के ; 8 आनन्दाश्रमसंरुङूतय्न्थावयिः अन्थाङ्ः < श्री माणेक्यचन्दविरप्चतसकेतसमेतः क्न =सय चकाराः एतत्पुस्तकम्‌ महामहोपाध्यायाभ्यकरोपाहवासदेवशाधिभिः संशोधितम्‌ । तच्च बी- ए- इत्युपपदधारिभिः विनायक गणेरा आपटे इत्येतैः पुण्याख्यपन्तने आनन्दाश्रमसद्रणाख्ये आयसाक्षरेमद्रयित्वा प्रकाल्ेतम्‌ । चछाखिवादनच्काब्दाः १८४३ खिस्तान्दाः १९२ १ ८ अस्य सर्वेऽधिकारा राजच्ासनाजुसरेण स्वायत्तीक , मर्य सपादरूपक्छत्रयस्‌ ८ २४->. । विक्नपिः इह खु जगति सीहित्यश्चाख्लीयनिवन्धामां वध्ये वाग्देवतावतारश्रीमन्मम्प. रभश्मणात' कान्यपकाश्चाभेधः प्रकरणग्रन्थ; सवानन्यान तिशेत इति पसिद्धम्‌। तदुक्तेशथातं।वगृढा तयेति तदाश्चयं ड शप्मापिषणः सहृदय एव वेदितुं भमवति । अगु च सवेमाम्यं निबन्ध ग्याख्यात्‌ं चत्वारिश्रतोऽप्यधिकष्ीकाकाराः प्रावतेन्त ¦ एतादशी च हूनां पवत्तिनान्यं कंचन निबन्धं साहियश्ास्रीयं वा शाच्चान्त- रयं वा व्याख्यातु संपश्यत इत्येतावतैवास्य निबन्धस्य निरतिशयं पहत्वम- नुभातुं शक्यते सामान्यतः सर्वैरपि । परेप्तावतां तयमनूमितोऽये; साक्षल्छरति पर # क, द पथमव्रतर तीहि निविवादमेव । किंचास्यान्येनिबन्धकारेराकरतेन कृतं संपधारणमप्यमुमेवाथं ददी करोति। अपि चापरमत्रायदयं निरदेएव्यं म्री, यलायो ग्रन्थकार रोकानाप्थावषो धाय तदानीं भचषितमापया परेष्षावतामधिकारलनगुण्येन अन्थानविरचयानि । अनन्तरं तु कालगत्या भापापरेप द विपये र।कानां बुद्धिदौषेस्ये च स एव ग्रन्थे दु्सक्रक गन्छति | त गावि च वस्मिमेक्षावतां सोरुभ्येनाथोवबोधाय टीकाकारणां मवृप्तदेरयते। अत्र तु सथ्य एव काकाराण। पवृत्तिरित्यतोऽदमित्थं संमावये-मम्पटश शालिवाहन सकी यंकादस्षशषतके कान्यपरकाश्चाख्यं प्रकरणग्रन्थ विरयितयान्‌ । तस्मिन्नेव च क्षपे टीकाकाराणां परव ततेरभूत््‌ | अनर कारणं च न भाषापरिपारीपिपययं मनये, वितु मम्पदस्य संक्िपतोक्तिरथगौरवं च । ये च तस्मिनेव शतके दविवाष्ठीकाकाराः प्रादतेन्त तेषु परयमोऽयं संकेतकृदा- चायमाजिक्यचन्द्रसू रिः । अस्य त्वीटशौ मतिरासीवन्मम्परहूदयमहमेव जाना- मीति । यदोऽनेन भर्युदासारम्मे तादशथेसूचकं पं निरदिषटप्‌ । नवमोहासा- रम्भे च स्वकृत. केतस्य ‹ छोकोत्तरोऽयं संकेतः ` इति रोकोत्तरत्वं निर्दि. म्‌ । सहदयाय परे्नाचन्नो नेतं गबोक्ति मन्येरन्‌ । सोऽयं काव्यप्रकाशस्थेतरसकरू्दी काग्मन्याग्र्ण लोकोत्तरः सकेतः, अतीव- प्राचीनानि द्वित्राणि वत्पस्तकानि दस्तशिखितानि महता परयत्नेन सपाय सशो- ध्य चाऽऽनन्दाश्रममुद्रणाङ्ये सीसकाक्षरे. पुषटचिकणपत्रेषु पद्रितः । अयं च सकेतप्रन्थोऽच्ावषि नान्यत्र कापि मुद्रित इति कान्यप्रकाश्ाथेरशस्यं जिह्गासु मिरवश्यमेव संग्राह इति । (२. अयं चाऽऽचायेमाणिक्यवन् शरमजरपविक्रमाकेसमयात्वोदश्ाधिकदादशषत्र तीभिते ( १२१६ ) ( रके १०८१ ) संवत्सरे संकेतं विरचितवान्‌ । अनेनं चान्यस्य ीङाकषारस्य न हापि नाप निर्दिष्ट, वेन मन्ये भरयमोऽयगिति श्रमिति-= परहामहोपाध्यायाभ्यकरोपाहवासुदेदश्चाक्निणः | ॐ त्तसट्रह्यणे नमः । ओमन्मम्मरमह्विरयितः क [उस्रः | आचायश्रीमाणिक्यचन्द विरचितसकेतसमतः । प्रशमाद्टसः ) गन्थारम्भे विघ्नविषाताय समुचितेष्टदेवतां अन्यढृत्पराम॒शति -- अथ संकेतः पारयते । सबह्बदनाम्भाजविलासकरर्हसिकाम्‌ } विशुद्धपक्षष्ितयां देवीं वाचमुपास्मदे ॥ १ ॥ नान ग्रन्धचतुष्ययथेषु निमृतीम्‌ योयं कुवेता पर्तिरथेकणेः फियद्धिरमभितः प्रहर्धिनरुन्यात्पना । सवाखेकृतिभाखमृषणमणौ काग्यपरकाके मया वैधेयेन विधीयते कथमन्ने संकेतछरत्साहसम्‌। २ \ न प्रागपरन्थकतां यञ्चोधिमनये नापि हताख्यातये सपु जेद्द्धिजुषां न चापि विदुषां सत्मीपतिरिस्फीतय ॥ भक्रान्तोऽययुपक्रषः खदु मया किं तद्येगध्येक्रम ० (५, रवस्यानुस्मृतये जडोपकृतये चेतोविनोदाय च \ ३॥ समुचितेति । इहं खड छोके भिविधा देवता सपुचित्ता, इष्टाः सगुचितेश च } कविरसमचितायाः स्तुतियंथा-नीतिकामक्षाक्चाधा- रम्भे महीपतिमन्मथदेः स्तुतिः । कचिदिष्टाया रघुकाव्यारम्भ महेश्वर- गीर्योः । इवित्समुचितेष्ठाया यथा जव | तथाहि--यत्किर काव्याखंका- स्छक्षणं वस्तु प्रकृ तदधिदैवतरूपा भारती समस्तमतमंमता । तदुक्तम्‌ कफेतसमतः- [ १ प्र० उद्छसः) नियतिदरृतनियमरहितां हढदिकमयीमन न्यपरतन्ाम्‌ । नवरसरुचिरां नि्मिंतिमादवती भारती केवेजयति ॥ १॥ नियतिक्षक्त्या नियतरूपा, संखदुःखमोहस्वभावा, परमाण्वा- युपादानकमदिसदहकारिकारणपरतन््रा, षदूसा, न च हेव तेः, स्तुत्यं तन्न।स्ति नूनं जगति न जनता यत्र बाधां बिदध्या- दन्योन्यस्पथिनोऽपि त्वयि तु युतिविधो वादिनो निर्विवादा, । यत्तश्चित्र न रकिचित्सफुरति मतिपतां मानसे विश्वमातः ब्राह्धि त्व येन धत्से सकल्जनमर्यं रूपमदेन्मखस्था ॥ अतस्तां ग्रन्थकारः परामरश्षति रोकोत्तरचमत्कारकायेषिशेषश्नाछित्वेन विमृश्षति । न तु भ्यायतीति। चिन्तामात्रस्याप्रतीतेः । समुचिता समवेता, इष्टा देवता यस्यां परायामिति समासे परामक्षतीत्यत्र परामिति पदच्छेद इत्यपि व्याख्यातं स्वयमूहनीयम्‌ । नियतीत्यादि । नियतिः सवेषद्‌- थानां निजनिजसंस्थानमानवणोदिव्यवस्था नियमहैतुर्देवपयोयान्तरम्‌ । पश्चभूतप्वकर्मन्दियपञ्ङ्ानेन्दियपश्चविषयतक्वादिशिवतचपयेन्तेव- सास्रोक्तषटूर्चिश्चत्तच्वमध्योक्तं तत्वान्तरम्‌ । तत्छरतेन नियमेन रहित ताम्‌ । यतोऽस्यां चेतना अपि भावाः कविना निबध्यमाना अचेतनः वदचेतना अपि चेतनवत्प"भासन्ते | एकः प्रदरेतो यस्यामिति तत्म- कृतवचने मयट्‌ । ततो हृख।देनेकमयी सा तथा 1 अनन्यपरतन्त्रामिति । इयं तावन्निर्भितिः पारत-ञ्येऽपि रिं सवेस्यापि परतन्ना, नेत्याह-- अनन्येति । क्वेरपेक्षय!ऽन्यश्न्दनिरदेशात्ततो नान्येषामन्येवां पर- तन्ना सा तथा । कवेरेव कविनेव वा परतन्त्रेत्यथं; । नन्वनन्य- तन्त्ेतयेतावतेव स्वाथसिष्टेः परकनब्दोऽपुाथे इति चेद्न्याख्यान्तरं क्रियते । तन्त्रश्ञब्दो भावस।धनस्ततो नान्यपरोऽन्यनिष्ठस्तन्नोऽधीनत्वं व्युत्पादनं वा यस्याः स। तथा । नवरस्रा चासो रुचिरा चेति विग्रहः कायं; । न तु पननेवसंख्योपलक्षिते रसै रुचिरेति 1 तथा सति ब्राह्मी- नि्मितेवेचनगुस्फस्वभावायाः सकाशाद्रह्यनिरभितेः संख्थयेव हनेत्व- ममिमतं स्यात्‌ । तद प्रन्थष्तवडषा न च हूयैव तैरिति व्याख्यां न कयात्‌ । तथा भारती चिदरूपाधिष्ठातृमारतीदेव्या सह्मेदाध्यवसायै ४ (> (क समुचितेष्टदेवता भवति । फतरिरेव ब्रह्मेतत श्िष्टगब्दहेतुकं रूपकभू । [ १ प्र° उछ्छपसः |) काव्यकराशः | तादृशी ब्रह्मणं! निर्ितिनिमोणम्‌ । एतद्विगक्षणा तुः कविवाङ्‌- निधितिः । अत एव जयति | जयत्य्थेन च नमस्कार आषक्षि- प्यत इतिं तां भ्रत्यस्मि प्रणत इति छभ्यने । इहाभिधेय सभ्यं जनमत्याः- एवं सति वाक्सृष्ििह्यरुष्टेरधिका कविश्च ब्रह्मणोऽधिक रति | एतक्टिग्ष- णेति । वि्षणा विसदशी यदि वा विरिष्टक्षणा चारुस्ररूपा | „+ (^ + वाहानेभितिरिति । वक्तीति वाक््‌क्ञब्द्‌ः । उच्यत इति वागथ॑ः । उच्यतेऽ- चयेति वागभिधन्यापाः; । सवत्र निपातनाच्छब्दसिद्धिः । तेषां निभितिजेयति सर्वेत्कर्षेण वतेते । सर्वोतपषेवतित्वं च चिश्वग्यापिन्रह्म- पिंतिजयेनेति । अत एषाकभकः; । नियतोत्क॑ तु सकमैकोऽयं यथा श्रं जयति । यस्याश्च सर्वेत्छृषटत्वेन वतेनतांको न प्रणप्रतीत्यर्था- ह, दरक: भणतिरकतैवेतयाह--जययर्येति । अयमभिपरायः--यो हि सर्वोत्क- येण जयी स सर्वैरपि नमस्य इति जयतिनमस्यतिक्रेययोरविनाभावः | यत एवाऽऽरक्षिप्यत इत्युक्तम्‌ । रोकरूढ्याऽपि जयतिक्रियया नमस्कार आश्षिप्यमाणो दृश्यते । तथहि-- जनकादयः शि्गुन्‌ शिक्षयन्ति यथा देवानां जयेति रु । नमस्कारं कवित्यथः । कविब्रह्मत्रह्मी- निमितेबेह्यनिरभितेः सकाश्ार्स्वरूपप्रयोजनकारणविरेषप्रतिषादक्षेन नियतीत्यादिविक्नेषणचतुष्टयेनाऽऽपिक्ये नियतीत्यादेरुपमेयोतकरषहैतोः सूक्त्या समाक्षिप्े चोपमानोपमेयमाे व्यतिरेक।छकारो ग्यङ्कम्यः ! नन्‌ व्यद्गन्यस्य भाधान्यादलकायता स्यान्नाटकारता । तत्कयं व्यङ्कन्य- स्यारुकारताक्ता । सत्यम्‌ । अलंकायंस्यापि ब्राह्म गभ्रमणन्यायेन।छं- कारतेति | कविब्राह्यीभभावख्यापनेऽतीच ग्रन्थङ्कतो रत्यलक्ष्यक्रमस्थ।- यिभावाऽत्र काव्ये ग्य चः । ^ 1) कान्यस्य कारणस्यरूपविकेषानन्तरं प्रक्रममाणसेन फटस्यावा- च्यत्वे यत्तत्मागुक्त तत्तच्छष्योन्मख्याथेम्‌ । ते हि ब्रातफश्ा स्तद्धिप्सवः कारणादेङ्गानःयोत्सदन्ते । अन्यथा लस्य कीहकृफलटं भावीति संदिहनाः ेशभीरतमेन पूर्वं कारणादिषु नोत्सहेरनि त्यहू-इहाभिधेयामेति । दोपपरिहारेण सगुणं सत्कारं काल्यब्भि धेयम्‌ । शास्रमभिधायकम्‌ । तयोरमिधानाभिधेयरक्षण; संवन्धः | मकनमपनः- [ १ प्रर उदम, काव्यं यशसऽथदछ्ते व्पवह्रविद्‌ {भे परस्ृतय्‌ | सयः प्रनिवंतय कान्तामेमिननयोपदशयुे ॥ २ ॥ काठ्ठिदरामादीनामिवर य्न श्रीहपद्रेवावकादीनामिव धनं गजादिगनाचिनाचारपरतानमाहिन्याठ मय॒गदीनामिवानवनिव(- र्णं सकपय।जनमाव्टिभत समनन्तरमव रसास्वादनसरदभः विगचिनवेचयान्तरमानन्दं भभ्सोमत्चन्दप्रधानवदाद्िनाचभ्यः मुह्संमिताथनान्पयवन्पुगणादीनिदहासम्यदथच शब्दःथयोरणभा- वन रसाङ् भनव्यापारप्रवणतया विन्घ्नणं यत्काव्यं लोकोत्तग- किमी यन प्रयाजनं च सवेत्रापे ्रस्यङ्खम्‌ । यत न प्रक्षापुवकारिणोा निष- याजना; प्रचतन्त । तद्राप दृषएटादृषटन्वादूाद्रयन्याह--काव्प्रामते | प्रभुम. मतात } जन्द्पगद्रत्यसहन्तरन्‌ रव्दब्रधानभ्यः | <दादानि | आदबन्दा- न्मानवपमाचाकन्ना्ठप रग्रहः । सुह न मता | अस्यदं वृत्तमम्मा्कमणः यव ॒युक्तयुक्तकमफलसवन्धप्रकटनकारत्वादयपरधानभ्यः | परणे- नेहासादीना लक्षणमन्यना जेयम्‌ । कचित्पगणम्य जब्दप्रयानन्व्‌- माहुः । तदृक्तम्‌ू- पुगणं मानवा वमः साङा वदभ्चिकरत्सिनम्‌ | आब्नासिद्धानि चन्वाफि न हन्तव्यानि हतूमि । टन्‌ ॥ एनन्पक्षाक्नरयण पुगणादोतिहाममभ्य उन्यादिजब्रोऽवयवाथस्तत्परष व्या व्याख्ययः । तनः पुगणम्य इव्दपावान्यम्‌ । टृत्थं व्याख्याने तदवबयवानामेनिदहामानामयथमा वान्यं सिद्धम्‌ । पगणावयवविभेषणवि- जिष्टनिहासन्नापनन च वृतकाल्पितनिहामानां नाथप्राधान्यम्‌ | उत्थं व्यार्याने चाऽऽदिमब्दस्याम्थानपतितन्वं परहनम्‌। अन्यथा पुराणनि- हासाढदाति ब्रूयान्‌ । रसाद्कने | र्सम्या्ना-ङ्कभूनो या व्यापारसन- ल्परतया विलक्षणम्‌ । गब्दाथयागुणमावन काव्यं प्वेभ्यो विलक्षणं विसदशम । र्साङ्मूरव्यापारप्रचणतयां च ।वटक्षणं विरिष्टरक्षणं चारुस्वरूपमिनिं रहस्यम्‌ । यदाह भट्रनायकः रब्दप्रावान्यमान्रन्य नन्र जाखर पृथाखद्‌ः| अथ तच्वन युक्त तु बदन्त्यार्यानमनयाः | द्रयागणत्वे व्यापारप्रावास्ये काव्यगौमभवेत्‌ | इति | नजु व्यञ्जनन्यापारस्य विश्रान्तिधमत्वामावन वाक्यायत्वाभावादि- षयमुखेण च ॒स्वान्परामात्तन्ाधन्यन प्राधान्याल्स्वरूपेण विचारा- -[ १ प्र० उद्छसः ] क(व्यधकाङ; | वर्णनानिपणकविकम तत्कान्तेव सरसतापादनेनाभिमुखीकृत्य रामादिषद्रतितेन्य न रा बणादिर्वदिसयुपदे्ं च यथायोगं कवे; सहृदयस्य च करोतीति सवेथा तन्न यतनीयम्‌ । एवमस्य प्रयोजनमुक्त्वा कारणमाह- शक्तिर्निपुणता लो शाक्चकाव्यावरेक्षणात्‌ । काग्यज्नरिक्षयाऽषाप्त इति हेतुस्तदुद्धवे ॥ ३ ॥ शक्तेः कवित्वबीजरूपः संस्कारविकेषः कथित्‌ । यां बिना काव्यं न प्रसरेत्‌ । प्रतं वोपदसनीयं स्यात्‌ । रोक्रस्य स्था- रजङ्खमात्पकटोकवृत्तस्य शा्ा्णां उन्दोग्याकरणामिधानके- ्षमत्वा्रणाटंकारोपककेव्यस्य व्यङ्गचनान्नो पिषयस्यैव का्ये माधा- न्यं न व्यापारस्य । तत्कथं व्यापारपराधान्ये कान्यगीरित्यक्तम्‌ । उच्यते--भहूनएयकाभिपरायेण प्रयांजनविशेषवशादित्थमूचे न स्वाभि- प्रायेण । अग्रे स्वयमेव काव्ये व्यङ्कन्यपाधान्यस्य प्रतिपादयिष्यप्राण- त्वात्‌ । वणेनानिपुणेति । तथा चोक्तं काव्यकोौतुके- रज्ञा नवनषोटेखक्षालिनी प्रतिमा मता| तदनुपराणनाञ्जी वद्रभेनानि पुणः कषिः ॥ तस्य कम काव्यमिति । यथायोगमिति । यञ्चः कवेरेव न सहद्यस्य | ननु कवेः कथं रसास्वादः संपद्यते । यतस्तस्य काव्याथाचिन्तनपरस्य सवदैव दुःखभगरत्वात्‌ । तदुक्तम्‌- कमिरेव हि जानाति कवेः कलव्यप्रिभ्नमम्‌ । इति | न । तस्यापि भावक्त्वरक्षणद्वितीयावस्था्यां रसास्वाद; संपद्यत एव । प्रथमं कारकत्वावस्था्यां भवतु वा दुःखम्‌ ! परमाथेतः कषिभो- वकावस्थायां सहृदय एवेति प्रीतिः सहृदयस्येव । भरतयूतकस्तदुषचार इति न्यायात्तु कवेरपचयत इति स्थ सुस्थम्‌ । एवं काग्यप्रयोजनान्युक्त्वा तदङ्खगन्याह-- शक्तिरिति । सस्कारेति | वण्येपदाथमिषयनवनवे्टेखश्षाछिनी प्रतिभा संस्कारः । तलक्षणो विशेषः । यदुक्तमू-प्रतिभाऽस्य हतुः । यदि च तस्य विशेषो रसात कचारुकाव्यकरणक्षमस्वम्‌ । प्रधानकारणलादस्याः भाङ्निर्देशः । न प्रसरेत्‌ । न निष्पद्येत । कस्यति । तात्स्थ्योपचाराछटोकवृत्तस्य । प्रधा नमङ्कमदः । ततमतिषादनपरत्वात्काव्यस्य । दन्देव्याकरणेपि । एतेषां सकेतसमेतः- [ १ प्र° उद्धसः, ककलाचतेगगजतुरगखदगादि रक्षणग्रन्थाना काम्यानां च मह- कविसंवन्थिनाम्‌ , आदिग्रहणा!देतिदास्तादीर्नां च । विमचैनादण्यु त्पत्तिः । काम्यं कतु विचारायेतुं च ये जानन्ति तदुपदेश्चेन करणे योजने च पौनःपुन्येन प्रव॒त्तिरिपि जयः समुदिहाः, नतु व्यस्तास्तस्य कान्यस्योद्धवे निमोणे सयुष्छोसे च हैतुने तु हेतवः एवमस्य कारणयुक्तवा स्वरूपमाह, तद्दोषो शब्दार्था सगुणावनलरूतं। पनः क्वापि । दोषगुणारंकारा व््यन्ते । क्वापीत्यनेनेतदाह-यत्सवेत्र सालं कारां । कचित्तु स्फटाङुकारविरदेऽपि न कान्यत्वहानेः । यथा- पूवंपुवेमधानता काव्यचन्पेष्वपेक्षणीयत्वात्‌ । व्युपत्तिरिति । सककपदा- यंपौवोपयेपयांरोचनकोशरम्‌ । उपदेरेनेति । नदीनलाश्चवाद्विभभृतिषु सामान्येष्वप्यसत्पश्चईसरत्नाद्विवणेनमुषदेशः । करण योजने चेति । विक्ञ- कठितरूपे भबन्धादीनां गुम्फृरूपे च यदि वा काव्यं कतुं जानन्ति ये तदुपदेशेन करणे निष्पादने च य काव्यं विचारयतु जनन्त तदुषद्‌- शेन योजने विचारणे । उद्भव इतै । उद्धवनशुद्धव इति व्युत्पत्या निमोण उत्कृष्टं भथनमिति व्युखत्या सम॒ष्धास इति । तदिति। कान्यम्‌ । शब्दाथ। भिरित जातिन्यक्तिवदन्योन्याव्यभिचा- बेन । एतेन अ्दाथेये भेदवादिनः प्युक्ताः । तेषक्त मुखे शब्दमुपलभा- महे भूमावथेमिति । एतेन कषिनिमितकमनीय तातित्चायिनाः शब्दाथेयोः प्रत्येकं काव्यत्वमिति पक्षदरयमधि निराढृतम्‌ । यतो द्रयोराद्णादका- रित्वं न तु भरत्येकम्‌ । द्विवचनेन च. शब्दाथजातिष्वित्वमभिषायते । व्यक्तिद्वित्वाभिधाने तस्वेकपदस्थयोरपि काव्यत्वं स्यात्‌ । सगुणावेति शाटिकवाक्यनां काव्यत्वं निरस्तम्‌ । दोषगुणेति । -शरुत्तिकटुप्रमभृतयाो ` नित्या दोषा माधीदयो नित्या गुणां रसस्यापकर्षोत्कषेदेतवः । ते चान्वयव्यतिरेकानुविधानाद्रसा्यास्तद्धपाश । भक्त्या तु तदुपका रिणोः शब्दाथयोः । एवपलरकारा अपि । एतद्रे विस्तरेण व्याख्या- स्यते । अनटडती इत्यत्र ननोऽद्पाथेकतया काप्यस्फुगलङतः इति हेयम्‌ । न तु सवेथा निर्षती । निदोपिसगुणकादयुस्याङुकृारू तामाज्राव्यभिचारात्‌ । अत एव स्फुटारुकारविरदेऽपीति -बरयात्‌ 1 द शब्दोऽपि सर्वथा नापावं सूचयति । तस्य हि सयोग सुद्धाः कान्यल्रहानिरति। अत्र कवे; कमं कान्य क्वं भकः _काद्युलतर १ प्र० उल्यरसः ` काव्यप्रकाचः | ७ यः कौमारहरः स एवे हि वरस्ता एव चेन्र्षपा- स्ते चोन्भीलितमारर्तीसुरमयः प्रोढाः कदम्बानिखः | सा चैवास्मि तथाऽपि तत्र सुरतव्यापारटीखाविधो रेवारोधसि पेतसीतरूतखे चेतः समुत्कण्ठते ॥ १ ॥ अत्र स्फुटो न कृथिदरुकारः । रसस्य च प्राधान्यानाङकारता | तद्धेदन्क्रभणाऽऽ्द- अस्‌ क श ०. इदमत्तममतिश पिनि व्यज्ये वाच्यादृध्वनिवृधैः कथितः ॥ ४॥ व्युत्पत्तिः | यदि वा ‹ कवु वर्णे ` इत्यस्य धातोः कव्यते काध्यं तस्य भावः काग्यस्वमिति व्युत्पत्तिः । यः कोषःरहर इति । अत्र रेवारोधसि यदरेतस्मीतरुतरं तत्र यः पूवं ॒सुरतविधिस्तत्र चेतः समुत्कण्ठत इति संबन्धः । स॒रभिकदम्बानिरोक्तिबखादकगताचेत्रार्या भवथैड्यस्ताश ताः क्षपाथेति विग्रहः । यदि तु चेत्रस्य वसन्तस्य क्षपा त्यथस्तदोत्क- पण मीटिता निकासरदहिता या मारुत्यस्ताभिः सुरभयः सुभगाः तासामविकासे हि कदम्बोत्कषे इति व्याख्येयम्‌ । यद्रोन्मीछितमार- तीवत्सुरभय इति व्याख्यानम्‌ । तथा यः कामारहरः स एव हि वर इत्या नुत्कण्ठ।कारणस॑मवेऽप्यन॒त्कण्डालक्षणकार्यस्यानुत्पत्तौ विषो क्ति रकारः । सा च फटस्यानस्पत्तिशेतः; समुत्कण्ठत इति विरुद्रफ- लोत्पत्तिमखेनोपानेबद्धा । अत एव विक्षषोक्तरस्फटत्वमित्याह-+ुः नेति | यदि तु वरदे; कारणस्य सामम्ये सत्यपि सुरतविधेः कायस्या- नुतपत्तेविशेषोक्तिव्य। ख्यायते तदा नास्फुटत्वं विशषेषोक्तेः स्यात्‌ । अथैकस्य वेतसीतरुतछात्मनोऽन्यस्य कस्यापि वा करणस्य वेकस्या- द्विशेषोक्तेरस्फुटत्वं व्याख्यास्यते । तदसत्‌ । कारणसामग्यभा्ेनव विक्ेषोक्तेरुत्पत्तिनास्तीति कस्यास्फटत्वं करम्यम्‌ । न च रसवदर. कारोऽ । यतो यत्र प्रधानत्वेन वाक्याथेभूतस्यान्याथस्याङ्ख रसस्तत्र रसवदलंकारः; । यत्र त्वङ्गी रसस्तत्र प्रधानलादर्कार्यो रसध्वनि रेति । तदाद- रस्य चतं । स्माक्षकया तु ता एवं त चत्यादा भुदऽभद्‌ दति रूपकातिशयोक्तिः स्फुटषेद्युदाहरणान्तरमन्वेष्यम्‌ । तथाऽ्ार्का- रान्तरं व्याख्यान्तरं चास्तीति स्वयमूनीयम्‌ । काव्यंरिशेषानाई--ददमिति । वाच्यादत्वै सयिनि भ्यद्धन्ये वस्त्व लकाररससूपं उत्तमं काव्यम्‌ । काम्यविशेषो ध्वनि; । बुधेरिति ॥ ८ संकेतसमेतः- [ १ प्र उद्टसः 1 इदमिति काव्यम्‌ । बुपररवेयाकरणंः भरधानभ्र॒तस्फाटरूपन्य- क्म्यव्यञ्जकस्य शब्दस्य ध्वनिरेति ग्यवह।र; कृतः । ततस्त न्मतानसारिभिरन्यरपि न्यग्मानितवास्यव्यङ्खन्यन्यञ्जनक्षमस्य दोब्दाथयुगरस्य । यथा- सेषच्युतचन्दनं स्तनतटं निमृष्टरागोऽधरो नेत्रे दूरमनञ्जने पुरकिता तन्व तवेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे वापीं स्लातुमितो गताऽसि न पुनस्तस्याधमस्यान्तिकम्‌ ॥ २ ॥ बहथचनेन भवनिग्यवहारस्यानादिखं सुस्यते । नमु ध्वन्यते द्यो त्यत इति ध्वनिव्यङ्न्यम्‌ । स च कान्यस्याऽऽत्ा | तत्कथ काव्यं ध्वनिरित्याई । आत्मात्मवतोरभेदोपचारात्‌ । स्फोटरूपव्यङ््‌- ग्यज्ञकस्य शब्दस्येति | श्रूयमाणस्य शब्दस्य पराक्‌ प्रत्येकमेव तत्तद्रणा त्मतया स्फोटपस्फटं व्यञ्ञयतः पवेपविषयसस्क।रसाचिन्यात्पश्ा- दन्ते स्फुटं स्फोटभामासयतः प्रयत्नमेदानुपातिना बायवीयध्वाने- रिच्यथं; । यथपि ध्वननमिति भवव्युत्पसर्या ध्वानः शब्दाथव्या- पारः । ध्वन्यत इत्‌ कप्रव्युत्पस्या च्यङ्खग्य{ऽथः । ववनतात कतुन्वु स्वच्या ध्वनिः शब्दोऽर्थो बा शब्दाथेयगरं काव्यरूपं वा । तथाऽपि कारिकायां शब्दाथेसमदाय पव काव्यरूपां मख्यतया ध्वानेनान्ना प्रख्यापितः । यथोक्तप्रकारध्वनिपयस्वात्‌ } अन्यैरेते । आल्क्रारकः । न्यगभावितवान्येयादि | उच्यते येनाथः ख बल्यः अब्द; | बाहुरखकाण्भ्य त्‌ । यदिवा वाचि साधुचोच्य उच्यते कण्ठादिभिरिति वा वाच्यः | उच्यतेऽसाविति बाच्योऽथंः । तो शब्दाथा वच्य न्यरमव- तावुधसजंनीकती येन व्यङ्खनयनाथन स तथा । स चासां व्यङ्कचध। तस्य व्यञ्चने क्षपस्य शब्दाथेयुगखस्य कान्यमिति ग्यपद्‌र्यस्य व्यञ्च कत साभ्यादृध्वमिन्यवहारः। हृदयदपणदरता न्यग्भावेतश्चब्दाथस्वरूपता व्यञ्चनन्यापारस्योचे । मम्मरेन त॒ व्यञ्जनव्यापारविषयस्य व्यङ्ुन्वस्यति तात्प्याथैः । ग्यद्धन्ार्थो वस्स्वरंकाररसादिमेदाञ्चिविधो ऽपि वाच्यादुर्‌ भिन्नः । तथा हि-अप्दिमरे भेदस्तावट्राच्यादन्यः स हे विधी प्रातरेव रूय्‌ः प्रतिषे विधिरूपश्च ¦ तत्र पथमं भतिपेप्रे विधिरूपमुद्‌ाष्रति-नि.रे वेति । च्यतं न तु क्षाङितम्‌ । क्षाछितभि्युक्ते व्यङ्कयायंप्रतीतिरेव न स्यात्‌ । वाप्यामेव ्षारनभावात्‌ । निगृषठो न तु किचिन्मषटः । दूरमनञ्जने क । न मिकटे तु साज्ने ¦ परकितेति तन्वीति चोभयं विधेयम्‌ । गयङ्गचप- [ १ भ्र० उ वः{व्पश्रकाश्र ९, अन्र तदनितकमेय रन्त मताऽसीति प्राधन्वेनावमपदन व्ययते । शरताहये मुणीक्रूतव्य दनय गङ्क्य तु मध्यमम्‌ । अतादकि वास्पदनतिशार्यिनि । चथा--~ ग्रायतशणं तरुण्या नववञजरमञ्चरोरनाथकरय्‌ । परयन्त्या यति पष्नितयं पलना मुखच्छया | २॥ अत्र वल्जण्छाणग्ह दचतसङ्दा नाऽऽगतति व्यङ्गय युगनिूनन्र्‌ । तदप: क्षया ाच्यस्यय ययत्कारित्वाद्‌ । शब्दविन्न द्एच्यदिचमव्यङ्खन्यं तवर स्मृतम्‌ ॥ ५॥ सषऽथपपदरयाधमपदसहायार्नां चन्दनच्यदनादौनां उ्यज्ञकन्यभितयेषेऽ- थेश्षक्तिय॒रो गार्वयप्रकाश्या। ध्यायः | तथाञ्जव स इव त्वं स्वार्मव्‌ सोऽप्यधम इत्यपमेयोपमाछकास व्यङ्ग्यः वि ५५। ।नपधस्पस्तु यथा-भम धम्मिअ रति । द स्या्वस्सकेरस्थान षायष्टसचरमान्तरायदावात्तद- वरप्ययानषठवाद्विविन्छःयीकर्मावं चाुभयगुक्तः । पारमकेति पष्पाद्यथं घत त चप्णपर्‌ । दिश्व्य इति श्कमया अभावात्‌ । स डति यस्त्य सभयमद्कत । तनति य. पराक्‌ स्वया कणपरल्ण्र्या श्चतः | अचर भ्रमेति पिष तत्र गहने दहऽस्ति त्व च छ्नोऽप विभषि त्वया तन्न न गन्तव्यपिति निषधः । एवमरकाररसाद यथ बाच्या द्धन्ा अग्र व्याख्यास्यन्ते । तदपेश्षयति । नाऽऽमतेति न्यङ्खन्चस्याथेस्य मरिना मखच्छायेत्यनयेवेक्तया पिप्५।८रतटामिति वाच्यमेव चम्‌- त्कासेति । तदिदमत्र तच्वस-यथा मुखमाखन्यच्छायया कामिन्याः कामकः प्रति रगोत्कषेः प्रतिपाद्यते न तथा ग्यङ्कग्यन । प्रस्मणि हि खल सेकेदच्युताया गुखमाछिन्यमावात्‌ । व्यङ्ग्यं त्वन्ययाऽपि स्यादिति । यस्व काव्यं कवल पाच्यवाचक्मरैयिञ्यभार्‌ तच्चित्रम्‌ । रसादिन्थ- ङ्न्यायेत्वेन काव्यानुकारित्वाद्विस्मयकारिवृक्त दिय गादा टेख्यसा- इयाद्रा कलछामात्रल्यादना वत्याह --उन्दाचत्रामःत । अन्यद्धन्यामत्यन्न नञ्त्रब्दस्यषदथेत््ेनेषदस्फरतय व्यङ्खन्य यत्र तत्तथा | न तुं सवेथा निव्येङ्खयम्‌ । यतः स नास्ति किटि पयो यज्रान्ततो वरिमावादिरूपतय। रसपथवसायिना नास्तीत्युत्तरतर दक्ष्य्माणत्त्त्‌ | ९9 संफेतसमतः- | १ प्र° उद्छसः ] चित्रमिति गुणाटंकारयुक्तम्‌ । अव्यङ्क्मिति र्फटमतीयमानायरहितम्‌ । अवरमधमम्‌ । यथा- स्वच्छःदोच्छल्दच्छकन्छङ्कहरच्छातेतराभ्वुच्छटा- गछन्मोहमरहपहषविहितस्तानाहिकाऽहाय वः । भिध्राटव्हुदारददृर्दरदीष।द्‌ रेद्दरम- दरहद्रेरमहोिमेदुरमदा मन्दाकिने। मन्दताम्‌ ॥ ४॥ वाच्यपिन्न यथा-- वेनिभेत मानदमात्मान्दराद्धवत्युपश्चत्य यच्च्छयाऽपि यमू | ® ५ १५ (क ससथ्रमन्द्द्ूतपाततागलां सिमाटताक्षाव्‌ भयाञ्परवत ॥ ५॥ इति श्रौकाव्यप्रकारे काव्यस्य प्रयोजनकारणखरूपविरेषनिणयो नाम प्रथम उद्वास; ॥ ९॥ आ, [४ ® कि सुटप्रतीयमानेति | अत्र स्फुटे प्रतीयमानार्थेन रहितमिति विग्रहः । न तु स्फटेन प्रतीयमानार्थन रहितमिति विग्रहः । इति एते हि अर्फुटग्यद्म्य- तवप्रसङ्गः । ततोऽस्फृटनामा मध्यमकान्यभेदः स्यात्‌। अतिस्फुटलवे त्वगू दास्यो मध्यमभेदः । तदिदमत्र तख यदस्फुरतमतया रमपयवसायिव नास्तीति षष्े्टाप्वक्ष्यमाणत्वात्‌। खच्छन्देति । तं कृशम्‌ । मखन्नपग च्छन्मोदयऽजनानं येषां ते तथा | यदि वा मूछन्‌ बहु भवन्‌ प्राणायामवशा- न्मरोह; श्ासनिसेधो येपामित्यथेः । विनिगंतमेति । अथरावती भवतीत्य नवयः। तथा दरतपातितक्रियपेक्षयोपश्र्येतयत्र पुवैकाङना। अगेाशब्दः सापीप्यलक्षणया कपाटवृत्तिः । अभिधया वा व्यवधायकत्वमात्राभि- धायी ॥ इत्याचायश्रीपाणिक्यचन्द्रविरयिते काव्यपकाच्व्याख्याने @ अ, ऋ, सकेते प्रथमोष्धासः। जलार्छग्छाियनेति जनतन पनात, [२ द्वि° उद्यसः | काव्यप्रका्चः | ११ अथ द्वितीय उद्सः | रमेण चाब्दाथेयोः स्वरूपमाह- स्याद चको लाक्षणिकः शब्दोऽत्र व्य॒ञ्जकसिधा । अत्रेति काल्ये । एपां स्वरूपं वक्ष्यते | वाच्यादयस्तद्था; स्युः । वाच्यल्यव्यङ्ग्याः | तात्पया५।ऽपि केषचित्‌ ॥ ६ ॥ आकाङ्कासानाधयोग्यतावज्ञादरक््यमाणस्वरूपाणां प्दाथोनां परस्पर- समन्वय वत्पयथा व्वदर्धवपरपद्‌ायाऽष काक्यायथः सम्रहसतत्यामाहः तान्वयव्रादना मतम्‌ । काल्य एव वाक्यार्थ इत्यान्वतामधानवादनः | सवेषां प्रयशाऽधानां व्यञ्जकलमर्पी ष्यते । तज बञ्यस्षयखया- सश्ब्दाथशरीरस्य काऽरकारव्यवस्थितिः । यावत्कल्याणमाणिक्यप्रवन्धो न निरीक्ष्यते ॥ विषयमेदाच्छब्दभंदो न स्वाभाविक इत्याहू-बाच्यदय इति | तापया५।अपे केष्विाते | आ भेहितान्वयवादेभटषत्यथेः । वक्ष्यमाणद्पा- णामेते । जात्यादिजापिरेव वेत्यत्र । बोद्धुः संबन्धिषु जिज्ञासा आकाङ्क्षा । आकाङ्गक्षतस्याऽऽनन्तयं संनिधिः । योग्यता संकन्धाहेत्वम्‌। अभिधानान्तरमन्वयप्रातिनिभित्तं तात्पयार्थोऽप्यास्ति तद्विषयः } तात्प्थ- छक्षणाऽयाअपि समासत । ता वाक्यावेषयावेवेत्याह--अपदार्थोऽपीति । आकाङ्क्षादिवशादन्योन्यमन्विताः पदाथास्तात्पयौन्यनामघेयं वाक्यार्थ परतिपाद्‌ यन्ति | प्राक्सामान्याभप्रतीतिः ¡ तत्तोऽन्वये सति पदार्थेभ्यो विशिष्टेमत।पिः। यदुक्तम्‌-पदानि स्वमथम॒क्त्वा निवत्तव्यापाराण्ययेदानी- मथ(ऽवगत्‌,ऽथान्तरं बोध परति } प्राभाकरपक्षे ताकाङ्भादिवशान्मिथः सामान्यतयाअन्वतानि पदान्येव प्रधानगुणत्वेन मिथोऽनगतपदसमदरूप- विरैषरूपतया वक्याथं बवदन्ती'ते वाच्य एव वाक्याथः | पदान्येव वाकं पदाथे एव्‌ तदय। न तु पदाथभ्यो वाक्यार्थः| सवपा मत । न्‌ केवट प्रत्ययत्व [कतु व्यञ्जकत्वमपाष्यपिक्द्धाथः। चक्रबाद्धन्यार्दवाङ्ष्यादथाना व्यञ्जकम्‌ | १२ सकेनममेत्‌ः- [ २ द्वि° उह्टसः] परए परोवरं अज्ज हृणत्थित्ति साहि तुमए । ता भण करि करराणिञ्म एमे ण वारे ढह ॥ & ॥ अत्र सरनिहाराथिनीति व्यञ्यते। ट यस्व यथा- सौहेन्ती सहि खहअं खणे खण ठत्न आशत रज्य कष | सवृभावभेह्‌ कर णिञ्जसारेसअ द्व वरेरइय तुमण ॥ ७ ॥ अत्र म्यं रमयन्त्या त्वया शत्रुख पचारतानति ख्श्ष्यम्‌ } तेनच कायकविषयं सापराधत्वभकाकनं व्यद यम्‌ । व्यङ्चस्य यथा-- ॐअ णिद्धलणप्पन्दा भिमि-तपचाःम रेद्‌ दशाज । णिस्मख्मरगजमाअणपरद्‌.ठआ सङ्मखसुत्तिव्व ॥ ८ ॥ अत्र निष्यन्दत्वेनाऽऽ्वस्तत्दम्‌, पेन च जनरटितत्वस्‌ , तः सकेत- स्थानमेतदिति कयाचिन्कचिल्पत्युच्य" । अथवा मिथ्या वदाति न रम्मत्राऽस्गताऽभूरिनि व्यज्यते | वाचकादीनां क्रमण स्वरूपमाद-- साक्षात्संकेतितं योऽथमापिधत्त स वाचकः ॥ ७ ॥ इहा तसंकेतस्य ऋब्दरयायप्रतीतेरमावात्पंकफेतसहाय एव ऋढदोऽथविशेषं ॥ प्रतिपादयतीति यस्व यत्राव्यदधानेन सक्तो गु्त स तस्य वाचकः। ततर वक्तवैदिष्टवायथा मा२ वरो अरणमिण। अत्र तस्या असा^ग- त्वेऽवगते व्यड चपतीपिः । व.द्धव्यभिशैपाच्यथा-सारेन्तति | सावयन्ती कथयन्ती भदिपाद्‌ यन्त वा । अत्र विपरतलक्ष गया बाक्यप्य दच्रुतवं र्पोऽथः । त मखं दि सापराधत्वपकाश्चन व्यङ्कयम्‌ | तेनाप्यचमेन किं कायरित्यथे । प्रयो- जनं त्वत्यननानुपकारत्व।ढि लाक्षणिक रक्यनूर भिति न.थमनार्यम्‌ । निशेति बहिरङ्कव्यापारम्य निवृत्तिः ! निष्पन्देत्यन्तरङ्कव्याषा- रस्य | ‹ भिमिणीपत्तम्ि २द्इ्‌ वछाआ ` इतिं वचनािपरतरतादिकं स्वयमह्यमर्‌ । एतत्तर्तया्टासे वल्यते ¦ यस्येति । श्र्दस्य ! यत्रेति । जात्यादो । -मातगहे पकरणमद्य खल नास्तीति सावत तधा | तद्भगं 9, करणीयमेनमेव न वासर ' स्थायी || र्‌-सावयन्ती सतग्वि सुभग क्षणे क्षणे द्‌न,ऽत्े मते । सद्धा वज्ञेहकरणीयसदृशं तावेद्धिरचित त्वया ॥ र-पद्य निश्वखनिष्मन्दया॒विसिनपृत्रे राजते (५ ¢ वराका । निभकमरकतमाजनपरिस्विता गड गुक्तिर । ( द्‌ द्वि° उद्धापः) काव्यप्रकाशः | १२ सकेतितश्चतर्भ- जात्पादिजातिरे वा । यद्यप्यथक्रियाकारितया अदटत्तिगिवत्तियोग्या व्यक्तिरेव, तधाऽ्प्यानन्त्या- व्यभिचाराच्च तत्र संकेतः कुं न युञ्यत इति गोः शङ्क इत्य इत्या- दीनां शब्दानां विषयपिभागे न शपतीति च तदृपाधातैव सकेतः । उपा- पिश्च द्विविषः--वस्तधमो कक्तयदच्छासंनियक्तितश्च | वस्टुध पि दिषिधः- सिद्धः साध्य । सिद्धोऽपि द्विविधः--पायथप्राणदे मिशेपाधानरेहुशर तन्राऽऽ्ो नाति; | उक्र दि बाक्यपदीव--: नदि गौः खरूपेम आनेपप्यगे(, गोत्वाभिसंकन्धात्त गं।; › इति । द्विभ युणः । चह्.दिना ६ रग्धसत्ताकं वस्तु विरिप्यते । साध्यः पूत्रपःपस॒तादयवः करि रारूपः। हित्थादिशब्दाना- मन्त्यवुद्धिनिग्रा्ं सहतन्धमं रवरूपं दर्ता यदन्ना 1इत्यादेष्वेथषूपा।भत्वन - आनन्ध्यादिने । यत्रे कस्िन्‌ भ्योवष्ड सदसः प्रयत तठऽन्यंपुं न रक्यते | उप भचरत्च न | रकारे व्यभिचरति बास्पााटेयटःत्‌ | नौः शक इति । मे.खद्धुडत्वचलस्वषिि एव मे.पिष्ड संकेताद्; शङ्कर इत्यादीनां विषयो नासि ज्ञानाथानाषम पपत्यात्‌ । तदपा विति | व्यक्सिदिक्ञेपणे | पदावप्रणद दति । न ट क्ञचटयटाथा जातिस- बन्धमन्तरेण स्वरूपं ऊभने । द्वतीय डि । छन्धरूपरप वस्षुनः पदादेः . पथात्स॑बन्ध्य विहेणघानहैतुः । यदि दि पटाद्िना गुणः सदहभावप्यते तद्‌ा पादौ रूपादय इति प्रतीलिन संगन्छर) । न टि जुक्ेगृणस्य परादिस्वरपप्रतिलन्भदेतुसयम्र्‌ । जातिमहिन्"व॒ प्टदेः परतिटब्धस्वंर्‌ पत्वात्‌। तदेवं यरय पाणप्रदोपापिनिवन्धनत स जािरब्डो सव्याद्‌; । यस्मात्त रुब्स्वरूपस्य वस्तुनो विरेषाधानहेतुरथः भरतेप्यते स गुण- शब्दः । साध्य. पुवापर मृतेति । पुवापर्सभूत तुपवुसदपहेषनडेदा- दिरूपावरवयवौ यस्याः त्रियायास्तद्ूपः । अन्यबुद्धनिम्र्यमिति । न खलु डिकब्दोचारे स्थज्ञब्दः । त्थरब्दो वारे १ 'देरब्दः । अत एवं सहूत- क्रमं स्वरूपम्‌ । तत्खलु तां तामभिधाच्च क्तमभिन्यञ्जयता वक्ता यदच्छ- + ५. योपाधितया सङ्घातं तःस्मस्तास्मान्तरयते । तस्माच्छब्दमहत्तानाम्‌- दे ति १४ संकेतसमेतः - [ २ ° उद्छसः | सनिवेदयत इति सोऽयं स्ञारूपो यदच्छात्मङ़ इति । ‹ गौ; शङ्को डित्थ इत्यादौ चतुष्टयी शब्दानां वृत्तिः › इति महाभाष्यकारः । परमा- ण्वादीनां तु गुणमध्यपाठत्पारिभाषिकं गुगत्वम्‌ | गुण।