकटवकारि । ६५ तस्मिन्भवः कर्मर्नीमिकः संस्कारः । किच । यथा चपि प्रतीतार्थानि द्युः प्रतीतक्रियाणि स्युस्तथैव तान्याचक्षीरन्‌ जनाः । आह । कथं पुनरा - स्यायमानान्येतानि न्यायवता का्मनामिकेन संस्करेणोपेतानि स्युः कथं वा प्रतीतक्रियाणीति । उच्यते । ° पुरुषं › तावत्‌ ‹ पुरि शय ॒इ्यच- क्षीरन्‌ ' । पुरि यसै शेत इति पुरिशयः प्राप्नोति । एवमसौ ' न्यायवता २० कार्मेनामिकसंस्कारयुक्तेन शब्देनोक्तः स्यात्‌ । एवं चैष प्रतीतक्रियः शब्दो ° भवति । एवमिव ‹ अष्टा इलयखं › आचक्षीरन्‌ । अश्नोति द्यता- विसषठा प्राप्नोति । एवमेव तुन्यतेऽनेनेति ° त्दनमिति तृणं " आचक्षी- रन्‌ । न चैवमाचक्षते । न चसति कारणे वियमाना क्रिया परेक्षीकर्त न्याय्या । तस्मान स्वाण्यार्यातजानि नामानीति । २५ १ छे, चान्तः क, २क.ख.द्‌. २ छ. त. १७; ठ. अङ्को नास्ति. २ च. तथापि; ठ.अथापीति । अथा, ४ व. ट. वापि. ५१. ज. यएत्ं, ६ च. फमना. निकः, ७ च. शरस्यायनामानि, < क, स. प्र, स्च, द, रेते पुर्शिय दति प्रा, $ च. ¦ अश्नोति गवूणमाचक्षीरन्‌ › नासति, ९९ १० ध ४४ र्गाचार्यक्कतदीकासमेतं [ प्रथमाष्यीये ८ अधौपि ” इदमपरमप्रा्तं कुर्वन्ति ते शाकटायनादयः । करिम्‌ । ८ निष्यननेऽभिन्याहरिरभिंषिचारयन्ति प्रथनादथिवीयाहुः । क ॒शएनामप्रथ- पिष्यदिति › । निष्यने । फलिन्‌ । अभिनव्याहरणमभिव्याहारः । तस्मिनमिन्याहरे ततः पश्वादाभिमु्येन स्थित्वा तस्यामिधानस्य ५ ततो विचारयन्ति कतमस्य धातोरत्र रूपमिति । आह । यथां कि- मिति | उच्यते । तदथा । प्रथना्पृथिवीदयाद्स्ते शाकटायनादयः | भह । ततः किमिति । उच्यते । तत्र॒ वयं पृच्छामस्तान्यदीयं स्वभावत एवं पृथिवी नामविष्यत्ततः क एनामप्रथिवीं सतीमप्रथपिष्यत्‌ । कोऽस्याः प्रथनमकस्ष्यदियभिप्राय;ः । अथापि कश्चिदस्या अप्रथिन्याः सया, १३ प्रथनकतीऽम्युपगम्येत ततोऽपि च वयमिदमपरं पृच्छेमं किमाधारशेति, । चशब्दः समुचयार्थः । सवैस्य हि प्राणिजातस्येयमेवाधारः प्रतिष्ठा । अथ पुनर्यदेयमप्रथितासीत्तदा योऽस्याः प्रथयिता स किमाधार आसीत्‌ । न ह्यनाधरिणाप्रतिष्ठितेन शक्वेयं प्रथयितुम्‌ । स॒ चाधारो नास्तीति प्रथनक्रियाभावः । प्रथनक्रियामवे च सति क्रियाजान्येवमादीनि नामा- १५ नीप्येतदयुक्तम्‌ । तस्मान्न सवोण्याख्यातजानि नामानीति । : अथ › अपीद्मपरभप्रपतं शाकटायनः कृतवान्‌ । आह । किमिति । उच्यते । ! अनन्वितेऽर्थे › इत्येवमादिर्दोषः । आह । वेदाङ्गानमिकेकमनेकप्रभेदम्‌ । तयथा । निर्क्तं चतु- दौशप्रमेदम्‌ । व्याकरणमष्प्रमेदम्‌ । तत्र केषांचिनैरक्तानां कैश २० याकरणैः साकं वेपुचिच्छब्देष्यैकमलयं केपांचिद्रैमयम्‌ । तत्र शाक- टायनो नेरुक्ताश्च गाग्यैव्जं कानिचिदमिधानान्यनेकैधीतुमिरनुत्रिदधति कानिचिदेकेनैव । रिं कारणम्‌ । प्रतिनियतो हि" स्वेषु षु व्याक. रणेषु शब्दाुविधानस्य समयः । तयथा । पाणिनीया भू इति प्रकृति. मुपादाय क्डिसेतं प्रसयमुपाददते । ततः कृतानुबन्धलोपैस्यानच्कस्य ठस्य ' २५ स्थाने तिबादीनादिशन्ति । तथाहि ते तं शब्दमनुवरिधातुं शक्नुवन्ति । सँ हि तेषां शब्दानुविधानोपायः पाणिनिना परिक्ट्तः । सषा शब्दानुबिरीनत- य. ज. यथापि. २ घ, ट, ठ. रेऽतिविचा०. ३ च, ‹ यथा? नास्ति; ठ. तथा. ४ च. शिष्यत. ५ क॒ ख. व.न्ञ, ट. ठ. पृच्छामः, ६ ग, ज. ग्दरमेद्‌°. ७ ग, ज. "हि स्वेषु कारणेषु शब्दा” < क. घ. ज्ञ, ट. ठ. विधानसमयः, ९ 0 लोषस्या. ॥, ० घन कन्ट. ठन्न हि०, १९१ कग्खण्च, कि" ट, ठ, विधानि ११ तच भैयोदक्ष खण्डः १२] ` निरुक्तम्‌ । ७५ न्ररी्टीयेतदेनैकं प्रयोजनं मुक्त्वा नान्यतप्रयो जन्ति ठ्डादीनामनुबन्धा- नामध्ययने रोपे च । अपरे पुनर्वेयाकरणा ख्टमङ्ृतैव तिद नेवोपाददते । तेषामपि हि शब्दानुविधाने सा तन्नश्षीटी । एवं भ्ैतिनियतया खया स्वया तश्रशट्था मवतीयेवमादिसमानमेव शब्दरूपं साधयन्ति तत्रैवं शब्दानुविधानेपायविप्रतिपततौ सत्यां शाकटायन आचार्योऽनेकैश्च धातुः ५, भिरेकमभिधानमनुविहितवनेकेन चैकमेव । तत्र यदनेकेरनुविदहितवांस्त- दितरैगाग्यपाणिन्यादिमिनं मृद्यते । किं कारणम्‌ । अप्रसिद्धो हि स तेषां शब्दानुविधानमर्गो धातुसमुदायमात्रमेव नामेति । यतस्ते शाकटा- यनमाचिक्षिघ्सन्त आहुः “ अथानन्वितेऽ्ं ” इति । अन॒न्वितेऽथैऽननुगते शब्देनार्थे | यत्र प्रतीर्यमाणोऽपि शब्दोऽ्थमनुगन्तं न रशक्तोति । एवं १० धातुजोऽसमर्थो भवति । ‹ अप्रदेशिके च विकारे ? । यया हि क्रियया तद्रव्यं दिह्यते तदभिधायको यो धातुः स तदभिधानं विगृ्यमाणं विकर्तुं न शक्रोति यत्र त्र हौयमानप्रतिज्ञः शाकटायनः सर्वाण्याख्या- तजानि नामान्युपपादयिष्यनसंभवे सति काशकुशावरम्बनमिव वुर्वन्कि मकरोदिति । ‹ पदेभ्यः पदेतराधौन्त्संचस्कार शाकटायनः › । पदेम्य १५ आस्यातपदेभ्यः समस्तेभ्योऽवयवानुपादाय पदेतराधौनन्यांशचान्याश - तरेतरास्यातपदावयतरनयेशवान्यैशवान्यमर्षं नाम्नः संस्छृतरवान्‌। तयथा। सत्यमि- येतदभिधानं संचस्कार । कथम्‌ । ‹ एतेः कारितं च यकारादि चान्तकर- णमस्तः द्धं च सकारादिं च । एतेः इण्णतौ [ धा० २।३५] इत्यस्य कारितीन्ते ण्यन्तं रूपं छत्व ततो यकारमन्तमादाय मकारान्तं २० करत्वा सत्यश्ञब्दस्यान्त्यम्धं सचस्कार । ततो यमिति भवति । अस्तेः ञद्धं च। अंस्‌ मुमि [ धा० २। ५५ ] इत्येतस्य शुद्धमेव रूपं कृतवा न॑कीरिता- न्तमित्य्थैः । ततः सकारादिशब्दरूपं गृहीत्वा सदि्यतत्सलयमित्य- तस्य शब्दस्यादिमकरोत्‌ । आदमर्धं सेचस्कार । तत्सदिति भवति । भत्र योऽयमस्तेस्तकारः स यंकारमधिरोहति । एवमेतदेकमभिधानं द्वयोधौत्वोः ९५ १ ठ. तन्रेली°, २ घ, क्ल. ठ. प्रातिनियतया०. ध. ह्य, ट ठ. ‹ स्वयां > सङ्देब. ४ ठ. तन्तरौल्या. ५ ध. क्ष. ट. ठ, च. आचिक्षिप्स्यन्तः ६ क, .ख, संस्कार्यमाणोऽपि, ७ च, प्रविरेयते; ठ. प्रतिदिश्यते. < ध. क्ष, ट. ठ. ८ तत्र › नास्ति. ९ घ. स्ञ, ट. ठ. “आ्ान्यद्न्यदृध, ९० ठ, कारितं, ११ग., च, भ, असु, १२ षस्ज. ट, ठ, तकारि. १० (4 गा ातदीकासयत [मवमे संचस्कार । सत्यमिति भवति । अथ कोऽर्थः । सन्तमर्थमाययति प्रयाय यति गमयतीति सदयम्‌ । कारितं च यकंरादिं च शुद्धं च सकारादिं चेतीत्षरस्मादेतरस्मदेतरं चेतरं चार्थमिति समुच्चयाथोश्काराः ॥ एवं पदेम्यः प्देतरा्न्संचस्कार शाकटायनः; । तदेतदन्यास्थं कृतवान्‌ ॥ ५ को हि नाम पदं विमज्यानेकधातुजं कुयौत्‌ । त्देतदकृतपुकैमनयेवदद्धिः आकटायनयरेऽतिषाण्डि्ामिमावादकरोयदभिनत्पदानि । अपि चोषजायते नः श्ञ्का । यथासौ पुष्ट नक्त पदेषु स्थास्यति । अर्वश्यमसो बणीनपि ' भत्ययनेका्थश्च कयिष्यति । यो हि पदान्यभिनत्तस्य बर्णभदे विकञेपेतुः को विष्यति । तस्मादतिप्रसङ्खदोशरेपपच्या नानेकधातुजानि १५ भामानि नापि सर्वाण्यस्यात्जीदीति । < अथापि › अयमपरो दोषः प्रसग्येत । कतमः । ‹ सचय भाव इला; › अभियुक्तास्तद्विदः । सत्वं पुपमस्मातससोऽये सचपूरवैः ॥ रिं कारणम्‌ । स्वाश्रय एव ह्यसौ । तत्रैवं सत्यपुरकालीनेन भवेन कियया पूर्वो्यजस्य स्तस्य ' प्रदेशः ° प्रदेवनं संज्ञाप्रतिटम्भो ‹ नोप- १५ प्ते * । फं कारणम्‌ । उलत्तिसहमूता हि" सा । स्वेनाभिषानेन क्रियानिसेक्षेणाभिसेबद्धमेव द्रव्यमुत्पदयते नित्यसंबद्धौ हि ` शब्दाथाविति । ‹ तदेतत्‌ › सवथा सर्वण्यास्यातजानि नामानीति आकदाययमतं नोपु- पद्यते । तदनुपपत्तावस्सःपक्षसिद्धिः कानिचिदाख्यातजानि नामानि कानि- चिदनाख्यातजानीति । अथ शक्यते प्र्यबस्ातु परत्यवै्यीयताधिि २० परिसमाप्त गा्पक्षः ॥ १९ ॥ १ ध. यकारादिं इतरस्माचतरस्मा शुद्धं च सकारादि वेति इतरं चेतर°; ट. मकारा रसचं च सद्धं च प्कारादिं चेति (इतरस्मादेत" ) इतरं चेतर” रसमा; ठ. एतेः कारितं च यकारादिं च. २ ग, ज. भतरस्याप्येतरे चार्ध०. २ क. २५ स. घ. ङ्ज. ट, ठ. प्रवृत्तो. ४क.स. घ. स्च, अपि चासौ; 2. अपिण अवस्यमसो पाठः. ५ क, ख. प. क, ठ. वेदे; र. वभेदेन गा. ६क. ख. ष, जञ, ट. "स्यातजानि नामानीति. ७ ग. ज. *भूता सा हि. ८ ठ. प्त्थक्‌ स्थातु. ९ द, पत्यक स्थी", ६० क.स.ग. च.ज,घ, ज्ञ. द, अद्धो नन्ति; ठ, २९ # १२५ इति निरङन्या °जयोदरञ; खण्डः । शाक. शतुदंशः खण्डः १४ ] निरुक्त ॥ अथ ष्ठः पद्‌ः॥ यथो हि चु वा एतत्तद्य्न स्वरसंस्कारौ समर्थो प्रादे. शिकेन गुणेनान्वितो स्यातां सर्वं प्रादेशिकमित्येवं सत्यनु- पालम्म एष मवति यथो एतद्यः कश्च तत्कर्म कु्यार्सर्ष तत्सवं तथाचक्षीरन्निति पश्यामः समानकर्मणां नामेवे- भरतिलम्ममेकेषां नेकेषां यथा तक्षा परिवाजको जीवनो भूमिज इत्येतेनेवोत्तरः प्रत्युक्तो यथो एतद्यथा चापि प्रती- ताथोनि स्युस्तथनान्या चक्षीरन्निति सन्त्यल्पप्रथोगाः करुतोऽप्येकपदिका यथा बतेतिर्दमूना जाट्य आदनासे जागरूको दविहोमीति यथो एतन्निष्पन्नेऽमिव्याहारेऽभि- विचारयन्तीति मवति हि निष्पन्नेऽभिव्याहारे योगप- रीषिः प्रथनाच्पुथिवीत्याहुः क एनामप्रथपिष्यक्किमाधारथ्े- व्यथ वै दुरशनेन प्रथुरपथिता चेदर्प्यन्ेरथाप्येवं सर्वं एव हृष्टपवादा उपालमभ्यन्ते यथो एतत्पदेम्धः पदेतराधान्त्संच- स्कारेति योऽनन्वितेऽथं संचस्कार स तेन ग्यः सेषा पुर पगरहां न हाल्गरहा इति यथो एतद्परस्माद्धावापुवस्य भरदेशो नोपपद्यत इति परयामः पूर्वोत्पन्नानां सत्वाना- मपरस्माद्धावान्नामयेयप्रतिटम्ममेकेषां नैकेषां यथा बि- ल्वादो टम्बचूडंक इति बित्वं मरणाद्वा मेदनाद्रा॥ १४॥ इति प्रथमाध्यायस्य चतुर्थः पावः ॥ शाकटायनपक्षेणेदानीमतान्दोषान्प्रतिसमाधास्यामस्तद्थमिदमारर्भ्वते ˆ ‹ यथो हि नु वा एतत्‌ › इति । यथेति वाक्योपादाने । यथा येन प्रका- रेण । उकारोऽधारणारथ; । व्याख्यातमेतत्‌ ‹ अथाप्युकार एतस्मिने- १ छ. सत्यमुपा. २ छ. नामधेयः प. २ ठ. भरूतिज०, ४ छ, त, द्‌. 'तोऽष्य कपर, ५ छ. जति? त. रजति त. ६ क, ख. द्‌. “प्यन्थेः ॥ ३ ॥ अथः छ, त. °्यन्येः ॥ १८ ॥ अथा, ७ क. स. छ. त. गर्हः, < क. ख. क, त. द्‌. ° न शाज्ञगर्? इति नास्ति, ९ छ, त, चूलकः; द्‌. चुंक° ठ. १० क. ख.द्‌. ४; छ, त. १९. ११७... त, व्‌. उ, ‹ इति पाद्‌ › नालति. १२ ग, “भ्यते ॥ १७ ॥ यथा, + ७८ १० १५ र्गा चार्यक्रतटीकासमेतं ` , (रबम्य वर्थ उत्तरेण › ( निर० १ । ९ इति )। येनैव प्रकरेण प्रसिद्धमाचार्ये- णाल्यातजलवं प्रतिषिद्धं नाश्न्तेनैव प्रकारेण प्रयुमाष्य सर्मरकरिष्या- मीति । दौलसूयायां “ कथं हि व्याकरिष्यति ” ( निर० १ । ५. इति । मु इयेष हेखपदेशे । वै इत्ययं यथेक्तपर्वपक्षोषदेशा्थः । येनैव प्रकरिणासमथौ देतव उक्तास्तनैव प्रकरेण प्रयनुभाष्य प्रतिवक्तृधरमेणः समीकरिष्यामः । यैचयेतदुक्तम्‌ । किमिति। ‹ तदत्र खरसंस्कारौ समधा ्रदि्िेन गुणेनानिितौ स्याताम्‌ › इति। जाह । तत्र किमिति । उच्यते। तदेत्मलुच्यत इत्युपयुक्तस्तच्छन्दः । आह । केन॑ प्रकरेण प्युन्यतः इति । उच्यते । ‹ सर्वं प्रदिशिकमिवेवं सलनुपाटम्भ एप भवति › ४ सर्भमेव प्रदेशिकं सत्रमेव करियाजं नाम । आह | ततः किमिति } इत्यवे सत्यनुपरटम्भ एप भवति । आह । कथम्‌ । खण । प्रदेशवा- चिनो पार्ुसरेय तदाश्रयो स्वरसंस्कारौ यावद्गम्यमनुषिधेयौ । पिम्बौ हि छक्षणगतिः । नैप ॒शब्दापराधो नाप्यस्माकम्‌ । भवतु शवायेमषराध, मन्दशिक्षित्वायेनानुविधातुं स्वरसंस्कारौ विद्यमानावपि प्रदेरावाचिनिः धाती न शक्तोपि । स लं ताव्युनः पनः शिक्ष्वान्यद्ववाकरणं यावच्छक्ति- स्त॑बानुविधातुमिंति । व्याकरणेऽप्यष्टधाभिने रु्षणेकदेशो विक्षिप्तः # कश्चित्तौ्रो विधिः" । कथित्तुशब्दचञब्दवाशब्दातिरिक्तीभिव्या- हारयोगविभागादिगम्यः । तद्यथा मतारन्तेष्वप्यभिनेषु कशित्कचिद्रिधि- रुच्यते ते" च सर्वं॑एव प्रयोगमिच्छता प्रयोगकार उपसंहरतव्या एवमिहा- पि सर्वाण्येव रक्षण्राल्नाण्यपेक्ष्याणि खरसेख्ारसिद्धय इति । स लं ताव च्छिक्षसरानिविण्णो यवदलिलुक्तब्दानां स्वरसंस्कारावनुविधातुमुपजतं सामध्य॑मिति । २५ १२ १क. ख, घ, ज्ञ. 2, ठ. यथेतदुक्; च. यथेत्वयै°. २ क, ख, घ. क्ष. ट, 2, केन एुनः प्र. ३ म. सत्यकनपा° नु, ४ क, ख. ग.ज. घ, कष, ठ. गचिन आख्या- ताचुत्रे %; च, (चिनः धातृन्पाठः । आस्याताचुत्मे) र, ° आस्वोतीनु° नो धातू. ५.८, “वायं त्वै अप; ठ, शायं त्वप, ६ ध, ट, ° पुनः › सकृदेव. ७ ग, ज. णक्तिस्तावालुविधा-, < क, स, घ, स, ठक्षणरेकदे०) ग, ज, ठक्षणेक- दे; ट. लक्षणेरेकदे०ॐ. ९क, ख, धातुः; ष, धापिधितुः; स. धाविधातः; र. धावि- पिः तुः. १० क, ख. “रिक्ताध्यादारविभा०; ग, ज, °रिकताव्याहास्योगविभा व. क्ष, ट, ठ, काच्याह्र^,११ घ, 2.८ ते › नास्ति. १९क, ख, घ. ज्ञ, 2, ठ. पेक्षया ण्यलिललर} ग, ज. असिककस्कारमिद्धगेभिखरसंस्कारे वा; (अखिलसए- तस्कार इति पाठः । सवरपस्कार”, १२ क, ल, घ, ज्ञ. ट, 2, उपज्ञातं चतु्द्षः खण्डः १४ 1 निरुक्तम्‌ । ७९ £ येधो एतत्‌ › यसपुनरेषहुक्तं यः कैश्च तत्कर्म कुर्याव ततस्त तथाश्वक्षीरननिलनेकेषामेकक्रियायोगदिकनामता प्रतभयेतेदयत्र ब्रूमः । न हि प्रसभ्य॑ते । त्वमपि पस्यति बयमपि च ‹ पर्यामः समानकर्मणां ” तल्यकमेणामपि सतां कर्मकृत--“नामधेयप्रतिठम्भमेकषां नैकेषां यथा तक्षा परिजको जीवनो भूमिज इति । तक्षन्कशित्तक्षयुव्यते । जन्यस्तक्ष- ५ नपि न ॒तक्षेदयुच्यते । आह । कोऽत्र हेतुरिति । शृणु । लोकमव पृच्छ तमवोपाटैमस्व न मयैष नियमः कृत इति । अथं च तद्यथा समानमीह- भानानां कश्चिदेवार्थेन संयुज्यते कंशिर््र । न चेदानीमेकोऽ्थैन संयु्यत इलयन्थेरपि संयोक्तन्यमेकेन वा छन्धमिलन्यैरपि न्धन्यम्‌ । सखभावतो हि शब्दानां क्रियाजत्वेऽपि सति काचिदेव क्रियामङ्गीकृयावस्थितिर्भव- १० तीति । अथवा क्रियातिदायकृतो नियमः स्यात्‌ । यो हि यदतिशशयेन करोति तस्यानेकक्रियावचेऽपि सति तद्धेतु क एव नामधेयप्रातिरम्भो भेवति । अयं समाधिः । अथवा नन्रूमो यो यत्र यदा च तर॑ति १९, ठ. यथा एव तत्‌, २. ष. ठ. “रक्त; 2. “नत्ततं" रेतदुक्त सर्वे पाठः. ग. च, ज. धयः कश्च तत्कमं कुर्यात? नास्ति. ४ ठ. प्रसजेते०, ५ ठ. प्रसन्ने. १५ ष्क. ख. व. क्य. 2. ठ. कर्मकृता. ७क.ख.ग. च. ज. "्पालम्भस्व; ठ. तमेव्यालभस्व, < क. ख, कथन्न वेदाद़ीनाम्‌, एकीऽर्थेन संयुज्यत हात अन्यैरपि सयु कः, सत्यमेकेन चाहब्धम्‌ । स्वभा; ग. ज. कथन वेदार्नमिकोऽयेन संयुक्त इति अन्येरपि सेयुक्तः सत्यमे ेन वालव्यं सभा? ध. कश्चिन चेदानी एकोऽ्येन संुन्यत इति अन्येरापि संयुक्तं सत्यमेकेन वा ब्य । स्वभा०; न्च, कन्य वेदानीं ९२० एक्ोऽयन संयुन्यत इति अन्धेरपि संयुक्तं सत्यमेकेन वा रब्धं स्वभा ट. कथि चेद नी ( वेदादीनां पाठः ) एकोऽयन संुज्यत इति अन्थेरा संयुक्तः सत्यमेकेन वा खन्ध शन चेदानीं एकारथेन संयु इत्यन्येरापि संधोक्तवयं । एकेन वा लब्धं अन्यैरपि लन्धन्यं °इति षा पाठः; च. कथिन्न । वेद्ादीनामेकोर्थेन संयुज्यत इति अन्येरपि मेकेन वा ठग्धं । न च इदानीं एकोऽरथेन संयुक्त इत्यन्येरपि संयोक्तव्यं एकेन २५ षा छन्ध न्येरापि लम्भव्यं । इति पाठः शद्धः; ठ. कथिनन्वेदानीमि कोन सेयुकत इति अन्यैरपि संयोक्तव्यं एञेन वा लन्यमन्यैरापि ठन्धन्यं चेदानीभेकोर्थेन संयुज्पत इति अन्येरपि संयुक्तं सत्यमेकेन बा लभ्यत इति अन्धरपि न्धं सभा, ९ ठ. भवतीति, १० ग. ज, चक्ति, । २९ ुर्गाचिाव॑क्ृतरीकासमेतं ` | प्रथमाध्याये ८० स एव तक्षेति । कं तह । वो यद यत्र तक्षा मवति सं ए तक्षति । तदेतहक्षणमनियतं काममन्येष्वप्य्तु । कदां चित्कविततेपासप्य्याः करिया नियततया; सन्ति द्ेतुको नामभेयपरतिठम्भ इति । तेयां त॒ तेक्षानियमत- लक्षतीति विषः । जीवन इक्षुरसः शाकजातिवां । मूमिजोऽङ्गारकं। ५ वृक्षोवा। ८ एतनेवोत्तरः रुक्त ' । आह । कतमः । ध्यवद्वि्मवैः सयु- जयेत ताबद्भषो नामधेयप्रतिरम्मः स्यात्‌ ' [ निर₹० १। १२ ] ह्येषः । पद्यामोऽनेकक्रिययुक्तानामप्येकक्रियाकारिति नामधेयप्रतिढम्भः । तयथा | तक्षा प्राजक शयेतान्येवोदाहरणानि । तक्षा हयन्यान्यपि कमणि १० रोति । न पुनरैतस्य तत्तो नामघेयप्रतिढम्भोऽस्ति । तत्र॒ यदुक्तमेक- स्यनेकक्रियायोगादनेकनामता प्र्हभ्यतेयेतदयुक्तम्‌ । न हि प्रस्येत । यैदि चोक्तमनेकेषमेकनामतैकस्य चनेकनामता प्राप्रोति ततश्च व्यवहा रापरसिद्धिरिति न हि तदुभयमस्ति । अनेकेषामेकक्रियायोगेऽपि हि सव्ये- कस्य श्निकज्रियायोगेऽपि हि सति व्यवस्थित एव शब्दनियमः स्वभावत १५ ए छेके । तस्मान व्यवहाराप्रसिद्धिदोपोऽस्ति । तत्र यदुक्तं भ्यवहाराप्र- सिद्धिदोपप्रसङ्गान्न सर्वाप्यास्यातजानि नामानीयेतदयुक्तम्‌ । ‹ यथो एतत्‌ › यसुनेरेतंदुक्तं ‹ यथा चापि प्रतीतार्थानि सुस्त. नान्याचक्षीरानेति › अत्र ब्रूमः । शब्दसरामान्यमेतयनन तथा सर्वाण्या- ख्यायन्ते यथा यथा प्रतीताथौनि भवन्ति । न॒तत्राहमपराध्ये भवतो ९० नापि शाखम्‌ । यथावल्थितानां हि शब्दानामन्वाख्यानमात्रमेव क्रियते । नाहे शब्दानां कती । य एां प्रयोक्तारस्ताैपाठभस्र । निराकुरु वा यदि, शक्रोषि । 9 १क.ख.ग. ज. घ. ज्ञ. ट. ठ. तक्षेति, २ठ. ` कदाचित्‌ › नास्ति. ३ ध. कष. ट, लक्षणानियः; ठ तक्षाभियतः. ४ ष, क्ष, 2, तंयुजयत्र, ५ ष. ° स्या ९५ त्येषः....-क्रियाकाप्ति नामधेशप्रतिलम्भः नास्ति. ६उ. किशरङ्ृतो नाम०.७द. पुनस्तन तत्कृतो. < ठ. प्रसत. ९ ठ, य्वोक०, १० घ, ज्ञ, ठ, ठ, षानिक०, १९ ग. च. ज. “दगुकतमिति, १२ ष, क्च, 2, ‹ एतत्‌ › नास्ति, १६१ क, ख, ९८ च. स, ठ, उ, “स्तनेबोपालमस, । चताः देष्टः १४ ] ` निरुक्तम्‌ ॥ ` ८१ आहं । कस्मान: कानिचिदाश्यायन्ते रेके । तंदमिधानस्वाभीष्य. भेवं । कानिचित्म्रतौता्थनि कामिचिदप्रतीता्थीनि । तान्यपि शात्रेण प्रतौताधौन्येषं कर्तव्यानि । एतदेव शाखस्य शराख्रा्थत्वम्‌ । यदप्रतौताथ- न्व प्ररैयादिना ' प्रतीतार्थानि स्युस्तयैनान्याचक्ष)रन्निति › आस्यायन्त एवं कानिचित्कानिचिच्छाल्रेण प्रतीतानि करियन्ते । रूढ्यनुविधायिवराह्ल- भ क्षणक्चाख्रस्य गुणतस्तेषु ठक्षणम्‌.। अपि च । ‹ सन्ति › एव॒ अद्यप्र- योगाः प्रतीतार्थक्रिया मपि केचिकृ्रययान्ताः जञब्दा “ ठकैपदिका; ? एकप्रदपरकरणन्तवै्तिनस्तद्ध्माणः । तत्‌ “ यथा वततिरदमूना जाच्य आद्णारो जागरूको दविंहोमीति' । ब्रततिर््रीणतिः। परतीताथंक्रियाणौ वधी । दमूना दममना वेतयवरमोदि । अभ्नरतिथि्जा। १० भाक्नामुदाहरणानि जाव; जढावान्‌ | माद्णारः अट्नशीटः । जाग- रकः जागरणद ठः । दर्विहेमी द्या जोतीति। एप ्रतीताधीन्यपीरति शाकटायनामिप्रायः । तत्र यदुक्तं न सर्वाण्यास्या- तजानि नामानीयेतदयुक्तम्‌ । ‹ यथो एतत्‌ › यत्पुनरेतदुक्तं “निष्यनेऽभिग्याहरिऽभिमिचारयन्तीति? १५ अत्र ब्रूमः । यक्त ते कुर्वन्ति । ^ भवति हि निष्पनेऽभिव्याहारे योगप- रीः › । योगपरीषटिनौम योगस्य परीक्षणम्‌ । निष्पस्यनन्तरं स्तु. कथं चनुत्पन्नः सनमिधानग्रोगः पैरीश्येत । नो नान्ना व्यवहारः तत्र यदुक्तं ' प्रथनादृथिवीयाह्ः क एनामग्रथ- पिष्यत्किमाधास्ेति › । न वयमेवं ब्रूमः प्रथितेये ९० केनचिदत॑ः पृथिवीयमिति ¶ आह । कधमिथमप्रथिता सती पृथि्वीलमपेति । उच्यते । ‹ अर्थ वै दशनेन पृशुरप्रथिता चेदप्यन्येः › । द्र्यमाना हीयं पृथिवी । तस्मयच्यप्राधिता कैथिदन्यस्तथ.पीयं पथु्दशेनातृथिवी पृथुददौनक्रियायोगादयुयिव्येव । तत्र॒ यदुक्तं ^ क एनामप्रधयिष्यक्किमाधारशधेति ” एतदयुक्तम्‌ । २५ १क. ख. क्च, रान्नत्॑, २च. प्रकत्याद्ना) क्ष, प्र्व्यादीनिः. २च. ९०. ४ च, शनाद्ः, ५क. ख. ष. क्ष. ट. ठ. ्दोमीति. ६ क. सल. ग.च.ज ष, क्ष. ठ. ‹ हति 2 नाति. ७ ग. ज. ‹ युक्तं ते कुन्ति ' नासि. < च. ग्परि्िः. ९ग. घ. क्ष. ठ, ठ, कथं वायुः. {० ग.ज. घ. न्च, द, ठ. परीक्षित. ११ अ. ‹ अय वै › नालि, १० ११ ; ८९ हगो बर्ंजृतदीकालमेते ` { मथमाच्ययि अन्यथापि हि धां उपपद्यत एव । तत्रैवं सति यभा ज विरोतस्ते तथा निवक््याय; । तसमादविरुद्धः शाकटाषनाभिभ्रायः । ‹ अपि › च यदि ्ेऽ्यस्वाः पृथुले वयमुपाढम्याभहे भयु * एवं › | सति सपर शव दषटरवादा उपाठ्भ्यम्ते, न केवल ५ दषटप्रबादे मोपाढम्भारहता महमेव । यो यदृ ब्रवीति स तत्र दोष एवे 4 तथा सति दृटहानं परसज्मेत । अनिष्टं चैतत्‌ 1 तस्मातृधुदर्नालुयिवीलयुपपयैते । । « यो तत्‌ › मलुनरेतदुकतं ‹ पदेभ्यः पदेतरा्धानेसंचेस्करिति › छत्र ब्रूमः । ° योऽनन्विते › शब्देनानभिेये १० अमेकैर्धालुमिनी- “ अर्थे › अननुगतमसंबद्धं “ सश्बस्कार सं जो ्युत््ती ब कोऽपि तेव" असतमञ्जेनासंबदेव संस्कारेण ' यद्या › गहै- दोषः णीयो व पुनराचार्यो योऽनुगमथ्य धातुमिरनेवैरे- काभिधानगताय्थास्ततः संचस्कार नैव मोव्येन 1 * सषा तदमिप्रायापरिज्ञानात्‌ पपुरुषगहौः । पुरुषे हि कश्चिदशिक्षित्वादे- १५ कधःतुजमपि न जानाति किमुत बहूधातुजम्‌ । अपि च सन्ति खोके तादृशाः पुरुषा ये कारकहारक दीन्यपि प्रकटक्रियाणि सन्ति कतमेभ्यो धतुम्य एतान्यभिनिर््पीयन्त इति न॒ जानते । एष पुरषदोपो न श्ाह्नदोषो यदनुममयितुं॑धातुशब्दैरथो न शक्यते । तत्र॒ यदुक्तं ५अनन्वितेऽभऽप्रदिशिके विकरे पदेभ्यः पदेतराधन्तंचस्कार श्चाकटायनः” २० इति तदयुक्तम्‌ । अनुगत एवार्थे संचस्कार शाकटायनः । सन्तमेव हा्थ- माययति गमयतीति सम्‌ । तस्मादुपपद्यत एब क्ञाकटायनमतम्‌ । अपि च हदिशब्दव्युपततिमेन्रेष्वपि दयते । यथा च क्यं तथा, चं खक्षणं प्रवतितुमैति । इतरथा हि कर्यै तछटश्षणं स्यात्‌ । ° यदस्पै- १क. ख. पपरयः॥२॥ अपि. २ ग, भ्म्यामहे। १८॥ ननु, २ च, २५ उपलम्येते, ४ ठ. परन्ेत. ५ क, ख, घ. क्ष, ट, ठ. सतयुच्यते, ६ घ, क्च, ट 2, । एतव्‌ › नासि, ७ प. ह्च, ट, पदेभ्यः पदेम्यः पदे < घ. सष. 2, ठ, “निष्यते, ९ क. ख, ग, ज. ‹ अननत तद्युक्तं ' नासि. १० ग, ग्यूदिर०. ११९ क. ल. ष्‌, क, र. ठ, ८ च. › नास्ति, १९ च, लक्रणः, १३ च, ९९ क्ष, ट, कस्यचिदक्षणं * शः खण्डः १४] ` निरुक्तम्‌ ¢ <रे तत्समः. ” [ ते सं० २।३। १० ]-इति मन्त्रः । यन्रवमैततनः वनीतममवत्‌ । [ तै°. सं०.२.।६। १० ] ता्शाल्युत्तौ बाहमणो- इति, मन्त्र; ।॥ अपरि. च, ब्राह्णिनाप्यने- दाहरणम्‌ । कधातुजन्येव. श्रत्वा निरुच्यन्ते „. तत्र. मन््रामिधानानिः यत्परिज्ञने. च फटमुपपयते ।. आह ।.* तदेतशपर- क्षर“ हदयमिति ह. इतयेकमक्षरमभिहरन्समे खाशवन्ये च य, पव वेद द्‌. । इकमक्षरं ददन्यस्मै साश्वन्ये च य॒ एवं मेद यौमितयेकमकषदमेति खरग, लोकं. य, एवं वेद ! [ श० त्रा० १४.। ८ । ४.॥. १ वृ उ० ५. २। १ ] इति । एवं हसतेर्ददतिरेतेहदयशब्दः। तदथैफलोरप्रदगनार्थः हणे चेतर निर्क्तः । तच. नः परे प्रमाणम्‌ । तस्माच्छाकटायनस्तदनुद्रय, १ सम्पगेवः कृतवान्यदनेकैष्परतुमिरेकेमभिधानं निरक्तवानिति. ४ ५ यथो एतत्‌, * यदयुनरेवदुक्तं ^ अपरस्माद्वावापरवस्य परदे नोप- पद्यत इति › अत्र व्रूमः । पूर्ोत्पनाना स्नानां, पश्ात्काटीनेन. भवेन नामधेयप्रतिरम्मः- ” अषरकाटीनोँदपि सतो भाः पूष्ोतपनस्य सत्वस्य. नामः बात्‌ केषांचित्‌ ।. तत्‌ "थथा मिल्वादो लम्ब्चूडक ५ धेयप्रतिरम्मः इति? । पश्चात्कारीनयापि चृडाम्बक्रियया भवि. ष्यता योगेनः बिल्वादनक्रियया च. पूष्वोत्न्नस्य सत्त्वस्य" नामधेयप्रतिटम्भ उपपवमानों इष्टः ।, क चान्यत्र ' नोपपद्यते । तत्र यदुक्तं अपरस्माद्भावात्ैस्य प्रदेशो नोपपद्यत इति › तदनैकान्ति- कत्वादयुक्तम्‌ ।. उपपयतः एव हि केषांचिदिति ¢ ९९. ° बिल्वं मरणाद्रा मेदनाद्वा › । भृते हि तद्भवति बीजानाम्‌ । बिमतिं „ बा दुर्भिक्षादौ भक्ष्यमाणं जनम्‌ । मेदनाद्रा । मिते हि तदवद्यं भक्ष- णयेति । आह | किमिदमतिबहषं किमपि परवोततरपश्षसंबद्धं नामास्यातजतमषि- १ च. क्ष, ठ, यनवरमेतन्नव०, ₹ च, तदेतदश्च्. ३. ग, च. ज. यप्ियभित्येः, ४ २५५ क. ख, ष, क्ष, ट. ठ. °कलोपद्रीः”, ५. क; ख, ग, ज. बाहमणेनेवं. ६ घ, ज्ञ, ग, ढ, ‹ एतत्‌ › नास्ति, क. ख, घः सल, ठ, अपरस्माद्‌ पि; ट. अपरस्मीद्‌° कालिन षाठः. ८ ग. च, ज. म्बच॒लक०, ९ न, च. ज, सत्वनामधेः. १० ध कष, २, 2 ‹ न › नास्ति, ६१ च, "नेष ^ ९ ८४ दुगा वा्थक्रतरीकासमेते [ प्रथमाध्याय तज, शइृत्योक्तमिति । उव्यते। ५१८ 01 1 क्तम्‌ । कथं नाम व्युतपननुद्धिः शिष्योऽग्रति खमाहय ।कह्त्‌ः = ध्यमानः सर्तोमुखानेव ठोकिक्यैदिकाञ्छब्दा- १ निर्बयादिति । सवीण्येव हि भ्याकरणानि निर्‌ ५ क्तानि च वेदाङ्गवाविकशेषाद्परमाणानि। तेषामिदं फएल्मिदं साचित्येतदश्वे वक्तुमिति ॥ ९४ ॥ इति निरतौ पष्ठाध्यायस्य चतुरः पाद्‌; । प्म: पादः । १० [म अथापीदमन्तरेण मन्तरेष्वथप्रत्ययो म विद्यतेऽर्थमग्र- वियतो नात्यन्तं स्वरसंस्कारोपशस्तदिदं विद्यास्थानं व्याकरणस्य कात्सन्यं स्वार्थसाधफे कं यदि मन्चा्थ- प्रत्ययायान्थ॑कं मवतीति कोत््ोऽनर्थका हि मन्ास्त- १५ देतेनोपेक्षितव्पं नियतवाचोयुक्तयाो नियतानुपु्यां मव- स्त्यथापि बाह्यणेन खूपसंपन्ना विधीयन्ते । उर प्रथस्वेति प्रथयति । प्रोहाणीति प्रोहत्यथाष्नुपपन्नाथा मवन्ति + ओषधे त्रायस्वैनं स्वधिते मेनं हिंसी रित्याह दहिंसन्नथाफि विप्रतिषिद्धाथां मवन्ति । एकै एव रुद्रोऽवतस्थे न ९* द्वितीयः । अस्यता सहस्रणि ये रुद्रा अधि मूम्याम्‌ । अशग्ुरिन्द्र जज्ञिषे शतं सेना अजयरस्ताकमिन्द्र हस्यथाषि जानन्तं सग्रेप्यत्यश्रये समिध्यमानायानुब्रहीन्यथाप्याहा- दातिः सवामिति । अददेतिर्योरदितिरन्तरिक्षमिति \ तदु परि्टाद्यास्यास्यामोऽथाप्यविस्पष्टाथां सवन्व्यम्पग्याहरिमि- ९५ आखरयापि काणुेति' ॥ १५॥ "-~------ -~ „~ ---- १ क. प्रतिुध्यमानः; ग, ज. न प्रतिनुष्यमानः; च, न प्रतिबध्यरमानः- ९क. ख. तदुक्तमिति; घ, ठ. बदुक्तमिति; श्य. त्वदुक्तमिति. २ क. ख, ४; ष. ज्ञ. द ठ. च, ज, अङ्को नास्ति ४ ग च, ज. निरुस्य षष्ठा; ठ, निर्व्या ९१ स्यायां षष्ठा्बा्चतु. ५ क्‌, ख. छ. व, द्‌. केत्यर्थः. प्यदशः खण्डः १५1} निरुक्तम्‌ । : अथापीदमन्तरेण मनरष्व्थप्रययो न विचते ” ! एवं नामाख्यातो- पसर्गनिपातानां प्रविभगेनावक्ितानामेतस्माछक्षणं परिज्ञायते । (अथापी- दमन्तरेण › । अधशब्दोऽधिकार्थं दतीं मन्राथीवधारणं शाच्ारम्भप्रयोजनमधिकरोतीति' । अपीति संमा- निरक्तादेव वने | अपि पदेषु विभगेनात्रस्थितेष्ु रेके वेदे वापि मब्चेषु वाक्यभवेनावस्थितेषु यः समध्ता्थ- स्तसमिन्प्रययो विदोपावधारणं न विद्यते चैस्तीत्यर्थः । अपीदे शाघ्नमन्त- रेण पदार्थे प्रययो नासि । अपि वाक्याथ इत्यभिप्रायः । आह । कः पुनः पदार्थवाक्यार्थयो विशेष इति । उच्यते । साकाङ्क्षः पदार्थौ निराकाङ्घनो वाक्याथः । तदथा गोरिटुक्ते किमिलाकाङ्क्षा पदाथवाक्यायै- भेवति तते गच्छतीलक्ते निराकाङ्श्ं मवति । रक्षणम्‌ त्था गच्छतीवयुक्ते क इति साकाङ्क्षं भवति तथा गै सरियुक्ते निराकाङ्क्षं भवति । अथेदानीं गैर्गच्छतीति'" यदवर्वाहदोहादिम्यो व्याद्रूय गमनेऽवतिष्ठते गमनं चन्येम्यो व्यालय ॒गन्येवावतिष्टत एप वाक्यार्थः । स एप प्रकरणौविरोधी वाक्यार्थः पर्दीर्थं॑नियमेन क्षयति । पदार्थश्च पदलक्षणम्‌ । पदार्थसं- निीगेन दहि व्याकरणे पदानां प्रकृतिप्रययीदनि रक्षणानि व्यादिस्यन्ते । यत एवमतः ‹ अरध्मेप्रतियतो नायन्तं स्वरसंस्कारोदेशः ' । अथम- प्रतियतोऽप्रतिपयमानस्थानवधताभेस्येय्धः । खरसंस्कारावधा- नात्यन्तं नेकौन्तेन । एकान्तं नाम निश्वयः। निश्च- रणमर्थज्ञानादेव येनेव्यर्थः । करिम्‌ । स्वरसंस्कारोदेशः । स्वरोदेशश्च संस्कारेदेशश्च । स्वरावधारणं संस्कारावधारणं च नास्तीति वाक्यशेषः । किं कारणम्‌ । न ह्यनवधुतार्थः स्वरसंस्काराव- बधारयितुं शक्नुयात्‌ । अर्थवरेन हि स्वरसंस्कारावबतिषठते । * तदिदं ” १ग. ज, ८ इति नासि. २क.ख. घ. न्च. ट. ठ. न भतीत्यथः. रेष ह्च, ठट. ठ. यथा. ४ क. ख. ध. ब्य. द. ठ. “च्छतीत्युक्ते °, ५ घ. ज्ञ, ठ. ठ. प्रकरणविरोरधः; च. प्रकरणाविरेषेण, ६ ग. ज. ष, क्ष. 2, ठ. पदार्थ नियर ७ग.च.ज. व. क्ष, ट, °सजियेनिन. ८ च. शहि तेषां लक्षणे पदा ९ घ. ट. ग्यादीतिलक्षणादुीनि व्या, १०. (अर्थमप्रतियतः' नास्ति.११ग. ज. “प्यानवत्ताथस्ये०, १२ क, स, व. श्च. ट, ठ. नेकान्तिकेन; ग, ज, नैकान्ते च, ६५ २० २५ ३० द दुर्गा चा्थृेतटीकासमेतं - | प्रथरा्यये, एवं कृता निरुकतशाल्ञं ^ विदास्थानं ' एतद्र्धी-- वयाकरणमपूण या- नवादर्थपरिजञानस्य । अर्थवशगतवाचः सवरसत्का- वत्छरसंस्वारी नाव- रयोरिदं " व्याकरणस्य कार्त्यं. * कज्ञभावं, धर्येतेः करोतीति वाक्यदोषः । व्याकरणे हि स्रसं- ५ स्कार चिन्येते । तस्मादपरिसमाप्तमेव तावदा करणं यावनिरुक्तं नाधिगतमिति | न हनैरुक्तोऽशमवधारयितुमटं नानवधर-- तार्थः स्वरसंस्कारतचं विजानीयादिति। आह । नयु व्याकरणस्य. कार्ल्यै- मेतत्वरोतीुच्यमंने तच्छेपभूतमेवरैतदुणादिवत्‌ ।' ततश्च विद्यास्थानत्वमस्व. विरुषयत इति ।नेयुच्ते । ^स्वाथसाधकं च' | स्वार्थाजहदू्या दयेतदनुभङ्गतो, १० व्याकरृप्नतां करोति यथा छेके स्वाथमपरिहीय कश्ित्परनुप्रहं करो-. लवम्‌ । यत्पुनेरेतदुक्तमुणादिवदिति ! ते हि तत्रा- निरुक्तं स्तन्न न्तभूता एव । ‹ उणादयो बहलम्‌ (पा०. शाघ्ं वियास्थाने च; ३ । २ । १ ) ” इ्यक्त.न पुनर्निघण्टवो बहु-. रमिति । तस्मात्छतन्त्रेवेदं विदास्यानमरधनिरवै, १५ चनम्‌ । व्याकरणं तु रक्षणप्रधानमिति विशेषः । आह । ‹ यदि मन््रार्थप्रययाय › एतदारभ्यते हन्त तर्बतदेवमर्थमार- स्यमाणं ‹ अनथैकं ” एव भवत्रीति । आह । क एवमेति । उच्यते ॥, ‹ कौत्सः › । फं कारणम्‌ । ‹ अनर्थका हि मन्त्राः । न दि मच्राणा-. १० म्रा अनका मर्थोऽत्ति वाच्यवाचक्लेन । तदधनिषैचनाया-. इति कौत्सः रम्यमाण॒मिदमप्यनथकमेव मवति । तस्माना- रन्धन्यमियेवं कौत्सो मन्यते । ^ तत्‌ › एतदे-. वमुच्यमाने कौत्सेमानेन नैस््तेन ‹ उपेक्षितन्यम्‌ ” । उपगम्य धद राल्ं चेक्षितव्यं क्रिमसौ सलयमाचषटे दृरथेति वा परीक्ष्यम्‌ । अर्थवच्च मन्त्राणां यद्धतङ्ञानं वक्ष्यमाणं तदुपगम्यार्थवत्तं मन््राणामौक्षितव्यमिति, २५ केचिदाहः । कया पुनरपपत््या कौत्सो मन्त्राणामानर्थक्यमाहेतिः। उच्वते ।* नियः १क. ख. व. क्ष, टे, ठ. व्याकरणेन ६. २क. ल. व. न्न. ट. ठ ग्तेती- त्यक्त. द ष. क्ल, ट, ठ, श्कात्‌. ४ क. ख. घ. ज्ञ, 2,2, वारणस्य कृत्स्लः 4्यजदशषः सष्टः ११ ]] निरुक्त १ -तवाचेोधुक्तयो -नियताुपव्यी भन्ति › ईति ३ अश्रानरथक्ये कारणानि -नियैतवाचोयुक्तयो निरूढबाचोयुक्तयः । अभिः -धाननियैता हि ते भवन्ति । अग्न आ याहि वीतये [ ०.६1 ६ । १०] इति मन्त्रे न पुनर्विभावसो आगच्छ पानायेति 1 नियतानुपूल्यौ । नियतनिटानुपृवं -नियतवाचेयुक्तितवं पदप्रयोगस्य । तद्यथा । ° अग्न आ याहि › इति -नियतानुपूर््यतरे च नँ पुनर्मैवति ‹ आयदिम्ने ” इति । इहं ठेकेऽ- वतां शच्दानामनियमेन पयौयवचनता "घय गवादिप्रयोने । बथा न पौवीपर्वं दृष्टम्‌ । तयथा । गोणीमम्याज गर्भे. म्याज 4 आहर पात्रं प्रात्रमाहरेति । न च तथा मन्त्रे । ते” वयमर्थ- -वच्छम्दवैभम्यीप्पस्यासोऽनर्थका मन्त्रा इति १ सथप्थथमपरो हेतरानथकषये मन्राणाम्‌ 1 आह । कतमे ईति उच्यते † ‹ जाहमगेम ? हेते ‹ रूपसंपन्ना › अपि सन्तो ‹ विधीयन्ते ? ॥ एष 1 रूपं नाम टिङ्गं तेन संपना लिङ्गसयुक्ता भध्राणों ह्मण इलयर्थः । अपि सन्तस्तदविवक्षितं विनियोगः छ्ृत्वा कर्मसु विधीयन्त एव । यदि हतेऽयवन्तोऽ- मविष्यन्सवेनैष लिङ्गेन स्वभात्मानमेते षिनियोक्तु समथा इति ङत्वा म॑ आहयणेन तेषु तेब्ु कमसु व्यधास्यन्त । निहिताश्च । तयथा । उरु प्रथ. खेति' [ ० त्रा० १।१।६९।८] प्रथनटिद्गो मन्त्रो विहितः प्रथनकर्मणि 4 तथा चै । उसा उर प्रधस््ोरं ते यज्गप॑तिः प्रथ- ताम्‌ › [य० प° सं०° १।२२]। यजुरिदम्‌ । पुरो$ प्रत्युच्यते । एरोडाश त्वं विस्तीणैप्रथनः सन्विस्तारयात्ानम्‌ । ते तव यज्ञपतिश्वायं यजमानः प्रनापडुहिरण्यादिभिश्चोर प्रथतां विस्तीरयतामिति । तथा । * "प्रोहाणीति प्रोहति इति ब्राहमणं दरोणकटशप्रोहणविधायि । “इदमहमात्मा- नमेवं प्रजं प्रोहामि तेजसे ब्रह्मवर्चसायेति । तेजों॑त्रह्मवर्चसार्थं चात्मानं प्रोहामि प्राच प्ेरयामीति । प्रोहाणीति प्रोहति, इति' प्रोदणरिङ्गो भ्व १च. नियता वा २ ग. ज. निषतग्मिनिष्ठा; घ. “निष्ठनुयेपर्वोपपरदयो- गस्व; क, शनिष्ठायेनुपरवोपद्पयोगस्य; ट. °निष्ठानुपूर -पदपयोगस्य° ये; ठ. निय- तानुप. ३ ठ. पुनम भ०. ४ प. क्ल. ट, गोमम्याज, ५ क. ख. व. ह्म. ट. ठ. ततोऽर्थव ^ ६ ठ. हते ह्यर्थ? ७ ग. च. ज. तथा च ॥ २० ॥ उ९०, ८ च. "हार इत्यु, ९ क. ख, ग, ज, इति नास्ति, १. २० २५ ३९१ ८८ ुगाचाय॑कत्टीकासमेतं - | प्रथमाध्येये ्िहितः मरोहणकर्ममि । तस्माटिङ्गतंपन्मिधानार्लयमे ब्राहमणेनानर्थकंस- हपमव सन्तं ॒ विनियुक्तम्‌ । पं सति मन्त्र॑पुनर्विदध- द्राह्मणम्षदनर्थका हि ' मन्राः। नं हयर्थवन्तः सन्तो दासवद्राक्षणेनं विधी- येरन्‌ । विहिताश्च । तस्मादन्थका मन्त्रा इति पदयामः । अपि धं ५ ब्राह्मणस्यानर्थकैतवाभ्युपगमे देशकाठक्ृदक्षिणादि कमोङ्गमूतं इत उपद्प्येत । तथा च॑ ब्रह्मणस्यानर्थक्येऽभ्युपगम्यमने बेदैक- देस्यायन्तमेवानथेकत्वमम्युपगतं स्यात्‌ । न हि ब्राह्मणस्य विपिस्तुयर्भत्रातेऽथैवत्तास्ि । मच्राणां पुनवाच्य- मन्त्राणां विभेय- वाचकवेनानथकानामपि सतां षिनियोगमात्रेणा- १० घाद्राह्णस्य विधाय- धर्थवत्ता स्यदर्ध । तेसात्क।ममनर्थक। मच्रा वाच्य~ कत्वाचार्थव्वम्‌ वाचकत्वेन सन्तो विनियोगमत्रेणैवार्धवन्तो विधे यत्वात्‌ । विधायकलवाचच बाह्मणम्थवदह्विति । ° अथापि › अयमपरो देतुरनथकते मच्राणाम्‌ । आह । कतमं इति । उच्यते । “ अनुपपननाथौ › ह्येते ‹ भवन्ति › । य॒पएतेष्व्थो रभ्यतेऽयमे्वधः स्यादिति नासावुपपधते । त्था । ‹ ओपय चायस्वैनम्‌ । [ य° वा० ५।४२ | तै° सं० १।३।५] इलाह । न चोषविरात्ानमपि त्रतु समथौ किरु वृक्षम्‌ । तथा । ‹ छधिते मेन" दि*सी; [ य° सं° वा० सं०५।४२।ते० सं १।३। ५] इयाहातनैव "हिंसन्‌! । ९० को हि नभिवमुक्त्वा स्वयमेव हिस्यात्‌ । हिनस्ति च । ठोके यान्येवंवि- धानि वाक्यान्युनमत्तप्रमृतीनां तान्यनर्थकानीुच्यन्ते । तयवेमानि । तस्मादिमान्यप्यनशकानीलयुपपदयते । १५ मन्ना अनुपपनाथीः अथापि" अयमपरो हेतुरान्क्ये मच्राणाम्‌ | आह । फतम इति । ` "~~-~--------------- र "~--- -~ त ५ क. ख. प. इ. ट ठ सन्तं मन्त्रं पिम, २ क. ख. च. न्च, ठ. ठ. “है २५ नलि. रेष, ज्ञ, ट. ठ. गनरथक्यान्युपगमे; च. ग्न्कत्वाभ्युपगमने, ४ ग, ज, उपरम्यते, ५ म, ज, ‹ च नास्ति. ६क. ख. घ. ह्य, ट, ठ. °देङस्य मन्न. स्यात्यन्त; च. पदस्य व्राह्मणाख्यस्यात्यन्त०. ७ क, त. घ, क्ष, 2. ठ, ‹ अपि › नाति. < क. ख. व. क्च. 2. ठ. ‹ एव › नास्ति. ९क, ख. घ. ज, ट. उ. एतमा काम. १० क.स. घ. ज्ञ. 2, ग्यमेतेषर्थः. ११ फ. ख. ष. १० कष, 2.2. रि पुनश, १२ ष. श. 2, ‹ कतमः › नास्ति, पदशः खण्डः १५ ] निरुक्तम्‌ 1 उच्यते । ‹ व्िप्रतिषिद्धाथौ भवन्ति इति । विप्रतिषिद्धाथश्च अन्यस्यान्येन विरुदधर्थेन प्रतिषिधोऽन्यस्य जरान्येन विग्रतिपेधं इतरेतरव्याघात इत्यर्थः । तद्यथा । “ एकं एव खदरोऽव॑तस्ये न द्वितीयः › * अंसंस्याता सहस्राणि ये खुद „, अधि मूम्याम्‌ › [य° वा० संर १६।५४ ] व ^ "व 1 १३३। २ ] ' शतं सेनां अजयत्साकमिन्दः ' [ ऋ० से १०। १०३। १ ] इलेतान्युदाहरंणानि । ‹ एक एव रुद्रोऽबरतस्थे न द्वितीयो रणे निघ्न्पृतनामु शतरन्‌ । संसज्य विश्वा भुवनानि गोप्ता प्रयङ्जनान्संचुकोचान्तकले ॥ एक एवा- तस्थे ररः स्थितवान्‌ रणाय रणार्थं नान्यो द्वितीयः कथिदस्ति । ईति खरबहुवप्रतिपरेषः । कथमवतस्थे । निश्वयेन पन्‌ पृतासु सर्थनयेषु सं्रामषु । किं निरन्‌ । शनून्‌ । किच स एकः संसृज्य सृष्रा विश्वा विश्वानि भुवनानि गोता रक्षिता । सूट च सैके पाठयिला च स्थितिकाठे प्रयङ्‌ सेंगंप्रारिङिग्येन जनान्संचुकोच संकोचयलयन्तकाठे प्रख्यकाटठे | य प्व्रगुणयुक्तो रस्तं वयं स्त्म; । असंख्याता सह्ञाणि ये रुढा अघि मुभ्याम्‌ । तपौ" सहस्रयोजनेऽव धन्वानि तन्पक्ि › [ य० वा० सं० १६। ५४ ]॥ ए रतरदयेऽ- जुष्टम्‌ । तेन चभ्निचयनेऽकंपर्णेनाजाश्षीरमिश्र। गवेधुका; सक्तवो हृयन्त उत्तरस्यां भ्रोणावन्स्यायामि्टकायाम्‌ [काण श्रौ° १८ । १ । १।५]। 1 प्रजापतेराषम्‌ । असंख्यातानि सहल्राणि बहूनीति" यावदुक्तं स्यात्‌ । केषाम्‌ । ये रुद्रा भूम्यामधि उपर तेपाम्‌ । सहस्रयोजनेऽप्वनि अवसिता. ` नमिवावतनुमो धनूप्ि । अप्राप्तानमेवासन्परतीत्यमिप्रायः । तावदेव च 99 _* तानभिष्टुमो यावदवततानि तानि धनृरपीति । ~ -------------~ -- - १. क्म. द. उ, वान्येन. रग. =. ज. वान २१ । एक. २ म. च. ज. (इति' नात्ति. ४ व. क्च. ट. ठ. नन्‌). ५ ग. ज. सपाति०, ६१. ज. स्तुमः ॥ २२ । असं"; च. स्तुमः । २२। अ. ७५. च.्ज. घ. ज्ज. ट, सदक्लागे। एषा शत”. < ग. ज, रतरुद्रीये. ९ग.च. अ. (ईति नासि, १० भ. स. ट. यावद्‌ युक्तं, ११ ग. च. ज. ^पीति। २२।॥ ४९ <१ १४ १५ ` २० २५ ९९ ९० र्गा चारयृतदीकासमेतं [ प्रथमाध्याये लं पिर्ूखामूजोऽधरचो अहनर्हिम्‌ । अशुर जङ्िषि विध ष्यति वार्य तं ला परिष्वजामहे नभ॑न्तामन्यकेषी याका सधि धन्व॑ [ क० सं° १०।१३३।२1॥ एतयाऽतिच्छन्दतेनद्रं वषाव सुदाः दैजदनः । पोडशिनि शले विनियुक्ता [ आश्च< श्रो ६।२ ]। ५ हेडइन्द्र लं अवासृजः सिन्धन्यन्दनानेतान्माघ्यमिकानुदकसंस्यायान्‌ । कथं पुनरवासृजः । अधराचः तानधोगमनान्कृता सबानिवावासृजो निसकाठं अहन्‌ अहिं तन्मेषम्‌ । अरात्रः अशातयितन्यो जङ्ग जायसे नियकालं भवसि तक्ि्तस्मिन्हते मेघे | किंच त्वमेतेन प्रकारेण मेघवधकर्मेणा। विं स्व पुष्यति पुष्णासि वार्य वारिप्रमवं ्रीह्यादिकम्‌ । १० तं लमिवगुणसंयुक्तं वयं परिषवजामहे सवैतः सजामे आश्िष्यामः । न भन्तं मा मूवन्‌ अन्यकेां अन्येषां ज्याका ज्या अपि अधिषन्वदु अभिधनुःषु 1 किमुतान्ये केचनाभ्ययच्छमाना एतेऽस्मद्िषोऽतरततज्य- धनुपो हतसवायमाः सन्विलयतस्वां परिष्वजामह दइयभिप्रायः। ‹ आहुः शिक्षोनो दृषमो न भीमो धनाघनः क्षोभणश्चषेणीनाम्‌ । १५ संक्रन्दनोऽनिमिष एकवीरः शते सेनां अजयत्साकमिन्द्रः ( ऋ० सं° १०। १०३। १) ॥ ‹ अश्युः शिकानः › इयेषाप्रतिरथे तष्टवग्राव- ्िप्रणयने विनियुक्ता ( तै० स० ५। ४।६। )। अप्रतिरथस्येनद्रपत्र- स्रम्‌ । अशुः ध्यापकः कषप्रो वा । शिक्ञानः शि्यानस्तीक्णीडुवै- नायुधे धगृहीतायुधः इषो न इषम इव पुष्टो योद्धा । घनाघनः हना- ९० हनः जहिजहीयेवंशब्दकारी क्षोभणः । केषाम्‌ । चपणीनां प्रैयनीकाव- ितानामसुरादीनाम्‌ । संक्रन्दनः समाहता शत्रूणाम्‌ । आहूय चानिमिषः आदरवान्‌ जयं प्रति । दषवीरः एक एव विकरान्तोऽप्रति्न्धः संप्रमेषु । शतं सेनाः बहीः शद्रुसेनाः साकमवस्थिताः अजयदेक इन्द्रो यस्तं वयं स्तुमः । ~--------- २५ १ग. सिधूप्वाम॒ना०्धन्यसु; घ. ज्ञ, ट, सिंधून्‌णन्वसु. २क. ख. घर ह्य. ट. ‹ तस्मिन्‌ › स्ङ्देव. २ ष. क्च, ट. अम्युच्छमानाः, ४ग. चर ज, ग्रायः॥ २५ ॥ आद्यः", ५ ग.च. ज. घ. क्ष. ट. आद्यः रिन्‌ इत्येषा न पठ्यो, ६ च, व्यापरनः; ट. व्यापकः नः. ७ ग. च. ज. ‹ रिर्यानः › नात्ति. <च. प्रतिगृही. ९ठ. योद्धा ' भीमः शत्रूणां भयजनकः। वना. १० च. प्रत्यनिकाः. २९ च. (एकवीरः) नासि, ६२ क, ख. 'परतिदन्दः सं} ग, ज. च. ३१ हा, ट. प्रतिबद्धः ष, 2 दशः खण्डः १५} निरुक्तम्‌ । ९१ एवमितरेतरविप्रतिष्िदधान्येतानि मन्त्रवाक्यानि । यदेको रुद्रो नासं- ख्यातानि सहस्राणि । अथासंख्यातानि नैकः । ययशन्रुः कथं शतं सेना अजयत्‌ । अथ शतं सेना अजयत्कथमदान्ुः | ओके यान्येवंरक्ष- णानि वाक्यान्युन्मत्तादीनां तान्यनर्थकानीव्युच्यन्ते ॥ तथाचेमानि । तस्मादिमान्यप्यनर्थकानीति । पै ‹ अथापि › अयमपरो हेतुमन््राणामान्थैक्ये । कतम इति । उच्यते । “जानन्तं संप्रेष्यति, ईति । अष्वयुदोतारम्‌ । कथम्‌ । “अप्नये समिष्यमा- नायानुवरूहि › (ातपथत्रा° १।३।२।२) विधिज्ञाय प्रैषः इति । होता हि विधिज्ञं एव वति । नद्यविद्रा न्विदितोऽस्तीति । स विजानायेवामुष्मिनवधाविदं मयानु्रातम्यमिति । तदेतदिज्ञाता्थस्य सतः सप्रेषणमनथैकमेव भवति । यथेतदन्धंकमेवमन्येऽपि मन्त्रा इति । “अथापि' अयमपरो हेतुमैन््राणामानर्थक्ये । आह । कतमः इति । उच्यते। (अथाप्याह मन््रनियमः " अदितिः स्मिति ' | परस्परासंबद्ववम्‌ माह । किमुदाहरणम्‌ । (अदितिरयोरिदितिल्ताे. १५ क्षम्‌! ( ऋ० सं° १। ८९। १० ) इति । ` : तत्‌ › एतदुदाहरणं “ उपरिष्टाद्‌ ' रेकपदिके ‹ व्याल्यास्यामः ? (नि₹०४।२३)। इह ववेवमर्थमियमुदाहता । कथं थेव चौ; सान्तरक्षं यैव माता स एत्र पुत्रः स एव च पितेव्येवमादि । किमपि च बन्हत्र प्रस्षरा- व । तदथवच्े सद्युपपादयितुमशक्यम्‌ । तस्मादनथका मन्त्रा २० इत । ^ अथापि › अयमपरो हेतुरानथेक्ये मन्राणाम्‌ । आह } कतम इति । उच्यते । “ अविसपष्टाथोः' अपि हि केचिद्‌ अविस्पष्टार्थत्वम्‌ “ भवन्ति ° । तद्यथा । (अम्यग्‌ यादस्षिन्‌ जारयायि काणुकेति, एवमादयः । न दयेतेषां २५ ` विसपषटापता मन्रषु शक्यते परिज्ञातुम्‌ । न च केचिदर्थवन्तः केचि दनर्थका इति न्याय्यमभ्युपगन्तुम्‌ । अर्वेशसं हि. स्यात्‌ । तस्मात्सर्व एवानधैकाः । इति परिसमा्ः पू॑पक्षः ॥ १५ ॥ © [द १क, ख. ध. क्ष. ट. ठ. टोक हि यान्य, २ ठ. शतिः नासि. ६४. ट. विधि, त एवम; ह्य. विधि. न एवः; ठ, विहित एव०. ४ च. भवतीति, ५ घ, ट. द्दुनर्थनेव, ६ क. ख. घ.्, ट. ठ न्च, नास्ति. ७क.ख.ग, च, ज. प, प्म, र, अद्धो न बर्तते; ठ. पक्षः इति रिरुकव्याख्यायां पद्रः एण्डः, ६२ ९२ दुर्गा चाय॑क्रतटीकासमेतं [ प्रथमाप्याये अर्थवन्तः शब्दसामान्यादेतद्रे यज्ञस्व सथृद्धं॒यदरूपस- द्धं यत्कर्म क्रियमाणषग्यजु्वाभिवदतीति च बाह्मणम्‌ । कीकन्तो पतरर्नप्नमिरिति यथो एतन्नियतवाचोयुक्तथो नियतानुपूर्व्या मवन्तीति टोकिकेष्वप्येतद्यथेन्द्ञ्ची पिता- ५ पुत्राविति यतो एतद्राह्यणेन इपसपन्ना विधीयन्त इव्यु- दिताुवादः स मवति यथो एतदनुपपन्ना्थां मवन्ती - त्यान्न!यवचनादर्हिसा प्रतीयेत यथो एतद्विप्रतिषिद्धार्था वन्तीति टौ किकेष्वप्येतद्यथा सपत्रोऽयं ब्राह्मणोऽन- मित्रो राजेति सथो एतजानन्तं संप्रेष्यतीति जानन्तमभि- १० वाद्यते जानते मधुप प्राहेति ` यथो एतववितिः सवेमिति छौ किङेष्यप्येतद्यथा सर्वरसा अनुप्राक्षाः पानीयमिति यथो एतद्विस्पष्टा्थां मवन्तीति तैष स्थाणोारपराधो यवेनबन्धो न पश्यति एरुषापराधः स मवति यथा जानपदीषु विद्यातः पुरुषविशेष मवति पारोषयंविष्ु तु खलु वेदितृषु मूषो- १५ विद्यः प्रास्यो मवति ॥ १६ ॥ ईति प्रथमाध्यायस्य पश्चमः पादुः स्वपक्षनिदैनं स्थापयिष्यामस्तदर्थमिदमारभ्यते “ अर्थवन्तः शब्दसा- मान्यात्‌* इति । अथेवन्त एव मन्त्रा इति प्रतिज्ञा मन्ना अर्थवन्तः शब्द- हेतुरुच्यते ब्दसामान्यादिति । स्मान एव हि ९० सामान्यात्‌ शब्दो ढाके मन्त्रेषु च । तद्यथा । य एव गोशब्दो लोके स्वरसस्कारसंधुक्तः स॒ एव मन्त्र ध्वपि | तत्रैवं सत्ति स पएत्राैवा््ीके स एव चानथको मन्नेष्विति विशे- घटे तुन स्ति । असति च विंशेपहेतावर्थवन्त एव मच्राः शब्दसामान्यादि- ' दयुपपयते । यत्पुनरेतदुक्तं प्रयोगानियमाछेकेऽथैवत्ं प्रयगनियमाच्च २५ कख. णद्‌ ॥ १४ कर) छ.त.णप्‌ ॥ २० ॥ कीर) द, णम्‌ ताकी. २क्‌. ख. छ. त. द्‌. क्रीठन्तो. ३. °नुवाकः. ४ ड, शति, नास्ति, ५ क. ख. छ. त. द्‌. ५“ इति › नाति. ६ छ. त. ठ. परो, ७क.ख, २; छ. त. २१; द्‌. ९. < ङ.थ. घ. ठ. ‹इति० पादः नस्ति; त. इतिं मथमोऽ्यायस्य व्रृतीयः पादः; द्‌. तृतीयः पादः. ९ व. ज्ञ, ट. ठ. गङ्चमिरानीं ४० स्थाप. १० क. ख.व, ज्ञ, द, द रफारयु्ः, = ~ षोडशः खण्डः १६ ] निरुक्तम्‌ । ९३ मच्नाणामान्थक्यमिति प्रतिवक्ष्याम एतत्‌ । लेक्रेऽपि हि प्रयोगनियमो दष्टः । तद्यथापितापुत्राविति । ष चान्यत्‌ । ‹ एतद्वै यज्ञस्य समृद्धं यदपसेमरद्धं यत्कर्म करियमाण- मुग्यजुव॑ मिवदतीति च ब्राह्मणम्‌ › [गोपथत्रा ० ऋग्यजु्भिरभ्युदितं २२।९॥२।४।२]। एतदेव हि ५ कर्म समृद्रं मवति यज्ञस्य कर्मणः समृद्धम्‌ । तंदिमिति । उच्यते | यद्र॑पसंम॒द्धं मनत्रखिद्विरभिधीयते तदेवमिर समस्त- ऋद्धया युक्तं भवति नेतरत्‌ । एतदेव सुतरां स्प्ठीकरोति । ‹ यत्कमै क्रियमाणमृग्यजुवोमिवरदतीति च ब्राह्मणम्‌ › इति । शब्दसामा- न्याद्ह्मणपरामाण्याचेति चशब्दः । ब्राह्मणमपि च मच्राणामर्थवच्वभेव ९० दशयति । अनर्था हि सर्वैः कथं कममौभिवदेयुः । कथं चानमिवदन्त समधेयेगुः । अथवत्वं चाभ्युपगतं भवता ब्राह्मणस्य ° अथापि ब्राह्मणेन रूपसंपना विधीयन्ते › इलयत्र । ब्ाह्णेन सिद्धमेवार्थवत््वमुक्तं॑मनच्राणाम्‌ । तदेतदुपदर्षितमस्माभिः । तस्मादर्थवन्त एव मच्ना इति । आह । किं पुनः समद्धरूपवे मच्राणामुदाहरणमिति । १५ उच्यते । क्रीठताविति । ^ इहैव `तं मा वि धौषट विशवमायुव्धरतुतम्‌ । ` करीक॑न्तो पुतरनपुभिमोद- मानौ खे. गृहे ' [ ऋ० सं° १०। ८६ । ४२ ] ॥ प्याया आम्‌ । विवाहे विनियुक्ता । अनुष्टुप्‌ । इहैव स्तं भवतं युवां खे गृहे मोदमानौ हषैमाणौ मा वियौष्टं माच वरियुज्यत्म्‌ । सपैमायुः व्यर्नुतं जन्तौ २० पत्वं पौत्रश्च सहेयाशीः । स्थापितमथैवच्छ मन्त्राणाम्‌ । अधुना परपक्षहेतवो निराकर्व्यास्त- १४. ट. ‹ यद्ुपसप्रृदधं > नास्ति. २क.लंग. व, ह्य. ट, ठ. यज्ञकर्मणः *दग. ज, तत्किमिति, ४. ज्ञ. ठ. ‹ यदप... धीयते? नास्ति; ठ. यदूपम्द्धं तदेव हि सम. ५ क. ख. घ. क्ल. तदेव हि प्म; ट, तदेव हि सम २५ मिह, ६ घ. क्ल. ट. मन्नाः कथं; 2, मलरोः कर्थं° सन्तः. ७ ग. कर्म वदेयुः; ठ, कर्माणि वदेयुः, < क. ख. इति ॥ १ ॥ की ९ क.ख. व. क्ष. ट. कीट- न्ताविति; ग, च. ज. कीठन्ताविति ॥ २५॥ इह०, १० ग. स्तं मा ्रियों० स्वे गुदे; घ. कष. ट. स्तं गदे. १९ क. ख.ग.च. ज. व. क्ष. ट, कीलन्तौ. १२ कं. ख. घ. ट, ठ ॒वियुज्येताम्‌; च वियुज्यता° तं; ष. वियुन्ये;. ११ क, ९. ष, क, क्रीठेतो; ग. च, ज. कीडेगो, १४ क,ख. व, क्ल, ट, ८.५)? * क्ति, २.९“ ९४ । रगा चारथङृतरीकासमेतं [ प्रथमाष्यत् दर्थमिदमाह । ° यथो एतत्‌ * इति । युनरे- परपक्षदेतनिरक- तदुक्तं ‹ नियतवाचेुक्तय नियताय र भवन्तीति › अत्र, ब्रूमः । ' दयेकिकेष्वपि ? द्वत्सु शब्देषु नियतवाचोयुक्तिलं॑नियतानुपूव्यैत्वं च॒ दष्ट- मेव । ‹ तयथा इन्द्रा › इति " पितापुत्रा- ५ येकष्वपि प्र. विति › च। तत्र यदुक्तं नियतवाचोयुक्तिवानि- योगेषु नियतवाचो यतलुप्यलाचानरथका मब्रा इत्येतदयुक्तम्‌, । युक्तित नियतानुपूः दौविकेष्यपि हि नियतप्रयोगाः सन्तः शब्दाः व्यं च केचिदर्थवन्तो दष यथन्दराग्नी पितापुत्राविति । १० सए प्रयेगनियमादन्थका मत्रा इयनकान्तिको हेतुः । तस्मादर्थवन्तः एेति । यतुनरेतदुक्तं ‹ ब्राह्मणेन रूपसंपन्ना विधीयन्ते मतर ब्रुमः । ‹ उदि- तानुबादः स भवति ' । नासमथौ आत्मानमेते स्वेन रूपेण विधातुमित्यतो ब्राह्मणेन विधीयन्ते | किं तहिं । आत्मनियोगाश्रयमुक्तमेव सन्तं मचेणार्थ १५ जाह्मणमलुवक्ति विस्तरेण ॒प्रकृताथैसंतुधूषया । जाहमणेन मन्नो- न द्यनुक्तं स्तोतुं शक्यते । सोऽयमेवमुदितायु- क्तमनृद्यते वाद्‌ एव भवति । उक्तानुवाद इयर्थः । अपि चनेकेऽपि समानटिद्भाः प्रकरणे मच्रा भवन्ति । ते दयहपर्विकयकं ` प्रयोगं परति खले कपोतवत्संनिपतन्ति । तेषां ९० समुच्चये विकल्पे च प्राते सयभिमत एको नियमार्थं॑तऋहणेन षिधी- यते । एवमुमयोरथैवच्वं मचनन्ाहमणयोः । तत्र यदुक्तं रूपसंपन्नविधाना- नमबरानथक्यं मन्राथवत्ते बा ताहमणानर्क्यमितयेतदयुक्तम्‌ । तस्माटुमय- मथवन्मध्राश्च ब्राह्मणं चेति । यतपुनरेरतदुकतै “ ओषधे त्रायसैनं स्वधिते मनं हिसीरति › शैवमा- ९५ दयः अनुपप्नाथा {ति › अत्र बूमः । ओषध्यभिदेवतोच्यते । हे ओषये क -------~---- १ ग, ज. नियतानुपूवत्त्व; च. ठ, नियतानुप॑त्व, २ घ, क्ष. र, ठ, “युकतत्व^, ३ ष. क, ट.ठ, एव, ४क. ख. च. ह्व. ट, ठ. गण्यन्त इति । अत्र ५. कष, ट. ठ. थेवं", ६ प. कष. 2. ४ एतत्‌ › नास्ति. ७ क. ख. ष. * र ट,८, ‹ एवं › नास्ति, < च. ‹ हात › नासि. सौडशः खण्डः १५ 1 निरुक्तम्‌ । ९५ प्रायस्वैनं त्वपू्षको दयेष वृधद्छिथमानः सभ्य- न कश्चिदयुंपपं- च्छिन्नो मविष्यति ततश्च धञ्ञे विनियुक्तः नाथैः प्रतिविशिष्टमत्कभमेतस्माह्स्थावरतवाघ्माप्स्यत इये- तदन्न त्णमभिप्रेयोक्तमोषधे त्रायध्वैनमिति न ष्छेदनं प्रतिपैतस्यतेऽयमिलखनेनामिप्रापेण । तस्मादुपपना्थं एषायम्‌ । तत्र॒ ५ यदुक्तमनुपपनाथा इलेबदमादयो मच्रा इत्येतदयुक्तमिति । यदपि चोक्तं ‹ स्रधिते मैनं हिंसीरि्याह हिंसन्‌ ' इति। अग्र ब्रूमः। ‹ आगन्नायव्नादरदिसा › एषा " प्रतीयते › । आह । कथमर्हिसा । प्रयक्षतो हि च्छिद्यते धृक्षः । शृणु । इयमरहिसेयं आम्नायवचना. हिंसेयागमदितत्मतीयते । प्रतिविशिष्टश्चायमेव १० दिसादिसेव वेदिक आम्नाय आगम एततू्वकलादन्येषा- मागमानाम्‌। स एष छृस्यस्य जगतः प्रतिषिक्चि- षाय श्रेयसेऽभ्यु्यतः सन्हिसायां कतौरं भिनियोक्षयत॒इति कत एतत्‌ । नूनमियमहिसैव यतोऽस्यां नियुनक्ति कतरम्‌ । तदेतदागमप्रसक्षमेव यथेयमहिसेति । अपि चेतदोपभिवनस्पतिपगृगपक्षिसरीसृपाः सम्यगुप- ६५ युक्ताः सन्तो यज्ञे परमुत्कर्ै प्राप्ुबम्ति । सोऽयमभ्युदय एव संपद्यते न हिंसा । तत्र यदुक्तं मेनं हिसीरियाह रिंसननिति न छसो हिनस्ति । किं तहि । अनुगृह्णाति यक्ञतरिनियोगारथ॑विधानतद्छन्दन्‌ । तस्मादुपपनाथे- मेवमपि । तत्र यदुक्तमनुपपन्नाथलादनथैका मच्रा इत्येतदयुक्तमिति" । यतपुनरेतदुक्तं ‹ विप्रतिषिद्धा भवन्तीति › । अत्न ब्रुमः । नेष विप्र- ९० तिषिद्धोऽथैः ‹ एक एव रुद्रोऽतस्थे › ‹ असं- न कश्चिष्निप्रतिपेषः स्याता सहस्राणि इति । देवता हि भैहाभाग्य- योगदेकापि सप्यनेकिधा भवत्यनेकपि चैकधा । तटपरिष्टद्छाख्यास्पामो “ माहामाम्यादेवतायाः [ निरु० ७। ४ |] इत्यत्र । ९५ यपपुनरेतटक्तं ‹ अशत्रु जज्ञिषे ‹ शतं सेना अअयत्साकामिन््ः ” --*+-- ~~~“ १ग. ष. विनियुक्ताः. ९ च. प्रतिभेत्स्यतै. ३ क. ख. तच; घ. क, ठ.अतैत्र. ४ क. ख.घ. ह. ठ. ‹ इति) नासि. ५ क. ख. च. ठ. महाभाग्य, ६ घ, क्ष. ट, ठ, श्त्यनेका भव, ७ म, च, ज. नेकृषा बैक ६९ ९६ दुगा चायक्ृतरटीकासमेतं ` [ प्रथमाध्याये इति । अत्र ब्रूमः । ‹ छौकिकेष्वपि › अथ॑वत्सु ौकिकेष्वययुक्ति- रब्देपु “ एतत्‌ › एवमेवोच्यमानं दृष्टम्‌ । पवेवमतिरयोक्तियुक्ता- तदथा । ‹ असपत्नोऽयं ब्राह्मणोऽनमित्रो नि विध.नानि राजेति ' । न हि कश्चेदसपत्नोऽस्ति छेके । भ्‌ उक्तं च । ‹ मुनेरपि वनस्थस्य स्वानि कर्माणि कुर्वतः । उत्प्न्ते त्रयः पक्षा मित्रोदासीनरत्रवः, इति॥ तथापि खल्पसपलं द्रा केचिदेववक्तारो भवन्ति असपलनोऽयंब्राह्मणः' इति। एवमेव कस्मि शिदतिपरद्र संीतिते मेवे हन्येपामसारताममिप्रयेदमुक्त स्यात्‌ ‹ अश्रु रिनद्र जज्ञिपे › यस्वमेतमेवमतिप्रबरदरं अहनि ` इति । १० यतुनरेतदुकतं ' शतं सेना जजयदिति › । जत्र ब्रुमः । कुतो हि सेना या इन्द्रो जेष्यति ।न हि देवानां शत्रवः सन्ति ये जेतव्या इति । किं कारणम्‌ । विभवे देवा वक्षिनोऽयिकरणधमी- युद्धप्रवादः णश्च परेण महिम्ना युक्ताः । आह । कथं तर्हि केवलं रूपकम्‌ रतं सेना अजयत्‌ › इयेतदुक्तम्‌ । उच्यते । १५ रूपकल्यनयेवेषा युदधपरवा्द स्तुतिः । वक्ष्यति च ^ अपां च ज्योतिश्च मिश्रीमावकर्मणो वर्णकर्म जायते तत्रोपमार्येन ुदधवणो भवन्ति › ( निर० २ । १६ ) इति । तदेतद्भवता न सम्य- यते । सम्यगन्विष्यतां देवतासतच्ं नैरुक्तेम्यस्ततो मन््राथानविरीमेन सम्यगवभोससयते । नैवमवाक्यतचङ्ञेन मन्तरधोऽवगाहितुं शक्यः । गम्भी- २० पदाथा हि वेदः कथमवभोतस्ते । वेदार्थ्मोधविभरान्ता एवं हि प्रवा दिनः खबुद्धिटाधवमाविभीवयन्तो ब्राह्मणाः सन्तः सवैवर्णसाधारणानि दशैनान्तराणि प्रतिपदिर । यदुक्तं विप्रतिपिद्धर्थ्वादनर्ैका मन्त्रा इलेतद- ‹ यक्तम्‌ । न हम विप्रतिपदराथीः । मवत एष मतिविभमो मन्दशिक्षित. त्वात्‌ । तस्मादर्थवन्त एव मन्त्रा इति । २५ १क.ख.ष.क्ल.ट.ठ.हि.रग.ज. दद्ध भुर संशातिते; व क्ष, ट. 9 ५ ~ हि ~~ वदे भरे शातिते.३ क.ख.ष,ञ्च.ट. 4 नासि, ४ व. ट. युद्वपवादो; म. यु दवा ५क.स.ग. ज. व. ह्य. ठ ढ. न्भोत्से, ६ क.ख. ज. र्यो विग ^~.2 । ति = ध न्व 3 [8 विं ५. य" ज, कथमबडक्पते कथमवभो०; घ, ज्ञ, ठ. ठ. कथमवभेत्स्रे, ९५ ८२, योनो, ९क., सव. ङ. ट. ठ, ए. -घोडशः खण्डः १६ ] निरुक्तष्‌ । ९७ युनक्त ‹ जाननतं सपरेष्यतीति › जत्र ब्रूमः । ठै विकेष्व्यथं बसु शन्देष्वेतदेष स्वामाग्यं दृष्टम्‌ । तद्यथा । केऽपि हि क्ञा- ‹ जानन्तं › गुरुं ‹ अभिवादयते › स्ठगोत्रममि- ताथस्यापनम्‌ वदन्‌ । तथा च ‹ जानते मधुप प्राह ! निमेधुपको मधुपकों मधुकः [ आश्व० गृ० ५ सू० १।२४.७ ] इति । तदतदथेवखपि शब्देषु बिहिताथेस्यौपनाथै- शब्दसामान्यादर्थवम्तो मन्त्रा इति । यतुनरेतदुक्तं ® अथाप्याह अदितिः सवैमिति › अत्र ब्रमः । द्विविधा हि राब्दप्रवत्तिमह्या गौणौ चं । तत्रैवं सति यत्र अदितिः सवैमि- मुर्वौसभवस्ततर गौण्याश्रीयते । स एष भक्तिवादः १० तीदशा गुणवादा धात्‌ "अदितिः सर्वमिति, । यथा कश्िद्रूयात्कंचि ~ लोकिकोक्तिष्वपरि दनेकोपकारे परवृत्तं ° त्वमेव मे माता लवं पित ! एवमेतदपि द्रष्टव्यम्‌ । डकिकेष्वपि चार्थवतसु शब्देषूच्यमानं दृष्टं ‹ यथा सरमैरसा अनुप्रा्ताः पानीयमिति › । तता हि तेषां प्रमव इयनया गुणवृदैवमुच्यते । एवमिहापि गुणक््या कया- १६५ चिददितेः सवेघमुच्यते । यदुक्तमितेरतरविरुदधे किमपि बहृत्रेयेतदयुकतम्‌ । समेमेतदुपपयत एव गुणवृच्या | तस्मरादथवन्त एव सर्वै मन्त्रा इति । यलुनेेतदुकतं “ अथाप्यविपष्टाथौ भवन्तीति › अत्र ब्रुमः । ‹ गष स्थणोरपराधः › इति । न ह्त्रं स्थाणुरपराध्यति मन्त्रा अविस्पष्ठाथ ‹ यदेने ' स्थाणु “ अन्धो न पद्यति › यदत्रा २० इयज्ञानां प्रलपितम्‌ सावमिहन्यते । किं तर्हिं । पुरुप एवापराधी तत्र यदसावचक्षष्मान्‌ । एवमिहापि नैं मन्त्राणा- मपराधो यदशिक्षितिन भवता न विज्ञायन्ते । भवत एवापराघोऽस्ति | # वि * ष | > [9 भो भवान्‌ सवैमात्मीयमपराधं मन्नेष्वस्मासु चसज्ञयितुमिच्छति । न ते ्ज्ञासि किंचित्‌ । २५ १ कख. व. ञ्च. ट. ठ. ^ एतत्‌ ? नात्ति रक.ख.ष. ज्ञ. ट. ^ मधु पकः” दिषारमेव. २ ध. ताथीव्याप; ट, ग्ता्थाव्पपः स्या. ४ क. ख. ष. स. ट. ठ. मख्यार्था, ५ ग. चेति. ६ फ. ख. घ. क्च. ‹ स्पात्‌ नात्ति; द. श्वादाऽ- दितिः° दुः स्थाद्‌. ७ घ. &.ट. किंचित्‌. < फ.ष.ध.स्.ट.ठ.लंमे पिता. ९ ग, ज. ह्यतस्थाणु°; च. हयेतत्स्याणु*, १० क. घ. घ. क्ष. ट. ठ. नेव, १९ ग.जम्योभो १२क.स. वरक्ञ. ट, ठ. तव. ३१ १३ ९८ ` १० १५ १९५ ४१ दुर्गा दक्ृतटीकासमेतं प प्रथमाध्याये « यथा जानपदीषु कासुचित्प्ृत्तिथितिकरवेन्यतासु वौशठशिक्षा- कृतो ° विद्यातः पुरुपविकेपो मवति › पुराणां विशेषः । एवमिहापि मन्ा्शचिक्षाकोशढकृतः पुरुषाणां विक्ञानविशेषो भवयेव । तत्रैवं सति केवितुराः सुविस्प्टाथौनपि मन्त्रा शक्नुवन्ति के वियातः निर््तमपरे पुनरविसपष्टाथनपि शक्नुवन्ति पुरुपविशेषः विस्वरम्‌ । तदुक्तं ‹ उत सः › [ निर ९1 ९९ |] इयत्र तत्रैवं सति य एते पैरो" विदो ब्राह्मणाः । परयेवर्येण विजानत आचाथेपरम्परया ते पैरोव्थै- विदः । न साक्षा्ृतधर्मीण इयमिप्रायः । क्षिं "तेषाम्‌ । तेषां य एव मूथोवियो भवति बहुश्रुतः कथित्स एव प्रश- विद्रु मूयोषियः स्यते । स एव मन्व्ररथविजञेने प्रशस्यो भवति प्रशस्यते नेतरो मन्दवुद्धिरशिक्षितः । स हि बहश्ुतो बहु- दटल्ादनेकविपये मन्त्रार्थं न ॒कचि्परतित्ध्यते । न हि तस्याविद्यषाध नाम कधिदश्ति । तस्मद्धेतोः स लं बहु शृणु ततः सम्यगवभोत्यसे मन््राथान्‌ । तत्र यद्बोचोऽविसपष्टाथ मन्त्रा न हि तेऽविस्पष्ठथौ; । तांश्वोपरिणत्छष्टकृय व्यास्यास्यामहे । तवैष मतिं" विभ्रययति संमोहः । तस्मादर्थवन्त एव मन्त्रा इति सिद्धम्‌ । तस्माच्ैतदपि शाच् मन्त्रा्प्रययायारम्यमाणमर्थवदेव भवतीति सिद्धः शाख्रारम्भः । तत्र यदुक्तं ' मन्रार्थप्रययायानर्थकं भवतीति › एतदयुक्तम्‌ ॥ इति प्रभिनेपु परस्य हेतुषु खपक्षसिद्धाबुदिते च कारणे । ११ अवस्थिता मन्त्रगणस्य सार्थता तदर्थमेतत्छटुं शाल्रमथेवत्‌ ॥ १६ ॥ इति निक््तदीकायां षष्ठस्याध्यायस्य पञ्चमः पादः ॥ ५ ॥ १ग०च.ज. पर्क्ष. ट, साये सुर ट. °त्वः पर्यनित्यन्. ३ ठ. ------- पतेर. ४ क. ख. घ. क्ञ.ट. ठ. तेषां कि. ५फ. ख. प.ञ्ञ. ठ, शिज्ञाता स ट, विकता स पाठः प्रज्ञाने. ६ ग. ज, प्रतिषिध्यते, ७ क. ख. घ. क्ष, ट. ठ. मतिं परम; च. मतिविभ्रम इति सं ८ क. ख.चघ. ज्य. ट, ठ. यदुक्तं यदि मन्थ", ९ घ. ज्ञ, ट. 'द्वबुद्धिते; तर. "द्वा उदिते. १० च. भेतच्छान्न” ननुशा. १९क.ख.र२;ग. २९१;व. क्ल. ट, ठ. च. ज, अङ्गो नासि. ध्२क.ख.ग. ष. जञ. ट. थवादिति ) इति निर च, ज, भथवदिति निऽ” 2. °येवदिति ! इति नि० दी० ६ थ्यायः, | [रिदश्षः खण्डः १६] निरुक्तम्‌ । ९९ ष्ठः पदः | अथापीदमन्तरेण पदविमागो न विद्यते + अवसाय पद्वते रुव मृष्टिति पद्वद्वसं गावः पथ्यद््‌नमवतेर्गत्यर्थस्यासी नामकरणस्तस्मान्नावगह्णन्त्यैव्रसायाश्वानिति स्यतिरुप- सृष्टो विमोचने तस्माद्वगृह्णन्ति दूतो नित्या इदमाजगा- ५ मेति पञ्चम्य्थक्षा वा षष्ठवथप्रक्षा वाःकारान्तं परो निन्छैत्या आचक्षवेति चतुथ्यर्थमरदेकारन्तं परः संनिकर्षः संहिता पदप्रकृतिः संहिता पद्प्रकृतीनि सर्वचरणानां पाषदान्यथापि याज्ञे देकतेन बहवः प्रदेशा मवन्ति तदे- तेनोपेक्षितव्यं ते चेदृन्रूयुटिङ्गनज्ञा अव स्म इति। इन््रं १० नत्वा शवसा देवता वायुं परणन्तीति वायुलिङ्कः चेन्द्र लिङ्ग चाये मन्त्रेऽथिरिव मन्यो चिपितः सहस्वेति तथा. भिर्मान्यवे मन्त्रे विषितो ज्वलितस्तविषिरित्यप्यस्य दीति ~ नाम मवत्यथापि ज्ञानप्रोसा मवत्यज्ञाननिन्द्‌ा च॥ १७॥ ° अथापीदमन्तरेण पदविभागो न भिद्यते › । शाखरारम्भप्रयोजनाधि. १५ कारे वतेमाने "अपीदैमन्तरेण मन्त्रष्वधौवध्रारणं नास्ति" इत्युक्ते यदि मन्त्र ादिनानथक्वहेतुभिवंहुभिरान्थक्य उपपादिते निरुक्तशाख्रस्य कौौत्सेन मच्राणामरर्वत्तं स्थापयिता परपक्षहेतवः प्रयुक्ताः । तेषु स्थितमर्थवच्चं मच्राणाम्‌। तेपामथनिवं बनयेदमारम्यमाणमवदित्युपपनमथवचं निरुक्त- शाल्नस्य। तदेतत्सेमपि चोदकरा्नकारव्याजेन प्रसक्तानुप्रसक्तमुक् प्क्ञाया २० विद्धये शिष्यस्य कथं नामासाव॑विव्रद्धप्ज्ञः गब्दाथन्यायसंकटषु हेतुसमया- नभिज्ञः परैः प्रतिवध्यमानोऽपि पदाथौन्वाक्यार्थशवासंमोदेन नितरैयादिति। *एवे तावदेतदन्तरेण मच्राधप्रययो नास्ति । अथेदमपरमारम्भप्रयोजनभियेवं विरेषाधिकारार्थोऽयमथशब्दः । अपि मन्राेप्रयय इदमन्तरेण नास्ति नाष्यस्षि यदिदं वक्ष्यमाणमियपिकषब्द एवं प्रभरने । रप्‌ १क. ख, छ. त. द्‌. मरृटेति, २ क, ख. छ. द्‌. °स्यास्तौ+त. °यासौ° सो. ३२ क,ख छ. त. द्‌. "ण्दन्ति । अव^ ४ छ. त. द्‌, "सहषेत्यथाभि०, ५ क, ख, छ. त, दीप्तिनौम. £ क. ख. द.१;छ. त. २२. ७ ठ भ्मानेथापीद्‌०. ८ ग. °मनयैवतता, ९ क, ख. नामा सा विव; ष, ज्ञ, ठ, ठ, नामासौ वि. १० ठ, संभवम, ३० १०० दुराचार्यक्रतदीकासमेतं [ प्रथमाध्याये आह । र पुनस्तदवक्यमाणमिति । उच्यते । ८ पदविभागः ' । एव पदानि वक्तम्यानीयेतत्यदविभागपरिज्ञानं नास्ती- पद्विभागोऽश्ञा व्यैः । क्षि कारणम्‌ । अथेवशेन हि पदान्य- नावटम्बी। अरशङ्ञानं च॒ वतिषन्ते। न वेदमन्तरेणार्थपशङ्ानमस्ति । निरुकतदाद्धाबटम्बि = तस्मादत एव पदविमागप्रतिद्धिरिति । इदम्थ- वच्चं मन्नाणामन्तरेण पदविभागोऽष्याक्षेचित्करः + ग्रसिद्धेष सर्वशाखासु । तस्मात्दविभागाथेवच्लाय चाथवन्तो मन्ना इति केचिद्रर्णयन्ति । एवं प्रतिय समानसंहितेड ग्न्येष्व्धहेतुकं पदविमामविशेषर दशेयति ! तद्यथा । ‹ अवसाय पद्वते रद्र शटेति › । षद्र- समानसंहितेषु ग्र वयदैवत्पदसेयुक्तम्‌ । ° अवसं पथ्यदनं › इति न्यष्वथकृतः पदवि- निगमप्रसक्तस्य पर्यीयवचनम्‌। “अवतेगैदर्थस्यासोे भागः नामकरणप्रत्ययः " । ‹ तस्मात्‌ असम्प्रसलादस्य ° नावगृहन्ति › एतत्यदकारा इति रेर्षः । १५ मयोभवे अभि वातूस्रा ऊजस्वतीरोपषर्थीरा रिन्ताम्‌. । पीवस्वती- जीवधन्याः पिवन्वघ्रस्मयं प्तं र्द मर्क [ ऋ० सं १०} १६९ ॥ १ ]॥ समर नाम गौतमः स मयोभूरियस्याछिषटुमः पूवंलिभिः षादः € १० * गवामारिषमाशास्योक्तमेन तासामेव रद्रात्मुखम- समानसहित्प्रया याचत । गवामुपस्थाने विनियुक्ता [ माश्च गृ० ९० उदाहरणे २। १०।५] । मयोमूः मयोमावयितप़ पराश्चात्यो वातः एता उराः अभिवातु अभि- मुल्येन वातु । फं च तेन ॒सुखभृका वैतिनालुेनीयेन स्पुरयग्रना उजेखतीः प्रभृतरसाः ओपीरारिकन्तामास्वदयन्तु । आस््रायाखाद्च च सठ्कणस्वादमात्मामिप्रते काल उदकं पिबन्तु । तच्च पीतमोषधिसितमासां २५ तथा कोषे विपच्यतां रसशोणितमांसमेदोमन्यस्थिक्रमेण यथेताः पौवस््रसओो १क, ख, ग. च.ज. प, इम. मृटेति. २क. ख. ज. १, क्च, 2, ठ. शदत्पाद्‌- ब २ क. ख. ग. °स्यासौ.गाप० ४ ग. च, ज. सेषः ४ २६॥ मयो, ५. मयोभूरोतो° रुद बूल; पर. इञ. मयोभूः० रद भृ; २, मयोभूः° रुद शल. ६ क.ख.ग. च. ज. ष. ल्ल. मूल. ७ ट. स्ञबलो नाम काक्षीवतः ऋषिः घ मयो. ~= 9 ८ र. गतेः -राबला किः कक्षीवतः. ९ ग. ज. यतेन, १० व.ङ् उ, ठ. 2६१ जनीःयेन. १९ ग., ज. ‹ पीवस्चत्यो भवेयुः ' नानि. सप्तद; खण्डः १७ ] [ निरुक्तम्‌! । १०६ भवेयु; पीवगुणयुक्ताः स्थूला बल्लो बहपयस्काः सति च बडुपयस्ते जीवधन्या जीवधनिन्यो रोगदुषटपातृकौ; । हे रद वयमेतासां गबामेतामा- शिषमाश्चास्मे । लमप्यस्मे गोठक्षणाय अवसाय पादयुक्ताय रभृक सुखो. भव । मैना रिसीसत्वमासांमीश्वर इयभिप्रायः । 'अवसायास्वानिति, इदमपरमुदाहरणम्‌ । अस्मिपपूर्वेण रूपेण सरूष- ५ मेव पदमरध्ृताद्विरेषादवगृहणन्ति । द्वयोः पदयोबहूनां बा यदविच्छेदेनो- चरणं स समासः । तयेरेवार्थप्रविभागोपप्रद्चैना्मवच्छेदेन ग्रहणमवग्रहः । तदेतदवगृद्यत पदम्‌ । ‹ स्यतिः › धातुः ‹ विमोचने › अथ वतते । स पुनः ‹ उपसृष्टः * उपसर्गेणवित्यनेनोपसृष्टः संयुक्त इयथः । यतो धातृपसगविभागोपप्रदशेनार्थमेव तत्पदमवगृद्यतेऽवसयेयेतैत्‌ । १० योनि इन्द निष अकारि तमा नि षीद स्वानो नारौ । िमुच्या वयेऽवसायाश्व॑न्दोषा व्तोवैहीधसः प्रपिवे [ऋ० सं०१। १०४। १] एतया बरष्टमा बुत्सत अआग्गिरस इन्द्रं तुष्टव । योनिते हे ईन्द स्थानं ते तव यदिदं रिपो निपदनाय मयाकारि कृतं तं योनिं तत्स्थानं आनिष्रीद एवय निश्चयेन सीद । कथं पुनर्निपीद । स्वानो न खन्यमान १५ इवावौ असः । संशन्यमान इवा््वेबन्धेना्वः । स यथा स्वे स्थाने निषी- देदेवं मया त्वसु्ग्यमानः स्तुतिभिरेतस्मिन्मया संस्कृते स्रास्ती्णे बर्हिषि स्थाने निषीद । कथं पुनर्निपीद । विमुच्यैतान्वीऽखवान्‌ । कुतः । रथात्‌। पुनरपि ''चैतानवसाय विदुर्य रस्मिम्योऽछान्‌ टन्धोदकयवसान्त्व दोषावृस्तो्वहीयसः । अहनि च रात्रौ च ये केचिद्रहन्ति तेभ्योऽपि २० वहीयसः शीघ्रतरेणै जवेन वोदृतमान्‌ । ततस्वं स्वस्थो भूत्वा निषीदैत- १८. ददुष्टयात्रहाः, २. क्षर ट, हेतुर. २ ग. ज, अवसाय पथ्य वनाय पते प्रादु, ४ क, ख. ग, च, ज, प. स्म, मृल., ५ घ, क्ष, ट. ठ. पदािच्छे, ६ क, ख. घ, क्ष, ट ठ. ववर्थ विभागो, ७ ग, च, ज. ^त्येतत्‌ ॥ २७ ॥ योनि°. ८ ग. योनिष्ट इन्द निषदे २५ अङारि* प्रपित्वे; घ. क्ष. ट, योनिषटे प्रपितये०. ९घ. ट, योनिः दे इन्र क्ष. योनिः ह°; ठ.योनिे ह°. १०८. इन्द वेयास्वं स्थानं ०.११ ग. “दिवं मिषव्ने निषदनायानि मया०; ज. °्यदिवुं निषद्नायनि मया; च, “यदिदं निषदे निषदना- योपवेशनाय मया०. १२ ठ. °्वबन्धने यथा स्वे, १३ घ. ज्ञ, ट, त्वमनुशव्य, १४ घ.ट, रपि वा एतान्‌; ब्ल. ^रपि चा एतान्‌. १५क. ख. ग.ज. घ, क्ल, ट. वियोज्य. १६ ७ क, ख, घ. स्च, ट, रीघतमेन, ३१ १०२ दुगवचियंक्ृतदीकासमेतं [ ब्रथषयनयये सिन्योनतेतस्षिन्‌ संछ््ेते बर्हिषि प्रिव प्राततेऽस्माकं वद्यजनकाठे । मानो वितं कार्पीलियमिप्रायः । एवं तावदिदमवगृह्यमिदमनवगृहयमिलथ- परिज्ञनद्रारेण तस्मदेतनिस्तदराराद्िज्ञायत । यान्यपि. च खसनवगृह्याणि पदानि समानसंहितानि तेषामव्यथकृत- सतिवा मेव विमागवैरोष्यं ' भवति । तद्या ‹ दूतो ५ ~ ~ “^ निक्रया इति । पञ्चम्य्थग्रेक्षा वै्ैसिमिन्षदेः नवगह्यपदेष्वपि पदवि पष्ठव्थप्रेक्षा वा । पञ्रम्यर्थदर्चनं षषठवर्थदर्शनं वे- भागोऽयत एव॒ = दरथः । पञ्म्ययोऽत् टस्यते पष्ठ वा. निरच्य- शने ।अत एतत्‌ ‹ आःकारातं › पदं निक्रैया ईति । देवाः कपोतं इपितो यदिच्छन्दूतो निका इदमाजगाम । तस्म अर्चम १० ृणवाम निष्कृतिं शं नें अस्तु द्विपदे शं चतुष्पदे ॥ तस्योदाहरणे ऋ० १०।१६५।१ ) । प्रचेता नामाङ्गिरसः । तेनेयं कपरोतसूक्ते दृष्टा । कप्रोतनिख्यनरान्यै कपोतपदनिहैरण एतपूक्तम्‌ [ आश्व गृ० ३।७।७] | करषटबेषा ! हे देवाः कपोत इपितः प्रेपितो निरयाः स्वमूतः तयेवानुपेषित १५ इत्येवं पषटवथेः । अथवा निक्रलयाः सकाशदिवं पथम्य्थः । यत्क- ठभिच्छनिदमसमदरहमाजगाम यस्य नः पापस्य च पापकर्मणो जन्ान््- रतस्थेतककपोतगृहनिल्यनं तलयददर्शनं चे कुडयादिपु विपाकखिङ्गं तस्मै कर्मणे तदर्थं युष्मनेवा्चम । समर्था यूयमेतत्ौपं कर्म पिपच्यमानमस्मा- कमपहर्तु मृदुविपाकं वा कर्तुम्‌ । वयमपि च तस्त पाप्य कर्मणे कृणवाम ९ निष्डति नि्रमणं निजं तपरूतावुरूपेण । यते ब्रमः शं नः सुखं 1 पदे चतुष्पदे । युप्ममसादेन च सेन च तपरत्य- ; | । 2 १ च. संक्तनर्दिषि. २८. एतस्मा, ३क.ख. षक. वा अस्मिन्‌} ट, वा अंसिमिन्‌° ए+. ४ प. श्च. ट. ठ. निरुच्यमानोऽत०; च. निरच्यमनि त २५ नोऽ. ५ ग. इति । २७ । देवाः; च, ज, इति । २८ ॥ देवाः०, ६ ग, कपो+ त इषितो चतुष्पदे; ष. स. ट, कपोत ०वतुषदे. ७ क. ख. घ, इञ, ट, "सादिवयेव, < ष. 2, जन्मातस्वैततछ०. ९ घ. श्च, 2, ष्व नास्ति. १० क. स^ प. ज्ञ, ट. ठ. पापकम. ११ प. ट. निःकमणे. १२ ग, च. ज, निर्जनं; ठ. ९९ निर्भजनं" नास्ति, १३ प, सल, र, पका तदन, १४ उ, भदे चं चतुः. सदशः खण्डः १७ } ` निरुक्तम्‌ । १०३ ‹ पसे निक्रैया आचक्षेति ` । एतसिन्पदे चतुरय्थदशेनम्‌ 1 अत रएतत्पदभेकाशन्तम्‌ । अपेहि मन॑ससपतेऽपं काम परशव॑र । परो निक्रैया आ चक्व॒ बहुधा जीव॑तो मन॑ः [ ऋ० सं० १०।१६४। १ ]॥ प्रचेता आङ्गिरस एतामनुष्टुममपदयत्‌ । दुःस्वक्नदरेने विनियुक्ता | मन इति हि" विज्ञानमुच्यते बुद्धषादि । तस्य पतिमैनसस्पतिरात्मा । इह पुनग- ५ सुव्याधिवी मनसस्पतिः । उभावपि स््कृतर्कमौपेक्षया प्राणिनां बद्धयादि- विज्ञानोपसंहारस्येशाते । तयोरन्यैतरः संबोध्यते । हे मनसस्पते अपेहि अपगच्छास्मत्तः । मा च त्वमीपदपगम्यास्मत्तः समीप एव स्था अस्माकम्‌ । फं तहिं । अपक्राम दूरमपेय क्राम । अपक्रम्य च परः परतोऽन्यतोऽस्म- त्तश्वरापुनरावर्तमानोऽस्मान्प्रति। किं च प्रः परागलय यस्यास्वं दूतो निरेत्य १० तस्थै आचक्ष्व । किमिति । बहुधा जीवतो मप्र मनः । अथवा परः प्रकृष्ट आप्तस्तवे तस्या निक्ैत्या दूतो मां प्रा्तोऽविज्ञातमरणकाठ एवाति- संमोहात्‌ । अतो ब्रवीमि । तस्यै -निक्रत्यै गत्वा बहुधनेकप्रकारमाचक्षव कथय । जीवतो याददं मनो भवति तादशं मम मनो बुध्यंधिकरणं ज्ञानं दिनकरकिरणसपधवृत्ति । न तावर मुमूैरियेतदाचस्व । मुमृपेदयपक्षाण- १५ कमेणो नातिस्पष्टा इन्दियवृत्तयो भवन्ति । न च मम॒ तथेखयभिप्रायः । एं समानसंहितानामपि पदानामर्थमेदङ्ृतं विभागवैटक्षण्यम्‌ । सः चार्थं इदमन्तरेण न विज्ञायते । अत इदमुक्तं * अथापीदमन्तरेण पदविभागो न वियते › इति । पदविमागप्रसक्तमघुना संहितारक्षणमाह । ° परः संनिकपैः संहिता ९० इति । परः प्रहृष्टो यः संनिकपैः संश्वेषः परस्परेण स्वराणां खराधिरूढानौ व्यञ्जनानां सा संहितेतयुच्यते । सा रच ~--~---~ # १ १ग.च.ज, °्ट.न्तम्‌ । २९1 अपे०. २ ग. मनपरस्यते ०मनः; घ. ट, मनसस्पते बुधा जीदतो मनः; क्य. मनः०तो मनः. ३ क. ख. घ. ह्य. ट. ठ, प्रचेता नाम आद्धिरस ४ क, ख. घ, ट, ° हि › नात्ति, ५ ग. ज, अन्यः ६० ६ च. २५ सवध्यते, ७ घ. ट. ममतः । अथ} क्ष, मम मतः अय०, < क.ख..ग. ज. प्रष्ठ आप्त, ९ क. ख. घ. क्ष, ट, ठ बुध्यादिकरणन्ञानं; च. बुष्वाधि १० च. ट, गकिरणसृष्ट. ११ घ. ह्च, न स मुमूधैस्तावदित्थेत; ट. न तं मुमूुस्तावदित्ये तावत्तपाठः; ठ, तावत्स मु १२ ग. ज, सार्थ”; च, सवर्थ चा. १२ क. स, घ. स्ञ. 2, रूढाणां; ट, रूढानां" ना, १५४८. ८ च ! नल्ि, ३१ १०४ हुगो चायेकृतदीकासमेतं ` [ प्रथमाष्यो सेहिताठक्षणम्‌ पुनरियं ' पदप्रकृतिः संहिता › [ ° प्राति° २।१]। भत्र द्विषा वर्णयन्ति । पदानां थ प्रकृतिः सेवं पदधरकृतिः सहिता । षं कारणम्‌ । हितातो षि पदानि प्रकरियन्ते । तस्माप्हितैव प्रकृतिविकारः पदानीलेषमेके मन्यन्ते । ५ अपरे पुनः पदग्रृतिः संहितेति पदानि प्र कि सेहिता प्रक- तिरस्याः सेयं पदप्रृतिरिति । किं कारणम्‌ । तिः पदानि वा पदान्येव हि संहभ्यभानानि संहिता भषति । तस्मातयदान्येव हिं प्रकृतिर्विकारः संहितेति । एवं च कृत्वा ° पदप्रकृतीनि सर्वचरणानां पार्षदानि › । स्वेषां चरर्णोनां १० सवंशाखन्तराणामियर्थः । किम्‌ । पार्षदानि संवैशाखासु पदानि स्रचरणपरषैयेव यैः परतिशाखानियतमेव पदाव- प्रतिः ्हपरगृदयपरग्क्रमसंहितस्वरलक्षणमुच्यते तानी- मानि पाषैदानि । प्रातिदाख्यानीलर्थः । आह । . किं तेषामिति | उच्यते । तानि पदमरकृतीनि । पदे येपु॒संहितायाः १५ रकृतिषेन चिन्त्यते तानीमानि पदप्रकृतीनि । तेषामपि स एव समय इत्यभिप्रायः । आह । किं पुनरत्र साधीयः पदानां प्रकृतित्वं संहिताया विकार्वमँत वा विकारं पदानां प्रकृतित्वं संहिताया इति। उच्यते संहितायाः प्रतितं ज्यायः । आह । किं कारणम्‌ । उच्यते । ९० त्र निर्णयः मन्न हयमिन्यभ्यमानः पूर्शरमदशः संहि- तयैवाभिष्य्यते न पदैः । अतश्च संहितामेव पषेमध्यापयन्यनुचाना ब्राह्मणा अधीयते धाग्येतारः । अपि च यज्ञकर्मणि संहितयैव विनियुज्यन्ते मन्ना न पदैः । यदि हि पदानि प्रकृतिरभकिष्यनन. संहिता पदेव मब्रोऽभिन्यभ्येत पदानि च पूरवम्यापयिष्यन््रा्णा ९५ अध्यैष्यन्त चेष्येतारः परेव विन्ययोदयन्त मनाः कर्मसु । न लेतत्सव- ------------------- _ ~~ क. खर ष. क्ष, उ, “कृतिरयस्याः. २क.ख. घ. ज्ञ, २, ष, सेदत्यमा०; ठ. सहन्यं^त्य. २ क. ख. ष, क्च. ड नास्ति; ट.न्थेव पर" हि. ४ घ. इ. शालानां; ` २, शीर्खन° चरणानां. ५ म. ज. “सालानूतराणा^) च. ज्ाखान्त्रणा०, ६ ग. ज. ब्गृहयापरृहयं कभ ७ घ. ज्ञ, ट, <रत्ममयवा ८ ष, ज्ञ, ट, वाध्येतारः; ९० रउ. वोध्ये चा, ९ ठ, बाध्ये, शसदसः खण्डः १७ ] । निरुक्तम्‌ ॥ १०५ अस्ति । तस्नादेतेदिशेषदेतुभिः सेहितैव प्रकृतिनै पदानौति पर्यामः ॥ समयमात्रमितरत्सरशचाख्ननियतमेव । यदुक्तं पदप्रकृतौनि सर्भचरणामां पार्षदानि तेष्मेव हि ध्यारयाथमानेषु पदानां श्रृतितवं भवति न सर्वमेवं । तस्मात्संहितैवं प्रक तिरिपयेतदेव साभीयं इति । ° अथापि यज्ञे दैवतेन बहवेः प्रदेशा मवन्ति › । भयेदमपरमारम्पप्र- .५ योजनमस्य॒साल्नस्येलेवं विश्ेषाभिकारार्थो ऽ. याज्ञे कर्मणि मत्रं यमथराम्दः । अपीदं बक्षयमाणमपि बान्पुक्तानी- लिङ्गेन विनियुज्यन्ते प्येवमपिशब्दः सेमाबने । आह । छि पुनस्त- दिति । उच्यते । याज्ञे कर्मणि प्रवर्तमाने दैव तेन॒ बहवः प्रदेशा भवन्ति । दैवतेन रिङ्गेन बहवो विधिपरदेशां १५ अवन्ति । त्था । ‹ उपतिष्ठते व्युष्छैन्यमिन्दध। सदं अघ्ने्यग्नधं वैष्णव्या हविर्धानम्‌ › इत्येवमादि । न्यायविदः ` न्यायविदां याज्ि- खस्वपि या्िकाः परन्ति लिङ्गतो भग्राणां कानां तदेव मतम्‌ सेषभावमधिकृय ‹ ठिङ्गकमसर्मोस्यानात्काम्ययुक्तं समाम्नानम्‌ › [ जे० न्या०.३।२। १९] १५ इति “ अधिकरे' च मच्रधिधिरतदाख्येषु रिष्ठतरात्‌ › [ जै० न्या ३। २।२० } इति चैवमादि । पतरेव सति “ तेचेदूयुखङगज्ञा अत्र स्म इति › । ते यद्यत्र भूयुः । किमिति । लिङगजञा वि्गजञातारो बयमतरैतस्मनान्नये । छङ्गतो यमत्र या यसमन्देवता तीं विजानौमो विज्ञाय च तदैवत श्व कर्मणि २४ विनियुज्महे तं मन्रम्‌ । एवं च सति न नो निरु्तशाल्ञेण प्रयोजन. मस्तीति लिङ्गम्मकं ज्ञापकमिति केचिदर्णयन्ति । त एवं ुवम्तो व्त- न्या यदि यूयं लिङ्गतो मब्रदेवतां विजानीष्वे ‹ इन्द्रं न खा शवसा "देवता बाय प्रणन्ति › इत्येतस्िन्मन्रे का देवतेति । आह । केन पुनर- भिप्रायेणासमन्मन्ने देवता प्रच्छबत इति । उष्यते । ‹ जधुरिन्गं चेन्द्रलिङ्गं ९५ १ ठ. श्वमर्मात्तं ९ ग. ज. साधीयत इति) च. सपाय इति. ए ग, ज, व्युच्छत्यनि०, ४ घ, ष. "कमंस्यानात्कस्पं डंक ° च, "कमसमाहयानात्कीमवैयु °, त्क्य; ठ, °कमुस्यी नत्वयं युक्त ° समद्यि(नाहशाम्य) ठ. °कमसंस्यानकाम्ब, ५ क, ल, (कारे एवं चम ष. ज्ञ र. क्किएवचम, दक. ख. ष. शट. ठ. तां तनि. ०७ कस. ग, ज, घ, न्न, र, विनिद्भ, १४ ६} ) १०६ , दुगा वायंकृतटीकासमेतं [ प्रथमाध्याये च्य मन्रे › ] अथ तावदयमन्नेयो मचः । अथ च ताबदेतस्मि्मचः इनद्धायू अपि श्रूयेते । तदेतहुःपैरिज्ानंिङ्गमत्रिण कतमदश्र प्रधानं देवताभिधानं कतमदत्र नेषण्टुकमिति । ते चेधाश्चिका छिङ्गमघ्रानिरुक्त- मरमपक्य मन््ान्करमसु विनियुञ्जाना गुणप्रधानभावमजानन्तो देवतामि-' ५ धानानमिकमच्नगतानामन्यदेवतं मच्रमन्यदेवते निरक्तशाज्ञाने कर्मणि विनियुञ्जीरंस्ततश्चायथाकरणाष्कमौसभृद्धिः विना केवट लिङ्गतो स्यात्‌ । न च केवरं कमौसमृद्धिरेव । कं तर्हि । मन्नविनियोगात्र्मास- अपर्वंसोऽपि स्यादेन दुरिषेतुकः । तस्मात्प . » मद्विरपध्वंसश्च शेयं निरुक्तम्‌ । तेन हि गुणप्रानमावः १० ाक्यते विवर्तुमकमच्रगतानां देवतामिधानाना- मिति । तदेतदेवं देवतापरिनञानद्ररेण पुरुषस्य प्रतिविशिषटोपकारकारे । तस्मायुज्यते प्रारब्धुमिति" । लं हि मर्त॑ममरकशेविविदमहे महं नः श्रोष्यते | इन्द्रं नत्वा शव॑सा देवतां वायु पृणन्ति राध॑सा नृत॑माः (ऋ०सं०६।४।७) ॥ मद्राः ` १५ जस्याषैम्‌ । अग्रिय । प्रातरुवाकाशिनयोरवि- यिङ्गबाहुव्यदिव- नियुक्तौ [ आश्व श्रौ° ४ । १३] हे अप्र तापरङ्ञानं दुरुमम्‌ । लां हि तामेव मन्द्रतमं मृदुतमं सुखाराध्यतमम्‌ । तस्योदाहरणम्‌ त्वं॑हि देवेषु सर्वेषु मृदुहदयतमो यतोऽतस्वा- मेव वरमहे संमजामहे । केन । अर्कैरोकेः । २० एकपदमेतत्‌ । अर्चनेर्मबरेः शोकैदीतिर्वथोक्तत्रह्मचर्थजनितवीर्यैः । स नसं संभज्यमार॑रमनैः संसेव्यमानो महि महपस्तोत्रं तैरेव मत्रुष्महु णानुस्ृतिसेतानगभेरुपप्रथितं श्रोषि शृणु । किं चैवं त्वं महती देवता येन त्वामेवैकं देवता अपि सर्वा इन्द्रमिव च वायुमिव च शवसा बलेन बलङृतिभिस्तुतिमिरभ्य्चन्ति किं पुनः खैः कर्मभिः । येऽपि च २५ केचिदन्ये नृरोके नृणां मध्ये बरुषनश्ुतैनतमास्तेऽपि च त्वामेव पृणन्ति , पारयन्ति पूरयन्ति वा राधसा हविकक्षणेन धनेन । एवं सदेवमनुष्यस्य जगतः पृ्यस्तवे न केवरमस्माकमिति । च. ‹ अयं नास्ति. २ष. ट. बुःपर्जञातं; ठ, बुष्परि, ३क.ख. घ. हल. (क्पे; ट, (क्ते मन. ४ क. ख. घ, ज्ञ. ट. ठ. तिज्ातुमेक°. ५ ग. चज. “मिति । ३० त्वा. ६ग. भंद्रतमम़ोकै° तुतमाः। घ, स. ठ. मरण तमाप च. मंदरतममिति. ७ क. ख. ष.क्च, ट. ठ, विनियोगः, < ठ. अतस्त्वं, ९ क. ख, घ. ज्ञ. ट. ठ. 'स्त्वं भज्य०. १० घ, क्ष, ट, ‹ तैः › नासि. २२ १६९११. क्ष, ट, ठ, बलकतीभिः, १२ ग, ज, पाटयन्ति" नास्ति, सपतदश्चः खण्डः १७ निरुक्तम्‌ । १०७ एवमयमात्रेयो मन्न: । स एष रिद्मात्रदरनेनाविज्ञातप्रधानदेवते विनियुज्यमान देने वायन्ये वा कर्मणि कर्तुरभिप्रेतफलकिद्धये नाङं स्यात्‌ । करमवगुप्याचच कतुरपध्वंसाय स्यात्‌ । तस्मादियं मब्रदेवतानिश्वयज्ञानाय, निरुक्तमिति । “ अश्चिरिव मन्यो विक्ििः सहस्र › [ऋ सं° १०।८४। २] ५ इति । यथा पूतस्मिनाभेये वायुिद्धमिन्दटिन्नं अन्यदुदाहरणम्‌ च ‹ तथा ` एतस्षिच्रपि “ मान्यवे मचे? अग्निटिङ्गं नैघण्टुकम्‌ । एवमनेकदेवतारिङ्गसंक- टेषु दुरधारं देवतातच्वमनेरक्तेनाप्रसिद्धमन्नव्याख्यानसमयेन । यदुक्तं लिद्गज्ञातारो वयमत्र रिद्त एव मन्नान्करमसु विनियेक्षयामदहे न नो निर- १० क्तेन प्रयोजनमस्तीत्येतदयुक्तमिति । ° विषिरिप्यस्य दीक्षित › अपदितमपि द्॑तिनामसु । न॒ केवरं यान्येव पदितान्यन्यान्यपीति । ° अथापि › इदमपरमारम्भप्रयोजनमस्य । माह । किमिति । उच्यते । “ ज्ञानप्रदेसा भवत्यज्ञाननिन्दा च › । ज्ञाने च॒ १५ निरुक्तदयाच्रस्यापरं प्रशस्यतेऽज्ञाने च निन्यते । तत्रैवं सति कैथं - प्रयोजनम्‌ नामानिन्याः स्याम प्रशस्याश्चेति परिये निरु क्तम्‌ । अतो हध्यात्माधिदैवाधियज्ञाभिधापिनां मन्त्राणाम्थाः परिज्ञायन्ते । ते च परिज्ञाता सन्तः पुरुषस्येत्तमाय श्रेयसे भवन्ति । तेदेवमखिखपुरषार्थोपकारसमे्थं॑शाच्नमिति न्यास्यमारभ्युम्‌ । २. आह । क पुन्न प्ररस्यतेऽजञानं च निन्यत इति | उच्यते । के शाब्रे चं । कोके ताव्यः कश्चिद्धिद्रान्भवति स पूज्यते पुण्यफटेमिभिर्जमैः । 4 क, ५ * तदेतत्मयक्षत एव टृष््म्‌ । शाल्रेऽपि ॥ १७ ॥ --- - -- ----~- १ म. ८ अपि > नालति. २क. ख. ग, ज. दीतिर्नामि. २क. ख, म. ज. २५ “सति वयमनिन्याः; घ. क्ल, ट. ठ. शसति वयं कथं. ४ क.ख.ष. ब्.ट. हि आच्या ५ क. ख. ष. सल. ठ. सम्थशान्ञ ६ क. ख. न्धम्‌ ॥ १ ॥ आह” ७ ग. च. ज. ठोके वेदे च; घ. ङ्ल.ट. लोके वेदे शान्ने च. ८ ठ, बृष्टमू ॥ अज्ञाननिन्दा श्ञानमरषा साज्ञेपि स्थाणुः. ९ क,ख. घ. सन्न, ट. ठ, अयो न दियते; ग, च, ज, ३१. ३० १०८ हरगावारयङ्ृतरीकासमेतं [ मथमाश्वये स्थाणुरयं मारहारः किला्ूदुधीप्य वेव न विजानाति योऽथ । योऽथंज्ञ इत्सकलं मवरम॑शनुते नाकमेति ज्ञानव- धरतपाष्मा । यदृगहीतमंविज्ञातं निगदेनैव शब्द्यते । अन ग्राविवशष्कैधो न तञ्सव॑लति किदित्‌ । स्थाणुस्ति- ५ हतेर्थोऽर्तररणस्थो वां ॥ १८ ॥ स्थाणरयं भारहार इवपरिमादि । स्थाणुरक्षः । स यथा पुत्रपुष्पफ लानामातमीयानां धारणमात्रेणेव संबध्यते न्‌ सृताङ्ञाननिन्दा तनेमन्धरसरूपरपशेपमोमसुखेः एक॑ करिखसावधीत्य वेदं न विजानाति योऽर्थ तस्य ३० बेदस्या्ययंनमारमात्रमेव हासौ त्रिमतिं । योऽथे्ञ इत्सकरं मद्रमसनुते \ य एवारथ्ञो मवति न प्रन्थमात्रा्येता स॒ एव सकट्मनवखण्डितं मद्र मद्नुतेऽयरधरिङ्ञानफलम्ुते प्रा्ठोति । किं पन- ्ानप्रशेसा च स्तत्‌ । इह ठोके पञ्यतामुपेय शिष्टमामितो डोकादन्तकाछे नाकमेति । यत्रासुखं रविचिदपिं १५ बास्याष्यामिकमापिदैषिकमाधिमौतिकं वा तसस्थानमेति निरतिशयम्‌ ॥ कस्माुनरसावीदशं स्थानमेतीति ! इतो यस्मादसौ ज्ञानविधूतपाप्मा ५ ये हि नाकगमनप्रतिबन्धिनः षाणामस्ते तस्य ज्ञानेन विधृताः । अतोऽ सावेति नाकम्‌ । .उक्तं चान्यत्रापि ‹ न॒हि ज्ञानेन सदं पवित्रमिहः विद्यते › ( म्‌० गी९ ४ । १८ ] इति । अथवा स्थाणुगेदमः । स ९०५ यथा चन्दनभारे वहत्येव नै तदुपमेगेनामिसंबध्रत एवे क्षिखातसौ. यो ग्रनथमात्राधेता नज्ञः । एवं ताबदक्सिम्‌ ज्ञामं प्रशस्तम्‌ । अथेत्मिभ्ञानं नियते । यदरहीते गुरुमुलादज्ञातं चार्थतः किचि- शिगदमत्रेणेव क्ित्यकाटं शन्यत उचार्येते न पुररतर्थतो विचायते ॥ १क.ख.द्‌.२; छ. त. २३. २क. खं. घ. क्ष. द, "एवं" नासि, २ म. ज, ९५ श्ध्ययनं भा. ४ व. ठ. रर्थज्ञपरिजञा. ५ क. ख. म. ज. घ. स्च, द. नः नालति, ६क. ख. ग. ज, घ, स. उ, ग्भेनीर्ाभि°, ७ ठ, °्यतानर्थज्ञः, ८ क, स, ध, हल, द. ठ. निन्यते । यद्तमविशातमिति । यदहं गुर; ग, च, ज. निन्यते # २२ # यदहीतं गुरु". ९ क, ख, घ, क्ष, 2, ठ, ्द्विज्ञातं, १० क, ख, च ९९ स्‌, द, द. ‹ तेः नात्ति, ९कीनरिंशः खण्डः १९ ] निरुक्तम्‌ ॥ १०९ आह । किं तस्य । उच्यते । अनग्नाविव शुष्कैधः । शष्के काष्ठमन्नौ प्रदेशे नारं उवर्नायं प्रकाज्ञाय । एवं यो अज्ञाननिन्दा वेदाधस्यानभिङ्काऽध्यत्ना स वेदाभ्ययनभारमत्रेणव संबध्यते न तु तदीयेन फेन । परिज्ञानं तु श्रेयसा चाभ्युदयेन च युनक्तीति । तस्मदेतत्परिक्ञानायावद्यं ५ निरकशाल्नमारब्धन्यमिति । स्थाणुशब्दमर्थशर््द॑ चोदाहरणाप्रसक्तौ निर्क्ति । ‹ स्थाणुसििष्टतेः › । स्थितो हयप्तौ नियकाटमेव भवति न कदाचिदप्यासीदेति । ‹ अर्थोऽर्तः › गतिकर्मणः । अर्यते द्यसावर्थिभिः । ‹ अरणस्थो वा › । यदा ह्यस्व श्वाम्यरति गच्छत।तो रोकादमुं छोकं तदायमिहैव तिष्ठति नानेनेव सहामुं ११ ढकं गच्छति दीनारादिर्थः । तस्स्ामान्यादितरोऽपि शब्दार्थोऽयै उष्यते । एवं तावच्छिष्टानुगमस्मतौ ज्ञानं प्ररास्यतेऽज्ञानं च निन्ये । न केवङं स्एृतावेव ज्गानप्रासाज्ञाननिन्दा च । किं तर्हि । वेदेऽपि प्रद्रौयति ॥१८॥ १५ उत त्वः पश्यन्न दुद्रा वामत तव॑: गुण्वन्न शुणोस्ये- भाम्‌ । उतो त्व॑स्मै तन्वं १ वि संघे जायेव पत्यं उशती वासाः ( ० सं १०।४७१। ४ ) ॥ अप्येकः पर्यन्न पयति वाचमपि च शृण्वन्न श्रुणोत्येनाभित्यविद्वांसमा- हाधंमप्येकस्मे तन्वं विस्र इति स्वमात्मानं विवृणुते ज्ञानं ९० प्रकाशनमर्थस्याहानया वाचोपमोत्तमया वाचा जायेव पत्ये कामयमाना छबासा कतुकाटेषु ईुवासाः कल्याण- श्वासाः कामयमाना कतुकाेषु । यथा स एनां परयति स॒ शुणोतीत्यथज्ञपरशंसा । तस्योत्तरा मूयसे निवच- भाव ॥ १९॥ २५ १ क, श्व्ासीदिति; घ, क्ष. 2. ठ. °्यासीतिति; च, प्यासीदिति°ते. २ क. ख. श्यते ॥२॥ न°; ए. °न्यति । न केवलं स्मृतामेव शानपरकंसा । इति नि° व्याख्यायां षष्प्याये जषटाद्राः खण्डः ॥ न केषटं°, ₹ क, ख, घ, क्ष, ट, ठ, अद्ये नास्ति; ग. व. ज. ३३. ४ छ, त. द्‌, सृषासाः कल्याणवासाः कामयमाना ऋतुकालेषु भाल्ति, ५ क, स, द्‌, २; छ, त, ९४. । २५ ११० दर्गाचारयक्तटीकासमेतं [ प्रथमाष्यये उत ल; कखन ददं वाचमिति विययाधृकते द्वे अप्येते ऋचो । बृहस्पते- ` रार्षमू । उतशब्दोऽपिशब्देन समानार्थः । तवः वेदेऽ्ञाननिन्दा एक इयर्थः । बहूनामपि समानपषठोद्रपाणिपा- दानां समानमेवाध्ययनमधीयान्रनामेकः कश्ित्प- ५ दृयन्तपि वाचे मनसा खभ्यस्ताष्ययनोऽपि तीक्षणवियः सन्न पद्यसेवाथौ- नमिज्ञतात्‌ । स॒ हि तां सम्यक्पश्यति यस्तस्या अर्थं॒॑विजानाति ॥ अ्परिङ्ानफढा हि वागियभिप्रायः । एवमेकः दृष्वनपि न गृणोवयेवेनां वाचम्‌ | य एव ह्यर्थमवबुध्यते वाचस्तेनैव हि सा सम्यक्श्रुता भवक्ति नेतरेण । इतरो हयविद्वान्ध्वनिमात्रमबोच्चारयति शीति वा वाचः । एवमने- १० नार्धचैन "अविद्रंसमाह' निन्दन्मब्र्व्‌ । साप्तमुत्तरेणाधेचेनाथ प्रशंस- जाह । उतो त्स्मै शप्येकलमै कसमैचिदथंज्ञाय ्ानप्रशंसा च तन्वं शरीरं विसस्रे विसंसयति विवृणोतीव्यथैः ॥ अथो वाचः शरीरम्‌ । तं तरिवृच्या्पनं दशेयये- कलम समैचिदर्थज्ञाय | ‹ अर्॑परकारनगहानया वाचा ?। अनेन तुरतीयेन १५ प्देनेयथैः । कथं धनविवणुते तन्वमिति । यत्त“ उपमेत्तमया वाचा ? उत्तमेन पदेनोच्यते “ जायेव पय उशती सुवासाः › इत्यनेन । यथा हि जाया विवृतसवङ्गावयवा भूत्वा उशती कामयमाना इष्टाय भत्र प्रेम्णा दर्दीयेदात्मानम्‌ । कस्िन्कठे । यदा सुवास मवति निर्णिक्त वासा मवति निणिक्तवासा नौरजस्का ‹ ऋतुकल्ष › तदा द्यतितरां २० च्ी पुरुषं प्रथयते । अत एतयाऽवस्थयेपमीयते । यथा स पुरुषस्तां यथावत्यस्यति ्चियं नेतरो यो घनपदय्रावृतसवगात्राम्‌ । एवं स॒तां वाचं यथावलय्यति येः पदशोऽबच्छियैतां विगृह्य वीयमस्याः पदति समस्तव्यस्तम्‌ । एवमस्यागचीयं ‹ अर्थङ्प्ररंसा › । १क. ख. घ. ज्ञ. ट. परयनिति । विया?. २ च. समानाध्यय०, २ क, ख. २५ “प्यति वाचश्‌ । ए३० ग. “र्यत शृणोति चमू । एप; ष. ट, स्यन्न भ्रणोति वाचम्‌ । एव ;° ज्ञ, रयन्‌नणोति वाचम्‌ । एव ;° ठ, “रय गणो, ४ ग, ज. अप्यिकस्मेचिद्‌; च, अ्येकसविई० ट. अय्येकसकसमैषिद्‌०. ५ क. ल. ब. स. ट, विवृणोत्यात्मा", ६ ष. ट. 'त्कसमेविद्‌०. ७ घ. ष. कथं हि पुन, < ग, ज. ‹ निर्णिक्तवरात्ना भवति › नास्ति. ९च. ए. ट, श्यति यः परयति ख ३० पद्रो०, १० ग. ज.स्ष, चार्थ, वि्षतितमः खण्डः २० ] निरुक्तम्‌ । ११९१ अपीयमपरा ऋगस्यां एव॒ ‹ उत्तरा › अस्यैवाथस्य प्रकृतस्य ज्ञानपर शेसास्यस्य फलठमिषानद्रारेण “ भूयसे ? ` बहुतरायापरुना फठेनाभिसं- चन्धाद्मतिविशिष्ठ श्ञानमियेवं निर्मिविध्य निरधौर्यं वचनाय निर्वचनाय । तयथा ॥ १९ ॥ ज ०१ क ॥ ० उत त्व सस्ये स्थिरपी तमाहूर्निनं हिन्वन्प्यपि धाजिनेषु । अथेन्वा चरति माययेष धावं शुश्रव अफलामपुष्पाम्‌ [ऋ० सं० १०। ७१ । ९५] ॥ अप्येकं वाक्सस्ये स्थिरपीत- साहू रममाणं विपीतार्थं देवसख्ये रमणीये स्थान इतिवा विज्ञातार्धं यं नाटवन्ति वार्जेयेषु बलवत्स्वप्यधेन्वा ह्येष १० चरति मायया बाक्प्रतिरपया नास्भे कामान्दुग्धे वाग्दो- द्यान्देवमनष्यस्थानेषु यो वाचं श्रुतवान्मवत्यफलामपृष्पा- मित्यफलास्मा अपष्पा वाग्मवतीति वा किंचिष्पुष्पफलेति वार्थं वाचः पष्पफलमाह वाज्ञदैवते पुष्पफठे देवताध्यासे वां साक्षाक्कृतधर्माण कषयो बमूवुस्तेऽवरेभ्योऽषाक्ष्क- १५ तधर्मभ्य उपदेशेन मन्त्रान्त्संभादुरुपदेशाय ग्लायन्तोऽवरे भिहमयहणायेमं अन्थं समान्नासिपुवद्‌ च वेदाङ्गानि च बिलम मिलमे मास्नमिति बेतावन्तः समानकर्माणो धातवो धातुर्दधतिरेतावन्त्यस्य स्वस्य नामयेयान्येतावतामथां नामिदमभमिधानं नेघण्डुकमिदं देवतानामप्राधान्येनेदमिति २. तद्यदन्यदेभते मन्त्रे निपतति नेषण्टुकं तत्‌ । अश्वं नत्वा वारवन्तम्‌ । अश्वमिव त्वा वाट्वन्त वाला दंशवारणार्थां भवन्ति दंशो वृतेः । भूगो न ममः चरो गिरिष्ठाः । मूग इव मीमः चरो गिरिष्ठा मृगां १क.ख. घ. न्य ट. ठ. सत्येवं निर्वचनाय । निविंविच्य निधार्यं वचनं कथने २५ निर्षचनं तस्मै निर्वच०. २ क. ख, ३; ग. ४। २४; च. ज. २४; घ. घ्न. ट. अज्ञो नास्ति; ठ. इति निरुक्तव्याख्यायां षष्ठाध्याये एकोनर्षिशः लण्डः. २ ऊ बाग्तयेयेषु" भ्ये; छ. वादूनेयेषु; त, वरयेषु" ‰, ४ ठ सतिभतथा, ५ 2. देव दे. ६क. ख. द्‌, ण्ध्यात्मे वा ॥४॥ साक्षा; छ. त. “ध्यत्मि वा॥२५॥ शक्षा-* ७कं.ख. द्‌. तत्‌ ॥ ५॥ अष्वं; छ, त, तत्‌ ॥ ९६।१ अश्वं, < ह वारवन्तं १५ ११२ ॥. [| १५ १५ हुगावाय॑ङ्ृतरीकासमेतं ˆ ` [ प्रथमाध्याये आहि्मतिकरमणो ममो बिभ्पत्यस्माद्वीष्मोऽप्येतस्मावेव । कुचर इति चरति कमं कुस्सितमथ चेहेवताभिधानं क्रायंन चरतीति गिरिहा मिरिस्यायी गिरिः पर्वतः समुद्री्णो मवति पव॑वान परदतः पदं एनः परणातिः प्रीणातेवार्धमासपरव वेवानस्मिह्‌ भीणन्तीति तसक्कृतीतरत्सन्धिसामान्पान्मे- चस्थापी मेघोऽपि गिरिरेतस्मादेव तद्यानि नामानि भ्राधान्यस्तुतीनां देवतानां तेदेवतमित्याचक्षते , तदुपरि छाद्यास्यास्यामो नेधपएदुकानि तैगमानीहेह ॥ २० ॥ उत लं सख्ये श्थिरपीतमाहरिति । अप्येकं अपि बहून्‌ । विदुषः सस्ये सखिभावे । कतरस्मिन्‌ । देवसद्ये । देवानां समानख्यानतायां देवसा- युज्य इत्यर्थः । वक्ष्यति हि ‹ यां यां देवतां निराह तस्यास्तस्यास्ताद्व,भ्य- मनुभवति ” (निर्‌० १३। १३) इति । अथवा ज्ञानप्रशसार्थान्या देवस्य रमणीये स्थाने । यस्िन्देवानां सखि- भव्‌ । भावस्सदेवसख्यं स्थानम्‌ । तस्मिन्देवसख्ये रम- णीये स्थनि देवछोकं इयर्थः । किमिति । स्थिरं सविचालिनमप्रभ्यवनधममोणम्‌ | फमेवमाह; । विपीतार्थं मापीतारथ गृही- ता्थमिसथैः । क एवमाह । इयमेव वाक्‌ ऋक्सज्ञिका । किंच । ननं हिन्वन्त्यपि षाजिनेषु । एनं बागधैङ्गं न हिन्वन्ति नानुगन्तुं शक्नुवन्ति । केषु । वाजि- नेषु वाशिेष्वर्थष बल्वरूवपि दुर्येषु दुरवर्धेटनीये समुद्रपिहितरनसं- निभेषु देवतापरिज्ञानादिषु व्याकतेष्येषु । सं॑हि तान्व्याकर्त शक्रोति । नेतरे भन्दुद्धयो बहवोऽपि समागताः शक्नुवन्ति तानथौन्ब्याकरवु यानसौ व्याकरोति । अत एतदुक्तं “ नैनं हिन्वन्यपि वाजिनेषु › इति । एवं ताव दर््ञः प्रशस्तः । ¢ अथेदानीमविद्वानुत्तरेणाधचेन निन्यते । अधेन्वा चरति । अयैन्वा त्येष चरति । न हि सा बाग्धिनोतीह न परत्र च यस्या अर्थो न परिज्ञायते । तया गृहीतयेव तामधीयान इतशचतश्च चरति । तप्रथान एव समेतः पर ९९ १क.ल. ६; छ. त. २७; ङ. व्‌. अङ्गो नात्ति २ घ. ठ. ^स्याः) सङ्वेव ष गज. विये") षं. वरये" श्जे, ४ प, प. ठ, दुरववधषडनीयषु; च, दुरषारनीयेषु ५ घ, स. ठ, वरति, सितः मः २०] = तिरेह ११ ठतती्मिप्ायः । फिं च माययैष धरति गृहीतयौ | त्यमिवाक्षाननिन्दा यथा हि कंशिन्भायया सुवर्णं बिभयदिेवमयमवा- वमेत बिभर्ति । पा तादृशी नियमाणा धाक रोति । नास कामन्दुग्े । कतमान्‌ । ये तस्या काचो दोग्धव्या; । क । देवतास्थनेषु मष्य्यनेषु षै । य; किं करोति । य एवं श्वान , % ` शुतवान्मवति । कथम्‌ । अफ मपुष्पामिति । एवं वः शतान्‌ भवलन्येभ्यः सकाशाच्छूवा च दपर्ण गृहीवावस्थितो भवसध्ययनादूते नान्यदस्ति वाचि र्विचिन्मृभ्यमिति । तमै किमिति । अफठैवास्मै अपुष्पा च वाग्भवति । यथैव ह्यसौ पश्यत्यफटेयमपुष्पा चेति तथेव भवतीयमिप्रायः। अथवा किंचितपुष्पफटेति वा । एतदुक्तं मतव॑त्यल्पफङमरपपुष्पामिति । १५ किं कारणम्‌ । अस्ति ह्यध्ययनमत्रिऽपि किंचिदरपे फलम्‌ । नासौ परिश्रमो व्यर्थं एवेति भाष्यकारामिप्रायः। आह । कि पुनवौचः पुष्पफाछ- मिति । उच्यते । ‹ अर्थं॑वाचः पुष्पफटमाह ' एतस्िन्मन्त्रे मन्नेदक्‌ । माह । कः पुनरसाव्थं इति । याङ्ग देवतमध्यात्ममियेष वाचः समास“ तोऽथैः । स पुनरे रूपक्रकस्यनया पुष्पफकविभागेन द्विषा प्रविम- १५ ज्यते “ याज्ञेवते पुष्पफठे देवैताध्यासि वा वाचः पुष्पफ़ठे इति । यज्ञपरिज्ानं याज्ञ देवतापरिज्ञानं दैवतमा. , याज्ञदैवते देवता- त्मन्यधि यद्रतैते तदध्यात्मम्‌ । स एर सर्वोऽपि ध्यमि ब मन्तरत्राह्मणरारिरेव त्रिर्धां विभक्तः । तत्रैवं सति यदाम्युदयरक्षणो धर्ोऽभिपरेयते तदा यग पुष्पं २० दैवतं फट्‌ । फं करणम्‌ । पूर्वं हि पुष्पं मवति फलार्थम्‌ । याज्ञमपि च पूर्व तम्यते देवता्थं॑चेव्येतस्मात्सामान्यायाज्ञंपुष्पं॑देवतं फम्‌ । , यदा पुनरनिःशरेयसटक्षणो धर्मोऽमिगरेयते तदोभे अपि याज्ञदैवते पुष्पत्वमेव ्िमृतः। दैवते हि या्गमन्तभूतमेव तदथतवादतो न प्रथगुच्यते । तंत्पन- रे्दधिदैवतं सममपि प्रतिविशिष्ञानेनोपासकेन मुसुश्चुणा निरूप्य २५ चेतसात्मानमेव प्रयमिसंपाधते काथकरणाधिदेधताद्वारेण । सोऽयमेवमधि १९ ग. ज, ग्दूलफडम्‌; ठ. द्दयै" ल्ं. २ क. ख. ध, कष, ट. ठ. रूपकटप^* 2क. ख.ष. क्ष, ट. दैषता ४ ग. ज, तेषा, ५क. ख. ग.ज. वर क्ञर ट, ठ. यत्पुन. ६ क. ल.ध क्ल. ट. ठ. (षत्वे › नास्ति. ७ग.ज वन क्ष, 2. पषदेषतार. | | + १५ । ११४ दगा चायकृतदीकासमेलं ` अमष्य त देषतमधिरयगं चोच्छियाध्यासमेवाभिसंाद्यति यथा पुष्पभावमुच्छिय ष्यं फलमावयिति । एवं सोऽममामयाज्येवाभिसंपदयते । तत्वं सलष्या- स्र्थलादधिदेवस्याध्यम श्र पुरमररथल्य -निषटीनदिवतं शुष्पबष्यात्मे स~ । मिलेव युक्तम्‌ । ५ आह । कुतः पुनरेदमायातं निंश्कशाजञ प्रभानमितराणि चाङ्गानौति उच्यत । 'साक्षाृतधमाण पयो बमूवुः, । साक्षा्छतो येधेमेः सक्षा- दृष्ट प्रतिबिरिष्टेन तपसा त इमे साक्षाक्छतधरममाणः । के पुनस्त इति उच्यते । ऋषयः । ऋषन्तयमुष्मत्कमणं एरमे- साक्षात्छतधमै- वता मन्त्रेण “संयुक्तादमुना प्रकारेणेबेलक्षणः १० भिरसाक्षाकरतधमै- फठविपरिणामो मवतीधषयः । ‹ ऋषिदशेनात्‌ ? भ्यो मन््रदावम्‌ इति वक्षति ( नि० २।११ ) । तदेतत्कमेणः सक्षात्कङविपरिणामदशेनमैपचाःरिक्या वृस्योक्तं साक्षाृतथमीण इति । न॒हि घमैस्य दरनमस्यसन्तापूर्वो हि धमः । माह । किं तेषामिति । उच्यते । ‹ तेऽवरेम्योऽसाक्षात्कः १५ तधर्मैम्य उपदेशेन मन्राल्सप्रादुः ” । ते ये साक्षाक्ृतभमणस्तेऽ- दरेभ्योऽवरकादीनेम्यः शक्तिदीनेम्यः श्ुतरषिम्यः । तेषां हि श्रुत्वा ततः पशवादपिवभुपजायते न यथा पूर्वां साक्षा्ृतपरंपंणां श्रवणमन्तरणैव ॥ आह । किं तेम्य इति । तेऽेम्य उपदेशेव रशिष्येपाध्यायिकया इष्य मब्रान््न्धतोऽषतश्च संप्ाुः संप्र्यन्तः । तेऽपि चोपदेरेनेधं जगृहुः । २० अथ तेऽपि ‹ उप्ेशाय ग्कायन्तोऽवेरे बिसमप्रहणायेमं अन्धं समाम्नासि- 1, नज. र. वतमाधि", २ ष, ट. "मात्मा याज्ये ३ क. खरग. षन, ट. ठ. शस्याध्यात्मस्य. ४ ग. ज. ‹ च › नास्ति, ५ क. ख. निष्यन्तरात्‌ } ग.ज. नि-नतवात्‌$ ध. क्च, ट. न रिग्यन्नत्वात्‌; उ. न ॒निष्येनत्वात्‌, ६ क, ख, फलमि- युक्तम्‌ ॥ ४ ॥ आह”; च. स. ट. ठ. फलमिन्ुक्तं आह", ७ ग, अ. निरुक्तं साख्रपधनं; च. निरुक्तं शान्नभितरा; ठ. नरक. ८ ग, ^ते ॥ २५ ॥ पार. ९. ट. मन्बेण युक्ताः, १० ठ. भवतीति परयन्ति त कषयः, ११९ ग. ज, , भतक्षिभ्यः; च. श्तछषिम्धः, १६२ग. च. ज,घ. ट, ढ. धर्पोणां ११ ग. ९८ घ, ह्म, ‹ एव › नालति; ट. १ ज, नेक, शिकरतितमः खण्डः २० ] , निश्क्तम्‌} ११५ वेदं च वेदाङ्गानि च › इति । उपदेशायोपदे, सौकयेणोषदेक्मः चार्थम्‌ । कथं नामोपदिर्यमामेते शत्लयही- हणाय वेदवेदाङ्गाना- तुमिचैवम्थमधिकृय म्टायन्तः खिदमानास्तेष्व- मसाक्षा्ृतधर्मेभिः. मृहतु तदनुकम्पया तेषामायुषः संकोचमवे्ष्य समाम्नानम्‌, काटानुरूपां च. म्रहणराक्तिं बिस्मग्रहणयेम प्रन्थं ५ मवादिदेवपल्यन्तं, समाश्नातवन्तः. ।. किमेततेत्र. ( नेत्युच्यते ॥ वेदं ऋ वेदाङ्गानि. चेतराणीति ।. कथं पुनः समाक्रासिपुर्ति ४ माह । शृणु. । वेदं तावदेकं. सन्तमतिमहच्ाुरध्येयमनेकशाखाभेदेनः समाश्चतिषुः । सुखग्रहणाय न्यासेन, समान्नातबन्तः । तद्यथा । क विरतिधा वाहरच्यभेकशतधागवयेवं सहला सा- १० समाश्यनप्रकारः मवदं नवघाथत्रैणम्‌ । वेदाङ्गान्यपि. । तदयथा \ ग्याकरणमषटधा निरुक्त. चतुदैशपेव्येवमादि.। एवं समान्नासिषुभदेन ग्रहणार्थम्‌, । कथं नाम भिन्नान्येतानि शाखान्तसणि, ख्वूनि सुखं गृहययुर्ते शक्तिहीना अल्पायुप्रो मनुष्या इत्येवमर्थ समान्ना्ि- षुरिति । १५ निटमशन्दः भाष्यतरोक्यप्रसक्तं निभ ति । यदेतत्‌ ° जितम › इ्युक्तमेतत्‌ ^ भिस्मं, › वेदानां भेदनम्‌ । मेदो ज्यास इयर्थः । ‹ भासनमिति बा › । सथवाः भासनमेव व्रिद्मद्ब्देनोच्यते । वेदाङ्विक्ञनेन भासते प्रकाशते बेदार्थं इयत श्दमुक्तं बि्ममिति। एवं भिदे भौसतेर्वा बिल्मशाब्दः । एवमिदमू- क्रिमयो निरत्तदाल्रमायातमिलस्णि चाद्भानीति परिशधित मागमः । २० अथेदानीं निषण्टुसमाभ्नायविरचना वक्तव्या प्रकरणत्रेथविभागेन सुखन्यार्यानाथमस्य शाह्ञस्य । सेयमुच्यते । निषण्टुसमाश्यय- ८ एतावन्तः समानर्कमीणो धातव एताबन्यूस्य ` स्य प्रकरणत्रयम्‌ सस्य नामघेयानि * इति । स एषे ष्दरारिरने- क. ख. घ. ज्ञ, ट. ठ. “मानमथमेते०. २ क. ख. ष. क्ल, ट. र. गृहीतं, २५ शक. खं. मित्येमधि) घ. ह्य, ट, शमित्येतवमर्थ० ४ क.ख.व. क्ष, ट. 2. बिश्मग्रहणे. ५ ध. ल्ल. ट. ठ. भःष्यकारप^ ६ क, ख. “मागत; च. ट, 'भागयात्त०. ७.४. क्य, ठ. 2, “जयंविभागेन < ग, च, ज, ढ, "कर्मणो, १. च, एकः+ २१ ११६ गावा्ृतटीकासमेतं प्रमाय वषटुको नाम प्रकरणम । एतावन्त इति या वैष भेषण्टुकम्‌ भ्रतुपु च्रार्यातपदेषु प्रतिनियता संख्या साभि- यते । तद्यथा । ‹ गतिकमीण उत्तरे धातवो द्वाविंशं शतम्‌ * [ बि० ३। ९ ] ‹ ान्तिकमाण उत्तरे धातवोऽष्ादश्च ' [ नि० ३ । ९ | ५ इयेवमादि । एतावन्यस्य सच्चस्येति वैमयेयप्रतिनियता सेर्यािप्रेये । तदयथा । ‹ प्रथिवीनामयेयान्येकरवंशतिः › [ निर० २ ।*७ ] ‹ हिर- ग्यनासान्युत्तराणि पञ्चदश › [ निर० २ । १० ] इत्येवमादि । यत्रेता- बभौ प्रयेण चिन्येते प्रसङ्गतोऽन्ययत्किचित्तदेतदेवेरक्षणं नेषण्टके नामः प्रकरणे गवादि प्राग्जहशब्दात्‌ [ निघ ० अध्या° १-३ ]। १५ अथ पुनरत्र ‹ एतावतामर्थानामिदममिधानं › इलः प्रायेण चिन्यते । तद्यथा । “ आदियेऽग्यकूपारः रेकपदिकम्‌ समुदरोऽप्यकुपारः [ निर० ४ । १८ ] इये. वमादि; । अनवगतसंस्काराश्च निगमा जहा- द्यः प्रयिण चिन्यन्तेऽनुषद्गतोऽम्ययक्षिचित्तदतेदेवेरक्षणमैकपदिकं नाम १५ प्रकरणं जहादि प्रागगिनशब्दात्‌ [ निघ० अध्या 9 ]। अथ॒ पुनर्यत्र नेषण्टुकं देवतानामासिन्मन््र इदमन्यदत्र प्राधान्येन बर्तत इत्ययं बिभामः प्रायेण चिन्यते.देवंरक्षणं देवतम्‌ प्रकरणे देवतं नामाभिगग्दादि देवपल्यन्तम्‌ } ६ न्वि० अध्य० ५ ) ।` तन्यतानि २५ तअीणि प्रकरणानि नेघण्टुकमेकपदिकं दैवैत्‌मिति । अनेन प्रकरणत्रयवि- भागप्रपनेनेदमवस्थितं निरुक्तशाखरमिति । ८ तदयदन्धदिवते मन्त्र निपतति नेषण्टुक तत्‌ › । इदमुक्तं“ नेधण्ठु- कमिदं देवतानाम प्राधान्येनेदमिति › । तत्र न नेषण्टुदेवता- ज्ञायते फिमिदमुकतं भवति । तदेतदयक्षणत उप-, २५ नाम्तरे ठक्षणम्‌ दियत इति पयुपयुक्तस्तच्छन्दः । यदभिधनम- न्ेदेदते । अन्या यस्मिन्‌ प्रधानदेवत्ता सोऽयम्‌ न्यदेवतः । तस्मिजन्यदेवते मन्त्रे स्वमर्थयन्यस्यां प्रधानायां यन््रदेवतायां व. स. ट. वेषु. २क. ख. 2. व्याख्यात; इञ. वाख्यानदेषु. २ क.ख. ` म. ज. नामसु प्रति; व. ज्ञ. “स्येति या नामसु प्रति; ट, स्वेति यानीन्ु शति ' नामय. ४ ष. इञ. ट, संख्या सभि. ५ ठ. ‹ एतत्‌ नासि. ६ घ. स, ट.ठ. तदेपदेषं.° ७व.ट. ठ, दैवमिति, ८ क, स. ग, चच. बु, १९ नन्यदेष१.९ क. ख्‌ द. नन्पष०, विंषतितमः शण्डः २० ] निरक्तम्‌ । . ११७ निममयत्पतति प्रयुज्यमानमङ्गमावं गच्छति मन्नवाक्ये नैघण्टुकं तंदिव्युः ग्यते { गुणभूतमिष्यर्थः । संज्ञा हि तस्येयमस्मिज्छास्रे । तयथा । अश्वे न लाः वासन्तं वन्दध्या अग्नि नमोभिः ॥ समराज॑न्तमष्वराणामू ८ ऋ० सं° १ । २७.॥ १ } ॥ जस्थामृच्यदव्रो चैषप्ठुक्देवतोदा- नेषणटुक्येऽग्निः प्रधानम्‌ । नःशेपस्यार्पम्‌ । ५ इरणम्‌ गायत्री । वारवन्तीयानुशंसने विनियुक्ता । साम्नश्च वारवन्तीयस्यैपा योनिः । अश्वंन ला अश्वमिव स्व हे अग्ने अग्नं अर््रनेतारं देवानां वासन्तं वाठ्वन्तं वृपाखम्‌ । स. द्यतितरां बादवान्भवति वन्यते परिचर्यते च न तथान्ये । तमिव ववां वन्दध्यै वन्दामहे स्तुमो नमोमिर्नेमस्करिरनेर्वी हविभिरुयतेः । क ॒पुनर- १० ब्थितं कथं वा बन्दामह इति । सम्राजन्तं दीप्यमानमध्वराणरौ यज्ञानां मध्येऽवस्थितमुत्तरेदादिषुं धिष्ण्येष्वभिप्रेता्थ॑सिद्धये वन्दामहे । वैट्दब्दस्य निगमप्रसक्तस्य निर्वचनम्‌ । 'र्वाटा दंशवारणा्था भवन्ति › । तैर्हि दंशादयो निवार्यन्ते । दंशश्ब्दस्य प्रसक्तातुप्रसक्तस्यं निर्वचनं ‹ दंशो दरतः ` इति । दरति ह्यसौ । १५ द न ९ 1 गिं ॥ द्वितीयमुदाहरणम्‌ । गृगो न भीमः ऊुचरो गिरिष्ठाः परशवत आ जंगन्था परस्याः । सुकं संशायं पविमिन्द्र तिममं वि शबरन्तान्डि वरि पृषं नुदस्न [ ऋ० सं १०। १८० ।२]॥ तत्रैव द्वितीयोदा- अयो नमिन्द्रपुत्रः । तस्येयमार्षम्‌ | दाहरणम्‌ र्टुप्‌ । वैमृधस्य हविषो याच्या [ आश्व २९० श्रौ २।१०]। इन्द्रोऽस्य प्रधानं मृगो * नैषण्टुकः । मृगो न मृग इध व्याघ्रो वा सिंहयोवा। भीमो मीपर्णः " कुचरः कुसितचरणो हिंखः प्राणिवधजीवनः। गिरिष्ठाः पवैताश्चयः । स यथा १ग.ज. निगमयल्यभिपरयुज्य, २कृ ख. चच्छान्चे॥ ५॥ त° ग. नच्छान्ने ॥ ३५ । २६ - ण्डः ॥ तय; च. ज. -च्छास्े ॥३५॥ तय २५ ३ ग. त्वा०मध्वरणाम्‌ ; व. ब. ट. ठवा०अध्वृराणाम्‌, ४ क, खग. ज. ठ, "अपने. ५, ज्य. ट. दवतानां. ६ व. द्य ट. नन्ेमिः" नाति, ७ ठ बाल, < ठ. याला? ९ग.च.ज, णम्‌ ॥ ३६ ॥ प्रृगो. १० ग.च.ज.व. स्म, द, भीम इति, ११ क. ख. ग. च. ज. ठ. गयो, ९२ घ. क्ष. ठ, भिमं, -२९ ११८ दुर्गाचर्थिक्कतरीकासमेतं [ प्रथमरा्यये कंचिदन्यं राणि हन्ति तैनमिमूयमानः । परवैतः परसादतिदूर- स्थानालरस्याः दिर्वैः संबन्धिन आगच्छं | एतदर्थमागत्य चेह कर्मणि हे इन्ेतदसमद्रचः कुरु । सृ यः शतरुकयिष्ुः सर्वुः शक्नोति. तं पवि वज; संशाय तीक्ष्णीकृत्य तिग्मं छेदनायेोत्साहवन्तं सुनिशितं कृता ततो. $ वि्तीन्ि विताडय पएतानस्च्छरून्‌ । एकप्रहाखर्जितदेदान्कुरष्व । यानपि च न हिनक्षि कथंचित्तानपि हिंसकानविनुदस्व नानाप्रकारः स्यस्व दुरमपुनरागमनाय अथ चेदेवतामिधानं ” एतक्कुचर इति ततः' ‹ कायं न चस्तीति ? सर्वत्र चरतीति.। ‹ गिरिष्र मेघस्थायी › इति च । अनुप्षणदक्तयो. १० हि विभवे वेदशब्दा. यथाप्रहं पुरषाामथौ-- वैदिकशब्दानां स मिधनिषु षिपारेणममानाः सर्वतोमुखा अनेका- ` वतोमुखत्वभ्‌ य॑न्ुवन्तीयेतदनेन. प्रदतं भवत्यथ चेदेव त.भिधानमिति । मृगादिशब्दयनिगमपसक्ताितवीति ॥ “मृगो मार्ैतिकरमेणः” । नियं १५ ह्यसौ गच्छति ॥ “ भीमो बिम्यव्यस्मात्‌ › । सर्वं॑ए्र॒हयस्माद्िभेति । भीष्फब्दं सारूप्यप्रसक्ते निराह ‹ भीष्मोऽप्येतस्मदेव ” इति. ' कुचर इति चरतिकमे कुत्सितम्‌ » । चरति हतै. करमं॑कुसितं व्यघ्रो वा धिहो वा। कायं न चरतीति देवतामिधानसे ।..गिः समुदरर्णो भप्रतिः +; समस्तो ह्यसाुदवीणे इध भूमौ मवति । पर्वतशब्दं पर्यीयाख्याप्रसक्त २० निराह पप्ववान्प्येतः' इति। शिठाशिक्वरसंधिभिरसौ तद्वानिदं* भवति । पवैशष्दं कपरहप्सक्ते निराह । ८ पै पुनः प्रणतिः › पृरणा्थस्य | पूरयन्ति, हि ते शिलाशिखरसपयोऽखिटं पवैतम्‌ । ‹ प्रीणतिवा › तरप. णाथेत्य । तलुनरेतत्‌ ‹ अधैमासपर् । पै कारणम्‌ । ‹ देवानस्मिन्‌ › , [ऋ १८. तेनाभि रग. ज. ‹ पर्वतः... स्थानात्‌ › नस्ति. २ घ, २५ क्ष, ट, ठ. परस्याःअति ४ म. ज. धद... मागत्य चः नास्ति, ५ घ. क्ल, ठ. आजगन्थ; ठ. आजगन्थ आगच्छ. ६व. ज्ञ. ट. ठ. "कर्वः ७ग., च, ज. ष. वितालिड. < ठ. °च प्रषः संपामयुक्रान्‌ युयुत्घूनन रिनि०. ९ ग. ज, भमुबन्ति; च, सवन्ति. १०.क. ख. घ. क्ष. ट. ठ. गिरिः पर्वतः समुद्री. दक, स~ग, ज. `स्यानमसक्त; ठ. पर्याशातुपसक्त. १२९ न, रित ख, १३ ३० कन^सर्प्रन्च ट, पे) नाति, पतितः खण्ड; २०] निरुक्तम्‌ १ ११९ विभिः ° प्रीणन्ति ? । "‹ तव्यछृतीतरतसंधिमात्रसामन्यात्‌ › । दसं धिश्च शिरासंधिश्च समानं संधित्वभिति । देवताभिधानपक्षे ‹ मेध- स्थायी › भिरिष्ठाः 4 ° मेधाऽपि गिरितस्मदिब › । असरागपरि समुद्रौ भवत्यन्तार्षखोके । * तद्यानि नामानि प्राघान्यस्वुतीनां देवतानं तदैवतमित्याचक्षते! अ तदुपरि व्स।स्यास्यामः । नैघण्टुकानि नैगमा- दैवतसंक्णया अर्थः नीहेह › । तदेतदुच्यते । स्तामान्यक्षणोपरक्षि- तप्रकरणत्रयविभगेनावस्थितो गवादिदेवपल्यन्तः समाम्नायोऽयमानुपूव्य व्यास्यास्यत इति पपयुक्तस्तच्छब्दः। यानि नामानि स्राघन्पस्वुती नामन्यादानाम्‌ । प्रधानभविन याः स्तुयन्ते न निपातमा- १* सेन त्ता 'एता प्राघन्यस्तुतयो देवताः । तासां किट यानि नामान्यग्नया- दीनि देवपफल्यन्तानि दानि सर्वाण्यपि समुदितानि सन्येतथेकया सामान्यया प्रकरणसंक्॑याचक्षत आचायाः । कतमया ॥ उच्यते देव्तमिसेतया । निरूढा हीयमेतस्मिनिबण्टशब्दसमुदाये संञेयभि- श्रायः । तदुनरेतदेवतं प्रकरणमुपरे्ान्यास्यस्यामोऽस्य शाच्रस्य । १५ आह । रकि कारणमिति । उच्यते । गुणप्रदेषु श्याख्यतिपु प्रधानदेवतापदानि सुखं व्याख्यस्यन्त इलयनेनाभिप्रयेण देवतापरिज्ञानत- रप्रदयभिषाननिष्ठं च कथं नमिदं शाच्न स्यादिति । यानि पुनर्नधण्टुकानि । यवादीनि नेगमानि च जहादीनि तानीह प्रक- श्रयाणं प्रकर" रणद्वये नेषण्टुके चेकपदिके च व्याख्यास्याम ९ णानां ग्या्याचक्रमः इयेतदेबानुवर्तते । त एते गवादयो देवपल्यन्ता निघण्टवः । तदेव॑देज्ञो नैषण्टुकं प्रकरणम्‌ । निषण्टुनैषण्डुक- निषण्टुसंज्ञया च म्यवहारे केके निधण्टुमधी- शाब्दयोरथः महे निवण्टुमध्यापयाम इति । शा्रे खल्वपि नैघण्टुकं प्रकरणमिति । नैयममियेकपदिकम्‌ । २५ १९ क. ख. घ. सल, ट. ठ. प्रीणन्तीति. २च. °सन्ञा आच, ३ क,ख. घ. क्म र, ठ. गक्िनेवण्ट्कशब्द्‌” ग. ज, (सिनेवण्दुशम्द्‌, ४ क, ख, १, ज्ञ, ट. ठ, * दति › नास्ति, ५ ग, च, ट, तदे रदृक्, ९८ १२१ हग वायकृतरीकासमेतें { प्रथमाध्याय नैषण्टुकानि च पदानि नैगमानि वेह ग्रकरणद्वय व्य्यास्यामः मध्या" यपरितमाधिरक्षणा्थः पारेतोषार्थो वा द्विरम्यास इति ॥ २० ॥ इति ऋज्वथौयां निरुकततौ जम्बुमागंश्रमवासिनं भाचायेमगवहुगैस्व कृतो षष्ठोऽध्यायः ॥ ६ ॥ भ्‌ म समौ्नायस्तत्रे चतुष्ठेमतोऽस्येऽथनिपरातवायुवं त्विानर्नूनं चनेतातक्र्धासोऽक्षण्वन्तोनिद्वकासोहविभिरितीमान्यय।- [ कअ 1.6 द पिवोष्धोहिन्वथ।पीदमथवन्तोऽथ) पद्‌ स्थापुरयशुतत्वः ५यन्चतत्वं सरू विशतिः १० डति निरुक्ते पूवपद प्रथमोऽध्यायः ॥ १ ॥ अथ द्वितीयोध्यायः । तच्च प्रथमः पादः । १५ ----- हरिः ॐ ॥ अथ निर्वचनं तेपु पदेषु -स्वरसस्कारौ समथो प्रादेशिकेन गणेनान्वित। स्यातां तथातानि निने याद्थानन्वितेऽथऽप्रादशिके विकारेऽथनित्यः परीक्षेत केन- चिद्रत्तिसामान्येनावियमाने सामान्येऽप्यक्षरवणेसामान्वा- ९० जिवूयान्नत्वेवन नित्रुयान्न संस्कारमाद्रियेत विशयवत्यो हि वृत्तयो मवन्ति यथार्थं विमक्तीः संनमपेत्प्रत्तमवत्त- क, ० ० भिति धात्वादी एव शिष्येते अथाप्यस्तेर्मिवृत्तिस्थनेष्वा- * इयं एण्डसह्धछा छ. त. द्‌. पुस्तक न विधते. ~ --_--------- - १ क. ख. घ. क्च. ट. ठ. नेवण्डुानि नैगमानि पदानि बेह, २क. ख. ९५ ध. "सल. ट. ठ, अङ्को नासि; ग. च, ज, ३७. २ क. ख. घ. ल्ल, ट.ठ. इति निक्तदी रायां, ४ ग, षष्ठोऽष्यायः । निरुक्ते प्रथमोऽध्यायः समाप्तः; च. ट, षषठ- स्याध्यायस्य षष्ठः पादः समाप्तः; ज्ञ. षष्ठस्य षष्ठः पादः मातः अध्यायः समाप्तः; ठ, षष्ठाध्यायस्य षष्ठः पादः समापतिमगमत्‌, ५ छ, त, द्‌, पुस्तकेथियं खण्डराङ्खला नास्ति, ६ ड. ८ इतिण्ध्पायः 2 खण्डङ्कठायाः प्ाग्तते; थ. इति नेते प; छ. द्‌, इति प्रथमोऽध्यायः समाप्तः; त, इति प्रथमोऽध्यायः, ७ छ. “केन १६१ र्किरेणानितो. < क, स. छ. त, द्‌. ते ॥ १॥ अथा प्रथमः खण्डः १1 ` निरुक्तम्‌ । + \4 दलोपो मवति स्तः सन्तीरथथाष्यन्तछोपो मवति गत्व गतमित्यथप्युपधालोपो मवति जगमतुर्जामुरित्यथाध्युष- धाविक्रारो मवति राजा दण्डीत्वथापि वणलोपो मवति तत्वा यामीस्यथापि द्िवणलोपस्त च इत्यथाप्या दिविप- थो मवति ज्योतिर्घनो चिन्दु्वास्य इत्यथाप्याद्यन्तविपर्ययो ५ मवति स्तोका रज्जुः सिकतास्तक्रित्यथाप्यन्तश्यापत्ति" भवति ॥ १॥ «८ भथ निर्वचनम्‌? । नामाख्यातोपसगैमिपातठक्षणमुक्वा शाला रम्भप्रयोजनानि च वेदनेदाङ्गव्यूहं च सप्रयोजनं निषण्टुसमान्नायविरचनां १० च प्रकरणत्रयविभागेनोक्तवा देवतमुत्कृष्य नेषण्टुकनैगमे प्रकरणे पुरस्ते (नेषण्डुकानि नैगैमानीहः इति। ते पुनरेते निवैचनङक्षणमनुकवा न शक्येते प्याख्यातुं यस्मात्‌ * अथ › एतस्मात्करणात्‌ ^ निवैर्चनं › उक्षणतो ध्यास्यास्याम इति वेक्यशेषः । अपिहितस्यार्थस्य परोक्ष्ृतावतिपरोक्षद्तौ वा शब्दे निष्छृभ्य विग्य वचनं निवैच॑नम्‌ । सं १५ निवैचनशषण्दस्यार्थो एप निैचनाम्युपाय इष्युच्यते । इह द्विविधः निवैचनप्रकाराश्च शब्दाः समर्धस्वरसंस्करौ असमर्स्वरसंस्काराश्च । तत्रैवं सति ‹ येषु ” ताव्त्‌ पदेषु खरसं- ५, सकारौ समर्थौ › संगताथौ अतैपरीलेन ‹ प्रादेशिकेन ' चै ! गुणेना- नतौ स्यातां प्रदेशामिर्धायिना धतुर्पेणान्वितौ संबद्वावनुगतावभिपे- ९० यस्ये धतुरूपरे स्यातां ° तानि › तावत्‌ ‹ तथा › एव॒ यथालक्षण- मेव ‹ नित्रूयात्‌ › । आह । कुतो बा संचय केषांचिच्छब्दानां इति । उच्यते । ्प्रथानत्वादनादतयैव सक्षणमु छक्षणराल्ञानुसारे- नेरु्त नित्रुयात्तन्मा भुदित्यत इदमुच्यते येषु ण निर्वचनम्‌ पदेषु स्रसस्कारौ समर्थौ स्यातां तथा तानि ९१५ नितरैयात्‌ " इति । १८. ड. द्ण्डोति ॥ अया, २ क. ख. छ. त.द्‌. २. ३ ठ. नेगमनीहे "ति है) ठ. ड. नेगमानीदिहेति, ४ ठ. ड. °चालन्न. ५ क. ख. क्ष. शति सेषः. ६ क. ख, ज्ञ, दिषा.७क. ख. ग. ज. स्संक्काराथ अस. ८ क, व. ह्य, भ तार्थ" - नास्ति. ९ ग. जं. ठ. ड, "चः नाक्षि ९० ठ. इ. श्वायिना गुणेन धान्‌°, ११९ ग. भ. “न्वितो स्यातां संबेधवनु. १२. स्ट. ठ. उ. लक्ष गमेवमेषु", - ११ १६ १२२ दुगा ा्थङ्घतटीकासमेतं ` :[ हितीयाऽध्यये ५ अथानन्वितेऽर्येऽपरदेशिके विकंरेऽ्थनिलः -परी्ित्त केनचिदाति- "सामान्येन › । भथ पुनरनन्वितेऽ्थं न्याग्यस्वरसंस्कारयुक्तेन शब्देन १ यत्र निपुणर्मनिष्यमाणः शब्दोऽर्थवान्कल्पयिु केषरंचिदर्थसामा- न रैक्येत । अन्यथेवार्थो -व्यवतिष्ठतेऽन्ययैव ५ न्येन शब्दः । प्रदेक्षिकेन विकारेण विज्रियमाणोऽपि चासौ शब्दौ विपरिणम्यमानोऽपरदेशिक शव स्यादसमर्थं॒॑एप्र तां प्रदेशास्यामभिधेयसच्छस्थां क्रियाममिषातुम्‌ ` 4 आह । तत्र किं कतंम्यमिति । उच्यते । तत्रैवं सयर्थनिले मूलार्थपरेानः । त्था मुदरनिसमेवास्य भोजनमियुक्ते मुदरमधान- ६० मिति गम्यत्त 'एवमिहाप्य्थनिय इ्युक्तेऽ्प्रथान इति गम्यते । अर््राघान्येनानादय स्वरसंस्कारौ परीक्षेत । ततस्तदभिधानं चुरा केनचिदधवृत्तिसामान्येन क्रियागुणसामान्येनेसर्थः 4 कतमस्य धातोरर्थ. सामान्यम स्तीति । ततस्तर्कयिता सामान्यं तेन नित्रूयात्‌ । अधो हि प्रधानं तद्ुणमूतः शब्दः | तस्मादर्थसामान्यं बटीयः शब्दसामान्यात्‌ । १५ खथ पुनय्राथसामान्यमति नास्ति सत्र ° अवियमनेऽयेसामान्येऽ- प्यक्षरवणसामान्यानि्धीनलेव न निर्मान वेषाचिदकषखभै- सस्कारमादियेत बिशयवसो हि वृत्तयो भवन्ति सामान्पेच यथार्थं विभक्तीः संनमयेत्‌ › । स्वरवरणैसामान्ये. नारि निन्रूयदेव । अमुभिन्धातावयं सरे ९० वर्णो वामया ष्टः स एायमस्मिज्नमिधाने रक्ष्यत इयेवमुपेक्ष्य सं धात्वथैः सूत्रद्ध इव ॒तस्मिनभिषान आहस फारीङ्य छतः प्रकाश वितन्वः । एवमनियमनिऽरधतामान्ये स्वरवणसामान्यमत्रेणापि नि्रूधादेव । न त्वेव न निर्यात्‌ । इतरथा हान्कमेव निर्क्तान्न स्यात्‌ । तन्मा भूदियत उच्यते रक्षणपराङ्सुतेषु शब्देषु ‹ न संस्ारमादयित ; । कि २५ तहं । अर्ेसामान्यमादवियेत शब्दसामान्यं बा + तद्यथा । प्रवीणोदारनि- 1 १ फ. सृ, घ. क्ष" ट. ठ. उ. निपुणमप्यनिविष्य०. २ क. ख. घ. ज्ञ. ट. ठ, ड. शक्यते, २ क. ख, घ, जञ, 'मान्यमवास्ती०, 2, मान्यत्रस्ती मिह, ४२ ड. यादिति । सर वर्म" ५ च, फारीकृत्व, ६ व. जञ. र, उ, ह. ९९ अ्र॑स्य प्रामन्ये, क रमः लण्डः १] ` निर्म + ` ` शश क्िशशब्दा उत्सष्टस्वाथौमिेयसंबन्धाः सन्तः; अथेसामान्यस्यो- रियागुणसामन्यदेदुमात्रमाभित्यान्यष्यवार्थान्त + दाहरणानि, षु वर्तन्ते ।, तद्यथा प्रकृष्टो वीणायां, प्रत्रीणो गान्धर्वे ।. अत्र ह्यस्य मुख्या दत्तिः ।, स, एष, स्वमर्थमभिधेयमुःसृज्येव. गान्धवेमम्यासपाठत्रमात्र सामान्यमाश्रित्य सर्वै- त्रैवामिप्रृत्तः । यो दि. यक्लिन्कृतयत्न. रष्प्नकौशबयो मवति स, तत्रोच्यते. प्रण. इति. ।. तय । प्रवीणो व्याकरणे पर्वाणो निरूकत. इति । एवोतरोदार इति. । प्रागारसंनिपातादाहृतमे ्रवाकृतिनैव, सारथे्यो बहत्यसत्ोऽनड़न्वा स. उद्वात्रादुदारः । तत्र. हि सम. सा वृत्रस्य. शब्दस्य । स. एप, उत्मथ्यैव स्वमर्धमाकूतानुविायि- १० लमात्रोव सामान्यमाश्रित्य प्रवृत्तः । यो हि कशित्कसीचिदाकूतमेवै उक्ष, चित्क प्रगेव. प्रार्थनाददातिः स उदार इचयुच्यते । ` एवमत्र निशः ।, भिः प्रदेरेद्रीम्यां धाराभ्याम््रेण च निचितः द्यतीति. निक्षः सगः ।. तत्र. हस्य रब्दर्य समस इतति; । स एष छेदनसमानरूपं कोयसामान्यमाश्रिय सर्तर्मिप्रवत्तः । यो हि ठेके करो भवतिस १५५ निचि उश्यते । एवमेते क्रियागुणसामान्यमत्रेण वन्ते । । यंथत एवमन्भसप्यभ्यहितन्याः | म्यृह् चेवम्थसामान्येन निैक्तव्याः ॥ सख्रबणैसामन्ये तु प्रचुराण्यमोदाहरणानि । नेगमशब्देपु खर- स्मै एत्र हि नैगमाः शब्दा जहादयः स्वरवणी बर्णसामान्यमेव, सामान्यमत्रेणव निर्च्यन्ते । न च निरुक्ते २० कारकहारफरवक्रादिशन्दा ग्युत्पा्न्ते सुत्रोधैव, 93 अ ° क. ख. ग.श्न. क्रियागुणस्मान्यं हेतु. व. 2. ठ. ड. शहेहमाभर. गर च. जर परवुारपः, ४ ठ. इ.प्रागारसं.५.कृ.ख.ग, ज. पतिाद़ाकृतनवः;. ट. ड. “पातागाहृतमात्ेणेव. वा्सकेतेनेव. सार०.. ६ व, ड. उद्भनतरत्वा. ७ क, खर च. “ए, नास्ति, < ग. ज. नितः ९ च. हसतीति०. १० घ. द्य. २५ र. ठ. ड. सनिः. १६ क. ख. खबुगममुख्यग्रहणःत्‌.॥ तज घ. क्ष, र..ड. खशः मुखग्र्टपात्‌ ॥ तज ठ.. खडमु ग्रहणात्‌ । तत्र 9. १९ च.^ब्द्‌- स्य नारि, १२ क. ख, घ. क्ष. ट, ठ, ड. “अभिः नास्ति. १४ क. ख. ष, स्च, द, ठ, ड. इत्युच्यते. १५ ण. स्ल.ट. ठ. ड, “ अग्नि ? नास्ति, १६९ च. अम्बह्य; २, अम्बुद भ्युह्य च ए. १७ ष. ह.2, ठ, ड. ° च ° नक्षि, ` । १९४. र्गा चा्यंकृतटीकासमेतं [ दितीयाऽ््यये. दि तेषां ग्युयन्तः परसिदैव च व्याकरण इति। य एव तु दुर्ोधाः परोक्वातिपरोक्षदृतयो बित्महृदरोदैखैतसपवशम्दादयस्त दैव व्यतया निरच्यम्ते । तेषु हि विकेषेणाथवत्ता निर्क्तस्य । दुदोधरब्दनिर्मच- तनन्येवाथैसामन्येन द शब्दूसामान्येन बा ५ ने ह निरुक्तशाद्लस्य नि्बूयान् तेषु सरसंस्कारमादिर्थते । जह । प्रयोजनं यस्मात्त्नि- क्षिं कारणमिति । उच्यते । ‹ विशयवयो हि चनं संशयाकुटम्‌। नृत्तयो भवन्ति › । दियं देल । यस्मादिगे- वये बहसंशयवलयः ईइ ्दानामरथषु वृत्तयो भवन्ति । नानीमवेनाैष्ववध्थिता प्रृचतिरियेवं स्यानेवं स्यादिति विचा- १५ यन्तः सन्तः प्रतिपक्षसंमोहाच्छेरत इवास्ति विशयः सेशय इति । अन्न केभिदर्थसामान्येन कचद्रतन्ते शब्दाः केचिःख्ररसामान्येन केचिद्रणे- सामान्येन । यत्‌ एवमतो व्रिमक्त^रपि यथाथेमेव सेनस्येद्धिपरिणमयतपू- वेत्तरपदप्रकारणाविरेयेन । फ कारणम्‌ । निेचनारथं विम- तासामपि हि वधलययो भवय्येव । ‹ सुपां स्थने १५ योऽपि विपरिणम्‌- सुपो भवन्ति इति हि वैयाकरणाः पन्ति । यितव्याः दशेयिष्यति चायमपि विभक्तिविर्परिणामम्‌ । तदथा । "इसु शेैडदयानि शेकैः' [ नि° ९ । ३३ ] इयेवमादि । अधुमेबमुवत्वा चिशयवसो मवन्तीत्यधवशेन व्याकरणेऽपि शब्दवि- प्रणामो भवर्तीसयेवं द्रौयति । ° प्रत्तमवत्तमिति २९ शब्दक्िपरिणाम- धात्वादी एव शिष्यतः इत्येवमादि । डुदाञ्‌ दाने, स्थोदाहरणानि । केषा- [ धा° ३ । ९ ] । तस्य प्रपूवैस्य प्रत्तमिति । चिद्धातूनामादी एव॒ भत्र दकार जकार धातुः ! परो निष्ठाप्रय- शिष्येते यस्तकार्‌ः । तमव सति ‹ दोदष्दोः [पा० ७। ४ । ४६ ] इति वतमाने ‹ जैच उपसर्गात्तः › ९५ १. क. ट. ठ. ड. प्र? नास्ति. २ग. ज. कृतो; ठ. उ. वनोद. २ क.ल.घ.स्.ट.ठ. इ. एवहि व्युन्पार, ४ घ... ट. °वा? नान्त. ५ क.ल.ष.ङ्च.ट. ठ. ड. (स्वर > नास्ति. ६क.ख. ग. ज. ठ. इ. शमारियेत, ७ ग. ज. नाभागेनार्थेषःवस्थिता पवृत्तिःत्येषं स्याेवं स्यादिति विचा- रयम प्रतिपन्नः सेगोहाेरत इवासिच्चिते विरायः सशयः नानाभानेना९ च. [नोना- भविनाधौनवस्मितं प्रतीत्य रेतसा एवं स्यदिकं स्या. विचारयभप्रतिपनः समो. १६ हाच्छेत इद.रिपथिति मिरवः परयः] नानभदेना° < ग. च. ज, "भक्तिपरि". प्यभः कष्टः १} ` निरुकम्‌ १ १२५; [ पा० ७ । ४ । ४७ ] इत्याकारस्य तकारो भवति । रो क्षरि सवर्णे " { पाऽ ८ | £ । ६५ ] इति धालन्यस्य तकारस्य ठेपे कृते " खा च › [-पा० ८ । ४।५५ ] इति तकारस्य चर्व कृते ‹ परः संनि- कपैः संहिता ` [ पा० १।४। १०९ ] इति धातुतकारः प्रव्यय- तकरण साकं संयोगतामुपेति “ हलोऽनन्तराः संयोगः › [पा० १॥। चु १। ७ ] इति । ततः प्रादिसमसति कृते ‹ प्रत्ते › इति भवति । एवमेव ८ दो अवखण्डने › [ धा० ४ । ४२ ] इत्यस्यावपूवैस्य । अवततं " इति ॥ अश्जपि दकार भकार धातुः परो निष्ठातकारः। अत्र ‹ अदे च उपदेशेऽशिति ' [ पा० ६। १।४९ ] इलोकारस्याकारे कृते तभा- बलोपचल्परगमनप्रादिसमासाः पृवेददेव । एवमनये।धौल्वोराद एर शिष्येते ( १० यथानयेदेवमन्येषामपि दृष्ट यथासंमवमनुविषे्यम्‌ । ५ अथाप्यसतर्मदृततिस्थानष्वादिरोपो भवति स्तः सन्तीति › । असौ भवि" [ धा० २।५५] इत्यस्य निदृत्तिस्थनेषु आदिलेपः गुणढरद्धनिवृततिस्थानेषु (क्किति [पा०१।१।५] इति वतेमने (क्रसोरछेपः' [ पा०६।४।१११] १५ इत्यादिरोपो भवति । योऽयं धात्वादावकार एप दुप्यते। त्षित्‌ टुपते कथं प्रयोगः । स्तः सन्तीति । एवमन्येपामपि दृष्ट <नुव्रिधेयं यथासंभवम्‌ । ‹ अथाप्यन्तङोपो भवति गत्वा गतमिति › । अत्र गमेः क्त्वाप्रयये निष्टाप्रत्यये च परतोऽनुनासिकटटोपो मवति (अनु- अन्तलोपः दात्तोपदेश० › [ ६। ४ । ३७ ] इतयधिङय २० ८ कडिति › [ पा० १।१।५ ] इति । एवमन्येष्वपि द्रष्टन्यमनुषिधेयं च यथासंभवम्‌ । ˆ अथाप्युपथाछोपौ भवति जम्मतु्जग्मुरति › । अत्र गमेः अलोपः । 'अदटोन््यातपूवै उपधा" [पा० १। १। ६५] उपधाटोपः इत्यकारस्योपधासंज्ञ । तस्य “ गमहनजनखन- २५ धसां छोपः ' [ पा० ६।४। ९८ ] इल्युप- धालोपः । एवमन्येपामे द्र्टम्यमनुविधेयं च यथासंभवम्‌ । : अथाप्युपधाविकारो भवति राजा दण्डीति › । राजन्‌ दण्डिन्‌ १ क. ख. ग. ध्येयम्‌ ॥ १९॥ अथा. २ग. च. ज, असु. ३ ब, तीति, ४क, त, घ, सल, ट, ठ, इ, “अक्रारस्य › नालति, १४ [५ दुर्गा चायंक्तदीकासमेतं ( दवितीयाऽष्यके इति स्थिते नोपधायाः ' [ पा० ६ । . उपधाविकारःः ४ । ७ ] ‹ सवैनामस्थने चासंबुद्धौ ' [ फा०. ६।४।८ ] इति दीधचम्‌ । दण्डिन्‌ इ्यत्रापि °इन्हन्पुपायैम्णां शौ › [ पा ६।४। १२] ससौच [प ६॥ 9 । १३ ] ईति दी्ैतवम्‌ । नलोपः प्रात्तिपदिकान्तस्य › [ पा० ८ २1७ ] इव्युमयोरपि नकारटोपे इते राजा दण्डीति ।- एवमुपधावि- कारो भवति । ‹ अथापि. वणोपो मवति त्वा यामीति ” । अत्र चकारटोपः ।; याचाम॑त्यवमेतद्र्ट्यम्‌ । अयं -च छन्दस एव } १० वर्णटोपः. अत ए च छन्दसत्वादेवमेव याच्जकरमस्वयं पठितिः ° यामि मन्महे › [निघ ३। १९ | इति । माषायां. हि" भाच इत्ति. भवति ।. ^ तत्वा यैमि बरह्मणा ब्द॑मानस्तदा श॑स्त यज॑मानो हविर्भिः ।. ्देठमाने वर्णेह बोध्युरंशंस मा न॒ आदुः प्र मेषी; ” [ ऋ सं०- ¢ 1 ६ १५. ६।.२४ । ११] ॥ अनया न्ष्टमोपा- ध्यामि" इलयस्यो- कृतः हनःशेपो वरणं तुष्टव । अआज्याहतिर- दाहरणम्‌ नथा साभ्भिकेषु क्रतुषु समिष्टयजुष उत्तरका ह्यते । चातुमापु च वरुणप्रघसिष् वारुणस्य हविषो य्था [ आश्व ध्रै० २। १७] । हे वरुण तदहं लां.' २० वरणं यामि याच इयर्थः । किम्‌ । यन्ममाभिप्रेतम्‌ । कथं पुनर्याचि । ` बहमणा ऋग्यजुःसामास्येन वन्दमानः स्तुवन्‌ । विं च । यदेव लं मया याच्यसे तदेवायमपि यजमाने दविभः संसछतैः सान्ना. य्यादिभिराशास्ते । तावावां भवन्तमेकमेवा्थं॑ याचावहे स्तुतिभिर्हवि- भिश्च । स व्वमेछमानोऽक्ुष्यन्‌ । सर्वो हि याच्यमानः कुष्यतीयरत ९५ एवमुच्यते । हे वरण बोधि वु्यसर । बुदा चैनमावयेोरभिप्रेता् कुरु । उरशंसेयेकं पदं संबोधनं च । दे उर्शेस बहतु वरूण मा नोऽस्माकं याचमानानामायुः प्रमोषीः । कुर नेऽभिप्रतार्थसिद्धिमियभिप्रायः । १५. कष. ट. इति हि दी २ग.ज. “ङ्त नासति. २ घ. घ, ट, (त्येवमेव उट ४ ष. ज्म, ट. ण्पायां चयार. ५ग.च. न॒... क्ल, 2. ठ. ड. यामीत्यनयाः निष्टमा?. ६ च. ‹ च? नास्ति. ७ ठ. ड. ‹ याज्येषा › इत्य- ९३१ स्यनन्तं पवां ऋक्एठ्धते, ८ क. स. ग, च. ज, च. इ. महेटमानो०. ` कोथः खण्डः ! 1 निरुक्तम्‌ 1 ` शश अथापि द्विवणलोपस्तचै इति › । अत्र॒ शवर्णसयोखपः ¶ ॥ रेफ एक ऋवर्णोद्रं कृमिवेदनुप्विष्टो द्रष्टव्यः 4 विवरणलेषः स दुप्यते ऋणेन साकम्‌ । * अथाप्यादिविपर्ययो मवति । व्योतिर्थनो निन्दुर्वाव् इति › । ‹ द्युत दीप्तौ" [धा० १ । ७४१] | त्यादि ३ व्याप्या ज्योतिः । हनरिंस्ागयोः ' [ धा० आदिविपर्थयः २।२] । तस्य घन इति। ‹ भिदिर्वि- दारणे ' [धा० ७।२]। तस्य बिन्दुः। « मट भृतौ » {'धा० १। ३०७ ]। सस्य बच्यः । +अयाप्यायन्तविपर्धयो भवति स्तोका रज्युः सिकतासतरकिति। श्ुतिर्‌ ९ क्षर्ये › [ धा०१।४१ ] । तस्यायन्तविपयेयेण अदन्तविपवेथः स्तोकाः 1 ‹ सुज विस्र ' [ धा० ४ । ७२ ॥ ६ 4 १३४ ] । तस्य रज्जुः । ‹ कस विकसने" स्तस्य सिकताः । ‹ कृती छेदने ' [ धा० ६ । १५५ ] । त॑स्य तकु 4 +अयत्यन्तन्यापतिरमति, ॥ १ ४ श्प ॐथ रितीयः पाद्‌ः ॥ ओधो मेघो नाधो गाधो वधूषैध्वित्यथापि वर्णोपजने आस्थहारो मङ्जेति तदत्र स्वरादनन्तरान्तस्थान्तधातु ९५ भवति तदिप्रकरृतीनां स्थानमिति प्रदिशन्ति त॑त्र सिद्धा- यामनपपद्यमानायामितरयोपपिपाद्विपेत्तचाप्येकेऽल्पनि श्पत्तयो मवन्ति तथ्यथतदुतिगहुः परः पषतः कुणारमित्य- थौपि मापिकिभ्यो धातुभ्यो नैगमाः कृतो माष्यन्ते दमूनाः क्े्रसाधा इत्यथापि नेगमेम्यो माषिका उश्णें धुतमित्य- २५ थापि प्रकरूतय एकेषु माध्यन्ते विकृतय एकेषु शवति्ग- ` १. ट. ऋमृर्णोद्रं इमिवद्रं इमिवद्‌०; ट. ऋवर्णो ङःमेवत्‌ बद्रं शूमिवद्‌ ०; ह, नानर्ण उदरं मिवत्‌ कदुरं मिवद” २ ग, ष. च, ज. वास्यः, शग. च. ज. ‹ त्स्य › नास्ति, ४ इच्युतिरक्षणे. ५ क. ख. ग. ₹;घ. सष. ट. ख. ज, ‹११ नालति; 2. इ. ॥ १॥ इते निरकत्याख्यायां द्वितीया(ढ येभैध्यवि मथमः सण्डः, & क, ल, ठ, त. द्‌, एकेषु ॥ २ ॥ रव", ११ चर गोकाक समेते ५। तिका कभ्थोजेष्वेवं माध्यंते कम्बोजाः कम्बलं भोज; कम~ लीयमोजा वा कम्बः कमनीयो मवति विकारमश्वार्येषु माषस्ते शव इति दृतिलवनार्थे प्राच्येषु दा्मुशीच्यष्वेव- मेकप्ानि निर्बयादय तद्धितसंमातसेष्वेकप्न्ु बनेकप- ५ दुख पुरं पूर्वैमपरमपरं प्रविमज्य निशंषादण्ड्यंः पुरुषो दण्डपुरुषो दण्डमहतीति वा दण्डेन संपद्यत इति षा दण्डो वद्तेधोरयतिकर्मणोऽङ्कुरो ददते मणिमित्यमिमाषनम्ते द्म. नादिश्यौपमन्ववो दण्डमस्याकर्पतेति गहं कक्ष्या ¶ज्जुरभ्स्य कक्षं सेवते कक्षो गाहतेः क्सं इति १९० मामकरणः रुपातेर्धानर्थकोऽम्यासः किप्रस्मिन्ख्यानमिति षते , तत्सामान्बान्मनुष्यकक्षो बाहुप्रढतामान्वाष्‌- श्वस्य ॥ २ ॥ (नोषो मेषो नाधो गधो रवधूमेचिति! । "वहं प्रापणे, [ धौ १। १५ १०२९] तस्यान्तव्यापत्या ओघः । “मिह सेचने" उन्तध्यापत्तिः [ धा० १। १०१७ ] । त्य मेषः । ‹. णहं भन्धने › [ धा० ® | ६० ] । तस्य नाधः | ‹ गाहू विरोडने › [ धा० १। ६५० ] । तस्य गर्धः | ‹ बह प्रापणे › [ धार १। १०२९ ]। तस्व वधूः । ' मद तृप्तौ › [ धा९ ९० १०। १७२ }। त्स्य मधु। ‹ अथापि षर्णोपजन सास्थत्‌ द्वारो भरूजेति › । * असु क्षेपणे? [घा ४। १०३] । तस्य मस्थत्‌ । वर्णोपजनः ° बृह संभक्तौ › [धाऽ ९ । ३७] । * तस्य द्वारः । भरंस्न पके › [धा० ६।४.]। ९५ तस्य भरूजः । एवं व्याकएणेऽपि लक्षणप्रथाने सदयर्थवशेन टोपागभौ विपरिणामश्च शब्दानां दृष्टः किमुत निक्क्ते यदथैप्रथानमेव । तस्मात्साधूक्तं ‹ अथान- न्ितेऽथैऽप्दरिके विकरेऽथनियः परीक्षेत केनचिदतिसामभ्येनाधिद्यमाने १ छ भाष्यन्ते. २ क, ख. छ. त. द्‌. ठ. ‹ दृण्डयुरुषो › मासि. १ क.ल. छ. त. द्‌. दयाम्‌ ॥ ४॥ कक्या०. ४ ड. तंद्‌(मिन्‌..५4 छ. गसिन्ग्यान°. ६ उ. . इ. क्षतिः, ७ क. ख. छ. तद्‌. अञ्च मास्ति. < ग. व. ज. गा, ९ब्‌, ध, १९ ज.ःष,ट. वृच्‌, १० ग, अरजी; ज, असनो, १० ठ. इ. ` द्वितीयः खण्डः २] निरुक्तप। -सम्येऽ्यक्षलणेसामन्यानिन्रुयादिभक्तरपि यथाय ' सेनमयेत्‌› इति । एवमयमादिमष्यान्तलोप आदिभभ्यान्तविकरो वर्णलोपो द्विवणीरोष आदि- विपर्यय आदयन्तविपयैयो वणोपजनन्छन्दसि भाषायां च द्रष्य; । षष ज यथासंभषमनुषिेयः । अतः परं संप्रसारणचिन्ता पर्तिष्यते तद्मिदमारभ्यते । ' तयत खशदनन्तरान्तस्थान्त्धातु मवति तद्धप्रकृतीनां स्थानमिति प्रदिशन्ति › इति संप्रसा्परकृतयशासंपरसारयप्रछृतयश्चोमयप्र- छृतयश्च धातवः । तत्रैवं सव्युमयप्रकृतिषु घशाख - विषयगतं यद्रक्तं तदिदमुच्यत इति पयुपयुक्तस्त- च्छन्दः । आह । इदमेवं तावदुच्यतामुमयप्रहृतीनां कि लक्षणमिति । उच्यते । यन्न" यक्िन्धातौ 'छरात्‌” अकारदे; “अनम्तरा' अनन्तहिला- न्येन न्यञजनेन परा वा पूव वा अन्तस्था" यरट्वानामन्यतमो वरणः 'अन्त- धौत, घतुमष्ये भवति । पि तत्र । एतदेवेरक्षणं एके धातवो द्वि ` धातुपं ‹ दिप्रृतीनां› द्विस्रभावानां शब्दानां मरहृतीनां स्थानम्‌ स्थानं आश्रयः ‹ इति › एवमाचार्याः प्रविमा- गेनोपदिशन्ति । तद्यथा | ‹ यज देवपूजासंगति- करणदानेयु ' [ धा० १। ९००२ ] इति । अत्र दवे शब्दत भवतः । सप्रसारणपक्षे तावत्‌ “इष्टवान्‌ इष्टः इटिः इष्ट" एताः शब्दप्रक- तयो भवन्ति । असंप्रसारणपषे पुनः यष्टा ष्टं यष्टव्यं इत्येताः । _ संप्रसारणप्रकारेण निषैचनम्‌ ° त्रै › एवं सवयेकप्रकरेण ‹ सिद्धायां › अर्थसिद्धौ अनुपपयमा- नायामितरयोपपिपादयिषेत्‌ ” उपपादायितुभिष्छे पर्थ =. "9 दविपरकृत्योः प्रयो दर्थम्‌ । दयोः प्प्रसारणासंप्रसारणप्रहनयोर्ये * जनम्‌ धोपपयतेऽधसूथिगोपपादयेत्‌ । ॐमथथाप्यतु- पपदयभनेऽयं सख्यमुत्पाय निर्धार्य यथा यथौ- १कण्ख.ष. क्ष ट, ठ. इ. । इति ` नासि. २ ग, ज. इदमेवमच्यता२, श्ष न्म, ट, ठ, उ. (वर्गोऽन्त्धातुमध्ये, ४ क. त, ध. ह्म, "पं हि दिप, द, गह्पं हि दिप” ठ. ड. श्यं तद्दि. ५१. २ इष्वाम्‌ इष्टिः श्ट एता; च टवान्‌ दष्ट एता; स्च. ठ. इ. इष्टवान्‌ इष्टिः एतार. ६ ठ. ड, तथ सिद्धायामिति । तवर एष", ७८. उ. प्ययेवो* < ठ. उ. 'स्तयैवो०. ९ क. स. व, क्ष, 2.३, इ, अथवोभयर, १०. जञ, द, ठ, इ. 'पवमानोऽर्थः खय १४ ~ १९९ १। १५ २० ध ९५ १९ १३० ` इगांवा्ंहृतरीकासमेतं { हितीवाष्ययि पप्येतासेस्तथा तथोपपदयेदर्थलक्षणशाङमविहितेनारथसाधनोपायेना्थस्य भरषानत्रात्‌ । | ‹ तत्रप्येकेऽत्पनिष्यत्तथो भषन्ति › । एतस्मिनेपि संप्रतारणठक्षणे . सति ‹ एके ' धातवः “अस्पनिष्यत्तयो भवन्तिः । ५ अस्पनिष्यत्तयो अस्येषु शब्दरूपेषु संप्रसारण प्रकृतिरमिनिष्ययते। धातवः तदप्युपेक्षितध्यम्‌ । * तद्यथैतत्‌ › उदाहर णजातं “ ऊतिः मृदुः प्रथुः पृषतः कुणारं ” इति । अवतेगीष्वर्थस्य [ धा० १। ६०० ] क्तिप्र्यये प्रे ‹ च्छरोः शूडनुनासिके च › [ ६ । ४ । १९] इति वतेमाने “ ज्वरल- १० रलिव्यविमधामुपधायाश्च [ ६ । ४ । २० ] हृत्यटूभावः ्रियते । तते उतिरिति भवति । ^ भ्रद मर्दने › [ भा० १ । ७९८ ] । तस्य मुः । रेफः संप्रसायेमाण ऋकारो भषति । एषमेव ‹ प्रथ प्र्याने ” [घा० १।७६६ ]1 तस्य पृथुः । रुष शेहने, [धा० ९।५९१] । तस्य परषतः। रवणः कब्दार्भः' [ धा० १ । ५१ ]। तस्य॑ कुणारुम्‌ । एव- १५ मयमपि संप्रसा्यासंप्रसार्यनिरोषः परिेयः शब्दानिर्ुवर्ती । “अथापि माषिकेभ्यो घातुम्यो नैगमाः तो माष्यन्ते । अथापि इद. मपरमुपे्षिततव्यमनेन शब्दान्‌ नि्ैवता । आह । वेदे वतैमानाः कृ. किमिति । उच्यते। भाषिकेम्यो धातुम्यः। भाषायां ` दन्ता भाषायां वर्ते. येषां प्रायेण प्रसिद्धप्रयोैल्ते भाषिकास्तेम्यः । २० मनेभ्यो षघठुभ्यो नेगमाः छन्दोविषयाः । कृतः कृत्प्रययान्ताः निवैक्तव्याः शब्दाः | भाष्यन्ते, वित्रियन्ते निरुच्यन्त इत्यर्थः । तदथा ‹ दमूना; सषेत्रसाधा इति | ‹ दम उप- ग॒ ज. "पदूयेदलक्षः. २९ ग. च, ज, भेनाप्य्थ०, ३ क.ख.घ, क्ष, 2. शक्षितव्यम्‌ । तयथेतदति्ं दुः एथुः एरपतः कणारुमिति । तयथा ठ. ड. तय. २५ येतदृतिश्दुरिति । तयथा? ४ क. ख. परतः) ग. ज. घ. ट. प्र, ५क. ख. पुष वहि; ग, परिषस्तेहने; ष. धष” पृ; ज. परिषहस्तेहने; ष. ट, दएरुष सेने; स. पुरुष जेहने; ठ. इ. पुष, ६ ग, अ, कणशब्द्‌स्तस्य०; घ, क्ष, ट, ठ. च, कणशब्दा तस्य, ७ क, ख. घ. क्ष. द, ‹ तस्य › नास्ति, < क. ख. घ. ज्ञ, ठ, ठ, ड. निरता पुषा । अथा०. ९ ठ, ड, भाषिकेम्य इति । अथा. १० क. ख, १० प. ल ट. श्येःमास्ते*; ग, ज, शद्धयोगस्ते°; उ, इ. श्रये विद्धपयेगास्ते°. द्ितीयः खण्डः २ } ` निरुक्त । १९१ -शमे › ( धा० 9 । ९७ ]! तस्य भाषायां दा्यत्वन्ान्‌ दमययनड़हं दान्तोऽनड़ानिलेवश्मदयः. प्रयोगा भवन्ति । छन्दसि पुनरदमूना अभि- रुच्यते! स माषाश्षब्दसामान्येन केनचिनिर्वक्तन्यो यथा दमूनाः दममन््र इतयेवमादिन । एवमे सषतेभंषाप्राये- ्ेत्रसाधाः वृत्तेः “ मित्रं न कषेत्रताधसम्‌ › [ऋण सं ५ ८३१ । १४] इत्येवमादयो मित्रमिव्र कषेत्रसाधयितारमियेवमदिना प्रकरेण निर्च्छ्याः । ‹ अथापि नेगनेभ्यो भाषिकाः › । निगमे छन्दसि येः प्रायोशृ्या प्रिदवसतेम्यः सामान्यं गृहीत्वा मारकाः कृद नेगमेम्यो माषि- लययान्ता माष्यन्ते विवियन्ते । तर्वेथा. । ^ उष्णं १५. का ग्युत्पा्या यथा घृतमिति ' । ‹ उप दाहे ' [ धा० १ । ‹ उष्णं धृतम्‌ ” ६९६] । एष प्रयिण च्छन्दति प्रसिद्धः । परचु- ८५ रक्षः प्रदुष्टः भरत्यः * [ य° वार सं १७ त° सं० १।१।२] इयेवमोदि । माषायां पुनर ष्णमिति श्रयते | स एष नेगमराब्दसामान्येन निर्वक्तन्यः । एवमत्र. ‹ घु १५ कषरणदीप्योः * [ धाभ २ । १४ ]। तस्य च्छन्द ५ अ! ता जिषर्िं ” [ य० वा° सं° ११। २३] इति प्रसिधः प्रयोगः \ भाषायां पुनतमिति श्रूयते । स दैवं जिघरतरव छन्दसस्य सामान्येन निवक्तव्यः । एषं माषाविषयेम्यरछन्दोविषया निवैक्तन्यारेछन्दोविष्येम्यश्च भाषाविषयाः. । २५ ‹ अथापि बैदमपरमुपेक्षितन्यमनेन शब्दानिरईुवता । आह. । कडित किमिति । उच्यते । ‹ परकर्तय पकेषु भाष्यन्ते २ विकृतय एकेषु" । एकेषु देशे प्रकृतय. एव धातु- पि भदान भाष्यन्ते विकृतय पएवेषुः । धातोरास्या- उ्यन्पे केषुचिद्धातृत्- तपदभावेन यः प्रयोगः सा प्रकृतिः । नामी. २५ चानि नामानि भूतस्य तक्पव यः प्रयोगः सा विकतिः । १क ख. ग, ज, साध्यते", २ क, ख. ग, ज. °प्मधमित्येक. १ ष. क्ष. ट, भ्ये › नात्ति, ४१, क्च, ट, ‹ तयथा › नास्ति. ५ द, इ, '्पादिः. ६४. व, . ज, विद्धः; ग, ब, पतिद्धप ७ च, एर; ठ. द. ९, <८क.स.ष,्ष. ट, ठ, ड, अथापि प्रतय ९ क, व. १, ज. ष, क्ष, ट. पदेशेषु, ६०.४5, ख, तिः # १२॥स' ४१ १९२ दुर्गा चार्यङ्कतटीकासमेतं [ दितीयाण्ये दै एष ‹ शवतिर्गतिकर्मा ' गयर्थो धातुः “कम्बोजेष्वेव भाष्यते › । मले्छेषु प्रहृत्या प्रयुज्यते जूयातपदमामेन ॥ (शवतिः' कम्बोजेषु शवति गच्छतीत्यथैः । उदाहरणविश्ेषप्रस्ः (शवः, आर्यषु कम्बोजशब्दो निरुच्यते । ' कम्बोजाः कम्बल ५ भोजाः ?। ते हि प्रायेण कम्बलनुपुमुञ्जते हिम- म्ायत्वात्तस्य देशस्य । ‹ कमनीयभोजा वा › । कमनीयानि प्रार्थनीया च ते हि द्रवयाप्युपुङते । प्रचुरर्नो हि स देशच इति । कम्बलशब्दं विग्रहपरसक्तं नितरैवति । ‹ कम्बलः कमन॑ःयो भवति › | प्राभनीयो हि स शीताते्भवति । ‹ विकारमस्यारथेषु भाषन्ते इव इति › । अ्यषु १० जनयदेष्वस्यैव शवतेविकारं भाषन्ते । मृतकनामघेयभूतमेतं भयडते कथम्‌ । शव इति । एवमेकेष्वाख्यातस्थ एव प्रयुज्यते नामीभूत एके- ष्वित्येतद्मकृतित्वं विकारत्वं च । अथवा चेतनावयेकेष् गमनक्रियायो- गिनि दर्ये प्रयुज्यत एकेषु पुनश्वेतनारहित एेयेत्तप्रकृतिलवं विकारं च । दवितीयमुदाहरणम्‌ । " दाति्टवनार्थे प्रात्र › | दातिधौतुराख्या- तस्थो कवनार्थे प्राच्येषु जनपदेषु प्रयुज्यते ॥ तद्यथा । हीन्दाति यवान्दाति । अयमेव नामीभूतः ‹ उदीच्येषु › प्रयुज्यते दात्रं » इति । दीयतेऽनेनेति दात्रम्‌ । द्यत इयर्थः । . ‹ एवमेकपदानि नि्रूयात्‌ ' । अनेनेैप्रकरिणैकपदानि निररुयाद्ाषा- निगमन्यवस्थया रूदिन्यवस्थया बा देकमाषाप्रसिद्धिषिभागेन वा । २० आह । एवं ताबदतद्धितयुकतेपु पदेष्वसमासयुरकेषु निवैचनम्‌ । मथ पुन्यानि तद्वितयुक्तानि समासयुक्तानि च पदानि तानि कथं निर्क्तन्यानि। किं तद्धितयुक्तेषु पूर्वै पदाथा निवैक्तन्य उत तद्धितार्थः । सम्सयुकेष्वपि १५ ध्दातिः' प्राच्येषु “दात्र उदीच्येषु १ गर प्र एषः॥३॥ व्र. २८. ड. भूते पेते पयु ३. क्ष. प्रयु- ज्यन्ते; ट. प्रज्यन्त° युजते. ४ च, "एवः नासि. ५ ठ. द. “भूतः । दात्रमुदीच्य धिति । उदी" ६ क ख. घ, ह्य, ट, श्च्येषु जनपवेषु प्रयु ७ क, तर, ग, ज. ‹ एक नात्ति; ठ. ड, अनेनैव प, ८ क. ख. ग, ज, पयुकरेषु च निर्व", २७ ५क.ख.प, ह, ट, दयुक्ष पदेषु परम रिपः च््डःर]. , निरेक्तम्‌। . १३३ किं पदाथः परवसुत समासार्थो बा पूर्वमिति । ` वद्वितसमासपदनि- उच्यते । ‹ अथ तद्धितसमासेष्वेकपर्बसु चभेक- वैचनप्रकारः पसु च पूर्व पूममपरमपर प्रविभ्य निरयात्‌ ? | अथशब्दो विरेषाधिकारार्थः ॥ ‹ तद्धिताः › [ पा० ४। १।७६ ] इत्यधिकृय ये प्रयया ॒विहितस्ते तद्धिताः | ` “ समथः पदविधिः › [ पा० २। १। १ ] हयधिङृत्य ये विहितास्ते समासाः । तेषूभयष्वपि तद्वितसमासेष्बव्रिरेभेण ‹ एकपर्वस॒ चनिकय्ु च › एकपदेष्वनेकपदेषु च । तयथा । दण्ड्य इयेकपदस्तद्धितः । वाष्यौयणिरियनेकपदः । अनेकानि देप पदानि स्वात्न्यन्तर्णीय प्रवते । तद्यथा । वृषस्यापलयं वाध्यैः | वारष्यस्यापययं वार्ष्यायणः । तस्यापि वर्ष्या १० यणिरिति । एवं समसेषवध्यकपदषु चनेकपदषु चैवं निर्वूयायथा वक्षाः । एकरोषः एकपैदः समासः । सरूपाणमिकशेष एकविभक्तौ › [ पा० १।२।६४ ) इति । त्था । पुरुपश्च पुरुषश्च पुरौ पुरपश्च पुरुषश्च पुरुषश्च पुरुषा इत्येवम्‌ । ° द्विगदनद्ोऽन्ययीमावः कर्मधारय ख च । | ` १५ प्मस्तु बहुत्रीहिः षष्ठस्तदपुरुपः स्मृतः › [बह० २।१०७] ॥ एतेऽनेकपदाः समासाः । तत्र ‹ संस्यापुवां द्वियुः › [ पा० २। १। ५२ ] पपू पञ्चरथी दशरर्थ्ेवमादि । ‹ चाये दन्दः › [ पा० २।२।२९]। स च पुनविंभाषयैकवद्भवति । तयथा । र्षनयग्रेधौ | अहिनकुटं भीमारजनवासुदेवा इ्यादि । उपसगंनिपातपूर्वकोऽन्ययीभावः । २० तथा । उपमणिकं अनुसमुदं व्यभ्रमियेवमादि । तुल्यविमक्तिरिङ्गयोरुमयेोः पदयोः समानाधिकरणः कर्मधारयः । तयथा । ङृष्णमृभो रक्ताशवः येतप- ताकेयेवमादि । एतेष्वेकपवैसु चनेकपर्वसु च तद्भितसमासेषु पूर पूैमेव निरँयादपरमपरमेव प्रविमज्य विगृहययर्थः । पूर्॑तदधितार्थं नित्रेया- सशचाप्दाधेम्‌ । समासेष्वपि पूवं समासार्थ प्श्ातदार्थम्‌ । २५ तदेतदुदाहरणेेव दशयति । तयथा । ' दण्ड्यः पुरषः ” इति । ---------------- - १ क, ख, “पदेषु चानेक“, २ च. °कपदृमेकपमासः, २ ध, क्च. 2, ठ, ड, इत्येवमादि. ४ व. . ट. पुरषो दृण्डपुरपो दण्डमर्हतीति बा दण्डेन पयत इति य इति । दृण्ड्य इत्येष, ९६ १६४ द्मा बार्जृतदीकासमेतं ` - [ितीकष्यमे दण्ड्य इतेष तद्धितः शुरुशब्दविरोषणम्‌ । रपव तदधितनि्॑चनस्यो- तावत्तदधिता्थं निर्वश्यति ततः पदार्थं निर्वश्षयति। दाहरणम्‌ । कत्मिशिदपरपे दण्डमहेतीति दण्ड्यः । दण्डेन बा कार्षीपणादिना यः संपयते रयुज्यते स ` ५ दण्ड्यः } अघुना पदार्थनिर्मचनम्‌ । ‹ दण्डो ददतः › ध्रययर्थे वतै- मारस्य । धर्यते दयेषोऽपरधेषु राजभिः । आह । दृष्टः पुनः कचि योगो दैदतेधौरययथ इति । उच्यते । दे वेदे छेके च | वेदे तावत्‌ । विशव देवाः पुष्करे वाददन्त [ ऋ० ० ७। ३३ । ११ } इति । ता लेके ‹ जके ददते भैमि ' ॥ , ५० ददतिषौरप्र्थः अक्रूरो नाम राजा शृष्ण्यन्धकाधिपतिः । स. ददते मणि स्यमन्तकेनाम्नं शिरसा । टो केऽपयेवं धारणे ददतिमीष्यते । ^ दमनातूं › दण्डः ‹ इत्यौपमन्यवः › आचार्यो, मन्यते । तेन ह्यदान्तो दम्यते राजभिः 1 ' तेनादान्तान्दमयेत्‌ › इत्युक्तम्‌ [ मौत० धमै० ११।२८ ] । ठोके हि प्रसिद्धम्‌ । यः कशिददान्तो, १५ मवति तमधिङ्ृय वक्तारो मवन्ति ध्दण्डमस्याकषैत हे समासदः.॥ तनः संपद्यतामयं ततो दान्तो भविष्यति" इति। एवमय॑ ग्यां ष्टः | एं च दमनादण्ड इत्यौपमन्मव आचार्यो मन्येते । तद्धितस्यैव द्वितीयमुदाहरणं ‹ कश्या रञ्नुरश्वस्य ” इति ! कश्या इयेष तद्धितः । आह्‌ । क़ पुनरियं कद्येति । उच्यते । याश्वस्य संना-. २० हरज्जु; सा कदयेलुच्यते । एवं ककषयाशब्दस्य तद्वितस्व द्वितीयो- तचमुक्वाधुना तद्धितार्थ ब्रवीति । ८ कक्ष , दाहरणम्‌ सेवते । सी हि कक्षं सेवते। कक्षसेयक्ता भवति| कक्षे भूता वी कष्या । अधुना पदाथ निर्वक्ति ॥ १, लघ. क्ष, ट, इ. दण्डो वृद्तेरारयति कर्मणः । दक्तेः°. ९ च.ददति- ९५ धा, ३ ठ. ड. मणिमित्यभिभावषन्ते । अङ्कते, ४ क, ल, ध. क्ष, 2. उ. द्पुति- घौरणा्थे भा०; च, धारणार्थं दृदातिर्भा; ठ. द्वातिर्षारणा्ये भा. ५ ष. कष. र, ठ, दुमनादित्योपमन्यबः । द्मनाईण्ड ६ ग, ज. शसिद्धं दान्तो यः०, ७ क, ख. घ, क्ष, 2, ठ, इ. दृण्डमस्याकर्षतेति गर्हायाम्‌ । दण्डमस्या ८ ष, ज्ञ, ट, 2, इ. इत्येव०,९ क, ख, शन्यते॥४।तद्धि०.१० ग. भरणम्‌ । ४ । कक्ष्या०,११ ष. ~ ष, ट, ठ, इ, ' इति › नालति. १२ग, ज, ५ घ्ना दि कक्षं तेषते › नात्ति, १३ च. ३१९ भाः नालति. । ब्ेयः खडः ६ ] ` निरुक्तम्‌ । `` १२५ , ° कक्षो गाहते: › विरोडनार्थश्य [ धा० १ । १४९ ] । कक्षयो हि ` चटेन विशोडयति ज्ञो दध्यादि । अत्र पुनः ‹ क्स इति नामकरणः › । सवैमन्यदाचन्तविपर्ययादि यथोपप्दशितं यथासंमवं योज्यं तेत्र तत्र । ^ स्यतेवान्थकोऽभ्यासः › ककारः । वैख्यः सन्कक् इत्युच्यते । अर्- घनेव वा ककारः । कथम्‌ । ‹ किम्िभ्स्यानमिति › रवम्‌ । किम- ५ स्मनस्यापनोयमश्ति । न रचिदप्यदेनीयत्ात्‌ । गृहनीयोऽयमिषय्थः । स एष एवे कृत्वा किंख्यः सभ्कक्ष इत्युच्यते । ‹ फेषतेवा › { धा० १ । ६८६ ]। नियकाठं शसो स्वेदसनीरतात्क्डं ददाति ततो नखैः कष्यते यतस्तस्मात्कर्पणकरियायोगात्कश्षः । ' तत्सामान्यान्मतैष्यकक्षः † । खीकक्षस्य सामान्यान्मनुष्यकक्षोऽपि कं इत्युच्यते । ‹ बाहमूखसामान्या- १० ` द्र" पि यो बाहमूपरदेशः स कक्ष इषयुष्यते । तं सेवत इति कदा । जन्य तु षते । ' पूर्वं पूर्वमपरमपरं प्रविम्यं॒नित्रपात्‌ " । पूर पदं पूवमेव प्रविभञय निग्रयादपरं पदमपरमेवेति । पतै पूवभियदेर- एतस्य कल््यमाने पदानामेव पौवंपरव परो भ्याख्यामागेः निर्वेचन । तद्धितसमासयोल्वनियमः पू वा॒ १५ पश्वेति । पएवै एष त्वथैः साधीयान्‌ । उक्तं तद्धितनिवर्चनञक्षणं सोदाहरणम्‌ । अधुना समासोदाहरणमु- च्यते ॥ २ ॥ अथ दितीयः पाद्‌ । ९० राज्ञः परुषो राजपएरुषो राजा राजतेः पुरुषः एरिषषुः पुरिशयः पूरयतेर्वा ` पूरयत्थन्तरित्यन्तरपुखुषममिपरेत्य । -------- १ग. ज. ८ तत्र र सकृदेव, २१. क्च, ठ, ठ, इ, भम्यासः । स्यातेरनर्थोऽ- (ठ, ड. कोऽ ) म्पासः ङकारः. ३ ष, 2. वश्यः; 2. इ. स्यः, ४ ष, स, 2, ९५ ठ, ड, “कति । एषं रिम". ५ ठ. इ. कृष्यते, ६ 2. द. ग्त्कर्षण०. ७ कृ, ख. घ. स, ठ. उ. 'त्कक्ञ इत्युच्यते । तत्षा. ८ क. ख, घ, क्ष, ट, ठ. ड. भान्या- वृन्बस्य । अभ्बस्यापिं. ९ क, ख, घ. ष. ह. इ, ‹ एवं › नालि; उ. त्र्यै ` मेषा, १० च. िर्ववनं सोवा ११क. स, ग, च, ज.ष. ज्ञ, ट. ज्ञे मान्ति; ठ. इ, ॥ २ ॥ इति निकक्तरीकायां द्वितीयाध्याये दितीयः ण्डः ॥ अधुना सनासोदाहणमुश्यते । राज्ञः”, (१ १९६ १५ ९० ९५७ दर्गाथा्वकृतेदीकासमेतं ` [ शितीयोध्ये यस्मासपरं नापरमस्ति किंविथस्मान्नाणीयो न ज्याये।ऽस्ति किंचित्‌ । वृक्ष हव स्तम्धो दिवि तिठत्येकस्तेनेद पूण पुरु- षेण सर्वमित्यपि निगमो भवति । विश्चक्राकर्षो बीति चकद्र इति श्वगतौ माष्यते द्रातीति गविहिर्सना कव्‌ा- तीति दातिकुत्सना चकद्राति कद्रातीति सतोऽनर्थकोऽ- म्थासस्तदस्मिन्नस्तीति विश्वकः कल्याणवणं पः कल्या- णव्णंस्येवास्य रूपं कल्याणं कमनीयं मवति वर्णो व्रणोते रूपं रोचपेरेवं तद्धितसमाताशनिर्धान्नेकपदानि नि्वंया- ज्नवेयाकरणाय नादुपसन्नायानिदंमिदे वा नित्यं ह्यवि- क्षातुषिज्ञनेऽपूयोपसन्नाय तु नि्गुयाद्यो वां वित्ञतुं स्यान्मेधाविने तपस्विने वा ॥ ३॥ ° राज्ञः पुदेपो राजपुरुषः › । राज्ञ इत्यक्त संव घं गम्यते पष्रीसाम- ध्यौत्‌ । तथा पुरुप इत्युक्ते स्वैः स्वामी गम्यते समासनिवचन- निरदैशसामध्यात्‌ । अधरेदानीं राजपुरूष इलयुक्ते स्थोदाहरणम्‌ राजा पुरुपमन्येभ्यः स्वामिम्पो विनिवलं स्वानि संयुनक्ति । पुरुषोऽपि राजानमन्येभ्यः खेभ्यो निवैतयं सामन संयुनेक्ति । ता उमावप्यन्योन्यविमिश्रपदार्थकौ मिथः- संधष्पदारथो समस्येते । अथेदानीं राजपुरुप आनीयतामिःयुकते न राजा- नमानयन्ति नापि पुरुषमात्रं नाप्युमयम्‌ । किं तं । राजस्वामिकं पुरुषमान- यन्ति । एव समासार्थः । कुतः पुनरेतद्राजलामिकमिति । प्रधानोपसर्जने हि सहमूते विवक्षितमेकमर्थ ब्रूतः । १३. कशित्‌. २ क.ख. छत. द्‌. "ति ॥५॥.. ३४.ख, छ. विश्वक ४ फ. ख.छ.त. द्‌. ६. ५, ल. सर्वस, ६. क्ष. ठ, उ, ड. स्वामिभ्यः, ७क. ख. क्च. ठ. ड विनिवर्त्य; व, ट. निर्व्स्, < स, ठ, ड, खत्मिनि. ९ घ. क्ष, “क्ति । पुरुषोऽपि राजान्येम्धः स्ामिम्यो विनिवत्थं खात्मना तंयुनफि । ता १० क. ल, ज. संसृष्टः; म, संमृष्ट ष, ठ, ससस्य तृतीयः. खण्डः ६] ` निरुक्तम्‌ । . १९७ तजपुर्षशब्दाबधुना विप्रहपरसक्तावाह । “ राजा राजतेः › दीप्यर्थस्य [ षा० १। ८४७ ] । दीप्यते ह्यसौ पञ्चानां खोकपालनां वपुषा । ^ पुरुषः पुरिषादः › । „; शरीरं बुद्धिवौ । तयोरसी विषयोपठग््यथं सीद्‌- सीति परिषदः पुरुषः । ‹ पुर्ियः । मथवा तयोरसौ रोते पिरेषे- णास्त इति पुरिशयः सनपुरेष इत्युच्यते । ' पूरयतेवा ' । पर्णमनेन पुरुषेण ५ सर्वैगतत्वाजगदिति पुरषः । ' पूरययैन्तरियन्तरपुरुषममिपरेय › । अन्त- तितयन्तरपुरषाभिप्रायेणेवमुभ्यते प्रासङ्गिकम्‌ । पूरयतेः पुरुष इ~ निगमश्च भवति । यस्मात्परं नापरमस्ति फिदि समये उपनिषष््ोकः यस्मान्नाणीयो न ग्यायेऽतति चित्‌ । इत $ैव स्तन्धो दिधि तिषटलेकस्तेनेदं पर्ण पुरुषेण १० सर्वम्‌ [ श्ेता० उप० ३। ९॥ महाना० उप० १०।४ ] ॥ यस्मा- हेरमपरं वा न किंचिदयप्यस्ति यस्माच्च न पिचिदप्वणीयो मापि ज्यायोऽन्य- द्ति स एव सर्वमियभिप्रायः । दक्ष इव स्तम्भे नित्यमसंकोचविकाश- धमो दि योतनवति स्वामिनि सरव॑दविभवेन तिष्ठति यस्तेन पुरेणेदं पूणं सवै जगदिति । १५ समासल्यैव द्वितीययुदाहरणं ‹ विश्वकेदाकषः › इति । विशकदमाक- वतीति विश्चकद्राकर्षः । आह । कः पुनरयं समासस्य द्िती- बिशचकदर ईति । वीति" चकद्र इति शष्दद्रयं यमुदाहरणम्‌ श्वगतौ भाष्यते । चछमिः सकं यो गच्छति मनुष्यस्तसिन्भाष्यैते | अत्र पुनद्रीतीति ९० गतिकुत्सना । ‹ दवा कुत्सायां गतौ › [ धा० २।४४ ] इ्युक्तम्‌ । इदं तस्य कुस्सितगतिवं यदस्य श्वभिः संह गंमेनम्‌ । इदानीं कंदातीति द्रति * १क.ख.ष.क्ष.ट. ठ, इ, राभतेः § राजनिर्दी*, २ग.ज. (इति, ` नास्ति. ९ ग. ज, पुरिषाद्‌ इति पुरुषः; च. ‹ पुरिषाद्‌ः › नासि. ४१. ष. 4 पुरिशयः › नाकि. ५ च, "पर... परेत्य नास्ति, ६८, ड, कथित्‌. २५ ७कृ. ल. घ. शच. पर्वविभिगिनः; च. स दभि धि; ट. सरवविमीन' दमये, < क, ख. °रिति॥ ५॥ समा, ९ ग. णम्‌ | ५। वि. १० क. ख. ष. ष, ट, 2, ड. इति । वीति चकढ् इति श्वगतो भाष्यते । षीति १११. क्ष. टं बीतीति. १२ क. ल. ध. क्ष. ठ. ठ. उ. भाष्यते । प्रातीति गतिङुल्षना । अत्र १३ ठ. इ. यदत्त श्वभिः सह गच्छति । कद्रातीतिग्रातिकुल्तना । इदा, १४ ष, , क्ष, 2, सतिः । कदाताति वेतिङृना । श्वा. १६ १८ १३८ हुगवयंकेतरीकासमेतं [ द्ितीाष्ययि कुत्सना । कुस्सित्वित्सनेल्ः 4 इदमेव तावत्तस्य कुस्िंतत्वं यदत शभिः सह भच्छति । इदमपरं करुत्सिवैतरं यहटवा शभिः सत्वा हन्ति । तस्मा च्कद्रातीति कुस्सितकुतसनेवयुपर्पेधते । अथेदानीं च इयेष कद्रातीयेवभेव सतः शब्दश्वरूपंस्यानर्थ्ः एवाम्यासः । देवोक्तं भधति कद्रातीति तदेव ५ चकद्रातीति' 1 तदसमिन्द्रितयमप्यस्ति कुमतिलं कुत्सिततरगतित्वं च नानाप्रकारमिति विश्वकद्ः श्वजीवनः पुरूषः । तमपराधे कमिशिदतमान- मन्यो य आकर्ति स विश्वकद्वाकषैः । अन्ये तु बरुवते । चैव विशकद्ः । तस्यैव हि स्वभावत एव हिंखतवद्रतिः कुत्सिता । स च पुनः पादवि- , करोैस्तस्य कुस्सितकुत्सितत्वम्‌ । वीव्युभयोरर्थयोभत्वधेः । तमाकर्पति १० यः पुरषः स विश्चकद्राकर्षैः | अधुना रूपसमासं दशयति । ‹ कल्याणवर्णरूपः ° । कस्याणवर्णं सुवर्णै तस्येव यस्य रूपं स कक्ष्याणवणंरूपः । रूपसमासस्योदाहरणम्‌ अश्निरन्यो धः कित्‌ । कल्याणादिङशब्दान्विग्रहप्रसक्तानिमवीति । “कल्याणं कमनीयं भवति, । १५ प्राध्येते हि तत्स्वेणेव । ‹ वर्णो ब्रणोतेः › । आणि हि स आश्र- यम्‌ । ‹ रूपं रोचतेः › । तद्धि रोचिष्णु भवति । ‹ एवं तद्धितसमासा- जित्रूयात्‌ ' इतयुपसंहारषच्नम्‌ । ‹ नकपदानि निब्रँयात्‌ ' । प्रकरणोपपदरहितानि सन्ति केवलान्येव परेणामिदरोहयुद्धथा पृच्छथमानानि न नित्यां ९ निवैचनं कथं क- निरवक्तव्या्नीति । किं कारणम्‌ । तेषां तेन्यं कथंन प्रकरणादुपपदाद्राथैः शक्यतेऽबधारयितुम्‌ । सोऽसौ प्रकरणानमिज्ञोऽन्यथैव नित्रयात्ततश्च प्रयवयिनं योगीदपहास्थश्च स्यात्‌ । तयथा । ‹ जहा › इये- तदेके पदं प्रकरणोपपद्रहितं न विज्ञायते किं “ हन्तेः › उत ' ओहा- २५ क्यागे" [ धा० ३। ८ ] इयस्य धातो; स्यादिति । तसपुनेरेतत्‌ ‹ मा न क्षिनागति मा दरयोरत त्रिषु । वधमा शूर मूरिषुः { ऋ० सं° १ ध) ट, कुत्ितङुन्सित्वं; ठ, ड. ऊुत्सितकुत्मितत्वं, २ ध. क्ष, ट, कुश्तितत" रत्व. ३ घ. जञ. ठ. श्मिः सह सत्वानि. ४ क. ख. घ, क्ष, 2. ठ. ड. "यते। चकद्णति कद्राति सतोऽनर्थकोऽम्याप्तः । अथे°. ५ क, त, ष. क्ष. ठ, ठ, इ. “तीपि । तद्किन्स्तीति विश्वकढ्‌ः 1 त० ६ ग. च, ज. ‹ अत॑ः › नास्ति. ११ ७फ.ख. ग. ज. “हारश्च, ८ ग.च. ज, ष, सलः ट ठ. इ, एङ्स्मिभिष्यितस्यां, बुतीष खण्डः. ३} - निरुक्तः? ११९ <€ । ४५} १४ ] इ्येतस्यां पू्ैस्यागृचि यदेतद्‌ भा वधी” इति पद्‌- मेतस्म्रम्कते इन्तेः स्यादिति । ि कारणम्‌ । विज्ञातप्रकरणोपपदस्य हिं समखस ह्यपाकरणं न्याय्यमव्यिवमनवगतसंस्काराणामेकपदानां प्रकरणाद- याबधारणसुपपदादा कयते कर्तुम्‌ । अत इदमुक्तं ‹ नेकपद्नि. निब यात्‌ › शति । फ शनवियाकरणाय इनि । उक्तं निर्वचनक्षणम्‌ । अधुना यस्मै नितक्त- व्योऽयमुक्तनिर्वचनलक्षणः समाम्नायस्तद्य रक्षणं कस्मैन कर्तन्यम्‌ । वक्तन्यमिति तदर्थमिदमारम्यते ¢ नियाकर- खयाकरणाय, णाय › । यस्तावद्रवयाकरणस्तस्मै न निर्वक्त- न्योऽयं समान्नायः ।. न द्यसावरक्षणङ्गत्वा- १०. इुत्याय, निरुष्यमानमेतदुध्येत ततो व्यथै एव श्रमः स्यादिति । भरचः। ^ नानुपसनायः › । किभपि महदद्धतमनेन इतं यद्छाकरणमपीतमियेता बता गौरेण वैयाकरणायापि न नि्रैयात्‌ ।. अनुपसन्य धर्मो हि सवैयैवापरियाज्यत्तस्मादैयाकरणाः यापि सम्यगुपसनाय परां. शिष्यडृत्तिमास्थिता- १५ भेव नितरैय्‌ । नेतमेवै । किंच । “ अनिदेविदे दा › । वैयैक्रणोऽपि जडः कश्चिदसम्थं दैव वेदितुं, स्यात्‌ । बह अनिद्रद वेदितव्यमत्रास्ति देवतादि किंचित्‌ । तस्मि- याकरणायापीदं वेद्वितुमसमथीयानिदनिदे नैत. नित्रूयात्‌ । अथवा । इदमियापयौयवाचि । इर्दविद आत्मविदे योगिने ।. २ स ह्रमङ्ञानविधूतकट्मषोऽत्पेनैव धैलेन बदु. सृकमानधीऽशक्त इतीदं विदे नित्रुयात्‌ । अथवा । यक्तिचिच्छाल्ञमिदमिति निर्दिसयते । येन "इन्यत्किचिदध्रैतपूवै शाः तस्मै न नित्रूयादिदं विरु्तशान्ञमनास्फछितः कुडूमराय. नाक्षारितहदयकु इमाय ॥ क. ख, ष. ठ, ट, ड. किमतिमह, २ ग, ज. ८नेकेव › नास्ति. इग, २५ ज. ^ वेय... किंचित्‌ › इव वाक्यं ‹ तसमात्‌. . नित्रंयात्‌ ° -इत्यस्य पश्वा- इते, ४ वच. ट. ए. ५ क. ख. 2. तसे वै. ६ ष..ट. ठ. इ. (यत्नेन ? नात्ति. ७ क. ख. घ. ट, ठ, शतं पूर्वशाज्ञ; उ. “भुतं पूवं शाज्नं. ८ क. ल. ष, ठ. इ, [ कष. पतरं गितं ]. अनास्काठितिइदरयकुड्ष ग, ज, अनारकुि- „ बवन + ष, 2, द, अनाङिति १० १४०५ हगिर्यक्कतरीकासमेतं [ द्वितीयापि 1 कारणम्‌ । ‹ नित्यं ्निन्ातुरविहानेऽसूया › । यो हि न विजा नाति नावतरुध्यते तस्याशिकषावुरनियकाठमेव विज्ञा- अङ्गस्य नेऽसूया । स ह्यनवबुध्यमान आत्मीयदोषमाचार्य विङ्ानेऽसूया एवासभेति स्वयमेव तावदयं नावबुष्यते किम- ष्‌ स्मान्‌ बोधयिष्यतीति । एतस्मात्तारणादश्रतप्‌- नान्यराल्रायाखिननमनसे नेदं नित्रैयात्‌ । ^ उपसन्नाय तु नि्रूयायो वारं विद्ात स्यान्मेधाविने तपस्तिने वा ` । य एव तु मेधावी स्यादन्यजन्मान्तरानुसावितया उपसन्नाय निवैचनं प्रज्ञया युक्छो यो बा तपवी कामं ताभ्यामवैवा- १९ कर्तव्यम्‌ । मेधाविने करणाभ्यामपि निव्रयादेव । न हि तयेोरसायं तपल्िने च किद्धिदस्ति । तपसा हि स्वयमपि वेदाः ्ादुमैवेदेव यथा मन्त्राः प्रादुरमृवन्‌ पूरवेषा- इषरणाम्‌ । मेधाडधपि च्‌ स्वयमप्युक्षितं शक्नुयाक्किमुतोच्यमानमवबो- डु । यो कान्यः कंश्विदठे पापो वि्ञातुमेतच्छाल्लं भवेदग्राही ५५ स्िस्बदधि्तस्मै निरग्ैयादेव स्ैथा यैतात्मने विदितकेदाङ्गय वेदार्थ नाहणाय ( अनुपसननयैव न नित्रैयायदयपि तपल मेघावी दृढग्राही वा ॥ उक्तं हि । ° यथान्यायेन निद्ूवायभा्यायेन पृच्छति ६ तयोरन्यतसे यं विदं वाधिगच्छति, ॥ जयायेतमर्भमधिङृयोदाद्न्ति ॥ २ ॥ ९९ क्दिाह वै बांह्यण्माजगाम गोपय मा शोवंपिष्टेऽ- हमस्मि । असुयकायानृजंवेऽयताय न मां ब्रूया वीरवती तथां स्वाम्‌ । य शचातृणत्यवितियेन कणौवदुःखं कुषेन यतं संप्रयच्छन्‌ । तं मन्येत पितरं भातरं च तस्मै न दद्ये-- त्कतमच्चनाह । अध्यापिता ये गुरुं नाद्ियन्ते विषाः २५ वाखा म्रनस्ा कर्मणा वा। यथेव ते न गुरोर्मोजनीयास्त- येव तान्न भनक्ति श्रुतं तत्‌ \ यमेव विद्याः श्ुविमप्रमत्तं ६७. ख. प, ट, ठ, इ, आत्मीयं दोषं, २ ठ. ड. °सज्जाति., १ ष. "ज्ञाय । लि} ट. ठ, इ. शशाज्ञाय लि, ४ ग. ज. यतात्मानं विदितवे- दाद्गवेदार्थमाह्नणे. ५ व. विन ६ क. ख. गच्छति ॥ ६ ॥ अथा. ७ घ. ६* ट२.द.द्‌. च्‌, च, अचो नक्षि } ए. ६. € ए. गकिदयेनः चतः खण्डः 9 |] निर्क्तम्‌।॥ ` १४१ मेधाविनं बह्मवरथोप्पन्नध्‌ । यसे न ब्दये्कतम्नाह 9 तस्मै मा बूया निधिपाय बह्मन्निति निषिः रोवधिरिति॥४॥ लम यमज हेति दितीयाध्यायस्य प्रथमः पादः । विद्या ह वै ब्राह्मणमाजगमति । विद्या किङ कामरूपिणी भूत्वा विद्याधिदेवता वा सेयतात्मानं विदितवेदाङ्गवेदार्थ ब्राहमणं प्रति कंचिदाज- ५ गाम । तमेय प्रहीमूतोकाच । किमिति । भ गोपाय मा रक्ष माम्‌ । ततस्तेऽहं गुप्ता सती क रोवधिभ॑वि्यामि सुखनिधानमियर्थः ( आह कुरतः पुनस्वां रक्षामि । असूयकायानृजवेऽ- यताय । भसुयकः प्रापवादग्रीठ; । यनूजुः यस्य मनोवाग्देहेष्वसमाः १५ ्दृत्तयः । अयतो विप्रकीर्णेन्दियः । यश्िचनक्॑ञ्ुचिः । एवंरक्षणाय न मां बरूयाश्वम्‌ । विं तथा विष्यति । बीरयवती तथाहं तव स्यां भवे- परमिदयर्थः । य आतृणत्तयवितयेन । अधुना शिष्योपदेशमाह । य भातृणत्ति आभि नत्ति अपिहितानिव सन्तौ कणो विदणोति अवित- १५ यो विं ददाति येन सयेन ब्रह्मणा । कथं पुनरातृणत्ति । अदुः स मातापितृसदशः सखे कुर्वन्‌ । यो हि िचिदतृणत्ति स दुःख- यति । अयं पुनः सुखमातृणत्ति । रिच । मृततवप्रापिहर्जञनं संप्रयच्छम्‌ । य आतृणत्ति तस्मै किमिति। उच्यते । तं मन्येत पितरं मातरं च । नेतरौ मातापितराविलयमिप्रायः । उक्त २० न्व । ‹ उत्पादकत्रहदातरर्गरीयान्‌ ब्रह्मदः पिता । प्रथ चेह च विप्रस्य जह्मजन्म हि शातम्‌ › [ म० सं० २ । १४६ ]॥ तस्मे मातापि तुमूताय गुरने न दुद्यत्कतमचनाह कदाचिदपि । सापद्यपि कष्टायामि स्यभिप्रायः । क,ख. छ. त. व्‌. ५.२८, थ. ध. ठ. द. दति... पादः › नास्ति. २५ ३८. ड. कथं, ४ ठ. ह. रक्षामि । उच्यते । अपू, ५ ग. ज. त्रयात्‌ स्त्वम्‌; ष. तूयारिःअ ०; ट. ब्यास रि. अ", ६८. उ. हेतु. ७ग.ज. र्ये, < क, स. प. ट. 2. इ, नषजन्म हि किस्य परत्य चेह च शाग्बतम्‌, ९८ १४२ दुर्गाय ङ्ृतदी कासमेतं , [ दविलीयभ्याये अधुनेतरान्‌ दु्टशिष्यान्‌ निध्यामिशपन्त्याह । अध्यापिता; सन्तो, भे गुरं प्रति नादियन्ते नाद्रं कुर्वन्ति । केः पुनस्त इति उध्यते । विप्रा मेधाविनः सन्तो गृहीतविदाः । ये गुरं माद्वियन्ते कथं पुननोद्रियन्ते । बाचा मनसा कर्मणा ५ ते श्चृतफटं नाघ्रुबन्ति वा। आह । किं तेषामिति । उच्यते । यथेव तेः तस्व गुरोनै भोजनीया नं मोञ्यः न भोजना- हौस्तथेव तसलच्छूतमपि न सुनक्ति. न पाठयति । शु्फठेन न स्युनक्तीय्थः । अधुना यस्मै वक्तव्या तस्य क्षणं जवति, } यमेव विद्य जानी- १० यावं इुचिमपरमत्तं यमनियमेषु मेधात्रिनं च. विदा कस्मै देया ब्ह्मचर्येणोपपन्नम्‌ । गरिच | यत्ते न. दुदयेन द्रोहसुपगन्छेत्कतमचनाह कदाचिदपि सवा््प्या- पसु गोषायमानः तस्मे मा ब्रूयास्वं निधिपाय गोत्र ब्रह्मन्‌ । आह । निधि; क. इति । उच्यते । रषधिरिति । शेव इति. शंख- ४५ नाम । सुखनिधानमिथः । ब्हमकोको हि निधिः सुखानां ङस्य, जगतोः यजगद्वारेण । अत इदमुक्तं निधिः देवधिरिति ॥ ४ ॥ इति. निरतौ सप्तम॑दयाध्यायस्य प्रथः दः ॥, अथातोऽलुक्रमिष्यामो मौरिति परथिष्या नामधेयं यदृदुर ९० गता मवति यच्चास्यां मूतानि च्छन्ति गततिर्वोकारो नाम- १ कृ. ख. ध, ट.ठ. ड. अभिरापन्ती विया इवमाह. २क.ख. ष. ठ, 2, ड. अध्यापिता ये गुर. नाद्विमन्त इत्याविं । अध्या. ३ घ. ट. ‹ के पुन हति › नास्ति; ठ, इ. आह । कतमे इति. ४ य, ज. ‹ तस्य › नास्ति. ५ ष. 2 ^ न भोस्थाः › नास्ति; च. ८ न › नासि. ६ ठ, ड. अतं फठे ७ घ.ट. ९५ ठ. ड. विधाः छचिमपम॑त्तमिति ( ठ. ड. ‹हाति › नात्ति } यमेव विदा जानीया < ग. ज. तेबधि?, ९ ग. ज, तेव. ६० च. सुषनाम. ६१ क. ख, घ. ट. ठ, जह्मठोको. १२क. ख. ५७. उ, च. ज. अङ्को नास्ति; उ, ड “रेति। हति मिरुक्त, १३ ग. ज. सप्तमाध्यायस्य; घ. दितीयस्याध्या ०.2. दितीर्वैप्या- ध्या" सप्तम; ठ, उ.. गनिरुकदीका्ां दितीयाघ्यावस्य चतुर्थः खण्डः । इति प्रिती १* पाष्यायस्व प्रथमः पाद्‌, १४ घ. 2, पावः स्मात्तः+ , ठ्वमः खण्डः ५] निर्क्तम्‌। १४१ करणोऽथारि पश्ुनागेहं मवत्येतस्मविवाथाध्यस्वां ताद्धि- तेन कृत््वक्निगमा भवन्ति गोभिः भ्रीणीत मत्तर- . भिति पयसो भत्सरः सोमो मन्दतिस्तृतिकर्मणो मत्सर इति छोमनामामिमकत्त एनेभ धनं मवति पयः पिबतेर्वा प्यायतेर्वा क्षीरं क्षरतेधसर्वेरो मामकरण उशीरमिति यथं ¶ दुहन्तो अभ्षासते गवीत्यधिषवणवर्मणोऽश्चः शमषटमा्ो मवश्यननाय हं मवतीति वा चर्म॑ चरतेवोच्चृत्तं मवतीति वाथापि चर्म च श्टेष्मा च गोभिः संनद्धो असि वीच्छयस्वेति र्थस्तुतावथापि स्लाव चश्टेष्मा च गोभिः संनद्धा पतति प्रसूतेतीषुस्तुती ञ्यापि गौरुच्यते गध्या १० चेत्ता द्धितमथ चेन्न गव्या गमयतीपूनिति ॥ ५ ॥ ‹ अथातोऽनुक्रमिष्यामः । ‹ समान्नायः समान्नतः सं व्याल्या- तब्यः ' इति प्रतिज्ञातम्‌ । सा चर पुनरियं व्याख्या सामान्या वैरो- विकी च| तत्र समान्या स्वैनाक्नामिदं सामान्यरुक्षणमिदमाख्याता- नामिदमुपसर्गाणामिदं निपातानामिति । सोऽयमनयैव॑प्रकारया व्याख्यया १५ कत्ल: समान्नायो व्यास्यातः । तदनुषरक्तान्येव च शाल्ारम्भप्रयोजना- युक्तानि । आगमश्च परिशोधितः । वेदपेदङ्गव्हश्च सप्रयोजन उक्तः । निषण्टुसमान्नायविरचना चेपदि प्रकरणत्रयैविमगेन । निर्वचनरु्षणं 'चनिकप्रपञ्चमुक्तम्‌ । अथेदानीं विरेषन्यार्य्या प्रततिपदमयं समान्नाये व्यास्यातन्यस्तद्धि- ९५ कारार्थोऽयम्‌ ‹ अथ ! शब्द्‌ । “ भतः ' शब्दः कमे हेती वा । सामाभ्य- व्याल्यानादनन्तरं विंेषव्याख्यानमेवावसरप्रातमियेवं क्रमे । अथवा हेती । यस्मात्सामान्यतः समाश्नायो व्याूयातोऽत इदानीं विशेषतः * “अनुक्रमिष्यामः, आनुपूर्व्येण क्रमिष्यामो वणैयिष्यामः। न्यास्ययेति शेषः । आह । कंठक्षणा पुनरसौ व्याख्येति। उच्यते । तच्वपर्ययमेदसंल्य।- २५ संदिधिदाहरणतननिर्वचनविमागेन यदाख्यौनं व्यास्यालक्षणम्‌ सा व्याख्या नेषण्टुपे प्रकरणे । तयथा । तसरं "गौ।रति पृथिव्या नामधेयम्‌) इदैवमादि । क. ख. छ. त, द्‌, यथा । अं. ९क, ल, छ, त, व्‌, वीय. २ क, ख. व्‌. १; छ. त. ८. ४ ग. ष. ज, चोदि, ५ ग. जं, शवपकिभा ६ क. स, शदिपदिपो” ७ ष, ट, ठ. इ. यदा वया्पान, ९१ १४४ हुीचायक्रतदीक्ासमेतं [ दित्रीयाष्यये पयौयवचनं श्रसिद्धेनामिधमिनंप्रसिदधध्या्स्य स्यापनम्‌.। तथथा। 'धि- व्या नामधेयं गौरिति ' । भेदो ग्युतत्तिरिति समानार्थः । तद्यथा । ‹ यदूरं गता मधति › इलेवमादिं । संया । त्था । “ परथिवीनामधेया- न्यकरविंशतिः' । संदिग्धं तत्र निकीतिर्गिरमणाइच्छतेः कच्छरपतिरितरा सा परभिव्या संदेहे” इवयेवमादि । संदिग्धोदाहरणं “ य ई चकार ” इलेषमादि । तनिर्वेचनं “बह्प्रजा च्छरमापयत इति पलिजकाः” इये वमादि । पएवंप्रकारया व्याख्ययेदं नैधणडुकप्रकरणं व्याख्यास्यते । ° गौरिति पृरथिम्या नामभेयम्‌ । आह | यस्मात्कारणा््ये शब्दं निवेशो नैरक्तानां तदुष्यतां कारणं केन कार- १ एृथिन्यमिधायक- गेन गोशब्दः प्रथिव्यां संनिविष्ट इति | उष्यते । गोकशषब्दच्युत्पत्तिः यस्मादियं ‹ दूरम्‌ › अध्वानं ग्रति “ गता मबति › । न ह्यस्या अन्त उपटम्यते । यस्मात्‌ “ चा्यां भूतानि गच्छन्ति › भाधःरमूतायाम्‌ । एव॑ कर्तैकारकमधिकरणं वा योभ्यम्‌ । ‹ गतिवौ ” । ‹ गाङ्‌ गतौ › [ धा० १ । ९५० 1 १५ इयस्य धातोः । ' बकारो नामकरणः › प्रययः । ° अथापि › गौरियेतत्‌ ‹ पश्युनाभ भवतीह ” गौरिति पनाम एव कारकदये तस्मदेव धातुदरय्रमेगातिवा । 'अथाप्यस्यां' एव पञ्यगवि (ताद्धितेन, प्रयोगेणा- कृत्यां स्वा “कृत्लवन्निगमा भवन्ति, । तयथा | "गोभिः श्रीणीत मत्सर्‌- ९० मिति गोरेकदेडस्य "पयसः, छृतखरवत्प्रयोग; । तदेतच्छिष्यबुद्धग्युतपाद. नाथेमनेकमर्कोरब्दडृत्तिविषयोपप्रदीनं क्रियते कयं नामोपदक्चितशब्दर- तिव्रिषयोऽपंमुदयनमन्राथाि्बुयादिति । । आषौवता सदस्यः दुका गुम्गीत मन्थिना । गोभिः श्रीणौत मत्सरम्‌। [ऋ० सं०९।५४६।४ ]| इमां गायत्री- ९५ पयो गोशब्द मयास्य आङ्गिरसोऽपरयत्‌ । प्रावस्तुतौ विनि- प्रयोगः युक्ता [ आश्व° श्रौ ५। १२] । हे अध्वयैव एमिर्रावभिः संसृत एषं सोभः । ते १ ग. ज. नेषण्डुकं प, २ ध. ट, यस्मादिदं. १ ष. 2. भौरेक०. ४ ग, ज, ९५ महन, ५ क, ल, ठ, द, “प्न ९१, ट, ठ. ड, रतौ निधा, प्रथमः कण्ठः ५ ] निश्कम्‌.। १४५ 9 युवं हे सुदस्यः सुबर्णेनारुहृतहस्ताः । किम्‌ ।` आधावत । गृभ्णीत गृहतितौ श्करामन्धनो प्रहावनतिकरनतकालम्‌ । किंच । गोमिरगोम्योऽभि- निष्पन्नेन क्षीरेण श्रीणीतैनं मत्सरं मादयितारं सोमं मेत्रावरुणग्रहतामुपः गतं शतक्श॑तेन तृतीयसवने वा पूतमृयािरेण । ततोऽनतिक्रान्त- काट जुटत । एवमत्र षिधानादशक्यत्वा्च मोभिः श्रयेणस्य गव्येन ५ पयसेति गम्यते । ° मर्सरः सोमो मन्दतेस्तृतिकर्मणः › । तुष्यन्ति ह्यनेन देवताः । शेब्दसामान्यप्रसङ्गप्रसक्तमुच्यते । ‹ मसर इति लोभनाम ' । सेन विष्टो धनाभिमु्येम मत्तो भवति । पर्यायायाए्यानप्रसक्तं॑निरूष्यते । ‹ पयः पिबतेवां › पानार्थस्य [ धा० १।९२५ ]। पीयते हि तत्‌ । ध्याय- १० तेवो ' बद्धप्थस्य [ षा० १।४८८ ] । तेनं हि वर्षन्ते प्राणिनः । प्रसक्तानुप्रसक्तं निरुष्यते । ‹ क्षरं क्षरे; › श्व्योतनार्थस्य [ धा० १ । ४ १]। श्च्योते हि तदूधसः । ' सेव । हरो मामर्करएण'-प्रययः। अदे- ष अदेशः क्रियते [ पा० २ । ४ । १७ ]। अतप्तेनैव सिद्धरूपेण निर्दिसयते ° घेरो नामर्करणः › इति । धालन्तरमिति वा केचित्‌ १५ [धा०१। ७१६] । ज्ञापकं च ददाति “ उज्ञीरमिति ' । ‹ बह कान्तौ ' [धा०२।७०]। तस्य छृतसंप्रसारणस्येरप्रययेनोशीरमिति भवति । तद्वि सौगन्ध्यक्रान्तं भवति । ° अंशुं दुहन्तो अध्यासते गवीयधिषवणचरणः ' कत्पदपिधायकं : । । ते सोमादो हरी इन्र्य निंसर्त॑ऽ्ु दुहन्तो २० सधिषवणचमार्थे अध्यासते गिं । तेभिहुग्धं पंपिवान्तसोम्ं प्रयोगः मख्विनद्र/ वर्ते प्रथते इषायतें [ ऋ° सं० १० । ९४ ।९] । एपा जगती । अ्ुदो नाम काद्रवेयः सपै ऋरि्तस्या्षम्‌ । प्रावस्तुतौ विनियुक्ता [ अश्व° श्रौ० ५।१२]। तते प्रवाणः सोमादः सोमभक्षयि- ९५ -तारो यदामिषवकमेणि प्रवर्तन्तेऽथ तदा हरी इन्दरस्यासरौ यज्ञा- -गमनार्थमेतेषां शन्दमुपश्रुय संख्छृतं सोमं मन्वानौ स्ये योगपिच्छन्ती १.८. ठ, ड. ८ हे › नालति. २ प. ट. ठ, ड, शनतिक्रानतिर्ठं. ३ च. ‹ अभि › नासि. ४ .ट.ठ. ड. सप्रनेन वार. ५ क. ख. थगणस्य. ६दठ.ड. पयसो मत्सरः°, ७ च. च्योतते,. < क, ख, घ, ट, ठ, ड, (करणः 1 अ ३० १९ ड १४६ दुगो वा्ेङृतरटीकासमेतें [ दितीफभ्यये आसना ऋजीषे भक्षपिष्यन्ताविन्द्रं॑च॑ सोमं पायपिष्वन्तौ स्वयमेवं निंसते भीवे्भेते युक्ती भावां हे इन्द्र॒ गच्छं भ्ञायतने संस्कृतः सोमं इति । वदैव च शरलिजऽपि चरमाणा इन््ोपस्थानकाठमभ्थप्रं मन्वानाः अंशं सोमाश्िमभिषू दहन्तः प्रपूरयन्तो गव्यभि गोरूपरि गोरयेऽपिषवे- ५ शचर्मेणि एतत्कमे कबौणा इन्द्रं प्रतीक्षमाणा आसते । भष स इन्द्र श्यं तेभिः द्धमृलिम्मिः श्रक्षारितं पपिवान्पीतषान्तोम्ये मधु सोममयम्‌ + तेनै ॑तृ्स्तत्यानानन्तरं षधेते बीर्येण । प्रथते च शरीरेण ॒विस्तीर्ते । भिस्तौर्णशच स्वेन वीर्येण मेषं विदाये वृषायते षै प्रषतेयते । तदिदं सर्वै- भपि बषोदि जगदर्नुप्ाहकमैन्दे कोमिषवद्वरेण सोमामिषबप्रावाधीन. १० मियेवं प्राषस्ुतिः । निगमप्रसक्तं निरुच्यते ३ ‹ अंशुः कषमषटमात्रो मवति › । व्याप्तमातरो हि स यजमानेन तत्यैव शं भवति सुखो भवति । ईष्टसोमो शनृणोऽह- मिति विगतमने दुःखो भवति। अनेनाय जीधेनाय शं सर्वेषां मृतानां भवति ` इलो भवतीति बा | यशे टि 'पग्रहततेतस्ततश्च सर्मूतानि सुखं १५ जीवन्ति । भ्याल्यामप्र्क्तं निरुध्यते । “चम चरतेवौ, । चरितं हि त्स्व" सिम्छरीरे बतमिलैः । “उद्ृ्तम्‌, उत्कतिंतं स्रीरादिति वा । ‹ थापि चमे ध शेष्मा च › गोशब्देनोध्यत इति शेषः । ' गोभिः , संनद्धो असि वीश्यस्ल { ऋ० ६। ४७। चेहा म्रवोगः २६ ] इति रथस्तुतौ ' । स हि चर्मणावनद्धो २० भवति । शेष्मणा च तस्यारादयः संषटेषितरौ भवम्ति । ‹ अथापि ज्ञाव च शेष्मा च › गेशब्देनोच्यते । ‹ गोभिः संनद्धा ‰ पतति प्रसूता [ ऋ० सं° ६ । ७५। ११] लाकर पयोगः इतीपुसतुतौ ` । सा हि सत्रा वेष्टिता भषति शछेष्मणा च संष्ेपरिता । २५ १.८ च › नात्ति, २ग. ज. युक्त्वी; च, युक्त्वा तौ. २. /है? नास्ति, ४ ग. ज, तथेव, ५ प. इ, विषणदच०; ज. °िषवच; ट, ठ. पिषवैणैव०. ६2. इ, पालित, ७ च. ५ तेन › नास्ति, ८ ट, ड. शनुपरहकारकमन्द्र. ९क. ख. ध, ट. ठ, इ, अननाय शं भवतीति वा। अननाय जीव०, १० क, ख, घ. द. ठ, इर पर्वे पवृ. ११क.ख, ग, घ, ज, घ, ड. वीटय”, १२ ग, ज, ९० क्षकः) च, तेषणकाः° स; ष, ्ठषिता०; 2, सेदिव" मका, . षः ण्डः ६] निरुक्तम्‌ ¶ १४७ ५ ज्यापि गौरुच्यते. । सा कुवैदि « गव्या ताद्धितम्‌ भभिधानम्‌ । ५ अथ › पुनः ८ न. मत्या यमतीषूनिति, › 'भौरनयदरन्यमयी ॥ ५ ॥ वक्षवृक्षे निता. मौमधद्रोस्ततो वयः प्रप॑तान्पूरुषाद्‌ः ॥ बके वृक्षे धतुि धतुषि वृक्षो परश्वनाद्वृ्वा शां तिष्ठतीतिषाः ५ क्षा क्षियतेनिवासकर्भणो नियताः मीमयद्रौः. कष्ठ करोति मीमवतिः श्षष्वुकमः ततमे वयः प्रपतन्ति. पुरुषयनदनाय रिति शष्ुनिनाम वेतर्गतिकर्भणोऽथापौषुनामेह मवस्ये- बस्मादेवादित्योऽपि गौरुच्यते । उतादुः परुषे गदिं । पर्ववति. मास्वतीत्यौपमन्यवोऽथाप्यस्येको रस्िश्वन्व्रमसं १, रति दीप्यते तदेतेनोपेक्षितष्यमादित्यतोऽस्व दीति्मव- नीति । इपूर्णः सूर्वरस्िश्न्तरमा गन्धः इत्यपि निगमो मवति । सोऽपि गौरुच्यते. + अत्राह गोरमन्वतेति तदुप- रि्टाद्यार्वास्यामः सर्वेऽपि रहमयो गाव उच्यन्ते ॥ ६ ॥. ` १५. दवे नियतता मीमयद्ेस्तो बयः प्र पतान्पूरुषादः । अगदं विं सूवैनं. मयात्‌ इन्द्राय सुन्वदृषये. च. शिक्षत्‌ › प्याय प्रयोगः [ ० सं० १०।२७। २२ ] ।. वसुकः स्येनपत्रस्येयमार्षमर्‌ । तरष्टवैन्रौ ॥ ` महान्ते, मस्वतीये शस्यते [ ए०. आ० ५.। १। १. ]। इन्दो, मगवनिशव्मयोगा- २५ मम्रामेष्वनेकबाहुभूलानेकानि धनुष्यादेते। तानि.मब्रदैवमाह । वेषे १ ष. 2, गौरितयुष्ते, ९ ग, ज, गोरन्यक्छन्य°) च, उ. गोरन्य} >. गोरन्यत्‌्रव्य ६क, ख, १; म, <; ष,८, च, न, अह्नो नत्ति). ठ. ड, हति निस्क्तव्याद्यायां २ ध्याये ५ खण्डः, ४ क, ख. छ, त. द्‌, “वृत्वा क्षां०००. कर्मणो › इति नासि, ५.७, त, दः पर्वती, ६ क, ख, छ, त, वृ. सुषुम्ण*,. ५७क$.ख. व्‌..२; ठ, त. ९. ८ ग, बृहशरे „। अपेदु जिं सुवनं °. रित्‌. ४ १ ॥ वदुः, ९ च, शव्याधतते, ९० १४८ दुर्गा वारथ्कतरीकासमेतं [ द्वितीयाध्याये क्षावयवे घुषि धलुधि। यावन्तीम्रेण गृहीतानि धनुषि तेष सर्वेषु प्रयेकं निता निबद्धा गौः गबा गमयित्री का ॒शराणामिन्द्रवाहवकृष्टा मीमयत्‌ मीमयति शब्दं करोति । जालयाभिप्रायेणेकवचनम्‌ । तरतः शब्दकरणान- न्तरभेव प्रपतन्ति वयः । मथवा वैतः ततो धनुषो वयः पक्यवयवपत्रसं- ५ [बन्धादिष्रवो बयः पक्षिणः | मथवा वेतेगैतिकममणः । साक्षदेव इषवो बयो न गुणवृत्या । तेन॑ प्रपतान्यपतन्ति पुरुषानदनाय भक्षणाय । तेः हि शत्रूणां प्राणान्क्षयन्ति । अथायमेवमतिप्रभाव इन्द इति ज्ञाता विश्वं सर्वं भुवनं भूतजातं याब किचिदधिङृतं कमभि भयते बिभेति । अथ विभ्यत्फि करोति । इन्द्राय इन्द्रार्थं सुन्वत्‌ जभिषवमुचिते काठे १०५ कुर्वत्‌ ऋषये च ऋविजे शिक्षत्‌ दक्षिणां दत्‌ इनदरन्मुखमादखदास्ते सवैमन्यसरिदीय । य एवममाव इन्द्रस्तं बयमभिपरेतयैसिद्धये स्तुमः | निगमप्रसक्तं॒निराह " दक्षो व्र्नात्‌ '. इति । स॒ हि वृष्यते छिद्यत इन्धनाथेम्‌ । मभ्रम्याल्यने गतार्थत्वान्न शेषो बितरियते । एवं ताबदेकदेशे छृत्छरवदाभिधान भवतीति प्रद्ितम्‌ । १५ सयेदामीगन्येष्योन्तरेष गोशन्दोऽभिप्रसृतो बड्ष्वियेततपसङ्गतो दरयति । एतद्भमैकपदिके ष्न्यभिह्‌ तु गोशब्दप्रसक्तमुच्यते । नजदि- सोऽपि गौर्म्यते' एतकिन्मश्ने । $तादः धरे गवि सूकरं हिरण्ययम्‌ नयत्यद्रयीतेमः [ ऋ० सं° ६।५६ । ६ ] मरदवाजस्येयमा्षम्‌ । गायत्री । पौष्णे सूक्ते । पूषा पुनरादियो मैरुक्तानां श्या । अन्यत्र २० यं वै पूषा, [मेन्सं० २।५।५॥ ३। ७।६। काठ०सं° ७। ९ ] इति मूमिरुष्यते ¡ उतादः । उत भपि अथ इति च्छन्दसि समा- नाथौ; । अपि चक्रमीरैयत्यपि रसानादत्तेऽपि आदिार्थे प्रयोगः तमांस्यपहन्ति । अदः अमुष्मिनादि्यमण्डले ` पर्षे पवैवति। भहेशीत्रादिपर्वभिस्तद्वति। मथवा ` २५ भास्वति । भासा तदवतीत्योपमन्यवः । गि गमने मुहूतेमप्यनवस्था- १ धर ट. ठ. इ. नियतानिबद्धाि गौ २ ठ. इ, ‹ ततः सकृदेव. ३ क. ख. ते; च. ‹ तेन › नास्ति. ४ ग. ज. ष. इ. ड, ददाति; ट. ददति" दत्‌. ५८. ड. त्पराय, ६ घ, ट. उतादृः । रथीतमः । भर०. ७.घ. ट, भमरययद्षि०; उ, उ. भमीरयद्पि०, < घ, ट, ठ, ड, 'रत्रारि- ४ भिस्तदति, ९क, स, प, ठ. ठ. इ, भाप्ता तदतप । अश्ेरात्रादपर्ववर्तात्यौ °. षष्ठः खण्डः ६ ] निरुक्तम्‌ । ` १४९ पिनि सूरः सूर्योऽस्थितः पप्रा आदित्यमण्डलान्तःपुरषस्तदेव पर्वबदा- सद्वा चक्रे चकनं क्रमणं वा गमनशीठं मण्डलं हिर्ययं हिरण्मयं तेजो- मयं चक्रं चक्राङृति न्थेरयत्‌ । नियतगगैनवृत्तिना मागण नित्यकाठमी- रयत्युदयास्तमयमध्येदिनकाटोपटक्षणाथैम्‌ । अथवामु्मिन्मण्डलेऽवर््थितः पर्वैवति मण्डलान्तःपुरुषः सूर्यो भगवान्‌ चक्रं॑षेणक्वनिमेषतुटिमु- ५ दूत होरात्राधमासमास््व॑यनसंवत्सरलक्षणं काठचक्तं सवैमूतहारि हिरण्मयं हेणमयं सवैमूतस्थितिविनाशदत“ न्यैरयत्‌ नित्यमीरयति । कीटः पुनः स सूर्यो य ईरयति । रथीतमः । अन्येऽपि रथिनः सन्ति | अयं तु मुहूतमप्यनवस्थितरथ इत्यतो रथीतमः । य एवंगुणयुक्तः पूषा तं वयम- मिपरेताथेसिद्धये स्तुमः। १० : सधाप्यस्यैको रदिमश्न्दमसं प्रति दीप्यते › । एको रक्मिरादि- व्यस्य सुनो नाम चन्द्रमसि प्रतयवस्थितो दीप्यते । ' तदेतेन › मन्त्रार्थ- विदा मन्त्ानुपेत्य ‹ ईक्ितव्यं ” द्र्टन्यम्‌ । येयमस्य चन्द्रमसो दीपिः * ग्योत्सला इयमादियरङम्यनुग्रहादेव आदित्या्न्द- * अस्य भवति › । हि चन्द्रमसो मण्डठं १५ मो दातिः तत्तेजःसंबन्धादीतिमद्भवति । ततः सवी दिशः प्रकाशयति । यथा चैतदेवं तथा ‹ सुपुकनः ूर्वरिमशव्रमा गन्धव इत्यपि निगमो भवति । भुपुम्णः सूथेरसिध- द्रम गन्धवस्तस्य नक्षत्राण्यप्तरसे। भेकुरदयो नाम॑। तदभिवादिनी ऋक्‌ स न॑ इदं ब्रह क्षते पतु तस्मे खहा वाट्‌ २०५ ताभ्यः स्वाहां [ य० वा० सं० १८।४० ]॥ रूम [रत० त्रा ९। ४ । १॥ कात्या° श्रो १८।५।१६॥ १. ज, ‹ हिरण्ययं › नासति. २ क, ख, ठ. ड, “हिरण्मयं नासि. २ ₹, स, घ, ट, ठ, ड, गमनवृत्ति ४, ट, ठ, ड. ठेऽनवरध्थितः, ५क. ख. षर स. ट. ठ. इ. टवक्षणनिमे०. ६ ग, ज. हिरणमयं; घ, ट. ठ, ड, किरण्यमयं, ७ क, २५ स, ग. न, घ. ट. ठ. ड. °भूतविनारस्थितिे०. < ग. ज. घ.2. ठ. ड. देतु, $ क. ख, ग. च. ज. सुषुम्मो, १० क, ख. अस्मदुपरि यच; ग. च, ज, अन्म; 2. ड, अस्मयं, ११ क. ख, ग, च, ज, सुषुम्णः, १२ घ, ट. सूषुरः; ग, च, ज. 2, इ, मन्नो न पट्यते. १३ घ. 2, 2, ड, हातग्रहह्ेमे अप्य २६ १५० दुर्भाजायंकृतरीकासमेते [ दितीयाध्याये ष्यवमव्वन्ये बहव ईयपिचन्दः । सुनः युष श्यर्थः । सव भूतानि नित्यम स्दादयति । कठेऽसाविति । सवरसः सूर्ानिः य चन्द मसं प्रति गत; । चन्द्रमाः गन्धर्वः । सति सुषुभ्नगमने गोशब्दवाच्यता । स्य गोमतशचन्दो धारयिता गन्धर्वः । स॒ हि तस्य प्रतिष्ठा । च नडइदं प॑ सोऽलमाकमिदं त्र क्षत्रं च पातु रक्षतु । कं च तस्मे सूर्य सूर्य. ररूये स्वाहया शोभेनापिदमाधिमुख्येनाी इविरा्यलक्षणमस्तु । स चेदं वाट्‌ वेतु पिबवित्यथः । ‹ सोऽपि सुषुम्शो रक्षिरेक एव॒" शः ? इति ‹ उच्यते › । यथासौ गैस्तथेदमुदाहरणम्‌ “ अत्ऋह गोदमन्व- ११ सुषुम्णार्यरर्मे तेति ' । ‹ तत्‌ › पुनरेतत्‌ ‹ उपरिष्टात्‌ » गोरिति नाम देकपरदिके ^ व्या्यास्यामः › | निर १।२५]॥ 4 सवैऽपि रदमयो गाव उच्यन्ते › { यथेकवं तथेधभूगुदाियते ॥ ६. ॥ तावां बास्तुनयुदमसि गभ॑ध्ये यश्च गावो भूरिशृङ्गा १५ अयासं; । अत्राह तदुरुगायस्य वृष्ण॑; परमं पव्मवं याति भूरिं [क० सं० १।१५४। ६] । तानि षां. वास्तूनि काथयामहे गमनाय यत्र गावो मूरिधुङ्गा बहु: १७.ख.ग.ज. ठ. इ, सुपुम्पः. ९ ग, च, अ. ठ. सृ्टुसुख;.प, 2. इ, सष्सुत्ः सष्ठसुख”, २ क. ख. घ. 2. ठ. इ. घवांणि भूता, ४ च. ज, निसूत्य; व. ट, ९५ ५ पिभुत्य › इत्यस्य पश्चात ऋग्ीयते. ५. क, ल. च, ज. सुषुम्णग ०. ग ५ स्ति... धारयिता गन्पर्ैः › नास्ति. ६ क, ख, घ..ज. ट. द, इ, तस्य गन्ध- मैस्य प्रतश्न्बो". ७घ. ठ. (सोऽस्माक्रागिद" नास्ति, ८ क. ख. ग, ज. सुषुम्णा, ९ क. स. ष. ट. "लाहा सु श्षोभन०. १० क, ख. घ, ट. ठ, द, "नाह । दिर. ष१ष. तथेव" 2. तथे पथ. १९क. ख. ग, घ, ज. प्दाहरणम्‌ ; ट, दहि" हियते, ६९१ ग, ९; घ, ट. च, ज, अह्वो नास्ति; 2, उ, "हियते ॥ इति भेरुकम्याख्यायां २ ध्याये षष्ठः सण्डः, १४ क.ख. छ. त. द्‌, ^ शूरिद्गा > ९७ ग्रति. सत्तमः खण्डः ७ ] निरुक्तम्‌ । १५१ शृङ्गा मूरीति बहनो नामधेयं प्रमवतीति सतः शुङ्ग भयतेवां शुणातेवां शन्नाते्वा शरणाधोदूतमिति वा शिरसो निर्गतमिति षायासोऽयनास्तच्न तदुरुगायस्य विष्णोर्महा- गतेः परमं पदं पराध्वंस्थमवमाति सूरि पाष्ः प्यतेस्तनि- धानात्र्वं पश्युणदुप्कृतिः प्रमाणपादुः प्रमागपादसामा- ५ न्वावितिराणि पदाभ्येवमम्पेषामपि सत्वानां संदेहा विधन्त तानि चेत्समानकर्माणि समाननिर्वचनानि नानाकर्माणि चेन्नानानिर्ववनानि यथार्थं निवंक्तवयानीतीमान्येकविंशतिः पथिषोनामधेयान्यनुकान्तानि तन्न निक्रीतिर्भिरमणाहच्छतेः छृच्छापत्तिरितरा सा पथिष्था संदिष्यते तयोर्षिमागस्तस्था १० एषा मवति ॥ ७ ॥ तावां वातूनीति । दीषैतमसं भिम्‌ । वेष्णवी | तिषटष्‌ । धूषा- षधौने विनियुक्ता [ प° श्रौऽ ७। १० | ७ ] सोमातिरेकशलने [ भश्च० श्रौ ६।७] च। वामिति दम्पती भभिप्रेय द्विवचनम्‌ । तानि युवाम्याम॑थौय वास्तूनि निवासस्थानानि १५ रसमय्थे गोक्ष- उश्मसि कामयामहे गमध्यै गमनाय पत्र येषु भ्दस्य प्रयोगः स्थनेषु । किम्‌ । गात्रौ रङमयो मूदिगृ्रा बहुदीतता अपसः अयना मुहूतेमप्यनवस्थायिनः। किशच । अत्राह ते स्थाने तत्दमुरुगायस्योरुगमनस्य महागते्मगवतो विष्णोः परमं पदमादि्यमेण्डलस्थानम्‌ । स्थने हि पदसङज्ञा । पदस्थ ९० इति छोके€पि वक्तारो भवन्ति । अवभाति अर्वागिदं सरथ॑ृत्वा माति दीप्यते । भूरि बहविय्थः । इति समस्तार्थः । „ अथेकपदनिरंक्तम्‌ । ' मूरति › एतत्‌ “ बहुनौ नामधेयम्‌ | प्रभ- षति › हि तंदवहृषापि दीयमानम्‌ । ^ शुङ्ग श्यतेः › । तद्धयाभ्रितं भवति शिरसि । ‹ शूणतिवा › दिसार्थष्य [ धा० ९ । १९ ]। तेनहि १५ हिनस्ति । “शिरसो मिरीतमिति षा! श्रङ्ग्‌ । परेऽ स्थितं परास्य । १क.ख.द्‌. 3} छ. त. १०.२९२ घट. ' इति › नात्ति. ष. 2.ठ.द. वानविनि.° ४ च. 'तिरिक्तशन्ने 2. इ, शतिरेके शने ५ ग, ज. बासतूमि ` शति निवास”, ६ ग, स्थनिषु तेषु, ७ क, ख, घ, 2, 2, ड. मण्ड॑ठं स्थानं स्थाने ५ म, ज, णडहस्याने ठि, € षः ! अगि ' नाति, १ १५२ दुर्गा चार्थक्रतटीकासमेतं । [ द्वितीयाध्याये अथवा प्ररमवंद््या युके स्थाने ्थितं परोर्वस्थम्‌ । ‹ पादः पवतेः ” गत्यर्थस्य [ धा० ४ । ६२ ]। प्रयते हि तेन । तश्निधानात्पदं ? यदुलयते तत्सरूपमेव पांसावन्यत्र षा तत्पदमित्युच्यते परशोर्मनुष्यस्य वा ! £ पह्युपादप्रकृतिः ` चतुभागसामान्यात्‌ ^ प्रभागपादः › दीनारादि- # पादः । ‹ प्रभागपादसामान्यादितराणि › प्रन्थपदानि क्षेत्रपदानि वा। विमागो हि तेष्वपि समान एव । प्रसक्तानुप्रसक्तमिदमुक्तम्‌ । भधुनोपसंहरति । ‹ एवमन्येषामपि सानां ' यानि नामानि तेषु ‡ संदेहा विन्ते › न केवट गोशब्दे पदशब्दे संदेहपदानीं निर्व. वा । तेष वेतदस्सरगिकं निषैचनरक्षणं द्यम्‌ । १० चनप्रकारः ‹ तानि ' यदि सामान्यक्रियया युक्तानि ततः (समाननिवेचनानि' एव कतैम्यानि । अथ पुनः : नानाकमीणि › ततो ‹ नानानिवैचनानि ' । एवं ‹ यथार्थं निरवक्त- न्यानीति › । सघुनवमुक्लोदाहरणैरेव तत्र संदेहपदान्यनुकरम्य मन्त्रष्वेव दर्शयनाह । १५ (“इमान्येकरविंशतिः पथिवीनामघेयान्यनुक्रान्तानि › । ‹ तत्र निरतिर्निरमणा- द्छतेः छृच्छपत्तिरितरा ' । लोकेषु हीदं सर्व" भूतजातमन्तरभूतं यदाभि- धानानि यद्श्रयकरियावचनाश्च शब्दा निघण्टव उच्यन्ते । तेषां च पृथिवी प्रथमा । तस्मात्त आरम्भः । एकरविशतिरिति संख्या । प्रथिवी- नामघेयानि । स्वां घेयप्रययः । नामैव नामघेयम्‌ । अनुक्रान्तानि आनु ९० पूर्व्येण पठितानीत्यथ; । एकरविशतिरयान्यनुक्राम्तन्येम्योऽन्यान्यपि यानि कानिचिल्छुस्तान्युपरम्य निवक्तव्यानि । तयथा कु इत्येतदसमाभ्नातं पृथिव्या नामधेयम्‌ । उक्तं हि ° नाभनिचिनरकं याति नसद्रौदी न कुप्रदः › इति । तत्रैतस्िनेकरविर्पके नामगणे ‹ निक्रतिः ` श्येतदमिधानं ‹ निरमणात्‌ ` । निविष्टानि रमन्तेऽस्यां ९५ ° निक्रतिः ! इत्ये- भूतानीति निरतिः परथिवी सर्धातोः । तस्य संदेदपदस्य निवै- “ ऋच्छतेः इतरा छृच्छपतिः ` दुःखसंक्ञिकँ । चनम्‌ निक्रेतिः पाप्मा । ‹ सा › पुनरि समाननाम- पेयत्वात्समानशरुतिवात्‌ ' परथिग्या संदिद्यते › । १च. परमयाद्धर्या. २ च, ज. परार्दस्थं; ठ. ड. पराध्यस्य. ३ क, ल, घ. ट. ठ. इ. तेषु हि त्वेत०. ४ क, ख. च. स्मृत”. ५ क. ख. ध. ठ. उ. सत्पुत्रो; ट. स्री" दादी, ६ ष. ट, ठ. ड, एकविशातिके, ७ क, स, घ. ट. ठ, ड, ३२ “संशक्ा< च, श्यतत्वातः ` धु. - अद्मः चण्डः ८ ] गिरुकम्‌ + १५ + तयोः ” समाननामधे्यैतवे सत्येव कर्मकृतो मेदो ‹ विमागः › । एका निविष्टानां भूतानां रमयित्री । एका पुनः ङष्टूमापादयित्री । एवं नाना- कर्मण्यमिधानानि निर्वक्तव्यानि । ° तस्याः ' इन्छरापत्तेः पृथिभ्या ‹ एषा › नि्वाचिका ऋक्‌ ड ५ मबति ' ॥ ७ ॥ ५ य्ह चकारनसो अस्येदु थ ई'दद्शं हिरुगिन तस्मात्‌ । स मातुर्योना परिवीतो अन्तषेहुप्रजा निकतिमा- विवेक्ष ( ऋ० सं० १ । १६४ । ३२) ॥ बहुप्रजाः कृच मापद्यत इति परिव्राजका वषकर्मेति नेरुक्ता यई वक्षा- रेति करोतिकिरती संदिग्ध वर्षकभणा न सोय वेव १० मध्यमः स एवास्य वेद्‌ मध्यमो यो ददुशादित्योपहितं स मातु्यानि मातान्तरिक्षं निर्भायन्तेऽस्मिन्‌ मूतानि योनि रन्तरिक्षं महानवयवः परिवीतो वायुनायमपीतरो योनिरे तस्मादेव परियुतो मवति बहूुषज! मूभिभापद्यते व्षक- मणा शाकपूणिः संकटपयां चकते सर्वा देवता ज(नामीति तसै १५ देवतोमयलिङ्का प्रादु्रमूत्र तां न जज्ञे तां पप्रच्छ विविरि- ५५ षाणि तपेति सास्मा एतापृचभादिदरौषा मदेवतेति ॥ ८ ॥ य ई चकति । दीधेतमस आरम्‌ । त्रिष्टुप्‌ । महाव्रते वैश्वदेवे शे शस्यते [ ० आ० ९।३।२]। “अयंस शिङ्के› [ ऋण संऽ १। १६४ । २९ ] इतीयमप्यनयेव समानधैविनियोगा । जगती । २० दे जवयेते अस्यवामीय । कित्‌ । हृप्य ददिः पुरपः । स दष्पोषत्वादपयानां व्यापन्नत्वाहुःखं ‹ कृच्छूमापदते › । सा या तस्य ङृच्छरापत्निः रेवेतस्यागृचि निक्रतिशब्देनोच्यते “ इति › एष परिराजका- -----------~~ - १क. ख. घ. ट. ठ. ड. ण्येयत्वेऽपि सत्येष फर्म, ‹ क, ख. प, 2. ठ, ड, ए्रिन्धु अपि एषा १ क. ख. २; ष. ट. च. ज. अक्षे नालति; ठ. ड, मति इति निर्क्याख्यायां ९ ध्याये सप्तमः सण्डः. ४ फ. ल, छ. त, द्‌.सो भस्य, ५ क,ख. द्‌, ४; ह, त, ११, १५. ० १५४ हुगोचा्यह्ृतदीक समेते [ हितीयाभ्वयि नामस्यारवि -सक्षपर्थः 1 स एष विस्तरेण प्रदयेते । यः करोति गर्भ॑ ज सोऽस्य गर्भस्य तल्लं ‹ वेद › । केवटं त्वसौ तदस्योदाहरणम्‌ कामातैः पुत्रा वा करोत्येव भर्मम्‌ । थ ई , ददतं यथैनं पयति दिर्ग्‌ अन्तहितमेतस्मिन्‌ जठरे एतस्मिन्‌ वा शरे प जन्तुं तस्मात्तस्यैव एष गभो याथात्यतः प्रयक्षो भवलयध्यात्मशान्ञट्या नेतरस्य गर्भकर्हीः । स पुनरेवं गर्भो मातुर्योनौ ममांश्यस्थाने अन्तः उदरे पुष्यति स ॒मातुरशितीतटीढमभक्षितेन चदुर्विधाहीरेण । ततः परिवीतो जरायुणा परििष्टिवो थथाकाठं जायते । अथैवं ऋचो गभाधाना्थे बहुशः प्रजायमानः स गर्मकतौ गभेतसखमजा- १० निक्तिशब्दस्य दुःख- नानो निकरीति दुःखमाविवरिश आविशतीलयथेः । मियथैः एवं अर्भतत्वापरिङ्ञानाधो गर्भं करोति स दुःख. मापदयते । य्वध्यात्मदृ्टषा गर्भतत्व॑वेद सं गर्मकर्मणो निवसते । स निक्रै(ति नापद्यते । एवमस्याभूवि निकरैतिर्देव- तेयेष॒परित्राजकाथैः । अन्ये तु हुते | यः करोति गर्भं स गर्भमूतो ` १५ जन्मान्तरेषु बहु प्रजायमानो जन्ममरणसंतानानुदरां निक्रतिमावि शति । यो रेतः सिञ्नति तद्भूयो भुयो जन्मान्तरेषु बहशः प्रजायमानो जन्ममरण- सेतानानैनुभवती युक्तम्‌ ५ वर्पकर्मेति नैरुक्ताः › । वरषकरमैतदुच्यते निक्रीतिशवात्र मृमिरच्यत एवं । नैरक्ता मन्यन्ते । यः करोति वर्ष यो वा किरति २० वये प्रिवीर्थः क्षिपति । कः पुनरसौ । मेषः । स हि वर्षस्य कती विक्षिप्ता वा । मेघाद्धि वर्षं प्रवतैते | किं तस्य । न सोऽस्य वर्षस्य तत्वं ॑वेद॒कुतोश्येतदुदकं मय्यागच्छति यन्मया विसृज्यते फं वोदकस्य तरलमति । केवठं वसौ व्िसुजत एवो. दकम्‌ । य ई ददश य ए परययेतदरषै हिरगिन्॒ तस्मादन्तर्हितमन्तरि-" ९५ श्षरोके तस्मात्तस्ये्यर्थः । तदैव प्रयक्षं॑तद्याथा्यतो वर्षं नेतरस्य मेषस्य मध्यस्थान्य । स एव ह्यस्य वर्षस्य सततत वेद यो ददर यः १९. ख. ध. ट. पुनरेष; ग. ज. पुनरेवं, २ क. ख. शहारपरिणिामे ततः” च. र. ठ, ढ, गहारपरिणामेन ततः ३ . ख. “नुभवविद्धा; ष, णनुबिद्धां; ट, गुबिद्धा” ग, ४ ग. ज. तद्भूय एव भवतीत्युक्तं । वर्ष"; च, तसूय एव यो शयो १० ज, ५प.उ. ठ, उ. संतानान्धनुभ०, ६ ग, ज, सत्त, ७ घ, ट, ठ, इ, तत्त, अष्ठमः खण्डः ८} तिशुक्तम्‌ # १५५ पञ्ययादिथरस्यन्त्गतं व्षममभिव्यक्तम्‌ । कश्षसौः । इन्रः । असावपि हि मध्यम एव । तत इदमुक्तं (न सोऽस्य वेद मध्यमः, मेषः (त. एत्रास्य, वेद मध्यमः, इन्द इति । स एव महानुदकसंह्याय. इन्दप्रयक्षो मातुरन्तः रिक्षटोकस्योदकाभिन्यक्याश्यस्थाने परिवीतः परिविष्टि; संर्येण रक्िजाखेन बायुना च मेघोदरान्तर्गतः प्रा्रयकाले वर्षभावेनामिव्यक्तो बहुप्रजा बहुशः प्रजायमानो . निक्रतिं मूमिमाविशतीति समस्तार्थः । अथेकपदनिरुक्तम्‌. । “ करोतिकिरतीं संदिग्धौ ” धात्‌ ८ वर्षकर्मणा ” संबध्येते । उभयथापि ह्युपपद्यते यः करोति यो वा क्षिपति । ५ माता- न्तरिकषमू › । एतक्षिन्‌ हि ‹ मृतानि. निर्मायन्त. › ।.एतद्धषवकाशदानेन,. रिि्टमुपक्ारं करोति भूतानां जायमानानाम््‌। ‹ योनिरन्तरिक्षरू * । १५ आकाशस्यैव प्रदेशविशेष कशचित्‌ । स वायुसंयुतः सनुदकयोनिमावं पुष्णाति । तदेतत्‌ “ वायुना › तस्य संयवनं दष्केक्तं ' परियुतो भवति ” इति । शब्दसारूप्यप्रसक्तमुच्यते । ‹ अयमपीतरः. ' ्ञीयोनिः ‹ एतस्मा- देव ! । असावपि “ परियुतः › एव ‹ भवति › ज्ञात्रा मसेन च । एवमेतत्मिनभब्े नेरुकतानां निक्ितिशब्देन. भूमिरस्यते परि्राजक्यना १५ कृच्छर पततिः । तदेवं मन्त्रेषु शब्दगतिविमुत्वाः शब्दगतिविमुत्वाः दुभयमप्युपपद्चत एत्र ! तद्यथा । ‹ दधिक्राग्णो धां विविधा विवि- अर्कम्‌. ' [ ऋ० से° ४।.३९। ६ ] धविनियोगाशच. इयेष मग्रोऽग्युपस्थानेऽद्निहोत्रे [ भेत्रा० सं० १।५।.६ ]'। अयमेव चाश्निष्टेमे ‹ दधि- २९. काव्णो अक्गैरिषमियार्परे" भक्षयन्ति › [ आश्व० सु° १२.। १२] इति दधिमक्षणेः। तथा चाश्वमेधे ! दधिक्रान्णो अकारिषैमित्युयितायां * सवो. जपन्ति. ” इत्यश्वसंनिधावेतं पल्यो जपन्ति महिष्यामुतितायाम्‌ । तत्वं सति प्रतिविनियोगमस्यान्यर्ौन्येनाथेन भवितव्यम्‌ । त एते वक्ु- रभिप्रायवशादथीन्यत्वमपि भजन्ते मश्राः | न हयतेष्वर्थसयेयसावधारण- ९५ ६क.ख., घ..2, ठ, इ.°दित्यप्य र”; क, ख, अमततः. २, ठट, इः गहो"अन्तमत इन्दः; ठ. “तो अन्तगतं केदः इन्दः. १ ग. ज. रहिमिजतिन-बायु०, ४ ठ, ड, ‹ तदेतत्‌. ........ मुच्यते › नास्ति, ५ ग. ज. कृत्त्नापहिः, ६ च, अक्ष. ७ ग. च ज, जकार्ष. ८ क. ख. ध. 2. ठ. ड. भीम द्वि भक्ष, ९ म. न. “कित्युल्ाया, १० क. ल. घ. ट. 2; ड. ‹ अन्येन › पङ्क, २४ १५६ ११, ६५, ९० र्गा जृतीक्षीसमेतं = ` [ दितीयाभ्यये महति । महा देते दुष्यरजञानाश्च । यथाश्ारोहवैरेष्यादश्वः साधुः साधुर बहेयेवमेत ववैशेष्यात्ाधूल्साधुतरांधाथौन्लवन्ति । तत्रैवं सति लक्षणे मात्रमेवैतसिश्छाल्रे निवैचनमेगकस्य क्रियते । कचिचाध्यात्मा विदैवाधियद्ोपदर्ीनारथम्‌ । तस्मादेतेषु यावन्तोऽथां उपपयेरनपिदैवाध्ा- त्माधियज्ञाश्रयाः सर्वं एव ते" योज्याः । नात्ऋपरौधोऽस्ि । एवमेव संदेदाधिारमुपजीवननाह । ‹ शाकपूणिः संकल्मयांचकर स ~ देवता १ । शाकानि यः पृणयति संहन्ति शाकङ्ीनगवोक्तिः स 4 श्ाकषूणिराचा्यः स संकस्पयात्रे सेकट्पं कृतवान्‌ । किमिति । स्वां देवता जानप्रीति । ‹ तस्मै › संकल्यमेवं कृतवते * देवताभयलिङ्गा ' दिखिङ्गा ल पुरिङ्गा- थवा मध्यस्थानिङ्गा दुस्थानणिङ्गा च ^ प्रादु्ैमृव › प्रादुभूतवती । "तां" पुरतोऽवस्थितां सतीं ® न जज्ञे › न ज्ञातवान्‌ किमियं छवी स्यादथवा पुरुष इतयथवा किमयरमन्तरिकषस्यानाथवा दुस्थानेति । ‹ ताम्‌ › अजानन्‌ £ पप्रच्छ विविदिषाणि ` वेदितुमिच्छामि लां किमसि पुरुपोऽथवा ल्नीयथवा किमस्यन्तरिक्षस्थानाथवा दयुस्थनेति । ‹ सा ' एवं पृष्ट सती “ असमै › शाकपूणये ' एतागचमादिदेश › आदि्वती | किमिति ‹ एषा मदेषतेति › । अस्यामृच्यहं देवतेति सस्यामृचि का स्वं च नेतो मभिरेश्या त्वः सकाशादधभं- देवतेवयह्वानम्‌ ल्ावधारयेति । कतमा पुनरसा्गिति ॥ उच्यते ॥ ८॥ न भ ~ ________-__~__~____________~~_~~_~_~_~~_~-~-- ~~~ 1 ११ १क. ख. घ. ट. ठ. ड. 'करि्टयाद्‌”. २ च, धहति, नात्ति. ३ ष. देएा- मानेकेत०; ट, धदरमात्रैत" अमे. ४ ग. ज. ते, नास्ति. ५ ग. च, ज, श्वरो, ६ घ. ट. ठ. ड. संदेहाविकार, ७ च. जानामौति° नी. ८ क. ल. षदेलिद्गा नास्ति; घृ, ट, ठ. ड. ‹ दिदि जनीपंङ्गा › १तत्‌ , मध्यस्थानशिद्ध › इत्वस्य षश्वादतेते, ९ क, ख. घ. ‹ प्रादुर्भूतवती नास्ति; ट. शशू^तां° पादुशूतवती, १० क, एव, ग. ज. ४, 2. 2. उ. किमियं मेच्यस्थाना०, ११ ग. ज. ददेश क आदि, १२ घ. 2. भेनस्या० १३ क. ख, ष. ट. ठ. उ. 'दृथावत्वार. १४ क.त., धग, १६; प. क्ष. ट, ठ. ड. च. ज, अको नःक्नि. मेवमः सन्धः; ९ ] निरुक्तम्‌ । ` १५७ अ स शि येन मोरमीवरता मिमाति मायुं ष्वसना- वधि भिता । सा चित्तिमिनि हि चार मर्यं विच्ुदध व॑न्ती परति वविभोहत [ ऋ° सं° १ । १६४।२९ ]॥ अयं स शब्दायते येन गौरमिप्रवृत्ता भिमाति मायुं शब्दं करोति मायुमिवादित्यमिति वा वागेषा माध्यमिका ५ वसने मेषेऽधिभिता सा वित्तिमिः केम॑मिर्नीचेनिकरोति मत्यं विद्युद्भवन्ती पर्यूहते वविं वविरिति रूपनाम वृणो तीति सतो वरेण प्रच्छाद्य पथि तत्पुनरादत्ते ॥ ९॥ दति द्वितीयाध्यायस्य द्वितीयः पाद्‌ः। अयं स शिङ्क इति । अयं स॒ मेषः शब्दायते शब्दमिव करोति । १० न च तावदसौ शब्दं करोति । यं च तावन्माध्यमिकायां वाचि ततस्थायां शब्दं कुर्वत्यां तत्साहचयाद्वज्ञायते स एव शब्दं करोतीति । येन मेषेन कै कृतमिति । येन गौरभीडृता । येन माध्यमिका वागमिप्रच्छादिता सती मिमाति मायुं निर््मीति निर्वतेयति मायुम्‌ । शब्दं करोतीय्ः । ‹ मायुः काठुत्‌ ' इति च वाङ्नाममु पितम्‌ [ निघ० १५ एकस्मिन्‌ पक्षे १। ११ ]। अथवा मायुरादित्यो भवति सवै- प्रथमोऽधेचोऽन्यक्त- मूतनिमाता । तमिवात्मानं निमिं्मीते । काव- विदुदरूपाया वाचोऽभि- स्थिता । ध्वंसने । उदकध्वेसने उदकलंसने धायकः । मेघस्य मेषेऽध्याश्रिता । अयं तावदर्ध्च मेधान्तवेतिन्या ्रीषान्यासुरुषत्वाभि- वाचोऽनभिन्यक्तविबुदूपाया जभिधायकः । मेव २९० प्रायः रूपत्वापपुरुषत्वामिप्रायः। अथ चोयमुत्तरः क्ीवा- भिप्रायः । यैवंरक्षणा वाम्नेघरूपा मेषशरीरा वा सी चित्तिभिः सैश्चटचटाशब्दक्मभिः नि हि चकार नीचैः ° ~ ~~ १७, ख. छ. त.द्‌. "कमिनी. नाकि. २क. ख. व्‌.५; ठ. त. १९. ड.थ. घ.ठ. उ, 'ति...पाद्‌ः' नासि; छ- हति हितीयः पाद्‌ः, ४ च, अथ, ५क. ल, ष. द. 2, इ, वाय॑. ६ च, स्वैश्च चद १६ १५८ हगाायंङतरीकासमेतं = [ दितौयाष्यय ६० १५ २०५ ६८ करोति भत्वं मनुष्यम्‌ ॥ सर्वो हि बिम्य्तस्या आसीदप्यवकनमति वा । कदा पुनर्निकरोति म््य॑मिति । उच्यते । विदुद्धवन्तीति । विद्यदातमनःः ठयाख्येनामिनिर्व्तमाना । तदा हि दारुणश्चटचटाशब्दो भक्तीति विरे. षेण भयकरो न तथा विदुद्रहितः । सेवमातान- द्वितीयो व्यक्तवि- माविष्डृत्य विद्युदूमेण विक्षिप्य सवा दिद्वा- दुदूपाया अभिधा- सानं वर्षेण प्रच्छाय प्रथिवा ततो वरषन्युपरमे यकः | विदयुपाधात्या- प्रयूहुते वत्र प्रत्युपसंहरति रूपमात्मीयम्‌ ।, तछ्रीतवामिप्रायः, अदृश्यं करोतीलयथैः । ‹ वन्निरिति रूपनाम › |, वैष्याद्रलय स्वमाश्रयं वर्दते.। वैप्मिन्पक्षे मध्यस्था द्वितीयपस्षे मेव- नडिङ्गा दुस्थानलिङ्गा वेति तस्मिनपकषे मेषल- धिपे गौणे । मेषस्था पत्वमविवक्षितमेष वाचो विदुदरपत्वं, च । किं, भाक्शाब्दं छृत्वा वषै तवतार्वी्िरव्षतम्‌ । मेधश्रया शब्दवती करोयादिलयात्ना च॒ भूत्वा माध्यमिका वाग्िदयुदात्मना स्थित्वा बपजठमाकर्पति वर्धेण प्रच्छाद्य पृथिवीं तदरषेमुदकरूपमूतं ` जटादयेभ्य आदियात्मना स्थिघ्वा पुनरादत्ते विद्युदालमना मध्यस्थाने ध्थित्वा वषैयादियात्मना दुस्थाने स्थित्वा पुनरादत्त इलमिप्रायः । वक्षति हि !तमकुर्वज्चेधामावाय पथिन्यामन्तु- रिक्षे दिवि) [नि०.७।२८ ] इति । सेयमेकैव देवता. मध्य- स्थाना वियद युस्थाना वादिव्यर्पेत्ययमेवंक्षणो सदेहकारणम्‌ देवतातत्वसंदेह उपेक्षितव्यो मघ्रदरीनाच. वः क्तम्य इलययं मच्संक्षेपथः। “सा पृथिव्या संदिष्यतेः [निर₹०२।७] इयनेन सदेहसामान्येनोदाहतमि- दमन्र मतं शाकपूणेरित्येवमादि । अनुक्रमणं त्वधिकृतम्‌। तसििन्गोशब्द एको निरुक्तः प्रकारोपप्रैदशैनाथेम्‌ ।.इतराण्यप्यब्यृह् नित्रक्त्यानि ।.तद्था ॥ग्मा „----------------~---~-~--~---------* १. मर्त. २क, ख. ग, ज, तन्याबत्य; च. ट, ट ड. ताव्यावुत्य, ३ क. ख. घ ढ, ठ. ढ़; यर्छिस्तु पक्षे, # ग. ज.. चेति, ५क. ख. ग. ज. घ. ट, ठ, ड. ग्येभ्यश्चदित्था°. ६ च, निर्गक्व्यः, ७ क, ख, घ. ठ, ठ, उ. म्तेपद्क्चं, द ग्‌, ज, 'प्यम्युद्यर. स दशमः खण्डः {५ ] - निरुक्तम्‌ । १५ गमनात्‌ । अस्यां गच्छन्ति भूतानीति गमौ. आ जमनत्‌ } जमन्ति गच्छ- न्यस्या भूतानीलेवमादि । नेष्डुकासतु या्छब्दान्मसर्थं भणशः स्थितान्‌ । छन्दो्योऽन्िष्य तचाथानिर्रूयायोगतसतु तान्‌ ॥ ९ ॥ इति निरुक्तौ सत्तमीध्यायस्य द्वितीयः दः । ५ हिरण्यनामान्युत्तराणि पश्चषृश हिरण्यं कस्मादूधिषत आगयम्यमानमिति वा ह्धियते-जनाजनमिति वा हितरमणं मवतीति वा हृदृरमणं मवतीति वा हूत्वा स्यासमे- प्ताकमेणोऽन्तरिक्षनामान्युत्तराणि षोष्टशचान्तारक्षं कस्मा- | वन्तरा क्षान्तं मवत्यन्तरेमे इति वा शररष्वन्तरक्षपमिति १० वा तत्र समुद्र इत्येतत्पाधिवेन समुद्रेण संदिद्यते समुत्रः कस्मात्सभू द्चन्त्यस्मादापः सममिद्रबन्त्येनमापः संमोद्न्तेऽ- स्मिन्मूतानि समुदको मवति समभ्तीति वा तयो्धि- मागस्तत्रेतिहेसमाचक्षते देवापिश्वार्दिषेणः रहंतनुश्च कोरष्यौ भ्रातरौ बमूवतुः स शंतनुः कनीयानमिषेच्या- १५ चके दैवा पिस्तपः प्रतिपेदे ततः शंतनो राज्ये द्वाषृश वर्षाणि देवो न ववषं तप्चचबाह्मणा ` अधर्भस्त्वया चरितो ज्येष्ठ ्रातरमन्तरित्यामिषेवितं तस्मात्ते देवो न वर्पतीति स शेतनुेवापिं शिशिक्ष राज्येन तमुवाच देवापिः पुरो- हितस्तेऽपानि याजयानि ख त्वेति तस्येतद्रषेकामसूक्तं २ कस्यैषा मवति ॥ १५॥ 1 १ च. अस्यां ग (ज) मंति गच्छ, २ क. ख.घ. ट, उ, ड. “इति मा? नास्ति, ३ च, ज्मा य्नायमन्ति गच्छ. ४ ग. १९; इतरेषु अङ्गो नालति. ५ ष, ठ, पर्तमस्याध्याय°, ६ च. पाद्‌ समाप्तः, ७ क. ख. छ, त, द्‌. ‹ इद्रयरमणं भक्तीति षा › नालति. ८ क, ल, त. षोढश; छ. षोलशा; द्‌, षोडशा क. $ छ, त, द्‌, “न्तरिक्षय” १० छ, त, द्‌, समुनक्ती, ११ क. त, द्‌. १; ४७, त, १९३. $ ९१७ १६५ हा वाय॑जृतदीकोसमेतं ` [ दितीयाष्यय पहिरण्यमामान्युत्तराणि पच्ददा! । हिरण्यध्य नामानि हिरण्यनामानि ¦ , उत्तराणि । कुतः । प्रकृतेभ्यः पृथिवानामम्यः । पृथिव्यामेव हिरण्यमु दते। अतः प्रथिव्यमिधानानन्तरं हिरण्यनामानि समाक्नातानि । बन्ति पुनस्तानि । प्चदश । पव च दश च पञ्चदश यानि समान्नातानि । असमान्नातान्यपि सन्ति हाटकसुव्णंचामीकरशातकुम्भादीनि । कतमानि पुनस्तानि समाश्नातानीति । उच्यते । हिम चन्द्रं रुक्मम्‌” [ निघ०१।२ ] इयेवमादीनि । हितं ममेदमिति सर्वं॑एवैतन्मम्यते तस्माद्ेम । चन्दर चन्दतेः क्रान्तिकमेणः [ धा० १। ६८ ] । स्वै एव हेतत्कामयते । रुक्मं रोचतेज्व॑सत्यधस्य [ धा० १।७४६ ]। तद्धि रोचिष्ण॒ भवतीति । एवमूहितव्यं सवैत्र निवैचनम्‌ । आह । "हिरण्यं कस्मात्‌” । उच्यते । "हियते आर्यम्यमानमिति वा! । ` र्वभयमानं हियत एव श्चिस्िभिः कटकरुचकस्रस्तिकादिभावेन विस्ती- १५ ९५ यमाणम्‌ । ‹ हियते जनाजनमिति वा › । तेन हि व्यवहारः क्रियते । ततस्तनैकत्रावतिष्ठते द्वियत एव सदा । ‹ हितरमणं भवतीति वा ` } यस्य हि तद्भवति तस्य हितं च दुरभिक्षादिषु तद्भवति रमणं वेति । तेन हि गृहीतेन मूरमैकोऽपि रमते किसुत मनुष्यः । ‹ हर्यते स्यातरप्ता- यस्य! । तद्धि स्वरे प्राध्येते रोके । सनुक्रमेण ‹ अन्तरिक्षनामान्युत्तराणि षोडश › । षट्‌ च दश॒ च षोडश । कतमानि पुनस्तानि । ‹ अम्बरं वियद्‌ व्योम › [ निघ ० १।३] इत्येवमादीनि । अम्बरमम्बुवेद्धवति । नानाभावेन सर्मैतो वियातमिति वियत्‌ । नानाप्रकारमेतदवति भूतानंति व्योम । एवमाबम्भूहितम्यम्‌ । आह । ‹ अन्तरिक्षम्‌ › एत्र तावत्‌ ° कस्मात्‌ › इति । उच्यते । ‹ भन्तरा › हीदं ावापृथिव्योरवस्थितं ८ क्षान्तं › च “ भव- ति” । परृथिव्यन्तमियर्थः | अथ ' वा अन्तरा › द्यावापृथिव्यौ १ क, ख. “यत इत्यतः०‡ घ. ट. ठ. ड, “मुपप्रयत इत्यतः°. २ च, “पञ्चदश” नास्ति. १ ग. ज. ‹ पर्वे च दश च › नास्ति. ४ च, आयाम्यमानं, ५क. ख. घ. ट. ठ. ड. ‹ हि नास्ति ६ क, ख. ग. ज, मूषिको. -७ क, ख. लोकानु- कमेणेव । अन्त) ग, ज. लोकानुकमेणान्त”; घ. ट, ठ. ड. ठो$ऽनुकमेभै* वान्त < ग, च, ज, षोठरा, ९ क. सल, भ, 2, ठ. ड, अम्बुमत्‌. १० घ, ट, अम्युदितव्, ६१९ च, ‹ तावत्‌ › नाति, दकषमः खण्डः १० |] निरुक्तम्‌ । १६१ ३मे क्षियति निवसति ८ इति › अन्तरम्‌ । अथ ८ वा शशैरेषु » एतदेव “ भन्तर्‌ › मध्येऽवस्थितम्‌ ‹ अक्षयम्‌ › इतराणि प्रथि्यादीनि भूतानि क्षीयन्ते तत्मादक्षयतादन्तारक्म्‌ । ˆ तत्र ” तस्मिन्‌ पोडशकेऽन्तरिकषनामसयुदाये “ समुदः › इयेत- दमिभानमुभयाभिषायिलात्‌ ‹ पार्थिवेन समुद्रेण ५ ददेहपदष्‌ समुद्‌ इति एतेन जलाशयेन ‹ संदिदयते ' । एतदत्र संदे- स्देहपदय्‌ हपदम्‌। आह । ˆ समुद्रः कस्मात्‌ › इति । उष्यते । ‹ समुदरवन्यस्मादापः › चीचितरङ्गसीकरादिभवेन । ‹ समभिद्रवन्त्येनमापः › । सर्वा एव द्यापो निननानुसारिवात्समुदमेवामिभुर्येन द्रवन्ति । स॒ हि निनो भवति 1 १० ° संमोदन्तेऽस्मिन्भूतानि › । संहृष्यन्ति जठचराि सत्वानि बहुद्कल्वात्‌ । ‹ समुदको भवति । उद इष्युदकनाम । तदसिन्संहतमिति समुदः | ^ समुनततीति बा” । स्वदयतीलर्थः । अतो हि परसूतेरम्भोभिः सर्िदं सं्कि्यते । “ तयोर्विभागः › यक्षिनदाहरणे छ्कषयते ‹ ततरतिहासमाचक्षते › १५ साचायौ निदानभूतम्‌ । इति हैवमासीदिति यः यस्यामृचि समुद्र- कष्यते स इतिहासः । कतमः पुनरसाविति । शन्दो दयोरथेयोः प्रयु- उच्यते । देवापिशचा्िषेणः हयेवमदि । ज्यते तञ्िदानमूत ‹ देवापिशा्ठेणः शंतनु › आपण एव इतिहासः ‹ कौरव्यौ › कुरवंराप्रभवौ ‹ भातरौ नमूवतः 4 ९० तयेरिको यः ‹ कनीयान्‌ शंतनुः › नीम स भात्मानम्‌ ° अमिषेचयांचके › भिषिचितवानिलय्थः । सोऽभिषिक्तः सन्‌ दाजा बभूब । इतरः पुनज्येष्ठो ‹ देवापिस्तपः प्रतिपेदे ” । स क्रिल तीव्रेण तपसा ब्ररंणलमापेदे विलामित्रवत्‌ । ‹ ततः -* तेनापचरेण ष्ठातिकरमजेन ‹ तनो हंजे › राष्ट ‹ दवादश वपौणि देवो न॒ ९५ १ ष, (भे? नात्ति; ट. परथिव्धौ"क्चियण इमे. २ क. ख. ष. 2, उ. ड, न्द्भि- धानमुभवाभिधानम्‌ । उभयाभि, ३ क. ख. ष. ट. ठ, ड. उद्र. ४क.ख, ग. ज. निदानमरतः. ५ क, स. ठ, “दीनि; ष, ट. र. "मदति ६ ष, ट. ठ. ड. “न्तनुर्नामषान्सः° ७ क, त, च, नाद्मण्यमा 2, बाह्माः णत्व, < ग, ज, ¢ राज्ये › नासि नि 9 २१ १६२ हुमा ा्क्ृतदीकासमेतें { गरिवाण्ड १०५ १५ २० ववर्ष ” । अवर्षति देवे हतनुम्‌ “ उचुः ” उक्तवन्तो ५ अह्िणाः उयेषठं ्रातरमन्तरित्य › अतिक्रम्य ‹ अभिषेचितम्‌ › भभिषेक अश्मनः कारितो यतसूवया ‹ तस्मात्‌ ' तेन म्यादातिक्रमेण * ते ' तव रग्यि ष्ेलेन वर्षति › प्रा्तकां प्रतिपद्यस्व ‹ इति › । ‹ सः ' एवमुक्तः ‹ क्षतनुः- देवापिं शिशिक्ष ' पुनः यनः सश्चासाभिगमितवानित्र्थः । कथम्‌ । « राज्येन › भम्युद्यतेन । तेनाध्यैमानो ‹ देवापिश्च › . काममहं “ पुरोहितस्तेऽसानि › भवानि ‹ याजयानि च › लां वा्किणै कर्मणा । न च राजा भविष्यामि भवनेवस्तु रजेयमिप्रायः । ‹ तस्य › देबपिः एतत्‌ वषकाभस्व ‹ सूक्तम्‌ › आविरभूत्‌ । तत्र ' तस्य › समुदरामि- भानस्य सेदिग्धस्य भविमागोपदशेनाय ‹ एषा › निबौचिका ऋग्‌ ‹ मवति ' ॥ १० ॥ +9 ह + "+ [ 9 १० आपणो दोत्रुपिंनिषीरवन्देवापिरवष्मतिं विकि त्वान्‌ । स उन्तरस्माव्धंरं समुत्रमपो दिव्या अंसृजद्रष्या अभि [ऋ० सं० १०। ९८ । ५ ]॥ आर्षेण ऋटिपेणस्वय पुत्र इषितसेनस्येति वा सेना सेश्वरा समानगतिर्वा पुत्रः पुरु च्राथते निपरणाहा पुन्नरकं ततज्ञायत इति वा ह्र एर्षिनिषीदन्नुषिवशनात्स्तोमान्वदज्ेरयीपमन्यवस्तथवेनां- स्तपस्यमानान्बहम स्वयेभ्वभ्यान्षत्त कषयोऽमवंस्तवुषी- णागृषित्वमिति विज्ञायते [ तै° आ०२। ९] वेवापिदवा- नीमाप्त्या स्तुत्या च प्रदानेन च देवसुमतिं देवानां कल्याणीं मतिं चिङित्वाश्चेतनावान्‌ । स उत्तरस्मादधरं समूव्रमर । उत्तर उद्धततरो मवत्यधरोऽधोरोऽधों न धाव, तील्यूध्वेगतिः प्रतिषिद्धा तस्योत्तरा मूयसे निर्व नाय ॥ ११॥ | ग. ज, पुनर शशास न अभि; ठ. ठ. ‹ पुनः › स्ढृदेव. २ प. ट, वाि- केन.दक.