ऋयायद्च्छानां वस्तुत एकरूपाणामप्याश्रयमेद।द्ेद इवे लक्ष्यत । यथकृस्य मुखस्य जइगमुङ्करते- ाव्रारम्बनमेदात्‌ । _ तानां चतुटवान्युख्यशब्दाथेशतुधिघः । ननु विरशपाधानहैतुगुणः छङ्वा- दिरिपि पुवमुक्तम्‌ । ततश्च परमाणुत्वादयां गुणाः परमाण्वादेद्रन्याणां न विशेषाधागहैतवः। नित्यत्वात्‌ । अनित्यानां हि विदोष।धानहेतुतवम्‌ । पुवापरकारविषयो टि व्षेष्यधेरेषकमावः । तत्कथं तेषां गुणत्वभि- त्याह-गुणमध्यपाठ दिति । अणु मंहर्दघं हस्वं चेति केणद्वचनत्‌ । अन्यथा जातिशषब्दत्वं स्यात्‌ । न खदु स्वय प्रमाणुनाप्यप्रमाणः | परमाणत्वयोगात्त परमाणुरिति । नन्‌ परमाणषु परमाणत्व कस्मान ष्यते । उच्यते--पाथिवपरमाण। पृथ्वीत्वपरमाणलस्रयोः परापरव्यव- स्थाया अभावात्‌ । यदि पृथिवीत्वमपरं तदा घटेऽपि परमाणुत्वपरसङ्कः। अपरसद्धावे परस्य सद्धावप्रति्पादनात्‌ । अथ परमाणुत्वमपरं तदा तेजःपरमाणुष्वपि पृथिवत्वप्रसङ्कः । तस्मान्न जाति्चन्दत्वम्‌ । प्रमा- ण्वादात्यादिश्ब्दा्येषां प्रागुक्तगुणलक्षणामावोऽथ च गुणत्वेनेष्टास्ते पार. माण्डस्यादयो ग्राह्याः । परिमण्डराः परमाणवः । तेष भावः पाररिमाण्ड- स्यम्‌ । अनुज्ञातेकाद्‌ नाभू ( पा० प० ७।३।२०) इत्युभयप- दवृद्धिः । तच्च चत॒टत्वामेतिं न्यायकूमुदचन्द्र भमाचन्द्रो व्याख्यात- वान्‌ । अपरे तु पारमाण्डस्यमणपरिमाणमाहु; । पारिमाण्डस्यादीत्य. त्राऽऽ्दिशब्दादाकासादौनां परिमाणादयो ग्राह्याः । ननु गुणक्रिय।यद- च्छनामानन्त्यात्कथं तेषु संकेतः । यतः भत्येकं संकेतः करत न शक्यते जात विनेत्याह्‌-गुणक्रियायदन्ठेति । गणक्रियायद्च्छादीनां परमाथेत एकत्वमेव । यद्क्तम्‌- फम॑कं जातिरप्यका जगत्येकः सितो गुणः ॥ इति | यस्तु भदः प्रतीयते स आश्रयभेदान्न स्तुतः । अतः स्वाश्रयभे- दाद्धद्‌ इव रक्ष्यते न तु भेद एव । उक्कादीनामाश्रया भिन्नाः शङ्खाः । पकाद नां तण्डराद्याः । यदस्छमनां च य॒द्धञ्जकायुक्ता चन्न व्वनया बास्याद्यवस्था कृ । इष्टन्तद्रारेणै द्रढयति-यथैकस्य रखस्यति । यथा हि मुकुरतेलकृपाणादीनां अतिम्बनिबन्धानां मेदादे- [२ दिर उद्स. 1 कान्यप्रकाश्ः । १४५ दिमपयःशङ्खाद्यश्रयेषु परमाथतो भिनेषु शुङ्कादिषु यद्र्ेन शुद्धः शुद्ध इत्या्यभिन्नामिधानप्रत्ययोत्पत्तिस्तच्छु्ृत्वादि सामान्यम्‌ । गुडतण्डुलादिषा- क्रादिष्वेवमेव एकव्वादि । बारद्रदधहकाघ्चदी रतेषु डित्थादिशषब्देषु च प्रति- क्षणं भिद्यमानेषु हित्थाच्रथेषु वा डित्थत्वाद्यस्तीति सर्वेषां शब्दानां जातिरेव अद्त्तिनिगित्तमित्यन्ये । तद्रानपोक्षे वा शब्दाथेः केिदुक्त इति ग्रन्थगौरवम- यात्यकृताङुपयासाच न द्रितम्‌ । [बि ®, ऋ कमेव मुखं नानाकारत्यन भासते तथेक्ुष्ादिग्यक्तिरेकैव शङ्खा- दयाश्रयवशचेन नानात्वन स्फराते । तस्मादगुणादेरकत्वाजत्यभावे गुणा- दिशब्दानां गुणादो संकेत इति महाभाष्यकारमतम्‌ | अन्ये तु गुणक्रियायदच्छानां वस्तुत एव भदो नाऽऽ्रयमेदादिति मन्यमाना; स्तर जातिरेव भव॒ न्तिनिमित्तं मन्यन्ते । तन्मतं व्याङबन्ाह- हिमपय.्लादी० । अभिधानं शब्द; । प्रत्ययो ज्ञानम । पकादि- ष्विति । गुडतण्डु.-दिद्रव्याधिता ये पाकाद्‌ योऽन्योन्यमन्यत्वेन स्थिताः क्रियाविशेषास्तत्षप्रवेतं सामान्यमस्ति यद्रसेनायं पाक इत्यभिन्नाभि- धानमत्ययों स्याताम्‌ । डित्थादिशब्देषििति । यदच्छाशब्देषु श्ुकसारि- काच्युद्‌रितेषु भिन्नेषु डित्यत्वादिकं सामान्यमेव यथायोगं संज्ञिष्- ध्यस्तमभिधेयम्‌ । यादि वोपचयापचययोगितया डित्थादो संज्ञिनि प्रतिक्षण भिद्यमानेऽप्यमिद्मानो यन्माहिन्ना डित्थो डित्थ इत्येवपभिन्ना- करः भत्ययः स्या्तथामूतं डित्थादिशब्द्ावसेयवस्तुसमवेतमेव इडित्थ- त्वादि सामान्यम्‌ । तच्च डित्थादिक्ब्दरभिधीयत इति गुणक्रियायद- च्छाशब्दानामपि जातिरेवेकः सब्ठार्थ इति । तद्वानिति । जातेरथक्रिया- कारित्वामावाद्विफलः संकेतः । व्यक्तेस्त्वथेक्रियाकारितवेऽप्यानन्त्य- व्यभिचाराभ्यां न संकेतः कर्तु शक्यत इति जातिमती व्यक्तिः शब्दां इति वैशेषिकादयः । अपेह इति । जातिव्यक्तितद्योगजातिमद्‌बुदधया- काराणां शब्दाथत्वस्यानुपपद्यमानल्वाद्वयादिक्ष्दानामगोव्यावच्या- दिरूपोऽपोह श्ब्दाथे इति बोद्धा. । क १६ सकरेतसमेतः- [ २ द्वि° गलसः] स रुख्योऽथरततर रुपो व्यापामऽस्याजिधोच्पते ॥ ८ ॥ स इति साक्षास्सङ् तितः । अस्येति ब्दस्य । ख्प्ाध्याथं तदधः हताथ प्रमाजरात्‌ । अन्याऽ५। ठ्य यत्स ठकश्चणाऽऽयापिति किरा) ९॥ कभण कृश्चर इत्याद दमैश्र.माद्ययोनादङ्कयां पव इत्यादा च "0 - अन --जकानमा -क- ~~न [रो कि = [> १ १ प पयरपोपीपषोषिषीकपगषगयपि पपिर [पै शब्दस्य ुख्येन खाक्षषणनन न्यद्धनात्सकेन वा व्याप गाय।दमतिः तत्वामात ख्य तचद्थपाह्‌ - स मस्याञ्थ इते । स साक्षात्मकेतितो मुखमिव दस्ताच्यवयभम्योऽयान्तरेभ्यः प्राग्‌ ज्ञायमानत्वात्‌ । मस्यार्थवि घुः शब्द प ख्यः | त्रत । अधा्वषय्‌ | दयाला 1118 मनरक्तेरमिधा"५^क्तः | अथेदानीं लाक्षणिकस्य रस्याथदशनद्रारेण व्यापारमार--मुस्या- थेति 1 मुख्यायस्यानुपपत्तरनुपयेगाचच प्रतयक्षादिथमाणेन वापे तेन मुख्याथन सह्‌ रक्ष्याथस्य योग संडन्ध सादृश्याद्‌ सति रूढेः प्रयोजना- त्पावेडयत्यादेरशब्दान्नरवाच्यात्ताद्रव्यमतीत्याटि रूपाहन्यो ऽर्थो यद्ल- ह्यते प्रतिपाद्यते यत्साभ्यादमख्यः शब्दव्यापारो छक्ष्याथेनिष्ठो रक्ष णाकः । ग्रदते । दाक्याथनेदेन्चः । सति | विधीयपाना लक्षणा | सवेनामपदं हि कदाचिदनूधमागलिङ्खमादते कदाचिद्विषीयमानणिङ्ग- सत । उदाहरणम व्वाकरोति-कम्णीतिं । कुश्धतीति दभग्रह्‌- णायोमान्पुख्याथंबाधे विवेचकतवाढा संबन्धे रूढेः भवीणोऽथो छक्षणा व्यापारण रक्ष्यतं । आपिकलब्दादष्ररफद्विका नलोभ्यपराति सोम्य वण्या- द्यः । दरफशब्द्न रफद्वितययो गिच्रपरपदरक्षणाथरक्षणाद्रारेण रूढव्य नुशात्तरव षट्पदादां फियतें } तुरङ्घकान्ताननहग्यबाहृञ्वाखेव भिचा जलम्धरास । इत्यादी तरङ्ककान्ताननेहव्यंबादशब्दौ वैडवामुखाप्नौ लक्षणया भयुक्त; । न च तत्र रूढः । व्यवहारे ऽनंभ्यनुज्ञातत्वादिति दरष्ग्यम्‌ । सति गुतायपरतिपादनादिभयीभन 'एव॑विषलक्षणा अप्यदुष्टाः । चद्धषट- कमारलः निरूढा लक्षणाः काथित्सामथयादमिधानवत्‌ । क्रयन्ते सामतं काथित्का्िनव् त्वशक्तितः ॥ २ द्वि° उद्धस्त 1 वैर्व्यप्रकाश्चः | गङ्गदान। घाषाद्राधारत्वास्षमचान्घर्याथस्य बाधे ववेवेचक- त्वाद्‌ सामीप्यं च संबन्धं रूढितः प्रसिद्धः, तथा गङ्गातटे घोषं या दै पयोगाचेपां न तथा पतपत्तिस्तेषां पादनत्वादीर्नां धमार्णां तथाप्रतिषादनार्मनः भयोजनाच पुखयनामुख्योऽ्थो छक््यत यत्स आरोपितः शब्दव्यापारः सान्तराथनिष्ठो रक्षणा | निरूढा इति चरष्टोपचारपरत्तीतयः । छक्षणा इगि रक्षणार्ब्दाः । अभिधानददटक्षादिनामवत्‌ । तथा गह्णैते । गङ्खनतट घोष इत्यक्त परि- मित्तपावि्यादीनां प्रततिः | तथेति | अपररमिततषैन । असुख्णेऽयै. । छक्ष्यस्तरादिः । सान्तरर्धेति । सन्ववधानस्तटादिरसणोऽधैस्तदाश्रया करिया शब्दन्यापारो लक्षणा । तथा हि ¦ मङ्नशचन्द्भिभेवस्व स्रोतसो योषाधारनालुपपत्तमस्याथयाभे योऽवं समोपसयापिभाबात्मा सबेन्धस्त- दाश्रयेम तटं क्षयति । रक्षष्मयाथ प्रयोननं तरस्य मङ्कनत्वेकाथंस- मवेतपुण्यर्वमनोरमत्वश्चत्या दिप्रतिषादनं व्यद्धषघम्‌ । न हि ततप॒ण्यत्वःदि शब्दान्तरे; स्पष्टं शक्यते । तव्मोगश्च तजाऽऽसन्नत्वम्‌ । तपश्च ध।क्तं मतु ॥मच्ण- अभिषेयेनं सबन्धार्सारश्यात्समवायतः | वेप्रीत्यात्कियायोमाद्कघ्षणा पञ्चधा मता | इति । संबन्याच्था -गङ्गगयां पोषः । साद्स्वाचथा-गोबाहीको गोरेवायमि- त्यादां मुख्याथस्व साक्लादिमत्थेन भत्वघ्ादिना प्रमाणेन बधेऽभिध- येन सादर्यात्तद्रतजाड्चमान्ब्रादिभुणसद्कजनाद्यनाप्व्रादि गुणयुक्तो वा- हीको रक्ष्यते 1 प्रयोजनं ताद्रप्वथतिषत्वाि । दते च सारोपसाध्य- वसानारक्षणागोणलक्षणाया उदाहरणे । संबधायः साहघयम्‌ । यथा कुन्ताः भविभन्तीत्वादो कुम्तादीनां भषेश्चासुपपस्या मुख्याथंबाय स। चयाोत्पुरुषा रक्ष्यन्ते | पयोलनं च रोद्रस्वादीमां सातिच्चयानां परति- पर्दनम्‌ । वेपरीत्याद्धदरयुखः । अत्र भद्रमुखणब्दस्यामद्रमुखे प्रयागा- र्स्वाथबाधः। अतोऽसौ स्वबाच्यभतमद्रयुखत्वदे परीत्याद भद्रमुखत्वं रक्ष- णयःऽवगमयति । प्रयोजनं तु गृष्चासमभ्याथपतीरिः । (याय'गाच्या महति समरे शतरुधरस्त्वामेति। अत्रारनुघ्चे स॒चुष्नप्रयोगत्स्वाथवाधः । चनु घ्नदब्दधाशच॒ष्ने हननक्रियायाः कतेतवायोग्टक्षभया प्रयुक्तः । पयो- र १८ सकेतसमेतः- [ २ दि० उषासः] स्वसिद्धये पराक्षपः परार्थं स्वसमर्पणम्‌ । उपादानं लक्षणं चेत्यक्ता शुद्धेव सा द्विधा ॥ १०॥ ‹ कन्तः प्रविशन्ति यष्टयः परविश्ान्त ¦ इत्यादा कुन्ताद- मिरात्मनः प्रवेश्षसिद्ध्यथं स्वसंयोगिनः पुरुषा आ्िप्यन्ते । तत उपादानेनेयं छक्षणा । गौरवुबन्ध्य इत्याद श्रुतिसंचोदि तमनुबन्धन कथ म॑ स्यादिति जात्या व्यक्तिराक्षिप्यते । न तु शब्दे नोच्यते । : विष्यं नाभिधा गच्छेस्स्लीणशाक्तिर्विंश्ेषणे › इति न्यायात्‌ । इत्युपादानलक्षणा तु नोदाहतेन्या । न यतर भयोननमस्ति । न बा रूटिरियम्‌ । व्यक्त्यविनाभावित्वान्त जात्या व्यक्िराक्िप्यते । यथा क्रियतामित्यत्र कतो, कुवित्यत्र कम, प्रचिज्च पिण्डीमित्यादौ गहं भक्षयेस्यादि च । पीनो देव- दन्तो दिवा न भङ्कः इत्यत्र च रात्रिभोजनं न रक्ष्यते । श्रताथो- पत्तेरथपत्तेव। तस्य विषयत्वात्‌ । जनं च वण्येमाचर्न्नध्नश्ब्दाभिधेयनपरूपताप्रतिपादनम्‌ । एव निरन्त- राथेनिष्ठकब्दग्यापारोऽभिधा । सान्तराथनिष्ठस्तु रक्षणा । तेनाभिधेव मुख्या बाधिता सत्यचारेतायेत्वादन्यत्र भरसरतीति तत्पुच्छमुतेव व्रक्षणा | साच द्विविधा । शद्धापचारमिश्रा च । तत्र शद्धाऽपि द्विषेत्याह- स्रतिद्धय इति | येयं प्रयःजनतो क्षणा तस्या एत मेदौ । रूदितस्तु या शृष्षणा सा छोके प्राचुय गतेति न तस्या नयत्यम्‌ । अभि- धान्यापास्तुर्येवासाविति भावः । कन्तादिमिरिति 1 स्वाथेमत्यजद्धिरिति हेयम्‌ । स्वसंयोगिन इते भणनात्‌ । आक्षिप्यन्ते | छक्ष्यन्ते | ` विशेषण इति । जातिशृक्षण उपाधा । अनुबन्ध्या हन्तव्य; । उपादान- रक्षणा तु नोदाहर्तव्येति । यथाज्न्यैमेङुलादिभिरुक्ा । न च क्रमेण द्रयो- वाच्यता । शब्दबुद्धिकमेणां विरम्य व्यापारामाका्‌+ शब्दबुद्धिकमांणि हि विरम्य व्यापारं न कृवेन्तीत्यथेः |. पीने ,-द्ेद् इति. । अंन्षि नोपदानरक्षणा ! यथाऽन्ये रसायनाचभवे प्ीकढछक्षणकार्येण रा आ्ननारमककारणस्य स्वसिद्धये समक्षु ुत्रा्ोपत्तरिति । ‹ दष्ट [ २ द्वि° उद्छसः] काव्यप्रकाश्चः | १९ गङ्खमयां घोष इत्यत्र तटस्य घोषाधिकरणत्वसिद्धये गङ्म- दाब्दः स्वाथेमपेयतीस्येदमाद्‌ं रक्षणेनेषा रक्षणा । उभयरूपा चेयं शद्धा । उपचारेणाभिभितत्वाद्‌ । अनयोर्भेदय।छश्ष्यस्य छक्षकस्य च न मेदरूपं ताटस्थ्यम्‌ । तदादीनां गङ्गादिशब्दैः प्रतिपादने तच्वपमरतिपत्तां हि भ्रतिपिपादयिषितभयोजनसंम्रत्ययः। गङ्ख संबन्धमात्रपरतीतां तु गङ्खमतटे घोष इति युख्यश्चब्दाभिधा- नद्धक्षणायाः को मेदः । श्रता वाऽ्थोऽन्यथा नोपपद्यत इत्यथकरपनमथापत्तिः ` । एतल्ममाक्रो व्याख्याति-दृषः श्रत इति ठाके प्रसिद्धयोपरस्भमात्रे वतेते ! अन्यथा नोपपद्यतेऽथोपत्तिव्यवस्थाप्यमयं विना न घटत इति याऽथंस्य कटपना साऽथ।पत्तिः | श्रताच्छब्दादथस्याऽऽपत्तिव्येवस्थप्यस्याऽऽपत- नम्‌ । तेन श्रताथ।पचच। राजां भुङ्कः इ्ति शब्दः कल्प्यते । अथोदथस्याऽऽ पतनम्‌ । अथपत्त। तु राजिभ।जनमथं एवेति । अभिधेव स्वात्मनिब- हाय शब्दान्तरपथान्तरं वा कषथतीति मीमांसकाः | ठक्षणनेपा लक्षणेति । अयमभिभायः--यन्न शब्दः सवथा स्वमर्थं त्यजन्नन्यं लक्षयति तत्र लक्षणेन तयरिज्ञापनेन लक्षणा । यत्रतु स्वाथमापि वदन्नन्यमपादन्ते तत्नोपादानेनेति । उपच.रेणेति । यथा गौं हक इत्यत्र वस्त्वन्तरे वस्त्वन्तरपपचयते न तथाऽजेति भावः | अन्न ह्यभदप्रतिप।त्तपूवेमेवाभ॑दस्तन्न भेदपूवेम्‌ । एतदेव द्रहयति-अनयेरिति। तटादीनां छकष्याणां मतिपादने भेदात्मक न ताटस्थ्यम्‌ । कन्तपुरुषयो गे ङ्तययोश्वाभेद एवेति यदन्येस्तटस्थे रक्षणा शुदधेत्यक्तं तदूषितमि- त्याह~-त्चप्रातपत्ता € । भद्‌ ठ गद्गासबन्धमान्रपरतापन लक्षणा. विशेषः । नन्वत्र कुन्ता एव प्रविश्चन्ति नान्ये गङ्खगयामेव घोषो नान्यजरेति विवक्षायां इन्तमङ्गनिगीणेतया कन्तितटयोः प्रतीतो साध्यवसानलक्षणयेव तत््वपरतीतिप्रयोजनादिसाध्यसिद्धः किं छक्षणा- न्तरकस्पनया । यदाह-सहचरणस्थानतादथ्येवत्तमानधरणसाीप्य- यागसाधनाधिपत्येभ्यो ब्राह्मणमश्चकटराजसक्चन्दनगङ्खा्नारकानपु- रपेष्वतद्धावेऽपि तद्रदुपचार इति। मुकुटस्याप्यदोऽुमतम्‌ । अन्नोच्यते। यत्राऽऽरोप्यारोपविषयभावतयाऽत्यन्तासन्नत्वेन भेदे सत्यमेदस्तत्र साध्य- वसानता । यत्र त्वारोप्यारोपविषयभावं विना मूकत्‌ एवामेदपरतीतिस्तत्रो- २० सकेतसमेतः- { २ ° उद्धसः] सारोपाऽन्या तु यत्रोक्तौ पिष विपयस्तथा । आरोप्यमाण आरःपतिषयश्च यत्र.नपदूमुतमेदो सामानाधि- करण्येन निर्दिश्येते सा लक्षणा सारोपा । विषथ्यन्तः ऊपे ऽन्यस्मिन्सा स्यास्ताध्यवसानिका ॥ १३ ॥ विषयिणाऽऽरोप्यमाणेनान्तः कृते निगीर्णञऽन्यस्मिन्नारोपविषये सति सा साध्यवसाना स्यात्‌ । (^ पादनेन रक्षणा । पूतर्र तु पुर॑ मेदप्रतीतिः पश्वादमेद्भतिपत्तिः । इदमत्र तत्वम्‌ । अनयोरूदाहरणयोरारोप्यारोपभावं प्रति चित्तमेव नं धावतीत्यत्र सचेतसः भमाणम्‌ । शुद्धा द्विधोत्तवोपचारमिश्रां सारोपामाह-सारोपाञन्येति । विषयी गवादिर्चिंषयो बाहीकादिः; । अनपहूनुतमेदाविति । अनपदूनुतस्वरूप एव वस्तुनि वंर्वम्तरसखाधिकस्याऽऽसेप्यमाणत्वात्‌ । सामानाधिकरण्यं भि्नायेयोरेकत्रारये त्तिर्मीखोत्पकवत्‌। सारस्यदेतुका चैषा । उपमानोपमे- यभावस्य विद्यमानत्वात्‌ । रूपकार्कृतेर्षाजम्‌ । यत्र त्वारोप्येण गवा- दिना निमीणतयाऽऽयोपविषयस्य वादक देः भरषीतिस्तत्र साध्यवसाना | इयमतिङयक्तर्बेजिम्‌ । यथा--अन।संवाख्यं क्रणं मदस्येत्यन्न वयो- मद्ययोभिमत्वेऽप्यमेदः । नन पुवेस्यामप्यभेदो ऽस्ति । रूपकस्याभेदात्मक- त्वात्‌ । सत्यम्‌ । सत्राऽऽसमतापत्रेणाभेद्‌ इह त्वत्यासन्न तयेति । कार्य- कारणमावादिखक्षणायां न ॒सूपक्रादिविषयता । सादृश्याभावात्‌ । यथा-- आयुतं यकञस्त्यागो मय॑ चोरः सुखं भिया । वैरं चूते गुरुहा भेयः सत्तीथसेवनभ्‌ ॥ तथाअस्तुतपरशचसापरकारस्य कस्यचदन्यापदेमृटक्षणस्य साध्यवस्षा- नरक्षणात्वम्‌ । यथा- अनध्येः कोऽप्यन्तस्तव हारिण देवाकमदहिमा स्फुरत्येकस्येव नरिमुवरनचमत्कारजनकः | इत्यन ईहरिणन सई परतीयमानस्यामेद्‌ः | 1 २ हि० उद्धासः 1 का(व्यप्रका्रः | २१ (हे [वम्‌ च सहश्यत्सर्बन्वान्तरतस्तथा । गेण शुद्धो च विज्ञेयं इमावारोपाध्यवसानरूष। सादृर्यहेत्‌ भेदा मोवाहीक इत्यत्र मारयमित्यत्र च । अत्र हि स्वाथसहचारिणो गुणा नाञ्यमान्द्रा द्या रक्ष्यमाणा अपि गोक्षब्दस्य पराथाभिधाने भरकात्तिनिमित्त- त्वयुपयान्तीति केचित्‌ । स्वाथसह्वारिगणामेदेन प्राथंगता गुणा एव लक्ष्यन्ते न तु परार्थोऽभिधीयत इत्यन्ये ! साधारण- गुणाश्रयणेन पराथ एव टक्ष्यत इत्यपरे । उक्त चान्यत्र-- अभिपेवाविनाम्‌तपतीतिक्षणोच्यते । टक्ष्यमाणगुणयोगादूव॒त्तारिष्टा तु गोणता ॥ इति । सारोपसाध्यवसानयाश्च म^णङ्चद्धमेदाभ्यां दविध्यमित्याहू-मेदा- चमाविति । यन्नापमानगतगुणतुटयगुणयोगरस्षणां पुरःसरीदृत्योपमेय उपमानशब्द आरोप्यते ता गौणो! गुणेभ्य आगतत्वाद्रौणशब्द वाच्यौ । स्वाते । स्वावा गोङन्दस्य गोत्वं पिण्डाङूतिवां । व्यक्तयाकरृतिजातय- सतु पदां इति धवनात्‌ । परार्थो वाहीकः। तथा च गोशब्दो बाहीकञ्च- न्देऽनुषपद्यमानसामानाधकरण्याद्वाधितस्वायथेः सन्‌ स्वाभिमानपवं स्वा- यसहचारिलाल्यादिगुशा्छक्नयिता तत्तटयवाहीकस्थजाञ्यादिगुणलक्ष णद्रारेण मामतयुणहुस्यगुणोपेते वाहीक उपचरितः ¦ शब्दोपचारस्या- थोपचाराबिनाभाभित्वात्तदर्थोऽपि । केथिच्छब्दोपचारमेव मन्यन्ते । एव- मन्यजाभ । तेनेयद्ुषचारणिश्रा । लक्षणादयगर्भाकारेण चतुथकक्षार्या लक्षभेति । चहुयेकक्षात्वं लक्षणाया अभिधापेक्षया जेयम्‌ । लक्ष्यमाण- गुणयोगन माशब्दो वाहाकलक्षणया प्रवतेत इत्यथः । गमेरक्षणयोर- गत्यलक्षणा परपत्तत्वान्तत्मयोजनेन भ्रयोजनवत््व न तु तयोभिन्नं प्रय+ जनम्‌ । न तु परा4ऽभष।यत्त इते । गृशव्देन स्वथिसहचारिगुणटक्षणापुतर तद्भेदेन वाहयकस्था; स्वेतुट्या गुणा एव क्ष्य | सव्यवधान- व्यापारात्‌ । न तु वाह।काथाऽभिधीयत इत्येकरक्षणागर्भेयं ततीयक- षायां छक्षणेत्याहु; । अभिषौयत इति । खछक््यते । मुकुटस्त्वेवमाह-यथा गाराब्द्‌ः ससटृशवाहीकगतजाञ्यादिगुणार्हक्षयित्वा वाहीक लक्षयति । सबारणति । गोवोहयकस्य च साधरारणास्तुस्या ये गुणास्तदाश्रमण कं षव लकय; । अभिघयति । परर्येनाथनाविनामृतस्य केनापि २२ सकेतसमेतः- [ २ द° उद्ासः ] अविनाभावोऽत्र संबन्धमात्रं न तु नान्तरयकत्वम्‌ । तथालवे हि मश्चाः क्रोन्तीत्यादां रक्षणा न स्याद्‌ । अविनाभावे चाऽरकषेपेणेव सिद्धेलेक्षणाया नोपयोग इत्युक्तम्‌ । ' आयुतम्‌ , आयुरेवद्‌म्‌ › इत्यादां च सादृश्यादन्यत्का- यकरणमावादि संबन्धान्तरम्‌ । एवमादां च क।यकारणमावा- दिखक्षणपूवे आरोपाध्यवसाने । अत्र गोणमेदयोभेदेऽपि ताद्रू- प्यप्रतांति; सवेथवाभेदावगमश्च भयोजनम्‌ । शद्धभेदयोस्त्वन्य- वंलक्षण्यनाव्यभिचारण च कायकारित्वादि प्रयोजनम्‌ । कच त्ादथ्यादुपचारः; । यथेन्द्राथां स्थणेन््रः । कचित्स्वस्वामिभा- वात्‌ । यथां राजकायः पुरुषो राजा । कचिदत्रयवावयवि- भावात्‌ । यथाअ््रहस्त इत्यत्राग्रमात्रेऽवयवे हस्तः । कचित्ताक- म्याद्‌ । यथाऽतक्षा तक्षा । सबन्धेन संबद्धस्यान्यवस्तुनो या प्रतीतिः सा लक्षणा शद्धेत्यथः क्ष्यमाणेगेणेजाड्यादिमिः संबन्धाच्या तु वृत्तिः सान्तराथनिष्ठ, शब्द्‌ व्यापारः सा गाणी । नान्तरीयकघभिति । नान्तरमदिनामावः । तत भव॑ नान्तरीयम्‌ । गहादित्वादीयः । तदेव नन्तरीयकमिति । अविना- भावि येन विना यन्न भवति तन्नान्तरीयक्रं तादात्म्यतट्त्पत्तिलक्चणं कृतकत्वानित्यरवा दिवत्‌ । तथात्वे ह।ति । नान्तरौयकत्वे दीत्यथेः | न ९ ( हि मश्चपुरषयोरविनामावोऽस्ि । इवयुक्तभेति । गोरनुबन्ध्य इत्यत्र | | ^ एवमादाविते । आयुषः कारणे धते तद्तकायेकारणमावलक्षणापुव- त्वेनाऽऽयुषटं कायमुपचरितम्‌ । तेनेयं काथकारणमावलक्षणागमीकारेण सक्षणा । मुकृङस्याप्यदाऽनम्रतम्‌ । सप्रयोजना च लक्षणेत्याह- गौणभेदेति । अन्यगेकक्षण्येनेते । क्षीरादिवैस दृश्येन । यथाऽभ्य॒ष्कास्ण धुप न तथा क्षीरादि । आयुष्टाच्च न व्यभिचरतीति कायेकारितादि प्रयाजनम्‌ । सबन्धाञ्च बहुषो यदुक्तमेकरते षृष्टयथो इत्याह-कार्चिख ध्य।देयादि । कचिन्मानाद्यथा-आदकमश्नाति । कचिद्धरणाद्चथा तुला चन्दनं तखा } कचिदापिपस्याद्यथा-पुमानयं गोत्रम्‌ । स्थानाद्यथा-- म्व; कोरन्तीत्या्याः स्वयं यथारक्ष्यं लक्षणीयः । रषु शुद्ध खमा} काचिदरढा काचिखग्रेजनाच्चं । कावचित्सारोपा काचि [२ द्वि° उत्प्रसः ] काव्यप्रकाशः | २३ ध्यवसाना च । इत्युपचारमिश्रा चतुधक्ता । ननु गद्धादिश्ष्दः सम. यावेक्षतटादिभत्यायको ऽन्यथा वा । प्वेपक्षधत्तहिं मुख्यः । तत कृतस- मयतवात्‌ । अनेकार्थष्वपि संक तेतो हरिशब्दादिवन्मुख्य एव । अथो- तरः पक्षस्तदा नाथेप्रतीति्रत्‌। न हि शब्दो दीपवद्योग्यतयवार्थ पकाश्य- पि पितु छिङ्खवत्संबन्धग्रहणवलात्‌। अथ गङ्ादिश्चब्दः साक्षात्सबद्धः प्रवाहादौ । वेन सह तटदेः संबन्धः । ततः साक्षात्संबन्धामावान्तत्रार्थ गङ्गगदिशब्दस्यागुख्यतेति चेन्न । सक्रात्संबन्धस्तावन्न शब्दानां केनाप्यस्ति । गुणत्वात्‌ । समवायस्त व्योम्नेव । संकेतस्तु सा्षादेवा- स्ति । तददिपत्यायकत्वात्‌ । न हि संबद्धसबन्धाद्धूतलज्ञब्दात्तत्स्थेषु वृक्षादिषु भरतीतिः स्यात्‌ । स्याद्रा संबद्धसंबन्धास्मतीतिस्तथाऽपि नामु- रयता । वििषह्नानकारित्वात्‌ । न दीद्दरियसंबद्धसंबन्धद्रुणादौ विशिष्टं ज्ञानं कृवेद्रौणम्‌ । अविशिष्ज्ञानकारित्वे ठु शब्दस्याभयोज्य- तैव । उच्यते । टोकादेव च शब्दाधोनां मुख्यामुख्यत्वम्‌ । संकेतित एवां केनचिन्निमित्तेन भवतेमानो मुख्यः शब्दः केनचिद्धाक्त इति । ययैकस्मिननेव भूधरोऽस्तीत्यादिः क्रिया्दः । पवेत इत्यादिजाति- शब्दः; । तदेवं निभित्तमेदा्छन्दानां सङ्गा भिद्यन्ते । यथावास एव शब्द; काप्य्थे पारिभाषिकः कापि नेमित्तिष्ठः समयापेक्षया विशिषटज्ञा- नजनकत्वाविशेषेऽपि । यथाऽऽकाशशब्दो व्योमारोकयोः । समोऽपि द्विषा साधारणासाधारणत्वेन । तत्र यः सवेखोकशाखरे व्यवहारहेतुः स पूर्वः । यथा दृद्धिकब्देनाधिकीभाव उच्यते । यस्तु न सवेस्मि्टीके शाञ्चे वा स द्वितीयः। यथा वृद्धिरशब्देनाऽऽदेदौत उच्यन्ते । लोकेऽपि च गवार्थषु व्यवहाराय गङ्कगाचन्द्रिकेत्यादिश्चब्द; संकेत्यते .। त्रासा धारणसमयपिक्षी शब्दो यन्न यत्न ॒संकेतितस्तत्न तत्र॒ तथाऽथेपरत्या- यकः सन्मुख्यः । साधारणसमयपिक्ष्यपि यो जात्यादिनिमेत्तेन संमितः स तननिमित्तयोगिष्वर्थेषु मुख्य एव । निनिमित्तोऽपि व्योमादि- शब्दो यत्रार्थे परिभाषितस्तजार्थे मुख्य एव । यस्तु सार्म.प्यादिनिः पित्तेन संकेतितः स सवेखोकशाख्ेषु भाक्तः परसिद्ध इति सवं छुभम्‌ । तथा गङ्खादिशषब्देभ्यः भवाहाययेमतीतिपूर्वं सामीप्यादिहेतुना विवेक- तस्तटादिधीः । रजतमिदमित्यत्न तिवर्दशब्दामृष्ठ्ाक्तेमविविच्येव रजतधीः । तेनात्र भ्रान्तिः । पूवं तु नेवम्‌ । एतेनातरसमिस्तदिति हानं भ्रान्तमिति म्यायादगङ्धमदौ तटादूरे गङ्कादिङ्गानं श्रान्तं तदध २४ संकेतसयेत १ ~ [ २ छक्षणा तेन षड्विधा ॥ १२॥ आधभेदाभ्यां सह । साच ० = = (क व व्यङ्ग्येन राहिता रूढा सहिता त प्रपाजनं । प्रयोजनं हि व्यञ्जनव्यापारगस्यमेव | तच्च गदमगढ षा. तशेवि व्यङ्ग्यम्‌ । गदं यथा--- मुखं विक सितस्मितं वाशषित्तवक्रिम प्रक्षिप सखमच्छरितविश्रमा मरिरपास्तसंस्था मतिः । उरो मुकुलितस्तन जघनमंसवन्धो द्धरं बतेन्दुवदनातनों तरूुणिभोद्धमो मोदते ॥ ९ ॥ अगदं यथा- तु शब्दो न भयोगारं इति भश्चस्यानक्काशः । एवं च तरमस्तदिस्य- श्रन्तज्ञानहेतुः शब्दो मुख्य इति । तेनेति । उपसंहर । आद्यभेदाभ्यां चह खच्छ्छने क । संकषपेणवात्र छऋनिन्वरः कृतः । विरतरेणम तु मुकुलाटिरवितमातुकादिग्रन्थभ्वो देष ! गुखछभिति ! अत्र विकसितकषब्दोऽचेतने समते काधितस्वायः। पुष्वधभै- त्व्रकासस्य । ततः सच्छक्त्विविस्तारित्वसाद्यास्स्मितं उक्करितः | ज्यद्धन्थ च ' हचर्वसुगन्धित्वदि । अत्र हि बाव्यस्य विंकासस्यानषप- यमानत्वादत्यन्ततिरस्छरृेतवाच्यो लक्षणामररी ध्वनिः । तथी वश्वितञ्ज- ब्दोऽचेतने वक्रिबण्यसंभवत्परतच्त्रस्वाथः संहवीरित्वतम्मखमेशक्ित्वाहि सादृश्याद्राक्रमाण छक्षयति । सवैथा त्दवस्रण न कदाश्प्यन्यन्र सद्भाव इत्यादिध्वननम्‌ । सयुच्छछितशेष्देन वाधिर्तस्ामस्स्योच्छटनस्वार्थनाक- स्माद्धिकीमवनसाम्वाद्धिध्रमं रक्षयता मौदत्वबद्धी्पदंत्समजनसृह णीयत्वादि व्यज्यते । अपास्तशब्देनामूर्तिमस्याभिरकनैवौदायाम्‌ अमू्तधां बाधितापक्षेपणात्मा्थेन स्वत्वनिदततिसारैशास्तंस्थी सक्षयता भूयोऽस्ती करभानवरकक्नादे व्यङ्खन्चम्‌ । युनुटित्दो ४ ५ योऽभिनवोद्धेदसाम्यारस्तनं रक्षया + ध्रः २६ सकेतसमनः- [ २ दि उ्टस; आरीपस्वियाजलडा अपि भवन्त्यभिज्ञा विद्ग्धचरितानाम्‌ ॥ उषदिक्षति कामिनीनां योवनमद्‌ एव खस्तानि ॥ १० ॥ अत्रोषदिक्षतीत्यनायासेन शिक्षादानमभिधे यवत्स्फुटं प्रतायते । तदेषा कथिता तिधा ॥ १३॥ अनव्यङ्कन्धा, गढग्यङ्खन्या, अगृढव्यङ्खम्या च । तद्धटाक्षाणकं शब्द्‌ इति संबध्यते । तद्भुस्तदाश्रयः तत्र व्य।पागे व्यञ्जनात्मकः । कत्‌ रत्य ६-~ यस्य प्रण(तमाषाप्‌ं लक्षणा समपास्पत 1 ३४ ॥ फट २ढदकमन्यञचर व्यञ्जनजिपरा वक्रि । प्रयोजनप्रतिपिपादयेषया यत्र लक्षणया जब्दप्रयोगस्तत्र नान्यतंस्तत्मत। तैरपि तु तस्मादेव शब्दात्‌ । न चात्र व्यञ्जनाद्‌- वेऽन्यो ठ्यपिारः । तथाह शिक्षापदमिद ज्ञेय न हव्रलक्षणाविषयम्‌ । नन्वहद्या रक्षणंकाऽपि दृष्टा | सन्तु दरे बहय ईति चेन्न । एकस्या अहृद्यायां अपि सरसान्यवाक्यस- ङ्न कथंचन शक्यते टृवताऽऽपादयितुं न बहनां तथा । अत्रोपदिश्चतीति। अगढव्यङ्खन्यव्यञ्चकपद्‌ामदम्‌ । तथा्द-यविनमदुस्याचतनत्वा पटे - वोन बाधितस्वाथून वक्रयक्नणादिव्येवस्थापका<साभ्यान्मद्‌ रक्षवताऽ- प्रयासेन चिप्षादान. वस्तु व्यङ्ग्यमभिधयवद्‌तिस्फृटतया प्रतीयते | तेनात्रामूढं नाम मर्णभृतव्यङ्ग्यमेदः एवं यत्र ्टित्येव मख्याथबाधादिसहकायपेक्षाथेमासनसङ्किलष्- णाशक्तिस्तद्‌ाश्रयं रक्षणक वदरत त्याह-तद्रूरिते । तत्र व्यापार इति । तत्र भ्रयाजन गरूदागृढ च्यञ्जनत्मा व्यापारः तत्रेति विषयसप्चमा । तन राज्यस्य व्यङ्यतिष्रये' व्यञ्जनव्यापार इत्युक्तं स्यात्‌ । यस्येति । प्रयोजनभृतफटावगमस्य सख प्रतये हिं स रक्षणाश्चब्द- स्तस्मिन्नमख्येऽ भ्यञ्यते । यदि च सहे माणवक इति ्रौयीरतिश्चयेऽ- वगमयेतच्ये स्वरद्रतित्ं छब्दस्य क्रिमथ तस्य प्रयोगः । गम्य इति श्यन्तो निर्देज्ञः । शब्दावगमयितव्य इत्यथः | नान्त इति | अभिधा रप्नणाव्यापारान्‌ । चन्दादिति । गङ्ग; [२&० उछ्छ्सः] काय्यप्रकाश्चः | नाभिधा समयाभावात्‌ | गङ्धायां थोष इत्यादौ ये पावनत्वादयो धमोस्तयदो भती- यन्ते न तत्र गङगदिशब्दाः सके पिताः । हेवभावान्न लक्षणा ॥ १५ ॥ मख्याथेवाधादित्रयं हेतुः । तथा च- लक्ष्य न मरं नाप्यत्र बाधो योगः फेन नो । न्‌ प्रयाजनर्मतास्प्च च शरः सखतः ॥ १६ ॥ यथा गङ्खगब्दः सखतिासे सब्राध इति तटं लक्षयति तद्र्यदि तटेऽपि सबाधः स्यात्तसयोजन छक्ष~+त्‌ | न च तट मुख्याऽथः । नाप्यत्र बाधः । न च गङ्खाशब्दाथस्य तटस्य पावनत्वाद्ले- क्षणीय; संबन्धः । नापि प्रयोजने रक्ष्ये 1कचित्मयोजनम्‌ । नापि गङ्नज्चब्दस्दटमिव पयोजनं भरपिपादायेतुमसमथेः एवमप्यनवस्था स्यादा मृटक्षपकारिणी । एवमपि प्रयोजनं चे्टक््यते तत््रयोजनान्तरेण तदपि परयो- क क (नि (# जनान्तरणोाते प्रक्रताप्रते।तिकरृदनदस्था भवत्‌ । लक्ष्य न मुख्यामति । यदि लक्षणा व्यापारगस्य भ्रयोजनपिभ्यते तदा छक्यं तटं तावन्मख्यं न भवति । न च तटस्य मख्याथंस्य बाधः । धोषाधारत्वोपपत्तः । न वा पावनत्वादयं ख्ये; संबन्यः । प्रत्युत विष्ठा- स्थिप्रभत्यपवित्रपदाथय।मः । न च प्रयोजने क्ष्ये प्रयाजनान्दरमस्ति | तथा तत्र प्रयोजने व्यद्धन्ये शब्दो न स्खलद तः भरतिपाद्ायतुमसपथेः । स्घलन्ती बाधक्व्यापारेण विधरीक्रियमाणा गतिरवबोषनशक्तियेस्य कषब्दस्य । तद्व्यापारो हि लक्षणा । न हि भ्रयोजनमवग॑षयतस्तटदत्त- गेड्गश्चब्दस्य बाधकयोगः । यदि च प्रयोजनेऽवमम्ये स्खणद्रतित्वं तत्तस्य भयोगे दुष्टतैव स्यादित्याह-नापि गङ्गाशब्द इति । यया तटस्य प्रयाजने प्रतिपाद सामथ्यं न तथा गङ्खगश्ब्दस्य । तस्मादभिधरारक्षगा- भ्यामन्यस्तच्छक्तेद्रयापननिताथावगमपवितितपातिपत्तवतिमासदष- थेद्योतनशक्तिध्येननात्मा व्यापारः । तेन यत्केनचिद्वक्षितलक्षणेति नाम छतं तदग्यसनमात्र तथाभावे च प्रयोजने लकये प्रयोजनान्तरान्वेषणे नानवस्थानादतिपरसक्तिः। ततश पूलक्षतिरित्याह--एवमपीति 1 २७ संकेतसपतः- [ २ द्वि° उद्धसः | ननु पावबनत्वादिषमयुक्तमेव तटं रक्ष्यते । गङ्कायास्तटे घोष इत्यतोऽधिकस्याथस्य परतिपरततिश्च भयोजनमिति विक्किषटे लक्षणा । तत्कि व्यद्धनयेत्याई- प्रयोजनेन सहितं रश्च न युज्यते ॥ १७ ॥ कुत इत्याह -- ज्ञानस्य विषयो ह्यन्पः फलमन्यहुदाहूतम्‌ । प्रत्यक्षे न खादिविषयः । फट तु प्रकटता संवित्तिवां । तिरि दश्चणा नैवम्‌ निगदेन व्याख्यातम्‌ । विशेषाः स्युस्तु छेते ॥ १८ ॥ लक्षिते तये मे भिञ्चेषाः पावनत्वाद्यस्ते चाभिधाताल्य- छक्षणास्यो व्यापारान्तरेण गस्याः। तच व्यद्धनध्वननव्रोतना- दिशेब्द बाच्यमव्यभषितव्यम्‌ । एवं रक्षणापरलं व्यज्चकत्वमुक्तम्‌ । अभिधामूर त्वाह- अनेकार्थस्य शब्दस्य वाचकते नियन्िते । संमोगविरवाच्याथधीोरूढव्यापृतिरञ्जनम्‌ ॥ १९ ॥ संयोगो विप्रयोगश्च साहचयं विरोधिता । अथ; प्रकरणं छिङ्ख शब्दस्यान्यस्य संनिधिः ॥ सामथ्थमौचिती देश; काटो व्यक्तिः स्वरादयः । ॐ =, (तिने । च दाब्दाथेस्यानषच्छेदे विशेषस्मृतिहेतवः ॥ प्रतिरषत्तिश्वेति | पषाऽपि टक्षणा ग्यापारविषया । रवयतति । प्रकटत्वं भष्टमते । संवित्तिः मभाकरमते । श्क्रटत्व वस्तुः] संवित्तिर्त्वात्मन; । यथाऽऽत्मना स्वप्न व्याच श्री - रमेव जीषेषेदितिं `व्यपदिश्यते न घःदि, तथा ध्वनिनाऽपि गुगांल्का- रचारर्दंधीवेर् व्यक्तौ काज्ययिति व्यपदेश्यो नैं न्निखेणे स्मि | तेन गौवदीकं इत्यादौ सच्यङ्गन्यत्वेऽपि न कान्ती" संकेतस्याविरेषेण प्रद्तत्वादनेकौथानां श्षब्दानां नियतायोपत्या- यकते संयोगादिसदितानां नेयताथेमत्यायक्रलवं स्थादित्थोहसरोमतर रति । सश्ङ्खचक्रोऽशङ्ख चक्र इत्यत्र 'दयो्मेविप्रयागःर्या विष्णुरेबो- [ २ द्वि° उद्छसः] कः[व्यय्रक,चः २९ त्युक्त।९शा सशङ्खचक्रो हरि, अश्रङ्खचक्रो हरिरित्युच्यते। रामटक्ष्मणाषिति दाद्चरथ। । रामाज्ञेनगतिस्तयोरिति भागेवकाते- वीययोः । स्थाणुं भज भवच्छिद्‌ इति हरे । सवं जानाति देव इति युष्पद्थं ¦ कुपिता मकरध्वज इति कमे । देवस्य परारातेरिति शभा । मथना यत्तः कके इति वसन्ते । पातु ती दयितामु- खमिति सथख्य । भात्यत्र परमेश्वर इति रानधानीरूपादेखाद्रा- जनि । चित्रभाुविमादीति दिने रषौ, राजौ वह्णौ | पितर भातीति सहदे । मित्री मातीति रवां । इन्द्रशननरित्यादां बेदं एव न काव्ये स्वरो धिशेषपती तित्‌ । आदिग्रहणात्‌ एदटहभत्तत्थणञ। एदहमत्ते {६ आच्छवत्ते हि । एदहमत्तावस्था एदटमत्ते हिं दिअ एहिं ।॥ ११॥ इत्यादावभिनयादयः | टत्थं संयोगादिभिरथोन्तराभिधाय- कत्वे निवारिवेऽप्यनकाथस्य शब्दस्य यक्छविदर्थान्तरतिपा- दने तत्र नामिधा | नियमनातच्तस्यां । न च छप्षणा । मख्या- थेबाधाद्यमाव्रात्‌ । अपि त्वज्ञनं व्यज्जनमेव व्यापारः | यचा- च्यते | स्थाणुं भजेत्यत्राथस्योजनाच्छमी । सवे ' जानार्तति प्रकर णेन युष्पदथं । प्रकरणमक्षब्दमथेस्तु शब्दवानित्यनयोर्भेदः । कमित इति । कोपलक्षणं हि खिद्घ कामस्य नान्धः । अवेतनत्वाद्‌ । देवस्योति । पुरारतेरिति शब्द सनिधर्देवश्ब्दः रंभा । मधुनेति । घस स्यव्‌ प्क्मद्ज्ननं सा्मस्सासातं स एव पधुरन्ददाच्यः | पलति | बहुपकारं हि रक्ष गम्‌ । तदत्र दयितःयुखमपेक्ष्यौचित्याससादसांपख्य- मेव पाटनं नियम्यते | इन्दरशन्रुरेति । इनद्रशतर विवधस्वेत्यन्ेन्द्रश्वासौ द्रुति कमधारये ' समासस्य › ( पा० सू० ६।१।२२३) इति मूत्रेणान्तोदात्त्वम्‌ । वहुव्राहां तु ' बहुव्रीही भद्तेया प्वेपदेम्‌ ›.( पा? सू०६।२।१;) इते सूमण पवेषदमरदरतिस्वरत्यं इन्दरश्षब्दस्यान्ता- दात्तत्वमिति स्वरो वेदे इव न काव्ये वि्ञेषपतिपततिष्त्‌ । वेदे तु विकरेषप्रतिपत्तिष्रत्‌ । तथा !६-- १-एतावन्मात्रस्तनिका एतावन्मात्राम्यामक्षिप्त्रम्याम्‌ | अ, (~ एतावन्मात्राव्या एतादन२।दवसेः ॥ ३१ संवेतसमेतः- [२ द्वि° गह्धसः भद्रात्मनो दुराथराहतनार्विश्ञाल- व॑वोन्नतेः कृतरिटीमुखसंग्रहस्य । यस्यानुपष्टुतगतेः परवारणस्य द्‌'ना- म्बुसेकसुमग सतनं करोऽभूतर्‌ ॥ १२॥ तयुक्तो वपञ्जकंः शब्दः | तथुक्तो व्यश्चनयुक्तः | यत्तोऽथान्तरयक्तथा । अथाऽपि व्यञ्जकस्तत्र सहकारितियः मतः ॥ २०॥ + वि ह | इति श्राकान्यम्रकाश च्रब्दानणया नाम द्वितय उद्क्तः॥ २॥ [री मन्त्रो हीनः सरतो वणंतो व! मिथ्या भयुक्तो न वमथेमाई । स वाग्बजो यजमान हिनस्ति यथेन्द्रशन्रु स्वरत।ऽपराधात्‌ ॥ अभिनयादय इत्यत्राऽऽदिश्ब्दादपदे शसेक्ञानि्दशङ्धिताकाराः । मद्रेति । भद्रः करयाणरकृतिः । भद्रा हास्तना तराष्टा जातेः । वषः पृष्ठ नािर्‌- न्वयश्च | शिीपखाः शण चपराश्च । परन्वारयतति परः प्रदृष्ट वारणो हस्ती च । दान त्यागमदां ! अत्र र,जवणनप्रकर५न नियता- भिधानचक्तयो मद्राद्याः शब्दा पएकमवाथयुक्त्वा साथका एव | अनन्तरं त्वथोवमतिष्वेननव्यायारदिव शब्दशञाक्तगखात्‌ । अत्र पदानि शरब्दश्चक्त्या गजवत्तान्तं व्य्धयन्तीति वाक्यप्रका३ .{ वस्तुध्वानेः। यदा तु भ्रस्तावादिनियमो न स्पात्तदा द्रयोरप्यथयोव।च्यत्वाच्छैषालकार एवं न क्ञब्दशषक्तिमूखो ध्वनिः । सर्थान्तरेति । द्वितीयेनार्थेन यक्त व्यञ्जकः; । यद्रा-अथमन्तरे युनक्तीति स॒ तथा । सहकारेतयति ¦ यथ्चप्यविवक्षितवास्ये रक्षणाभि धामू शब्द्‌ एव व्यञ्जकस्तथाऽप्यथेस्य सहकारित्वं न हययते ¡ इतरथा त्वज्ञातार्योअपः श्षब्द्रस्तस्य व्यञ्जकः स्पात्‌ । केवर क्ब्दस्य गुख्यता । तत्राधिवक्षितबष््यध्वनो मखं विकसिपस्यादिक्तपममिधया पद्ध वत्वाऽन्वयं च तात्पयश्चक्याऽवगमस्य बापकेनान्वेय व्यपदत्य लक्षग्रष छक्त्यं छक्षयिपवा ध्वन्य ध्वनयति । तेनात्राभिपातात्यंलक्षणाध्वननान्रा- त्वारो व्यापाराः । विबक्षितवाय्ये तु जयः} तत्र छक्षणाया अमागात्‌ । इरयाचायश्रीमाणिक्यचन्द्राबिेरचते कान्यप्रकाश्चव्या की ॐ, क ख्याने सकते द्दितीयोद्धासः समापुः ॥ २ ॥ [२ त° उद्भासः | क {व्यप्रक्राश्चः | अथ तृतीय उद्टुस. | अथाः प्रोक्ताः पुरा तेषाम्‌ । अथां वाध्यरु्ष्यव्यङ्खग्याः । तषां वाचकलाक्षणिक्व्यञ्चकानाम्‌ । अआथच्प्ज्जकवस्पितिं । कीटकीत्याह-- . वक्तयोदधग्यकाकुनां वाक्यवाच्यान्यभषनिधेः॥ २१॥ प्र्तावदेशकालदिरशिष्टवासतिभाजुषाम्‌ ॥ योऽर्थस्यान्पाथं धीहेतृव्यापारो व्यक्तिरेव सा ॥२२॥ बोद्धव्यः परिषदः काङुष्वेनेविकःरः | मरस्तावः प्रकरणम्‌ | अथस्य बाच्यलष्स्यव्यङ्कन्वात्मनः । क्रमे गोदाहरणानि- अइपिद्रुरं जखकुम्भं येत्तृण समागदह्चि सदि तुरिअम्‌ | समसं अस्खूछणासरासणासहा बे समाम खणम्‌ ॥ ६३॥ अत्र चोयरतगोपनं गम्यते । ` सम्यक्च्छन्द्रविखासश्रीस्तेषां न स्यादवीयस । पारच्य॒ता न सकताच्रषा सतिनितस्वना ॥ १॥ अथन्यज्ञकतति । अर्थो व्यञ्जको यदि निरपेक्षस्तत्सदा तमथम गमयेत्‌ । अथ सापरक्षः कि तस्यापक्षणीयमित्याह्‌- वक्तबेद्धभ्येति | बोद्धन्य इत्यन्तभतण्यथेः । चाक्यवाच्याभ्यां युक्तोऽन्यसनिधिवोक्य- वाच्यान्यसनिषिस्तस्य तथेति विग्र तु समाहारः । तस्य नपुंस- कत्वात्सीनेधिन ईति स्याव । वय ॒स्वस्य शछछकस्य दवितीय पादम्‌ अथ न्यञ्चकतोच्धते ' इति पठामः । व्याख्यानं चेत्थम्‌--अथां वाच्यादयः पुरोक्ता अथ तेषपामथानां व्यञ्चकतोच्यत्ते | मरन्याख्यायां त्वथश्चब्दस्य गम्यमानता व्याख्येया । प्रस्तावदेरेति । स्पष्टम्‌ । अडपेहृछमेति । अत्र काचिहसती करतान्यपुरुषसद्ग कायगतविकार- विक्षेषापहवेनाभिधत्ते । तस्वाश्ासाध्वीत्वेऽबगते तृतीयस्य तरस्थस्य प्रतिभाजुषो च्यङ्न्धप्रतीतिः । न ह्यत्र बोद्धन्यादीनां सामध्यम्‌ । सत्या वक्तृत्वे सति ते हि नेवंब्रिधाय व्यक्तुमटम्‌ । तुदति द्वितीयार्थं षष्ठ । लामपीत्यथेः । १-अतिषिषुरु जलकुम्भे गृहीत्वा समागताऽस्ि सखि त्सतम्‌ । भ्रमस्येदसाटन्टनि श्वासनिःसहय विश्राम्यामि क्षणम्‌ | २ म्‌ फेतमपत्‌ः- [ 3 तुऽ उस्म" ] भओण्णिदं दव्क्छं चिन्ता अकमन्तणं सणीनसिञप्‌ | पह मन्दमारणाप्‌ कर मदं तुवि अंह परलय | १४॥ अत्र दून्यारतनरफ़'मुङयमाना च्यञ्यते | नथाभून। इृपवा वृपमठमि पाश्चाल्तन्यां ठ्न व्या; सा सृचिर्मुपितं बन्कच ३०: | विगटस्यापप्वास स्थितमनचितास्म्मनिंमतं गुर; सवद गविद्‌ ममि संजात्‌ नाल्याप इृर्ष्‌ | १५॥ अत्र मातन योग्यः खटः कर्ष तु योभ्य इनि आाक्षाप्र र्यत | न च वाच्यसिद्धच्ङ्धसन्र काद्कुरिनि गुणीमतव्यङ्कन्यत्वं शड्‌चयम्‌ | प्रह्लभ्ान्णापि काकाविश्रार | [म [ ति ~ ~ वाण धम "यि ` १ ~~ , श ए ष हि णा कायन्यथान्त्रमिनि काकुः । यद्रा काकुनजिह्ा तदृन्यापारपिशषष-“ सं 'द्त्वादनविकागऽपि कक्रुः } यष्टा काकि सारय इत्यस्य धातोः काकुजब्दः । भकरृताय .तिरेक्त मापि बाञ्छतीति रुल्यमस्याभिकीयते यद्रषदर्थं कुञब्दस्य कादगः | तन हृद यम्थवस्तुपततेरीषद्रूपि काकः । नन्‌ काव्ये स्परो न भकपर्पातिपिकरृदिनि प्रामुक्तम । तत्कथं काकु- स्वराऽत्र काव्योपयो गी पक्त; } स्यम्‌ । परङनाथाके्षया "कान्य स्वस, नोपयोगाति ज्ञेपम्‌ । व्यङ्कयापघ्तया तु कवव्योप्गी लक््यानुमारतः भरातपत्तव्यः । ययाऽ् । तद्राजटव्राद्यथा--तथनिूलामिनि | करवर्यु । पष्टुर मरति प्रवानानि भपितानि | तटस्नेन सावता भीमानुनयाथं सहदव भ्रेषिनः । स च ऊाफएपयहरन्महदेवं भरति वमङ्दमाह । गुर गदं कोपं मयि भीम भजनानि । ननु तवाथृतामित्यादिवान्यसिद्धो फकुरयं स्वग्वे्पः कार्णापेति गुणीयूनव्यङ्कचभदः कथं न स्यादन्यास्श्र.<शह--न च व -ति। ह महदेव कुरूपुः न खटो.गस्य- न्माय खद्‌ इत्येवरू एप्र्चमाजचणापि काकोप्ठश्रबन्तेः । काकास्तु यद्र "दष नत्पयाटाचनय सददेवस्य व्यङ्कयप्रनोपिरिति नष कका पिष्टा युणामृनव्यङ्गचभेदः । अयमत्लयः--कव्यिप्य।मुपपक्तिम भवे साग च्यङ्कन्याच्दा कान्याथापप्तिस्तदा व च्यसिद्धयङ्ाख्यो -सध्व्म+ काव्यमदः । यदा त्वयानुपपत्समव एवं सानि कोक्राव्यङ्च्रबिश् न्तद्वारण काव्यावा 7पत्तिस्तदा काका,प्रना ।* यथा--मथ्नापि। णमनको्यककानाणणणमनिणावाय््मय ०--अ1नव्य दोवट+ ।चन्नान्स थ मान्‌ धमिनम्‌ | {१५ गम भन्द्भााग्न्या क{ साख व्वाम्फह्ट्‌ प्ररिसूत्रति | ॥ ३ वृर उमः] कानच्यप्रश्चः | इद तभा मह गण्डत्थरणिमिअं दिं ण गेति अण्णतो । एहिं सस्चेअ अहं ते अ कबोखा भस दिष्टी ॥ १६। अत्र मत्सीं कपोलभतिजिम्बितां पश्यतस्ते दृषिरन्येगाभृत्‌, भलितायां ठु तस्यामन्येव जातत्यहो प्र्छश्नकामुकत्वं त एति च्यञ्यते ¦ उेक्ोऽयं सरसकदन्डीभेभिश्नोमातिश्चायी $ जोत्कषाङ्ुरितरमणीषिभरथो नपरदया- । कि चेतस्मिन्सुरतसुददस्तन्वि ते जान्ति बात। येषामग्रे सरति क्िताकाण्डकोषो बनोभूः ॥ १७॥ कमरवदातं सभरं न फोपादित्यन्न । तथा हि । अत्र भीमेन मध्नामीति ब्त स्वप्रेऽपि न संभाव्यत इति काम्याथोनुषपललो सत्वां काकुव्यङकदा- योवेश्रान्तिद्रारेण काव्याथमुपपाद्‌ यति तद! न काङ्ाऽऽकिहता। बथाऽ | अत्‌ एव काका भरफादयत इति पदं काङा काकुबेद्िष्ेन भ्रकादयत इत्यं व्याख्येयमिति शुद्धध्वन्युदाईरणजादिनां पक्षः । ये तु ध्वनिमातरं पत्येवाथस्य व्यञ्जकताऽत्र भकरणे भोच्चत एत्यनुस्तत्पकताञवभेन पूर्यो- त्तरीत्यऽनवेक्षया कङ्ाऽऽक्षि्व्यद्धन्धता हेया । तथा शैपिक्रिया गदा गुरुकतका तदा स्थितोपितेत्यज माबरक्तान्तत्बे सति कमेत भ्वारूषेया । यदा त्वस्मतकतेका तदा यथपि तथाऽ्ति पदरदाध्याहरेण व्याख्या कायां । अपराऽध्यसंगतिरस्य शछोकश्य परड़तानुषये,गात्सकतकरणस्व भस्तुतत्वाच्च न भकाश्चिता । वाक्यविकेषाद्यथा---तद्‌ा इति । अत्र वाक्योपात्तपदसमन्वयानु पपततेवाक्यपयांरोचनया भ्रच्छकननकमुकत्वं व्यस्यते । न चात्र वक्त बोद्धन्यवेशिषटधं यतस्तयोर्वेशिषटये सत्यप्येवंविधवाक्याभवे व्यङ्कधा- थमतीतेः । उदेश इति । न शत्र वक्तुस्वभावपरिशीलनोपयोगो नापि बाक्षवै पदानां ग्यङ्घचमन्तरेणान्वयानुपपत्तिः। किं तु वाच्यविरेषस्वरूफथिवा- चे क देण रताय भरविज्ञेति व्यज्यते | ॥ गिरि रोगान्‌ जानक १-तदा मप गण्डल्यठखनियध्रा शष्ट न नधस्यन्यन्न | सदाम मिश्रं न च कपोको नसा दृष्टिः ५ ३ संकितश्चमेनः ~ [ 3 ब उष्य; अत्र रवा पकिशेति ग्यङ्गन्यम्‌ णोटेड अगढकणा -अत्ता मं धरभरम्मि सथटम्मि | खणमत्त जई ‡क्चार हेडणव होइ वीसामो ॥ १८॥ "अनर सध्य सकेतकाल इति तस्थ प्रति कयाचिदश्रात्यते। सचय समागमिस्सदि तुश पिओ अञ्ज पहरमेक्तेण । "सप्रे किति रिसि ता सहि सञ्जम करणिज्जम्‌ ॥ १: 3 अबोपपर्ति परत्यभसर्तृ भस्तुता न युक्तमिति क याचिज्निवाभते । अन्यत्र यच कुमुमकिष्छाय कुरुध्वमत्रास्मि करोमि सख्यः । नैं हि द्रं रमितं समथो भसीदनायं रचितोऽञ्जलिवेः ५२०॥ अन्न विविक्तोऽयं देश शति परच्छन्नङामुकस्त्वयाऽभिसायेता- भित्याश्वस्तां परति कयाचिक्जिरेद्रषे १रु्रगपरवरस पिअ किं मणामि तुह मन्दमाइणी अहकम्‌ |` अञजं पवासं बच्धसि वश्च सअं जेव्व सुणसि करणिज्जम्‌ ।२१॥ अत्राद्य मधसमये यदि बनास तदाऽ सवन्न भवोपि तवे तु न जानामि गर्तिमरति उ्कल्यत । आदि ग्रह्भाचेष्टदिः । कत्र चष्टठाया यथा-- भिमो काना [9 1 1 7 1 2 कि , 1 , ह ए ^ | अन्यर्त॑निपरेवेथा--णालर्‌ इदि । म्ररयत्यना्रमनाः । अत्र अच्छ कायुके कापि पदेके सानिध्यमाजि सति सखीं प्रति सैरिणीं गाथां पठन्ती हर चतुधसःचरो व्यडन्या्ं भरेति । "य्रफि-पंध्याश्नन्रत्रससे भर्दतदेगरेति विवक्षितं -कथाअपे तदुच्यमानं परस्य लक्षणीय भवक्ीतिं तथी ब्रोक्धन्र्‌ | दरविकषाधया-- अन्यत्रेति । उदेश इृत्यादिषृतते समग्रस्थापि याध्यस्वं । -नुदद्यनीद्ेमनाः श्श्न गृहमरे सकले । णमा यदि सन्या ` मवति न वा मवति विश्रम ॥ २-श्रयते क्षमागमिष्यत्ति लव प्रियोऽद्य प्रहरमाःण | एवमव {किमिति तिष्टसि तत्सद्ठि सज य करणीयम्‌ | ९ ~गुर्जनपफरथश प्रिय कि भणामि त्ष-अन्दमागिन्यद्रै । अ प्रतसत व्रनधते त्रज स्व्यमेव जानानि करणीभम्‌ | गेति मकि नोनको ॥ "नीशत नभमन ाकणायन््काण्मेणनोकनक न ु----*-------न््क------------~-----~-~----~ द तर उलट | कं ष्वद | 1 दर पान्धनेरन्तरे मयि तया संन्देयसारभनियः गरलास्यछच्युगं परस्पर मासक्त श्रमादितम्‌ । अानीतं वुर॑तः जिरंकमधः कप चरे लोचन वाचस निवतं प्रसरणं मंक्ोवने दाने ॥ २ ॥ अत्र चष्टया भच्छन्कान्तधिषिय आकूत वषो ध्वन्यत | तिं गकाह्मतिपचये मा्घक्सरनय अ पुनः पुनरख्दाद्धयत । वक्ादीना मिथः संयभि रकि "नान्न क्रमण रश्यन्य- दन्धयाश्ष व्वञ्नकलन्वमुदद्वायम्‌ । द्विकमदे द्तृबाद्धन्यया५ सय मख एत्थ जिंशञ्जट पत्थ अहं दिअ ५२ए६। मा पहिअ स्त्म सजात मह्‌ णमस्जरदिनि। २३॥ ) 1 अरिष्टयमिह तु देश्चस्यति भदः । द{सेपान्नेति | अनर पयाति अश्ड- श्रकायुक । नन पतये सऽपि वाच्यनरस्यव्यङन्यानाम्रयनं व्यञ्ज- कत्वक्रक्तम्‌ । त्क पूनरुक्त्यत्याह्‌ - ररक वुं 3 बक्तबादष्येन्या- दिक्रमेणोक्त निशित प्रततिः स्पादित्यथः मिध सयग सते । तत्र वेक्तवाद्धव्ययोगे यश्ष~--मत्ता एथ इति। अचेति श्वश्रुरसदहना । न तु माता । तेन गुप्रम{मक्वषः कष्दः । अत्र दूरं सा ते । अतर स्वन्मागनिकटऽहम उभागयभ्या । स्थित विघ्रका- रित्वास्छारिसत दिवस दिवसकम्‌ ,\ पाकरत पुनपृमक्रयोारनियमः । सस्मात्सप्रति रिलेकरय । मिथाु.-वङत्रावलाफनेन दिन.निवराहनं कुवेम्ता- कद्रययथः । पयक्रा 1 चतिताजपि तड न दषृकररम्त्‌ न्‌ भतेन्यतू । राजा रल्या वा म दकादन्य जय्यायिमगानभिह शय्याया क्र चि अप तु प्रहरचतु्टयमापि कड । काचिन्भोपिनपातिका वस्णीं रिन्डोक्य जानकःमः पाथो भििवद्रारेण तयः -्ौकरत इति रिषेषा १ श्र निमजति अत्रा दिवसकं प्रटफय | मां (पतक र प्यन्ध्‌ सरगम्रमव्रय।नगङ्न्यमि ३६ धकेतययेन्‌ः- [३ लृ° उक्तस शुब्दभ्रमाणवेयोऽर्था .व्यनक्त्पथान्तिरं यतः । अर्भस्य ष्यकत्वे -तच्छब्दस्य सहकारिता-॥-२३ ॥ शब्देति । न हि भमाणान्वरवद्योऽ्यो व्यञ्जकः । इति भीकाष्यमकाशचेऽधम्यभ्जकतानिरभयो. नक तृतीयोह्ासः ॥ ३ ॥ खण्डनभसङ्गात्‌ । भह इति निपात आवयोरित्यथे । ममेत्यच्यमाने भ्यङ्कथस्या मि षेयत्वमिब स्यात्‌ । अत्र निषेधे वक्तुबोद्धब्यपयाङडोचनया विषिरूपभ्यङ्गन्थाथपरतीतिः । रयं निकादे्यगि स्वयमूधम्‌ । ' सष्टकारितेति । बिवकषितवाध्येऽयेशक्तिमूखे शब्दस्यापि सहकारित्व- भर्ति यतोः विदिष््षब्दाभिषेयतग्रा बिनाऽषेस्याव्यञ्जकत्वात्‌ । तको योरपि व्यञ्जकत्वम्‌ । केवलमस्य मुरुं ज्यञ्जकस्वं शष्दस्य, तु सद~ कारिभावेन । इत्याचार्थमाणिकक्रवन्द्रविरचिते कान्यभकाक्चन्यारूयाने संते वतीयोलछासः समाष्ठः ॥ २ ॥ [न भावोऽ बिधिः । न तु अन््रूपोऽअवृत्तमवतेनारूपः । सोमाग्यामिमरान- [ ® चण उद्व | क स्यदके तः | वथ चनव ~| यद्यपि गनब्दाथयानिणय कने दाषगणाटकाराणा स्वन्पम- भिधानीय तथाऽपि धर्मिण परदर्हित धमाणां इेयोपादेयना ज्ञायत्‌ इति प्रथमं काव्यभदानाह- अविवक्षितवाच्य[ यस्तत्र वाच्य भेदध्वनौ | समयवान्तर मक्र रतमद्वन्े का ततिरम्छतम्र ॥ ० | रभण।पलगरस्य ड थदावान्य यन्यत्तिनतिनं वास्य यत्र स ध्वनाविन्यनुवादादव्वनारवि ज्ञयः। तत्र च वाच्यं $ चद- नुपयुज्यमानन्वाद थन्तरे परिणमितम्‌ । यथा- मनोव॒त्ते भाक्त निविडजडिमाग्राऽपि परितः परस्म चत्काव्याद्धतपारमखाय स्पृहयसि । समद्रद्रदग्व्यध्व।नसु भगसवाथजनने तदा संकेतऽस्मिन्नवहितवत सुत्रय रतिम्‌ ॥ स्वरस्वमाभव।