स शष. ट. च, ज. अज्ञो नाति; ठ. ड. भवति । इति निरुक्त- टीकायां दितीयाध्याये दशमः सण्डः, ४ क. ल, छ, त. द्‌, ‹ त ऋषयोऽभवन्‌) एकदशः खण्डः ११ } निशक्तम्‌ ॥ ` १६३ आर्छिविणो० व्यौ अमि । श्र ॥ एतया देवानस्तौत्‌ । आविणः ऋषटिषेणस्य पुत्र इषितसेनस्येतिः बा । ऋर्थद्मुदपदोदा- भन्यकल्पान्तरीणोऽन्यकत्पान्तरीणस्यैव शतनो- इरणम्‌ वषार्थाये कर्मणि दोतते हतो होत कर्म. प्रति निषीदन्‌ उपविष्टवान्‌ । ततो देवापिः ५ नाम नोधा देवसुमरति देवानां कल्याणीं मतिमुदकपनप्रदानामिमुखी कतुं चिकित्वान्‌ जानानः । स॒ हि रथास्तथा देवानामुदकसंपरद नाभिमुखी मतिरमूत्‌ । ततः परितुषटष ववषु. स देवापिः उ्तस्मादधरम्‌ उत्तरस्माद- न्तरिक्षाख्वत्समुद्रादधर समुद्रे पारितं प्रति । एष विभागः समुद्रयोः । अपो दिव्याः प्रशस्ताः सस्यतपत्करीः असृजदक्षारपरत्‌ । किंलक्षणा: | १०. ब्यौ वरषमूताः । अभि सर्वभूतानामुपारे । स॒ देवाप्यधिकोरे वर्तमान एतदकरोत्‌ । भन्य्षिन्कर्ये देवापितरमप्येतदेवमेवास्विवयेवं वर्तमानेनाभि- संबध्यत इति समस्तार्थः | । अथैकपदनिरुक्तम्‌ । ऋिरायुपकषेषः। तद्रहुला सेना यस्य सोऽयमृ- षेणः । इषरितसेनो वा नियमेव ॒प्रषितसेनः शत्रनप्रति । ‹ सेना १५ सेश्वरा † । इनेतीश्वरन।म | तेन हि सा. निलयमेव्र संयुक्ता भवति \ ‹ समानगत्िव › । समानमेकमथमुद्किय जयाल्यमिति' सेना । ‹ पुत्र; पुरु त्रायते › । बह्ूपि यलित्रा पापं॑छृतं मवति ततोऽयं त्रायत इति. पुत्रः । ‹ निपरणाह्य › । निपृणाति दाति हसौ दिण्डान्पितृम्य इति पुत्रः । अथवा ‹ पुत्‌ › इति नरकस्थानमुच्यते । ‹ ततल्ञायत इति? २० पुत्रः । ‹ ऋषिदेशेनात्‌ › । प्यति यसौ सूक्षमानधरथान्‌ । ‹ स्लोमान्दद- हेलयौपमन्यवः ' । मघ्राः स्तोमाः । तानसौ तारकेण. ज्ञा>ेन पदयती- सेवमौपमल्यव आचार्यो मन्यते । ब्राह्मणमपि चैतसि दरयति । ५ तद्येनांस्तपस्यमानान्‌ ब्रहम › इलेवमादि । तदेतदुच्यते यकतमूषाणाम्‌* षरि्रम्‌ । यदस्मदेनांस्तपस्यमानांततप्यमानान्ब्रक्ष ऋग्यजुःसामाल्यं २५ खयेमु अक्कुतकमम्यागच्छत्‌ । अनधीतमेव तत्वतो ददृदयुस्तपोविशेषेण । १2. ड. आ्षिण इति । विष्टु". ₹ च. ‹ इति › नास्ति. ३ ग. च. हनं. ४ च, तथा तथा, ५१, ट. जगस्यमेति तेना. ६ क, ख. घ, ट, निदृदाति, ७ क.ख.ग. ज. ˆ अमि › नस्ति, ८क.ख. ष. ट. एवं › नालति, ९८, द. ‹ एतत्‌ › नास्ति, १० च. ‹ तप्यमानान्‌ › नालति. ३० १६४ ` वुगविर्यकृतदीकासमेतं [ श्वितीयाष्यापे तदवीणामृ षिवभिेवं बराहमणेऽपि विचार्यमाणे शयते । ‹ देवापिदेवाना- माप्या ” । स हि सुतिभिर्देवानामोति हविःसंप्रदानेन च । .“ उत्तर उद्धततरः › । उद्रततरोऽसौ भवल्युपरिदवस्थानात्‌ । अधरः अषोऽः' । किमुक्तं मबति । अध एवासावरति । ‹ अधः › पुनः ‹ न्‌ धावति ›। ५ तस्य ह्यधोगतित्वदेव ‹ ऊर्णगतिः प्रतिषिद्धा › । ° तस्यो्रा भुयसे निषैचनाय ' । विमुक्तं सवति । तल्यवायेस्य कृतस्य यथोत्तरसमात्समदरादृष्टिमयाचत देवेम्यो देवापियैथा च पैरोहि- समकोयथा वायाजयचछंततुं वषौययिन कमणा । मूयते बहुतराय निर्व नाय निर्विविष्य वचनाय ॥ ११ ॥ १० यहेवापिः शेतंबदे पुरोहितो होच्रायं वृतः करषयश्दी- धेत्‌ । वेवश्रतं वृिवनिं रराणो बृहस्पतिषौचमस्मा अय- च्छत्‌ [ऋ० सं० १०। ९८ । ७] ॥ क्षंतनुः शं तनोऽस्िति वा दामस्मे तन्वा अस्विति वा पुरोहितः पुर एनं वृषति ९५ होत्राय वृतः कपायमाणोऽन्वभ्यायदहेवशरतं देवा एनं , शुण्वन्ति वृंहटिवरनिं वुटिया विनं रराणो रातिरमभ्यस्तो बृहस्य- तिर्बह्ाशीस्सोऽस्म वादमयष्छशबुहुपम्याख्यातम्‌ ॥ १२ ॥ ईति हितीपाध्यायस्य तूतीयः पादुः । २० येवापिर॑ति । यत्‌ यल्मदिवापिः रोतनवे रह पुरोहितः । पुरोहितो जवा क रोहि देवापह्रय होतुकमेणे वघर्थीये कमणि इतः" 6 सन्कृपायमाणो ` रङिऽदधेत्‌ अन्वध्यायत्‌ ृष्टमवेदित्ि । तं देवश्रुतं देवापिमेनं वुष्टवनिं इृष्टियाचिनं मत्वा रराणो म ९२५ १ च, “ादुपस्थानात्‌ , २ म. ज, आघाहः, ३ क.ख. ए; ग. १४; ब १५; 2. ड, गव्ष्वनाय । इति निरुकटीकायां दितीयाध्याय एकादशः खण्डः. ४ क, ख. छ, त, द्‌. °वृष्िवरमि › नास्ति. ५ क. ख, द्‌. ३;छ. त. १५, ६द.य. ष. “ इति. . पादुः. › वास्ति; त, इति दितीयाध्याये हितीयः. फद्‌ः, ७ च, हेकभरि- ९५ ०.८ क. स, १, ज. रार, ९ ष, द, अुदिषितु, भ्रपोदश्षः खण्डः १३ 1 निरुक्तम्‌ 1 १६५. ददत्‌ । इह इृहस्वतित्तस्िनेव कर्मणि नहमतेऽवलयितः । दीऽलमै वर्त. भिका वाचमयच्छदददादिर्थः । तया वाचा तदयुगृहीतया देषान्सुला तेभ्यो षर्षमर्भतेति सयस्तार्थः । अथैकपदनिरुक्तम्‌ । ‹ शेतनुः › कस्मादिति । उष्यते । सहि कंचिरोगातं दृष्ट्वा बवीति हे ‹ तनो शे ' तव “अशिति › । ततोऽसा- ५ बगदो भवति । अथवा (शमस्तु तन्वा ' इलयेवमसावाशास्ते । शमिति सुख. नाम । तबुः शरीरम्‌ । तदसौ नित्यं शरीरायाशास्ते । ‹ पुरोहितः ? । शान्तिकपी्टिकाभिचारिकेषु कमैसु ‹ पुर एनं दधति › राजानः । पुरखु- नतीत्ययः । ' देब्ुतं देवाः दि ' एनं ›स्त॒तीर्चारयन्तं शृण्वन्ति इति देवश्त्‌ तं देवश्वुतम्‌ । “ रराणः › इति ‹ रातिः › ` दना्थः १९ ^ भम्यस्तः ' । ' बृहदुपन्याख्यातम्‌ ‹ बृहदिति महतो नामधेयं परद वति ' [ निर० १। ७ ] इति। मश्चनिदानद्वारेण धर्मोऽयमत्र दरतो ग्ये्ठे तिष्ठति स राञ्य- परा्तिषमौतिक्रमो धर्मातिक्रमे च देवो न वर्ष ध तीति। नेरै्तपक्षे ऋषिणो मप्यमस्तदपलयमयमक्निः १५ † पार्थिव जआर्टिपेणो देक्ापिः शेतनवे सर्वस्मै यजमानायेति योऽयम्‌ । बृहर्पतिबोचरपतिरिति मध्यमः । स्तनयितुल- क्षणां वाचमितय्थः ॥ १२ ॥ इति निरतो सपतभौप्यायस्य तृतीयः पाः । । क इ साधारणाम्बुत्तराणि षद दिवश्यादित्थस्य च थाति स्वस्य प्राधान्येनोपरिष्टासानि व्याख्यास्याम आदित्यः कस्माद्‌दृत्ते रसानादृत्ते मासं ज्योतिषामादीत्तो भासेति बादितिः पुत्र इति वाल्पप्रयोगं त्वस्यैतदुर्चाभ्यान्नाये सूक्त माक्पूयंमापितेयमदितेः पुश्रमेषमन्यासामपि देवताना- २५ न्क = य १ष.८.द्‌. इ. ८ प्तः › नास्ति, २. 2. इ. र्थो वेचि; 2, वर्षतो बाच साधि, ३ ग, ज, विधि, ४ क, ल. ग. ज, घ्‌, द, 2, इ. शमस्मै तन्वा, ५ग, च, ल. परदिव, ६ग. ‹च? नात्ति; ज, “कमेत देशे. ७ग, ज. - 'षेतीति नित्यप्े । कदि”. < क. ख, ग, अ, देवापिः घ शन्त. ९४. ख, ॥ य, १५; च. द. ठ, इ. च, ज, अङो नात्ति, १० ष, 2. प्रतमस्याध्यायस्य, ११ च, पादुः पमाप्तः, १२९. त छ. तं, व्‌, ‹ अदितिः पुकमेवं › नालति, १६. १६१ दुर्गा बार्ज्नतगीकासमेते ( दवितीयष्यर, | भादित्यपवादाः स्तुतयो मन्ति तद्ययेतन्मिन्नस्य धरुणः स्था्म्णो वृक्षस्य मगस्या्स्येत्यथापि भित्रावरुणयोः आदित्या दानुनस्पती दूनपती । अथापि भित्रस्येकस्य । परस भिन्न मर्तो अस्तु प्रयस्वान्यस्त आदित्य शिक्षति ५ चछतेनेस्यपि विगमो मवस्यथापि वरुणस्येकस्य । अथा वय- मादित्य वते तं । वतमिति कर्मनाम निषत्तिकमं बारप- तीति सत हदमपीतरह्वतमेतस्मादेव वणोतीति भतोऽ- परममपि वतमुख्यते यदावृणोति शरीरम्‌ ॥ १३ ॥ १० ोकामिधानायिकरेगेदमुच्यते । ‹ साधारणान्युत्तराणि षद्‌ दिवश्वादि- लयस्य च › इति । समानं भरियन्त इति साधारणानि । नाम्रानीलयधिकाते, बतत एव । उत्तराणि प्रकृतमपेक्य । किं वारव प्रकृतम्‌ । अन्तरिक्षना- मानि । तेभ्य इमान्युत्तराणि । कियन्ति पुनस्तानि. । षट्‌ । कयो : पुनः. साधारणानि । दिवश्चादियस्य च । कतमानि. पुनस्तानि । ' खः पृश्निः १५ नाकः [निघ° १।४] इत्येवमादीनि । ध्यान्यस्यै" आदित्यस्य श्राधान्येन" वर्तन्ते प्रधानस्तुतिमाज्ि नामानि (सविता भगः कूवैः पूषा" इत्येवमादीनि ‹ तान्युपरिष्ाद्छख्यास्यामः › सप्तदशेऽध्याये [ नि₹० १२ । १२-१८ खण्डेषु ] । इमानि तु नैघण्टुकानि संसृष्ठरूपाणि च दयुनामभि साकमित्यत इह नषण्टुकप्रकरणे निरुच्यन्ते । ९० आह । ‹ आदित्यः ' एव तावत्‌ ‹ कस्मात्‌ * सादित्य ३ेच्यते । श । ‹ आदत्ते › ह्यसौ ‹ रसान्‌ ” रस्मिमिरित्यादित्यः । ४ भदत्त भासं ्योतिषाम्‌ › । तदुदे हि चन्द्रादीनां प्रमानाो मवति । र््गर- दपिक्षमेतत्‌ । “ आदीतो भासेति वा › । सवतो हेष मासा आदीत आतो मवति । ‹ अदितेः पुत्र॒ इति बा ” । मदितिर्दैवमाता तस्याः २५ पुत्रः । सोऽयमादितेयः सन्नादित्य इत्युच्यते. । १७, त. द्‌. स्पती । दान. २ क. ख, °नाम वृणोतीति सतः. २ कए देव निवृत्तिकमं वारयतीति सतो. ४ क. व. द्‌. १; छ. त. १६. ५, च्यते ॥ १ ॥ साधा. ६ क. ख. ग, ज. घ. ट. ठ, इ. घात्.७ क. ख. घै. ; ठ, इ, यानि वस्य. ८ ग. च, ज. ^पूर्यः › नास्ति, ९ घ, ट. ठ, इ. इतयुध्यः 2० १० ग, ज, अबद्रहार; च, अर्वः न्य, ११ ग, ज. घ, ट, आवृत्तो. नरपोदतषः वण्डः १२] ` निरश्क्तैम्‌ । १६७ अस्पप्रयोग अस्येतदाचाम्यभ्नाये दुक्तमैपूय॑मादिरवभ्‌ ' इति । अस्पप्रयोम॑बिषयम्‌ । ‹ तु › शब्दो विषेषणार्थः । भादितेयं हयत्प- एतदेवास्पपरयोगविषयमितराणि सवितृमगपूषौ- प्रयोगं सूक्तमाकेव दीनि बहुप्रयोगविषयाण्यस्यादित्यस्य । काल्प प्रयोगविषयम्‌ । आचभ्यान्नये । चो यसि- ५ कप्तीयि अभि उपयुपर््ाताः सोऽयमाचम्यान्नायो शक्तयः । तस्िन्न- स्पपरयोगविषयमेतददितेः पुत्रतवाभिप्रायममिधानम्‌ ‹ मादितेयः › इति । सूक्तभौगेषं चैतदभिधानं न ॒हविर्भाक्‌ । न ह्यादितेय इत्यनेन नाज्ना हविराप्वयेवे चोदितपुवैमस्ति । यथा ॒चैतेत्सक्तमेव नैषध्टुकदृह्या भजते तथेदमुदाहरणं ‹ ूर्ेमादितेयम्‌ ' इति ‹ 'वदेदेनमदधुय॑जियासः › [ऋ० १५ से° १० । ८८ । ११ ] हसस्यागृचि । अन्ये तु मन्यन्ते । लादित्य इदेतदेवास्पप्रयोगमिति । तत्न वेतद्विकदधधते ` सस्यप्रयोगमिया- सूक्तमागिति । हविरपि हनेनाभिधानेन चोद्यते देरन्यद्भिवरणम्‌ ° आदियं बहुरूपमाठ्मेत ” [ मेत्रा० सं* २।५। {१ ] इति । । प्य पश्ेरितत्वडैव- १५ मादिलो देव उदगा्ुरस्तात्‌ ” [ मैत्रा० सं०४ । १४ । १४२ ] इति। सथैवैवमन्यथा वक्यद्रयपरषिमेन स्यात्‌ । * अल्यप्रयोगं ल्यैतदाची. भ्यज्नाये › । भादिय इति हविमोक्सृक्तमाक्च । अस्पहविःसु्तै- बिषयमिथ; । इदं लन्यससक्तमेव नेषय्टुकदृस्या भजते न कदाचिदपि हविः । तदयथा । (ूर्यमादितेयम्‌ › इति । ९० । भादियशब्दप्रसक्तमाह * एवमन्यासामपि देवतानाम्‌ › इति । देवता- १. ट, ठ. ड, ° प्रयोगस्य विष. २ ग. ज. पूषापमतीनि; च. पृषोपभ- दीनि° षन्‌, २ ठ. उ. अचौभ्या०. ४ क. ख, प. ठ. ड. ‹ आभ्राये › नास्ति; ट, यसिर्म्बं" भाग्राय अभि उ०, ५ ग, च. ज. (यमरशम्या०. ६ च. दारतथी, ७ घ, भागे एव"; ट. भा तर< ग, च. ज. च तदृ ९ क.ख, घ. ट. ठ, २५ ड. त्वेत १० ठ, ड. सर्वा कक्‌ पठ्यते. ११ क. ख. च. ट. ठ, ड. तस्य च पशो°, १९ ठ. षठर्चमा” १२ क, ख. घ. टे, ठ, ड, अथ चेव, १४ क, ख, च. ठ. भर › नास्ति; 2, 'दये4वि° प्र, १५ क, स, प, ट, ठ, इ. शपूक्तभाग्नि- षर, २९ १६८ ` ्गाबायजृतवीकामेतं [ दितीयाभ्ययि मारितो स्यृतयो भवन्ति" । “ व । उदादरणजातं अपि देवता अभिधीयन्ते | बातमी “मित्रस्य बरण॑स्यार्यम्णौ दक्षस्य मगस्याशस्येति, । यथा मा गिरः इमा गिरं दिभ्यो पतक; सनादरजम्ो चां ५ इत्यस्यां मित्रावरुणा. जुहोमि। शणो मित्रो अ॑र्वमा मगे। नस्तुवि- यैमदक्षमगांशाः जाते बदेणो दक्षो अशः [ ऋ० सं० २ । २७।१ ] ॥ भस्यागृचि सर्वं एवादित्यप्रवाद्या सुत्या स्तूयन्ते । * अथापि मित्रावरुणयोः › आदित्यप्रवादाः स्तुतयो भवन्ति । तदथा । १० ˆ आद्रिया दानुनस्पती । दानपती › । ' ता ° ता सम्राजा” समौ धताङती भादि दानस्पतीं | सचेते इयस्यां मित्रावरुणौ अनैवहरम्‌ › [ ० सं० २ | ४ १।१९]॥ गायत्रीयं गृत्समदेन दृष्टा । मिष्टस्य षडहस्य द्वितीयेऽहनि प्रग नाम शच्ञम्‌ । तत्र ‹ अयं॑वौं मित्रावर्णा सुतः ५ सोमः? [क्र०सं०२।४१।४ 1 इत्येष तृचः शस्यते [आश्व० ्रो० ७ | ६ ] तघ्योत्तमेषा । ता सम्राजा तौ संदी्ौ घृतासुती । श्त दि धृतमुदकमासुवाते वर्षकर्मणा जनयतः । आदित्यौ अदितेः पत्री दानुनस्पती दानानामाशाते । तौ यजमनै; सम्यक्स्तुतिमिर्विर्मिश्च संसे- वितो सन्तौ प्रतिसंसेवेते यजमानानभिमतैदीनिः । अनवम अनवष्यमाना- ९० [वित्यर्थः | यजर्मानविशेषणं. चायुक्तम्‌ । न कृत्तौ शक्तौ च दातुमिवयेवं मित्रावरुणावत्र स्तूयेते । “ अथापि मित्रस्यैकस्य › आदित्यप्रवादा सतुतिभवतति, । तरी । १ब. ट, ठ. उ, देवताभेदमपेक्य, २ ग, च, ज. प, ट, घतस्तूरित्यस्या०, ठ, ड. मप्र; ग, ता सप्राजा? बहर. ४ व. र, ड. षलहस्य, ठ, षढहस्य, ५ च, परयुग, ६ ठ, ड. ‹ तौ हि › नास्ति, ७ ग. ज, अनवरं । यजमानपिरोषं चखायुक्ं । अनवरुष्यमानात्यर्थः । न हृत घ, ट. ठ, उ. श्नवनुध्य०. < च, (वजमानाविरोषणं चायुक्त) नास्ति, ९ के. ल. ग, ज, ठ, ड, ^ इति › नाकि, १० ९८ म तयथा । १७३ प, 2, तथा, दतः सण्डः १६] निरैकम्‌। १६९ परस मित्र मतौ असतु प्रय॑खोन्यस्तं आदिय भ्रसमित्र'इत्य- . शिक्ष॑ति ततेन । न हन्यते न जीयते तवोतो स्वां मित्रः नेनमेह अश्नोत्यन्तितो न दुरात्‌ [ ० सं ३। ५९ । २] ॥ अप्ययमप्यन्ये बहवो निगमा इयपिशब्दः । धर सं मितेति विश्वमित्रेण दृष्टा । रिष्ट । भेत्रस्य चरोः ५ पुरोनुवाक्या [आश्च° श्रो ° ६। १२ )। प्रस्तु प्रकर्पेणास्तु मवतु हे मित्र आदित्य अदितेः पुत्र स मर्तः सै मनुष्यः प्रयघवान्‌ अनान्‌ । यः किं करोति। यस्तुभ्यं शिक्षति ददाति त्तेन कर्मणा निवैपणप्रोक्षणादिना संस्छयेदं ` हविश्वरुरक्षणम्‌ । किच । एतव्रमतिमहाप्रमावस्वं येन सै मर्त्यो यस्तव यष्टा त्ोतः वव्रे वतैमानस्वया रक्षितो न केनचिघमत्यनीकभूतेना- १* तिबञेनापि शतुणा हन्यते हस्यते । न चार्दतोऽपि सन जीयते वष क्रियते केनचित्‌ । न केवङं शान्रुण।मनाधृष्यः । नचैनं सोतं सन्तमं- होऽपि पापमपि अश्नोति न व्याति । यदन्तितः अन्तिकात्समीपात्‌ । यत्छशरीरादेव वाञ्मन्च्टानिमित्मुत्पयते पापं तदुतपत्तिसमक।रमेव त्वद - युप्रहादपध्वस्यते । त्त्तज्ननं व्याभोति । न च केवल्मैन्तिके यत्तदुत्पथदै १५ तदेवैनं न व्याभोति । फं तहि । यदपि दृरासुतरभतुजायादिद्वरेणैनमास्क- न्दति तदपि नेनमभिन्यापुं शक्रोति वोतं सन्तम्‌ । एवं महानुभावष्वम्‌ । ततस्वां स्तुम इयभिप्रायः । ® थापि वरणेस्यकस्य › आदियप्रवादा स्तुतिर्भवत्ति । तयथा * अथा वयमादिय व्रते तव › इति । उदुत्तमं ९० व॑रुण पाक्चमस्मदवांधमं बि मंघ्यमं श्र॑थाय । अथा वेयमादियं त्ते तवानागसो अदितये स्याम [ ऋ० सं° १।२४। १५ ]॥ अनया त्रष्टुमोपाकृतः शनःशेपो वर्णं न अ स ~; ~ १ क.ख.प.्ट. ठ. इ, “अपि › नासति, रघ. ठ. इ. मिनस्याद्ित्यर, ८. उ, स? नास्ति, ४८. ड, कमणा यागाख्येन निर्व, ५. 2.2. इ, २५ ५) नासि, ६ ग. ज, बाहो; व. ट. ठ.च. चहो”. ७प.ट, घन जीय ८ क. ख. ठ. इ, ततस्तेन न} घ. ततस्तेन न; ठ. ततस्तवेनं ‡ ग्या स्तभेनं, ९क. स. व. ठ. ठ, इ. केक यद्न्िफे उत, १९ ग, च, ज, ध, ट, वरभेति 1 अनार. # ष्क , . कद्‌ † आदियनाम्ना वरुणस्य स्तुतिः [र ७० दुर्गाचायंकृतटीकासमेतं [ द्वितीयाध्यामि -स्ुताना्मनं मोचयिष्यन्‌ । वरुणप्रघासेष्ववमृयेष्ौ वौरुणस्य निष्काष- -हव्रिपः पुरनुवाक्येयम्‌ । हे वरुण त्रिपु स्थानेषु अथो मध्ये उपरिष्टाच वयं या वद्धः सैः फते) वरम; । सतु हविषा चोपसूप्स्वमस्माभिर- तस्तावदुत्तमं पारमुपरिटदवस्थितमस्मदस्मत्त उच्छ्रय ऊर्थवमेव छ्यय । “५ उच्छ्रय च विमु्चास्मानपीडयनूं । योऽपि चायमधमस्ते पाशोऽस्मामु वतेत एर्तमप्यवा्मेव श्रथयावमु् । तथा च योऽप्ययं मध्यमस्त पाशनोऽस्म- -म्मच्ये बतेत एतमपि तयेवावस्थितमनभिसपरयनुष्येमधो बा अदुःखयन्न- `स्मानिश्रयय विमुच्च । अथैवं सया वयं सव्रविमुक्तपाशाः सन्तो हे -अ।द्रिय अदितेः पुत्र वरुण अनागसः अपापाः संुद्रसभकिद्िपाः । ९० एतदेव हि यैौप्माकौणं पाज्ञ्रयमागः । तेन पिमुक्ताः सन्तस्तमैव व्रते तत्रैव परिचगणवर्मणि अदितये चात्मनोऽदीनत्वाय अनुपक्षयाय अदन्तः -स्थिताः स्यमेयार): । निग्रमप्रसक्तमुच्यते | त्रतमिति-कर्मनाम व्रणोरतीति › एवं कर्ीरि कारके ° सतो ' वृणोतेः । तद्वि कमे शुभमशमं वा कृतं सदा्रृणोति ५ क्रतीरम्‌ । ‹ इदमपीतरद्‌ त्रतमेतस्मदिय निद्त्तिकभ ' यमनियमास्यं बर्ि- दिकमान्त्वेदिकं वा॒यदग्निसंनिधावुपेयतते । तुनः “ वारयतीति › परं ‹ सतः ' । तदिषयेषु प्रदतैमानं पुरूपं छ्यादरिपु वारयति । तदनुस्पय -स पु्पो निव्रसतेऽवकीर्ण भविष्यामीनयेतस्मा द्वयात्‌ । ‹ अन्नमपि त्रतमु- च्यते › । तर्दपि “ खरृणोति शरीरं › रसश गितमांसमेदोमजास्थिभावेन २० ` विपररिणममानम्‌ । आङ्यिशब्दप्रसक्तानुप्रसक्तमिदमुक्तेम्‌ । अधुना प्रकृत. मयोच्यते ॥ १६ ॥ १ क. स, वारुण्यामिष्टवां ह° ग. ज. वर्णस्य तुषनिकासह °; घ. ट. षारण्य- निष्क पिह”) च, वारुणस्य उं दिष्कोपरड°; ठ, ड. वारुणनिष्काषह. २ क, ख. २५ ध. ठ, ठ. यतोऽतो जुष; ३.2. ठ. ड, पीडप्रत्‌. ४ ग. ज. एनम; घ, एतमप्येवभेव; ट, एतमप्यदमेव° प्यव, ५ ज. ट. ठ. ड. मायं वा षाह” (2. ड. बहिः). ६ ग. चरण. वर्तमान, ७ ग. च. ज. “नु स्मृत्वा, < घ. ठ, ठ. ड. तद्यावृणोति, ९ क,ख. “मुक्तम्‌ ॥ १॥ अधु; ढ. ड. मुक्तम्‌ ॥ इति निरुक्तौ १३ खण्डः । अपु”; ग, ज, श््रसक्तसुक्तम्‌. १० क. ख, ग, च, ० ल.प,ट, ठ, इ, गज्ञो नास्ति, चहिदे्ः खण्डः १४] निरुक्तम्‌ । १७१. स्वरादित्यं मवति घु अरणः घ इरण स्वृत। रसान्त्स्वुतोः माति ज्यातिषां स्वतां मस्ति वैतेन दयाग्याह्याता ।' परनिरादित्था मवति प्रा्नुत एनं वण इति नैरुक्ताः सस्प्र्टा रखान्त्संसप््टा मासं जयोतिषां संस्पृष्टो भासेति वाथ दयौः संस्पु्टा ज्यातिभिः पुण्यद्रुद्धिश्च । नाक ५ आदित्यो मधति नेता रसानां नेता भासां ज्योतिषां प्रणयोऽथ द्यौः कमिति सुखनाम तत्परतिषिद्ध प्रतिषिध्येत नवा अग्रं लोकं जग्ुषे किंचनकम्‌ । नवा अमुंटोष गतर्वते किंचनासुख पुण्यक्रुतो ह्येव तच्च गच्छन । गौरा- त्याः मवति गमयति रसानाच्छत्यन्तरिक्षऽथ. योर्यत्प- २०. यिन्या अधिं दूरंगता मवति यच्चास्यां ज्थो्ःपि गच्छर्नि। ध्वे्टदादित्याो मवत्याविष्टो रसनाविशे मासं उवातिषा- माक्षटो मासेति वाथ द्यौराविष्टा ज्वोर्तिपिः पुण्यक दश्च । नम आदित्यो मवति नेता रसानां नेदा भासां ज्योतिषां परणयोऽपिवा भन एव स्याद्विपरीतो नन १५. ® ~, न (व तीति वैतेन योव्याख्यात। ॥ १४ ॥ 1) (तिं द्विपीयाध्यायस्य चतुर्थः. पादुः । (~| ‹ खरादियो भव्रति ' 'ईति । ‹ सु अरणः › सुगमन दूय: । अथवा सुर तमाति ईरयति नाशयतीवयर्थः । अथवा व्रिोपणविेष्यभिनेते वाक्ये स्य.ताम्‌ । किमुक्तं भवति ‹मु अरणः › इति । ईध्यते । सु २४ ईरणः ” इवम्‌ ।,“ सृतो स्फान्‌ › । सुषु रसानाद्रातुम्‌ ऋतो गतौ १७.त व्यस्याता॥ १८॥ पश्चि; द्‌. व्यस्याता। २॥ प्रश्न, ९ त. ककि ॥ १८ ॥ नाफ़ फश्च ॥ ३ ॥ ना+, उक. ख. चछ. त. द्‌. “ रसानां नेता 2 नास्ति. ४ क. प. छ.त द्‌. जम्मु. ५८, त. च्छन्ति ॥१९॥ गार; द्‌. गच्छन्ति ॥५॥ भ, ६ छ. त. गच्छन्ति ॥ ९५ परि २५ द्‌" गच्छन्त ॥५॥ विद. ७ छ. त. (इृद्धिश्च । २१॥ नम;° द्‌. द्धि ४६ ॥ नम. छ. त.द्‌. प्रमवोऽप. ९क. स. २; छ. त. ६२; द. ७. ६० ड, थ. ध. ! हाते ००० परादुः › नास्ति. ११. स.व.ट. ठ. ड. ‹ इति? नास्ति, १२ व, ट. उच्यते । षु ईरण इत्यच्यते । सु", १३ ग. च, ज. ईरत्येवम्‌. २५ १५९ दुर्गा चा्यक्कतदीकासमेतं { हितीयाभ्यये क्मोमानान्तारैक्षांथ । ‹ छतो मासं ज्योतिषाम्‌ * । सुषु प्रहनक्षत्रादीरना उयोतिपां आसमादातुम्‌ ऋतो गतः । छतो भासेति वा, । सुषु परिगतो भासेति वा । सर्वता येप परिगतो दीप्या मवति । ‹ एतेन दैन्यीरूयाता › । उक्तं हि ' तानि चे्रमानकर्माणि समान- ५ निषैचनानि' [निर० २। ७] इति । सापि हि सु अरणा श्ोभनगमेना स्वति । शोभनं वा अस्यामर्यैत इयेवमादि यथासंमवं योऽयम्‌ । ° प्ृ्िरादित्यो भवति › । आह । क्म्मात्‌ । उच्यते । " प्राश्नुत ` एनं वणे इति नैरुक्ताः ' । प्राशते प्रकर्वेण व्याप्नोति एनम्‌ आदियं णेः प्रोञ्जव इति नैरुक्ता मन्यन्ते । “ संसपर्ठ स्सान्‌ › । स हि नियकाठ- १० मव रसानां संष्प्ष् मवति । तस्य हि तदेव कर्म. । व्यति “ अथास्य करम रसादानम्‌ › [ निर० ७। ११] इति । ‹ संख्य भासं उ्योतिषाम्‌ › । अदि्यसंघशदेव प्रहनक्षत्रचन्द्रमसां मासो नद्यन्ति ॥ ° संसृष्टो मसेति वा । दीप्या ह्येप सवतः संस्पृष्टो भवति । मह । ® जथ दयौः › कस्मासुश्निरेति" । उच्यते । सापि हि सं ज्योतिर्भिः \५ पुण्यङृद्धिशवं ' । £ नाक आदिव्यो भवति ! । आह .] कस्मात्‌. । उच्यते । ‹ नेता भासाम्‌ .1 मेता ह्यसौ भाक सर्वापु दिक्च । “्येतिषा' च ' प्रणयः ›। अस्यैव हि भगवते रङ्मिजाट्प्रान्तोपटप्रं अ्योतिश्वकरं वंभ्रमीति । * अथ. दयौ; › कस्माम्नाकः इति । उच्यते । ‹ कमिति सुखन.म › । मह । २० ततः किमिति । शृणु । (तय्मतिपिद्ध' सत्पुनरपि ‹ प्रतिषिध्यते ? । आह । किमिति । उच्यते । तप्प्रतिपिधष्यमानम्‌ ‹ अकं › भवति । असुख- मिदर्थः । पुनरपि च प्रतिप्रि्यमानं ‹ नाके ' भवति । ततो द्विः प्रतिषेधः प्रकृपिमापादयति । नाकमिदयुक्ते सुखमिति प्रतीयते । ' ब्राह्मणमपि चैतसषिनेर्थं मवति । (न वा मुं ठोकं जग्मु किंच- ९५ नाकम्‌ ' [ काट० सं० २१।२] इति । आदह । किमुक्तं भवति । १ग. च. ज. ‹ भां › नान्ते, २ ग. ज. रोभनभता. ३ ग. योज्यम्‌ । १७। पृश्नि, ४ क. रुच. ट. ठ. ड. ‹ इति " नास्ति. ५ ग. द्धि ॥ १८॥ नाक०. ६ ग, ज. ट. ठ. ड. भातां न्येतिषरां. ७क.ख. वत्रनीति; ग. ज. बभम्पते; च. वं्रम्यते; ठ. इ. बभ्रमिनि. < ग. ज. किमिद उच्य, ९ कः, इ. घ,ट. ठ. इ. प्र्रमपार, १८५ घ. ट. उ, उ. “च्थष्येत भवनि, ददरः खण्डः *१५ निरुक्तम्‌ } १५७६ अमुमेव दुरोकं जग्मुषे गतवते न ॒रंचनौकं॑किंचिन्नासुखमियथः । किं कारणम्‌ । य एव्र हि ‹ पुण्यकृतो › भवन्ति ते ‹ एव हि तत्र गच्छन्ति, । न च पुण्यकृतां दुःखेन भवितुं न्याध्यम्‌ । ‹ गौरारिलो भवति, | आह । कस्मात्‌ । उच्यते । ८ गमयति ? हसौ ‹ रसान्‌ › आतमानं प्रति । उपक्षयं वा गमयति । किच । ५ ° गच्छलयन्तरिक्षे › स एवात्मना । “अथ चैः कस्माद्वै रति । उच्यते । यत्‌ यस्मादियं चौः ' परथिव्या अधि › उपरि “ दूरम्‌ ” अध्वानं “ गता भवति › । किच | ‹ यत्‌ › यस्मात्‌ “ चास्यां ज्योरतीपि › प्रहनक्षत्र- तारकादीनि ‹ गच्छन्ति › तस्मद्रौः । ° विष्टबादिलो भवति ! । आह । कस्मात्‌ । उच्यते । आभिमुख्येन १० ह्येष ‹ रसान्‌ › मैमनान्तरिक्षां्च पिटः › प्रविष्टो रस्िभिरादातुम्‌ । किचामिमुस्येन विष्टः प्रविष्टो “ मासं व्येतिपां ” प्रहादीनाम्‌ । अथवा- यमेवाभिमुर्येन ‹ आविष्टो भासेति वा ' । सर्पो ल्यप संदीपतो भवति । आह । ‹ अथ दौः › कस्माद्िष्टतरेति । उच्यते । इयमपि द्याविष्ट उ्योतिभिः प्रहनक्षत्रादिमिः । ये चान्ये पुप्यङृतस्तैश्च । तस्मादवि्टश्रेति। १५ ‹ नम आदिय भवति › । आह । कस्मात्‌ । उच्यते । ‹ नेता ? दये “ मासां ' सर्वासु दिक्च । “ अ्येतिषां ? च ‹ प्रणयः ' । व्याख्या- तमेतत्‌ । जपि वा भन एव ॒स्ाद्विपरीतः › । भनः भासन: सन्‌ नम इत्युक्तो विपर्ययेण । ‹ न न मातीति वा , | न न भाति माय्येवेति नभः। “तेन ीरव्यीस्याता' । सापि ध्वादियवनेतरी मासताभियादि योज्यम्‌ ॥१४॥ २० इति निरुक्तवृत्तै सपतमाध्धौयस्य चतुरः ५दः । नन ~~~ ररमिनामाग्युक्तराणि पञ्चश्च रर्मिय॑मनात्तेपामादितः साधारणानि प्श्चाभ्वरर्मिभिर्दिङ्नामान्युकत्तराण्यष्टौ दिशः १ ग. ज्‌, किचन नाकं, २ ग. न्याय्यम्‌ ॥ १९॥ गौ ३ग. श्सद्रीः २५. ॥ २०॥ विष्ट, ४ क, सरव. ट. ठ. इ. आविष्टः, ५षर्ट.ठ. र, सुपुण्यकृतः. ६ग. “विति ॥ २१९ ॥ नभ ७च. श्दतो नभः । भाव < प. ट. ठ. ड, (हि? नासि. ९क. ख. २;ग, २२; प.ट. ठ. ड, च. ज, अद्धो नास्ति. १० घ, ट. सरमस्याध्यायस्, ११ च, पादः समातः, २९ १७४ . दुर्गा चार्यकृतटीकासमेतं {दितीयात्यये कस्मा दिशतेरासदनाद्पि वाभ्यक्शनःत्त्न काष्ठा इत्येतद्ने- कस्यापि सत्वस्य नाम मवति काष्ठा दिको मवन्ति क्रान्त्वा स्थिता मवन्ति काष्ठा उपदिक्षो मवन्तोतरेतरं क्रान्त्वा स्थिता मवन्त्यादित्योऽप काष्ठोच्यते क्रान्त्वा ५ ` स्थितो मवन्त्याञ्यन्तोऽपि काष्ठोच्यते क्रान्ता स्थितो मदत्वापोऽपि काष्ठा उव्यनते क्रान्ता स्थिता मवन्तीति स्थाबराणापर्‌ ॥ {५ ॥ अदियसंवन्धेनेव ° रदमिनामान्युत्तराणि पञ्चदश ! | ‹ रसिपरमनात्‌ °` १० उदकस्याखानां वा । ° तैषां पर्व › यानि “ आदितः › तानि ‹ साधार्‌- णानि अदरस्मिभिः › । कतमानि पुनस्तानि | खेदयः किरणाः इयेव- " मादीनि । च द॑गन्ते व गच्छन्तीति सेद्यः । किरणाः । ते हि विक्षिप्ता भवन्ति । ४ दिद्नामान्युत्तराण्यष › । आदिलोपटक्षणा एव हि दिश इया- १५ दित्यनामभ्य उत्तराणि दिङ्नामानि । कियन्ति पुनस्तानि । अष्टौ । कानि । ‹ ञाता आद्रा उपराः " इयेवमादीनि। आता आगता दयेतस्तं तमर्थ प्रति मवेन्ति | आश्चा अभ्यश्चवरते ह्येताः स्मेव यावदस्ति किचित्‌ । उपराः सवैमेव दयता उपगम्य रना मवरन्तीदयुपराः । आह । ४ दिशः कस्मात्‌ › । ‹ दिरतेः › अतिसर्जना्थ्य [ घा० ६। ३]! २० अतिसुज्यन्ते ह्यासु हमिरादीनि देवतानाम्‌ | अशा ‹ आसदनात्‌ › । तं तमर्थं प्रयेता आसना भवन्ति । ° मपि वाम्यशनात्‌ ! । अम्यश्च- वते द्येतास्तं तमर्थ । “ तत्र त्षिन्ष्टफे दिदूनामगणे ‹ काष्ठा दृयेतनामनेकस्यापि सतस्य मवति › । तयथा । ‹ काष्ा दिशो भव्न्ति › | आह ।. ९५ किं कारणमिति । उच्यते । क्रन्त दयेतास्तं तमथ प्रति गता धिता भवन्ति { न हि तदस्ति यत्रैता न सन्ति । ^ काष्ठा उपदिशो भवन्ति । = ~ म 1 = १८. भ्भ्प्रह्ना. २ क.खमछ.त. द्‌. (नमः नाकि. ३क.ख. व्‌, १; छ. त. २२. ४ च. “पंच 2 नास्ति, ५ग.च ज. दुयन्ति. ६ ग. च, ज, तमर्थं प्रति. ७ ध. ट. ठ. ड, तव काषए इयितद्‌रकस्यापि स्तस्य नाम भवाति । तत्र तस्मिनष्टे" ८ व. द्विम; ट. दिभः दना. ९क. ३९ खनव.ट. ठ. ड. क्रान्त्वा स्थिताभव(त । कान्त्वा दयता. शरोडकषः खण्डः १६] निरुक्तम्‌ 1 १७५ व अपि हीतरेतरं कानवा दिग्भिः साकं सिता भवन्ति । ‹ आदि- लयोऽपि काष्टोच्यते › । असौवपि खं स्थानं कान्ा मला स्थितो भवति 1 आर्जयन्तोऽपि शारपरथान्तः काषटोच्यते । असावपि खप्रदेशं कान्त्वा गता स्थित भवति । ‹ अपोऽपरि काष्टा उच्यन्ते ! | ताः पुनदयैः स्थावराश्चास्थावरश्च । तत्र ‹ करान्वा › गला जटाश्चयमेताः ‹ सिता -मवन्तीति स्थावराणां ? काटालम्‌ । अस्थावराणां पुनः क्रामन्ये्रेता -न कचित्तिषटन्तीति काष्टा मेथा अपः । मतन्नोऽपि चेतक्िनेवरये भवति ॥ १५ ॥ , ^ । १ अतिठन्त।नामनिवेज्ञनानां काष्ठानां मध५ (निहितं श © रमर । वृत्रस्य निण्यं वि चरन्त्यापा दीघं तम आशयः दिन्द्रश्ञ्चः [ ऋ० सं० १।३२। १० ]॥ अति्ठन्तीना निविशमाननाभित्यस्थावराणां काष्ठानां मध्पे निहि शरीरं मेवः शारीरं शरीरं शणातेः शम्नातेर्वा वचस्य निण्यं निर्णाम विचरन्ति विज।नन्त्याप इति दीघं दराघते १५ स्तमस्तने। तरश यदाशेते रिन्दरशन्ुरिन्द्!ऽप्य शमयिता वा शातयिता वा तस्मादिन्दर्शचस्तत्ो चृ्ो मेव इति नैर- क्तास्त्वाोऽछुर इत्थतिहासिक्रा अपां च ज्योतिषश्च भिभी- मावकर्मणो वर्षकर्म जायतते तच्रोपमार्थन युद्धवणा मव. न्त्यहिवन्न खलु मन््रवर्णां बाह्यणवादाश्च वित्रद्धया ९० शरीरस्प स्रोतांसि निवारपांचक्रार तस्मिन्हते भतस्यन्दिरि आपस्तदमिवादिन्यपर्भवति ॥ १६ ॥ सन [+ क -------> १क.ख.व. ट. ठ. ड. इतरतर करा त्वा स्थिता भवन्ति । ता अपरि, २क. ख.घ. ट. ठ. ड. कान्त्वा स्थित भवति। अप्रावपि. ३१. ट. ठ. इ. (गत्वा २५ नास्ति. ४ व. ट. ठ. इ. आज्यन्तोऽप्रि काषटोच्यते । आन्यन्। ऽपि चचर०,५ व. ट. ठ. ड. दर्णा. ६क. ख. ग ठ. मेध्या, ७क.ख. ठ. ड. पुर्तक्रेषु. (आपः' कत्यस्यानन्तरे खण्डसमात्तिः, ८ फ, ख. १; ग. २३}; घ. ट. ठ. ड. च. ज, अज्ञो नास्ति. ९छ. त. द. ^ निण्यं" नात्ति. १० क, ए, छ, द. प्रशस्य) त, रस्यर स, ११क. स. द्‌. २; छ, त. २४. , ३० -१०६्‌ ुर्गाचार्थङ्ृतटीकासमेतं [ दवितीयाष्य ५ अतिषन्तीनामिति । हिरण्यस्तपस्येयमार्पम्‌। दासपतीरिति च । तरिष्टुमा- वेते । अ्िटमे निष्केवस्यं नाम शचं तत्र निविद्धानीयं यतपू्तं तते दे सपि शस्यते [आश्व श्रौ ०५।१५] । न तिष्टन्तीयतिष्ठन्यः । तासामतिष्ठ- न्तीनां मेघोदरान्तगैतानामपाम्‌ । ता हि मेवे गच्छति गच्छन्येव तदाधार- भ लात्‌ । अनिवेशनानामनिविशमानानाम्‌ । नं हि ताः कचिननिनिशन्ते यावजटीशयं नाभ्रुबन्ति । तासमिषविधानां काष्ठानां मध्येऽवस्थितानां वेह्यतो मेधास्यं निहितमवस्थापरितं धात्रा शर रमाव्रयापस्तासामिव गुप्तये । ताः पुनस्त मेैस्य त्रस्य निप्यं निणामं यत्रासौ म॑चचर्मःति तं प्रदेशं बिजानन्तीव यतस्तेन प्रदेशेन विचरन्ति प्रचरन्ति । निन्नानुसारिण्यो हि+ १० ताः । असावपि वत्रस्तासु प्रक्षरन्ती्र तदयक्षरेणनिरोधं चिकी स्वशरीर- विदृद्धया दी तमः । स दि तमःस्तख एव ॒धुमादिप्रमवत्वात्‌ । यावन्तं प्रदेश निन्नमनुसरन्टो मेघस्य ताः घता भवन्ति निपित्सन्यस्ततो बहतर. मसौ वर्धते तदवरर्त्सया | एवं दीर्ध तम भतल्याशयत्‌ आशेते इयर्थः । कः पुनरेवमाश्षयत्‌ । इन्द्रशतुरिति समस्ताथैः । १५ अथेकपदनिरु्तम्‌ । ° शरीरं श्रुणतिः ` दिसाथस्य [ धा० ९। १६] । दस्यते हि तत॒ । ‹ शम्नतिवौ › हिंसाधस्यैव । ‹ दीं द्राघतेः › „ वुद्धवर्थस्य [ धा० १।११४ ]। वृद्धं हि तद्भवति । ‹ तमस्तनेतिः › । तेन हि सवेमेव ततं मवति | ८ आशयत्‌ › आद्पुवैस्य ° शेतेः › । ८ इन्द्रशत्रुः इनद्रोऽस्य शमयिता वा › हन्तेयथैः । ‹ शातयिता वा › २० हनौव । धालन्यत्वमर्थकत्वम्‌ । इह मन्त्रे वृत्र इयेतचछृतम्‌ । तदतैनिगमानुप्रसक्तं विचाभत इप्युपयुत्न- स्तच्छब्दः । आह । को वृत्रः । उच्यते । “ मेव इति नैरुक्तास्वष्टोऽसुर क व 2 १.८. ठ. इ, ८ तस्य > नास्ति. २ क, स. घ. ट, ठ, ड. वृत्रस्य मेषस्प. ३ क. ख. घ. ठ. ड, येना; 2, यमात यत्र पाठः; ग, ज, येज, ४ ग. २५ च. ज. नीचेणमति. ५ घ. ट. इ. °रणानिरो; ठ. °रणौनिरो° ण, ६ क. ख, घ, ट, ठ. ड. तमः त एष. ७ ग. च. ज्‌. यावत्तं, < कर ग. ताः स्त॒लः; च. ताः स्तुताः" घ; व. ट. ठ. इ. तां स्तुताः. ९ ध. ट, निःपित्सप न्यपित्स्यन्ति हतो; ठ, ड, निःपित्स्यनत्यः ततो°, १० क. ल. आवृत्या} च. आतत्य आवृत्य. ९९ रायत्‌, ११.८.ठ. ड. वृं, १२ग. च, ज, तदेव तनि". प्श खण्डः १६] निरुक्तम्‌ । १७ॐ इलयैतिहासिकाः ' । निरक्तमधीयते षिदुश्च ये को वृत्रः । मेव ते नैरुक्ताः । भह । यदि मेषो वृत्रो य दपु इति नैरुक्तास्वाषटोऽ- मन्त्रँ संभ्रमः श्रूयते तत्र ततर कः समाधिरिति। सुर इैतिहासिकाः उच्यते । ‹ अपां च॑ अ्योतिषश्च मिश्रीमावक- मणो वर्षकर्म जायते तत्रोपमार्थन युद्धवणी ५ मन्ति ” । अपां च मेघोदरान्तगैतानां उयोतिषश्च वेदुतस्ोद्रतवृततरिश्ी- भावक्मेणो व्ैकमे जायते । तेन हि वैयु- त्रस्य मेषल प्रमाणम्‌ तेन अ्योतिपा वेच्ववि्टितिननद्ाए्येनोपताप्यमाना आपः प्रस्न्दन्ते वर्षमावाय प्रकल्पन्ते । तत्रैवं सयुदकतेजसेरितरेतरपरतिदरंदमूतयोरुपमार्थेन रू्ककट्पनया युद्रवणी १० ° भवन्तीति । धद्धरूपकाणीयथैः । न ह्यत्र यथाभूतं युद्धमस्ति । न हीन्द्रस्य शत्रवः केचन सन्ति । मन्त्रोऽपि चेतस्मिननर्थेऽस्ति नन्स्य॒ शत्रवः । ‹ यदचरस्तम्वां वावर्धीमो व॑नीन्द्र प्रहुवाणो जनेषु । मायेत्सा ते यानि बुद्वन्याटुनाय शं हनद्रस्य न कोऽपि ननु पुरा पित्ते [ ऋ० सं० १०।५४२्‌॥॥ १५ दात्रुरिय्थे ऋक्‌ वामदेवस्य बृहदुक्यस्यर्म्‌ । श्िष्टप्‌ । ध्वृ स्या्टमेऽहनि निष्केवय्ये शस्यते [ आश्व श्रौ ° ८ । ७ ]। यदचरस्लं नानाप्रकारं तन्वा वावृधानः शरीरेण विग्रहवान्‌ मूता वावृधानः पुनः पुतनर्वधमानः । कथं पुनरचरः । बढाना प्रघ्रुवाणो जनेपु । बरान्या्मीयानि वौयोणि हे इन्र प्रतुाण इव प्रकथयानिव । २० क | जनेपु । किं लं तथैव । न । मयेत्सा ते यानि भुद्धान्याहुः । मागा सा तव । देशर्वयोगात्तथा न्यथा वा भवसि । नते तवं निजं रूप- °१क. स. ग.ज.ष.ट.ठ.ड एषः. र प.ट.ठ. ड. प्युततरतत्र संग्रा. रग. ज. संप्मे श्रू; च, संप्रा भरू मः. ४क.ख. घ. ट. तज" सकृ- देव. ५ च.वायाक्िनि,६क. ख. कलस्यन्ते; व.ट.ढ इ. कलयन्ते; च. प्रकतप्यन्ते. २५ ७क.ख. व. ट. ठ. उ.स्पस्लय०,८क.ख.व.ट.ठ.ड युद रूगः प्षु लिलितपुस्तकेषु ‹ रूपकानि › इति पाठः ९ च. शत्रवः । ९०। १० ग, वावृधानो वितित्प्े ॥ १४ ॥ वाम, ११ ठ. ड. देशस्य पुत्रस्य; च. देप्यं पत्रस्य, १२ ठ. व्यु्छस्या; ड. व्युलहस्या. १२ ग. ज. ‹ यानि युद्रान्यहुः? नास्ति, १४ ग, ज. चन्र, १५ ग, ज. " तव › नात्ति, ०३ बेड १७८ दुगा चायेकृतरटीकासमेते [ हितीयाध्यवे मेकमवधतमस्सीयभिप्रायः । यानि श्र गुद्धन्याङैतिहासिका नानाखूपा- ण्यपप्द्शयन्तः सापि च तव मयिव । किं कारणम्‌ । नाद्य शत्रुस्तवास्ति प्रयनीकमतो न जु पुरा नापि पुरा कश्चिदासीत्‌ । यावैद्रयं किंचित्काचि दस्ति सर्वं वैखमेव । ° वीरय वै प्राणो वीर्यमिन्द्र इति ह विज्ञायते › [ मेत्रा° ५ सं० १।६।९]। कुतस्ते शातूरयेन साकं युष्यर्था; । एतच्च त्वमपि विवित्से वेसस्येव न केवटमहमियमिप्रायः । एव- एतस्िनेवार्भ मेतसिन्मन्ने मायामात्रवमेव युद्धमिति श्रयते । ्राह्मणवाक्ये ‹ विज्ञायते च तस्मौदाडुनेतदस्ति धैदैवासुरमिति ' [ त° ११।१।६। ९ ]। तस्मात्साधू- १० क्तम्‌ ‹ अपां च ज्योतिषश्च मिश्रीभावकर्मेणो वर्पकमै जायते तत्रोपमा- न .युद्धवर्णा भवन्ति › । आह । किं वृत्रबदेव युद्धरूपाणि भवन्ति | ` नेवयुच्यते । ‹ अहिवत्त खलु मच्रवणौ ब्राह्मण- मनचेषु ब्राह्मणेषु च॒ वादाश्च ' । वशब्दः समुचयार्थो दर्टव्यः । वृत्र मेघोऽहिश्यपि वर्ण्यते वच्ाहिवचेति मच्रवणी मच्रटिङ्गानि भवन्ति १५ ब्राह्मणवादाश्च शाखान्तरेषु भवन्ति तदप्युेक्षि- तव्यम्‌ । ‹ तसन्‌ › अहिवृत्रा्ये मेधे ‹ हते प्रसस्यन्दिर › प्रस्यन्दि तवय ' आपः ' । ‹ तर्दभिवादिन्येषा ' तस्याथस्याभिमुख्येन बादिन्येपा ‹ ऋगभवति › ॥ १६ ॥ ९ दासप॑लीरहिंगोपा अतिष्ठन्निरुद्धा अपः पणिनेव गावं: । अपां बिलमपिहितं यदासीद्‌ वृत्रं ज॑घन्वौ अप तद्वार [ ऋ० सं° १।३२। ११ ] ॥ दासपनीदसिाधि- पलन्यो वासो दस्यतेरुपदासयति कर्माण्यहिगोपा अति- हन्नहिना गत्ता अहिरयनादेत्यन्तरिक्षेऽयमपीतरोऽदहिरेत- ९५ स्मादेव निद सितोपसगं आहन्तीति । निरुद्धा आप॑ः १. ट. ठ. उ. (एक नास्ति. ₹२ घ.ट.2. ड. यावदर्ण; ट. यादरण दीर्य. ३ ट. ठ. ८ तत्‌ › नास्ति. ४ क. ख. घ. ट. ठ. ड. युयोपिथ. ५क. ख. ग. ज, तदष्टु ६ क. ख. ग. ज. यदेवा, ७ क. ख. ष. ट, ठ. ड. चः समु, < ठ, ड, तद्भिवादिन्येषगभवति । तद्भि० ९ क. ख. २;ग. २४; घ.ट.च, १० ज, अङ्को नास्ति; ठ. ड, “वति । इति निरुकटीकायां दितीयाध्ययि षेडराः खण्डः, सप्तदशः खण्डः १७ ] निरुक्तम्‌ ॥ वणिनंव गाः । पणिवगिग्मवति पाणेः पणनाद्रामिक्पण्यं क ० ® ॥ नेने क्ते । अपां बिलमपिहितं यदासीत्‌ । जिं मरं मवति तेवर जच्चिवानपववार तद्‌ वुन्नो वृणोतेर्वा वर्त॑रेवां वधतेवां यदवृणोत्तद्‌ वृच्स्य वृघ्रत्वमिति विज्ञाधते यद्‌ बतत तद्‌ वृत्रस्य वृ्रस्रमिति, विज्ञायते यद्वध॑त तद्‌ वर त्रस्य वृत्रत्वभिति विज्ञायते॥ १४॥ इति द्वितीयाध्यायस्य पञ्चमः एाद्‌ः॥ दासपनीरदहिगोपा अतिष्ठनिति । दासपत्नीरापः । अदिगोपा मेघ- गोपाः । अतिष्ठन्‌ स्थितवलो निरुद्रास्ता दास. अदिशब्देन मेव- पल्नीरापः । यथा केनचित्पणिना वणिजा काक्ष- वाचिका ऋक्‌ िद्रीथ्यन्तरे विक्रयाथ॑गबो निरुद्ाश्िणयुखं स्थितवयः । ताः पुर्मरवं निरुद्वाः सयस्तन मेघेन तासामपां यद्धि ॒निरगिनद्वारमपिदितमासीत्तेन मेवेन तये. दस्त मेधं वृत्रं निजघ्निवान्‌ अरहनहत्वा चाप्रववारापावृतवान्‌ अथ तदा तस्षिन्निहतेऽपवृते च द्वरे ता आपः प्रसस्यन्दिरि वर्पभवेनेति सम- स्ताः । अथैकपदनिमक्तम्‌ । ‹ दासपत्नीद्‌सामिपल्यः ? । दासः कर्म क्रः | तं हिता अग्िष्ठाय परन्ति रक्षन्ति। सरि कर्मणा श्रान्त. स्तासु पीतामु विश्रन्त साप्यायितौो भवति । विग्रहप्रसक्तं॑निरच्यते । ‹ दासो द्स्यतेः › [ धा० ४ । १०७ ]। स हि ‹ उपदासयति ' उपृक्षपयति कृष्यादीनि ^ कमणि › । ° अहिगोपाः › अहिना गुप्ताः । £ अहिः ” कस्मात्‌ । उच्यते । “ अयनात्‌ › । * एति › ह्यसौ ‹ अन्त रिक्ष › । शब्दसामान्यान्निरुच्यते | * अयमपीतरोऽदहिः › सर्पैः ‹ एतस्मा- देव । असावपि स्येति । अथवा ‹ निदैसितोपसरगैः › स्यात्‌ । कथम्‌। १क.ख.द,३; छत, २५. २३. थ.ध. ठ, ड. त. ‹ इति० पादः नास्ति; छ, इति पचमः पराद्‌ः; द्‌० इति नरुक्तस्य दिती, २ ठ. इ. दृसपर््न- रिति । दासपल्नीरहि”, ४ ठ, ड, “िमिश्िक्‌ द्वीपान्तरे. ५ ग, ज, पुनः से न°, दक, सर निभमदरार; ग, च. ज, निर्ेमणदारं, ७ ष. ट. ठ, इ. प्रहन्‌, < ग. ज. ५प्र › नानि, ९५कृ, ख.षरट. ठ, ड पश्यति. १५९ १५ २०५ २५ २३० १८० दुर्गाचार्यकृतटीकासमेतं [ द्वितीयाध्यये ४ आहन्ति › असौ भेगेनैयदिः । आद्परवस्य हन्तेः । स पुनस्यर्ुपिनै निहस्य हसं छृत्वाहिरिुच्यते । ‹ पणिष्णिग्मवति " इति पयायेण तचत्रचनम्‌ । “ पणिः पणनात्‌ › । पणति ह्यसौ व्यवहारं करोति । पयौयप्रसक्त. निरच्यते । ‹ वणिक्‌ पण्यम्‌ । वणिजो यद्ृव्यं तत्पण्यम्‌ । ५ तदसौ ‹ नेनेक्ति ' निलकाठं ञयुचि करोति मूष्या् स्यादिति । ‹ निठं भरं भवति › बिभतैधौतोः । भरिते हि तदुदकादिभिः। ‹ वुत्रो वृणेतिवरौ वरते वर्धेते › इयय धातूनामन्यतमस्य । ब्राह्मणमपि चैतस्िमर्थे भवति । * यदट्ृणोत्‌ › अन्तरिक्षमुदकं वा मह्त्‌ ‹ तदू त्रस्य वृत्रमिति › एं ब्राह्मणेऽपि विचार्यमाणे ज्ञायते । अथवा ‹ यद्‌- १९ वर्तत रतदूत्रस्य वुत्रवमिति › । व्षटेन्रदात्र्व्धस्वेयनेनाखम्यमानः सोमो यदसुररूपेणावसैत । अर्थवा यदवक्षयदिन्द्रेण हतो वृत्रो मेघः अपां बिके अपावृतेऽपो व॒ष्टिमिविनाव॑यसप्रावतैयत्‌ ‹ तदरत्रस्य वृत्रत्वम्‌ › । अथवा ‹ यदव्धैत › असावतिमात्प्रमाणं ' तदरत्रस्य व्रतं ' स्यादिति ॥ १७॥ इति निरुक्तवृत्ते। स्तमा्थायस्य पमः पादः । १५ --- रातरिनामान्युत्तराणि चयोरविंशती रातिः कस्मालरम- यति भूतानि नक्तंचारीण्युपरमयतीतराणि धुवीकरोति रातेवा स्याहानकमंणः प्रदीयन्तेऽस्यामवरयाया उषोनामा- न्युत्तराणि षोड्शोषाः कस्मादुच्छतीति सध्या रात्रेरपरः ९५ कालस्तस्या एरा मवति ॥ १८ ॥ ५ काष्ठा इयेतदनेकस्यापि सस्य भवति › [ नि₹०२।१५] इलयतः आरम्य दिङ्नामप्रसक्तानप्रसक्तयुक्तम्‌ । प्रकृतमिदनीमुच्यते । “रत्र १ क. ख. व. 2, ठ, ड. ‹ इति › नास्ति, २ क, ख. घ. ट. ठ, ड. भूतं. २५ ३ ष, ट. ठ, ड, प्येतेषां, ४ क. ख,ग, ज, ° तदू्रस्य......णवतत. | अथवा यद्वकेयत्‌ › नाति, ५ ष, ट, ठ. द. त्वरेन्द्‌०, ६ च. ° अथवा... पावतैयततदु्स्य वरत्वं › नासि. ७ क. ख. ३; ग, २५; पट. ठ. ड, च, ज. अङ्को नालि, < धृ, ट. सतमस्याध्यायस्य. ९ घ, 2. पाद्‌ः सपुणैम ठ. डः पाद्‌ः समाप्तः, १० क, ल. थ. द्‌. षोडशो; छ. त. षोटशो? ड- षोधरो १० १६१. ल.द्‌, १५. त्‌, २६. १२, ट. ठ, ढ, “क्षिद्मुदधः अष्टादशः खण्डः १८ ] मिरुक्तब्‌ । मामन्युत्तराणि नयो्विंशतिः › । रत्रिनामानि उत्तराणीति प्रकृतेभ्यो दिङ्नामभ्यः । तमःसेतत््वा हि रात्रिः । तस्य च तमसो दिद्मेवातरमो भवति । अतो दिङ्नामम्य उत्तराणि रात्रिनामानि । कियन्ति पुनस्तानि। त्रयोविंशतिः । त्रीणि च विंशतिश्च त्रयोविंशति; । कतमानि पुनस्तानि । श्यावी क्षपा शर्वरी" इलेवमादीनि । स्याववणौ हि रात्रिरिति स्यावी । सैः स्वैः कर्मभिरहनि क्षीणान्प्राणिन इयं ख'पेन पातीति क्षपा । अस्यां हि सुप्ताः पुर्ननैवा इव प्राणिनः प्रातरत्तिष्ठन्ति । शरणमस्यां स्वापार्थं त्रित इति शर्भरी इयेवमादि सर्वत्र योज्यम्‌ । आह । ° रात्रिः कस्मात्‌ › इति । उच्यते । इयं ह्यागच्छन्ती प्रकर्भेण ^ रमयति । कानि । ‹ भूतानि नक्तचारणि › पिशाचादीनि । तानि हि विगतेऽहनि रत्रयामुपस्थितायां ततोऽयं विहारसमय इति प्रकरण रमन्ते | "उपरमयतातराणि धुवीकरोति'। इतराण्यपि दिवाचारीणि सैवोपरमयति । तस्यां ह्युपस्थितायां दिवाचराणि भूतानि मनुष्यादीनीतिकर्तव्यताम्य उपरमन्ति उपरम्य च श्थिरौमवन्ति निवासाय । रतिवौ स्यादानकमणः › दानार्थस्य । आह । किमस्या प्रदीयते । उच्यते । ‹ प्रदीयन्तेऽस्यामवश्यायाः ! | अव्यमायन्तीयवस्या- यस्सुषारा इलयथैः । ते हि रात्रो निपतन्ति । ‹ उपेोनामान्युत्तराणि पो$शः । उषसो नामानि । रात्रेरेव ह्यपरः काठ उपास्यो भवतति रात्रिनामम्य उत्तराणि उपोनामानि । कियन्ति पुनस्तानि । षोडश । षट्‌ च दश॒ चं । कतमानि पुनस्तानि । ° विभावरी सुनरी › इयेवमादीनि । पिबिध्रौमियं भासं वृणोतीति विभावरी । शोभनं नराणामस्यामुत्थानं भवतति सुनरीलयेवमादि निर्वचनं योयम्‌ । आह । ‹ उपाः कस्मात्‌ › इति | व्यते । “उच्छ तीति सवयाः ' । उच्छी विवासे [ धा० १।२१६ || विवासयति हीयं “तमांसि । तस्मादुच्छर्तप्यवमस्या एतस्मिन्‌ करमणि सदाः कतेरि कारक १कृ.ख. घ, ट. ठ. ड. “मानि रातिनामानि । उत्त, २ क. ख. 'सतन्ा; घ. “प्तजा, ट, सतनी" रा. २ घर ट. ठ. ड. जीणि च... -विशापिःः नात्ति. ४ ग, च. ज, पुनर्णवा, ५ग.च. ज, नक्तंचरणि, ६ च. प्राप्तायां विर. ७ ग, ज, शङ्यायाः । विप्रुषः तषार; च. सयाया: । पुषाः इत्य < क, ख, ग, ज, घ, 2, षोड्रा; च, पोटा; ड. शोध, ९ क, ख, च. ट. ठ. ढ, च षोडरा। दत्‌, १०, ट, ठ. ड. विविधां भासमियं वृणो ११ब.ट, ठ, इ“उच्यते, नालति, १८१ १५ १५ ९५. १८२ दुगा चार्यज्कतटीक।समेतं [ द्वितयाध्यये उपा इत्येतदाभिधानं भवति । आह । का पुनरियमुपा इति । उच्यते । £ रात्रेरपरः काठः › स उपा इत्युच्यते । आह । कथमेतद्र॑थते रत्रे. रपरः काढ उपा इति । उच्यते । ‹ तस्याः › उषसो रात्रयपरकाख्ते, < एप्रा ' निवाचिका ऋग्‌ “ मवति › ॥ १८ ॥ ५ म इदं शरेष्ठं ज्योतिषां ञगोतिराग।चित्रः परकेतो अजनि विभ्वां । यथा प्रसृता सवितुः सवा एवा राञ्यषसे योनिं दे, म रक्‌ [० सं० १।११६। १] ॥ इदं शषठं ज्योतिषां ज्योतिरागमचितरं ्रकेतनं प्रज्ञाततममज निष्ट विमूततमं यथा १० प्रसृता सवितुः प्रसवाय राजिरादित्यस्येवं राञ्युषषे योनि- मरचर्स्थानं खीयोनिरमियुत एनां गम॑स्तस्या एषापरा मवति॥ १९॥ इदं श्रष्टमिति । आङ्गिरसस्य कुत्सस्येयमापमुत्तर च । उमे अपि क्रिषट- १५ भवेत । प्रातरनुवाकाञ्िनयोः शध्येते [ आश्व° श्रौ ४। १४ ]। इदमुपोरक्षणं ज्योतिः श्ेष्ठमादिव्यादीनां ज्योति- उपसो रात्रयपर- षामिति नि्ौरणे पष्ठी । आदिष्यो हि तापकः. काठ्वे ऋक्‌ प्रकाशकः । चन्द्रमा अर््यतिश।तः प्रकाशकश्च । इदं पुनर्नादुष्णं नातिशौतं प्रकाशकं चेव २० वमादियाद।नामिदमेव श्रेष्ठम्‌ । अगादागच्छती्यथैः । चित्रं चायः नीयं पूजनीय द्शैनीयं वा रेष्टवदिव । प्रकेतनं प्र्ञाततमं प्रकाशतमम्‌ । अजनिष्ट जातमित्यर्थः । जातं सदागच्छति सर्वासु दिक्षु । विभ्वा विभूततमम्‌ । इदमतिमहच्वाकिमूततमं विस्तीणेतम-, मितराणि परिच्छिनतराणि अ्योतीष्यपेश्षय । किच । यथा प्रसूता प्रकरेण. २५ सूता प्रसवमनुप्रा्ता । सूत्िशब्दः प्रसवाः । रात्रिरादियस्य प्रसव्रायादि- लयोत्ृ्टे देशे जायत एवमेव रात्रिरुपसे।ऽपि जन्मार्थं योनिं स्थानमवकाश- १ क, ख, घ. 2, ठ. उ.भेतङुच्यते रात्रे, २ क.ख. १; ग, २६; च.२२;घ.2. ज. अह्नो नास्ति; ठ. ड. "भवति । इत्यष्टदशः खण्डः, २ क. ख. द्‌, २; छ, त, ९२७, ४ घ, ट, "ठ... ‹ उत्त च › नास्ति. ५ग्‌, ज, हस्यते । च; च, २० रास्येते । चं. ६१, ट, अथ तिरतः. वशः खण्डः २० ] निरुक्तम्‌ । १८३ मुष॑स आतलाभायरेक्‌ अरिचवैति । ददातीत्यर्थः । यथोपा भादिसस्य जन्मनो हेतुस्तदनन्तरजन्मत्वादेवं रात्िरुषसो जन्मनो हेवरितयेवमस्यामृचि रन्रिरेवापरः काठ उषःसंज्ित इति गभ्यते । स्थानं योनिकशब्देनोच्यते । यद्धि य्मिननिधीयते तत्तेन साकं युतं मभति । मिशरीभूतमितय्थः । इयमपी- तरा ^ स्त्रीयोनिरेतस्मदेव › । कि कौरणम्‌ । ‹ अभियुतो ' हि "गर्भ ५ एनां ' भवति । आमिशरीमूत इलर्थः । पूर्वत्र ‹ मयमपीतरो योनिरे- तस्मादेव । किम्‌ । परियुतो भवति ' [ निरु° २। ८] इति परियवनक्रियासामान्येन निरुक्तो योनिरशब्दः । योनिशष्दः किमर्थ॑इह पुनः ‹ अभियुत एनां ग्भः › इति मिश्री- पुनध्यत्पायते भावसामान्येन । उभयलिङ्ग चास्योपदर्ितमिह १० स्रीलिद्गं तत्र पुंटिङ्गमिति । ‹ तस्याः › उषस एषापरा ऋग्‌ ‹ भवति ' अ्यैवार्भू्य दतायै रात्रेरपरः काक उपा उष्यत इति ॥ १९ ॥ रशद्रत्सा रुश॑ती श्वेत्यागादरिगु कृष्णा सद॑नान्यस्याः । १५ समानबन्धू अमृतं अनूची दयावा वर्ण चरत अ(मिनाने [ क० सं १ । ११२ । २] ॥ रुशद्रस्षा सू वत्सा रुशदिति वर्णनाम रोचतेज्वलतिकर्मणः सू्वमस्या वत्समाह साहच्यावसहरणादवा रुशती श्वेत्यागात्‌ । श्वेत्या श्वेततेररिचक्कृष्णा सदनान्यस्याः कृष्णवर्णां रातिः २९० कृष्णं कृष्यतेनिक्ष्टो वर्णोऽयेने संस्तौति समानबन्धू समानबन्धने अमृते अभरणधर्मांणावनरूची अनूरखयावितीतरे तृरममिषरत्य धावा वर्णे चरतस्ते एष द्यावौ द्योतनाद्पि धा यावा चरतस्तया सेह चरत इति स्यादृमिनाने आमिन्वानि अन्योन्यस्याध्यातमं कुर्वाणे अहर्नामान्युत्तराणि २५ स १ड. संज्ञ इति. रग, ज. ८ कारणम्‌... किम्‌“ नास्ति, ३ क. ख. ₹; ग. २७८; च. ९३;घ.ट. ज, अद्को नास्ति; ठ. इ. ॥१९॥ इति निरुकूटीकाया पूरषर्के दितीयाध्याय एकोनविंशतिः खण्डः. ४ क. च. छ. त, द्‌. ° अनूच्य › नास्ति, ५क.स, छ. त, दु, ‹ सह नालति. ६ क, त, छ. ते. द्‌ ‹ आमिम्वाने › नास्ति. ३० १८४ हुर्गाचीर्यक्कतटीकासमेतं : [ परितीयाध्यये हवावशाहः कस्मादुपाहरन्त्यस्मिन्कर्माणि तस्यैष निपातो न क [4 9 मवति वेश्वानरीयायापुचि ॥ २० ॥ --- रुशद्धसा रोचिष्णुवत्सा । सूर्यो हि रोचिष्णुः। तम्‌ “ अस्या वेत्समाह ५ म्रटक्‌ " साहच॑यौत्‌ › । मातृसहचरो हि वत्सो मवति । अयमपि चान॑योपसा सह॒ चरतीयेतस्मातसामान्याद्वतसं उपसो रा्यपरका- इत्युच्यते । “ रसहरणाद्वा ! । यथा हि मातुर खतेऽपरा ऋक्‌ धसः क्षीराख्यंस्य रसध्याहती भवति वत्स एव~ मेपरोऽप्यौपतिकानामवदयायारयानां रसानामाहतौ १४ भवति रर्मिभिरियेतस्मात्सामान्यादरत्सतम्‌ । संशती रोचनर्शाखत्मनापि । “श्रेया श्वेततेः' धातोः । शश्विताँ वर्णे इत्येतस्य [ धा० १ । ७४३ ]। शरेतवर्णेयर्थः । या चैवंरक्षणोपाः सा आगादागच्छति । जगतायाश्च तस्या अपि अरिकू्‌ आरेचयति कृष्णवणौ रात्रिः । किमोरेचयति । सदनानि स्थानान्यस्या उपषरसः। येष्वेवमुपा स्थनेष्वागता सलयासीदति तान्यारेचयति १५ रात्रिः । एवं तावदयम॑र्ध्चो राग्रयुपसोर्विभ॑क्स्तुतिः। 'अथ' अनेनोत्तरेणा- धर्चन तति रात्युषसी “संस्तौति, । "समानबन्धू" एते रात्ुपसी समानं- बन्धने” । तमानमनयोबैन्धनम्‌ । आदियस्येयं ह्यस्तमयं प्रति रात्रिषद्धा संशिटोदयं प्रतयुपाः । एवं समानबन्धू । "अमृते अमरणधर्माण? । न हि रच्युषसी भ्रियते । “ अनूची इतीतरेतरममिपरेय › । इतेतरसंशचटे हीमे २० श्यावाः वर्णं "चरतः, । ‹ ते ध्व राच्युपसी 'यावौ दयोतनात्‌" । उपा हि स्वेन प्रकाहेन दोतते | रात्रिरपि स्वेन तमेोवीर्येण नक्षत्रगणेन वा स्वमधिकारं प्रति योतते । एवं हि यावेति द्विवचनम्‌ । अथ ‹ वा ? तृतीयान्तमेकवचनमेतत्‌ 'स्यात्‌' दौः । (तया यावा सह युक्ते तया सह स्प्माने चरतो गच्छतः । कर्थं च पुनश्वरतः । आमि्ौने । आङ्च्यरथे 1 २५ १क.ख.व्‌. ३; छ. त. २८. २ ठ. ड, °वत्सेति रोचि. २क.ख. घ. ट. ठे, ह. ‹ इति › नास्ति, ४ ग.ज. क्षीराख्परपस्य, ५ क. ख. घ, ट. ठ. ड. श्वेतो वर्णं एत्यस्यां सा श्वेत्या । भ्येतदर्णे०; ग, ज. श्वितो वर्णत्येतस्या भ्बे- तवर्गे. ६ क. ख, घ. ठ. ठ, इ. ‹ अपि › नास्ति, ७ कृ, त. ध. ट, ३. ड, येषियमुषा*, < ग. ज, ‹ एते › नास्ति. ९ क. ख. घ. ट. ठ. उ. येते. १० ठ. ३० उ. एवं. ११. ट, ड. ससमधि०; ठ. स्वं खमा”, १२क,ख, व. ट, ठ. ड, ‹ च › नास्ति, १३ घ. ट, ठ, उ, वृणी रूपं आमिमाने. एकविंशः ण्डः २१] निरुक्षम्‌ । १८५ उषा अपि रतरैरभि आत्मानं निर्मिमीते रश्रिरप्युषसंः । इतरेतरसंकि्टे हमे राच्युपसौ । तस्मदिवरमच्यते “ अन्योन्यस्याध्यातम कुर्वाणे ईति । उषःशब्दैत्रावधारणार्थ प्रसक्तवतौ म्रावुपवर्णितो । प्रकृतमिदानी- मुच्यते । ‹ अहनीमान्युत्तराणि द्वादश › । अद्वो नामान्यहनां मानि । ‹ उत्तराणि ! प्रकृतेम्य उपषोनामभ्यः । उपस एवानन्तरमहभेवति । ५ तस्मादुषोनामम्य उत्तराण्यहनौमानि । कियन्ति पुनस्तानि । द्वादश । दवे च दश च द्वादश । कानि पुनस्तानि । ` वस्तोः युः भनुः" इयेवमादीनि । वस्ते ज्योतिरेतदिति वस्तोरिवयुच्यते । यथेव हि शरुतं मब तथैवेह समाम्नातम्‌ । दुः । योते द्येतञ्ब्योतिपा । भानुः । भासते दो्तञ्जयोतिपेयेवमादि योज्यम्‌ । आह । * अहः कस्मात्‌ › । उच्यते | १० + उपाहरन््यस्मिन्कमोणि ” । न हि तथा रात्रावनुतिष्ठन्ति कर्माणि कमेकरा यथाहनि । “ तस्य › अद्वः ‹ एप निपातो भवति ' नेषण्टुक- बृस्या ` वेश्वानरीयायां › वैश्वानरदेवतायाम्‌ ‹ कचि › । अहःशब्दो हि रामिमहश्वोमयमभिधत्ते। अतः संदेहपदम्‌ । तस्यै विभगोऽ. ६ स्यामृथ्युपपदविशेषातरदश्चते ॥ २० ॥ १५ अहंश्च कृष्णमहरर्जुनं च वि वतते रजसी वेधाभिः । वेभ्वानरो जाय॑मानो न राजावांतिरज्ज्योतिंधाचिस्तमासि [ऋ ०सं ०६।९।१ ]॥अहश्च करप्णं रातिः शुक चाहरजुनं विव- न @, = [9९ [4 ~ न, तते रजषी वेद्यामिर्धैदितव्याभिः प्रवृत्तिरभिर्दभ्वानरो जाय- २० मान इवोयन्नादित्यः सर्वेषां ज्योतिषां राजावाहृन्नयिर्या- तिषा तमांसि मेषनामान्युक्तराणि विंश्न्मेषः कस्मान्मे- इतीति सत आ उपर उपल इत्येताभ्यां साधारणानि पवंतनाममिरुपर उपलो मेषो मवल्युपरमन्तेऽस्मिन्नप्रा- ण्युपरता अप इति वा तेषामेषा मवति ॥ २१॥ ९५ 1 म १८. इ, पुष्यते. २८. ड. ‹ इति ! नात्ति. १.२. ठ. इ. “शब्द्‌ लापधा०. ४ च. (एतत्‌ नासि. ५ ष. ट. ठ. ड. (आह? नास्ति. क. ष. ३; ग. २८) च. २४; घ. ट. ज, अङ्को नात्ति; ठ. इ. “अविं ॥ इतिं निरंक्तभाभ्ये १६० खण्डः समाप्तः, ७ क, खरु, ४; छ. त, २९, १० बषः १८६ दुगा चायेक्ृतदीकासमेतं {शितौयाधवये अहश्च ङृष्णमिति । भरद्माजस्येयमार्षम्‌ 1 त्रटप्‌ । पृष्ठषस्व पटेऽहन्याभ्निमास्ते श्ने शस्यते [ आश्च० श्रौ ८ । ८] 1 सहश्च इष्ण रात्रिः ञुङ्ं चाहर्खनम्‌ 1 अ्नशब्दो हि छक पयौयः । विवर्तते विपययेण बतेति । रात्रि. ५ ‹ अहन्‌ › शब्द- रतीताहरायातमहरतीतं राश्रिरायतिलेवम्‌ । रजसी स्य नेषण्डुकवुत्तिः रज्ञके । येतिप्रा हि मूतान्यहो रजयति तमसा रात्रः । वे्यामिर्वेदितम्याभिः प्रृ्तिमिः । न हि तासां प्रवृत्तीनामन्तोऽस्यहनि च रत्रौ च प्राणिनाम्‌ । अतस्ता वेदितन्या एव भवन्ति बहतवात्‌ । न हि विदिता नाम ताः कदाचित्‌ । किंच । १० वैश्वानरोऽ्िःपाहरत्‌ अपहन्ति सेन “ भ्योतिषा तमांसि › । कथं पुनर. पहन्ति । जायमानो न राजा जायमान इव उग्यन्निव सवैमूतानां राजा- दिय: । यैथा्यु्न्नादियस्तमास्यपहन्ति दिवैवमभ्निरपि रात्रावपहन्तीश- भ्निरादियेन तमोपघातं प्रदयुपमीयते । ‹ मेघनामान्युसराणि त्रशत्‌ › । मेघानां मामानि मेघ॑नामानि । तान्युत्त- १५ रागि प्रङृतेम्योऽहर्नामभ्यः । मेवा ह्यहनि च॑ रात्रौ चाविशेषेण भवन्यतों रन्यपोऽहनामम्य उत्तराणि मेधनामानि । कतमानि पुनस्तानि । "अदिः रावा गोत्रः › इत्येवमादीनि । सद्धिः । आदारयितव्यो श्चसौ मवल्युदका्थ- भिलयद्विः । प्रावा गृणतिवौ गृहवतेव । गृणायसौ शब्दं करेति गृहीतं बोदकमनेनेति प्रावा । गौवोगत्रेति गोत्र इसेवमायम्यूटितम्यं पतैतनाम. २ त्वेऽपि यथास्तभवं योज्यम्‌ । आह । ‹ भेव; कस्मात्‌ ” । उच्यते । ' मेहति › सिश्चयसौ । एवं कतरि कारके ‹ सतः › अ्यैतदमिधानं भवति मेव इति । तेपां मेषनन्नाम्‌ ‹ आ उपर्‌ उपर इति ' प्राक्‌ उपर उपक इये- ताभ्यां यानि नामानि तानि ` साधारणानि पव॑तनामभिः? । तदेषां २५ प्रकरणोपपदाभ्यां विशेपोऽरेधायैः। ‹ आ। उपर इयेतस्मात्‌ › इति वक्तव्ये १ ग. ज, श्रेव्वाहन्‌ अप, २. ट. ठ, उ. अपहरन्ति. ३ क. ख. ष. ट. ठ, ड. यथाहुव-, ४ व. ट. ठ. ड. । इति" नास्ति, ५क. ख.ग. ज, श्च नास्ति. ६ घ, ट, श्वाविशेषग भः; ठ. ड. °चारिरिषणं भ, ७क, ख, घ, उ. ठ. ड. ‹ उषः › नासि, < क. ख. घ, ट, ठ. ड. ^तम्यो भवति ह्यसाबुद्‌”, ९ च, १० “वोऽप्यवधार्यः, कध खण्डः २२ ] निरुक्तम्‌ ¢ १८७ « आ उपर उपल इदयेताम्थां १ इषयुक्तम्‌ । उभावपि. यतौ समाननिर्व- चनौ शब्दवेकसिन्निरुक्ते निरुक्तौ भविष्यत इति रखोश्वाविशेषह्यापना- प्र्‌ | ‹ उफ उपद्ये मेधो भवतिः? । उपर इति उपक इति च मेष उक्तो भवति । उपरश्ब्दादारभ्य मेघनामान्येव न पवैतनामानि । आह | उपरः कस्मात्‌ । उच्यते ।“उप'गम्योपगम्य स्मन्तेऽस्मिनभ्राणि'। ५ अथ ८ वा› “ उपगम्यास्मिन्रता आपो भवन्ति इति › उपरः | उपलोऽपयेतस्मदेव रठोरविशेषेण । आह । कथ पुनरमम्यते उपर्बन्धेन मेव एवोच्यते न पर्वतः । उच्यते । (तेषां मेघानम्‌१रशन्दवःच्पवे विशेपलिङ्गवाचिका ‹ एषा › ऋक ‹ मवति › ॥ २१ ॥ १०. देवानां मारने प्रथमा अंतिष्ठन्क्रन्त्दिषपामुपरा उदा- यन्‌ । त्रयस्तपन्ति पथिवीमन्रुपा द्वा बबं वहतः पुरीषम्‌ ( ० सं० १० । २७। २२३) ॥ देवानां निभि प्रथमा अतिष्ठन्माध्य्भका देवगणाः प्रथम इति मुख्यनाम प्रतमो मवति छन्तचमन्तरिक्षं विकतनें मेघानां विकर्तनेन मेधा- १५ नामुषृकं जायते । चरय॑स्तपन्ति प्रथिवीमनूपाः । पर्जन्यो वायुरादित्यः शीतोष्णर्वैरोषधीः पाचयन्त्यनूपा अनुव- पन्ति छोक्ान्त्स्वेन स्वेन कमंणायमपीतरोऽनूप पएतस्मादे- वानूप्यत उदकेनापि वान्वाबिति स्याद्यथा प्रागिति तस्यानूप इति स्याद्यथा प्रचीनमिति। द्वा बकं वहतः २० पुतीषम्‌ । वाय्वादित्या उवुक्रं बुबुकमित्युदकनाम घवी- तेरा शब्द्कर्मणो भ्रंशतेवां पुरीषं प्रणातेः पूरयतेवां ॥२९॥ इति दितीयाध्यायस्य षष्ठः पाद्‌ १-घ. ट. ठ. इ, ‹ इति › नास्ति, २ क, ख. घ. ठ. ठ. ड. ति च-उप°. २५ १ ध, ट, ठ. डः आरमन्ते. ४ घ. ट. ठ. शब्दे मेष; ड, शब्दो भव. ५क. ख. व. ट, ठ, उ. पर्व॑त हति, € क.ख, ४ग.२.९} च. ९५; व. ट, ज. अह नास्ति. ठ, ड. भवति । इति निहकभःप्ये सत्तमाध्याय एकविंशतिः खण्डः. ५ द्‌, निर्षणे. ८ क. ख. माध्यनिन्, ९ कृ.त्र, छ. त. द्‌, “कतन्वमन्तक्षं विकर्तनं मेधानां › नास्ति. १० छ, त. द्‌, ठ. इ, (बा) नाकि. ११५ क.ख. ५; छ. त, ३८. १.२ द.थ. प. ठ, द. ' इति.. परदः › नाति; छ. इति ष्ठः पद्‌, त, शति दितीवाघ्यभर तृतीयः पादः; द्‌, इति नेकस्य दिती °. ३१९ १८८ दुर्गा चार्यक्ृतदीक्ासमेतं [ दितीयाध्याये देवानां मान इति । वसुक्र्न्स्ययमार्षम्‌ । त्रिष्टुप्‌ । महप्रते शस्यते [ ० आ० ९ । १।९ ] । देवानां दानादिगुणयुक्तानां मैने निमे । यदा देवाः वृष्टाः प्रजापतिना तदैत एव माध्यर्मेका देवगणाः प्रयमाः भतिषठन्‌ । एतेऽपि हि दानादियोगदिवा उच्यन्ते । प्रथमाः प्रतमाः प्रकृ. ५ शतमा सुल्या इभः । मेघामावे दि सर्वमेवेदं जगदरषीमावान स्यात्‌ । तस्मादेत एव॒ प्रकृष्टतमा अतिष्ठन्‌ अवध्थितकन्तः । सृष्टो हि सर्व देवानामेत एत्ातरे सृष्टा इयमिप्रायः । विच । छन्तत्रात्‌ ईत्कतताद्र- देशदेपां मेषानामिन्देण उपरा आप उदायन्‌ श्ागता आगच्छन्ति च । किं कारणम्‌ । 'विर्कतंनेन मेधानामुदकं जायते, । उपरौशब्देनात्रो- १२ दकमुक्तम्‌। तीसस्याच्ताच्छन्यं मेको शनवत्‌ । उपरु मेघेषु या अपस्ता उपचारादुपरा इलयुचयन्ते । किच येदमिरपराभिरद्विरोपषयः ्रेरोहिता भवन्त्यथ तदा त्रयस्तपन्ति । त्रयः पर्जन्याद्यस्तपन्ति धंथिवीटोके । अनृपाः । ते हयनुवपन्ति टोकान्‌ । सेन सेन कर्मणा यथाकाल्मनुग्‌- न्ति । एतदनुवपनं लोकानां यदर्पादिभिः पर्जन्यादथो यथार्थमोषधीः १५ पाचयन्ति । किच । दव बुनूकं बहतः पुरीम्‌ । द्वौ वाग्बादिलौ वहत आक्षिपत इतः प्रथिवीलोकादू वृनुकमुदकम्‌ । किंठक्षणम्‌ । पुरीपं प्रण- यितु पूरयितु वा । । “ अयमपीतरः › नयनुपः समुदरानुपो वा “ एतस्मदिव › वपतेरष॑तोः । असावपि" ‹ अनुप्यते › प्रैकीथेते नियकाढम्‌ “उदकेन! । ‹ सपि ९० क. ख. घ.ट. ठ. इ. “करस्येन्दपुचस्थैय, २ क, ख. घ. ट. ठ. ड, ण्वते मरुत्दतीये शास्य. २ क. ख. घ. ट. ठ. ड. माने विमाने नि०. ४ क, स. माध्य मिष्टा. ५क.ख,प.ट. ठ, ड. (अव › नास्ति. ६५क.ल.घ. ट, ठ, इ, उत्कृषटात्‌. ५ क. ख. घ. ट, ठ, ड. आगतवत्यः. < क.ख. घ. ट. ठ. ड. तनेनेव दि मेषा ९ क, ल. घ. ट, ठ. ड, उपरशब्दे० १० च. तात्सथये ता. २५ ११क., सप. ट. ठ. ठ. मञ्चाः कोरान्त इतिवत्‌. १२ च, ‹ उपचारत › नास्ति, १३ क. ख. ग. ज. घ. ट. ठ. ड. यदू ताभि०. १४ ग. ज. परोहिताः; घ. ट, ड. पोहिताः; ठ. प्रहिताः, १५ ग, ज. पृथिवीं लोक अनू) ष. ट, ठ. इ. एथिकीं एयिवीलाकं । अनू" १९ प. ट. उ, श्पूरयित बा अतः अयम०; उ. पूरयित बा यतः अयम १७ क. ख. ध. 2, ठ, ड, श्वपि हि अनू" १८द्‌ १० ख, व, ट्‌. ठ. ह, अनुप्कीर्यते, योवः खण्डः २२] ` निरक्तषर्‌। ब्र › एवमन्यथा स्वात्‌, भाोतेः । अन्वाप्यतेऽसावुदकेनेति “अन्वाप्‌, । ® यथो › पुरस्तादश्चतीति ' प्रक्‌ " । ‹ तस्य › अन्वाबियेतस्य सतः ° अनूप इति › एव शब्दः ‹ स्पायथा प्राचीनमिति › । प्रागितयवं सतः ध्ाचानम्‌ । ‹ बुवूकभिति उदकनाम › इति परयांयवचनेन तच्राभिधानम्‌ । ¢ जरवीतेवं › शब्दाथैस्य [ धा० २।३४ ]। शब्दकारि हि तद्भवति । मर्ते '। भरेयति [ धा० ४ । ११९ ] दि तन्मवादिति ॥ २९ ॥ इति निर्क्टत्तो सप्तमाध्यायस्य षष्ठ; पदः ॥ वाङ्नामान्युत्तराणि सप्तपश्चाशद्राक्षस्मादरचेस्तत्र सर- स्वतीत्येतस्य नदीवदेवतावच्च निगमा मवन्ति तद्यदेवता- वदुपरिषटात्तद्याख्यास्यामोऽयेतन्नदीवत्‌ ॥ २२ ॥ वोड्नामान्युत्तराणि सप्तपञ्चाशत्‌ । मेवनामप्रसक्तो ‹ देवानां माने" इत्येष मन्त्रो ग्यास्यातः । प्रकृतमिदानीमुच्यते वाङ्नामानीति । वाचो नामानि वाङ्नामानि । उत्तराणि प्रकृतेभ्यो मेषनामम्यः । मेवेष्वेव हि भूयसी वाग्भवतीति मेघनामम्य उत्तराणि वाङ्नामानि भवन्ति । कियन्ति पुन. स्तानि । सप्तपञ्चाशत्‌ । कानि पुनस्तानि । ° छेकः धारा इला › इले वमादीनि । श्रयत इति शोकः । भ्रियते तं तमर्थमवधारयितुमिति धारा । ते तमर्थं प्रतीयरमषट गच्छतीति इकेवयेवमायम्यृहितन्यम्‌ । आह । ‹ वाक्त- स्मात्‌ › ॥ उच्यते । ‹ वचेः › धातोः । उच्यतेऽनयेति वाक्‌ । ‹ तत्र सरस्तीलेतस्य ' । तत्र तस्िन्सप्तप्वा्त्के वाङ्नामगणे सरस्तीसेतस्य नाम्नो (नदीवदेवतावच निगमा भवन्ति । न्य- सरस्वतीत्येतस्य न- रथयुक्तश्च देवतार्थयुक्ताशचतयर्थः । तत्रैवं सति दीविवताव्च निगमा: ‹ यत्‌ › अभिधानं ‹ देवतावत्‌ * ‹ तत्‌ ? अधिय “ उपरिषटाव्चास्यास्याम; › पोडशेऽ- १.ट. ठ. ड. च. अपि चैव, २ क. ख. घ. ट, ठ, इ. भ्यथा नात्ति, २क.ख. घ. ट, ठ, ड. इत्येष शब्द्‌, ४ च. भ्रतेर्वा०. ५ ग, च. ज. भ्रस्यति ६ कख. ५; ग. ३०;घ. ट. च. ज. अङ्गो नास्ति; ठ. ड. इति दार्गिशतिः खण्डः, ७ ष. ट, पद्‌ पूर्णः; च, ठ. ड. पाद्‌: समप्तःः < क.त.द्‌. १; छ. त. २१. ९ च. व्रामा; ठ. ड, ‹ वादूनामान्युत्तराणि पप्तप्चाशत्‌ ? नास्ति, १० क. ख, घ, ट, ठ, इडत्ये°. १८१ १५ २५ २५ १९० डुग ा्ंङ्कतदीकासमेतं ( दितीयाभये ध्याये ^ पावका नः सरस्वती इत्येतकिन्मन्त् ॥ निर० ११।२६ }। ५ अथ › पुनः त्र नदीवत्‌ तद्ाख्यायते ॥ २३ ॥ इयं शुष्मेभिर्बिसखा इवारुजत्सानु गिरीणां तंविषेभि- ५ कर्मिभिः । पारावतञ्गीमव॑से छवृक्तिभः सरस्वतीमा विं न बासेम धीतिभिः (क०्सं०६।६१।२)॥ इयं इाष्मैः शोषणे श्युष्ममिति बलनाम शोषयतीति सतो विसं विस्तेभवनक- मणो वृद्धिकर्मणो वा सानु समुच्छ्रितं मवति समुच्ुन्न- भिदिः वा महद्धिङभिमिः पारावतद्नी परावारकातिनीं ५५ पारं परं मवत्यवारमवस्मवनाय सुपवृत्तामिः शामनाभिः स्तुतिमिः सरस्वतीं नद कर्ममिः परिचरेमोद्कनामान्यु- तराण्येकशतमुदकं कस्मादुनत्तीति सतो नदी नामान्युत्त- राणि सतिंशक्न्ः कस्मान्ञवृना रमा मव न्ति शब्दृवत्यो बहुलमासां नेषण्ड्कं वृत्तमाश्वयमिव प्राधान्येन तत्रेतिहा- १५ समाचक्षते विश्वामिन्न किः घुद़सः पेजवनस्य पुरोहितो बमूव विश्वामित्रः सर्वमित्रः सर्वं संसृतं घुदाः कल्याणदानः पेजवनः पिजवनस्य पुः प्जिवनः पुनः स्पर्धनीयजवोः वामिश्रीमावगति्वां स॒वित्तं गृहीत्वा विषादयोः संभेद्माययावनुयुरितरे स विश्वामित्रो नदीस्तुष्टाव गाधा २० मवतेत्यपि दिवि, बहुवत्त्यदिवदुपरिष्टात्तव्याख्यास्या- मोऽथेतद्ृहूवत्‌ ॥ २४ ॥ इय इष्मभिरिति । मदवाजसवार्षम्‌। गती । इयं सरस्वती नौ शुषमेभिनलैः । किं करोति | बिसला इवारुजत्‌ । यथा बिस्खात्तको बिसाननादरेणेव भरदुलाव्छनतयवमिग्रमनादरेणेव यदपि सानु भवति षभु- ९५ १क. ख. व. ट, ठ. ड. यदव, र क.ख. १; ग. ३१; च. २६; घ. ठ. ठ, ड ज. अङ्को नत्ति. ३क.ख. छ. त, द्‌. ‹ श्चोमनाभिः- नास्ति. ४ कख. छ. त. द्‌. “ नद्‌ नालति. ५क. ख. छ. त. द्‌. ‹ इषाः नास्ति; ६ कख. द्‌. २; छ. त. ३२. ७ ठ. ड. जगतीअन्दः पृष्टयः षे (ड. षष्ठे) चतुहि ब्यल्हपकषे परउगतृषे विनियुकतेयम्‌ ।,इयं ८ क. ल. ग, ज, च. टः ठ. ड. वि्मना०..९ घ, स्च. द, इ, ^त्प्रत्‌ बनत्ये*; ठ, “त्वात्‌ स्जत्ये०, ६० १२९ ग. च्‌, ज, समुष्टृत, धतरपिशः लण्डः २४] निरुक्तम्‌ । १९१ च्छति वजपतघातकध्यं गिरीणां शिखरं तदपि तविषेभिेहद्विरूर्िभिरविस- खानक इवानादरेणव रजति भनक्तीयर्थः। येयमेवं- अ्यामूचि सर- गुणविश्चिष्छ तामेतां वयं पारावतक्नी पारावारघाति- श्वतीयेतनदीवदमि- नीम्‌ । सा दयु्मिभिः पारं चावीरं चोभे अपि धानम्‌ हन्ति | अवसे अवनाय रक्षणायात्नः । कथं ५ नाम रक्षेदसावस्मानियेतमर्थ पुरस्कृ सुदृक्तिमिः प्रयुक्ताभिः स्तुतिभिः स्वरसैषठवादियुक्ताभिः । किम्‌ । सरखतीमा- विवासेम धीतिभिः । सरस्वताभामिमुस्येनावध्थिताः परिचरेम । धीतिभिः कर्मभिः स्तुतिभिश्वनेकप्रकाराभिरिय्थैः । एष समस्ताधैः । सथैकपदनिरक्तम्‌ । ' शुष्ममित्ति बटनाम › । तद्धि ‹ शोषयतीति १० सतः ! । सत इति कारकावधारणम्‌ । विपथेयेणापि ह्यमिधानानामर्थो भबयेवं मन्यमानो भाष्यकारो बर्नामसु पठितमपि सदेतदभिधानमेव- माह शुष्ममिति बनामेति । “ निसं निस्यतेभभदनकर्मेणः › । तद्धि भिदते । ‹ इृदधिकर्मणो वा › । वर्षते हि तत्‌ । ‹ सानु ” समस्तं हि तद्‌ “इच्छं, भवति। भथ “वा, समस्तमू्ं “नुन्नं प्रेरितं भवति । (पारं १५ परं भवति" अवरस्मात्कूठपरवं । भवारमवरं भवति परस्मात्कूखात्‌ । सस्यागृचि तविेभिः ऊर्मिमि; पारावतघ्रीमियेतद्विरेध॑शङ्गं नदी- सत्वं ॒प्यता भाष्यकारेण ‹ अयैतन्दीबत्‌ एतन्न नदीवदभि- इत्युक्लेयमृगुपासौ सरस्वतीशब्दस्य गयमिधाय- धानं विंतु देवतावदि- कते । इयं पुरनमत्रायणीयके ‹ उतस्यानः २० व्यर्थं तैत्रायणीसंहिता- सरस्वती ” इलस्य पडर्चस्योत्तमा । एतच्च पुनः प्रमाणम्‌ पडर्चं पड चौनुकरमेण पश्वनुक्रमेण च ‹ सार- = स्वती येनुषटरीमाक्मेत यः क्षेत्रे प्रुषु वा १ च. आस्जाति. ₹ क. ख,ग, ज, चाव।रं उभे; घ. क्ष, ट. ठ. ड. वारं दोभे०, ३ क, ख. सुपवृत्ताभिः स्तु; प. ज्ञ. ट. ठ. ड. सुप्वृत्ताभिः सप्रयु- २५ काभिः स्तु ४ ष. क्ष, ट, ठ, ड, शख्येन संस्थिताः. ५च. ८ हिः नान्ति, ६ ग. च. ज. उच्छृतं. ७ ग. ज. अपरस्मात्‌ ; च. अपपस्मात्‌° व. < क. ल. ह्म. ट०ठ. ड. ‹ एब › नास्ति, ९ च. अवरभव०, १० क, ख. द्िरष्यलिङ्ग; ग. (दिषयलिद्ग; न, °दिल्यलिद्ग. ११ च. उपा्ातः सर”. १२ घ. ष, ठ. द, तव्‌- भिषायकत्ते; ट, तेकुभिर नय; च, नयाभिधायकत्वं, १२ ग, च, ज, मे्ावहणीयके, २० १९२ दुर्गाचा॑ङ्कतरीकासमेतं : [ दवितीवाध्यायै विवदेत › [मत्रा सं° २।५।४] इयेतस्य पशोः संपयते । सेयमनेन प्रकरेण सारघतस्य पहविपो याज्या मवति। एवं च सतीदेमपि देवताव- देवेयेतदापद्ते। न हयदेवततेऽयते | तदेतदेवं कृत्वा माष्यकारेण यदुक्तं ^तद्यदे- वतावदुपरिष्ट्त्चा्यास्यामोऽथैतन्नदीवत्‌! इति ५ भाष्यकारस्य मेः तदविरुष्यते । तत्रोक्तः समाधिः [ निर० त्रायणीसंहितया वि- २ । ८ बरत्तिः ]। विभवो ह्यनुप- रेमे कः समाधिः क्षीणशक्तयो मब्रशब्दाः । प्रवरीनमात्रमेतक्ति- यते सर्मयैव मन्दाब्दानां योऽथै उपपयते स थोज्यो यथासंभवमिति । देवतापक्षे विनियोगानुविधानामिप्रयेण सरस्वती १० माध्यमिका वाक्‌ । सा गिरीणां मेधानां सानूनि देवतापक्षे द्‌. भजजैय्भिभिः स्तनयिलनुभिः पारावरे यावाप्ू- निरूपणम्‌ थिग्यौ हन्तीति योज्यम्‌ । तविपेमिरूर्मिभिः महद्विरियेवमादि योञ्यम्‌ । ‹ सुप्रहृत्ताभिः स्तुतिभिः सरखतीं कर्मभिः परिचरेम › गताम्‌ । १५ 'उदकनामान्युत्तराणि एकड़ातमू्‌ । उदकस्य नामान्युदकनामानि । उत्तराणि प्रहृतेम्यो वाङ्नामम्यः । मेघश्रया हि वाम्मेषेत्थं चोदकं स्तनयित्नुशब्दपूवेकं चेति वाङ्नामम्य उत्तरण्युदकनामानि । कियन्ति पुनस्तानि । एकरातम्‌ । एकं च श्तं च । कतमानि पुनस्तानि । ‹ अणैः क्षोदः क्ष्म › इयेवमादीनि । अरणश्ीकमणैः । क्षिप्रमुनत्तीति ९० क्षोदः । क्षीणमननं करोतीति क्षगनमेवमाचभ्युहितव्यम्‌ । नाह । ‹ उदकं ` कस्मात्‌ ' । उच्यते । ‹ उनत्तीति सतः › । तद्धि यत्र गच्छति तत्रोनत्ति क्ेदयति । “ उन्दी ङकेदने › [ धा० ७।२० ]। सत इति कारका- घधारणं पृवैवत्‌ । ‹ नदीनामान्युत्तराणि सपत्रिशत्‌ ' । मैदीनां नामानि नदीनामानि । ९५ उत्तराणीतिं प्रकृतेम्य उदकनामम्य उत्तराणि नदीनामानि । कियन्ति पुनस्तानि । सपत्रिशत्‌ । कानि पुनस्तानि । ‹ भवनयः येन्याः खाः १ क,ख. प. ट. ठ. इ, -सतीयमपि २च. ८ यः › नासि, ३क. ख, भर्जयत्यू*, ४ क. ख ध. इच. ट. ठ, ड, रातं वेकशतम्‌ । कत°. ५ क. ख. रज्ञ, ठ, ठ, ड. क्षीरिण. ६ ग, ज, ‹ आह..-एववत्‌ › नासि. ७ ग, ज. ‹ नदना नामानि › नास्ति, ८ प. ज्ञ, ‹ इति › नास्ति; ट, उत्तरानि " प्र” इति, ११९ ९क, र, यनः, ्वतुर्विशः खण्डः २४ ] निरुक्तम्‌ । १९३ सीराः › इयेवमादीनि । अवनतेन निश्नेन प्रदेशेन यान्तीत्यवनयः। यात॑म्या भवन्तीति यव्याः। खातव्या वन्तीति खाः । सरन्तीति सीराः । एवमादि योज्यम्‌ । आह । “ नयः कस्मात्‌ ' । उच्यते । ‹ नदनाः ' ह्येता * भवन्ति ” \ शब्दवलयः › राब्दसयुक्ताः । किच | ‹ बहू. ५ नदीनां प्राधान्येन ट्मासां * नदीनामन्यदेवतेषु मब्रेषु नेषण्टुकं देवता मच्रा असपाः | दत्तम्‌ अप्रधानम्‌ । ‹ अश्वयमिव प्राता नेषणडुकदृत्तिवहुका न्येन! । कविदेव नदीदेवतो मब्रः स्यात्‌ । (तत्रे तिहासमाचक्षते ' । यस्मिनसुकते प्रधाना नदय एव तत्रेमं निदानभृतमितिटासमाचक्षते वदन्याचार्याः । १० £ विश्वामित्रो ” नाम ‹ ऋषिः सुदासः पैजवनस्य › रज्ञः “ पुरोहितो वभूव › । ‹ विश्वामित्रः सवैमित्रः ? । स्स्यैव प्राधन्थेन यत्र॒ हिस मित्रं सवैमेव वा तस्य मित्रमिति विश्वा देवतां तस्य सूक्तस्य मित्रः । ‹ सवैम्‌ › इति किमुक्तं मवति । निदानमूत इतिहासः उच्यते । तद्धि “ संसृत › संगतं मव्येकस्मिन्‌। १५ ° सुदाः कल्याणदानः › । तस्य॒ हि नित्यमेव प्रशस्तं दानं भवपि । “ पैजवनः परिजवनस् पुत्रः › । ‹ पिजवनः पुनः सधेनीयजवः ' । तस्य हि सीहो जवो वेगः । अथ ‹ वा अमिध्रीभा- वगतिवौ › । न तस्य मिश्रीमृतपू्वा गतिरनय्वेणवद्विरतिरैषयात्‌ । तस्य पैजवनस्य विश्वामित्रः पुरोहितो बभूव । ‹ सः › पररोहि्योपार्जितं ९० “ वित्तं › धनं ° गृदीता विरक्ते; ' नयोः “ संभेदं › सेगममा- गेतवान्‌ । यत्र विपूत इतराभिः सिन्धवायामिर्नदीभिः संभिन्न एवीभते इयर्थः । 'अनुययुरितरेः तदनुयायिनस्तस्करा वा । ‹ स विश्रा- मित्रः ' तास्तितीध्ैः “ नदीसतुष्टाव गाधोदकाः › युयं ‹ भवतेति ! एतमर्थं पुरखछत्य । कथं पुननु्टाव । ‹ अपरि द्विवत्‌ › अपि द्विवचन- २५ ११. ट. ठ. ड. अवनुतेन, २क. ख. सयन्त्यो यान्तीति यत्यः. २ क. ए. ग. ज, “क्षत इति आचा. ४क. ख. ष.क्य. ट. ठ. उ. ^॑म॒नं भवति संगतपे$° ५ च. कल्धाणदाता, ६ ग. ज. स्पध तव्यत्तरथानीयर इति स्पर्नीयः शब्दो निः पन्नः । नीयजगो वा। तस्य. ७ गरज, "व्रततं › नासि. <व. न्ष, ट. "पाटू्यतु. ९ क. प, व. सष, ट. ठ. ड, संगममारवे। अग १० च. एकदत, ९० २३५ १९४ दु्गारदार्यक्रतटीका समेतं { द्विती पध्ये विश्वामित्रण कृता ुकतमनरः । ' अपि बहुवत्‌ बहुबचनसयुक्ते- वि अधरैः । तत्रयं सति “ यद्‌ हविधित्‌ › द्विवचनवत्‌ पनः केधुवि त ४ 0 ८ तवुपरिषठत्‌ › चतुद्रशेऽध्याये प्रपव॑तानामि त स तस्यामृचि ‹ व्या्य)स्यामः › [ निर्‌० ९ । म ६1 र = ९ ८ 1 1] , ] । “ यथ ' पुनः “ एत्रहुक्त्‌ ५ सगुक्ता २९ । ३ ५ व्यार्यायते ॥ २४ ॥ रम॑ध्वं मे वचसे सोम्याय क्रतावरीरुप मुहू मेषः । प सि~ न्धुमच्छ। व्रहती म॑नीपवस्युदर कुशिकस्य सूनुः [ क9 १० सरं० ३।३३। ५ ]॥ उपरमध्वं मे वचसे सोम्याय साम संपादिन क्रतावरीरक्रतवत्य कतामेप्युदुकनाम प्रत्युत मवति महर्तमवरयनेरनेवा मुदहनां मुहुकतुकदुरतेग तिकर्मणां महुम्रठे इव कालो यावदुमषक्ष्णं चेत्यसक्ष्णमामेक्षणं भवति क्षणः क्षणतः प्रकष्णृतः काटः काटः कालयतेगतिकमणः १९५ प्रामिहयामि सिन्धुं बह्व्या महत्या मनीषया मनस ईषया स्तुत्या प्रह्वा वावनाय चुशिकस्य सूनुः कुशिको राजा बभूव क्रोशतः शब्दकर्मणः क्र शतेव। स्याल्पकाशवातकमणः साधुषिक्रोशयिताथनि मिति वा नद्यः प्रस्युचुः ॥ २५॥ २० रमध्वं मे वचस इति । त्रष्टुम एताः । उपरमध्वं मे । उपेययमु- पसर्गो मच्र्य मध्यादाकृष्य भाष्यकरिण रमध्र- अस्यामरावि बहूव- मित्यनेन क्रियापदेन योजितः । उपरमध्वं मे मम नचनसंयुक्ता । विश्रामि- वचसे सोभ्याय सोमस्य संपादिने। सेमा ह्यनेन त्रेण नदय उच्यन्ते पार स्मद्रगमा देवतानामनमूता बहवः संपादिताः । ५५ गमनाय सद्यं ता युयमस्म प्रतिविशि्टाय वचसे सयतारथं कुरुतति कथं नाम सयमिदं स्यादिप्येवमधैमुपरमध्वम्‌। मन्दवेगा गाधाश्च भवतेयभिप्रायः । हे ऋता- -~---------- -- - -- --- = ~ === १ च. ८ वत्‌ नास्ति, २ ठ, उ, स्यामः । इति निरुक्तभ.ष्ये दितीया- ध्याये २४ खण्डः, ३ क.ख.२; ग.-३२; च. २१; प-ट. ठ. अ. अद्धो नापि. ४ ड. ‹ सोमरसपाद्नि) नास्ति. ५ क. ख. छ. त्द्‌ मृह्ह इय". ६ क, ख. द्‌. ३; छ. त, ३३१७ व. ट, ठ. ड, मन्बमध्यात्‌. < ग* १२ ज. सोभ्याव, प्रविंश्ः खण्डः २५} निरुक्तम्‌ । १९५ रीः उद्कवल्यः । कियन्त पुनः काठमुपरमध्वम्‌ । मुहूमेयैः । मतम्‌ । न. च नित्यमेव मन्दवेगतां गापोदकतां वा प्राये । पिं तर्हिं | याव- दुत्तरेयमहं तवेवेत्यमिप्रायः । पैः रभेर्दपैरतिप्ररैरपरमप्यम्‌ । 'अवनैरवी' । कामरेतैरस्मव्प्ार्थनाविरोषैरत्तरेम गृहान्गच्छेम नितं प्रापयेमे- व्येवमादिभिर्निमिततैः प्राध्यैमाना अस्मामिरपरमध्वम्‌ । अथ (वा अयनैः" चित्रिगेमनेर्वेगवद्वि्यूधममिप्रनृतस्तिरपरमप्वं मुहूतम्‌ । यंदैवमविशेपेणो- च्यमाना न. शुश्ुुस्तदेकामुदिदिय प्रवर्तते वक्तम्‌ । प्रपिनमुमन्छ । अच्छ अभेः स्थाने । अहे इयेतत्पदमाक्ृष्य प्रामिहयाभीयेवं योजितं माष्य- करेण । वि प्रामिह्वयामि । सिन्धुम्‌ । केन । वृहती मनीपा । वृहत्यौ मनीषया मनस ईपरया मनःपूचिकया स्तुयेयथैः । अथवा प्रज्ञया | १० कमथेमिच्छन्प्राभिह्ययामि । अवस्यु: अवनमिच्छन्‌ । गमनमिव्यथः । कुशिकस्य सूनुरटमिति पितुरपि. गरवान्मम गैःखमेताः कुशि समस्ताथैः । अयैकपदनिर्तम्‌ । ८ ऋतमिव्युदकनाम › । तद्धि देशं देशं " प्रयतं भवति › । गतमिव्य्थः । ‹ मुहर्तो म॒हृक्रतुः › । एवं विगृह्य ऋरनुशब्दं १५ तावनित्ररीति । ° कतुर: › गव्यर्थं॒वर्तेमानघ्य । स॒ दि गन्छयव । अधुना मुहःशब्दं निन्रवीति मुदम इव॒ कालः › अल्पलात्‌ । मूढ इव यः काठ ऋतुः स मुहूतं इत्युच्यते । पिन्व । ८ यावत्‌ ! एव च “अभीक्ष्णं तावःनमुहृतेः । यावांध मुहृतैस्तावद्वामी्णमिलशः । सारू- प्यप्रसक्तं निरुच्यते | ° अभीदणमभिन्नणं मवति › । तद्धि क्षणमामि- २० मुख्येन स्थित मवति । “क्षणः क्षणोति: › साध्य [ध।० ८।३] स हि " प्रकष्णुतः › प्रकरेण दिसतितः ‹ काटः ' अलपवात्‌ । ‹ कान्द काक्यतेगंतिकमंणः ' । स हि सवंण्भव भूनानि काटयति । श्यं „ नयतीयथैः । “ कुशिको राजा › इति त्वचनम्‌ । " क्रोशतः › वा शब्दाथैस्य [ धा० १।८५६ ] । स टि माध्येव क्रियतामिं्वे २ नियकाट्मेव करोल्यति । ' क्रत्वा स्यात्‌ › प्रकाश्य यर्भस्य । स. हि प्रकाशयिता साधुनां धर्माणामासनैव प्रकशः । सथ ° वा › मानुषु ब्राह्मणेषु विक्रो(राधिताथ।नां › दतिः ------- [1 -- --------* १ क. खर व. &.ट. ठ, इ. प्रच्वुने. रग. ज. वषत्या महता. ९ क्र ल. व, ज्ञ. मूह्द इवः; ट. मृच्छ. ४कृ.स.व. श. ठ. ड. ‹च नात, ५. क्ल, ट. ठ, ड. अभीक्नणम्िः, ६ व. कृ. ट.ठ, इ. "इति नानि. ७क,ख.ध, सल, ट. ठ, उ, परह्शङः, र) १९६ दुर्गा चार्यङ्कतरीक्षासमेतं [ दितीयाष्याये १ एवमुक्तवन्तं ‹ नयः प्रतयुचुः ' ॥ २५ ॥ 1 र, ® इन्द्रो अस्मो अरदद्रज॑बाहुरपादन्वत्तं परेधिं नदा- नाम्‌ । देवोऽनयत्सविता सुपाणिस्तस्य वयं भसवे यम ५ उर्वीः [ ऋ० सं०३।३३।६] ॥ इन्द्रौ अस्मानरद्‌- दरजाहू रदतिः खनतिकर्मापाहन्‌ वृत्रं परिधिं नदीना मिति व्याख्यातम्‌ । देवोऽनयत्सविता सुपाणिः कत्याणपाणिः पाणिः पणायतेः पृजाकर्मणः प्रगृह्य पाणी देवान्पूज- यान्त । तस्५ व्यं प्र॑घवे याम उर्घीः। उव्यं ऊणेतेत्रणो- १० तेरित्योर्णवामः प्रत्यारूयायान्तत आश्चुश्रुव्ुः ॥ २६ ॥ इन्द्रो अर्म अरददिति । अरदत्‌ अखनदियर्थः । ' रदतिः खनति- कैमौ › । कथं पुनरखनत्‌ । अपाहन्धरूत्रम्‌ । तासां प्रयदिश- सर्पवधीन्मेधम्‌ । पतथ नदीनां परिधारयितारं १५ द्यं प्रतिवचनम्‌ नदीनां नदनानामपाम्‌ । स हि निपतन्तीरो निरुणद्धि । तमिन्द्र वज़्ण हन्ति । तक्षिन्हते पृथिरवः प्राप्यपो यथानिन्नानुसारेण्यः खातानि कुव॑यो वहन्ति । तै खातेध॑यं गच्छामः । एवे कृलास्मानिन्दोऽरदत्‌ । एप च छा स एव चेन्द्रो देवः सपिता सरवीप्रसनिता द्ररेणास्माननयत्समुदरम्‌ । सुपाणिः २० प्रशस्तपाणिरियशैः । यत एवं सोऽस्माकं खनिता नेता चातस्तस्येन्द्रस्य प्रसये अनु्ञायामादेशे वतेमाना वयं यामो गच्छामः । उरः ऊर्णुवयः सेभजमाना वा तानि तानि देशान्तराण्यम्भोभिः । से।ऽस्माकमीश्वरः । स ए्रभस्मानाज्ञापयितुमरईति न लमियमिप्रायः | ° पाणे; पणायतेः ` [ धार १।४४० | पूजाथस्य । " प्रगृह्य २५ पाणी › संयते) कृत्वा ततो " देवन्पृजयन्ति › इति । १क. ख. ३; ग. ३३; ष. क्ष. ट. च. ज.अङ्क नास्ति; उ. ड. ^त्यृचुः॥ इति निरुक्तभा्ये दितीयाघ्याये पचर्ेशतिः खण्डः, २ क. ख. द्‌. ४; छ.त. २४, २. ज्ञ. ट. कर्मा । वजब्राहुः । वन्नुक्तो बाहूथस्यासतो । कथं. ४ ग. ज. अघ्रन्‌) च, अहन्‌, ५ क. ख. च. ट. ठ. उ. च. कुर्वन्त्या, ६ क. त. घ. स^. ठ.ड.८ च नासि, ७. जट. ठ. ड, सार्थस्य प्रघ, < च, वपांदरे"; 2. वषार". ९ क. ल, इ, यत एव; ग. ज. य एव, १५ क. ख. ९२२ एव.स्नान्‌;ष, सल. ट, ठ, ड, एव चास्मान्‌ । सप्त्िशः खण्डः २७ ] निरुक्तम्‌ । । १९७ प्रलाख्याय ' एवं तपूषिमू ‹ अन्ततः ” सूक्तस्य अन्ततः अन्तेऽ- नयची ‹ अदशः " । ता नदः श्रृतवय इत्यर्थ; । तदा रच श्रुतं भवति यदा तद्वचः क्रियते । श्रूयमाणमपि हि तनव श्रुतं भवति यन, ^ क्रियते ॥ २६ ॥ -- पु आते कारो शुणवामा वर्चांसि ययाथ दूरादनसा रथन । नि ते नंज्ते पीप्यानेव , योषा मयेव कन्यां शश्ववे ते [क° सं° ३।६३३। १० ] ॥ आश्ुण- वाम ते कारो वचनानि याहि दूरावनसा च रथन च निनमाम ते पाययमानेव योषा पुत्रं मया- १० येव कन्या परिष्वजनाय निना इति वाइवनामान्युत्तराणि षङ्िंशतिस्तषामष्टा उत्तराणि बहुवदइवः कस्माद्श्भुतेऽध्वानं महा्नो मवतीति वा तत्र दधिक्रा इत्येतहधत्कामतीति वा दृधत्कन्दतीति वा वृधदाकारी मवतीति वा तस्यारव- वहेवतावच्च निगमा मवन्ति तद्यदेवतावदुपरिष्टात्तद्रयाख्या- १५ स्यामोऽथेतद्‌रववत्‌ ॥ २५७ ॥ सा ते कारो शुणवम । मामिमुस्येनावस्थिताः सयः शणवाम हे कारो स्तोमानां कठः । किमाश्रणवाम । पारगमनायानुमतिः वचांसि वचनानि । श्रुतानि येतानि ताव- २० साहाय्याश्रावणं च॒ कानि वचांसि यतो व्रूमः । ययाथ याहि तम्‌ अनसा शकटेन सह रथन च । कस्मात्पुनरेवमा- दरतो ब्रूमो यर्यीयेति । इतो यस्मादुरादायातस्वं परिशरान्तस्तस्मात्का- रुण्यं नस्त्वयि । तेन वयमेता नि ते नंसै ‹ निनमाम ते › नीचैनमाम । [1 (1 -------~ १ क. ख. तत्‌; ष. क्ल. ट, ठ. ड. ततः, २ च. अन्ततः. ३ग. ज. प्रति- २५ छशरुबुः च. पतिशशुबुः" आ. ४ क.ख.ष. प्च. ठ, ८ च > नास्ति. ५क., व. २६; ग. ९२; च. २९ब. स्र. ज, भड़ी नांस्ति.६ कख. द्‌. ५; छ. त, २५. ७ ठ, ड, व्वामेति । अमि. < क. ख. घ. प्व. ट. अतो. ९ग.ज, शकटेन च सहु, १० कृ, ख. घ, क्ष, ट. याहीति; . ज. यथायथेति; च, यया । बेथेति, ३० १९८ दुर्गाचायंक्तटीकासमेतं [ दवितीयाध्यये मापरोदका मवमेयर्थः । कथं पुननिंनमाम । पीव्यानेव योषा । पाययमानेव योपा पुत्र यथा निनमेदेवं वयं तव निनमाम । एवमुक्वा पुत्रोपमया कदा- चिदयं क्रोधमियादिति मन्वानाः सयः परतिकन्यासंबद्भामन्यामुपममुपाद- द्रि । मर्यायेव कन्या शछ्वचै ते । मयय मनुष्याय कन्या ५ नवोढा शश्वचै ते परिष्जनाय । कथं नाम परिष्वजेत मामय- मिलमिप्रयेण यथा सा निनमेदेवं वयं तव॒ निनमाम । निनम. इति वा । यदि वा निनमाम इयेवं "विपरिणामो निनंसै इत्येतस्य पदस्याथवा निनमे इति । ८ अञ्नामान्युत्तराणि पद्वशतिः » । अश्वस्य नामान्यस्ननामानि । १० उत्तराणि प्रकृतेभ्यो नदीनामभ्यः । अन्ना एव ह्यश्वाः । एव दयुक्तम्‌ । ° अप्सु जाता अश्वा; स्वदियैनान्योनेजनयन्ति ' इति । तस्मानदी- नामम्य उत्तराण्यश्वनामानि । कियन्ति पुनस्तानि । पड्दाति; । पड- धिका विंशतिः| कतमानि पुनस्तानि । ‹ आयः हयः अवौ ? इत्येवमादीनि । अतति गच्छतीत्ययः । हयति गर्च्छेति हन्ति वाध्वानमिति हयः । ईरण- १५ वानवौ । गमनवानिदरथैः । एवमादि । ‹ तेषाम्‌ › अश्वनाम्नामष्टौ यानि, ‹ उत्तराणि › अग्यथयै इत्येवमादीनि तानि बहूवचनसंयुक्तानीयथः । आह । “ अश्वः कस्मात्‌ › । उच्यते । स हि ‹ अश्नुतेऽ्वानम्‌ ! । व्यप्नोतीव्यः । * महाक्ञनो वा भवतीति › । स हि बहु भुङ्के । ‹ तत्र ' तक्सिन्पडशकेऽखाभिधानगणे ‹ दयिक्रा इयेतत्‌ › पदं संदिग्धम्‌ । ९० तत्पुनरेतत्‌ * दधक्करामतीति › । अथ ८ वा › धारयन्नयमख्ारोहं क्रम- तीति दधिक्राः | अथ “वा › धारयनयमखायेहं दधिक्रा इ्येतत्सदिग्धं “ कन्दति › शब्दं करोति “ इति › दाधिक्राः । पदम्‌ अथ ८ वा ' दधद्धारयर्नश्वरेहम्‌ ° आकार." आकारवान्‌ ‹ भवतीति › दधिक्राः । स द्यपि २५ रुढेऽद्वारोह अकुञितप्रीवो विपुष्यितसवैगात्र आक़ृतिमान्‌ भवति ।* “ तस्य › दधिक्राशब्दस्य ° अश्ववत्‌ ' अश्वसंयुक्ताः. ° देवतावत्‌ ” १ च, संबन्धाबद्धामः, २ग. च, ज. परिष्ठजनाय, ३ क. ख. घर घ्लनट. ठ. ड, ‹वि) नासि; ग. ज. त्येव विपरि, ४ क.ख.घ. हय. द.ठ, ड. गच्छतीति, ५१, ज. अव्ययः). च, व्यथयः, & कृ, ख. घर्म, ट. ठ. ड, ३५ रयनयमन्वार, अष्टाविशः खण्डः २८ ] निरुक्तम्‌ । १९९ तस्वाश्ववदेधतावज्च देवतासंयु्तः ध निममा भवन्ति › । ‹ तत्‌ ५ अ एतदुच्यते । " यदेबतावत्‌ › अस्य दधिक्राश्च- ब्दस्य ‹ तदुपरिष्टत्‌ › पञ्चदशेऽध्याये ‹ आ दधिक्राः शवसा › इत्यस्यामृचि ° व्यास्यास्यामः ' [ निर० १० । ३१]। इ अथ)! पुनयत्‌ ° अश्ववत्‌ ' अस्य तत्‌ ‹ एतत्‌ › व्यास्या- ५ यते ॥ २७ ॥ उत स्य वाजी क्षिपणिं दुरण्यति ग्रीवायां बद्धो अंपि- कक्ष आसनिं । क्रतुं व्धिक्रा अनुं संतवीखत्पथामङ्क- स्यन्वापनीफणत्‌ [ ऋ० सं०४।४०।४] ॥ अपिस ९ वाजी वेजनवान्क्षेपणमनु तणंमश्चुतेऽध्वानं भ्रीवायां बद्धो गीवा गिरतेवा गृणातेर्वा गृह्णाते पिकक्ष आसनीति व्याख्यात क्रत दाधक्राः कम वा प्रज्ञां वा । अनं सतर्वा- त्वत्‌ । तनोतेः पूर्वया प्रकृत्या निगमः । परथामङ्कासि पथां कुरिलानि पन्थाः पततेवां पद्यते पन्थतेवाङ्कोऽश्रतरापनी- १५ फणदिति फणतेश्वकरीतवृत्तं वक्षोत्तराण्याविष्टोपयोजना- नीत्या चक्षते साह चयंज्ञानाय उवलतिकर्माण उत्तरे धातव एकादृक्ञ ताबन्त्येवोत्तराणि ज्वलतो नामधेयानि नामधे यानत ॥ २८॥ २० उत स्य वाजीति । गौतमपुत्रस्य वामदेवस्वौर्पम्‌ । जगती । वाजेये वाजियुक्तं रथमधिरुह्य यजमानोऽनुवाकं जपति तत्रैपा [ तै० सं° १ ७।८]। उत स्यः अपि सः इयर्थः । वाजी वेजनवान्‌ । “ओविजी मर्य॑चटनयोः' [ धा० ७ । २३ ]। मयवान्‌ । परेभ्यो मयदाता | परेषा हि तं दृष्ट मयमुद्यते । चटनवान्‌ वा । स॒ ९५ अस्यामृच्यश्चव- हि नियं चठनर्दटः । क्षिपर्थिं क्षिपणमनु घ्येोगः कराधातमनु तुरण्यति त॒णमदनुतेऽध्वानम्‌ । व्यप्रोतीयथः । अपि कशाप्रहारमनु तुरण्य- १क.ख. ५; ग" ३५; व, ट. ठ, इ, च. ज. अङ्को नास्ति. २क.ख.द्‌. ६; छ. त, ३६. २ क. ख, षर स्च, ठ, ठ, इ, शस्येयमापमरू. ४ प, पष, ट. ठ, इ, २, ३१ २०० ुर्गाजाय्तरीकासमेतं [ द्वितीयाध्याये त्यप्यनाहत एवेयपिशब्दः । रिच । प्रिवायामुरसि व्रणं धद्धः अपि कक्ष कक्षायाम्‌ । अप्यासनि मुखे खलीनेन बद्धः । एवमनेकेषु स्थानेषु बद्धस्त- थापि तुरण्ययेव । अन्यो दयेकसिनपि प्रदेशे बद्धः सन्दितुमपि न शक्नोति किमुत घवरितुम्‌ । किंच क्रतुमात्ीयं गमनकमे प्रज्ञां वाश्वरोदस्य॒संत- ५ नोति । काममभिपरतेनार्थेन शीघ्रगामित्वादपिक्रा अश्वोऽनुसंतनोतीप्यथेः । किंच । यान्यपि च कानिचिप्पथां कुटिानि मागौणाम्‌ अङ्कासि अञ्चि तानि कुटिकानि तैन्यपि सन्यनुरोमानीव कुव्ना्गामित्वादाभिमुस्येन पुनः पुनवी भृशं वा फणति गच्छतीय्ैः । एप समस्ताधेः । अथेकपदनिरक्तम्‌ । । प्रीवा गिरतेबौ › गिकनाथैस्य [ धा० ६। १० १२९ ] । तया हि गिश्त्यनम्‌ । गृणतिवो शब्दाथैस्य [धा० ९।२६]। तया हि शब्दो गीयते । गृहृत्वा । तया हयुरकादि गृह्यते तस्यामेव वा गृह्यते यः शङ्वटीक्रियते । * अनुसंतवीत्वत्‌ ” इति " तनोतेः ” धातो; ‹ पूया प्रहृत्या निगमः ' । षड्विधो हि धातुः । " प्रकृत्यन्तः सनन्तश्च यडन्तो यद्ूलुगेव च । ण्यन्तो ण्यन्तसनन्त्श्वं॑पड्व्रिधो धातु- १५ रुष्यते ॥ असां पण्णा धातुपरकृतीनां या पूतौ पटूप्रकारो धातुः। प्रकृतिस्तयेप निगमो न सन््रकृतीत्यादीनामन्य- अनसंतवीत्वदिति तमया । ‹ पन्थाः पततेवौ [घा० १। ८७०] पया पर्वया निगमः र्घ्यतेव [धा० ४। ६३] पन्धतेवौ› [ धा० १०।४२ ] । त्रयोऽपि देते गत्यथौः । एतेपो- २० मन्यतमस्य । यङ्कोऽशचतेः गव्यस्य [ धा० १ । ८८७ ] । ° आपनी- फणदिति फणतेः [ धा० १।८४६ ] गत्यथंस्य चकैरीतीन्ततेन वृत्तम्‌ । दश॒ यानि ‹ उत्तराणि › नामानि तान्यश्वनामसबन्धेनैवोच्यन्ते । तान्यपि दयश्वौनमेव । तानि पुनः “आदिष्टोप- आदिषटोपयोजना- योजनानीति' एवम्‌ आचक्षते" आचायौः। इद्‌- २५ न्यश्वनामानि मिन्द्रस्याश्वानां नमदमग्नेरिदमादिसस्येत्येवमादि- छोपयोजनानि । कतमानि पुनस्तानि । “ हरी १ ग. ज. वरत्रव्वण; ष, ज्ञ. ठ, ठ. इ. वस्रेण.२क.ख. च. क्ष. ट, ठ. ड. अथाप्तनि, २ क. ख. व. इ, ट. ठ. ड. चटितु०. ४ क. ख. ष. क्ष, ट. ठ. ड. ‹ कुटिकानि › नासि; ग. ज. °निचित्‌ । वथा कुटिलाि मर्गा. ५ क. ख. घ. ज्ञ, ठ. ठ. ड, सन्ति तान्यप्यनुलो°. & ग. च. ज. गिलतेऽन्म्‌. ७ घ. 2. “तनन्त्यश्च. < ग, च. ज. पन्थे पदतेर्ी, ९ क, ख. घ, ट, ठ, इ. एषा, १२ १० च. चकेीतान्तेन, १६९ क, ल, घ, प्च. 2, ठ, °नमितेति, अष्टाविशः खण्डः २८1 बिरुक्तम्‌ । । २०१ इन्द्रस्य ' इयेवमादीनि । हरी हरितवर्णीविन्दस्यश्वौ । रोदिव॑वङनेः । रोहितवणोवि्येवमादि । ८उ्वरतिकर्माण उत्तरे धातव एकादश › । य एव द्यश्चवन्तो भवन्ति त्त एव ज्वटन्तीव तेजसा । ततेऽश्नामम्य उत्तरे अवख्त्यथौ धातवः । कतमे पुनस्त इति । * भराजते त्रारते व्र,द्यति › इयेवमादयः । ष्‌ ° तावन्तयवोत्तराणि › ‹ जमत्‌ करमटीकिनं जज्णार्मवन्‌ इत्येवमादीनि ‹ उवस्तो नामपरेयानि › । जमति गच्छतीति जमत्‌ । कमहं मलिनं शोधयामाःति कत्म किनम्‌ | जनं जनं भावयतीति ‹ जज्ञणार्भवन्‌ › इयेवमादि । अउवल्तो नामयेयानीवयभ्यायपरिसमा- प्रथो द्विम्यासः ॥ २८ ॥ १० इति ऋञ्वथाीयां निरुक्तवृत्तौ जम्बुमागंश्रमवासिन आचा्यभगवरद्‌- दुग॑स्थं करतौ सप्तमऽध्ययः ॥ ७ ॥ अथनिर्वचनमोधोरज्ञोविर्याहवाअथातेऽनुकमिष्या- मोवृक्षेवृक्षेत।वावास्त्रानिवईचकारायसरिङ्धेहिरण्यनमिा- १५ न्या्हिपेणोयहेवापिसाधारणानिस्वरादित्ररििनामा- ज्या ति्धन्तीनांदा्षपलनीर^चिनामानीदश्रष्ठरुशद्रत्षाहश्च- कृष्णदेव नांमनेवाङःन। नानी यंश्चुम्ममारमध्वभदन्ध्रीज- स्मानातिकारोऽ तस्यवाज्यऽछटाविं्ञतिः ॥ इतिं नेरुक्ते पूवपद द्वितीयोऽध्यायः ॥ २॥ ९० १क.ख.घ. ञ्च. ट. ठ. उ. रोहितोभ्मेः, रष. ल. ट, भ्डाञत. २ग. ज. म्टार्यते; घ, इ. २. च. भ्रस्यते, ४ च. °भवम्‌. ५क.खनरष.ट. (जा? सङ्देव. ६ ग. च. ज. भवम्‌. ७ क. ख. ७} ग. ३६; प. क्ष. ट्ठ. इ. च. ज. अङ्क नासि. < व. क्ष, ठ, इतिः नास्ति. ९क. ख. व. क्च. ट. ठ. ड, श्रमना, १२ ग. च. ज, प्दुर्गह्ती. १९१. अन, उ.ठ.ड, च. ध्यायः समाप्तः. + ङ, (नामन्युत्तराण्वा४, ` १७ ३६ अथ तुतीयोध्यायः। तत्र प्रथमः पादः ४ ॐ । कर्मनामान्पुत्तराणि षड्विंशतिः कमं कस्मा. क्कियत इति सतोऽपत्यनामान्युत्तराणि पश्चद्षापत्यं कस्माद्पततं मवति नानेन. पततीति वा तद्यथा जनयितुः प्रजेवमर्थीये ऋचा उद्‌ाहरिष्यामः॥ १॥ ‹ कर्मैनामान्युत्तराणि षड्विंशतिः ” । कमेणो नामानि कर्मनमानि । उत्तराणीति प्रकृतेम्यो अवठनामपेमेभ्यः । ज्वर्त्यव दयग्र कमोणिं क्रियन्त इति उवर्नामम्य उत्तराणि कमैनामानि । कियन्ति पुनस्तानि। ^ षडशतिः' । पडधिका विंशतिः वैडंशितिः । कतमानि पुनस्तानि । : अपः अप्नः दंसः ” [ निव० २। ६२ ] इलयेवमादीनि । आप्यते पुरुपेणैतदाोति वा पुरपमेतदित्यपः । अप्रः इयेतदप्याभेतिरेव । एवमादि योज्यम्‌ । आह । ' करम कस्मात्‌. ' । उच्यते ।. “ क्रियत इति सतः. । सत इति कारकावधारणाथमिति ।, ५ अप्रत्यनामान्युत्तराणि पञ्चदश › । अपयस्य नामान्यपत्यनामनि .।' उत्तराणीति प्रङतेभ्यः कमैनामम्यः । सनैकर्मेणां द्यपलोत्याद्नकरमेव प्रधानमृण्रापाकरणद्ररेणेति कमैनामम्य उत्तराण्थपलयनामानि । कियन्ति पुनस्तानि ।. पञ्चदश । कतमानि पुनस्तानि.। ' तुक्‌ तोकम्‌ तर्नेयम्‌ [ निष०,२। २. ] इयेवमादीनि । तनू. तकतेधतोस्तुजयतेवां ।. तोकं , तुयतेः । तनयं तनोतेरिति वक्ष्यति. [ निर १०। ७ ] | आह । ‹ अपत्यं कस्मात्‌ ” । उच्यते। ‹ अपततं भवति › । पितुः सकाज्ञादपेय. परथगिर्व ततं. भवति । अथ ‹ वानेन ' जातेन सत्रा पितरे नरके ‹ च. पतन्तीति › भपयम्‌ | अत्र पुनर्विवदन्ते । द्वयोः सेनिपते किं कषत्रिणोऽपयमुत बीजिन. १ग. ज. ° कर्मनामानि › नालति. २ ग, च, ज, ज्वलतिनामर, ९ क. ख, स. "वदू्विरातिः' नारित, ४ ठ. ड, तनयः, ५घ.ट, “स्तुनजतेः) च. पस्तुकवते! स्थ, ६ ग, ज. “थगेव, ५ १.०. १५ २०. ॥> " १०. २०४ दुर्गाचार्यकृतदीकासमेतं [ तृतीयाध्याये इति । “ तत्‌ ” एतदुच्यते । “ यथा जनायेतुः ° अपं कतरिणो एव॒“ प्रजा › भवतीति ‹ एवमर्थे ऋचा- वुदाहरिष्यामः › ॥ १ ॥ बीजिनो वेति प्रश्रः प्‌ परिषद्यं ह्यरणस्य रेक्णो नित्य॑स्य रायः पतयः स्याम। न शेषां अगे अन्यज।तमस्त्यचतानस्य मा पथो वि दृक्ष [ क० सं० ७।४।७ |॥ परिहतव्यं हि नोपसतंव्यमर- णस्य रेक्णोऽरणोऽपाणों भवति रेक्ण इति धननाम रिच्यते प्रयतो निस्यस्य रायः पतयः स्याम । पिञ्यस्यव १० धनस्य । न शेषो अग्ने अन्यज। तमस्ति । शेष इत्यपत्यनाम शिष्यते प्रयतोऽचतयमानस्य तस्मत्तस्यः मवतिमानः पथो विदूदष इति तस्योत्तरा मूयते निवं चनाय ॥ २॥ ^ षरिपयं हि! न हि प्रमाय इति चेते त्रिष्टुभौ । वसिषटा्निसंवदे २५ वसिष्टेन हतपत्रेणा्निरम्थर्थितः पुत्रं मे देहीति । करीतकञ्त्रिमादरीनि तेन किंठसौ प्रयुक्तः क्रर्दीकत्रिमदत्तकादीनां, नेव स्वरापयानि पुत्राणामन्यतमं कुरुष्व पुत्रमिति । स एवमुक्त एताम्यामृगभ्यामन्य जान्पुत्रानिन्दनौरसं पुत्रं यया- चे परिपदं ° वि दुक्षः इति। परिपदं हि परिहरणीयं परयाज्यं पर्सिपन्य- ३० मिव्यश्ैः । कि पुनश्‌ । अरणस्य रणः । अरणस्यापगताणेस्यापगतोदक- संबन्धस्य परकुकस्य रेक्णो यदपलयाख्यं धनं तत्परिहरतग्यम्‌ । न पुत्रेन परिकल्पयितन्यमित्यथैः । न हि तदपत्रवेन. कल्प्यमानमपि पुत्रका्येध्वव. तिष्ठते परकीयघ्रात्‌ । यत एवमत त्रूमः । नित्यस्य रायः परतयः स्याम । पितयस्येव धनस्य । यथा हि यदेव प्यं धनं पुत्रे भवति तस्यैव २५ दयुपर्यगौणं सामित्वं भवयेवं यदेव स्वयंजातमपयं भवति तदेव मुख्यं १क.ख.ग.ज. ‹ इति › नास्ति. २ ठ. ड. ॥ १॥ इति निरुक्तवृत्तो तृती- याध्थाये प्रथमः खण्डः, ३ ग, ज. ररभ्यचितः. ४ च. कीतकृत्रि०. ५य.ट सवां ऋक्‌ पठ्यते, ६ क. ख. घ. क. 2. ठ. इ. ‹ परिहतन्यं › परिहर ौ यमित्यस्दु ९९ प्रावर्तत, ७ क. ख, "कुलजातस्य; ट, "कुलस्य जात, द्वितीयः खण्डः २] निरुक्तम्‌ । २०५ भवति नेतरषेत्रजं वाँ क्रीतकं वा । यत एवमतो सखबीजजातमेव स्वा- ब्रूमः । यदेव ॒नित्यमात्मीयमगौणं स्वयमुत्पादितं पत्यं नान्यजरौजजातम्‌ पुत्रां रथो धने तस्यैव वयं पतयैः पाठयि- तारः स्याम । मा परकीयस्येन्यमिप्रायः । कस्मादुन- रेवं ब्रूमहे । इतो यस्मान शेषो अग्ने अन्यजातमस्ति । न्िनेपो ५ नारू्यपलयमन्येन जातं हे अग्ने । य एव जनयति तस्येव हि तद्भवति नेतरस्येयमिप्रायः । अचेतानस्य य एव ह्यचेतयमानो भवयविद्रान्प्रमादी तस्यैवाचेतनस्य प्रमत्तस्याश्रुतवतो धर्म॑परितोपमात्रं भवति ममेदमपय- मिति । नापत्यकार्यऽवतिषते । यत ॒ए्रमतो ब्रुमः । मा पथो विदृक्षः | मास्मनेतस्मायितृपितामहयप्रपितामहानुसंततात्पथो मागौयेन केनचिद्मया- १० स्यानद्वारेण बिदृदुपक्वम्‌ । देहि नः पुत्रमौरसमिलभिप्रायः । इति क्षमस्ता्थः । अथेकपदनिरक्तम्‌ । ‹ अरणोऽपार्णः › । अपगतोदकरसंवन्ध इत्यथः । + ठक्ण इति धननाम” । तद्धि ‹ रच्यते” अतिरिच्यत इतो रोकादमुं खोकं ° प्रयतो › प्रियमाणस्येलश्रः । ‹ शेप इत्यपत्यनाम › । १५ तद्धि ‹ शिष्यते › इहेव ठेकेऽवतिष्ठते पितुरमुं कं ‹ प्रयतो ' गच्छत इत्यर्थः ॥ एव्रमस्यामृचि ‹ न रेपो अग्ने अन्यजातमस्ि ' दव्यनेन व्रिशेषछि. गेनोपपनमेत द्भवति जनयितुरेव प्रजा भवति न क्षेत्िणो नापि क्रेतुर- न्यस्य वा कस्यचिदिति । एवं चैष शब्दार्थं उपपद्यते यस्मदिवापेत्य ततं २० भवति तस्येवापयमिति । अनेनैव चैपतयशब्दनिवचनप्रसङगेनेप मब्रो व्याख्यातः । उत्तरं च सावशेपमपत्यल्ब्प्रसक्तानुप्रसक्तमवोच्यते । 'तस्यो- श्तरा भूयसे निवैचनाय › | र्‌ ॥ ~--- --- ~~~ -~ ==>. .9 १च.८वा › नापि; ठ. उ. वा कीतेवा. २ ट. रीवाःराः. २ ग.ज, २ पतयः › पालयितार इत्यस्य पश्चाद्पि, ४ घ, स्च, ठ. ड. स्मत्यर्थः; ट. श्येतः" भिप्रायः. ५ सर्व॒ पुस्तेषु विगमः जातम्‌ › इत्यस्य पश्चादर्तते नाज. ६ क, ख. धर्मात्‌} व. क्ष. ट. ठ. इ. धर्मान्‌. ७क. ख, घ. क्ष, ट. इ, “वुषः । त्वं देष्ि, ८ ठ, मन्वार्थः. ९ च. च) नास्ति. १० क. ख, ष. क्ल. इ, २, ड र्द ५०, ११६८. ढ. ३ २ निरुक्वृततौ तृती व्ाध्याये दितीवः खण्डः, ३० २०६ दुगाचायकतरीकासमेतं [ तृततीयाध्यये म हि यमायारणः सुशेषोऽन्योदयां मनसा मतवा ड । 1 चिदोकः पुनरित्छ एत्या नां वाज्यभीषद्टतु नव्यः [ ऋ० सं०७।४।८]॥ न हि ग्रहीतव्योऽरणः सुषुख- तमोऽप्यन्योद्थां मनघापि न मन्तव्यो ममायं पुत्र इत्यथ ५ स ओकः पुनरेष तदेति यत आगतो मवत्थोक इति निवासनामोच्यत एतु नो वाजी वेजनवानभिषपहमाणः सपत्नान्नवजानः स एव पुत्र इत्यथेतां दुदहितुदायाय उव्‌- हरान्त पुत्रदायादय इत्यक ॥३॥ १० न हि प्रभयेति ॥.न दि प्रहीतव्ये नात्मीर्यः कर्तव्यः पुत्रो ममायमिः । यनेनाभिप्रायेण । कः पुनरसौ नालीर्यः कर्तैव्यः। अन्यजायोद्रस- अरणेऽपार्णोऽपगतोद्कसंवन्धोऽन्यक्रुटजः । य- भृतं सापयभिति नपि सुशेव एव स्याससुखतमः पाश्चरितां हितैषी कद्‌।पि मन्तव्यम्‌ तथाप्यन्योदयेऽन्यनेदरितद्रेतसो जातोऽन्यजा- १५. योदरसंमभूते। वा । ये। हि स्रं जायायां समवति स स्व एवोदरे संमृता मवति । ‹ अर्धो ह वा एप आसमनों यञ्जायेति विज्ञायते [ दात° त्रा ५।२। १।१०]। तस्मायेऽ- न्यजयेदरसंमृतः स मनसापरि न मन्तव्यो ममायमिति फ पुनः पुत्रत्वे पर्किस्पयितम्य इति । वि कारणं मनसापि न मन्तव्य इति । अधा ९० चिदोकः पुनरिस एति । अधराब्दोऽथक्ञब्दस्याथं वतैते । स च हेवरथैः। यस्मादोकः स्वं निवासस्थानं सं वंशं बहूनापि तादृशमपयं स्वं कटेन स॒ एति तद्वर्य एव. सचति तस्मादपुगर वंशमेव गन्छति एवासौ । यत एवमतो त्वमि । आ नो वाज्यमीचा्टेर्तु नव्यः । रतुं आगच्छतु नो २५. वाजी वेजनवान्परेभ्यो भयदाता अभीपाद्‌ अभिषहमाणः अभिभवन्‌ क. खर छ. त. द्‌. "षतु. २ क, ख. द्‌, “तव्यो अर; त°, तव्यो अर>, २क..ख. छ. त, द्‌. 'ममायमित्यथ०, ४ क. ख. ग. ज. घ, क्च, ट, नालमीयी- कर्ते, ५८. इ, °्वरता. ६ ष, ज्ञ, ट, ठ. इ, स्वस्य, ७ च, शब्दार्थ, २९ <क्.ख.ग, च,ज., घ, "पठतु. ९ग्.ज,ठ. ड, एतु. चतुः खण्डः ४ | निरुक्तम्‌ 1 २०७ सपलनान्‌ नव्यो नवजातः । रिषुरिलर्थः । स एव पुत्र मागच्छतु । किं नः प्रकीयेः पुत्रैः संकल्पितेर्यशैः । ‹ अथैतां दुहितदायाय उदाहरन्ति › । इदमुक्तमपेय यस्मायितुः सकाशात्तं भवति तस्मादपत्यमिति । तदिदमुभयोरपयलवं प्रापनोति दुहितुः पुत्रस्य च । दुदिताऽपि ह्येव तता भवति पितुः ५ सकाशात्‌ । तत्रव सल्युमयेदुहितृपत्रयोरपय- शासद्रहिरि्यिपा ऋ- कार्याणि दायायादीनीयविशेपेण प्रापुवन्ति । गुहितदायाये कैश्चि- तदिदं विचायते । तदधिकाराथऽयमथकशब्दः ॥ दुदाहियते पुत्रदाया- एतामूृचं शासदरहिरियादि या वश््यमाणा तां चे कैित्‌। ` दुहित्दायायेऽ्रं उदाहरन्ति धमविदः । अस्या- १० मृचि वबक्षयमाणायां दुहितुरपि दायाद्यत्वमस्त।ति दयते । पुत्रदायाच इूेके । एके पुनधर्मविदो मन्यन्ते यलैतृकं वित्त तसपुतरस्यैव दायां न दुदितुरिति । यथा दुहिता दायाच्रमहेति तथेय- मभनिरुच्यते ॥ ३ ॥ ----- १५ , ज्ञासद्राहिदुहितुनप्त्यं गाद्वद कतस्य दीधितिं सपयन्‌। पिता यत्र॑ दुहितुः सेकमरखन्ससंशगम्थन मनसा दधन्वे [ ० सं० ३।३१। ११] ॥ प्रशास्ति वोढा संतानक्मणे दुहितुः पुज मावं दुहिता दुर्हिता दूरे हिता दग्धेवा नत्तार` मुपागमहो हिन पौरमिति विदान्‌ प्रजननयज्ञस्य रेतसो २० वाङ्कादङ्कात्संमूतस्य हदयाइधिज।तस्व मातरि प्रन्युतस्य विधानं पूजयन्नदिश्पेण भिथनाः पुत्रा दायादा इति तदे तहक्ग्टोकाम्पामम्युक्तम्‌ । अङ्गादङ्गात्संमवसि हृदयाद्‌- पिजायक्े । आला वे पुत्रनामासि स जीव दारदः शात- ित्यविशेपेण पुत्राणां दायो मवति धर्मतः । मिथुनानां २५ १ ग. ज. 'पत्यत्वं दुदितृपुतरय प्रभाति दुहि”, ६ क, ख. ‹ इति › नस्ति; ध. दीनि न्य इत्यपि; ट, (दीनि हयव" न्य. ३ व, उ, “गद्‌ नि°. ४ ठ, ड, २ इति निर्वृत्तौ त॒तीयाध्थाये व्रृतीयः खण्डः. ५क. ख. छ. त. द्‌ बोला, ६ क. ख, छ, त, द्‌. वा अङ्गा ७ छरत., द्‌, म्यत ॥४॥अ ९ २०८ दुगा चारयक्त्टीकासमेतं [ दवितीयाष्ययि विसर्गादौ मनुः स्वायंमवोऽबकवीत्‌ । न दुाहेतर इत्यक तस्मात्पमान्‌ दायादोऽद्ायादा सखीति विज्ञायते तस्मा- त्लियं जातां परास्यन्ति न परमांसमिति च ख्रीणां दानव , क्यातिसरगां विन्ते न पुसः पुसोऽर्पाव्येके शोनःशेपे वश- ५ नात्‌ अभ्रात्ुमततीवाद्‌ इत्यपरम्‌) अमूय। यान्त जामयः सवा छोहितवाससः । अभ्रातर इव योषास्तिष्ठान्त हतवतनः ॥ अभ्रातुका इव योपास्तिष्ठन्ति संतानक्मणे पिण्डदानाय हतव््मान इत्यभ्रातृकाया अनिर्वाह ओपमिकस्तस्योत्तरा भूयसे निबचनाय॥४॥ १० ----- शासद्रहिरेति । एषा त्रिष सक्ते विश्वामत्रिण शा । माध्यंदिने सवन उक्थपर्ययेष्वच्छवाकस्य यच्छल्लममिनिद्धि्रजिदादिष्वादीनिकेष्वदः- स्वहीनसूक्तं नाम तत्रेयं शस्यते [आश्व शशरो ° ७।४]। (न जामये तान्वः ' इतीयमप्यनयेव समानात्रिनियेगौर्वतच्छन्दस्का । शासद्वहिः प्रशास्ति १५ प्रस्यापयति | ्ज्ञापयतीय्थैः । कः पुनरसं प्रशास्ति किं वा प्रशतास्तीति । वोढा । य उद्रोढा सरिया मवति स तस्यां या जायते दुहिता तस्याः पुत्रमावं प्रशास्ति स॑तानकर्मणेऽथौय । ° दुहिता दुर्हिता ›। सा हि यत्रैव दीयते तत्रैव दुत्त भवति । ‹ दूरे ' वा सती सा पितुः ‹ हिता › पथ्या भवतीति दुहितेदुच्यते। “ देग्येधो › | सा हि नियमेव पितुः सका- २० शाद्‌ द्रव्यं दोग्धि प्राधनापरत्वात्‌ । आह । कथं दुहिता दाया्- पुनर्गम्यते प्रशनाप्ि वर्दी संतानकरमेणे दुहितुः महैत।यर्थे ऋक्‌ पुत्रभावमिति । उच्यते । इतो यस्मात्‌ नप्त्यं गात्‌ नप्तारमुपागमदुपागच्छति चेतसा । दौहित्रं दुहि- तृपुत्रं पौरमिति पैत्रो ममायमिव्येवमुपागच्छति । न॒ चापुत्रस्य पुत्रः ९५ पत्रः स्यात्‌ । उपागच्छति च दुहितुः पिता पौत्रो ममायमिति दौहित्रम्‌ । तस्माद्‌ दुहितापि पुत्र एव यस्याः पुत्रः पौत्रो ममायमिसेवं चेतसोपगम्यते। विद्रे ऋतस्य दीधितिं सपथन्‌ । विद्वान्कस्य । ऋतस्य प्रजननयज्गस्य । १५छ, त. द्‌. अमूरित्यं नास्ति. २८.त.द्‌. ५. ३क.ख.ठ. ड °दिष्वहीनकेषु. ४ ग. च, ज, (देवत? नास्ति. ५ क. ख, ग. ज, दुहिता. ६ च. ३० वोल्हा. ७ क. ख, घ ट, ठ, ड, पयुबः) नालति, चतुर्थः खण्डः ] निरुक्त । २०१ ऋत इसमेतदपठितं यज्ञनाम । दीधितिं विधानमियर्धः । प्रजन॑नय॑ज्ञवि- धानमविरेषेण सपयन्पूजयनियर्थः । यथेव हि पुत्रजन्म॑ने प्रजननयज्ञ- सतन्यते तथेव हि दुहितृजन्मनेऽपि । यैरेव हि मरन्र्नेव च विधानेन पुत्रगे आधीयते तेरेव मन्त्र्तनेव च विधनिन दुहितृगर्भोऽपि । अथवा भतशब्देन रेत उच्यते । तद्ङ्गादं्गा्सेमूतं सथैगत्रिभ्यो हृदपायमरण- ५ निमित्तेन ग्मैजन्मेने मातरि प्रतं प्रनृत्तं भवति रेतः । तस्य रेतसो वरिधा- नमविकशेषेण पूजयन्‌ स बोढा दौहित्रं पौत्रो ममायमिलेमुपागच्छतिं चेतसा । येनैव हि विधानेन पुत्रजन्मने रेत उत्सृज्यते तेनैव हि दुहितु- जन्भनेऽपि । तत्रैवं सति रेतरस्सर्गविव्यविनतेपात्मजननयक्ात्िशेषाद्रा 'भवि- रेपेण मिधरुनाः ' पुर्पाः चछियश्चोभयेऽपि १ पुत्रा दुहितसथो- ‹ दायादा * इ्येवमेके धर्मविदो मन्यन्ते । तदे- भयेऽपि दायाद्‌ इत्यु तत्‌ ‹ ऋर्टोकाम्याम्‌ अभि + अभिमुष्मैन क्ठोकाभ्यामुच्यते (उक्तं मिधरुनाः पुत्रा दायादा ईति ' भङ्गा दङ्कात्‌ संभवति ! [ कौषी आर० ४ | ११ ] ‹ अविशेपेण पुत्राणाम्‌ › इत्येताभ्याम्‌ । १५ शासद्रहिपेतस्या ऋचः प्रथमोऽर्चो व्यास्यातः । परिता यत्र दृहि- तुश््ययं द्वितीय उपरिष्दयस्य पदस्य व्याख्यास्यते | अनयोरधचयोरन्तरा तदेतदक्‌श्छोकाम्यामम्यक्तमियत रम्य प्रसक्तानुप्रसक्तं दायायघमंश्रि- तमेव पुर्वोत्तरक्षसषवन्ादाचारगतं वह व्यास्या- खोकःव्यवहारोऽपि यते मन्त्रव पयस्यापनयवेदोऽपि मन्त्राणां विषयो २० मन्त्राणां विपयो भवति भवतीति धरमसविज्ञानाय च । से एवाय- मेवप्रकायो धर्मो मन्त्रम्य एव॒ नि्वेमावि्येतदतेन प्रकरेण स्यापितं मवति । अद्गोदङ्गत्संभवसीसेतामृचं प्रवासादेत्य पुत्रस्य मूर्धनि जपति । [ अश्व० गृ १।१५।११॥ मान० गृ० १।१८ । ६] २५ अ १क.ख. घ. क्य. ट. ठ. ड. "जनो. २क.स.च. स. ठ. इ. ग्दद्रा- वत्सभूतं तत्सव. २ च. नुषरग?, ४ च, प्रम. ५ ग. इति । ४। अङ्का" ६ ष. ट. ठ. इ. ‹ पादस्य › नास्ति. ७ व. ट. ठ, ड. च, °र्तरा । तद”. ८ ठ. उ, ८ घं › नास्ति, ९. ट. ८ अदधात्‌ ' सदे, १० क. ख्‌. ग, ज, वट, . इ, जपन्‌ जिधति । अनु. १५ {३ । २१० दुर्गा चायङृतटीकासमेतें [[ सृतीयाध्यमि अनुषेषा ।-स पुत्र उच्यते । हे पुत्र अङ्गादङ्गासंमवसि न्स हदयाा- धिजायते । यत्तदुक्तम्‌ “ अङ्गादङ्गात्तमूतस्थ `हदयादधिजातस्य › इति तदेशरदनेनापि स्पा्थतरेण मन्त्रेणोच्यत इति पेस्यास्पथथतायीं श्षटर्था- करणार्थोऽयं मन्त्रः । तत्र हि “ ऋतस्य दीधितिं ५ क्चादङ्गादिय- सपन › इत्यत्र ऋतस्य ‹ प्रजननयक्गस्य रेतसो नेन दुहितुः पुत्र- वा बिधानमविरेपेण पूजयन्‌ इलयुक्तम्‌ । त्पु- त्वे रष्टक्रियते नरेतदस्पटम्‌ । इह पुनैरङ्गादङ्गात्संमवसि हदया- दधिजायस इ्येवमुच्यते । तत्रैवं सति यथेर्व पुमानङ्गादङ्गासंभवति हृदयाचाधिजायते तथैव दुहितापीयविशेप उप- १० पद्यते । तस्मात्साधृक्तम्‌ ‹ अव्रिशेमेण मिधुनाः पुत्रा दायादा › इति। आत्मा वे पुत्रनामासि । यस्मादद्गदङ्गत्संमृतल्वं हृदयादधि जातस्तस्माद्‌- तैव स्वम्‌ । ममेवावयवमृत इलयमिप्रायः । केवरं तु पुत्रनामा वर्ह पितृ- नातैतावानावयोविशेषः । नाममात्रं भिननमियमिप्रायः । स त्वं जीव शरदः शतमिलाशीः । समरसमिनपि संवत्सरे शरयेव दुर्जय प्रचुररोगताच्छरदः। ५९५ तस्माच्छरैवोरक्ष्य संवत्सररतमेतद्‌।युराश्ञास्यते । ‹ अकिरिपेण पुत्राणां दायो मति धर्मतः । मिथुनानाम्‌ ' । क एव- माह । ‹ मनुः स्वायंभुवः › । स्वयंुबोऽपयं स्वैपामप्यपलयानां स्वाभुवः । कस्मिन्‌ काठे स एवमाह । ‹ विस- दायादयादैववमियथ गदौ › सूष्टयाद्व्रिय्ैः । पूव॑म्धं॑ शोकस्य ९० मनुवचनम्‌ ऋग्वे । एवमेताम्यामप्यक्‌छोकाभ्यामुक्तमविशे- पेण पत्रस्य दुहितु दायाद्वम्‌ । <न दुहितर इत्येके › । > दुहितरो दाया्यमदैन्तीयेवमेके धर्मविदो मन्यन्ते । ब्राह्मणमप्रि चैतस्मिनर्थं दर्ञंयति । दुहितरो न दाया- ‹ तस्म्पुमान्‌ दायादः सू्यदायादति ह विज्ञा“ २५ याहा इदयर्थे ब्राह्मण^ यते › । ‹ यद्च्छन्ति स्थाटीं न दादमयं तस्मा- चचने सुमान्दायादोऽदायादा च्लीति चिज्ञायते › [मेत्रा सं 9 । ६ । £ ] | एतक्षिन्‌ ब्राह्मणे १५क.ख.घ. ट. ठ. ड. ° एतत्‌ › नास्ति. २ ग. ज. पुवस्यामस्प ३ ग, ज. पुनः पुनरद्धा०. ४ घ. क्ष, ट, ठ, उ. यथ; च. यथव, ५ च. पुजदायादा°. ६ प. क्ष. ट. ठ. ड. अहंतु. ७. ज्च.ट. ठ. इ, दुर्जशवा | प्रच. ट क. २६१ स, पर क्ष,ट, 2. ड, शरदेव. ९ च. "दाया ज्ञीर. तुथः खण्डः. ४. निरुक्तम्‌ ॥. २११ ्रिचार्यमणे ज्ञायत न दुहितरो दायायमहैन्ति पुमनिवाहैतीति । (तस््ात्लियं जातां परास्यन्ति न पुमःसमिति च › [ भैत्रा° सं° ४।६। ४ ] | एतद- परं दशनं दुहितुरदायादलवं लिङ्गते दशेयति । अय यत्स्था पर स्यन्ति हवनकर्मेणो न तया जुहृति न दास्मयं परास्यन्ति हवनकमेणे दारुमये- नैव जहृति तस्मात्कारणाल्लियं जातां परास्यन्ति ५; ल्रीणां दानविक्र- परस प्रयच्छन्ति । तस््ासुमानेव पैतृकस्य वित्त- यातिसगी विन्ते न. स्येष्टे न दुहिता। किंच । ‹ खराणां दानविक्रयाति- पुंसः सगौ वियन्ते न पुंसः ! । प्रदीयते दहि परस खी पिक्रयते च वैवाहिकेन श्युव्केन । ‹ व्रिक्र- यं चप्यपलयस्य मतिमान्कोऽनुमंस्यते । खस्पो वाथ बहव पि विक्रयस्तावदेव १५. सः ॥ इति भगवता वासुदेवेन सुभः महाभारते कन्या- द्राहरणे । तथा च ब्राह्मणमपि दर्शयति चातु- चिक्रयरनिपेधः । खरी- मघ्यिषु । “ जद्धूनं वा एषा करोति या पद्यु ्रिक्रमे ाह्मणवचनम्‌, कऋता सलयत्यथान्धेश्वरति › [ भेत्रा० सं° १॥; १०।११] इति । तस्मान्छुस्फन प्रदानं पिक्ैयः १५; कन्याया इत्युपपदयते.। अतिसर्गः परियागः । परियञ्यते दि कन्या स्वबन्धुभिः स्वयंवरे यो वटिष्ठः स गृहणाविति योवा तुभ्यं रेचते तं, करृणीष्पेति । स एप कषत्रिग्राणामेव स्वयंवरधरमा नेतरा व्णनामिति । स. पुनरयपितरेषामपि वणानामद्धयाैवे कन्याया चिद्गं मवति । तस्मान्न दायायमर्हति कन्येति ।. २०. ‹ पुंसोऽपीयेके चोन.रेपे दशेनात्‌ › । यदुक्तं दानविक्रयातिसर्गेहतु- ५ भिरदायादलवं छिया इत्यनन्त एषः । पुंसोऽपि दानव्रिक्रयातिसर्गीः हि दानविक्रयातिसगी विद्यन्त एव । परुपोऽपि पुंसोऽपि परस्मं दीयते । एवरं ह्युक्तं ‹ दत्त ऋतकटत्रेम- क्ेत्रजोरसा; पुत्राः" इति। तथा च ‹ शौन्देपे २५ १व.ह्य.ट. ठ इ. च. स्षःयत इति, २८, ड. प्रदानं दानविक्यः, ३ ख. अकाय.ातवे; ग. ज. अदागरादात्वे; ठ, ड. अदायादले; घ. अदायाःवे; ट. अदायादंतेः ई. ४ ठ. इ. अनेकान्त. ५ क. ख.ग.ज. ठ. इ, ( हि? नास्ति, ६ क. ख. ग, ज. घ, ठ. ठ, ठ. पि हि पर ८ च. दयत एव द्यक्त, २९ -- ---- ९१२ दुर्गाचार्यक्कतटीकासमेते [ तृतीयाभ्याय ुर्शनात्‌ * । शौनःरेष आख्याने बहूचानां [ ए० ब्रा° अध्या ३३ ]1 मासते चं ञयुनःरेपस्य विक्रयो दृ विक्रौतं मध्यमं मन्ये › इलेवमादि ॥ तथा च परिष्यागोऽपि ट्टे यथा विश्वम्त्रिण मधुच्छन्दआदीनाम्‌ [एे० त्रा ३३।६]। तस्मादनैकान्तिकतवदितेषौं हेतूनामुमयोरपि ५ दायादयत्वमि्येवमेके मन्यन्ते । ५ अभनातृमतीवाद्‌ इयपरमू | आचा्यमतमिति वाक्यञपः । येवाभा- तृका भवति कन्या सैव पिच्य धनमरति नेतरा शासदरहिरितीय- सम्नातृका । पुखषु हि पितुः पिण्डदातृपु तिष्ठ एग्नातुमतपरा न छत्री धनमर्हति । सा हि परकीयं वंशं वधयपि १० न स्वम्‌। तस्मादसौ नाथेभागिनी । अभ्रातृकाया पुनरयं विरेपः। अभातृके।पितुरन्यः पुत्रो नास्तीति दौहित्रः प्िण्डदानादिपु कुयष्ववतिष्ठत इति भवय्थमागिन्यश्रातुका दुदिता । तदुक्तं ^ पितोप्सू- अलिनये मौत जसुत्रिकामनपसोऽप् प्रजापतिं वचेष्स्मदथ- न मपसमिति संवाद्य! [गौ० ध० २८ । १५ ४ १९ ] “ अभिसंघरानमात्र पुत्रिका इयेकेपाम्‌ ? [गै° ध० २८ । १७ ]। निैममप्येतस्मिनर्थ उदाहरन्ति ‹ अभ्रातर इव योपास्तिष्टन्ति हत- ब्रतमैनः › {ति । निगमस्य समासतेऽथमाह । “अभ्रातुका इव योपास्ति- न्ति संतानकरमणे पिण्डदानाय हतवतमौन २० सथवैवेदाया ऋक्व इति › । अस्यामृचि “अश्रातुकायाः' कन्यायाः (अनिवीहः' अनिग्रहणम्‌। वित्राहनिपेध इयथः । ‹ जओपमिकः › उपमया दाशतोऽभनातर ति । ‹ अमूय यन्ति जामयः सीं छेहितव॑ससः । जधातर श्व योपास्ि्ठतु हतवत्मनः १ [ अ० सं० ९५ १।१७।१}। इयमधर्वेणाम्‌ । परलवमाभवहनरोगिणी या सनी मवति तस्यास्तत्मत)कयरकर्मणि विनियुज्यते । अमृयो यन्ति खवन्ति नाड्यो स्त- ~ ----- व 0 १३. ड. द्दनकान्ति. ९ क.ख.व. नञ. 2. ठ. ड. ददेषां. २ ष. इ^ट. 2, ड. "महतीति. ४ क, ख, घ. न्च, ट. ठ, ड. अघ्रातुकायाः पितु} च. अघ्रात- कापि पुनरन्यः, ५ ठ. ड. निगमभित्येतासि ०, ६ च. ‹ इति › नास्ति, ७ क. ६५ स, ग, च, ज, द्‌, इ, तिष्ठन्ति; र. पिष्ठनयु" प्ति, पञ्चतः खण्डः ५ ] निरुक्तम्‌ 1 २१३ मजस्रमविरताः च्रिय इवापिलोहितव्ल्नाः सवी एतात्तिष्टन्त॒ उपरमन्तु हतलोहितवहनमाग) अघ्य मद्स्य वीर्येण । कथं पुनस्तिष्न्तु । अभातर दब योषाः | यथा काशचिदभ्रतुका योपा हतभवुवशमागौप्तिष्टन्ति संता- नकमभ पिण्डदानाय एवमेता नाञ्यस्ि- . सन्नाभनातृकाया न्विति । ए्मस्यामृच्यम्रातृकाया अनिवोह ५ विवाहनिपेध उपमया टिङ्खतो दर्षत: । : तस्य › अनिव।हस्य “ उत्तरा ' ऋक्‌ ‹ भूयसे › बहुतराय [ने। विच्य ‹ वचनाय › ॥ ४ ॥ ज अभ्रातेव पंस पति प्रतीची म॑रतारगव सनये धना- १० नाम्‌ । जिव पत्य उशती सुवास) उपा हस्रेव नर्णतिं अप्प [ कं०सं० १। {२४।७] ॥ अभ्रातूकेव पुषः पितनेत्यमिमखी संतानकर्भणे पिण्डदानाय न पति गता- शोहिणीव धनटामाय दााक्षण्ज। गतः समास्थाणुगू णाते; सत्पसंगरो मवति तं तत्र यापुच्रा यापत्तिका सारा- ६५ हति तां तविराघ्नरन्ति सा रिक्थ लमते इमज्ञानस्च- योऽपि गर्तं उच्यते गुरतेरपगुणां मवति इमशानं इमशयन इम क्ञरीरं शरीरं शणतिः शक्नातेवा इमश्रु लोम इमान भरत मवति लोम लनातेवा दीयते नोपरस्यावःकुषयदूुष- रस्याविःकुषद्रपष्ठाः स्यासमायुको यजमान इत्यपि २० निगमो मवति ॥ रथोऽपि गर्तं उच्यते गुणात; स्तुतिक- मणः । स्तुततमं यानम्‌ । आर)हथो वरुण मत्र गताम- त्याप्रे निगमो मवति । जायेव पत्थ कामसमाना छवासा ऋतुकाटेषुषा हसनेव दन्तान्‌ । विवृणुते रूपाण।॥त चत्त उपमा नाभ्राज्ीमपयनच्छेत तोर द्यस्य तद््धवत।त्दभ्रतुकाया २५ उपयभेनप्रतिषेधः प्रत्यक्षः पतिश्च परचरमावः पिता यत्र ८4 =. -- > जं १ग, ५;ठ. इ. ४ इते निरुक्तभाष्ये ततीयाध्याये चतुर्थः खण्डः समाप्त २ छ, दृ्षिणायाजी; त, दक्षिणान्जीर या; दा्चिणाना [ सायग्रमाष्ये | ३ छ. त, द्‌, तवाक्ष्णाघ्र ४ क.ख.छ. त. द्‌ अण्ड. ५ ठ. यमन्‌ः प्रति; त, यमनोपरति°; द्‌, यनः प्रति". ३० २१४ दुर्गाचार्यक्रतदीकासमेतं [ तृतीयाया इहितुस्प्ताया रेतःसेकं प्रजयति संदृधात्यालान सग मनसेव्यथेतां जाम्या 1रक्थप्रतिपध उदृाहरन्त 3 छठ. पु्िकाया इत्येके ॥ ५ ॥ ५ अश्रतिव पुस दति । दीदतंमःपतरघ्य कक्ष॑वत मेम्‌ । निष्टवपसी |; प्ातरनु्ाकाभ्चिनयोः शस्यते [ आश्व० श्रो° ४। १४ ]। अभ्नत्िव, पुंसः । यथा जभरतृका कन्या दत्तापरि सतौ प्रा उदापि भत्र पुनः. पुः पितृनेव पितृवशमेव अभिमुखी एति संता- विवाहनियेे ऋक्‌ नकर्मणे पिण्डदानाथम्‌ । न पतिवशमिल्यथैः । १० सा टि पितृचशं पुरैः पैत्रे वर्भेयति न भृ कमिति । तस्मादभरातृका पैतृकं दायायमर्हतीत्युपपद्यते । गत।रुगित्र सनये धनानाम्‌ । गर्त॑रोदिणीव काचिदाक्षिणाया छली । सा यथा गतेः समा- स्थाणुस्तमारोहति । भक्षनिवपनर्पीटमुपविशतीयथैः । तत्र गता सयपुत्रा रिक्थं ठमते । कितवा दापयन्ति रिक्थमिति दाक्षिणायपु देशदतिः । १५ सनये छन्धये धनानाम्‌ । पएवमुपाः मपरकलठि र्यां नम समारोहति ।, किच । जायेव पल उशती सुवासाः । यथा जाया प्रे मत्रे सुवासा मूत्रा ऋतुकेष्वातमानं द्शेयेवसुप्रा सःसानं द्शैयति जनानाम्‌ । पिच । उपा देव निर्णीते अप्सः । यथा हरसनस्भावा द्धी हसनल- २० भावादन्तानाप्मनो ददौययेवमुपा अप्यालनोऽन्तभृतानि स्वद्याणां. रूपाणि विद्रणुते । शार्धरेण तमसा दिग्धानि सद्रत्याणि सेन प्रकादो- दकेन पै।तानीव करेति । ‹ चतसः › एताः ° उपमाः ' अस्यामरू चै । अभ्रततव पुंस इयेका । गत।योहिणीतेपि द्वितीया । जायैव पय इति तृतीया । देवति चतुर्थी । ९५ अत्र प्रथमयेपमया ‹ अभ्रातेव पुंसः › इयनयाश्रातृकाया अनिर्वाहो ९७.त.द्‌. ६. २ ठ. ड. इति. २ ग, ज. गोतमपुतरस्य; इ. गोतमपुस्य; ष, ल. दुरयेतमसः पु; उ. द्‌) तपसः एुचस्यः द. ४ कृ. स. व.ष्टट. ठ. ड. पुसः परत॑ची पितृ. ५ग. ज. दृषक्षिणा सी) च, दृष्धिणाम च" त्वा. ६ १९ कन्सन्प. स्च ट.ड इ. हृष्नाद्ची, पपञचमः खण्डः ५] निरुक्तम्‌ 1 २१५ टिङ्खयते । यथाश्नातृका पितनेष प्रत्येति न पत्ति- अभतेव पएंस इयय - मेवरमुपा आदित्यमेव प्रेति । एवमभरातका नयोपमयाभ्नातृकाया कन्याम यक्षिनेव वंश उत्पन्ना भवति तमत्र विवाहनिपधः प्रकाशयति वधयति न मतृवं्मियेवमुपमया नासवुद्रोदन्येवयतदुपदर्षितं भवति पुत्रा्धवाद्वि- ५ वाहस्य । तस्मादवधयितृत्वादभ्ृवंशस्य वर्भयितृवाचै पितृवंशस्याभरतृकरा पितृदायायमदेतीतयुपपयते । निगमप्रसक्तस्य तच्वमाच्टे ‹ गर्तः समास्थाणः " इति । भक्षनिव- पनपीठमिव्यथः । “ गृणतिः › [ घा० ९।२६] । सहि." सल- संगरे भवति! । संगीयते हि तत्र सप्यमिदमनत्र परतितमिदमत्र न पतितमि- १० व्यवम्‌ । प्रयिण कितवाघ्ततरानपे बु । “ तम्‌ * एवंटक्षणे गततमारोहति या ल्ली सा गतौरुगियुच्यते । तदेतदर्तस्य सभास्थाणोरारोहणं रिक्थकाभ- हेतदोक्षिणयष्वपत्र॑या सपतिकायाः क्चियाः प्रसिद्धम्‌ । तमेव प्रसिष्या निस्च्यते | देशसमाचारव्यवस्ययापरि क्रचिन्मच्रार्थो देशाचारानुरेघेन निर्क्तम्य इयेतदनेन प्रदतं भवति। तं ‹ तत्र॒ १५ मन्त्रार्थो निवेक्तव्यः यापुत्रा याप्रतिका सारोहति › । तं समास्थाणु तत्र किपवमव्येऽवद्ितं यापुत्रा घ्री यापतिका सारोहति । तस्मिनुपविदतीव्य्थः । ततः ‹ सा › भर्तुवन्धुम्यः सका- शात्‌ “ रिक्थं टमत › यस्तस्या मतृसको धनांशस्तम्‌ । एव्रमसौ सनये ङन्धये धनानां गतैमारोहति । २० गतेशब्दप्रसक्तमुच्यते । ‹ इमशानसचयोऽप्ि गस उच्यते › । ° गुस्तेः ' उद्यमनाथस्य [ धा० & । ११६] | सहि टेोकविना- शायाभ्युद्रत इव भवति । यानि "हि तत्र पि्ाचोदरीनि सच्ान्याभ्रितानि भ॑वन्ति तानि जनमरर्णमाद्चासने । प्रियमणेपु जनेपु तानि प्रसुदितानि मवन्ति । ‹ रमशानं रैमश्यनम्‌ › इत्यास्यानप्रसक्तमुच्यते । तत्र हि २५ द्म रेत इति दमशयनं सर्चत्‌ इमशानमित्युच्यते । रमश्ब्दार्थमाह । ‹ स्म शरीरम्‌ › इति । तद्धि तत्र शेते । तत्र हि तनिक्िप्यते मृतश्य सतः । १ क्‌, खरग. ज. ‹ अपरि › नस्ति. २ग.ज. (च › नासि. ३१.ट.ठ ड. च. `पुतकाया, ४. इ; ट. € तत्र" हि; ठ, उ.्यानीह. ५ग. ज, शिवा- दीनि; व. ज्ञ. ट. ठ. ड. विद्याचरिषारीनि. ६ ग, ज, भमरणक्ामान्या्ञार, क, जननमर्णमाश्चा;° ठ. इ, गननमरणमाश्चास्ते, ७ च. समशयं, < च, त॑, 3 २१६ दुगा चार्थङ्कतठीकासमेतं [ तृतीयाप्यये ‹ ्षरीरं श्णातेः शन्न तेवां ' । कृतव्पाल्यानमपि [ नि° २ । १६ ] पुनराह सु्यत्ादस्य । तत्रौपमिकं इत्रसंबन्धात्‌ । न हि वृत्रस्य मुख्यं शरीरम्‌ । इमशब्दपरसक्तं निराह । “ इमश्रु लोम › इति । तद्धि ‹ इमनि › दारे ‹ श्रितं भवति ! | पयोयप्रसक्त्माह । “ जोम टुनतिः › [ धा० ५ ९।११]। तद्वि द्यते। " लीयतेवा ' [धा० ४।३३]। तद्वि शरे रीयते त्र | निगममपि चंत्रोदाहरन्ति ‹ इमश्षानसेचयोऽपि गतै उच्यते इति। नोपरस्याविष्कु्ययदुपरस्याविष्ुयौदर्तष्ाः स्या्मायुको यजमानः ! इति । पर इति युपस्यातषटः परदेश उच्यते । ' प्रश्चमगोपरा युप्राः › १० इति ह्यक्तम्‌ । तदतषट युपस्य नाविर््ुयौदियथैः । पांसुभिस्तदवच्छदनीयं बर्हिपा च । यदि पुनरुपरस्य कंचिदप्यवयवमाविःकु्यादर्ते्ठाः गते. प्रतिष्ठः दमशानप्रति्टः प्रमायुकः प्रमरणधमी परैव यथाविहितादायुषो यजमानः स्यादियप्रि निगमो भवति । अप्ययमप्यन्थे बहव इयपिशब्दः| ‹ रथोऽपि गते उच्यते › । ' गृणातेः ' स्तु्र्थस्य [ धा० ९।२६]। १५ तद्धि ‹ स्वुततमम्‌ ' अश्वादिभ्थो यनेभ्यः । सुखतरं हि तन गम्यते । रभोऽपि ग्वं इयस्मिन्थे रोहथो वरुणमित्र रथोऽपि ग इय- गतेमियपरि निगमो भवति › । ° हिरण्यरूप- यँ ऋक्‌ मुपसो `्ु्ठावयंःस्यृणमुददिता सूयैप्य। जा रोहथो वरुण मित्र गतमतंधक्षयथे अदितिं दितिं च ' २० [ ऋ०° सं° ९।६२।८ ] ॥ श्रुतविदात्रेय एतया त्रिष्टुभा मित्रावरुणा - वस्तौत्‌ । राजसूयेऽभिपेचनीयो नाम क्रतुः । तत्र यजमानस्य रथमाररुक्ततो गृहीत्ेधवुष्कौ बाहू अनयाभिमन््येते । तवात्र मित्रावरणावभिप्रताव- पिदेवतामिप्रायेण । एवं ह्याह । ° मितरोऽपीतीमममिमञरंयंते मितरघ् दयेत द्रे वरुणोऽसीतीमं वरुणस्य हतद्रपम्‌ ' [ मेत्रा सं०४।४।३ || २५ १च. दातं. ₹२क. ख, “सक्तं निराह; ट. 'सरक्तमाह " क्तनिरा.२९. ख. ठ, इ. लीयते । तत्र निग°. ४ क. ख. ठ. ड, ‹ अत्र › नास्ति; ट, चैत्रो च. ५. गविः्कुर्या०. & ग, च, ज. ‹ उप्र इति › नासि. ७ क. ख. घ. च. ट. ठ. ड. गतष्टपवेशः. ८ ज. विः कुया. ९ क. ख. ग, ज. पाड्युमि?; च. पांशुभिः सु. १०. क्ल,ट, ठ. ड. च. किंबि०, १९१ क. ख. "किष्कुर्या. १२घ.ट.ठ. ड. पुरेषः य, १३ ठ. ड, ‹ आरोहथो ° भवति › नास्ति. ४ ग. चज. ष. ल. ट. ` „१ ग्य । भरतव. १५ क. स "यति; ट. प्यते ° ति; ठ, ड. श्वतेति मि, पञ्चमः खण्डः ५ ] निरुक्तम्‌ । २१७ ४।४। ३ ] इति। ताबुच्येते। हे मित्र हे वरुण हिरण्यवर्णं हिरण्यं सदशवर्णम्‌ । उषसो ब्युषटौ उषसो ब्युच्छेदकाक़ उदिता चोदयक्राठ सूरस्य यौ युवरमितसिन्काठ एवंरूपमयःस्यृणमयोमधस्यृणं खं स्थमरेद- स्तौ युवां व्रवीमि ममतं रथं गरैमेतक्िनिधावङ्कमूते ततपर्पमेव साप्रतमारोहतम्‌ । तत पर्वमारुद् चक्षाथे । कुरुतमि्य्ं: । अदिति दितिं ,५ च | अदीनमनुपक्षीणमात्मपक्षं दीनं चापश्वीणममित्रपक्षमियधः । गतैः सभास्थाणुरित्यत आरभ्य प्रसक्तानुप्रपक्तमुक्तम्‌ । जायेवं प्रत्य उशती सुवासा उपा हले निरिर्ण॑ति अप्त ईययमप्यधर्चः पूत्ैमेव व्याख्यातो भाष्यकारव्याख्यानुक्रमं मिचाऽस्ममिस्तथ। दयग्वाक्यस्याघ्यैके- वाक्यतानवच्छिना भवेदिति । "चतघ्र उपमाः” इति यदुक्तं भाष्यक्रारण १० तदपि परिसस्याय ता उपमा उपपादिता अस्माभिः । एवमभ्रतेव पुंस एति प्रतीचीटयनेन पदेनाध्यामूच्यनिर्वाहये द्चितः । अन्यत्रापि चोक्तं ‹ नाथातुकामुपयच्छेत तोकं द्यघ्य तद्भवति इति › । अयमस्िन्वाक्मे “ राभ्रोतरकामुपयच्छेतेति प्रक्ष पूर्वत्र टिङ्गेत उप- एवोपयमनप्रतिपेधः ' । विवराहर्थे पाणिप्रह- १५ यमनप्रतियेधः । अत्र॒ णप्रतियेषघः इयथः । पूर्योहिं मच्रयेरपमया पुनः प्रत्यक्षः ठिङ्गतो बिवाहप्रतियेधो दर्शितः । एतस्षिस्तु वाक्ये साक्षादिव प्रिये आहयव्रिधनिनेव (नभनातुकामुपयनच्छेत ! इति । अत एतदुक्तम्‌ (उपयमनप्रतिेधः प्रत्यक्षः। इति । आह । किंमुपयमनप्रतिपरेध पव । ने्युन्यते । ‹ पितुश्च ६ पुत्रमवरः › प्रयक्षः श्रूयते । कथम्‌ । “ तोकं ह्यस्य तद्धरति › । तोक - मियपयनाम । यदपयमभरतृकायाः पिपर्मवति नेतरस्य वेरिति । एव- भमितरस्य विवाहप्रतिपेध एव तनेदयुच्यने पुत्रभावादितरस्य च पूत्रिकपिनुर पलय्रतिरिति । तस्मादुपपन्नं भवति । येव्रथरतृमती सेव चैन र धनमर्हति नेतरेति । ९५ ---------- -~ ---~ १६. 2, हिण्ण्यरूपल्पं) ज्ञ. ‹ हिरण्यवर्णं ! नासि; ठ. ड. हिरण्यस्तूप २ठं. ड. ‹ अयोमवस्थूगं › नाकि. २क. ख. गं. ज. ममापयें- ४ ग. ज. एवमा०. ५ ग. ज, न्दता, ६ ग, ज. तधितुः, ७ कं, ए.ग,ज, घ. ट. ठ, इ, 'एवनेत्यु. < क, ख, घ, ट. ठ, इ. शरातिरिति. २८१९ २८ २१८ दुर्गावायंङृतरीकासमेनं ग वृतीयाध्यये अघुना योऽत श्ासदरदिर्यस्या ऋच उत्तरोऽेचे उत्कृष्टः स एवा- भ्रातरकावादपक्षेगैव निरुच्यते 1 पूर्वोऽपि च ऋऋसद्रिरिययमम्नातुमती- वादपक्षेणैव योजगितव्यः \ "एष "एव हि स्थित -शासदरहिरिययम- पक्षः । तस्या एव दयम्नातृमया यः पत्रो मवति ५ 'प्यधर्चोऽ्नातुमतीवाद्‌- तमेव पुत्निकाविधनेन कताभिसंधितवालौत्रो ममा- पक्षेणैव योजयितव्यः यमियपुत्रः सन्मातामह उपगच्छति नेतरान्भरा- तुमतीपुत्रान्‌ । अन्यथा हि सर्वै एव बोढारोऽ- पत्राः स्युः । ततो विवाहपरिश्रमो व्यथं एव स्थात्‌ । अथवा सवे एव लोको द्वथामुष्यायणः स्यात्‌ | किच | पुत्रिकापितुरपि यौ माया साऽप्यन्यस्य १० दुदितेति तस्यामपि या जायते सापि मातामहस्यैव नेतरस्य पुत्रिकापितुः स्यात्‌ । अनिष्टं चैतत्सर्वम्‌ । तस्मायेवाभिसंविपू्वैकं धर्मेण: पुत्रिका क्रियते त्या एत्र पुत्रो मातामहस्य भवति न सर्वस्या इति । सैर च दायादा नेतरा भ्रातृमयः । अत इदमुच्यते परिता यत्र दुहितुरिति । पिता यत्र यसिन्काठे दुहितुरप्रत्तायाः । प्राक्प्रदानादिव्य्थः । रेतःसेकं रेतसः १५ सक्तारं यो दुदहितारे रेतः सिञ्चति तं जामातरं तश्छिनेवार्थं शास- प्रार्जयति प्रसाधयति प्रकल्पयति । उर्पोवतैय- दहिरि्यस्या उत्तरोऽ- तीप्यथेः । तदा तस्मे तां दुहितरं ददा करो- चैः तीति । संश्गम्येन मनसा दधन्वे । संदधाय- भिसंदधाव्यात्मानं यदत्रापत्यमुपत्स्यते तन्ममेति । ९० कथं पुनरभिसंदधास्यातमानमिति । संशग्म्येन मनसा । संगमेन मनसा विमतापुत्रत्वसंतायेन चेतसा । नाहमपुत्र इयमेव पुन्निका मम पुत्रः । यो ह्यस्यामुरपतस्यते स पोत्रो मम भविष्यतीवयेवं सुखेन मनसा संदधात्यास्माने तस्यां पत्रिकायाम्‌ । तत्रैवं सति यस्तस्यामेव कृतपुत्रिकाधर्मिण्यामुत्पदयते हिन्रस्तमेव नक्ता ममायमियेवमुपगच्छति मातामहो न सर्वनेव दौहि- २५ चन्श्रातम्या अपि सेतानकान्‌ । स॒ एव च मुख्यया वृसा मातामहस्य पोत्रा भवति नेतरे श्रत॒मतीपुत्राः । ते हि गै\ण्या व्या जनयितुः रितु । पोरा; सन्तो मातामहस्य पौत्रा इच्युव्यन्ते कदाचि्टेके आत्रे वा । ~ --------- १ क. ख. उत्पटः. २ कख. षर ट. ठ. इर एवस्यात्‌, ३ग.ज. णया? नास्ति # ट. उपः प, ५ग. ज. संतकात्‌} च. सं्तेकान्‌° तान; ट. सतनिशान्‌* १४ काप. ट. ठ, इ, ' पौनोण० टके इश्ने › नस्ति, ७ क. ख, पुगः, ष्छखढःःद्‌]; ` पिरुक्तम्‌,। २१९ ्र्र, सयङ्गादङ्गात्भतरस्यात्मा मे पुत्रनामासीव्यवमादिषुं गौणं॑दुहिवुः; पुत्रलमुच्यते । किंच । यदि दुहिता पुत्रेभावि शेयेव स्यात्ततो दषहितेपि विरोपसंमास्या नेव. स्यात्‌ । अक्षि चेयम्‌ । तस्माद्विरिष्टतरः पुत्रो दुवः सकाशादिघयुप्रपयः। । यदपि चोक्तम्‌ (अविरपरेण पत्राणां दायो ५; मनुवचनमभरत्‌ अङ्गादद्ादितयत्र. दुहितः पुतरलं. गौणम्‌. ग मवति इति तदर्यभरातृमतीप्े द्षटम्यम्‌.। अथवा. वद्योविभेषद- वेदसछ्ाधिरोमे वेद एव धमे ज्यायान्न स्ृति- ९ ह दृष्टः | तद्षिश्च वेदे * अधेतां जाम्या रिक्थप्र- दृष्ट धरम एव ज्यायान्‌ = तिविध उदाहरन्ति › धभेविद येयगृग्व््यमाणा. न. जामये. तान्व 1 यण्‌ जथा ¢न जामये तान्वः' इति । अथशब्द विशेधराधि- ६२. रिकयपरतिनिवि कारार्थः । * च्येष्ठं पुत्रिकाया द्येक › । ग्येष्ठमपत्यं यत्पनिकायास्तद्रव मातामहस्य नतराणे. । जनयितुरे- वयवमेके मन्यन्ते । अथवा अयं पुत्रिकाया इध्येक जयेष्ठं पत्रिकाया. इति। यदेतस्यां पुनिकाया पुत्रिकापितुरन्य पुत्रा इयस्य द्वावर्थौ जयेरस्तदा विभागकारे यष चनमागं पुत्रि दये दवादधामागमितरान्पुत्रान्िभजेदभागा प्र लितस दुहितर इति । तदेतदनयच। निरुच्यते यथा दुर्छणां भगे, नास्तीति ॥ ५ ॥ १५ न जामये तान्वों रिक्थम।रेक्चक्रार गम सनितर्मिधा- २५ नमू ।. यदी मातरो जनयन्त वेहिभन्यः कत। धुकरते।रन्य ऋन्धन्‌ [ ऋ० सं० ३।३१।२.]॥ न जामप भगि जाभिरनपेऽस्थां जनयन्त जामपत्य जमतेव। स्यादति कर्मणो नि्गमेनपाया मवति तान्वः आत्मजः. पुत्रो रिक्थ १८, ड. 'सम्मनाद्य, २ क. ख. ग. ज, ‹ धन › नाति. ३क.ख.व, ट. पु्िकायै च;-ग. ज. ठ, ड. पुनिकःयेव्‌, ४ ट. र ॥ अरतूमतीना) ठ, ड, आतृमतीनां दुहितृणां ५ ग, £; ज. <; ठ. इति निर पमः खण्डः; इ, ५ रः, ६ छ, त, द, जनयुनतजेनमपत्य, ५ छ, वृनिमनःपराया स्< ९२० इुरगा चारयकृतटीकासमेतं [ तृतीयाप्याये भ्र रिच्यादाचकारिनां गर्मनिधानीं सनितुर्स्तयाहस्य य दिं मातरोऽजनयत्त ष्व पुच्मवदह्धिं च क्ियमन्यतरः संतानकता मवति पुमान्‌ दायादोऽन्यतरोऽधेयित्वा जाः (41 प्रदीयते परस्मं ॥ ६ ॥ ५ हरति तुतीयाध्यायस्य प्रथमः पादुः ॥ "~~~ म॑ जासये भगिन्यै तान्वः आत्मजः | आत्मनो धियो जातः सः आतमजः । सै किं करोतीति । रिक्थमीरेक्‌ ॥ दुहितृणां मागो रिक्थं पैतृकं घनं ॑ प्रादान् प्रद्दाविति । किं १९ नास्तीयथं ऋक्‌ तदहं तस्याः बरोतीति । उच्यते । चकार गं सनितुर्निधानम्‌ । रोति गभ॑निषानं सनितुरै- स्तप्रहस्य भगिनीभर्वुः । प्रसवसमर्था करोति पुष्प्रीतायथैः | त्च । यदी मातरे यसपुत्रद्वयमिई' मतये जनयन्ति वं च. वध्वा वोढारं पुत्रम चवे च्चियं तयोद्धयोरपि वेर्दूवोदोः पुत्रयेर्यतर एकतरः कती ६५ भवति संतानकमेणः । कतमः । य: पुमान्‌ । स॒ एव्र च दायादो दायायाहो नेतरः कन्याख्यः । फिच । तयेरमयारपि सुकृतयोः सुतरा- मेकेनापि प्रयलेन कृतयरुपादितयेरन्य ऋन्धन्‌ अ यतरोऽभथिवा सुकृ- तोऽपि सुपष्टोऽपि सन्‌ जाम्याट्यो भगिन्या्यः प्रदीयते परस्मे । न कस्यांचिदरप्यवस्थायामसावात्मीयो मवतीयभिप्रायः । एवमस्यामृचि न २५ जामये तान्वो रक्थमरिगेति न दुहितरो शिक्थमागिन्यो भवन्ति नैताः सेतानकर्मणि पितुर्पतिष्टन्ते वधयित द्येताः प्रस द॑यन्ते तस्माद- भगा एता इति। 11 यपपुनरेतदुकतं पंस।ऽपि दानातिसरगविक्रया वियन्त इति ततकदाचि- १ क. ख. छ. त. द्‌. यदी मा-.२ छ. त.द्‌. ७.२. थ.ध. इति... २५ पदः › नासि; छ. इति प्रथमः पादृः} त. इति वतीयोऽध्यायः प्रथ; द्‌. इति "म्क्स्य वृ. ४ द. ड. न जामय इति । न जाम ५व.२.ठ.ड. सच, ८.८. ८न › नास्ति. ७ क. खग, ज. ‹ करोति गर्भरिधान" नात्ति. < ज. "पुष्णाति, नाप्ति. ९ च. यदे. ५० क. त. च. ‹ इह › नास्ति, ११ क. ख, ९९ बोाद्रयोः; ष. द. ठ, इ, वोदरोः, १२ क, ल, च, ‹ एतद › नास्ति. सप्तमः खण्डः ७ ] निरुरूम्‌ 1 २२१ सकेनचिनिमित्तेन भवति । छ तु निसरगेणेव दीयते विक्रीयते विरज्यते वा । सा हि पराथ- मेबोत्यते तस्मादसममिति ॥ ६॥ इति निरैकतदत्तौ अष्टमाध्यायस्य प्रथमः पादः ॥ पुसां दानातिसर्ग- विक्रया न नैसर्गिकाः ५ मनुष्यनामान्युत्तराणि पञ्चविंशतिमनुष्याः कस्मान्मत्वा कर्माणि सीष्यन्ति मनस्यमानेन सृष्टा मनस्यतिः पुनमन- स्वीमावे मनोरपत्यं मनुषो वा त्र पञश्चजना हस्थतस्य निगमा मवन्ति ॥ ७ ॥ ----- १० प्रतक्तानुप्रसक्तमिदमुक्तं “तयथा जनयितुः प्रज" इयेवमादि । प्रकृत- मिदानीमुच्यते । ‹ मनुष्यनामान्युत्तराणि पञ्चयिशतिः › । मनुष्याणां नामानि मनुष्य नामानि । उत्तराणि प्रकृतेम्योऽपयनामम्यः । अपलान्येव दहि विद दधानि सन्ति मनुष्या इत्युच्यन्ते । कियन्ति पुनस्तानि । परविशति: । १५ पञ्च च विंशतिश्च पञ्चविंशति; । कतमानि पुनस्तानि । मनुष्याः नराः [निघ ०२।७] हृयेवमादीनि । नृयन्ति कम॑छिति नरा इ्येवमादि । आह । ‹ मनुष्याः कस्मात्‌ › | उच्यते । "मला ज्ञात्वा तत एते “कमणि सीव्यन्ति" । संक्षन्तीयः । अथवा “ मनस्यमानेन ! प्रनपततिना “ सृष्टाः › । $ मनस्यतिः पुनः › अयं धातुः ‹ मनस््रीमवर › । मनस्ीभवो नाम २० प्रहता । दैष्यता प्रजापपिनेते सृष्टाः । अथवा ‹ मनोरपत्यं › मनुष्याः । ¢ मनुपो वा › अपत्यं मनुष्याः । ८ तत्र पञ्चजना इत्येतस्य निगमा भवन्ति › सं्दिधाः । छ तेय्ुदाहरणमू । तथया ॥ ७ ॥ ------ २५ १ ग, ज. अतिसृज्यते २ग.७; ड. ६ इति निशुक्ततूतीयाध्याये पष्ठः खण्डः ६. २ ठ, ड. इति कजरथायां निरुक्तट\काथामट ˆ, ४ क. ख- द्‌, १३ छ त. <, ५ ठ. ड. परनेवमर्थाध इतये ६ घ. ट. ठ. ड. स॑तन्वन्ती?. ५७ क. खर च. द्‌. ठ. ड. परहण्यता, < ठ. ड, दग्धाः । इति निरकपूचपट्‌+ तृतीयाध्याये 11 सप्तमः खण्डः. ९ ग. ज.८ कक्‌ › नासि, १० क. खर १; ग. ५; ज, $; प. ३० इ. ठ, इ, च, अह नालि, २९२ दुगा चायक्रतटीकासमेतं [ तृतीयाध्याये तदय वाचः प्रथमं भसीय येना्रा अभि देवा अषाम। ऊउर्जद्‌ उत यज्ञियासः पञ्चजना मम होत्रं जुषध्वम्‌ [ ऋ० स° १०।५३। ४ ] ॥ तद्य वाचः परभं मसीय येनासुरानमिमवेम ठेवा असुरा असुरता स्थानेष्वस्ता, ५ स्थानेभ्य इषि वापि वासुरिति प्राणानामास्तः शरीरे मवति तेन तद्वन्तः सोर्दवानस्नजत तस्तुराणां स॒रत्वमस्ःर- सुरानसूजत तदसुराणामघुरत्व भिति विज्ञायते । ऊ्जौद्‌ उक्त य॑क्जियासः। अन्नादाश्च यज्ञेयाश्वित्यन्ननामोर्जवयतीति सतः पक्रं सुप्रवृङ्णाभति वा । पञ्चजना मम होत्रं जुंष- १० ध्वम्‌ । गन्धव; पितरो देवा असुरा रक्षांषत्थक चत्वारो. वणां निषाद्‌ः पश्चम इत्पोपमन्यवो निषादः कस्माभमि- धद्नो मवति निपण्णम्मिन्पापकमिति नैरुक्ताः । यत्पाश- न्यया वेशा । पञ्चजनीनया विज्ञा पञ्च प्क्तासंस्या ख।पुनपृसकेष्वविशिष्टा बाहुनामान्पुत्तराणि दादश बहू १५ कस्मालवाघत अआम्पां कम।ण्यङ्कलिनामान्युकत्तरागि द्रवि शातिरङ्गलयः कस्मादृग्रगाभिन्यो मवरन्तःति वाग्नगालि- न्यो मवन्तीमि वाग्मकारिण्यो मवन्पीति वायर्ष।रिण्यो मवन्तीति वाङ्कना मवन्तीति वाना मवन्तीति वापि वाभ्यथ्चनादेव स्युस्तासामेषा मवति ॥ ८ ॥ ९० ---- । १९८ तदय वाचः प्रथमे मसीयेति । स चकस्यभरार्षम्‌ । तस्य विशद संबोदः । त्रयम्‌ । होतृजये विनियुक्ता [ आश्च° श्री° १.।२ ]। १क. ख. छ, त. व्‌. ‹ निषद्नो भवति 2 नासि. २ छ, त. निषण्ण ३ क, ख. छ. त. द्‌. ‹ अग्रसतारिण्यो भवन्तीति वा" नास्ति. ४ क. ख. वाना; त. बचना" ज. ५ छ, द्‌. %्यजजना०; त. भभ्यञ्जना° च. ६क. स. द्‌. २; छ. त, ९.७ क. ख. घ. ट. वाच ० ज॒षम्‌} ठ, इ. वाच इति, ८ च, सूचीकस्य. ९७ ५क. ख... उ, ड, ददुवैः सह पवादः. अष्टमः खण्डः ८ | निरुक्तम्‌ । २२९ तदरीर : वाचः परममुकृष्टमहमय मसीय मन्ये। पञ्चजनदाब्दवती जान इत्यर्थः । येन वीर्येण किमिति । येना- ऋन्‌ सुरानभिभवेम वयं देवः । ऊजीदोऽनमक्षयि- तारः । अपि च हे यज्ञेयासो यज्ञसंपादिनो देषा यूयमपि च हे पञ्चजना मनुष्या निपादपञ्चमा वणौ ममेदं होत्रे जुषध्वमा- ५ सेवध्वमनुगृह ध्वमिति समस्तार्थः | अभेकपदनिरुक्तम्‌ । ‹ अमुरा असुरताः स्थानेषु" । ते हि न सुष्टु रताः स्थानेषु । चपा इत्यथः । अथ ‹ वा अस्ताः स्थनेम्ः › । प्रच्याविता देवेरिय्थ; । “ अपि वासुरिति प्राणनाम ' | स हि °.अस्तः › क्षिप्त इ ^ शशरे भवति ' । तस्य हि तत्र निन्यमवस्थानभियमिप्रायः । ८ तेन › १० हि ‹ तद्वन्तो भवन्ति › | रो मलर्थे । अधरवेदमन्यद्रह्मणोक्तं निर्वचनं स्यात्‌ । ‹ सोर्देवानसृजत › । सुरिति प्रशस्तनाम । प्रशस्तादामनः प्रदे- शाघपरजापतिः सुरानर्सजत। उर्वेम्यः प्राणिभ्यः । तदुक्तम्‌ । 'ऊ्वैमुदतण. त्पू+पक्षः पञ्चदशस्तेन देवानसजत ' [ मत्रा सं० १।९।३२] ° तत्सुराणां सुरत्वम्‌ " इति विज्ञायते । एवमेव प्रातिलोम्येन "असोरसुरान. १५ सुजत › । असुरिति प्रशस्तप्रतिेधः । प्रशस्तादात्मनः प्रदेशाव्यजापति रमुरानसुजत । तदुक्तम्‌ । ‹ अवाडवातिरदपरपक्षस्तेनासुरानसजत › [ मत्रा० सं १।९।३] इति । उजौद उत यज्ञियासः । अन्नादाश्च यज्ञियाश्च । " ऊर्मियन्ननाम › । तद्धि “ ऊ्जेयति › । बखर करोतीत्यथेः । अथ ‹ वा॒पक्रम्‌ ' एतत्‌ ‹ सुपरकणं ” भवति (इति? २० ककाररफसामान्यालचे्रतेवा स्यात्‌ । द्वयोरपि वा । तद्वि पं सत्‌ मृदुत्वासुच्छेयं भवति । पञ्चजना मम होत्रं जुप्वम्‌ । एतदत्र संदेहपदमेकमुद्रय परैदरितम्‌ । “गन्धर्वाः पितरो देना असुरा रक्षा- पञ्चजनङब्दस्यार्थो “~ ् । सीलके › मन्यन्ते । ‹ चत्वारो वर्णा निपदः दष : › | निरवद्य निपद्य हन्तीति निषा पचम इत्योपमन्यवः ' । ती 4 को$ प्राणिवंधजीवनः ॥ अथवा ‹ निपण्णमसि- न्पापकमिति › निपाद्‌ः । सौधन्वना इत्येके क व १९. ट. ठ. ड. “ष्ट महद्व. २ च. मसीय. ३ घ. ट. ठ. ड. हे देवाः. ४ क,ख, घ. ट. अमूजत्‌, ५ग. ज, सुपरते. ६ व. ट. ठ, इ. त्सुञद, ७.५ › नास्ति, ८ ग, ज. निषि निषिव, ९ ज, प्राणिगन्धजीवनः, ११ २२४ रगा वा्थजृतदीक्षासतं [ तृतीयाभ्यये मन्यन्ते । स च रथकारः । तस्य हि मिन्काठमाधानं शरूयते । “ वासु रथकारः › । ऋमृणां तेति रथकारस्येति च॑ मच्रमेदः [ ते° ब्रा० १.। १। ४ ] | सौधन्वना ऋभवः [ ऋ० सं १।११०।४ ॥ ३।६०। 9 ] इति च मनव्रलिङ्गात्‌ । ] यथा तु पञ्चजनश्चब्देन मनुष्या एत॒ निपादप्बमा वणौ उच्यन्ते तथैष निर्गेमः । ‹ यत्पा्चजन्यया विरोनद्रे घोषा पञ्चजनरब्देन नि- अक्षत । अस्तंणद्वदैण। विपोऽयो मानस्य धादपञ्चमा वणी यस्या- स क्षय॑ः [ऋ० सं० ८।६२।७]॥ मुच्यन्ते सा ऋक्‌. = प्रगायेन व्ेयमनुषटेनदी । पृष्वस्य पञ्चमेऽहनि १० मरूवतीयशचस्य प्रतिपदे [ आश्व श्र ७। १२ ] । यदा पश्चजनीनया विशा पञ्च जनसमुदायलक्षणया सहितैः स्तोतभिक्लिग्मिखर्पतीन्रे वपी्थिभिर्धोपाः स्तुतीरसृक्षतासव्यन्त । निपा- दपश्चमा वणी आती: सन्तो वर्पागवरऽ्तुवतेवेन्द्रं वप भगवननियेवमथै यन्तः | अत इदमुक्तं यदा पाञ्चजन्यया त्रंशा सह घौपरा ऋविग्मिर- १५ सुब्यन्तेति । तदा किमिति । तदोपशरुय स इन्दरस्ताभिः प्रहादितचेता अस्तणादहन्वपीर्थं मेघान्वर्हणा परवद्ेन वधेन पखद्धानि वा मेषजा- खानि। विपो विपाटयिता मेधानां मेधावी वा । अथै इश्वरः कत्लस्य जगतः । कस्मालयनरस्तणात्‌ । यस्मान्मानस्य स क्षयः । मानस्य दपैस्य वीर्य्य बटस्य स क्षयो निवासस्तस्मादस्तणात्‌ । अवीर्यो हि स्तूयमानः २० परितुष्टोऽपि फं कुयौत्‌ । अथवा मानस्य सत्कारस्य पूजायाः स इन्द्‌ क्षयो निनासो माजनमिति मन्वौनिः स्तोतभिभैपीथिभिः स्छृतस्तान्वषे प्रदानेन प्रतिक्तव्कारयिष्यननस्तणान्मेघान्‌ । अपि वास्य जगन्निमौणस्य देवदेः स्थावरान्तस्य स इनदरः क्षयो निवास आश्रयो यस्मात्ततो मेवानस्तु- णात्‌ । अनादृष्ररेणास्यै जगतो विनाशो मा मूत्कथं नमेसनेनीभि- २५ प्रयिण। _-_- -.-~~ ~~~ १ क. ख. घ. ट, ठ, इर ८ हि › नात्ति, २.८ च › नास्ति. २क.्ख. ` ध, 2, ठ, इ. तथेव; ग. तथेक्ं ष, ४ ग. ज, निगमः। १० । यत्वा *५क. ख.घ. ट, ठ, ड. बठस्य वर्यस्य, ६क. ख. घ, ट. ठ. ड. श्मानः किं कु्यात्परि- तुष्टोऽपि ७ घ, ठ. ठ, इ, मत्वा तैः, ८ ठ. इ. प्रतिस्का ८०, ५ ठ, इ, ‹ अस्व ° ३२० नासि, १० क, ख, घ, द, ठ, ड, नमित्यभिपा्यः नवमः खण्डः ९ ] - रिर्क्त्प। ` २२५ ° पञ्च पृक्ता सह्या + । सा हि ' ल्रीपुनपुसकेष्वविशिष्टा › एवं भवति । तद्यथा । पञ्च सिपः पञ पुरुषाः पञ्च वुटानीति। एवं पदशब्द स््रीपुनपुंसकेषु विशेषो नास्ति । ‹ बाहुनामान्युत्तराणि द्वाद॑श › । बाहोनौम॑ानि बाहुनामानि । उत्त- शणि प्रकृतेभ्यो मनुष्यनामंम्यः । मनुष्याणामेव हि बाहवो भवन्तीति ५ मनुष्पनामभ्य उत्तराणि बीहनामानि । कियन्ति पुनस्तानि । द्वादश । दे" च दश च द्वादश । कानि पुनस्तानि । 'आयैती च्यवना अत्म" [ निघ० २।४] इस्येवमादीनि। आमिश्रीभैवतः कर्मभिरेताविति आय ती । च्यावयि. तारौ कमणां च्यवाना । अभीशू अम्ग्रश्ुराते कमोणीष्येरं योज्यम्‌ । माह । : बाहू कस्मात्‌ ' । उच्यते । ° प्रबाधत अम्मा › प्रकर्पेण बाधते प्रक्ष १५ पयलयाम्यां ‹ कमणि › । ‹ अङ्कुलिनामन्युत्तराणि दवर्विशतिः ! । अङ्कुटीनां नामान्यङ्ुलि- नामानि । उत्तराणि प्रकृतेभ्यो बाहुनामम्यः । बं हयङ्कखयो भवन्ति बाहुनामम्य उत्तराण्यङ्कख्निामानि । फियन्ति पुनस्तानि । दवाविद॑तिः । दे च तिंशतिश्व द्वाविति । कतमानि पुनस्तानिं। “अग्रुवः अण्न्यः क्षिपः, १५ [ निघ०२।५ ] दरयेवमादीनि । बाहृमरेऽवस्थिता जवन्येताः कमीणीयम्रुवः | ` भरण्यः परिमाणत एताः । क्षिप्यत आभिः क्षपतव्यं द्रव्यमिति क्षिप इये . वमीदि । आह | ‹ अङ्गुल्यः कस्मात्‌ ! । उच्यते । * अग्रगामिन्यो भवन्ति । । अग्रे ह्येताः कर्मसु गच्छन्ति । अधवा ‹ अप्र्ीखिन्यो भवन्ति ? येग्रे ह्येता गकन्ति उदकानि । “ अग्रकरारिण्यो वा भव्न्ति) । अग्रे १९५ ह्येताः कमौणि कुर्वन्ति । ‹ अङ्कना मन्तीति वा › । यो द्येतामिरभि- हन्यतेऽसावङ्कित इवं भवति । ‹ अपरि वम्य्नदेव स्युः ' । एताहि "तं तमर्थमाभिमुख्येना्न्ति गच्छन्ति । ये तु ‹ अभ्यज्ञनाः " हत्यभी- `ते तेषामभ्यञ्यत आभिरियङ्गुरयः । १ग.ज. दौ च, चं. ठ. ठ. ड. दो दुरा दादश. २क.ख.घ.ट.ठ ढं. २५ कतमानि. ३ च, अयुत. ४ ध. च्यवना. ५ध.ट. ठ. ड. आभिग्रीष्मवत". ६ ग. ज, एव योज्यं. ७ क, ख. वं, ट. ठ, ड. आम्यां कर्माणि परक०.<ग ज. “दव॑. ९. ठ. ‹ च दाशतिः › नासि. १० च. अग्रामिन्यो, ११९क. ग, घट, ठ, ड. बथाहि यो. १२ क. स, अभिधीयन्ते) ग, ज. ठ. ड. भमिषीवते, ९९ २९ ९२२६ दुगा चार्यक्कतटीकासमेतें ् तुतीबाध्यति ८ तासाम्‌ › भङ्कुटीनाम्‌ ‹ एषा ” रनिनगौचिका र्‌ ^ भवति ? :॥ ८१ ॥ द्शावनिभ्यो दकश्शंककषयेम्णो दश॑योक्त्रेभ्यो वश्ंयोजः ५ भेभ्यः । दक्षांमीश्चु्यो अर्चताजरेभ्यो दक्ष धुरो दशं युक्ता वहद्भवः [ क० सं० १०। ९४। ७ ] ॥ अवनयोऽङ्कलयो मवन्त्यवन्ति कर्माणि कक्ष्याः प्रकाशयन्ति कर्माणि योक्त्राणि योजनानीति व्याख्यातम मीक्वोऽम्यश्चवते कर्माणि । दृश धुरो दशं युक्ता वहद्धयः । धृधूवतवध- १० कर्मण इयमपीतरा धूरेतस्मादेव विहन्ति वहं धारयतेवां कान्तिकर्माण उत्तरे धातवोऽशटदशान्ननामान्युत्तराण्यश- विंशातिरन्नं कस्मादानतं मूतेभ्योऽत्तेवात्तिकर्माण उत्तरे छातवो दक्ष बटनामान्युत्तराण्यष्टाविशतिषलं कस्मा- द््ं भरं मवति विमर्तेधननामन्युक्तराण्यष्टा विातिरव धन १५ कस्माद्धिनोतीति सतो गोनामान्बुत्तराणे नव क्रुध्य ` तिकर्माण उत्तरे धातवा वृश्च क्रोधनामान्युत्तराण्थ- -कादृकशष गतिक्माण उत्तरे धातवो दाविश्श्त क्षिपरना- मान्यत्तराणि षट्विंशषतिः क्षिपं कस्मात्ंक्षिपो विक्षाऽ- न्तिकनामान्युक्तराण्येकादशशान्तिक्तं कस्माद्ानीतं मवति २० -संप्रामनामान्पुत्तराणि षट्‌ चत्वारिशत्षम्रामः कस्मात्सगम- नाद्रा संगरणाद्रा संगतो यमाविति वा तत्र खट इत्ये तस्य निगमा मन्ति ॥९ ॥ दैशावनिम्य इति । अवनय शव्येवमादीनि नयादिनामभिः संदिः हन्ते तदर्थमिर्थमुदाहियते । ्रिष्टुबेषा । अदस्य का्रवेयस्य सरपस्या्भम्‌ । प्रावस्ुतो विनियुक्ता । [ आश्च० मरी ५ ।१२ ] दश्षमिखनिभिय १क.ख.२;ग. च.ज, ११; घ. ट. अहो नास्ति; ठ. इति निरुकवृ° अष्टमः; ड. इति निरुक्भाष्ये एर्वषट्‌ॐे वृतीयाध्यायेऽ्मः खण्डः समाप्तः, ९ क, स. द्‌. ३; छ. त. १०. ध. ट. इशावनिम्यो ° षहद्धयः ॥ अवनयः; ठ, ड. ३४ › दशागमिम्य इति › नासि. ४ क. ख. घ, ट, ठ, ड. “मिद्य २५ अङ्कुटिवाचकानि बहुविधानि नामानि ग्मः. खण्डः९.] ` पिरुक्तम्‌ । २२७ यस्यां प्रयुख्थन्ते सा रप्रचर्यन्ते प्रवाणः सोमाभिषवकर्मणि प्रदे कक्‌ ते दश्ञावनयस्तेभयो .दश्चावनिभ्थ। दे ऋतिजो युय- मप्यचचैत । स्तुतीः प्रोचारयतेयथैः । एवमेव दशभिः कक्ष्याभियं उपचयन्ते ते दशकश्ष्यास्तेम्यो दशकश्येम्धोऽचैत । दशमिक उपचयेन्त ते .दशयेक्त्रतेम्यो दशञयोकनम्योऽचेत । दशमि- ५. योजनैरृपचेग्रन्ते ये ते दशयोजनास्तेम्यो द्शये।जनेम्योऽर्च॑त । .दशभिर- भीडभिरुपचयन्ते ते दशाभीशवत्तेम्यो दशाभीशुम्योऽचैत । अजरेम्योऽ- जरणंम्थौ दश पुरो य एते प्र्राण्तेम्योऽ्चत । दशमिदषकाभिरहु्ट- पर्वं एते युक्ता वहन्ति. प्रावाणस्तम्य एम्थे दश युक्ता वहद्रधोऽचैतेति,. समस्ताधैः। १७. अथैक्रपदनिरक्तम्‌ । (अवन्ोंऽङ्कल्यो मवन्ति?.। ता हि ^ अवन्ति कमौणि.' रक्षन्ति भक्षयन्ति वा । क्षपयन्तीयर्धः ।. कश्या › अप्य- ङ्ख्य एव । ता हि " प्रकराशयन्तिक्मौणि ' | प्र7रटवुभन्तौयथैः । ध्योकत्राणि' इयेतत्पदं ‹ योजनानीति › अनेन पदेन ‹ व्याद्यातम्‌. › ।. योजनानीयेतन्निगदसिद्धमेव । ‹ अभीशवः › अप्यङ्गुख्य पए । ता १५; हि ‹ अभ्यश्ु्रते करीणि " । व्यष्ुवन्तय्ैः | अनेफैनौमभिरङकटय एवोक्ता अनेककरियाशकयुपर्ध्रदीनाय । एते प्रावाण एवमनेकक्रिया- योगिनीभिरहटीमिरगृहताः । तद्मर्नैतेति । ° धृधमतेवधकमेणः ' । ध्वरति धुैतीति वधरक्रमसु ,परठितः.[ निघ २ । १९.]। इयमपीतरा धूः अनदु्ददि्तबन्धिन ‹ एतस्मदिव धते्ेध्रक्मणः । सपि दहि २०. ° विहन्ति, हम्‌ › अनडुहोऽखस्य.वा । “ धारयतेवौ ' । सा हि धारय- सस्वमनड्हं वा ।. ° ८ कान्लिकर्माण उत्तरे धातवोऽष्ाद्ञ 1 स खस्वयं पुरो व्या्यातः सपादः साङ्कटि"; । ‹ तं खल्‌ काम एव प्रधममाविमेरा › इत्युत्तरे कान्यथौ इत्वर्थः ।.यदपि ह्यकान्तं मवति तदप्ङ्कमिरेव कनं क्रिधत इव्यतोऽ- २५; १क, ख. घ..ट. ठ- ड. य उपवर्यन्ते ते, र च. 'परमभ्यः. ३ ग. ज. अप्व- दूयुट१ एक नास्ति. ४ च, ८ › नाति. ५ क..ख. घ. ट, ठ. ड. पठितम्‌, ६ क. ख. ष, ट. ठ, ड, अप्रडहादि. ७ क. ख, घ. ट... ढ, «८? › नात्ति, . < च, वह्नेः ९.क, घ, .प, ज, क, ट. ठ, उ, साद्गुढः,. १० घ. 2. अद्युः ठिभि ३9. २२५ दुर्गा चार्यक्रतरौकासमेतं ` [ तृतीयाघयय कुटीनामम्य उत्तरे कान्तिकर्माणः समान्नाताः । कियन्तः पुनस्ता इति । सष्टाद । अष्टौ च दज्ञ च । कतमे पुनस्त इति । ८ वसि उदमसि सवेति ' [ निव० २।६] इलयेवमादयः 4 अननामान्युत्तराण्यष्टारंशतिः ” । अनस्य नामान्यन्ननामानि । ५ उत्तराणि प्रकृतेम्यः कान्तिकरमभ्यः । नमेव हि कान्तं सवेमविभ्यो भवति कान्तिकभभ्य उत्तराण्यनन्‌मानि । कियन्ति पुनस्तानि । दष्टो च विशञतिश्चाष्टवि्चतिः; । कतमानि पुनस्तानि । "अन्धः वाजः पीनः प्रयः पृक्ष [नघ९ २।७] इयेवमादीनि । अन्ध इत्ययं निवेक्षयति [निर्‌० ५।१ ]। वाजयितव्यं पूजयितव्यमेतद्भोजनायेपस्थिते भवतीति वाजः । १९ पीयत इति फजः । प्रयः पानदेव । आह । अननं कस्मात्‌ ' । उच्यते| आभिमुख्येन द्येत्‌ ^ नतं * प्रह्वीभूतं भव्रति भोजनाय मृतानाम्‌ । ° अचेव ' । ‹ अधतेऽतति च भूतानि तस्मादनं तदुच्यते › इति युक्तम्‌ [ ते० उ० २।२]। ° अत्तिकम्‌ण उत्तरे धातवो दश ^ । अन्नमत्र दह्ययत इद्यजनामम्य १५ उत्तरेऽततिकमौणः समाम्नाताः । र्भियन्तस्त इति. । दश । कतमे, पुनस्ते । ‹ आवयति भवैति ब॒भति [ निघ ९ २। < ] इलयेवमादयः । ५« बलनामान्युत्तराण्यषटरविंशतिः › । बस्य नामानि बटनामानि ॥ उत्तराणि प्रृतेम्योऽत्तिकमेम्यः । य एव ह्यदन्ति त, एव बलवन्तो भवन्तःयत्तिकमेभ्य उत्तराणि बलनामानि समाम्नातानि । कियन्ति पुन. २० स्तानि । अष्टाविंशतिः । ष्टौ च पिरतिश्च । कतमानि, पुनस्तानि । ५ ओजः पाजः शवः › [ निघ९ २९] इयेवमादीनि । ओज भजतेवोन्जतेदयेवमादि। आह । बलं कृस्मात्‌ । उच्यते । तद्धि “ भ सवति › । न्नियते हि स यौ बलिष्ठ भवति । ‹ विमर्दे: › वा । हन्ये भ्रां भत भवति । । १५ : धननामान्युत्तराण्यष्टानिश्चतिरेव । य एव हि वृख्वन्तो भवन्ति त्‌ एव धनं प्रा्ुवन्ती(ति बलरनामभ्य उत्तराणि धननामानि । कियन्ति ञ १६प.ट. ठ. ड. दट्गुिना२ क. खव. ट्‌. ठ. उ, ंष्टद्श्च। कतर, द क. सर घ. ट, अष्टातिरतिः । अष्ट, ४ च. ^ पाजः तसि. ५ ग.ज. पयः. ६ ध. ट्ठ. ड. भगनाय, ७क.ख.ष. र. ठ,ड. दि) नसि. दग, च. ज, ^ कियन्तस्त्‌ शति! दृश नालति, ९ च्‌, °तेमौम्जते?, १९ ग, ज, भूर; ११९ च, भतं, भवः खण्डः ९] निरुक्तम्‌ । २२९ पुनस्तानि । अषटाविकतिरेव । बठनामान्युत्तरण्यषटाविंशतिरिमान्यप्यटाविंश- पिरेपेयेवशब्दः । कतमानि पुनस्तानि । ‹ मघ रेक्णः रिक्थं वेदः ” [ निव० २। १० ] इवयवपरमृतीनि । रिच्यत इति रेक्णः । अतिरिच्य मानमेतदिरैव तिष्ठति भरियमनाणस्येति रिक्थम्‌ । वियते ठम्यत एतदिति वेदः । इयेवमादि । आह । ‹४नं कस्मात्‌ । उच्यते । * पिनोतीति * ५ एवं (सतः' शब्दस्य करि कारके । सत इति कारकावधारणम्‌ । षिनो- तिस्तर्षणार्थः [ धा० १।५९३ ]। ‹ गोनामान्यत्तराणि नवर › । गवां नामानि गोनामानि । उत्तराणि. प्र्ृतेभ्यो धननामभ्यः। गाव ए हि प्रृष्टं' धनमिति धननामम्य उत्त- राणि गोनामानि । कियन्ति पुनस्तानि । नव । कतमानि पुनस्तानि | १० + अध्या उस्रा उल्लिया ' [ निष० २ । ११ ] इत्येवमादीनि । अच्या अहन्तम्या भवतीव्येवमादि नि्ेचनम्‌ । उक्तनिनैचनो हि गोशब्दः [ निर० २।५ ]। अतो गौः कस्मादिति न ब्रवीति । £ क्ुध्यतिकर्माण उत्तरे धातवो दश › । धना्थमेव हि गवार्थं च क्रोधो भवतीति गोनामम्य उतर करुष्यथीः समाम्नाताः । कतमे पुनस्त १५ इपि । ° रते कते › [ निघ० २ । १२ ] इत्येवमादयः । क्रध्यथसनन्धेनेव ' क्रोधनामान्ुत्तराणि › । कियन्ति पुनस्तानि । एकादशं । कतमानि पुनस्तानि । ° देछः हरः हणिः खजः ' [ निघ° २। १३ ] इव्मादौनि । हे अरे इत्यनेनाविष्टो ब्रवीति" हेडः । नीचे. रनेन नरकं प्रति हियन्ते प्राणिन इति हृणि; । अजत्यनेन।वि्टो घ २० जहातीति त्यज इत्येवमादि । ‹ गतिकमीण्र उत्तरे धातवो द्वाविंशं रतम्‌ › [ निघ० २। १४] करुद्धा श सन्तः सुतरां गच्छन्तीति करोधनामम्य उत्तरे ैच्छतिकमौणः समाम्नाताः । १क. ख. च. । अपि › नास्ति. \ क. ख. ष. ट, ठ. ड. ^त्येवमादौनि. २५ 2 च. पङृष्टधनं. ४ च, “ हि? नास्ति. ५ क, ख, घ, रेटते हैठते; ग. च. ज. रेडते एेढते, ६ क. ठेडः; न, च. ज. ष, दलः, ७ ग, न. अरवीतीति, < घ, ट, त्यजः । त्यजल्य०) ठ. ड. त्यजः । त्पज इत्यने. ९ च, "नाविरिषटो, १० च. एवहि. ११क, ख, पट, उ. उ. गरतिर्माः, २९ २३० दु्गाचायक्ृतदीकासमेतं [ तदीयान्ये £ प्िप्रनामान्युत्ताणि पडशतिः › । गतिसंबन्वदिव क्षिप्रनामान्यु- त्राणि समाम्नातानि । कियन्ति पुनस्तानि । पड्मिशतिः । षद्‌ च मिल- तिश्च | कतमानि पुनस्तानि । ‹ नु मक्ष द्रवत्‌ › [ त्िघ० २। १५] इत्येवमादीनि । चुन इव हि क्षिप्रं गच्छतीति नु ।, मां क्षिणोति मां ५ क्षिणोतीति.स्थै एव क्षिप्रगामिने मन्यन्त इति. मश्च । द्रवद्रषतेरेवे- ल्येवमादि । आह । ‹ क्षिप्रं कस्मात्‌ › । उच्यते ।. विशे विक्षिप्तो ५ संक्षिप्तः ` सन्धषप्रसुच्धते । ° अन्तिकनामान्युत्तरण्येकादश ' ।.य एव॒ हि विप्रं, गच्छति. स एवामिप्रतैद्याथैष्यान्तिके समीपे भवतीति क्षिप्रनामम्य. उत्तराण्मतितक्रः- १० नामानि । कतमानि, पुनस्तानि । ‹ छित्‌ असात्‌ › [ निघ. २।.१६.] इ्येवमादीनि । ताञ्यतेऽसिन्ध्रदेशेऽध्थित इति तडिदिव्युच्यते । अन्तिकः प्रदेशो य आसन्नः स आपतादिव्येवमादि योज्यम्‌ । माह । ‹ अन्तिक. कस्मात्‌ › । उच्यते । ताद्धि “ भानीतं भवति › संनिकृ्टवात्‌ ।. ° संग्रामनामन्युत्तराणि पट्‌च्ारशत्‌ ” । संप्रमस्य मानि. १५ उत्तराणि प्रहृतेम्योऽन्तिकनामभ्यः । अन्तिकौमृताननिव हि संप्र भवतीयन्तिकनाममभ्य उत्तराणि संम्रामनामानि । कियन्ति पुनस्तानि ।. षट्चत्वार्रात्‌ । षट्‌ च चत्वा {राच्च षट्चत्वार््शत्‌ । कतमानि पुनस्तानि। ‹ रणः विवाक््‌ नदनुं; › [ निघ० २ । १७ ] इत्येवमादीनि । रणन्य- क्षिञ्जरा इति रणः । विविधा शुराणामत्र वाग्भवतीति विवाक्‌ । ९० नदन्यस्मिन्‌ शूरा इति नरदुरसमवमादि योज्यम्‌ । आह । ‹ संग्रामः कस्मात्‌ › । उच्यते। ‹ सगमनाक्षा "| संगच्छन्ते हि परस्परण तत्र योधाः ‹ संगरणाद्रा › । संगणन्ति संश्ञब्दायते शरास्तत्र परस्परेण । ‹ संगतौ प्रामाविति वा › । प्राम इति सवात इध्यते | तै हि परस्पर. विजिगीषया समागतो तत्र भवतः। २५ १८. ड. ‹८च › नाप्षि,२ क. ख. घ. ट. ठ, इ. हि नासि, ३ ब. विप्ङृष्टो° ४ घ. ट. ठ. इ. "मित्युच्यते. ५ क. ख. घ, ट.ठ. ड, ˆ °परतार्थस्य, ६ क. ख. ग. घ.च. ज, ट, तडित्‌.७ ग. ज, घ. ट. आसा इत्ये, < कख. घ. ट. ठ. इ, नामानि सेयामनामा१ि उत्त. ९ ग. ज. नदूनु इत्ये; . ष, ट, ध. नदन इत्ये, १० च, विविधाः ञ्ुरास्तेषामत्र ११ ग. च. ज, ष. 2, ठ, द, नदन इत्ये, १२ ग. ज, ‹ हि › नान्ति. १३ ग, च, ऊ. पृराब्द्य. 3९ न्ति, ९४ कृष ख, ष, + ठ, डर इत्युच्यत दशमः खण्डः १० ] ` निरुक्तम्‌ । २११ £ तत्र › षट्चलवारिशेके संग्रामनामगणे ‹ खल शत्येतस्य " नाज्नो ‹ निगमाः › संदिग्या ‹ भवन्ति ? | इतरोऽपि खलशब्दः संदिग्धः धान्यखलः खल इत्युच्यते । संम्रामोऽपि च । तैत्रैवं सलयस्यागरृचि वक्ष्यमाणायां ‹ ख्ठे न पर्षान्‌ › इति व्यपदेशाद्िमागो रक्ष्यते सस्यखठसंग्रामलक्योः ॥ ९ ॥ प्‌ [ ० 1 अमी २दमेकमेकों अस्मि निष्वाव्लमी दा किमु चयः करन्ति । खले न पयन्प्रतिंहन्मि मूरि किं मां निन्दन्ति शचंवोऽनिन्द्राः [ ऋ० सं० १०।४८। ७ ]॥ अभिमवा- मीदमेकमेकोऽस्मि निःवहमाणः सपतनानमिमवामि द्वौ १० किमा चयः ङरर्वन्त्येक इता संख्याद्रौ व्ुततरा सरूपा चअयस्तीणतमा संख्या चल्वारश्चलिततमा सख्याष्टावश्चोते- नवन वननीया नवप्ता वादक दस्ता हष्टार्थाकषा विंशतिद्विवंशतः शतं दशदशतः सहसरं सहस्वदयुतं नियुते प्रयुतं तत्तदृभ्यस्तमम्बंदो मेघो मवत्यरणमम्बु तद्ठोऽश््ु- १५ दोऽष्बुमद्धातीति वाम्बुमद्धवतातिवा स यथा महान्‌ धहुर्मवति वर्षस्तदिवानुंदम्‌। खले न पपान्पतिंहन्मि भरि । खल हव पर्षान्परतिहन्मि मुरि खल इति संग्रामनाम खलतेर्वा स्वटते्वायमपीतरः खठ एतस्मादेव समा- स्कन्नो मवति। किं मां निन्दन्ति शच्रवोऽचिन्द्राः।य २५ इन्दं न विविदुरिन्द्रो ह्यहमस्म्यनिन्द्रा इतर इति वा व्याति. कर्माण उत्तरे धातवो दृक्ष तच दे नामनी आशक्षाण आश्रु धौन अपान आ्ुवानो वधकर्माण उत्तरे धातवखयि- शत्तत्र विषात हत्येतद्वियातयत इति वा वियातयेति वा। १क.खल. च. गर्शत्के. २. तद्व, २क.ल.४;ग.च.ज. १२; २५ घ. ट, अहो नास्ति; ठ. ड, ९। इति निरुकभाध्ये तृतीयाध्याये नवमः खण्डः. ४८ऊ.थ.ठ. ड, निःषाठभी; छ. निःषाषमी; त. द्‌. निष्ाठभी, ५ क. ख, त. द्‌. निष्वह०. ६ छ. त. द्‌. प्रयुतं नियुतं. ७ क, श्र, छ. त. द्‌. भदो, < छ, त. द्‌, ‹ अम्बुदः › नासि, ९ छ, त. द्‌. सनबुमद्धवतीति वाम्बुमद्धातीति बा. १० क. ख, छ. त. द्‌, नन विदुर. ११ छ, भा? नात्ति; द्‌. इतिचव्याति° बा, १२४, बियातय, २६ २९२ गा वार्वक्कतदीकासमेतं [ ततीयाध्याः १० १५ २५ ० आखण्डल प्रह यसे । अखण्डाथतः खण्ड खण्डयतेस्ताड- दित्यन्तिकवधयोः संधृष्टकम ताडेयतीति सतः ॥ १०॥ अभ २दमेक० निन्द्राः । वैकुण्ठस्येन्द्पत्रस्येयमा्षम्‌ । जगती । दश- रात्रय नवमेऽहनि निष्केवस्ये शस्यते [ आश्व9 अस्यामृचि खट < । ७ ] | आध्यामिकेो मनः । इदं तावजगेदेक शब्दोऽ्द्रयवाची एवाहर्मम्यस्मि अभिभवामि अभिमूय च वते । अस्य सर्व्याहमेकोऽधिपतिरियमिप्रायः । कर्थं पुनरमिभवाम्यहमेतत्‌ । एकमेको निर्पराय्‌ निःषैहमाणः सपन्नान्‌ । शत्रू- निश्वयेनाधिकं वामिभवामीलयर्थः | सहतिरमिमवार्थर्छन्दसि । कथं पुनरभि- भवन्सपत्नानहमस्य जगत आधिपये वर्ते । थत एकं तावदागतं सन्तमेक एवाभिमवामि सपध्नम्‌। अभी द्वा । द्वावप्यागतौ सन्तवेक एैवा- भिभवामि । किमु त्रथः करन्ति । त्रपोऽपि युगपदागताः सन्त ॒एका- किनोऽपि मम क कुर्न्ति। न किंचिद्पीयमिप्रायः । किच । खे न पर्षन्गाहय्भोनि हन्यमाने । ैम्यमानोऽ् एकः खठशब्दः उपमानमुप- मौसंबन्धात्‌ । यथा खठे खरस्थाने कर्षकेण पेपन्बहूनपि संचिता छनप्रतिबन्धेन ुयेरजेवमहमपि मूरीनपि शत्रूनागतान्क्षणदेव तैरप्रति- बध्यमानो हन्मि । तमेवप्रमावं सन्तं मां किं निन्दन्ति खत्रवः | नाहं निन्दाः स्तन्योऽहमियमिप्रायः । मपि चानिन्द्रौः ये मामिन्द्र नं विदुयौथातम्यतस्ते कथमविज्ञयेव मां निन्दन्ति । नैतन्नयाय्यमियभिप्रायः । अनिन्द्रा इतर इति वा । अथवानिन्द्रा : सन्त॒ आत्मना कथभेन्दर सन्तं मां निन्दन्ति | नन नमिन्द्रत्ेनैवाहमतिरिक्तस्तेभ्योऽथ कथमितेे मां निन्दन्ति | अनिन्द्राः सन्तो न ठजन्तीयमिप्रायः । इति समस्तार्थः । १ क. ख. छ. त. द, शयितः । तलिदि" (क, ख. तडिदेः ), ९७. त. व्‌, तालगपती°. ३ क. खर व्‌, ४; छ. त, ११. ४ च. ठ. ड. कमिति । वेङ़;° ज, सर्वा ऋक्‌ पठ्यते. ५ क. ख. घ. ट.ठ. ड. भवामि; ग, ज. वर्त भवामि. & ग. घ. ट. ठ. इ. निष्पाद्‌, ७क्‌, ख. धं, 2, निष < छ. ख. घ. ट. ठ. ड. यावत्‌. ९ घ. ट, ड. एवामि । भसु?) ठ, एवास्मि । क्कु. १६० ग. ज. 4 गाह्यमाने हन्यमाने † नास्ति. ११ क. ख. घ. ट, 2. ड, गम्यमानेऽने एक°. १९ ग. ज. ‹ उपमानं › नास्ति. १३ म. च. ज. उपमनपबन्धात्‌, १४ च. कषोन्‌, १५ ग, च, ज, महान्‌. १६१. ज, इद्र १७ क. ल. गजर नतुर द्मः खण्डः १०} ` निशुक्तय। ` २९९ अथैकपदनिरुक्तम्‌ । । एक इता संख्या ” गता । संख्यातं प्रत यर्थः । कवादिकं वा पैरं गता । ‹ दवौ हुततरा संख्या ” एकस्याः सकाशात्‌ । ‹ त्रयस्तीणंतमा संख्या › द्योः सकाशात्‌ । प्रसक्तानुप्रसक्त- मुच्यते । "चल्वारशछितितमा संख्या त्रिम्यः सकाशात्‌ । “अष्टावश्नोतेः । ते हि सप्तसंद्यां व्याप्य वर्तन्ते । ‹ नव › इति या संख्या सा"न ५ वननीया › न संमजनीया भवति । नवसंख्यायुक्तायां हि तिथौ न कश्चिदप्यारम्भः क्रियते । ‹ दश › इति या संख्या सा" दस्ता '। दशान्तैव हि संख्या भवति । ‹ दृष्टाय वा ' । दृषटर्थेव हि दश्ाना- सुपरि पुनः पुनदैर्यते संख्या । तदयथा । एकादशेयेवमादि । तस्मा- इष्टाथैदशेनादशे्युच्यते । ‹ विंशतिद्रिंदशतः › । दिदेश विशतिपयुच्यते। १० ‹ शातं दश्च दशतः › । दश दशतः समुदिताः शतमुच्यन्ते । ‹ सहं सहस्वत्‌ › । सह इति चरनाम तेन तदत्‌ । दुवैलानामपि सहल समुदितं बठ्वदेव भवति संघातबकीयस्वात्‌ । ‹ अयुतं निर्यं प्रयुतं तत्तदभ्यस्तम्‌ › । सहसरं दशक्रलोऽम्यस्तमयुतम्‌ । आभिश्रमूतमयुतमि स्युच्यते । अयुतमपि दशकृत्वोऽम्यस्तं नियुतमितयुच्यते । नियुतमपि दश- १५ कृलवोऽम्यस्तं प्रयुतमिलयुच्यते । अथा्ुदशब्दनिर्विवैक्षया अम्बुशब्दं निवेक्ति। ° अरणशीठं › गमनशीटम्‌ “ अम्बु शदः ' तस्य दाता मेषः सः ^ अम्बुदः › इत्युच्यते । “ स यथा › उदकभावमाप्यमानो ‹ महान्‌ बहू्भवति वर्ष्तदिवा््ुदम्‌ › । तैरपि वपैदिव यदह द्रभ्यजातं भवति तद्दमित्युच्यते । ‹ खल इति सेंप्रामनाम स्वर्तेवां › भंसयेययैस्य २९० [धा० १।५४९] । भरन्ति हि तत्र योधाः । ' खडङंतेवौ ' हिसास्य । दिते हि तत्र परस्परेण । ‹ अयमपीतरः खलः › धान्यखलः ‹ एत- १क. ख. ध.ट. ठ.-ड, व्वापीयं ग०. २ क, ख.ग. ज, संख्या; ठ. ड. सेख्याकां. ३ क. ख. घ. ट. ठ. इ, दुशङृत्वोऽम्यस्ता या दश्च ताः समुदिताः श्तमित्युच्यन्ते । हन्ने”; ट, पुस्तके पुस्तकस्थोऽपि पाठः प्रान्ते लिख्यते. ४. २५ ट. ठ, इ. ‹ नियुतं प्रयुतं › नाप्त. ५ च. निर्विविक्षया- ६ क ख. षनट. ठ. ड. ‹ तदः › नास्ति; ट. °अम्बू-तस्य तदः. ७ क. स, घ. ट. तदिव वर्षन्‌ यद०; ग, ज, ता वर्षन्‌ तद्पि०. ८ क, ख. व. ठ, ठ, ड. खलतेर्वा, ९ ग, च. ज, प्रस्यत्य, १० ग. च. ज. भ्रस्यन्ति, ११ क. ख, घ, ट. ठ. ड, स्वतेर्बा. १२ क. ख. ग, ज, व, ट, ठ, इ, हिस्यन्ते, १० 29 २६४ हुर्गाबिकृतदीकासमेतं [ पृतीयाप्यषे समदेव । तत्रापि हि भरन्ति वुरण्यमानानि धान्यानि हिस्यन्ते वा । चण्न्त इसर्थः । अथवा ‹ समास्कनः › असौ ‹ भषति › विप्रकीणँ धन्यैः । ‹ व्यात्िकमौण उक्ते धातधो दश › । संग्रामे हौतरेतरं ध्यान्ति ५ योधा इति संग्रामनामम्य उत्तरे व्यातिकैमीणः । कतमे पुनस्त इति । 'न्वति ननक्षे" [ निष० २। १८] इलयेवमादयः । "तत्र! दशके न्यापि- कर्मधातुगण एते ' द्वे नामनी › मवतः ‹ आक्षाणः › इति च (आपानः इति च । तत्र । भक्षण आश्चुवानः । यो दयश्नोति व्याप्नोति स आक्षाण इच्यते । तथा च य आप्नोति स भाघ्ुवानः सन्‌ “ भआपानः › १० इत्यच्यते । ° वधकमौण उत्तरे धातवसतरय्तिशत्‌ › । संग्रमे हीतरेतरं व्याप्य ततो परन्तीति व्यातिकर्मभ्य उत्तेरे वधकर्माणः समाम्नाताः । कियन्तः । ्रयस्रिशत्‌ । कतमे पुनस्त इति । "दशनोति श्रथति वरति धुवति" [निघ० २। १९ ] इत्येवमादयः । ‹ तत्र › वघकर्मेधातुमध्ये ‹ वियात इत्येतत्‌ › १५ नाम । ततुनरेवं निवैक्त्यमू । ‹ वियातयते › नानाप्रकारं यातयते यः “ शत्रुन्‌ स नियातः । अथ ८ बा › एवमन्यथा स्यात्‌ । ' विर्यातय ' एव- ` मुच्यते यः स्तोतैमिः स वियातः । आखण्डल इत्येतदपि नामेव । निगम- मपि चात्र दशेयति । * आखण्डल प्रहूयसे › । आभिमुस्येनावस्थितो यः खण्डयति मेघान्‌ स आखण्डयिता तस्य सेबोधनं हे ‹ आखण्डयितः › । ९० इरिम्बिठिनौम कण्यो मन्त्र्‌ । तस्येयमारषम्‌ । गायत्री । रे्री रात्रिपयोयेषु महीरात्रिके पयाये होतुरियं शरे विनियुक्त! [ आश्व० भ्री० ५ । १०] । शौचगो स्चाचिपूजनायं रणय ते सुतः। आखण्डल प्रहयसे › [ऋ० सं० ८। १७। १२] ॥ शाचिगो इति चैकं पदम्‌ । शचीति कर्मनाम [ निष० २। १।२२ ]। तस्य रव्या- ९५ १ग. च. ल. प्रप्यन्ति. २क. ख. घ. ट, ठ. ड. विपरकर्णिः, ३१. ट, ठ. ड. “कर्माणः । कियन्तस्ते । दर । कतमे. ४ च. अधुवानः, ५ च. ‹ इति › नास्ति. ६ ष, ट. ठ. ड. यथा. ७ ग, च, ज. ‹ श्रथति › नाकि. ८ च. वा ` य्येव ९ ग. घ 2. ठ. ड. ज. स्तोतृभिः शचून्स. १० $. स. मध्यमरा- त्रिपर्याये०; घ. ट. भध्यरानिप्याये°. ११ ग, ब. ज, युक्ता । १२ । शचि. १९ ग. ज. शाचिगो शाचिपएूजन । शाचिगो इति; घ, 2, शाचिगो ° प्रषठयसे, ११९ १६द८.द.५च नात्ति, एकदशः खण्डः ११ ] निरुक्तम्‌ ४ २४६५ स्यत्य कर्मणो येयमिषटिः पह्युसोमादिलक्षणा संततिः सा शाचिः । अथवा स्वार्थिक एवः तद्धितः स्यात्‌ । व्येव शाचिः । तां प्रयाहूयमानो यो गच्छति स शाचिगुरिन्दः । तस्य संबोधनं हेः शाचिगो इति। तयैवं शाच्या य जागतः सन्‌ पूज्यते स शपरचिपजनः। तस्य संबोधनं हे शाचि पूजन । दे आखण्डल आखण्डयितः शत्रुणां मेघानां वा । इयमस्मामिः ५ प्रस्तुता शची यां प्रति ते नित्यमिष्टमागन्तुं यया च पूज्यसे त्वमागतः सन्‌ । किच । एतस्यां च. शष्यामक्तिन्कमैण्ययं रणाय रणाय ते तव. सुतोऽभमिषतः सोमो यतोऽस्माभिस्तवं प्रदूयते प्रकर्षणादखद्विदयस आहु यसे । स एवमेतज्जञालास्मदनुप्रहायानत तकाट्मागन्तुम्सीत्यमिप्रायः । भाखण्डलश्देऽत्पतरं वक्तव्यं बहतर तडिच्छन्द्‌ इति क्रममेदेनैतौ ६० निरृष्येते । ° तदडिदित्यन्तिकवधयोः संसृष्टकमे ' । तडिदियेतच्छन्दरूप- मन्तिकामिधायि वधाभिधायि चेव्येकमेव ह्येतदुभाम्यामर्थाम्यां संप्रयुञ्त । विद्युदपि च तडिदिद्युच्यते । सा पुनः कर्तरि कारके ‹ ताडयतीति सतः! । यथा वन्तिकनामेदं तथेयम्ृगुदाहरणम्‌ ॥ १०५॥ + १५ स्वयां वयं सुवृध। बह्मणस्पते स्पाहां वसुं मनुष्या देदी- महि।या नो दूरे त्तो या अरतप।ऽमि सन्तिं जम्मया ता अनप्रसंः [क० सं० २।२३।९]॥ त्वया वयं सुवधं- पित्रा ब्रह्मणस्पते स्पुहणीयानि वसूनि मनुष्येम्य अदी. महि याश्च नो हरे तद्धितो याश्चान्तिकेऽरातयोऽदान- २० कर्माणो वाव्‌ानप्रज्ञा वा जम्भय ता अनग्रसोंऽ इति रूष- नामाश्रोतीति सतो विद्य्ड्द्भिवतीति शक्पूणिःसा शक, ख, ग, ज. ष, ट. ठ, ड. "भिशिपड्य २च. ८ हे › नास्ति. २ क. ख. घ. ट, तयैव श्ञाच्यां; ठ. ड. तस्येव स्ञाच्यां. ४ ग. ज. ष. ट. ठ. ड, ‹ रमणाय › नास्ति, ५ क. ल. घ. ट.ठ. ड. भदत निरुच्यते; ग, ज. °भदेनेतो २५ निरुच्यते, ६क. ख, ४;ग ५ व.ज, १४; प. ट, अक्षिनस्ि; ठ. ड. “णे । इति निरकवृत्तौ भगपददुरगकृतौ ( ड. पुस्तके ‹ भगदूरङ्ती › नासि ) तृतीयाध्याये दृश्चमः खण्डः, ७ क. तदित; छ. त. व्‌. त्तो. ८ ढ, छ. °वैयित्वा, ९ क, स, तदितो; छ, त, द्‌, ` तटिते. ६० छ. त, द्‌, तचिद्ध ३९ २६६ दुर्गा षारथ॑क्ृतदीकासमेतं [ तृतीयाध्याये हयवता्डयति दुरा हश्यतेऽपि दविविदमन्तिकनाभेवाभिप्रतं स्यात्‌ । दुरे चित्सन्तस्मिदिवातिं रोचसे । दूरेऽपि सन्नन्तिक इव सन्हश्यस इति वज्चनामान्युत्तराण्यष्टादश वजः कस्मा" ` च्ञ 1/1 ज कि जयतीति सतस्तत् द्ुत्स इत्येतत्कृन्ततेकषिः कुत्सो मवति ५ करतां स्तोमानामित्यौपमन्यवोऽतराप्यस्य बधकर्भैव मवति तस्सख इन्द्रः शुष्णं जघनेत्वेश्व्कर्माण उत्तरे धातव- श्वत्वार इभ्वरनामान्युत्तराणि चत्वारि तन्रेन इत्येतत्सनित (= कदी ०. 8 (न क ५५ एेभ्वथणेति वा सनितमनेनेग्वर्थमिति वा ॥ ११५ १० त्वया यं सुदरधा ब्रह्मण इति । गृत्समदस्याम्‌ । जगतत । परवर्ये विनियुक्ता [आश्व ०४।६] । हे ब्रह्मणस्पते त्या वयं सुषु वधैयित्रा वर्धिताः अनुगृहीताः सन्तो वसु वसूनि यानि यानि कपाही तडिनच्छब्दोऽत्रान्ति- स्पृहणीयानि तानि तानि मनुष्या मनुष्येभ्यस्ता- कामिधायी नमिभूयाद्दौमहि । भ्रिच । यानो दृर ततो १५ याश्च नो दृरेऽन्यव्थिता अरातयो याश्चान्तिके। तडिच्छन्दस्यान्तिकाभिधायितवम्‌ । दुरे चान्तिके च या अरात्तयोऽ- रातिसेना । रातिर्दानार्थः । अस्माकमभिमतानर्थान्ददतो ये निवास्यन्ति ते अरातयः । अदानपर्ञा धौ \ न दातन्यमस्मामिपय येषा प्रज्ञा ते अदानंगज्ाः । द्विविधा हि शत्रवः । दुःखंतेनाश्याः सुलसंनाश्याश्च । तत्र ९० ये दुःलसंनश्यास्तेऽदानपर्ञाः । ये शदानकममाणस्ते सुखसंनास्याः । ते चोभयेऽपि दूरे चान्तिके चावस्थिता भवन्ति। तान्दूरान्तिकावस्थितानुभया- नेपि जम्भय स्तम्भय निशवेष्टनकुर त्वं ब्रह्मणस्पते । पिच अनप्रसोऽरूपा- भेतान्कुरं । ‹ अप्र इति रूपनाम › । तरापनोयाश्रयम्‌ | १८. त. द्‌. "तारयति. २क. तडिदि°;छ. त. द्‌, तलिरि०. २ द्‌. जय, २५ ४ छ. "वोऽथाप्य०, ५ क,ख. द्‌. ५; छ. त, १२. ६क. ख. घट, षयं० अनमः) 2. ड. बयमिति । ०. ७ ष, परवर्े, ८ घ. 2. ठ. ड, स्पा््णि सहर, ९ ग, ज. “स्तानि अभि ठ, इ. 'स्तानभिभूय ददी, १० क. ख. तडितो; ग, च, . ज. ष. तरितो. ११ घ. ट. ठ. ड. नो) नास्ति. १२क.ख, घ, ट. ठ, इ. ५बा › नासि. ६३ क.ख. घ. द. ठ, ड. शभिरेभ्य इत्ये. १४ ष. 2. ठ. इ. “दानकर्मागः. १५ ग. च. ज. सुखसेनाम्या दुःलसनास्याश्च ( च. भ्नाम्याश्च ), १६ च. “तनाम्पास्ते, १७ ग. च, ज, ‹ ये अद्‌. . षनारयाः› नास्ति. १८ ग ६२ ज, ठ. उ, दद्रषापो". भ श्काद्ञः खण्डः ११ ] निरुक्तम्‌ । २३७ ‹ विदयुत्तडिद्धवतीति शाकपूणिः › आचार्यो मन्यते । किं कारणम्‌ । सा वताडयति अरानिरूपेण । ‹ दरात्‌ › एव † च ' दरयते । तस्मान्न तस्यान्तिकनामाभिसंबन्धोऽस्ति । “ अपि विदम्‌ › अपरेणोदाहरणेन ‹ अन्तिकनानैवामिप्रतं स्यात्‌ ' । दरे चित्सन्तछिदिवातिरोचसे › । ‹ दरेऽपि सन्नन्तिक इव › अवस्थितो " दृद्यसे इति ' । अत्र दरेऽपि ५ सन्नन्तिक इवेति सुटतरमन्तिकामिधानत्वम्‌ । न तथा पूवैसिन्मन्रे या नो दूरे तस्ति: › इति । एवमन्तिकनामतरेन वा विदुन्नामलेन वा वध- नामत्वेन वा प्रकरणोपपदे अवेक्ष्य यथासंभवं निक्तम्‌ । ‹ यो विश्वतः सुप्रतीकं: सदङ़सिं दूरे चित्सन्तच्छिदिवातिं रोचसे । (या्िदन्धो आति देव पर्यस्य सख्ये मा रिषामा वयं तवं ' [ ऋ० १५ सं° १।९४। ७] ॥ एषा जगती । अभ्रेयी । कुत्सेन दृष्टा । महाव्रत आश्निमारते श्रे [ ० आ० १।५।३] अभिष्ठवस्य च षषठेऽहन्याभनिमारत एव [ आश्व° श्रौ ° ७ । ७ ] च शस्यते । यस्वं हे भग्ने विश्वतः सर्वतः सुप्रतीकः सुदशनः अस्यामृचि तडिच्छ- शोभनदरीनः । जपि ् सदङ्‌ । यती यतो दस्यते १५ न्दोऽन्तिकामिधाय्येव ततस्ततः समानदरौनस्तुस्य एव शक्ष्यसे । भपि च । दूरेऽपि सन्नतिभ्नाजिष्णुत्वात्तडिदिवान्तिक इवावस्थितोऽतिरोचेसेऽतिरोचिष्णुदै्यसे । अपि च । यदेतद्रात्यािद्राञ्या सपि संततम्‌ अन्धः मध्यानठक्षणं तमो यत्र घ्यातुमपि दुःखं शक्यते किमुत ब्रष्टुमेतदप्यतीस हे देव सवैमूतद।पयितन्य पर्यस्येव २० घमू । न तेऽस्माकमिव तेनन्धेनापि तमसा प्रतिवध्यते दशनम्‌ । तस्य तवैवंगुणयुक्तस्य हे अग्ने वयं सख्ये सखिभावे परस्विरणकर्म॑णि सा इत्तमादुच्छरसा्छृताध्यवप्तायाः सन्तो मा केनचिद्धाधिना शात्ुणा वा रिषाम । मास्मान्कश्िद्धिसी्वदनुष्यानदेवेयमिप्रायः । ^ वन्ननामान्युत्तराण्यष्टादस्च ” । यो हि हन्यते षँ व्ञेणवेति वध- ९५ १क. ख, ग. च, ज. तडिदि?; घ, तदिद. २ क. तडितः; ग. च, ज, च, ङितः. ३ ग. च. ज. श्व्यम्‌ ॥ १५॥ यो०. ४ ग. ज. प्रतीकः । एषा घ. ट, श्रतीकः० रयं तव. ५ क, तडिदि” च. तिद. ६. र. ठ. इ. ध्व" नास्ति, ७ च, ‹ यतः › सङृदेव, ८ च. दृश्यसे. ९ घ. ट, “रोचते । अतिरोचते अतिरोविष्णु, १० च. तैक्तेमन्धः° सतत; ठ, ड, सतत ११ ग, ज, ‹ स॒) नालति, ३९ २६८ इगांबा्ङृतदीकासमेतं - [ वृतीयाष्द्रये कर्मम्य उत्तराणि वज्ननाम्पनि । कियन्ति पुनस्तानि । ष्टद्शच } ष्टौ च दश च। कतमानि पुन स्तानि । 'दिदुत्‌ नेमिः हेतिः, [ निव० २ २० ] इयेवमादौनि । दियुत्‌ धते दयोततेवा । वैनः पुनरतिशयेन वा ययवखण्डयति द्योतते दीप्यते वा सा दियुत्‌ । अबनामयति खण्डयति, ५ प्रहारेणेति नेमिः । हेतिैन्तेरियिवमादि । जाह । ‹ वजः कस्मात्‌ › । उच्यते । ‹ वजेयति › । वियोजयति प्राणैः प्राणिनः । ‹ ततर कुत्स हैये- तत्‌ › सदेदपदम्‌ । ऋषिरपि कुम्स इत्युच्यते । ततपुनरेतयदा वज्जनाम तदा ‹ छृन्ततः › । हकृत्यतेऽनेनेति. कुत्सः ॥ कुत्स शयेतप्संदे- यदा पुनरेतदष्यमिधानं तदा ‹ कती स्तोमाना- १० हपदम्‌ मिलयौर्धमन्यवः › आचाय मन्यते । भत्राप्यस्व वधकर्मैव › अभिपेते स्वात्‌ । अत्रप्ेतदषरौ वर्त. मानमनिघानमस्य ऋेबैधकर्मेव वधार्थसयुक्तेव स्वात्‌ । क कारणम्‌ । “ तत्स इन्द्रः शुष्णं जघान › । तेन स्तूयमानो विदृदवबः शुष्णं शोष. वितां रसानामसुरं मेषं बा जघान । मेधो हि छ्ष्णः । तदुदये हि १५ धान्यान्युदकम्राहनिमित्तेन शुष्यन्ति । “दशवयंकमोण उत्तरे धातवश्चवारः" । श्नतामेव हि वज्ेणायुधेनैेखय भवतीति वज्जनामभ्य उत्तरे दे्रयकमीणः । कतमे पुनस्त ति । ‹ इर म्यति प्रयते क्षयति राजति › [ निष० २।२१ ]। ° इश्वरनामान्युत्तराणि चार › । देचर्यसबन्यतैवोच्यन्ते | कत ९० मानि पुनस्तानि । "राष्ठ अरयः नियुत्वान्‌ इनः" [ निष० २ । २२ ] + (तत्र इन इयेतत्‌' जभिधानमेवं व्युायम्‌ । (सनितः, संभक्तः * देल येणेति वा ' । भय वा “ सनित › समक्तं ¢ अनेनैश्वमिति › | अधुना मघ्रमपि म्याचष्टे यसमिन्नेतदीश्वरनाम इन इति ॥ ११५॥ ९५ यश्च! छपर्णां अदृतैस्य मागमनिंमेषं विदथाभिस्वरन्ति। ------. १, युतर्वा. २ग, च. ज. ‹ पुनः. . .दियुत्‌° › नात्ति, ३ ग, च. जः, एत्येतत्‌, ४ ग. ज, ‹ ओपमन्यव आचर्यो मन्यते ” नास्ति, ५ च. तत्रा. ६ क. खर्व, ठ. ठ. ठ. जघनेति, ७ कं, ख. ध. 2, ठ, ड, ‹ इति › नाति, < क, स^ग. च. ज, घ. ट, क्षियति, ९क. ल ५;ग. १२ च. ज. १६ क. ३० 2, अङ्को नात्ति; ठ, इ. इति । इति निभ्कभा० १० पएङाद्रः खण्डः, दधः खण्डः १२] निरुक्तम्‌ । ` २९९ इनो विन्वैस्य युषेनस्य गोपाः स मा धीरः पाकमघ्राविवेश [७ ०सं० १।१६४।२१]॥ यत्र दपर्ण; सुपतना आ दित्यरदभ- योऽप्र॒तस्य मागयुदकस्यानिमिषन्तो वेदनेनामिस्वरन्तीति वामिप्रयन्तीति वेश्वरः सर्वेषां मृतानां गोपापितादित्यः स मा धीरः पाकमत्राविवेशेति धीरो धीमान्पाकः पक्तव्यो ५ मवति विपक्कप्रज्ञ आदित्य इत्युपनिषद्रणो मवतीष्यधिदै- वतमथाध्यत्मं यत्र इपणांः सुपतनानीन्विषाण्यभूतस्य मागं ज्ञानस्यानिमिषन्तो वेवनेनाभिस्वरन्तीति वाभिप्रय- न्तीति बेष्वरः सर्वेषामिन्वियाणां गोपायितासा समाः धीरः पाकमचराविवेशेति धीरो धीमान्पाकः पक्तव्यो १ मति विपक्ग्रज्ञ आप्मेत्यास्मतिमावष्े ॥ १२२ ॥ इति तृतीयाध्यायस्य द्वितीयः पादुः। यत्रा सुपण इति । त्रिष्वेषां । वैश्वरेवे" सूक्ते दीर्धतमसा दृष्टा । ैतीयसवने वैश्वदेवे शैले शस्यते [रे० भा०५।३।२]। १५ वैश्वेवेषु हि सूक्तष्येकदेवता बहदेवताश्च म्रा मवन्ति तदपयुपक्षित- व्यम्‌ । यत्र यस्मिन्मण्डठेऽवस्थिताः सुपतना आदियरकमयः । ते हि शोमनम्मुदिरेय तमोघातकक्षणं पतन्ति । व त अथवा नः पतन्तीति सुपणीः । ते कि स्यामिरैवतपरो ऽः कुर्वन्ति । उच्यते । अमृतस्य भागमुदकस्या- २० मरणधर्मिणो भागं भजनीयमंशमादाय पृथिवी सयेकत्तेनान्विताः सन्तः सवैभूतान्यमिसखररम्ति । छ शब्दोपतापयोः [धा० १।९३२ ] । अभितन्तीयरथः । अथवाभिखरन्सादित्यमण्डलम्‌ । १छ. त. द्‌. “ सुपगोः › नास्ति. २ छ. त. द्‌, °मिषन्ति. २ क, ख. द्‌. ६; छ. त, १३. ४८, थ. प, ठ. उ. ८ इति०० ०पाद्‌ः › न्ति; छ, इति ९५ हितीयः पादुः; त, इति वृतीयाध्यपि दि"; व्‌. इति नैरुक्तस्य तु. ५८. ड, 'देकसुके, ६ क. ख, ध. ट. ठ. इ, महावते वर्तय, ७ च. ‹ शृन्ने › नालि, < कृ. ख. च. ट, ठ, इ. तमोविषात०, ९ घ. ८, ठ, द, शोभनाः, १० ग, ज, ष, ठ, ठ, ड, अभिपतन्ती, ९५ २४० दुगा चार्यकृतदीकासमेतं ` [ तृतीयाय ामिसुर्येन रसान्गृही्वा प्रयान्ति । कैथ॑पुनः प्रयान्ति । अनिमेषम्‌ अनिमिषमाणा इव । आदरवन्त इदयर्थः । विदथा वेदनेन विज्ञानेन स्वकमाधिकारयुक्तेनानिताः सन्त इदमेवास्माभिः कतैग्यं रसाँदानादि- लक्षणं कर्मेयमिसरन्ति । यत्रतदेरक्षणं कमै वुवन्यादियररईमयस्तत्र ५ किमिति । उच्यते । इनो विश्वस्य मुवनस्य गोपाः । इन ईश्वरः । इनो ह्यसावादितय देशवर्थण भवति । विश्वस्य मुवनस्य भूतस्य भवति । किंच । गोपाः गोपायिता । आदिष्यो मण्डलम्तरपुरुषो यस्तत्र मण्डकेऽवस्थितः स मा धीरो धीमान्प्रतिविशिष्टया बुद्धथान्वितः । बुद्धिरेव हि तस्य शरीरम्‌ । धाकः पक्तव्यः । पक्तम्यप्रजञो विपकप्रजञः सम्यग्दरोनोऽनुप्राह्य- १० ` तया आविवेशाविशतु । इतिकरणः प्रैकरणप्रदङ्ञ नाथं एवमयमुपनिष- रणो “ मश्नो भवतीति › । र्यद्विज्ञानमुपगतस्य सतो गर्मजन्मजरामू्यवो विनिश्चयेन सीदन्ति सा रहस्या विद्योपनिषदिव्युच्यते । उपनिषद्भावेन वण्येत इति उपनिषद्वणैः । ‹ अधिदैवतम्‌ › उक्तम्‌ । अथार्ष्यमिकय्यते । अपिदैवतमष्य॑त्ममित्येतौ शब्दौ व्याख्यातौ १५ [ नि० १। २० ] । यत्र यक्षिञ्शरीरे तत्रैव तस्या- सुपतनानीन्दियाण्यवध्थितानि सेषु सेष्वायतनेषु ध्यात्मपरोऽधथैः कृष्णसारादिषु । किं कुर्वन्ति । उच्यते । अमृतस्यामरणघमेणो ज्ञानस्य भागं भज. नीयं सं खं हूपादिरुक्षणमरेभादाय विदथा वेदनेन विज्ञानेन २० युक्तान्यभिस्वरन्ति । न हीन्द्रियाणां चैतन्यमस्तीति । तानि ह्यचे- तनानि चेतनस्य पुरुषस्य कतुरवज्ञानमयस्य करणानि । तदधिष्ठत्रयस्तु देवताश्चेतनाः । तदभिप्रायेणोच्यते विदथा वेदनेन विज्ञानेनेति । कि कुर्वन्ति । अमिस्रन्ति अभि्पन्ति । विषयैविज्ञानं पुरुषस्य भोक्तुः १ क. ख. ठ, ड. “कथं पुनः प्रयान्ति" नास्ति. २ च. अनिमिषं. ३ ठ. ड. २५ रस्वाना०. ४ ग. ज. पाः । पकन्यः प्रज्ञं । विपक । पज्ञः; च. पाड पक्त्य प्रज्ञो" कः, ५ ग. च. ज. ‹ प्रकरण › नास्ति. ६ क. ख. घ. ठ. इ. यद्रा श्न ; ट. बदरी ज्ञान दि; च. तदिजञान*. ७ क. ख. ष. ट.ठ. ड. ‹ विं › नास्ति. < घ. ट, ठ. ड, °ध्यात्ममु०. ९ क, ख. घ. ट, ठ. ड. शवतमथाध्याल्, १० क. ख. ध, ट, ठ. ड, “क्षणं रसमा, ११ क. ख. अभिमयन्ति; म, ज. अभिपतन्ति, ३० १२क. स, घ, 2, ठ, इ, बिषयविज्ञानेन पुरुषस्यापि भो सूुःसं बन्ति, हदशः लण्डः १२ ] निक्तम्‌ । ` २४१ पदु दु्वन्ति । अथवा अमिखरन्त बुद्धिमाभिपुरेन विषयविङ्गानमादाय बाहाप्रययराधानार्थं स्वरन्ति | गच्छन्तीयर्थः । तत्र किमिति । उच्यते । तत्र योऽवस्थित ईशर इनः स्वेषामिन्दियाणां गोपापिता य आला स मा धीरो धीमान्‌ पाकः पक्तैव्यः पक्तव्यप्रहो विपकपरज्ञः सम्यग्दर्शी सवैहञः। सोऽव हि देहेऽवस्थितो बुद्धषधिदेर्वेताभावेन तैजसस्य मामा- ५ विवेच आविशत्वनुग्राह्तया । स मामत्रैवावस्थितोऽनुगृह्याविय्थः । तदनु ग्रहाद्धि' सम्यग्दशनं प्रकाशते । तदाश्ास्यत इति * आलमगतिमाचे ' । एव्रमयमात्मविज्ञानमाचष्टे मच्च: । यदुक्तं ‹ देवताभ्यातमे वा पुष्पफले › इति [ निद० १।२० ] तदेवमुपपां तत्र तत्र । ९क एव ्यसावादिय- १० अधिदैवेऽभ्याति चैक मण्डठे चाधिदैवतेऽध्थासे च बुद्धयधेदेवता- एत्र पुरूषः । देवता- मूतः । स एव तत्र तत्रोपक्षितव्यः । तस्मादमु- ध्यात्मे वा पुष्पफटठे ष्मादादिलमण्डढाये रमयः प्रसर्पन्ति ते विश्वे इत्यस्यैवमुपपत्तः देवा इति । “ रद्मयो वै विश्वेदेवा; ' इति ह्यक्तम्‌ । अध्यातेऽपि हृयाकाशायानीन्धियाणि ११५ प्रसर्पन्ति त एव रश्मयः । अध्यति त एव्र धर॑विश्वदेवा इचयु- क्तम्‌ । ए तत्र तत्र याग्यमू । प्रकारमात्रमेबेदमुपग्रद्षितं भाष्यकारे- णेति ॥ १२२॥ १३ति निरक्तदत्ताबषटेमाध्यायस्य द्वितीयः पादः । „ १९ ग. ल. पटू; ब. वेड कः उप. रष. ट. ठ. इ, । वि › नासि. म, २० ज. प्रकम्य प्रशं । अपव्यग्दरिनमकर्वश्ं विपक्रप्चः; व, पकतम्यो विपक्तयशः, ४क.ख. ष. ट, ठ. इ. °धिरषतभा०, ५, ट, ठ. ड. हास्य सम्य. ६ क, स. च, ट, ठ. ड, ८ तत्‌ › नास्ति. ७ ग. ज. पुणफठ; च. पुणफठेतेति° छे इ. ८ क, ख, द, 2, ठ, ड. ‹ तत्र › एकदेव, ९ ग. ज. वाधिदेपते; च. चाधिदैवे, १०. ढ, ठ. इ, आध्यतमे. ११ क,ख. ध, ट. ठ. इ. ^, नस्ति. ९२५ १९ क. ख. ६; ग. १३; घ. द, ब, अ. अपने नालति; 2. १२ शति निशकवृ्तौ शरृतीयाध्ययि ददशः खण्डः; इ, १२ खण्डः. १९ग. अ; ज, प, 2, 2.ह, (हति निरकद्तो › नास्ति, १४ ष, 2, हमस्याध्या, उ. अदमस्व दिती १८ ६१ २४२ हणा कायङ्कतदीका समेतं .[इतीयाप्योे बहूनानान्युत्तराणि हाद बहु कस्मश्पमवतीति सतो हस्वनामान्पुत्तराण्येकादश् ह्स्वो ह्तमहन्नामान्युल्- रागि पश्चविशति्महान्कस्मान्पानेनान्पाञ्जहातीति शाक. पूणिरहनीयो मवतीति वा तत्र ववक्षिथ विवक्षस ५ प्येते दक्तेर्वा वहतेर्वा साम्पासादहनामान्युत्तराणि हविं. `शातिगृहाः कस्मादुह्नन्तीति सतां परिचरणकर्माण उत्तरे धातवो दश्च सुखनामान्दुत्तराणि किंशतिः सुखं कस्मास्ु- हितं खेभ्यः खं एनः खनते रूपनामान्युत्तराणि षोढस रूपं रोवतेः परशस्यनाभान्युत्तराणि दृज्ञ प्रज्ञनामान्यु्तरा- १० णण्येकादृश सत्यनामान्यु्तराणि षट्‌ सत्यं कस्मात्सत्घु तायते सतप्रमवं मवतीति वा अष्टा उत्तराणि पदानि पश्यतिकर्मांण त्तरे धातवश्वायतिप्रमृतीनि च नामान्या- मिभाणि नवोत्तराणि पदानि सर्वपद्समान्नानायाथात उपमा यदृतत्त्सदुशमिति गाग्यस्तदासां कमं ज्यायसा १५ वा गुणेन प्रख्याततमेन वा कनीयांसं वा प्रख्यातं वोप. मिमीतेऽषापि कनीयसा ज्यायांसम्‌ ॥ १३'॥ ‹ बहुनामान्युत्तराणि द्वादश › । ईश्वराणामेव बहु भवती तीश्वरनामभ्यं उत्तराणि बहुनामानं । कियन्ति । द्वादश । द्वे च दश रच । कतमानि पुन- ९ स्तानि । “ उरु तुवि पुरु” [ निष० ३। १] इत्येवमादीनि । उर्‌ विस्तारे । यद्धि बह भवति तद्विस्तीणै भवति । तुवि इृद्धौ । यद्धि बहु भवति वदधं॑तद्भवतीति इवि । पुरु प्राप्तं च सैतो भवति । परितमिव हि बुना सर्वै भवतीति पुरु । इयेवमादि योज्यम्‌ । माह । ‹ बड कस्मात्‌ १। उष्यते । ‹ प्रभवति ' हयतदहहृभ्योऽपि दीयमानम्‌ । । २५ १ क. ख. षोढश; छ. त. द्‌. षेलश. २ छ. जायते, ३ ७. त. वा । १४। अक्षे; द्‌. वा। १। अश. ४ छ. त. द्‌. ‹ उत्तरे › नास्ति. ५क. ख. १४. १५; द्‌. २.६ क. ख. घ. ट. ठ. इ, ब दादह.७क. खघ. य. ठ. इ. बद्धं भा < ग, ज, तुवि । प्राप्तं} ष, ठ, उ, ड. “तषि । पापत्वं चः, २९ ९ग., ज. ‹ उच्यते › नालि शमीरः खण्डः. १२ ]; निरताम्‌ ॥ ४६ बहुनामसबन्येनैव ^. इ्वनामान्युततराणि » | कियन्ति । एकादश ।` कतमानि पुनस्तानि । “कुवित्‌ रि .हखः' [ निव० ` २।.२ ] `श्ये- बमादीनि । कुंसितामिव हिं तदविज्ञायतेऽत्पत्वादिति कुवित्‌ । डीढमिवे हि तदल्पत्वाद्रवतीतिं रिढम्‌ । आह । ‹ हस्वः › कस्मात्‌ । उच्यते । इसितो हि भवति स महतः सकाशात्‌ । प, , इ्वसंबन्धेनेव ‹ महननामान्युत्तराणिं परविशति: › । हस्पेकषयैव हिं महतं भवति । ियन्ति.पुनस्तानि । पञ्चविंशतिः । कौनि पुनस्तानि । हः तरपः रष्वः [ निव ० ३ । ३ ] इत्यवमादीनि । आह । ' महान्‌ कस्मात्‌ ' ।.उच्यते । “मनेनान्यान्‌ › इष्वान्‌ जहातीति “ शाकपूणिः › भाचार्यो मन्यते । अथ (बा महनीयः पूजनी ‹ मवतीति › महान्‌ | १०. बृहत्वाद्रंहणवाद्वाः भः । ऋष्यः रेषणवानिलयादि योग्यम्‌ । ‹ तत्र." तस्मिन्‌ महेननामगणे ‹ ववक्षिथ. विवक्षते » इदेते भारयति. ते पुनरेते वेवं बहतेवौ धातोः ८ साम्यासात्‌ › । य एव हि महान्तस्त-एव्‌ गृहिणो भवन्तीति. महमामम्य ‹ उत्तराणि मृहनामानिः । कियन्ति पुनस्तानि । ्राविशचतिः' । कतमानि पुनस्तानि। १५ "गयः कृदरः हम्यम्‌ [निष० ३ । ४] इयेवमादीनि । गर्भत एतदिति गगर: । कृद कृतदरः ।.हम्थं॑ हरणमिलेवमादीनि । माह । ° गृहा कस्मात्‌ ”। उच्यते । ते हि यावदेव किंचिदाहियते सर्वमेव ! गृन्ति दुःपूरत्वात्‌ । गृेष्वेवावस्थिताः परिचयन्ते परिचरन्ति वेति गृहनामभ्य ‹ उत्तरे २०. परिचरणकमाणो धातवः › समा्नाताः.| कियन्तः पुनस्त "ईति । दश्च । कतमे पुनस्त 'इति.। इर्ये वतेम सपर्यति [ निघ५ ३।५ ] ° इयेवमादयः- । ---- -- -- -----“ १, ख. दि;.ग. च, ज, रिल्हं; ष, 2. ठ. उ. .ढीरं. २क. त, रिदष; ष. ट, ठ, इ. लीं, ९ क, ख. घ. ट, कतमानि. ४ क. ख, बहक ५ग. ज, २५ मदनामगणे,. ६ क. ख, ष, ट. पुनर्मे, ७ ष. ट. ठ..ड. इद्रः गर्तः हर्द, < च. ट, ठ, ड. ‹ गम्यते. ..मादीनि › नास्ति, ९ क. ख, कतदृरः द्रः; च कृत.रः° दु, १० ग, च, ज, ‹ तत्‌ › नास्ति, ११ ४. ट. ट.ड, चेति, १२ क, सर्प, 2, ठ, इ, ‹ इति › कलि. ६३. ग, च. अ. इष्यति; ष, ट. हृरस्यति १५ २५४ दुर्गाशनारयङ्कतदीकासमेतं [ ठ्तीयाष्यये परिचर्थमाणानामेव हि सुखं मवतीति परिचरणकमम्य ‹ उत्तराणि सुखनामानि › । कियन्ति पुनस्तानि । पराति । कतमानि पुनस्तानि । : श्षिम्बाता शतरा शातपन्ता › [ निव० ३ । ६ ] इत्येवमादीनि । शिभबाता । सुखानुन्धाद्धि इदमग्नानामिव शरीरं शौत।मवतिः। शतरा । ५ इतरुतरमिव हि जलादपि सुखम्‌ । शातपन्ता । शनन्तेतापमेव हि सुखमितैवमादि । आह । ' सुखं कस्मात्‌ । उच्यते । सृष्टं हितमेतत्‌ ‹ खेभ्यः › इन्द्रियेभ्यः । ‹ खं पुनः ' इन्द्रियं “ खनतेः › धतोः । अवदीर्णमेव हि तस्य शरो्रदेः कणौधायतनं भवति । ‹ रूपनामान्युत्तराणि षोडन्ञ ' । य एव हि सुविनस्त रैव १० रूपवन्तो भवन्तीति सुखनामम्य उत्तराणि रूपनामानि । कियन्ति पुनस्तानि । परोडश । षद्‌ च दश चं । कतमानि पुनस्तानि । ननिर्णिक्‌ वन्नः वर्पः, [ निघ० ३। ७ ] इत्येवमादीनि । निणिक्तमिव हि तद्वति तैजसत्वरात्‌ । विदृणोव्याश्रयमिति वद्निरेयेवमादि । 'ह्पं रोचतेः ' । दप्यमानमिव हि ततर्द भवति । १५ ‹ प्रजञस्यनामान्युत्तराणि दश्च › । य एव हि रूपवन्तस्त एव प्रशस्य भवन्तीति रूपनामम्य उत्तराणि प्रशस्यनामानि । कियन्ति पुनस्तानि । दश । कतमानि पुनस्तानि 1 ‹ अस्रेमा: अनेयः अनिन्यः › [ निष० ६।८ ] इत्येवमादीनि । अलग: सपाप इयथः । अनेद्यः अनिन्दनारदः । इत्येवमादि योऽयम्‌ । ९ "“ प्रजञानामान्ुत्तराण्यभ,दश › । य एव हि प्रजञावन्तस्त ए प्ररस्य भवन्ति य एव च प्रशस्यास्त एव हि प्रज्ञावन्तो भवन्तीति प्रशस्य- ११. ट. रिवाता., २ क,ख. घ, 2, 2, इ, मनुसबन्धा०. ९ घ, ट, ठ\ ड, °भवतीति, ४ ग, न. शान्ततापता ( ज. त ) पमेव; च. शान्ततात्मेव पानामि, ५ क, ख, ४. र, इति नाति, ६ क, ख. घ. द. द. इ, ^ भोजदेः › १५ नास्ति, ७७. ख. घ. ट. ठ. इ. एव हि. < ग. ष. ज. “ इति › नास्ति, ¶प. ठ, ठ. ड. चर्वीडरा. १० ग. च. ज. निरिक्तं”; घ, र. ठ. ड, निर्णिक्‌ । निगिक्त०. ६९ च, "काशकं, १२क, ख. घ. ठ. ठ, ड, अक्िमाः। लिबु गतिशोषणयोः (षा ०४।३)। न ज्ञीग्यति गष्ठत्यकी तिमिल्यस्ेमाः । अपाप इत्यर्थः। क्षयरहितो वा । अने, १३ च, [दादुक्ष, १४ क, ख, ध, ट, ठ, ड, एव हि, १५ क, व, प, १०, ट.दण्डरहिःष, ‹ ब? नात्ति त्रयोदशः खण्डः १३ ] निरुक्तम्‌ + २४५ नामम्य उत्तराणि प्रहञानामानि । कियन्ति पुनस्तानि । कादश । रकं च दश्च च | कतमानि पुनस्तानि । ‹ केतः केतुः चेतः ' [ निघ ०३ । ९ ] इयेवमादीनि । कित ज्ञाने [ धा० ६। १९ ]। तस्य केतः । केतुरपि तस्यैव । ° सलयनामान्युत्तराणि षट्‌ ' । य एव हि प्रजञावन्तस्त एव हि सत्य- ५ वादिनो भवन्तीति प्रजञानामभ्य उत्तराणि सत्यनामानि । कियन्ति पुन- स्तानि । षट्‌ । कतमानि पुनस्तानि । "बट्‌ श्रत्‌ सत्रा" [निष० ३।१०] इलयेवमादीनि । बद्धमिव संबद्धं पदरतेनार्थेन भवतीति बद्‌ । श्रषणाह- मेतद्धवतीपि श्रत्‌ । एवमादि । आह । ‹ सयं कस्मात्‌ ' । उच्यते । ‹ सत्सु तायते › । सत्स्वेव हि तत्तायते वि्तीयेते । न हि सतां समीपे १० शक्यम वक्तुम्‌ । अथ ‹ वा सत्प्रमवं मवति ' । य एव हि सन्तस्त एव हि सयं वदन्ति । ‹ अष्टौ › यानि ‹ उत्तराणि पदानि ' चिक्यदिसेवमादीनि [ निव ३। ११] ते परयय्थाश्च ‹ धातवश्चायति- ‹ पर्यतिकर्माणो प्रभृतीनि च ? तान्येव * नामानि › भवन्ति| १४ धातवश्वायतिप्रमृती- तानि पुनेरेतानि ८ जगिश्राणि ' । संसृषटनी- नि च नामानि” र्थः । तेषां प्रकरणोपपदाम्यां विशेषावधारणं इयस्य द्विम विवर मवति , तत्र. त्र फिचिनाम कुत्र किचिदास्या- णम्‌ तमियेवमेके मन्यन्ते । भन्ये पुनः ' चिक॑यैत्‌ चन विचर्णिः विश्वचणिः › इयेतानि ९० नामानि । यान्यन्यानि परिशिष्टानि ते धातवः । तानि पुनरेतानि पूवौ- चायैप्रामाण्यादामिश्राणि पठ्यन्त इलेवं मन्यन्ते । ^ ओ › यानि “ उत्तराणि पदानि? (दिकं सुकं दक्षम्‌ › शतयेवमादीनि ‹ आङृतम्‌ › इत्येवमन्तानि [ निघ० ३ । १२ ] स्ैपदसमान्नानाय । १५. दादरा. २ च, दे. २क.ख. ष. 2.2, ड. ब एकाद, ४ ग, २५ ज, संबद्धं सत्य मूते; ध. 2, ठ. ड. पैबन्धं सत्यभूते, ५ च, "मेत ° मेव. ६ च. विस्तार्वते, ७ ठ. भवती ति. ८ च. चिक्यमित्ये, ९ क, त. घ, 2, ठ. इ. ` नासि, १० क, ख. व. ट. ठ, ड. ‹ कु › नासि, ११८.ड. वं नास्ति, १२ घ, 2, ठ, ढ, अन्ये तु पुनः। द्विम । चिक्य, १३ च, विरक्तः क्ये, १४१, 2,८, इ. नव च, १५ग.्‌ च. ज, नुकं" नाकि, ३० २४६ दुर्गा वायंङृतैरीकासमेतं [वतीयो कथं नाम सथ चतुर्विधं पदप्रकारेतस्तिन्समान्नये समान्नातं स्यादित्येव म्म्‌ । एष्वेव हि नव्रसु समाश्नतेधूमये निपातोपसगौ दिताः भवन्ति ॥ ^ अथात उपमाः ! । -अथ इदानीम्‌. अतः अनन्तद्मुपभा भवन्ति । तद्यथा । ‹ इदमत्र इदं यथा भश्निनेये चतुरशिददमानात्‌, भ आह्मणा वरत्रिणः वृक्षस्य, नु ते. पृरुदूत .क्या>ः जार आ भगम्‌ मेरो भृतोऽभि यनयः तद्रूपः तदरणेः तद्त्‌ तथा. › [ निघ ३। १३1]। एता उपमाः । सरामान्यरक्ष- गाम्भकृतमुपमा- णमासां.ब्र्बाति ।. ^ यदतत्तत्सदशमिति माम्य, छक्षणम्‌ यत्िचिदथेजातम्‌ अतद्भवति तत्सख्प्रं च। १५ यथा । भनश्निः खच्ोतोऽश्निररूपश्च. । सोऽ- िनोपमीयतेऽप्निश्व खयेत इति. । एवमेतत्तत्सरूयेण गुणेन गुण सामान्यादुपमीयत,. इयेष गाम्यै आचार्यो मन्यते । “ तदासां कमं › । स आसामुपङ्नानामर्थो यदप्रसिद्धत्रगुणस्य कस्वपिद्मिद्धतरगुणेनान्येन. मुणप्रकाशनम्‌ । कषित्पुन॑शामनाप्युपमानं मवयेव । तद्या । “वायुरातमो- १५ पमातिः › । ‹ तथा करोति सैन्यानि यथा कुयोद्धनंजयः ? इति । ^ ज्यायसा वा गुणेन, प्रस्याततपेन वा कनीया वाऽप्रल्यातं बोप- ` भिमतिं › । ज्यायसा उच्छृ्टेन गुणेन यो यक्षिन्‌ लदेव यास्ककृतम्‌ द्रव्य उनो गुणस्तेन कनीयांसम्‌ अनुत्छ- हुणमुपौमिमीत । तद्यथा । सिंहो माणवकः । सिंहे ६० शशौसुक्छृर्मनुत्कृष्टं माणवके । तेनापमिमीते सिंह इव माणवको विक्रान्त. इति । प्रस्याततमेन. वाऽप्रस्यातमुपमिमीते । , तद्यथा । प्र्याततम- शन्द्रमा अप्र्यातो माणवकः ।. तं तेलोपमिम्रते चतर इव कान्तो माणवक शति 1 ^ अथापि › कचित्कन।यसा गुणेन ‹ ज्यायांसम्‌ ? अपि सन्तसुपमिर्म॑ति । तदेतच्छन्दस्थेव दर्व्यम्‌ । भह | िघ्दाहरणम॥ ९५ उच्यते ॥ १३ ॥ ग. ज. शग्िरूप, २२. ड. एवमेत. ३ ग, च. ज. पुनआत्म ४ क, „ ख. षट, ठ. इ. ‹ तयथा › नास्ति. ५ ग, ज, ष. 2, बा उक्कृेन, ६ क ` ख. ष. ट. 2. ढ. पायते, ७क, ख. च, ट. ठ, इ, मुल्क भागवकमेते- नोप*, ८ घ, ट, ठ. `. पीयते, ९ ष. ट, ग्पमिमीययते, १० क. जन, १; ग. 4} च, १७१ अ. ज. ट, ड. अङ्को नालति; द, ५.१२ ॥ इति । निऽकृचो १९ दृतीपाध्याये नयोव्षः. सण्डः. भ चठ; "खण्डः १४] ` ` मिरक्तम्‌ #. २४७ तत्त्यज तस्करा वनगू रंशनाभिर्वृक्षमिंरम्दवीताष्र्‌। तनून्वक्तर्‌स्यक्ता -वनर्मू वनगामिनावच्निमन्थनो बाहू तस्क- राभ्याभुपमिमीति तस्करस्तत्छरो मवति यत्पापकमिति नैर- क्तास्तनोतेर्ा स्वात्सततकमां मकत्यहोरा्कर्मा वा । रश- [4१ नाभिदशमिरम्बषीहाम्‌ । अम्यधीतामित्यम्यधातां ज्वार्था- ५ स्तै गुणोऽभितरेतः ॥ १४ ॥ तनू्यजेव तस्क॑रा वनगै रंशनाभिदेडाभिरम्यधीताम्‌ । इयं ते अगन नव्य॑सी मनीषा युक रथे न सुषय॑द्रिरः [ ऋ०सं* १०।४। ६ ] ॥ त्रितस्येयमास््स्या्षेम्‌ । श्रिष्ुप्‌ । प्रातरनुवाकाखिनयोः शस्यते १० { आ०प्‌० ४ । १६ ] । तनूयजा तैनूयक्ता चौयोभिप्रायेण हर्तव्यं वा मतेम्यं॑वेति कृता्यवसायौ तस्करौ वन वनगामिनौ मर्गमो- षकौ प्रसृतौ । ताम्यामुपमिमीते । तौ ययेोपर्मतवेन सुषौ मवतो न तथा प्रामतस्करौ । तौ यथा कंचिद्ष्वगं सस्याय अयार्या+ बन्ीयातां रज्चैवमेताबसमह्वादू रशनाभिरङ्ुटी- १५ सौ बाहू कनीयोभ्यां मिरदशमिरदशसंख्यायोगिनोमिरम्यधीतां प्रतिनि- तस्काराम्यामुपमीयेते बीर: । अभिनिबष्य चाम्निमन्थनयोक्तरेणा- धरारण्यु्तरारणीमृतं त्वां तस्करानिव कंचिदभ्वगं गादं बद्धा सुमृशमाकर्षतः । किमर्थे पुनरेवं ` मध्यतेऽस्माभिः । हे जगन इवं यस्मानन्यसौ नवतरा अन्यै; स्तोतृभिरदृ्एवां युषमह्णैः संर ९० विवक्षिता तव मनीषा स्तुतिः प्रधनसंयुक्ता । स त्कोत्ञाला एवम- भिमध्यमानोऽस्मामिर्ुश्ठ ॒योजयात्मानमरणी प्रति अरणिध्यां श्ुचयद्धि- दीप्यमानैः सैरै्खाखास्यैः । करथपुनर्योजय । रथं न । यथा कथितकुत- १क. ख. छ. त, द्‌, 'स्तत्करोति यत्वाप०, २ क, ख. छ. त. व्‌, ‹ अम्य- धीतामिति ' नास्ति, ३९, ख, २; छ. त. १६; द्‌, ३. ४ ग. नर ^त्यजेष २५ तस्करा । नित°; घ, ट, सत्यमेव त भरङ्केः । जितः; ठ. ड. °त्यजेव । नित पु ग, ज. तन्वं त्यक्सा; च, तवं त्यक्ता, ६ ग, ज.°योप्मानं ता(ग. ती धत्वेन, ७.ष, ट, ठ. इ, वरुमिः, नास्ति. ८ क. ल. घ. ट. ठ. ठ, बीताम्‌, ९ च, “ते मथ्य, १० ग्‌, ज, शवान, ११ ग. न, अरीम्या. २९ ` २४८ दुर्गा चा्॑ृतटीका समेतं [ तृतीयाध्यये शिदाजिगमिषुः शीघ्रं रथं योजयेदेवमेवाषतरणाय त्वमाानमाभ्यामसंणि- म्यं योजय । मा नो य्व कारथीरियमिप्राः । ‹ तनूलक्तनूल्त इस्थेः । ८ बनू बनगामिनौ › । तत्र॒ हि तयोश्च सिष्यति । एवम. स्यमृचि ^ अप्निमन्थनौ बाहू ' प्रशस्तौ ‹ तस्कराम्याम्‌ › अप्रशस्ता ५ म्यामुपमिमीते › मन््रदक्‌ । ^ तस्करस्तत्‌ › एव॒ करोति यत्‌ एव॒ ‹ पापकं › भवतीयं “ नैरक्ताः › मन्यन्ते | वैयाकरणानां पुनरन्यथापि स्यात्‌ । स हि ° संततकमौ भवति › । रत्रौ प्रमि मुष्णाति दिवारण्य एवम्‌ ‹ अहोरा. नकम * । एतदेव च॑ ततसंततकमैलम्‌ । र्नाभिधरभिरम्यीताम्‌ १० इति । एवमत्र बहवो * ज्यायान्‌ गुणोऽभिप्रेतः › तयोः ्रशस्तत्वात्‌ । सम्रश््तर्वात्स्कएयोः कनीयान्‌ । द्वितीयमुदाहरणमेतस्मनेवा्ये । ‹ मथापि कनीयसा ज्यायांसम्‌ › इति ॥ १४०॥ [रिफ कुहं खि्ोषा कुह वस्तोरन्विना कुहभिपितवं करतः १५ कुहोषतुः । को षां शयुत्रा विधवेव वेरं मयं न योष। कृणते सधस्थ आ [ कऋ० सं० १०।४०।२]॥ कखि- व्राच्ो मवथः कर दिवा क्रामिप्रा्ति कुरुथः क वसथः को वां शयने विधवेव देवरं देवरे; कस्मादहितीयो वर उच्यते विधवा विधातृका मवति विधवनाद्वा बिधाषनाद्वेति चभ ९० शिराअपिवा धच इति मनुष्यनाम तद्िणोगाद्विषवा देवरो दीष्यतिकमां मर्यो मनुष्यो मरणधर्मा योषा यौतेरा- कुरुपे संहस्थानेऽय निपाताः पुरस्तादेव व्याख्याता यथेति १ क. खघ, ट, ठ. इ. “ आत्मानं नात्ति. २ क. त. ग, ज, घ, ,ठ, ड. 'रणीभ्या, २ क, रव. ट, यज्ञे विघ्न, ४ ग. चर ज. ^त्यक्तेतयर्थः. ५ घ, ९५ र. ८ च › नात्ति, ६७. ख. घ, ट..ठ. ड. श्शस्तत्वाश्च तस्क०,७ क, ख, क ग, १९} च. ज. १८} घ. ट. अन्ने नात्ति; ट, ड. ॥ १४ ॥ इति निरुक. वृत्तो ( ऊ. नेरंकभाष्ये ) तृतीयाध्याये चतुर्ष खण्डः, ८ छ, त. द्‌. णापर. ९ छ, त. ° वैषरः कस्माद्‌ दितीयो षर उष्यते › गासि, १० छ. स्वस्था? ह्य; ९९ त, सपर्या इ; व्‌. इधस्थार, पश्रदशः खण्डः १५] निश्क्रम्‌ । २४१ कर्मोपमा । पया वातो यथा वनं यथा सपव एज॑ति । भ्राज॑न्तो अग्नयें यथा । आसा यक्ष्मस्य नश्यति पुरा जीवगृमेा चथा । आसाततेवति्वीपि वाप्तं इव स्याद्याव- द्यािमूत इति । अग्निर्न ये भ्राज॑ता रुक्मवक्षसः । अग्निरिव ये मर्तो भ्राजमाना रोविष्णूरस्का भ्राजन्तो ५ शक्मवक्षसः ॥ १५. ॥ कुह सिदयेति कक्षीवतो दुहिता घोषा नौम॑ । त्या इयाम्‌ । भश्चिनी । जगती । प्रातरनुवाकाधिनयोः शस्यते [ जश्व° श्रैऽ ४ । १५ ]। हे अशिनो कुछिदेषा । छ नु युवां रत्रौ मव्रथः | कुह १ षस्तोः। क वा दिवा भवथो युवां येन नापि रात्रावस्माकं दर्शनमुपगच्छथ नापि दिवा । छिदिति परिदिवनायामीर्ष्यावां वा । अस्यामृचि देवरेण क॒ वाभिपिलम्‌ अभिपाति स्नानभोजनायरथ कनीयसा ज्यायांसात्र- कुरस्य: । कुह वोपःुवंसथः । स्वधा न विज्ञायते श्िनाटपमीयेते त्रिध- वामागमनप्रवृत्तिः। किंच। को वां शयुत्रा । कतमो १५ वया च यजमानः यवां यजमानः शत्रा शयने । किम्‌ । विषवेवं देवरम्‌ । यथा व्रिधवा पृतभतृका कचित्छ्नो शयने रहस्यतितरां यतनवर्ती देवरमुपरचरति । स हि परकीयलानायौ दुरा- रध्यैतरो भवतीति यलनोपचर्यते न तथा निजो भता । तस्मा्ेनोपमी- येते अशिनो । मैवं मनुष्यं देवरं सेव गृतमतका योषा आ कृणते आमि- ९० मुख्येन कुरुते । को वामेवमाभिमुख्येन सहस्थाने समाने सहयोगिना- वाना कृत्वा परिचचार येनेह ॒नोपगतवन्ती स्थेऽछ्दनमिति । एव- मस्यागृचि देशरेण कनीयसा अयायीसाव्रश्चिनावुपमीयेते विधव्रया चं यजमानः । ^ विधवा विधातृको भवति › । धाता धारयिता प्रोषिता था भत । ९५ ---------~ ~ छे त. १७५ब्‌ ४ रेष. इञ. ठ. इ, कक 2 नासति; ठ. पस्तोर्शास्स्तोः क षा;गरज. (वा) नक्षि. ४. ज, शज्या. ५ ग. च, ज, दुराराधतरो. ६ क. त, प, क. 2. । हति › नास्ति. ७क. त. प. क्ष. ट ठ. ड. तथा मर्ध, < म, खं, ज. भव्ति । धरो भती प तत्या, ९२, वीं मर्ता? भको, ४० ३ ८ २५० दुगा बायद्ृतरकपसमेतें .[ द्रतीवाध्वयि -स तस्या विगत .इति .विपेबा 1 < विघवनाद्वा ” । सा हि भैमरणेल विधूता कम्पितेव भवरति ५ * .विधावनादरा ' । सा हि भलुंरभावादनय- रुध्यमाना तत्र तन्न॒ विधाव्रतीलेवं चैमैशिरा आचार्यो मन्यते । ‹ अपि वा धव इति मनुष्यनाम › । तद्वियोमाद्विषवा । * देवरः ' इयेष शब्दो दययर्थः। स हि म्दुश्रौता नियकारमेवं तया भतुर्मायया देवनार्थ क्रियत इति देवर इत्युच्यते । “ मर्यो मनुष्यः ' । स हि ' मरणधमो ›\ ८ योषा यौतेः › मिश्रणार्थस्य [ धा० २।२३९ ]1 सा हि मिश्रयया- तमानं पुरेण साकम्‌ । ‹ आर्कुरुते सहस्थने › समायैस्थाने । आभि- मुस्येनातनः कुरुते परिघरणाय । १० भथ निपाताः, । उ्यायसा कनीयान्कनीयसा च उयायानुपमीयत इति सामान्यमुक्तम्‌ । अथानन्तरं ये निपाताः समान्नाता यथा ‹ अभ्निन ये ? इयेवमादयस्ते स्वावसरप्राप्ताः । ते च पुनः ‹ पुरस्तादेव व्याख्याताः ' [ निर₹० १। ४ -- ११ ] सामान्यतः । विशेषत इदानीमुदाहरणतो व्याख्यायन्ते । तत्र * यथेति › एषा ‹ कर्मोपमा › । किमुदाहरणम्‌ । १५ ‹ यथा वातो यथा वनं यथं समुद एजंति। एवा यथेति करमोपमा। वलं द॑शमास्य सहवंहि जरायुणा ! [ ० सं° तस्या उदाहरणम्‌ ५ । ७८ । ८ ]॥ सप्तवपिरत्रेयोऽप्यदेना -मनुष्टभम्‌ । गभौनुमघ्रणे विनियुक्ता । यथा वातवनसमुद्रा एजन्ते कम्पन्त एव्र तरं हे -दशमास्य दशमाससंमूृत गर्भ॑ 'एतस्मान्मातुरुदराददु ःछयननेतमिजंश्वरन्‌ अवेहि भंवौङ्‌ एहि सह जरा. २० यणा उल्वेन । प्रजायस्र मा स्थास्ममेतस्मिनुदर इखभिप्रायः। मपमुदाहरंम्‌ । ^ अध््रमसर ॒केतपर। वि ररमयो जनौ सुं | १ क. खव. क्ष.ट.ठ. ड. श्रिपव।) नासि. २ क. ख.म. ज. दनुर". ३2. ड, चमोशेरेति । च्म" ४ 7. च. ज, दीम्यतीतयर्थः, ५ ग. ज. भवं, ६ग. च. ज. आङृणुते. ७ घ. ट. ठ, इ, समास्यनि, < ष. ल. ट, ठ. इ. व" नसि, ९ क. ख, ध. स. ट. “स्ते चलारोऽ्, १० ग, च. ज. °म्‌। १९। यथा, ११ क. सल. प. न्न. 2.2, ड. श्यत्‌ । एषा अनुष्टुप्‌. १२ ग. न. चछयन्‌, ६९ व. क्ष. 2. अवाक्‌, १४ ब. च. ज. णम्‌ । २० ॥ अदृ. ८ १५१. च्‌. ज्ञ, ध, ज्ञ, ट, केतव इति । भस्क०, व्दशः खण्डः १५. निरुक्तम्‌ ॥ २५६ भजतो. अस्ने† यथा " [० सं०.१ 1 ५०३] ॥परस्कण्वस्या्षम्‌ ।. मायत्री ॥ सौर्योऽनययातिग्रा्मो गृह्यते पृष्ठस्य तस्या एवान्य- षष्ठेऽहनि [ भत्र ० सं १।३.।३३ ] । दुदाहरणम्‌ अदृश्रमस्य केतवः। रेदमयः पिविधा दृस्यन्तेऽप्य भगवतः. पूर्य्य. ।. प्रज्ञानस्तक्तास्ते हि ५ तमोऽपहय सनप्राभिनां परज्ञानममिम्ञ्जयन्त, पति त, एव. केतव इव्यु+ च्यन्ते ठक्षणया । अथवा प्रकाश्षसतचास्त इति. साक्षादेव केत॒शब्दस्त१्‌ स्यात्‌ । केतुरिति विज्ञानमुच्यते। िज्ञानं च. पुत्रः प्रकाशः । प्रकाश्नसतचा- यैत इति केतव च्यन्ते । अथव। केतव. ईव सवैतोदिशमच्छता आदिय- मण्डटे । ध्वजो हि केतुप्युच्यते । के. पुनस्त इति ।.रमः। ते भि १४ कूचि य एवमच्छिता इति । उच्यते । जनान्‌ अनु तिष्ठन्ति गच्छन्त, तमांस्यपहन्तुमन्याश्चोपकारान्कतमोपधिपाकादीन्‌ । कर्थ. पुनरयुतिष्टन्ति ।. भ्राजन्तो दप्यमानाः ।. कथम्‌ | अप्नयो यथा ।. येन प्रकरेणप्रयो. भर।जन्ते तथा भ्राजन्तोऽनुतिष्ठन्ते । अपरमुदाहरणम्‌ । ‹ यदिमा वैजय॑नदमोधधःस्तं मादे. ॥ भामा १५ यक्षस्य, नश्यति पुरा आवगृमे। यथा ° तस्या एव तृती. सं° १०। ९७। ११.]॥ सार्धषेणो भिषन्‌ | यमुदाहरणम्‌ तेनयमेपधिसुक्ते दा ।. अनुषटप्‌ । एतेन पुनः रुपतप्तो दीक्षित. एकविंशतिमिर्यवदर्भपिञ्ट- मिशरामिरद्धिरभिषिच्यत. उपकपशान्यथम्‌ [आश °श्रै०६।९] ॥ मनेनधै २५ सक्तेनाभिचयरन्ेत्र, प्राम्यारण्याभिरोपधिभिन्यप्यते [ मैत्रा सं० ३। २।९ ॥ त° सं० ९।२।९]। ययदाहमिमा, भोपधीरस्त आदधे. आधाय च संनिकर्षेऽपि. तिष्ठामि रोगिण एता. ओषधी; वाजयन्‌. वृजवैन्‌ । स्तुवनियशरैः. । अथ तदेव तदनन्तरमेत्र. पुरैव तासामोषधीनपं. - ---> ------- १. य. ट. ठ. उ. ६२ 1 छ।वऽ०. रग. च. ज. ‹ रर्मयो विविधाः? नास्ति, २ क. ख. ग ज. इत्युच्यन्त. ४ च. इति. ५क. स. ष-क्ञ.र.ठ. २५. ड. ‹ इति › नालि. ६ ग..च. ज. “णम्‌ । २१। यदि? ७. न.ज.घ. ठ. श्यज्हमिति । आध” (ग. ज.अय). ८ क्ष.ठ. अथ". ९ क. त. "पिष्जुली- मिश्रा ष. नल. ट. ठ. उ. विन्जुदीमिनिश्रा, १०. क्ल. ट. ठ. ठ. उपचा. न्त्य०. ९९ ग.ज. न्नैव च. १२ ७. श्ष, ट. ठ. उ.. "चयनादूर्धप केजरप्राम्यार १४२ च. प्रपूमयन्‌, । २५. २५१ दुगा चार्यङतटाकासमेतं ` [ तृतीयाध्याये प्रेगादस्तुतयु्ीतमोपधिवीर्यमसद्यं मन्वान्‌ भासा यक्षस्य यक्षषणो नश्यति रोगस्यापुनरागमनाय । कथं पुननेश्यति । यथा जीवगृभो जीवग्राहस्य पुरैव हननादहतस्यैव जौवो नदद्धिषाददेवैवमात्मा रोग स्यापि पुरवषैपिपरयोगाननश्यतीलयभिप्रायः । ५ गिगमप्रसक्तमुच्यते । ‹ आत्माततेवां । सर्वमेव हि तेनातितं भवति स्गतवीत्‌ । ‹ मततत › । समेव हि तेन व्याप्ते भवति सवेगत- पवदेव । ‹ अपि वाप्त इव स्यायावह्तिमूत इति › । अपि चेवमन्यथा स्यात्‌ । मपो व्याप्त इव ह्यसौ कार्यकरणेन स्यात्‌। भिं च सवैगतवेऽपि सति यावन्मात्रमेव तस्य कायकरेणेन व्याप्यते तावन्मात्रमुत एवासौ १० रक्ष्यते । तावन्मात्रे हि प्रदेशे तस्य चैतम्यशक्तेरमिन्यश्यते तताय दममुधिरकेपादम्यभिन्यक्निवदिति । सूक्मेण हि स्पूं व्यापयते न स्थूढेन सकषम्‌ । स्थूटं च कायैकेरणम्‌ । सूक्ष्म मात्मा । तस्मादिबरब्दः । ‹ यथा › ‹ भ्निने ये ' ‹ चतुरश्चिददमानात्‌ › इयेष समान्नायानु- क्रमः [ निघ० ३। १३ ] । भत्र ^ अश्चिनै य › इयस्य निषण्ुुत्रस्य १५ ^ दुरमेदासो न सुरायाम्‌ › [नि₹० १। ४] इयनेनैव गताथैतेति मन्यमानाः केचिदत्र निगमे नाधीयते । अपरे पुनः समान्नायानुक्रमोऽयमिति मन्यमाना १३ एतमैत्र निगममधीयते । (अर्चि ये भ्राजसा स्कमव्सो वातासो न स्वय॒ज॑ः तकाव; ` स्थस्तवः. । पर्ञातारो न ज्येष्ठ: सुन'तय: धि ( (1 सुशमेणो न सोमं ऋतं यते [ ऋ० सं० णम्‌ १०।७८ । २ ] ॥ भर्गस्य स्पू्मैरसे- प्यमापैम्‌ । मास्त । जगति । सप्निरि १ क. ल. द्रमात्ुनीत; ग, ज. गबरमानसतुतयु °, २ म. ज. °तवोषाधि" ३ च.°नापित॑° त} ठ, 'नाततं, ४ क. ख.ष.स्ल.ट. ठ. ह. सर्वगत्वात्‌. ५ क. ख. ९५ ब. ज्ञ, ट, ठ. इ. कर्यकारणसवतिन; च.कारयणैन° वति. ६ ग. ज. ष, जञ, ट. ठ. ड. तप्नायःरिलाद्॑०. ७ च, "वदिति द्‌; घ. ्.ट, ठ. इ. “दिति हि। समे, < घ. द. ठ. इ. स्थूलं च स्या. ९ क. ख. परञ्च. ट.ठ. ड. षाय क.रणम्‌, १. क. ख. च. क्ष. ट. ठ. इ, ‹ अवर › नासि, ११ क. खरबर क्ष. दढ. उ. उ. 'णदुतन्वस्य, १९ ध. जञ, २, ठ. इ. एतमेवं, १३ ग. च. ज. “यते ॥२द्‌ ॥ अत्रि \४ ग. च. ज. घ. ट. ठ, इ, ्वहषः । भार्गदस्य, १५ क, $१९ सख, असरृस्योरि", १६ ग, च, जगती, वोढशः खण्डः १६] निरुक्तम्‌ । २५९. भ्ाजिष्णुतया रोचनाः । यथा केचिर्पेण सक्मवक्षसो रोचिष्णू रस्काः मरूतः । किं च वातासो न स्वयुजः सद्यउतयः । बाता इव स्वयुजः । स्वेन स्वेनानुत्रहेणानुरूपेणानुग्राह्माणां स्तोतृणां योजयितारो ये ते खयुजः । फर तेषाम्‌ । वाता इव ते सद्यऊतयः । शीघ्रगतय इयर्थः । किच | प्रजनातारो न जयेष्ठा: सुनीतयः । यथा केचितरक्षेण ह्ैतारः सु- ५ नीतयः स्युः प्रशषस्तया नीदययान्विता एत्रमेतेऽपि मर्तः । बलप्रधाना हि ते इयतः प्रज्ञावद्धिरुपमीयन्ते । सुशर्मणो न सोमा ऋतं यते । सुसुखाः सुबन्धक इव सन्तु सोमाः सोम्यः: ऋतं यते ऋतं यज्ञं कतुंमिच्छते यज- मानाय । य एवंगुणयुक्ता मरुतो भवन्ति तान्‌ वयमभिप्रेतार्थसिद्धये स्तुम इति वाक्यशेष; । १० चिदि्यमपरो निपात उपमार्थीयो भवति । पुरस्तादप्ययमुक्तः दधिचिदि्ुपमार्थे ' [ निर० १ । ४ ]। इदान] तु समाश्नायत्रिरेष- ग्याल्यानावेसप्ा्स्य छन्दसमुदाहरणमस्य प्रदश्येते। कतमदुनस्तदिति। उष्यते ॥ १५ ॥ -------> १५ चतुरश्िददमानाद्विमीयादा निधातोः । न दुरुक्ताय स्पृहयेत्‌ [ ऋ०्सं० १।४१।९] ॥ बतुरोऽ्षान्‌ धारयत इति तद्यथा कितवाद्विमीवाद्वभव दुरुक्ताद्विमी- याज्ञ दुरुक्ताय स्पृहवेत्कद्‌। विदा इत्याकार उपसर्गः पुरस्ता. देव व्याद्पातोऽथाप्युपमारय इहते । जार आ मभमू | ९० जार इव मगमादित्योऽत्र जार उच्यते रात्रेजरपितास एव मासां तथापि निगमो मवति । स्वघ्ुर्नारः शृणोतु न इत्युषसमस्य स्वसारम!ह साहचर्य द्रसहरणाद्वापि सयं मनुष्यजार एवाभिप्रेतः स्याल्ज्लीमगस्तथा स्वाद्धजते्भेष इति ्रूतोपमा । मेषो प्रतो ३ मि यत्नथः । मेषो मिषते- २५ स्तथा पश्यः पर्यतरध्चिरिति रूपोपमा । हिरण्यरूपः स हिरण्यसंहगपान्न पास्ते हिरण्यवणेः। हिरण्यवर्णस्म्वास्य १, क्च, र, ठ, इ. रोचमाना; २क, ल. ष. क्ल, ट. ठ, र, केनाचि. त्पमक०, व, ज्ञ. ट. ठ. ड. शतारः । ज्येष्ठाः पूज्याः सुनी, ४ ` घ, क्ष, ट, ठ. इ. “दित्ययमुप०; च, (ईति, नात्ति. ५ घ. ट, ठ. इ, “परे पपत, ६ क. ख. + ग. च. ज. ९३; घ. ट. अद्धो नासति} ठ. इ. १५ । इति निर्कवृत्ो ठ, निुक्तभष्ये ) वु पीयाप्याये पचद्षः लण्डः, ७ छ, त, द्‌, चतुरश्डिद्धारय, ३२ २५४ दुगोचथक्रतदोकासमतं ह तूत्तौव्याये ख्पंथाइति च । तं प्रत्नथा पूवयः विश्वयेमथ।। परतन इव पूर्वं इव विश्व इवेम इरेत्ययमभेततरोऽमूष्मावसावस्त- तरोऽस्मादुमथा यथासादितिव्यारूयातं वदिति सिद्धोपमा,+ बाह्मणबद्‌ वृपलवव्‌ । बाह्मणा इव वृषला इवेति भूषलो ५ वृषक्षीटो मवति वुषाक्षालो वाः॥ १६ ॥ चतुरंधिददमानात्‌ । मित्रावरुपारयम्णां तृचे धेरपुत्र एतां गायत्रीम" पयत्‌ । चतुरोऽक्षान्धार्यमाणाक्कितवाकित्रो निमीयाक्किमपि प॑ति+ ष्यते तदन्यद्वा पिचियेन मामयं जेष्यतीति । निहितेषु न तथा भ्य १५ मवति यथा कितवस्य प्राङ्‌ निधानात्‌ । एवं चित्‌ः इयस्यो- समदेव दुरक्ताद्विभीयात्‌ । उद्विजदिलथः । पमार्थे उदाहरणम्‌ तथा तथा वर्तेत यथा यथा दुरुक्तं न^श्रण॒यान्न नुयात्‌ । दुरुक्ते हि वरुणो देवता । तस्मान्न, दुरुक्ताय खृहयेत्कदाचिदपि। वितु सूक्तमेव हि श्रणुयाद्रयान्च । तत्र हि. १५ मित्रो देवतायैमा च। ° ब्राह्मणा ब्रतचाःरणः › इ्पतदुपरे््छाख्यास्यते ' संवत्सरं शश्च- - याना › इयेतकषिन्मध्रे चतुदैशेऽध्यये [ मिर० ९। ६ ] । वृक्षस्य नु. ते पुरुहूत वयाः, इयेतुरस्ताह््वाख्यातम्‌ [निर०१।४]।; “आ इलयाकार उपसर्गैः" । स पुनरेष ‹ पुरस्तदेव व्याख्यातः, भा २० इ्यवोगरथे' | ने० १।३ ] इति । * अथापि ?` आ इर्य कदा- अयमेवाकारः कदाचित्‌ ‹ उपमार्थे ” अपि, चिदुपमार्थं ° दृद्यते । तदयथा । “जार आ भगम्‌ › इति 4, किमुक्तं भवति । “जाद इव भगम्‌ इति ।. आह ।. कोऽयमत्र जार इत्युच्यते । ‹ आदियोऽ्र जार उच्यते › अस्मिन्मघ्रे | १७.त.द्‌. ‹ वृषलो० रीटोवा › नस्ति. २क. ख. ४८१६); छ. तः १९; द. ५. ३ ङ.-ख. चतुर स्दृह्येत्‌ । मित्रा; घ. ट. चतुरथिद्‌ ° स्पृहयेत्‌.।. मित्रा; ठ. ड, चतुरभ्चिदिति । निचा. ४ क. ल. वात्‌ योऽन्यः कितो विभी ग. ज. °वात्‌ यो मिभ. ५ क.ख,ट. ठ. ड. यतिः च. पिपिति० प. २९ दग. न. कितवपरार्‌. ७३, ठ. घ, स. 2, ' पपत › नालति, भोडशः सण्डः १६ ] निरुक्तम्‌ । २५५ स हि ‹रतरर्जरपिता › । तदुदये हि रात्रिजीरथति' | निपरिणमतीसरषः । स एव भासाम्‌ ! । चन्द्रादीनां या भासस्ता अपि स एव उयन्‌ जरय॑ति। “ उदय वितरां जार आ भगमियंत्षति श्वत हृत्त इष्यति । धिवंक्ति विः स्वपस्यते मखस्तविष्यते असुर वेप॑ते मती" आ इलस्यो- [ऋऽ संर १०।११।६ ]॥ अङ्गतरो हिधान ५ मा्थ उदाहरणम्‌ एतया जगा अभ्िमस्तौत्‌ । पितृमेधे विनि. युक्ता । हे भगवनप्ने सर्वगते सन्तमविशेपस्थ- मात्मानं विशेषात्मलामाय उदीरय उद्वमयैवारणी पितरौ प्रति । अथवा यैवाप्रथिन्यौ पितर स्यातामहोरात्रे वा।ते प्रति विशेषातमलामायेपञ्ख्य त्वमात्मानम्‌ । कथं च पुनरुदीरय । जार आ भगम्‌ । जार इव भगम्‌। जार १० आदियो यथा भगे भजनीयं मौममान्तरक्षं च रसं सवं वा ओतिरूप्पमीरय- ्येवं त्वमात्मानं पितरौ प्रलयुदीरय । कस्मापयुनरेवमाद्रवान्बवीमि । यस्मा. देष यजमानः इयक्षति यष्टुमिच्छति देवान्र्थतः हर्वीपि प्रप्त; । न च त्वटत इर्य शक्येयम्‌ । त्वमेव हि प्रतिविशिष्टं यज्ञसाधनम्‌ । सर्धमन्यत्त *व गुणभूतम्‌ । रच । अयं यजमानो हृत्त: हृदयेन इष्यति इच्छया- १५ त्मनोऽभिटग्ितान्कामान्‌ । न च देवाननिष्ठा शक्यास्ते प्राभि यतो व्रवीमि देवयागाय यजमानकमप्रा्तये चोदीरय लमाप्मान. मिति । रिच । अयमपि वहिः यज्ञवोढा होता खपस्यते यजमानाया- भी्टकामोपश्िपादविषया देवतित्ैयिषया च तैततृप्तये जगदुप्रहाय च क्रविगमिः कर्मे क्रियमाणमिश्ते विवक्ति । अतो ब्वीम्या- ९० त्मानमम्युदीरय पितरौ प्रति विशेषात्मलामाय । किच । मइस्तविष्यते *१५क, खघ. क्ष. ट. ठ. ह. गीयते. र ग, च. ज. जरयति । २४ । उदी. ३ प, ट. पितरा भ्ेपते मती, ४ ग.ज. भगम्‌ । अङ्ग. ५ क. ल, अद्धिष्ुनो; ठ. इ आद्रव अङ्ग. ६ क. ख. घ. क्ष, ट, ठ. इ, 'मरेषस्थ०, ७ च, “ यावा › नास्ति. < क, ख. घ. शाश्यन्येयम्‌; ग, ज. छते भ्या शञ०, जञ. शक्ये. २५ न्येवम्‌ । इत्या शक्यते पाठः । त्वमे; 2. राक्येज्येय° इभ्या शक्यते इति पराठा न्तरम्‌, ९ क. ख. गज. ष. क्ष, ठ, ठ, इ. ^तत्‌ › नासि, १० क. त, ग. ज, स, ट. ठ. ड. (मिच्छति बिषकि च। अतो०. ११ च. विवक्ति भतः सानाय्यं । अम्बुदीरिते पितत प्रति. १२ च. ‹ ईच । मखः › नास्ति; २. मख° म: घानाय्यं इति पाठान्तरम्‌, ३० ९५६ भौ बायक्ृतरीकासमेतं [ तृतीयाभ्याे परिसमाति यास्यद्युपक्रमादारम्याप्वगीत्‌ । अते त्रवीम्ुदरीरय वम.पमान- मिति । किंच । भयमप्यष्व्युः अदरः भसुमान््रहञावान्‌ अतिकुशरोऽ- सिन्यजञकमेणि वेपते भती मया वेपते प्रोतकम्पमानहृदयं भसति सादरः ्रहमूतोऽपि नामायमुदीरयेदातमानं ततोऽहमेन- ५ असुर इति को$ ग्ञकमै तनुयामिति । अतो त्रवीम्युदीरय भिधीयते त्वमातमानमिति । सपिवा असुरो ब्रह्मा । स हि त्रयीविदयोपजनितप्ज्ञानः । भपि वोद्वाता भसुरः । स हि प्रणेनासुना तद्वान्‌ । उदानस्य प्राणवृत्यधीनतवाद्विरोष . णम्‌ । भपि वा यन्ञाधिदैवतैवान्वादिदैयेतासुर इयनेन तस्या आनन्त- १० रयात्‌ । भपि वा सर्वै॑एतैते यजमानादयोऽन्वादिशयेरन्‌ सैषा प्रकृता दर्दुराः । भसुरो षेपत इति सबै एते यजमानादयोऽसुमम्तो मेतिमिर्वेपन्ते प्ोत्कम्पमानहृदया मासते युष्मदातोदीरणप्रतीक्षा अपि नामायमभ्निर- दीस्येदालनानं ततो नोऽभिप्रतार्थसाफ्यं स्यादिति । अतो ब्रवौम्युदीरय स्वमात्मानमरण्यादीनां पितणामन्यतमौ पितौ १५ भप्नेः कौ पितरौ प्रति । मपि वैताेव पितरौ दम्पती यजमाना- वग्न्याभेयेन तव॒ जननसंबन्धेन पितरौ । हे भगवन्न तवेत; यज्ञफलविपरिणामकाल एतसिन्प्रलुपर्थिते देवयनिन वा पितृयानेन वा मर्गेणेदरयेद्गमय यथप्रारथितफलप्राप्तये । समान- मन्यदक्रेपं पूर्वेणेवार्थन । ९० यथादियो जारशब्देनोच्यते ८ तथापि › अयं ‹ निगमो भवति › ईति । अन्येऽपि बहवः इव्यपिशर््ः । ' मातु- अस्यागृच्यादि्यो दषिषर्म्रवं खसुजौरः श्रणोतु नः । भरतिनद्रस्य जारः सखा मम ' [ ऋ° सं° ६।५५।५] | एषा गायत्री । भदद्राजस्याप्म्‌ । एहि वां ~ - ->*--- ----~----------~------------- ---~-~-* --*~---- --- २५ १, ष. अ.“ असुरः › नास्ति. २क. ख. घ. क्ष, ट, ठ. ड. उद्रातृत्वस्य, 2 क, ल, घ. ट, 'दश्यतेऽसुर०, ४ क. ख. क्च, असुरः असुराः वेपते वेपन्त ईति । सर्व; च, ट. ठ इ. असुग वेपते वेपन्त इति । सर्व. ५ ग. ज. सुम- विभि”; ब. पैमतिभि. ६ क. ख. ध, ह्य. ट.ठ.ड.पल्नीयजमाना०, ७ क. ख. ष, "बति । अथन्ये°; ज्ञ, ति । यथान्ये; ट, "वति । अंथौन्ये° इत्व, < म. ४० श्व. ज, राब्द्‌ः। २५। भरातुर, वोडश; खण्डः ] निशक्तम्‌ । २५५ विमुचो नपादायृणे › [ ० सं० ६ । ५५ ] इलेतसिन्पौष्े सूक्ते । भावः दिषिषुम्‌ । माता रा्रिरादिथस्य । स॒हि भगवान्‌ रात्या जघने परातरुदेति कुमार इव चछियाः प्रसवकाठे । तेन ज्ञायते रत्रिरवासौ जायत इति । अतो रात्रि्मता । स्याः स॒ एव्वं धारयिता रोद्धा तं मोतुर्दिधिषुं धारयितारमहम्‌ अब्रवम्‌ उक्तवानसि यन्मेऽभिप्रेतम्‌ । स॒ ५ एव चादियो मम सखा समानस्यानः । यथै- आदियस्य होतु बाहमेतस्मिन्यज्ञे जगदनुप्राहके कमण्यमिप्रवत् श्च कटरा सख्यम्‌ . एवमसावपि तापप्रकारापाकरसादानवर्पादिरक्षणे कमेणि जगदनुप्राहकेऽमिप्रृत्त इयेतस्मादावयोः समानस्यानलेम्‌ । सं य एं मम समान्यो मभ्यमस्य च इन्दस्य १७ भ्राता उद्कमागहती । अथवा मभ्यमस्यैोदकेन भर्तव्यः । तेन सौ द्यते । स पुनः गं करोतु । यच पूर्वमहमत्रवं तच्च साधयतु यद सांप्रतं वयं ब्रूमस्तच शतु नः । शरा तदपि साधयवियभिप्रायः । स्वसु्जार इलेतसिन्मघ्रे स्वमृशब्देन भश्रद्क्‌ आदियस्य का “ उपसमाह ' । आह । केन पुनः सामन्ये- १५ शप्ता कथं च नेति । उन्यते । ‹ साहर्चर्य दसहरणाद्रा › । भ्राता सल्ला साकं बास्ये निलयमेव चरति तथा चोषसा साकमादिय इसेतत्सामान्यम्‌ । आदिो हि पूषा । ® अर्थ यद्रसिपेोषरं पुष्यति तत्पूषा भवति › इति हि वक्ष्यति [ निड० १२। १६ ]। तस्मात्पौष्णे एतस्िन्मन्रे ज््म्दादियस्य दर्षितम्‌ । रसहर- २० गाद्रोषाः स्वसास्वदियस्य । भ्रातृखलोः सक्मोजनामिप्रायं सामान्यम्‌ | १ ग. च. ज. तस्य, २क्ख.घ. क्ल. ट, ठ. ड, तरम्‌ । यत एवं ३ क. ख. घ. स, ठ. ठ, ड, “ख्यानः अते मध्य, ४ क. व. घ. न्न.ट, ठ, ड, “णोहु। भरुत्य च तयू. ५ व. ज्ञ, 2. ठ. इ, अथकेन. दग, च, ज, “वर्थादा रस, ७ घ, क्ष, ट, ठ, ड, °दित्योऽपरि दि०.८ उ. अब्र” य)ठ.ड. २५ अथवा रसि, ९५क. ल, ष. जञ, 2. '्मादूष्ण ९०, १० च. श्वमित्पेनवा °, ६१ क.ख^ घ. ष. 2. उ. इ, ' अप्य › नासि, यङ्‌, ख. धं. घ्य, उ, इ, भोज; ठ सभोज ° सहु, बेरे २५८ इुगां चायज्चतटीकासमेतं { तृतीयाष्यमि ८अपि त्यं मनुष्यजार एषामिप्रेतः स्यात्‌ ” । अप्यादियसूबपि मनुष्य- जारः पारजायिक इत्यपिशब्दः । अयमेवासि- त्र जारशब्देन म्भे “ उदीरय पितरा जार आ भगम्‌ ? मनुष्यजार एवामि- इत्मभिपरतो मनच्रदरो नेरुक्तानां वा स्यात्‌ । ५ व्रेतः स्यानादियः (तथा! पुनः सति “ल्लीभगः' एव स्यात्‌ ! । भगः ‹ भजतेः › सेवनस्य [ धा० १। १०२३] । स हि सेव्यते मरेधुनार्थिभिः पुरुपैः । जारो मनुष्यः । स हि परकीयां लियं भोगेन सवङ्गिकेणै निर्दयो मृत्वा जरयति विपरिणामयति म्लानरूपां करोति न त्तथा निजो भमतौ । तंच १० श्चं तदीननैवोदीरिर्वे एव लिया भग उपस्थः पुरुषरिश्नसंयोगोत्कण्ठ- ` तयद्रीमवति । तथैवमरणियोक्त्रादिहस्तानस्मान्युष्मन्मिमथिपृनद्रोदी रय स्मात्ानं हे भगवनग्ने इत्येवं योज्यं जारशब्दे भनुष्यविषपरे सति । “ मेप इति भूतोपमा › । मेष इषा मूतशब्देनोपमा । “मेषो मूतो- भि यन्नयः › इयेप निगमः । निगमप्रसक्तमुच्यते । ८ मिषो मिषतेः ? ५ दजेना्थस्य । पयीयप्रसक्तमुच्यते । ‹ तथा पष्ुः पञ्यतेः › इति । परयति सो । ' इत्था धीवन्तमिरवैः कणं मेभ्योतिथिम्‌ । मेषो मूतोदभि यन्नयः › [ ऋ० सं० ८।२।४०]॥ मूतोपमाया उदा- काण्बस्यैव मेर्धातियेरोषेम्‌ । देन्दी गायत्री । हे हरणम्‌ । अद्रिवः भदिवन्‌ वजन्‌ इत्था अमुना प्रकरेण २० मेषो भूतः । ‹ इत्थम्‌ › अनेन शब्देनामुनेत्ये- . तच्छन्दपयोयवाचिनाभिगमनग्रकासेतस्मदेव मन्त्रहग्दंनादविज्ञायाभिनयेन मन्त्रहग्वतेमानः कैणक्र मेधोतिथिदैशैयति । हे अद्विषन्‌ एवमधश्कस्पान्त- १क.ख.ष. क्ल. ट.ठ. ड. ‹ तु › नास्ति, २ च. “द्धिकिन. क. ख. च. जञ.ट. ट; ड. इृष्टान्डदरनिनेगो", ४ क, ख. घ. कष. 2. श्वोदीरय । यथैव २५. श्निया०; ठ. ड. शवोदीरिते एव । थेष निया ५ ग. ज. ठ. ड. श्योःत्दण्डर च. क्ष. श्योगात्‌ आर्करीः; ट. योगात्‌ “ आद्र" कण्ठतया. ६ य. च. ज, खो ।॥२६ ॥ इत्था, ७ म. च. ज. द्विषः । काण्वर; घ. क्ष. ट, भ्दिषः०्मि ययः; ठ. ड. कड्‌ न पठचते, ८ क. ख. ग. ज. मेध्याति°; च. मेध्यैति° धा. ९ क. ख. ध. क्ष, ट. ठ. ड. °तियेरियमार्षए. १० ब. कण्वो, १६ग. ज. १० मेध्याति; च, मेष्यति° धा. ६२ घ, ज्ञ, ए, %न्यत्कल्प ^, [ षोडशः. खण्ड; १६ निरुक्तम्‌ । २५९ रणमेब मेष्यातिथि धीविनतं करमवन्तं्रञावन्तं वा अभियेन्‌ आहूतो यङ कर्मण्याभिमुख्येनाम्युयौरमहद्भिदीबैः यन्‌ गच्छन्‌ आडानसमन्तरमेवावि* खम्बमानो मेषो मृतो मेष इत रविचिदप्युत्तमव्रुवन्‌. तं गौसखावनतमित्था अनेन प्रकारेण अयस्वम्‌ आप्तषानसि । न च तदस्माकमप्रयक्षम्‌ । एत- समदेव मन्रदर्शनादविकं तदविजानीमो वयं यतोऽतो ब्रूमः । अप्त ५. तस्मिन्काण्वे मेध्यातिथौ सहान्यमन्वन्तरीगैरधिकारिभिरिदानीमस्य मनो- सन्तरेऽ्थमेधातिथिप्रापकेण क्मेणा मर्धातिथिपदं तदहं प्राप्तवान्‌ । सोऽहं हुवे ।. यास्ताः कण्वमेधौतिथिद्ररेण स्वुतयो निया ्रादुभैवन्ति ती एताः सा्रतमपि वरन्ते । स त्वभेताः शुशरूुैवीपरि चास्मजतानि प्रति- निषुकषुः पूव॑काण्ेवातियिवदसमानप्य्येहि क्रिमथं॑वा नन्येषीः १५. भिप्रायः ।, ‹ अग्निरिति › एषा ‹ स्पोपमौ › । (िरण्वल्पः न्न िरण्यसंठगपा नपतसेदु दिरण्यवगैः । हिरण्ययात? येने निषद्या हिरण्यदा दंदतयननमसमे * [ ० सं० २। ३५। १० ] ॥ गृत्समदस्य, रूपोपमाया उदा- यमापैम्‌ । ब्रम । अपानिपाडेवता । कुम्भको १५. हरणम्‌ पधानेऽग्निचयने विनियुक्ता [ भे्रा° सं° २। १३ । १ । ]। हिरण्यरूपः दिणश्ण्यसमानरूपः । अपि च। सः अपांनपात्‌ मध्यानो वैयुतऽग्निरादियस्य पतरोऽग न्ता । प्ृट्काञे घमोर्तानां प्रनानामन्नायिनीनां च दिरण्यसंक हिरण्यमिव संदयमानः प्र तिजनकः । अपि च । स एव. हिरण्यवर्णः हिरण्यमिव २० वरणीयः प्राथनीयो मूतानामू । य एवगुणयुक्तोऽपांनपात्त पर करे- लिति । हिरणयात्तेजोमयात्‌ योनेः आदित्या द्विनिगेम्य पःनषय क १. मेथोातिः धा. २. ज. पीषन्तं, २८. ड. अभिनयन्‌, ४च, ८ अतो. › नास्ति, ५ क, ख. व, ब्ल, ट, ठ. इ, “ अन्य 2 नास्ति. & ग न. मेध्याति०) च. मेध्योतिः धार. ७ग. ज. प. क्ष. ट, ठ, ड, मेध्यातिर; च, २५. मेध्वति° धा, <ष, न्न. 2. ठ. ड. ८ताः? नासि. ५ग.च,ज, मा ४ २७॥ हिर १० ग, च. ज. ष. ट, ठ, ड. हृगिति । गृत्छ ११ क, च. सष. ठ. अपान्नपात्‌, १२ ध. ठ. ठ, ड, मध्यमस्था, ६६. ष. ट. ठ, हि ण्मया०) ठ, ड. अस्मात्यदाल्ाक्‌ ‹ हिरण्ययाः१ि › इत्ये पठयते. १४ क, ख. घ. 2, आदित्वाद्िनित्य ( घ. ट, गम्यत्य ); ३०. २६१ १० १९ २९५ ३० इम चापंृतदीक्षासमेतं [ तृतीयाभ्याये स्वतो निकय मभ्यस्थाने व्याप्यान्तरिक्षठीकमशभ्नजाठेन। दिरण्यदाः इत्येकं पदं विसजेनीयान्तम्‌ । हिरण्यदा; हिरण्यदाता । सोऽपांनपात्‌ परिनिष् ददति ददातु मननम्‌ अन्नहतु उदकम्‌ अस्मै यजमानायेति । ! समुद्रा. दूमिमघुरमो उदारदित्यादित्यमुक्तं मन्यन्ते › [ नि₹० ७ । १४ 1] इत्ये- त्मादरेनादपां पुत्र आदिप्यः 4 आदूतो अग्निमभरद्िवस्वतः › [ ऋ० स ६। ८ । ४ ] इयतश्नादियस्यापि बेदयुतोऽग्निः पुत्र इ्येवमसावर्पा- नपात्‌ शपां नप्ता । ‹ था › इत्ययं वचेर्माशब्दः । आह । कमुदाहरणम्‌ । उच्यते । ^ ते प्रन दुमेथां विशवयेमथां ज्यष्ठत।ति बरदिषदं स्वविदैम्‌ । प्रतीचीनं बृजनं दोहसे गिरा जय॑न्तमनु यासु वधरते › [ ० सं% ५। ४७। ] ॥ अवत्स।रः पञ्चदशर्चं सूक्तमपश्यदशवदेवम्‌ । तस्मन्‌ वैश्वदेवे सुकते प्रथमामेनेतां जगतौमपदयत््‌ । पेश्चदेेषु च सृक्त- भस्य मन्त्रस्य ष्वेकदेवता जपि मन्त्रा भवन्येव । बाहृच्येवाज्‌- तामु तसु ्खसु प्ये सत्दशे शब्रे विनियुक्तेयम्‌ [ साश्व° भिन्ना मिना देवताः श्रौ° ९।९। ११ ]। चरकाधर्थवः पुनरनया मन्थिनं गृहन्ति | मैत्रा संर १।३। ११ ]। तेषां पनः श्रुतिः । ' प्रजापतेवा एते चक्षधी यच्छुक्रामन्थिना- वसावादियः शकशचनद्रमा मन्धी › [ मत्रा सं०४।६।३ ॥ काट० स० २७।८ ] इति। एवं शन्द्धतोऽयं मन्त्रः अपि वा ( तस सुयोय सुतमाजुहोत › [ मत्रा सं० १।३। १२] इति हवनभन्त्र सुयश्रवणाप्मुमैदवेत)ऽयम्‌ । श्षोनकस्तु दाशतये समाम्नाये मन्त्रदेवता अनुक्रममाणः को नु वां मित्रावरुण!" [ऋ०सं१ देवताविषये ५। ४९ ] इत्यत आरभ्य ' वैश्वदेवान्ये- 9३.८७ शौनकेमतम्‌ कादशसृक्तानि ` [ बृहेदे० ५। ३६ ] द्य १ ष, ठ, ड. ^ सरवेतो निष › नास्ति, २ष.ट. ठ. ड, ददाति ३. ट्‌,ठ. इ. ‹च › नास्ति, ४ च. बोपमा०.५ ग, च. ज. उच्यते ४ २८ ॥ त. ६ग.च.ज. ठ. इ, पूर्वथा विश्वयेमथेति । अव; ष. ट. एवपेति । अप०. ५ ठ, द. °्सारकरषिः पच, ८ ग. ज. दन्ददेव. ९ क. ख, ष, इञ, र. ठ. ड. हरिराजु, ६० क, ख, ग, ज. सूर्यदेव, १६ क, ल, ष, ट, ठ, ड, ‹ इति › नासति, वोचत्‌ । तेषां ‹ तं प्रनथा › इलयेतचतुरथ सूक्तम्‌ । षोडश; खण्डः ] निरुक्तम्‌ । ९६१ तेन तन्मया वैश्वदेव एष मन्त्रः स्यात्‌ । वाजसनेधिनां पुनरनया शुक्रो गृह्यते [वा० सं° ७। १२। श्त०्ब्रा०४।१।६।९]।स च ‹ सा प्रथमा संरृतिः ” इत्यनेनैनदेण हूयते [ शत० त्रा ४ । १। ६ । २७ ] । तेन तेषभप्यन््र एव । चारके पुनराष्वधवे श्रतिः शुकामन्धिनोः । ‹ तस्मैदेतावन्यदेवैतयौ गृह्येते अयेन्द्राय हुमेते› [ मैत्रा ५ से०४।६। २] इति । तेर्न ज्ञायते यद्यपि हवनमन्त्र रेन मन्धिन- स्तथापि प्रहणमन््रो नेन्द्र इति। स एष स्थाप्यं दूरवधारदेवतो मन्त्रोऽ निरुक्तदेवतालिङ्गवात्‌ । शण्डामर्कयोस्वसुरपुरोधसोः संमोहनार्थमनेनानि रुक्तदेवतारिङ्गेन मन््रेणान्यतरः शुक्रामर्नवनोर्मृह्यते । ‹ शण्डामरकौ वा भमुराणां पुरोहितावास्ताम्‌ › इत्युपक्रम्य ‹ तयितौ शुक्रामन्थिनाववंणा- १० ताम्‌ › इत्युक्वा “ तावपनुदधिन्दरायाजुहवुः › [ भैत्रा० सं° ४। ६। ३ ] शुक्तम्‌ । तस्मत्तावनेनानिरु्तेवताटिङ्गेन मन्त्रेण संमोष्ेते । सौम्यो वरा स्यादयम्‌ । सोमो हुच्यते मन्धिपात्रेण शुक्रपात्रेण गृह्यमाणो गृहीतो वा सप्तदशशच्शेसनाभिप्ायर्णं । हे भगवन्‌ सोम॒ तमिन्द्रं वा वैश्वदेवं गणं वा ज्येष्ठराजं अयष्ट पिम्‌ । अथवा स्थेष्ठ: श्रेष्ठः सर्वेषां देवानामिन््ः १५ स यस्य राजा सोऽयं ग्यष्ठरटू वैश्वदेवगणस्तं अथष्ठराजम्‌ । बर्दिपदम्‌ । बरिभ्यादूतो यज्वभियेः सीदति स बरहिपत्‌ तं ब्दम्‌ । खवा यो दस्यते सः सैदैक्‌ तं खलम्‌ । सृथसमानदर्शनमित्यभिप्रायः । मक्षे शधं जयन्तं जतव्यानसुरादीन्‌ । तभवंगुणसंयुक्तमिन््रं वैश्वदेवं वा गणं हे सोम यासु याछ्नुवधंसे पुनः पुनः स॑छतियसे स वं त्रियसु तामु २० ताख्ैवस्थितस्वं गिरा सुखा सहितस्वं प्रतीचीनं यज्ञाभिमुखभिन्द्रं पशवदवं वा गणमवरस्थाप्य सवी॑ण तपयित्वासमै यजमानाय वृजनं धनं दोहसे | ओक्ष प्रक्षारयत्ि । कैं पुनर्धोक्षीनद्रं वैश्वदेवं वा गणम्‌ । प्रनधा १क. ख, ष, ट. ठ. ड, शभव्ययमेन्द्र २ ग, ज. तस्मादेव तौ अन्य} ठ, इ. तस्मदिष तावन्य०. ३ क. ख. व, ट, ठ, ड. शन्यदेवती ग॒; ग, च. ज. २५ गन्यदेवत्यौ, ४ ग. च.ज, तेननक्ञा ५ग. च, ज, शन्त एव देनो, ६ ग, ज. प. ट, उ, इ. भमन्थिनों गृह्य ७ सर्वषु पुस्तकेषु ।आहणथाम्‌ › इति पाठः । ‹ अबृणातामर 2 ईति मेवायणीपाठः, ८ ठ, ड, श्रविण › इत्यनन्त सर्वा कद्‌ पठ्यते, ९2, द. सदंशः, १० च. दासु" वदेव, ११ व. 2, तास्व स्थि, १९ग्‌, च. ज, वृजिनं. १३४. ८. ठ. ह, कथं च पुनः, १० २६२ दुर्गा चांङ्कतरीकासमेतं [ तुतीयाध्यये चिरन्तना इवं । ये महर्षयो मृग्बादयस्तेषां यथा दुग्धवानसि तथास्माकः मपि षोष्षि । अपि च । पूर्वेषां सषटणां यथा दुग्धवानसि तथास्माकमपिः धोक्षि'। अपि च। विश्वथा ऋषिपुत्रकाणागृषीणां च सर्वेषां याष, दुग्धवा-. नसि तथास्माकमपि धोक्षि । अपि च | इमथा यथा वतेमानकाडीनाना ५ यजमानानां घोक्षि तयेवास्माकमपति. । पएमेषः यथामिमतदेवतंः योऽ्यः । इमथेयेतस्माद्रसक्तमुच्यते । ‹ अयम्‌ › इयस्य शब्दस्य का व्युत्पत्ति रिति । “ एततरः › ह्यागततर्‌ भसन्नतरो यः “ अमुष्मात्‌ › दूरस्था- द्वति सोऽयमिवयुच्यते । आह । “ असौ " इत्यस्य. का व्युत्पत्तिरिति ।; १० उच्यते । * असावस्ततरोऽस्मात्‌ › िप्ततर इव वि्रृष्टवाद्भवति । आह । कुत; क्षिप्तत्रः । उच्यते । * अस्मात्‌ › एततरात्‌ । असाध्रियेत- स्माप्मसक्तमुच्यते | ‹ अमुथा यथासाविति व्याख्यातम्‌ › । अमुयेयेत- द्थासावियनेन व्याख्यातम्‌ । य एवा्थोऽसाश्रियनेन शब्देनोक्तो भवति स एवार्थो ऽमुयेव्यवेनाय्यक्तो भवति । ५ “वदिति ' एषा * सिद्धोपमा ' । सिभ्ेषोपमा, लोके । आह । कथं छता । उच्यते । ° ब्रह्मणवद्रषठ्वत्‌ › । ब्राह्मणवदर्धीते. वुषर्वच्क्रो शतीति । छन्दसमुदाहरणं ब्रवीति ॥ १६.॥ पियभेधवदृचिवनजनातवेदे) विंहपवत्‌ । अङ्किरस्वन्भहिवत २० प्रस्फण्वस्य श्रध हव॑म्‌ [ ऋ०६० १।५४५।६]॥ मिय मेधः भिया अस्य मेषा पथेतेषामृषीणामिवं प्रस्कण्वस्य शृणु ह्वानं प्रस्कण्वः कण्वस्य पुत्रः कण्वप्रमवो वथा प्राग्रम. विपि सगुः संनमूव मृगुभूज्यमानो न देहैऽङ्करिष्वङ्गिरा अङ्गारा अङ्कना अश्ना अवेव तुतीयग्ुच्छतत्युचस्तस्मा- २५ „ ६ क. खरग, ज. अपि° धोक्षेः नासि. २ क, त, व, उ, ठ, ड, ‹ यः.? नास्त, ३ क, र रातति ॥४॥ छा) उ. ड. श्टतीति. ॥ १६॥ इति निह्कभाष्ये ( इ, नेरुकभाष्ये ) तृतीयाध्याये पोडक्चः रण्डः । छा. ४ ग, च. „ ज. २९८ ६८); इतरेष्खो नास्ति, ५८. त. व्‌. ‹ अञ्चना › नान्ति; [ उद्य: खण्डः १७ निश््तम्‌ । २६३ दिनं ॒घय इति विखननद्रखानसो मरणाद्धारदाजो विरूपो नानारूपो महिवतो महावत इति ॥ १७॥ हेति तुतीयाध्यावस्व तुतीयः पादः ॥ ^ प्रियमेधवत्‌ › इति । एषा प्रस्कण्वस्यापम्‌ । अनुष्टुप्‌ । आग्नेयी । प्रातरनुवाका्चिनयोः शस्यते [ आश्व० श्रौ° सिद्धोपमाया उदा- ४।१३। ७ ]। हे जातवेदः महिव्रत महात्रत हरणम्‌ महाकर्मन्‌ । महद्धपस्य भगवतोऽ्जौतवेदसः कर्म हवि्वहनादिलक्षणम्‌ । तेनैवमामन््रयते महि- बतेति । यथेतेषामृषाणां प्रियमेधादीना श्ुतवनसि पूरवमाहवानं छणोपि मैवं १० ममापि प्रस्कण्वस्य दृण्बाहयानमियाशी; । एष समस्तार्थः । 1 अथेकपदनिरुक्तमू । ‹ प्रियमेधः प्रिया अश्व मेधाः › । यक्गाः इत्यथैः । यष्टुमिति वाक्यशेषः । " प्रस्कण्वः कण्वस्य पुत्रः › । प्रशम्दश्य तद्धितार्थ निराह " कण्मप्रभवः ' | कण्वस्यापत्यभियरथैः । ‹ यथा ? श्रगतमग्रं प्राग्रम्‌ › इत्युच्यते गतश्न्दखोपं कृतैवमिह।पि ' कण्वप्रमवः › १५ इति वक्तव्ये मवशञब्दटोपं कृतवा व्यलयेन च प्रस्कण्र इयक्तम्‌ । ‹ मृगु- भूञ्यमानो न देहे " । प्रजापतिना किक श्ुक्रमातमीयमदायाग्नौ इतम्‌ । ततः ‹ अर्चिषि ' खायां गुः › नाम महरि; ‹ संबभूव › । व्यप- गतेऽचिषि ‹ यः अङ्गारेषु › संबमूव सोऽङ्गिरा नार्ममवत्‌ । विम्रहप्रसक्त“ मुच्यते । ‹ अङ्गारा अङ्कनाः › } ते हि यत्र निधीयन्ते तदङ्कितं भवति । २० त्ने दविर्तये ‹ अरव तुतीयृच्छतेतयूचुः › ये पूर्वो्न्न्ते । ‹ तस्मात्‌ › अत्रैव तृतीय इयेतस्मादनुव्याहारात्‌ ‹ अत्रिः * अभवत्‌ । सअथवेवमन्यथा स्यात्‌ । अत्रिः । प्रपिपेधार्थोऽतराकारः । कथम्‌ । ‹ न त्रयः › एवात्र । किं तर्हि । खन्यतमितदन्निस्थानं चतुर्थोऽप्यत्र मविष्यती- लेतरमनुव्याहारादन्रिरभवत्‌ । स्युदद्याग्नि त्मिन्नग्निस्थने खति य उत्पन्नः २५ : ‹ बिखननदैखानसः › हवे नाम्ना ममृत्‌ बमूतव्र । "अर्चिः अङ्गिषु १क.ख. द्‌. ५;छ. त. १९. ९२. थ. घ, (इति ° पादुः › नास्ति; छ. इति तृतीयः; त. इति तृतीयाध्याये तृ; व्‌, इति नैरुकष्य वृ, १ ष. ट. ठ. ड. एवं. ४ च. नामं मवति भ, ५.८, ठ. ड. ५नि? नाति; च, यत्र वीय१ि, ६ क. स ग, ज, एव, ७ ग, ज. अर्चिषि, १० ९२६४ र्गाषा्॑कृतटीकासमेतं [ तृतीयाप्यये मग्रव तृतीयं विखंननाद्ैसीनसंः " इत्यनयेवातुपूर्पतीनि निवैचनान्युप- पादयितु शक्षयन्ते । तस्मान्मन्त्रपाठविपयौसेनैतानि निरुक्तानि । ° विरूपो नानौरूपः ” इति कञेव । ‹ महिव्रतो महाव्रत इति › अर्थः । तमिति कर्मनाम ॥ १७॥ ष्‌ डति निरकतवत्तो खष्टमाभ्यायस्य तृतीयः पदः ॥ अथ लुप्तोपमान्यर्थोपमानीस्याचक्षते सिंहो ष्याघ्र इति पूजायां श्वा काक इति कुत्सायां काक इति शब्वानुङृति- स्तदिदं शकुनिणु बहुं न शशब्ानुकृतिर्विद्यत हत्पोप- १० मन्यः काकोऽपकालपितव्यो मवति तित्तिरिस्तरणात्ति्ट- मचरचिच्र इति वा कपिशः कपिरिव जीर्णः कपिरिव जव ईषवििङ्गलो वा कमनीयं शब्ड पिश्रयतीति वा श्वा- शुयायी शवतेर्वा स्याद्रतिक्षमंणः इव सितेर्वा सिंहः सहना. द्विसेवा स्थादिपरीतस्य संपूर्वस्य वा हन्तः संहाय हन्तीति १५ वकाष्याघो व्याघ्राणानव्यावाय हन्तीति वा॥ १८॥ < अथ टुपपमान्यर्थोपमानीलयाचक्षते › । उपमाधिकारो वतेते । ° य्दैतत्त्सदृशमिति › [ निर० ३ । १३ ] इयेतदुपक्रान्तम्‌ । तत्र शम्दवत्यश्चोपमा भवन्ति लुतोपमाशब्दाशेति । तत्र “ भद्निनेये › इये- २० वमादिभिः ₹ब्दैरुपमिस्तिंतानाम्थानां समान- अर्थोपमालक्षणम्‌ सूपेरथैरुपमानं क्रियत इयेतदनुकरान्तम्‌ । अथे - दानीं येषु पदेषु ुप्यन्ते उपमाशब्दा इवादय स्तान्यवसरप्रात्तानि भ्यार्यास्यामः । तानि पुनरेतन्यये।पमानीलेवमा- [॥ १ग. ज. शररूपो नाम इति०, २ क, ल, ५; ग. १९} इतरेष्वहयो नास्ति २५ ३२ग., च, ज. ‹ इति निरुख्वृत्तो › नास्ति; ठ. इति निरुक्तवृत्त तृतीयाध्याये सप्तदशः खण्डः ॥ १७॥ आविती निषण्टुमारम्याष्टमाध्परायस्य व्रतीयः पादः, ४ इ, पाद्‌: । इति निरुकभाष्ये तृतीयाध्याये सप्तदशः खण्डः, ५ छ. त. द्‌, ¢ स्यात्‌ › नासि. ६ क. ख. द्‌, ९; छ. त. २०. ७क.ख.च.ट. ठ. ड, यदेत°. ८ क. ख. ग. ज. ‹ इति › नासि, ९ ग, “गित्सि-ताना०; ज. १० शमित्िनिताना”} च. °मिभीषिताना त्ति, १० क, ख, घ. ठ, ठ, इ, °दुनं सिन्य, रतश: सष्डः १७] निरुक्त । ९६५ चक्षत जाचायौः । निरढ दीय तेषु संज्ञयभिप्रायः । तानि च पुनरस- मैननातान्येव निषय्टुसमान्नाये । तेषु वक्ुरभिप्रायगता एत ए्ोपमा- शब्दा अथेतो िङ्गबन्त इलर्थोपमा इृषयुष्यश्ते । तान्येतानि भाष्यष्य विस्तरनिषयलादसमाश्नातान्यपि सनयवसरपरातानि प्रद्वन्ते । त्था । ^ सिंहो म्यप्र इति पूजायाम्‌ ? । यो हि पूष्यो ५ पञ्यवाचकान्युप- भवति सं उच्यते सिंहो देष्दत्त इति । त्र मानानि न सिंह एव देवदत्तः । किं तर्हि । सि्युण- स्तत्र कश्चिदस्ति शौर्यादिः । तदमिषानीयं चाक्यं इतमोपमाशब्दानामिबादानमन्यतममनु्ारयकञेवं ब्रवीति “ सिंहो देषदत्तः › इति । यत्तदनुारणमुपमाशब्दस्य स शव खोप इष्यु्यते । १५ ° शवा कक इति कुत्सायाम्‌ › । यो हि छौस्यादिदोषसमन्वयेन कुःसनीयो भवति स एवमुष्यते श्वायगरिति । कुसावाचकानि च॒ अत्रापि सेवायमितीवरम्देष्य लेषो दर्यः । धाष्टमौदिदेषसर्भन्वयेन यः कुतस्ते स काकोऽ. यिपयुष्यते । काकादिम्दानुदाहरणप्रक्तान्‌ जितरवीति ‹ काक इति १५ शब्दानुकृतिः › । अनुकरणमनुकृतिः । शब्द्‌ काकादिनामानि स्यानुकृतिः शब्दानुकृतिः । यादृशमेषासौ शब्द शब्दायुहृतिमूलानि करोति" तेयैवानुषृत्या तस्य नामापि मवति । सं हि का्कुकाञ्िति वाद्यते तस्मात्स काक इ्युध्यते । ‹ तदिदम्‌ › एवं शब्दालुङातिहेठुकं नाम ° शकुनिषु › एव । ९ नान्येषु स्लविरेषेषु । “ बहुढं › प्रयिणेयरथः । ‹ न शब्दानुकृतिर्ष- घत इत्यौपमम्यवः › । शकुनिष्वपि न शब्दाुकृतिहेतुकं नाम षिदतं इत्यौपमन्यव भावार्यो मन्यते । किं कारणम्‌ । न्यमिचाङात्‌ । ~ १क.ख. घ. ठ. ठ, ड, (यादि: । अतस्तद्भिधानेनोषमा्ं हृतसा० ग, भ, गवादिः । तद्मिप्राये धानीयं वाकं. २क, ख. व. 2. ठ. इ. न्नेष, ३१. ज, शब्दोपो ०, ४ क, व. ष. ट. ठ र, व्दोषसमुयेन; च, ‹ वष › नास्ति, ५. क, स. ष, 2. द, द. तयेव ६ ग. ल. काकु काकि ष. ट. कुकु इति; 2. काङ्कषाकिति; ठ, काङुक्ाहिति, ७य, १, भ, द. वार्यते, . १८ } 1 २६९६ शुग चार्यकृतदीकाघ्तमेतं { वृतीयाग्येये द्यामा दर्वी पुच्छः वो हंस इयेबमादिषु शब्दलुकृतिने बि- शब्दानुकरणदेतुको नामधेयप्रतिरम्भो नास्ति । दत इत्यौपमन्यवः शकुनिपक्षेऽपि शब्दानुकारो न विद्यते । बह . वो द्वेप्रकास अन्यक्रिवैजिनाममिरन्विताः * कनः । तत्र यदुक्तं ‹ तदिदं शकुनिषु बहुम्‌ › इयेतदयुक्तम्‌ । आह । तेहि कथे काकस्यान्यक्रियाहेतुको नामधयप्रतिटभ्म इति । उच्यते । सं हि ° काकः अपकाठपितन्थो मवति › उपघातभयात्‌ । स हि यच्त्छू- शति तत्तदुपहन्तीयपकास्यते । तस्मात्काक हइतयुथ्यते । शङुनिवसामा- न्यप्रसक्तमुध्यते । ` तितिर्स्तरणात्‌ › । ‹ तु पवने ' [धा० १। १४ ९९४ ] । उष्दुयासौ गच्छेति । ‹ तिढमात्रचित्र इति क › । अथवा तिखमात्रेचित्रः सं भवतीति तित्तिरः । ‹ कपिञ्जलः कपिर्व जीणः › । यादो हि कपिर्मकटो जीणैः सन्वर्णतो भवति तादशोऽसावपीति कपि- ञ्छ इत्युच्यते । जथ ‹ वा कपिरव जवते › केपिञ्जठः । ‹ ईषापि- ङ्गः › इति ‹ वा ' कपिञ्जलः । अथ : वा कमनीयं › प्रार्थनीयं १५ मङ्गल्यं मधुरं वा “ शब्दं पिञ्जयति › अमिन्यनक्तीति कपिञ्जरः । ‹ एवमादीनि क्ञकुनिनामधेयानि › एवमादिना प्रकारेणारब्दानुकतिपू्व- कतवे सति निवैक्तन्यानि । ‹ श्वञ्युयायी ' । शु इति क्षिप्रनाम । क्षिप्र मसौ शौप्र्ादेतीति श्वा । ° ज्चवतेवौ गतिकर्मणः ' । स हि नियमेव सथ्छति । ‹ श्वसितेवौ › गतिकमेण एव । ‹ सिंहः सहनात्‌ ? । अभि- ९० भवति हयसावन्यान्प्राणिविशेषान्‌ । ‹ संपूैस्य वा हन्तेः ' उपसगस्ेरम । ` " संहाम हन्तीति वाः । वैयाकरणानामिषा ब्युतसत्तिः | ‹ व्याघ्रो व्याप्राणात्‌ ? । वििधमतौ जि्रति व्यघ्र: । तस्य हि प्रणिन््ियं पदर अर्ति । स हि ध्रना्राय हन्ति | प्रणिन्दिये हि तस्य विशिष्ट ज्ञानम्‌ |. « व्यादाय हन्तीति वा › । स किर व्यादाय वक्त्रं रितं कृत्वा ततो २५ हन्ति 1 अथवा ‹ भ्यादाय हन्तीति ' । यः रि प्रथमे प्रहे न शर्धित- त््--~ = ---- --- ------- १क.ख. म, ज. ष. ट. ठ. इ. गक्रगार्थरनाम, २७. ख. ग. ज. ष. र. ठः इ, कथे तर्हि. १ प.ट.उ, उ. तवद्रपह०. ४ ष. 2.2, ड.°ते योऽप कबिर, ५ क. ख. घ. ट. ठ, इ. ‹ एव › नात. ६. ट. ठ, ड, स्यात इव्यत्य- येग । इहा ७क.ख. घ. ट, उ. इ. जिघ्रतीति. < ॐ, स, ग, ज, भवतीति, ४9 त ९क. त, श्रे शिति; ठ, इ, शङिति°, सषद्ः खण्डः १५.] ` तिरक्तम्‌ १ २६७ हतेन हन्तुः भवति मृगो बान्यो वा कथित्तमसावमर्षािृष्य तस्िजेव प्रे प्रथमग्रहस्यान आनीय ततो हन्ति । धिंहो व्याघ्रः श्वा काक इ्येव- मनुक्रम्यावोबीनान्येतानि पदानि निरुक्तान्थयमपि निर्मैचनप्रकारोऽप्तीति प्दशेना्थम्‌ । सिंहव्या्रशब्दयेस्वनलोममेव मिर्वचनमनुढोमन्याह्योपप्र- दशनम्‌ । एवं भे अपि प्राप्तौ दिते भवतः ॥ १८॥ ५ अ्तिक्माण उत्तरे धातवश्चतुभलारिशन्भेधाविना- मान्युत्तराणि बतुर्विशतिभधावी कस्मान्भेधया तदान्भ- वति मेधा मतो धीयते स्तोतृनामान्युत्तराणि तरयोदुक्ष सतोता स्तवनाद्यज्ञनामान्युत्तराणि पञ्चदश यज्ञः कस्मा- १० सखरूपातं यजतिकर्मेति नेरुक्ता याच्छो मकतीति वा यज्ञ. सक्नो मवतीति वा बहुकृष्णाजिनः हइत्योपमन्धवो यजु ष्येनं नयन्तीति वर्विवङ्नामान्युत्तराण्यषशटावृदिक्णस्मादीरण ऋग्यष्टा भवतीति. शाकपुणिरतर्तुयाजी भवतीति वा याज्चाकमोण उत्तरे धातवः स्तदश दानकमौण उत्तरे धातवो दक्षाध्येषणाक- १५ मण उत्तरे धातवशत्वारः स्वपितिसस्तीति द्वौ कूयनामान्बुत्तराणि चतुदश. कुपः कस्मात्कुपानं भवति कुप्यतेवौ स्तेननामान्युत्तराणि चतुदैशैव स्तेनः कस्मात्संस्त्यानमस्मिन्याप- कमिति नैर्क्ता निर्णीतान्तर्हितनामधेयान्युत्तराणि षद्‌ निर्णी कस्माभिणिक्तं भवति दूरनामान्युत्तराणि. पञ्च दुरं कस्मादरदुते २० अवति दुरयं बा पुराणनामान्यु्तराणि षट्‌ पुराणं कस्मात्पुरा नवं मवति नवनामान्युत्तराणि. पले. नवं कस्मादातीतं भवाति ॥ १९॥ १४७.ख. घ; ठट. ट. ढ, वा. >नाति. २ च भग्याख्योपमादर्शर. ग, अ. ‹ हि“ नासि. ४ क. ख. १; ग. २०; ठ. ड. १८ इति निहकवृत्तौ [ ड. निषकमभ्ये ] तृतीवाध्णये अषटादुञ्चः खण्डः; इतरेशङ्ञो नास्ति; ५ क. ख. डः त. द्‌, ‹ स्तोता स्तनात्‌ › नास्ति. ६ क. ख, केष). 8, त. द्‌, ष्छेष, . . ७क, ज, द्‌, २८. त. २९१, ९६ २६८ दुर्गा ायकृतदीकसिमेतं [ दृतीवाष्यदे ‹ भर्चतिक्मोण उत्तरे धातवश्चतुशवत्वारिंशंत्‌ › । भर्च॑तिकमाणंः अर्चयथौः पुजयत्यथौः । उत्तेरे उपमाशब्देभ्यः । पृजायामबश्यंभावि. म्युपमेत्युपमाशब्देभ्योऽनम्तरमचैतिकमीणः समान्नाताः । कियन्तः पुनस्ते । चतुश्चत्वारिंशत्‌ । कतमे पुनस्त | (अर्चति गायति [ निष० ३ । १४} ५ इयवमादयः। य एतेऽर्वतिक्मण तें मेधाविन शएवारचन्ति । दैत एवाधिक्रियन्ते। तैस्त एव हि स्तोतु शक्नुवन्ति । नेतरेऽमेषसः । तस्मादर्चतिकमम्यः ‹ उक्षराणि मेधाविनामानि › । कियन्ति पुनस्तानि । ‹ चतुर्विशतिः ! । कतमानि पुनस्तानि । ‹ विप्रः धीरः विग्रः › [निष० ३। १५. ] इये- १० वमरदौनि । बिविधानथोनस्व प्रा प्रहेति विप्रः। धी; प्रज्ञा । तदवान्धीरः । रो मल । विगृश्च सदसि कथयतीति विप्रः | इयेवमादि । जाह । ‹ मेधावी कस्मात्‌ › । उच्यते । स हि ^ मेधया तद्वान्‌ मवति ! । आह । ‹ मेधा › कस्मात्‌ । सा हि ‹ मतौ धीयते › । मतिदुद्धिः। तस्यां या पुरुषशक्तिरभिन्धग्यते सा मेधा इत्युष्धते । १५ य एष मेभाषिनस्तं एव स्तोतुं शक्नुन्तीति मेधाविनामम्यः ‹ उत्त- राणि › स्तोतृनामानि । कियन्ति पुनस्तानि । ‹ त्रयोदश › । कतमानि पुनस्तानि । ‹ रेभः जरिता कारः, [ निघ ° ३। १६ ] इयेवमादीनि । रेभो रेभ्ते; सुययस्य { धार १ । ३८५ ] । जरिता जरतेः स्तुय्थ- स्यैव । कारः कतो स्तोमानामियेवमादि योज्यम्‌ । प्रयकषबृत्िलादस्य ९० शब्दल्य नोक्त स्तोता कस्मादिति । येष्वेव हयतिशयेन देवतानां स्तुतयः प्रयुखयन्त इति स्तोतृना्रम्यः ‹ उत्तराणि यज्जनामानि › । कियन्ति पुनस्तानि । ‹ पञ्चदश " । कत- मानि पुनस्तानि । ‹ यज्ञः षन: मष्वरः मेधः › [ निघ० ६ । १७ } शयेवमादीनि । आह “यज्ञः कस्मात्‌ | उथ्यते । यदेतत्‌ (ख्याते यजलि- ९५ कमम › ठोकवेदयेरेतदेव भावसाधंनराब्देनोच्यते यजनं यज्ञ इति । अथ भा यान्नो भवतीति यज्ञः । याच्यते द्यत्र | ‹ यहो वै देवानाम समभूतं भृताः समभावयाभेति ह शिङञायते ' । तस्माद्याचनायजञः । जथ 4 ६. इ. भरेशदिति । अवण. ९य., च, ज. । उतरे, वासि, 8.व.ॐ. ॐ, इ. विस्त वा०. ४ क,ख, भ, उ. उ. इ. पा दव०, ५ क. स. गर्कः च्छ ६० उ. उ, इ.° प्राणेन क्ष्ये, पतद्कः ' सण्डः १७ | निरुक्तम्‌ । श्वा यजुर्भिः" अयम्‌ “उनः इषं संङ्िनि इव । भवति › बहुलादत्र यज्ज षाम्‌ । अथवा ‹ बहुरृष्णाजिन इयौ पमन्यबः › । यथदत्र दृयते प्रति. विशिष्टं साधनं किंचित्तत्त्ष्णाजिनमिति यज्ञः । सोमे ताषदजिनदयै यजमानेऽन्यजिनद्वयमवहन्यमनेषु हि हविःष्वजिनं धर्भपत्रेपप्यजिनमेवं बहृृष्णानिनेम्‌ । अथ ‹ वा॒यजुष्येनम्‌ ' उपक्रमादारम्यान्तं ‹ नय. ° म्तीति ” यज्ञः । वनतिः कान्य्थैः । काम्यन्ते हि यज्ञदुप्रामपड्यस्वगौ - , दयः । तस्मात्स वेनः यज्ञ इष्यते । ममेदं दास्यतीयेवं यञ्वमिस्तफलं ्राथ्यैत इति मेधः । इलमेबमादि । यज्ञसबन्धेनेव ‹ ऋविङ्नामान्युत्तराण्य्ौ ' । ऋविजां नामानि “कलिद्नामानि । कियन्ति पुनस्तानि । अष्टौ । कतमानि पुनस्तानि । ‹ भरताः कुरवः, [ निव ० ३ । १८ ] शत्येवमादीनि । भियन्ते दक्षि- णाभिस्लं इति भरताः । कुर्वन्ति कर्माणीति कुरवः । इतयेवभादि । भह । ‹ ऋविक्रस्मात्‌ ' । उच्यते । ईरणः । ईरयिता हि स स्तुतीनां भवतीति कविन्‌ । “कर्पट मवत ति शाकपूणिः" । ऋमिर्सौ यजतीति विक्‌ । ‹ ऋतुयाजी भवतीति वा › । स हि कोठे काडे देवता यजतीति बा । तौ याजयतीति वा । स हि कठि काठ एव याजयते नाकाटे । ऋलिक्संबन्धेनैव ‹ याच्जाकर्माण उत्तरे धातवः सप्तदश › । कतमे पुनस्त इति । “ ईमहे यासि मन्महे › [ निघ ३।१९ ] इयेवमादयः । याष्मासंबष्येनैव ‹ दानकमीण उक्ते धातवो दश › । कतमे पुनस्त इति । ° दाति दाशति दासेति › [ निष० ३।२० ] इलयेवमादयः । दानसंबन्धेनैव ‹ अयेषणाकर्माण उत्तरे धातवश्त्वारः ? | कतमे पुनस्त इति । ‹ प्रिव पवस › [ निध० ६ । २१ ] इलेवमादयः। सैल प्रार्थना्येषणेतयुच्यते । १७. ख, ष. ट. ठ, ड, ‹ हव › नास्ति. २क, ख. ष, 2.2. इ. धर्मा पाजितं षरमपा०, २७. ख. ष, 2, ठ. इ, 'ङृष्णाजिनः, ४ क, स. ष, ठ, ठ, इ. “उवभिरलात्फलं; म, अ, °जवभिस्तस्मात्फलं. ५ ग, न. भ्रियन्त, ६ ॐ, ख, भ. 2, ठ, इ, (ते › नाकि. ७क. ख, ग. ज, ‹ कटे › शट्वेव. ८ क, ख, ष, ‹ कडठे 2 श्हृदेव, ९ च. दाते १९क, ल, घ, २, 2, इ, इकृत्य. दातभि्दतिं पतिव्रतां भा", । २६१ १५ १९० # 3। २७० गौ चायकरतर्दी कासमेतं { तृतीयाध्याये याश्यमानो हि सर्वं एष स्रपितीयप्यपणाकर्मैम्य उत्तरौ ' स्वपिति- कमोणै। › । कतमै पुन्ताविति । सख्पिति सत्ति इति [ निष ६। २२ ] । खरब्देनैवोदयार्य द्विप्रहणमवधारणाथमेतविव ^ द्रौ ” निगमः त पुनस्तृतीयोऽस्तीति । अस्पवाद्रौ द्विप्रहणम्‌ । ५ वूमेव श्या्निय मरौ सुप्यते । सुप्तः कूप इव पतितो भवतीति वा ¢ स्वपितिकर्मम्यामनन्तराणि कूपनामान्युच्यन्ते । किषन्ति पुनस्तानि. \ ° चतुदश › । कतमानि पुनस्तानि । ‹ वैवः कारः खातः › [ निष° ३। २३ ] इयेबमादीनि । त्रियते ह्यसावुदकाथमिति व्रः । कमुदक- मत्ेति कारः | इयेवमदि । आह । कुपः कस्मात्‌ › । उच्यते । ‹ कुपानं . १५ भवति › । यत्र ह्यसौ भवति तत्र कुस्सितं पानं मवति साधनपिक्षत्वात्‌ । « कुम्यतेवी ` । यंत्संबान्धाततत्रोदकार्थिनः कुप्यन्ति ° स्तेननामानयुत्तरणि चतु्दरैव * । कूपमाश्रिय मुष्णन्ति स्तेना इयतः कूपनामम्य उत्तराणि स्तेननामानि । कियन्ति पुनस्तानि, । चतुदेरेव । कतमानि पुनस्तानि । “ त्रिः रिपुः ' [ निष. ३ । ९५ २४ ] इलेवमादीनि । परेभ्यो धनान्यपडयातिशयेनासावातानं मूला तरपयतंति त्रिः । छिग्बयसावात्मानं पापेनेति रिपुः । इसेवमादि । आह । ‹ स्तेनः कस्मात्‌ ! । उच्यते । ‹ सं्त्यानं › सेहतम्‌ अर्थिन्‌ पापक, कमै भवति ‹ इति? एवं (नैरुक्ताः? मत्यन्ते । वैयाकरणानामन्यथापि स्वादियस्रयः ९० ° नर्णीतान्तहितनामबेयान्युत्तराणि षद्‌” । निर्ण॑तिस्य चान्तरदितस्य नामधेयानि निर्णीतान्तदहंतनामपेयानिः । उत्तराणि प्रकृतेभ्यः स्तेन- नामभ्यः । स्तेना एवै हयन्तहिता भवन्तीसेष संकधः स्तेननान्नामन्तर्दित- नान्नां च । कतमानि पुनस्तानि । “निण्यं सस्र: सनुतः, ( निव.३।२५ ) इलेवमाद ति । निर्गीतमिव निण्यमू । सुप्तमिव सस्व । सन्ततमिब सलु- ताः । इलयेवमाद्‌नि । 3 १क.ख. घ. ट.उ.उ.अपि. २म.च.ज.८बा) नास्ति. २ ब. ष. ज. बबिः; ट, वनः. ४ क.स.ज. कतुः. ५ ब. तंवन्धाच, ६.ग., च, ज, ९२ यतिन्‌, ७ ठ. ड, इव, < च. दिदीनमिय; ठ. ड. निणीतगेध+ सप्दश्षः खण्डः १७ |] निरुक्तम्‌ । २७१ ‹ दूरनामान्युत्तराणि पञ्च | अन्तर्हितं यद्भवति दूर इव हि तद्वतलेष संबन्धः । कतमानि पुनस्तानि । ‹ भके पराके पराचैः ' [ निष. ६ । २९ ] इयेवमादे।नि । आ कियतो देशदितद्रप॑त इति बि्ातव्यमेतद्भवती- त्याके । पराके पराक्रान्ते । पराद्खुखमञितं पराचैरियेवमादि । यथैष रुतानि छन्दति तथेवैतानि समान्नातानि । आह । "दूरं कस्मात्‌! उष्यते । ५ ‹ हुतं " हि तत्‌ ‹ भवति ' अध्वनो महत्तरात्‌ । दुरं वाः । दुःखं हि तद्गम्यते । प्राप्यत इत्यथैः । दूरसंबन्धेनैव “पुराणनामान्युत्तराणि षट्‌” । समातं हि काला्वनोमे- हत्वं दूरपुराणथो; । कतमानि पुनस्तानि । " प्रलं प्रदिवः रयाः › (निध० ३।२७] इत्येषमाद।नि । प्राक्तनं प्रनम्‌ । प्राग्‌ शुतिमदासीदिति १० प्रदिवः । प्रकृष्टवयाः प्रवयाः । इलेवमादि । आह । ° पुराणं कस्मात्‌ ! । उच्यते । तद्धि ‹ पुरा नवं भवति › न वर्तमानकाले । ^ नवनामान्ुत्तराणि षडेव पुराणसंबन्धेनैवर । कतमानि पुनस्तानि । ¢ नवं नूनं नूतनम्‌ ' [ निघ० ३। २८] इयेवमाद)नि । आह । ' नवं कस्मात्‌ ! । उच्यते । तद्धि सय प छतशचित्‌ ‹ भानीतं मवति १ । क्षिप्रे १५ वपने नूतनमित्येवमादि ॥ १९ ॥ द्वेश उत्तराणि नामानि प्रपित्वेऽमीक हइत्यासम्नस्य परपित्वे मक्िऽमीकेऽभ्यक्ते । आपित्वे न॑ः परपित्वे तूयमा ग॑हि । अभीके चिदु लोककृदित्यपि निगमौ मवतः । दश्चमभैकमित्यपस्य | २० दशं दश्नोतेः सुदम्मं मवत्यभकमवहृतं मवति । उधोप मे परांश मा भे दु्नाणिं मन्यथाः । नमो महद्धयो नमो अभेकेभ्य इत्यपि निगमो भवतः । तिरः सत इति परास्य तिरस्तीर्णं भवति सतः संसृतं भवति । तिरिदयैया परिवतिथीतमदाभ्या । पात्र भिन्दन्त्सत एति रक्षस इत्यपि निगमौ मवतः । त्वो मेम इत्यर्भस्य २५ त्वोऽपततो नेमोऽपनीतोऽ्ष हरतेर्विपरीताद्धारयतेवा स्यादुदपतं मवत्य्नोतेवं स्याृद्धतमो बिमागः । पीय॑ति त्वो अनुं त्वो १. ल.च. ट. ठ. ड. दूरवत्तद्न, २ग. ५. न. परे. एक.ख. २; ग. ९१; ठ. ह, १९ इति निरक्तवृकचौ [ इ, निरक्तभाष्ये ] दृतीयाध्ययि दश्यन्‌- विहः शण्डः) इतेष्वहो नाकि, ३४ , २७२ दु्ाशार्यक्रतरीकासमेतं {[ कैतीयाभ्वापे गृणाति । नेमे देवा नेभिऽ्सुरा इत्यपि निगमौ भवतः । करकाः स्तृभिरिति नक्षत्राणां नक्षत्राणि नक्ततेगतिकमेणो नेमानि. सत्रा णीति च ब्रीह्मणमृष्ठा उदीणीनीव ख्यायन्ते स्तृभिस्तीणौनीष ख्यायन्ते । अमी य करा निितास उच्चा । पयन्तो चामिव ५ स्तृभिरित्यपि निगमौ भवतः । न्रीमिरुपजिद्धिका इति सीमि- कान वश्रथी षमनात्सीमिका स्यमनादुपजिष्ठिका उपजिष्रयः। वभिः पुत्मदुवे। अदानम्‌ । यदल्युपनिद्धिका वदभ्र. अति सपैतीत्यपि निगपौ भवत उरदरं ृदरमित्यावपनस्योरयदीर्ण वत्य दीर्णं वा । तमूर्दरं न पृणता यवेनेत्यपि निगम मवति । १० तमूदरमिव पूरयति यवेन दरं कृदरं भवति । समिद्धो अज्ज- न्द्रं मतीनामित्यपि निगमो भवति ॥ २० ॥ ‹ दिद्च उत्तराणि नमानि ' । द्वेद्वे दिशः । उत्तराणि ' परपिते अभीके › [ निध० ३।२९ ] दूयेवमादीनि । व्याद्यातानि पृथिवी- १५ नामम्य रभ्य एकैर्स्यार्थस्य बहूनि नामधेयानि । इदानीमेकैकष्य दवे द्रे नामनी वाचके समान्नति प्रपित्रे अभौक इष्येवमादीन्यायावापुथिव)- नामभ्यो यावत्‌ । अधुनैवमुक्त्वा सामान्यतो. विरेषतं एकैकं ष्युःपाय उदाहरणैते दी- यति । तद्यथा । ‹ प्रपते अर्भके इयासन्नस्य › एते नामनी भवत इ्ये. ९० वमादि । प्रपिवे प्राते इयथः । ‹ अभीके अम्यक्ते › | आभिमुख्येना- जिते अभ्यागते । इदान) मुदाहरणे ब्रवीति 1 “ आपिर नः › “ अभीके जित्‌ ' ‹ इति निगमौ भभव ' । यथ॑ गौरो अपौ हृतं तृष्यनेवयेरिणम्‌ । अपिते न॑ः प्रपते छत. भदतः २२। वप्र; व्‌. भवतः। दे ।ग्द्ी-° २क.ल.छत.द्‌. वर्मः २५ अदानं ‹ नात्ति; र क. स. छ. त. द्‌, निगो भवत्प्रैरं. ४ क. त. ३;छ, +त. ब्‌, अह्वे नास्ति. ५ क, ख. ध. ट. ठ. ड, उत्तराणीति प्रपि ६ घ. ठ. ठ. ड, (इति, नास्ति ७ ष. ट, ग्दीनि भ्याख्या ०} ठ. ड. ददी? व्याख्यातानि! पृथि < क, ल. ष. ट.ठ. इ, एकैकार्थस्य, ९ क, ख. ष. ट, ठ. ड. विषेण, १० च. बेत्‌. १६ग. च. ण्वतः | ३०। यथा०, १२7. च. भ. कृतं । देन्य 8० घ. ट, ईतंण्सया पिव, । विशः सण्डः २०] निरुक्तम्‌ | . ९७३ तूयमा ग॑हि केषु सु सचा पिब॑ › [ ० से प्रपि इ्स्योदाहरणम्‌ ८ । ४ । ३ ] ॥ रेन्येषा । ब्रहती । देवातिे; काण्स्यभिम्‌ । महाव्रते बृहतीसदले कष्यते [दे ० ५ । ।४ ]। हे इन्द यथा येन प्रकरेण गौरः गौरमू्गः अप्ेरिणमपगतार्णमपगतोदकं महेशं १५ शिवा तृष्यन्‌ तृषा बाध्यमानः भपा छतमपानीयमापानयोषयं यत्र नालति स्वद्पोदकल्राकषत्र कृतमुदफरन वा कतं जलाशयस्थानं तडागमन्यद्वा शीघ्रमेवं स्वमप्येतसिन्नापिषे आपानकाठे प्रपिसे प्रति तुयं क्षिप्रमा- गहि गच्छ । आग च य एष सोमः कषे एष्ुलिक्ष॒ वतैते तमेभि- रेव ऋषिभिः सचा साकं सु सुष्॒ सहं स्थिला पि्रिति संयोगेन तृषन्‌ । १ ° पोष्य पुरो्यमिन्द॑य भुपरम॑चैत । मीके चिदु ठोकहृतसङगे समं वृत्रहास्माकं बोधि चेदिता नम॑न्तमन्यकेषौ ८ अभीके › इयध्य ज्याका अधि धन्व॑सु ' [ क्र° स०१० | १९१ । १ ] ॥ सुदासः पैजवन्येयमाषेम्‌ । सतिष्छन्दाः । सरृषठायां मैत्रौयणायके देवतव्यलययगि शक्षरस्यैन्दस्य १५ चरोयौञयेषा रतघ्य पुरोनुवाक्या [ मेत्रा०सं° २।१।७।४।१२।४। ]। बहप पुनर्यमेव पेदिशिनः पोडशिशब्े शस्यते [ भाश्व० भर० ६ । २।६।]। हे स्तोतारः प्रो प्रकर्थेण सु प्रशस्ताभिः स्युतिभिः शतै इन्द्राय तुष्टपथ॑ पुरोरथम्‌ जप्रतोरधमेतत्‌ शूषं बम्‌ भथैत स्तुत । कं च पुनरथममिसंधायाचैतेति । लभीके चिदु डोकटृत्‌ । अभीके षभ्यागते ९० एतस्मिन्‌ सङ्गे सद्परामकाठे प्रतिषु मप संमक्षयित्‌ष् उदयतायुपेषु शतु रोककृत्‌ स्थानकृत्‌ एपु वुतरहा शनुहन्ता इन्धो भवरिष्यतीयेतमर्थम- मिसंधाय प्राचैतास्मै यूयमिनद्रौयं पुरोरथं शूषमिति । एवमन्यान्सतोतू- न्सबरोष्यासनापि प्रववृते क्तुम्‌ । हे भगगनिन् साकं बोधि वुष्यसरैताः सतुतीमा परेषाम्‌ । बुदा चै गाः चोदिता अनुहाता जत्य भव । नमन्तां ९५ ११.द. गीरमृतः. २ ग, भ. अविष्णम्‌ . १ च. कृतं पानीययोग्वं नासि, ४ च. भत्वात्‌ । अपानीयमव्रहृतम्‌ उद्‌" ५ च. अपान”, ६ ष. ट ठ, इ. ह सगे, ७ ग. तुष्यन्‌ । ३१ । प्रो; ज. तुष्यन्‌ । २१ । भो) घ. वरष्यश 1 १३१ प्रो. ८ ग, च. ज. र्थं 1 सुदासः; च. ट. ठ. इ. "थं > षनपु. ९ क, ख. ग, ज. उ. मेवावरुणीयके. १० क, ख. घ. ठ, ठ. इ. “ग्यत्यये यणे. ११ क. ल. ग. ज, ‹ षोडशिनः, नासि. १२ व, ट. “मिन्द्र. ३१ २३५ -२७४ दुर्गाायेकतरीक्रासमेते [चृतीयाध्यये मा भूवन्नन्यकेषाम्‌ अन्ये यकाः अयाः अधिधन्वसु । जवतत- उ्ैवनुषो हतसर्वोयमा एते अस्मदद्धिपो युष्मदुप्रहाद्धवन्वित्यमिप्रयः । ‹ दरमर्मकमियदतैस्य › एते नामनी । ‹ दभरं दम्नेतिः › वधार्थ्य तद्धि ‹ सुदम्भं भवति › सुच्छेदं मवत्यद्पलात्‌ । ‹ अभैकमवहतम्‌ ” । भ॒ इस्मियर्थः । ‹ उपोपमे पराभृश › ‹ नमो मर्हदरधो › “ इयपि निगमौ भव॑तः › । ८ उपप मे परां मृश्च मा मे' दभ्राणि मन्यथाः । सवौहमस्मि रोमश्ष गन्धारौणारवाविका › [ ऋ सं०१।१२६ १ £ दरम्‌ › इयस्य ७ । ]॥ मावक्यस्येममषम । अबुष्टप्‌ । माव- १० व्यमेव स्रा भतीरं वेनानुपेयमाना ब्रद्रीति । हे राजन्‌ उपगम्य उपष्िष्य च मे मम परामृ यः प्रदेशः पुर्ण छया परार््टेव्यः । पिच मामे दलाणि मन्यथाः । अदयकानि लोमानि मा मन्यथाः । जानेऽहमेतयथाङोमिकाया उपगमः प्रति" पिद्धः स्मृतौ (नाजात. छेम्न्योपदासमिच्छेत्‌ * [ गेमभि° गृञ ३।५। ३ ] इति । यतस्ते १५ वेदयामि सर्वाहमक्षि रोमा । सैष्वेवावयवेषु ममेप्पन्नानि रोमाणि येषु ल्लीणामुत्पयन्ते । कथं च पुनरहमस्मि रोमशा । गन्धारीणामिवािका । गन्ध।रदेश्ञजातानामविकानां मध्ये या सुषु रोमशा भवेत्तथाहमसि रोमस्ता1 निःशङ्को मामुपगच्छेयमिप्रावै ८ नमे। महद्भपो नमे। अभक्तो नमे युवभ्यो नम॑ आारिनभ्य॑ः 1 ९१ यजांम देवान्यदि शक्रम मा ज्यायसः होसमा ‹ अर्भकम्‌ इलस्य वक्षि देवाः [ ऋ० सं० १।२७। १३] ॥ त्रिष्टुप्‌ । श्नःशेपस्यापम्‌ । होतृजपे विनियोगः [आश्व० श्रौ° १।४।९ ]। नमो महद्भथः नमो महत्परिमाणिम्यो देवेम्यः | नमो अभेकेम्थः अल्यपश्मणेम्यः । नमे युवभ्यः यौवनवद्बः । २५ नम आशिनेभ्यः व्यापिम्यः । यजाम देवानेतसिनुपस्थिते यागकले यदि शक्तवाम । अल्यश्चुतविह्ञाना वयमत एत्र ब्रूमो यदि शक्तवरामेति । वयमीटृशाः ९ च. अन्येषां नास्ति. २ ग. ज. ग्ततधनु. १ ठ. ढ. °ल्यस्येति । एते ४.2. ड, महद्धच नभौ अरभकेम्य इतप०, ५ ग. ज, वतः । ३२। उपो. ६ ग च. ज.मे पराश ॥ भवर, घ. ट. मे० विका। भाव०. ७ ठ. ठ. मारषम्‌। रोषा ऋषिं । अनु०. ग. च. घ. पराघरूटम्पः; अ. परम्रष्टगः; ट, पर्न प्र. ९ च. छोमकानि. १० च. प्रतिनिषिद्रः, ११. ट. यतोऽतसेः. १२ग. १९ ायः। ३३। नमो. १२ ग. च, ज, ब, र. अभकेभ्यः । निष्‌. ्रशःः खण्डः २० ]; निरुक्तम्‌ ।: २७. सन्तो युष्मानमरूमहे । हे उ्यायैसो देषा युष्माकमेव शंसितारं सन्तमसे बा महे वा कमिशिदुःशस्ते मा शक्षि मा अस्मान्‌ छित. यज्फटात्‌ । को हि नाम नापराध्यतीत्यभिप्रायः £ तिरः सत › इति प्राप्तस्य एते नामन मवतः । अपरप्तस्येकेऽधी- यते । तयापि योऽरम्‌ । तिरस्तरण.* दि तद्‌ ‹ भवति + दृरमध्वानम्‌ | ५८ “सतः संतं भत्रति' एकीमूश्र सूते मवति । 'तिरश्विदथेया परिवतियौ- तमदाभ्या' “पत्रेव. भिन्दन्सत एति रक्षसः" ‹ इत्यपि निगमौ मवतः › | अश्विनव्रेह ग॑च्छतं नास॑त्या" मा वि वेनतम्‌ । तिर्विदर्यया पथि तिव।तमदाम्या माध्वी मम्‌ श्रुतं हम्‌ › [ ० सं० ५ । ७५। ७ ] ॥ पङ्किराधिनी । अत्रस्थोरत्रेयस्यर्षम्‌ । प्रातरनुवाकाधिनयोः शस्यते १०. [ आश्वन श्रौ ४। १५। १] । हे भध्िनौ ‹ तिरः › यश्च॒ नासथ्मौ भागच्छतं युवाम्‌ इह अस्मिन्य्े सेमं पतं मम । किच । मा विवेनतंमा षिगतकामौ भूतं युवामाहूयमानौ मया | किच तिरचिदरयय। । तिरोऽपि अप्रपतेऽपि दूर एत्र स्थने यदवरस्थितै स्थस्तथापि अर्थया ईश्वर्यापि १५ रथगत्या देवगया शे्रैमायातम्‌ । द्विवचनं वा सघ्रहत्रा्परस्य । किच परिवर्तितम्‌ । ययपि कविदनिशतती स्थस्तथापि परिवर्तनं कृता तत समायातम्‌ । हे अदाभ्या अदिस्यौ अनुपिितौ । अथवा अद्न्भया अनुपर्हिसितया गया अयातम्‌ । हे माध्वी मधुसोममिश्र पेयं यये: । शतं शृणुतं हवम्‌ आडानम्‌ । श्रुखा चाविढम्बममे। शीप्रमायाततमि- २० व्यभिप्रीयः “इन्दरे/ यातूनाम॑भवत्याशरो हविर्मथीनामभ्या ° जििताम्‌ 1. अभीदु शक्रः धरञ्युर्यथा वनं पत्रैव भिन्दन्त्सत॒ शि ५ सतः › इत्यस्य रक्षसः › [ ऋ० स० ७-। १०४.। २१] ॥ विष्टरम्‌ । जगती । इन्दो यातूनां यातु. २५. १क. त. ध. ट. ठ. इ. ज्यायत्तो ज्यायां दषाः. २2. इ. `मास्मान्बा- ज्छितयज्ञ. २ ग, शतः । १३४ । अभ्वि०. ४ ग. च. ज. नत्या । ड्ध; ष, ट. नापत्या > इषम्‌ , ५ ठ. ड, इय्रमवस्यो*. ६ क, ख. घ, ट. ठ. इ. “अपिः भासि, ७क. ख. घ. ट, ठ. ठ. शीप्रथायतम्‌. < च. र.श्दानवृक्तौ ° भिपरस्यितौ पटः, ९ क, ख. अदरानम्यया, ट, अदब्धया° दम्य. १० क. ख. ठ. इ, ययोः सती, मम; ट. यथो; ` शतैः तो मप, ११ ग. श्रायः । ३५ । इनो. ६ २७६ दर्गाचाय॑ङृतदीकासमेतं (-तृतीबाष्याये धानानाम्‌ अभवत्‌ परारारः पराशातयिता । कौडशानां पुनयौतूनाममव- सरश्चातयितेति । हविरमैथीनां हवीषि ये मथ्नन्ति तेषाम्‌ । म्या विवासतामभ्युद्सयताम्‌ । यज्ञोतादकानामियर्थः । थवा विवां- सतिः परिचर्यायां स्यात्‌ । ये तंमिन्रं परिचरन्ति तेषा ये यातबस्तेषामेष् ५ पराज्ञातयितेति । योऽयमेवंखक्षण इन्दः सोऽस्माभिराराधितः पर्वियैया अभ्येति शम्येतु अस्मान्प्रति । शक्रः शक्तः सर्वयातूनां पतने । कथं पुनरम्येतु । परञयहश्तो यथा कथिदनं छिन्दन्नम्थया्था पन्णि कौलाखानि लगुडेनाप्रतिषि्यमानो भिन्दन्कशधिदम्येयदेवमम्येतु रक्षतो भिन्दन्‌ सतः प्रदेशात्‌ । दूरादियथः । १५ श्लो नेम, इति एते नामनी अर्प्य । (वः अपततः' । अपेत्य ततः अपततः । (नेम: भपनीतः । भपमञ्व्‌ नीत्‌ः । पृथक्ूत इयथः । “ अप॑ हतेर्विपरीताद्धारयतेवौ स्यात्‌ › । ° उद्ृतं " हि तद्‌ ८ भवति * । ‹ ऋमरोतेवौ स्यात्‌ › । ^ श्द्रतमः › अभिसंपनतमः ‹ विभागः › भवति । " परीयति त्वो शनु लो गृणाति › * नेमे १५ देवा तेमेऽसुराः* ‹ इयि निगमौ मूवेतः' । ‹लः › इयस्य बोध मे भस्य वर्तो यविष्ठ मेद्य प्रभूतस्य स्वधावः । पीय॑ति लो भुं लवो गृणाति बन्दा. शते तन्पं वन्दे अग्ने ' [ऋ० सं° १ । १४७ । २] ॥ बषट्‌ । दीेत- मस आकम्‌ । भद्नियी । प्रातरनुवाकाश्चिनयोः शस्यते । [ आश्व० श्रौऽ २० ४।१६३।७] । दै भगवनपने यविष्ठ युव्रतम बोध बुध्यस्रमे मम अस्य वचो मेदि्ठप्य दातृतम्य पूजयितूतमस्य व। महच्तमघ्य॒वा ्ह्ैमेवहुणिः सेमूतस्य । हे स्यावः नवन्‌ ये गुणा अध्य वचसस्ता- न्बोध । पिच । स्दमपरं शुणु । उभयेषां प्रजापयानां देवासुराणां देषा विभक्तानां पीयति त्वः दिनस्येकमथमसुराख्यम्‌ । अनु वः अनुगृणवे- ९५ कमर देवाख्यम्‌ । अनु्टौतीययैः । तत्रे सत्युभयथा विप्रतिपन्ने प्राजा- पेषु बन्दादः बन्दनशीर्तेऽद बन्दे दैवं पक्षमा्नितो दितासुरं॑तैता ~ -~-_______________________[__-___[-[_[_[_[्‌- १. अज. श््ति परि. ९ग. च. ज. “ये छामिन्वं, ३ कु, खरग. ज, यातने. ४ उ. प्रतिरदिष्यः ब, ५ग. ज. °दतः। ३६ । बोधा, ६ ग. च. अ, २९ बचपो । निषु; घ. द, वच० त्रिषु, ४ च. ढ, ठ. इ. नुस्तोती* विशः खण्डः २० ] मिरुक्तम्‌ । २७७ तन्वं तनू ज्वलनदहनप्रकाश।करणसमर्थ नियकारमेव प्रातर्मध्यंदिने सायं च बन्दे । स्तौमीयथः । तथास्य मवं भक्तस्य बुभ्यछर । भस्य वचसी ये गुणास्तं वुद्भ्वा प्रसादमभिमतेनार्थेन नः कुरष्वेयभिप्रायः। + नेमे देवा नेमेऽसुराः ' इति ब्राह्मणवाक्यमेवेदं वाजपेये मैत्रा 144 यणीयानाम्‌ [ मत्रा सं° १। ११। ५ कन ` शम्य अर्तो देवा ( नोत ॥ ५ ° ऋक्षाः स्तृमिरिति नक्षत्राणां ' नामनी । नक्षतरशब्दं पर्यायामिधानपर- सक्तं नित्रैवीति । (नक्षत्राणि नक्षतेर्ग॑तिकमेणः' गलयर्थे वर्तमानस्य | एतानि हि नियमेव गच्छन्ति । नेमानि क्षत्राणीति च ब्रह्मणम्‌” । नेमानि क्षत्राणि धनानि । क्षत्रमिति धननाम [ निष० २।९।९।]1 रिं तहिं । घन- १० सरूपाण्येतानि पूर्यरदम्यतुवेधादम्मयानि सन्ति हिरण्मयानीव [जन्त इति त॒ ब्रह्मणम्‌ । तुशब्दार्थे चशब्दः । ‹ ऋक्षा उदी्णानीव › एतानि उदी. रितानीव केनचिदुर्वं॑गमितानीव ! एयायन्ते " । दृद्यन्त इलर्थः । ^ लृभि; स्तीणौनीव स्यायन्ते › । द्यन्ते । ‹ अमी य कक्षा निहितास उचा नक्तं दद्र कुद चिद्धिधु; । अर्द- १५ ग्धानि वकूणस्य व्रतानि विचारव॑शचन्द्रमा नक्तै- ८ ऋक्षाः ' इयस्य मेति [ ऋ० सं०१।२४।१० ]॥ छरनैःरोपस्या मू । रिष्‌ वारुणी । वदणशचास्यां सुभे उष्यते। अमूनि यानि नक्षत्राणि निदहितासः निदितानि अवस्थापितानि उचा । उचै- रियर्थः । पिच । तानि नक्तं दटमरे । रात्रावेधेतानि द्यन्ते । कुह चिदि- २० वेयुः | न विज्ञायते क चिदिैतानि गच्छन्तीति । किमेतत्स्यात्‌ । अदब्धानि अयुपहिसितानि वरणस्य आदिलयस्येतानि तरतानि कमोप्याश्वभूतानि स्युः । . किमम्यद्भविष्यति । स॒ हि भगवानादिय एतानि कुतश्चिदानयनिवास्तं गच्छति पुनञचैतान्यर्षनयानिबोदेति । तदेवं दरनमदशेनं वैतेयां सूर्ृत- मेव । यदपि चैतद्विचाकशदीप्यमानश्न्द्रमा नक्तमेति तदप्यस्यैव मगवत; २५ ठ. इ, शृरषवंणामिनानीव. २ ग, च, ज, इष्यन्ते । ३७ । अमी, २ ग. व, ज. निहिता उचा । श्यनः°; ष. 2, निहिताषः। इनः. ४८. इ, नक्तमेति । अमी य कक्षा इये छनः ५ क. ख. विजायन्तेहिकर ष. ट. ठ. इ, विज्ञायन्तेऽन्नि क; च. विशाधन्ते क, ६ ठ, इ. शेतान्पानधरर, ७, ट, ठ, इ, वैथपि, ० २७८ दु्गाचायृतदीकासमेतं ( वृत्तीपाथपि ब्य कमै । अयमेव हि. चन्दभसि दीप्तिमादवान इवा्तं गच्छति पुनश्वाक्षिपश्निव चन्द्रमसो दातिमुदेति । योऽयमेवस्वमो बरुणस्तं षयममिपरेतार्थसिद्धये स्तुमः स इदं नामास्माकं. करोलिति । च्रतावौनं बिचेवसं पश्य॑न्तो घाभिव स्थिः । किदेषामष्वरा्णौं हस्क ५ क्ञीरं दमि” [ ऋ० सं० ४।७।३] ॥ गौतमपुत्रस्य वामदेव स्यर्षम्‌ । अनुष्टुप्‌ । आग्नेयी । ऋतावानं यज्ञ“ (तृभिः, इयस्य वन्तं व्रिचेतसं विमूत््॑ानं विदेषां सर्वेषाम्‌ अध्वराणां यज्ञानां हस्कतीरं हसनकरतारम्‌ । उपञ्रल्ति हि तस्मन्प्रहसितः इव यज्ञश्चारुरूपो भवति । अथवा हस्कतैरं १० सपधौकतीरम्‌ । उपज्चठिते हि तस्मिन्‌ भातृव्ययदैः सह संस्पधेन्त इव यज्ञाः । तमेवंगुणयुक्तमभ्नं पदयन्तो वयमनेकधा विहतं दमेदमे यज्गगृहे यद्गृहे तासु तासु करियासु व्यातं स्तुमः । फिच । योऽनेकधा दीप्य- मानो धमिव स्तभिः नक्षत्रैः एरथिव) चित्रां वेदीं वा करोति स नोअभ- हतोऽमिप्रतानथीन्‌ साधयवित्यभिरप्ीयः 1 १५ ‹ वग्रीभिरुपजिह्धिकं इति › एते ‹ सीमिकानां › नामनौ मवतः । या एताः पिपीछिका उर्न्ते छोके ता इमाः सौमिकाः । ° वग्यो वमनात्‌ › । ता हि वमन्लयुदकं येन मृदाद्रमवति । ‹ सं\मिकाः स्यमनात्‌ › । स्यमन्ति हि ताः । नित्यमेव गच्छन्तीत्याभिप्रायः । ‹ उपजिदिकाः उपजिस्थः » । उपजिघ्रन्ति हि ताः । पटु हि तासां प्रणिन्दियं भवति। हये।रपि नाम्नोः २० रेकैनिगर्मः 1 यद्युपजिह्िका यद्रभरो अ॑तिसपैति । स्थ तर्दस्तु ते क्तं तज्जुषस्व यविष्ठप ॥ तैत्तिरीयके पठ्यते [ तै स० ४ । ८ वग्रः › ‹उप- १। १०। १ । ] । यदयुपजिहिका । भारम जिङिका › इतयनथोः वद्य प्रयोरधेयमा्म्‌ । उस्येऽग्नौ समिदनया २५ हूयते [ मान० ्रौ० ६।१।३] । यत्‌ १ य. ज. "तिति ।३८। ऋत°. २ ग. च, ज.. घ. ट, विचेतसं गोतम, ३ ठ. ड. विभूतश्ानं, ४ ग, श्रायः। २९।व्री०. ५ व.ट. शङ्कानां । एते नाम. ६ क. खर्च. ट, ठ. ड, इत्युच्यन्ते, ७ क. स. ग. ज, रेक एवं निः. ८ म, “गमः.। ३८ । यव्‌०..९ ग, ज. ‹ यदृत्ति° पठथते › नासि, १० ड, यदः २०५ चीति.। भार॑०, ९१. म, च, ज, प्रजनस्य ॥; का; खण; २०] निर्‌ ! ` - २५९ यर्थ 1 भत्ति मक्षयति उपजिद्धिका अम्तरनुप्रबिर्य य्ातिसर्पति आद्रेया मृदा पिष्टपनेव वभ्रः । बहिर्न शक्तोष्यतु खदिरसार । से तदुभयजातीयमपि तव हे मगवन्ने घृतमस्तु । तच्च तव धृतीमूतं जषष्ठ संतेवल्र हे यविष्ठष युवतमं । ४ उरं छृदरमित्यावपनस्य › एते नामनी भवतः । उप्यते यछि- १ न्यवादि धान्यं कुरलिऽन्यत्र वा वैणवादौ कक्िश्चिततदूदरमिति" छृदरमिति च । यदावपनमाडः प्राकृतेन लौिकास्तदावपनमिल्युच्यते । ‹ ऊ््रम्‌ › उर्व हि तद्‌ ‹ दीर्णं भवति › । अथ" वा ऊज › तदथौय ^ दीर्ण? भैति । ऊरगित्यनननाम । तद्ये हि ` तथ्चुपरिरीमूतं मवति । दयुषिरभि- लयधेः । ‹ तमूर्दरं न प्रणतौ › “ समिद्धो अञ्जन्‌ › इति निगमौ" । १० ° अध्यन यो दिव्यस्य बेली यः पार्थष्य कषम्यस्य राजा । तलमुदेरं न परंणत्ता यवेन सोमेभिस्तदपे| बो जस्तु ' [ ० सं० २। १४ । ११। ] ॥ गृत्समदस्येयमाधेम्‌ । त्रिषट्‌ । (ऊर्दरम्‌? इत्यस्य रेन । हे अध्वर्यवो य इन्द्रो दिष्यस्य दधुटो- काश्रयस्य वघ्रो वसुनो धनस्य यश्च पार्थिवस्य १५ अन्तक्षठोकाश्रयस्य । प्रथिवीप्यन्तरिक्षनामसु पठितम्‌ [ निघ० १ । ३।९।]। यश्च क्षम्यस्य भूम्याश्रयस्य राजा भधिपतिस्तमेवंगुणयुक्तमि- न्धम्‌ उदरं न ऊर्दरमिव पृणत पूरयत यवेन । यथा क्चिन्भतुष्य उदरं यवेन पूयेत्तथा यमिन सेः पूरयत । तदपो बोऽसत । तदः कमौस्त॒ स्ैमन्थन्युक्वेवयमिभ्रंयः । ३० ° समिद्धो अजनछद्रं मतीनां धृतम॑ग्ने मधुमविन्व॑मानः । वाजी ` मरहन्वाजिनं जातवेदो देवानं बक्षि प्रियमा छृद्रम्‌" इत्यस्य सषर््म्‌ › [य०वा०तं०२९।१।त०सं०५। १। ११ ] ॥ भप्रीसूक्तमाधव्वेऽ्मेये । तत्रेयं १ग.च. ज. ष. ठ. ड. श्वारादि सर्य । तदु°. २ म. °तम । ३९॥ र्दे. २५ २ ष. ठ. उरनं. ४ ध. ठ. उ. कुसूले; ट. पुरे" चच. ५ ग, ज. ˆ तत्‌ › नालि. ६ ग, ज. शधूरमिति वा यमाहुः प्रकृ” ; च, ्दरमिति वैपेमाहुः प्राकृ” आपन. ७, ट. ण्वुरणमेपति; ठ. इ. प्दौगमेवेति, < ग, ज. तत्मुे", ९ ठ, इ, पृणता यतेन, १० उ. ड, अ ्ननदुरं मतीनक्षेति, ११ ग, च. ज. शमो ।४०। अथः रग, च. अ. ष. ठ. 2. ड. वो । गृत्स, ६३ ग. च, ज. शायः । ४६॥ सापि, १४ >, ट. ठ. ड, अजजित्याधीपू्त °) च, ऋर्‌ न पठ्यते, ३९१ २८० दुगाचायङ़ृतीकासमेतं [ तृतीयाभ्यये प्रथमा जोप्री । हे अगवनत्रे समिद्धः संदीततस्वम्‌. अज्ञनामयनातानं प्रति छृद्रम्‌ आवपनं मतीनाम्‌ । देवानां हि सर््ेषां धृतमावपनं मती- नाम्‌ । ते हि तत्र स्वा मतीः प्रक्षिपन्ति ममेदं स्यादिति । तदेवंगुणयुक्तं पृतं मधुमत्‌ मधुखादयुक्तं पिवमानः । पिनिचयैः । यवा देवान्प्रति ५ प्रक्षारयन्‌ बीजी मात्मना वेजनवान्‌ चैढनवान्परेम्यो वा भयर्दतिा । हे जात. वेदो वहनेनमाश्छमेधिकै बाजिनशृच्यसे अस्माभिः । प्रियमेतं वाजिनं देवानां समाने स्थानमाभिमृख्येन शीप्रतरं वक्षि बह । प्रापयेयथः॥ २०॥ [णि रम्भः पिनाकमिति दण्डस्य । रम्भ आरभन्त एनम्‌ । आं १० त्वा रम्भं न जिव्रयो ररम्भेत्येपि निगमो भवत्थारमामहै त्वा जीणा इव दष्टं पिनाकं भतिपिनष्टथेनेन कृत्तिवासा; पिनाक- हस्तोऽवततधन्वेत्यपि निगमो भवतिं मेना भ्रा इति स्रीणां ल्िय- स्त्यायतेरपत्रपणकम॑णो मेना मानयन्त्येना भ्रा गच्छन्त्येनाः। अमे- नांधिल्लनिंवतशचकये । ग्नास्त्वाृन्तम्मपसोऽतन्वतेनेत्यपि निगमौ १५ भवतः शेपो धैतस इति पुस्मजननस्य । परेपः श्षपतेःस्पुश्तिकरमेणो वैतसो वितस्तं भवति । यस्याश्चकन्तः प्रहराम शेपम्‌ । त्रः स्म माह; श्नथयो वैतसेनेत्यपि निगमो भरवैतोऽयेनेत्युपदेश्स्य । अया ते अग्ने समिधा विधमेतिं च्ियाः । एना बो अग्निमिति नपुंसकस्य । एना पत्या तन्वं १ सं सृजस्वेति पुंसः । सिषक्तु २० सचत शति सेवमानस्य । स न॑ः सिषक्तु यस्तुरः । स नः सेवतां यस्तुरः । सच॑स्वा नः स्वस्तये । सेवस्व नः स्वस्तये । सवस्तीत्य- १ घ. ट. ठ, ड. ‹ आप्री › इत्यस्यानन्तरमुव्यठदचते. २ क. ख. घ. ट, अमे भगवन्‌. ३ च. सर्वमतः. ४ घ. ट. ममेदं ममेदु स्या. ५ क. ख. व. ठ. ड. वहन्‌} ट. हन" क्षार; ग. च. प्रक्षचयन्‌. & ग, ज. दाजी वहन्‌ आत्म २५ च. वाजी › नास्ति, ७ क, ख.घ. ट. ठ. ह. वलनब्रान्‌ ८ ध. ट, भयप्रदाता. = ९ त, भेधिग्राजि०. १० क. ख. घ. ट. ठ. ड. समानस्थान°. १९१ क, ख. ३; ठ. ड. °त्यथः । इत निरुकवृततौ ( ड. नेरुक्तभाष्ये ) तृतीयःध्याये विंशति- तमः खण्डः । २० । (ड. अह्नो नासि ); इतेष नास्ति. १२९ क. ख. छ, त, व्‌, “वति । आर, १३ छ, त. भषति । २२ । भना; द्‌. भवति । ४। ३० मेना, १४ क. स.छ.त. द भवनः। अधर. एककः कण्डः २१ ] निरुक्तम्‌ । विनांशिनामासितिरभिपूनितः स्वस्तीति भ्यसते रेजत इति भय- बेपनयोः । यस्य शुष्माद्रोदसी अभ्यसेताम्‌ । रेजते अग्ने पृथिवी मखेभ्य इत्यपि निगमौ भवतः ! धरावापूथिवीनामधेयानयत्तराणि चतुर्वि्षतिस्तयोरेषा भवति ॥ २१॥ णे £ र्भः पिनाकमिति दण्डस्य › एते नामनी । ' एम आरम्भत एनम्‌! अस्वल्नाथम्‌ । ‹ आ त्वा रम्भं ' ‹ छृत्तिवासाः पिनाकहस्तः › इति निर्गमो | आलारम्भेन जित्रैधी ररभ्मा र्ैवसष्छते | उ्म॑सिं शा सधस्थ आ › [ ऋ्० सं०° ८ | ४५।२० ] ॥ कोणं त्रशोकसाषम्‌ । रेनद्री । गायत्री | अतिरत्रे महन्रते [द° आ०५।२।३] च॑ शस्यते । हे मवि जारभामिहे वयं वां रम्भ ईइयस्म रम्भं न दण्डमिव जित्रियः । जीणी हृयर्थः । यथा वृद्धाः केचिरण्डमारमेत्वष्टम्मनाथेमेव- मारमामहे लां हे भगवन्‌ शवसस्पते ब्य पते । बं न आश्रय इयभिप्रायः। किंच । उदमसि ता कामयामहे लां नियमेव सपस्थे समान शकस्मिन्श्थाने य्गायतनेऽहितं घ्वामाभिमुख्येन युं स्तोतु वेयभिप्रायः | “पिनाकं प्रतिपिनघेनेन' । इन्तीसर्थः । ८९१ ते ख भागोनव- सेन॑ परे ूनवतोऽीह । अव॑ततन्वा पिन पिनाक इयस्य कहस्तः कृत्तिवासाः ' | एय ते ख मागत्तेनेति यम्बकः पुरोडाशा अनेन मत्रेण वृक्ष भास° जयन्ते। हे भगवन्‌ रुद एषते तत्र मागः । तेनावसेन तेन प्यद्नेन परः १छ,त, द्‌. “नाञ्चनामा. २क, त, छ. त.व. सु अल्तीर. ३क. घ. ४; छ. त. २४१द्‌. ४.ग. च. ज. गमौ । ४२। आ ५, ज.ष, ठ, भिवयः। काण्व०, ६ म, ज. कण्व निकोश्य; च. भराजस्यर्षम्‌. ७ घ, ठ, ठ. इ. भिन्द रस्म आर. ८ ग. ज.° त्ययः । ४३। एषा० व. ठ. ब, श्तवर्थः । ४२। एष०, ९८. उ, भागस्तं चुप तेना”. १० ठ, इ. वतोऽरी- द्षत, द २८१ १० १५ २० २८२ दुगौचायैकृतदीफासमेतं ¶ तृततीयाष्यतर परस्तान्मूजवतः पव॑तात्‌ अतीहि अतिगच्छ । मत्रिव स्थाः | कथं च पुन- रती हि । पिनाकहस्तो भूत्वा छृततितरासाशचर्मवासा अवततधन्वा चेषमततीहि । ` °मेना स्नाति ' एते ° ्ीणां › नामनी । पयौयामिषानप्रसक्तमुच्यते। ‹ च्ियः स्यायतेः › अपृत्रपणार्थघ्य ठजनार्थस । ठनते हि ताः । ५ ५ मेना मानयन्येनाः › पुराः । ' प्रा गच्छन्ति हि एनाः ? मेधुनेन धर्मेण 1 ‹ अमेनांश्विद्‌ ' ‹ ्रस्वा कृन्तन्‌ › इति निगमौ । “आ प्रद्रव हरिवो मा वि वेनः पि्ङ्गरति अभि न॑ः सच । नहि वदिन्द्र॒ वस्यो अन्यदस्यमेनांशिजनिवतश्चकये मेना इयस्य [ ऋ० स० ५।६१।२ ]॥ अवस्योरात्रेयप्याषम्‌ ॥ ० नष्टम्‌ । एनी । हे हरि आभिमुख्येनास्मा- प्रकर्थेण द्रव । पिच । मा षि वेनः मा विगतकामो मूरस्मत्तः । हे पिगाङ्ग- राते शोभनदान अभिसचस्व नः । विच । नह्यन्यदेवतान्तरं वत्तः प्रति- विशिष्टतरमश्षि यत्प्रतिपयेमहि हे भगवचिन््र वस्यो वसुमन्‌ । किं कार णम्‌. । अमेनांशचित्‌ अद्खीकानपि स्तोतृनूजनिर्धत एव च्रीमत एव १५ चकर । करोपीयर्थः । यस्माचमेवंगुणविरि्टस्तस्मा्च तरमेव स्तुम इल्य- मिप्रायः £ देवस्य त्वा सवितुः प्रसवेऽखिनोवाहम्यां पृष्णो हस्ताभ्यां प्रति- गृह्णामि श्ना छन्तनपसोऽतन्वत धियोऽवय- आ इलस्य न्वरुगस्त्रा नयतु देवि दक्षिणे बृहष्यतये वासस्ते- ९० नामृतत्रमशीय मये। दात्रे मूयान्मयो महयं प्रति- ग्रहीत्रे । क इदं कस्मा अदात्कतामः कामायादात्कामो दाता कामः प्रतिग्रहीता कामः समुदभाविशत्कमेन सा प्रतिगृह्णामि कमितत्ते › ॥ वाससः प्रतिग्रहमन्त्रेऽनुषङ्ग एष मेन्ायणीर्के [ १ । ९ । ४ ] । दैद्रस उच्यते । हे वासः देवस्य सवितुरादियस्य प्रसते तेन प्रमुतोऽम्यनुज्ञ- २५ तोऽहं लवं प्रतिगृह्णामि । अश्िनेरदेवयो्वहुभ्यां प्रतिगृह्णामि नेता- * १क.ख. च, टजन्ति. २ग.ज, ण्गमौ ।४४॥ आप्र०; च. ष्गमौ । ४५ । आप्र. ३२ग.च.ज. घ, ट. देन; । अत्रस्यो. ४ च, जनिमतः. ५ कृ, ख, ग, ज. श्तन्वत्‌ वदित्योऽयर ; घ. ट. ठ. ड. धियो बयिव्योऽवध^, ६क.ख. घ. ट. ठ, ड. शयणीयके तण्ड्यत्राह्मणे च अन्परास्लपि शालासु 1 ६० तद्रा०; ग, ज, भेवाव्णीयफे तदा, ७ ठ, ड. तत्तदा, एकर्विशः खण्डः २१ ] निरुक्तम्‌ | २५८३ भ्यामेव॒वाहुम्यां साभ्यामू । पृष्णो देवस्य हस्ताभ्यां प्रतिगहामि । किच । गनास्वा छृन्तन्‌ । स्रीभिस्ं कर्तितं सूत्रकरणामिप्रायेण । अपस अल्पका अनुपजातपुस््वा जननासम्ौः कुिन्दपुत्रकाल्वामतन्वत । ते हिः कुविन्दानां परिकर्भकराः । धिधोऽययरन्धनतो ुदधिमन्त बुश छ्वामतरयन्‌ । कुविन्दा उतवन्तः । तदेवमभिनिष्यननं तां मह्यं वहस्यतये | 1 बहस्पप्य अत्मिन्यवस्थताय वरुणो दवरताविश्ेपो ददाति उदकपर्वकं लं दीयते । सोऽहमेधगुणयुक्तस्वां प्रतिगृह्यमतलममतमावं यथाभि. हितमेव अशीय अश्चपम्‌ । सं प्रतिगद्यमाणं मे मानसाव- खण्डन का५९य।भप्रायः । रिच । मयः सुखं दत्रे मषाद्भ वतु । सुख मह्य प्रतिग्रहे । किंच | कः प्रजापतिरथ कसम प्रजापतये १५ एवादत्‌ ददाति । योऽस्य ददाति सोऽप्ययं यैशादातायमपि प्रजापतिरेव. त्यभिप्रायः । वक्षति हि ° क ईते तुज्यते कः › इति [ निर्‌० १४ । २६ ] इति । किंच । कामः काम्रेवादातूददाति । पुण्यं भविष्यती व्यनेन कामेन दार ददाति आच्छादनं भविष्तीत)तरः प्रतिगृह्णाति । एवं कमो दता कामः प्रतिग्रहीता । स काम उच्यते | हे काम एतत्ते १५ वासः सकामो भवेति | “ शेय येतस्त इति › एते नामन) " पु्जननस्य ” । ‹ रेपः शपतेः › स्पृश्यर्थं वर्तमानस्य । सप्त हि तेन छी । ° वैतसो त्ितस्तं भवति! । उपक्षीणे तद्भवति प्रागनुस्मरणाल्लियाः । "वस्यामुर्चन्त; प्रहराम? ९ त्रिः स्म महः ' इति नि । रथ व १क. ख. घ. ट.ठ.ड.कातितः तन्तुकरणा?, २ क. ख. धीनत्यो व॒द्धिमत्यः कुश०; घ. ट. ठ, ड, धीमन्त्यो ।बुद्धिमन्त्यः इरा. ३७. ख. च. 2, ठ ड, दुशच- हा वयित्थरत्वा ४ क-ख. घ ट. ठ. ड कुविन्द्ियः इृतरत्यः (क स. कत- वत्यः ); ग. ज. कुबिन्दा हृतवन्तः. ५व. ट. ठ. ड. त्वं हि प्रतिगह्यनाणत्रासः तव प्षादान्भेवमेतस्स्यात्‌ । अगतत्वभावन्मम मा खण्डनं, ६ ग.ज.मामेमामे रषु तस्य मान, ७ क. ख, घ, ट. ठ, ड, "वतु । मयः सुं ° च. सुतं मम प्रति < क. ख. घ. र. ठ. ड. ्रदने च, ९क. ख, ग, न. “प्ययं दृतायमरः ष, ट. ठ. इ. प्ययं दाता अयमपि प्रतिपरहीता प्नार. १० ग. ज. (दाता नास्ति, ४१ क. स्व. षरट, ठ. उ. सणएव काम. १२. ज, शमो | ४५। तां. २९ २८५ दु्गाचा्यकृतदीकासमेतं [ तुतीयाष्यवे ८ तां पूषज्छत॑मामेर॑यख यस्यां बीजै मनुष्या २ वरषन्ति। या नं उरू उशती विश्रयति यस्य।सुशन्तः प्रहराम रेर्पम्‌ › [ ऋ° सं० १०.। ८५ ३२७ ] ॥ सुयौया आपम्‌ । कन्याप्रथमोपगमे विनियोगः । हे भगवन्‌ पूषन्‌ तामीरयस्र योनि यस्यां योनौ बीजे शुक्रं मयुष््ा वपन्तिः। ववृत: ५ ` योनिषेपे बीजमेतस्यामर्थवतस्यात्‌ । त्वदधीनो हि शेषः इयस्य योनिपोष इत्यभिप्रायः । येयमस्माकमूरू. उशत कामयमाना स्त्री विश्रयाते नानाप्रकारमाश्रयतेः तस्या या योनिस्तामीरयसर उद्गमय । बीजग्रहणाय सुपुष्टा कुरुष्व । यस्यां योनौ उशन्तः पुत्रजन्म कामयमानाः प्रहराम प्रतिप्क्िपेम रेष । १० त्रि; स महः श्वैथयो पैतसेनोत स मेऽव्यये प्रणासि । पुरूरषोऽर्व ते केत॑मायं राज| मे वीर तन्व १ स्तदासीः [ऋरसं०१०।९५।५]॥ उरस्या माषम्‌ । जिषटुप्‌ । सा पुरूरसा मा गा- वैतस इयस्य ` स्िष्ठयुक्ता सयनयच) पुरूरवसं प्रयत्र्रीत ॥ ह पुरूरवः त्रिः स्म माहः त्रिरहो मौमवधीस् ६५ वैतसेन शिश्नदण्डेन पूर्ैमू । उत स्र मे सपि च यावान्‌ कशथिदभिलपो, मम॒ मनू्यासीत्तं सवैमेतर ल्मव्ये पणाति ष्यतिपूरितव्रानेवासि । अत- स्तवाहमन्वायमतुगतवती केतम्‌ । चेतसा अनुकूला तवाहमभवभियधैः । पित । हे बीर तदा तधानुकूखयाः सया राना इईश्वरस्वमस्यास्तन्वों अस्य भष्छरीरष्य तद सीः नेदर्नम्‌ । ववं संप्रति न तथा वतैते ९० यथा पूर्वमतह्वयेदानीं नाहं समेष्य इत्यभिप्रायः । ५ अयैनेति › एते नामनी ' उपदेशस्य › | स पुनरुपदेशः क्लौपुनपुसयेषु भिनैलिन्नोऽतन्िष्वपि प्रदश्यते" ¦ "~--=--~-----~-~---_____~~~~~~~~-~~~~-~--]~~~~~-~~~~-~~~~-~~----- --------------- ~---------- १ ग, च. ज, ^वतमामेरयस् । सूर्याया°; घ. ट, (कतमा ० रेष्म्‌. २ ग, ख, ज. शेषम्‌ । ४६ ।२०. २ ग. च. ज. श्रथयो पेतसेन । उ्बरया°; ष ट, श्रथ ० २५ रतदास्ी०, ४ घ. ठ, ठ, इ. मा मामवर्धा०. ५ क. ख. घ. ट. ठ, इ, “स्तन्वो [1 [१ [| [द [व ~ 9 भच्छरी°, ६ क. ख. घ, द. ठ, ड. “आसीः तदानीं तवं } संप्रति न तथा) म. ज. आसीः तदानीं त्वं मां संपति प्रति न तथा वर्तकं यथा०; च. “आरः । नेदानीं त्वं संपाति तथा वर्ते", ७ क,ख. ट, ठ. ड. भिनो भवति । अतक्लि. ९९ < ग, च, ज. “ते । ५७॥ तन" श्कर्ितः खण्डः २९} निरुक्तम्‌ । २८५ ततर ‹ अया ते। अगे समिध। विधेम प्रति स्तोमे शस्यमानं गृभाय ! दहाशसे रकस पाह १ स्मा्ुहो निदो मिभमहो अवात्‌ ![ऋ०सं० ४ । छं ४। १९] ॥ इति “ ल्ियाः ' उपदेश (व वमिदवस्येयमैम्‌ । निष्ट । रक्षते क्मैणि विनि- † योगः । हे भगवन्तमने अया अनया समिधा १५ ते तव विधेम परिवरथा कु: । स त्वमेवमस्माभिः परिचियेमाणः शरण यक्ुरुष्व । प्रतिगरमाय परतिगृदमं स्तोमं स्तोत्रमस्माभिः शस्यमानमुचार्य- , माणं द्द एतान्‌ अशसः अशंितृन्‌ अस्तोतृनात्मनो हुहश द्ोनपृनस्मा- कमेतान्‌ राक्षसाननिदः निन्दितश्च । भच । पाहि र्ास्मन्दे मित्रमहः भिन्राणां पूनयितः अवयादवदनीया्कर्मणः । रपहि पापादिरयधैः । १ “एना वां अभ्रिं नर्म॑सोर्जो नपातमा हमे । प्रियं चेतिष्ठमरतिं स्वरं विश्व॑स्य दूतममृत॑म्‌ › [ ऋ० संर ७ । १६। १]॥ इति "नपुसक्स्यदपदेशः । विष्टस्पार्पम्‌ । बृहती । प्रातरनुवाकाधिनयोः शस्यते [ आश्व° प्रौ ४। १३ ]। एनावः अनेन युष्माकं १५ नमसा अनेनाभ्युदयतेन ऊर्जोनपातम्‌ अपां पौत्रम्‌ अथवा अनस्थैव पौत्रम्‌ । आहतिभ्य अपोऽद्भोऽश्निरनया प्रणाडिकयान्स्य पैत्रोऽभनिः । तमूजोनपातमश्निमारे आहये । किठक्षणम्‌ । प्रियमिष्टं देवानां च मनुष्याणां च वचेतिष्ठमतिशयेन चेतनावन्तम्‌ अरतिम्‌ अरति परयप्तमतिं स्भ्वरं शोभनयज्गं रिश्वस्य यजमानगणस्य एप योऽभितः २० करमणि तस्य दूतम्‌ । हे ऋलिग्यजमानास्तं व॒ जाश्चसगृद्धयेऽहमाहये । स चाहत) देवान्प्रति दयं करिष्यतीयमिप्रायः । एनां इति नपुंसकस्य ---- १८. ड. (तजर नास्ति. २ ग. च.ज. घ. ट. दिधेमोति न्नियाः०. ३क. ख. रक्ष; भ, ज. रक्षा; च. रक्षो, ४ क. ख, घ. ट. ठ. इ, गृहा- गमं. ५क, ख.घ. ट. ठ.ड, दध्र, ६क. ल. ष, उ. ठ, ड. “प्रहि नापि. ७ ग. च. ज. श्त्यथः। ४८ । एना, < ग. च, ज, प, ठ. अभिमिति नपूसक०. ९ क. ख.घ. ट. ठ. ड. अनानां पैर; म, ज, अपीत, १०क, ल, घ, ट, ठ ड, अलमतिं. १ १ कृ» । ~ ग ज दू५. २८ २८६ दु्गाचार्यकृतंकासमेतं [ तृतावाष्यये ‹ एना पया तन्वं संखजघ्वति पुंसः ' उपदेशः । इह प्रियं प्रैजयां ते सम्रष्पतामिन्गहे गाहपल्याय जागृहि । एना पल्य! तन्धं १ संसजस्वाधा जिव्री विदथ मा वदाथः › [ ऋ० सं° १०। तस्यैव पुंसः ८५। २७ ] ॥ सुयौया अमू । जगती । ५ वधूरनया गृहान्पवेरयते [ आश्व ° ग° १। ८। ८ }। सोच्यते । हे वधु इदेतसमिन्गदे प्रजया युक्तायाः सघयास्तवर यिय तत्समुध्यताम्‌ । किच | अक्तिन्गृहे चं गाहैपयाय ज.गृहि । गृहपतिमावायार्थ हिता भवेय्थः । पिच । एना पया अनेन मत्री सह घां तंतं ससजघ भिर्रकुर्‌ । अथेवे सैमनस्ये वसमान जित्री जीण! यावत्तावदवियुञ्पमानो १५ परस्परेण विदथं यज्ञम्‌ अभिमुस्थेनावलितौ सन्तौ यद्ञधबद्वानि वचांसि वदतमियाशीः | ८ एना वो अग्निं नमसा › “ एना प्या ' इति समनिऽप्पेनाशब्दे स्वरान्त ए्स्मिनुपपदविशेपदिकस्य नपुंसकमिपयलमेकस्य पुरपविपथलम्‌। एकत नम इत्युपपदुमे एत पतिशय १५ ° पिवतु सचते इति ; एते नामनी ‹ सेव्रमानस्य ? । ' स मः सिषर्त्‌ › ‹ सचस्वा न › इति निम । : यो रेवान्यो अमीवहा वुविद्यष्टिवधेनः । स नः सिषक्त यस्त्रः । [ऋ० सं° १।१८। २ ]॥ मेधतियरषषन्‌ । अम्नयुपध्यनि विनियुक्ता [मान०श्रो० १।६।२। ११] सेनं खरणमित्ैस्या ब्राह्णदस्याया २० इयमनन्तरा । तेनेयमपि ब्रह्मणस्प्यव स्यत्‌ । उक्ते चःहरकाणां (राह्मण. स्पत्याभिरभ्िमुपतिषठेत > इति । हे भगवन- सिषक्त इत्यस्य ब्रह्मणस्पते यो रेवान्रपिमान्धनव्रान्‌ अमी- बहा अम्यमनहा रोगहा वसुवित वसुने धनस्यापूतैस्यापि दग्धा यश्च॒ पुिवर्धनः धनपोपल्य वर्धयिता २५ १९ग.च. ज. 'देशः। ४९। इद. २ ग. च. ज. प्रजया समृषण्तामिति। सूया"; घ. ट, प्रजया° वदाथः, २ग. ज. वषटप्‌. ४ ग. ज. ण्या पिहिता. ६क,ख.च. ट. ठ. ड. तन्वंतनुं. ६कृ. ख.ष.ट. ठ. इड रएकलिर. ७गर च, ज. किषक्ति. < ग, च. ज. गमौ । ५० | योर. ९ग. च. ज. ष. र. अमीति । मेषा, १० ठ. ड. सोमानं स्वरगमिति सर्वा ऋक्‌ पठयते, ११ ठ, ६० इ. ‹ इति; नास्ति. १२८. ड, ‹ च › नालति. एकविंशः ण्डः २१ ] निरुक्त ।' २८७ सोऽस्मन्तिप्‌ सेवतां पूत्रो युष्म्रसादा्श तुरः तूर्णकोर । पदु- रित्यर्थः । “ स न॑ः पितेषं सूनरेऽओं सूपायनो भ॑व । चर॑ नः सस्ये! ! [ ऋ० सं° १।१।९ ]॥ मधुच्छन्दस आर्षम्‌ । अ्मुपस्धाने निनियुक्ता [यचण्श्र० १।६।२।९] | हे मगबक्त्ने थ ५ घां वयं पर्चरामः सोऽस्माकं सं पितेव सचतेर्यस्य सूनवे धतराय सूपायनः सूपगमनः सूपचाये भव । उपची्ैश्च सचघछा नः घछस्तये सेव नः स्वस्तये स्वस्ययनाय । निगमप्रसक्तठच्यते । ‹ स्वस्तीति एतत्‌ ‹ अविनाशिनः › अरस्य १० ‹ नाम › । अन्य वर्धयते “ अविनाज्ञनाम › इति । तेषामविनाशस्यैव नाम । तच््रमुक्तमधुना ब्युयर्विं तीति । “ अस्तिः अयम्‌ ‹ अभि- पूजितः सुपूः सनरुच्यते खस्तीति । ° म्यसते रेजते इति › एते नामनी ‹ भयेपनयोः ' । ' यद्य युष्मा द्रोदसी ” “ रेजते अगे पृथिवी ' इति ‹ निगमौ" › । यो' जात एवेति। १५ ` उपरिटच्छीः [ निर० १०। १० ]। « प्र चित्रमर्कं गृणते तुराय मार॑ताय स््र्तवसे भ्वम्‌ । ये सहसि सह॑सा सहन्ते रेज॑ते अग्ने पृथिवी मखेभ्यः › रेजते इयस्य [ ऋ० सं० ६। ६६। ९ |॥ मद्राजस्ये यमाप॑म्‌ । त्रट्‌ । चातुम॑स्ये वैश्वदेवे पर्वणि ९ याज्या [ अश्वर्श्रौ° २।१६]। ‹ अआत्निमार्ती पृश्चिमारमेत बृ्िकामः › [ मैत्रा० सं० २।५।७ | इयस्य पशोप्थिं पड्चे च [मैत्राऽसं० ४।१०।३]। हे स्तोतारः प्रभरघ्वं चित्रमर्कं चायनीयं स्तोमं गृणते स्तुवते स्तनयिलनुशब्देन इतस्नं जगहुपश्ब्दथते तुराय त्र. माणाय स्तवसे स्वासवटवष्टम्भने माहताय गणाय । कीौटक्तानां पुन ९५ मरुतां गर्णीय प्रभरध्वमिति । ये मरतः सहसा सेन वठेन सहांसि १ग. च. ज, श्तयर्थ;। ५१ । ०. २ क. त. ष. ठ. ठ. ड. (लं पितेव? नास्ति. ३ ठ. ड, “पाय कित्र सुपा. ४ ग. मी ॥ ५२ ॥ यो०. ५८. ड. हरवा कक्‌ पठयते, ६ च. ज. “च्छेषः ॥५२॥ प्र. ७ ग. च, ज. गृणते तुराय । भरदा घ, उ, गृणते › सेभ्यः. < ग. च, ज, गणो यसम परभ९, ११ २८८ देगोचायकृतथकासमेतं { तृतीयाध्याये परेषां बलान्यभिमवेन्ति रेज॑ते बिभेति कंम्पते वा येम्थौ मरंदृभ्यैः परथिवी मखेभ्यः । महदूम्य इष्यर्थः 1 थ एवगुणयुक्ता मरुतस्तेष यो गणस्तकषै प्रमरष्वं चित्रम्‌ । तमपि हे जग्ने बहैतद्‌ दयं तेम्यः। यदा तावन्मारुत- मेवे केवलं हविस्तदैवमग्नप्रधानः । यदा पुनराभ्निमारुतं तदा प्रमरध्वं ५ चितरमकेमश्नये मारुताय च गणायेति स्तोतृनसंबोभ्य ततोऽग्निं ब्रवीति । डे मगवनमे शृणु त्वमष्येतमर्वमवेगुणुकतमैरद्भः सहेति । £ द्यावापूधिवीनामधेयानि ” एम्यः ‹ उत्तराणि › दिसंबन्धेनैवो ष्यन्ते । कियन्ति पुनस्तानि । ‹ चतुर्विशतिः › । कतमानि पुनस्तानि । ५ स्वधे पुरन्धी › [ निघ ३।३० ] इयेवमादीनि । सस्यस्य १० भूतग्रामस्य धारपितयौ स्वधे । पुरन्धी पुरु बँ धारयित इलेवमादि योज्यम्‌ । द्विवचनेन युक्तानि यावापथिव्योनौमानि । तयोः साहच. योख्यापिका ‹ शपा › ऋग्‌ ‹ मवति › । सह्ये हि सति द्विवचनथोग उपपन्नर्पो भ्रति नाम्नाम्‌ ॥ २१ ॥ कतरा पूवी कर्तराधरायो कथा जाति कवयः को वि वेद्‌ । १५ विश्वे त्मनां विभृतो यद्ध॒ नाम वि वर्तिते अह॑नी चक्रियेव [ ऋ० सं° १। १८५। १ ] ॥ कत्रा पूवां कतरापरेनयोः कथं जाते कवयः क एने विजानाति स्थमात्मना.बिभुतो यद्धैनयोः कमं विवर्तेते चैनयोरहनी अहोरात्रे चक्रयुक्ते इवेति ध्रावापथिन्यो्म- हिमानमाचष्ट आचष्टे ॥ २२ ॥ | ९ ति तृतीयाध्यायस्य घतुरथः पादः ॥ कतरा पूरौ कतरेति । अगल्यस्या्ैमू । त्रिषटप्‌ । पृष्ठवामिष्रयोः षष्ठेऽहनि [ आश्व° श्रो ७।७] महात्रते च तृतीये सवने १ ग, ज, मरुदढरच इ, २ च. ण्युता म, ग. ज. व्रहव्यं. ४ घ. .ठ. २५ ड, सह गृष्ाणेति, ५ घ. ठ. ठ. ड, धारथि्यो. ६ ठ, इ, व्व, नास्ति. ७ क. खरम. घ. ट. ठ, ड. शट्यायिका. < क, ख, ४} ग, ५६९ । २४ खण्डः; च, ल, ५९; घ. ट. अङो नास्ति; ठ. ॥ २९ ॥ इति निरकतवुततौ त्ती > एका्शातिः खण्डः; ड. ॥ २६ ॥ इति कजर्थायां निरुक्त काया तृतीयाध्याये एरूङिशतिः खण्डः, ९क.ख. ५4; ठत, २५;द्‌, ६। २५. १० ऊ,थरच.ठ, ड. १० ‹ इति पाद्‌ › नासति. हविषः. खण्डः २२] ` निष्क्‌ +. २८९ [ र० भा०५।३।३] ओैश्वदेवे शे श्यते । खयमेव ताव. दवितकषञचसननसेशयो मनरषवीति । करैरानेयोः यावापधिन्योः पूवा कतरो त्वपरा । न हि पोकषौपथेभनयोः छदं यावेषटधिन्योः साहे- रक्षयितुं शक्यते । केन प्रकरेणैते जाते ध्यातम्‌ । सर्यल्यापिकरा शक्‌ किं पौवौपर्यणोतै युगपद्रेताम्‌ । अपि तावत्‌ ५ हे कवयः को विवेद । कैःचिदिष्टं जानाति । अहं तवेतावच्छक्नुयामागमादरतुं तैसमादूतस्व हिरण्मयस्वाण्डस्यैते शकटठे ` इति । एवे ह्याह । ^ ते ओंण्डकपाडे एजतं च पुवं चाभवतां तथद्जतं सेयं प्रथिवी । थस्सुधर्णं सा धोः ' [ छा° उ० ३।१९ | १--२] इति । तेन ह्ञायतेयुगपदेषैते उत्पन्ने स्यातामिति । किच । विश्वं व॑ १० त्मना मा्मनेव ्रिभंतो षाए्यतः । यद्धं नाम॒ यदधेमनयोनम नमनं भसमादतप्रामधारणार्थमेते नैते परिणामलेन तसवेमेते बिभृतः । किंच । विवर्तेते च॑ विपर्ययेण वर्तेते चैनयेरिवाम्तभृते अहोरात्रे चक्रियेव चक्र- क्ते शव । चक्रयुगटमिव अवियोगेन संयुक्ते संबद्धे इयथः । मन्त्रभ्या- शयानेन गता्मेतद्धाभ्यमिति ‹ धावाप्रथिष्योमेहिमानमाचष्ट भाचष्ट › १५ इयेतत्‌ । अनेन मन्त्रेण धावाप्रथिव्योमदिमनं महाभयं पन््रहगाचछे । एवमेतनषण्डुकं प्रकरणं परिसम्तम्‌। अतःपरमैकपदिकं भवति यस्या- अमादिः ‹ एकार्थमनेकरान्दमियेतटूकम्‌ ' इयेवमादि ॥ २९॥ इते श्रीजप्बूमागश्रमवासिन आचायेभगवदुर्गस्य तौ कसधोयां निरुकवृत्तौ अष्टमोऽध्यायः ॥ ८ ॥ ९९ १. ट, कतरः अन) ठ. ड, कतरा अन, २ क, ख. च, ट. ठ. इ, कथि. दपि दिस्पर. क. ख. घ, ट, ठ, ड, न जानाति, ४ क. ख. ष. ट. ठ. ड. अण्डः, ५क. ख. ग, भ, घ, ट, ठ. इ. शतेन विपरिणा०, ६ क. लग. च, ज. इ, महा०, ७ ग, ® । ५४ । अतः०, < ग. ज, तस्या, $ ठ, इ, ततु कमथ यान्यनेकारथन्येकशग्वानि तान्यतोनुक्रमिष्णाम इति ॥ ९२ ॥ हति श्री १० क. ख, ५; ग. २५; च, ज. ५४; इतेरमक्षो नास्ति, ११ ग. बरन, ५ इति श्री › नालति, १२ च, ड. ध्यायः समाप्तः; ठ, प्यायः समाः । दादि शातितमः खण्डः । निषणडुमारम्पामोऽध्यायः, ९९ १७ ९८ दुगारी कोसमेतं तृतीवोभ्यायः कनौमानिषरिष॑चं नंहिव्ैमायक्षा्सेदलिरश्रतिक्य्मीमयेमनष्य- नामासितर्द्दसोवनिभ्योमीदंत्वयौवयंयत सुपणौषहुनीमानित- व विद्विषोरम्पः हार्विशषतिः * | । त इति विरेकत पूवष वृतीगरोऽभ्यंयंः ॥ ३1 *६छ.त. द्‌. वण्डदुड्लला नास्ति. १९ ठ. निरुकषपुवे,° इ, नेरुक्यर्व", २ इ, °४अयः सपासः, अक्क . अय नीप काण्डम्‌ । चतुर्थोऽध्यायः ।. भयमः पाद्‌; ।. हरिः ॐ३म्‌.।. एकायेमनेकशम्दमित्येतदुक्तपथ यान्यनेकारथा- न्येकङब्दानि. तान्यतोऽनुक्रमिष्यामोऽनबगतसंस्कारांथ निगर्मा- स्तदेकपदिकमित्याचक्षते जक्ष. जधानेत्य्थः॥ १ ॥ । “एकार्थमनेकरशब्मिलेतदुकतम्‌? । किमर्थमिदमुच्यते. †. न हि यदद कतदक्न्यमिदं दत्तमिदं बतिष्यत इति । वथदृत्तं तत्तदनुक्तपपि. प्रतीयते यञ्च वक्यमाणमिति । जाह । संक्षेपतो निगमनाय यदुक्तं यदा. वक्तव्य, प्रतिजानीष्च । समासविस्तराम्यां हि. सुखमाध्यं प्रकरणमवधारयिष्या- महे । गृहीतं संवप्रच. विसतेणोचरपन्धमुव्यमानं सुमरवभोस्यामरहे । अपि चोक्तमन्यतरापि ‹ वित्तीय दि ेहग्डानमूषिः संक्षेपतोऽवीत्‌ । ४. हि विदुष लोके समरासन्यासघारणम्‌' [महामा ०. मादि ०.१।६५] ॥ शृणु. समासत्रो यदुक्त यश्च वक्तन्यम्‌ | ^ एकार्थप्रमकरशन्दम्‌ इ्येतसु- रस्ता्मूचितम्‌ ‹ एतावन्तः समानकर्माणौो धातव, व्यास््ातस्य. बि- एतावन्यलम सत्वस्य, नामपेयानि, इलयनेन, कसय स्पेन कथने, वाकेन [ निद० १ ।.२०] । यदेतत्‌ कारणम्‌ ‹ गौरिति.पृथित्या नामपेयम्‌ [ नि₹०२।९ ] ` इयत. आरम्य नामख्यातापसर्गनिपातानां पप्ने च. तच्मोर्धेदसंल्यासंदिग्बोदादरणतनिर्वचलन्पास्याप्रविभगे- नोक्त स पर्ष नष््टुकस्य प्रकरणस्य निगमेन्याजेन सर्धथाप्य्थः; सक्ष पत॒ उक्तः. ।. शाख्संबन्धशचै्रमनुखतो भरिष्यति, प्रकरणद्रयस्य चासव मपुनङकता प्रदरिता मविष्यतीयनेनामिप्रायेणेकथमनेकरशब्दिध्यु- १ ष, दृततं ˆ तच्च यञ्च बकष्यमाणे, २ क. ख. ग, नै, जानीय) प.२. इ. “जानीय; च, °कतन्यं “ परतिजानीज्य [षे | तत्‌; ढ, प्रतिजनिष्ब समा०, ३ क. ख, ग, ज, ठ, ड, गृहीतार्थ ५०. ४.क, ल. तमान द, बह्ञान ° तमन्ला. ५ क. ल. हत्य; 2, ए" तव. ६ क, ल, म, न. घ, 2, ठ, ड. तत््वमदुपयीय. ४म्‌, ज, “नोकगित्युकं । नेव. ८ क, ए. एव; 2, ए१० ३, ९ ग, ज, निग्‌- मनना, १५८ २५ =-= ~थ ~~~ ६४ २९२ ` इुर्गोचायैतदीकासमेतं `` [ चतुाप्ाये क्तम \ श्कोऽ्थः पृथिव्यादिलेकेषौ रवादिशब्दानां यत्र तख मूतः कष्यतेऽनेके च गवादिशब्दाः पृथिव्यदरेकस्याथेस्य यत्राभिघा- पिन्‌; कथ्यन्ते तदिदमेकार्थमनेकराग्दं प्रकरणम्‌ । अत्रैकेनार्थननिके शब्दा सृषवन्तेऽनेकैः शब्दैरकोऽ्ैः । ततो क्षितर्क्षणया वृत्या प्रकरणं रक्ष्यते ५ ५ इत्र पुनयैयपि मतिकमैणां दर विदतिरातसंखरूयानामविरिषं गमनमेकोऽ्थै खक्तस्तथापि प्रसिद्धबनुपरोधाय कसति रोठते श्काथानामनेकेषां श्वोतते इदयेवमादयः प्रतिनियतसत्वगमनविषया शब्दानां विशिष्टोऽर्थ एव द्याः । तदथा य एवोत्कदिक उरसा वाः यथा गयथनाम्‌ गच्छति स ए कसतीद्युच्यते नेतरो य ऊर्व १५ ` गभ्छहि । तथा च य एव निज्ञेन प्रदेशेन किद्‌. चेतने ठो्टेदिर्यो वा चेतनः पुरुषादिरकामक)रेण गच्छति स एव्‌ लोखत्‌ इत्युध्यते नान्यः । तथाः च्‌ । येव दरवदरनयं विचिर्लवति तदेव श्चोतत इदयुष्यते नास्यत्‌ । वं गच्छतिकर्पणामेकार्थवेऽपि सति प्रसिद्धितामर््या- इपनविरेभेषु यथार्थं विनिनेश द्रष्टव्यः । देशान्तरपातिस्तु चठनपूर्विक्य ५५ सर्वेषां समानं कायभियत एकार्थेतवमेषामुक्तमू । सामान्यशब्दाश्च काचिदिरे- षवाचिसो भवन्ति वितञेषाग्दाशच शचिस्सामान्यवाचिनस्तदप्युपेक्षितन्यम्‌ । ^ एकाथ › अनेन समासतो मैनण्डुकं प्रकरणमनुसृतम्‌ । जथेदानीं यद्वपाकूयातभ्यं तत्समासतः प्रतिङ्गायते । “यान्यनकार्थन्यकशम्दानि, पुर- . स्तात्समासततः सूचितान्येतावतामथीयामिद्समिधानमियेवे { निर० २।५ | २५ "सान्यतः › परम्‌ ‹ अनुक्रमिष्यामो › व्याख्ययेदयमिसंबन्धः । फिटक्षणा पुनरिह व्यास्येति । तदुच्यते ‹ तचरं पयाया श्देन व्युदत्तिशच द्रयोरपि। तिगमो निणंयशेति ग्याक्येयं नैगमे पदे ' ॥| यन्यि. स्यास्याया रक्ष. तानि दययकूपारादीति पदान्यनेकैरर्थैरपदयादान्‌- णस्‌ दहनदिसादिभिररथवन्ति यानि चैतान्यर्थेजातान्युप- ९५ दगरादानदहनर्हिसादीन्येकरम्दवाच्यानि तान्येव- भित्रेतरबिशेषणविन्नष्यभावरक्षणे पटक्षितान्येकप्रकरणतामुपगतान्येवंपए्का- „ सैकपदिकप्रफरणन्यार्ययानुक्रमिष्यामः । वणेयिष्याम्‌ इय; । उव्रार्थ- ~ १. ज्ञ, “इत्युत › नालति, २ घ.ठ. ठ्‌. इ, ज. छोष्टावि ह ग. ज. ष्व; ज, त एवं, ४१,ज, प्रिद, ५ग, ज. श्तं) च, “नुवुनै" पू. ३० ६, ट, यातनन्येता, प्रथमः खण्डः १ ] निरुक्तम्‌ । २९१ स्यापरतीयमामस्य पयायाभिधानेन षिमग्य प्रतिपादनं व्यारूया । शब्दस्यापि व्युत्पादनं व्याए्या । एमेते दवे व्यास्ये । तयोर्थपरिङ्ानमेकस्याः काय शब्द्परिजञानमेकस्याः । तदेतदुभयमथेकैकक्िन्नगमे पदे यथास- मवं न्यास्यास्यते । आह । किमनेकाथीन्येव एेकपदिकप्र- वेवखान्यक्षिन््रकरणे व्याख्यायन्ते । नेव्युच्यते । ५ क्ररणविपयः अनवगतसंस्कार निगमान्‌ । अनवगतसं- स्कारान्‌ अविज्ञातसंस्कारानिष्यर्थः । येपां परकृ- तिप्रययादिसंस्कारो न साकल्येन ज्ञापितस्तांश्च निगममस्तित्रैव व्याल्या- स्यामः । पूवरौणि चानेकाथान्यनवगतसंस्कारशवेति चशब्दः । तदेतदेवं प्रकार प्रकरणं यत्रेतदुमयं व्याख्यायते ‹ तदैकपदिकमिति › अनेन १० नान्नान्येऽप्याचाया'भचक्षते। निरूढा हीयमस्मि. ` देकपदिकभियस्य न्प्रकरणे संञेत्यभिप्रायः। पूषैसमन्प्रकरणे गणशः नज्ञः प्रयोजनम्‌ पदानां विरचनामयेक्ष्ैतदैकपदिकमुष्यते | अत्र दयेकैकमेव पदं समान्नातम्‌ । तथा । , जहा निषा › इलवमादीनि । यत्र पुनः कचिदनेकान्यपि समाम्नातानि तद्या १५ १ देवो देवाच्या कृपा ‹ सोमो अक्षाः ' इयेवमादीनि तत्रैव त्रयो. जनं वक्ष्यामः| एव॑ प्रकरणार्थं संक्षेपतः प्रतिङ्गाय कमेण वणदृततिता् प्रथमं यत्पदं तदुपादीयते ‹ जहा ' [ निष ४ | १ ।. १] इति । आह । किमेतदनवगतसंस्कारमुतानेकार्थम्‌ । उय्यते । अनवगतसंस्कारम्‌ । २० कथम्‌ । शुणु । जघनेलेवमवस्थितेनावगतसंस्करेण येऽथ उच्यते स॒ च जहेलयनेनानुपपनसंस्करेणोक्तो भवति । अत्र॒ हन्तेजेहातेश्च संदेह इति भाष्यकरिणावधूृतं “ जघनितय्थ; › इति । आह । कुतः पुनविंशेषा- वधारणं हन्तेरेवात्र रूपं न पुनर्जहतिरिति | उच्यते । निगमात्‌ । कतमः नरौ निगम इति ॥ १ ॥ ९५ १ क,ख, “श्यते; च. 2, शात" यते, २९. स. घ. ठ, इ. "मान्‌ अथष; -च, "मान्‌ व्रतेव अ; ट. ्मामतरैवर मान्‌ त, ३. च, ज, कमर्ण, ४ ग. ज. ५ शृणु › नास्ति; च, कथं -जपाने° शुणु. ५८. इ, ॥ १ ॥ इति तैरदटीका्वा नतुथाव्याये प्रथमः दण्डः, ३१ २९४ दु्गाचाय॑कृकरीकासमेतं [ चत्तथाष्यये कोनु म॑यां अमिथितः सखा सखौयमब्रवीत्‌ । जहा को अस्मदीषते [ ऋ० स ° ८ । ४५। ३७.] ॥ मया इति मनुष्य, नाम मयोदाभिधानं वा स्यान्मयौदा मयैरौदीयते मर्यादा मर्याः दिनोर्विभागो मेथतिराक्रोशकमौपापकं. जघान कमहं जातु ५ कोऽस्मद्धीतः पायते निधा पाद्या भवति यन्िधीयते पाश्या. पाश्चसमूहः पाशः शशशयतेतिपाञ्चनात्‌ ॥ २ ॥ को जु मर्येति । त्रिशोकस्येया्रर्म्‌ । गायत्री । महत्रते. महदुक्ये, तृचषीतिषु शस्यते [ दे आ०. ५.। २ । इ ]। अघ्यागरनि. जेत्यस्य १० शब्दस्य, पूर्वोत्तरपदाविरोधप्रकरणशब्दसारूप्या. “जहा? इत्यनव- रथोपपत्तिभिः संस्कारानवगमेऽपि सति हनेेरेव, गतसंस्कारम्‌ विशेषेण््थोऽवतिष्ठते न जहातेः । कथमिति । गणु । मौ न फएकसि्नागि वधीः हे शूर हयोरगसोर्बधौः । अपि च त्रिष्वप्यागस्सु मा वधीः । मूरिष्वपि त, १५ बहूतरष्थप्यपराधेषु मा वर्ध त्यितस्मिन््रकरणे ब्रवीति “को नु मयौः, इति । हे मर्या मनुष्या युष्मानेव ताव्रच्छामि अमिथितः अनाङ्ुष्टः पर्षपि वा कंचिदनुक्तः अपि च सखा समानल्यानः सखायमेव समान्यानमेत सन्तं यथा भवतामहं यज्ञे समानख्यानं एवं सम्तमत्रवीत्‌ । को न्वेवेमाह जमिथितः अनाहतः अनाक्रुटो ब्रुवाः. कश्चिद्यथा यूथमनाहताः सन्तो २० मां ्रूत॒ मा वधीरेति। जह्य को अस्मदीषते । अपापकशब्दोऽतर. माष्यका- रेणाप्याहृतः प्राग्नहाशन्दस्या्े।पयोतनार्थम्‌ । गपापकं सन्तं कमे जघान. इतवान्‌ जातु । कदायिदियर्थः । “अपापकं. कमहं जातु " इति स््वनेत- दभ्याहृतं भाष्यकारेण जहारम्दस्य निराकाङ््षंकरणार्थमधस्ताचोपरिष्यब |. एवं हि जहाशब्दः परिसमाततार्थो भवति । न कदाचिदपि कशचिदपापको. ९५ मया हतं इति पापकारिणं तु हन्मौयमिप्रायः। ते. यूयमपाफ एवाजं ~ -*~ ~~ --~ छ. त, द्‌, ' मर्दरदीयते › नास्ति, ९ क. ख. ठ. ड, ‹ शृणु » इत्यस्या- कतं शवा न एकल्िन्‌ ' [ऋ ० सं० ८ । ४५। २४] इत्युक्यङ्धपरे, २ ठ, इ. हे. दर इन्व नोऽस्मान्‌ एकस्मिजागसि अपराषे मा कीः मा हसीः। मा इयोः०..४ पर ज. बवीरति; च,. बरीरिति, ५ 2, इ, भवं पत्तं, ६ ग, ज, ‹ अगिधितःः > ३० नास्ति, ५ ग, ज. दतः ०. च इटः पूर त. । हितीयः खण्डः २ ] निरुक्त} र९५्‌ भूयास्थ न वो हनिभ्ामि । यतुनरेतदुक्तं मवदधिः (भूरिष्वष्यागस्ु मस्मा- न्वधीः ” इति कथमागस्कारी न हन्यते । श्वा पुरोडाशं समवलिचान्न च कस्यचित्कसिमिशिदपि छता स्थातपरदं वासमङसमेव स्याद्यदि पापकारिणो न हन्येरन्‌ । अथ मनुष्यानपापानपि लवं हंस्येषेखत्र ब्रुमः । कोऽस्दस्म- चोऽपापकारी सन्‌ मीतः ईषते | परायत इ्य्थः। न कथिदप्यपापकादी भक्त ५ उद्विजमानः पलायते । स हि शुद्धेन चेतसाभिमुख एव मामम्येति । य एव तु पापकारी मवति स एवा्माषराधशङ्कितया बुद्धषास्मत्तो भीतः परायत इत्यभिप्रायः । अत्रापि कोऽस्मदित्येतस्मालद्चमीयोगादीषतेगमनमात्रसामा- चज्यवाचिनः सतो गमनविरेषेः परायनेऽवश्थानम्‌ । यो हि यस्मादविमेति स तस्मात्पष्ठायते । भीतज्चम्दश्चात्राध्याहतो न ह्यभीतः कश्चित्ायत ९० इति । एष समस्ताथः। अथेकपदनिरक्तम्‌ । ‹ मयौ इति › मनुष्यनामसु पठितम्‌ ( मिध ० २।३। १२) । इहापि चैतत्‌ ‹ मनुष्यनाम ! एवं । तस्योक्ता च्युतिः ‹ म्यो मनुष्यो मरणधमो › ८ निर० ३ । १५ ) इति । अथ ८ वा मयादामिधानम्‌ › एतदत्र ° स्यात्‌ ” न मनुष्यनाम । यदा मयीदा- १५ मिधानमेतदमिपरेतं भवति तदैवमर्थवत्तास्य योजयितव्या । ' मर्यादा मथ रादीयते । काँ न्वेष मयौदा यतो धरज्ाः सन्तो यूयमनाहता मनाक्ु- छाश्चासदमिोगं सखायः सन्तो मम सस्यु्दत्तं भा वधीरिति । नैत््याग्य- मियमिप्रायः । * मयौदा मयोदिनोर्विमागः ” । मृतं या मूमिरपक्षौणा सा भरयदयुध्यते । विषयान्त इत्यर्थः । आदिरन्यस्य विषथस्योपक्रम उच्यते। ९० मतायाश्च मूमेरादेशच विमोगकारिणी या मूमिः सा मवौदेषुच्यते । "मेय- तिराक्रोशकमी । चतलः पल्योऽधममिमेथन्तीति परसिद्धमश्वमेषे मेथते, राक्रोशकमतवम्‌ । छोकेऽपि च रैाठो मेथनक् इृष्पुष्यते । स ह्यमीक्ष्ममा चरुरेयते आक्रोशति च सः । ‹ अपापकम्‌ › इत्यस्य माष्यपदस्यापरो व्याष्यामार्गः । को न्वेवं ९५ नूयादपापकं सन्तं मा वधीरिति । जघानं कमहं जातु पापकभपापकं वा । १क. ख. ष. ट. ठ. ड. श्वता; च, दता श्व. २ घ. 2. 2. इ.. विरि, ३ ग.ज, तैवा, ४ ग, प्याय; च, परयः ला; ज, परस्याः. ५ क, ल. ठ. . सथिता; च. 2. तार दभि. ८६क ल. हभिताया; ट. करना" भि; ठ. ड. भिताया०. ७क, त. ग, ज. शाखो; षर. ठ. इ. स्याल; च. स्वीढो° श्या; ट, लालो “शा. ११ २९६ दगाचायृतटीकासमेतं - . [ चतुर्थाप्य कोऽलद्वोतः पराथते । न कशिदपि । सौम्योऽहमित्यमिप्रायः । बठढृति. संबन्धादिन््र एवायं त्रिशोकः स्याद्स्येयमार्म्‌ । एवमेतसिन्मन्ने प्रकरणपूर्वोत्तरपदाविरोषशब्दसाूप्यर्थोपपतिभिर्दन्ते- रेव विरेपेणार्थोऽबतिष्ठते न जहातेः । जहातौ श ‹ जहा ' इयस्य धेतस्मिन्कस्प्यमाने प्रकरणं पूर्वोत्तराणि च निवचने निर्णय पदानि विरुष्यन्ते शब्दसारू्येऽपि सति । तस्मान्नात्र जहातेरवकायोऽस्ति। पारिरेष्याद्न्तेरे- तदरूपमितयुपपननं भवति । एवमेव सतरष्येवानवगतसंस्करिषु यो्यम्‌ । ‹ निधा › ( निघ ० ४ । १। २ ) इ्येतत्पदमनवंगतसस्कारावसर~ १० प्रापतं व्यार्यानीयमेकपदिकव्याख्याधरमेण । प्रहृतायुनृत्या ‹ सं व्याख्या » ( निर्‌० १ । १ ) इति तदभिधानाभिधेयनिगमनितैचनानुकमः ्रवृ्या श्रूमः । ‹ निधा पाश्या भवति इति पयायेण तत्ववचनम्‌ । यो वारमयः ्नायुमयो वा पाशसमूहः पक्षिप्रहणाथेः स पादये्युच्यते । भधुना दावप्यतो शब्दौ निर्वक्ति निधाशब्दं प्याशन्दै १५ निधारा्दस्य पा च| यत्‌ › यस्मादियं ‹ निधीयते › नीवैर्धीयेते श्यारब्दस्य च नि- पक्िप्रहणार्थं॑तस्माज्निधिरिति वौ प्राप्ता निधा- यैचनमू नीति वा । सेयमेव प्राप्ता सती निधेष्यनवगतसं- स्करेणोच्यते । पाङ्याशब्दं पयौयाभिधानप्रसक्तं निवीति प्रत्योत्पादनार्थं॑‹ पाश्या पाशसमूहः ” इति । पदानिष्छरय ९० तद्धिताथो निरुक्तः । अधुना पदार्थं निर्वक्ति । ‹ पाशः पाशयैतेर्विपाश- नात्‌? । तेन हि विविधमतिशयेन वा पापते । बध्यत इत्यर्थः । धुना यक्िन्मन्त्रे निधाशब्द्‌ः पाशसमूहवाची तमानीय ब्रवीति निधाशब्दनिर्गीम- नार्थम्‌ । कतमः पुनरसौ मन्न इति ॥ २॥ ९५ वय॑ः सुपणौउपं सेदुरिन्द्रं भियम॑धा ऋष॑यो नाधमाना; । अपं ध्वन्तमुहि पूषि चधुयुम्य १ स्माभिषयेष बद्धान्‌ ( ऋ° ` . १ कखन. ट. ठ उ. धार्यते. २क. ख, ग, ज. ‹बा› नात्ति, ३१. ज. यतेषन्धनार्थस्य पिपा०, च. ग्यत्न्धनोरधस्वं विपा. ४ फ. ख, ग, ननि मार्थं) च, °निगोर्थः मना, ५८, ड, २॥ इति ऋजर्धायां निरटीकायां चतुर्था 2० ध्याये दितीयः हण्ड ॥ वतीयः खण्डः ३] मिरक्तय्‌ । ९९७ सं १०।७३। ११] । बयो वेर्हवनं सुपणाः आदित्यरष्मय उपसेदुरिन्द्रं याचमाना अपोणौष्ाध्वस्तं व रूयातेवो सष्टवौ पूषि रय देहीति षा पुास्मान्पासैरिव षान्‌ पाश्वतः भोणितः शितामत; पा परुमयमङ्गे भवति पय स्पशते; संसृष्टा पृषे पठ सपशतेः संसपृष्ङ्गरङ्गमङ्गनाद नादा भोणिः ५ रोणतेगेतिवराकमेणः भोणिखतीव गच्छतो दोः शिताम भवति दोवतेर्योनिः शितमिति ाकपूणिविंषितो भवति श्यामतो पटच इति तैटीकिः श्यामं श्यायतेर्यकृथथाकथा च इत्यते शितिमांसतो मेदस्त इति गाखवः क्षितिः श्यतेमीसं माननं षा मानसं षा मनोऽ- सिन्त्सीदतीति वा मेदो मेधतेः॥ ३ ॥ १९ षयः सुपण ईति । शक्यस्य गौरिवीते्वमाषम्‌ । बषट्‌ । अग्निष्टोमे मरू्तीयस्वै श्सत्रस्य॒परिषानीयैषा निविद्धानीये सूक्ते [ आश्र० प्री ५। १४] । षय जआादिलयरश्ययः । वेतेर्गय. स्य॒ नमीभूतस्य शहुवचनं बिः षी षयः इति । पुपणीः १५ सुपतनाः एत एव उपसेदुः उपसीदन्ति ्युष्टायां निधाकषम्दयुक्तो रात्रावहभ्यहनि । कमुपसेदुः । इन्द्रम्‌ आदियम्‌ । निगमः प्रियमेधा प्रियय्स्त एव यहसहचारिखात्‌ । उद्गते हि तेषु यज्ञा्तायन्ते । कप्रयस्त एव सेषणाद्रकाशकल्वात्‌ । नाधमानं भदियमुपसेदुः । कमर्थं पाच. ९५ माना इति । अपोर्णुहि भपाृणु जनानमेतद्‌ वान्तम्‌ आष्वस्तमाच्छ- दिते तमसा च्चः । पूषि परय । पुष्मदननुगृहीतमसकठमिवैतेषां जना- नामेत्श्चुः । तसू । सकठं कुवियर्थः । अथवा पूर्धि देहीति यदुक्तं स्यात्‌ । अस्तं ॒हि गष्छता लयेतेषां जनानामा्चेमिव यच्ु- स्तत्पुनरस्वमेतेम्यो जनेभ्यो देहि । कयं च पुनर्देहि । पुमुण्यस्मा- ९५ ममुखस्मानिभया पाशसमूहेन पक्षिण सतत्मन्मण्डठे बद्धान्यावदेतीदशेषं १८. ड, मना. २८. ड. शाकस्य, १ क. ल. घ, 2. ठ. इ. शत्कतीष शज्गघ्य, ४ क, त. ध, ठ, ठ. ड, उद्रवृदितेषु ह° च. उद्गते “ ह° उदिते शु, भज. ष, ज. ऋषणात्‌; च. 2, शकणात्‌" अ. ६ क, ल. च. शभानास्त आ ढ. वदमानाः वाच. ७क. ख. व, ठ.ठ. ड, 'मपतमि", ८ इ, ख, षर ह, ठ, ह, देतचाददृरो °; च, वेत “वरो” ताष. ९१ ॥ }1 २९८ १५ ९५ १० . गोचार्यकृतदीकसमेते ` ( चतु्ो्ये तमो - नाश्षयितैतेषां जनानामेतदश्ुदेः सकं वा कुमः । एर दयोत्वयैव दत्तं भविष्यतीत्यमिप्रायः । एतमर्थं याचमाना उपसदः । + चश्ुः स्वाते › दकषेनायेस्य शर्व › दरीगाधेस्यैव ] एवमेतस्मिन्मनतर ४ मुमुरध्यस्माननिधयेव बद्धान्‌ इत्येतेषां पदानां मध्ये बतभानस्य तृतीयान्तस्य ' निधाशब्दस्य पाशसमूहादन्यः कोऽथः स्यात्‌ । ‹ मुमुग्धि बद्धान्‌ › इयेतौ शब्दौ येन बद्धा यस्माच मुष्यन्ते तदधामिषायिने शब्दमाकाद्घुतः । तत्रैवं सति वरमविदयमानस्याध्याहाराद्वि्यमानस्य निधाशब्दस्यनयोः शब्दयो- भव्ये वरतेमानस्याकाङक्षिताथोमिधायिलकस्प नेतिनिधाशच्दः पाशसमूहा- मिधावित्वेऽवतिष्ठते । इतरथा ह्ययमितरेः पदैरसंबभ्यमानोऽनधैक श स्यात्‌ । सस्मादेवं सवतरानवगतसंस्काराणामप्रसिदधार्थानां पदानां सामध्यौ- दाका्कितरूप एवार्थेऽवस्थानं भवति । तदुपपादं सर्वत्र । प्रन्धातिगौरव- भयासु संक्षेपतोऽत दपिष्यामः । ‹ शिताम ” [ निष० ४ । १ । ३] इत्येतदनवगतम्‌ । अनुप- न्यस्यैव पदममिधेयं श्रानुक्तवैव निगममेव प्रथमं पटलयाचार्यो विप्रतिपत्या- नेकाथैत्वमस्येति ।. ' पर्वतः . श्रोणितः शितामत; › इति निगमः । पदुहविषः प्रेषोऽयं मन्त्रशेषः । कतमः पुनरसौ प्रैषः । ‹ होती यक्षदि ग्नी छागस्य हविष आत्तामद्य मध्यतो मेद शिताम इति उद्धृतं पुरा द्वेषोभ्यः पुरा पैररे्या गमो धस्त नून घसि अज्राणां यव॑सप्रथमाना“ सुमह्षराणा शतर॑दरियाणामगनष्वात्तानां पीे।पवसनानां पश्वैतः श्रोणितः कषंतामत उसादतोऽङ्गदङ्गादव॑त्तानां करत प्छन्रापरी जुेत।९ हविरहोतैज › [ तै तरा ३।६। ११] इति । सवै एव गः । वामदेवस्यार्षम्‌ । मेत्ा- वरुणो ब्रवीति । होता यक्षत्‌ । होता यजविव्यरधः । तेन चेज्य- मानावि्द्राग्नी अस्माद्वविषः पशवार्यात्‌ यदेतन्भेद उद्ृतम्‌ ईंदृतम्‌ अस्यां लुच्याहितम्‌ । ‹ तस्मान्मेदः पथैस्यति श्रपयति त्रेधा मेदः करोति » इति हक्तम्‌ । एतन्मेदोऽ्य एतािन्हनि सदयः &द्रृतम्‌ आत्तं मक्षये- १फ.ख. घ. क्ष. ट. "घायङत्वक°; च, धापित्वकः वङ़. २ क. ख. न, घ. क्ष, ट, ठ. इ.परेषेयं. ३म. च, ज. परषः। र२। होतार. ४ गरचर्ज, ष, ट, ठ. इ. °दिन्दाग्री इति । सर्व, ५ क, ख. क्ष, ' उद्धृतं नास्ि..६ ग. ज. तृतीयः खण्डः ३ ] निरुक्तम्‌ । २९९्‌ रम्‌ पुरा इषोः हविमैधिभ्यः पिशचादिम्यः पुरा पौरा गभः अवौगिडावदानात्‌ ।- इडा हि पुरपार्थं गदते । प्राक्तस्माद्‌ प्ररणादिन्प्री धस्ता भक्षेत नूनं निश्चयेन एतक्षिन्‌ घसि धत्तनकराठे. भश्चणकठे प्राते. अन्राणाम्‌ अनमिमूतानां. रक्ेमिः । आद्रेण प्रेतिनिरिषठमनरैः संखतानाम्‌ ।. मथवा षसेअज्जणाम्‌. इयेकं पदम्‌ । तदायम्ैः । घसि ५, हि सति परतरो न जीयैन्त इति धसेअज्ञाः । यवसम्रथमानाम्‌ । यवसः अशनम्‌ । तस्यानेक्प्रकारस्य पर्ठवदेतन्पेव. देवत्य प्रथमानि. । तेषा यवसप्रथमानाम्‌ । सुमक्षराणाम्‌ । स्कोपरतानि भयमाणानि. खादता दुदर प्रति. क्षरन्तीति सुमतक्षराणि । एषां सुम्षराणाम्‌ । शतरद्विपाणं बहसतुतीनाम्‌ । अधवा शतरदवियाणां बहुशो रुणीनाम्‌ । अकनिषवात्तानाम्‌ १० अग्निपाकेन भदुतात्छाद्‌ङृतानाम्‌ । पौविपवसनानां पौत्रा छगेनोप- बस्तानाम्‌ । अथवा पीवानं छगमुफराम्योषितानाम्‌ । पाशतोऽङ्गादत्तानं ्रोणितोऽवत्तानां क्ितामतोऽत्तानाम्‌ उत्पौदतधेच्छेदनस्यानात्‌ अङ्गा- दङ्गादवत्तानाम्‌। करतः कुरतामिन्द्ाप्री तृक्तिमेतेषमेवंलक्षणानामवदाना- नाम्‌ ।. हे होतः यपेताविनदश्मी जुषेताम्‌. असे्रताभेतद्धविस्तथा १५; त्वमपि. यज |. . । निगमप्रसक्तपुभ्यते । ^ पाप॑ पञयुमयमङ्गं मतिं ? । पग वक्रय, उच्यन्ते. ।. तन्मयं दि तद्भवति प्िप्रटजम्‌ । आह । पञ्च; कमात्‌ ॥- उच्यते. । ^ पञ श्तेः ' । आह । किमनया सपृ्टमिपिं । उष्यते । ^ संदृष्टा. पृषटदेशं प्रति. भवति ।. जाह । “ पूष " कस्मत्‌ ॥ २०. उष्यते.।. ^ सपतेः › एव । तद्धि “ संपुटः › । अह । जङ्ग कस्मात्‌ ।.उस्यते। अङ्गितं दि तत्केन भत्रति | गतमियर्थः । "अजन्म, अश्नतिरपि,. गयर्थ, एव ।. धालत्यत्वमर्थकत्वमू । पार्थश्षब्दप्रसक्ताचुप्रसक्त- मुक्तम्‌,। अधुना श्रोणिशचम्दं निरामप्रसक्त.नन्ीति ।.“श्रोभिः श्रोणेः ” धातोः. गतिचछ्कर्मेणः. | गतिनिमिततं चछनं यस्य कर्म॑सोऽयं गतिच- २५ उअकमी ।. तस्य गतिचछक्रपैणः. ।. कि. कारणम्‌ ।.‹ श्रोगिश्वट्तीव » स्थानातन्ञोः.' गच्छतः ' ।. ११. जः पवितम क, पिरि. २ ष, शयानाः वा. ३ग.ज. उणा°; च. उक्ठदृ° त्सा. ४ ग. ज. “शवो च्ेवृस्या. ५ च, "वति पारव -माह० ` परल. ६ क, स..प्, कठेन; चः उ, उ..काछन; ट, शनये; ग-ज,. कर््ेण;. च, क्रम" यन, ६ श्ट ३०१ ुरमाषाय॑हतदीकासयेतं [ चतुथोषयाये शितायरण्दस्य त्वमाचद्धे । “दोः शिताम भधति › । बाहुरियर्धः । आह । दोः कस्मात्‌ । उ्यते । ‹ दोरवतेः › । शितामकषबदस्य तस्य हि प्राणेन, पडरेवति । भरितमेसमाबेनतः बाहूरियधैः व्काये भवतीति शिताम । यदा दोर्विषयः शिताम ४ । शब्दस्तदैवं निवेक्तन्यः । आह । कयोप- पर्या दोः शितामशब्देनोभ्यते । शृणुः । परोहिं बाह्यानि चावदानान्या- भ्यन्तराणि च भवन्त ति । तत्र पाश्च श्रोप्यावेसाविति बाष्यानि निदा षृदादीन्याम्यन्तरायि । तत्रैवं सति पार्श्वतः भ्रोणित इत्येतयोरन्तरा बतेमानः ितामरब्दः त्रिमन्यदेष्णोऽभिदष्यात्‌ । प्रायोऽपि हि निया- १० भको भवति । एवं बाह्यावदानप्राये च शितामशब्दो वर्तत इति दोर्विषयः कल्यते । ‹ योनिः शितामेति शाकपूणिः › आचाय मन्यते । तद्र योनि- रनवदानीयैव । योनिसमानदेशस्तु गुदो नाग्र- योनिरिति शणकपूणिः वदानमस्ति स योनिशन्देनोभ्यते । स॒ च गुदो ‹ विषितो भवति › । ‹ विष्ठः व्याप्तौ १ । (धा १५ ३। १३) । व्याप्तः स पुरवेण मवति । जथवा विषितमांसो विपुषित्‌- मासो विलस्तमांसः स भवति । भाई । कयोपपत्या शकपूे॑ते योनिः शितामरब्धेनोभ्यत इति । शृणु । स॒ हि श्रोष्यनन्तरो भवति | भोप्यनन्तरं च शितामशन्द उभ्यते ‹ श्रोणितः शितामत: › इति । शब्द्सारूप्यमपि च दिचिदस्ति विधितो मवति शितामेति । अनयोप- ९० पृत्यानेन च शब्दसारूप्येण योनिः शितामेति शाकपूणिर्मन्यते । ^ श्यामतो यषृत्त इति तैटीकिः › आचार्यो मन्यते । यदुक्तं मवति श्यामत इति तदुक्तं भवति शितामत इति । यषटदिति तेदीकिः एवं हि बहुतरं शम्दसारूस्यं॑ल्यते । एवं च सति यङृत्त शएतदबदानं चोदितं स्यादिति २५ गम्यते । क कारणम्‌ । तद्धि स्याम्‌ । ‹ शयामं ्यायतेः ' [ धा०१ । ९८८ ] धातोः। तद्ध संपरकादुपपयते । आद । “ य्त्‌ › कस्मात्‌। उच्यते । तद्धि पृदूतवात्‌ ‹ यथाकथंचित्‌ › अयलेनैव ‹ कृयते ' । छिद्यत इल्यः । क,ख, ष. क्ष, र. ठ. इ. °तत्कर्ये, २ ग, ज, पुरेताम यदा दो िषयः” २५ नासि, टक, ल, च, इवामं › नासि, वतीयं, शण्डः र ] निरुक्तम्‌ | ३०१ । ‹ शितिमासतो मेदस्त इति गाख्वः › आघार्य भेद इति गाखवः मन्यते । शेतान्मांसात्‌ शितिमांसतः । कतमतपुनस्तच्छेतं मांसमिति । उष्यते | मेदः। तस्मादयदुक्तं भवति शितिमांत इति तदेवेक्तं भव्ति शितामत इति । एवमपि बहुतरं शम्दसारम्यमस्ति । “शेतिः श्यतेः › तनूकरणायेस्य (धा० ५ ४ । १९ ) । परो हि वेकस्तेजसो भेदस्येवावतिष्ठते । ‹ मांसं माननं षा! ।य एव हि मान्यो भवति तदमेततसंस्कियते । ५ मानसं वा / । सुमनसा हि तदुपादीयते । अथवा य एव हि मनसखिनो भवन्ति तैरपादायते । ‹ मनोऽछिन्सीदतीति वा › । सर्वैव हि मति मनः सीदति । ‹ मेदो मेदयतेः ' जेहना्थस्व [ धा० ४ | १३७] १ एवमेष शितामकषम्दोऽनवगताभिषेयोऽनवगतसंस्कारौ भवति । एवमे- तल्तिन्प्रकरणेऽनयान्यप्ैनवगतसंस्काराणयुपक्षितव्याति । उक्त हि भनेका्थल्य कार. ‹ शब्दरूप पदार्थश्च गयु्तिः परकृतिर्युणः । स्वमेतदनेकार्थे दशानवगमे गुणाः › णानि प्रकारा षा ब्धे २। १०८]॥ ॥ सनवगतपदानां ८ दरश कारणानि प्रकारा कतमे पुनस्त इति । प्दजायमिभेवघ्र- व संस्कारगुणत्रिागक्रमविकषेपाष्याहारव्यवधानानि। कर्तन्यम्‌ तेषु चामिषेयमपेक्य निर्चनं कर्तन्यम्‌ | उक्तं हि ^ धातृपसर्गावयवयुणसत्त्वंदविषावुजम्‌। बहेकधातुजं वापि पदं निर्वाच्यटक्षणमू” [बहदे० २। १०३] ॥ २० ‹ धातुजं धातुजाजातं समथौर्धजमेव बा | वाक्यजं व्यतिकीर्ण च निनोध्यं पञ्चधा पदम्‌ ' [बृहेे०२।१०४] इति॥ परदजायनवगतं ‹ ख ' इति यथा नाम निपातो वेति । भभिभेयान- न १७ स, ग, भ, पिः नालि, ह च, शतनीनिः गीति, २४ ३०२ दुगाचायङृतटैकासमेतं [ चतौष्यये वगतं ‹ शिताम › इति यथा | खरानवगतं ५ वनेः अनवतगपदवरग- न वायो ' इति यथा । संस्कारानवगतम्‌ “ईम णामुदाहरणानि न्तासः " इति यथा । गुणनवगतम्‌ “ करूखती » न इति यथा. | विभागानवगतं ^ मेहना ? इति यथा। ५ कमानवगतम्‌ ° उपरमल्वं मे वचसे ' इति यथा । विक्षेपानवगतं ^ चावः ` नः पृथिवी › इति यथा । अघ्याहारानवगतं ‹ दानमनसो नो मनुष्यान्‌ › इति `यथा | व्यवधानानवशतं ° वायुश्च नियुखान्‌ ! इति यथा । एकमपि , पदे पदद्वित॑यं क्रियते ^ पुरुप्रादः पुरुप्रनदनाय ” इति वथा { पदरद्वितयमपि, चैकं पदं क्रियते ^ गभनिधानीं सनितुः › इति यथा । आङ्यातमपि च, १५ नाम्‌ क्रियते ‹ सवोणीन्दरस्य धनानि विभक्षयमाणाः › इति यथा ॥ > , . एवमेषु निगमेषु शब्दाथ॑संकसेऽनकप्रकार उक्षः । दृ्टानुविधाना- च्छन्दसि यथासंभवमनुविधेयः । “मेहना [ निष० ४।१।४ ] इयनवः गतमू । मंहनीयमिलवगमः ॥ ३ ॥ १५ यादि चित्र हास्ति सवारदातमद्रिवः । राधस्तन्नो धिददरसः ~ उभयाहस्त्या भ॑र [ऋ० सं ०.५।३९।१]॥ यदिन्द्र चित्र चायनीयं महनीयं धनमस्ति यन्म इह नास्तीति वा त्रीणे मध्यमानि पदानि त्वया नस्तदातव्यमद्रिवज्नद्विरादणात्येनेनापि वात्तेः स्यात्ते सोमाद्‌ शति ह विज्ञायते राध इति धननाम राध्नुवन्त्येनेन तञनस्त्वं वित्त- २० धनोमाभ्यां हस्ताभ्यामाहरोभो सयुन्धो भवतो दमूना दममना वा दानमना वा दान्तमना वापि वा दम शति शूहनाम तन्मनाः स्यान्मनो पनोतेः ॥ ४॥ [म यदिद चित्र मेहनेति निगमः । जतररमौमसया्षम्‌ । भवुषट्‌ । दे इन्रः ९५ १२, करूभ्ती०, २ ग. ज. दानमसो मो. १ ग, ज. ४; च, अक्षो नास्ति; . ठ.ड.।३५१इति निरुक्तदीशायां चतुथौध्याये वतीयः खण्डः. ४ छ. त. द्‌. “विज ? नास्ति, ५ क, ख, घ, ट, ठ. ड, अनुष्टुर्‌ । रेन । स्रपष्ठानां खरसाग्रां प्रथमे ष्वरसाभ्नि यनायथा अपू्पति स्नोत्निवः खरपष्ठानां यरिन्द चित्र भेहनेतिदेया इन्व जति वृतीयानुरूपस्येति विनियोगः । हे इन्द्र; च, पूर्ने “देनी , विनियोगः » १० इति इतं पनस्योपरिनयान्ते ठििवम्‌. चतुः खण्डः 9] निक्त. ३०३. त्रं चायनीयं पूजा य्मेहना यन्मेहनीयं शाकल्यमतेन भे पूजा तव॒ राघो धनमस्ति रिंचित्‌ ल्ादातं डना › इयेकं पदम्‌ त्वया च येदातव्यमेावडयं सुचिरमपि स्थित्वा स्मम्यं तद्यतोऽतो प्रूमः । हे अद्धििः विन्‌ तमनो राधः हे बिदद्वसो प्राप्तभन साप्रतमेबोभाम्यां हस्ताभ्याम्‌ अङृपण- ५ माभर बाह । मा चिरयेत्यमिप्रायः। अथ ‹ वा यन्म इह नास्तीति ' एत- सिन्‌ वाक्यैकदेशे ' नणि पदानि मध्यमानि ' | गाग्पैमतेन त्रिपद मध्ये भवन्तीयर्थः । कथम्‌ । मेहना देषा युक्ता संहिता संहिता । मे इह न इयेतान्यस्याः संहितायाः पदानि । एवमेष वाक्यावयवः पञ्चपदो भवति । १५ सत्र यत्‌ › इति प्रथमं पदम्‌ । अतः परं ‹ मे इह न › इयेतानि प्रीणि मध्यमानि परदानि। “ असि › इति पञ्चमे पदम्‌। एवममिग्रेय ‹ इन्दचित्र शब्दार्ैपकृष्यो्तं ‹ तरीणि मध्यमानि पदानि ' इति । भह । यदैवे पदधि- भागस्तदा कोऽथ इति। उच्यते । यन्मे मम इह गृहे नास्ति धनं तव च तदक्ि धनं दातन्यं च त्वया तावक्तोतृभ्यसदवस्ताम्यामहम्यमामरेति । बहवु- १५ चानां मेहना ' इत्येकं पदं छन्दोगानां त्रीण्येतानि पदानि ‹ म इह न इति । तदुभयं परयता भाष्यकरिणेोभयोः शाकट्पगाम्येयोरभिप्रायावघ्रानु. विहितवि्वेजातीयनिर्वचनोपपरदीनामुमयेशच प्रामाण्यल्यापनार्थम्‌ । . आह । पदकाश्योः पदविकस्ये कोऽभिप्राय इति । उच्यते । बरिद्यावान्‌ विद्मानधनो षा रतिविरिष्टरं प्रार्थयते | येच ० पदविकस्ये श्चा- यस्य गृहे नास्ति स तद्विशिष्टमविशिष्टं वा प्रार्थ- कं्यस्याभिप्रायः येत। न चानयोरुमयोरपि विश्नेपठिङ्गमस्ति तस्म न्मंहनीयमिव्येतया्थमला मेहनेव्येवमेकं पदमभि- भरते शाकल्पस्य । गामस्य पुनयेनम इह गृहे नास्ति तदाहेरेयमिपरायः । एवमत्र विशेषलिङ्गामावाद्विपतिपत्तिः । एषमन्येष्पि शा २५ माग्येष्य च खान्तरपदविकस्येष्वनुविधानमथोविरोषेन कर्तै- न्यम्‌ । एवमयं मेहनाज्ञब्दो राधःशब्दसामाना- . --------~-------------------~-~ ~~~ ~~~ ~~~ ~~~“ १. ल. चित्र चायनीय पजा” च. भिं (अ) चायनीयं (थ) पूना &). ९ग.ज. तदति. २ क. ख. घ, ज्ञ, 2. ठ. इ, शष्दाद्पङ़°. ४ ठ. नहीदं स्तत्वं ह, ५ ग, ज. यद्वा; च, यथं दा, ६ ग, ज. “भवरि०, ` १० ३०४ दुर्गाणापैष्क्भिसमेतं ` ` ` [ चतुरौष्यय धिकरष्ये वर्तमानौ यन्मंहनीयं राधो यद्वा दहे नास्तीति धनविकेषण- ल्ातकमन्यमरथश्रयत्‌ । तमाम्मेहमिति सोभधयाद्नवितेषणमेतदितयुपपततिः । अधुना निगमप्रसक्तानि निरुच्यन्ते । ‹ अद्विरादणासेनेन " | अदिसार- मंयमेव ह्यायुघं भवतीति । अविर उच्यते । आह । अदिः कस्मात्‌ । भ॑ उच्यते| आदृणाति । जदारयतीतयर्थः। अथवा सोमाभिषवप्रावभित्तद्ान्‌, अद्विवान्‌ स्यात्‌ । तैरपि हि सोम आदार्यते । । अपि वा अत्तः स्यात्‌! अदिः । कुतः एतत्‌ । गमात्‌ । कतमोऽसौ निगम इति । ५ते सोमाद इति ह विज्ञायते | ‹ ते सोमादो हरी इन्द्रस्य निसते१{ ऋ० सं १० । ९४ । ९ ] इेतस्िन्मन्त्रे विचायैमाणे ज्ञायतेऽततरदि १० स्यादिति । व्याख्यात एव शेषः [ निर० २ । ५ ]। ‹ राः इति ” एतद्‌ ‹ धननाम ' स्मारयति । व्यमिचारित्वादा राधःशब्दव्ुत्यत्तौ शब्दानां धननामसु पठितमपि सदेतदवधारयतौ- पुनरक्तिस्तस्याः कार. हा्येतद्धननामेव नात्र व्यभिचारोऽस्तीति। पठि- णम्‌ ताभिघाननिरूपणेषु सरवष्वेतौ समाधी योग्यो । १५ ८ वित्तधन › इति प्रप्तधगः । ‹ उभौ सयुन्धौ मवतः, । संपूण विसर्थः । ‹ दमूनाः * [ निघ ० ४ । १ । ५ ] इयनवगतम्‌ । “ दममना; दमूनाः स्यात्‌। दमे हि नियमस्य मनः । भक्रूर- दमूना इयस्य मना इत्यथः । ‹ दानमना वा › । दातव्यं मयेति १० व्युत्पत्तिः यस्य मनसि सत वा दमूनाः । ° दान्तमना वा › । दमेषु दान्तेषु यमनियमवत्सु पुरेषु यस्य मन स बा दमूनाः । अथवा ‹ दम इति › एतद्‌ ‹ गृहनाम " । एतदस्य मनसि ममेदमिति स दमूनाः ‹ स्यात्‌ › । गृहपतिर्निः । निगमः ॥ 9 ॥ शुष दभूना अतिथिुरोण इ नें यश्ुपं याहि विदान्‌ । विवा अपरे अभियुजो! विहत्या शरत्रयतामा भ॑रा भोजनानि [ ऋ° सं° १. ज. "गात्यनेन. ९ च. अदरः छोद, १ च. "णाति वार ४ च. पनुभ्वो उभ खभणे, ५ ग. च, ज. ५; ठ. ड. °एतनिः। अज निगमः ॥ ४ ॥ इति निरछ- ९८ दीकायां चतुर्थाध्याये चतुर्थः खण्ड प] पतिर्कू्‌। ३० ५।४।५]॥ अतिथिरभ्यतितो हान्‌ भवस्यभ्येति तिथिषु परड़- नीति वा पैरशाणीति बां दुरोण इति गृहनाम हरवा भवन्ति स्तपौ इमं नो यत्युपयाहि बिदरान्त्सवी अग्रे अभियुजो विहत्य ्रूयतामाभेरे भोजनानि निरहत्यान्येषां बलानि शत्रूणां भवनां- दाहर भोजनानीति वा धनानीति वा मूषो पूषिका इत्यर्थो मूपिकराः ५ पुनयुष्णािगषोऽप्येतस्मादेव ॥ ५॥ ज्टो दमूना इति । वसुश्रतस्ात्रयस्येयमा्म्‌ । त्रिष्‌ । अश्नेयी । प्रातरनुवाकाखिनयोः शस्यते [ आश्व० श्री ४9। १३]। सिट कृतुरोनुबाक्या चेयं चतुमंस्येषु साकमेषे [ आश्र° श्रौ० २।१८]। १० हे भगव्रनग्ने जटः आसेवरितस्वमस्नाभिः स्तुतिभिः दमूनाः दममना अकररमना भूता तत॒ उपयाहि । अथवा . गृहं दमूना इ्यप्याथौः ममेदमिति मेतोऽवस्थाप्य तत उपयाहि । अर्थवा दानमना मुवा दातन्यमेभ्यो मयेव्येवं चतोऽव स्थाप्य तत उपयाहि । अथवा दान्तेष्येव हि तव मनो वयं च दान्ता ११५ सअतिधिश्च त्वमग्निहोत्रिणां दन्तमनसां प्रातः सायं चोद्धोध्यमानो भवसि । स्वमावर एवैष तव्निहोत्रिणामतिगिवेनेपस्थातव्यमिति । अतो ब्रूमो षय- मपि दान्तमनसोऽश्नेदोत्रिणश्च । अस्मककमपरि य एष दुरेणे यक्ञगृहे ङ्स्तन्यते तं त्वमुपयहि तमागच्छ विद्वान्‌ ज।नानः समधिकां भक्तां खस्माकम्‌ । किच । विश्वाः सवौ अमिनुजः अभितः सरतो युजः ९० अभमियोकयः शत्ुसेनास्तैवागमनप्रतिबन्धेन वतैमाना विहय नानाप्रकारं ह्वा तत उपयाहि । पिच । एवमागच्छष्वं पूर्णं यकुरुष् । शत्या येऽस्माकं शत्रुं कामयन्ते कर्तुं तान्विहय तेषां बलानि ततो यानि तेषां मोजनानि अन्नानि धनानि वा तन्यस्म्यमाहरेति समस्ताधैः । निगमप्रसक्तोऽतियिक्षष्यो दुतेणक्म्दश्च । आह । ‹ अतिथिः? १५ कस्मात्‌ । उच्यते । ‹ गृहान्‌ › आभिमुर्पेनासौ / अतितो भवति › । १क.ख.छ.त. व. ˆ पर › नास्ति; २७. छ. वा अय्रषीतरोऽतियिरेत- सदेवं दरो. २७. त. द्‌. "मादर. ४ क. ख. छ. त. दु. शहत्या०. ५ छ. त. इ. भवतामाह०. ६ ठ, ढ. ८ अथत्रा° चतोऽवस्थाप्य तत उपयाहि › नासति. ७ क. ख. क्ष, शास्थङाम०) षट, ठ. ड. शासदङाम०, < ग. ज. शृणुहि ३० ३९ ३०६ दुगोचायेकृतगेका समेते ¶ चतुर्ष्या गत शृष्यथेः 1 ‹ अतति पतति › इति गतिकर्मयु पठितम्‌ [ निध० २। . १४। ] । अथवैवमन्मथा स्मात्‌ । * अभ्येति › भभ्यागच्छति ‹ तिथिषु ? पोर्णमास्याधासु ‹ परकुलानि ' यजमानकुडनीयतिथिः । अयमपी तरोऽतिथिरेत्मादेव । “ -रोण इति › श्तत्‌ ‹ गृहनाम › । आह । ५ ` कं कारणम्‌ । उच्यते | ते हि मृहाः ‹ दरवा भवन्ति › । अषतिस्तपे णाधेः [ धा० १।६०१ ]। ' दुस्तपौ ' इत्यर्थः ।' उक्तं च । कुटम्बतन््राणि हि दुभराणि ” शति । एवमेत- दभूनाःशब्द- समनमन्त जुष्टो दमूना अतिधिरवंद्रान्‌ हे ञ्र स्यान्धयेऽयै च भि- यज्ञमुपयाहि इयेतस्मिनधिकारे वतमानो दमूनाः- „१० णयः शब्दः कमन्यमग्निविंशेषणत्वाद्थं त्रयात्‌ । न खंचिदपि । परिशेषादमूना इयतदभिविशेष- णमेषेति सिद्धम्‌ । ‹ मृषः › [ निघ ४ । १। ६ ] इत्यनधगतम्‌ । बहुवचनं चैतत्‌ म्‌ मूषी मृषः इलेवम्‌ । आह । कुत एतत्‌ । उच्यते । ‹ व्यदन्ति १ १५ इयेतस्िन्नाख्याति बडुबचननि्भशात्‌ ° -मूष) । मृषः इलस्य तत्वं व्यदन्ति ' इयेतस्संबभ्यते । मूषिका इति › स्युतपत्तिश्च अनेनावगतसंस्करिण यः ‹ अर्थैः › उक्तः स्यात एव मूष इतयु्ते मवति । परतिदधा्थेनामि- धानेन मुषशब्दस्य तत्वमास्यातम्‌ । अधुनास्यानैप्रसक्तस्य मृत्रिका- ९० शब्दस्य निवैचनं करोति । ‹ मूषिका पुनमष्णतिः › । ‹ मुष स्तेये ? [ धा० ९1 ५८ † इयस्य ! ‹ मुषोऽपि 2 च «.'एतस्मदेव १ १ ते हि हरन्ति धान्यादीनि । सं मा तपन्तीति निगमः ॥ ४ ॥ सं मां तपन्त्यभितः सपत्मीरिव परीव; । पूषो न रिभना ९५ व्य॑दन्ति . माध्यः स्तोतारं ते शतक्रतो वित मे अस्य रोदसी [ ऋ० सं १। १०५। ८ ] ॥ संतपन्ति मामभितः सपत्न्य इवेमाः परोवः कूपपक्षंवो मूषिका इवालातानि सूप्राणि ध्यदन्वि ` १८, इ. ण्नश्यानि बहु. २कृ.ख. घ. ज्ञ. ट. ठ. शथातपस", ₹ ग. ज. श्वीनि। ६। सं०; च. ष्ठीनि।छ। तसे. ८. इ, ५( ठ, पृहे (५, नास्ति) ४० इति निहकटी भयां उतुर्थाधयि पमः रण्डः, शठः खण्डः ६ ] निरुक्त ॥ २३०४ स्वाङ्गाभिधानं वा ॒स्यार्छिश्ानि व्यदन्तीति संतपन्ति माध्यः कामाः स्तोतारं ते. शतक्रतो वितं मे अस्व रोदसी जानीतः मेऽस्व याबाप्थिव्याबिति भितं कृऽवहितमेततसूक्तं मतिवभौ तब. रह तिहासमिश्रमृ्मिश्रं गायामि भवति तितस्तीणेतमो मेषया बभूवापि बा संख्यानामबाभिपेतं स्यदिकतो दवितकित इति श्रयो ५ बभुवुः ॥ ६॥ सं मैः तप० रोदसी इति । आप्यै त्रितस्य कुत्सस्य वेयमार्षम्‌ 6 ष्धिः । देये । संतपन्ति. मामभितः. सतोऽस्थिताः. कृषे षतितस्यैताः वुरपशेवः कुपिटकाः संक्रटेऽवस्थितम्‌ । कथं पुनः संतपन्ति, १० मामभितः । सपत्नीरिव । यथा समानमा योपितं एफ मकतसमभिसंत- देयुदचोभिरिदमस्यास्वया तमिदं मन न छृतमियेवं ममेताः कूप्मरेवः संतपन्ति । ताभिः कूपश््कादिभिरहं पीड्ये। किं. च । मूषो न मूषिका इव शिश्ना शिशनानि व्यदन्ति अदन्ति । तान्यनभिश्वण्यनमिग्रो कं. पायितानिः सूत्राणि व्यदन्ति । सूतरशब्दोऽषयाहत उपपत्ति. ६५ िश्वश्ब्दस्या्थः दृष्ट भाष्यकरिण । विविधमदन्ति भक्चयन्ति | अथ“ वा स्ाङ्गामिषानमू › एतत्‌, * घ्यात्‌ » । स्वङगमिति. शप ऽभिद्ेतः । भवति हि तिरशमेष सभावो यण्छे म्तयन्ति | अथवा यद्छाल्मपि.साद्याच्छि्चपुव्यते.\ मव्रति टि मूष काणामेष स्वभावः । केहमाण्डे खठाङ्गूढं मुकवा तदुदूय व्यदन्ति ९० आस्वदयन्ति । उपपद्यत उपमाथे एद्मयपीति चिश्नम्दो विकट्यते + १ छ, त, द. ‹ वितैण रोदुप्री› नालि. २म. च, ज, मा तर रोदति; ष, क्ष. ठ. भा तप रोदति; ठ. ड, ‹४० मा रोदसी › हति नालि. १. ज, ५ आन्त्यस्य ० भा नासि; च. पुस्तक इदमपरितनषान्ये छदि , ४ ग. च, ल. ‹ ठेन्दी › नास्ति; ठ. उ. देनव । पं भा तपन्तीति । सर्वतोऽवस्थि* ५ द. एप गुरते: प्रस्यरं बाः पीढयन्ते, ६ च, भतार” परस्यरं कर पीड्यन्ते; ठ. इ, मतरं दरस्परं वा पीड्यन्ते अभिसर. ७ क, ख. घ. क्ष, ट. ठ. इ, "दन्ति तान्ये तान्यजमि०; च. पन्ति. “तान्यभ्नमिभा? तामि अभ्वेहि ८ क. ल. ग. ज, घ, ज्ञ. ट. ठ. ड. 'दुकगयि; च. वकं पीषिताति = ९ क. ल. ग. ज, छ्वद्का. भिथानमिति. १० म. च्‌. ज, शेवो. . ` ९ ३०८ - + १० १५ ष २५ एवमेते भदुव्थाः संतपन्ति मा भाभ्यः सआधयः कामाः । सेमिन यद्ये -दाह्ये भोक्ष्य इलयेवमादयो मां भक्षयन्ति पंडयन्यसंपू्ंमाणाः । आभि- पिति मानसं हुःखमुष्यते । स्तोतारं ते शतक्रतो । हे अतक्रतो तव॒ नाम स्तोतारं सन्तमेते कामा एताश्च कूपरपरशवो मासु्मयपार्धीहृतं सह्यान्तरं संतापयन्ति । न च नाम लमस्मनेतस्या अपदन्नायसे समथः सन्‌ । अहो न युक्म्‌। भक्तपरिय,गो हि सतां सेभ्यः पपेभ्यः पापिष्ठ इलय- मिप्रायः। यदेवमय्मानो न ुघ्रवन्द्प्तदा यावापृथिव्यावाह । यदि नाय मिन्द्र: शुणोति मन्दमागधेयल्वादस्माकं युवामपि तावत्‌ हे रोदसी वित्तं जानीतमस्य वचसः श्रयासूयस्य यल्मयोजनं यदर्थम रेरीमि । युवामपि चैतसमा्रतिभयाारात्कुपादुद्धरतं यदि नायमिन्दोऽभ्यद्धरति । युवयोरपि स्तोतेवाहमियभिप्रायः । आह । पशव इयेतावति श्रूयमाणे कुत एतत्कूपपशैव एता इति ॥ उच्यते । ‹ त्रित; वुपेऽहितः › [ ऋ० सं° परीव इति शब्देन १ । १०५। १७ ] इयेतस्मन्‌ सूक्ते शेष. कूपपश्वः कथं सू. लिङ्गात्‌ । तदेव मघ्यकरेण स्यापितमत एव च्यन्ते सक्तगतद्विशेषटिङ्गादुपटम्य ' तरतं कूयेऽवहित- मेत्सुक्तं प्रतिभ › त्रेयमृक्‌ तस्मातकूषपरैवं सूत्रशब्दाप्याहारस्य एता इति । सूत्राणि व्यदन्तीति सूत्रशब्दो माध्य- प्रयोजनम्‌ कोरणाभ्याहृतः रिश्च इयस्य शब्दस्य रेष सूतो मूर्संबन्धेन । ते द्यनगन्धेन सूत्राणि व्यदन्तीति । स्वाङ्गाभिधानपक्षे तध्याहारो नास्ेवेति । ८ तत्र ब्रहमतिहासमिश्रम्‌ › । तत्र तस्मिन्‌ सक्ते ब्रहतिहासभिश्रम्‌ । इतिहासयुक्तमियथः । तद्यथा । ' त्रितः कूपेऽतहितो देवान्‌ हवत ऊतये [ऋ० सं° १ । १०५। १७ ] इयेवभादि । सक्तेषु ऋदमध्रो ‹ ऋमिघ्रे गाथामिश्र च “ मनति ' । स पुनर- गाथामिश्रषेतिहासोऽ- तिहास ऋगबद्धो गाथाबद्धश । च्क्परकार एर पपुपटभ्यते कशिद्रये्युच्यते । ‹ गाथा: शसति नाराशञसी र शंसति, इति दुक्तम्‌ । ‹ गाथानां कुर्वत ' इति। एक. ख. ग. मदुक्ता. ९ २. युक्त को. ३४. स. ष. ह. स्त्पा.; य. ज. सत्या° स्तु; ज. सत्या. ४ ठ. ड. ^भयाक्रा ५ च. इत्येत° त्पच्ये ६ ग. ज, भूषिङ°) च. मृषकास", दंगाचायृतदीकासमेर [ चुोपे सतमः.खण्डः ७ ] निरुक्तम्‌ । ` १०९ सं "एर सूक्तानां स्वभावः प्रदक्ितः । इतिहाससंबद्ान्यपि सूक्तानि भवन्ति । तेषु प्रकरणाद्पि संदिण्स्य पदसयारथोऽप्यवसेयो ययेह पर्ब शब्दो माध्यकारेणाध्यवतित इति । भाषयपसक्तं नितरां निव ति | ‹ त्ितस्तीणैतमो मेषया › एकत. दतोः सात्‌ ‹ बभूव › । अपि वा संए्यानिमि्मवैतत्‌ ‹ नामामिप्रेतं ५ स्थात्‌ ' । कथम्‌ । ‹ एकतो द्वितन्नित इति त्रयो” हि ते भरातरो “ बभूवुः ' । तस्मात्संल्यानिमित्तमप्युपपयत एव । उक्तं च । ‹ भायागरि- णाम्बुपादयत्तत एकतो ऽजायत द्वितीयं तते द्ितस्वनीयं तततः › इति ॥ ६॥ ज जज इषिरेण ते मन॑सा सुतस्य भक्षीमहि पि्य॑स्येव रायः । सोम॑ १ राजन्म ण आयूंषि तारीरहानीव सूर्भी वासराणि [ ऋ०सं° ८ । ४८ । ७ ] ॥ ईषणेन वैषणेन वाणेन वा ते मनसा सतस्य भक्षीमहि पिञयस्येव धनस्य भवेय च न आयुंपि सोम राजन्‌। अहानीव सूर्यो वासराणि । वासराणि वेसराणि विवासनानि गमनानीति वा रुतनेत्यनथका उपजना भवन्ति कतेन हन्तन॒ १५ यातनेति जटरशरुदरं भवति जग्धमस्मिन्‌ धियते धीयते वा ॥७॥ ` ^ इषिरः › [ निष० ४।१।७ 1] इत्यनवगतम्‌ | ‹ ईपणेन वा एपणेन वा षणेन वा › इत्येताः शब्दसमाधयः । इपिरशब्दस्य व्यु- ‹ इपिरेण ते मनसा › इति समानविभक्यन्तत।- २० त्पतिः दिपिरशम्दस्य प्रतीयत ए मनोविशेषणलमिय- _ भिधेयमनुक्तवा निगममेव पठति । इपिरिण ते मनसा °वासराणीति । प्रगाथस्येयमापम्‌ । शर्ट । सौमी । हे भगवन्‌ सोम इषिरेण मनसा । तां प्रति स्वत्मना भर्थश्च गतेनेयथैः । “ ईपति फणति ” इति गति- २५ कभु पठितम्‌ [ निष० २ । १४] । एग, च. अ. प. ट. अहो नास्ति; ठ, ड. इति । इति बतुर्थाध्याये षष्ठः खण्डः, २ म्‌, ढति। ७। इषि. ३ ग. ७. ज, मनस्रा° सराणि; ठ, इ, मनति । पगार, ९१९ ९१० दुगोचायडवदीकासमेतं [ चतुर्ाषडेये ° एणेनेति वा › स्यात्‌ । इच्छयक्ता । फत्रार्थनावतेतयर्थः । “ऋषणेनेति वा । द्रीनवता । शटरोन मनसा किं कुर्मः | ते तव योऽस्माकं स्ाशस्त॑ मक्षीमहि तं मक्षयेमहि । कयं पुनभक्षयेमहि । किन्यस्येव सयः । यथा पिन्यो धनांशोऽवित्नन मक्षयते मक्षितश्च सुखपरेणामो भवत्येवं तव वयं स्वमकषमवित्निन भक्षयेमहि मक्षितश्च उुखपरिणामेो मेऽस्तु । मातीव भियेमहयमिप्रायः । किंच | हे सोम राजन्‌ प्र ण आयू तारीः प्रतार्य च प्रवधेय च न आयुनि । कथं पुनः प्रवर्धय । अहानीवः सू वासराणि । यथा सूरथो वासराणि वासन्तिकान्यहानि ( ^ वासराणि" इति ‹ ्रेसराणि' द्वेसरौ गि । शीतोष्णाभ्यां हि द्वाभ्यां तानि १९० सरन्ति । तेषु हि शीतोष्णं भवति रात्रौ शतं दिवोष्णम्‌ । अथवा ‹ विवा. सनानि › स्युः । तानि हि तच्छतं विवासयन्ति । नाशयन्तीव्य्थः | ‹ गम नानीति का ' । विर्तानि विस्तीणौनि सन्ति कसरा्णौुच्यन्ते । यथाः तानि सूरयो वधैयति मन्दगतित्वदिवमस्माकं त्वम्रयुः प्रबधयेत्य्चीः । ‹ कुरतन [ निध० ४।१।८ ] इत्यनर्थका उपजना भवन्ति ? । य ५५ एवाथः ङुस्तेतयुते भवति स शर कुरुतेति । नात नकारस्ार्थोऽपि- कोऽस्ति । अधुनैवमुक्लान्यान्यपि द्रीयति ‹ क्तेन हन्तन याततनेति ' ॥ छनं मुफःखा वितु भूमि! शयनं कीन अभियन्तु वहिः। युन सय, सीरा हविषा तोशमाना सुपिप्पला ओष॑धीः क कतैनेत्यस्य प्रयोगः नेः इति । चिच देक वि । ० रषु । सुलं शोभनाः शरयय बिुदन्त विक्षु मूमिम्‌ । सुखं कीनाशाः मूमिकीणनाशः सिटोत्कतीरः कर्षकाः अभिर यन्तु बदिः अनङ्गः । अयं तावदेवं कृषीवलः कृष करोतु । युवामपि ह नासीरो हविषा उदकेन तोशमानौ निढ्न्तौ भूमिं सुपिप्पलः सुफडयः एता ओषध: कतेन कुरुतम्‌ अस्मे । जस्मम्यमियर्भः | #॥ ९२५ .१प. क्ष. ट. रेप च. रष ए. २ च. योऽस्माकं ०ऽभिषुतेऽ, ३ म. ज. मा कस्यानमिपाडी तारय; च. म चसपाते्ियातीः प्रता, ४ च. विहसानि, < ५ क,ख. क्ष, ट. ठ. इ. ‹रिसरागि, नाकि. ६१. क्ष, 2.उ. ड, का. सृतानि; च, गि -सृताति. ७ ग. “नेति । ८ । सनं". < क, ल. बिहुदन्तु; उ. फा बिद" नः. ९ च. तोक्ेमाना° ष. १० ग. अ. ° विङृवन्तु न्ति, 2० २९ क. स. म कोना म. ज, भूमिं बिगर । रपम कण्ड। ७ ] निशु्तम्‌ । २११ यो नो मरूतो भि देणायुस्तिरथित्ता वसवो जिधेसति । हृदः पाशान्प्रति स पुरी तपिष्ठेन हन्मना हन्तना हन्तनेत्यस्य तम्‌ [ ऋ० सं० ७।५९।८ ] इति ॥ वतिष्टस्येयमारषम्‌ । सांतपनस्य चरोः याञ्यैषा { आाश्र° श्री° २। १८ ]। धोऽसराकं हे मर्तः दुणायुः पाप- ५ ऋोधनः तिरःचित्तानि अन्तर्तानि चित्तानि तरा संमोह्य ततो हन्तुम- स्मानिन्छति दे बसबः सरवमूतवासयितारः तघ्येदंखक्नणस्य दुहः जसम. : शोगधुरुपार पाशान्‌ प्रतिसमुीषट प्रतिसंमोचयत । पारनं बट तपिष्ठेन : त्ापयितृतमेन हन्मरा हननेन वधेन हन्तना । हैनतेयर्धः । ‹ को न्वत्र॑ मरतो मामहे वः प्र यतन सखारचछ सखायः । मन्मानि १७ चित्रा अपिवातयन्त एं भुत नपश म॒ ऋता- यातनेत्यस्य नीम्‌ ! [> सं० १। १६५। १३] इति॥ इन्दरागल्यमरतां सवादः । कयाञ्युभीयं सूक्तम्‌ । ` स्मेयमगस्मसवा्पम्‌ 1 महाब्रते [ दे० आ० ५। १ । १ ] ब्दस्य च दशराजस्य सप्तमेऽहनि सूक्तं शस्यत । हे मरुतः कोऽन्यः युष्नानेवमेत- १५ स्मिन्‌. जमति मामहे पुनः पुनरमहयति पूजति यथम्‌ । न कथि- दिवयमिप्रायः | यत्त॒ एवमतो भरतो अप्रीमि । अस्मनेव सखीनामि- मुर्येन प्रयातन अयात हे सखायः | करं च मन्मानि मननानि ` स्वानि चेतांसि चित्राः चित्राणि अस्मानति अपिवातयन्त निगमय॑न्तः एपामृतानां यज्ञानां प्रापवितारो भव॑तं दे नबेदाः । मेषाविन ९० इयथः । । ~~ -~ ~-* ~ --- ------~ ~~ -- -------. -~- -~-- ~~ क. ख.घ क्ष. ट. ठ. ड. यो नोऽस्माङ. र फ. ल. ग. २५; ज. ^तं. ३ ग. ज. ततेत्य०, ४. ट. मतो. षदाम कतानां । इन्द्रा ५१अभ न. गति पूनि. ६७, ख. व. क्ष. 2. 2. ड. श्याहं तथा न क; च. श्याहं-न क तथा. ७कृ.ख. थ. ज, ८ महतो › नाकि. ८ क. लब. क्ष, ठ, इ. पया च. ओवात° 0; ट, विधातः आ ९१. ज जातात पमप्न्तः, १०४, ल, वै, क्ष. ट. ठ. ह. भूत भत, १४ ३१२ गवाय [ चदधोनवि" ‹ जटरम्‌ › [ निध० ४।१।९ ] श्यनवगतम्‌ । ‹ उदरं मवति ! इय- पि मिथेथवचनम्‌ । जग्ध › सुक्तमनम्‌ ‹ भस्िन्‌” नवक अवश्ितं ‹ धियत › इति जठरम्‌ । अन्नं ‹ षा ? जग्धम्‌ “ अस्षिन्‌ › (धीयते › इति जग्धधाने वा स्यात्‌ । एते शब्दसमाधी । मर्त्वौ इन्द्रेति निगमः ॥ ७ ॥ मर्व इन्र वृषभो रणाय पिवा सोममनुष्वधं मदाय । आ सि- स्व जठरे मध्व॑ उर्मि तवं राजासि प्रदिव॑ः सुतानाम्‌ [ ऋ° सं ° ३। ४७। १] ॥ मरुत्वानिन्द्र भरुद्धिस्द्रान्‌ वृषभो वर्षिता रणाय रमणीयाय संग्रामाय पिव सोममनुष्वधमन्वननं मदाय मद- १०. नीयाय जेप्रायासिश्च सखनठरे मधुन ऊर्म मधु सोममित्यौप- मिक माद्रतेरिदमपीतरन्मध्येतस्मादेव त्वं राजासि पुर्ेष्वप्यहःसु सुतानाम्‌ ॥ ८ ॥ हेति चतुथध्यायसय पथमः पादः । १५ मर्व इनदर वुपभो रणायेति । विदवामित्रस्येयमार्षम्‌ | कष्ट । महा ` तरते पृषयस्य चतुर्थेऽहनि शघ्यते [० आ० ५। १। १] | रर त्यान्‌ मरुसयुक्तो भूत्वा पित्र हे इन्द्र॒ यस्वं वृषभो वग्रिता । “अपाम्‌ इत्यध्याहृतं माध्यकारेण वृषभसंबन्धान्‌ । यस्व॑मेवंकमेकारी तं लां वीमि । रणाय रमणीयाय संप्रामाय रमणीयं संप्रामं करिष्यामीयेतमर्थमुदिदय ९० पिवैतं सोममसम्मत्तम्‌ अनुष्वधम्‌ । खघेयन्ननाम [ निघ २ । ७। १७ ] । सवनीयपुरोडाशा्मिप्राधेण अनुष्वधम्‌ अनु अन्नम्‌ । मदाय मदनीयाय पानाय युष्मदर्थमस्मामिः संश्छृतम्‌ । ‹ जैत्राय ' इलयध्याहृतं . भाष्यकारेण । द्विविधो हि मदः संमोहकरो जैत्र । तयेर्जत् इष्टः संप्रमे । कथं च पुनः पिर । किमीषत्‌ । नेदयुच्यते । आसिञ्च सजे ये मध्वः = ९५ १ग.ज. जग्धः; 2. उरं ज्वरं, २१, ११८७); च. ज, ११ 2, ८, ६ ड.थ. ध ठ. ड. : इति ००० पादः › नास्ति, ४क. खर ष, ज्ञ. ठ ठ. उ, ‹ मरुत्वान्‌ › नास्ति ५ क. ख. व, क्ष, ट. ठ, इ. यस्त्वा”. ६८. संमामे णन; ठ. ड. पमे. ७ च ट. नेम उदे; ठ. ड. अढे ९९ उतरे बभः-, दशमः खण्डः १० ] निरेक} २३१३ मधुनः 1 ' मधु सोममितयोपमिकम्‌› इतयतदुक्ते सोमस्य मधुतवं ' मायतेः ? धातोः । तुति समाना सेभिन मप्वा कयोपमिक्रम्‌ | ‹ इदमपीतरन्मधु › -माक्षिकम्‌ ४ एतस्मदेव › मादयते! । पस सोमरेपचारतेन तैम्माप्यीकम्‌ । ऊर्मिः संधारतः। तावत्तं सोमासि स्यजठरे याता जैत्रो मद उपजायते। कस्मप्ुनेेवं ज्रवीमिः । इतो यस्मात्‌ ‹ घ्नं राजासि प्रदिः स॒तानाम्‌ › | `" स्वमेव राजा हेसरः पूर्वेधप्यहःमु सुतानामभिषतानां न केब्मापुनिका नामू | उचितः सोमपान रवे वमियमिप्रायः ॥ ८ ॥ नवमाध्यायस्य प्रथमः पादः । मसु धय तितउ परिपवनं भवति ततवदरा ठुभवदरा तिषमाभरतशनमिषि १५ बा॥९॥ ‹ तितड › [ निष० ४। १। १०] इत्यनवगतम्‌ । ' परिपवनं भवति › इष्यमिषेयवचनम्‌ । सक्तवः परिपुयन्ते तितं इत्यस्य येन द्म्येण तत्परिपवनमुच्यते । ततेन श्वमेणा १५ निवैचनम्‌ नद्धं तित । वत्वं छिदसतद्रत्‌ तितउ । ति ` मत्राणिषा दानि तस्मिनिति तितउ । पथा- संमवमेताः श्ब्दसमाधयः । निगमः ॥ ९ ॥ सङ्गुमिव तितेउना पुनन्तो यत्र धीरा मन॑सा षवप्रत । ९० अत्रा सखायः सख्यानि जानते भद्रौ लक्ष्मीनिहितापिं षविं ` [ ऋ० सं° १०।७१। २] ॥ सक्तुमिव परिपवनेनं पुनन्तः सक्तुः सचतेदुभौवो भवति कसतेवां स्यादिपरीतस्य पिकषितो प १७४... च, ट. ठ. इ, तस्मान्माप्तीफ; ग. अ, तन्मार्दीष्णीकं, ९ ष. ऊर्मिभा०. १८. इ. तवसं, ४ घ, क्ष. ड, जवीषि; ठ. अरीषि" मि; च, बदिः ९५ पि. ५ग. ज. भ. क्ष, द. एष. ६ वं २.ठ. ड. च. ज, भोन्ति. ७३.डइ. शति निरुकटीकायां अतर्थाप्याये अमः खण्डः । हति निषण्टुहितनवनाध्यायस्य प्रथ ८ क. स. व्‌. १, ९अ. मेद" वदति. १० क. स, १८९) 7. १९८९); च. ज, १८; ठ. ड. "धयः । अत्रं निगमः । इति निरकटीड़ायां चतुर्थाध्याये भवः कण्डः, 3) 41 २९१९ -दुगोारयङ्तदीकासमेषे ¶ चधोभ्ये भवति यथ्र पौरा भनसा बाययदषत अहनं धीराः ब्गानदन्तो -ध्यानवन्तस्तत्र सखायः सख्यानि संजानते रषा रष्षमीनिदि- साभि बराषीतिं मद्रं मेन व्याख्यातं भजनीयं भूजानामभिद्रबणीयं अबदरभग्रतीति ऋ भाजनबद्रा रक्ष्मीलौषादरारक्ष्णादा कप्स्यनाङ्ष ५ शौञ्छनाष्वा -कषतेवो स्यासेप्ताकर्मणो रगयतेवी स्याद शेष- कमणो लजेव स्याद छाधाकमेणः सिपि शत्युपरिष्टादव्याख्या- स्थापः ॥ १ > ५ सकुमिष तितउरेति । वियासूक्ते बृहस्पतेरापेम्‌ । * सक्तुः सचतेः ! । १० सहि सूक्षमलात्सचति संकिष्पसङ्गे । तता ‹ दुधौगो भवति ' इृतयुप- पत्तिः । दुःखं धाभ्यते प्रक्षाव्यत इत्यर्थः । ‹ कसतिरबा स्याद्विपरीतस्य › । ख हि ‹ विकसितो ” विपुष्पितः ‹ भवति, । यथा सक्त क्चित्परिपवनेन पुनप्यिवं मनसा परिपवनस्थानीयेन परिपूय॒विनिधित्व शब्दार्थ न्याय- युक्तां वाचं यत्र यक्षिन्‌ समाजे यज्ञे षा धीराः १५ तितरश्ञब्दष्ये- धीमन्तो मेधाबिनः अक्रत अहृषत । कुर्वन्ती. दाहरणम्‌ स्यथेः । जत्र केचिदछृषत प्रज्ञानमित्यभिधीयते प्हञानाधत्वद्वाचः । तत्र किपिति । तत्र सखायः सभानस्यानाः समानख्यानानपेव सपनेषु शा्ञेषु कृतक्रमाणाम्‌। तद्यथा। भैयाकरणानां वैयाकरणा एव नैरुक्तानां वेरुक्ता एव । सख्यावि सविमा- ९ चन्‌ जर्मिते | विज्ञानानि सेजानते। इतरेतरस्य यो विङ्ानप्रकरषस्तं आनते ! कं कारणम्‌ । यस्मात्‌ भदा भन्दनीया एषां छकमीविजञानाल्या निहिताधि बाचि | वाचः अथि उपरि निहिता अवस्थापिता । तया क्म्या इतरेतरस्य विहोनेश्रमं जानते । इतरो विद्वान्‌ रिः वि्ञास्यत इत्यभिप्रायः । ५ शद्रं खगे व्याख्यातं › ‹ ज्लीमगस्तथा स्याद्धंजतेः ' [ निइ० ३ । ६.क, स, छ. तद्‌. “इति, नालि. २ क. ख.छ. त. दु. ठंछना-. १ क. ख. ९१०); द्‌. २.४ क. सल. घ्रनानते; म, ज, जायते; ब. जदेते* न. .५ च, दिहानस्य पेमानते. ६ ठ. ठ. किंचिशास्य, ७ ष, 2. उ. ड. (भतः १८ इति? भाति) ब, भजतेरिति भ, # श्च्यथः श्ट. १९] निरुक्तम्‌ ।५. इभः १६ ] इति । "ज्यम्‌ ” ईति । ' मूतानामर- मद्रशब्दस्य व्धु-- मिद्रबणीयम्‌› | अभिगमनीयमिलथैः । । मवदरमः वयत्तिः. यतौति वा।यस्य हि तद्भषति स रमते ।“.भाज नवद" । सन्ति हि कल्याणरूपा. पर्षा येः तस्य भाजन ।ोस्तदत्‌ः। उ्ीर्ामादरा ” । उ्वमीवेन्त एत्र कमन्ते चु, नेतेरे। “ भाक्षणादय' । भाठक्षित.ए, हि. ख्वपरीषान्‌ ।.^शाज्छनादा ' । तम्रा हि ङञ्छित इव भवति । ' उ्रतेवौ स्पा ल्कभीशब्दस्य च, प्साक्मणः › [ धा० १ । ८१३.],।. सव, एव हि. त्नभिप्रन्ति। ‹ छायतेवौ स्यादाकेषक्रमेणः [धा० १।७८७] | आशिष्येव हि.सा वैते पुरुषम्‌.। ' छजतेषौ स्याद १५ छधाकरमेणः." [ षा० ६.। ११ ] 1. हि. उक्ीवन्तो. मे्रम्ति, ते. स्वयमात्मानं, न शघत्ते, | ` ‹ श्रं [ निष ४ । £ । १} शति ” एतद्‌ “` उपरि्द्व्या* सूयास्यामः. * । “रिरे हनू नासिके वा." [ निद ० ६.1 १७.]. इन्र दोतनिगक्प्रतक्तमायास्यतीति. व्यघवार्थमुक्छृष्टम्‌, । ‹ मध्या.” [ निष. शषः ४ । १। १२.] इयेतदनत्रगतम्‌ |.“ मभ्ये › इयवगमः.॥. १० ॥. तत्सूयस्य देषत्वं॑तन्पितवं, मध्या कर्तोवित॑तं सं. भ्र । यदेदयुक्त हरितः सपस्थादाद्रा्री वासस्तनुते सिमस्मै [ ० स॑° १। ११५। ४ ]॥. तत्सूयेस्य. देवत्वं, तन्महित्वं पध्ये; सः यत्कमेणां क्रियमाणोनां यदास्म्रयुङधं इरणाना दित्यरद्मीन्‌, इरितोऽ्वानिति. षाय रात्री वासस्तयुते सिस्य, बेसरमषटरवयुबतीं सर्वस्मादपि बोपमा्थे स्याद्राभ्रीष वासस्तु इवि तथापि निगमो भवति. ।. पुनः. समैष्यद्ित॑तं बय॑न्ती ¢ ` अमनात्सीत्‌ ॥ ११.॥ शभ यमका ६ ग. ज, भभजनीयमितिः नासिर ~ ल.-ग.ज.-ठंठना०; च, द. लीरा” ठः १ च. हिर ला; ४४... २( ९७) १, १३८१०)).ब, भः १३} ष, ट, उ. इ, भद नास्ति, ५.७, ल. छ, द, बुक, ६,क, ल, ३८११) ब. १ १० २३१६ दु्गोचायेडृवटीकासमेतं [ चतुर्ष्या कसू्ष्य देवैर तन्महिवम्‌ । जङ्गिरसस्य कुसस्येयमाभेम्‌ । रिहुप । सौर्य्य पशोः पर्वे दैपाया या्या । सूत्रितं च ‹ चित्रं देवानामिति पुरोनुवाक्या उत्तरा याञ्याः सौर्य्ोर्पाञ्च › इति । तदहं सूर्यस्य भगवतो देवत्व देवतामावं तन्महित्वं तच्च महतं मोहामाग्ये सन्ये जने । यत्किमिति । मघ्या मथ्ये वृत्कदणां कियमाणाना. मनेकेषमवगणप्य सवान्‌ कम॑कतन्‌ मिर्षेतां तेषां विततमेतखकाश जद्मिवमतिमहत्‌। महतापि काणेन तहुरपसंहार- ' मध्या इलस्वोद- मन्थेः । यदेकेन मुदूतेनायनेनैव भगवता इरणय्‌ सूर्येण संदियते तदस्य देवलं तच्च महत्लमहं १४ मन्ये । किंच । यदासौ भगवान्‌ सूर्यः भयुक्त युनक्ति हितः रसहरणान्‌ रईमीन्‌ आत्मनि अस्तं गच्छन्‌ सधस्थात्‌ प्रथिवी रोकादाषष्य । पृथिवी हि तेषां रसदिानाथ सदस्थानम्‌ । इतो हि ते सर्व स्व स्सानाददते । आत्‌ अथेयर्थैः । अथ तदैवोपकहतप्श्समिजाठे भगवति सूरय रा्रिबौसः वेसरमहरवयुवती अवमिश्चयन्तौ सिमस्प्त्सर्व- १५ स्मा्योकात्‌ अ्रपकृष्य सा तमस्तलुते । तदेकमेतदपि सूरपस्यैन महामाय यदस्य सेनिधौ तमो नइति यथानेनोयुटो देशः स तमसा छःधत इत्य- भिप्रायः । ‹ हैरितोऽश्वानिति › देतिहासिकपक्षमतेन । ‹ अपरि वोपमार्थे स्यादाश्चैव बासस्तयुत इति › । वांस इ .रत्री । । तमस्तनुत श्यै । पूपैत्र॒वेसरमहरबयुषती ९० ` उपमार्थोऽप्यस्या- तमस्तलुत इति नास्युपमा । इह पुनर्वास इव मृचि स्यात्‌ ` तमस्तनुत॒इल्येवमुपमा । यथा भ्वोपमार्थोऽपि | युज्यते "तथा" ख ‹ निगमोपि › ययं “॑तिः। १ क, ल. घ. उ, देवत्वे° तिमस्मै । आङ्ग; ढ, इ. ततूर्वस्येति । आद्धि°. २ ष. क्ष, षले; ग. षठर्वे, 2 ग. ज. (पाया... ..स्योपाञ्च इति नास्ति; च, षडर्दे “ । तदहे° वपाया ०० स्योपांदय इति. ४ घ. ल, ट. द. ड. षद. यहाभयायै, ` ५ क. खं. ध. ट. ठ. इ, च, विततं, ६ ष. ठ, ए, इ, “जहतयेष१ ७ घ, 2, ठ. ई. । महत्‌ › नासि. < ठ, ड. तषदाना० ९ य. ज. इरितो पकक देष राी तमह इत्यन्बानित्येति०) घ, ट, ठ. इ, इरितोऽन्वा इत्यै. १० ब. ज. ९५ °च? नालि; भ. यपीपनारथा बो, ११ग्‌, च, ज, "ति! १४। दुवः. एकादशः खण्डः ११ ] निरुक्तम्‌ । ` ३१७ पुनः सम॑नयद्ित॑तं बेव॑न्ती मध्या करेनयैषाष्छक्म धरः । उत्ंहायस्या + रदधररम॑तिः सविता देव भाग॑त्‌। [° तागुपमारथेऽ्या सं० २।३८।४]॥ गृत्समदल्येयमार्षम्‌ । सावित्री । रक्‌ . . . श्िषटप्‌। पृष्ठयस्य ध्ेऽनि भश्वेवशखे शस्यते ततीयसवने [आश्व० श्रौ ०८।८]। ' पुनः समब्य- 9 द्वितं बयन्ती । समनाप्सीत्‌ ' इति निभ॑चनम्‌ । समेष्टयदिस्थ; । यथा ` योषित्काचिद्रासो वयन्ती पुनः संवेषटयत्यस्तमयकाडे पुनश्च वितनोयादिय उदित एवमियं रात्रि; पुनरेव तमः संवेष्टयति योष्रिदिव वासो बयन्ती । कदा पुनः पष्यति । यदा मध्या म्ये कतो अत्रोपमा बि- -कर्मणां क्रियमाणानां ठोकरिकवैदिकानां विततमे- १४ नापि सामध्यादुपमा्थः तद्समिजाठं शक्म खामप्रसवादपत्यमृतं न्यधात्‌ नीचैरषत्ते ठाकानां प्रकाशनाय । अथवा शक्मेति कर्मनाम स्यात्‌ [ निध० २। १।९ ]। यदा खं प्रकाशं पुनः कम निधत्ते निदधाति उदेति धीरो धीमानादित्यस्तदाहन्यभ्युपस्थिते पुनः संषे- छयति रात्रिस्तम इति । अस्तमयं प्रति पुनर्वास इव तनोतीति । एवमेत- १५ स्मन्नपि मन्त्रे सामध्यीदसघ्यैपमाशब्दे वाससा तम उपमीयते । यथेह तथा परवस्िन्नपि निगमेऽपीतवमेके मन्यन्ते । अपरे पुनः “अपि बोपमार् स्यात्‌? इतयत्रैवं वयन्ति । रात्रीव वासस्तनुत इत्यत्र वासःशब्दोऽह शब्द्प्याय वाची । तस्योक्ता व्युतत्तिः वेसरमहरिति [ निर० ४। ७ ] । सा रत्र वीसस्तयुते । भहस्तनुत इत्यर्थः । रा्िप्रान्ते हि २९० अपि वोपमा शुहृमहरकष्यते तेन ज्ञायते रात्वेदं ततमिति । स्यादियदरन्योऽधः एवमुपमारथत्वमेके मन्यन्ते । यदा चायमरथस्तदा + पुनः समन्यद्विततं वयन्ती इत्यत्र पुनः सम वष्टयदहो रत्रिविततमिव वासो वयन्ती । कदा । यदा मध्ये कमेणां षात्‌ निदधायस्तं गच्छनादित्यः स्वमण्डछे शक्म रमिज।टम्‌ । यदा च उद्‌- २५ खात्‌ उचिष्ठति स्वरस्मीलुपसंद्वय वथदर्ः ज्ैधात्‌ विदपाति ऋतून्‌ अहो त १. ज, षयन्ती । गृत्छ;° घ. 2. वयन्ती ® सवित, ९ ग, ज. सत्यप्यु वमा ३क. स. ष, कष. ट, ठ. उ, रते ४ ग. ज, ‹ नि › नास्ति निमषात्‌, ५ ग ज, च, जञ, ट, उ. इ. "ग्व? नास्ति, ६ ग, म्यवाषात्‌) ज व्यवद्धत, १० ३१८ दुगावाद्तटीकासमेतं [ षतु्ाग्खे रात्रलक्चणाम्‌ । यदैवमेष सविता देवोऽ्मतिः पयौप्तमतिः आगात्‌ भाग- च्छति तदा राजनिस्तनुते सोऽहरुक्षणं पुनः संवेषटयतीवयेवे मन्यन्ते । यद ्राथौविरोधि तत्पतिपत्तम्पम्‌ । ° मन्द्‌ ' | निघ० ४ ॥ & † १३] सत नबगतम्‌ । ‹ मदिष् मन्दुना ' इति वा शब्द्समाधी. ॥ १ ॥ 1 = हनदरेण सं दि शृकसे संजग्मानो अर्िभ्युषा । मन्दू संमानव्॑व- साः [ ऋ० सं० १।६।७]॥ हन्दरेण हि संद्स्यसे संगच्छ- मानोऽदिम्युषा गणेन मन्दू पदिष्णु युवां स्थोऽपि वा मन्दुना तेनेति स्यात्समायवचैसेत्येतेन व्याख्यातम्‌ ॥ १२ ॥४ २५ ---- इन्देण सं ति निगमः । मधुष्छन्दस इयमार्ष्। महाव्रते महटुकये तचा्षीतिषु शस्यते । सात्रिकेषु चाह.सु स्तेमाक्ि्द्ध प्रातःसवने. ब्राह्मणा- च्छेसिनः शज्ञे। इनदर उष्यते | हे भगवनिन्द्र खम्‌ इन्द्रेण दश्वेण. दीतिन वा मखदरणन नित्यमेतर संगच्छमानः संद्यसे अबिभ्युषा अभयवता । * गणेन ? १५ इदयष्याहमरः । तै। च युं मरुद्णस्वं चेकरत्र. संगतो मदिष्णु हर्ष शीट । निलप्रमुदिताविलर्थः । खमानवर्च॑सौ चै ( मन्दशम्दस्या- समानदी्ौ इत्यथैः ! एवं ' मन्द्‌ सम्ानबचैसा ” न्वयोऽ्शच इयेतेन द्विवचनेन मरदरणेनेन्धविषयेण निगमो. व्यास्यातः । ^ अपि शी › एवमन्यथा, स्यात्‌, ॥ ९० मन्द्‌ इलस्य तृतींभैकवचनत्वेन विपरिणामः । एवं च सति. मद्द्रणविकतज षणमेतद्भवति । कथम्‌ । मन्दुना मरणेन हे इन्दर संदृश्यते" सेगच्छमानः । ५ समानवचैसेति.› एतत्पदं मन्दुनेति एतेन पदेन ' व्यारूयातम्‌ › यथैव हि मन्दू इत्येतद्‌ दविवचनमेकवचनं वैवभेतदपि। समानवचेसाबिन्द्- मरद्णाविति द्विवचनमथवा मन्दुना. समानवयच॑सा च. मखदधणेनेत्येवं ९५ वृतीयैकवशवनम्‌ । अपिः वेवं मरद्रण उभ्यते । तिरेन्देण संगथ्ठमानो, १अ.यद्‌-था जा. २क. ल.द [११] ग. १५८११) ब, १५ षट अङ्को नास्ति; ठ, इ, °माषी शति निरद्टीकायां चहुथाण्याये एकादशः खण्डः, क. स. ४ (१२);द्‌ ४. ४८२. ड. दि दषस शति, ५ च. चं. ६ द्‌, “गपि ५४ वेब्‌, ७ ब, °वे, शदः खण्डः १२ ] निर्‌ | ; , ३१९ चिखमेव सेषरयस इति । समानमन्यत्‌ । ‹ ईर्मान्तासः › [ विष० 9 । १।१४] इ्नममतम्‌ । ° समीरितान्ताः पृथ्वन्ता वा › इति यथासंभवं शब्दसाभी ॥ १२ ॥ देौन्तसः सिलिकमध्यमासः से शूरणासो दिष्यासो अत्याः। ५ , हंसा इव भ्रेणिक्चो य॑तन्ते यदािषुदिव्यमञ्ममश्वाः [ऋ०्सं० १ ` १६३।१० ] ॥ मान्ताः समीरितान्ताः दसमीरितान्ताःपृध्वन्ता वा सिलिकमध्यमाः संसृतमध्यमाः श्ीषेमध्यमा वापि वा शिर आदित्यो भवति यदनुकषेते सवीणि भूतानि मध्ये चैषां तिष्ठती- दमपीतरच्छिर एतस्मादेव समाधितान्येतदिन्दियाणि भवन्ति । ११ सं शूरंणासः दिध्यासो अत्या; । भरः शवतेगेतिकमैणो दिग्या दिविजा अत्या अतनाः । हसा {व भ्रेणिशो य॑तन्ते । हंसा हन्त पन्त्यध्वानं भ्रेणिश इति भेणिः भ्यतेः समाश्रिता भवन्ति यदा- क्िषुयेदापन्‌ दिव्यमञ्ममजनिमाभिमश्वा अस्त्यादित्यस्तुतिरशव- स्यादित्यादश्नो निस्तष्ट शति । सूरा वसवो निरतष्टत्यपि १५ निगमो भवति ॥ १३ ॥ इरमान्तासि इति निगमः । दी्तम्रस आर्षम्‌ | "यमेन दत्तम्‌ [ऋ०स° १।१६३।२ ] श्तीये च। दे अप्येते भश्रस्तोमीभे सूक्त । तेन चाश्वः स्तृय* तेऽशवमेधे [आश्वशश्री ०९०।८} । आदिः्यस्य रये प्े$वा युक्तास्त उष्यन्त = २ इमीन्तासः । तेषां सप्ततवां येऽखाश्चतवारप्ते समीरितान्ताः विकषिप्तान्ताः ैसृतान्ताः । प्रविरला इत्यथैः । परषवन्ता वा । तेषामेबाछनानं पृथवोऽन्ताः। पृथूरस्काः पृथुजघना वेत्यथैः । सिङिकमध्यमाः संसृतमध्यमाः । सेशिष्ट- मध्यमा इत्यर्थः । तेधां हि सप्तानां ये मभ्यमाछ्नय इमोन्तास इत्य- इतरेतरमूरपीज् संषेषेणाबस्थिताः । अथवा पृथु २५ स्थोदाहरणम्‌ जघनोरस्कानां सतां मध्यमाः शरीरप्रदेशाः सपता- ` नामपि सशिष्यः संढ््ास्तनवः । निरदरास्तेऽश्वा रन ल. प्म ९६) १९) व, १६) इृतरषवहो नास्ति, २८. ह, दु, ‹ुषनीरितान्ताः › नालि. १ ८, त. द्‌. ‹ दिव्या अस्याः › नास्ति, ४ क, ल, ५ (१३); व्‌, ५.५३. इ. पनिगमः नास्ति, ६ ग, ज. वितताः. #॥१ विशता ¶, 3१ ३९० गाचार्महकासमेतं . [ बदयायय इत्यर्थः । तथापि हि ्तिरंपपयत एव । शौषमध्यमा वा सि्िकम्यमा बा | एरमपि हि श्यसाहप्यमस्ति । यो हि तेषां सप्तानां मध्यमः सं शिरोमूतः। परभान ह्यः । “मपि व, एवमम्यथा स्वात्‌ | "शिर आदिय" एव “मवति' सर्वभृतप्ाणान्यात्‌ । “मूध राजेति वा भहेतमुपासे' इति ह विज्ञायते [ बृह० उप०२।१।२ ] । यस्माबासौ अनुप्रविश्य प्राण- मवेन स्मृतानि ' ते ' भासते तस्मातसैभूताश्रषणात्‌ शिर भादित्यः। स .५च) एतेषामदवानां “म्ये तिष्ठति इति शीर्मप्यमाः। त एते शषैमभ्यमा इत्युक्ताः सन्तः सिलिकमध्यमा इत्युच्यन्ते । ‹ इदमपीतरण्छिर एतस्मादेव इति. प्रासङ्गिकम्‌ । ‹ समाश्रितानि ” हि । एतत्‌ ! उत्तमाङ्गम्‌ ‹ इन्दि- ` १ याणि ' चक्षुरादीनि “भवन्ति, इति रिर्डपपत्तः । संशूरणासः । संगताः रणं ` मगवतादियेन संशूरणाः । * शूरः शवतेगीतिकर्मणः ' । स हि परानभिमुखो गच्छत्येव न पर्यावर्तते । दिव्यासः । त हि दिव्याः दिवि जाताः । भव्याः अतनाः । ते हयतम्येव मुहूतैमपि नावतिषठन्ते । य एवं ठक्षणा अङ्वाप्ते किं कु्वन्तीति। उच्यते । हंता इव श्रेणिशो यतन्ते । हंसा १५ इव श्रेणीकृताः पङ्कीकृता यतन्ते गच्छन्ति । ' हंसा हन्तेः” । ते ि ‹ प्रन्यध्वानम्‌ › । कदा पुनरेवं यतन्ते । यदुक्षषः। यदा यक्षिन्‌ काठे आक्िषुः भपन्‌ आघरुबन्ति । किम्‌ । दिष्यमञमम्‌ । अजनिम्‌ । अग्यतेऽप्यां गम्यत इति अजनिवहिका । खग॑पथ इयर्धः । यदा त आघरुवन्ति उदयादारम्य यावदस्तमिति तदैवं यतन्ते । के पुनस्त इति । ९० उच्यते । अश्वाः । एवमेतानि ‹ ईमौन्तास † इसेवमादीन्यश्चविरेषणान्य- श्रशब्देन समानविभक्यन्ततात्‌ । ‹ आषा रथो मवला ' श्येवं रकरमेण सूयदेवत एष मैन्रः । स पुनरयमश्स्तुतौ विनियुक्तस्तदसमञजस मिति मन्यमानो भाष्यकारः प्रतिसमाधित्सुराह । “ भस्यादिलस्तुति- १.1 ९. द. २ग. अ, सिठिङ०) च. तिलिङध- संख्य, १ च. षो. ४क, स, घ. क्ष, ट,ठ, ड, शब्दे पा च. शब्दे घर ब्द्‌, ६ च. "अपि चेव, ५ ग.ज. इन द्रेण, ५७ कन्दर्प क्न्दर्ठन् ड, चत्‌ यत्रा ८ ग. ज. स्माग्व इ; च. ग्मोन्वो इश्व. ९. क, तर परकर द. 2, ड, मन्वे उक्तः) च, मन्व" । 2८ ० उक्तः, दशः दण्डः १४] निरकम्‌ | ३९१ रस्य † इति । अश्वोऽपि ह्यदियाल्मनां सतृयत अत्राश्च आदिय इत्यथः । आह । कयोपपस्येति । उष्यते । इति स्तूयते आदियादश्वो निस इति › भनधोपपश्या सूयोतमनाश्वः स्तूयते । आह । कुत पएत्रादशवो निस्तष्ट इति । उच्यते “सूरादश्वं वसवे निरतष्ट ' यपि निगमो म्वैति। ५ यमेनं दत्तं त्रित एनमायुनगिन्द्र एणे प्रथमे। अध्यतिष्ठत्‌ । गन्धो व अस्य रशनामंगृम्णातूरादश्वं वसवो निर॑तष्ट दश्वो निस्त इत्युच्यते (व सं° १।१६३।२ ] ॥ यमेन रम्‌ जस्माफं दत्तम्‌ अश्वं नितः त्रिस्थान बुयुनक्ति यत्रायं योक्त्यस्तत्र । बायुना युक्तमेनमिन्द्॒रएणम्‌ एनमश्चं १५ प्रथमः समेदेवानां शस्येऽष्यतिष्ठत्‌ । कोऽन्य एवमास्थातुं शकनुयादियमि- प्रायः 1 वायुना युक्तघेन्देगाधिष्ठितस्यास्य गन्धशराजः रश्षनाम्गेहयत्‌ नियर्मनरञ्जं गृहणाति । कुतः पुनरपमश्च इति । उच्यते । सूरात्‌ पुौदेतमेवे- छक्षणमश्वं वसवो निरत निःकष्ठन्तः । एवमेतसिन्मन्त्े सूयप्रमोऽशच इति स्तृयते । करणाच्च काथैमनन्यदिव्युपपयते संरयेण वैनत्रेणाश्वष्य १५ स्तुतिरिति । ‹ कायमानः › [ निघ० ४।१। १५ ] इष्यनषगतम्‌ । ‹ चाय. मानः ' इयवगमः ‹ कामयमान इति वा › ॥ १३ ॥ कायैमानो वना त्वै यन्मातुरजेग्नपः । न तत्ते अग्ने ममृषे निवतैनं यद्रे सभिहाभैवः [ ऋ० सं° ३।९। २ ]॥कायमा- ९५ अ. निस्तदत्यन° £ इ. २ ग, च. ज. "वति । १७। थमे, २१. चज, घ. ट. श्मायुनणिति । यमे०, ४ ष. क्ष, ट. ड. एतम्‌. ५ म, ज. श्वातुनी- युवादि) ब, ट. 'स्था६ दस्तु" आप्तु, ठ. ड. "स्थातुं रा्मष्वुयारि". ६ क. ख, ष. क्च. द. ठ. ड, गन्धैः गन्धर्वराजः. ७ ठ. इ, शुम्गात्‌, < क, ख. ष, क्ष, ट. ठ. इ, नियमेन समं; च, ज. निन भे ,९७.त.ष. क्ष, 2. निह्टवन्तः) ठ. इ. न्तद । स्तुवन्त । एव) च, निर्ह नित्त. १०१, अ. ‹ मननेन › नास्ति; ष, तोरयनोन्य' भ मन्वेगा. ११ क, ल, ५[ १२ }ब. १८। १३, ब, ज. १८; ष, 2, उ, इ, अहो न्ति. ॥ 81 ३२२ दुगाचार्थदृतटीकासमेतं [ चतुर्थाय नश्वायमानः कामयमान इति वा वनानि त्वं यन्मातरपोऽगम उपशचाम्यन्‌ न तत्ते अमे भरमृष्यते निवैनं दूरे यत्सन्िह भवसि जायमानः । लोधं न॑यन्ति पश्र मन्य॑मानाः । टुन्धगूषिं नयन्ति पशं मन्यमानाः । शीरं पावकशोचिषम्‌ । पावकदीिम्‌ । अनु- ५ क्षायिनमिति वाक्षिनमितिवा॥ १४॥ कायमानो वना लमिति निगमः । विश्वामित्रस्ययमाभम्‌ । बृहती । भ्रातरनुवाकश्चिनयोः शस्यते [ आश्च० श्रौ० ४। १३1] । हे मगव- भर कायमानः चायमानः । पर्यज्नियरथः । अथव। कामयमानः। किम्‌ । १० स्वां योनिम्‌ । कतमाम्‌ । वना वनानि दारूणि । दारभ्योऽग्रिजीयते च॑ । तदेत्रसिद्धमेव । उक्तं च॑ । "यदा चौभ्निरनुगच्छति कायमान इयस्यो- अरणी वाव सं गच्छति › इति । मानर्वा दाहरणम्‌ स्ैभूतनिमंत्रीरपः । सापि योनिश्न ' अपो वा ऋरर्योनिः › [ भत्रा० सं० ३। १५ २।२॥३।२।३॥३।४।१०] इति ह विज्ञायते । अनयोरयोन्योरन्यतरां योनिं यत्‌ यदा अजगन्‌ अगमस्वम्‌ । कदा पुनर- गमः । उपशाभ्यन्‌ इलयष्याहृतं भाष्यकररेण । अनुगच्छनियर्थः । तस्य तवैवमनुगच्छतः किमिति । उच्यते । न तत्ते अत्न प्रमपे निवर्तनं न प्रमृष्यते . न प्रमृ्यते निवतैने वर्त | मागो न लुप्यत इत्यर्थः । कथं गम्यते न प्रमृज्यते ९० "मागं इति । दृरेऽपि सन्‌ अदसयोऽपि मत्वा यस्मादिह पुनर्मबस्येव । कदा । जायमानो त्‌ यदाद्म्यो जायसे वैदयुतामना यदा बारणिम्यां जायसे मथ्यमानस्तदा | ने साय॑कस्य चिकिते जर्नासि लोधं न॑यन्ति पृड्यु मरन्यमानाः। नावाजिनं वाजिनां हासयन्ति न ग॑देम पुरो अश्व॑न्यन्ति [ ऋ० सं० ९५ ३।५३। २२३ ]॥ रोधम्‌ [ निव० 9 । १।। १६ ] इलयनव- कख. ६( १४); व्‌. ६.२८. ड. कावमान इति । विश्वा. ९ क, ख. घ. कल, ठ. ठ. उः च" नास्ति; च. चं. ४ ग. च.ज. वानि. ५ च. तं. ९ मर अर्८यत्‌ › नासि. ७, न, ८ न साग्र००नयन्ति, नालति, < घ,ढ, ९९ “किति जण अन्वानयनि, फवदशः रण्डः १५] . निरुक्तम्‌ | च ३२१ गतम्‌ । ‹ टुन्धम्‌ › इयवगमः । यक्षिनिगम एष शब्दः सा वसिष्ठ देषिणी शक्‌ । अहं च कपिष्ठल विष्टः । भतसतां न . निः वमीति । ‹ क्षीरम्‌ ' [ निष० ४।१ । १७ ] इयनवगतम्‌ । अनि. रमिषेयः। ‹ अनुशायिनमिति वा › इति । अनुप्रविय स्ैमूतानि शेत ५ इत्यनुशायी तमनुशःभिनम्‌ । अश्नोति व्यपनिति वा सपैमूतानीति ‹ आशिनंम्‌ ” । शीरं पौवकशे।चिपं भयो . शीरमेयस्य यो ठोष्वौ । दीदाय दीपः [ ऋ० सं० ८ । १०२। ११] ॥ ईति निगमः । भरगव्य परयोगष्येयमार्षम्‌ । प्रततरुवाकाशिनयोः शते [ आश्व १० भ्रौ० ४।१३]। शीरम्‌ अनुक्षायिनं व्यापिनं वा अग्निमहं स्तौमि । पावकशोचिषं पावयिश्री यस्य शोविरदपिस्तं पावकशोचिषम्‌ । किंच । यष्ठः ष्ठो यः प्रधानो यो दमेषु यङ्गृहेषु आदीदाय आर्दीप्यते परिचयैमो णोऽगनिहोत्रिमिः । किंच । दीश्रु्मो यः । दघ वमयो यो दीषष्त्तस्तः महम स्तौमि । ६५ ४ विद्रे ' [ १८ ] ' दरुषदे › [ १९ ] श्येते ए ए्कनिगमे । दे अप्यनवगते । पकषेण चनेकारये । ' विद्रधे विदे दुपदे दुममये पदे › इत्यवगमः । दार्पीदौ वा एताभ्यां शबम्दाम्यां विशेष्येते । कन्ययोवौ पादपीटप्रवचने सप्तम्येकवचनन्ते एते । दयारपि प्येरेक निगमः ॥ १३॥ ९ भम कनीनकेवं विद्रधे नेव दषदे भके । बभू यामेषु शोभेते [ ऋ० सं० ४।३२ । २३] ॥ कनीनके बन्यके १ग, च, ज..णिनम्‌ । १९ । शीर, २ ष. 2, शिप ज्ये° अततम, २ अ, ज, ण्ववा० अत्तमः, ४ ठ. इ, ‹ इति निगमः › नाकि. ५ म, ज, पठनस्य २५ प्रास्य" यो. ६९. ख. व. क्ष, ट. ठ, इ, ८ बः? नालति, ७ग.ज, ण््मोतरिभ्यो०, ८ क, ख. घ. ज्ञ, ट. ठ. इ. ‹ अहं ? नात्ति, ९ १, विषे जगमये; व. विद्दि कोः दप" कपर विद्धे; न, मदद दुममयेः १० ष. ह, ट, ठ. इ. दाए्पादृौ; ब, दाद्पाहेदो, ११ क, त. 4 (१४), ज, २७ (६४); च. ३०; ज, २०} ष्‌, महो नाप्ति; ठ. इ, १४ इति निष्करीकाकं चतरथाष्याये चतुरः दण्डः । | ११ ३२४ दुगा चा्ंङक्सीकासमेतं ` [ चतुर्पषयाये कन्या कमनीया भवति केयं नेतव्येति भा कमनेनानीयत इति वा कनतेवां स्यात्कान्तिकर्मणः कन्ययोरधिष्ठानपवच- नानि सकषम्या एकवचनानीति श्राकपूणिविद्धयोदरुा्रो्‌\र शणतिवा दरणातिवी तस्मादेव ह नवे नवजाते अभके अबुद्ध ते ५ यथा तदधिष्ठानेषु श्लोभेते एवं बशरू यामेषु ॒श्ोभते बभ्वरोरश्वयोः संस्तब इदं च मेऽदादिदं च मेऽदादित्युषिः भसंख्यायाई। सुास्त्वा अषि तुग्वनि । सुवास्तुनैदी तुम्ब तीर्यं भवति तुणेभेतदायन्ति । कुषिञसन्ते मरुतः बुनैनैः । पुननों नमन्ते मरूतो नसन्त इत्युप- रिष्टा व्याख्यास्यामः । ये ते मदां आहनसो विहांयसस्तेभिरिदर ९० घोदय दात॑वे मघम्‌ । ये ते मदा आहननवन्तो बचनबन्तसतैरिनद्र खोदयं दानाय मघम्‌ ॥ १५॥ कनीनकेव विद्धे इति । वामदेषस्याषम्‌ ‹ कन्या कमनीया मवति? । सवै एव हि तां प्रार्थयन्त एव । अथवा ‹ केयं नेतव्येति वा › दानाय १५ लवं तां परति पिता चिन्तयतीति कन्या । ‹ कमनेर्नानीयत इति वा ? |. ° कनतेवा स्यात्कान्तिकमणः ?। ‹ कनति कानिषत्‌ › इति कान्तिकर्मसु पठेतम्‌ [ निघ० २। ६ ] । इवे्युपमायाम्‌ । विद्वये नवे दुपदे अके इत्येतानि चत्वारि पदानि ' कन्ययेोरयिष्ठानप्रवच- विद्रधे इलयादि- नानि सप्तम्यां एकवचनानीति › एव्रं ‹ शाक. ९ पदानि सप्तम्थेकवच- पणिः › आचार्यो मन्यते । एकस्मिन्दारुमये पाद- . नानौति शाकपूणिः पदे यस्मिनधिदे कन्यके शालमक्जिफे वा । तदेतेश्चतुभिः पदैरष्यत इति शाकपूणिराचायो ९८. त. वृ. ‹ कमनेनानीयत इति वा, नासि, २छ.मएगिुदोदर्गि- ~ दोदर; त. व्‌. एणिुद्धयो°. २ छ बू रङमयोः ६० त, नभ्ररमयोः घण; २५ दृ, बभ्बोररमयोः सं, ४ छ. त. धु. नवन्ते, ५क, ख, छ, त. ब्‌. नसत. € क, ख. ७ (१५ ); द्‌. ७. घ. ठ. विद्रधे* शोभेते इति, ८ च, ‹ कमनेनानीयत इति बा › प्रान्ते टिख्यते, ९ च. सपतस्येकव०, १० कं, ख. ग. ज. च. ज्ञ, ए, ड. इ, यसन स्मपिरुेहु (ग, ज. यस्षिजापिरूढेषु यस्मिव्‌ इमधि° ) पाडुकार्ेष्वपिष्ठनेष्वधिरूढे शोभेते यथा एवं बशर बहुवर्णे अष्वे (च. ष. द, ठ. ड. अभ्व ) यमश आजिस्थानेषु ( ग, ज. ‹ आजिस्थानेषु › नास्ति ) यमनस्थानेषु न्य, ११९ ष, “हदे “ कन्य ‹ जु पादु ° ०यमनस्यानेषु › अपं १० णठ ४९ भिन्दत पन्ते ठि्यते, पवः शणः १५] ` ` निरु ` ` ३२५ मन्यते । यास्कस्तु “बिद्धयोः ' विकुषिताधोभौग-दारपाष्ठोः' मभिरूढयो; कन्ययोरमिधानपदान्यभिषायकान्येतानि द्विवच- कत्ययोर्विशेषणा- नानीति मन्यते । ताभ्यां ह्यधिन्योः सुराकारत्वेन नीति यासकः सारूप्यम्तीयेवमुपमौ नम्‌ । दार्पादरोरि्ेतक्षिन्‌ ग्यास्यानप्रसक्ते पे विग्रहप्रपक्तो दारशब्दो निर- ५ च्यते । “दारं गतिर्वा, विदारणाय [धा० ९।२१] दणतिवा हिसाधैस्य। तस्मदेवर धातुद्वयादन्यतरस्य ' द्रु › इलयेतदभिधाने भवति । दुपदे इये तदपेक्ष ° एतस्मादेव हु " इयेतदुक्तम्‌ । दुभ इत्यथैः । ‹ नवे नवजते | ५ अर्भके अब्दे । अस्पके इयथः । ते कन्यके एवप्रकरेषु तदधिष्ठनेषु तेषु पादुकास्ेष्वयिष्ठनेष्वधिरूढे शोभेते यथा एवं वभू बुवर्णे अश्वे १० यामेषु आजिस्थनेषु यमनस्ानेषु वा बन्धन्यानेपु मन्ुराख्येषु वतमाने - शोभते ते । ए्रमेव "वभ््ोरवयोः संस्तवः! । ८ तुग्बनि ' [२० ] इसनवगतम्‌ । ‹ तृण॑मेतदायन्ति › इति शम्द- समाधिः । ‹ तीर्थम्‌ ' अभिधेयम्‌ । ‹ सुवास्वा अभि तुग्वनि › [ ऋ° सं० ८। १९। ३७ ] इति निगमः । अस्य ऋक्पादस्य क्छेपपेक्षो १५ निर्णयः । सर्वस्या अपि च तस्या ऋचे यस्यामय पादस्तस्या याज्याः ध्या ऋक्तदयेक्षो निर्णय यतऽतस्तस्या ऋच आधष्यायाः सक्िप्यारथ माह भाष्यकारः इदं च मेऽदादिदं च मेऽदादित्यषिः प्रसख्यायाह' इति । इद च द्रन्यजातं मम दत्तवानसौ राजेयेवं प्रसस्याय परिसंस्यानं छता ऋषिराह । उक्तवानियर्थः । कतमा पुनरसावाधल्या ऋम्स्यौँ अयमथे- २० संक्षेप इति । उरते । जदीनमे पौसकुर्यः पारत तरसद॑सयवैपूनम्‌ । मदो अयैः सतिः [ ऋ० सं० ८ । १९। ३६ ] ॥ सोमः व काण्वध्येयम्प परा च । दानप्रशंसा । योऽदात्‌ मे दादिति संक्षि्ाथेः ध पौरुसः बहुरातुकरतितः पुत्रः त्रसदष्युः ९५ ददयुत्रासनः । किमदात्‌ । पञ्चाशतं वधूनां १७. ख. ध, श्च. 2. 2. ड. 'भागयोर्वह”. २ ग. ज. पादषिरूढ; चर, पिरद दोर, ३ क. ख. घ. 2, ठ, ड. “युपावानम्‌; च, युपमा" पदा, ४ य. च, ज. बन्धरथा०, ५. %ते त एष, ६2, उ, ऋक्टेषाः ७१. कद्‌ पणदमर्ः हे; च, कर्‌ यथां (ऋचा) यमध(थेः)6कषेपे (पत ) इति) ढ, कद्‌ कथा ययायमर्थः सते, ८ 7, च" ज, “्यते। २१ महा, , ११ ३९६ दगौचारयङृतदीकासमें [ चदागययि प्रातं ॒वोढव्यानां कन्यानाम्‌ । मंटिष्ठः पूज्यतमः अर्वः. ईश्वरः सत्यतिश्च सतां 'पाठयिता च । व॑लक्षणः पोर्कुस्यसत्रसदस्युमेम ॒दत्त- वान्‌ पृश्ारातं वधूनाम्‌। माह । किमेतदेवादात्‌। नेवयच्थते । इदं च यदुततमु- त्तरं च यद्क्ष्यते । कतरा पुनरसावुत्तरा ऋगिति । उच्य॑ते ५ (उतमे प्रथियेषैभिये।: सुवासा अपरि तुग्ब॑नि । तिसृणां संपततीन्प्ं श्यावः पणता भ॑वद्वसुरदियानां पतिः › [ऋ० त° ८ । १९। ३५७] ॥ अप्येतद्यदुक्तमपि च यदेतदरक्षयमाणमिति ‹ उत--!शब्द एवमुभयं संमा वयति । मे मम प्रयये; । प्रगम्यते येन ॒तत्मयियु धनमश्वादि । तस्य प्रयियोधनस्य बहदात्‌ ताभिः कन्याभिः सह । वयियोः । उयत इति १० .वयियु वस्त्रादि तस्य च॑ बहदात्‌। तिसृणां सप्ततीनां गवां श्यावः श्यामवणैः वृषः श्यामवणोनां प्रणेता प्रकर्षण नेता अग्रतोगामी भुवद्वसुः भावपितप सूनां प्रशस्तः पूनितवक्षणः दियानां दानाहाणां देया यास्तासां पतिः । ताश्च गा एतत्स॑ख्यायुक्ता एतहुणयुक्तश्च महयमदात्‌ । क॒ पुनरसावदात्‌ ॥ सुवाह्वा सुष्टु निवासाया नद्या अधि तुग्वनि तर्थेऽपि एतददान्मह्म्‌ । . १५ “सुवास्तुनैदी तुग्ब तीर्थं भवति, । " तरणं › हि सुवास्तुतुग्शम्द्‌- ‹ एतत्‌ › अवगाहनाथम्‌ ‹ आयन्ति ? । अत्र योर्थः ` दानसंबन्धात्सुवास्तुशब्दो नध्मिधाने । प्रसिद्ध हि नयां दानम्‌ । नदीसेबन्धाश्च तुग्बशब्दोऽपि तीथौभिघायक इत्युपपत्तिः । निगमाथप्रकाशनायेवं सूक्तएते।ऽप्यन्बीक्ि- २० तन्य एवार्थं इयेतत्मदक्षितमाचर्येण । ‹ नेसन्ते [ २३.] इलयनवगतम्‌ । ! नमन्ते › इलयवगमः } ¢ कुदिन्ंसन्ते › इति निभमः । | त आ र्यं भैष ।विवासे कुविननस॑न्ते मर्तः पुन॑ः । यत्स- ` स्वत जिहीच्टिरे यदाविरर तदेन॑ईमहे तराणाम्‌ । [ ऋ० सं० ७ । २५ ५८ ।५ ] ॥ वसिष्ठस्येयमार्षम्‌ । तानहं मीरैहूषो मर्तो वर्षस्य सेक्तून्‌ धनवतो बख्वतो वा आविवासे आभिमुरूपन स्थित्वा परि- १ग. च. ज, “च्यते! २२। उत०,२ च. घं, ३ ग, च, ज, शमः ।२२। ४ क, खरम. च. ज. घ, मीरहुषो. ५ ग. ज, ग्वासे हति । विर ष. , ` 2, गवास डबि० ईमहे तुराणाय्‌, ६ क, ल, च, निहीडिर, ७ ग. च, ज. ११ मीडषो) घ क्ष, बील्ुषो. पदशः खण्डः १५ ] ` - निरुक्तम्‌ \ २२७ ्रामि । किरुक्षणान्‌ पुनर्मरुत आवषिवाते । खस्य हन्दरस्व सभूतान्‌ आपतत्वात्‌ । जथवा “मीन्डुषः, इति रुदरविषयं पष्ठयेकबबनान्तं स्यात्‌ । म॑ष्डुषो रस्य स्वभृतानिति । कष्मातुनस्ता- नसन्ते इत्यस्यो- नहं परिचरामि । यस्मात्ते मरुतः दुशित्‌. बहु दाहरणम्‌ नेसन्ते नमन्ते । पुनः वषोधुपकरेणास्मानपरति ५ नमन्ते प्रहवीभवन्ति । पिच । यत्सस्वती य्छरी रगतम्‌ एनः जिह।गरे र्जयन्ति यच्च आविः प्रकाशम्‌ । तदेवप्रकार- सुमयडक्षणमप्येनोऽस्मान्‌ जिह ठि छ्जयन्ति । तदेषां मरतां तुराणां स्वैरमाणानां प्रसदेनोमयलक्षणमवयजेमहि निर्णैदेमहीयेतदीमहे याचा- महेऽनेन प्चिरेणाराध्येतान्‌ मरत इति। ‹ नसन्त › इयेततुपशिाद्‌ द्वाद- १० श्चा्याये व्याख्यास्यामः ‹ अमि प्रवन्त समनेव योषाः ' इति श्पष्यने ` ‹ नसतिर(मोतिकम। वा नवतिकमौ वा ' [ निर० ७ । १७ ]। ‹ आ।हनसः' (२६ ) इलयनवगतम्‌ । ° आहननवन्तः › इलयवगमः । ध्येते मदा आहनसः › इति निर्गमः । ` परि' सोम प्र ध॑न्वा सस्ये नभिः पुननी अभि व॑सयाशिरम्‌ । ये १५ ते मदा आहनसो विहौयसस्तभिरिनदरं चोदय दावे मघम्‌ [ ऋ० सं° ९. । ७५।५ ] इति ॥ पवमानी सौम । ईैवेमौगीवस्येयमारषम्‌ । जगती । हे भगवन्‌ सोम परिग्रैधन्व परिपरक्षर एतस्मादशापवित्रात्‌ सस्तये शल्य यनायास्माकं नृभिरेकरैलिग्भिः पुनानः पूयमीन॑ः। आहनस इत्यस्य रिन्र । अभिवासय अभिप्र्छाद्य अभिमावय २० आशिरं तुतीयसवने । किच । ये ते मद्‌! आह- मसः । ये ते मदास्तव आहननवन्तः दवो वचचनवसेन संमोहयितार १७.ख. घ..क्ष^र, ठ. इ. आप्तान्रा । अथ? च. आ्तन्वाः पतत्‌. ९ म, च, ज, वीडुप्रो; ष. मीत्हुषो. २ क, ख, घ क्ष. जिहीठिरे; ग. ब, ज. निह।- हिरि, ४ ग, छज्जयति; च, ठज्जयते न्ति; ज. जयन्त. ५ च, सत्वरमा^ ६ ग अ. ज. स्ममः | २४। परे०. ७ ग. ज. स्वस्तये इति पाव०; घ. ट, सवस्तये नु ° दाते मघम्‌. < ष, भार्गवस्य करेरर्म्‌; ट. पवपव कवत करभो भवत्या, ९. क्ष, 2. परिष्व; च. परि-वन्वर पर. १० ग. परयशनत्ेर; च. पशः भवन० ज. परतवखनवत्वे) प. पटाः प्रत; इ, प; वव पलेन" पर ढ, इ, पडुव चनेन कमो. श , ` १ ३२८ दुगोचारय्तटीकासमेतं [ चतुौष्याये विहायसो महान्तस्तैरिनद्रं चोदथ प्रेरय दातवे दानाय मधं धनम्‌ । यथा- स्माकं तेभेदेनमिहतचेता; सन्‌ ददान्मधं धनमितयर्थः । ‹ अश्रसत्‌ ' ( २४ ) इयनषगतम्‌ । भ्रसादिनीति वान्नसानिनीति वा › रब्द्समाधी ॥ १५ ॥ उपो अद्रि शुन्ध्युवो न वक्षं नोधा इवाविरकृत भरियाणिं । अग्मसन्न ससतो बोधयन्ती शशवत्तमागात्पुमरे- युषीणाम्‌ ॥ ( ऋ० सं° १। १२४। ४ ) । उपादश्चि शुन्ध्युवः , शु्ध्युरादित्यो मवति श्रोधनात्तस्यैव वक्षो ्मौसोध्युढमिदमपीतर- १० दर् एतस्मादेवाध्युढं काये क्षकुनिरपि श्न्ध्युरुच्यते श्रोधनादेवो- दकचरो भवत्यापोऽपि श्ुन्ध्यव उच्यन्ते श्लोधनादेव नोधा ऋषि- मवति नवनं दधाति स यथा स्तुत्या कामानाविष्डुरत एएवघुषी रूपाण्याविष्कुरुतेऽग्रसदश्राश्नं भवत्यग्रसादिनीति वार्वैसानिनीवि वा । ससतो बोधयन्ती शश्वत्तमागात्पुनरेगुपीणाम्‌। स्मपतो बोध- १५ यन्ती श्ञाश्वतिकतमागात्पुनेरागामिनीनाम्‌ । ते वादीमन्त इष्मिणः ईेषणिन इति वैषणिन इति वार्षणिन इति बा बाशीति बादनाम बास्यत इति सत्याः । श्ंसावाध्वर्यो भतिं मे एणीदीन्द्राय वाहः कृणवाव सजुषम्‌ । अभिषहनस्तुतिमधिधैवणमवादां स्तरति मन्यन्त धेनद्री तेव शस्यते परितक्म्येत्युपरिष्टाद्‌ व्याख्यास्यामः ॥१६॥ ० इति" चतुर्थाध्यायस्य द्वितीयः पादः ॥ १. चज. अनसा. २. ट. ठ. ड. (अन्नपतानिनीति वा › नासि. १ क. ख. ७ (१५ ); ग. २५। १५; च. ज. २५; ठ. ड. (समाषी } इति निरुक्त- दीद्या षतुथाध्याये पञ्चदशः रण्ड. ४ क. ल, भाताध्युद इण; छ. त. द. भााभयूह इव्‌” [हायन "प्यूलछमिद ]. ५ छ. त. व्‌. “यूं (पायन. पयुद). ६8. "मला स, ७ छ. त. द्‌. वद्रषा. ८ छ, त. द्‌. ‹ स्मपतो बोधयन्ती » नाति, ९ छ. त. व्‌, 'त्पुनेरपुषीणाम्‌ ° १० छ, त. द्‌. 'ममिष३०, ११ क, ल, < (१६); छ.त., १६९ व. <, १२ ङ, य. ध. ‹ इति पादुः › नासि} छ, ई3 ९९ दिती" त, भतुर्थभ्पायि दिव्‌. इति नेकस्य चतु°, ओहः खण्डः १६] ` निरुक्तय्‌। - ३२९ उपो अदकं जन्य इति । फक्षीबत अभम । ओपसी । त्रिष्टुप्‌ । प्रातरवुवाकाखिनयोः शस्यते { आश्व भ्रौ° भगब्रस्दित्यस्य ४ । १४] | उपो मदक्षिं उपश्िष्टा द्यत इयमुप्राः । क्य । शुन्ध्युवः शषोधयेतुरादियस्थ। आदित्यो हि यदप्यदयुविमेवति तदपि रङ्मभिः शष्ट शुचीकति । पपूयैः ५ पतितरमुच्खते' इति बक्ति { नि₹० ५। ६ ] । तमांति वा शोधयतीति शन्ध्युः । त्स्य जन्ध्युवः । कथ पुनरूपशिष्टा दृर्यते । जक्ष न वक्ष इव । यथा तस्य खभासः छं प्रकाश्चजार षक्षोमूतमेतसिन्मण्डलेऽप्यूढमेवमि- यमुषा एतस्मिनण्डढ उपश्चिष्टा दृस्यते संनिकणीत्‌ । प्रासङ्गकमुच्यते शब्दसामान्यत्‌ । ‹ इदमपीतरत्‌ ' पुरुवक्षः पश्ुवक्षो वाङ्गम्‌ ( एतस्मा- १० देव " वहतेधौतोः । इदम्‌ ° अयम्‌ › अधिप्रेशितमेव ‹ काये ' शरे भवति । ‹ शकुनिरपि › य एष महुनौमायमपि खनधयुरच्यते सोधनादेव !। य * उदकश्वरो भवति › निदु एवेति दुग्धयुः । न्धुशम्द- ८ अपेऽपि ऊन्ध्यव उष्यन्ते' । ता अपरि हि स्याथी; शोषयन्ति । एवं तावदिथमुषा अदिष्यस्य भक्ष १५ इवोपशिष्टा दृर्यते । रिषं । इपमेषोषा नेधा इवाविरकृत प्रियाणि । ° नोधा ऋपिमेवति › । स हि ° नवनं ! सतोत्रं देवताः मति " दधाति” । स यथा छमुखेद्वणेया स्तुया पियाण्यासमनः स्वानि काम्यानि प्रकाशयति आव्रिष्णोति देवताः प्रति पप्रमियमुौः सा््ैनं एवेद्र्णेन प्रकञ्चेन रूपाणि जनानामाविष्कुरते प्रकाशीकुर्ते । ९० किंच । इयमेत्रोषःः अश्षतन्नं ससतो बोधयन्ती । ‹ अश्र अन्नम्‌ | तद्प- तिकरषभ्यत्तया सीदति तद्वा सनोति संमजत इति अग्रसत्‌ गृहाधिकरि नियुक्त अनसाधिका शी । सा यथ प्रातरेव क्षरादुपादानार्थं ससतः खतो जनान्‌ दोहकादीन्‌ बोधयसनं साधविष्यन्तीयेवमुपाँ भपि जनान्‌ बोधयन्ती । तत्काठे हि" ते इतिकर्तव्यता जनाः प्रतिबुध्यते । तेनैतयैव बोधिता ९५ मन्ति] आह। कदा पुनरेतद्धवतीति। उध्यते यदा शश्वचमागात्‌ शाश्वति- १ क. ख, ग. ज. इति निगमः। कक्षी"; च. इ ‡“ । कक्षी° निगमः. ९ च. "मभिङढ०. १ च, एवमता. ४ व. इञ. ट. ठ. ठ. सत्न एवो) ब, सात्मं" एवो" न. ५ ध. ठ. हितङ्तव्य'; 2, इ, हि तत्कर्म ६ म. ज. ष, ज्ञ, द, ठ. ह, इध्यन्ति; ष. इष्यनिर ने. ४९ ४९ । ३३० दुगचार्थृतरीकासमेतं [ अर्थ्य कतमा नियतमा आगात्‌ आगच्छति तदैव जनानवनोषयति। एवमुषा शूपा- ण्याविष्कुरते। एवं च क्ष इवोषाः क्िष्टदियश्च दश्यते । आह । कासं शशचत्तमा इयमुषा इति । उच्यते । पुनरेयुषीणाम । पुनरागामिनीनामिसथैः। या एताः काशिद्रला पुनरागच्छन्ति ताः पुनरयुष्यो गावोऽन्या वा । तासां ५ पुनरयुषीणामिति निधीरयति। एतैव दश्वत्तमा शशवतिकतमा । एवमेतस्मिन्‌ मन्त्रे सामध्यीदग्रसदियनसाधिका खरी उध्यते । अग्रसदियसपार्थः सा हि तत्काठे जनान्‌ दोहकादीन्‌ बोधयति । उध। अपि च तत्काङ एवागच्छतीत्येवमुपमानमुप- पद्यत इत्युपपत्तिः । अन्ये तु मक्षिकामग्रसदं मन्यन्ते । सापि छने सीदति १० सनोति वान्नं तत्काले च प्रतिवुध्यमानान्धान्‌ बोधयतीति । ' इष्मिणः” (२५) इलयनवगतम्‌ । ‹ ईैषणिन इति वा एपषणिन इति धा आ्णिन इति वा इति शम्दसमाधर्मैः । ' ्रिसे कं वभिः सं भिमिक्षिर ते रसिभिस्त ऋकंमिः सुखादयः । ते वाशीमन्त इम्मिणो अर्म रो विद्रे प्रियस्य मार्तस्य धाशनः [ ° सं° १ । ८७ । ६ ।॥ इतिं १५ निगमः । रारहुमणस्य गोतमस्येयमाषेम्‌ । जगती । मार्तस्य प्रेयङ्गवस्य चरोरियं याज्या [ मत्रा०सं०४।११।२] । तत्र यक्तं ‹ प्रियवती याजयानु- वाक्ये भवतः, [मत्रा ०सं ०२।१।८] इति। श्रियसे कं श्रियोऽथीथ यजमा नाय आत्मने वा | कमिलनर्थके एर । कामयेति बास्यायेव्छम्‌ । मानु मिः दीतिभिः सूर्रकममिर्यऽन्तिक्षलोके मरुतः संमिमिक्षिरे संगच्छन्ते ९० त एव रस्मिभिः सथैलेकनियन्तुभिः (संमिमिकषिरे इयेतदेानुवपेते । त एव च क्रकरभिः रसहतभिः संमिमिष्िरे । सुखादयः सुखदातारो जनानाम्‌ । शोभनानां वा हविषां खादितारः सुखादयः । इष्मिण इलस्य त एव वाश्ीमन्तो षाम्मिनः । इष्मिणः पणिनः उपगमनवन्तः। एषणिनो वा इच्छावन्तः । अषि- ९५ णिनो वा आभिमुख्येन सर्वाथीनां दर्टारः । अभीरो विद्रे विदारयितन्ये शत्रो प्राते विगतभयाः । अथवा विद वेभ्रि जने । य एवंलक्षणा मर्त क~~ ~~ ५१ ग. ज. “सायकान रग. च.ज.व.ट. ग्यः । २६॥ भिय, रमज, भानुभिरिति । रा”; घ, ठ. भ तुभिः संमिनिकिरे ° मारुतस्य घ्नः, ४ क. स. च. घ. क्ष, 2. राहु, ५ क. ख. ष. ज्ञ ट, ठ, ड, शपङमेऽ कामये इति, ६ ३० क्ष, ट. ठ. ड, “दव चानुव, षोडशः खण्डः ] । निरुक्तम्‌ । ३३१ स्तेषां मरुतां यतस्थानमन्तिक्षलोकस्तस्य प्रियस्य मार्तस्य मरतां लमूतस्य धानः स्थानस्व प्राप्तये तानेव मरुतः स्तौमीयप्याहारः । एवमे- तसिन्मन्त्रे ‹ वाशीमन्त इष्मिणः › इलेतस्मादेकवाक्यसंबन्धात्‌ इष्मिणः” इत्यतन्मरद्विशेषणम्‌ । ‹ वापि वाङ्नाम › | ' वाश बाणी › इति पठितं वाङ्नामसु ( निव ० १ । ११ ) | ‹ वार्यत इति ? करकवधारणम्‌ । ५ ˆ बाहः (२६) इत्मनवगतम्‌ । पक्षेण चानेकाथेम्‌ । ‹ शस॑बाष्व्ो प्रतिमे गृणीहीन्दीय वाहः छृणवाव जुष्टम्‌ । एद बरहियज॑मानस्य सीदाथ। च भूदुक्थमिन्र॑य शस्तम्‌ › [ ऋ० सं० ३। ५३ । ३ ]॥ विश्वामित्रस्येयमर्षम्‌ । ष्टुप्‌ । होता तऋीति । हे अवयो एहि प्रति- गृणीहि । शंसावावामुमावपि । न दप्रतिगीर्यमाणं शस्यते नाप्यदस्वमानं १० प्रतिगीयेते । एवमितरेतरोपकारकत्वमभिपरेयोक्तं द्विवचनं शशंसावः इति । एवमितरेतरगुणसंपन्मेतत्‌ बाहः स्तोत्र छणवात्रावाम्‌ । स्तोम एव हि देवानां वोढा भवति । ‹ वादिष्ठो वां हवानां बाह इयस्य स्तोमः इति वोदृतमः स्तोमः" [ निर० ५ | १] इति हि वक्ष्यति। एवमियमभिवहनस्ुतिः । १५ एवमेतच्छल्रमाभिगुंस्यगामि इन्दो इनार्थम्‌ जुष्टं प्रियं तस्य यथा स्यात्तथा कुमः । अन्ये लेनामभिवणप्रवदिनी स्तुति मत्यनते वाहशबदो ददकबाहामिषानसारूप्यात्तर धक्तरूपतर इति कृवा । यदा पुनेर तदवमर्थो योभ्यः । इन्दरयदं बाई: सोमोदकपूैमयिवणफ्काष्यं बाहो जुष्ट रियं यथा स्यात्तथा कुवः । तद्धि सुशु्तं सुप्रतिगीरणं चेन्दल्य परति. २० जनकं भवति । एतदेव कतन्यमावाम्यां यतो ब्रवीमि । एदं बहिैजमानस्य सीद्‌ । पएतद्ियेदेतदप्रतः स्तीणैमप्रेण होतारं बर्हः सीद्‌ । ‹ प्रति- गरायोपविशति › इति दुक्तम्‌ । यजमानस्यामिप्रेतकामावाप्तय भासीद | क १... ज. र्थम्‌ । २७। हसा २ ग. ज, शृणाति । विन्वाम, ३. ज, "माभिवोद़ आभिमु) ष. ट.ठ. ड, (माभिमुरव्यागामि. ४ क. ल, २५ च. क्ष, ठ, इ, शगामि इदं इन्दा च. श्गामि ` इन्द्रा? इष्‌. ५२. र. कर्मः, ६क. ख, षह. ट. ठ. ड. 'तवेनामधिषवणपवादां तोमाभिष०; ग. ज. श्वेनाममि (षि) षव; च, शवेनामभिषवण -अरवा° पव दां सोमाभिषवण. ७ ठ. ड. युक तर. < घ. श. ट. ठ, उ, वाहं. ९ क. ल. घ. ट. ठ, इ, यतोऽतो ब १० च, सष. (सः › नात्ति, १० ३३२ दर्गाचारथकृतरीकासमेतं [ चुरथाष्ये मवमेस्थाशिरेणैतच्छल्यत इति । उपविष्टं ममाग्रतोऽथानन्तरमेव मवति उक्थं शक्ञमेतदिनद्राय इनदराथै शस्तम्‌ । नात्र मम वाङ्‌ गृक्यम्पियः} एवमियममिवहनस्तुतिरथवाधिषवणप्रवादा स्तुतिः; ॥ उभयथापि वियम्‌ ‹ टेनद्री तेव शस्यते › । इदमेवेकूमभिधानमत्र ग्युर्पा्यत ज्खयभिप्रायः । ५ परितक्म्या [ २७ ] इति एतत्‌ ‹ ङपरि्टव्याख्यास्वामः ` षेड- शाध्ययि [ नि₹० ११।२५ ] । तत्र ह्येतत्‌ “किमिच्छन्ती सरमा प्रेद सनद्‌ ' इयेतस्मन्मनत्रे प्रसक्तमायास्यतीति टाचतराथमुकष्टमिति ॥ १६ ॥ नूवभध्यायस्य द्वितीयः पदः ६ १०५ ` सुवित सु इते सूते स॒गते प्रजायामिति वा। सुवितेमा धा इत्य निगमो भवति । दयतिरनेककमां । नवेन पूर्व दयमानाः स्यामे- तयुपदयाकमे । य एक इद्विदयते बस्दिति दानकमौ वा विभाग- कम वा । दुवेतैभीमो दयते वनानीति दहतिकमा दुतद्वौरः । बिदद्रसुदेयमानो वि शत्रूनिति हिंसाकमो । इपे सुता इन्द॑वः भरात- १५ रित्विना सजोषसा पिवतमन्विना तान्‌ । अथं हि बामूतये बन्द नाय मां वायसो दोषा दय॑मानो अतरुबुधत्‌ । दय॑मान शचि। मूचिदिति निपातः पुराणनवयोनचेति च । अचरा चिज्बु चित्त- दषेों नदीनौम्‌ । अद्य च पुरा च तदेव कमे नदीनाम्‌ । नूच॑ पुरा च सदनं रयीणाम्‌ । अद्य च पुरा च सदनं रयीणां रयिरिति ९५ धननाम रादेदौनक्मेणः ॥ १७ ॥ [ण 3 सुकते ( २८ } इत्यनवगततमनेकारथं च + ‹ खु ति मूते › इनि वा ९ ग. ज. बाकमोस्तीत्याभि०; च, वदसदधर्मसतीत्यभिः क्यृषे, २ क. ख < ( १६); ग. २७ ( ! ); इतेष्वज्ये नास्ति. २ ग, ज. नवमाध्यायरिती°; ठ. ड, इति निरुकटीकाया चतुरथोध्यये षोडशः खण्डः । इति मकभा०. ४ च. पाद्‌? , समाप्तः ५ क. ख. छ. त. द्‌. अहं- ६ क. ख. १८१७) व्‌, १.७८.ड. ७ सुधिते सु इत इति सुषि इत्य, ८ क, स, ष, इ, ट, 2. इ, इत. इति चले. सप्तदशः खण्डः १७ ] =. निरुक्तम्‌ । २३३ शब्दसमाध । अग्र यदा ‹ सु इते › इति तिपरिणाम्तद्‌ ‹ सुगते ` इत्यथः । यदा ^ सूते इति तदा प्रजायाम्‌ › । सूते देवदत्ता पुत्रमिति प्रजायत इयथः । एवं ' सुवते ! इत्यसय पसु हते सृते * सुविते इयस्य शब्दसमाध | तथेोरेतयथासंस्येनाथवचनं “कुगति प्रजायामिति ' । ‹ सुविते मा धाः, इयपि #! निम । भनाधृष्टमस्यनाधृधंदेवानामोज, । अभिशस्तिपा अभिशस्तो न्यम्‌ । अनु म इद वरते ब्रतपतिभन्यतामनु दीक्षां दीक्षापतिरञरसा सय- सपागे। सुविते मा धाः [ मैत्रा सं०.१।२।७] इति । अनेन तानृनघ्ं संयते । हे तानृनप्् अनाधृष्टमसि अनाधग्रितमप्ि । लपि स्पृष्े समधोपयन्निता ह्येते नान्येन्धैसमै ्रोहमुपया्न्त्यविजः । कुतः १० पुनरेतत्सामर््यं तवेति । इतो यस्मात्‌ अनाधृष्यं देवानामोजः । अनाध- षैणीय त्वमोनः । बलमियर्थः । किंच । अभिशस्तिपाः अभिशंसन््पपि । अनमिरशक्ति हे धृत आत्मना वौनभिशंसनयं केनचित्‌ । अनवयमियैः | अनुमे इदे व्रतं ब्रतपतिभन्यताम्‌ । अनुमन्यतामिदं तरते कर्म व्रत पतिरक्निः । स॒ च मयेपेयमानामनु दीक्षाम्‌ । अनुमन्यतमेनां दक्षां १५ दीक्षापतिः सोमः । किंच । अङ्गसा अनन्तदिंतमहं समुपागम्‌ उपगत- वान्‌ योऽहमेतद्पपम्‌ । स॒वं हे तानृनप्न एतरमुपगतवन्तं मां सुविते सुगते स्थाने यत्र गतानां शोभनं गते भवति तत्र घेहि । अथवा प्रजायां जनयितव्यायां धेहि । यथा बहृपत्याः स्याम तथा कुर्वियथेः । ‹ दयति * ( २९ ) इत्येष शब्दः ‹ अनेककमा › अनेकार्थः । न॒ २० १ ग.ज. हति प्ररिणा; च. इति"पिणा? पर, २ ग, च, ज. शमः । २८॥ अना. ३ ग. च. ज. शनाधृष्यमित्यनेन तानु ४ क. ख. घ. क्ष, ट, अन- भिशस्त्यञ्जक्षा सत्वयुपेषां ( ट. ननु" पां } पविते; ठ, ड. अनभिश्च- सनेन्यमनु मे दीक्षां दीक्षाषतिर्मन्यतामनु तवस्तपस्यतिरञजसा त्यमुपगेषं सुमिते, ५क. ख, ष. न्न. ट. ठ. ड. नान्येन्यक्िन्‌,६ ग, ज. पापि नून अत्मना बा, ७ च. ट. शस्तिर स्ते. < च. धत “ आ° त्वं, ९ ष, दन खा. १० ग. ओ, पत्यमुपाग उप ° ९ च. 2, सत्यमु; उप” पेषं; क्ष, सत्वमुप ग उप ११य. ज, दश स) व. सुदत्र शद्‌ । षष, ट, ठ. ड, ेतव्रिशत्‌ । घ्र कष, मेतक्गषे सूस त ३०, १९ ३३४. वुगाचायंङृतदीकासमेतं [ श्रथाय वनेकविकलयप्रकृतिः । यथा सुवितेशन्दस्यान्येनान्येन धातुना विगृह्याने- काथेत्वमुक्तम्‌ । इणा विगृह्य ‹ सु इते › इति ° अनेककमा ! गत्य्ैलं सूतिना च विगृह्य ' सूते › ईति इत्यस्य द्वावर्थौ प्रजाथेत्वम्‌ । नेवमिह । किं तर्हि । एकपरहतिरेवायं १ शब्दोऽनेकार्थो भवतीत्यस्य विंशेषस्योपद्योतनारथ- मुदाहरःते । एवमुच्यमानेऽभ्येेकायैले दयतिरनेककवेयेवमुक्तम्‌ । अन्ये तु हवते । यथा ‹ सुविते ' शब्द्‌ऽनेकार्थोऽनवगतसंस्कारश्च नैवमयम्‌ । किं तरिं । अनेकार्थं पएत्रायमिति । एरमनेकार्थत्वे प्रतिङ्गयेदाहरणेनैवो- पपादयति । १० ४ नवेन पू दयमानाः स्याम इति › एतस्मिन्मघ्रे दयतीयेष श्ञब्दः ८ उपदयाकर्मा › । उपदयेति रक्षणमुच्यते ॥ दयतिरपदयाकमी नवेन धन्येन पूर्व॑ पुराणे रक्षन्तः स्याम पुराणेन च नवम्‌ । इष्टं हि नवेन पुराणस्य च रक्षणं पुराणेन च नवस्य । प्रसिद्धं च ठोके । तस्मादिहायमुपपदयत १५ उपदयाकमौ । चतुदैशेऽध्यं येऽस्य शेषः [ नि₹०° ९। ४३ ]। १्य एकं इद्वि दयते वसिति, एतस्िन्भन्त्े दानकर्म वा विमागक्मा वा| ° य एक इदि दर्थे वसु मतय दाद । ईशौनो अप्रतिष्कुत इन्द अङ्ग [क्र सं° १ | ८४।७]॥ दानकमौ विभा. रागणस्य॒गोतमस्धीषम्‌ । य इन्र एक ९० गकमौवा एव॒ स्वतन्त्रो विदयते विविधंवसु धनं दयते ददाति ॥। कस्मै । मतीय मनुष्याय । रक्षणाय । दादयषे दत्तवते हवीषि । अथवा विभागकमौ । १ च. सुवितक्ञ", २क. ल, घ. ट. ठ. ड. °सुतिना धि; च, सूक्निा चं बि°. ३ क. ख. ग. ज.घ.ट. ठ, इ, इति च प. क. ख. घ. स. ट, इ, प्रः ५ ग. विति" त; च. सुभि" ते; ज. सुवित. ६ ग, ज, शुराणेनपस्य; व. पुराणेन ` नवस्य च. ७ क. ख. ष, क्च. ट.ठ. इ, ध्याये इत्यस्य; च. °ध्याये- केतन इत्य. ८ ग, च. ज.षा। २९। य;ठ., ठ. वा} गन्वस्तु । यु ९ क.. ख. च. राहूमण", ६० क, रू. ष, ठ. 2, इ, स्वाम्‌ । देनत्री उष्णिक्‌ । वम ९५ च, शस्या । “य देनतरी उण्णिकृ. सपद: खण्डः १७] = निरकतद्‌ | ` ३५ दामे धमु विदयते । विभजते इवर्थः | किरुक्षणः एनरिनद्रो ददाति विमते वेति । उष्यते । ईशान हरः अप्रतिष्कुतः अप्रतिस्माठितः संप्ामेषु । हदः अङ्ग प्रं धैमे ददाति विभजति षा दादे यजभा- नाय । तमहं स्तोमि । सोऽस्माकमेक्तकरो लित्यमिप्रायः । ईशान इनद्रोऽन्त् दानगिभाग म्बा दाङुमे यजमानाष वेदवाक्य श्रूयमाणः विमन्य- ५ ुयौत्‌ । तस्मद्ाक्यसामथ्यीदत्र ८ दानक धा विभागका षा › इष्युपपयते । ‹ दुषेतमीमो दयते षनानीति दहनफम › । एतस्मिन ° दहिकमौ ' । निगप्रकते नितीति । ' दुद्र ' । दर्वारणी श्यः । अ जह प॑पतीत पर णो गोतो सानः तु जाना | शूर- १० सयव प्रसितिः क्षातिरोमुमीमो द॑यते षनानि दहतिकमी [क्र०सं०६।६।५]॥ अग्रवी। मद- हाजस्या्पैम्‌ । त्षठुप्‌ । प्रातरवुषाकाधिनयोः शस्यते [ आश्च० शरौ ४।१२ ] । उपजलित्यप्नः अष अथानन्त- रमेव तस्थ निहा जाला दारु पापतीति पुनः पुनः पतति । परदृष्णः १५ भषवितुः इनस्य गवां देवपणिभिः सह॒ असुरुष्यतः । अथवा गोध अप्सु मेषेन सह युध्यत इयथः । नेत्युपमा । इन्रस्य गेषु युष्यत इव अशनिः सैजाना सुज्यमाना यथा परतति तेनैव तुञ्पमाना तथ्नग्बौखा दारु पापतीति किच | शर्व प्रसितिः क्षातिस्रः । यथा कस्य- चिदकान्तस्ेद्रसयं धापरतिहतगतेः प्रसितिः प्रस्ैनं संपरामानुप्रेशमागै- २० स्ठिनमिनावरुणैः शत्रुम कणेः स्यादेवमस्यमिःक्ातिरदहनमागीः पै. १. विभजति° ते, ९ग. ज. विभजति; च विभजते. २ क. ल. ग, भ. धर ट, ठ, इ, 'तिस्वि. ४ ग. ज, धन्वं, ५१. अ, शनाय स्ववा; ख, भाय वं (षं ) से (ष) वाक्ये, ६क. ख, घ, ठ. ठ. इ. शूवमाणं) ष. श्रयमापःः ण.७ग.च, ज. न्त्यः ३० । अधर < ग. वृष्णो । २५ अगिवी; पट. बृषणो° दतु", ९ ए, ल. ष. ह. ठ. ठ, इ ° पाना तेभग ग्मानो यथा पतति | अङ्ञनिर्वजः। तथा; शच. पूज्यमाना यथ। पतति तेनैव सुज्यमाना, १० ग, ज नन््स्पान्यस्य वार) भ, ननदरस्पं भर स्यान्यस्य, ११ग. भ. प्रतय १,१२क.स. ष. ठ. ठ, इ. श्मिः पकोणेःः) च. गमिः आणैः" व) ट. "भिः कीणे." रा. १३३. ख. १, ष, द. ठ, इ. दुहाम्‌ च, शराः" |. हण" शद्‌. ११ ' ९३६ दुगोचा्षतदीकासमेतं ` ( चदुधौष्यय दग्धभस्मीमुतवरकै्ुरमादिभिराकीयते । कद पुनरेतद्भवति । दुषैतंुीरो दावाश्रीमूतः मीमः सवेप्राणिमयंकरो यदायमभ्निदैयते दहति । किम्‌ । नानि । एवमयमान्नेये मनने वनशब्दरंनिकषै श्रूयमाणो दयतिशब्दो दह. नादन्यककिमभिदभ्यात्‌ । तरमात्सामध्य्ौदिहायं ‹ दहनकमौ › इतयुपपत्तिः । ॥। ° िदद्रसुदैयमानो वि शत्रूनिति हिंसाकभर। इन्द्रः पूमिदातिरदासंमैै- सिंददसुदय॑मानो धि शत्ैन्‌। ब्रहम॑जृतस्तन्व। वारान मूरिदात्र आपृणद्रोदसी उमे [ ० सं० ३।३४। १ |॥ बिश्वमित्रस्येयमाषम्‌ । त्रिष्टुप्‌ । उद्विद्रमिदोरिष्केवक्ये निविद्धानीयश्य सूक्तस्य [ ओश्व° श्रौ° ९।८ ] प्रथमेवेयम्‌ । इन्दः पूर्ित्‌ असुरपुरां मेघानां वा भेत्ता । अद्भिः पणी १० अपो वा पराठ्यन्तीति मेषाः पुरः ८पृ पाठनपूरणयोः' [ धा० ९। १७ ] इयेतस्थ । आतिरत्‌ आभिनत्‌ दासं दसयितव्यं मेधम्‌ । कैः सहायैः संह । जैः ददेव देतरैमौप्यमिमैरव । पिञक्षणः पुनरसाविन्दरो य आतिरत्‌ । वरिदद्सुः प्रप्तधनः । किं कुर्थनातिरदासम्‌ । विदयमानो विविधं हिंसन्‌ शत्रून्‌ ये पेघवधप्रतिबन्धिनः । १५ दिंसाकमी आह । क विदद्रसुतवनैयैकेन गुणेन युक्तो म । इन्वः स॒ एतदकरोत्‌ । ने्युच्यते । ब्रह्मजुतश्च ब्रह्मणा स्सुतिलक्षणेन लुतः प्राततः प्रीतो वा ब्रह्मणा । तन्वा शरैरेण वाटवानो वधमान आ्रणत्‌ आपूरयति रोदसी ्यावापृथिभ्याबुमे अपि । भूरिदात्रश्च बहुदानो य ॒इन््रो दासमातिरत्‌। एवमत्र " विदद्वसु्दयमानो २० नि शरन्‌” इति श्रुसंनिधौ दयतेः किमन्यत्सामरयुपपयेतान्यत्र वधात्‌ । ‹ इमे सुता इन्द॑रः प्रातरिखना सजोषसा पित्रतमश्चिना तान्‌ । अहं हि व।मूतथे वन्द॑नाय मां वौयसो दोषा दय॑मानो गतिकमौ अबरूलुधत्‌ । ‹ दयमान इति › । अत्र॒ दयतिग व्यथः । दयमानो डीयमानः काको इन्तरिक्षणाध- सतान्मां सुतं दोध्रा दोषायामबोधयत्‌ । मृग्योऽत्र शेषः । ८१९. च. ज. "कनो । २९। इन्रः, २. ज प्मैरिति। विष्वा; ष, ट. मकैः° भूरिवात्. 8 ग. बृषात्‌ । ३२। इमे, ४ ग, “न्द्बः* धुत्त्‌; ठ, र. , “वष इति।व्‌षमान इति", ५ क,ख, ठ. ड, “मान उीय ष, 2, 'नानेद्ीच ९९ च, भानो रौय° डी. सक्तदशः खण्ड १७ ] निरतम्‌ | ३३७ ‹ नूचित्‌ ' ( ३० ) इति एष निपातः " भनेकार्थेनेह समाम्नातः । न हि निपातानां प्रकृतिप्रययादिः संस्कारोऽस्ि यस्यानवगमः स्यात्‌। स च पुनरयं 'पुराणनबयोः ? अथयोर्वतते । प्रकरणो- नूचित्‌ नूच पपदवशचादुराणतां कस्यचिद्थस्यावद्योतयति इत्येतौ पुराणनवयोः नवतां च कस्यचित्‌ । ‹ नृव (३१) ति च'। ५ जयमपि पुराणनवोरवतेते । भयं तु नृचिदि- खेतस्ैवा्थसामान्यप्रसङ्गादसमाश्नात एवोदाइतः । नृचिदियस्योदाहरणैम्‌ | ‹ भया चि चिततदपे। दीनां यदाभ्यो अरदो गातुभिन । नि प्ता अग्मसदो न सेदुस्वयं टब्दीनिं सुक्रतो रजति ' [ऋ° स० ६। ३०। ३] ॥ मदद्राजल्येयमाैमू । तष्ट । उस्थपयंयिष्वष्छावाकस्य शस माष्प. १० दिने सवने विनियुक्ता [ माश्च० प्रौ ° ५।१६]। जस्यामृचिनूचि- अद च पुरा च तदेव कमै नदीनां वतैते । दित्यस्य "पुरा? कतमदत्‌ । उदस्य वहनं कम । कथं नामस्य इत्यर्थः ऊे।कस्योपकारायाजल्लमेता वहेयुरिति। गातं गमन" मर्गमाम्यो नदीम्पोऽधौय ल्मरदः सखन १५ स्वम्‌ । किम्‌. । गमनम्‌ । गच्छरन्धनेनेति गमनम्‌ । हे इन्द तदेव कमौ- द्यापि वर्तते तासां नदीनां यथाच्यादिष्टमेव त्वया । ताभिरवापि तदनुष्ठी- यत इत्यभिप्रायः । तदुक्त पुरस्तादपि ‹ इन््रो भस्मी अरदत्‌ इत्यत्र [ निर्‌० २ ।२६ ] । एवं तावदयं त्वयैव नदधीनिनोपकोरेणानुगृह्यते रोकः । किंच । नि पर्वता अद्मसदो न सेदुः । य एते पर्वताः परवन्तो मेषा जब्म- ९० सदः । निष्पादयितन्यमन्मस्माभिपित्ितदर्थमुद्यान्तरिक्षठेकि सीदन्यव तिष्ठन्ते गच्छन्ति बा । तेऽपि युषमद्रे प्ुदिता एवोदकमूता नं चेभूम्याम- निष्पत्य सेदुः । सीदन्तीत्य्ः । तदेवं हृत्वा फं बहुना सबेधाघयुदक- ्रानद्वरेण त्वयवैतानि हे सुकते संकमेन्‌ सुदृढानि ददीकृतानि रजाति। सेका ज्यः । ल देदेषमिवमनमुदकं च न ग्यभास्यः सवे एवैते ठेका ९५ १ च. शति च मास्ति. २क. ल. घ. ट. ठ. इ. ^नवयोप्यवोरव; च, नष ण्यो र्थयो. ग. च, ज. 'हरणम्‌। ३२ । अदा०. ४ म. नवीनां ° पि । भए} च. 2. नदीनां ° त्वया ०. ५ क. ल, ब. दृढानि; ग. ज. घ, ष, इतछानि, ६ ष. , मण्डत्यने०., ७ ठ. इ, गद््जनाहरित्य”, ८ ष, क्ष, ठ, ठ. ड, पग्रादे०, ९ । 8 शतानि ` दुक, १०क. स. ष, 2, ठ, इ, हे एक” च. "कतो ` धुक° हे, ३१ ४१ ३३८ दुगौचार्यछृतटीकासमेतं -[ षतुष्याये नाभविष्यन्नित्यमिप्रायः .। इायेत्यस्य संनिधौ वतमानो नूचिदिष्येष पुरा- णाभिधायीप्युपपदयते । इह पुराणनवभोरिवयक्तम्‌ । तत्र पुराणाभिधायित- सयैतदुदाहरणम्‌ । नवामिधायिनो ^ नू चिन्न वायोरमृतं वि दस्येत्‌ › (ऋ ६।३७।३ ) । भत्र हि वक्ष्यति ‹ नवं च पुराणं च इति |नि₹१०।३] ५, नृवेत्यस्योदाहरणैम्‌ । * नू चं पुरा च सद॑नं दयीणां जातस्थ च जाथ- ॥ मानस्य च क्षाम्‌ । सतश्च गोपां मव॑तश्च भेरंरदवा अग्नि धरयन््रविणोदाम्‌* [ ० सं० १।९६। ७ ]॥ कुत्सस्ययमंषिम्‌ । षषठेऽहन्याभनिमा- दते शरसे जतवेदस्ये सुक्ते शस्यते [ अश्व° श्रौ° ८।८ ] । नूच पुरा च सदनम्‌ । अद्य च र्पुरा च सदनम्‌ । १० तस्यैव “अद्य च › कस्य | रयीणां धनानाम्‌ । किच । जातस्पेऽ्प- इयर्थः स्य जायमानस्य चाभिनिष्पयमानस्य मूतजातस्य क्षाम्‌। निवासमिलर्थः। ^तस््ात्सर्वादतून्‌ परवोऽ- प्िमभिसरषन्ति, इति विज्ञायते [मत्रा ०सं० १।८।२ ] | ‹ यत्र गां शयानां निर्जेगाति मृतामेतामविद्रान्‌ मन्यतेऽन्व्नो येते प्रविशन्ति इति च वि्ञा- १५ यते [मत्रा० सं १।८।२ ]। तस्मादुपपदयते स्थानत्वं निवासलं ` चश्नेः। सतश्च निष्यनस्यं मूतजातस्य गोपां गो्तारम्‌ । मवतशचोत्प्यमा- नस्य मृरे्बहनो गोप्तारमित्यनुवतेते । य एषरक्षणोऽभ्निततं द्विणोदां घनस्य दातारं देवा धारयन्‌ । धृतवन्त इयथः । क । हविरवहनकमौणि । ‹ अथा देवा दधिरे हव्यवाहम्‌ इति वक्ष्यति [ निरु० ६ । ३९ ]। एवमिह ९० ‹पुरा च › इयस्य संनिधौ (नूच इत्येष शब्दो वतेमानो नवाभिधायीु- पपद्यते । पुराणाभिधायित्े परयेष्यमस्योदाहरणम्‌ । (दावने *( ३२ ) इयनवगतम्‌ । ^ दानस्य इलयवगमः.। * अकू - पारस्य › ( ३३ ) इत्यनवगतमनेकाथ च । ‹ क्षकुत्सितपरणस्य › इत्य- बगमः । दयेोरप्पेतयारेक एव निगमः ॥ १७ ॥ २५ १ ग. च. ज “हरणम्‌ ! ३२ । नू. २ ग. रयीणां ° द्रषिणोदाम्‌; ध. ट. रयीमां > देवा अरि, ३ क. ख. "मार्ष । पृष््यश्य ष्ठे; च. नमां * वठ° पृष्ठस्य ४श्च. ट. ठ, ड, ‹ पुरा च › नासि, ५ व. ट. ठ. ड. निष्यनभूत०. ६ क. ख. ` अकुपरणस्य; घ. पञ. ट, ठः इ. अङुत्ितं पर. ७ क. ख. १८१); ग. २८। २४; च, ज, ३४; ठ, ड, गमः । इति निश्क्तटीकायां बतुर्थाध्यये सद्र १० खण्डः, भद्टदन्नः खण्डः; १८ ] निरुक्तम्‌ । ३३५ विदाम तस्य ते बयमपारस्य दावने । विद्याम तस्य ते वयमङ रणस्य दानस्यादित्योऽप्यकूपार उच्यतेऽकूपारो भवति दूरपारः समुदरोऽप्यकुपार उच्यतेऽकूपारो भवति महापारः कच्छपोऽप्यकू- पार उच्यतेऽकूपारो न ॒पूपमृच्छतीति कच्छपः कच्छं पाति कच्छेन पातीति वा कच्छेन पिवतीति वा कच्छः खच्छः खच्छ- ५ दोऽयमपीतरो नदीकच्छ एतस्मादेव कषुदकं॑तेन छा्यते। ` रिदीति शृङ्गे रकसे विनिकषं । निरयति शृङ्ग रक्षसो विनिक्ष णनाय रक्षो रक्षितन्यमस्माद्रहसि क्षणोतीति वा रात्रौ नक्षत इति वा । अप्निः सुतुकः सतुकेभिरशरैः । सुतुकनः सुतुकनैरिति वा सुप्रजाः सुमजोभिरिति, बा । सुपायणा अस्मिन्यहे विभ्- १९ यन्ताम्‌ । सुप्रगमनाः॥ १८ ॥ “ यन्मन्यसे देण्यमिन्दं क्षं तदा भैर । वरयाम सय॑ ते यमक पारस्य द्विनें ' [ ऋ° सं० ५।३९। २ ] ॥ अत्रभौमस्येयमार्षम्‌ । अच्छावाकस्य तार्तीयसवनिश्चे भावप नियुक्ता ‹ यदिन्द्र चित्र इतीयं १५ च ( आश्व० श्रौ० ७।८)। हे इन्द्र यन्मन्यसे जानीपे लं बरण्यं वरणीयमेतद्धनमिति चक्ष च यत्‌ दुतिनिवासभूतम । धुतिमदियर्थः । तदस्मम्यमाहर । कदाचि्मार्हयापरि न दथा अतो ब्रूमः । तस्य त्वयाहतस्य धनस्य विदाम ठमेमहि वयं ते तव स्मृतस्य । किंठक्षणस्य। अकूपारस्य अकुपररणस्य । अकुस्सितपूरणस्ये. २० अकूपारस्येय. वयथ: । येर्म ङभ्येन सुपूणेमात्मानं मन्येमेहि । स्याथैः पयौप्तमेहिकाय च प्रेयसे अ।मुष्मिकाय चेयर्थः। दावने दानस्येत्य्थः । ईदृशस्य भवत्करस्य दान वेथमेव ठन्धारः स्यमिलयभिप्रायः । एवमिह यन्मन्यसे वरेण्यं १ ड. ठ. ड. कुपर्णस्य; छ. द्‌, भमकूपरणस्य. २ क. व. २ [१८]; द्‌. २. ९५ ट ग, ज. ैेण्यमिति । अत्रे; घ. ट. वरेण्य ०मकृपा०, ४ ठ. ड. तस्य त इति । अने. ५ ग. ज. '्सवनियक०. ९ ग. ज. “इत्थानपि न या०. ७ ग. अ, यतो; ष, ज्ञ. ट, ठ. इ. अयतो. ८ ठ. ^ येन ठग्येन > दानस्येतर्थः › नास्ति. ९ क. ज. ष. क्ष. ट. ठ. ड. मन्यामहे; च. कथेति मन्यामहे. १० ब, परीव ता, ११ क. ल, धनस्य; च, दनस्य ० ध, १२, ट, ठ, उ, बमेव^, १० ३४०. दुगाचायेकृतटीकासमेतं [ चतुर्थाध्याये ष तदामरेतीन्द उच्यमानो धनसंनिधानाहानादम्यकिमुच्यते । धनमेव हि प्रायेण मनुष्यैः प्राध्यते। तस्मादतराश्ुयमाणोऽपि धनञब्दोऽष्याहृतः । तच्च पुनः प्राथ्यमानं बहु पराथ्यैते । तस्मादकूपारस्येलेष शब्दोऽतिपरोक्षवृत्तिः ° अकुपरणस्य › इयेवं परोकषवृत्तितेनावस्याप्य ततः * अकुस्सितपूरणस्य, ५ इत्यवे प्रयक्षवृत्तितवेन व्याख्यायते । अत्र कुरिति कुत्साः । परणम्‌ पूरणमुच्यते । कुस्ितं परणं कुपरणम्‌ । न कुसितं प्रणम्‌ अकुपरणम्‌ । तस्य अकुपरणस्य। ्रमतस्येय्ः। यैनसंबन्धदेव^दावनेइसेष शब्दो दानार्थं इतयुपपत्तिः । एतस्िनमन्े “अकूपारस्य दावने, इ्यमनय: पदयोरनुकमः! सेमान्नये पुनः ' दावने अकूपारस्य › इति मन््रपाठव्यतिक्रमेणायुक्रमः। १० तेन ज्ञायतेऽन्यरेवायभूषिमिः समाम्नायः समाम्नातेज्य एव चायं भाष्यकार इति । एको हि समाम्नानं भाष्यं च कुमैन्‌ प्रयोजनस्याभावा- देकमन््रगतयोः पाठानुक्रम नाभङ्कष्यत्‌ । अविवक्षितस्वौथोशचेते मन्त्र निगमाः । तेषु संपर्या काकताटीयन्यायेन करिमश्विदेकस्िनेव निगमे दवे पदे आगच्छतस्ते धथोपागते एव भाष्यकारो व्याच इलयदोषः । १५ * आद्योऽप्यकूपारः उच्यते ' । किं कारणम्‌ । स ॒यकुत्सितस्व महतोऽध्वनः पारयिता भव्युदयादारभ्य यावद्‌- जकृपरारशब्दस्या- स्तमिति। ‹ समुदरोऽम्यकूपार उच्यते › । असावपि दित्यादयोल्येऽथीः दयकं्सितपार आत्मनैव मवति। “महपारः › इति पयोयेणा्वचनम्‌ । विस्तीणैपार इत्यर्थः "कच्छ- २० पोऽप्यकूपार उच्यते + । स हि "न कूपमृच्छति" अल्पोदकत्वात्‌ । कं तहं । यतर बह प्रकीणमुदकं तैत्तस्थानं गन्तुमिच्छति समुद्रं नद वा । आख्यान प्रसक्तमुच्यते । “कच्छपः कच्छम्‌ आत्मनो मुखसंपुटं “ पाति › रक्षति । स हि किंचिद्र शरौर एव मुखसंपुटं प्रवेश- कच्छकच्छपदान्द्‌- यति । संपुटे हि कच्छशब्दः प्रसिद्धः । ' प्रौगि- ९५ योन्युवत्तिः वाच्यः कच्छपुटः › इति च । ‹ कच्छेन › कटहिनेतराण्यङ्गानि ‹ पतति वा? । स हि १क.ख. ग, ज. युक्च तदा. २ ष. ट. ठ. इ, न्यकुपणे, २क. ख. ष. उ, ठ. र, दूनस°; च, ईनष^्दा. ४ घ. ठ. ठ, इ. समारयेषु दाव, ५क. श्व. घ.स्ञ.ट, कितायम्वि") ब. हितेलौर्याभरे° ता, ६ च. ठ. यथापानते; ठ इ. यथापाते, ७ कृ. ख. ग. ज. ठ. ड. “तत्‌ ' प्व; च. तचत्स्थार त, ४१ <ठ. इ, कंचि०. ९ 7. ज. पाणिकष्ठपुट °; च. पागिकच्छपुट° परभितराध्यः, ^ क ८ नितप्‌ । ` ३४१. चिदु सर्वाण्यङ्गानि कटाह एत्ाुप्रबरय कबन्धेगेवावतिष्ठते । अथ * वा कष्छेन › मुखसंपुदन ‹ पिबतीति › कच्छपः । विपरहपरसक्तः कष्ड- शब्दो निरच्यते।य एष ‹ कच्छो › मुखसंुटः कटाहो षायं कष्ठ; ! | आह । किमुक्तं भेवति ' लच्छः ' इति । उष्यते । स हि ' सण्छद्‌ः › | खमाकाशं छद्यति । स हि मध्ये हिरो मवति । ‹ अयमपीतरो नदौ- ५ कण्ठ एतस्मदेव ' । कसंश्ञकेनेदकेन * छाद्यते › इति कच्छः । ° मादियोऽयवूपारः समुदोऽगयकूपारः कष्डपोऽप्यकूपार ' इ. तेषु निगमाः पष्य । “ शिक्षीते ' ( ३४ ) इत्यनवगतम्‌ । " निश्यति › इृत्यवर्ममः । ^ वि जयोतवा वृहता दीसम्नविवि्ीनि युते महिला । प्रदेवी- १० मायाः संहते दुरेवाः शिति शृङ्गे एसे विनि [ ऋ० सं० ५। २।९ ]॥ दृशो नाम जनपुत्रस्त्येयमार्षमत्रयश्य वा कुमारस्योभयोरवा। परातरयुवाकास्िनयोः शस्यते [ आश्व प्रौ° ४।१३]। विभा सभ्निनौनाप्कार्‌ भाति । केन । वृहती भ्योतिषा । स एत्र विभासमानः क्कि करेति । भविरविवानि ृणुते । आविःकरोति विश्वानि सर्वाणि १५ भूतानि महिला । महखेनेयरथः । कं च परदेवीमीयाः सहते । प्रसहते प्रकपेणामिमवति । किम्‌ । अदेवीमौयाः । आपुरीियरथः । दुर। दवा दष्तपां वा।न हग्नेष्तृतिरस्ति । विं च शिति शङ्गे । यथा हि वृगमल्त- टज्निघ्न्‌ शङ्गे तीक्षणीकरेव्येवमभ्िरपि दारूणि शिशीते इयस्य दरप्तक्ष्णीकरोेति जायाः । कमै पुरच्छतय । ९५ निगमोऽ्श्च रक्षसो. बिनिक्षणनाय । विहिसनयेवय्थः । सत्र श्रङ्गशब्दसंनिधानात्‌ ' शिति ' इयस्य ती. कषणार्थवं तीक्षण सिरिरविनिकेणनमुपपयत इति | निगमपसक्तमुच्यते। १क. ख. ध. क्च, ठ. इ. कूम॑तवनेवा; ट. कने" बन्धे. रक. ख,ग, ज. ष, श्च. ट. ठ. इ, श्च्छः; व. वच्छ क, २ क. ख. ग, न.ष. २.2, १५ इ. भवति। खच्छ ह्युच्यते । षर, ४ क. ख, ष, क्ष, ट, ठ. द, सुत्थिरे; ब, ते" स्थि. ५ ग. ज. पथरेया, ६ ग. च. ज, शमः । ३५। ०. ७ ग, ज. भार्तते। वशो; घ, ट, भात्यदनिः° रिश्वीते, ८ च. बृहता ` भ्यो ° महता, ९क. सप, ज्ञ. ट. ठ, “करोति पृदातीकरोति बिना; च, “करोति “विवा प्ह्मरीकरेति. १० ठ. ह. "दुरः नाल, ११. इ. शद्ग. १० ३४२ दु्गाायैङृतटीकासमेतं [ चतुरथाष्यापे “रक्षो रक्षितम्यं! हि शरीरम्‌ “अस्मात्‌, भवति। तद्धि रक्षो मानुषान्‌ भश्चवति। ° रहसि वा › विविक्त प्रदेशे रक्षः ‹ क्षणोति ' । हिनस्तीयर्थः | ‹ रत्नौ नक्षते ' गच्छति ‹ इति वा › रक्षः । ° सुतुकः * ( ३५ ) इयनवगतम्‌ । पक्षण चनेकाधेम्‌ । ^सुतुकनः' ५ इयवगमः ‹ सुतुकनरिति कौ › “स ञआा वंक्षि मिन आ च॑ सत्ति दिवस्पुंथिव्योररतिर्ुभलयोः। सभनिः सुतुकः सुतुकेभिरथैरम॑खद्धी र॑ एह ग॑म्याः [ ० सं° १०।३।७] ॥ त्रितस्येयमाषमाप्यस्य । प्रातरनुवाकाश्िनयो शस्यते [ सआश्च° श्र ° ४। १३ ]। यस्वं दिवस्पृथिन्योः युवस्थोः संमिश्री- १० भवन्प्ोर्यानि भूतान्धन्तरा वर्तन्ते तेषां सर्वेषामरतिः । पर्याप्तमतिरि- त्यर्थः । स॒ एवैकक्षणसू्मस्माकमावक्षि आदयसि देवान्‌ महि । महत इत्र्थः।प एवम्‌ आसस्सि च आसीदसि च होवे । “भग्निः' इे- तत्पदं संबोधनाथतवेन विपरिणम्यते ‹ अवक्षि ' ‹ सत्सि › इति मध्यमपु- रषयोगान्मन्त्रस्य । टे अपने यसत्वम्ं गुणयुक्त १५ सुतक इयस्य सुतुकनः। सुगमन इत्यर्थः । अथवा ‹ सुप्रजाः › । तुगिलयपलयनाममु पठितम्‌ [ निष २।२। १ ] । " हिरण्यमपत्यमभिप्ेतम्नेः ' । ' हिरण्यरेता अभिः › इति श्रयते ° अग्नेरपत्यं प्रथमं सुवणम्‌ ' इति च । सुतुकैरेव सगमनैर्ैः । अथवा सुप्रजोभिः 1 कुल्जैरित्यर्थः । अथवा शोभना प्रजा येषां ते सुप्रजाः । ९० शोभनानामेवाश्वानां शोभनाः प्रजा भवन्ति प्रजादवरेण चाश्वा एवैते शरूयन्ते । अश्द्रारेण्‌ शैनः । स्तुयतेऽथवा स एवाभनिः "सुतक्ष; सुप्रजाः । [ न 1 क. ख. वाति। रको हि मानु; च. "वति । तद्ध शष मानुगरक्षोदि.२ग, चज. वा।३६। स^. २ ग. ज. सत्ति । चितः घ. ज्म. ट. पत्सि» रभखद्धी °. ४ ग. 'तानितरा; ज. प्तानिऽतरार च, नतार्निऽ्दया० न्यं, ५क. व. ग. ज. ९५ शतिः त्वमेषालमपिः पर्या; च. °रति = पर्था° स्त्वोवालमाति. ६ च. तं त्म्‌ दि; च, आ -हत्ति° च. ९ घ, ट, ठ. ड, सोभमानामेवा०; च. 'परजाः। * शोभ अथवा, १० क. ख. ग. ज. ठ. इ. श्वाभिः स्तयते । अथ" ष. क्ष, ट, , श्वाः सयते अथ; ब. पूते अचं व एवमिः, ११९१. स. र, उ, ड, ३» सुतुकषपनाः, च, पतक अजा० सु ग्रहमदशः खण्डः १८] निर््तय्‌। ` २३४४ अपत्यं चास्य सर्वाः प्रजाः । ताश्च प्रति क्याण इति सुप्रजाः । रमस्वद्रिः लिः रभसान्‌ सधं च त्वरित एह गम्थाः आगच्छेए्वमिह मम करमणि निलयं हवीषि वोढुम्‌ । कर्मैव त्ेदमियमिप्रायः । एवमेतदिह ' सुतुकः › इयभ्निविशेषणं सुतुकैरैरि्येतस्माततृतीयासंबन्धादियुपपत्तिः । “ इुप्रायणाः › (६६) इूयनवगतम्‌ । ° सुपरगमनाः ' इति ५ इा्दप्रतीतिः । यक्गगृद्ररोऽभिधया यास्कमतेन शाकपूणेस्वभरिषः । होता यकषद श्ना कवष्योऽकोषधावनंरुदःतामिजिहतां वि पक्षोभिः श्रयन्तां सुप्रायणा असिन्य्ञे विश्रयन्तामृतावुधो व्यन्लराणयस्य होत. यजं ईति ( प्रैषः ६ ) । मेत्रावरुणो ब्रवीति । होता यक्षत्‌ होता यजतु । किमू । एताः दुरः यजञगृहदवारः । अथवैता सम्यचिषः । करष्वाः महः । ६० अथवा हिलाः। द्यैव हि ये निवारणीयः स रिस्यते । अर्चिषां तु दिलत. मुपपयत एव । कवष्यः विकुमिताः । षिरा हृथः । कथाटवतयो वा यह - गृहदयारः । कोपधावनीः अकोशधात्रनीः । तासु हि संहतासु दरन्यकोशाः सुरक्षा भवन्ति । अिःष्वपि हविः परकषप्तं नान्यत धावति । क तर्हि । देवानेव प्रभेति । एतदकोशषावनील्रमचिषाम्‌ । प्वररक्षणा एता द्वारे १५ अर्चिषो बा उदातामिर्जंहताम्‌ उनिहताम्‌ उत्तिष्ठन्तु आताभिः दिम्मिः । विश्रयन्तां च पक्षोभिः । वित्रियन्तां कपाटं प्ररणैद्ौरः। अर्चिषस्तु हविषोऽ- नुपरवेशाथ पक्षोभिः सैरेवावयनरविश्यन्ताम्‌ । सुप्रायणा इलस्य विदृताश्च सत्यः सुप्रायणाः सुप्रगमना मवन्तु क्विजनां यदि द्वारः । अथ पुनरर्चिषस्ततो हविषः २५ सुपरगमनाः सन्तु । सामान्यमेवेदमाशास्तम्‌ । यतपुनस्तस्मिभेव वतेमागे कमै- णयाशासते । असतिनये विश्रयनतां नित्रिन्ताम्‌ क्तावृषः यज्ञवधित्यः । या एता एेलक्षणा द्वरोऽर्चिषो वा ता अस्याभ्यस्य व्यन्तु ।य आसां छा शस्तं पिबन्तु । हे होतस्बमपि मथा परेषितो यजैताः । एवमेष ' सुप्रा- १ म. ज. श्येवाः। ३७॥ होता; च. “वाः * । ३७। होता यासछ २५ ०००० विषः; इञ, श्वाः । होता, २ग, च. ज. घ, स. ट. ऋता इति । मैवा, 8 ठ, ड, इति पेषः । पजा. ४ क. ख. घ. इञ, ट. ठ. विर्तिताः, ५ क. स, कुषिताः; ष. क्ष. ट. ठ. कविताः. ६ क. सल. घ. ट. 2. इ, ग्वै. ७ क, ल. शतिं प्रति दरः; ध, ह, ठ, इ. ऋत्विजः प्रि दारः ; च, कविना कद दार जः प्रि, १० 3४४ द्गावाषतदीकासमेतं ` [ चतर्थापोये यणाः › इति दुरामर्चिषां वा संनिधौ श्रूयमाणः सुप्रगमनाभिधायीतयुप पथते । ‹ अपायुबः › ( ३७.) इयनवगतम्‌ । ‹ अप्रमायन्त › हत्येवमर्थपर- तीतिः॥ १८ ॥ ५ देवा नो यथा सदमिदृषे असक्नमांयुवो रक्षितारो दिेदिषे। देवा नो यथा सदा बधेनाय स्युरपायुबोऽपमा्यन्तो रक्षितारशा- हन्यहनि ध्यवन ऋषिर्भवति च्यावयिता स्तोमानां च्यवानमित्य- प्यस्य निगमा भवन्ति । युवं स्यवानं सनयं यथा रथं पुनयुवीनं [ श ~~ ~ ~~ १० अरणाय ततक्षयुयवा भयौति कमणि तक्षतिः करोतिकमौ रजो रजतेर्योती रज उच्यत उदकं रज उच्यते रोका रजास्युच्यन्तेऽसुगहनी रजसी उस्येते । रजसि चित्रा विधरन्ति `तन्यव इत्यपि निगमो भर्वौति हरो हरतेऽर्योति्ैर उच्यते उदकं हर उच्यते लोका हरीसयुच्यन्तेऽसृगहनी हरसी उच्येते । भत्यपे १५ हरसा हरः शणीदीत्यपि निगमो भवंति । जुहुरे वि चितयन्तः । जुद्धिरे बिचेतयमाना व्यन्त {त्येषोऽनेककमो पदं देवस्य नमसा व्यन्त एति प्यतिकमो वीहि शुर पुरोगौशमिति खादतिकमो । वीतं पातं पर्यस उसियायाः । अश्नीतं पिबतं पयस उस्ियाया उस्षियेति गोनामोल्लाविणोऽस्यां मोगा ईसेति च । त्वामिनद्र मति- २० भिः सृते सुनीथासों वसूयवः । गोभिः कराणा अनूषत गोभि. वाणा अ॑स्तोषते । आ तु पिं इरिभीं दरोरुपस्थे वा्ीभिस्तक्ष- ता्मन्मयीभिः । आसि शरि दरोरुपस्थे दममयस्य हरिः सोमो हरितवर्णोऽयमपीतरो हरिरेतस्मादेव । वाी॑मिस्तक्षताश्मन्मयीभिः। वाक्नीभिरस्ममयीभिरिति वा वाग्भिरिति वा । स शधदर्यो विष २५ क. ल. "पयते।२८१८ ); ठ, “पयते । इति निर० टी° बतुर्थाभ्याये अहाद्शः ण्डः. २ क. ख. घ. ट. ठ. ड. अद्धो नास्ति; ग. १९८२८). ज: १८. ए छ. त. द्‌. ^ रजांति० भवति ' नास्ति, ४ छ. त. द्‌. हरा उच्यन्ते. ५ छ. त. इ. ‹ असुग० भवति › नास्ति, ६ क. ख. पुरोडाश; छ. त. द्‌, परो लाह. ७ छ. त. दु, ‹ उन्नेति ष › नास्ति, ९छ. त. “पत ॥ १९॥ आ; ४० द्‌. णत ॥ २॥ आ शद्ेनिश्षः खण्डः १२ ] निरुक्तम्‌ | ३४५ णस्य जन्तोमौ शिश्रदेवा अपि गुरते नः । स॒उत्सहतां यो विषुणस्य जन्तोरविषमरस्य मा रिश्चदेवा अप्रहमचयोः धिश्च श्यतेः । अपिं गुते नः । सत्य बा यङ गा ॥ १९॥ ‹ आ नें सदराः ऋतवो यन्तु विखतोऽदेन्धासो अभ्रीतास उद्धिः । देवा नो यथा सदमिदषे असन पवो रक्षितारं दिदि ' [श्र० सं० ५ १। ८९ । १ ॥ गोतमस्येयमापैम्‌ । अग्नि- अप्रायुव ह्यस्य टेम [ आश्व° श्रौ ५।१८ ] महाब्रते च तृती- यसश्ने [ए० आ०५।