यमित | अभिवानाय वक्तव्यामनि मस्तुतम्‌ । अन्ये तु हिना योग्यः साधुरेत्यवा शब्दानामकाथत्वादमिवानाय हिन- (कु भि माभधानाय यक्त योग्यग्रिति व्याचक्षते | कान्यमदनिति। यथाक्रम- मृद्ासत्रयणोत्तममध्यमावमानाहेत्यः । अवान्तर सक्रमितमिति । संक्र- मितश्ब्दो यदा णिजन्नम्नदाऽथान्तरे सहकारिसिनिव्यञ्चनय्यापारेण सक्रान्त नन वाच्यमिति व्यार्ययम्‌ | यदां प्नरितचप्रत्ययान्तस्न- दाऽथान्तरे संक्रानपिति । व्याग्याद्रयं चाग्रे कचिदर्थान्तरे प्रिणमितं क चिदयान्तरे परिणतमिति परटद्रयदशनात्करियते । लक्षणाम्‌्येनि | गक्ष णाग यद्गृदष्यङ्कप तस्य प्राधान्यं । गदेन्यनवाद्यनया पिन्चषणं न वेवयकया । पमाधान्याक्त्यव गृहन्वस्य, वन्धत्वान्‌ । न दह्गुदं प्रधानं म्यात्‌ । इचेत्‌ शक्षणामूलरूढव्यङ्ख यप्रा वान्य ` इनि पाठः | तदा चेवं ग्यास्या-लक्षणव पृन्े तती रूदं जातं यदव्यद्कन्धं तरय पभराधान्ये । भस्मच पाठऽय गुणः-यद्धकप्षणामुररूढव्यङ्क चत्स्य सामान्यरक्षणन्वे- नात्तममध्यमकाव्यनदपषु प्राचान्याप्राधान्वाञ्यामुपयज्यमानत्वम्‌ । तेन भ्यङ्कन्धस्याम्राधन्यऽप्यता भेदा मवतः । सवत्र हि सामान्यरक्षणान- बादेन विज्ेषरक्षणं विष्ेयमिति न्यायाद) त्तमकाव्यमेदप्रस्ताते रश्न- गाबूलरूदयग्यङ्कचनि मामान्यलक्षणमनदय वाधान्य इति बिज्ेषरक्षणं लम्‌ | एय पिवेिनच।तयमरेष्दतरगन्नेन्यम्‌ | ३५ ग्द - { 8 चम दलह | स्वाम।स्म षि कविषु -समवाय(-त द्ष्िनि ¦ अ(त्मीय मनिमद [स्थितिमत्र षि तत्‌ ॥ ड 1 अत्र वच्रनाद्युपदे भादरूपतया परणमवि | इ (चटनुपपद्यमाननयाञ्यन्त तिरम्कृनम्‌ । यथा- उपकृतं बहु तच करिमर्यते सुजनता पयथिना भवना प्रम्‌ । विदे रर्दःटशभव सदा से सुर्वनम।न्ख ततः रमं अनम्‌ ॥ २५॥ [मि [1 ` किये को # शं ष्क निमी मिक कककन म्ह पिरे त्वामस्छ।न । व्पात्याप्रनयापदनामन न तु वचनम्रात्र ब।य्‌। मरतिमाद्राय सावधानीभय । अत्र बचनरूपस्याथस्य माक्षाद्र्रमाणन्वा- दर्पीत्यस्यानुषयुज्यमानन्वे मुख्याथेवाधः । तुरयहतुजन्यत्व चं मब न्धः । बुद्धिपुवेकन्वमन्यत्वागेषविशेषकथनाकी पिभ्रा च पयोजनम्‌ । अनर च वचनस्यापदेशपरिणन्या म्बपर्त्वनानुपात्तं वाच्यम्‌ । नेनाबि- वक्षित न पुनरन्यन्तनिरस्कृतम्‌ । उपदे शम्यापि तचनरूपत्वाप्‌ । वचना- दीत्य।दिषदादस्मौत्यादिरुपदे शादीत्यादिशब्दादत्याप्तत्वादंख स्बौकारः | अत्र च विषयिणा वचनेन लक्ष्य पदश्षरूपोऽथः स्वविषयो निगीर्णं इति मध्यावसाना सबेन्वान्तरनिभितत्वाच्छद्धा लक्षणयम्‌ । न ह्यत्र श्च. नापदेश्याटंशेनापि साद्श्यं पयामः । येनेमा गौण; माध्यवसाकतं भ्रमः । साध्यबसानत्वं चाभ्या रक्षणा अत्र वचनाद्रषदेश्ञादिरूष- तया परणमतीत्यक्तर। पक्षया न्यार्य।तं काकता तुपादानलक्षमाऽपि म्यति । तेथा हि यत्राऽशरोवतरिषयं मनति कृत्वाऽत्यन्तामेदपरतिपच्चये रारोप्य निरश्यते नपर माध्यदमानद्युद जक्षना । यथांऽऽयुरेकेदुपित्यत्न । यत्त न्वारेपिवेषरयं प्रति मनाऽ न धवति वनोपादानलटधितट क्षणा । न धनाऽऽरापावषययुपदेज्ञादे मनसि कृत्वासत्यन्नामद वृद्धये 'श्रचनादि- विषयिरूपे प्रयुञ्यमे 1 स्माद नयाद्यनपयज्यमानं स्वमिद्धभे प१र- यपटरयादगक्षैपं ङगेति। ` उप मात । यत्रत्युपद्रत । अनुप्रकार्ज प्रस्युपङत्‌ सुखनमस्स युक्त गनपपय्यमाचते मुख्याथबाव. । वपरीत्यं च संवन्दः । स ह तत्वदाजेन्यादक दु शखितत्वनावम्थानं च खक्र्यते। गुष्ठासभ्यार्थ- परविपादनमा्च शरियस्वेन्यादि व्यङ्कघम्‌ । यद्र बो्फाररारिण्डरं { ४ अर रक्तैः | काय्य रकाः | एतदैपैकारिणं १।ते विपरीतलक्षणया कथिदरक्ति | विक्षिवं उान्यपर वाच्यं यत्रापरस्तु सः। अन्यपरं व्यङ्खन्यनिष्ठम्‌ । एप च - को ऽप्यटक्ष्यकमग्यङ्खन्यो टक्ष्यव्यङ्ग्यकमः प्रः ॥ २५ ॥ अलक्ष्येति । न खलु विमात्रानुमावन्यभिचारिण एब रसोऽपि तु रसस्तेरित्यस्ति क्रमः । स तु राथद्रन्न कयते 1 तत्र- रसभावतदाभासपावशान्त्यादिरकमः । भिन्नो रसाखलकारादलकार्यतया स्थितः ॥ २६ आदिग्रहणाद्धाकोदयमावप्तधिभावकवरुत्वानें । प्रधानतया 0 1 त, । 1 0 0 ए का षर गे मक मणक [गयि ऋछाध्यत्वमिति व्वङ्खःचम्‌ । शुद्धा साध्यत्रसाना रक्षणयम्‌ 1 अत्रापह- हत्वादेषीच्यस्यात्बन्ततिरस्कारः । अनुषकृतत्वादिनाऽथोन्नरेण सषा नन्वितत्वात्‌ । तदे -भाषः--बत्रानुषयुस्यमानतया मुख्याथंबाधस्तक्रा- थान्तरसंक्रमितवाच्यो मेहः । यत्र त्वनुपपद्चमानतया ततरत्थन्ततिर स्फूतवाच्यता । गिवक्षितमिति । अत्ान्यपरत्ेनैव. विवक्षणाद्विवक्षितं वेत्कर्थमन्यंषर मिति विरोधो न ङ्कः. + भप्ररस्तु सः! विवक्षितान्यपर कच्च इत्यथः । न ल्क्वत इति । स्रंतषत्रवव्रयचीमिदवद्रसादिःथा वाच्येन विभावा ग्र्थेन सममेव परतीवत इत्वं; / अटष्ष्यक्रमस्वप्रतिषादनाच. न॑ कक्ष णागन्धोऽप्यज्ास्ति । (र द रसादयलकारादिति | रसादीनामणकार इति पग्र , रषारंकारो रसै- चत्‌ । भावालकारः मेयः । ` तदाभीसाटकार' उजस्ित्‌ । भविशान्त्य- रकारः समाहितमित्यथः '।' पैरधिश्रान्तिरूपतया रसस्य. ज्‌ श्रान्त रिति भावस्यैव शान्तिरुक्ता । ` प्रधनितैपेति ।' अङ्कितयस्येः | भेदोपटक्षिताविषक्षितभानतयेत्यसाधारिणं 'तिशकहक्षणं " कात्यभेदा- नामुत्तमत्वमिदन्धनम्‌ । अतः." सर््रोजलिकाश्यभेदेषु कथानत्रयः , संकतममतः- | ४ अह रततः | यत्र स्थितो रसादिस्तन्नारकायेः । यथोद्राहरेष्यते । अन्यत्र तु प्रधानि वाक्यार्थं यत्राङ्कभूता रसादेस्तत्र गुण्णीमूतन्यद्खत्थं रस- वलेमञंजेस्वित्समाहितादयोऽटकाराः । ते च गणीभ्रतच्य- इन्थामिधा १ उदाहारष्यन्त | तत्र रसस्वरूपमाह- (°. क[रणारपथ्‌ कयाण सहकर।मयानवि च ॥ गत्यदिः स्थायिनो रोके तानि चेन्नाव्यकाब्ययोः ॥ २७॥ विभावा अनुभावीश्र कथ्यन्ते व्यारभैचारिणः। व्यक्तः स तेरभावापैः स्थाय भावो रसः स्मृतः ॥२८॥ उक्तं हि भरतेन विभावानुभावन्यभिचारिसयोगाद्रसस्य निष्पत्तिःरेति । एतवद्धद्रण्वते-- मिभावेखेलनःद्यानादिभिरारम्ब- नोदहीपनकारणैः स्थाबी रत्यादिको भावो जनिगेऽनुभावैः कटाक्षभजाक्षेपमभतिभिः कार्यैः प्रतीतियोग्थः कृतो व्यभिचारि (म (नि भिनिवदार +; सहकारशमिशूपचिणि मरख्यया रच्या रामादा- त्यनुषञ्ज नयम्‌ । मेदोषल्षताविवक्षितविवित बाच्यसलक्ष्यासलक््य- क्रमत्वं तु पध्यमकान्मेष्वरपि संमवात्सामान्यखक्षणम्‌ । विशेषलक्षणं सामान्यरुक्षणाव्यमभचारि स्यात्‌ । सामान्यलक्षणं तु न विश्ेषलक्षणा- व्यभिचारि । एणदिति । भरतमुनिसूत्रम्‌ । रिभायरिति । वागङ्न्सच्वाभिनयात्मका; स्थाय्यादिचित्तवृत्तथी विम।ग्यन्ते चिशिष्तया ज्ञायन्ते सभ्यरेभिः कृत्वेति दिभावाः । अनुमति । वागङ्कसस्याभिनयेधित्तव्तिरूपमथं मनु मवन्तोऽनुभाव्वन्ते साक्षात्कायेन्ते जनना ए्भिरित्पनुभावाः । ते घात्र न रसजन्या ब्राह्मा; । तेषां रसकायेत्वेन गणनानहेत्वात्‌ । अपि तु स्थायिनामेव येऽनुमावाः । व्यमिचारेभिरिति । विषिषमभिमख्येन स्थायिधम्‌।पनीवनसधमापिणाभ्यां चरन्तीर्येवेशीका व्यभिक्रिणः अथ वा भ्यभिचरन्ति रसायनघ्पयोमेन जन्ममध्ये न सवथा भुवनतः पीत्येश्षीखाः । निर्वददिभिः सहका रैमिरति । चित्तव्तीनां कमभाव त्वादयभिचारिरूपचित्तवृत्तयो यद्यपि स्थिरूपचित्तटटत्तिभिः सर्म न महकारितां यान्ति तथाऽपि व्यमि चारिचित्तवल्युद ये स्थायिचिन्तवृत्तर् चूसनात्मकनया सद्धानास्स्थाथिभिः सष व्यभिचारिणः सहभातरिन { ४ च> उद्स* ] क न्वप्रकः | नकाय तदरूपतःनसेधानान्ैकेऽपि भरतीयमानो रस इति भह- ोछखपमतयः। प्रतीयमानो रस इति | अयं भावः-विभवेजेनितोऽनभवः प्रतीतिं नीतो व्यमिचारिमिरुपायितो मख्यया वृच्याऽनरार्ये तद्रूपतानुसं बानादनुकते- येपि प्रदीयमानः स्थायी भवो रस इति । अिमावनुमावरव्याभिचारे संयोगारस्थायी परिपष्ठो रसत यातीति तातम्‌ । शतन्नेति भ्रौशङ्ककः । तथाहि । तिभावाच्ययोमे स्थायन।ऽवगमन न घटते । अवममकस्याभावात्‌ । न हि धूमं ॒विना पवेतस्थोऽ्रेरवग- स्यते । अपि च स्थायिनः सयोगाद्रसी मवन्तीत्येतद्यदि मुनेमेतं स्या- त्तदा स्थायिमवानामदेशं रक्षणं चाऽऽदविवाभिदध्यात्‌ । अय चाऽष्द रसानाम॒हेशछक्षणे अभिहिते । कृतश्च रसानामेव विभावानभागनिवि- स्तरेण पपरमकत्वा तानेव स्थायिनां लेक्ेन पुनराह । न चोत्पत्तो पदा- थानां कारणपक्तवा पभ्यतां पनस्तदत्पत्तौ कारणं वक्तव्यम्‌ । वेयध्यात्‌ | कि चानपथितः स्थायी भाव उपचितो रसः स्यादित्यच्यमान एकैकस्य स्थायिनो मन्दमन्दतरमन्द्‌ तषदेःवेेरपेन पाञजनन्यं स्यात्‌ रपस्यापि तीत्रतीव्रतरवीव्रतपा्ठेभिरसख्यसं स्यात्‌ । अधःपच। प्रा्र एव रस उच्यते तदि स्मितहसितविहसिताच्याः षडुमेदा हास्यरसस्य न स्युः । अप्र च पभरागवस्थो भावः स्थाय रसीमवरति न तु क्रमणोपचेत इत्य- त्रापि व्यत्ययो दृश्यते । यस्मादिष्वियागजो महाज्छोकः क्रमेण ताम्यति नतु दृ, भवपिं । क्र.षोर्साहरतयश्च निजनिजकारणगौद्धता अपि कालवशादमपस्यैयसेवाविपययेऽपची यन्ते । तस्मान्न भावपुवक्ृस्वं रसस्याधि तु तद्विपिथेय एव । यद्‌।ह मनिः-रसपुवेकल भावानां भाव- पुवेकत्वं रसस्य विषयविरेषपेक्षपा । तथारि-पयोगेऽजुकतेरि रसान स्वादयतामनुक्ा्ये भावषतीतिजोयत इति भथमपक्षोत्थनम्‌ । रोके तु भावदशनाच्त्स्रूपरसनिष्पत्तिरिति । वयं तु ब्रुमः । अत्र मते. लोौकि- कस्य साक्षाद्रामादिगतस्य रसस्य रोकोच्तरस्य च॑ नाटघ्रादिपत्येयस्य सभ्यरसनीयस्प नान्तरं किमपि विभाव्यते । अन्यच्च नटेऽनुफतैरि यदि रसः स्यात्तदा तस्य छयाय्यननुसरणं प्रसज्येत + कटेन च तिभाः २ मकेनयमेतः- [ ९ च० उद्यतः ] गप एतव्रायमयमेव राप्र ठति, न॒ रापोऽयमित्योत्तरक्राशिके बाधे रामोऽययिति. रामः स्याद्रा न वाऽयमिति, राप्रसह५।ऽय भिति च सन्य्िथ्यासक्षयसादस्यप्रतीतिभ्यो विरुभणया चित्र- तुरगादिन्यायेन रामोऽयमिति प्रत्तिपच्या ग्राह्य नटे सेयं भमाङ्कवु सथारसच्छटा सुपरकपूरशलाङ्रिका इभः | मनोरथभ्रीमेनसः क्षरीरिणी प्राणेश्वरी लाचनगाचरं गता ॥२६॥ दैवादहमत्र तया चपलायतनेत्रया वियक्तश ¦ अबिरलविरोरजल्दः कारः समुपागतश्चायम्‌ ॥ २७ ॥ इत्यादिक्राव्यानुसंधानवबाच्छिक्षाभ्यासनिवर्तितसकायेपभरक- ण्न वाद्यः कान्यरिक्षाप्रकाःसनरनकयगता विभावादय एवानुक्रियन्ते | नानुकायगो रसः। परचित्तवत्तोनामव्प्ष्यमाणत्वेनानुकतुमश्चक्यत्वात्‌ । तस्मादन्यथोच्यते-राम एवायमिति । अन्राऽञ्य्े रामस्य प्राधान्पर्‌ । इद्‌- मथेस्य तु द्वितीय । अनेनेलेखयगलेन सम्यक्ूमतीतिः । रामोऽयमिति प्रत[तेर्मथ्या । न रमोऽयमित्येबरूपबाधस्यात्तरकाङेकस्य सथुद्‌- यातू । चेतति । चित्रे चित्रिततुरगदृष्टन्तेन । तदाह प्रतिभाति न संदेहो न तच्छ न विपययः। ध्रीरसावयमिर्यस्ति नासविवायपित्यपि । पिरुद्धबुद्धघसमदाद विषे चितविप्टवः युक्त्या पयनुयज्येत स्फुरन्ननभवः कया ॥ नि, द, इते । अत्र च षिरुद्धा सदेश्दिरूपा । अविेचितदिषुवः, अज्ञाताने करूपावभासः । कव्यानुतधानति । अत्र प्रथमारराग्याद्रामोक्तत्येन,नसं द्ताद।कम्बन वेमावा द्रवीयात्त कारणरूप उद्दीपनविभाव; प्रकाश्यते । िक्षाभ्य(सादाति यथोपदेशं परिशीलनेन स्थायिरयाः कटाक्षादयोऽन- सथीयन्ते । न ह्मश्चिक्षितोऽनभ्कासी च नयो रोपाञ्चसेदाद्यनभागामिनय- ्षमः। अमभ्यतसेति। अभ्यासेन निवितं यदरयमिचारिकिायोणां तिमनि- जानुभावानां प्रकटन तेन व्यभिचारिणोऽनस्तपेयाः । निर्वेदादयो हि व्प्राभचारणः स्वस्वरुदिताद्यनमभ।वस्वरूपकायकारिणः सर्गेऽपि प्रत्येकं भवन्त्येव | स्थाय। तु का्यबरछदपि नान॒सधयः। रतिः कोक इत्यादयो १ ख. भक्रत्ताता।करूस्वावभाषः ! २ क, "यी काः | ( $ च० उल्ट्रत | कान्पप्रकाश्चः | टनेन च नटेनैव प्रकारितैः कारणकायसरकारिभिः एतरमरपि तधराऽनमिमन्यमानेविभागादिशन्दम्यपदेश्यः संयोमाद्रम्यगमक- भावरूपादनुमोयमानोऽपि बस्तुसहन्द यंबणद्रसन।यस्वेनान्यानुमीः- यमानव्रिछक्षणः; स्थायित्वेन सभान्यमानो रत्यादि भावस्तत्रस- जनपि सामाजिकानां वासनया चञ्यमाणो रस इति भ्रीरङ्कः । हि शब्दा रत्यादिकममिधेयीकृवंन्ति अभिधानेन | न तु दाचिकाभिन- यरूपतयाऽ्वगमयन्ति | न हि दागेद वाचकमपि तु तया निषेन्मङ्खेरि- बाङ्गगकम्‌ । तेन विदद्ध(साऽप्यगाधोऽपि दुरन्तोऽपि महानपि! ब्राडवेनेव जख्धिः शोकः क्रोधन एीयते ॥ इत्येवमादौ न श्ोकोऽभिनेयोऽपि त्वभिघयः । इत्रिनैर्पति । नाघ्य- कारे प॒ख्यरामाद्य मावात्छरत्रिमत्वम्‌ 1 तयेति । छत्रिमतच। । संयोगादिति । संभन्धात्‌ । संबन्धमात्रेऽपि संयोगश्ब्दः ¦ स च गम्यगमकमवात्मा । तेत्र रसा मम्या भागादमम्रकः । व।स्तरात | रक्षरूपमरू । रसनयलनत | फषायफलववेणपरपुरषद्रशनपरमवमुखमसेकछ्िन्नताकट्पया रसनीयस्व- रूपतयाऽन्येभ्योऽन॒मौीयमानेभ्यो विछक्षणः । समाम्यमान इति । हेत्वादि- ददने सति हेतुमदादिभिभौम्यमिनि संभावना । सतेति । नट वस्तुतोऽ- सन्नपि ¦ सामाजिकनामिति । सभ्यानाम्‌ । मुखूयरपाद्यनुगतस्थाय्यनुकर- णर्पोऽनकरणरूपत्वादेव च नामान्तरेण व्यपदिष्टो रत्यादी रसः तेन रतिरनुक्रियमाणा श्रङ्कमर. । एव हासोऽनुक्रियमाणो हास्यो रसं इत्यादि । मिथ्याज्ञानादप्यथक्रिया स्यात्‌ । तदाह षमकोतिः मणिप्रदीपपरमयोमेणिद्रुद्धघाऽभिपावतेः ) मिध्याज्ञानाविरेषेऽपि विरुषोऽथः क्रियां प्रति| इति नेतंदिति भहृतोतः । तथाहि । अनफर गरूपो रस इति यदय तन्न किंचिद्धि प्रमाणेनोपटन4 तदनुकरणमिति शक्यं बरक्तुम्‌ । यथवमसां सुरां पिबतीति सुरापान.चुकरणत्येन जरुफानं परत्यक्षेक्षितं भाति । इ च नटगतं किंचिद्परब्धं सत्यंन्यत्न प्रमाणत उपङ्ब्येऽनकरणतेया भातीति चिन्त्यम्‌ । तद्रपस्तननिष्टं भतिशीषेकादि -रोमाश्रगद्रदिकादि- र सत ख. शर्प्रता । 2 ख, (तदपीति । ३ 2. त्यनुकः | ४२ कनक नकनमनि ननार्मय ककर ननृकन्नग धे रकेतसमेतः - [ ¢ च० उद्टसः ] भुजाक्षेपचरन।दि-श्रक्षपकयक्षादि-वचनं चित्तव्॒तिरूपरतेरनुकरणतेन न कस्यचिद्धाति । जइत्वभिशनेद्धियग्राह्यत्वभिन्नाधिकरणत्वेस्ततोऽतिवे क्षण्यात्‌ । तयाहि-नटपु दूनां जडत्वं वचश्ुग्राह्त्वं च रतेरजड- त्वमचश्ुग्राह्यत्वं च । अ्रतिशषेकादीना। वपुरधिकरणं रतेस्तु मनोऽधिकर- णमिनि | मुख्यदशनं च तदनुकृत्याभासः । न च रामरतिमपरब्धपर्वी कथित्‌ | एतेन रामानुकारो नट इत्यपि निरस्तम्‌ । अथ नटगत। चित्त वु ्तरव प्रतता सती रत्यतुकारः शृङ्गारः । तत्रापि किमात्मकत्वेन हि क 0 मतयते इत चिन्त्यम्‌ । ननु पपद्ादभास्ङ्खन्या लाकिदम काये करणक्तह्वारस्पा वचत्तवत्तिः प्रतारतपास्या तदत्पकत्येन सा नरचत्तवृत्तिमत । हन्त तह रत्याकारेण्व सा यातीति दर रत्यन्‌- क्र तिवाचीयुाक्तः । ननु ते विभावाद्योऽनुकार्ये वस्तुसन्त इह त्वनक- तेरे न तथति विशेषः । अस्स्वेवव्‌ । रितु ते विभावादयोऽतत्कारणा अतत्काया अततसहचररूपा अपे कान्यिक्ादिबलछानताः कृनिमाः सन्तः छेधिमत्वेन सम्यगृहन्ते न वा । यदि गृहणन्ते तदा तैः कथं रत- रषरगतिः । नन्वत एव तत्मतीयमानं रत्यनकृरणम्‌ । मुरषवृदधे हैत्वन्त रजाते हि कायं वेशेषविदा दतवन्तरजरमन ज्ञाते रत्यनकाररूपवस्त्व. न्तरस्यानमान भवेद्यक्तम्‌ । अविशेपविदा त तस्येव प्रख्यर तिरूपस्य मसिद्धस्य हतः; । यथा दृिकेविश्ञेषालोमयस्यवानुमानम्‌ ¦ सपस्य वा वृध्थकस्यव वा तत्पर 'मध्याज्ञानम्‌ } अयं मावः-प्रसिद्धाद्रामादिगता- द्रातरूपाद्धेता रत्यजुकरण नाम हैत्वन्तरम्‌ । तज्जाशेदनुभवाः स्युस्त- येव च विशेषविदा यदि ज्ञायेरंस्तदा रत्यमुकरणरूपवस्तवन्तरस्यालु मान युज्येत । न चेवं कथमिव रत्यनुकारतीतिः । अविरेषथिदा च छ, ऋ कि चं तथाविधानुभावदशने रतिरेवानर्मःयते तच मिथ्याज्ञानमेबेति ; यत्रापि मिथ्या खङ्कङ्ञन तत्रापि तदाभासानुमानमयुक्तम्‌ । न हि धृमलत्रेन ज्ञाताद्राष्पाद्गन्यनुमानम्‌ । तद सुकरणत्वेन भासमानादपि लिङ्क तद्लुकारानुमान युक्तम्‌ । धमानुकारतस्वेन दि ज्ञायमानात्तषारान्न बह्न् सुकारजपापुज्तीतिदष्टा | नन्वक्ुद्धोऽपि नटः कद्ध इव भाति । सत्यं ^ + दः । 