६३। २ ] वैश्मदेबे शस्त्रे ्षस्यते । आयन्तु उपयन्तस्माकं भद्राः भन्दनीयाः स्तुप्याः कतवः सोमकृतषः कामा षा गरतः सवैतः सर्वदेव यथाविदितेह कल्षु अद- १० न्बासः अनुपहताः अवियुणाः कैचिदपि दस्युभिः अपरीतासः अपरिप्रा्त- पूवो अस्मच्छतरुभिः उद्िदश्च उद्धेत्तार एषां त्रयाणामपि स्मेकानाम्‌ । येषां फएटेनेतांस्नपि छोकान्विन्देम॑हि रव अगच्छन्तु । फिच। तथा च तेऽ- स्यथेमविगुणा आगच्छन्तु यथा तैः परितोषिताः सन्तो देवाः सदैव निय- मेवास्माङं वधनायेदता असन्‌ । स्युरियथैः । भाष्येऽपि ‹ स्युः! इत्येष १२५ दव पाठः । ्रसन्‌ ' इत्येष प्रमादपाठः । अप्रायुवः अप्रमाथन्तः प्रमाद * मकुवौणाः । असंमुद्यमाना इयर्थः । वर्पयितारो रक्षितारश्च दिवेदिवे अहन्यहनि यथा स्युस्तथा ते सेमक्रतवः सगुणाः कामा बागच्छन्तु । अत्र ' अप्रायुवो रक्षितारः” इति रकषितृशबम्देन समानाथसंनिवेशादपरायु- बराम्दस्याप्रमादाथत्वम्‌ । रक्षणे हि ससम्रमादसयेष्टवात्‌ । २४ ‹ध्यवनः' ( ३८ ) इत्यनवगतम्‌ | ‹ च्याबनः › इयेबमथेपरतीतिः । ‹ ऋविरमवति › इत्यमिषेयवचनम्‌ । ‹ ध्यानमिति ” एवम्‌ ‹ प्यस्य ? ऋभृुपुत्रस्य छन्दसि ‹ निगमाः ' सन्ति । व्यप्र इति प्रसिद्धभेषेति - ९२क.ख.शे( १९). त. २०द्‌. ४.२ग, चज. भाः कतवो यन्त्विति । मोत०; ष, ट, भदाः० दििदिवे, ३ 2, इ. °दृषुष शति । गोत ०.४ च, दवी व.५क. ल. च. सष, र. रद्नुदिन्दीमहि ठ, इ. 'काुदिश्ीमहिः ९ ग, ज. तत्रः ७क. ख. घ. क्च. ट, ठ, इ, ‹९व) नास्ि.८ क. ख. षरक्ष, 2, उ. ड. ‹ अतान्ने ०००० पराढः› नास्ति; भ. अमित्रे षदप, ९ बज, ° अवि › नास्ति; च, ्त्येक्म "स्वः व्व. ९९ ४४ , 2४६ दगौचायैरृतटीकासमेतं [ बद्धाय हृत्वा निगमं न पठतिः । इतरथा घप्रसिद्धमद्पप्रयोगं चैतदिति शृता पठेति । ` युवं ्य्ौनं सनयं यथा रथं पुनदुवौनं चरथाय तक्षथुः । निष्टोगरमूहयुरद्रथसपरि विशवत्ता वां सवनेषु प्रवाच्यं ![ ऋ० सं° १०। पु ३९ । ४ ] ॥ काक्षीवल्या घोषाया इयमाषम्‌ । च्यवान इयस्य प्रातरनुवाकाधिनयोः शस्यते [ आश्व° श्रौ° ४। १५] । अश्रिनीतुच्येते । हे अश्विनौ युवां च्यवानमृषि च्यावायितौरं स्तोमानां शद्धे गमनासमर्थ॑सम्तं यथा दैनयं चिरंतनं रथं गमनासमर्थ॑कश्ि्छिस्पी गमनसमर्थं॒॑कुयीदेवं १० पुनयवानं व्यवनमूिं चरथाय चरणाय गमनार्थं ततक्षथुः । कृतवन्तौ स्थ इयर्थः । फंच । निषटौग्चमृहधुः निखहथुः नि्ैतवन्तौ तीग्रये ईग्रयाणामपां संघातं मेधम्‌ । क॒ पुनः निरूहथुः । अद्भषस्परि चिरंतनीनामन्यासामपामुपरि । अनुपक्षीणास्वेवान्यासु वार्षिका- प्सु तासामेवोपरि ठेकानुप्रहाथेमन्यमुदकसंघातं निरूहथुः । तान्येव. १५ मादीनि कर्माणि विश्वा विश्वानि सर्वाणि युवयोः सवनेषु यज्ञेषु प्रातःसव. नदिषु वा प्रवाच्या प्रकर्षेण वचनीयानि स्तोतृणाम्‌ । एवमेतसिन्मन्त् -ष्यवानरब्देन च्यवन एष करपिरक्तः । स हि श्रयते सौकन्ये आस्यनि [ महा० भार वनप० १२४ ] जीणैः सन्नश्चिम्थां पुनरयुबाकृत इति । तस्मादुपपद्ते । निगमप्रसक्तमुच्यते । ‹ युवा प्रयौति कर्माणि, मिश्रयति । २० «तक्षतिः करोतिकमा › । करोधर्थः । ‹ रजः ” ( ३९ ) इयनेकार्थम्‌ । " रजतेः › इति ब्युत्तिः । ‹ ज्योती रज उच्यते › । तथ्यनुरञ्जयति द्रव्याणि सेन प्रकरेन । ‹या तेजने रजःश्या तनूः! [ वा० सं° ५। ८ ] इयेवमादुदाहरणं १ग. च. ज. “ठति । १९। युवं", २ ध, ट. च्यवानं परवाच्या, ३ग, ज, ` ९५ रथमिति । काक्षी", ४ ध. ट, ठ. ना उच्ये*, ५ ठ. ड. न्तारं देवान्यति भाप- वितारं स्तो”, ६ क. ल, घ. कष. ट. ठ, इ, प्रनयं वृद्ध; च. माना बद्धं सनयं. ७७. त, घ, क्ष, ट, ठ. इ. ‹ षनयं › नास्ति; ब. तवं, ८ ग. ज. तुभिया्णा; च. तुपियोणां श्या, ९क..ख. ग, ज. मेधानां; च. भेषोनोर षं; ठ. इ. मेवं तुम्रं भुज्युं समुतरस्योपरीति वा । क, १०क. घ्र, ष, १३० ष. जञ. 2, उ. ड. करोतीत्यथः. धकोनपिशः वण्डः १२] निरुक्तम्‌ । ३४७ द्रष्टव्यम्‌ । भाष्यकारस्तु प्रचुरत्रदेतेषु॒निगमान्न पठति । ‹ उदकं रज उच्यते । वैदपि सखेन ेहाल्येन गुणेनानुरञ ति । “ भुवे। यस्य रज॑सश्च नेता यत्र नियुद्ध उदकव्राचिप्जः- सच॑से शिवाभिः । दिवि मूषी द्पिषे खषा शब्दस्य निगमः जिहान चये हव्यवाहम्‌ ' [ कर० सं०ः ५ १० । ८ । ६] । हे भग्ने वमेव यज्ञस्य भुवः प्रथिवीखोकादन्तरिक्षकं नेता । रजसः उदकस्य च॒ नेता । ‹ अ्निवौ इतो वृष्टि समीरयति ' इति हि वक्ष्यति [ निद० ७।२४ ] । क पुन्नेता । यत्र यसिन्‌ ठोके नियुद्ध अश्वजातिभिः शिवाभिः सुखतमाभिः सहितं वायुम्‌ अन्तरिक्षस्थानं सचसे १० संसेव्से त्वं॑तत्र नेता मभ्यस्थानानां देवानां स्थितये । किच । त्वमेव दिव्यवस्थितं सर्मभूतमूधोने दधिषे धाप्यति यज्ञमिनिष्यन्ेनेतो रोका्दैदेन हविषा ःसां खराए्यमादियम्‌ । पिच । तमेषैतां जिह अलम तामातनः सकाशषा्छ्ेषे पैनः पुनः करोषि याछ्मत्तानि हरवध्युपक्ष- दैति । य्वमेवेगुणयुक्त्तं लां बयमेतक्षिन्‌ कमणि हन्यवाहं हविषां १५ धोढारमनेन पुरोडा्षाए्येन हविषा यजामः । पौणेमाष्यक्नयसपं हविषो यञ्यैषा | - टोका रजास्युच्य्ते'। तष्मपि रे प्राणिनो रभ्यन्ते । ‹ लया दध्नि ॥ , सुक्रतो रजांसि ' इति व्याख्यातो निगमः रनद्ानयेऽपः [ निरह० ४। १७ ]।* असुगहनी रजसी २० उ्येे, । अग्‌ रधिरम्‌ अहश्च अपुगहनी । ते अपि रजसी उच्यते| ‹ मासि माति रजो चासां दुष्तान्धपकर्ैति › ( बासि° धर्म०२८।४) इति रधिरस्योदाहरणम्‌ । ‹ अहश्च एृष्णमहरनैनं घ ' इयह उदाहरणम्‌ [ निर० २।२१ ]। १९.ख, ष, ष, ट. ठ, इ. तदृपि हि स्वेन, २ ग. च, ज. “वति।४०। २५ मृषो. ९ ग. ज. ध. ट, ठ. इ. यज्ञस्येति निगमः । हे अगे; च, यशस्य निगमः“ । हे अपरे° मिरिरास्त्वाष्ः । अमिशिष्टुप्‌, ४ क. ख ष. क्ष. ट. ठ, इ. शोकाद्मु लोके. ५ ग. च. ज. इमां, ६ ग. ज, सवपते; च, संघ्क्े, ७ क, ख. छोकाहतेन; च. लोकादूटेन° ह, ८ ग, न. । समतां › नात्ति. ९ ष, क्ष. ट. ठ. ठ, ड, (नः, स्येव, १० 2. ड. “कषयति, ११९ ग. ज. °माष अग्रे" १९ग. च. ज. शरोयहि०, १२ क. ल, ग, च. ज, दृढानि; ष बृ्शनि. १४ क. ख. ष. क्ष, ट. ठ, ड, %विरं अमूक्च अह्‌”; च, शिरं “ अदृष्व अ" असुक्व, १३ ३४८ . दुर्गाचार्ङृतदीकासमत [ बहवाष्यदे . "रः (४०) इयेतदप्येनकार्थम्‌ । * हरतेः” इति व्युःपत्तिः। * भ्वोतिः ईर उच्यते › । तद्धि दियते हरति बा कहं विरंक्षीकरोति हरति वा तम इति हरः । ‹वा ते अग्ने हरःशया तनूः › “अग्ने यत्ते हरस्तेन तं प्रति हर › इलेवमादयः प्रचुरा एव निगमा इयत्रापि 1 हरशश्ब्दस्या्था; भाष्यकारो न पठति | "उदकं हर उच्यते" । तद्ध दियते प्राणिभिः जीवनाय | ष्का दईतंदुव्यन्तः तेम्यो हि क्षीणपुण्याः प्राणिनो ह्यन्ते । “जरे ' ( ४१ ) इसनबगतम्‌ । ‹ जुरे? इयवैमः ) शुर वि चितयन्तीऽनिंमिषं नृम्णं पन्ति । भा दृ पुरं विविद्धः ? १ [ऋ० स° ९ । १९।२ ] ॥ करेत्रेयस्या- जुहरे इयस्य म्‌ । जदिरे जहति येऽप्रं विचितयन्तो विके निगमेोऽयश्च तयमानाः कमकतसाधनानां याथास्ं बेदान्तद्- नेन जौनाना ये च अनिमिषम्‌ आदरवदव- स्थानमात्मनः कृतवा युक्तात्मानो नुम्णं योगबख्मातमनः कणि वतंमने १५ पान्ति । रक्षन्तीयर्थः । आह । य एवंगुणयुत्छः किं तेषामिति । उच्यते । मा दन्द पुरं धिविद्यप्ते । द्यं निलयामनाटृत्तये प्रबरह्मर्यीं पुरम्‌ । इम्मं शरदरपुरं पापिष्ठां दित्ियमि्रयः । रिचेतयमन्म हि वेदपामा- भिकः सन्तो हवनाद्ते किमन्यवुुथन ददा पुरमविरेयुः । शन्दसारू. प्यमपि च ‹ जुरे इत्येतस्मिग्छनदेऽस्येव । प्रकएणाशयमा्धेयी ऋक्‌ ॥ २ सस्प्रत्‌ ‹ जहर › इत्येष शब्दो हवना एवेतुपपयते ^ व्यन्तः › ( ४२ ) इव्येषोऽनेककमी । यस्माद्वातेरयं शब्दोऽभिनि- ष्पदते स॒धातुरनेककमीनेकाथैः । ‹ वी गतिप्रजनकान्यसैनख्यदनेषु » ( धा० २।३८ ) इति । तदध । ‹पृदं देवस्य नमस्य ग्न्त: श्व- स्यवः श्वं यआपलभूकतम्‌ । नामानि चिधिरे यदधियानि मदरावीं ते रण- २५ यन्त संदी (ऋ०्स०६।१।४ ) ॥ 1 £ प्यतिकम › । १क. ल. ठ, इ, विश्श्ची, २य. ज. इरा उध्यरशय, च. ज, न्क: ॥ 1 ४१। जहर. ५क. ख, ब, दृढां; य, ज, दृल्हा, ४ ष, २, वितयन्तो० विविश्चः, ६ क. ख. ष, 2, ठ. इ, जुरे जब्दिरि"; च. सस्यार्षप्‌ । ~ जुहुरे इद्र, ७ ष, र. जानामाः; 2. ड. जानीश्ः. < क. ख, च. ज, वृढ; म, क, 2. इता, ९ ठ. इ. °न्त्यशन०. १० ग, ब. ज. "यथा । ४२। पदर ११ म. म्यन्तः अवश्यवः० । अत्र} ष. 2, व्यन्तः ०धेदृ्ौ, १२ क, ख. ९.७. ३९ 2, इत्यन; च. टो" । भवा" इत्यत्र प्यतिकर्म्, एकेन ण्डः १९] निरुक्तम्‌ । ३४९ ` अरटदराजस्येयमार्म्‌ । प्रातरनुवाकासिनयोः शस्यते पययर्थ व्यन्त ( आश्व० भौ° ४।१३)। परशौ च बिनि- इलस्य निगमः युक्ता ( आश्व० श्रौ ° ३ । ६ ) । पदं स्थान- मवस्थानं याथास्यमद्नः देवस्य दानादिगुणयुक्तस्व ग्यन्तः पश्यन्तो जानानाः । केन । नमसा नपरस्करेण स्तया । मन्त्रणे ५ .. सर्धः। मन्रर्थपरशिजञानादेव हमररषयात्माधिदेवाधिमूताधियङेष्ववस्थानं याथा- स्मयतो दृश्यते । पदशम्दो हि स्थाने प्रसिद्धः । पदस्थोऽयमिति हि वक्तारो भषन्ति ठोके । अथवा नभसा अन्नेन हबिरास्येनाम्युदयतेनेति योग्यम्‌ | श्रवस्यवः श्रव इच्छमाना अन्नमासनः प्राथैयमानाः । य एवमभः स्तिमि. विद्रा याथाल्यममैवौम्युयतैः श्रव इच्छमानाः पञ्चन्तोऽश्निमुपासते किं १० तेषामिति । उच्यते । श्रव॒ आपन्‌ । किंलक्षणं पुनरा्ुवन्ति । भगृक्तमू अगूदिमनुपयुक्तमन्यैः । (किच । नामानि चित्‌ ये चैते ्रन्थमात्रापयेतारः केवच्छान्दसा नामान्यपि च मञ्मभवेनावस्थितानि धारयन्यन्हञा यज्ि- यानि य्ह णि तेऽपि भद्रायां मन्दनीयायाम्ेः संद संदशेने रणयन्त रमयन्त्यातमानम्‌ । तानपि म्दरेण चक्षुषा पतयेवाभ्निर्यभिपरायः । १५ एवमेतत्मन्मनतर “पदं नमसा व्यन्तः अवस्यवः श्रव अपन्‌ › इत्येतेषां पदानामेकथाक्ययेगात्‌ ‹ व्यन्तः ' इलस्य शम्दस्य प्यत्यथतोपर्पयते । वीहि शूर पुरोढाशमियनत्र खादतिकमो । ‹ इमा जहम रहः नियन्त आ बर्हिः वीद । वीहि शूर परम्‌ ' [ ° सं० ३। ४१।३]॥ विश्वामित्र्ययमार्षम्‌ । रत्रिपय॑यिषु महारन्रिके पयौये ९० ्राह्मणाच्छसिनः शब्ञे विनियुक्ता [ आश्च० श्रौ ० १। 9 ] । इमनि १ग.ज. श्रेरथ्यार, रघ. ट. 2. ड, ददेषाधियकञे, ग, ज, 2, इ. °पसतुति०, ष. भभगनिसतुति” र, ४ च, दितं उतत अनुग ५ क, त, च. क्ष, 2, ठ, ड. पदं दवस्य नम च. पदं “ नम" देवस्य ६ च. इत्येतस्य, ५७७़.स. व, कष, द. ठ. ड. गर्ोऽ्यु; च. 'य्पतो° योऽ. < क. ल. २५ च. ज्ञ, द, ठ, ड. "पयते । इमा अह्न ९ भ, च. ज. ग्डमौ । ४३ इमा १० ग्‌. ज. श्वाहः इति दिन्वा०) ध, 2. "वाहः° पुरो, १९ क. ल, पुतेडाशम्‌; घ. च, पुरोठाराम्‌ ; घ. ट. ठ. इ. पुस्तकेषु ऋ चोऽनन्तरं ‹ हत्यत खावुतिकर्मा › शति सपति, १९७, ल, प, क्ष, ट, ठ, इ, इमा इमानि; च “युदा ॥ " इमानि" ईमा, ० ` , ३५० ४1 १० १५ २० दुरगाचायकृतरीकासमेतं ` [चर्याय अहम ब्रह्माणि .ऋजुःसामास्यानि स्वरसीषठवा- अस्यामृचि व्यन्त ॒दियुकतान्यस्मामित्क्षणोऽघ्य हविषे वहनसम- इत्येष खादतिकमौ यानि त्वा प्रति क्रियन्ते | उच्यन्त इयर्थः ¦ यतो व्रवीमि । हे इन्दर आ बर्हिः सीद । आसी. | देदं बर्हः प्रति । आसीनधैतस्सिन्‌ बर्हिषि वीहि मक्षयैतमस्मवत्तं हे शूर पुरोडौशम्‌ । एवमेतस्मिन्‌ मन्त्रे ' धीहि पुरोन्यशम्‌” इत्येतस्मदिक- वक्येयोगात्‌ ८ षीहि ' इत्येष शब्दः खादनाथे इति प्रतीयात्‌ । किम. न्यद्रहिषयासौन इन्द्रः पुरोडारशस्यान्यत्र भक्षणात्कुयोत्‌ । प्रासदं च कटि नद्रन्यस्य छैके भक्षणं ष्यति गोदकादीनिति । तस्माततामध्यादकषणा- थोऽयमिन्युपपदयते £ बीतं पातं पयसः › इयत्राश्नर्विः । ‹ उत व॑ं विशु मयाख्ैन्धो गाव आपश्च पीपयन्त देवीः । उतो ने अस्य॒पूव्यैः पतिर्वीतं पां पयस उचिवायाः ' [ ऋ से०. १ । १५३ । ४ ] ॥ भैत्रावर्‌ प्येष । ब्रु । दीर्यतमस आधैमूः । मित्रावरुणाबुच्ेते । ॐत वाम्‌ अपि युवयोरेतासु विश्च मासु एतेषु `मनुष्येषु वीतं पातमित्यन्ना- मदयितृ बमानमेतत्‌ अन्धो हनिरुक्षणं यदेः- दनार्थः -. देतस्मिनहनि एमिमेनुष्यमैवद्भयां देयं पयस्याख्य- - माञ्याख्य च तदेता गावः, एताश्चापः देवीः दानादिगुणयुक्ता असां गवामुपकारं कुैन्यः पीपयन्त ॥ व्ेयन्तीव्यथः । यदेतद्शनपानयेोग्यमाज्यसानाय्यर्क्षणमाभिरद्विर्गोभिश धुवयोरन्धो वध्यैते उतो न अस्य॒ अष्यस्य हविषोऽस्मतूर्वो यजमानः पतिः । पूव हि न्यस्य यजमानः - पतिर्मवाति । ततः ` स तदविग्भ्यः सम्पैयति देवताये संसछुरंतेतदिति । ततस्ते तस्य हविषः पतयो मवन्ति। ९५ १. पुरालाशष्‌. २क. स, ध. क्च. ठ, ठ, ड. वीहि शर पुरो; च, वीहि प्रे श्र, ३ इ, ल. ग. च, ज. घ. ट. एुरोडाशम्‌. ४ क. खरप, ठ. ठ. ड, ग्ाक्यसंयो°, ५ ध, क्ष, ट. ठ, ड. ग्नार्थः पतीयते-६क. ख. ष. क्ष, ठ, ठ, ङ, शोके कटिनद्रग्यस्य भ. ७ क. ख. ष, क्ष, 2. ठ. ड. गोद्कादीनि । तसा"; ग. ` ङ्ग, मोदकानिति, ८.ग. च. ज. भ्ना्ः । ४४ । उत. .९ ग, ज, “स्वन्ध इति; ३१ घ, ट, णछन्धः ० उक्षिथाया, १० ठ. ड, उत अपि वां युव. ११ क. ल. घ. क, द, ठ, ड. ‹ एतत्‌ ). नारित; च, बतेदेत, ६२ कलर बर प्च, २.२. ड, तव्नन्तर, एवोतमिशः खण्डः १९ ] निश्‌ | . ३५९१ -. ्मनयेकष्य यजमानः पूयः पतिः । तदपेक्षयैव कलिय ` नाहः । योऽ. सत्तः पूर्व्यः पतिर्य हविषः पि स॒दन्‌ भवति । दददिव्यरथः । तेनणयतद्भबन्तविबोििषासमनप्सुतसृष्म्‌ । एवमपि स दैन्मबति । अपि धयं यथाव्यादिष्मे तेन पूर्वेण ॒हविध्यतिना भबद्भषमेतदद्रः । तौ युवामस्य हविषः पयस्यास्यस्य उकियायाः पयसा निष्यन्स्य नातिकठि* ५ नस्याशनयोभ्यस्य स्वं भागमस्माभि्दीयमानं वीतम्‌ । अश्नीतं युवामि- दीर्धः । पिबते च यदेतदाज्यस्य खं भागमुपस्तरणाभिधारणसंबद्धम्‌ । एवमस्मिन्‌ मरे ‹ उलियार्याः पयसा निष्प- व्यन्तोऽशानार्थं नस्यं › इति श्रूयमाणे पयस्य॑ग्ये प्रतीयेति । इति निर्वचनस्य तयोराञ्यं पेथं तत्‌ ‹ पातम्‌ ' इलनेन संब १० कारणम्‌ प्यते । पारिरेष्यात्‌ ‹ वीतम्‌. ' इलयद् शब्दस्य पयस्यया सह संबन्धः । सा च नातिकठिना नातिद्रवाक्षनयोग्या । तस्मात्‌ ‹ बीतम्‌ › इत्येष शब्दोऽशनाथ इलयुप- पयते । ठेकेऽपि हि नातिकषनि नातिद्छेऽरौनशब्दः प्रसिद्धोऽश्नाति पायस- मिति । निगमप्रसक्तमुष्यते । ‹ उक्षियेति गोनाम ' |“ $लाबिणो ' हि १५ तस्याः सकाशास्षीरादयो ‹ भोगाः ” बन्ति । + क्राणाः” ( ४६ ) इयनवगतम्‌ । ! कुबोणाः › शयर्प्रतीतिः । + गोभिः ऋणा अनूषत › इति निगमः । गोभिः कुत्रभा अस्तोषत ' इति निधचनम्‌ । लमिति शेषः । ' ववामि तिभिः सुते सुनीयासे। वसूयव॑ः । गोभिः क्राणा भ॑नृषत' ॥ हे इन्र त्वामस्मिन्सोमे 'तिमिः सुते ९० मेाविभिरमभिषुते सोमे । य एव हि मतिमन्तस्त काणा इत्यस्य एव हि सोमममिषेतु सकनुबन्ति नेतरे मतिहीनाः ॥ प्रयोगोऽधेशच सुनीथासः । सुषु ये स्तोतुं शक्नुषनत ते सुनीथाः । वसूयवो धैपुकामाः । आह । किमेते कुवन्ति ` १९. ल.च. क्ष. ट. ठ. ड.+ अपि» नास्ति; च. ञि.र२ ष. ट. षत्‌ ६५ भद्ववति; इञ, दन भद्धषति; ठ. ड. द्रवति. ३ क. ख, च, क्ष, 2, 2" ड. हविः प॑. ४ ठ, ड. पयसा. ५ घ, कष, ट. ठ, इ. पातं पिब ९ ग" च, न. उति. यापय, ७ क. ख, प. क्ष, 2, ढ. ड. शरवेऽश्रातिरब्ब्‌; च. वेहीनशम्ब्‌” आआति,८ क, ख. ध, 2. ड. उत्स्ावि०, ९ ग, च. ज. रषः । ४५। त्वा, १० क्‌. ख.ग, ज, घ. 2, ठ. इ, मतिभिः मतिमः सते; च, मतिभिः” इते" भतिमद्धिः, ११ च. धनकामाः° ११ ३५२ दुगारी समेतं [ चतुधौप्यये मतिभिः सुते मेधाविभिरभिषुते सोमे ।` उ्यते । गोमिर्षामिः स्तुति- ल्क्षणाभिः अस्मिभिषुते सोमे आभिमुख्येन कुबौणा भनूषत अस्तो- पत । सतुवन्तीसथैः । भभिपुतें सेमिु किमन्यदामिमुसयकरणादिन्रस्य गोभिः सुनीथाः स्तुवन्तः कुः । तस्मात्‌ (क्राणा; ' इत्येष शब्दः (कुबाणाः१ ५ इवयेवमुपपद्ते । । व्वारीमिः' (४४) इलयेतदनवगतं पक्षेण चानेकार्थम्‌ । "वारौमिर- शमैमयीमिरिति वा वाभिशिति वा › इति शब्दसमाधी । ‹ वाक्यः › शवा- भिषेया ^ वाचो ' षौ । ‹ आ तू भिं हरिमीं दोदपस्ये वासीमित्तक्षता- समन्मधैमिः। परि ण्जध्वे दां करयौभिरमे धुरौ प्रति वहं युनक्त ( ° १० सं० १०। १०१। १०) ॥ बुधस्य सोमपुत्रस्ययेभाषम्‌ । आसिश्च रक्षितं हरितब्णै सोमम्‌ । क । द्रोरुपस्थे । वाशीभिरियस्य दुममयस्याधिषवणफडकद्रयस्योपरि । एवं ताव- दष्वयुरुक्तः । स हि सोममुपावहरति । अधुनेत- रानभिषवकतृन्‌ वीति । यूयमप्यनेनाघ्ुणोपावहतमेनं सोममधिषवण- १५ फल्कयोरूपरि वाशीभिः एताभिरसमरमयीभिः तक्षत वुटैयत । अभिषूणुते- सथः । ' प्रवभिरभिषुण्वन्ति इति हुक्म । अथवाऽयमन्योऽसवै््च- स्यार्थः । हे उनेतः आतिन्न प्रक्षारय तं हरत- 1 वर्णं सोममनेन कठ्शेन । क । दर्पस्य । प्रोण- २५ आसि" इयस्य. कढशष्योपरि । सूषमपि च दे (होतार माति" अभर; च्यमानमेनं सामं॑वाशीभिः वामिः सति्छ- | णाभिः तक्षत संस्छुरुत । यद्स्यायज्ियमपूतं तत्सुतिभिः पुनीतेयभिप्रायः । अस्मन्मयीभिः ष्यापनसमर्थाभिरि- सये; । यूयमपि भर हे भव्यः पूतमेतमदरातृभिः सोमे परिष्वजपं प्रषु १ग. ज, “तेषुतेषु षो. २ ग, ज. °स्मन्मयी; च. गदमन्भेयीर म. 8 २५ गनषा। ‰६। आ. ४ ग, ज. हरिमीं दरोरूप्ये इति । बुष च, हरिमीं ढोरिति । बुष; ष, ट, हरि० युनक. ५ क. ख. ष. क्ष. द, ठ, ड, ‹ इयं › ~ भाति, ६९, ल. म्‌. ज. ठ, इ. °मन्मवीर, ७ क.स, ष, स, ट. उ. ड. छुरत; ग, ज. दृसछुत्त इहयत; च. "कषत “ कयत संसकुदत, ८.१, ठ. ठ. आवमिदुण्य; र, आमः शुष्य; च, अविः ण्व भिरभि, ९ क, स, भ, भ. १९० श्यावाः, १, कल. ग, ज, ‹ ब › नालति, । शकोनिवि्ैः खण्डः १९] निर््तष्‌ । ` ३५३ स्थालीषु च कष्यामिः अङ्ुखीमिः । भङ्ुलौमिरेव हि पाप्रस्यः सोमो गृहते । यदेव चेदं प्रहणमेष एव तस्य परिष्वङ्गः । परिष्वज्य च गृहतैनं सोभमुभे हविधानधुरौ परति बिभि बोढ।रमिवानड़ाहं युनक्त । एप सोमं सादयतेयथेः । स हि सोमो हविधोनपुरोरषस्तात्से सादते । एत्मदेव चानुहुधोजनीद्सामान्धद्क्िभिव युनक्तेति इतेपरमधमुपयदते । अत्र॒ ५ ‹ दाशीमिस्तक्षत इति तक्षणयोगादरममय्यो वश्य एता प्रवास्या इति प्रथमस्याथस्योपपत्तिः । एतस्िमर्ये ‹ आ तृ पिञ्च ' इयसिकशब्दो गौणः । मै हि सेमांशूनामनभिषुतानामासेकोऽप्ति कठिनितात्‌ । तस्मदितसिनर्थ पकषेपणमात्रमेव सिश्चतेरभेः। अथवा “आतिश्च हरिमीं दरोरुपस्थे, इयतो ऽनन्तरं बासीशचब्दः धरूयमाणो षाड्नामभेयत्वेनाप्युपपद्यत ए । सोमो हि द्रोण १५ कठशस्योपयासिच्यमानो पाग्मिः स्तृयते । ए्रमभेदरयमभिपरप्योभयथा भाष्यकरेणोक्तं वाशीमिरदमभयीभिरिति वा काग्मिरिति षा ' इति । ५ अयमपीतरो हरिः ' मकंटः “ रएतस्मदेव › इति हरित- व्णैतवाद्रिरष्यते । ‹ शिरीपकुसुमप्ष्याः केचिविङ्कलकग्र॑माः । षानरा ” इति श्यन्ते रामायणे | षष्‌ ५ विषूणस्य › ( ४५ ) इलयेतदनघरगतम्‌ । ‹ विषमस्य › इत्यवगमः । ‹ म यातव इन्दर जूजुवुर्नो न बन्दना शविष्ठ ॒वेधमिः । स हैषेदयो ` विषुणस्य जन्तोमी शिश्वा अपिं युक्तं नः ' इति [ऋ० स०७।२१। ५ ] ॥ बसिष्ठस्येयमापैम्‌ । तरिषटप्‌ । उनीयमानसूक्ते माध्यदिने सवने कस्थते [ भाश्च० श्री9 ५।५]। हे मगवनिन्द्र तथा कठं यथा ९, नैनमस्मध्गं यातवे यातयितारो यज्ञविपरकतीरः विषूणस्येयस्य प्र केविदपि नजुः । आगष्छेयुरियर्थः । पिच । योगोऽ्थश्च हे शविष्ठ बच्ष्ठ य एते बन्दना: बन्दितारः _____ ~ जढगौडादथो जानपदीमिनेामिः वेदित्याभि- . इग. ज. 'अङ्गलीभिः नालि; च. भयात दूु्टीमिरष" इगुटीभिः। अ, ९५ ९८. ह" स्वणि, ठ. ह. स्थण्डि. ९ क. ख. घ. क्ष. ठ. ड. °जनदेशं परति षामा) ट, "जनश प्रति पामारप्दे. ४ क. ल. प.क्षट, ठ.ड. “पममुषर ५ ष. ठ, कठिगल्वात्‌ ; ट. कितत्वात्‌” न. ६ क. ल, ष, क्ष, ट. ठ. ड. आषि्त; च. आति“ इ त. ७ ग. च. ज. श्भा इति वानराः स्तू- यन्ते राना” (ब. सवूये° शरू). ८ ष, 2. भन्ते ° रामायणे; ठ, इ. भूयन्ते इति शमाये, ९ भ. भामः | ४७। नखर, १०ग. ज, ब्युनहति । वति; ग्व, 2. मूखषु जतं नः, ११ क, त, व. जञ, 2.5, इ, नेममल च, मतेन" नेष. १९ ४५ २५४ इगोचा्ेकतरीकासमेत - { श्ंौथायि रतिभिर्युक्ताः कफं ब्राह्मणा एते स्युरतान्यजातीयाः केचिदिति । अथवा बेदितन्पाभिः प्रहृ्िमिथुक्ताः। न हि तासां प्रहृतीनामन्तोऽस्ति याभिन्ते प्रवर्तन्ते चपट्लवात्‌ । किच । येऽपि चैते श्रोत्रिया अपि सन्त शिश्नदेवाः शिश्नेन नलमेव प्रकीणामिः च्ीमिः साकं श्रीडन्त भासते भ धौतानि कमोण्युत्ुज्य तेऽपि युष्मदनुप्रहादिदमस्माकम्‌ कतं, थक मा अपियुः मा आगच्छन्तु । नास्माकं तैरपि यज्ञममिगष्डद्धिरर्थोऽस्तीय- भिप्रायः । भह । कीटशस्त्हिं त यज्ञमागच्छन्विति । उष्यते । स ॒शर्धत्‌ स रएवोत्सहतामिममस्मयज्ञमागन्तुं य एव अर्थः इश्वर आत्मीयानामिन्दियाणाम्‌ । जितेद्धिय इलयर्थः । यश्च विषुणस्य षिषमस्य १० मङ्ञविध्वंसयितुः जन्तोः मनुष्यस्य निग्रहाय समः । येन परिपास्यमाना एतं यज्ञमवित्नेन समापयेमहीत्यभिप्रायः । एवमेतस्मिन्मन् ‹ यातवो वन्दनाः शिश्षदेवाश्च मा गच्छन्तु इति प्रतिषेधेष्मेतेष्वनिष्टपवाज देतेषं ^ स ॒रशर्दर्थः › इति) शरूयमाणमर्यदृत्तमतुष्याम्यागमनविषयमे- तद्भवति तस्पेष्त्वात्‌ 1 सर चाभ्यागतः सन्नवश्थं विषुणस्य विषमस्य १५ मनुष्यस्य निग्रहं करोति । तस्मात्‌ 'विषृणशम्दो विषमस्ये्युपपद्यते । यदा तु ऋतश्चब्दस्य “सयं वा? इप्येतदर्थवचनं भवति ऋतशब्दस्य सयार्थे तदाऽस्माकमंयैसतच्वमेवंलक्षणाः पापकर्माणो ‹अपियुः' इयत्र॒ मा ॒विदरिलेवं योञ्यम्‌ । अपिगुरिति चैष गमिक्ानार्थः . ममिस्तदा इानाथैः । एवमयप्युपपद्यत इयतो ० भाष्यकरेणोक्तं ‹ सव्यं ॑वा यङ्खं षा ' इति । ‹ जामिः › ( ४६ ) इयेतदनेकार्थम्‌ । ‹ मगिनी बाडिशः पुनरत » चास्याभिधेयानि । प्रकरणदेवैतेषामन्यर्दमस्मि्नवतिष्ठते । यथा तवद नेन भागिन्युष्यते तथेदमुदाहरणम्‌ ॥ १९ ॥ १क. स. ष. क्ष.ट; 2, ड, (तं नालति, ब. त, २क. ख. ष. ९५ ट. ठ, ड. पति विदष्वतेष्व ग, प्रतिनिविदधष्येतेभ० ; ज, “च्छान्त्विति निविदधे भ्वेतेष्व °; च, प्रतिनिषेधष्षनि° विदधष्येते, ३.क, ख. घ. क्ष, ठ. ड. साकम सत्यमेषड० च. स्मकमर्थतत्तमे मृतं सत्व. ४ क. ख. ष. क्ष, ट. ठ इ, ` भा अपि गुरि". ५2. ड, इति १९ इति निहकदीकायां अतुरथाध्याफे 'दकोनबिः इतिः खण्डः । जामि” ६ क, ख, ९तममस्मि; च, तमसि म. ७क, स, ष, कष, ठ, ठ. ड. पथानेन तावजरागि. ८ क. स, १ (१९); ग, २० ४८; ११९ हतेषवहो नालि, वसतितमः शण्डः २०] निरत | १५५ आधाता गष्छानुैरा युगानि यत्रं जामयः डणवमजौपि । उप॑ बलहि ृषभायं बाहुमन्यमिथ्छस् सुमे परि मत्‌ ( ऋ सं° १०। १०। १० | ॥ आगमिम्यन्ति तान्ु्तराणि युगानि यत्र जामयः करिष्यन्त्यजामिकमोणि जाम्यतिरेकनाप बाशिक्चस्य बासमानजातीयुस्य बपजन उपपेहि वृषभाय बाहुमन्यमिष्छस्व ५ सुभगे पतिं मदिति व्याख्यातम्‌ ॥ २० ॥ आघा तौ गच्छानुत्तरा युगानीति। यमी किठ यमं॒परर्यया- करेहि मैथुनाय संगथ्छावहा इति । तामकामयमानोऽसावनय्चौ ्रयुवाच । मा धा ता गच्छन्‌ । ‹ घा › इत्यन्थेक एव । भागच्छान्‌ १० आगमिष्यन्तीत्यथः । आह । कानि । उष्यते । तान्युत्तराणि युगानि । आगमिष्यन्ति तेऽपि काटा: । न तावत्साप्रतं वर्तन्वै शयमिपषायः । येषु किम्‌ । येषु जामयो भगिन्यो भातृणाम्‌ अजामियेोम्यानि मैयुनसं- बन्धानि कमणि करिष्यन्ति । कण्ुगान्ते हि तादृक्षः संकरो मवति । न चेदं कटियुगं वतेत इलमिप्रायः । यतो न तावददापि १५ संकीर्णो व्ण॑संकरधर्मैः स्वाचारा एव तावदजा अतो ब्रवीमि । उपेहि उपधेहि । कस्मै । इषमाय रयप्तवोपरि रेतः सेक्तमन्यकुठजो योम्यस्तस्मे । किमुपबर्हीति । बां शयनीये । सर्वथा प्रा्यमानोऽ प्यहं तव पतिन भविष्यामीति । यतो ब्रवीमि । जन्यमिच्छस्त भन्यमन्े . षयस्न हे सुमगे प्रतिं मत्‌ । मत्त इयर्थः । एरमेतस्षिन्मन््े सूक्ते वा॒ २० संवादाधिकाराजामिशब्देन भगिन्युच्यते इत्युपपद्यते । ° जामि › इत्येतदेव खरान्तश्ब्दरूपम्‌ ‹ अतित्कनाम ' भवति । पुन- रुक्तनामेष्य्ैः । तदुत्तरत्र लक्षणतो व्येति । जाकरिब्दस्यार्थाः तद्यत्मान्यागूृचि . समौनामिन्याहारं मवति तजामि मवति ( नि₹० १०। १६) इति। ९५ पुनरु्तामिधार्नवे जामिशम्दस्वं पर्येष्यो निगमः । ‹ बाडिदस्य वा? । ६ क. ख. ४ (२०); छ, त, २१; द्‌, ५.२७. ल, ता० मत्‌ । इतीयं ष, ट, तामच्छार पिं मत्‌ । इतीयं यमी; ठ. इ. ता गच्छेति । इती वमी । पिडा यमे? अ. च, ज. वर्तते. ४ क. ल. ष. क्ष, द, "वः, नासि, ५ इ, स. क, ह, 2, मविन्दति, ६ च, श्धत्तामान्या०, ७ प्र, च, भ, छनन°. < कक्ष, कष, ट, शनत्वेन जा ४१ २५६. दुगाचा्यकृषदीकासमेतं ` { अया बाज्दिस्यैतदेव नाम । बालको मूः । स हि बा इव देते पग्रादिलादरम- कर्य । एतस्यापि परयेष्यो निगमः । भसमानजात्तीयो हि पुरुषस्य भगि- न्याख्यो भाता । सा हि ज्जीत्वदिवातुव्यजातीवैव पुरुषस्य भवति । जामि- शित्येतल्िञ्ब्दे ‹ भि; › "इत्येष ५ उपजनः ?.।` यदेवोक्त - भत्रति ‹ जा ? ५ इति तदेव जामीति | उभयथापि मन्त्रषु प्रयोमो द्यः । अन्यभिच्छस्व सुभगे पतिं मदिति व्याख्यातम्‌ । निगदैसिद्धमेवैतदियर्थः । अधवैतानि पदान्यधस्ता्तर तत्र व्याख्यातानि । त्रयया । “अन्यो नानेयः › [ नि० १। ६ ] इ्येवमादुपेक्षित्यम्‌ । { पिता ‡ इष्यनवगतब्‌ । ‹ पराता वा पराखयिता वा › इत्यवगमः १० ।२०। चम पिता ज॑निवा नाभिरत्र बन्धुम माता पृथिवी प्रहीयम्‌ । सं १। १६४ । ३३) ॥ च्म पिता पातबा दाखयिताषा १५ जनयिता नाभिरत्र बन्धुर्मे याता पथरिवी महतीयं बन्धुः संबन्धना- ज्ाभिः संनहनान्नाभ्या संनद्धा मभौ जायन्त इत्याहुरेतस्मादेव ह्नातीन्‌ सनाभय इत्याचक्षते संबन्धव इति च ज्ञाविः संत्नानात्‌ । उत्तानथअम्बो ‡ योनिंरन्तः । उत्तान उचतान उध्वैतानो दा तत्र पिता दुितुगेर्भं दधाति पजैन्यः पृिव्याः शयुः सूरखयुः। ९० अथां न) ंशोररपो दषात ( ऋ० सं° १०।१५।४)} रपो रिपरमिति पाषनामनी भववः क्षमं च रोगाणां यावनं च भया- नामथापि शयुबीहेस्पत्य उच्यते । तच्छेयोरादृणीमहे गातुं यज्ञाय गातुं यह्ृपतय इत्यपि निगमो भबति । गमनं यजाय गमनं यह- पतये ॥ २१॥ चतुथौध्यायस्य तृतीयः पादः ॥ रम पितेति । ईस्यवामीये दीवैतमस आर्षम्‌ । त॒तीयेसवमे बश्वदेषे १.क. ख. ध. क्ष. ट. ठ. इ. मते; च. मन्तरं. २. निगतपरंषिद्धय द्‌. ३ क. खै. ४ (२०); ग, ४९; इतेष्वह नास्ति. ४ द. इ, २,५क. ख, छ. त, „ ब्‌. सुखंबुः, ६ क, ख, ५ (२१)) छ. त, २२; द्‌. ६. ७ ऊ,अ. घ. (इति पादुः › नास्ति; ४, इति तृती त, बतुभोष्याये तृती °; द्‌, इति तेडकन्य चतु", ३६ ८क, स, ष, जञ, ट, “पितेतीयमस्यवा ९ च, “तीये घ, ९५ एकविषयः खण्डः २१] ` ˆ निषक्तम्‌ । ३५७ . त्यते [ दे० आ० ५ । ६।२ ] । वोम पिता 1 येवं चौर्परितथित- डोकाल्या एवैव मम्‌ पिता । ! द्यौरहम्‌ › [ आश्व° गृ° १।७।६ ] इत्येवं वैवाहिके करमणि युखोकमाबेन पितरासानमभितपौयमानं श्टैवमाह मन्द्‌ ‹ चमे पिता " इति । जनिता जन- ‹ परिता ' इयस्य यिता । उत्पादयितेयथैः। आह । कथम्‌ । उस्यते। .५ निगमः नाभिरत्र । नहनमेव नाभिः । अत्र एतक्िन्‌ धुल- क्षणे पितर्युदकदानेनानुप्रहीतारे सति सेतानोत्य स्यनुम्हकमेणैव छ्कामनेोतत्तिरूपपयत इत्येवमभिसमीकयक्त ‹ चर्म पिता जनिता नाभिरत्र › इति । बन्धुम । अङ्गसंबन्धकारणाद्नपुः । मे माता पृथिवी मंही। ‹ पृथिवी त्वम्‌ › [ आश्व गृर १।७।६] इति मातु- १० मेनत्रेण पृथिवीलं सपायमानंशैवमाह ‹ बन्धुम माता पृथिवी महीयम्‌ ' इति । उदकं हि युरोकात्पतितं पार्थिवेन धातुना संपृक्तमोषधिभावमा- गम्य शरीरमविमावतिषठत श्येतदपश्य समैमूताना यवापृथिम्यौ मातापि" | तरायते तत्र तत्र । तद्यथा | ‹ यदस्तरा पितं दावापृथिव्योमा- मातरं ब ! [० सं° १०।८८।१५]। १५ तापितृमावस्योपपततिः श्येवमादि । तकतस्य हूपकरस्वामावि सती" तरौ मातापितरावकिंचित्करावेव भवतः । तस्मा- पपद्यते यावापुथिब्योमीतापितृभावः । भा । किमेते घावापुथिव्याव न्यकिचिदनपेषयैव स्ैमूतानां मातापितृमावं बिभृत उतान्यदपि क्रचिद- क्ते इति । उच्यते । अनयोः चम्वोः थावापृरथिन्योः उत्तानयोः। ऊधै- २० मव दवनयोरन्तरा च प्रिधारणीैः अन्तः, प्राणस्तत इतयुत्तने धावापृ- धिव्यौ । रेन हीमे वायुना सूत्रमतेन विधूते जयं मातापितुभा- तिष्ठतः ' । एतयोोवापूथिष्योद्तानयोय एषोऽ- बोऽन्तरिश्नायत्तः न्तकाएयोऽन्तमेये योनिसतस्िनवकाशदानो- पकार प्रणते सति पिता पजन्य दरुोकार्यः। २५ „____--------------------- १७.ख. च. हय, ट. ठ. ड. स्थिता युढोका; च. स्थिलो° तायः २ग. ष्‌, ज. प्वंपय ३ क. सनष. क्ल ट०ठ. ड. युटोकलक्च; ब, पुलक लोक. ४७, ल. ष, ह्च, ट. ठ, ड. श्महीयमिति मातु; च, रही दृथिषी तैव, ५ ज, हति" त° ए. ६ च. पदषयेत. ७ ष, “नयोध “ पाषा" म्यी, ८ कल, च, द, ठ. ड. देनो; च, चिनयो* क्ष. ५ क, ख, षट. ठ. ए. परतिषा^, १० च. 'गीयोः अन्तः, ११ क, स, ग" न. गकार; षः प्पकाे प, ३१ १५८ दर्गायारयवरीकासपेतं [ शयवे रेव हि रसान्‌ प्ार्जवतिःतस्मातैवाक्र परजन्यशब्देन भाष्यकरिणोक्ता | दशः षृथिम्या उपरि गर्म सवैमूतगर्मोपपतततुमूतोदक्षम्‌. धात्‌ आद- धाति । ददातीयर्थः। भत्र पुथिन्येष दुहितृशब्देनोकषा । सा हि दुका रे निहिता । दोग्ेवा । सा हि दोष धरुकमिति दुहिता ।, सा.हि धुरो- ५ ऋात्पतितमुदकमुपजीवत्येव । चीवापृथिीम्थामृन्तरिषठेण ऋवकाशदनि नाङ्ृ्माणान्येवान्यस्मदादीनि भूतान्यत्पचन्त येतदनेन मन्त्रेण मन्त्र दा स्थापितम्‌ । भत्र मातुसबन्धापितृशब्दः पितर्वतयुपपत्तिः । पित माता चायम । एतदाङ्नासनं म्न्र्वे । ` ‹ शंयोः ' [ ४८ ] इत्यनवगतं पञ्म्न्तं वाँ षष्ठयन्तं वा चैत्‌ । जै १ चैवं, यजमानोऽ्धा्स्मादनृहस्यतिपुत्ार्थमरेधषते । सस्मन्भन्त् कमते पितरः किंचिदर्थं विदभ्युरेति । किं कार- शेयोरियस्य पञ्चम्यर्थे णम्‌ । स्वत एव हि ते विधातुं समर्थीः। न च षष्ठे वा न काप्युप- वुहत्पतिपुतरस्य शंयोः किंचिदेमिः पितृमिरविधी.. पतिः येतेति । एवं पञवम्यथीसेभवं क्पथौसंमवं च १५ पर्यन्‌ भाध्यकारः शंयोरियेक पदं िती- यान्ते दवे पदे चकार शमिति योरिति च । शमित्यस्य ‹ शमनम्‌ › १क. खरप. क्ष. ट. ठ. इ. युकं दोग्धीति. ९ क,ख. ग. ज. ष, ट, ठ. इ. एवं धावा० ३ कख, घ. क्ष, 2, मातृपितसंव, ४ ग. ज. बन्येत.। पचर; च, मन्येते । पञच° त । शयो रित्यनक्गते; ठ. इ, शन्येत । अथा नः श्यो ९० रपो दृषातेति । शंयोः, ५ ठ, इ, “गतं बषः पतिर शति रवां अद्‌ प्यते तदनन्तरं शंयोरिति पश्च, ६ घ, क्ष, 2, ठ, इ, ८ वा › नासि, ७ ष. 2.2, ड. सन्‌; अ, घन्‌” त्‌, < च. यजमानेनार्ध्वं ( ष्व ! ) नाप्येतस्माद्‌ कुहस्यतिपज- कृष्व क्ोभमेते पितरः विद्धं विवृष्युरिति र कारणं । सत एव हिते विधातुं दूर परहपयेम्थी तस्य मि िभिःपिुभिविषीयेतेति (2. दृशपस्तडावुरोभेनायं शदः सरिदतिंतः ). ९ म,.ज, .“सतिपुीकयोभमेते पितरः िंषिद्थं विद्ष्यु- ति रिकारणे } बकार हिते विषातुं द्मथीस्ताप्यम्ी तस्य भ्रिबिदेभिर पिद्िर्विवीयेतति, ६९ क, ल, ष, हम, ठ, ठ. ३, ‹ गोते... „ "इषुः पिति › नासि, १ र, स. प. क्ष, ठ; ठ. इ, कंपोमेम प्तिरः दि, ९२ ब्‌. - ९९ ज, (वयप । पपिः शणः २९ ; .निस्कदे | - २५९ ैख्॑ निराह वौरिभस्व ‹ यावनक्‌ » “श योः इति । एवं द्वितीयान्तेन विपारेणामं इता तिदे षदे निरोह तथाहि षाक्येन संबध्यत इति । कस्वः । शमनं कस्य॒ वा यावनमिति पुनः पर्वनुयोमेः प्रति ' रोगौणां भवानां च › इयष्याजहार भाष्यकारः । रोगकषमनं च च दधात मययाबनं च । शान्तरोगाश्च यथा स्याम प्रहीणतर्वभयाशच तथा र्तेयमिप्रायः । किमेतीवदेव । नेतयुष्यते । यदपि चान्यत्किचित्‌ अपः अपप ठदपि चस्मम्यमेव दधात । दत्तेः । दैवमेतत्पदमेकम्थीसं भवादह्विधा प्रिमञ्य भाष्यकारेण निरक्तमियमप्य्थासंभमे सति निर्चन- माहिर्तीसथस्य सूयापनाय ` । बाहमणेऽपि चेवं निषैचनप्रतिरस्येव | १५ तदयोद्रीथशब्दे। ° प्राण पएवेत््ाणेन ह्ुिषठति बागगीरवाचो ह गिर इत्यौ- चकषतेऽं थमने हीद५ सर्वं स्थितम्‌ › [ छा० उ० १।३।६ ] इयेवमादि । तस्मादुपपयते प्रथमान्तमेबं सत्‌ । कस्माद्धितीयान्तत्वेन विपरिणम्यते शं युभि्यर्बमिति । न निरुच्यते | तथापि हि न काशि दं उपपयते तस्मादयुक्तमिति । ‹ रपो रिरम्‌ › इयत्र रिपशब्दल्य १५ रपःशब्देनाथेसामान्यात्त्वमुक्तम्‌ 1 ‹ यदेवास्य रिप्ममष्यं तष्ुष्यति › इति ह विङ्गायते । ‹ अथापि शंयुबोदैस्पय उथ्यते › । अपि श ॒योरित्येन पदद्वयेन शमनयावने रोगमययोरध्येत द्वेधा प्रविभक्तेन । भपि यथावस्थितेनैषा- विभक्तेन बाहैस्पत्यो बृहस्पतेः पुत्र उश्यते { ० माहेसपलारथ एकं तस्याध्यतदेव नामेषमिलब्देः । ‹ तण्डयोशव- ` पदम्‌ णीमहे गातुं यद्रष् ) [तै° त्रा ३।५1 . ११॥ 1 ० ४।१३ । १०]॥ इति । इयं ` शक्कर । क्षेयोरेव नस्या्षम्‌ । शयोवोके विनि- 1 १ क. ल. ष. क्ष, ट. ठ. इ. “इति, नास्ति; ब, शषमनमित्वे*भ, ९१, २५ चवक अने हीदं “ऽन षं. ६.७, ल. व. क्ष, ट. ठ. ड. भोव सत्‌. ७ ग, ज, 'गन्वर्चं ; श. “गम्य क्ंणते..८ क, ख. ध, ष. 2. ठ. ड. गंयुमिति । एकि न तिडिष्वते तैवा?) च. “ज्ुमिति । एवामिति व निदच्ते मपि न विङष्य,. ९ भ, ` "शब्द्‌ १११ | तस्छे, १०.द, ट, 2, उ, शंगुषुके; श, संयुवाक्वे, - । १३ ९६० र्गाचायकतटैकासमेतं ` [-धवरथाणोये युक्ता । शंयोरात्मानमभिसंपाथाथषा शंयोः स्वीशादिति केचिन्मन्यन्ते । निन कमेण। शेथोवौकोर्येन तत्तदामिमुस्येन वृणीमहे (' किं पुनस्तत्‌ 1 गातुं यज्ञाय । गमनमस्मै यज्ञाय देवान्प्रति 1 गमनं चास्मै यज्ञपतये देवान्पतिं । पिच । दैवी स्वतिर्तु नः । देवानुप्र- थैः हादस्माकं स्तिरस्तु । मा नो देवाः कांचिदापदमुत्पादयन्तवत्यमिप्रायः। स्वत्तिमौतुषेभ्यः । मलुषयम्योऽपि सकाशान्मौं नः काचिद्‌ पदैसतु । ऊर जिगातु भेषजम्‌ । गच्छलेतद्रेषजं मयसादयितू कमे । यावजीवमनवे च्छिनमविगुणं चेष्वैगमनयेोग्यमस्माकमह्वित्यमिप्रायः । किंच । शंनो अस्तु । शं सुखं नोऽस्माकं दविपदे म॑ुष्यादिकाय १० असिन्मन्तरे शयु- चतुष्पदे गवादिकाय च । शंगु्स्पतिपुत्र इति वहस्तिपुत्र इति = नैौलिन्मन्त्रे वरिशेषरिष्गमस्ि । तदन्य्मभ्छ विशेषलिङ्गं नस्ति। तिलिङ्गकुतधिदूपरम्यमाख्यानाद्वा । एतावदेव तथापि रंदु्यकं सेतस्मान्मन्त्रास्सिद्धमेकमेेदं पदमविभक्तं निड- पदम्‌ ध्यते पञ्चम्यन्तं वा षष्ठयन्तं वा न यथा पूरक १५ नमन्नेऽथौसंमवच्छयुशब्दो विभक्त इति ॥२१॥ ईति नवमस्याध्यायस्य तृतीयः पादः । चतुर्थः पादः । ९२० अदितिरदीना वेवमाता ॥ २२ ॥ ‹ अदितिः › ( ४९ ) इयनवगतम्‌ । ‹ अदीना ” इल्यवगमः । ‹ देवमाता › अभिधेयैतिहासिकपक्षेण । नैरक्तपक्षिण पनयंन्येतस्यागूचि बकयमाणायां चौ ियेवमादीनि श्रूयन्त एतन्ेवादितिशब्देनोचयनत ॥२२॥ | १ग. ज, मातः का. २ च. "पद्मास्तु. २९.ख.घ. च.ट.ठ, इ, ९५ ति एतस्मिन; च, त नौ सिन्‌” एत, ४ क. ध, च. श्च, ट. °नमन्त्ा्था०, ५ क, शं, ६ (२१); ग. २९।२१} 2, उ. विभक्त इति इति निशकटीढायां चतुर्थाभ्ययि पएकगिशतिः लण्डः शति नवमा०; इतरो नासि. ६ प. क्ष.ट. ८ शति ? ` भासि. ७ क. ख, १ (२२); छ. त, २३; व्‌. १,८८. ड. अितिरदीना हेषमातेति अदिति. ९७, ख. व. ह. ट. ठं. इ. श्वीनि पवानि भू १० क: ल. १ (९९); ग. ९३२ । ५९१; ठ उ. हति निरक (2, नैष्क } दीह १६९ अतुथाध्याये दार्विरतिः खण्डः; इतेषवहो नालि, ` कशतितमः खण्डः २० ] निस्क्तम्‌। ३६१ अदितिधोरदितिरन्तरिपषमदितिमीता स पवि स पुप्रः विव देवा अदितिः पञ्च जना अदिंतिजौतमदितिभनिस्वम्‌ [ऋ० सं° १।८९। १०] ॥ इत्यदितेरविभूतिमाचष्ट एनान्यदीनानीति चा! यमेरिरे भृगवः । एरिर इतीर्तिर्पमृष्टोऽभ्यस्तः ॥ २२ ॥ --- ५ नदितियेरदितिरन्तरिकषमिति । रणस्य गोतमलेयमर्म्‌ । तृतीय सवने स्रहतोमष्येव वेश्वदेषशल्नध्य परिधानी- अदितिर्योशेयस्या येषा [ अश्वः श्रौ° ५। १८ | | अदितिरेष ऋच रेतिहासिकपपक्षे- रेवता यौः | अदेतिरेव चान्तरिक्षम्‌ । अदि णार्थः ति माता स्मूतनिरमत्री । सएव च १, पिता प्रज्कः।स एव च पुत्रः । सेषर हि परितुष्य सती स्तोतारं पुरुणो बहुनः पापाब्नायते । अथा सैव निप णाति सवभूतानां ्यजिपतैव्यम्‌ । दातव्यमित्यर्थः । येऽपि चैते विधि देवा स्ये देवा एतेऽप्यदितिये । प्क्च जनाः गन्धादयः अदेतिरेव । स्थापि $ बहुना यावदेतक्फिचिजातं च जनिष्वं च जनिष्यमाणं च सरमप्येतद- १५ दितिः । शवमनेब मन्त्रेण मन्त्रदम्‌ ‹ अदितेिभूतिमाचट '। देवमातुस्तदेप त्सषेमप्युपपयत एव माहामग्यादेबतायाः । तदू तघ्या ए नेरु्त- त्तरत व्यामः [ निर० ७।५ ] । रब पर्षेणार्थ तिहासिकपक्षेण । बैक््तपक्षेण पुनः रतानि ? युोकादीनि सबौभि ‹ अदीनानि ' अतुपक्ची- २. प्रार्चति योज्यं ब दयं श्चयोऽस्तीति । एषि › ( ५० ) इत्यनवगतम्‌ । ' अ। ईर › इयर्वम ८ येर्रे वे विश्वेद नभा पृथिव्या भवनस्य मञ्मन॑ । अ््निते १क.ख. २८२९); छ. त, ९४; ब्‌, ६.२क. व. ष.प.र. "वार दविति° जनिलं । राहू ठ. ड. ग्वपिति । शष. २८. इ. शृहूगण ४१. ९५ व. ज. पर्वसोमि०. ५ क. ल. ष. क्ष. र, प्देवस्यस्ल ६१. न. सरव बिता पाछक्ः, नास्ति; च, निर्मा | “घ शव श इत्रः स एव ब गिति पालक ७त्दे (तै)षहिदु रितु) ध. ८ क. ल. यजितं; भ, यनिपमतेभ्य च. 2. ठ. ड, च. निवर्तवयं, ९ क. ख. प. जञ, ट. ठ. ड. दिति । एव ष्व. गुदेतिःकमनेर वेव. १० क, ल. घ. जञ. ट. ठ. उ. ' एतत्‌ › नात्ति; च. तत्व, १११. श्गमः। ५२। यमे, १९२ ग. ज, गपो दि्ववेदृतमिति । दीरपम घ, ट, भृमदो० न रजति. १९ ४६ ३६२ दुगौचा्॑छृतदीकासमेतं { चर्ाष्यि गोर्िहितुहि स्रजा द्मे य एको वलो वृरुणो न राज॑ति ¶[ ऋ° सं १। १४३ । ४ ] ॥ दी्तमस इयमापेम्‌ । जगत्ती । प्रातरनुवाका- श्िनयोः [ आश्व० श्री० ४ । १३1] आश्निमारुते च क्षस्यते [ अश्व° श्रो ° ५२० ]। यमश्निमामिमुख्येन ईशेतवन्तः ५ ईरिरे इत्यस्य ग्रेश्तवन्त आत्मःमिपररताथसिद्धये मृगवः विश्वे. निगमेऽवश्च ` दसं सवैवेदसं सर्वस्य वेत्तारं स्वधनं वा। क्त पुनरे- ररे । नामा पृथिव्याः । नामाववस्थितमुत्तरेदिम- ध्यगतायाम्‌। पथिभी वेद्या उपर | केन पुनरेरिर । मुनघ्य उदकस्य मज्मना मननीयेन वीर्येणानेन हविरक्षणेन । किं तस्य । तमश्च हे यजमान त्वमपि १० गीर्भिवम्मिः स्त॒तिलक्षणाभिराभिमुस्येन स्थिता हिनुहि प्रेय तसमस्त- सिन्कर्मेणि वतैमानम्‌ । अग्निहोत्रादौ यथा भगव हरेतवन्तस्तथा खे दमे छ. ए गृहे । मा कस्यचिदाविग्येऽवस्थित इत्यभिप्रायः । विलक्षणं पुनरभ्निमाहिनुहि । य एको वस्वः । एक एव यो वसुनो धनस्य दाता वरुणो न वरुण इव । यथा वर्णः समुदान्तगैतानां धघनानामीष्ट एवं यः सर्वसैव १५ धनस्य राजति । ईष्ट इत्यः । राजतिरैशवयैकैसु पठितः ॥ क्षियति राजति › [ निघ० २ । २१ ]इति। " एरिर इतीरतिः › अयं धतुर्गति- कमौ । ‹ ईते जरयति › इति हि गतिकर्मसु पठितम्‌ [ निघ ० २। १४ ]। स पुनरयमाज्ञोपसर्गेण “ उपसृष्टोऽम्यस्तः ' पुनः पुनरोरितवन्त इरः । ५ जसुरिः › ( ५१ ) इत्यननगतम्‌ । ‹ जस्तम्‌ › इत्यवगमः ॥२२॥ २० [वा उत स्मेनं वज्ञमयिं न तायुमनुंक्रोशन्ति क्षितयो मेषु । नीचा- य॑माने जसुरिं न श्येनं श्रवशाच्छां पदुमदय॑यथम्‌ ( ऋ० सं° ४।३८ । ५) ॥ अपि स्मैनं वस्रमथिमिव वद्धमाथिनं वं वस्तेस्तायुरिति स्तननाम संस्त्यानमस्मिन्पापकमिति नैरुक्तास्तस्य- २५ तेवां स्यादनुक्रोशन्ति क्षितयः संग्रामेषु भर इति संग्रामनाम मर- तेव हरतेवां नीचायमानं नीचैरयमानं नीचैमिचितं भवत्युैर- क. ख. घर क्ष. ट, ठ. इ. वन्तः । स्थापितव्न्त इति यावत्‌ । आत्मा . + अ, °न्त “ आतपा शस्थापितवन्त इति यत्‌. २ग.ज. पथिन्णं. २ क. ख. ष. क्ष, ट, ठ. ठ. °्यस्तश्च; च. म्यस्तः-। पु° च. ४ क. ख. शतयर्थः। २ (२२३); उ, ड. स्त्यथः । इति निरुकटीकायां चतुर्थाध्याये जयोतिः खण्डः । २२३१ ६३१ उत पमन; ग, वर्जमितेरेणतैव खण्डसमापिः, ५ ग, २४; इतरणह्यो नास्ति, ५३; एमि खण्डः; २१] . निरतम्‌ । ३६३ चितं भवति जस्तमिव श्येनं श्येनः शंसनीयं गच्छति । भ्रव- आच्छां परमं युथम्‌ । श्रवश्वापि परशुमच यथं रसां च युयं च धनं च यूथं चेति वा युथं यतेः समायुतं भवति । इर््थान एनं जरते स्वाधीः । णाति । मन्दी मदन्तः स्तुतिकमेणः । भ मन्दिनं पितुमदचेता वर्चः । माचैत मन्दिने पितुमद्चो गोन्यौ- ५ स्यातः ॥ २४॥ । उत सतनं वद्ठमिमिति निगमः । वाग्देवसदैर्मीपम्‌ । निषटप्‌ ॥ दधिक्रगणे सूक्ते । दधिक्रावा चेन्द्र एव ॒वायुबरी मध्यस्थानलवात्‌ । उत॒ १० समनम्‌ जयेनमिन्दम्‌ अनुक्रोशन्ति आभिमुख्येन क्रन्दन्ति आहृयन्ति कषिता मनुष्याः । कं | भरेषु संम्रभिपु । कथं पुनरभिक्र- जमुिरियस्य नदन्ति । वर्छमयिनं वल्नापहतौरमिव तायुम्‌ । यथा केचिजनाः कंचिद्रस्नापहतीर्‌ तायु श्र कंचिदन्यमातनस्राणा्ममिकनदेुरवमेतमिन्दमभिक्रन्दन्ति सं्रामषु परै, ६५ म्य्वम-नास्राणाथमासनः । पिच । अपि चैमं नौचायमानं नीचेगेच्छन्ं जसुरिं न जमुरिमिव शयेनं जस्तमिव बद्ध जायुतन्तुना । य एप प॑शिक इति प्रसिद्धो रँङ्ञाम्‌ । प्त दि बद्भलादु्तितुमय् न शक्तोति नं चेरेव गच्छति. गत्वा च शकादनि हिनस्ति सत्वानि । स यथा जगरभिच्चन्यते तथा चैनमभित्रन्दन्ति | आह । कमथेमभिसंधायेति। उच्यते | भरवश्वामिसंधाय । २५ कथं नाम श्रयेमहि प्रशस्थेमहि भितमेभिौरयेवम्भिसंघाय । पशुम युथम्‌ । अनेकपञ्ुजातिसंयुकत पञयृथमभिसंधयेतदस्मराकं स्यादियेवममि- कर्दन्तीवयेष समस्ताथैः । अथेकपदनिरुक्तम्‌ । ' वल्नं॑वस्तेः ” आच्छादनार्थस्य [ धा° २ । १३ ] । तद्धषाच्छयते । ‹ तायुरति एतत्‌ ‹ स्तेननाम १ । ' संस्यनं ' २५ 1 1 "न" -~----- -- १क.ल.२ [२४] छ. त. २५; द्‌. ३.२१. ट. स्नमित निग ;ठ, समेनमिति । वामदे०.३ क. ख. व. सल. ट ठ. इ. (यं नाति. ४ क. घ, ट, ठ, ड. वद्नमार्थेन वल्ल”; ग, ज, वक्नमथिं न दल्लप; च, वन्दन्ति । वन्न" वञ्चमयिं न. ५क. ख. घ. ट. ठ. ड. यैन तावु नीवा; च, चनं “ रचा तायुं. & क ख, ग.ज.घ. ज्ञ. ट. ठ. ड. याजिकः, ७ ठ, . ‹ रां › न्ति. <ग. च. ज प्ुदृषयेर. ९क. स.षृ, न्च, ट, ठ, इ, पित्तम; च. "सवि कषर तर ३२ ३६४ इगौचायतयैकसमतं [ चतर्थचामे रि संहतम्‌ “ अरिन्‌ पापकः › मवति ^ इति ' एवं “नेर: › मन्यन्ते ° तस्यतेवा स्यात्‌ › क्षयाथैस्य [ घा० ४ । १०६ ] । उपक्षीणो यसौ मवलयधामिंकाचत्‌ । पररोकमनपेकष्य कल्पयति कमीमि । क्षितयो मनुष्याः ॥ ‹ भर इति संग्रामनाम › । भ्रियन्तेऽस्मिन्‌ योधः । इर्ते । हियन्ते हि ५ तसन्‌ जीवितानि वसूनि च । ‹ सेनः शौसनीयं गच्छति › ब्रीक्रवात्‌ । + युथं यौतेः › । तद्धि “ समाथुतं भवति › एकत्र मिशरौभृतं सत्पुरुषा लैः पञ्ुभिः । एवमिह नौ चायम्प्रनं श्येनमिसनेन सबन्धाञ्जसुिर्वदध इत्युपपद्यते । न श्यबद्धः स्येन न चैरयते । « जरतेः ( ५२ ) इव्यनवगतम्‌ | धातेरस्वार्थ प्रवक्तित्रानवरमेमः १० ^ दिवध्परं प्रथमं ञङ्के अ्चिरसहितीयं पर जरते इयस्य जातवेदा; । तृतीयमप्सु नृमणा अयसरमिन्धन एनं जरते स्वाधी ) [ ऋ० स० १०। ४५ १ ] इति ॥ वत्सप्रिन।म माठन्दनस्तस्येयमाषैमू्‌ । ॐख्यस्यद्नख्पस्थने विनियुक्ता [ ते० सं०४।२।२।६१। नेऽ सं०२।७।९॥। १५ कलयार्श्रौ° १६।५।३ १] दिवस्पारै दिवः । दुलोकादिय्ः ¢ प्रथममयमश्निजडे आदिव्यात्मना । द्वितौयमस्मत्परि अस्मदधि यस्म जायते फर्थिवा्मना । तृतीयमप्सु जन्तरिक्षटोके वैदुतात्मना जायते ॥ * आप; * ईति हयन्तरक्षनामसु पठितम्‌ [ निष० १ । ३ ] । इणां मनस्यवसिथितो नूमणाः । नूषु॒वा मनोऽस्य नृमणाः । योऽयमेक एव - ३० त्रिषु स्थनेषु जायते तमेवेगुणयुक्तम्निमिन्धानेऽजन्लं नित्यं जरते स्तौति य: स एव स्वाधीः शोभनधी: । सुप्रहन इयर्थः । इन्धानो हि किमत्र स्वुतेरन्य्कुयोत्‌ । तस्मात्‌ ‹ जरते › इयस्व शब्दस्य भणासर्थं उपपद्यते । “ मन्दिने * ( ५३ ) इत्यनवमतम्‌ । ‹ मन्दतेः ” स्तु्यधस्व ४ क, स. घ. क्षर. ठ. ड. "हि, नास्ति. २क. ख, ष.क्ष.ट.ठ, ड, देथ य्दा; च. याध: दारः. क-ख.प. क्ष. ठ. इ. शृिरेवानव०, च. °चि- रचनिव रेका, ४ ग, "गमः। ५ । विक, न २.ब्‌. ज. नह्यरि प्रथममिति। कत्स"; ध. 2. करोति । वत्स. ६ म. =. ज. वत्वथीर्ना?, ठ. इ, वत्ति ० - -वरेवस्पारि › नास्ति ७ म. मुख्य; ज. भटस्य, ८ ष. य. ट. ठ. इ. श्त्मना जातवेदाः । तृ. ९ क. खल. ष. इय.र. ठ. इ, स्यसन्‌० १० क. ख. ष, स. 2. ठ ह. मन्यत्तुतेः क"; च. मन्यत्र ( त्‌ ) स्तन (:) न्वन्ड ( इ). ९ ग 0 ३० ११ च. गृषाथत्देवुः उ. ध निर्‌ । ३६५ { धा० १। १३] । मन्दनीयः स्तुतिमान्‌ वेवव्थप्रतीतिः । ‹ मन्दति शंसति 'इति स्तुतिकर्मसु पठितम्‌ [ निघ० २। १४ ]। ' प्र मन्दिनं पितुमदच॑ता वचो यः छृष्णम्॑म निरह्॑नजि. मन्दिने इयस्य श्व॑ना । अ्रस्यवो वृषणं वज्जदक्षिणं ` मरूवन्तं सल्याय॑ हवामहे › [ ऋ० सं° १। १०१। ५ १ ]॥ त्सस्येयमापेम्‌ । छन्दोमेषु तृतीयेऽहनि मरत्वतीये श्रे निवि द्वानीयैस्य सक्तस्य प्रथषा [आश्व श्रौ ० ८।७ ]| हे स्तोतारः प्रार्चत प्रकरपणोचरयत पूजयत मन्दिने मन्दनीयाय स्तुलाय स्तुतिमते वा इन्द्राय पितुमत्‌ अन्नसंयुक्तं वचः । य इन्द्रः फं करोति । कृष्णस्य मेषश्य गर्भभूता अपो निरन्‌ नीचैरहन्‌ । निरगमयदियर्थः । केन । १५ ऋजिश्वना । ऋजुरेवावक्षिप्तो रक्ष्ये यः रैवति गच्छति बज्जप्तेन निरग- मयत्‌ । हे अवस्यवः । अवनमात्मनो रक्षणमिच्छन्तस्तपणे वा । योऽय- मवंप्रभाव इन््रस्तमिमं वृषणं वर्पिताट्‌ वज्नदक्षिणं वज्ेण हननायोस्साहव. न्तमथवा वन्जदक्षिणं वज्रबाहुं मरुतन्तं मरत्सहितं सस्याय सखिभावाय हवामह । तामु तासु क्रियाखान्हयामै इत्यथः । एवमेतक्िन्‌ १५ मन्रे ‹ मन्दिने पितुमद्रचः प्राचैत › इयेतस्मादरा्यसंबन्धादिन््रविेपणमे- तदिव्युपपद्यते। "गौः (५४ ) इत्येतदनेकाभतवादिह समाम्नातम्‌। यथा चैतदनेकार्थं तथा पुरस्ताद्न्याख्यातम्‌ [निर०२।५]। यततक्तम्‌ ‹ अधाप्यस्यैको रिश्च नददमसं प्रति दीप्यते सोऽपि गैरि्युच्यते । अत्राह गोरमन्वतेति तदुपरि २० दन्याल्यास्यामः ' [ निर० २ । ६ ] इति तदिदमुच्यते । २४। अत्राह गोरमन्वत नाम त्वष्टरषीच्य॑म्‌ । इत्या चन्द्रमसो गृहे ( ऋ० सं° १।८४। १५) ॥ अत्र ह गोः सममंसतादित्यर- क्मयः वं नामापीच्यमपगतमपंचितमपिहितमन्त्हितं वामुत्र चन्द्र- २५ १. “दितम्‌ । ५५। १०. ९ ग, पितमदृचैता ब्ो० हे। कृत्सुष. ट, ्तुमि० हवामहे, द क, ख. ध, न, ट. ठ. ड, °नीयसूक्त, ४ ग. ज. (पजयत? नस्ति. ५ क. ख. घ. ज्ञ. स्वनति; ट सनाति? इव, ६ क. ख. ८ हे › नास्ति; ख, "मयत्‌ । “ अ्रण्ठे, ७ क. ख. घ. क्ष, ट. ठ, इ, द्हवामह इ०, ८ चर ८ एतत्‌ › नास्ति. ९ क. ख. १ (२४); ग, २५। ५६; इतेणह्ने नास्ति, १० छ. अतह. ११७. ठ. दृ. नामा. १९क, ल, छ, त.द्‌, प. “्यपपचितम- पगतमये, १२ ३६६ ` दुगाचायंङृतदीकासमेतं ` [ चतुर्थाष्यये भसो गृहे गातुव्यौख्यातः । भातं कृणवुषसो जनायेत्यपि निगमो भवति । दंसयः कर्माणि दंसयन्रेयेनानि । कुत्साय मन्ममष्श् दंसय इत्यपि निगमो भवति । स तूताव नैनमश्नोत्य- हतिः । स तैताव नेनमंहतिरशनोर्यहतिराहाहुश्च इन्तेनिरूदीप- ५ धाद्विपरीतात्‌ । बृहस्पते चय॑स॒ शइत्बियारम्‌ । बृहस्पते यक्ातयसि देवपीयुं पीयंतिर्दिसाक्मो वियुते च्ावापू- यिव्यो बियर्वेनात्‌ । समान्या वियुते दूरेअन्ते । समानं संमानमात्र भवति मात्रा मानाष्टूरं व्याख्यातमन्तोऽतते , ऋगिति पृथग्ावस्य भवचनं भवत्यथःपयश्नोत्यये दृयते । १० ऋथगया ऋध॑गुताशरपिषठाः । ऋध्लुवक्नयाीकै्तुवमरामिष्ठा इति चास्या इति चास्येति चोदा मथमादेशेऽनुदा्तमन्वादेशे तीव्राथेत- रमुदात्तमल्पीयोऽयतरमनुदातत्मं। अस्या ऊ पु ण उप॑ सातय मुबोऽ- हर्मानो ररिवाँ अजाश्व श्रवस्यंताम॑जाइ । अस्यै नः सातय उपभवर्मानोऽकरुध्यन्ररिवान्रातिरभ्यस्तो ऽजाश्चेति पूषणमाहा- १५ जाश्वाजा अजना अथानुदात्तमू । दीधौयुरस्या यः पतिजींवाति शरदः शतम्‌ । दीघौयुरस्या यः पतिजीवतु स शरदः शतं श्षर- चृता अस्यामोपधयो भवन्ति शणं आप इति वाऽसयत्यस्या इत्येतेन व्याख्यातम्‌ ॥ २५॥ ९० गोरमन्वतेति । रेदगणस्य गोतमस्पमिम्‌ | अश्निचयने इष्टकोपधने विनियुक्ता [ते०ब्रा० १।५।८ ]। अत्राह गोरेयस्य अत्रैव एतक्षिशन्द्मण्डटे गोः सुपुन्नस्थेकस्य सुयैरस्नरितरे सूरयरद्मपः अमन्वत अमन्यन्त । ९४.त. व्‌. ‹ गातु हृगदन्तुषततो जनाभत्पपि निगमो मबति > नास्ति. र ` २५ क. ख. छ. त. द्‌. द्यन्त एनानि. ३ छ. त. द्‌. तूताव. ४ छ. त, व्‌, निर- | लोप. ५छ. त. पीधुति ६ छ. त. द्‌. तियमनात्‌. ७ छ. त, ग्दात्तम्‌ । ।२०। अस्या; द्‌, 'दृत्त । ४। अध्या, € क. ख, छ. त. व्‌. ड, 'हलमा०. ९ छ. त. द्‌. ‹ भवस्यत.मजानश्व › नस्ति. १० क.ख. 8 [२५]; छ. त. २७; द्‌. ५. ११क. ख. घ. ज्ञ, ट. ठ, ड, गोतमस्य राष्ट" ( ठ, ड, राहु° ) १० च, राहुग, १२ च. इवं › नास्ति, €~ शकाः खण्डः २१ ] निरुक्तम्‌ । ३६७ समलुज्ञातवन्त इत्यर्थः । विं पुनस्ततसममन्यन्तै । नाम नमनं प्रहतम्‌ । अवरस्थानमिसथेः । कुतः । तष्टरादिस्य मण्डलात्‌ । अथवा लष्टुरादि- सस्य खमूता रसमयः सममन्यनतरं । कथं तस्य नमनं तपसममन्यन्तेति | अपीच्यमपगतम्‌। ततैव चन्द्रमण्डठेऽनुप्रव्िष्टस्य यदवस्थानान्तरं तत्समम- ॥ अथवा अपीच्यमिति अपेख सूयमण्डलान्द्रमण्डले चितमपी- ,,५ च्यम्‌ । अथवा अपीव्यमन्तर्हितमिय्धेः । ' प्रतीच्यम्‌ अपीच्यम्‌ › इति हान्तहितनामसु पठितम्‌ [ निष० ३ । २५ ] । क पुनर्तर्हितस्यान्य- तवस्थानमिति । इत्था चन्द्रमसो गृहे । अमुष्मवन््मण्डल इयर्थः । ‹ गातुः ' [ ५५ ] इति व्याख्यातो ‹ गमनं यज्ञपतये › इत्र { नि₹०४।२१ ]। १९ ° दंसयः › इलेतदनेकेषां कमैणाममिधानम्‌ । तानि हि दंसयन्युपक्ष- यन्ति कमेकराः । ^ तवे ख ईन्द्र सस्यं वय दंसय इयस्य ऋतं म॑नवाना न्य॑द्दिरलम्‌ । यत्र दरास्यनु" थे। रिणनपः कुत्साय मन्न दंसयः [० से १० १३८ । १ ]॥ अङ्गस्य खस्येयमापम्‌ । हे इन्दर तव प्येते १५ चयो वोढयिऽखाः सस्येषु समानस्यनेषु कसु वतमानाः । इदमेव हि भवतः कर्मं मेषो विदारयितन्य इति । एतदेव तेपामपि । एतत्समान- ख्यानलम्‌ । ऋतधुदकमस्मनस्तीयेवं मन्वानाः । विमदुभैन्‌ । व्यदर्दिः विदारितवन्तः बं मेधं के कलि। यत्र यक्षिन्मेषे विदारित दशस्यन्‌ दशन्ति उपसो माध्यमिकाः । एकस्था एव पूजनार्थं वह्टवचनम्‌ । किं दरस्यन्‌ । २० अपः । ज्यः च अहि निवासिन्यः आर्पैः । मेघनिवातिनीरिव्य्थः। ताश्च दीर्यमाणा: रिणन्‌ आगच्छन्‌ पृथिवीलोकम्‌ । तदेतत्सव॑मपि युष्मदः क्रियते । विं पुनर्थमृदिदय ई एवं कुर्वन्ति । मन्मन्‌ मन्यमानाः कुत्साय शृथिवीं कृन्तते कृपीवैटाय दंसयः कपिकमौणि सफ़डानि कर्तुम्‌ । अत्र १ ग, ज, भ्मन्यन्ते, २ग, "कराः | ५७ । तव, २ ग, ज. सस्येषु वन्हय इति । अङ्क घ. ट. स्येषु› शच दंसयः, ४ क. जप. क्ष, ट, ठ. ढ, त्- षितं ० ५क.ल. ध. ज्ञ, ट. ३. ड. दशस्यन्ति; च. वश निर स्य. ६ क. ख. घ. श्च, 2. ठ. ड. अहित) च, अहौ" हि. ७ क.व. ष. क्ष. ट. ठ, इ, ‹ आपः › नालति; च, अवः. ८ च. ठत, ९ क, ल. ग, च. ज, इषीबटाय, ९१९ ३६८ दुगाचायेतटीकासमेतं [ चतुर्थष्यये ° दंसयः ' डयनेन श्येन "कमौणि' उकतीनि दासैः कर्मकरदवनते इति । कर्मकरा दासा इति बाहुद्याद्भाध्यकारेण निगमोऽत्र नोदाहृतः । ‹ तूताव › ( ९७ ) इयनवगतम्‌ । ‹ तुताव › इत्यमेमः । । यस्मै लमार्वजसे स संधलनयी षेति दधति सुवीरम्‌ । ष तूताबेलस्य स त॑ताव नेन॑मश्नोत्यहतिततं सख्ये मा रिथामा बयं तव॑” ( ऋ० १।९४। २) ॥ कुस्स- स्येयमापम्‌ । महान्ते आग्निमारते शस्त्र जातेदसये सूक्ते शस्यते ( एे० आ० १।५। ३) | हे मगवन्प्रेयस्ती यजमानाय त्वमाहैय यजसे देवान्‌ होतृतवेऽवस्थितः स एव सधति सीधययासनोऽभिपेतार्थम्‌ । १० कंच ।स एव्र अनौ जप्रवयृतः अनाश्रितः फेचिदन्य स्वेनैव मदिश्ना युक्तः क्षेति निवसति युष्मदनुप्रहात्‌ । स एव दधते धारयते सुषीथ॑ श्ोमनमा- समनो वीयैम्‌ । स एव॒ तूताव वर्धते प्रजाधनयक्ञोभिः । न चैनम्‌ अहतिः अपि पापमपि समशनोति व्याप्नोति । हे भगवन्नप्े यसवमेवमति- महानुभावस्तस्य तव वयं सख्ये सखिभवे परिचरणकर्मणि वतमानाः मा १५ रिम मा केनचिच्छियेमहि । एवमयमत्र ‹ तूताव " इति शब्दो “ यतौ त्मायजसे › इयेवमदीनां मध्ये श्रूयमाणो इृष्यथं उपपद्यते । ‹ अहति- शांहांहृश्च ' इसेते शब्दा ° हन्तेः ' धातोः निरूढोपधात्‌ ! । अकार- मुपधातो निष्कृष्यादौ कृत्वा ततो हकारनकारौ विपर्ययेण भवतः |, ‹ चयते” ( ५८ ) इसनवगतम्‌ । ‹ चातयसि" इययप्रतीतिः । २० “ये ल्व देवोलिकं मन्य॑मानाः पापा मद्रमुपजी- चयसे इलस्य भन्ति जनः । न दूठये $ जुं ददासि वामं बहते चथैस इपियौरम्‌ ' ( ऋ० सं° १। १९० । ५.) ॥ अगस्ययस्य मेतरावरुणस्येयमा्षेम्‌ | हे बृहस्पते देव १क.ख.घ. सल. ट. ठ. ड. इततेन. २ श्तानि। दुषिः (ग. दाप )इति ९५ सर्वषु पुस्तकेषु, ३ ग. ज. करेदृ्यत इ०; च. करेरयन्त इण द॑. ४ क. ख. ग. ज. घ.ज्ञ.ट.ठ. इ. इति कृत्वा कर्म. ५ ग. शमः ।५८। यस्मै०, ६ ग.ज. यजते इति । कृत्स; घ. ट, यजहे० षयं तव. ७८. ड. “आहूय? नास्ति. ८ च. "एव “ ्ाषयत्था° साधति. ९ ग. च. ज. केन वि्ि°. १० क. ख. व. घ्न. ट. ठ. ड. “दीनां पदानां मध्ये; ब, श्वीनां "मध्ये पदाना. ११ च. चातपत इत्य, १९ग. (तीतिः। ५९ । ये, १३ ग. ज. गकि मन्यमाना इति । अग० ष. ११ ट, “शजिकं० इटियारुष्‌०, कहितितमः खण्डः २६] निरतम्‌ । - ३६९ दानादिषुणक्त ये यजमानास्वाम्‌ उलिकम्‌ ऽस(विणे मोगानां मन्यमाना दातेव केवरं मोभानामपमा््रेमे न सत्युपकाराथयेवं मन्यमानाः पापा अप्रयुपविदीव उपजीवन्येव केबलं न फिपया परतुपकारं वुर्वन्ति भद भन्दनीये स्वुयम्‌ अपि च पञ्जाः पराजितधनाः सन्तो न दरिद्राः 1 तेभ्य इति । ज दुद न तेम्य एवेरक्षणेम्पो दुरणाम्यः पापबुद्धयः छार्थै- ५ अषनेभ्यस्बमनुददासि वामं वनयं घनम्‌ । किं तं । पल्लारस्ो जनः पारः देदपीशुः देवहिसित्ता स्रभोगप्रभानो स वषय देवानां तं चातयति चक्षय ¶ र एव॒ श्रदधानो र त्त देषान्यषतेऽनुददासि वामम्‌ । यस्यस्वमेषं करोरि तस्माज ते पापग्ुदधय्वां सम्यकपरवन्तीखमिप्रायः । यो हि दुयुद्धिरवपियारुप्तस्य किमन्यचतनाइते स्यात्‌ । चाय एप्स । १५ त्स्मात्‌ “यसे, इयेष शष्दः “अातयतिनशने इत्येवमवस्थापिते नरनाथ अवतीत्युपपद्यते । ‹ चातयतिन शने › इति हि वदयति ( निह० ६। ३० ) । ्येदेऽपि च प्रिद दे्ादु्ातित इति । तह्मादुपपथते । ‹ वियुते * ( ५९ ) इयेतदेकमेब समस्तयोदरयोरपि धावापृथिष्यो- रभिभानम्‌ । ° वियवनात्‌? इति निवैचनम्‌ । प्वोतिित्रणाधः '[जा० ११ २।२३]1 तस्योपसगसामध्योद्िपययेणाथो भवति । मिभिधीषुते' श्रथः । मे वै सहास्तौ ते शषम्यामात्र ताम्‌" इति ह विशर्यते [ पैत्रा० सं ४।१।७] 1 समान्या ते दुरन्ते कवे पदे त॑ष्यतुजी- गरू । उत स्वस युती भवन्ती आदु शिते इयय दुबाते मिथुनानि नाम॑" (० ते9 ३।५४। २० ७ ) ॥ विश्वामिनरस्ययमार्षम्‌ । वैगवदेषे सूक्ते । समान्बवेते धाषापिष्यौ समानपरिमणि । वियुते च विमिश्रीमूते च। अहत्‌ दूरेअन्ते च । न हि ववपृषिन्योरतोपलन्धिरश्ति । भुवे पदे, सतम्येकवचनमन्तरिकषत्रिमम्‌ । श्रं शाश्वतम । एतक्षिन्‌ पै ब. ज, श्वार्जमो भ 4". २५. ज, स्वयो; च. न्दते ज, हष. ९५ अ. नाषगमाता्थो भ च. नर्व, ४ व. सद,उ. इ. पत ब, पू इ“ त, ५ सड पुस्त ° न्येताम्‌ १, ९ म, शयते । ६०। पषा ७ मज, विदुते द्रेअम्ते इति । रिन्वा; व. द. विद्ते नियुनेातरे माव. ८ क. सरग, ज, ष, क्षर. ठ. इ. न्व) नाति, ९क, ल. ष, र. उ, इ. 'मष्तात्‌ ' नालति) १, ववर बे च, । २९ [}, ¢ ३ ७ © “ १० १५ २५ „ आधारमूतेऽन्तरिक्षाख्ये । अन्तरिक्षस्य क्षयो नास्ति प्रतिद्रन्दैयमावात्‌ । . तशवैतयोचोवापृथिग्योः प्रतिष्ठा । तक्िननेते तस्थतुः -स्थितक्लौ सगौ- . दारभ्य जागरूके जागरणशीठे खं स्वमधिकारं प्रति । उत अपि चैते . स्वसारा सरसारौ मगिन्यौ सहेत्यत्तितात्‌ः। युधती भवन्ती समिश्रीभवन्स्यौ ॥) परस्परसंमेगेन । आदु रुवति मिथुनानि नाम इति । अथैवमेते वियुते , च संमिधीमूते च सलयौ ्यवापुथिव्यौ श्रुवे इव प्रकथयत इव स्तोतृणां सपरानि. आत्मनो मिथुनानि द्विवचमसंबद्धानि स्तुतिनामभिः ‹ सधे ५छुरन्धीः. इत्येतमादिभिरिति । एषमेतस्मिन्‌ मन्त्रे ‹ वियुते › इत्यस्य पदस्य -धक्कपेथिवीविरेषणतवम्‌। यावापृथिवीशब्दशचत्रायाहाय ‹ द्रेमन्ते १ इये- ` मादीनां 'तथोपपत्तिदेनात्‌ । । ` ^ ऋरषक्‌ ! [ ६० [ इ्यनेकाम्‌ । “ऋषगिति पृथग्भावस् प्रवचनं भवति ' । पृथक्त्वमेव पृथग्भावः | तस्येदं प्रवचनं भवति । सोऽनेन परोच्यते ` ` ` इर्यर्थः। “यदिन्द्र दिवि परय यैद्षम्यदवा से स्दने ऋधक्‌ इयस्य ` यत्र वासिं। अते। नौ यज्ञमवसे नियुत्ान्सजेषां 4 पाहि गिर्वणो मद्भिः" [ऋ०सं०६।४०।५] ॥ मरदराजस्येयमाषरंम्‌ । पृष्ठयस्य प्मेऽहनि. मरूवतीये शल्ञे निविद्धानीये . सूक्ते शस्यते [ आश्व श्रौ° ७ । १२] । हे भगवनिन्द्र यदि त्व दिवि ुखोके पायं पारणीये स्थनेऽवस्थितः यदक्‌ ।पुथम्दिव इत्यथः । यद्रा यदि वा सरे सदनेऽन्तरिक्षटोकेऽवस्थितः । यत्र वासि कपिदन्यत्रैव स्थानेऽबस्थित्तः। को हि तखतो वेद तव स्थानं यत्रासीति । किं बहुना । यत्र यत्नास्यवध्थितस्तत॒ आग यज्ञमवसे रक्षति वे नियुत्वान्‌ वायु- भूता. यस्वमेवेपरमावस्ते त्वं ब्रवीमि । हे गिपेणः गीःसंभजितः । स . हि स्तुतीः. संमजति -स्तुतिभिवी समज्यते । सजोषाः सहजेष्रणः सह्रीतो मद्धि. पिबतं. सोममस्छयत्तमू । एवमेके पुथग्मवोदाहरणमेतामृचं व्याच क्षते ॥ क. ख. ष. ञ्च. ट. ठ.:ड. शदन्दाभा?).ब. 'दन्बभार दा. र२.प. न्ष, ट. `» ठ..ड.-°भवत्यो. ३ ग. “स्य नु परव; ज. शत्य सु प्रव, ४-ग. शत्यः । ६१ । "यदि. ५ ग. ज. यदृधशओेति । भर ष. ठ. यद्रधक्‌ ०" मरुद्धिः. ९ ` क. ख. क... ठ. इ. “षक्‌ यादि कधक्‌ पृथ; च. 'धक्‌-ए्थः यवि कषक्‌.७ क, ल. -१० व. ष्ट. ट. तं › नात्ति, <क.ल्.ग. न. च. ह. ट. मीभिः तमम" श्द्वतितमः खण्डः २६] = निरक्तम्‌ । .. ३७१- अपरे पुनय एवैष माष्यकररेण निगमः पठितः ‹ ऋषगयाः › इति रेतो द्वावप्य्थोविति मन्यन्ते । तथापि दर्च- अस्यामृचि विष्यामस्तस्यामेवचि । ^ अथापि ' श्यमृध- ° ऋधक्‌ › इयस्यः गिति शब्दः कदाचित्‌ ‹ क्रपोययेँ , अपि दववप्यथो द्यते र्यते" । ठैवथा | ‹ ऋथगया ऋषगुताशमिष्ठः› ५ इति केचित्‌ इयस्िन्‌ न्रे । ‹ यद्य लौ प्रति यहे अत्मि- न्ने होतारम्ृणीमदीह । ऋभगया करगुता- शंमिष्ठाः पैजानन्यजगुप॑ याहि वद्रान्‌, [तै० सं० १।४।४४।२॥ भेत्रा० सं० १।६।३८ ]॥ समिष्टयजुः तौमिकेयु विनियुक्ता [मानण श्री २।५।४]। तत्र चोक्तम्‌ ‹ एतौ विशवामित्रे १ यह्स्ारणी अपरवत्‌, [ भेऽ सं०४।८।४|] इति। हे भगव- भभ यत्मयोजनमुदिय अदय प्रयति प्रोतसरपलेतिन्यज्ञे वयमदृणीमहि वृत वन्तो होतारं त्वाम्‌ । “अ्निदेषो दैव्यो हता" इति श्रयते [ शत० १।५ २।५]। किं पुनस्तत्प्रयोजनमिति | कथं नामात्पमप्यवदानमात्र हतं देवतातृतिसमथं ब कुयदश्ान्तमपि च यद्वियुणं यज्ञस्य पवचित्तव्छ- १५ मयितवा समृद्धमेव कुयोदिति । तज्लोभयमपि यथाशाछ्मेवासमाकं घ्या कृतम्‌ । त इदानी परिसमाप्त एतक्िन्ये प्रयामाव्यसेऽस्माभिः। ऋ्ष- गयाः । त्वमल्पमपि इतमस्माभिः सद्रविः ऋधगेव ऋद्धमेव देवतातृ्ति- च समर्थं बड़ वुर्वन्‌ अयाः। तवं -यागमकार्परय्थः। कमयो कत्य इले किच ऋषगुताशमिष्ठाः । अपि च यदपि रविचि- ९० श्छ ऋच, इक = द्विगुणमकाप शूथमसिन्यहे तदपि सवैमेवास- । प्रदं समृद्धं सगुणमेव कु्न्‌ पापमस्य॒यज्ञत्या- णमः ---- ----~-- ----- १क.ख. प. ज्ञ.ट.ठ. इ. अवै० च. तयपेनौ दा अ. २क. ल.ष. क्ष. ट, ठ. ड. अयमेव ऋष; ग, ज. “व्व । यथाप्ययं कष. ३ क. त. ष, क्ष. ट. ठ. ड. (तयथा? नास्ति, ४ ग. मन्वे । ६२। यद्‌०, ५ ग, च. ज, ध, ट. यशे इति। ९५ समिष्ठ; ठ. ड. यज्ञे असन्‌ शेतनविशरितव) वृण”, ६ ठ. इ, प्रजानन्विदानुप- याहि सोमम्‌ । पिष्ट. ७ क, ख, विदान्‌ स्वाहा । तमि, ८ च. “पिब्थी यततस्या०, ९ घ, क्ष, 2. ठ. ड. शरे दे विद्धिखिः (व. 2. विः) क्मविषयद्शा (उ. ड. विषयज्ञा ) नवन्‌ यत्पयो; च. शरो "यत्य" हे चि्त्वः कर्मविषयद़जञान- वन्‌”. १० ग, ज. यत इ, ११ क. ख. ष, च, ट. ठ. इ. ^ सत्‌ › न्ति; च, प्त. १२७. स, ष. जञ, 2. उ. उ. वपमेतमि. ११ क,ख. वक्ष, द, ढ, ‹ अप्व › नाति; च, अनुज ३२ ३७२ दर्गाचायंडृतटीकासपेतं [ चतु्यन्यये कमिष्ठाः । लिष्डदरयेण छमितवानति । वल्वगेतदकार्षरसपकमेतस्मि- न्यज्ञे तं तवां ब्रवीमि । एतदेव मयैतेषं कर्तव्यप्रियेत्तदिदरान्‌ ग्रयनन्‌ः प्रक वेण जाननस्माकमात्मन उपरि भक्तिं पुनः पुनः उपयाहि उषागच्छ यहम्‌ । शतं तावदेका ‹ ऋषगयाः ऋषगुताशमिष्ठाः ° इतयेतो द्वावप्य ५ क्छम्दावभ्ोयधौवेव । एतस्मिचरे श्षक्छम्दस्य पृथम्भावा्ैले ^ दिन दिवि वीर्यैः दइयेतदुदाहरणम्‌ । अन्ये पुनमन्यन्ते । * ऋषगया ऋघगुताशमिष्ठाः ” इ्येतयेरेक ऋधकछन्दयोः पूवैः पृथम्भावा्थ उत्तर ऋप्नो- भिनार्थावि्यफरे अथै इति । तदेतदुपपदते । मिश्राण्यपरि ह्वा १० षि इतानि सन्ति । त्वमग्ने ऋषे च छता तत्ते देवानयाक्चीः। न ते संमेहोऽस्तीयमिप्रायः । "ऋनगुताशमिशाः › इसे ययाग्याख्यात ए । पूस्वर्थः साधी- प्रयय एतरार्थः यान्‌ यत्र द्वावयेता्ेत्यथकेव * ऋषमयाः साधीयान्‌ ऋवगुताशमिष्टाः › इति । ॐ कारणम्‌ । ‹ खथा- १५ प्युमरोयथु इृद्यते * इलेक्मुषन्यल्य भाष्यकोरेण ततोऽयसुपाक्ते निमेः ‹ ऋगा वगुताञ्चमिषठाः ” इति । एतं च निर छम । न पुनः पुथकुपनयाषीचेषूवनयमिषठा इति । तस्पदावप्येतादृशे- दयथीनित्यतदेड साधीयः । “अस्याः (६१) इति अस्प (६२) इति च' एरवत्पददरयं सतरीपुंसवि २९ त तः स्वर्ृताद्विशेषात्पमधानाभिधापि वा भवति गुणा- इसनयेगोणसुष्या- भिषावि वा । आह्‌ । कथमिति । उच्यते । उदा - यदीय स तर प प्रथम्देरे ?॥ प्रथम इति मुख्यनाम। सुल्यंध प्रथनिमितयुच्यते । प्रथनं केचिदयैमभिद देत व्दद्वयबुदात्तं भवति + “ अनुदात्तमन्बदिे › । २५ प्रानपर्थमनु यो बर्तते गुणमावेन तस्थैतसददैफल्वादेशे वर्तम्रनमनुदाक्त अ= > -------- छन १४. ल्ल. र. सोभ यज्कम्‌; ठ. ङ शञ्छसेवं यज्चम्‌; च, "गच्छेय" देम २क. ख. प. क्ष. 2, ठ, ड. पये वदुषन्छियि", २ क-ख. वि „ड. कथक पृथगेव कृत्वा; म. अयेषु व इत्वा; च, कथमेष य ङ? व दयन; ज, कोचेषयेशु व इ०. ४ क. ख. घ. ष. ट. ठ, ड, “ एतत्‌ › नास्ति. ५ च, युख्यस्व ६ ग. ज. प्रभानं इत्यु ष. क्ष, ट. ठ. इ, परषानरुचष्य"= ७ ग, ज. "त्फ १९ बना; क श्यद्‌ दनाः इयः पशिशतितमः खण्डः २५] निरुक्तम्‌ । ३७३ भवति । आह । कस्मदेतःपुनर्दात्तं प्रधाने वर्तमानमलुदात्तमपधानं इति। उच्यते । खेकेऽपि हि यत्‌ ‹ तीतव्रथैतरम्‌ › उक्छषट्धं॑प्रधानतरं तत्‌ : उदात्तम्‌ ' इति प्रसिद्धम्‌। तद्यथा । उदाच्तमेतत्कुकमिति। ‹ अलयीयोऽ- येतरमनुदाच्म्‌ › । अस्पयसार्थन यद्चक्तं भवति तदनुदात्तमुच्थते । अप्रथान- मियथैः । उदाहरमरेवानयोरविमागं दशति । न्‌ ® अस्या ऊ पु ण उप॑ सतय सुपो मानो रिरो अजाश्च श्रष- स्यताम॑जाश्च । ओ पुल वहृतीमहि स्तेमि अस्या इलस्य मिदैस्म साधुभिः । नहि त्वौ पूषनतिमन्य मुख्याः आाधृणे न ते' सख्यभपन्हुवे' ( ऋ० सं० १। १३८ । ४ ) ॥ परुच्छपस्याषम्‌ । भतिच्छ-। १५ न्दाः। ‹ उ इति “सुः इति "न" इति प्दानि। अस्या अदयै सातये ठन्धये । कथं नाम वयमथमभिेतं ठमेमर्हव्येतमधेमुदिश्य हे पूषजस्माकं सृष्ट उप समीपे भैव । त्वयि संनिृष्टे लदनुप्रहदेतमर्थ , छमेमहीत्यभिप्रायः । कथं पुनरुपभव । अहेढमानः अक्रु्यन्‌ । सर्वो हयम्य््यमानः क्रष्यतीयभिप्रायः । ररिवान्‌ दानवान्‌ । दानाभिप्रायसंयु- १५ क्तेन चेतसोपभव । अजाश्च अजनाश्च गमनाश्च छगाश्च वा । शवस्य- तामस्माकं धनमिच्छतां मवाजनाश्च । छगश्रेयथैः । किच ओ षुत्वा ववृतीमहि । ° मा” ८उ › ^ मु इति पदानि । आ ववृतीमहि लां सष आभिमुष्येनामनो वर्तयामहे । केन । स्तेमिभिः स्तेत्रः । दस । हे दस्म द्रीनीय अथवा दान्त । साधुभिः। लोमनैरियरथः। किच न हि धीमती २० साधुतां काचिदप्य्थामहं देवतां मन्ये हे आघृणे जागतदीति । बद्धक एवाहमस्मीत्यमिप्रायः । किंच । न ते तवाहं सख्यं सखिमावं कदाचिद्‌- १. ट. ठ. ड, पधानं इति. २ इ. ख. वर क्ष, ट.ठ, इ. शहार्थपवार ब. र्य पषा ६. २ च युके भ°यु; इ. यदुं. ४ ग. '्यति। ६ । अस्वा, ५ ग. ज, उप॒ तये थुव शति 1 १९०; ध, ट, उप ० मपवे. ६ क, ख, च, इ, ९५ हेमा. ७ क, ख, घ. क्ष, 2. ठ, इ. शुः भव; ख, (मीये भव" युवः, ८ क, ख. ग, च. ज. स. ड, देढमा०, ९ ग. ज. “वान्‌ अजाण्व वाना०; च श्वान | , अजन दाना. १० ग. ज, ‹ वस्म › नाप्ति, ११ क. स, ष. क्ष. ट. ठ. ड, ल्वानेष त्वा ( ठ, ठ, त्वा) दररीयमतीत्य; च, तवोती गेव तां देनी, $ ३७४ दर्गाचायंषृतटीकासमेतं [ चतुर्थाय प्यपन्हुवे । कृतो ह्यहमित्यभिप्रायः । एवमत्र साति; प्रधानेति छा ‹ अस्याः ›. इ्येतत्पदमन्तोदात्तम्‌ । अन्तोदात्तमपि चै सदुदात्तमिदुक्त भाष्यकरेणेकदेस्योदात्तवात्‌ । ‹ अथ. ' पुनवसिन्‌ ‹ अनुदात्तम्‌ एतत्पदं गुणमूताथौभिधायि भ मवति तस्यैष निर्गेमः। ‹ पुनः वतमीमश्निषदादावुषा सह .वच॑सा दीघायुरस्या यः पतिर्जीव।ति शरदः शतम्‌ अस्यामृचि “अस्य (ऋ० सं० १०:। ८५ । ३९ ) ॥ सूयोया अनुदात्तम्‌ आपम्‌ । विवाहे विनियुक्ता ( आश्व० गृ° १। । ८। १३ >) । पित्रा पूर्वमेतां दत्तां सती कन्यां १० र्पैलीं पुनरश्रिदात्‌ आयुधा सह व्च॑ता अन्नेन सहैतक्िन्‌ वैवाहिक कमीणि । अभ्निसंनिधिसंस्वाराद्धि भायौलमुपजायत इयेतदपेक्षय पूतैदाना- लुनर्दीतृतवशुच्यते । तदेवमस्या दत्ताया एतदाशास्महे योऽस्याः पतिः स दीोयुरह्िति । यतो विशेषयन्‌ ब्रवीति जीवातुं शरदः शतमिति । शरद्धि दुजीवा रोगभूयस्त्रात्‌ । अत एवमाश्ास्यते शरच्छतं जीवविति । १५ एतक्षिन्मन्ने मतैकन्यासंयेगे सति भरतव ग॑धानम्‌। तस्य हयायुराशास्यते । तस्य लक्षणार्था पनी । तस्मात्‌ "्दीघौयुरस्या यः पतिः, इलेतदनुदात्तम्‌ । निगमप्रसक्तमुच्यते । ‹ शरत्‌ मस्यां ? हि ‹ इताः › पकाः ‹ जष- धयो वन्ति ' इति । “ शणो. आप इति बा › । वष॑सु हि प्रद्ानि लोतासि शरदि विश्षीन्ते । “ अस्येति › एतत्पदं पुविषमे षष्ठमन्तम्‌ २० ५ अस्याः इति › अनेनैव -सत्रीविष्रयेण पदे्म " व्याख्यातम्‌ › । यदेवोक्तम्र ‹ उदात्ते. प्रथमदेशेऽनुदात्तमन्वादेशे ? . इति त्देवानत्रापि रक्षणमिलय भिप्रायः । उदाहरणमात्ं प्रदङ्च॑ते । २५ । अस्य वामस्य परितस्य होतुस्तस्य नाता पथ्यमो अस्त्य; ततीयो भ्रातौ घतं अस्यात्रापश्यं विद्यति सप्तपुत्रम्‌ ८ ऋ ९५ सं° १। १६४। १) ॥ अस्य बा्मस्य वननीयस्य पठितस्य, ११ १, ८ भ्नास्ति. २ ग शमः । ६४1 पुन, २ग.-ज, षत्नीमभिपवा. - गकि । सूयां °; घ. 2, पत्नीमगरिरदात्‌ ° शरद्‌? इतय्‌; ठ. इ. पर्त्नीमिति-। सयौ. ४.ग. अ. ‹ परली › नास्ति. ५ ट, जीवातु" ति; ठ. ड. जीवाति. ६ ग. ज. अधावः. ७ ग. ज, विीयैरिवन्ते; च विष्छिवन्तेः दीर्य. < क. ल. ष, क, . १० 2, 2, इ, प्ेनदः.ष, पदन" मेषः ९ क, त, ४ [२५ [मः ९५. . , शित; वदुविशतितमः ण्डः २६ ]` ` निरुक्तम्‌ | ३७४ । त तस्य श्राता मध्यमो अस्त्यश्चनो भाता ग हरते भागे भर्तव्यो भवतीति बा ततीयो भ्राता यृतपषठोऽस्यायमधरिस्तत्रापश्यं संपैस्य पातारं बा पालयितारं बा विदपतिं सपुत्रं सङ्पमपुत्रं सपेणपुत्रामिति वा सपन सूक्ता सेख्या सप्नादित्यरश्मय इति वदन्ति । ५४ । । अस्य वार्म्येति । शस्यत्रामीयमेवेदं सूक्तम्‌ । दधैतमस आरम्‌ । तातींयसवने" महत्रते वैश्वदेभे शस्त्रे शस्यते अत्र प्रथमार्धे (० आ०.५।३।२)। अस्य सूर्यस्य ५ अस्य › उदात्त वामस्य वननीयस्य स्तुतिभिः पञितिस्य पाढ- " हितीयार्षेऽनुदात्तम्‌ पितुः । अयं हि सवैमेबेदं जगत्पाख्यति । १२ होतुः इातव्यस्य 'आह.नाैसख । आह । अरस किमिति । उच्यते । योऽयमेवंखक्षणस्तस्य भाता भागहतौ भर्तव्यो बा उदकेन मध्यमो मध्यमस्थानः अहि विदयते । कतमः । योऽयम्‌ अश्नः , जानो व्यापन; । वायुितयथः । प्त हि दुटोकादादित्येनोदकेन भियते रति चेधकं धुटोकात्‌ । तृतीयः अंस्यं वयेर्भाता हविभौगहतौ वा दे- १५ द्रगने हविषि संस्तुतो वा । घृतपृष्ठो श्रुतेन सृष्ट आअ्यदयृटः अयमेवाश्नि पृथिवीस्थानः सहस्निणो वायोः । सवैसमाद्धि वायुवैटबान्‌ । मधश्रा सहखमस्य नियुक्तमश्चानामस्तीति सहली वायुः । ‹ आ नो नियुद्धि शतिनीभिरष्वरं सहच्िंगीभिः ' (ऋ० सऽ १। १३५ । ३) इति हि श्रूयते वायव्ये मन्त्रे । वायुरादियोऽश्िरिलेवं परिसंख्याय ९० वायेस्तृतीयोऽश्निभैवति । वायुरपि च योपिरेव ‹ वायुना ज्योतिषा इति टै त्िज्ञायते । तत्रतसिमिन्ञेधा विभक्ते उयोतिषरि प्रधानवेनैत- भेवाहमपद्यमिति । वरिदपतिं विश्वस्य सर्वैष्य जगतः प्राठयितारम्‌ । कत- मम्‌ | य एष सप्तपत्रः सु एतमेवाहमत्र प्रधानलेनापरयमिति । एवरमेतसि- न्मन्रे सूयः प्रधानः सूक्ते मृयौधिकारात्‌। तस्मात्‌ ‹ अस्य वामस्य इयेषः २५ १९. ल. छ, त. ष्ठो अस्या, २क. ख. ५८२६९) छ, त. २८ द्‌. ६.३७. ख. घ. क्ष. ट. वामस्य ० ०तपतरम्‌; ग. ज. वामस्व पठितस्यति । अस्य, ४ च. °वनीये, ५ ग, ज, 'दैवशजने. ६ क. ल. व. स. 2, 2, इ. तस्य; च, ञस्य” त. ७ घ. ठं. ठ. इ. कतमश्रः अशनो, ८ प, ट. बोदृकं; ठ, ड. °हरते गोद्कं. ९ ठ इ. सदक्षिणभिरपयाहि यशमिति भू" १०, ट, ढ, ड. हि, ११ २७६. इगाघायडृतदीकासमेतं { अतुपाम्ाय ‹ अस्यश्षब्दोऽन्तोदात्तः । वायुतत्रापरपानम्‌। तस्मात्‌ ‹ तृतीयो भता पृत- । पृष्ठो अस्य › इषेषः ‹ भस्य › शब्पोऽनुदात्तः । स्वरभेदे कारणम्‌ एषमेकरस्िनमन््र उदात्तानुद तवेतौ “अस्यशशब्दौ प्रधानापधानविषयातिलेकमबोदाहरणम्‌ । भह । ५ ^ तृतीयो श्राता शरृतपु्ो अस्य › इनेन ‹ अस्य ” शब्देन सुयं॑एव कस्मान्न संबध्यते । अपि च तृतीयशम्दस्य प्रकृतानुक्रमाविरेषेनैवमेव सुखतर योजना भविष्यति । उच्यते । ‹ अस्य उनेनं द्ितीय. षामस्य ' इत्येतदन्तोदात्तं पदम्‌ । इतरदन्यत्‌ । ° अलय, पदेन सूरय- ' तृतीयो भाता धृतपृष्ठा अस्य ? इति समान- १० स्य निर्दशो न मवति रूपमेव सप्परेणानुदात्तमिति स्रकृताद्िरेषादधैः यस्मत्छरकृताद्विशे- कृतेनापि मिशेषेण मवितव्यमित्यप्रधानाथोभिधा- धादर्थह्ृेतेनापि वि- यितैरिशेषः प्रतीयते । आदिप्यसस्तवाप्सक्त शेषेण भवितव्यम्‌ वायुशचत्राप्रधानः प्रङृतादादिष्यात्‌ । तस्माद्रायुवि- षयमेबेदम्‌ ‹ अस्य ” इति द्वितीयपदमनुदात्तं १५ सपद्यते । अतः सुतरामुपपनं भवति उदात्तं प्रथमादेशेऽनुदात्तमन्वादे › इत्यत्र प्रथमदेशान्वदिरशब्दाम्णां प्रधानाप्रधानवतुध्येते इति । अनपे तु मन्यन्ते । प्रथमदेो नाम प्रारम्भः । तेत्र यद्रतते तदुदात्तं भवति ' प्रधानार्थेतरमुदार्तम्‌ " स््यनेमैव लक्षणेन । तद्यथा ‹ अस्या ऊ षु णः? ‹ अस्य वामस्य › इति । अन्वादेशो ९० ° उदात्तं प्रथमा- नामादपपदस्य पश्चादादेशः। तत्न बतेमानमनुदाततं देशेऽुदात्तमन्वदेे ? मवति । ‹ पदात्परस्य निघातो भवति › इति हि इत्यस्यान्यो ग्पराख्या- ठक्षणविदोऽपि हवते । तर्थनुदात्तलेनैव ठकणे- मार्गः नाल्पीयोऽर्थतरमप्रधानार्थतरं भवति । तदयथा । ° दीषौयुरस्या यः पतिः” " तुतीयो भता षृत- ९५ पृष्ठो अस्य › इति । शग. च, ज. गृष्ोऽस्ये. २ क. सग, ज. प. क्च. ट. ठ. इ, करिमने- वासिन्भन्भे०, ३ च, °सुखतमी° रा, ४क. ख. ग, च. ज, प. उ, पुस्तकेषु विगमो - ° नास्ति. ५ क. खरप. क्ञ, द, ठ, इ. श्धापिना मि ६क.ख.घ.,ट.ठ. ड. “पुद्त्वेनेव ल;° ग. श. ज. शुदातमिहपनेव क. ७ क. ल. १,ज. घ. ट. नमान्यस्य) ब, नागास्वर न्य. ८ क. ख, ष. स. ठ. ठ. इ- तञ्नुर) चर ११६ पर्थीर्श्रा, सप्िशतितमः खण्डः २७ 1 निरहक्तम्‌ । , ३७७ आह । कर्थं सप्तमपुज आदिय शति। उथ्यते । ‹ सप्तमो षसावादिथः पुत्रः › इ्येबमेतिहासिका मन्यन्ते । ज्रहमणेऽपरि च आदियः कथं । मृतमितरमण्डमवाप्यत ( मत्र सं° १। ६ सतपुत्रः । १२) तस्िन्नादित्यः सप्तम इन्दोऽ्ठमः ? इति ईं॑विह्ञायते ] अथवा सतसंस्याका युक्ता ५ अस्य ररमधः, पुताः तेनासौ सपुत्रः । अथवा नेव संह्यामिप्राये- तत्सप्तपुत्र इति । आह । कथं तर्हीति । उच्यते । 'सपैणपुतरमिति! एवम्‌ । सर्पणा हि तस्य रसमयः । सुहूतैमप्यनवस्थायिनो यस्य पुत्राः सोऽयं सप्त. पुत्रः । “ सतत पृक्ता संर्धा › ड्भ्य: सकाशात्‌ । एवं सप्तसंख्येपेताः सपैणक्रियायोगिनो वैत एव 'दियरस्मयः, अध्यादियद्य पुत्राः ‹ इति › १५ मन्त्रविदो मन्यन्ते । यथा चायं सप्तभिः सपणेवा रिभिवंज्यते तथेयमपरा ऋोतसिनेव सूक्ते ॥ २६ ॥ सप्त युञ्जन्ति रथमेकचक्रमेको अश्वां वहति सक्ननौमा | नाभिं धक्रमनरंमनवे यत्रेमा विश्वा भुवनाधि तस्थुः ( ऋ० सं० १। ९५ १६४। २ )॥ सप्तं युञ्जन्ति रथमेकचक्रमेकचारिणं चक्रं चक- तेवा चरतेवौ क्रामतेयेको अश्वो बहति सप्ननामादित्यः सप्रास्मै र्मयो रसानभिसंनामयन्ति सेनमृषयः स्तुबन्तीति बेदमधीतरः क उत्तरोऽपैचैखिनाभिचक्रं ; संबत्सरो ग्रीष्मो वपा हमन्त एति सूबत्सरः संबसन्तेऽस्मिन्‌ = ९० हान श्रीष्मो क वष पजैन्यो हिमवान्‌ हिं पुनान्तेवो अन्यस्मन्यत्रेमानि सबीणि भूतान्यभिसंतिष्ठन्ते तं संवत्सरं सरव मात्राभिः स्तौति। पञ्चारे चकरे परिवतैमान इति पशचतरतया पश्चतंव संवत्सरस्येति च ब्राह्मणं हेमन्तरिशिरथोः समासेन पर्डर आहु- २५ रपितमिति प्तृतयाराः भत्यृता नाभौ षट्‌ पुनः सहतेः। दाद्॑ारं १ क, स. ब, ट, इ. पृतपितमण्ड०; ग, ज, मृतरिरमण्ड} मृतः तरितरमण्ड० पि, २ ग, ज. ८६ नास्ति) च, इति पिशा" यते, ३ क. ख ५( २६); म, §; ठ, इ. न्यन्ते । इति निकथीकायां भुरथाधयाये परव शतिः खण्डः; इतरेषह्यो नासि. ४ छ. त. व्‌. पञ््तुताधाः, ५ छ. त. द्‌ गलिश्िरहमपसिन, ६ क, ख, 8, त, व्‌, इ, पठ, ७ क, ल, षडृतु*) ठ, त, व, ्तुताया अराः°. ३९ ४८ | ७७८ ुर्गाचारयषृतदीकासमेतं ` ` [ चतर्थ्यवे नहि तन्नरांय । दवादश्च भरधयश्क्रमेकमिति मासानां मासा मा- नात्मधिः प्रहितो भवति । तस्मिन्त्साकं त्रिंशता न शङन्वोऽपिता पष्टिने चलाचलासः । षष्टि ह वै श्रीणि च शतानि संव॑त्सरस्या- होरात्रा शति. च ब्राह्मणं समासेन । सष क्षतानि वि्तिशरं तस्थुः ५ सक्त चवै श्षतानि विंश्षतिश्च संबत्सरस्याहोराज्रा इति च ब्राह्मणं ` (एे° आ० ३।२। १) विभागेन विभागेन ॥ २७ ॥ इति चतुथध्यायस्य चतुर्थः पादः ॥ ‹ सप्त युज्न्ति रथमेकचक्रमिति । स्तसख्येपेताः सर्पणा वा १४ युज्ञन्ति योजयन्धयात्मना ररमयो रथं रंहणमादि- आदियस्य सत्त- लम्‌ । उद्यन्नेव ्यसावादित्यो रक्मिभि; युज्यते रसित्वाचिनी ऋक्‌ रंहणश्वासो मुहैमप्यनवस्थायित्वात्‌ । एकचक्रम्‌। एक एव द्यसावन्तरिकषे चरति । इतराणि अयोतीषि नाशययेव स्वेन तेजसा प्रकाशेन । एकोऽश्वः। एक एवाश्वः अज्ञनो ग्यापनः १५ सर्वभूतानां वहति गच्छति सप्तनामा सततततुतिः । सप्तपुत्र इलेवमायाः सप्तसंख्यायुक्ताः स्तुतयोऽस्य । अथवा “ सप्तास्मै रईमये रसानभिसं- ` नामयन्ति › एतस्षिन्मण्डल इति सप्तनामा । अथवा । सतै- नमूश्रयः नमन्ति स्तुवन्तीति वां ' सप्तनामा । “ इदमपीतरत्‌ › कम्दनारैतस्मदेवामि्षनामात्‌ । तदपि समर्थं प्रयाधैपितुं क्रियापदस्य ९० वा गुणमवेनाभिमुख्येन संनमति । स एंरक्षण एकचारी व्यापनः सत्त- नामा सर्पणैः सप्तमिवौ रर्मिभियक्तो यदा बहव्युदयादारम्य यावदस्तमिति तदैवं बहन्किमभिनिरवतेयतीति । उच्यते । त्रिनाभिचक्रमजरमनवम्‌ । ्रिनाभिसंयुक्तं कारचक्रे चकनधभि । चकनं चठनमुच्यते । चरणधर्मिं कैमणधरभिं वा । अजरमर्जरणधमीणम्‌ । अनर्वमपतयुतमन्थस्मिन्‌ । अनाधि- ९५ तमिलर्थः । त्रिनाभिचक्रम्‌ । ' ध्यः" हि ‹ संवत्सरो प्रमो वषा हेमन्त इति ' अनेन ऋतुप्रेविभागेन । एतदेतास्य त्रिनाभित्वममिपरेतम्‌ । १ क. ख. ६(२७;) छ. त. २९; द्‌. ७, २ डिसितपुस्तकेषु ‹ इति° पावः › नास्ति. ३ क. ल. घ. ह, 2. युजन्ति रथ ० युग्नाचितस्थुः । स"; ठ, ` $. युजन्तीति । सततंख्पो°. ४ क, ल. घ. स, र. ठ, इ. नंस्याकाः; च. संस्या- यंकीः, ५ क. ख. ष. क्षर ट, ठ. ह. “वा › नात्ति, ६ अच, पत्यापपितुं, ७ च. काण, € म, च. ज, "जरममरभष”, ९ क, ल, ष, क्ष, २, 2, इ, "प्र १९ नालति, क्विशषतितमः खण्डः २७ ] निरुकतष्‌ । ३७९ भतुमिेतौ संवत्सरो नयते । सनहयत इयर्थः । संबसरपथान उशरोऽ- पर्चो नादियपधानः। 'संवत्सरः सषसन्यक्षिम्‌? संवत्सरप्रथान इति परसकतानुप्रसक्तम्‌ । समस्तानि हि “ भूतानि» उत्तरोऽभ्चः एतस्मिन्‌ संवसन्ति । मेधुनामिप्रायो वा स्यात्स वासः । / म्रीष्मो प्रस्यन्तेऽकिन्‌ रताः ' ५ सूर्येण । ‹ वष वर्मूयामु पजेन्यः › । तदेतत्मयक्षमेव । ‹ हेमन्तो हिमवान्‌ ' । वत्र हिमं बह भवति । (हिमं पुनदैन्तवौ ' । तद्धि हन्यो. षथिवनस्ैतीन्‌ । “ हिनेतिव ' तर्पणारथस्य | तेन हि पुष्यन्ति यवादयः। गमनारथष्य व हन्तेः । तद्धि गमयति क्षयं भूतानि । अजरं तत्सवत्र- चक्रमजरणधरमिं । न हि संवत्सरस्य जरा नाम धर्मोऽपि । अन्व च १० तत्‌ । अप्रयृतम्‌ अप्रतिगतमनाश्नितमन्यत्र कचित्‌ । आह । यत्र किमि- ति । उच्यते। यत्र यस्िज्निमानि विश्वा विश्वानि भुवनानि भूतानि अभर उपरि तष्थुः अभिसंतिष्ठन्ते। अश्रितानि विन्चमुपयान्ति । विनारोऽपि हि संस्थोध्यते । सेध्थितः पित्रा ममेयक्त मृत इति शम्पते । तदेवेरक्षणं त्रिनाभि काठचक्रमजरं य॒ आदिप्योऽभिनिवैपयति यचेदमभिनिषैत्यते १५ काठचक्र तदेतदुमधमप्यहं स्तौ मीतयेवमस्य मरस्य पूर्वोऽधचै अदिसप्रपान उत्तरः संवत्सरधानः। आह । कथं गम्यते संवत्सरप्रधान उत्तरोऽर्धवै इति । न॒हि संव- त्सरपरहणमत्रास्ति । उच्यते । त्रिनाभिचक्रमितयेतस्मर्॑तुसंबन्धात्‌ । आह । एतदपि विकशेषठिङ्गमत्र नास्येव । अत्र न २० संवत्सरप्रधानते ऋतवो नाभिराब्देनोच्यन्त इति । ` तस्मदितदप्य- प्रमाणम्‌ युक्तमेवेति । उच्यते । य एय पूविननध्च प्रकृतेन सूरयेणाभिनिवैते संवह्सरो येति सर्बण्येतानि मूतान्यभिसंतिष्ठन्ते तमेतं संवतसरमुत्तरसिनभंच प्रहृत्य मन्त्र ~~ ~~~ १७.ख. द. ट.ठ. ड, ‹ अतौ › नात्ति. २क.ल. षरक्ष, 2, २५ ढ. इ. तन्न हि बहु भवति हिमम्‌. ३ क, ल. व, इञ, 2. ठ. ढ. गतीन्‌ प्रहरति । हि० ब. श्तीन्र" हि? प्रकिति. ४ ष. ट. ठ. ड, वाहस्य हन्तेः, ५ इ, ड़. अनाभितानि, ६ च. श्वौ ममे° पिता. ७ क. ख, व. ट. ठ. इ. "सावन" ८क. ख,ग, ज, च. ्ष,2,ठ, इ. भय ऋत) च, अत्रत्र" तरव, ५ क, सर, ट, ठ, इ, अरिश्च, । {। ३८०. हुगौचायंडृतदीकासमेतं [ चतुथीषयाये ट्‌ निनामिचकरमिवयेषमादयाभिः सरवमातराभिः › सरयवैः ‹ पञरे चकर "धरे, ‹ त्रीणि शतानि षष्टि "सतत शतानि विंशतिश्च! इतयेवंप्रकरैः “ स्तौति › । तस्मात्ते संबत्सरस्थावयवस्तुतिप्रायदर्शनादिहापि त्रिना- मिरब्द्‌ ऋ्तुविषय इत्युपपद्यते । षण्णामृतूनां द दरात्‌ समानस्वमावा- ५ वित्यनेनामिप्रयेण त्रितम्‌ । अथवमुक्तवा ‹ तं सवत्सरं सवेमात्राभिः स्तीति अधुना यथेतं सर्ैमत्राभिः स्तैति तथोपप।दयति । पचच)रे चके परवता तस्िना तैस्थुमेवनानि विश्वौ । तस्य माकषैसतष्यते भूरिभारः सनदेव न शीर्यते स पञ्चरे चक्रे, नौभिः ' [ ऋण सं° १। १६४। १३] १० इत्र पञ्तुतया संब- ‹ इति पञ्चवैतैया › संवत्सरस्य स्तुति त्सरस्य स्तुतिः पञचरे चक्रे । ऋतवोऽतरारसिनाभिप्रेताः । परिवर्तमाने परिगृह्यः सर्वै जगद्वतैमाने । आह । किमिति । उच्यते । तरिमनातस्थुः । तस्षिन्नवध्ितानि उपयेधिरूढानि। कानि | भुवनानि मूतानि विशौनि सनैणि | काठके हि सवेमेेदं १५ जगदधिरूढं ैम्भमीति । अयैवमतिमहतापि सवैमूतचक्रेणाक्राम्तस्य काल- चक्रध्यैवमपि मूरिमारो बहुमारः सननैवायमक्षः सेव्सराख्यस्तप्यते । न सेतापयति । नैपयास्यतीय्थः । अपि च सनदे्र चिरंतन ख सोऽक्षस्तथापि न तथ्यते न बा ततोऽपि सन्सहसेव वीयते नश्यति । आह । यक्षो न तप्यते शीयेते बा किमेवमतिबलीयसाक्षेण॒धृष्यमाणा ९० नाभिक्तप्यते शीयते वेति । नेत्युच्यते । सनाभिरक्षो न शीयेते न तप्यते । नाभिरादिय एवाभिप्रेतः । ओह । कथमेतद्रम्यते “ पञ्चरे चकते" इयत्र अर- शब्देन छतोऽभिपरेता इति । न श्त विशेषटिङ्गशरतुनामर्येऽक्षि । अपि च धड्तवः प्रसिद्धा इह च पञ्र इति श्रुते तस्भादनुपपन्नमिति । उच्यते । सक्ते सेवत्सरस्यावयवस्तुतिप्रायदशेनादुपप्ते । ‹ पञ्चतेवः सेवस्सरस्येति २५ च ब्राह्मणम्‌ । हेमन्तशिडिरसमासेन › । एकलेनेयथैः । तस्मादुपपयत एवं पञतवमृतूनामस््वं चावयवस्तुखभिसंबन्धादिति । . ₹ ६य. ज. ग्व्तमान इति । पञ्चम ष, ठ, “वर्तमाने° सजी नाभिः. २. गाया, ९ क, स. घ. ठ. ठ. उ. विश्वा विन्बानि, ४ ठ. इ. बश्नमीति, ५ क, ल. ष. ज्ञ, ट, द. इ. नापि सतापं यास्व; च, निधा पि षतां. ६ क, १० ख. हृ, ट. ठ, इ. ऋतवः ष्‌. सतर्िशातितमः खण्डः २७ ] । निरुक्तम्‌ । ३८१ "पपाद पितर दरादंशाकृतिं दिव मौ हः परे भर पुरीषिणम्‌ । अयने अन्य उरे विचक्षणं सचत षरर आहुरपितम्‌' अत्र षडूतुतया ८ ° सं १। १६४ । १२ ] ॥ "षकैर संवत्सरस्य स्तुतिः आहरर्पितमिति षकृततया › संवत्सरस्य स्तुतिः। पञ्चपादं संवत्सरम्‌। ऋतवो हि संवत्सरस्य पादाः। ५ तैरस। पतति गच्छति । पितरं पांछकं सरवमूतानामुतपादयितीरं बा । द्ाद- कृतिं द्वादशमासप्रविभक्तविग्रहम्‌ । ' दवादश मासाः संवत्सरस्य ' इति च ब्राह्मणम्‌ । दिवि दयुरोकस्य परे परमेऽ्थे स्थाने योऽयमवध्थित आदिय एतसिन्पश्चपादं पितरं द्वादशाकृतिं पुरीपरिणम्‌ उदकवन्तं संबत्सरम्‌ अपिंतमाहुः अविशेषेणान्य ब्राह्मणाः । ‹ तस्मात्सपे ऋतवो दृषटिमन्तः ' इति १५ ह विज्ञायते [ मैत्र० सं° ३। १.। ५ ] । तस्मा्संवत्सरस्योदकवश्- मुपपयते । अथ पुनरिमेऽन्ये य एते उपरे उपपैवस्थिताः सतत ऋषय एते विचक्षणं विविधानां सर्भतकर्मणा ्रटारमेतमादिलयं चक्रे षडर एतस्मिन्‌ सवत्सराख्ये अर्पितमाहुः । अथवा सत्तचक्र अदियः । स हि सप्तमीर- दिमभिश्चकते दीप्यते । 'सप्तचक्रे' इलयेकं पदं तस्मदेवमपि मवति । एव १५ भेके संवत्सरमादियपर्वि्माहुः | अपरे पुनरादित्य संवत्सररवि्टमिति । एष समस्तार्थः । एवमेतस्यामृव्यादियसंबतससरौ संस्तूयते । वक्षति दि ‹ चन्द्रमसा वायुना संबत्सरेणेति संस्तवः ' [ नि₹० ७। ११ ] । संव- सरस्य चक्रपकेण नाम्यादिभिः स्तुतिरुपपद्यते । *अराः पर्येता नामे" । प्रतिगता इलर्थः । षद्‌ पुनः सहते: । ते हि पश्चसंख्यामभिभूय वतेन्ते। ९५ ° दवादशारं न हि तजर › ‹ दवादशपधयश्चक्रमेकमिति › " मासा- नामू › एतौ पादौ मत्त इति वाक्यशेषः । ' द्वादश प्रयेकं त्रीणि नभ्यानि क उ तञचिकेत । तसििन्साकं त्रिशता न शङकवे।ऽपिताः पष्ट वंटाचङासंः › [ ऋ० सं० १। १६४ । ४८] ॥ ^ मसा मानात्‌! । र ५ १ म. ज. पितरमिर्ि। षर आह; ब. 2. पितर ° रपत्‌, ९ क. ख. प, ६५ हस, उ. षर; च. षडर. ३ क. ख, ष, इष. इ. षठ} ग च, ज. षडर" ४ क. ख. ग. च. ज. षतु; ष. स. ढ. र्त, ५ च. (पालकः नासि. ६ चर “दचतु बाण्तार, ७क. ख, घ. ह, ट. ठ. इ. ° तस्मिन्‌; च, एृत्िग्‌. ८ ग, अ, परति्ठ. ९ क,ख. म.च. क्ष, ट. ठ. इ. ८) नात्ति; ष. द. १ क,ख, ष.क्ष, ट. ठ, ड. स्पे, ११क. ख, ष. हय. 2. ठ उ. नरयेति दार. १९ग. च, ज, भोकामिति । माका ष, 2, “मेक$° न चटाचटः, ११ ३८२ दुगौचाय॑कृतदीकासमेतं [ लु्थाष्यये मीयते हि तैः संवत्सरः । ‹ प्रधिः प्रहितः › । प्रेष्य चक्रे निहितः ‹ भवति ” । गैण्डपृषठः प्रधिरयुष्यते । दवाद- जत्र द्राद्शमास" शप्रषयो मासाख्या संहताः सन्तशचक्रमेक मवपि । त्वेन षष्टयधिकत्रि- तन्न च पुनल्रौणि नभ्यानि फठकानि भवन्ति । ५ शतदिवसतेन च त्रप ऋतवो प्रीष्मो वौ हेमन्त इति । यदेतदे- बंरुक्षणं चक्रे क उ तद्धिकेत । कस्त तवाधौ- स्मयेन विजानाति । तक्तिशक्रे साकं सह ॒त्रिराता न शङ्कवोऽर्पिताः । ्रिशतान्यहोराश्राणि शङ्कव इवार्पिताः । षटिने षष्टयधिकानि ब्रीण्यहरा- त्रशषतानि शङ्कव इवारपितानि प्रकषिक्ठानि । द्वितीयो नकारः समुश्यार्थे । १० चराचटासः चला्यचलानि च । चलान्धनवस्थाधितात्‌ । अचलन्यदो- रात्रातमभावं न मुञन्ति । आह । कथं गम्यते अहोरात्राण्येतानीति । उच्यते} संवत्सरस्तुतिप्रायसंबन्धाच्च । " षष्टिश्च ह वै त्रौणि च शतानि संवत्सर स्याहोरात्रा इति च ब्रह्मणम्‌ । समासेन › । अहोरात्रथोरेकमेनत्य्ः । £ दवादशारं नहि तजरौथ वर्ति चक्रं पारे यामतद्य । आ पुत्रा १५ अग्नि मिथुनासो अत्र सप्त शतानि ग्रिशतिशं तथुः › (ऋ० सं १। १६४ । ११.)॥ न हि तजं्भते । किं तहि । अन्यापि भूतानि जरत्‌ वर्तिं चक्रं पुनःपुनवैतेते । परि यां परगृह्य यां च परथिवी च ततो ववति । तस्य उदकस्य सपृणैम्‌ । अथवा ऋतस्य आदियस्य स्मृतम्‌ । अथवा ऋतस्य यज्ञस्ाङ्गमृतम्‌। अतरथुः पुत्रा एतक्षिश्वक्रे मिथुनाः । इन्द्रा १० इयथः । कस्य । ञ्नि । अभ्निशब्दोऽस्मिन्मन्ने सेबोधनान्तः षष्ठया विपरि- गम्यतेऽ्नेः पुत्रा आतध्थुरिति । अ्निशात्रादिय अत्र द्रादशमास- एवाभिप्रेतः । तस्याहारात्रण्येव पुत्रतेनोच्यन्त त्वेन विंशत्यधिकस- तच्छृतत्ादहोरात्राणाम्‌ । आह । कियन्तस्ते पुत्रा पशताहोरात्रवेन च॒ इति । उच्यते । सप्त शतानि विंशतिश्च । ब्राह्मण- २५ मपि चैतस्मिनरथे भवति । ‹ सप्त च यै शतानि विंशतिश्च सवत्सरस्याहोरात्रा इति च ब्राह्मणमहोसत्रयोरविभागेभ विमा- गेन † इति । एवमेतसिन्सुक्ते संवत्सरं ‹ सेमात्राभिः › स्यैरवयवै ~ १८. इ, मण्डपः, २८. ठ. तत्र. १ क. ख. ` था््यतो; ष. क्ष, ट, र. इ, - रथातम्यते); च. 'थाटम्भम ° £म्यतो, ४ क. उ. च, क्ष, ठ, बलानि ब अच्च, ५ भ. च; ज, रायेति। न} ष, ट, ण्य ० तस्थुः, ६ ग, च, ज, जरयन, ७क, स. ष्र क्ल, ट. ‹ पं: नात्ति, ८ म. "बग नास्ति; व. इति ज बाण्व, ९१. द. ३९ भागेन, शष्देव सपतविं्तितमः खण्डः २० } निरुक्तम्‌ । ३८३ ^ स्तौति › । तस्माुपपथते ^ स्त युञन्ति " इयतस्यामृचि सेव्सर- प्रथानलिनाभिचक्रमियेषोऽपैः । तदेतत्सर्वमपि सपपुतरसपणपुत्र- मिषयेतस्मातदासक्तानुप्रसक्तमुक्म्‌ । प्रहृतमिदान बणेपिष्यामः । किच पुनः प्रकृतम्‌ । देक्षपदिकसमाज्नायग्याल्यानैम्‌ । तत्र यदुक्तं तदुक्तमेव यदनुक्तं तद्र कन्पमित दमारम्यते 'सिमविन्दद्रणे नदीनाम्‌ इति ॥२७॥ ५ नदमा््यांयस्य चतुथः पादः । इति जम्बूमागंश्रमवातिन आचारयमगवदरगस्य कृतौ ज्रजरयायां निरक्तटीकौयां नवमोऽ प्यायः माप्त: । ॐ एकोर्थकोश्वयःसुपणोयदिलदैमूनाः्मीतपन्तीपिरेणमर- १० साितपततीौरननफनतेरे ` , रोपोभ्दधिसुपितेविधामदेभीनधाधमेदितिरदिपिरदा्ह स्य्वर्गस्यसषयुश्चैन्वि साविति । ३ति निरुक्त पष चतुर्थोऽध्यायः समाह्ः। ~~~ १. ज, पुवरसपणामित्वे च, शप्र ्पर्भमित्वे" एत्र २ ग, ज. एक. पदि”. १ च, 'स्यातप्‌, ४ क, स ६ (२७); ग, २५; इतेरष्वह्यो नास्ति, ५ ग. इति चतुर्थः परदुः; ष. ज. ठ. ड, ‹ नष, -पाद्‌ः' नास्ति, ६४, ट, नवमा. च्यायम्च एमा आरीमरजम्बुमा्ाममवातिनो भगवदूदुडतद्तो; क्ष. नवनाध्यायश्च समातः०, ७ ब, °क्तवततौ री;° 2. इ, टीकायां निवण्डुपजाच्यायसहनवमोऽध्यायः २० समाप्तः । समाश्तु्ेः षदः, ८ ग, ‹ वमाः › नास्ति; च, मापः । बतुः पाद्‌; तमः; ज. मातः । चतुर्थः पादुः. * धयं ण्डदद्लहा छ, त. व. पुस्तकेषु नात्ति, ९. इति. ने, १. च. यय. ° समाप्तः, नालति) इ. द, ५१ति निर्वप दके चतुर्थोऽध्यायः › धवं सङ्गलायाः रागवति; छ, त. इति शतु्थाऽध्वायः सापः ( ठ । मापतः › नासि } वः हति मैरुकस्य चतुः. २५ अव पञमाध्यायस्व भयपः षाद्‌ः। ५३य्‌ सभिन्दषणे मदीनान्‌। सेला येयम्‌ । पाहि ठो बां इवौनां स्तोमं दूतो ईवभरा । बोन्भतमो ञानाना स्तोभो दूतो इव्मरौ नरा मनुष्या दृत्यन्ति कमसु दूते जवतेदौ दरवतेषी ' दरयतेवो । दतो देवानामसि मत्यानापित्यपि निगमो भवतिं । बवश्रानो वष्टेमा वार्येतवौ । स स्वमृररूषीदोवश्ान इत्यपि निगमो भवति वा वृणोतेरथापि बरतमभ्‌ । तदय वृणीमोे अरिष्टे योपयत्य॑म्‌ 1 दाय वृणगे दिष्ठे गोपायितम्यं गोवौयि- चारो युयं स्थ युष्यभ्यमिवि बान्ध इत्यम्नामाध्यानीयं भवति । आरतेभिः सिश्वता मथमन्धंः । आसिञ्जतायतरैमेदनीयमन्धोऽ- मतरं पाघममा अस्मिखजदन्त्यया पुनरनिमितं भवति पात्रं पाना- समोऽप्यन्ध उच्यते नस्मिन्भ्यानं मवति न दर्धनयन्ध॑तम इत्यभिभाषन्तेऽयमपीतरोऽन्ध एतस्मादेव । पश्यदक्षण्वाभ्र बिवे- सदन्ध इत्यपि निगमो भवति ॥ १॥ ° सस्निम्‌ ' ( निघ० ४ २। १ ) इयनवगतम्‌ । अथोप्रतीति. रप्यनवगम सपयुच्यते । लक्षणासंपनैः सेखारः सप्यतिहानमियुभ्यते | तत्रैवं सति क्षचित्ङृत्यदेः सेस्कारस्यानवगमः अनवणमस्य कचिदथोप्रतीतिरेव केचिुमयस्याप्यनधगमे प्रकाराः यथाशिननेशर सक्ञिमिति | न विहायते किमणुक्त भवति । प्रकरणादत्र मेषोऽभिषेयः । अन्यत्रा न्योऽपि $शितस्यापरकरणव्िशेषदेव । एवं सर्तरवोपे्षितष्यम्‌ । प्रकरण - सामभ्यौष्छन्दो दीन्तं भजते । १ क. ल्ल, ष, वोृतमो)* ड. 6. द, शेलृतवो. ९ @.6, द. "वृतो ° भवति? मारि. ३४. त. द्‌. मेःपिताति, ४ इ, ₹, इसिमविन्दुश्चमे नदीनामिति । शन्नि- मित्य, ५ क, स, ग, ज. ष, इ, 2. इ. गत्य चै च. धनःय च. ६१, इमि०. ७क. स. घ, प्र, ट, ठ. इ, -भोऽ्यवा)° च, "योते क, ८ +, जते । १1 पत्नि ४६ ~~~ १२४ १५ ९० ४ ३८६ दुगौषायेकृतयीकासतं [ प्मााये (सजलिमविन्दरणे नदीनामीधुणोहुरो म्म्जानाम्‌ । प्रासं गन्धो । अमृतानि वोचदिन््ो दक्षं परि जानादहीनाम्‌ › ‹ स्म्‌! इत्य्य ` ( ऋ० सं० १०। १३९ । ६ ) † विश्वाव- प्रयोगोऽयैश्च सोर्दवगन्धवैस्येयमार्षम्‌ । धर्मोत्सादने विनियुक्ता ५ (मेतरा० सं० 9 । ९ । ११) । तत्रक्त परिषितते गन्धर्वनामभिरुपतिष्ठन्त ऋविजो यजमानश्च › [ मान * श्रौ ४।४।२६ ] इति । तासामुपस्थानचौमियं मध्येमैत्ायणीयके [मेत्रा० से ४।९। ११1] । सनि संज्ञातम्‌ अद्भिः पलिष्ितै स्वेतः परिषुतं धीतं वा मेषमविन्दत्‌ अलमतेन्दः । क पुनरढमत। चरणे १* नदीनाम्‌ । यत्र नदना अपश्वरम्ति गच्छन्ति तत्राकभत । अन्तरिक्षलोके इत्यथः । आह । डभ्पूभन्तरं किमकरोदिति। उच्यते । अपादृणोत्‌ अपा तवान्‌ । उद्धाटितवानित्यरथः। दुरः द्रः । आह । कस्य । उच्यते | अईमबर- जानाम्‌ अपाम्‌। अमा मेघस्तमधिरूढा या बजम्ति स वाँ यासां ब्रज- - भूतो गोष्ठमूतस्ता अरमन्रना आपः । तासां निर्गमनद्वाराण्यपादृणोत्‌ । १५ या एता खएंलक्षणा आपस्तासामस्य चेन्द्रस्य गन्धर्वो विदाबसु रैवोचदमृतानि नामानि ष्छान्दसस्तुतियुक्तानि । तानि हि नियत्वाद मृतानि । माह । कस्मात्पुनर्यन्दरस्यागृतान्धवोचदासां चपामिति। उच्यते । इतो यस्मादसाविन््रो दक्षं दातारं मघमयमासाम्‌ अहीनाम्‌ अयनानामपां दरे-. व्वपाहृतेषु दानाय समर्थो भविष्यतीत्येवं परिजानात्‌ परिङञोतवान्‌ परि- ९० क्वाय चापादृणोहुरोऽदमत्रजानां तस्मादस्यशद्रस्यामृतानि नामानि प्रावेचद्‌- द्विश्वनेन प्रकरेणेन्दरेण दत्ताभिः सर्वमेतरदं जगर्द पियत इत्यासामप्यपामनेन हेतुना प्रीषोचदिति । एवमेत्िन्मन््रे ‹ चंरणे नदीनामविन्ददपादृणोशच दुरो भेष्मतरजानां दशं च परिजानात्‌ इयेकबाक्यतार्थसंबन्धात्‌ ‹ सि ! शब्दो मेघविशेषणमुपपदयते । ६ षर, ट. ठ्‌, इ. दराभे; ब, दरि राणि, २ क. खं. व. कष, एषु ` गुस्तेषु "वा, स्थने “ख वतेते; ट.ण्वा. ३ ष. क्ष. ट,ठ, इ, पयोग अ. पीषोर प. ४ कं. ल. च. क्ष, ट. ठ. ड. शतानि परषोः; व. "तानि अंगे श्रा, ५ ग, ज. ‹ परिज्ातवान्‌ › नास्ति. ६ ष. क्षे. ट. ठे. इ. परिज्ञनाय, ४ २९ च, सममत १ व्‌ पियत, ८ ग, ज, परो, ९ क. ख. प. 2. वुरोऽमबे* , ्रथमरः खण्डः १ ] , निर्ष्‌ । . ३८७ भयवायभत्व मन्रस्य पादन्यलयेनाषः स्यात्‌ । दंख्यतं मेषमविन्दद- भेन: पर्भ्यम्रणः। काविन्दत्‌ । चरणे नदी- सज्ञिमविन्ददियस्य॒ नामपामन्तरिक्षटोके । छम्ब च स पेन्दस्त मन्तस्ान्वोऽर्थः मेषं दक्षं दातारमहीनामपां परिजानात्‌ । १९. डाय च समरथोऽयमिति ततस्तस्य द्वौरमपाहणो- ५ दस्मनजानामपामधो गमनाय । तत॒ रतानि निरीष्ामृतानयुदशाचि सस्यसंपत्कराणि प्रायोचदिव प्कथयदिवासाबिन्दो गन्धव आसां प्रजानां जीवष्वमेभिर्द्रस्मदततौिति । ‹ इन्दो गन्धरस्तस्य मरुतोऽप्सरसः » [मैत्रा० सं० २। १ २.। ९ ] इति श्रयते । तस्मादिन्द्रस्यापि गम्ध. वलमुपप्त एव । स च गोरवजञ्य धारयितेति गन्धः । १५ “ वादष्टः * [२ ] इत्यनवगतम्‌ ।. ‹ वोदुतम › इ्यवर्ममः । ° ा्ष्ठो वी हवानां सतोम दूतो इवनरा । युवाम्था मूतवस्िना ' [ ० ० ८।२६। १६] ॥ गायत्री । विसवमनसो वैयश्वस्येयमारष पितु न्यश्चस्य । प्रातरनुवाकाञ्िनयो; श्यते [ मश्वण श्रौ° ४। १५ ]। हे भरौ सर्वेषामेव वीदं स्तोमानामाहतृणां च य॑ एष वाहि १५ अतिशयेन बोढा भ इातृतमोऽयमेव दूत इव युवां इवत्‌ । आहयदि; 1 योऽयमेवखक्षणः प्तेमोऽ्मलोरितः स ॒नियकाठमेव युवाभ्यां मूतर | मवलिलर्थः । हे अखिनाविति संबोधनम्‌ । ' क्षोमे दूतः › इभ्या समानविमक्यन्तवात्‌ ‹ वािष् › शब्दः स्तोममिरेषणमियुपपयते । निगमपसक्तमुष्यते। ‹ मनुष्या › अपि हि ‹ नराः › उष्यन्ते। ते हि ९. ° ऋषयन्ति ' गात्राणि पुनः पुनः पर्षिपन्ति ‹ कर्म " उपस्थितेषु तान्य, दतिष्ठमानाः । “दूतो [ ३ } जवते › गलस्य । स हि गच्छति। ‹ द्रवतेर्वा व स्थव [धा० १। ९७० ) | ‹ वारयतेवा । तसयमिव ऋच दूत- स (० । २५ शब्दः | ८ १७, ख. घ. क्ष. ट, ठ, इ. “यमष्यस्य, ९ क. स. ष. क्ष, 2, ठ, ड. दाराण्यपा ३ क, स, ष. क्च. 2. ठ. इ. निर्यतान्यभ्‌०, ४ ष. क्ष. उ. 2. इ, भक» ५ च. मर्व द ग, शमनो 1२ बाहिर. ७, भा इकानाब्‌ । गायनी) १.२, र भूकन्दिना, ८ ठ. द, ना नते, ९. सष. कञ, 2, ठ. ड. भद एष, १० $, ल, ष, पष, ट, उ. ड एत्येतान्या, ३० ३८८ र्वाबङृतरीकासयेतं [ पषमाष्यायै “वावशानः” [ ४ ] इत्यनवगतम्‌ । ‹ ब्टेवा › कान्यर्थस्य [ धा० २॥ ७०. ]“ वादयतेवा शब्दार्थस्य [ धा० ४ । ५७ ] वावशानः स्यौत्‌ ! “ सप्त स्वसृररषीवीवशानो विदरममष्व उ्भरा दृशो कम्‌ । जन्मे अन्तरिक्षे पुराजा इच्छन्वतिन॑तिदत्पृषणस्य' [ऋ० कानः सं9 १०।५।५]॥ त्रितस्यदैयसयेयमार्षम सवस्य प्रयोगो अग्धयौ | र्ट्‌ ्रतदनुवाकासिनगः अस्यते [आश्व°श्रौ ०४।१२]। सत स्वसारो भगिन्य इव। या द्यचिष्ः सम्मनङ््म- ल्वादधवा सह सर्पणत्छसारस्ता हि सह सर्पन्ति । अरुषीः आरोच॑नाः ॥ दौ इयर्थः । प एवंक्षण्य अथिषस्ता अग्निबावशानः कामयमानो व १ बादपमानो का शब्दं कुर्वाणो विद्वान्‌ आत्मीयमधिकारे जानानो मष्वो चृततस्व हविषः पूरणी उञ्जमार्‌ ऊर्णं तवनेषां सकन दशे कम्‌ । दथैनायेयवेः, ॥ ती एता ऊर्न हत्वा द्चेनममि म्यञ्ञयिता जनपरनामन्तः आदियस्य मध्ये यदन्तरिक्षं तत्न येमे तत्रेषनियमितवान्‌ तद्विः पुराजाः अग्नि; । स हि सबेदेवेम्यः प्रथम एव जातः । इच्छन्‌ बत्रि रूपम्‌ । कत्य । पषणस्य ६५ पएृष्णे आदिय । कथं नामासागादियो द तरूपः स्यादतोऽन्तरादित्य्प रेमे । ते चासितमधेम्‌ भविदत्‌ । खअलमतेयथेः । स ` एवं॑दीहूप आदिल सेच इत्यभिप्रायः । एवमत्र ‹ सेसू्वावशान › इत्येन सागा- नाधिकरण्याष्डम्दसारूष्याद् ‹ वाक्रान्‌: › इत्यस्य द्ान््यथेवं श्ब्दा्ेवे बोपपद्यते । ९ "^ बायन्‌ › [५ ] इत्यकबगतम्‌ । ‹ वृणोतेः › चतो ; यद्र ` धितव्यं सवति तदवायमिदुच्यते ॥ ‹ अथापि › कदाचिद्वायेशब्देन यत्‌ ‹ ब्रते" श्रेष्ठतम किंचिद्धवति तदुश्चते । ‹ तद्वा दणीमहे बर गोधमल्य॑मू । भिज यत्पान्ति बरद॑णो यदर्यमा › । बायमित्यरव [ऋ संर ८ । २५। १३ ]॥ विरवमन ९५ इयमा भेत्रावरणे सूक्ते । तदायं वृणीमहे । बर- ६ म. स्यात्‌ । ३ षष्ठः, २ ग. "बशानोर । जित) ष, द, "वक्ञानोभ पषणस्य, ३ क, ख. च, श्च, द. द. इ, स्यात्तस्य ४ 2, ड. " रोषमाना०, ५ य. +दा, ) वास्ति, ६१, इ, ट. 2. इ. ‹ सर्यमानोे बा › नाज्ति, ७. क. - "ल्‌, ग. ज. हण उ०, ८ क. स. ष. स. २.३. ड. छं ता ऊर, ९. कृष्न आन. एणा पादन मः जा, १० क, स, १.8. २.ठ. द. शकः च, एव व, १2. ३. दरा सम्‌. १९१. ° ।५) तदार. १३ ग. ज, वृन्दे ६९ श्धिरि8। विष्व; ष. ठ. वणी दुर्म, धरथमः शण्डः १ ] मिंरकष्‌। , ३८९ पितन्यं वरणाई धनं वृणीमहे हे स्तोतारो बरिष्ठ गोपायत्यं गोपायित्यम्‌ । यदरक्षणाहमियरथः । अथवा गोपयत्यं गोपोयितारो यस्व धनस्य युयं भविष्यथ तदृणीमहे । नथवा युष्मभ्यं योष्माकंणं यदरबति तदूणीमे । किंच। नित्यकाठमेव मित्रावरणार्यमाणो यत्यान्ति । रकषन्तीयर्यः। तद्‌ दणी- महे । एवमत्र मित्रावरूणायमाणो यत्पन्तीयनेन संबन्धात्‌ ‹ वायं *~ ५ शब्दो धनविशेषणमित्युपपयते । ‹ अन्धः ° [ ६ ] इत्यनेकार्थमनवगतं च । ‹ आध्यानीवम्‌ › , इत्र्थपत) तिः । प्ार्थनीयमनं भवति सवैयवे । ‹ अष्वरयवो भतेनद्र॑य सोमेभिः सिखा मयमन्धः । कामी हि अन्ध इत्यस्य वीरः सर्दमस्य पीति जुहोत वृष्णे तदेष वटः १५ [ ऋ° सं० २। १४। १] ॥ गृष्समदस्येयमा- षम्‌ । रात्रिपर्याये शस्यते । होतुः शन्ञे विनियुक्ता [ भश्व° श्रौ° ६। ४ ]। अल्यैव च शर्छप्य या्यैषा ( तयैव ) । हे अष्वधैवी मरत परापयतेमे सोमम्‌ एतस्माद्धिर्धानादुचचखेदिम्‌ इन्द्राय इन्दर्थम्‌ । अथवा भरत धारयतद्निरपारे । ततश्ेनम्‌ अमत्रेभिः अमरैः पद्निरोभिः सोमचमतैः १५ वषट्कटे प्रपतति आसिक्षत एतक्षिभग्रो मं भदनीयमेतत्सोमा्यमन्धः। कस्मापुनेदेवे ब्रवीमि । इतो यस्मात्‌ कामी हि वीरः । कामयत एव वीर इन्द्रः अस्य सोमघ्य सदं सदैव नित्यकारमेव पीतिम्‌ । पान- मियर्थः । तस्मात्कारणात्‌ जुहोत तमै ष्ण वर्त्र इन्द्रयैतं सोमम्‌ । किमेतमेव केव सोममेष कामयते । नेतयुच्यते। तदिदेष बि । तत्त ९७ त्तोमप्रदानमेष इन्द्रो बष्टि। कामयत्‌ इदर्थः। न केवट रानिपयौयेबिय्ैः। तस्मादातिश्चतेमं सोमं मा विरम्बष्वमिलयभिप्रायः । एत्रमत्र दानसबन्धात्‌ ‹ अन्धः › शब्दोऽनाये उपपद्यते । पठितमपि चानननामसु (निघ० २ । ७ ] । अनेकाधेतान्त सेदिद्चत इयेष निगम उपात्तः । निगमप्रसक्तसुष्यते । ‹ अमत्रं पात्रम्‌ । अमा अश्षिनदन्ति ' [अश्न- ९५ न्तीदयर्थः । ‹ अमा › शब्देन ‹ पुनः › यदनिरमर्तपरिमाणं क्रचिद्भवति तहुष्यते । न॒हि तेषां प्ररिमाणमस्ति याबन्तस्तक्िननद्ति । ! पात्र १क. ख. मोपिताये; ष, श्च, 2, ढ, ड, मोषविताये, २ ग, ध्व । ५। अष्व^, ३ ग, ज. दोमतरिति । गृत्वा ७, ट, जोन ° वेष वि, ४ च, शद्चप्वर शोष, ५ म्‌, च म, प्य, ९ प, ट, ठ, इ. (कि मार" ३०. ३९१ दुगाचायेकृतदीकासमेतं , : [ परमाण पानात्‌ १ । पीयते हि तेन। तमोऽयन्ध उष्यते ° । किं कारणभू। ‹ नासिन्‌ भ्याने › दर्शनं "भवति, चश्ुषो दशिनिरोधात्‌ । लौकिका भपि द्शंन- निरेषे, सति ‹ अन्तम श््यभिमकेन्ते ' । क्ियैः स्तास्ता डं मे पंस माहुः पस्यदकण्वान वि चेतदन्धः ॥ कवियैः पत्रः )) स ईमा भिकरेत मस्ता मिजानात्स.पितष्पितत्‌ ” भदशेनरक्षणत- [ ऋ° सं० १। १६४ । १६ ) ॥ भस्य मोऽ ‹ अन्ध शब्द्‌. -वामीये । त्रायते: पाठनार्थस्यात्र स्त्रीशष्दो निङ्‌ स्य प्रयोगः ` श्यते | पार्पिष्य एतैताः सयः कृत्स्नस्य जगत एत एव. रढमयो नारौभिराष्यनिश्चभिरनुप्र 9 विश्य प्राणिनां शरीराष्यननपक्ति कुन्ति ततः स्थितिरुपजयतते । एत एव वरप्रदानेन छलं जगब्रायन्त तस्मान्राणान्जिय एताः । ‹ तान्‌ › इति नकारान्तं पदम्‌ | * उ › इति पदपूरण एव॒ । तनेबेरक्षणानरसमीन पाल्यितृन्‌ सतः | मे ममेति मनव्रदगातमानं निर्दिशति । प्रवैतान्‌ पुंस आहुः । .एत एव॒ रमयो बहपरहाना श्येतं ब्रह्मविद आड: । एत एवा- १५ भपक्तषादिनोपकरेणोपङुता जगत्त्रायन्ते । दत एव बुद्धेः सर्वाध- प्रकाशिलेनोपकुर्वन्तीव्यमिप्रायः । आदिवयान्तरपुर्तरे हि बुद्धषधिदेकता । तदवयवभूताशच रमयः । ते ्नास्यन्तगेता भष््रलपुरषस्व वि्धनमुपहरन्ति अतस्तेषां बहपञामत्वमुपपद्ते । आह । कः पुनेेताचकमीनेबगुणयुक्तन्‌ पश्यतीति । पश्यदधाण्वाज्न विचेतदन्धः । यो दक्षण्वान्भवति दशनान्‌ २ विहानवान्‌ बेदागिङञानेनोपृजनितग्रहः स एर ताम्यां गाणम्यां युक्तन्‌ प्शयननास्ते निकारं निययुक्ततात्‌ । इतरस्तु योऽन्धः अभ्यानबान्‌ अश्रुतमेदोपनिषत्कः स मन्दबुदधितवानन विचित्‌ नैतान्याथाःम्यतः परयति । न विजानातीयर्थः । यः पुनरेकमेतान्पाथास्यतः प्स्यति ख एव कविः क्रान्तदर्शनो भवति | परिनिष्ठितभिध. इयथः ॥ स च परिनिष्ठित, ५ दिदयत्बादेव पुत्रः पुरुणो . बहुनोऽदसस्तरता . । यथचायमेवगुणयुक्छः १ क, ल. ष. क्ष. ट, उ. इ. दुन हृतं. ९ म. “ते+ ६। जियः. . “ह, ग. ज, मे पु आहरिति । अस्व; घ. ट, भेबितासत्‌, ४ ब. क्ष, 2, मावान्‌) ज. मतान्‌. ५ ष, इ, 2, इत्येव ५क, स. च. ष 2. कुन्त न ७ य., 2.2, ड, अतप ८ गज, तेश्यन्तमै” ९ क, ल, षन, ६० ३, इ, मापन च्‌, नागा , | न ^ निर्द्‌ । २९१ स ईम्‌ आिकेत । ईम्‌ › इति पदपूरणः { चिकेत । स एवैतनिषमा* भिमुख्येन यथाकपश्यति नेतरो मृहः । यशेतानेषं वस्यति स एव पितु- रपि पिता भवतीत्यर्थः । स ्ाधिदेषिकमात्मानममिसपने मवति । न हि त्य पिता नाम कथित्‌ । स एव हि सर्वेषा जमाना पिता मवती- त्यमिग्रयः । एवमेतसिन्‌ मन्ते य एवाक्षण्वाम्‌ ` भवति स एव पर्यती- . खस्य संनिधौ ‹ न विजानायन्धः › इलस्य प्रयोगाददशनख्षणे तमः + अन्धः” शब्देनोभ्यत इपयुपपचते । 'अस्नती' (७ ) एसनवगतम्‌ | ‹ असग्यमाने ति वा › से प्रतीतिः । ‹ अव्युदस्यनयाभ्रिति वा › इति ॥ १ ॥ परद्र १०५ असन्त मूरिषारे पय॑स्मती । असञ्यमाने एति षाष्युदस्यन्स्या- विति बा बहुभारे उदकबस्यौ षनुष्यतिन्तिकमोनवगतसंस्कारो भवति । वनयागं वनुष्यत इत्यपि निगमो भवति । दीयथः मति यो वृष्यति बं भये पृत॑नासु दूतः । दी्मततयजञमभि- जिरधासति यो बयं तं जयेम पृतनासु दूयं दुधियं पापभियं १५ पाः पातपपियानां पापतधैमानोऽबाञे पततीति बा पापत्यतेबो स्या्रुष्यतिरषयेवंकमी. । सृद्रेण युजा तरुषेम वुतरमित्यपि ` निगमो भवति भन्दना मन्दतेः सतुतिकमेणः। पुरुभियो भन्दते धामभिः कविरित्यपि निगमो भवति । स भन्दना उदियर्ति अजावतीरिति च । अन्येन मदौहनो याष तूय॑म्‌ । अन्येन भद्‌- २० हनो गच्छ क्षिपरमाहंसीव भाषमाणेत्यसभ्यभाषणादाना एव भदत्येलस्मादाहनः स्या्पिनेदो भवति नदतेः स्तुतिक्षमणः। नदस्य मा रुषतः काम आग॑न्‌ । नदनस्य मा रुषतः काम जग मत्वरुदमजमनस्य ब्रह्मचारिण हत्यषिपुशया विरूपितं बेद्‌- . यन्ते ॥ २॥ ९५ 'असअन्ती भूरिधारे पयछती पूतं हाते सुत शिते । राजन्ती ११. क्ष, द, ठ. ड. पाद्‌). कषण पा. ९२१. क्ष, ट, ठ. इ. इत्यन्वः शष्डयो°, १ ठ, इ, “पयते । इति नेऽकयीकायां पञ्चमाध्याये प्रथमः लण्डः। अघ, ४ ठ. ड, अन्ती इति । अह". ५ क. ठ १३ ग, ५।१ इतण नास्ति, ६ त. द्‌, पापश्यमानो १६ ` ३९२ दुगाचायंङतदीकासमेतं ~ (ट पवमाष्यये अस्य सुषनस्य रोदसी भो रेतः सिदत यन्मनुहितम्‌ › (ऋ० सं° ६। ७०। २] ॥ मटदराजघ्येयमारषम्‌ । अमि- ` असती शयत्य वस्य धडहस्य पकमेऽदमि तृतीथसभ्रने वेख. देवे शले थ.बापृथिवीये निविद्धानीये सूक्ते शस्यते ५ [ आश्चन श्री ७। ७ ]। असभ्यमनि असंश्िष्यमाणे परह्परत एते धाषापूथिव्यौ । भूरिधारे बहषरे बहृदकप्रक्षरणसभावे एव । अथवा बहु मूतं धारथिऽ्यौ । पयलती उदककत्यो'। धृतमू उदकं द्वे अप्येते दहाति परपूरयेते इतरेतरसंमोगेन । सुकृते ्षोमने कते सुते । अथवा शोभनानां खाधिकारप्रयुक्तानां कर्मणां कयै । छचिव्रते शुङकभीणावित्यर्थः । १० राजन्ती द्यमने स्वैः सैस्तेजोभिः । अस्य भुवनस्य भूतजातस्य रोदसी सेषसी रोधयि्चौ । ये.एते एषेकक्षणे यवापृथिव्यो ते अक्षे अस्मभ्यं रेत उदकं सिञ्चतम्‌ अभिमते कलि । धिठक्षणं पुनः सिञ्चतम्‌ । यन्मतु- हितं मनुष्यहितम्‌ । अक्षारं सस्यसंपत्करमित्यभिप्रायः । एषमेतस्मन्मशर भूरिषारे शृयेमादिभिः समानमिमक्यन्ततात्‌ ‹ असश्चन्ती › इति चवा- , ९५ पृथिवीबिशेषणमि्तदुपप्यते * असतणयमाने इति १ । न हि ते स्येते परस्परतः। ‹ भन्युदसन्तयौ षा › | अनुपक्षियन्धौ अविपयस्यनथो वा| न हि ते उपक्षीयेते विपय॑स्मेते वेति । " बनुष्यतिः [ ८ ] इन्तिकमौ › हन्ये बसमानः ‹ अनव्रगतसंस्कारो भवेति › । यदिन्ाग्री जनां हमे विद्यन्ते तना ९० बनुष्यतिर्न्ति- गिरा । अस्माकिंभिनृभिषेयं संसदं पृतन्यतो वु" कमो इयस्य याम॑बलुष्यतो नमंन्तामन्यके स्मे ' [ ऋ° स० ८।४०। ७ ] | नामाकस्यर्म्‌ । महते महदुक्ये शस्यते [ ० आ ५।३। १ ]। अस्याः पनरटक्षराः षट्‌ पादाः । छन्दसां पुनरलुकरमण्यां शोनकेनाभ्निमस्तोषीयत माम्य ~प जागतानि श्रीणि सूक्तानि अनुक्रान्तानि [ छन्दोनुक्रमणी ८ । २५ ]। तेषामपीयं मध्ये । हे शृन््प् यत्‌ यदा इमे जनाः येऽक्मदीयाः परकीयाश्च ~ “ ६. वे शिण; 2. शरण. २ क. स. कष. ट, ठ. ड. शुक्तेः नालति. शक. ल. ग. ज. घ. ह. द.ठ. द. 'कमेणी इत्च. °कानिदितव" मैनी ६. ४.क. ल. घश्च, द, ठ. ड, ‹ एतत्‌ › नास्ति. ५ म. शति ॥ < । ववि“, ३० ६म्‌. ज, इमे इति । नाभाग प. ट. इने° न्वे कम. ते उभयेऽपि वहृयन्ते व्यत्ययेनेतेतरमाइयन्ते विजिगीईैतया तना संततया गिरा वाचा । अथवा तना धनेन निमि्तमूतेन जेतव्येन पुर- स्छृतेन डयन्ते । तदा युवाम्‌ अस्मकेमिः अस्मदीयैः वभिः मनुष्यैः सहितौ भूथा्तम्‌। ते षयं युवाम्पां सहिताः सासह्याम पुनःपुनरमिभवेम । कान्‌ । य एते पृतन्यतः पुतनामस्माभिः सह कर्तुभिष्छन्ति तानमिम््रेम। ५ च । वनुयाम वनुष्यतः । ये चैतेषामर्मामिः सह संयत्तौ ८ संप्रहा- रीभूता षनुष्यन्यस्मान्‌ घ्रन्येव एतांश्च वनुष्यतो बनुयामः । बयं हनम द्यः । कथं पुन्ये इति । उच्यते । यथा नमन्तामन्येके समे । मा भूप्रलम्पके स्थे । युवयोरनुपरहादन्मं इप्यभिप्रायः । ९ पमेतक्लिन्मन््रे सासद्याम पृत- न्यतः श्येतर्सिनतप्रामभिकरे बनुष्यतेदैन्य्थवमुपपदयते । न हि सप्राम- ६० मेय हननादन्यत्कतेभ्यमश्ि यत्ियते | ° इनदीवरुणा युवम॑प्बरायं नो विशे जनय महि श्मः यच्छतम्‌ । दीेभ्रयस्युमति यो बनुष्यति' वयं ज॑येम पृत॑नासु दुद" ( ०. से° ७। ८२। १] ॥ वपिषठस्येमार्षम्‌ । जगती। तस्यैव दवितीयमू- तार यप्तवनिर्कीयि मत्रावरुणस्य शने ्रिनिभुक्ता। ६५ दाहरणम्‌ [आश्व श्रौ १९ १] हे इन्द्रावरुणौ युवम्‌ । युवाभियर्थः । अष्वराय नो यङ्गावा- स्मकं धिशे जनाय सर्म भनुष्यजनायास्मतसेत्ताकाय महि,. महत्‌ शर्म सुखं यच्छतम्‌ । दत्तमित्यथः । दीप्रयश्यं दीधप्रततयहं निदं यायञ्‌- कमू अद्भिहोत्निणम्‌ अति यो वनुष्यति श्रैभिनिषांसति योऽभिहुन्तुमि- २० ष्ठति । पि तस्येति । उष्यते । षयं जयेम पृतनाु संप्रा दषः दुरयः पापधियः । पापया धिथा हि दीर्प्रततयहमिजिषसिलयुष्यते । एवमत्रापि भ कक भ १ग. अ, विजमीुया; ष, इञ. ठ ड, सभीषक्या; द, %ीहितया" षु, ९ ग. अ, संयता ए०. ३ च, ग्दव षह पर. ४ ग. च, ज. भनति" ५ भब, ज, गद्वन्भेश्वर, ६ च, ठ, ठ, इ, "सिन्त" ७ क, स, पर ज, द, ठ, इ, क्रमे ९५ इन च, एते. ८ ग. "वते; ।९ इन्वा" च, कियेतेण यते, ९९ लरग, ज, नसलसत्र्दकामाय महि”; ट. सत्स्व" वङाना १० क. ल. ष. इ. द, ढ्‌. ड, तित्थयाय, ११ प. इ, ट.ठ. ड. अभियो जिव, १२ ब. एष्यैः" ल्प, १९ क. स. ष. क्च, ठ, ठ. ड. दषं एपपिवं; ब. दुवि; [४] पापाः [वि]. १४ क. ल.व. इ. 2.2०. "रमभिनिवां्ति | एव; ग. म. "वज्ोऽतरि- निपात्यत, च. पललीनिजियारिति उवते" शोऽमिनिपाते" शं मिजिाऽति. २१ ॥१। ३९४ दुगावारयकेतटीकासमेतं [ पकमाष्यये प्रकरणात्‌ ‹ वनुष्यति; › हन्त्र्थः । अल्यप्रयोगविषयावाद्ाष्यकारेण निगमद्यं पठितम्‌ । व्याख्यानप्रसक्तमुष्यते । ‹ पापः पाता पेयानाम्‌ › .। अपेयान्यरेद्यानि यानि तान्यसौ पिबति । विषयप्रसक्त हसथः । ‹ पाप्मानः › पुनः पुन ५ पैलमानस्तेनैव पापेन कर्मणा ‹ अवाडेव › नरकमेव प्रति "पतति, भसौ तस्मात्‌ ‹वा' पापः |. ८ तश्ष्यतिः [ ९ ] जययेवकमा › । हन्तिकर्मेयर्थः । । कमुकमुभि रभि व॑; स्वाम विभ्धो विभुभिः शव॑सा श्वीसि । बजे| अस्मो अवतु , .बाज॑सातािन्द्रण युजा तंर्षेम वृत्रम्‌ › ( ऋ° १० ` तरष्यतिरित्यस्य सं० ७।४८। २ ] ॥ वसिष्स्येयमार्षम्‌ । प्रयोगोऽयैश्च र्ट्‌ । अविवाक्य तृयसवने वैश्वदेवे शस्त्रे आमेषे सूक्तं निविद्धानीये शस्यते [ भश्व° श्रो ८। १२ ]। हे शत्रव मव उर्मासो वयम्‌ उदमाभि ऋमभिः देै; सहिता अमि वः स्याम अभिभवेम युष्मान्वयम्‌ । हे विभ्व ५५ विमुभिः विभूतर्बैवुष्माभिः सहिताः शवसा सेन बरेनेतेपामभिमवि- तृणां शवांति बलान्यभिभवेम । किंच | वाजो अस्मानवतु रक्षतु । कस्मिन्‌। वाजसातौ सेप्रमे । इन्देण च॑ युजा संयुक्ताः सन्तो वयं तरूपेम हन्भैनं वृत्रम्‌ । शत्रुमित्यथः । अभिभवाधिकारात्तरष्यतिैनय्थं उपपद्यते । ‹ भन्दना [ १०] भन्दतेः स्तुतिकर्मणः ' स्तुषे वर्तमानस्य । २० पिता यज्ञानामसुरो विपश्चितां विमानैमभिरवयुनं च वाघताम्‌ । आ विषेश रोद॑सी भूरिवर्पसा पुरुप्रिथो भंन्दते धामि भन्दतेः स्तुतिकर्मण कविः ' [ ऋ० सं०३।३।४]॥ विश्वा - इयस्य . . . मित्रस्येयमाम्‌ । पृ्ठयस्य प्रथमेऽहन्याप्िमासते . शल्ञे वेश्रनरीये सूक्ते . निविद्धानीये शस्यते २५ [.ए० त्रा २० । २.]। पितः यज्ञानां पालयिता यज्ञानाम्‌ अग्नि १ ग. ज, पापम्थमान. २ ग~ ज, पात्य. ३ ग. स्यथः १० । कु ४ म. स्थामण० वृर; घ. ट. स्यामण० तरुषेम र॑, ५९. क्ष. ट. ठ, इ, रजवः, नास्ति; च. -रातरव उर्भा ऋम. ६ ट. ०भूतवठर.; ठ. विधूतंयुकतैः यु" ति; विभृतवङ्ेः यु. ७ ठ. ड. ‹ च › नास्ति. < ग. श्नस । ११ । पिता, ९ ष.क्ष, ढ. ठ, ड, मार नगती । पूर; च, "माप जगती. १० क. ख. ष. क्ष. ट. ( णले निरिदधानीये देवाररीये सके शहा० च तेव्नरीमरे चके निषदा १२ * | द्वितीयः खण्डः २] , निर््तम्‌। ३९५ असुरः प््ञावान्‌ विपथितां प्रहावतामपि मघ्ये परहावान्‌ । विमानं विनि. मोणं हृतस्य जगतः । अद्निनैव हयपनिोत्रादिकर्मद्ररेण रसं जगदिनि- मयते। वयुनं च परकञानम्‌ अयमेव वाघताम्‌ विजाम्‌ । ऋलिजो यमेवा. ्निविशिषट यज्खसाधनमियेवं मन्यन्ते । योऽयमेवक्षणोऽप्निः विभेद रोदसी यावापृथिन्यौ भूरिवपैसा बेहुरूपवेन तमे्वगुणयुक्तमभनि पुरुप्रियो ५ बहुकामप्रियः स्तोता भन्दते स्तौति धामभिनीमभिरनेकप्रकरैः कविः । ान्तदशंन इत्यथैः । पुरुप्रियो हि स्तोता धामभिरपने; किमन्यत्सुतैः कुयात्‌ । तस्मादुपपद्यते स्तु्यधतवमस्वं । धस भन्दना उदियर्ति प्रजाव॑तीरविसायुि।; सुमरा भरव । बह्म प्रजाब॑द्रयिमश॑पल््यं पीत ईन्दविन््मसमम्यं याचतात्‌› (ऋ०६०९।८६ | १० भन्दना इत्यस्य ४१ ] ॥ भोमोऽनिस्तस्ययमारपम्‌ । जगती । प्र त॒ आश्व; प्वमामं॒धीजवः इयष्टवलारशके महारुक्ते [ ऋ० सं° ९ । ८६ ] एकचलवारिरात्तमी पावमानी सभी । - यदि मम शङ्खं कर्मोपनमेत्युनुयामहमेतं सोमं तत्रेति य एवं नियकाठ्मा- शास्ते स एष॑ साप्रतमक्िन्सोमकर्मण्युपनते है सोम तव भन्दनाः स्तुतीः १५ उदियतिं उदीरयति प्रभौवतीः प्रजासंयुक्ता: । प्रजारिङ्गा इत्यः । विष्वायुः । विश्वमयतति विश्वायुः । सवैतराप्रतिहतप्रहान दवयरथ । सैतो वा विश्वायुः । विदाः सवैपकाराः । नामबन्धुकरमेरूपसंबदा रतिः । १, सष. ट, ठ. ड. घ्रा पायि्वेयतादिबहु”) च. बहरपतनः पार्थिव. , दैयुनारिस्पेण..९ ग. शमस्य । १२ । ष, २ ग. उदियदिं प्जषित० । २० वापिटो इत्यादि । २३०; ष. ट. उद्वति ° भ्यं याचतात्‌, ४ न, अहार्दषि। बापिष्ठो इत्यारि । यवि, ५ ग. ज. गाठ गृदीको नामाहपस्तस्येयम महातृ्ते जग्ती पावमानी दमी वा। यदिव. वोसि ०० भौमा यदे मोगोऽत्रि०० ` भानी पतेम, ६ 2, ड, याज्ञकर्मोश्युपस्थितं भवेत्‌ अकषमतत्तुनुयामहमेतं * ७ क. ख, भोत्तरुयामह; ग. ज. व.2, ड, ` चत्पतुयागह ; च मेत्त्सु"या° न; ट, भेत्तत्स्ी° त्तुनुया पाठः. ८ व, ट. एव, ५ क. ख, ष. गस्िन्स्तेम १० ध. ह, 2, प्रजाः पाद, ११ग. ज. 2, इ. (द्‌ रतुतीः। ना; च, षंबन्धं (दा) स्तुतिः । (तीः) नाः १.२, (दा सुतिः, क १९६ दर्चार्कृतटीकासमेतं [ पञ्माच्यये ननान्ना बन्धुभिः कर्मणा स्पेणः इति दुक्तम्‌। सुमराः सुभृता; सुपः स्थान- करणानुप्रदानवःयो युष्महुणैरटंङृताः । अहर्दिवि जहनि च गात्रो च। रात्रि पयोयामिप्रायेण दिवि चै दिवैव । नित्यकार्मेेत्यमिप्रायः । कं पुनरथेमु- मेत स्तुतीरुदीरयति । ब्रहम प्रजावत्‌ अनन प्रजासंयुक्तं मोक्तृसहितं रयिं च ५ धनं व गोहिरण्यादि अदप्यम्‌ अश्वः पतनसमर्थैः शत्रः संयुक्तं पीत- स्बमस्माभिरस्मिन्कर्मेणि हे इन्दो सोम इन्द्मस्मदर्थं॑याचतात्‌ । याचस्वे- त्वधः । एतमर्धमभिपेत्य स्तुतीश्दीरयति । मन्दना उदियत्तीयुदीरणसंब- न्धातसुतय एता भन्दनाशब्देनोष्यन्तं इत्युपपद्यते । पूर्वमारूयातपदषबद्ध- मुदाहरण ' पुरुप्रियो भन्दते धामभिः ! इति। इदं तु नामपदसबद्ध “स भन्दना १० उदियतिं प्रजावतीः › इति च । उभयथौ प्रयोगोऽस्तीत्युमयमुपप्दषितम- स्पप्रथोगविषयत्वाध । ‹ आहनः › [ ११ ] इयेतदर्येतः संबोधनमनवगतमप्रतीयमानाथै- लात्‌ । ‹ आहंसि › इयर्थप्रतीतिः । ° न तिष्ठन्ति न नि भिपर्येते देवानां सश्च इह ये चरन्ति । अन्येन मदाहनो याहि १५ आनः इत्यस्य तुयं तेन वि वंह रथ्यैव चक्रा › [ ऋ० सं० १०। १०।८ ]॥ यमस्य यम्याश्च सवादसुक्त तत्र यमस्पेयमार्षम्‌ । स॒ यम तरथुनाय प्रर्थयमानां अवीति । हे यमिमा भ॑स्थाः सप्तं रहो वर्तत इति। कितु न तिष्ठन्ति मुहूतेमव्येते । जनानां रनधा- न्वेषणतत्परा इत्यभिप्रायः { अपि च । न निमिषन्ति अनिमिषः । आद्‌- ३० रबन्त इयमिप्रायः । के पुनस्त इति । उच्यते । एते देवानां भूता य इहेतासिके स्पशः स्पारयितारः छत्ाहृतानां कर्मणां चिद्धयितारः । ५ म्रहानधष्वयुः स्पाशयेत › [ काठ० सं० ३५ । १७ ] इयतऋपि स्पार यतिधिद्यौथे; श्रुयते । कतमे । पुनस्त इति । उच्यते । ‹ अहश्च रात्रिश्च न , १क.ल.व.^ट. वड. ८ द्विवि श दिविष › नास्ति; च, दिगि दि. शश. धनं ए; इतरेषु“ च) नासि, २. क. ट. (यथापि ष. ४ पर क्ल, ट, ग्तवुष्नम्ये सै; ठ. इ, ®तद्‌स्मम्यं से) च, तदनेदतः वै शम्यं, ५ म, (तीतिः ॥ १३। न°, ६ य. 'न््येते° चक्रा; घ, २, नन्त्येते० रथ्येव चका. ७, ज, ९८ जिन्डनाषेः ; ब. बिन्ही्यः० न्दना, ध्ितीयः शण्डः २] निरुद्‌. । . . ३९७ उमे च स्ये” [याङ्०मिताक्षरा०दिव्य प्र०१०२] ' ूर्वाचन्दमसौ › * चायुशवान्तरपुरषः ' इयेवमादधः । न तेषां रिविदबिदितं परोक्षम* स्तत्यभिप्रायः । यतो त्रीमि । अन्यङुटजेन केनचिसुस्पेण मत्स्व॑ हे आहनः मैथुनं याहि तूयं किपरम्‌ । ‹ आदेसीव › भसम्यमेतत्‌ ‹ भाष- अणा ' तम्‌ । नाहमेतदसम्यं श्रोतुमपयुतसहे तव॒ [रं पुनः कर्तम्‌ । ५ तस्मान्मत्तोऽन्यन मेधुन,थ चर । तेनैव सह ॒विवुह अम्युय्छलापमानं मेथुनकमोणि । रथ्येव चकर | यथा रथच दवे अम्युयच्छत एतरमेकमनस्ब- भुपपाय तेनैकमूतेन मनसा भक्षेणेवोमे अपि शरीरे । वं च तस्य कामिनः सेक्तं स च तव । तेनैव सह तमैत्मिन्रथं॑रएकमनस्वमश्विति न भया साधेम्‌ । एतसिनर्थेऽम्युयच्छमाना न मां शक्ष्यसे कम्पयितुमि्यमिप्रायः। १० एवमेतसिन्मश्रेऽनिष्टवान्मैथुनसमाचारस्य ‹ आहनः » इत्येत विषयं संबोधनम्‌ । आहन्यत इव हि स यमस्तयाऽनेन दुषैचनेन । त्मातसैव संबोध्यते भाहन इति । ‹ एतस्मात्‌ एव कारणात्‌ ‹ भाहनः स्यात्‌ '। योऽयमसतदेशः रिया असावपि हि यस्व संनिधौ संकीर्यते स भई- न्यत इवासम्थत्वा्तस्य । ‹ भयज्ञियो वै पुरुषोऽमेष्य आहनस्यार्जोयते ” १५ इति विज्ञायते [ मेत्रा° सं १।६।४]। ‹ नदः › [ १२ ] इत्यनवगतम्‌ । ' ऋषिमेदो भवति ' इति शब्दध्य थयोयेण तत्तववचनम्‌ । ‹ नदतेः स्तुतिकर्मणः › इति व्युपत्तिः। नेन्दिता वा न्दने वेव्र्थप्रती तिरः | ‹ नदस्य मा रुषतः कामे आग॑नित आज॑तो अमुतः कुत॑धित्‌ । रोप वृषणं नी रिणाति १५ नदः इयस्य धीरमधीरा धयति श्वसन्तम्‌ ' ( ऋ० सं० १। ` १७९ । ¢ ) ॥ अगस्यलोपामुदरात्रह्मचारि- सृक्तसंवादे ठोपामुद्राया हयमार्षम्‌ । सात्रवीदगस्यं मतोरमभिपरेय । नदस्य नदनध्य ॒नेन्दितुर्र देवतास्तोतुरस्यागस्यस्य रधतः संरुदरवतः इन्द्ियभ्रामं मामयं कामः आगन्‌ आगतवान्‌ येनाहं सपरत पीडये । सा_ २० १७. ख. ग. न. घ. क्म. 2. ठ. ड. क्ता रथव इव । वयेढम्षं दथवके° (भ, ज. र्यवके हष? नास्ति ); च, चक्रा दथा रथशकरे दे° रथ्के इव । ययै. कमभ, २ ब, सक्त द्मा (कं ). ३ च. श्यमि विर ४ ग. ज, श्स्याजव ष. स्याः नाव; ट. न्त्याःजाय स्वाना. ५ क. लम्भ. ज. व, ट. नदिता. ६, नदते ३० ज्‌. नदतो बे, ७ ग. श्तीतिः । १४ । नद्‌ < ग, कान याभ. नित ° श्बसन्तब्‌ ; ष, ट. दामः ० धयति श्वपन्तब्‌. ९ क. ष. ग. ज, प,ट, ठ. इ. नवित, ` २७ ३९८ दुर्याचा्ृतदीकासमेतं ( पशमाषयये पुनरेवं न जने किमित एवास्मच्छरौराजातो ममोपारे इभिव्यक्तोऽस्मत्पी- डनायाथबा अमुतः अमस्््॑य शरीरात्‌ । पुरुषयुणानुस्मरणादवि द्वियाः कामो जायतेऽभिन्यञ्यते पुर्षस्य च ङयनुक्मरणात्‌ । अत एव स्मर इति कामाः उच्यते । तस्मादुपपद्यत इतो वास्मच्छरीरादमुतो वा नदशरीरात्कुत खाजात ५ इति। अथवान्यत एव कुतश्विदयमागतः स्यादियेतदपि त्वतो न जान्‌ इति। एवं विरपमाना कामात) टोपामुदा राजपुत्रिका वृषणं रेतसो बर्षि- तारमगलत्यं नीरिणाति निश्वयनाधिकं वा दोषेण गच्छति । पदिन ममासाबुपरि प्रजननं न्यरोतस्यचतो नायं कामो भैमागमिष्यदियेवं दो- षेण गच्छति । ¶णाति, इति गतिकमेसु पठितम्‌ ( निष० २। १४॥ १० ५८ ) + अथबा चेतसा नीरिणाति । उपगच्छत यर्थः । इष्टपुरुपानुचिन्तनं हि कामातोयाः लिया: सभाव एयर । तस्पदेवमम्युपपद्यते । धीरं स्थिरवुद्धं ब्रह्मचर्ये अधीरा संक्षन्धसर्यन्दियग्रामा धयति पिबतीक चेतसा ॥ चक्षुम्यौ वा॒पदयन्ती श्वसन्तं चेतसा व्यावतेमानं तस्याः सकाशाद हचर्ये छृतवुद्धं तथापि धययेव । ‹ श्वतिति नमति › इ्ेतद्गतिकर्मसु १५ पठितम्‌ । एवं खेपामुद्रावाक्ये "नदस्य रुधते मार्मगन्कामः › इति प्रक- रणादृषिगदङब्देनोच्यत इत्युपपद्यते । ‹ संरद्धपजननस्य ्रहचारिण़ इत्युषिपुम्या विपित वेदयन्ते" इति निदानप्रर्यापनम्‌ । ‹ सोमो अक्षाः" (१३) इयते द्वे पदे । अत्र अक्षाः, इष्येतत्पदमनवगतं पक्षेण चनेका्ं । अस्यैव च संबन्धादुपरक्षणार्थं सोमशब्दोऽत्र समाम्नातः २० कथं नाम (न यस्य यावै) ' इयेतदेवोदाहरणमत्रेपलक्षित स्वात्‌ । अत्र हषा इयेष शब्दः सोमशब्देन संबद्धो यथा भूतशब्देन मेषशब्दो भेष भूतो ३ भि यन्नयः इयनत्न यथा चे “जन्निमैयः इसत्रक्िशब्दः। जत्र चाश्नोतिप्षे अक्षा इयस्य शब्दस्य सुपुष्टतर उदाहरणार्थ भवति तस्मादव- १ क, ख. ध. क्ष, ट, ठ, ड. “मरत्यङ ०, २ क. ख.घ. क्ल. ट. ठ, इ, माम माम०; च. कैभाग.° ३ च. इष्टपूर०, ४ क. ख. घ, क्ष. ट, ठ. ड. परया; ब. परयती° पि.५ङ. ख. ध, ज्य, ट. ठ. इ. भ्वसाति नदतीत्थेवं मति”; च, श्वारिति नभर्तिण व्‌, ६ क. ख, व, क्ष, 2, ठ, इ. माम.गमत्कामः; च. मागाग- न्कामिः "मत्का. ७ ठ, इ, यक्त्येत०, ८ च, "लक्षिते, ९ क, ख. व, न्न. ट, १९ ट.ड. वा, च्यः खण्डः ३ ] निस्कर्‌ । . ३९९ मनन्तर उपडस्यते } भ्पश्रयोगदिषयत्वादस्य मन्त्रस्य प्रतप्य सोम शब्दः समाम्नात रएङ्पदसमाम्बाने प्रसि सति ॥ २ ॥ न यस्य द्यावपृथिवी न धन्व नान्तरिक्षं नाद्रयः सोमं अक्ताः। अश्नोतिरित्यके 1 अनूपे गोबान्गीभिरकाः सोमो दुग्धाभिंरक्षाः। ५ कोपाः सिहं भत्यञमत्साः । क्षियतिनिगमः पूवैः क्षरति निगम उत्तर हत्येकेऽनूपे गोमान्‌ गोभियैदा क्षियत्यय सोमो दुग्धाभ्यः क्षरति सर्ब क्षियतिनिगमा इति शाकपूणिः भ्वात्रमिति क्षिभनामाञरु अतनं भवति । स प॑तरत्वरं स्था जगदद्छाप्रम पिर॑ृणोन्नातवेदाः 1 स एतत चेतवरं स्थावर जङ्घं च यत्त- १५ स्प्िभमभ्निरकरोजातवेदा ऊतिरवनात्‌ । आ त्वा रथं यथोवय इत्यपि निगमो भवति हासमाने शत्युपरिष्टादण्याख्यास्यापो व्र यद्भिरुपसपंदिनद्रम्‌ । पानैरिति वा स्पाशनैरिति वा स्शनैरिति वा। ससं न पम॑मिद्च्छुचन्त॑म्‌ । स्वपनमेतन्माध्यमिकं स्योतिर नित्यदशेनं तदिवाबिदन्नाज्वरयमानम्‌ । द्विता च सत्तां स्वधया ९५ च श्भुः । दषं सत्ता मध्यमे च स्थान उत्तमे च शंभुः सुखभूः। मृगं न वा मृगयन्ते । मृगमिव व्रात्याः पेषाः ॥ ३ ॥ «न यस्य चवपूथिवी न धन्व नान्तरिक्षं नादयः सोमो ' अक्षाः । यद॑स्य मन्युरधिनीयमांनः णाति वीर रूजति २० सोमो अक्षाः स्थिराणि [ ऋ° संर १०।८२।६ ] ॥ इयस्य रेणनाम श्रिश्छामित्रस्य पुतरस्तस्येयमार्पमू । रने सूक्ते पूरय्तुनामिकाहस्ततरेयं॑निष्केवल्यशचे निविद्धानीये शस्यते [ आश्च० श्रौ° ९ । ८ ] । न यस्य धावापुथिवी | च यल्न्दस्य चावापुथिन्ध यदिमानमशुवाते । व्वाुत इयथः । नँ धन्व॒ २५ ------- ----- ---------~------------------ १ग.१५1 ९; ष. र. ब. ज, अक्षो अति; 2. ट. २ शति निश्करीश्मयां पश्चम.ध्छये हितीयः खण्डः. २ क. ख. शस्यामः । वव्र; छ, त. व्‌, शस्वामः 4 २॥ वरर 2 छ. त. व्‌. ‹ सेरिति क › नासति. ४७. त. व्‌, अदे नास्ति, ५.ग. श्ुयिवी ° स्वि्णि; ष, ट. पृथिवी ° इनति स्थितमि. ६ क. स, ग, ज, बीट; च. वितु, ७ग, ज. त्यर्थः । धनयोद्कष्‌, १० ४०० दुग यारयहृतर्दीकासेतं . ` { पमापये नोदकम्‌ । तद्वि धन्वयन्तरिकषठोकात्‌ । नौन्तारथं नाप्यदरधः पर्वता सअश्ुवन्ति महिमानम्‌ । विं तर्हि। सोम एवाक्षाः। महिमौनमशोतीसर्थः। कथं पुनर्गम्यते सोम एवेन्दस्य महिमानमश्नो- ‹ अन्नाः › इयय तीति । इतो यदध्य मन्युरधिनीयमानः । यस्मा ५ *अश्नोति! क्यनयेः द्ेनद्रस्य मन्युः क्रोधः सोमेन पीतेन सता मद- सामध्यीदुपरि शत्रूणां नीयमानः प्राप्यमाण शृणाति वीं । यदपि वीदं ष्टं सेस्त्यं॒बीर्योपसिक्तं शतुबरुं भवति तदपि शूणाप्िव । हिनस्तीययः । रुजति स्थराण्यपि । ददानि मेषु ज्दानि भिनततीध्यथेः । एवमेतक्षिन्मनने व्याप्यस्य ' अश्नोतेः › अधा १० इले शब्दो निरुध्यते ‹ इत्येवमेके ' मन्तराथविदो मन्यते | ‹ अनूपे गोमा्नोभिरक्षाः सोमे दुग्धाभिरक्षाः । समुदं न संवणा- न्यमन्मन्दी मदाय तोशते ' [ ऋ° सं० ९। १०७। ९ ] ॥ सत कीणामाधिम्‌ । बृहती । पावमानी सौमी । अनूपे देशे गोमान्‌ गोभिः सहितो यदा क्षियति निवसत्यथ तदा सुयषसत्वात्तस्य देशस्य सोमो दु्धाम्यैः १५ पुनः पुनडग्धाभ्योऽपि गोभ्यः क्षरयेव । कथं ‹ गोभिर्षाः पुनः क्षरतीति । उष्यते । समुद्रं न संवरणानि। , इलयत्र ‹ क्षियति › समुद्रमिव संबरणान्युदकानि । वनि हि देशा- इ्यथैः ‹ सोमो म्तरत्संवष्वन्तिं । तानि यथा प्वभ्यो देशेम्य अक्षाः › इलत्र॒ संक्ष्य समुदमाभिमुस्येन अग्मन्‌ गच्छन्येवं २० ‹ क्षरति › इति दुग्धाम्यः सोमः स्वमयो गत्रम्यः संलत्योधः प्रति क्षरति मदयेनद्रस्य । अय यदैवं प्रक्षरति तदा तेन १९ ग, ज. ‹ नन्तरं › नास्ति; च. 'छोकाना बयः °न्तरि्षं नाप्य. ९. ख. ग. ज. घ, ट. ठ, इ, ‹ अपिः नास्ति. १ भ. ज. महिमा नान्वरिक्षं नमशभरो°, ४क. ख.१, च.जरव..बतु. ५क. ख, ष. बील; ग, ज, बीड; ब, वीण ९५ इ. ६ क. ख, घ, ठ. ड) सनद्धं शु"; सष, °लुणाति बील स्तब्धं वीर्योत्सिकं वृदं धनदं शन ट. संमदं शत” सम्पं वीोलिक्त, ७ क. स, ष. ज्ञ, ट, ठ. ड, शजति च स्थि; च, °जति-स्थिः च. < ष. क्ष, दृल्हानि; ट. ठ. ड, दृष्डानि. . ९ ग, न्यन्ते । १६ । अनृ, ९७. ख, ष. ह, ट, ठ. उ. दुग्वाभिः. १० क. सष. क्ष. र. ठ. इ, उदकानि हि ९१५ क. ख. ष. पष. ट, ठ. ड. तत्य; १० ध. सततय गु. १२४. त. ष. क्ल. 2, ठ, इ, संसृत्य ऊः ष, पथुन्योर दु, कृषीय खण्डः ३] निरुक्तम्‌ । ४०१ सेमिनामावास्यायां सानाययेन तृप इन्द मन्द ह {शीलो यजभानघ्य शरन्‌ तोशते । हिनस्त यगः । नितोशयति निबर्हयति › इति हन्तिकर्मसु पठितम्‌ ८ निष० २।१९ ) । एवमेतसिनमनत्रे‹ कषियतिनिगमः एवः › ‹ अनृषि गोमान्‌ मोभिरक्नाः" इयेषः । ‹क्षरतिमिगम उत्तरः › ‹ सोमो दुग्वाभि- रक्षाः ! इत्यत्र । एवम्‌ ^ एके › मन्त्रार्थविदो मन्यन्ते । तचचेतततमरैवोपश्या- 4 स्यातम्‌ । ‹ सरं › एवैते त्रयोऽपि ‹ कियति. सँ कषियतिनिगमा निगमा: › नित्रासा्थ इति शाकपूणिः " इति साकपूणिः आचार्यो मन्यते | न यस्य ावापृथिम्यौ निवरो न धन्व नान्तरिक्षं निवासः । कि तर्हिं | सोम एव्र यस्य निवासः । समर एत्र धं्मान्निय निवसन्तीयेतेमिपरायेण सोम॒ १, इन्द्रस्य नित्रासः । तस्य सोमस्य किमिति । उच्यते । यद्य मन्युः अषि शत्रुणां नीयमानः श्रृणाति बी रुजति स्थिराणि । समनभ॑तवरणेताधेन । “अनू गोमान्‌ गोभिरक्षाः" इत्र निवासार्थते । प्मकषन्नवार्थे | अय सोमो दुग्धापि गोपृधःसु निवसति । न निदगधाः कर्तं लक्यन्ते इलयमि- प्रायः । एवमेते पूवे त्रयोऽपि ^ क्षियतिनिगमा; ' इति (शककपूणिः" १५ आचार्यो मन्यते । ° श्वानम्‌ ' ( १४ )इयनवगतम्‌ । , आद्य ओतनं भत्रति › इति शब्दसमाधिः । " क्षिप्रनाम' इप्यभिधेयवचनर्म्‌ । शवत्रमियस्य प्रयो- ‹ यो होतासत्यधैमे देवज यं समाञ्ञना- गोऽथश्च सपमा दृणानाः । स पतप तरंस्था जगच्य्श्रम- ९५ परिजकणोजात्वेदाः ' ( ऋ> सं० १०। ८८ । @ ) | इयं हविष्पान्तीये सुक 1 ततपुनर्र्धन्वताङ्गिरसेन दृष्ठं बाम- देभ्येन बा । पृष्ठस्य पमऽहन्याग्निमारुते शच्च निभिद्धानीयं तद्भवति ~~~ ~~ -------------~----- ~ -- ~ -- ~ ~ "~~~ ^~-= ~ ----- ~ ~ ---~--- - ~~~ (| = 9 एग. ज. निवापो. ९ष.क्ष.ठ. ड. हयनना) र. नमा" ह्न; भ. ४ (य). ३७. ल.ग ज.घ. ट. ठ. इ, न्तस्यनमामि ष; सत्यतनाः २५ प्ये. ४ क. ख. ष. क्ल. बलु; ग. ज. वीदु; च. वर्ह बी. ५क. व. व. ष. द. ठ. ड. 'ानमन्य्य्‌ १; च. 'भानमतेन° मन्य, ६ च, सार्थता हतप" प. ५७ च. अतं -तीतिः नं भ्र. ८ म. भव्‌ । १७। २० ९१. गमो ° जातवेदाः; घ. ट, श्यनो ° रङृणोजातवेद्‌:. १०१, ज, "फे । तत्रेयमव्रेक! जमती तत्पु"; ष. नके तै गन्ना । तपु. ३० ५ ४० दुगाचाभेृतरोकसिमिते . प पभाभ्यदे „( आश्चर प्ौ५ -८ | -ट ) ५ यः अश्निः होतमसीत्‌ अह्वत देवानां प्रथमः प्रधानो मनुष्यहोतुः `सकाज्ात्‌ देवजुष्टो देवैरासेवितः । यं समा- खन्‌ समुक्षितवन्तः । केम । -आग्यिन । वृणाना: । संमनमानपर इत्यर्थः 4 तस्य किमिति । उग्यते । स पतमि सोऽग्निः पतत्रि च यदेतदितशेतश्च ' पतति इत्वरं च पक्ष्यादि स्थाः स्थावर च इृक्षादि जगत्‌ यग यदेतजङ्गमं गवादि । तस्य किपिति । रच्यले । स्सर्वं प्रयकाले श्वानं कषिप्रमासमसात्‌ अकरोजातवेदा अश्निः | एवमेत्मिन्मनते श्वात्रमिदयेतस्तिप्रनाम । पततनिस्या- चरजङ्गमानां क्षिप्रदहनाद्निः किमन्यल्कयात्‌ । तस्मादुपपयते 'किप्रनमेति ‹ ऊतिः + .( १५ ) इलयनवगतम्‌ 1 “ अयनम्‌! इत्य्थप्रतीतिः । । £ अवनात्‌ | रक्षणादिशेः | “भा ला रथं यथोतये ऊतिः" इष्य -सु्नाय -बतैयामसि । तुविकूर्मि्तीषहमिन्दर श्वि सदते ( ० सं० ८।६८। १)॥ प्रियेधद्याम्‌ । मरुततीये शने प्रतिपदेषा । (आश्वशश्रो ° ५।१४) 1 हे इन्द्र आक॑तयामेहे घां वयं स्तुतिभिरात्मन ऊतये अवनाय । रक्षणवियथंः। ५ सुम्नाय च सुखौय । कथं पुनरावर्तथामह इति । उश्यते । रथं यथा 1 दाक्तो हि कश्चिद्यथा रथमावर्तयेदेवमाववेयामहे वय॑ तवां स्तुतिभिः । किंलक्षणं पुनभेवन्तमावतेयामंहे । उच्यते । ैविकूर्मि वहूनामनेकप्रफाराणां कमणां कर्तारम्‌ । ऋतीषहं च आतीनामभिभवितारम्‌ । हे इन्द्र शविष्ठ चिष्र स्पते सतां पते । एवमावनेनेकवाक्याभितेबेश्येन ‹ ऊति › शब्दो ९० रक्षणा इत्युपपद्यते । ° हसमने ' ( १६ ) इयेत्यदमुपरिष्ा्छाख्यास्थामः "प्र परवै* तानामुञ्चती उपस्थात्‌ इत्यत्र. ( निरु० ९ । ३९ )। "पड्भिः" इलयनवमतम्‌। “पनिरिति वा स्पाशञनेरिति षाः शम्दसमापी । “एवा महो असुर वक्षथाय वम्रकः पड्मिरपं सरपदिनद्र॑म्‌ । स ईपानः, २५ १ क-ख. घ. क्म. ट, ठ. ड. यत्न › नास्ति; च, "गत्‌ यैत मदे. २१. श्रथः ॥ १८ ॥ आ, ३ म. श्तये° । प्रिथ; घ. ट. “तये ° राविष्ठ सत्पते. ४ न, पेषी ` ओ; क्ल. धमार. ५ क, ख. घ. क्ल. ट. उ. ड. श्वायचः;च, लाय । कथे" च. ६ क. ख. व. क्ष. ट. ठ. ड- (सबद्धेन; च. सेबरमेनः द्ध. "गर माधी। १९। ३1 ए, ८ ग, ज, अपुर वक्षथाय - । ब्रोकर, 2. असुर? १० मभिाः* । कृतयः खण्डः २ |] तिक्तम्‌ ४.०४ क॑रति सातिम॑स्मा इषम्‌ सुक्षिति विश्वमाभाः, “पटुभिः! इश्यप्य, [ऋ०सं०१०।९९।१२]॥ वम्रो नाम दैक्ानसस्त- स्थयमभेम्‌ । देनी । य एष एतस्िन्सृकते सृति परकारोऽधिषृतः एवमनेन प्रकारेण. दे वैत॑मान इन्द्र असुर असुमन्‌ प्क नत्रन्‌ ब््रन्वा वक्षथाय हलुतिवक्गतरे महते व(यजप्रानाय पूत्रैकद्यान्तशणाय , ५» पूप्रकदपान्तरीण एव वम्रकः पडमिः सोमपानैरभ्युदितैरथवा गुणस्पाशनैः, स्तूतिगतेः. उपसत्‌ उपसूपतरानन्यकल्यान्तदीणमिन्दम्‌ । स तेन रया देपमानः अनुतेष्यमाणः करति कृतवान्‌ | किम्‌ । स्वल्ति खस्ययनम्‌ |. तस्मे यजमानाय । यते ब्रवीमि । सप्रतमहमेतसििन्कस्ये बघ्रकस्वं चेनत एव चैताः स्तुतयो याभिरहमुपासप सप्तं भवन्तम्‌ । स त्वमेवं विज्ञायासमै, ९० दतैमानाय यजमानाय स्वमधिकारं जानानः कुर्‌ स्व्ययनम्‌ । पिच । इष- मूजेम्‌ इषमननं नीहियवादि उजं क्षीरादि सुक्षितिं च शेभननिषासं च विशमेतत्सवंम्‌ आभाः जभिमुस्येनाशमै यजमानाय भावय । एरमेत- सिन्मध्च शन्दसारूप्याप्प्रकरपाश्च पडभिःरयेतत्पानामिधानं ह्यत्रानामिधाय. वल्युपपदते । ` १५. ‹ ससम्‌› ८ १८ } इयलवगत्म्‌। ` सपनम्‌” इयवगभः |." प्र मातु प्रतं गदयमिच्छन्क॑मासे न वीर्षः सपैदु्ीः । “ससम › इवयक्य ससं न पृक्रम॑पिदच्छुचन्तं रि? हासं रिप. उपस्थि [ ्० स० १०।७९।.३]॥ उदव्वःनरच्यत्नेवा सुचकश्य सतवा वाजम्भरस्ययमाधैम्‌ । अप्य) । २९० रट्‌ । प्राततरनुवाकागन्विनयोः शस्यते [ आश्व° श्र० ४। १३] | प्र मतुः प्रतरं प्रकर्मेण गततरं गहरं मतुः सवैनिम॑तुरमूमेः मन्निः वीरो दण्धुम्‌ उपसर्पत उर्वी; ऊणवतयः प्रच्छाय मूमेर्निशचदेशं तस्मिन निर्धरपरशे वदमानाः । तत्र हि ताः पुिवद्राश्च भवन्ति । कथं पुनद "~------- -- ---- - (९ अ “~ १ च. वेषोनण्खा, २क. ख. घ. ट. ठ. र. वतमानह; च र कनात, २५ ३क.ख. ष. द्म. टर. ठ. इ. वा › नास्ति; च.व।. ४क.ख. प. न्ष. ट. ठ. ड. तथा इयानः.ई्यरु च दथार्वगत. ५कर्ल.व. क्ञनट. ठ. ड. अनुल्ञिवमाणः; च, अनुरष्यमाणः° जियः ६ ग, च. ज, स्वमामि" ७ ग, शाबः । ९० । परमार, ८ ग. गह्यमिठन्‌० ॥ अमरे? ध. 2. गृह्यं उपस्ये अन्तः, *९ घ, ` ट, ठ. ड. गयं गह्वरं) च, तरं“ गहर ° गष, १० ग. ज. निक्षरपदेसं तस्मिन नालि. ११२, उ. पुवृद्धान्व, १२ गगज. शप्र. > ३६, ४०४ दुर्गाचार्थषषटीकासपेत्‌ ( पदमाष्यये स्पृदिति । उभ्यते । प्र मातुः प्रतरं गुदयमिच्छम्‌ कुमःरो न । मालुयथा कुमारः प्रकरेण गुद्यतरं सव्रङञेम्यः स्तनपरदेशं स्तनथानमिच्छनुपसदेवं योऽगिषहयपधीके मुशे कुमर इव मतुः स्तनपानाय स्तनप्र- देशभिवेपसपत्‌ । तनैव च निन्ञरप्रदेशे रिरिदवांसं पुनःपुनसस्वादयमा- ५, लमोपधः; पः अस्त्रा एर भूमेः उपस्ये उपस्थाने निक्षे । निकरे हि, भुमेः प्रदेशे आप उपतिष्ठन्त इति निर ए्ोपस्थो ममे: । तस्यान्तः ॥ मध्य्‌ इत्यर्थः | तमिनेवरक्षणे. प्श. तमश्निम्‌ अविदत्‌ कच्िदटपिरन्यो वोष्नरास्वादयन्तम्‌ । कथं पुनरकिददिति । उच्यत {. ससं न्‌ पक्रमविदत्‌ ॥ यथेव खर्षनकीढ माध्यमं जोत्पिदुताख्यं पक्षमिव्यक्त, वप्रौसुपुयेव- १० स्थानादयलेनैव दरयत. एवं॑निङ्गरान्तःप्रविषटमपि सन्तमश्निमपपहच- दिषोऽबिददेवाप्यत्‌ चन्तम्‌ । दीप्यमानमित्यथं; ( निकषरेश्योऽनु- प्रविष्टो च्‌ धिज्ञायते । अभ्नरतु निदचरस्पोऽपि, स्वया दीप्या विज्ञायत एत त्यमिप्रायः । य, एवंगुणयुक्तोऽप्चिः स इदं नाम करोलिसेवमाशीरयोञ्या ५ दष्ट मासान्‌ मर्यकं उ्योतिनं॑ददयते तस्षादनिव्यद््नात्‌ ' स्वप- १५ नम्‌ › इत्युच्यते । पैकतिनायामिन्धक्तिशियुच्यते, । एवमिह शन्दसरू- पयादरथोपपततेश्च ^ ससम्‌› इत्यनेन शब्देन (स्वपनम्‌ उच्यते, इवयुपपद्यते ॥ ५ द्विता ” ( १९ ) इत्यनवगतम्‌ । "द्वैषम्‌ * इसवगभैः । 'यस्द्धता पूप अन्ने यजीयान्दिता, च सत्ता ५ द्विता » इयस्य सख्धय। च॑ रमु, \ तस्यानु धम. प्र.य॑जा ९० चिकित्वोऽथ नो धा अध्वरे देवधतो ! [ ऋ सं० ३ । १७।५ ] ॥ कतस्य वेश्वामित्र्मेयमाषेम्‌ । च्रिषटुप्‌ । प्रातस्‌- नुवाकाश्विचयोः शस्यते [ आश्व श्रौ० ४॥ १३] ॥ हे सगवन्पन ---->. ६ ष. हल. 2, ठ. ड. बद्दौषधिके, घ. ठ, ठ. ड. पानीयः स्त, २ च. निषे भूमेः प्रदेशे. ४ क. ल. ष. ह्य. ट, ठ. इ. ननिरदरे, नाति, ५२. ड. णविन्दु० & ग. ज. समी; ऋ. स्वं" पन, ७ ग, ज. माध्यमक, < घ. ह्म. ठ, ड. तथ्य; च. तचो च्व} २, ध्वेशै यद्र, ९ क. ख. ग. ज. ष. दढ, ठ. ड. पकं नामा; च. पर्चिनैर छना. १० कस. ग, ज. व. ट. ठ, इ. ९८ ग्धक्तमित्यु; च, “व्यक्तिरित्यु" कमि, ११ ग, “गमः । २६। य्‌ तृतीयः च्डः र ] निरुक्तम्‌ + एृथिवीस्थान तत्ते यः पूवा होता मभ्यैस्थानो वायुः | असावपि हि दतो देवानामिति श्रुयते ‹ आ दूतो अभ्निमभरदरिवघतः " [ ऋ० सं° ६।८। ४ | इति । वैदुतैऽ्निरेति फे चिन्मन्यन्ते । यजीयान्‌ यटृतरः । दिता च सत्ता । द्वैषं च यस्य विद्यमानता मध्यमे स्थने तेदुतभवेन उत्तमे च स्थाने सूयंभविन । सूया च जननेन सपरमृतानां णदररेण यः शंभुः सुखस्य भावधिता । तस्य किमिति । उच्यते । तस्यानु धरम तस्य वाथीवुंत्तिठाममनु आत्मनो दीक्िलक्षणां ब्रत प्रति लाभमाप्तवन्‌ । ‹ वायुवौं अग्रतेजस्तसमाद्रयुरभनिमन्वेति ” [मत्रा सं०३।१। १० ] इति ह विज्ञायते | दे अग्ने प्रयज प्रकरेण यज देवान्‌ हे चिकि- लन्‌ । ज्ञानवज्निसथः । अथ एवमस्माकं यागं कुष्य शुणु यच्कुरष्न | धा अध्वरं धारय यज्ञं देवदत । देवतप॑णायेयर्थः | एवमत्र शब्दसारू- प्यादरथोपपत्तेशच ° द्विता › ईति शब्दो द्ैधमिे्रमुपपयेः । ¢ त्राः” (२०) इयनवगतम्‌ । ‹ ब्रयाः › इयवर्गमः । "गोभि- यदमनये स्मनधृगे न बना मृगष॑न । अमित्सरन्त त्रा इयस्य धनुभिः ' [ ० सं० ८।२।६ ]॥ काश्च मेधातिथिः प्रियमेधश्वाङ्गिरस रेनद्ं सक्तं ददशतुः। ततरैपा। अभि द्वितीयेऽहनि मस्ततीये शब्ेऽनुचरतृचे शस्यते [आश्व नरौ ७ । ११ 1] । हे मगर्वेनिन्द्र यद्यपि लाम्‌ अन्ये यजमानाः गोभिः वाभिः स्तुतिलक्षणामिः धेनुभिः च तपैयित्नाभिराहुतिभिः अभित्सरन्ति अभिगच्छन्ति अभिन्यापुबन्ति तथाप्यस्मनेव प्रयम्यहि । किं कारणम्‌ । अतो यस्मदितेऽस्माभिरतिरिक्तया भक्याऽयेम्ये यजमा नेम्यः सकाशात्‌ त्र्या: प्रैषाः युष्मत्सं्तौैयक्तास्वां प्रति प्रहिता मृगमिव इतरे ट्ग्धका त्रा त्रात्याः मृगयन्ते मयन्ते लाम्‌ । तस्माद्ध १क, ख, घ, क्ष, ठ. ठ, इ, मध्यमस्था, २ क-ख. व. स्ष. ट. उ. द. ८ च › नास्ति. २च. श्ये स्थार च. ४ च. बु्रहरेणर पेणदा; ठ. ड. वध दा, ५क. ख. द. क्ष, र.ठ. उ. चिकिलः विकिर; च. दे“ विकि चिकित्वः, ६ क. ख. घ, ज्ञ, ट. ठ. इ. गदतेत्ययं दे. ७ ग, ज, ‹ एवं › नाकि. ८ ग. “ममः । २२। गोभि, ९ ग, अस्मत्‌ ° । काण्व°; ष, ट, अरमत्‌ ० न्ति वेनुभिः. ११ ज. गगयन्ते । कण्व, ११ क.ख.व.ह्य. ट, ठ, इ, एवस्य वदस्य हि. १९२ क, ख. ध. ज्ञ, ठ. 2, इ. इतो; च. अतो द, १३ क, ल, ध. क्ष, २, ढ, ड, 'स्तदपयुका°, १४ च, माम॑ के" य. ४०५ १९ १५ २० २५ २१ ४०६. ४० २५ १ [१ दृगौचार्वंकृतदीकासपरेषं ( पएष्माष्याप तय तिरेका द्विशेषहेतरोसस्मानेव यमे । एवनेतिनमृगप्न्धादतात्यरा- ग्देन ठन्धकां उच्यन्त इत्पुपपत्तिः ॥ “ वराहः ' ८ २१ ) इत्येतदनवमतमनेकाथौ च | ^ मेघ्रः ” तवद्‌ : वराहः उच्यते ।.स हि "वराहारो भव्रति" | तस्य हि वरमुदकमाहारः। ‹ वरमाह।रमाहार्।रेति च ब्राह्मणम्‌ › । निकैचमस्य दृदप्रतात्यरथं ब्रह्मणमा.. चाये प्रदम्‌ ! यथा मेघो वराहशब्देनोच्यते, तमेष. निगमः ॥- र ॥; . बरा मेधो भवाति रार; ।-विध्यदराहं तिरो आद्विमस्तेत्यपि निगमो भवत्ययमपीतरो वराह एतस्मादेव शररमाहारमाहापौरिति च ब्राह्मणं वहति, मुलानि वरं बरं मूलं वहतीति वा ।. वराषमिनद्र एमुषमित्यपि निगमो ० ऽपि वराहा उच्यन्ते । रहमणस्पतिर्ैष॑मिषैराैः । माध्यमका देवगणा बराह उच्यन्ते । पश्यन्हिरण्यचक्रानयेदषटन्वि धावतो वरान्‌ ।.स्रस- राण्यहानि. भवन्ति स्वयसारीण्यपि. वा. स्वरादित्यो भवति स एनानि सारयति । उस्रा इव स्वसराणीत्यपि निगमो भवति चयौ अङ्गुलयो भवन्ति शयी इषवः शञरमग्यः शरः शणातेः। शयाभिने भरमाणो गभस्त्योरित्यपि निगमो भवत्य देवो भवाति यदेनमचैन्त्यकों मन्त्रो भवति यदनेनाचैन्त्यक्रमन्नं भवत्य- चेति भूतान्यो वृक्षो भवति स वृतः कटुकिम्ना,॥ ४ ॥ “अस्येद मातुः सव॑नेषु सो महः पितं पपतभ मुषायद्विष्णुः पचत. सर्ह।यान्विध्यद्वराहं तिरो अद्रिमस्ता › [ ऋ°. मेषार्थ वराह. सं १।६.१।७ ] ॥ नोधा नाम गोतमपुत्रस्त . इत्यस्य स्येयमाैम्‌ । देनद्री । न्िष्टप्‌ । अभिजिद्विश्वजि- म्महात्रतादिष्वाह निकेष्वहःस्वह।नसुक्ते माच्येदिने सत्रनं ब्ह्मणाच्छंतिनः ९क.ख.घ. क्च. ट. ठ. ड. गसिन्मन्वे मग०,२क, ख. ्त्तिः। १। वरा ` २ ग. ज. गीति; च. ्षदिति°रि. ४ ग. २२; इतरेष्वज्यो नात्ति. ५ क. ख. छ. त, द्‌, °हारे वरमाहारमाहार्धपिति च नाह्यणम्‌ । विध्य, ६.क. ख. छ, ` त. द्‌. ‹ वरमाहारमाहाषीरितिं च आह्ने नास्ति, ७ क, ख. छ, त, द्‌. बह, १९ < ठ, इ. भवाति । अद्धि. ९ क. ख. छ. त. द्‌, षराहन्‌ ।४। स्वस, १० क, ख,. छ. त, ड्‌, °वन्ति सृजन्ति कर्माणि शर्या, १९१.क. ख. छ.त.द्‌. ५.१२ ग. सषेषु° । नोधाः; च, द. ब्दनेषु प्रथो° कराह तिरो. ६३२ ज. वना +नोषार. चतुः खण्डः ४ ] ` निर्म } ४०७ के नियुक्ता [ आश्व श्रौ ° ७। ४ ]। मयेद मादरः । जस्य जग- निमोतुेहस्य प्रातःस््नमाप्यदिनेतृतीयसवनेषु महतो यदश्वं भान्तं सोमभागे पपिवान्‌ । पीत्वा चावक्षा चारूणि च शोभनान्यलानि भन्यान्यपि हवींषि भक्षयित्वा तैहैविरभिस्तेन च सोमेन विदृद्धबरः सथ एव पचतं परिपक्मुदकदानसमर्थं मेधं विष्णः इन्द्रः स्यमृतानां वेष्ट प्राणभवेन ५ मुषायत्‌ । अमुष्णादिव्; । सहीयान्‌ अभिभवितृतमः 1 कथं पुनरमुष्णा- दिति । उच्यते । विध्यद्रराहं क्तिरो अद्विमस्ता | मेर्घ॒॑पराहम्‌ । कयं पुनर्विषयद्राहमिति 4 उयते 1 तिरो अद्विमस्ता । दरदेष स्थितस्य भद व्॑जमस्ता । क्षेतेव्यर्थः । एवमेतस्मिन्भुपायच्ठष्दसंबन्धाद्राहो मेष इष्युपपत्तिः 1 १० 4 अयमपीते वराह एतस्मदेव › । असावपि हि वरं मूरास्यमाह- रमाहरथिव 1 धरं वरं मृल हति । उ््ठतीत्यथैः 1 यथायमपीतरे बराहशब्दर्न्दि वराह इलयु्यते तयेवं निगमः 1 ्रिेत्ता पिष्ुरौमरदृरकमस्वेमितः । शतं म॑हि- पर्ये बराहनाम पानकनीरपाकमेोदनं व॑रा्हामन््रं एमुपम्‌ । [ क० १५ ए स° ८। ७५ । १० ] ॥ काण्वस्य कुरुसुते. राम्‌ । देरी । विश्वेत्‌ विख्रानि तानि विष्णुरामरत्‌ उरकमो यहुविकरान्तः वेपितः संदीपित इश््रैवक्येन ' दगोह भाहतीनचथा रतर्मीहर ' [ भे से० ९।८। ३ ] इनेन । ' घ्ना इमितः ! इति १ ष. क्ष. ट. ठ, ड. गदनपवनतुती २ प. ह्य. द. ठ. इ. रुप्य २० महः पितु महा०, च. यज्ञस्य महा° महः पितु. २ क. ख, घ, ट. ठ. ह. “वान्‌ पीतवान्‌। पीला ० च. "वान्‌. । पीता पीतक्ान्‌. ४ क. सप. ल्ल, ट. 2, इ. मेध हि विष्णुः०; ग. ज. बिदिष्णुः; च. सिविष्णुः. पग, ज. वेष्टा दष. पट. ठ. ड. अदूर एवावसिथित?; च. दृतं एव स्थित” अद. ७ ग.ज, ‹ वरं › पष्ृदेष; च. शसयेव ।“ बरं मूर दर. ८ ग, च. ज. ट. वृह". ९ क. प.प. स. २.7 ६" २१ तथेष; च. तथेदं" ष. १० ग. गमः । २४। दिभ्व, ११ ग. रामर° एषम; ष, र, शराभरत्‌० वराह”, १२ ष. ज. ट. 2.ड. न्दी ती । विश्वे"; ब. देन्द्री" । पिष" बृहती. १२ क. ल. ग. ज. इनो शाक्येन. १५ ग. ज. तुगीह, च. दर्वा आ° ट. तुगात्वोत्‌ आग) ग. इ. दुवः. १५ च. ता “वोचत्‌ पथा एत" इत्य. १६. ट, ठ. इ, एवाह”; च. शएनमा्र" वर, २१ ४०८ युगीबार्यकृतदीकासमेतं [ प्वमाध्याये परदविभागः। तथापि तु ‹ लेषितः › इत्येकं परं कृतैव निरुक्तम्‌ । परोक्ष- कृतलान्मन्तरस्य नान्यथार्थं उपपद्यते । कानि पुर्नस्तानि वसून्याहरदिति । उच्यते । शतं महिषान्‌ बहून्‌ महतो यद्ञानाहरत्‌ । रिंरंकषणानितिं । उच्यते । क्षीरपाकमोदनं प्रायणीयाख्यमदितः फैला वये क्रिय्ते तान्‌ | ५ सोमक्रतूनियमिप्रायः | कुतः पुनरहरदिति । उच्यते । भमुरं बराह पेणावक्थितं सर्वैषामसुरंणां न्यामोहस्थानीयं मायया यमिन्द्रो जघन तस्य मध्यादाहरत्‌ । यत्‌ “अयं वराहमिन्द्र एमुषमेक विंशत्याः पुरां वैर इत्युग्यते" इत्येवं ब्राह्मं मेत्रायणीयके ( मेत्रा० सं० ३।८।१६] तरदनुवा- दिनी चैषा ऋक्‌ । तस्मादत्र वराहशग्देन वराह एवोच्यत इत्युपपयते । “ ९७ अङ्िरसोऽपिं वराहा उच्यन्ते › । ‹ स इ' सव्येभिः संलिमि हचद्विगोधौयसं वि धनसैरदर्दः । ब्रह्मणस्पति्षमिैरहियमेखदेमि्विणं व्यानट्‌ › [ क्र° सं० १०। ६७ । ७ ] ॥ अयासस्याद्विरसस्येयमा- र्षम्‌ । ब्राह्मणस्यस्य काशस्य पौ वरचे विनि- अद्गिरोवाचिवराह युक्ता मत्रायणीयके (मेत्रा० सं० २।५।७॥ १५ इलस्य ४ । १४। १० )॥ स ब्रह्मणस्पतिः सत्पभिः सयवादिभिः सखिभिः समानख्यनिः शचद्धिः दी- तिमेद्धिः विधनसैः विविवधनवद्धिः वृषभिः व्पितमिः वररिः धर्मखेदेभिः घमैतापयितुभेः प्रवग्यकमेणि । अथवा । यज्स्वरेभिः यज्ञस्व॑दियितमिंः । यज्ञसद्धिष। । एवंगुणविशिष्टैरङ्गिरोमि ९० सहितो ब्रह्मणस्पतिः गोधायसं गोः वाचो धारयितौरमपां वा मेषम्‌, अददः अदारयदिति विपरिणामः परोक्षकृतत्वान्मन््रस्य । दारयित्वा च द्रवि- णम्‌ उदकं व्यानट्‌ । व्या्नेतीयर्थः | एतस्यामूच्यङ्किरसां विदेषिद्गं नास्ति वराहशम्दवाच्य्रे । सक्ते ववेतसिन्नद्धिरसो लिङ्गमस्ति १ क. ख. ध. ज्य, ट. ठ. ड, एत्वेव. २क.ख. घ. क्ष. ट, ठ, ड, शराणां २५ मध्ये व्याः च. शराणां व्यार मध्ये. २ग१.अ. परः ष. पए्रनपार४षन्ब् ट, ठ ड. तदर्थानुर; च. तदृ.नु° थं.५ ग. च्यन्ते । २५। ०. ९ ग. सखिभिः शु° नद्‌; ज. सखिभिः । अया} घ. ट. सलिभिः° ब्रबिणं व्यानद्‌. ७ क. ख व. क. ट. ठ. ठ. काम्यपशौ०. ८ ध. ज्ञ. षले; ट. ठ. ड. पर्वे. ९ च. हीतिभिः. १० च. यशछठीव्‌ खा. ११ ८, ड. धारथितृभिः यज्ञतेनिर्वा भपां ६० १२ ग. मस्ति । २६1 अतर. शतुः सण्डः 9 ] निरुक्तम्‌ । ४०९ ‹ कतं शसंन्त ऋजु दीष्याना दिवसमत्रासो अरस्य भाराः । विग्र पदमङ्गरसो दभन यस्थ धामं प्रथमे मनन्त › सूक्तेऽङ्गिसो शिङ्गं (ऋऋ० सं० १०। ६७ | २) ॥ ऋतं तस्मादङ्गिरसोऽपि व~ शंसन्तः ङ्गं वा सत्यं वा प्ररेसन्तः। अपि च। राहा उच्यन्ते ` ज॒ जकुटिटमजिह्मं॒नित्यकाठमेव दीध्याना ५ ध्यायमानः । स्मृतानामुपरि समचेतस इत्य. मिप्रायः । दिवस्पत्रासः घातनघतोऽओः असुरस्य प्रावतः पुत्राः । बीरा वििधानामौनां वक्तार हरयितारो बा मेधावितरात्‌ । विप्रं पदमङ्गिरैषो दधानाः । किप्रपत सर्षतः प्रा्तमङ्गिरसो दधाना यत्पदं स्थानं ज्ञाबसहि- तस्य कमणः परा एढ्का्ठा वीमङ्गिरसो दधाना धारयन्तशेतसा १५ विदृद्धप्रहत्वात्‌ । यजस्य धाम प्रथमे मनन्त । यद्गस्य॒यव्परथमं भ्यं परभत्मारूथमनादृरत्तिखक्षणं धाम स्थानं तत्वेन मनन्त । जानत इत्यर्थः । एतदेकैतस्यामृष्य्गिरोशिङ्गं दृष निगमो भाष्यकारेणोदाहतः (भङ्किरसोऽपि चराहा उच्यन्ते ' इति । । ५ अथाष्येते माध्यमका देवगणा बराह उच्यन्ते › मर्ते ङा १५ श्येवमादयः । अङ्गिरसो यृषरिसमाएयामपि छमन्ते। तस्मान्मा्यमकल्ेऽपि सति परथगुदूयोक्ताः । यथा ताबन्मरुतो वराहशब्देनोध्यन्ते तथेष निगमः । ‹ एतस्यनन योज॑नमचेति ससह यन्म॑रुतो गोत॑मो वः । प्र- निरण्यचक्रानयेदंन्वि धावतो बराहून्‌ ' इति अस्यामृचि मरत। ( क्र० सं° १ । ८८ । ५) ॥ रैगणस्य ९ बराहशब्देनोष्यन्त गेतमस्येयमारषम्‌ । “आ विदुन्मद्विमेकतः [ ° सं° १। ८८ । १ 1 इतीयं वैतसिनेव सक्ते । हे मरुत एतत्तदरङं यौष्माकौणं न योज॑नमचेति न योगमा- गच्छति | विजितारिताद्धवतां न युज्यत इयर्थः । तस्य बरस्य किमति। उच्यते । ससह थन्मकतो गोतमे बः । भन्तर्हितं यसर्वषां मनुष्पाणां १.० मनन्त; भ, कज कतं १. ट, करौ रध्या ° प्रथमं मनन्त ९ग.ठ. ड प्रणंग यजंवाप्शं,१२९..१. क्ष. ट.2. इ. 'अङ्भिरषो दुषानाः) नालि; ब. यद्रेत देषनोः. ४ ग. ज. त्ोपिर०. ५ ग, मः । २७ ॥ एत, ९. चेति० दूष; ष, ट, सेति मि भवतो बराह्न्‌ः ७ ¶ क्ष २, रद, ९१ ५६ 141 दुगौचार्यछृतमेकासमेतं [ प्माष्यके- ` यस्य च मर्यं युष्मान्‌ वराहून्‌ पेषं शत्रणागुद्नन्‌ उद्र्ेणान्‌ हिरण्यच- क्रान्‌ सुवर्णविङृतचक्राम्‌ अयोदं्ान्‌ अयेमयेषान्‌ रथानधिरूढान्‌ विधावतो नाप्रकारं धावितः पदयन्‌ स्तौति गेतमस्तदेर्व न योजनम- चेति \ भवतीति गसर्थोऽ्तेगयर्थ्य सारूप्यात्‌ । एवमत्र प्रकरणे 4 मरुतो घराहष उर्यैन्ते इव्युपपत्तिः । मरुदादयो हि स्र एव माध्यमका देवगणा षराहव उच्यन्ते । तेषां शखान्तरषु मृग्या निगमाः । निगमा- जुपर्धौ चा "माध्यमका देवगणा वराहव उच्यन्ते” ईैयेतद्रहुवचनं मड- त्छेब्र योग्यद्च । तेषां सप्तसप्तका कणा ब्रा्मणे हि परन्ते * ते सप्त सप्त मरुतां मपा; › इति 1 लस्मदेवमप्युपपयत एव बहुवचनं भाष्यकारस्य । ० एक्रदेवताविषरयोऽपि कदाचिद्ररादशषब्दो भवत्येव । तदप्युपक्षितन्यम्‌ । | तयथा । ‹ दिवो षराहमरूपं कपदिनम्‌ › { ऋ० सं० १। ११४। ५.) इति रद रक्तः । ‹ स्वसराणि ' (२२) इयनव्गतम्‌ । ' स्रयंसारीणि › इयवगमः। * अहानि › इ्यभिधेयवच्नम्‌। तानि हि स्वयमेव सरन्ति गच्छन्ति । २५ ‹ अपि वा स्वरादिखः › अत्रोच्यते । ‹ स दैजानि सारयति › गमयति । तेबैतनि ससराणीव्युधेन्ते 4 ‹वि्ं देवासे। पुरः सुतमा भैन्त तुभैयः। उसा इव स्वस॑राणे › (ऋ० सं° १। (<ससराणिः इयस्य ३ 1 ८ ) ॥ मधुच्छन्दस देधमार्षम्‌ । अश्नि- मयोयोऽथेश् मे प्रउमे शखर मायत्रे तृचे वैश्वे शस्यते । (अश्व° श्रौ ७।१५ रे° ब्रा ११। ९)। हे विश्वेदेवा अपुरः क प्रति त्वरमाणाः ते हि यैज्ञं कम प्रया क, ख. घ. 2. ठ. इ. भुद्ध्तद; ग, "णां द्तृन; न. भां दन ब, 'णागुदन्तृच" तुं. २ क. ख. ज्ञ, अभोमयान्‌ रथा; घ, ट. ठ ह. “अयोम ०० ०्योजनमचेति, नासि; च, अयोनेभदु. २ ग. ज. आरान्‌; ९५ "कारोन' र, ४ क. ख. 'देतन °; ग. न. वदेवं न° च. द्द ° तन्न. ५ क. ख. घ. क्ष, र. ठ, ड. अचेतिरगत्य्थ. & ग. ज. त्यथेसा०, च. शत्य्थे-ता? स्य, ७७. क्ष. ट, ठ. इ. इत्युच्यन्ते; च. “हव उच्य इत्यु, ८ क, त. ग, ज वष. क्ष.ट. ट. डर च; च. वीर च. ९क.ख. घ. क्च.ट. ठ. ड. ‹ इति "नान्त. १० गर. ज. गणाः । धा, १६ ग. ज. भूयते. १२ग. उक्तः! ४। खस. १९ क. ल. ग. ज. एतानि; च. एतीनि° ना. ९४ व. क्ष. ट. ग्यैनानि. १५. "यन्ते २८ । विश्व", १९ ग. ज. अप्तुरः । भधुण; ध. 2. अप्तुरः° उन्ना. १७ शे क, सपर, ट, 2, इ, वे" नासि. १८ क. ल. ष, ट. ठ, इ, यारिकि. गन्त लरन्ते । अत एत्रमामन््यरेते । सुतमरगन्त । अस्वाभिरभिषुतमेतं सोमं प्रति आगन्त आगच्छत । हे तूर्णयः त्वरणक्चीठाः । कथं पुनरागच्छत । उस्रा इव खसराणि । यथा उसा रमयेऽहानि प्रति शीप्रमागच्छन्ये- वमागच्छत । एवमस्िव्ररिमिसंबन्धात्लसरण्यहानीव्युपपयते । “शयौ" ( २२ }इसनबगतम्‌ । ' शर्य › इयवममः । (दषवः, ५ अभिधेयाः । ‹ शरः श्रणतिः ` रिसर्थतय ( धा० ९। १६ )। रिस्यते हि तेनै । ‹ अम्मि रि श्रव॑सो तत- “क्यौः' इत्यस्य दिथोत्सं न कं चिंजनपानमधितेम्‌ | शमि भर॑माणो गम्॑योः ? (करण सं०९। ११० ` ५) ॥ त्रयरुणस्रसदस्युश् ` दैवयषु प्रधन्व वाजसातये › इति पवमानं १ स्थं सृक्तं ( ऋ० स० ९। ११० ) दद्शतुः । पिपीठिकमभ्यास्ति- सरोऽवुष्टुमः पडृष्ववृहयस्तासामियं धितीया । अमिततर्दिथ एतं सोमं है अभिषोतारः । पुनः पुनरमिहतेवयथः । श्रवसा श्वव्णीयेन मन्त्रेण | कथं पुनरभिततर्दियेति । श्यामि भरमाणः । शरमयीमिरिषुभियथा कथित्‌ कंचिदभितदैयेद्नुर्थारयमाण एत्रमतं सोममेभिग्र॑वभि; गमस्योः बद्धे. १५ रबस्थितरभिततरदिथ युयम्‌ । च । एवमेतं सोममभितदैयन्तो यूथं वसती- बर)भिरद्धिरा०५य्यप्याय्य उत्सं न कंचित्‌ वूपमिव कंचित्‌ जनपानं महतो देवजनैधस्य पानाम्‌ अश्वितमक्षीणं कुरत । महतो देवजनौघस्य पाना अभूतं कुस्तेत्यमिप्रायः । एवमिहामितदेनक्रियासंबन्धात्‌ ^ श्रय" शब्देन ‹ श्रवः › उच्यन्त इत्युपपद्यते । २० १क, ८, म, ज. “व्यते. २क. ख. हिस्यन्ते; च, दिश्यते स्य. ३ ग. तेन ।२९। अम्पर ४ ग. भवता ततर्द्िथ ० सयोः; घ, ट. अरवा भरमाणौ गभ. पत्योः. ५ ज. ° क्षित्‌ । ऽय. ६ गरज, धपय ° ० ०प्रातय इति" नाकि; च. द्युव धाव प° ८५सातय इति. ७ च, ज. सोम्यं, < ग, ज. त्यात विग्रजल्तिन्न स्ता्नामियं; च. ठस्थान रिसजासन्नः पिपीटिकमध्यानिसोऽनषटमः षदूर्ष्व- बृहत्यः. ९ च. ट. पूर्व" दम. ठ. इ. पट्व", १० ग. ज. ®मिन्रते, ११ ष, क्ष. ट. ठ. इ. भन; च. भेतं° नं. १२ व. ट. 2. इ. "ग्रावभिः › नास्ति, १३ क, त, ग्‌.नः .जआब्पाय्य" सड्देष, १४ म. ज, देवः नासि) च, देवै, ३८ ४१२ इगौषा्डतरीकासभैतं [ पए्णाषये ‹ अर्कः ” ( २४ ) इष्यनेकार्थम्‌ । ‹ देवः › तावत्सवं ए "अर्कः हतयुष्यते । आह । विः कारणमिति । उच्यते \ अर्वकम्दस्याथः यस्मात्‌ ‹ एनं › देबमू ५ भर॑न्ति स्तोतारः । ‹ अक मन्त्रो मवति › । किं कारणम्‌ । यस्मत्‌ ¶ नेन? मन्त्रेण ‹ अचैन्ति › तस्मदकैः ‹ अरवेमननं मवति › । कं कारणम्‌ । तद्धि "अर्चति भूतानि! । यो शि रपुज्यस्तस्यानपेस्कारविेषण धूजा करियते । ध्यं च समैस्थेवाननम्‌ । * अको इक्षो मवति! य ए प्रसिद्धः । आह । किं कारणैमू्‌। उच्यते । ‹ स वतः" । से द्ष्ठो हि संगत संध्याः “कटु फेना ' वटु्षैभावेन भवतति । यथा तावदेवोऽकरन्देनय- १० भ्यते तथैष निणमः। £ । गाय॑न्ति त्वा गायभिणोऽचैन्यकंमरकिर्णः । बरह्माणस्त्वा उद्रशषमिव येमिरे ( ऋ० सं° १।१०। १) ॥ गायन्डि त्वा गायभ्िणः भाचैन्ति तेऽकंमर्फिणो ब्राह्मणास्त्वा शतक्रत उदयेमिरे ११ वंशमिव वंशो बनश्षयो भवति बननाच्छूयत इति बा पवी रथने- ` मिर्भवति यद्विपुनाति भूमिम्‌ । उत पव्यां रथानाम मिन्दन्त्यो- ज॑सा । तं मरुतः शुरपदिना व्ययुरित्यपि निगमौ मबतो सो क व त इत्यपि भ नमन गि । २ स्मा सिनं भरथः सखिभ्य इत्यपि निगमो ामुयेः ग्याख्यातं सचा सहत्यथः । वसुभिः सचाभुवा । षसुभिः सह भुदौ । चिदिति निपातोऽनुदात्तः पुरस्तादेव व्याख्यातोऽयापि १८. इ. ‹ इति › नास्ति, ९२क. ख. ष. क्ष. द. ठ. इ, “इति? मास्ति, 8 ष.क्ष, ट, एनेन, ४ ष. ज्ञ, ठ, ठ. इ. पुज्यस्तस्यान्नमपि संस्छाररषिरेवेण २५ सृतं (जायां कियते । पूज्यः) च. पृषस्त^ज्य, ५ च. "वेन {जां के" पेकततं पजावां, ६ च. पूछ" ज्य, ७ क. ए. प. ह्य, ट. ठ. ड, रममिति, < च. ” ५ हृतः › नासि. ९य.ज. "त वृक्षः› नास्ति, १०१. क्ष, ट. ठ. ड. कदुमा^. ११९ क, ख. ५; ग. ३०।५; 2. ड. ४ । इति त्रेहकदीकाणां पचमाप्याे । अतुः खण्डः १२क. स. छ. त. व. "वतः । शो १२ क.ख.छत,. 2० द्‌. °समादुपः | रो, १४ क. ल, तद्‌, बति । इत्वा^, त्विषः खण्ड ४ ] । निरकम्‌ ॥ ध ४१ डः पषयनामेह भवत्युदालथिदसि मनासि बितास्त्वयि भोगाथेतयस्त शति बा । आ इत्याकार उपसगेः पुरस्तादेव व्याख्यातोऽथाप्य- ध्य्थे हृयते । अश्र ओं अपः । भन्ने आ अपः । अपोऽच्नेऽ- धीति शुने थोततेर्यशो बरं दा । अस्मे शुल्नमधि रतनं च पेदि। अस्मासु चन्रं च रत्नं च पेहि ॥५॥ , ५ हंति पञ्चमाध्यायस्य परथमः पादः । गायन्ति त्वा गायत्रर्णं॑इति । मधुच्छन्दस अआर्भम्‌ | अनुष । टनद्री । हे भगवजरिन्द गायन्ति लवा गायत्रिणः । अस्यामृष्य्को देवः रतुबन्ति त्वां सामगाः सामभिः । सर्चन्र्कम- १० किणः । पूजयन्ति लवापृभिरहोतारो मभ्रिणः। एवमनेन प्रकरेण सर्व एर्व ते ब्रह्माणो ब्रह्मणाः यङ्ेकर्मणि हे शतक्रतो ` उद्वंशमिव येभिरे । उयेभिरे वंशमिव त्वां स्तुतिमिैविर्भिश्च । यहेषु तवैव महिमानं वर्पयन्तीयर्थः । “वंशो बनश्चयो भवति, । वने शयित इवास्ते । ‹ बननाच्छरयत इति वा › । संभजना्र वर्तिमिः । एवमत्र देवोऽक- १५ शब्देनोच्यते । मश्न्यशब्दवा्यने ‹ अचेन्यकेमर्किणः › इयेष ए राको मधः १ । ञँ “पविः" (२५) ईयनवगतम्‌ । 'रथनेमिर्भबति, इत्यभिषेयवचनम्‌ | ९० १, त, दृ, अग्र आः. २ छ.त. वृ. अपोऽओओऽभ्यप इति यु 2 क. ख. छ, त, द्‌. षा अनं, ४ क. ख, ६ (५); छ, त. ६; दृ. अपनो नानि. ५ ड. थ. घ. ८ इति० पादुः › नास्ति; छ. प्रथमः पादः; त. पञमाध्याये परथमः पठः; व्‌. हति नरकस्य पञ्च, ९ ग, ज. (तिणः० । मधु; १. ठ. “व्रिगो° वंशमिव येमिरे । इति ७ ग. ज, ‹ हे , नात्ति; च, आप-मग” अनुहुमै््ी । दे, ८ क. ल. ष. क्ष, ठ. उ. उ. एते बहला; च, एते, ९ क. ल. प, कष. ट. ठ. इ. ये क०; ष, वह" यरे. १० म. ज. सेत इ च. सेत १०. ११५ ग ज. घ, ट, श्नादुर्ति०, १२ ग. ज. वृक्षः युप । १८ 9१४ र्गाचार्यहृतशरैकासपेरद [. फ्माधयाके “वदवपुनाति मूमिम्‌? । स हि विपुन्मति मूनिमिति पविः ! ^ उतत स ते पर्यामूणौ बसत यवैः । उब पव्या ‹ पविः» इयस्य रथानां मिन्दन््योजता › क्न्स०५५।५२। प्रयोगोऽधैश्च ९ ] ॥ र्यावाश्चस्येयमधरम्‌ । हे मरतो वेषा ५ बस्तिरोमवितुमाविरभवितुं चः कठि शक्तिरस्ति ते युम्‌ उत स॒ अपिं कर्मथितकारे इनध्यवः मदर इव॒ परुषया नद्यां माध्यमिकायां वा ववि पर्वन यूयमेव शध्यवः शोषयितार> ऊणीः भरनास्तिरोहिता वसंप॑एतस्मिनन्तरिक्षटोके. । अपि. च । कसि. विदम्युदरककाले प्रते युष्माकं रथानां पव्याः यौ रथनेमयस्म एव १५ अद्ध भिन्दन्ति जोजसा क्डेन । किमुत युयमि्यमिप्रायः । एवमेतसित्रधसंयोगात्यषिशब्देन रथचक्रनेमिरमिरं्यते । बाह्ण- मपि चतस्िनेवाय चातुमौस्येष्ठु सान्तपनं पविशन्दस्य रथ- हविरधेष्ृय ' देवा बै इतरस्य ममे नाकिनदं्ं नम्ये ब्हमणवचनम्‌ मर्तः श्ुरपविन्् व्ययः भै ब लं तदतपेषत. १५ स्मसान्तपनाः ' (तैत्रा ०सं०१।१०।१४) इति एतस्मिन्नपि च ब्राहणे चक्रेभिः ्षरधाराृतिस्तीक्षणैः पविपियुच्यते तस्मा- दुपपदयते । अस्यप्रयोगविषयल्वदुदाहरणद्वयम्‌ । क्षः, ( २६ ) इति व्यास्यातम्‌ ‹ उपे भदरं छन्ध्यवः › इक्र ( निर० ४।१६)। = ~~. = ---- ------ ~ - ------ ~ --- ~ ----- ~ ----- ~~ ~ ४ .९ग. ज. यद्धि पुनाति मूमिमिति पविः (ग. प्रविः। २६५) २ग. प ~ शणयाम ब० | इ्यावा; घ. ट. पर्ष्या० भिनदत्थोजसा. २ ज, छनधयुवः । श्यावा०. ४. ठ.ठ.ड. कले काठ शष; च.कले“रक्ते" कले. ५ क, ख. ष, क्ष, 2.2. ड.अपि च कसिश्वन का. ६क.ख, °्वा विपरवे"; ग, जच, ट. ठ, ड, ‹वा› नासति; च. बै; बा. ७ग. ज. छिना; च, छिना" छ. ८ द, ब्व त, < क.ख.व क्ष,.ट. ठ. इ, द्वमनका) च, शद -कले" न, ५ च. 2, ठ. ड. यः. १० घ. सष. ठ. इ. ग्संपयते. ट, स्पवेते° बध्य, ११ क.ख. षर. क्ञ, 2.2. उ. सांतपनं षमत; =. "दवः सं त तद्‌" व्वयुः घातनं कभ. ६२ ग. ज. चक्मेनिः; च, चक्रम्िः° नेमिः, ११ क, ख. घ. घञ. ठ. ठ. ९ द, 'स्तीकगपशरि. व विस्म ¡ ` ` ५१५ « धन्व › ( २७ › हहमनश्रगतम्‌ । ‹ पन्वनम्‌ › इयवगमः । “ अन्त- रिश्षम्‌ › इत्यभिभेयवचनम्‌ । ‹ धन्वन्तयस्मादापः' ५ धन्व › इत्यस्य इति नामतो हेतुनिर्देशैः। । यः परस्याः परो- खयोगोऽथश्च चत॑स्तिरो धन्वातिरोचते । स न॑: पर्षदति द्विषः! (क०सं० १०।१८७१२ ) ॥ अभ्निपुतरघ्य वस- ५ स्वेययदमू । व्युदस्य दरारातरस्य नवमे हन्याभ्निमारुतस्य शस्त्रस्य जातवेदस्य सूक्ते निविद्धानीये शस्यते (आश्वशश्रौ ° ८ । ११)। यः अग्निरादिष्यामना- वस्थितः परस्याः परावतः परस्यामपि परावति व्भमानः तिरः तीर्ण. तन्महदन्तारिक्षं धन्व स्वेन प्रभावेन दीप्या अत्रीयास्मान्प्रति रोचत एव श्रकाशत एर । नानेनैवमतिमहत तियेधीयत इ्थमिप्रायः । त्य फिमिति। ६० उच्यते । स बः सोऽस्माकं रवषिदति सवतः सादयतु नाश्चयतु द्विषः । देनि्य्ैः । शषमसिमब्रादिप्यसतुतिसंबन्धाद्वनबशग्डोऽन्रिक्षामिधानमि- स्युपपदते । £ क्िनम्‌ › { २८ ) हयनवयतम्‌ । ° सिनाति › दैति शब्दयुक्तिः । « अनं भवति › इलयमिषेयवचनम्‌ । ‹ सिनाति भूतानि ' । बध्नातीयथैः। ६५ अनेन हि सर्वीणि मृतानि बध्यन्ते । ' इमा धनम्‌" ह्यस्य उं वां ममयो मन्ध॑र्मौना युत्ते न तुज्या अभृवन्‌। क * यरिद्रावरुणा यज्ञे वां येन॑स्मा सिनं मरेथः सिन्धः, । ( क० सं० ३।६२। १) ॥ विश्वामित्र स्ययप्र ^ तातीयतवनिकेपृक्यपर्ययषु सतोमातशसतने मैनरावर्णस्य भसे २० -- --------- - १ क.ख.ग. न, घ. क्ष, ठ. इ. धन्वन्तीत्यव; व, धन्वतैिर नवमः पन्वन्तीत्थ नमि. २ क, ख, णतो; च. 2, प्रती पो. ३ ग. दृशः । २२। यः०. ४ ग. ज. पशत्रतः। अभिर, प, ट, परावतः० घ नः पर्व. ५ब. धष. उ. ठ ड. रई । गा भेवीं 1 व्य्‌”; च म्ब्य” गायन्यप्रिणी, ६ क. ल. ष, स ` ¶. ठ. इ. वी्णतममेतन्म°, ग. ज. तीरणमस्येतन्म?; च, तीणरमरियतन्म" तममे ७ ९५ क. ख. षर क्ष. ट. उ. इ, महतापि ति. <वष.ट. वैरैत्‌° परिष. ९, +इति » नस्ति, १० ग. न्ते। ३३ 1 इमा. ११ग. ज. शाना इति। विर; च. 2, मन्यमानाः० भरथः इदिम्थः. १२ ध. ट, येवमा ।रेनद्राबरुणी चिषटप्‌। तारत, ब, स्येव `ता = आरव देन्द वर्णी शष्टप्‌. १९ क. स, ष. स ट, ध्व नेष; ब, "तित्‌" न. १४ 5. स. स्तोमाभिरो"; ग ज. स्तोमातिकषस्यः च, स्तोमाति° भि. १६. ४१६ दुगचाय॑ङतटीकासमेतं ` [ पषभाष्यये विनियुक्ता ( साश्च० श्रौ०७।९) । हे इन्द्ावश्णौ हमा एवां युवोः भूमयः श्तयः या यतः सो तृमिरुदीरिता युवामेव मारगमाणा शमन्तीव । ता एता यथापूरमेवास्माकमभिमतफठ्दायिन्यो मविष्यन्तीति मन्यमाना वयमुदीरयामहे । ताः पुनरता अस्मै युवावते युष्मद्रते भवदूभ्यां ५ तदरते यजमानाय न यथापूव तुज्या दाश्ऽभिमतानामथीनामू अभूवन्‌ जसुवुः । यतो ब्रवीमि। हे इन्द्रावरुणौ क्ष त्यत्‌ क तयुत्रयोः यशो मौहा- भाग्यं गते येन मैीहामग्येनैताभिः स्तुतिमिरभिष्टृतौ सन्तौ सिनम्‌ भन्न मरथः दैत्यः सुपूभ्यं षा कुरुथः सखिभ्यः समानरयानेम्यो यजमनिम्थः। अन्नमेव हि प्रायेण यजमानैः प्रार्थ्यत इति ‹ सिन, शब्देनात्रान्नमभिषीयत १० इ्युपपत्तिः। व्यभिचा?ित्वादभिधानानां धन्व स्िनमियेकमादनि खे स्वेऽभि- धानवर्गे प्रठितान्यपि सन्ति नैषण्टुके प्रकरणे समाम्नातान्येतसिशषयैकप- दिके प्रकरणेऽनवगतसंस्काराभिप्रायेण । कानिचिदनेकाथाभिप्रायेण । ‹ इत्था ( २९.) इत्येष निपातः ‹ अमुथा › इत्यनेन व्याह्यातोऽ- एमेऽध्याये ( निर्‌० ३ । ११ )। ॥ १५ ‹ सचा › ८ ६० › इत्यपरत) तार्थो निपातः । ° सह › इत्य्प्रतीतिः। “ अग्नन्द॑ण बश्णेनं विष्युनादिर रेवसुभिः ° सचा › इत्यस्य सचामुव| । सजेोष॑सा उषसा सूर्येण च सोरम पिबतमश्विना! ( ऋ० सं० ८। ६५ । १)॥ ्वावाशल्यत्रयसयम्‌ । नष्ट जयोति्षती | हे अधिनौ एतामिम्यादि- ९० भिरदेवताभिः सचासुवौ सहितौ भूता सजोषतौ सह्ीतौ इमं सोमं पिबतं युवाम्‌ । वीत्वा चैतं नामास्माकमर्थममिपरेत कुरतमिलेवमाश्ी्योञ्या । एवमि- हान्न्यादिदेवताभिपतबन्धात्‌ “ सचा › इत्येष सहयोगे भवतीयेतदुपपद्यते । * चित्‌ ' ( ३१ › इत्येष ' निपातोऽनुदाचः परैस्तादेकं भ्यारयातः १। ॥ „_ ~~ -----~----~ ~ ----~----~------ ~~ = ११, ट. ‹ स्तुतयः” नास्ति, ९२ व. क्ष. ट. ठ, ड. तैः सढदेव, २. कष. ९५ ट, ठ. इ, दाऽथः दानायाभिमता०, ४ पर्वे छिखितपुस्तङेषु 'बहाभा०. ५. घ, र, ठ. इ, पत्थः सुपएजां वा; ष. दैत्यः ध. ६ छ.स. ध.क्ष. टन्ठड, "मित्यादीनि. ७ क. ख. घ, हृ. ट, ठ. इ, “अविः नास्ति; म. ष. ज. गबरप्येक०, ८ ग, प्तीतिः । ३४। अद्भिः. ९ ग, ज. बरुगेनं बिणुना । रथाव” ष, 2, वरगेन ° पिबतमन्विना. १०क. ख. ष. हल, ट, ठ. ड. ग्वस्येयमार्व. १९ घ. क्ष, २, (निहुए्‌ । उपरिटर्ज्यो% च. °जिषुप्‌ ज्यो उगषात्‌. १२ अ, ख, ष. क्ष द. ठ. ठ. शतो चरणः परोप" च, १३ क.न,ष, 2. ठ, इ, ` "३९ ' पुरस्तादेव म्यारयातः › नालति, र शवनः शण्डः ५ |] ` निर्कप्‌। ` ४१७ तथथा । ‹ स्थिः शवसा प्च कीः ' { ज ० स॑ १०। १७८ । ३ ] इति । स पुरस्तादेव ध्यायतः ‹ बिदियेषोऽनेककमो ८ निर० १। ४ ) इयन्न } ^ अथापि › अयतेवादयुदात्तो भवति । ततः पशनाम भवति › । तयथा । ' चिदसि मनासि धीरसिः पश्वर्थे ‹ चित्‌? ईति राजक्रयणीगेसतुतो [ भेत्रा० से० १।२। ५ इयस्य प्रयोगः ४ । ] सेवोध्यते “चिदसि मनासि, इति । अतः ` पुनरेते व्पा्यायते ' चिद्सीति यद्रण चिकित्सते › ईत्येशरमाधाष्वयषे [ मत्रा सं० ३६।७।५]। «अ [ ३२ ] श्याकार उपसगैः पुरस्तदेवै व्यास्यातः) *भा १५ इत्यवाग्ं › इति [ भिईं० १। ३ ]। अथापि चपभार्थे दयते निपा रध्यिन ° जारं भा भग॑म्‌ ' इति [ निहे० ३ । १६ ] । अथायमेव कदा- चित्‌ ‹ भध्यर्े दर्यते ' ‹ भधीष्युपिमाकमेश्चये वा ' इति [ निरु० १ | ३ ]। यथायमभ्य्थेऽपि भवति तथा ‹ अन्न ओं अपः › इत्येव निगेभः। ५ कवु प्रेयाय धीन्नं मनामहे क्षत्राय छ््॑से १५ अजष्यरथे ‹ भा › इयस्म महे बयम्‌ । भमिन्यस्य रज॑सो यदश्च भे¡ अपो चंणाना वितनोति मायिनी, (० सं० ९। ' ४८।१)]॥ अधुना पदूविमागमस्य भाष्यकारः करलयुपगेविभागेोपप्रदशे- नार्थम्‌ ‹ अमरे ओँ अपः इति। अधुना आयं व्रवीति। ' अपोऽनेऽधीति ' यदुक्तं स्यात्देबक्तं भव्रति ‹ अभ ॐ{ अपः ! इति । प्रपिभनेत्रियस्य- ९१ यमार्षम्‌ | वेदवदेषय प्रथमेव । जगती । अत्र पुनः प्रयिणाप त्र स्तृयन्ते। ‹ आपो वै विशदेव: सवी एव वा देवताः › इ्यनेन त्राह्मणदशेनेनापां वििदेवत्वमुपपद्ते । तत्पुनः सूक्तमभिष्ुवरस्य षडहस्य पश्चमेऽहनि तृती यसवने वैश्वदेवे शख शस्यते ( आश्व9 श्रौ ° ७।७ ) । कंद पर्यय । कथियोय सुखाय च प्रियाय च धन्नि स्थानाय बशवदेवाय तैराप्यथं २५ ------ -- ----- ------- ---- -- ---- - ----- १, क्ष, द. ठ. ड. विवित्से; च. बिङ्धिःसते° चि. ९ क. ख. अष पयुप, ३ ग, भामः । ३५ । कतु, ४ ग. पतिर भाविनी; प, ट. षम्नि मना- महे» [वितनोति मायिनी. ५, ब, ज, ट, अप्र ओं अपः; ष. अप्र आ अपः, ६क.ख. घ. क्ल, र. ८९, नासति, ७१, ज, वन्वे"; ब, विनवे". ८ क, ल, ष, ह्य, ट, ठ, इ. “याय षाम्ने मनामहे । कत्मि०, ९ ब, 'पावच्मुर च. १० ग. ज, (तत्‌ › नासति; च. "वाय" १ तद्‌, ११ # 1] “ १८ दुगौचार्यकृतदीकासमेते ¶ पथमीध्यावै तनेव च विान्देवान्‌ अपी मनामहे 1 तो "एव हपस्थैमनि्तिस्थानं प्रापयितुं समथौ इयेवं मैनामहे । स्यानविशेषणान्येवोत्तरण्यपि श्लकषत्रा- दीनि । क्षत्राय च धाम्ने । स्बरयेदर्थः । यत्न समेव बठं भबति न यत्र परकीयं बमाङास्यते यथेह खोक । स्वेयदीसे | यत्र श्वमहिमङृत. ५ मेव यो भवति म सांयीगिकद्रष्यकृतमू । मदे महते धाम्ने कप्य ता 'एवापो मनामहे मत्वा चोपास्मह इल्यमिप्रायः | अमिन्यस्य । मेना माध्यमिका वाक्‌ तस्या यद्रजो छोकः । अन्तरिक्षरोक इयथः । तस्य | भा उपारे यदर्थं यो भेघस्तत्र या अध्थपोऽविता वुर्णीना संमजमाना वितनोति विस्तृणाति वर्षृमावेन मायिनी प्रज्ञावती माध्यमिका वाक्‌ ता सपो वयमेवमादिगुणयु- ० क्तस्तासमेव सवैगतस्य धाम्नः प्राप्यथं मनामहे याचामहे ॥ अश्न रेव ध्यापो कतैन्त इति अडेष्यथं पपद्यते । भरैयवैवमन्यथास्य मन्त्रस्यार्थः स्यात्‌ } कदु प्रियाय सुखाय प्रियाय चैतस्मै धाम्ने स्थानाय । यत्र वयं वतीमहे कथं अस्या ऋचोऽ- नमैततस्थानं सुखं च प्रियं च स्वक्षत्रं च घ्वयशश्च १५ न्योऽः महच स्यादित्येवमर्थं अप विश्वान्‌ देवान्‌ अपो मना- महे । “मदेमहि मनामहे इति याच्ञाकमैसु पठितम्‌ [ निघ०३।१९ ] । कतमाः पुनरपो याचामह इति । उच्यते । आमेन्यस्य रजसः । ओौभिमुर्येन मननीयस्य रजसोऽन्तरिक्षठे कस्य भ्रु बैतेते 'ैस्मिन्मरेऽपो वृणीना संमजमाना मायिनं माध्यमिका वाक्‌ वितनोति ९० इृषटिमवेन ती मनामहे याचामहे कदु प्रियाय । ------------ ----- दा == १.क्ष, ठ. ठ. ड. 'स्तत्तत्ध्था-२ क. स. घ. ट, ठ, ड, इत्यर्थ. & च. मनामहे. । स्था? जानीमहे, ४ ग. ज, स्वयमे°; च. स्वधमे. ५ घ. ट. ठ. ड, तथेह. ६ ग. च. ज. ४ तत्‌ ? नास्ति. ७ ग. च. ज. ठ. इ. अध्यापो. < ग. च. ज. “णानाः संभजमानाः वित. ९ क. ख. च. ्.ट, ठ. ड. एव ह्यध्या° ष्व. एर्वोध्या° षल्य, १० क, ख, घ. क्ष. ट. ठ, उ. इत्युप, १९ च. अथेवम, ` १२क.ख. घ. क्ष. ट, ठ. इ. "वये? नास्ति. १३ग. ज. याः आभिः; च, योः आभि°. १४ ग. ज. प्दूमुप०; च. पैदृमुपः दध्र. १५ य, ज. वर्तन्त; च. °रि वेदम पतन्ते" वतेते. ६६ च. तासन" पो° भऽ. १७ ग, ज, "णाना । षं} २९ च, णानाः, १८ घ, ता, डः ऋष्ट; १ | ` निरुक्तम्‌ । | ४१९. “ दुम्नम्‌ ” [ ३३ ] इव्यनका्भम्‌ । ' यशो वान्नं वा › इयभिषे- यवच॑नम्‌ । शतं ते' शिप्रिनृत॑धैः सुदा सहतं “युष्नम्र! इयस्य. शंसौ उत रातिरस्तु । जहि व्रनुमो म स्यास्म दुम्नमपि रतन च येहि › [ ऋ० सं ७।२५ । २] ॥ वसिष्टस्याषम्‌ । त्म्‌ । महानते महदुक्य दक्षिणे पके शस्यते [ ० आ०५।२।२ ]। हे ्चिप्रिन्‌ इन्द्र शतं ते तते ऊतय आगमनानि सन्तु । क | सुदासे सुदाने कल्याणदान एत समिन्यजमाने । तथेनमनुगृहाण यथा निययञ्रैवायं यजमान: स्यादिय. भिप्रायः । आगतस्य च सतस्तव सदस शं्ा वहूनि स्तोत्राणि सन्तु । उत रातिरस्तु । अपि च हविरदत्तिर्वियेतदेवानुवकते । एवं च त्वमागत १५ उपसृत्तः सञ्च्छरृणु यककुरुष्व । हे वधः वधयितः वनुपरो मर््वस्य योऽ, स्मान्‌ हन्तुमिच्छति मर्यो मनुष्यस्तस्य यदर्थ तजटि । दहता च त्य वीय निरुयमे तं हृता अस्मे अस्मासु दुम्नमननं यको वौ रन च येहि । निधेदीस्ः । रन च धनम्‌ । एवमेतक्षिन्न्न गनुवधसंबन्धात्‌ दुम्न- सग्देन यज्ञो. वानं वोच्यत. इत्युपपत्तदैते हि रत्रौ यशोऽन्ने च भव ९५ तीति । ‹ बुम्नं दोतते; › इति । भन्नमेव हि भेज्ञान्य दीतिर्मवतीति युग्मेन ्ोतयितृतरायक्तु दं प्रकाशस्वमाबादिति ॥ ५ ॥ न. दशमाध्यायस्य प्रथमः १।द्‌ः । (४, दवितीयः पा पवित्रं पुनातेमेन््ः पवित्रमुच्यते । येन देवाः प्वित्रेणात्मानं पनते सदेत्यपि निगमो भवति रस्मयः पनित्रमुच्यन्ते । ५७ १ ग. “चनं । ३६ । शतं, र ग. ज. शन्नुतयः । वषि; व, ट. नन्तूतयः सुदति स दुप्न, ३ व. क्ष. ट. न्दी; च. दृप्‌. । म दन्द्री. ४क. २० ख. ष. न्न, ट. ठ. ड. (तं नास्तिच. तै. ५१. ज्ञ, ट. 2. ड. वा महि महत्‌ स्तन. ६७. क्च. ट. ठ. इ, ‹ नियेहि ' नास्ति, ७ क, ख. ष. क्ल. ट. ठ. इ, ८ च) नास्ति, < क. ख. ग. ज. ४ मन्ते › नास्ति. ९ क. ख. प. क्ष.र.ठ. ड. (अन्नं नास्ति. १२ ग. ज. ष, क्ष, ट, दृङमस्य परथ; ठ. इ. इति दृशमस्य पथ. १६ च. पाद्‌ः समाप्तः; ठ, ड, पादः इति निरुक्तदी कायां पञ्चमाव्याये पचमः खण्डः. ` २५ ४२० दर्गावा्यङृतीकासपतं [ पमाया गमस्िपूलो भभिरादरिभिः सुत सत्यपि निगमो भक्त्ापः षथिष्र- मुच्यन्ते । श्रतपदिश्राः स्वधया मदन्तीबेदूदकाः । अभ्रिः पविभ्र- च्यते शयुः पविपरमुच्यते सोमः पवि्रुष्यते सूर्यः पएविष- मुच्यते इन्द्रः पवित्रमुच्यते । अरिः पवित्रं स॒मा पुनातु षादः ५ सोमः सूये इषद्रः। पवित्र ते मा पुनन्त्वित्दपि भिगमो. भवति ! तोदस्तुचतेः ॥ ६ ॥ ५« पवित्रम्‌ » [ ३४ ] इत्यनेकाधम्‌ ।, ‹ पुनातेः ” इति धातुनि- दशो निकेचनाभिपरायः ॥ ^ मन्त्रः पवित्रमुध्यते ' इत्यमिधेयवचनरम्‌ ॥ १० येन॑ देवाः पृवित्रेणान्नं पुनते सर्द । तेर सहरखषरेण पत्रमन्यः पुनातु माम॥ मन्त्रस्य पित्रावपरूयार्षको निगमः¢ मन्त्रा पवित्र- षवित्रस्यः वतिष्ठसदहितस्य वा सैम्‌। पावमानी शब्दः सौमी । येन कवयित्रा मन्त्रेण देवा ऋविग्पजमाना, आमानं पुनते सदा सततमेव । प्रसतुदे कर्मणि १५ यस्य मन्त्रस्येतस्लामर्यु तेन्‌ मन्त्रणेवं वीयवतां सहस्रपरेण बहुपक्षरेः प्रतिशवडेन पवमानः पूयमानः स्मो मां पुनातु । मन्त्रेणैव देवा ऋलिम्यख- माना आत्मनं पुनन्ति तस्मदुपपदयते तेषां देवत्वभ्धिति । ब दतरेषां देवाना पपय्यस्ति यतपूयेत । ५ न ह वे देवान्पापं गच्छति ?› ( बहु° उ० १। ५५ } २० ) इति विज्ञायते । तस्परदिवश्चब्देनात्र अरुलिभ्यजमाना उत्ते । १५ ते. हि हविषां दातारः पाबनेने चाथिनस्तस्मादुपपदते तेषां देवत्वम्‌ } ^ रश्मयः, पवित्रमुच्यन्ते ^ । ते हि सपशेचेनव पवयन्ति । ‹ वाचस्पतये परवल वृष्णे अ“जुम्यां गमल्िपूत्‌ देवो देवानं पवित्रमसि येषां भायेऽसि › ( मत्रा०सं० १।३॥ ४) इति ॥ एषप्र उपाग्रहण विनियुक् [ मान ९५ श्रो २।३।३)।१२]। हे सोम वाचस्पतिटिनदस्वां धैस्यतीये. आपः} त, क्त्योपः ति । आ. > इ, थ, विरामो नास्ति, ४४. ख. १८६); त०७३द्‌, १. ५ ष. र, पवितरेण° पुनातु मा. ६१. च. ट, ठ. इ. °बकोऽयं नि; च, "पको निः ये,७ च. प्रक्षे" रणेन्‌. < क. ल, ष. स. ठ, उ, परषिरः डेन} द, पदिरिलेन; च. प्रविंखेन° र. ९ च, पावनेन ०९ स, पावमानेन, १७ ग. च, अ, पषष्वेत्येषा", ६६ क, ख. ष. क्ष, उ. ठ. इ. °देगो देदेम्यः ६९ पथस्‌ येषा. ६२ क. ल, ध, ष, ट, परयती°; च, पीस" परय. रढम््थे पवित्रशब्दः बषः खण्डः ६ ] निरुक्तम्‌ । ४२१ तमर्थं पुरसकत्य वृष्णः बर्पितुः पवस्व पूथस्व । यवेतोवंश्‌ भन्त्हितौ" निषि- ष्यमानस्येव ताभ्यां पवस्व । अपि च । वं प्रागप्यभिषवात्‌ गमस्िपूत एव रक्मपूतः । कंच । देषस्प दानादिगुणयुक्तो देवानामेष दाना- दिगुणयुक्तानां पवित्रमसि पावयितासि । प सर्वेषामेव । नेव्यु्यते | येषां भ.गोऽसि। ये व्वामभिषवादिक्ियया भजनते कालिग्यजमानाः | ते हात्र देष- शु त्वेनामिपरेताः पावनसंबन्धात्‌ । न हीतरेषा देानां पापमस्ति पूर्ववत्‌ किचित्‌ । “ पमान शदर्णोः वि घंवसि सुरो न चित्रो भव्धपानि पन्धया । गभ॑स्तिपूतो मृभिरद्विभिः सुतो महे बाजाय रश्मयर्थेऽन्यदूदा- धन्याय धन्वसि [ ° सं० ९।८१।३४]॥ हरणम्‌ दत मन्त्रं स्याचक्षते । ऋष्गिणेन्लिमिरदशामे- १९ त्पृ्तं दृष्टं तत्रैषा । हे पवमान पूयमान सेम अष्ययानि पथ्यया अविमयेन सऊरणेन पृशतरिण पृयमानहवं महि महत्‌ अर्णः $दकम्‌ भात्मलेनाभिसंपन्स्ततस्वमाधमुपगतः निजीषः षष्ठो भूत्वा ततो दोणकरशं प्रति विधावसि । कीदशः पुनः पू मूत्वैत। रसावस्थामापद्यते त्वमिति । उच्यते । पूं तावद्रण्येऽवस्थितः गमलिपूतः १५ सेन्‌ रक्षिपूतः तत ह्य श्रीत्वा सोमक्रयविकर्विषानेन नृभिः कलि ग्यजमानेः सद्विभिः प्रावभिः सुतः अभिद्रुतः । ततो महे वाजाय अननाय धन्याय धन्वति ईैतलजगद्धारपित्रेऽथीय । कथं नाम कःलनगदुपकष।रिता- १७,ख. प, क्ष. र.ठ. इ. न्तुः भग्नो परास्ताहुत्या इृषठिकरादित्यस्य खाये पण; च, रुः = पव अद्नो००० वार्थे, २ब. 'तावनन्तःश भ. शक, ९२० स. ष. ज्ञ, ट. ठ. इ. °्तौ स्तौ सकय व्यप्नुवानो निषि? ब, ^तो-नि” सङलयङ व्याप्नुवानौ. ४ क. ख. ध. क्ष, ट. ठ. ड भजन्ति. ५ग. “चित्‌ ॥ २७। पव०, ६ ग. ज. म्यणो ® । ऋषि”; घ. 2. पद्यर्णो वि धवति ° धन्याय धन्ति, ७ च. छारो, ८ घ. सल, ट. ठ. ड. एषं, ९ क. त. घ. 2. ठ. ड. -गणेरृष्टामाषादिभिर््यत्तेः समसन निभिः प त आरव इत्येतस्याछ।चत्वाि- ९५ शवृचस्य सकय चत्वारिितामु चां द्रार्चो ( क, ख, दृश दरा्च ) बृषटः। तत्रेषा चतुर्भिरत्तमी; च. गागेजिभि° रहृष्टामाषा०००० चतुिरात्तमी, १९ चार्धेन; ज. मर्णेन. ११७. ख, प, ट. ठ, इ. उदृकमुद्क्त्वेनामि"; च र्ण उद्क -त्वेनाभि° मात्म. १२ ष. श्त्यीर्छो, १२ क. ख. वर्क्ष टद. द. रभ्मिषूतः सन्‌ तत०, १४ ज. सोमकयविा १५ च. गमिस्तुनः° बु. ५६ क, लर ग.च, ज. ष, क्ष, ट.ड. इत्लं ज०; ठ. इत््तजगद्धार्णार्थाय, १७ मर ज. इ, हृत्लं ज, १८ क, ल, ष, स्च, ट, °कारित्वमभि" । \ | ४२२ दुगाचा्यद्ृतदीकासमेतै { पमाणे, मिनिष्ययेत इृष्टिनिमिेनेयेतमथ पुरख्छलयः रसमावमापन्नो. द्रोणकख्यां प्रति धन्वसि । प्राभोपीर्थः । एवमत भामस्तिपूतः इलेत्मातोवनसंब- नथाद्रमीनां पवित्रावमुपपद्यते । कैश्चित्‌ ^ पवित्रवन्तः परि बाच्रमासते » [ ऋ० से ९।७३। १२ ¡ इलयेष निमे विधीयते । % ‹ भापः पवित्रमुच्यन्ते ' । ता अपि हि पावर्येन्ति.। ‹ शतपवित्राः स्वधया भद॑तर्देवो देवानामापि॑ यन्ति पाथैः । अर्नर्थ स एव ता इन्द्रस्य न भिनन्ति व्रतानि सिन्धुम्यो हष्यं घृतवज्जुहोत ' [ ऋ० सं० ७।४५७। ३ ]॥ भब्देषया । त्रिष्टुप्‌ । वक्षिष्ठस्यर्थम्‌ । बहुपावयिञयो या देव्यः छया, १० अनेन सहिता भूता दन्तीः देवीः दानादिगुणयुक्ता देवाना दानादिगुण- युक्तानामेव पाथः पानं सोमाख्यम्‌ अप्रियन्ति भपिगच्छन्ति ता एवंरक्षणा, मप इन्द्रस्य न मिनन्ति न हिंसन्ति त्रतानि. कमीणि । येनाश्रवधानन्तर- मविरम्बमाना वपैमवेन. प्रक्षरन्तीयमिप्रायः । या एता एवगुणथुक्ता, . अपस्ताम्योऽद्यः सिन्धुभ्यः ईयन्दमानाम्यो हम्यं हविः धृतवत्‌ धृतमिशर १५ जुहोत हे ऋविजः । अन्ति, ता हविरियभिप्रायः । एवमत्रापः पवित्ऋन्दे- नोच्यन्तिऽन्देवततवादस्य मन्त्रस्य । अम्यादयोऽपि तेनोच्यन्ते । पतैऽपि हि सै एव पावयन्ति। अन्न्यादयोऽपि अग्निः पक्रि्रिस मा पुनीतु वायः सोम ९० परकित्रशन्देनोच्यन्ते सूय इन्द्रः । पवित्रं ते मा पुनन्त्िसपि निगमो भवति › । निगदैपरसिद्ध एवैष निगमः १क.ख.घ. ट. ठ. ड (त्यर्थः । सूरो न चित्रः । सूर्य, इव पूजनीयः ॥ एव च, °त्य्थः । “ एव” सूरो न ००० पूजनीयः. २ ग. ज. ज्ञ. शत्पावमानं, ५ १ च. °मो “ विनि. ४ ग, “यन्ति ।३८ इत°. ५ ग. मदन्तीर्दृबो देवाना ०। अब्दे”; ध. ट, मदन्तीः पुतवन्नुहेत. ६ घ. ट. मदन्तीदौनावि० ठ. इ. “मदन्तीः नास्ति, ७ क. ख. घ, ज्ञ, 2, स्मन्दुमानाम्यः; ठ. इ. स्यन्दनमा- भ्नाम्थ^; ग. च, ज, स्यन्द्नाम्य. ८ क. ख. घ. क्च. ट. ठ. ड, न्तेऽन्दैव", ९$क. खरप. क्ष, ट.ठ. ड ह्येते पक्चिरुदेनोच्य०; च. हेते.नो° पविबश्दे.. १० कृ. ख. घ. ष. ट. ठ. उ. तेऽपि. ११ उ. इ. पुनातिति । निद०. १२ $ प. च. व्रमो नास्ति. १३२.ग. ज. 'गद्षिद््‌. ~~ ~~ समः खण्डः; ७ ] निरुक्तम्‌ । ४२४ तोदः ' (२४ ) इत्यनवगतम्‌ । ° तुदः ! शत्यवगमः । ' तुते; ? श्यथनाथस्येति [ धा० ६ । १] धातुनिर्दकषः । भमरबिठं तोद इत्युच्यते । तद्धि वुं भवति दःभवात्‌ । कृप इलयेके ॥ ६ ॥ --"~=---- पुरु त्वां दाश्वान्धोचेऽरिर॑ग्ने तव॑ स्विदा । तदस्यैव शरणे आ महस्य ८ ऋ० स॑° १।१५०।१ ) ॥ बहुदाश्वास्त्वामेवाभि हयाम्यरिरमित्र ऋच्छतेरीश्वरोऽप्यरिरेतस्मादेव यदन्यदेवत्या अग्नाबाहुतयो हूयन्त इत्येतद्‌ दैवमवश्थत्‌ । तोदस्येव शरण आ महस्य । तुदस्येव शरणोऽधि महतः स्वश्वाः सु अश्लनः । आजुह्वानो धतपृषठः स्वा इत्यपि निगमो भवति शिपिविष्टो १० विष्णुरिति विष्णोर नामनी भवतः कुत्सिता्थीयं पूर्व भवतीत्य पमन्यवः ॥ ७ ॥ £ पु लवा दौश्वान्‌ वेचि ” इति दीधैतमस र्षम्‌ । उष्णिक्‌ । प्रातरनुवाकाभ्िनयोः शस्यते [ भाश्व० श्रो १५ तोद इयस्य प्रयो- ४ । १३ ]। पुद लवा देश्वान्‌ । बहद।नवानहं गोऽथश्च मूखा हे अग्न तामहं वोच । ल्वामाहया- मयैः । फिं पुनः कारणमन्या देवता उत्सृग्य त्वामाहृयार्मति । उ्यते । इतो यस्मात्‌ अरिरभ तव खिदा इति । एतद्धिवक्षाथं । सुचिरमपि विचायं तवाहम स्तोमानामुषारणे। ५१ अर्थ ईश्वर एर । समथोऽहमाहयामि तां स्तोतुं बह च दातुमियभि प्रायः । कि पुनः कारणमन्या देवता उत्सृञ्य तमिवामिहियामि । उस्यते । इतो यस्मात्‌ तोदस्येव शरण भ महस्य । तुनस्येव विरदाणंस्य क्यचि यः ० अ ---- ~ -- -~----* ^ ९ क. ख. म. ज. दीर्घत्वात्‌; ट. दीर्तेत्वा ष्व. २क.ल.२८(६) म. ज. ७। ९९; ठ.ढ. ६ दाति निरकतटीकायां षष्ठः खण्डः; इतरषवदो नात्ति १८. त. द्‌. "वक्षत्‌. ४क.ख. २८५७); छ. त. < द्‌, २०५ग्‌. ज, दाश्वान्‌ वोचे । दीर्घ प. स, ट. प्दाष्ान्‌००० आ महस्य । दीर्घ; ठ. इ, द्श्वानिति । दर. ६ ०. ठ, इ. “आपं । अग्नेयी । उष्णिक्‌; ट. आष । ~ उ° अभयी. ७ घ. ट, ठ, इ, द,ग्वन्वोचे। बहु°, ८ घ, ट. इ, विषाय, क, ख, ठ, इ, बाहयामीति; व. ट. शवामिदधदामीति, २५ ७२४ दुगोचायंडृतदीकासमेतं [ प्मा्यये- षस्य कूपस्योपरे । आङ्‌ अप्यर्थे । महस्य महत इत््ैः । शरणे बिले। ' श्रु हिंसायां ' (धा० ९। १६) । तस्य शरणं निठमू । तद्विदारितं भवति । यथौ हि श्वे विरे कसिमशिद्रइष भपो गच्छन्ति न च तस्य श्वलनस्य महतो प्रहणशक्तिपरिहाणं भवव्येवं तवानेकाशचनेक- ५ देवताश्चाहृतीरस्माभिः प्रताः प्रतीच्छतो न सामध्यैपरिहाणमस्ति । मतो देषतानामस्माकं त्मेवातिविशिषठोपक पहत्तोऽतस्वमिषामिहुयामि । एवमत्र शब्दसारप्यादुपमर्थोपपचेशवं ' तोदं ! राब्दस्तुन्स्य मूपरदेशस्याभिषाय- क इत्युपपद्यते । तथा चोक्तं ' तोदभष्येऽतिरया्चतुदैशमु शङ्कं निख- न्यात्‌ ' इति सदसो निमणे । स्त्रिया अपि चासपप्देशस्तोद्‌ इ्युध्यते । १० तस्मदेतदपि तुननश्य मूप्रदेशस्यामिधायकमित्युपपद्यते ।(अरिरंमित्र ष्ठते इति निगमप्रसक्तम्‌ । ' ऋष्ठतेर्हिसार्थष्य ! ( धा० ६ । १६ )। ‹ दश्वरोऽप्यरिरेतस्मदिव › धातोः। “दन्यदेवला भ्नावाहूतयो दूयन्ते” । यस्मादुन्यदेवयाशचान्यदेषल्याश्वापरिसंष्येया मग्नावाहृतयो हयन्ते न श्ानेस्तासां प्रहणदाक्तेपरिहाणमप्ति न च १५ ईगुपमायाः प्रयो श्ायते श्वभनिखं इव निभ्रि्ता आपः कापि जनम्‌ गच्छन्ति ता आहुतय इति । एतत्‌ › प्तामान्यं ष्ट एवम्‌” अवोचन्मन्रद्क्‌ ‹ तोदस्येव शरण भा महस्य ' ईति । ‹ तुदस्येव श्रणेऽधि महतः › इयथः । ‹ स्वश्वाः › ( ३६ ) इयनवगतम्‌ । ‹ सु मनः ' इयवर्गमः । ९० “ सं भावन येते सूपष्यजनो पृतपृषठः “ल्व्वाः' इयस्य सच: । तस्मा अरूपा उषसो ब्युच्छान्थ | इन्द्रीय सुनवभियाहं › ( ऋ० सं० ५। ३७ १ )॥ अग्रराषेम्‌ । देनी । निषटुप्‌ । यस्य यजमानस्य नितययायनुकलवरैष १ध.ट. ठ. इ, (वथा००० हाणं भवति › नास्ति, ९ च. ग्रहे श. १२१. च.ज.८ च) नास्ति, ४ ग. ज, देक्षामि०; ब, वदेक्ताभि * शस्या, ५ क, ल. घ. क. ट.ठ.ड, "वये निरया, ६ग. ज, शसु संकु निरव- थावि"; ठ, इ. सकु नि, ७ ट. ड, इति । तुद्स्येव शरण आ हस्येति। तुदश्येव °. < ग. गमः। ४० । से, ९ग. ज, यतते । अत्रे"; घ. ट. यतते पूयस्य » सुनषा. ९२९ मेत्पाह, १०, ख, घ, ठ, 2, इ, तेषु तेषु क; च, नेषु" क० तेषु, अह्रभः खण्डः € 1 निरुक्तम्‌ | ४२५ कर्मसूग्जरितोऽगनिः आजुदानः आहूयमानोऽभिहूयमानो बा धुतपषः स्वाः धृतृष्टः शोमनगमनः स्वेन प्रकाशेन भानुना भ्राता सूर्येण संयतते संगच्छते सं्प्धते व। सूरयेगातिदौ्तनात्‌ । तस्य यजमानश्य किमिति । उच्यते । तस्मा दैव अमुधा अमृता अम्नाना उपसो ब्युच्छान्‌। विमान्तीत्यथैः | यसयेवममिहूमानोऽ्निनियकाल्मेव सुग संयतते तदैव ५ पण्यकृतः सुप्रभाता रात्रयो भवन्ति नेतरस्यायअन इत्यभिप्रायः । अपि च । य पएवरमोह त्रवीति अपि श्रद्वाद्ितीयो ददिः कथित्‌ इन्दाय इनदरं सुनवाम अमिषृणुमः सोममिति तस्यापि कस्याणाभिन्याहारिणः सुप्र भाता एवोषसः। किमुत यः सुनोतीष्यभिप्रायः । एवमस्मिन्‌ ‹ सृथेण सेय- तते › इत्यनेन संबन्धात्‌ ' स्रजः सु अञ्चनः ' अवतेः ( धा० १। १. ८८७ ) गव्यस्य रेपदरीनादित्युपपदयते । ° शिपि विष्णुरेति ? एते ° विष्णोः › एत्र रे नामनौ भवतः, | सत्र ‹ शिपिविष्टः ' [ ३७ ] इत्यतदरुणपद्मनवगतं पक्षेण चनिकार्थभू । शिपिविष्टः शिप इव निरैितः' इतयप्रतीतिः। अस्य संबन्धादत् पिष्ण- शब्दः समान्नतो यथा ‹ अक्षाः › इत्यस्य संबन्धात्सोमङन्दः ‹ सोमो १५ अक्षाः” इति [ निर₹० ५।२]। न हात्र प्राधान्येन विष्णुशन्दः समा- नातो देवतापदवात्‌ । अनयोदयोरपि नाम्नोर्थत्‌ ‹ पूर › तत्‌ ‹ कुसि- तार्थायं मवतीत्योपमन्यवः › मचाये मन्यते । यथा च कुत्तिता्ायं € ^, 8 तथोदाहरणायमेव निवन्‌ दश्ंत्िध्यति । ७। ~~~ २० किमित्ते विष्णो परिचश््यं भूमयदरवकषे शिपिविष्टो अस्मि। मा वर्पौं अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ ( ऋ० सं ° ७ । १००।६)॥ क ते विष्णोऽमरूयातमेनद्धवत्यमर्यापनीयं य्न भनरुषे शेष इव निर्वेष्टितोऽस्थीत्यप्रतिपन्नरम्पिरपि वा परसानामे- ९ क ल. इ्ञ.ट.2.र. शूषः तारः खश्चाः डोव यष्ठः शवाः २५ पतेः शो ताक. २१. ञ्च, ट. ठ. इ, श्नासतासूर्वण सह. ३ग. ज. तम्मयिव; च. तसादैव ए. ४ कं. ल. "माह अयज्वापि अद ष. ह. द. ठ. इ.° माह अयज्वापे ब्रवीति. ५च. सपद, क. त्र. १.५) ग. ८ द. ड. ध्व्यति । इति तिरकमाध्ये सपतमः ण्डः; इनेरष्वक्षो मास्ति, ७. थर ठ, त. वु, पिष्णो पश्याः, ११ ५४ ४२६ दु्गाचायकृतदीकासमतं [ पवमाध्यये वाभिपरेतं स्यात्छि ते विष्णो भख्यातमेतद्धवति परख्यापनीयं यदुत भ्रमे शिपिविष्टोऽस्मीति प्रतिपनरद्मिः श्िपयोऽत्र रक्मय उच्यन्ते तेराबिष्टो मवति । मा वर्पो अस्मदपं गूह एतत्‌ । वर्ष इति रूपनाम वृणोतीति सतो यदन्यरूपः समिथे संग्रामे भवसि ५ संयतरदिस्तस्योत्तरा भूयसे निवेचनाय ॥ ८ ॥ ° किमित्ते पिष्णो ' [ऋ० सं० ७।१००।६] ‹ प्र तत्ते अद › इति [ऋ सं० ७। १००।५] | वतिष््यते आर्षम्‌ । विष्णोः शिपिविष्टस्यान्वःरम्भणीये चरुस्तस्यैत याञ्यानुवाक्ये ( मान० श्रौ° १० १।५।६।५) | वाजपेये च सप्तदशे श्वे शस्यते । ( अश्व° श्रौ ° ९। ९) | सोमातिरेके ततीयसवने च [आश्व श्रौ ०६।७]। किरूप- स्स्रमिति पृष्टः शिपिव्िोऽस्मीद्युक्तेऽनन्तरं प्रक्रियते किमित्ते विष्णोरिति । किमेतदत्ैकं विगतरसिरूपं परिचक्ष्यं परिरूपापनीयं मूत्‌ भवति नान्यानि रूपाणि तवर सन्ति येनेवं प्रववक्षे पुनःपुननूेऽस्माकमग्रतः शिपिविष्टोऽ- १५ स्मीति ' शेप इव निर्मेष्टितोऽस्मीति ' । ‹ अप्र शिपिविष्टनाम्नः तिपन्नरक्मिः ' हि सू उदयकले निर्वे्ितः वुत्सितार्थः शेपरहपो भवति । तस्य तद्पगुणयेगि तैन्नाम कुस्पिर्ताथीयमुपपदयते । “ अपि वा › प्ररंसा- गुर्णयुक्तमेवैतनाम स्यात्‌ ‹ शिपिविष्टः › इति । आह । कथमिति । २० उच्यते । ‹ शिपयः अत्र › अस्मिन्‌ प्रशं- अथवा तदश्ञंसानाम सानामपन्षे ‹ रईमय उच्यन्ते । सच सूर्यो स्यात्‌ मदूर्तेदितः शिपिसंेवाररशिभिः ‹ अगिष्टो भवति › तस्मात्‌ “ शिपित्रि्टः ' इत्यु. ध्यते । एवमेतदरयुत्पाद्यमानं प्ररोसानमिव मवति नाश्वीरोपमासंबद्भमियभि- २५ प्रायः । हे विष्णो किमेतदेपैकं रूपं तव परिचक्ष्यं प्रस्यापनीयमस्ति यदेतदुदयकाे प्रतिपननमत्रषु रङिमषु । नान्यानि रूपाणि प्र्यापनीयान 0, >, द ॥ १५ क. ख. २ (<); छ. त. द्‌. ३.२ च- श्न ष सामा.३क. ख, ग. अ. °रेकरन्ने च तुर्पी°; व.ट. ठ. ड. ° रेकशक्चे तृ्ती°. ४ क. ख. रेपलरू°; ध. क्ष, ट ठ. ठ. रोषपरूपो"; च. रेप.रूपो° घ॒. ५ च. श्योगिरनाम° तत्‌. ६ क. ल. घ. ज्ञ. ट, ठ. इ, °तार्थमित्युप०. ७ ष, सष. ट. ठ, इ. गश्डबायुकमे ३६१६ भ, प्रशपरिणेंर. नवमः खण्डः ९ | निरुक्तम्‌ । ४२७ सन्ति ‹ यदुत › एवं “ पनरष शिपिविष्टोऽस्मीति प्रतिपन्रसििः » ्रतिपन्नमन्नषु रदमिध्निति । विजानीमस्तैतदरपद्वयं यते ब्रूमः । मा र्पो अस्मदप गृह एतत्‌ । मा एतत्‌ वर्पो रूपमस्मत्‌ अस्माकमप्रतः प्र्यापय । फं तर्हि । अपगृह एतत्‌ । सदतं कुरुष्येतच्छिपिविषशषष्द- व।च्यमुपमेयं रूपमथवा बटरर्मिसयुक्तम्‌ । कि तहि । यदन्यख्प यना- ५ न्येन सूयेण समिये संग्रामे भवसि सयतरदधमः सवैद्रानेकरस्मिज।टस्तदेव नो माध्यंदिनं खूपमनेकरस्मिविकचं प्रकारयघ्ेतयमिप्रायः । तद्धवनाभृधयं संम्रातषु भव्रति | ‹ तस्य › एवाथस्य प्रकृतस्य यथा प्रशंसानापरतदिति ‹ उत्तरा ' ऋक्‌ अस्या एव्र प्रकृताया ऋचो ‹ मृयते निवैचनाय । जत्र हि स्वशब्देनवास्य प्रशं तानामत्मुच्यते । ८। १० प्र तत्ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि ददरान्‌। ते त्वां गृणामि तवरसमत॑व्यान्क्षय॑न्तमस्य रज॑सः पराके ( ऋ° सं० ७। १००।५) ॥ तत्तद क्िपिविष्ट नामयः प्रशंसाम्य- ्योऽहमस्मीन्वरः स्तामानामयेस्त्वमसीति वातं त्वा स्तापि तवस- १५ मतेग्यास्तवस इति महतो नामपेयमुदितो भवति निवसन्तमस्य रजसः पराके पराक्रन्ति। आघरूणिरागतहणिः। आणे सं स॑चावहै । आगतहणे संसेवावंहं पृथुजयाः पथुजवः । पृथुत्रयां अमिनादा- ुद॑स्येौः । भामापयदायुदस्योः ९॥ व ह प्र तत्ते श्च्य शिपिविष्टेति । हे शिपिषरिष्ट विष्णो तदर्हं ते तव नाम प्रशंसामि । तवयशंसार्थायमेव पदयामि यदन्ये कुसितार्थाथं परयन्ति । वयुनानि युष्मद्विषयाणि प्रज्ञानानि विदान्‌ त्र शिपिविष्टनाम जानानः | फिच । अर्थोऽहमस्मि यस्मादीश्रः प्रशसापरमेव स्ततीनामदःरणे युष्मद्गुणाभिज्ञस्तस्मादहं प्रशं- २५ सामि । अथवा । अर्यस्वमति › इडे ="--~-~--~---------- ------- ~ अ. ग. ज. ततरन्धनिक, च. संबन्धाँर द्धा. ९ क. स. घ. ज्ञ, 2.३, ड. नापृषट. ३ क.श्व, ३८८); ठ. ड. ८ इति नेररूटीकायां पृश्चमाध्ययि अष्टमः खण्ड ; इतरेष्वज्ञो नास्ति. ४ छ. त, दृ. तत्ते अय. ५ त. तवहमतन्यप्तिध , ६ कृ. ख. छ त. ठढ. (कन्त आधृ. ७क. ख. ४ (९); 2. त. १० <क.ख ध ट, ठ. इ. अचेति । वक्षि. ९ग. ज. षामि तर्ष नामति यद्व मति अर्यं ईष्वर मद्‌”. १० प, क्ष. ट ठ. ड. "अथवा यतस्वमक्ति अथ ईश्वगे च, अर्य्त्वमति ईश्व" यतः, ३३ ४२८ दुगाचायकृतरीकासमेतं [ पमाष्याय मदनुग्रहाय समरथस्तस्मादहं प्ररंसामि तत्ते नामेति ्षुटतरं प्रशंसानाम- लमिति । यस्व सरगुणपेपन्न ईखरस्ते त्वामहं गुणामि स्तौमि तवसं महान्तम्‌ अतम्यान्‌ अमहान्‌ अहम्‌। आत्मनिन्दयः स्तूयते । क वतमान । निवसन्तमस्य रजसः अन्तरिक्षङे,कस्य पराके पराक्रान्ते स्थन । दृरादरतरे ५ निवसन्ते स्तैमि। ४ आघृणिः ? ( ३९ ). इलयनवगतम्‌ । ‹ भगतहणिः ? इयवगमः। आगतदीप्तिरागतक्रोधो बामिषेयः । ‹ एहि वां ‹ आघूृ.णेः › इयस्य भिमुचो न॑पादा्ृणे सं सं॑चरधहे । रथीक्रीतस्य॑ नो भव › (ऋण सं० ६। ५५ । १ ) ॥ भर- १०५ द्वाजस्येयमेः पेष्णे सूक्ते । एहि अगच्छ हे विमुचो विमोचयितः प्रजानां तमेभ्यः पूयन्‌ सूय नपात्‌ क्षपां नपात्‌ दे ` नप्तः। अद्भषोऽभनिजौयते समेरादित्य इ्यनययेक्षयापां नपाच्च सूर्यस्य । अथवा मनुष्याण.मेव नप्ता स्यात्‌ । नृम्य ऋधिग्भयो मनुष्येभ्यो जायतेऽ्निरमनेरपि च सूरं जायते यदु- क्तमम्युपस्थाने ‹ एष प्रातः प्रषुवति › (भेत्र° सं० १।५।७) १५ इति । आघृणे आगततदीपत ससचावे संसेवावे अश्र परस्परतः । रधीकरैतस्य रंहयिता गमयिता प्रोपससप॑थिता नस्त यज्ञस्य भव । त्दुदय- प्रतक्ष एवाहं यक्गप्रारम् प्रयाचते । स लमुदेदि ( चय्युदिते प्रोत्सपतामयं यज्ञ इयभिप्रायः। एवमयमत्र सर्थसंबन्धात्‌ (आघृणि, शब्दो दीपतिवाचकः। दीत्तिकसु च पदित एवायं ‹ हरः इणिः › ( निव० १ । १७) । ९० इति | त्रोधोऽपि हृर्णिस्सुच्यते “ ् ; हरः इभिः; › ( निव० २। १३ ) इति । तदपि प्रकरणवशदुपिक्षितम्यम्‌ । -------=~--- - १ च. शग्रहाय पदः षम २ च. वजेमितरेषु ‹ अहं › नामि. ३ क. ख. घ. ज्ञ, ट. ठ. ठ. विस्फुट०. ४ ग. "धेयः । ४३। एहि. ५ ग. नपा० । भरर घ. ठ. नपाण्स्यनो भव. ६ ज, सवाद । भर, ७ क. तन्व. स उ. ठ. इ. ग्ज गायनी पौष्णेर; च. (मर्द । ~ पौष्णे° गायन्नी. < ठ. इ, अपां नपात » मास्ति, ९ ग. ज. (हे नक्त” नाप्ति, १० ग. ज. संस्व(वहे; च, संसचावहै आवां” हपेवावहै दा. ११ क, ख. घ. ज्ञ. ट. उ. वां आवां. १२क. ख, घ. क्ष, ड, ५८ ठ उ, °मुदिहि, ११. इ. देः, दशमः खण्डः १० ] निरुक्तम्‌ । ४२९ ° पृथुज्रयाः ” ( ४० ) इलयनवगतम्‌ । ‹ पृथुजवः › इत्यवगमः ध्यं नु नकिः पृतनश्ि छराजं दविता तर॑ति एथुज्रयाः ' इत्यस्य नतं हरिष्ठाम्‌ । इनतमः सच्वभिर्यो हं शषै ृुज्या अमिनादायुदस्याः [ ऋ० सं० ३। ४९ । २ ]॥ विश्वामित्रयाषेम्‌ । त्रट्‌ । देने सूक्ते । व्यदप्य दश- ५ रात्रस्य द्वितीयेऽहनि मरुत्वतीये शस्यते [ आश्व श्रौ ° ८। ७ ]। च नके: । यमिन्द्रं न कशिदपि पृतनासु स॑प्रमिषु राजम्‌ अपराधीनर।ज्यं द्विता दिविधेनापि बेन सांथौगिमेनौरसेन च तरति जयति । सभौ जेतु न शक्यत ईत्यभिप्रायः । अथवा | द्विता तरति द्विधैकधा वा बहुधा वा वतमानं पृतनासु यंन कथि शक्रोति नृतमं मलुष्यतमं हार १० हयारास्थातारम्‌ । इनतम ई्रतमश्च यः सभ्य ईश्वरेम्यः । सचरभिरयो ह शृयैः। अनेकस्वसंयु कैरस्यश्वरथपदातिठक्षणैः सि गिवैर्वकैः शुभैश्च बल. विकेषेरेव । अथवा । सचचक्ञब्दविरोपणमेव शुपशब्दः स्यात्सच्छयुकतैः शुभै रेरिति । पृथुज्रया विस्तणैजवरः । अमिनादायुः । कस्य दस्योः मेषस्या- सुरस्य । तमहं स्तौमि । स इदं श्रीम करोलिलयभिप्रायः । एवमत्र १५ शम्द्सारूप्यद्वधाधिकारा्च ‹ पृथुज्रयाः पृथुजवः ” इन्युपपद्यते । “अधरम्‌, इयनवगतम्‌ । 'अतनवान्‌^ इयवगमः ॥ ९ ॥ अभ्रं नरो दीधिंतिभिररण्यैस्त॑चयुती जनयन्त भरहास्तम्‌ दरदं गृहपतिमथरयैम्‌ ( ऋ० स० ७।१।१) ॥ दीधितयोऽ ९० इग्लयो भवन्ति धीयन्ते क्मस्वरणी भत्यत एने अभ्रिः समरणा- ~ -- ~ -----* १ ग. शामः। ४४। यं. २ ष. स, ट. च. यंन्नुन०. ३ गज. “न्च स्वराजं । विश्य”; घ. ट, श्नासु° दायुर्दस्योः. ४ क. ख. प. क्ष. ट. 'जस्येयमा षम्‌. ५. ख. ष. स, ट. ठ. इ. श््वीये इजने शम्यते. ६ व. स्ल.ट.च.ज यन्न न. ८क. त. ष. क्ष. ट. ठ. द. श्यायो जेतुं च. ध्या * जेतुः यो < क. ख. ध, क्ष, ट. ठ. इ. इत्यर्थः; च. इत्यनिपोदः° ४: ९५ ग. ज. यन्न ष्व. यज, १० ठ.. कथित्‌ दन्तु. १९१. इद्‌ “क. नाम. १२ क.ल. ४ (९); भ.४५। १०; ठ, इ, ममः। इति निरकटीद्यां प्माध्याये नवमः वण्डः, २८ ५३० दर्गाचायंङृतरीकासमेतं [ पञ्चमाष्यये~ ज्ञायत इति वा हस्तच्युती हस्तमच्युरं५ः. जनयन्त भ्रस्तं दूरे- ॥। दरदीनं श्हपतिमतनवन्तम्‌ ॥ १० ॥ अग्निं नर इति। वसिष्ठस्‌ । महात्रत भग्ने सूक्ते प्रथमे- ५ वेयम्‌ (दे आ० ५।१। १) । व्यृदस्य दङारात्रस्य चतुर्थेऽ- हन्याश्िमारते शाच्रे जात्वेदस्मे रुक्त प्रथमेव ( ञश्च श्री ° ८।८ ) । नरो मनुष्या दीपितिभिः अङ्कुटीभिः योक्रं परिगृह्योत्तरारण बँ हस्तच्युती दस्तप्रचयुर्या हस्ताभ्यां प्रच्यावयन्तः अरण्योः अधयुमू › इद्यस्य सकाशादभ्र जनयन्त प्रशस्तम्‌ । प्रशस्यभि- १५ यथः । दरदं दुरेद्भनं गृहपतिम्‌ अथम्‌ सतनत्रन्तम्‌ । गमनवन्तमिल्थैः | एत्रमत्राततेगय्थैस्य सारूप्यादग्न्यपि- काराच्च ‹ अधयुः अतनवान्‌ › इत्युपपद्यते । ' दीधितयोऽङ्कुखयो भवन्ति ' | ता हि ' धीयन्ते कमसु ' अनुष्ठीयमनेषु । “अरणी प्रत्यृतः" प्रतिगतः ‹ एने अशनिः › तात्धधयादप्नः । ‹ समरणाजायते इति वा ' । अरण्योर्हि सम- १५ रणात्समागमेँदभ्निजायते । ‹ काणुका › ( ४२ ) इयनवगतमनेकाथं च । ‹ कान्तकानीति वा कान्तकानीति वा इयेवमायाः शब्द्समाधयः॥ १०॥ एकया मतिधा पिबत्साकं सरांसि त्रशतैम्‌ । इन्द्रः सोम॑स्य २० काणुका ( ऋ० सं० ८ । ७७। ४ ) ॥ एकेन प्रतिषानेनापि- बत्साकं सरेत्यथे इन्द्रः सोमस्य काणुका कान्तकानीति वा क्रान्तकानीति वा कृतकानीति वेनद्रः सोमस्य कान्त इति वा १क्.ख. ५ [१०]; छ. त. ५ द्‌. ५. २क.खरच. क्ष, ट. ठ. ह, ८ इयं › नास्ति. २ ष. क्ष. ट, ठ. ड. श्वम्‌ । विरा (ट. ड. २५ शराव्नु;° ठ. °राजनु° ) दृष्टष्‌ । महा च. % । महाः विरालनुषटप्‌. ४ ष. इ. ट. ट. इ. सके वाज५य चाज्यराशञ प्रथः; च. सूक्ते*प° वाजपेये चाज्यरानने, ५ कृ. ख. ग. ज. वा'स्थाने ध्व;' घ. ह्य. ट. ठ, द, "वा" नास्ति; च. व. दग. ज. °वन्तमित्यर्थः । गम; च, व.न्तमित्यर्थः। एव° न्तं गमनव०. ७ क. ख. १, ह्य, ट, ठ. ड. गमनाद्भ्निर; च. ग्मद्‌° मना. < क. ख. ५(१०;) ग. ४५ ॥ ११; ठ. इ. मापयः । इति निरुक्तटीकायां पञ्चमाध्याये दुम: खण्डः; ४१९ इतरेष्वषो न तयति, ९ क. ख, छ. त. द्‌. °त्य्थः । इन्व्रः°, १. एकादशः खण्डः ११ ] निरुक्तम्‌ । ४११ कणेधात इति वा कणेहतः कान्तिहतस्तत्रैतशराहिका वेदयन्ते त्रिशदुक्थपात्राणि माध्यंदिने सवन एकठेवतानि तान्येतस्मि- न्काङ एकेन प्रतिधानेन पिवन्ति तान्यत्र सरांस्युच्यन्ते त्रिश्षद्‌- परपक्षस्याहोरात्रासिशतपूवपकषस्येति नरुक्तास्त्या एताशवान्द्रमस्य आगामिन्य आपो भतरन्ति रश्मयस्ता अपरपक्षे पिवन्ति तथापि ५ निगमो भवनि यमक्ितिमक्षितयः पिवन्तीति ते पूर्वपक्ष आप्या- ययन्ति तथापि निगमो भवति यथा देवा अ्ुमाप्याययन्तीत्यं- धिगुरमन्नो भवति गव्यधिकृतत्वादपि वा प्रशांसनमेवाभिपेतं स्यात्तच्छब्दवच्वादधिगो शमीध्वं सुशमि शमीध्वं शमीध्वमधिग- वित्यभ्निरप्यभ्िगुरुच्यते । तुभ्यं श्रोतन्त्यभिगो शचीवोभुतगमन १० कपैवजिनद्रोऽप्यधिगुरूच्यते । अभ्रिगब ओहमिनद्रायेत्यपि निगमो वत्यौ ्गुषः स्तोम आधोपः। एना ङगूषिणंः बयमिनरबन्तः । अनेन स्तोमेन वयमिन्द्रवन्तः ॥ ११ ॥ एकया प्रतिधा । काष्वध्य कुरसुनेरियमा्मू । एकया प्रतिधा एकेन १५ | प्रणिधानेन सङृ्णिहितेमैव चेतसा परि्रतीन्रः साकम्‌ । सेधः । कानि पुनः पिविति। सरति । कियन्ति । तरंशतम्‌ । कस्य पूर्णानि पिवति । सोमस्य । रिंगुणयुक्तानि । काणुका "काणुका ” इत्यस्य कान्तकानि । प्रियाणीय्ः । अथवा । सोमस्य क्रान्तकानि । आव्ससमल्य पृणौनीचैः। २० अथवा । कृतकानि संख्छतानि ऋविगमिटिनद्राथमेवर । अथवा । इन्दर १क. ख. द्‌. “यन्तीति ॥ £ ॥. अध्रि; छ. त. यन्तीति ॥ १२ ॥ अभ्नि, २छ. त. द्‌. परदासानामेगमिपेतं. २ छ. सुशमी" पि; द. सुशमी. ४छ. त. द, शचः । अध ५७ भरति । अदट्गूर ल्या; त. भवति । आहृ, ६. ख.७ (११६); छ. त. १३; द.५.५७क. ल. प्रति ०काणुका; १. ज. प्रति- २५ धापिबत्‌; व, ट, प्रतिधा ० पोमस्य काणुङा; ठ. इ, प्रतिति. ८ क. च. ष. क, ट. ठ. ड. माषम्‌ । गायत्री । देन एकम च. "माप “ । एक “गायत्री टेन ९. पर्निधा° ति; इतरेषु ध्रतिधा". १० छ. ख. व. स^ ट. ठ. द प्रतिहिग; च. परि ति. ११ ज, ' अथवा तिना › नात्ति. १२ घ. छव, ट, 2. इ, आविलं षो. १० ४३२ दुगौवायकृतटीकासमेतं [ पर्माध्यये यस्मात्‌ सोमस्य कन्तः तस्मादपिबत्‌ । अथवौ । एमेन्ययेन्दविरेषण- मेव स्याश्न सरोविरोषणम्‌ । भह । कथमिति । उच्यते । भाकणेधातं -पिितीति । याधत्कणे हन्यत इयर्थः । ‹ कणेहतः कान्तिहतः ' । कान्तिरभिखाष इयर्थः । कामः प्रार्थन कणे इति समनाः । कमि % योऽखिहितः सः ' क्ेर्हतः › इष्युच्यते | हतपानाभिढाष्र इयर्थः । एव. मेतत्काणुफेति सरोषिशेषणमिन्द्विरेषणं पानविशेषणं वा सर्वेषामक्िन्मनतर प्रकृतत्वात्‌ । एवं चास्य विकल्यमानस्यानेका्थतापि दर्भितैव भव्रति । यदेतदुक्तमक्षिन्मनत्रे ‹ सरसि त्रंशतम्‌ इलयस्याभियेयविषधप्रष्यापन- भरसक्तमिदमु्यते | ‹ तत्रैतया्चिका वेदयन्ते ' । तत्रतरिमल्िशच्छम्द एतद्‌“ ११ भिषघेयमे्वस्तु याङ्गिका वेदयन्ते कथयन्ति । “सरांसि निश्‌? इत्य- " त्रिदादुक्थपात्राणि माध्यंदिने सवन एकदेव स्य याज्ञकपक्षेणार्थः तानि › इति । तत्र हि माध्यंदिने सवन उक्थ. पयौयासयोऽयन्रा एव भवन्ति । त्रिष्वपि चैतेु दक्ष दश चमसाः । तदभिप्रयिण त्रशत्सरांसीयुक्तं मन्त्रदशा । ते हयत्रे- १५ न्द्रष्य सरका अभिप्रेताः सीधुसरका शछेतरस्य कस्यविश्षत्रियस्य । यानि तन्युक्थसंबद्धानि च सोमपात्राणि ‹ एकेन ्रमिधानेन › परीयन्ते £ तान्यत्र सरा्यु्यन्ते › इदेष याज्ञिकानाममिप्रायः । ' त्रंशदपरपक्ष- स्याहोरात्राज्िश्पवपक्षस्येति नैरुक्ताः ? । नैरुकतीनामपि त्रंश्संष्पापूरणं पक्षगताहोरात्रयोः पथग्भत्रिन पानात्‌ । तत्रैवं सति ध्या एतशवानद्रमखः, । २० चन्द्रमतति मवाान्द्रमस्यः । ‹ आगामिन्धैः › प्रतिपदुद्वितीयायासु तिथि- १ ध. क्ष, ट. अथ धेवमन्यम. २ ग. ज, पा्थनकगे०; च. पानं क श्ना. ३ क. ख. घ. ज्ञ.ट, ठ, इ. षणे वा पान ४ व.द्च.ट.ठ. इ. विषये परा च. 'विषर्थेप ये, ५८. ड, शेयमन्तवस्तु, ६ ग. ज. घ. ज्ञ. ट. ठ. इ. "याज्ञय- स्योऽ०; च. "्या.ज्ञ५ऽ० खथ, ७ क. ख. ब, क्ष, र, ठ. इ. वोऽव्येना१ च. "योबन्दारप्यै, ८ क,ख. ष. जल. द. ठ, इ. परपरि ९ क.ख.ग. ज. निर ००० पानात्‌ › नास्ति. १० व. मस्य आमामिन्यः । चन्द्‌० क्ष, "त्व आप आगामिन्यः । चन्द्‌”; ठ, “स्व जपं आगामिन्य । बन्दर; ठ. इ, “मस्व ९८ आगामिन्य आपः । चन्द, ११७, ट, “भिन्प्रः ४ प्रतिः आपः सकाशः खण्डः ११] निर्‌ । ४२ ध्वागव्छन्तीति। कं तासामिति । इस्यते | “स्म. तश्येब नेरुकपक्ष- यस्ता अपरपक्षे पिबन्ति .› । यथा वैतदेवं भाः ५ तथापि › तयेव ‹ निगमः › ‹ यमक्षिति. मक्षितयः पि्म्ति › इति । बअन्द्रमसमपरपहषे पीला ते सूष्दमयः 'पर्वपक्े पति पुनः ‹ आप्याययन्ति, आपूयन्ति। ५ यथा नैतदेवं तथेषः ‹ निगमः › ‹ यथा देवा अंटमाप्याययन्ति , इति । ‹ यथा देवा अंञ्चमाप्याययम्ति बथा क्षितिमक्षितयः पिवन्ति । तेन नँ इनदरो वरुणो बृहस्पतिराप्याययभ्तु मुषनस्य गोपाः ' ॥ राजयक्षमगृही- तस्य वेसदेव्रनिसस्यते ( मत्रा सं० २।२।७ )। त्रपाम्‌ लिष्ठहतोऽनयाग्याुतिूयते । भथा येन प्रकरेण देवाः सूष्य रः १५ मंड सोमम्‌ आप्याययन्ति पू्पकषे एवमनेन प्रकरिण हे षजमान व्वाकिदो धरुणो ब्रूहस्पतिचैते भुषन्य भूतजातस्य मोर नेरुक्तपक्षायुकृत्यो अप्याययन्तु आयुषा पनेन । कचं | यथ। येन निगमः प्रकरेण ‹ अक्षितिम्‌ › अक्षीणं सोमम्‌ अक्षितयः सूयरह्मयः पिवन्ति तथा घ्वामपि हविदतारं १५ सन्तं पिषन्तु उपजंवम्तु एते देषा इति । येषां तु ‹ यमक्षितिम्‌ › इति पादस्तेपां यमक्षितिमकितयः पिबन्ति स च तामाप्याययिखेवरं योग्यम्‌ । आह । ‹ एकया प्रतिधापिित्‌ " इयेतस्मिनमन्म ‹ साकं सरसि तरिक्षतमिम्डः ' पिवतीदयु्तम्‌ । नैरक्तपक्षेण धीक्तं ‹ तया एताशवन्रमस्य आगामिन्य आपो भवन्ति रहमथस्ता अपरपक्षे ९. नेरुक्तपक्षीयोऽथौऽ- पिबन्ति › इति । तदेतद्क्िषु पत्रेषु बरन्रमति संबद्ध इति पूतरेपक्षः ष परदमने स्मे्ेदमसंबदधं मतीति । ‹ एकया मरतिषापिकन्‌ ' इनरेतस्य मन््रघवन्बलात्‌ । इतर- सिन्‌ ‹ यमक्षितिमक्षितयः पिवन्ति इति रेह्मीनां पानसंयोगोदादिय उभ्यते । न्यते । अरयोऽपि हीन्शब्देनोप्यत एव । ‹ भसव्रादिय २५ [म्ये 3 १९. ई, क्चितणः. २ क. लं. ण, च, अ. यमक्चिति० ३ भ,ज. मो) ३, इं. ^ भः नालि. ४ क. ल. षव, ज्ञ. उ, ठ. ह. सु, ५४. स.ष. कष. ट. ठ. ह. धनेन) च. धनेन | किच, ६ क. ख. व. क्ष. र. ठ. ड. ८) मोस्ति; ष. वंक उ. ७ क. ल. म. ज. प. ट, पातृषु. ८ ब. पीतिम क” जगाने, ९क., ख. षे. स. 2.2, इ, प्रानतवष्वादूदि १०९... १, ष, द, ठ, ड. "उच्यते नाति, ११ ५५ ४२४ , इुगोया्षतरीकासमेतं .{ प्नष्वापे इन्दः › इति है विङ्कायते ८ काठ० सं० २२।२। तै° सं १। ७। ६। )। तदवयवभूताश्च रमयोऽतरादित्येन सह समसिव्थासघ्तुतिभाजः। सरःशग्दः खखव्युदक एव वतेते । ‹ पयः सरः भेषजम्‌ › इत्युदकनामसु पठितम्‌ ( निष० १ । १२ ) । तत्रैवं सति यानि तान्युदकानि सरां ५ प्चदशाहःसंभृतानि साकमवस्थितानि भवन्ति तस्याथेस्योपपत्तिः चन्द्रमसि तानि सुय॑इनद्रो रक्मिभिरपरपक्ष पिबतीयेवमेतत्सर्वमुपपद्त एव नर्तके । ‹ अधिगुः ' ( ४३ ) इल्नवगतमनेकार्थं चै । " अधिगुमे्रो मवति ' । आह । किं कारणम्‌ । उच्यते । ‹ गवि १० अधिष्ृतत्वात्‌ ' । सोऽयमधिगु; सन्‌ अधरिगुि- अध्रिगुमन्त्रो भवति सथः | गवि योऽधिह्ृतो मन्त्रः सोऽ्रिगुः । + अपि वा” गोरनियत्वात्‌ ' पप्र॑ंशञासनमेव ? एतत्‌ । अभिप्रेतं स्यात्‌” । अप्निगुनौम कशिदस्ति दैष्यः शमिता । तस्यैत्रशासनं स्यात्‌ । संप्रषणमियथैः । किं १५ अध्रिगुशब्देन प्रशा कारणम्‌ । ‹ तच्छन्द्वत्वात्‌? । तथा हस्य मन्त्र सनममिपरतं स्यात्‌ स्याधिगुशब्दवध्वम्‌ । वदेतदुपपशचते तद्गतेनैव निगमेन अध्रिगो श्मीच्वम्‌, इति [ मेत्रा° सं ४।१३।४]। हे अत्निगो सवै एव युय शमीप्वं शमयप्वमेनं पद्यमिति । ' देव्याः ईमितार उत मनुष्या आरभध्वमुपनयत भेष्यादुरं ९० आश्चासाना मेषे मेषं प्रास्मा अग्नि मरत स्तृणीत बर्हिरवेनं माता मन्यतामनु पितानु भाता सगर्थोऽनु सखा सयुध्य उदीची; अस्य पदो निधत्तासूयं चकषुगेमयताद्वतं प्राणमन्ववसृजतादन्तरि्मसुः पृथिवी" शरीर- मेकधास्य वचमच्छधतात्पुरा नम्या अपिक्षसो वपामु्विदतादन्तरेवोष्मा्णे | वारयताऽस्ेनमस्य वक्षः कृणुतात्यशसा बाहू शङ। दोषणी कर्यपेवांसा- ६५ छिद्रे रोणी कवपोरू लेकपणं वन्ता षवर्ेतिरस्य बङ्क्रयस्ता अनुषुयो- १५ कख. घर्ष. ट. ठ. इ, “ह › नस्ति. ९ क. खनव. ध्क्ञे। ६। अभि" ग. च।१२। भग्र ४ च, न्तो हि भवर ५, ज, परोानान भित, ६ क. ल, घ. क्ष, ट. ठ. उ. °त्वं षचदेतदुकमुपप) ब, त्वं तं ( यत्त) वेतद व° कम्‌, ७ ग. च. ज, "शमितार आस्लासःना०; घ. ट, द, ड, शमितार (ष. द, हरितार ) भारम. < क, ख. ष, इ, उ, इ, मेषपतिम्यां- ९ ग, श्र, शे स. ष, २.८, इ, मेषं नेदस्तोङ°, एकादसः शण्डः ११ | निरुकतष्‌ 1: ४३५ श््यावयंतदरात्रं गात्रस्यानुनं हृणुताद्वष्यगोहं पार्धिव खनतादस्ना रक्षः तमुजतानिष्टमस्य मा रावि्टोरूकं मन्यमाना नेदरस्तोके तनये रविता ेदधिगो शमी सुशमि शम्यं शमीणम- अधिगुधेषः त्रिगो ' [ मेत्रा० सं° ४।१३।४] इति ्रषः। दहे दैष्याः शमितारः अपि च हे ५ मनुष्याः आरमष्वम्‌ । उपनयत च एनं पशरुमेता मेष्या दुरः । यज्ञगृह- दार इयर्थः । आशासाना; प्राथयमाना मेधपर्येऽसमौ यजमानाय मेषम्‌ एनं पटं शमयितुम्‌ । किंच । प्रास्मा अग्नि भरत । प्रभरतासमै पशवे संहष्य- मानाय भश्निम्‌ । उल्मुकं पुरस्तादवारयतेयधः । फिंच । स्तृणीत बर्हः । अरम पशवे सङग्यमानाय उपाकरणमेतं दभमपास्यतेखधः । क्च । १५ अन्वेनं माता मन्यताम्‌ । एनं संहृष्यमानं माता अनुमन्यताम्‌ । अनुमन्यतां पिता । जाता सगर्भ्यः अनुमन्यताम्‌ । सहगर्भाथः । सहोदर इयथैः। अनुमन्यतां चैनं सखा सयुथ्यः सहयंथचारौ । अनुमतमनमेमिः संइप- यतेखमिप्रायः । किच । उदीची अध्व पदो निधत्तात्‌ । उदक्पाद- मेनं संजञपयतेयरथः । च । सूैप्रमवमस्य चकषुहीससूयेमेव गमयतात्‌ । १५ वातमनु प्राणमनुभजत । असुं शररविधारकं प्राणमन्तरिकमसृजत । दिशः श्रोत्रमन्ववसुजत । किच । उपाकरणेन दण सहं साकमेकपास्य त्वचमा्छयतात्‌ । आष्छतेय्; । ततोऽनन्तरमेव पुरा नाम्या अपि- शसः तस्माच्छसः प्रशस्तापयदेशात्‌ बपामुर्विदतै।त्‌ उद्धत । पिच । अन्तरेव भम्यन्तरत एवोष्माणमस्य शम्थमानस्य वारयध्वात्‌ । श्येन- ९५ मस्य ध्येनाृति" श्येनवर्णं वा पकेन वक्ष उरः कुत । प्रसा बाहू ~ .~-- --- - ----- ~~ ---- --------- १. च. ज, ष, 2. ठ, इ. खच्छमितार; । अभि मीष्वमिति ्रिषः°, २ क, ल. ग. ष. ट, ठ. ड. ज, मेषपतिम्थामाम्याम्ीषोषाम्यां मेष; च भेषपद श यजमानाय मेष तिम्यामाम्वाम्ीषोमाम्या, ३ क. ल, ष, क्ष, ट. ठ. ड. मेन) च. मेत न. ४ अ. शतवारो यूथ, ५ च, श्तीनो" नान्‌, ९ २९५ क. ख, घ. ज्ञ, ट, ठ, इ. “स्ततः ६०, ७ क. लर घ. क्ष" २.२. द, "न्व, सृजत; च, भुज ° न्यव, ८ कृ, सर ष, श्च, 2, ठ, इ. गन्वधतृ °) च, श्र. बू" न. ९, क्ष. 2, ठ. 2. मत । शरीरं यामोषयुद्धाश्छषं पृथिदीमनवदु जत । दिव; च.सुजत“ ब “शप ° ०सृजत, १० म. ज, ष. क, 2, छद" नास्ति. ११५, ज, 'ल्लिद्तम्‌ ; च, शत्खिद्‌ त° ता, १९१, क्ष, 2, ठ, इ, “कृति, १६. ४३६ दुगौचार्॑छृतटीकासमेतं र पवमाष्ययि शटा दोषणी इति बहेःखैतदभिधानमवयवरः । अत्र बाङराब्दः, प्राये- णर्वरागंसयेतैवते । मा अरन्निसंधितो वाह्‌ प्रशस्तौ कुरत । स्वथिया- कृती इयेके । शलाशब्दोऽरल्येोरेव वकते । तौ च शखादोषणी दवणतमर्थौ प्रशस्तौ कुरुत । शकाकाकृती निमौँसौ कुरुतयेके । ‹ व्येनशखकदयप।- ५ कवषासिकप्णेष्वा्ृतिविशेषवचनं प्र॑तिद्धिसामध्योत्‌ › इति हि नैयायिकाः पठन्ति ( जे० न्था० ९ । ६ ) । कदयपेवांसा कच्छपा- विांसौ कुरत । अच्छिन्द्रे श्रोणी अविकटे कुरुत । कवेधरेरू पिण्डर्का्ये अच्छिद्रे एव कुरुत । लेकपशौ करवीरपत्राणीक अष्ठीवन्ता अस्थिसयुक्ते । या एता वच्छ्रयः पशवस्ता अनुष्ठा अनुष्ठा- १० नक्रियया प्रच्यावनसमथयैव प्ैस्यावयत । किंच । गात्रं गात्रम अवि- “ कठं कुरत । ईच । ‹ उवष्यगोहम्‌ › उवध्य यः पार्थिवो गतै रुष्टं संवृणोति तमुच्तरतश्वातवास्य खनत । अस्ना रक्षः संसृजतात्‌ । असुग्भाज्ञि रक्षांति कुरतयधेः । फिच । वनिष्टु ` द्ष्टमारावि्टमा शब्दं करिष्यथ उहेकं मन्यमाना उद्कवत्त वनिष्टु * मन्यमानाः । ईको १५ हि भयेकरलात्तं षट जनेर्िर्यतेऽयमुल्को ऽयमु इति । तदशङ्कयो- १क.ख.घ ट. ठ. ड. ण्वषानौ; ग. ज. थिन; च. चरितो" पानो. २ ग. ज. 'जेकवर्गे"; च. 'वर्वषा) जि (से) कपे. २ क. ख. ष. इय, ठ, ड. “चनं सिद्धसाषनं स्यादिति०; च. त्िदधितपथःत° षिद्धसाधनं स्या; 2, सिद्धस स्यात्‌” परसिद्धिसामर्थ्या०. ४ क, ख. ग. ज. घ. ट. ठ. ह. ण्कुरत । ईच । अच्छिदे" ९० ५ क. रु. गरज. घ. ट. ट, ड. कबषोरू वषा (ग, ज. छवषा › नात्ति ) के गतिषमर्भं ऊरू कुरुत । कवतिग्त्यर्थः । च्यवते कवते गवते इति गतिकर्मसु पाठात्‌ । पिण्डिः; च. कवषोरू-~पिण्डि ०कबषा कषे गतिम्‌ ऊरू कुरुत । ककतिरीत्यर्थः, ६ क. स, ग, ज, घ. ट. ठ, इ. पिण्डिकाख्ये ऊरू अच्छि; च. पिण्डिकास्ये "अच्छि उरू. ७ च, प्पर्णाण्यै, ८ क, ख, च. 2, ठ. ड. संयुक्त ९५ कुरत । षद्व््रतिरस्य वद्‌कयस्ता अनुष्टयो (ठ. इ, अनुष्ठ ) श्यावयतात्‌ । याग. ज सयु. ९व. क्ष. ट. ठ. ड. परच्यावयतात्‌ । परस्या, १० क. ख. छ, ट, ठ. ड. 0पस्यानूने अश्रिक°; ग. ज. मस्या । अबिक°} च "वस्या अतिक, ११ क. स.ध.क्ष.ट.ठ. र. इण॒तात्‌ रुत. १२ ष. श्र. 2.ठ. उ. रुद्धं अरिं ` भूहहि हेवृषो-) च, महु षणो ° वृद्धं अवशिष्ठ गूहति, १३ ध. क्ष. ट.ठ. इ. सनतात्‌ खनत. १४ क. ल. द. वनिष्ठः च. बिहु. १५ ग. ज. उस. १६ म, अ, अर्को) च, सल्को° उ, १७ क, स. घ, क्च, ठ, ठ, उ. (तं › नन्ति, ४९ १८ य, ज, रिरग्यते, एकादशः खण्डः ११ ]} निरुक्तम्‌ | ४२७ टृकसारूप्यादरनिषटमां राविषटयुच्यते* । नेद: युष्भाकं नेतकरम रवे. तृवलुतरषु चं पैम च स्यात्‌ । अरवणशाठं वः पुत्रपौत्रं मैविष्यतीस- भिप्रायः । हे अध्रिगो शमीप्वमेतं पञ्युम्‌ । सुमि शमीप्वम्‌ । वथा चायं सुमितः स्यात्तयैने शमीष्वम्‌ । हे अध्रिगो मा प्रमादं करिष्यथ । एवमतरिमन्‌ दैव्यस्य श्मितुरभ्रिगोः प्रश्ासनभिवेतदुपपते तस्य संबो- ५ जस्िन्रेमे बहूनि ध्यवात्‌ । आश प्रवे यथासंभवं प्ररासनानि प्रश्ञासनानि दष्टग्यानि " प्रास्माँ अश्रिं भरत › इयेवमादीनि । % * अश्रष्यप्निगुरुष्यते ” । अधृतगमनोऽसावियधिगुः । ‹ तुभ्भ॑ श्वोतन्त्यधिगो शचीव स्तोकसे। अपने मेदसो अद्निस्यधरिगुः घृतस्य॑। कविशस्तो वहता मानुनाग। हव्या जषसखर १० मपिर ' (ऋ०्सं०३।२१ । ४)॥ गाथिनः कुशिकपुत्रस्य्षम्‌ । स्तकपृक्ते मिनियुक्ता [ आश्व° श्रौ° | ४] | हे अधिगो अधृतगमन ह शचीव करम॑वन्‌ तुभ्यं त्वदर्थमेते स्तोकाः बिन्दबे। वपामतीत्य शचोतन्ति क्षरन्ति मेदसश्च घतस्य च । यत्य तवैतदवतैते स लं कविशस्त: प्रषारणे कविभिरभिषटुतो बृहता १५ महता भानुना मासा अगाः अगच्छ । आगस चेमानि हेध्या हवीषि -----~ ~~~ ~ - ---~--------------------“ १ कख. ग. ज, ट. विष्ठा. २ क. ख. ष. प्ल. ट. ड. “च्यते । है शमितारः नेदस्तोके तनये रविता खच्डमितारः। मैत; च “थते । = मैत मद (हे शमितारः ने° ); ग. स्यते । नेदरवितर”; ज. “च्यते । नेम्रवितृ” ९ क, ख. ध. क्ष, २, ठ, ड. °त्कर्म कुर्वतां रवे; च, °तकरम दि" कुर्वतां. ४ क. ख. २० घ, क्ष, ट. ठ, ड. रावेतारषत्‌, ५ क. ख. घ. क्ष. ट. ठ, इ, ^च › नालति; च. षं. ६ क, ख. व. क्ष.ट. ड. षः;च. चरवः, ७ च. दतिति मिग. ८ क.ल.ष. ज्ञ, 2.2. ढ. शेन; च. भेत नं. ९ ग, ज. प्रासाः क, प्रासा. अ, १० ग, (जरिगुः | ४७ । दम्यं, ११ गर्ज, निगो शषीवः स्तोकासो । गाथि०, घ. ट. भभिगो ० सषरव मेधिर, १२१. क्ष, ट. ठ. उ. ्वम्‌। २५ विराटृपा बिष । स्तो; च. “स्याम्‌ । तोड़ °विराहृपा तिषप्‌, १३ क, ख. ष. स्च, 2, ठ, ड. ८ हे › नास्ति. १४ क, ख. व, ट. परह्षरणे प्रश्रणे कवि? 2, ड. पक्षरणे; च. पर्षा (क) रणे वि क्षरणे. १५४. §, ट, उ, इ. हव्यानि; क, हष्या* हवी ° नि. 3. ४३८ दुगाभाेहृतटीकासमेतं ` [ पषमष्के यानि स्ताकार्यानि त्वदमेव कषरन्ति तानि जुषस्व संतेवस्व हे मेविर । यहृवजनियर्थः । एवमत्र ‹ अभ्र › इलश्िर्तः। तस्मादपररमिुमु- पपदते । ‹ इनद्रोऽ्यभनिगुरुष्यते › । तस्यापि न कश्चिद्रमनषारवितति । ५ ˆ भस्मा दु भ्र तं रय प्रवो न दमि इ्द्रोऽप्यधिगुः स्तोम मार्हिनाय । ऋचीषमायाध्रिगव ओोहमि- राय नागि राततमा ( ऋ° सं° १।६१। १ ) ॥ नोधस इयर्मभम्‌ । महीनसृक्ते शस्यते (आश्व श्रौ° ७।४) । अस्मे इन्द्राय प्रहि प्र्हृतमि स्तोमं प्रयो न प्रय॒ इव । अननमिव य: १० स्तोम्लृतिं करेति तं प्रहैरामि । तवसे महते तुरावं लरमाणाय + माहिनाय मंहनाय दत्रे | किंच । ऋचीषमाय ऋरदूतमाय स्तुतिसमाय । यावती स्तुतिरुदौयेते ताबनिवासौ भवति माहामाग्यात्‌ । अधिगमे अधृतगमनायाप्रतिहतगमनाय । एवंखक्षणायन्दराय ओहम्‌ अहं प्रापयामि बक्माणि हरवभर राततमा दातन्यतमानि । यौन्यसविवार्हति' तीनीत्यि- १५ प्रायः । एवमस्मिन्धिगुश्षम्द इनद्विशेषणतादिन्द्ामिधानमितयुपपयते । “ आङ्गुषः › ( ४४ ) इल्नवगतमू । ‹ स्तोमः › अभिषेयः। ^ भाधोकः ' इति श्दतमोधिः ` 1 ‹ एनास्गुेणं वयमिन्॑वशतोऽभि ष्याम वृजने स्व्ीराः । तने मित्रो वरणो (ङ्गषः" इयस्य मामहन्तामदितिः सिन्धुः प्रथिवी उत चोः » २५ ( ऋ० सं १। १०५। १९ ) ॥ निष्टप्‌ । ससस्य वित्य वा कूपे परितस्ाैम्‌ । वैश्वदेवस्य चरोभातृषय- बतो याज्येषा । (मेत्रा सं०२।३।२॥४।१२।४ ) अनेन षयम्‌ आधोषणीयेन स्तोमेन इन्वन्त इन्दसंयुक्ताः स्याम । १ ग. ताल्ति । ४८ । अस्मा, २₹ ग, न. तुराय । नोष; च..ट. तुप्य० २५ राततमा, ११. ट. ठ, ड. “र्षम्‌ । नि्टुप्‌ । अदी, ४ क, ल. ष. ठ. ठ. ड, पभरमे) च. प्हरानि° भ, ५ क,ख, ब. क्ष, ट, उ, इ,म. पभा; च, , असिभि° भ, ६ च, कक्पामाय. ७ प, म. द, 2, इ. यानि यान्य, ८ ग, नान्व इत्य, ९ ग, नाधिः ।४ ९। एना, १० ग, ज. °अवन्तोऽभि णम्‌। निह ३०..१. ट, 'ब्दन्तो °इषिषी उत चौ, ११९ ठ. इ. एना्ुकेम अनेन, दणशः- खण्डः १२ ] ` निश्छष्‌ । .. ४३९ बयं च ततो विग शमे एवानवसण्डिताः सन्तः सषीन्‌ भातृषयानौमिम- बेम । तदेत: सर्ममपि मित्रो ब्रणश्च मामहन्त पुनःपुनम्यन्ता पूज- यन्तु । अदितिश्च पूजयतु । सिन्धुश्च पूजयतु । पृथिवी च पूजयतु । उत दयौः पूजयलियतदेवानुत्रतेते । एवमत्र स्तोमोऽपमाङ्गपशब्देनोक्तः शबम्दसाङ््यादर्थोपपत्तश्च । ् ५ “आपौन्तमन्युः, ( ४५ ) इत्यनबगतं पक्षेण चनिकार्थम्‌ । ‹ आप्‌।- तितमनुः › इसबगमः ॥ ११ ॥ आप न्तममयु्तृपङमममा पुनिः शिधीवाञ्छर॑मो ऋजीषी । सोमो विन्ान्यतसावनांनि नावागिनर मतिमानांनि देमुः ( ऋ २. सं° १०।८९।५) ॥ आपातितमन्ुसतममहारी क्ििभमहारी सूमभरारी सोमो बेन्रो या पूनिधूनोते मीति कमेनाम शरमयतेवी श्क्ोतेशजीषी सोमो यतसोमस्य पूयमानस्यातिरिष्यते तदजीष- यपाजितं भवति तेनर्जीषी सोमोऽधापयनद्रो निगमो भदर्युजीषी अज्रीति हर्योरस्य स भानो धानाभेति धाना चाष दिवा भवन्ति १५ फङे रिता भवन्तीति षा बम्भां ते इरी धाना उप ऋजीषं भिन्न- लामित्यपि निगमो भवत्यादिनाभ्यासेनोपहतिनोपथायादतते षभ- स्तिरचिकमी सोमः सदीण्यतसानि वनानि नाबोगिनदरं अतिमा- जानि दभ्नुवन्ति येने भतिमिमते मैनं तानि दभ्नुवनतयवोगेेनम- आप्य विनहन्तीतीनद्रमभानेस्यके नेषण्ुकं ऋ, १९१. ष. 2, 2. इ. इन्तः स्मि शर्वान्‌; च, सन्तः क्वनि पंवाने, २० क्ष, र. ठ. ड. स्यानमिष्याम अभिभर च, स्यानाभि"भ ° प्वाम अभि" ३१, ज, शेम जितीष (ज, रितीऊ) इतेष मषनवानेगेष तवे" ४ ब. पुनमहष्म, ५ $, ख. श्वच ॥ ७ (१६) । जपा”) ब. अपोन्त ग्जापा; ज, क्ष, अपान्त; उ. इ, भवेन हति निहकरीदययों प्वयाप्यये इदस सण्डः 1 आपा, ६ न. कै. ७छ. त. द्‌, ° हिषयद्री पपप्हाती › नति. ८ ह, त. व. भति अनीवी वज्रीति । श्यो, ९ छ, त. व्‌. भन्ति । कुठेर, १० ह, त, द्‌, षा । बना + ९७. ४४० दुगौचायव्टीकासमेतं [ पञचमाधयये त्यपरं ्मश्ाञरु अश्युत इति वा हमाश्चुत इति का । अवै मक्षा रषदाः । अवरारुधच्छ्रमश्षा वारिति ॥ १२ ॥ ईति पञ्चमाध्यायस्य दितीयः पादः । ६ , भपान्तमन्युरिति । वैश्वामिनस्य रेणोरियमर्षम्‌ । ४ आपन्तमनपुः त्रट्‌ । सूपस्तुलेकाहे निष्केस्ये विनिक् ५ ( आश्व ९।८ ) । भौपादितदीतिर तपादितमन्युो शुभिः सं्रमि तृपरुप्रभमी वमपरहारी तैपप्रहारी क्िपप्र- हारी वा सोमो वेन्द्रो वा धुनिः धूनयिता कम्पयिता शत्रूणां पत्राणां वा १० शिमीवान्‌ स्वाधिकारनिनियंतेन कर्मेणा कर्मवान्‌ शरमान्‌ हिंसावान्‌ । क्रजीषी यदि सोमोऽभिप्रेतस्तस्य ऋजीषिलपुप- क ऋजीषी पद्यते। अथेन्द्ोऽभिप्रेतस्तस्य हर्योरश्चयोः ऋज भाग इव्यनयपश्या ऋजीषित्वम्‌। एवमयमरधर्चोऽ- स सोमचन्द्रस्य वा । यक्षिसतु पक्षे सौम्य एषोऽपर्चस्तस्मिन पक्षेऽयं ततीयः १५ पाद्‌ एवं सोमेनाभिसंबन्धयितन्यः । य एवंगुणयुक्तः सोमः सं एतानि स्बांणि अतसा अनुपक्षीणानि वनानि उदकानीतराणि वा ग्रभस्पयाख्यानि स्वेन महिम्ना व्यापोति । स हि तेषःमधिपतिः । एवमेते त्रयोऽपि पादाः । ध व व 4 8 मानानि देभुः, इति। नेनमिन््रं प्रतिमानानि । र रावा चतुधे प्रतिमीयते स्तोत्रा नैनं तानि दभ्नुवन्ति नाभि- 2 प्व मवितु श्ुवन्ति। िं तरदं । अवीगिव तानि उना- नयेव तस्मादिनद्राद्रल्ा तमिन््मप्रप्यैव बिनरयम्ति | नोपमा कुर्वन्ति । स हि तेषां विनाशः । एवमेष पाद देन्ः । एवमुभयप्रधानत्वमस्था ऋचः । आद्याछ्लयः पादाः . १ कतल. ८( १२); उ, त. १४;द्‌. <, २ ङ. य, ध. (ईति०पाद्‌ः" ९५ नास्ति; छ. दितीयः परदुः; त. पञ्चमाध्याये दितीयः पाद्‌;; द्‌, इति नैरुक्तस्य पञ्च २ च. ड. अपा०. ४ च. ठ, ड. विभ्वा, ५ च. अपा; ठ, इ, आपा तितः. ६ च. वपरहारी" शिप; ट. तपर ्चि. ७८. इ. तृप्तप, ८ ष, क्ष, ठ, ठ, ड. (कषिपपहारी' नास्ति; च. क्िोवहेती बी. ९ थ. पष, ट, ठ. ड, मिनिहितिन; च निषि ९. १० ग. ऋजीषीत्वं ११९ ग. ज. ऋजीषं भार. १२-क. लः. शष द, ठ. इ, “अस्प नालति, १३ व. घ. 2. ठ. ड. अलिन्‌) च. तलिन अ. १४ ३९ प. क्ष. ट, ठ, इ. अतपानि, १५ क. ख, ध. जञ, ठ, 2, ड, °वा वनानि वनस्य ददशः ण्डः १२] निरुक्त । ४४१ अथौवमन्यथास्या शत उभयप्रवनतम्‌ । दरौ प्रथमौ पादपरन्धसेन ध्याख्यायेते । तृतीयपादम्‌ कश्य चुप: पादं आदाम्पामभिसंबन्वपरितन्पः योऽयमेवंगु गतरिशिष्ठ इन्र आपादिनमन्यु्तुप्र्र- अथवरघ्या कच हरौ धूनिः शिमीवान्‌ श्मान्‌ क्रनीपी च एव्रमुभयप्रभानलमू तमेतैमिनद्रेपरमावे न प्रतिमानानि दम्नुबन्ति। ५ फितरहि। अर्वगतैनमप्ाप्य मानौनि व्रिनरन्ति। एपमेते त्रय देन्दः पदा दवाव्रयैः चुप । अपे तुतीथः संम्पः ५ सोमो विखान्यतंसा वनानि ईति । यः सोमः स््राण्यनसानि वनानि महिम्ना प्यापरेति यं चतरं न प्रतिमानानि द्नुवन्तितौ तेमिन्र्िदं नाम कुरुतामियाशीरयोभ्या । १० एके › पुनः ' इष्पधाना › एक्‌ ‹ इति › एवं मन्ये ¢ नेधण्टुकम्‌ › भ्यां ‹ सोमकं › इति । तेप्ामिथं योजना । य इनदर अधादितमन्युलुपग्रहदी पूनि शिपीवान्‌ शरदमान्‌ करनी चस सोम इवात्तसानि वनानि इद्‌ सव॑ व्याप्नोति । म चैनं प्रतिमानानि ५ दभ्नुवन्ति । फ तहिं । एनमिन्दमप्रातैव प्िनदयन्ति । एवमिन्पवनेव भवति । एमा ऋ वल्निधा समासार्थो बेद्धतयः । नथःहि माष्यकरेण दितम्‌ । सोमध क्जीपितेपपदना्ममाह सोमध्य कथम जी- भष्यसरः । ‹ यसमह्य पूवमनल्यापिद्यते ! परिम्‌ रसदभ्यदत्तारमतिलियते ‹ तदजीषम्‌ › इयु- १९० ध्यते । तद्धि ' अपार्जितं भ्रति! किग्वमून- छात्‌ । ° तेन › संयोगात्‌ ‹ ऋजीपी सोमः ' उचते । अय यक्षिनन्ने ‹ रेतः ' दोऽ मवति तशिन्पतने इन्र कजं पिवामिधायक एप ‹मम्रो मति) । इन्द्रल् ऋनीपितमनुपपरन मन्यमानो निगमं ईठंतिं । ' ्जीधी वजनी दमलुएवानू कुमी राजौ ९५ ‹ इन्द्रप्रधाना ह्येके -----~~--~~~ ---- --- --- - --- -*-------“-~----------- ` ‡ १ $.स. प... ठ. दं. तमेन" ९ क.य,व.क्चन्ट, ठ. ड, वर्तमा च. प्राव्य-माना° वत. ३ क. स. ग. ज. प. क्ष. ट. 2. ट. चेन) च. व" बन्द, ४ क. ल,ष. रमी, ५ च. एवमि, ६ क.श.व. ध, ट, द. .ड, जितं अपतितं भवति; ज, भिति भः अपवर्जिति, ७ वर" द, ठ, इ, 'दे्रोऽ्बों भरत्येष एतस्ि०, ८ ग. पठति । ५६ । अनी, ९ ग. ज. पृषभसतुरवाद्‌ । जेर; घ, द, वृषभः० एवैने भतसादन्रः, - ३१ ५४६ ४४२ दुगौचायतैरटीकासमेतं [ पञमाध्यत भवे तरह सेौमपावा । युका हरिभ्यामुप यासदर्वाङ्‌ त जपित मान्दे स्वने मदिरं (ऋ० सं०५। ४०।४) ॥ उत्रेरियमाषम्‌ । त्रिष्टुप्‌ । जी- वेण तद्वान्‌ ऋजीभर वञ्ेण तद्वान्‌ वज्री वृषभः वरिता तुराषा्‌ तृणम ५ मिभग्रिता शत्रणां शयष्मी बत्रान्‌ राजा अयिपतिः ¶न्रहा शत्रुहा सोमपा- बा । सोमस्य पतियथैः । य एत्गुणयुक्त इन्द्रः स युक्ता हरिभ्याम्‌ अख्राम्यां रथ॑ तमधिरुदय उपयासत्‌ उपागच्छत्‌ अवाक्‌ अस्मानामिमुख्येन माष्यन्दिने सवने रेतेश्मिन्‌ प्रति । उपागम्य च मत्‌ । मादयतामस्मतप्र्ेन सभिनेदयर्थः । एवमेतस्मिन्मन्त्रे ऋजीषीन्द्र उक्तः । तत्पुनरेतद्जी १० विल्वमिन््ष्य न विज्ञायते केन कौरणेनेलयतस्तदुपपादनार्थमाह ‹ दैयोरस्य स भौगः ! इति । हर्यैरेवाखयोरस्यन््स्य स इन्द्रस्य ऋजीष्ित्वे भागो यषट्ज॑षम्‌ । ‹ धानाश्च ' । प्रसङ्गाद् कारणम्‌ । रक्षित- धाना उक्ताः । तदुक्तं ' हवोर्थाना हरिषतीः › छक्षणयेन्द्य जी- ( मैत्रा० सं० १।३।३० ) इति । तेन हरि- १५ विम्‌ ेङगेन श्र्जीबेण लक्षितलक्षणया द्रस्य कजी- परिम्‌ । आह । ‹ धानाः ” कस्मात्‌ । उच्यते । ता हि ‹ श्र हिता › निहिताः “ भवन्ति ! । अथ । वा › श्राष्रादबतायं ‹ फले › फलके निहिताः ‹ भवन्ति ' । अथवा खले हिता भवन्ति । तत्र , हि ता विसायन्तेऽतिदाहमयात्‌ । यथा ऋजीषं धानाश्च दर्योरश्वयेल्द्स्य २० च भागस्तधैष ‹ निगमो बभ्धां ते हरी धाना उप ऋजीष जिघ्रतामिति ' अत्र ‹ बम्धाम्‌ › इ्येतक्सिन्‌ पदे य एषः “ बस्तिः ' धातु अत्ति † › मक्षणार्थः ‹ स आदिनाम्यःसेनोपहितेनो- ५ बण्धाम्‌ › इति पधामादतते' । भादावभ्यासेनोपश्टधितेनोपधामा- करिथासूपस्योपपत्तिः दलतः 1 तक्रेण निमिचमूतेनोपधाभकारमादतते ९५ दम्पति । ‹ घतिमसोरछि च › ( पा० ६। ---------------» १अ.ज. शह [ ज, हा ] रणे) च कारणेतिति त° मेत्य. दग. जे, « इरपोरस्य ह भाग इति › नाकि, ३ च. भागे पीनां ह्यो" ग ४७. च, क्ष. द. २. इ. श्तयोगेन; ब. °६.गेन° यो. ५ ब. क्ष, ट, ठ. ड. भविति । दति भवन्ति । तंव") =, अवग 258 हिव कन्ति. ६ ग. ज, अदो च, अदा ना, (निं ए ४ । १०० ) इ्यकारजेपः । ततो पैते जस्त च हते बभ्धाप्रिेतदरूपं भवतिः । ‹ धानासोमानामिनदाद्धि च पिब च बन्धां ते हरी धानौ उप ऋजीषं जिघ्रतामा रथ्चरधणे तिष्व । वचा अरिमनिगमे जी पष्छादृषन्‌ पतनी केमीमदथा इसयसिन्‌ सुन्वति षं धानाश्च हर्योरश्च- यजमने तमै किमरास्थाः सुह सुषीय॑ यदस्यागु{ ५ येिनद्रस्य च मागः उवं यधदचीकमतेत तत्तथाभूद्धोतयेनकन्ता- पाप्याये व्रैषः ६६ ) । हाप्योजनाघ्यायं प्रैषः । हे इन्द्र धानासोमानामेतेषामद्धि मश्षय । पि चाध्य हारियोजनस्य सोमश्य। किच । बन्धा मक्षपतां ते तव एतावश्चो हरी रता धानाः । उप ऋजीषं जिघ्रताम्‌ । उपजिघ्रतागृजीप च । आ रथच पणे पित्व जे सोममेते"हे १० रथचर्षणे रथगमेमै । किंच । या पृष्ठात्‌ यदि लां पष्ठेूहमनुपरा्मस्मप- ्ात्‌ हे षन्‌ वरितः पली कमीमदथाः क पीतवाहवम्‌ अतो बरयाश्वमस्य यजमानस्य नाम गृहीता असन्‌ सुन्वति सोमममिषुण्रति यजमाने । ततः सा यदि पुनरपि पृष्छेत्तषे परितुष्टं किमर्थाः किं दस्तवामसि तत्वं तां प्रति बराः । सुं सु्रीयं सष शोभन दीयेमहमहमौ दत्तवान्‌। १५ यङ्कस्य भगु उदुवम्‌ । यदसावनन यहेन मगृणेवान्‌ प्रार्थितवानभू- त्तसप॑महमदां यङ्ग चोकं रवं दीपिमहमदामस्मै । किं बहुना । यथदचीकमत यदयत्कामितवानयं यजमानः फठमस्य कमणः स्मेव तरपरा्वितमेवामूत्‌ । न कशिदप््य मया कामो बमृवेलयभिप्रायः । ह होतस्वमपि योऽयभेवगुणरिशिषट इन्दस्तं सहहिम्थां यजेति । एवमत्र २० ‹ हरी उपञिघ्रलाम्‌ › इयेतस्मादिशेषलिङ्गात्‌ ऋजीषिवमश्चयोरशवयोगाइ जीवं रक्षितरक्षणयेग्दस्थीपपद्य । ~ ~ (= ~----- ~ - ~ ॐ ^ १क.ख. ष, क्ष, ट. ठ. इ. धत्वे इते जत्वे हृते. २ ग. भवति । ५२। षानाः०.२क.ख. धानाः घोर. ४ च. चि ण्व. ५व. ट, ठ. इ. कमी. ९अ. ग््यगुहं उ° र; ह, स्यागुह. ७ म॒ ज. उवृं; च. उद" रु च, ट. उच ९५ मिति शा पाठः, ८ ब. "मोतो; घ, ट. ठ. इ. मलोऽतो. ९ च. एती(वा) ष) नाः १० क, स. द. इञ, 2. ठ. र. मेनं ब. भन. ११३. ख. ब. जञ. र, ट, इ, ध्म आ तेस् । किव; च, ममन । “किंच आतिञ्जश्व. १२ अ. ह. ट. ठ. इ. सुहु निः्ीभातिशयवत्‌ ह्वी शो”; च. एुष्टपुवीरय इह शो निम्तीमातिश्चयवत्‌, १२ ष, क्ष. ट. ठ. इ, कोभनरद द. १४ उ, अगुह, १५ म. ज. हय. 2. द. उदव; च. उदृचं" द, १९ ब. वहस्व". १७ब. गवाऽथा, ६६ ४४४ दुगौचायैकृतरीफासमेतं [ पञ्माष्यय ‹ स्मशा › ( ४६ ) इयनवगतम्‌ । * श्वाशिनी * इलयवेगमः ‹ स्माशिनीति वा › । श्वापिनी अघ्ररिनी शीघ्र + इमशा › इय- म्यापिन कुत्या नदी वा । इमाश्िनी पुन स्याथाः नाड । सा हि ईम शरीरं व्याप्नोति । एवमेतदिह ५ विगृह्यमाणमनेकाथैमपि मवयं | ‹ कदा व॑सो प्रयोगश्च स्तो हय॑तं अव॑ इमशा रध्वा; । द॑ सुतं वातापार्थे ' (ऋ० से° १०। १०५।१) ॥ कुःसपुत्रस्य दुर्भित्रस्यार्षम्‌ । उष्णिक्‌ । एनदरष्य सक्तस्य प्रथमेवेयम्‌ । हे वसे। वसुमन इन्द्र कदा बुन्‌ कले स्तोत्रम्‌ एतन्मयोद रतमस्य १० यजमानस्य दर्तः कामान प्रा्धयतस्वामुपरोत्स्यति इमेव वाः । कुत्प- बोदकं विसर्माणं यद वा । जथवाध्यामिव नाड) शरीराश्रिते रसम्‌। आह । कतमत्पतोजमिति । उच्यते । यदेतत्‌ दीं कते सोमे सत्रा सुतममिषुतं प्रवते वाताव्याय उदकारथमू । एवमत्र सेतनर्ुमि- ध द धानं कुल्याभिधानं वा म+उ्यभिधानं वा शब्दोपपरथपपततेशेति ॥१२॥ १५ + दङमष्य द्वितः पाहः । उर्हयप्सरा उरपभ्यश्चुत ` ऊरुभ्यामश्ुत उसरी वाऽस्या अप्सरा अप्तारिण्यपि बाप्स इति रूपनामाप्सिरप्सानीयं भव- त्यादशनीयं व्यापनीयं बा स्प दश्रनायेति शाकपूणियदप्त इत्य्‌- २० भक्स्याप्सो नामेति न्यापिनस्तद्रा भवरति रूपवती तद्नयात्तमिति । वा तदस्य दत्त्रतिं बा तस्या द्नान्म्जराबरणयोरेतश्रस्छन्द्‌ - तद्भिवादिन्येष्भ॑वति ॥ १३ ॥ १. मासि. र्‌ ग. "त्येव ।५३। वदा०. ३ गरज. ह्येत आ 1 कुत्स; च. 2, इव॑त० । इुत्छ०, ४ क. ख. प्प्याय । इति । ङु?) च. “प्याय । ईति । ङ°. ९५ ५. ट, ठ. ड. अग्मन्‌. ६क. ख. गन्न. प. क्लन्ट. ट.ड, द्वतः कामयतः कामा) च, हर्यतः -कामा" कामयतः. ७ क. खघ. क्ष. ट, ठ. ड. नार्वा; च. पदी वान्नाईद. ८ म, ज. सोमे सुते; च मे. सतं ९'घ. क. र. ठ. इ. एवमेतत्‌ रम”, १० ऊ. ख. ष. क्र ट. त्येतनाङ्य्भि". २६क. खन वर स्न, ढः द, ‹ नाङ्धमिषानं › नास्ति. १२ क. स.८(१२) । इति निश्क्वृक्ती दुकतभाध्यायस्य दि) ग, १४; ठ. इ. शेति ¦ इत दृशमाध्णयस्य दितीयःपादः। हारि निरटीकायां परमाध्यये ददन्ञः रण्डः) पर क्ञर ट. 'श्विति दृशंमाध्याव- स्य"; च. ज. अङक नात्ति, १२ च. प्द्ः समाप्तः १४. ल, १८१३१) ` ३३ छ. त. १५; द्‌. १, # ध ~ ~ --~~ ~= योदश खण्डः १३ ] निरुक्तम्‌ । ११ ४ उर्वशी › ( ४७ ) इलनवगतम्‌ । ‹ अप्सराः › इयभियेयवचनम्‌ । ८उरभ्यश्ुते, इति ब्युयत्तिः । उरु महयशोऽभि- व्याप्नोतीति । अथवा ^ उरुभ्यां ? मेथुने र्मे पुरुषम्‌ ‹ अन्ते › व्या्नोतीति ॐवशिन सती उर्वशीयुच्यते । अथ "वा उरः” महान्‌ अस्याः वः › कामः | सेयमु- ख्वशिनी सदी उशशव्युच्यते । एते शब्दसमाधयः । अधुना अप्सराः › इत्येतं शब्दं समास्यानप्रसक्तं निन्रैवीति । आह 1 ‹ अप्सराः ' कस्मात्‌ । उच्यते | सा हि (अपसारिणं)! भवति । सपः प्रति अप्सरा इलध्य च॒ नित्यमेव सरति तत्प्रमवत्वात्‌ । तदेव त्याः परियमुदकं तप्मदरप्तराः । अथवा मद्व: सूते- लप्सराः । ' अपि वा! एव्रमप्यन्यथा स्यत्‌ । "अप्त इत्ति" एतत्‌ ^ रूप- नाम्सतिः' प्रतियेधपूस्य प्तः भक्षणायस्य । तयथा । ‹ अप्सानीयम्‌' अनदनीयं "भ्रति! । न हि तद्भश्यते | फ तरह / 'आदैनीयं' तदाभि- ख्येन स्थिवा द्वयमेव भवति चक्षपा । न पुनुसेन भक्षयितन्यमिसथेः । ‹ व्पापनीयं व्रा › | व्यापनमति | ‹ आश्र व्यतत। ' (भा० ५॥। १४)। तद्य बा जप्तः। तदवि नायनेन रश्षिनामनः प्र्याधाना्थ म्यापयितभ्यं भव्ति । ' स्यं दर्ीनायेति शाक्रपृणिः ' आचार्यौ मन्यते । न द्येन द्रस्प्ट दर्शनाय । पि तार । स्य्टमबसयः । "यदप्स: इलयमश्चस्य' । पुरस्तः- क्तम्‌ ‹अपि व्स इति रूपनामम्धाते;' । न हि तद्वक्ष्यते । फं त । द्यते तदिति । तत्र । अभक्षस्य ' भम्सशम्द्वाच्यलप्रद्यापके एप निगमो * यदेन्मा वयं यद्प्तशकरमा वयम्‌ › इति । धयद्‌ प्रमि यद्‌ रण यत्समायां यदिन्दिथे । यदेनश्वहृमा वयं मप्स इलभक्षस्य॒यदन्सथृमा वयम्‌ । यदेकस्वापि षमेण्यतच्तदव- यजामहे साहा! ( काठक सं० ९। ४) इति वर्णप्रधासेयु करम्भपान्रहवने पलीयजमानवेरमन्नः ( मान° ्रौ° १।७ 9) | यद्‌ प्रमि वये किविदेनश्वषम यथारण्ये य समायां यर्चन्द्रिे प्रजनने निभित्तमृते सति यच्वान्यत्रापि कचिद्‌ प्रामादिभ्यो वयमेनधहम (उवौ, इयस्य- व्युत्पत्तयः कृतवन्तो यस्चान्तशचङम यदभक्षयम्षरणं छृतवन्तो व^ किंचित्तत्तेन।$ेक- ---~--“~- = = १७. ल, च, उवा. २क. ख, घश्च. ट. 8. दइ. एता, २ क.स. ष. 9 © ह, 2, ठ. इ. तदचप्या; च. तयथासस्वा द्य, ४ च पुन भक्ष ठुसन भ, ५ गज, ज, आपू. ६. कष. २, त्यन्त, ७३. कमक्षः श्य ४४५ १०५ ४५ २७० २५ ३). ४५६ दुगाचायैृतदीकासमेतं { पक्माष्ये प्रकारमेकेकस्याप्यावयेश्वेतसि निमित्तमृतमुत्पननं विचित्‌ यदेकस्यापि धर्माणि यद्धं तदनेकषकारमेकैस्यावयोः धमैणि करमेणि निमित्तभूतं भ्व सह- छृतं यस्च पुथक्‌ कृतं यस्च मानसं यच्च शरं तस्य स्ैस्याप्यनसोऽस्मा- कमवयजनं कृत्वा ततोऽवयजैनमसि मरतां हे हविः करम्भपाश्रस्य । ५५ '"प्रपासौन्‌ हवामहे महतः › इयतो विशेषरिङ्गान्माङ्तलमस्यार्भैवस्येत्‌ । यत्‌ ‹ भप्सः › इलेष शब्दोऽभकषस्पाभिषायके दृटप्तस्मात्साधृक्तम्‌ ‹ भषि वप्त इति सूपनामाप्सातेः › इति । अधुना यदुक्तं “ग्यापनीयं वा ' इति ‹ अरु वातो " इलस्य वाप् इति तस्याधप्रयापकं निगमं ब्रीति “भप्से। नामेति व्पापिनः ' इति। १० यथ्रोपिरमिन्यात््थस्तस्यप्त इयतदरुपनाम भवति तथेष॒ निगमः ॥ परथिव्याः पुरीषमश्ष्सो नाम तां त्वा वि जस्मिजनिगमे अमिगृणन्ु देवाः । स्तोमपृष्ठा घृतवतीह सीद न्यापिनयर्थेऽप्तः परजावद द्रविणा यजल्राशचिनाधूयू सादय्ता- भिहत्वा? [मैत्रार सं०२।८।१ ] इति। १५ अक्निचयने द्वितीयायां चितावाश्िन्यो नामेष्टकास्त.समेकस्यामयमुपधान- मन्त्रः [ मान श्रै० ६।२।१]। पृथिव्याः पुरीषमि पूरयित्यसि हे इष्टके अप्त नाम । तां त्राम्‌ एषगुणयुक्ां सती, निचे सर्वै मभिगृणन्तु अभिषटवन्तु देवाः । जिच । सा तं स्तोमपृष्ठा देमैर्द्‌॥ शतेन स्तोमेन खषा धृतवती उदकवती उदकेन संशेपरिता इहाप्निचयने असीद्‌ । पिरच । ९० असन देवो अध्वथू सादयतामिह लाम्‌ । तौ हि विजानीतो यथा लं १. मेेस्या केक, २ ग. ज. घ. ठ, ठ. ङ, ग्यवनं, ३ च, भज्ञनमापिः अबदजामहे दिनाशयामः । अवपूर्व यजिनरिनार्थः. ४ ष. सल. ट. द. इ. "पात्राख्य । अवयजामहे किनाशयामः । अवपूर्शो यजिनाशनारथः । पदा. ५, क, ट. प्पास्यान्‌, ६क ल. ष. जञ. ट. ठ. इ. 'स्यायद्ीयते; च. '्राण्यवस्मत्‌ ९५ स्यते. ७ क. ल. घ. ब्म. ठ ठ. "भक्ष्यस्वा. ८ म. च. ज, आप. ९क. ल. घर क्ष. ट, गयस्य स्या) च, वथः स्य; ठ, इ, र्थ्य व्यापकं, १० ग, ज. “परोत. ११ ग. भवति । ५४ । एृथिन्पाः० ज. भवति । पृथिन्याः. १२ ग. मज. “स्याप्सो°} च. “मस्यःप्सो° स्य. १३२ ग. ज. श्वभिः; ब, ०३ऽअभि-, १४१. ज्ञ, ठ, ट. इ. किंच । अस्मे अस्मम्पं प्रजावत्‌ पजपोत्रादियुद्धानि बरतिष् उअबिणानि षनामि आग्जख शतो ३९ । वमतिदाना्ः। डव ॥ अन्द; इ रिष । = मन्दि" अषू०ः ० दुरनिर्थः | दष, ` अतुः खण्डः १४ ] निरुक्तम्‌ 1 ४४७ सादथितन्येयमिषायः । एवमेत व्य.दययस्याप्त इत्ुपपयत इह भक्ष णाथौसंभवात्‌ । एवं ताबदप्तरा शत्यस्याभिषानस्याप्प इलययमेकदेश उ प्पादितः । अधुना ‹ रा › इयेतैमकदेडमुपपादपिष्यनाई । मल््थे रा ‹ तद्वा भवति शूपवतं › । र मलर्थे । तन्वैः- १ श्ब्दव्रध्यिन रूपेण तद्रती स। भवत्यप्राः | “तदा भवति, इयेवमुक्तेऽपि सति रेफस्य मत्वैता न गृह्यत इति मन्यमानो भाष्यक्रारः स्पष्टमेव मतर्थमोह "तदा भवति रूपतरं › इति । स्यसयुतेयः। तस्या एष सरवेयोग्रिद्रपः प्रतिविरिष्टं रूपमियमिप्रायः। भय (वा ! एष मन्यथा स्यात्‌ । ‹ तदनया ' भरप्ःशब्दवाथ्यं १५ अथवा 'आदने' रूपम्‌ ‹ आत्त ' गृहीतमेव कुतधित्‌ । एतसिन्‌ पक्षे रा › इल्ययमाद्‌ानार्थः। भय ष्वा" एमन्यधा शपात्‌ । (तत्‌ › भप्तँःशब्दवाध्यं रूपमतिरिक्तमिव ई दलं विधत्रा । तथाहि तत्तस्यामतिशयेनानपायि च रक्ते | एतस्षिन्पक्षे "रा? इयं दानार्पः । १५ ‹ तदाः › एवंगुणविशिष्टाया उवैश्या भप्तरसो ‹ देनाम्िशरावर्णुयो रेतशचछ्कन्द ! स्कभेम्‌। (तत्‌ तस्यर्थ्य 'अमिवादिन्येषा ऋग्भवति१॥१२॥ अथवा (दनि! उतासि भेतराबरुणो सिष्ठो ब्रह्मन्मनसोऽधि जातः । ्रष्तं स्कं बरहमेणा द्धन विनवे देवा पुरे त्वाददन्त [ ऋ २९० सं ७।३३। ११] ॥ अप्यसि भैतरावरुणो वरिष्ठोैदया अद्मन्मनसोऽधिजातो द्रप्सं समं ब्रह्मणा दैव्येन द्रप्सः संभूतः १९.ख. घ. इञ. ट. ठ. ड. मवपिन्यार; ब. "मव म्वा बपि््या, २ क. श. ष. हट. ठ, ड. प्यते, मासि. २ क. ल. च. कष, ट. ठ इ. तेनाप्तश" ४ क. ल. द, क, ट, ठ, ड. शवास्यन्देन; ब, "व्येव" चते. ५.क. त, ९५ # यवुकतं स्प; ष. क्ष. ट. “माह यदुत स्प} च. ग्राह । तैं अकति" यदुत, ९७, ल, इ. क्ष. 2, ठ, इ. च. अप्स. ७ ्वहु पृस्तढेड “ अप्परद” » हति, ८ च, क्ल. ट, उ. द. अस्य; च तस्ये" अ. ९ ठ. इ. कनं स्वलितन्‌ + १४ ७.ख. १८( ११) ब. ५५१५; ३. इ. १३२८६, अहो नाति ) इति नेदकतभाग्े प्वाय्यायस्व [ इ, “व्माप्या स्य, नास्ति ] बयो दशः (ड, १२ ) | खण्डः, ह ४४८ दु्गाचारयकृतरीकासमेतं : . [ पवमाध्याये प्सानीयो भवति स्व देवाः पुष्करे त्वाधारयन्त पृष्करमन्तरिकषं पोषति भूतान्युदकं पुष्करं पूजाकरं पूजयितग्यमिदमपीतरतपुष्कर- भेतस्मादेव पुष्करं वपु्करं बा पुष्पं पष्पतेषैयुनं॑बेतेः कान्तिवा भन्न वा \॥१४॥ ॥,। [1 ४ उतासि मेत्रावरणः, इति । वसिष्ठस्य सपु्रघ्येयमार्षप्‌ । तथेत सतुतिरिन्रस्य वा । “उत, इत्ययम्‌ प्कपि, शब्दार्थ वतेमानोऽप्यायामृचि ये जन्मनी बसिषठस्योक्ते ते समावयति । सा वुनरियमृक्‌ । ‹ वियुतो डतिः परं संजिहानं मितरावद॑गा यदध्वतां ला । तत्ते जन्मोतेकं बसि- १० ध छटागस्यो यच विश आजर । ( ० त° सस्यामृवि वपिष्ठघ्य ७।६६।१०)॥ युतो अतिपः प्रकाशः । वे जन्मनी उक्ते। ते तस्मात; अधिकं संजिहानम्‌ उत्तिष्ठन्तम्‌ । ‹उत' शब्देन लक्षयते जायमानमियर्थः । मित्रावरुणौ देवरौ यदपश्यतां लला तत्ते तथ जन्मैकं हे वसिष्ठ । अपरि च। १५ यामगस्यो पिश आजमार्‌ | अगस्य ऋपिः विशो मनुष्यान्‌ प्रति मतु- ष्यटोकम्‌ अजमार आहृतवान्‌ तत्ते तव द्वितीयं जन्म । ` उतासि पि चाति भतरव्रहणः हे वसिष्ठ । कथं पुनमतरावरगः मित - वरुणये रपनेऽपि । मि संवरण । नेुष्यते | उश्याः सकिात्‌ ह बर्न्‌ ९० उथैस्या दरीनान्मत्रा- मनेभिष्यानमात्रादू्न्नः। नेष्यते । क तहि । रुणयो रेतश्च्छन्द । द्रप ञ्ु्मुैशी दश्ीनात्‌ स्कन्नं मित्रावरुणयोः । तसद्रेतसे। वसिष्ठे ब्रह्मगा देयेन देवानां स्मन ऋषुजु समाद्ये - जातः ग स्तुवन्टो विवे देवा मा एलद्रूनौ पतेदिति कुम्भ “ स्योपरे पुष्करे उदके अन्तरिक्ष वालं तेन छ्यकेग ९५ सहेकतामुपरगतम्‌ अदद्न्त । अधारयन्तेव्य्थः । एवमेत्िन्‌ द्रप्सं छन्‌ ? ` इयेवमादिना संबन्धेन ‹ उवैशी ” शब्देन अप्रा उच्परत इ्युपपयते । ` १क.ख. २८१४). छ.त.१६;द्‌ र.गं ज. पुनल्यियमरक्‌ (ग. भ्ुक्‌ | *५६।). ग. ज. ज्योतिः परि निहानं । वियु”; च. ट. ज्योतिः० जभार, ४ क,ख. च. जल. ट. ठ. ड. गविद्युतो विहेबेण योते देदीप्यते इति विव वैरी तस्या ज्योतिः प्रकाशः”) च. बिधुनः ज्यौ र्षः" विरेवेण ° ज्योतिः. ५ इ, ११ इ. संबपगेन, -"=---~-- - - चतुरश सण्डः १४ ] ` निर्‌ । ४४९ रदेण किर तेजसा निर्दशो षसिष्ठो मित्रपरिगहीतायापु॑श्यामुष्पननो षरगतेजसो ज।त इति धरणे श्रयते । तदपयुपक्ि तव्यम्‌ । अनेकविधो हि मन्त्राणां विषयः | व्रति एस्ययमार् युष्मद शत्र प्रयोग ‹ उता्ि इति । तदेतदिरड धमिव र्यते । नैतद्धिशदं नियलान्मन््राणम्‌ | 4 साह 4 रेतः कस्मात्‌ ‹ द्रप्छः इत्युष्यते । स हि रेतःसंक्षके। रसः पुरुषस्णङ्गादङ्गात्‌ स भतः ब्लौयानेः ‹ प्सानीयो भवति › भक्ष्णीयो भर- णीयश्च | ९ प्मतिभरतेश्च यथासभवं ्रप्त, इयेष शब्दो द्रषम्यः | पुष्क- रशग्दोऽनेरूाथ५ः। तमिह प्रसक्तं ध्याचष्टे | 'पुष्करमन्तरि्षम्‌' । तद्ध "पुष्णाति भूतानि ' अवकाशदनिनोपएकुरत्‌ । ‹ उदकम्‌ ” १० पष्डरशम्दस्याथो अपरि ‹ पुष्करम्‌ › । तेन हि पूजा कियने देवादि° निभैचने च भ्यः । ततपूजाकरकत्वासुष्करम्‌ । अथवा ^ पूज बितष्ये, एजनार्हमात्मन एवेति पृष्करम्‌ । (इद मपीतरत्पुफरम्‌) पनम्‌ ‹ एतस्मदव्र › करणात्‌ ‹ पुष्करम्‌ › इयुष्यते । तदपि हि पजकरणं पूजयितम्यं च शोभनतात्तस्य । भथ "बा पष्क! १५ तदिति " चुष्करम्‌ ! । भाबद्े हि तस्मिन्‌ वपुष्मान्‌ भवति । पग्मपरसङ्ग- सपुष्यशब्दं निराह 1! पुष्पं पुष्यतेः › इति । पृष्पपिनिकतनाथैः ( भा 1 १६) । तद्धि विकसिते भवति । वसिष्ठस्या वतिष्ठश्च सेयेध्यत इति कथम्‌ ‹ वयुनम्‌ › [ ४८ ] अनेकथमनवगतं च । वेतेः, ईति भतुनि- देशचः , भनम्‌ इति न्याच्यम्‌ । 'कान्तिवो' अभिषेया शर्ञा बा" ॥१४। ९* क. ल. ष. जञ. ट. ठ. ड, पुतणात्‌. ९. स. ध. ल, 2.3, 8. ग्यनुपरस्य) ब. "थाममु 5.० दष. क्ट. वड तमतः, ४च, यानिः° मेः. ५ क. ख. घ. क्ल. ट. ठ. द. (जाकलत्वा) च, (जङ्‌ (क) रत्वा क (ण). क. व. ष. सर. ठ, द, ' पुष्क › नस्ति) च. दुष्ट ७९. त-प. क्ष,ट. र, ह, गजके; च. गजह्धरणे क, < प. क्ल, ग. ठ, इ, पुष्कः) च. तृक" षु. ९१. स. ट. ठ. ह. पुष्क ब. व्क, १० क. य. २८१४) ग. २; ठ. ड. १४। हति निर्करोकयं पणाध्याये तुरः सण्ड ; इतरेण लि, ` ९४ ५७ ४५० दुगौचायकृतटीकासमेतं ` ` [ पमाध्याये स सइत्तमोऽवयुनं त॑तन्वत्सूरयैण वयुन॑वच्चकार । स ॒तमोऽ- भब्वानं ततन्वत्स ते सूर्येण रज्ञानवच्चकार ' बाजपस्त्यं बाजपतनम्‌। सनेम बाजपस्त्यमित्यपि निगमो भवति' वाजगन्ध्यं गध्यत्यु्तरप- देम्‌ । अश्याम वाजगन्ध्यमित्यपि निगमो मवति' गध्यं गृह्णातेः । ५ ऋञ्ना वाजं न गध्यं युयुषनित्यपि निगमो मवति' गध्यतिर्भिश्री- भावकम । आगधिता परिगधितेत्यपि निगमो मव्रति' कौरयाणः कृतयानः । पाकस्थामा कौरयाण इत्यपि निगमो, भवाति # तौरयाणस्तूणेयानः । स तौश्याण उप॑ याहि यज्ञम्‌ । मरुननि- रिन्द्र सखिभिः सजोषा इत्यपि निगमो भवत्येहयाणो दईीतयानः। १० अनुष्ठुया कृणुहयहैयाणेत्यपि निगमो भवति ` हरयाणो इरमाण- यानः । रजतं हरयाणं इत्यपि निगमो भवति । य॒ आरेतः कर्मणिकर्मणि स्थिरः । भतयृतः स्तोमान्‌ ब्रमदी बनदतेमदुभाव- कर्मणः ॥ १५) ॥ १५ ८ स इत्तमे।ऽबयुनं तंन्वतसुैण वयुनवच्चकार । कदा ते मतौ । अगृत॑स्य धमेय्॑षन्तो न मिनन्ति स्वधान; ! वयुनश्षब्दस्य (ऋ० सं०६।२१।३)॥ भरद्ाज- प्रयोगोऽथैश्च स्यम्‌ । त्रिष्टुप्‌ । देने सूक्ते । व्यय दशरा- त्रस्य नवमेऽहनि मरुत्वतीये शाखे शस्यते २० (आश्व० श्रौ ८।७ ) । त्वमेवेगुणक्िशिषटो हे भगव्रनिन्द्र। यथागुणं घामवोचाम । स लमेतच्छवैरं तमः अब्रयुनमू अप्रजञानठक्ष गं ततन्वत्‌ । कषमेवैन लोकं सेन प्रकारापेन स्पेण संतनोति । सूर्येण वयुनवत्‌ । प्राणो हीन्दपतस्म्मूयं उदेति । " , परणद्रा ए उदेति प्रणिऽस्तमेति ' ( बृ० उ० १।५।२३) इति ह्म्‌ । तस्मा- ~~~ १क. ख. छ. त, द्‌. अत्र करिरमो वर्तते. ९ त. तूर" तो; वु, तूर. २ क ल. छ, त. द्‌. गिरामो नास्ति. ४ छ. त.भवति । अह्व. ५ क. ख. ३ (१५) छ. त. १७१ द्‌. ३, ६ म. ज. ततन्वत्‌\ भए; व. ट. ततन्वत्‌ भन मिन. ७ ठ, ड. न्यब्दस्य. ८ म. न. स एवमेवं लोक. ९ क, ख. ष. ष ट. ठ. २९. इ, ‹ स्पेण › नास्ति; च. हेण. १० घ. ट, ८ इति › नालति. पवद: खण्डः १५] निरुक्तम्‌ । । च प्राण इन्द्रः सूरयस्योदयहेतुः। स तं सू्नदरमयसतेन सूर्येण वयुनवच्चकार । एतजगञ्ञानवत्‌ करोति । तस्मात एव्र एतरसुच्यते । सूर्येण शमेत- जगद्वयुनवसपर्ञावचकार । कृतवानसीलय्थः । यस्वमेवंपरमावस्तप्य ततर कदा कस्मिन्‌ काके मतौ मरणधमौणो मनुष्या अमृतस्य अमरणधर्मिणो धाम स्थानं इयक्षन्तो यष्टूमिच्छन्तो न मिनन्ति न श्रयन्ति हे स्वधावः ५ अन्नवन्‌ । सदेव तवापरक्चि४ स्थानम्‌ । कृतावका।शस्त्वं यङ्ञेष्वि्य- भिप्रायः । एवमिह (तमस्ततन्वतसूेण वयुनवच्चकार › इयनन संबन्धात्‌ धवयुन' शब्देन प्ज्ञानशच्यत इत्युपपत्तिः । कान्ययेवमपि कचिदुपेश्यम्‌ । इहैव वा पक्षेण योग्यम्‌ । ५ वाजपस्यम्‌ ' [ ४९ ] इयनव्रगतम्‌ । ‹ वाजपतनम्‌ › इत्यव १० मैमः । * तं स॑खायः दररच युयं वयं च॑ ¢ वाजपृस्यम्‌ ! सूरयः । अयाम वाजगन्ध्यं सनम वाज॑प. इयस्य स्यम्‌ ' ( ऋण सं० ९ । ५८ । १२)॥ पावमानी सौमी । अम्बरीपश्ं रजिश्वा च सुक्तं दशतुस्ततरैषा । तमेनं सोमं हे सखाय ऋलिज पुरे।रचम्‌ अग्रतेदर्तिम १५ ययं बयं च संपृ्ताः सन्तो हे सूरयो मेधाविनः असयाम व्यायाम वर्य वाजगन्ध्यं प्रतिविशिष्टानसम।नगन्धम्‌ । अथवा वाजग्रहीतारम्‌ । अथवा वाजसंमिश्रयितारम्‌ । फिच । सनेम संभनेभहि वाजपल्यम्‌ । अन्नमतद्‌- स्माकमिति मन्यमानाः रैन्तो यमामिमुस्न देवाः पतन्ति गच्छन्ति स बाजपस्यः सोमस्तं नियकारमेव वयं भजेमहि । एवमत्र शब्दमारूप्याद्‌- २ ोपिपतेथ ‹ वाजपरस्य ` शब्देन सोम उक्तः । ‹ वाजगन्ध्यम्‌ › (५०) इयेतदपि पदमेकपिननेव निगमे निरक्तम्‌ । ८ वाजगन्ध्यम्‌ ? वरं समाम्नायानुक्रमनिपयसः । ‹ वान तस्मिनेव निगमे पस्य वौजगन्ध्यम्‌ › (निघ० ४।२९) इयेष समाम्नायानुकरमः। निगमे पुनः ‹ अश्याम २५ वाजगन्ध्यं सनेम वाजपस्यम्‌ › इति । __ १क. ख, व. ट, ठ. इ. 'द्रमथत्‌ तेर, २. ज, त्वभेतद्पुनवज्रकार, १ ग. णामः । ५८ । तै. ४ ग, ज. पुरोठचं । पाव; ष ट, पुतो$चं गवाजपर्त्पम्‌, ५ क. ख, घ, ज्ञ, ट, ठ, इ. “च” नासि. ६ क. लधन क्ष ट्ठ इ. ग्दीप्तम्‌, + ७. द्य, ट, ठ. ड. पन्तो? नास्ति; च. सन्तो" ८ रक्ष. ट्ठ. ढ. बभे; च, -भजेः सं. ९ ग. ज. वाजगन्ध्यं नास्ति; च. "पाहो बाजपरतयं । वाजगन्ध्यं सनेम° इत्येष समाम्नायानुक्रमः । तिमे पुनः अरयाम वाजगन्ध्यं १३ ४५२ दुगाचर्यङतरीषासपेतं [ पथमाष्ये दे ° भेग्यमू › ( ५१ ) इयनवगतम्‌ । ‹ प्हणीयम्‌ ” इयर्थप्रतीतिः । ° याति वुर्सिन रैरथमवलुस्तोदो वात्य हर्योरीरौनः । करज वाजं न गचयं युवुषन्कर्िरयदहन्पाीय मूषात्‌ › [ ऋ० ‹ गध्यम्‌ › इत्यस्य सं° ४ । १६। ११ ]॥ वामदेकस्यार्षम्‌ । ५ रे । बिष्टृष्‌ । अहीनरसक्त चतुर्वि उक्ये माध्यन्दिने सवने चैत्रावरुण्येयं सले [ जश्च श्रै ७।४ } हे भग- वनिन्द्र यासि कुत्सेन ऋषिणा स्तूयमान अथवा कुत्सेन वज्ञेणाम्युदतेन सरथं कषमानगमनमभिर्ैहनं रथमारुह्य अथवा सरथं रथसंयक्तं परानीकम्‌ अवस्यु: रिक्षिषूरामीयान्‌ मिमर्दिघ्रध परक्रीयान्‌' तोदः १० तुन इव केनचित्‌ वात्य जवेन यासि । तथापि च गच्छन्‌ हर्योः अश्वयोः ईशानः ईसवरः। न धावति त्वय्यन्यतत ए त्वामृहतुः । स तव॒ क्रज़ञा ऋजुनैव मर्गण न काचिदन्यां गति धावमानः वाडंन ष्यं वाजमिव ग्रहणा मोक्तुभाभिशुख्येन युयुषन्‌ पुनःपुनः संमिश्रयि- ध्यन्नातानं शतुभियुद्धे कतिः क्रन्तदकनोऽसंमूदर यदहन्‌ यस्मिनहनि ९५ पाथीय पारणाय शत्रगामुपरि चेतः करोषि पारयितन्या मयैत इति ति. नेवाहनि तान्‌ सवीन्‌ भूषात्‌ । अतिक्रम्य वतैस इत्यर्थः । परगृह्य त्ययेरकषदयक्रामदि्येते मूषतेरथौः । एवमस्मिन्‌ शब्द्सार्स्यादर्थोपपत्तेशच ‹ गध्यम्‌ › इयेष शब्दो ‹ गृह्णति; ' इत्युपपद्यते । ‹ गव्यतिः › [५२ ] अप्रतता्थः । स पुनरेष मिश्रीभावक्मा › । ९० ‹आग॑षिता 'वैर्गधिता य। कंशौयेव जङ्गहे । दद॑ति महयं यादुरी याशूनां भोज्यां शता › [ ऋ० सं° १। ‹ गष्यतिः › इयस्य १२६ । ६ ) ॥ भवयब्यस्याम्‌ । आगधिता आगृहीता आमिश्रितौ च । परिधिता च परि- मिश्रीकृता । बाह्म्यो मया प्रिष्वक्रेयर्थः । या कशीकेव । प्रतिकं १ क. त. च, गन्व्यम्‌, २ य. ®तीतिः। ५९ । याकि. १ ग.ज. स्थं । वाम; घ. ट. सरथमदस्युः पर्याय मूषात्‌ ४ ग, च, ज, “सुरे च चतु, ५ क. ख. ष. सल. ठ. ठ, ड. राज्ञे शस्यते. ६ ग, ज. स्मानमभिव०. ७ क. ख. „ ष. क्ष. द, र, इ. वहनरथ० < ग. ज. °न मध्यं [ ज. मंष्यं ] मन्ध्यं वाजं. ९ क,ख... ठ, ठ. ड. "एवमेतस्मिन्‌; च. ०९वर्मेसिमि मेत. १० ग, अ, कर्मा । ६० । आग०, ११ ग, ज, परिगपिता । भाव०; १, व. पररिगि* याद्यनां०, १२ ष, क्ष, ट, ठ, ड, आमिभ्रीढता; ख, आमिभरिता भी, फवडश्चः खण्डः १५] निरुक्तम्‌ । ४५३३ करीकेव । सा हि नकुरजातिः कोचिदमे कशामिति भयतेऽखमेये [मत्रा सं०३। १४ ।७ । वा० सेऽ २४।२६]।सा यथा मदकाठे प्रतिकशमतितरां परिष्वजति । स हि तस्याः परिष्वजनस्- भावः । एवं या मां जङ्गहे परिगृहाति बाडा परिगृह्य च ददाति । यादुरी या अद्रती । अथवा यादसा रेतःसेकेन तद्वती । ‹ यादः ' इव्यु- ५ दकनामसु पठितम्‌ [ निव ० १ । १२। ४८ ।]। किं चै ददाति मद्य मिति । उच्यते । या्ुनां मधुनास्यानां शता शतानि । बहश शत्यः । या एवरेपरकारा सा मम भोज्या । पलनीलयमिप्रायः । एवमत्र मेथुनसंबन्धाच्छ- ग्दसारूप्याचच ‹ गघ्यतिर्र्र भावकम! इवयुपपयते । ° केोरयाणः › [ ९३ ] इयनवगतम्‌ | ‹ हृतयानः ' इलवगर्मेः । १० धयं मे दुरिन्द्रो मेरुतः पाक॑स्थामा कौर॑याणः । विद्येधां सना शोमिं्सुपत दिवि धावमानम्‌ ! [ ० सं० ८ । ३ । ° कौरयाणः › इयस्य २१ ] ॥ मेष्यतियेः काण्वस्य । यानमनया प्ररास्यते । यन्मम दत्तवन्तो मर्त इन्द्ध पाकस्थामा विपकप्राणः कौरयाणः संच्छृतर्यानः विद्धां त्मना सरवेपामपि १५ यानानामन्यप्रतिगरेहीतृसक्तीकानां मध्य आत्मना तदेव शोभिष्ठं श्लोमनतम- मनेकरत्नव्रिचित्रतवात्‌ दिवीव उयेतिश्क्रम्‌ उपधावमानं दृरयते । एवमत्र शब्दसार्प्यादर्थोपपत्तेशच ‹ क।रयाणः एृतयानः › इ्युपपरधते । ८ तैरयाणः › ( ५४ ) इलयनवगतम्‌ । * तृणैयानः › इयवग; । ५ जातं यत्वा परिं देवा अभुषन्मदे मरय पर्हत २० ° तौरयाणः ? विश्व॑ । स तैौयाण उप॑ याहि यङ्ग मदद्धरि् इयस्य सखिभिः सजे; › ॥ जातं जातमात्रे शे ` देवा यसां पर्यभूषन्‌ परिगृहीतवन्तः महे मते भराय रणीय महान्तमसुरेः सह संग्रामं करिष्यतीयनेनाभिप्रापण त ११. नञ. ठ, ठ. इ. कावित काविदिवे°; च, द्वंविदिषेर का. २ ग. ज.एव; २५ च. °भावः। "या मे° एवं, ३क.ख. ष. स.र.ठ. इ. आह। के दवार च. किच. ४ ग. भामः । ६१॥ यं, ५ ग, ज, मरुतः। मेषातिर; ष, ट, महतः°दिवि. ६ ग. च. ज, मेधाति०, ७. क्ष. टं, र्वम्‌ । अनुष्टप्‌ । या; च, रवम्‌ “। या° अनुहुष्‌. ८ ष. क्ल. 2. ठ, इ. श्वानो बहार.जः । विनवे च. श्वानः <िन्वे° महाएजः. ९ म. च, ज. श्तिगरही°; ठ. पतिगरहितु पका ; इ. परति- एहीतसक्ता०, १३ ग, ज. 'त्कानां; ट. शक्ना" तका, ११ ग, गमः ।६२। नातं, ६९२ क. ल. ष, ज्ञ, ट, 2, इ, भरणाय; च, “एव ~रणा" भ, ३२ ४५४ दुगाचायेकृतटीकासमेतं , [ पद्माय त्वं हे पुरुहूत इःढ॒तरयाणः त्ररितयानो भूता उपयाहि उपगच्छ एनं यङ्ग मरुद्भिः सखिभिः सह संप्रीयमाणः । उपागय चास्माकमाशिषः समरधमेत्यमिप्रायः | एवमत्रागमनसंबन्धात्‌ (तौरयाणस्तणीयानः' इ्युपपयते। ° अहयाणः [ ५५ ] इत्यनवगतम्‌ । 'अहयीतयानः' इयवगमैः । ५ ‹ त्रयां वयं संधन्य १ स्वोतास्तव प्रणी- ‹ अहयाणः › त्यस्याम वाजान्‌ । उमा शंस सृदय सदयतातेऽ- इयस्य जघरुया छणुह्यहयाण › [ ऋ० सं° ४।४। १४ ]॥ वामदेवस्यार्षम्‌ । श्र्टुप्‌ । अग्र रक्षेतनेऽ्टाकपारः । तत्र छिष्टङृतः पुरोनुत्राक्येपा मेत्रायैणीयक्षे [ मेतरा० १० स०२।१।११॥४।११।५]। हे भगवनग्ने तया बयं सधन्यः समानधनिनः । यदेतद्द्ृहे धनमेतदावयोः सहेयमिप्रायः । यत॒एत्रमतो ब्रूमः । त्वोताः लेत रक्षिताः सन्तः तव प्रणीया तवैव प्रणये अयाम वाजान्‌ प्र्ुयामोऽनानि । करंच । उमा शंसा उभावपि शसितारौ यश्च्रतो नः पापानि शंसति यश्च पृष्ठतस्तानुभावपि १५ सूदय सषु जहि हे सयताते यज्ञतनितः । किंच । अनुषटुया अनुष्ठानेन करणुहि कुर । कर्मणैतत्संपादय यदहं ब्रवीमि । हे अदहैयाण। अरंजितया- नेयः । एवमत्र ‹ अहयाणः › इत्यनेन अहीतयार्गं उच्यते देतेति । उपपदयते हि देवताया अल्जितयानत्रम्‌ । ‹ हरयाणः › [५६ ] इत्यनवगतम्‌ । ^ हरमाणयानः › इत्यवगर्मः । २० ‹ ऋजमुक्षण्याय॑ने रजतं हर॑य । रथ॑ युक्तम॑- ‹ हरयाणः सनाम सुषामणि › [ ऋ° संर ८। २५। इयस्य २२ ]॥ विश्वमनसो वैयश्वस्येयमारर । यान- मनया प्रैते । ऋजम्‌ ऋजगामिनं रथं रजतं रजतमयं रजतविङृतं॑वा युक्तम्‌ अश्वैः असनाम टन्धवन्तो वयम्‌ । ९५ १ ग. "गमः । ६३, त्वर, २ ग. ज. 'स्त्वोता। वामर, घ. उ. स्त्वोताः० नष्टया. १ ग. च. ज. मेत्रावरुणीयके, ४ ग, ज. प्रणयनेन, ५ ग. च. न. °याणो अङ्जितयान इत्य, ६ क, ख. घ. क्ष, ट. ठ, इ, श्यानोऽग्रिरुष्य. ७क, ख. घ. ज्ञ. ट. ठ. ड. ‹ देवतेति, नासि; च. द्तेति. < ग. 'गमः।६४। ऋच, ९ ग. ज. ्यायने । विश्व; घ. ट. “ण्यायने° महनाम सुषामणि. १० क. ख. च. °मणि । हात विश्व ११ क. ख. घ. क्ष. र. ठ. ड. भाषम्‌ । उभ्णिक्‌ । या०; च. भमार्षे “ । या° उष्णिक्‌. १२क. ख, घरक, ट, ठ, ~न, १ पदशः खण्डः १५ ] निरुक्तम्‌ । ४५य्‌ क पुनरुम्धवन्तः । उक्षण्यायने । उक्षण्यायन इति यजमैौनः कथिदा- सीत्‌ । तस्मन्‌ हरयाणे हरमाणयनि नित्यकाठमेवामिप्रहवितयाने सुषामणि शोभनं सामस्वै सुषमा तकिन्‌ यजमाने । तादृशः स महादघ्ो दतित्यभिप्रायः । एवमत्र क्षब्दसासूप्यादर्थोपपचेशच 'हरयाणो हरमाणयानः' इव्युपपयते । ५ ‹ आरितः › [ ५७ ] इत्यनवगतम्‌ । प्रतीत्यस्य स्थने अङ्‌ । ° प्रत्तः › इत्यरथप्रतीतिः; । ‹यो अश्वौनां यो ‹ आरेतः गैं गोधतिर्वशच। य अरितः क्णिकर्मयि इयस्य स्थिरः । वीणिशिदिन्धो यो असनत वधो मरयवन्तं सर्वाय हवामहे ' [ कऽ सं० १ ११ १०१।४}॥ कुत्सस्येयमपेम्‌ । व्युदस्य दशरात्रस्य नवमेऽहनि मरुत्रत।५ श्रे निवि द्वाने सूक्त शस्यते [ आश्व श्र ० ८ | ७ ] | य इन्द्रः अश्वानां गवां च गोपतिः । किंच । य अ।रेतः कम॑णिकम्णि स्थिरः । आरितः सवोन्‌ स्तोमान्‌ प्रति योऽवलितः । फेन । देवतारूपेण । सर्ग दैतोमेपु र्वरह्यानात्‌ । यः कर्मणिकरम्रणि अग्निहोत्रादं) धिरो नियः। १५ यमृते न चन कमै प्रवतत इयमिप्रायः । रिच । वादःधित्‌ संस्तग्ध- स्यापि दर्पितस्यप्रि य॒ इन्द्रः असुन्वतः अभितवमवुवांणघ्य वधः बधयिता । तमेवगुभुकतं मरुबन्तं मरसहितमिनद्रं सस्याय सवि- मावाय एतस्मिन्‌ कमेणि हवामहे । आह्वयाम इयर्थः । एवरमथम्‌ 'अ(रित ” शब्दोऽधोपपस्या ‹ प्रत्युः ' इप्यवैुपपयते 4 २० १ क,ख. व. क्ष. ट, इ. (वजमानः' नासि; य, ज. शण्यादनिरिति। न कथि; च. यरनमः. २क. ष. घर पष. ट, ठ ह. तपतमिन्‌ यजमाने हरर; ग. ज. तस्िन्‌ यजमानहरणे हएमाणवाने; च. र लिन्‌~ हर यजमाने. ३ म, ज. सामास्येति सुर. ४ ग. श्तीतिः । ६५ । वो. ५ ग. मवां० हे । डुत्स; ज, मगरां° कुत; घ. ट. गां भोपतिर्वी° सस्याय, ६ क. त, च. विश्चि ग. ज. घ. द, ब्रीलोभि०, ७. क्ल. ट. ठ ड. सोमे. < क, ख. व. न्न. ट. ख. इ. चवस्थानात्‌ । यः?; च. विर चा. ९ क. खर्प. ज्ञ. ट. चनानि. १०२. च,ज, ष. ष, वाटि, ११ च. “मणु, १२ क. ख.पर क, द. ठ, ह, व्व, नासि. २९ ४५६ । दुगोचार्थकृतरीफासमेतं ` [ पञषाप्यये ° बन्दी › [ ५८ } इलयनषगतम्‌ । ' बन्दतेगरदुभावाथस्य ! । धातु- रेवायमप्रतातः । एष एवानवैगमः ॥ १५ ॥ नि यदणक्षिं ्सनस्यं मूधनि शुष्णस्य पिद व्रन्दिनो रोरं ५ वबुदना । निवृणक्षि यच्छरसनस्य मूधौनि शन्द्कारिणः शुष्णस्या- दित्यस्य चं शोषयितू रोरूयमाणो बनार्मति वा पेनेति वा। अब्रद्न्त वीजितेत्यपि निगमो भवति वीर्गयातिश ब्रीडयतिशच संस्त- स्भकमोणौ पूर्वेण संमयुज्येते निष्पपी कामो भवति विनिर्गत , पसः पसः सपतेः स्पञषतिकमेणः । मा नो मेष निष्पेषी प्रा १० दाः । स यथा धनानि विनाज्चयति मा नस्त्वं तथा परादास्तुणौ शमुदकं भवति तूणमश्चुते । तृणी न गिरेरधीत्यपि निगमो भवति । श्वुम्पमदिखत्रफ भवति यत्पषभ्यते ॥ १६ ॥ नि यद्रणक्षिं श्र॑सनस्ं मूर्धनि दयष्णस्य चिद्परनदिनो रो्वद्वना | पराची- १५ नेन मन॑सा बहेणवता यदद्या चित्कृणवः क्वा “बन्द › इयस्य पर" [ ऋ० सं° १। ५४ । ५] ॥ सव्य. स्येयमा्ैमाङ्गिसध् । जगती । देनी । स पुन- रिन् एवाङ्गिसतः पुक्वमापन्ः । निद्ृणक्षि निवर्तति यत्‌ यस्व हे भगवननिनद्र मेषं हला श्वत्नस्य शब्दकारिणो वायोः मूर्भेनि उपर ९० ष्णस्य चित्‌ लोपयितुरपि भगवत आदियस्य ब्रहदिनो मृदूरावकरतुः । १ग.ज.एवर निगमः, २क.ख, २ (१५); ग. ‡९; ठ. शमः 1 इति नैरकतरीकायां पञ्चमाध्याये पञ्चशः खण्डः; इतरेष्वङो नाति. ३ छ. त. द्‌. * च › नाप्ति. ४ ° धनानीति › प्वायणनाष्यपाठः, ५क. ल. छ. त. द. वीरिते ६ क. स. छ. त. द्‌. वीरयतिश्च बीलय० ७ ड. मिश्री. £ छ. स्यः स्पते; त. स्पष्ः स्पसतेः° श; द्‌, स्पसः स्यतेः, ९ छ. निःषपी. १०क. ख. छ. “ त. द. पराः । तूगो०. ११ क.ख. ४ (१६); छ. त. १८द्‌. ४.१२. ज. श्वसनस्य मूरथनि । प्य} घ, ट. श्वसन ० कस्त्वा परि. १३ क. ल. ष. सष. ट. ठ. ड, ङ्गस्य । जग; च, ग्रस्य । जग, १४ क. ल, ग, शृुमा; २९ च, मुदुभारद्‌, शऋोडशः खण्डः १६] निश्क्तम्‌ । भादिलिनं हि परिपथ्यमाने संस्तम्भमपि बदरतिन्दुकादि मृदु भवति तस्मरादसो बनदी । तस्य्यवंकरमकारिणो मण्डलं प्य -रोरवत्‌ स्तन- पितुश्ं कुौणो घना चनाँनि विक्षिपति । ऊर्मषश्च वनानि उदकानि विक्षिपते न ते शक्तियतीवतोऽस्तीयमिप्रायः । यतिस्तु परते " वेन › इति निवैचनं तर्न्‌ पक्षे £ वना › इत्येष शब्दो मेषवपेनेति योभ्यः । उदकशब्दशचतेस्िन्‌ पक्षे ऽधयाहार्यो निवर्थनसंबन्धात्‌। पाचि प्रीगथितेन ४५७ अदीनेन तस्मिन्‌ क्मण्यमिुखेन मनसः बहंगावता टिसावता ्यदयवेऽपि . क इणवः करोष्येत्ापुकरमन्यस्तस्माद्र्ीमि कषा पारे । के।<न्यस्त्रामुपरि चतेते । खमेव स्ेभूतानि परिगृष्य वर्तस इथमिप्रयः । एवमत्र श्रन्दि^- शब्देनादि्य उक्तः । तःपुनरेतदस्पष्टं मृभवकरणादादितयस्य बन्दिमिति। यैलो व्ददिशव्स्य महमावायेपपादयिपया प्रडवनिना संस्लभेषामिना सह संबो यत्र ्रन्द्तेः ्रयेगस्तते निम्‌ बरनत मृदुमावार्थता स त्रेति दशयति । “ अत्रह्त बौकिोचपि निगमो भवति ' । सपि पूरनऽ्पयं सतर इयपिशिन्दः । ‹ वीडयति्च बडयतिथ › एत द्वाबपि ‹ संस्तम्भकर्माणे पूप › अनेभेवानन्तरेण ब्रन्दिना यल्मत्सिमानवाक्यतामुपगते। " प्रयुज्येते › तस्मा बन्दिशिग्दस्य मृदू- भावाथलमुपते । ~~ - १७ १५ -~ --~ 1, ५ ॥। क न, द = ९ ग्रतयुदधरोभन्‌ स्तेज प्रुदरोभवन्‌ स्त "च. ५५५५ दन्‌ स्तद्‌ तर. २ क. ल. ग. ज. स्ननणितुरान्दं २ म. ज. धनानि › नाल) च. वनानि वनाति, ४ म, ज. तत्पक्षे. ५क. ख. च. क्ष, ट, ठ. ह. शब्दश्च तस्मिन्‌. ६ भ, र, ठ. ड. ‹ प्रागसचितेन › नपि. ७ ग.ज. कमण्टमिमृल्येनः च, कमप्मा- छ्य) भिमस्य न०६. < ष. नञ. २. तर. ड. यद्याव लं कर्म) च. बटव. त्वश्पिन यपि त्वं, ९क. ल. ष. घ. ट. ठ. इ. इतप+. १० ग. ज. एदूमान, ११क.ख.घ. क्ल. र. अतच. यतोः अ. एर म, ज, पंस्तप्पर्थ च, सत्तम" संभा. १३ग.ज. ततो निनयति निष १४क. ख, च. वीडिने"; ग. ज. श्रीढिति; ष. स, दस्तिर, १५१. अ.स्फुटतर", १६ग. आदयतिश्च बीठयण) श. त्री, १७ ग, पपदते | ६४। 7३", ॥ ५८ २० २७४ ४५८ दुगौचायकृतशीकासमेतं [ पञ्माभ्याये ° तेवानौ देषत॑मोय कलमभयनदर्हंतदन्त वीडिता । उद्वा भाजद्‌- मिनद्रकणा बलमर्गृहततमे व्य॑चक्षयत्छः › [० भसििन्निगमे बरन्दतेः सं० २। २४। ३ ] ॥ गृष्समद्यारषम्‌ । स्ष्टवरोऽ्ः जगती । ब्क्षणस्पत्ये लिङ्गतो बाहस्यव्येऽपि प्‌ सूक्ते । तत्कत्म॑तत्कर्म देवानां देवतमाय देवतमस्य रवहस्पतेयेत्‌ अश्रभन्‌ येत्‌ छयन्यमवन्‌ दरहा दृढान्यि सन्ति मेषटृन्दानि । किंच । अ्रदन्त पृदून्यभवन्‌ । कानि पुनस्तानि मृदन्यभवनिति । उच्यते । वीता यानि बीडितानि त्रीडितानि सेनद्ानि दर्पितान्यसुरकुलान्यन्यानि वा कैनिचित्तानि मृदून्यमवनिति । कंच । १ उदराः आजत्‌ उदाजद्वा; उदगमपदपः । अभिनदं मेवं ब्रह्मणा स्तृय- मनः । मिच । अगृहत्‌ अनाशयत्तमो गेदुतात्मना । किंच । व्यचक्षयत्‌ नबुशेयत्‌ दैः खर्‌ आदि्मन्धवधानकरणेन नमसः । एवमत्र "भदन्त वौठिता' इति ब्रन्दतेवीव्यतिना सह प्रयोगाद्‌ ब्रीडतेरधमैपरीयेन ब्रन्दतेै- दुभवार्थत्मुपपद्यते । ब्रीडयतेस्तु बन्दिना सह प्रयोगे।ऽन्यत्र कचिद्‌ द्र्टव्यः। १५ 'निधयैपी, (५९) इतयनवगतम्‌ । 'विनिर्गेतपसाः ' इति शब्दसमाधिः। “सकामः › पुचलोऽमिषेयः। स हि नित्यं निगतरेष एव भवतिः) ‹ पैलः सपतेः ' स्पशत्यथे वर्तमानस्य े{: । तेन दि स्त्री दृदयते । प्रति १ ग. ज. 'तमाय । गृत््; घ. ट, “तमाय कत्वै° चक्षयतस्वः, २ क. ख. ष्व. इदावद्रन्त बीडिता०, ३ क. ख. ग. ज. ° बराह्मणस्पत्ये लिङ्गतो › ‹ अपि २० नाशि; च, -बासतत्ये ( तेऽपि ) सके” बाह्म गस्पत्पे टिङ्गतो. ४ ग. ज. देष- तमस्पतेः वद्ध) च. तेः द्भ य; ट. बह्तेः य ब्रह्मण; ठ. ड. तमस्य जह्मणा यंद्‌० ५ कख. ष. क्ष. ट. ठ. इ, ष्यत्‌) नस्ति, ६ कख.घ, सष. ट. दृढा; ग. ज. ‹ दृह्य › नस्ति; च. °वन्‌-वृढान्य° वृदढा. ७ कख. च. वीडिता; ष, क्ष. वीरखिता. < ग. च. ज. च. ष, वीटिता०. ९क. खर्ष. न्म. १५ ठ. ठ. ड. “वा यानि कानि. १० क. ख. ग. ज. °नद्रठं; च. "षट्र्ब्लं° न. ११९. स. ट. ठ. इ. (स्वः, सकृदेव, १२क. ख, च. वीडिता; ग, ज. व्रीडिता; घ. ह्य. वीडिता, १३ क. ख. ग. ज. बीहय°; च. षीडयः; प. क्ष, बील . ५, बीढ्यर. १४ प. ज्ञ. ट. "वीढयते. १५ च. ज. प.ज्ञ, इ. निष्यपी १६ ग. न. प्रेष्‌ ए१०; च. शेगोभण्प एव. १७ क. ख, ग. स्यशाः; ठ. पतः पतेः स्यु; च, सि (प) सः चरीं (पष) तेः, १८ ग, ज. रोषः; च. ३१९ रेः प, १९ग. ते। ६८ । प्रतिर. । षोडशः रण्डः १६ ] निरुक्तम्‌ । ४५९ यास्या नीधाद॑िं दस्योरोको नाच्छ सद॑नं जानती ग॑त्‌ । अध॑स्मानो मघवश्ंतादिन्मा ने मेवं निष्वैपी पर दाः” “निष्यपी" इयस्य [ऋ० सं० १। १०४।५ ] ॥ कुसस्थाषम्‌ । एन्द्री । हे भगवनिन्द्र यस्मात्‌ प्रयदररिं प्रति- परयतीव स्या सा नीथा स्तुतिः । 'नीधातरिदो जरितारः! [ ऋन्स०३। ५ १२। ५] इयेतस्माजनिगमःस्घ्वुतिर्नपेति प्रतीयते । दस्य: शत्रोद- सयितुस्तव ओको न ओक इव निवासमिव अच्छ आभिमुल्येन हृदय. मनुप्रवि्य सदने स्थानं यत्र तया नीथया सुया ररष्यम्‌ । यस्तवभि- मतो गुणोऽनेन यदि नाम ममि स्तोता स्यौयात्साधु स्यादिति तमथमनुपरमि- स्येव भवतो इृ्वतं तेनार्थैनात्मानममिसंबन्धपिनैतन्भम सदनमितयेवं जार्ब- १० तीव तदेव ्गःत्‌ नियकारुमेवागच्छति । यत॒ एवमतः स्तुवयुदीयिताते बयं मवतः । अथ एतक्मात्कारणाद्रयं बूमः । रे मघपन्‌ चक्ेतासुनःपुनः क्रियमाणदेतस्मात्र्मण आनस्तुयाश्रयभृतान्मा नो मास्मान्‌ प्रा दाः पर ङ्मखान्‌ दधाथ: । उपनामय तत्कमेसाधनानि । फुथं च पुनम परा दाः। मयेत्र निश्वैपी । स यथा धनानि नव्यं निगेतकेपो पिनाश्यदेवमस्मांहवं १५ मावसादयिष्ठाः । धनभतास्तव वयमतो रक्षघवेत्यमिप्रायः । एवमत्र शरग्द्‌- सःरूप्यादर्थोपपतेश्च धननामसंबन्धात्‌ ‹ नि › विनिगेतपसाः ज्ञीकाम इत्युपपद्यप । (तृणकम्‌ (६०) इयनवगतम्‌ । “उदकं भवति" इत्यभिधेयतरचनम्‌ । तर्णं हि किप तदयाभोति। तृणरनमिति म्याग्यम्‌ | मपठितं चेतदुद्कना- २* १ ग. ज. दस्योः । कुस) च, ट. दष्योः० तिणपी०. रप. च. क्ष" ठ. ड. निष्यपी. २ क. ल. घ. इय. ट. देनी । जिष्टप्‌ । हे; च देनी" । ह° बिष. च, ह्म, ट. ठ, द, इत्यं; च. सर्त" च.५ क. ल, च, स. ट. इ. स्त्या. ६, ज. जानातीव; च, जानीतीव न. ७ ग. अगात; च. अगात्‌ आ. < क. ख. च, इञ. ट, ठ. इ. ण्दीरितिरो. ९ ब. वरीटमू"परा. १० षस. ट. ठ. ड. ९५ ददीथाः; च. दधीथाः" दी. १९क.ख.ष. ह.ट. उड. ग्नानि। क्यं पुनः कर्मस्ाधनाति । कथे च पुनर”; च. सनानि" । कर्थं कथ च पुनः कना मानि. १२ ग. ज. घ, ज्ञ, निणपी; च. निदयपीः ष. १२ क. वर षर क्षर. उ, ड, नित्यविनिर्म°, ग, ज. नित्यं निम॑तशेषो, १४ ध. स. चज, निष्यपी १५क.ख. ष, ज्ञ. ट, ठ. ड. वि नास्ति. १९ ष, ट, 2, इ, तृणाप्रन, ३१ ४६०. दुगौचायंकृतदीकासमेतं ( पशचमायाये मसु तेनप्रततार्थम्‌। रति श्रुताय वो यषतृणीशं न गिरेरधिं । इवे सुशि- प्रमतये ' [ ऋ० सं° ८।३६२।४।|॥ ° तृणम्‌ इत्यस्य मेधातियेरैर्षम्‌ । रात्रिषयाये शस्यते । भेत्रावड. णस्य प्रथमे शब्रे विनियुक्त [ आश्व° शरीर ५ ६। ४] | दे ऋविग्यजमाना यन्मया प्रतिश्चतमातिञ्यमुपगच्छतादमिनद स्तुतिभिराहयिष्यामीति तस्मै ्रतिशवताय। युष्पाकमुपाकरमार्थमेतक्षिन्‌ कर्मणि धृषत्‌ धृष प्रगरभं डते आदये सुशिप्र सुहं सुरन च इन्दमहम्‌ ऊतये तपेणाय तपै्यीमह इति । अथवा भवतामात्मनश्च रक्षणायेति स्यतत्‌। कथं पुनराहयामि. तृणोशं न गिरेरधि । यथा तृणं शम्‌ उदकं मेषस्योष्‌र १० वतेमानमाहपन्ति वपं भ्रिनो जना एवमाहयामीति । एवमत्र गिरिसंबन्धात्‌ 4 तुणोक्ञम्‌› उदकमिव्युपपत्तिः । ‹ सुम्पम्‌ › (६९) इत्यनवगतम्‌ । ‹ अहिर्छत्रकं भवति › इत्यभिधेयव- चनम्‌ । यसमात्त्यमातर श्ुम्धते ” चरति तस्मात्‌ श्प क्षोमणमिति | न्याय्यम्‌ ॥ १६ ॥ १५ कदा मतैमराधसं पदा क्षुम्प॑मिव स्फुरत्‌ । कदा. नैः ञुभव- दविर इनदर अङ्ग [ ऋ° सं° १।८४। ८ ] ॥ कदा मतमना- राधयन्तं पादेन क्षुम्पमिवावस्फुरिध्यति कदा नः शररष्येति च गिर इन्द्रो अङ्खाङ्गेति क्षिमनामाजितमेवाङ्किनतं भवति निचुम्पुणः सोमो निचान्तपृणो निचमनेन प्रीणाति ॥ १७॥ ९० १ ग, “यम्‌ । ६९1 पति. ९ गे. ज, पृषत्‌ । मेधा; घ. 2, धृषत्‌० सीपमूतये. २ क, ख. र्षम्‌ । गायत्री । देनी । रा्ि°; घ, क्ञ,2,ठ, ड. राष्‌ । व॒हत्येन्द्री । रा्नि°; च. ररार्.राि" व॒हतयन््री. ४ क. ख. घ, क्ष. २. ठ.ड. वो युप्माक्मुपकर; च, ताय (गो)युप्माकमुपक° १, ५ ष, ट, सुसी- परसुह , ६ कृ.ख.घ. ह्च, ट. ठ. इ. सुनं वन्द्र; च, सूर्नौसि च ण्न ७ क. २५ सल. षर स्ल, ट, ड. ‹ तर्पेयामह इति › नासि; च. त्ववि इतत. < च. अदि. तत्र छ. ६ च. चष्ट स्पृ, ९ प.2. श्षुभते; ठ, ड. क्षुभ. १० ग. ज. घ. ट - » म्प, ११ क. ल. ४ (१६); ग, @& ठ. ड. नन्धीथ्यम्‌ । इति निरुकर्यीकायां पञ्चमाध्याये षोडशः खण्डः; इतरेष्ङ्को नास्ति, १२ छ, फणति; त. “स्फु रति कदा° ति; द्‌. स्फुरति. १३ क. ख. छ. त. द्‌ शुणोति, १४ क, ख. ५ ९० (१७); ठ. त. १९. व्‌. ५. ततदशः खण्डः १७ ] निरुक्तम्‌ । ४६१ “ कदा मतमरा्सम्‌ › इति । गोतमस्ययमार्म्‌ । उष्णिक । देरी । तार्तीयसतवनिकेषुक्यपयीयेषु ब्राह्मणाच्छंसिन: शखर ' ्चम्पम्‌' इयस्य विनियुक्ता [ आश्व° श्रौ० ७।८]| कदा कस्मिन्‌ कार मत मनुष्यम्‌ अनौराधयन्तं यस्त- मेनं नाराशरयति स्तुत्या हतरिपा च तं कदा पदेन अवसर अव. ५ रिष्यति अभमिहिसिष्यति स इन्द्रः । ' सर्पति छुठति ! इति वधकमैसु पठेतम्‌ [ निघ ०२।१९] । पिच । कद्‌ा नः कदास्म.क परिचरमाणानां स्वतिभिहैविर्भ्च भशरषत्‌ श्रोष्यति गिरः स इन्दः अङ्ग । क्िपरमितय्ैः । कद्‌स्माकं परिचरितृणामिन्दरः भ्र ष्यति गिरः श्रत्वा च समधैयिष्ययाक्षिषः। अनाराधयितृंश्च कदा पदिनामिहनिष्यति । कदानाराधयित्राराध. १० वितरर्विशेपं ज्ञास्यतीयमिप्रायः । छरूपेण ताचदेपोऽस्य मन्त्स्यार्थो मया ख्दयते । माष्यं पुनरत्र ‹ ठोकः पदेन कषम्पमिवावस्तैरपि › इतयेवमधीते तथाच (कदा नः शृणोति गिरः ' इति । तदेतत्‌ 'शुम्पमिवावस्फरसि ? शृणोति गिरः › इत्यनयोर्माष्यवाक्ययो; पर्परक्षण्यदजो मन्त्रां इति । ‹ अवस्परति › इति मप्यमपुरपयोगः प्रयकषङृतनक्षणामिसंब्न्धौ १० मन्त्रष्य। कदा नः शणापि गेर : इन्द्रः? इव्येततपरोक्षकृतरक्षणप । णव मेतद्भप्यं दुर्यो्यं ययपर मध्यस्य सन्यक्पाटः । अय पुनरसम्यक्पाटतः सम्क्पाठोऽनान्वेषटव्यः । अहं तु रक्षय | येष मया मन्त्रो व्याव्यातः स एव सम्यक्पाठः स्यात्‌ ‹पद्धिन कषुम्पमिववरुेष्यति ? श्रोष्यति च गिरः" इति। तथाहि मन्त्रर्य्याविरोषो ठश्चते। सृक्तेऽपि चास्मिन्‌ काशि. १५ वपरोक्षकृता ऋचः का्ित्रयकषकृताः । अते।ऽपि दतवधारोऽस् माष्य- व ५. =, € <. ~ = - - -~ -+* क. ख. व. ज्ञ, ट, "धष इन्द्रो अद्ध । गेत; ठ, इ. कदा मर्तनिति. २ च. उण्णि्‌ता्ी रेन््ी, २क. ख. प. न्ष, ट, ठ. इ, ९४५ अराधसम- नायर; च, शव्यं -अनारार अरव, # क. ख.षर ज्- पदा; ट, पवाक ५, ज. स्फुरत्‌ स्फुरि”; च. (वस्फरत्‌ स्रि" अव. ६ घ. ट, ठ. ट. स्फुरयति, १० ७ च. सश्र, ८ व. ज्ञ, अनाराद्ूश्; 2, अनारादं्च धयितुं; ठ, इ. अनाराद्ध च. ९ च. 'वृस्फर०; ठ. इ. °वर्फुरिष्यति. १० च. ज, (वर्फर०, १९१९ क. त. ध. क्म. ट. ठ. ड. दुषाज्यो; ब. दुयजोर ज्या १२ कस. पन द्य.टन्ठ. इ, ग्तिच गिर हत्ये १३१. स. ठ. ठ. इ. लक्षणः; ब.लक्षणव्‌ः, १४ क. ख. घ, क्य, ट, ठ. द. ‹ ततः › नास्ति; च. तेरवः, १५ क. ख. व. प्न. ट. उ. ड, ८ अत्र › नस्ति, १६ च, "वस्कि". ११ -४६२ दुगाचायेकृतटीकासमेतं [ पश्चपायये कारघ्यामिप्रायः। अहिच्छत्रं हि पदेन स्पृष्टमात्र शीयते | तथात्रानाराध- पितुर्विनादोऽ्ीष्ट इति श्ुम्प' शब्देनाहिष्छत्रैकमभिधीयत इत्युपपद्यते । ‹ निचुम्पुणः › ( ६२ ) इयनवगतमनकार्र | ‹ निचुमुणः सोमो भवति › इयभिधेयवचनम्‌ । “निचन्तषणः! इति शब्दसमाधिः। ५ सहि निचान्तो भक्षितः ' प्रीणाति ›॥ १७॥ पत्नीवन्तः सुता इम उ्न्तं यन्ति वीतये । अपां जरि ` र्निचुम्पुणः ( ऋ° सं° ८ । ९३। २२ ) ॥ पत्नीवन्तः सुता श्मेऽद्धिः सोमाः कामयमाना यन्ति वीतये पानायापां गन्ता १० निचुम्पुणः समुद्रोऽपि निचुम्पुण उच्यते निचमनेन पूयैतेऽवभ्‌- थोऽपि निचुम्पुण उच्यते नीचैरस्मिन्‌ कणन्ति नीचेदधतीति वा । अवभृथ निचुम्पुणेत्यपि निगमो भवति । निचुम्पुण निचुह्कणेति च । पदिगीनुभवतिं यत्प्ते ॥ १८ ॥ १५ ‹ पत्नीवन्तः सुता इमे, इति। सुकक्षो नाम आङ्गिरसस्तस्येयमाष । रात्रिपयोयेषु मध्यमे पयोये होतुः शले भिनियुक्ता ‹ निचुम्पुणः › ८ आश्व श्रौ० ६। ४ )। पत्नीवन्तः पत्नी- इयस्य भिरद्धिस्तद्वन्तः सुता अभिषुता इमे सोमा उशन्तः कामयमाना इव॒ यन्ति देवान्‌ प्रति वीतये । २० पानाय कामयमानाः । कथं नामस्मान्‌ देवाः पिबेयुश्यितेम्थ कामयमाना इव यन्ति । किमेतदेव । नेत्युच्यते । पुनः पुनरेष निचुम्पुणः सोमो हि अपां वीर्येण सहितस्तामु तासु क्रियासु प्रदीयमानोऽस्मामिरदेवान्‌ प्रति १ क. ख. षर क्म. ट, ठ. इ, °उत्रमभिः; च "छन्दः. २ क. ख. षर. ट, ठ. ड. ‹ इत्युपपयते › नास्ति; च. सुत्व. २क. सल. घ. इ. ठ, ठ.ड. २५ ्कार्थंच., ४ क. ल, ५८१७); ग. ३९; ठ. इ. शपीणाति । इति निरुकटीकायां पञ्चमाध्याये सप्तदशः खण्डः. ५ क. ख. ६ (१८) ; छ, त, २. द्‌, ६, ६ क. ख. घ. क्ष, ट, %मे०° निचुम्पुणः; ग, ज. ‹ इति › नास्ति; ठ. ड. पत्नी- न्त इति. ७ व. ज्ञ. ठ. इ. शरुतङ्ो; 2, तंक" सु, ८ क. ख. घ. ज्ञ, ट, + उ. इ. शमाम्‌ । गायती । देनव । रा०; च, भ्मार्षष्‌ । ~ रो° गायती रेन. ९. क्ष. ट. ठ. इ. पीतये, १० घ. क्य. ४, ठ, ड, पानाय यन्ति कर्थं”; च. पानाव कर्गियभनौः० यन्ति; ग, ज, ८ पानाय › नास्ति, ११क. ख. ष. ब. १२ 2.2. इ. ^त्येवम”, १९. सख, ष, क्ष. ट, ठ, ड. ८ हि › नास्ति; च, "है एकोनविंशः खण्डः १९ ] निरूक्तम्‌ } ` ४६३ जग्मिः एर भवति गन्तेव भविष्यति । एतरमिह्‌ सोमाधिकरात्‌ निचुम्पुण. शब्देन सोम उच्यत इत्युपपद्यते । ‹ समुद्रोऽपि निचुम्पुण उभ्यते › । स हि ' निचमनेन › उदकेन ' पूर्यते ' । उदके हि निचेम्यत इति निचमनम्‌ । पृष्योऽतर निगमः । ‹ अवरभूथोऽपरि चिचुम्पुण उच्यते ! । नीचैर्मन्‌ (क्षणन्ति ! श्षष् ५ कुवन्ति । ततर दयुक्तम्‌ * अधमभृयेधोपाशचेबर चरन्ति ' इति निसुम्पुणः । अथ ‹ वा नीचैः › अस्िन्यज्ञपात्राणि ° दधतीति › निचुम्पुणः । तानि हि तरासु निधीयन्ते । (अवभृथ निचुम्पुण निचेरसिः निमुम्पणो गृह गृहोऽव नो देवेदेबरृतमेनो यक्षयव म्यृतं अभरमृथार्थ निचु- चिकषिलरतुरोरा नो देत रिष्याहि ! । १० स्पुणशम्दः सनेनाभिसाधाप्तु प्रहियन्ते सोमपात्रणि । हे भवमभृथदेवते वरुण नीचक्षणन निचे- र्ति नीेशवरणशौलोऽसि । निवुम्पुणो नीचक्षणनो मूषा गृहे गृहे यज्गृहेऽवतिष्ठसे 1 स ल्वमेगुणवरिशिष्टः भव नो देषै- वहृतमेनो यक्षि । भवयक्षि नो दमैः सहितो देवकृतं देषनिमित्तं १५ देवापराधजमेनः । अवयक्षि मयैः सहितो म्यते मनुष्यकृतमेनः। मै हतोऽपि देषरोषणादस्मन्पाहि । एवमत्र ' निनुम्युभ › शम्देनावभृथ उच्यते । निचुङ्कणोऽप्यनेनव व्धास्यातः ॥ ‹ पदिः ' ( ६३ ) इखनव्रगतम्‌ । ‹ गन्तुः ' एव निर्दृश्षः एृते। « भवति * | ° यतपद्यते › यस्ार्दधौ पयते । गच्छर्तःय्थः । अभिधेयः २० पक्षी । स हि नियक।भेव पतिते। भवति ॥ १८॥ गुरसतसुदिरण्यः स्व वदै वय दृ दधाति । यस्त्वायन्तं वसुना प्रातरित्वो प्तीजेयेव पदिमुत्सिनाति ( ऋ° --------~ १अ. ज. निवस्यत इ; च. निर्स्यत° चम्प. र ग, ज, गक्िन्‌ किन्‌ ५५ ०.२ ग. ज. भृ प्वेन भवतीवि नि च. शथष्टौ उपन्विव चरं ध्वने ताति नि. ४ग.च.ज.व. ङ. 2.उ. ड. शदत्यनेन', ५क. ल, ब. क्ष" ट, ठ. ड. अवभृथ अवभृथदे; च. हे-अद” आगत. ६ इ, स, ध, शच" 2, 2. इ. रराणो मह०; च. उतर पुषान्णो म. ७क. लघ. कष. ट. ठ. इ. दुष्मारा. ८ च. य्ावंतोच्द्‌, ९क. ल. ६ (१८); ग. भ; ठ. द. भवति । इति न. कर रां पयमाध्यपे अष्टा ररः रण्डः इनको नालि, क ३१ ४६४ दुग चायतटीकोसमेतं [ प्रमाप्य सं° १। १२५।२)॥ सुगुभवति सुदिरण्यः सवश्वो मह्‌- चास्मै वय इनदरो दधाति यस्त्वायन्तमनेन भातरागामिन्नतिथे' मुक्षीजयेव पदिमुत्सिनाति । कुमारो मुक्षीजा मोचनाच् सयनाच्च ततनाच्च पादुः पथते । आविः स्थः कृणुते गृहते बुसं स पादु- ५ रस्य निणिजो न पुंच्यते। आरि; कुरुते भासमादित्यो गृहते बुसं बुसमित्युदकनाम व्र्ीतेः शब्दकमणो र॑सतेवा यदरन्पातय- स्युदकं रश्मिभिस्तत्पत्यादन्ते ॥ १९ ॥ ईति पञ्चमाध्यास्य तृतीयः पादः । १४ सुगुरसप्सुहिरैण्य इति। कक्चीवत अपर्म्‌। स एव सुगुमेवति शोभनगु- भवति । स एव्र चं सुहिरण्यो भवति। स एव च ‹ पदिः इलस्य › स्वश्व मवति । बह्व मटच अस्मे वयः अन्नम्‌ इन्द्रो दधाति ददाति । आह । यस्य किमिति | उष्यते | यस्वा यन्तं वसुना प्रातरित्वः | प्रातरागामिनतिये । स हि प्रतः- १५ प्रातरन्यानि यृहाण्धभ्येति । तेनेवमामन््यते ° प्र तलः; › इति । मन्तम्‌ अध्वानं वसुना अनेन क्षुधा चिभरध्य॑मानं प्राणं मृक्षीजयेव पाययेत कुमारः पदं पितारं पक्षिणम्‌ उत्सिनाति डदरम्य सिनाति बति | प्राणां सवयि संनियच्छतीत्यर्थः । यथा द्यतिथिरष्वगो भवति स दैव शुधि ----------- - ~ ---- ----- = = 3 "----- --- -- १ छ, "तिथमक्षी; त. 'तिथिमुधीः । मु. २द्‌. पादूर्षयःप, ३ तद्‌. २० आपिष्डु6, ४ छ. त. द्‌. घ, भ्ररते ५ क ख. ५७ (१९); त. २९१; द्‌. ५, ६. थ. ध. ‹ इति ° पाद्‌? नास्ति; छ. वतीयः पादः; त. पञ्चमाध्याये वरती" ड्‌. इति नेसकस्य पञ्च^, ७ घ. ज्ञ. ट, शरण्यः ०० पदिमुत्सिनाति । कश्री च. ह्म, ट, ठ. ड. पम्‌ । नि्टुप्‌ । स्वनयस्य दृानस्तुपिः। स^; ब. प॑ सर त्रिष्टुप्‌ स्वनयस्य दानम्तु तः, ९ क. ख. घ. क्ष. ट. ठ, इ “ भवति › नास्ति; च २५ परति. १० क. ख. घ. क्ल. ट. ठ. ड. (च › नास्ति. १९१५ क.ख.ष, म. द. ठ. इ. ‹ च › नास्ति च. उ. १२ क, ख. घ. क्च. ट. ठ. ड. आयन्तम्‌ ष, "यन्तम्‌" आ. १३ क. ख. च. ह्य. ठ. ठ. ड. श्चुदाविप्रशारनेन प्राणरक्षणेन मषी; ग. ज. क्षुधा किघिष्यमा०; च. क्षुधा नित्र्धतानं परण मूक्ष विप्रहामनेन प्राणरक्षःन. १४ घ. ट, उद्रभृतिनातिबघ्रार, १५ क, ख. घ. क्ष. र, ३. इ. ९० पतन्‌} च. दरव" पतन्‌, शकोनपिशः सण्डः १९] = निरकय्‌ । ४६५ तोऽनसङगेने रूस्पचिदरहिणो गृहेऽबातषटत एवमेतःस्यात्‌ । एवमत्र पक्षी ^ पदि ' शब्देनोच्यते । स क्षमिक्षममाणः पारयया बप्यत इषयुपपदते । मु्चीजा मोचनाच्च ! । सा ह्यव॑ सुच्यते पक्षिणः परदे । 'सयनाच्ः । सीयत बर्यैते हि तया पक्षी । ‹ ततनाच्च › | सा हि पक्षिणो बन्धौ तन्यते । एनाम्यः क्रियाभ्यो यथासंभवं सु्चोजा इयेतदमिधानं भवति । ५ ‹ प्रादुः › ( ६४ ) इयनवगतम्‌ । ‹ पदयते: › इयर्थः) । ‹ सा त जीवातुरुत तस्य॑विद्धि मा सतादणपं गहः “पुः इयस्य समर्ये | आतरः खः णुत गृहते जसं स पाद्‌- रस्य निणिजे न पर्वते" (ऋ, सं° १०। २७ । २४ ) ॥ बमुक््यनद्रसयापेम्‌ । महात्रते मर्खरतीये रन्न शस्यते १० (१२० आ०५।१।१) 1 हे यजमनक्ताते तत्र जीवातुः जीबि- का यस्य भगवतः सूर्यस्य तापग्रकाशद्दुदयास्तमयरस।दानादिलक्नणा प्रततिः । अनेन सरयेण कर्मणा सव्रैमृतानि वं च जवे इत्यभिप्रायः । यत एतव्रमयैतस्म्कारणाद्र मि । तस्य मूप्रसय व्रिद्धि जानीहि यस्या रतुतिहव्रिदानादिलक्षणः परलुपकारः कतैन्यः । मा घ्वम्‌ अक्षै सर्याय १५ वैक तादशमुपकारम्‌ सगृहः मा संदृतं कापी; । प्रलुपकारायासै त्वमभ्युचच्छसरयभिप्रायः । अपिं च समर्ये संप्रामे एत्िसते मृघ्युना सह वतमाने सप्रमृतानाम्‌ । श्वोऽय वा त्रिमेधाः। के। हि तद्द दया क्य मृत्युरेति । स लं तक्कतानि शभनानि काय।णि मन्यमानः शीघ्र प्रलयुप- कुरुष्वस्मि सू्॑येत्यनिप्राय्; । आह । का पुनः सूपस्य प्रवति जीवातु- २० १ क.उ.य.स.ट. द, द. वयोगेन; ब. संनगर्यो. रक. ल.ष. न्न. ट. तिक्र २ क. खव. कष. ट. यम्‌?) च. हयवम्‌ "द्य; त. ह. णहा हि पक्षि) वधा तन्य, ४ व. वध्यते | वध्यते हि; च. ब्रध्यतेज हि" वध्यते; ह्य. बध्यते । बध्यते ६०; ट. वध्यते। बध्यते २. ५ क. त. व. श. वधाः) ट. कथायः ष. ६ म. स्तीति: ।७३। धार. ७१. ज. बिद्धि । वसु* ध. ट. बिद्धिन्म मुच्यते, २५ ८ च. श्यते | इति वु ९क. ख. घ, क्ष. ट. ठ. ह, करष्येयमार्पे। रन्द्र । बिष । मह"; ग. -कस्येन्न्‌ च. (कस्य-दस्यावे । - महा देनद्री । विहर १० क, ख. घ. क्ष. ट. ठ. उ. शख, नासन. ११ ष. नुद" एय. १२ क, ख. ष. क्ष. ट, ठ. उ. जीवत्य; च जवं इ पि. १३ ग. ज. "टश्षणं, १४ क. ख. ध. क्ष, ठ. ठ. इ. एतादृक्‌ एता; चर ती (रता) क त (एना). १५ ग. ज. "करे मागृहः; च. (कार मागृहः° र. १६९... ९.२. ठ. ड. क्स्व कदा. च, दा स्ध्व ४९ 8 ४ ४६६ दुगीचायकृतदीकासपेतं [ एषमाष्यय रिति । आविः स्वः छृणुते गृहते बुसम्‌ । आविःकरते प्रकाश्षीकरोति स्वभासा । सरवमिदमुपभासितं व्यवहाराय कल्पते । खः आदिव गृहते स णोति रश्मिभिः बुसंमुदकम्‌ । फिच । स पदः तत्पदनं तद्वमनमवभ[सनेन च रसादानादिकतैः अस्य सूर्य॑स्य निणिजः उपनिर्णेजयितुः । तमःपङ्क ५ दग्धानि हिः रूपाणि सेन प्रकाशोदकन धौतानीव करोतीति नि्भक्‌ सूयैः । तस्य निर्णिजो न मूर्ते । नोपरमरतँ इयर्थः । यत एवमयमय च शवश्चोपकारे प्रःत्तोऽतः प्रदयुपकुरष्वास्मा इलयभिप्राय; | एवमत्र शब्दार्थो पपत्तेः ‹ पादुः पदनम्‌ › इव्युपपदयते । ‹ बुसमित्युदकनाम ब्रवीतेः कान्दा्थैस्य | तद्धि शब्दवद्भवति । ‹ भरंसतेग्रौ ? । तद्धि भ्यते मेघात्‌ । १० ८ यद्रषन्पातय्युदकम्‌ › आदियः (तद्रदमिभिः प्रयादत्ते, इति समासतो माप्यकरिणायमस्र्र्च्या्थ उक्तः ॥ १९॥ दशमस्याच्यायस्य ठृतीयः पादः समाप्तः । कम भ ७ वृकशन्द्रमा भवति विवरतञ्योतिष्को वा विकृतञ्योतिष्को वा १५ विक्रान्तञ्योतिष्को वा ॥२०॥ «वृकः › ( ६५ ) इ्यनवगतमनेकार्भं च । "र! › तावत्‌ ‹ चन्द्रमा भवति › । स हि ' विदरतञ्योतिष्कः ' प्रकर्षिज्योतिष्को मवति । तस्मात्‌ वृकः । अथ ‹ वा विकृतञ्योतिष्कः › इति वरकः । तद्धि तस्य विकृतं ९० उपोतिः शीतात्‌ इतरणण्युष्णानि उपतीवि सुयीदीन्यपेकषय । अथ । व्‌ ------------- ~ अः ----4 ==> 9 १क.ख. घ. क्ल, ट, आिष्. २ च. तद्वतं. २ ग. ज, °निर्णिन ४ क. ख. घ. ज्ञ, ट. ठ. इ. धानि स्वरूपार च. हि° स्व. ५ च. निनिजो. ६व.ष्, ट, ठ. इ. मुस्यते। अयं नकारो पिषेधार्थीयः । लोकानामुपकारार्थं गमनं न मुष्यते । नोप; च. मुच्य? । -नोप” अय॑न ०००० न मुच्यते. ७क. ख. घ, २५ क्ष. 2, ठ, इ, ^रमतीत्यथः; च. "मततं इ० ति. < क. ख. ७ (१९); ग. २१; इतरष्वह्नो नास्ति. ९ क. ख. इति निरक्तवृततौ दश, ष. ञ्ञ, ठ. दुरगवृत्तौ दशमस्य तुतीवः पादः; ठ. इ, इते द्रमाघ्यायस्य तृतीयः पादः । इति निर्कटीकाथां पञ्चमाध्याये एङोनविंरतिः खण्डः. १० क. ख, १(२०)) छ. त, २२;ब्‌ १. ११ ठ. उ, वृकष्वन्द्रमा भवर्तति। वृकः. १२ क. त. वर क्ष, ट, प्रहारितज्यो ३७ १२ग. ज, सीत च. पीत शी, एकविंशः खण्डः २१ ] निरुक्तम्‌ । ४६७ विक्रान्तञ्थोतिष्कः › वृकः । तस्य हि विक्रान्तं उ्योतिरितरेभ्यो प्रहन- ५ न ड ्षत्रतार्कादिभ्यो व्योतिम्येः सकाशात्‌ । पते शब्दसमाधयः ॥ २० ॥ अरुणो मौसददरकं; पथा यन्तं ददश हि । उन्निदीति निचाय्या त्व पृष्ट्यामयी वित्तं म' अस्य शेदसी ( ऋ० सं° १।१०५। ५ १८ )॥ अरूण आरोचनो मासङृन्मासानां चाधेमासानां च कता भवति चन्द्रमा वृकः पथा यन्त ददश नकषत्रगणमभिजिहीते निचागय येन येन योक्ष्यमाणो भवति चन्दरमास्तक्ष्णुबननिव पृष्ठरोगी जानीतं मेऽस्य श्राव्रापृथिव्याित्यादित्योऽपि वृक उच्यते यदावृङ्कः । अर्जोहवीद्श्िना वर्तका वामारूगे यत्सीमशश्तं वृक॑स्य । १ आओदयदुपा अल्िनावादित्येनाभिग्रस्ता तामद्विनौ भरमुचतुरि. त्याख्यानं श्वापि वृक उच्यते विकेनात्‌ । वृ्कधिदस्य बारण उरामाथिः । उरणमधिः । उरण उरणावान्‌ भवल्यूभौ पनरैणोते- रूणेतिवा वृद्धवाशिन्यपि वृकयुच्यते । शतं मेषान्वृक्ये चक्षदान- मृजाधवं तं पितान्धं चकारेत्यपि निगमो भर्वति जोषवाकमित्य- १५ विङ्गातनामधेयं जोषयितव्यं भवति ॥ २१॥ “अरुणो मासृदूर्कः' इति । त्रितस्येयमास्यस्य कृपे पतितस्य कुसस्य वम्‌ । पङ्कः; । अरणः आतेचनः मभि. £ वृकः › इत्यस्य मुख्येन सवस्य जगतो रचयिता सया ज्योत्त्रय ९० ° मासङृन्मासानामर्धमासानां च कना › । माम- शम्दसंबन्धादर्मासकन्दे" ऽध्याहृतस्तानपि ह्यसौ निर्मिमीत इति । चन्द्रमा च ~ नन ~= [ १ १४. य. 2, ठ. ड. एताः; च. एतेन ताः २ क. ख, १८२०); ग. ठ; ड, श्वय: । इति निरुकूटीकायां प्र्माध्याये विरतिः खण्डः; इतरषवडो नास्ति. ३ क.ख.द्‌. शृह्धे। २; अजो; छ. त. वृह ।२३। अनो". ४ ठ. आदः २५ अ, त. द्‌. अद्ध०. ५ त. द्‌. ^्यूर्णाः पु", ९४. ग्वासिन्य ५ क. खल. (२१). त. २४;द्‌. १.८. इ. र. दृः ००“ गोदी । °. ९ ग, ज. बा पद्धरर्षम्‌। अर; च. वा पद्म्‌ । अर", १० क, ल, प. ष. ट, ठ, ड. पद्धः । देश्देवी । अरु”. ११ घ. ज्ञ, ट. "शदोऽत्राध्या; च, शद्रोऽ“- ध्वा° त्रा, ४.० ४६८ दुगौचारयद्तटीकासमेतं , ([ पमष ठकः । आह । किं करोतीति । उच्यते | प्रथा यन्तं ददश हि । नक्षत्र- मण्डटस्पाघोऽवध्थितः प्रधा स्वेन मार्गेण यन्तं द्द प्यति नक्षत्रगणम्‌ | न मामधः कूपे पतितं पश्यति । यदि नाम पदयेत्कथंचिदवश्यमस्यान्नयेतापदो मामिसभिप्रायः । किच । उजिहीत चिचय्या तष्त्र पृष्टयामयौ । यथा ५ कथित्तष्ट तक्षा पृष्ठरोणी कचि तक्ष्णुन्‌ उन्नदन्‌ स्यादयं येम्धो न मेलनेनोत्करणो भूत्वा निचाययति पर्ययेवं चन्द्रमा अपयुजिहीते य्न येन नक्षत्रेण योयमाणो भवति । अमुना मयाद्य योक्तव्यमित्येवं निचाय्य ष्टा खेन दशनेन ततस्तदेवामिजिहीते । तेनैव सहेदूपयथः । एवमस्य येना्स्तमयमाद्रेणोष्व्येतनो हि भूत्वा पश्यति । मया तस्यायं नास्तीनि १० सी न पद्ययधोऽपरि वपेमानम्‌ । यत एत्रमततो ज्ऋीमि । युवामपि तावत्‌ हे रोदसी विततं विजानत्‌ अरस्थतप्रजापस्य योऽथः । दिला चैद्ध- रतं मामस्मात्कूपादिखभिप्रायः । एवमत्रारुणशब्दान्मासङृच्छब्दाच्चं ‹ वृक- शवन्दमाः' । चन्द्रमःशब्द्‌च्च नक्षत्रपणोऽन्याहत- धमा सङ्कत्‌, इति स्तयाथोपपच्यवरिरोधात्‌ । येषां तु शाखिनां ‹ मा १५ पददये ऋषोऽध॑ः सङृत्‌ › इयेतत्पदद्यं भवति तेश्यं॑सङरन्मां दद्र चन्द्रमाः । यदि पुनःपुनः पेदव मोचयेदस्या आपदः । पी तु यन्ते नक्षत्रगणं पुनःपुनः प्यति न्‌ ममियेवमादि योज्यम्‌ । ‹ आदिलोऽपि वृक उच्यते यदावृङ्क › । यस्मादसौ तम॒ आवह | तम्मै; | ध = स =-= ~ ~ ष. क्ष. ट. ठ. इ, कचिदुक्ष, २ग. ज. °हिन्दन्‌ स्य (ग. स्प) देयं यो; ध. ट, °रिन्दनास्यदेबयं यो; स्ष. “दन्‌ सेयं यो; ठ. “छिन्दन्‌ पर्णोद्यं योर्यो०. ३ क. ख. घ. इञ, ट. ड. भनोत्कगो भू र. शनोक्कदी" णो; ग. ज. नोत्करणो. ४ क. स. च. ह्य, ठ, 2. इ, "येन › सङ्देव. ५ क,ख. प. न्ञ. ९५ द. इ. इ. शधैकायो हि; ग. ज, “्वेयायो ह°; ब, ्न्योत्ोः कायो. ६ ` "ध. क्ल, द. ठ. इ. खस्यार्थो. ७क.ख.ग.ज.मा. < क. ख.ष, ज्ञ, उ. ठ. ड. अस्य जितस्याति्रला) च. गज्गस्ोतपर° नितस्वातिं, ९ ष, ब्म. र. ठ. उ. चाभ्युद्धरतं, १० घ. क्ष, ट, ठ. ठ. ईत यः पथानुबन्तं ६९ क. ख, करकः ९ । ५ ॥ अजोह; ग, “दृकः । ई । अजो, एकिः खण्डः २१] निरुक्तम्‌ । ४६९ ‹ अजेंहवीदश्चिना बसिका वोमाश्ञो यत्सीममुञ्चतं वक॑प्य । तरि जयुपौ ययथुः सान्वद्रजौतं विदताचे। अहतं विेणं ' आदिवारे वृक- (ऋ० सं० १। ११७। १६ )॥ कक्षीवत शब्दः ओम्‌ । प्रातरनुवाकाद्िनयोः शस्यते (आश्व° श्री ° ४।१५ ) । अजोहवीत्‌ आयत्‌ आदत ५ वती उषाः हे अद्िनी युतं वतैन्लीटा वर्तिका । कदा पुनराहपदरिति । उच्यते । आसनः अस्यदेनां यदा युवाममुञरतं वृकस्य आदियस्य | “उषाः” किङ * आदिव्येनाभिग्रस्तास्िनै ' आहूतवती । तामग्नौ प्रमोचितवन्तौ ४ इलयारयानम्‌ › एतस्मिननध वेदयन्ते निदानविदो बद्चास्तदप्युपक्षितव्यं मनत्रर्थनिर्णयाय । एतच्च युवयेगरीहामाम्पम्‌। भिचान्यत्‌। वि जयुषा ययतुः १० सान्वदेः । ्रिजयुषा विजयमिच्छन्तौ युवां ययथुः गच्छथः सानु समुच्छ्‌- तम्‌ अद्रेः मेवस्य द्विखरमारद्य । किंच । युतामेत्र जतमुपद्रव दुर्भि क्षाख्य कृतक्स्य जगतो विश्वाचे विश्वगञ्जनो समतगपी मृत्वा भधजा- ठेनेदं सरथमभिप्रच्छाय ततः अहतं हतवन्तौ स्थः विपेण । उदेनेस्ः। यथाक्षिन्‌ इकश्देनदिष्य उच्यते तथाख्यानुषेक्षितम्यम्‌ । १५ ८ श्वापि वृक उच्यते वरिकतैनात्‌ ! । विविधमस छृन्तति तस्माद्‌ इकः । 'वक॑श्विदस्य रण उरामथिरा वननु मूषि । शन्न बृकशब्दः सेमं नः स्तोम जुजुपाण आ गहन प्र चितरय। पिपा” ( ऋण सं ८।६६ । ८)॥ प्रगाथपुत्र्य कटेर्‌पम्‌ । सतोबृहेी । महाव्रते तचाक्षीतिषु विनियुक्ता २५ (रे० आ०५।२।४)। वृक^्त्‌ वृकञप शा सारनयः अस्य इन्द्रस्य वियत एव वारणो वारयिता शतरुणाम्‌ | कमृतान्वान्युपकरण। त । उरामथि; उरणमधिः $रान्‌ मेषान्‌ यो मथ्नाति स उरामःश्ः । स पुन- रदयेनरस्य आमृपति वयुनेषु प्रज्ञेषं । यदैवासै। विजानात आभू १ग.च. ज, धामिति । कर्षा; ध. सन ट. १० ०अहतं विपेण. २ क, २५ ख, च, ज्ञ, ट. ठ. ड. आर्षम्‌ । आन्विनी । शिष्ट । प्रात ; च, आर प्रति आग्बिनी विष््प्‌, २ च. योह. ४ ग. वृकः । ५६ । वृक * 4 ग" ज, वारण हति । पगार; च सर ट. षएण उराम।येः० ० चित्रधा पिधा, ६ ष. क्ष. ट, ड, ड, शती । देनद्री । महा; च. हती । "मक्ष दन्द, ७ च, उपन्‌ ऊर्थाबतो. € ग, च, ज, भूषयत्व" ३० ४७० दुर्ायद्रीकासमेत [ पमाणे शत्रूनिति तदैवासावामृषति । यस्य चेव सर्थोपकरणतंपतस स्वं हे इन्र इमम्‌ अस्माकं स्तोमम्‌ उपश्रुय आगहि आगच्छ इमं यज्ञं प्रकर्पेण चित्रया चायर्नायया पिय। कमनीयया बुद्धा । सरम। हि देवशयनी श्रुयते । तदपुत्रनपुभिश्च देवानां भविततथम्‌ । तस्माच्छपि इक उच्यत इत्युपपयत ५ इतरेषामारण्यकानां परिग्रहामावात्‌ । सस्य मन्त्रस्य पूत्रोऽधेचेः परेक्षत वृकश्िदस्येवयस्मालष्ठीयोगात्‌ । उत्तः प्रयक्षकृतः ‹ अगहीन्द्र ' इदय- स्मान्मध्यमपुरुषयेगात्संवोधनाच । देवता कि परोक्षा स्तूयमाना प्रसक्षी- भवति । प्रत्यक्षापि च स्तूयमाना परेक्षीमवति । तदेतत्सगष्मेवरक्षणेषु मन्त्रषुेक्षितव्यम्‌ । १० निगमप्रसक्तमुम्यते । ‹ उरण ऊणौवान्‌ । ऊणैया तद्वान्‌ । ‹ ऊर्णो पुनवरणोतेः › इति विग्रहप्रसक्तम्‌ । ता अपि शौतत्राणाधै त्रिपनते । ऊर्णेतिवौ › अच्छदनार्थघ्य । तामिराच्छन उरणो भवति । ‹ वृद्धवाशिन्थपि वक्युच्यते › । येषा वद्धं वक्षैते शिवा सापि वुकयुच्यते विकर्तनादेवैः । ८ इते मेपान्वैकेयं १५ वृद्धधारिन्यर्थं चक्षदानमृन्न्वं तं पितान्धं चकार । तस्मा वृक्याः प्रयोगः अक्षी न॑ंसया विचक्ष आधत्तं दसरा भिपजाव- नवन्‌ › (ऋ० ० १।११६। १६) ॥ भजोहवीदियनया समानर्गेवम्‌ । शतं मेषान्‌ क्ये श्षिवधै वाशिते सति परितुष्ट; चक्षत्‌ व्यादिष्टवान्‌ दानम्‌ । येयमेवं ९० शोभनममिप्रस्थितानामस्माकमधैसिद्धये ` बाते त्यै शतं मेषाणां दीयतामिव्येवमाङ्गतवान्‌ ऋरज्रश्वो नाम राजपुत्रः। तं च पुनरेवं व्यादिष्ट्न्तमतिसाहतिकोऽयमिति पिता कुपितोऽभिशपेन अन्धं चकार। १ क. ख.१. स. ट. ठ. इ. तवेव; च. वेवंण तवै. २क. सख. षर ज्ञ.र. ठ, ड. “हंपनस्वं दे इन्द्र सत्वं; च, संपत (न ) कचं तत्व दे इन्द्र -इमः सत्वे. २५ २ क. खर च. क्ष, ट, ठ. इ. कमनीयया पिपरा. ४ क. खलरष, क्ष, ट. ठ. इ. उतरस्तु; च. उतर “प्रत्य स्तु. ५ क. ख.ष. ह्य. ठ, ठ. इ. तद्वान्‌ भवति । ऊर्णा०; च. तद्वान्‌ -ऊर्गा° भवति. ६ च. सीत क्षी. ७क. ख. , धू. क्ट, ठ. वियन्ते; च, शं “विय बरि, < ग. ज. ग्वाकतिन्य; च. “वासिन्य° रि. ९ ग. ज. वासते; च. बा्ते° श. १० ग. ° । ७७। शत॑०. १९१९ भर ज. वृश्य इति; घ. क्च. ठ, वुभ्ये च*० भिषजावनर्वन्‌. १२ म, ज, ४९१ वाप्िति, १२ ग. ज. बरामते, १४ क, स^ प, क्ष. ट, ठ, इ, 'मारापितद्म, द्विः खण्डः २२] निरुक्तम्‌ । ४७१ कृतवानित्यर्थः । तस्मा एवमन्धीमूताय पितुरमिश्चापेन अक्षी अक्षिणी नप्सत्यौ अश्विनौ देवौ बिचक्षे विगतदशनाय धत्तं दस्रौ दर्शनीयाव- शिनौ भिषजे देवभिषजौ भयसाद्यितारौ । अनर्वन्‌ चश्रुराधत्तम्‌ अनाश्नि- तमन्यत्र कचित्‌ । स्वमधानमितयः । एवमत्र मेपुस्तबन्धादास्पाने च तथा- येतेपपत्तिदशेनात्‌ शृदरवाशिन वृकंच्यते, इत्युपपद्यते । ५ ‹ जोतैवाकम्‌ › ( ६६ ) इयनवगतम्‌ । भगिज्ञात्नोभरेयतरच. नम्‌ 1 "जोषयितन्यं भ्रति, इति शब्दसम।धि; । जे्रयितन्य ब्ीपयितन्यं परस्मै तद्भवयस्पष्टलवात्‌ ॥ २१ ॥ यद्दान सुतेषुं॑बां स्तवतते्नाृधा । जोषवाकं वद॑तः १० पन्नहोपिणा न देवा भसथश्चन ( ऋ० सं° ६।५९। ४) ॥ य दनद्रप्री सुतेषु बां सोमेषु स्ताति' तस्याश्वीथोऽथ योऽयं जोष- वाक वद्रति निजञ्जपः भानितहोपिणौ न देवौ तस्याश्नीथः ड़त्तिः दरन्ततेरयशो रवानि वा । महीव त्तिः शरणा तं इन्दर । सुमहत इद्र शरणमन्तरिपे $ततिरिवेतीयमपीतरा कृत्तिरेतरमागरेव सूत्र- १५ मर्भुपमाथं वा । ढत्तिवासाः पिनाकदस्तोऽवततधन्बेत्यपि निगमो भवति । श्वघ्नी कितवो भवति स्वं हन्ति स्वं पुनराश्रिते भवति। कृतं न श्वघ्र। बि चिनोति देवने । तभव शक्न तरिचिनोति देवने कितवः फ तवास्तीति शब्दानुकृतिः करूतवान्वाशीनांमकः सममिति परिग्रहा्थायं सव॑नामानुदात्तम्‌ ॥ २२॥ २० ------ ---~-~------------* १ क. ७. भ. क्ष. ट. ठ. इ. “नाय धतं; च. ना्दाधतंय. रग. ज. प्वारिनी) च, न्वाठिनी कि. ३ क. ल. घ क्ष. ट. ठ. ड. जोष इत्यन. ४ क. ल. घ. द्म. ट. ठ, ड. श्नामयेयमित्यमिभेयवचनम्‌ ; व. नामधेथ व° मित्य- मिपेव. ५क.ल.घ. क्ष. ट. ठ. ड. विहा; ग. ज, ‹ जञापयितन्यं › नालति; २५ च. न्तप्यं. ज्ञापण वि. ६ क. ल, ३ (२२); ग. ॐ; ठ. द. इति निरुकटीकायां पञ्चमाध्याये रङदिशाततेः खण्डः; इतोष्वे नास्ति. ७ स्तोति तेषरन्य र्धवितारो न तस्या इति एायणगरदीतफाठः, < क. ल, छ. त. द्‌. षा भन, ९ ए.त. द्‌. सन्तरिश्ं, १० क, ख, श्बप्युपर; त. दु. मयुर यु, ११ द. य. ध. भिं बान आचर पिनाक गिभ्रद्‌। गरहोत्यपि°. १२ ठं, त, शरारत; द्‌. ददतं "गू. १२९. ख, ४ (२२); छण्त. २५;द्‌, ४. ११ ४७२ दु्गाघायंदृतदीकासमेतं [ प्माध्यये य इनद्रःग्नी सुषु वौमिति। मरदराजस्येयमारषम्‌ । श्रहती । हे इन्द्रा यो यजमानः सूतेषु अभिषुतेषु सोमेषु युवां ८ जोपभ्ाकम्‌ ” स्तवत्‌ स्तौति तेषु तेषु कर्मसु ऋतावृधा सत्थव- इयय धयितारौ यज्गवर्थपित।रौ उदकवधैयितारौ वा भ्‌ तस्य॒ युवामश्नीथः । स ॒युवयोबेहुमत इयभि - प्रायः । अथ पुनर्येऽथं जोप्राकम्‌ अज्ञातं किमपरि उपांशु बदति विज- ञ्पः केवटमुदकर्वरिऽवध्ितोऽन्यत्र वा । जपनशीर एव न कमेकारीय- मिप्रायः । तस्य जोपवाकं वदतः हे प्रजिंतहेषिणौ प्रमूतयागौ । ‹ यदि- नद्श्चाग्निश्च भूयिष्ठभाजो देवतानां तस्माद्मसणश्च राजा च मूयिष्टमाजौ १० मनुष्याणाम्‌ › (मेत्रा० सं* ४।७।८) इति ह भिज्ञायते। हे देषौ न भप्तथश्चन न कदाचिदपि तस्य हृषि मक्षयथः । तेन युवयोनौसौ बहूमत इसमिप्रायः । अत्र "जोषवाकं बदतो न मसधः' इत्येतद्‌ दृष्टा ध्य सुतेषु सोमेषु सतति तस्य' मतथ इव्येतदध्य्ाहतं माष्यकरेण । एवमत्र विजज्ञपस्य भक्षयिततयाभाव।जपस्य चोपाद्स्वामाव्यात्‌ * जोषवाक '- १५ शब्दोऽविज्ञातनामयेयमिधुच्यते । (कृत्तिः › ( ६७ ) इत्यनवगतमनेकार्थच | ‹ कृन्ततेः इति धातु- निर्देशः । (योऽन वा › इप्यर्थवचनम्‌ । कर्तनमिति न्याय्यम्‌ । यशो हि ्विषैतां ममाणि हृन्तति । अनमप्यसम्यगुपयुक्तमायुरेव छन्तति। ‹ तमु त्वा नूनभ॑सुर प्रचेतसं राधो' भागभिविमहे | महीव कृत्ति; शरणा त॑ इन्दर प्रते सुम्ना भरो अश्नवन्‌ ( ऋ० सं० ८।९० । ६ ) 1 वरमेधसः प्रियमेधसक्चेयमार्भं । चतु ्विजञादिषुं सैभ्रिकेष्वहःसु माध्यन्दिन ब्राह्मणाच्छंसिन: शस्त्रे स्तोत्रियानु- रूपव विनियुक्ता । तमु त्रा हे अमुर प्र्ञावन्‌ प्रचेतसं विवुद्धरह्ञानं ---------- - -------~-- २० ` ५ कृत्तिः › इध्यस्य "-------------- १क.ख.घ. ज्ञ. ट. वां० भसथश्चन भर; ठ, ड, य इन्द्राभ्री इति. २क. २५ छ.ग, ज. तेषु › सकृदेषृ, २ ग. न. ‹ यज्ञवयेतारौ" नासि; च, यज्ञस्य वर, ४ ग, ज. विविजजपः; च. विविजजपः. ५ ग, ज, प्रातर्जिंत०, ६ क. ख. घर „ङ्म, ट, ठ, इ. सत्युपपयते, ७ ग. ज. दिषमर्मा?. < ग. ^ति । ७८ । तमु ९ ग, ज. परचेतसष्‌। नृभे°} घ, ट, प °सुत्ना मो अश्चषन्‌, १० च. सुद्गानो अश्रवम्‌” न्वा, ११ क. ख. घ. स, उ, ठ. ड, 'मार्षम्‌ । सतोवहती । एन्द्री । चतु.“ ११ १० च, सावितेष्व° भिक दामिशः खण्डः २२] निरुक्तम्‌ | ४७३ रधिः धनं स्वमिव पिये भगम्‌ उत्प परगयिलादीमदे याचामहे । ते धरो देहि । स्थिदशशणां तदेतद नः । किंच । महीव त्तिः महदिव ष्टो महा अन्नं शरणा शरणं गृहं ते तव हे इन त्‌ अन्तरिश्चकके तदहे प्रवरम्‌ । तदहं सोमं सुन्वानस्तस्याभिषवकममणो प्ाहामण्येन वेन वहता- यग्यमश्यां देदपातोत्तरक।ठम्‌ । इष चामुत्र बेधेवं नः फलद्रयमस्तु घत ५ इत्यभिप्रायः । यज्ञो & विस्तीर्णं भति । तेन हि गरहस्योपमानमु पपे | यद नुप्रविष्टानामशनौपिपासे न ॒स्त्तदहं तथ गृहं वीशचुपामियेवमननती- पपदते । “शयमपीता कतरे तस्मदेव › सूत्रमयी । कभ्येति या प्तिद्धा सये. तश्म.देव इन्ततेः । पा हि वसत्रवथमैः कृते. ९, ‹ महीव कृत्तिः › प्रथिता भवति । । उपमार्थे बा ' । चमौपि कृति. श्यप्न कविरुपमर्थे रिदयुष्यते । तयेलरा सूत्रम्यपमःयते व्रिकर्नन- श्यात्‌ सामान्यात्‌ । कृतिरेव कतिः कन्था | " कृति वासाः पिनाकहस्तोऽवततधन्वा' ¶ति । ध्यस्यः- तोऽयमक्षेमे निगमः ( निर० ३। ८ )। १५ ‹ श्चस्नी ' ( ६८ ) इयनवगतम्‌ । ‹ कितवो भवति › इयमभिपरेय- चनम्‌ । ‹ एं हन्ति ' इति श्न्दगपुतपत्तिः । शह। इति, न्याप्पम्‌ | निभरहप्रसक्तमुच्यते । ' छे पुनराश्रिते भ्रति! ४ श्वघ्री ' इयस्य तद्धि छामिनमाभिमुल्येन भि मति सतेन | {कृते मश्चप्री व्रि वनोति द्वन मवग यन्म २ १. न्म. ट. ठ. ड. त्पनपणण) च. "पनं प्रण न, २ष. क्ष. ट. तमो; । | तनो, तनो; ठ. ड तेना०श्क.ख.षक्ष.र ठ. ड. श्धवम्‌ं ध. ध. ट. ठ. इ. गन्‌) किच।ते ततर सुब्रा सुग्रोति त्वत्पबर्धंनि सुखानि । वद्धो. गेथानीध्य्थः। यदा सु्रानि सुलसाधनान्यन्यरःपभर्तति पश्र (ठ द. पराप्य) णमह । तदहं २; च शश्ववं- तदहं किच ००) प्ुष्रमदम्‌, ४ च.महा". ५ क. स. ष, ६५ ह. टै, ठ. द. चेतः, दब. हय. ट. ठ. इ, -रनायापियः च. शनायचेर वा, ७७. ल. प.क्ष. ट. प्रु; ब. रर्तुर पाट. ह. प्प्तुण. < चश. ट. ह. द. पमनेनष्युर ९ क. ए, व. कय, 2. ठ. इ. हनध््याये नि" १९ च. सवहार घज. स्वाद. ९६१. ज, "ददूः च. श्रू चि. ण्ण, षते. १३.०८२ । इतं". १८६7. अ. शवोतीति । कृष्म च, श्न ति देके ° बत्‌ बतः. । 11 ॥। ६७ ४७४ वुगोचायङृतदीकासमेतं { पञ्जमाप्यये धवा सूरय जवत्‌ । न तत्ते' अन्यो सनं वीं शकन्न राणो म॑घवननेत नूत॑नः ' ( ऋ० सं० १०। ४३। ५ ] ॥ हृष्णस्याङ्गिरसस्येयमार्षम्‌ । टी । जगती । तार्तयसवनिके विनियुक्ता (आश्व० श्रो° ६ | १) । उक्थपर्याय ब्रा्मणाच्छभिनः शते ( अश्व० श्रौ ८|।३)। यथा ५ कृतादौनां दानां मध्ये कितव कृतं विचिनोति देवने आफ ऽपि नामात्र कृतं स्मीत्ततो जयेयमहमिव्येवं मवव। इन्द्रः संवर्गम्‌ उद्र संवजैयितारमन्तरिक्षे बहनां मेघानां मध्ये विचिनोति कतमस्वेषां मेघा नमुदकदाने समर्थं इति । प विज्ञाय यदजयत्‌ यदपः सूर्य सुषु रयितारमपां न तत्ते भं चान्यः कित्‌ अनु व\4 शकत्‌ । ततर बरक भीवत्कमन्पः १० क्िदनुकरतंमप्यशक्तः । नापि प्राणा नापि नृतनः । नव इय्थैः । न पूर्वे चक्ुनापरे करिष्यन्तीयमिप्रायः । कृतसंवन्धदिवनसंव धाच्च " श्वपरी कितवः › इतयुपपयते । अस्य मन्त्रस्य पूय ऽपचैः परोक्षकृतः । स दव विपारेणमयितन्यः । अत्र चोक्तः समाधिः । निगमप्रसक्तम॒च्यते। ‹ किंतव्रः › इत्यस्य शब्दस्य फर तवास्तीति ? १५ एषा ‹ शब्दानुकृतिः ” । स हि नित्यकःरमेव कितवशब्दस्य दिदेविषुः प्रतिदेवित॒भिः कितः पृच्छयते कि व्युत्पत्तिः तव्रास्तीति । तस्नाच्छन्दानुकरणाक्कितव एव्र स बभूव । अथवा कृतवान्‌! अय यथा लछाद्‌- व्येवमतावाशास्यते सुहृद्धिरन्यैः कितः सह । तस्मदिवमाश्चासिनात्‌ २० “ आती; निमित्त'न।मकः › कितव एवासौ बमुव । ------ ~ ------- ---* १५२. ज. ^ एन्द्री › नास्ति; च. ्मार्पु। जग “श्री. २ क. ल. घ. क्ष. ट, 2. इ. शनिकेषु उक्थप्याये३ बा, ३ कन-ख.व. क्ल.ट. ठ. ड. शन्न विनियुक्ता । यथा° च. रघ्ने । यथा; च. ४ क.ख.व.स्ञ.ट.ठ. ड. यथाज °; च. यथत्रैता° द्वः जह. ५ क. ख. ष. म. व्र. ड. आत्रे; २५ म. अस्थुर; ज. आस्फरे; ट, आस्तारि° सा, ६ घ, न्न. ट, ठ. उ. कृतं यत्प्यात्त°} च. कूं -स्या- यत्‌. ७ ग. ज. दृक्‌ षं"; च. दृदसः क. ८१. ज. ५तं ? नास्ति. ९क.ख. घ. ज्ञ, ट. ठ. &, ‹ यदुपः › नात्ति च. "जयत्‌ यदपः सू. १० क. ख. घ. ज्ञ. ट.ठ. इ. तवान्प्रः; च. नँ च" तत्रा १९ क. "ख. घ. क्ल, द. ठ. उ. तद्द; च. तत्रं वीःत्‌. १२ क.ख.ष. क्षर. ठ. इ. त्कृमन्यः; ग. ज. भावात्छ°) च. भा्त्कः ब, १३. क्ष, ट. ठ, ड. एवं, १४ क. ल. व. क्ष, 2, ठ. इ, प्तः । पहि तस्सा; च न्तः तं ३९ । तस्मा०। घ. विशः खण्डः २३] निस्कम्‌ । 9७५ “ समम्‌ ' ( ६८ ) इयेतत्‌ ‹ परिग्रहार्थीयं सप्रनाम › । तसपुनरेतत्‌ ‹ अनुदात्तम्‌ › | ' ल्नेमसमसित्यनुज्।नि' इति हुक्तम्‌ ( निर १ । ७ )। विप्रतिष्नस्वरत्वादत्र चरो भेष्यकरिणवधृतोऽनकार्थताप्यक्य मवतयेततदश्चितम्‌ ॥ २२ ॥ मा नः सपरस्य दृक्यः शपरिदेषसो अहतिः । उर्पिने नात्मा वैधीत्‌ ( ऋ० सं ८ ।७५।९)॥ मानः सर्वस्य दुर्धियः पापथियः सरवैतो द्रेपस{-हतिरूमिरिव नावमावधीःपिरूणेतिनौं भणोत्तव्या भवति नमतेबो तत्कथमनुदात्तमकरनि नाम स्यद्‌ व्यये तु भवर्युतो समस्िमिन्नारिरीटि नो वसो इति सप्तम्यां १० शि्चीतिदीनकमां । उरूप्या णो अघायतः समस्मादिति पएथभ्या- युरष्यती रक्षाकमोथापि भयमावहुवचने । नभन्तामन्यके सपर ॥ २३२॥ मा नः समस्य दृदरपे इति । विरूप आङ्गिरस एतामागनेभे सक्ते द्व । १५ दशरात्रस्य तर्त॑येऽहनि प्रातःसत्रन आज्य सुक्ते “ समस्य ? विनियुक्ता (आश्र °श्रौ० ७1१०) } हे इत्यस्य भगवन्नगने युष्मस्रसादात्‌ मा नो मास्मान्‌ समस्य सरवसयैव दृध दुर्धियः पापधियः पद्िषसः ` श्गन. अङीतिनत्वतमसिमेत्यनानीत्युकतं । मकिमत्धनुर्वानीतिद्ुकतं । विप; ९० च. श्री तव्‌(लननमोपमतितनत्यनुदानीत्युकतं ॥ पथि. २ क. ल. घ. स. 2. ठ. इ. पुत्र भाष्यकररेण सरोऽधुतः । पक्षेण चाध्यनका”) ग, ज, शृ खरे भाष्यकारेण वनेकार्थ°; च.ण्देन स्वरो भाष्यकारेण `नेकार्थ" स्वरोऽवधतः। पक्षग चवा. २ क. ल, म. ज. घ. क्ष, ठ. ट. ड, दद्हवितं भाष्यकरिणः; च. धरित कर्वेकारणं. ४ क. ल. ५८२२); ग. &; 2, ड. ॥२२॥ इत निरुक्ीकायां रथ पञ्चमाच्याये दातितिः खण्डः; इतरेषद्धो नास्ति, ५ क. ष, ठ. त. व्‌. देषणे अंह. ६ ठ. इ. प्रणोतन्या, ७ क. ख. द. {९ ८ क. ख. छ. तरद्‌. भवति । उतो. ९ क, ख. छ. त. द्‌, “ध्यतिरकर्मकः । अथा १० कव. ५८९३); छ. त. २६;द्‌. ५. ११ क. व. प. जञ, ट. दृढथः " मा्वीत्‌ $ विरू, ग, ज, दम्यः परिदेषप्त इति । वि, १९२क.ख.ष.कप्ष,ट. ठ. ड. दद्र । गायत्रीः। अग्रेयी । दर; च, दद्र । “वरा गायत्री आग्रधी, १३ इ, ब, ष. क्ष. २, ठ. इ, आये; ब, ज, आग्यमूके°; च, अन्यि" चे, १२ ४७६ ˆ दुगोषायंडतरीकासमेतं [ पप्रभ्ये सर्वतो दवः खमृतिं : अहतिः । क्ष इयर्थः । ऊर्मिम ऊर्मखि । यथो- मिनौवमाभिमुर्येन मत्वा वधयैवयेवमंहतिरस्मान्‌ द्रेष्यप्रहितो मो वधीदिति। एवमत्र सर्वष्मदिव द्षटुधस्यानभीषटतात्‌ “समस्य, इत्येतत्सवन मेप्युपपद्ते ‹ ऊर्मरूणेतिः › अच्छादनायद्य (धा० २ । २९) । सा ह्यच्टय- ५ दयति तीरमुदकमभ्ये बा यदन्यद्भवति । ‹ नोः प्रणोच्या भर्वति › षार्‌- गमनाय । ° नमतेवौ › स्यात्‌ । सा हि प्रहवोभूतेव भव्ति पारगमनाय । आह । यदेततसममिति शब्दरूपम्‌ (अनुद्‌।तप्रकृति, अनुदात्तछमावं कथं नाम स्यात्‌ । अनुदाततप्रकृतयो हि नित अरीन नामानि मवन्तीति। १५ उच्यते।‡ष्टययं तु"एतयस्मादनुदाततपरकृतित्रेऽपि सति तस्मानमितरेतत्‌ भवति । आह । क पुनर्य म्ये दंड इति । उच्यते ॥ « उतो समःश्म्रा शिश हि नो वसो इति सक्त्य ' व्ययो टः । विशा संखित्वमतं शर भोग्य १ माते ता वैज्जिननी, यस्मात्तस्य व्ययो महे | उतो समस्मिना शिंशीहिनो वसो वनिं १५ इष्टः सुशिप्र गोमति (ऋ० स०८।२१।८)॥ भरेरा्षम्‌ । सते बह । स.छ्यानसूक्ते विनियक्त । विश्च विजानीमो वयं सद्व सकिमावम्‌ । उत अपिच हे शूर वजिनिन्द ख्ये मेरौ सोमर्जन्यतं ‹ समाभिन्‌ शति मित्राणाम्‌ । यतो वयं आ इमहे आभिमुख्येन ३० सप्तम्याम्‌ स्थित्वा याचामहे ते तव यानि धनानि । किंच । उतो अपि च सैमसिचाशिश्धीहि नः | देदयस्माकं - --- ---- -- ~-------, १ क.ख.ग. ज. षर सल, ट. ठ. उ. सभूतः. २ क. ख. घ. ह्ल.ट.2. इ. “यति मेवरमे". २ १. ज, स्मे; ब. स्माद न्‌. ४ क. ख. ष. क्ल, द, ठ. ड, “हितो ऽधी. ५ क, ख. घ. इञ. ट. ठ. ड. देषटवधानभीष्ट) ग, न. ३५ दिषुवेपायानभी°; व. दिषु" दे. ६ क. ख. प, हय, र. वु्ठ) चर्ण. ७ च. बट; < ग. वृष्टः 1 ८२। विद्रा; ब, दष्टः° वृ, ९ ग. ज. “मुत शूर भज्यत; घ, ब, “मृत० सृर्िपर मेमति, १० च. इति सौम. ११ क. ख. घ. स, ढ. ठ. “ड, "इती । रेन्दी । आस्या; च. "इती “ । आस्या" देनी. १२ घ, इञ. ट, ठ. इ. भब" नास्ति. १२ क. ख. च. क्ष. ट. उ, इ. भेःग्यमेशोपजीन्य; प, ज. भोग्यतां सोपी°) च. गोग्यत सीम" मोप. १४ क. ख. १, पञ, द, उ. ड. ४९ प्रमसि.ब्‌ पररिमभारि०; ब. समस्मिर्‌-आशरिण सर्वसिन्‌. चतविशः खण्डः २४ ] निरुक्तम्‌ । ` ४७७; हे वसो वसुमजिन्र | क पुनराशिहि न इति | वाजे। अन्न इयर्थः। हे सुशिप्र इ सुनस् अथवा हे सुहनो गोमति गोभिस्तदति । अनेऽसमान्‌ प्रति छापयलययः । एवमत्र समस्मिन्निति सप्तम्यां व्यया टः । “ उभ्या णो अघायतः समस्मादिति पञ्म्यां ' व्ययो दष्टः । "स नें बोधि शचैधी हव॑ुरुष्या णो अघायतः समह्मात्‌ › ५ (समस्मात्‌ ' ३० ( ऋ० सं० ५।२४।३ )। श्रतबन्धो एम्धाम्‌ भिम्‌ । भाप्नेयी । द्विपदा । अन्नयुपद्यनि विनि यक्ता ( मेत्रा० सं° १ । ५। ३) । यस्व- मेवेप्रमावः | यथाप्रमावं लां वयमवोचाम । सलं हे भगवनप्ने बोधि बुष्यास्माकमभिप्रायम्‌ । श्णु चाहनमिदम्‌ । आदृत उक्ष्य णः १* उपगम्यास्मान्‌ अघायतः पापरमिच्छतः समस्मातसरस्मत्पाहि । एवमत्र समस्मादिति पञ्चम्यां व्ययो दृष्टः । तस्माद्वपयद शनात्‌ । ट्टानुविधिष्छन्दि" भवतीति कृतानुदात्तप्कृतितेऽपि सति नतेतद्भवतीसयुपपयते ॥ २३ ॥ हविषां जारो अपां पि५।१ पपुरिनंरा । पिता क॑स्य चपणिः १५ [ ऋ० सं० १।४६। ४ ] ॥ हविषापां जरयिता पिपतिं पपु रिरिति पृणातिनिगमो बा भीणातिनिगमौ बा पिता कृतस्य कमे णश्रायितादित्यः शम्ब इति वज्रनाम श्रमयतेवी श्रातयतेबा । उग्रो यः शम्बः पुरत तेनेत्यपि निगमो मवति । फेषयः कपया भवन्ति कपुयमिति पुनाति कमं ङृत्सितं दुष्पूयं भवति ॥ २४ ॥ २५ ऽकुटस्य' (७०) "चर्षणिः" (७१) इते जनवगते | कृतस्य! 'चायिता' इत्येतौ श्ब्दसमाधी । एक एव निगमः । हविषा (कुटस्य चर्षणिः" जारो अर्पामिति। प्रस्कण्वयैमाषैम्‌। अस्िनी । इयस्य प्रःतरनुवाकाञ्िनयोः शस्यते [ आश्व° श्रौ ० २५ ४।१५ ]। हे मरौ असिनौ युवरमिष आद्य ` 9 क ग्‌. दृष्टः । ८९ । ०. २. ट. श्रुधी ° समस्मात्‌ २ च, “स्थाने प, ४ क. ख. ५८२३); ग. 4 इतरष्वहो न्ति, ५ क, ख. ९८(२४); छ. त. २७; द्‌. ६. ६ ष. क्ष, ट, अगं ०० ०र्षोगिः प्क ७ क. लव, २, ठ, इ, ‹ इवं › नास्ति, < ग, ज, नराश्विनो; ष, नराऽग्विन, १) ` ४७८ दुगाचायैकृतटीकासमेतं . [ प्डमा्याये पिता पाता ङृत्जस्य जगतः कुटध्य च॑ कतस्य कमणः सामौमस्य साष्व- सुनः च्णिः चायता व्रा बुद्रषधिदेवताभवेनाक्रस्थितः स्वैभृता- नाम्‌ । अपां जारः अपां स्वैभृतान्तगैतानां प्राणमवेनावस्थितो जरयित शोषिता पपुरि; च पूरिता च । प्राते काठे हविषा उदकेन पिति पूर- ५ यति वा प्रीणयति बा । यै युवमेवंगुणयुक्तेनादिव्येन पूर्यथे प्री्येये बा ती युवामिां नामास्माकमाशिपषं समं्षधतमिव्येवमाशीरयोञ्य। । एवमत्र 'कुट्य चर्षणिः इत्येते “कृतस्य चायिता' इत्येवमुपपयेते । नरो अत्र यावा- पुथिव्यावमित्रेतं । तये,श।दफेनादियः पूरयिता । तस्पदादियविपयता च्ैणिशब्दस्य । तस्य च वुद्धधिदेवतामावेन कृतस्य कमणो दरपखमुपप- १० दयते । ‹ पिपर्ति पपु८ › इयवमेतौ निगमस्य दन्त पृट्धय्थे। वा प्रीण. ययौ वा । ‹ शम्ब; › (७२) इत्यनवगतम्‌ | 'वज्जनामः इ्यमियेयवचनम्‌ । शशम- यिता वा श्ञातपिता वा › इति शन्द्समाधी ॥ £ शम्बः! इलस्य ८ आर च्छत्रं वाधस्् दुरमग्रो यः कम्व॑ः पुरुहूत १५ तेनं । अस्मे धेहि यव॑मद्ोम॑दिन्द कधौ वियं जति वाराम्‌ ' [ ऋ० सं० १० । ४२ । ७. ] ॥ कृष्णस्य ्गिस- स्यम्‌ । षट्‌ । माध्यन्दिने सव स्तोमातिरश॑सने ब्राह्मणाच्छंसिन; शस विनियुक्ता [ आश्व° श्रौ० ७।९ ] । हे पुरंहूत बहमिराहूत ब एष आरात्समपेऽसमाकं वतेते रातुरतं द्रम्‌ अपराध । नरयलेय्थः। आरा- २० च्छम्द्‌) हात्र समीपाथव्ची । अन्यत्रापि चोक्तम्‌ “ भरात्रग्ब्ादुदयास्त- मयो ? इति । केन पुनरपवाधस्र । उग्रे यः शम्बः । उदभ्णो यो वज्रे. नापबिलः । रिच । तं दृरमपव्य ततः भैस अस्मम्ं घेहि देहि यवमत्‌ यवैस्तद्त्‌ त्रीदिगोधूमायैननम्‌ । अपि च । गोमत्‌ गेभिस्वद- १ क. वर्ष. क. ट. ठ. ड. (च › नास्ति, २ ग, ज. (लोषयिता' नास्ति, ९५ ३ग, ज. मिमान्नामार च.नमिनोन्रौमार मोना. ४ग. ज. समर्थश्च, समर्थय” । ष ५ च, 'मस्यो -प्र° शब्दौ. ६ क. ख. प. क्ल. र. ठ. ड. पृणात्पर्थो बा प्रीण ७ ग. "माधी । <८५। आरा. < म, ऊ. दूरमिति । इष्ण, च, र. दूरं०जसित्रि. ९. शु्वेले"; ज, "बाधय, १० क. ख. ष. क, 2, ठ. ड. त्यथः? ९९ नात्ति, १६ ग, ज, असे, १२ ष. क्च, 2, उ. इ, "मानोः; च माय “चे पञचविद्लः खण्डः २५ ] निरुक्तम्‌ । ४७१ सश्रादिभिः । फिच। स व्वोतदेषगुणकमस्मैभ्यमनं ददत्‌ कृषि कुरुष्व इम। धिपम्‌, एतत्कमे बाजरनां वाजरमेणीयाम्‌ । प्रचरेणानेन यथैवृह्िन्क्मणि वतमाना रमेमहि तथा कुरुषेव्यमिप्रायः | धरति कर्मनामसु पितं ° धीः शची ' [ निष २।१।२१] इति। र्वमत्रापवाधनसंब- न्धात्‌ ˆ शम्बः › इवेतद्रज्ननमेवयु पपद्यत । अपटितमेतद्र ्रनामधियतोऽ- ५ प्रसिद्राथम्‌ । तद्र प्रकरणादरधसिदधिर्भवति । ‹ केपयः ” (७२ ) इस्यनवगतम्‌ । ° कपूयाः › देते सम्तः केपय इत्युष्पते। आह । ‹ कपृथमिति› किमुक्तं भवनि । उच्य । यदेतत्पा- कार प्रायित्तेन ‹ पुनाति कम कुसितम्‌ ' यच तत्‌ 'ुःपूथं › हवं ° भति › पूथमानमप्येतत्‌ ‹ कपूयम्‌ ' इलयुव्यते ॥ २४ ॥ १० पृथक्पायन्मथमा देवहूतयोऽकृण्वत श्रवस्यानि दुष्टर । न ये शेकुयहियां नाव॑मारुदमीरमव ते न्यत्िशन्त केप॑यः ( ऋ० सं° १०। ४४ । & ) ॥ पृथक्मायन्पृथक्पथतेः प्रथमा देब्रहूतयो ये देवानाहयन्ताङवेत श्रवणीयानि यश्चा दुरनुकराण्यन्धरवेऽश- १५ बन्यह्गियां नावमारोदुमथ ये नाश्क्नुबन्यचियां नावमारोदमी मेव ते न्यविकन्तेहव ते न्यविशन्त ऋणे हव ते न्यविशन्तास्मि- जेव लोक इति वेमं इति वाहुनाम समीरिततरो भवति । एता ह्वा सना तूतुमा ढषे स्वयं सूनो सहसो यानि दधिपे । एतानि सवांणि स्थानानि तुणमुपाककरुपे स्वयं वलस्य पुत्र यानि २० धतस्वांसत्रमहस्वाणं धनुभां कवचे वा कवचं कु अञ्चितं भवति काञ्चित भववि कायेऽञ्जितं मवतीति वा ॥ २५॥ ९ प. क्ष. र, ठ, ह. श्मम्यं जसिति सोत्र अनं; ब. 'स्मन्यर्मेभर म्यं जसि स्तते अ. रच. ब्य. ट. ठ, ड. ययैतत्कर्षण. ३ग. च. ज. दुःष्यावं, ४क. ख. ६८२४); ग. {€$ ठ. उ. २४॥ हति निरकटीकाया पचमाध्याये चनिशति खण्डः, ५ छ. त, द्‌. रोत्दम °; थ. 'रोच्ुम ६ छ. त. दृ, कणनैव ते । च. ड. दमम, त. ध. वत्ाग, ९क. स. ७ (९५); छ, त. २८द्‌ २८ ४८० दुगाधायेक्ृतटीकासमेतै ` { पञ्मा्यवि ` पृथक्‌ परौयन्‌ प्रथमा देवहूतपः, इति। पूवव समान.ैविनिधोगा । इय तु जगती । पथक्‌ प्रायन्‌ प्रृथग्मृता एव प्रायन्‌ । प्रागच्छन्‌ । के पुनस्त इति । उच्यते । प्रथमा देवहूतयो ये देवानाहयैन्ते यज्ञेषु कसु । किंच | अकृण्वत अकुर्वत च ५ श्रवणीयानि श्रषणहणि यशांपि दुष्टर दुरयुकराप्यन्यैरयजभिः । एवं तावद्य मनुभ्या अशक्नुवन्‌ शकितवन्तो य्ियां नावम.रोदुं यजनकरममां नाबमरोटुम्‌ । एवे ते पृथग्भूता एव विधाकमानुरू्येण देवय नेन पथा पितृानेन वा प्रायन्‌ । अथ पुनय नाश्क्लुबन्यज्ञिं नावमारोढुम्‌ । भि तहि । विपर्य्रधानाः कपृथमेव दुःपूयमेव कप चक्रिरे ते तेनेव कपुयेन १० कर्मणा प्रयमाणा इरेव ठेकि यथाकरमानुूपायां योनौ न्यपिशम्दं । तदुक्तम्‌ अथ य इह कदयचरणा अम्पौश्ञो ह॒ यत्ते कपूथ। योनिमा- पदयरञ्योनि वा सूकरथोन वा चण्डालयोनिं वा! ( छा०५। १०।७) इत्येवमादि । एवमन न ये शकुर्ङ्ियां नावमारेहभिवयेतेन संबन्धात्‌ ° केपयः कपूयाः › इत्युपपद्यते । १५ रब्दसारूप्यप्रसङ्ग दुच्यते । ‹ ईम इति बाहुनाम › इति । स हि ‹ स्म,रिततरो भवति › अन्येभ्योऽङगेभ्यः । “ तूतुमाहृमरे ” इत्येते अनवगते । ' तूतुम्‌ › इत्यस्य ‹ तूर्णम्‌ ? इति शब्दसमाधिः । ‹ आङ्कषे ' इत्यस्य 'उपा- ® तुतुम्वे ' कुखये › इति शब्दसमाधिः" । एता तिधा ९० इलस्य स्ना तृतुमा छते स्वयं सूनो सहसो यानि दिम । वराय ते पत्रं धमेणे तन॑ यज्ञो मन्त्रो ' "केपयः › इष्यस्य ~~~. १८. ड. परायन्ति । पे. ९ ष. ल. 2. 'हतयः° °न्यविदन्त केपयः पूर्व, २ षरक्ष. ट. ठ. ड, 'ब्हयन्त या, ४ ष. ज्ल.ट. ठ. इ अत्र रानु. ५क. ल. ष, क्च. 2. इ. रस्पेण; ट. 'सतण्ष्ये. ९ ग. ज. विये प्रथ नाः) ब, विषये प्र ९५ य. ७क.ख. ष. क्ष. 2, ठ. उ. दुषपूयं. < व. क्च, ट. ठ. इ. श्रान्त । ्गेनैव (र, करणे$व° दै; ठ. ढ. ऋणि है) भा न्यविशन्त । नौवैरारान्त । अधोगतिं पापा इत्यर्थः । तद्‌; च, “शन्त । “तदु ऋमेने० इत्यर्थः. ९ ग, ज, श्बरणां अन्य ह यतते; ष. र. ट, 2. ड. अम्यरोभदन्‌ ते; च. °रणा जहम अम्धा (भ्य) शेिवैन्ते° भदश्‌ते, १० ग. च. ज. रटेटटुमिर. १६१ ग. मामि १० । ८७ । एता, १२ ग, ज,.ङषे | इन्त) घ, ट, इषे० बन्नोचेतं वः, दिशः लण्डः २५] निरक्तय । ` ४८१ ज्योत वचः { ऋ० से° १०।५०। ६ ] ॥ दन्द -ेकरण्ड- स्येयमरिम्‌ । देमदरे सूक निविद्धानीये महानरते महदुक्ये शस्यते [ ए आ०।५।६। १] । एता एतानि विश्वा विश्वानि सर्वाणि स्थानानि खमुपागम्योपगम्य तेन तेन देवतात्मना कुरुष्व । नितररतयेसर्थः । गाह्‌ । ंतमानि पुनः स्थानानि । उच्यते । स्वयं सनो सहसो यनि दयिषे । ५ हे सूनो सहसो बरुस्य पुत्र यान्येतानि स्यम्‌ एव द्पिषे धारयि तानि स्वभेव कुरुपे । यत रवं त्वमेव धारयिता सष्टा चास्य जगपतेऽत रएत- स्मात्कारणात्‌ बराय बरयितभ्याय ते तव पात्रम्‌ एतत्तोमपूणै प्रदिशामो धर्मे घारयित्रे। तना च धने च स तयैव । यज्ञश्च कृत्लस्तमैव । मन्त्रथ कर्मकरणस्तवैव । ब्रह्म चानं तवैव । उद्यतं चैतदनेकपकारमपि स्तुति- ११ क्षणे वचः तवैष । एवमत्र शब्दसारूप्यात्‌ ‹ त॒तुम्‌ ” इमेषर शब्दः ‹ तुणेम्‌ › शयेवमुपपयते । करणसेबन्धाशच । धद्धि कपीष्यं भवति तस्थ तृण मेव करणमिष्यते कवभिः । तस्मादुपपदयते । ‹ आदे › इत्यत्रापि यद्धि क्रियते तदुपगम्याभिमुख्येनैव स्थित्वा क्रियत इति ८ उप › शब्दोऽत्र माष्यकारेणाष्याहृतः । १५ त्रे ‹ सूनो सहसः ' श्येतस्मीदविशषलिङ्गादामेयौमितापूच कला केचिहय।चक्षतेऽप्निहिं बेन मथ्यमानो जायत इति । तथाहि प्रकरण- विरोधो भवति । सूक्तं शयेतदेनम्‌ । देन्वत्ेऽस्प॑ ‹ सूनो सहसः › इय- नयोः पदयोर्थयोजना । भभिदेवतमवेन प्राण इन्द्रो व्यवस्थितः । तस्ये- तरो यः प्रु ग्याबिषटः पणः स पुत्र इयेवमुपपदयते पितृपुत्रभवः । २० तदुक्तं ‹ प्राणो वा अहमरृषे प्राणस्वं प्र॑णः स्््ाणिं मृतानि ' [रे०मा०२।२।३)] हति। ~----------------- ---- १ग. ज. इन्दे; च. इन्दर पै° स्य. २१, ष. ट. सापम्‌ । नगती । रेने; च. मार्ष |. देने" नर्त. ३ घ. ज्ञ. ‹ विश्वा › नास्ति; ठ. एतानि <विन्वानिः विश्व. ४ ग. ज. °म्पापगम्य; च. भम्धोपगम्य पा. ५ क. ख.ष.क्ष, २५ ट. ठ. इ. ९१ ङुरूपे अत एवं त्वमे; च. एवं "तमे" कुभिऽत एव. ६ क-ख. थ. ` कष. द्धि शम तस्य"; 2. यदि कुः करव्यं भवति; ठ. ड. यद्धि कमं कर्यं, ७क.ख. घ. क्ष, ठ. ठ, ठ. प्ते छस्य. < क.ख.ष. क्ष. ट. ठ. ड. प्रजासु; ग, ज. प्क्ञाम॑त्पायाशि्ठः°. ९ क. ल. घ. ञ्च, ठ इ. प्राणत्तु पुत्र} ट. प्राणस्तु प्रः स. १० ग. ज. 'हमस (ज.स्य)ष्ठि प्राण; च, "मर्व पराण समयुषे. ११९ ग, च, ज, प्राणाः, ११ ६१९ ४८२ दुर्गाचायकृतरीकासमेतं [ पञ्चमाधयोधै ° अमत्रम्‌ › [ ७५ ] इलयनवगतम्‌ । विकलतश्चनेकरथम्‌ । ८ अंइसघ्राणम्‌ › इयथेप्रतीतिः । ‹ धनुवौ कवचं वा › इ्यमिधेयवच- नम्‌। तभ्यां हि पुरुषाः सांम्रामिकःदंहसघ्नायन्ते । आस्पानप्रसक्तमुच्यते । +कवचं कु अच्चितं भवि, कुटेकम्चितम्‌ | स हि तस्य स्वभावः । अथवा ५ ‹ काचितम्‌ ' ईषदचितं कुटेरृतं ‹ भवति › | अथवा ‹ कथेऽश्रितं › तद्रतं ‹ भवति › ॥ २५ ॥ कात क क भाणातादवन्दितं जयाय स्वस्तिवाहं रथमिकणुध्वम्‌ । द्रोणा- हावमबतमश्मचक्रमसंनकोंगसिश्चता नृपाणम्‌ ( ऋ० सं° १०। १० १०१। ७) ॥ प्रीणीताश्वान्‌ सुहितं जयथ जयनं;बो हितमस्तु स्वसितिवाहनं रथं कुरुध्वं द्रोणाषहावं द्रोणं दमम मवत्याहाव आह्वानादावह आवहनादवतोऽवातितो पष्ान्‌ भवत्यहमचक्रमश्- नचक्रमसनचक्रमिति वांसत्रकोश्चमंसन्राणि वः कोक्षस्थानीयानि सन्तु कोशः कुष्णातेविकुषितो भवत्ययमपीतरः कोश॒ एतस्मा- १५ देव संचय आचितमाजरो महान्‌ भवति सिञ्चत नृपाणं नरपाणं कुपकर्मेणा संग्राममुपमिमीते काकुदं तारिवित्याचक्षते जिहा कोकुवा सास्मिन्‌ धीयते जिद्धा कोका कोकूयमाना बेणौशुदतीति वा कोकूयते स्याच्छब्दक्मणो जिह्वा जोहुवा तालु तरंतेस्ती्णतम ` भङ्गः लततव स्यौद्विपरीताद्यथा तलं} रतेत्वविपर्ययः ॥ २६॥ प्रणीताश््दितमिति । बुधस्य सोमपुत्रसयेयमेशर॑न्‌ । मैशदेवे सूक्ते । प्रीणीत भ्रीणयत यवसोदकादिना एतान्‌ अरान्‌ । (अंसत्रम्‌! इयस्य उपस्थितोऽयं संग्राम इयमिप्रायः । ` प्रीणयिवै- तानखखनिमिरद्वैरुपजातवीर्थैः सुहितं जयथ । २५ जयनं वो हितमस्तु । अहितोऽपि जयः कथिद्धपत्येव यत्र सुषद्भतृपुत्रा- 7 कृ. ख. ७ (२५); ग. &; ठ. ड. २५। इति गिरक्तठीकायां पञ्चमा- ध्पराये पञ्चाशतिः खण्डः. २छ. त. द्‌. एनां नुद्‌". १८. त, वर्ते. ४ छ. त. द्‌, स्याछम्बरकर्मेणो पिष”. ५ क. ख. < (२६); ठ. त. २९द्‌, ८. € च, क. ट. °न्दितं जयाथ०० विदधता नुपराणन्‌ 1 बु; उ, ड, शताश्वानिति । इष, १० ७, क्ष. ट. ठ, इ, समार्प। चिष्टुप्‌ । वैन्ब, । शृटिशः खण्डः २६ | निरुक्तम्‌ । ४८३ दयो हन्यन्ते । खस्िवाहम्‌ अभिपूजितवाहं रथं कृणुप्वं कुर्वं हे देवाः। एवमेतां साप्रामिकीमितिकतेव्यतां करता दुममयमेतम्‌ आहावम्‌ सआहावस्थानीयं रथं छत्रा अवतम्‌ एतं संम्रामकुपम्‌ अदमचक्रम्‌ अशनचक्र ल्यापनचक्रम्‌ । व्यापयन्ति हि तत्र क्षिप्तानि चक्राणि शत्रूणाम्‌ । अथवा असनचक्रम्‌. । अस्यन्ते हि तत्र चक्राणि । अंसत्रकोशम्‌ । अंसत्राणिवो प. धनूषि कवचानि वा कोशस्यानीयानि तत्र सनतु । तैः सिञ्रत उत्ति ` त एनं संप्रामवू नुंपाणं नरपाणम्‌ । नरा एव तत्रोदकस्यानयाः। त एवो- न्सिनयन्ते। एवमत्र “कूपकरमेण।' अस्मिनुत्तरेऽधचं पिचित्साधर्म्येण ‹ संग्रा- ममुपभिमीते ' मन्द्‌ । एवमत्र संप्रामोपमायिर्कौर दुत्तेचनसंबन्धाच ‹ सत्र शब्देन ‹ धनुः कवचं वा › उच्यत इत्युपपथते । १० ततैः ‹ आहाव आ!डानात्‌ › इयतदथात्रध्थितस्यैव मन्त्रपदश्य निभ चनम्‌ । माहूतेऽसमिनित्यादावः । इदं खन्यत्‌ ‹ मर्बह॒ आवहनात्‌ ' इत्यस्यैव विपरतस्य । उद्यतेऽसिनुदकमिलर्बहः । ' मवतः "कूपः । स ` हि खन्यमानो महान्‌ “अव्रातितः" अवःङ्‌ अतितो ‹मवति'। गत इ्यथेः। अंसत्रके कम्‌ इति स्ोशशम्दो विप्रहषसक्तः । ' कशः कुष्णतेः ' इमि । १५ स हिविविधं कुपितो “भवति › चर्मकोशः हषिरतरात्‌ । * अयमपीतरो › द्रव्य “कोक्षः' एतस्मादेव कुष्णातेः संच॑धकोशः। स हि मात्राभिः भावितो भवति महात्‌ । "काकुदम्‌" ( ७६ ) इत्मनपरगतम्‌ । ' ताङ्‌ इत्याचक्षते › इसमि- सेयवचनम्‌ } ‹ जिह्वा कोकुवा" इतयुच्यते। प्स" ९० ‹ काकुरम्‌ इयस्य केकुवास्या जिद एतसिमस्तादुनि वणौमिन्य- ब्युत्तिः त्तथर्थ मुहर्मुहः “ धीयते › । तदेतत्कोकुत्राधानं सत्‌ काकुरमियमिधीयत । * जिह्वा केका ' कस्मादिति उच्पते | शब्दानुकरणनिमित्तं जिद्धायाः कोकुवाघ्रम्‌ । तथा- १ग. च. ज. रुष्व नासि. २ ग. ज. °कुपं नरपा्ां । नरा%च. "कूपं । २५ नृपाणां नरप । नराः णे. ३ क. ल. घ. इट. ठ. ड, एवोच्यन्ते, ४ क. ७, घ, ज्ञ, ठ, ठ. ठ. श्पमांबन्धाडुत्वे ५ ज. तत्र; ठ. ड. ८ दतः › नास्ति. 8 व. ठ, "आहव आ°; सष. आहव आहना. ७ क. ख. व. ज्ञ. ट. ठ डर °्णम्यते । उद्य, ८ क, ख, प. च, ट. ^त्णहवः; च. शतयावरः, ९ ग. ज. च. घ, ट, ठ. ड, सुषि. १० ष. ज्ञ. ट. ठ. द. संचयः कारः. ११५ क, ख. च. क्ष. र.ठ. उ.साहिकोच. षा" कोहि. ३१ ४८४ दु्गाचार्यकृतरीकासमेतं [ पशचमाध्यये विधं हि सा वर्णा शब्दं तालुनि ° वर्णीनुदति › । तस्मादा कोकुवायु- दनात्‌ काकुदं स्थात्‌ । आह । जिद्ैव तावत्कस्माजिह्वयभिधीयत इति । उच्यते । सा हि ' जोहृवा' सती जिहदयुष्यते । तया प्राणिनोऽनमाम- न्येव जुति अथ॑वा तयाहूयन्तीति जोहुवा । मथ "ताड, कस्मात्‌। उच्यते । ५ द्धि (तीणैतरम्‌ इतरम्पोङ्ेम्यो विस्तीणेलेन भवति । ‹ छते स्यात्‌ ” आद्यन्ततरिपर्ययेण ‹ यथा तलम्‌ › इति । समानजातीयशब्दोपप्रदशचनं दृष्टपरतीयर्थम्‌ । अस्यैव ठततेठम्बनारथस्य ‹ ठता ' इयेतच्छ्दरूपमवि- प्यैयेण मवति ॥ २६ ॥ १० सुदेवो असि वरुण यस्य॑ते सप्त सिन्धवः । अनुक्षरन्ति काद सूम्यं सुषिरामिष ( ऋ० सं° ८।६९। १२) ॥ सुदे वस्त्वं कटयाणदेवः कमनीयदेवो वा भवसि वरूण यस्य ते सप्त सिन्धवः सिन्धुः क्वणाद्यस्य ते सष्ठ स्रोतांसि तानि ते काद्‌ मनुक्षरन्ति सूमिं कटयाणोर्भि' स्रोतः सुषिरमनु यथा बीरिं तैरी- १५ किरन्तरिक्षमेवमाह पूर्वं वयतेरुत्तरमिरतेभयांसीरन्त्यस्मिन्‌ भांसि वा तदेतस्यामृच्युदाहरन्त्यपिःनिगमो भवति ॥ २७ ॥ 1 न =-=, =-= =) = = ---- ~~ १ग. च. ज. तालुवर्णा. रे क. ल. ष. सल, ट. ठ. ड. , अथवा › मास्ति. ३ क. ख. ग. ज. “ब्ह्यतीतिषा (ग. न. वा नास्ति) जोट; घ. ह, ट. ठ. २० ड. ण्हयन्तीति ग जोह. ४ क. ख. घ. स. °च्यते । तत्तर्पातोः । तद्धि; च. श्यते “1 तद्धि" तरपेषीतोः; ट. “व्यते । तत्तर्षातोः । तद्धि° ठ; ठ. इ. “यते । तलतेष॑तोः । तद्धि". ५ ष. स, ठ. इ, तस्मेव; ट. तस्येव अ. ६क. ख. वना, ७ क.ल, ८ (२६); ग ९} ठ. "वति । षदूरपिशतिः खण्डः; इतरेष्व्षो नाक्लि, < क. छ. सुदवरत्वं कल्याणद्‌ानो यस्य तव देव पपत पिन्धक्ः प्राणायानुक्ष रन्ति काकुदं सर्य सुषिदापिवेत्यपि निगमो भवति । सुदरेवत्वं कल्याणरेवः०, छ. त. द. सुदेवस्तं कत्याणदूाना ° °त्यपि निगमो भवति. । प्रवर; छ. त. द ८ स्देवस्त्वं कल्याणदेषः ° ०इरन्त्यपि निगभो भवति" नास्ति. ९ ङ, ठ. ड. ९८ क्त्याणोमिः. १०. ख. ९(२७); छ. त, २०;द्‌. ९ सत्तशः खण्डः २७ ] निरुक्तम्‌ । ४८५ सुदेवो असि वरुणेति । प्रियमेधस आम्‌ । अनुष्टुप्‌ । हे वरुण रोभनस्वमति देवो यध्यः तव॒ एताः सत्त सिन्धवः अन्तरिक्षनचो वौ बहुरहत्येवमायाः । “अद्तरा नामाक्ते निना नामासि भर्भरपःनी नामासि नामासि मेधपल्नी नामासि वपर्यन्ती नामा्षि पुरस्तादरन्धा नामासि? ५ ति सिन्धुशब्देन नय उच्यन्ते सतैताः । समुद्रा एश वा सप्त सिन्धुशब्देनेर्येरन्‌। काकुदं ता अनुक्षरन्ति सूर्म सुरां नगरोदकनिः- सरणशर॑मिम्‌ इव । सवैतः समवस्तःये्यभिप्रायः । एवमत्र सिन्धनुक्षरणसं- जन्धात्‌ “ तैद › इत्युपपयते । दुबेशैनं समैष्य मन्त्रस्य छृत्स्नाप्ययने प्रयोजनम्‌ । अन्यासु हि ऋक्षु था एतक्िन्‌ प्रकरे इत्स जधीतास्तायु १० समाम्नतिभ्यः पदेभ्योऽन्थ।न्यप्यनवगतसंस्काराण्यनेकार्थानि वा सन्तीति तैदुपपदशञनार्थ कृतस्नाप्ययनम्‌ । मस्यां पुनस्तदपि नास्तीयेवं दुतरस्यतम्‌ । अधवा काकुदशब्दस्य प्रयलन्येष्यवाछरसमयमूगधीता स्यात्‌ । ८ बीरिटम्‌ › (७७ ) इयनवगतं पक्षेण चनिकार्ैम्‌ । म॑रक्िस्तन्यत इति भीतननम्‌ अन्तरिक्षम्‌ । निराम्बनलात्सवै एत्र बिभेति । तदेवं ११ ‹ भौतननं ' सत्‌ ' वीरिट¶ › इत्युच्यते | भथया भासोऽतर नक्षत्रादीनां तन्यन्ते । तदेतत्‌ माननं सत्‌ ‹ वीएटम्‌. › इत्युच्यते । गणामिषानय. क्षेऽपि यथासंमवं यज्यम्‌ ॥ २७ ॥ अक नमा ° काकुदम्‌ › दूष्यस्य प्रयोगः य. हृ. ट. पष्णरन्सषिरमिव | पिय. २ग.ज-दा वचदुलत्पेव ; च. २० ब्राचदुखवेत्येष° रे; घ. क्ष, ट. वा वदुलाञ्दे. १ क. ख. तितुत्रा; ग. ज. निनी; ष. निदुनी * घा. ४ ग, ज. (अग्रपत्नी नमातति, नास्ति, ५ ष. ट्ठ ड. वर्षती; स, वर्षयती. ६ ग. ज. दद्रंधा०. ७ ग. ज. इति सप्तेन काम उपधी स्तषा पमृदा०; च.गतीति ठ त्थतं रि यना उपैतं समुदा? सिन्पुशब्देन नय उच्यन्ते भपताः.< ग. ज, सां ञयुषरि, ९क. ख. घ. ज्ञ, ट. ठ, ड, रणमाममिवः ग र्षु क, 'रणप्रमामिव;च. ररण्रमि° भू. १० क. ख. घ. ज्ञ. ट. समश्चुपतेत्य; ग, ज. समवश्रत्यिव्यभिरः, च, समर्वदत्यत्य° श्रवो; ठ, उ. समश्रु) इत. ११५क. ख, घ. क्ल. ट. ठ, ड. "धाटफङ्कदं तासि; च. “धातासि ° त्काङदं ता, १२ क, ख. प. ह्य. ट. ठ..ड. दुर षनःवं. १३ ग. ज. यान्यकरणे* १४ क.ख.व.ज्ञ ठ. ड. (त्सा? नासि; ट. "गे ऽधीताः इत्सा अ. १५ क. सख" व. क्ष. ट. ठ. ड. (तष? नास्ति. १६ ग.च. ज. भ्रट इ १७. ज.“ अत्र नास्ति. १८ च. भास्तननं. १९ क. ख. ९ (र७)ग. ५; ठ. योज्यम्‌ । इति नित्करीकागां सवितः दण्३४; र, २७ रण्डः २७} इतेषष्ठो नासि, १६ ४८६ दुर्गाचार्यकृतटीकासमेतं [ पमाया थर बजे सुप्रया बर्हिरेषामा विहय बीरिट इयाते। विकश्षा- मक्तोरुषसंः पूतौ वायुः पूषा खस्तेथ॑ नियुत्वान्‌ ( ऋ सं° ७। ३९ । २ )॥ भवृञ्यते सुमायणं बर्दिरेषामेयाते स्वस्य पातारौ वा पालयितारौ वा ब्रीरिटमन्तरिक्षं भियो वा भासो षा ५ ततिरपि वोपमार्थे स्यात्सवेपती इव राजानौ बीरिटे गणे मनु- ष्याणां राञ्या विवासे पूतरस्यामभिहूतो वायुश्च नियुत्वान्‌ पूषा च स्वस्त्ययनाय नियुत्वान्‌ नियुतोऽस्याश्वा नियुतो निययनाद्रा नियो- जमादराच्छाभेराप्तुमिति शाकपूणिः परीं सीमिति व्याख्यातौ एन- मेनमस्या अस्येत्येतेन व्याख्यातं सुणिरङ्कुशो भवति सरणा- १० दङ्कुशोऽश्चतराकुचितो भवतीति वा । नेदीय इत्सृण्यः पकमेयादि- स्यपि निगमो भवत्यन्तिकतममङ्कुरादायात्पकमोषधमागच्छलि- त्यागच्छलिति ॥ २८ ॥ ईति पञ्चमाध्यायस्य चतुथः पादः ¦ १५ प्रवादे सुधा इति । वसिषठस्वा्म्‌ । षट्‌ । प्राव पररवयते । प्रसत्त इयर्थः । सुप्रयाः परायणं सुप्रगमनं ‹ बीरिटम्‌ › यत्ुखमभिगच्छन्ति देवताः | प्रप्तीर्णे तस्िन्‌ इत्यस्य तीव्र रेट इयाते । एयति विर्पती सवस्य जगतः पातारो वा पाटयितारौ वा । धाल- २० न्यत्वमथकलत्वम्‌ | इवः पादपूरणः । प््रेयेतस्यार्े वा । प पुनखश्थितौ एयाते इति । उच्यते । बीरिट । अन्तरिश्न इयर्थः । अपि वा । अयमिव- १क.ख. छ. त. द्‌. व्यःस्यातमेनमे०. २क.ख. १०(२८);छ. त. ११; द्‌. १.८.३२ ड.थ.ध. इतिः परदः 2 नास्ति; छ. इति पचोऽध्यायः; त. हति पञ्चमोऽध्यायः समाप्तः; द. इति नेरक्तस्य पश्वमाध्यायस्य चनः पादः । २५ पञ्चमोऽध्यायः समाप्तः. ४ ग. न. "प्रया बद्रेषामिति; ष. क्च. 2. श्प्रया बर्हिषा स्वस्तये गियुत्वान्‌ । वपि; ठ. उ. भवातन इति. ५. क्ष. ट. ठ. इ. प्‌ । ऊर्णो अग्निरिति वेश्वदैवे सूर बायुपूषरेवताकोऽयम्‌ । प्रवन्यते; च. टुप्‌ । पगने परव ऊर्ध्वो अश्रे०,० देषतारोऽयम्‌. ६ क. ख. व. क्ष. ठ. इ. सुषयाणः; ट. सुपाणे एय, ७ क. स.व. ज्ञ, ट, ठ. इ, प्रस्तर; च, ३० परसर्गे" प्र, अष्टािंश्चः २८ ] निरुक्तम्‌ । | ७८७ शष्ट (उपमार्थे, एत्र स्यात्‌ पिकी देति! ° स्मैपती इव राजानौ चीष्टि गणे” अत्रह्धितौ । आह । क्य पुनरे कस्मिन्काङ एयति कौ चा एयाति कँ अथु पुरर एयाते इति । उच्यते । एषां मनुष्याणां विशां तासु तासु करियाछादूयमानौ अक्तोः रायाः अपगमे सति उषसश्ा- गमनकाठे पूवै्याम्‌ एव अभिहतौ प्रथम एव्रहानकाठे वायुश्च नियु- ५ सवान्‌ पूपा च स्वस्ययना्मेयाति यजमानस्य । अन्तरिक्षणैव दि देवता आगच्छन्तीति (बीरिटमन्तरिक्षम्‌ इव्युपपदते । यस्मिन्नपि पक्षे गणे बीरि- टशब्देनोष्यते तस्षिन्नपि पक्षि बिदयती राजान सर्येदा गणमध्यगतववा- गच्छत इत्युपपयत एइ । आह । “(नेयुखान्‌” कस्मादिति । उच्यते । “नियुतोऽस्याश्वाः१ | मथ १० "नियुतः" कस्मात्‌ 1 उच्यते, । “नियैनात्‌? । नीचै ते यम्न्ते । "नियो- जनाद्रा' । नियुञन्ते हि ते रये । ‹ नियुतो वायोः ' (निघ० १।१५ ) इयेतस्मत्कारणाद्विप्रकृष्टोऽपि नियुतरच्छब्दो वाय्चब्देमैव संयोजितो ्थकरेण | न हि पूष्णो नियुद्भिः संबन्धोऽपि । ¢ अच्छ ' (७८) इयेष शब्दः “ अभेः ' अर्थे मवति । ‹ आपुम्‌ १५ इति › योऽथ उक्तः स्यात्स एवार्थोऽच्छेयनेनोक्तो ‹ अच्छ › "प्र, भवति | एवं ' शाकपूणिः ! आचार्यो मन्यते | ‹ ईम्‌? ‹ सम्‌! परि (७९ ) (निर्‌० १।३) १८८० ° एनम्‌ ' ‹ एनाम्‌ › ( निर₹० १।७ ) सीम्‌ ( ८१) ( निरु० इयेतेषाम्‌ १।९) ईति एते ' न्याल्याताः' ष्ठा २० प्याय निपातोपसगंषकरणे । ‹ एनम्‌ › ( ८२ ) 4 एनाम्‌? (८३) इसेतत्पदद्वयम्‌ “अल्पाः स्येयनेन, पदद्वयेन “व्याल्यात" नवमेऽप्ययि | निर्‌० ४ । २५ ] | निगमा्चात्र मृग्याः । १ क. ख. घ. क्ष. ठ. ठ. ड. विष्पतीव र्व"; ग, ज. रष्पती इवेति सर्वपती इदेति सर्वपती इव बीर; च. रिष्ती सति ष, २गनज. चार्थ. र ग.ज. नियमात्‌; च. नियभौत्‌* मन. ४क.प. घ. प. ठ. ड. “हिं नियम्य; च, “दिं =© § ष नि. ५ग. ज, निदुन्यनति; च. नियुन्यन्ति° न्त. ६क. ख. घ. ज्ञ. ट. ठ. इ. (ति नास्ति. ७ष. क्ष. ट. ठ. इ. ^ इति नस्ति. < क.ख.ष. स्च. उ, ठ, ड. ष्ठेऽध्यापरे, ९ क, ख. व, §&, ट, ठ. इ, ‹ एतेत्‌ › नास्ति, २९ ४८८ दुभाषार्थङृषैटीकासमेतं - [प्माष्येय ^ सृणिः › ( ८४ ) इयनवगतम्‌ । ‹ अङ्कृशो. भवति ` इलयमिषेय- वचनम्‌ । ' सरणात्‌ › इति व्युत्पत्तिः । ‹ सरणैः ” इति न्याप्यम्‌ । सरति गच्छति दसै हस्तिशिरसि । “ अङ्कृशोऽ्तेः › इति पयौयप्रस्‌- ्तम्‌। अश्वति दसौ गच्छति हस्तिशिरसि। “ आकुचितो मबतीति वा › । भ्‌ स द्याभिमुख्येन कुडिडीमतो वति। ^ युनक्त सीरा बि युगा सनुँषवं कृते योमे। वपतेह बीजम्‌ । गिरा च॑ श्रुष्टिः सर्भरा अस॑नो नेदै|य इत्सण्यः पक्षमेयात्‌” “सृणिः इयस्य ' [ ऋ०सं०१०।१०१।३ वा०स०१२।६८]॥ बुधस्येयमार्ष{ । अग्नौ मध्यमदान्तयोजने सीरा- १० मन्त्रणे विनियुक्ता [ मान० भ्रौ०२।७।१२॥९।२।४]। युनक्त योजयत हे योजयितारः सीराणि । बरितनुत चैतानि युगानि । कृते षटेऽक्षिन्योनौ क्षेत्रे बजं वैपत यथा गिरा वाचा यध्रार्थ- यामरस्ल्लिप्रमेव भसत्‌ मवेत्‌ सभराशतिपकमारवय एताः स्युरोष- धयो नोऽस्माकम्‌ । पिच । नेदीय इृण्यः । सुणिरङ्कशो यावति प्रद १६५ सेऽबस्थितमक्रष्टुं शक्रोति ततोऽपि नेदीयोऽनं पक्षम्‌ भौषधं वादो पीनम्‌ एयात्‌ भगच्छेदस्मान्‌ प्रति । तथा शीघ्रे बह वपतेयमिप्रायः । एवमत्र नेदीय इनेन सबन्धात्‌ ' सृणिरङ्कशो भवति › इत्युपपद्यते | अन्ये त॒ ब्रुवते । तथा वपत यथा प्रागदात्राकर्षणान्सुषटः पूरयतेति द्रिनेवासि- नपक्षेऽङकशशब्देनोच्यते तदाषृष्टसस्यसमीङ्कशाभावात्‌ | दत्राकर्षणात्पाक्‌ क~ ----- ------- --- - ------ -------*- ------~-~ ०: १ पर्क्ष. र. ठ. इ. सरणं. २ग..ल. प्रदहति ग. ३ क. ख. घ. क्ष. र. ठ. इ. “ हि › नास्ति. ४ ग. भवति । ९१ । युन; ष. क्ष. ठ. ठ, ड. भवतीति युन“ ५ ग, ष. ज. तनुध्वनिति; ष. क्ष.ट. तनु ° सृण्यः पक्मेयात्‌ . ६ क. ख. ष, क्ष, ट, ठ. ड. “मापम्‌ । निष्‌ । ेश्वेषी कत्वसुतिरव । अपनो ° च. मार्ष. । अनो° विष्‌ ° “करतुतिका. ७ क. स. प, जञ. ट. ठ. ड.“वयत। तथा इपत यथा०, च. पतः यथा" तथा वपत. <क.स. प. इ.ट.ठ. इ. न्सतत्‌भघ्नः क्षिप्र ९ क. ख. घ. क्ष. ट, ठ. इ. 'ट्.कुशो भवाति यावर. १० कु. ख, ष. न्न.ट.ठ. ड. नेदीषोऽ प ११ क. स. ष. य. ट.2. ड. बहु च षप, च. सी (सी) बहु“ वप च. १२क.ख.प. क्षनट. ठ. इ. (त्यथः, १रेट प्षेजर्दा. १४ ग. २९ ज. इृसस्यङुशाभा ९. ४ अदटामिशः वण्डः २८] . - रिरकष्‌ ।.. ४८९ अम्तिकितमे संनिङृ्तममोषभं पकम गच्छेदिति युष्पामिरेवभुतं मबाजिति । एतं द्रवमास्च पदे पक्मे परध ्रगच्छलिति । अष्याशसमाप्जुपप्रदशनाधौय हिरभ्यास इति । ऊम्दुागोमवाधिन आचार्यभगवहुगस्य कत ऋञबधीया निरुदचुचतौ द्मे ऽस्ययः समाः य्‌ ैऽसेरिनमसशरन्तीनयरयवरीदयेमायेन्कित्वापवितरिषुरैत्याकिमितेष- चेचे.िनेरएदयारारपरमन्युरद्प्वरीसिसरनिैत्कदितप- स्र्धिन्व सुगुरसदक्नद्रमा अरेणोमायद्दायीमािःसमस्यदविषौ- आारःपृशक्परोयन्धीणीतसुदे :पवार्पृजेऽषटर्िशपिः । १९० इवि निरुक्त पूमैषट्‌ॐ पशचमोऽध्यायः। त = सः --- ----- -------- ~~ -- --- ----- ~~ "----~ 8 * छ. त, द. खण्डदूह्खलां नाप्ति १ क. खर, ज्ञ. ०रेवरणकते पति पत भ अ. °रेवभैतां ५०; च, ररेदरमुनं भवति तै, 2, गवेषते संतं एतैर तं भवेत) ह. ह. ° वं पभवत्‌। ९६०. ९अ, ^ सहि । २९ पकर रघ. क्ष, ६. दत श्रीमदेगवदुर्गककत (ष. ६, प्ुर्भबृत्‌ ) वत्ता दैशभस्वध्ययत्य चतुथः पदोऽध्यायेश्च सवाः) ष. दैरभोरव्यायः समीरैः) छ, इ. दति जभ्व. ४ ३, ६, निषण्डुतैयेनध्याथसहदरामोष्ध्यावैः सभं; ९८ खण्डः, ६९ ६९ ४९१ दुगाचा्ृतटीक समेतं [ षष्ठा अथं षष्ठाध्यायस्य प्रथमः पदः । ॐ>३य्‌। त्वम्॑नेचयुभिस्त्वमाशुशुक्षणिस्त्वमद्वथस्त्वमद्मनस्परि । त्वं वनेभ्यस्त्वमोषधीभ्यस््वं नृणा नृपते जायसे भुविः [ ऋ० ५ सं०२।१।१]॥ तमत्र चुभिरहोभिस्त्वमाशुसुक्षणिरागु इति च णु इति च क्षिपरनामनी भवतः क्षणिरु्तरः क्षणोतेराशु शुचा क्षणो- तीति बा सनोतीति वा शुक्‌ श्लोचतेः पञ्चम्यर्थे वा भयमा तथाहि बाक्यसंयोग आ इत्याकार उपसगेः पुरस्ताचिकीपितज उत्तर आल्ुशोषयिषुरिति शुचिः कशोचतेञ्येलतिकमेणोऽयमषी- १० तरः श्ुषिरेतस्मादेब भिःपिक्तमस्मात्पापकमिति नैरक्ताः । इन्द्र॒ आक्ाभ्यस्पारे समौभ्यो अभयं करत्‌ । आशा दिशो भवन्त्यासदनादाज्ञा उपदिश्षो भवन्त्यभ्यशषनात्कारिगष्टिः भका- शनान्युष्टि्मोचनाद्वा मोषणाद्रा मोहनाद्वा । इमे चिदिन्द्र रोद॑सी अपरि यत्संगृर्णा म॑घवन्काशिरिषं । इमे चिदिन्द्र रोदसी रोधसी १५ श्यावापृथिग्यौ विरोधनाद्रोधः कूलं निरुणद्धि सरोतः कूल रुज- तर्विपरीताद्योष्टोऽतरिषयेयेणापारे दूरपारे यत्संग््णासि मधघवन्का- शिस्ते महान्‌ । अहस्तमिनद्र सं पिंणक्कु्ासम्‌ । अहस्तमिन्द्र कृत्वा संपिण्डि परिकणनं मेवम्‌ ॥ १ ॥ २० ‹ आद्ुदयुक्ाणिः › ( निघ० ४ । ३ । १ ) इयनवगतम्‌ । (आश्चु दयक्यनिता वा ! स्यात्‌ "आश्य छकूक्षणिता वा ' । ¢ आड्ुहुक्षणिः › त्वमगे रबुमि; । गृससमदस्ययमाम्‌ । प्रातरनुवा- इयस्य प्रयोगोऽथैश्च काश्चिनयोः श्यते । ( आश्व श° ४ | १२ ]। हे मगवननप्न तं दुभि: अहोभिर्निमित्त- २५ १क.ख. द्‌. निभिक्त त. निभि, २क ख. छ. त, द्‌. “क्ताः ।१। इन्द २ क, ख. २८१); छ. त. द्‌, २.४ क. ल. व. ज्ञ, चा सनिता; ट. छौं एनिता° क्‌. ५ क, ख, ज्ञ. चा क्षणिता; घ. छवा शिता; ट. शची कषिता? क्‌, ६क.ल. घ. क्.ट. यभिसवमाशचश्रभिः० जायते श्चविः | गृत्प; ठ, इ, युभिरिति । गृत्ष. ७ क, ख, ब, क्ष, ट, “स्यते । जगत्यप्रेयी । हे; च, ३० शस्यते“ । हे °जगत्यनधी, प्रथमः खण्डः १ ] ` निर््तम्‌।: ` ४९१ भूतिः पौ्ण॑मास्ययेरेषां मथ्यमानो दृणां जायते । ‹ पौर्णमास्याममावस्यायां बाद्धीत ' इत्यक्तम्‌ ( मान० त्रौ° १।५। १ | ८ ) 1 कैच। त्वमाशुशुक्षाणिः । “ आशु इति च शु इति च ' एते ८ क्षिप्रनामनी भवतः › । ‹ शु › इयेतद्त्र प्रासङ्गिकमन्थत्रोपरकारं करिष्यतीति । तद्यथा । ‹ शुनो वायुः शु एयन्तरिक्षे › ( नि० ९.। ४० ) इ्ेव- ५ मादो । ‹ आश्युशक्षणिः › इयेतेषां पञ्चानामक्षराणामायं ताबदक्षरद्रयम्‌ ° अछ › इलेतद्छिप्रनाम । अधुना ‹ शु ' इसेतततृरीयमक्षरमतिक्रम्यो- तेरमक्षरद्रयं निराह । ' क्षणिः ' इयेष द्रधक्षरः शब्दः " क्षगोतेः धातो. साध्य [ घा० ८।३] ‹ सनेतिः › वा सेभजनार्थस्य । मध्यमं त॒ ‹ श॒ ' इयेतदक्षरं शुचे्दप्य्स्य । अथ कोऽथः समैरषयेतरक्षरभि- १, धीयत इति । उच्यते । ‹ आष् इचा ' दीप्या ^ क्षणोति › हिनस्ति ‹ इति › अशशृङुक्षणिरग्निः । अथवा ‹ आशु शुचा सनोति › संमजत ‹ इति › अशु्युश्चणिरग्निः । क्षुणिः क्षणोतेः तस्यैव पिधा सनेतिश्च विकल्पः । ‹ ह्यक्‌ रोचतेः ' इति व्युत्पत्तिः पञ्च,नामक्षराणामाञ्चदयक्षणिशब्दे तृतीयमक्षरं शयु १५ इति तस्थेतन्निवेचनम्‌ । एवं तावदयमेको निर्ध. चनप्रकार अशुशुक्षणिशब्दस्य । अथ “वा? एव्रमन्यथा स्यात्‌ । ^ पञ्च मय्य प्रथमा › इवं विभक्तिः । ‹ अ'खुदक्षैणेः " इति यदुक्तं स्यदेतदुक्तं भवति “ आश्जुदयक्षणिः" इति । आह । किं पुनः कारणं प्रथतैषा सती पञ्चमीत्वेन विपरिणम्यत इति । उच्यते । ‹ तथाहि वाक्यसंयोगः › | २०. तेन प्रकरेण पर्बमील्रेन विपरिणतस्याध्य शन्दस्यनेन वाक्येन संथोगोऽ्ै- संगतिर्भवति न यथावस्थितस्य । आह । कथं कृत्वेति । उच्यते । ‹ त्वमः दवषर्त्वमरमनस्परि लं वनेम्यस्तरमेषधीम्पः › इयेतानयुत्तराणि वहूनि पदानि प्म्यन्तानि । तस्मादनेनापि पञ्म्यन्तेनेव भवितन्यमिव्युपप्यते पञ्चमीप्वेन विपरिणाम इति । आडुदयक्षणिरियस्याक्षरपज्कस्य य एष २५ = 4 1 १च. "कन्दु म्यो. २कं.ख. घ. ज्ञ, ट, उ, ड. ्षणिः> नास्ति; ग ज, क्षणः, २ ग. ज. क्षणिरि० च. मिपि. ४ क.ख. ष. इ. ट. ठ. ड. ° रेण प्चमीत्वेन विपरिणमे पञचमी?) च, °रेणचपञ्मी° कचमीत्मेन त्रिपरिणामे, ५ कृ. ख, ध. ज्ञ, ट, ठ. इ, “अस्य नास्ति; च. अर, ६ क. ख, ततान्यक्ष- राणि} ष. क्ष, ट, नन्युक्षरागि, ७ क, ख. घ, क्ष, 2. ठ. ड. °रित्येतस्वा ० ३० ४९३ दुगौचार्यङृतटीफासमेतं [ पषठाभ्वमि कुरस्तात्‌ ° आकारः ” रप्र ताक्त्‌ ‹ उपसर्गः ” } यः पुनरे ‹ शंञच- क्षणिः › इत्यनन्तरश्वतुर्षरः शब्द एष ‹ चिद र्ितजः ' } चिकीौिता- दर्थाजातः । सन्नन्तादिलभिप्रायः । अथ पुनः समस्तस्य कोऽथ इति । उच्यते । यः कञ्चित्‌ “ आद्रो चपिपुः › आदिदीपयि्ुभवति स आ्- ५ इक्षणिः | तस्मादाञ्दयक्षणेष्वं दे भगपनप्रे यते । किमेतावदेव ॥ जेतयुच्यते । त्वमद्भबो जये येदययुतत्मना । तमेवाद्मनः परितः स्वैतः इतरेतराभिघाताज्यसे । लवे वनेभ्यो द्‌ारम्यः। मेष्षम्यः शरादिभ्रः । स्वं नृणां मनुष्याणां हे नृपते मलुष्यपते जायसे अभिन्यच्यते द्ुचिः । दीप्त इयथः } १० शुचिः शोचतः, उख्यस्य । ‹ अयमतरः शुचिः " ठोकिकः “एतस्मदेवः इति वैयाकारणा मन्यन्ते । नैरुक्ताः पुनर्निःपुवराससि्ते२- तरः श॒चिप्व्येवं मन्यन्ते | निष्कृष्य हि तसात्‌ ˆ पापकम्‌ › भड्यचि- मन्यस्मिन्‌ ‹ सिक्त › भव्ततेवम्‌ । उत्रभ्निवं्ै- शयुक्षणिरन्यो वा य: कश्चिद मथेला, तेन किंचिदादिदपयिषुर्मवति स वा्युदयुक्षणिरिति । °आश्ाम्यः, ( २ ) इयनबगतमनेका्ं च । आसदनादित्यवगमैः । “इद्र आश्म्यस्पार सभ्यो मभयं करत्‌ । जेता शातरन्वि चधीणिः * (ऋ० सं०२।४१।१२ २१ गु मदस्य यमापरम। अभिप्रुवस्य द्वितीयेऽहनि प्रगे शस्यते (आ० श्रौ ७।६) । इद्र आक्ञाम्यो दिगभ्यो हि यद्भयमुत्पदयते जर्नानां दिद्नेवासिम्यो भूतेभ्यः तत्‌ अभयं करत्‌ । करोतियः । आह । कर्षणः पुनरसाकिनद्ध शति । चेता भत्रूषवि चर्षणिः । अधिद्रश सैर्वमौतिकानो कमैणामू । ' आचा दिशो भवन्ति आसदनात्‌ › । आभिमुख्येन हि ताः सवत्र सन्ना इव भवन्ति । ‹ आशा २५ उपदिशो भबन्यभ्यशनात्‌, । अम्यश्ुवते हि ताः प्रस्परेणैव । आद्युद्यक्षणिरन्नि- १५ रयैजमानादिां ‹ अश्चाम्यः ° ९० इत्यस्य १ ग. ज. आश्यञ्च; च. आशुशु २ घ ३. ठ, इ. ५चिकीर्षितजः, नात्ति. ३ क.ख. ष. ट. ग्वाच्य आश्य"; स, न्वा स्र आश्य. ४ क, ख. रिति ।१। आशा. ५ ड, ०ममः। १.। इन्द्‌. ६ ग. ज. 'स्परि (*, सरि} )। गत्व; ष, ज्ञ, द, स्परि० पि चर्षणिः । गृत्स, ७ क. त. ष. इ, उ, उ. इ. 'मार्दव्‌ । गायनी । देनी । अभिः} च, ममार. । अनि" गायत्री रेन्द्वी, < कर ख, ध. ज्ञ, ट, ठ. ड. जगतां नानादिद्ध7, ९ क. ख. ष, ज्म, इ, ठ, ड, शतत" १२ नास्ति. १० ग. ज. आज्ञाति, ११९ ग. ज. दव॑", परथमः खण्डः १ ] नित्त । ४९३ ‹ कारिः ' (३ ) इयनवगतम्‌ । ‹ काशयितन्यः › इलयवगमः । ‹ सृष्टिः ' इयमियेयवचनम्‌ । ' प्रकाशनात्‌ › इति निर््ैचनम्‌ । ‹ पुष्टिः › इवयेतत्पयीयप्रसक्तं निरुच्यते ‹ मोचनाद्वा । मुच्यते छसो । मोष- णाद्वा! । तेन हि सुष्यते | "मोहनाद्वा! । तत्र हि मुद्यति परः विमप्येततक्ि न्ृषटातिति । 'उतार्भये पुरदूतं श्रवे|भिरेके। दह्ट^+वदो वनरा सन्‌ । इमे चिदिन्द्र रोद॑सी अपारे यतसंगम्णा म॑घवन्काशिसतिं › ( ऋ० सं° ३। ३०।५ ) ॥ विखामित्रस्याम्‌ । त्रष्टप्‌। पृष्टय भि्रयो द्वितीयपञ्चमयो रदयोः सपातसुक्तं नाम तत्रेयं शस्यतेऽच्छात्राकेन माध्यन्दने सवने (मा० त्री ७।५ ) । ' सहदानुमखतृण उद्ह रक्षः इयेताश्च ( ऋ० १० से० ३। ३० | ८-१०-१७ ) तत्रैव । अपि भयवति संग्रमे अभये इव हे पुरुहृत एकः अपि सन्‌ असहायः श्रवोभिः णीये; शब्दैः अनैव हविरितृतः सन्‌ ददं समर्थम्‌ अवदः इत्रहा । रातरदेयर्थः । किमेतावदेव महाभाग्यम्‌ । नेव्युच्यते । इदं चान्यत्‌ । इमे चित्‌ इभ अपि रोदसी यावापरथिग्यौ एवमपि अपारे दुरपरे सती यत्संगुभ्णाति. १५ त्म्‌ अहो कारिस्ते महान्‌ । एवमत्र संग्रहणसंबन्धात्काशिकाव्दो मुष्टष. भिधायक इत्युपपद्यते । काशिः" इयस्य प्रसक्तानुप्रसक्तसुच्यते | ये एते (रोदसी एते "रोधसी" । म कारणम्‌ । ° विरोधनात्‌ › । विविधानि हि भूतान्येते रुद्रः । रेदसीन्ञब्द- “कूटम्‌, अपि (रोधः, ईलुच्यते । तदपि दयुदक- ०२ गयुतत्तः लौतांसि भनिरुणद्धि' । (कूटं क्जतेः › धातोः । तसपुनपरीयेन । ‹ ठोष्टः ” पुनरस्यैव घातो ‹ अविपर्थयेण › | ° कुणासम्‌ › ( ) इलयनवगतम्‌ । मेधोऽभिषेयः । ‹ कणनम्‌ › १८. ड. “प” नास्ति. २ क. ख. जमतन्मृष्टा; घ. ्ञ, ट, ठ, ड. अपि नास्ति, ३ म, रवै । विवा} ज. ^हत। पिन्बा; प, इ, ट, "हत ° काशिरिति 1 मिश्रा, ४ क, ख, च. दृढम०. ५क. ल. घ. क्ष. ट. बिष्टप्‌ । रेन्दी पृष्टया" ख, जिुप्‌ “ । एष्या देन्दी. ६ क. ख, प. जञ, उ,ठ, ड हरिभिर तूर. ७ ग. श्व. महा, ८ क, ख, ष. क्ष, ट, 5, ड, । हति › नासति, ९ च. भोतांिः से, ९९ ४९४ दुर्गौचार्यछृतदीकासमेतं [ पषठाष्याये इति शब्दसमौभेः । ' सहदीनुं परत कियन्त॑- “कुणारम्‌ इयस्य महस्तभिनदर सं पिणक्कुण।रमू । अमि वत्र वधमान पियौरूमपादमिन् तवसां जघन्थ › ( ऋ० स॑०३।३०। ८ ) ॥ ' सह इत्युदकनाम ( निघ १ । १२। धृ ४०) | उदकदातारं मेधं हे पुरुहूत इन्द्र॒ क्षियन्तम्‌ अन्तरिक्षटके, ` तिबसन्तं गच्छन्तं वपि अहस्तम्‌ अप्रतौकारसमथ कृता तत दनं संपि- णक्‌ संपिष्टं शणैय कुण।रं परिकणनम्‌ । शन्द्कारिणमित्यधः । एं तावदेनं कुरु । अथ पुनर्योऽयमपरो वृत्रः वतिता मेषः दनमध्ुपरि वर्धमानं पियारं हिंसनशीटम्‌ अपादं गमनदीनं कृत्वा तत एनं तवसा १० बेन जघन्थ । जहीयथैः । एवमत्र वधाधिकारान्मेघाधिकारा्च ° कुणार कणनश्ीलम्‌ › इत्युपपद्यते । ° अलातृणः › ( ५ ) इयनदगतम्‌ । (अल्मातदेनः' इत्यवगमः ॥ १॥ अलातृणो वल ईन्द्र ्रजो गोः पुरा हन्तोभय॑मानो व्यार । १५ सुगान्पथो अकृणोजिरजे गाः परावन्वाणी; पुरुहूतं धर्मन्तीः ( ऋ० सं० ३ । ३०। १० ) ॥ अलातृणोऽलमातदैनो मेधो वलो वृणोतेव्रेजो ब्रजत्यन्तरिक्षे गेरेतस्या माध्यमिकाया वाचः पुरा हननाद्धयमानो व्यार । स॒गान्पथो अकृणोन्निरजे गाः सगमनान्‌ पथोऽकरोभिगेमनाय गवाम्‌ । मावन्वाणीः पुरुहूतं ९० धर्मन्तीः । आपो वा वहनाद्राचो वा वदनादवहूभिराहूतमुदकं मवति ` -धमतिर्गतिकमौ ॥ २॥ ग. भ्माधिः। ४ । एह, रग, ज. च. ट्त । सह; घ. इञ. ट, शदतर तवसा जघन्थ । सह०} ठ. ड. “दत युमन्तमद, ३ क, ख. ष. ज्ञ. ट. ठ. ड, ५ अपि › नास्ति. ४ क. ख. ष. स्म, ठं, इ, ततः पुनः बण; ट, ततः पुकः सं एनं. ५, न. ठ. इ. हंपिगि. ६ क, स. घ. 2, संचूर्णय; च, -दूणेय स, ७ ग, ज, एतम, ८ क. ख. २(१)}ग रष. द्य.ट. च, ज, अङ्गो नासि. ९ क. ख. छ. त, द्‌, पथो अक, १० क. ख. छ. त. द्‌, "करोजिरजनाव ९४ . गवाम्‌; ड, ठ, उ, "कतानिभ०, ११ क. त, २(२);४. त, व्‌. ३. दवितीयः खण्डः २] निरुक्त । ४९५ अङातृणो वैः । हे इनदर योऽयम्‌ अलमातरदनः पयत आतदयितु- मुदकपू्णो खो मेघः । स हय्रणोच्युदकम्‌ । ५ अलतृणः › त्रजश्च स शव॒“ अन्तरिक्षे ब्रजति" इति । इत्यस्य गुणान्तरत्वादजामि । आह । किं तस्येति । ञच्यते । एष गोः एतस्या माध्यमिकाया वाचो ५ मावत्कायाः शब्दमुपश्ुत्य पुरा एव्र हननात्‌ भवतो वधात्‌ भयमानो बिम्यत्‌ असह्योऽयमस्य वध इति मन्यमानो व्यार । विश्ठधीमवतीस्यथंः । स त्ममनेनैव अकरिणनं मेघं व्रिदारयन्‌ सुगान्‌ सुगमनान्‌ पथो मागन्‌ अकृणोत्‌ करोपि चा निर्गमनाय एतासां मेधोदरान्तगैतौनां गवाम्‌ अपम्‌ । विदारणे हि तसिन्भेवे सुखं ॒तास्तस्मान्भेधोद्रानिर्गच्छन्ति । फिंच । निगेताः १५ सयरस्ता वाणीः आपः प्रावन्‌ प्रकर्ेणा्रन्‌ रक्षन्ति धमन्तीः गच्छन्यो यथानिभ्रमभेसरमाणाः पुरुहूतम्‌ उदकम्‌ । यदेतदुपानं तडागनबादि ततमत धमन्तीस्तदेव रक्षन्ति। तद्वयुपदस्येवदि न पतेर॑स्ता भापः । एवरमापो वागी- शब्देनोक्ताः । ता हि वहनात्‌? वाणीरुच्यन्ते । वाचो वा वदनात्‌! चाणेकरगदेनोच्यन्ते । यदा विदरणं न्मेषानिर्गतमुदकं पुरुहूत भवति वपे- २१५ विनाथ तदा तेषमिव प्राणिनामहो वृष्मिव्येवमाया वा्ीवोचो धमन्ती - । सुखम्यो निगच्छमानस्तदेवोदकं प्रावन्‌। प्रागच्छन्नियर्थः । एवमत्र “ पुरा इननाद्वयमानेो व्यार, इप्यनेन संबन्धप्त्‌ ‹ अलातृणो मेष ' इत्युपपद्यते । ° बहुभिः › प्राणिमिराहूयते ममेदं ममेदमिति तस्मापुरहूतम्‌ ‹ उदकं मवति › । ‹ धमति; › ए ‹ गतिकमौ › एत्र त्र न स्तुतिकर्मे्य- २० भिप्रायः । स्तुतिकरमस्वपि रि धमति; पाठितो ‹ धमति नदति सरति ' इति ( निव ० ३।१४ ) | ‹ निरजे गाः › इत्यत्र केचित्‌ ‹ पञ्चगव्य एताः › इति व्याचक्षते । तासां हीनधेण विदारतेषु मेधेषु सुगमनाः पन्थानो निगमनाय भवन्ति .._------------------- १७. ल. च. ज, बलः; घ. कष. ट. वल न्द पुरुहूतं धमन्तीः । दे"; ठ. ६५ ड. अ्टातरृण इति 1 ४०. २ क, ख. ग. च. ज. ठ. बा. ३ क. ख. घ... २, ड, ‹ उच्यते › नास्ति, ४ ग. ज, मेयोनस०; च. भेवार्तरा° व्‌- ५ च. "तानां वं मवार, ६ग. ज. हि" नासि.७ च, ष" तं. ८ घ. ट. ठ, ड. सत्याः स्ता वा ` अ. सत्यः स्ताषा०. ९ क. ल, म्मदकस्थाने; घ. क्ष. 2, ठ, ड, “मुद्करपानं, १० क. स, प. कष. 2, ठ. द. °दापीरिलुचयन्ते, १९ ग, ज. शुस्यम्यो; # शु्येम्धो° से, १२ क. ल. प. क्ष, ट. ठ, ह, "एव नात्र स्तुति”, २१ .४९६ ुर्गाचायकृतटीकासमेतं -[ पञचमाप्पवि सुयवसलवानीरजश्कताच । श्रवन्‌ बाण! शयत जारभ्य समानमेव पूर्वेण । ^ सरटूकम्‌ › ( ६ ) इत्यनवगतम्‌ । ‹ स्टुम्धम्‌ › इति शन्दक्तमाधिः : सररूकम्‌ ! इति वा । २। 6 ५ षह रक्षः सहयूलमिनद्र वृधा मधं भरत्य्र॑ शृणीहि । आ कीव॑तः सललूकैः चकं ब्रह्मद्विषे तपि हेतिमस्य (ऋ° स° ३ । ३० । १७ ) ॥ उद्धर रक्षः सहमूलमिन्द्र गूं मोचनाद्रा मोषणाद्रा मोहनाद्वा वृध मथ्यं प्रतिशुणीहप्रमग्रमागतं भवत्या कियतो देशात्सललकं संदग्धं भवति पापकमिति नेरुक्ताः सर- ९० रूक वा स्यारसर्तेरभ्यस्तात्तपुषिस्तपतेेतिनतेः । त्यं चिदित्था क॑त्पयं शयानम्‌ । सुखपयस्ं सुखमस्य पयः । बिस्ुह आपो भवन्ति विल्लवणात्‌ । वया इव रुरुहुः सप्त विसुह इत्यपि निगमो भवति वीरुध ओषधयो भवन्ति विरोहणात्‌ । वीरुधः पार- यिरष्ण इत्यपि निगमो भवति नक्षदाभमश्चुवानदाभमभ्यशनेन १५ दश्नोतीति । नक्षदाभं ततुरिं पधैतेष्ठामित्यपि निगमो भवत्यस्कृ- धोयुरङृध्वायुः कृभ्विति हस्तनाम निकृत्तं भवति। यो अस्छृषोणु- रजरः स्ववानित्यपि निगमो मवति निगुम्भा निश्रथ्यहारिणः।।२॥ उदरृह रः । उद्धर एतन्‌ रक्षः सहमृषं हे इन्द्र । वृश्वा अस्य छिन्धि २० मध्यम्‌ । अग्रं चस्य प्रतिशणीहि । प्रतिजही- “ सटल्कम्‌ ? थैः । किच । आ कीवतः आ कलात्‌ इत्यस्य देशात्‌ एतदद्धर । यस्मद्वित्कयमाणा अपि भै दक्नुयुरवितरकैयितुं कियतेऽपि प्रदेशदितुदरू- ~~~ १८. ड. सत्ल्ग्धम्‌. ९क.ख. १ (३);ग. १\८. . ^मितिवा। इति ९५ निर्तकायां षाप्याये दितीय+ खण्डः. २क, ल. छ. त. ठ. उद्वृह" ४ त. दु. त्या दीयतो° र. ५ ठ. ड. सत्लुष्ध॑. ६ क. खल. छ. त. द. गषव १ इन्य०, ७ छ. त. व्‌. शिशु भा निश्रथ्यहौरिणः, नास्ति. < क,ख. ४८२); छ. त.द्‌ ४. ९ग. रक्षः ६। उद; घ. घ्व. ट, रक्षः समू ° हेतिमस्य । उद्व; ठ. इ. रक्ष हति । उद्ध०. १० ष. क्ष, ट. ठ. इ. ववतः। आकि (स. की) यत इति पाठंतरं । आ कं"; च, “वतः “ आकः आ कियत इति पाडतरं. ६ १६ ग, ज. ने) न्ति, । 1 तृतीय; खण्डः ६ ) निरुकय्‌ । ` ` ४९७ तमिति । वथा न पिचिदप्यस्वाधरिष्यते तथैतदुदरत्मिप्रायः । तथा चेतदुद्ूय सल्‌ संछ््ध समूढम्‌ जत्रेतिपक्षं कुर । अयता ° पपं ” पापतरम्‌ अस्मत्तः कुर एतद्‌ ^ इति › नेरेक्ताक्षेण । अधवा सररप रैरणशीढे नेशनश्षीठे प्रच्युतं स्दश्ात्‌ पैत्र । तत ए*दुन्मृं ह्वा स्थानपरच्युतायास्मै रक्षे त्रदे ब्रह्मणदे् तपुतरि तापयित्री हेतिं ५ हन्तरीम्‌ भवुध जाति तैष्याग्रच्ेदनाय पुनः पुनः अलय । क्षितयः एवमत्र ‹ सटट्कम्‌ › इति दटुभेमोहनाधेष्य शब्दतसार्प्यात्‌ . ‹ संु्धम्‌ › स््युपपधते । ‹ सर्तेः › अप्यत्र सारूप्यमस्५।ति ' सरषू फ चा स्यात्‌ › युक्ते भ।भक्षरेण | रकषोतिरेषणं चेत्तस्य हि संमोहो व। नाक्षनं वामीष्टमिःते । १५ ‹ कंतेयभू › (७) इयनेवगतम्‌ । ' कपयम्‌ ' इ्यवर्गेमः। ' सुख- पयसम्‌ › इति पयोयेणामिपरयवचनम्‌ । मधुतेदको यो मेषः सोऽभिधेयः। किं कारणम्‌ | ' सुखं " हि सुखोतादनम्‌ “ अस्य पयः ' मधुरर्वात्‌ । £ यं चिदित्था कत्पय शय॑नमसूर्ये तम॑न्नि वाक ५ कत्पयम्‌ › धानम्‌ । तं चिन्मन्दाने वभः मुतस्तीचरिनदरि १५ इयस्य अपगृया' जघान › ( ऋ०्स० ५।३२।६)॥ गातुनौमत्रेयस्तस्येयमार्षम्‌ । स्यं तं मेघम्‌ इता अमुन। प्रकरेण अथवा अगुष्मिनन्तरिक्षलके कप सुखोदकं शयानम्‌ असू च तमः कृतवा बद्धान वर्धमानं मन्दानः मन्दमान) दर्म वर्धिता इन्द्रः सुतश्य अभिषरतस्य सोमघ्य स्छमंशे पत्रा तत उवः वज्रम्‌ भव~ ९० ग्धं जघान । य एवगुणमिशिष्ट इन्द्रः सोऽस्माकभिदं नाम करो्वियेवमा- ------------- - ~ -- न शद ८ ~. -- --~ --~~-- --- -“-- १८. ड. सत्तु. र२ग.ज नित्त २ ध. क्ल. ट. ठ. ड. करण. ४ क. ल. घ. ह्य. ट, ठ, ड. वानर) ग. ज. (नाशनस्चीलं नास्ति; च, नरनंतल नारान, ५ ग, ज, 'दे्ादेन 5.९ ¢. ख. च क्च,ट. ठ. इ. "जातिं मरम. ध्यान" ७ क, ख. घ, ज. ठ. ठ. ड. शमः । कथथनित्यवमे सुख) च, ग्गपेःर भे, € गर "तमत्‌ 1७1 तर सग. ज क्त्व्यं । गतुरःष. क्ल. ट. कत्य-रकानं ° अपगृ्या जघान । गात १० क.ल.व, क्ष.टदे.ड, “यरय तम~- (ष. ट. तैप-) श्वङ्. च.वं, १११. ज. परण, ट ट.ड. ‹ मन्दानः › नालि. १२ गर्ज, करातीययेत्रः; च करत्पेतःतव, ९६ ६३ ------~ ४९८ दुगोचायंकृतटीकासमेतं [ षष्ठाध्याये शीर्योऽपा । एषमत्र !इन्द्रो जघान" इयनेन संबन्धात्‌ ‹ कत्पयः सुखपयो मेषः ' इव्युपपद्यते तैस्यार्मवात्‌ । “विलुहः' ( ८ ) इयनवरगतम्‌ । ‹ विख ' इयवगमः । ‹ आपो भवन्ति ' इधययभिधेयस्चनम्‌ । ‹ विस्रवणात्‌ ! ५. ५ विलुहः' इति हेतुरनिर्देतैः । ‹ वैश्वानरस्य विभिंतौनि इत्यस्य चक्षसा सानूनि दितो अमृत॑स्य कतुनां । तस्येदु विश्वा भुवनाधि मुनिं वया ईव रुरुहुः सप्त विसुदः' (ऋ० सं०६।७।६)॥ भरद्राजष्येयमाम्‌ । प्रातरनुवराक।- श्विनयोः शस्यते ( आ० ्रौ° ¢ | १२३ ) । वैश्वानरस्य भगवतोऽगे १०. अम॒तस्य अमरणघर्भिणः केतुना कम॑णा चक्षसा चक्षुषा दरोनेन दिवः अपि यानि सानूनि समुच्छितानि स्थानानि तानि निमितानि । विनिभि तानीयर्थः । अश्चप्रकरादयमानविषपरो हि ठकः कर्मणि प्रवपेत साधुम्थः साधुना च परेभ्यश्च पपिन च सार्वौकिकेन कमणा सक फठभोगयेदं सर्व॑विनिभीवत इलयनयपिक्षयोक्तं वैश्वानरस्य चक्षुपा १५ केतुना च दिवोऽपि सानृनि निर्मितानोति । अग्निर हि वाच्यधिदेवतामा- वेनावष्थितः सर्वमिदं हयापयति ततः कम प्रतायते । तदुक्तम्‌ “ अभ्नि- चौग्मूता मुखं प्रा्रिशत्‌ ' (रेतरे० उ1० १।२।४ ) इति । किच । तस्येदु विश्वः। तस्मैव वैश्वानरस्य परथिव्रीभवेनावद्थितस्य । “ इयं बश्नि- वैश्वानरः (मेत्रा० सं० १।४।१३॥२।१।२) इत्युक्तम्‌| २० विश्वानि सुपरनानि सवैभूतमावयपित्‌ण्युदकानि । ‹ मुप्रनम्‌ ' इते हदक - नामसु पठतम्‌ (निव १। १२ । ५०) । पूधैनि उपरि वया -इव शाखा इव रुरुहुः सप्त विसतुहः । सप्त सपणाः विसुहो विविधस्वणा भूता ततः शाखा इव रुरुहुः अस्यां पथिन्परं नदयादिमात्रन । ज्ञाखा इ ह्येताः पृथिव्या उपर यथानिन्नं ्रिलवमाणा आपो रक्षयन्त इयेतद्‌ ~ -------* ९५ १ क.ख.व. न्न. ट. ठ. ड तस्व बचस्याभो; च, त.स्यभी° स्य वध. २१. वुञ्चः। ८ । वेन्वा.३म ज, तानि । भरण च. क्ष. ट. (ताति. प्त विहः । भ. ४ क. ख. प्र. न्च र. ठ उ. ते साधन्यपापुनिश। सधुरः च. "तेते" 1 साधु" सांवुन्यतापुनि षा. ५क.व.प.प्न.ट, ठ. ड. पब नास्ति; च. इ. ६ च. कर्मणा ल्मी खकर्मफरर, ७ म. ज. स्मापर, < ग, ३० ज. बाप्निर, तत्तीयः खण्डः २ ] निरुक्तम्‌ । ४५९ ृदटैवमवोचन्‌ “ तप्येद विदा यैवनाधि मूर्ध॑नि वया इव रुरुहुः सप्त विसुहः" इति $ ब्दसारूप्याद्थोपपक्त भुवनक्मदत्य बिल” इति| एवमन १म्दतारू धादथोपपतेश विसनुह अ।पे भवन्ति ' इत्युपपद्यते । 'मुबन- भृतानीति सत्त युपप च (४ क शब्देन भृतान्येवोच्यन्त इति केचिद्धणैयन्ति । केचित चतुर्विधश्च भृतप्रामो विसुहश्च वया इव रुरुहुः ५ ्‌ । पृथिन्या उपरौति 1 ‹ सप्त › शब्देनापि समद्रा नेव केचिदर्णयन्ति । ते हि प्रथिव्याः शाखा इव टश्चन्ते पिल्वन्ति च } ‹ वीरुधः › ( ९ ) इल्यनवगतम्‌ । ‹ विरोहणौः ” इत्मवगमः । ‹ ओषधयो भवन्ति › इयभिधेयवचनम्‌ । ‹ विरोहणात्‌ › इति हेतु- नदित: । ‹ जेधषीः प्रतिं मोदं पुष्पवतीः प्रसूभ्रीः । जश्न इनं १० सनित्वः रुपः पारयिष्णरः ' ( ऋ सं० ˆ वीरुषः ' १०।९७।३ )॥ भिषज आधर्वेस्येयमार्षम्‌ इयस्य ओषधिसृक्ते । याश्च पुष्पवत्यो याश्च फठवत्यो याश्वार्फलास्ता सत्री अवा इव वडवा इव सजिवरीः सहजैव्यो वीरुधः सपैरोगान्‌ जिता अस्माकमःयुषः प,रपिष्ण्रः पःरयित्यः सन्तु | एतरमन्र १५ ‹ पुष्पवतः प्रमूबरीः › इयेतस्माद्िशेषटिङ्गत्‌ ‹ करव ओय ` भवन्ति › इ्युपपद्यते। ८ नक्षदामम्‌ ! ८ १० ) इत्यनवगतम्‌ । ° नक्षणदामम्‌ › इयव- गमः । ‹ अश्रुवानदामम्‌ › इति पयौयेणाभिेवचनम्‌ । अभ्यञनन अभिव्यापनेन यो दभ्नोति हिनस्ति स नक्षदार्मः । * त्यु नः पुरै २० पिति नव॑ग्वाः सक विप्र॑सो अभि वाजयन्तः । नक्षदाभं ततुरिं पवैतेषटामद्र;ववाचं मतिभिः शवम्‌ › ( ऋ० सं° ६।२२।२)॥ प य ~ ण = = ` ५ नक्षदाभम्‌ इयस्य "------------ ---~- ------ १. न्मन. ट ठ. इ. युग्ना> सप्त. २ क.ख. म ज. वक्ष, ठ. इ पिरे हणात्‌; च. विरोहणात्‌ . २ ग. ` शः ।९। ओष०. ४ ग. च. ज. मोदध्वं । २५ भिष”; व. स्य. ट. माद्ष्वं ° दीर्धः पारयिष्वः । भिष. ५ क ख.व.क्ष.ट. ` ठ. ड. “सक्ते । अनुष्टप्‌ । हे ओषधीः ओषधयः प्रतिमोद्‌"वम्‌ । इम रग प्रत्यस्पा- पति वा मुदिता इष्टा भवन्तु । दीदुस्यो यूयम्‌ । पुष्पवतीः पुष्पवत्यः प्रसूवरीः । प्रकरेण सूयन्ते उपभोमायिति पसव: । याश्च; च. सुकते । "याश्च" हे ओषवीः ००१ दीवृरयो युयं, ६ क. स. ष. इञ. 2. ट. इ. “फटा याशवापुमास्ताः; च. "कलटा-स्ताः० याश्चुष्या. ७ ग. (दामः | ६। तमु". ८ ग. ज. पितरः) भर; ष, ज्ञ, ट, पितते ° मतिभिः सविषे । भर", १२९ ५०० दु्गाचायेडृतरीकासमेतं [ षष्ठाष्यये भरदराजस्मा्म्‌ । देद्रौ । संपातसृक्ते माध्यन्दिने स्ने ब्राह्मणाच्छंिनः शश्रे ( आश्च०्श्रौ० ७।५)] " तमीमहे ' ( ऋ० संर ६। २२।३) इतीयं च तत्रैष । तम्‌ इन्द्रम्‌ अस्माकं ये पुत्रै पितृगणाः सप्तसंख्थ ये पुरणे पठ्यन्ते । अथवा स्त सृताः पूतैतंरमस्माहेकादमुं ५ ठ)कम्‌। तेः नखा; नवगतयः | अभिनवा हि तेषं गतिरभमासेऽधमाते भवति पितुर प्रयागन्तुम्‌ । अथवा नवनीतगतयो नव्रगतयः | नवनीते दि तेधां मनसो गतिभवतीदमस्माक स्यादिति । "ख्यं विर्छनं पितृणाम्‌” ( मैत्रा सं०३।६।२) इत्युक्तम्‌ । विप्रास इति विरप्राः प्र्प्रज्ञाः पितृ केऽब्थिताः मतिभिरभिवाजयन्तः स्तुवन्त आसते । विलक्षणं १० पुनरिदं मतिभिरभिव।जयन्त आसत इति । उच्य । नक्षदाभम्‌। योऽ- भिन्पापनमत्रेणापि दम्नाति किमुत मेधेन । यश्च तनुर: लरणङ्गीरः । यश्च परवत्ठा भवस्यायी । यस्य चद्वेरषष्या वाक्‌ । अनतिक्रमणीमे- सथः । य शविष्ठ बिष्ट: [ य एवंगुणविरिष्ट इन्द्रस्मं मपिभिरमिवाज- यन्त सःसतं । सेःऽ्माकभिद्‌ नाम॒ करो विव्यवम.थखा । एवमत्र ,१५ शब्डसारूप्य दर्थोपपत्तशच यऽम्यशनेन दभ्नोति स नश्नद्‌म इ्युभ्यते । ‹ अश्कृधोयुः › ( १२ ) इत्यनवगतम्‌ । ५ अकृष्वायुः › इत्यवगमः । ‹ कुधिति ' एतं ‹ ह्वनाम ! । तद्धि ‹ निङ्ृत्तम्‌ › इ ^ भवति › ह्वलात्‌ । तस्याकरेण प्रपि कृते ^ अषु ' इति भवति । ‹ तमरमह इन्द्रमस्य रथः पुरवीपस्य नृबतैः पुरध्षोः । यो १ अ्छषोयुरजरः स्ववान्तमा भ॑र हरितो मादय ‹ अषछृधोयुः › (ऋण सं०६।२२।६३)॥ तं वयमाह्मनः इयस्य पुत्रम्‌ ईमहे याचामहे ह्वः लामू इन्द्रम्‌ ईश्वरम्‌ । आह । यः बिक्षणः पुत्र इति । क. ख. ध. ह्य, द ठ, इ, (जस्येयमार्षप्‌. ९४. लप. ज्ञ, द. ठ. ड. ९५ देन्द्री। जउषटुप्‌ । संग; व. पन । "पैर षष्ट. ३ क. ख. ष. ह्च. व. 2.३. 4 सवने › नन्ति. ४ क. स. चर इ्च, उ. ठ. इ, रे इस्यते । तमी ५३. ह. तमै एस्यते. ६ क. ख. व. इ, ट. ठ. ड. संस्याकाये, ७क. ख, घ, स, ट. ते च नक्र. ८ ग. ज. दिप्रप्ताज्ञाः, ९ क. सन्घ. इयर र ठ, इ, ५ इत्यर्थः › नास्ति. १० क. ख. ष. क्ल. ट. ठ. €. "एतत्‌ › मासि, ११ ग. "ति। १९ । तमी, ९९ ग. ज. र्चः तंग १, क्ष, ठ, रायःज दरिषो मादु" ३६९ यथध्ये। ते", चतुर्थः खण्डः ४ ] निरुक्तम्‌ । ५०१ उच्यत | यः अस्य रायो धनस्य परिपाठने भोगे च समर्थः | दिःकक्षणस्य पुनधनस्येति । पुरुवीरस्य बहूर्वरेस्तदरतः। नृवतश्च दासैस्तद्वतः । पुरक्षोशच बहुनित्रासस्य । अनेकप्रकारस्येयथैः । न च परिपाढनसमथ ए यः केवटमट 'कःठस्तर्मामहे | फं तहि । यश्चष्ृषेयुः अ्ष्वायुः । दीर्घाचु- दियथैः । अजरश्च | यो दृढररीर इस: । स्वदशच यः सुषु शतरूणामीर- ५ यिता । य एवरगुणविंशिष्टः पुत्रस्तम्‌ अ;मर॒ आहर दयि मादय्ये सस्भाकमातनश्च मदनाय । तप॑णयिव्यैः । एवमत्र 'अस्कृषोयुः, इलयनेन दर्ुरच्यते तस्याभा्टतरच्छम्दरसरूप्पच | ¢ निश्वम्भाः › ( १२) इलयनवगतम्‌ । ४ निश््यहारेणः ? (=; |) इयवगमः । ।गछधया दृया गद्या हरन्तः ॥ ३ ॥ ० आजासः पूपणं रथे निशरम्भास्ते जनश्रियम्‌ । देवं बन्तु बिभ्रतः ( ऋ० सं० ६ । ५५। ६ ) ॥ आबहन्त्वजाः पूषणं र्थं निभ्र्यीहारिणस्ते जनश्रियं जातश्रियं बृबदुक्थो महदुक्थो वक्तन्यमस्मा उक्थमिति बृबदुक्थो वा । वबदुक्थं हवामह १५ इत्यपि निगमो भवत्युदृदरः सोमो मृदूदरो मृदुरुदरेष्विति वा । ऋदूदरेण सरूया सचेयेत्यपि निगमो मर्बयुदुपे इत्युपरिष्टाद्‌ व्याख्यास्यामः पुट्ुकामः पुरुकामः । पृल्कामो हि मत्ये इत्यपि निगमो भवत्पसिन्वती असंखादन्तयो । असिन्वती बप्सती भूर्यतत इत्यपि निगमो भवति कपनाः कम्पनाः क्रिमयो भवन्ति। २० मोषथा वृक्षं कपनेष बेषस हइत्यपि निगमो भवति भाक्रनीकः असिद्धमाः । धूमकेतुः समिधा भाक्रजीक इत्यपि निगमो भवति सुजाना नद्यो भव्रन्ति रुजन्ति कूटानि । संरूजानाः पिपिष हनदरधतुरित्यपि निगमो भवति जूभिर्जवतेवा द्रवतेवं दूनो तेवा । कामक क ० ~ ~~ ~ ~ >= ० -- न~ -~--~ "~~~ १८. ड. '्प्यान्च। इति निर्तदीकायां षषठाघ्यायि तृतीयः खण्डः । निरू". २ ठ. निश्रथ्योहयण्थ्य, २क. ल. ४.८३); ग ~ इतेष्वदो नास्ति, ४. ल. त. निण्या; छ. निरुयपहा; द्‌. निन्िथयहा शू. ५ क. ल. छ. द्‌. शति । कदू; त. "बन्यदू९ ति। ऋ. ६ क. ख. छ. व्‌. "वति। करद्‌. ७क.ल. छ. द्‌. “वति 1 अदि" ८क्.खछ तद्‌, ईमंयो, ९६ ५०२्‌ दुगौचा्॑ृतटीकासमेतं [ षाया क्षिप्ता जूणिने बक्षतीत्यपि निगमो भवति | परि परंसमोमना वा यों गात्‌ । पयंगादरं घं समहरवनांया्म्‌ ॥ ४॥ ६ति षष्ठाध्यायस्य प्रथमः पादः । ५ ‹ भाजासः पुषणम्‌ › | भरद्वाजस्यारषम्‌ । आवहन्तु अजा अश्वा निम्मा निश्रथ्यहारिणः ॥ य एवरलक्षणा ‹ निशुम्भः ! अश्रस्ते आवहन्तु पूणं देवं रथे व्यवस्थितं इयस्य बिभ्रतः धारयमाणा जनश्रिथं जातश्रियम्‌ । उद्रूतश्च ःमित्यगैः । एवमत्र समानविभक्य्- १० तरात्‌ ° आजासः › इत्यनेन ‹ निश्ुम्भा ' इत्येतदश्वविशेपणम्‌ । सति चाश्वव्ज्ेषणले “ निद्रध्हारेणः . शशीघ्रहारिणः। स्तधार्भाष्टवादा- गमनस्य । ° वुवदुक्थः › ( १३ ) इ्यनवमठम्‌ । ‹ महदुक्थः ” इति वा ध्वक्तव्योक्थ इति वा" व्दसमा। । 'वृब्रुक्थं हवामहे " सूप्रक॑रस्न १५ मृतथं | साधुं रण्न्तम+से › ( ऋ० सं° ८ । “ वृबदुक्थः? = ३२। १० ) ॥ पैर्पस्य्षम्‌ । प्रथम पये इयस्य मेत्रव्ररगस्य रच्ने (आ० श्रौ° ६।४) तृचाशीतिषु च महते ( ० आ० ५।२। ३ ) श्यते । “उक्थम! इति शच््रमुच्यते । तद्यस्य .बृहत्‌ महत्‌ स बुब- २० दुक्थः । अथवा त्स्य वक्तः† स ब्रवदुक्थः। तं बरब्दुक्थम्‌ इन्द्रं हवा- महे वयमाहयामह एतध्मिन्‌ कर्मणि सप्रकरल्नं सूप्रबाहं द॑धबाहृम्‌ ऊतये अवनाय रक्षणायात्मनः सःघु हण्वन्तं साधुकारिणं नियकाठ्मेवा्य "------------- ----~--~- ध. = ----- ----- - --- १क. ए. छ. त. द्‌. र्वननानम्‌. ९क. त. ५८४); छ त.द्‌.५.२ ड. थ. ध. ‹ इतिण्पादः › नासः; छ ‹ इति षष्ठ ध्यायस्य › नास्ति; त. इति ५५ षष्ठाघ्ययि प्रद्‌. इति नेकस्य ष्ठा, ४ य. न्य. ट. पूषणं स्थे विभ्रतः भर ठ. इ. आ जसि इति । भर ५८. इ. नभथ्यहाः, ६क.ख.घर्ह्ल, ट. "भक्त्वन्तलाद्‌जा०; ग, ज, गविभरत्वादाजा०, ७ ग. च. ज. निश्टथ्य०, < ` क.खरव. इ, तस्याभी?; र. तस्पीभीरथा. ९ ग. साधी । १३ । वव्र, १९१ गरज, महे । कर्य; व. ज्ञ, ट, समे० मक्ते। कदय ११ चट, ` ४० स्येपस्या" मेधातिथेः. १२ ग॒. ज, वोप" नासि; च, प्रथमेमेजा° पूववि. चतुर्थः खण्डः ४ ] निरुक्तम्‌ । ५० जगतः साधु करिष्यामंयभिप्रायम्‌ अव्रते तस्यैव तर्पणाय । तमागतं सन्तमेतस्िन्‌ कमेणि तपैयिष्याम इत्येतेनाभिप्रायेणाङयामहे । एवमत्र ‹ इधामहे › इयनेन संबन्धात्‌ ‹ बृबदुक्थो महदुक्थो वक्तनभरोक्थो वा ? इव्युपपथपे । य एव हि महदुक्थो भवति वक्तम्परोस्थो वा स एत्र सुत- र।माहुयत्‌ इति । चु “ऋदुद्रः ' ( १७ ) इयनवगतम्‌ । “मृदुद्रः ? इलयवगमः। सोमः * ` अमिभेः | “ऋदूदेरंण वैष्यां सचेय यो मा न ‹ ऋदूदरः? सेद्ध पीतः । जयं यः सोमो न्यधययसम इयस्य , तस्मा इन्र प्रतिसिम्धादुः › ( ० सं° ८ । ४८। १०) ॥ प्रगाथस्याषम्‌ । संमेन््रस्य १* श्यामाकस्य चरोयोजयेषा सोमवामिपरायशवितेटो ( मत्र ° सं० २।२। १२३॥४।११।२)। ऋदद्रेण मृदुदररेण सोमेन । मदु हिसोम- स्याद्र सुषिरत्रात्‌ । अथवा मृदुरयमुदरे स्यादिपयेवम्ञ स्यते पातृमिवे- मनाज्ञङ्कया | तस्मान्भृदुद्रः सोमः। स पुनरेष मृदूदरः सनदृदर इत्युच्यते । तेन मृदद्रेण सरूपा समःनरूयानेनेव केनचिदपरेण मितेण सेध १५ संसेनेय । पुनरार्गाभिषु ऋवन्तरेषु सोमे यः मौ न रष्येत्‌ न हिस्यात्‌ पीतः सन्‌ यथाहमनेन सोमिनाटिसितः तेन सेध । ख इ एतदस्तु नः किंच | अयं यः सोभो न्यधाय्प्षे निहितोऽमास्ासीत्‌ ये- नेमामप्दमापादिताः स्मो वमनद्वरेण तस्मै तद्र तेनास्माकमायुषो यद्‌- वखण्डनं कृतं तय्प्रतिपृरणाय इन्द्रं प्रतिरं प्रतीर्णम्‌ अर्नैवरलण्डितं सर्वम्‌ २० ` १.ट.ठ. इ. वक्तन्यक्थो वा" नासि. २ ग. रेः ।१४। कदू ३ ग. ज. सख्या । प्रगा°; व. क्ल. ट. सख्या ° प्रतिपमम्यायुः । प्रण”. ४ क. नष. च, ट, ठ. ड. °थस्येयमापम्‌ । त्रिष्टुप्‌ ' सोमी । सोमे" (ठ. ड सौम). ५ष. स. ट, ठ. ड. सोमवासिनः प्राय; च. सोमवापि पाय नः. ६ क. खल. व. इय. ट. ठ. ड. समेय सेषचेयं पते”; च. सचेय संते ` संशचेधे. ७ क. ख. घ. ज्ञ. ट ठ. ड, संपेवेयम्‌; च. सतेवेयं° यम्‌. ८ च. श्रानम गा. ९क.ख व. ह्म. ट. ठ. ड.मामषां; च सोमो मा. १०क.ख ष. क्ष ट.ठ. ड़ सचेय; च. सर्चर्यैः य॑, ११ क. त. ष. क्ष.ट ठ. ड. इन्दर ोमघ्वाण्न्‌ एत; च, इन्द्रःएतः सोमवामिनः १९, (तीर्णं अवसर, २९ ५०४ दुगाचा्॑ृतदीफासमेतं [ षष्ठाध्याये सयुः एमि | याचामीयर्थः | सोमवमनतरगुण्यादायुपरछेदमाश्ङ्कमान इन्द्रं दीधैमायुपयाच यजमानाय । एव्रमसिन्‌ "ऋदूदरः सोमः › प्रकरणाच्छ- ग्दसारूप्या्च । “करदप ( १५ ) इ्युपरिष्टाद्‌ व्याख्यास्यामः । ऋदूपे विष्टपा ५ <{ निर्‌० ६।६३ ) इदयत्र। 'पुट्कामः, ( १६ ) इयनवगतम्‌ । ' पुरकामः › इत्यवगमैः । धमं नु सोममन्कितो' हसु पीतमुपं वत्र । यत्सीमाग॑- 4पुदुकामः › शक्मा तत्सु कैषैठतु पृुकामो हि म्॑ः, ( ऋ० इयस्य सं° १। १७९ । ५ ) ॥ अगल्यलोपामुद्रा- ` १० संषदि" । इमम्‌ अहं सोमम्‌ अन्तितः + न्तिकेऽव स्थितम्‌ उपगम्य चेतसा त्रु | न च बहिरन्तिकेऽवस्ितमुपत्रत्रे | फ तर्हि । पतं सन्तं हृत््रेव स्व॒ एव हृदयेऽवस्थितमुपब्रुबे । यत्सीमागश्चकृमा यत्सतः सर्वप्रकारमागशचङृम पापं कृतवन्तो वयं तदयं सोमः पुमृकेतु सुध सुखशरिधपरिणामं करोतु । किं कारणम्‌ । इतो यस्मात्‌ पुद्धकामो हि १५ बहुकामो हि मतैः । स वहुकरामत.न्मनुष्यस्वामाव्यादवश्यमागः करोति । तदयं पीतः सोमः शमयलिव्यभिप्रायः । एवमत्र पुटुकामशब्देन पुरुकामो बडूकाम उच्यते मत्य॑शन्दमामानाधिकरण्यात्सारूप्याच्च । ° असिन्वत। › ( १७ ) इयनपगतम्‌ । ‹ असंखादन्तयै › इयधे प्रतीतिं : । ‹ अपृद्यमरस्यं महतो म॑हिलमपस्य्य ‹ अस्सिन्वर्त? मत्थरीस विक्ष | नाना हन्‌ विभृते सं भरेते असि- श्व्यस्य ॥ ती भूयत १ [ ऋ० स० १०।७९ १ ] ॥ रेश्वानरस्याग्नेः सौर्च॑कस्य व। बाजम्भ- ~" ० न-----~-~---~- -- ~ -- --~----~-~ १ ग गमः । १५। ६१०. २ ग. ज, शन्तिः ॥ अगम; व. स्ट, न्तितो० कामो हि मर्त्यः । अग. रेक. ल. च. मृढतु. ४४. स. व. सल. ट. ठ. इ. “वादे अन्तेशरासी बरह्मचारी इमां समीं बह्तीमपरयत्‌ । इम च. "वादे. 1. इम" अन्ते०८ पश्यत्‌. ५ग.ज. ष. स. सुमृ्ु. ६ क.ख.व.इ्य.ट. ठ. ड. (विभिधर०, ७ ग, प्तीतिः ।१९६। अप, < ग, ज. शशस्य । श्वा; चे. स. ९८ ट, मस्यण्यूयेः । वेशवार, ९ ग,ज, श्वा, नाहिन; च. "कष्य.वाजः वा, भ्वुथैः खण्डः ४ ] निश्क्तम्‌ । रस्य वौ सेरार्षम्‌ 1 अपरयमदं भगवतोऽनेश्रहतो महितं महाभाग्यम्‌ ` "------ अमःथस्य अमरणधंिंणो भ्यासु मरणधमिणीषु विश्च । मनुष्पेभित्य्ः । आह । किपुनस्तन्माहामग्पमिति । उष्यते । नानाम्वनैते हन्‌ हननस्य अवरा अत्रस्थिते विभृते विविधर्मबधृते सयै। संमते दैव एकत्र हेते ६4ि दारूणि षा । समृष्य च असिन्वती असंलादन्यौ असंखादन्त्याविव अथव। सेचू्णेयन्यागिव | अनेन प्रकारेण शप्र ्तती मक्षयनयौ मूर अपर दारुनातं हत्रिजोतं वा यदत्तो भक्षयतो नं च श्राम्यतः एतदस्य माहामाग्यमहमपक्य- मस्मिभ्मनुभ्यरेक इति । हनुल्पकसंबन्धाद्ःऽरपि उवाठासु द्विवचनमेव कृतम्‌ । एतरमतर हैतुसेवन्धान्‌ (असिन्वती अपतलादनत्यौ" इतयुपपयते । ‹ कपनाः › ( १८ ) इ्यनवगतम्‌ | "कम्पनाः) इति शर्टसमा्रिः | ८ दमो भवन्ति, इत्यमिधेयषचैनम्‌ । (अभ।जि 'कपनाः' इत्यस्य शभ मरतो यरदणैकत मोषथा वृक्षं कपनेव वेधसः । अध॑ स्मा नो अरम॑पतिं सजेषसश्चक्ुख यन्तम नेषथा सुगम्‌, [ ऋ° से० ५।५४। ६ ] ॥ इयावाश्वसयत्रेयस्येयमर्ध। भ्राजते बो हे मरुतः तत्‌ शधैः तद्रढं येन बटेन मेघं बृद्मुदकपूर्णम्‌ अनुप्रिय मोप्रथ मृष्णीथ यूयम्‌ । निरदकं कुरुथेव्यमिप्रायः । कथं पुन- मपिथेति । वृक्षं कपनेव वेधस; । कम्पन मय इव वेद्धारः । यथा ृक्षमनुप्रविर्य कंमधोऽम्तरीतं दारुचू॑रसं॑वा मृष्णन्येव्रं यूमुदकं १ क. ख.ध. ज्ञ. ट. ठ. ड. षा परतेरियमार्षष्‌ । विष्टबतनेयी । अपं; ग. . श्रा" नास्ति; च. रस्य सप्तेराष । “अरप शिष्टप्‌ । अप्नियी. २ग, ज. महा; ष. महार मा. ३१. ज, शर्मणः; घ. ट, श्स्यामरषर्िणीषु विषु; स, शस्यामरधरमि . णपर्मिगीषु विक्षु. ४ च. हननघामर््ये. ५. ट. विभूते. ६ क. ख. ष. म्म, ट, ठ. ड. तरिविधमिव धृ. ७ क.ख.ध. इ. ठ. ठ. इर द्वग नस्ति च. द्र. ८ च. हविषि दरणि षा. ९च. तीष शी. १०. म, ट:2. उ. हनू ११ क. दै. च, ज्ञ. ट.ठ.ड. क्रिमयो”; च. ईैमयो° कि. ? एग.चनम्‌।१७। अग्रा १३ ग.ज.श्धः। स्यार; ष. ह्च, ट. शधो ° नेषया सुगू । स्यार. १४ क.सन्व. द्म, ट. ठ. ड. 'ा्ष््‌ । मास्ती। जगती । द्‌ाशरारिके निङ्ःस्तेभे प्रथमेहन्याग्िमारते उनि. युक्ता । पशर्षयेत्याभिमा (ज. ठ.^भिना) हन इति सूत्रणात्‌ (@.ड..ाहत सू्रलान्‌ ) अधामि आाजतेर, थ, भमार्षम्‌ ज । भ्राजते° मारुती ० ० ०सूचरणात्‌ । अप्रा. १५ क. व. ष. ह्य, ठ, ठ, ड. इुक्तित्पर ग, ज. कु्प्येत्थ, १६. स. घ. क्ष, ट, किमयो ६४ ५०४ १० १९५ ~ ~+ २५ ३६ ५०६ दुरगाचायेकृतरीकासमेतं [ षष्ठाध्याये मुष्णौथ । अथवा । हे व्रेधसो मश्राविन इति मरुद्विषयमेतत्संबोधनं स्यात्‌ । यस्मादुयमेवमादिना प्रभवेन युक्ता अधेतस्मात्कारगादस्माकमेवं अरम- तिम्‌ अङमतिं पर्याततमतिं पर्सिमाप्तविदयं यजमानं स्वकृतेनेव कमणा विया व्रा यन्तम्‌ इतो रोकादमुं ठोकं॒सुगं श्चोभनगमनैश्थानं यूयमपि ५ अनुनषथ दे सजेष्रसः सहप्रीताः । गमनानुप्रहेऽस्य दतेभ्वमिय- भिप्रायः । कैथं पुनरनुनेषथ । चक्षुरिव । यथा ! गच्छतः पुरुषस्य खक्षुरगेमनानुप्रहे वर्तत एवमनुनेषधेनं सुगमिति । एत्रमन्र वृक्षसंबन्धात्‌ “मयः कम्पनाः । तेहि क्षं मुष्णन्ति मोषयन्तिं कम्पयन्ति च यं खादन्ति स्यमेव वा कम्पन्ते चलनस्रामाव्यात्‌ । १० ^ भाक्रजीकः › ( १९ ) इयनवगतम्‌ । ‹ ऋजुमाः ` इलयवगमः । परसिद्धभाः › इति पर्यौयज्ब्देन निवैचनममूँ । : भाक्रजीकः ? "देवो देव.न्परिभूक्रतेन वहां नो हव्यं इयस्य प्र॑धमधिंकितवान्‌ । पुमः समिधा भाक्र जीको मन्द्रो होता नित्यां वाचा यजीयान्‌ १५ (क्र०सं० १०।१२।२) इति ॥ ङ्गस्य हविरधानस्यधिम्‌ । रिष्टम्‌ । देवः लवं दानादिगुणयुक्ती हे भगवनन देवान्‌ परिभूः सवैतो भवति ऋतेन यज्ञन सहितः । तदुक्तम्‌ (शरैर इवघ्न नेमिर्दूवांस्वं परि- भूरसि, (ऋ० सं > ५।१३।६ ) इति । यस्मेवंप्रभावस्तं लां त्रवीमि। वह प्रापय नो हव्यं देवान्‌ प्रति । प्रथमो यस्माच मनुष्यहोतारमपेक्षय ९० तस्मादेतत्कुर्‌ । चिकितान्‌ | द्वधिकारमेते जानान इयभिप्रायः। धूमकेतुः धृमपरजञाने धूमध्वजो वा समिधा समिन्धनेन भाक्रजीकः प्रसिद्धाः मन्द्रः मदनः तर्पयिता देवानां होता आदत नियः | इतरं मनुष्यहोतारमनिय ~ मधक््याभिरव निलयो होता | वाचा वागधिदेषताभवेनावक्षितः । यजी- "----------- ------- = १ग., ज. "कमेतामर; च. 'कमेतीपर' वीं (ग). रक. ख. क्न ट. २५ ड. गमनं स्थान ३ क.खनकर ज्ञ. ट, ठ. इ. कथं च पूरन्नेषथ; व कथंपुनर च, ४ क. स. घ. क्ष.ट. ठ. ह. किपयः. ५7. ख. व. क्च. ट.द. इ. श्यन्ति च कम्पः, ६ ग. ज. कञ्नाः; च, कञ्नमाः्जु ७ ग. “नम्‌ । ९८ । देवो. < ग. ज. षूः । आङ्ग ष. क्ष. 2, ररिपूःण्वाचा यगीयान्‌ । अद्ध ९ ग. ज. अङ्गस्य; च. अहस्य" आग. १०८. ह, व्यक्तदे. ११५ ग.च. ज, अणंइवा. १२ ग.च.ज, निमि, १३१, ज्ञ, ठटं, ठ, इ, “इति नाकि, १ ९४ कन्सगव. सष. ट. ठ, इ, स्वमवि, चतुथः खण्डः 9 1 निरुक्तम्‌ । ५०७ यान यषटूतरो मनुष्यहोतारमपेक्य । एतरमत्र ‹ भाकरजीको प्रसिद्धमा; ५ इष्युपपयते । ‹ रुजान $ (२०) इयेतदेकैपदमनवगतम्‌ । ‹ सजैयः › इय. वगमः । ‹ नद्यो भवन्ति › इयभियेयवचनम्‌ । “रुजानाः ? ‹ रुजन्ति कुखानि › इति देतुनिरदह:। ' अदद्ध इयस्य दुमद आ हि जुह्वे म॑हाधीरं वुंविबाघश्जीपम्‌। - १० नात।ददस्य समरति वधार्न सं रुजानाः प्रिपिव इनद्रशतुः ' ( ऋ° सं० १। ३२ । ६ ) | दिरण्यस्तृपस्यार्षम्‌ । अग्नि. टेम निष्केवल्ये शस्यते (आ० श्रौ ० ५ । १५ ) । अयेद्धेव । यथा कश्चिदयोद्धा दुम॑दो दुरमत्तो वाग्यत्रसारः | आह । स यथा क करोतीति। उष्यते | आ हि जहे । जहयतीयथः | कमाह्ृयति । महावर महाविक्रान्तं १५ तुविबाधं बहूनां शत्रूणां बाधितारम्‌ श्रर्जःषम्‌ । ऋ विणमिय्थः । तदु- क्तम्‌ "ऋजीषी वर्ज" (ऋ० सं०५।४०। 9) इति | तमेवंप्रभव. मिन्दमाहूय मेषो नातारीत्‌ इतखह्दो न त शक्तोति अस्य इन्दघ्य समृतिं समागमं वधानां प्रहाराणाम्‌ । अतरमाणो या एता नद्यः संर्जाना ऊर्भिभः कूखानि वहन्यो स्जन्ति ताः प्रति धिशाधमाणः पिये इन्द्र ९० दतरुः । इन्द्रस्य शातयितभ्य इयथः । ए्रमत्र शब्दा्ोपपतेः ' नयो रुज.नाः ' इत्युपपद्यते । 4 जुर्णिः › (२१) इद्यनवगतम्‌ । ‹ जवनाद्रा द्रवणाद्रा वनाद्वा ' & इति शब्दसमाधयः । शक्तिरभितरेया | ‹ जवतेः › ° जूर्णि: › गलस्य जूः । (्रवर्वा' गलश्ेव जू: । २५ श्य 'दुनोतेष' हिंसथ । ‹ प्रप्र वो असे सशो. ^ ©... ९, _ ५1 | मिरत) परम इन्द्रो इमतीनां द मदुर्मतनाम्‌। भन -- -----~ = = --- ग~ १ क. ख. घ. ह, ट. ठ.ड. शेकं प; ग. शदेकनदगतं; ज. गदेव पद्‌, २ ग. सजन्त इ च, सजन्त इ° व्य; ज. सुजनम्य इ ०; ठ. ड. रजदत्य. ३ ग, देशः । १९। अपरो. ४ ग. ज. “दः । दिर ष. सष. ट. "पदः० इन्दरशनुः। हिर. ५ग.ज दूननदा; च, ददयमनादा, ६ क. ख. घ. प्ल. ठ. 2. ड. जष- तेष ग, ७. र्ध्व । २० । पपार, ८ म. ज. अस्े( पह; ष, इय, र, अस्मे सव० क्षिप्ता जिन वहति । १९०. ९ च. वृरीमं बु". । ३३ ५०८ दु्गाचायेकृसटीकासमेतं | ` [ पष्ठाष्यये खयं सा सन्ये यानं उपे अत्रैः | हतेमसन्न वक्षति क्षिप्ता जुर्भरन वक्षति › (ऋ० सं° १। १२९ । ८ ) ॥ परुच्छेपस्यर्षम्‌ । अति- च्छन्दाः । पृथ धषठेऽहनि निष्केवस्ये शस्यते (आ० श्रौ ८। १ ) र्रवीमि हे स्तोतारः प्त अस खयज्ञोमिः आात्मीयिशञोभिः संयुक्ताः ५ स्तुतीः । किं कारणम्‌ | यस्मादेषः इनदरः स्तुत ऊत! अविता रक्षिता पारे- . बे संग्रामे । यत्र हि प्राणा; परिवृज्यन्ते वियुज्यन्ते तत्रायमस्माकं रक्षिता मैविष्यति । दुर्मतीनां च पापमतीनामसच्छत्रणां हन्ता भविष्यति । तमे- तमेवेगुणविशिष्टमिन्धं दरीभन्‌ दारयितृतमं दुर्मतीनां पुनः पुनः स्तुत । आह । कथं पुनरक्तवस्माकं रक्षिता भविष्यतीति । उच्यते । खयं सा एष. १० यध्ये रेषणाय भविष्पति | कचिदप्यङ्गैत्रास्माकमिन्द्रपभावात्छयमेव मिन- इशयतयभिप्रायः । का पुनरसाविति | या न उमेषे अत्रैः । पा अस्मान्‌ उपा- गच्छति अवरैः अदनैः रक्षेभिः प्रिता सा । हतेमसन्न वक्षति । ‹ ईम्‌ › इवययनर्थकः। हता सती इन्द्रेण न वक्षति अस्मन्‌ प्रति । क्षिप्ताअपि च तैः पुनरादरेणापि रक्षोभिः जुर्णिः जवसंपन्नम सती शक्तिर्न वक्षय- १५ स्मान्‌ प्रति | न प्रा्स्तीलथैः । एवमत्र क्षेपणसतबन्धात्‌ (जुणैः शक्तिः» इःधुप+यते | ‹ अमना” (२२) इदयनव्रगतम्‌। “अवनाय › इयवगरमः । ‹ युतः शध प्ररे योप वृर्णत सृरे। दुहिता परितक्म्या ०७ मना? इयस्य याम्‌ । यदवयन्तम्वथः शच॑।भिः १९ प्रसमो- २० मन। वां ` वये! गात्‌ ” इति ( ऋ० सं० ७ । ६९ । ४ ) ।। विषठस्याम्‌ । प्रातरनुवाकाश्चिनयोः शस्यते (आ० ध्र० ५। १५) । हे असिनो युवः शरियं युवयोयंश्ीस्तां परिणीत १क. ख. घन. ठ.ड. अतिर कर्य ति” ब, “स्यार्षम्‌। अति" अतिराशूी. रग. ज. परवोचत. २ क,ख, घ. ज्ञ, ट. ठ. इ. भवति, ४क.व.ष. स. २५ ट. ५च ` नाहि. ५ग. च. ज, दरीमं, ६ क. ख. च, रततः. ७क.ख. ष. ह. र. ठ. इ. "प्यहृत्वा) च, प््यजञत्वा° कृ, < म. "गमः । २१। युवोः" ५ ग. ज. योषा। वक्ति; घ. इञ. ट. योषा० ओमना वां वयो गात्‌ । बति. १० दं. स. षर ह्य. 2. ठ, ड. हस्येयमाषम्‌ । चिप ॥ आन्विनी | प्रात, च. हर्याषमर्‌ । > प्रात" अषटष्‌ । आन्िनी, ११ क,ख. घनक्ञ. र. ठ. इ. प्ट १० अवृणीत, प्रथमः खण्डः ५ ] निरुक्तम्‌ । ५०९ सवैतः समजते योषा | अह कतमेति । उच्यते । सूरो दुहिता सूस दुहिता ।येधमुपःसे्िकेयमहृण)त । परितवम्यायां रुऽयाम्‌ उरवेमधैरत्रात्‌ । स सिनो कालः । पिच । यदेवयन्तमवथः राचीभिः । ग्रस्मात्‌ देव- यन्तं देवान्यष्टुमिच्छन्पं यजमानम्‌ अवरः शचीभिः सैः कर्मभि; तेन कारणेन वां पथगात्‌ पशगच्छति सासु दिक्षु यजमनिदीयमानं युवां प्रति ५ वयः अनं हविषं र परति जः प्रति । महनि प्रा इयथः । पूर्वा. दे ह्यशिनोयोगकाठः । पदुक्त ' प्रातर्यावाणा प्रथमा यज्वम्‌ १,८ ऋ० सं० ५। ७७ । १ ) इति | कमं पुरस्य वयोऽनं गच्छति । अर नाय । तपैणयियथै; । एत्रमत्रासिनो्विःसंप्रदानसंबन्धःत्‌ ‹ अमना › इयस्य शब्दस्य † अत्रनाय › इत्यप्र विपारेणाम उपपद्यते | १० केचिदत्र ' अवनेनान्नम्‌ › इत्ये पमधीयते माष्यम्‌ । तेपां योजना । ^ अवनेनाजम्‌ * * अवनेन › तपैणेन मवते निमित्तभूतेन ‹ परः ईति भाष्यपटेऽ्थः गादन्नम्‌ ' इति | केचित्‌ ^ अनेनाननम्‌ ' इत्येवमधीयते माष्यम्‌ | तेषाम्‌ ‹ अनेन ? ‹ अनेनान्नमू; ` मन््रेण ^ -सन्नं › परिगच्छतीति योजना १५ इति पठे च लदिति ॥ ४॥ ` । एकादशस्म प्रथमः पादः । उपलमरकषष्युपटेषु परकषिणास्युपटमक्ेपेणी बद्र ऋषी- न्पमच्छ दुभिकषे केन जीवतःति तेषामेकः भर युवाच । प्रकट; २० शाकिनी गायो जालमस्यन्दन बनम्‌ । उदभिः पवतो राजा दुभि नव वृत्तय इति । सा निगदव्याख्याता ॥ ५ ॥ ----------- ---------- --~--- - -~-. ~------- ^ ५ ५ ६ क. ख. व. ज्ञ. 2. ठ. इ. दुहिता । कदा तां भियमुषःसंज्ञे. ९ क. ख. प. इट. ठ. ड. वसं पारे परति अईन. ३. क, ट. ठ. उ. पूर्वा्ठो. ४ क. २५ स. घ, ई. 2. 2, ड. ओमना अवना०. ५ क. ल. ५ (४); ग. ५) इतेष नासि. .६ क. ल, घस, ट, ग्ुशाध्यायस्य प्रथ; ठ. इ, इति कज््थीयां निस्क्तथकययां षष्ठध्ययि चतुर्थः खण्डः । गुजैरपाठे निवण्टसह एकाद्रध्याये प्रथमः पादः, ५७ छ. त. द्‌. ^ इन्द्र ०८ ०निगद्व्यास्यात्रा › नास्ति; ठ. द. बा ॥ ४ ॥ अव्र महारष्वैरिकपाठः । इन्द ( इ. पुस्त ४१ नासति). ८ क. ल, द्‌. १;४. त, ९, ३१ ५१० दुगौचायेङृतरीकासमेतं [ षष्ठाष्यवि ‹ उपलप्रक्षिणी ' ( २३ ) इत्यनवगतम्‌ । ‹ सक्तुकार्का? अभि- धेया । सा हि “उपल्षु › यवान्‌ " प्रक्िणोति ” ८ उपर्प्रक्षिण ” हिनत । एवमध्येपख्प्रक्षिणीशम्दस्याप्रतीयमा- इप्यस्य व्युत्पत्तिः ` नार्थस्य पि्ेणार्थप्ररीतिरवगमः | अथय वा ष उपरेषु प्रकषिपिण; स्यात्‌ । उपटेषु तत्तेषु मज नार्थं यवान्‌ प्रक्षिपति । सा हि गौडेगुप्रसिद्धिः । उपान्‌ वा यवेभ्यः प्रक्षिपति । विचिनेतीयधैः । सेयम्‌ “ उपदग्रक्ेपि५। ' सती उपल्प्र- क्षिण) › इत्युच्यते ॥ ५ ॥ १९२ कारूरटं ततो भिषुपलमक्षिणीं नना । नानाधियो वसूय- वोऽनु गा ईव तस्थिमेन्द्रयेन्दयो परं सव ( ऋ० सं ९ । ११२।३)॥ कारूरहमस्मि कती स्तोमानां ततो भिषक्तत इति संताननाम पितुवां पुत्रस्य बोपलमक्षिणी सक्तुका- रिका नना नमतेमाता वा दुहिता बा नानाधियो नानाक्रमीणोः १५ वसूयवो वसुकामा अन्वास्थिता स्मो गाव इव ोक॑मिन्द्रायेन्दो परिस्तेत्यध्येषणा । आसीन उध्वोमुगसि कषिणात्युपस्ये भरकल- बिद्राणिग्भवति कलाञ्च वेद्‌ भरकराश्च । दुभित्रासः भरकरविन्मिमानां इत्यपि निगमो भवरत भ्यषेयञ्वाभ्यधेयन्यजति । सिषक्ति पुषा अभ्यभयज्चेत्यापि निगमो भवसीक्ष शशिपे । ईषे हि वस्व ९० उभयस्य राजननित्यपि निगमो मति । क्षोणस्य: क्षयणस्य । महः क्षोणस्याश्विना कण्वायेत्यपि निगमो भवति ॥ ६ ॥ (~ ‹ कारुरहं ततः › । शिद्यरङ्गिरसस्तध्या्षम्‌ । पडक्तिः । श्वदुष्कु- १च. शहेणाथस्यं प्र २ ग, ज.-धषिपवी. २ कल. १८५);ग. २५ र ठ. इ. “च्यते । इति निरक्तटीकायां षष्ठाध्ययि चतुर्थः खण्डः. ४ ठ. ड, टोक़ इन्दार..५ क. ख. छ. त. दृ. क्षिणाति । उप. ६ त. "बति । अभ्रम, ७क.ख.२(६);:छ.त. ७; द्‌ २, ८घ. क.उ. ततोभि० येन्दो परि सव (कष, श्व । \२)। रिचः) ठ. द. र्हमिति । सिशु, ९ क-ख. ष. क, र, ङ्कः । देनी । सदु; च. द्धिः । -खवु" देन्दी. १५ ग. ज, स्वुक१ २० च. सवुःकु०, ष्ठ; खण्डः ६ 1] निरतम्‌ | ५११ साशङ्कया किखापरिख्रति सोमे पपंकीर्तनादात्ङद्धिभेविष्यतीति मन्यमाने अल्मानमेव निर्दिशनाह । अहं ताव प्रयोगश्च त्छक्षिश्विदनाकले परेषो स्तोमकर्ती स्वुतीनां प्रयोक्ता यज्ञकपैणि होतूतिनावस्थितो बहवो यज्ञाभियवक्ता ठ किकरीमिर्वाचेवुक्तिभे ्मविकापरतय। आसम्‌ । ततो मम॒ ५ पिता पुत्रो बा मिषक्‌ असीद्रह्या । स हि प्रायञचित्तरोग उने यह्स्य भेषजं करोति । यदुक्तं ‹ भेषजकृतो ह वा एष यज्ञो यषेविद्रसा मवति › ( छ० उ० ४ । १७। ८ ) | इतरो लौकिको वा भिषक्‌ । ‹ तत इति सेताननाम पितुतर पत्रष्य वा › । पितुर्हि सकराज्चपपत्रस्तन्थते । एवमप(दाने कारफे ' ततः › पिता! पूर्रस्तन्यते । अयं (ततः › कमणि १० कारके । उपलप्रक्षिणी सवनौयानां पेठ । ' दासी पिनष्टि! (आपण श्रै १।२१।८) इति क्तम्‌ । इतरेषां ॐोकिकानां सक्तूनां पेषी नना मात मर्गीपीत्‌ । सा हि स्तनपंप्रदानादुपकराथभपलयं प्रति नता भवति । ‹ दुहिता वा › नना स्यात्‌ । सापि १५ ८ नना? हिं परिचयीर्थं॒॑पितुः प्रहवीभ्रति | यसिन्‌ इयस्य च पके पिता मिप्‌ तस्मिन्‌ पक्षे ननाकषब्देन मातोच्पते | यस्िन्‌ पुनः पक्षे पुत्रो भिषक्‌ तस्मिन्‌ पक्षे ननाशब्देन दुःदेतोच्पते । ते वयमेवमनाकले कक्ि- धिनीतिकाप्रभानाः सन्तो नानाधियो नानाकमणो यथेष्तेन क्रमेण २ कारुरहमित्थवमादिना वसूयवो बसुकामाः । कथे नाम ॒वसु ठभ सहि येन प्रणध।रणं ध्यदिैनेनाभिप्रयेण । अनु गा इव तस्थिम 1 अन्वास्थिताः स्मो ठोकमिमम्‌ । कथं एनर्वाधिताः स्म इति । गवर इव । यधनेमौरुपकारप्रकरेलोकमन्वाछिता गाव ए्रमन्वास्थिताः स्मा चयमपीमं छोकम्‌। स छम्‌ इन्दो विह्वयेतदनेन दुरितालुकीतैनेन क्षपि- २५ ^ ततः इयस्य द्ाबथा १क.ख. च. क्ष.ट.ट. ड. पापसंदीत; ब, पाप" कीर्त° सं.२ क. ख, प. ध्व. ट. ठ. ड, श्तया । तवो; ब, स्तया. २ क, ख. षन क्ष, ट. ठ, इ मेषं) च. भेषर्थः ज्य. ४ क. त. ष. स. ट. ठ. ह. पुज पुनस्तन्यते, ५ ष. कष, ठ.ठ. इ. तदासीत्‌ । दाषी पिन ग. ज. पष्ट । सदासीत्‌ । पिन”; च. प्री । = पदासीतं पिनि? तदासीत्‌ . ६ ग. ज, समासीत्‌. ७ क, ख" घ क्ष, ट, 2. इ. गदत्येतेनाभि०, € ग, न. साबु, ३१ ५१२ दुगौचागहृतीकासमेतं [ षष्ठ्या तकरमपाः रम इति मन्यमान एतसमादशापतित्रात्‌ इनाय इनं परिलत्र । अस्माभिरेवमधये्यमाणः फथं वा न परिखविष्यसीयमिप्रायः । एवमत्र ° उपठगरक्षिणी सक्तुकारिका › रन्दा्थोपपततरिषुपप्ते । “ उपि ' (२६) इयनवगतम्‌ । ' उपस्ये › इयवगतरैः | ‹ पत्तो % जंगौर परलज्मत्ति शीष्णौ रिरः प्रपि दधौ वयम्‌ | -असुन ऊउ्वमुपिं क्षिणाति । न्धङ्डुतानमन्वति ‹ उपसि › इयस्य मूभिम्‌ › (ऋ० ° १०।२७। १३ )॥ वसुक्रषयनद्पुत्रस्पाषम्‌ । देर । तरिषु | महा्रते भरुषतीये शख ष्यते ( देऽ अ(० ५। १ । १ ) | पत्तः पादतो १० रक्षिभिरितो रोकायदादिलयो जगार गृह सयुदकं । तदिन्द्रो मध्यस्थान सीन: मात्मानं प्रयितं प्राप्त तेन भगव्रतादियेन शौष्णी उत्स॒ष्टमू्‌ अन्ति । स्वीकरोतीयर्धः | तदेत्मसौ स्वीकृय चतु पारषिकेपु मलिपु पृथिवीलोकनिषासिनां जनानां शिरः प्रति दधौ शिरस उपे दधाति वरूथ वरतमेमुदकम्‌ । ए्रमयमिन्दो जगदुपकाराय प्रतिसंवरत्सरमेः १५ बुोकाल्यां गाम्‌ आदिलेधसंस्तम्धाम्‌ ऊध्वौम्‌ उपर्यव्रल्िताम्‌ अन्तरिक्षठोके सीन उपति भ्रैन उपस्थे उपस्थाने अन्तार- क्षरोके क्षिणाति प्रक्षाए्यति । यच्च प्रक्षारयति तदिमं टोकं प्रति पुनखसृजति । तत्तनोत्पष्टं॑न्यक््‌ = नीयिपरभमव्िनागच्छति । तैत उत्तानं भू यथानिम्नम्‌ अन्वेति । एवमत्र ‹ उपि › इयस्य ९ रब्दूसार्प्यादर्थोपिपनेश्च ‹ उपस्थे › इयेष प्रतीतिः । ‹ अपि वा शिर भादिलो भवति › दृयुक्तम्‌ ( निरं ४। १३ ) । तमत्‌ शौष्ण इ्यत्रोपपद्यते श्िरस्समादियस्य । १ग.ज. प्य इति. र्‌ ग. शमः| २३। पत्तो, ३ ग. ज, जगार । वसु"; प. ट. जगार पत्यञ्चमते० मन्वेति भूमिर । बसु", ४ ग, ज. ' असीनः › नात्ति, ५ क. ल. च. न्च, ट, ठ. इ. वरतम, गज. षःतएमम्‌०, च, वरतरम्‌ र, ६क,ख. ष. इञ. ठं. ठ. इ. त्योपसृष्मूर््वा?; म, ज. श्त्योपसेमखधपर््वाः च. ` तयोपसंस्तत्धम्‌ गृष्टा, ७ क. स, प. क्ष, 2. ठ. ड, उपतस्थे आत्मनः) च, ९८ भआत्मन उप॑स्ये, < ग, ९४ सा; ज, उता, ९४, क्ष, द, 7, इ, इत्येष, पष्टः खण्डः ६ ] निरुक्तम्‌ । ५११ ^ प्रकञवेत्‌ ) (२५) इत्यन्रगतम्‌ | ‹ प्रकैावित्‌ › इयवगमः । ८ वणिगमवति › इत्यभिषेयवचनम्‌ । स हि ' प्रकङवित्‌ ! / करश्च वेदं प्रकडाश्च ' | कठासंगन्धेनेह इयप्य प्रका उच्यन्ते कडा शवं द्यक्य॒प्रकला भवन्तीति । यथाधिष्ठनभपेश्य प्रघ्यधिष्ठन- ५ मिति । ' इन्दरेभेते तसम वेषणा जपो न सष्ठ अव्रवन्त नी्रीः। दित्स: प्रकख्विन्मिमाना जदुर्िसखानि मोजना सदसि › ( ० सं ७। १८ | १५) ॥ तरसिषटघार्षन्‌ । नुत्‌ । महत्ते निष्के- चद्ये दक्षिणे पक्ष शस्यते (एे० आ० ५।२।२)। इन्ेण एते तुत्सवो दारयितभ्या मेघा वेविषाणा; पुः पुनव्य॑प्यमाना अपरो न अपृ ६१ इव सृष्टाः केनशित्‌ अधवन्त अगच्छन्‌ नीचीः | नीचैरियर्थः । उैर्गतय एते सन्ति । इन्दरबटदेषीं नीभैमत्तयः संवुत्ता इत्यभिप्रायः | धिच । दुभित्रासः । सुभित्राण्यपि सन्तो येऽतिसन्धानपरात्ते दुर्मित्रा | के पुनस्त इति। प्रटत्रिदः। वणिज इत्यथैः । ते यथाभिद्रोहवुद्धथा किंचिद्‌ द्रभ्यम्यं ददलेवमते मेघाः पवैमल्योदकदाताय मृखाधुनेन््रवलेद्यताः सन्तः जहुः १५ , विश्वानि सत्रोण्येपाणि मोजनानि' उदकानि सुदसि राजनि यजमने वा कल्पाणदाने । रेवमत्रोदकाल्पदानोपमासंबरनधात्‌ ' प्रकङवद्रणिक्‌ › इप्यु- पपद्यते | अवयत्रप्रयवयवा हि कठाः प्रकटाशब्धनच्यन्ते | तेष च वणिगेव् निपुणो भवति गणितकरुशख्लान तथम्थ इति । * ४ अभ्यरभयञ्या › ( २६ ) इयनवगतम्‌ । ‹ अभ्य्भयन्‌ » अमिवरध- ९१ ` यन्‌ गो “ यजति › । यैजतिरत् दानः (धा० १ । १०२७] ~ = ---- “~ ~ 9 3=~-~ ------3 .-------~~-- „~ ->-* ---*------ - १ग अं. पलयरिङ्कि; च. प्रकलवदि २ ग. ज. केवङश्चं पर". ३१. णिति + ९५ । इन्दे. ४ ग. ज. तत्प्रा । विर; घ. क्ष. ट. तुह मानना सवते । वाति०.५क. खः च . द, 2..ठ. ड, जिषे । महा"; च. विष्टर । महा देन्ी. ९ क. ख. घ. क्ष. ट, ठ. ड, सन्तः. ७ कःस.व. इ्यरद, ठ. ड. धपा) नाकि. ८ क. ख. व. छ, ट उ. ड. प्सते एुनदुिथैः; च. "सेतु" . पुनः, ९क. स, वर क्य, 2. ठ. उ. "एवैषलपोदृकार १० क. त. ध. क्ष... ड, अम्यधथतिरन; च. जंतर ° अभ्यर्धधजति. ११ ग. शरः । २९ न्यम, ६५ ९६ ५१४ । दुगोचार्यङृतटीकासमेतं [ ष््ठष्यत ध ५ मिम्यक्ष येषु रादसी न देवी सिषक्ते पषा अभ्य [4 अभ्य धयसव न धयय्वा › पय । श्रता ह॑ मरतो यद्धं याथ भमा । रेजन्त भध्व॑नि प्रविक्ते ' ( ऋ० सं ६ । ९०।५ ] ॥ क्रजिरा नाम तेपरम्‌ । परख सूते । हे मरतो ५ येषु युष्मासु रोदसी देवी ्दश्य पलनौ मिम्यक्ष पुनः पुनरेकतां गच्छति । ° म्यक्षति मियक्षति › इति गतिकर्मू॒ पठति [ निध० २ । १४] । यश्च युष्माकं मच्येऽवस्थितः सिषक्ति सेवते पुषा सूर्यो रङिभिः अम्यधेयञा अभिवद्धदानः ते युयमेवंगुणयुक्ता उच्यध्े। श्रुवा हवम्‌ आह्वानं यद्ध याथ यद्‌ युयमायाथ अस्मान्‌ प्रति वैद मूर्मा बहूनि बरानि ष्वजाग्राणि वा रजन्ते , = (~ १० कम्पन्ते एतस्िन्‌ अध्वनि अन्तरिक्षे प्रत्ते विविक्ते | विस्तीणे इयर्थः एवरमन ‹ पूषा अम्य्यञ्वा › । स हि खरक्मिपों पुष्यन्‌ मृतान्यामिमु- स्येन व्या योजयनभिमतानर्थान्‌ भृतेम्थो ददाति । ° दक्षे ” ( २७ ) इत्यनवगतम्‌ । ‹ ईशिषे › इलयवम॑मः । ‹ नृवत्त इन्र नृत॑माभिरूती वसीमहि वामे श्रोमतेभिः । ईक्षे हि वस 4 “ख › इयस्य उमय॑स्य राजन्धा रनं महिं स्थुर बदन्त॑म्‌ ” (ऋ स०६ । १९। १०) ॥ भदद्रा-. जसथाषमू। व्युदस्य दङरान्स्या्टमेऽहनि मशूवतीये चास्त्रे शस्यते (आशव ° , भरो ८ । ७ ) । नृत्ते । यथा मनुष्याः केचिदुतपन्नप्रणयाः कंचि. दीखरं मनुष्यं स्तुतिभिः संभजेरनेवं वयं त्वां नृतमामिः मनुष्यतमगर- ९० ग्याभिः ऊती अवन्तीमिस्तपयन्तीभिः स्तुतिभिः वंसीमहि संभजेमहि --~ --- -- - --~-~-* १५. ज, रोदसी । कजि° घ. क्ष. 2. रोदपी > अध्शनि प्रविकते । जि, ९क.ख.घ. सल, ट.ठ. द नाम गरदाजस्गषम्‌;। च. नामनतस्या° भरदानः. ३ क,ख. घ. क्ल. ट. ठ. इ. सूक्ते | विष्टुप्‌ । ठे; च. सूक्तेहे" बिष्ट. ४ क, ख. षरञ्चन ट, ठर. इ. यभति; च. व्यक्चति°दय;ज म्यक्षिति. ६ क. खनप.श्, द. ढ, ड, पठितम्‌ ; च कति" डि. ७ ग. ज, दाता; व. तदी तदा. ८ ष, । श, ट. ठ. ड. भूम. ९म. ज. ‹ बिविरू००० योजगरन्भ › नास्ति. १० च, भूतान्य (न्या ) भिमुलन' स्पे. ११ ग. शामः । ९७ नृव १२ ग, ज. इन्द । भर"; घ. स^ ट, इन्द्‌ नुतमाभिः० माहि स्थू?.बहैन्तम्‌। भर, १३ क, ख, ९९५ भण. द, ठ. इ, .“स्वावम्‌ । जि्टष्‌ । सूद) च. शत्यारपपू । व्यूढ" निष, षष्ठः लण्ः ६ } | निरुक्तम्‌ ५१५ वमे विव वननीयं प्रोमतेभिः श्रवरणीयतमेः ब्धः ¦ केन पुनर्यन वंसीमे | इतो यस्मात्‌ ३ शिबि तं वखः वसुनो धनस्य उभय क्षणस्य दिन्यस्य पार्थिवस्य च वसनस्य हे रजन्‌ घा र्नं देहि धनम्‌। कीदशं पुनर्देहि । महि महत्‌ वस्तुन स्थूरं बहु बृहन्तं च बहुका यतस्यातददि । एत्रमत्र॒वसुरसंबन्धात्‌ ‹ कषे › इयेष शब्दः ' ईशिषे ” ५ इ्येवमुपपद्यते । । ‹ द्रोणस्य › ( २८ ) इलयनवगतम्‌ | ‹ ईयणस्व › इलवगपरः । ° यु स्यावौय ईश॑तमदत्तं महः क्षोण्य(- ^ क्षणव्य ' श्विना कण्य | प्रवाच्यं त्ूषणा कृतं वां १५ यन्नषैदाय श्रे। अध्यधत्तम्‌ › (ऋ० सं० ; १० ११७। ८) ॥ कक्षीवत अम्‌ 1 निष्प । प्रतरनु्ाकाधिनयोः शस्यते ( आश्व० श्रौ ४। १९) । युते युवं हे अश्विनौ स्यावाय राज्ञ रदश; जच्तरूपां श्रियम्‌ अदत्तम्‌ । युवामेव च महतः क्षोणस्य क्षयणस्य निवम्सस्य दातारो कण्नाय क्ये । पिच । प्रवाच्यं प्रकर्षेण वचन।व श्रतम्धं तदुवाम्थां कृतं हे कणौ वर्भृतारौ यत्‌ नाषरदाय क्रष्थ ६५ बधेरीमूताय श्रवः श्रोत्रम्‌ अध्यधत्तम्‌ अधिके दत्तवन्तो स्थः । एवमत्र ` दानसंबन्ध'धिकारच्छन्दसतरुस्याच्च ‹ क्षोणस्य गृहस्य › इति प्रतीयते ॥ ° क्षीणघ्य ' (२८ ) इ्येवमेके मन्यन्ते । तस्पुनरनुपपनम्‌ । £ क्षयणस्य › इति भभ्यकारो निराह । ‹ अस्मे › (२९) इसेततदं स्ैविमकयन्तं तस्मादनकारथम्‌ । एकमेव २० द्यतच्छब्दरूपं सप्तस्वपि विभकःयषु वतैते | प्रकरणादिविकात्तस्य निधमो ११ भवति । तदयथा | प्रथमायास्तावत्‌ "जस ते बन्ुः | वयमिदथेः' ॥६॥ १. पिव. २ क. ल. ष. क्च. ट. ठ. ड. शीयं धनं श्रो; च. नीये भओर्धनं. ३. स-ट, ठ. उ. सष्व्‌ः। केनतु पन. ४क.ख.व.स.२.ठ.ड, २५ भनेस्योभयस्य उभक०. ५ ग. ज. वसुम; च. बरुभरतं° स्तु, ६ म. ज. सणस्येत्य ७ ग, "गनः । ९२८ । युवे" < ग. ज. दशती । कक्षा व, स. ट, रुख अध्यधतं | कक्षौ. ९ च यनारिषदाय. १० क. ख. घ. इ. ट. आष ।आबनििनो ॥ विषटुष्‌ ; च. आ तष्ट आन्विनी. ६१९ क. त. २ (६); ग. २९; इने. ष्वह्यो नालति, (1 , ५१६ दुगा्नायृतर्कासमेतं ( ष्ये अस्मे ते बन्धुः । वयमित्यर्थः । अस्मे यातं नासत्या सजोषा; । अस्मानित्य्थः । अस्मे सेमानेभिैषम्‌ पौस्येभिः। अस्माभिरित्यथ; । अस्मे भ्र यन्धि मघवश्नजीषिन्‌ | अस्मभ्य मित्यथैः । अस्मे आराचिद्‌ देषः सन॒तथैयोतु । अस्पदित्यथेः । ५ च्व ईव पप्रथे कामो अस्मे । अस्माकामित्यथः। अस्मे धच वसवो वसूनि । अस्मासित्य्थः । पाथोऽन्तरिक्ं पथा व्यास्या- ` तमू । श्येनो न दीय्नन्वेति पाथ इत्यपि निगमो भवत्युदकमपि पाथ उच्यते पानात्‌ । आ च आसां पाथो नदीनामित्यपि निगमो भवत्यन्नपपि पाथ उच्यते पानदिव । देवाना पाथ उप- १० बक्ति विद्रानित्यपि निगमो भवति सवीमनि प्रसते । देवस्य वयं सबितुः सपीमनीत्यपि निगमो भवति सपरथाः सवतः पथः । त्ववग्रे सप्रथा असीत्यपि निगमो भवति विदथानि वेदनानि । .बिदथानि भचोदयन्ित्यपि निगमो भवति ॥ ७ ॥ [र १५ (तपसस्तनृरि प्रजापतेव्णैः परमेण पना क्रीयते सहल्परष पुष्यन्ती । अस्मे ते बन्धुः पुषेयम्‌ ' इति| सोम- ८ अस्मे › इ्ययम क्रथणे दवव्यापाकरणनत्रष्वनजाया एषरोऽपाकरण- प्रधमर्थे प्रयग मन्त्रः । सीच्मते । हे अजे । तपसः अग्नेः चं . „ नोत तन्‌ ऽद्दीम्‌ असि । (अभेषयेषा अजा › इति ९० दकम्‌ । स शशाः प्ेनुधत्‌२ इतति च । तस्मादुपपदयते अओस्तनुत्र- मजाय।; । प्रजूपतेवेणैः,वरूणीया , लवं , सहल गोपम्‌ अस्माकं पुष्यन्ती एतसमिन्‌ कमण्यङ्गभावमुपेहि । एत्रमजामभिष्टूयधुना सोमं अधीति । हे सेम जनेन परमेण व्रष्ेन प्रुना क्रीयसे । किं कारणम्‌ । अस्मे बयं , -+-~----------------- १३. अः दयेनन्ने. ९२ क स. ३ (८); ऊ. त. <) व. ३. ३क. ख. करंयणस्व द्रष्य) धर. स. द.-कयणदन्यार) ठ. इ, "क्रयणद्रव्यार ४ ग. ज. भन्डः । साच्यतः च, (करणे(भ) मन्ते(शोष्व०. «क. खरप. क्ष. र. ठ. ड, अग्रेपा; च. आपरययेषा हे, ६ क. स, ध. ह. एता; च. एता; र एताः षा ९८ ठ. इ. एश म्व" सप्तम खण्डः ७ ] निरक्तष्‌ः। ` ते. तव बन्धवः । विनियोक्तार इलयभिप्रायः । एवमत्र प्रथमान्तेन “बन्ध्‌? शब्देन सामानाधिकरण्यात्‌ “अस्मे, इयस्य वयम्‌ › इव्येवं प्रथमया विप्र रणाम उपपदते । ‹ आ श्येनस्य जव॑सा नूतनेनास्मे यौतं नासया सजे हि व॑मसिना रातहव्यः शद्खत्तमाय उपसे ब्ध तस्थव द्वितीयाय (ऋ० सं० १। ११८ । ११) ॥ कक्षीवत आम्‌ । व्रिषटपं | प्रातरनुव।काखिनयोः शस्यते ( अश्च १।० ४ । १५) । आयातम्‌ अस्मे अस्मान्‌ प्रति हे नासलौ सदििनो । कथं च पुनरायातम्‌ । सेनस्य पक्षिणः जवसा जवेन वेगेन नूतनेन नवतमेन । परिश्रान्तस्य हि स्येनस्यापि मन्दतरो जवो भवति । सजोपाः मया सह प्रीयमाणौ परस्परेण वा युरवीम्‌ । कस्मात्पुनरेवं वीमि । इते। यस्मात्‌ हव हे वाम्‌ आह्वयामि युताम्‌ । न चैर्मेवाहयामि । किं तर्द । रातदञ्धः दत्तहन्यः । युवाप्रुदिदोत्सष्पमेतद्धग्यं मया । तौ युवामेतदविज्ञाय शख्त्तमायाः शासतिकतमाया अस्या उषसो व्युष्टौ वयुच्ठेदैक ले सहुयमानावागच्छतम्‌ । एवमत्र ‹ आयातम्‌ › इलनेन संन- न्धात्‌ ° अस्मे › इलस्य ‹ अस्मान्‌! इयेवं द्वितीयया व्रिपारेणाम उपपद्यते | “ भूरिं चकर्थ भञ्मिरसमे समानेभि्ृमम पेस्यैमिः । मृेणि हि छृण।मा श।च्नद्र्‌ क्रतव मर्‌ यद्रशाम ' (ऋण तृतीयार्थे सं० १। १६५ । ७) ॥ इन्द्रमरुत्सवादे मरुतामर्पम । महतत (रे० म० ५। १।१) १. ति, नास्ति. २ ग. श्यते ।३.। आ द्यैः. ३ ग. ज, अवपता। कक्षी घ, क्ष, ट. जवसा ० उषसो ब्ुष्टो । कक्षी°. ४ च. रातङंः° हव्यः. ५ क. ख. षर क्च. ट. ठ. इ, शिष्ट | आश्विनी । प्रात च. (ष्टु. । प्रत आश्विनी, ६ $. ख. घ. ह, ट. ठ. ट. वावां युम्‌; च.वा+ यदामर्‌° वां. ७ क, त. घ. इल. ट. ठ. ड. न वुयेवाह्) च. नमेव ह" वये. ८ क. स. घ. श. ट. ठ. इ. व्युक्छेटृनकारे; च. ब्युच््द्‌“ काठ न. . श्यते । ३१। भूरि° १० ग. ज. युज्येभिरस्मे। इन्द”; घ. हय, र. युज्येभिः ०यदश्चाम । इन्दर. ११ क. खव. ज. ट, मार्षम्‌ देन्द्री । तरिष्टप्‌ । महा च. भ्मार्षम्‌ ८। महा , दन्द विश्प; ठ, इ. मार्षम्‌ । जिए । महा १२ फ, त,ष. ज्ञ ठट, ठ, इ, शबतेचन्धू ५१४ १० १५ २० २५ १० ५१८ दुगौचा्॑दृतदीकासमेतं ` [ ष्ठाभ्वये व्युदस्य दशर त्रस्य चं सप्तमेऽहनि मरुतरतःये शते (आश्व ० श्रौ ० ७।३) दास्यते । इन्द्र उच्यते । सै खं मूर बह चकग कृतवान कम त्ष स्तस्मिन्‌ संम्रमे। तत्पुनः युश्यभिः अस्मे अस्माभिः एव संयुक्तः समनेभिः, समनिः पौ्येभिः बः हे वृषम वर्षितः । नेकाकीलमिप्रायः। किंच | वयमपि, ५ भरणि बहूनि कमणि कृणवाम तरिमस्तस्मिन्‌ सपरामे हे शिष्ठ बलिष्ठ इन्द्र | न च फेवटं वाङ्मत्रिणतद्रूमः । फ तै | करता एव कमेण तत्सं पादयाम यद्‌ वाम यथत्कामयामह इत्यः । एवमत्र ' युग्येभिः.? इयनेन संबन्धात्‌ “अस्मेः इत्यस्य (अस्माभिः? इति तृतीयया धिपरिणाम, उपपद्यते । १० “ असम पर य॑>५ मघवन म विनिनद्रं राये रय।रस्य मरः । अस्मे शतं शरदे। जवस धा अस्त कराञ्छश्च॑त इन्द शिप्रिन्‌" चतुच्य॑ये (ऋ०स०३।३६।१०) ॥ घोरस्याङ्गिरसस्ययमा, मू । निरन्‌ । जातकमैणि विनियुक्ता (आश्च° गृ० १।१५) । अशने असमम्यं प्रयन्धि देह ह मघवन्‌ धनवभिन्र ऋजी- १५ धिन्‌ २।५ घनस्य विश्ववारस्य सः। जापदो यद्धने वारयति तस्य मरे बहुन पर५।पिपतिस्वं तस्य अभिरपितां मातरं देहि । फिच | अस्मे अस्मम्ध शतं शरदः शतं वणि जीवनाय धाः देहि । अद्म अस्मभ्यं वरान्‌ पुत्रान्‌ श्ञस्पो दवीय च दहि ह शिपिन्‌। एव “ असमे प्र यन्धि › इत्यनेन भावयन संबन्धात्‌ ‹ अस्म ?दयस्य ‹ अस्मभ्यम्‌ इति चतुध्या विपरिणाम. २ उपपयते | १ क. स, घ. छ. २. ठ. इ. च" नास्ति. २ क.ख.षन्क्ष. ठ. ठ, ड. 4्स्चे नाति, २ व. क्ष. 2. ठ. ड. स्यं भू९०. ४ क.ख.व. कह. ट. उ. ड. युज्येभरेवास्भ. ५ व. क्य, ट, ठ. इ. "त्मन्संया ६ क. ख. प. क्ष. २. ठ, ड. यद्वशाम. ग, यर्येद०. ७ कृ. ख. व. ब्य. ठ. इ. यत्छामर} ट, यत्काम श्व. < ग. "यते ।३२। अस्मे, ९ म. ज. यन्षि। धोर्‌} घ्र. क. ट, यन्धि मधवचुर इन्द्र रिपिन्‌ । बोर. १० क. खघ. इ. ट. ठ. उ. रिषन्‌); चर विष्टु“ । जत देन्द्री, १९ ष. दि. रिद. १९ क. ख. चर क्ष. ठ. ट. ड. एव- , मवसे. ६२ य. याश्वयेन; च. यञ्र्थेन; ज, यार्थे. १४ म, "यते ।१३॥ ९९ तध्यर. | सप्तमः खण्डः ७ } निरुक्तम्‌ । ५१९ ५ त्यं वयं सुभतौ यज्ेयस्यापि| भद्रे से।मनसे स्वाम । स सुत्रामा स्वी इन्द्रः अस्मे आराच्चिद द्वेष॑ः सनुतुयोतु पञ्चम्यर्थे (ऋ० से० ६।५७। १३) ॥ गमेल्य भार- द्राजस्या ष मण्डेडे 4 देन । बरष्टप्‌ । पुनरपि जयमेव करकषीवतः सुकीतिनौम तेन दशमे मण्बठे दृ । पे चाहनि ५ पृष्टयस्य विश्जिति वेयं तृरतीय सत्रने ब्राह्मणनच्छेसिनः शन्न विनियुक्ता (अश्वन०्धौ० ८१४) तस्य इन्द्रस्य मज्ियश्य य्ञरहिस्य चयं सुमती श्चोभनेऽध्यर्वसपये स्वाम । अपि चस्य भद्रे भन्दनीये स्तुये सौम. नसे शोभनसकस्ये मनमि नियमेव स्यम । स॒ सुत्रामा इन्दः छवन्‌ दवान्‌ अस्मे अस्मत्तः आराच्वित्‌ द्रतरमपनीय द्वेषः दर्पं पपं ततः १* सनुतः स्वन्तर्दितं छृतं यथा तं न परस्येम तथा युयोतु । बाश्यवियर्थः | एवमनर ' द्वेषः ! शयनेन संबन्कात्‌ “ अस्मे " इत्येतस्य * अस्मत्‌ › इयेबं प्रनम्य विपरिणाम उपपयतेः। ५अआ नभर भग॑मिन्द्र दयुमन्तं निते' देष्णस्य धीमहि प्ररेके 1 ख भ्व प्रये कामे अस्मे तमा पण वसुपते २५ षष्य्थं चसुनाम्‌ ' (० स०३।३०। १९ )॥ “उद रक्षः? इत्यस्या एवानन्तरा । सपिर नः इन्द्र ममे भजनीयं घनराशि द्युमन्तं दीपतिमन्तम्‌ । आहत्य चासमभ्यं देहि। तथा प्रमृतं दहि यथा भुक्तशेषस्य प्ररेके अतिरेके सति निदधीमाहे ते तब स्वमूतस्य दे्ण्य ¦ दानस्येयथैः । कस्मासुनरवं त्रवोमि प्रमृतं देहीति। ९० इत्ये यस्मात्‌ ऊपर इव यरा वडवामुवेऽवस्थित उर्मोऽप्निः अपः पिवन्‌ > ~ ---- --------* १. च. ज. सुमतौ (इति पर्तकमेव) २ग, ज. शेयोत्रौरसस्त्यापे षे मण्डले । पुनि; ष. रंय १। रदत ( भस्य भारदाज) स्यपि षे" न्द्री विष्टप्‌. श द, मण्डठे, ४ ग. ज काक्षीवतः › नान्त; च. “मेव सुङीर काक्षीवतः, चप. श.-ट, ठ. इ. नाम. ६ च. “ध्यय. ७ ग. च. ज. बास्प. ८ ५, “यते ॥ ३४ । आ नोर, ९म. ज. भिन्द ।उट्ब) व. क्ल. ट. भमिन््‌० वसूनम्‌। उदु", १० ज. उद्वह", ११९क. ८. द. ल. ट. ठ. इ. भभिर आह नोऽ स्मम्ये हे; च. अभिप्र: दै आदर नोऽछम्. १२य. न, पि" नाल्ि, १३ श, यथावा बड, ९९ ५२ १५ ९०. २५ ॥ 21 पप्रथे प्रधते ए्रमयम्‌ अमे अस्माकं कामः प्रथते विस्तीर्यते । तमू आभिमुख्येन प्रण एरय वसूनां हे वसुपते । एत्रमत्र ‹ कामः प्रये ' इत्यनेन संबन्धादात्मभिष पत्वादाशिषः ‹ अस्मे इ्यैस्य ° अस्माकम्‌ ? इद्येत्ं श्ष्ठपा विपरिणाम उपपद्यत । ‹ अस्मे धत्त वसतो वसूनि › । अत्र ‹ धत्त ' इनेन संबन्धात्‌ ° अस्मे › इयस्य ' अस्मासु ' इयेवं सप्तम्पा परिपरिणाम उपपद्यते । सप्तदशेऽध्यये ‹ सुगावो देवाः सुपथौः ' इति शेषे वक्यत एव ( निरं° १२। ४२ ) । च्ल सप्तम्यध दुगौचाथैकृतदीकासमेतं ` [ ष्षठा्येयि ‹ पाथः ` ( ३० ) इलयनवगतमनेकार्थं च । ‹ अन्तरिक्षं तावत्पाथ उच्यते ! | तव्युनरेतत्‌ ‹ पथा व्याख्यातं › अन्तरिक्षय पाथः- " पन्था; परते › इय ( निर०२।२८)। शब्दः ° यत चक्रुरमैतां गातुम॑ह्मै श्येनो न दीयन्नन्वेति । पाथः । प्रतिं वां सर उदिते पियेम नमेभिभि- ्रावरुणोत हव्यैः › ( ऋ० सं ७। ६३६।५ ) ॥ वतिष्टघ्याभम्‌ । अध्या प्रथमोऽपचेः सोय इति प्रतिजक्ग॒ शौनको भेत्राबरुणा द्वितीष इपि । एवं द्याह “ क्च; सयौ हि गीयन्त उद्वतीयर्धपञ्चमाः › इति । यत्र येदा चज्नुः कृतवन्तः अग्रता देवा गतु गमनमार्ग॑म्‌ उदयादारम्प यावदस्तमय इति यदा चायमारब्धः सू्ैः स्येनो न स्येन इव दीयन्ति दीयमानो गच्छन्‌ पाथः अन्तरिक्षं तेन मर्गेणाथ तदा प्रारभ्य प्रतिवरिधेम वाम्‌ । प्रतीय चेतसा युवाम्‌ उदिते सूर्यं विधेम परिचेरम वयं हे मित्रावरुणौ नमोभिः नमछ्रिः अपे च हव्यैः । एतरमत्र ‹ दयेनो न दीय- न्वेति पाथः ' इत्यनेन संबन्धात्‌ ^ पाथेऽन्तरिक्षम्‌' इत्युपपद्यते । मप- हितमेतदन्तरिक्षनामलिलयप्रतीतार्थम्‌ । अकैवमन्यथा स्यतप्रथमध्याधे- १ च. इत्य. स्माक शस्या. २ग.ज. 'कमित्येतर षष्ठया ० ० < इत्यस्यास्मा! नानि, ३ ग. च. ज, सुपथानाति०. ४ क.ख.ग. ज. व. घल. ट. ठ. ड. उच्यत; वव^उन्यते° वषम, ५ग ज. पयते"; च. परेत. ६ ग. त्यत्र । ३५। यत्रा, ७ ग, ज, शृता | विर; घ. ह्म. ट. °्ना गातुं मित्रावरुणोत हव्येः | बति, < ग. ज. ह्याह सूर्याय गीयनम उदर; च. सायः अर्वः भीयन्त उदे ऋचः यायं (तीर्याहि) ९क.ख. ब. स, ट. ठ, ड, यदा असमै पर्थीय ष्ठु च, यद्‌. शक्रः अस्पं पणव, ~^ सप्तमः खण्डः ७ ] निरुक्तम्‌ । ५२१ चस्याथेः सूथप्रधानलात्‌ । उत्ता निराकाङ्क्ष एव । यत्र अथवा प्रथमा- यल्िनमसः द गातुं तवन्तः भमृता सय सूय्भानला- देवाः सूरस्य तेनव प्रदेशेन स्येन इव दीयन- कोः न्वेति अनुगच्छति पाथः | नतां मर्यदामी- श्वोऽपि सनतिक्रामतीयथः । ५ ८ उदकमपि पाय उच्यते पानौत्‌ › । ‹ अभि वे देषा विथ दषिष्वं भ्रव देवत्रा वाच छृणुष्वम्‌ ' ( ऋ° सं० | ७।३४ । ९)।१मा चष्ट आसां पाथे। नदीनां वरण उग्रः सहसचक्षाः › (ऋ०सं०७ । ३४। १०)॥ वि. ्यषेम्‌ । व्यहू््य दशरात्रस्य चतुर्थेऽहनि १० तृतीयैसवने वेश्वदेवशस्त्रे शस्यते .( जश्च० श्रौ° ८।८)। हे ऋषिजः अभिवदामि वः | एत देवी पिव युयमेतान्‌ विश्वान्‌ देवान्‌ प्रति दधिध्वम्‌ धारयध्वम्‌ | किंच । प्र वो देवत्रा वाचं रृणुष्वम्‌ । प्रत्रवीमि चेतत्‌ । देवत्रा देवगामिनीमेतां वाचं स्तुतिलक्षणां इणुध्वम्‌ । पिच । सा चष्ट आसां पाथो नदीनां वणः । वरुणोऽपि देव अदिय अच १५ इव प्रकथयतीव जनानां वषुत्सृजन्‌ आसां रसमिनदीनां खमूतशुदकं पाथः । करठक्षणः पुन्वरुण सचे । उग्र उद्रणैः सहस्रचक्षाः । बहु- दर्षन इयर्थः । एवमत्र ° पाथःशम्देन ‹ उदकम्‌ › उच्यते नदी- संबन्धात्‌ । : अन्नमपि पाथ उच्यते पानदेषै › । ८ वन॑स्पते रशनय। निर्या २० देवानां पाथ उप॑वक्षि विद्वान्‌ । सदाति देवः इणवदधु्वी्यव॑ता यवापथिवी हव मे › ( ऋ० से° १० । ७० । १० । ) ॥ याग्रसक्ते सुमित्रस्य यमम्‌ । हे वनस्पते रशनया नियुय॒निबव्य देवानाम एतत्छरभूतं पाथः अन्नं हविढक्षणम्‌ उपवक्षि समीपं वहति विद्वान्‌ २५ उदका अननर्थे १क. ख. प. हम, ट. पूर्व. २ ग. पानात्‌ । ३६। अभि. र ग, ज. धियं । वति°; ध. क॒, ट. पिथञ उमः सहक्नचक्षाः । वति ४ क. ल.