1, कर्यन सहश्चः । सार्य च श्ुङूटयादिभिगारेव गवयेन युखाददाभ- 4० [क १९, ` तवित्यपि दिः | [ 9 च० उद्स. 1 कान्यभकाश्चः | ४५ रिति नेतावताऽनुकारः कथित्‌ । नापि सभ्यानां साद्द्यं माति । सभ्यानां चं मावश्रन्या नतेके भरतिपत्तिरित्युच्यते । अथ च तदनुकार- भ्रतिपात्तिरिति स्वकचनविरोप. । यच.क्तं रमोऽयमित्यस्ति प्रतीतिस्त- जरापि यदि न बाधकोदयस्तत्क्थं न सम्यज््ञानम्‌ । बाधकोदयश्रेटफथं न मिथ्या । वास्तवेन च वत्तेन बाधकानुदयेऽपि मिथ्याज्ञानमेव स्या- तेन विशुद्धवुद्धयसमभदादित्यसत्‌ । नत्कान्तरेऽपि रामोऽयभित्यास्ति प्रतीति; } ततश्च रामत्वं सामान्यरूपमित्यायातम्‌ । विभावा काव्या दनुसंधीयन्त इत्यपि न । न हि ममेयं सीता काचिदिति स्वात्मीयत्वेन भरतीतिनटस्य । अथ समभ्यस्य तथा प्रतीतेयोग्याः क्रियन्त इत्ये- ताबदेवानुसंधानं तदं स्थायिनि सुतरामनुसधानं स्यात्‌ । तस्यव मुख्यत्वनास्मलयमिति सभ्यानां प्रतीतिः । तन्न सभ्यप्र्त.त्यनुसारण स्थाग्यनृषटरगे रसः । न चापि नटस्येत्पं प्रतीतीः रपं दद्रतिं पाञ्युकरमति । सदृश करण हनुकरणम- मनुपर्ड्धपती तिना न कतु शक्यम्‌ । अथ पशाच्करणमनुकृरणं तद्धोकेऽ- प्यनुकरणात्मता प्रसक्ता । अथ न नियतस्य कस्यचिदुकारोऽपि तृत्त- मप्रकृते शोकमनुकरोभीति । तरं केनेति चिन्त्यम्‌ । न तावच्छाचकेन । उत्तमप्रकते. शोकामावात्‌ । न चाश्रपात.दिना ज्ञोकस्यानुकारस्तदर रक्षण्यादित्युक्तम्‌ । इयत्त स्यादुत्तमथकृते५ शाकानुभावास्तानदुकरो- मीति । तत्रापि कस्योत्तममर्तषेः । यस्य कस्यापीति षेत्साऽपि वि्ि- एतां विना कथं बुद्धावारोप्यते। य एषं रोदितीति चेर्तारं स्वात्मानमपि नटोऽनुकरोतीर्यायातमर्‌ । रोदनसद्धावात्तस्येति गरितोऽनुकायोनुक- कतेभावः । यच्चोच्यते वणकररेतारखादिभिः संयुज्यमान एव गोरि- व्यादिः । तत्र॒ यद्यभिन्यज्यमान इत्यथे। मतस्तन्न । न हि वणकः पारमार्थिको गारभिव्यल्यते यथा दोषाः । किं तु तत्सदशः समरहवि- शेषो निवत्येते । अत एव हे बणेा गवावयवक्षनिवेशसदरेन संनि- वेशेन स्थिता गोसदगिति प्रतिभां समुत्पादयन्ति । नेवं विभावादि- समूहो रतिसाद्श्यभतीतिग्राह्यः । न च स्थाय्यन॒करणं रस इति मुनिना कचिदप्यक्तय्‌ । तन्न भावानुकरणं रसः । अन्यान्यपि दूषणानि सन्ति विस्तरभीरुभिरस्माभिनाक्तानि । केम माामाा्ाायोाानाममनक [| १ ख. ग्नांच।! रख. चनभाः। २ ख, च्रस्यपि स्वनसद्धावदिति। ४६ 1 1 सकेतसवतः- [ £ च० छ्त्ममः न ताटस्थ्येन नाऽऽत्पगतत्येन रसः प्रतीयते नोत्पद्यते नाभिन्यल्यतेऽपि तु काव्यं नाटये चाभिधातो द्वितीयेन परिभावा- वयं तु त्रृपः-- अत्र नटातत्येनानु्तीयमानः स्थाय सभ्यानां रस इत्यते । तत्रानुपीयमानत्वमनुभवविरद्धम्‌ । तस्य विगहितवेद्यान्तरत्वेन रस्यमानत्वात्‌ । तस्मादन्यथोच्यते नायकेन--न ताट्श्यनेति। ताटस्थ्यं स्वव्यतिरिक्ताश्रयत्वम्‌ | तद्रतस्वेन हि रतिपरतीतौ धटादिवन्न रसनी- यत्वं स्यात्‌ । स्वगत्वेन त॒ रतिभतीतो स्वात्मनि रसस्योत्पचचिरित्यङ्खै- छतं स्यात्‌ । सा च न युक्ता । सौतादे; सभ्यान्मत्यविभावर्शात्‌ | कान्ता- दित्वं साधारणं बासनावि कार्देतुविभावीमविष्यतीति वेदेवतावणनादौ तदपि फथम्‌ । न च ख ऱन्तादिस्मरमं मध्ये संवेद्यते । छोकोत्तरस्य च रामादर्ये सेतुबन्धादयस्ते कथं साधारणाः स्युः । न चोत्साहादिमतों रामादेः स्मृतिः । अननुमृतत्वात्‌ । श॒ब्दादेरपि तत्मतीतो न रसो- त्पात्तः। ्रत्यक्षादिव नायकमिथुनपरतीतो । भल्युत लजनादेरंत्पत्तिः स्यात्‌ । फि चोत्पत्तिपक्षे सीतादिषु कामित्वं स्याप्‌ । करुणस्योत्पादा- दुःखितत्वं च । ततस्ततक्षास॒ पुनरमवन्तिः स्यात्‌ । विभावादिनिवृत्ता- वमि कायेरूपरसस्य षयदिविदवस्थानं भरसञ्येत । न सैवमसि । विमावादिरषटत्तो रसस्यापि निवृत्तेः । तन्नोत्पत्तिरपि ! नाप्यभि व्यज्यते । दीपादिभकारयथटादिवत्तस्य पूवं सिद्धत्वामावात्‌ । अथ रक्तिरूपतयाऽस्ति चेत्तदा तदभिम्यक्तो निषयाजनरतस्यापरवृतिः स्याद्‌ । तन्नापि च स्वगतोऽभिव्यञ्यते परगतो वेति पुैबदेव दोषः । तत्कथमनुभूयत इत्वाह-जपि तु कन्य इयादि । काव्येऽनभिनेये | नाव्येऽभिनेभे । तन्मते हि वाच्यविषयाभिधाग्यापारानन्तरभावी रसा दिनिषयौ मावकत्वनामा व्यापारः स्भीङृतोऽस्ति । स च चेतसो थनः संमोहसंवृतततषं निवाय विभावादीन्स्वस्य नटस्य च साधारणान्करोंति । अत एव न तारस्थ्यात्मगततवे । अयं मावः- यदि ह्भिधन्याषार- नन्तरभावी भावकत्वव्यापारो नाङ्की क्रियते तद्‌ ज्ञासनेभ्यः काच्यन्प्र व्ययोः किमन्तरं स्यात्‌ । तस्परादद्वितीयोऽस्ति रसभावनाख्यो व्यापारः, यट्श्ाद्विमावानां साधारणत्वापादनं स्यात्‌ । भाविते च रसे तस्य { ४ च उद्छत. ] व(व्यग्रक्रब्रुः | ४५ दिसाधारणकरण्‌(त्मया मावक्त्वन्यापारण मान्यमानः स्थाय सचद्रेकपरकाङनन्दमयसविद्धि श्र.न्तिसितच्वेन भोगेन भुज्यत इपि भहूनायकः | ॥ अ भोगः स्यादित्याह-मेगेनेनि } य॒; स्वथ भज्यते रस्यते परस्मं दीयते च समोगः। स चानुमवरस्मः्यादितिरसम एप | तद्विशेष गमाद- सखेति । यदा हि रजसो गुणस्य दूनिस्तपसो विस्तरः सच्वस्याति- विकासम्तदाना भोगः स्वरूपं छमते । सोदरे चाऽऽनन्दो मवति | सच्वोद्रेकेण प्रकाशः प्रकटः य अनन्दस्तन्मथी या संवित्तस्यांया विश्रान्तिः सा सतच्छं परमार्थो थस्य स तथा परब्रह्यास्रादसोदरः । ख च हृदयविषयः । एतेन काव्ये व्यापारभरयं वान्यरससहूदयविष- यमभिधाभावनामोगारमकयुक्तम्‌ । अन्नोच्यते । रसस्वरूप एव तावद्विमतिपक्तिवोदिनाम्‌ । तथाहि- भगवस्थायां यः स्थायी स एव विभावादिभिः भाक्ठपरिपोषोऽनुकाय- गत एव रसोऽनुकत्रा ना-चे मयुज्यमानत्वान्नाटयरस इति केचित्‌ । भरयाहपर्मिण्यां चिन्तवत्तौ चित्तवृत्तोधित्तवृच्यन्तरेण कः पोषाथेः । विस्म- यंसोकक्रोधादेश्च क्रमेण तानवे ष्टं न पोषः | तन्नानकार्ये रसः । अनुकतयपि न । छयाच्चननु सरणप्रसङ्ात्‌ । सभ्यगते च कश्चमत्कारः । प्रत्युत करुगादां दुःखम्‌ । तस्मान्नायं पक्षः । कस्त -इहाऽऽनन्त्यान्निय तनुकारो न शक्यः । नेष्पयोजनश्च । विरिष्टतामरतीतो ताःस्थ्येनं इच्यभावात्‌ । तस्मादानि यतावस्थात्मकं स्थायिनं भावुदिश्य विमा- वादिभिः संयुञ्यमानेरयं रामः सुखीति स्मरतिविरक्षणा स्थायिनि भरतीतिमेचरत्रयाऽऽस्वादरूपा प्रतिपत्तिरनक्वेवछम्बना नाय्येकमा मिन रसः । तस्य चानकायाभिन्नत्वाभिमतो नतक एप्राऽऽधारः । सभ्यस्स्व स्वादकः | तेन नास्य एव रसा नानुाया?ष्विल्न्ये । अपरे त्वनकतेरि यः स्थाय्यवभासोऽभिनयादिना ते। भिचावित्र ब कादिनाञ्वावभासः स॒ एव लोकातीततयाऽऽस्वादापरसंह्ञया प्रतीत्या रस्यमानो रस इति } नाध्चाद्रसखा नास्यरसाः । काचत्त ध्वनेविभावान्‌ भवमात्रमेव भावकत्वदिरूपविचिषटमापग्रया स्पद्यमानं ताद्रमावनीया [य 8, , ति ,, ति 1 00), +) ष । , ग) पपी निष षीम णी भी 1 1 १क स्वाद्‌ रमः! २ घ. "न ब्युत्फत्प | ४७८ सकेतसमेतः- [ £ च० उल्छासः छोके प्रमद।दिभिः स्थाय्यनुमानेऽभ्यासपः“ववतां काव्ये बव नुभावनी यव्यभिचारिभिरुपचितस्थायिरूपवचित्तटत्युचितवासनानुरक्त- स्वनिद्त्तिचवंणाविशिष्टमेव रसः । तन्नाटचमेव रसाः । अन्ये तु शद्धं विभावमेवापरे जुद्धमनुभावमितरे स्थापभावमात्रं परे व्यभिचारिण- मन्ये तत्वयोगमेकेऽनुकायं केचन सकरमेव समुदायं रसमाहुरित्यलं बहूना । काव्ये च टोकनार्यस्थानीयेन स्वभावोक्तिवकरोक्तिप्रकारद्रयेन रोको्तरमरसन्नमधुरौ नस्विकम्दसमप्यमा “विभाव दियोमादियमेव रस- वातां । स्वभावाभिनयोपेतं नानाद्वीपुरुपाभ्रथ नास्वं लोकधर्मी | स्वरारक.रस॑यक्तथसुस्थपुरुपाश्चयं नास्यघमप्र । एवं स्थिते सवेप- क्षेष रसस्य १त।पिरपारहायां । न हमपरतीत ग्यवहाय पिक्चाचषत्‌ । कि तु यथा प्रतातिमात्रत्वावंशिष्येऽपि प्रात्यनी, आनुमानिकी, आग मोत्था भरतिभानषृता योगिपरत्यक्ष च प्रतीतिरूपायवेलक्षण्यादन्येव तद्रदियमपि प्रतीतिशवेणास्वादनरक्षनभोगापरनामाऽस्तु । संद्धेतुभूताया हद यसंकादादिनेपकृताया विभावादिसामध्या लोकोत्तररू !त्वात्‌-ईति परतौयमान एव्‌ रसः । प्रतातिरेव च विक्लिषठा द्चनायवेमाचमत्क।रा- स्वादभोगल्यादिशब्दवाच्या । सा च नास्ये खोकिकानुमानपरतीतेर्वि- लक्षणा । सरा च तां प्रमुखे उपायतया संदधाति । एषं काव्येऽन्यशब्द्‌- प्रततिविलक्षणा परं प्रयुख उपायतया तामपेक्षते। खोकिप्रमाणादिय्युत्य- ज्रदयो रि राकोत्तरं व्यवहारमाकर्यति । एव॑ च प्रतीत्याद्यव्यति रिक्तो न॑ भोगः 1 प्रतीत्याद्यव्यतिरिक्तत्ाद्धोगो रसना भविष्यत्यपि (सव्वषप्रतीतिरेव मोगीकरणव्यापारः कान्यस्य रसविषयो व्यञ्जन- रूपो -ऋमान्तरेभ , षरे; स्मतः । † योत्प्यभिव्यक्तिद्रयानभ्युफगमे कत्व. क छन्त स्ख इति न कततीया गति; स्यादिति नेषटड्न्यः भ मानामनवगु्क प्राह--ठरोक प्रमदादिभिरति.। यथा रोदे व्रमदश्चैन्ल्व- रमर्न्यदुमानमन्यद्भूमाम्न्योरनियतदे्पदितय. यवास ` धूम इति व्याश्चिनिश्यश्वच तथा बिभावादिभतील्यनन्वस्मेव रत्याबनुमानमन्यदनि- रं १ क प्रधानछ्तयोःः। दक. तव देत्‌ \ ३ ख, रमँ सौरि । [ & च० उछासः ` काव्यत्रकः। शः | ®, नारे च तैरेवं कारणत्वादिपारहारेण विभोवनाटिव्याषरव- अवि #१५ ५५ द ¢^ । ॥ = 9, अरि, ० तवादस्मैकरिफविभायादिकषब्दव्यवहाय॑ममेवेते शत्रेरिविते तरस्थ- स्येदेते, न ममेवेते न ध्रचोरेभते न तटस्थस्मेवेतं इति संबन्धि- (० ®, ९ # [7 न १, विशेषरस्वाकारपरिहारनियमानष्यषसायात्साधारण्येन परवीषरभि- व्यक्तः सामाजिकानां बसनात्पत्या स्थितः स्थायी रत्यादिको नियतममातगतस्वेन स्थितोऽपि सा पारणोपायवकात्तत्कारवि- यततया यत्र विभावादिस्तत्र रत्यादिरिति व्याशचग्रदोऽपीत्यथेः । न्ये चेति । नारयेऽपि तैरेव कारमादिभिविभावादिबाच्येः स्थायी व्यक्तः । काव्ये च रोकनाटचधर्मस्थानीयेन स्वभावोक्तिवक्रो क्तिमकारदयेनारे- किकमसन्नमधरौ नसिशब्दसमप्येमाणमिभावादि योमादि यमेव रसवातो ! यन्मुनिः काच्याभान्मावयन्दति भावाः । असानारण्यमाधान्याभ्यां काव्या्थां रसाः । पद्ायेवाक्याथां तु रसेषु पयेवस्यतः । अध्यन्ते भाधान्येनेत्यथाः । न स्वथेशषब्दोऽभिपरेयवाची । रसादेः खश्चब्ेनान(५- । यत्वात्‌ । ममवत इत्यादिकं साधारण्येन भगव देदुः | स्वस्य श्तरोरुदा- सीनस्येति पक्षत्रयेण सवंसंवन्धिदशेनं सबत्वनां विरेपेण संबन्धिविरे- षाणां वा यौ स्वक्रारपरिदहाये यरतयो(नियमस्तस्यानवसायोऽपरिच्छेद- स्तस्मात्‌ । नियतप्रम वृगतरमेति । यः कोऽप विदग्ध, स नियतः । साधारणोपयेति । मिभावाम्यो हि रू्देषां तुटथसेन प्रतिगोचराः । तम्कठेति । तत्का पिभावादिदरस्नतररण मकां वेगल्िति। या परि- मितमातता तदशचादुन्पैलिष जेयान्तर्वश्चपूनयोऽपःरमिनभवोऽपरिभि- चलं यस्य स तथां । केन परत्र । स्वगतत्वेन हि रतिभरतीता कामि त्वम्‌ । परगतत्वेन तु द्वेषादि । ताटस्थ्यं बा घटादिवत्‌ । सवसा धारण भरवीतौ ताटस्थ्यमेव न रसनीयत्वम्‌ । रसनीयतायामपि सुखवननियत- निष्स्वं कामितम्‌ । तस्मादनियतनिष्टतवेन यो रसनीयः सवेभमातृताव- छम्बनेनैष यो रस्यते । अत एव रङ्मण्डपान्तरभविष्टानां स्वेषां हद- यसंबादभाजित्वभिस्युच्यते । अत एव रङ्गमुमाबेहृदयानमिपि साधार- श्य्रतीतये सहृदयीकरणाय साधारण्यमहिम्ना सकरूभ्यत्वसरिष्णु- भिः कब्दषदिविषयमयैरातोग्रगानविचित्रमण्डपविदग्धगणिकादिभिरुपर- |, ४, सकैतश्मेतः- [£ चर उस महितपारेमितपमातुमाववरोन्मिषितवेचान्तरसयकफेशुन्याप२मि- तमावेन प्रमाता सकङसहृदयसंवादभाजा साधारण्येन स्वाकार दषोभिश्चोऽषि गोचरोङतथग्यमाणतकप्राणो विभावादिजीविता- विः - पामफरसन्यायेन चञ्थभागः पुर्‌ इव परेस्फुरन्हूद यमिव भविक्न्सवोङ्कीणमिवाटिङ्गमन्यतसवमि त्र तिगेद्धद्रह्यानन्दा- स्वादभिवानुभावयन्रलि रचमत्कारक।९ शृङ्गारादिको रसः । स्नेनमाभित्‌ । अस्मदिव च साधारणसंवादकायुपरज्जनसमाश्रवणत्सु- खादिपरतीत्या ने प्रमाता विवश्चीमव'वे। अविवरीभूतेथ रससंमिदं वर्त्व- स्तरे विश्रमयति । सकार ह्येति । यथा स््रात्मानमहमात्मना जानामीत्य- जाभिन्नोऽपि साकारः । श्राहम्राहता हि सवेत भेदे स्यादत त्वभेदेऽपी त्यपिश्ब्दाथः । चर््यमाणकेति। न सिद्धस्वमावोऽपि तु तात्कालिकं एदं । न च चवेणातिरिक्तङालस्थायी । अत एव विंभावादिजीविता- धिः । पनकरतेति । यथा हि पानकृगघास््ादो गुडभरि वादिषु बस्तुषै बेध्य एकैसिमन्धसतुनि च॑वेद्धिरवधारयितुं न इक्यने तथाऽयमपरि । अनु- मावयभिति । साक्षात्कारयन्‌ । रस इपि । अयमाञ्चयः - भमददिभिः करणादिभिलो किकी, कारणतादिमु पमविक न्ति मावनालुभायनासमुप- रञ्जकखध।णेरत एव रोकिकविमा मदिङ्ब्दव्यपदेश्यैरलौ किकनिरविष्न- संवेदनात्मकचवेणागोचरशर्णैकसारः स्थायिषिलक्षण एव रसः । न तु यया सङ्कुकादिभिरभ्यधीयत । स्थप्य्येव विभावादिभिः प्रत्यास्यमानो रस्यमानत्वाद्रस उच्यते । एवं हि लोकेऽपि रसः स्य.दसतोऽपि हि थत्र रसयीयता तत्र बस्तुसतः फथं न भविष्यति! तेन स्थायिप्रतीतिरन- | मितिरूपा मचच्या न रसः । अत एव बिमावानमावव्यभिचारिसंयोगा- दिवि सूत्रवाक्थे स्थायिग्रहणं न कृतम्‌ । तत्छृतं भ्युत शस्यभूतं स्यात्‌ ¦ स्थायी रसीमूतं इति एुनरोचित्यादुक्तम्‌ । ओचिःत्यं तुं तत्स्थायिगतं सवेन कारणादतया प्रसिद्धानामेदानां चवेणोपयागितया षिमविल्वाव- बनात्‌ । | 10 १ ख. "धादादित्वा० | {[ ४ चर इद्धस, |] काव्यमका्नः । ५१ सचन कायः] विभावादिविनाेऽपे तस्य संमवप्रसङ्का्‌। नापि ज्ञाप्यः । सिद्धस्य सस्यासंभवात्‌ + अ तु वियवादिभ्पि व्येद्धितश्ववेणीयः । कारकङ्ञापकाभ्यामन्यत्क शष्टमिति चेत्‌- न इचिदृदधमित्यलोकिकसिद्धेमेषणमेतन्न दूषणम्‌ । चवेणानि- ष्परया तस्य निष्पत्तिरुपचरितेति कारयोऽप्यच्यताम्‌ । रोकिक- प्रत्यक्षादिप्रमाणताटस्थ्यावबोधशाङिपरिमितयोगिहानवेच्ान्तर- संस्पशरदि १स्वात्मपात्रपथवतितपरिभितेतरयोणिसेवेदनषिरक्षण- खाकोत्तरस्वसंबेदनगोचर इति प्रत्येयोऽभिधीयताम्‌ । तद्ग्राहके च प्रमाणं न निर्भिकदपकषम्‌ । विभावादेपरमदप्रधानत्वात्‌ । नापि सविकस्पकम्‌ । चव्धमाणस्यार।किकानन्दमयस्य तस्य ई (+ „६ ^~ विभावादिमिर्यज् इति । दीपादिग्यङ्क्थरौकिकयटादिषेर क्षण्येन व्यं ज्जितः। ननु यदि रस्ममानतकमाण हसा न ममयादिरूपस्तहि सुतर निष्प- चिरिति कथमित्याह-चवैणानिष्पर ति। नेयं रसस्य निष्पत्तिरपि तु तर्दि- षयरसनायाः । तन्निषपच्या तु तदेकायत्तजीपितत्वाद्यदि रसस्य निष्य- िरपचयेते तन्न क्दषः। सा च चवेणा न प्रमाणन्तरतो जत पपं येनदानी स्मरतः स्यात्‌ । न चाधुना पमाणान्तरादुस्पन्ना ) रोने ्रत्यक्षा्यव्यापागात्‌ । स्व + तु नाप्रामाणिकौ । स्वत्वेदनसिद्धत्वात्‌ । चपैणायवोधरूपेव । ज्ञानविरेषस्थ॑व चवेणारूपत्वाद्‌ । अयं भावः-विभावा- दिभ्यो छोकोत्तरेभ्य उपायेभ्यो जातत्बाष्टो मोत्तसषा चवेणा बाधरूपा रौ किककारणादिजतिभ्योऽत एव छाकिकभ्गो हइ.