थ, स. ट. ठ. ड, ष्यूदस्य. ५ क. ष. घ. ह्च. ट. तृतीये ब॒, ६ क. खघ. क्ल. ट. ठ. ह. एनां; च, एतं देवार नां. ७ ग. देव । ३७ । वन, ८ ग. ज. निचूय । आपीर; घ. ज्ञ. ट, निगूय । देवानां पाथ० यवाष”, ९क. स. ष. क्ष, 2, शदे बापग्वस्य सुमि; च, “सुक्ते* सुमि” व्यश्वस्य, ` ३९१ ६६ ५२२ दुगोचायेकृतटीकासमेतं [ षष्ठा्याये जानानः । कस्मालुनरेवं बरवीमि । शतो यस्मात्‌ स्वदाति खादयति स स देवः ल्योढनन्थेतानि हर्वैःषि यानि इ गवत्‌ अकरत्‌ एष्र यजमानः । बनस्पतिमेवुकवा पुनर्योवापएूथि्यावाह । हे यावापृथिन्यौ युकमपि अवताम्‌ अवगच्छत।मू एनं हवम्‌ आह्वानं मम । एवमत्र हवनसंबन्ध।दननं ५ पाथ इत्युपपद्यते । ‹ सवीमनि › ( ३१ ) इत्यनवगतम्‌। "प्रसवे इतयवगभः । ‹ देवस्यं वयं कषविः सक।मनि प्रेष्ठं स्याम वयुनश्च दावने । ` (सव्रीमनि? यो विद्धस्य द्विपदो यश्चतुष्पदो निवेशने प्रसर इयस्य न्वसि भूम॑नः (ऋ० स० ६।७१।२)॥ ६ भरद्वाजस्याषम्‌ । जगती । गवामयने चतुविंश नाम द्वितीयमहः। तत्रयं ततीयसवने वैश्वदेव शस्यते ( आश्व° श्रौ ° ७। ४ ) । देवस्य सवितुः स्वीयैप्रसयितुः । तस्य वयं सवीमनि श्रेष्ठे प्रसवे सवीर्थाम्यनुज्ञाने निकारं वयमेव स्याम । वसुनश्च धनस्य च दव्रने दानि श्रे प्रवत्ते वयमेव छब्धरारः स्याम । हे संव्रितः यस्तं विश्वस्य सवे- १५ स्यास्य द्विपदो मनुष्यदेः यश्चतुष्पदो गवादेः भूमनो भूम्नो निवेशने च स्थितौ प्रसवे च सृष्टी प्र्मुः तस्य तैवंगुणविश्चिष्टस्य प्रसभे च दाने च वयमेवाङ्गमूताः स्यामेति । एवमत्र ^6वितुः'इयनेन संबन्धात्‌ (सवीमनि इलस्य ' प्रसवे › इत्येवं विपरिणाम उपषद्यते । ^ सप्रथाः › ( ३२ ) इत्यनवगतम्‌ | ‹ सवतः पृथुः ' इयवगमः । २१ £ त्वमग्ने सप्रैध/ असि जुष्टो होता वरेण्यः । सप्रथाः इयस्य त्वया यङ्ग वि तैन्वते' (ऋ० स० ५। १३। ४)॥ सुतम्भरस्ययमार्षभर । प्रातरनुवाकासचिनयोः शस्यते (आश्वभ्श्रौ० ४।१३)। हे अभे तमेव सप्रथाः सवैतः १क. ख. ष, क्ष. ट. ठ. ड. वां युवा; च. पृथिव्यो" युत्रा वां. २ घ. ट. २५ ठ. इ. वहनं", ३ ग्‌, श्नः । ३८ । देव°; घ. ट, शगमः । ३७। देव ४ ग. ज. सवितुः । भर; घ. ज्ञ. ट. सवितुः सर्थमनि ° प्रवे चति भूतन: । भर. ५क. ल. घ. ह्म. ट. ठ. इ. प्देवशन्ने शस्यते. ६ च. पवि ७ च, °दने- बस्तो च, ८ क. ख. घ. क्ल. ट, ठ. ढ. प्रथुण्सि तस्थ; च, प्रञ्ुः तस्य भुरि. ९ ग. गमः । ३९ तम. १० ग. ज सप्रथाः । सुतथुषव, न्न ट, सपथा ° वितन्यते । सुन. ११९ क. ख. घ. क्ष. ट, शमाम्‌ । गायत्परेयी । श१९ वात; च, भमार्षध्‌ “प्रतः गायनी अग्रेवी, अष्टमः खण्डः ८ ] निरुक्तम्‌ ।' परुः विस्तीर्णो जुष्टशच आसेवितो यजमाने; होता आदाता देवानां भवसि । वरेण्यो वरणीयः स्थापि । फं बहुना । व्वयैव हेतुभृतेनैते यजमाना एतं यज्ञ वितन्वते विविधं तन्वते विस्तारयन्ति । एवमत्र शब्दसारप्यादर्थोपप- चश्च “ सप्रथाः सवेत: प्रथुः इत्युपपद्यते । ° मिदथानि ' ( ३३ ) इलयनवगतम्‌ । "वेदनानि › इदगवैः होत। देवो अ": पुरस्तादेति भायय। । विद्‌ ° विदथानि? थानि प्रचोदयन्‌ ! (ऋ० सं० ३।२७1७) ॥ इयस्य वि्वामित्रस्याधेम्‌ । प्रातरनुवाकारिनभोः शस्यते ( आश्र° श्रौ ४ | १३) । अग्रीषोमप्रण- यने विनियुक्ता ( आश्च° श्रौ° ४।१०) | होता आह्वाता देवः अनिः अभ्यः अमरणधमी पुरस्तात्‌ अस्य यज्ञकमणः सोमस्य वा प्रणीयमानस्य एति गच्छति मायया स्वया प्रज्ञया एपामूलिजां विदथानि विज्ञानाने प्रक- षण चे।दयन्‌ । अनुगह्णनिय्थः | एवमत्र शब्दसाखूप्यादर्धोपपत्तेश्च ° विदथानि वेदनानि" इद्युपपयते | ५9 श्रायन्तः' (३४) ईयनवगतम्‌। "समाश्रिताः? इयेवम्प्रत तिः ॥७॥ भायन्त इव सूयं विखेरिनद्रस्य भक्षत । वसूनि जाते जनं- मान ओज॑सा प्रतिं भागं न दीधिम(ऋ० सं° ८।९९।३ )॥ समाश्रिताः सूयमुपतिष्न्तेऽपि बोपमार्थे स्यात्सूयमिवेन्द्रुपतिष्ठन्त इति सव्रणीन्द्रस्य धनानि विभ्ष्यमाणाः स यथा धनानि विभजति जाते च जनिष्यमाणे च त॑ वयं भागमनुध्यायामौजसा बलेनौज ओनतेर्वोग्नतेवोश्ीराश्रयणाद्राश्रषणाद्रायेयमितराशीरा- शास्तेः । इन्द्राय गाव आशिरभित्यपि निगमो भवति । सामे सत्याश्ची्देवेष्विति च ( तेण सं० ३।२।७)। यदातेमर्तो १ ग. ज, इत्येतदपप°. > क. ख. ग. विदृधानि. ३ ग. गममः॥ ४०॥। होता. ४ ग, ज. भमत्यैः । विश्वार; ष. क्ल. ट. “मत्वंः° प्रचोदयन्‌ । विश्वा. ५क. ख. ष. ज्ञ. ट, ठ. इ. स्यार्षम्‌ । गायत्री । अग्रेयी । प्रात"; च, “स्याः पैन्‌ ८ प्रात्र गायत्री अभ्रेथी. ६ क. ख. श्यत। ३ (७) । भाव; म. ठ. "प्रतीतिः । इति निरक्ब्धाख्यायां षष्ठाध्याये पप्तः खण्डः ७ इ.वर्जमितरेष्वहोः नास्ति, ८ क. ख. च। ४ । यदा; छ.त.च। ९। यदा; द्‌. च ।४॥ यदा०. ५२३ ५ १० १५ २४ २५. 4, ५२४ ६ १५ २० १० दुगा चाय॑कृतर्यीासमेतं । {[ ष्ठान्ययि अनु भोगमानदिद्रसिंष्ठ ओषधीरजीगः । यदा ते मर्तो भोग- मन्वापदथ ग्रसितृतम ओषधीरगारीभिंगतिंगिरतिकम बा एणा- तिका बा शहातिकमौ वा । मूरा अमूर न वयं चिकित्वो महि- त्वभमरेः त्वमङ्ग वित्से । मूढां बयं स्मोऽगूरस्त्वमसि न वयं विशो महस्वमगने त्वं तु वेत्थ शञ्चमानः शंसमानः । यो वां यज्ञः शश- मानो ह दाक्षतीत्यपि निगमो भवति । देवो देवाच्या कृषा । देवो देवान्‌ भत्यक्तया कपा कृप्‌ कृपतेवी कल्पतेवां ।॥ ८ ॥ -----> ----- श्रायन्त इव सूधेम्‌ › । बृहती । नुमेषस्ाङ्गिरसस्येयमाषेम्‌। (अनश रातिम्‌” ( ऋ० सं० ८ । ९९ । 8 ) इती- यमनन्तरैतैस्याः। महान्ते बरहतीसहले विनियोगः (९० आ०५।२॥। ४ । )। श्रायन्त इवं सुभम्‌ । इवोऽनथेक एतस्मिन्‌ प्रथमेऽथे । समाश्रिताः समन्तादाश्रिताः सुभम्‌ उपतिष्ठन्ते रमयः | किमिति । वि्ेदिन्धस्य भक्षत । ८इत्‌ इतयन्थैक एव । विदवानि सर्वाणि इन्द्रस्य धनानि सूथैस्य खमृतान्युद- कानि तेन प्र्तानि विमक्ष्यमाणा विमज्तुमिच्छन्तः । अथ ‹व।› “इवःइत्य- यम्‌ ‹ उपमा स्यात्‌? नानधकः । जाह | कथमिति । उच्यते । सूयै- मिवेन्द्रसुपतिषठन्ते | यथा सुयैमहन्यहनि रमय उपतिष्ठन्त एवं मध्यस्था- नमिन्द्रमुदकेञ्चरणुपातिष्ठन्ते तस्य इन्द्रस्य स्वमूतानि धनानि उदकानि तेन ्रत्तोनि आत्मनो जनानां वा विभक्तुमिच्छमनाः । किंच । वसूनि जाति जनमान जसा । ययन्द्र आदित्यो वा वसूनि धनानि जाते च उत्पन्ने धै जनमने जनिष्यमाणे च स्वेन ओजसा देञखर्य॑बठेन विभजति तयेत्र यथा विभक्तप्तेन तं भागं भृतानि उपजीवन्ति तदैसरयौनु्रहृस्यैव । यत एव" मतो वयमपि तमेव भागं प्रति न दीधिम | अत्र ‹ न › इययमन्थैकः । १क. ख. छ. त. द्‌. "नठाद्०. २ छ. त. द्‌, मृल्हा. ३ छ. त. व्‌. मल्दस्व°, ४ क. ख, ५ (८); छ. त, १०; द्‌. ५. ५ व. क्ष, ठ. पूर्य भागं न वषिम । बु} ठ. इ. य्यमिति । ब". ६ ग. च. ज, नेष अद्धि" ७क, खल. घ. क्च, र, ग्नन्तरा चास्याः, < क.ख. ग, जघ. क्ष. ट, ठ. ड, प्रवृत्तानि; च. प्रत्तानि. ९क.ख. घ. क. ट. ठ. इ. -पवृततानि; च, प्रन्तानि वू, १० ग, ज. °िच्छतामानाः, १९ घ. ट, ठ, इ, ‹च › नास्ति, 'श्रायन्तः इलस्य! भष्टमः खण्डः ८ ] निरतम्‌ | ५२ष्‌ अनो्वां स्थने | ‹ तं वयं मागमनुष्यायाम › इति भाष्यकरो निराह । एवमत्र श्रायन्त इव सूर्यम्‌ › इति सूभरतेबन्धाद्रह्मयोऽष्याहताः | रसि- संबन्धश्च श्रायन्तः' इयेष शब्दः समाङवुपसगावध्याहय 'सम।्निताः › इयेवसु्मार्थो मवतीत्युपपधयते । °मोजः ओजतेवो › बरद्धयथस्य । “उन्जतेवा › न्यभावार्थस्य । ५ 'अआङीः › ( ३५ ) इयनवगतमनेकारथश्च । "आशिरम्‌ ' इवयवैमर्थ- प्रतीतिः । या यजमानस्य त्रतधुक्‌ तामािरं 'आश्चीः इयस्य दुहन्ति । एतसिन्पक्षे दध्यभिषेयम्‌ | तेन हि व्युत्पत्तिः सोम उपरि श्रीयते । तस्मात्तदा िरमित्ुच्यते । अथ “वा शर्पणात्‌” । इद्धि तच्छतं भवति १* दधिभावात्‌ | ‹ अथ › पुनयौ ‹ इयमितरशीः * इयम्‌ ‹ आंशाल्तः ' । साङ्पूतस्य शास्तेरमिरष्यं ( धा० १। ६३० )। ° इन््र॑य गवं आशिरं दुदुहे वभ्रिणे मघं । यत्दीमुपन्हरे दत्‌ ' (ऋ० सं० ८ । ६९ । ६ ) ॥ प्रियमेध प्रयोगश्च खङ्गिरसस्येयमार्षम्‌ । मध्यमे रात्रिपयौये ब्राह्म- १५ णच्छंसिनः श्रे विनियुक्ता (आश्च° ६।४)। इन्द्राय वज्रिणे अर्थीय गावः आशिरं श्र्षणारथं पयो यज्ञे चै पुनः पुनः दुहे मधु मध्वावादं यत्सीं सपैत उपद्र उपे उधःप्ेशे दोग्धा यविदत्‌ | सेथनैददहे । एवमत्र गोसंबन्धात्‌ 'आशीःब्देन ° जशि- रम्‌› उच्यत इत्युपपद्यते । २० १४. ख. घ. जञ. ट, ड. भुपमा्थं भर; ग. ज. €त्येवमयमर्थो भव; च, “नुमा मवन्, २क. ल, घ. इञ, 2. भितवर्थप. ३ क. ल. प. क्च ट. उपश्रीय०; ठ, इ.° उपमीयते. ४ ष, च. ज्ञ, ठ, ड. थयणात्‌. ५ ग. *यस्य । ४२। इन्रार, ६ ग. ज. गाषः। प्रिय; व. क्च. ट, गार आश्चिरं ° विदत्‌ । प्रिय ७ ग. ज. भेषतस्येयमा्षम्‌; च. मेधस आ द्विपस्य ८ क. त.भयणा. ९क. ख. प. क्ष. 2. ठ. इ. ८ च › नात्ति; च. चं, १० घ, ट, ठ, इ. दुहे. १९१. ख. ष. ष. टे. उ. ड. उपगृहे, १२ क, त. व. घ. ट,ठ, इ. रहने; च. °विगृत्‌“ । स्तने “तत्‌ , २६. ५२६ दुगीषायेकृतरीकासमेतं [ षष्ठष्यये ‹ अथेयमितराशीराशास्तेः ' इति यदुक्तं तत्रेदमुदाहरणम्‌ । ‹ सा मे सवयाशर्देवान्‌ गम्यात्‌ । शरष्वन्तु ते समयन्तु । आशीवीदार्थे जुष्टाज्जुष्टतरा पण्यात्पण्यतराः। अैरेडता मनसा- सशीःश्ब्दस्य नुगच्छ यज्ञो देान्गच्छतु " । प्रस्तरे प्रहियमाणे ष्‌ यजमानो जपयेनम्‌ (मत्रा° सं° १।४। ५॥ मानर्श्रै० १।४।२। १७ )। सामे मम आङ्ञीः सया यथाप्राधितेतर देवान्‌ गम्यात्‌ प्रातु । शण्वन्तु ते देवाः । श्रुवा च समधेयन्तु । जु्टत्‌ अपि जुष्टतरा प्रियादपि प्रियतरा पण्ात्‌ अपि पण्य- तरा स्तुतादपि स्तुततरा । किंच । ्हेडता मनसा अक्रोधवता मनसा १० प्रहितोऽप्मामिहं प्रस्तर त्वमपि देवान्गच्छ । यज्ञः अपरि देवान्गच्छतु | त्वमपि चान्यं यज्ञम्‌ । तदाचामोऽसावपि देवान्गम्यात्‌ । ण्वमतरर्ञर ५ आश्ीः' शब्देनाभिधीयते आशिषो हि देवान्प्रति गमनमभीधमिति । ‹ अर्जागः ' ( ३६ ) इलयनवगतम्‌ । ‹ अगारी: › इल्यवगर्म ८ अत्रं ते रूपर्मत्तेमभप्यं जिगी्माणमिष आ पदे गोः। यदाते ्् १५ मत। अनु भोगमानव्यदिदृग्रतिष्ठ मप्रधीरजीगः ` ( ऋ> स० १। १६३। ७) ॥ दीधैतमस इयमाषम्‌ | अद्वमेषेऽ- शवस्तुतो त्रिनियुक्ता (आश्च°श्रो° १०।८) । अत्र एतस्िन्काठे ते तव हे अर्व रूपम्‌ अहम्‌ उत्तमम्‌ उक्कृष्टम्‌ अपय जिगीषमाणं जेतुभिनच्छमानम्‌ इषे अने जतय्ये २० निमित्तमूते आ पदे गो; उपरि मृम्याः रथे वेयां वा । यङ्ञेनापि द्यन्भेवामुष्मिखिके ओयते। तस्मद्रेयामित्येवमुपपद्यते | विच । यदा यस्मि. न्काठे ते तव मर्तो मनुष्पः अनु भागम्‌ आनट प्रापोति वाद्वा अथ परै- श्रान्तस्वम्‌ ओपधीरगारीः ओषधी्गहाति गिरि वा । जन्ये हि प्राणिनः पररिश्रन्ताश्चरितं न शक्नवन्ति। वं त॒ सुततरामेषधीरमक्षयर्सव्पेतदधिकं तव । २५ १ ग. °रणबरू । ४३ । सा, २ ग, ज. ! शृण्वन्तु ते समर्धयन्त्‌ नास्ति; च. गम्यात्‌. । ज श शरण्वन्तु ते समर्धथनतु- २ १. ज. अरेता; च. अहैड० रे} ठ. इ. अहता. ४ ग, ज. अरेहता; ठ, इ, अदेवता, ५ क.ख.ष. क्ष.ट, तदयं याः; च. त्यी दयं या. ६ क. ख. “मिति । ४ । अनजीर, ७ ग. ज. अजमारीः; च. अत्रेगारीः. € ग, °ममः ॥ -्‌ । अक्रा. ९ ग. च. ज. “मुत्तमं । दीर्घः; च, ह, ट, भमुत्तम ° ओषधीरनीगः वरव, १० ग, ज, पर०; च. त्र १ रश. १९ ग. ज. शहयलाऽण्यपर (अजीगः इत्यस्य अष्टमः खण्डः ८ ] निरुक्तम्‌ | ५२७ एवमन्ोषध्यससंबन्धात्‌ ‹ जिगतिंगिरतिकमी वा गृ्षातिकरमा वा ' इत्यु- पपयते । ˆ अमूरः ' ( ३७ ) इयनवगतम्‌ । ° अमृदः › इलवगमैः । ५ मूरा अमूर्‌ न बयं चिकितो महिले तमङ्ग धित्से | रोय वत्िशवरति जिदभयादनरेरहयते युवति बिदतिः ५ सन्‌' ( ऋ० सं० १०।४।४)॥ त्रित. स्याप्यस्यषमू | त्रिष्टुप्‌ । प्रातरनुतराक।सिनयोः शस्यते ( आश्च° प्रो° | १२३) । हे भगवनग्ने अमूर्‌ अमृढ मुरा मृदढावयं सो भवतो मैहाभाग्यपरिजञनं प्रति । मन्दवुद्धिवात्‌ न वं चिषिलः न वयं भवतः पमाव्यन्तं विजानीमः । हे अगन त्वम्‌ एव आत्मनो महिमानं महित्वं माहा- १५ भाग्यं वेत्सि । कस्तवान्यो महीमागस्यन्तं वेतुमैतीयमिप्रायः । किंच | शये शयपरिमाणे प्रदेशे उत्तसेदास्ये वत्रिः विशेषात्मा तव रूपास्यः चरति ` । समिद्धवान्मुुहु्चरति । स त्वमनेन रूपेणोतच्तखेयामवस्थितो जिह्वया ज्वाट्या तानि तानि हवीषि अदन्‌ भक्षयन्‌ रेरिहयते युवति तां तामाहूतिं पुनः पुनरास्रादयसि विश्पतिः बिद्स्य सर्वस्य पतिः मनुष्यप. १५ तिव सन्‌ | यस्वमेवं॑करोषरि हितैपितायजमानःनां सोऽस्माकं मिदं नाम कुमियमिप्रायः | एवमत्र ममृराःइलयातमनिन्दाद्ररेणाभिः " अमृढः › इईसनन स्तुयत इयस्य "अमूरशन्दस्यः 'अमृढः' इत्येष विपरिणाम उपपद्यते । ° शशमानः ` ( ३८ ) इत्यनवगतम्‌ । ‹ समानः › इत्यवगर्मैः | “योवां यङः रंशमानो ह दाति कविर्होता २५ ^ शशमानः यजति मन्मसाधनः | उपाह तं गच्छथो वीथो इत्यस्य अध्वरमच्छा गिरः सुमत गन्तमस्मय्‌ › (ऋण सं० १। १५१ । ७) ॥ दीचैतमस आरम्‌ । जमती | यः अये यजमानो युवां हे मित्रावरुणौ यङञैः निमित्तम; शशमानः “अमृरः' इत्यस्य १ ग. "गमः । ४५ । मुरा. रग. ज. षयं । रित; घ. क्च, ट. वयं° २५ विश्पतिः सन्‌ । चित. ३ च. महा० ४ क, प. न्य, ट, माहाभाग्यस्वान्तं; ज. माहाभागस्यान्ते; च, महाभार्गस्यान्तं ° ग्य. ५ घ. चाति स्ति समि°; ट. चरति समिति प्तमि?; ठ. ड. चरति समिति सभि. ६ ऊ. ख. ग. ज. व. क्ल. टर शत्वं» नास्ति, ७ म. ०ममः । ४६। योर, ८ ग. ज. रक्षमानः । द°; घ. पष. ट, शश्चमा० गन्तमस्मय्‌ । द्व. ९ क, ख.. घ. क्च, ट, ठ, द, जगतीच्छन्द्‌ः, १०क.ख,घ. क्ष, ट, ठ, ड, ८ अयं? न्ति, ३१ ५२८ " दुगौचायंकृतटीकासमेतं ॑ [ षष्ठाध्याये शेसंमानः स्तुषन्‌ शाराति ददाति हवीषि वैं युधाम्यां कविः कान्तदशनो होता आहता यजति मन्मसाधनो मननसाधनः। विज्ञानसाधन इल्यथैः। आह । तस्य किमिति । उभ्यते । उपाह तं प्रदयुपागच्छ्थो युषां वीथः च तस्य अध्वरं अष्वराश्रितानि हवीषि । वयमपि चेकंगुणकिशिष्ट पत्र ५ . यतो ब्रूमः । अच्छ गिर शता अस्मद्विरः भभिमुस्येन आगन्तुमिच्छयो युवाम्‌ । युवाम्‌ अस्मयू । अस्मान्कामयमानाविरथः। एवमत्र ' यजञैः शश- मानः › इति यज्ञसबन्धाच्छन्दसारूप्याच्च ‹ शशमानः शसमानः ' इत्ये. वमुपपद्यत । | ‹ देवो देवाच्या पा › ( ३९ ) इसेते अनवगते । देवशब्दोऽनयेरि- १ वापलक्षणार्थोऽत्र समाम्नातः । ‹ देवः देवाच्या ५ देवो देवाच्या कपा" इति त्रीण्येतानि पदानि । ' देवाच्या कृपा › इलस्य इयस्य " देवान््मयञ्ितेया ” इत्यरथप्रतीतिः । ग्युयत्तेः ‹ छपा ' इयस्यापि ‹ कल्पितया ” इत्येवम्- परतीपिः*। ' अग्नं हतर मन्ये दास्वन्तं वसं १५ सूनु ससो जतिवदसं विप्रं न जतवेदसम्‌ । य ऊर्ध्वया स्ध्वरो देवो देवाच्या कृपा । घतस्य विभ्र्टिमनुं वष्टि शोपिषा- प्रयागश्च जुद।नस्य सविषः › (ऋ° सं° १। १२७ । १) ॥ परुच्छेपस्याम्‌ । अतिच्छन्दाः | अभि- चयन इष्टक)पधाने विनियुक्ता (मेत्रा° सं० २। १२३ | ८) । २० अग्निम्‌ अहम्‌ होतारम्‌ आ्वातारं देवानां मन्ये दान्तं दानवन्तं दातृतमं वसुं वासयितारं सवस्य जगतः सूनुं सहसो बङस्य पुत्र जातमेदसं जात- र्नं विप्रं न जातवेदसं विप्रभिव जातप्हञानम्‌ । यथा हि कथित्कंचिन्म- १ ग, ज. शाब्रमानः; च. “शशमानः स्तुवन्‌” श्मानः. २ क, ख. च. स. द. ठ. ड. “वां नत्ति, ३ क. स. ष. ज्ञ, ट. ठ. ड. °जुमः । सुमतिं शोमन- भं यजमानमनुलकय अच्छा; च. बुमः। ष्ठाः सुमतिं ज्ञोभनपजञं यजप्रानम- नुढकष्य, ४ ग. (तीतिः । ४७ । अर्धं, ५ ग. च, ख. मन्ये । परपिषि इति पश्च्छे घ. श्न, ठ. मन्ये ° सर्पिषः । परच्छे०. ६ क, ख, घ, ट, 2, ड, अति. च्छन्दा अत्यष्टिः; च, "छन्दाः “ । अग्निः भव्याः, ७ क. ख, ष, क्च, ठ, ठ, ९९ इ, (अईः नत्ति, ८ ग. ज, भज्ञानं यथा यापज्जानीयादेव०, स निरतम्‌ । ५२९. दुष्यं समानपृषठोदरपानिपादं विप्रा॑ानं यथाव्रजानौयदिवमहममनि यथा- चजनि । यः म्नि; खध्वरः शार्भ्ज्ञो देवे ऊर्भया कपा सामध्यी- ख्यया कलतया देवाच्या देान््रयश्चितया ग््यौँ घृत्य विभ्रष्ट विभर्तेनम्‌ अनुब भाहृतिप्रकषपम्‌ अनुकामयते । "वान्छति वटि" इति कान्तिकमैसु पठितम्‌ ( नि घ० २।६) । आजुदधानस्य उपरि हृयमा- ५ न्य सर्पिषः सपेणीरस्य । यमभ्निमहभेवं जनि यशचैवेयुणयुक्तः स इदं नामास्माके करोवित्यमिप्रायः | एवमत्र देवाच्या कृपा ' इत्येतौ शब्दौ ‹ देवानप्रतयक्तया › कल्पनया इेवमुपपयेते शब्दपारूप्यादर्पोपपत्त्ष । ‹ विजामातुः › ( ४० ) इयनवगत्म्‌ । उपसगैस्यापारेसमाप्यरथ वृ्तिरत्रानवगमः । “ असुसमाप्त इव॒वरोऽभिप्रेतः ' इति हि भ्ये १० निराह । विगतजामात्‌भाव ईय॑यो द्यपंयौप्तजामातभाकः स विजामा- तेषयुच्यते | स हि दाक्षिणवयषृ प्रसिद्धः ॥ ८ ॥ अश्रवं हि भूरिदासलरा वां विजामातुरुत व। धा स्थारात्‌ । अथा सोम॑स्य प्रय॑ती युवभ्यामिन्द्र॑प्री स्तरों जनयामि न्यम्‌ १५ ( ऋ० सं° १। १०९।२)॥ अश्रौषं हि बहृदाततरी बां बिजामातुरसुसमाक्षाञ्जामातुगिजामातेति शश्वदाक्षिणाजाः करोता- पतिमाचक्षतेऽसुसमाप्त इव॒ वरोऽभिमेतो जामाता जा अपत्यं तक्निमीतोत वा घा स्याटादपि च स्याछास्स्यार आसन्नः संयोगेनेति चैदानाः स्यालाजानावपतीति वा लाजा रजते; २० स्यं शूप स्यतेः शप॑मकनपवनं शृणतिवौय सोमस्य प्रदानेन १ अ. पिप्रास्तपर त,२क.ख. कृषा एपया; घ. क्ष. ट. ठ. द. $पयार३ ब, गत्या “ घत शोबिषा ज्गलया. ४ क. ख. व. इ.ट. ठ. €, विरम्‌. ५९, ख. ष. ज्म. ट, ठ. ड. "क्षेपं शोचिषा जाल्या अनुका ६ क्ख. पत्तेश्व। . ५८८) । विजा. ७फ.ख.घ. ह्य. ट, ट. ढ. हि) नासि. < क-ख. ष. ९५ ह, ट. इष चयो; च, इव जयोरच. ९क. ख. घ. क्ष. ठ. इ. ह्यप्राप्तजा; द. हतिः पर्या. १० ग. ज, '्मावं. ११ ग. < ठ. प्रसिद्धः । इति र व्याख्यायां षष्ठाध्ययिऽ्मः ण्डः) इ, श्रिद्धः । इति भाष्ये < संण्डः) इते ष्वहो नास्ति. १२ छ, बहुदायिततरो; त. द्‌. शहुराधितर।; ४५, बरहुषतृतरा १३७. त. दु. रातेः. २०. द । ५३० दुगांचाय॑कृतटीकासमेतं .[ षष्ठ्यपि युवाभ्यामिन्दर्री स्तोम जनयामि नव्यं नवतरमोमास इत्युपारि- द्रधाख्यास्यामः ( नि₹० १२।४० ) ॥ ९ ॥ इतिं षष्ठाध्यायस्य द्वितीयः पादः । ५ ‹ अश्रवं दि! | कुत्सम्‌ । त्रप्‌ । अश्रौषम्‌ अहं युवां हे इन्र भूरिदावत्तरा भूरिदातारौ । कुतः । विजमातु ४ विजामातुः ? असुसमाप्ताज्जामातुः । यो हयसमाप्तजामातुमावो इयस्य भवति स जामातगुणह्यनलाद्रहृदानेन कन्या- पितनाराध्य तेभ्य मातान रोचयति । ततोऽपि १० बहुतरस्य धनस्य दातारौ अहमश्रोषं भवन्तौ । उत वा घा स्यालात्‌ ॥ ८ घा › इयनर्थकः । स्याखादपि बहरदौतारौ युवामहमश्रौषं भवन्ते। । लोऽपि हि मगिनीप्रियचिकीपैया बहव ददाति । यत एवमहमश्र् भवन्तवितस्मात्वारणात्तोमस्य प्रयती प्रदानेन भह युवाम्यां स्तोमं जनयामि उच्वारयामि न्यं नवतरमन्येम्यः स्तेमिभ्यः | एवमत्र ‹ विजा- १५ मातृ्ब्देन ‹ असुसमाप्तजामातृमावः › उच्यते तस्य बहुदातृतरादि- तयुपपत्तिः ८ मिजामतिति शद्चत्‌ › । प्रसिद्धमेतत्‌ । ‹ दक्षिणार्जः क्रीतापतिमा- चरते हि बिगुणल्रादासनः क्रीणाति विजामातादिश्ष- कन्यामासनो भाय । तस्मात्‌ ‹ असुसमाप्त २० ब्दानां व्युत्पत्तिः इव › असौ ‹ वरऽभिप्रतः › । ‹ ज अपदं । तन्निमीता › जामाता । ब्लीलं हि मेधुनेन म्पवहारेणासौ निभिणोति। तेनासौ दुहितुः पतिजोमाता भवति । ‹ स्याठ आसन्नः संयोगेनेति › निदानविदो मन्यन्ते | अथ (वा स्यम्‌ ! इति र्पम्‌ › उच्यते । तस्मादसौ गहीत्वा विवाहे 'ाजानापतिः | तस्मा- २५ त्स्याङ इत्युच्यते । स्यं श्‌¶ स्यतेः, धतोः क्षेपैणाथस्य (धा०४।४१) । प न 2 1 ~= १क.ख.६(९);छ. त. ११ द्‌. ६.२ड.थ. ध. छ, त. ‹ इति पदैः › नास्ति; द्‌. हति नैरक्तस्य षष्ठा. ३घ. सल. ट. हि भूरिदावत्तरा वां° जन यामि नव्यम्‌ । °. ४ ग. ज. प्दाहतरो; च. '्दायितयै, ट. °वर? थित. ५ क. ख. घ, ट. नेनदे इन्दाभ्री यरा, ६ क. ख. व. क्ष, दाक्षिणात्याः; ट दीक्षिमात्वौः" जाः)ठ..द. द्षिणात्याः। जाः ५८क.ख. व. क्ष. ठ इ. तस्य बिग ट. स्य सहि. ८ क. ख. व. क्ष. ट. ठ. ड. जामाता जा अपथ} च, १९ मेत ज जार जामाता, ९ क, एब. स्च, ट, ठ, इ, प्प, दमः खण्डः १० ] निरक्तमू । ५३१ तेन हि तपाः क्षिप्यन्ते 1 ‹ शुषैमशनपवनम्‌ ! । तेन ह्यशनं पूयते । ‹ दौणतेव ' । तद्धि शरमयं मवति | ओमासः ( ४१ ) इति › एतत्पदम्‌ । उपरिणद्रषास्यास्पामः ' नि ,) ०.६ कषण (^ र “जोमासशवषर्ण धृतः इसत्र सतैदशेऽध्याये । ( नि₹० १२।४० ) ॥९॥ एकादशेस्य द्ितीयः पादः । ५ तुतयः पादः । सोमानं सवश्णं दृणि ब्र्मणस्पते । कर्षन्तं य ओरिजः ( ऋ०सं° १। १८ । १ )॥ सोमनं सोता प्रकाशनवन्तं रु ब्रह्मणस्पते कक्षीवन्तमिव य॒ ओशिजः कक्षीवान्‌ कक्ष्यौवानौ- १. शिज उशिजः पुत्र उरिग्यष्टेः कान्तिकपणोऽपि त्वयं मनुष्यकक्ष एवाभिप्रेतः स्यात्तं सोमानं सोतारं मां भरकाशनवन्तं करु ब्रह्म- #1 णस्पते ॥ १० ॥ ¢ सोमानम्‌ › (४२ ) इ्यनवगतम्‌। ‹ सताम्‌ › इईयवगमः। १५ ‹ सोमानं स्वरणम्‌ । मेधात्यिः काण्वस्य | ‹ सोमानम्‌ › अन्नयुपस्थानि विनियुक्ता । (मेत्रा° सं १। इष्यस्य ५ । ¢ | ) । ‹ सोमानं स्वरणमिति ब्राह्मण- स्यत्ययोपतिष्ठेत ' इति यक्तम्‌ (भत्रा° सं ० १। ५ । ११ ) । सोभनम्‌ अनेकेषां सोमानां सोतारम्‌ अभिषोतारं २० ग. ज. भीणा; च, भिणा शू. ₹२क. ख. घ. य. ट. ठ. ड. “स्यामः सत दशेऽध्याये ओमा०.३क.ख. ष. स. ट, ठ. ड, स््तदशेऽध्याये, नालि. ४ क, ल. ६ (९); ग. २९; इरेषज्ो नाग्ति. ५ क. ल. घ, इञ, 2. -द्राध्यायस्यः 2. इ. इत्येक'दशाध्यायस्य दितीयः पादः । इति निरुकटीकाणं निदण्टसहैकाद्शा- | च्याये नवमः खण्डः माप्त: ६ क. ल. छ. त. घ. सोमानां. ७ छ. त. श्वा". <ङ,. ल. छ. त.द. ध. सोमानां. ९क. ख. १५८१०); छ. त. १९द्‌. १. १० ग. ज. होमानामित्य°. ११ कर घ. ट. स्वरणे० य ओरेजः। मेषाः; च. ्ोमानां खरणं~ मेधा ओशिजः; ठ. ड. खरणमिति । मधा ` ४२ .ग. न, ्नोमानामनेकेषा लरणं स्तोता"; च, पोमानामनेकेषा सवरणं सोता” सोमान, २९५ ५३२ दुगौचायंङृतरीकासमेतं [ ष्ठा्ामे मौं वरणं शम्दयितारं स्तुबन्तं भैशस्िनं कुर हे ब्रह्मणस्पते । कथं च पुनः प्रकाशनवन्तं कुवंति । कक्षीवन्तं य ओशिजः । दुोपममेतत्‌। य भओशिजः कक्षौवांस्तमिव । अत्र करातिसंबन्धात्‌ ' प्रकाशनवन्तम्‌ › इयेतदध्याहृतं भाष्यकारेण । ५ ४कक्षीवान्‌' कक्षया तद्वान्‌ | “अपि त्वयं मनुष्यकक्ष एवामिप्ेतः स्यात्‌'। स हि कक्ष उत्पन्नः । तदुतपत्तिसंयोगात्त॒ कक्षीवान्‌ । ओौशिज ईश्षिजः पत्रः › । ‹ उशिक्‌ › पुनः ! वेः › कान्यस्य । एवमत्र ‹ सोमानम्‌ ” इयस्ये शन्दसारूप्यात्‌ ‹ सोतारं सोमानाम्‌ › ह्येष विपरिणाम उपपद्यते | पि वैवमन्यथा स्यात्‌। योऽहं सोमानां सोता कक्षीषानौश्चिजस्तमे- १० वंगुणविशिष्ट मां प्रकाशनवन्तं कुरु हे ब्र्मणस्पते । ‹ सनवायं ? ° अनवायं › (४२) "किमीदिने ›: ( ४४) ८ किमीदिने › इत्येते अनवग्रते । ‹ अनवायम्‌ ` इयस्य ‹ अन- इत्यनयोः वयवम्‌ › इत्यवगमः । ‹ क्रिमीदिने › इत्यस्य “किमिदं किभिदमियेवका पिङ्कः '॥ १० ॥ १५ न इद्रासोमा समथश॑समभ्य १ धं तपरययस्तु चर॑ {व । अद्मदविषे' कऋन्यादे' घोरचक्षसे द्रेषो' धत्तमनवायं किंमीदिने' (ऋ० सं° ७। १०४। २ ) ॥ इनदरासोमावधस्य क्षंसितारमघं इन्तेनिदसितोपस्गं आहन्तीति तपुस्तपतेशरुमचयो भवति चर- ` ९० तेवां समुचरन््यस्मादापो ब्रह्मद्विषे ब्राह्मणदष्रे करव्यादे क्रव्य- मदते घोरचक्षसे पोरख्यानाय क्रव्य॑विृत्ताजायत इति नैरक्ता- देषो धत्तमर्मवायमनवयवं यदन्ये न व्यवेयुरद्रषेस इति वा किमीदिने किमिदानीपिति चरते किमिदं किमिदमिति बा पिद्युनाय चरते पिश्युनः पि्षतेविरपिशतीति ॥ १९१ ॥ शष ----- १ग.जन.मा; ष. "वोता चद्व" मां. २ क. ख. घ, प्ष.ट. ठ. ड, सुय”. १ ग, ज, (ककय एषा० च. चव्य इवा, ४ च. ठ, ठ, ड, ‹ उ्िजः ° नास्ति, ५ च, ^तयस्य स्थाने शद ६ क.ल. १ (१०) ग, क इत्वे नासि. ७ क. स. कन्यादे › नासि; छ, त. द्‌. कम्यमदृने घोरख्यानाय”, ८ छ. त, द्‌. ्म्येयमन०, ९ क, ठ, ९ ( १९); , ट छ, १२ दितीयःाद्‌ तर ११ $ द, ९ दशः खण्डः १२] निरुक्तम्‌ । ५३३ ` ° इन्रासोमा समवशंसे ' । वसिष्टस्याधैम्‌ । हे इरासेमौ संतापयैतं भवन्तौ अधक्षंसं पापस्य रोसितीरम्‌ अम्यधं पापमेव कर्वुमाभिषु्येन नित्यकालमेव योऽवस्थितस्तं संतापयतम्‌ । स च युत्राभ्यां संताप्यमानः चररद्निवी इव चररश्निसयु्तो यस्तु । कषय यालित्यथैः। फच | बरहदविषे जराह्णद्े् क्रव्यादे क्रन्यमदते पृष्ठमांस भक्षयित्रे घोरचक्षसे षोरद्रैनाय ५ द्वेषः. सवैरोकदवेष्यतां धत्तं युम्‌ अनवायम्‌ सनवयवम्‌ । सकल- मित्यर्थ; । भथ ‹ वा यदन्ये, तत्तद: 'मद्रेषसः” द्वेसे “न व्यवेयुः? न्पवयवितुं वियोजयितुं घटमाना अपि न शक्नुयुः तादो द्वेषो धत्तं किमी- दिने । पिद्यनयेत्यथैः । एवमत्र ‹ अनवायम्‌ " इत्यस्य ^ अनवयवम्‌ › मवि- योजनीयं वेत्यथप्रतीतिस्तथारभ्टतरात्‌ । १० किमीदी च पिद्यनः। स हि (किमिदानीं ' वर्ते ‹ इति एवमन्वे- माणः " चरति | अय ‹वा किमिदं वर्तते किमादौयादीनां इति ' एवमन्वेषमाणः ' चरति? । स हि तस्य व्युत्पत्तिः स्वभाव; | ' चरुग्चयो भवति › । मृदादिसंचितो भवति । 'चरतेवौ, । ' समुचरन्ति › हि "अस्मा- ६५ दापः › | क्रव्यं › मांसम्‌ । तद्धि ‹ विृताजायते ' । ' पिद्ुनः पिततः › धातोः । स हि स्व्पमपि पापं ' विरपिश्चति' | विपुष्यतीयथैः | समवानियनवगतमनेकार्थं च ॥ १ ॥ कृणुष्व पाजः परसितिं न पथ्य याहि राजेवाभर्वा इभेन । २० तृष्वीमनु मसिति द्रूणानोऽस्तासि विध्य॑ रक्षसस्तपिष्ठैः (० सं ४।४।१)॥ कृणुष्व पाजः पाजः पानात्मसितिमिव १. क्ष, ट, होषं० मनक्ायं किम्‌) दिनि । वि" रक. ल. क्ष" २, ठ, ड. सेतापयेतं, १ ग, ल. शं्यितारं; च. शतियितारं धि. ४ क. ख. ष. न्म" ट, ठ. इ. च तपुः युर; व. चद्धयुः तपुः. ५ ग. ज. दुन; च, मदने ते, २५ ६ क. ख. घ. ज्ञ, ट. ठ, ह. पमां, ७ क. खर घ. म. अतदुदुहः टर अददः 'तत्ुददः) ठ. इ. मतदूदुः सुहृदः ८ क, ख, षन क्ष, र" 2, ड, म्यदेतु; ग. ज. नाशयवितं; च. °्यवेधुः धः नैवियितु स्यवे, ९ च किमीदिने पिण्दी च, १० घ, श. 2. ठ. किमिदं किमिदं. १९ च, पितिः श, १९ क, । ख, २८११); ग, ॐ; इतरेषवहञो नास्ति ८३५ ५३४ दुगीवायेदृतदीकासमेतं [ बरष्टाभ्ययि पृथ्वीं भसितिः परसयनात्तन्तुबो जार वा याहि राजेवामात्यवा- नभ्यमेनवान्त्स्ववान्वेरामुता गणेन गतमयेन हस्तिनेति वा तुष्न्या- जु भसित्या दरूणानस्तष्वीति क्षिपनाम तरतेवां त्वरते्ासितासि विध्य रक्षसस्तपषटिस्ततमेसौपनतमेः भपिर्टैतमेरिति बा । यस्ते ५ गभैममीषा दुणोमा योमिमाशये । अमीवाभ्यमनेन व्याख्यातो दणोमा क्रिमिभेवति पापनामा क्रिमिः क्रव्ये मेद्यति क्रमतेवा स्यारसरणकर्मेणः क्रामतेवौ । अतिक्राम॑न्तो दुरितानि विश्वां | अतिक्रममाणा दुग॑तिगमनानि सर्वाण्यप्वा यदेनया विद्धोऽपवीयते व्याधिर्वा भयं वा। अप्व परेदीत्यपि निगमो मवत्यमतिरमामयी १, मतिरात्मभयी । उध्वं यस्यामतिभौ आदितदित्यपर निगमे भवति । श्रुष्टीति क्षिपरनामाद् अष्टीति ॥ १२ ॥ £ कृणुष्व पज? । वमदेवस्याषैम्‌ । अश्निचयने पुरषन्याधारणे विनियुक्ता (मेत्रा० सं० २।७। १५ )। १५ ‹ अवान्‌ › £ रीक्षोप्तिन व्याघासयेत्‌ ” इति क्तम्‌ (मेत्रा० इयस्य सं०३।२। ६॥ मान० श्रौ° ६।१।७)। हे भगवन्नप्ने कृणुष्व एतदात्मीयं धजो बट प्रसितिं न प्रसितिमिव वागुरातन्तुमिव जारमिव वैँ दवीं बिस्तीणोम्‌ । तत एवमेतद्विस्तीरणं कृत्वा याहि लं रक्षास्पमिमुषः | कथं च पुन- २० यदि । रजेव । यथा राजा यायात्‌ अमवान्‌ अमात्यवान्‌ नीतियुक्तो जयाय तथा याहि । जथवा यथा अभ्यमनवान्‌ रोगभूतः परेभ्यो भयदाता यायात्तया याहि । सथा यथा स्ववान्‌ आत्मवित्त- वान्‌ सुभृतसेन्यो यायाद्विजयाय तथा याहि । इमेन इराभृता अन्नभृतेन १ छ. त. द्‌" प्रसहनात्‌, २ त. °म्यवनवा०; द्‌. °म्यमन्वान्त्स्व०, ३ साथभ- ९५ भाष्यस्थनिरु्मूॐ । “स्तप्तमेस्तपिष्ठतमेरिति", ४ ध. प्रगिषतमे. ५ क. ल. छ. डनामा; त. दुर्भाना नी; व्‌, दुमा णा. ६क, ख. ३८१२); ७. त, १४१ द्‌, २.७ ष. क्ष. ट. पाजः प्रतितिं न° रक्षष्स्तपिठैः । वामर; ठ. ड, पाजहति । बाम ८ग.च, न. णीः. ९ग. च, ज, ‹ हि) नास्ति, ,१० ग, च, ज, बलं पाजः, ११ ग्‌. ज. ‹वा › नास्ति; च. - “मिव ए* वा. १२. क्ष, ८, एथिवीं; च, प्रथिवी एव, १३ च, "दुः" खः, १४ क,ख, प, 2१ क्ष. तथात्वं याहि; च, तथाहि" तं या. । द्वादशः खण्डः १२ निरुक्तम्‌ । ५३५. गणेन सुपुष्टेन युक्तो यथा राजा यायात्ता याहि । अभर इमेन गतमयेन शरेण हस्तिना यथा यायात्तथा याहि । किच । तृष्वीमनु प्रसितिं दरूणानः । क्षिप्रमुप्रितया गद्या ततया गया द्रुणानो रशि दसन्‌ याहि । कस्मापपुनरेवमुच्पसे । इतो यस्मात्‌ अस्ताति असिता कषप्ता वं रक्षांसि मति दीतौ अचिपः । स समेवमागत्य विष्य एतान्‌ रक्षसः ज्च्छनरुन्‌ = ५ तपिष्ठैः तक्ततमेः अचिभिः । एवमत्र राजेपपमानसंबन्धात्‌ ‹ अमवान्‌ अमा- सयत्रान्‌ ' इत्येवमादुपप्ते । ^ पाजः इति बटनाम । तेन हि पास्यते । ' प्रसितिः › प्रसर्हनात्‌ । तन्तुबौ जाठं वा । उमम्यामपि ताम्याममिभूयन्ते मृगाश्च मत्स्याश्च | ° अमीवा › (४६ ) इयनवगतम्‌ | अभ्भमनवान्‌ › इति यदुक्त १५ ॥ माधस्ते मन्रेऽननैव तत्‌ ‹व्या्यातम्‌ ' । अगाः इत्य नवतते गमा दुणौमा योनिमा । अग्निष ब्रह्मणा सह निष्करव्यादमर्नःनश्चत्‌ ' ( ऋ? सं° १९ । १६२ । २) ॥ रक्षोहा नाम ब्राह्मणस्तष्येपार्षम्‌ । पुत्रकामस्य पडाहुती नाम स्थाटीपाकस्तत्रेथं विनियुक्ता ( मान° गृ०२५।१८॥ १५ २)। यःतेत्तत्रहे चि गर्भ॑म्‌ अमीवा रोगभूनो दर्णामा पापनामा किमिः परापप्रदेे नतः प्ररिणतः उ्पनो योनिम्‌ आगय शये रेते गर्भ- हिंसिता तम्‌ श्निः ब्रह्मणा सह निरनीनशत्‌ नाशयतु क्रव्यादं म्म. क्षयितारपर्‌ । एवमत्र ‹ अमीवा › इयस्य ‹ क्रिमिः › अभिषेयः | किम्युप- हते हि यानं, गर्भो न समव्रतघ्युपपत्तिः | २० ° दुरितम्‌ ' ( ४७ ) इलयनवगतम्‌ । ` दुर्तिगमनप्‌* इ्यर्थप्रति- पत्तिः । “यददः सूनृतामारमप्ये द्रा भवन्तो यज्ञियासः प्तरकाः | अतिकरमन्तो दु रतानि विद्वा शतं हिमाः सवै- वरा मदेम ॥ वेद्देवी। वाचं सदतां सलाम्‌ आरभध्वम्‌ उपृक्रमध्वं वक्तुम्‌ | तयैवंलक्षणया २५ वाचा शुद्धा इहनभगस्ताः पृताश्च परटोके भवथ यज्ञियाः यसं. ‹ दुरतानि इत्यस्य १क.खष. क्ल. ट. ठ. ह. ध्रमृतया २क. ख. व. क्ल. ट, ठ. इ. “च्य, १क.ख.ष. क्ष. <. ठ. उ.र्दृ्ताष्यः च. दाता-अन याः. ४ च. ट. परसै. नात्‌ थ. ५. '्ात्म । ५९ । वते ६ ग.ज. श्वीग रक्षो. ट. मीरा ‹मनीनन्चत्‌ । रक्षो". ७ व. ह्य. ट. व इ. दुगमा. ८ च मां भक्ष स. ९क. ख. भ, स. ट, उ. इ. प्रततिः) ग, पत्तिः ।। ५३ । कैन्वर, ३१ ५३६ दु्गीचार्य॑कृतटीकासमेतं [ षषठाध्यये पादिनः | किंच । अतिक्रममाणा वयं तस्या वचो माहामाग्येन दुरितानि दुर्गतिप्रापकाणि कमणि विशा विदानि शतं ह्धिमाः रातं हेमन्तानां सदर अनपरखण्डितपुतरयैत्रा मदेम । हष्येभव्य्थः । एवमव्रारिक्रमणसेबन्धात्‌ ' दुरितं इष्डृतम्‌ › इत्युपपद्यते तस्य ह्यतिक्रमण- ५ ममीषटमिति। ४ अप्वा ' ( ४८ ) इलयनवगतम्‌ । “भपरभ्ययति' इयवगमः । रोग- जातित्रीमिधेया भयजातिवी । तया हि ‹ विद्धोऽपवीयते › अपचेटषैते वा प्रणैः । "अमीषां चित्तम्‌, इ्युपरिष्टच्छेषः ( नि₹० ९ । ३२ ) । ८ ममतिः› (४९ ) इत्यनवगतम्‌ । ‹ अमामयी मतिः › भमतिः । १० एवमपि न प्रतीयत इत्यत आह | आल्ममयी यस्य मतिः सो जमति इतयु च्यते | कश्चासौ । भदित्यः । तस्य. ह्यतमप्रफाशमयी मतिः । “ समि यं "अमतिः इमस्य देव सवितारम; किक्रंतमर्च।मि सलसंवं र्नधाममि प्रियं मति्भूं । ऊ वौ यस्यामतिभौ अदिदुतत्स्वभनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा १५ सः, (कपि. सं. १। १९) ॥ नकुटस्यापेम्‌। अतिच्छन्देः । प्रवय शस्यते । सेैतमनि चाप्वयवे विनियुक्ता (मैत्रा सं° १।२।५॥ कपि० सं° २७।६ ॥ मानश्श्री० १।४।२.) । भभ्धैचामि यं तम्‌ अहं देवं सतरितारम्‌ ओष्धोः यावाप्थिन्योः वान्यन्तरा भूतानि वतेन्तेतेम्यः सर्वेभ्यः सकाश्चात्‌ कविक्रतुं कान्तप्रजञानं सयव सयाभ्यनुज्गं रनधां २० रमणीयानां धनानां दातारम्‌ अभिमतिम्‌ भभिमन्तार सवोधौनामीदरतत्‌ परियं च सर्वमतभरौम्‌ । ऊध्नी यस्प समितः अमतिः मसप्रकाश्चमयी मतिः | आह । कतमा पुनरसावृरध्ति माः वा अदिद्युतत्‌ अतत । -- - --------- - -------- > - ------------~* १ग. ज वु{तिपापकमाणि विभ्वा. २ग. च. ज. दुःएतः, ३२ क.ख. व. क्ष. ट. ठ. ड. शप्टयते प्राणः; च. ०पचे(वे) -चते १०. ४ ग. मतिः । ५४। २५ अभिर.५ग. च. जर देण क्पास्यः। न्क; व. क्ञ.ट दुवंपवितार०्ङपा सः। इति नकु. ९ ठ. “तारमृण्यो ०. ७ ठ. इ. मतिं किम्‌ 1 कर्ष्वा ८ठ. इ, स्वरिति। नकु, ९ कृ. स-व, ट. 2. इ. “न्दा अधिः) प्र; च, छन्दा. । प्रः अष्टिः १०ग च.ज. ठ. प्रवर. १९१ ग. ज. श्स्यतो । समने. १२. भूतानाम्‌ = ऊ कविं कन्तदृरोनं. दग ज, प्त्रितुः मः; अमति, १४१. १० क्ष, ट, ठ. अयोतत्‌; च. अवात न्‌. यदश खण्डः १३ ] निरुक्तम्‌ । ` ५२७ तमभ्यचयौमि । विच । सर्वीमनि प्रसवे यस्य सर्वमिदं प्रव॑ते हिरण्य- पाणिः रदिमपाणिः सर्वमिदं जगत्‌ अमिमीत निर्मितवान्‌ सुक्रतुः सुकमी कृपा छया सामर््यकस्पनया स्वः आदियः । सु अरण इतर्थः । एवमत्र 'अमतिशब्देन आतमप्रफाशगतमादिष्यस्य विज्ञानमुष्यते | स हि प्रकाशस तस्व एव नान्यत््रकाशान्तरमपेक्षेत इत्युपपत्तिः । ष्‌ ^ शरुष्टी › ( ५० ) इयनवगते ‹ पुरन्धिः › ( ५१ ) इति च । श्यस्य ^ सवशनम्‌ ' इत्यवगमः । ‹ परनपः ' कृयप्यापि ' प्रः " इयवगमः ॥ १२ ॥ तौ अध्वर उशतो य॑श्यगरे शुष्टी भगं नासत्या पुरन्धिम्‌ । १० तानध्वरे यह्न उक्षतः कामयमाजान्यजापनेः शरुष्टी भगं नासत्यौ चाश्विनौ सत्यावेव नासत्यावित्यौणैवामः सत्यस्य भरणेतारा- विस्याग्रायणो नासिकामभवौ बभूनतुरिति वा पुरन्धिवहधीस्तत्कः पुरन्धिरमगः पुरस्तात्तस्यान्वादे्ं इत्येकमिन्द्र इत्यपरं स बहु- क्मतमः पुरां च दारयितृतमो वरुण इत्यपरं तं प्रया स्तौति । १५ इमामू नु कवितमस्य मायामित्यपि निगमो भवति रुशदिति वणेनाम रोचतेज्वलतिक्मेणः । समिद्धस्य र्दादद्षि पान इत्यपि निगमो भवति ॥ १३॥ ते हि शेषु य्ञियौस ऊमाः सधस्थं विस अभि सन्तिं देवाः । ९० तै अंच्वर उशतो यंत्रे श्रष्टौ भगं नासया शी" रन्धि" पुहन्धिम्‌ ( ऋ० सं० ७।३९ | ४) ॥ इयनयोः वतिष््यार्षम्‌ । वैखदेवीः । ते ये विक्ेदेषाः यह्ेषु यज्धियासो यज्ञसेपादिन ऊमा अवितारो रक्षितारः अवनीया १क.ख.ष. स, ट. ड. ठ. रम्याम; च. भम्य्वयोमि° चा. २ग.ज, ९५ पषीत्यव०; च. पुरंधीत्यव° ₹, ३ क, ख, २ (१२); ग. च ष.ट. चज, अन्नो नात्ति, ४ ॐ. थ. घ.ग्ज्नेः शषटी. ५ ठ. द्‌, बहभिस्त) त, गवहुपिस्त" भि. ६ क. ख. ४८१ द) छ. त. १५; द्‌, ४, ७ ग. ज, यज्ञेषु । वि°; ट. क अर उषतः ते हि यशियिह य॑० वरि; स. तेऽ अध्व! उशत ० ते हि बरियेषु ० वति ८क, ख. जञ, ट. 2, इ, `देवी । शषटष्‌ । ते. ३० ६८ ५३८ दुगा घायकृतटीकासमेतं [ षष्ठाष्यये बौ तपरणीयाः सधस्थं वैखदेषं समानं स्थानम भभिसंतिष्ठन्ते । वि तेषामिति । तान्‌ विख्ान्देवान्‌ हे सभ्ने एतस्मिन्‌ भष्डरे यज्ञे उशतः स्वमंशं कामयमानान्‌ श्रुष्टौ क्षिप्रम्‌ सविटम्बमानो यक्षि यज भग॑ च यज नासलमौ चाधिनौ यज रन्धि च यज। ५ एवमत्र यागस्य विन्नमयाक्षिपरस्ये्त्वात्‌ श्रुष्टीति क्षिप्रनाम › इ्युपप- ते । अन्यत्र हि वक्ष्यति ^ श्रुष्टीवरीः सुखवरीः › इति ( निर० ६ । २२ )। तस्मदितदनेकाथमपि भवति । + सयाविव नासल्यावियौर्णवाभः › आचार्यो मन्यते । तौ हि सदयमेव ब्रूत न कदाचिदप्यसत्यम्‌ । तस्मा- १० 'नासदयौ, इत्यस्य न्नासलयाविद्युच्यते | द्विः प्रतितेधः प्रकृतिमापा - व्युत्पत्तिः दयति । अथवा ‹ सवयस्य › उदकस्य यज्ञस्य वा ‹ प्रणततारौ › नासौ । तथाहि माग्रथिणः' आचार्यो मन्यते । भथ ‹ वा * देतिहासिकपक्षेण ‹ नातिकाप्रमवो हि" तौ थमृवतुरिति” । परन्धिशम्दोऽत्र गुणपदतवा्ंदिद्यत इति विचायते १५ 4 तत्कः पुरन्धिः › इति । ५ भगः › उत्र ८ पुर्‌ ‹ पुरन्धिः ? स्तात्‌ › शरुष्टी भगम्‌? इति (तस्य ! अयम्‌ ‹ अन्वा- इयस्य च देश इत्येकम्‌" आचार्यमतम्‌। नासलयावनन्तरा- वपि सन्ती न संदि्येते द्विवचनवाच्यत्वात्तयोरेक- वचनान्ततवार्च पुरन्धिशब्दस्यं । ‹ इन्द्रः ” उक्तः स्यापपुरन्विशब्देन “ इय- ९० पूरं › मतम्‌ ] किं कारणम्‌ । स" दीनो 'बहुकमैतमः › अन्येभ्यो देवेभ्यः «धीः › इति करमेनामसु पठितम्‌ ( निषघ° २ । १ ) । तद्यस्य पुर बहु स पुरन्धिः । स चेन्द्रः । तस्मादपुरन्धिरिनर इत्युपपद्यते । अथवा । अन्येन पुरन्धित्वमिन्द्रस्य स्यात्‌ | ' पुरां च दारथितृतमः › । मेघपुरो द्यतागेव दारयति । ° वर्णः › पुरन्धिशब्देनोच्यते “इपर मतम्‌ । किं कारणम्‌ । ९५ १ ग. ज. वा) नास्ति. २ क.ख. वरप. ठ. उ. स्था अभिषन्ति अभितिहन्ते, म, स्थानमभमिपं- तिष्ठ” ति; च, स्थानमभि~ पं पन्ति अभि, ३ च. 2. ठ. ढ. ‹ पूरयि ब यज › नात्ति. ४ ग. न. शल्युपोतरे; च. तत्युप्पेदे पयते, ५ क. ख, ण. क्ष. ट. ठ. ड. व तेतरे; ग. ज. पणे"; च. णिः प ६ग. च. ज. आग्नय", ७क.ख ष. क्ष.ट. ठ. ड. (हितौ नास्ति. < क. १० ल, ष, क्ष. ट. ठ. इ, °च) नास्ति, ९कृ, ख, घ, पष. ट उ, इ, "शब्दस्य च, अोदश्तः खष्डः १३ ] निरुक्तम्‌ । . ५३९ त, हन्यन्रापि मन्द्‌ ' पर्या › बुद्धवा ‹ स्तीति, । तयथा । इमामू ल क॑विंतमस्य मायां महीं देवस्य नकिरा देष । एकं यदुद्रा न प्रणन्ये- ॥रासिशचत।रवन॑यः समुद्रम्‌ " ( ऋ° सं० ५। मस्यागृचि वर्‌ ८५। ६) ॥ चत्ररौधम्‌ । इमा मायां परह णस्य जञा स्तेये कवितमस्य मेधाभितमर्स्यै मही महती मार्या न॒ ५. किरा दध न कशिदप्याधर्षितुं शक्रोति । कतमां मायामिति | एकम्‌ एतं सन्तं वरणम्‌ आदियं यत्‌ एता उद्रा उद- केन रक्षिनयः एनीः गमनश्षीखाः; । सततमुदकमाद।यादियमण्डठं गच्छ- न्ति | एवं नामाहनिंशमेता गच्छन्त्यः अवनयो मय इव समुद्रं सि्वन्यो न पृणुन्त न प्रीणयन्ति । तेषां ररभीनां च मायमिवेटक्षणां मगवतो वरणस्य १० आधषेधितुम्‌ अभिभवितुं विज्ञातुं न शक्तोति कश्चिदपि कथयितुं कथम- प्ययं न संपूयत इति । एवमत्र वरणः प्रहनया तस्माद्शणोऽपि स्तयते । धीरिति च प्रहञानाम ( निष ०९।९) । पुरन्धिः स्यात्‌ सा यस्य पूर्वी बही स पुरन्धिः । वरुणश्च ह्या स्तूयते । तस्मात्‌ ‹ वरुणः पुरन्धिः › १५ इष्युपपयते । ^ सशत्‌ * (८ ५२ ) इत्यनवगतम्‌ । ‹रोचतेञ्वैकतिक्मणः› इति निषैचनम्‌ । ^ रोचनम्‌ › इत्यवगर्ीः । (अबोधि “रशत्‌ इत्यस्य होत यजथाय देवानू अग्निः सुमनीः प्रातं स्थात्‌ । सर्मिद्धस्य ररौददरि पाजे। महान्देवस्त- २० मो निश्मोचि ' ( ऋ° सं० ५ १। २ ) ॥ गविष्ठिरवुधयोर्षभर । ~~ ----- ~~~ १ ग, तयथा । ५६ | इमा. २ ग. ज. कवितमस्य । अरेणु घ, सष. ट कवित ° नयः पमुद्रम्‌ । अते. ३ क. सख. प. क्ष. ट. ठ. ड. गार्य । वारुणी । चिष्टप्‌ । इमां०; व. ररारषम्‌ “ । इमां" वारुणी । ि्टप्‌. ४ क. ल, घ. क्ष, ट. ठ. इ, तमस्य देदस्य योतमानस्य मदी; च. 'तमस्य-मही देवस्य २५ ्योतमानस्व, ५ग. ज, न परणन्ति” नास्ति ६ ग. ज, तेषां राया एवं. लश्चणा भगः. ७ च. स्तूयत इति । धीर < ग. शमः| ५७ । अबे ९ग. ज. होता यजथाय । गपि°; घ. क्च, ट, होता ° स्तमसो निरमोि गि", १० क, ख. ष. ह्म. ठ. ठ. ड. शार्षम्‌ । अग्रेयी । निष्टप्‌। अग्रि च, "राम्‌ .। अभि" अग्रियी निष्टुप्‌. १० ५४० दु्ाचायंछतर्धीकासमेतं , [षषठाष्वे अभ्निचयन इ्टकोपधाने विनियुक्ता ( मेत्रा०° २। १३।७) । अनेषि होता बुध्यते होता अग्निः यजथाय यजनाय यष्टव्यतया देवान्‌ । उर्वो सवलन्रियायोगात्‌ प्रातरस्थात्‌ । अद्निहोतणा गृहेषु योऽवतिष्ठते सुमनाश्च शषोभनमना; । समिद्धस्य च यस्य देश्त्‌ रोचिष्णुबैणैः अदिं दृद्यते । पाजश्च बं यस्याप्रेतिमं यश्च प्रभावतो महान्‌ तमश्च सवैमिदं निरमोचि निर्मोचयति। बुध्यते देवान्‌ यष्टन्यतया । एवमगन्यधिकारादत् शब्दसारूष्यान्न ‹ दशत्‌ इति › एतत्‌ * वणैनाम › इत्युपपद्यते । | 9 १५ ९० ९५ [व ४ भरिकषादसः' (५३) इलयनवगतम्‌ । ^र्वीयदासिनः” इत्यवगमः ॥ १३॥ अस्ति हि व॑ः सजात्यं' रिक्षादसो देवांसो अस्त्याप्यम्‌ । अस्ति हि वः समानजातिता रेशयदारिणो देवा अस्त्याप्यमाप्य- मापरोतेः सुद्रः कस्याणदानः। त्वषा सुदो विदधातु राय इत्यपि निगमो भवति सुविदघः कस्याणविद्यः । आग्ने याहि सुविदनरे. भिर्षासत्यापि निगमो भवत्यानुषगिति व षक्तं भवति । स्तृणन्ति बर्रानुषगित्यपि निगमो भवति दणि स्ृणेवनिः । स तुर्वणिमेहों अरेणुपौस्य इत्यपि निगमो मवति गिवंणा देवो भवति गौभिरेनं बनयन्ति । जष्टं गिवेणसे बृह- दित्यपि निगमो भवति ॥ १४॥ ‹ अस्ति हि वैः सजा रिशादसो देवासो अस्याम्‌ । प्र णः | ९ पृथे सुविताय बोचत मक्षु॒सुम्नाय नन्य॑तते › ४ रिशादसः? (ऋ० सं* ८ । २७ । १० ) ॥ मलुर्वैव- इयस्य स्वतस्तस्येयमारषम्‌ | सतोवृहती । वेसदेवे सूक्त ( ऋ° सं० ८ । २७ )। हे श्शादसो रेशय- दासिनो देवाः । यो हि रेशयति हिंसावान्‌ भवति तस्मै त॒ जायुधान्य- १ क. ल. ष. इञ.ट, ठ. इ. शोणा; च. होतृणां. २ क. ल. घ. क्म, ट, ठ, इ, प्रमितं. २ ठ. ड. तमश्च. ४ च, रेक्ीयय क्ष, ५ क. ख. ४ (१३); ग, ५८; इतरेणङ्षो नास्ति, ६ क. च. ५८ १४); छ, त. १६; द्‌ ५. ७. ज, वः सजात्यम्‌ । मनुष. क्ष, ट, वः प्रजात्यै न्य नन्यते । मनोवि, < क, ख, घ. ज्ञ, ट. 2, ड मनववसतस्पे, ९ म, ज, पिरयदापिनो देवाः; च. रिङाद्‌* बिनो° पो रेशयदा. चतदेशः खण्ड; १४ ] निक्तम्‌ ।. ष४१ स्यन्ति । " रेशयदारिणः इति केचिदधीयते निर्वचनम्‌. । रेषां टेशयन्तं हसन्तं दारय॑न्तीयर्थः । अपि युष्माकं सजव्यं समान, जातिता देवतम्‌ । अस्ति च युष्माकम्‌ आप्यम्‌ आप्न्ये मनुष्यैः । ईरा यूयमित्यमिप्रायः । यत एवमतो त्रीमि परवोचत भयमनुजानीत सुवि- ताय सुगताय सुमोगाय स्थानाय सुम्नाय सुखाय च पूवर छमूताय ५ नव्यसे नवतरायै । कथं च पुनः प्रवोचतेति। मशु \ कषिपरम््य्थः । एवमत्र शब्दसारप्यादर्थोपपततेश्च “ रिशादसो रेशयदासिनो ना रेदयदारिणो वा * इत्युपपद्यते । ‹ सुदत्र; ' ( ५४ ) इलयनवगतम्‌ | ‹ सुदानः › इत्यवगमः । (तति ८ ताने रसव्रातिषोचो वसून्या रोद॑सी वर १० सनः ९ णानी शणोतु । वहत्रीमिः सुशरणो ने अस्तु लष सुदत्रो वि दातु राय॑ः * ( ऋ० सं° ७ । ३४ । २२ ) ॥ वसिषस्यधिम्‌ । दशरात्रस्य चतुथऽहनि दृतीर्यः सवने वैखदेवशब्रे दविपदा एताः शस्यन्ते ( अश्व ८।८ ) ॥ दाः देव्यः भस्ममयं, रासन्‌ वसूनि । ददलित्य्थः । किठ्क्षणा देव्यः ॥ १५ रातिषाचः हविदीनं याः सचन्ते सेवन्ते | किं च आभिमुख्य स्थिता सदसी ढस्य पतनी छणोतु वरुणानी च । विच । वर्त्रीमिः वरयित- न्याभिः सहितः सुशरणः स््ा्रयणः अस्माकम्‌ अस्तु वष्टा सुदत्रः कल्याणदानो विदधातु चास्माकं रायः । धनमित्यथः । एवमत्र * रायः संबन्धात्‌ ‹ सुदत्रः कल्याणदानः › इत्युपपद्यते । २० * सुविदत्रः ” ( ५५ ) इत्यनवगतम्‌ । ‹ सुधिद्यः ! 4 । * कल्याणविद्यः › इःयभियेयवचनंम्‌ । ‹ ये (विदत इयस्य ततृ जेमना होत्राविदः सतोग॑त्लो अरैः । अनं याहि सुविदतरमिखीड्‌ सतः कव्यैः पितृभि्सद्निः ' ( ० सं० १०। १५। ९ ) । शङ्लत्य = ९५ १. क्ष, र. ठ, इ. दारयती°. २ क. स. ष. क्ष. ट, रद्य इ कसती. र कल. ब. ह. र. ूबमलम्बमु, १ च. न्तराप | कर्थरच. ४ ग. स्ममः । ५९ । ता ५ ग. ज, ग्वाचः। वा; पघ.्च, उ. वाचो वि दथातु रयः । वचि", ६ च. वतीये ६०. ७ ष. क्ष. 2. इविद्वनं; न. हिने; ठ. ठ. दविर्षान, ८ ग. च, ज, °ुख्येन याः स्थित, ९. श्वन्‌ । ६० । ये .१० ग. ज, दवता । शख"; घ, ष, 2. देषा < पितृभिर्रमषडिः । शङ्ख. १६ ५४२ दुगौचायैकृतरीकासमेतं [ षष्ठाष्ययि यामायनस्यार्म्‌ । पितृयरे सिषटकृयाञ्ैषा ( आश्व० श्रौ ° २। १९ )। ये तातुषुः स्तीणेवन्तो देवत्रा देवान्‌ प्रति जेहमाना गच्छन्तो होत्राविदः स्तुतिविदः स्तोमतष्टसः स्तामकतीरः अश्च; मनः | स्तोमकर्तारो य एवं- क्षणाः परितरसमैः साकम्‌ आयाहि हे अग्ने सुविद्त्रेभिः कव्याणवियैः ५ सवीड्‌ अस्मानाभिमुर्थन । तैश्च साकमेवंगुणयुकतैः पितृभिरागय सैः एे्येयावत्सछैतेः कयैः पितुरेय्यविरमिस्तृततिमुपएयाहि । अथवा । सव्य- वादिभिः पितृभिः कम्यवाहि; साकमायाहति । एवं पितृविशेषणलेनेष योऽयमेतर्दपि पदद्रयम्‌ । एवमत्र शब्दसारूप्यात्‌ ‹ सुविदत्र शब्दः करपाणविदवाचःत्युपपद्ते । १ ‹ आनुषक्‌ ' ( ५६ ) इत्यनवगतम्‌ । ‹ अनुक्तम्‌ * इययवगमः । ‹ नामानुपूवैस्य ” इत्यथैवचनम्‌ | ° आ घा ये ‹ आनुषक्‌ › अभ्निभिन्वते स्तृणन्ति बर्हिरानुषक्‌ । येषामिन््रो इत्यस्य युवा सखी (ऋ° सं० ८ । ४५। १) ॥ त्िशोकस्याषैम्‌ । बृहतीसहले तृचाशीतिपु विनि- १५ युक्ता (दे9 आ०५।२।३]। य एव नियमनम्‌ ममिमुख्येना- वस्थिता इन्धते यज्वानो य एव यक्ञेषु बहिः अनुक्तं स्तृणन्ति तेषामेव इन्दो यैवा समानख्यानो यज्ञे कर्मणि भवति नेतरेषामयञ्वनाम्‌ । बर्हिः. सेबन्धात्‌ ‹ आनुषक्‌? इति ‹ नाम › एतत्‌ ' आलुपू्वेष्य ' श्युप- पद्यते । ९० ° तुर्वणिः › ( ५७ ) इयनवगतम्‌ । ° तर्णवनिः ? इत्यव चनम्‌ । १क. स. ष. क्ल, ट. ठ. इ. भार्म । बिट्‌ । पेशी । पितु. २ ग. ज. श्म" नासि, १ च. संपत." स्र, ४ क. ख. "वत्थे: घमेसद्धियशतादिमिर्हवि”) च. क्ष. ट. ठ,ड. "वत्यैः बषठनियेशस्यादिति्ामि; च. “वत्येः “ हि "घमसनि- यैशसादिभिः, ५ ग, "बनम्‌ । ॐ | आ०,६ग. च. ज, अर्भ । निजो ष, स. 2, अभिमि ०्युा सला । तरिशो०. ७ क. स. घ. सष, 2,ठ, इ, युवा नित्वः २९ सता समा०; च. युवा हमा नित्यः षरा, चरश्‌ः रण्डः १४] निरुक्तम्‌ । ५४३ तूर्णं हि यः सैभजते स तृणैवनितौ सन्‌ तृणवनिरियक्तः । ‹ स तुर्वणि. मे अरण पसं गिरेम भजते तुजा श्वः । ^ तुवैणिः ” येन ष्णं मायिन॑मायसो मेद्‌ दुप्र आभूषु राम- इत्यस्य यन्नि दानि" (ऋ० सं° १।५६।३)॥ इन्दस्य सम्यत्वमापन्नस्येयमार्म्‌ | वैषुवतेऽहनि ५ निभ्केवस्ये शे शस्यते ( आश्च० श्रौ ° ८ । ६ )। स इन्द्रः तृणैव- निता । इन्द्रो हि स्तोतारं तूर्ण संमजते । महान्‌ प्रभावतः । अरेणुपैये | सन्तार्े हि यदलं भवति तत्र न रेणवः सन्ति तस्मादरणुपौस्यमिु- श्यते । पौघ्यम्‌ इति बलनामसु पठितम्‌ (निष० २। ९।२४)। तस्मिनरेणुभस्ये बरे अन्तरिक्षे संप्रमे वा गिरेः धषटिः गिरिशवङ्गनिवो- १० च्छित भ्राजते तुजा वज्ञण प्रगृहीतेन शवः शक्ष्ठो बषिष्ट॒ इन्दः । येन वजे शुष्णं शोषयितारम्‌ असुरं मेधं मायिनं प्र्ञाबन्तं मायसो देवान्‌ प्रति अथनरी्स्य सोम्य मदे प्रतते दुध दुधैरः श्रणाम्‌ आमूर् उपयुपयंत्मनो भवनमिच्छन्‌ रामयनि दामनि टाम्नीव न्यरमयत्‌ । सप्राब- आदिलर्थः। एवमत्र शन्दसार्प्यादर्थोपपततेश्च पतुवैणिस्तुणेवनिः' इषयुपपयते। १५ ‹ गिेणसे ' ( ५८ ) इलयनवगतम्‌ । ‹ गीवैननीयः ' इलयवगमः ‹ गीर्भिः › स्तुतिभिः “एवं वनयन्ति, इलयर्थवरच्म्‌ । ‹ आमासु ॒पक- भेयं भ सूथ रोहयो दिति । घर्मं न सामन्त- पता सुदक्तिभि्ष्ट गिणते बृहत्‌ ' (ऋ° सं० २० ८ । ८९। ७ ) ॥ नुमेधसः प्रियमेधसो वै धम्‌ । रेने सूक्ते ( ० सं० ८। ८९) । अमाञु अपक्षासु गोषु १य.ज. नितः घं तरणी}; च. “वनितंः सं तूर्ण" ता सन्‌. २ ग. श्युकतः ।९२। घ्र, ३ ग. ज, महान्‌ । इन्र) ष, ज्ञ. ठ मदी अरेणु° राम्यनिदा मनि । इन्द्र. ४ क. ख. घ. क्ष. ट, ठ. ड. माषम्‌ । जगती । देनी । देषु ९५ च. सपार्‌ = । पेदु" जगतयनी. ५ च. शिक कियद” दि. ६ ग. ज, भूरि गिरि०.७ यभ. वज्रेण नित्यश्चष्णं) च. वजग जदि तिं (4). < ग. ज श्ूवुरपर्य, ९ क. ख. घ. ज्ञ, 2. ठ. ड. 'भपत्‌ सुबघ्नाः; च, मन्‌ सवघा त्‌ घु, १० ग. शवनय्‌ । ६३ । आमा ११ गन ज. "प्यः । नृभ 5 षन क्ष. ट स्यः ० पिरणे बृहत्‌ । नूम". १२ क. ख, घ. ज्ञ, ठ. 2, ड, वा इयमाषम्‌ । जह गी । रेने; च, वारम्‌ । देने" बृहती, ३१ ‹ गिधेणसे इयस्य ५४४. ुगाचायेकृतटीकासमेतं [ षठा्याये क्षीरं पकम्‌ रयः त्वमिन्द्र । ‹ तस्मादामा सती पक्ं दुहे › [तैत्रा० से° ४।६।९] इति ह विज्ञायते । तदिदमामायां सत्यां गवि शतं पय इति । किंच । आ सूरं रोहयो दिवि । भरोहयः सूर्य दिवि । दयुरोक इयर्थः । एवमिन्द्रमुक्छा स्तेतृनाह । अस्मा इन्दरयेवंगुणविशिष्टाय घै न ५ धममिव सुतं सष्ठ सगुणं सीमन्‌ तपत । स्थानकरणानुपरद नवदुचारय- तेल्यथः । सुहृक्तिमिः शोभनाभिः स्तुतिभिः जुष्टं प्रियं गिषैणसे इन्द्राय सतुतिसेभकत्रे | कतमत्पुनस्तत्सामेति । बरहत्‌ । तद्धि प्रियमिन्द्रस्य । एवमत्र ‹ गिर्वणा देव ' उच्यते शन्दसारूप्यादिव्युपपयते । “ असूत सूर्ते " ( ५९ ) इत्येते अनवगते । ‹ मसुसमीरिताः सुसमी- १० शति इत्यवगमः ॥ १४ ॥ अत ते रजसि निषत्ते ये प्रतान समरैण्बभिमानिं । असुसमीरिताः सुसमीरिते वातंसमीरिता माध्यमका देवगणा ये रसेन पृथिवीं तपैयन्तो भूतानि च इरबन्ति त आयजन्तेत्यतिकरान्तं १५ भरतिवचनम्‌ । अम्यक्सा तं इनदर कष्टिः । अमाक्तेति वाभ्यक्तेति वा । याहस्िन्धायि तभपस्ययांविदव्‌ । यादृशंऽभायि तम॑पस्यय- बिदत्‌ । उतु; पितेवं जारयायिं यैः । उस इव गोपिताजायि येः ॥ १५॥ ९० ° त मारयजन्त दर्वेणं समस्मा कषयः पू जरितारो न भूना । ‹ असूत सूत, असृते सूत रज॑सि निषत्त ये भूतानं समङष्ब- इत्यनयोः निमानिं ' (° सं° १०।८२। ४ )॥ विश्वकर्मणो मोवनस्येयमारषम्‌ । ‹ वैस्ैकर्मणाम्यां जुहोति › इति हक्तममनिप्रणयने ( मत्रा सं० ३।३।७)। तत्र २५ ९ क.ख.ष. क्ष, ट. ठ, इ. दुह; च. दुह ह. २ ग. सृष्ट, व. सुर ष र क. त. घ. क्ष. ठ. सामन्‌ साम तप ४ क. ख. ५८१४); ग, {$ ठ. द. -परयते । इति निरुक्तटकायां षष्ठाध्याये बतर्ृशः खण्डः; इतष्वहो नास्ति, ५ छ. बराजतमी°; त, वजिसमीर त; द्‌. वा्तपपीण्ज, ६ क.ख छत, व्‌, ` गणास्ते एषे ७क. ल. ६ (१५); ठ.त. १७; द्‌. ६, ८ग. च, न. दविणं । विष्व प. ह. ट. विणे °समङग्वामिमानि । वि". ९ क. ल, भ, ज वेष. ११ णीया; च, रिश्वकरमेणाम्यां° वै, | पदशः कण्टः १५] निरक्म्‌ । थ्‌ भिनियोगः । असती; 1 असुः प्राणः प्राणश्च वायुः । "योऽय वायुः प्वैन एष प्राणः › इति युक्तम्‌ । तेन समस्ता ईरिता असुसमीरिताः 1 मातसमीरिता इयथः 1 के पुनस्त इति । माध्यमका देवगणा मेषा इतरे च भरुदादयः। ते हि वातेन समयन्ते । वात एव हि तान्बहति। क पुमैरथ- स्थिताः समीरिता इति । सूर्ते सुसमीरिते विक्षिपते । विस्तीर्णं इयर्थः । ५ रजसि अन्तरिकषङेके निषत्ते । निषण्ण इत्यथैः । थ किं कुवैन्तीति । वे भूतानि समहृण्वन्‌ समस्तानि कृतवन्त इमानि । तेषां किमिति । त आयजन्तेति । अतिक्रान्तं प्रतिवचनम्‌ । प्रतिनिर्देशः प्रतिवचनमुभ्यते । स एव पूर्ैकाङे प्रयोगौ यच्छन्दः पश्चात्पयुक्तः पश्चाखयोगाहैश्च चच्छन्दः पूतं प्रयुक्तो मन््रपाठक्रमेण । तदेतद्वध्यि क्रमेण प्रद- १९५ शिंतमस्िन्मन्त्रे ‹ त॒ आयजन्तेत्यतिक्रान्तं प्रतिवचनम्‌ › इति । त॒ आयजन्तेप्यस्य पादस्य समसेनैतद्भाष्यकरेण निपैचनुक्तं ८ ते रसेन पुथिबो तर्पयन्तो भूतानि च दुर्वन्ति । ते मेषा रसेन उदन पृथिवी तपयन्तो भूतानि सर्वाण्युपादयन्ति स्थिति भे कुर्वन्ति | अ।यजन्त दषिणम्‌ उदकम्‌ । आभिमुख्येन ददति सबैमुदकम्‌। १५ समस्मे सवैस्मिन्‌ भूतजति । एत्र मृतान्युदकेन कुवैन््नुगृहन्ति च । अधुना दृष्टान्तमाह । रषयः पूर॑विस्रसृजो जरितारो न भूना भूम्ना कर्मणा वारधसीहल्िक्ेण सत्रेण । तर्हि सँ भृतप्रामः पूव सृषटोऽदगृदी- तश्च । एवमत्र शन्दसारूप्यादर्थोपपतश्च “अपूर्व सूते» इत्येतयोः ^ अबु- समीरिताः सुसमीरति › इष्येते शब्दसमाघी उपपयेते । ९१ ‹ अम्यक्‌ › (६०) इत्यनवगतम्‌ । ‹ अमाक्तेति वाभ्यक्तेति वा › शब्द्‌ समाधी । “ऋषिः ' अभिधेया । तां हि संप्रामे शतरथो मन्यन्ते मर्व प्र- यच्विता क्षिप्ता ममिवाँ प्रयशवितेति । अथवा (अभ्यक्तेति वा' । अभिगतेव नन क~ ~~ ~------------ ~~~ --------- १क. ल. ठ. ड. पवत; ग. ज. पचन, २ ष. क्ष. ट, तेन वाते ईक. ख, च. ज्ञ, ट. ठ. ड. पुनरतेऽवस्थि. ४ क, ख. घ. "त्यथः । स्मौपिताः कं" ग. ज, ये कुर्वन्तीति; ष. ट. ठ. ड. ये सीपिता ग; च. येक" $, ५ ग. ज. पूर्वपयु० ६ क. ख. ष. ज्ञ. र. ठ. उ, (जाध्यकरिण पर ७ गज, च तेषां, < क, ख, च. 2, ठ. ड. बर्षपह ९ च. भूतः प्रा १० कू.लनग, अ, घ, ज्ञ, ट, ठ, ड, मायेषा पत्थ०, ११ क, ख, ग, ज. ममेषा पत्य. २९ ६१ ५४६ द्ग बरा्यंकतटीकासभेतं ( षषठाषनाे नित्यकां इर्ति भवतीत्य्यगिदुष्यते । * अम्यक्सा तै ईन्द॒ ऋषटि- ज रम सनेम्यभ्वं मरते" जुनन्ति । भग्निधिद्धि ^ प्म॑तते श्ुशुकानपो न द्वीपं दध॑ति प्रयासि! , ( ० स° १। १६९।३ 1) ॥ भगत्य- ५ स्याषेम्‌ । नष्‌ । रे्दी । छन्दोमेषु द्वितीयेऽहनि मरूवतीये श्ञे शस्यते ( मश्च० धी° ८।७)। अम्पक्ता ते | यदा एवक्षणा रेषणो शक्तेः भामिमुद्येन मेषम्‌ मिता त्र्यो क्षिता भवति आत्मनस्तव या मूता अथ तदा मरुतोऽपि तदनुविदृत्सथैव हे इन्द्र अस्मे सस्मद्थं सनेमि चिरंत- नम्‌ अम्वं बहृदकमिह पातयितन्यमिति स्वान्यायुधानि मेधविद्‌ारणाय १ जुनन्ति गमयन्ति । रच । सर्वेषमिवायुधानां मध्ये भवतीव शक्तेः सभ्निशित्‌ अश्निरिव भतसे कष्टे शकान्‌ देदीप्यम,न एतसिन्मेध आस्ते । किंच | आपो न द्वीपं यथा नदिया आपो द्वीपं परिधायीमानं धारयन्यव- मेतानि मेधानि प्रयांसि उदकानि महताः तानि मजयितुमकषक्नुवन्ति दीपमिव परिवाथं धारयन्ति । एवमत्ाश्ग्यथ्य ‹ अम्यक्‌ › इत्येतद्‌ १५ ऋष्टिसंबन्धादिष्युपपद्यते । ‹ यद्िमन्‌ ' ( ६१ ) इत्यनवगतम्‌ । † यादो › इत्यवगमः | ° ज्यायीसस्य यतुन॑स्य केतुन॑ ऋषिस्वरं चैरति यामु नाम॑ ते | यादृस्िन्धायि तम॑स्य" यौ श्रिद्य ३ स्यं वते सो भरं कत्‌ › ९० (ऋण सं०्५।५४४।८)॥ अकरस्सारस्येयमार्षम्‌ | जगती । अग्नयी | ^तं प्रनथा, इषयेतसिन्सक्ते ( ऋ ° स ° ५।४४ ) | उपहभ्य तृतीयसवने वेसवदेवे शस्यते (आश्व ०श्र०९।१०)। स्यायासं महत्तरम्‌ अस्य यतुनस् ध्या्डिमन्‌! इत्यस्य १ म. “ष्यते । ६५ | अम्य, ९म. तेति । अगण च, त इन्द्‌ प्रयांसि। अग ब. क्ष, ट. त इन्द० दुति भांति । अगण; ज. त | अग. हग. म, रेषा श०. ४ च. सामाति. ५ग. ज. भावरक्ति, ६ क. ल. च. श. नदष्वा आपो 2, त प्य नादेया. ७ ग. ज. परिषा, च, परिय, ८ ग, ज, मेषानि, ९ म. गमः । ६६ । ज्याया, १७ ग. भ, भस्य । अव; ष. क्ष. र, -भस्व धतुनस्य ० सो अरं करत्‌ । अप; च. भस्य यतुनस्य केतुन, करत्‌ । ` ९९ भव, १६ कर. घ, क्ष, ट, श्नस्य कर्मनि षहो वा यतन, धद: सण्टः १५ ] निरुक्तम्‌ । ` ५४७ पतनशी्य मगवतः सूश्य केतुना कमणा परहया वा॒करगरिखरम्‌ । ऋषिभिः स्येते स्तूयते इतयि्वरस्तमृषिखरं स्तुयन्‌ चरति प्रचरति क्रियासु यासु नाम ते। यासु करियीसु नाम नमनं ते तव हे भगवन्द्मे । स एवं करस्तासु करियासु यादधरेमन्‌ यादृशे श्रमे धायि मनो धते तादशं कामं तया भप्रस्यया क्रिभ्या हविःस्तुयादिटक्षणया तत्र प्रसादात्‌ ५; अविदत्‌ | अरभतेप्यथेः | पिच । य उ स्यं वहते त्वां प्रति आदरनान्‌ प्रापयति स्तुतीः स एत्र भरं करत्‌ परय ्मालनेऽभिप्रेतमधं करोति | एवमन्न शन्दसारूप्यात्‌ ‹ यादसिन्‌ › इयस्य ‹ यादृशे › इप्येवं त्रिपरि. णाम उपपद्यते | ‹ जारयायि † ( १२ ) इत्यन्तम्‌ । ‹ अजायि › इत्यवमर्मः | १* * सस्मकिभिरेतर नँ शृषिभिःश्विद्म जाः (जारपापि श्यस्य जातवेदाः । रो वन्धन्‌ कला नावोः पितेष जारयायि यकैः ' ( ऋ° सं° ६। १२। 9 )॥ मरद्वाजस्या्षम्‌ । आप्रेयी । निषटप्‌ । प्रातरनुवाकाश्रिनयोः शस्यते ( आश्व° श्रौ ४।१३)। * सास्मकिभिः' इति छन्दसमालम्‌ । १५ सः अश्निः भस्मकेभिः शूरैः सुखैः स्तोत्रैः स्तत स्तूयते एतरी न मतिधिरिव दमे यङ्गगृहे जभिमुख्येनावस्थितेः स्तूयते जातवेदाः जात विद्यो बा जातधनो वा । प्रन: दुमानः वन्वन्‌ करवा ` वननीयकमी ` बननीयपरहणानो बा अनाव अनवौ अनाश्रितः कंचिदन्यम्‌ उरः पितेव साण्ड इव गोपिता गवां पिता अज.यि । यथ साण्डः पुत्रपौत्रादिभिर- २९ नेकधा प्रजायत एवं येषु॒विदियमाणोऽनेकधा जायतेऽश्निः । एतरमन्र ‹ जीरजायि ' इत्यस्य “ अजायि › इत्यर्थप्रतीतिः । १ ष. ट. ्वासु' नाति, २ग. ज, ककिभातु" नास्ति. ३ ग. रस्ता) ज, सरेस्ता०, ४ म, भ, अर्ये मनो घायि धारयति तदर्थं तपा अपर ५ म्‌. ज, किग्या तष र्नाम, & ग. श्नमः } ६७ । तात्मा, ७ग,ज.,न। भरथः. क्ष, ट, शू° जत्वावि यज्ञैः । भर ८ ब, असाः. ९ क. ख. षर, ट. ठ, ड, शुम पते आमि) ग. ज. शे गृहे, ९७ ५४८ दर्गाचा्ृतरीकासमेतं [ बषष्याये ¢ अब्रिया ” ( ६३) इयनवगतम्‌ । / अग्रगमनेन ' अग्रियः अग्रगाः । ते दग्रे देवसैन्यस्य गच्छन्ति | मथ. ‹ भग्नया? वा | जग्रमात्मानं सपादयन्तीलयग्रियाः। अथवा । इयस्य व्युत्पत्ति; सग्रमेव अग्रिय; अनर्थक एवाग्रैब्देन (इया 1] कार उधबन्ध उपात्तः | ५ अपि वाग्रमियतदन्थं कम॒पबन्धमाददत ` इति क्तं माध्यकरेण ॥ १५ ॥ भ वोऽच्छां जुजुषाणासो अस्थुरमूत विन्य अनियत बाजाः। भास्थुरवों जोषयमाणा अभवत सर्वेऽग्रगमनेनेति वीग्रगरणेनेति १ बाग्रसंपादिन इति वापि वाग्रमित्येतदनथकमुपबन्धमाददीत । अद्धीदिन्द्र भरस्थितेमा हषींपि चनें दधिष्व पचतोत सोम॑म्‌ । स हवीषि चनो दधिष्व चन इत्यन्ननाम भूतैस्तं मेदस्तः प्रति पयताग्रभीष्टामित्यपि निगमो भवत्यपि वा मेदसश्च पञ्लोश्च साच्वं द्विवचनं स्याद्यत्र शेक- १५ वचनायै; भसिद्धं वद्धव्ति । पुरोन्मं अपरे पचत इति यथा शुरुष आपो भवन्ति श्चं सरुन्धन्ति । ऋतस्य हि शुरुधः सन्ति पवींरित्यपि निगमो भवत्यैमिनोऽमितमात्नो महान्‌ भबत्यभ्य- मिते वा । अमिनः सहोभिरित्यपि न्िमो भवति जज्छतीरापो भवन्ति न्दकारिण्यः । परुतो जज्छतीरिवेत्यपि निगमो भवत्य- २. व्रतिष्कुतोऽअतिष्छेतोऽपतिस्खरितो बा । अस्मभ्यमप्रतिष्डुत इत्यपि निगमो भवति शाशदानः शश्नाचयमानुः । भर स्वां मति- मतिरच्छाश्दासन्‌ इत्यपि निगमो मवति ॥ १६॥ इति षष्ठाध्यायस्य तृतीयः पादः ॥ ` षन. -बिवोऽगगाः; च. श्रियोः योऽ(यःज 2 र म.ज. ` ३५ अश्धिया अन°; च. अभिया अन या; हे ग, न. एवाग्र; च. एषमदि (म) शब्दे. याकाण्ने. ४क.ख. व.प्ष, ट. ठ. इ. हि" नासि, ५क.ख. ६८१५); म. १६ ( ६८); ठ. उ. १५ । दाति निरक्तदी र्था षष्ठाष्ययि पञ्चदराः खण्डः; इतरेषक्चे नास्ति, छ, त. द्‌. वाग्रगरणेनेति" नास्ति, ७ क. स. छ, त, शतः} तु व्‌ भूतः, ८ त. वत्यपिःति।अ, ९ क,ख. शछ.त, व्‌, ङ्रोठा, १० त, °वल्यमिः पि । अ. १३ क. ख. प्रदिगे ज, १२ क, ख, ग्रतिर्कतोः; द्‌. "रहिम्बुतो" कछ. १३ क. ल. ७८१९) ठ, त, १८ द्‌. ५.१४ ठ, च. इ, ति" पादुः मास्ति; ठ. इति बहाच्यायस्य' नास्ति, त, इति षद्यध्याये तु ९ द्‌, इति नेरुकतस्य पूर्ववद्‌ ष्म, बोडलः शण्डः १६ | निरक्तम्‌। ५४१ ‹ अथं वो' यज्घ श्मवोऽकरि यमा भ॑नष्वसदिवो' दथिष्वे | प्र वोऽ- च्छ जुजुपाणासे। अरथुरभूत विश्व॑ अग्रिपोत प्रयोगश्च वाजाः › (ऋ० सं० ४।३४।३ )॥ वाम- देव्याम्‌ । व्युदस्य दशरात्रस्य पञ्चमेऽहनि तृतीयसवने वेश्वदेे रस्यते (आश्व° श्र ८।८ )। हेक्रमवो ५ युष्माकम्‌ भयं यज्ञो यम्‌ अहमकार्षे तम गम्य मनुष्वत्‌ मनुष्यवत्‌ दधिष्व धारयष्वे | एतदः प्रवीमि । किंच । प्र वोऽच्छा जुजुषाणासो: भरथः | प्र्थितानि यान्येतानि हवीषि तानि वृयं जोषयमाणा देः सेव्यमाना वा आत्मना सग्रिया भवत । उत वाजाः । अपि च हे वाजा ययमथेव. मव भवत । एवमत्र “ अग्रगामिनोऽग्रतेपादिनो वाभ्रमेव वाम्या ' तथार्थो- १० पपत्तेः शब्दसारूप्या् । ^ चनः ( ६४ ) इयन्ननाम । पचता (६५५) इव्यनवगतम्‌। एतथ्येक- वचनं द्विवचनं ३। भवति प्रकरणविशेषरःत्‌ । आस्यातछरूपं चैतज्ञाम । ° पचतिनौमीमूतः' इति भाष्यकारो ब्रवीति" । ' अद्धि प्र्थितेमा हथीषरि चनो दधिष्व पचतोत सोमम्‌ । प्रथ- १५ स्वन्तः प्रतिं हयीमसि ला सत्याः सन्तु यज॑- मानस्य कामाः ' (ऋ० सं० १० | ११६ ८) ॥ इयमगनियुतस्य वाश्िपूपस्य वाष्‌ं । अद्ध भक्षय हे इन्दर प्रस्थितानि इमानि हवीषि । चनः अन्नमेतद्धविरक्षणं दधिष्व ` प्रक्षिप जठरे । पचता पकानि इमानि हवषरि। अत एत्र ब्रवीमि दधिष्वेति। २. (चनः › “पचत।? इलयनयोः १ग. न, (कारि । बामण] व. क्ष, ट, 'कारि० अभ्रियोत बाजाः। बाम, २ कर सनष. क्ष, ट. ठ, ड. स्याम्‌ । ममवी । चिषटप्‌ । व्य्‌ च. “स्यामन्‌- । भ्यू” आभ । छषटप्‌, १ क. ख. प. क्ष. ट, ठ, उ. °वत्‌ पदिवः प्रकरेण चोतमानाःसन्त द्धि", ४ ग. "गसो अस्थुः" । प प्रास्युः; च. ज, 'णातः प्रास्युः परस्थि* च, ट. 'णासः प्ास्थुः । प्र; ठ. उ. -णासः। पराश्थः प्रस्थ, ५ क.ख. ध, २५ हल, ट. ठ, इ. अत्र › नासि, ६ ष. क्ष. ट. द. वा बेहूवचर्नणवा भाण) च. चने.वा० बहुवचनं, ७ ग. °ति । {५ । अद्धि ८ ग, दन्द मद्ितेमेति य°; न. ° विन्द्‌ प्रस्थितेमा । इय; घ, स. ट, दिन्द्र ° यजमानस्य कामाः । इय, ९ क, ल, घ. है. ट. ठं. इ, वादम्‌ । विष्टप । न्वी । अद्धि) चर गवाय । अद्धि" विषटवेनदरी, १० च, माट(मानी इ" नि. । . १० प५० इुगौचाय॑ङृतदौकासमेतं ~ [ बष्टभ्यवे खत सोमम्‌ अपि च सोमं दधिष्व । प्रयखन्तः अन्नवन्तो बयं हवीषि कामयमानं त्वां प्रतिहर्यामकषि प्रतिक्षामपामहे यत्र ‹ पचता सवयाः सन्तु यजमानस्य कामाः इ्यमिप्रयिण । बहुवचने इह “हरवि इयनेन संबन्धात्‌ "पचता” इयेत- ५ दनविषथं बहुवचनम्‌ । ' पचति मूतः? इति धातुनिर्देशः । दवितीयमुदाहरणं ब्रवीलनैशेष्ण्ुरीनादस्येति (तं मेदस्तः प्रति पचता- प्रभी्टम्‌ › "(मेत्रा० सं ४ । १३।९) इति। तं पञ्च मेदस्तः यतस्तस्य मेदो वपासहयागि ततस्तेन प्रदे- शेन प्रयम्रभीष्टम्‌ इनदर म्र पचता | पक्मिलर्थः | एवमेतदेकव्च॑नं भवति | अपि वा मेदसश्च वपासहयागिनः पश्चवदानस्ाभिधायकमेतत्‌ ‹ साच › सस्विषयं ‹ द्विवचनं स्यात्‌ ” । सन्ति द्यतधश्पाणि दविवचनान्यपि । तद्धा । ‹ दैम्धा ` होतारा १५ भिषजा ' (मैत्रा सं० ३।११।११)। कि कारणमुभ्यते ‹ द्विवचनम्‌ › एतत्‌ स्यात्‌ ” इति । यत्तो यस्मात्‌ ° यत्र दह्येकवचनाथैः प्रसिद्धम्‌ › ए निःसेदेहमेव ८ तद्भवति" › । ुरोर् 8 ब 8 बाधा परतः । तं जषस् यष्टव ' (ऋ० सं०३।२८।२)॥ ९० विश्वामित्रस्य्भिम्‌ । आश्विनस्य द्विकपारुस्यातिरात्र यदि छिष्टङृद्धवति तस्यं पुरोनुवाक्या भवति ( आश्व० श्रौ ०६ । 4 ) 1 १ क, ख. षर क्ल. ट, ठ. उ. प्रतिहयामः काम; च. प्रतिचापः ह्यामः, २ क, व. ष. क्ष. ट. ठ. इ. “चामृ पयते, ३ क. ल. ष. क्ष, ८. ठ, इ, न्वः रषद; ग. यीिरेादुश° पे; ज, 'दवेरोशादशच . \# क, ख, स्व चानि; ष. जञ.द. ठ. इ.9नस्य वाभि च, °नस्यौ (ल्य) दा भिरेयक ° धा; ग. न. “नस्वा- निमयक्तत्‌°, ५ म्‌. “वति । ७० । पुरो". ६ क, स, ग. च. ज. ष. परोढा, ७ ग, पए्चतस्तुम्यामिति। दिन्बा ° ज, पचतस्तुम[ । विन्वा०; ष, स, 2. कइवतः> ` पवि । दिव्धा, ८ क, ल, द, हा, द. ठ, इ. शत्या । मायजी । मषी ॥ २५ आन्बि; च, स्यार्पम्‌ । आग्िर मायष्या्रेयी, १५ अत्रैकवचनम्‌ अथवा द्विवचनम्‌ गोडशः; खण्डः १६] निरुक्तम्‌ । पथ परोन्मः प्रोडाः पचतः । पक दैः । तुभ्यं लद्धं भगवन्नमे । ‹ वा घा › इलनरथकौ । न वेश्चटं पक्षः । कि तहि । परि- ष्तः । सुसंस्कृत इत्यथः । तं जुष्य सेवस्व दहे यविश्वय युवतम । अथवा । मिश्चपितृतम । ‹ एवमत्र परिष्कृतः ' इत्येतस्मादेकवचनसंब- न्धात्‌ ‹ पचतः ' इत्येकवचनमिति सिध्यति । भ्‌ “ रुषः ' ( ६६ ) इयनवगतम्‌ । ‹ भापो भवन्ति › इयमिषे- यवचनम्‌ । ‹ श्चं संरन्धम्ति › इति निच. 'छरषः' इत्यस्य नम्‌ । ‹ जयुधुषः इति न्याय्यम्‌ | ‹ ऋतस्य ग्युत्पतिः हि रुषः › इति । दैवते शेषः; ( निड० १०। ४१ ) 1 १७ ° भमिनः › ( ६७ ) इयनवेतम्‌ । ‹ भमितमात्रः › इत्यवगमः । न यस्य मत्राणां मानमस्ति सोऽमिन इत्युच्यते | ^ ्म्यमितो वा › | अनमििसितो यः केनचितीऽभिनः । ‹ महेँ हन्द नृवद चे्णिपा उत दब अमिनः सहेमिः । मसमद॑यग्बाटे 'भमिनः” इयस्य बीधैयोरः प्रयः सूषटतः करर १ [ऋण १५ सं° ६।१९। १) ॥ भदद्राजस्यौषैम्‌ । दरारात्स्याष्टमेऽहनि मर्वतीये शब्ञे शस्यते [ अश्च° भ्रौ ८ | ७ ] मदेन्द् प्रहोऽनयेव गृहते [ मैना सं० १।३।२५ ]। महान्‌ भरभाबतः इन्दो नृवत्‌ मनुष्यवत्‌ आचर्ष गेप्ाः भपूरयिता वर्ष णीनां भनुष्याणां कमेः । यथा हि मनुष्य ईश्वरः परितुष्टः कनिरबरय २० भृखमापूरयव्येवमिन्द्रोऽपि स्तोतारम्‌ । उत द्विबहीः | अपि च द्योः १९ क.ख.म. ष. न. पुरोटाः; ष. सष. पुरोः पुरोाशः; ट. पुरोगः षृरोन्मक्षः. ९ ठ. इ. %यथः। मेमृदरात्यादिना कमेण्यच्‌ । पच्यतेऽत्र पचतः । त्ये. १ ख, देषः, ४ ग. च. युवतरम यविषेय; ज. युबतम यविष्ठ्य, ५ क, ख, ध. क्ष, ट, ठ. ड. नमेव ति”, ६ ग, ज. अनम्यपिर) च, अम्यमिर, ७ क, ख. घ. क्ल, र, ठ. इ. गविदधो अमि; ग, ज. त्तोऽतिनः । ७१ । महा; ब, चित्सोनिं° दतो अ. ८ ग. षेति 1 भर"; ष. कष. द. 'वत्‌ ० कतुभिरभूत्‌ । भ० भ, "वदा । भर, ९ क. स. ष, कष. 2, ठ, उ. शस्वाष्‌ । निष्‌ । रेन्री । दश"; च, सस्वाए 4 व्रा" निहुरेनी. ९९ ५५२ दर्गाषारषृतर्लीकासमेतं ` (यये स्थानयोर्मध्यमोत्तमयोः परिद्द; अमिनश्च अमितमात्रः। अथवा | अनमिहि- सितः केनचित्‌ । केन पुनरमिन इति । उच्यते | सहोभिः । बहैरियः न हीनदरस्य बङमात्नाः केनचिन्मितपूतरौ इत्यथः । अनमिहिसितपूवो बा केनविदिनद्रः । अस्मदरधक्‌ अस्मदनुप्रहाय अस्मदशैनाय वरै वर्ते । ५ ीयोय बीरकरमेणे वषर्थम्‌ उरः महान्‌ परिमाणतः प्रथुश्च विस्तीर्णो यः सोऽस्माकं प्रपभिमुखो दानायामिप्रेतानामथोनां सुकृतः स्तुतिभिरेै कतेभिः विभिः मृत्‌ । मयादिव्यथैः । एवमत्र ‹ ममिनशब्देन ‹ अमितमात्नः ' अनमिद्रंसितमात्रो ओच्यते शब्दकतारूप्यादर्थोपपत्तेश्च । ‹ जञ््नती; ' ( ६८ ) इयनवगतम्‌ । शब्दानुकरणात्‌ ‹ जापः › इति प्रतीयते । *आ स्क्मैरा युधौ नरं ऋष्वा ज्र्ीरं सक्षत । अन्वेन अहं विदयते मङ्तो जञ््॑तीरिव भानुरते त्मना दिः [ऋ० सं ० ५।९२।६ ]॥ यावश्वस्यषैमू । आभिमु ख्येन श्रन्‌ श्ञातयितव्यान्‌ मेषान्‌ प्रति एतान्यायुधानि सकमैः विकृतानि एताश्च ऋष्ट; शक्तीः असृक्षत असुजन्त हे नरः मरतः | किच । भनु एनान्‌ १५ प्रहारान्‌ विद्युतो भानुः आदिय इव॒ अ।मना दिति युके क।दपगच्छन्तु । मेधेभ्या हन्यमानेम्थस्तदन्येव चापोऽपि आरव आगच्छन्तु । कथमिति । जज्ततीरेव शम्दकारिण्य इव स्रोतस्या आप ऋष्वाः । प्र्मृता इयर्थः । एवमत्र शब्दानुकरणात्‌ ‹ अपो जञ्कषतीः › इत्युपपयते । ‹ भग्रतिष्छुतः ' (६९) इधययनवगतम्‌ । ' अप्रतिष्कतोऽप्रतिर्वङितो २० वा" इति शब्दसमाधी । ‹ स नो वृषन्नमुं रं ° यप्रतिष्कुतः ' सत्रदावनप। वृधि । अस्मम्यमपतिष्टुतः * ( ऋ० + सं° १।७।६)॥ मधुच्छन्दस आप ृष्ठथमिश्वोः प्रातःसवनिके आवपि विनियुक्ता बराह्मणाच्छंसिनः शस ९५ १क.ख.ष. ज्ञ, ट.ठ., ड. परिवृढः, ९. ज. घ. क्ष, ट, ठ. इ. वृषे क,ख, घ. ह्य, ट. ठ. इ. वेत्युभ्यते ४ ग, “यते । ७२। आ} ज. "वते । आ, ५ग, युधति । सथा९;घ. ज्ञ, ट. युधा नरः ०भानुर्त त्मना हिः । दथा. ६ क, ख. घ. स्म, र. ठ, इ. शस्यापम्‌ । माहती। पदिः । आभिग) च. °्पारपम्‌.। आभि भारती पङ्क ७ क, ख. घ. ह्य. ट. ठ. ड. "कादातीपगग्छण ग, जर "कावृगच्छ; च, "कात्‌" अपर आर्ते, ८ घ, पष. प्रसृताः) ट. प्रहताः शरू. ९ ग. भाषी । ७३। स^, १०ग. ज, चहं । मपु”; व, इ. ट. षरं मयतिष्ठुतः । मधु. ११ च. ^तिर्छुतः, १२ क. ख. ष, क्ष, २, ठ, इ, आर्‌ । गत्रौ । ३१ देन्बी। १९. १० (जज्ती;' इयस्य षोडशः खण्डः १६] निरुक्तप्‌ । पषरे ( भश्रन श्रो ७।५)। दे एषन्‌ इन्दर वर्धितः यस्वमनुप्रह्ैत स्माकं स लं श्वणु यत्कुरष्व । अमुं चरुम्‌ भुं मेधं हे स॒त्रादावन्‌ सततदौन अपावृधि अपद उदकदाना्थेमखम्यम्‌ । अ्रतिष्कुतः । न हीन्दः पतिष्छुतः प्रान्‌ प्रति पराङ्मुखः कृतपृतैः केनचित्‌। अथत्रा। ‹ जप्रति- स्व छतः › संप्रामिषु | एवमत्र ‹ अप्रतिष्छुत ' ब्दः ‹ अप्रतिष्कुत !- ५ बाची अथवा ‹ अप्रतिस्छञित' वची । तथा्थीिरोधः । ‹ शाशदानः › ( ७० ) इयनवगतम्‌ | ‹ शक्नायपानः › इय- वगमैः । “ अमि सिध्मो अंजिर्गदस्य शत्रूनि तिममेन वुपमेणा पुरे।ऽभेत्‌ । स ॒वननंगासुजद्रनमिन्रः प्र खां मतिभतिरच्छाश॑दानः! (ऋण सं० १।३२३।१३) ॥ हिरणयस्त्‌- १० ८ श्ाश्चदानः ? पस्यम्‌ । गोसवविवधधीनि्करेत्रस्ये श्वस्ते इयस्य ८ आश्व श्रो° ९।८)। अभ्यजिगात्‌ अभ्पगच्छत्‌ सस्य इन्दघ्य सभूतः तिमः उत्साहवान्‌ वज्रः शत्रून्‌ प्रति सिष्मः साधयिता शत्रणां षितिमेन तीक्ष्णेन इषमेण वधप्रवतकेन पुरः मे्पुरः अपुरपुरो वा अभेत्‌ । किच । १५ समसृजद्रजेण दरत्रमिन्दः । स च भिमानः प्रातिरत्‌ सरां मति न दात- न्यमुदकमेधाभियेतां मतिं खां प्रतिरत्‌ । प्राजहादियथे; । शाशदानः पुनः पुनः शाशष्यमानः इन्ेण । एवमत्र ‹ शातदानः शाशायमानः ” इतयुपपयते शब्दसारूम्यादथाविरोधवेति ॥ १६ ॥ एकौदशस्य तुरीयः पादः ॥ ९० क. ख. घ. ञ्च. ट. ठ. इ. “युमन्तरितषे चरगीट मेषं”; च. “ममुं “ मेवे 'अन्तरिशेण चरणक्चीठ. २ च. द्दानं अपा? न; ठ, द्दानं अपार ता. ३१. ज. देऽपतिष्डृतः. ४ च. व्वाची क; ज, षचीवा. .५ ग. श्रः । ७४। अभि, ६ ग. ज. "जिगात । दिर; ष. जञ. ट. (जिगाद्स्यण प्र सं मतिमः तिष्ष्छाश्वानः | हिर. ७ च. मेषः पु" ८ क,ख. ७८१६); ग, १८} इतरेषक्षो नास्ति. ९ ठ. ड. °देति । इति गृजप्यठे पिवण्यपच्चफेन सष एड. -बृशाध्यायश्य तृतीयः पादः । इति निरुकरीद्ययां षष्ठाध्याये गडः सण्डः, ^ ` १८ ७७ -प५४ ुर्गाचायेङृतकासमेतं [ षष्ठाध्याये चतुरैः पादः । सूपः सर्पणादिदमपीतरपूभमेतस्मादेव स्पिवां तैलं वा । सुभरकरस्नमूतय इत्यपि निगमो भवति करस्नौ बाहू कमर्णा प्रस्नातारौ सुरिभरमेतेन व्याख्यातम्‌ । वाजे सुरिभ गोमतीत्यपि ५ निगमो भवति रपि नासिके वा हनुरन्तेनौसिका नसतेः। वि ष्यस्व रिम विसृजस्व धेने इत्यपि निगमो . भवाति धेना दधाते रंसु रमणात्‌ । स चित्रेण यिकिते रंसु भासेत्यपि निगमो भवति द्विवहं दरयो; स्थानयोः परिवहो मध्यमे च स्थान उत्त- मे च। उत द्विवह्म अमिनः सहोभिरित्यपि निगमो मवत्यत्रं आक्रम- १० णात्‌। अक्रो न वधिः समिये महीनामित्यपि निगमो मवयुराण उरु डुबोणः। दूत ईयसे दिव उराण इत्यपि निगमो भवति । स्तिया आपो भवन्ति स्त्यायनात्‌ । दषा सिन्धूर्नां वृषमः स्तियानामित्यपि निगमो भवति स्तिपा स्तियीपालन उपस्थितान्‌ पारयतीति वों । स नः स्तिपा उत भवा तनूपा इत्यपि निगमो १५ भवति जवारु अवमानरोहि जरमाणरोहि गरमाणरोदीति वा। अग्रे रुप आरुपितं जवार्वित्यपि निगमो भवति जरूथं गरूथं शणाते;ः । जरूथं हन्यक्षि राये पुरन्धिमित्यपि निगमो भवति कटि इति वञ्जनाम कूटज्ञातनो भवति । रकन्धांसीव्‌ इरि शेना विवृक्णाहिः शयत उपपुक्पयिव्याः । स्कन्धो वृक्षस्य २० समास्कन्नो भवर्त्ैयमपीतरस्कन्ध पएतस्मादेवास्कनं कायेऽदिः शयत उपप्ैनः पृथिव्यास्तु्नस्तुञ्तेदीनकरमम॑णः ॥ १७ ॥ ° सृप्र ' (७१) इलनवगतम्‌ । ' सर्पः * इलयवगमः । सपेणात्‌! इति निवैचनम्‌ । “ इदमपीतरतमृप्रमेतस्मादेव ? सर्पणात्‌ । यदेतत्‌ ‹ सर्पि तेर वा ' तदपि हि सपति । 'सप्रकरलमूतयेः इ निगमः । वृ्र- दुक्थं हवामहे इति व्याख्यातः दोपः ( नि₹० ६ । ४ ) । करस्नौ (^<. बाहू कर्मणां प्रलातारो › । निषर्तयेताराषिसपैः । ९५ ° सुप्र! इयस्य ५ १ छ. त. द्‌. पिवृल्हे. २2. ड. त. वति । अक्र", ९ क. ख. द्‌. °वतिं 1 १। स्तिया ; छ. त. "वति ।१९। स्तिया. ४ छ. त, द्‌. स्तृषां पाल” ५८. तद्‌, ष्वा नात्ति. ६ क. ख. छ. त. द्‌. जवमा०; ‹ जबाह जदमाणतेदहीति वा जदमानरोदीति बा इति प्ायणपाठः , ७ छ. त. दृ, भवतीदुमपीतरत््न्ध" (व्‌ १३ श्न). ८ क,ख, २८१७); छ, त, २०; द्‌. २. सप्तदशः खण्डः १७ | निरुक्तम्‌ । सुशिप्रः " (७२ ) इलयनवगतम्‌ । तपुनरेतत्‌ ! एतेन › एव सपर- शब्देन “व्याख्यातम्‌” | सतेरेवैतदपि । ‹ शिर हनू नासिके वा? | ते यस्य शस्ते स सुशिप्रः। “वाजे सुरिप्र गोमति! इति निगमे "विद्म सखि- त्वम्‌ › इति व्याख्यातं; ८ निर₹० ५ । २३ ) । नाक्िन्पनत्र नािकयो- हन्वोबां शिप्रशग्दवाच्यतवे धिरेषटिन्गमस्तीति यतः ' कित्र हन्‌ नासिके वा › इत्युक्तवा विशिष्टतरं छिङ्गमन्यदुदाहरणं ब्र्थति ‹ वि ष्यस्व शित्रे ' इति । ‹ माद्य॑स् हरिरभरये त॑ इन्द्र वि ष्य॑स्र शिप्रे वि सृजस्व घेन | आ त्वा सुशिप्र हर॑यो वहन्त॒शन्हव्यानि प्रतिनो शिप्रे इत्यस्य जुपस्र ः (ऋ° सं० १।१०१।१०)॥ कुसस्ययमाष॑म्‌ । रेद्धी । जगती । दशरात्रस्य नवमेऽहनि मरूते शब्रे शस्यते" आश्व° श्रै ८ । ७ ) | माद्‌- यस्व हषेयस्र स्वम्‌ आतमन ह इन्द हरिभिः अद्चैःयेते तव खमताः तेः सह । कथं च पुनम॑दयस्वेति । पिष्पस् विमुचस्व शिप्रे सप्रे दीव हनू हविभक्षणाय । नासिके वा| ते अपरि हि गन्धाघ्राणाय सेत इ । भक्षय दरव्यं द्यास्वादयत। वा जिघ्रतो वा हप उत्पद्यते | अत इदमुक्तं पिमु- घ्व हनू हवभेक्षणाय नाक्सिके वा गन्धत्राणाय | एवं मादयथलातमान- मिति । विसृज धेने जधस्मे देष वा । ‹ जिहोपनजिह्विके वा › इ्येके | सुशिप्रः इत्यस्य तयोदयन्नं धीयते । किंच । अ! ला वहन्तु हरथ॑ः । हणः; सन्त आवहन्तु ` तवां हरयोऽस्मन्प्रति हे सुशिप्र । उशन्‌ कामयमानो हव्यानि ह्ीपि एता- नि अस्मप्पत्तानि स्तुतिभिरस्मामिरासेवितः प्रतिजुपस्व नः । प्रतिसंसेभख नः कामैरेयमिप्रायः । एवमत्र मादनसंबन्धाद्धधिःसप्रदानसंवन्धाच ४ रिरे हनू नास्सिके वा › इ्युपपयते । यत्तदुक्तं ‹ शिर इत्युपरिष्टाद्‌ +स्यास्यामः ' ( निर्‌० ४ । १० ) इति एतद्‌ व्यास्यातं “प्रे हन्‌ नासे वा › इति । हनुहन्तेः धातोः । ‹ नातिका नसतेः › । ‹ नसतिर्रोतिकमा वा नमतिकम। वा ' इति हिं वक्ष्यति ( म₹० ७। १७ ) | पषषु १० १५. २० २१५ १च. प्पे, = घ. “स्यात | जास्िन्मन्ते") ट, ` स्यात = । नार शेषः; ३. „ 'ख्यातरेषः । अस्मिन्मन्त्रे. 8 क. ख. घ, न्ष. ट, ठ. उ. तिद्ध", ४ ग. इति । ७५। मादु. ५ ग. ज. हरिभिः । कुत्र घ क्ष. ट हरिमिर्थे त° प्रति नो जषस्व । दुत्त". ९ ग. ज. । देन › नासि. ७ ग. ज. गन्धपा. ८ ग, ज, गजिन्द्े, ९ ग, ज. रयः” नालि, १० च, श्देवयस्व, ११ ग. ज. ^ नालति, ॥) दुगाचायंडृतदीकासमेतं [ षषठाष्ययेः ८ रषु › (७३) इलनवगतम्‌ । रमणौयं इत्यवगमः । ‹ रमणात्‌ ? इति निचन्ू । आ यन्मे अम्बं' वनदैः पर्न ‹रंसु› इत्यस्य न्तोशिग्भ्यो नामिंभीत वणम्‌ । स चित्रेण पिकिते रसुं भासा जुजर्बोयो मुहर युवा भत्‌? ५ (ऋ० सं०२।४।५)॥ सोमाहतेभौगैवस्याषेम । त्रिष्टुप्‌ । अग्नियी । प्रातरयुव्राकाञ्चिनयोः गस्यते ( आश्च° श्रौ ° ४ | १२) । अपनन्त आश्िमुख्येन पनन्त सआपतुवत मे मम समूते कर्मणि अम्ं महान्तम्‌ अग्निम्‌ । वनदो वननीयस्य हविषो दातार ऋधिजो यं वर्णं वरं दृण्वन्ति अस्मद्थं तेभ्य; उञ्चिरम्यः मेधाविभ्यः तमसौ वर्णु वरणं प्रार्थनां नामि- १० भौत न हिनह्ति। क तहिं । यधाप्रार्थितमेव समर्धयतीय्थः । पिच । सः सभ्निः चित्रेण चायनीयन मासा युक्तो रसु रमणीयेषु स्थानेषु दटोका- दिषु जञ्निहोनेषठु वा चिकिते । रक्षणो योऽग्िरेति । जुजु्वान्‌ पुनः पुनजैरावान्‌ अपि भूत्वा इन्धनक्षयाप्पुनरिन्धनं प्राप्य तस्योपरि दीप्यमानो सुहमहयैयैव भवति । एवमत्र शरब्दसारूस्याद्थौविरोधाच "रंसु" इयस्य १५ "“ रमभीयनु ” इति विपरिणाम उपपद्यते । £ द्विबह।; › (७४ ) इत्यनवगतम्‌ । 'द्विपिढः इति न्याय्पमू । मध्यमे च स्थाने वैदयुतात्मना उत्तमे च सूर्थ॑त्मना । ८ उत द्विबह॑: › इति निगमः । "महे इन्दः, इति व्यारूयातः रषः (निर० ६ । १६ )। १० ^ क्रः › ( ७५ ) इयनवगतम्‌ । ‹ अक्रमणः › इति न्याय्यम्‌ । ‹ आक्रमणात्‌ इति निैचनम्‌ । प्राकारे ऽभि; । ‹अक्रो न यैनिः समिये महीनां दिद्क्षे य॑ः सूनवे भत्रजीकः । ^ अकरः ” इत्यस्य उदुलिया जःनैता यो जजानापां गमो नृतमो यहा मधनः ' ( ° सं०३।१। १२)॥ २५ विश्वामित्रस्य । त्रिष्‌ 0 । प्रातरनुवाकाश्विनयोः शस्यते ‹ दविब्ः › इयस्य १ ग, ज. शणायमित्यव”) च, 'गीयेषित्यनवगमः. २ ग, "चनम्‌ | ७६। आओ .३ ग. ज. वनदः पनन्त इति । गृत्समद्स्याषम्‌ । प्रतर; परम्म. ट, बनद्‌ः° मृहरा युवा भूत्‌ । सोमा. ४ क. ख. ष. सल. ट, ठ. उ. ५६.५ब्‌. ज, अच्युवत. ५ ख, तथा". ६ग. पेयः | ७७ | अक्र, ७ भ. नभि; स्मिथ हति 1 विन्बाः) ज, बिः एमिये बिना; चर क्ष, ठ. बभिः तण यदधो भपरिः । १६१ बिश्वा, < ५. ल, ‹ ष्टुप्‌ । अभरवी › नालि. सप्तदशः खण्डः १७ ] निरुक्तम्‌ । ५५७ (आश्व० श्रौ० ४ | १३) । अक्रो न अक्र इव प्राकार ह्व श्निः ता धःरथिता । क । समिथे संग्राम ] कस्य । महीनां महतीनां शत्ुपेना- नम्‌ । एवडक्षणो योऽश्नः । रिच । दिदकषे यः दृदयते यः सूने सेोमाभि- वक्त्र यजमानाय नियकाठ्मेव माक्रजीकः प्रसिद्धमा; प्रसिद्वः प्तिः । नित्यो जरिति इयर्थः । पिच | भै्ैस्य छोकस्य जनयिता उसखिया उन. ५ जान उसिया आइतीः आतमन प्रक्षिप्ताः सीः देवतातृपतिसमरैथैन रूपेण उर्व! यो जनयति। अधवा | गाव ए वोखियाः स्युः। ता अपि द्यसौ पञ्च. कामकमेष्यङ्गभावं गच्छन्‌ जनयति । यश्च अपां गर्भो यश्च नृतमो मनु- ष्यतमो यश्च यहो महान्‌ अभ्रिः स इदं नामास्नाकं करोविति | एरमत्र शब्द- सारूप्यादथं विरोधाच्च “भक्रः प्राकारः इत्युपपयते । अस ह्य क्रम्यते जनैः | १० ४ उराणः › (७६) इत्यवगतम्‌ | “उर कुणः इवर्ग; । वेश्ध्वरस्यं॑दत्यानि विद्रानुभे अन्ता रोदसी ‹ उराणः इत्यस्य संचिकितरान्‌ । दृत इथसे प्रदिव उराणो विदू- टरो दिव आदेधनानि' (ऋ ° सं ४।७।८)॥ वामदेवस्यार्षम्‌ । निष्टुप | आग्ेध) । प्रातरनुवाकाध्िनयोः रस्यते (आश्व० १५ श्रौ० ¢ | १२) । हे भगवन वेः तं जानीषे । किम्‌ । अध्वरस्य यज्ञस्य दूत्यानि दृतकमाणि यानि दूतेन कतीव्यानि । किंच । उभौ अवि अन्तौ रोदश्थीः विद्वान्‌ अक्षि विजानीषे | पिच । समस्तमप्येतजगत्‌ चिकिलान्‌ असि । न ते विज्ञानप्रपीघातोऽत्ि कत्न्ेऽपि जगति । विजा- मीम सर्वाणि देवतास्थानानि । प्रदिव एवासि दूतः चिरतनः सन॑पां यज- २० मानानाम्‌ । यतेऽस्मामिस्वमेतसिन्कमैणि दतो दृतसेन यसे याच्यसे । स त्वम्‌ उराणः अल्पमपि हतं हविद्वतातृत्तिसमर्थं बह कुतरोणो विदुरे वितर मनुष्यहेतुः सकाशात्‌ दिव आरोधनानि अरेढव्यःनि देतरता- स्थानानि प्रति । बर तानि हवीरत्यभिप्रायः । एवमत्र शन्दसारूप्यादथपिप- तेश्च ‹ उराणः › इयस्य ˆ उर कुकोणः› इयेष भिपरिणाम उपपर्यते । २५ १ ग. ज, “ङ्किच । उदु्ञिया उज्जजानोसूध्ा आहुती २ ग च. ज. सती दे. ३ 2. “कथन ० सामर्थ्ये; ठ. ठ. ततिसामथ्यन. ४ ग. शमः । ७८ । वे, ५ १, ज, दुत्यानि पद्ान्‌ । वाम” घ, इञ. द. दूत्यानि° दिव आरोधनानि । वामर, ६ग. न, ‹ चिष्टप्‌ । अभयी › नास्ति, ७ ग, च. ज. रोदस्यो वि, < ग, ज, ‹ वित्र › नास्ति; च. विदरंततर० इ. ९ घ. ट. ठ. इ, “नानि आनानि भते, १० इ, त, श्यते । १। सवाः", । ११ धष दुगाचायकृतदीकासमेतं [ पषठाष्याे ‹ स्तियाः › ( ७७) इत्यनवगतम्‌ । ‹ स्यायमाः › इति न्याय्यम्‌ । ‹ आपो मवन्ति' इयभिधेयवचनम्‌ । ‹ सत्याय ८ शितथा० इष्य तयाः! इत्य ह भ नात्‌? संहननात्‌ इव्यथः । अपर एव हि पार्थि- ५. वानामवयवानां संहनने हेतुमता भवन्ति। अधवा. ध हिममरवेर्न ता आत्मरव संहता भवन्ति | = 1 £ वषि दिवो वृपमेः प्रथिभ्या वृपा सिन्धूनां वृपभः स्तियानाम्‌ । ॥ वृष्ण त इन्ुश्यम पीपाय साद्‌ रसे। मधुपेयो प्रभीगश्च वर॑य› (ऋ० सं० ६।४४। २१)॥ दयेव॑हेस्पव्यस्ययमःचमू । नरी । हे इन्द्र वृपसि। १० दिवो व्रितासि। पृथिव्याश्च वपता । सिन्धूनां हछन्दमानानामपां च वपिता। स्तियानां संहन्त्रणामपाम्‌। अथवा । संहतानामात्मनेव हिममविन । यावन्कि- चित्सेचनकर्म तत्सर्व लदषीनभियभिप्रायः। तस्मे ते एतरेयुणविशिष्टाय वृषे वितरि तुभ्यम्‌ एष इन्दुः सीमे हे वपम वर्पतः पीपाय पुनः पुनरप्या- य्यते । अथवा | पानाय सष्कृतः । सवाद्‌ रसः घ्रादुरससंगुक्त मधुपेयो मघुर- १५ पेयो वराय तुभ्यम्‌ | शरष्टायेलथः । एवमत्र ‹ स्तिया › शब्देन ‹ संहन्व्य सहता वा अप › उच्यन्ते शब्दसार्प्थात्‌ ‹ स्ये शब्दसंघातय;' (धा० १।९३५ ) इयस्य । £ स्तिपा: " (७८ ) इयनवगतम्‌ | ‹ सतिर्यपारनः › इत्यवगमः । ८ कूपः? अभिधेयः । स॒ह ^ उपस्थितान्‌ » स्तिपाः यस्य॒ पातृन्‌ ‹ पाटयति । ध्यं त्वा पूपैमीछतो दध्यद्ः समाये अ्ने स इदं जुपख । स न॑ः श्तिपा उत भ॑वा तना दात्र (कषर यदिदं ते स्मे” (ऋ०य० } १क. ख, घ. क्च. ट. स्त्यायजाः; ठ. ह. स्तियजाः, २ ग, ज. सहनेन; च, ववां हवनः संहनने. २ ग ज. ‹ अथवा › नास्ति; च. “न्ति । दमि अथवा. २५ ४ क. ख. ग. ज. घ. क्ल. ट, ठ. ड. भावन चता} च. भविन उता, ५ ग. श्वन्ति ।, वृषाः ५७९।६ ग, ज. वमः । रौ; घ. क्ष. ट, पमः ` नमधुपेयो बराय 1 सं". ७ व. इञ. ट. ठ, उ. एनदरी । जिष्टप्‌ । दे. ८ ग. न. स्यन्द्‌ ९ ग. ज. रितिप इ०; च. स्ति ६० फ, १० १. ज. स्तिपा; च. स्तियाल० वा, १९१ ग. श्यति ८० । ०, १२ग.ज. (मालितिः। वान्य च, १० '"भठितो; ष. क्ष, ट, "टितो वध्यन्वः गदान स्प णदं ते असे 1 व्व" १०। ६९ । ४ )॥ वायसस्य सुमिन्रसेयमार्थम्‌ । तरषटम्‌ । हे अपर यं त्वां वत्ययः ईडितः अपि समहरविभिः पु समीपे समेधितवान्‌ उप- चीणेवान्‌ तं छामहमप्रि समिन्धे । को हि नामलांन समिन्ध्यात्‌ । स तवं समिध्यमानोऽस्मामिः इदं हविः जुपस् संसेवख । किच । य एवमस्मा- मिरीडयते घं स नः स्तिपा कूप छव तनूपाः भव | कूपो हि कृष्णया ष्‌ अतान्‌ पातृन्‌ पालुदकसं्रदानेन । किंच । दात्र दानं रक्षस । कतमत्‌ । यदिदं ते असे अस्मामु । वर्तत इत्यथैः । एवमत्राविरोधाच्छन्दसारूप्या् ° स्तिपाः कूपः › दुपयुपपयते । ‹ जबर ' (७९) इनव्रगतम्‌ । ' जर््रैमानरोहि, इयेषमायाः शब्दसमा्ेयः । ८ तमिन्वे इव समनी १० ्मानमभिं क्रलां पुनती धी तिर्या: । ससस्य चमेनधि चार प्रे रुप आर॑पितं अवीर ' (ऋ० सं० ४।५।७) चामदेवस्याषम्‌ ।“पैखानराय गीय सजेषाः' इयेतक्िन्‌ वै्ानरये सुकते (ऋञ स०४।५)। तम्‌ एव हे यजमान वम्‌ अभ्यद्याः प्रप्य यैश्वानरं सूर्य समना समानथेव तदनुरूपयेव स्तुला समानम्‌ । केन पुन. १५ रभ्यस्याः ऋत्वा पुनती स्वाममपवनसमर्थन कमणा प्र्चनेन वा । किंठ- क्षणः पुनर्यो वैडानरस्तमम्पर्था इति” । ससस्य पृश्नेः सपन दुणे- कस्य पृश्नेः प्रा्वणैस्य अपि उपरि । स्रपितीव हि यलोके निश्वर्त्ात्‌ | चमन्‌ चरणाथेम्‌ । कथं नाम सौर्येण प्रकश्चिन जनाश्वरयु्यिनेनाभिप्रा येण । चार दीप्तिमत्‌ । प्रे पूतरैसगौदौ रुप आरुषितम्‌ । ' एिपः› इति २० विपरिणामः । भूम्या इत्यधैः | अ।रुषितम्‌ आरोभितं देः जवार मण्डं यस्य ते त्रमम्यद्याः । ^ इह वा अदिय आसीत्तमाम्पा, पर्गृश्येपरिण- त्तासां प्रजानां न्यदधः (भत्रा० सं०२।२।२) इति विज्ञायते। एवमत्र जवार आदियमण्डलम्‌ ' उच्यते । तद्धि जवमा्नं गच्छनभसो ‹ जवार्‌ ' इयस्य १ क. ख.घ.क्ष.ठ.ठ उ. विष्रुष्‌ । अग्रियी । हे; च. चिष्टुप्‌ः । ३ २५ अपरे. ९ म. ज. ईरित; च. ईरित ड, २ ध. च. ट. ठ. जाह. ४, जकमा०, ५ ग. "यथः । ८१९ । तमि, ६८. न्ने ९व; ठ. ड. नन्वेव, ७ भ, समना समानं जबर । वमव. ज्ञ, ठ, पमतार स्प आरुपेते जकःह | बाम, ८ ष. क्ष, ट. ठ. जत्रार, ९. जल. ट. ठ. ड पज्ञतिन. १० क, ख. ष, क्ष, 2. ठ, इ. ‹ इति › नालति; च. हति. ११ ग. ज, इति इ विहा०, १० ६६० दुगाचार्यृतटीकासमेतं , [ षष्ठायये मष्यमरोहति जायते वा । उदेतीप्यग; । जवमानमेत्र हि तत्र तत्रोदेति । ५ जरमाणरोहि › बा स्यात्‌ । तद्वि जरयमाणं सर्वमूतानि रोहति । ‹ गर- माणरोहि वा । तद्धि गरमाणं रसानारेहति । ५ जरूयम्‌ ' (८०) इयनवगतम्‌। ' गद्यम्‌ इत्यवगमः । "गृणातिः? ५ इति घतुरनिरदैः । "ताम्रे समिधाने बैसि्ठो जस्य हन्यक्षि राये पुरन्धिम्‌ । पुरुणीथा जातवेदो जरस युधं पत “जरूथम्‌ इयस्य स्सतिभिः सद न ( ऋ० सं० 9 । ९ । ६ ) ॥ विष्ठघ्यर्व्र | प्रातरनुवाकशिनोः शस्यते (अश्व० श्रौ° ४ । १३) । हे भगव्रन्प्रे वसिष्ठः लां समि- १० धानः संदीपथन्‌ जरूथं स्तोत्रं हन्‌ गमथन्‌ लां प्रति । ‹ हन्ति सेर्घाति ? ( निव० २। १४ १०९-११० ) इति गतिकर्मषु पठितम्‌ । यक्षि यजति राये धनप्राप्यभरम्‌ । पुरन्वि बहकमैतमम्‌ । धनरष॑वन्यादरा बहदातृतममिति स्यात्‌ | यस्व वसिद्ठेनप्मिञ्यते तं तरां वपपप्रि यजाम एव । स वं पुरुनीथं बहुस्तुत जातवेदः अस्माभिरिज्यमानो जरख नुप १५ पएतद्रविरस्मदपत्तम्‌ । किंच । युयम्‌ अस्मान्‌ पात रक्षत । एकस्यैव पूज- नार्थे बहुवचनम्‌ । स्स्िभिः ससूययनैराशीःप्रयोगैः पात नः सदा | नियमेवेय्थः । एव्रमत्र जरतेः स्तुतस्य शब्दपारूप्यादर्था विरोधाच्च "जरू. थं स्तोत्रम्‌” उपपरयते । कुटिशम्‌' (८१ ) इयनवगतम्‌ । ‹ वज्ञनाम › इयमिषेयवचनम्‌ । ९० " वृूशातनः › इति शब्दसमाधि : | अनुतरं छत्रं व्य्तमिन्धो वज्ण ‹कुञिदिम्‌' महता वधेन॑ ¦ सकन्धांसीव कुखिशिना विव्क्णाहि इत्यस्य दधत उपपुकधरिग्याः' (ऋ० स० १।२२। ५) ॥ देधी । पिष्टम्‌ हिरण्पस्तुवध्याम्‌ । अश्न मे निष्केवल्ये शसते (अश्व ° श्रौ ° ५। १५) । अहन्‌ हतवान्‌ हन्ति व २५ १. दोहते ग. २ग., दशः 1 <९। त्वा ३१. ज, वषिषठः। .व्रपि०; घ. क्ष. ट. तिष्ठो जरूथं० सदा नः। वति. ४क. ख. ण. क्च. ठ. ठ. इ, शस्यम्‌ । अशनिथी । तिष्टय्‌ । प्रात च. स्या्षम्‌ “1 प्रात° अमेय । षष्‌, ५. क्ष, ट. ठ, इ. श्नीधा. ६. सापि; ८१ अर" ७. ज, तरं व्यंसं । हिर; च. सत० परृ्पृथिव्याः । एन्द्री; घ. न. ट. 'त( व्यं ०उपप्कृथिशाः एेन्बी, ८ ग, ज. ° देनी । चिदुप्‌ * नास्ति, अष्टादशः खण्डः १८ ] निरुक्त । ५६१ वा इन्द्रः एत्र मेधम्‌ । शवत्रतरम्‌› इति तस्यैव वा विशेषणम्‌| अन्यो वा शत्र. तरो यस्तमपि हन्ति | कथं पुनरैन्तीति । भ्धैसं विच्छिन्भिवन्धनं कृत्वा । केन पुनहैन्तीति । वज्ञेण महता प्रहरेण । पिच । स्कन्धांसीव दृशवरा!खा इव कुकेरेन कुरशातनेन वजेण विदृक्णानि । स एवम्‌ अहिः अगमनो मेषः छियमानः अस्याः पृथिभ्याः उपपुक्‌ उपपर्चन सेपकैस्य कती मृतो ५ दकभविनस्यमेव पृथिव्याम्‌ अहिः शपते अगमयत्‌ । अवरस्थानमान्रमेव स्वभोऽभिमतः । एवमत्र वधसेबन्धात्‌ ' कुशो वन्नः › इतयुपपयते" “ तुञ्े ' ( ८२ › इतययनवगतम्‌ । ‹ तुञ्जते: › दाना्स्येति निर्व खनम्‌ । तुञजनम्‌ › इति रयात्‌ ॥ १७ ॥ १० तुञ्जे य उक्षे स्तोमा इनदर॑स्य वजि्णः। न विन्धे अस्य सुष्टुतिम्‌ ( ऋ° सं° १ । ७।७)॥ दाने दानेय उत्तरे स्तोमा इन्द्रस्य वज्निणो नास्य तैविन्दामि समाघ्िं स्तुते हेणा परिवैणा । बृहच्छ्रवा अमुरो वरहणा छत इत्यपि निगमो भवति ॥ १८ ॥ १५ « तुजे य उत्तरे › | मधुष्डन्दस आर्षम्‌ । देन । गायत्री । प्रातःसवने ब्राह्मणाच्छंसिन आवपि व्रिनियुक्ता । तुञ्ज तञ दाने दाने उत्तरोत्तर दानपरितुष्न मया स्तोमा इन्द्रघ्य वजिणः चिन्यन्त एतैः ९० स्ततरैरसौ योग्यः स्तोतुमिति । किं तेषाम्‌ । न विन्धे न अद्य सरैरपि तेर्विन्दामि सुष्टुतिं समाति स्तुतेरित्यथैः । याव्रघ्य ए स्तुतय पादीयन्ते ` ताः सबा एव्र प्रप्य न्यूना भवन्तीव्यभिप्रायः । एवमत्र स्तोमसंबन्धात्‌ ` तुञ्जम्दो . दानपयायवचनस्तुञतेश्च दानारथघ्य ( धा० १०। ३३ ) । दशैनात्‌ । ९५ ‹ तुते › इयस्य १ ग. ज, हिनो, २ ठ, इ. ण्यते । इति निरक्दीङ़ायां निवण्टपञचङेन षह निकेकादुराध्यामि सपशः खण्डः। तजे”, २ च. यात्‌, ४ इ, स. (२) १७; ग. २०। ८४} इतोष्वहयो नासि. ५ क. ल, ३( १८); छ, तर ९१} द्‌. ३. ६१. ्ष, र, भुम य उत्तरे° सुति । मधु” च, "तुज सुत । इति बधु; द. इ. तुजेतुज शति, ७ ¶, अ, । देरी । मायी › नाकि, < इ, उदरीयैनते, ३० ४६ ५६२ दुगौचायैषृतटीकासमेतं [ षष्ठाध्याये ८ बर्हणा › ( ८३ ) हलनवगतम्‌ । ‹ परिबर्हणा सगा प्याहरेणार्थप्रतीतिः । पर्हणा पारद्धिः . परिसा ओ । ‹ अर्चा दि बहते शुष्य * वर्च॑ः स्वक्ष॑त्रं यस्य॑ धृषतो धृषन्मनः । बृहच्छवा असुरो बहैण। कृतः पुरो ५ हरिभ्यां वृषमो रथो हि प्रः › ( ० सं° १। ५४ । ३ ) ॥ सव्ययमापन््धासेन्दघ्यर्पम्‌ । जगती । देरी । चतुथे पेदे रथः हि सः इति पदानि । हे स्तोतः अर्च प्राच्चारय इन्द्राय दिवे योतनवते बृहते च महते शुष्य धनसंधुक्तं बटकृतिसंयु्तं वा वचः । किंढक्षणयेन्द्रायार्चैति । स्वक्त्रे यस्य स्वमेव क्षत्रं धनं बलं १० वा यस्य । न कदाचिदपि यः परकोयमाकाङ्क्षतीयभिप्रायः । किंच | यस्य भृषतो धधैयतः शत्रून्‌ भृपत्‌ एव धृष्ट मनो भवति । तदरथमर्चेति । {च । येनन्द्रेण वृहच्छरवाः वृहदधोषः असुरः मेषो वा बरैणा परन्या परिष द्वेन वधेन परिरिसया वा पुरः अवौक्‌ हरिम्यां प्रपत: । नैव तावदशवौ हरी रथे युक्तौ तमसुरं प्राप्तः भयेन््रेण शीघ्राछ्रलात्‌ दृरपातिलाच् वृषः १५ वकभिता कृतः | अथ च तावत्‌ रथो हिषः । रदो हि शीघ्रःस मेघः | तथा हि येनेन््रेण पुरेव हरिभ्यां प्रततिः प्हरि्जरीकृय वर्धिता ङतो मेघस्तमम्यचं । एवमत्र ॒शन्दसारूप्यादसुरसंबन्धा्च ‹ बर्हणा परिबर्हणा › इयुपपद्ते । (नर्हणा' इयस्य ‹ ततनुषटिः ' (८४ ) इयनवगतम्‌ | 'तितनिषुः, अयं स्यात्‌॥ १८ ॥ ४१। [1 यो अस्मै धघरंस उतवा य उनि सोभ सुनोति भव॑ति यमो अहं । अपाप शक्रस्त॑तनुष्टिूहति तनूनं मथवा यः क॑वास॒खः ( ऋ० सं० ५। ३४ । ३) ॥ घ्रंस हत्यहनाम १ ग. वा । <५ । अर्चा. २ग.ज. वचः। सथ घ. क्ष. ट, वचः० वृषभो रथो हि शः । सम्य, २ ग. ज, °्नस्येन्व्रमार्षम्‌, ४ ग, ज. देनी" नासि. ५ ग, ज, परथ हिस"; च, पदेरथःहिंप०, ६अब. ज. ग्यक्तं* वा भरक्ति- युक्तं, ७ ग. ज. ‹ परिवृध्या ' नास्ति. < च. पह. ९ क. व. ३ (१८) ग. २१।८६; ठ. ड. स्यात्‌ । इति निरक्दीकायां षष्ठाष्य पे अषावृशः खण्डः; २९ इतेषहयो नासि. ` "` एकोनधिशः खण्डः १९ ] - निरुक्तम्‌ । ्रस्यन्तेऽसित्रसा गोरूध उद्धततरं भवत्युपोजनद्धमिति बा सेहानुमदानसामान्याद्रात्रिरप्यूभ उच्यते स योऽस्मा अहन्यपि वा रात्रौ सोमं सुनोति भवति ह ्ोतनवानपोहस्यपोहति श्षक्र- ५६३ स्तितनिषुं॑धमेसंतानाद्पेतमरकरिष्णुमयञ्वाने तनूदभ्रं . सनूश्लोभयितारं मधवा यः क्वासखो यस्य कपुयाः सखायः । न्याबिध्यदिलीनिशंस्य दृहा वि सङ्गिणममिनच्छुष्णमिन्धैः । निरबिष्यदिलाबिलशयस्य दहमनि व्यमिनच्ृङ्किणं श्ु्ण- मिन्द्र: ॥ १९॥ ८ यो मौ प्रस ० उत वार्य: ' । प्रीजापत्यस् संवरणस्यार्षम्‌ । देन ^। जगती । यो अस्मै इन्द्राय पर॑ अहनि अपि ‹ ततनुष्टिः ' वाय उनि रात्रौ सोमं सुनोति अभिषुणोति । इयस्य नियकार्मेव यः सोमाभिषतरे प्रयतत इत्यर्थः । तस्य किमिति। स एव॒ निथयेन दमान्‌ चोतन- चान्‌ भवति । अथ पुनरित यो विपरीतो भवति पुम पूते ध संतानात्‌ अनुष्ठितात्‌ अपेतः तमं कमेमिरितयेवं वादिनम्‌ अुंकरिष्णुम्‌ सयञ्तरानम्‌ अयजनञशीखम्‌. अ्ममण्डनपरं वा विषयोपभोगपरतया, सखबित्ततितनिषुम्‌ अनेकैः प्रकरे वित्तानि तनितुभिच्छति तम्‌ अश्रदधानं धवं शक्रः शक्तं इन्दः अपोहयपोहति । उपसगौम्यासदज्े- नादहतेरप्यम्यास आदरार्थं कृतः । पुनःपुनरपोहति नाशयतीयथैः | तनभ शरीरश्ञोभयितारम्‌ । ततनुरवेतष्िशेषणम्‌ । यश्चान्योऽपि कवासखः कपूय- सखो भवति तमप्यपीहति मघत्रा धनस्रामी इन्द्रः । अवर्यंभावी तस्य हि विनाश्च इत्यभिप्रायः । केचित्त कवासखशब्दं तनृरुर्भविरेषणमेव वणेयन्ति। इतरो विषथप्रथानो९पि भूता साधुसपकं.तकदाचितपेत । इतरस््रसाधुसंप- कौदत्यन्तनष्ट एवेयनेनाभिप्रायेण । एवमत्र “ ततनुष्टि › शब्देन विषयोपएु" मोगप्रधान उच्यते शब्दाथोविरोधादिषयुपपत्तिः । १छ. त. द्‌, वृल्हा. ९ छ. त. द्‌. न, भ. दृल्हानि, २ क-ख. ४८१९); छ. त, ९२;द्‌. ४, ४ प. ज्ञ. ट. यः० कवाष्लः । पराणचनठ, इण यः काप इति स्वां क्दीयते. ५ च.. शति प्राजा, ६ग. ‹देनद्री जगती नास्ति, ७ ग. ज, एनरतो. ८ क, ख, "छचप्रं विग; च, हुतं विः प्र, ९ग.ज. “त्मत्यापयेत, १० ` -१५ २५ ----- -~ ~ --- --~--~ ५६४ दुगौचावेङृतदीकासमेतं [ षष्ठध्यये पंस इत्यहनाम । परस्यन्तेऽक्षित्राः ” सुयैण । ‹ गेरूष उद्धततरम्‌ ? इति शब्दसारप्यप्रसक्तम्‌ । तण्यन्यम्योऽङ्गभ्यः “ उद्धततरं मवति › । ‹ उपोनद्धमिति वा | तद्धि वियते केनचिढुपर्रिष्य गोरुदरे नद्धमिति। - तत््ामान्यात्‌ ‹ रातररष्ुध उच्यते › | सापि ह्यवद्यायानोषधिवनस्पतिजञेह- ५ कान्‌ दधाति। ‹ इदीविदलैः › ( ८५ ) इ्येतदेकपदमनवगतम्‌ । ‹ इडा ्िडैशयः” इयवगमः। मेघः” अभिधेयः। स हि इदहेतोड- ‹ इटीविशस्य दकस्यात्मीयानि निगमनव्रनि संरुध्य रेते । इयस्य तस्यैववा रणि हितुर्दकं शेत इति इट बिशः। १० ‹ न्याविष्यदिलीिरस्य द्य वि शृ्िणममिन- चुष्णमिन्ः । यावत्ते मघतन्यावदोजो वज्जण श्ुमधीः पृतन्युम्‌ › (ऋ° सं° १।३३। १२ ) ॥ हिरण्पस्तप्याषम्‌ । देनी । तिष्ट । गोसवविवधयोर्निष्केवल्ये शस्यते ( आश्व° श्रौ° ९। ८ ) । रैधविष्यत्‌ निरताडयत्‌ इटीविकशेस्य मेषस्य दही दृढानि दुभैदानि उदकसंरोधक्ष. १५ माणि स्थानानि | न च केवल्मैताडयदेव । ४ तर्हिं । वि शरङ्गिणमभिनत्‌ शङ्गिणं शिखरवन्तं दीतिमन्तं वा बिद्युदधिः द्ष्णं बख्वन्तं मेर्ैम्‌ । इन्द्रः एवं स्तूयमानः प्रतक्षीमूतः । प्रयक्षङृतः उत्तरोऽपेचैः । हे मघवन्‌ याव- त्तरः यावद्ररमेतस्िन्भेवेऽस्ति तावदेनं जहि । यावच्च तव ग्ययनतमर्थम्‌ मजो बरमस्ति या ते शाक्तिस्तयैनं बज्ञेण श्तं शरातयितम्यम्‌ अवधीः । २० १ ग. ज. नद्धं मवति. २ क. ख, ट, (निशस्मेत्ये^; च. च. घञ, ठ, ड. “वित्त. स्येत्थे ३ ध, इय, °विटश; ठ. इत्नविढश०; ड, इना विल०, ४ च. ठ, इ. इनहे० ५ ध. क्ष, °नविलानि, ६ घ, ज्ञ, विले"; ठ. ड. बिरेषिटहि०. ७ ग. बिराः। ८ न्या"; व, इञ. ठ. इ, °विरः, < ग, ज. गिरासप। हिर ष, ज्ञ, ट, विरास्य ° मवधीः पृतनयुष्‌ । दिर; च, ठ. इ, °दिटीविकस्य ( ठ, ड. "दिवी बि" ) इष्ठेत्यादि घव ऋम्दीयते. ९ ग, ज, ^ पेन विष्‌ › नालति, १० क. ख. म, ज. न्यावि० १९११. घ्ष, ठ, ठ, इ, "विशस्य, १२ क. ल. च, वृढ; म. ज. ।वृद््हा नास्ति; व, सष. दृता, ६३ क. ख, च. क्ष, ठ, ठ. इ, केवल ९९ मेताववेव, १४ क,ख, घ, ह, ट, उ, भषम्‌ इन्र) ग, च, ज, भेबनिन्तु९, विशः खण्डः २० ] निरुक्तम्‌ । ५६५ जदौयथः । पृत्युं पृतन।मिच्छन्तम्‌ । एवमत्र ‹ इ्ीबिदो मेषः › शब्द. सारूप्यादथौवरिरेधान्च । ४ वियिधाः › (८६ ) इत्यनवगतम्‌ । ‹ कियद्धाः क्रम- (2 माणधरा वा, इयवगमः । कियदप्युदकमपरि- वत ग स्वस माणं घौः घारयतोति कियद्‌ मेयः । करममाणो ५ वा धारयर्तति क्रममाणधा मेघ ख ॥ १९ ॥ अस्मा इद्‌ भर भरा तूतुजानो इृत्राय वजमीद्चानः कियेधाः मोन परमै वि दा तिरशरेष्यन्नणासयपां चरध्थ॑ ( ऋ° सं° १। ६१। १२) ॥ अर प्रहर तुरण स्वरमाणो त्राय वजमीक्चानः १० कियेधाः कियद्धा इति वा क्रममाणधा इति वा गोरिव पाणि विरद मेधस्य्यन्नर्णोस्यपां चरणाय भूमि राम्यतेः । मृमिरस्यु विद्न्मत्योनामित्यपि निगमो भवति विष्पितो विपा्ठः। पारं नो अस्य विष्पितस्य परषमनित्यपि निगमो भवति ॥ २० ॥ व १५ अस्मा इदु प्र भरँ । नोधा नाम गौतमस्तस्या्म्‌ । त्ष । रेद्री । आहीनिकेष्पहःस्वहीनसूक्ते विनियुक्ता । (आश्व० ्री° ७।४)। हे इन्र यैः एष दूरः कियदप्यु- दकमपश्माणं धारयति क्रममाणो वा धारयति अस्मे लं तूतुजानः खर माणो वज प्रर । ईशानः ईरो यस्मादवमस्माकं तस्मदेवमुच्यसे । किंच । २० रहय वज्र वजपरहारतेमूढस्यास्य मेषस्य गोने पतर गर्व प्रवणि विरद विदारय । यथा गोविकत गोः पवौणि पददेत्‌ चिष्छिन्यात्‌ एवं त्मप्यतं मेमवयवश्चो विरद विच्छिन्द्ि | कथं च पुनर्िरदेति । तिरा बज्ञेग तिय गामिना । केन पुनरर्थेन विरदेति । इष्यनर्णापि उदकानीच्छन्‌ चरध्य चरणाय अपां प्रजाभ्यो दातुम्‌ । एवमस्मादिशकर्छृतादपो निशवरिष्य- २५ न्तीलयनेनारथन विरद | एवमत्र “कियेधाः मेषः! शब्दसारूम्यादथौतरिरोधाच्च। पब. ट. ठ द. विरो. २.ल. स. श्वाः नास्ति. २क.स. ४ (१९); म. च. ५३. ड. 'प्। इति निश्कीङायां पष्ठाध्ययि एकोन- विंशतिः खण्डः; इतष्व्षे नास्ति. ४ क. ख ५८२०) छ. त. २२;द्‌. ५, ५.व. का, ट, भरा तू० रध्य । नोधा; इ, सर्वा ऋक्‌ प्च); ठ, इ भरेति । नेषा, ६ ग, ज, " विषु । देन? नात्ति ७ क,ख. षर क्ष. र.ठ. इ, चः नालति, < ठ, इ, प्रभर परह, ९ च, श्र" १० ग, ज, बे, नालति. १२ व्युत्पत्तिश्च ५६६ दुगौचायैङृतरीकासमेतं [ षषठष्याये ‹कियेधा इन्दः इत्येवमेके मन्यन्ते । स हि यदपि न ज्ञायते कियत्परे- माणमेतद्ररमिति तदपि धारयति । कममणो 9 ~ (~ वा शत्रुर धारयतीति कियेधाः । एवं सर्तीयं योजना । यस्माद्‌ीरानक्यं कियेधाश्च तस्माव्प्रहर ५ कियिधाः › इय्ये- द्रां ऋचोऽन्योऽषः ५ बन्रमिति। ` ° गमिः” (८७ ) इलयनवगतम्‌ | (श्रमणम्‌? इत्यवगमः । श्राम्यतः” इति नियैचनम्‌ | 'अञ्निः? अभियं; । ‹ इमाभन्ने शरणिं मीमृषो न इमम- ध्वानं यमगाम द्रत्‌ | अपिः पिता प्रम॑तिः पृभिः' इयस्य सोम्यान। भृमभिरलुपिहनमनाम्‌ › ( ऋ° सं° १. १।३१ । १६) ॥ दिरण्यस्तूपस्यापैम्‌ । प्रातरनुवाकाञचिनयोः शस्यते ( आश्व> श्रौ ४। १३) । हे मगव- नमने इमां शरण मरणरक्षणां हिंसाम्‌ इमां संसृतिं वा मीमृषो नः माम यस नाशय नः । कतमां शरणिम्‌ । इममव्वानं यनेतं संसाराष्वानम्‌ अगाम गतवन्तो बयममुष्माघ्योकापिमं लोकम्‌ । अस्मास्ेतां संसारहिसप्मेतां १५ वा संसारसृत्िमेतम्‌ अजवं ञवमावं तवमस्माकं माजैयघ । कस्मासुनरेव- मुच्यसे । इतो यस्मात्‌ आपि; तमस्माकम्‌ आतः । अथवा । ग्यापथिता छृःखस्य जगतो महिप्ना । पिता च रक्षिता सोम्यानां सोम- संपादिनां मनुष्ाणःम्‌ । प्रमतिश्च प्रङृष्टमतिः भृमिश्च तमेव संसारे श्रामयिता । पञामितरिदकतेन प्रकरेण त्वदधीन एव संसारे मक्ष । २० ऋषिक दरोनकतौसि त्वम्‌ । त्वदधीनमेव दशेनं मय॑नां मनुष्याणाम्‌ ॥ सविज्ञानप्रकशेनानुगृह्ास्मान्मोचयस्वास्माप्संसारादियमिप्रायः । देवयाने मेव पथा गमय मा तितर्यानिनेति । मत्र ‹ मनिः अनिः * अर्था विरोधात्‌। ~------~-~------~--- ~ --~~-- १ग. श्वेयः। <९ | इमा, रम. ज. शारणिं । हिरि; घ. ष. ट, शरर्णिं भीम > स्युषिङकन्मत्यौनाम्‌ । हिरः. ३ प, ज. रारणिभिनां सर्ति षा मी, ४ ग ९६ ज, आगाम. ५. जीअ. ६ ग. ज. घ. क्ल, ट, ठ, इ, "यणिनेति, एकर्विश्षः खण्डः २१ ] निरुक्तम्‌ | ५६७ ^ विभपितः › ( ८८ ) इलनवगतम्‌ । विस्तीर्णं हतशचतश्च सर्वतो यः प्रापरः सः व्रिभितः | ‹ कमे दिवो अनिमिषौ (बिधितः, इयस्य पृथि्याश्चिंकिःवांने/ अचेतसं नयन्ति | प्रत्रा चिंनये। गाधमस्ति पारं भो अस्य॒ विमतस्य पन्‌ › ( ऋ° सं० ७।६० | ७ ) ॥ ‹ यदद सूय तऋोऽनागाः › ५ इवयेतसिन्‌ सृक्ते ( ऋ० सं० ७ । ६० ) | अस्य पुनः सूक्तस्य प्रथमा सैरीति प्रतिज्ञे शौनकोऽन्याः सर्वा भत्रावरुण्य इति । ‹ इमे ? इति द्रयेरेव मित्रावरुणयोः पूजैनारथे बहुवचनम्‌ । अर्थेमा वा तृतीयः स्यात्‌ । असावपि ह्यस्मिन्‌ सूक्ते श्रयते | शौनकामिप्राय्वेवं सति पर॑श्ः। इमे मित्रावरुणायमाणो दिव एत्य अनिमिषा; आदखन्तः पृथिव्याः | १, पृथिवीटोकादियथैः । चिकित्सः " सुङ्ृतदुभ्कृतानि कमणि प्राणिनां जानन्तः अचेतसम्‌ चेतयमानं प्रर्णिनं कमौनुरूपेणामुं टोकं नयन्ति । यत एवरमतस्तानहं वमि | प्रनाजे प्रहृष्टे एतस्मिन्‌ व्रजने मरणाख्थे मृतयुक।छे उपस्थिते यदि गाधं संसारगाहनसम्थं कम विज्ञानं वा अस्य- स्माकं ततोऽस्य विध्यितश्य विप्रास संसाराध्वनो नया इव पारं प्रषैन्‌ । १५ पारयन््ियर्थः । एवमत्र शब्दसारूप्यादथौव्रिरोधाचच ‹ विधितो त्रिप्रा्तः" संसाराप्रेयुपपद्यते° । ° तुशपम्‌ › ( ८९ ) इयनवगतम्‌ । ‹ तुणोपि ? इत्यवगमः ^ उदकम्‌ › ई्यमिग्रेयम्‌ । तद्धि तृणमप्रोति ॥ २० ॥ गणि र्‌ 9 तन्नस्तुरीपमद्ुतं पुर वारं पुर त्मना । त्व पोषाय तरि ष्य॑तु राये नाभौ नो अस्मयुः ( ऋ० सं° १। १४२। १०)॥ तभस्तूणौपि महर्संभृतमात्मना तषा पनस्य पोषाय विष्यलि --------> --------- -----~--- क. ख, श्धात्‌ विशेष्यते । विमित च. “वात्‌ । विरेचय बिषपित°. २ ग, भूश्ितः । २२) इमे". ३ ग. ज, अनिमिषा । यदु; व. सष. ट. २५ अनिमि° तस्य परन्‌ । यद्व". ४ क. स. ष. क्च. 2, ठ. ड पर्थ, ५ग, च, ज, गुः, ६ वच. प्राणिनां, ७ ठ. इ. श्ये । २०1 इति निरुकर्दका्र बष्ठाध्याये रितिः खण्डः । तुरी. < क. ख. प, क्ष. ट. ठ. इ, धति, नाहि. ९क. ख. ५६९०) म, २४। ९१; इतेके नात्ति. , ९२ ५६८ दुगौचाव॑ृतदीकासमेतं [ षष्ठाध्याये स्यस्मयुरस्मान्‌ कामयमानो रासिपनो रास्पी रपतेवा रसतेवा । राप्सिनस्यायोरित्यपि निगमो भवत्थुञ्ञतिः मसाधनकंमां । आ व ऋञ्जस उर्जा व्युष्ष्वित्यपि मधत्युजुरित्यप्यस्य मब्रति । ऋननीती नो वरुण इत्यपि निगमो भवति मतदरस्‌ मपषवस्‌ । ५ इरी इन्द्र प्रतद्वसू अभि स्वरेत्यपि निगमो भवति ॥ २१ ॥ तननस्ततीपमद्धतं पुरतरारमिति निगमः । दीधतमस अर्म । क आगप्रसक्ते .। तननस्तुीपं तदस्माकं तुरप- तुरीपम्‌! इयस्य मुदकम्‌ अद्भुतं च । महत्‌ इयथः । ‹ अद्भुतः १० बर्हिष्ठः › इति महनाममु पठितम्‌ ८ निघ ३।३)। पुर वारं च बह देशान्तरमादृणोपयुदकम्‌। पुरु ्मन। बर्ह आत्मना । यदेवंरक्षणमुदकं तदस्माकै नामा नाभौ मध्ये लष्ठ विष्यतु विमुज्तु वषै- भवेन अस्मयुः अस्माननुग्रहीतुं कामयमानो राये पोषाय। धनपोपयेयधैः । वर्षे हि सति पशवः पुष्यन्ति । अथवा ‹ नाभानः › इयेर्त॑चषटव १५ विशेषणं स्यात्‌ | ‹ नामानः › न सदीप्यमानः | किं तहं । दीप्यमान एव विष्यतु । एवमत्र माध्यमिकस्षटेति पिष्यित्यनेन सबन्धात्‌ ' तुरी पमुदकम्‌ › इत्युपपद्यते । ‹ रा्धी ? (९० ) इयनवगतम्‌ | ‹ रपी ” इति वा स्यात्‌ ‹ रासी * इति वा । रपतेव ” शब्दार्थस्य ‹ रसते › शब्दार्थस्यैव । ९ रपणर्शडो वा रसनया यः स रखी । ' उत ला मे' यसौ ~------~----- ------------ -----+-- - -~- - ---------- ~~~ १ त. श्वति । ज, २७. त. व्‌, कर्मे ऋजुरित्य ट क, ख, (२१); छ, त. २४; द्‌, ६. ४ घ. ज्ञ, ट, शदीपमनुतं ° नाभा नो अस्मयुः । दै; ठ, इ, तुरीपनिति । वीर. ५ क, लमव. क्ष, ट, ठ, इ, आर्षम्‌ । -त्वाष्टी । अनुष्टुप्‌ । आ च, आर्भम्‌- । भा° त्वाहौ । अनुहुष्‌, ६ ग, ज. ‹ बह आत्मना › नासि, ७ ष. क्ष, ठ, ठ. इ, इत्येषं वर, ८ कृ, लघ. क्ष. ठ. ठ. ड. राधिन इत्यन०. ९ व. क्ष. 2, ठ. ढ, राप्यीति, १० ग, ज, 'शभार्थस्व रपतेर्वा? नासि; च, एपतेर्वा“ शब्द्‌° शब्दार्थस्य रपतेर्वा. ११ ग, रास । ९२। आ, २८ ६९२ ग, ज, यरता। कत्री") ष. जञ, ट, यरागा० राहिनस्यायो; । कक्षी °. एकविंशः खण्डः २१] निक्त । सेतनाये च्यनता पन्तोतिजो हवं । प्र वो नपातमपां शुषं प मातरं राछिनस्यायोः › ( ऋ० सं १।१२२। ° रावी ' इयस्य 9 ) | ककषीवत आरधमं । वैसदेव सक्ते । उत त्यौ अपरि तौ अश्चिनौ मे मम यज्ञसा हविरटक्ष- णेन धनेन तप्पमाणौ सेतनाया उपसः काले प्राते व्यन्ता पान्ता वीतां भक्षयेतं पुरोडाशं पवितां सोमम्‌ । यते ब्रवीमि । हे ओंशिजो मेधाभिन ` ऋलिज अहयध्वं तावसधिनौ । पिच । त्रौरीमि वः । कृणुध्वमपां नपा- तमू भप्येतक्षिन्‌ कमणि भागिनम्‌ । पिच । प्र मातरौ यावापुथिव्यावपि सर्वमूतनिमौञ्यो छृणुतेव एतलिन्‌ कमणि मागिन्धावियेतच वः प्रत्र वीमि । कं च पुनरथ पुरख्छयैतकुरुष्मिति । राछिनस्य अयोः | सर्ण- शरस्य वा रसनहौरस्य वा शब्दकारिणो वरषमूतस्योदकस्य प्राप्यम्‌ | अथवा | स्तोतुः पुत्रस्य प्राप्यथैम्‌ । ‹ आयवः › इति दि मनुष्यनाम । ( निष० २ । ३। १७ )। एवमत्र ‹ रसि 'शग्देनोदकं स्तता वामिषीयते शब्दसारूप्यादथौविरोधाच । ° ऋञतिः ( ९१ ) प्रसाधनकमों › । ‹ भाक्रजीकः इयनेन गतार्थतामस्य मन्यमानो भाष्यकारो निगमं नाधीते | केचिखनैतं शेषम धीते । ‹ दतं वे। विदरदसं हव्यवाहमम॑सेमू्‌ । यजिष्भृज्ञसे गिरा › (ऋ० सं० ४।८। १) ॥ वामदेवस्या- ्रऽजसे धम्‌ । प्रातरनुवाक सिनयो; शस्यते ( आश्व श्रौऽ ४। १३)।८ वः › इत्येतस्य ^ स्वम्‌ › इति विपरिणामः | हे यजमान घं दृतं विेदसं सवैपरज्ञानं हव्यवाहं हविषां वोदारम्‌ अम्यम्‌ अमरणधमौणं याजिषठं॑यषटृतमम्‌ ऋञते प्रसा- धयति गिरा । स्तुसयत्यधेः । एवमत्र छञतिः प्रसाधनकमो › । दूतसं- बन्धा । १क.ख. घ. क्ष, 2, आर्षम्‌ । शिष्टुप्‌ । वे च. आरत्‌ । “व° विष्ट, ९७. ल. ध, €, ट, ठ, इ, प्रनवीमि, १ कस. घरक्ष. ट.ठ. ठ. “पर नासति, ४ च, पनी ण. ५क. लष. क्ष. ट. ठ. ड. (ह? नाहि. ६ क. ख, ध, क्च, ट, ठ, ड. रासिनकग्वे '. ७ ग, ्यते। ९३ । दूते, ८ ग. ज. भेदसं । वाम०; ष, क्ष. ट. ०दृतं ° मृजते गिरा । वाम. ९ क. ल. ष, क्ष, ट्‌.ठ. इ. न्द्‌ । गायनी । अभरियी । प्रात; च. शस्यम्‌ । > मात” माय्यभियी ४७४९ ५६९ १५ २०५ २४ ५७० दुगौचायैकृतटीकासमेतं [ षषठाष्यवे £ क्रजुः ( ९२ ) इ्यप्यस्य " एव॒ कऋरखतेः . ‹ मवति “ ऋजुनीती नो वरणो मित्रो न॑यतु. विद्वान्‌ । रजुः अर्यमा देः सजोषाः ' ८ ऋण सं० १ | ९० | १ ) ॥ गोतमस्यारषम्‌ । वैशवदेवसूंकते । ५ गवामयनस्व द्वितीयेऽहनि ज्ञध्यते भेत्रावरुणस्य शसने ( आश्च° श्रौर ७। २ ) । ऋनुनीती ऋज॒नयनः करमुप्रहो वा वर्णः भस्मानितो ङोकादमुं रोकं कर्मफडप्राप्य्थं नयतु | मित्रश्च विद्रान्यतु । अयमा देवैः सह प्रीयमाणो नयतु । एवमत्र ^क्रजु शब्देन प्रसिद्धं नयनं प्रसिद्धा वा मतिरुच्यते । १० ° प्रतद्वसू › ८ ९२ ) इयनवगतम्‌ । ' प्राप्तवसू ' इयवगमः । ‹ अद्रौ ' अभि । ' इह या संघर्मोयां प्रतद्वसू युजानः सेोर्भपीतये । हश इन्द्र प्रतद्वसू अभि स्र ' (ऋ० सं० ८ । १३ ।२७)॥ नारदस्येयमा्षम्‌ । उष्णिक्‌ । महात्रते ओष्णिही तृचाशीतिस्तस्यां शस्यते १५ (दे भा०५।२।५) | हे इन्द्र इह कर्मणि व्या तावदी हरी ` प्रतद्वसू प्रा्तषसू प्राप्तधनौ । तयोरहं ऋजीपं धानाश्च धनम्‌ | सहि ताम्यां यज्ञे भागः प्राप्तः । सधमःया सहमदनौ युंजानो युक्त्वा स्थे तत सोमपीतये सोमपानार्थम्‌ अभिसर अर्म्यीगच्छस्मान्‌ प्रति । एवमत्र शहर” इत्यनेन संबन्धात्‌ ‹ प्रतद्रस्‌ प्राप्तवसू › अञ्वातरियुपपयते । २० (हिनोत (९४) इत्यनवगतम्‌ । “प्रहिणुत इत्यवगमः ॥ २१ ॥ हिनोतौ नो अध्वरं दवयञ्या हिनोत ब्रह्म सनये धनानाम्‌ । ऋतस्य योगे वि ष्यध्वमूधः शष्टीवरीभूतनास्मभ्यमापः ( ऋ० से १०।३०। ११ )॥ मिणुत नोऽध्वरं देवयज्यायै प्रहिणुत श्रष्म १५ १. ज. नः। गोत} ष. क्ष, ट, नः० दषैः जोषाः । गोत २ क. ख. . ष. ह्यद, ठ, इ. सूक्ते । गायत्री । गवा०; च. सूक्ते । “= गवा° गायत्री. ३ ग. श्वेयो । ९४ । इह. ४ ग, ज. ग्माया ।नार० ष, य, ट. “मावा युजानः पो° प्तदसरू अभि छर । नार०, ५ ब, वुंजानो. ६१. सष, ट. ठ. इ. अस्पान्यत्य- म्यागच्छ । एष०, ७ ठ, ड. °यते । इति निरकटीकायां षष्ठाध्याये एकविंशतिः १० खण्डः हिनो", ८ क, स, ६ (२१); ग, २५ (५५); इतरष्वहञो नालति. - दरविक्षः खण्डः २२] निरुक्तम्‌ । ५७१ धनस्य सननाय ऋतस्य योगे यदस्य योगे यङ्ग शकट इति वा श्ञकटं शकृदितं भवति शनकैस्तकतीति बा शब्देन तकतीति बा | श्ीवरीभूतनास्मभ्य॑मापः । सुखैवर्यो भवतास्मभ्बमायः। मन्म दिविष्टिषु दिव पएषणेषु । स्थूरं राधः शताश्व॑ङर- १ ङ्गस्य दिविष्टिषु । स्पुरः समाश्रितमात्रो महान्‌ भवत्यणुरनु स्थवीर्यांसदुपसंगे लु्तनामकरणो यथा संप्रति इरुङ्गये राजा बभूव कुरुगमनाद्रा कुलगमनाद्रा कुरुः इन्ततेः त्रूरमित्यप्यस्य मवति कुलं कुस्णतेर्विकुषितं भवति दूतो व्याख्यातो निन्बतिः भीतिकमो । मूमिं पन्या जिन्वन्ति दिवं जिनवनतयप्रय शत्वपि १५ निगमो भवति ॥ २२॥ इति षष्ठाध्यायस्य चतुयैः पाद्‌; ॥ हिनोता नो अध्वरम्‌ । कवपस्थेयमार्म्‌ । भपोनप्नीयाखृक्षु शस्यते । ( आश्व श्रौ० ५।१)। दे ऋलिजो हिनोत २० (हिनोत प्रहिणुत प्रगमयत प्रोससपैयत एतम्‌ अध्वरं यं देवयजनार्थम्‌ । रिच । प्रहिणुत ब्रहम श्वुयाख्यं यथाशाखदृ्टकरमेण सनये टन्धये अस्माकं धनानाम्‌ । रिच । कतस्य त १ त. वशं (दितं); व. शवढे, २ क. त. द. सवतीशरत".३ छ. =. त. द्‌. ‹ सुखवत्यो भवताससम्यमापः नस्ति, ४ क. स* छ" त, द. दिलुभ, २५ ५छ,त.व्‌, मां यन्मम मनो, ६क. तरद्‌, “गेषु । ७। सथू") ४. त. "नेषु । ९५ । स्थर, ७७, शग हो (घ ) नाम त. म (गे) ठो (म) तम) द. शवो नाम, ८ क, स. ८ (६९) छ. त, ९६; क्‌" < 2, „महष नासति, ९ इ, थ. ध. ¶ति०° पादः › नास्ति. १० क. ल, ब इष" 2, व्.० भूतनास्मम्धमापः । कष; ठ, ड. दिमोता न इति । क०, ११ ग, ज.आपोनप्बी- सष्ठ; चे, भपोनाश्िया्च' सव ` ९१ ५७२ दुगोचायंदतटीकासमेतं [ ष्ये यङ्कस्य योगे संयोगे यदेतत्‌ ऊधः इव सोमपूणैमधिषवणचम बतैते । थवा । योगरसबन्धाच्छकटं योगः। तद्वि वैरहि युज्यते । तेनाधिषवणचमेणा ऊषसेवा- धस्तारदेवस्थितेनेति मन्यमानो भाष्यकारो ब्रवीति । “ यज्ञे शकटे इति › । ` यदेतथहशकटस्याधस्तादुपरि वाधिषवणचमे एतत्‌ विष्यध्वं विमुञ्वम्‌ । ५ प्रहचमसस्थाव्यादिषु यो निषेकः सोमस्यैतद्िमोचनमधिषवणचर्मोधसः । तद्धि सोम उस्सिष्यमाने धीमति यथेतैरदरोरूधो दुद्यमानायां गवि । एवमृलिज उक्तवाधुना तौ एव सोमसंमिश्रा जपो ब्रवीति । यूयमपि हे जाप एभिक्रलिम्मभिरन्सिच्यमानाः श्ुष्टीवरीः सुखवत्यो भूतन भवत अस्मम्यम्‌ । एवमत्र “पर्ब्देनार्थस्य सुतरां प्रकटता भवतीति भाष्यकारेण ' प्र शब्दो$- १० भ्याहृतः । ° अध्वरम्‌ › इत्यनेन संबन्धाद्धिनोतेगयथैत्ुपपदयते। प्रहिण॒ते- व्यप उच्यन्त इति केचित्‌ । < शकटं शङ्ृदितं भवति ' । यदानुन्यक्तः शछ्न्ु्ति तेन वदेति । ‹ शनकैस्तकतीति वा? । तद्धि माराक्रन्तं शनकैर्गच्छति । £ हब्देन तकतीति वा › । तद्धि शब्देन गच्छति । १५ * चोष्कूयमाणः ८ ९५ ) चोष्कूयते ( ९६ ) ” इत्येते अनवगते । धातुरेवायमप्रतीतः । एति सुबन्ततिडन्ते । तदनयोः पूर्व सुबन्तमुत्तरं तिङन्तं दानार्थं वतेमानस्य । चोष्कूयमाण इन्द्र॒ भूरीति निगममुक्तवा ‹ दददिन््र ” इति हि पूैस्य निवचनं चकार भाष्यकारः । ब्युदसने वतैमानस्येत्तरस्य ‹ चोष्कूयते विदश्च इन्द्रो मनुष्यान्‌ › इति २० निगममुक्तवा ‹ चेोष्वूयते › इयस्य शब्दस्य ‹ व्युदस्यति † इति निवेच- नमाह भाष्यकारः । उभयत्रापि तु चोष्कूयतिशब्दशचकेरीतवृत्तेन दरटन्यः। १अ. सयोग; ठ. उ. व्दयोमेगनास्ति. २ ष. स, 2. ठ. उ. °यदेनदूष इष०, ९७. ख. ध. क्ष. 2. ठ. उ. तव} च. तहिं" अ. ४ च, "स्तददि स्थि, ५ ग. ज. गतर गोर; च, तरं गोल रत्‌. ६ ग, ज. शताः › नासि; च, एताः ७ क. ख. च. ह्य, ट, ठ. ड, ° तेनेतमिति, ८ म, ज, ‹ एते › नालति; च, ग्तीतः ३६ पु" एते, दिशः खण्डः २२] निरुक्तम्‌ । . | १७३ “ चोष्कूयमाण इन्दर भूरे षाम्‌ › इलस्य शेषैः । ‹ नि स्तेन दपु सक्त समयो गा अजति यस्य वटं । (चोष्कूयमाणः) चेष्क्यमांण इन्द्र॒ भूर वामं मा पणिभूरस्न- दभि प्रर! ( ऋ० सं° १।३३। ३)॥ हिरण्पत्तूप्ाष्म । उद्विदकमिदोरनिमेवल्ये श्यते । न्यक्त न्यबध्नात्‌ ५ इषुधीन्‌ तृणान्‌ पृष्ठे रथस्य सर्वतेनः समप्र॑सेन इन्दः । एवं तृणान्‌ सन्य बद्ध्वा गोधाङ्कुखित्रवान्‌ भूत्वा समर्यो गा अजति । इपुभिर्मेवास्छन्दन्‌ समजति समस्ताः क्षिपति गा अपः अर्य ईशवर इन्रः । कसमै समजति । यस्य वष्टि । यस्य राज्ञो देशे कुटुभ्बिनो वा क्षेत्रे कामयते क्षिपं तस्येव क्षिपति । वर्ष प्रवर्तयत इलर्थः । एवं स्तूयमानः स इन्द्रः प्रयक्षीमूतः| १० यतः प्रयक्ष्ृत उत्तरोऽपर्चः । हे इन्द्र चेष्वूयमाणस्वं ददते एतदुक्तं जनेभ्यो भूरि बह बामं वननीयं सस्यसंपत्करं शृणु यतुरुष्व । मा पणि- भरः । मा वणिकूशीलोऽपमान्‌ प्रति मन्दोदकदाता छृपणो मूः । कं तदि । प्यृद्धोक उनतचित्तोऽसमान्‌ प्रति बहदकदाता भव । एवमत्र ¢ मा परणिभ्रभूरि वामम्‌ ' इसेभिः पद; संबन्धात्‌ ‹ चेष्कूयमाणः › १५ इयस्य ददत्‌ ' इयेवमथं उपपद्यते । एवमत्र दाना्शोप्कूयतिः | ‹ एषमानद्िईमयस्य › इत्यत्र ग्युदसनार्थः । अस्य दोषैः ।‹ गृणे वीर उग्रम दमायननन्यमन्यमतिनेनीयमनः । “चोष्कुयते? एथमानिमयस्य राज चेष्कुयते विश इन्दे मनुष्यान्‌ › ( ऋण स० ६।४७। १६)॥ २० गगैस्य बारहस्पतय्येयमापं । ‹ दमायन्‌ › इयेकं पदम्‌ । शुण्े वीरः । १ ग. शेषः । ९६। नि सवं" २ग. ज, इषुधीन्‌ । हिरण; ष. ल, ट. इष रसक्त °ररमदधि प्रवृद्धः । शि ३ क. ख. घ. क्ल, ट. च. प्रवृद्धः". ४क. ख. च, क्ष, ट. ठ. इ. स्याम्‌ । रेन्दी । धष्टुप्‌ । उद्धि”; च. स्याम्‌ 1 उदि- °देनी । बिष्ट 1.५ क. ख, ष. ज्ञ. 2. ठ, उ. द्वदुदक ज; च. दद्दैतहुक्तं २५ ° दुदुकं, ६ ग, ज. परवुद्धो दृक्ष उन. ७ ग. च. ज. पणिर्भूरि. < क. ख. ग, च, ज. घ, क्ष, ददलम, ९ ग. रेषः। ९७ । रृण्वे १० ग, ज, ममुं | शंयोरगाहे"; घ, स. ट. भुर दन्दो मनुष्यान्‌ । गर्ग ११ क, ल. "दिलुभ; ष, 'दविडुभ, १९२क. ल. प. स. ट. ठ, ड, माषम्‌ । जष्टप्‌। देनी । द्मा?) ख, मर्वे्‌ । * दमा ० नष्टम्‌ । रेन््री (| ५७४ दुगाचा्॑कृतदीकासमेतं [ षष्ठाभ्याये अश्रपमहं वेरमिन्द्म्‌ उग्रम्‌ उद्रणेवज्नम्‌. । आदरा्थो द्विरम्यासः । माद्रे चार्थभूयस्त्रम्‌ । ‹ अम्यते मूयांसमर्धं मन्यते › ( निद० १० | ४२ । ) इति हि वक्ष्यति । अथवा । उप्र शत्रु प्रुदरणेवज्रं दमायन्‌ दमपितारं शत्रूणाम्‌ । कर्थं पुनरघ्रौषमिति । अन्यमन्यं देवताविरेष्रमतिक्- ५ येन खाभष्टनैव कामेन तुष्टषया अमुष्मात्सुतात्कामान्‌ प्राच्ययेव्येवं पुनः पुनरनिणीवैमानः । कक्षणं पुनर्वारमश्ौषमिति । एषमानद्विट्‌ । एषमानान्‌ दीप्यमानानि द्े्टि अमुन्वतः सोमामिषवमकुत्रोणान्‌ । अयश्चन इत्यर्थः| अत एवं वैपरीयेन ‹ सुन्वतोऽम्यादधाति › इत्य्याजहार माष्यक्मरः । क पुनरादधाति । सुहतस्य रोके ' इति सामथ्यं वम्यते । ये हि सुन्वते १० त इष्टा इन्द्रस्य ये न सुन्वन्ति ते द्वेष्या इयभिप्रायः । उभयस्य राज दिग्यस्य च धनस्येश्वरो मानुप्रस्य च । किच । चेष्वूयते ब्युदध्यतियो विशः एधमानानमुन्वत ईरा सुन्वतो मनुष्यानौदधाति सुकृतलोक इति । एवमत्र * एषमानदविट्‌ › इत्वमेन संबन्धात्‌ चोभ्कूयतिः व्युरसनारथै उपपदयते । १५ ^ सुमत्‌ ' ( ९७ ) हयनवगतम्‌ । स्वयम्‌” इत्यवमर्मः । ‹ उप भैगासुमन्म॑ऽपायि मन्म॑ देवानामाशा उप॑ वीत सुमत्‌ षठः । जननं विपरा ऋ॑यो मदन्त देवनं प चमा सुनरन्धुम्‌ ' ( ऋ० सं० १ । १६२ ७ ) ॥ दीषेतमस आभरम्‌ । अस्मेवेऽलस्तोमीयेन पोडेशाहुतयो हूयन्त ९० तत्रेयं विनियुक्ता ( मत्रा सं° ३।१६। १) । फीत मां प्रकषण एत सुमत्‌ स्वयमेव यदैनेन य्न प्रपुथाभिति मे मम मनः अप्यध्यायि । अहं मनसा ध्पातवानिसथैः । किं पुनस्तत्‌ । मन्म मननीयमर्थजातम्‌ । १ ग. ज. मन्यत इति वक्ष्यति, ९२ ग. ज, भमुष्ात्ुतनुामा"; च, “मुममाततु (सत) तान्का (लका) मा. ३ क-ख. घ, ज्ञ, ठ. उ. पुनमयमानः) ट, २५ पुननेय निर्णी. ४ ग, ज. सुतरांश्व; च. युतं च" इतरांश्च, ५ क. ख. च. ज्ञ, ट, ट, ड, ध्यानम्यादधाति सुङृतस्य टोक०, ६ ग, मः । ९८ | उप०, ७ ग, ज, भागात्तुमत्‌ । र्ध; च. प्रागात्‌ । दीपे; प, ज्ञ, ट, प्रागात्सुमन्मे ° चकृमा सबन्धुर्‌ । दी, ८ क, ल. ष, पञ, ट. ठ. ड. अर्षम्‌ । विष्‌ । अश्वदेवताका । शश्व} च, आर्षम्‌ । “ अन्वर षट्‌ । अन्वदेवताका।. ९ प, ट, ठ. उ. षोडश तपे हृतयो”. १० ग. ज. उतु. ११ क. ल. घ, इ. ट," यत्‌ यवनेन, १९ कण खग ध. क्ष, ट. ठ, इ. श्यावि । अनेकतिषःन्‌ तंफत्पान्‌ (क, ख. ४९ क्ष. हंकल्पविकत्पानु ) चकार तत्तदृकमेव । ६०, ग, ज, प्यापि ध्यातषानित्वथः. दिः खण्डः २२] निरुक्तम्‌ [ ५७४ किंच | अयमपि वीतपृष्ठः कान्तपृष्ठः अल्वः उपैतु उपगच्छतु देवाना- माका; यमेत बयं देवानां पुट पोषणाय चङ्कम कृतवन्त; सुबन्धु शोम- नयुपबन्धनम्‌ । तमेतमुपगच्छन्तम्‌ अनुमदन्ति अनुमन्यन्तां विप्रा ऋषयो मेधाविनः । एवमत्र शब्दसारुप्याद्थोपपततश्च ‹ सुमत्‌ इयस्य ^ स्वयम्‌ › इत्येष व्रिपरेणाम उपपद्यते । ‹ भशछमेभिके मन्त्र; ” इति प्रकरणोपप्रदश- नाथेमाह । मन्त्रार्थं निक्ैवता प्रकरणमप्ुे्षितव्यमिलेतदनेनं प्रदतं भवति। ‹ दिविष्टिषु १८ ९८ ) इत्यनवगतम्‌ । ‹ दिव एषणेषु › इप्यवगमः । याभिः कियामिरदिवमिच्छन्ति गन्तुं ता दिविष्टय । श्युरं राध॑ः सता कुरुङ्गस्य दिषििपु । रज॑स्वेपस्थ॑ सुभ॑स्य राति तुवैशेष्वमन्महि › (ऋ०सं० ८।४ । १९ ) ॥ ११ (दिविष्टिषु मेधातियराषैम्‌ । वृहती । दानमनया प्रश्यते । सपरं सथूठं महत्‌ राथो धनं शतास्रं बहखसं- यक्तं कुरुङगस्य रहृ्वेपस्य महतः सुभगस्य शोभनस्य दिविष्टिषु कियासु दक्षिणाभूतं सरव्वपि तुवेशेयु मनुष्येषु या रातयो दत्तयस्तासु चैतदेव स्यूटभिपयेवं वयम्‌ अमन्महि । मन्यामह इयर्थः । एवमत्र 'दिविष्टि, शम्देन १५. “क्रिया उच्यन्ते । तामिह बुखोकमिष्यते गन्तम्‌ । ४2 ° स्रः समाश्रितमात्रो महान्‌ मवति › । समस्ता हि तत्र मत्रा अशिता भवन्ति । स्यूलप्रसङ्गेनैव अणुशब्दो निरुच्यते । ‹ स्यवीयांस- मनु” यो वतैते सः ‹ अणुः ' इत्युच्यते । अन्विययम्‌ उपसगे दुप्तनाम- करणः । येन प्रययेन न्याग्यमेतननाम स्यात्तोऽत्र लुप्तः । न श्रूयत इयरथः। ९० कयं टुत इति । ‹ यथा संप्रति ” इति। अस्मिनामकरणटोपेन प्रयोगर्भ- सिद्धिः। सांप्रतमिति न्याय्यम्‌ । तथापि संप्रतीपयेवमपि वर्तमानकालविषर्ैः प्रयोगः प्रसिद्धः । एवमिहाप्यवुशब्दे। कुरङ्गो नाम राजा बभूव ? । कुरुगम- नाद्रा कुरङ्गः | स हि कुरून्‌ प्रति पुत्रतरेन गते। जेतुं वा । ‹ कुट्णम° नाद्वा ' । श्रुकुखानि हि स नियमेव याति विजेतुम्‌ । ‹ कुहः इन्ततेः | १. क्ष, 2, ठ, इ, तदेन, २ ग. ज. रभिर्दवमि, क. ख. 'हएवः।५) स्रं") ग, "हयः । २६ ( ९९ ) स्यू" ५ ग. ज. शताश्वे। भेषार; च, ज्ञ, ट, शत्वं तुदरेममन्महि । मेधा. ६ क, स, घ, जञ, ट, उ. इ, शविदधिः, ७ क, ख. घ, क्ष, र, ठ, इ. (विषप्रयोगः, २९ ०५७६ दु्भांचायंङतीकांसमेतं | ` [ बठाभ्यय स हि शत्रून्‌ छृन्तति । ‹ कूरमिति › एतत्‌ अप्यस्य › एव कतैन्तेः ° भवति ' । ‹ कुठ कुष्णातेः ” । तद्धि ' विकुषरितम्‌ › इव ८ भवतिः? विस्तीणैतात्‌ । ^ दूतः * ( ९९ ) इलयनवगतम्‌ । ‹ जूतः ' इति न्याय्यम्‌ । ° जवतेर्वा द्रवतेवौ › इति व्याह्यातम्‌ (निर० ५। १)। £ जिन्धतिः ( १०० ) प्रीतिकमी › इत्यथैवचनमप्रतीतार्थतवात्‌ । 4 =, ५निन्वतिः” समानमेतत्‌ › इसत्र उपरिष्टाद्‌ नयास्ास्ामः ( निर० ७।२३)॥ २२॥ १० ईति निरक्तटीकायमिकादश्ाप्यायस्य चतुः पादैः । पञ्चमः पादः । अमनोऽमात्रो महान्‌ भवत्यभ्यमितो वा । महँ अमत्रो इजने विरष्शीत्यपि निगमो भवति। स्तवे बजयुचीपमः। स्तूयते वज्‌यृचा १५ समोऽनशेरातिमनश्छीखदानम-छीटं पापकमरिपिद्रिषमम्‌ । अन- शैरातिं वसुदामुपस्तुहीत्यपि निगमो व । अन्वणै इषमं मनद्रनिह वृहस्पति वधेया नग्धमरैः । अनवेम- भत्युतमन्यस्मिन्‌ इषभं मन्द्रनिह्धं मन्दनजिहं मोदनजिहमिति वा बृहस्पतिं वधय नव्यमकैरचनीयैः स्तोभेरसामि सामिमरतिपिद्ध ९ सामि स्यतेः । असाम्योजो बिमृथा सुदानवः । अमुसमाप्र॑ बलं निभृथ करयाणदानाः ॥ २३ ॥ १ग.,ज. इनो; च. कृन्म त, २क. ख. घ. क्ष. ठ, इ. ठ. शस्यामो दावशेऽध्याये (ठ, इ, दादशाध्याये ). १ ह. ख. ८(२३); ग, २७} इतेष नास्ति, ४ ग, ब. ज. एकदृरास्य चतुर्थः; ठ, ड. इति निऽक्त्दीकायां निषण्ट. पञ्चकेन सह एकाद्साध्यायस्य चतुर्थः पाद्‌ः। इति जयोविंशतिः खण्डः, ५च.पा३्‌ः एमा, ६ छ, वु. भमग्ठिमदि ° त. °नभिमदि° क्लि, ७छ.त.द्‌, श्वाति। अन, ९८ € क,ख, ६८२३); छ. त, ९७ ब्‌, १. योश खण्डःर्२े] निरक्तय्‌। . ५७७ ¢ शमनर; ' ( १०१ ) इयनवगतम्‌ । ‹ अमात्र; ” इति शब्दं - समानः । ‹ महान्‌ भवति › इय्ेवचनम्‌ । यो हि महान्‌ मवति न तस्य मात्राः प्रमातुं शक्यन्ते । अतोऽसौ (अमर; ? (अम्रः इत्युष्यते । ‹ अभ्यमितो वा › स्यादनभि्हितित केनित्‌ । ‹ महौ अधत्रो नने परिरयु १ प्र॑ ५ शबः प्यते धृष्णोः । नाह॒॑विष्याच पृथिवी चनैनं यत्सोम॑सो हयं सम्मन्द्‌ ' ( ऋ° सं० ३। २३६ । ४) ॥ विशवामितरस्यषम्‌ । ृष्ठषस्य चतुथैपञ्चमयोरहोमौष्यन्दिने सवनेऽच्छावाकस्य शख संपतपक्त नाम तत्रयं विनियुक्ता ( आश्व० श्रौ ७ । ५ ) । ` महान्‌ प्रभावत अमतरशच अपरिमाणमात्ः इन्द्रो वृजने संप्रम विर्शी विरावणशील; उग्रम्‌ १० उदरणम्‌ अभ्युदयते शवः शनुबलं पयते रातयते। धृष्णु भजः धयित य्ठ जरम्‌ ओजः तत्‌ पत्यते | यिच । नाह विव्याच नैनं व्यारोति पृथिवी नापि चौरुपमानघेन । कदा पुनरेवं मवति । यत्सोमास; यद्‌। सोमा हथ॑वम्‌ इन्द्रम्‌ अमन्दन्‌ । अतपैयननियर्थः । एवमत्र ' शवः परते वृजने › इत्यनेन संबन्धात्‌ ‹ अमत्रो महान्‌ › इतयुपपयते । । १५ ‹ ऋचीषमः ' ( १०२ ) इयनवगतम्‌ | ईकारोऽतरानवगतः । ४ ऋचा समः ' इत्यवगमः । ‹ इह श्व॑त इनो कवीषमः, अस क्षय सवे'वशयुचीषमः | मतो नयो जनेष्वा य्चकरे असाम्या, (ऋ० सं० १०।२२।२)॥ . विमदस्याम्‌ । अस्तारैङ्किः । स पुनै्दो ष प्राजापत्यो वा । ९५ बासुक्रस्य षा बसुङृतः । पृष्ठथस्य चतुर्थेऽहनि निष्केवस्ये शस्यते ( आश्व० ्रौ० ७।११) । श्रुतो विख्यातः सबोसु दिक्षु" इट एतक्िन्‌ कर्मणि अय स्तते रितु स्तुयतेऽ्माभिः वज्री । किरक्षणः । १. गचित्‌ । १००। मष, २ ग. ज, दजने । विश्वा; प. क्ष. द. धम ने सि हर्शवममनवन्‌ । विश्वा ३ क. स. ष. कष. ट. इ. याव्‌ । निष्‌ । रनर ए च. '््ार्म्‌। * पण षष्‌ । नदरी “ ४ ₹. स. ष. पष 2. ठ. ड. पातं नान धूक्त. ५ ग. शमः| १०१ । इह. ६ ग. ज, अध । षि घ. ज. ट, अय० चे अभ्या । बि". ७7. ल. घ, क्ष. द. 2, इ. शङ्कतिः। देनी । स) ब. पढे.“ प° देनी १६ ४३ ९ [) १४५ २४ ९५ १ ग, “श्यते । २। अनर्यी. ९ ग, वसुदामुप स्तुहि भवा ° चोदयन्‌ । भाय; - धर क्ष, ट, बसुदां ° दानाय चोदयन्‌ । भाय, १ क. ख. च. क्ष. ठ. ° रेव । ३१ -प्‌७८ दुगाचारयृतरीकासमेतं ` ` [ षष्ाष्यये भीषम त्वा समः । यावौवारथेन युकतोचायेते ऋकू स्तुत्यभिधरायेण ` तावानेषासौ मवगैश्वर्ययोगात्‌ । किंच । मित्रो न मित्र इव । य॑था हि कशिदातो मित्रो जनेषु यशः कुयौदेवं य इन्द्रो यश आचक्रे आभमिमु- -ख्येन सवासु दिक्षु करोति । किंर्क्षणं पुनयशः करोति । असामि अस- माप्तम्‌ । अनन्तमिय्थ;। य एवंगुणयुक्त इद्रोऽस्मामिरिह स्तयते । एवमत्र स्वुतिसबन्धाच्छन्दसास्प्याच्च ‹ ऋचीषम ऋचा समः › इत्युपपथते । ‹ जनरौरातिम्‌ › ( १०३ ) इयनवगतम्‌ । * जनशीक्दानम्‌ › इत्यवगमः । विप्रहप्रसक्तस्याश्शीरशम्दस्या्थमाह | -“अ्नशैरातिम्‌, ८ अरश्वीटं परापकमू ' इति । न यल्ाश्टीस रातिर्दानं सोऽन्रातिः । शब्दसारूप्यप्रसक्त- माह “अश्लीलम्‌ भश्रिमद्‌ विषमम्‌ | तत्सासूप्योपपत्तितोऽशटीरमिलु्यते | ° अन॑शंरातिं वसुदामुप स्तुहि मदा" इन्द॑घ्य रातय; । सो श्य काम॑ विधतो न शेषति मने। दानाय॑ चोदयन्‌ › ( ° सं° ८ । ९९ । -9 ) ॥ ‹ श्रायन्त इव सूर्यम्‌ › इत्यस्या अनन्तरेव । सतोबृहती । ह स्तोतः अनररातिम्‌ जपापदानम्‌ एत॑निनद्रं वसुद बसुदातारम्‌ उपग- म्योपगम्य चेतसा स्तुहि । कारणम्‌ । यस्मात्‌ भद्राः मन्दनीयाः इन्दस्य रातयो दत्तयः। किच । सः अस्य कामम्‌ अमिप्रायं विधतो दधतः कामिनां कामान्‌ रोषति न पीडयति | मनश्च इन््रघ्य आत्मनो दानाय चोदयन्‌ भवति य एवं स्तुत्वा याचते । एवमत्र श्षब्दसारूप्ादथोविरोधाच ‹ अनरोरातिम अनर्॑ड्दानम्‌ › इत्युपपद्यते । । ‹ अनवौ › ( १०४ ) इत्यनवगतम्‌ । * अप्रस्यतः › इत्यवगमः । यः ८ अन्यक्षिन्‌ › नाश्रितो भवति छप्रधान अनव एत्र सः ‹ अनर्वा ” इदयुच्येत्‌ | › ‹ अनवोर्णं षे मन्दरनिहं बृहस्पतिं वर्धया नव्य॑मर्कैः | गाथान्यः सु्चो यस्य॑ देवा आंशरण्वन्ति नवमानस्य मती; ( ० सं° नेमस्यार्म्‌ । देन््री । सतो ° च, °रेव । ~ सरतो° नेमस्यार्षम्‌ । न्द्री ।; ठ, ड. ° रेष । भार्गवो नेमस्य । देन््री । घतो०, ४ क, स. ष. कष. ट. ठ. ड. “मेनाम” च. भोतमि° न, ५ ग, “व्यते । | अन°, ६ गे, ज, वृषभं । अम} घ. क्ष, ट, वृषभं ° नयपानस्य मर्ताः | अगर, रयाव; खण्डः २३ ] निरुक्तम्‌ |. ५७९ ° जिह घोषः ' (निघ ०१। ११ )" इतिहि वाङ्नामसु पठितम्‌ । वृहस्पति वर्य नव्यं स्तुत्यम्‌ अकैः नैः । किरक्षणं वृहस्पतिमिति। गाथान्यः स्तुति- < {4 9 ५ प्रापणाह देवाः सुरुचो दीपिमन्तो यस्य ष्णम्‌ आभिमुल्येन स्थिला शृण्वन्ति आदरेण मतो । नवमानस्य | नवो हि मानस्तस्याहन्यहन्य- नया सुत्या स्त्यस्य भवति | तेनासौ नवर्मानः । अथवा | नषमानस्य प्ररासत इत्यथः । अथवा | अयमन्यो मन्त्राः स्थदेतिहासिकपक्षेण । मन््रनिदधः । हषेकरी हि निहा तस्य स्तुतिः । गाधानीः | स एव १. पोरोहिषेन गाथाः स्तुतीभयति प्रापयति देवान्‌ प्रति । स एप च सुत. चनः । तस्यैव च नवमानस्य स्तुवतो देवा आशूप्वन्ति मता । ‹ बृहस्पतिर देवानां पुरोदितः › ‹ ( ओेत्रा० सं° १।११।५॥ शत० त्रा ५।२३।१।२) हति ह विज्ञायते । तस्मदेवमधयुपप- धते । एवं मन््राथोविरेधात्‌ ‹ अन्वा अप्रत्यृत: › इत्युपपद्यते । १५ “असामि, (१ ०५५) इयनवगतम्‌ । सामीति समासमुचयते | तस्य प्रति- वेषः असौमि। असाम्योजे। बिभृथा सुदानवोऽ- असामि सामि धूतयः शव॑ः । ऋषिदविभे' मरुतः परिमन्यव इषुं न भजत द्वम्‌ ' ( ऋ° सं° १।२९। १० ) ॥ कण्वस्याषम्‌ । सतोवृती । हे सुदानवः कल्थाणदानाः मरतो ९० न त १ म, ज. अगस्त्यमारषम्‌; ष. ष. 2.ठ. उ. आ (ठ, ड, अ ) गरू्य- स्यार । बार्सयत्या । ति; च. अगस्तयार्षम्‌ ।* तरि्वा्दसत्या ॥ , २ ग, ज, वन, ३ ठ. इ, “अरैःस्ततयरमनवेः. ४ क, ज, व. ह, र. उ, ड, सुवीपि०, ५ प..द, ठ, इ, ‹ स्तुत्या › नास्ति. ६ क. स. ष. जञ, ठ, ठ. ड, "मनस्तस्य; च. "मानः = । अथ° तस्य, ७ ग. न. स्यादिति, ८ ठ. इ. इति बाह्मणे शूयते, ९ ग्‌, 'डामि।.४ | अप्रा, १० ग. न. बिभृथः सुदानवः । कण्व; ष, क्ष, 2, विभ ०. सुत दिषम्‌ । कण्व, ११क. ख. घ, क्ष, 2.2, ड; हती । माद्ती । हे च शती ।* दे "नास्ती. ९ पम दर्ाचा्षंतीकीसमेतं [ ष्ीभ्यये यूयम असामि अपारिसमापतम्‌ नन्तम्‌ जोजो बेटं ` बिमृथ धारग्रथ असामिधूतयः असमाप्तगतयः । धवनं धूतिः । "धवति धावति! (निष० २। १४। ) इति गतिकर्मसु पठितम्‌ । एतचकुरधे | य एष॒ ऋष्ट स्तोतदरष्टा तस्त हे मरूतः परिमन्यवे परकृ्टक्रोधाय इषुमिव सवैलकदेष्यतां ५ सजत क्षिपत । एवमत्र “सामि अपुसमाप्म्‌ › इयुपपदयतेऽथौविरोधात्‌ । | ८ गद्द्या › (१०६) इत्यनवगतम्‌ । गङितधानी स्यात्‌ › । गरतं हि तस्यां धीयते | ‹ घमनिभेवतिः इयभिधेयवचनम्‌ । नाडीत्यथैः | २३ ॥ गा त्वा सोभस्य गल्दया सदा याचन्नहं गिरा । मूर्णिं मृगं न १० सवेषु चुक्रुधं क ईशानं न याचिषत्‌ (ऋ० सं०८। १।२०)॥ भा जुदुषं त्वा सोमस्य गारनेन सदा याचनं गिरा गीत्या पूनभिमिव मृगं न सवनेषु चु्ुधं ® ईशानं न याचिष्ये शति कसा मनयो भवन्ति गनमासु धीयते । आ त्वां विक्ष- न्त्वन्व॑व जआगरदा धमनीनाम्‌। नानाविभक्तीत्येते भवर्तं आग- १५ शूना धमनीनामित्यत्रार्थः ॥ २४ ॥ मा त्वा तषीमस्य गत्दया। मेधातिथरोषैम्‌। बृहती । महात्रते बृहतीसदले विनियुक्ता ( एे० आ० ५।२।४)|हे गद्दया इन्द्र मा चुक्रुधं त्वा मा क्रोधयेयमू अहं सोमस्य ० गस्दया गढनेन धमनिपूरणेन सोमस्य सदा नियंकाठमपि याचन्‌ गिरा च गीला स्तुखा च सवनेषु यङञेषु । कथं च १ कख. घ. क्ष, ट, ठ.ड. बं शवः अभिवृद्धिरूपं च बह विभू च, बह“ बिभरुः शवः अभिृद्धिरूपं च बरं. २ क, ख, प. ठ. ठ. ड. “मिष दिषं सर्व” भमि र्व" दिषं. 2 क. ख, १८ २३ ); ग, र; ठ. इ. ग्तयर्थः। इति २५ नैरुक्तटीकायां वहाध्याये जयोषिशचतिः खण्डः; इतरेष्व्यो नासि, ४ छ. त, द्‌ याविष्यतीति, ५ त, °भ॑क्तीत्येते, & छ. त, दु भवतो गङ०. ७ क. ख. ९ , (९२४); छ, त, द्‌, अङ्गो नास्ति, < घ. क्ष. 2, ोमस्य गल्दया ° न याचिषत्‌ । मेषा; 2. ड. सोम्येति । मेषा०. ९ क, ख, ष. क्ष, र, ठ. ड, °रारषष्‌ । दन्ती । बु°) च. ररार्षम्‌ ~ बुर देन्वी।; १०क.ख.घ., ज्ञ, ट.उ. ड. णेन षमनेन पुर ग, ज, °नेन॒च धमनिर्मनिप्रणेन; . ब, नेग धमनिः नेन, ११.४७. ख, च, ` ६६ क्षन्ट. ठ, ड. ८ चः नात्ति वतुर्िशः खण्डः २४ ॥ - ~` निरुक्तम्‌ । । ५८१ पुनमौ चुुषमिति। मूिमिव मृगम्‌ । मर एणक्ीलो भूणिः । कः पुनरकै । यात्रो बा सिंहो वा। स हि भमणक्षीखो विमतिं च शृगाखादीन्‌ । तेनेन्द्र उपमीयते । यथा शुग,खादयो लाङ्गुलछाठनादिनोपचरेणोपसमाणास्तं न करोधयन्त्यवमहं सोमसंमदनपरकया सतु्योपलपेमाणो मा चुक्रुधं भवन्त- भिति । अथ मतं यदि बरोषद्विमषि मा्मान्याचिषठौ इति। क ईशानं ५ न याचिषत्‌ । को हि नाम सोऽन्ि ठोके य ईशानमी्रं न याचिष्यति ॥ ` न द्ययाचतां इृत्तिः सिष्यति । एवमत्र्रस्य या गड़धमनिधया सेम ओगस्यते सा तेनैवागठनेनोपलक्षयमाणा ५ गल्दा! इत्युच्यते । न ह्ेवमरथ- विरोषोऽक्षि । ‹ गल्दा धमनिर्भवति › इत्यस्य माप्यकारवाक्यस्य मन्त्रे नात्र धमनि- १५ लिङ्गं विशिष्टमस्तीयतो विशिष्टसिङगमन्यदुदाहरणं ष तस्यैवान्यदुदा- वीति । ' आला विशन्तिन्दवः इति । ह हरणम्‌ इन्द्र भाविशन्तु तवा लवम्‌ इन्दवः सोमाः | कथं च पुनराविशर्नतृ । आग्दा धमनीनाम्‌ । यौ; अग. डना; धमनयो यैमिनपरिष्टः सन्तो नवं मदमुसादयन्ति अधोबादिन्यो १५ याः ताभिराविशन्तु । शेषो मृग्यः । एवमिह धमनी शरब्दसहयोगी ° ग्शा^शब्द इति इत्वा * आगस्दा धमनि; ' इति उपपद्यते । ‹ नानातिमक्ती चैते › पदे ‹ मवतो › गस्द्या गद्दा ' इतिन तु. नानाथ । आह कोऽभिप्राय इति । उष्यते । पूर्वसिन्मन्रे यथपि धम- निशब्द नालति तथपि ' गस्शशब्देन ? धमनिरेवोच्यते । तत्र * आगल्दा ९० धमनीनाम्‌ › इसेतदेव ज्ञापकमित्यमिप्रायः । ‹ गस्दया › इति तृतीयान्त त पक खरषर क्ष. ठ. ठ इ, पदिममक्रो) ब. ग्यदि ~ कोमम,२क, ख, ष, ल. ट, नन्याचेथा ११ ठ. द. न्योचेधा ₹० ष, न्यासः" चेय. २ क, स. ७. कष. द्‌, द, ड. वानिम्यते; च. याचिष्याि" ते, ४ क. स. ष. इ. 2, , 2. ड, गढना घम; च. गध ना. ५ ग, ज. आगाल्यते. ६ च. विशिष्ट- २५ मन्यहु" ७ ग, बीति । ६।आ ला < क. ल. ष. इञ, 2.2, ड. “शन्तु त्वामिन्द्वः। आग च, “हन्तु. । आग° त्वामिन्दुवः. ९ ग. ज. व्याः, नात्ति, १० ग. ज, याचे षनदुपरावि", ११ क. स, ष. इञ. 2, ठ, इ. भ्भक्ीत्येते,? च. "भक्ती तेते" १. १९ क. ल. च.क, 2. 2,.ड. तथापि निगमे गल्दा च, ताणि मसा निगमे, ३४ ५८२्‌ दुगोचायंडृतटीकासपेतं [ पष्य 'ग्दाः" इति प्रथमाबहुवचनान्तम्‌ | एतदनयोनीनाविमक्तिवम्‌ । . ‹ जल्हवः ' ( १०७ ) इ्यनवगतम्‌। * उ्लनहीनाः ! इ्यवगमः । २४। न पापासो मनामहे नार॑यासो न जरहवः। न पापा मन्या ५ महे नाथना न ज्वलनेन हीना अस्त्यस्मासु ब्रह्मचरयैभध्ययनं तपो दानकर्र्यृषिरबोचद्कुरो भारकरो भयैकरो भातमानो द्रवतीति वा ॥ २५॥ धन पाप मनाम नारायासो न जल्दवः । यदिन्िवन्ं कृषणं सच सुते सखीयं कृणवाम ” ( ऋ° सं० ८। ६१। ११.) ॥ मगौ नाम प्रगाथपुत्रस्तस्येय- मोधम्‌ । बृहती । तस्यामेव तृचा सां विनियुक्ता (रे०आ०५।२। ४१। न वयं पापाः इलेवं मन्थामहे । किंकारणम्‌। अस्यस्मास्पापलरेुः ब्रह्म- च्यम्‌ अध्ययनं तपे दौनकरम च । अथ मतमेतैरपि युक्तो यो निर्धनः १५ स प्राप एेति। तच्च न | किंक।रणम्‌ | नारायासः । न षयमधनाः | अथपि स्याद्धनर्वलेऽपि सलयनाहिताप्निवाउजरठनहीनत्रेन पापैत्मिति। तदपि न । क्षिकारणम्‌। न जद्हवः । न वधं अवहीनाः । पिं तर्हि । माहितीप्रधी बगरमू । तदेतदध्ययनादि अपापत्रहेतुभूतं सममसमास्स्ि । किच । यदिन्न्व- नरं यस्माहयम्‌ इन्र हृषणं वर्षितारम्‌ एतन्स्मिन्यज्ञकमणि सखायं सहमत॑स्य १० सोमपानस्य स्यापयितारम्‌ अर्मः सह मया सोमः पीत इयेवं वकारं कृणवामहे तस्मान्न वयं पापा नापि वयमरायासो नापि जहंहव इदयेवभाधानं मन्यामहे । न हि पापानाभरैधनानामनाहिताग्रीनां चन्दः सखा मवतीयभि- प्रायः । एवमत्र “ जर्हवो अरनहीनाः › शब्द्सार्प्यादथाविरोधाश्च | १० जद्हवः १क, ख, णक्तेत्वष्‌ । २ (२४) जल्द”, २ भ. ७} ठ, इ. शामः । इति निष्क. ९५ टीकायां षहाध्याये चतुरिरातिः लण्डः; इतेष नास्ति. 8 $, ल. १ (२५ ) छ. त. २८द्‌ ९, ४ गरज. णे । मर्गोर व. ज्ञ, 2. शहे० इृणवामै । भगा". ५ क. स. ष, ष, ट, ठ, इ, मिम्‌ । दनी । वृ; च. भाष्‌ ।« बु? न्दी ।" ६क. ल. घ. क्ष, ट. ठ. ड, श्पापत्वे ३; ग, न, ग्ापत्ेतु ब, ७म, ज, वानरम" नास्ति; च, तपश्च -। अथ वानक््मे च, ८१, न. ्द्वनमत्वे°, ५क. लव. प्च. ठ, ठ, इ. पाप्वत्त, १० ग, ज. जठदीनाः; ष. गह. ३१९ दीनाः न, ११. ल. पपापानामनाहि० च. '्पापाना. भनाष्ि मषनाना, , , वड्विशः खण्डः २६] :. निर्य . १८ “बहर” ( १०८) इलनवरातम्‌ । ‹ भास्करो भयंकरो भाखद- वणो वा, इति शब्दसतमाधयः ॥ २५॥ मी यवै हृकेणाशिना वपन्तेषं दुहन्ता मनुषाय दल्ञा । अभि दस्यु बरेणा धम॑न्तोर ज्योतिथक्रयुरायोय ( ऋ० सं° १ । ५ १४७ । २१) ॥ यवमिव वृफेणातविनौ निवपन्तौ को शाङ्करं भवति विकर्तनालाङ्गलं कतलोदगूखबदा लाङ्गूलं रगतेलंङ्ग- तेरैम्बतेवों दहन्तौ मनुष्याय दशनीयावभिधमन्तौ दस्युं बङु- रेण ज्योतिषा वोदकेन वार्य ईन्वरपतरो बेकनाटाः खलु इसी दिनो भवन्ति द्विगुणकारिणो ब्रा द्विगुणदायिनो बा द्विगुणं काम- १० यन्त इति वा । हन्द्रो विदव॑न्वेकनार अहर्टशं उत क्रत्वा पणी रभि। इन्द्रो यः सवोन्‌ वेकनाटानहरैशः सूयेदशो य इमान्यहानि पश्यन्ति न पराणीति वाभिमवति कमणा पणींश्च वणिजः॥ २६॥ यतं व्रकेणाश्विना । कक्ष॑वत आर्ष | प्रातरनुवाकाश्विनयोः १५ शस्यते ( आश्च° श्रौ° ४। १५) । यवादि “ववुर्‌ः१ धान्यं ठकेण लङ्गटेन वपन्तौ युवां हे अश्विन । तते महानुप्रदे सति वषौदौ खाङ्गल्कम॑ण फठसंपद्भवतीयतस्तविवाश्विनौ वंपन्तावि्युच्यते । इषम्‌ अनन दुहन्तौ प्रपूरन्तौ मनुषाय मनुष्याय दस्रौ शत्रूणां दासयितारौ दंसपितारौ वा॒ २० कमेणां कृष्यादीनां कारितारौ वा वर्ीनुप्रेण । एतक्ेवेविधं कमै कार- यन्तौ कुर्वाणौ वा अभि दस्युं दासयितारमनाकाछं दुर्भिक्षं धमन्त विनाश्चयन्तौ कृत्सं जगदमिपुष्यन्तौ युताम्‌ । केन पुनरमिषमन्ता्रिति । १क.स. २८२५); ग. ८। २८} ठ इ. शयः । इति निरकगीकायां बषाष्णाये पवितिः खण्डः; इतरेष्वो नास्ति, २ क. ल ध. ठद्रते, ३ ऊ, २५ थ, छ, त, द्‌, ईन्बरः पु, ४ क, ख. २(२६); छ. त. २५; द्‌, १० ५७, स, ष, क्ष, 2. दृढेणाग्िना० रथाय । कशी; ग. च. ज, वृङेयग्बिना । की ` 2. इ. दृकेभेति । कशी, ६ क, ल. घ. क्ष. ट. ठ. इ. आरषषू । आन्विनी । निषुए्‌ । पात च. आर्षम्‌ । = पात आन्न । विषटप्‌।:७ क, ख. ष, ज्ञः ट उ. ड. तक्कतौ यत्कृते मक्ष च. तन्ते" क्तो ष. - १९ ५८४ दुगाचायतंयकासमेतं पष्ठषयये -\ कुरेण जरसमृहेन जयोतिः समृहेन वी । मध्यत्थानो हदकसमृहेन धुस्थानो १० १५ | ९० \ ९१५ 3, चोिव्टस्यमनुगृह्वाति ततो दुर्भिक्षं प्वस्यते जगच्च पुष्यति । किच | युवामेव उर उ्थोतिशक्रथु । विस्तीणैमविकटठं चक्षुः चक्रथुः आर्याय देशरपुत्राय ऋज्रश्चाय । स हि युवाम्यामन्धीमूतशचशषुष्मान्‌ कृत इलयभि- प्रायः । एवमत्र ज्योतिःसमूह उदकसमूहश्च ‹ बकुर'शब्देनोच्यते शब्दाथोषिरोधात्‌ । ‹ ज्योतिषा बोदकेन वा › इति मा्यपौटः | £ बकनाटान्‌ › ८ १०९ ) इल्यनवगतम्‌ । ^ द्विगुणकारिणो वा दवियणदायिनो वा द्विगुणकामिनो वा ` ' इति शब्दसमाध्; । ‹ इन्दो विश्वान्‌ बेकनटि| महदरं उत क्रत्वा पणी"रमि । कदू महीरभृष्टा अस्य तर्विषीः करु कतरो अस्तृतम्‌ ! ( ऋ० सं० ८ । ६६ । १०) ॥ प्रागाथः कठिनौम तस्याषेम्‌ । बृहती. । महाव्रते बादैस्ययां तृचाशीयां विनियुक्ता ( ए० आ० ५।२। ४ )। इन्रः सवान्‌ बेकनाटान्‌ कुसी. दिनो शद्िजीवनान्‌ अहटशः | थरिहैव जन्मनि सूर्यो दृष्टः । न पुनद क्यन्तीयर्थः । अथवा । य इमानि एव अहानि परयन्ति निषयमोगप्रधाना नाल्तिकतया न पार करिकेष्वहःछस्य शष्ृतस्य कर्मणः कोऽपि फल- परिणामो भविष्यतीवयेवंभाविनः परयन्ति | तानमभिमवति क्रत्वा स्वेन कमेणा । उत पर्णान्‌ पि च पर्णान्‌ । ‹ पणिर्वणिग्भवति › ( निर० २।१७)। न हिते वि्युद्धेन कर्मणा व्यवहरन्ति । याभिरेतत्कमं करोति याभिः पुनेेवमादीन्‌ हष्कृतकार्णोऽमिमवति कदु महीः क ता महयः सेना इन्द्रस्य अधृष्टाः अनाधर्षितपूवौः परैः तविषीः याश्च महत्ः। तरतः । क च व्रः इन्द्रस्य तत्‌ अस्तृतम्‌ अनुपहतं बलं येनैतान्‌. दि | एतव्मत्र ‹ बेकनाटाः कुसीदिनः › मथाकिरोधादियुपपयते । , ` 4 कऋमिषधेतन › (११०) इत्यनवगतम्‌ । 'अमिधावतः इष्यवमभः। २६। ५, ॥ ^ क॑, ल. ष, ज, 2, च; च. पयव, २ बर माष्यपदिः करः, १, “वयः । १ । इन्दो", ४ ग, ज. नागान्‌ । कू महीरषष्टा ° स्तृतब्‌ । प्रागा%; ठ ड़, इमोर॑धयोर्विपयासेऽतर, ५ क. ख. घ. क्ष, ठ. ठ, इ, तस्थार्षम्‌ । रेन्दी । | + म, च. जे, दुःकृ-० ७ ध, क्ञ, ट, ठ, इ. अपि च पणीन्‌ › न्ति, < ग. ज.,/ च इन्र वृत्रस्य प्र तत्‌. ९ क. ख. २(२६)) ग, १०।९९}.८. ड. पट । इति निऽकदीकायां षहाध्ययि षड्विंशतिः लण्डः, सतिः शण्डः २७ ] निरुक्तम्‌ । ५८५ जीवां अभि धेतनादित्यासः षुरा इयात्‌ । कं स्य इवन- ५ शुत; ( ऋ० सं° ८ । ६७ । ५) ॥ जीवतो नोऽभिषा-२ वतादित्याः पुरा हननात् जु स्थ हानभ्रुत इति भर्स्यानां जाल्मापभ्नानामेतदारष वेदयन्ते मत्स्या मधा उदके स्यन्दन्ते मादयन्तेऽन्योन्यं भक्षणायेति वा जालं जलचरं भवति जखेभवं ५ षा जरेदायं वाहरोऽहस्वानंूरणमित्यप्यस्य भवति । दृण्वसन- ूरणादुवित्यपि निगमो भवति । सप मयोद्‌; फवयंस्ततधुस्ता- सामेकामिदभ्यैहुरो ग॑त्‌ । सरवे म्यादाः कवयथकुस्तासामिका- मप्यधिगच्छम्हस्वान्‌ भवति स्तेयं तल्पारोहणं ब्रह्महत्यां श्ूण- हत्यां सुरापानं दुष्कृतस्य करमेणः पुनः पुन सेवां पातके नृतो- १० यमिति बत इति निपातः खेदासुकम्पयोः ॥ २७ ॥ जीवान मिभेतन | उक्तार्थं माण्यकरेषैवात्रोप्दना मेषं स्वन परिरेयमरषमिति । हे आदियाः जीवान्नः जीवतः (अभिषेतन) अस्मान्‌ अभिधावत युयं पुरा हथात्‌ पुरा हननात्‌। १५ अहतानस्मान्‌ समावयतेत्यभिप्रायः । क्ष नु स्थ । क तु स्थिता युयं येन न शृणुत कषिप्रं नौमिधावत हे हवनश्रुतः। ते हयात- नामाहवानं शृण्वन्ति । एवमत्र ‹ पुरा हथात्‌ › इत्यनेन संबन्धात्‌ ‹ अभिघे- तन › इत्यस्य ‹ अभिधावत › इत्येष विपरिणाम उपपद्यते । षेव मत्यवधकारप्याभिभूतद्यतदा्षम्‌ । मत्स्य . केचिन्मन्यन्ते । ९० “ मरस्या मधौ उदके श्नदन्ते '। मबिलयुदकनाम (नि० १ । १२ )। तत्र हि ते स्यन्दन्ते गच्छन्ति । ' दवन्दति कसति” इति गतिकरमसु पठि- १क. ल, छ. त. द्‌, एव › नास्ि, २ ड. थ. ध. स्तयमतल्पार; त. सर्व॑ मतत्पा° य॑. दे थ. श्वाणं. ४ छ. दुष्कृतकर्मणः; त. दुष्कृतं क०; द्‌, इष्छ- तकण स्य. ५क. ख. ४ (२७); छ. त.३०;व्‌. ४. ६. सल, ट. जीवामो ९५ अभिषेतना० हषनअतः । उक्त°; ठ. ड. जीवाम इति । उक्त, ७क.ल घ. क, 2, ठ. ड. °परिति । गायत्री । आदितेय । हैर; च. “पिति । « हे° गायत्र । आदितियी।.<क ख. ह. कदटधम्थ नुस नवं) ट कदधस्यक्नस्वेव्‌ प्थिता; वर. ड. क्दधस्थक्र ठस्य सिप्ता पूय ९अ. ज. *स्थिगः 2 नन्ति. १०१. ड बा १९ ऋ. वव. 9. ट. ठ इ नां उाकवि च, ननां पे० धा, १२ग.॥. ज. द्द्‌. ३१ ५४ ५८६ चुगोचायंहृतटीकासमेतं { षठाप्याये तमू ( मिष ० २। १४ ) । ›मायन्ते ‹ हृष्यन्ति “ अन्योन्यं भक्षणाय इति बा मत्स्या; । ते ह्यीतरेतरभक्चजीविनः । ‹ जाडं जढ्चरं मवति › । तद्धि. जके चरति । जरे प भवति । जङे वा शेते इति जाठमू । ‹ अंहः › ८ १११ ) शयनवगतम्‌ । ‹ अंहस्ान्‌ ' इत्यवगमः | रो ५ मले । ‹ खेदूरणमित्यप्यस्य भवति › इति प्रासङ्गिकम्‌। एवमपि दि प्रयोगो मवतीति । । त्रितः कृपेऽव॑हितो देवान्दवत ५ अंहुर्‌ः ? उतये' । तच्छुश्राव वृहस्पतिः कष्व्हूरणादुर वित्तं मे' अस्य रोदसी” (ऋ० स॑° १। १०५। १७) ॥ ° सप्त मर्यादा › इत्येत त्रितस्यैव दूये परतितस्यंर्षम्‌ । १० एतयोः पूव कुत्सस्य वौ । प्रातरनुवाकासिनयेोविनियोगेः । त्रितः कूर ˆ अवहितः पतितो देवान्‌ हवते आद्भयते ऊतये रक्षणायालनः । तस्याह्ानं बृहस्पतिः डश्राव । "वित्तं मे अस्य रोदसी * इत्येततयुनःपुनरुच्यमानं । दयवाप्रथिग्यौ इुशवुवतुः । किमि्येतदसौ श्रावयांचकारेति । कण्वनंह्‌- णात्‌ अंहस्वतः कूपादात्मन उरु वितीर्णं शणं कुवैन्‌ । एवमत्र अन्ध- १५ कूपोऽद्रणः › इत्युपपद्यते प्रकरणापिरोौत्‌ । ४ सत्त शर्यादौः कवभस्ततक्षुस्तासामेकामिदभ्य॑हरो गात्‌ । आयो सकनम ॐपमल्य भरीठे पथां विसे धरुणेषु तस्थौ › ( ऋ० सं° १० । ५।६ ) ॥ सप्त मर्यादाः सप्त स्थिती सपष्टार्थीय तस्यैव कवयो मेधात्रिनो हिरण्यगभेमनुप्रमृतयः ततक्ष २० द्वितीयमुदाहरणम्‌ तवन्तः । निया एव हि ताः । तैस्तु तपर याख्यायकानुस्मरणा्॑निराकरणाथै म्रन्थस- दर्भोऽभि्यज्ञितः। एतदेव करणमिव्युपवयते [ तासमिकामिदम्थहुरो गात्‌ । ` १ ग.-^तीति। ११। त्रितः०; ठ. इ, “इति नास्ति, २ गर ज, “हितः । सप्त; घ्‌, ज्ञ, ट. “दितो अस्य रोद॒सी । सप्त, ३ क. ख. वरस. ट.ठ. इ. २५ , स्रव; च. °तितस्यवम्‌” स्या, ४ क. ख. ष. क्ष. ठ. ठ. उ, “वा । वैनवरेवी । पद्धिः । प्रात; च. ^शा। = प्रात” वेश्वदेवी । प्धिः।. ५ क. ख. षर क्ष, ट. ह. „ इ. °नियुक्धा, ६ म. ज, व्रणे नाकि, ७ ग, °वात्‌ । १२ ॥ स्त. < ग, ज, मयीवा। सत्न} व. स. ट. म्थीदाः कवयः ० धरुणेषु तस्थ । पष. ९ क, ख. नडे; . श, नीले, १० ब. ज, स्थितयः; च. स्थितयः° तीः, १२ क-ख. बर्मन. ट. ठ. ड, तल्यस्यापकोऽनुस्मरणाथो अन्थः; य. ज. तत््त्यास्यायङ्नानिराकरणाय नुषः ६१९ स्मारं न्थ; च, तत्त्यो याय ज्(पकोभोनुप्मरणोर्थं मिरकतमथ(धािन्थ; स्टविशः खण्डः २८ ] निरुक्तम्‌ । ५८७ ‹ इत्‌ › इयनथेकोऽप्यथे वा । तासां म्यादानाम्‌ एकामभिगच्छन्‌ अतिक्रामन्‌ अंहखरान्‌ मवति | ‹ ओगात्‌ ' इयेतत्‌ अभे समीपमाङृ्यः ८ एकामप्यभिगच्छन्‌ ' इति । कतमाः पुनस्ता मयौदा, इति । स्तेयं तस्परोहणमियेवमादयाः । यः पुनरेता नाभिगच्छति तस्य किमितिः। सः आयोः अयनस्य सूर्यस्य स्कम्भे स्कम्भने मण्डके उपमस्य स्वेभृतोपनि- ५ ॥, मौतुरादिदयान्तरपुरषस्य न डे निख्ये स्थाने यानि धरणानि धारयितृणिः स्थानानि अग्रधवेसीनि आभतसेष्ठवस्यायीनि तेषु तस्थौ तिष्ठति । आह । किन्‌ कोठे इति । उच्यते । पथां विसर्गे विषयानुप्रवेशमागैमूतानामि- न्दिवाणां विसर्गे विस्जैनैकलि प्रति । मुुकाठ इत्यथैः । मयोदासंब- न्ात्छष्टतर एष निगम इलयति द्वितीय उपत्तः । स्मृतिसमाचःरथानेन = १० रिविशिष्ट उपद्िते भविष्यति । एवं मननेम्य एवो सरै एव समा- चरो पिरि समृतिकरैः संदे न खतनररिति ॥ : बत्‌ इति निपातः खेदानुकम्पयोः ? । ‹ बत ' ( ११२ )। इत्यनक्षगतमनेकाथं च । ‹ निपातः › इति प्ररजायवधारणम्‌ । ' खेदा- # 1 नुकम्पयोः इत्यथवचनम्‌ ॥ २७ ॥ १५ बतो ब॑तासि यम नेव ते मनो हृद॑यं चाविदाम । अन्या किल तवां कस्यैव युक्तं परिष्वनाते लिबुजेव वृक्षम्‌ ( ऋ० सं १०।१०। १३) ॥ बतो बलादे्ीती भवति दुषैरो बतासि यम जैव ते मनो हृदयं च विजानीमोऽन्या किल त्वां परिष्वद्श्यते २० कक्ष्येव युक्तं लिबुजेव ५ लिबुजा व्रततिभेवति लीयते बिभ- न्तीति व्रततिरमरणाखच सयनाच ततनाच्च वाताप्ययुदकं भवति बात एतदाप्याययति। पुनानो वाताप्यं विश्वश््रमिस्यपि निगमो ११. ष. ट, 2. ड. अगात्‌ २ क. ल. घ. बम. ट. ठ. इ. निरथने, २ ग. ज. शधीनयादूतप) च. 'दीन्याहूरतं" भू. ४ च. काले । उच्यते ईति, ५ चज. २५ विसर्जने कलि, ६ ग, ज. शत्यतोहुरशददिती?, ७ क, ख. ष. इ" ट. ठ, ड. गध्यतीत्येवं} च, ध्व .त्येवं° ती. ८ क. ख. च, जञ, ट, स्वतन्त्र हति; ठ, स्तन्व इति निरककटीदायां षष्ठाध्याये सप्तभिशतिः सण्ड; इ, स्तन्त हते 1 २७ खण्डः ।, ५७, ख. ४ (२७.); ग. १३८१०); इतेमक्षो नसि. १० छत. द्‌, बढाव्तितो. ११.४७. त. °भजतीति.. १२ ६. ख. छ. शथनार; त..सयना° श, $* ५८८ दुगौचायैषतदकासमेतं ` [ षष्ठा्यमे भवा? | षने न वायो न्य॑धायि चाकन्‌ । वन इव वायो बे बुश्रायभिति वा कामयमान इति वा वेति च य इति च चकार ज्ञाकरय उदानं त्वेषमाख्यातमभविष्यदसुसमाप्त्ाथों रथयैतीति सिद्ध्तलेष्बू रथं कामयत इति वा । एष देषो रथयेतीत्यपि ५ निगमो भवति॥ २८ ॥ इति षष्ठाध्यायस्य पश्चमः पादः ॥ बतो बतासि | यमी यमं ब्रवीति । दुर्बढो बत दुरबर्हदयस्वम्‌ । अध- मेभीरमोहिमयस्तमेवमसङ्ृन्मया प्र्थ्यमानः खेद- १० ८ बत्‌ ? मुपयासि नेच्छति मया समोक्तम्‌ । स त्वं सर्वैथा हानुकम््यः, । शोच्य इत्यर्थः । अथवा । नैव ते तव॒ मनः संकत्यं हृदय इद्रतं हद्तमष्यवसायं च विजानीमः । अथवा । न्धस्ते मयाभिप्रायः । अम्था कि त्वां मत्तो विशि- तरा योषित्‌ परिष्वङ्क्ष्यते । ततः किठ त्वं मां तयापहृतचेतस्वनेच्छि १५ परिष्वक्तुम्‌ । कथं च पुनरन्य तरां परिष्वङ्क्ष्यते । कदेव युक्तं डिबुजेव । रक्षम्‌ । कैक्षजातेव सुद्धा खिबरुजा बहौ यथा युक्तम्‌ भासना संयुक्तं समीपजं परिष्वजेत्परिवेष्टयेदेवं किख त्वामन्या परिष्वद्खष्यत इति । एव- मत्र प्रकरणाविरोधाद्‌ बत इयेष निपात; खेदानुकम्पयोः । अत्र “कयेव युक्तं छिन्ुजेव दक्षम्‌ › इत्येक “इवशब्दोऽनथेकः । अथवा । उपमानद्रयमेव ९० स्यात्कक्षयेव च डिुजेव च । यथा कष्या च चिबुजा च परिष्वजनीर्या- बर्वदृकषो परिष्वजेते एवं परिष्वद्ृक्ष्यत इति । ‹ वाताप्यसू › ( ११३ ) इत्यनवगतम्‌ । “ उदकं भवति › इत्यभिघे- यवचनम्‌ । वातो दयुदकम्‌ आप्याययति शीती ‹ बाताप्यम्‌› करोति। अथवा आप्यायति्दवयर्थः स्यात्‌ । पुरेो- २५ वातेन हि दृषटमूतमुदकं संवते | नूनें रयिमुप मासे नृबन्त॑ पुनानो वाताप्यं' विसशन्दम्‌ । प्र॒ भन्दितुरन्दो १७, त. व्‌. भवति । नुन. ९ ड.थ, ध, ‹ इति०० पादुः › नात्ति. 2 घ. क्च, ठ, बतासि यम० जेव वक्ष्‌ । यथी ठ. इ, बताप्तीति ।॥ यमीर. ४ ग.जर्प्वडत्पा इद्‌ ५ च्‌, क्ष, ट, ठ, इ, कशं कक्चजा०, ६ ग, ज. गनीया- ग्बृह्लो, ७ग, च, ज, अप्या, ८ ग, देवयते । १४ । तू; ज, तेवरप- यते, ९ भ, मास नृषन्तं पु । नोधर; ज, मास्व । नोच) घ, क्ष, र, माख> बदरु- १२ जगम्यात्‌ । नोष, भषश्विशः खण्डः २८ 1 - निरुक्तम्‌ ।. ५८९्‌ तायाः रातोष्‌ भियाव॑सुजेगम्यात्‌, ( शर सं ९ | ९३।५ ) ॥ नोषसो गौतमसयथमा्षम्‌ । पावमानी सौमी । हे सोम॒ यु नः किपम- स्माकं रिं धनम्‌ उपमाछ्र उपनिमिंुहि चन्तं पुत्त्रः सहितं पुनानः पृथमानो वाताप्यम्‌ उदफं प्रापय द्रवीमूतः चन्र चायनीयमुदकं विख: च स्वैः पूयमानः । किच । परतारि परतीरणं दीव कुर हे इन्दो सोम वन्दितः स्तोतु: आयुः । किंच । तथोप यथा प्रातः निसमेव धियावसुः `` कमेवसुः इन्दः घरं पातुमस्माकम्‌ आजगम्यात्‌ | आगच्छेदिययः । एव मनन (वाताध्यमुदकम्‌ " अथीविरोधाश्छम्दोपपरेशच ॥ ° चाकन्‌ ' ( ११४ ) इयनवगतम्‌ । ‹ चायजिति षँ कामयमानं इति बौ इति शब्दसमधी । ‹ वने न वायो १० ‹ चाकन्‌ › न्यधायि -चीकज्छुचिभर स्तेमे। मुरणावर्जागः । | यस्दनद्रः पुरदिनेषृ होता दां नये दत॑मः क्षपावान्‌ ' ( ऋ० सं° १०।२९।१ ) ॥ वसुकरस्येयमा्न । बे न वने इव इृकषे इव शकुनिः स्वे नीडे वायम्‌ आत्मीयं पुत्रं न्यधायि निद्‌- धाति शिद्कम्‌ अजातपक्षम्‌ । स यथा तत्र॒ निहितः चाकन्‌ पश्यन्‌ १५ भवादिो निरीक्षमाणः आसीदथवा कामयमानः तदुतुकमना भासौत्‌ एवमयमस्मासु वृक्षस्य नीडभृतेषु शकुनिपुत्रमूतः डचि व्यपगतसवदोषः युवयोः स्वभूतः स्तोमः हे भुरणौ भतीरावखिनी शीघ्री वा । मुरण्युरिति क्षिप्रनाम ( निघ ० २ । १५ ) इति । पिच । यस्य स्तोमस्य पुरुदिनेषु बह्ष्वहःसु इन्द्रो होता इनद्रोऽप्याद्वाता भवति ममायं स्तोमः स्यादिति। २० किंखक्षणः पुनटिनदर आह्वाता । यो दृणां नृतमो मनुष्याणामपि भनुष्य- तमः । शूराणामपि मध्ये शूरतम इयर्थः । नरश्च नृम्यो हितः | यः क्षपावान्‌ च रात्रिपययेषु सोमभागी | एवंगुणयुक्तेन यः स्तेम इन णापि प्रध्ये अस्मासु वतमानः स युवां प्रति अजीगः । नित्यकाख्मेव गच्छतीयर्थः । २५ १ क, ख.ध. ज्म, ठ, ठ, इ. इयं? नास्ति. २ ग. ज. तथा जुषस्व, ३ क. ख. घरक, ट, ठ, इ, वा" नास्ति; च. वी. ४ क. खरप. स. ट. ठ. ड. वाइति, भासति, ५ ग, श्माधी । १५। वने, ६ ग. ज. वाहन । वसुर; घर क्ष, ट, वाकत्‌० नृतमः क्षपाषाद । बसु, ७ क. ल, घ. कष. 2,2, इ, भार्यम्‌ । दैन । जि्टु्‌ । बने ब, भाषम्‌ । = बने. देनी । निष्ट । , ` ` ® ५९० दुगौचापेतदीकासमेतं {-वाप्कये एवं .तावदेताश्चमाखिनीमिति क्का व्याचक्षते । तदताघु । देन्धे हि ` सूक्ते प्रथमेवर्य भवति। तच पुनः पृष्ठस्य षषठेऽ- प्र्ृतविवरण- हनि स्तेमे वर्धमाने भाष्यन्दिने सवने ब्रमण स्यासाधुले कारणम्‌ च्छसिनः शचरे विनिनुञ्यते ( आश्व श्रौ° ` घु ७ | १२) । हि मुरण्यौ मर्तरौ देवरता- ` नाप्त यप्र स्तोमोऽसमसु निहितः चिः व्यपगतदोषः शकुनिपुत्र इव.वने वनावयते दृते चाकन्‌ पर्यन्निव कामयमान इव वा इन्दर्‌ आप्ते । यस्य ईैतोमस्य किमिति । यद्यन्दः पुरुदिनेषु बहुष्वहःसु आहयता अभ्‌- दपि नाम मामनेन स्तेमेन स्तुयुरिति । फरक्षणः पुनराहता य्य १० इति । नृणां नृतमः नयैश्च क्षपावांश्च । समानेतप्पुररणोभैन । यँमेवमिन्द प्राथेयते स एष स्तोमस्तं प्रयजीगः । गच्छतीत्यर्थः । अथवा । स॒ एष स्तामोऽस्मामिरुदीयैमाणस्तसयन्दघ्य गुणान्‌ गृह्णातीति स्यात्‌ । ^ जिर तिगृहतिकमो › इति ह्यक्तम्‌ ( नि₹० ६ । ८ ) | एवमत्र ‹ चाकन्‌ » इत्यस्य ^ चायन्‌ इति कामयमानः इति वा › इयेते। विप्रेणामाबुपपयेते १५ शब्दसाह्प्यादथ विरोधाच्च । एतक्षिज्निगमे पदतरिमागतः कशिद्धिचारोऽत्ति । तमाह भाष्यकारो °वेति च य इति च चकार शाकल्यः इति ॥ अस्याभूवि वाइति य इति च पदे चकार शाकल्यः पद (वायम्‌ इति यत्पदं कारः । तदेतद्विचार्यमाणं न साधु भवति। क्षिका २० तत्सबद्धो विचारः रणम्‌। ‹ उदात्तं लेबमारूयातममविष्यत्‌ › । एवम्‌ एतस्मिन्‌ पदद्वये सति यदेतत्‌ आद्यां न्यधायि? इयेतत्‌ उदात्तममविष्यत्‌। यदत्ताप्परस्य नियमाख्यातस्य निघातो न मव- तीति खक्षणविदो मन्यन्ते । न चेदमुदाद्म्‌ । तस्मात्‌ “ यः › इति नेदं यदृ । किं तदं । “ वायः › इयेकमेव पदम्‌ । विच। ‹ असुसमापश्चारथः ° २५ पुष्कलः । एवमेतस्मिन्‌ पदद्वये सति मनत्ररथोऽुसमाघ्ये मवति । कथम्‌ | दविषद हि सति वाशब्दस्यार्थेन केनचिद्भवितव्यम्‌ । न चेह विकल्पः ० क. स. ष. क्च. ट, ठ, ड. वेट मुगभवति. २ग. ज. इन्द्रता, १ क. ख, षक, ट. ठ, इ, यः स्तोमत्तस्य कि” ४ क, ख, घ, क्ष. 2, ठ. उ. पूरणे बार्थन; च. परवलेरयनगेवा. ५ घ, ट, यमेतः पार; ठ. ड. यजेवोनन्दः ए. । ६य., च; ज. जिगति एृष्डार,७म्‌, ज, वियातो, ८ क. स. ष, श्च, 2, 2. ३१९ उ. नन्नस्यारथो एकोगश; खण्डः २९] ` निंरकेष्‌ | ५९१ समुकवयो षा कश्चिदस्ति । स्यदितदुपमाध मिष्यतीति ।: तदपि न सेमवति नकारेणेपमार्थस्य कृतत्वात्‌ । ‹ यः › इलस्यापि पृथग्भृतत्य न कश्िदरथाऽस्ति । तस्माद,ल्यातस्यानुदात्तलादथासंभुवाघ दविपदे शवाय? इसेतदेकपदमेव । ‹ शकुनिपुत्रः ” एव चस्याभियेय उपपद्यते । “ रथयैति ' ( ११५ ) इयनवगतम्‌ । ' दयं हर्यति, ह्यवगम; | ५ हयेतिशग्यो हि प्रप्तायाम्‌ (निष २। ६ ) | रथर्यति? ` रथं) हियः (कामयते, स दधहर्धति । एष देवो रथपति पव॑मानो दर्सयति । आवि- च्कृण।ति वग्वनुम्‌ › (ऋ° सं° ९।३। 4 ) ॥ शनःशेपस्र्भम्‌ । पाव- मानी सोमी । प्रावस्तुत आवे ( आश्र श्रौ° ५। १२) । ए सोमो १ देवो रथयति रेहणमातमनो गमनमिच्छति । पवमानो दशस्यति दानमा- स्मन इच्छति कथं नाम मां देवेभ्यो ददयुरेति। पिच । आविष्णोति प्रकाशी करोति वग्रनुं वाचो वननीयं दत्त मां दवेम इति । एवमत्र ‹ पथति रथप्रपसुः ' शब्दसारूप्यादिव्युपपयते ॥ २८ ॥ एकोदैशस्य पञ्चमः पादः ॥ १५ षष्ठः पादः । धेनुं न इषं" पिन्वतमसक्राम्‌ । अतैक्रमणीमूं । आधव आधवनात्‌ । मतीनां च साधनं विप्राणां चाधवमित्यपि निगमो अवत्यनवन्रबोऽनवक्षिप्ठवचचनः । विजेषकूदिःद्र इवानवभ्रव इत्यपि २० निगमो मवति ॥ २९ ॥ ~-------~-. शब. ष. 2.2. इ. २१. स. 2.5. उ. ऋतीति नका २म. न. ४ क. ख. न. ष. स. ठ. रथर्यति; ग. रथर्यति। १६। एव ठ, इ, रथवति. ५ ष. क्ष. र. न्यति० वणवनुद्‌ 1 न° ६ ग. न. स्यति । छन, २५ ७ क, ख. ष. क्ष ट. सौमी । गायत्री । प्रवि. < ष. यति रथ, ९ क, ख, ध, क्ष, 2. ठ. इ. °रूप्यदितदुप, १० ग. ३१) इतरेषहो न वियते. ११क. .. ख, “यते । असक्रामि? ठ. इ. “वते । इति निरुक्तभाष्ये नि ण्डपद्धाध्यायेन सह एकादक्चाध्याये पचमः पादः । इत्वष्टा्िशतिः खण्डः. १९ क, स, व्‌, णीषु । ५। इति( व्‌, शते नैकस्य ) प्ाध्यायस्य पञ्चमः पाडः; छ. त, 'गणीष्‌ । ३१। प्रचमः पादः. (त, ‹ घतुर्थैः पदः › इति प्रानो स्मितम्‌). १३ क. खर १ (२५) ए. त. २९; द्‌, १, त ४९ ५९१ दुगौवायेडृतटीष्छसमेतं [ षष्षययें ‹ असक्राम्‌ › ८ ११९ ) इयनवगतम्‌- । ‹ असंक्रमणीम्‌ › इति शब्दसभौधिः । ' पुरु हि धा ` पुरमुजौ देष्णं ° असक्रम्‌ › ` धेनुं न इषं पिन्वतमतक्राम्‌ । स्तुत॑श्च वां माध्वी सुष्टुतिश्च रसाश्च ये व्रामनु रातिमगन्‌"( ० सं° ५ ६।६१२।८) ॥ भरद्राज्रषम्‌ | प्रातर नुवाकाश्चिनयोः शस्यते ( माश्च9 भ्रौ ४। १५) । पुरु हि वां बहु देष्णं दानं युवार्म्यां यक्ञे यस्मात्‌ हे पुदमुजा बहुभोजिनौ अधिनौ तस्माधुवां ब्रमः । घेत नः कपै- -यन्तीमश्मम्यम्‌ इषम्‌ अननलक्षणं पिन्वतं प्रक्षारयतैम्‌ असक्राम्‌ असंक्रमण शीखाम्‌ अनपायिनीमस्मत्तः । अथवा । अर्सक्रमणश्चीठां द्याम्‌ {व इषम्‌ १० इषो हेतूदकमसदर्थ प्रक्षारयतमिति स्यात्‌ । कं पुनः तद्ुवयोर्भहुदानमिति । स्तुतश्च स्तुतशस्मवाश्च सोमो युवयेरनं हे माभ्री मधुप । सुष्टुतिश्च शोमनाभिः स्तुतिभिः सुषु स्तुतः । र॑साश्चाज्यादयः य एते राति पुरो डाशस्यानुगच्छैन्ति । सपर एते युवयेरेि । तस्माद्या बरधीमि पिनतभेति | एवमत्र शब्दसारूप्यादथौधिरोधाश्च ‹ असक्राम्‌ › इयस्य शब्दह्प ‹ अस. १५ क्रमणीम्‌ › इयेष विपरिणाम उपपद्यते । दडभिघेथा चैवा । ° आधवः ' ( ११७ ) इत्यनवगतम्‌ । ^आधवनात्‌ › इयत्रगमः। आकम्पनाियैधः | मंसीमःं ला वुमस्माकं देव पृषन्‌ । मतीनां च सधनं व्रिप्र॑णां चाथ वम्‌ › ( ऋ° सं° १०।२६।४)॥ विपरित । मतीमहि तवां ५ आधवः › ६० १ ग, ज, अरृक्रानिणी"; च, असंग "क. २ ग, ग्माषिः। १७॥ पुरर, १ ग. ज, शयुत्रा । मरण) ष. क्ष, ट. “भुना देष्णं०.मनु रातिमग्मन्‌ 1 भरर, ४क. लर, क्ष, ट, ठ. इ, शस्यषिम्‌ । जिषटुपू । आग्विनी । प्रत स्वारष॑त्‌ “ ° जिष्टुप्‌। आन्विनी |. ५ग. ज, तुभ च. बू? ६क.लनच क्ष, ट. तै $ म. तपैयति तपौयेतीजीम°; ज.तपवितपंयतीजीम० च. तर्प्ी? वित्र; २५ ठ, इ. तर्पयित्री भस्म, ७ क. ख. ग. ज, ग्यन्तम्‌०. ८ च, २३; इतरेषु ‹ इव ? नास्वि, ९ ग, ज. गमिषेत्‌, १० ग, ज, जजवां *} च. "द्वा ज. ११ क. , खं. च, इर ट. ठ. इ, “च्छति. १९२७. ख. “चवा ॥ ५॥ इति निऽक्तवुतौ एका वशाध्यायस्य ( बहाध्यायस्य ) पञ्चमः पाद्‌, १२ ग. सत्यर्थः । १८ । मैत्र, १४ ग. ज, षयं । बिम; ६, हा, ट, षयं ° णां बाघवम्‌। देन्रस्य विम०. १५३. ल, ध. कष, ट. ठ. ड, देन्दस्व विन) च, = विम देन्द्रस्य, १६क.ल.घ.अ, ट, ३१ ठ. इ. ्ार्पष्‌ । अनुह्‌ पौषी । षं") च. "स्वा {९्‌। = म॑ अ-हप्‌ । पौण. हकर.) कशता भश है पूषन्‌ देव ` मतीनां चे प्रानामस्पके सभयितारम्‌ । आदिष्येन हि प्णिनां ग्रहा अमिष्यश्यन्ते | किव । ये चम्येऽपि विप्राः प्रप्तपरहा कनाबिनः तेषाम्‌ अआधवम्‌ आकम्पयितारम्‌ । सयमत तथा त्वमाह्मनो गुणवत्ता दशेयसि .यथा प्रोप्कम्पमानङ्कदयास्ते त्वं स्तुते । एवमत्र शट्‌ स्प्यादथीनिरोधाशच. ‹ आधवः अकम्पयिता › श्युषपद्यते । ५ सनवन्रवः ' ( ११८ ) इष्यनषगतम्‌ । ‹ अनवक्षिसत्रचनः ? | इसवगेमः । ‹ विजेषकृदिन्द्र टैवानवन्रनो ३ ' अनवत्रवरः ' स्माकं मन्यो भधिपा भ॑वह प्रिपं ते नामं शे ` गृणीमसि विद्मा तमुतं यतं अआवमुथं (ऋ? सैर १०। ८४।५) ॥ मन्योरषम्‌ । मन्वे सकते । शयेनादिषु निष्के ११ शस्यते ( स.श्व० श्री० ९।७)] बिजेषकृत्‌ त्रिजयकृत्‌ इन्दः इव अनत्रजवः इन्द्‌ इषानवक्षिप्त्रचनः [ न हीनस्य केनचिदक्षिप्पते वचः । हे मभ्यो यश्वमनवष्षिप्तवचन इन्द इष स त्मसमाकम्‌ अधिपाः अभ्रे छायः पाता भव । फिघ। ह सहे शघरूणां सहनशौर परियं ते यत्‌ नामे तेन लवा गर्ण॑मलि । नियमेव स्तम हदयर्थः । पित्व । विप्र जानीमो वधे १५ तसुप्सम्‌ उत्स्यन्दनं यतः लम्‌ आबमृथ । आमभवसीय्थः । एकत्र शब्दसःरूप्यादथाविरोध।भ्व ‹ अनेवन्रबोऽनवक्षिप्त्रच नः ' इत्युपपयते । : सदान्वे › ( ११९. ) हत्यनवरगतम्‌ । ' सदानोनुवे ' इति शब्द- सपाषिः॥ २९ ॥ य म २ ॥ 1 अरायि काणे विकते गिरि ग॑च्छ सदान्वे । शिरिभििदस्य सत्व॑भिस्तेभिष्ट् चातयामसि ( ऋ° सं° १०। १५५ । १ )॥ १क. ल. द, क्ष. ट. ठ. ड. अपि) नानि; ग. ज, श्येऽपि बिपपपशञाः, ९, शमः| १९ । विजे०, ३ ग, ज, इव । मन्यो० ष. कष. ट. इवा ° यत |. भवेदूभ । मन्यो, ४ क. त. च, क्ष.ट, ठ, ड, शदार्षम्‌ िषटुप्‌ । मान्य) च, २५ "पैन्‌ 1 > भान्य° जिय ।,५व. ष. ठ, ठ. ड. “वल्ये सूक श०; च, “वल्य. हुक, ६१. ज. ‹ हे महे शूं सहनशीड ' नास्ति; च. "हिव पिं हे दरे शग सनकीक. ७४. ल. "थो । ९ (२३) | इवान ठ, न्ते. इति तिहकतदौकाथां बाध्या एकोनररिशःव इः, ८ ग. ९०। ३२; हेण नाहि, , ३१ ५९४ ` दुगा चा्षटीकषसमिते ह षषठाष्वादे अदायिनि काणे विकटे काणोऽविक्रान्तद्ैन इत्यौपमन्यवः कणतेवो सयादणूमाषकमेणः कणति; शन्दाणूषावि भाष्यतेऽकण- तीति पकणूभावात्काणो दरैनाणूभावात्क्ाणो विकटो विक्रान्तक - तिरित्यौषमन्यवः इटतेवं स्याद्विपरीतस्य बिङकटितो भवति गिर ५ गच्छ सदानोतुतरे श्षब्दकारिकै। रिरिम्विटस्य सत्व॑भिः। शिरि" म्बिढो मेषः शीयैते षिटे भिठर्मन्तरिक्ं भिठं बीरिटेन व्याख्यातं तस्य सततवैरुदकैरिति स्याततेष्ट्वा चातयामोऽपि बा शिरिम्बिठो भारद्राजः कालक्णेपितोऽलक्ष्मीनिनौ श्यां बकार तस्य स्तैः कर्मभिरिति स्याततेष्ट्वा चातयामशातयतिनौशने पराशरः पराणस्य षसि- १० षस्य स्थविरस्य जह्ञे । पराशरः शतयातुवैसिष्ठ॒ इत्यपि ` निगमो भवतीन्द्रोऽपि पराश्षर उच्यते वैराश्चातयिता यातूनाम्‌ । श्द्रो यातूनामभवत्पराश्चर इत्यपि निगमो भवति करिविदैती विक- तैनदन्ती । या वो दिधद्रदति क्रिविर्द॑तीत्यपि निगमो भवति कर्ती कृत्तदती । धपि षा देवं॑कंित्कृतदन्तं ृष्वैवम- ९५. वक्ष्यत ॥ ३० ॥ अरायि कणे विकटे । शिरिम्बिटस्य मारद्राजस्याम्‌ । दुर्भिक्षाधि, देवटोष्यते काठकैणा वा सङक्ष्मीः । हे मरा + सदान्वे › अदायिनि दुर्भिक्षाधिदेवते। अथधत्रा । हे अरक्षम | ॥ १। द्िक्ौपनिपीडितानां न दाने मतिः प्रमत्रति नाप्यल्क्याभिमूतानाम्‌ | काणे । दुिक्षेण हंभिमूतानां मन्यं चक्षुषो- १त. "ष्पतेकक नु. २क.,ख. छ त. द्‌. 'भ.वात्कणोर. ३षछ.त. द्‌. ‹ विपरीतस्य › नास्ति, ४. त. द्‌. ‹ बिठमन्तरिश्चं › नास्ति. ५क. ख.त. द्‌, गहङमी नगौ ') छ. टक्मी र्णा, ६ छ, त. दु. ‹ पप › नासति, ७ क, स, ९५ छ. त. द्‌, कलछनी. < छ. त. व्‌. “ अपि वा° वक्षत्‌ › नास्ति. ९ ७, ल, ९ (१०); छ. त. ३२) व्‌, २, १२.क. ख. काणे» चातयामि । शिरि} ष, . भक्ष, द..कणे .विकः० चातयामभि"। चिरि) उ. इ, काग इति । हिर, ११ क, खर च. क्ष. ठ. ठ. ड. सस्यर्वद्‌ । अनुद । वु १२ ग. ज. काठषगी, , ˆ ११ क.ख. ष. क्ष. द, ठ, इ, दुर्भंत्निग पीडि ब, दुभि तषी 4. १४ । 3, भ. न, इमतिप्र, 1 । क्रक -रष्ड २८1] -निश्ततः+ सेषसमजामावात्‌ । अव्दमीपशनेऽपि तद्रूपा भल ति प्रतीयते । केके या विह्पा भव्रति भक्ष रति सोष्यते । विकटे । दुर्भिक्षे दुखा कदेव प्राणिनां गति्ैवति । अर्द रपि तद्रू! । गिर गच्छ. । मात्रा स्थानं कार्ष; । सदान्वे सदा "नुत शम्द्कारिके । दुभि हि श्चुपीडिता. प्राणिनो निःश्वसन्तः सदैव शब्द कु्ैनति । जरुदमीरपि तद्ूवा । पिशाचादीनिः निल्मभ्यक्त शब्दं कुमैन्ति । पिरीचाया दि शृणु नमुनायन्तस्येति सके. बकारो भवन्ति । एतस्रसिद्धम्‌ । ९ि२अ्बठस्य मेषस्य स्वमूतैः सवमिः उदकः । * सखम्‌ › इति द्युदकनामसु पठितम्‌ ( निघ० १। १२ )। तैर्दमर्वयं त्वा चातयामः | चःतयतिर्थीशने प्रसिद्धः । प्रचातित इति हिः छेके श्रूयते । तति पैततीति गतिकमेसु पठिःम्‌ ( निष० २। १४ )। मेधेत्थरेष हदकैर्ु भक्षं नाश्यते । “ भथ वा शिरिम्बिटो भारद्वाजः ॥ तस्य सततैनौमामिः) । तेन यानि दृष्टानि नामानि संमव्रनसमथ॑नि स्तुति- संयुक्तानि तैरयं त्वां नाशय.मः । एवमत्र शब्दग्थविरोधात्‌ ' सदान्वे + इयस्य ' सदानोनुवे ' इयेष रिपिरेणाम उपपद्यो । । निगमप्रसक्ताम्यधुनोध्यन्ते। रातति श्ीतीति दानकर्म पठिः (निव ३।२० ) । तस्य प्रतिवेधपूवैलय “ अरायि › इति भवति । कणति; शम्द्णूमावे भष्यतेऽनुकणतीति । मात्राणुभावात्कणः ' इषपामाक(रिः । तत्सामान्यात्‌ ‹ दर्शनाणूमाव्त्कौणः । अथवा ‹ कणे विकरन्तदशैनः इत्थोपमन्यवः । विक्रान्ते हि तस्य दर्शनं मववयमूतःवात्‌ । ^ अवि- करन्तदरशनः › इति वा मन्दचश्चष्व,त्‌ | ‹ त्रिकटो विक्रन्तगतिः ' । विकृतगतिरिलर्थः । ‹ अथत्रा कुट धातोः स्यात्‌ › । अतौ हि £ विकुटितो भबति ! । कुरेःमूत इयर्थः । ' तरिटम्‌ ” इत्यपठितमन्त- रिकनपर | त्पुनरेतत्‌ ‹ बी(र्टेन व्याल्यातम्‌ › । शत्र क्तम्‌. ‹ बीरट- मन्तरं मियो वा भासो वा ततिः ' ( निर्‌० ५।२८ ) । तस्मिन्‌ १क.ख.घ.ट, परिचय; ब. "पि या° च.२ ग. ज, 7; स्वमन्तः। च. गिःसषन्तः° श्व, ३ ग, न. पिशाचो पणुन्‌ सु रयंतस्था (ग. स्थ) ति लोकः च. पिशाचोणन्‌ दुना्यतस्थति लोड. ४ ग, च. ज, “यतिर्णाराने. ५ ष. क्ष, द, ढ. ड, अतती°. ६ ई, ख. "राति रहति इति°) घ, ट. ठ. ड. दातीति' नात्ति. ७, पतितः" त.८२. त्हाणः त्क ९ ट. ठ. इ. त्त्येकम्‌" १० क. सं, ष, क्ष. इती"; 2. इर्ीमू" म्नी. ९१ क. स. ष, ्च, 2, ठ. इ, "नामु, १९९. सर क्ष, अज; घ, ट. ठ. इ. अतत, ५९६ दुगावर्षिरलकासमेतं {ग्ठाथयि ८ बिटि? यः !श्ौकतेः सः ^ शिरिम्बिठो (१२० ) मेषः ?। ‹ सपि वा शिरम्बिठो भारद्वाजः › । सोऽनेन सूक्तेन ‹ अल्क्षमीरनिरनाशः यांचकार › इति निदानमन्वरूपातम्‌ । अथापि योऽख्कम्पाभिभूतो मवति स आस्यदप्र उदकेऽबतीयै सूक्तमेतजपति । तस्याङक्षीरनिनैयति । ) ८ पराश्चरः › ८ १२१ ) इ्यनवगतमनेका्थं च । ' पराश्चशंजः ” इयवगतनैः । ' प्र ये ओहादभमदुस्पराया पराशर ‹ प्राशरः ? शतय।तुषैसिष्ठः। न ते' भोजस्य सख्यं भुषन्ताधौ सूरिम्य॑ः सुदिना -ब्युभ्ान्‌ ' ( ० सं° ७। १८। २१ ) ॥ वसिषठस्वाेम्‌ । रे सक्तः । प्रकरेण ये भममदुः तृप्त १० बन्तः सोमेन इष्टवम्तो वा येषु हे इन्दर खया त्रया सह पर'शरः च शतयातुः बहूनां रक्षसां यातपिता } तेन हि रक्षोत सत्रमाहृतमासीदिति भारते श्रयते । बतिषठशेत्येषमाद्यः । करं ते्रमिति। न ते मोजस्य भोगिनः तव सर्वं सखिमावं मृषरन्त मजषन्ते । नारयन्तीयधेः । अवगुण के५ सुदिना शोभनानि दिनानि ब्युच्छ.न्‌ । विमान्तीयथेः । तेषभेव सुप्रभात १५ रत्रय इत्यभिप्रायः । एवमत्र ' ऋषिः पराशरो › वसिष्ठसंबन्धात्‌ । ‹ इन्दोऽपि पराशर उच्पते + । स हि परेतः ' शातयिता यातूर्ना ? यातयितम्पानाममुरादनामिति । " इन्द्रो यातू- इन्द्रोऽपि पराशरः नामभवत्पराज्रः › ( ऋ० सं० ७ | १०४ ।. २१) इति। ग्यार्यातः शेषः ८ नि₹०३।२०)) १५ ‹ ज्िविदैत। ' ( १९२ ) इत्यनवगतम्‌ । ‹ विकर्तनदन्ती ” इत्यवर- ग्मः । प्ययं न॑ उग्र मर्तः सुचेतुनारि्टमामा ‹ किनिर्दती 2 सुमति पिपतैन । यत्र वो दिधुद्छति क्रिविर्दती रिणाति पलः सुधितेव बहण। ' ( ऋ० संर १ । १६६ ` ६ ) ॥ अगस्याषुम्‌ । जगती । हे मदः । उद्गणौ ९५ ग. 'हेमी निना; च. ठक निरन्त) ज. ठक्षमीनिनास २ क. ख. क, शीर्णं इत्य दग. "यः । २१ । ०, ४ म. ज. एृहाशूममदुः। विर ` "ब. ह. 2. इृहत्‌० म्यष्डान्‌ । वरि ५ क. सच. ्ञ. ठ, ठ. उ. सुकते, निहुप्‌ यक; च सुकते । °पकण विष्‌. ९ क.स.ष शष. 2. ठ. ड. "केग्पसेन्णः , परिष्व हि) ज, 'केन्यः = सिर तेन्यः सुरम्य, ७.२. मषः 1९९ बू `$ < ग, अ, मर्तः । जा") षर ज्ञ, "र, भक्तः ° नर्दणा । अमर ८४ नाष; २०] , निदत्त, ` ५९९ भरिशप्रामाः अनुपरिंसितरघाता युयमस्माकं सुचेतुना जेोमनेन प्रश्ने. न पत सुभतिं शोभनां मति पिपर्तन पूरयत प्रणयत वा । केन पुनः पूर- यत १ वा पूरयरेति । यत्रा बो दियुत्‌ यत्र यसिन्‌ भेचे दिद्‌ आयुष किं युम भिस्तमेव मेषे रदति विकिति विदारयति वषथैम्‌ । किल. क्षणा पुनरदिदुदिति । क्रिविदैती विकरैनसमयैदेन्तैया रदति | कथं पुनय रदति । !रेणाति पष्ठः सुधितेवेति । यथा परोरङ्कानि निरिणाति पूथक्ष- रोति सुधिता स्वधित्या बर्ण पद्वया हिंसया । ए यिन्‌ मेये दियुद्‌ अत्ता रदति ततः प्रशर्ेनोदकेन सुमतिमस्माकं पिपर्तेन । एतरमत्राथौवि- रोधादायुधं क्रिषिदंतीशन्देनोष्यत इधयुपपते । ° कर्क › (१२६) इपनवगतम्‌। “कृत्तदत” इ्यबगमः ॥३०॥ १० ` बामेवामं त आदुरे देवो दैदात्वथमा । वामं पूषा वामं भगेों बामं देवः करूकेती ( ऋ० सं० ४। ३०। २४ )॥ वामं बन- नीयं भवत्यादुरिरादरणात्तत्कः कर्ती भगः पुरस्तात्तस्यान्वा- देश इत्येकं पूरत्यपरं सोऽदन्तकोऽदन्तकः पूषेति च ब्राह्मणम्‌ |` २५ दनो विश इन्द गृधवाचः । दानमनसो नो मनुष्यानिन्द्र पृद्‌- ` वाचः इरु । अवीरामिव मामयं शरारुरमि म॑न्यते । अबलामिव मामयं बाोऽभिमन्यते संिशरिषठुरिदंयुरिदं कामयमानोऽथापि द्ये माष्यते । बसूयुरिनद्रो वसुमानित्यत्राथः। अध्वयुगेवपूरथ- ` युष॑सूयुरिनदरं शत्यपि निगमो भवति ॥ ३१॥ ९ ° वामे वामं ते ' । वामदेधस्ार्धम्‌ । दे सकते । रात्रिये प्रशः्तः शे विनियुक्ता (आश्व. भ्रौ° ६।४)। ‹ कृर्क्रती › वामं वामं त इति मूराथे;ऽम्यासः । अभ्यासे | मू्ास्मथं मन्यन्ते › इति हि वक्ष्यी (निरु० ९५ _ _१०।४२)। यथतुघु वननीयम्‌ इष्टं च तव धनं तत्तत्‌ हे आदुरे १ क.ख. षर क्ष. ट. ठ, इ. परल्यतवा; च. पीठम पल, २ ९, ख. ग॒ च. ज. च. ठ, इरूट्ती. 2 क,ख. २(१०);. २२।२३;द.र. “गमः इति निरक्तभाष्ये षष्ठाध्याय त्रंरात्‌ खण्डः. ४ क. ख. छ. त, व्‌. करूलती. ५ दइ. थ.ध, तर्ये; ठ. तद्व्यव. ६ क. ल. छ त.द्‌. ‹ इन्दः नलति. ,. ७ क ख. ३ (३१९), छ त. २४; द्‌. २. < ध. ज्ज, ट. त आदुरे* वेषः कङ्ढ (ठ, छ) ती । वाम ठ. ड. बामं तइति । वामर ९ क.खर जक्ष, ढ, ठ. इ. सु । मनुषुष्‌ । रा^} च, चूके । “ रा“ अनुद । ° ` . ११ =+ ५९८ दगा चायतटीकासमेत , {डन मादरवन्‌ यजमान । स हि यागं प्रति नियमाद्त्ते मवतीखत श्वं समर ध्यते । हे आदुरे षामं ददात्वर्यमा । यद्ेम्णो वामं वननीयम्‌ इष्टमात्मनोः धनं तदसौ तुभ्यं ददातु । किंच | वामं पूषा ददातु } बमं भमो ददातु । वामं देवः करूकैती ददालिसेतदेवानुत्रतैते । ‹ करूढयैती › इत्यतदरुणपद- ५ ववा्सदिद्ये । ‹ तत्‌ › एतद वारयते । * कः करूढती › ईति । भगः पुर- स्तात्‌, करूढैतीरशब्दस्य । ° तस्य › दुषोऽयम्‌ कः करूकती “ छन्वादेशः › सेनिधानसामर्यात्‌ । ‹ इलेकम्‌” आचार्थमतम्‌ । ‹ पूत्रेयपरम्‌ ” । फं कारणम्‌ । “सः हि पूषा (भदन्तकः' । आह | कुत एतदिति। उग्यते । “ भद्न्तकः १० पूतेति च ब्रह्मणम्‌" । प्राशित्रमागग्रह्णे हि श्रूयते । ‹ तप्पष्णे पयौज- इस्तपपृषा प्राश्नात्त६। दतो निजघान तस्मादा इुरदन्तकः पृष्र ” ( हत० त्रा १।७।४।६)) इति।.यत्‌ पुनरेतदुक्तं संनिधिसामध्मौ द्गः करूढती स्यारियकारणमेतत्‌। ' यस्य येनाथेसंबन्धे दूरघ्यमऱ तस्य तत्‌ । अर्थतो हयसमथीनामानन्तथैमकारणम्‌ ” इति न्यायविदः पठन्ति । १५ तस्मापपूतैव करूकःी इटुच्यते शब्दसःरूम्धाद्थोपपततेशेति । ‹ दन! › १२४) ्नवगतम्‌ । ‹ दानमनसः ? इसवगमे; । ° दनो विश॑ इन्दं मृप्रचः सक्त यत्पुरः शमे ‹ दनः ? शाश्दीरदतै । ऋरणे.रपो ञनवयाणा युन हतर पुख्वुत्स।य रन्धीः ( ऋ० सं० १ । १७४॥. ९० २) ॥ अगस्यस्यारषम्‌ । हे इन्द्र दनो दानमनसः एतान्‌ अस्मम्धं विलो मनु मन्‌ कुर बृदँवाचः । कस्म प्पुनरेवमुस्ते । इतो यस्माकं सप्त सृप्ताः पुरः मेघपुर श्वारदीः शरत्क.ेत्थाः संव्रस्सरोत्था वा । सेवत्स . ऽपि श्रदिव्युभ्यते ‹ स जीव शरदः शतम्‌ › इति शिङ्गात्‌ । शमं सुख. मिच्छन्‌ जनानां दर्तै वि दारयति चै । पिच | अनवद्याणो अनवद्योदकाः ताः ९५ १क,.ख.ग, च. ज.च, क्ष. करूलती. २७. ख. ष, कस. करूठती; ग. च. ज, इरूढती. २ न. ज, (इति ' नाति; च करुडत) | भगः" इति. ४ क. ल. , च. क्ष. ठ. ड एवायं, ५ गू शमः। ६४ । वुनो ६ ग. ज, इन्व्‌ । अम; न, क्ष ट. इन्द्‌ इत्य रन्धीः । अग, ७ क. खन बरक, ठ.ड, कुर भवाव बदु) ब, कुर" यवु" यत्रवाबः, ८ कर्वनपर सर ङ्न द. ड, १४ श्वि, नास्ति, ९क..ल, ष, क्ष, ट, ठ, इ, ८ ब › नात्ति; च. चं, # पिषः खण्डः ३१ 1 “" निङकद्‌ । ` १९. पुरः ऋणोरपैः भमितवामसीमे कोक परति अपः | समाव एवैषः तक खोकानेनुपरेशऽमि्यमिप्रायः । किच यूने त्रप्‌ । यौति; सुय्थैः । स्तोत्र यजमानाय पुरुकुःसाय चहृश्वुतिकत्र त्रं धनं रन्धीः । संपादितवानसी.- स्थः । यत एवमुपकररृत्तो भवान्‌ स्तोतृणामन्येषां च जनान 'तस्मा- । दरमोऽस्माकम्प्येतन्‌ मृदुवाचः कुर मलुष्पानिति ¦ एवमत्र दनः! यि 4 तस्मिन्‌ पदे दकारे “ दानमनसः ' इलेतान्यक्षर.ण्यष्यःइतानि भाष्यकरिण मकरश्चस्मदोमे विभभ्पोदाहृतस्तयारथोपपस्तिदर्शनात्‌ । ‹ कुह › इले- सदाथेपरेसमःप्य्थमध्याहृतम्‌ । उ्तरासत्रयः पादा हेतुभवेन ‹ सष्ठ यत्पुरः इमेतस्मारतेनाभसंबन्धाव्‌ | “ शराः ' ( १२५ ) इत्यनवमतम्‌ । ‹ सेशिशरिषुः ' इयवमेमः; | १० “ भवीशमि मामयं शराईएमि मन्यते | उताह- ४ कराड म॑सि षीरिणो्पनी मरूसंखा विन्स्मादिन्द ठररैः ( ऋऋ० से० १०। ८६ । ९ ) ॥ इन्दपल्येवं ब्रवीति । भवी- रामि्र सपरिप्रहमिव भवदामिव मामयं शरादः बाडो मूर्ख": संक्िशरिषुः संरवमिष्छन्‌ । शरीरं तियक्षुरितय्थः । भभिमन्यते । भभिमविष्याम्े. १५ ताभिष्यवममिमभ्यते क्षुदरथा बुद्धप। नहृषोऽन्यो वा कथित्‌ | नहुषेण न्दा. ण्यभिमविुमारन्धासीदित्याल्याने शूयते । उताहमस्मि षीरेणी । थ च तावदस्मि वीरिण्येव । केन च पुनररेण वीरिणी । इन्द्रपत्नी इन्द्रस्या पत्नी । मरूसख। य इनदरः स्स्म,य उत्तरो जगत उद्यततरः प्रमवेण स. सभ वीरः । तद्यं बाढो ने बुध्यते येन मामभिभवितुमिष्छतीयमिप्रायः | ९०. एवमत्र ‹ शरारः संशिशरिषुः › शब्दसारूप्यादर्थोपपत्तेश्च । ° इदेयुः ' ( १२६ ) इत्यनवरगतमनेकार्थं च । इदमिति यक्किचिद- ८ मिप्रतं निर्दिश्यते । तयः कामयत्रे स ॒इरदेयुरि- ह्पुः त्युच्यते । ‹ युः › इयेष ॒शब्दोऽप्रसिद्धः काम- ` यतेरये । तेनानवगतमेतत्‌ । ‹ नान।धियो बसूयवः › ( निर० ६। ६). ९५, १.के. ल. घ. क्ष. टे. ठ, इ. 'दपगमि०० र. क. ख. ग.च.जर्ध, क्ष, उ. ठ, उ. शनुगुरीतुर ३क.ख.ष.स.ट.ठ.इ. (कारि प्र. ४ कन्व. वर्ष. ढ. ठ. 2. इत्यस्मिन्‌. ५ ग, “गमः । २५। अवी ६ ग. ज. मां । इन्व" घ, इ, ट. भागयं . दिन्््‌ः उत्तः । पद्ध न्त्री । इन्यप०. ७ च. उत्तरः । “ इन्त्रष° पद्धिट्द्ी ठ इ. उतरः। पद्कन्दी । इन्व्य",८ क. खव. क्ष. ट. ठ. ड. गपल्ेषे ब, ९ च.मू ०4. १० क. ल. घ.स.ट 2, उ.मे, ११८४७. ख. घ, क्ष, भन्ये) ट, बते" इष्य} ठ, इ, मन्यते इष्यते. - शद्‌ ह हर्गजार्वहरीकषासमेतं - .. -( शये इस्यनेन.गतायै मन्यमानो भाष्यकारो निगमं न. रवीति । बातिककरि- णाप्युकतम्‌ । ‹ निगमवशादहष भवति पदं तैद्धितस्तथा धतुः | उपसर्ग गुणनिपातो .मन्त्रगताः सर्वथा सदया: ' । । 4 भयापि यु इवयेषर तद्वदर्थे मत्वर्थे भाष्यते, | भह । किमुदाहरणम्‌ । ५ । ‹ वसूयुरेन्दः ' इति । बसुमानिव्र्थः। ‹ इनदर तददर्थे थुः अधापि शुष्य निरेके पञचषु स्तोमो दर्यो न यप॑ः । भश्वयुगंष्यूरथयुवसूथुरिन्र दायः क्ष॑यति प्रयन्ता ( ° सं° १।५१। १४) ॥ सम्यघ्मापशनस्येनदस्येयमधमे । दक्रश्रष्य सप्तमेऽहनि मरत्वतीये शस्यते । यः इन्द्रः अधामि श्रणाति । १* हिनस्तीलरथः। स्यः छद्विक्रमः अजिक्मयोधी । अथवा । शोधयता योधौनां प्रहरः । सुधीर स्यत्‌ । क पुनः श्वगाति । निरेके संप्रमि । यत्रकोऽ- प्यम्यः स्यो नास्ति तत्रैक एव श्रम्‌ हन्ति । पजषु प्रार्जितायुेष्वपि पेषु संप्रामषु । किच । स्तोमे न स्तोम हव यः प्रधानः । त्रिवृत्स्तोमः पश्चदश इति हि व्यपदेशः सोमे प्रमवति स्तोमेन तस्य प्राधान्यात्‌ । किच । १५ यद्द्र दयो न दु इव युः यः प्रधानः । तस्य किमिति | स इन्द्रः भखयुः यदै्द्रान्‌ गन्धः गोभिन्तद्रान्‌ रथयुः रथैश्तद्वान्‌ बसुयुः इलयनसुभिस्तद्रान्‌ । ९ गुणविशिष्टो य इन्दः स रायेषु धनेषु जनानां दातन्यषु क्षयति इट । प्रयन्ता । प्रकर्मेण दतिलथे; । एवमत्र ‹ वसूयुः › इत्ययं युशब्दः ‹ तदे " । किं करणम्‌ । न हीनो वसु कामयते संपू ` ९, र्णलात्‌ । परिशेषादयं ‹ तदर्थे " द्यत इतयुपपर्थते । ` ‹ कीकटेष्र' ( १२७ ) इत्यनव्रगतम्‌ । ‹ कृताः › इति शम्ट- समाधिः । ‹ किं क्रेलाभिः ' इति ओ ॥ ३१॥ १. ठ. ड. पद न तद्धित. २ब.ट. ठ, ड. °निपातमन्°. ३ ग, श्त्यथः ९५ । २६ । इन्दो, ४ ग. ज पुष्यः । सम्य; ध. क्ष, ट. मु (ष. श्च; ग. कषै्षु) ध्यो ° क्षयति परथन्ता । सम्य. ५ क,ख. घ. ज्ञ, ट, ठ. ड. शमाषष्‌ । देनी । वरिहुप्‌। दश; ब.०र्वम्‌ । = दरा देन्त्री । निषुए्‌ । ९ क-ख. क्ष. द. ठ. ड कृष्यः; व. जुष्यः छ, ७7. ज, -योद्धाना; ब. वयोदन? भा..८ १, पवी ` चीर्वा. ५ ग. ज. पवानस्तुवृ °; अ. पधानरृ° जि १० व. गम्यः, १६ अ, तद्ये" १२ क. ख. व. ज्ञ. ट. ठ. उ. ुषू०, १३म. ब. ज. तत्वशरये ` १४ क. ख. श्पयते। ६३ (३१) । शीकर; ठ, इ. "पयते। ३१। कीड, १९३ ६५ गरज. ईति च, १९ ग, ९७। ३४) तेभो नाति. द्रि; खण्डः ३२] निश्कद तैः श्ण्श् कं ते इष्यन्ति कीकटेषु गाबो नारं दुहे न रषन्ति चयेष्‌ । आ नें भर ममगन्दस्ष बेदे। नेचाज्ञाखं म॑घवत्रन्धयां नः ( ° सं° ३।५३। १४) ॥ किः ते कुन भावः कीकटा नाम देक्लोऽनायनिवासः । कीकटाः व किः क्रियामिरिति मप्ता वां नैव चाक्षरं दहे न तपन्ति धर्मं ५ हम्बमाहर नः भमगन्दस्य धनानि मंदः कुसीदी मांगदो मौपा- ` गमिष्यतीति च ददाति वदपत्यं भमगन्दोऽत्यन्तकुसीदङलीनः भमदको वा योऽयमेवास्ति रोको न पर इति भेप्सुः पण्डको वा पण्डकः पेण्डगः भादैको वा प्राईयत्याण्डावाण्डावाणी इव व्रीईयति ररस्थं नैचाशाखं नीचाक्च।खो नीचैःशाखः शाखाः १, शङ्तोतेराणिररण।चश्नो मघरतर7थयेति रध्यतिरश्चगमने बुन्द इषुभवपि बुन्दो वा भिन्दो वा मयदो वा भासमग्नो द्रबतीति वा॥ ३२॥ ध ८ किं ते कृणवेन्ति ' । विश्वामिनस्ैर्षम्‌। हे इन्द्र योः कीकटेषु अन्वैदे-' १५ शनिवासिषु मनुष्येषु गावः ताः तव कपुपकरं ५ कीकटेषु › कुर्वन्ति । न केचिदधीतयभिपरायः । किं पुनः कारणं न कुतरन्पीति । नाशिरं दे न तपन्ति बरमम्‌। ` नाप्याशिशथ दुद्न्ते नामि घरमे तप्यमनेऽङ्गमावं गच्छन्ति नाप्यश्नहत्रा- दिषु कर्मद । अन्यास्वपि करिपरखियमिप्रायः । यत एवमतो ब्रुमः | आ- ९ हर“नः ता गाः । बयं, तत्र॒ तामिराज्ञिरादितरिनियेगेनोपकारं करिष्याम इत्यभिपायः । किच । यदप्येतत्‌ प्रमगन्दस्य दृद्धिजीविनो "धनमेतबाक्ष- ` भ्थमाहर । तदपि न क्रियासु तत्श्थं बिनियुभ्यते । वयं तद्विनियोक्ष्पाम १ छ. त.वु. बा 'नाल्ि. २ ‹ घर्मे वरणम्‌। आ हर › इति साग्रणभाष्यै, ७ त. भां गरिषव््तति;द्‌ भां मिष्यतीते.४छ.त द्‌ फकषीद्ः शीः २५ ५. पणः, ६७. त. वु कलयति. ५७.त. दु. ' बन्दोवा, नास्ति. < क. स.४ ८६९) छ. त ३५८; द. ४.९ ष. क. द्र, 'णवनि ° रन्धव्ानः, १०क. ख. क्ष. ट ठ. इ. स्म्‌ | दे-दी। निष्ट हे; च. स्याम्‌ 1. है देन्यी। िहुप्‌1 . ११. न. स्वि, शिवे. १२१. ज, यवूष्येर च, यदुभ्ये०द्‌, र ७६४ -~----~---~------^~--, 29 ६०१ दुगोवा्ैरतका समेतं | [ च्धाये इयभिपरायः ! ‹ प्रमदको वा › । निलयपमुदितोऽपि निषयपरः प्रमगन्दः स्यात्‌ । ‹ पण्डो वा › । नपुंसकः प्रमगन्दः स्यात्‌ । तयोव पि. धनानि क्रियादयु न विनियुज्यन्ते । शब्दसारूप्यं च प्रमगन्दशम्द उमयेरस्ति तस्मा त्तावधयुपपयेते । नै च.श.खं मघवन्रन्धया नः । यदेतेषामन्थतमस्य नीचो ५ शालाप्रसूतस्य नःचतरसप्रसूतस्य हनकुलत्य धनं तत्‌ हे मघध्रन्‌ चीवर रन्धय संसाधय । अमरं कु्वियर्थः । एवमत्र ‹ कीकटा; किं कृताः › किमेते कृत। इव्येवमभिन्यादारमरन्ति . न म: कश्चिद्थऽप्ति । नते देषपितृमनुष्याणामुपकारं कुमेन्तीयथैः । अथ ‹ वा । परं क्रिपाभिरेति' एवं पप्रेप्ताः १। ते नाप्तिका एवममिधराया इयः । एतस्माच्छग्दसाख्प्गद्‌- १० पपत्तेशच ‹ कीकटा › अन.यैदेश्निव।सिन इत्युपपद्यते । ‹ मगन्दः कुर्दी › श्युध्यते । स हि ‹ माम्‌ ' इयादयतनोऽर्थोऽ- यं शच अआगनिष्यतीस्येव्रमनुचिन्य परम्थो धनानि ‹ ददाति ' । (तद्‌ पं प्रमगन्दः । अतयन्तकरस कुलीनः › । तद्धित प्रमगन्दः परस्तण. स्य इति यथा ( नि₹० ३ ।.१७ ) । ' प्रमदकः › प्र्मदश्चीः । ६१५ “ अयमेव › एक्रो ' ठोकाऽत्ति न पर इति ! एवं प्रेष्पुः । नालिकः । ^ पण्डकः ' तृतीवाप्रकृतिः । स हि पैण्डं गच्छति ल्लीरूपतवात्‌ । ° प्रादैकः ' इति ८ वा? स्मतू [ प्रक्रमेण हसी ‹ अर्दय्वैण्डो ! । भङ्खैतेः ्लःतेन गच्छति । ' अण्डौ › कस्मात्‌ । तौ ' ्ैण्डौ आभी इव व्रीडयति › । तै ह्यसौ प.डको मखेन भेथुने कमणि वर्ममान आणी ९० इवर्रःडयति । संस्तवः | ^ बुन्दः ' ( १२८ ) इप्पनवगतम्‌ । ' इषुर्म्रति › इलयमिषेयत्रचनम्‌ । भिन्द वा मयद्यो वा भासमानो द्रवतीति वा" इति शब्दसमाधः॥२३२॥ १क.ख वर ४.८. ठ. इ. (अगि) नास्ति. ९क.ख. वर्क्ष. ट. ठ. ड. ९५ नीरा एअ दीनस्य इल. ४ च, सपठधय. ५ग. च, ज. एषे ६. श. ट. 2. उ. "दधद्र; ब. धो" बु. ७ क.ल. 9, 2 ठ. ड. तार्थे प्र पम ८ म. ज, प्रमद्‌ ९ गरज. पण्डि, १० क.स. गर्ज, , (माण्ड, नासि; ब, ग - । अशा अण्ड, ११क. खघ, पष. ट.ठ, ड, शतिः बह ज्ञी; च. “शपः “ ज्ञी सह. १९२ अ तौआणी° आण्डौ. १३८. त्वः । इते नेरु षष्ठाध्पवे दविंराद्वण्डः ३२. । इव; इ, स्वपः । दपि गिहकटीङायां बहःष्याये १२ सण्डः । इः". १४ क. ल. ४(१९);५. ६९ २५ (२५); इतेणहयो नास्ति भयक्गिक्नः "ण्डः ३६ ] ` निशुकद्‌ ॥.: ९०४ ` तुनिक्ष ते सुतं सूमयं घुः साधुषुनदो हिर्ययः। उमा ते बू रण्था सुस्त ऋदुपे चिददू्पा (ऋ°सं०८।७७। ११)॥ तविक्षं बहुिकषपं महारिकषिप. षा ते सुदतं सूमयं सुसुखं धनुः साधयिता ते बुन्द हिरण्मय उभौ ते बाहू रण्यौ रमणीयौ सापरर्पौ बदपे अदनपाठिनौ गमनपातिनौ द्दपातिनै दूरपातिनौ बा मर्मण्य- ५ दैनरेभिनौ गमनयेधिनौ शब्दैबेधिनौ दूरबेधिनौ ॥ २३॥ ‹ तुविक्षं ते सुरतं ' ‹ निर।तरि्यद्िरेभ्यः ' इति कुरस्तुतरा्पमेतषद्र- यमू । हे इन्र तुविक्षं ते बहुविकषेपं बहूना 4 बुन्दुः? , ्िक्षिपाणां रों । सुकृतम्‌ । शोभनानि हि १० तेभं कमणि क्रियन्ते । त्देत्र वा श्ञोमनं कृतम्‌ । सूमयं च सुखकरं सुराम्‌ । प पुनस्तदिति | धनुः । किच । साधु. बुन्दो हिरण्ययः । साधयिता स्तोमःनां शतरुसंवातानां वा | बुन्दः इपर । हिरण्यषः । हिरण वित इथ्ैः । पिच । उभाते ब्रह उभावपि ते बहू रण्या रमणीयौ खावतै। पीनौ च| अधवा | रणधीम्पै। धौ । सुध्तौ ६५ समृत । ऋदुपे अदैनप।पिनौ | अर्दनेन हि गमनेन क्ेपणेनेषू 4 तौ शत्रून्‌ पातयतः । कऋदूवृधा । ‹ करु › इति मोचयते | तत्र यै, विननो. तौ कद | मवेधन। विव्यथे | म्यम न सम्यगिव खपे । तस्य सम्यक्‌ पाठेनवेष्यः । ततो योज्यम्‌ । एमन धनुःमबन्धात्‌ ' बुन्दः ईषुः › । इदं लन्यत्स्ुटतरमुदाहरणम्‌ ॥ २६ ॥ ९० १ छ.त.द्‌. बहुिक्ष, २ छ. त. द्‌. °रण्यौ * नन्ति. ? छ.त.द्‌. नाम्वाषदूर, ४ छ. त. द्‌ मायणश्च (शब्दपातिनौ कुरपानिनो" नात्ति ५ छ.-त. द्‌. सायणगश्च ‹ शृब्दूपातिनौ दरोषिनी नासति, ६ क. ख ५ (३२); चछ्त, ३६; 7. ५.५८. क्ष. ट, कृतं - बिद्वृधा । गिरािध्यदिति च कुर ठ. ड. "तमिति । निराविष्यदिति च कूर०. ८ क ख. ष. क्ष, ट, ठ. ड. "ग्दयम्‌। २५ देनी । तो वृह पूवां गाय्युत्तरा । हे. ९ ग. च. ज. पणे होतृ ( च, श्र द. ४० क,ख. ष. सल. ट. ठ. ड. येन, १ ष. ट. ठ, ड. (हिरण्ययः » नाभ्ति, १९२ क, ख. घ. क्ष. ट. ठ. ड. शण्यौ' नालति. १२ षर क्ष. ठठ, इ, रिष्यतः. १४ क, ल. इः । ५ (१३) । इदं; ठ ड. इषुः । इति निककतमाभ्य बाभ्याये भयद्गिरात९.ण्ः ( इ. ^२८०दः १२ ) । इदं". १५ ग, ९९२६) इतेष नालि, |}. ०४ ौजर््कासम (ष्ये निरौविध्यदविरिभ्यः आ धारय॑त्पकमेंदनम्‌ । शन्त बुन्द स्थाततम्‌ ( ऋ सं० ८ ।, ७७ । ६ ) ॥ निरविष्यद्धिरिभ्य आधारयत्पक्मोदनद्चुदकदानं मेधम्‌ । इनदर बुन्दं स्वाततपू । बुन्दं बुन्देन ब्यारूयातं वृन्दारकशच.॥ ३४ ॥ | श्‌ -----~ निराविधयत्‌ । बही मेधानां भप्ये यः पृक्षो मेव; उदकदार्नृ- समधंः तम्‌ इन्द्रः निरत्रिध्यत्‌ } विद्ध्वा च तप्यवान्यदुदाहर"मू तावत्‌ अधारयत्‌ अद्‌ःरथत्‌ यावननिरूदकः संवृत्त इति ॥ कथं धुनर्निरमिध्यदिति । बुन्द छाततं १* साम्‌ जाकर्हतवा। एतमत्राकर्षणरसंबन्धात्‌ इषुबुनदः ” इत्युपपद्यते । ‹ इृन्दम. ' ( १२९ ) इयेतयं ‹ बुन्देन › एत्र “ व्याख्यातम्‌ › | « इृन्दम्‌ › अध्यापि हि ता ए ब्युयत्तः) या बुन्दशन्दस्य । “ हृन्दारकः › ° कृद।रकष्व › बुन्दे्व * व्यख्यातः › ॥ इर्ती कदारकः प्रकरणवशद्रान्यः कथित | १५ ^ किः › ( १३० } इसनवगतमू । ‹ कतं » इयकगमः ॥ ~.‰९॥ अयं यो होता किरु स यमस्य कम्य वत्तमञ्जन्ि देवाः अदैरहजायते मासिमास्यय। देवा देधिरे हन्याम्‌ ( ऋ० से» १०।५२। ३ )॥ अपं योदहयेता कतौ स॒ यमस्य कम्य २० हेऽशनममिवहति यत्समश्नुवन्ति देवा अदरहजीयते मासे मासे भेमासेऽेमासे वाय देवा निदधिरे इन्यवादमुल्वमूणोतिैणोतेबी । १ क. ह. ६८२४); ए. त, ३५७; द्‌, ६. २ष्‌. क्ष, ट, ग्यद्विरिर कुं स्वाततम्‌ । देन््ी मायत्री । बहू") ठ. ड. °ध्वादेति । दन्द । गाक्तरी बहू ३ग.ज, बहनो. ४ क. ख. ध. ह. ट, ठ. उ. दुनि ०.५७. ल, ध, क्ष ठ. ठ, इ, निरि ६०. इय, द. ठ. इ. नाक्दाषादवत्‌। भा जरर ° ७क. ख. चित्‌ ` ६(४४)1,कः) ठ. इ. शित्‌ । इति निर माष्ये बहाण्याये बतुज्जिप्त लण्डः ( ठ, खण्डः ३४ ) । भव॑ वो१,.८ भ, $ द७। २०; इतरेण नाकि, ९क. ख, छ, त. द्‌. इरप्यघमभि पत्रि; खण्डः ३५] निस्कश्‌। | ६०५. मदु स्थसिरं तदासौदित्यपि निगमो भृवमषीसमपगतमा, समपहुतमासमन्तेहितभासं गतभासं बा ॥ ३५॥ भयं यो हेर्तौ । सीचकस्य्नेधिसेषां देवानां संवादसृक्तं तत्रेयं विदः देवानामार्ष महततदुस््म्‌ (ऋ -सं०(१०।५१।६)। म ¢ किः इतीयं च॑ । योऽयम्‌ अग्निः आहूता देवानां पृथि- वीस्थानः । फ तस्येति । किर स यम्य । क्षी यमस्य भगभरत अ दिष्यस्य । अग्नं सकशाप्प्रातरादियः प्रसूयते । तदुक्तम्‌ ‹ एष प्रातः प्रसुत्रति तस्मप्ातर्नौपतिष्ठने ' (मेत्रा ०से° १।५। ७) इति। £ यतिन्‌ दक्षे सुपलाशे › इत्यस्यामृचि यमलमादिव्यस्य वक्ष्यति ( निद० १० १२।२९ ) । किच | कमप्यूहे । कम्यन्नमभिवहति । कमित्यन्ननाम । अन्नमपि चायभेवाभिवहति । कतमत्‌ । यत्‌ एतद्धविरुश्रणं समञ्न्ति समश्नन्ति देवाः । अञ्ज॑तिरत् प्रकरणप्रश दवोजनारथः । किच | अयमेव अह- रहः अहन्यहनयश्निहोनिणां गृहेषु उद्धेष्यमःनो महन्‌ जापते | मसि माति जायते पितृयङञेषु अधमासे चाधेमसे च दरीपूमषु । यस्मदिवंगु गवि- १५ शिष्टोऽयमश्निः अथ एतस्मात्कारणदितमशर स्व देवा निदधिरे हव्यवाहम्‌। हविषां वे ढरमिलयथैः | एवमत्र शब्दस।रूप्यात्‌ ‹ यमस्य › इव्यतस्माश्च प्॑योगात्‌ ‹ किः › इयस्य ‹ कतौ › इयेष विपरिणाम उपपद्यते । ८ उल्त्रम्‌ ' ( १३१ ) इलयनक्रगतम्‌ । “ ऊरगेतेः › इति धतुनि- देशः । ‹ ऊरभम्‌ › इति कैैप्यत्‌ । ‹ इृणेतेवा › स्यत्‌ । तेन हि गमे ९० आहतो भति 1 महत्त स्थरं तदत" ४ उस््रम्‌ ? दयनाविटितः प्रवििक्षिधापः । चिख्। अष्द्- - इधा ते स्ने जातवेदस्तनन देव एकं; (ऋ०. सं० १०।५१। १ ) ॥ मर्वरिमाणतः तदलं जरायु असिीत्‌ । स्थिरं १ ‹ जादमपसितमाधमपम दायगण्य, ९ प्रातणम्ये (अनाईतभाचः नान्त, ६५ ` १ क. ल, ७( ३५); छ. त ३८द्‌.७.४क.न. षरक्षट, होता ° इम्य हम्‌ । सौ च होना किः। तो) ठ. ढ होतेति । तो ५ षर क्ष, ट. ठ, ड, च । बिडुभादिय्यौ । यो, ६ घ, 5. ट. ठ. इ. प ए कता". ७ ग, ज. अजन्ति? घ. ट. ठ, इ. अजति. < ग, ज. सं. ‹ अर्धमापे › स्कृप्व. ९ क, ख, ष. न्न, ट ठ, ड शेषु च. १० ग. च ज, शिः तथेत. ११०. ख्‌, ष, क्ष, ट, तत्‌, नास्ति. १२ ग. भवति ।३१। मह. १३ ग. ज, “दुखतरं स्यरिदष्‌ ॥ महण; ष, हा, 2, °दुखं स५दिर तवोरीत्‌ ° जततवेदसतन्बो देष पकः । भह; ठ, , ड. दुत्निति भद, १४ च. परविरि्िथार्वे, १५ च. वृत्‌. ` ४१ ६०६ दुयावार्व्ीकोसयेतं [षष्ठया चिरतं च तदा्मत्‌ येन ष्वम्‌ भव्रष्टितः भृतो हे भगवन्न प्रविदेक्तिथ प्रमिठवानसि पूतम्‌ आदिसर्गे अपः । किंच । विरवाः सव; तन्वः तव हे जातवेदो बहधा अनेकेष्वभिधनिपरु वतमानाः अपश्यत्‌ एको देत: प्रजा- पतिः। कोऽ्यस्तव तनूनामन्तं वेत्तुमहतःलयभिप्रायः। एवमत्र जरायु उल्ब ५ शब्देनोच्यत अत्रष्टनसंबरन्ध।दित्युपपवैते । ' शभीसमू › ( १३२ ) सत्यनवगतम्‌ । ‹ अप्गतभासमू › इतये- बमाद्ःः शग्दस्षमाधयः । ' पृथि ' अभिधेया । सा हि छृष्णन्डाया ॥ तस्मादपगतमासमियेवमायः; शब्दसमाधय उपपद) ॥ ३५ ॥ १० द्िनाभि च्रसम॑वारयेथां पितुमतीमूजमस्मा अधत्तम्‌ । ऋर्बःसे अश्रिंमदिनावैनीतमुजिन्यथुः सैगणं स्वस्ति ( ऋ० सं° १। ११६।८ ) ॥ हिमेनोदकेन ग्रीप्पान्तेऽ्रिं धं समहरवारयेथामन वतीं चास्मा ॐ ~मधत्तमप्नये योऽयमृबीसे पृथिव्यामभनिरन्तरौषधि- वनस्पदिष्वप्सु तमुभिन्यधुः सगणं स्ैनामानं गणो गणनाहु ` १५ णश्च यदृष्ट ओषधय उदयन्ति माणिनश्र पृथि्यां तदन्िनो रूपं ` तेनैनौ स्त॑ति स्तीति ॥ ३६॥ इति षष्ठाध्यायस्य षष्ठः पारदः ॥ सिरे भि प्रसमवःरयेधाम्‌ । कक्षीवत्‌ आर्षं । ९० ‹ ऋीसम्‌ › प्राररनुवाकाल्िनयोः श्ञस्यते ( आश्वर शरीर ४। १५) । हे जसि हिमेन उदकेन अमिषं रष्मान्ते जनन प्सम्‌ अदृरेक्षणम्‌ इमटक-न्‌ दिधक्षन्तमिव युवाम्‌ अवार्‌- दाम्‌ । षारदित्वा च पितुमतम्‌ अन्नवरो पुरोड शा्यन्तहिताम्‌ ऊम्‌ ज्यठक्षणां युवाम्‌ अधत्तम्‌ अस्मै अग्नये हविभोजे वर नग्रहपूर्विकयैषधि (जक > ६५ १ च. प्रावेवि१४ष. ट ठ ड. ५िश्सि णवि. २७. ख. घ. क्ष. 2, ठ, ड, दो<न्धस्ततस्तव, २८३ इ. `ये । ३५ (ठ. ८ ३५ › नास्ति )। इति निस्कमाष्ये ब्ठाघ्यये पञर्निरत ०९: । कवी. ४ र. ख. ७ (३५) ग. ६८ । २२; शर षहो नाध्ति. ५ ॐ. ख. <(९२.),छ. त. ₹ } व्‌, ८ । ४३.. ६ ब्‌, हति नैके बार; ड.थ ध. ए. त. शइति० पादुः) नह. ७ द्‌ पदु म्तः, < ष. क्च, ट. ग्निं वैरम ० एवमण सलि । इक्षी) उ. इ. न्ना भिति । क्षी, ९ क.ख. ष. कष. ट. ठ. ड आद्‌ । भिषप्‌ । आन्वि0। १९ पात, १० क. ठ. क्ल, केनाप) षृ,२, उ. उ. देनातिपष्दै, ५ शनः ३६] निश}: ९०४ निष्यस्या। पिच । करसे अन्रिसििनावनीतम्‌। यवमिव हे मसिनौ योऽपम्‌ जनीते पृथिन्याम्‌ अग्निरनुपरविष्टोऽन्तयैनेमानि पृथिवरीगर्भपूषनिहितानि तिन्दुकारोनि पच्यन्ते यमयक्षयोक्तम्‌ ‹ ऋनीसपकं न्यात्‌ › ( मान9 भोऽ १।५।६। १४) इति तमुजिन्यथुः युवामोष्यादयन्तर्ब- ` तिनभोषष्यादिस्येैव सपण स्वैनामानम्‌ । अग्निरेव ह्यपमनेनीपध्या- ५ दि्पेणावितः समनौममिरमिधीवते अगः समत्रोपपैततिदश्न,त्‌ । कं पुनरथ पुरोधायोमिन्धभूरिति । खश्ययनायास्य जगतः । जेषष्यायना- वेन हि स्मेव जगद्विैङ्रपति । एमन ‹ ऋषसशम्देन पथे बयुच्यते 1 “ गणो गणनात्‌ › । स॒ हि गण्यते बहुतेयोगत्‌ । ' गुणश्च ? | १३ गुणोऽपि गणनदेव । असावपि हि गण्यत एप दिय गच्िगुग इति । निगप्रसक्तमेतदुक्तमू । अपुनास्य नरस्य माष्यकःरः समसतार्थमाह । ^ यदृष्ट ओषधय उद्यन्त प्राणिनश्च प्रथिव्यां तदश्षिनो स्मम्‌ । सोऽश्चिनोरधिकारस्तदलिनेर््रहामःग्यम्‌ । ^ तेन › हाभ.ग्यरक्षणेन छ ६ रूपेण ‹ एतौ अशिनो मन्द्‌ स्तत › ॥ ३६॥ १५ एकदशस्य षष्ठः परदः ॥ इति श्रीजम्बूमा्गोश्रमवासिन आचार्यभगवहुरगष्य कृतौ ऋञ्रथोयां निरुक्तठततवेकादगोऽप्यधिः ॥ तवमेऽलोतणगेजोसञपठेमसिण मसेन ९२० इबाभव॑दिरोभानस्वरणमिनद्रौसेमाछणुषपाजस्ते(अभवरेऽसपिदि- १. क्ष. ट. इ. सगो-परिद्‌°; ट. सरवतरोत्वे'तदृ° पय. २ ष. # प° कं. क,ख, ष. क्ष, ज^द्भरङ्यत; र जगरदपद्श्धंतं दिद्क्षथति; ठ.ड. जगद्‌- . भदत, ४ च, महाभा०.५च. ज्ञ ट. ठ. ड. स्मीति स्तोति. ६ क. ल. ८ (*६); भ, २९; इतेष्बज्ञो नास्ति. ७ ठ ड. 80 निषण्टपञ्चाध्ययिन सह ९ भदशनिश्का- २९५ ध्यायस्य हः पाडः । इति भी°. < ग (पादः । षष्ठ्याः । इति जम्बू") च. न, श्पाद्‌ः । पमाप्तवेकाद्शोऽध्यायः । अन्थसंस्ण १५५६९। असिन्याये भ्यास्यातक्ञचः १७० । एवम्प्यायषद्े कवः ४६० पृरर्पे अह्‌ स्पा । इति नैश्कं गर "पापैः सगत: ( ज. । इति ° समाप्तः › मासि ) । इति जम्बू". ९ ग. निरुकदीपिकावावेका "च. ज. निरुक्दीकनिका १५ कस. चनन, यापः इमाः, ३२. ६०८. ाचर्यहरीकासमेव निरुकतभ्‌। [ शठा्यायः समर्तः, बोभूर्तसमषोच्णसैमस्त ओ्ेपोभत्मात्मौ हदुतभेस्तरीषरि नोतापत्रामारत्ोनपासेर्थववुकेण जीत जोषतेरितासिषेत नो ऽर - यिकाणेतरीमंवामेकितदवि्तेनिरैषिध्यदयं योहिमितरीगिन षदूनिशच्‌+। इति निरुक्ते पू्ैषट षष्ठोऽध्यायः ॥ ६ ॥ ५ समाप; ॥ + छ, त. द्‌. पुर्तकेध्वयं खण्डशुद्का नास्त टिप्पणी । ५९ "°+ पन्न पङ्क $ ए १ “ भथ किमर्थे० › | च. वर्जं सेषु पुस्तकेषु प्रर्मे , आदितः पाणिनीये तु › इयादिश्षोकदवयं वतते । तप्रक्षि्तमिव भाति ] यस्मात्‌ पाणिनोयं शिक्षेयादिक्रमो भाष्यक्रमाद्भिनः । शिक्षा छन्दः कल्पो उयोतिर्याकरणं निरुक्तमिति भाप्यक्रमः | शोके तु व्याकरणं शिक्षा उपोतिर्छन्दः ( म. पुप्तके छन्दःस्थाने कः ) निषण्टुपश्ाष्यायी निरुक्तमिति । माध्यक्रमे निषण्टोनिर्देशोऽपि नास्ति । रूढयेति चतुर्थीं सदोषैव यतो नमःप्रसङ्गे चतुरध्यधिङ्ृता । अत्र द्वितीयगैव भाग्यम्‌ । छकरचना स्वेथा सदोपा । मङ्गलकरम्‌ † अथश्दे- नैव नित्त स्यात्‌ । च. पुस्तके इदं शोकदयं पत्र्योपरेतनभागे भिन्नाक्ष्िन्नमस्या च टिखितम्‌ । प्रतिनियतः अर्धः प्रयोजनं स एव तरिपयः तकिन्‌ वृत्तिः । अङ्ग- स्यङ्गस्य भिन्नं प्रयोजनं भिन्नो विषयः । तत्रैव तस्व प्रवृत्तिः | भिन्नः एयोजौ्वैदमास्कदन्ति = वेदार्थं विशदीधुर्न्ति । ९ असा बुद्धधा समध्यौथान्मनेो युङकते विवक्षया" । सम्य = अवगम्य । १३ १५ 4 मारुतस्तृरि चरन्मन्द्रं जनयति स्रम्‌ । प्रातःसवनयेगं तं न्दो गायत्रमात्रितम्‌ | कण्ठे माध्यंदिनयुगे मभ्वमंत्रष्ुभानुगम्‌। तारं तार्तीय- सवनं शीषेण्यं जागतानुगम्‌ ' ( पा° क्षे०७-८ ) । स्वरसौष्ठव ० = स्वरः उदात्तादिः। 'सुतीथीदागतं व्यक्तं स्वाश्रये सुभ्वः स्थितम्‌ | सुखरेण सुथक्त्रेण प्रयुक्त रह्म राजते ' (८ पा० शि० ५१ )। अपूर्व पुण्यं तस्य अङ्गमावाय साहाय्याय । ` ‹ इन्द्रशत्रुः › इयत्र खरभेदेन विग्रहो द्विप्रकारः । इन्दस्य शश्रुः । अथना । इन्द्रः शत्रुः ( शतियिताः ) यस्य । इन्दस्तष्टुः पुत्र विश्व- रूप।स्वं जघानेति तष्टा सोमयागे इन्द्रं नोपाह्वपत्‌ । इन्द्रश्च यज्ञविघ्र छत्व बलात्सोमं पीत्वा जगाम । अत्रशिष्टन सोमरसेनेन्दरध्यामिचारं कथ॑व्वष्टा ' खहिनद्रशन्नुषधसर › इयनेन मन्त्रणाजुहात्‌ । तत्र शत्रुशब्दो घाततकमाचष्टे । भो उत्पतस्छमानपुरभेन््रप्य घातकस्छं वधष्ेति विवक्षिता मन््रमुच्चारितवान्‌ । तदानीं तत्पुरुषसमासत्वादन्तोदातेन मविदभ्यम्‌ | प्मादत्विनेनद्ुरायो मेन प्रयुक्तः । स च रूर १७ १८ ग # १ ॥ । टिप्पणी । बहुत्रीहौ समासे छम्यः | चेतशेन्द्रो घातको यस्येयरथे पर्थषसानादिन्देण वध्यो वृत्र उदपद्यत ( त° सं० २।५।२ )। पठनस्य गुणा दोषाश्च शिक्षायां विस्तरेण कथिताः | ते गुणदोषा टो किकमन्थपठनेऽपि समाना एव । प्न्यतरि्तररचनानां = तरिस्तृत. अन्थानःम्‌ । अक्षर ०=कंसरूपाकोऽक्षरसमुदायः ( कोशः ) छेके कियन्तः पादाः पादानां का व्यवस्था कः क्रमः | छन्दोविचितिनाम छन्दःशा्ीयो ग्रन्थः । छन्दःचाल्रे छन्दोलक्षणानि द्यन्ते । छन्देविचितिः = गा. यञ्यादिन्दोविवेचनम्‌ । इदं पर्व पिङ्गलछन्दः सूत्रे स्पष्टम्‌ । ` ५ गायञ्या वसवः › ‹ जगूया आदियाः › इयादिपुत्ैरछन्दसां प्रेकपदिऽक्षरसंख्या निश्चीयते । त्रिपाद्‌ गायत्री । सेवाटक्षरेण चतुथन पदेनानुष्टु्भवरति । षट्ूकसप्तका्टकैः पदिैषेमानागायत्री भवेति । सैव त्रिपरीता प्रतिष्ठामायत्री भवति । गायत्रयोः पादयोर्मष्ये जागतश्चत्पादो भवति तद्‌। उष्णिक्ककुम्तज्ञां कमते । छन्दसां पादे पदिऽक्षरसं्या पादानां पृथक्‌ पृथगिन्यासस्तेनोत्पद्यमानानि मिना- नि छन्दांसि एतत्स पिङ्गलछन्दःसत्ैः स्पष्ट क्रियते । अधुकः = फटे(त्पादनसमरथः | वध्य मन्त्रस्य ऋषिः छन्दः दैवतं ब्रह्मणं ( बाह्मणङृतो तरिनियोगः ) च न ज्ञायन्ते । अर््ेयः=~ऋषिभिः संबन्धः । व्छेति = वा ऋच्छति गच्छति । "गद वा प्रतिपरयते" इति शङ्करकृत- - शरीरमध्ये ( १।३।३०) ‹ ग्य वा पात्यते प्रमीयते वा पपी- यान्भवति तल्मदेतानि मन्त्र विदत्‌? इति सायणमप्यपाठः | ‹ छन्दो- देवतविनियोगेन बह्मणेन मन््ेण › इति ‹ वा स स्थाणुं ” इति `“ परते व। प्रमीयते ” इति पिङ्गलाचायृतच्छन्दःमुत्राणां हलायुध- महृृतवृत्तो पाठाः । यातय।मानि = याता यामाः क्षपान्ना येषां तनि मुक्तोभ्शचितानि गतर सानि । च्यधोनीलर्धः । ठकिकम्‌ › इति गिङ्गलठन्दःशाक्ञेऽपिकारस्‌त्रम्‌ ( अ ०४ सूर < ) । ° पद्स्यनु्ववक्त्रमियपि च ' (अ०.५ सू० ९) । “ अनुषटमवक्तं › इति छन्दोनाम । वरकत्रमि्युष्टमो विशिष्टं नाम। पत्र र्‌ रिषणी पङ्कः १५ १७ तस्य पथ्यादयो मेदाः । तें रश्चणानि पञ्चमाध्याये दीयन्ते | 'अनुषु- ग्वक्त्रादि › इति ठ, पाठः । योह त्वेति ब्ाह्मणवाक्यमस्पपाठ्मेदेन सप्रमाभ्यायेऽपि परहितम्‌ ( नि₹० ७। १ )। “ इषे लेति छिनति ' (मान० श्रौ १।१।१।१२) ‹ उजं लेयनुमा्टिं ' ( मान० श्रो १।१।१।१४) ‹ प्रयाजाः सविभक्तिकाः कर॑ग्याः › । इदं महाभाष्यस्य प्रथमाहिके वतैमानमवतरणम्‌ | अस्य मूं नोपटन्धम्‌ । अ्नेऽओेऽप्करेऽतनिः न्ेऽभ्निमश्न इति चतुर्ष प्रयाजेषु चतस्रो विमक्तीदेधाति ! ( आष भौ ° ५।२८। ६ ) । तेनैवं मन्त्रपाठः संपद्यते । “ समिधोऽओेऽ् आज्यस्य वियन्तु । तनूनपादद्नावग्न ज।उ्यक्य वेतु । इडोऽतनिनप् आज्यस्य दियन्तु । बर्हिरभनमग्न आयस्य वेतु › इति ( ते० संर सायणमाष्यं १। ९।५ ) । संबद्धः सप्तमी तृतीया द्वितीया एवं चतस्रो विभक्तयः | प्रयाजा इति केषांचिदधामानां ` नाम । सविभक्तिकाः प्रयाजा; पुनराधेये कतैम्याः । दपूणेमते्ौ प्रतियागे ' अग्नये जष्टं निषेषामिः ' इति मन्त्र आम्नातः | स च मग्र देन्द्रकषटौ विहृतियगेऽतिदि्टः | स कर्मसमवेतार्थप्रकाक्षनायाभ्निपदं पश्यञ्य ‹ इन््रद्निभ्यां जुष्ट निषैपामि › सयहनीथः । ऊहः = मनने शेब्दपरिवैः । * अग्रम जुष्टं निपामि › इत्यस्य सौयैचरौ सूर्याय जुषटभियेवं पदान्तरप््षेप उहः । ब्रीहीनवहन्तीखत्र प्कृतानामवघातविषयागां व्रीहीणां , परियगिन त्रीहिष्यानेऽवधातविषयवेन नीवाराभो प्रयोग उहः । धान्यमसि धिनुहि देवानिति मेनन मांसमसि भिठहि देवानेति भान्य- स्थाने मासिदेश . उदः । उहितं मश्रान्‌ = मभरषु शब्दान्तराणि प्योतम्‌ | 4 अध्ययनविध्यधीतानां मश्नवःक्यानां स्वाध्यायपाठवधृतसर्पा- णामर्थवशादरुपान्तरकरणम्‌हः | न परकृतवृहो विधते '( प्रकृतौ णिङ्ग- सेख्याबिरोषेऽपि नेते इति हरदतटीका ) | उपदिष्मशरा नोन्ते | अतिदिष्य एोष्नते । विृतौ। यथाथेमूहः ! ( गापस्तम्ब- - परिमाष्मसुत्रू )। `ˆ ` ` ` ¢ पत्र र. . रिष्पणी । ` पङ्कः . अयमूहविचारः पूरव॑मीमासायां नवमाध्याये वतेते । तत्र प्रकृतौ १९ [+ >। .१६ १७ १८ १९ विद्यमाना संट्या न विकृतौ परिवय॑ते नापि लिङ्गमिति प्रति. पादितम्‌ । १६ “ संख्यादयो न षिवधैन्ते इति कुत्रयमिदं सूत्रमिति न ज्ञायते | नान्तरीयकः = ग्यापकः। अवच्छेदकः | ( च. ट. पुस्तकयोः ' प्रास ङ्धिकः › इयर्था दीयते ) | अनन्तरेण = म्याकरणज्ञानादेव । अ्थामिधानसंपोमात्‌ मन्तषु शेषरेषिमावः-गौणमुख्यमाबोऽज्ञाना- वरम्बी । पद्विभःगपरिङ्ञानं निरुक्तशाल्'देव ज।यत इति प्रतिज्ञा । अव- बोधः अधवा तद्वरबोधः तेषां मन्त्राणामवनेधः अधङ्घानं तस्मिन्‌ पदविभागपरिक्ञानस्यावटम्बिं तस्य प्रदज्ञनाय | याज्ञिकस्य भपरिजञानं निर्क्ताज्ञानमेव । तत्‌ देवताया सपरिजञाने फलति । मघ्रा्थानवबोपे महाननर्थो जायत इति निश्वयोक्तिः । च. ज. पुस्त- कथोः ‹ अनथीव ह्णा इति पठे दीयते । न अरथः अनर्भहनः । अनर्थः कः का तस्य गतिर्भवत)ति निश्चयेन कथ्यते । अधेन्वा चरर्त।यत्रानर््स्य वेदपठनमफरं भवतीद्युच्यते । निषण्टुसमाम्नायविरचनस्य प्रभोजनं तस्तिन्प्रकरणे नेव कथितम्‌ । वेदवेदाङ्गन्यूहस्य प्रयोजनं कथ्यते । सप्रयोजनः इति कदाचित्‌ पठः स्यात्‌। तञ्च ' व्यृहः › इत्यस्य विशेषणं मवेत्‌ ( १२१ पत्रं १० पङ्कः तथा १४३ पतरं १७ पङ्क दरया ) । पयोजनं = कारणम्‌ । . श्ब्दानामर्थषु इृत्तयः तासु विष ( श १ ) यः संशयः तस्थापदेश्ः। बहुसंशयवत्यः शब्द्‌ानामरथेषु वृत्तयो वन्तीति वक्ष्यते | अन्तस्था१= यरल्वाः । अन्तधीतु = धातुमध्ये + अन्तस्था अन्तर्धातु भवन्ति तन्निमित्तेन । । माषिका ( भाषायां ) प्रायोग्िवष्ं तेभ्यः + तस्व. निरवैत्रनोदाहरणं व्यदरस्था यस्परं तया ८ भ्याह्यया )। ° नामाल्यातोपसगनिपातान विभागेन › इयस्य . न रकिंचिद्ण्यत्र प्रयोजनम्‌ | सथं विभागः प्रथमाध्यायस्य १- देषादेषु व्याख्यातः | दिष्पणी। ५ पत्रच॑ पङ्कः ४ ६ एतेम्यो हेतुभ्यो निदानपरिज्ञानं भवतीति कथयितुम्‌ । येन प्रसङ्गेन विशिष्टो मन्त्र ऋषिभिदैदयते स प्रसङ्गो निदानम्‌ । ७ अध्या्नोपदेशः = स्र आत्मनो विकाराः सवैमामन्यारोपितमिवयुपदेश्ः। ्रहृतेभृमलवं बाहुस्यम्‌ अनेकधा विपरिणामः । ११ ‹ स्तुव्युदाहरणं › इयत्रानुख्ारः प्रामादिकः ( नि० ७ | १४ 1 , वत्तिः )। बिषयाणामध्यायाः; खण्टाध्- ३ ११-१२ नामा° लक्षणं ( निर्‌> १।१॥ १।३॥ १।४ )।. १२ भावविकारलक्षणं ( १।२)। १६-१५ नामान्यासूयाघ °न्यपीति ( १। १२-१४ )। १५-१६ मन्तराणामर्थ० बधारणं ( १।१५-१६ ) । १६-१७ पदबिभाग० दशनाय ( १। १७) । १७ आदिमध्यान्ता ० प्रतिज्ञा ( १ । १७ ) । १८ अर्थहनप्रशंसा ( १। १८-२० )। अनरधङ्ञावधारणं ( १। १८-२० ) । १९ बेदषदाङ्गयूहः ( १।२० )। ` सप्रयोजननिषण्टु° षिभगेन ( १।२० )। २० नैषण्डुकप्रधानदेवता० लक्षणं ( १।२० )। २०-२१ निभैचनलक्षण° प्राधान्यात्‌ ( २।१ )। २१-२३ रोपोपधा० दाहरणचिन्ता ( २। १-२)। ` २३-२४ अन्तस्था० संप्रसायौ° नोपदेशः ( २।२ )। ३४२५ भाषिकि० सिद्धिः (२।२)) । २५ नैगम० सिद्विः (२।२)) ४ १ शब्दरूढयुपदेशः ( २।२ ) । तद्धितसमास° रक्षणं ( २।२-३.)1 २ शिष्यंख्षणं (२।३-४)। .. । २-४ विशेष० नैवण्टुकप्रकरणानुक्रमणं ( २।५ तृतीयाध्यायान्तं यावत्‌ )। ४` अनेकाथोनबशतसंस्कारानुक्रमणं ( अध्यायाः ४-६ ) । ४-९ परोक्षहृत ० मन्त्रुक्षण ( ७1.१-२)।. ६ पत्रं पङ्कः टिप्पणी । ` ४ ५.६ स्तुत्या) निदानपरिहानस्यापनाय, ( ७। ई ) } ६-७ अनारिष्ट° प्रकृतिभूमत्वं ( ७।४ ) । ७ इतरेतरजन्मव्वं ( ७। ४ ) । ७८ ८-९ स्थानत्रय ° नामधेयप्रतिढम्भः ( ७।५ ) । पृथगभिधानं स्तुतिसंबन्धाद्वा ( ७।५ ) | ९ देवतानामाकारचिन्तनं ( ७। ६-७ ) । ९१० १९०-१२ १२-१३ १३ १५ १५ ९०-२१ २९१ २५ भक्तिसाहचरय ° भाक्ानि (७। ८-९३ ) । पृथिग्यन्तरिश्ष ० देवतप्रकरणनिणैयः ( ७ | १४ द्वादक्ष।च्यायान्तं यावत्‌ ) । । विधापार० द्ररेण ( १३। १२-१३ )। दवताताद्भान्य ( १३। १३) निवष्टुप्रन्थस्य पञ्चाध्यायी पाणिनेरष्टभ्यायीसदक् । तस्या निषण्टुपन्चाष्याग्या इयं द्वादशाध्यायी भाष्यविस्तष्ट पतञ्जलि. माष्यवत्‌ । दुगवत्तिः काक्षिकाृत्तिसदटृशी । अत शव इततिसश्ञा अन्वर्थका न टका व्याख्या पद्धतिकी । पचाप्यायीरूपं शालं तकिन्‌ संग्रहः त्य भावो सकम्‌ । भयं समान्नायो निषण्ुपन्ाध्याय्यां संगृहीतः । मृगः ( निर० १ ।६ ) कर्णः ( १।९ ) दक्षिणाः (१।७) व्कमीः ( ४। १० ) निषण्दुः ( १।१)भदं(४।१०) मधः (२।११)) । | + एवमष्कानां › व्यर्थमेव । एतविद्भय। सक्षणादृशाम्यामुदाहरणमृतः निषण्टु्चब्दत्तमृदाय). यश्य अथवा । एतावन्तो उक्षणेदेशौ यस्य | ताश उदाहरणमूतो निषण्टु- शब्दसमुदायस्तेन तत्साहाच्येन । २ आगमव्रता = ज्ञाह्लङ्ञातक्ता । (4 २२ यथासमाम्नातन्यास्यातन्य इति चःपाठः. -समीचीनः॥ समाम्नात , मनतिक्रध्य समाम्नात्तक्रमेभेव . म्याल्यातन्यः दुगचायां यस्मादिति पदमभ्वाहयति । बश्ुतशतु,कन्ेछ्य ० समा भ्नाता इति ‹ दे ! दसनत प्भेषणम्‌ः ¦ पत्रं पङ्कः # ध ६ र्िषिणी | समाभ्नानं समाम्नायः । तमेव निषण्टुपदेन दशयति । ‹ समाभ्नात- मात्रं ' इति पाठे समाम्नातनेष | निलयाः = शकार्थसेबद्धाः । उदाहृताः कितु असमाम्नाताः | च. पुस्तके ‹ उदाहृताः समाम्नयि' इति पाठः । तदिदं स्वतन्त्रमेव वाक्यं मवति । किंत्वयमसमीचानः पाठः । ठ. पुस्तके “ उदाहृतासभा › इयत्र ' ता अक्षरस्य पातक नापि भिन्नमस्या विसर्गो छिवितः । + अतिपरोक्षवृत्तिना........टकारं कत्वा › इयसंपृणेमेव वाक्यम्‌ । च. पुस्तकस्थं ‹ अविदयमानक्रिया अतिपरोक्षवत्तयः › इत्यधिकं चाकष्यमावदथकम्‌ । अन्तर्खना अथवा अन्तर्णीता = गृढा । एषः = निष्टुशब्द्युत्य्तौ दर्शितः ‹ अतिपरोक्षनुत्तिना शब्देन ० प्रयक्षवृत्तिना शब्देन निर्वक्तन्याः › इति वा्पसभुदायो न सुबद्धः । केचिच्छम्दा गङिता भवेयुः । कै एते छक्षणविद इति न ज्ञायते । पृषत उदरम्‌ इति यथा एृषोदरजन्दः साभ्यते तथा । द्रटम्याः सिद्धा ` इति | ‹ सिद्धिरेव द्षटम्या ° अस्मिन्पाठे या पृषोदरा दिशब्दानां सिद्धि १७-१८ २१ सातिपरोक्षवृत्तिषु शब्देषु दरष्टम्फ । अभिन्धाहारः उच्चारणे तस्य अनमिघताय तत्साधु इति दशेयितुम । ओधरब्द्वत्‌ ( निष्ट० २। २ )। आहतं पठितम्‌ इयर्थो नेव प्रिद्धः। यदा शब्दाः परोक्षवृत्तितामापादयितुं न शक्यन्ते तदा रूदिराब्दे एव धातुक्तोक्षथः । रूढिशन्दे स्ररवणसामान्येन यो धातुरुत््यते तस्मिन्‌ रूढिशब्द्‌- वाच्येऽथं या क्रिया तस्या योगशवेदयं निकैचनाम्युपायः | नेचेद्धातुटि- गमकं चित्करम्‌ । अथं निवैचनमारगः व्याकरणराखविरद्धः । न्याक- रणं प्रसिद्धमरथं नैत्रपिक्षते |. व्याकरणे धातुलिङ्गमेव ब्युत्यत्तिसमर्थम्‌। धातौ व्िषक्षितक्रियाया अभावे तद्धालात्रितं यशनिर्वचनं तहुपेषयम्‌ । व्यापन्नं = बणौन्तरमापारितंम्‌ । बस्तुतस्तु जयं निषण्टूशम्दश्वरादिगणस्येन निउपतनेयक्तेम घटिधा- पत्र पङ्कः ९ रिषणी ४। \ तुना खुलादधितु युक्तः । धटि भषायाम्‌ 1 ध्ण्टयति.। नि एक. सिन्संमरहे घव्यन्ते भाष्यन्ते संगृहयन्त इति निघण्टवः । १० ११-१२ दरं भ्याकरणमधुनानेवोपरम्यते। कातन्तरमवैन्ं व्याकरणमिति डाक्टर १३ ~ न बेरुवर्करोः । किंतु कातन्त्रेऽेकपदानि । इन्दो देवैः प्रार्ध॑तो व्याकरणं निमेमे । रेन्रवायवग्रहन्क्षणे शरूयते “ वागन परध्यव्याङृताव- , दत्ते देवा इ्द्रमबुव्निमां नो वाचं व्याकुर्विति । सोऽनर्वीद्रं वृणै मयं चैवैष वायवे च सह ग्याता इति तस्मदिद्रवायवः सदह गृह्यते तानिन्द्रो मध्यतोऽवक्रम्य व्याकरोत्तस्मादियं न्याश्ता. वागुच्यते (ते° सं° ६.। ४।७॥ मेत्रा० सं०४।५।८)। प्रादयः क्रियायोगे उपकगसंज्ञका गतिसंज्ञकाश्च भवन्ति | क्रियाभ्यो व्यवहिताः सन्तः करमप्रचनीयसज्ञां कमन्ते । ` इतरेतराकाङ्क्षितरादिति पाठ; स्यादथवा समासेनाभिधाने इति स्यात्‌ । समासेन = दन्द्रसमासेन । अस्पराचूतरम्‌ ( पाणिनि २।२।६४ )। आख्यःतघ्वार्थो नामपदवाच्यार्थीश्रयक्रिथयोपलक्षयते । हृदमन्तरेण = रक्षणेपदेशं विना । ताघ्य्येण = तत्तदर्थपश्तया । अनेकेषु कारकेषु अनेकैः कारका प्रविभक्ता । स्फुरमाणः प्रघानदर- उपभावः तस्याभिब्यक्तिः तस्थे उन्मुखीमूता । स््राल्मखमः [ = स्स्या्तिवं ) प्रधानं यश्य । एकपदे › इति ग.ज.योः पाठः । इतरेषां तु ' एकदेशे ' इति । ४ एकदेशे › इल्यध्य ‹ एकपदे › इलर्थो न कुत्रापि. दष्टः | .-स्वरूपस्था ~= क्रियारूपेण वतमाना । प्रहतः धतोरथः । प्रययाः प्रकृय्थं॑ विशिनष्टि } आदिशब्देन साधनानि र््पन्ते । । अनयान्तरं न.थमेदः 4. समानाः. शब्दा इत्ति मावः । आल्यातरूपात्‌. ज्ञीपुनपुंसकानि . कथं श्ञयरज्िति न ` श््टम्‌ । ` ‹ ज्रिवोत्राचकमाख्यातं ठिञ्गतो न विशिष्यते , इयस्माद्राक्यात्‌ १५७ लीपुनपुसंकानि ,..इति. -पठोऽखाधुरयुक्तथ । छुनपुसकःथनि ° साधनानि ' इति स्यात्‌ | . यक्किचित्‌ › ^ साधक › इटनेनान्वेति । पत्र १४ १५ रिष्पणी । पङ्कः १८ पकतराद साधने सति । २० सोऽथ एव तस्य शब्दस्य । २५ ‹ ननु ००० भाष्यातमिति ' इयं शङ्का । १ निरुपाल्या निर्द्ुमशक्या । 9 तथा+अप्रहणे । ७ पू गृहीता गृहीतपूषा । < सओदनकरमिका या देवदत्तकर्तैका क्रिया सा | १० ग. च, ज. पुप्तके ‹ ग्यापरं › षतैते । ११ अपाकरोति भाकाह्काम्‌ । पूरयतीयथैः | % ‹ अवयवाथौनि › इयष्य पाठस्य न कोऽ्यथः । ५ छक्षयमाणः शब्दः | तयैव = तया क्रिययैव । १३ क्रिया = अविवक्षिता | " १४ कियाज्ननितं क्रिवशिषश्रूतम्‌ उक्तरकारम्‌ इति समानाथौः | तत्‌ दभ्यं हि क्रियया जनितम्‌ । क्रिया संपृणौ विनष्टा । तस्याः शेषभूत पाकराग यं सख दरम्यम्‌ उसरकाटम्‌ उत्तरकाटीनम्‌ अभि- धाय क्रिया्परोऽसौ धाल्थो निदो मवति | स्वजनिते स्वशेषभूतम्‌ उक्तरकाठीनं सख्वममिधाय क्रिया निवृत्ता भवति । (तद्िक्रियाः इति नायं पाठ; समीचीनः | तस्िन्‌ दन्ये ओदने विक्रिया तया जनितं पाकम्‌ अभिधाय । दरव्यं पाकाष क्रियक्षषभूतं तत्‌ विक्रिथाजनितम्‌ । विक्रिया च ओदने तण्डुरादौ भवति! * च, ठ, पुस्तकयोः ‹ धालर्ैः ” इयस्य स्थानि ‹ कृताः ' इति पाठः । अतौ आ्यातशम्दः कृतार्थौ मूतवा व्यावतेते । 2४ हृदन्ते विहिताः हृप्रसयाः ण्वुखादयः। ` ५ तदक्षरषिषौ युक्ते = तस्य शब्दध्य अक्षरविधौ भक्षररचनायां युक्तम्‌ । तम्‌ अक्षरसमुदायम इत्यथे ७-८ यत्‌ विभक्तिप्रययान्‌ गृहणाति य्य च मिश्नानि लिङ्गानि वचनानि ग्व सन्ति तनाम । १८ परस्सरषिनामूतयोः = परस्रासेबदधयोः । एते नामारूयति वाक्यस्य परस्परसबद्वे । यदा न बाक्यस्ये तदा नामानि सखप्रभानान्याख्यात भावप्रधानम्‌ । च, पुस्तके ‹ प्र्परविना » इति शद्धः वाठः । केना ध्यान ' पररपरािना › इति स पाठोऽद्युदधकृतः.। १० | शिष्णी । ` पत्रं पङ्कः २ यतः = अतः। १७ ८ तासामनेकासाम्‌ उपानदधिनहनादिकानाम्‌ अभिनिरै्िः निष्पादनम्‌ | अभिनिैमानं भावम्‌ । १८ ५ अभिनि्तैमानं = अमिनिर्वयैमनम्‌ । भकरमकप्रयोगः सौकर्य दशनाथः । ९ .भावप्रधानमा्यातमिति प्रयुक्तं लक्षणम्‌ । १०-१ १ संख्या = एकवचनादीनि । विभक्तिभ्ययः = प्रथमाददिभिः खूपभेदः। लिङ्गानि प्रसिद्धानि । . १४-१६ एवंशब्दक्चिषारं प्रयुक्तो निश्वययेतनाधेम्‌ । १७ उक्तप्रयोजनम्‌ । = अविभक्तकर्तैकमिति । २१ १३ व्याहारौ ( पाठमेदः ) = पाठौ | प्रा्ुतः = संमवतः | १५ मतमाशृङ्कप तहूरण 1 .अवतायते = अवतरणभिति दयते । प्रताथैते.( ग. ज.. ज, पाठः ) = वरिस्तरेण कथ्यते । १७ -अमिषानामिधेयामिधातणां. व्या्निद्येण सहवासः । यदा अभि- „ , पेयानि. वाच्याधथी अभिधातारश्च कद्पृन्ति ब्रह्मणि विटीना भवन्ति ~: . तदु. अभिघानान्य॒पि. क!रणभावमापघन्ते । १८ अधिकं -कार्यनावादन्यम्‌ | = १९ अन्यस्मिन्‌ पूवेमन्कस्य ःकृतानि विशिष्टानि कमौणि (हिरण्यगर्भे) .तगिजितानि का्यैकारणरानि ग्रेन । अत्र च शाङ्करमाष्यम्‌ ^ सती- . तक्रत्पानुष्ठितप्रहृष्टजञानकर्मेणामीश्वराणां.हिरण्यगर्मादीनां वर्तमानकाठे प्रदर्भवृत्ं परेश्वराजुगृरीतानां सुप्तप्रतिबुद्धवत्कल्पान्तरग्यवहारानु- संधनेपृपत्तिः) ( ब्र९ सू* १।२।.३० )। ‹ निर्जित » (निमित ,-इच्वि उभावपि परौ दुरबोषौ । ‹ निमित › इति पाठस्तु दुबेधितरः । २२ ११ तयोरभिधनर्फत्यारिकक्यमञ्जद्धं कठिनं च । च. पृस्तकस्थपाटः « तयोरभिधानरूपाः शा्ममिमतप्रयोजनविजिङ्ञापयिषया पक्षेण तद~ भिन्यक्तिसामर््यन - स्वगुणभूतेन प्रयतनेनोदीयैमाणा सद्युरःकण्ठादिषु वस््रत्ेषु निषयमानतया पुरप्राथीमिधानसमथवणं दिमावमोपद्यमान पुरषप्रवतेन.बहिविंनिश्ितोऽिनाशिनि व्यक्तिमावमापनः भरोत्रदरे- रातुपरवि प्रयाध्यत्य बुद्धि, सवार्थस्पां स्वाभिधानरूपां ब्यापोति जमिधानस्ूपा बुद्धिः । शान्ञ्षिमतप्रयोजनं कमपि पुरपार्थं॑विह्ाप टिष्पणी। ११ पत्रं॑ पङ्कः वितं पुरुषः तत्मयोजनामिव्यक्यै यदाबस्यकंः साम्य तेन प्रयत्न हृत्वा तां बुद्धिमुदीरयति । उदी्ंमाणा सती ,. सा बुद्धः उरःकण्डा- दिस्यानेषु निष ( स्थानानि व्याप्य ) पुरपा्थं कथयितुं ये वणा आवस्यकास्तेषां रूपाणि गृहन्ती ( (भाप्मानः इति पुदिङगमाक- सिकमेव यस्मात्‌ ‹ उदीयमाणा सती › इति ब्ञीठिङ्गम्‌ ) परषप्रय- लेन नहिरविनिकिप्ता व्पक्तिमावमापनना यसमिन्रतीतिरुपाद्र. तस्व बु व्याप्नोति । च. पृषतके बुदधकतृकं वाक्यं शब्दके च वाकं मिश्रिते ॥ मूटपुस्तके बुदिकलकमेव वाकं स्यात्‌ । तदर्थ- मजानता केनापि शब्द्कतैकं वास्यं रचितं स्यात्‌ । अभिधानङूपा बुद्धिः सामान्या । सा, व्यक्तिमावं . मिनमिनवर्णंमावमापधते । ६२ भभिधानरूपया बुध्या -= अभिघानबुद्धिसाहःय्येन । १४ तथा = अत णव। १५ भव्रिनश्िनि = आकाशे | - ` ` १६ प्रत्याय्यः प्रयाययितु योभ्यः इष्टो वा । प्रतयुपसृ्टस्य इणुधातोः' गिजन्तस्य कृलयप्रययान्तं रूपम्‌. । ‹ मानतया › अथवा ‹ निष्पयमा- नतया › इयस्यार्थो न ज्ञायते । २२ स्फोरविचारः शाङ्करभाष्ये हसुतरेः १-३-२८ । शब्दनि्तवं मीमांसादशेने प्रथमाष्यास्य प्रथमपादे ४-२४ सूत्रेषु प्रतिपाथते । १९ ‹ आदधीत † इत्यष्य शब्दः कती । अ) २० शब्दः प्रथमे परस्व बुद्धि प्रविश्य तां व्याप्नोति । भन॑न्तरं च तस्य रषथयमुत्पादयति । बुद्धो अनवस्थित तां न व्या्यात्‌ । । २३ २ तिरोभवितुमुपक्रमते शब्दस्य नित्यत्वपक्षे | विनां बोपैति अनित्य- व्वपक्ष | १४५ २-३ नामाख्यातादयः शब्दाः सवस्वदेशे. उपजन्यन्ते । -बाक्यन्ते -एते प्रदेशविशेषाः स्मर्यन्ते. .। अनन्तरं -वाक्यस्थशब्दानां. षरिसंख्यानं . भवति | तस्य. व्रिरिष्टश्न्द्रस्य , विशेषप्देशेपजनितप्य. खसे . उपजनितैरन्येः शब्दैः परिसंख्यानम्‌ 1. ` . - ` ~ ५ च. पुस्तक्रस्थपाढः. पुरुषप्रयत्नोपजनिता घक्त्रोथाता१. शब्द्‌, २३६ --५ ग्यक्तयः', = पद्षप्रयत्नेनोपजनितपः -बनत्रादुयाताः. ( उत्‌तपाताः. ). ˆ ; .शब्द्न्यक्तयः । .. = १४ रिप्वणी । पत्रं षङ्किः २४ ५ भूयः. ' इत्यस्य = ‹ बुद्धदरारेणावध्थिताः ” इलयनेनान्वयः । १९ ८ उपचर्यते › इत्यस्य ‹ गुणप्रधानमावौ › कती । तदर्थया = धात्वर्थया व्यक्व्या । १४ तदभिधायकलच्छब्दस्य = शब्दस्तां धात्वादिबुद्धिममिधत्े । १७ अनैकान्तिकः = भव्यापकः । २१ तदाश्रयस्य = पदचतुष्श्रयस्य । ९. आगमनमात्रं = केवरं सिद्धान्तवचनम्‌। १५ दोषन संभक्ष्यामहे = दोषमाजो न भविष्यामः | १६ ‹ भतिङ्गरोनेति › अत्र ‹ इति'पदस्यान्वयः ‹ नोपदेयं › (१३) इत्यनेन । । २१ तत्‌ निःसंदिग्धीकरणं येन अभिनयार्थो जायते तस्यैव नेतरस्य । २२-२४ पदचतुष्टयदोषा नाष्ययनहृताः। अतोऽष्ययनहृतैदपि।९ति प्रमादादन- २५ २६ बधानाद्रा । ९ मनुष्याः परस्परमभिदधति । एवमेव देवानपि । २२ नाभिदधते = नाभिदधीरन्‌ पुरषाः । २४ अयथावत्‌ ( घ. ष, ट. पाठः) = सप्रमादम्‌ । १ विधानित्यत्वात्‌ तदभावो मन्त्राभावः | तेन कर्म विगुणम्‌ । २ ग. च. ज, पाठः देवताहीनं कर्मेफठं न संपदते › = देवतादी- नत्वहेतोः कर्मफडं न जायते | ३ इरि = विगुणं कप । । ‰ विनियमो विशेषेण नियमः । प्रयोगस्यानुपश्पाटिः प्रयोगार्थं शब्दानां विशिष्टः कमः | ६ ‹ उच्यन्ते › इयस्य कृतौ न ‹ मन्त्राः › कलु ‹ परदजातम्‌ › । . उच्यते इति रूपं शुद्धम्‌ । । < प्रथमम्‌ इदं वाक्यं द्वितीयम्‌ इदमिति क्रमेण | भयमर्धः इदं वस्तु बा प्रथमम्‌ इति करमेण । अथेः वस्तु दत्यनथान्तरम्‌ । १० “ तेनैव वाक्यविरच्नालुक्रमेणैव › अत्र दितीय ‹ एबाशब्दो व्यर्थः। १२ ‹ तददोषं का › शत्र वा = प्रायः | ध १६ भविचारितमेव अत्र ‹ एबशवब्दो ग्वर्थ; । शतिचवारितमेव वेदे पठ्यते इति न । किंतु वेदे विचारितमेक प्यते ! ^ न शविच्ारि- पत्रं ङ्कः २५७ १ . ६ ८ ९ १२ १३ १७ १९ टिणणी। १३ तमेव विज्ञायते › असिन्पाठे भबिचारितमेव विज्ञायते इति न । रितु यद्विचायते तदेव सुषु ज्ञायते इत्यथः | सम्यग्हानायेदरोन विचा- रेणेदशो बाद भआावक्यकः । ‹ वदे वदे जायते तखबोधः › । स्वातमस्थो विशेषः क्रियातद्न्यतरूपः | का्ातममावात्‌ प्र. स्तयो | “ सदन › ( क. ख. ट. पाठः ) इलयस्या्थो न ज्ञायते । ‹ सीद- सेव न ्िचित्करोति भचठरितषठति › इयथः स्यात्‌ । मनमेव भवनमात्रं तेनामिसंबन्धस्तद्रतात्मभावेन | ‹ मात्राभिसंबन्धिना तनु- मात्रा (घ. च. क्ष. ट. पाठः ) इदमपि न ज्ञायते । ठ. पुस्तक ` भ्तवुमात्रः । ^ प्रहीणसर्वविेष ” अत्र ‹ विशेषहृष्यत्य पश्चादिस्गेण भाग्यम्‌ । च० पुस्तके भिन्नमध्या विसर्गोऽपोभागे छिखितः । शब्दस्य विभ्वी गतिः। भसिन्नहाण्डे न भिचिद्रस्तु वर्ते यच्छब्देन नाक्रम्यते । भस्मा कारणाच्छम्दे नानाप्रकारा नाना बिके .. विधन्त । तान्‌ सगरीन्‌ विशेषानपोद्य शब्दः केवरस्तिष्ठति । यथा शब्दः सोपपदस्तथा निरुपपदोऽपि । ‹ शब्दगत › इति पठे शब्द संबन्धि विभुत्वम्‌ । भस्कन्दतः = आक्रमतः। यतः = अतः । स्वं साधारण्यमिययेकार्थ । साधारण्यं = सामान्यरूपम्‌ । एके स्याः । एते सर्वै भावतिकारा.इति हेतुः । १५ तेनेव हेतुना शक्तिः पुरुषमप्याक्रामति । पुरषमाव इति सोपपदप्रयोगः । शन्यशब्दस्थागे भावशब्दः प्रयुक्तो न दृष्टः । शून्यशब्देन सह भाव शब्दः प्रबुष्छो च कदापि ष्टः | यथा प्रधानभावः प्रमाणुमाव इति प्ोगस्तथा शून्यभाव इति प्रयोगो न दृष्टः | भावश्न्दस्य जासङ्गः इति संभिबिप्रहे शन्यमाव इति प्रयोगो दृष्यते । शून्यशब्दोऽपि माव- शब्देन संगतो दृटः । « तस्मान्न शून्यशब्देनेहामाव एवोभ्यते › इति ट, पाठः । शन्यंश- ` ग्देन इः एषूदाहरणेषु केवरः अभावे नैवोच्यते वितु सोपपदोऽमाव इष्यते | ` । १४ । ,रिष्पणी | २७ अयं कौरणातममाबवादो दुर्गा चर्येण विद्रत्तप्रदरीनार्षमेव प्रसञ्जितः | शङ्कराचायैकृतबनहसत्रमप्येऽवं वादः प्रसिद्धः । शङ्कराचाधेभाष्येण दुाचायस्म . परिचयस्तत्र तत्र स्पष्टः । २० प्रयपेक्षाकृतम्‌ अथवा गवेक्षाकृतं िंचिद्रस्तुसंबद्धं न तु केवरं यथा शून्यत्वं प्रम्य शून्यत्वमिति । अस्मिन्‌ कारणामवदि कारणात्मा अमावोऽथदा कारणं शून्यमिति वैना- शिको मन्यते. तथा सति वैनािकपक्षे भावो नास शून्यम्‌ । तस्मात्‌ शून्यमाव इतिवत्‌ भानमाव इति प्रयोगो मवेत्‌ । न चेद गो दष्टः । प्रसिद्धपैः पूर्वं प्रसिद्धः । पूवैपरयोगः पूवैः प्रयोगः अत्र द्वावपि पढै समीचीनौ.। ३ भ्‌ = भन्‌ (८ घल्‌) ~= भावः| एतं सद्भवे ८ सर्वोपपदहीमम्‌ भाप्मभां ) विदन्ति ते | ; सवधतःस्थाने च° पुस्तके ' विक्तशम्दः | - आत्मनः संप्रपातः प्रणज्ञः मावनिकारा एवात्मा स्ति -दुदैशेनेन । तस्मात्‌ संप्रपातात्‌ कात्य तेन हीनाः ८ चि्द्धौ दशनं ज्ञानं प्रयोगश्च येषाम्‌ । तानि तानि कमीणि कृत्वा मुक्तानि गतानि भधिक्रारबन्धनानि कर्म बन्धनानि येषाम्‌ । ७--८ ‹ आत्मसंप्रपातेयादि“ तत्तत्कारितथा › इयस्य स्थाने ' आत्मङृत्खकप रतया › $ति घ. ज्ञ. ट. पाठः प॒मीचीनतरः । आभा कृत करोतीति सर्व खसखिदमाप्मेति श्ञानेन कमेबन्धनान्पुक्ताः । १० वेदानुंशासनस्य एकंदेशान्‌ । वेदो त्रसभावं ` भावं चाशास्त । प्रधानादथस्तस्यैकदेशे।ः 1 ~ ` ११ स्वती था याः-कर्लनास्तारसा ये हेतवस्तेरते प्रणानादथो व्यवहिताः । ~ ‹ स्मभत,$ति पठे खेष्टाः खप्राह्या वा ।: न ह्धेते साक्षात्लष्टारः । प्रथानादीन्‌ तैस्तैः श्रुतिविरुदरैरतुभिरेते सांख्फादयः परस्थापयन्ति । ते एते 'प्रधानादर्यः श्वुतिप्रतिपदितत्रह्मणो भ्यवहिताः दूरे स्विताः | एते - कारणारसेति; कृत्वा . `€. ष क्षट,.- पाठः.+५ म्वा. सुबोधः". समीश्वीमश्च ) सस्थिरानपि स्थिरीषल निद्या एते इति मन्यन्ते |; इदं नियतं सपेशषं न ठं निरेक्षम्‌। . ` [ २८ 1) © दिष्पणी। १५ पशं पङ्कः १२ तदेतस्मात्‌ = तस्मादेतस्मात्‌ । केवखादात्मन एते ` सांख्यादयो बिम्यति | ‹ भवनमात्राभिसंबन्धेन › इलस्य ‹ उद्विजन्तः › इत्यनेन सबन्धः | यदि वयं केवङातमनि श्रदष्याम कर्माणि उपभोगांश्च यजेम व व्य प्रणदयेभेति मत्वा कमैसु व्यापृता भवन्ति उपभोगांश्च भख्ते । १९ ‹ कर्मापभोगसेमामाप्य संतानं › इति घ, क्ष. ट, परडो दुरबेषिऽ- चद्धत्रात्‌ | । १४ एते. जञानसमथोः वितु मीताः । वेचिसुनज्ञीनमवापुमस मथी; । तेषं सक्ति्यनम्‌ जसंबोधनात्‌ अङ्गानात्‌ एव । १५ शृदन्तप्रययः घञ्‌ । तेन मवतेमीवः । मवतेभीवस्य वा । १७ बेदरहस्यनरक्मणेः = आरण्यकैः उपनिषद्विवा । ‹ रामणे › इति च. पुस्तकयाठः । किमिदं रहस्यत्राह्णमिति न ज्ञायते । २९ १ कारणे यावत्‌ स्थितिः तावत्‌ भावस्याविकृतिः | तस्यामवस्थायां भावोऽभिन एवेति सुषु ज्ञायते ४ उप्रचारतः = विस्तरेण | ७ भू सत्तायामिति भवतिपदस्य वाध्यार्थः सत्ता | तस्या भवनं संपादनं मावः । पणौ मवतिक्रिया. भाव इति उच्यते । ७ सन्मात्रं = सैव । `. ९ प्रस्कन्दा! = निन्चराः । उपठन्धकोशेष्वयं शाब्दो न विदयते । वैशे- पकिण = गुणेनेत्यथैः:। मावनिकाराप्मखाभाय भवन्ति = भावविका-> रूपाणि रभन्ते | अनेन भवन्ति्ब्दस्य स्वारध्यं कथ्यते । १० भवन्तिशब्द इतिपरः { , १२. ‹ तिकादिम्बः फिन्‌. ( पा०,४।-१ । १५४ ) | १२ पुखाथम्‌ = अश्पमपि' शङ्काकारणं न स्यादिति । १८ ग. ज, पाठः - प्रिविधयमान = ध्रियमाण = विद्यमान । च.पाठ ` ˆ च्िवभाण।. ` `" . २४ निष्ठा =“ क्तक्तवतू मिष्ठा › इति पाणिनिसूत्रम्‌ ( पार १। ` ६।२६)। ३० ` . ७ हारद्रारिमावेन = अस्तिविकारो द्वारी जगिदरम्‌ । भस्तिषिकारो प जनिद्रारानिःसरति । ` ` ८ विपरेणमंति; ” इति पठि विपशणम॑तिविकारः । कितु “ अस्ति ? १६ ३३ ३४ २५ ३६ ३.७ टिप्पणीः पङ्कः २२ १८ शम्दस्यानन्तरं विसर्गो न बिद्यते । श्र. पाठो. ‹ विपारेणमति ! । च. पुस्तकेऽनन्तरीयवाक्ये ‹ विपरिणमते ” इव्यामनेषदरूपं वतैते । पुस्तके ट. पृत्तकस्थश्चदीकृतपाठे च ‹ भपू्णीलात्‌ ” इलयस्व स्थाने ‹ अपूर्वत्वात्‌ › इति वतते | उपेक्षितव्याः = उपगम्य ईक्षितन्याः । यो यस्िन्वचने यथा स्यात्तथा । अथवा । वचनमनातिक्रम्थ | ' प्रेयादि . -भृरार्थेषु ' । ‹ प्र ' भदिकर्मैणि उपदा्गे मके अरय वतते | आदिकर्मणि यथा प्रारभते । मृते यथा ग्रृष्म्‌ । उपदीर्े यथा प्रभ्रष्टम्‌. । सवप्रस्ययेन विदुषाम्‌ = अस्माकमयमभ्युयमोऽम्युदयनिःत्रेयसार्थं इति विद्रसि निश्वयेन प्रतियन्ति जनन्ति श्रदधते | स्वाथामिधानशक्तयाः भाधारमूते । उपसर्गाः नामास्यातसंबन्ेनैव स्वम्ममिधातुं शक्नुवन्ति । अयं तावत्‌ आ उपसर्गः । उपजायत इति यदुक्तं तत्र बूमः । अपरभावः = पश्चाद्धाविनी क्रिया | ‹ अपीति संसर्गे › इ्यप्योदाहरणानि ‹ अपिधानम्‌ › ‹ अपिकक्ष? ‹ भदिदर्वरी › इत्यादीनि । ‹ सर्पिषोऽपि › इत्यन्न ‹ भपिः › डश. बाचकपदस्थाने प्रयुञ्पते । ‹ पिः पदार्थसंभावनान्ववसरग गह समुदयेषु ' ( पा० ९।४।९९ ) । परिधापयति [ च, पाठः ] = परेतः सेत; भण्छादयति । अधितिष्ठपतिर्ति ( घ, ट, पाठः ) = भवितिष्ठति+भधिपतिरिति । न गृह्यते = न सम्यगुक्तम्‌ । ‹ सिद्धः › इति घ, क्ष. ट. ठ. पाठः । नामाक्यातयोस्तु कर्मोपसंयोगथोतका मवन्तीति सामान्यलक्षणं निपा- तानामपि । तदनुषक्तं निपातठक्षणम्‌ | , व = कथयिष्यामः | २५ ये एतेषाम्थीः इति बाक्यस- मातिः । ‹ उभ्यन्ते › इति श्च. ट, ठ. पाठः| घ, पुस्तके ‹ उच्यन्ते › इति पाठ संशयास्पदं यस्मादनुस्वारचिहमतीषादमितसत्रस्ानुलारभिसद्शं च । उष्यन्ते अर्था पत्र ॒पङ्कि ४ तस्य गुण्य प्रकाशनमिति सुवचम्‌ । ' तेदरुण"शब्दोः भ केवरं ३७ ` ३८ ` दिष्यैणी ६ १. | { व्यथः किंतु भ्यामोहकारकः | .१५ ‹ का वोपमा ' पाठभेदः । अत्र वा = च॑। दर्‌ क. ख. ध. क्ष. ट. ठ. पुस्तकानि ग. च. ज. पुस्तकेभ्योऽर्बाची १ १ र्‌ र्‌ [ ॥ ४ उ @ १, © लानि । यतः कोादिपुस्तकवगे “ जथर्वशष्दो वियते । पुरातनकाले ‹ अथेसंहिता › वेदसमुदाये बहुभिनान्तरभाव्यत | रेतरेयके रहष्यत्र्षगे = रेतरेयारण्यके | | शतिनः माभ्यमाः गृत्समदः इयेवैौकं मध््द्टरमलुक्रमेण गृहीला तत्तन्नाम ध्युत्पादयति | ततश्च पययेण ‹ एतमेव प्राणे श्तर्चिन आचक्षते ' शयादिना सरवे एते मन्त्रदयरः प्राणं एवेति दरयति | ‹ पयाया › ‹ पयोदा › इति द्वावपि पाटविका्थौ । एता ऋचः शौनकेन संदृशः › इति वचनस्य क आधारः | स्वी. युक्रमणी कायायनेन विरचिता । ्रतिस्मृष्योिरोधेऽलुमानगम्यं तकैमृढ स्मृतिप्रामाण्यमुपेक्ष्यम्‌ | असति विरोषेऽनुमानं प्रमाणम्‌ । प्ररिशयः = आश्रितः | अयं शब्दो न कक्षिश्चिदपि कोके दीयते । ५ यदेष एकादशः प्रयाजः परिशय अत्मा वा एतदात्मानं परिशये , (मत्रा सं ३।९।.८ ) । अत्रयः परिशयशब्दो दुर्गेण भाश्रि- ८ ॥ >) तार्थ प्रयुक्तः स्यात्‌ । परशय एवेति परिशयमात्रम्‌ । शेषशब्दो न्पर्थः | अकस्मात्‌ = परेश्वरानुग्रहाद्विना । उमावपि कषेत्रहौ जीवात्मपरमात्मानौ मन्त्ररष्ठरो | १२ ‹ "विषाः कानुखूपेण › इति ग. च. ज. ठ. पाठः । किप , भवुद्येण इत्यस्य विशेष्यं न दश्यते । ताण्डकरहस्यक्रह्मणं छन्दोग्योपनिषदेष । विरिशेषाध्यापुं* ( व, क्ष. ट. पाठः ) = विश्िष्यार्ष + विेषारष" विरोषार्षम्‌ अथवा विशिष्टां = विचष्ट ऋषिः | । ह्येनादिषु = स्येनयागादिषु । श्येनयागाः केचिदमिचारयागाः । . निष्केवध्यं = मध्यंदिने पठ्यमानं ( गयसूपं ) शल्ञम्‌ | भा्यषी = मन्युदेवत।का । मान्यते ग. च. ज. पाठः| मान्ये = मन्यु- इृटसक्तसंमरदे । १८ चिणः पत्रं ॑षङ्कः ३८ २१ मन्युः पुनरिनदर ` एवेति समबितुं ८ भन्वुरि्दो मन्युरेवास देके. मन्युहोता वरणो जातवेदाः › ( ° ले १०।८३.।२ ) इति मन्त्रः क. ख. पुस्तकयोर्दाहवियते । | २२ ‹ महामाया ००० स्तुत्यभिधानसंबग्धात्‌ › इदं सप्तमाध्याये द्वितीयपादस्य प्रथमे लण्डे स्प्टम्‌ । पथ्रभिधानानां . स्तुयमिषनिः सबन्धात्‌ । पृथगमिषानेन स्तुति; । तस्मादेवतान्तरम्‌ । "संबन्धत्वात्‌ ( ग. च. ज. पाठः ) । त्वप्रत्ययः हेतुं दर्शयति । ` ‹ स्तुखमभिधान › अत्र “ अभिधानशब्दो व्यर्थैः । मूमिकायां विषयसंपरहे ‹ स्तुतिसंबन्धात्‌ › इत्येव वतैते । यजिः = यागः । भभिहितिः"= अभिधानम्‌ । अभिहितिसेस्कोरेणासम्था बु = महेन्द्रस्य नाम्मन्त्े न विते सतुदयु्पाथं फं मिनम्‌ । तन्माेनरप्रह्यजिसंनिधौ वर्तते । भत- स्तन्मुरूयफटठस्योपकरोति । प्रहः = आहुतिपात्रमू । ५ स्तौतिशंसती = स्तोत्र स्तौति श्नं शं ऽति । एते प्रथानलेन क्रियो. त्पत्तिम्‌ अपूर्वेति कदु समथ कतो सुल्ययगमेते स्तुतः शंसतश्च | <-१० इन्द्र जपः सूर्यादयश्च देवताः स्तुतिमाज एव । १९ ‹ येऽपि › -इतयत्र ‹ यथपि › इति च. ठ. पाठः । भपि च यदि केचित्‌ परत्याजिहीषन्येतद्धनं ८ तर्हिं ) तेषामित्यन्वयः ॥ ४० १ विमूक्ियोगेऽध्थितमू = विमूतियुक्तं सष्दधम्‌ । ११-१२ “कं पुनरेक्षणमू ' इलस्य नेन्द्रं देवममंसतेतिप्रतिेधार्थयिन संकरो नोपमार्थयिन । शतु ‹ प्रतिषेषार्थीयः पुर० › श्यादि क, ख. घ. - प्तके्नेव विधते । । १२ उपच।रः = प्रपोगः। | ४१“ ९. कुस्माषाः = अर्पलिना यवाः. कुत्पितमाषा बा. । ‹ आचार्यः कल्मा०० ०बुद्धिमिति › ( ३६।.८.।.९ ). केपकप्निव माति यत्माहुगो चायेश्तन्न विहणोति । . .. ६ आहरिष्यति ( च. पाटः ) = अयं वराकः किमभ्वदाहारिष्यति । [+ 1 ३९ ४ ९ रिष्पनी) :&६ पत्रं दद्धि ४१ ७ हेत्वपदेशे ( ९६। ११ ) = हेत भविभ्यतीति शङ्काकथने,। । 4 हदं लु करिष्यति › अयं प्रथमः प्रश्रः । तस्योत्तरं करिष्यतीति । ‹ कथं नु ॒कारष्यति › भयं द्वितीयः । तस्योत्तरं प्रश्नएनस्किः । केवलमुत्तरे संदेहामावद्योतकः स्वरभेदः | ‹ पुनः पृच्छ कथं नु करिष्यति › इति । किष्यत्येवेति मभोत्ताम्‌ः | ८ ‹ कथं नु करिष्यति ' अस्िन्प्रथमप्रशने नुनिपातोऽनावश्यकः } ठ, पुस्तके च नास्ति । कथं जु करिष्यतीति द्वितीयप्रश्ने करिष्यतीति वचनस्य ॒सदेदपू्ंकमनुज्ञानम्‌ अनुज्ञा । दुर्गाचर्येण कृतं विवरणं दुर्बोधम्‌ । ११ ग. च. ज. श्च, ट. पुस्तकेषु 'कस्थाने ‹ कटं › घ. पुस्तके च कठं › वतेते | कथमियस्यायं तिरछरतिव्यञ्ञक उच्चारः स्यात्‌ । २२ पयौयवचनः पयोयवाचकः शब्दः | वक्तीति चनः | ४२ ४-५ सरूपविरूपैकशेषात्‌ = " सरूपाभामेकरेष एकविभक्तौ ' (वा० १। २।६४ ) यथा रामश्च रामश्च रामी रामश्च रामश्च रामश रामाः ` इति सरूपसमासे । रामश्च ठंक्मणश्च रामलक्ष्मणौ इति ` विर्प- समति । माता च पिता च पितरौ इत्येकरोषसमासे । एषु समा- सेषु चोप; । ‹ चशब्दो न श्रूयते । अष्याहतश्च द्रौ भिनी रामौ अनिके भिन्ना रामा इति इञापयति । । ८ " अर्थतोबा? क. ख, च. पुस्तकेषु विद्ते । तु ‹ वा इ्यत्य कैम्यै न ज्ञायते । च. पुस्तकस्थप्रतीकेऽपि ‹ प्रथक्तवतो ब मह › ( ४२। २ ) इत्यत्र “वा › विद्यते । कितं प्ठोऽशुद्धो दुरबोधश्च। ७ न तु इलयादि = सत्थं श्रूयेते किंत सयोनं परथक्षयनम्‌ । ९ तेन ‹ चशब्देन | ‹ नालेन › इति 'ठ.पठोऽचयुद्धः | ‹ भनित्वेन » इति स्यात्‌ । २ तद्वति =ेमवति। ९७-१८ भरातौ् चित्‌-भदानशौर)ऽपि । ८ भविर्वजः :तदैन्‌ हे बभिन्‌ । २० ‹ पद्या ' इति पठ्मेदः । परड्िनीम न्दः । पत्र पङ्कः ४३ १ ४४ १६ ४५ ` र्‌ ११ २२ ४६ ९ ९ १४ १८ ४७ २-र ९ २२ २ ४८ १८ ४९ ९ ६ ९ रिष्पणी | यामौ=यमपुत्रस्य दमनस्यार्षम्‌ । ‹ बायुवा त्वा मनुर्वा त्वेति युनक्ति न वा रएतन्मनुष्या योकतुमर्हन्ति देवताभिरेवैनान्युनक्ति › ( मै्ा० सं° १।११।६ ) । ‹ वायु त्वा मनु त्वेयाह । एतं वा एता देवता जरे भश्वमयुजन्‌ । ताभिरेवैना- न्युनक्ति › ( त° त्रा० १।३।९)। दगोरेयोः उरिषटयोः । अमिमतरसगोपायनश्य = अभिमतः दुग्धसूपः रसो यासां ताभ्यो गोभ्य उदकदानं पानाय । अथवा | भभिमतरसेन उदकेन गां पायनम्‌ । ध. ज्ञ. ट. पाठः विष्वंसस्यते = विभ्वंसते + विष्वस्यते | उपहवानम्‌ = आदहनम्‌ । अपिन्वत्‌ = पुष्टा अकरोत्‌ ग्याकरिष्यति = व्याकु स्टीकतुं शक्नुयात्‌ | बिदयाप्रकथं = सक्ञानविशेषं दर्शयितुम्‌ । अयथं एवं नेति मवा ततः° । पूर्वस्य पूेणोक्तम्‌ । इतरम्‌ जथेमू । मन्यः अथः भथोन्तरमू (च. पाठः ) । देषदत्तो यदवदनन तत्ताटशमियन्यं॒पृष्ति । ६ ‹ खसविति च › प्रतिषेधे । मेत्ययं ्रतिषेषे एव | ८ खद्धनिपातः पदपूरणेऽपि । खलित्यस्य प्रतिषि- धारथीयः प्रयोगः कचिदेव । पदपूरणेऽपि वरकः । खल्‌ माषायां स््यभित्यर्थे वर्तते । यास्ककाठे नायमस्या्थं आसीदिति भाति । शश्वत्‌ = नित्यम्‌ ( भाषायाम्‌ ) । ` मिचिक्षिःसार्थो न दद्य । छन्दसि के तेऽन्येऽथी इति न ज्ञायते । ८ अनुपृष्टे ज्वयं पृष्टे! ( ४४।९२ ) अस्यार्थो न ज्ञायते | रयै शब्दतंघातयोरि्यस्य निष्ठन्तं रूपम्‌ । च. पुस्तके कुम्भ इत्यस्य स्थाने कुजः । ° अयस्थाने ज, ठ, पाठः ‹ अथ ` । कारकनियमः=‹ सतः › इत्यनेन कारकम्‌ अत्र ` नियतं द्र्टम्यम्‌। सचेतसा-ुद्धिमता । ‹ चेतसा › अयं युक्ततभः पाठः| नानालेत ( न १ ) म्यबधिितपा ( स्या १ ) एय ( ख १ ) ममु. छजस्येति घ. शषः ट, पुस्तकस्थोऽश्युद्धः पाठः । रिष्णी । २१ पत्रं पङ्कः ४९ ९० सतामनेयः=सतं. वर्यः श्यो वा | ५० २२ “ अन्येभ्योऽपि दास्यति चेदेहि ' अयं ठ. पाठः समीचीनतरः । ५१ ५-७ दक्षिणानयनं ( तैत्रा. सं. ४।८।२।३ मान श्री २।४।५।९--१६)। १२ ^ न लन्येन › इयपपाटः । ‹ तु › ‹ नु !इयस्य स्थाने प्रमादात्‌ । १४ -परिवद्दं हि पसह (ग. च. ज, प्राठः ) = ‹ परं । परिब हि › एवं स्यात्‌ | ९९ वासाभविमुखः ( च. पाठः ) = वासताममिमुखः । ‹ मभि › इत्यस्य स्थाने ‹ भवि › प्रमादात्‌ । ५२ ४ सीमिति परिग्रहर्थायं चेत्‌ | ६-७ शयन्दनाः सन्दन्ते । हस्तठिवितपस्तकेषु ‹ प"“यवणौ स्तौ मातः । ‹ स्वंदनात्‌ स्यंदनात्‌ स्यंदते स्पंदते ' द्वावपि पाठ साधू । ५२ शीता एव॒ शीधरिका । स्वाथे कन्‌ । ‹ प्रसयस्यातकातूषस्यात इदा- प्यसुपः › इति पाणिनिसूत्रेण ( ७। २ । ४४) ‹ शौधका- पाठोऽञ्दधः । ९४ प्रतिस; प्रविस्ां षा दाने । एतौ शब्दौ न कसिन्नपि श्षन्द- कोशे वर्तेते | | ५२ ९९ ‹ विषीन्यति ' (९०।९३) इत्येव शद्ध ‹ विसीष्यति अशुद्धम्‌ ( पा० ८ । २। ७० ) । १६ ‹ विनिग्रार्थायम्‌ ' इयस्य व्यास्या (पुत्रम्‌ ४५ । १५) इत्र । ५५ ११.* तदाहमैहावदा ३; ८ = ब्रह्मवादिनः ) यदचैव हौत्रं ्रियते यनुषा- ध्वर्थषं साम्नोद्रीथं व्यारन्ध। त्रयी विद्या भवत्यथ केन ब्र्मलं क्रियत इति तरभ्या विद्येति ब्रुयात्‌ › ( एे० ब्रा० २५।८) । जत्र ‹ सनया +~ शब्दो न वतेते । १४ घ. क्ष. ट. पाठः नानाप्रकाश्ाम्‌ † कसिि्मूटपुस्तके ‹ नाना- प्रकाराम्‌ ' इदयत्र ' रां › ' शां, सद्शः स्यात्‌ । ` ( १७ ‹ इमान्वै छोकान्परजापतिः सृद्ेदं सवेमराक्नोधदिदं किंच यदिमौ होकाशरजापतिः सृषं सबेमशक्नोधदिदं विच तण्ठकन्योऽमवं, ` स्भ्डकरीणां शकषरीतवम्‌! ( ए० ा० २२।२ )। १९ पत्रं॑ पङ्क १७ ‹ तच्छक्षरीणां शकरीर्त्वम्‌ › इष्यत्र क. ख. -ध. क्ष. ठ. ह. पाठः धप ५७ ५८ ” २७ २२ र्‌ न्र्‌ ५ ११ लिंनी । ` ‹ तदेव शक्षरीवं › ग. ज. पाटश्च (तदेतश्छकरीत्वम्‌, इति । किंतुः निरुकमूखे इमौ पाठौ न दृ्येते ( पत्रं ५४। ११ )। ‹ अल्यातजानि नामानि › इदस्य ‹ शक्यं ऋष; ्षक्नोतेः ' इति लिङ्गम्‌ । ऋगादि ऋक्ष परं च ब्रह्म । वसूनि कामयन्ते इति वसूयवः । मञ्स्येषु क्रोशमाने यथ। मञ्ाः क्रोशन्ते इत्युच्यते तथाथरमधी- याने ब्राह्मणे भष्वरोऽधीते इति केनेचिदुक्तं मेत्‌ । जत्र युः केवखो नामकरणः । ` ‹ अन्यन्न श्ापवादात्‌ ” भत्र ‹ च › अधिको यतः पूषैपाठः ‹ अन्यत्रापवदात्‌ › ( ५३। १९ ) | भन्रयपाठाः पूतेस्यकस्थपहिम्यः ्रिद्धिलाः । म. ज. पूरवपाठे 4 नेम * अनन न । च. पुस्तके पूर्वत्र ‹ त्वस › भत्र ‹ त्वत्‌ स › । ठ. पुस्तके पुमेत्र ‹ त्वत्‌ बेम › अत्र घ्नेभ › | वशब्दो हतव्थं प्रायो न वतेते 1 भनुदा्परङृतिशब्द्पमेतत्‌ अग्ययं भवेत्‌ । मतु तद्‌ दृष्टव्ययं मवति यथैषृदाहरणेषु । इयं व्याख्या सरढा । क. ख. द, वजँ निरेक्तमूरपाठः ‹ ब्र्म्ययम्‌ › | ग. ज. पाठेऽपि तथैव । ( निर० ५।२३ )। “नामेति! इयत्र 'नामैवेति'( च. ठ. पुस्तकयोः) पठे च ‹ इति» . शब्दो न्यथैः। दृ्टानुविधिश्छन्दसि ( महामाध्ये ) । अपवादश्रवणात्‌ = अपवादो दारणं श्तौ वतते । ' अप्वादस्मरणात्‌ › इति पठे अपत्रादः प्राति- शाख्ये स्मयते । 1 ह $तापंचादत्वात्‌ › भयं वाटः । श्ुलीपवादस्वात्‌ › इति स्यात्‌ | ‹ समौनं किम्‌ › इति ग. ज. पाठः | शते भक्षकाः कर्णसंयु- कोच भेदः । किंतु. तेह सामान्यम्‌ । । ध, क्ष. ट. पाडः भस्यदहदयप्रमाणाः ( + बद "शब्दः केन- विदहानात्‌ ! हदय › ' इति 'छिकितः }) = आसदत; = इदः टिषणीः। : . पत्रं पङ्कः । प्रमाणाः । श्रमणे दयसनूदतमूमा्रवः)-( पा० ५ ।- २ । १७ ) ॥. , ५८ ४२ कक्षः = कणम्‌ । १९ भञ्ज व्यक्तमरक्षणकन्तिगतिषु ( धा० ७। २२ )। ५९ १-२ यच्छब्दो विद्यमानशेदन्वाृष्पतेऽविद्यमानशेदुत्पा्यते । विभानं यच्छब्दमन्वाढृष्याजिद्यमानं बोत्पाध् । < चे कर्णो प्रुदर्छतः | अथवा | कणौ भकाः 0 | शमागौ । भाकाशानन ५९ १५ पूरैतरायरिमाणात्‌ तत्‌ अधः सरतीब । ‹ उत्तरात्‌ '. इति च.- पाठः साधुतरः । उत्तरात्‌ अथवा उत्तरप्मात्‌ = उचत्रात्‌ । २० “ अथापि समुष्चयार्थे मवति › इति मूकम्‌ । दुर्गस्त॒ समुष्वयार्थे वतमानो निपातोऽपरः , त्व ' इयेतस्माद्धिन इति मन्यते । यास्कमते ‹ त्व › ‹ त्वत्‌ ? न भिन्नौ | ६५ ५ करमोपसंप्रहार्थे निपाताः ‹ च? ‹आ› ८ वा › इति। ‹ अह्‌” ‹ ह” उ › विनिग्रहे वतेमाना अपि समुस्चयमेव दीयन्ति | विनिग्रहार्थप्रसङ्गेन ' हि? ^ कि ›८न किल” ८ ननु किठ› ‹ मा › ‹ खलु ° शश्वत्‌ › ‹ नूनम्‌ › इदयेते निपाता उदाहृताः । ‹ त्व › विनिग्रहार्थ वतैमान उदाहृतः । त्वत्‌ समुभ्चयार्थेऽपि वर्तेते । वस्तुतस्तु यथा अह › इत्यादयो वाक्ये विशिष्टस्यञे प्रयु- जयन्ते तथा ‹ हि ' इयेकमादयोऽपि । एतेन प्रसङ्गेन तेऽत्र कथि. ताः । न केवरं यास्केन श्रयोऽपि वगः परस्पैर्मिश्िताः वर्गत्रय- भिन्ना अपि निपाता बत्रयमध्ये प्रवेरिता: । & च. पुस्तके 'अन्या्थो' इत्र "नाथौ" इत्यञ्दधः पाठ आदौ छिखितः। तस्य दुर्बोधत्वात्‌ केनाप्यहेन (नानाथौ” इति पाठ; इतः प्रायः च ” इत्यादयः सर्वेऽपि नानाथौः । ¢ हि › इलयादय उपमार्थकरमोपसंप्रहाथंपदप्रणारथेषुवतेमानेम्यो ` निपतेम्थो भिन्ना अतं एव ‹ अन्याः › । "< ग. च. ज. पुस्तकेषु ‹ प्रवृत्ते परिप्राप्ते " 2. पुस्तके च “पृते प्रापिते परिसमति,› इति ` पाटी । ‹ परषत्ते समाति पप्रापिते › ` इति छद्धः पाठे मेत्‌ । ‹ शमेनं सृजतां - सुते. ' ( १।९। ३ ऋ० सं° ) इत्यस्य सायणमाष्वे ° अथ ये परवृत्ते = मन्येत पदे- विवक्ितेर््े समाप्ते सहि ' | २४. ६9 ६१ ६२. ण्षिणी | ष्कः १२ प्दप्रणवाकयपूरणाननान्यत्‌ जथान्तरम | यदि कचिद्थान्तरं भवेत्‌ पदपरणं बाक्यपूरणं वा तदथ।न्तरं स्याजनान्यत्‌ | एवम्‌ अन्यपदं सार्थम्‌ । १६ च. पाठः ' येऽपरवृत्तेऽथं + । पूत्व॑पाठः ‹ ये प्रवृत्ते" । ग. ` ज, पूवैपाठः ( ८ ) ' येऽप्वतते । अप्रवत्ते=भसमते । इदं “पर प्रापितेऽनयैरेकवाक्यगतेः परैः › इयस्य विर्दधम्‌ । अन्धे पैवी- कंयाथेः समाप्यते | एते केवरं वाक्यपूरणाः । ७ ८ गम्यते › भयदः पाठो ठेलकमरमादात्‌ । ११ च. पाठ; । उकारवन्ततौ ” = उकारवन्तौ + उकारवन्तौ । * खद ” नूनम्‌ * इयेतयोः उकारो कतैतेऽतस्तौ उकाखन्तौ । उ” इय- नेन सप्र उकारन्तो निपाता गृदीता द्रष्टव्याः | उकारत्‌ तावपि अर्थवन्त अनर्थकौ च | दुगचायैृतमिदं समर्थनं श्युष्कम्‌ । यास्ककृतं निपातवगीकरणं सदोषमिलक्तमेष पूतम्‌ । १७ ‹ अधेख्वे » ‹ अर्थ॑लमे ‹ अर्ये तावत्‌ › एते स्वैऽपि पाटः साधवः | ‹ अथेख्वे › पारस्तु सापुतमः | “ वाक्यपुरणाः › इति यद्यास्केनाक्षिन्‌ खण्डे उक्तं॑तत्वेथार्थासंभवे । वः कशिष्ठब्दो वाक्ये वतैते स सार्थं एवेति दुगौचाैमतं विचारा्हम्‌ । - ११ अनुयोगः = निमश्रणम्‌ । १९ अन्ते भवम्‌ अन्त्यम्‌ । आसनमिलरथैः। ¦ १३ अत्रापि, ° येऽपरृत्ते › इति ग. च. जे. पाटः । १३ व्यलययः = शब्दानां वाक्ये यत्र कुत्रापि प्रयोगः | १५-१६ नह (वेदथः ) परिरक्षितम्पमिलयुदेशेनादिमष्यन्तमवाः शब्दाः कद्‌।- चि्ुप्यन्ते कदाचिध्च्छायन्ते वापिीयन्ते बा ( प्र्छन्नापिहितश्ं ग्द्विकाथःनेव ) कदाचित्सवस्वस्थानेम्यः प्रभ्याव्यान्यत्र प्रयुश्यन्ते । ६४ .* ५ प्रतिविरशिष्टम्‌ = अतिशयेन, विशिष्टम्‌ । । १७-१८ “ कतमः सः' › इति पाठोऽपि सधु; । ग, ज, पाठः " कयः | ४९ -तमः ' = यः कतमः | २२ बयमेतद्‌ भ्रुम ( इति ) न वितक्ति। . . ६६ , ६७ ६७ ६९ छ ४ ८न वैः सु विदुरैव मनुष्या नक्ते मौभोसन्त इव › ( काठ. सं०८।.३ ) | नन वै सु विद्वि मसुष्या यहम्‌ › (८ 1 १३ इति । ददभेवतरणद्रयमाधानब्राहमणे । (तल्ला. पुरषश्वाश्श्च नक्तं प्रयञ्ौ न यु विक्ञयेते इव › ( ६ २)1 इदं दरेपूणेमासत्रहमणे । ‹ कठानां दर्पूर्णमास- प्रकरणे आधनेप्रकरणे ” ट. पुस्तकप्रन्ते सिप्पणी । भतुनप्रति विप्ररभ्यमानाः । तेनं तेन कर्मणा | ° फएतनपि › ' एतेषामपि › अत्र अपिशब्देन तेषां दुष. चरणे क्ष्यते । तहिं नरकं पताम मतिष्याम इत्यस्माकं पेरि्यम्‌ । समाहृताः = संक्षेपेणोदाहृताः । निगमनाथैः = विषयसमाप्तियोतनाथः । त्वन्येतानीति प्रतिज्ञां प्रथमे हण्डे कूत। । तस्या अभ्यासः पुनरुक्तिरत्रं क्रियते । इवित्यः = दारुमयो मृगः । अरविन्दः = कमङं चको भा | ८ अवाविंडशश्न्दो न कुत्राध्युपभ्यते । समर्थेता = उपपत्तिः | रुक्षणेन अविप्रतिपत्तिरविरोधः । अविप्रतिपत्तिः =. मताभेदः । उपरक्षणभूताः = सहायभूता । अनुसहायभावं प्रति = सहाया इति । शब्दस्याप्रच्युतौ = शब्दो धातो प्रच्यवते । धातुः शब्दे दयते । शब्दोऽभिधानं बा धाताबुपङक्षयत दर्षते । तदि- दमभिषानं छेके प्रबतेते प्रयुज्यते । गच्छति काठ शब्दोऽथा- न्तरमापद्यते ततश्च धातुस्था क्रिया न रक्ष्यते । कर्ैकर्म दकाः प्रयया अपि उपरता अदृष्टा भवन्ति । तदा क्रिया न साक्षा्टृकष्यते किंतु निरूप्या प्रकर्या भवति । सभिधानं केर विशिष्टं वस्तु निर्दिशति । तदिदममिषानं रूढ्धमि. धानमिषयुष्यते । इदं वाक्यं रायो दुरबोधमेष । सणि. ‡. प्ण $ ४२, शिण ।' पत्रं पङ्कः । ७० ` १० रूहिश्देषु प्रकस्पिताः करियाः केषं शब्दान्‌ व्युतपादयन्ति शब्दाथालामुगच्छन्ति | शब्दाथोः क्रियाभि समष्वेनते । शष्दा्थे था क्रिया शब्दस्पे च या क्रिया तयोनै कोऽपि संबन्धः । १४ ‹ अंन्मितौ बतौ अनुगतौ ' प्ते घ, ट. पाठः । ‹ सतौ अन्वितो इति श्रब्दः स्यात्त । ‹ अन्वितौ । अन्वितौ अनु- . गतो " इति पाठः स्यौव्‌ । १५ -स्यथवीन्‌ = भक्ठीष्याथीरक्षणोपेतः } कमेकृतम्‌ भथवा -कमेण आद्यातादुतपन्नं॑नाम कर्मनाम । ‹ तस्येदम्‌ » "जनेन प्िनिपूत्रेणु ( ४ । २। १२० ) कमनामिकः "( स्कारः ) । वदास्यातेम्यो नामान्युत्पायन्ते तदा विशिष्टाः प्रस्था विरिष्टपाणिनिपुत्राजुसारेणोपयुञ्यन्ते । ४ कारक › इलयत्र अकप्रलयो बद्धश्च । ‹ कतो › इदयत्र प्रययो गुणश्च । एतादृशानि न्यायवत्कामेनामिकरसंस्कार- स्योदाहरणानि । ‹ 'न्याय ०० (संयुक्तेन संस्करिण' इति क. ख. ष. क्ष. ट. ठ. पटः । न्यायवन्तः कामेनािकाः कर्मेनामान्युत्पाद्‌- यितुमावस्यकाःभयया गुणृद्पादयश्च विकारो; । तैः संयुक्तः संस्कारः । नायं पाठः समीक्वीनः 1 १७ अआद्याततजं = गुणकृतं धोतुत्पन्नम्‌ । १८ अनुमतौ =दष्टौ । अथवा । ' धाठंसूपेणोनुगतौ › इत्यन्वयः स्परत्‌ । । १८ न्याय्यः = न्यायादनपेतो न्यायवान्‌ । २१-२२ च. पूष्ते ‹ संविज्ञानपदत्म्‌ । यत संबि्ञानमूतं स्यात्‌ । तथा बृतरहा पुरन्दर इत्येवमादीनां › नालति । ५२ ३ ‹ पाचक › हयत्र म. च. ज. पाठः ‹ पाबक्र ' | टेखने चवौ सदश्नौ मातः । ७ तत्कृतः = प्रदेहङृतः । ख्थणेनं शब्देऽनु्रहः क्रियते शब्दरूपं व्युत्पा । शब्दा जयदो बां श्युपायते । ठश्षणद्पोऽनुप्रहोऽबयवो वा । ७१ ७२ ७३ ७४ ७५ दिणग्रीः#ः. २७ पङ्कः १३ ‹ संबिज्गामानि ! इति न कसिन्नपि पुस्तके पाठ; । १३ ˆ अथवा › श्यस्य न क्रिमपि सरस्यम्‌ । जत्र न कि- नवीनः पक्षः प्रस्थाप्यते । १४ प्रदेशशब्दः सत्ववाचीति मत्वा । २१ यस्किचित्‌ कमम । ४ इदशक्रियानिरपक्षः ( च. ठ. पाठः ) = आख्यातजानि सवौणि नामानीति मवा अस्नादिसदशक्रियाभ्यो नामबयु- त्यचये योऽप प्रमललः सर्वोऽपि स वपरधो यस्मानामानि न्यहारे ज्ियानिरेक्षाण्मेव प्रयुञ्यन्ते । १६ ‹ दरसया + इति ठ. पुस्तके विर्तमृठे पाठः ( ६८।१२) ठकायां तु ‹ दशेया › । ‹ दया ? इति छ. द. राढ; । २० प्राभोति = भव्यकं शब्दरूपं भवति । १८-१९ निक्तं चतुदेशप्रमेदं =निरक्तस्य चतुर्दशाध्याय: । २३२-२५ मू + उट्‌ ( वतेमानकालप्रययः ) । हलन्यं ( पा० १। २।३ ) ‹ उश्कतद्धिति ' (फ० १।३।८) इयेक्म्यां सृक्रम्यां ट्ट इतौ । ^तस्य छोपः' ( पा° १। ३ । ९ ) इसनेन त्योतुबन्धयोर्खप; । मू +अ |. ‹ ठस्य › (प° ३।४ । ७७ ) तिबादय अदेशा भवन्ति । भू + ति। कतीरि शप्‌” (पा० ६।१।६८ ) इनेन भू + अ + ति । गुणादेशेन भवतिरूपम्‌ । कृतः अनुबन्धयोः ८ ट्टो; ) देषो यस्य | अनच्कस्य = अस्वर हितस्य । छ एव स्थाने आदेशा नकारस्य स्थने । ‹ खद्‌ ,.इति सानुबन्धं सूद्रमधीयते ल्टोश्च लपं दुन्ति | ८ धातुसमुदायमात्रपर्‌ सनेकधातुजं नामेति शन्दानुति. धानघर्गः तेषां गा्यैपगिन्यादीनाम्‌ अप्रसिद्धः न शाज्ञसिद्धोऽत एवासतमतः । ८ शतः = अतः। १० प्रतायमाणैः = ब्युलपाय॒सानः संछक्रियमाणो वा । १६ पदेतरार्थान्‌-एकस्य पदस्य इतरान्‌ इतरान्‌ अधौन्‌ भागान्‌। समगवाचीः ‹ अपर्ब्दः ¦ एसि समाशिकवाची नपुंसकः ( ' भु पुस्‌. ए २।२।२)। ३८ रिष्णी । ७९ १७ इतराणीतराण्याल्यातपदानि तेषामवयतैः । अन्यमर्पम्‌-अन्यमन्यमर्षम्‌। “अन्यदन्यदर्थम्‌” इति सप्रमादः पाठो यतोऽस्मन्नेव बाक्थे “ अधौन्‌ › इति पुंशिङ्गः प्रयोगः । २० कारितान्तं कारितप्रययान्तम्‌ । ° कारितम्‌ › इति ^ णिन्‌ › इयस्य ॒प्राचीनसज्ञा । “ इ ' इयस्य कारितरूपम्‌ ^ आयय्‌ ! । २२ न कारितान्तं कितु शुद्धमेव । तकारितान्तं ( पाठभेदः ) = तकारितः तष्छारयुक्कः अन्तो यस्य | ७६ | १९ सा सं्ञा। ७७. २४ वाक्योपादाने=गाग्ब्यकैकं वाक्यमुपादत्ते निरसनाय । ७८ १ अचर्य गार्येण । प्रसिद्धमाख्यातजतवं गागपाचार्येण प्रति- २ समीकरिष्यामिनग्रतिपादयिष्यामि । ६ समीकरिष्याबः = निराकारिष्यामः । १२ आख्याकरब्दो नप॑सकः । तस्मात्‌ ^; आसूयातान्‌ › ( षाठभेदे ) इलयपपाढः + उद्मेश्य = कल्पयित्वा । अनुविषेयौ अष्टाप्यार्थठक्चणैः । यावद्म्यं यावदुपलग्धु शक्यौ तावत्‌ । १२-१३ दश्षणानां गतिः" विभ्वी = व्याकरणलक्षणान्यप्रतिहतसंच- . राणि । प्रायः सरवे शब्दा लक्षणैः व्युादथितुं शक्यन्ते | १९ अन्यत्‌ = शाकटायनव्याकरणात्‌ लदधीताद्रा । १६ लक्षणानमेकैकदेश इन्द्रचन्द्रकाशङृतस्नापिक्षदिशाकदा यनपाणिन्यमरजैनेन्द्राणां व्याकरणेषूपलम्यते | ` १७ अपि च षगिनिव्याकरणेऽपि ( अष्टध्याचयां ) केचि- द्विणयः सूत्रेषु रष्टं दीयन्ते । केचित्पुनः ‹ त॒ च षा › निपातेभ्योऽतिश्किम्‌ अभिग्याहारम्‌ अथे गृत्वा एकं सूत्र द्विषा विभज्य सम्यैदैताश्रौः साधनैरैम्यन्ते । ‹ अतिरिक्ता- याहार › इति पाठे एतेषां निपातानामतिरिकः अधिकः ७९ रिष्पणी । २९ अथः अध्याहारश्च | पाणिनिसूत्र न कदाऽ्यध्याहारः ` क्रियते । “ अतिरिक्तः अध्याहारः › इत्र अतिर्कि- पदस्य न कोश्पर्थः । १७ ‹ धाविधिः तुः › इति घ. ज्ञ.ट. पठे ‹ धातुः + विधि; › इति द्वौ पाठौ । ‹ धातुः ' इयपपाठः । १८ व्याकरणसंप्रदयिषु प्रायशोऽभिन्ेष्वपि कशिद्विधिरेकक्षिन्‌ व्याकरणे दीयते कशिदन्यस्मिन्‌ । २० यथा वैयाकरणाः शब्दरूपाणि साधयितुं भिनमिन्नन्याकरण- स्थजक्षणान्यवटम्बन्ते तथा खरसंस्कारावनुविधातुं सशाज्ञा- ` विति प्रतिपादयितुं निरुक्तकारेरवस्यं प्रयतितम्यम्‌ । २० ‹ अखिढघ्वर” › इति पठे अखि्शब्दो व्यर्थः । यत्र स्वरसस्कारौ साधारणटक्षणैरनुविधातुं न शक्येते तत्रैव सर्वाणि रक्षणशान्नाण्यपेक्षयाणि न तु अखिलघरसंस्कार- सिद्धये । २१ अनिर्विण्णः = निर्वेदं नैराश्यं न गत्वा । अत्रद्धौ पठौ । “न वेदान) न वेदानीं ' ' स-. युक्तः › ‹ संयुज्यते ” ‹ एकेन वा › ‹ सयमेकेन वा › । न चेदानीं न वेदानीं › तथा ‹ संयुक्तः संयुञ्यते › इत्यत्र च न कोऽप्यर्थभेदः । ८ एकेन वा॒ सयं ठब्धम्‌ › इल्येकश्य पाठस्यर्थः | ^ एकेन वा वस्तु उग्धम्‌ › इल्यन्यस्य । १३ कथिन्मनुष्यः क्षिशित्स्यञे क्षिशित्काङे च तक्षतीय- स्मात्कारणान्न स तक्षा । प्रसङ्गेन तक्षणे इुवौणो न तक्षा | यो जाला तक्षा यः सर्वषु स्थेषु काठेषु च तकषेयमिीयते स एव नियमेन तक्षति अन्येऽनियमेन तक्षन्ति । तस्मान ते तक्षाणः | ‹ तक्षेति › इति पठे यः सव॑दा सर्वत्र च तक्षास एव तक्षिद्यभिधातभ्यः । २ ‹ छक्षणम्‌ › इयपपाढः । ‹ तक्षणम्‌ ' इति मूढपाठः [‰ १ [+ 1 ८१ दिष्भी ।-: स्यात्‌ । त्देतत्तश्चणम्‌ अनियतम्‌ अन्येषु ये जाया न तकषरतिस्तेष्वपि भवेत्‌ । क्तु ते न तक्षाणः | ‹ कद्‌ाचित्कचित्‌ ” इलस्य “ काममन्येष्वप्यस्तु इ्यने- नान्वय इष्टः । तक्षमिननैः पुरषैः तक्षणं क्रियमाणं कादाचित्कं काचित्कं चात॒एवानियतम्‌ | २ कितु तेषां तक्षणानियमः ( ख्क्षणानियमत इलयश्घदधः पाठः ) । तक्षायाः (=तक्षणायाः) अनियमः । अत एव तक्षतीति कमम तेषु॒विशिष्टम्‌ । तक्ष- मिना: पुरुषा यततक्षकमे वुर्वन्ति स तेषां विशेषः । न सा तेषां वत्तिः । ‹ तेषां तु तक्षणानियमतस्तक्षतीति विशेषः" इति मूलपाठः स्यात्‌ । 9 “ अङ्गारकः कुजो भोमरे खोहिताङ्गो महीसुतः ‡ इति पञ्च मङ्गटस्य ( अमरः १।२। २५) । १२ उभयम्‌ अपि। १८ सर्वाणि सच्रानि | १ एवमाद्यायमानानि कानिचित्‌ । ३ प्रृयदिना अप्रतीताथोनि = का प्रकृतिः कः प्रयय एषु . ३ शब्देषु इलप्रतताथोन्यपि सत्वनामानि । शाल्रथेलं=शा्ञम्‌ इति अथै; प्रयोजनम्‌ उपयुक्तता वा | शालं शास्तीति तस्यपयुक्तता । ‹ शाद्जतम्‌ › इति समी- चौनतरः; पाठ; । ५ बप्रतीतार्यषु शब्देषु उक्षणशाल्ञं रूढिमलुबिधत्ते रूढ- ` " शब्दान्‌ प्रतिपादयति | अत्र रक्षणं न मुल्यया द्या साकल्येन वतंते । लक्षणस्य तत्र गौणी इतिः | ६ प्रतीताथोन्यपि शब्दरूपाणि सन्ति | प्रतीतार्थ; शब्दाः %9 अस्पप्रयोगा इति वस्तुटो$न्क्यः । ‹ हृद्तिङ्‌ ( प्र० ३। १। ९६) = तिङ्भिन्ः प्रययः छृत्संञः स्यात्‌ यथा क्तः जगन्‌ इष्णुच्‌ । ‹ ठेकपदिकम्‌ › इति निकक्तस्य दवितीग्प्रकरणस्य संज्ञा । | ८ तद्धर्माणः = अनवगतदक्ातः । एते शब्दा रेकपदिकः प्के न वरन्ते रंत तसा शते । ८२ ८१ रिष्पणी । ३४; यङ्क ९ त्तिः = प्रततिः । पश्य बभावः । प्रहृष्टा ततिर्यस्याः । तति = तन्‌ +क्तिन्‌। दुमे प्री+तति;= तति त्रातीति । नीतिः = व्रततिः । इृणीते ततिमित्यपि स्यात्‌ । ‹ षु » इयस्य त्रभावः 1 | १० ^ दमेरनति › यमेन दसुन देभूना वा । १० “ अश्निरतिधिवौ इति ‹ दमूना › इत्यस्याथैः । ११ ‹ जाच्यः = जटाम्थः ध्यज्‌ ( काल्पनिक उणादिः ) | अद्‌+णारः ( काल्पनिक उणादिः ) । जागरूकः । ‹ जागुरूकः › ( पा. ३।२।१६५ । ) १२ दवि+इ+मिन्‌ । नैति शन्दाः सुगमाः । यास्कमते तु प्रती- ताथ एते भवेयुरिति सुगमत्वेतैत आख्यायन्ते । एतेषां शब्दानां प्रयोगा ऋग्ेदेऽन्वेष्याः । १ अन्यथाऽपि हि = प्रथनक्रियामवेऽपि प्रथुदरनक्रिया षित एव । ¢ दृ्ट्रवादाः = यथा दृष्टं तथा ये प्रवदन्ति ते । ५ (दोषः, अयम्‌ अशुद्धः पाठो भाति। ‹ दोषयुक्तः › इयथः । १२ अमुगमभ्य = सनेके धातैव एकाभिधानगतानथीननुग- च्छन्ति | आवचा्थस्वैधोभिस्तानथोनयुगमयति । १२ ५८ ताम्‌ धातून्‌ !› इति द्वितीययासिन्धाक्ये भाग्यम्‌ । यथा ‹ श्रुनगमयसछर्गम्‌ » शयत्र | १४ सैषा पुरुषगहौ = एतां गदौ योऽमन्ितेऽथं॒संचस्कार सोऽ्दति न शाल्नम्‌ । अयं सरलोऽथैः; । दुगैष्तु ‹ य सआचार्यशाकटायनस्याभिधायं न जानाति स ग्यः › इय करेति । . १ यस्मात्कारणादश्न उद्धियमाणं सनवमैत्‌ नवं नूतनं रूपम- भवत्तस्माजवं च तन्ीतं चैश्ुरते्य॒सारपिण्डस्य नवनीत भाम सपन्नम्‌ । यस्माद॑ग्निसपर्के सति पिण्डो विलीयमानोऽ- सर्पसूतोऽमूत्तस्मौत्सपिरिति माम । ‹ यज्नवमैत्त्नवैनीतमंभवयदसरप्स्सर्विरमवदयदधियत तद्धृत- , ममबत्‌ › ( तै० सं० २। ३॥ ६० )। संहिताक्मो दर्गण किमर्थं व्यक्तं ईति न कायते । देर ८३ .. ८४, ८५ ८५ पङ्कः ४ ६ टिपिणी । तेत्र = ब्रह्मणे । अथवा | तत्र तत्र । अभिहरन्ति बिम | ७ ददन्ति वार्यम्‌ | ५- ९ टखिखितपुस्तकेु स्वरा न विदन्ते | १० १७ तद्माह्मणप्रमाणमुदर्य । योगेन = क्रियायोगेण । १८ क चान्यत्र ° = अन्येषु केषुचिन्नामसु नोपपद्यते । ‹ क १९ २१ २२ २४ २-६ 0“ १५ १६ चान्यत्रोपपद्यते › इति पठे एषोपपत्तरन्यत्रापि केषुविन्नामसु दस्यते । अन्यान्यपि कानिचि्सच्वानि पशवात्काटीनया क्रिययाख्यायन्ते । अनेकन्तिकत्वात्‌ = अन्यापकलात्‌ । नेतयुष्माकं षचनं सार्वत्रिकम्‌ | बीजानां भृते = बीजपूर्णम्‌ । भक्ष्यमाणं सत्‌ जनं बिमतिं पोषयति । अतिबह्धिव = अतिविस्तृतम्‌ । इवो मार्थे । यस्मादग्ुत्य्नवुद्धिः शिष्य इदं व्याकरणं निर्क्तं वाऽप्मा- णमिदमन्वत््रमाणमिति वक्तुमसमर्थस्तस्माततेनेदरोनाम्यासेन गयुत्पन्बुद्धिना भाव्यम्‌ । वदुक्तं ( घ. ट. पाठः ) = वु + वदितुम्‌ ( १ )। अपीति संभावने = इदं शानं विनाऽथैसंभतो नास्ति । पदस्य वाक्यस्य वाऽथ न ङम्येत । अपि वाक्यार्थे = नापि वाक्यार्थे । निराकाद्ं साकाङ्वौ वा पदं भवति | गौने बहति न दुग्धे पितु गच्छयेव । यो गच्छति गीनश्रो न वा गर्दमः | ° प्रकरणविरोषी › इलङ्द्धः पाठो यस्माद्वाक्यार्थस्व प्रक- रणेन विरोधोऽयोग्थः | प्रकरणाविकेषेण ८ च. पाठः ) = प्रकरणामेदेन प्रकरणाबिरोधेन | विशिष्टस्य पदस्य कोऽर्थ इति बाक्यार्थाज्निशवीयते | । सुप्तिडन्तं पदम्‌ › पा० १।४। १४) अत्रास्य न किमपि प्रयोजनम्‌ | पदार्थः पदाद्धिनः । ` विष्पणी। ॥., पत्र पङ्कः ८५ १६-१७ पदानां का प्रतिः फः प्रयय शष्यादिज्ञाने पदाथसेनियोगो नावक्यको न वा पदानाम्थाः | निरक्तशाख्नगौरषार्थमि- दमप्रमाणममिधीयते दुगौचार्येण । १७ पदानां प्रृतिप्रययादिपृथक्षरणं व्याकरणाद्भवति । १९ ‹ अनवत्ताथेस्य › (ग. ज. पाठः ) । अत्तः ( भव+दा ) + = गृहीतः | २४ स्वरसंष्कारावर्थऽवरम्बेते इति वनमप्रमाणम्‌ । ‹ हरिः ” इयस्य बहवोऽधोः । तथाप्यर्थमेदे स्वरसंस्कारौ न मिदेते । ८६ ७ व्याकरणे यत्छरसंस्कारानुचिन्तनं तदथौधीनम्‌ । अर्थश्च निरुक्तदेवाधिगम्बते | ८ यथा ‹ उणादिप्रकरणं पणिनिन्याकरणस्य शेषभूप . तथा । ९ खाथाजहदृश्या = सवाधेमपरिहाय । ‹ जहलक्षणा › ‹ भज ह्टश्षणा ” एतौ शब्दावलंकारशाज्ञे उपटम्येते । १० ‹ अपरिहाप्य › इति णिचोऽत्र न किमपि प्रयोजनम्‌ । ४ आत्मानं छार्थमपारेहाप्य † इलन्बयः स्यात्‌ । १४ अर्थनिवेचनरूपं वियस्थानम्‌ । २२ चेदं शाह्ने च ( च. पाठः ) = अत्र शद्रयस्य न किमपि प्रयोजनम्‌ । २३ वृथेति वा = वृथा वेति । २५ ‹ केचिदाहः › इलस्मात्‌ दुगेसदशा , अन्येऽपि निर्त- व्याह्याकारा मभवन्निति भाति । ८७ १ बाचोयुक्तयः = प्रयुक्ता षाचः। ‹ पटुवचनानि ' इति सामान्यार्थः । । १ नियतम्‌ आनुपस्थ॑याताः । नियतनिष्ठेयादि ध. ष. ९, , पाठोऽशुद्ो दुबोधश्च । ' नियतानुपत् › इति ठ. पाठे तीव सुगमः । ¢ इति मन््रऽभिधातानि नियतानि सन्ति | ५ नियतनिष्ठा = नियता । अथवा नियता = निष्ठा । नियता आनुपूर्वी तया । २४ २४-२६. टिष्वणी । - यथा गबादिप्रयेगि । ‹ गौणी › इति गवार्थे देशीशब्दः । अभ्पाज = बहिमय | 9 ‹ उर्‌ प्रथा इति प्रथयति! ८ कत्या० श्रौ सूर २।१५।२० )। नियतक्षरपादावसाना ऋक्‌ । अनियताक्षरपादावसानं यजुः । ' अध्वर्युणा सोमामिषवे कृते उद्वातारो इस्तद्रयेन दोणकल- शमाकभेरन्‌ । कऋरतुपात्रमसीति ( हविरधानज्ञकटस्य अक्षस्याधस्ताद्‌ बोणकरुशं प्राच प्रोहेयुः | बानस्पत्योऽसि आहमणस्पत्योऽति प्रजापतेमैधौस्ययायुपात्रम्ि इदमह मां रां प्रोहामि तेजसे अरह्वर्चसायेति ' ( भग्निशोमपद्वतिः पत्रं १९ कटिकातार्यां १७९६ शके मुदिता ) | ' अभि- धुते राजनि ऋतपात्रमसीति दोणकठ्शमाङम्थ वानस्पय इति परोहियुः › ( उटथायनश्रौ° सू० १।९।२० )। ‹ प्रोहणि › इलयनुङ्गप्रश्न. । अनुङ्ञाप्रा्तौ प्रोहति । इद . ब्राह्मणं द्रोणकलशस्य प्रोहणं विधते | कुत्रप्योऽयं यजुमन््न इति न ज्ञायते | लाटथायनब्राक्षणस्थः स्यात्‌ । इदं ब्राह्मणं न कुत्राप्युपम्यते । ८८ १ रिङ्गसेपन्नस्य लिङ्गयक्तस्य मन्त्रस्य कर्मणि विधानात्‌ । ५ फलिन्देशे कल्षिन्काले केन क च दक्षिणा देयेति ज्ञान आह्मणादेवोपठम्यते । कमसंपत्तय एतञ्जञानमावश्यकम्‌ । १-७ तेिना-कमे साङ्गं न स्यात्‌ ।. ‹ मन्तरब्ाह्मणपेरवेदनामषेयम्‌ ' । ( हिरण्य° श्रौ ०१।१) । वेदैकदेशस्य = ब्राह्मणस्य । ‹ वैदैकदेश्य ब्राह्मणाल्यस्य ! इति च. पाठः । ‹ कविधानं ब्राह्मणानि › ( हि० श्रौ° १।१) इति गरक्मणानां विष्यथलं ‹ तच्छेषोऽैवादः ' ( हि० श्रौ ०१। ` १ ) इत्यथेषादानां स्तुय्थलरम्‌ । १९७ १२ कामं = मश्ना अनथका -इत्यतुमन्तव्यमेव मन्त्रा | अनर्थकाः। फितु यदाकदाचिदेतेष्वधः कसप्येत स॒ महता श्रमेण म्यः मानोऽयं नोपपद्यते । मन्त्राः कर्मसु विधेया विनियोऽ्याः | बस्तुतस््नधेकास्ते' ८८ ८५, ९9 पङ्क १ १८ २- १८ १९ २० १६ रिष्प्णीं | ३५. यदा युपवु्षस्य कुशमन्त्थानं करोति तद कुं रवीति ‹ हे कुश ( षषे ) इमे युप्यवृक्षं स्धितिभया्नायस्र ! इति । यद्‌ परशुना ( स्वधितिना ) वृक्षं प्रहरति तदा ‹ हे खधिते ( प्रशो ) युपवक्षमेनं मा हिसीः › इति ब्रवीति । ‹ ओष त्रायस्मैनं स्वधिते मैन हिसीः › इति मन्न: क्षौरकमेमि प्यमारणे च बिनियु्यते । ‹ ओशरे त्रायस्वैनमिःय्वाप्र दभैद्रयमतन्धीय खधिते मैनं दिसीरिति स्वधितिना प्रहरति › इत्यापस्तम्बः । £ विप्रतिषेधः › इसस्य द्वाव! । विरदधार्यन प्रतिेधः। अथवा | विप्रततििध्रः = व्याघातः । दद्ररूपतामापन्वस्यप्नरपङ्मनार्थो होमः शतरुद्विथः | 4 शतरद्रीये : ८ ग, ज. पाठः ) इति दीपेमपि ( तै० सं° का०५।४।२ शतरुद्रीयं जुद्येति) | ‹ जर्तिलय- वाग्वा वा जुहुयाद्रवीधुकयवग्वा वा ' ‹ अथो खस्वाहु- रनाहृतियै जर्तिखाश्च गवीधुकाशेत्यजक्षीरेण जुहे्यभ्ेवी बा एषा यदजा › (तै° सं° का०५।४।३)। ४ स्वयमातृण्णां च विकरणी चोत्तमे उपदधाति | नान्यासुत्त- रामिष्टकामुपदभ्यात्‌ › ( तै° संर का० ५।३।७)। अश्निचयने = इष्टकानामश्निसंहके चयने । गवेधुकाः= आरण्या गोधूमाः । सक्तुस्थानेऽगक्षौरमिति केचित्‌ । गवेधुकाः सक्तवः= गवेधुकानां मर्जितं पिम्‌ । उत्तरा श्रीणौ। = उत्तरपशिमस्यां सक्ती । चयनस्योत्रस्या शरोणौ अन्यां चरमायामिष्टकायामेवनश्न। द्ेडश्चि शकलम्‌ । स्तोत्रं गीयते शक्ल पठ्यते । स्तोत्रिया- जुहूं श्म । सानो या प्रथमा ऋक्सेव शञ्ञस्य प्रथमा शक्‌ | पोडक्षिनाम्नी संघ्था यपो वा । तत्र “ त्व सिन्धून्‌ › इति तृचं शस्यम्‌ । सा्निचितये क्रतौ चित्यशिषु प्र॑णीयमनिषु दक्षिणतो त्रजता २६ ९१ ९२ ९३ पङ्कः रिष्वभी। अरहमणैततसक्तं ज्यम्‌ । अप्रतिरथ इन्दोऽस्या ऋचो देवता । अप्रतिरथे सूक्ते । । ९६९-१७ (रोवा एष यद्निः) ( त० सं०५।४।३) इति चयन्येवाभनिसंज्ञा । तस्मिन्नगन्यास्ये चयनेऽश्निः प्रणीयते । तदेदं सूक्तं ( ° सं° १०। १०३ । १ ) पठनीयम्‌ । ८ ^ अप्नये समिभ्यमानायानुब्रूहि › इत्यष्वयुहोतारं संप्रेष्यति होता च सामिधेनीमन्त्रान्‌ पठति । १८ एप्म्थम्‌ = एतेनेदेशेन । इयम्‌ = ऋक्‌ । १९ किमपि कारणं विना । २४२५ अम्यक्‌ इत्यादयः शम्दा निषष्डुचतुर्यष्याये समाम्नाता निरुक्ते निर्च्य्ते । २७ अर्धवैशसम्‌ = अपू ह्या । अन्याय इत्यथः । १७ निदानं = निश्चयः । | ३. “ कमेणो यदङ्गं रूपसमृद्धं भवत्येतदेव यज्गस्यङ्गेषु समृद्धं तंपृणेम्‌ । न त॒तस्मिन्‌ विंचिदपि वैकल्यमस्ति । केयं रूपसमद्धिरिति चत्‌ पठ्यमानेयमृगनुक्चीयमानं कमौभिवदति साकल्येन ब्रवीतीति यदस्ति एषैव रूपसमृष्धिः › ( सायण- माष्यम्‌ ए० जा० १।४) । दुगैकृतोऽर्थो न स्पष्टः । ४ टएे० ब्राह्मणे ‹ यज्व › नास्ति (द° बा० १।४॥१। १३ ॥ १। १६॥ १। १७। ) । उक्तनकोठेजस्थ- ्न्थाल्ये ~--*°-- निर्क्तमूले ‹ ऋगभिवदति › इति पाठः। १८७९००८७ सन्त्र स्त्र वृत्तपुस्तकेष्वपि * ऋर्यजुवा भिवदति › इति । ७ ध. क्ष. ट. पुस्तकेषु ब्राह्मणवाक्ये ( ३ ) अत्र च ८ यद्रू पसमृद्धं ' नास्ति | “ यद्रपसमृद्ध तदेव हि० › इत्यादि ठ. पाठः साधुतरः । बहूयसमयुद्रं यन्त्रिङ्गरभिधीयते. = यद्‌] मघ्राः कमै कमोग्गं क रूपसमूद्धं रूपसंपनन कुन्ति तदैक तत्समन्न- कवाप्समदधं भक्ति । न्ना सूपसमृद्धिनौत्ति । या स्प- समृद्धिः तेव यज्कमैणः समृद्धिः | १६ ‹ अथापि... -दिषीय्तं › इति हुषता मवा | ` पं ष्कः ९३ ९४ ९५ १७ १९ २० ` 9 १८ रिणी | यस्मात्‌ क्र।ठन्ताविति ऋगेवोदाहियते तस्मात्‌ ‹ ऋगभिव- दति › इति ए० त्रा० मूलपाठः स्यात्‌ | विवाहरूपं कम ऋमश्नैः समृद्धं करियते । ‹ वियुज्येताम्‌ › इत्यञ्द्धः पाठः | २३७; नियतानुपूवैलवं ( च. ठ. पाठः ) = नियतम्‌ आतप येष तेषा भावः । आनुपूवैम्‌ आनुपूस्यम्‌ आलुपू्ीं इति प्रीणि रूपाणि । "अजाचदन्तम्‌" (पा० २।२। ३३) इत्यनेन ' इनदरापरी ' । ५ अभ्यर्हितम्‌ › इति वातिकेन च पितापुत्रौ | असृमथो इति न विधीयन्ते । आत्मनः ( मन्त्राणां ) विनियोगः ( कमणि )। तस्याश्रयः करणम्‌ ( अनुरूपः ) अथः | मन्त्राणां योऽथैस्तस्य संतुषटूषा सम्यक्‌ स्तोतुमिच्छा । प्रकरणे = कमणि । यथा धान्यखटे कपोताः संनिपतन्ति तद्त्‌ । लवं पूवौ यस्य सः त्वूरवैकः । ल्रमस्य छेदनस्य साक्षिणी । प्रतिभन््यते ( च. पाठः ) = छेदनस्य प्रतिबन्धं करिष्यते। सतत्र ( घ. ज्ञ. ट. पाठः ) = अत्र + तत्र। ° प्रतीयेत ” इति निरुक्तपाठः ( ९२ । ७ ) | भत्रतु ‹ प्रतीयते › | आन्नायः. = जागमः। अपि चेतत्‌ = भन्यत्समर्थनं यत्‌ । ¢ इन्द्राय रज्ञे सुकरो वरुणाय राज्ञे छृष्णः ' इति तेत्तिरीय- संहितायाम्‌ ( ५।५। ११ अनुवाकादारभ्य ५।९।२४ ्यनुवाकेषु ) पञ्चमृगपक्षिसरीदपा यज्ञियाः कथ्यन्ते | तेषु हन्यमनेषु “ नवा उ एतन्धियसे › इयस्यातिदेशः क्रियते | पशवः = सूकरादयः । मृगाः = इष्णमृगादयः । पक्षिणः = चटकादयः । सर्सपाः = नीरङ्बरादयः । ओषधिः = दभौः | ‹ पष ते, राष्यासमि्याहरये जच्छेत्ता ते मा रिषिमित्याह च” (ते ० ३।२। २.) इति दमैष्छेदने| ' रष्णवो वै देष ९५ ९६ ९७ ८ १२ १८ १५-२० २० र्र्‌ दे ६ १० दिष्यणी । तया यूपः स्वयैवैनं देवतयाऽच्छैति ' ( तै० सं० ६ | ३ ३ ) इति युपष्छेदने । एवमपि = छेदेऽपि हिसायामपि । £ शदेरगतौ तः › ( पा०.७३ । ४२ ) इनेन शातयति । संशातिते = मृशं विराण । वशिनः = सर्व॑ तेषां वरे वतेते | अधिकरणधर्माणः = अधिकरणाय धमा गुणा येषाम्‌ | बस्तुतस्ते धमेविहीना गुणविहीनाः । सतक = सम्यक्तस्रम्‌ | अवमभोसस्यते ( अव +चुधू ) भवान्‌ः। अवभोत्स्यसे व्यम्‌ । कथम्‌ अवभोत्स्यसे तं वेदम्‌ । वेदाथौवनोधे विश्रान्ताः | बैौद्धजेनदशनानि दशंनान्तराणि । देबदन्तोऽहमभिवादय इति। विहितः = बिष्युक्तः | विष्युक्तस्य॒शाल्नोक्तष्य अर्थस्य स्यापनम्‌ू ( भख्यापनं वा ) अथः प्रयोजनं येषां शब्दानां तषां सामान्यात्‌ । ‹ विहितःस्याने ‹ विदित › इति मूक- पाठः स्यात्‌ | भक्तिवादः = भाक्तः गौणः वादः । १५ गुणवुच्या = छक्षणया । | १६, इतत चन पिं = रम १९ २३ २४ ४ ॥ । च बहुत्र परस्परासबद्धुच्यते ' ( ९१। १९२० ) एतत्‌ स्थाणु० ( ग. च. ज. पाठः ) = अत्र स्थणुर | विज्ञायन्ते मन्त्रः । | योमो( ग. ज. पाठः )। ^ मवत एकपराधोऽपि यो भवान्‌० › | अयं पाठः युक्ततरः | केचिद्परेषा ये सु० इति ग. च. ज. ध. क्ष, ट, पठे ‹ सति › इ्यत्र “ सन्ति ” इति पाठ आवश्यकः । ° परोवरपरम्परपतरपौभरमनुमवति १ (० ५।२ । १० ) इति ख.(.= दन्‌.) प्रययसंनियोगेनैव परोवरेति निषायते कि प ९८ १३ २०-२१ १५ रिष्णी । ३९ भ्जीदीक्षिताः । पराशवावराश्वेति परोबरा इति समति अवरस्ये।षं॑ निपात्यते । रितु नायं छतन्न्रः शब्दः । तेन ‹ पारोवयम्‌ › इति शब्दोऽस.धुरेव । यदि यास्कः पाणिनेः प्राचीनस्तहिं पारोवयेवित्सु › इति शब्दः पाणिनिना ज्ञात एव स्यात्‌ । तेन स शब्दः साधुरेव मवति । पुत्रयौत्र. वत्‌ ‹ परोवर ” इति शब्दः स्वतन्त्रः स्यात्‌ । परोवराः = प्राचीनावांचौना आचार्या; । सनेकविषये बहुटृष्टत्वात्‌ = नानाबिषयसंबद्रं बह्ञानं तेना- तम्‌ | ‹ जानपदीषु० > इत्थस्य च. ट. पुस्तके प्रान्ते विवरणं ‹ यथा जापदे भवा याः भदनउदकायाः शिस्पि- क्रिया वा चित्रकमौधाः तासु विधातः पुरषाणां विशेषः | य ज।गमने शिक्षति अम्बस्यति च स सुं जानाति च । इतरस्तु मनाक्‌ नव॒ जानाप्येवमत्रापीति वाक्यदोषः । ततश्च येन मन्त्राः शिक्षितोऽम्यस्तश्च तस्य न रिचिदप्यविस्प- छरथम्‌ | प्रन्थान्तरे | ‹ पारोवर्यवित्सु भूयोविद्यः › इयस्य च तत्र व्याख्यानं ‹ पारोवर्यम्‌ आगमपरम्परा। तथा ये विदन्ति बेदितारः तेषां मध्ये यो भुयोत्ियः स प्रशस्यो भरति नेतरो य उ्मेक्षफा कस्पययद्पविद्यो व्रा । अत॒ आगमपरम्परया निरुक्तन्याकरणादिविदयभिभूयेषिघयो भूत्वा । अविस्पष्ट थोनामर्थो जेण इयथः । म्रन्थान्तरे › । ्जिमिदं प्रन्यान्तर- मिति न ज्ञायते | इति प्रभिननेधिति शोक अनन्दस्पूयौ दुगौचा्येणेव रचित इति भाति । अस्मिन्खण्डे क. ख. छ, त. द. पुस्तकेषु तत्र तत्र विरा- मचिह्यानि स्वराश्च विन्ते | । ‹ अथापीलयादि प्रयोजनान्तरवचनम्‌ । अपि च । इद- मन्तरेण ` पदविभागः । पदश्रिभागेनात्र हानं रक्ष्यते | इदं निखप्रहमिदं साषग्रहमिति तुष्यायां संहितायामिदं प्प न्तमिदं ष्ठमन्तमिति च । इदमाःकारान्तमिदं चतुरवन्तेका- [| रिष्वणी।. पङ्कः ९९ ॥ रान्तमिलादिभिर्थः प्रदविभागस्तक्छ ज्ञानं न विदयते स्वार्थ ्ञानाधीनत्वात्‌ | भाष्यान्तरे › [ ट, ] । १७. यंदि मनत्रर्थपरययायानर्थकं भवतीति कौत्तेन निकक्त- शा्स्यानर्थक्यमुपपादितम्‌ । १८ तेषु हेतुषु प्रयुक्तेषु । १९ तेषां = मन्त्राणाम्‌ । २० आद्यातजानि नामानीति प्रसक्तम्‌ । तदूषणं कैशिन्ोदितं निराकृतम्‌ । तघ्मसङ्गेन निरक्तशाल्नस्यार्थवत्ता प्रतिपा- दिता । कश्िच्चोदको दोषोत्पादकः कश्चिच्च शल्नकार इति मिषं कृता । हेतवः परेण प्रस्थापिताः । शा्नस्य समयाः सिद्धान्ताश्च । अकिषद्पज्ञः = अपक्षवुद्धिः । विव्द्वप्जञः ( क, ख, घ. क्ष. ट. ठ, पाठः ) = अनेन खण्डनखण्डनेन परै. पकबुद्धिः । अथं पाठो न समीचीनो यतः परिपकवुदिदंत्‌- समयाभिज्ञः स्यदेव । गृढाः शब्दा अथो न्यायाः ( जब्दसंस्कराश्च ) तेदूर्बा- धेषु स्थेषु मपक्बुद्धिरपि न मुष्यदिति । २५ अपिशब्दः प्रमावने वतैते ( १०५ । ८ ^ संभावने इति सार्वत्रिकः पाठः ) । प्रभावनं = संभावनम्‌ | ठ. पुस्तके ‹ संभावने ? इति पाठः । संभावनं = संमवः । प्रभावनं विशेषणं ‹ महत्‌ उक्कृष्टम्‌ › इटयर्थे । प्रमावना = आविष्करणम्‌ | जत्र ‹ संम.वनम्‌ › अथः । इदमपरं प्रयो- जनं संभवति प्रभवति बेयपिशब्दस्या्थः । १०० ५-६ ^ हृदमन्तरेण ” इयस्य द्वावथौ । इदं निरकतदाल्ञमितिःवुगे- व्याख्या । इदं मन्नाणाम्थवस्वमियन्येषां निरक्तटीका- काराणां व्याख्या । पदविमामो न म्यः किंतु साथे इति समर्थयितुं मन्त्राणामथवत्मवक्यं प्रायम्‌ । अयमर्थो न दर्गसेमतः । ‹ अथापीदमन्तरेण › ( निर० १ । १५ ) इत्र दं ' निरे्शाल्नमिदय्ें भतेते तथात्रापि । ढ्‌ [= शिषवणी ) ४१ पत्र पङ्कः १०० ७ प्रसिद्धं एष पदविभागः । सर्वासु तैत्तिरीयादिशावषु सहिताया अनन्तरं पदानि पल्यन्ते । ^ पदरदवसं गावः प्यदनम्‌ › ( ९९।३ ) इत्र “गावः+ पदं दुर्गेण न व्यास्यातम्‌ । के एते केचिदिति न क्षायते । ्भथेषु-वाश्येषु | “अवसाय प्रते । भवसमिति पथ्यदनमुष्यते | गावश्च पथ्य. दनं तत्सभवस्य पयअदिः पथ्ययमानल्वात्‌ । पथ्यदनाय पद्वते गोक्षणाय पादसं्ुक्तय । हे रद पृक सुखं देदी- त्यथः । एवमत्रावसायेति न स्यतेएवपूरस्य श्यबम्तस्व रूपम्‌ । धातुपसगीयोल्थैबशचात्राथौ संभवात्‌ । पद्रत॒ इतनेन सामान्याधिकरणाच्चतुध्यन्तप्वावगतेश्च । किं तहिं । अवते. * गैतयर्थ्यासो नामकरणः । नाम क्रियते येन शष्दस्य नाम करणः प्रयय उष्यते । त्मदेतत्पदं नाकगृहन्ति पदकाराः। अवप्रहस्याधमेदपरतिषादनाथेलात्‌ तस्य चेहाभावात्‌ › (2. )। ११ पथ्यदन=गोलक्षणं पयेयमिय्धः । १२ निगमप्रसक्तस्य~ऋष्युपंडम्बस्य । १९ उपसर्गेण संयुक्तो धातुमैदिकैः समस्त॒इष्यभिधीयते (१०१।७)। १७ इदं सुक्तं कक्षीवहोत्रस्य॒शबरस्याषमिप्यनुकरमण्यामुभ्यते ठ. पुस्त च । सुमरा नाम गौतमस्तस्यामिति बधनं क्रिमा- धारमिति न ज्ञायते । १०१ २ रोगेण दुष्ास्तान्पान्तीति रोगदुष्टपातृकाः । .९ यतः=अतः । ११ ‹ योनिष इन्द्र॒ । कुततार्षम्‌ । योनिः ध्यानं वेधाख्यं ते तव हे इन्द्र निषदे उपवेशनाय अकारि कृतमस्माभिः । तम्‌ भा . तमिति कर्मणः आ इति चोपसगीशरुतेः क्रियापदमध्या- . ह्यम्‌ । तमागत्य निषौदोपविश । सानो नावौ । खन श्दे ¡ स्वनति श्ान्यत इति वा छनः | आगमनस्ये- दञुपमानम्‌ । भर्वीयश्चनामः । यथा हेषितश्ष्दं कुबत्‌ # ५ १ © १०१ १०२ १०३ १०४. पङ्कः १३ ९३-१४ टिप्पणी । ` शन्यमामो वाश्वः शौधरमागच्छति तद्वत्‌ । आगत्य च विमुच्य वयः.। अश्वरक्मयोऽत्न वय इत्युच्यन्ते । अश्वं च सारथिं च प्रगन्तृत्वात्तान्विमुच्याश्चेभ्यः अषसायाश्वान्‌ | अनेव्येष वीव्येतस्य स्थने । जश्वान्‌ विमुच्य योक्नेभ्यो रथाद | दोषावस्तोः रात्रावहनि च. । बह।यसः अतिशयेन बोदून्‌ प्रपित्वे प्रति यागकाठे | एूवमन्रागमककारण यदन्धनं तद्धिमोककरणश्य विमुच्या बय इति प्रस्तुतत्वात्‌ अश्वानिति च कर्मश्रुतेः मवसयेति स्यतिरयमुपसुष्ट. उपसर्गेणविखनेन युक्तो. विमोचने बतैत इति गम्यते । तस्मदेतत्पदमवगृहणन्ति धातूपसमेधोर्भेदप्रदशेनाथैम्‌ । ( ट. पुस्तके इदं भाष्यं सायणभाष्यं च दीयते )। अनुक्तमण्यां कुरक्षस्यापमित्येव न कुत्सस्याङ्गिरसस्य । अश्वं बभ्नातीयश्वबन्धः । नित्या इति पदे निरच्यमाने व्याूयायमाने । निरुच्यमानः (घ. च. ट. 2, पाठः ) = प्रतिपायमानो निष्कर्षमाच्य- मानः । 4 निकतिपुत्र्य कपोताख्यस्याभेमित्यनुक्रमण्याम्‌ । कपोतो यदि . गृहं प्रविशेत्तदानेन सूक्तेन होतव्यम्‌ । सूयते हि “कपोतश्चेदगारमुपहन्याद तेद देवाः कपोत इति प्रच जुहयज्जपेद्व? ( आ० गृ०२।७।७ ) इति । कपोतस्य गृह निख्यनम्‌ आगमनम्‌ । तस्य पदस्पशीला- तशय पापस्य निैरणम्‌ । पापस्य विपाकलिङ्गम्‌ । परहृटम्‌ आप्तः › इति ग, ज. पाठोऽपि श्भीचीनः | बुद्धिः अधिकरणं यस्य । विभागवैरक्षण्यं = भिनः पदविभागः । ८ सैहत्यमानानि › हइतयक्ुदधः पाठः । ‹ संहन्यमानानि ‹ संधीत्यमानानि इति वा शुद्धं रूपम्‌ । पर्षद्‌ = परिषद्‌ सभा । पौषैदमितयुकरोतिशार्यनाम । ` तीसु तासु शाखाघु प्रवणाः समायीं ` ( पदि ) एकीमूय पङ्कः १० ११ ११-१२ १४ रिष्पणी । ४३ भरमे्यादी नं रक्षणानि विदधति । स ॒ठक्षणसमृहः पदं परातिशार्पभिः्युच्यते | शाखन्तराणाम्‌ = अन्यासां शाखानाम्‌ } कस्याः शाखाया अन्या इति न ज्ाप्रते| * शाखानाम्‌ › इति पाठः स्यात्‌। च. पुस्त ‹ शाखन्तराणां › ग, ज, पुस्तकयो; शाखानू- राणाम्‌ › इययनयोः पाठयोरथा न ज्ञायते | स्वचरणपषयेव = प्रतिश्ाखानियतमेव । परातिशास्थे पदस्य अवग्रहस्य प्रगह्य्य अप्रगृह्यस्य च क्रम- स्य संहितायाः स्वराणां च क्षणानि दीयन्ते | ८ वचेठिंटि शानन्‌ ) अनु - उद - आनः = अनूचानः | साङ्गो वेदो येनाध।त; सोऽनूचानः । संमयमात्रमितरत्‌ = इतरे सवसमयाः सवैसिद्धान्ताः । “ तनेपिक्षितव्यम्‌ ? ( ९९ ।९। १० ) इति न -व्या्यातम्‌ । बहूवो विधिप्रदेशा भवन्ति = मध्ाणां बहूप्रकारो विनियोगो भवति । सर्वेषु मब्रेषु देवता न स्पष्टा । मघ्रलिङ्गिः सा निर्णीयते । विधौ प्रदेशः मन्नाणां विनियोगो दैवतेन लिद्गिन । तदैवतचिङ्गं न सवेत्र स्पष्टम्‌ । ' प्रदेशाः = वचनानि अश्ने्यग्नीधमियादीनि ' (ट) । ‹ लिङ्गं देवतामिधानसमरथः शब्दः, ( ट, ) । । ‹ उपतिष्ठते › इलयादि ८ माम० श्रौ° २।३।१।१ )। एन्य = इन्दरदेवताकया ऋचा | तथा च । अनिदेवताकया ऋचा आग्रथ्या । विष्णुदेवताकया चा वैष्णन्या | “ सदः आश्नध्रं हविर्धानम्‌ › ` इेते यज्ञमण्डपास्तत्तदेवताकाः । सदस इन््रदेवता । आश्रीघीयस्याभ्निः । हविधानस्य विष्णुः | तेषामुपस्थानं तत्तदेवताकेश्चैः क्रियते । तस्मादेवताज्ञानमाव- श्यकं तच्च निरुक्तदेव टभ्यम्‌ | ¦ उपतिष्ठत ! इलयादि ष्योति- ्टेमे श्रूयते 1.* ` ‹ लिङ्करमसेख्यानातक्य युक्तं समान्नानम्‌ › इति घ. शञ)* ` 2. प5: । च॑. पुस्तके " काम्य ' इलस्य स्येन । ४४ टिषणी । पङ्कः १०५ इति कृवा ‹ कस्य ? इति पाठः स्वीकृतः । ठ. पुस्तके ‹ सं्थानात्कस्य › इत्यस्य स्थाने ‹ समाख्यानात्काम्य › इति पाठः स्ौक्रियते । को मूखपाठ इति न ज्ञायते । जैमिनीय- न्यायमाछायां श्ञाकरमाष्ये चान्ये पाठा न दीयन्ते । सवी यजुःसंहितासु काम्ययाज्यानुवाक्याकाण्डे वतेते । ता याज्यानुवाक्याः भिं काम्यकमेम्योऽन्यत्न विनियोञ्या उत कम्यष्येवेति प्रश्रः । यद्यपि केवरलिङ्गात्तत्तैवतके कभणि ताः शेषत्वम्‌ सङ्गमं. गन्तुमर्हन्ति तथापि य एव काम्य- कर्मणां क्रमः यच्च॒ समास्यानं ते एवाद्य यास्यालुबाक्यासु टये । तेन॒ काम्यकमेस्वेव तेषां भरिनियोगो युक्तः । समाख्यानम्‌ = काम्ययाश्यायुवाक्याकाण्डमिति काम्यकमै- संबद्धं नाम । रेषमावः = अङ्गत्वम्‌ । कर्म॑ अङ्गि । मघ्राः अङ्कानि । १६ ' अधिकारे ष्व च? इति ध. क्ष. ट. प्राठः | अधिकारे मण्डपोपरस्याने मश्राणां विधिवैतैत ए । आभ्रघ्र- सदोहविर्धानानां मण्डपानामुप्थानाय प्रकरणाद्र्हिरव्त- माना मश्ना नाबक्ष्यका यस्मात्तलिङ्गा मबा अ्योतिष्येम- प्रकरणे अतदासूयेषु उपस्थानभिगेषु वैस्जैनादिकछर्ेषु विहिता एव । त एव मघा अत्रातिदेष्टव्याः | १०६ ३ नैषण्डुकं = गौणम्‌ । ° तद्यदन्येदेवते मश्ने निपतति नैषण्टुकं तत्‌ › ( निर₹० ४ । २० ) । ४ एकमघ्रगतानां देबताभिधानानां मुणप्रधानमाबमजानन्तः ८ दुरिष्डितुकः = अन्पदेवतैमेचचेयोगो दुष्ट इति । ११ एतनिरु्तगाच्ञं प्रतिषिरिष्टमुपकारं करोति । १३-१४ ( ट. पुस्तके ) ‹ भरद्राजस्पार्ष्‌ । लां हि । हिर्यस्मादर्थे । यस्माच मन्द्रतमम्‌ भतिश्चयेन स्तुयम्‌ । अकैशोकेः । अर्को मश्च; । शोको दीधिः । अर्कश्च ते शोकाशकैदोकास्तैः । स्दीप्या । दीतैमेघरारथैरियर्थः । ववृमहे संभजामहे । निदं सुम इषयथैः । यस्मादिति श्ुतस्तस्मदिलष्याहायेः ॥ तस्मात्‌ महि मह स्ततिर्पं॑ नः भस्ाकं प्रोदि शण िष्पणी । ` ४५ १०६ हे अग्ने । कतम उच्यते । इन्द्रमिव तवां शवसा । इव इति ` बङनाम। अन्तर्णी तमलथं चेह द्र्टम्यम्‌ । षठ्वता सारवत। साखस्येति पाठः । स्वारस्यवतेयथेः । देवता देवतां बायुम्‌। ल्ोपममेतत्‌ । बायुसदृर॑गृणन्ति प्रीणन्ति राधसा धनेन हविरेक्षणेन कृतमाः प्रकृ नराः ›। (नेदं सायणमाष्यम्‌ ) | १५ आभे क्रतो प्रातः पठ्यमानानि सूक्तानि प्रातरनुवाक संज्ञानि । तेषां प्रतीकानि आश्वखायनध्रौतपूत्रे ४ । १३ दीयन्ते । तान्येवाश्विनशल्ने शंसनीयानि । २४ ‹ बल्वतौभिः › इति पाठः समीचीनतरः । स्तुतयः कथं बरछतयो भवेयुः । ता हि बलकृतीः स्तुवीयुः । अशनिरिति मन्त्रः 'नि₹० १। ४ इटत्र व्याख्यातः । मान्यवे = मन्युदेवते । अनेकदेवतानां लिङ्गैः संकटेषु पूर्णे | दुरवधारं = दुःखेनावधाते । मन्त्राणां व्याख्यानस्य यः प्रसिद्धः शाच्नसिद्धः समयः तिद्धान्तो मार्गस्तेन निरुकशाघ्लमनधीतवता | १२ ८ अष्ट › इ्द्रश्य॒विंषिरपि भवति । । इन्द्राय मनस्ते लिषीमते एकादशकपाठं निवपेत्‌ › ८ काठ० सं° १०।८ ) । जाला लिषिः न केवलम; । इन्दस्यापि । निषण्टुप्रथमाध्याये उवर्तो नामघेयान्येकादशेष ( निष १। १७ ) । तेषु लिषिवत्‌ दीर्तिरपि न तियत | १३ अन्यान्यपि वरतो नामपेयानि सन्ति । “"दीप्तिनाम मवति इति मूढे । वृत्तौ ८ मवति › शब्दो न' दस्यते । दुगेच्छे , निरक्तमूके * भवति › शब्दो न स्यात्‌ । । ‹ स्थाणुरियेतौ पूव॑चायेशटोकौ । छिन्नशखं बहुमूढं स्थाणु. शब्देनोच्यते । दुप्तोपमश्चायम्‌ । स्याणुशिव मारहार इति ? (ट. ) | अनयोः शोकयोः केषुविघपुस्तकेषु ( क. ख, छ, त. ) किलौमू सकठं मदरमश्ुते नाकमेति इत्येवं स्रा दीयन्ते । थ, पुस्तक द्वितीयः लेको न जयेते। निद० २। ४ श्त नाकरशब्दो ग्यु्ायते | १०७ 9 ५ @ १०८ , [+ १०८ ११० ` पङ्कः १९ २२ २३ ` रिष्पणी। स्थाणुः = गदभः | अयमर्थ; कल्िन्कोशे दीयत इति न ज्ञायते । £ यद्रहीतमिति । अन्तो वेदस्य | विज्ञातं नार्थतः निगद उचारणमात्रम्‌ । तेनैवाध्येत्रा शन्यते । नास्यार्थज्ञान- मस्िन्भवति | यथाभ्निरहिते प्रदेशे शुष्कैधो न ज्व्ति । एवमश्निस्थानीयेनार््नानेन रहितेऽस्मिनष्येतार न अक्ति । स्वकार्यं न करतील: । कर्दिचित्‌ कदाचिदपि । एवमनयोः स्मृतिष्ठोकयोः पूर्व॑णारधेनाज्ञाननिन्दाप्रेण ज्ञानग्रशंसा । उत्तरेण शछेकेनाज्ञानस्य निन्दति ' ( ट. ) । अर्थतः रिंचिदप्यविज्ञातम्‌ । निगदमात्रेण = शब्दमात्रेण । ‹ दथाणुक्ि० स॒हि तिष्टत्येव न चरति । अर्थोऽ्तग- यर्थष्य । यत्तावच्छब्दस्यार्ः स तस्माद्वम्यते । यो दहिर- प्यादिः सोऽप्यनादिव्यवहारिणान्यस्मादुरुषादन्यं गच्छति । अरास्थो वा | अरणं गमनं शब्दस्य तावदुञ्चरितस्य तिरो- धानं तक्षिन्नथैस्तिष्ठति न शब्देन सह तिरोधीयते । इतसत्रापि गमनम्‌ | मरणस््रामिनि तघ्ठान्‌ हिरण्यादिरथस्िष्ठति न स्वामिना सह गच्छतीति › ( ट. ) । आसीत = आसू इलस्य विध्यर्थे रूपम्‌ । आसनस्य सम- बोऽपि नास्ति । ‹ आसीदति ' इति पाठः समीचीनः । दीनारशब्देन सुषणैम्‌ ( ट. ) | , शिष्रनुगम्यते या स्मतिश्तस्याम्‌ । शाले इयः । छेके वेद शाने चेति घ. न्च. ट. ठ. पाठः| अनथैङ्स्तीक्ष्णविध उच्यते । केवरपठनेन तस्य विया तीक्ष्णा। मूले “ अधमाह › इयन्वयः ( १०९ । २० ) | ‹ अर्धेन म्रटगाह › इति दुगेकृतोऽन्वयः | " उती “इति उ शब्दस्यार्थे । एकसः तु भअथे्ञाय -तन्व॑' शरीरम्‌ आत्मीयं वाक्‌ सवैप्रकारं विसस्रे । सेगै- :लर्थस्वान्तर्णातण्यथस्येदं ूधम्‌ । विविधं गमयति विवृणुते प्रकाशयतौलधैः ( द. ) | ` पत्र ११० १११ ११२ ११३ पङ्कः १४ १९ २१ २३ - १७ १९ २० २५ [+ >) २९ २६. ` ३ टिगणी । अनया वाचा ( ऋरम्‌ ) अर्थ्य ` प्रकाशनमाह इति यास्वमतोऽम्बयः । चतुथं पदे ‹ उत्तमया वाचा उपमा ? (१०९।२१) । च्तुतस्वु जायया उत्तमया वाच उपमा । नीरजस्का शुद्धा भवति । य इतस्तामेव घनपटच्छादितां परयति न स तां सम्पक्परयति। समस्तं = वाक्याथैम्‌ । व्थस्तं = पदाथेम्‌ । ‹ सुवासाः कल्याणवासाः कामयमाना ऋतुकेषु › ( १०९।२२ ) श्दं छ. त. द. पुस्तकेषु न विद्यते दुर्गणापि न व्याख्या- यते । ‹ स शृणोति ` ( १०९ । २४) इलयपि न व्याख्यायते | अमुना ज्ञानप्रशंसास्थेन फएठेन । प्रतिविशिष्टम्‌ = उत्तमम्‌। ¢ आहः › इयस्य छेक विद्सो वा कतौ । वाक्‌ कर्थकारं कतौ स्यात्‌ । मूले ‹ वाकूसख्ये ” इति समासः । वाचा सख्यं वाकूससप॑ तस्मन्‌ । वाक्पार्चयेऽध्ययने ज्ञाने च । ग. च. ज. पुस्तकानां निरुक्तपाठः छ. त. द. पाठसदृशः| ८ बछव्सु हइसनेन ‹ पि › नान्वेति । अपि=अपि च। देवतापसानं षदनिभागो मब्राैप्रयय इसादिषु । व्याकरणम्‌ = विवरणम्‌ । । ८ षवि प्रीणने › ( धा० १।५९४ ) । धिनोति प्रीणयति । 'वाग्धिनोति' इति यदि पाठस्तदा वाक्‌ हिनोति प्रेरयति । ४७ तु ‹ धिनोति › ‹ घेन्वा › इसनेन संगद्भम्‌ । ‹ वाक्‌. हिनोति › हिन्वन्त्यपि वाजिनेषु ' इयन॑न । यां वाचभसौ बिमति न सा वाक्‌ कितु अवाक्‌ वाङ्माया | वावप्रतिरूपा माया | ‹ बाकप्रतिरूपय।" ( १११।११) एतत्पदं दुर्गेण. न व्यल्यातम्‌ । अधिदैवतं सर्म इनेनाभ्यासं भवति । कार्याणां करणानां च या मधिदेवतासेषा दरेण । सोऽयमुपाक्तकः । अष्याम्वानमेव पुरपाथैः । पुरुाय्य निष्ठानम्‌ ज्य न्तिकी नि अन्यं .स्थानमभ्मासे | ““ न॑ निष्यनलात्‌ › 9८ पत्र ११४ ११५ शिष्पणी | पङ्कः १६ १६ ` इति घ, शष. ट, ठ. पाठः । पुरुषार्थः अध्यासे भध्या-' सज्ञान निष्पक्नः । फक्तीटयर्थः | ‹ न › पदं प्रामादि- ` कम्‌ । ग. ज. पाठः (` निष्यनत्वात्‌ › इति | जओपचारिकया शत्या =~लक्षणया | ‹ इन्द्रमनोज्ञादिम्थश्व › ( पा० ५। १ । १३६) इति सूत्रेण ° कैष्योपाध्यायिका › इति रूपम्‌ । ‹ शिष्योपा- ध्यायिका › इति प्रामादिकम्‌ । £ इत्येतवमर्थं ” ( घ. ज्ञ. ट. पाठः ) = इति एतम" + इति एषमथंम्‌ | । कार नुरूपाम्‌=अयुःसंकोचानुरूपाम्‌ । इमं ग्रन्थं निषण्टुसंकम्‌ । ष्यासेन मेदेन विशिष्टरचनया । - यास्कः पाणिनेः प्राचीनः | तेन शाकटायनादीनां न्याक- रणानि सर्वाणि प्रातिशास्यानि च तस्य प्रिचितानि । यास्कासपुरातनानि सर्वाणि निरुक्तशाच्लाणि चतुरेशञाध्याया- व्मकान्यासननिति कथं ज्ञायते । भाष्यवाक्यप्रसक्तं = भाष्यवाक्यि प्रसङ्गेनागतम्‌ । ‹ भाष्य- कारप्रसक्तं ' ( घ, क्ष. उ. ठ, पाठः ) । इदं ‹ भाष्यकारः प्रसक्तम्‌ › इति स्यायस्मायो नि्ैवीति स माध्यकार्‌ एव । ५ बिहमम्‌ = उपायः › (ट. ) | “५ नित्ममिति बिमर्तेः रूपम्‌ । उपायो बिमध्युपेयं भासते च प्रकाशीमवति । तत्तेन निम शम्दस्य साक्षायसिद्धस्य ठोके यदुपादानं निवचनं च कचि- ततस्य मन्त्रेषु प्रथगोऽषिः तदथं तदशेयिष्यामः । ‹ अमै बहूनामवमाय सख्ये परि वन्द कऋम्मिः › ( श्र° सं° २। ६५।१२ ) इति । गृतससमदस्यारम्‌ । अस्या ऋचोऽ- पापदिवता अपोनप्त्ीयपृक्तेः समाम्नातत्वात्‌ । अपानपाञ्च मध्यमः | अस्मे प्रकृतायापान्नप्े बहूनां यजमानानाम्‌ । अवमाय अन्तिकनाम | अन्तिकाय संनिकृष्टाय प्रात्तयेयरथैः । सर्वत्र द्वितीयार्थे श्रतुर्था । बूम सस्ये सख्याय यजैः सोमयागैः ्योतिषटोमादिभि; | बिषेम परिचरेमेलागस्महे । टिप्पणी । ४९ पत्र ११७ भमस। स्तुष्या हविर्भिः पुरोडाशादिभिः । तदथै च सानु समुच्छ्रितं प्रदेशं गाहेपलादिस्थलख्षणं वेदिच््षणं श्र सेमा गोमयपाण्डुसृततिकादिमा । दिधिषामि | विषं धारणं । धारयितुं चेच्छामि गाहेपयभपनिम्‌ । बिल्मैः उपायैः वलन म ? `यैः मस्सनि गोमेयनिखननादिभिः दधामि धा्यामि चैनम्‌ भने: सायप्रातरपिहोन्रहोमहव्य, क्षणैः यवाश्रादिभिः । पवन्दे सर्वतः स्तौमि जमिः ह्ुतिभिः । एवमक्षिन्मन््े नि्मश्श्दस्य प्रयोगादिहोपादानं निैचेनं चेवमर्थं द्रव्यम्‌ ( ठ, ) । २० भागयातम्‌ (घ. ठ. पाठः ) = भवित + भयतम । मागमः वेदः परिशोधितः विवृतः श्पषठीकृतः । ११६ २९-२३ अन्ने इदं देवतानाम नेध्ठुकम्‌ ( इदम्‌ ) अन्यत्‌ ८ देवतानाम ) भत्र प्राधान्येन वतेते इन्वयः ११७ १०-११ ८ क० › इलस्य ‹ यानां मष्येऽवस्ितमुचसेथादिषु धिष्वयेषु › ( ११ ) इृयुत्तरम्‌ । ^ कथम्‌ ' श्यस्य न किमपि । ११८ १ " तेनानमिभूयमामः १ ईति ह. पहः समीचीनः । तेम प्राणिविरेषेण । तौ! केः । ६ ‹ मृषः सपराम( मोघ क्तन्‌ युम्‌ ' इति 2, पतफेऽ- धिकं सायणमाध्यदृहीतम्‌ । २० तद्वन्‌ = पर्ववान्‌ | ११९ १ संधय एषेति `सेषिम्र तदेव सौमान्यम्‌ । यथा शिन सेभयस्तथा कानाम्‌ । ' मात्रशब्दो मू न॒ विधते । इतरत्‌ शिप काठपवपहति । कर्माकएणात्‌ शिका- सिः परवैसमिषीयते । काठः) बशुतपत॒ शिकार कामिः परैयमिधौयते । २ काडतंधिथ शिखासंधिपयन संपिलं समान । क (नः १ १२१ टिप्पणी । द्वितीयोऽध्यायः । १९ ' रेत नि्रैचनौयपदसमृहमध्ये येष्वग्यादिपदेषु पूक्तरीया स्वरसंस्कारौ समर्थौ व्याकरणसिद्वौ स्याताम्‌ । एर उदा त्तदिः संस्कारो निप्रययादिः | किंच तौ स्वरसंछ्कायौ प्रदे ताम । शब्दस्यैकदेशः पूर्वोक्तोऽगिधातुः प्रदेशः । तत्र भवो गुणे .गतिरूपोऽथः | तेनानविती | तान्यग्नयादि- पदानि तथा व्याकरणानुसरेण निर्यात्‌ । तच्च निवैचन- मस्माभिः प्रदरितम्‌ । अथ पूरवोक्तवैरुक्षण्येन कशित्छेन विवक्षितोऽर्थोऽननितः तस्षिञ्छब्देऽनुगतो न भवेततस्थैव व्यास्यानमप्रदिकिके विकरे इति । अग्रनयनादिरूपः क्रिया- ` िशेषो विकरः | स .च प्रदेशेना्निशब्देकदेशेनात्र -नाभिधीयते इति अप्रदिरिकः । छं सति यः पुमानर्थ- नियः स्वविवक्षितेऽथे नियतो नि्ैन्धवान्‌ ब्राह्मणानुसरेण वा देवतान्तरविशेषणत्मेन योजितुं वा सनिवैन्धः । तदानीं स पुमान्‌ केनचिदुत्तिसामान्येन विवक्षितमर्थं परीक्षेत त्मिञ्न्दे योजयेत्‌ | वृत्तिः क्रिथा । तद्रयेण सामान्यं सादृश्यम्‌ । अस्माभिशवाग्रनयनादिरुपं क्रियालसाम्यमुपजीन्य- ग्रणीलादयर्भे योजितः । तदिदं यास्काभिमतं निषैचनम्‌ | स्थौला्ठ विरक्षरसाम्पानिर्क्ति । अक्गोपनशब्दस्यादौ निषे- घार्थमकाररूपमक्षरं वर्ते । अश्निशन्दस्थाप्यादावकारोऽ स्ति । तदिदमक्षरसाम्यम्‌ । शाकपूणिस्तु वणैसाम्यानिन्रत । दग्धश्चब्दागनिकाब्दयोगीकरेण , वर्भन साम्यम्‌ | सवैथापि निभैचनं न त्याज्यमिति विदारण्याः ८ ट. ) इदमवतरणं ४ अभिर्मटि० › विदयरण्यक्रतमःष्मर वतेते । -‰ ९. -^ निकैचनक्षणतः ' (ठ. ड. ) निवैचनस्य क्षणं दत्वा ˆ ते नेषण्दुकनेगमे प्रकरणे व्याख्यास्यामः । - “ ४ - भपिहिकष्य > प्रच्छजस्वः।.` -., ` १३१४ ‹ अथ “ निवैचनं -रकछणेतो > च्याहास्यामः ' इयन्वयोऽना- वश्यकः । अधुना: तिचनं ˆ क्च. कर्तव्यमिति प्रदयि- “~ ध्यातः | यलो, निषेचनरान्दस्यात्र, ठक्षणं न ददति । १५-१६ ° स एर इत्युच्यते ” भत्र “ इतिशब्दो व्यर्थः । अथवा 1 ८ एवम्‌ ° अ । एवम्‌ उच्यते वण्यते । १२१ १२२ १९ २०-२१ टिप्पणी । ५१ अवैपरीयेन संगतार्थौ = ' रक्षणशाज्ञषिहितयोपपत्या युक्तौ नान्यथा । लक्षणाविव्रतिपया सरोऽवध्थित पठं संस्का रोऽपि › ८ दुगैवृत्तिः ६९ १४-१६ )। £ प्रदेशाभिधाधिना० वनुगतो › इलयस्यार्थः = अभिधेयस्ये धातुरूप स्याताम्‌ । यथा हरः = संहारस्य कती श्विवः । हृ हरणे इलस्य हर इति रूपम्‌ । “ हरणशशब्दस्य योऽथ स्तदनुरूपमिदं धातुरूपम्‌ । ‹ हरशब्दे विशिष्टः छो विशिष्टः संस्कारश्च वतेते | हृधातेयैः विशिष्टरूपसिद्धये संस्कारः व्याकरणशाच्ननुख्पा या रूपसिद्धिः यश्च ग्या- करणशाच्रानुरूपः घ्रः त। च इमौ च उभावपि एतौ एव | दुगैः “शब्दे' छरसस्कारौ संगता्थो स्याताम्‌ अभिषेथे या क्रिपा लक्षयते तदभिधाय च धातुरूपं॑वरततेत › इति ८ चेश्शग्देन धावुूपात्‌ स्रसंस्कारौ भिन्नौ मन्यते तदु धम्‌ । इदं सव १। १२ खण्डस्य टीकायां सुगमम्‌ । अभियेयस्थे धातुरूप० = अभिपेयं द्रव्यम्‌ । न्यस्यामि - धानं तसिन्‌ द्रव्ये ( अभिधेये ) या क्रिया लक्ष्यते तस्याः क्रियाया अभिधायकं ` यद्धातुरूपं॒॑वर्वते तदनुरूपं प्रायज्ञो भवति । तकिन्‌ रूपे वतमानो, सलरसंस्कारो रक्षणदाज्ञानु- सारिणौ यदि स्याताम्‌ ( दुभः १। १२) ३ अन्विष्यमाणः = ग्युत्पा्यमानः 1 ॥ -१२ ब्द कंशिदधतु्खहयते तस्य धातेरथः शब्दस्य वाच्या्थ- धिनो यत्र वर्तते तत्र कं कर्द्यम्‌ । ` अभिषेयं = सं द्रभ्यम्‌ । तस्था क्रिया मुद्नियः " दश| नियश्म्दस्य ‹ प्रधानम्‌ इदर्थ प्रयोमो न कुत्रापि दः । अर्भूनि्ः = अथेतर; अथौ घलम्बी । अर्षसाम्ा्यम्‌ =. अथेसाद्धयम्‌ । वृत्तिसामन्येन = अस्मिन्‌ शब्देऽस्य घातोरर्थसाद्ययेन .वुक्तिरस्तीति धुः कस्य ‡; ,-शातोविंशिकोऽथो- नस्यात्‌. । १९ततः = अ्धप्राधान्येन +: - ~ १२४ पङ्कः २१ १ १ ॥ १.1 1११ १ सत्रेण बद्धं वतु यथा पुतरासुकतं प्रसारय प्रदश्यते तथा स्त ` सुक्ष्मो धालर्थः विस्तायं प्रदक्चंपितव्यः | ° स्वाथीमिपेय › इत्र ‹ अर्थ्चब्दः ‹ अभिषेय !. शब्दो वा व्यर्थः । एभिः शब्दैः खार्यः संकन्धल्यक्तः । ्रियागुणः ध।रूपम्‌ । क्रियासादश्यमेव हेतुः भिनर्यषु शब्दस्य प्रयोगे कारणं नान्याकिचित्‌ । भन्येषु अथीन्तरेषु = अन्येषु अर्थेषु | जन्ये अथा र्था, न्तराणि । तस्मात्‌ ‹ अन्यषु'शब्दो व्यर्थः । अभिधेयम्‌ = अभिधातुं योग्यम्‌ | " प्रवीणः › इयस्य गान्धर्वं गानम्‌ अभिधयोऽथैः । स॒ लभ्यते | केषम्‌ अभ्यासपाटवं गृह्यते ¡ सरयषवयष्वम्यासपाटवमेव सामान्यम्‌ । आरः अथवा जरं = कशा अङ्कशो षा । आरा = चर्ेष- भेदिका । महाराष्टूमाषायाम्‌ ‹ आरी › इति ख्याता । तस्मात्‌। ^ प्रागारसं° › इति पाठः जुदः। ^ भाकूतेनेव › इयस्य स्थने ‹ वाक्संकेतेनैव › इति ठ. ड. पाठः । व्याहृते शब्दोश्वारणे . भावूतस्य न प्रयोजनम्‌ । व्याहृतमत्रेणैव = वाक्संकेतेनेव संकेतितरान्दोशवरणेनैव । संकेतः = निश्विटो वाक्परयोगः। आकूतम्‌ = उदेशः संकेतो बा तस्य ङ्ानम्‌ । उद्रतारत्वात्‌ = आरः अश्वशशरे नैव पतति । निलयं स उद्रृतो धार्यते । शसति ( च. पाठः ) = हिनस्ति । * मुलग्रहणात्‌ › घ, स्च. ट. इ. पठे दुबोधः । मुख्य- ्रहणात्‌ मुख्यार्थस्य प्रहणात्‌ । निगीतङ्खिरतोऽहुछिम्ः इति वस्तुतो ग्युततिः । अधुनापि निज्ञिशशब्दः खडा्थं एव वर्तते । करूर इलयर्थो राक्षाणिक एव । इदं दुग्य कैवं वाचार प्रदरीयति । ^ िंदैव' इति पाठः सुतः | तथा ‹'आदियेत › (५) शपि । ९ ग, च, ज. पुस्तकेषु दौ फलौ । यद कद्िष्डब्दो नान्येषु वतेते मुख्यो; कृ इति च न निश्चीयते तदा भयानव- १४-१५ १२ २३ रिष्पणी |, ५३. सथितौ चेतसा प्रतीय विचार्योपि निशचयामवेन ८ अप्रति. . पनः = प्रतिपा्ते निश्चयं न प्रातः ) अयमथः स्यादयं वेति संमृ नरोऽस्मिनर्॑निर्थारणे शेत इवेति विशयः संश्ययः । इदं च. दत्तपाठमेदस्य विवरणम्‌ । विचारयन्‌ श्ञेत इति विशयः । अयं पठः सुबोधः । शबम्दानामर्थेषु नानाप्रकारा प्रहृत्तिः । मस्मात्कारणादयम्ै इत्य प्रवृत्त इति निश्चयं क्ुमराक्नुबन्तः प्रतिपकषसंमोहात्‌ परस्परविरुद्वयुतपक्तिमिः संमूढा इशेऽनिश्चये शेरत इवेति विशयः संशयः । सुपां स्थन सुपो भवन्ति = ‹ सुपां सुक्‌ › इति पाणिनि- सत्रेण ( ७।१।३९. ) एकस्या बिभक्याः स्थने वेदेऽन्या विमक्तिमेवति । यथा साधु मया उरुणा इयेतेषां स्थने साधुया मती उख्या | ग्यययः = एकस्य स्थानेऽन्यस्य प्रयोगः । दाद्‌ + भआ। ‹ क्तक्तवत्‌ निष्ठा (पा० १।२१) इति ‹ त › प्रययस्य निष्ठासंज्ञा । ‹ दो दद्धोः › इलस्य “ अच उपगत्तः ' इत्यपवादः । प्र+द्‌ +भा+ते प्रद्‌ + त्‌ ~+तं=प्र+ द्‌+तं=प्र + त्‌ + तं = प्रत्‌ । अव +दो+तं=भव+द्‌ +ओ+तं ङ्ग मव + द्‌+भा+ तं = अव+द्‌ + त्‌+ तं=अव~+द्‌ + तं = भव + त्‌ + तं = अवत्तम्‌ । एवं,‹ दा › इलस्य ¢ दो › इयस्य च ' त्‌ › एव शिष्यते । परगणनं ‹ परः संनिकर्षः संहिता › इ्यनेन । निवृनतस्थनिषु = येषु प्रष्येषु परतो गुणषद्धी न भवतस्तत्। गुणवुदधपमाबस्य निषृचिरिति प्राचां संहा । तस्व ' कूडति" इति पाणिनिसंहञा । ‹ अवुदा्ोपदेशवनेतितनोयादीनामनुनासिकलोपो सषि कमिति ' ( पा० ६ । ४ । ६३७) । गमेरनुदा्तो- पदेशः । अक्तो निष्ठत्र्ये क्वप्रयये चपर णमः ' ढोपः । गमरुढोपः दृङ्कियिनङि. !. ( पा० ६ । ४। षठ पं १२५. ` १२६ १२७ १२८ पक > २२-२र ध १८ रिप्पिणी। ९८ ) । परमपदे छ्टि अतुस्‌ उस्‌ इलयादि परसय ; कितः । नोपधायाः्=नान्तस्योपधायाः । - इनन्तस्योपधायाः सौ पे दधः | अनपुंसकाः स्वादिपश्चप्रययाः सव॑नामन्नाः ( पा° १ । 9 । १७ )| ¢ याच्‌ › इयस्य चकारलपः । ‹ यजमानः हरिन्द्र इतिः › ( ट. ) । उपाङृतः-बर्हिक्तया एक्षशाखया मन्त्रपुरःसरं समुप. सपर्य खीकृतः । तत ऊर युपबन्धनं विशसनं च । प्रथमाभिष्टोमस्यानन्तरं चयनं भवति । एतादृश साभ्रेचित्या- ्रिष्टोमे समिष्टयजुर्नामक। एकादज्ाहृतयो दीयन्ते । तदनन्तरमेका म।अ्याहुतिरनेन मन्त्रेण दीयते ८ तै° सं० ५।७।६)] चातुमीस्येषु॒वरणप्रवाक्तनामको यागः । तत्न वर्णदेव- ताकं हविरनेन मन्त्रेण दीयते ( ते० सं० ४।२।९९) सानाय्पः=दधिपयोमिश्र आहुतिविरशेषः । ्रि+ऋचः= तृचः | अत्र त्रिगतौ “ रइ" इयेतो ठु प्येते | ऋवणस्यात्र क्त खोप इति न ज्ञायते । ‹ ऋवण ? इत्यस्य स्थाने ‹ इवणे › इति मूखपाठः स्यात्‌ | त्रि › इयत्र रेफ इव्णोदरमनुप्रविष्टः । स इवर्णेन सह टुप्-ते । ध. ट. ठ. ड. पाठः ^ रेफ एव॒ ऋवर्णोदरं कृमिवत्‌ बदरं कृमिवदनुप्रविषटः ' । अत्र “ वदरं छृमिवत्‌ › इति “ ङमि- वत्‌ › इलयस्या्थं इति भाति । ` वाट गृहोधानं तस्य वब्िः | स्ताकाः=तपाबिन्दवः। | तङ्कः=कतेनसाधनम्‌ । इदं खीरिङ्गं पुिङ्गं वा| न ` नपुंसकं यथत्र। * गाधम्‌” इति ग. च.. ज. पाठः | -निरक्तमृडे व॒ ( ग. श्व. ज. पुर्तकेष्वरपि ) * गोषः › एव । ` रिप्पपी.। 1 १२८ १९ “मद तुर्तियोगे › इति धातुपाठः (.१० | १७२ )! २३२ न्‌ इतिग. च. ज. ध. ठ. पाठः । ८ रन्‌ बस्णे ? (५।८) “चन्‌ मवरणे ' (१०।२८० ). इति धातुपाठः । ‹ वृन्‌ संभक्तो › धतुपठे न वतैते | ( जा.) वृणोति अच्छादयति इति द्वारः इति समीचीना ब्युत्पत्तिः.। २५ / भरूजा › इति पाठः| न भखूजः । मर्जानो ॥ २७ " दृष्टः ` इयश्द्धं दृष्टाः इति स्यात्‌ । १२९ ` ६ “ चतस्रोऽन्तस्थास्ततः › इति ऋक्पातिज्ञास्यस्यः प्रथमः पटले सुत्रम्‌ । ‹ अन्तस्था › इति ब्लीटिषङ्गं किंमधमितिः न ज्ञायते । सश्च।नाम्‌ उष्मणां च मध्ये वतेन्त इयन्तस्थाः | २० ‹ सिद्धायामनुपपदानायां=यदैका प्रकृति; सिद्धा सतौ नानु- । प्रपद्यते तदा । २२-२३ ८ यया! (ट. उ. पाठः ) = यया प्रकया | तया । ` तया प्रया । २३ ^ उभयथाप्यनु* ” इदं वाक्यं दुरभण सखकपोखकलितम्‌ । नेदं कस्यचिनिरुक्तवाक्यस्य विवरणम्‌ । १३० १ अथशा = निरुक्तम्‌ । लक्षणशास्नेम्‌ = व्याकरणम्‌ । । ८-९ ‹ च्छो; शट्‌ " इनेन * अव › इसस्य ‹ व स्यैव ऊट्‌- भावः स्यात्‌ । ‹ अ्वरल्वर › इत्यनेन (अ व › इव्युभयोः स्थाति उट्‌ मवति | १३ "पृषु ` सेचमे + ( धा० १।७०६) नतु जेहने। ८ षु द्राहे › (` धा० १। ७०४) इत्यत्र रकारस्य सप्रतारणं स्यात्‌ । किंतु दाहाः पषतु ( जढबिन्दुषु ) नं युज्यते । ° पृषु ' इयत संप्रसारणप्ा्तिनौस्ति । ‹ पृष केहनसेवनपूरणेषु " ८ धार ९ | ५६) अयमेव धातुः स्यात्‌ | १४ कुणारः = मेषः । १३२ “` ` ` १० भृतकः = गृतदेहः [ १२-१३ परृतिष्कारधोः ‹ चेतनोनचैतनारहितौ › शयेतावरथा वा- स्केन नैवामिप्रते । ५६ पत्र १३२ १६६ १३५ १६६ पङ्कः १८ . १९ १९ ६७ ५५. २६ १ + ९-१० १२ रिष्वणी। ‹ अनेनैव › ( ठ, ड. पाठः ) समीचीनः । रूदिन्यवस्थया =देशमाषप्रपिद्धिषिभागेन । ‹ भाषाव्यवस्यया वा निगमन्यवश्थया वा › ( १८-१९ ) श्येषाछम्‌ | केचिद्‌ दरन््रसमासा एकवद्ववन्ति केचिन । उपसर्गनिपातः = उपसर्गपयोगः । ‹ निपात शब्दोऽत्र व्यथः। समानाधिकरणः समासः । ‹ दण्ड्यः पुरषो दण्डपुरुषः ' इति मूख केपुचिषयुस्तकेषु ( १२८।५-& )। ‹ दण्डपुरूषः › दुर्गेण न व्याए्यायते । ¢ एवं किमलिन्‌” इति पठे ' भकिन्‌ कक्षे एवं हयापनीय किमस्ति इयन्वयः 4 अध्या कक्षशब्दव्यु्त्ते अन्योन्याश्रयः । अश्वकक्षसामान्या- न्मनुष्यकक्षः | मनुष्यकक्षप्ामान्यादश्वस्य । ल मनुष्य- गणे न वरते किमिति दुगैः प्रष्टव्यः । वस्तुतस्तु कक्षस्तृण तद्भत्रा कक्ष्या । कक्षो जठ गाहत इति गाह+क्सः कर्षः । अथवा । कक्षः=कष्यः । इद्‌ तृणे निःसारं कः पदार्थं इति न ्यापनमर््ति । अथवा । क्षेति हिनस्ति षरपैतीति कक्षः । कषणसामान्यान्मनुष्वस्य बाहुमूलग्रदेशः कक्षः । बाडूमूढसामान्याच्चाश्वस्य कक्षः । तं सेबत इति क्या | वस्तुतस्तु द्योरनयोः केऽपि संबन्धो नासि । यास्क्तद्धितार्थं॑ समासार्थं च पूवं निभेक्ति ततः पदाथान्‌ ( १६३३ । २३-२५ ) । तद्धिते समसे च षतेमानं पूर्व पदं पथ निव्तम्यमपरं पदमपरं निक्तव्यमिय्े कल्य माने ‹ दण्डम्‌ › इत्यत्रैकमेवपदं वतेते । तत्र पूव पवैमिष्यस्य न किमपि प्रयोजनम्‌ | तस्मान्नायमर्थः साधुः । के इमे अन्ये इति न क्वायते | ‹ यद्ययमेवाथः स्यानान्यस्तहिं ” इति “ एकपद्या; । यस्माल्मरमिति शलोको 8. त. द, सुप्तेषु एकभा स्येते । ल. = मापरम॑स्ति । हिषि । पुरषेण सवे छ. = नापरमस्ति । अ्वावोऽलि + पुरषेण स्मै* पत्र ९३8६ १३०७ १३८ १३९ १८ १९ २१ १३ हिषणी। ड. थ. ध. पुस्तकेषृत्तराधे न ख्यते । श्वेताश्वतरोप- निषदि सर्वोऽपि कः स्वररदित ए । स्वम्‌ = आत्मीयम्‌ । £ स्वात्मनि स्वात्मना › ‹ विनिव्रलय निवत्यै › इति भेदः सार्थः | ‹ स्वात्मनि विनिवत्यं › इत्येतौ शब्पौ राजाधिकारं दर्शयतः । ८ स्।प्मना निव्यं › राजवक्यतां दशेयतः । पुरषः भृत्य एव वर्तमानो राजानमन्येभयो मू्यम्यो निवते- यति रितु न सर्वधा । अन्योन्यविमिश्रपदा्थकौ = मिधः सेपष्टपदा्थौ | घ. ट. पाठः सपय = ससष्ट* + संस्पृष्ट" | राज्ञः = राजन्‌ + अस्‌ | अत्र ‹ राजन्‌ ` उपसजनम्‌ | अम्‌ › प्रत्ययः तस्याथः प्रधानम्‌ | षष्ठीप्रत्ययः स्वम्ा- मिभावं व्यनक्ति । राज्ञः स्वामिमावः परी प्रत्ययेन व्यञरते| राज्ञः = राजस्वाभिकं घनादि । सर्वात्मा ° अः तरपुरूष › इति किभिघ्युच्यते । सोऽन्तःकरणं स4 विश्वं च पूरय्तप्येतस्मात्कारणात्‌ । £ स एव सरम्‌ ` इति वाक्यशेषो नावद्यकः । ‹ स एको दिवि तिष्टति ” ( १० ) इत्यन्वयः । च. पुप्तके ‹ स्वद्धिमविनशव्दः ‹ सवेविभागेन ? इति डुद्धौक्रियते | ट. पुस्तके च. ‹ सव॑वभगेनश्शब्दः : सवैद्धिममिन › एवम्‌ 1 विश्चकदर,कषस्य दिध्रकारा व्यत्पत्तिः । उभयत्र ८ वि › मत्थैः। अथं शब्दः कस्मिन्‌ ग्रन्थे ।*दत इ।ते न ज्ञायते | ८ पाद्‌वेकरठ इ।ते कस्माञ्ज्ञायतं | काञ्प्यन्यः पाठः स्यात्‌ | १२ रूपसमासः इति प्राचां कषां चिदुपमायुक्तबह््हेसमा- सानां नाम | इद्कमेव दोतयति यदचस्कः पाण्नेः प्रा्तौनः 1 ‹ संस्का प्रहणे स्यादुपाकरणं श्रुतेः ' इत्यमरः ( २। ७| ४ १) अत्र ' उपाकरणं ' = च्युखादनम्‌ । ‹ नानुपसन्नाय । ध्या यतेन स्यातां छश्रूषा वपि ५७ १४० 2१९ . ५२५ टिष्पणी। तद्टिधा। तत्र विद्या न वक्तव्या ज्युभं बीजमिवोखरे ? (९. )। ‹ अनिदंविदे | वियेयेव समं काममिति च स्वाम; › (ट.) । ‹ किंचित्‌ › प्रकरणम्‌ । अ।रफाित-संचास्तिं पुं वा । ' चिस्ुरोणै। › ( पार ५६ | १ । ५४ ) इयनेन स्फारयति । रफ।रितस्ालितो समानो । बुड्मटमिव्यनेन हृदय गम्यते । श्ाल्ेण यस्य हदयं न पूरण॑विकसितं नाक्षाठितम्‌ ( २४ ) मसम- न्त्र धौतं वा तस्मै । विशेषणद्वयं दुस्य वावदूकवं दरयति । ‹ असूया अक्षमा परगुणासदिष्णुलं चेतेषमः प्रादुभव- तीति शेषः । ततश्चासावसकृदपि विविक्तमुच्यमानोऽपि अपरिगच्छन्नसूयकलत्स्रकेधमुपध्याये न्यसे ( स्ये? ) त्‌ । यदयमेवं न बु-यते तत्कथमन्यान्बोधिष्यतीति । तथा च सति अस्य च्शः काम+ न= स्यादिति सवामी | असूयकः परगुणप्रध्वसनश्चीठः › ( ट. ) । असिन्नमनसेअनम्र चेतसे साहंकाराय । “चिन्नमनसे” ( ट. ठ. पठः ) = अतुयपरिषातितमनसे । ' खिद्‌ ( तुदादि ६ । १९५ ) पश्पिति ! । अथवा ] खिनमनस=अनुल- पितमनसे । ‹ जन्मान्तर › इुक्ते ‹ अन्यशब्दो व्यथः । अनुभाव ताअनुमवयुक्ता ज्ञानयुक्ता कता | ड. तृणक्पत्रिधयेन २४ मन्येत पितरं मातरं च तस्मे न दद्येत्कतभचनाद । २४ अध्यापिता ये गुरं नाद्रियन्ते । मन॑सा । २५ य्थेवरेयादि न खयैते | २३ थ. तं मन्येते. खय न खमते | २४ अध्यापिता ये गुरुनादि। ` थ. मन॑सा कमणा | यथेव ते न गुरोर्भजनीयास्तयैव तान्न भनक्ति । पव॑ विद्याः श्ुचिमप्॑मत्तं मेधाविनं ब्रह्म॑च्य- पपनन॑म्‌ | यस्तेन दुद्येदियादि न छमते । टिषणी । ५९ पत्र पङ्कः १४१ ४-+ ‹ चतुर्ानां विदस्थोनानीमविन्रन्रौ देवता स््यमेव वा विद्या विग्रहिणी यथीदरशेन शिष्यानध्यापयन्तं कंचिद्रा. हणेपुपाध्यायमाजगाम | किमिति । अध्येषणाथेम्‌ | ललं गौपेय त्राय माम्‌ । किमेवं स्यादिव्युपचयं द्कषयति । रक्षिता स्त श्वधिः सुलानिधानं ते तवारिमि भवामि । कीट रक्षति च दशयति । असूयकेयादि । असूयकः परगुणप्रधयसनर्ःकः । उपाध्वायद्विद्‌ हैतुको वा | तत एत्र निदैग्धश्रद्धासिक्यमात्रनः समैमेवासुयन्न किंचित तिपद्यते । अनुः शठः । अन्यथावाक्‌ अन्यथाचारः । अयतः अप्रयतोज्युचिः भिन्नवृत्तो वा | अयतेन्दियः | ए्वविधाय मा ब्रूधाः | मा वोच इलः | वीयैवती फ- ठस्य साधिका तथाच स्पा मतरेयम्‌ › ( ट. ठ. ) । १२ ग. ज. पाठः " ब्रूया्छ्वम्‌ = ब्रुपाखम्‌ + बुयाश्त्म्‌ । बरुवाखं १अ इति घ. ट. पाठः | अत्र ठ. पुस्तके “ "कार्यञ्युचिः ! (११) इयत्रयो (यै! तस्य" रिञअ› इति विशेषः पत्रस्याधस्तनभगे रिस्यते । स विशेषो त्ता मिश्चितो भवति । १४ “ प्रतः श्रोतुरुपदेशः | य आवृणात्त विध्यति ससेन ब्रह्मणा क्ण । अदुःखम्‌ । असमथैसमासोऽयम्‌ । सुचीवति- ्वेशनादिनिमित्तं दुःखमकुवेन्‌ । अमृतम्‌ अमृतत्ेतुमृत- मधिदेवादिवरिषं ज्ञानं सम्यक्‌ प्रयच्छन्तम्‌ । तं मन्येत जानीयात्‌ प्रितर च मातरं च नेतरौ । क्तौ हि रलं प्र तति । पुत्रस्तु बाजिनवदनुनिष्पादि । अयं तु स्वाथमनपश्यै- तदनुजिधृक्षयैव प्रवते । तप्यापि वाजिनस्थानीयं यश्च: । तस्मै न दु० नाह | अह शब्दो विनिम्रहार्थी 4; ' (ट. ठ.) । १४२ ५-७ (यथात गुरोःनफ( प्रा?) ठ्काः तथेव तान्‌ शरुतं तन्न भुनक्ति न पयति † ( ट, ठ. ) | १० ‹ चण्पदं ' ब्रह्मचःणोपपनम्‌ ' इयस्य पश्चादयुक्तम्‌ ! १४३ १४ ‹ सर्वनाश्नाम्‌ › इयत्र ‹ सवे'शग्दो व्यधेः | १७ आगमः वेदः | परिोधितः साथ इति प्रतिपादितः । १४४ २३ ‹ अ'धावतेति । अरास्यस्यषरमू | अधावत अगच्छत है ९४६ १४५९ १४६ १४५ (4 १६ १८ र ९ ११ ० #. रिप्पणी | सहस्य: । अध्वयृणामिदं संबोधनम्‌ । क्षिप्रक।शतरास्पुवर्णेन चाठंृतत्वाससुशोमनो हस्तः सुहस्तः । स यस्यास्तीति सुहस्त ! छन्दसीवनिपौ चेति मवर्थे । इन्त इदं बहु. वचनं सुहस्यः ) आगलय दुका गृभ्णीत मग्धिनौ ग्रहौ गृहीत । गृहीत्वा चानन्तरं गृहीतं गोभिर्गोविकारैः प्रय आद्विमिः श्रं णीत मिश्रयत मत्सरं मादयितारं सोमम्‌ । भेत्रा- वरुणा दिकं प्रयसा मेत्रवरुणः श्रीणाति दध्नादियमिति श्रतेः प्रकृतिलयागोऽत्र द्रग्धेण प्रथिन्यादिभिश्च मिश्रणसंभवात्‌ । पयश्च श्रूला निश्चियाह । पयस ईति । मत्सरं निगमप्रसक्तं निराह । मत्सरः सोमः | अत्रापि प्रसिद्धस्य सोमस्य मिश्रणा- संभवार्ोमस्य मिश्रणोपदेशाक्कियायोगमङ्गःकृय मत्सरः सोम इत्याहेति खामी ? (ट. ) । तेन = मत्सरेण कभेन । धनाभिु्पेन = धनस्यानुकूल. तया | ‹ मतसरोऽन्यञ्युभदेषे तद्रलकृपणयोचखिषु › ( भम० ३।३। १५२ )। ्ञापकम्‌ ईरो नामकरण इयस्य । ‹ सौगन्ध्यक्रान्तलम्‌ › अयं किम्‌ ईरययस्यार्थः । अभ्थग्रम्‌ = अन्तिकम्‌ । ‹ उपकण्ठन्तिकाम्यणौम्यग्राः › ( अमर० ३।१।६५)। सोमाभिषवे युक्तानां प्रान्णाम्‌ अधीनम्‌ । अष्टमात्रः = व्याप्तमाननः अभिपुत एव | अशू व्या्ौ । अञ्चः = अजू +शम्‌ । ‹ शमष्टमात्ो व्याप्तमात्रः पीतमात्रः सुखा भवतीयथंः । अपाम सोमममृता इति ्रतेरेति स्वभ ' (ट. ) | सष्मकाः ( च. पाठः ) = छष्मणा सहिताः । अयं पाठ; साधुतरः । संश्चप्िताः = संयोजिता: । । ¢ गोपयसौयैत्‌ ? ( पा० ४|३। १६० ) इति गव्या गोरविकारः । व्यर्थे वर्तमानो गोशब्दः ' कथं॑ताद्धितः स्यात्‌ । गौः गोखयवा द्विलदवभ्यस्य विकारः । १४८ १४९ १९० १९१ १९२ १२ २३-२५ दिष्पणी। ६१ ततो ( धनुषः )= तस्मात्‌ । ° विरिति शकुनिनाम वेतेगततिकरमणोऽथापीषुनामिह भवध्ये- तस्मदिव › ( १४७ । ८ ) इयस्य दुगेकृता व्याख्या न- सरला । यास्कमतेऽत्र पक्षिसंबन्धो नास्ति । गुणङ््या ` पक्षिसंबन्धः स्यादिति दुगेमतम्‌ । ‹ वुत्वा क्षां तिष्ठतीति वा क्षा क्षियतेनिवासकर्मणः ` ( १४७ । ५ ) इलस्य दुर्गो व्याख्यां न करोति । दुर्मेण छ. त, द. निरुक्तमूढं स्वीकृतमिति माति । कः रोप्रो विवरणीय इति न ज्ञायते | हेरणमयं-हेरणं हेडनम्‌ अवहेलनं तन्मयम्‌ | क।स्चकर ( ६ ) सथैभूतान्थवहेऽते | 4 अन्यम्‌ › इति रूपं प्रामादिकं शप्रत्यये भाषायां नियम्‌ ? इलयनेन (पा० ८। ४ | ४५ वातिकम्‌ )। ‹ तत्तेजःसंबन्धात्‌ ‡ अत्र तस्य= आदिव्यस् । सात्रज्याभिपके राटमृनान्न्यो द्वादशाहतः हृथन। । गमनस्य गौजञब्दवाच्यता । गोमतः गमनवतः | गन्धर्वै; गां ( गमनं ) धारयतीति । स्वाहा=सु+ आहा = अहुतिः । अत्राह~:अत्र-|- अह ( खट ) । ° बहुमङ्गाः › ( १५० । १७ ) ‹ शम्नतेव › 4 ्र- णायोद्रतमिति बा" ( १५१।२) , इ्येतदु्गेण नः व्या्यातम्‌ । ° अषा्यत्‌ › ( पा० ४।३। ४) ‹ परवराधमोत्तम- पुव › ( पा० ¢ । ३।५) इत्येताभ्यां सूत्राम्यां परेऽ स्थितं =परार््यम्‌ । ‡ परया ऋद्धा युक्तं पराद्धम्‌ › इति रूप्रसाधना्थं कि सत्रम्‌ । परेऽधे स्थितमिति तद्धिते पराध्यस्थम्‌ इल्यत्र स्थः पुनरुक्तः । सा ॒पुनरृक्तिः परमया ऋद्धय। युक्ते स्थाने प्थितमिलत्रापि वर्तेत एव | किंच परा क्रद्धिः परर्दिश्यिव स्यात्‌ । तया युक्तं परदधम्‌ । प्रथमा वयु्तव सगीीना । १५३ १५४ १५५ १५५ , पङ्कः क्‌ [4 १६-१७ १७ १९ २१ ७ १६ -,० ७९ 9 ६ १ =^ र ५4 २२-२३ रिणी । तस्य प।दनिधानात्‌ । वस्तुनः प्रभगेण यः पादः चतुर्थो भागः स पह्युपाद- प्रकृतिः । पशोः पादसमुदायस्यैकः पादश्चतुर्थशः स प्रक्- तियस्यः। पादः अंशः भागः इति सामान्यात्‌ | यस्य भृतजातस्यामिधानानि । यद्‌ मृतज।तम्‌ आश्र यासां क्रियाणां तासां वचना अभिधायकाः । तेषां = टोकानाम्‌ । ¢ मागरूपनामम्थो पेयः › (पा० ५।४।२५ वार्तिकं ) इति नामधयम्‌ । ८ अस्य वामद्य परितस्य होतुः ' इति ० सं° १। १६४ सूक्तम्‌ । अस्य॒ वामौयमिति तध्य सूक्तस्य नामः ‹ मतै छ; सूक्तसाम्नोः › इति ( ५।२।५९ ) प्रणिनि- सूत्रेण । अपयानि दुष्योपत्वान्चपनानि मृतानि । क एते परि्राजकाः । ‹ परत्राजकारनाम्‌ आत्मविदां दर्चनेऽ- स्या ऋचोऽथः | नरुक्तानां लम्निमः › ( ट. ) | धयः पश्यति तस्मात्‌ तस्यैव ०” अस्षिन्‌ वाक्ये "तस्मात्‌ श व्यथः 1 दवितीयः ° सः ? व्यः | म रेतः सिञ्रति सः भूयो० › इति वाक्यं शुद्धम्‌ । “यद्रेत सिति तद्‌ भूयो ० ईति वा | यत्‌ तत्‌=यद। तदा| ‹ मातु्यानो › इत्यत्र माता तोनिश्च दे अपि ‹ अन्तरिक्षम्‌? इति दुर्ोधम्‌ | मूले ‹ पलछतः*श्दो न तु ‹ परतो भवति › इति । “ दधिक्रान्णो अकारिषमिति दयिक्रा्योपतिष्ठते › (मैत्रा सं° १।५।६)। ‹ दधिक्रान्णो अकारिषमिय्नप्रीये दधिद्र्तान्‌ प्रास्य ? ( आश्रः ० ६।१२। १२) 1४ आश्रि दधि मक्ष यन्ति › इयन्यसूनस्यं स्वत्‌ । “ ऊष्वोमेनामुध्छूयतात्‌ › इत्यनेन महिषमितरा राजदारा पन १५६ १५७ १५८ १५९ ११६० रिणी । बोधयन्ति। ‹ दधिक्राग्णो अकारिपम्‌ * इति सवः सुरभि- मतीमूचमन्ततो जपन्ति (ते° सं ७।४। १९.) | दुर्गेण दत्तः कस्पोऽन्यसूत्रस्यः स्यात्‌ । १-२ ‹ अश्वः श्र शाच् वणा वाणी नरश्च नारी च| पुरुष- विज्ञेषं प्राप्य भवन्ति योग्या ह्ययोम्याश्वेति › (ट ) । ३ रक्षणेदेशमात्रं° = एपरैकस्य मन्त्रस्य निवचनं निवैचनस्य टक्वणमुद्यं च प्रतिपादयितुमेव करियते | न तु सर्वेऽथ द्‌^यन्ते | द ग. च. ज. पाठः नात्रापरोषोऽस्ि = उपपन्नाथैकरणे न कोऽपि प्रतिबन्धः \ ६ प्षटेहाविकारं (घ. ट. ठ. ड. पाठः ) इत्यत्र वि? प्रामादिकम्‌ । ‹ पिःस्थन ‹ विं › ठेखनदोषात्‌ | सदेह- प्रकरणमिदम्‌ । तहुपजाबन्‌ = तदन्तरेणेव । ७ पूणयति = सहन्ति = राश्ीकरोति | « जानामीति › च. पुस्तके “ जानानीति › डुद्धीक्रीयते । कितु निरुक्ते नेकस्मिननपि पुप्तकेऽयं पाठे विद्यते ( १५२३ । १५) १-३ सायणघ्यपि विस्तृतं मःष्यमस्या ऋचः । ८ सायणमभाष्ये अयं खण्डः २।८नतुर२।९। २० निर्णक्तम्यः ( च, पाठः ) = संशोध्यः निणतम्यः । २३ स्वी देवता जानामीति शाकपूणः साभिमानं मतं ८ संकस्पै; ) तस्मे देवता प्रादुत्भूष तां स न जज्ञ ईयव- मादीदमत्र संदेदप्रकरणसंबन्धेन कतम्‌ | गव॥<शब्दा~ नुक्रमणं तु मुख्यो विषयः | २४ अभ्यद्य = वितक्धै | २०८ नेषण्टुका हि ये चब्दाः प्रयथं गणश्चः स्थिताः † इल्यव प्रथमार्थेन मवितन्पम्‌ | अन्यान्य दकम ए । तषां तत््ार्थान्‌ उन्दोम्योऽन्विष्य थोगतस्तान्‌ नित्रैपात्‌ । ११ आयम्थमानं = शिद्धिभिः ००० विस्तीथमाणम्‌ | घनि- मिदधिषत एव । ' हियते चेरैः;:आयम्यमानं बभ्यमानं ६२ रिप्पणी। यत्नतो रदष्यमाणमपौलयैः › ( ट. ) | ‹ आयाभ्यमान ? . इति च. पाठः । ° यमोऽपिषणे ' ( धा० १। ८४४ ) इयस्य ‹ आयामयति * रूपम्‌ । भोजने एव * आय- मयति | 'ञआयम्परमानं ' रूपं प्रामादिकम्‌ । कितु निरुक्त- मृटपुस्त्ै सर्वेषु इदमेव रूपं प्रयुक्तं दृरयते ( १९९। ७ ) | £ हृदयरमणं भवतीति व्रा ! ( १५९ | ८ ) इदं दुर्गेण न व्यास्यातम्‌ | मूठ ^ परेप्ताकमेणः › ( १५९ । ८-९ ) स्वत पुरस्त- केषु । अत्र तु प्रप्ताथस्य । दुगैटन्धं निरु्तमूलं भिनं स्यात्‌ | । : ठकानुक्रमेण ' इति क. ख. ग. ज. पाठः । ‹ प्रथिवी दरणम्‌ › द्यत्र लोकानुक्रमो नास्ति । निषण्टुषु हिरण्य. नाम्न.मननरमन्तरि्ननामानि पठ्यन्ते | व्धामन्‌ = परि + आ + ऊमन्‌ । ऊ अवतेः + मन्‌ | क्षान्तं = क्षमायुक्तम्‌ | दावाप्रथिव्योमध्ये स्थितमेतदतीव क्षमायुक्तम्‌ । क्षमारा)ठेनैतेन मेघारि सर्व॑ धार्यते नाधः प्यते । दुर्गव्यास्थने ‹ चावापृथिभ्योरन्तरा हदमव- स्थितं › पुनरुक्तं भवेत्‌ | ° अन्तरम › इव्यस्य तच्ाख्या* नम्‌ । क्षयाः अन्तः = क्षन्तिः इति शुद्धं रूपम्‌ | ‹ अन्त- शनो नैव नपुंसकः । क्षायाः अन्तो य्मस्तद्‌ इतिं बहु- नरीह › क्षान्तं › कदाचिच्छुद्ं स्यात्‌ | ‹ उद्र › इति घ. ज्ञ. ट. ठ. ड. पाठः । पितु ; उद्र शब्दो न कुत्र्युपङुम्यत | शन्तनुनौमवरान्‌ घ. ट. ठ. ड. पठः प्रामादिकः | ‹ इन्त नुनामवान्‌ › इति शुद्धः पठ: । ¢ अधमेह्वया चरतः › ( १५९ | १७ ) इति दुर्गेण न व्याह्यायते । ५ ८ शिक्षति व्रतेन › “शिशिक्ष राज्येन" इ्यत्र रिक्ष योजने दने षो। धातुपठे तु शिक्ष विचयोप,दनि ' (घा० १।६०६)। टिप्पणी । ६५ पत्र पङ्कः १६२ ` अ्नेपदे चं । ‹ शशास › इदँ क्र शास्तेः शसतेः शशतते्ैति म ज्ञायते । ‹ शसं ॒हिंसायाम्‌ › इययं धातु रतरायुक्तः । शासु भनुशिष्टौ ' ८ वरि्यादाने ) । दुर्गः ‹ शशास › इध्यध्य ^ अभिगनितवान्‌ ' इयथ॑॑ करोति । ‹ शासु अभिगमेने › इदो धातुपाठे नस्ति । ' शशं ष्टूतगतो › ( षवरितायां गतै ) तस्य ‹ श्शा्ञ * इति रूपं स्यात्‌ । रज्येन ( राय्यं दाहुमिष्छया ) सरिते तमभि- गतवान्‌ । ‹ शभिग॑मितवीन्‌ ! इलयत्र णिचो न किमपि भरयोजनम्‌ । अपि ' शशाश › इति मूख्पाठः ध्यात्‌ | देाषिः राञ्यमभिगच्छति रेतनुस्तं राञरमभिगमयति स्री कारयति | रा्येन शशास-तेन र्यं स्ौकारभितुं येते । ६ अभ्यु्यतेन = अर्पितिम दत्तेन | ७ व।विरकेश = वर्षकारिणा। १६ " पृश्स्कम्‌ ' श्येकस्मिन्नेव पुस्तके लभ्यते । इत्येषु ¢ पुंनरकम्‌ ? इषं । १७ ‹ तचदेनान्‌ › इल्यस्म स्थाने तेऽ आ५२।९ इदयत्र ‹ अजान्हि पून्‌ ' इति वध्ते । १६३ ७ तथा तथा (च. पाठः ) = तेन तेन प्रकरणं । साधु, तरोऽयं पाठः । ११-१३ ‹ स देवाप्थधिकरि००० अभिसंबध्यते ? इति ने सुबोधम्‌ । भन्यक्षिन्‌ क्पे देवाप्यधिकार वतेमानः स॒ आष्टिवेण इद्‌ मकरोत्‌ । शम्तनोरिवं ममाप्येतदेषमेकश्तु । ए वाक्षयदयं चयात्‌ । देष्यथिकरि=होतृते | बरहस्परिना दम्या बण्देवा- - पये देतता तेन सोऽधिकारसंपन्नो भूखा वृष्ठिमकरोत्‌ । एवम- धिकारसंपन्नोऽन्योऽपि रदेवापिरस्मिन्कस्मे शन्तनुसद शस्य ममापि बार्षिकं कमे करोतु । स्यां ऋक्‌ ९कमेवं भाक्यम्‌ । दुर्गेण तस्य धाकषयस्य त्रीणि वाक्यानि कृतानि । १४ ऋष्टिः खड्गस्तरारीति त्रिकाण्डञेषः । ‹ आ्ठििगशब्दश्य प्रकारान्बरेणं व्याद्यानम्‌ । ज्ऋष्टयः शक्तयः । तत्रधान। सेना मर्ता यघ्य । अससषू् (2) श्रयः । विदुषा मरत, ऋषिमन्तः ( ० सं० २।४। १३) । अिया- ९ ४६६ पत्र २६४ १६४ १ २३ [+ ~ ० २३ २४ रिष्पणी । न्मरुतां विशेषणम्‌ । ऋष्टयस्ते च मध्यमानुचराः १ ( ट. ) ° पुन्नाम्नो नरकायस्मापितरं त्रायते सुत इति स्मृतिः » (द., ) । ‹ कषिदरनात्‌ । देवापिर्यैव सूक्तस्य । सामान्येनेतनिर्व- चनमू । स्तोमान्‌ तरषदादीन्‌ ददरैति विरिष्टमध्रदशैना- देवेयोपमन्यवः | व्याख्यान्तरम्‌ » ( ढ. ) | ^ ब्राह्मणमप्यक्षिन्नथें सामन्येन दरेयति । तददेनान्‌ मधु- च्छन्दःप्रमृतीन्‌ तपस्यमानान्‌ तस्यैव तपसोऽनुभाबात्‌ ब्रह्म ऋग।दि स्वयं अङ्ृतकं निलयं पृवाधीतमिवाभ्यानरषत्‌ । ऋ गतावियस्य ठिटि (९) रूपम्‌ । अगतम्‌ आाविभूतम्‌ » ( ट. ) । अम्यागर्च्छत्‌-आविरभवत्‌ । ¢ त ऋषयेऽमवन्‌ › ( १६२ । १८ ) इति दुर्गेण न व्याक्यातम्‌ । यस्मात्तस्योपरिष्टादवस्थान स्थितिस्तस्मात्स उद्वततरः । न धावति = नोत्यतति । ¦ ह्यका्निक्मेणि › (च. पाठः) | सत्र वाःस्यनि ८ का › हृस्तदोषेण । * अन्वभ्यायत्‌ ध्यातवान्‌ 1 किम्‌ | साम्यात्‌ वृ्िम्‌ । मनोरथैः प्राथितबात्‌ (ट. )। ` ° देवश्रुतं दमः शरुतं इृष्टिवनिम्‌ । वनु याचने | चतुर्थे चोभयत्र द्वितीया ! देवैः श्रुखा ( ता१) य वृ्िनये वृष्टि ` याचिने । रराणः । रतेः ‹ व्यययो बलम्‌ › ( पा० ३। , १। ८५ ) इति शपः शुः । दददृषठिमित्यथैः › (ट. ) । [+ 1 ट. पुस्तकस्थमिदं िप्पणद्वयं ठ, ड. पुस्तकयोः दुगेवृ्तौ मिश्चितम्‌। घ. ट. ठ. ड. पुस्तकेषु “सः' नास्ति । तेन ‹ रराणो दद- दिह ००० वाचमयच्छददादिप्य्थः › इत्येकं व।क्यम्‌ | ५यंयं करेण स्पृशति जीण स सुखमश्चते । पुनयुवा च वति तस्मात्तं शन्तुः विदुरिति भारते आदिपवैणि वंशानुकार्तने (ट. ) 1 इदमपि ठ. ड. पूस्तकयोर्मूके मिश्रितम्‌ । १५६ ११७ १8८ ९ ९ १० १४ १८ १८ १९ रिणी । तत्‌ = शम्‌ । . ¢ पुरोहितः पुर एनं शान्यर्थं॑ राजानं दधति कुवैत इत्यथैः › ( ट. ) | अन्यप्रहिक्षमेतत्‌ = चन्दरादीनामयं प्रभानाशो न शाश्व- तिकः रितु सूैपरकाशपिक्षः । आा्ेऽ्योति सूर्यो प्रह एव । उपयुपरि = सातत्येन । ऋचामयम्‌ आरचैः । अभितः साक- स्येन आश्नायन्ते अस्मिन्‌ सोऽभ्याश्नयः । ‹ संख्याया अव. यवे तयप्‌ › (प।० ५।२।४२ ) इत्यनेन दश अश्र- यवा अस्य स दशतयः | दाश्तयः = ऋशेदो दशमण्ड- रत्मकः | चोदितपूर्वं = पृ चोदितम्‌ । अदावधि भध्वथैवे याजुभे कमणि आदितेयनान्ना हविर्देयमिति चोदनाविधिनौस्ति । वम्तुतस्तु ‹ पूवै"कब्दो व्यर्थः । नेषण्ठुकडृत्या =गोणवृष्या । आदितेय ‹ घछीम्यो ठक्‌ › (पा० ४।१।१२०)। तै० सं०र्‌। १।१० इलयत्र ‹ सौर्यं बहुरूपमालमेत » इति व्रियते न * दिवम्‌ » इति । कितु भल्पः हविःसूक्तविषयो यस्य तत्‌ । ८ सूक्तमाकूशन्दस्यायमधैः । सूक्तमभ्ये इदं पदमस्ति । हविभौकूशब्द्यापम्ैः । आदितेयायानुतरूहि । अदि- तेयं यज | ये यजामह मादितेयं यदेदेनम० इति नास्ति ।. अनेन पदेनाध्यर्यवे हत्रे च हविश्चेदितं नास्तीति न हवि. भागिति › (ट. ) | ८ दानपती › ८ १० ). न व्याख्यातम्‌ । घ. ट ठ. ड. पाठः ‹ अनवनुष्यमानौ ' | अत्र हस्त- दोषेण ‹(रं' स्थने ‹नु?| “रु केषुचिन्पुस्तकेषु ‹ जु'एवं छि्यते । अनब्हवरम्‌ अवपूर्वस्य हइरतेरत्तिकर्मणः । " द कौटिय्ये › ( धा० १। ९५६ `) । * अवरो ? भक्षः । अनवमक्षितम्‌ -अनवहिितं रक्षोभिरिखथैः (ठ. )। ६५ ६८ पत्र १६८ १६९ १७० पङ्कः १ ९ ^ (५ १२ [ १३ दिषपणी | सनन्हवरम्‌ सक्रुदिरमिति यजभानविशेषणमेव सायणमाष्ये। . ‹ सचेते इति र्यं शट्‌ । सचेतां सेवेताम्‌ । किमू । सामध्यादस्मचज्ञम्‌ › ८ टद. ) । यदि ‹ अथापि मित्रस्यकस्य › इत्यत्र “अपिशब्दस्य अयं विंशि्टोऽधैस्तर्दिं ‹ अथापि मित्रतररणयोः › इयत्रापि स एवैः स्यात्‌ | ट, पुरतकरे ‹ कम॑णा ? इयस्य ‹ यागास्येन › इति सम्य- प्रान्ते व्याल्या दीयते । सा ठ. इ. पुस्तकयोर्त्तविव ¢ करमेणा यागास्लेन † इति लिख्यते । रतेन शिक्षति = व्रतमपैयति | ‹ र्येन शिशिक्ष» ( १५९। १९ ) = रा्यमपयासास | करदे शिक्षते: करमेणो द्वितीया तृतीया वा भवति | यथा । ‹ दोहेन मा- सुपरिक्ष ? ( १०।४२।२)। “सश्र शिक्ष पुर्‌ दूत नो धिया” (८<।४। १५ )। ‹ शिक्षा शचीव. स्तत्र नः शचीभिः ?( १।६२३।२)। एतेषु ततीया अथ द्वितीया । ‹ शिक्षा णडृनद्र रायः !(८।०२। ९.) । ° शिक्षा शचीवस्तव ताः ' ( ९। ७ । ९ ) । ‹ सस्मम्यं सु तमिद्र ता रिक्ष ' ( १०। १३६।७ ) । त्वोत = त्वया उत रक्षितम्‌ । बर्णस्य = वारुण्या जआमिक्षायाः | निष्काषः = भाण्ड. , ठेषः । तेनाबभृये्टौ हविः | वारणस्य तु पनिष्काषहबिषः (ग, च. ज, पाठः ) = वारुण्या आमिक्षाया यो निष्काष्रो भाण्डटेपः ( भवरोषः ) यवानां च तुपरस्ते दूयन्ते | ¢ वारण्या निष्कासेन तुभैशाबमृथमवयन्ति ' ( स्यार भो० सू ५।२)। बद्णप्रवासाः = चातुमीस्यान्तर्भतो यागः । सर्वेषु ॒कि्धितपुस्तकेषु प्रतमिति कर्मनाम निवत्तिकर्म० ? ( १६६ । ६) श््येव पाटः । क॒ ख. पुस्तकयोदुीवष्य- मुम्नारेण पाठ़ ग्पत्यस्तः । वितु हुगीम्यास्ातं प्रामादिकमेव भाति | त्रतमिति कर्मनाम | यद्‌। व्रतं निवृत्िकमे तदा तद्र टिष्पणी । ९९. पत्र पङ्क इ १७० यतीति श्रतः | यमनियमाख्यं तद्‌ व्रतं पापाद्(रयति | इदमपी- तरत्कमोख्यं॑व्रतं बारयतीेतस्मदिव । तदादिप्यादिदेवादिष्टं कर्मं कृतं सदनिष्ट वारयति । कमौकरणे तु वरुणादयः करुष्यन्ति पीडयन्ति चोग्रश्ासनेन। अथवा बृणोतीप्येव सतः। दुगैः ' निरैसितोपसरगं आहन्तीति ' ( १७९ । २९ ) इत्यत्र ‹ अथवा › शब्दमध्याहरति | तथात्रापि स श्ञम्रऽ. ध्याहतेब्यः | अन्नमपि व्रतमुच्यते वृणोतीति सते यस्मात्तदा- वृणोति शरीरम्‌ । दुर्गेण ‹ एतस्मादेव ' ( १६६।७ ) न ग्प्राह्यायते | तेन यः पाठन्यत्यासः कृतः स॒ किंमाधार इति न ज्ञायते| १५ त्तं यमनियमास्यं " मवेत्‌ । वेद्यां वेया बहि कर्तन्यवे- नादिष्टं स्यान्‌ | द्विविधमपि तत्कमे वारयतीति सतः | १६ आन्तर्वैदिकं = वेयाम्‌ इति अन्तर्वेदि | तत्र भवम्‌ आन्त्र. दिकम्‌ ° भन्तःपूवेपदाष्ञ्‌ ' ( पा० ४।६ | १०) इलनेन सूत्रेण । वेद्याः बहिः बहिवेदि । तत्र मवं बहि द्यम्‌ ‹ अन्ययीमावाच्च › ( पा० ४ | २। ५९ ) इयनेन सूत्रेण | बाहि्ेिकं रूपं केन सत्रेण । १७ दीक्षितः न्यं नोपेयादनुतं न वदेदिति ब्राह्मणे ब्राह्मणे जदि- टमू | ˆ तदनु स्मृत्वा ' इति ग. च. ज. पाठः | तदनु तदुत्रताुवूस्येन स्कर्तभ्यं स्मृत्वा | ‹ तदनुस्मृय › इति पाठः साधुः| १८ ‹ अवकीर्णं क्षतत्रतः ? ( अमर० २।७।५४ ) इति द्रे नरह्मचयेस्य । १७२ १६-१७ ८ नेता रसानाम्‌ ? ( १७१ । ६ तथा १४ ) इति द्िवा- रमस्िन्‌ खण्डे ङ. थ. ध, ठ. ड. पुस्तकेषु । दुर्गेण तज व्याख्यायते | १८ " बेश्नम्यते › ° बंभ्रमीति ' दे अपि स्ाधुनी | २०.७८ प्रतिषिध्येत › ( १७१ | ७ ) इति निरुक्तमूटे ॥ वृत्ती त ' प्रततिकिते ) | १७३ १७४ १७५ १७६ पङ्कः ११ १५ १२ २३ २४ [1 १ ^ @ ११ १२ एषिणी । सविष्टः = आभिमुख्येन विष्टः । तेन ‹ साभिसु्येन आविष्टः † इति प्रयोग पुनरक्तिः | £ ये चान्ये इलयत्र “ अन्येशशस्दो व्यथः | नो चेरष्योरती- ष्यपि पुण्यङृत्छन्तभवेयुः | : दय दानगतिर्दिसारक्षणदानेषु ' ( धा० १।४८२ ) | गुजरपुस्तकेषु ° नाम › नास्ति | तथापि ‹ सनेकस्यापि सतस्य नाम भवतति › इति पाठो दुर्गेणापि स्वीकृतः । ‹ सत्त्वष्य = द्भ्यस्य › [ ट. ]। अश्रष्यादिका उपदिश इताम्‌ इतरां दिशं कन्त्वा स्थिता भवन्ति । मुट्यदिशानां मेलनेन हयपदिदो जायन्ते । स्वं स्थानं = स्वं प्रदेशम्‌ | मेध्या = मेवे भवाः । मेष्या इलयपपाठः | .“ नीचै्णेमति इति ग. च. ज. पाठः ‹ निणीमम्‌ › ( १७५। १५ ) इयवुस,रेण । तमःसतच्वः = तमः सतत्वं ताच्चिको भवो यस्य सः | मेषतमसेरेकरूप्यमेव । ‹ धृमपोतिःसलिलिमरतां संनि- पात; क भेषः ' इति कालिदासो मेषदते । नीचैः पतितुमारप्स्यमाणा जत एव निम्नमनुररन्त्यस्ता अपो मेघस्य याबन्तं॒प्रदेश्ं यावतः प्रदेशात्‌ सुता ( गताः ) भवन्ति तस्मादपीलयादि । ११ “ यावत्तम्‌ › इति ग. च. ज. पाठः प्रामादिक एव भाति । १२ ‹ स्तुताः ' ‹ निः- ` वित्सन्त्यः ? इति ध. ठ. ठ. ड, पाठो प्रामादिकवेव | ११-१२ १६ २१ मघस्य प्रदेशं “ सुताः › इति दुर्बोधम्‌ । मेघस्य तं प्रदेशं यावत्‌ सुता भवन्ति ( तावत्‌ ) ततः इत्यादिः ग. च. ज. पटठेऽन्वयः स्य॑त्‌ । त्रयादिगणे ‹ शमूषधतुर्नास्ति । ° शम उपशमे छोचने › इयेतयेरेवाथंयोवैतते । १६--१७ ‹ द्रा साम्यं भायाः मेच)| , ‹ तदेव तत्‌. ग. च. ज, पठे ‹ त॑त्‌ › दिर्वरवते । तस्य एव › इयस्य च प्रयोजनं न ज्ञायते । रिष्णी । ७१ पतर पङ्कः १७७ ३ ‹ य एष मन्त्रेषु तत्र तत्र संपरामः शरूधते ततर कः समाधिः ? इति घ. ट. ठ. पठोऽपि साधुः । ६ उद्धूतदृततेः = प्रयक्षस्य । ८ इन्द्रः = वैचुतं ज्योतिः । तद्वि बाना वेष्टयते भाविते वा | : वाय्वाविष्टेन › इति च. पाठः । ११ सर्वेषु डिखितपुस्तकेषु ‹ रूपकानि » इत्येव वतैते । क, ख. पुस्तकयेरेव ‹ शूपकाणि ' इति । १७८ ३-६ " शक्रं न विवित्से › इति सरखोऽन्वयः । दुर्गेण तस्य दव व^क्ये कृते | ९३ वृत्रो मेषो षा वव्टऽपुरो वेयत्र वादः । वितु मन्त्रेषु ब्राह्म- णेषु च करूत्ोऽदिरेति वण्यैत इत्र न कोऽपि षादः । तु- शब्दोऽत्र भेदं दक्ष॑यति न समुच्चयम्‌ । “च'इति क. ख. ध. ट. ठ. ड. पाठो व्यथः । १५ ‹ शाखान्तरेषु ” पदं व्यर्थम्‌ | का प्रस्तुता शाखा काशचान्या इति न ज्ञायते । ऋक्शाखा प्रस्तुता चेत्तस्यामपीटश्ानि वर्णनानि सन्त्येव । रेतरेयब्राह्णे यदीदृशं वणेनं न स्यात्त शाखान्तराणां ब्राह्मणेषु तदनवेष्यम्‌ । १७९ १२ कल्मशिद्रीथ्यन्तरे = कस्यांचिद्रीथ्याम्‌ । ‹ करिमधिदूदरी- . पन्ते! (ठ. ड. पाठः ) । १८ दासपत्नी; = ‹ दासः कर्मैकतौ यजमानस्तए्याखयिच्यः (च. )। १८० २ ° पणिरसुरो वा *(ट. )। ८ ‹ यदिमेललोकानवृणोत्द्त्रस्य वुत्रलम्‌ ( तै सं०र२। ९।२)। १० " त्य ( सोमस्य ) यदयशिष्यत तच््ष्टा हवनीयमुपप्रा- बर्तयत्छहिनद्रतुर्बैखेति › ( ते० ` सं° २।५।२ ) । १०-११ बिश्वरूपो नाम लषः पुत्र इन्ेण हतः । तस्मान यज्ञ नामन््यन्तसमै सोमं च नादात्‌ । इन्द्रो बठात्कोरेण सोमं पपौ । सोमावशेषं तष्टा ‹ इन्दरशत्ुवेधेस्व " इतयुक्ताप्राव- इत्‌ । ततः सोमोऽुरस्मेण प्रादुरभवत्‌ । यथा पष्ठः ७२ पत्र १८० १८१ १८२ १८६ १८४ १८५ १८६ १८७ पङ्कः दि । रम्यते दधते च तथा ्ोमोऽपि (तै° सं० २।५।२ )। १३ ‹ स इषुमात्रमिषुमात्र विष्वद्ड्धेत स इम छोकानवृणो- २१ ११ ११ १३ १९ ५: यदिमेलिकानवृणोत्तदूनस्य वृत्रवम्‌ * (तेऽ सं° २। ५।२)। ‹ अनेकस्यापि सस््ध्य भवति ' इति क, ख. छ. त. द. पाठः ( १७४। २ ) वुगैसंमतो यतोऽत्र सषु पुप्तके £ सश्वस्य › इलयनन्तरं “ नामशशब्दो नास्ति । £ प्र्तायां ? च.पाठः प्रामादिकः 1 ‹ विप्रुषः › इति ग. ज. पाठः ‹ परुषाः ' इति च. पाटः द्योरपि जलबिन्दव इयथः | अध्या उषस उष्ठलीलेतस्िन्‌ कर्मणि वतेमानाया उषा इति नाम | अथ विशीतः (घ. ट. पष्ठः) | अत्र /प्य› स्ने थ › ठेखनदोधात्‌ । एको योनिशब्दः परियौतेराभियौतेश व्युत्पाद्यत इलयाधर्यम्‌ | शवेतो वणे एति ज्यां सखा श्रया इति क. ख. ध. ट. ठ, ड. प्राठः | निरुक्तमृढे ‹ एते ' ( १८३ ।२१ ) इृत्तौ ‹ एते ' । ° अनुच्यौ › ^ आभिन्वनि ! (२४ ) वृत्तो न व्यास्ायेते । ‹ शब्दत्वा* घ. ट. ठ, इ. पाठः प्रामादिकः शब्दतख।*. ८ वस्तोहमानम्‌ (ऋ° सं० १०।४०।१ ) इसादि ! (2.)। ‹ अपहरन्ति, घ. ट. ठ. ड. पाठः प्रामादिकः अपहन्ति यास्कः ‹ अवातिरत्‌ † इति पदम्‌ ' अत्राहन्‌ ' इल्यनेनं व्याख्याति । वृत्तौ ‹ अपाहत्‌ इति पदं तस्य न्याख्या- नम्‌ “ प्रहन्ति › इति । त्र *न' ( १८५। १८) पादपूरण इव भाति। उपमाया न किमपि प्रयोजनम्‌ । तमसः अपघ।तः = तमेपधातः । गो + अत्र = गेत्र (:) । विचित्य व्युप्त्तिः | कदा चिदन्यः पाठः स्यत्‌ । एकस्मिन्‌ शब्दे उपरे उपषटे वा निर्के । रिप्पणी । ७३ १८८ ` ३ सायणमष्ये ^ माध्यमिका देवगणाः १ । अत्र सषु ठ्लित्त- पुस्तकेषु “ माध्यमका; ' ( १८७॥। १४ ) । ९ ‹ कृतन्त्रमन्तरिकषं बिकतेनं. मेघानाम्‌ › ( १८७ । १५ ) इति वृत्तो न व्यारूमातम्‌ । १० तातस्यात्‌ ( च. तात्य ) ताच्छग्यम्‌ | तस्मिन्‌ मेषे तिष्ठन्ति इति. तस्थाः अपः | तासां भाव; तस्छ्यम्‌ | सः शब्दो यासां ते तच्छन्दाः । तेषां मावः ताच्छन्यम्‌ । यस्मादापो मेषे तिष्ठन्ति तस्मान्मेघनान्ना ता उस्बन्ते | यथो मञ्चस्थषु क्रोशत्सु माः क्रोशन्तीप्युच्यते । ११ " प्रोदितः) (क..ख. घ. ट. ठ. ड. पाठः प्रामादिकः ) तथा ( म. ज. पाठः) पुरेहिताः" = प्रसेहिता । १२ " तपन्ति = संतापयन्ति पराचयन्तीवय्ेः । पृथिषीखीकं तत्रस्था ओषभीचियिथैः ‡ [ ट. ]। १४ यथार्थं = यथा इष्ट भवेत्तथा । १५ ‹ वाध्वादियौ वहतः = प्राचितास्मरोषधिषु स्थितम्‌ आदि समण्डं प्रति. शोषणेन्‌ ररमिमिश्च वहत इत्यथैः ! [ठ]) १८९ २ प्र + अञ्‌ = प्राच्‌ + ईन = प्राचीन । कितु अनु + साप्‌ = अन्वाप्‌ = अनृपू । अत्र कीटशं साध्यमिति न ज्ञायते । ‹ उदनार्देश्चे ' ( पा० ६।३।९८८ ) इय- नेन अनोः पश्चात्‌ आप इव्येतस्य ऊप भवति । १९० २२ " पष्ठः षठ चतुर्थेऽहनि व्यूल्हपक्ष प्रउगतृचे निनि- युक्तेयम्‌ ‡ [ ट. ] । इयं टिप्पणी उ. इ. पुस्तकयो वत्ताबन्तमौषिता । सायणमाध्ये निनियोग एभिः शब्दने दत्तः| ` २४ ‹ वनति ?( घ, क्ष. ठ. ड. प्रामादि: पाठ; ) = खनति । ९९१ ७. । शोभनाभिः › ( १९० । १०) ^ न › ( १९५ । , ११) वृत्तौ म व्यस्यति । ११ " सत इति ! क्रारकावधारणं › विपयैयेणापि › इत्यादिक च दुगीस्य वातरदुकत्वं दशेयति । अत्रास्य न किमपि प्रयाजनम्‌ । १५. ‹ उच्छृतम्‌ * इति ग. चं. ज. पठि ठेनैदाष एव । १७४ १९२ टिप्पणी । पङ्कः १७ नदीसत्वं = नथा भलम्‌ । हमे त्रयः शरष्दा नदीस्वं दर्श यन्ति । सरस्वयत्र नयेवेति स्पष्ठमेतेभ्थो ज्ञायते । सरल्त्या नद्यभिधायकत्वे इमानि त्रिरोषलिङ्गानि । १९ “ अतः सरश्वतीशब्दस्य नद्यमिधायकतम्‌ ” इति च. पाठः। अतः = एतेभ्यो विशेषटिद्गेभ्यः । 2० भेत्रायणीयके = भेत्रायणीसंहितायाम्‌ । अस्मिन्‌ षड चतल ऋचः ७।९५ सूक्तात्‌ दवे च ६। ६। १ सृक्तात्‌। २१ उत्तमा अन्तिमा। २२ मेत्रायर्ण।संहितायाशचतर्थेऽध्ययि याज्यानुवाक्याः पर्यन्ते । द्वितीयेऽध्याये काम्याः पशवः कध्यन्ते । परोर्वपायाः ( १ ) पुरोडाशस्य ( २ ) हविषः ८ ३ ) चैकैका पुरो- लुवाक्या याज्या च। एवं तिलः पुरोनुवाक्यास्तिललो याञ्याः। , एवं प्रयेकस्य परशरेकौकं धडचैम्‌ | यावन्तः परावस्तावन्ति षडचौनि । षडचौनामनुक्रमेण परनामलुक्रमेण च ‹ उत स्या नः सरस्वती › इति षडर्च सारस्वलया पेनुष्टस्याः । तत्र ‹ इयं शुष्मेमिः ' याज्या । यया ऋचा हूयते सा याज्या । प्रथमं वपायागः । तदनन्तरं पुरोडाशः । तदनन्तरं च हविः । एवं परयुहविष इयं याञ्या । २“ इयमपि ! (क. ख. घ. प्र. ट. ठ. ड. पाठः) ऋक्‌ । ‹ इदमपि › ( ग. च. ज. पाठः )=अभिघानम्‌ । ६ विभवः=तं तमर्थं वक्तुं समर्थः । । ९ यदा सर्वता देवता तदा सरघ्वदेवताकपञ्ययागेऽस्या ऋचो याग्यातेन विनियोगोऽतुविहितो मेत्रायणीसंहितायामू तदमिप्रयिण तदनुसारेण । १० माध्यमिका वाक्‌ ' वाग्वै सरस्वती वाचैव वार वृक" (मैत्रा सं० २।५॥। ४) | पञ्ुसंबन्धिनि क्षेत्रसब- न्धिनि वा वदेऽनेन पदययांगन प्रतिस्पधिनां वाच एव न्यन्ति। ११ “ भञ्जति ? इति सर्वेषु डिलितपुस्तकेषु । “ भञ्जयति › क. ख. पुस्तकयोः । करतु चुरादिगणस्थो “मजि'धातुभौ- - षणे वर्तेते | भञ्जति ( प्रामादिकं ) = मनक्ति । १९३ १९४ ५९५ पङ्कः % १९ १८ टिप्पणी । ` छण्‌ ‹ इमाः ' ( १९० | १२ ) दुर्गेण न व्याल्यायते । ८५ संगतमू=अपुथग्मृतमिलथः (2.)। १६ सुदु पम्यो द्दा- तीति सुदाः । वित्तम्‌ = वृतम्‌ । इङ्‌ संभक्तौ । ‹ दुतनिभ्यां दी्ैश्च वा › इति चकारस्यानुक्तसमु्चयाथवात्‌ क्तप्रययः । “ संभय्यते सैः | स वित्तं गृहीत्वा विपादृदुतुद्रोः संभेद्‌- माययौ इलयत्र वृतमिति धननमिति स्कन्दस्ामिभाष्ये इति निघण्टुभाष्यकारः › ( ट. ) | स्पधेतन्य° इति ग. ज, पाठः । सत्र ‹ तव्यत्तव्यानीयर्‌ इयादि * स्थं › ‹ नीय " इयेतयोभेष्ये छिसितम्‌ | स्पर्थनीयशब्दः ‹ तव्यत्तव्यानीयरः ” (पा० ३। १।९६) इनेन पत्रेण स्पधैषातोर्निष्पनः । निषण्टोः पञ्चाध्यायाः + निर्क्तस्य नवर = एं चतुर्दशा- ध्यायाः । दुर्गो निरुक्ताभ्यायान्निषण्ट्‌व्यायैः सह संख्याति। ्रष्टुम एताः “ रमघव मे › ‹ इन्दो अर्स? (आते कारो › इति तिस्र ऋचः । इदं सोमसंपादि वचः सलं भवतु । £ प्रवते › (ग. च. ज, पाठः ) इति वतैमानकारः पार्थनाया ओत्कटचं दशेयति । ‹ प्रबवृते ” इतीतरेषां पाठः सर एव । ¢ मह्या ( ९०.४ | १५ ) पदं न व्याख्यायते । ‹ सिन्धुं = शूतुद्रीम्‌ इति वारैः ' ( ट. )। * अवस्यु; अत्रन्‌ आत्मनो रक्षणं वा (इच्छन्‌ )। क्यच्‌ । : क्यच्छन्दस्युः › ( ट, ) । मृढः = अलः । कारु ( धा० १०। ३४७ ) इति परृथग्धातुिप्यके । अथवा | ‹ कठ क्षेपे ' ( धा० १०। ७१ ) इदयेतस्मा- त्कारः । " कुश आह्ने रोदने च ' (धा° १ । <८१)। ८ क्रोशति › इयेव रूपम्‌ । कथं क्रोशयति ( २६ ) । णिच स्यात्‌ । राजपुरुषाः क्रोरन्ति स तान्‌ क्रोशयति । तेराघोषणां करोतीयंथैः । ७६ पत्र १९५ १९६९ १९७ _ १९८ १०० पङ्कः २६ ४. म्‌ टिप्पणी । प्रौश ? नैव धातुपाहे नापि कक्षिन्नपि कोशे । ४ उक्तवन्तं विश्वामित्रम्‌ › ( ठ. ) । ‹ वञ्जवाहुः | वननयुक्तो बाहयंस्यासौ › ( ट. ) । इदं साय ` णमाष्यस्थम्‌ । ‹ बाहुनात्र हस्तो छक्षयते वज्जदस्त इयथः › ११ २१ ( ट. ) | इदं'ट. ड, पुस्तकयो्त्तावन्तमम्यते | ¢ रद्‌ विलेखने ' (-धा० १ । ५३ ) । + कत्यापपाणिः › (७ )न ` व्याख्यायते । ‹ अन्ते = मध्ये › (ट. )। प्रबुधे प्रवदधोदकाः प्रयाल्यायैनं तदधौनामन्ते वणां शरदि प्रयं ( ›) करतम्येन क्षीयमाणोदका भादयु्वुः तद~ थीनां कृतवलय इयथः › (ट. ) । निन इति एकवचनमात्मनेपदे लोटि । ४ येयायेति ` मध्यमः प्रथमपुरुषस्य स्थाने । यान्तु सवं एव जना इति स्वामी ! (ट, )1/ भरु स्वसारः कासे श्वणोत ययौ वों दरादनसा स्थेन । नि षू नमध्वं भवता सुपारा अधोभक्षाः सिन्धवः सखोयाभिः ' ( ऋ, स, ३।२३। ९) | ओषु पादपूरणौ । हे स्वसारः भगिन्यः कले तेत्र श्रुणोत शणुत 1 ययं, बः युष्मान्‌ दुराद्विप्रृष्टत्‌ अनसा शकटेन रथेन च आत्मनः । नि पू नमध्वम्‌ । सुः पादपूरणः । निनमष्वम्‌ । भवतेवयादि । सिन्धवो नदः । , स्रोयाभिः रसनदनैः सह॒ भवय । सृक्तस्याम्ततः आशुश्ुुः ६) = तथेति प्रतिज्ञातवयः । स्वामी › (ट. ) | प्रथमः ' अथवाशशन्दो व्यर्थः । वसत्रदत्रण ( ग. ज. पाठः ) = वरण +वपनेण । ५ अथासनि ` ( क, स्‌, व. स. ट, ठ. इ, पाठः )। ‹ अप्या ' त्वरितरेखने * अथा › इव भाति | अश्वरोरस्याभिप्रेचमर्थं .मनुसि इतरा शौन्नगमनेन तस्य ` ` काम. पूरयति । ८. ‹ सन्ति › ‹ तानि „ इत्येतस्य विशेषणम्‌ । बादान्तरे ‹ स॒न्ति ! इलयेतत्‌ क्रियापदम्‌ । २०१ २०३ २०४ २०५ २०६ पङ्कः १२ १८ २१ ११-१२्‌ १४ २५ २३ १० १३ १० दिपपणी । ° अनुसन्तवी्वत्‌ › पूवो प्रकृतिः कथमिति न ज्ञायते | ‹पन्थतेवौ पद्यते › ( ग. च. ज. पाठः ) निुक्तमूखपुस्त- केषु नास्ति | चकरीतेन वृत्तं रूपम्‌ । यद्‌ इसेतस्य चर्वैरीत इति पूषा नाम | कृधातोः चर्करीति । तस्माच चर्वरीतशब्दः | “ जमु अदने ' ( घा० १। ४७२ ) । गमनार्ो दुर्गेण कुतो छन्ः । तू्वीयो ऽध्यायः | अयं खण्डयो; कल्पितः बन्धो बादरायणसंबन्ध एव । “ अपस्‌ › इयेतत्‌ लातिनभाषायाम्‌ ‹ भोपस्‌ › इनेन सदृशम्‌ । ‹ तनयम्‌ › इति किमिति नपुंसकम्‌ । निघण्टुपाठः ‹ तनयः › एव । । स्वयंजातम्‌ = स्वयंजनितम्‌ | ° क्षत्रजं कतकं वा इति च. पाठः साधुः | एण ‹ वा › शोमनतरः । ‹ क्षेत्रजादीन्‌ सुतानेतानेकादश यथोदितान्‌ । पुत्रप्रतिनिधीनाइः क्रियालोपान्मर्नधिण इति मचुः › ( मनुस्मृतिः ९ । १८० ) (ट. )। ^ विदृदुषः दुष गेहे › ( ट. )। ‹ अनेनैव चापत्य › इत्यत्र चः व्यर्थः | च.पटे सं नास्ति । ‹ अध्थवारधस्ोत्तरा० इदतराय (१) निर्विविच्य वचचनाय ्राह्मत्वस्य स्पष्टवाय । अधाचिदोक इति च देतुवचनात्‌ भूयस्वम्‌ ! ( ट. ) | प्रमाय = पुत्रत्वेन प्रहणाय । १८ † ममाय पुत्रः ' (४) इलयत्न ‹ पुत्रः › न व्याख्यायते | ‹ सुसुखतमः › (३ ) इत्यत्र “ सु ' न व्याल्यायते | के धभेविद्‌ उदाहरन्ति | .. , ७७ ७८ पत्र २०८ २०९ पङ्कः ११ २४ दिष्पणी । ` ८ कुशिकः प्रसङ्गात्कचिष्छाल्ला्थै ब्रते । अपुरो यः पिता कन्यामन्यकुकं प्रापयति स वहिरिवयुच्यते । अभातुकां प्रदा- स्यामि तुम्ये कन्यामठ्कृताम्‌ । अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति ( वासि० १७. । १७ ) स्मृ्ुक्तमनु- शासनं दुन्‌ दुहितुः पुत्रिकाया नस्यं नपुभावं पिण्डदाना- दिकं कर्तव्यतया गात्‌ गच्छति । कि कुर्वन्‌ । विद्वान्‌ सस्या दुहितःरे जातः पुत्रो मम ॒स्वधाकरो भविष्यतीति जानन्‌ । ऋतस्य पुत्रोत्पादने ससस्य समर्ष्य रेतसो दीधितिं धतारं विरतिं जामातरं सपयेन्‌ वन्ञारंकारादिना पूजयन्‌ पिता नघुभावं गच्छति यत्र यस्या दुहितुः पिता पाठकः पति- जौमाता सेकं तस्यां रेतःसेकं ऋखन्‌ प्रसाधयन्‌ संरग्येन ` केवर सुखनिमित्तेन मनसा तया खहरीरं संदधन्वे सधत्ते न तु पुत्रनिमित्तेन मनसा । सायणमाष्यम्‌ › (ट. इ, ) ‹ शासत्‌ शात्ति जच इत्यथः । वद्धिः पिता । अत्र जातमात्राया उत्सङ्गेन दानकाले वा जामातरं प्रति वोदु- त्वात्‌ वहिरयुच्यते | स॒ दुहितुः पुत्रमिति शेषः › ( ट. ड. ) । ठ. पुप्तके इदं वृत्तावन्तमन्यते तथा पवौ टिष्प- . णी च। ‹ अपुत्रस्य पौत्रः › इयस्मात्‌ । अपुत्रस्य पुत्रः पौत्रः › इति ग. च. ज. पाठः साधुतरः स्पष्टतरश्च । ५ हृदयानुस्मरणनिमित्तेन = मया जननयङगसतन्यत इति १० १९ हृदे स्मृत्वा स्मृता । तस्मात्‌ तद्रेतो इृदयादभिजायते । £ इृदयानुसरणनिमित्तेन ” इति च. पाठः स्पष्टतरः । तदेते हृदयादनुसरति ततश्च मातर र्यृतं भवति । मिथुनाः = पुत्रा दुहितरश्च | यथा पुत्रः पुत्रस्तथा दुहि- तापि । अत एवोभयेऽपि दायादाः । ‹ मिथुना; पुत्राः » इयत्र ! पुत्राः › इलयेतस्य सखरारस्य दुर्गेण न ज्ञातम्‌ । ‹ तदेतदक्‌श्छोकाम्यामम्बुक्तम्‌ ' (कौ० आ० ३।६)} ऋक्‌ छेक । जथवा । ऋक्‌ छोकंरूपः `भक्शेक † जङ्गाङगात्‌० ‹ भविरेषेण पुत्राणाम्‌! ति ऋच शयोक २१० रिषणी । ७९ पङ्कः ३ २४ १४ १९२० २५-२६ ह्ये । तयोः ^ अङ्गाद्चात्‌ ! इति -कौषीतक्यारण्यके (४।११) ४ मिथुनाः › इलयेतत्‌ । पुत्राः ' इयेतस्य विशेषणम्‌ । मिथुनाः = युग्मजाताः । ‹ अथ प्रोष्यायन्‌ पुत्रस्य मूधौनममिमृरति । अङ्गादङ्गात्सं- भषति हृदयादधिजायसे । आत्मा वै पुत्रनामासि स॒ जीव शरदः शतम्‌ ॥ असाविति नामास्य गृह्णाति । अश्मा भव परशुर्भव हिरण्यमस्तृतं मव तेजो वै पुत्रनामाति सं जीव शरदः शतम्‌ ॥ असाविति नामास्य गृहणाति } येन प्रजापति; .प्रजाः पयेगृहणीतारि्टवे । तेन त्वा परिगृहा- म्यसात्रियथास्य दक्षिणे कर्णे जपति । असमै प्रयन्धि मघ- वचजीषिननितीन्द श्रेष्ठानि दविणानि पेहीति मा च्छेत्ता मा भ्ययिष्टाः शतं शरद आयुषो जीव पत्र । ते नाम्ना मूघौ- नममिजिघ्राम्यसातिति र्रिघ्य मूधौनमभिजिप्रत्‌ । त्वा दिकरिणामि्िकरोमीति निरस्य मूधौनमभिदिकुरयात्‌ ' ( कं तक्यारण्यके २। ११)। शरदि जीवनं न कष्टं यस्मात्तक्िनृतो स्यलमृद्धिरस्ति । शरद्‌ संपन्नफला अत एव इष्टा 1 पवो नैव ऋजु । ‹ पुत्राणां मिथुनानाम्‌ › इयस्य कोऽ्थैः। « पुत्राणां › पदं व्य्थमेन । भथवा | ‹ मिथुनानां पुत्राणाम्‌ इयस्य ° पुत्रयुगढानां युग्मजातानां पुत्राणाम्‌ › इयर्थो भरेत्‌ । तेन दुहितुदाया्वेऽस्य शोकस्य नानुकूल्पम्‌ । ‹ आभ्रयणद्रव्यं मृन्मय्यां स्थाल्यां गृहते द।रुमयेन पत्रिण च दूयते न तया स्थाल्या यस्मात्‌ स्थाली होमसाधनं न मवति । यदावभू्ं गच्छन्ति तदानीं स्थार्ट्िद्यामेव परा- स्यन्ति परियजन्ति | दार्पााण्युदधरन्यवभृथदेशे नयन्ति । तस्मातस्थाटीवल्योकेऽपि ज्ञियं दुहितरं विवाहेन वरकुे पियजन्ति । पुमांसमुद्धरन्ति सम्पक्पोषरयन्ति › ( सायण- माध्यं तैर सं° १।४।२८ ) । ‹ यत्स्था सििन्ति › ` इति. मत्रायणीसंदितापःठः । ' रिचि रिरेचने › ( भा० ८० पत्र २१० २११ २१२. रिप्यणी । पङ्कः १४ १५ १६-१७ १९ ७। ¢ `) । ` ‹ ऋच्छ गर्तीद्ियप्रख्यमूरतिमविषुं ( घा० ; ६ । १६ ) | परास्यन्ति यजन्ति वने यस्माल्न्नियोऽनिष्टाः । वरकुठे पर सजन्तीलर्थः न सरढः । श्रूयते च यथा केचित््षत्रियाः जातामेव बालां घ्नन्ति । भनृतं लरीयेव प्राच्चीनानां मतम्‌ । “ तस्माल्ननिथं जाताम्‌ › इतीदं वाक्यं मैत्रा० सं० अन्यत्रपि विद्यते ( मेत्रा० से० ४1}७।९) | तत्र ्ियः पुद~ बेम्योऽतिरिष्यन्ते तस्मात्ज्ली परस्मे दीयत इत्यथः | हवमकर्मेणः । ( अपादाने पृञ्चमी ) प्रास्यन्ति । ‹ चातुमौस्थषु › इति पदं ‹ दशेयति › इयनेनान्वेति 1 चातुमौस्येश प्रतित्रस्थातां यजमानपत्न पृच्छति कस्ते जार इति। यदि सा कथयति सपं जारा वरुणेन गृह्यन्ते । सा चांहसो मुच्यते वरुगपादात्च मुक्ता भवति । ‹ अथ यद्वाचयति ( अध्वः ) मेध्यमिकभां करोति › ( भेत्रा० सं १। १० ११। ते सं० १।८३)। ब्राह्मणं ज्ञीबिकयं दशयति । ` गृहण्छुर्के हि रोभेन स्थानरोऽपयविकयी, (मनु > ३।५१)। अतिसर्गः = यागो वनादिषु । न खयबरेण । ‹ अदायादत्वे " इति पाटः साधुः । यस्मात्‌ * अदायादघं , जिया: › इति पङ्तरयादनन्तरमू्‌ ( २२.) । इतरेषु . रर्‌ २३-२४ [+ 0 वर्णेषु कन्थाया अदायार्हतले छिङ्गम्‌ । अनेकान्तः = न सरवेषामनुमतः | असिद्ध ` इयर्थः । च. पठे द्वितीयो ‹ हि ' नास्ति । स एत्र पाठः सुः । ° बहूवुच।नामास्याने = रेतरयत्राहमणे छनःशेपार्याने दशनात्‌ । सप्तमपश्विका्ां ‹ हरिशन्दो ह वैधः › इति खण्डे ( ए० ब्रा० अ० ३२ खण्डाः १-५ ) | दानं तावत्‌ ‹ अनेन घा यज। `इति ( खण्डः ३ )। क्रय , . । अत्मानं निषतरीणा › इति. ( खण्ड; ३ ) | ' स ज्येष्ठ पुत्रं निगृह्णान उवाच नन्विममिति कनिष्ठं माता तौ हं २१२ २१३ २१४ 3 ॐ? -१द-२६ &-७ ६9 १२ १३ १४ १६ १९१ रिष्पणी । मध्यमे संपादयाच्॑ुः शुनःरेपे ' । अतिसगेः । " तस्य ह विश्वामित्रस्यैकदतं पुत्रा आसुः पञ्चाशदेव श्यायांसो मधु- च्छन्दसः पश्चाशत्कनीर्यास्तये अ्थायांसः ० › इति छवामी ! (ठ. छ. ड. )। मधुष्छ्दभादीनामिति प्रामादिकम्‌ । ओष्ठो मेत्वं पुत्राणां स्या इति विश्वामित्रः श्नःशेपमुच । मधुच्छन्दसो ये उयार्यासस्त एतन कुरर मेनिरे । तान्विश्वामित्रः शशाप । मधुष्छन्दा्ं ये आत्मनः पञ्च्ञत्कनीयांसस्तेः सह तदनुमेने । अन्यःपदे ष्यम्‌ । ‹ जशातुका इव योषा ० =ययेवाः्मा तथा पुत्रः पुत्रेण दुहि- ता समा । तस्यामात्मनि तिष्ठन्यां कथमन्यो धनं हरेदिति स्मृतिः ( मनु° ९ । १३० ) ्कन्दघ्वामिमा्ये * (ठ.)। ‹ अमू्ौ यन्ति जामयः सवां जोहितबाससः " इदमर्धं गुज" रपुस्तकेषु नस्ति । ८ अमूयौ यन्ति योभरिते। हिरा लो हितवाससः । अभातदं शव जामयसिषठनतु हतव्॑व॑सः (अथ० सं° १। १७। १ )। अत्र निरुक्तमूखाद्धिनः पठः । इथमथवणामृक्‌ । प्रसवमागेबहनरोगः तदवप | वृत्तौ ‹ तिष्ठन्तु › इति पाठः । घ. प्त. ठे. पुस्तकेषु ‹ अमूर्या ° › इसस्यामृचि ‹ तिष्टतु ( २१२।२६ ) इलेव । इतरेषु पुस्तकेषु । तिष्ठन्ति › । ‹ अभ्रातृका छी येभ्य उत्पन्ना तानेव पुंसः पितृनेति गध्छति संतानकर्मणे पिण्डदानाय च । एषमुषरा यत उत्पश्ना तमेषादियं गच्छति । ततैव प्रटीयत इयर्थः | स्कन्दस्वामी । गौतमपुत्रस्य कक्षीवत आर प्रयन्तरे › ( दे. ) । पित्र दत्तां । भत्र ऊढा | + दाक्षिणाजा › अथवा ' दक्षिणाया ' (२१।३। १४ ) इति दुर्गखीहृतनिरक्तमूले पाठः स्यात्‌ । निवपनं = प्रक्षेपः । कितवः = अक्षधूतैः ५ २।९।४४ )। ‹ जायेष पदये५ दितीयाये चशु्थौ । पतिम्‌ उशती काम ८१ यमानो शवसा; निर्िरङ्क॑वा कैर्मया प्रीया युक्ता गच्छति ` ८२ टिष्पणी ।. पत्र पङ्कः । २१४. सदत्‌ । रीणीते = गमयति | प्रकाशषमतिङ्कापयति । ख्यं - कृतज्ञं जगत्‌ › ( ठ. ) | ‹ कामयमाना › (२१३ । २३) उती ' (२१३। ११) च न न्यस्या येते । २१५ १३ " प्रलयस्थात्कातूवस्यात इदाप्यसुपः › ( पा० ७। १। ४४ ) इत्यनेन “ अपुप्रका ' ( पाठमेदे ) इति सूपं प्रामा- दिकम्‌ । ‹ अपुत्रिका › इति शुद्धम्‌ । ‹ कोऽयं देशाचार इति न ज्ञायते । ‹ अत्रौचियेन ( गतै शब्देन ) राजपुरुषेन्योयनिर्णेतृमिश्वाधिष्ठितं स्थानमुच्यते | यथा रोके काचिद्तमततैका योषिद्धनानां खकयधनानां सनये ाभाय गतैमागच्छति तां तु सम्या विचार्यं यदीयं रिक्थं लभते चेत्‌ भक्षैः संताञ्य तदौय॑ धनं वितरन्ति तथा › इयादि सायणः | १६ ‹ तां तत्रक्षेणा ( भक्षत ) नन्ति, (२१३। ११) श्येतन्न व्याख्यायते । २१६ १“ शरीरं शणतेः शक्नतेवा › इयं पुनशक्तेर्विसमृति- मूल । र तत्र = यच्छरीरं पवेक्तं तकिन्‌ | ७ इमश्ानसचयश्ब्दात्‌ पुरा शवानि गरे निखातान्या. सनिति माति। < ‹ नोपरस्याविः करवै यदुपरस्याविः कु्यादथष्ठः स्या्ममा- , युको यजभानः › ( मेतरा० सं० ३।९।४ )। इका न्संचयोऽपि गते इयर्थं दश्ञपितुं । नोपरघ्या०° › उद्‌ा- हरणम्‌ । ` १५ “ यनिम्यः ' इति प्रामदिकम्‌ । स्वेषु यानेषु स्तुततममिति शुद्धम्‌ । ` त २९ भध्वयुयेजमानाय ^ धु्ञीन्‌ बाणाश्च प्रयष्ठति । हिरण्य- वणेमुषसो वयुषा इत्ुयता. अभिमनत्रयतोर्णबाहुसतिष्न्त- | ममिधिबति › ( मेत्रा९.सं०.४।.४ । ३ )। २१७ ` ˆ २ ‹ उदिता उद्यषेरोयां सूर्य जसेहथः युवां हे बर्ण हे ~ मित्र मत रथम्‌ आत्मीयम्‌ - मतश्चः अनन्तरमिति शेषः । टिप्पणी ) ८४ पत्र शङ्कि ४ २९५७. . ` अक्षये पथः अदितिं दितिं च अक्षीणं क्षीणं च कमै । अथवा अदितिं दितिं चेति ददत्तिरेते रूपे । अडतारं दातारं च हविषाम्‌ । सेकपारौ हे मित्रावरुणौ यश्च यत्क रोति श्ुभमञ्यमं बा तत्त्व पयय = खामी › (ट. ) । ८ * अयमव्यर्ध्चैः ' इटत्र ‹ अपिः › व्यर्थः | । १३ ‹ नाभरत्ीम्‌ › ( २१३। २५ ) इति स्वषु निरुक्तमूल- पुस्तकेषु पाठः । वृत्ती तु ‹ नभ्नातुकाम्‌ › इति । १८ भाहयविधानं = स्पष्टं वचनम्‌ । २२ यत्‌ = यस्मात्‌ । २२ ‹ तपितुर्भवति † इति ग. ज. पठः । २६ ८ तेनेव्युच्यते › ‹ नेदयुथ्यते इति दौ पाटी । ‹ तोकं द्यस्य तद्भवति ' इति ‹ तेन वक्येनेतरस्य विवादग्रतिषेष एव । इतरस्य च पुत्रिकापितुः दुहिता पुत्रमपि वतेते तध्य॒ चापलयाप्रा्िरियेतस्मात्कारणाद्िवाहप्रतिष्रेध एव । ८ नेवयुस्यते › । विबाहप्रतिषेधो नं यस्मादितरस्य पुत्रिका पितुरपलप्रातिः बुहितुः पुत्रभावात्‌ । यद्यभरातुकां न को ऽप्युपयच्छेत्तस्याः पितुरपयप्राप्ति; कथं ध्यात्‌ । अनयोः पाठः ' तेन › इल्येब "पाठः सधुयेष्मायास्क उफ्यमन- प्रतिमरेधमेव ब्रवीति | ‹ तेनेत्युध्यते › इत्यत्र “ इतिशब्दो ` ग्धथैः । २३-२४ एवं पत्रमावादितरष्य पुत्रका पितुरपलप्रतिरियस्य विवाह ` ˆ प्रतिगरे एव तेनेच्यत इदन्वयः । ९१८ १ उक्छृष्टः = न व्याख्यातः । क. ख. पाठः ‹ उस्ृष्टः ' । किमाधार इति न ज्ञायते । ५ पुत्रिकाविधानम्‌ = ‹ अपुत्रोऽनेन विधिना सुतां कुर्बात पुत्रिकाम्‌ । यद॑पलं भवेदस्यां तन्मम स्यात्वयाकरम्‌' ( मनु > ९। १२७) ॥ ९ कऋामुष्यायणः । ‹ नडादिभ्यः कक्‌? ( ४।१।९९ )। वि + अमुष्य = ऋमुष्य । बमुष्य गोत्रापयम्‌ । द्विगोतरीय इदर्थः | .. - ` १२८ २१९ ९९५ रि्रमी । पडकः । । र अमिसंधिपृवैकम्‌ = । अश्नतुकरां प्रदास्यामि व्यं कन्यामरुकृताम्‌ | अर्या यो जायते पुत्रः समे पुत्रो भवेत्‌ १ ( बासिष्टघर्मशाज्ञम्‌ १७ । ९७ ) इति ॥ अभिसंधिः = समयः | १ ‹ भभिसंधिमात्रासुत्रिकमेकेषानिति गौतपः * ८ वुद्धूक- व्याह्या मनु ९। १३६ )। १२ दायादस्थेदं दायां दाय इयर्थः । दौहित्र एव॒ च हर- दपत्रस्याखिटं धनम्‌ ( मनु ९। १३१) ।‹ दौहित्रो द्यवि रिक्थमपुत्रस्य पितुर्हरेत्‌ । स एव दाद्‌ द्वौ पिण्डौ पित्रे माता- महाय च ( मनु ९। १३२ )॥ ‹ अकृता वा कता बापि यं विन्देत्सटृशात्सुतम्‌ 4 पौत्री मातामहस्तेन दथापिण्डं हरे- दनम्‌ › ( मतु ९। १३६) ॥ १६ उपावर्तयति = अनुनयति प्रेरयति । २५ तान एव सेतानकः = पुत्रः । स एव वंशं संतनोति । सतानः = वंशः ( अमरः २।६। ९ )। २६ जनयितुः पिता तस्य पौत्राः ' पुत्राः › इति क. ख. पाठे निराधार ख | २७ ८ कदाचित्‌ ' शाल्ञे । छेके पर्वदा । १२ नेतराणि | तानि जनयितुरेव । १४ उत्सृष्टायां = दत्तायाम्‌ | १४-१५ ‹ पृत्निकायां हृतापां तु यदि. पुत्रोऽनुजायते । समस्तत्र ` विभागः स्याञ्ेष्ठता नास्ति हि ज्ञियाः › ( मनु ९ । १२३४) (2, )) १६ यथामागमित्रमपत्रान्‌ विभजेत्‌ = “ एकाधिकं हरग्ययेषठः एतरेऽभय्व॑ततोऽनुजः । अंशमंशं यवीयांस इति धर्मो . न्क्थितः ` ( मनु ९1 ११७ ) | १५-१६ " पृत्रिकयि व › ( पठमेदः ) अत्र ‹ व › प्रामादिकः। ° च › एव्र ज्युद्धः पठः । ६ श्रातमनो धियः कथं जायते | ततो ‹ जामिरनयेऽस्ां ० निर्गसनशचा मवन्ति › ( २१९। २२४. पङ्कः १२ १५७ १९ ११ १६-१४ र्‌ © २५ २१ टिष्पभीः। ८५ २२-२४ ) न व्याह्वायते | 4 यदी › दुगषाठो न ^ यदिह ! । भधेमिवा = ‹ ऋषु वृद्धो ' ( धा० ४ | १२९। धा० ५ | २५ ) इयस्य णिच्‌ । “ स देवानसृष्धा मनस्यतेव तेन मनुष्यानसृजत ) (गेत्रा० सं° ४।२।१) रे मर्थं यथा (उपूसुषिमुष्कमभो रः › ( पा० ५।२। १०७ ) दृत्यत्र “ उष्वयुद्तृणत्‌० › इति भरैत्रा° से° १।९। २ इसत्र। किमु तत्र ‹ तत्सुराणां सुरत्वम्‌ › इति नात्ति | ‹ अवा- तिरत्‌ › इत्यस्य ' स्थान तत्र॒ ‹ अवातृणत्‌ › | ‹ उद तृणत्‌ ' = उदतुणात्‌ । ‹ तु एवनतरणयोः ' (१।९६९)) अत्र ‹ तृ › नवमगणस्थरछान्दसः । पञ्चदरदिनपरमाणः पव॑पकष आकाशमारोहत्‌ । ‹ पकं स्देततसुप्रवृक्णं भवति › इत्यनेन यस्कमेत तरशत. खि "उक? न पचेः । द्रयोधौलोः ‹ उ्ण्शब्द उत्पन्न इति केवलः कस्पतातिरेकोऽवम्‌ । एके मन्यन्ते । क एत॒ एके । ‹ निषादः = प्रतिलोमजन्मा कञ्चित्‌ ' (द. )। ° निषदनो भवति › ( २१२ । ११) इत्यस्य दुगै- न्याद्या ^ निषद्य निषद्य हन्ति ? । कदाचिद गैपाठो भिनः स्यात्‌ । । २७ ‹ नि प्रकर्षे | प्रकर्षेण सन्नं गतं व्यवस्थितम्‌ ! ( ट. ) । १ आधानम्‌ = अन्नयाधानम्‌ । ‹ वसन्ता ब्रा्मणोऽभिमादधीत ्रष्मे राजन्य आदधीत शरदि वैश्य आदधीत › (तैत्ति० ब्रा० १।१।२)। ऋमूणं रथकार्त्मृश्बेदे ( ४। ३१। २) प्रसिद्धम्‌ । । ‹ मपरे वाहू | रथकारशब्देलात्र सौधन्वनानां प्रहणम्‌ . ‹ ऋभूणां - त्वा इत्वाधाममश्नवणोत्‌ सोघ्न्वनाश्च ऋभवः ८ सौषन्बने ऋमवः ! ( ऋर सं० १ । ११०।४॥ २२९ १-२ १८ रिष्पणी । ३। ६० । ४) इति . सामानाधिकरण्यनिरद्ात्‌ 4: तथा चाह मनुः (१० । २१) ^ ब्रात्याज्ञ॒ जायते वैश्यापसुधन्वा ” इति | तध्य सुधन्वनः पुत्राः सौधन्वनाः । तेषमिवाधानाधिकारः । जैमिनेरपि तदेव मतम्‌ » ( पूषेमीमांसा ६ । १।४६ ) इति कत्यायनश्रौतसूत्रह्य १। १। १० व्याख्यायाम्‌ | ५ सौधन्वना रथकार निषादशम्दषाभ्या इयन्ये | ° वंसु रथकारस्य ? / एतया निषदस्थपतिं याजयेत्‌ इत्येवमादिदशेनात्‌ । सौधन्वदः० लिङ्गत्‌ । भाभ्या- न्तरे १८ द, )। ‹ बर्षासु रथकारः » इति कस्यां शालायां विद्यत इति न ज्ञायते | `: यस्य वा अयथादेवतमग्निराधीयते भ देवताभ्यो हृष्यते । तस्मायथादेवतमश्निरापेयः | ऋभूणां त्वा देवानां व्रतपते त्तेनादधामीौति रथकारस्य ? ( तैत्ति० ्रा० १ । १।४)। अनेन मब्नेण रथकरे णाभ्निराषेयः | वेश्याया क्षत्रिय।दुतपननो माहिष्यः । शूद्रायां वैरयादुतपनना करिणी । तस्यां करण्यां माहिष्यादुत्पो रथकारः । तस्येदमाधानं क।उविशिष्टं विधीयते । स्तुतीः = स्तुतयः । ' स्तुतीः › प्रामादिकम्‌ । पृक्ता ^ पृ संपर्के › ( धा० ७।२५ ) । पृत् = संपृक्ता संबद्धा | ‹ अग्रशन्दाद्काररफवायन्ता हृत्वा ( अग्र = जगर ) | गमे- रायन्तविपरी तस्थ मगो । मघ्ये ( अम्‌ गर्‌ ) उपधान्यापत्या मकारस्योकारः ( गुर ) ।` रेफस्य खतवम्‌ ८ गुख ) । , इकारो नामकरणः ताच्छील्ये । इत्थम्‌ अङ्कुटिरूफ- १९ सिद्धिः, ( ट, डः ) । भग्रगामिन्यः = हस्त्य पूर्वं कर्म न्यपाट्‌ गच्छेति ! (ट. ) | -. ` "गढ सवणे › ( १० ` १६६. ) गार्यति { ° गढ ` अदने › ( षा० १।५४७)| २७ ६३२८ च्प्पिणी। पङ्कः २० “ भग्र गायन्ति ह्येता उदकानि › इति श्ुद्रम्‌ । २९ अम्रसारिण्यो भवन्तीति बा '. ( २२२ । १७ ) <८७ “ अञ्जना भवन्तीति वा ' ( २२२।.१८) इति चन ` व्याख्यायेते | ७ (मजरेभ्यः = जरावरजतान्‌ › । सायणक्ृतमिदं विषरणं ट. पस्तकपरान्ते छितं ठ. ड. पुस्तकयोवृततावन्तमीभ्यते । ९ दश युक्ता अङ्कुल: बहद्भषः। ` १५ निगदसिद्धं = स्पष्टम्‌ । निगदेनैव सिद्धम्‌ । यथा निगद्यते उष्यते तथा स्पष्टम्‌ । ` ९९ धु्तिः बधकमैमु पठितिः । २९ ‹ स्कन्धदेशे तस्य ( वृषस्य ) वहः › ( अभ्रे २।९ । ६२ ) । तं विहन्ति सततं धर्षयति । ‹ वहं = स्कन्धं › ( ट. ) । धास्यति स्थिरीकरोति । २४ “ साङ्कुटः ' ( च. व्यतिरिक्तपुस्तकपाठः ) इति समा. सान्तः ‹ अङ्कुेदारुणि १ ( प° ९। ४ | ११४) इति सूत्रेण प्रामादिक एव | ‹ तुषस्याहुठेः संष्यान्य- यदे: ' (पा० ५॥ 9 । ८६ ) इत्यनेन ततपुरष एव भवति न बहूवरीहिः । ‹ तेन सदेति तुल्ययोगे › ( पार २।२।२८ ) इत्यनेन ' सङ्कु; १ । ` २५ ‹ सपादः ` कुत्र व्याल्यातः | ३ निषण्टो (र । ६) । वेति) एव नतु (अववेति › | ५ कान्तं = कन्ततरम्‌ | ' स्वैभवेषु कान्ततमम्‌ इति शुद्धः प्रयोगः 1 ८ अर्यं यास्कः । ९ धातुपठि ‹ वाजशधातुरनाशि । ११ भजनाय ( घ. ट. ठ. ड. पाठः )= सेवायै । २२ ‹ ओज › धातुपठि नात्ति । “ उन्न आजव (धा० १।२३)। । २६ नियते = पोष्यते । अथवा | इतरेषां स्कन्धश्योपरि भियते वाह्यते । ` ८८ दिषवणी । पर्कः २२९ ५-६ धिनोतीविषं कतीरं कारके सतः शब्दस्य । १८ ‹ हरः › न ब्युखादयते। २२ -” बर्हते अयते इृ्येवभांदयः › इति ट. पुस्तके प्रान्तभागे लिक्यते तत्‌ ठ. ड. पुस्तकयो्ठैसौ " द्वाविश्चं शतम्‌ ? इत्यस्यानन्तरमन्तमीम्पते | २३ एते खण्डानां संबन्धाः प्रायशः कास्पनिका निराधाराश्च । २३० ६ निरुक्तमूढे ' विकपैः (२२६।१८ ) न तु ‹ विषृष्टः । विकर्षः= दूरमन्तरम्‌ । .१८ ‹ विवाकू्‌ › ‹ नदनुः शतयेतयेमेष्ये ‹ विखादः › वतेते | २३१ % तस्य [ च. पाठः ] = खलशब्दस्य । व्यपदेशात्‌ = प्रयोगात्‌ । । २३२ ३ सवनुक्रमण्याम्‌ इनस्य › न तु * हन्दपत्रस्य ' आम्‌ । रिष्टम्‌ न जगती | “ अभीद० = इन्द्रो वैकुण्ठः स्वसाम- ध्येमाचे › [ ट. । १४ धान्यखलो गायते हन्यते लगुडहस्तः कृषीवलैः | गम्यमानः = अवबुष्यमानः । अत एवाष्याहतः | १५ कषेकेण = कृषीवटेन । ‹ गम्यमानेऽने › इति क. ख. घ. ट. ठ. ड. पाठः । अननं धान्यमत्र गम्यते तञ्च॒खठे संचितं सत्‌ जीपुरुषेगोह्यते आरोख्यते हम्यते तायते च । १६ ‹ श्षुयेरन्‌ = व ८ क ‡ ) षैकाः प्रतिक्ुयएन्‌ › ( ट. ) । ६५-१६ पठान्‌ = भारान्‌ | ‹ मूखान्‌ › इति ग. च. ज. पाठः प्रामादिको यतो मृलश्न्दो नपुंसकः । १९ ‹ विदुः ' (क. ख. छ. त. द. पाडः २३१।२१ )। विदेडेट्‌ । ˆ विविदुः › (२३१ । २१) भदे्िट्‌ | दुगैपाठः ‹ विदुः › एष । २० ‹ अनिन्द्राः इतर इति › (२३१।२१) क. ख. छ.त. द्‌. पठे^भा' नाहि । अहुमेबेन्दर इतरेऽनिच्छ इति येन बिदुः । २३३ & ८ न्रप्ताबा' (२६१ १२) नव्यास्ययते। ... ७ ^ दु उपक्षथे ? (धार ४। ६०७.) । दल्त=उप्‌- ` क्षीणा समाता । | ` रिष्पणी। ८९ पत पङ्कः ५९२३ १३ ‹ अयुतेतिकोटयः करमर इति रीखवत्थाम्‌ › [2.1] 1 १३ सहस्तेम्‌ > १० = अयुतम्‌ 1 अयुतं १० = प्रयुतम्‌ भयुतं १० = नियुतम्‌ । नियुतम्‌ > १५ = अब्दम्‌ | अब्दं * १० = म्यदम्‌ । न्यत्‌ १० = निखबेकम्‌ निखवैकं > १० = द्धम्‌ । बद्धम्‌ > १० = अक्षितम्‌ । क्षितं १० = गौः । ( ताण्डबमहात्राहमणम्‌ १७ । ९४ | २) । ‹ अयुतं नियुतं प्रयुतम्‌ › इति यास्कमा्ये कमः । त्ड्यमह्राहमणे ‹ अशत प्रयुतं नियुतम्‌ › इति । “ आमिश्रीमूतम्‌ › इति किम्‌ ‹ अयुतशब्दस्यान्या संय । अथवा । ममिभीमूतं = संसं दसङ्ृ्वो मिश्रीभूतम्‌ । अयुतम्‌ = आबुतम्‌ । ` बु मिश्रणे › ( धा० २।२३)। १८ ‹ अम्बुमद्भातीति चाऽम्बुमद्भवतीति वा ' { २३१ 1 ११९) न ध्याद्यायते 1 १८-१९ यदाद्वुदे वर्ति तदा मह्यम्‌ कथं मतरति। २१ श्वङ संचलने † ( धा० १ । ५४५ ) । ‹ खर संधये ? (धा० १ 1 ९४६) ¡ ! खल हिंसथ › धतुपाडे न विद्यते | २२३४ २ समास्कनः = आघातितः } ‹ समास्कन्नो भवति › इति नं खलशब्दस्थं व्युत्पत्तिः कितु ब्युपपच्य्थः । ६ “ इन्व॑ति नक्षति › इति मिघष्टुपाठः (२११८ )। अत्र तु “ इन्वति ननक्षे › । | १६ तरियातय= विरोषेण अन्तं पीडय शत्रुन्‌ ९६-२४ " शपचिमो इति चैकं पदम्‌ › इयत्र चशब्देन दुर्गमे शाचिगो इति दवे परे स्यतागरू । पदपाठे श्ञाचिमो शयेकं । पदम्‌ | ठ. उ, पुस्तकयोः 4च' नास्ति | २३५ ` श पञ्चयागः सोमयाग इल्यादिका, इटिः सच्यास्यस्य कमेण ९ । - संपतिः या्धिककम॑णः प्रकाराः । ३-9ः तथैव शास्या = तबेन्दण्या.|.. ' तस्यैव › (ट. ड. पाठः ) = इन्द्रछैव्र । | तथैव शाच्यां ' (कं, ख, घ, १२९ । ग 7 न" = १ च्छ ९० टिष्पणी 1 पत्र पङ्कः २३५ ट. पाठः 9) = यथा ‹ शाचिगो › संबोधनं तथा साचि पूजन › । शाध्यां = करमणि । १० ‹ तकित (२१) आखण्डल १ (२२) इति क्रमः (निष० २।१९ )। १३-१४ ‹ ताडयतीति सतः › इत्यन्तिकवधये्योरपय्थयो्धतपत्तिः। अनर विद्युतो न कोऽपि संबन्धः । २३६ १२ › मनुष्या = पञ्चम्याः स्थान साकारः | मनुष्येभ्यः साम्यो- च्घुमृतेम्य आददीमहि गृहम इलः ! ( ट. ) । १४ ८ आददीमहि = गृह्णीमहि ' ( ट. ) । एतत्‌ ठ. इ. पुस्तकयोर्त्ताबन्तमष्यते । २० येन ददति ते अदानकमौणः। येषां न दातम्यमिति प्रज्ञा मनीषा तेऽदानप्र्ञाः । अयं सररोऽर्यो न दुगंसंमतः । ‹ अस्माकं दानि प्रतिबन्द्धरोऽन्येषां च दाने प्रतिनन्द्ारः ” ईशं तस्य विषरणं निभं काल्पनिकं च । न दात्धमिति येषां निश्चयस्ते दुःखं महता प्रयासेन संनाश्यन्ते सनाम्पन्ते वा| ये केवछं न ददति ते सुबेन संनार्यन्ते संनाम्पन्ते वा | एतत्‌ ग, च. ज. पुस्तकेषु अध्याहतैन्यं यतस्तत्र “ येऽ- दानकर्मणप्ते सुखसंनारयाः › -इति नास्ति । ‹ संनाम्याः इति ग. च- ज. पाठः साधीयान्‌ | * जमी जुभी गात्रि नामे › ( धा० १।३८८ ) | ^ जम्भय › इति णिचि र्पम्‌ । जम्भय = गात्राणि विनामय । (जम नाशने' ( धा० १० | १८३ ) । जम्भय = नाश्य | २२ ‹ अनभ्रसः = अरूपा; प्रनष्टसर्वरूपाः कृवेयर्थः › (ट. ) २३७ २ ‹ अवताडयति जनध्य चक्षि यस्य चोपरि निपतन्ती › , (८. उ. )। | ३-४ ‹ अन्तिकनाम्वाभावं दशचेयति । अपि विदमियादि । अपि . संमावनायाम्‌ । तुशब्दो वधकमेपक्षान्तरं दशेयितुमू्‌ । इदमिति बुध्यधिकरणवक्ष्यमाणमन्त्रविषथं तलिन्नामोपदेशा- धैम्‌ । “एकश्दोऽवधारणे । अभिपेतमिति निर्विचिकित्सा वचनम्‌ १.८ ट. } । पणी । ,. ९६ पत्र पङ्कः २६७ १९-२० दुःखं शक्यते = न शक्यते । २० ८ दीपयितन्यः» इति प्रामादिकं माति । ‹ सवरमूतदीप › इति पाठः स्यात्‌ । २३२१८ 2 “ पुनः पुनः ०० दिद्युत्‌ › इति ग. च. ज. पुस्तकेषु नः विद्यते | ८ ‹ कुत्सः कृम्ततेः । स्तुवृशि्न्यृभिन्यः किदिति स्प लयः । कृन्ततेः ऋकारस्य बाहखक।त्‌ रपरलं च न भवति । न्ति शत्रूनिति । यद्रा वु अवक्षेपणे. युरादिरातने- पदी । घञ्‌ । वुषथलयनेन शत्रून्‌ । * स्यो दस्यन्ममृण कुस्येन + ( ० सं० ४ । १६॥। १२ ) इति निगमः) यकार उपजनः ।*छन्तते छिनत्तीति कुस; वज्ज; । ऋका- रस्योकारः । सो नामकरण इति भाष्यान्तरे ' ( ट, )} ११ महे ‹ भवेति? इति पदंन तु" स्यात्‌ !। १३ तत्सखः इन्दः श्यष्णं जघान = । , सत्र काचिदाख्यायिका श्रूयते । कथम्‌ । रुदन।मकः कश्चिद्राजग्ररात्‌ । तस्य पत्रः कुसास्यो राजषरिरासीत्‌ । स च कदाचिच्छ्रुभिः सह युयुत्सुः संग्रामे स्षयमक्षक्तः सन्‌ शत्रूणां हननायेमि््र स्यानं चकार । स चेन्द्रः कुत्स्य गृहमागदय तस्व शत्रूञ्ञधान । तदनन्तरमतिप्रीया तयोः सर्यसमवन्‌ ( सायणभाष्यम्‌ ऋ० स० ४ । १६ | ९० ८ सुव॑ते कुत्स॑ः सस्थे निकामः ' ) । एकदा कूपे निपतितं कुस- मिन्द्रो बहिरशकरषं (° सं° १।१०६।६)। ८ जभ्प॑येवो यः छक्र जघान यः शष्णम्‌ › ( ऋ० सऽ २।१४ । ५ )। ' व्णव्ज्ीनि ज॑घान चष्णम्‌ ( ° स० ५।३२।४)। ९३८ १४१५ सर्वं आतपेन जङं शोषयति मेषस्तु॒॒वभैति । मेधोदये धान्यानि कथं शुष्येयुः । धान्येम्यो जलठश्चयेभ्यो वा. मेष उदकं गृह्णतीति कस्पना । १८. निषण्ुपाठः ‹ क्षयति › न तु ‹ क्षियति ' ( निष० २। २१। ३ ) । क्षियति = निवसति न तु राजति । २४५६ २४३ पधि १७ टिष्यणी 1 ८ सुपर्णाः (\ ( 4 ) छ. त. टद्‌. पस्तकेषु नं विद्यते |] ुर्गोऽपि तन्न व्यास्याति । १७ छृष्णसारः = कनीनिकाः | १८ पूर्वम्‌ ‹ अमरणघर्मिणः › ( २३९।२१ ) अत्र वत २३ ४- ५ 4 अभरणघमैणः › । अस्य रूपमेदस्य प्रयोजने नः दृद्यते + 4 वरिषयविज्ञानेन पुरुषस्यापि येकतदुःखं कुर्वन्ति ” इत्ति क. ख. ध. ट, द. ड. पाटः | ` विषय्रजञानेन * इति पडि ८ अभितपन्ति › = तापर दुःखं कुर्वन्ति । ^ विषयविज्ञा- नम्‌ + इति पाठे ‹ अभितपंन्तिः ” = पटु वुर्वन्ति। च्‌, पुस्तके हु उपः । विषयविज्ञनेन पुरमस्योपदुषैन्ति ॥ आभिमुर्येन बद्ध गच्छन्ति ¢ ‹ पाकम्‌ › इति द्वितीया । ‹ पाक पक्तम्यो भवति » ( २३९ । ५-६ ) इति याक्किनः ब्युत्फ्तय एवः प्रथः मार्पं गृहीतम्‌ । किंतु दुर्गः ^ पाकः ‡ इतिः गृहीत लस्य “ सः › इलयनेनन्वये करोति । पाकः पकछन्यो मवति न त्वयापि तस्य परज्ञा पक्ता परिणता । आदियस्तु बिपक प्रज्ञः इति यस्क्कृतो भेदः । विषक्र्ङ्ग आदिः पाकं १०-१२ पक्तग्यप्र्ञं मामाविवेश्च न व्वाविशतु ॥ अधिद्रैवते आदिल्यमण्डठे वतमान; अध्यासे च बुद्धव- धिदेबतामूतः असौ एक ख । तस्य ये रईमयस्ते विश्वे देवाः ? ( इतथ ० ४ । ३। ` २६) । ‹ रद्मयो वै देवाः › ( कत्रा सं०४।५।५)। : कुवित्‌ ” बहुनामसु पठ्यते ( निव० ३ । १। १२) नतु हस्नामसु । “ ऋहन्‌ ' नतु ‹ रिद्दम्‌ इति पाठः ( निघ० ३।२।१)। ‹ रिद्‌ ' इति पाठन्तरम्‌ । ऋक्संहितायां ‹ रिष्टं रढं रीहं ऋहन्‌ > ` - चचत्ा्यपि.न- सन्ति | अयं फोऽप्यन्धरूयः-शष्दो भवेत्‌ । ८ शैष छिितपुसतकेषु ^ महः ! न॒ तु ^ महत्‌ › । युत. रिम्पणी । ९३ एव ग. ज. पुस्तकयोः (२४३ । १२ ) महनौमके इति पाठः । ऋक्संहितायां ‹ ववक्षिथ इति क्रियारूपमेव सर्वत्र भाति वोढुम्‌ इच्छसि इयर्थं | ‹ विवक्षसे इयस्य प्रायशो महदर्थः। अनयोरास्यातयेमेहनामसु पठनीयतवं महद्र^च- कत्वं चोषपादितं स्कःदस्ामिना इति देवराजयञ्वकृतनिष- पवर कायामुक्तं कितु तदुपपादनं न मया दृष्टम्‌ । ‹ ववक्षिथ आ प्परो° ववक्षिथ ( ऋ० सं° १।८१४ ५) गोतमाषैम्‌ | आपृूरयतीन्द्रो वृषटवा पावर रजः प्रथिवी रो वृष्टथा वृष्िदरारेण । एवं च बह्मधे आबध्नाति रोचना रोचनानि नक्षमाणि दिति | तेषां दिवि बन्धनस्य धमैमूढ- त्वद्धमस्य॒बृषटमूरत्ाद्‌ वष्परदानद्ररेण बध्नातीयुच्यते ॥ परोऽधैचैः प्रयक्षत्वाद्धिनवाक्यम्‌ । न स्वाव्रान्‌ वत्सदशः हे इन्द्र कश्चिदपि । पूर्वं न जततो नापि जनिष्यते । कुतः। यतः अतिकायेन सर्थ॑भुषनं विवक्षिथ अनुशसितु वोढुं वेच्छति | अनुशञ।स्सि वहसि वेदर्थः । अतिक्नयवतः साम- थ््रत्‌ | महानसि । अतो भवन्तं स्तुम इति रोषः | उनेकाथेलाद्धातुनां महद्धावाथेस्य वक्तेत॑वहतेवो साभ्या- सस्थेदं रूपभ । अलुपसगौयोग्यक्रियाध्याहारः । अतीय स महान्‌ मवसीयथैः ' ( ट, ) । ४ विवक्षसे = अश्रिं न° विवक्षसे ( ऋ० संर १०। २१। १) । विमदस्याषेम्‌ | आ इलयाल्यतिन । अरर न । अम्द्युपमाथस्य संप्रसर्थे प्रयोग इत्येवं पदपूरणः । स्वनृक्तिभिः स्वयमाप्मनैव विवर्जितदोषैः । काभिः । स्तुति. भिः | होतारं लवा घ्वाम्‌ भामिमुर्येन वृणीमहे । यज्ञाय य्ञस्य स्तीर्णबर्हिषे अथीय । विशब्दो वैश्ये | विविधमाबृणी- मह इति | बः युष्माकं सर्षामेव दवानां मदे निमित्त सोमजन्यमदारधमियर्थ; | कीक त्वाम्‌ | सरं सेमूतानु, . क्रायिनामू । भाशीनं वा | पावकरोचिषं पावकदीकतिम्‌ । करि | विवक्षसे । अनिधातो नानावाक्यत्वात्‌ । मर्ह ९४ पत्रं २४२ २४४ २४५ २४६ | २४७ १७ २४ १८ २१ टिणणी । रतं मवसि | तत्र॒ समिभ्यमान इति; शेषः । इतयुपाष्याय+ व्याख्यानम्‌ › ( ट, ) । । निघण्टुपरठे तथा घ. ट ठ. ड. पुस्तकेषु च ‹कृद्रः? इ्यस्यानन्तरं ‹ गतैः ` विदयते | यास्ककाठे गृहशम्दोऽनेकवचनः पुलिङ्गश्वासीदिति भाति । ८ शान्ततापानामू " इति च. पुस्तके पाठन्तरम्‌ । क. ख. घ. ट. ठ. ड. पुस्तकेषु “ अस्रेमा: ' इलयश्य ब्युत्पतिर्दीयते । ° प्रजञानामान्यत्तर।णि द्वादक्च ” ( च. पठः ) | इतरत्र सेषु पुस्तकेषु निषण्डुपठि च (३। ९) एकादश । ‹ किदज्ञाने ? (धा० ३ । १९) ‹ कित निवसे रोगापनयने च ' ( धा० १। १०१८ )। ‹ मूतेनारथेन संबद्धं सत्‌ बद्धमिव भवति › इत्यन्धयः । भष्टा उत्तराणि (२४२। ११ । १३ ) इलादिकं वाक्यमतीव दुर्बोधम्‌ | तत्रस्थौ चिक्यत्‌ आचक्षा इति. दरी शब्दा ऋक्संहितायां न वरियेते । ‹ चायति शब्दो निषण्टुपाठे नाकि नाप्युक्संहितायाम्‌ । ‹ चन शब्दो निचण्ुपठे न बिद्यते । यास्ककाठीनो निषण्टुपाठो भिनःप्यात्‌ । * अप देषास्याकृतम्‌ › इत्युदाहरणं निषण्टुभाष्ये नं दीयते › ( ट. ) | निगमोञ्वेभणीय इति तत्र ठि्यते । प्रकारः पुंस्येव न कदापि नपुंसकः । पदप्रकारं = पद्‌ जातम्‌ । ˆ उपमीयते * इति घ. ट. ठ. ड. पाठः प्रामादिक एव ° तनू लक्ता ” इति ग. च. ज. पाठः स्पष्टतरः । तन्वा यक्तो तनुखक्तौ । उपमधेत्वेन = उपमाया अकोवार्थः । प्रसृतौ चयो । सभ्निपक्षे मन्थनाय | उत्पादनातम्राक्‌ भश्निररणिरूप एव । प्रथानसुक्ता = त्वमन्ं प्रधानं न वैषण्टुकः | रिष्पणी (४ । पतर पङ्कः २४८ ` < तस्करः = ततकरः संततं करोतीति । ८“ अहौरात्रक्मै- ` ति = अहनि पथि मेक्षणेन रात्रौ संधिच्छेदनेन । ततश्चात्र ^ वा › इल्यपपाठः » ( ट. ) । दुर्वृत्त ‹ वा › सक्तः | दश रशनामिरन्धनम्‌ एतदेव संततकर्मैलम्‌ । एतही- विवरणम्‌ । यास्कस्तु ‹ रशनामिर्दशमिरम्यथीताभू ? इति ‹ जभ्यधीतामियम्यधाताम्‌ ( २४७ | ५ ) › इति व्याख्याय पठति । भम्यधीतामू्‌ = भभ्यधातां बघ्रीताम्‌ । २२ “ इदमिव इदं यथा अग्निने ये › इति निषणडुक्रमः ( निष ६।१३)। ‹ इदमिव › इलयस्योदाहरणं ‹ विधवेव देवरम्‌ ” ( जस्िमेव खण्डे वतमानम्‌ ) इति कदाचिससयात्‌ । ‹ अथ निपताः › इलस्य प्राकूत दरैते । यास्कः * इदं यथा › इयस्योदाहरणं न ददाति । * यथेति करमोपमा इ्यारम्य त्रीण्युदाहरणानि ° यथा › इलस्यैव ददाति । आधुनिकाननिषष्टुक्रमायाकालीननिषप्टुकमो भिन्न आसी- दिति स्पष्टम्‌ | २४९ ८ घोषा नाम ब्रह्मवादिनी | तस्वा आभम्‌ । चिरादागतावश्वि. नो दृष्ट सप्रणयं सोपाडम्ममाह । कुह क खिदिति पादपू- रणः परिदिवनायामीष्यीयां वा । कैति सप्तमीसामानाधिक- रण्यादोषा वेस्तोरियपि सप्तम्या एवाग्ययलुगष्यवसितः । दोषा रत्री कुह क वस्तोः अन्हि युवामध्िनौ कुह वाभि. पिम्‌ अभिप्रा्तिमतिगमनं करतः कुरुः । क वा उषतुः । सामध्यौदभं स्त्र वर्मानकार्ता वर्त इयर्थः | कोषां युवां यजमानोऽस्मत्तोऽपि विरिष्टोऽन्यः शयुत्रा शयने विध- वेव देषरं;यथा विधवा देवरं मर्थं न योषा यथा च सवमेव मनुष्यं संमोगकाठे सवौ ल्ली एवं प्विया्म्‌ । ऋगन्या- कारः कृणुत इयनेन संबन्धपते । अतिरयेनावोकरोति विस्तः तान्यहृत्तान्तावभिमुलीकरोति । परश्चिरतीय्थैः । सधस्थे सस्थने विद्यायः येनारयं ( १ ) चिरादागतो स्थ इति । अत्रापि निकषटनियोगकभेणा देवरेण प्रशस्तावश्चिनो विधव 0 २५० २५१. पङ्कः १०५ २१ २९ २-३ ३ % ४ टिष्पणी | या चा्रस्तया प्रशस्तकमोणं यज॑मानं कनीयसा अयंयौ- सम्‌ उपमिमीत इति › (2. )। ‹ छिद्प्नने च वितर्के च › (अमरे ३।३ २४१) | १५ आगमनाय प्रवृत्तिः । समाने = समानौ सहधोगिनी इति दुन्याूया । £ विधवा त्रिधातुक। सवस्य दृष्टा दस्योप्चारस्य विता पतिः ज्ञिया; | स विगतो यस्याः सा विधवा । धूञ्‌ कम्पने ? (द. )। अननुरुष्यमाना = अप्रतिबध्यमाना सखैरगतिः । ‹ चभैक्षिराः = अन्वर्थं॒संजञेयम्‌ | चैव शिरसि यस्य न केशा; सन्ति | स हि ` लठतिरमूत्‌ ! ( 2, ) ५ देवरः कस्माद्‌ द्वितीयो वर उच्यते › (२४८ । १८) इति न ल्यास्यायते ¢ देवनाथ = कीडाथम्‌ › ( ट. ) | ८ आनः परिचर- ` णायाभिमुस्येन कुरते । सविकेपैव तत्र प्रथमाध्यायस्य ४-११ खण्डेषु व्याख्या । १३ १४ १७ ¢ करमोपमा । करम = क्रिया › (ट. ) | ° यथा बात इति । यथा वातो वायुः यथा बनम्‌ उदकं निञ्परदेशं प्रति यथा च समुद्रो नदीमुखानि एजति गच्छति एवं तवं हे दशमास्य दल्लभिमंसेनिष्पनगभे सह जर।युणा अवेहि अधो गच्छ मातुरूदरात्‌. । एवं मत्र स्था इयथः ? . [ट ]। म्र ४ अत्मनेपदबहुवचनस्थाने परसपदैकवचनम्‌ ‹ अट्श्रम्‌ ? इति ” [ ट, ]। -५ यदिमा इति । यत्‌ यद्‌ा इमाः वाजयन्सतुषन्नहं ओषधीः थवेकरुरपिञ्जुलढक्षणाः खहस्ते आदे स्थापयामि । हप्ते गृहामीत्यथैः | तदा आत्मा यद्मस्य रोगस्य नश्यति । पमो लोडर्थे । नयतु । पुरैव हंननात्‌ जौषगुमो यथा कस्यतिदाजविदिष्टकारिणः क्रे -जीवग्राहं गृहीतस्य । भयाज्नीव इति. शेवः | अत्रापि जीवनशेन यक्ष्मनाश उप- मीयते ” (ट, ) | शथमेष व्याद्धरा ठ. ड, पुस्तकये दीयते २५२ पङ्क \ २१४ १७ रिष्षणी । ९७ न वु ततो वर्तमाना । वत्तिस्थाया व्यर्थया अम्यते वक्षयम्‌ ‹ ए्रमालसा रोगस्यापि › ( २५२ । ४-५ ) इध्यादिकं वतेते । ५५ अपि वत्त इव स्यात्‌ । जवेन हि प्राज्ञेनाप्मा संपरिष्वक्तः परिगृहीत अत्त उच्यते । स्मर्यते दि। जीवसङ्ञोऽन्तर।पमान्यः सहजः सधैदेहिनाम्‌ । येन वेदयते जन्तुः सुतं दुःखं च जन्मसु | (उत्तमः पुरुषस्न्यः परमा- सेद्युदाहतः । यो छे.कंत्रयमावि्य विभव्यैन्यय ईश्वरः (भ० गी० १५। १७ ) | द. पुस्तकत्थमिःद्‌ ठ, ड. पुस्तक धो्ेतावन्तमौभ्यते । क 'यैकरणन = कायेसंपादनाय यद्स्तुनातमवर्यं तेन । दपिसंपादनाय दुग्धातश्चनादि वच्रसेपादनाय तुखतुरीवेमा- दिकम्‌ । कार्यकरणसंघातस्याप्ययमेत्राथैः | ‹ निषण्टुपुत्रस्य ? । दकाकारा निषण्टु ततमान्नायं सूत्रसबुदायम . मन्यन्त । घ. ट. ठ. ड. पुस्तकेषु सूत्रशब्दोऽस्मादेव कार- णक्षचित्प्रयुज्यते । तन्त्रं = शाघ्ं न तु सृतम्‌ । « अर्चि | न उपमाथः | अङ्निस्वि ये मरुतो शराजसा दीप्त्या स्कमं रोचिष्णु वक्षो येपां ते सक्मवक्षसः | आभरण- विशेषो वा रुक्मविकार रुक्मराब्देन। न्यते । स उरःसु येषां ते | वासो न वाता इव च ये छयुजः आल्मनेबाघ्मनः सभरकार्येपु नियोक्तारः । सद्यऊतयः ऊ्तिर्गतिः । सथो- गतयश्च ! प्रहञ।० नीतयः । यथा च प्रञातिशयेन बुद्धा ये ते सुनीतयः स्पुखं ये सुनीतयः । सुशमाणो न सेमा । शम॑सुखम्‌ । सुष्ठूपुखाः । षरषानुप्रहण सोमा इवाभिल- पितकफटसिद्धथ। ऋतं यज्यते गच्छते यजमानवि्र्थः । ये इत्थ॑गुणा मरुतस्तेऽभिरष्रितम्थ सपादयन्तित्याशीः ' (द.) । फ. ख. ' स्यृमरश्मः › इत्यस्य स्याने “ तसद्स्यो * इति पठतः 1 यास्कमाष्ये शव्जसा = -भजखन्तः ( २४९ । ५ )। ‹ महतो; भाजमान। रोचिष्णुरस्काः › ( २४९ । ५) २५४ र्‌णेण्‌, ५६ १३ ९६-१८ रिष्पणी । इत्येतत्‌ प्रकिप्तमिष माति । यदि मूरष्थमेष तरिं ‹ नाज न्तो रुक्मधश्चसः › इत्यस्य पशात्तेः शब्दै्माग्यम्‌ । ° भाज- मना भजस्वन्तः१ { २४९।५ ) इ्येतहुर्गो न व्याख्याति । ‹ यथा केचित्प्कर्षेण › इलयत्रानावश्यकमसंबद्रं च । ८ चटुरशचिदिति । कणवस्यार्षम्‌ । चिदुपमायाम्‌ 1 यथा चतुरोऽक्षान्‌ ददमानात्‌ धारयतः कितवात्‌ किंतत्रोऽन्यो बिभीयात्‌ किमयं पातपिष्यति येन मामयं जेष्यति एं विभेति । आनिधातोः आ प्रतनात्‌ आ क्षेपणात्‌ तेषामक्षा- णाम्‌ । रवं दुुक्ताद्विभीयात्‌ । अतोऽस्मे दुरुक्ताय न स्यह- येत्कदाचित्‌ । न दुरुक्तं बूयाच्छूणुयद्रियथः ' ( ट. ) | पतिष्यते । " पतृ गतो › ( धा० १। ८७० ) इति परस्मैपदम्‌ । तस्मात्‌ ^ यततिष्यते › इति मूपाटः स्थात्‌। अथं कितवः कमपि यलनं कुःयोत्‌ । दुरुते दुरुकस्व शस्ता वरुणः । यस्कमध्ये ‹ ब्राह्मणा व्रतचारिणः › ^ वृक्षस्य चु ते पुर इूतवयाः ' ( २५३ । १९ ) इयेतयोर्निदंशो नापि । ५ ‹ अङ्गपुत्रः = अङ्गिरसः पुत्रः › ( ट. ) | २०-२१ [1 ९ २५५ स्वपस्यते = सुशोभनम्‌ अपः कमे इच्छते यजमानाय । ° सुपर असनः क्यच्‌ ' (पा०३।१।८)। इच्छते ( च. पाठः ) यजमानाय मन्नान्‌ विवक्ति पितरौ प्रति विशेषात्मङाभाय अम्ुदीरिते त्वयि । मखः सानाय्यं हविः "ततव्िष्यते । च, पाठः साधीयान्‌ | इतरपटठे ‹ स्वपस्यते = › कम॑ इच्छति इति क्रियारूपम्‌ । च. पठि ‹ स्वपस्यते ? इति यजमानविश्षणम्‌ । आ अपवगोत्‌ | तस्या आ्न्तयात्‌ = यन्ञेनासयन्तं संबद्वासौ । तस्या एव सातिश्चयं यज्ञनेकटथम्‌ | यजमानौ = पत्नीयजमानौ “ पुमान्‌ जिया ( पा० १। २। ६७.) इति सूत्रेण. । १६ अग्न्याधेधम्‌ = मग्न्याधानम्‌ । २५.अ. २९८ २५९ २६० [+ ^ १९-२१ रिष्वणी । ९१ जघनं १ छ्लीकटथाः पुरोभागः | २ अन्तिमभागः) ग. च. ज. पठि रत्रिर्माता तस्य । स एव ' इति तिरा- मचिहभ्यवस्था । उदफेनेन्देण वा कथमसौ दीप्यत इति न ज्ञायते } रसहरणे = सहमोजनं ( दुगे: ) । दवावषि रसत हरतः इति सामान्यम्‌ | तु = अपि ( दुरमः ) । अपिशब्देन आदियः तुरब्देन मनुष्यजारः पारजापिकोऽभिप्रेतः स्यात्‌ । कितु“ तु" भेदे | अपि तु अय जारो मनुष्पज.रः० इयन्वयः सरछः । ८ तत्सर्वादेः पथ्यद्धकमपत्रपात्रं व्पात्नेति › (पार ५।२। ७ ) इत्यनेन ‹ स्रङ्गणः ' इ्येव रूपम्‌ । ‹ स्वाङ्गिक ?. शब्दः प्रामादिक एव । ९, तं जारम्‌ । उदीरितः = उद्रत; उश्िप्तः उत्कम्पितो का । ‹ मिष सेचने ? (धार १ | ७८०) | अथवा। “ स्पधीयां › (धा० ६।७१ )। ^ मिष दने › धातु- पठि नापि । वसेमानः= अशधुनिकः | £ मेधातिथि दि काण्वायनि मेषो मत्वा जहार ' ( १३० त्र १।१)। । स (५ । ॥ । अध्य मनोरन्तरे= असिन्भन्वन्तर । अन्यं मेधातिथि प्राप्नोतीति अन्यमेधातिथिप्रापकम्‌ } अनेन कर्मणा इनद्रोऽन्यं मेधाति।य रभते | ¢ तं प्रनथा० । उपयाम गृहीतोऽसि मकौय ला * (मे सं० १।३।११)। ‹ मन्धिग्रहेण मरको निरस्यत › ( भेत्र° सं०१।३।१२ ) °या प्रथमा संस्छृतिहञे अरिमिन्यः परमो बृहस्पतिशिविः्वःन्‌। यो मध्यमो वरणो मित्री अभ्रिस्तस्मा इन्द्राय सुतमाजुहोत १०० रिष्पणी । पत्र पङ्कः २६०. तसमै सूर्याय सुतमाजुहोत › ॥ अयं हवनमश्नः (मत्रा ` सं० १।३।१२)। २२-२४ (को नु वां चैश्वदेवानि एकादस्च पराण्यतः › ८ बेहदे° ५३६ )। । २६१ ३ “सा प्रथमा संस्छृतिरवंश्ववारास प्रथमो वरणो मित्रो अग्निः । स प्रथमो वृहस्प॑तशिकिर्वास्तस्मा इन्द्राय सुतमाजुहोत स्वाहेति ” ( शत० ब्रा० ४।१।६।२७ ) | यथायं , हवनमच्र रेन्द्रस्तथा प्रहणमच्रोऽपि । ५ अन्धदेवै) गृह्यते = शण्डामकोभ्यां गृदयेते | १० ‹ पण्डामक वा असुराणां पुरोहिता अस्तां तन्देवा नाशक्नुवन्हन्तुं ब्राह्मणवन्ते। द्यासंस्तो अपा्ासुरूप ना अवर्तधामिति त। अब्रृतां मगो ना असतिवते वृणायामि- यद्ुव॑स्ता एतौ जयक्रामन्धिना अवृणातां ते देवा अमन्यन्त यदिमा मसु३५ सोमौ होष्यामस्तदन्वसुरा आभविष्यन्ति यन्न होष्यामस्तदन्वा भविष्यन्ति ता अपनुयपिन््राया जुह- ुस्तस्मादेता अन्यदेवयौ ग्यते अयन्द्राय दधेते अपनुत्तौ षण्डामर्कौ? ( कैत्रा० सं०४।६।३)। २०-२१ (स्वं क्रियासुवं गिरा च प्रतीचीनम्‌. ' एवं ‹ तम्‌ › एक- स्मन्वाक्ये त्रिवारं प्रयुक्तः । २२ ग. च. ज. पुस्तकेषु “वृजनम्‌! इत्यस्य स्थाने पवृजिनं? वर्ते । वृजिनशब्द्‌ ऋक्संहितायां चतुव प्रयुञ्यते त्रिवारं कुटिखर्थे। " बलार्थं एकव।रभेव । अत्र सहिताप।ठः ‹ वृननम्‌ › (२६१। १०) एवर। २६२ १६ ‹ वृषलो वृप्रशीखो भवति वृषरशीलो वा ' ( १५४ । ४ | ५५) इति न व्या्यायते | २६३ १७ “ न देहे › कृत्तो पठ्यते किंतु न ग्यर्यायते | ‹ अञ्चना * ` ( २६२ । २४ ) न व्यापयते | “ यज्ञे देवध्य वितते महतो वरुणस्य च । ब्रह्मणः सरसं दृष्टा रेतश्चस्कन्द कर्हि चित्‌ ॥ ततप्रलंक्ष स ( ठ. ड. सु ) पर्णेन संजुहाव विमा- बतो | ततोऽचिषोऽमृद्धगवान्‌ मृयुरङ्गरतोऽङ्गिराः |; अक्र २६५ <-> टिषणी । । १०१ बानषणादृत्रिः खननाद्रिना मुनिः । इत्य प्रज।पतेजौता; पुराणा ऋष्रिसत्तमाः ॥ इति टीकान्तरे › ( ट. ठ. ड. ) । ‹ त्रिपषाबस्सरिकं सत्र प्रजाकामः प्रजपतिः । आहरत्स- हितः साधर्विभर्दवैः सहेति च ॥ तत्र वाग्दीक्षणीयाया- माजगाम हरीर्णि। । तां द्र युगपत्त्र कस्याथ वरुणस्य च ॥ शुरं चस्कन्द तद्वायुरम्नो प्रास्ययदृच्छया | ततऽ चिम्थो भृगुजेक्षे अङ्गरेष्व्गिरा ऋषिः ॥ प्रजापति सुतौ षट दृष्टा वागमभ्यमाप्रत | अ,भ्यामृ िस्तृतीयोऽपि मयेद मे सुतः ॥ प्रजापतिस्तयेव्युक्तः प्रयमापरत भारतीम्‌ । ऋषि गत्रिस्ततो जे सृयौनठसमयुतिः › ( बह ५ । ५७। १०१)। व्युदुह्य = त्रिं + उद्‌ + उद्य ८ बहते: ) = विसभ्चं | ‡ विखननदववानसोऽमूत्‌ " इति दुगंवीकृते। निरुक्तपाटः। इदम्‌ “ अमृत्‌ ' इति पदं नेक्मिन्नपि पुर्के उपटभ्बते। हयेवमादिभिः शब्दैः = “ अग्निने ये ' इ्यादिषु व.क्येषु ८ न यथा इव › एवमादिशबैरथौ उपभीयन्ते । उपमानम्‌ = उपमितिः । ठिङ्कयनते = अनुधीयन्ते । भाष्यस्य विस्तरडिपयत्वरात्‌ = विस्तरे विपयो यस्य तद्ि- स्तृरविषयं माष्यम्‌ । स्र विस्तरेण कथनायमिति माष्यस्यो- दक्षः । ` तत्र = तस्मिन्‌ देवदत्ते । तस्य शोर्थदेः अभिधानं कथनं तस्य | तदभिधानस्य तदमिधानीयम्‌ ( ग, च, ज. पाठः ) । यस्मिन्‌ वाक्ये तस्य ौर्यादेरभिघानं वतेते तद्राक्थम्‌ । उपमार्थं कृत्वा ( पाठभेदे २४ ) = उपमा स्वपिता । £ एवम्‌ › ° एव › द्वावपि पठे पाथ॑ | उपमाशम्दानामिवादी नामन्यतमम्‌ = उपमादशेक शब्दम्‌ । ‹ वाश्च शब्दे ' ( घा० ४।५७ ) | इति आत्मनेपदम्‌ । . “ बाद्यतति ' ( ग. च..ज. ड. पठ; ) प्रामादिकम्‌ । २६७ २६८ रिष्पणी । ३ “ सकुनिपक्षेऽपि० › इयं ^ इकुनिष्वपि › ( २६५ ॥ ` २२ ) इयेतस्य पुनरुक्तिः । ४ अन्यासां क्रियाणामथ येषु तानि अन्यक्रियाथौनि ( अन्य- क्रियार्थैः ' इति क. ख. ग. ज. घ. ट. ठ. इ. पाठः ) ॥ ७ अपकाट भेतव्यः = निःसारयितम्यः | १० तिलमात्रचित्रः = तिख्सदररव्यनिन्दुभिशिन्रः । १९ ‹ श्वत प्राणने › ( धा०९। ५९) नतु गतौ । निल. मयमुचैः श्वसिपति श्वा । ° षह मर्षः › ( घ।० १। ८७७ } ' तृप्तौ वा? (धार ४।२२) नतु ५ मभिमतरे › | ‹ धिह वणेविपर्यात्‌ › ( सिद्धान्तकौमु्ामुणादिप्रकरणे ) इति प्रतिरोमं निवचनम्‌ । ‹ पिहः सहनात्‌ › इल्यादौ न वणेविपरयैयः । ‹ सेवां स्याद्विपरीतस्य ' (२६४ । १४) इति न व्याख्यायते । दुरगसीृतमिरक्तमृढे इदं नासीदिति माति यस्मात्‌ ‹ सिहव्याघ्रशब्दयोस्वनुरोममेव निवैचनम्‌ › ( २६७ | ¢ ) इति स त्ररीपि। ¢ व्यास्योपमाप्रद० इति च० पठि" मा' अक्षरं प्रामादि. कम्‌ । ५५ प्राक्त = ब्युत्प्तिपरकार । १६ ‹ स्तता स्तवनात्‌ › ( २६७ ि १० ) इति दुग- * स्ीकृतनिर्क्तमृठे नासत्‌ । १८ (रेभ शब्दे ' ( धा० १। ३८५ ) । घतुपदे “ज्‌ व योहानावेव ' ( धा० ९।२२। १०।२८१ )। २५ भावक्ब्द; = यजनम्‌ । साधनशब्दः = यज्ञो येनेष्टं साध्यते । ‹ इति नैरक्ताः ' ( २६७ । ११ । इति न व्याख्यायते । । २६ यास्नः = याच्ना अत्र विद्यते इति यान्ञः । ‹ प्रहाश्द्ाचौ- म्यो णः! ( पा० ५।२।१० ) इति सूत्रादन्यतरापि णः। २६-२७ ‹ यङ्क मै देवानां न समभवत भूया समभावयन्‌ । ग्रति . दिष्पणी | १०३ २६८ वनुते यजस्य संमूतये › इति मैत्रायणौपःठः (-भेत्रा° सं° ३।६।९)। ' देवेभ्यो वै यज्ञो न प्रामवत्तं दक्षिणा- भिः समम्रवयन्‌ । यदीक्षितो भृति वनुते यज्ञमेव सेभावयति › ८ काठकसं° २३ । & ) । अस्याथैः = यदा ऋविग्भ्यो दक्षिणा दीयते तदा यज्ञः स्थिरो भवति । वृत्ि्ये ब्रहमण- चाक्ये ‹ अन्नं › ‹ भृत्याः › इति प्रामादिकम्‌ । मृतिः = दक्षिणा । | यज्ञे बहवो यजुः । ° वेन गतिज्ञानचिन्तानिशामनवादित्रम्रहणिषु ( धा०१ । ९०२. )। ७८ मेधः= मेदः = मे भह्यं दास्यति इति । “ अस्मात्फटं ' ^तस्मातकखम्‌ › इति द्रावरपीतरौ पटौ साधू। १५ " ऋतुयाजी वा अन्यातुमोस्ययाज्यन्यो यो वसन्तोऽमू- सपा्ृडभृच्छरद मृदिति यजते स ऋतुयाज सच्नयादशं मासं संपादयति स त्रयोदशं मासमभियजते स ॒चातुम।स्ययाजी न्रीनृजूनिषटू/ चतुथमुतमृजेद्‌ दो परा ऋनु इष्टा तृतीयमुत्तृजेये यै त्रयः संवत्सराप्तेषां टूत्रिशवपू्णमासा यौ द्रौ तयोशवतु- विशति षट्‌निंशसधि ते चतुरविशतिमुपयन्येषे बा स त्रयोदशो मासस्तमेवैत्संपादथति तमभियजते › ८ काठक सं० ३६ । ३ )। २१ ‹ अप्येष्य हि देवन्राहमणेम्यो दयत इ्याहाप्यषणेति ” (ट. )। दविग्रहणि किमपि प्रयोजनं नास्ति । ७ ‹ कूपः कातुः कतैः वनः काटः खातः † इति निष्क्रमः ( निव० ३।२३)। दुर्गेण मिन्नः पाठः छ्वीकृतः 1 ८्वव्रिः?( ग. च. ज. पाठः ) रूपनामसु पठितः ( निष० ६।७।२)। र्‌) ८बु' एवं रिष्यमानः ° तु › सदसो भाति । अत एव; ‹ कारु'स्थाने ‹ कातु '- पाठः । २६९ [+ > ^ ध्ठ २७8 ,५७२्‌ २७२. टिप्पणी । कारः = ‹ कती स्तोमानाम्‌ ? इदयर्थे वते | ' कतु !- शब्द ऋक्संहितायां न विद्यते | कम्‌ ,उदकम्‌ ञेत्रेति व्युत्पत्या दुरगेपाठः ‹ कातुः इति भाति । कुपानं = कौ पुथ््ां भूमध्ये पानम्‌ । मू बननात्कूषः । तत्रस्थजलठेन पानम्‌ । कुसितं = कष्टं न संतोषदापरि यक्माञजरोत्कैणा्थं रज्जु घटाद्यपेकष्पते । संबःधः = जनसमद्‌ःदलपावकाशः; । तेन जनाः परस्परैः करहायन्ते | ° तुपुः तक्ता रिम्वा रिपुः › इति निघण्टुपाठः ( निव० ३ । २४ )। † संश्यानं " स्म संघति ' ( घा० १।९३५ ) इत्यस्य निष्ठन्तं रूपम्‌ । ‹ निणीतं कस्मानिरणिक्तं भव्रति › ( २६७ । २९-२० ) न उ्भ्ास्यायते । ' दूरं कस्मादुच्यते * एव॑ स्पुस्तकेषु पाटः । दुगेः प्रायः ‹ उच्यतेशश्चय््‌ विष्ठेषरयति । - ८ कार,च्वनोभेहं द्रपुराणयोः समानम्‌. । ग. च. ज. प्राठः ` षठ्त्र › | छ. त. द. पुस्तकेष्वपि स एव पाठः | नृतन = नु.( नवं क्षिप्रम्‌ } उततनं उथन्नम्‌ । ठ. इ. पुस्तकयोः ‹ व्यास्यातानि ' इष्यस्यानन्तर विरामो न प्राक्‌ | ‹ अधुनेवं सामान्यत उक्ता › इप्वन्वयः । अपाङ्ृतम्‌ = अप + अ। + कृत्तम्‌ । अयता | अपा ( उदकेन ) + इतम्‌ । ‹ अपहृतं पानीयये५ नासि स्वस्पोद कत्वात्‌ । अपानीयमन्रङृतम्‌ उदकेन वा कृतम्‌ ? इति च. पाठः | ‹ अपाकृतं पार्नःययेग्ं नस्ति । खस्पे- दकत्वादपानीयमात्ङ्ृतमू › इति वाक्यत्यवघ्था स्यात्‌ । ‹ अपाङृतम्‌ › इति * मर्देशम्‌ › इयस्य विरेषणं भवेत्‌ रिष्क्णी। १्५्‌ पत्र पङ्कः २७३. ` ‹ अछाशयस्थानम्‌ › इत्यक्य वा । ‹ यत्न ( जलम्‌ ) अपा कृतम्‌ अपानीयम्‌ भपानयोम्ये न।स्ति स्वस्पोदकतवात्‌ । ( खस्यत्ात्‌ ) तत्र छृतं जलाश्चयस्थानम्‌ ” इति पुस्तकस्थ- पाडान्वयः । अयं पाठो न समीचीनो यस्माग्बृगः खल्पो* दकस्यानं शैव शीघ्रं गच्छेत्‌ । अथवा । ‹ तृषा बाभ्यमानः स्वल्पोदकमपि जखाशषयस्थानं शीघ्रं गच्छति इल्यः | “ सेयोगेन तृष्यन्‌ › इयस्याधौन्वयो कठिनौ । ‹ संयोगेन तुष्न्‌ » इति ग. ज. पाठः सुबोधः । ऋत्विजां सयोगेन त्यन्‌ पिब › इयथः । ‹ पिति ! ज्रियासंबन्धेन उपमासं- कथेम वा ` तुष्यम्‌ › इति पदमिन््ेण सह योज्यम्‌ शयः स्यात्‌ । | १५-१६ सवैपृषठा (ते° सं० २।३।७)। ९ ‹ अप्रतोरथम्‌ = इ्दररथस्याप्रतो शतमानं लम्‌ › (ट. ) । २१ सम्प = सम्‌ + अत्सु ( भद भक्षणे )। २२ ‹ रोककृत्‌ = ल्येकस्थितिङृत्‌ । छोकानां पावितेयथेः » ९ (ट. )। २२ / श्श्ुहन्ता = इत्राणामावरकोणामू › (ट. ) । २७४ २ दभधातुषौतुपाठे नाक्ि । . ९ न मावधम्यस्य किंतु तत्पल्या रोमकाया इयमा्षेम्‌ । † भाव | यग्यपल्या; ' इति स्यात्‌ यस्मात्‌ ‹ साब्देन काचि- प्छ्युदिश्यते सा भाषयभ्यपल्येव्‌ । ४ रोमशा ऋषिका › एतौ श्षष्द ट, पुस्तके ‹ भाषयध्यस्य › इति शब्दस्य षिवरणा्थं प्रान्ते दीयेते । ठ. ड, पुस्तकयो- स्तौ इतावन्लभीग्येते । १४ संतः = अशः। १७ यां = यशी | तथा = तष्श ।, २७५ २ दुःश्ते > दुःसम सवो्यां लो । ,४ ‹ असस » इति नेकरिजिश्पि निर्तबूखपुस्तके १।८; । केएतेषक्ते |. ` १४ २७६ २७७ २७८. सिरिणी । पङ्क ११९ ‹ अयैऽप्रा › इति सवप्रं पदम्‌ | तस्माहिवचनम्‌ | । जौघ्र- गामिणै » इलः | १७ ‡ अनिदृत्तौ = अमिप्रस्थितौ ! (ट, )। ८-९ ` ° रक्षसो 'मिन्दन्‌ सतः = रक्षांसि प्रा्स्येति प्र्षे प्राप्तान्‌ राक्षसानिति, योजनीयम्‌ › ( ट. ) । ९, तिरः ( २७५ ) सतः इयेतौ शब्दौ अप्रति द्रार्थे एव दुर्गेण गृहीतावत्र | १२ ह विपरीतः कर + ह्‌ = अहअं ध्र विपरीतः ऋ+ धू = अभ । ¦ देवाश्च वा असुराशास्प्पन्त -नेमे देवा आसन्नमेऽसुराः › (मत्रा० सं° १।१६१।९)। नक्षतिधतुपाठे नस्ति । ¢ नाना इ. वा एतान्यत्र कषत्नाण्यासुः । यथैवासौ सूयं एवं तेषामेष उथननिव वीयं क्षत्रमादत्त तस्मादादियो नाम यदेषां वीर्यं क्षत्रमादत्ते › ८ शत० त्रा० २।१।२।१८)। ते ह देवा उरुः । यानि वैतानि कषत्राण्यभूवन्न वै तानि ्षत्राण्यभूवन्निति तदे नक्षत्राणां नक्षत्रम्‌ › ( शत० ब्रा° २।१।२। १९) । न + क्षत्राणि = नक्षत्रणि | इमानि क्षत्राणि बयोणि न यस्मात्सूयै एषां बयोण्यादतते | नक्षतेगेतिक्र्मणः ` इयेका ब्युप्पत्चिः । ब्रह्मणे पुनरन्यो ब्यु- + सत्तिप्रकारः 4 ११ अम्मयोनि.{= मप्‌ + मर्यानि ) = जटमयानि | १९ " शतपथश्रुतेः जमी सप्त सक्त ऋषय इति वा › ( ट. ) । 9 ^ २०-२१ चिष्षियुः = चित्‌ + दिवाः> ईयुः । २२ वर्णो चरण्‌ शतरात्न नाद्रयः । वर्णोऽ्र स्तूयते न सूर्यः, । ११. ५ ,-एवयुणयुक्ते = विरि. ( ट. )1 यमु शब्दे ८ धा० १ । ८५१. ) । ° स्वम विते » (षा १०।१६०)। ` रिष्णी । १०७ प्व पङ्कः २७८ ` २१ इयमृक्‌ ऋ० सं० ८ । १०२।२१।वा० संर ११। ७४ । तरत्रा० सं° २।७ ७. काटकसं® १६।७। कापिष्ठर सं० ३० | ८ ! श्यत्रापि पठयते } ऋक्संहि ताया“ त॑ञ्नुषस यिष्ठय ' इति नास्ति । २४ ' प्रयोगस्य ' इत्यस्य स्थने म. -च. ज. पाड; ‹ प्र उगस्य › । २४ ‹ यदद्ने यानि कानि चेतिः. पत्वभिरौदुम्बरमपरछ्चवक्णमुर्य इष्ममम्यादधाति » (. आप श्री० ) । उद्यो नामाद्नि स्तिन्‌ परद्यना यदिप छिन्नं न मवति त्धिपति । २७९. ६ ‹ ऊर्दरमिति वा यमाह ” इति ग. च. ज,. पाले दु्गोधः। , ७ तदाबपनम्‌ ऊरैरमू इृद्रमू इत्युच्यते । प्राङृतेन = अर्वाची- नमाप्रायाम्‌ । २१ समिद्धो अञ्ञ्नितविमृक्‌ तै सं००}१। १११० सं ३ । १६ । २ काठक सु° ५।६ । २ इत्यत्र वतेते | ९८१ १० “भाषा ये अश्निमिन्धत इति सप्तदद्र ' (अ०श्र*६। ४ ) इत्यनेनादितः संपतद्शच ए्ातिरात्र विनियुव्यन्ते। इयं तु विंशतितमा + १८ ^ एष ते र भाग्त॑ जंष्व॒तेनापिपेनं ° परो मूजवतोऽ- तीद्यवततधन्बा पिनाकहस्तः कृत्तिवासाः ? ( त° सं० १।८।६ ).। ^ रष ते मामः | पिनाकहस्तः कृत्तिवासा अवततकवा › (भेत्राऽ्सं० ११०४.) । ° इृत्तिरासा पिनाकहस्तोऽवततधन्वा * ( कःठक सं० ९।८ ) | यास्कः मध्येऽयं वाटः: स्वीकृतः । ^ एतत्त रद्रावसं तेनं पते मूज॑ बतोऽतींहि । अव॑ततधन्वा पिन।कांबसः कक्तिवास्प आ ५- सन्नः शिव्रोऽतीहि ”( वा° सं° ३।६१ ) | २१ " तरीहियवादीन्‌ बरा बहना तृणवंशादिनिमितः पश्रवि- ` शेके मूत इतयुष्यते (लयो रेभयोतयो शम्बरम्‌ हवि-रेष.न्‌ परक्षिप्य `सखकोयेनोतेन बोढुं `्वंथायां वशयषटयामप्दषे तनूतद्रयमवासम्योश्रले हेयाणी ` धुं वंशे बहम के मूतदय- २८३ पकः १५७-१८ २२-२४ [)॥ नन्वि ५-८ हिषणी। . युतां वशय हंतृजत्नि › ( क्हीधरीका वा० सं#. - ३।६१ )। ‹ भोछजी (घा० ६। १० ) भेरुष्नी ( धार ६। ११ ) ग्रीडने आत्मनेति; ' | कञ्जति › रूपं ( पाठ- मेदे ) प्रामादिकम्‌ । तत्तदेवतामान्ना गृहीता दक्षिणा. न सनिति । सकषाद्रहणा- द्रीयेमपक्रामति, यथा वरुणदत्तदश्षिणास्ीकरणादगन्यादीनां वीयमपाक्रामत्‌ ( सत्वा श्रौ° १०। ६) ‹ देवस्य त्वा ° हस्ताम्यां प्रतिगृह्णामि › इति मघ्रो विशिष्ट वस्तुप्रहणे युज्यते । २२ ताध्व्घ० इत्यादि प्रक्षिपत यस्मा" च्छाखाशब्देन संहिता एव निर्दिश्यन्ते न तु ब्राहमणानि । माध्यंदिनसषने हिरण्यं गौर्वासेऽश्च इति चतुर्विधा दक्षिणा । तत्तदक्षिणायाः प्रतिग्रहे विशिष्टो भ्रः | ‹ देवस्य वा प्रतिगृ° ' भयं वाससः प्रतिग्रहमश्नः | “ क इदं ० कमे- तत्ते 2 इति वाक्यं सर्वेषु प्रतिप्रहमश्रेष्वमुषञ्यते । बस्तु- . त्तु ` प्राल्वा हृतन्नपतोऽतन्वत धियोऽयन्‌ › ` बृहस्प- तये बासः › इति शब्द्स॒मुदायं श्रिहाय रेषे सवेमनुषङ्ग एव । ( गभ सं०७।४।७ काठक स्०-९।११।१२ सत्या० श्रौ १०। ६), ‹ कतित्‌ः ' ( पाठभेद ) इत्यपपाठे यस्माद्रासः शब्दो , नपुंसकः । परिकमैकराः = श्या सहाया बा । ६ बारईस्पये आलम- म्यवस्थिताय = यद्ग बृहष्पतिकरमं तवते | ‹ ब्रुहस्पतये त्वा मद्यं वरुणो ददाति -सोऽहमगूतत्रमश्चीय › इति मेत्राथणीपाठे दुर्गेण व्याद्यायते । दु्गीकृतमश्न- पारस्तु मिनन एवं | अयं पाठः कुत इति न इयते । संहिता सूतरेु च भिशनाः पठं विन्ते । अमिसंहितमू = अपेक्षितं प्तयधरुतं बा । ८ मानल = -वरीयेष्य । ११ शशादाता = यश्च + आदाता । * २८४. २८६ पङ्कः १५ टिष्वणी। १५९ ° कामः समुद्रं आविशत्कामेन स्वा प्रतिगृह्णामि › ( २८२} ` २२ ) इति न व्याषयातम्‌ । ददं दाजसनेपिसंहितायां न विदयते । भत्रायणीसंहितायां ८“ कामः समुद्रमाविशत्‌ ” इति नास्ति । ‹ कामेन ' इयस्य स्याने ‹ कामाय › वरते (भत्रा९ संर १।९।५) ८ तां पएृषन्निति । पत्नी मुपयच्छननयर्चोपस्थं परागृराति । इमां योनि हे पुषन्‌ शिवतमाम्‌ अतिशयेन सुखाम्‌ एरय आभिमुख्येन प्रेय गभेग्रहगाय यस्यां पुत्रजन्मारथं बीजै रेतोखक्षणं मनुष्या वपन्ति । कामयमाना उर विश्रयाते ` विदरतौ करोति । यच्च योनिः खी कामयन्ते (£) । विवु- 4५ १०-५१ १९ णोति बोरू । न्यो नवेवोपच्न्ते | अथवा । तामिति वधू. - सेगोच्यते । किंच । यद्ासुदन्तः कामयमाना वयं प्रहराम क्षिषाम शेषम्‌ । स्कन्दस्वामी ' ( ट. ) । तामीरयस्र = श्िवतमामत्यन्तमङ्गरुभूतां ( माष्यम्‌ ) ^ आ ईरय सर्षतः प्रेय ! ( ट. ) । ठ. इ. पुस्तकयोषिदं ‹ ता- मीयरस्व ' इष्यस््म स्थाने छिद्यते । ‹ भाष्यम्‌ › इत्यस्य स्थाने ‹ भाग्यं › छिख्यते । : तव केतः अहम्‌ अनु आयम्‌ * इत्यन्वयः | « तदा आसीः । नेदानीम्‌० › इति च. पाठः । ‹ तदा आसीः नेदानीम्‌ › इखन्वयः स्यात्‌ । अस्मिज्नन्वये घं संप्रति तथा वर्तसे इत्र ! न › गिति भवेत्‌ | इतरः पाठः सुभः । तदा आसीः तदानीम्‌ । त्वं सप्रति न तथा । ग. ज. पुस्तकयोः ' इहे रियं › त्रिषटुुच्यते । ल्वरेण अन्तो यस्य स स्वरान्तः । छरान्तोऽयम्‌ एनाशब्दः दरयोरषयृचोः समान एव । ‹ एकस्मिन्‌ › इति पान्तरे ८ समाने रकस्मिन्‌ › इति. पुनरक्तिः । द्वावपि पटी ्रा्रदिकाविष भालः 4 “ स्वरान्त › इयस्य न प्रयोजनं हायते | शह * २८८ २८९. रिप्पणी। पङ्कः रद १ ५१ १९-९१ २४ अभ्यमनहा = ‹ अम्यमनाश्ष्दः कोशेषु न' भ्यते । ट. पुस्तके ‹ पुत्रः › इत्यस्यार्थः “ स ब्रह्मणएतिः भस्मान्‌ -परिगृह्याुगृहालित्यर्थः ' इति सायणभाध्यस्थशम्देः प्रान्त- भागे दीयते । एते शब्दाः ठ. ड. पुस्तकयोवत्तावन्त्ाग्न्त | ‹ अविनाशनाम › इति छ. त. द्‌. पाठः | ठ. ड. यो जात एवेति सवां ऋक्‌ पश्यते 'उपरिष्टाब्छेषः+ इत्यपि ठिषूयते | महतां गणः स्तनयिलुदब्दं करोति । स शम्दः ङत्ज जग- द्‌ व्यापरोति । उपक्षन्दयते सशब्दं कुर्वते। ‹ कीदृशानां पुनमेरुत। गणे यले प्रभरष्वमिति › ग. च. ज. पाठः सुबोध एव । वश्वदेवे पणि माद्तसघ्नकपारस्य यदेयं॑याञ्या॒तदा- तरिरप्रधानः । साहच्ैमाख्यापयतीति साहश्नयष्यापिका । ' आद्या- ` पिकाः पाठः प्रामादिकः । 4 कथिद्िसपष्टं जानाति › इति ग. च. ज. पाठः प्रश्र- ख्पः। आगमः = छान्दोग्योपनिषद्‌ । ‹ सदेवेदमग्र आसीत्‌ । तत्सदासीत्तसमभवत्तदाण्डं निरवतैत तत्संवत्सरस्य मात्राम- , शयत तन्निरभिद्यत ते आण्डकपछि० › ( छा० उ. ६। ११ १२ १५ १९.। १-२ ) । कपडे = शकटे । ¢ यदधेनयोः कम › ( २८८ । १७ ) इति ‹ यद्ध नाम इत्यस्य भाष्यं दुर्गेण न व्याख्यायते | विश्वधारणमनयो कर्म| एते धावापूथिव्यौ विश्वधारणार्थं॑नते मवतः । इदं विश्व तथोः परिणाम इति ता तस्सर्वेमेते बिभृतः । दावापृथिन्योमेहिमानमाचष्टे › इयेतद्ाभ्यं मनभेन्याल्यानेन विषते गतार्थम्‌ । । ष्णी । १११ अध्यायः ४ २९६१. ११ यच्च बक्ष्यमाणं तदनुक्तमपि प्रतीयत इति षक्यशेषः । १२ यदुक्तं यद्रा वक्तन्यं तप्सक्षेपतो निगमनाय भवनोधायतिं प्रतिजानीष्व अम्युपगच्छ । ‹ प्रतिजानीथ प्रतिजानीषे प्रति- जानीष्य › (१) इति भिन्नाः पाठाः । ' तद्मतिजानीष्व » ` इति पाठः समीचीनः । आधस्त्यम्‌ = अघताद्रतेमानम्‌ । १३ गृहीताः गताथैः तस्य संक्षेपेण कथनात्‌ । १४ ` विस्तीयैतन्महञञानमषि; संक्षिप्य चानवीत्‌ › इति महा- भारतपाठः । २२ तस्पर्यायादीनामर्थो निर० २ । ५ इलस्य वृत्तो पत्र १४२-९४४ इयत्र दीयते । २३ स एषः = तत्मपञ्चनरूपोऽ्थः । निगमव्याजेन = निगम्‌. , नाय प्रकरणसमापये प्रकरणोपसंहाराय | ‹ निगमनम्याजेन ` इति ग. ज. पाठः सुखभ; | सवथोपि = सर्वाऽपे । २४ दयोः प्रकरणयोः संबन्धः शाल्लसंबन्धः । नेगमप्रकरणं नेषण्टुकप्रकरणा द्विनमिति द्रौ हेतू यदुक्तं॑मद्क्तम्यमिलत्र ( ११)। २९२ & अमिधारक्षणान्यञ्जना इति तिलो वृत्तयः । ‹ एकाथम्‌ › = उनिकेषां शब्दानामेकोऽर्थो यस्िन्‌ प्रकरणे तत्‌ । ‹ अनेक शब्दम्‌ › = एकाथ अनेकशम्दा॒यस्िन्‌ प्रकरणे तत्‌ । -एतरमत्र कक्षिते उक्षणावृत्तिः । ६ प्रसिद्धपनुपरोधाय = प्रतिद्धः ्रलिद्व्यार्थस्य अलुपरोधः अविरोधः तस्मै । ७ प्रतिनियतं = विशिष्टम्‌ । ८ उद्र , ता कथ्िस्य,स सिहादिचतुप्पात्राणी | ११ जकामकरेण - = खेच्छाया अमात्रत्‌ । १५-१६ ` ‹ सामान्यवाचिनः शम्दा विरोभे स्थापिताः कचित्‌ । परायने ` यथावृत्ति को लु मयौ इतीषते । विशेषवराचिनस्वन्ये सामानय स्थापिताः कचित्‌ । दिमेनभनिमिति मनने हिशब्दो निद्‌- दनम्‌ › ( बृहद २ । १०९-११० )। ११२ पत्र २९२ २९९ २९४ , २९५ स्णिणी | पाङ्कैः २६ इतरेतरविरेषणविरोष्थभाषेपलक्षितानि = एकदा पदानि विरेभ्यम्‌ उपदयादयोऽथो विशेषणम्‌ । एकदा अथाः विशे- ष्यं पदानि विशेषणम्‌ | १ निगमे बेदे वर्तमानाः शब्दा निगमाः | € क्ञापितः शष्दसूयैः | अयं प्राठः समीश्वीनतरः । ‹ ज्ञायते › इत्यनेन वाचकानामञानं दस्यते । । अत्र › ‹ तत्न! द्रौ पाठौ । ‹ भस्मन्‌ प्रकरणे व्यारूवायन्ते› इत्यस्मात्‌ ‹ अत्र पाठः समीचीमतरः । ९ पवाणिं = पूरव कथितानि । १८ अनषगतसंस्करा; क्रमशो व्याख्यायन्ते | तत्र ‹ जहा इति प्रथमं पदम्‌ । ‹ वर्णत्तित्वा्च › इति दुर्बोधम्‌ । १० पर्वोत्तपदयोरविरोधः प्रकरणं शब्दसार्व्यमर्थप ।त्तिश्च । १३ हे शूर हन्द्रेयादिः ठ. ड, पुस्तकयो पाठः सायण. माध्याद्‌ गृहीतः । १६ शरक्संहितायां भ्यौ इति मरत उच्यन्ते | मर्या; = वीराः | हे मर्तो युष्मन्नायक इन्दः कथंकारमस्मम्यं कभ्येत्‌ । १ मृथास्थ इति प्रामादिकम्‌ । मयास्त इयाशिषि िड्‌ | आशिषिलिडोऽत्र न किमपि प्रयोजनम्‌ । १६ ‹ मयोदा मर्थरादीयते › इति छ. त. द. पुस्तकेषु नास्ति ( ९९४ । ६ ) | तथाप्ययं पठे दुर्गेण स्वीक्रियते । १७ का न्वेषा मयद्‌ = एषा न मर्यादा कितु मयीदो्ङ्घनम्‌ । १८ अतन्‌. असयः अभिधोगः अभिशंसनम्‌ । मिथ्यापरा- धारोपः ॥, असदमियेगं दत्त = मिथ्या मामपराभिनम- , भक्षस्य | १९ मृता उपक्षौणा समाप्ता । विषय्य प्रदेशस्य । संश्रिता इति पाठान्तरम्‌ । संश्रिता = संयुक्त न तु उपक्षीणा । २१ पृता= (समाप्ता मूपिः ) अन्यस्या आदिश्च तयोः भिभागका- णी 1: २२ आक्रोशः = गाश्डिदामम्‌ | चतस्रो जाया ` £ महिषी वावातो ` परिक्छता पालागष्ी च › ( शतपथ ब्रा १३। ४ । ८) | ' जलोद्रातहरौक्षत्तारस्ता यथां २९८६९. ++. ९६ ~ रिर्पणी। ११३ स्यमभिभेथन्ति ताशवानुक्रमेण तान्प्रयमिमेथन्ति › ( श्त० त्रा १२ । ५1 ८)1* सम्ब भम्बह्पम्बिके न मा धमति कश्चन । सस्यश्वकः ॥ इति तरिमेहिष्यश्च गर्हते त्रिशितशं पलनमस्तामभिमेधन्ते › (१० संर ७ 1 ४।१९ )। अश्वगरहैणरेत्रैका महिष्येव कुर्ते | जतस्षेःऽपि गहैन्तीय॑स्य मूलं नोपलन्धम्‌ । अंभिमेथनम्‌ = भक्रोक्चः अम्पवचसा निन्दा । ४ भोगाभावदुःखेन गरहैणम्‌ › इति सायणः (त° सं० ७।४।१९)। मेथनकरष्द; कोशेषु नोपरभ्यते । ` ° आक्रोशकमौपापकम्‌ ( २९४ 1४ ) इयत्र दरौ पड स्याताम्‌ ‹ आक्रोशकमी प।पकम्‌ › “ अक्रोशकमो अपा- पकम्‌ › इति च । अपरव्या्यायां द्वयवपि पञचि दुर्गेण गृहीतो । वरकृतयः = इन्दैय वीथैकमीणि | इद सुक्तमिनदरस्य वीये. कर्मणां स्तुतिभिः पणेम्‌ | इनो बे्यकर्मृत्‌ तरिन्ञोको याचकः । एवं सति ब्रिोक एवेद इति न युक्तम्‌ 1 अस्मकतेऽथ न केऽपि प्रकरंणादिविरेधः } जहा = जघान ८ यास्कः ) । अस्मिन्‌ द्िचेवापिशिच्चा* सके सक्ते * मा बधीः वस॒ शष तदा भर मलय आवेत्. द्‌ भतु ते मनः › इते प्रायं ईनः सनाध्यत्र | इदस्य बड छृतयश्च स्तयन्ते | तस्मादस्यमिवकस्यामचीन्ो वक्तेति न॑ साधु | ऋषिप्रैषीति । भस्मदनुकुढमिद्रस्य मनोऽस्तु | हे -मरुतः ( मयीः ) अनककरु्टः सखा सखाय। * जह्य › इत्य- अर्रीरिति कदा श्वतं भवद्भिः | सव एव युथमस्मदनुकुखाः 1 इन्ोऽपि तथा । अस्मत्तो ( मतो ) न कोऽपि कोधेन गतः न मह्यं कोऽपि क्रुद्धः । ननदरोऽपि । अन ‹ जह्‌। › यादीलर्ये पवात्‌ | याहाति न कोऽप्यनक्ु्टः अक्तद्धः सन्‌ सखायमब्रवीत्‌ बरव)ति वा | शरोारतः सोऽस्मान्‌ अपाबषि अजहात्‌ | न कौम । जहा = याहि | १५ २९७ १५ ११-१२्‌ १६-१७ १९ १९ २० १२ रिप्पिणी । चल्ारिशत्तमायामचि ‹ जहिशशशब्दो तेते । जत्र स ण्व ब्दो ‹ जहा १ इति किमर्थं॑प्रयुक्तः । यदि जहा हि अथवा = जहाहि तहिं भयमथ; स्यात्‌ । हे मथः कः सखा अनाक्रष्टः सन्‌ सखायम्‌ जत्रवीत्‌ जहा जहीति । इन्द्रो मम सखा युष्माभि; न कद्‌्याकरुष्टः । स मां सखायं त्रिश्ोकम्‌ . एनान्‌ जहि जहाहि वा इति कथं ज्रयात्‌ । अस्मत्तो भीतो न कोऽपि ईषते प्खायते । नां युष्मान्‌ हनिष्यामि हास्यामि वा | न भेतव्यम्‌ । एतादशोऽ- स्या ऋचोऽध; स्यात्‌ । प्रृते प्रकरणं तदनुवच्ा | १० " स व्यास्यतन्यः › इयत्र ' सः"पदेन किमुदिश्यत इतिं न ज्ञायते । ‹ तत्‌ ब्रुमः ' इयन्वयः । सा पाक्या निधा निधानीति वा श्येण प्राप्ता सती । नि$चने प्रयये विश्वासमस्तस्योत्पादनार्थम्‌ | इदं निवैचन- शारं (नियमबद्रं सयं चेति दर्शयितुम्‌ । + पष््ा › इति तद्वितद्पम्‌ | ‹ पद्या › इति पदात्‌ तद्धितप्रययार्थो निकृष्टः । ८ पाङ्ञायते्बेन्धनार्थष्य * इति ग. च. ज. पाठः । " प्क्ष बन्धने › ( धा० ९० | १८६ ) | शक्तेरपलयं पुमान्‌ शाक्यः न तु शाक्तः | ट. ठ. ड. पुस्तकेषु वेदमाष्यमते(यत्रह्मणमष्यं च प्रान्तभगेषु ` टिस््ेते | १४ १४ वयः वयांसि पक्षिणः । सुपणौः होभनपक्षाः द्दपक्षाः | रते पक्षिणः प्रियमेधा ऋषय इन्द्रम्‌ आदिलयं याचन्ते । ष्वन्तं तमः अपप्तारय | तेजसास्मनचक्षुरि पूरय । अनेन तमसा वयं पाशबद्ध। इव स्मः | तानस्मान्‌ तेजसा मोचय | इति सरलथेः । वथः = पक्षिणः । त एव याचमाना ऋषयः । पक्षिणो मति- मद्धिक्रविमिरपीयन्ते | पक्षिणो निधया बध्यन्ते । तमो ` जाक्तदृश्म्‌ । तमसि जाठपतित। इव वयं नेतस्ततश्चितुं रिष्पणी । ११५ पत्र पङ्कः २९७ ` शकमुमः । अयमेव खामागरकोऽधैः । पक्षिणां कविलक्ष- किद्वितीयर्धे दृदयते । ध्वान्तमपोणहि चक्षुः पूर्धि जण्ट- सद्शतपम्रसो मुमुग्धि ! इति कव्ययोग्याः कल्पनाः ॥ ‹ गृम्णाति रिपुं निधया निधापतिः १ ( ९। ८३ । ४ ) इलयत्रापि निधा = जालम्‌ | २६ ‹ य्रदेतत्तावत्‌ इति प,ठनन्तरम्‌ । ८ याबन्मेचयत्ति तावत्‌ › इयथः | २९८ १० सामध्थत्‌ इत्येषां पदानाम्‌ । १४-१५ ‹ जहा जघनिय्थैः ( २९१ । ८ ) निधा पार्या भवतिः (२९४।५ ) एवमुकवा ‹ शचितामेति › पदं तस्यायमथे इति वक्तव्यम्‌ । यास्कस्शु निगममेव पठति । किमथेम्‌ | “शिताम! इ्यस्यानेकार्था यस्मदेका् एकमत।मावः । दुगेदत्तमिदं कारणं केवरं कालनिकम्‌ | १६ यजञेयादिपदयुक्तेन येन॒ वाक्येन हेत्रादिरष्वधुप्मृतिभिः र्यते तद्व.क्यं प्रैषः | भैत्रावरुणनामा ऋतिक्‌ ‹ आ भरतं शिक्षतम्‌ › इति ममघ्रं पुरोनुवाक्या तरवीति तदन्त इमे प्रेष ४ होत। यक्षदिन््राग्ी ' इति । अयं प्रैषः पुरोनुवाक्यायाः क्षः । २९९ ¢ ‹ अज्ञाणाम्‌ अङ्गानां खमरमृतम्‌ › ( च. ) । ८ सुमत्‌ = स्ादुःतात्‌ अथवा स्वयमेव इति दुगे: । १० बहशो. रुूणानां = बहशः रोगमुक्तानाम्‌ इयथः स्यात्‌ । रुग्णं भेदो र्जमेव कुर्यात्‌ | अतस्तन्न सपृहणीयम्‌ । रग्णा- नामू इति पाठः प्रामादिको भवेत्‌ । १ १-१२ उपवस्तानाम्‌ आच्छादितानां पुष्टच्छाशरीरस्थानाम्‌ । १३ अवत्तानां = कतंतानाम्‌ । उच्छेदनस्थानात्‌ = उच्छेदन- योग्यात्सथानात्‌ | १७ वद्क्रयः = वक्राणि पार्श्वास्थीनि ष्वषतिः । १८ पटम्‌ = आच्छदनम्‌ । , २२ कर्यैण = करमैकरणात्तत्य " गतिः । कायेन ( च. पाठः ) = शरीरेण । गतं = सबर्धम्‌ | काठेनं ३००५ ३०१ पङ्कः १४ रिणी । गच्छता तत्‌ गतं नष्टं भवति । ‹ कालन › इ्यस्यार्थो भ ज्ञायते | ‹ कटेन › इति स्यात्‌ । ° श्रोणु संघाते › ( धा० १ | ४५७ } । श्रोणिः संहता दृढा भवति । तस्य बाहो; प्राणेन बलेन प्रह्युः द्रवति परायते । बाहुः कस्य मनुष्यस्य परशेर्वेति न ज्ञायते । अंसभावेन = अंससंबन्धेन । कये शरीरे श्रितं भवति, ‹ कायं › इति परान्तरं कितु न साधु | अंससंबन्धेन बाहुः कायं कुँ क्षमः । अवदानं = स्थापितहवरिषो होमपरेमितस्य भागस्य म्रहणार्थ खण्डनं खण्डितमागो "वा । ८ पाततः श्रोणितः शितामतः " इत्यत्र ‹ शितामतपदं “ पाशवेतः भ्रोणितः › इत्यनयोरनन्तरं वैते नान्तरा । शोष्य नन्तरं च शितामशचन्द्‌ उच्यते इति स्वयमेव दुर्गो जरीति । अन्तरा = संनिधौ इयः स्यात्‌ । किमन्यदमिदध्यात्‌ । प्रायेण बाह्येन दोखाभिदध्यात्‌ । एवं ब। स्येन रितामशब्दस्यार्थो नियतो मवति । परायः = बाहुल्यम्‌ अपि अर्थनियामकं भव्रति । योनेरवदानं न कुत्रापि कथ्यते | ^ विन्‌ बन्धने " ( ध।० ५।२)। विप्ितः शिथिलः मृदुलः + “स्थङ्‌ गतो ?। यत्‌ मृु्वात्‌ गतं संपृक्तमुदरेण भवति । मृदपाठः ˆ यथाकथच › ( २९७ । € ) | अत्र द ° यथाकथं चित्‌ › । ‹ यथाकथ।चाशब्देन यतनाभवो ठक्षयते । यशृद्तीव सुच्छेदम्‌ | तच्छेदे न कोऽपि प्रयासः | ¢ तेन यथाकथाचहस्ताम्यां णयतै › ( १०,५ । ९। ९€ ) इत्यत्र ‹ यथाकथाच = अनादरेण † इङ्ग मन्नेजी- दीक्षिताः ड. मेक्डनिटेन संते बृह्देवतापुस्तफे ‹ अनिका १४ १ १९ २० २१ २३ रिप्पणी । "११७. ( शछो० १०८ ) १९ गुणशब्दं ( श्छो° १०२३) २१ समस्तार्थैन० ( १०४ ) इति पाठाः । शब्दस्य यदा अनेके अथ भवन्ति तद। एतानि पञ्च कारः णानि । अनेकार्थे कथमेतानि कारणानि स्युः | सूपं कदा- चिः्कारणं स्यात्‌ यथा ‹ मेहना › इयय (३०२। १७)। पदाथः अनेकाधोनां कथं कारणम्‌ । ब्युत्तिः शब्दरूपे एवावटम्बते । प्रकृतिगुणयोः कोऽथः । यथा ४ गुणाः › इत्यस्य कारणानि इ्यथेष्तथा अत्रापि गुणशब्दः क।रणवाची भवेत्‌ । अनेकार्थं एतानि चारि कारणानि । तेन एकः अर्थः अन्यान्‌ अर्थान्‌ उवादयेत्‌ । मिन्नामि् त्प्तिभिरपि अनेकाथौः संभवेयुः । प्रकृतिशब्दस्यार्था न ज्ञायते | अनवगमे दश गुणाः कारणानि। पदजासादीनाशुदाहरणानि २३ पङ्कमारभ्य । ¢ धातृपसगौवयवगुणसच्रम्‌ ? अस्य केनान्वयः कश्वाधैः | यदि ‹ पदम्‌ ' इयननान्वयः तरिं कीटक समासोऽयम्‌ । पदे धातोः उपसमैस्य वा द्वयोवौ अवयवा; स्युः । गुणः क्रिया स्यात्‌ । एतेषां सम्‌ अस्तित्वं यसिन्‌ इपि कदा- चिद्िमरहोऽथेश्च स्यात्‌ । निर्वाच्यस्य पदस्य कि ठक्षणम्‌ | तत्‌ एकस्माद्रातो; द्वाम्पां बहुभ्यो वा धातुम्थ उन्नं स्यात्‌ | बहवकधातुज = ब्रहु- धातुजम्‌ एकधातुजं वा । पदं धातुजं स्यात्‌ । अथवा । धातुजात्‌ शब्दात्‌ जाते स्यात्‌। अथवा । समथीर्थः । व्याकरणशाछ्लनियमानुरूपः अर्थो यस्य ॒तादृशः । एतादृशशब्द दुत्यनने स्यात्‌ । किंचित्पदं वाक्ये एव रत्पननं भवति | वाक्याथौय नवीनं पदम्‌ उसा- दयितव्यं भवति यथा मेहना इलत्र | ° व्यतिकी्णैम्‌ » इयस्य कोऽथः । अध्याहा्मियशः स्यात्‌ । पदजातयः = पदजातानि नामाख्यातोपसगेनिपाता इ्येता- नि।* तर › ( निर०'१।७।९)। १०३ [~ रिप्पणी । १ शितामशञब्दस्यर्थो न ज्ञायते ८ पत्राणि ३९८-३०१ )} “वने न वायो” (नि०६।२८) | ‹ ईमान्तासः (४। १३) । ^ करूकती *( ६। ३० ) । गुणः = विरेष- णम्‌ । ' करूलती ? एतत्क्य देवस्य भिरेषणं मगस्य पृष्णे वा | ‹ मेहना › ( ४ | ४) 1' उपरमणम्‌ १ ( २ । २५) । अत्र (उप › उपसगे; ‹ रमध्वम्‌ › इत्यस्मात्‌ बहभिः पदेन्धवहितः पश्चाच प्रयुक्तः । ‹ दावा नः पृथिवी ” (९।३८ ) । भत्र ‹ ्यावापृथिभ) › इति समस्तं पदम्‌ | “ दयावा › इलयस्मात्‌ ‹ पृथिवी › इयवयवो विक्षित्तः | ° दानमनसः ! ( ६। ३१) तत्र दुगेवृत्तिः ( ५९९ । ५-- ७ ) द्रष्टव्या । ‹ बदुश्च नियुत्वान्‌ › ( ५। २८ ) दुगवृत्तिः (४८७। १२- ६४) । पृरुषरदः १ (२।६)। ‹ गमनिषानीं ' (२। ६) । ' स्वाणीन्दस्य › (६।८ )। पदजात्यनवगतम्‌ = केषांचिच्छन्दानां पदजातिरेव अनव- गता । केषांचित्‌ अभिधेयम्‌ ( अथ; ) अनवगतमू । केषा चिस्वरोऽनवगतः । केषाचितसस्कारः । केषाचित्‌ गुणलम्‌ अनवगतम्‌ | तानि कस्य विशेषणार्नाति न ज्ञायते | भेहना. सदशः दन्दः किमेकं पदमथवा अनेकेषां पदानां सत्यः । केषांचित्‌ ऋषि क्रमो व्यस्तो व्यवहितश्च तेन तान्यनव- गतानि । समस्तपदानि विक्षि्यन्ते विमञ्पन्ते व्यदधीयन्ते , च तेन तान्यनवगतानि । कानिचित्‌ अष्याहारं विना न ज्ञायन्ते । केषांचित्‌ मध्ये जन्ये शब्दाः प्रयुज्यन्ते | तेन व्यव्रधनेन ठषामन्वयो न ज्ञायते । चित्र = शूर । ऋक्संहितायां चित्रशब्दस्य बहवो ऽथा: । ( अभ्निः ) चित्रः = तेजसी । चित्रा ( गे ) = विषि- भवणयुक्तासु । चित्रं राधः = नानाप्रकारम्‌ | चित्रा ( ऊतयः ) = अश्वयैभूताः । ‹ दृम्द॒चित्र बजजहस्त » “ उग्र चित्र चेतिष्ठ ' इत्यत्र चित्र = शुर । अदिवानिन्रः चित्र इति बीर, विपणी । ११९ पत्रं पङ्कः ३०३ ` ९ ‹ मिह सेचने › इयस्ात्‌ मेहनाश्षब्दः स्यात्‌ । ‹ ( इन्दः ) व्यानज्ञी रोदसी मेहनावान्‌ ” इत्यत्र मेहनावान्‌ = सेचन- वान्‌ वषेणवान्‌ | वृष्ट; कतौ इन्द्र उभे रोदसी व्यानशिः | बृहस्पतिरपि मेहनावानिययुच्यते । ‹ भस्मे रुद मेहना पर्वै- तातः › भत्र वषैस्य कर्त॑रो दद्रा; । ‹ शुष्मासो येते अद्रिवो मेहना › अत्र वधेकारिणो मरतः | ‹ गां भजन्त मेहनाश्वं भजन्त मेहना › इत्यत्र मेहना गोरश्वस्य च विशेषणम्‌ । वषसदृ्ीमसंस्यातां गामश्वं च भजत गृहणीभ्वम्‌ | हे वज्निन्‌ शुर विददरसो इन्द्र॒ यद्रषसदशं राधरूवया गृहीते तदुभाम्यां हस्ताम्यां न आभर । मेहना = वधैः वधैणीयं चा | मेहनाशब्दोऽन्ययरूपः | ३-४ ‹ यतः सुचिरमपि स्थित्वा यत्तदस्मभ्यो दातन्यमेवावर्यम्‌ » इत्यन्वयः | & चिराय = विरम्बे कुर्‌ | ° यत्‌ इन्द्र चित्र मे इह न अस्ति › इत्यत्र ‹ यत्‌ अस्ति * इत्यनये ये पञ्च पदानि न तु ‹ मे इह न › इति त्रीणि। १२-१३ तस्मात्‌ ‹ इन्द चित्र ' इति दरौ शब्दो अपटृष्य- ते ‹ त्रीणि मध्यमानि पदानि › इति वचनं सार्थं कतुम्‌ | १७ ऋग्वेदपदकारः शाकल्पः सामवेदपदकारे गाग्यैः । ‹ यदि~ ख्रचित्र म इह नास्ति, इति छन्देगानां पाठः ( साम सं० ४।२।१४।१)। २० प्रतिविशिष्टतरं श्रिद्यायाः धनाद्रा महनीयतरं पूजनीयतरम्‌ । २१ अफिचनस्य गृहऽलपान्येव वस्तूनि , सन्ति । स विशिष्टं ` वस्तु प्रार्थयेत न वा। २२ अर्थावथारणाथमृचि विशेषरिङ्गे नस्ति । २३ एतयाथे- मल्या = एतमर्थं मत्वा । ३०४ ३ आदृणाति एतेन आयुयेन। अद्वि० = टो इति च. पुप्तके । पाठान्तरम्‌ । । ११ अस्मन्‌ स्मारयति । १५ “उम पूरणे ! (षा०६।३८)। 1) २३०५ ३०६ पङ्क २९९ २१ २३ २२-२४ १८ रिष्परणी । गृहपतिरजाभ्निः । गृहार्थे / दोमसुशब्दो छतिनमाप्रायं . वतते । दमूनाः ( दामिनस्‌ छातिनमाप्रायां ) गृहपतिः । ‹ मनो मनोतेः ' ८ ३०२ । २१-९२ ) तिनं व्याख्यातम्‌ | ४ सयमपीतोऽतिथिरेतस्मदेव › इति कै, ख. पुस्तकयो- रथिकः पठोऽन्येषु पुस्तकेषु न भ्यते । अभियोकयः = अस्माकमुपन्यापतन्त्यः । तवालदागमनर (ष. ट. ठ. ड. पाठः ) = तवागमन" + खदागमन* । त्वदागमनमेव प्रतिबन्धस्तेन वतमानाः = त्वया प्रतिब. ध्यमानाः । ‹ तान्‌ विहत्य तेषां बङानि ? अत्र “ तान्‌ › व्यथम्‌ | अधवा । ‹ तान्‌ विहय तेषां बलन्यस्मम्यमाभर › इत्यन्वयः स्यात्‌ । तानू विहत्य = तेपां बठानि विहत्य इत्यथैः | ‹ निहत्य › ( ४ ) इति मृ्पाठः ड. थ. ध. पुस्तकेषु । दुगपाख्स्तु " विहय † | ' आहर › इति छ. त. द. पाटः £ शत्रुणां भवताम्‌ › इति च ( ४ ) । ° अभियुजः अन्येषां ब्रलानि विहत्य भवतां शत्रणां भोज- नान्याहर ' (३-५ ) इति याछ्कङृतोऽन्वयो व्ार्पा च | ‹ शत्रूणां भवनात्‌ › इलस्य न किमपि मृटम्‌ । “ शत्रूणां मवतां › ' शत्रूणां भक्नात्‌ › इध्यनयोनै केऽपि पाठे दुर्भण म्याख्यातः | „^ £ गृहाणि ' * परगृहाणि ' (३०५।२) वान व्याह्यातम्‌ । ` अयमपीतरोऽतिथिरेतस्मदेव › इति न मृढं फितु दुगै- स्येव । अतिथिः प्राघणेकः । ‹ परिशेषात्‌ शब्दो नात्र युक्तो यस्मादमूनःशब्दस्य वित्रिधा अन्वया नेव द्रिताः | अयमन्यो -न युक्त एतेऽपरे च न युक्ताः परिशेषादयमेवान्बयो युक्त इतिः परिशेष,चछरदस्व स्वारस्यम्‌ । मूष इयनेनोको भवति ' इति दुक्तम्‌ । शिप्वणी । १९१ पत्र पङ्क १९६ ` ` ९९ अंह्यान पंयोयाष्यानं तेन पर्सक्तस्य । ३०७ ८ । त्रितस्यापां पुत्रम्‌ ( तै० त्रा०३।८। १०। ११) इत्र । तमेतमाध्यं बहहृचास्तकारोपजनेनाधीयते ‹ आप्यः? इति । एकतद्ितौ भात्रा वूपादुदृतं जरं पौतवा तं कुपेऽ ` पातयतां तद्धनं गृहीत्वा च गुहं न्यवतेतां त्रितस्तु देवान नेन सृक्तेनास्तौदिति क्षादधायनिन इतिहासमाचक्षते ? ( ऋऽ स० १ । १०५ सायणमाष्यम्‌ ) 1 ९ नेये पङ्कः कितु यषमध्या महाबहती । १० ‹ कूपे पतितस्य › इयसंबद्रम्‌ । ‹ कूपे पतितस्य त्रित स्थर्षम्‌ › इति स्यात्‌ । " कृपे पतिततस्य › इति प्ान्त- भगे डिवितं न्रंतस्य वणेन टीकायां ठेकप्रमदिन सर्वषु पस्तकेष्वम्तभोविते स्पात्‌ । ° परश्रं षा पच्यन्ते › ( पाठमेदः ) इति सायणमाष्यात्‌ च. ट. पुस्तकथोरविंवरणल्ेन प्रान्तभागे छिद्यते । १४ ‹ कापाससूत्राणि संघटना भक्तमिश्रोदकेन च्ष्यन्ते | ‹ पायितानि = छि्ानि कुविन्देन › ( च. ) । ‹ अस्ना. तानि?( ३५६ । २७ ) इति भाष्यषमो न व्याह्यातः | अल्नातानि = न कदापि धौतानि । २१ ‹ अंयमप्युपमार्थः › इयम्वयः । विकष्यते = विकष्येन शिश्रशषष्दस्यार्थो दीयते । मयि उ्तिष्ठन्तीति मदुध्याः । ३ तव नाम = त्वपि। ‹नच नाम › इ्त्रापि नाम › षिस्मये। 9 ‹ उमययोः आधीनां परुनां च पाश्वकृतं शकषयीमूतम्‌ स्यथः स्यात्‌ । ६ युक्तं" क्तो (श्र, पुस्तके) । “ अहो नं युक्तो भक्तप(- ह्यागः › हइयन्वयः । रितु ‹ युक्तोपाठः प्रामादिको यस्मात्‌ “ भक्तपहि्यामो हि? › इदं वाक्यान्तरम्‌ । सर्मभ्यः पवेम्यः पापिष्ठः प्रामाद्िकम्‌ं । ‹ सवेषु पेषु › इतिः छद्‌ । ९ वषथोजनं = यस्मे प्रयोजनाय । १६ १ [^ ३०८ [ +) 0 ९ १ ० दिष्पणी । श्चुत्याख्यस्य ' श्रुतिः सूक्तं ॒त्रितेन दृष्टम्‌ । स्तुत्या र्यस्य ( पाठमेदे ) = स्व॒तिः आद्यां यस्य । स्तुति- रूपस्य । प्रतिभयः भयानकः आकारो यस्य | ‹ प्रतिमयाकरात्‌ ” इति पाठे प्रतिमयः भयानकरसः तस्य आकरः खनिः . तस्मात्‌ । १४ एतस्षिनपृक्ते “ त्रितः कूयेऽवहितः ' इति त्रितस्य कूपप- , तनं विशेषटिङ्गमू | अत एव॒ सूक्तगतारदविशेषलिङ्गात्‌ त्रित १९ २५ संबन्धिज्ञानमुपटम्य यस्मात्‌ ‹ त्रितं. कूयेऽवहितमेतत्सूक्तं प्रविनभौ › यत्रयमृक्‌ तस्मा्वूपपरेव एता इति भाष्य- कारेण तदेव कूपपद्यत्ं स्यापितम्‌ । सूत्रशब्दः शिश्नशब्दस्य कथं शेषभूत इति न ज्ञायते । शिश्वमक्षणमरशक्यं तस्मत्पारिशेष्याच्छिशनशब्देन सूनं रक्ष्यत इयथः स्यात्‌ । ब्रम = वेदः । इतिहासमिश् ब्रह्म ऋड्मिश्ं गाथामिध्रं च भवतीयन्वयः | सुभाग्रितत्रेन -संमरगीयमाना गायेति सायणः ( दे० त्रा २५। ५)। गाथा नैव ऋक्प्रकारः । ¦ ब्राह्मणजाः शोका गाथाः । यं न्विमं पुत्रमिच्छन्ति (रेत० ्रा० ३३ । १ ) इयेवमादा गाधाः › ( आंश्वनश्र॑० ९।३। टीका) । ' इदं , जनाः › इलायाः कुन्तापपुक्तगतासितिल् ऋचो नाराशंस्यः | तत्रैव ‹ थदिन्द्रो ° › इति पञचन््रगाथाः। ° सोऽङ्गरेणापरः । अभ्यपातयत्‌ । तत एकतोऽजायत । स &ितीयमभ्यपातयत्‌ । ततो दवितोऽजायत। स तृतीयमभ्यपा- तयत्‌ । :ततच्ितो$जायत › (त° त्रा० ३।२।८) 4 सोऽपोऽङ्गरिण।म्पपातयत्तत एकतोऽजायत द्वितीयं ततो द्वितस्तृतीयं ततल्नितः ' ( मैत्रा० सं० ४।१।९)। ^ सोऽपोऽभितिषठेव तत आप्याः संबमूनुज्ञितो द्वित एकतः » ( चरत° त्रा° १।३।६३। १) । मायौगरिणेखादि १०-११ १४ १७ टिप्पणीं । १२३ कुतरस्थं वाक्यमिति भार्यागरेणाभ्युपादयदियस्यार्थोऽपि न ज्ञायते । ‹ अगरेण › इति ‹ अङ्गरेणः + इति स्यात्‌ । तथा ‹ अम्युपादुचत्‌ › इति * अभ्यपातयत्‌ › इति स्यात्‌ । मातीव भिद्येमहि = अननुज्ञातसोमभक्षणेन यथा पापानां जठरमतीव भिद्यते तथा मा भिद्येमहि ! सोमो देवानां छृतेऽमिषुयते । देवैरलङ्ञाताश्च मनुष्यास्सं क्षयन्ति. । ५ तारीः । तारय › इलयनयोमध्ये ˆ मा चस्मानभिपावी " इति म. जपाठः [^ मा चास्मानतिपातीष्कं ` इति च. पाठः । भितयं च.पठेऽपमृष्टः । अनधो> पहरण न ज्ञायते । ° वेसराणि › इस्य स्थाने ° वरिसराणिः * इति च.फाटः + अथं पाठः साधुभौति यस्मात्‌ विसराणिं = दविसराणि । विवासनानि = गमनानि ॥ ^ वासराणि › इयस्य, ® गम नानि ( ११- १२. ) इत्यनेन न ब्ु्पच्चिदयते । ® विसृतानि › कुत उपटन्धमिति न ज्ञायते ॥ वि = वा | वामृतानि = वासराणि । ‹ विवासूृतानि ' इति ध. सष, ट. ठ, ड. पाठः | च. पुस्तकेन च स्ीकृतः | £ तप्तनप्तनथनाश्च ? ( पा० ७} १।४५ ) इति सूत्रेण छम्दति तस्य स्थाने तवाद्य अदिशा भवन्ति । उप- जनाः = अधिकक्षराणि । £ शुनं सुफाठा ० › ` इयमूक्‌ कष्यां शाखाया वर्तत इति न ज्ञायते । य० वा० सं० ( १२।६९) इयत्र ‹ विनु- दन्तु इत्यस्य स्थाने ‹ वितुदनतुः › -वेते । अथवैवेदेऽपि, (३। १७। ५) ° वितुदन्तु * “ अभियन्तु वहिः? इत्यस्य स्थाने ‹ अनुयन्तु वाहान्‌ ‹ कतेनास्मे › इत्यध्य स्थाने च ‹ कर्तमष्षे › इति पाडा: । मै ० संम अपि, -(२।७। १२)" वितुदन्तु ` ‹ कनाञ्म मभियन्तुः" .. इत्यस्य स्थाने ‹ कानाशो अभ्येतु ' इति षाठ, । ऋण्बेदे । (४।५७। ८ ) तैत्तिरीयशाखायां ( ४।२.॥ ५. ॥ ६.) च, पाय त्यन्त भिना; | ङ्ख ६१० १८ ९१८ टिष्णी । तोक्ञमानय ( च. पाठः ) = तोषमाणा । यजुषा युनक्ति. यज्ुष। ( छनं खुफ्ाङा इत्यनेन ) कषति » (तै° से० ५।२।५)। २१ कौणदब्दः कोशेषु न वतेते । किणः = मासम्रन्थिमेदः | रर ३११ < ६१२ ३ ‹ शुनासीरौ = इन्दाू वाख्वादित्यौ व! › ( च. ) । ‹स मुर्च॑ष्ट" (२) इति परदपठः | दुगीमते ‹ स सर्च › इतये प्रदम्‌ | वस्तुतस्तु ‹ स ॒दुर्णायुः › इत्यन्वयः । मुचीष्ट = मुश्ीष्ट ( आशिषि चिङ्‌ ) मोक्तु मिष्ठेत्‌ । £ हन्त + इति पाठः प्रामादिकः । ग. ज, पुस्तकयोः “तत * } हतेति शुद्धं रूपम्‌ । - ‹ मतो छः सृक्तसा्वोः ' ( पा० ५। २ ५९ ) इष्य- नेन ‹कया शुभा › शब्दौ वर्तेते अस्मिन्निति कथाञ्चुभीयम्‌ ॥ « अच्छा ( १० ) = आभिमुख्येन ! ( ट, ) ॥ ‹ आयात › इति साधीयान्‌ पाठः | ‹ जग्घधरम्‌ * इति ग. ज, पाठः साधुः । स्वधा = अननं सवने ये पुरोडाशास्तदरपम्‌ । अनुष्वधं = पुरो डाशभक्षणानन्तरम्‌ । मदनीयाय = मदनस्येदं मदनौयं तक्षी । जैत्राय = जयाय सोममदाजधोऽवस्यः | ‹ सिञ्चस्व ` (७ ) इति पदम्‌ । निरकभाष्यपादस्तु . " सिञ्वस्व जरे › ( १० ) सायणोऽपीममेव पादमुदाह- २१३ [) 4 रति । यास्कानुमतोऽयं पाठो न वेति न ज्ञायते । मधु पिब = सोमं पिब इत्थौपमिकम्‌ | एवमेतस्सोमस्य मधुत्वमुपमयेवोक्तम्‌ । कै कारणम्‌ | मादयते मदयोगात्‌ । ‹ धातोः'शन्दो ( २ ) व्यधः | - यत्‌ यस्मात्‌ सोमस्य मधुत्वम्‌. उपजरत्षेन भोपचारिकं तत्‌ तस्मात्‌ मधुशब्दस्य माध्वीकं मभ्वापतव इति नार्थः मारहष्वीर्क ( ग. ज. पाठः ) = मादिं + माष्वीकम्‌ । ब्रवीषि ( पाठान्तरं ) हे यजमनेतीद््परश्ः | टिप्पणी | | १२५४ पत्र पङ्किः ३१३ £ प्रदिवः = दिवः दिनात्‌ दिने प्र प्रगते पूर्सिन्‌ | १० सअतीवालयोऽयं नवमः खण्डः | ईदक्वण्डकरणस्य कारणं न ` दृश्यते । अष्टम एव खण्डेऽयमन्तमीवितग्यः । तितड । तित = तत अथवा तुन | उ = वत्‌ | अथवा। ति = तिल | त = तुन्न | बत्‌ = उ । १६ : तद्वति ! ( च, पाठभेदः ) इति * नद्धम्‌ › इत्यस्यार्थः पाठान्तरं वा । तद्वति = ततवति = चमेवति वस्तुनि तितउश्ञब्दः प्रयुश्यते । तताः = गुणाः तन्तवः धातु- सत्राणिं तद्त्‌ । । ३१४ १५ ‹ अकृषत › इति करोतेदधैड रूपम्‌ । १६ ‹ वाचमकृषत ! इत्यनेनात्र केचिद्धौराः प्रज्ञानमङृषत दर्शि तवन्त इत्यभिधीयते । २० सेजानते = रेकमत्येनाभ्युपगच्छन्ति । २३ विज्ञानस्य संजानते = विज्ञानमभ्युपगच्छन्ति | २३ विचि जजञास्यते ( ठ. ड. पाठः ) न किचिदिय्ैः | ३१५ १ भजनीयं सेव्यं मृतानाम्‌ अमिद्रवणीयं च भूतानोम्‌ । २ भ = ञमि | द्र = द्रबरणीयम्‌ । मद्‌ = भवत्‌ ।र = रमणीयम्‌ । ३-४ भाजनमूतैः पुरषः तद्वत्‌ । ६ “ कामाद्वा लक्षणाद्वा ‡ (३१४ | ४ ) इति दुगेस्कृतः पाठः । तेन काभाद्रा + आरक्ष॑णाद्रा इति संधिविग्रहः । आ = आसमन्तात्‌ | ७ कषित; = 'विरूयातः । ८६,।- वान्‌ सर्वत्र रक्ष्यते । ७ ¦ छाञ्छितः ' इति शुद्ध रूपम्‌ । राञ्छितः; = चिदितः । १० पुरुषमाक्छिष्येयन्वयः । १२ छवेमीषन्त मश्छाघरया ठ्जन्ते । १५ उक्ृष्टम्‌ अस्माव्कमबिनरणात्‌ । २१ सायणाङ्कीकृतपाठेऽपि “ अयुक्त ) (क. ख. छ. द. परः ) इसेव | १२६ पत्र ३१६ ११७ ३१५७ [>~ पाङ्क ५५ १२ १४ १८ १४ १५ १६ १९ २१ र्‌ न्द २५-२६ २६ रिष्पणी । कमणां क्रियमाणानां = प्रारम्धापरिसमाप्तानां इष्ययङ्खदि- रक्षणानाम्‌ ( इदं सायणमष्यस्थं विवरणं ) च. ट. पुस्त- कयोः प्रान्ते छिद्यते । कमोणि तत्कतोरश्च सूर्ेणावगण्यन्ते | ‹ विततं तेषाम्‌ › इति पाठन्तरमसंबद्धमेव । ‹ विततं ›. शब्दः पुनश्चोच्यते । ‹ मिषतां तेषाम्‌ › इति प्रष्यनाद्रे | स्पेमानान्‌ परस्यतो वा ताननादृय | ^ आत्मनि युनक्ति › इत्यन्वयः | सहस्थानं = सषा रसमादातुमेकं स्थानम्‌ । भवमिश्रयन्ती = सवेत्र मिश्रितं प्रसृतम्‌ अहः विमुश्ती । यदि तमो वाससोपमीपते तहिं ‹ इव › शइतयुपमावाचकेन शब्देन ® वासः ' इत्यस्यानन्तरं ` मान्यम्‌ | ‹ रत्राषि › इति प्रयागे यास्कदेशो न ज्ञायते । कदाचिदुतेक्षाथे ‹ इव » स्यात्‌ । यदा स्प्रकाशरूप कर्म. पुनर्निधत्ते = यदादित्य उदेति । अस्तमयं प्रति = अस्तमये । “ असव्थप्युपमाशब्दे इति ग. ज. पाठः सार्धाीयान्‌ । तस्य॒ वासःशम्दस्य ‹ वेसरमहः › इति यस्केनैवासिन्‌ खण्डे व्युत्पत्तिरक्ता । ५ राच्यैव › इत्यवधारणम्‌ । अत्र उपमार्थं॑ उद्ये्षाथो वाब- स्यकः । तस्मात्‌ ‹ राञ्येष › इति पाठः साधुः । रात्रयेष -इतयुेक्षा न तृपना | ‹ नि अधात्‌ › इति पदच्छेदः च, पुस्तके ‹ नि › इत्युप- सस्य विशेषावधारणा्थ क्रियते । “ यद्‌। चे्निष्ठति ( तदा ) व्यदर्थः › इति ‹ तदा › पद्म- व्यम्‌ । ^ व्यधात्‌ = व्यददैः विदारयतीति वेदभाष्ये परः › ( च. ट. ) । इदं ठ. ड. पुस्तकये्रत्ावन्तर्मान्यते । ‹ व्यदा- धात्‌ ( ग. पाठः ) ‹ न्ववदधात्‌ › ( ज, पाठः ) इत्यत्र ‹ व्यदरषैः + न्यधात्‌ ' इत्यस्य भिश्णं करिपते । पत्र ३१८ १५९ ३२० २२१ १९२ टिष्पणी । १२७ पङ्कः ३ प्रथमे विवरणे उपमा गूढा । द्वितीये उदमक्षा गूदा । वसतु- तस्तु दयोरप्यचोः रूपकालङ्कारः । द्रपोरविबरणपो्म कोऽप्य- येविरोधः। । २५ हे मशरणेति दुर्गकृतोऽथै ए साधुः । | १४ सायण्ठीकृतनिरुक्तपठे ‹ यदापन्‌ ' इलस्य स्थने ° यदापुः › वतेते ‹ सुसमीरितान्ताः » ( ७ ) इति च नास्ति । १९ अश्वस्य स्तोमः स्तोत्रं तथक्षिन्मन्त्रजाते विधते तदिदमश्च. स्तोमीयं ( ‹ मतो छः सृक्तसान्नोः › पा० ५।२।५९ इति सूत्रेण ) । आश्वमेविके मध्यमेऽहन्युपाकरणायावस्थित- मश्वमायाभिरेकादशभिः स्तौति । ३१९२१ ‹ सुसमीः रितिन्ताः ( ७ ) ? ‹ आजिम्‌ ' ( १४ ) इलेते पदे न न्याल्याते । ‹ दिविजाः ' ( १२ ) इति न पठितम्‌ । २२ ‹ विसृताः ' इति.ग. च. ज. पाठः । चित्तप्रसृतशम्द्‌- योन कोऽपि मेदः। २७ तनवः इति विशेषणम्‌ । १ सिलिकं = शीम्‌ | 9 आदियो मूधो सर्वेषां भूतानां राजा वेति गाग्थे आदिय- मुपासांचक्रे । १९ आरवन्ति स्ठर्गेपथमृदयादारभ्य यादवस्तमयमिति । २-२ “ आदित्यात्‌ * इत्यस्य स्थाने “ स्रात्‌ ? किम प्रयुक्तमिति न ज्ञायते । ११ शक्तमाघ्ठुभात्‌ (ठ. ड, पाठः ) = शक्नुयात्‌ + अआध्नु- -यात्‌ । कोऽन्य एनमश्वमास्थातुमाप्युयात्‌ । एतादरशाश्वपराति रक्या । १३ " नियमेन रं गृहणाति ' ( पाठभेदः; ) इष्यत नियमेन ? इत्यस्य न किमपि स्वारस्यम्‌ । १४ : निस्तष्टवन्तः . इति पाठः साधीयान्‌ । „ ११-१२ ‹ भथ यदि गादैपत्योऽनुच्ेत्‌ | अरणी वाव स॒ गच्छति › ( शत० त्रा० ६।६।४। १३ ;)। १२८ । शिष्पणी 1 पत्रं पङ्कः ३२२ १३ सा = भपः। अयं प्रमाद एव । ‹ ताः ' इत्यवदहयम्‌ | १७ अनुगच्छन्‌ = उपशीाम्यन्‌ ( २ )। २३-२४ स्वपुरद्ष्वानीतं वतिष्ठं षष विश्वामित्रो ब्रते । हे जनाः मम सायकस्य ( बरं ) न चिकिते ज्ञायते म॑वरद्धिः यस्मात्‌ भवन्तः रोधं हुब्धमू एतं वतिष्ठं एकं मन्यमाना नयन्ति | वाजिना; अश्वाः अवाजिनम्‌ अनश्वम्‌ अश्वजतिर्भिननं गदेभ- सदृशं प्राणिनं न हासयन्ति हेषाशब्दं न कारयन्ति । अनश्वः अश्वसंनिधो मृक एव तिष्ठति । अश्वतपुरा भश्वस्य ` पुरतः गदैभं जना नं मयन्ति । सत्र विश्वामित्रः अश्वः अतिष्ठः गदैमः | एवमिथमृग्‌ विश्वामित्रस्य द्वेषं दशेयति (३२३ । १--२१। ३२३ २-३ सथं निश्चयो वेदावमाने कथं न पर्थवस्यति । । १० प्रउगस्य (ग. च. ज. पठः ) प्रयोगस्य स्थने । प्रड- गम्‌ › इत्युक्थनाम शखरनाम वे। न तु ऋषिनाम | १४ ‹ दवश्रतृम्यः › इति प्रामादिकं * दीशरोतृषु " इलाव- इयकम्‌ । १७ पक्षेण = अवभमपक्षे । अवगते सती अनेकार्थे । ‹ बिदपर दुपदे " इत्येताभ्यां शब्दाम्यां दार्पद्रौ कन्यके पिशेष्येते | अथवा । कन्ययोरिष्ठानमेते प्रबदतः | १८ दास्पदुद्रौ ( पाडन्तरम्‌ ) = दारुपाद्‌ः + दारुपद्धो । . निरुक्तमृठे छ, पुस्तके ‹ दारूपद्रौ ' ( ३२४।२ ) इयशुद्धः पाठः । १८-१९ ° हुममये पदे › शति सम्येकवचनम्‌ । । दार्पाद्रौ » ८ कन्यके ) इति प्रथमाद्विवचनम्‌ । ३२४ २ ‹ कन्ययोरधिष्ठानप्रवच्नानि › : इत्यस्य प्राक्‌ ( विदप्रे नवे हुपदे अभेके › इत्याषश्यकम्‌ । ५ ‹ सङ्मयोः › (छ, त, द, पाहः ) इति लेखकप्रमादः | १३ कन्या=क(म) +न्‌ (+ई) बी | सथवा। १४ कं (=क्ष)+न्‌ (+ र्तम्‌ ) + या|अथवा। १९ क ३२५ पङ्क १५१६ चिषपशी ` १२९ ४4 11 ( मनेन ओ) +म्‌ (+ई) +यै (ते) । सथत्रा । १६ शन्यते काम्यतेऽसौ कन्या । ‹ कमनेनानीयते १ ( = भोगेच्छया पतिगृहमानीयते ) श £ कनतेवा स्यात्‌ › इदं च दुर्गो न व्यार्याति । १९ ‹ स्तम्येकवश्ननानि › इति च.पाठो निरक्तमलपाठः २१ २०-२१ (३) स्यात्‌ । कन्ये इम कन्पके | ‹ छे प्रतिहतौ › ( पा० ५।३। ९६ ) । शाछमज्ञिके इत्यर्थः । 4 एकस्मिन्‌ दारुमये पादपीठे यस्मिननधिषडे कन्यके शाटभ- जिवि वा › इति चपाठः सुगमः । पिदघ्र नवे हप अके ८ १७ ) = एकस्मिन्‌ दारुमये पादपीठे यस्मिन्‌ दे कन्यके शार्मञ्ञिके वाधिरूढे इलयन्वयः । अधिरूदेषु॑ पादुका ००० यमनस्थनेष › ( पारेभेदे ) इ म्या्याया अन्ते ( ६२५ । ९-११ ) वतमानमना- नवर्यम्‌ | निःसंशयं केनाप्य्ञनादत्र किखितम्‌ । तत्‌ = पादप।ठम्‌ । विक्षषितः = निष्छृष्टः | चिद्रयुक्तः कृत इत्यर्थः 1 कन्वके ( चित्ररूपे पुत्तलफ ) ददे । तयोरघोभागो विर्ुषितः ते पुत्तछिके दारमयपादुकथोटेदं स्थापिते | ३ अश्व ण 9 व< १७ अश्रिन्यो । विद्धोदं रपा प्रवचनानीति यास्कः ( ३२४ । २) । सूर्यमायौ कषरणयूः विमनस्का सत्यशवा भूता परादरत्‌ । तघ्याः पादौ खंराकारौ । अश्विनीनक्षत्रे द्वे तयोः खुराकरः । उपादानं ( पःठन्तर्‌ ) = प्रयागः । ८ दशातु्ातुपदि न बतैते । ‹ दुण हसागतिकौचद्े्ु ” (धा० ६।५६ ) । तस्य ! दुणति ' नतु दुणाति › रूपम्‌ । अन्यतरस्य = अन्यतरस्मात्‌ । निरुमूले ' तस्मात्‌ › ( ३२४ । ४) इति परै म डु एतस्मात्‌ ! । ३२७ पङ्कि -१० ५५ रिष्पणी । [1 1 # ‹ पादुका पादू; उपानत्‌ › ( अमरः २ । १० ॥ २०-३१ )। : उत मे प्रयियोः › इयस्या ऋचः सायणभाष्यं न वर्तते । ८ येन धनेन प्रगम्यते संसारयात्रा निर्वाहयत तत्‌ | ९२ तं २५ २ प २०-२१ र्र्‌ ताश्च गा इत्यन्क्यः । मीहूटुषः ( ‹ मिह सेचने › धा० १ । १०१७) = स्तन्‌ । ‹ आप्ततवात्‌ › इति ग. च. ज. पाठः साधीयान्‌ | यस्मा म्मर्त इन्द्रस्याप्ताः । पुनः पुनः बृष्टयादि कृत्वा । “ हेड्‌ अनादरे * ( ५० १। २८५ ) | मरुप्रसादात्‌ एनसि अस्माकम्‌ अद्रो न ब्तैते | एनः ( एनसः ) ठञ्जामहे | मरतोऽस्मनिनपतो रञ्जयन्ति | सोमो मूयस्वेन क्षीरादिकमाशिरपभिमवति । मिश्रणे सोम- रसापिक्येन क्षीरादि न ज्ञायते । सोमारिरमिश्रणं तृतीयस- वने क्रियते । वचनक्सेन = स्तुतियुक्तवाद्धेतोः । ‹ चञ्चनवच्वेन › इय- पपाठः । ‹ श्रटुवचनेन ` ठ, ड. पाठः सुगमः । परवव- नलेन ( ग. ज. पाठः ) = पटने वञ्जनवतेन | परव- अनत्वेन ( ट. पुस्तके पाठान्तरं ) = परस्य वश्चनवत्वेन । ` सोभः पातुवश्चनं करोति | ९९ १७ “ सूत्र इदमाहतं ब्राह्मणे इदम।हतमिलादिप्रयोगदीनादाह- न्तिवैचनार्थः ‡ ( निव० भा०.४।१।२३॥ निर. कृत्तिः पत्रम्‌ ८।२० )। ` भासाष्यह्हः इति छ. त, द्‌. प्राठः | पि तु ८ वक्षः शब्दो नपुंसकः । अघ्यं = उपरि स्थापितम्‌ 1 मादिलेनाश्चिष्टा उषा आदियस्य बक्ष एव दृदयते । नोधाः = नवनं + धा |. रिष्पणी। १३१ पत्र पङ्कः ३२९ १९ ‹ आविष्कृणोति ' इयञचद्रं रूपम्‌ । * ङम्‌ सायां ” ( घा० ५।७)। जत्र हाथो न वरेते।* इल्‌ करणे ' (धा० ८ । १० )। उखा इति च.पाठः छ पुस्तकस्थपादसदृशः ( ३२८ । १२)) २२ कतंव्यतया = अन्नं कर्तव्यं पाकतिद्धिः कर्तव्येति देतुना } २४ ‹ बोधयन्ती » इति रूपेण वाक्पमपूणेम्‌ । ‹ बोधयति › इति स्यात्‌ । २५ हितकतैव्या्थे ( घ. ट. पाठः ) हि तच्कतंग्याथै ( ठ. ड. पाठः ) द्वावप्वपरभरशो ‹ इति कतेन्पतर्थे ? इलस्य | ‹ बुप्‌ ! ( घा० ४॥ ६६ ) आत्मनमाषः । ' प्रतिबुष्य- न्ति › इत्यञुदधम्‌ | ३३० ९- १० मक्षिकान्यान्‌ कथं बषयति । १५ " पृशने दुग्धे भेयङ्खवं चरं निवैपनमदधयो ग्रामकामः परिय- वती याज्यानुवाक्ये भवतः ' (तै घ॑० २ । २ । १९ )। १६ प्रियङ्गमो मर्ता प्रिया यस्माद्‌ दाब पृल्या जतौ ( ते* स०२।२। ११.) १७ त्रियोऽ्थय = श्रियं प्रापम्‌ } १८ आत्मने = पुरोहितस्य ऋतिजो वा ख्ार्थोय । २० मिमिक्षिरे । “ मिह सचते * ( धा० १ । १०१७ ) इयस्मत्‌ । २१ खु + दयः | खादिः आभरणविज्ञेषः । तानि आभर्‌- णानि मर्तामेसेषु हस्तेषु पादेषु चासन्‌ । सुखादयः = खादियुक्ताः । ३३१ ५ वाश्यते शन्धते उद्धात इति वासी कर्मणि कारके | १६ भिमुख्येन देक्ताबुदिश्यामिमुखं गच्छतीति आभिमुख्य गामि | ५ अमिवोदु भामिमुख्यमामि ' इति ग. ज. पाटः । सभिवोद्‌ सत्‌ देवान्‌ बोदुम्‌ अनितुम्‌ अभिषरलं गच्छति । १८ युक्तरूपः = योग्यः ॥ १२२ पत्र ३२२ ३२३ ९६५ रिष्पणी। | ङ ५ प [# शतच्छश्ञपठने दीेकाटोऽबर्य इति भयात । २ वाक्सङ्गः ( म. ज. पाठः ) = वाकपत्िबन्धः । मम॒वा्ं न्‌ किमपि प्रतिबभ्नाति | ‹ वाक्तघम््यं गोस्ि › इति च.- पाठो दुर्बोधः | ३ “ उभयथापि तु” इध्यत्र ‹ तु › अनवर्यं यतः ‹ टेन्दरी ` वेव शध्यते इत्यत्र ‹ तु › वर्तेते । ४ अस्या ्रचरेन्दते न वादः | ‹ वाहः › इत्येकमेव एदं वाद्‌ विषयः । ७ * उल्छृष्टमिति › इ्यत्र “ उच्कृष्टम्‌ ? इति वाक्यसमाक्िः ! ` < इति › ‹ नबम।ध्यायद्य › इत्यनेन संबद्धन्यमू । ६ अय मन्तरहतैत्तिरीयसंहितास्थ इति कत्वा च. ट, पुस्तकयोः प्रान्तसागे ठिस्यते ठ, ड. पुस्तकयोश्वान्त्माग्यते ‹ तैत्तिरीये अनाधृष्ट › इति । -९ तनू शरीरं न पतयति न विनाश्यथाति तनूनप्ता जाढरोऽ- निः । तत्रत्य गृहीतमाज्यं तानूनप्त्रम्‌ । परखरसविभावाय तदाज्यमृलिमिः संघ्युस्यते । ‹ तानूनघ्रमुपयन्त्यूलिजो यज- मानश्च | युगपत्समबमृद्यानाधृषटमसीति जपन्ति ” ( मान९ श्र° २।२। १। ३४ )। समयः द्रोहं न कुम इति शपथः कृतस्तेनोषयन्नित। अव. रुद्धाः । १९ ‡ अनभिशस्तेन्यम्‌ › (६) इति भेत्रायणीयपाठः | ‹ अनभिशस्ति ' इति पने दुगैण कुत उपकन्ध इति न ज्ञायते । च. ट. पुस्तकयोः ‹ अनभिशस्त ' इति दुदी ` क्रियते । ‹ अनभिशस्त ” इति.“ अनभिशस्तेन्यम्‌ › इल्य- स्यथः स्यात्‌ । हे घृत त्रम्‌ अनभिकशस्ति अति आत्मना | का अथा केनचित्‌ अनभिक्षंसनीयमसि | ‹ आत्मना वा इति न्यधेम्‌ | ग, ज, पुस्तकयोः ‹ अनमिकशस्ि हे धृत » नासि । १ अनेके -विकंल्या ययाः सनेकबिकल्या ! भनेकविकलपा ¶ृतिवंस्या; सा । 4 १) ॥ ॥ टिप्पणी । १३३ ॥४ पत्र पङ्कः ३३४ २-३ इण्‌ गतौ ( धा०२।३५)। तस्माद्रयुाद्य | ' षङ । प्राणिगभेविमोचने › (धा० २ । २६) | तस्माच व्युत्पाद्य । ४-५ अन्येषां शब्दानामनेकाथैत्वमनेकधातुजत्वम्‌ । अथं त्ने. काथं एव । ७ सस्कारः परृतिप्रययादिः । स नैव ज्ञायत इति केचिदुवते । ज्ञायत इति दुभैः । द्वयोरर्थयोः को मेद्‌ इति न ज्ञायते यस्माहूयोरपरि न निश्चिता प्रकृतिः | १२-१३ पुराणेन ननं धान्यमुत्पा्यत इति पुराणेन नवस्य रक्षणं स्यात्‌ । नवे च धान्य पुराणं वतैत इति नवेन पुराणस्य रक्षणम्‌ । १५ उपदयाश्ब्दः कोशेषु न विद्यते | ‹ दय दानगतिरक्षण- दिसादानेषु › ( धा° १। ४८२ )। , १९ " राहूगणस्य ' सायणमाष्ये न वतैते | ३६५ २ अप्रतिस्वाछ्तिः = केनापि शत्रुणा स्वलनमययावन्न प्रापितः । ¢ ८“ अन्यत्र › ‹ अन्यत्‌ + ( ५ ) वा ग्यथेम्‌ | ५ यद्तिन्वाक्े वसुशब्टो वतेते तस्िनेव वाक्य श्रूयमाण इन्द्र ईशानः सन्‌ हयप्र दामे यजमानाय दानविभागा- भ्यरामन्यत्कि कुयौत्‌ । वसु दद्याद्धिमजेद्रा । १६ देवपणयः= देवैर्गणिग्ब्यवहारं कुसीददरक्ं .कुबाणा असुराः ( असपियिदेशजाः ) । " पणिवैणिग्भवति ? ( निर० २। १७ )। १८ “ अशनिद्रयोः › ( अमर० १।\। ५० ) इयशनिशब्दस्य ल्लीलिङ्गं परिङ्गं बा । १८ क. ख. घ. सष. ट. ट. पुस्तकेषु सायणमाष्यस्थाः शब्दा गृह्यन्ते यथा प'ठान्तरे “ अशनिवेजः › । २० प्रसहनं प्रसयनं ( ग. ज. पाठः ) वा कोशेषु न विद्ते । प्रसहनम्‌-आस्छन्दनम्‌ अभियोगः । प्रसयनं प्रबन्धनम्‌ । १ छिना ( ष्टा इष्टा वा ) भिन्नाः ( भस्भीमृताः ) सवर्णाः ( अपरद्ग्भाः ) एवे यथासं्यविशेषणानि | १३४ रिष्पणी। पत्र पधि ३३६. १० अद्भिः पूणौः ( ९ ) इति मेः पुरः ।. १५-१६ ‹ य इन्द्र॒ एतदकरोत्स कं विददरसुत्ेनैकेनैव गुणेन युक्त आसीत्‌ ” इति रचितं वाक्यं युक्तम्‌ | अथवा । ° यः सः इति याञ्म्‌ । दुर्गप्रति निरक्तमूले ¢ मां वायसो दोषो दयमानो अनृबु- धत्‌ › इयेक एव पाद आसीत्तन तत॒ ! मृग्योऽत्र शेषः › इति व्रवीति । अस्या ऋचो मूलं नाद्यापि ठग्धम्‌ । ‹ अहम्‌ › इति क. ख. छ. त. द. पाठो ( ३३९। १५) न तु ‹ अयम्‌ › इति | मूखालमे पाठनिश्चयोऽशक्यः । २४ ‹ डीङ्‌ विहायसा गती › ( धा० ४।२९ ) । दयमानो- इीयमानः ( घ. ट. पाठः ) = दयमानः + उङयमानः । साधिः प्रामादिकः | निपातानामत्र न किमपि प्रयोजनम्‌ | निपातप्रकरणे तत्पठनमावश्यकम्‌ । ३३७ १३ ‹ कतमत्‌ । वहनम्‌ | उदि यत्कमे † इति वाक्यरचना. व्र्यका । ‹ वहनं › पदमस्थाने पतितम्‌ । १५ अथय = तक्कते | १६ ऋचि ‹ गातुं ” (८) न तु “ गमनं ' पदम्‌ । ‹ किम्‌ । गमनम्‌ › गमनशब्दस्य ग्युत्पत्तिश्चानवङ्या | १९ घ. ट. पुस्तकयोः ‹ *करेणा उ गृह्यते ” इति टि्यते । 2. ड, पुस्तकयेस्तत्‌ ‹ "कारेणा उत्‌ गृह्यते ' इति छद्धी- “ क्रियते । पुराणपुस्तकेषु ‹ नू › * नु › इयेवं टिङ्य- ते । सोऽङ्ञान्िखंकैः “ उ › इति गृहीतः । अज्ञानपरं- पत्या च -स “ उत्‌ ` इति कृतः । ‹ नामभविष्यन्‌ (ठ. ड. पाठः ३३८ । १ ) इलत्रापि तदेवाज्गानम्‌ । ' ना- भविष्यन्‌ › इति मृपाठः । ‹ मभ योः साद््यात्‌ सः ‹ नाम्रिष्यन्‌ › ( घ. ट. पाठः ) इति ठिकितः ' ना भविष्यन्‌ ! इति च शुदधीषतः । १३८ २“ इह › ( ३३२ । १७ )। तत्र = तयेरथयोः । ३. नवामभिधायिनो नृचिदियत्य । र्‌ [ रिष्पणी। १३५ पत्र पङ्कः ३२३८ ७ ब्यूदस्य षष्ेऽहनि ` इयाश्चायन्र तसु ( आश्व श्रौऽ छ ८ ) | क. ख. च. पुप्तकेषु ‹ पृष्टस्य षष्ठेऽहनि ? 1 १४ " निर्जगाति › इसेतस्य स्थाने * निर्जानाति ” इति (मेत्ा० सं०९।८।२) वतैते ‹ अन्वदनौ › इलस्य स्थाने ‹ अयग्निम्‌ ' इति च | अविद्वान्‌ शयानां गां मूर्ता मन्यते वस्तुतस्तु सृप्नि प्रविष्टा । तस्मात्सशूनामश्नि्निवासः ३२३९ १८ अयतः ( पठन्तरम्‌ ) = अतः + यतः । ३४० ६ " न्यक्रुपरणे † ( पाठान्तरम्‌ ) अत्र ‹ अ ! न्यसदृशः ॥ तेन \ अकु० › ‹ न्यक्कु° › इलेवं डिलितम्‌ । ९ समान्नयिषु ( पाठन्तरम्‌ ) = समान्नातपदषु । निधण्टुकरेण किंकारणमेते पदे भ्ययप्ते इति न ज्ञायते । ‹ दावनेशश्ब्द ऋगवेदे बहुलः प्रयुस्यते । तस्य स्वातश्छयेणा्थैः कतैन्य इति स ॒प्रथममुपात्तः । ‹ अकूपारस्य दावने › इति केऽ स्यामेव ‹ दावने › इसस्याथेः कतैन्य इति भवेत्‌ ॥ ° अकूपारस्य ? अकूपारः ` इते च सकृदेव स न १२-१२३ अदिक्षितः अनुक्तः स्वार्थो यैस्ते निगमा वेदिकशब्दाः । पाठान्तरे अविवक्षितः अर्थो येषां ते । निगमानां वैदिक- शब्दानां खराथैः कथं न विवक्षितः । १३ सपत्या = समापत्या काकताटीयन्यायेन अकल्मिकतया । संपत्या › इति शब्दो नावश्यकः । निगमे = ऋचि । 8 ^ यथापति › ( पाठान्तरम्‌ ) प्रामादिकं “ यथोपात्त › शुद्धम्‌ | ‹ यथोपानते ' ( षाठन्तरम्‌ ) = यथोपागते । २४ कच्छः वूपेऽपरि वतेते । संपुटे कष्ठशष्दः कोशेषु न दयते । ° प्राणिवाध्यः कष्छपुटः › " पाणिक्च्छपुटः † वा कस्मात्कोशादुद्तमिति न ज्ञायते । ३४१ ७ ‹ आदियोऽग्यकूफठरः › इयत्योदाहरणम्‌ ( रऽ सं° १०। १०९ | १ ) । समुदरकष्छाथे अवृपारशब्दो न वेदिकः । ३४द ३४५. १३४६ १३ ` ` एवं वर्तेते | अयं विपरिणामोऽनवश्यः | ‹ सुतुकोऽ्निष्वं -रिप्पणी | पङ्कः ९१ दुराः = दुःखेन रक्षणीयाः । - आवक्षि = आवहि । | सषु छिखितपुस्तकेषु ‹ आसीदसि च | 'होतृलेऽप्निरि° ” ` सुतुकेभिरशथैः ' इयेतत्संबोधनं विनैव साम्‌ । ५१ [+ > १० ११ अश्वद्ररेण चाश्निः श्रूयत इति वाक्यशेषः । प्रजाग्रशंसाया- मश्वस । अश्वप्रशसायां चाप्निप्रशंसा | इथ न साक्षा. स्परशंसा । अथवा स एवाभ्निः साक्षात्स्तुयते सुतुकः सुप्रजा इति । ‹ अश्वदरेण चाश्चिः स्तूयते › इयन्वयोऽपि साधः | ट. पुस्तकप्रान्ते टिखितः " प्रेषशब्दः ठ. ड. पुस्त. कयोरन्तमौव्यते | ‹ कषिताः ' ( पाठान्तरम्‌ ) | ‹ कष हिसायाम्‌ › (धा० १।६। ८६ )। | दिद्धाटने कपाटानि संचार्यन्ते नतु संत्रियन्ते | संवरणः पाठः प्रामादिकः । ° विश्वतः › इयस्य ‹ स्थतः स्रदैव › इति द्वावर्थौ दुर्गेण कतौ ‹ कैश्चिदपि दस्युभिः अनुपहत।; ‡ इयन्वयः | अथवा । 4 कौश्विदपि दस्युभिः अपरीतास; › ` इत्यन्वयः स्यात्‌ | अयं संदेह; ‹ अविगुणाः ; इनेन पदेनेप्पादितः । अनुपहत केश्िदपि दस्युभिः । अविगुणाः इलः | ९ वाक्यरचना - . साधीयसी । १६. स्युःस्थाने असन्‌ इति पाठो न कद्िश्चिदपि पुस्तके . लभ्यते .।. दुर्गेण केदुचिप्पुस्तकेष्वंयं पाठे श्टोऽत , , एत्र“ असन्नियेष प्रमादपाठः › -हति स वदति । २० १ रक्षणे. हि सति » इयज ‹ सति . पदं म्यम्‌ । इतरथा भ्यवानमिति स्येण | '्याषयितारम्‌ == देषान्परति प्रापि. (च. बस्त ) यितारम्‌ ( च, ट. ) । इदं ठ, ड. पुरश्तकयेरू्तमाभ्चते | रिप्पणी । १३७३ वत्र पङ्कः ॥ ३४६ ९ पुगणे› [३४४।९] ततौ न त्त्रियते | १२ ‹ तुप्रपुत्र भुज्युं समुद्रस्येपरीति वा? इति ठ. इ, पाडः ट, पुस्तके प्रान्तमगे छिितात्तायणमाष्यात्‌ । १७-१८ सुकष्या व्यबनमारया दद्रा तदरुमेणश्विनौ कामाविषटौ बसुवरतु- ओराजञरितं च पति सक्तु तामुपदिदिशतुः । पतिपरायणा. यस्तस्या निश्चयं ज्ञाला एनं युतरानं खूपसंपने करिष्याव. स्ततच्लिष्वस्मासु यस्तुभ्य रोचिष्यते तं वृणीष्वेति तामृचतुः । सभतैकया तया तद्र चध्यद्गीकृते त्रथोऽप्ेकं जछाज्ञयं प्रविनि- छैहिरागताश्च समानरूपा ददशिरे । तथापि सा खछपतिमेव कतरे ( महा० षनप० १२४ )। २४७ १२ ‹ षोकादठेन" इ › इति च. पुप्तके शद्धकरणम्‌ । कदा- चित्‌ ‹ ोक्दुदेन' हृते › इति शुद्र करणं स्यात्‌ । १२३ सखःसमम्‌ = स्वः खग सनोतीति स्वःसा अदिवयस्तम्‌ । १६ पौणेमास्यप्नयस्य हस्प याञ्यैवा ( मैत्रा० सं° ४। १०।१)। २२ " नियः पथित्रमतुरं नेता दुष्यन्ति कदचित्‌ | माक्षि भासि रजे ह्यासां दुष्डतान्यपकर्ैति ' (वासिष्टधर्मशान्रम्‌ २८४) ३४८ २ रजःश्षया रजसि (रजते ) कत इति । मयःश्षया = अथसि शत ईति | हरःशया हरसे हिश्ण्ये शेते इति । ‹ अयाशया रजाशया हराशया † इति सख्पाणि ८ तेत्तिऽ -सं० १।२।११। काठक सं०२।८। मैत्रा° सै० १ ।२।७)| ! हर.रयाः इति ख क्या संहितायां वर्तत इति म हायते । ५ हरःशंय। = हरिशयाना इति माभ्यदिनाः । हारेतस्ुव- णंशोभिनीयर्थः ! ८ च॑, ) । * भय।शया रजःशया हारि- शया › ( बाज० सं०१।५।८ )। ' हरिता = हरितसुबणश्षायिनी + ( तस्येव महीधरभाष्यम्‌ ) | ४ नमस्ते हरसे शोचिषे › ८ का० संख २१। ७ | मैत्रार सं० २।१०। १)। ' भूर्यस्यहरसे तरा ' ( मैत्र सं०४।९।३)। १८ ३४९ ३५० ३५१ पङ्क टिष्पणी ] + ॥। ६ ^ छोका हरा उच्यन्ते! इति छ. त. द. पाठः ( ३४४ । १७-१८ ध 9. १४ ) ग. ज. पाठश्च । वेदप्रामाणिकाः = प्रमाणम्‌ अर्धते वेदषा असौ प्रमा णिकः | वेदे प्रामाणिकाः वेदप्रामाणिकाः | केन सूत्रेण प्रामागिकलूपतिद्धिः । “पदु व्यवरसितत्राणस्यानलकषमा्भरवस्तुधििति कोशात्‌" (2.)। अमरकोशोऽयम्‌ (३।२३।९३ ) ] ‹ ये विद्वांसः स्तुतिभिसखरयीधाः्यं पदयन्तः › इयन्वयः 1 ¢ दधिरे इति ट. पुस्तके प्रान्तछ्िवितं ठ. ड. पुस्दक- योरन्तभौग्यते ‹ दधिरे धारयन्ति › इति । पदयति अर्थो यस्य स॒पदषयर्धस्तस्य भावः पद्यवय्थता। सा उपपद्यते । पाठान्तरे ‹ अपिशब्दस्य न किमपि स्वार स्यम्‌ | £ अन्यत्‌ ? ‹ अन्यत्र ' वा व्यर्थम्‌ | यद्‌। उषे पथति दप्रि मिश्रीक्रियते तदा तद्रव्यं सांनाय्यं भवति । -अपि सः = सोऽपरि । ७ यदेतत्‌ आञ्यस्य तधिबतम्‌ । “ यदेतत्‌ › इयस्य च विवरणं ‹ सं मागम्‌ › । ‹ किचि- दाञ्यस्य › इति शब्दौ यजुर्मन््े प्रयुञते | उपस्तरणाभि- धःरणसबद्धम्‌ = आउ भन्नेण उपस्तीय॑ते अभिघा- यते च। । उल्षिषायाः पयस। निष्यननस्येति दु्दततिस्थाः शब्दाः । श्चि तु ‹ पयस उस्िपायाः ' ( ३९० । १३ ) इयेव । उल्िया गौः । तस्याः पयसो निष्पन्नम्‌ स।ञ्यं पयस्या च । एतद्‌ द्वयमृचि न श्रुयते पितु प्रतीयते । ‹ शरुषमाणे › ( ९ ) . इति सप्तमी न प्रथमाया द्विवचनम्‌ | १५ “ उक्लाविणः; * इति निरुक्तमूखपाट; ग. च. ज. पाश्च । किं लयं दु्बोधः। ‹ उ्क्रिणः ' इति सुबोधः ‹ उत्छा- ्िणोऽस्यां मोगा ऊर्वं वन्ति गच्छन्ति श्षीरदधिनव ~ तक्रमेणेति स्वन्दखामी › । ६९२ २५१ ३५४ २३५५ ६५६ रिप्पणी | १३९ पङ्कः १८-१९ ९२-१३ १७ १४ 9 दुगस्वीकृतनिरुक्तमले त्वामिम्देति सर्वा ्रङ्‌ न विधते । यतोऽसौ ‹ गोभिः क्राणा अनृपतेति निगमः । गौभि कुषौणा अस्तेधतेति निषेचनम्‌ । खामिन्द्रेति शेषः › इति वदति | ‹ गोमिरिद्रघ्याभिमुर्यकरणात्‌ ” इयन्वयः । स्तुतिभि- रिन्द्रः सोमाभिमुखीक्रियते | भनड्वान्‌ धुर युज्यते धुरोऽधस्ताच्च सोमः साद्यते । एवं प्रदेशः सामान्यः साधारणोऽस्यामपमायाम्‌ । सोमांशवः = सोमपणेमागाः । ‹ यमानिडिन्द्रचन्द्राकंविष्णुसिंहां्ुवाजिषु । श्ुकाहिकपि° भकेषु हरिन क्रिरे त्रु । कोशात्‌ ! (ट. ट. ड. )। समरकोञ्चोऽयम्‌ ३। २ | १७४ । उनीयमानपूक्ते = चमसेपूनीयमाने सेमे यत्सक्तं पण्यते तस्मिन्‌ । ¢ शिश्नदेवाः = शिश्नोदरपरायणः ' ( ट. ठ. ) । त्रयः प्रतिनियेधा अत्र | त्रयः पुरुषा अत्र प्रतिनिरिभ्यन्ते । ४ एतेषाम्‌ " इति पदं ग्यम्‌ । ° प्रतिनिग्िदधष्वतेषु ' इति पाठः समीचीनः अथेवृत्तस्य मनुष्यस्य यज्ञाभिगमनं विषयो यस्य । विषुणज्ञब्दो विषरम्य वाचक इयध्यःहायम्‌ । अर्भस्य सतं तसं ताच्तिकस्वरूपम्‌ । ‹ अपिवुः › इष्त्र गाङ्‌ धातुने तु गमि; । अन्यतमसिमिनर्थे । अन्यतमे इति शुद्ध रूपं न तु ^ अन्यत- मस्िन्‌ ! | अलिन्‌ ( १९ ) खण्डे छ, त. द. पाडा दुरगसेमता यत- स्तेनेतरेष॒॒पुस्तकेप॒ वियमानान्यधिकानि वाक्यानि न विव्रियन्ते | कषियुगस्य अन्ते मये । अधस्तात्‌ = निस्कतगताभ्यायेषु । ‹ ब्याह्यातम्‌ › इयस्य दिवीयोऽधैः ज्िष्टो व्यश्च | ३५७ २५८ रिपणी । पङ्कः २८ २०५ २५ अस्य वाम्य * इति प्रथमा ऋक्‌ । ° मते छ! सूक्तसाम्नोः * (पा० ५। २ । ५९ ) इल्यनेन । अस्य वाम ! इति अस्मिन्नस्तीति अस्यवामीय सूक्तम्‌ । उपारे सितो लोको चौ रि्ाख्यायते । ्रिबहि कन्यायाः पितासमानं द्यौरिति संपादधति । तदनु तेधेन मश्रदग्‌ योम पितेति नीति | ग. च. ज. पि ८ पित्तरमभिसंपयमामन्‌ › इति साधु भवेत्‌ । «पिता वा पाख्यितां वा ` (३९६ | १४) 4 महती › ( १९ ) ‹ बन्धुः संब्रन्धनान्नाभिः सेनहनाना- भ्या० ज्ञातिः संकज्ञनात्‌ ` ( १५-१७ ) इदं म ग्याष्यायते | ‹ उत्तान उत्ततान ऊर्ष्वतानो वा ? ( १८ ) इति च । दुगैखीकृतपाठे भिन्न ९ब स्यात्‌ | ° शमे पिता ननिता जनयिता नाभिरत्र नाभिर्नहनाद्न्धुे माता प्रथिवी मही बनधुवरन्धनात्‌ । उत्तानयोश्वम्बोदर्यो- निरन्तः । उत्तान ऊर्यैतानस्तत्र पिता दुंहितुगै¶ दधाति पर्जन्यः पृथिग्या दुहिता दूरे निहिता दोग्धेवा ' इति दुगे सखीकृतमृलपाठः स्यात्‌ । संताभोत्पत्तिरेवानुप्रहः । तदथ शुक्रोपत्तिः । उदकं शक्रं संतानम॑द्शः क्रमः । उदकदाने प्रथमोऽनुग्रहः । संतानोय- तिद्ितीयः | मतुरद्रेऽङ्गानि सपन्त इति संबन्धान्माता बन्धुः | * ८ दौरहं पृथिवी स्वम्‌ » इलादिर्याहिके कमेणि विनियु- ञ्यमानो म्रः । ‹ अमोऽहमस्ि सा तवं सा मश्यमोऽहं द्यौरहं परथित्री तवं सामाहमुक्छं तत्रह विवहाप्रहे प्रजो ष्रज- मयाबंहे संप्रिय रोचिष्णू सुमनस्यमानौ जीवेव शरदः शतम्‌ › ( माश्च० गृ० १।७।६)। उक्षानयोः = उदरतः तानः प्राणः ययोः । उपकारपे = उपकारे । २५ अयं पजन्य; पिता माता "च दुहितु ९ र } ४ दुहिता दुर्हिता दूरे हिता दोण्धर्वा ( निद० ३।४)}॥. प्क ७ ८ ८- १४ रिणणी । १४१ ऋचः पूवे मातुश्द उपास्तस्ततसंबन्धात्‌ पिता पितैव । पितुशब्दस्य पाता बा पालयिता बेसर्थो न करणीयः । पितृभूतो मातुभूतश्चायं पजैन्यः | पिता माता चयदि दुब- धम्‌ | ' मन्थेते ' इति च.पठः । ति मता चवं पर्जन्यः | एतस्य पञजैन्यस्य मानवौ मातापितरौ आश्ास- नमू सज्ञां मन्येते । तस्याज्ञां मन्येत प।रयेत । मज्ञासन. शब्दः कोरोषु न विदयते । अथवा । ‹ अयं पजेन्यः परिता माता च | एतलजैन्यस्य विभूतं मातृलं च ईश्वरेति मन्येत ' । सर्वेषु पुस्तकेषु ‹ प्रिता माता चायमेतद्‌शासनं मन्येत ( च. मन्येते* त ) इति रिष्यते । ° रपो पपम्‌ * (३५६१ । २०-२१) एतौ शब्दौ निषण्टो न दीयेते । एवम्‌= शभारेति पञ्चम्यन्तद्ये । इदं पुस्तके ट.सदृङापुस्तकानुरोषेन शुद्धीकृतम्‌ । तेन कारणेन तन्मूरपाठः कचिदुरी दथः । मूलपाठोऽपि दुर्नोधोऽ- शुद्धताद्टितशम्दपवाश्च । ‹ "मन्येते पञ्चम्यन्तं वा पष्ठयन्तं न॑। वा सन्‌ न चैवं यजमानेन (2) ध्य नघयेतस्माद्‌ बृहस्पतिपुश्र- कस्य शंयोभेमरेते पितरः विविद विद्युरिति किं क!रणम्‌। स्रत एष हि ते विधातुं समथः षष्ठपर्थम्थी तस्य फिचिदेभिः पितृमिर्बिधीयेतेति ” ( च.यूरुपाडः ) | ^ अधा नः कंयो- ररपो ` दधात › इयत्न शेयोरिति पञ्चम्यन्ते षष्ठयन्त वा सति एतदाशासनं मन्येत । बृहस्पतिपुत्च्छंयोभजमनेन नः- पदसूचितेन किचिदरपः कल्याणमाशास्यते तस्य रोषो किंचि्कल्याणमिष्पत इत्यथ कशिन्मन्येत । क्षेत पितृषु समर्थेषु सत्सु बहस्पतिपुत्रकात्‌ ( अन्ये कन्‌ ) यजमनिन न॒ किमच्यर््यते । एवं पञ््वर्थोऽरकविचितकरः । षष्ठयन्त शयुरथां भवेत्‌ । तस्यैभिः पितृभिः कीटशमश्पो विधीयेत । न किमपि यस्मत्सोऽपि समे ए | वृत्तेरयमथेः । ग. ज, पाठोऽतीवाञ्चुदधः । ग. च. ज, भूरपाठ हशः स्यात्‌ | ` शयोसियितदा्ासनं १४२ श पतर ३५८ २९५ ३६० ६६१ ३६२ २६४ दिष्पणी | पङ्कः १४ २४ [+ 0 २० १६ ९ मन्येत पञ्चम्यन्तं षटयन्तं वा सत्‌ । न चै यजमनिना््य तस्माद्‌ बृह्यतिपुत्रकाच्छयोमैमैते पितरः किंचिदथ्यै विदय्यु- शति । फं करणम्‌ । स्वत एव हि ते विधातुं समथौः | षष्ठधरथे नाप्ययमर्था | तशय किं लिदेभिः पितृमिर्वेधीये- तेति!। ग, ज. पठे ‹ तप्यमर्थी” = नाप्ययभर्थी इति स्यात्‌ । प्रथमान्तत्रेन न निर्ष्पते | तथापि = तेन सखू्पेण | अपिशब्द व्यथः | धयदाुजानाति शंयोरनुत्रहति तच्छेयुवाकमन्वादःतच्छंयोर ब~ णीमह इयेतदनुवाकध्य › ( तेत्ति° सं २।६।१०९ सायणमाष्ये बौधा० श्रौ° ) | ° तत्‌ शेयोः वृणीमहे ' इ्यत्र शेयोरिति यद्‌ा षष्ठयन्तं पदं तदाथैः = रोयोरात्मानमभिसंपाय । शंयुमनुनाय । यद्‌। पन्न म्थन्तं तदा्थः = शयो: सकाश।त्‌ | केचिदियनेन।स्ारस्वं दक्ष॑यति । के एते केचिदिति न ज्ञायते । भे = भयम्‌ । पजम्‌ = सादयितु ना्ञपित्‌ । अयं द विंशतितमः खण्डः सर्वेषामल्तमः । स।यणमाष्ये : राहूगणस्य › न बिद्यते सवैस्तोमेष्मेव = ‹ अदिति्येरदितिरन्तरिश्षमिति परिदभ्या- सर्वत्र वैश्वदेवे ! ( आश्व° श्रो० ५। १८ )। अत्र ‹ए ›- शब्दस्य प्रयोजनं न ज्ञायते | पुत्रः पु त्रायते निपरणाद्रा ( नि₹० २। ११) ° एनानि ? ( ३ ) इत्यस्य स्थने दुगपाठः ‹ एतानि » इति भाति । मूढे ‹ बह्लमाभिनम्‌ › ( २६२ ।२३ )। अत्र सर्वत्र ^ बह्लमथिनम्‌ ? । . । ‹ नीचैरयमानं नीचैनिचितं भबतयु्वैरितम्‌ › ८ ३६२ । २६ ) न भ्याख्यायते। | ८ जरते › कथमनबयतैकपदिके च किमर्थं पद्यते | रिषणी । १४३ पतर पङ्कः ३६४ १३ अनुकरमण्यां बत्सपिन तु वत्सप्रीः | बाज सं० भाष्ये व्सप्रीरिति ( वा° सं° १२।१८ ) ‹ दिवस्परौसेकादशभिद्रौदशमिल्नयोदशभिवा बत्सपरेणोपति- एते” (ते सं० ४।२।२ | १ सायणमाध्य भापर श्रौ ) 1 आसन्य स्यापितस्योष्यत्निरप्यानम्‌ । ३६९५. ९ निघण्ठो ( ६ । १४ ) मन्दते न तु मन्दति । ११ ऋनि = ऋजुः । श्वच = शवति । २६६ २० अथवैरिरोभिधानानामिष्टकानामुपधने दश्च मभ्रास्ेष्वियं तृतीया ( ते° ब्रा १।५।८)। ६१७ १९ दश्यन्‌ = प्रयच्छन्‌ ( च. ट. ) एतत्‌ ठ. ड. पुस्तकथो- रन्तमौन्यते । दशति दशस्यति वा निघण्टौ न वर्ते | धातु- पाठे दज्तिर्श्ने न तु दनि | ` २० माध्यमिकाः = अन्तरे बतैमानाः । ६६८ १ यस्मादसेः क्मकदस्यन्ते तस्मात्‌ दंसयः = कमौणि । ५ दस्यन्ते › इयत्न ‹ दद्यते › इति ग. ज. पाठे ‹ द्य नते " इति च. पाठो दुर्बोधः । स्वेषु पुस्तकेषु "करमण्युक्तानि! इयस्यानन्तःं विरामो वतैते । २ दासशन्द्‌ ऋक्ताखायां बहृङृवः प्रयुञ्यत इति निगमो न पठितः । १७-१८ हनतेर्निरूढोपधाद्विपरीतात्‌ = हनधातोः उपधा अकारः | निरूढे निष्छृष्ट उपधा यच्य स निरूढोपधः । स त्रिपरतः कर्तम्यो यथा न्‌ दू | ततः अकारः जादौ निषेयः। तदा अ~+न्‌ + ह = अंहू दति भवति । नामप्रययेन सह अंहतिरिलयादि । दुभेमते “ अन्‌ † इससुपधा । तस्या उप- धाया अकारं निष्कृष्य । कंतु “ अरोऽन्याूर्वै उपधा ! (प०१।१। ६५) इयनेन सूत्रेण अकार एोपधा- संज्ञा | हन्तिः ” धातुश्चेत्‌ तकार एवोषधा स्यात्‌ | १७ ‹ निरूढोपधात्‌ = विपरीतात्‌ › ( घ, ट. ] । एतद्विवरण- पदं ठ. ड. एस्तकयोरन्तस्यते । . १४४ प्र २३६८ ३६९ ३७७ ३७१ दिषपणी । पङ्कः २३ सायणमभाष्ये । मत्राडरुणस्य › न विद्यते । | १ क. ख. व्यतिरिक्तपुस्तकेषु ‹ उखाषिणम्‌ ' इयेव ठिल्यते न तु " उत्छलाविणम्‌ २ “ आर्जवेन दातैव केवरुमयम्‌ › इत्यन्वयः | अयमतीव ऋजुं प्रघयुपकारमपेक्षते । ८ “ यजते › इलस्य स्थाने ग. च. ज. पाटः ^ यक्ष्यते ! । अत्र लृटः प्रयोजनं न श्द्यते । ११ चातयतिनाशनार्थे यस्केनावस्थाप्यते निरुक्ते ६। ३०। १७ शम्था गदया समानाकाते व्यामार्धपरिमितः काष्ठविशेषः भै- ताम्‌ = वियुते दुरे परस्रतोऽमवताम्‌ । ` दबपरूथिवी सहास्ताम्‌ | ते छम्पामात्रमेकमहन्धते शम्पामान्नमेकमहः › | (तै० त्र०३।२। ६) मत्रा संहितायां शम्वा- मात्रे द्विषारम्‌ । स्वषु पुस्तकेषु ‹ भ्यैताम्‌ ' इयस्य स्थने ° न्येताम्‌ ? । किं तु तच््ामादिकम्‌ । १ प्रतिदरन्दरी अथवा प्रतिदरन्द्रः = शश्रुः। १० तथा = दयावापृथिवींविशेष्रणसेन । १८ पारणीये = अन्तं गन्तुं योग्ये | २२-२३ गिणः = गीरभिभ्न्यते गिरो वनतीति वा। ` वन संभक्तौ ! ( धा० १। ४६४.) । २४९ क एते व्थाचक्षाणाः। ६ -ठ. ड. पुस्तकयेयदयेति ऋकशालीया ऋक्पठ्यते | किं तु .तस्यां शाखायाम्‌ “ऋधगया ऋषगुता? इयस्य स्थाने ° धुव. ` मया 'ुबमुता › इति पाठो बते | ‹ ऋषगयाडघगुतन्ञमि- . ए विद्वा० › ( कत्रा सं०-१।३।३८॥ काठकसं° ४ । १२ ) / ऋषगयाडुधगुतारमिष्ठाः प्रजानन्यज्ञमुप- याहि विदान्‌ › ( तेत्ति० सं° ९ । ४। ४४ )| ‹ ्रध- गया रघगुताशमिष्ट- विद्वश्रजनुपयाहि साधु ! ( कपि० ` सं द।.१० ) "1 ^. ऋथगया- ऋयैगुता० विदरान्छाह। › ( बाज० सं०८।२०) | क. खं, पुह्तक्योः ‹ विद्र, ` ग्लाहा ” इतिं पठे वोजसनेयिसहितातो गहीतः । रिष्पणी | १४५ पुत्र पङ्कः ६७१ ९ कणः ‹ जुहो नवगृहीतं गृहीला धाता रातिरियन्तयु- लतिष्ठन्सेतते समश्ञो नव समिष्टयजंषि जुहोति ! । धाता राति. रि्यादयो नव मन्त्राः । सेमयमि समिष्टपजुःसंज्ञा नवाज तयः | तासां ब्राह्मणम्‌ ( तै° सं° ६।६।२)। १० तत्र = मेत्राय्णीत्राहणे । ११ “ यजस्य वा एता आणी रतौ वै विश्वमित्रो यहस्पाणी अपश्यत्‌ › ( मे सं° ४।८।४)। अस्योदृतवा- स्यस्य प्रयोजनं न दृश्यते । अर्थोऽपि ' आणीगशब्दस्य न शायते । वृत्तो ^ अरणी › शब्दो न तु ‹ आणी? | * अक्षग्रकीरुके तु इथोरभिः ' ( अमरः २।८।५६ )। १०-११ " विक्वामित्रस्यो य्गस्या अरणी ' दशः च. पुस्तके पाठ सीदिति भाति । “स्यौ यज्ञ) अरणी" इयस्य (अ! चैता- न्यक्षराणि विगृष्टानि | तेन ‹ विश्वाित्रस्यारणी ? इति खदधीहृतः पठः । च.पुस्तकस्थमृरपाटो दुर्ष॑भ्यः । १४ पुरोड'शस्यतरस्य स्युलहविषो श॒ हवनार्थं यो भागोऽवकते , सोऽदानसक्ञः। १९ अभ्नि्हु कुयात्‌ । १९ अयाः = यजं श्पम्‌ | ६७२ ३- ४ ‹ उपयाहि सोमम्‌ ? इत्यक्।खीयां पाठेः } ९. तदेतदुपपच्चत इति न ष।ष्य यतः पूर्वरत्वध; साधीयानिति दुमो तेबीति । , १७ भाष्यमपि ‹ ऋभ्नुवन्नयाक्षीकेध्नुषरनशमिषठाः › ( ३६६ १०) इति। ‹ ऋधगयाः › इयत्र ` करभक्‌ = प्रथदुवन्‌ › हधय्थो न हतः । ४७६ २ ततरः अर्थो यदथ वत्‌ । अ्पीयान्‌ अर्थो य्य तत्‌ । ‹ द्विष- चनबिभञयेषपद्‌ तरबीयमुना ' ( पा० ५।३। ५७) ह्यनेन ‹ तीबार्धतरम्‌ › ' अस्पीयोऽ्यतरम्‌ › । १६ अनाय गमनायाश्वा यश्व सः अजनाश्वः | पुनरुक्तेन पदेन भिशनर्थेम मबितव्वमिलयश्वान्नियमत्यथमस्व ‹ अजाश्व )- पदरष्य ` गमनाश्च > हृत्यर्व द्विलीयस्य ' छग ' इति | ३७५ टिप्पणी । पङ्क 1 १ ‹ सातिःशम्दः प्रथमः मुख्यः ( ३७२ । २२) । प्रधानक्म्दः इयर्थः । तस्य ‹ अस्याः › इलनेनदेशः । तत्तीव्राथैतरं पदम्‌ । २ ‹ अनुदात्तं पदमेकवर्जम्‌ › (पा० ६। १। १५८) इनन ४ अस्याः › इलत्र “ अ ! अनुदात्तः ¶ स्याः उदात्तः । ८ ‹ चरितत्रतः सूयौविदे वधृवल्नं दयात्‌ ! ( जश्च गृ° १।८। १३ )। ° सूर्यणेत्तम्मिता › (क्र० सं० १० । ८५ ) इद सूक्ते मधुप्ीस्यानन्तरं मङ्गला्टके पटयमाने पठयते ( विवरा- हप्रथोगे )। ११ विवाहरसंस्कासेऽप्निसाक्षिकः। ९३२ ऋचि ‹ जीवाति ८६) नतु “ जीवातु '। १६ लक्षणा = भाय भतीरं लक्षयति मत्रं जीति । एष एव तश्या जीवितस्य; । १९ विशीर्यते (ग. ज. पाठ ) = विशीयेन्ते + विच्छि- यन्ते । असन्‌ ( २५ ) खण्डे ‹ सममेसत › ( ३६५ । २४ ) ` £ स्वमू › ( २५ ) ‹ सत्‌ › ( पाठमेदे ) ‹ अपिहितम्‌ १ , ° अमुत्र › (२५) ‹ गुं कृणवननुपसो जनावेयपि निगमो भवति › ( ३६६ । १ ) “ पीयतिर्दिसाकपी ' (६) (छ. त. पीयुति° ) ^ समानं सैमानमात्रं भवति मत्रा मानादूरं व्याल्यातमन्तोऽततेः › (७-८) * रातिरभ्यस्तोऽ- जाश्चति पू्रणमाह ? ८ १४ ) एतानि न व्याख्यायन्ते | ६ अस्यवामीयं प्रसिद्धं सुक्तमिति एव्र" शब्दस्याथे; । ७ तृतीयमेव तार्तीयम्‌ । तातीयसवनीयं ( च. पाठः ) = 'तातीयसवनस्थेदं ( शत््रम्‌ )। १७. सहः = बररम्‌ | सहसिणः = बरवत: । २६ ‹ पातारम्‌ ( ६ ) इहि न व्याख्यायते । पिप्पणी । १४७ पतर पङ्क ¢ ३७९ २५ द्विपञच.शदश्चु सूयैः पञ्नमिवचौ देव 7 | तेन सूक्त सूर्थोऽ- धिकरियते प्रधानं वेति कथमुचते । असिन्सक्ते बहवो देवता बहवो विषयाश्च । । ३७६ ६ अस्य वमस्य मध्यमो चनाता वायुः | अघ्य च तृतीयो भत भ्भिः | एष प्रकृतानामनुक्रमे न विरुभ्यते । < इतरत्‌ = “ धृःपृष्टो अद्य › इयत्र ‹ अध्य › पदम्‌ | अन्यत्‌ = अनुदात्तम्‌ । ठ. इ. पुस्तक्रे वजैयिवयेतरेषु ‹ अभ्यत्‌ ‡ इलयर्यानन्तरं विरामो न वतेते | तेन ‹ अन्तेदात्तं पदमितरत्‌ अन्यत्‌ तुपीय)* › इयन्वयः स्यात्‌ । इतरत्‌ = भिन्नम्‌ । १० पूर्ण ‹ अस्याशब्देन समानरूपम्‌ | द्वावप्रि " अस्य शब्द्‌ वेकरूपौ । १०-११ यस्मातछरछृतो विदोषस्तस्पादर्थकृतोऽपि विशेषोऽवरयः | ११-१२ सच विेषोऽप्रधानाथोमिघापिता। ° अप्रधाना्थीिधा- यिना ? इति पाठान्तरम्‌ । तस्याथैः = यद्‌। द्वितीयम्‌ ° अस्य › पदमप्रधानाथौमिध।यि भवति तदैव स॒ विशेषः प्रतीयते | १५ ‹ उदात्त प्रथमादरो ' इदयादुपपने भवति यस्मादक्लिन्सत्र प्रथमदिशेयादि । १७ इदं द्वितीयं निरूपणं साधीयः । १८ " तीत्रर्थतरमुदात्तम्‌ › इत्यनेन छक्षणेन प्रधानाथतरम्‌ । २० अध्य पदस्य = ‹ अस्य ' इते पदस्य | अन्यस्य ( पाद- न्तरम्‌ ) = प्रारम्भे वतेमानादन्यस्य | इंदृशान्यपदस्य अन्ता- देशः कथं स्यात्‌ | यक्‌ आदिष्टं तध्येवान्वादेशे न कस्यापि पदस्य | । । २२ अ्पीयोऽर्थतरमर्मुदात्तम्‌ › इ नुदात्तवेन क्षणेन । , ६९७७ ३ मेत्रा०सं० १।६।१२ इसत्र " मृतमितरमण्डमवःपरयत ' न तु “ मृतपितरम्‌ ' | भदिपिः पुत्रकामा हरिरिन्भक्षणाद्‌- ण्डमवपिदे प्राप्तवती । तदण्डं मृतमजायत । ११ ! वदन्ति? इत्य्य मन्यन्ते › इलः क्रिन्‌ ! ३७८ ३७९ ३८० ~3, ० १९-२० १ ३। दिष्भी | ° पूर्वोऽधचं आदियगप्रधान उत्तरः संवत्सरप्रधानः » इति द. पुस्तके प्रान्ते विवरणेन दिद्िते ठ. ड. पुस्तकयो+ सन्तमीन्यते । अस्मिन्सक्ते सप्तशब्दो बहुङृतवो युऽ्यते तेन सुस्तुति; सप्त, संल्यायुक्ता । सप्तश्ब्दयुक्तेयथैः । पाठन्तरे स्तुतीनां सप्त संख्या । तु सू्यस्तुतयः सप्ताधिकःः । घ. ट. ठ. ड. पुस्तकेषु ‹ प्रयापयितुम्‌ › इति रिष्यते | श्म्दनाम=शब्ट ख नाम | केचिष्डम्द्‌ा नामानीलयाख्यायन्ते | वाक्ये आयातं प्रधानभितरत्स4 गौणम्‌ ! खं कृता नाम- न्यपि स्राथदोतने क्रियाधेदयोतने व। अभिमुस्येन विशेषतो गुणीभूय सेनमन्ति । गुणी मवन्तीयर्थः | ‹ क्रामण › ( च, पठः ) शब्दः कोशेषु न वर्तते । ‹ अमरगधर्मीणम्‌ › इति ग. च. ज, पये नैकस्मिनपि निरुक्तमूलमुस्तके उपलम्यते | जरणं जर्णाभवने धर्में ` यस्य स जरणधमी । न जरणधमों अजरणधमा | चक्र नपु २०-२१ १० १८५ सकम्‌ । भजरणधमोणम्‌ पुरिङ्गम्‌ । संब; = मेथुनम्‌ | अयमधैः ङ्ध; । काटचक्रमाश्रितानि नश्यन्ति | अनाश्रितानि ( पन्ते ) कथं नश्येयुः । ° संस्थिटः श्वा मम › इति च.पाठः | अनुसंब धात्‌ ( पाठभेदः ) = अनुमेयतसनन्धेन न साक्षा- प्तबन्धेन | नामिशम्देन त्रय कऋरतत्र ( पटभेदः ) उच्यन्त इति विरेष- खङ्गं नास्ति । भक्षिन्पाठे ‹ एतदपि › व्यम्‌ । ¦ एतदप्ययुक्तम्‌ ? इ्यत्र ' अपरि › शब्दो व्यर्थः | ° पञ्चतुतायाः › इति छ, त. द. पाठः च, पुस्तके खीकृतः। पञ्तुताया निगम इलः । | ( सवभूत ) चक्रेण (कार ) लक्रमाक्रान्तमिति न युक्तम्‌ । अपयास्यति ( ग. च. ज. पाठः } = मङ्क्ष्यते विशीर्यते । ‡ संतापयति › ( णिजन्तम्‌ ) टोकान्‌ | अथा | सताप्‌- ३८० १६८१ १८२ ३८३ रिष्पणी । १४९ यति इति चुरादि तप्‌ (धा० १०।२८९ ) | तेन न णिजन्तं रूपम्‌ | २२ अरेषु ऋननां विहेषिङ्गं नास्ति । २५ ‹ हेमन्तरिशिरसमासेन ' (८ २.७। २५ ) इति छ. त, द. पाठः | । २४-२५ ‹ प्र्तेवो हेमन्तशिशिरयोः समासेन » (२० तर ०॥| १) । ४ ! षदतुतायाः ! ( ३७७ । २६) इति छ. त. द्‌. पे निगमो ऽध्याहार्यः | ६ ‹ पितरं सवैभूतानाम्‌ उत्पादयितुं वा ' इति च.पाठे दुबौषः 1 ७ ‹ द्ाद्श वे मासाः संवत्सरस्य ( शत० ता० ९२। ३ २।२)।१२ ‹ संवत्सरं न सपतचक्रमिति कृवा सप्तर्षयः पदद्वयपक्षे ' ( च. ) । दुगेः “ सत्त चक्रे › इति दवे पदे करेति । वस्तुतस्तु तदेकं पदं सं्र्तरस्य च विशेषणम्‌ । अआदियद्ररेण सप्तचक्रं स्यात्‌ । सथवा । 'अथनतमासपक्षाहोरात्रिमदू्ेः सप्तचक्रम्‌ › ( सायणः ) | ` ` १४ यदि सप्तचक्र आदियस्तहिं केन शब्देनास्यान्वयः | १ प्रश्टेष्य = आसञ्य | २ प्रधिः = चक्रनेमिः। गण्डपृष्ठशन्दस्यार्थो न ज्ञायते | ३ ^ प्रधयश्चक्रं भवति › इदं न भ्याकरणञ्चुद्धम्‌ । १२ ‹ वशश्च ° संवत्सरस्य,हानि ' ( शत० ` ब्रा° ९। १। १।४३)। २ सप्तपुत्रे सक्शब्दश्य यः सर्पणार्थस्तपसङ्गेन | ४ रेकपदिकसम।म्न।यः समाम्नायस्य रेकपदिकं नाम प्रकरणं तस व्याख्यानम्‌ । ( च. पठे ) ' समाम्नये व्यास््यातं ? परिगणितम्‌ । एेकपदिकं ( क. ख. पाठन्तरे ) याख्या नेनान्वेति । ४ उक्तमेव न. तस्य पुनङक्तैः क्रियते | २८५५ २८६ २८७ [®> पङ्कः १८ २३ २५५ रिष्पणी । पञ्चमोऽध्व्रःयः | ८ अनवगतसं्कारान्‌ ( २९१ । २) इयत्र क संस्कार स्यावि्गानमेवानवगमशब्देनोन्यत उताभप्रतोतिरपीति प्रननेऽ- ाप्रतीतिरपीप्युचरम्‌ । । व्याकरणे यानि रक्षणानि ते: असंप्रनः व्याकरणशाज्ञान- नुगतः । अवज्ञानम्‌ = अनवगमः | । परकृतिः प्रययः स्वर इय।द{ लक्षण ताञ्जविहितेन सं्का- रेण युक्ता न वेतिन ज्ञायते| उभयस्य = संस्क.रस्याथस्य च । सस्निमियस्मिननेव शर अन्योऽपि कधिद्थः | ८ अभेनमुपतिषठन्ते रन्तिनमा्ि दिव्यो ग-धैः ! ( त° अ०४। ११ । मेत्राम०५।९।११)। मध्येनैत्राधणीयके (पा० २।९ । १८)" परे मध्य घष्ठथा वेति सुत्रेण ' । ८ ष्णा शौचे | आटगमहनेति किन्‌ | लिडुद्धावाद्विषैचनम्‌ । जगतः स्ञपयितारमियथैः › इदं सायणभाष्यादुदधूतं ट. पुस्तके प्रान्तभागे लिखितं ठ. ड. पुस्तकयोरन्त- मान्यते । अ,सामहीनां दानयेदयन्वयः | ` अयमप्यक्य० ( पाठमेदे ) = अस्या ऋचो द्वव इयपि- शब्दस्या । अपिशब्दप्यगे ‹ यद्ययमर्थो न ॒साधु्तद्ेयं गृह्यताम्‌ ' इयर्थः । प्रथमश्चतुर्स्तृतीयो द्वितीय इति पादरम्यसयः । ७ प्रथमार्थे विश्चावसुगैन्धै ( ३८६ । १५ ) द्वितीये इन्द्रः । आसां प्रजानां प्राकथयदिवेयन्वयः । ‹ जुधातुर्धातुपठे न वतेते । £ दूतो देवानामपि मलानाम्‌ ! ( ऋ° सं० १०।४। २ ) इति न व्याल्यायते ( ३.८५ | ७ ) टिष्पणी | १५१ पत्र पङ्किः ३८८ ९१ हव्िषः हविषा पूणा अर्चिषः । १२ जनानां दश्ैनममि दशनाय जनाः प्श्येयुरि्भं भ्पञ्जयिखा ददीयित्वा । . १३ भादि्य्यान्तदैविष उपनियमितबान्‌ । घ्ारचिषं आदिल स्थापयामास । १६ तमेतमधम्‌ = आदियस्य स्वाचिभिः प्रदीपनम्‌ । १७-१८ सामानाधिकरण्यशषब्दः सम।नविभक्त्यन्तानां शब्दानामन्वये प्रयुज्यते | अत्रान्वयश्षब्दो युक्तः । २१ अथापि = अयमष्यधिकोऽेः कदाचिस््यात्‌ । ३८९ १ वरणा संमजनीयमस्मामित्रुष्ामिवौ | गोपयलं रक्षणीयमस्मामियुप्मामिवा । अथवा । युष्मम्ध गोपायितव्यम्‌ । २ ° गोपायिता › “ गोपिता! (क. ख. प्राठः) इतिद्धे अपि ख्ये। २-३ याछ्कमते ‹ गोपयत्यम्‌ › इत्यस्य द्विवार्थो । ८ गोपायि- तारो युयं स्थ अथमेकः ‹ गोपापितम्यं युष्मभ्यम्‌ » इति ्ितीयः ( ३८५ । १०-११ ) । ३ स्थ = मविध्यथ इति दुरगः। ३ युष्मभ्यम्‌ = यौष्माकीणम्‌ इति च । ‹ वर्षे ( ३८५। १० ) न व्याख्यायत । १२-१३ अतिरत्रे प्रथमे पपौये होत॒ः शचरपाज्या ( मश्व° श्री? ६ | ४ )। अतिरात्र द्वदश शल्ञाणि । चतुर्णां शल्ञाणां पयः । अयं होत्रा शस्यते । तस्यैषा ऋग्याञ्या | १८ ‹ यस्य पीतिं कामयते तदैव वष्टि इति ग. च. ज. परठेऽन्वधः। २६ अनिर्तितमनिश्चितं परिमाणे यस्य तत्‌ | ‹ अनिर्मितमपारे- माणम्‌ ” इति पाठान्तरं सधु | ३९. १ ‹ अथमपीतरोऽन्ध एतस्मदिव ' (३८९ । १५ ) न . व्यष्ायते । . २ द्ैनकृतं = दर्शनेन हृतं जनितम्‌ । ' दशनं कृतम्‌ » इति १५२ ३९ १९१ ६९२ ३९. पद्भिः १३-१४ रिष्यणी । पाठान्तरे हृतं = पूर्णम्‌ । अत्र॒ ‹ चक्षुषःशब्दो व्यथः | अथवा । चक्षुषो दशेनमित्यन्बयः स्या । ममेतान्‌ रक्मीन्‌ पुंर‡ बह्प्ज्ञानान्‌ आहुः । एते तव बुद्धि. र्ईमयः पुमांसो बहुप्रज्ञ ना जाता इति ब्रह्मविद आहः । १५-१६ बुदधरुपकुर्मन्ति सर्वान्न प्रकाशयन्तः । १९-२१ २२ .२४ रे < १६ २४२५ द्रीनविज्ञानगुणाभ्थां निव्ययुक्तोऽसो रईमीनपि ताभ्यां युक्तन्‌ पयति । न श्रुता वेदाश्चोपनिषद्रश्च येन सः। परिनिष्ठिता = ध्थिरा। आधिदैविक० = स देवोऽमानुषो भवति । ठ. उ. पुस्तकयोः ' प्रषरयेते › इत्यस्यानन्तरं ्रिरामो वतेते । डि वितपुस्तकेषु ‹ परस्परसंभोगेनं ” दृत्य्यानन्तरं विरामो न वर्ते | अभिपथस्यन््ौ = विपयोसं स्थानविनिनयं न मस्ठनयौ । ° जगते यन्महापाङ्कं प्रेदं (ऋ० सं० ८ | ३७) सृक्तमिति स्मृतम्‌ । तस्थैकातिजगाया महापाङ्कानि तान्यपि ८ छन्दो- नुक्रमणी ८ । २४ ) । अ्निमस्तोप्युपक्रम्य ( ८ । ३९ ) त्रीणि ( ऋ° सं०३९।४०।४१ ) सृक्तानि!(छ° ८ । २५ ) । प्रदं (ऋ० सं० ८ । ३७ ) सूक्तं जग- तं महापाङ्क तस्थैकाद्या ऋगतिजगती । तदनन्टरं त्रीणि ( ३९।४० | ४ १ ) सूक्तान्यपि जागतानि महापाङ्कनि न , केवर जागतानि । ‹ जागलानि ” इति दुर्गप्रमादोऽनवनरो- धात्‌ । ‹ अश्निमस्तोषि नाभाक अग्रिय महपङ्क हीति अनु- कमण्यामुकम्‌ | दुगेषचिहृता तं जःगतानीलयक्तम्‌ । तत्र जगदा एव महापङ्किभेद इत्यभेदः › ( ट, ) । ग्यल्ययः = विपर्ययः | दुर्गेण त्वयं शब्दः पयायार्थे प्रयुक्त इति भाति । धनेन पुरस्तेन = धन॑ पुरस्य । पृतनां = युद्धम्‌ । ९ संयत्ताः = येद्‌ सञाः । ६-७ * संपरहारीभूताः ' । संप्रहरतीति संप्रहारी । सेपहतुं यड सजनः । रिष्पणी । १५३ पुत्र प्ड्किः ३९६ ८ हन्मति म. च. ज. प्राडाऽसाधुः यत हन्मः + इति = हन्म इति । अन्यके = कन्‌ कुस्सितागरं । मा मृवन्‌ = नश्यन्तु । १० ‹वन)(धा० ११८०४ ) ह्सायम्‌ | “वनु? (धा १।८०५ ) च । अपूर्वोऽयं ' बनुः्वतुरिति भघ्चिजीर्दक्षिताः | वनु + स्य = वनुष्य । वनुष्यतः = हिसामाचरिष्यन्तः 1 ३९४ १ ‹ षनुष्यतः ? लाथ नवव ऋक्शास्वायां परयुञ्यते | तथा ‹ अनुष्यता वनुष्यत बनुग्यते षनुष्यन्‌ वनुष्यात्‌ › इति रूयैरमि प्रथमः । तेन वनुष्यतिः कथंक।रमस्पप्रयोगत्िषयः | ४ ‹ पापच्यमानः” इति निरुक्तमृक्े त. द. पाठो ( ३९१ । १६ ) उत्त च ग.ज. पाटः | प्रपच्यमानः = पुनः पुनः पच्यमानः दरद क्रियमाणः । पापं कमं प्रापिनं सततं पाच- ` यति पायां करेति | अयं प्रउः साधीयान्‌ यतः ‹ पापु यतव्रौ › ( ३९१ । १६ ) इति तृतीय व्यु्त्तिः । रितु सा दुर्भण न भ्याख्यायत । ११ ‹वाकषिनहनि फेनाचत्कस्यचिद्वाव्यमतिव्रा्पमतदिखयाचक्षते › (अश्वरप्रौ° ८। १२)। ` तस्माद्रममहरविषराक्यं भरति ' (ठे०ब्रा० ५।२२)। १९५ ५ ' पा्थिकैयुत्रादिह ( विध) सूयेण ' पाठान्तर वतै- । मानं सयणमष्यत्ृदीतम्‌ । । ११ ग. च, ज, पुस्तकेषु " वासिष्ठ मृडके। नागाष्टमप्तस्यय- माम्‌ › इलयादिः पठः । कितु स्नुक्रमण्यामाौनुकर- मण्यां च भौमद्यन्निरियमार्षमिति । तथा ‹ पावमानी सभी षा! इतिग. च. ज. प्र.ढः । कितु पमानः सोन एक . श्वेति भाति। १६९ , जत्त्रेदसे ' ( ऋ..स० १।९९ ) इत्यकच॑तवा्षुद्- सूतम्‌ | * अस्य वामस्य › (> से° १। १६४) येतद द्िप्ःशदक्वामहासृतु । ॥ ३। ६९६ . ६९७ प्राङ्क १४ १५- १६ १७-१८ 3 © ८४ 4 १९-१ १२ २१ २२ रिणिणी। ‹ उपनमेत्‌ = उपस्थितं भवेत्‌ › ८ च. ) । ‹ स्तुनुयाम्‌ ? (ठ. ड. पाटः ) = स्तुयां + सनुयाम । सुनुयाम्‌ ? इति साधीयान्पाटो यतः सोमकमै सोमामिषतररूपम्‌ । सोमस्तुतिस्तत्र गोणी । प्रजा बयं ठभेमहीलाशेसायुक्ताः स्तुतीः । ‹ सर्वतो विश्वायुः ! इयस्य कोऽथः । विश्वम्‌ आयुः यस्य सः । स्यैव दीषायुरवमिप्यधैः स्यात्‌ । : अहरदिवि › इयत्र अहःशब्दो रात्रिवाचीति भाति | दिव दिवापि । । याचघरेटतमभम्‌ । ° भन्दमानः मन्दिष्ठः भन्ददिष्टये भन्दनायतः ' इत्यन्या न्यपि रूपण्युक्ल।खायां व्रियन्ते । दशङृतश्च तेषां प्रयोगः । असतः सेबोधनम्‌ = असद्वाचि संबोधनान्तं पद्भ्त्येव ज्ञायते । तस्यार्थो नेव प्रतौ यते | अन शब्दाः प्रयलेना- ल्पशोऽपरि निरुच्यन्ते । नायं तथा । चिहृयितारः = चित्रगुप्तादयो मानुषकम।गि स्वपुस्तके छिन्तीति पौराणिकाः । स्पाशयितारः = दरररः । छातिनमापरायां ' सेशिओ › अहं प्र्यामी्यर्थं | [वि ¢ यस्य॒ सोममभिद्ेद्‌ प्रहानध्वयुः स्पाशयेत स्तोत्रण्युद्राता शल्नणि होता › (काट> सं ३५ । १७) : * यदि राजाभिदद्येत प्रहान्वयुः स्पशेरत्स्तेत्रण्यु्राता २२. ४; , शच्राणि होत। › ( मानश्श्रौ० ३।६।२२)। सोम. दहे इयं प्रायश्चित्तिः । ° आदि्यचन्द्रावनिखोऽनल्श दःमुभिरापो हृदयं यमश्च | अहश्च रातिश्च उम च संध्ये घमश्च जानाति नरस्य इतम्‌ › ८ याङ््रस्क्यव्यवहाराध्यधे दिव्यप्रकरणे शो° १०२ भिताक्षरार्टकायाम्‌ ) । आहर, ति आहनाः । ^ आहनः › इति तस्य संबुद्धिः । ५ असुम्पम्‌ = असम्याथैवाचि | रिषणी । १५५ पत्र ङ्कः १९७ ६ मत्तः अन्यकुरुजनेष्यन्वयः । अभ्भ्यच्छघ = उच्छरयस । ७ ‹ त्रि चिद्ृहेव र्थ्य चक्रा ( १० | १०।७) इति यमी यमं त्रव्रीति । यथा रथचक्रे द्वे अक्षमश्रि्य व्िव्रहतः साध॑ परवर्तते एवमावां विदृहेव परितैवहि रमेवहि । अभ्युयनछतः = अभ्युद्यते भव 7: सर्ज मवतो परिवर्तनाप । एकमनस्त्रमक्षसदृशम्‌ । उमे अये युष्मच्छरैरे र्यर्थं सजो- भवेतम्‌ । तं च तस्य कामिनः सक्तं हर्ररं स चत सक्तं शरीरमेवमुभे अपि शरैर्‌ रप सर॑ कुरुनम्‌ । सक्ता" (९) इति च. पाठः सुत्रेधः। ८ उपपाद्य = संप.च। १० अभ्ुयच्छमाना = अभ्युद्यमं यलनं कुत्र॑णा | ११ आहनस्‌ शम्दधन्द्रमघ्वत्‌ | आहनाः अहनस। आहनपतः | अ.हनसम्‌ । हे आहनः । तदाहना अभवतिप्युषी ? (ऋ० सं०२।१३। १) अत्र प्रयमेकवचनम्‌।*य आहना दुहितुवैक्षणाजु रूपा मिनन अहृषरोदिदं नः ? (ऋण सं० ५।४२। १३) इयत्र च| येते दा अ.हनसो विहायसस्तेभिदिनद्ं चोद्थ दाते मघम्‌ ( ९। ७५ -। ५.) अत्र प्रथमाव्रहुवचनम्‌ । ‹ अहं सोममाहनसं बिभर्मि ' (१० १२५ | २) अब्र दवितीयैकवचनम्‌ । ° कदु त्रच अ हने। ५य्या नृन्‌ ) (१० १०1६ ) अत्र ^ अन्येन मदाहनो याहि तृयम्‌ › इयत्र च संबोधनम्‌ । एष सह वाकेषु जहनःशमदेन सुन्दरं प्रियं वा पिचिद्ुस्यत इति भाति | पष्ठथमृचि यमी यमं ब्रवीतीति सायणः | तत्र यमौ यमम्‌ ‹ आहनः › इति संमेधयरति । ‹ आहंसव मामरुम्यभावणात्‌ ' इदं निव चनं यमबिषयेऽयुक्तमेव यतस्तस्य भ.षणे सरपयैव सम्यम्‌ । अहनःशब्देऽत्र सुमगवाची । ‹ अन्यमिच्छछ सु नगे पतिं मत्‌ ' (१० | १०। १०.) ‹नतभ्रता सुभे वष्ट्येतत्‌ ' ( १० । १०। १२ ) इसन्र वमी ‹ घमो ३९८ ०9 ० १२ टिप्पणी । इति संबोध्यते । विहायःकषब्दे)ऽपि सुन्दरवाची पियवाच्यु- भयवाची वा । असभ्यत्वाद शी खत्वात्तष्य प्रदेशस्य । आहन्यात्‌ ख़ पुरुसंयोगाञजायमानः पुरषो यावदप्रं नाध- तते तावदमेष्य एव | ˆ अजातो वै तावत्पुरुष कवद्र नाधत्ते स तर्ब जयते यष्य्चिमाधत्त › ( मेत ° तं ९॥ ६।० ) । ‹ आहनस्य रेतः सिच्यते रेतसः प्रजाः प्रजा. यन्ते › (दे० ्रा० ३०।३६ ) | आहनस्या नामष्टो कुन्तापा्याये वर्तमाना ऋचस्तासां मेथुनविप्यकोऽभः । देव्ता नन्दिता नन्दयसौ । अथवर । देवस्तुतीनां नदनो देवस्तु नौदय्य्तातरिति नदः । कुतः = कुतोऽपि । ७ नीशरण ति = उप.म्भते। ८ जं मम कामो नागरिष्यदियन्व: | ‹ न्‌ मामागमिष्यत्‌ ' इति प.ठन्तरम्‌ । अप॑रा टोपामुद्रा | १२ तस्या: सक्राशान्चेतसा व्याकतै- मानपिखन्वयः | : श्वसिति ` वप्रकममु पटितं ( निघ० २।१९।९ ) न मत्तिकमसु | सर्द्धप्रजननस्य ब्रह्मचारिणः कामो मामागमदिति वि~ पितम्‌, । गोमान्‌ यजमानः | १७-१८ दरेशानामन्तराग्ध्यात्‌ ॥ ` ` समुद्रं सदृप्वन्ति य्या्ु्रन्ति | अथा । देशानां ग्य 3 ब्‌ 4 © | 1 १३ संनृष्वन्ति । तस्मादु दकानि संवरणानीवयु्यन्ते । दुग्धाम्यो गोभ्यः = ताप्तां मात्रम्यः । ‹ नितोश्चते › इति निषण्टुपाठः । सर्वे जना अन्नभक्षणेन निवसन्ति । अयं तु सोममेत्राक्निय नित्रसति । ‹ एनम्‌ ? इति पाठान्तरम्‌ । एनम्‌ = सोमम्‌ । तु स्ये जनाः सोमादन्यानपि पदा्थान्मक्षयन्ति । तेषां केवरः सोमो नाश्रपः | १४ शक्यन्ते गात्रः । ‹ अक्ताः › पुतैहिमनेरा्ं = पयय न क्षरययं ] रिष्पणी। १५७. (1 पङ्कः ४०१. १६-१४ "सोमे दुग्धाभिरक्षाः" इयत्र कोऽ: । अध सोमः = सो. मोऽपि । भक्षाः = निवसति । ९६ ‹ कोपाशः । सहं प्रयजञ्चमत्साः! ( ऋ० सं० १०।२८। ४ ) इदं किमत्र (३९९ । ६ ) पठेतमिति न ज्ञायते । दर्मणापि न न्धाल्यायते । अत्न क्रियापदम्‌ ' अत्साः! न त॒ “ भक्षाः ` | २१्‌ ‹ हत्िषपान्तमजरमिति प्रथमा ऋक्‌ | * मतो छः सुक्तसाश्नोः › इयनन हविष्यान्तीयम्‌ । अनुक्रमण्यां स सूक्त पेष्टभमि- युक्तम्‌ । ग. च. ज. पुस्तकेषु ८ तेत्रेयमेतरैक। जगती » इत्युच्यते । ४०२ ५ यत्र यस्मिन्‌ जगति । ६ पतत्रि जगत्‌ इत्वरं जगत्‌ यस्था जगत्‌ यच श्वत्रं गमन- शलं जगत्‌ ततसवैमञ्निरकरोदु.दितवान्‌ । अत्र ‹ श्वन्रे ? जगच्छब्दस्य पिकेषणम्‌ | १३ प्रियमेधसमा१( च. प.ठः) | अत्र परेयमधसमिति पं चुद्धम्‌ । ४०३ ६ गुणस्पाश्चनैः = गुणसं्कीतनैः । स्पाशयतिश्चिह्‌,थं इति द्विपीयश्ण्ड स्पशग्युलत्तावुक्तम्‌ । ' स्पहेनेरिति वा › ( ३९९ । १३ ) न व्यास्यातम्‌ । ४०४ ८ ससमू = अन्नं जटं वा | ‹ ससेन चिद्धिमदायाव्रहद्रसु ( ऋण सं० १।५१। ३) अत्र ससमनम्‌। “ सस्य चमे पृतवदं वेः › ८६।५।७) अत्र ससः कथि. साणी । ;“ ससस्य चमेन्‌ › ( ४ । ५ । ७ ) ‹ ससस्य यद्वियुता सष्िनुघन्‌ › ( ४ । ७। ७ ) इदत्रापि । 4 ससस्य योनिमासदः १ (५।२। १।४) इयत्र जलम्‌ । “ गृभ्णन्ति किजया ससम्‌ › (८।७२।३) अत्र प्राणिविशेषः कश्चित्‌ | पक्तं॑ससं ररिन्हंसं प्राणिनभिव जनस्तं पिप उपस्थे श्चुचन्तममिदत्‌ । पिप: = भमेः। ११ ‹ जाज्वल्यमानं › ( ३९९ । १५ ) न व्या्यायते । १५ पाठन्तरं ‹ पक्षम्‌ ' इत्यादि सुवे धमेव । ४९९ २१ अन्येभ्यो यजमनिभ्धः सक॑शादतिरिक्तया । २२ असििन्मत्र ब्रशमयो न तु हत्याः । परपरा; = आदानमन््रः । ४०८ ५५ १८ १८-१९ १८ १९ रिप्पणी | वेष्टा = ग्पापरकः | विष्ट व्याप्तौ ' (धा० ३] १२) ‹ विविष्णुः ! इति ग. च, ज. पाठः | प्रथमं ब्र" इलयक्षरं `विमुपसर्गोऽम्थासो वेति न ज्ञायते । व्षरष्णुः = भिङेत्रेण भ्यापकः । । ‹ अदूर एवावस्थितस्य › इति पाठान्तरम्‌ । अदूरे अत्र. स्थितस्योपार वज्ञकनेपे किं कौशलम्‌ । छ. त. द. पुस्तकेषु ‹ वराहारो वरमाहारमाहप्रीश्ति च ज््मणं वृहति मूलानि › ( ४-६ । ९- १० ) इति नास्ति ४ इति व। › इति च } दुगोऽपि तन्न ग्यास्याति । दुगौद्वा = दुगौद्‌ वै । ° विष्णुर्यज्ञः । स ॒देतरभ्य आ।ःमानमन्तरधात्‌ । तमिन्दोऽ. वेत्‌ | स इन्द्रमतर्त्को भवानिति । इन्दः प्रयत्रवीदहं दुर्गे हन्ता भवांस्तु कः । सोऽरशद्हं दुगौदाहतौ यस्माच दुग हन्ता तस्मा निलीनं वराहं जहीति । इन्द्रस्तथा इत्वा विष्णुभतरधी दुग दाहताहमियवेोचथास्तस्मदेतंदुगनिलीनं यह माहरेति › (मेत्रा० घ०३।८।३ । तै०सं०६ २।४)। त्रा ( खया इन्द्रेण ) इषितः प्रारेतः लेपितः ( १४) । इन्द्रे रेतो भिष्णुज्ञमाहरत्‌ । ' सवितः ' = संदीप्रितः ( दभः ४०७ । १८) । प्रायशः सवोृकषु दुर्गो; यज्ञार्थं (द्यति । अत्र महिषो महिष एवन तु यज्ञः। प्रायणीयमिति `यद्ञन'म | ६ पएमुपं = व्यामोहस्धानीयम्‌ । नायमसघुरः किंतु वराह इति ते मोहिताः । ्रवग्थैः यज्ञ्रिशेषः । तत्र घःनामकं घृतपृण¡ विशिष्टाकाटं ृदधण्डतयमतीवाश्नो तप्यते | यज्ञ्ादथेभिः ( च. पाठः ) = वितिवैः कमैभिरेतेऽङ्गि- ` रतो यज्ञं छदषन्ति | यज्ञस्ःदधितृमिः = यज्ञमास्रादयन्ति . बफठं गृहन्ति पुरोडाशा दिकं षा भक्षयन्ति । ४५८ ४०९ ४१० ४११ टिष्पणी । १५९ पङ्कः २० अयां व्रा धारयितारम्‌ । २० ‹ धारयितृभिः यङ्गसद्िव ? (2. पठे ) इदमत्र प्रमादेन रिष्ितम्‌ । २१ ‹ अददः ! इति तृतीयपुरषेकवचनम्‌ । ‹ भद्द; › इति द्वितीयपुरूमैकवचनम्‌ । अददः | अदररेताम्‌ | अदर्दरः । अददः । अदहैतम्‌ | अद्रैत । ‹ अद्दैरूसम्‌ ! ( श्र° सं ५।३२। १) इन्र द्विपीयपुरुकषवचनम्‌ । विपरि- णामोऽनाव्यकः । ८ वीराः = वरि + हराः | १६ अपिशब्देनाङ्गिसो देवस- मार" ठच्धवन्त इति सूच्यते । २५ ससवहं = सखः"+ ह | ‹ सखव; ' इदमन्तदिंतवाचकम्‌ ( निष० ६। २५ ) । " सहं ' इदं सायणः ज्रियापदं मन्यते : उच्ारितवान्‌ › इटर्थ । ‹ उदधनून्‌ उदन्‌ ' अनयेरेक पत्राः । ग. पाठः ‹ उदधतैन्‌ ? इति भाति | ज. पाठः उद्तैन्‌ = उद्धतन्‌ + उदधतेन्‌ । उद््णान्‌ = नाशयितृन्‌ । २ सुवणेष्य विहृतानि ८ विकाराः ) चक्राणि येष्‌ । इषा = ल द्ृलरण्डो युगदरण्ड वा | ४ अवेतिः अश्चतिसरूपः | अत एत्र तद्य गयः | “ अश्च. तेगयर्थसाूप्पात्‌ › । ( ग. च, ज. पाठः ) = ‹ अचेति अशते; ! इयेथ: गयर्थं सारप्पम्‌ । ८ " तेषां स्तसपतका गणाः । बरह्मणे हि शरूयते ' ( ग. ज, पाठः ) | १९ प्रउगशन्ने ‹ अश्विनं ( तृचं ) शंसति ? (रे० ब्ा० ११।१)। ५ ¦ शध अङ्ककयो भवन्ति ! (४०६ । १६ ) ‹ सृजन्त कमीणि › ( छ. त. द. पठिऽधिकं ) न व्याह्यायते । ११ यथा पिषरिकाया मध्यमतीवासं तथास्य छन्दतो द्वितीयः पादोऽ्क्षरवादसपतरः । इतो दरौ पादौ हादृशाकषरौ । ५ तुद्यन्ति विराजस्तिलप्तासाभियै द्वितीया ' इति ग. च, [0 {५ ज, पाठः । सृक्तघान्ते तिललो रिराजो विधन्त रितु १२ ४१२ ४१४ ५१५ ४१६ हिणी ॥ पङ्कः १५ ‹ अभ्यमि हि० › इयं तासु न वतेते । च. पुस्तके ऋषि- नामान्यपि कदाकदा भिनानि भवन्ति । कासांचिदयक्गियानामपां वसपीवरीसं्ञा । ताः समेन मिध्ी- क्रिधन्ते | तेन सोमो. व्रते | ४ तस्याज्नमपि संस्छ।रविरेषेण सस्कृतं पूजायां क्रियते ” ( प.ठन्तरम्‌ ) । ग. ज, पाठः ‹ जैत ` शशवपितक्षब्दध्याञ्चद्रो्ारणेन । वने शेते इव ८ च. पाठः )| आस्ते इत्यथैः । श्रुयते = श्रवकारी शबम्दकार) भवति । वर्तिः वतिक। इय- यंतर प्रयुक्तः । वतिंका पक्षिविशेषः । मद्रवः = जलक्काकाः। परष्णी = तननःम्नी नद माध्यमिका वक्‌ वा | पर्प | स्यमिका वाक्‌ प्वैवती संधियुक्ता मिननष्वनियुक्ता । अभ्यद्रमः = आविभौवः । म्ययुः = विघटितवन्तः । तत्‌ तद। वै एनं वृत्रं समतपन्‌ । तप्माद्धविषः सांतपनं नाम । धन्वन्ति धावन्ति । विग्धतन्नान्नः प्र्तः| ‹ नाम्रापतौ › इति पाठन्तरम्‌ । नामचस्थायाः प्राप्तौ यो हेतुः तस्य निर्दराः | तीणमस्य = तीर्णमेतदन्तरिश्चमनेनाभ्निना । तीर्णत्तममिति पाठान्तरे तम- प्रययस्य कोऽभरः | अनेन = अन्तरिक्षेण । १ ‹ पेत्‌ › दुग्ण परि + षद्‌ इति निरुष्यत्त इति माति । पि = परेतः सवतः । षद्‌ = सदू । वस्तुतः "पत्‌ १ इ्ेतत्‌ ' परू ' इयेतस्य ठट स्पम्‌ | * पषेद्‌ = परिषद्‌ › (च. ट. ) । ‹ शब्दयुक्तेः = व्युत्पन्नः ' ८ च. ) | ज्ञातक्म्ध्न संबन्धे निषैचनम्‌ । डिलितपुस्तकैषु ‹ महामःग्यम्‌ ' इति टिस्यते | १०- ११. * नैत्रण्टके प्रकरणे वे खेऽभिधानव्गे परठितान्यपि › शययन्बय; । रिष्णी । १६१ पत्र पङ्कः ४१६. १९ कष्ट ओओोिष्मतौ = उपरिष्ट्जयोतिः । आसन्दक्ि चतुधपाद्या्टक्षरलम्‌ । ४१७ | + यया रतरा रगमीराज। क्रीयते सा राजकेषणौ सोमक्रयणी 1 गोः | तस्या इथ वप्रेण स्तिः ६ सा गोः | सामान्यज्ञानं जनयन्त बृत्तिधित्तम्‌ । सकस्पवि कस्पामिकः। वृन्तेमनः । निश्वयर्ूथा वृत्तिदः | ‹ चिता- स्वाप भोगश्चेतयसे वा! (४१६ | १) इति न ध्यायते | १० “आ इयाकःरः ऽ उप्रह्यातंः ? इदु वाकम्‌ ( २५५३। १९-२० ) इसत्राभि वतेते | १९ पद्तरिभागः ` अमे आ अपः) इदेव नतु ‹ अन्नं्ज अधः ' | ‹ अभरेऽध्यपः ' इति निरुक्तमूलस्यं छ. त. द्‌. (४१२। २) पाठान्तरं दुर्गेण न सख्ीहृतम्‌ ।* भवः । अपोऽश्र ऽभि › इव्यव स्वीकृतम्‌ । २९ दैशवदेषस्य = वेश्वदेवसूक्तस्य । २२ ब्राह्मणदरनेन = मैत्रा यणीब्रह्मणे कृतेन मिघानेन । २५ कत्मथाय = सुषखाय च प्रियाय च।‹ कत्‌ ! = सखम्‌ । कतु ˆ कत्‌ ? पदपूरण एत्र । * तघ्स्यथेम्‌ › इत्यत्र ग. च. ज. पाठः ' प्राप्यधम्‌ ? | प्राप्यम्‌ > स्थानप्राध्यथम्‌। कद्‌ = कदा ( सायणः ) । ४१८ २ “ मनामह जानीमहे ' इति च, पाटः 4 ५ सायोगिक्रानि द्रभ्याणि = आयुधरादीनि सहाया वा। ८ ' अध्यापः! (ग. च. ज, पाटः) = अग्रि उपरि अपिः अवस्थिताः वतन्ते ताः । । तरितनोति › इयस्य कर्मार ° ताः 'शब्दऽष्याहाथः | तत्र अरि या मापः, इत्यन्वयः । ® वृणाना › इति पदं न तु बुणानाः [ ^ अध्यापु वृणानः संभजमानाः; › इति ग. च. ज. पसऽञयुद्र इ» भाति । वृ गाना माच्यमिकः कक्‌ ! १८ अपां स्थानं प्राप्तव्यम्‌ (१) | अनन्यं रज मना या माप्य भिका वाक्‌ घरस्या यो टोकम्त्वेति ( &--७ ) प्रथमे २१ ४१९ ४२० ४२१ १५ १७ १ 2) टिप्पणी | विवरणे। प्राप्तम स्थानं सुखकरं भुयात्‌ । अमिन्यस्य भभि- मुख्येन याचितव्यस्येति द्वितीये | ८ प्रदमुपरि वर्तन्ते तस्िनपो वृणाना: ' भयं ग. च. ज, पाटऽद्ुद्धः | महान्ते (० आ० ५।२।२) निष्केवल्यं पृक्षषाकरेण निरूप्यते | यथा पक्षिण द्वौ पर्षौ तथास्य कल्प्य राथन्तये दक्षिणः पक्षो बारईेत उत्तरः । इद सूक्त ( ऋ० सं० ७।२९ ) दक्षिणे पक्ष शस्यते । ‹ दुभ्नं महि रत्नं च धेहि › ( ४ ) इति पाठभेदः घ. टः ठ. ड. पुस्तकैः स्व कियत इति भाति यस्मात्तत्र । महि महदरं च ? इति व्याख्यान क्रियते । ‹ पावमान)! पुनन्तु नः ” इति सामवेदप।ठः (सा. स. उ. अ, ५।२।८।५) | पावमानीः = पावमान्यः ऋचः ८ सा०) | ‹ पावमान्यः पुनन्तु मम्‌ इत खारक सूक्तपाठ; ( १७। ३) । " पवमानः पुनातुमा ! इति दुरमसवीहृतपःठः । कुत्रयोऽयं मन्न इति न ज्ञायते । मन्न: कथं बहु्रक्षरः । १६ प्रविचठेन = अलयन्तग।तेना । £ प्रविरखेन › ( पःडान्तरे ) इलयस्यार्थो न ज्ञायते । ऋविग्य जमानेभ्य इतरेषां = देवानाम्‌ | २० पावनेना- धिनः = ते शुद्धिमधयन्ते | वृष्णो वितुलिदरष्या्थे । ' वृष्णः वरतुः अङ्गे प्रस्ताड्या वुष्टिकरादियस्य चार्थे परस › इति पाठान्तरं मनुस्मृति- छ।कानुरेषेन । ‹ अग्रै प्रस्ताइृतिः सम्यगाद्देयसुपति8ते । अ'दियाज्जायते वृष्टिवष्टेरनं ततः प्रजाः › (मनु ३।७६)। . मनने त्वादियस्य न कोऽपि संबन्धः वृष्टिकर्नद् एव | निविच्यमानप्य सोमस्य द्वावंशावुपाशुग्रहाथमन्तर्धयेते । प्र त इल्ट चला सिद्व सूक्तम्‌ । प्रथमदशचैस्याङ्ष्ट इति माघा इति च द्विनामान क्ऋ्रिगण। द्रष्टार; । डितीयस्य . दक्षचैस्य ..सिकता- इति नीवावरी इति । तृतीयस्य पृश्नय इयजा इति च । तुष्य त्रयोऽपि "गणा द्रष्टारः | ग. च, पत्र ४२१ ४२२ १० १२ १६ १५८ टिप्पणी । : १६३ ज. पाठत्‌ चतु दश्च सतत्रमेव सूक्तं ना्टचलारि- शद्चस्य सूक्तस्य माग इति भाति । इद विधानं श्ौनकानु- ऋमण्पां न विद्यते। न।पि शोनककृतरनुकमण्पाम्‌ (आर्षी ° ९ । २६ - २७ ) । ( पाठन्तरे ) ग्रस्य: = पृथक्पथ- गृष्िणेन । चतुर्थ दश्च समहत्लिभिक्रीपिगगरेकी- भूय दृष्टम्‌ । इद पाठान्तर श।नकानुक्रमण्या स्वमाष्ये सायणकतव्रिबरणानुसौरेण । दश दरशंचा इति क. ख, पाठे निमूढः । रईमयः ( प्रावनसाधनानि इति कृता ) पूत्ित्रमियर्थ पवमान इयेतामृचमुद।हरन्ति व्याचक्षते च । भध्यामृचि सोमो गभस्तिपूतौ रसिपूत इच्यते | अन्ययम्‌ = अविमयम्‌ । प्यं = पवित्रम्‌ | १९३ आलम. त्वेन = स्वरूपेण । ्रर्ज.षम्‌ = अमिषरतप्य सोमस्य यअ. भागः । १४ सोमरतो द्रोणकल्शे निधीयते | सोमः कथं क्रेयः कथं च विक्रेय इति शतपरथत्राह्मणे (३।३।३) मेत्रायणीसंहितायां (६।७।७) च्व वेणतते | अन्नं धन्यं यस्मात्तृत्लं जगद्धारयति । ठ. पुस्तकं व्यि तेतरेषु ‹ इृत्स्न जगद्धारयित्रे ' इति पठः | * गभस्तिपृत इत्यपि निगमो भवति › ( ४२० । १) इति क..ख. छ. त. द. पटः । तेन ^ वाचस्पतये पव वृष्णः › शयेतामृचं दुर्गो व्या्यात्ि " "पवमान मह्यः › इ्येतामन्ये | अस्यां गभस्तिपूतो नृभिरदेभः सुतः › इति ड. थ. ध, ठ. ड. पाठे विद्यते । पवित्रवन्त इयत्र न साक्षाद्रसिनिर्देशः । पवित्रवन्तः = पवित्रेण शोधकेन सामथ्यन युक्ताः सोमस्य रमयः ( सायणः ) । अघ्यामष्युचि रश्मीनां पावक्रलममिधी- यते | वा एते रिरुत्तव्या्यात।र इपि न ज्ञायते । ८ पविन्रद्तः प९ वाचमिति | पवित्रस्यषम्‌ । प्रवर तरिनि- युक्ता । रमयः पवित्रम्‌ | तेऽमुष्माद्‌दियमप्डलस््रसृताः प्यप्याने मर्पभुतिभिर्दवगणैः संयु । तत्संयोगामा- ^ ४२४ 9२५ ४२६ च््पणी | धङ्कि # १६ १८. ११ १३ स्यमिका देवगणाः पविज्वन्तो भवन्ति | ते च पयुपासते | ते च माध्यमिकां वाचं पलिर्यासते | स बर्ण विबुदा्यो मध्यमः पिता पाता रक्षिता तेषां मस्तरमृ्तीनां प्रनः पुरः क्तं कमै तद्धिकारयुक्तमभिरक्षति । कथमिति । तदुच्यते । महः महान्‌ वरूणो मध्यमः महान्तं वा समुद्ध मादिव मषनटिन यदा तिरोदधाति दुर्दिनं कत व्यो भृधीषू अथ धराः धीमन्तो घर्ष उदकेवुकुः शक्नुन्ति कर्मणः इष्यदिरिकिस्य वारभं प्रारम्भमिव्येवममिरक्षपि तेषां मा्यमिकानां ब्रतम्‌ । यदि दह्यसावावृणोति मेवैत्ततस्ते- पामपिकारप्रतिटम्भो भति › ( ट. )॥ येन = इनदरक्रतानुपाखनेन त्याज्ञापरनेन । १४ सिन्धुः स्वदन्ते । अतः ‹ स्यन्दनाभ्य; › पाठः साधीयान्‌ । ग. व, ज्‌, प्राठः ° खन्दनाभ्यः ' इतरेषां ' सन्दमानाभ्यः ! । ‹ तेोदमभ्ये० › इदं कसमच्छौतसूत्रम्न्ादूहीतमितति न ्ञयते । ९ योन्यै तोदशब्दः केशेषु नलभ्यते । ८ अन्यदेबल्याः आहृतयेऽ कनौ हृयन्त इति यत्तदेतदषट 2 (४२३ ॥ ८ ) इत्यन्वयः । १७ ° अवोचत्‌ › इति वक्तन्पे ‹ अव्यत्‌ › ( ४२३ । ८ ) इति रू किमथ्‌- मुपात्तमिति न ज्ञायते । * अवक्ष{' ( ४२३।८) इति छ. त. द. पाठः प्रामादिकः । तोदस्य = त॒दस्य ( ४२३ । ९ ) तुदशम्देऽपि दुर्बोधः । अभिहुयमानः = यस्सिननाहतयो दीयन्ते सः । २ भनुना सता ( पाठान्तरम्‌ ) = अप्र छकीय ` एव प्रकाशो वतेते तेन । सनाथो यः सोमः स॒ सवने प्रिसमातति यचतिरिष्वेत तदा सोमातिरेक इत्युच्यते । तदा स्तुतशख्योः प्रयोजनम्‌ । छन्देगिः स्तेतम्ये होतृभिः; रेस्तम्यम्‌ । वृतीयसवने सोमा- तिरेके । प्र त्ते अद्य › इति स्लोत्रियसतृचः। १२ प्रक्रि यते = पृच्छते । ५ अप्रस्यातम्‌ अप्रस्यापनीयम्‌ ? ( ६२५ । २३ ) इति मेऽयं ‹ प्रस्याते प्रहयापनीयंम्‌ ( ४२६. । १) ४२६ २७ ४२८ ४५२९ २० ४२२ टिप्पणी । १ ६५ पङ्कः १७ २४ १९ ६9 इति दितीयाये निरु्तमूखम्‌ । दुगेस्तु द्रयेरन्यथयोः ' परि. च्य पररद्यापनीयम्‌ ' ( २५ ) इति विवृणोति । तस्य शेषस्य ( पुष्प्रजननस्य ) ख्पं स एव गुणः स्श्यं तेन पोगो विदतेऽ् । प्रंस।थ नाम प्रशेसानाम । २६ प्रपिपनमत्रतु=प्ाप्तमत्रषु | रूप्यम्‌ = अशील प्रशंसनीयं च| ८ वर्धं इति रूपनाम दृणोतीति सतः ' ( ४२६।९-४) न व्याष्यायते । उपमेयं रेपेन । शिपिः शेपः पुद्जननं तदिव विष्टः िर्वष्टितः तेजसाना. च्छादितः (३२६ । १५ ) । अथत्रा । शिपयो रङय- स्तेन विष्ट; आविष्टः ( ४२६ । २०-२१ )। > ४ तवस इति महते नामपेयमुदितो भवति ' ( ४२७ । १६ ) न भ्याख्यात्‌ । ‹ उदिते। भवति इति दुर्बोधम्‌ । ८ ‹ इणिः ' इति केषुचित्कोशेषु द्रदथते तदयुक्तम्‌ । नेग मक.्डे ‹ आघृणिः › ( निरु० ५।९ ) इत्र ! जर जनाममु कोधनामसु च प.ठादनेकाथतरमिति स्वन्दस्वौमिव चनात्‌ + ( देवराजयञ्बह्ृतनिषण्टुनिबेचने ( १। १७। १० )। अ + पराधीनराञम्‌ । ८ सायौगिकेन = हस्यश्वादि- युक्तेन । ओरतेन = स्रशरीरस्थेन । , ८ वाजपेये चाञ्य्ल्ने ' इत्यधिकं घ. ज्ञ. ट. ट. इ. पुस्तकेषु । पानविकेषणलेनेन्द्रविरोषणम्‌ । काणुकाशम्दस्याभिषेयं त एव विपयस्तस्य प्र्यापन तथ- ` सङ्गेन प्रसक्तम्‌ । सरा ्रिशतमिलयस्याभिषेयमधः | १० १५ अर्भवरतु = वस्तुमृतोऽथौ या्िकैये्े यत्कियते तत्‌ । शीधुर्ुरसेः पकैरिति माधवः । सरकोऽष्यनुतप्रणम्‌ ? ( अमरः २।९। ४२) । सरकः = म्यपान मद्य भाजने वा| १६६ 4 पत्र ४२२ ४२३ ४२३४ ¦ टिषणी । पङ्कः १६ [^ 1 ८- १० २२ १२ एकेन प्रणिधानेन = चिम विना । " प्रतिधानेन ' इति पाठन्तरेऽपि स एवार्थः । २० चान्द्रमस्यः चनद्रमति भवा आपः इदयर्थः | रमयः सुयेस्य | ७ ‹ यथा देवाः ` इयस्य स्थाने ^ यथा- दिव्याः ” ‹ तेन नः ' इष्यद्य स्थाने ` एतव्रास्मान्‌ ' इति मै यणीपाठे (४।१२।२) । तथापि ततर वैश्व- देव एव चरः | ‹ यथा देवाः › “ यथाक्षितिम्‌ † ‹ इन्दः" इत्येतेषां स्थाने कमेण “ यमादियाः ? ८ यमक्षितिम्‌ ' ‹ राजा › इति तैत्तिरीयसंहितापाटाः ( तै सं० २। ४ । १४) | तत्र वैश्वदरेवचरोः स्थने आदियश्वरर्नि. सुप्यते । ¢ ४ यो राजयक्ष्मगृहीतः स्यात्तक्मा अमावास्यायां वैश्वदेवं चरं निवपेत्‌ । तेनेवासमै प्रायश्चित्तिं विन्दत्यमुम्‌ ( अमुं = चन्द्रमसम्‌ ) एवाप्यायमानमन्वाप्यायते ' । ( मेत्रा० प्त २।२। ७) तत्र * यथा देवाः ' इति याञ्या | घिष्ट- कृदिति विरशिष्टयाग । तस्माद्रागनन मन्नेणाज्याहृति- देये । ‹ एकया प्रतिधा ० › इयस्तिन्मन्रे इन्द्रः पाता । ‹ यम- क्षितिम्‌” ? इत्यत्रादिव्यः । अत एव्ासेबद्धघम्‌ । रक्मयः पानपात्राणि चन्द्रमाः पानव्िषयो न तु सोमः | ‹ भव- तीति › अत्र ' इतिशब्दो व्यथः | ¢ पानाय याते ( च. एाठः )=पनविषये | इतरसिमन्मन्तरे | २५ पाठनन्तरे ‹ उच्यते › सङ्कदेव । तत्र : आदिय: › इलयनन्तरं विरामः । समासन्यासस्तुतिमाजः = वस्तुतः आदिलो र्षिभिः पिबति । रितवत्र ते स्वातन्त्रेण पिबन्तीप्यु्यते | ५ पञ्चदशाहः सु संभृतानि । ९ ^ अन्निगुमेन्तरे हि मवति » ( च, पाठः ) नभ्यं कलिन्नपि निरूकमूरपुस्तके. पाठः । ग. ज. ^ प्रशंसानाम इति पाठः | छ. त. द. पुस्त- केष्वपि स छ | । अध्रिगुः › इनेन कप्यचिद्धिकफ़ र्षिणी । १६७ पत्र पङ्कः ४२३४ रिणः प्रहता बोध्यते | पञ्युमारणमधिगोः कर्म । का तत्र ग्रशंसा । कदाचिदनेन जपमन्त्रेण प्रशंसैवाभिमना स्यात्‌ । ° अधिगुश्वपपश्च | उभौ देवानां शमितारौ । तावम पङ श्र ष्यतां परविदवासी । यथा यथास्य श्रपणं तथा तथा (मेत्रा० सं ४।१२३। ४ । ते त्रा० ३। ६।६)। १२ ‹ गोरनियलरात्‌ › इति शुष्कमसंबद्े करणं दुर्गेण दीयते । गोरनियल्ात्द्धिषयको मन्त्रोऽप्यनियो भवतीति दुर्गमं स्यात्‌ । १७ ‹ अध्रिगो शमीध्वमियत्नि° › ( ४३१।९ ) अयं दुगै- स्वीकृतनिरुक्तमृटप टो भाति। ४३५ ६ ‹ दुरः = द्वाराणि › (च. ट. ) | ७ ‹ मेधपतिम्याम्‌ › इति तैत्ति० सं (३।६।६) रे० त्रा० (६। ६ ) पाठः । मेधपतिम्याम्‌ = अभ्रीषोमाम्याम्‌ | च, पुस्तकं ट, सदरशपुस्तकेम्यः पाठान्तराणि शद्ानीति स्री रोति । अत्र तु पाडनन्तरं न छीकृतम्‌ | १० येन दर्भेण पदयुर्वश्ञसनःयोपाकरियते स उपाकरणम्‌ । १३ ° सहपृषैचारी › ( च. पठः ) = पूर्वं चरतीति पूचारी । सह पूरैचारीति सहपृवैचारी । १५ तत्‌ चक्षुः इलयन्वयः | १७ ‹ एकधास्य चम्‌ = इृत्त्ना- मखण्डम्‌ › ( च. ट. ) । १८-१९ अपिशसः › इयेकं पदम्‌ भपिकक्षवत्‌ । अपिना गृढभागो योलखते । ^ ‹ पि › अव्रयवे बा | अखण्डि- तामिय्थः ” (च. ) । २० / उष्ाण = श्वक्षम्‌ ५ (च. ट. )। २१ " प्रशसा › एतदपि प्राणिनामव स्यत्‌ । ४३१ २ प्रशसा (४३५। २१) = स्धितिः परञ्ः। दुगीमते शसा .= प्रशस्तौ । आ अरलिसंधितः = अरल्योयों संधी तावारभ्य । १ ‹ भुजबाह्‌ प्रे देः › ( भम २।६।८० ) इति ७१५७. ४-५ रिष्तनी | दोश्शम्यो बाहूवराची । अनयं नपुंसकः । हस्तद्याधोमागो बाहुरपरिमागो दोः स्यात्‌ । बाहू दोषणी अंसौ इति क्रमे- णोच्यन्ते | शक। = शाकाकरि । शरं = शस्यस्य खेम । तदाक वा | अरलिवाची शलश्ब्दः कंशेषु नोप. रुभ्यते । । ° श्येन-शल। -कदथप-कबध- सलेकपर्णष्वाकृतिवचनं प्रसिद्ध - संनिधानात्‌ › इति जेमिनीयन्यायमारपाठः (९ । ६) ‹ प्रिद्धि्ामध्यात्‌ › इति ग, च. ज. प.ठः । ` िद्धसा- धनं स्यात्‌ › इतीतरेषु पुष्तकेष् | प्रसिद्धिसंनिधानात्‌ = श्येनकश्चखादयः प्रसिद्धाः पदार्थाः । तेपां सनिधानादत्र विश्ञि- छटङ्ृतय भादिश्यन्ते |` प्रसिद्धिसमर्ध्यात्‌ = एलेषां पदार्थानां ङ्के प्रसिद्धिः । तत्सामथ्यात्‌ प्रयोगात्‌ | सिद्धसाधनं स्यात्‌ = एते पदाथाः सिद्धाः । तद्विषये शङ्का नासि । तेषां प्रयोगेण या आकृतयो -जगति सिद्धास्ता एव पश्ङ्गषु साधयितम्याः । एतेषां कतमः पटो मौ दिक इति न ज्ञायते | यथा स्येनः कश्यपश्च प्राणिनौ तथ। शखाकवप।सेकप्णा अपि प्राणिन एव स्युः । शद = शस्यः । महार'टूमाषायां ° साद › । खेकपर्णनकरवीर ( महाराटूभाषायां ‹ कण्डेर › ) पत्रम्‌ । ' जानृरुपवी्ठीवत्‌ › ( अम्‌० २।६ | ७२ महाराष्टूमापायां ‹ ढोपर ? ) । ° नयायिकाः = मीमांसकाः ? ( च. ट. ) । ७-८ ` पिग्डिका्ये उरू कवा अच्छे कुरुत । वङ्क्रयः वक्राणि १४-१५ ४ पाश्वस्थीनि (सा० )। ९ अनुष्टया=अनुक्रमेण (सायणः)। ११ उवध्य = पुरीषम्‌ (सा? ) | तथ्त्र गृह्यते स उ्ध्यगोहः ¦ १२ प्रसृ = त्यक्तम्‌ । ° उष्टक हि भयकरतबात्‌ तं श्ष्ु'9 › इदं वाक्यमह्ुद्रम्‌ । “ उर्कध्य हि भयकरःवात्‌ › इति शुद्धम्‌ । ख. पुस्त- ` क्थ मृरपठो दुबोध्यः “ उक्क्रो हि भवैकरस्तं शटा › इति मूलपाठः स्यात्‌ । -वनि्टेरल्कसारूप्यात्‌ तस्यं उकूकस्य आराङ्कया भीत्या । टिष्पणी । १६९ पन॑ पृङ्धि १ ४२७ १ नेत्‌ =न-+ इत्‌ = एतत्‌ ( दुर्गः )। ' नेप्ातिभपे ( निरु० १।१०) । नेत्‌ वः तोके तनये रविता खत्‌ । रवणे अके शे कृते रवरित उल्कः. अन्यो बा दुःशङकुनः प्राणौ अनिष्टा देवता वा युष्माक पुत्रेषु पैत्र रेष्यति तान्‌ नाश्चयिष्यति 1 ‹ नेद्रः ° = एतत्कमे युष्माके पुत्रेषु च पोत्रषु च रवितृचन् स्यात्‌ › इष्यन्वयः । १२ स्तोकसुक्ते = ‹ वपायां श्रप्यमाणायों परेषितः स्तेकिभ्पोऽन्वाह जुषस्व सप्रथस्तममिषं॑नो यज्ञमिनि ! ( आश्व° श्रौ° ३१४) ३ अग्रेरपरिगुत्वे कशमुपपरयत इति न ज्ञायते । ऋक्शाखायाम- भिगुशब्दं॒इनद्रध्याभेरश्िनोमनुष्यस् च विश्षपणवेन प्रु- अ्यते | अपिगुरिति कस्यचिद्ाज्ञोऽपि नाम | भस्यार्भो दुर्गे धप्तथा च्युखत्तिरपि । अभ्रि ~ अश | अपरि मां यो वतेते सोऽपिमुः सनञधिगुरयुन्पेत । ‹ मघामरिपतिः ! ‹ नता ! इत्यथः स्यात्‌ 1 ‹ अध्िम्नि वो अध्रिगुं हुतम वृक्तवर्हिषः › ( ऋण सं० ८1 ६० । १७ ) इत्यत्र ८ ब मधरिगुम्‌ › = बो नेतारम्‌ इयथः स्पात्‌ , ° स हि विशवानि पाथिवा एको चसुनि पत्यते । गिप्रेणस्तमो अध्रिगुः › ( ऋ संञ ६। ४५ | २० >) इत्यत्र धस्मादिनद्रो गवामभिपतिस्तस्मात्ल एकः ` सपा वसूनां पतिभेवतीव्यथो युक्तः 1 ‹ अग्न आओजिष्ठमा भर दुम्नमस्मभ्यमधिणो › { ऋ से° ५। १०। १) | अत्र मवरामधिपतिरभनिरजिषटं युम्न याभ्यते । « ययते नू चिरादिकषे न मिनन्ति छराज्यम | न देवो नाभथिगुर्जनः ( ऋ० सं० ८ । ९६। ११) । अत्रापि स एवैः! १। ६४ । ३ इत्र रुद्रा ८ अध्रिमवः ' इति विकष्यन्ते । ८ । २२ 1 ११ इयत स्तोत्तारस्तयैव। समितापि गबादिपशूनमारयति । सोऽपि मम्पधिहृत- खादघ्रिगुः 1 - १४०. ८ सूप्रपहार › (४३९ । १२) 1 धुनि धुनःतेः श्िषीति ४४१ ४४२ ` ४४३ ४५४ १२ १७ १०५ १२-१३ रिप्णणी । कर्मनाम शमयतेर्वा शक्तोतेवौ › ( १२-१३ ) न व्याख्यातम्‌ । सोमस्येन्द्रस्य च।धि रो विनियतः। सोमो मदेन वीयेयुत्पाद- यति । इन्द्रो वृत्रादिवधं एत्वा वति । १३६-१४ सोम इन्द्रो वा संरिहितः । तस्मात्‌ ‹ अस्य › | १९-२० यैः पद्यैः इन्द्रः स्तोत्रा प्रतिमीयते | , मानानि = भैरिनद्ो मीयते तानि। २१ किणं = तण्डुलदि- द्वयकृतमुराबीजम्‌ । दुभेमते किण्वम्‌ = भसारं द्रव्यम्‌ । हरिवतीः = हरिभ्यां युक्तयः तद्धक्षणये्टाः । १५ ऋजीषं ह्यमगः । हरी इन्द्रस्याश्वौ | तेन हर्योक्रैजीषिलमिन्द्र स्थापितम्‌ । ए क्षिते इन्द्रे ठश्षणा | भ्रष्ट = चणकादिमर्जन्पत्रम्‌ । १८ ‹ फे ! इयस्य स्थने । खे ' इति पाठो दरगोपरभ्वे किधितुस्तके स्पात्‌ । अचीकमतेतो-अचंकमत + उतो । उत + उ~उतो | हरी अश्वौ युनक्तीति हरियोजन इन्द्रः | तदेवताको ग्रहो ह।रियोजनः | अध्मयुणोनेता इ।रिमोजनप्रह्रहणहवनादि-+ कर्मणि व्रेष्यतेऽनेन प्रेषमन्रेण । धानाभिर्मित्निताः सोमस्तिषाम्‌ | ९ धानाः नित्यं ज्जियां हत्रे च | « रथचर्षणे › (३) इयस्य स्थने च. पठ; ' रथरर्मणे !। कोऽथः | ११ स्वगृहं प्रतं ताम्‌ | १२ तव पत्नी । ‹ उद्चमिति वा पाटः । यज्ञस्य गुरः संकल्ितस्य । उत्‌ उद्टम्‌ ऋचं समाप्ति गम्याम्‌ । ऋचं नाम यज्ञ- समाक्तिमिति यात्रत्‌ › ( च. ट, >) । ° अपि एर इलयमयोन किमपि सारस्य । ° सोमं प्रवतेते ? इदमद यतः सोमशब्द्ः पुमान्‌ । ° सोमं सुतम्‌ › शति ग. च. -ज. पाठः | द्वावपि पाठौ दुर्वेधक्वि ।-ज सोभत्राख्यम्‌ › `इति समस्तं पदं स्पात्‌ । प ४४९ ४४६ पङ्कः |, १६ २०५ २५ २५ ९ १५ दिपपी | १५ ‹ उरूभ्यामश्ुते › इति ' उरृरिनी ! भविपुमहति | कफिमभम्‌ ' उर्व शषिनी ! | नायनेन= नयनसंब्रन्विना | नथनाघकाशः पदरथ गला तं प्रकशीकरोतीति वैशेवकमतम्‌ । अभक्षस्य अप्तब्दवाच्याथेष्य प्रह्याप्रकः । नाय सुः समासः । चातुमाधयेषरु वरुणप्रषासनाम ह्विपीये पष । वरुणपाशरूपं कप पर्त ति यरणप्रघःसा यागविक्ञवः: । दुभि. सपिमत्रः सक्तृभिर्िष्पादितानि पत्राणि करम्मामि । तानि शपे निधीयन्ते | परनीयजमानौः तश्छिसोधौरमिखा दक्षि- णाभ्नौ तानि पत्राणि जुहुतोऽनेन मन्रेण । यदघं तत्‌ = यत्तदधम्‌ | तत्पदं व्यर्थम्‌ । अग्रयजनम्‌ = अपनयनम्‌ । मघ्रपाठः कःटकंहिताय। गृहीतः । निरूपणं तु भैत्रायणीसंहितासहशसहिता- पाठस्य ‹ यदेकस्यापि धरमष्येतदवयजामहे स्वाह › इयस्य स्थाने सत्रायण 4ठ; ' तदेकस्यापि पेततस्षि तदेकस्यापि धर्मणि | तस्य सर्वस्यांहस)ऽत्रयजनमसि' | निरूपणे (तत्‌ - स्थने ‹( यत्‌ ' ८ १-२ )} " अहसः › स्थानें " एनसः ' ( ३ ) । “ अवयजामहे० नःरानावैः १ ध. द. ट. इ, पटे मही- धरक्ृलवाजसनेयिसंहिता गयात्‌ । बाजसनेयिपाठे ‹ यदे- नशषमावयमिदं तदवयजामहे स्वाहा ” । तत्र * यदष्प ? इयादि म वर्तते । ८ कृरम्भष्त्राणि = यत्रि निर्वितानि दीपाकाराणि ? (च. ट. )। £ प्रघास्यान्‌ हवामहे मरुता यक्ञवःहसः | करम्भण सजे षसः › । वरुणप्रव सानहन्तीति प्रष्ाध्या मरः | करम्नपा- त्राल्यं हवमेर्दतताकम्‌ । तस्य = आपू व्याक्तकियेसस्मदुत्पजप्य अप्तशान्दश्य । जाय. दकाः प्च । प्नि्मनैः पत्षटफां उषदध।ति १७२ रिष्पणी । पत्र पड्धिः - ४४६ १६ प्रथिष्याः पुरीषमसि = त्वं पृथवी व्याप्नोषि । १७ तत्र नाम अप्त; । १९ । असम अक्षम्ं० यजतिदनार्थः ? घ. स. ट. ठ. इ. पाठो महीधरमाध्यत्‌ | च. ट. पुस्तकयोः प्रन्तमगे छिलितं त्रिवरणमपि तस्मदेव । ४४७ १ व्याप्यर्थसय.रोतेः } १४ अतिशयेन = अतिकशयवत्‌ | अनप।पि = अनश्वसम्‌ ¡ १७ ‹ स्कं = स्वकितम्‌ ' ( च. )} ४४८ १७ इयं वसिष्ठजन्मकथ। वृहदेतरतायां ( ५ | १४९ - ९५५ ) वतेते । १९. ‹ निर्बज० दुन; † इति प्रश्नः । ४४२९ १ मद्स्यपुर.णे परश्परशपिन निमिवरतिष्ठौ विद्ेहौ जातै।। अत्रान्तरे तपरस्तपस्यतोर्मित्रावरणपरोदै्िपये पुष्योचर्य बुवै्युवैस्यागात्‌ । तदृशने तयो रेतोऽस्वलत्‌ । तद्रेतः शाप भीता कुम्भे न्यधात्‌ | तस्माद्रतिष्ठागस्तमौ जातौ ( भस्य अध्या० २००० २२३-२९)) ४ वसिष्ठः स्वजन्मान्तरेणातमानं कथं संबोधयेदिति विरुद्राथः ! उैश्या दशैनानमित्रावरुूणथ रेतश्चस्कन्द तस्माच .जात इति वतिष्ठमन्यः कोऽपरि कथयेत्‌ | युष्मद" प्रयोगः ।‹ त्वा › इत्येतत्‌ युष्मच्छन्दस्य द्ितीयैकवचनम्‌ । ५, इवश्चभ्येन विरोधः केवटनाभास इति द्योयते । वेदा अनादयनन्ताः । वसिष्टः केवलं द्रष्ट | तस्य . जन्म पुरैव वेदे कथितम्‌ । * वतिषठसतद््तस्य केवखमन्वदिशं करोति । ‹ बृद्धवतिघ्रो वरिष्ठ ब्रवीति › इति ट. पुस्तके त्रिवरणम्‌ । ७ द्र = संमृतः+ प्सः = प्सानीयः | कदाचित्‌ ‹ संहतः इति यास्केन खितं स्यात्‌ । १५ पूजायाः कारकं करणं साघनं तत्‌ । १६ * अथवा यपुष्करं तदिति पुष्करम्‌ ?` इति पाठः सुध पुष्करं तदिति वपुष्करं = तत्पद्मं पृष्करमिति किमथेम- भिधीयते | यस्मात्तदरपुष्करम्‌ । ४९० २१२२ हितीया्ं प्रयक्षं तप्मात्‌ * स इन्दः चकार ' ईति तृती. टिप्पणी । . १७२ पत्र पङ्कः ४५० यपुरूे प्रयोगो द्वितीयपुरये दुर्गेण विपरिणम्यते । २२ इन्दः ( अध्याहायैः ) संतनोति । २३ ‹ तौ ( यावादियौ ) मिथुनं समेतं ततः प्राणेःऽजायत सं इन्दः ' ( वृ° उ० १ ।५। १२) । एषः सूर्यः । ४५१ ५ ८ न श्रयन्ति = अपरि तु श्रयन्येव › (ट. )| इदं विवरणं ठ, ड. पुस्तकयोरन्तरभाग्यते | ६ अपरष््टम्‌ = सेबाधारहितम्‌ । यकेषु तवासनं न कोऽपि उ.पोति | । २२ निरतैः = प्रयुक्तम्‌ । २२ ‹ केवल समाश्नयानुक्रमविपप।सो बाजंपस्यम्‌ । वाजगरन््यं सनेम वाज्ञस्त्यमिति ! ( च, प्राठः ) = ‹ वाजगन्ध्यं सनेम वाजस्यम्‌ ' अस्िनिगमे ‹ वाजस्पत्यं "परं समास्नये योऽनुक्रमः ‹ वाजश्पत्यं बाजगन्ध्यम्‌ + इति तस्य विपर्यासः। ४५२ ५ ग. च. ज. पुस्तकेषु अहीनसूक्ते च › इति पठः | अत्र ५ च पदस्य प्रयोजनं न ज्ञायते । ११ ^ धाव्रति "शब्दो नात्र समीचीनः | ! ईषति शब्दो युक्तः स्यात्‌ । (यस्थ इन्द्रः कथं धवत्‌ | २३ ८ गध्यं गृहतः ' (१८) गध्यतिर्भश्रामावकम ' (१९)। तेन आगधिता = अगृहीता जामिश्रिता च | २४ प्रतिकरशं = नकुखम्‌ । ४५५२ १ ककशचीकानाम्नी नकुखजातिः । ‹ भूम्या अ।खूनारमतेऽन्त- रिक्षाय पाङ्क्तान्‌ दिवे कलात्‌ दिग्भ्यो ' नकुलान्‌ बनुकान- वान्तरदिज्ञाम्पः › (भेत्रा०सं०२। १४।७॥ वाऽ सं०२४।२६) । कशाः = मुषकमेदाः ( मही° भा० ) | दुदेवतभ्रीणना्थ मूषकविशेषानालमते । ‹ काचि- दिवि कशाम्‌ › इति ग. च. ज. पाठः | सा हिकाचिः जदुरजातिः दिवे कशानिति शरूथतेऽश्वमेधे › इति मृखवाक्यं स्यात्‌ 1 १३ ' मेध्यातिम; › इति ग॒. च. ज. पाठः | ' प्रतिगृहीतृ ! ८ ५६ ) इति च | ^-प्रतिपरहीतृ इति युद्धे रूपम्‌ । १७४ पत्र ४५३ ४५४ ४९५५ ४५६ ४५७ धङ्किः २०५ १५ २४ ९-२ १८ २० १ र्‌ ४ ४ दिप्वणी । ककशा्ायाम्‌ ‹ स वावान इद पाहि सोमं महद्र ` सखिभिः सुतं नः | जातं प्स" › (३।५१। ८) प्य म्नो विद्येते | तत्रार्भरचैःयत्यासो दृस्यते । प्रथमार्षे शब्दा अपि भिन्ना वरन्ते | 'तीरयाणशश्द ऋश्वेदे नोप. भ्यते । अधं मश्रोऽन्यश्ाखास्वपि नोपटभ्यते । ! लताते = सत्थं तनोति वा॒सत्यं ताध्रतेऽस्मिन्निति वा सत्यतातिः १८ ट. ) इं ठ. ड. पु तकयोरन्तमौन्यते । यज्ञस्य तनित। तस्य संबोधनम्‌ । ‹ अब्दयाणः › इति ग. च. ज. पाठः स्यात्‌ | मब्रेतु : अन्हयाग › इति संबुद्धिरष टित । रजतमयं॑ = रजतप ( ' ततङृतव्रचने मथ्‌ › ५ । ४ । २१) । रजतविकृतं = रजतस्य विकृतिः । रजतद्तम्‌ । ‹ उक्षण्यायनिरिति | न कशिदासीत्तसिमिन्यजमानहरण › (अ- डुद्धःग. ज. पाठः ) = उक्षण्पायन इति कशिदासीत्तक्षि- म्यजमाने हरयाणे । सर्वान्स्तोमान्प्रति देवताभावेनागच्छति । सवैषु स्तोमेषु वा निलयमारितोऽवस्थितः । * सोमेषु चवस्थानात्‌ › ८ घ. ज्ञ, ट. ठ. ड. पाठः ) = स्वर सोमयगेनिन्द्रो निय- मागच्छति । धातेरप्रती तिरेवानव्रगमः | ‹ निवजेयसि = विक्षिपसि प्रापयसौत्यर्थः › (ट, ) । एत. दविवरणं ठ. ड. पुस्तकयेरन्त्मा>+ते । ‹ आदियस्य च › ( ६ ) इत्र ‹ च › प,ठन्तरे नास्ति दुरगेणापि तन्न व्याख्यातम्‌ । संस्तन्धं = कटिनम्‌ । ‹ प्तयष्यं रोरुवत्‌ ' इयस्य स्थने ग. च. ज. पाठः ^ प्रद्र रोमूऽन्‌ ? । प्रायोऽयं पाठेोऽशद्धः । 4 वधेन ' इत्र साप्रणपाढः ' धनानि ! । निवदनसबन्धाद्‌ = ‹ निदृण॑क्ति! इति क्रियापदप्रयोगात्‌ ` पनर ४५७ ४५८ ४५९ ४६० पङ्कः रिणी । १७५ & प्रागञ्चितेन = पुरोगतेन । ७ भयते = अथं | १०५ आदियस्य मुदुभावकरणाद्रन्दित्वमसष्टम्‌ । ११ संस्तभ्भः = अपारेपाकः काठिन्यम्‌ | ११ त्रौडयतिना = ब्रडयति. क्रियापदेन । १२ यत्र = यक्सिक्नेगमे | ततः = तस्मात्‌ | १२- १२ पूष।ऽपि स्पष्टः । अयमपि सप्टतरः | १४ 1 . ५४ १५ ^ भर्ति ' ( ४५६ । ७ ) इको निककतमूखपाठः | ° बीठयति › इयन्यः | दृ्तिुस्तकेषु ‹ वीडय॒ति › | बह्मणस्पसे लिङ्गतो बारैख्येऽपि सूक्ते = अनुक्रमणि- कार्या २। २४२६ सूक्तानि ्रह्मणसःयानि । यकष वृहस्पतेशब्दः शरुधते ता बरहैष्पया; | शिष्टा ्राह्मणश्ययाः । ग. च. ज. पठे इदं सूक्तं बारस्ययम्‌ । किमाधरियमुक्ति- रिति न ज्ञायते । वीट्यते; स्तम्भनाथै; | स्तम्भनं = काटिन्थम्‌ | तद्वैपरीधयं मृदुता । ‹ वीडयतिः › ऋक्संहितायामितरासु च नेपरन्यते । ‹ निष्पपी › अयं छेखनप्रमाद्‌ एव । हृदयमोकसोपमीयते । निवासमिव हृदयमनुप्रविईय । सत्तम्यमू ८ पाठान्तरं ) = ( सद्‌ + तव्यम्‌ ) असि- तम्यम्‌ | ° सदनं प्रतिपर्यतीव › ( ४-५, ) इत्यन्वयः । ९-१० ‹ भवतो इनं तमथेम्‌ › इति च । १० " ‹ अभिसंबन्धयि- स्वा इदं नामधातु: ‹ अभिसंत्रन्ध ' इत्यस्य रूपम्‌ । आमस्तुत्याश्रयमृतात्कमेणः । उपनामथ = अस्मदधीनानि कुर्‌ । “ बहनी ' इति पठ.नतरम्‌ । सवोुक्मण्यां छन्दोनुकर" मण्यां च गायन छन्द इचयुक्तम्‌ । अ, हपिष्पामीति यन्मया लिञ्यमुपगच्छता प्रतिश्रुतम्‌ । ° सेस्कारपर्ं प्रहणं स्यादुपाकरणं रुतः ! ( अमर० २॥ ७ | ४१ )। ‹ वुष्माकमुपाकरणाथैम्‌ ' अत्र उपाकरण- ४६१ ४६ पङ्कः १२ १२ १५ १६ टिप्पणी । सार्थो न ज्ञायते । पर्तोरुपाकरणं = पशोः पवित्रीकरणम्‌ । युष्मन्पवित्रीकर्मि्यर्थः स्यात्‌ । उपकरणारथमिति पाठन्तरे £ युष्मद्धिताय › इयथः साधुः । उपकरणम्‌ = उपकारः | इन्द्रं तपैयामह इ्युदशेन | ‹ अद्धेति क्षिप्रनामाच्चितमेव।ङ्कितं भवति ' ( ४६० । १८) ‹ निचमनेन › ( ९९ ) इति च न व्पाछ्यातम्‌ | ‹ छोकः › इदं पट न कस्मिनपि पुस्तके व्रिद्यते । * अव- स्फुएसि › इति त. द, प,ठः | “ अव्रसफुरति , इति छ. पाठः| ‹ अवस्फुरिष्यति › इति दुरगेतर्कितपाठे ड. थ. ध. पुस्तकः स्थीकृतः | रक्ष्यते = अत्रगम्यते गृह्यने । तदेतत्‌ पुरुपरक्षण्यं तस्मात्‌ । ' तदेतत्‌ › इदं न्यथमेव | ‹ श्रृणोति च गिरः › इति पाटः | अयं मघः प्रयक्षकृतः । तस्य क्षणम्‌ । ‹ अवरफुरति ” इति मभ्यमपुरुषस्य योगः संबन्धः प्रयोमः। ° अमिसंबन्धी »- पदं च्यम्‌ । अयं मभ्यमपुरषयोगो मन्नं प्रयश्षृतस्य यल्लक्षणं तेनाभिसंबन्धयति । प्रयक्षकृतस्य उक्षे मध्यम- पुरुपयोग ए । प्रथमपुरुषयोगः परोक्षकृतस्य रक्षणम्‌ | ‹ परोक्षकृताः ( ऋचः ) सवोभिनोमविमक्तिमियुज्यन्ते प्रथमपुरेशवाख्या. त्स्य । प्रयक्षक्ृता॒मध्यमपुरुषयोयास््रमिति चैतेन स्त्र नान्ना › ( निर्‌० उत्त° १ | १-२ )। छक्षये = तरफ मन्ये | | अस्मिनसृक्ते प्रयक्षकृताः परोक्षङृताश्च द्विविधा ऋचः | तेनेयमृक्‌ परोक्ष स्यात्‌ । ५ चान्तः › इति चमधातोर्यष्ठन्तं रूपम्‌ । ° श्रुतकक्षः › इति पाठान्तरम्‌ । सवर नुक्रमण्यामापानुक्रम- ण्यां च सुकक्षो न तु श्रुतकक्षः | £ निचमनशब्दः केशेषु नोपङम्यते । समुद्रबाची निचु- म्युणशष्दः कस्यामपि शाखायां नोपटम्ते | रिष्पणी । १७७ पत्र पङ्कः ४६३ ५ नीचैरसिन्‌० = ‹ अवाचीनानि पत्राभि जलमध्ये भिन्ते य।स्मन्यज्ञवेरोष स ऽवमृधः ' ( महीषरः ८। २७ ) । पात्राणि स्पाटीम्ोऽन्यानि चमस दीनि (७) | सय सेम दिप्त जठे प्रक्षिप्यते | ६ तत्र. युक्तम्‌ = कु क्तामेति न ज्ञायते | अबमथष्ठौ स्वैमु- चर्व पठ्यते । अभृथष्ट। ˆ धानन्‌ भेत्रति ' इति म. ज, पाठः । * अव्रमृथष्ट उरपाश्चव चरं ध्वरनेति ' इति च. पाठ; । अथ प्राठः चुद्धीहतः | मृटपाठः कीदृश आसी. दिति न ज्ञायते । | कालयायनसुःषु जणमनादिं सवे तृष्ण कियते । ‹ तृष्णी- मे्यम्+्रेय मञ्जयत्यवरभृधेति › ( कया०५ । ५ ६० ) = गृहात्त्‌6+ पः प्रति गच्छन्ति तृष्णीमेतवरापः प्रनिशन्ति । अत्र साम्ग।नं जवक्रमणवाचनं च प्रतिपरिप्यते | ७-८ ‹ अवरभूयोति मञ्जयति › ( काया १०।९ । ३) = अवरभृशति मन्त्रेण ऋजीपकुम्ममप्सु न॑ चैः प्रेषयति । ११ अनेन मन्त्रेण पात्राणपभिस्तायन्ते एकत्र क्रियन्ते । ° सोमदत्तं प्र स्यति ! ( कत्या० १०।९। ५) = खरानादनन्तर समत द्रीणकटश्चायप्तु प्रक्षिप्यते । ° अत्रमृध सप्तादयति ' ( स्या ९।५) = अत्रभू- यम्‌ अवमृपे परकेपणीयं द्रन्यमेकत्र करोति । ‹ अवभृथ व्यम्‌ = पुरोडा्ञम।उयान्योदुम्बरीमधिपवणफञ्के खरपापूनर- जीधं च यक्िच सोमरिक्तमन्यत्रं चतसृभ्यः सोमस्थाटीम्यः ' ८ सल्या० ९। ५) |." अत्रष्भनिनुङ्कणेतीयवमृधं संप्र तरिष्यनिति ' ( सया० ९। ५) अनेन मन्त्रेणावमुद्भ्यं प्रक्षिपन्ति जके । १७ रषणं = हिंसनम्‌ । १८ ‹ निचुम्पुण निचुङ्कगेति च ' ( ४६२ । १२-१३ ) इदं न व्पाह्यातम्‌ । ९१ पत्र ४६४ . ४६५ ४६१ ४६८ %\७०© टिप्पणी । पङ्कः १५-१६ ल्वा यन्तम्‌ ( १४ ) = मप्वान यन्तं त्रा तव प्राणे क्षुधा बिभ्रस्यमानम्‌ (दविभरंसमान) | क्षुधया पीडितोऽध्वग्य प्राणः स्वर्मम.गमक्रमत इव । अतिथेमन्नदानेन जीवयतीयथः । त्वायन्तं = घा आयन्तम्‌ इति पदे । न तु ला दन्तम्‌ । ‹ कुमारः ” (३ ) पदं माष्येऽन्याहृतम्‌ | यथा कुमारो भूपो पततं पक्षिणे पायया चन्ति तथा क्षुधा पञ्चमानं प्राणमनेन शरीरे बघ्रति । उचिकरमिषून्‌ प्राणांस्वभ्छरीरे नियन्त्रःति । एवमेरस््यात्‌ = एवं प्राणोऽप्यरूगः स्यात्‌ । अस्य॒ स्य सेबरन्धिनं तं प्रदयुपकारं व्रिजानीहि यस्या ० | । ते स्व भूतानां च पृुना स्मे वरमेमने | सायणभप्य ‹ वुकशचन्रमा० पिक्रन्त्योतिष्को वा + अथं पि्तिखण्डस्थैको भ.गे। न तु स्तन्न: खण्डः | पृष्टरेण} अत एव्र सरं स्थातुमक्षक्तः | ' कंचिदक्षम्‌ › इति प्रान्तरम्‌ । अक्षः = रथमागः । अयं प्राठेऽयक्तो हि यस्माद्र छेदनमुत्पाटनं मवति । तदू्नस्य तस्सदृशवस्तुनो . वा संमति नाक्षघ्य | ॥ 1 | उतकर्णो मृत्वा = सरटं तिष्ठन्‌ नयने ऊषवं कुर्बन्‌ | दरैनेन = तेजसा । ' ऊर्ध्वकायः › इति पाठान्तरम्‌ । चन्द्रमः कः कायः | केते श्ान्विन इतिन ज्ञायते | कै एते निदानविदो वद्चाः कलिश्च प्रन्थ एतदस्यानं रियत इति न ज्ञायते । ‹ उरान्‌ = ऊणौवतः ! ( च. ) | अभूषि = पराभवति इतर्थः स्यात्‌ | ‹ उपकरणसंपत्‌ सम्धन्‌ स” (च. पठः) । ‹ सम्बनुशब्दस्यार्थो न ज्ञायते | सरमायाः पुत्रा नक्त रोऽपि देवानामेव श्वानः स्युः । देमैशितरेषां वन्यपशूनां स्वीकारामाबात्‌ | पतर पङ्कः ४.७० १३ ४७१ ३-४ ४७२ २-४ ४५७ १ १३-१४ टिप्पणी । १७१ ˆ वाशरुशब्दे » ( षा० ४। ५७ ) | नायं मूवादिगणस्थः। ‹ बासते ! इति ग. च. ज. पःठः | वाशिते सति परितुष्टः = वाशितिन परितुष्टः । ‹ अनाश्रितमन्यत्र कचित्‌ =न तचर्मचक्चुः | अविनाशीयर्थः। ^ ऋतस्य बधेधितारो १ ( ४७१।९२ ) इति स'यणगृहत- पाठे दु््यपि संमत इति भाति । ‹ ्रिभिजज्ञपः ' (ग. च. ज. पाठः; ) वित्रिक्ते जपति । परिजज्ञपः = विजने जपतीति | धरिजज्षपो जपत्येव न जुहोति । इन्द्राग्नी तद्य गृहे मह्न रमेथे । ट जोषवाकम्‌ = अविज्ञातम्‌ । जेप्रवाकरशब्दः भवितस्य नामधेयम्‌ । अवि्ञातवाचीयर्थः | ८ नृमेधपुरूमेध) ! सवी नुकमण्यामार्षीनुकरमण्यां च | यथा पिष भागोऽनायासेनोप्पन्नी मवति तस्य च टाकाः प्रणयिनः तथा राघरवत्त उघ्पनं वयं याचामहे । तस्य च वयं प्रणयिनः । उतन्नप्रणयितात्‌ ( पाठान्तरं ) = क्यमि- तररकवदुत्पनष्य प्रणयिनस्तेन कारणेन । ध्थिरङ्रीर'णाम्‌ = जीवताम्‌ | £ सुमहत्त इन्द शरणमन्तरिक्ते कत्तिरिव ' ( ४७१ । १४-१५ ) सयं मण्पस्थः क्रमः 'सु इति प्च म्याख्यने न व्रियते । † ८ सुजना नः ? ( ४७२। २० ) श्यस्य स्थाने ' सुन्वान ? : अश्नत्रन्‌ ' ( ४७२।२० ) इयस्य स्थने ‹ अन्त्रम्‌ ? इति दुर्मखीङृतपाटौ मततः । । सुम्ना नः ' इयस्याथैः क.ख. घ. क्ष, ट. ठ; ड, पुस्तकेषु दीयते नेतरेषु । ‹ वेनापदं व्यथं यस्मात्तस्यान्वथः कठिनः | ‹ कृत्तिवासाः० › अश्य स्थने ङ. थ. ध. पुस्तकेषु . ‹ छृत्तिं वसान आचर पिनकं भिश्रदागहि ' ( ४७१। १६ )। १८० टिप्पणी । पत्र पङ्कः ७३ १७ ‹ न्याय्यं = व्याकरणानुसारे दपम्‌ । १८ “ आश्रुतम्‌ › इति ग. च. ज. पटस्तथा छ. त. द, पाठोऽपि] ४५७ ९ ८ कृतानाम्‌ ” इत्यत्र च.मटपाठः " त्रेतादीनाम्‌ › । आस्फरि = अक्षाणां पते । ६ य्स्ात्‌ ( पाठान्तरं ) = यदि स्यात्‌ । ८ दित्यं ‹ यत्‌ › व्यथ्‌ | १३ अत्र चेक्तः समधि; । ( ४७० । ७-८ )। १८ कतेत्रतादय। गृतन्नब्दा; । कनसंज्ञक उत्तमोऽक्षपातः | स रियतेऽ्य स कृतव्रान्‌ । १९. ‹ अन्यः कितत्रैः सह ' ग. च. ज, पाटः | ‹ सह › स्थने ‹ सहि ' पठन्तम्‌ । न्यः कितवैः सहायमयि कृतका. नस्यादिति सद्वराास्यते । ४७५५ २ पत्रं ५२३।२० इयत्रग. ज.घ. ज्ञ, ट, पाठः " अयेन त्व नेम" 2 च. पाठः तचत्‌ नेम" › | अत्र ग. ज. पाटः ˆ अश्शीतिनत्रसम्तिमेयनुच्चानीव्युक्तम्‌ । मतिमे- यनुत्रनःति ह्क्तम्‌ » । च. पाठः " श्रौखलसमसिमने मेवनुच्चानीय्युक्तम्‌ ' । कसिन्म्न्थ इदं सूत्रे कश्च मृटगपःठढ इति न ज्ञायते । ४७६, १ स्मृतिः = खस्मात्‌ मृतिः उसपत्तिभ॑स्य सः । ५ ८ यदुन्यद्भवति › अत्रे ८ अन्यत्‌ » व्यर्थम्‌ । १० १८ ९१ कि लेत्‌ दृष्टव्ययत्वाज्मिव भन्रितुमरहति : । अनुदात्तता- जनाति | दर्गृतविवरणं न सरलम्‌ । अत्र तथा निरु° १। ८ ( पत्र ५४। १७) इयत्र च द्रष्टव्यम्‌ इति पाठः । उभयत्र क, ख. द. पःठः ‹ दृष्टव्ययम्‌ › | ‹दः स्थाने ४ दर ' इ्युम्चारध्य करणं न तक्ष्यते । भोञ्यं = भोग्यतां = मित्राणां सोमजीग्यत्वम्‌ | वदत्त. सोमेन जीवन्ति ते मिद्राणि । अंशोपर्जीव्यलं ( पाठान्तरं ) = सोभांशोपजीम्यतम्‌ । यानि धनानि तानि । ८ शिकञीतिद्‌नकमों '. ( ४७५ | ११ ) न व्याख्यातम्‌ । पर्न ७७ ७९ ४८० ४८१ ४८२ ४८३ रिप्पणी । १८१ पङ्कः ११ २६ ५. ७- ८ १० १० २१ ¢ उर्ष्यती रक्षाकम्‌।० न्यके समे" (४५५१२) न न्यास्य।तम्‌ । ‹ युर पूरयति ( ४७७। ४ ) इन्वयः | सम॑भूतारना बुद्धथधिदेवतामविनावस्ितः । २ प्राणभवेना- वध्ितः सर्वभृतान्तगतानामपां जरयिता । नरौ चयावापृथिन्ध आद्विस उदकेन पूरयति । पृणातिनिगमौ ( ०७७ । १७ ) ~= पूर्ययर्थौ | प्र॑णातिनिगमे = प्रीणययर्थौ । ८ दुःपूथं † निरक्तमृठे सवैपुस्तयेषु “ दुषयूयम्‌ › ( ४७७ | २० ) | प्रथमा देवदूतः = पू मुख्या वा देवानामाहवातारः » (ठ. ) । इदं ठ. ड. पुस्तकयोरन्तमौग्यते । सायणभा- ष्या्रु्तमेतत्‌ । ४ च्रणितैव न्यमिशन्त । नीचैरतरेशन्त । अधोगति प्राप्ता इ्यर्धः ` इदं पाठान्तरं सायणमाष्यादरदीतम्‌. । ! कणे दैव ते न्यविशन्ताप्िनेतर खोक इति वा ( ४७९ । १७ -१८) इदं न व्य.ख्यातम्‌ | तथा ' पृधक्प्रभते; › ( ४७९ । १४ ) । करणे हषर न्यविशन्त = कणमृक्त। न भवन्ति | ऋणबद्ध। अस्मिन्नेव कोके तिष्ठन्ति । अभ्याक्षो ह यत्‌ = क्षिप्रमेव । १६ समीरितः = प्रसारितः | निर्य = संपादय । ६ ‹ पछ ( ४५९ । २१ ) न व्याह्यःतम्‌ | घर्मगे धारक ते तुभ्यम्‌ । १० कमे करणे यस्य येन कमं क्रिथते स कमैकरणः । विश्वामित्र इन्द्र पियं धाभोषेयाय । स क्रे › इति संबे,ब्यते । विकस्पतः = विविधाथतरान्‌ । द्रोणं दुममये भवतिं › ( ४८२।११ ) अत्र दरोणशम्दो रपुंस्कः । के ऽथः । दे , ११ १२ १३ रिषणी । ‹ अवतमू = अवटं निन्नमूतमिति यावत्‌ › (च. ९. )। इदं ठ. उ. पृस्तकयोरन्तमाग्यते । ग्यापयन्ति = ' व्धान्ुबन्ति ? इति ग्वासमू | ( अप्र ढम्भने › १०। ३०६ ) | कोशस्थानीयानि = यथा कोकाः कूधु तथा अंसत्राणि संप्रमे । कोशः = चर्ममयं पात्रम्‌ । दतर: । ७-८ जछ्वन्रा उस्तिग्यन्ते । < किचिःसाधर्म्यम्‌-ंग्रमकूपयोः साद्रयमस्पम्‌ । संप्रामाधिकार।त्‌ | विषयः स्म्रामेपमा | तस्य चेप्सिचनेन संबन्धः । संग्रमे धनुःकवचेभ्पः किमन्यदुस्सिच्येत । ‹ ततः१पद्‌ं व्यम्‌ । ' इदं त्न्यत्‌= ' अःवह्‌ › पदं भिनमाहव्रपदात्‌ | ' भाहावः ? ‹ मावह: ' अ'पाततः समानघ्वनी एतौ शब्दाविति कृता या्छस्त निवैक्ते | अथवा । ' द्रोणाहावम्‌ ' इष्यनेन ' द्रोणाव्रहम्‌ ' इति प।ठः सूचितो भवेत्‌ । तेन ‹ आहव्रः ? यथावस्थित एव निरुक्तः | यदि “ आवहः ' इति ` पाठः कस्येत तदा / अव्रहनात्‌ › इति ग्युतपत्तिः | द्रोणो दुममय सवो यत्र स कूपः | आहावो वुभमय सवहोऽप्रि दुममयः | यथा कूपे आवहस्तथा संग्रामे आहावो रथः 1 कुपोप्रमया आहशब्द; सूच्येत | उद्यतेऽन्मिशरुदरकमिव्यावहो न तुं ‹ भाहवः › | ‹ माहव ` आहषनात्‌ › ( पाठान्तरम्‌ ) इति नैकस्मन्नपि पुस्तके १५ निरक्तपःठ! । ^ आवहनात्‌ ” इप्यावहधातोर्विपरिणतस्य नामीमृतस्य न तु ° महे › घातोः | ' अव्हण्शब्दः कोशेषु ‹ मरृद्विशेषे ' अश्निनिहायां› च वर्तते| आवहः = बरीवर्दाद्‌।नां जख्पानाधं जदाध।रविरेषः | सच काष्ठमय? (च. ट. )। अव = अवाङ्‌ । आतितः = गत्तः । अवातितो नीतचेर्नचः खन्यमानो मान्‌ मेव्रति । ‹ महानवातितो मवति > ( ४८२ । १२ ) इति दुगेख्कृतमुख्पःटः स्यात्‌ | पत्र ४८३ ४८४ रिप्पणी ॥ १८३ १५ ‹ ष निष्क (धार ९। ०६) । निः = वि ठेलनम्‌ । १६ कुपितः = विरेखितः वितानितः । १७ समाचितः सदैतशितः । मात्राः द्रन्पांशाः । द्रभ्येण पूरितः । महच्वात्‌ = महान्‌ द्रन्पसेचयस्तेन | “ भाचितमत्रो महान्‌ भवति ' ( ४८२ । १५ ) = यद्‌। द्रव्येण पतितं भवति तदा महद्भवति । मत्राभिराचितो भवति महच्वात्‌ । ८ दुर्गः ) = सेचयकोशः कंदागार्‌ं महानत एव मत्रा- भिराचितो भवति । २० ‹ कोकुवा › ( ४८२ । १७ ) केरिषु नोपलभ्यते | २१८ सा एतसिन्‌ धीयते (४८२ | १७) इति दुर्मपाठः । ` १ तथाविधं = शन्दानुकरणा्मकम्‌ | ' कोकूयमाना ' ° सोवूयतेवी शब्दकमेणः ' ( ४८२ । १७-\८ ) न ६्यातम्‌ । ‹ जिह्व कोकुधमाना ( शब्दाननुकुतराणा ) वर्णनदति तस्मात्कोकुवा । अथग । शब्दाथ्य ककय धातोः कोुवाशब्द उदन्नः स्यात्‌ १ इति यास्कघ्याथेः । दोकुतरा तालुनि बणंन्ुदति तस्मात्कोकुवानुदनात्ता़ का- दुं कथं स्यात्‌ । दुगंविबरणं निराधारं भाते । ‹ ताटुवर- णन्‌ ! (ग. च. ज. पाठः) = ताटनि उयनःन्‌ बणान्‌। नुदधातोभात्े नोदनं न तु जुदनम्‌ । ५ ताद कथं तीर्भतममङ्गम्‌ । कथं चतरन्पाजङ्गभ्या (वस्ता तरम्‌ | तीणैतमम्‌ = उच्बतमम्‌ इयभैः स्यात्‌ । ६ तदं कततेरिति इम्‌ । तेनतरस्य तशब्द प्रतीतिः । टेन प्रतीतिर्भवतीति तरंशम्रोदाहरणम्‌. । सतधतुच॑ठु- पठि न त्रिद्यते । ११ -अस्य खण्डध्य द्रौ पाठा | छ. त. द पाठो दुगणन छछीङ्त{ । अस्मिन्वठे ‹ सुदेवस्व कटपाणदानो० " किभियमृगथवा ‹ सुदेवो अस्ति° † इलस्य विवरणमिति न ्ञायते। ‹ इलयमि निगमे मवति इति वचनादयं निगमः ` स्यत्‌ । कितु नायं निगनः । 4 कल्याणदेत्रः कमनीयदेवा १८४ रिप्वगी | [न {७ पत्र पङ्कः वा भवि ' ( ४८५ । १२ ) ‹ सिन्धुः स्रणाचस्य ते सप्त स्रोतांसि तानि ते, (१६) ‹ कस्परणर्मिलेतः सुररम्नु यथा! ( १४ ) न व्याख्यातम्‌ | अश्ेयादीनि कासांचिदिष्टकःनां नामानि । तैत्तिरीय ( ४ । ४ | ५) मेबायणी(२।८।३) काठक (२२। ५ ) संहितासु भिनानि नामानि | ७-८ यथा मूमिं कट्पाणोमिं खतः सुप्रिरमनुक्षरति तथा । यथा महान्‌ जङ्घो नगरोदकनिःसरणभ्रमिभिवेहति तथा। ° निः- सरणमूमिभित्र ? इति "न्तरम्‌ । सिन्ध्वनुक्षरणस्य तःटु- नश्च कः संबन्ध इति न ज्ञायते । ८ समवरल्लय = पूरयि 1 ९ दुष॑चनं ( दुर्वचनं" पाठभेदे ) = अस्या ऋचे निवचनं कटिनम्‌ । अपमरथोऽनयोऽपि वा कशितस्यात्‌ । १२ दु्वाच्यतवं कृतस्तध्ययने प्रयोजनम्‌ । १३ ‹ ककुत्‌'शब्दान्निःकृख एव ऋक्शाखायामुपटमते | १४- १८ दुगकृतविषररणस्य मृट्मागामिनि खण्ड ‹ बीरिटमन्तरिक्ष ° - गणे मनुष्याणाम्‌ ' ( ४८६ । ४-६ ) । इदं ' बीरिदं तैटिकि० निगमो भवति › ( ४८४ | १४-१६ ) इय- स्मादयन्तं भिन्नम्‌ । ° बीटम्‌ ‡ अत्र पर्थ पदं ८ व्रि वयतेः । उत्तरम्‌ ° इरिटम्‌ ' इरतेः । त्रि = वांसि + इ'१टम्‌ = इरन्ति अस्मिन्‌ । अथव। | वि = वि = भांसि । भां से इरन्ति अस्मिन्‌ । नेदं गिवैचनं यास्कसेमतम्‌ । ‹ तदेत- "स्यामृचयुदाहरन्ति * इयस्यानन्तरम्‌ ‹ अभि निगमो भवन्ति किमधम्‌ | छ, त. द. पुस्तकेषु खण्डपाठो मिन्नः । तत्रेदं ीरिटभन्दस्य निवचनं नात्ति । दुर्गखीकृतपाठे महर्‌ प.टाद्रुजरपाठ.दपि भिन्नः । ‹ सुदेवस्त्वं कस्याणदेषोऽसि यस्पर ते सप्त सिन्धवः काकुदमनुश्षरन्ति सूरं सुभिरामिव › इति तस्य पाठः स्यात्‌ ¡ अपपठैः प्रक्षिप्तपषिश्चायं खण्डः सकुरः | १७ मणामिधानपृक्षे = यदा ब टशब्दस्य गणोऽस्तद्‌। निप चने प्रपत्तिः ४८७ } ७ -९, इत्यत्र द्र्य | न ४८५ ४८८ ४९१ २० ५ १९ ९४ टिप्पणी । १८ #) ^ नियमार्‌ + {ति ग. च. ज. पठः | ‹ निमुज्यत्ति ? (१२) इति च। १५ अच्छ = मुम्‌ | अभेरूपन्न इयभैः स्यार्‌ | ¶ पष्ठेऽन्भाय निवण्टयुक्त › २६ ‹ निघग्टपहिने नवमेऽध्याये इति ठ. ड. प.ठौ । २२ ५ इसनेन ! । निरक्तमूञ ‹ इये- तेन › ( ४८६ ।९)। ‹ तष्ट । रशवःयी । कलियन्टुदिजी ' उदं सायणमाष्या- दुद्धतम्‌ । अञः = अद्निती । पिनद4णश्रःगेः पश्चिने पिष्ठञघ्ययुः प्रन्प-छत्रात्तरःस म प्रडभय दशमि्तुविश- स्या वा युञ;मानमेदृम्बाः दृटम | ` प्र्‌ द्वदक्ष तुति वाग्ुनक्त बीर न्‌ (क'०प्रै,० १७। २। १०) । पर्वणे चरस दक्षिमामश्नेतरमिमषरेण तिष्ठ न्युञ्यमानमभेमन्त्रयने › ( तौव ११)।८ दन्तिः = अनडुन १८ च.) २१ सीरणि = र्ग,नि = हडनि। युनक्त बः | धत्य = कर्षं | ^वरितनुन = मिस्ता- रवम्‌ ! (द, ) । इ ठ. ड. पुर्तकये.रःतमग्यते । १८ दात्रं = रनम्‌ । अवग्धितं = सस्मम । नेदीयः = अन्तिकतरम्‌ । सस्यम- विरछं रोहतु । ` नाटिट्रऽप स्थछे प्रचुः स्यं ठग्षं स्मात्‌ । अष्टन्‌ = उ पट यतुम्‌ । अङ्कनक ९१ सस्यप्तम्य उप व्यो । द्रेण बहूनि द्‌ यन्ते । सस्यमङ्कतन नण । तवा = ख्वनतमव ॥ जङ्कशो धान्य भान्‌ सूम) निदधाते | द्िर्तथीऽथः सश्र: । धष ध्यायः ८ अतिक्रम मुचर० › (च, पटः) = अतिक्रम + हम्‌ + उतेर. | द) व्खा गाड स्यत्‌ | ८-९ ८ क्षणिः › अथं श्यो व्रिन्स्यन ‹ क्षणाः सनतः › षा|९ ८ समक्तौ? (धा १।५४६५) (ष्णु १८६ ४९२्‌ ४९३ ४९४ ४९५ ` पङ्कः रिष्पणी] दनि ! ( धा० ८। ३ ) । सनोति: संभजनाथो धातुपडे न वर्तेत . तथा ( १० ) दीव्यथः डुचिघातुः । ‹ ज्ुच शोके › ( धा० १1१८३ ) ‹ छ्चचिर्‌ पूतीभवे ' ( धा° ४।९९ )| १२-१३ ‹ निःषिक्तं तस्मापापकम्‌ ' ( ४९० । १० ) इति दुग स्वरकृतमूठ स्यात्‌ । २४-२५ ‹ आसदनात्‌ । तं तमर्थं प्रयता भपना भवन्ति । अपि बाम्यश्चनात्‌ । भम्यश्रुवते द्ेतस्तं तमथंमू ' ( १७४। २०-२१ ) । एं “ दिक्‌ 'शब्दो व्युत्पादितः । भम्यश्चु- वते = व्याप्नुवन्ति | . ६ ` द्ृढमवदः › इति क. ख. च. पुस्तकस्थ ऋक्पाठः । वृत्ता. वपि स एव स्वेषु पुस्तकेषु | २१-२२ “चोः कुः'(८।२।३० ) इनेन रज्‌ = रक्‌ । विपरीतः कू + उ + र्‌ = कुर । रस्थाने छः । तेन कुट्‌ । कुट्‌ + अमू = कुलम्‌ । ‹ रजो भङ्ग! (धा० ६। १३५ ) ‹ रुज हसाय? ( ध।०° १०।२७१) वा। २२ रन्‌ +तं-द्न्‌ +तं~-ठ्ज्‌ +तं=लोष्‌ + टं= र्ट = ठाष्टम्‌ । रूष ॒दिंसायामियस्मात्‌ ‹ रोष 'शब्दः स्यात्‌ । ४ ६“ ‹ भपि › निवसन्तं गन्छन्तमियनेन संबध्यते | ‹ क्षिय. न्तम्‌ ! (१) इयस्य स्थाने ठ. ड. पुग्तकयेोक्रैक ठे “ धमन्तं › वतते । वृत्तो तु क्षियन्तमेव । १४ सायणरसीकृतनिर्तमृे “ अखातृणो वड इन्द्र॒ त्रजो गोः ' इयेत।बनेव ऋरगेशः पज्यते न तु सवौ ऋक्‌ । १ " उतृदिर्‌ दिंसानादर मेः ? ( धा० ७।९ ) | तुदधातुनं चुरादिगिणस्थः । आ-६पितुं हिंसितुं प्राणिनो ऽतिदृष्टा । ¢ गुणान्तस्वादजमि = यशः बल्नम्ना मेघध्याव्ररणगुणो "द कथा तजनाम्ना सवन्तरकतसंचारो गुणो दश्यते ॥ दिप्पणी । १८ॐ पत्र पङ्कः ४९५ तस्मद्‌ ब्रन इयनेन न मेघन.्नः पुनरुक्तेः । ‹ जामीये- तदतिरेकनाम › ( ३५५।४ ) | ६ मेत्रत इयं भावरा | ९२ यथानिम्नम्‌ = निम्नमनतिक्रम्य निम्नप्रदेशेन । उदपा नम्‌ = उदकं पन्थं यस्ाद्ृहय) तद्‌ । ‹ एकहलादौ पृर- यितम्येऽन्यतरस्याम्‌ › ( पा० ६९।३।५९. ) इयनेन ४ उदकपानम्‌ उदपानम्‌ ' इति द्वे स्स । १२ उपद्रघवेत्‌= क्षीणं मवरेत्‌ । २१ सरति + अयं प्रमादः | ' रसति › इति निघण्टुषु (३। १४।४० )।२३ ‹ निरजे गाः? इत्र गेशभ्भन गाव ए्रोच्यन्ते नोदकमिति केविष्!स्यातारः । गतां सद- तिर्गव्या । गवीशचन्दः कोरोषु नोपलभ्यते । पञ्ुगभ्याः = पशवो या गावस्तासां संव.ताः । ४९६ २१ आ कल्मदिशात्‌ = कियन्तं देशममिम्यप्य । ४९७ २ अप्रतिपक्षं = यथा प्रतिपन्नं न जानीयत्तथा समूढम्‌ | -. ८ सलुम्धम्‌ इति ठ. ड. पाठः सवत्र । ६ “ मूखमध्याग्रञ ( पाठन्तरं ) = सहमल्मुदृ्यत मभ्पात्रो च छिरो तस्मःनय पाठः सधुः। १० " मुरं मोचनाद्रा मोषणाद्रा मोहनाद्वा ' ( ४९६ | ७-< ) ‹ अग्रमागतं भवति › ८८ ) ! अम्यस्तारपग्िप्तपते्ह- तिरन्त: ' (१०) इदं न व्परा्यातम्‌ । ४२८ १३ अभ्निना प्रकाद्यमानो विवशः ( प्रदेशः काथभमिः ) यस्य सः | ‹ कर्मणि.प्रवर्तते साधुन्यस,धुनि वा ( पठन्तम्‌ ,। १३-१४ साधुभ्यः सुना करमेण रवकर्मफटभोगयेदं स्वृ॒॑विनिभांवते । सा्टौकिकं = सत्रैजनसंतरद्रम्‌ । प्रायः सर्वकर्मणाभितरजतैः संबन्धः | जथत्रा । सर्वषां छोकानां कर्मणा । वातुतस्तु ‹ साटोकिरन › इदं व्य तथा : छकरफठमोगाय ' इयत्र ‹ क ' । चावटेकि- केन कर्मणा सखकर्मणा ८ च. पाठः ) = छकृतकमे साष्व- सधु वेतरः संबध्यते | ॥ 1 १८८ पत्र ४९८ ४९९ ४4०० ५५०१ ५० ५९५६ टिष्वनी। पङ्किः १५- १६ १८-१९ ४ १३ ४ १६. ११ वाचा स्व रयःर्तेऽनिरयते । व्र्वशवाद्चिरथिदेवता | ° इयं वा शश्र रः " इति मत्रयणीसंहितापाठः (भ्त्रा०सं०२।१।२)। जरायुज.ण्डज-वदज. दवजा इण्वं च॑तु^धो भूतग्रामः । ७ क एते पेषचत्‌ | ८ ! तरेषट्णाः › इयतवगमः स्यान्न तु ‹ विरोहणात्‌ › (पट्ट ) | अरगमशन्देन सश्छृतरू- पमभिधीयते । ' पिरेहण.: ! इते च. पुर्के शुद्ध कृतः पाटः । ' हे ओषध; ० प्रसृ: ! इयश्कपाठः (क,ख. घ. छ. ट. ठ. ड. पुरक ) स यणभध्यत्‌ । शकृत = रङ़ दं तद्द न्त्‌ सतूतनेनेव खसं भवति । ‹ प्पख्नसम्यं टप › सच्र ' ए › उष्य | छ. र. द. पुर्तकषु निर निश्रष्यह।रिणः ' ( ४९६ । १७) नाश्त । वृत्तौ ट. इ, पुस्तके षवित्र ‹ निअ््यहारिणः ' इति पटः | ' (अथ्पह्‌ रिणः ' ( ५०१ ॥। १४) इति निर क्तमृट दालिणालयप ठः | गुन.प ठः " निज्रच्यहारिणः › । ® जनश्वस्‌ › पूतम येत्य पद्प्रणम्‌ | ९-१० अजास इयन्न समानव्रिभकयन्म्तरात्‌ | ११ निश्र्या = निष्ठथया । ‹ निद्ष्वट्‌ रणः ' ग. च. ज. पःठः | * अनुक्रमणिकषयां काण्स्य मेधात्िपरेरा्षम्‌ । ८ । २९ इयस्य सूनर मरतः वद्पपो मनुवछते वा ऋशिः | ८ । ३२ इलस्य मधातिथरेव क्रपरिः। ° वर्छब्यमस्मा उक्थम्‌ › ( ५०१ १५ ) इति निरुक्त मृख्पाटः । दत्तो सर्वत्र ८ वत्तन्ये.क्पः › इति । अयमेव दुगस्ीहृतनिस््तमूरप ठः स्यात्‌ | ‹ सन्द चरं निव्पेञदेदामाकं सामवामिनः › ( तैत्रा सं०२।२।१२)| प्रतःस्रनादिपरयेगे यो यज मानः पतंसमं वमति स एप एममस्य वमनादिन्दियसामध्यै- ५०५४ २२ ५०५ ३ ५०६ २- १७-१८ ५०५७ १० १९ रिष्यणी । १८९ प्रदेन सोमपानेन ब्यद्धो भवति । ता्शपोमवाभिनो यजमान स्यायं चर; । * संसचेयं = संगतो भवामि ! (ट, )| इदं ठ, ड. पुस्तकधोरन्तमौत्यते । ‹ वेश्वानरनामाश्निः सैर्चकनामा वा तष्य । हनने साग ययोसे (च, पटः) ४ विरथं पृथक्‌ अवधूते स्थिते । ४-५ ' हेपि दरणि वा) (च. पाठः ) = एकस्िन्‌ ह्मि एकपन्‌ द्‌स्ण वा खसा- ४५ प्रयुङूः । ‹ क्रिमिनां कृमिवरत्कटि › (भदिनी) । एवं कृ्मि्वा करंभिवा | ° अस्माकमेतामरमतिम्‌ ) इति ग. च. ज. पठः का अस्माकम्‌ अमतिः = अभयं प्रर्सम पतये, यजमानः । ५५ ८ अनुनेषथ = एति अलुक्रमेण नध! (ट. )| इदं ठ. ड, पुम्तकयोरन्तभभ्यते । £ मोपयन्ति ? इति णिचि स्यात्‌ | कितु तस्यात्र प्रयोजनं नाक्षति। मुष चुरदिगणे नाप्ति। : ऋजजमाः' (ग. च. ज. षठः) । ऋजः = क्नुः ( ऋक्शाखायाम्‌ ) । ५ अङ्गैः, इलनुक्रमण) न तु ! अङ्गःय" इति। ४ अहस्य ' इति च, पटः " अङ्गस्य ' इति ग. ज. पाठः | ‹ उप्ने नमिररौ इव प।ठः | = ठः देवस्वं परेभृरसि " इ्यक्शःखः ३ एकमेव पमेकपदम्‌ | नत्र दवे एद । वाश्च एव सारे यस्य । ‹ वाचि थं द्विजानापतिवत्‌ । १४ इतरो दुमेदस्तदर्‌ । ¢ दूनद्वननाद्वा ! ( च. पठः ) = दूननाद्रा + दव नाद्र | ५१० ५५११ ५५१२. श्णिणी। पङ्कः ११ " अवरनेनान्नम्‌ ' (५५२ 1२) इति छ. त.द, पाठः । १४ ‹ शनेनान्नम्‌ › इति नैकस्मिनपि पुस्तके । १९ निरु्तमृरस्य द्रौ पदै गुजैरमहारष्ट्‌त्रिति ट.ड, पृप्त- कथीर्टि.ेतम्‌ । २० 'जन्रष्टां तु वर्तन्यां पप्रष्ठषञ्छर्चःपतिः । कठे दुगं महयसिन्क्णा येन जीवथ | शकटं शामिरनी० ' ८ ब्ृहदे० ६ । १३७- १३८ , । यास्कनिङ्क्तत्थ। ब्ृहदेवता । तरम देतच्कदरप निरक्त- मूले भवितुं नैति । गुजेखाठः परर्चनः | महारा. योऽवौचीनः । १ स्तुः = भष्टपवपिरम्‌ । २ ८ उयठेषु = दषदादिषु ' ( च. )। ' उप्टेषु = वाद्कासु ' ( च. ) । ' प्रकषि- णाति, ( ९०९। १९ ) निरक्तमूटे | ‹ परक्षिणेति › वृत्तो । ८" इन्द्र क्रन्‌ ° निगदभ्यख्थाता ' (५०९।२८- २२ ) न व्याख्यातम्‌ । ३ मनाकाठे = दुभिक्षे । ४-५ बटिवी यज्ञादौ किव मिव चोयुक्तिभिः प्रियवक्ता आसम्‌ । १० तन्थतेऽप्मादिति तन्यतेऽसावित्ति वा ततः । ११ सवनीयानां = धानासक्तुकरम्भाद्‌नाम्‌ । ११-१२ `“ सदासीत्‌ ' इति ग, च. "ज. पाठः प्रामादिकः । “ दासी पिनष्टि पलनी वा > इयापस्तम्ब पत्रम्‌ ( माप० भ्री० १।२१।८)। १३ ‹ इतरेषां ठैकिकानां वा › इति ‹ व।'पदमावर्यकम्‌ । २ सनिस्वस्पषणा यास्ञ। * ( अमर; २।७।३२)। अध्येष्यमाणः = प्राथ्यमानः याच्यमानः | . ९ ‹ पत्तः= पदिरियथैः ' ( च. )। १५ आदिलोपसंस्तम्धाम्‌ ~ आ।दियेनास्म्युपस्थापिताम्‌ । द प्रकलाः = भल्पकलाः | ९ प्रयधिष्ठानं = मुस्याधिष्ठन- तिदरमधिष्ठनम्‌ । रिष्पणी । १९१ पप्र पङ्किः ५१३ १७ उदकस्यास्पदानम्‌ । तस्यापमया संबन्धः । १८ भवयवानो प्रत्यवयवभू-1: कंडाः प्रकठाः । अषेयवानाम यवाः प्रयवयवाः । कलाः अवयवाः तासां प्रकरः प्रयव यवाः | २१ ‹ यज देवपूजाेगतिकरणदनेषु › (धा० १ १०२७)। २० ‹ ऋधु द्धौ) (धा ४। १३९), ५५१४ ४ ' ऋजिश्वा नाम भारद्राजस्तस्याषम्‌ ' इति मृर्पाठेन भवि तभ्यम्‌ । ग, च. ज. पुस्तकेषु “ भारद्वाजः › नात्ति । इतरपुस्तकषु ' क्रजिश्वा नाम॒ भारदराजस्तस्यम्‌ › इति प्रामादिकः पाठः । ६ " मिवक्षति › , एतत्‌ ‹ म्यक्षति ' ( निघ० २। १४। ३६ ) अस्य पाठान्तरं न लन्ये। धातुः } ‹ इयक्षतिः › ( पाठभेद ) अन्यो धातुः ( निघ° २। १४।४४)। ‹ म्पक्षतिर्मियक्षतिवा ' एतत्‌ ‹ इयक्षति † इत्यस्य प्रा सते निषण्टुपठे न पश्चत्‌ ( निषघ० २ । १४ )। ७-८ ° यश्च युष्मासु सेवते ते युयम्‌ ० › इति प्रामादिक वाक्य संयोगः । ५५१५ ८ ‹ युतं इ्यावाय० › इत्यस्या ऋचे द्विविधं विवरणं सायणेन कतम्‌ | तत्र दत्ता कथानु्परेधा । १८ ‹ क्षोणस्य = क्षीणस्य ! इ्येवमके निरूपयन्ति । ' क्षी- णस्यण्पदं विशेषणं सत्समानविभक्यन्तमेव पदं विशि. ष्यात्‌ । तादृशं पदं नस्ति । ‹ कण्रय ` चतुध्वन्ते न तु षषठन्तम्‌ । २१ ‹ भस्त इत्यस्य विशिष्टविभक्य प्रपोगः प्रकरणादिना निश्चीयते । ५१६ १५ काठकसंहितायां ' सह्तपेषं पुष्यन्ती › इत्थतत्‌ । परेण पदाना क्रीयसे › इतयसमात्पाखतेते । भष पठः समीचीन तसे माति । दुहत्तिरपि तदनुसारिणी । इदं॑यजुस्तासु , तामु संहितासु भिन्नं पन्थे । दुगैखीडृतपाठः कस्यां संहितायां वैत इति न हाते । ` | 1९१ दिपणी । पत्र पङ्क ५१६ १६-१७ सोमः क्रीयते येर्गवादिभिस्ते सोमक्रप्णाः। गौः अजौ (^ 3 „ ् ् ॐ १ 9 हरणं धनुः वहतः ऋषर्भः जनह [मथुनौ बर्सः एतं दश्च दपण (तै५ सं०६।१। १०) / गीर्दिरण्यमजा येनुपरस पभ एव्व च | अनड़न्‌ मिथुनौ गात्रौ वासश्च क्रमको दश्च । ‹ यथाम्नातं सोमक्रयणानपाकरोति ? ( मा० ० २।१।४। ११) 1 अपाकरणं = पृथक्तएणम्‌ । १९ ‹ अश्री वा एषा यदजा› (तै सं०२।२।४। ५।५।४।३।२) २० (सावा एम्पः ( छन्देम्पः ) प्ररोचयत्‌ › (मेत्र° सं° ३।९८| 9) | ° प्ररोचयत्‌ › इति सरयेषु पुस्तकेषु | ‹ तपसश्तनूरसीप तपसो ह्यपा तनूः प्रज।पतेरव्णं इ्यरि्े प्रजापोर्नना अज) सहल्लपोषं पुष्यन्तःेष्रा हि पशुनां सह- सपो पुष्यस्य) ह्यय त्ज्लनप्यथो द्वौ परमेण पन्ना करी^स इति पमा देषः प्र्ुनामस्मे ते बनधुरत्यालनेवास्या व्यं धते तया निर्याविवा मूतया विरकरणीते' ( का० सं° २४।६)। ५२७ १२ † न वृथेवाहूामि ' प.डनन्तरं समीपीनतसम्‌ | एवमेव = कठ्‌ | क.च प्पदस्रा | १५ ब्युच्छेदः = सकट: उदयः। ५५१८ ¢ तवास्माके च चैष्यं पौरुषं समानमेव । ५१९ १ “ गगैस्य मदद्वाजस्य?इत्स्य स्थने ग. च. ज. पुस्त केषु ‹ शेयं हस्प्यस्य » । ४ दशममण्डत्त्र्तिेव ब्राह्मणाच्छतिनः शच प्रिनियुक्ता (अश्वर्च्रौऽ० ८] ४) नतु षष्ठमण्डलघ्या। ११ तंद्रष्ये न पर्भम } १७ ‹ दृह रक्षः › इति सप्तदशी ऋक्‌ । इयं त्वेकोनविशी सती कथमनन्तरा । ' उदृह रक्षः ” इत्यस्या यकृते भाष्यम्‌ ( निर्‌० ६ | ३ ) इत्यत्र । १९२० मुकतरेषश्य ते देष्णस्य । ५२१० ४५६१ ५५२४ ५२५ पङ्क । रिणी । १९३ २ ‹ वसूनां वसुपते › अत्र ‹ वसुनो "पदं व्यम्‌ | १६ ॐ [‡ १६ १६ १९ ऋचः सुयोय गीयन्ते › इति ग. च. ज. पठः । ‹ ऋचः सौर्यो हि गीयन्ते › इति ‹ ऋचः सु्यौय गीयन्ते ! इति चा बृहृदेवतायां न विद्यते (वृ द०६।५ )। तत्र तु ‹ उद्रेतीलधैपश्चमाः इलव केवलम्‌ । आरन्धः गन्तुम । १९. दीयमानः = गन्छन्‌ | अन्तरक्षि- मन्यति = तेन मार्गेण गच्छति | २० प्रतीय = ज्ञात्वा ध्या | ' यत्र = यदा! (५२० १७ ) इयं छता प्रथमे निद्पध द्रयाखयोः संबन्धे। दर्ितः । तस्मन्निरूणणे प्रथमऽ््चों न सुयप्रवानः | द्वितीय निरूयणे सुथ्रधान क ॥) एव सः । तस्य द्वितीयायैन न कोऽपि संबन्ध इति द्वितीया निरकाडुः | जनानां वधूतसृजन्नादिो रङिननदीनां स्वभूतं घर्कीय मृदं प्रकथयतीतर । रदिमनदयय आदियदिशद्रापीतटाक- समुद्रादिम्धः वभूतं जं गृहन्ति । ‹ नतेधसः ' इति ग, च, ज, पाडः । अनुक्रमणं " नमे घस्य › इयेव | बरहदेवतायां ‹ नुमेधनामाङ्गरतः › इति (ब्रृ° द० ८।४२)। प्रवृत्तानि ! (२० ) च. पटः । प्रततानि = दक्तानि | उपतिष्ठन्ते रमय ए | च. ट. पुस्तकयोः प्रान्ते * मरतः ' इति छिष््यते तत्‌ ट. इ, पुस्तकयेरम्तमान्यते । यथा तेन मागो विभक्तस्तशथा तं भागम्‌. | ' यथा वभक्त- रतेन › इदमनशकम्‌ । इदयेवमयमर्थो मवति ? इयय ग. ज. पाठ समीची नतरः | ' सय समाश्रिता रमय हव ! एवनुपमायः । ४ उन्ज आजव ! (धा ६।२३ )। घतुपराट 4 ओज ! ध.तुने विध्यत | सोमस्योपरि दमि निधीयते तिघरणार्प्‌ । आश्ि दूध) रं = १९४ पत्र ८५२६ ५५२६. पङ्क १०५ १२ १४ १५-९६ १७ १९ १-४ टिप्पणी । आ = इवत | श्रपण = पाकः] ‹ क्षीराज्यहविषां शतम्‌ ? ( अमरः ३।१।९५ ) | "श्री पाके (धा० ९। ३ )। पक्ष पया दधि म॑त्रेत्‌ । ° आङ; शासि इच्छायाम्‌ ( धा० १।६३० )। सायणमाप्ऽुक्रमण्यां च ‹ प्रियमेषस्य ! न वु " प्रिषमे- धस्त: ' | सायणमाष्ये ‹ ब्रह्मणाच्छसिनः › स्थानि ‹ तैत्रा्ररुणस्य ' । कितु ततप्रामादिकम्‌ । श्रयणाय्‌ = मिश्रणार्थम्‌ । यज्ञ च = यज्ञे<न्येषु कमसु च । आशीः = सोममिश्रणयेग्ध क्षीरादिकम्‌ । मय शब्द्‌ ल्नियां वर्तते यथ। ‹ सल्यामाशिरम्‌ ' ( ऋ° स ७० । १) ‹ निलययाकिरा ' ( ऋण ४० १०।३१।५)। साक्चीः अश्षिरौ अररः आश्चिरम्‌ इयादीन्यस्य रूपणि । इतराशीः स्तुतिराशीरवःदो बा | अयमपि शब्द्रोऽनयोरधयो- भकसहिनायां विद्यते । ४ गावः स्तनैददृह ' इयथः ‹ सा मे सयाशी्देवान्गम्पाउजुष्ट ञजुष्टतरा पण्यःत्पण्यतरा । अएडता मनसा देन्गच्छ यजो देवान्गन्छतु यज्ञ देवान्‌ गम्यात्‌ ' (जत्रा० से० १।४। १) | भत्र ' शुण्वन्तु ते समधयन्तु नास्ति । ‹ अहेडता › ‹ भवुगच्छ › इये- तयोः रथन ‹ अरेता › ' दवान्णच्छ › | ‹ यशे देवन्ग- म्यात्‌ › इति च।धिकम्‌ ¦ दुगकार्छनो मेत्रायर्ण१ठे मिन्न आसीदिति भाति | जथत्रा | ‹ बरण्नतु समर्धयन्तु › इति तिस्थ प्रक्षिपत स्यान्‌ | ग. च. ज. पुप्तकेषु " शरणवन्तु ते समर्षयन्तु › नापि | ग. ज. पुस्तकयोः ‹ भररेडता ' अलि] ' असवा देवानम्पात्‌ १८१९) इथ ‹ यज्ञे दे¶- नगम्यात्‌ › इत्यस्य वृत्तिः । ‹ सा मे० ! इत्यादियज्चःपाठो दुगौद्वौचीनिन केनपि अत्र .डिदितः स्थात्‌ | तेन यजुः पाव्दुगेदृ्योः संपाद नासति । अन्यत्रापि केषुचिसस्ल्ु दद्याः संवाद्राभावः । रिष्पणी । । १४५ पत्र ष्कः ५२६ ९ स्ता मे सत्य्दवेषु ' (५२३ । २४ ) इति यास्कः । ‹ सा मे सव्याशरदेवषु मूयादू ब्रहमवचैसं मा गम्धात्‌ । यज्ञो बभू (तैत्ति सं०३।२।७)। अस्य यजु त्रस्य सोमरयागेन संबन्धो न दरेपु्णमासाम्पाम्‌ । दुरगंण वपारुयातो यजुमैननरः अत्रास्थाने एप्र । ४ प्रस्तरः = दभेमुष्टविशेषः। स इष्टमन्ते अध्वुणा आह- वनाथ प्रक्षिप्यते दद्चते च । तपप्रस्तरप्रहरणमिद्युग्पते | ९ चख. पुस्तके ‹ लुतादपि सुतश › इति छिल्यते | ११ भसव्रपि = यज्ञेऽपि । (३ ' अजगारीः ' इतिग. ध. ज. पठेऽश्चद्धः | २० शरपशरे = आनजिधावनघ्यनि › (च.ट, )| इदं ठ. ड. पुस्तकयेरन्तभाग्यते । । २२ ‹ वाहयन्‌ वा भत्र ८ व।पदृध्य न किमपि प्रयोज- नम्‌ | ‹ वाहयन्‌ लाम्‌ ' इति स्यात्‌ । सं वहसि करम करोपे | सश्ववाह््वां वाहयति । ' वाहयत्वाऽप्यपरिश्रान्तः ' ८ ग. ज. पठोऽह्युद्धः । ) = वाहयन्‌ लाम्‌ भपि ८ तथापि ) अपरिशरिन्तः । अथ पाटः समीचीनतरः । ५२७ १ ‹ गूगातिक्रमाी ( ५२४।२ ) न न्पराह्ापते | तेथा ^ प्रस्ितृतमः ` । १० (दहेघ्ने अङ्ग तमेव + (ठ. ड, पाठः) भत्र ' जङ्ग एवार्थे ' इति ट. पुस्तके विव्ररणम्‌ ॥ शङ्धशब्दः ठ. इ. पुस्तकयोरन्तभौम्परते | १२ श्यः = हस्तः । १२ चरति समिति समिद्धत्वात्‌ ( घ, ट, ठ, ड, ५८: ) । समिति = यक्ञे । रूपश्नेतिशे- षामा | १३-१४ ‹ रेरिद्योे › इयस्य ‹ वतरिः ' भश्नित्र कतानतु लम्‌ । ५२८ 9 एषेगुणविशिष्टाः । अस्यामृचि ऋषिगगुणः न कथिताः । तेन कथमेवंगुणरि क्वम्‌ । १८ ‹ चतुःषष्टवक्षरलादषशटिः ' ( वा० सं० मही १५। ४७ ) मलयौ चु.षषटिरक्षराणि } ' अतिच्छन्दा भलष्टिः › १९६ रिष्पणी | [^> पत्र पङ्कः ५५२८ ( प्राठन्तरम्‌ ) 1 अतिच्छन्दाः = छन्दांसि गायत्र्यादीनि सप्त। तान्प्रतिक्रान्ता | १८-१९ छन्दोभिधा इष्टका उपधीयन्ते ग.यत्यादिभिर्विनियेरछन्दोभिः (ते° सं०४।४।५।३।८)। ५२९ २ कृपा = उव.ख्या | अयम कऋक्तंहितायां सत्र युक्तो भवति । ' सूरो न हि दयुता कृपा प्रवक रोचसे › ( ऋ. सं. ६।२।६)। ‹ उदु तिष्ट खध्वर स्तवानो देग्ा कृप। १८ ८।२३।५ )। ढृप्‌ कृपो कृपः इयस्य रूपानि । अथं प्रीकमापायां ‹ छ्यैन्‌ › धातुस्तेन संबध्यते | तस धातोरर्थः ञवल्ता नूतनेनभ्निना॒ क्रियमाणः कटर शब्दः । २ देवाच्या छपा = देवान्प्रति गन्छन्या वाट्या | ६ सर्पिपः = घ्नस्य | ८ “छप्‌ पतत्री कल्पतेवो ( ५२४ । ७ | ) न ग्याल्यायते । ५३० ११ ° युवां मवन्दौ ' इति प्रामादिकम्‌ । ° घ › निश्चयाय | ‹ बहूदायितरो › ग. च. ज. पाठः छ. त. द्‌. प्राठेन समानः | * बहुदापितरौ › इययं शब्दः कथं व्युत्पाद्यः कशचास्यार्थं इति न ज्ञायते | १७ शाश्वत्‌ = प्रसिद्धम्‌ । ‹ दाक्षिणालँः* ज।: ' ( ट.पाठः) | एतत्‌ ठ. उ. पुस्तकयोः * दाक्षिणायाः | जाः › एत्र टिस्यते २१-२२ भेथुनेनेढायां ल्ीतवमुलपादयति ॥ ऊढा सत। कन्या कन्यास , यजति मैथुने वतेमाना ल्ीमाव्रमारभते । २२-२३ शाता भगिनीमतुः स्यार! मति । तय); सयोगहेतुम- भिर्न | तेन तौ परस्परासननौ । २४ आवपति प्रक्षिपति गृह्यान ।. “ काज। ठाजतेः ‡ ५२९ | २० ( राजतेः पठन्तं ) न व्याख्यातम्‌ । २५. ° पोडन्तकभमणि › (धा० ४। ४१ ) न क्षेपमि | १३१ २ ^ श्रीणाति: ' इति ग. च. ज. पाटः प्रामादिकः । ' श्रन्‌ पके ° (धा०९।३)। ° हिसाप्म्‌ ? (चार ९। १६.) । पत्र ५५३१ ५३२ ५३३ रिणणी । १९ प्‌ ङ्ख ५ १५ * सोतारम्‌ › इयस्य स्थने ' सोमानाम्‌ ' इति ग. ज, पट; | प्रथमविवरणे ‹ सोमानां सोतारम्‌ ” (९) इति छ. त. पठः | द. प्रठः ' सोमान सोतारम्‌ । द्वितीये * सोमानां सोत।रम्‌ ' ( १२) इति सर्वेषां छ. त. द. पुस्तकानां पाठः । सएव ग. च. न. पुत्तकरैः दर्ग २० [+ > णाप्रि स्वीकृत इति भ.ति | ‹ सरणं स्तोतारम्‌ › इति ग. ज. पाठः ¦ परथमे निव्रेरणे ' कमपि सोमानाममिषेतार्‌ प्रकाशनवन्तं कर्‌ इति ८ मां, पदं व्यर्भम्‌ | च. पाठः ' मभिषो- तारं खरणमा ! दुर्बोधः । ग. ज. पुस्तकयोः भ्मा!न तु ८ माम्‌ १ | % मुर “ प्रकाशनवन्तं › (५६२ । १२) नतु यश्ल-. सिनम्‌ ' | "मनुष्यकश्यः) ( ग. च, ज, पाठः ) | नेकस्िन्नपि निर्‌- क्तमृलपुस्तकेऽयं पठः । मनुष्यकक्षे भवः मनुष्यकक्ष्यः । सयं कश्चीवान्‌ मनुष्यक्य एव यस्मात्स मनुष्धकश्षाया जातस्त्माव्कक्षीवानिति तस्य नाम| ‹ सहि कक्षे उदन्नः ' इति दुगीम्या्यानम्‌ । तेन ‹ मनुष्यकक्षयः * इति तेन स्वीकृतः पाठः स्यात्‌ | तदुत्पत्तिः = कक्षेपपत्तिः । सोमानम्‌ = सु + मन्‌ | यथाढृ + मन्‌ = कर्मन्‌ | येन सोमः सूथत प्त सोमा तं सोमानं कक्षीवन्तं स्वरणं सु+ अश्णं सुगमनं कुरु । यः कर्ष वानौशिजः इयथः स्यात्‌ । ८ अधं हन्ते िहृसितोपसर्म आहन्तीति तेपुस्तपतेः ` (५३२ १८-१९ ) न व्याख्यातम्‌ । : अषोसम्‌ अधं तपुः समभिययस्तु › इपि ऋगन्वयः । तपुः = तत्तमायुधम्‌ । तपुः तपुर तपू इति रूपानि । ‹ रक्नोयुजे तष्रवं दधत! (६ । ६९ । ८) अत्र ` अघ › ‹ तपुः ! इयस्य विशेषणम्‌ । ‹ क्रम्यमदने › इति छ. त. द, ( ५३२ । २० ) ग. न्च, ज, पठः । ‹ करम्य॑नपृष्ठमांसण्‌ ' इति नेकस्मिनपि १९८ पत ५५३३ ४५२४ ५२५ टिप्पणी । पङ्कः १७ २० ९९ कोरे ¦ ‹ पृष्ठमसमभन्षयित्रे " ८ पाठन्तरम्‌ ) । अतर ‹ मासणशञन्दो दुध । अयमपपाठः स्यात्‌ । ‹ घोर. स्यानाय ' ( ५३२ । २१ ) न म्यात्‌ | ‹ अनवायम्‌ › इयस्य स्थने ‹ अतयतरेयम्‌ ' ( ५३२ । २२ ) इति छ. त. द. पाठः | भव्यवेयं = भ्यवेतु- मनम्‌ । मृद्धण्ड सुरं तेन त्माउजठं छवशो बहिर्गच्छति । धिकृत्तात्‌ प्राणिशरीरात्‌ । प्राणिश्षरीरं हि कलते | निपुष्धति = महदिदं पापमिति तऋीति । सभ्निचयनस्य क्षेत्रे प्रथमं सिकतादीन्ुष्यन्ते । तेषामुपर पष्फरपणेमुपधीयते । तस्योपरि स्कमम्‌ | तस्योपरि पुर्षा- कारं हिरण्यम्‌ ( कत्या० प्रौ १५ | ४।३)। तस्य पुरुषस्य कृणुष्व पाज इति पञ्चभिक्रीम्मिर्म्याारणं क्रियते | ‹ वामदेवस्य रक्षोघ्न न्य.घरयति › ( तैत्रा सं००३।२।१६)। “ बरं पाजः › इति ग. च. ज. पाठः | पाज इयस्य ‹ बम्‌ इयर्थः | ' पाजो नरम्‌ › इति क्रम इष्टः । इयं न्यल्ासपद्धतिः ग. च. ज, पुस्तकेषु बहकृ दृश्यते । 'ख!८प' इति च. पुस्तके टिख्यत। नीतिः = राजनीतिः कपटपाटवम्‌ | २१ रोगः = कुष्ठादि. संच।रिरोगः | २२ आत्मवित्तम्‌ = सबलम्‌ | सनुप्रलितया = अनुबद्धा । अनुप्रसृतया ( पराठन्तरम्‌ } = अनुचरितय। । “प्रसितिः प्रसहनात्‌ › इति छ. त. द. पाठो दुगलीकृत- पाठश्च यस्मात्सः ‹ अभिभूयन्ते › इति पदं प्रयुनक्ति ॥ प्रसकचन्ते = अभिभूयन्ते । नो चेन्‌ प्रसीयन्ते बध्यन्ते इति जयात्‌ । मठे दाक्तिणायपाद; स्वीकृतो ( ५३४।९ ) यथेतरत्र | ^ तृष्नीति कषप्रनाम तरतव वरते › ( ९३४ । ३ > ‹ वृ्तमैः पषति ! ( ५३४ 1.४ ) न स्यार ५२५ ५५३६९ १२ १५ १६ १७. रिप्पणी । १९९ तमू । सायणम।ष्ये ‹ तप्ततमैस्तपिष्ठतमैः › इयेव | ११ ‹ भ्या्यातम्‌ › । मृड ५ ग्याह्यातः ' ( ९६४ । ^ ) | ¢ षडाहुपं प्रतिपदि प्रतिपदि पुत्रकामः ' ( मान० गृ° २। १८ । १ ) ।' पयसि स्थार्ट पाकं श्रपयितरा जुहोति - ( ऋक्श।सीयसूक्तेन \०। ९६२ )। ' द्वादश ऋचो गर्भ वेदिन्यः | ‹ षडाद्ाः स्थार्टापाकस्य भडत्तरा भाग्यस्य ? (मान० गु०२।,८।२)। ¢ मांसं मक्षयितारम्‌ ! इति =, पाटः । २० " दुणोमा क्रिभिर्भवति । करिभिः कम्य मेद्यति क्रमतेवां स्यात्सरणक- मणः क्रामतेवौ ' ( ५३४ । ६-७ ) न व्याए्यातम्‌ । ८ दुर्गतिगमनानि सवाणि › (५३४ | ८ ) न व्यास्पा- यते | ‹ दुर्गततिगमनम्‌ ! इट्य स्थने ‹ दुष्कृतम्‌ ' (४) इति इत्यन्ते टि्यते । स एव दुरितस्पथैः । दुर्गति गमयन्तीति दुगेतिगमनानि । सप्दरीयते = मप + तरि + ईयते = प्रियते । भपचे- यते प्राणै; = प्राणचेष्टाभिर्वियुञ्यते । ४ दुरितम्‌ ( ४ ) जमतिः › पतौ शम्दौ न दुर्बोध नाप्व- रवगतसंर्क रौ । दुः + इतं = दुरितं दुष्कृतम्‌ । अवि- दयमाना मतिरस्य सोऽमतिः । अत्र ‹ भमतिः '! = बुद्रष- तीता मन्तुमशक्या । ५ उदयो: › इति रेत्तिरीयसंहितापाठः ( १।२।६)। १३“ मति कविम्‌ ' इति वाज तनयिसंहितापाठः ( ४ । २५ ) | १९ ' कविं क्रान्तदशैनम्‌ › इति च. पुष्तके प्रान्ते दिष्यते "| प्रवं शस्यते ( आश्व प्रो० ४।६)। ‹ क्षौमं बासो दविगुणं निगुण बा ्रा्दशषमुत्तरदशं वा चमै- प्यस्तीयै॑ तसिन्दिरण्यपाणिरङकीभिः सोमाशून्मिमीति › - (तैति सं० १।२। ६ सायणमाष्ये धाप० श्रौ° | कालया० श्रो ७|७।१२॥। १२,॥ । ८ = 6 भोण्या; सव्रैतार तमग्निमम्पच्चीमि यस्यासा समननीया च २०० पत्र ३६ ५३७ ९३८ ५५२३०. रिर्पणौ । पङ्कः १७ भाः सवै वरस्ुज।तमदौपयत्‌ सज्ञया च यः स्वग छया कृपरा श्वाट्या प्रकाशेन वा अमि4त । "सङ्खु जष्टाति (५३१ । ११) न ग्पाख्यायते। ७ ¶ श्वेशनम्‌ › इति निरुक्तमूले नात्ति । वृत्तावपि ( ५६८॥। ५) ८ किप्रनाम › इये । ‹ परंधिशब्दो भष्येन स्युन्पाद्यते ( ५२४ | {१ ) । बृत्ति ` पूरषीः परी (ग, ज. पठः ) पुरुषौ ( च. पठः) › इति विवरणं न ज्रिप्रते । ' अप्भेः' (५३७ । ११) इति दाक्षिणादयः पटः प्रामादिकः । यागस्य विघ्नमयान्तिप्रद्यष्टवातविघ्र/ न भवेदिति याग्य क्षप्रतरमिष्टम्‌ । ‹ शृ्टीवर; सुखवर्ः ' । अस्याभ्पायस्य २२ ण्ड ` श्ु- वरीः सुखव्रयः ' ( ५७१ । ३ ) इति वतैते | ' प्रणतारौ › ‹ आग्रयणः › इति ग. च. ज, सकृत. निरुक्तमृल्प टे; | पुरधिशब्दोऽतर गुणपद विशेषणम्‌ | अत्र पुरन्धिरिति अ. श्विनोः सखी उप।* स्यात्‌ । अध्धिनोः पुरन्ध्याश्च यत्र तत्र ससिभवेन संबन्धः | माता देवानामिति च सोच्यते | पुरन्धिः = प्रीकमापयां पेध्ञिंड़ास्‌ = बह्प्रज।; । बहु- परजःदायिनी काचिदे्रता पुरन्विरियिभिधीयते । ततः बहु- प्रजाव्रयाः जिया अपि तदमिधायकमभवत्‌ | ° नासत्या पुरन्धिम्‌ › = इथयनयोः शब्दयो न कोऽपि शब्दः । एवं ताबनन्तरौ .। * अन्येम्परो देवेभ्थ बहुकमेतमः ' अश्र ‹ ब्रहुकर्भेतरः ' इति तरवन्तरूयेण मान्यम्‌ । अथत्रा | ‹ द्वषु बहुकरम. तमः ' एवम्‌ । आधषैयितुं = हिंतितुम्‌ | ७ च. पुस्तक ! उद्वा! उद्ना ' इति प्रान्तभागे स्ठीकृतमज्ञानात्‌ ‹ उद्ना इति शिष्यते । समुद्रे सिशवन्तये। नधे। यथासं नं कदापि जलपुरणेन प्रीण- १५९ द्‌ ष १ (५ ५ ५ सिष्पणी । २०१ ` यन्ति दभेयन्ति तया रद्िरूपरे नव इयादि । १० ‹ तेवां रवपीनां च इृदमसुर्वद्रमनग््यं च| वरृश्रस्य मायां वरिज्ञतुंन इक्तेति कशचिद नापि कथयि. तुस्‌ | / नाहव्दावव्यक | अपि कथे नायं संपूर्यते द्यन्यवः | १२ प्रत्नया प्रतारुपक.र+न | प्रजञादर रेणसर्थः | ° उनव्व हःना० › भयद्क्‌ प्रातरनुवावः प्रिय क्रतावपि सस्ते ( अव्र श्र० ¢ | १३ ) ॥ नुतव = य्य जागर्या | ५ देवान्‌ १ * बुध्यते? यन्य कः | २ ` सश्रहमनणामि, दतेग. च. ज, पटः | † अश्रहु्रिणाम्‌ › दतातरः | « सनत्‌ › पलत ` प्रजः › द्य मिरेषणं भवितुमर्हति। स दयान्‌ शष्व्पतया त्र्यते | यत्र "सः! पुदरमध्यादयरम । सकमन५ निसकमृरवृहतः, £ रेक्यदराभिनः ' ( ११) दपि पटः | रेधयत्‌, 4 अरिपनः ~. प््रद्यासिनः| २५ ते दवा आुतराय अन्यमिति | ° दरवा 2 दृतपपाटः | * सायं समानजातिता ' द्यस्य वरिव्ररणा+ ट. पुप्तके (पररपरम्‌ ? ६० प्राः छर्‌ त तच ठ. इ, पुम्तकयररन्तमाग्यपं । ग्वभनाय - - स्वेहरततं शताय | सुभं स्थानं मुन च गन्छुमनुरां दत । ` । ं ४ 4५ ए एः र ^ \ ८ गुदात ? इयत [गस्ततृखे ` कल्णद्ानः ! ( ६४०। १२) । अय वित्ररणस्यन्त्‌ ° कल्माण्दन" › एव शब्दो दुर्गण प्रहक्तः ( २० )। इय [न्ष्टपून तु पद्‌ | , ‹ घस साप्रिभिः १ व्ये घ्र. क्ष. ट्‌, र. इ, पटः सोस्णन ष्वद तः | अन्तदन्ने दन्रामि वा वल्मन्न वे | सन्णु पन्य हृति पर नैकर । सग्णु / क्त्रः › इयस्य ।नरव्णत्‌ | : अते नियं युष्णम ? दति च -पाठः । ‹ न्ल्युष्णम्‌ २1. ज. पठः, पत्रं ५४३ ५४४ ५४५ रिप्पणी । ८ आयसः = देवान्प्रति अयनशरुल् › इति दुर्गः । ‹ अयोमयकवचगुक्तदेहः › इति सायणः; । * अमूषु ' इलय सप्तमीबहूुवचनान्तः शब्दो न सन्नन्तः | ग. च, ज, पुस्तकेषु “ आमूषुः › इति छिर्यते । शत्रूणामुपयुपारि अहं भेयमितीच्छन्‌ 1 दामनि रजजुबन्भेन रत्रन्‌ सुप्राबध्नात्‌ | ‹ सुत्रध्नात्‌ › इयपपाटः | च.पुस्तके सबध्नात्‌ = सु सुषु अवध्नात्‌ । अनुक्रमण्यां नुभषपुरमेधौ । ४ पशवो वा आदियो यदध्ना मध्यतः श्रीणाति मध्यतो वा एतसद्युनां पयो दधाथ यत्तपतातङ्कयं तस्मादामा सती पक दुहे यदि कामयेत वर्पेतपजन्या इति › ( मेत्रा० सं० ४ | ६ । ९ ) । आदियप्रहे सोमे दधिपयसी मिश्रीक्रियेते | दध्नि मिश्रिते सोमोऽपको भवति पक्तपयाषि मिश्रिते पक्तो भवति । तथेव गौ; प्रथमा आमा सती पएरतेनादिलग्रहेण पकं पयो दुग्धे ! ‹ दुहे ' इति पाठान्तरम्‌ । च. ट. पुस्तकयोः ‹ पूवंमङ्गरसां गावः पणिभिराहयान्ध- कारे स्थापिताः | ततोऽङ्गिरोभिरिन््ः स्तुतः | तत इन्द्रो गवां स्थानं तमसादृतं दष्ट गोदश्च॑नाय दुरेके सुयैमारोहय- दित्यथैः › सायणमाष्यदुदुधतं प्रान्ते टिर्थते । ट. पुस्तके तदन्तमन्यते | ‹ सामन्‌ = समेत्यथे! › (च्‌. ) 1 सुष्टं (ग. च. ज. „ पटः ) = सुष्ठं सुधितं सुगुणम्‌ । स्थानकरणानुप्रदःनानि २६-२४ १ प्रातिजञःस्ये निरूपितानि । वैश्वकरमेणाम्यां द्वभ्यां सूक्ताम्यां वैश्वकर्मणानि हवीषि जुहोति । “य इमा विश्वा मुउनानि › ( ऋ० सं° १०। - ८१) ‹ चक्षुष. पिता मनसा › (ऋ० सं ° १०।८२) इतीमे दे सूक्ते । एतद्धोमानन्तरमाहवन) याञ्चिश्चयनं प्रति नीयते । ° असूत › इति सत्रायण (२ १०। ९) कपिष्टक ( १८ । १ ) संहेतापाठः | अयं यास्केन स्वीकृतः स्यात्‌ । पितु निरुक्तमृल्पुस्तकेषु नेकप्मिनपि रभ्यते (५४४ । १२ )। प्प्पिणी । २० पत्र पङ्कः ५४५ ३ ˆ वाजतसभरिताः † ( ( ५४४ | १२) इति छ. त. द्‌. प्राठः | अनाधम्‌ अमुर्षणाधं समीरिताः । 9 मेवा एव वतिन समीभन्ते न महदादयः | ६ निपण्णे = स्थिरे । ११-१३ †{ य आयजन्त › (५४४ । १६३) इति दाक्षिगायः पाटः समाचीनतरः । ये रसेन पृथिर्व। तपरयन्तो मृतानि कुबैन्ति त आयजन्त । दुर्गेण गुर्मरपाटः ‹ जञ रसेन० » इति स्ीछृतः । तदनुखूपे च विवरणं क्रियते | विंतु तनन समीचीनम्‌ । “ त जायजन्त० › इयस्य “ "भृतानि कुमति › इति न थः । ‹ भृतानि समङ्ृण्वन्‌ › इलव, सोऽथः | + २१-२२ अमाक्ता = अ +मा + अक्ता = मां प्रतिञ मा (निषे- घार्थं ) एषा अक्ता अशिता मवतु | माम्‌ + ए + अप्र- लयञ्चिता । २२ ‹ मामेषा प्रयता ? इटयर्थं “ अमाक्ता * इत्र “ अ › इयस्य कोऽ: | अत्र " अम्यक्‌ ' म्पक्ष- धातो्ीयरभस्य रूपं स्यात्‌ । अम्यक्‌ = अगच्छत्‌ । कश देदीष्यमानः अञ्निसिवि | यथा कष्ेऽश्रिरस्ति तथा मेषे भवदीया शक्तेः । १२ नदीनाम्‌ इमा नदियाः । १३ मध्यानि मेषेद्धूतानि । ताः = ऋष्टीः । ' ताम्‌ › इति पाठलदयः । ५४७ १-र सुप्य, कर्मणा प्ज्नयावा व्यासं लां हे अग्ने यजमानः स्तुवन्‌ चरते । * १५ सः + अस्मकिभिः = सास्मकेभिः । अयं सन्धिस्छन्दसः। १८ ‹ वन्वन्ता ” इति दुगीमतेन समासः । शाकल्यमते दे पे । २१ विदह्ियमाणः । यक्ञेऽभिरेकस्मादविहारादन्यं विहारं ८ कुण्डं ) नधत | ५७९ ६ ' प्रदिवः प्रकरेण चोतमानाः सन्त आदधिष्वे , अयमधिकः पाठः क, ख. घ. ज्ञ, ट. ठ. ड. पु्तकेपु वतमानः सायणमाष्यद्हीतः । ॥ ८-, दुर्क्ृतं विवरणं न ॒यास्छसंमतम्‌ | ‹ बः युष्मान्‌ जाष- ५४६ १ [^ >॥ २०४ पत्र ५४७९. ५५५९ ४५५५ १ ` ष्ङ्किः १० २० € 0 | ह 1 । १२९ शिप्पणी । यमाणाः ( मनुष्याः ) प्रस्थुः । विश्वे ( देवाः ) उत वाजा अग्रिया अनवत ' ३।त वास्ाभिप्रायः | ° अग्रणरमनिति त्रा? ( ५४८1९ ) न व्यास्यातम्‌ | ‹ पचता › इदं ‹ चनः › इयस्य व्रिमपम्‌ | । हरवि इयनेन न तत्संबन्यः | ‹ व्रह्वचनं वा ' (५४९ । १३) द्यधथिकः पठः कद्‌ चदगण लिथिनः स्पात्‌ } अशरष्य पिप: | विरेप एव तरगेप्यम्‌ । सार्थं प्यन्‌ | यतः=यक्षिन्‌ प्रदेशे । १० प्रयग्र््रां = प्रयमूर्हताम्‌ | मद्‌ वपा चेति ह सक्ते प्रथा त५।रिदं साच्चम्‌ | अस्मन्‌ पश्यप्दाने द्रौ पदार्था मनौ वपा च | " प्रतु ? एतदन- याद्रयाव्नषणम्‌ | देव्या दब्ध हता दीदार भिषजा निप) | एतं पचता पचतो } जाक रन्ते द्धिपचनम्‌ । ८ यत यस्माद्‌ › इति ्यास्यानेन दु4लङतनिरक्तमृ् यतो यत्र दकवचनाधः ! ( ५४८ । १४) इति ट धा = नेश्वद्रन सङ | ' वा ` आपं तास्मिनताथं | वा घा = स॒म्‌ | ` वैव्रटः पक्रः! ६।५ च. पाटः | ‹ युवतमं याच्य › (ग. च. ज. पटः ) । एषु पुस्त. केषु व्रिततेपतः च. पुम्तके ब्हुरुव द्यो व्याख्यातव्य. व्यास्पानयोन्धयाप्तः | ¢ यु मिश्र इयेतस्मात्‌ युवरतम = िश्रपितृतम । पुरोदाशं केनचिदन्यन पद्येन परिश्रयति । तन्मिश्रणमनुपमम्‌ । ५ अनभ्यमितः › (५४८ | १७-१८ ) इति ग, च, ज. पटो नेकस्ििलपि निरक्तमृट्युस्तके दृदध्ते | ‹ भीङ्‌ हिसायां ? (घा० ९।४) | तस्य निष्ठा ‹ भिनः›। तस्य प्रतिषेधः ` अभिनः › अर्हिसितः| अभि + अमिनः = अभ्यर्भिनः | ‹ अनमभ्यमितः › इति पठि + अमरोगे ! (घा १० । १८७ ) । त्य निष्ठा ¢ अमितः › । अन्‌ + अभि + अमितः = अनभ्यमितः । स्पणी | २०५ प धङ्धिः ९५ ६ ह न्‌ भ >, १९५२ १ * महान्‌ भधति» (५४८ । १७ )म॒व्याद्यातम्‌ । न प्टढः इः पायन्तरं सानणमष्यादू गृहतम्‌ । २ फन फ.रणन अभेनः। ६ सुकृ; प्तः | ‹ प्रयभिमुग्वऽमृत्‌ † इत्यन्वयः | १७-१८ ° रेन्दकःषण्यः › ( ५४८ । १९) इयय स्याद्यं ° इर्ःनुः.रणात्‌ ! | ५५३ श सपन्त = नरश्ाता । १६ सम्सूजन = संयुयोज | ८ दा.शाचमानः = पनः पुनः वतमानः वानः | ५५४ २५ सयाच तेटवच ता प्रसवः को।रेषु नैपरभ्यते | ९५१५ १४ ‹ विष्य इस्स्य -. ठे. पस्तकयोः ‹ पोडन्त्कपणि नपपयेननमनेपष्म्‌ ? दृततं प्रन्ते छिदि विवरणं, ड, पुस्तक रःतम।न५ते | १८ उपञचिष्िक। = मिद्वाय मृहममे नर्तमानां ' प्दजीभ्‌ ' दपि गहागप्र गपायां दयात । २४ " प्रतेसंधेवयस्य 1 (य, दषनुक ) इति णिजन्तः पाटः प्रामा{+; | १५६ ९ मेधानिम्य ऋलिम्यः | असौ घ्चिः | १२ " चिति = त्रायते ' ( च. ठ. ) | ह्यायन््ति स्य।वनाः; । स्यायन्ति संहता भवन्ति यथा. यन्ति का । ८ स्वायताः ' " स्तियन्ःः " प्ता पद प्रामादि | १३-१४ पीपाय = अप्याय्धत ( वध्येते ) | अथवा ॥ पपाय = पनाय संतः | १८ ५ सिप; › ‹ स्िपाटनः › इति ग, च. ज, पाट। | १९ स्यायन्त इति स्तय गृहाः ( सायणः ) । स्तिपा; = गृहर््षकः । ‹ उपना वाजन्म्धद्यु{ स्तन्‌ › ८ ऋण सं० ७।१९। २१) स्तन्‌ = गान्‌ |“ उत त्रायस गृणत उत्त स्तीन्‌ › ( ऋ° स०१० | १४८४), ® नः स्तिपा तनुपरा वरण › ( ऋ० सं० ७ | ६६ । ३ ) | अन्न सर्र स्तथो गृहा भवरेयुगोवो ता } अगव । ~र ७ १. > ५५९ ष्च ६ [1 ५६१ २० १८ २२ [+ >^ टिषणी । पुत्रा भवेयुः । यस्मालुत्राः स्नदेन स्यायन्ते मातृपिवृभिः संहता एकद्पा भवन्ति । ° वृषभः स्तियानाम्‌ › इलयत्र जछरूपगवामिन्दोऽभिवो वृषभः । ° पाठ्यतीति वा › ( ५५४ । १४ ) इत्यत्र ‹ वा + शम्यो न व्याख्यातः । दुगे एकमेवा. गृह्णाति । ' स्तृषां पाटनः › ( ५५४ । १२ ) इति छ. त. द. पाठः| स्तृषां नक्षत्राणाम्‌ । ‹ ऋक्षाः रतृभिरिति नक्षत्राणाम्‌ › ८ २७२ । १-२ ) इति यास्कः | , ५ जबार्‌ जरमाणयेहीति वा जवमानरोदीति वा › (५५४। १५ ) इति सायणगृहीतपाठः । अस्तिन्पाठे ‹ गरमा- णयेहीति वा नासि ५ ¢ प्रा्ट्ञव्दः कोशेषु नेपठभ्यते । “ अकच व्यापने › । तस्य निष्ठा । प्रष्टः = विस्तृतः । पक्षि; = मिननवणे;ः | २० रुपः = धपः । । £ इह वा असा आदियः ‡ ‹ आसां प्रजानाम्‌ › इति मेत्रायणीसंहितायां (२।२।२) पदौ । आभ्यां = यावपृथिवीम्याम्‌ | आदिय आदो पृथिम्यामासीत्‌ | चवा पृथिर्वसाहाय्येन आसां प्रजानामुपरि दिवि टोका देवावा ते न्यदधु; | २४ जवमानं = गच्छत्‌ । ( नभसौ ) रोहते = जायते । तत्र तत्र आकारध्य भिन्नभगेषु | गमणं = गिखन्‌ । ‹ जवमानरेहि ' ( ५५४ । १५) ` इति महाराष्ियपाटः । बव्रयोरमेदः | वधेन = प्रहरेण । अधया | अल्नेण । ° वपैरजेत दुभि" (ऋ० सं० १।९२९।६) अत्र वधेः = अनलः पिद्क्णानि छिन्नानि । अङ्गानीयध्याहारः । स्कन्धो वृक्षष्यय।दि पृथिग्याः ( ५५४ ।॥ १९-२५ ) इयन्तं न व्याख्यातम्‌ । प्रक्षिप्तं स्यात्‌ । समास्कनः = समन्तारश्थापितः । ^ इदमर्पेतरत्‌ › अयं पाठः साधुः । स्कन्धःशब्दो नपुंसके यस्मात्‌ “ आस्कनम्‌ › ( ५५४। २० ) इति तस्थ विशेषणम्‌ । यास्ककाठेऽपि स्कन्धः- पत ५६१ ५६२ ५६३ १९ २१ १८ २० ९१ टिषणी । २०७ शब्दो नपुसकः सकारान्तश्च सत्‌ | “ समास्कननमू " इति पाटः स्यात्‌ | “ अहिरयनः ` इति ग. ज, पःठः | अहिरयनादेयन्त- शिक्षि ' ( निर० २। १७) | ‹ अहिः ? ( ४ ) प्रदस्य पुनरुक्ति>था । अगमयत्‌ उदकम्‌ । अत्र शयनं ( स्वप्नः ) न वाप्तपिकम्‌ । अवस्था- नमेव तस्याधः । जटरयेण पृभरिम्यामवतिषटते । उत्तरोत्तर = उत्तम्य उच्छृटेमभोऽपि उत्तरे उच्छः । अस्य = ! टूञ्च तुज्ञ › इत्र य इनद्रोऽस्तृयत तस्य । सन्यत्वमपन्न्येनद्रस्य = ‹ स्वयमिन्द्मं पुत्रमिन्छतोऽङ्ग- रसो मुनेः । व्येव सम्यो मूपरयोगिलासुत्रतां गतः ? ( बृह० ३। ११५) । दषं = सुखं धनं बरं वा | तदयुक्तं शुष्यम्‌ | इतः = सोमाभिषवकर्मणः | ‹ अतः इति ग. ज. पाट- स्तक्िनेवरथे । परैः पवते जनेरनु्ठितात्‌ धमैसंतानात्‌ । १९-१६ धमेसंतानः = पर॑परागतघमैकमणि । अले धर्णेति यः करोति बदति सः । अयञ्रेयधैः । १७ अलठंकरिष्णुः = आत्ममण्डनपरो वा । ८ स्वित्ततितनिषुः › इदं सामासिकपदम्‌| १९. धर्म अश्र- दधानम्‌ ] ° अपाप ! ( अप + अप) इत्युपसर्गाम्यासः। तितनिं = धसंतानादपेतम्‌ ( ४ ) इति यास्कः खवि- त्तितनिषुम्‌ दुगैः इति । ‹ तन विस्तारे ' इत्यस्य सनि रूपम्‌ । धर्मात्‌ आत्मानं तनितुं विस्तारयितुम्‌ अपगमयि- मिच्छति यः स तितनिधुः | तप्यैव * अटंकरिष्णुः ' इटर्थः । ऊहतेरयम्धासः कतो माध्यकरेण ८ अपोहसपोहति ! (३) इति। दुगिमते ‹ कासा ? कश्चिदन्यः पूवरसाद्यञनः । । त शोमयितारम्‌ › ( ५ ) इलस्य स्थाने दुगेवृ्तौ ° शरीर शनोभयितारम्‌. › । १०८ शिषप्पणी | पत्र पङ्कः ५६३ २२ ‹ तनृद्य्नम्‌ › इति ˆ ततनुेः › शिश्निपणम्‌ । (तनृद्ुणम्‌? हयस्य व्रिरेषाथंः ‹ कवःसखः › इनेन क्रियते । कः तनयः | यः कवासखः | यद्य कपूृथराः पपा: सखायः | इति केचित्‌ । वस्तुतस्तु ‹ कग्रास्खः ` इति * मघवा इत्यघ्य धिशेपणम्‌ | कवानां कपुश्रानां ` पापानाम्‌ असखा श्रुः । २४ प्रपद्यत = ईश्वरं शरणं गच्छेत्‌ | अथवा | सन्मार्गं प्रपनो भपरत्‌ । प्र्याप्रयेत्त ( ग. ज, प्रष्ठः ) = परावर्तत | ५५६४ ३ गरुद्रे तदुघः केनचिदसक्ञितभिव भाति } उप~समीपे । उत्‌ = उदरस्य । उदरस्य सर्मीपि उपरि नद्धम्‌ उन ञम्‌ | उ(उप)+उ (त) +घन्‌ (नद्धम्‌ ) ~ ऊथन्‌ । उतु + हन्‌ = ऊधन्‌ | ४ अवद्धायाः = नारः तुपारः | परोपयिवनस्पतयः ज्लिग्वा आद्र भवन्ति| ७ इटा = अन्नम्‌ । ८ आत्मीयानि= स्स्मिन्यतमानानि | १६ ‹ मघम्‌ » इयस्वानन्तर्‌ वाक्धसमाप्तिरःवद्यका । ५८ यानत्‌ तरः बम्‌ । “ यावत्‌- त्रः लर्य्स्ति ! इयन्वयः | मेवव्रटेन न दिःचिनशजनमत्र ] ‹ अती; ' इयन्न "जहि " इयर्था न.वद्यकः । ५५६६ १ विता इद्र 0 यास्कपतं आति ( ५६५। १२)। तच्च दाब्द्कमाटुरूपम एज सदम्‌ । १ यन ज्ञायतेऽपि। २" शानु घारयति सस्तप्नपि। १५ “ अःजवम्‌ › गथ शब्दो दुर्ध. । १९. दयं पञथचाभ्निविदया देवयानपितृधाणे ( २१-२२ ) च कठो. पनिषदि छन्दोम च वर्ण्यन्ते । दशन ब्रह्मणः । ५६७ १ वरिमितः = विः = (विस्नीणः) + पितः = (प्रतः )1 £ विक्िष्पते विष्पतिः › इति च. पटा दुर्बोधः | प्राणिनां कमोनुर्तण ' ( च. पठः ) | ‹ संमृतं ( ५६३। २२३) । विष्यलिति› ( तथैव) अत्र.+ इति, च न स्यास्यायते | इति शब्दस्य स्वारस न ज्ञायते] रिपपणी | २०९. प ` पङ्कः ५६७ १-७ ‹ यदय वैत्रावर्णं तु धा सयाया ( भुक्र० ›। आधा ऋक्‌ सौरी | ‹ तु वै › परिभाषया एतदादीनि सतत सूक्तानि मिन्नावरणोवतानि । "स्तुतो तु मित्रावरुणौ पतय॑ देति सप्ताभेः ( ऋ° सं० ७। ६०-६६ सृक्तानि )। यद (७।६०। १ ) उतसूयै ( ७।६२। १-२ षः ) इति तिल इदवेति ( ५।६३। १-४१ ऋवः ) इध. पञ्चमाः › | सौयेम्‌ ( वृह० ६ । ४-५ शोक ) ॥ < अेमासिन्‌ सक्ते चतुच्यौमृचि ‹ मित्रो अग्रिमा षणः सजोषाः ' इति पश्चम्यां च ‹ मित्रो अर्यमा वरुणो हि सन्ति ” इति श्रयते । एं सति मित्रावरुणदेवयमिदं सक्त- मिति. दौनकेन "कथमुक्तम्‌ । ५६९ १५ भाक्रजीकः › इलनेन गतार्थता ८ निर० ६।४ )। १६ ° आ व क्रञ्से०० ' ( ° सं०° १०।७६। १) इय. गृग्‌( ५९८।२-३ ) दुर्गेण न व्याह्यत्ता | ' दूतं बो०? अयं म्नः कथं शेष उच्यते । अयं पृण एव । ५५७१ १९ " होताऽपोनरत्रेया अन्वाह ! ( भश्च श्रौ° ५।१)। २० एतस्या ऋचो व्यास्यानं निरक्तटीकाया उद्रूतमितति सायण- भाष्ये । तत्रैते पाठमेदाः । यथा्नाज्न ( ८ ष्ट › नास्ति ) करमेण ( २३ ) नोऽस्माकं धनानाम्‌ ( २३) तद्धि तत्रैव युज्यते ( ^७२ । २ ) निरुक्तकारो त्रीति यजि शकट इति वा ८ ३ ) अधुनैषर सोम (७) । ५७२ १ वेदे “ ऊधरिव ) “ ऊध इव › इति द्वे भवि संधिख्ये | २-२ ऊधो यथा गो्षरीरस्याधःस्थाने वतैते तथाधिषत्रणचर्म हविधौनशकदस्याधस्तात्तिष्ठति । ५ चरमरूपमूधः । ६ सोमे उस्तिच्यमाने तस्व” । इतरम्‌ » इति ग, च. ज, प्राठः प्रामदिकः। ११ क एते केचित्‌ । १२ ‹ शकृदटम्‌ (५७१ । २ ) इति दे. परढः । सङ्ृत्‌ अटति इति ' सङृदटम्‌ › (५७९।२) । शकृता अटति इति श्दट॑म्‌ । १२- ११ तेन शका तथ्छ कटनेति युक्तं भक्ति । ९७ ५७४." रिप्पणी । पङ्कः "५ ^. उद्विद्ररमिःे खर्भकामः । इन्द्र॒ सोममि्धः पू्मिदिति - ११ १९ ^~ >~ मध्यदिनः १ ( आश्व° श्रैऽ ९।८ ) | ‹ गोसबवीषधौ पञ्चुकामः । इन्दर सोममेतायामिति म्यदिनः › ( तथैव ) दुगदत्ते विनियेग आशश्वङायनसूत्रे नोपलभ्यते । * मोषे तङ ज्य घातवारणे › ( भमः २।८। ८४ )। गोपे अङ्कुलिन्रं च | १४ ऋचि ‹ ्रहृद्धः ' (४) इति पाठ न्तरम्‌ । दण तत्छीकृतमिति माति यतः ' प्रदृदरोदकः चहूदकदाता भर › इति तक्ृतविवरणम्‌ । उग्रमुम्रम्‌ = अतिशयेन भ।षणम्‌ । २ दमयन्‌ = दमयन्‌ । अन्यमम्यम्‌ = सवान्‌ शाच्रुन्‌ । अत्निनीयमानः (८७६३ | १८ ) = मृशं पराजिलय मृष्यु- साच्कुषन्‌ | देवतारिरेषमतिशयेन = सव देवता अयमति- रेते इति छता । अयमिन्द्रः स्वेषु देवताविशेषषु उत्तम इति पौनःपुन्येन निर्णये इति दुगविवरणम्‌ | ‹ अमुष्माससुतान्‌ कामान्‌ † इति १।ठन्तरम्‌ । सुतान्कामान्‌ सुतरूपकामान्‌ । अथवा | सुतान्‌ इतरां कामान्‌ । चोष्कूयते = पुनःपुनर इयति ( सायणः )। अश्वस्तोत्रमश्वस्तोमः | तसतिपादका मन्त्रा अश्वस्तोभायाः | * यदकन्दः प्रथमं जायमान इयतेलिभिरनुत्राकेः षटूत्रंश- त श्वहोभीयान्‌ जुति › ( त° सं ४।६।७)। * अश्वस्तोमीयं जुहोति › (ते०० ३।९ । १२)। ““ मा ने मित्रमिति प्रयूचम्‌ ( काया० श्रो २०।८। ७ ) आज्यं चतुग गृहीता जुहेति › । अश्वस्तोमीयेन म=‹मा.नेा मित्रम्‌ ` इति. सुक्तेन (० संर १। १६२ )। ‹ संज्ञपनाध्राक्‌ मानो मित्रम्‌ ० इयावपत्त ' ( भश्वर भ्री° १०। ८) । ॥ ; › (पाठन्तरम्‌ ) = षेडक्ञाहतयो हयन्ते । अप्रं -शिनरिवीगः शातपथश्रीह्मणे “दीयते | ' शतप › हृदं विरणं ब. टर. ठ. उ. पुष्तके- वन्तमौित "पलोस्यञ्चदधऽत एत दुर्बोधः इतः । ‹ मा मो मित्र वरणो अ्यमायुरितततृक्तमश्नगातात्रपति । उप. टिप्पणी । २११ ॐ. पङ्कः ५५७४ प्रागाच्छक्तने वाञयर्वोप प्रागात्परमं बत्सधस्थमिति च ( शत० ब्रा° १३।५।१। १८ )। शतपथे केवरं पठनमेव यथाश्वदायनसुतरे । आहुतिबिनियेगो मानवश्रीतसुनषुलम्पेत । | २१ * अनेकविधान्‌०० चकर तततदहमेक › इदं पाठान्तरं साय णमाष्यान्नेदरूतम्‌ | ५७५. २ आशाः = दिशः । प्रदेशमियथः| १४ दत्तयः = दानानि। | दत्तिशब्दः कथिदेव प्रयुज्यते । १७ मात्राः = मानानि । १९-२० “ अनु › इदयस्मानामसूपे कतैव्ये प्रयय आवद्षको यथा पदधातोः अकरप्रयये परे पदमिति नामस्य भवति पाद इति वा । त्श: प्रययो टः । २१ ‹ संप्रति इत्यत्रापि प्रखयलोपः | ‹ इदं न संप्रति ' ( येयं न्याय्ये वा ) इति यास्ककछे प्रयोग आसीदिति माति | ‹ स्र तम्‌ › इति व्पाकरणनियमानुसारे ख्यम्‌ । छ. त. द. पुस्तकेषु † उपसगैल्पो नामकरणः › ( ५७१ । १२ ) इति पराठन्तरम्‌ । उपसग इति कृत्वा टुक्तो नामकरण- प्रलयः । ५७६ २ व्रिकुषितं = कन्यानां दानादानाम्यां सुषिरं विस्तृतं मवति । ९ ठ. उ. पुस्तकगोरनिस्तमूले द्वाविंशतिः खण्डः । अत्र तु त्रयो रंशपिः । एतत्केधकमितरपुस्तक।युकरणं स्यात्‌ । १५७. ८ द्वपातश्दो न नपुंसकः । तस्मात्‌ ‹ संपातं नाम सक्तम्‌ ' इति पराठोऽञुद्धः। ‹ संपातसूक्तं नाम ? इति पठे “नाम ~ पदं ग्पर्थम्‌ । १३ ‹ नापि बौ: ' ` इतयध्याहृतं दुर्गेण । १५ ऋन्विवरणे अमत्र; ' ( १० ) इयस्य ‹ अभ्यमितो वा › (५७६ । १३) 80 द्वितीयार्थे न प्रदे । २० आवौ गाये) णदौ ततो द्रौ जागते सा्तारपङ्किः । नेय- मस्तागपङ्किः कितु कस्तादहत। । अद्ये पदि द्वादशाक्ष- राणि गेषेषु प्रयेकमदट्षराष्छैतिः तस्परं लक्षणम्‌ । वस्तु- त्वचि पदे दशा्षराण्क्क न. तु द्वादश । ' बिन सहोदकौ; सथ आश्तीरयककुवः ' ( बृह० छन्दोनुकमर्णा २१९ पनं ५७७ ५७८ ४७९ रिष्पणी। पङ्कः १० । ‰ )। एतदनुरेधेन ‹ आ्तारपङ्धिः † इति दुर्गेण शिक्तं किंतु तपप्रामादिकं यस्मात्तक्िननेव म्रन्धे ° षष्ठे पुरत द्वहते त्रष्टुबन्ते कुह शृते इति छिष्यते ( छन्दोयु० १०। १० )। दुगेकृता ईदृशा: प्रमादा अनवधानमृढ।; 1 २१ वसुक्पत्रो वासुकरो बसुङृत्‌ तस्याम्‌ । ११ अक्रो विचन्तेऽस्य तदश्रिमत्‌ । ‹ अक्षिमत्‌ › इति छ, त, द. पठः | १४ अनुक्रमण्यां ‹ नुमेषस्या्म्‌ ! | पाठन्तरे + नेमस्याषैम्‌ › । ‹ इन्द्राय साम ( ० सं° ८।९८) सृक्तस्य तथा तस्योत्तरस्य ( ८ । ९९ ) च । कमेधना- माङ्गिरस ऋशिरिवयवग॑म्यताम्‌ › ८ बृह ० आषानुक्रमणी ८ । ४१) ‹ अयन्त एमि ( १०० ) सूक्तस्य नेमो नाम भृगोः सुतः ' ( तथैव ८ । ४४ ) | १७ दधतः इयस्योपरि चह इत्वा ‹ पारचरतो वा इति ट, पुस्तके प्रन्ते कियते तत्‌ ठ. इ. पुस्तकयोरन्त- भंव्यते | १८ ^ कामिनां कामान्‌ › इदमनगदयम्‌ । अस्य इन्द्रस्य काम विधतः कुनैतो जनानिन्द्रो न पडथति । १९ ‹ सः ' ( अध्याहृतं ) चोदयन्‌ मवति यः इल्यादि । १ ‹ अगस्यस्यर्भम्‌ » अथवा ‹ आगस्यमार्म्‌ › इति साधु । न * अगस्यमारषम्‌ › स्थवा ‹ आगसयस्यार्षमू) । १ तदधीनलेन = तदधीनः पराधीन इति | ३ " मोदनजिहृमिति वा ) ( ५७८ । १८ ) ५ अर्चनीयैः, ( ५७९ । १९ ) न त्याह्यातम्‌ । ५ गाथा नयन्ति ते । नुघातेधैग्रययेन नव्यः । ६ ^ ष्णम्‌ › अष्याहृतम्‌ । आभिगुर्येन = बरृहस्पतित्थानं प्रति मुखानि इत्वा । ७-८ अनया स्तुध्या तस्य नवो मानो भवतीयन्वयः | . < ' णुत › (षा २ । २५) प्रसेपदी ए । वदादिग्रणस्यी ‹.णू ? धातुरपि त्थेत्र । ‹ नब्रते, इति न पणिनीयस्पमू्‌ | , . ` पत्र ५७९ ५८० ५५८१ टिप्पणी । २१३ पाङ्कः । १४ ‹ इति ह वह्यते = ताहे शरूयते ( ट. प्रान्ते )। ठ. ड. पुस्तकयेस्तदनुरोपेन * इति त्राह्मणे श्रुयते › इति प.ठः | २ “ सामि भूतयः › इति द्वे पदे । हे धृतयो मतां शवः असामि | ‹ धवति धावति ' एते पाठन्तरे । ‹ मर्दति सूते › एतो मूल्पाठ । दुगीखकृतो निवण्ुपाढो भिन्न आर्षीत्‌ । १५ ‹ सुमल्छयमियथः ' ( ५७१ | ८ ) अत्र ‹ इयर्भैः › । ‹ आ गङ्ना धमनोनामिलयत्रा्थैः › अत्रे ‹ इलत्रार्ः ' | एतो शन्दो यास्नेतरत्र न प्रयुक्तौ | अत एत्र क्षेपकौ स्याताम्‌ । " २० " सोमस्य धमनिपृरणेन ? इलयन्वयः । १९२१ सोम- पानेन कदा चिद्धमन्यो नाञ्यः पूर्यरन्‌ । तेन श्वासनिरोधः स्यात्‌ । सदा स्तुवन्नपि कद्‌ाचित्समं तव धमनिपु प्रवेशय- नहं तव क्रोधमुपादयेयम्‌ । अयमथः कद्चितस्वात्‌ । दुग- मते समेन धमनिपूरणं परितेषहेतुः । ५ अश मतं = यदि मन्यते| ७ ‹ अयाचताम्‌ › इति प्रयोगात्‌ “ याचिष्यति.' ( ५८० । १२) इयेव्र. दुगैसीकृतनिरुक्तपाठः । गठे स्थिता धमनिः गर्धमनिः | गङ्‌ एव वा धमनिः । ' गद्दा धम- नयो भवन्ति ' ( ५८० ।.१३ ) इसत सरेषु पुस्तकेषु पाठः ।.' गञतं .हि. तस्यां धीभ्ते १, ५८० । ६-७ ) इति दुगीविवरणम्‌ । भ्ये तु ५ गङ्नमासु धीयते " (५८० । १३.) । दुगैषाठे न कुत्रायुपटम्यते । १५ भाष्ये ‹ गल्दा धमनयो भवन्ति ' न तु ‹ गस्दा धमनि- भेवति ! | ,. १० (“गल्दा । भढ अदने, (धा०६ | ५४७) मौवादिः । गढनं पूरणं क्रामानाम्‌ । गडेः पृरणाथेवं स्कन्दस्वामिनोक्तम्‌ । तददाति। ‹ आतोऽनुपसग कः › (पा० ६।२।३) गल्दाः '» ( निषण्डुमाप्ये ६। ११। ५४) । २१४ रिष्पणौः। पत्र षङ्धिः ५८१ . १४ गढना धमननाम्‌ ( ५८० `१४-१५ ) इति ®. त. द, पाठः । असिन्परठे ‹ भा ' अयमुपप्गो ‹ विशन्तु ! इव्यननान्बेति | ` । १४-१५ ^ मागङना धमनानामिद्यनाथेः (५८० । १९) न ग्यारूथातम्‌ । . १५ ‹ धमन्ति = नवं मदषुल्पादयन्ति ® इति दुः कृतोऽ्थः । यदि ‹ भगखना धमनयः ' तहिं धमनीनां धमनय इयस्य कोऽः। ‹ इन्दवो धमनयः ' इयस्य च कोऽ्ः। (ताभिर्धमनिभिः › इति तृवीयार्थः कथं खमभ्यते | १८ अनयोः पाठयोः कतरो दुर्गह्कृित इति न ज्ञायते । ८ नानाविभक्ती तरेते › इति ग. च, ज. छ. पाठः समी- चीनः । नानोविभक्ते, इति = नानाविभक्तीति ( पठ न्तरे ) | अयं संधिरपाणिनीयः | ` २०-२१ ^ अगद्दा धमनीनाम्‌ ” इति प्रयोगे गस्दाशञम्ो धमनि- वाचकः कथं भवेत्‌ । यास्कमते * गर्दा धमनयो भवन्ति ॥ भत्र ‹ भागस्दाः ' इति प्रथमान्तं ‹ धमनीनाम्‌ » इति धष्ठथन्तम्‌ । .एवमेते पदे नानाविभक्तः । भिनतेभक्ती - इयर्थः । इन्दवः सोमा धमनीनामागल्नाः । धमनीद्रारा उदरे गलन्ति । दुक्तं विवरणं .( १४-१५ ) भिन्नम्‌ । धमनीनां धमनीमभ्ये या आगठनास्तामिः इति दुर्गः । ‹ अगल्द्‌। धमनीनामू › इदं गल्दाश्चब्दस्य धमनिवाचकवे कथं ज्ञाप भरेत्‌ | ‹ इन्दो धमनीनामागद्द;; इलम्बयः । ५५८२ १२ त्स्यमिवे प्रथा ‹ मा ता सोमस्य इयदग्वृहती- , सहसे विनियुक्ता तथेयमपि । १४ .ग. च, ज. पठ °द्‌ानकम › नप्षि। अथ मतं = यदि केचिःमम्यन्ते | १५ न. + अरायास; । रायः = धनम्‌ | १५ * नारायस्तः › इत्यस्मःदानकमे `“ न पापासः › इयस्मा- दभ्ययनं ब्रह्मचर्य तश ˆ ' जल्दंवं; › इयस्मादाहिताभित्वं चानुमीयते । ऋरसंहितापां ‹ जण्हव; ! न तु ‹ जलः * । ५८३. ५८४ शषिणी । २१५ पङ्कः १७ ‹ उ्वख्हीनाः › इति ग.-च. ज. पाडः । १८-१९ चत्‌ + इत्‌ + मु + इन्द्रम्‌ । २.“ भाखदुद्रबणो वा › इति दुग" 1 मूचे तु “ भासमानो द्रवे- , तीति वा! (५८२ । ६-७)। १७ -"वृके। खङ्गलं ००० ठम्बनेवं; ( ७-८ ) न॑ ग्याष्यातम्‌ । वरि +ङ्ृत्‌ =व्‌+ऋ+ क्‌ = वृकः । ' निबयन्ती ! (६) इति भाष्ये ‹ वपन्त वृत्तौ | १७ भूमौ ख्गति संटग्रं भवतीति यङ्खलम्‌ । जङ्गठस्य को मगो ठ्गूल- सदृशः । टाङ्गृलं पशोः पथाद्रग म्बे | टम्बननिया- योगद्व काङ्गृं म्बः; । १८ ` तककृतौ यक्ते ' ( पाठान्तरम्‌ ) । तक्छृतौ = अश्विनोः करतौ । मा कृतिर्वपाररषणादिः | ‹ यकृते महाभु्रहे सति" इदं ‹ तृतौ ' इष्य विवरणम्‌ । ‹ यकृते ' इति पाठे ४ इलतः ' ( १९ ) भ्यधेम्‌ । २० ` दस द्नीयै।" ( ८) इति भाष्ये । शाघ्रणां दासपितारो › हयादि दुगेः । २२ द्युममिधमन्तौ"= दस्यं विनाशयन्तो । दस्युः = दुिकषम्‌ ( दुमे; ) । ‹ अभिषन्तौ › इष्य दुर्मते दरवो | तिनाशयन्तौ अभिपुष्यन्तौ ( २३ ) इति च । ष ‹ इश्वरः पुत्रः ' ( ५८३ । ९ ) इति पाढन्तरं प्रामा- दिकम्‌ ८ उ, ड. पुस्तकयोः सेहितायां च ‹ कट्‌ शी शचः प्रथमः ‹ इषो विश्वान्‌ इति द्वितीयः । अयं क्रमो दुर्गेण किमर्थं विपर्स्त' इति न हायते । ‹द्विुणकामिनो बा › इति दुः । । विगुणे कामयन्त इति बा, (५८३ । १८-९१ ) इति मूढे | दयं विगुणे कतीति षं द्विगुणं स्वादिति दमयं ददतीति बा दण द्रव्यं कामयन्तं "इति. वा । ˆ ११ ह: सतेशहतीः नं बृह 1 १२-१३ ¦ बेकनादाः छह ` इदं मन्ति! इवं, £ लहु मन्ति ' ( ५८९। ९१ २ न स्पादर्तम्‌ 1 ' ". 9 ५८४ ५८५. ५८६ ' पङ्कः ९२ सुयशः. = येरंहेव जन्मनि परयो टः । १२ ' एनः = जन्मान्तरे ° ठ.) | ठ. ड. पुस्तकयोर्दमन्तमौष्यते । १५. ^ प्राणि. ! ( ९८३ । १३ ) = पार किकेष्वहःसु° इघयादि । १६ एव्र भावो मते विद्ते एषां ते एवंभाविनः । ९..* स्तेयमतल्पारोहणं० ‡ ऊ. थ. ध. पाठः प्राभादिकः । कदाचिदुचारणसौकयंर्थं सकृतः स्यात्‌ । (६ १३ ' व्यान सेका मह्यः संमदो भेत्रवरुणिरमान्यो वा बहवो वा मत्स्या ` जाखनद्धा मादित्यानेसतुषन्‌ ” इत्यनुक्रमणिका । अत्र विकल्मेन त्रय ऋषय इतयनुक्रमणिकाकारः शौनकः | मल्स्या एवय इति के वेदयन्ते ( ५८५ । ३-४ ) | अत्रैवाषैकथने यास्कस्य को हेतुः | यस्कमतं मिनं स्यात्‌। केचिद्रेदयन्ते न तु तदयस्कमतम्‌ । यास्ककाट भिन्नानि मतान्यास्न्निति स्पष्टम्‌ । शौनकङृतानुक्रमणिका। यास्ककाठे नासीदिति भाति । ' कवा › इध्यादि दुर्गमतं ( २० )। २१ " स्पन्दते ? इति य. न्न. ज. पाठः । मत्‌ ( मधु) + स्या ( ध्यन्दन्ते ) = मत्स्याः | निव० २। १४ इष्यत्र ‹ स्यन्दते › इति प।ठः । “ स्यन्दति › इति पःठन्तरम्‌ । ३ ‹ जकेमवं जठेशयं › ( ५८५ | ५-६ ›) शब्दौ इक्तौ न दीयते | कबर तयोर्बिवरणं 'क्रियते | ९-१० ^ त्रितः वृपि° (ऋ० प .१। १०५। १७ ) ‹ सप्त मयोदा० › ( ऋ० सं° १०। ९-६ ) इष्येते दे ऋचौ । इतथोः पूरौ ‹ त्रितः कूपे › इति । सा कुत्स्य वार्ष य्मान्रितः दुत्सश्चोभावपि कूपे पतिताविलाख्यायते । * चन्द्रमा इति सूक्तस्य तरित आध्योऽथवा ऋषिः ? ( भनुक्र° १ । २० )। या ` १०१-१०४ सूक्तानां कुतसक्रषिरेवमत्रापि } भथवा | त्रित भाष्यः । ९, ऋषामेकापिकतेऽपि * भारम्‌ › हसेकवनेनेव श्रयो गः । भर्भे इति प्रचारबिर्द्रम्‌ । टि्णी। २१७ ५८६ १२ असिन्सक्ते ‹ विशं मे भ्व रोदसौ * श्येकोनिशति. वजम्‌ भष्ठदसस प्रयच बते । १३ असौ त्रितः किमरथमेतदरोदसौ श्रावथाच॑कारं । १४--१५ मन्धकूपः = भन्धतमसी व्याध्रतः कूपः | १८ ‹.सपैव › शयत्र ‹ एव ' ( ५८५॥। ८ ) ‹ सक्तेयर नृपोयमिति › ( ५८९ । ९- ११ ) शव न व्याक्यातम्‌ । ९० तैः = हिरण्यगभौदिभिः। तासौ मर्थादानां प्रयाह््यायका; भङ्कारः तेषामनुस्मरणा्थं तेषां निराकरणा्पं च येषु प्रन्येषं ( सूक्तेषु ) ता मर्यादाः कथितास्तासां सेद्ोौऽभिम्यश्यते । तासां मयौदानां न ते उघादयितारः । अनादिबेदे तां नित्या ए 1 पाठुन्तरं बुढममेव । २२ रएतन्मयादाकरण- । भोपचारिकं न तु वस्तुमृतम्‌। ५८७ २ ८ आगात्‌ › अत्र "जा? ऋचि न वतैते | अमि + गात्‌ = लभिगच्छन्‌ । भाष्ये । अपिगच्छन्‌ † ( ५८५-९ ) । ३-४ इमा मयादा निषेधरूपा । स्तेयं निषिद्मिघ्यादि । स्तेय मिलदेहितीया " अधिगष्छन्‌ ' ह्यस्य कर्मेति । पातके छतोचं ( ५८५. | १० ) = पातकं छा न तमिन्‌ तवचनम्‌ । ‹ पातके नतोधम्‌ › इष्यत्रावप्रहः किमथ नं लि वितः । ७ मृतसंष्ठवं यात्‌ । ९ विस. विसजने कडि प्रते ८ ग, च. ज. पाठः )। इन्द्रियाणां विसजैने = कठे प्रति = मृधुकाछ | ८ त्रितः कुपे० › इति, प्रथमो निगमोऽदूरणशन्दविवरणा्थ- मुपा्तः । तदर्मेव ‹ सत मयादा;० › ६ति द्वितीय उपा्ः पर्वस्मातसषटतरोऽयमिति हता १२ विशिैः स्मृतिकारैः = मन्वादिभिः । “ खतनत्र इति › पाहान्तरभ्‌ । १३ निर्म दत्तौ च बत इति न भतेति । ५८८ ५ अतितः ' पाठान्तरे । बतः = भठादतीतैः ( ५८७ । १९९) = दर्बकः । ‹ अत सातत्यगमने » (धा० १।६८ ) -इयस्मात्‌ । ९८ ५८९ ५९० ण्ष्विणी । पङ्कः १६ / कक्ष्या कक्षगता रञ्जुरश्चवन्धनी युक्तमालना बद्रमश्चं पा ष्वजते तद्वत्‌ › ( सायणः ) | ‹ डिन्ुजा त्रतति ०० तत नाच › ( ५८७ । २१-२२ ) न व्याख्यातम्‌ । छि ( छीयते ) + बुजा ( विभजन्ति ) । भूमौ रीयते ठोकाश्च तां विभजन्ति छिन्दन्ति । ` विभजति .› इति पाठान्तरम्‌ । त्र ( वरणात्‌ ) + ततिः ( ततनाच्च ) । कस्याक्षरस्य * सयना्च › इति व्युत्पत्तिरिति न ज्ञायते । बरी भूमिं वृणायात्मानं सवैतस्तनोति । “ ततनात्‌ " इति तनेते- रभ्पासः | ‹ शयनाच्च › इति पाठनन्तरम्‌ । २.६. ‹ अप्याययति › इति ग, च, ज, पाठः । अ ( नञर्थं ) ` प्याययति = न. वधैयत्ति | उष्णेन जछं वधैते। वातः शीती- करणाज्जं न वधेयति | अयमधैः स्यात्‌ । ‹ ओप्यायी वुद्धो" (धा० १।४८९ )। २४ प्यायते वर्धते | इदमकमेकम्‌ । ‹ आष्याययति › इयत णिच्‌ सायँ । निरक्तमूठे ‹ आप्याययति ? इति पाठः ८ ९८७।२२ )। 2 ८ माङ्‌ मने शब्द च › (धा० ३। ६) । ‹ इुगिम्‌ प्रक्े- पणे › (धा० ५।४ }। ‹ माङ्‌ माने › इत्यस्य ' मिमीहि ' | ° इमिन्‌ › इयस्य ‹ मिनु ' । भिदुहि कस्माद्भातोः । ४ चायनीयम्‌ = अन्वेषणीयम्‌ । १५ सः शिद्यकः । तस्मिन्‌ शकुनौ उत्सुकं मनो यस्य | १७ वृक्षस्य नीडमूतेषु = दशे यथा मीडा्तथा वयम्‌ | १८ ५ वेने न बायो° › इत्यस्य दुर्गषृत्तिः ( ५८०-५९० ) सायणेन स्वभाष्ये सृता किंतु वृत्तवततिृतो वा नामापि नाहिष्यत | २३ राश्रिपयीया नाम केचिश्चागाः। २४ अजीगः = जागर्ति । १६ पदविभागतः = पदिभागमधिहृय । १२ * यदत्तं ' (पा० ८। १। ६६ ) । यत्र षे यच्छ- ब्दस्ततः परं तिडन्तं नालुदात्तम्‌ ( म्चेजीदीक्षिताः )। यद्ू- ` न्तात्‌ = यक्षिन्‌. यद्रतैते तस्मात्‌ | न्यधायि = नि । अधायि । एवमनुदाचम्‌ । वे: सयं वाय; पक्षिशिद्यः । रिष्णी | २१९ पत्र पङ्कः २५ अपुष्कः = न पए्णैः। यस्माय्छब्दस्तच्छन्दमाकाङ्कषते । वाशब्दस्य न कोऽप्यर्थः । ५९१ ५, ‹ रधयेति › ८ रथपति › इति पाठान्तरे । ७ ‹ रथह- येति › इत्र हठोपेन रथर्यति । ‹ रथधतीति सिद्धः ' ( ५८८ । ३-४ ) इति न व्यार्यातम्‌ । सिद्धात्‌ सिद्ध. शब्दात्‌ रथेतिना्नः आष्यःतम्‌ । अयं नामधातुरिय्ैः । सिद्धो रथः । ते प्ेपुः = रथं कामयते । अत्र न विकसपः । तेन वाशब्दो व्यथः | ‹ रथेति रथं हृति तयेप्सू रथं कामयते ' इति दुगैपाठः स्यात्‌ । १३ वग्‌ ( वच्‌ ) +वनुं = वाचः वननीयम्‌ । वाचा यथा ध्येते तत्‌ | ५९२ ७ ^ ब्रुम › इति ग. च. ज. पाठः प्रमारिकः | ७-८ तरष- यति तपैयितीत्रीं ( ग, ज. पाठः ) = त्ैयतीं = तै पित्तम्‌ । एं द्रौ पादौ मिश्रीहृतावत्र | ७-८ इषम्‌ अन्नलक्षणां पेन तथैयन्ती गामू । ९ यामिव असंक्रमणश्तीरामिषम्‌ | ° असंकरामर्णाम्‌ (१) इति च. पाठः | ' भरसंकरामिणीम्‌ # इति ग. ज. पाठः । १० इषः अन्नघ्य हेतुमृतमुदकम्‌ । ११ स्तुतानि शच्ञाणि च विद्यन्तेऽस्य । स्तुतानि उद्रात्रा गेयानि । श्राणि होत्रा दशसनीयानि । ४ ५९३ २ विप्रप्तप्रज्ञाः (ग. ज. पाठः) = विग्राः प्राप्ताज्ञाः । अत्रैकः ‹ प्रा › गडितः | .. १४ सहनजशीक = भभिभवनशीर । १६ उसम्‌ = उत्स्यन्दनं मेघम्‌ । ९९४ १८ ‹ यदरायालयल्क्ष्मा्तमू ' ( बृह ० ८ | ५९ )। ५९्‌ ६ ‹ नसुनायन्तस्थ › दुर्बोधम्‌ । पाट.म्तरमपि तथा । "पिका- चादीनामयमम्पक्तधवनिः स्यात्‌ । ८ ‹ सत्‌ ? इति पाठः ( निघ० १। १२) न त॒ स्रम्‌ । ९ * चातयतिणाशने › ग. च. ज, पाठः । ९-१० श्रातयतिनीशने । ‹ बहप्पते यज्चातयत्ति वेपीयुम्‌ » पत्र पङ्कः १० १२ १७ १९ ५९६ र्‌ © ॐ ५ टिणणी। ( ३६६ । ५-६ ) । “लोकेऽपि हि प्रसिद्धं ेशदु्चातित इति › ( ६६९ । १३) । ‹ चतति अतति ( निष० २ । १४ । ६७-३८ ) पतति › ( निव ० २ । १४।११४५) । ‹ स्यैः कमेभिः › ( ५९४ | ८ ) इति स्वषु निरु्तमू- खपुस्तकेषु पठः । दुगेस्वीृतपाठः ‹ सत्वैनाममिः › इति । संभवनाय आदरददौनाय समथीनि । कशविद्भ्वनिरुत्पयते । तस्यानुरणनात्मकेः प्रतिष्वनिः अनुक- णति अस्पे ष्वनिं करोति । ‹ मात्राणुमावात्कणः › ( ५९४। ३) इति पाठान्तरं शुद्धम्‌ । मात्राया; परिमाणस्य अणुमावात्‌ मल्यलरत्‌ कणो न तु काणः । दरञेनस्य भण्‌ भावक्काणः । * एकीमूतल्नात्‌ › तथा परादन्तरे ‹ एकमूतवात्‌ › इल्य- स्याधयर्थो न ज्ञायते | ' विक्रन्तः = दूरः › इति करेषु | कणे कादशं शौयम्‌ । विक्रान्तं भयप्रदम्‌ । अथवा । सव जना नयनद्येन्‌ पर्यन्त । अयं ल्वकेनैव । अविक्रान्तं = दृरस्थितपदाथौन्‌ द्रषुमस्मम्‌ । २० ४ इत्यौपमन्यवः › ( ५९४ | २-४ ) दुर्गेण न पठषते | अतत्र ( पाठान्तरम्‌ ) = अत्र ~+ तत्र । + काठकर्णेपितः ( ५९४ । ८ ) न न्याख्यातम्‌ । ‹ अलक्ष्मीम्‌ › इति ग, च. ज. पाठः । दुरगख्ीकृतपाठः स एव । यतः स । अर्क्य › ( ३ ) ‹ सरुक्मीर्निने- ह्यति ' (४ ) इति शब्दौ प्रयुनक्ति | ‹ निनोरयांचकार › (५९४ । ८ ) इति छ. त. द, पाठः । ‹ भलक्षमी; › इति पाठे का एता अलक्ष्यः | ` इमानि निदानानि कलिनप्रन्थे दीयन्त इति न ज्ञायते | ‹ अरायिकाणे सूक्तं च पञ्चवारं ॒दिने दिने । अक्षमी नाशने सयं कुखे खषमीः प्रवते ' (ऋबििधानं ४६२)॥ £ प्राशीणैस्य बसिष्टस्य स्थविरस्य जहे › ( ५९४ । ९- १० ) इति न म्याल्यातम्‌ । रिष्पणी । । पत्र पङ्कः ५ ५९७ २ मतिम्‌ इच्छां पूरयत । मि मनो बुद्धि बा प्रीणयत पाठ्यतं वा| ‹ पार्यत › ( पाठभेद्‌ ) अथवा ' प्रीणयत › अयं शब्दः प्रक्षिप्त इव भाति यस्मात्न ( २-२ ) ‹ पूरयत ? इयेक एवं शब्दः । २-३. केन पूरयत । जडेन । कुतः । मेघात्‌ । ७ स्वधितिः = परदः । बहेणा = महता क्रौर्येण । ९ ज्रिविर्दती दिद्युतो विशेषणं न तु दिदुदेव | ‹ अपिवा देवं कंचिक् तदन्तं दृद्ैवमवक्षयत्‌ ' ( ५९४ । १४- १५ ) न भ्यास्यातम्‌ । इदं वाक्यं दुर्बोषमसंबद्धं च पूरेण । ‹ अव्यत › इति वचि रूपम्‌ । तस्यात्र न किमपि प्रयोजनम्‌ । छ. त. द. ` पुस्तकेष्िदं वाक्यं न वतैते । | ५९८ ११ शतपथब्राह्मण " प्राश्नात्‌ › इलस्य स्थने ' प्राज्ञ ) इति वतैते । =` = १३-१४ तस्य पदस्य तत्‌ पदं दूर्थमपि अन्वयेन संनद्धम्‌ । येषा पदानामर्येन संबन्धो नास्ति तेषामानन्तयैमर्किचित्करम्‌ । १५ यस्मातपूष्ा जद्न्तकः ( ९ ) तस्मात्स करूलती छृत्दन्तः । करूढती देवो मगायैमपृषभ्यः कश्चिदन्य एत स्यात्‌ । यथा पूषा वामं ददातु भगश्च तथा करूढती देवः । १६ दनः = द (दानमनसः ) + न ( नः अस्मभ्यम्‌ )| दनः । ~+ म्दमयः अथवा अनदः इति सायणः । । ५९९ ७ अस्मेयोगे = अस्मदथे । ८ हेतुभवेन = यस्माचमिमानि ` कमीण्यकरोस्तस्मात्‌ । | १४ परिह पतिपत्रादिः । १५ सेशं = दिसितुम्‌ । ‹ श हिसायाम्‌ ' । संशिक्षरिषुः ( १४ ) = मरणनिच्छन्‌. इतिः दुगैः । मदभिमवसाहसादवरयमयं हन्येतेनदेण ॥ १८ इनद्रपतनी एव न काप्यन्या प्रहता जी ॥ । ६०० २-६ अयं श्येको बह्देवतायां नोपठभ्यते । बृश्रतकोरा- जान्यो बातिककारः |` “ २९२ रिणणौ। पत्र १; | ६०० ^ उपसगेगुणनिपाताः › इति गुणश््दस्ार्थो नं यते । रक्ष्याः बहरथा इति | र घ. ट, ठ. इ, पुस्तकेषु ‹ पदं न तद्धितः ' इति पठः । ४ ड. थ. ध. छ. पुस्तकेषु ‹ तद्रे ' .( ५९७ । १९ ) पाठः | स दुर्बोधः | ५ ^ वसूयुटिदर वसुमानियर्थः ? (५९७ । १९ ) इदं ्क्षि्तमिव माति यस्मात्‌ ‹ अश्वयु ००० वसूदिद शयपि निगमो भवति › इदं वाक्यमनन्तरं विदयते । नेयं विवरण- पद्वतियौस्कस्य । ' इलत्राधैः › इयत्र ‹ अत्र्ब्दो ब ग्यार्पातः । ‹ इयथः, इति कदाचिन्मृलपाठः स्यात्‌ । ^ आरलना घमनीनमिव्वतरर्थः › ( ५८० | १५ ) एत दपि समानम्‌ । तदवि प्रश्नं स्यत्‌ यस्मत्तदरगेण न न्यास्यातम्‌ ( ५८१ । १६ ) | ९ * व्व सुमेषम्‌ ' ( ऋ° सं° १।५२ ) इति मरूवत।- यम्‌ ( आश्व० भ्रौ० ८।६)। "भमि व्यं मेषम्‌? (4) सं १।५१) इदं.तु निष्केवल्यम्‌ ( आश्व° श्रौ9 ८ । ६ )। अयं दुस्य प्रमादः स्यात्‌ | १० ! सुध्यः ! इलस्य स्थाने ! छचष्य; › इति पाठन्तसम्‌ । ऋषि पुनः ' सुष्यः › इत्येव पाठः | ‹ सुष्यः › ‹ जयुषः › इति पाठान्तरम्‌ । च. पुस्तकेऽपि, तच्छुद्रीकृत स्वीषृतं च॥. त्च्छुद्धीकरणं न ट. सद्शपुस्तकानुरोषेन | सुवीर्या धीवा (च. पाठः ) । अत्रापि ङुदौकरणं न ट, सदशपुस्तकानुरोधेन | ` १२-१४ सोभे सोमयषेः त्रिवर्तोमः प्ञदशस्तोमः सप्तदशस्तोम हत्येवं स्तामशब्दः प्राधान्येन प्रयुज्यते | स्तमि्बिना सोम- यागो न भवति | २० " तद्रदथे दृयते › इत्थमत्र | मूढे तु ^ तद्वदर्थे भाष्यते + ( ५९७ । १९ )। न ६०१ १६ चिते गावः"? नवु\तागाबः ' | ५ [^ >॥ रिपपणी । २२२ ६०१ १८ अआरिरघरब्दौ यहे प्रुष्येते | घ्रनामके गोपयः प्रवय होमाधमुपयु्पते । तच्चदौ तप्यते । आशिरं नाम सोमर मिश्रणा्थे पयः | एकस्िन्‌ पत्रे गौदंहयते । त्च महाबी- रनान्नि पत्रिऽबनीयते तप्यते च छगापयश्च तक्षन्‌ प्क्षि- प्यते | उभयविधमेतत्पयस्तप्यते ततो घर्मसां खमते | एवं गोपयो घर्मे । सोमयागे प्रवम्येऽगनिहोत्रादिषु कर्मसु वा न कुतराप्युपयोगः । केवलं छोकिकक्रियास्वेव तदुपयोगः । २३ तक्षन्‌ प्रमगन्दे ध्थितं तत्स्थम्‌ । तस्य प्रमोदो विष्रयभोगजो न यज्घक्रेयोषन्नः | इयपि- शब्दस्याधेः । ९ इति प्रप्ता येषा ते इततप्रप्ताः ( ६०१।५)। ८ प्रप्ता † इति ग. च. ज. पाठः | ' परेप्ताप्रप्ुः › एतयोः शब्दयोः कोऽपि विशिष्टोऽर्थ याकार आसीत्‌ | प्रप्ता अभिप्रायः । प्रेप्सुः = अभिप्रायवान्‌ | ‹ एवममिप्रायाः ” अयं बहुत्रीहिः । १० ‹ अनयिदेशनिवासः › इति निरुक्तमूखे । ८ कीकटा अनधिवाततिनः * ( ६०१। ४ ) इति दुगेखीक्ृतपाठः स्यात्‌ । ११-१२ मागदः = मां+ग ( गमिष्यति अथवा अगमिध्यति बुध्या सह मृद्रम्यमिति हेतुनान्यभ्यो द्रव्य) द ( ददाति )। ४ भं गमिष्यन्ति ' इति पाठान्तरम्‌ । माम्‌ ( अ। ) गामे ष्यन्ति टोकाः इत्यथैः | १२३ अत्यन्तं कुसीद । तस्य कुठे जातः | प्रशब्दस्यात्र ^ प्रहृष्टः * ` ५ पुत्रः › इति द्वाव । ' अलन्तकुसीदः कुटीनः » (६०१।७) छ, त. द्‌. पाठः| " अव्यन्तकुसीदु. डीनः › ध. क्च, ट, ठ. ड. पाठः । प्रथमः पाठः प्रामः दिकः । द्वितीये भवयनतं कुसीदं ( दरद्विजीविका ) यस्य तस्य कुठे जातः इयः | : १ ३-१४ यथा कण्वस्य पुत्रः प्रस्कण्व ( २६२।२२ )। जत प्र ? श्दद्धिताधेः । ६०२ [+ 1 ६०२ ६०३ रिष्वणी । पाङ्कः १६ १७ 1, श १८-१९ ८ तृतीयाप्रृतिः षष्ठः ह्ली; पण्डो नपुंसके ! ( अमरः २।६ । ३९)। तू्ीयग्रहृतिः स्वयं पण्डः सन्‌ पण्डन्तरं किमर्थ॑गच्छति । ‹ पण्डेन्यवहरति › इयय स्यात्‌ । ‹ समानरीरुग्यस्नेषु सख्यम्‌ * । स्वकौयौ मण्डौ अरदंयतिं हिनस्ति नाशयति पेषणेन । ईद्यः पण्डः कृतकः | ‹ अज्ञतिः च्जीवेन गथ्छति * इदं दुर्बोधम्‌ । आण्डपेषणे नासौ ज्ञीरूपो भवति । भक्ञा भयं ल्लीति तमधिगश्छन्ती- व्यथैः स्यात्‌ । अण्डौ = मण्‌ ( आणी ) +. ड ( वीडयति ) | यथा चक्रक ठको संस्तम्धेते नथा पुरुषस्याण्डौ मुखे गृहीत्वातो पण्डो मुखेन तौ संर्पःडयति । ‹ म्यं हरणं बा ! ( ६०१ | ५-६ ) न व्याख्यातम्‌ | ‹ योऽयमेवक्ि कः › इत्यत्र ‹ यः ' ( ८ ) ‹ नीचा- शाखो नीचैःशाखः क्षाख।ः शक्नोतेराणिररणात्‌ * ( १० - = ११ ) ‹ रष्यतिर्वशगमने › ( ११ ) तथेव । दुगैस्वी- द-१० । 6 कृतपटठे ‹ बुन्दो वा नाति । सत्र ^ वाशब्दस्य वैय यम्‌ । ‹ भिन्दो वा० › न ग्याद्यातम्‌। बहूनां विक्षेपणं सोद * इति ग. च. ज. पाठ; । ‹ बहूनां विक्षेपणं धनुः › इति सुगमम्‌ । अत्र ‹ सोद १. श्ब्दोऽनाव्यकः । कदाचिदत्र ‹ विक्षेपणं + विक्षेपाणां .सोदु › इति द्वौ पाठौ मिश्नितौ स्याताम्‌ । ‹ बहुविक्षम्‌ › (२) इति पठन्तम्‌ । विक्षः = विक्षेपः । तु + विक्षं = बहु + विक्षम्‌ | वस्तुतस्तु तुत = बहु । तुवि क्षपयति क्षिणेति वा तत्‌ तुविक्षम्‌ । १६३ ‹ महाविक्षेपं वा ' (३) ' सुमुखं › ( ३ ) ‹ शब्द पातिनौ षा ° ( ५)“ -शब्द्बेधिनौ दूरबेधिनौ वा ! (६) इदं नः ष्याष्यातम्‌ । १५ सप्राम्यो (४ ) न पठितम्‌ ‹ महानिक्षेपं ›` सुगमम्‌ | . - शशरुसणातानोः साधयिता नाशयिता । १५ सु आयतौ दीर्ध । रणः = संमरामः । रण्यो = साप्रामयौ | विष्यतीति विन्धनः | िषणी । २२५ षं पङ्कः ध । ६०३ १५-१६ ‹ सांप्रम्प रदे” (४) इति पाठान्तरं दुर्बोधम्‌ । साप्रम्यौ + ऋदूपे = सांप्राम्ावृदुपे भथवा साप्राम्या ऋदूपे । सग्रम्धौ वा ऋदपे = साप्ाम्यौ वदूपे । १७ ऋदु: = शब्दः | अथव। । विपरीता दर्‌ › कब्दः । यथा।क्=र। दु = द्‌ । विपयेग दर्‌ | प पततीन्य- स्मात्‌ । वृध विध्यतीयस्मात्‌ । १८-१९ दुर्गकाटेऽपि यास्कमाध्यं कचित्ममादुरितमासीदिति स्पष्टम्‌ । ६०४ ६ माष्ये ‹ निरविष्यत्‌ * (२) नतु ^ निराविध्यत्‌ ›। तथा च ८ " आधारयत्‌ › (२ ) न तु ˆ अधारयत्‌ ` । आ अदारयत्‌ " ( प।ठन्तरम्‌ ) । अत्र “ भा ` = सर्वतः| १० खाट = पु + आङृषटम्‌ । आकणौ = कंणै यावत्‌ । १३ हृन्दारकशब्दो न समाम्नायस्थः । इृन्दारकाः = देवाः (अमरः १।१।९)।' ुन्दारकौ रूपिमुर्यी › ( अमरः; ६।३। १६ )। १४ वृन्दारकः = हस्ती \ अयमर्थः कोशेषु नोपटम्यते । दृन्दारकः ८ हस्ती ) ८ भिन्दो वा भयदो वा भासमाने द्रवतीति वा ( ६०१ । १२ ) । भिन्दः = भिनचचि प्रकारान्‌ । विदः संवादः । क १ ह ॥ » इलयननामसु न पठितम्‌ । कमप्यृहेऽक्न (६.४। १९ ) नायं दुगैखीकृतपाठ! । ९१ ^ समश्नन्ति › इति दुर्गल्ीकृतपाठः व निसक्तमूक- केषु * समश्ुवन्ति ! ( ६०९ । २० )। । १५ म ४६ मूढे ( ६०४।२ १) दुर्मदे ५ वा › "भाति। २४ त ! इयस्य स्थानि ग, च. ज. पुस्तकेषु ‹ बृहत्‌ ' इति किमिति प्यु्यत इति न ज्ञायते । १ ' प्रविेशिय ! इत्यस्य स्थने प्र, द. ठ, इ, पुस्तकेषु £ प्रमिमेशि ' | ९ ‹ पूर्वम्‌ ' अयं शब्द चि न बतैते । ४ कोऽन्यस्ततः ( पान्त ) । ततः = तसमात्‌ । ४०६ ९५, २२६ ` एनी । पत्र पङ्कः .. ६०६ ` २१ ठ. ड. पुस्तकयोः.“ हिमेनोदकेन .! श्यस्यानन्तरं ‹ शीतेन ृष्ुदकेन ' २२ “ अग्निं प्रस्‌ › इ्यस्यानन्तरम्‌ ‹ अग्नि- वत्ती्ष्णम्‌ › २३ ‹ उजेमू ' इलस्यानन्तरम्‌ ‹ बखक- रमुपस्तरणाभिधारणात्मकं॒षृतम्‌ * । एतत्सायणमाष्यात्‌ ट. पुस्तके प्रान्ते छिवितम्‌ । तचवात्रान्तभीवितम्‌ । २४ बर्षण्पोऽनुग्रहः पूवैः । तदनन्तरमोषधिनिष्पत्तिः । ६०७ ३ ° तिन्दुकादीनि › इलयत्र “ तन्दुखादीनि ? इति ट. ठ. पुस्तकयोः । ‹ ऋतरीसपक्प्य नाश्नीयात्‌ › इति मानव- ्रोतसूत्रपाठः । पृथिव्यन्तमगे यलक्षं भवति तत्‌ ऋनीस- पक्षम्‌ । येनाग्न्याधानं कृतं स ऋवीसपक्र्य नाश्नीयात्‌ । ४ ‹ ओषधिवनस्पतिष्वष्छु › ( ६०६ । १६-१४ ) न न्यास्यातम्‌ । ४-५ सरयु दृचतपुस्तकेषु ‹ ओषधि » इति पाठे न ‹ ओषधि ? ( ६०६ । १३) इति । निर० ८ । ८ इयस्य वृत्ते च. ज. ठ, ड. पःठः ^ अन्तरोपधि° › इति | ६ सरयेपां नाम्नामन्नो उपपत्तिः युक्तता । १० यदा बहवः संयुक्ता मन्ति तद्‌] ते एको द्धौ त्रय इति गण्यन्ते । १३ यदष्टे यसिन्‌ वृ । ५५ २५-२६ 2. पुस्तके " उक्तं च पञ्चपरिकाप्चमाध्यादीदार्विंले खण्ड ” | अत्र रेतरेयत्राह्मणस्य पञ्चभी पञ्चिका | रस्याः , पत्रमोऽध्यायः । तस्य द्वाविंशः खण्डः । वस्तुतस्तु पञ्चम. , पञ्चिकायाः जयद्धिश्ञः खण्डः । अध्यायस्या्टमः | ५९ . १० (नवा एतन्त्ियसे, (मेरा सं०१।२। १५)। १४९ १९ " त॒स्य नक्षत्राण्यप्सरसो भेक्रुरयो, नाम › न ब्यास्यातम्‌ । ¢ ताभ्यः स्वाहा ? इति च । दुगेखीकृतमन्त्रः कस्यां संहितायां वतत इति न ज्ञायते | भेत्रायणौसंहितायां ( २। १२।२ ) कपिषठठसंहितायां. (२९ ।३) च ( सन" इ्ुत्तरार्थो न विधते । तैत्तिरीयसंहिता “ नाम › शब्दोऽ* -पि८३।४.।७ ),। कठकसंहितायां ‹ ताम्ः खहा वद्‌ ' ( १८ । १४ ) । पतर पङ्कः २३७ ५, घते 1 मूले ‹ सन्दयसे ' .( २९६।३ )। दुरे सन्‌ | अन्तिके सन्‌ इति सन्‌ दिः प्रयुक्तः । दुगखीडृतम्‌रे (सन्‌? सङ्कदेवासीदिति भाति । २६१ १४ सप्तदशशच्रशंसनामिप्रयेण = वाजपेये सप्तदज्ञ शच्राणि दास्यन्ते । ' तं प्रनथा › इति सप्तदशं श्रम्‌ ( २६० । १४ ) | यदा सोमो मन्धिपात्रण शुक्रपत्रेण च गृह्यते तदेदं हस्यमू | एवं सोमोऽस्या ऋचो विषयः । ॥ : अत इद््यययेन * (- पाठमेदे ) = अतः अकारस्य इत्‌ इ इति व्यययः विपरिणामः । तेन । © २६६ र्‌ ३०२ र्‌ ४ पाठमेदे दत्तो षिनियोगः आश्व श्रौ ८। ९ इयत्र ख~ रसामप्रकरणे' नोपठम्यते । ३३२ ६-८ पाण्भेदे वमान; पाठः तैत्तिरौयसंहिताष्यः ( १।२। १० )। ५ निच = नीतैः । पुणः कणन्ति अथवा दधति । “निचुम्पुण निचुम्पुणः * इति कपिष्ठकसंहितायां वाजसनथि- संहितायां च वरते । “अवमुथ निचुम्पुण निचेररसि निचुमपु- णोव देधैर्वङ्ृतमेनो यक्ष्व मदैलयकृतमुरोरा नो देव रिय साहि,( कपि° सं० ३।११) । ‹ अव॑भृथ निचुम्पुण नि" चेरुर॑ति निचुम्पुणः अव॑ दवव्तेने|ऽयातिषमव म्यम धते पुरूरभ्। देव रिषस्पहि ८ वाज° सं° ८ 1 २७ )। । ४ दुगीखीकृतपाठः प्रायो भैत्रायणीसंहितास्थः ( मत्रा सं° १।३। ३६९) । तत्र निचुम्पुण निचुम्पुणः › इलयत्र ४ निचुङ्कुण निचुद्कुणः ' इति वरते । काठकसंहितार्या , ( ४। १३) तथेव | ततर ‹ चिकिलान्‌ " ' गृहं गृहः › इति च न वतेते । दुगीखीकृतपाठो मिश्रो यस्मात्तत्र ‹ निचु+ सुण निचुम्पुणः ! इति कपिष्ठलसंहितास्थं व॑पे । देष सरव भेतरायणीसंहितास्थम्‌ । इद मिश्रणे दुरगेणान्येन वा केन चित्तमिति नः ज्ञायते । ' चिक्रिलान्‌ › कपिष्टङसंहितायां नात्ति । दरगोऽपि तन्न व्या्यापि । कदाचिदके ˆ | ३ २२८ ५५८५ ६०२ १६ १८ दिष्यणी । यणीसंहितापाठे भिन्न असीत्‌ | यास्कद तोदाहरणे वाज. सनेयिहितात। गृहीतमथवा कपिषठतंहेतात इति निशवतु न शक्यते । ८ पुर्रान्भो' ( पाटभेदे ) बाजसनेयिसंहितास्म्‌ । ‹ निचुम्पुण निचङ्कुण ! ( ४६२. । १२-१२ ) इयत मृरुपाठः कदाचित्‌ ‹ अवम निचुद्कुण › इति स्यात्‌ । ¢ निचुट्‌कुणोऽभ्यनेनैव व्याल्यातः ' भेव दुगे बदति । ‹ अवभृथ निचुभुणेखपि निगमे व्रति › इदमपि दुर्गेण ` न न्यास्यातम्‌ । १५ ६ अभिषेतन = अभि + घेतन । अत्र श्व" चतुः न ८ धाव्‌ › | अभिषेतनं = अमिषत्थ । तसिन्तदेन। बस- बो नि धेतन ' ( १० ३७। १२ ) । निधेतन = नित्य । संसाराधय ( च. पाठः ) = संसाधय + संराधय । ४.4 पत्र १ ९ १० ४६। ५ ५९ । ९० ५६९ । १४ ६२ । १ २४ २५ ९४ ।१३ ८९ । ५ ११७ १ १२६ । १९ १७० । २ १८६ । २३ १८९ । 9 २८१ । १५ २०५ २९८ । २१ ६१६। २ १२५ । & ३३१ । २२-२३ ३७“ । ८९ । 3 । स्िनी । | २९९ एतेषं मूखयुपरम्भग्‌-- इषे तेति च्छिनत्ति ( मान० श्रौ° १।१।१। १३ ) | उने लेलुमा्टिं ( मान० श्रौ १। १1 १।१४ )। विनियुक्ता ( भशश्व° श्री ४।७)। बिनियुक्त। ( आश्च° श्रौ० 9 | ६ )। 1 से २।७।१५॥२३।२। ६)। (वा० सं० २३। १६ मेत्र०से० १।२।१५)। विद्येते इब ( काठ० सं० ६।२)। शल ( स.श्व० श्रौ° ७ | ५ ) | तृचाज्ञातिषु ( ० जा० ५।२।५)। विनियुका ( आश्व श्रैौ०५। १२)। (बा० से १६। ५४ मेत्रा* सं०२।९।९)। वाखन्तीयाुदंसने विनियुक्ता ( ठच्ा° श्रौ° ४।९। २२)। (२।१७॥६।१२)) पोनुत्रक्येयम्‌ ( आश्व° श्रो० २। १७॥ ६। १६) उपर इति ( निघ० १। १०। १८ - १९ )। उदकनाम ( निष० १। १२। १९ )। तिरते ( अश्व भ्रौ ६।४)। कृत्तिवासाः ( तै सं० १।८।६ ) | ( मैत्रा? सं० ४। १३।७॥ तै° राणा )। पाथा याञ्या ( आश्व श्र ३।८)। दिसर्थल्य ( धा०९।९)। स प्रतिगरःयापविक्ञति ( मान० श्रौ०२।४।२।२३॥ ` २।४।६। १३॥२३।५।१।४०)। प्रजानन्यङमुप याहि दन्‌. ( ते से° इयादि ) । भत्र ° विदढानजाननुञ यादि यङ्गम्‌ › ( कपिर सं° ३ । १०) इयम्‌ | २३० दिनी | पत्र पङ्कः ५३६ । १५ र्ये शस्पते ( भश्च भरौ० ९ ।६)। एतेषां मूषमथाप्यनुषरन्धम्‌- । ६६। ४ शिशिरं जीवनाय कम्‌ । १०३। ४ दुःखप्रदशैने विनियुक्ता । २५० | ८ गर्भायुमश्रणे विनियुक्ता । २५५ । ६ म्तुमेषे विनियुक्ता । २८४ । ३ कन्याप्रथमोपगमे विनियोगः । २८५ । ४ रक्षेति कर्मणि विनियोगः । ३०२। २४ पादमेदे वतेमानो त्रिनियोगः । ३११। १४-१५ भ्धूढस्य च दशरात्रस्य सप्तमेऽहनि सूक्तं शस्पते | ३१८ । ११-१२ महाव्रते महदुक्थे तुचाशीतिषु शस्यते । ३५६ । १६-१७ पर्णेमसस्यननेयस्य हविषो याञषा । ३५९ । २४ शंथोवाके परिनियुक्ता । ४२०। ६ वाजपेये चाञ्यशन्ञे ( पाठमेदे ) । ४७६ । १६-१७ आस्यानसूुक्ते विनियुक्ता । ५०५ 1 १४ पाठमेदे दत्तो विनियोगः । ५६१ । १८ आवे विनियुक्ता । ` ५७२ । ५ उद्विद्टमिदोनिष्पेवष्ये शच्यते । ५८६ । १० परतरनुवाकाधिनशब्ञयोबिनियोगः | ६०० । ९ , दङञपतरस्य सप्तमेऽहनि महतीये दास्यते । निरुक्ताध्यायखण्डस्थाने पत्राणां पङकीनां च यत्राऽ्धः कर्तन्यस्तानि स्थानानि- ३१।११ (नि० १।१) (५। ६9) ६८। १३ (निर० १।१) (१०।६) ७८। १ ( निङ० १।५ इति ) (४४ ।४) ३ . (निर १।५) (४४।७) ९६। १७ ("निर० २।\६९ ) ( १७५। १९२१ ) ९८ । ६-७ (निर० १} १९) ( १०९। १६) १४।११ (निदे०२।११) (१६२।१७) ,६५। १२ (निंरञ ९७) (५०।५) रिषणी। २३१ पत्र पङ्कः १७२। ५. (निर २।७) (१५१।७) १८०।२२ (निर० २) १५) (१७४ १-२) १८३।७ (निर०२।८) ( १५३। १२१४) १९२ । ५-६ ( निर० २। ८ इतिः ) ( १५५ । १६ भारम्य १५६ । ५ यावत्‌ ) २४० । १५ (निर० १।२०) ( ११२३। १७-१८) २४१।९ (निर्‌० १।२०) (११११४) २६४ । १८ ( निर० ३1 १३) (२४२।१४) ३०४ | १० (निश्०२।५) (१४५।२०) ३१७ । १९ (निरु० ४,।७)}) (३०९) १४-१५) ३३७ । १८-१९८ निर₹० २।२६ } ( १९६।३) ३४७ । २४ (निर०२।२१) (१८५।१७) ३६५ । १९ (निर० २॥।५) ( १४२-१४२) २१ (निरु०२।६) (१४७) १०-११) ३६७} १० ( निरु० ४।२१) (३५४ । २३-२४) ४१४ । १९ (निर० ४,। १६ ) (३२८ । ६) ५१२।२१ (निङ० ४।१३) (३१९) ८-९) ५५४ । २७ (निर० ६।४) (५०२) १४-१५) ५५५ । ५ ( निर० ५।२२ ) ( ४७६ । १२-११ ) ५५९.।२४ ( निङ० ४ । १०) ( ३१४ । ६-७ ) ५७६ | ६ ( निरु० ५। १) (३८५ ६ ) ५९५. । २४ ( निर₹० ५।२८ } ( ४८६1 ४-५) ५९९ ।२६ (निरु ६।६) (५१० १०) ६०२ । १४ ( निर ३। १७) (२६२ ।२२) (0 शुद्धिपत्रकम्‌ । "~क ~ पङ्कीनमङ्काः ( १) ( १-८ )( ६८ )( १०२१२१२) (२५० ) (६९७ ) (४०९) (४६१ ) (९०७ ) णषु पत्रेषु प्रामादिकाः । ते डुद्धौकतेन्याः । कोणेषु छिदिताः खण्डाङ्काः कदा कदा खण्डाक्षराण्यपि प्रामादिकानि कदा कदा मभ्याय्षराण्यपि । वथा~ ६२ ९५ ९९ १२० १२७ २२९ २६५ २६१७ । २६९ २७१ ३०५५ ३९१ २६३ ३६५ ३६७ अद्यम्‌ एकाक्शिः एकतरिशः सक्तदक्षः १७ द्वितीया द्वितीयः अषमः अष्टादशः १८ . एकोनविंशः १९ प्रिशतितमः २० १९ तरयोरविशः .; २ चतुर्विंशः २४ पञ्चविलः - २५ पञ्चविंशः १५ ११ १२. "१३ पङ्किः अशुद्धं शधं २१. २५ भ. षद्‌ पथं २६ २५ ३५७३ ट पद्ध ३८६ २० २७ ४६० पत्रे पाठमेदानाम्‌ बष्टमाङ्कादनन्तरम्‌ सङ्काः प्रामादिकाः । ३७८ पत्र ७७८ इयङ्केतम्‌ । ६. च तानि अ प्रहलानि १२ सखर्सौषठव स्वरपै.व १७ मतएभा म] एवा १९ (ग. च) „ -(ग. सनीथच) २० कल्पः क्ष्‌ २८ स्यत शद्यात ३.०9 याश्ञिकोपि याहिकीप° क २६ द.न. द्‌. २४ कष, क, ख. घ. २६ क. ध. क. ख, घ, ३० ५ च १३ भाववच्नकर्म कर्मवचनभाव १० सग म्पि सर्गनिपा २४ नामा < नामा २५ भवन्ति भरन्ति ? ५ "ङ्दीक्रि ङ्तीक्रि १५ तत्र 4 तत्रे प्रदेशन्ति प्रदिशम्ति २६ व्यै , शब्देन 2० ठ. ट ७ शुप दयप प्रस्येत प्रध्ये २७ ङ. च. ग. च, २ घ. ज, घ. ज्ञ. घ. ज, ध. सष, १८ ०५ कथिकः "वधरिणाभं चषटेथी " जयितितक्षिन्‌ द्धिचिदि आह ` संद मश्रष्टादि' अभित ज्याय गरम्यः प्रक्ष च्ेऽथां जयतति " देषि चिदि अह संदष्ट ७६ श्ुद्धिपत्रकम्‌ । अशुद्ध ष्वङ्कोनास्ति विंसीमतः विसीम स्यादृ्ट चिन्तन. ४।२्‌ दष्ट स्मरण ^. तम्ब, नष ~ मपयन्तेः निष्कास बिम्य्यन्तो "निदा = १३ ३।६।६ निर्विस्सन्‌ , सुबिदु न्तेव्येवदे १। १ ष्याख्यातं तन्यम्‌* तत्रैव पुरि शय असू नकारिता च. पष, ठ. ग.च.ण,. ध. द्स्माश्चतर्‌ शद्ध शङ्के नास्ति वि सीमतः वि सीम स्या चिन्तन, ८ छ. त, ङ.थ. घ. ठ. उ. स्याष्ृ्ट, ५।८ ट स्मरणाद्छ*, १४ ग. ज, द्रष्ट, तन्य | नामैव मध्येन्ते निष्कास बिरैय्यन्तो - निष्का बोदाह -निर्विस्तन्‌ $ सु विदु न्तेयेतद १। १-११ म्थास्यातं* तम्पम्‌ तवं पुरिश्य ` धस न कारिता . घ. श्च. ट. ग. च. ज.. ध. ट, रस्माच्च ( ट, श्वे) तर ७८ ७९, ८१ ¦ ८३ ८७ ८८ ८९ ९० ९२ ९ ९४ ९५५ ९६ ९७ ९.८ इदिपतम्‌। अशुद्ध रादि बेति ट. पाद्याष्यः , वार्थे क्षणिक धाषिषिः तु क्मेङृत--- नाम कश्चि | न दयादीनिः कथं वानु* * तदेते निष्ठतुपू.र्वपदप्र ष्यथः पृतासु स्पधेनःपपु सत्रोय ३ ड. ४ ड. ८ड. तद्यथापि रर क्ष. ठ. भ्म, ट, युक्तित्वा ४५ क्ष. ठ. प्रवादा बदोऽ विज्ञाता स वितां स शुद्ध रादि बेति ( ट. रादि वेति हैतं रसनं) वां छक्षौकिक ब्‌ धाविधिः तुः कर्महृत्नाम कश्चिन्न | यादीनि धानु" तदे श्य निष्ठ नुः पदं ष्यः पृतनासु प्पधरनयषु सर्वद्य ३ ङ. 9 ड. ८. तद्यथापि २।२ क्ष. ट. शष, ठ, युक्ति ६६. क्ष, ट प्रवःदा वाद्‌ ्ज्िताप्र विहतो प्र १०द्‌ १०४ १०५ १०६ ११० १९५१ १११ ११४ ' ११५ ११८ ११९, र ॥ १५ । २८ शुिपतरकद्‌ । भश्च स्यसो ट. मयोभूः० ददर मृढ मततः "य योनिं प्रपित्रे० १६ ७ शं चतुः. चाय तावस्सपःठः रूढाणों "ना ठ. कति तेचेद्ू व्कीम्बयुर. कृतिभिस्तु पुनविद ७६. घ. नामपराधा देषैते तत्‌ ड. वारवन्तं ६ क, ख. ध, ध. क्त. *शेन* ज. ५६. प्रीणते्व मेधा ष्टन्धा ग.च, ट. ओ तदक ञं स्यि मयोमूः० श्द्र्‌ मीतनः 9 ५ योनिष्टे° प्रपिलले १६ | शं चतु" श्वे तत्रप्त षाठः सूढा्णौर नां ट. कृति ` तेच त्काभ्पियुः छृतिभिः स्तु पुनि ७ ष. क्ष, ट. , नाम प्राधा द देते त ङ. षरषन्त. ९ क. ख. छ. त, द. शुद्वः, ६५. ख. ध, ध. ज्ञ. गोन जर ५ घृ. प्रीणति मेषो षटद्ब्या ग. चरघ. ट. तदै (ष.दे)क्‌, पङ्कः २८ १७ 5 १७ २७ २८ २९ २३० भद शङ्खला (न° [ उत्तरका क्रते निरुक्ते दध्यादि । १८. शरीर कद्र तीतिद्रा पर्णे द धनाद्‌ वृला ˆ पवैवती न अदि सर्त गुनद द्विलिङ्गं लिङ्गा रादतते प्यमधहय ` ग.ज. दतनुः- १४२ द्ये" ता सैग्राजां च. (उ.ये) क्रो निरुक्त दध्यादि द्न्यम्‌ । १८. ड. प्‌ः शरीरं कद्रातीति द्रा 01 ८ढठ बर्न्‌ ईषा परवत्रती ५ आदि सैतख्ं [ नुदा" | दिटिङ्ग क्नीपुखिङ् रादत्ते | प्यम्ुह्य कख. घन क्ष,ट. च शतनु- १४ दय ॥ सष्राजा च | इद" च | इद्‌ ड. थ. ध. रामुद्रान्‌ तद्या उतघ्यानेः प्रसिन्धु अप्नन्मे" अहन्भ* ३२ शेय ड न्स शग्भ्य १ ¢: इत्याच" यथेव^व [| दने य १क. 8, (रह; ग. च. ज, रिह; पमिमी -यवां १२९ ६, अपा १२४ ४७ ९।११ ११। ७ णन्धिा