नान्तररभ्यो विलक्ष- लीद । भस्येयत्वमपि दश्चयति-लाक्केत। छ किकममा मस्ये बिङक्षणम्‌ । चषत्कारकारित्वात्‌ । ताटस्थ्येन स्वात्मानं पिना यः. परस्य षोषस्तन ज्रारते यन्मितयोगिन्नानं तस्मराद्विक्षणम्‌ । ताटस्थ्यप्रतीत्यादित्वेन सत्यादिबेःधस्य निषिद्धत्वात्‌ । तथा विषयोपरागशून्यसखनिष्ठामितच्चे- गिङ्ञानाच्च विलक्षणम्‌ । स्वात्मगतत्वेन प्रतीत्यादिनिषेधस्योक्तस्क्‌,॥ 'यत्स्वसेवेदनमत एव लोकोत्तरं ॒ददृग्राहम; । अटो किंकानन्दमयषमतिं । सदो्धेखरदहितस्मेत्य्थः । तदयमत्र सं्ेपः- युकुटपरतित्लीषकादिना १९ ल॒ “स्यतैकः | भूद संकेतसमतः- 8 चै° उदास ] स्वसंवेदनसिद्धत्वात्‌ । उभयामावस्वरूपस्य चोभयात्मकत्क्मपि पुभक्छोकोत्तरतामेव गमयति स तु विरोधमिति भीमदाचायो- भिनवगुक्षपादाः | व्या्चादयो विभावा भयानकस्येव बीराद्धतराद्राणाम्‌, अश्चपातादयोऽनुभावाः शृङ्कारस्येव करुणभयानक्योः, चिन्ता- @ क्न, तावन्नरधीराच्छद्रते । गादपाकनसे(स्संस्कारास्च काय्यवलोपटीक्य-- मानास्पि त तत्र रापधीर्विश्रास्पति। अत एवेभयदेक्क,टत्यागो रोमा- चाद्य भूयसा रतिप्र (त्का रेनया दृष्टस्तत्राः सारता देशकाला- नियमन रतिं गमयन्ति । यस्यां सालाऽपि तद्रासनाव्च्वादनुपरविष्ट; । अत एव न ताटस्थ्येन रत्ययगतिः। न च नियतदेतुतया, येनजेन्ाभ- ष्वङ्ादिसंभावरना । न च नि परतपरालमकगततया, येन दुःखदरेषामि- त्वाद्दयः । तेन सधारणीभूता संतानदततेरेकस्या एव वा सविदो गोचरीभूता रतिः शुङ्कारः । साधारणी मावना च विभप्रादिभिरिति । अन्न संकेतस्य भस्तुतत्वाद्रसभ्चिरः सेक्षपादुक्तः । विस्तरेण तु लोद्ध- शादिषिरचितरसवि्ररणेभ्यो ङेय । पादा इति बहुवचनोक्तथा ग्रन्थ फ़ारस्तन्मते वह मतवान्‌ । $ * ® क न वेत्ति यस्य गाम्भी" गिरितुङ्खोऽपि शोद्टटः । तत्तस्य रसपायोषेः कथं जानातु शङ्कः ॥ १ ॥ भोगे रस्यादिभावानां भोगं स्वस्योचितं ब्रुवन्‌ । सर्वथा रससर्वस्वमभाङद्धदटनायकः ।। २ ॥ स्वादयन्तु रसं सर्वे यथाक्रामं कथचन | सवेस्वं तु रसस्यात्र गुप्तपादा हि जानते ॥ ३॥ , व्याप्रादय इति । ब्रिमावादयः अस्येक रसेषु पृथगुच्यमाना अनेका- न्तिकतां भजन्ते । सयोगस्त्वन्यभिचारी । तथा हि- यत्र बन्धुविनाञ्चा विभावोऽञ्चपातादिधासुभाषधिन्वादेन्यादिश व्यभिचारी सोऽभयं ओको रसं इति । एवमन्यत्रापि । भश्रुगतादय इति । तत्र वीरेऽश्रुपातो कपे यथा- स दमम्हषाऽश्रुधनघमेविगरदुरगण्डमण्डरः। प्वेदुजरफणदःरालक्रगो ग्यरूचत्यभिन्न इव कुञ्चरस्था ।| इदविन [ ४ च० उद्धात, ] काव्यमकाश्चः । ५९ दयो व्यभिचारिणः शङ्खारस्येव वीरकरुणमयानकानामिति पृथगनेकान्तिकतवात्सृत्रे मिकिता एव निर्दा; । वियदलिमहिनास्बुगभमेष मधुकरकोरिर्ुजिते्दिशां श्रीः । धरणिरभिनवाङ्राङ्कटड्न प्रणतिपर दयिते परसीद मुग्धे ॥ २८ \ इत्यादो परिमरदितम गाट.ञ्खानमंङ्धः प्रवर्ति केथरपि परेनारप्रायनामिः कियात्‌ । करयति च {मि २1 -कनिङ्ख्य छ&"- पमिनवकरिदन्तन्डेःक न्तः कः ।' २२॥ इत्याद दुरादुत्सुशूमाग ) भिव तं सभम + स्फरेतं संश्छिप्यत्यरुणं गर्दतव्रस 1 कयच्‌ | मानिन्याश्चरणानतिव्पतिकर बाप्प.्बनू + भणं चक्षाम प्रपश्चचतुरं जातगसि मेयसि ॥ ३० ॥ मिङिता इति । सय,गरूपतया । वियदीति । अङ्श्चिहमर्‌ । ट, वन्धः । अत्र केवेरुविभावसद्धाः वेऽप्यन्यतमद्रयाक्षेपकत्वेन रसपाटः । तेन॒ नानैकान्तिकत्वभ्‌ । अन्यते. म्दयाक्षेपकशच परसीदेति पदालससन्नावरोकनमुखपरसत्तिमधाद्ब॑चनादि- रनुभाववगेः , प्रणतिपर इति पदादीतसुक्याभिराषदेन्यादिः , मुग्धप- दाच्च जआसत्रपाण्ष॑दिव्याभवारी समाक्षि-यते । परिमृदितेति । अत्र कथमपिपद द्ग्छान्यारस्यशमप्रभतिव्यभिच।रिगणः , भधृत्तिरङ्खं कपोल इति. पदेभ्यः क्या अङ्कमिर्याद्पेक्षायां विभात्रो कम्यते । दुरा दुस्छुक- म्िति। अत्रौत्सुक्यादिग्यभिचायेनुगतत्वन दृ रादित्यादेपदेभ्यः सहसा भ्रसरणादिरूपोऽनमावः , परेयसीतिपदाख्च विभावो रुभ्यते । वूर्णक्षण- मित्यतरक्षणशब्दो व्यापारवचनः । एवं दयसद्धवेऽप्युदाहायेम्‌ { ध्र विभावादित्रयसद्धाबे रसमतीर्युत्कषेः । जयसद्धावश्च दश्चरूपक एव । यदह वामनः-संदर्भषु दश्चरूपक अयः । तद्धि चित्रं चित्रपदटवादेशेषस्प- भ्ठ संनतसपनः- [ £ चन उहछ्रषः 1 इत्या च यवपि (दम. गसदहुम रनागौत्सक्यत्रीगाहषे- कापासूयानरानद्य च ठ4स 1स्णि केयखनामन्र स्थितिः, तवा्प्मतपाममवारमवनिन उन्यतनदया त्तपरतय सति नानेका न्तिकत्यि ति । तद्धििषानाई- शृज्खरहास्यकररुणरादद।रपभवानङाः। प ॥ि 9 र ० । = य बीभत्सा दुततज्ञा चेत्यष्ट। नव्य रत्ताः स्मृताः॥ २९॥ तत्र शुङ्गरस्य द्र मदौ । संभोगो विपरलम्भशेति । तत्राऽऽ्यः कटयात्‌ । तद्रूपसमपणया तु भरवन्पेऽपि । ननेकःन्तिकतमिति । विभा- वानुभ।वव्यभिचारिसयागस्येति शेषः । श्व रति | अत्र कामस्य सकलजातिसु रमतया -त्यन्तपरि चिनत्वेन सवोन्मनि हृतेति पूर शृङ्गारः । तदनगाभित्वाद्धास्यः । तैपरीत्या- निरपक्षमावत्वाच्च ततः करुणः । ततस्तत्कारणमथसारे रौद्रः । ततो रदस्य कमाथेप्राधान्येन कामाथयोशच वममनत्वादिति धर्ममधानो बीरः। तस्य॒ भ।तत्राणमारत्वात्ततो भयानकः । ततस्तदिभरैः साभ्यसंभाव. रघद्धाभत्स ईतीयद्रीरणाऽऽ्िप्तम्‌ । वीरस्य फलभूनोऽद्मन इत्येतेषां क्रमः । द्र भदाविन । आत्मेति गेषः । तनो द्रौ मेदाव्रात्मा शृङ्कारस्त् न, त्वात्मानाविति । अयमभिप्रायः संभोगे चेन्न विभररम्भाक्षङा ) तदा स्वाधरनिऽनुदू चानादर; स्याद्रामत्वत्कामस्य । यन्मृनिः- यद्रामामिन्विशषिखं यतश्च वििव्राफते । दुखभत्वं च यन्नाया कामिनः स्रा प्रा सतिः ॥ इति। ~वरिपरस्मं चेन संभोमाज्ञा। तदा नेगश्येन करुण - एव॒ स्यात्‌ + तस्पस्म्षं गतमित्र गनं पाप्तमिवेत्येव-परम्पसाक्रमेण -वपिष्णुस्यं कषु; परम्तिङ्त्‌ । संभेगविपरम्मयोस्तु शङ र्रन्दो-गरपकदेे, प इृष्द्कदुवल्छखत्‌ । सभाग इत । संयुक्ताभ्या मुच्प्रत ,इति = संभोग + द्षम््.इन्नि । संभोगए्स्वादङोमेन कियुक्छभ्य्‌ अनम्यत -अप्तद्रऽ- ऋद्धि ~ , - #) ५ {४ च उछ्स 1 कान्यप्रकाङ्घः | चभ परस्परावखोकनालिङ्धनापग्पानपरिचुम्बनाद्यनन्तमेदत्वादपरि-- च्छेद्य इत्यक एव गण्यत । यथा-- शून्यं वासगरहं वि गक्य शयनादुत्थाय फिचिच्छन- निद्राव्याजमुपागतस्य सुचिरं निवेण्य प्युम॒खमपर्‌ । विश्रब्धं पर्चम्ग्य जातपुलक।माकक्य गण्डस्थर्ट लज्जानम्रमुखी भ्रयेण हसता वाख चिरं चुभ्विता ॥२१॥ तथा- मग्पास्ति विनैव कञ्चलिकया धत्स मनाहरि्णी लष््मीमित्यमिधायिनि भियतमे तद्रौटिक संम्पुर । शय्यापान्तानिविषटस स्मतसर्खननोत्सवानन्दिनो = ¢ क {॥ १ =. ) निय।तः बनकरर।कव चनापन्याममाल[जनः ॥ ३२ ॥ (प कि ॐ, [षे ५ क, ह अपरस्तु अभिखाषविरदप्याप्रवामशषापत्तक इति पश्चविधः। कमणोदाररणानि- मरपाद्राः प्रणयस्पनः परिचयाटद्वादगगादया- स्तास्ता परपद निसगमधराशष्टा भवयुमयि । यास्वन्तःकरणस्य बाद्यकरणन्यापारराषं प्षणा- दाश्च सापरिकद्पतास्वपि भवत्पनन्दसान्दरा खयः ॥ ३३ ॥ । पकक 1 यणी शन्यमिति । िचित्पुव्रंकायेन श्"मेन्दं यथा स न जागरीत्याशयेन । अजन गण्डयोः पुरकाद्मन निद्राग्याजावगमान्नायिकाटजामव्रः । व मुगक्षीति । बीटिका कञशचासंयोजनपाञ्चः । जालिङाति यावत्‌ | संमोमस्य तात्कालिकं फं परीरम्भः । स च कञ्च्‌ चकासद्धाे तथाग्रिधो न स्यादित्याक्षयेन विनैव कञ्चङिकयेव्युक्तम्‌ । सस्मिता यः सखी सैव नेत्ोत्सवस्तना ऽऽनर्नदतिः । अर्छःकति समिषोषन्यासं था मवतीात्यथः । अपरह्विति । पुत्रमसद्ध मङ् न्छाभिचापः } भ्रतिनियनेऽपि ख्व 'कृतश्ित्कारणादसह्का विरहः । सर्न्षु को तटतसन्ामाव्रतहन- प्रीष्यौ। देशान्तरममन प्रवासः, ऊथनट्वग्देता वाग्डण्डः शापः | गरहति } पणयस्पज; म्बयमान्धेपाप यास्जासपृथः । पररिच्यान्पुनः चद्‌ संकैनसभेतः - [ ४ च० उत्कन ] अन्यत्र व्रजत।ति का बल कथा नाप्यस्य तादक्‌ सुह- द्यो मा नन्छति नागतश्च हा काय विषः भरक्रमः। इत्यल्पतरक स्पनाकरवखितम्बान्ता निज्ान्नाननरं वाटा इृत्तवित्रतेरव्यतिकग नाऽऽमनोति निद्रा निचि ॥३४॥ शषा विरहात्क्ठता | सा पत्युः प्रथमापरा परसमय मर्योपदेस विनां नो जान.ति सविभ्चमाद्घ वलनावक्राक्तिममुचनम्‌ | स्वच्छैरच्टकपोलमूनगलनितः प+स्तनन्नोत्परा बाला केवलमेव राट टुखलले.खोदे करश्रमिः ॥ ३५ ॥ भस्थानं खः + मिय धये.सगजसं मतं धत्या न क्ष पमान उवर्ीमि । चेत्तत गन्तु पुरः। यात नियतचननि नियतम स+ समं परस्थिता गन्तव्ये स, अपन तियसह सा+; किमु स्यञ्यने।३६। १ पुनः कारण दुदराढरःग दय।स्त.सधिदर मयि भवेयुमवन्तिदि । आश्चंसापरेकस्पितासु स्न.र“िपर्य उन.वु । ठयष्टाना साघ्षदन्‌मव इव । अग्यत्रति । अन्यत नभय भय । प्रत्न स्वसिमिन्यद्युरनुगाम क्तः । नाप्यस्य ताह गेन्या^्न तु पारवारानुकटन्वमुक्तम्‌ । निशा न्तान्तरे गरान्दनं बहिः । एनेन मं पत्यदुक्तम्‌ । सा प्युरिनि । अत्र सखूयुमाबः सख्यं मत्री । स ए; 'द्‌ा्र उनि यः । तनोपटे जस्तं सथा । अथ वा सख्यां साधनः । तव सावा यः। स चासाव्रुपहे- शशं तं तथेति । रोदनस्य संजब्दन्यपरेशरायाश्रुभिरित्युक्तम्‌ । अभर कामद च प्ाचयाय लालोदकरिति चोक्तम्‌ । स्वच्छेरित्यनेन तु चिर कालं रोदनं रञ्यते न क्षणम त्रप्‌ क्षणमात्ररोदने दि किंकिदि्क्सं- भवादन्रूणां न स्वच्छता स्यात्‌ । भरागश्रूभ चिन्दुतया कपफटमूल पन्ति पथाचत्र मिखितानि लहो रोदकतया परिणमन्तीति वाप्पयाथः | प्स्थनमिसि ¡ अग्र मतमासिदमित्य्ाऽऽरम्मे क्तो नातीति । अतीते हि क्योग्तीतत्वान्युदन्मा्यैः किमु त्यज्यत हइत्यत्राथीरमगति; स्यात्‌ । {¢ चण उद्धासः | कै(भ्यप्रकडइः | त्वामानिख्य प्रणयकुपितां धात॒रागेः शिखाया- मात्मानं ते चरणपनितं यावदिच्छामि कठुम्‌ | असस्तावन्यहरपवि द राट्प्यते मे ऋरस्तस्पिन्नपि नं स्ते संगं न कृतान्तः ॥ ३७ ॥ हास्यादीनां क्रमेणोदाषहरणानि- आक्रुश्य पाणिमञ्ुचिं मम मूध्नि केदया मन्छाम्भसां प्रतिपदं पृषतः प्रित | तारस्वरं परथितथृत्कमदास्पहारं हा हा इतोऽहमिति रोदिति वरिष्णु्मो ॥ ३८ ॥ हा मातस्त्वारेताऽसि इत्र किमिदं हा देवता. क{ऽऽञ्चिषो धिक्माणान्पतितोऽशनिडहतवहस्नेऽङकन्ु दग्धे दसो ! इत्थं घ्रमध्यरुद्धकर भः पौ शङ्गनानां गिर- शचित्रस्थानपि रोदयन्ति शतधा कुषेन्ति भित्तीरपि ॥ ३९ ५ |) रीरि क षकं जीवित भियेत्यामन्तरभे पदद्रयम्‌ । भियेति तु सुहदविशेषणे मियसखेरिति विशेषणं न बच्यं स्यात्‌ । अथं ॒वा भियस्य ` पर्यु" प्रभे वखयानि तद्धाबभावित्वारिति यदि व्याख्या तदा भिय इत्ति स॒हदिशेषणतया वाच्यम्‌ । भि +तमेऽत्यन्तवछमे न तु मतेरि । तेद ल्ययत्थः--?े मिय जमित भियत्व।दवं भण्यसे पञादषि याये स॒हसा्थैः किमिति त्यज्यते । प्चान्महद्‌दुःखमलुभविष्यसीति । किमु षति पदं काङ्ा प्रश्न च व्याख्येयम्‌ । यदि च भियेण सनाथः सुहु- त्सा्ैः भियस॒हृत्सा्थ इति मध्यमपदरोषपी समासस्तसोऽयमयंस्ताषदेकं सुहत्सार्थोऽन्यच मि ययुक्तस्तदन्तुयुचितमेबेत्यपि व्याख्या ] लामारिस्पेति । आत्मानमङ्धिगतं यवदारेख्यतया साक्षादेवेच्छामि तावदारेख्येऽपिः साक्षादिव तद्विभावनादभरूद्मः 1 तस्मिनपि । चिभैऽपीति ः' ।` दथाऽन मनसैव तस्याधित्रविपयनयनं तस्य ाष्टनिषयं पतनं न प्रहि वरक्नादिभिः करणमित्यपि व्याख्यानम्‌ ध्यारूयाद्येऽप्यत्र स्दये+"खरि ~ करव चिभाव्या । अकुष्येति । अत्राञ्युचि वामम्‌ अचुचिक्रिय््रण- स्षष्कि । दा मातरि । कठमीरराजमातूमरणे मद्नारप्यणकेतिकाग्यमि- । 1 ५५८ संफेतसमेतः - [ ४ च०उल्छसंः ]} कृतमनुमतं दृष्टं घा यरद गुरपात मनुजपञ्ुभिर्निनेयदमेरबाद्धरदायुष्रैः 1 नरकररणा सां तषां सर्मम ईर टिना- मयमदमसृञ्चरीमांसेः करोमे दिशां बालम्‌ ॥ ४० ॥ द्राः सत्रासमेते त्रिजदेत हरयः ष्वुण्गशक्रे मकृम्भा युष्पदेहेषु कऊ> द्‌ पतिं परममी सायक्रा निष्पतन्तः | सोमित्रे तिष्ट पं त्मस्तिन हि रूपां रन्वईं मेघनादः [विद्‌ च्रभङ् रानि यमितजटि राममन्वेषयामि ॥ ४१ ॥ | रि दम्‌ । अज्ञनिहृतवरे वज्ञ भिः | मध्यं रुद्धं याभिस्तास्तथा । तता घर्ष रादिभि्धिभिः पदैः कमधारयः । धरा अब्पक्ताः । कतभेने | नरकरिपुरच्युतः । किरीव्यजनः । शद्रा इति । बरिजदितेति जहातेः पश्चमीपरस्मेपदमध्यमबहुवचने । ह क इत्याकारस्येत्वम्‌ । सौमि शते पावृ्तनयत्वेनावीरत्वं ख्याप्यो । वीरस्वादि पितुर्मैः कौटीन्यादिकं च मीतुः | मेघनाद्‌ इत्यत्र भेषनादे बक्तरे मेघनादं इत्यनपयसज्यमानत्ग- ाधितस्वाथं स्व पाच्यमनःयेगःमित्वररूपारसंबन्धादिन्द्रजेतत्वस्वगपर्यव- स्ढन्ददातृत्वाद्यथान्त९ लक्षयदनन्यसःमन्य वक्रमादिक ध्वनयति । श्यं द्धा सारोपा सक्षणा । स दृर्यव्पा 7 क्तसंबन्धान्तरजलसःत्‌ । आ रोष्यस्य मेघनादशब्दस्याऽऽरोप८३ प पस्य शब्द्‌ भि रे षस्य चोक्तत्वात्‌ । अकःमेवनादरूपं वाच्य सप्रनपेनान्‌ग'्त र । ग्धङ्न्याथान्तरपःरेणत- त्क ¦ तस्माद्विवक्षितमेव वापं न पुरत्यन्तं तिरस्कृतम्‌ । व्यङ्खधा आकरद्रेण, तस्य प्युपयक्तत्व्रात्‌ । यदि दा शद्धसध्यदसानाऽपि ष्क स्वात्‌ । तथाि--अत्राऽऽरोपरतरेष यः सक्रजेनत्रादिरथ आरो - प्येम मेधनादार्थेन विषयिणा नि्भ.णे शात ¦ एनच य॒क्तमिव व्व माहि ग्रवो यत्र ठक््यलक्षणयेःिषयग्रिपयिमागेन वैषये ग्तय स्वभ 1, पुव्याख्याने तु न हि मे गनदेनादभेः रहय कि त॒ तृत्वादीएति । अथान्तरं च रप काय यत्र वास्य प्रिणम्यते न क्रं विचित्‌ । सृरम्भया ठया कोडया बद्ध्वय रमते ऋक्षः [ ¢ च> उद्धा | कव्यव्रकात्रः | ५९, प्रीवामङ्गभिरमं युहुर नुपतति स्यन्दने दत्तदृष्टि पश्चार्धेन प्रविष्टः शरपतनमयादूभूयसा पुवकायम्‌ । दरभरधपवरुढेः भ्रमविवतयुखश्रंश्िभिः कोणवत्मा एश्य.दश्रष्छुस्वाद्रयाति बहुतर स्तोकमुव्य। पभरयाति | ४२॥ उत्छरत्योत्त्य इत्ति प्रथमपथ एयत्सधमृयांसि मसिः न्यं सरिकक्पषटपि ख्याद्चययसुन म न्प्रपूरन न जग्ध्वा । आतेः पएयेस्तनेत्ः परक: तदरशनः प्रतर ङः करड्न- दङ्गस्थाद।र्थसस्थ स्थपुटगत्म'पे ठप मन्यग्रमत्ति | ४२॥ चित्रं मह.नेषर बतावतारः क कृणन्तरेपाऽभिनवेव मङ्खः लोकोत्तर ध मही ममावः काऽप्या२ तिनरूतन एष सगे; ॥ ४४ ॥ एषां स्थायिमवनाई-- रतिर्हासश्च धोकश्च केोधोःसाहो भयं तथा । जप्या वि मयश्वेति स्थायिभावाः प्रकीर्तिताः ॥ ३१०॥ श तीति ग्युत्पत््य.ऽन्वितनामानं राममन्दैष्यामंति । अनुपतति । पृष्टाः तिनि । स्यन्दने । रथे । उच्यति । अथात । सामस्त्ये चार्थं बा। स्थपटगतं विषमस्थानस्थमपि । तचेतेऽष्टौ रसाः सुखपरधानाः । स्वसंबि- चरणरूपस्मैक घनस्य भकाशस्य भ.% सारत्वात्‌ । तथाहि । एकथनः शोकरसंविच्रवणेऽपि ोकस्य हृद यविश्रान्तिः । अन्तरायनरुन्यविन्रान्ति- दरीरत्वरात्‌ । अविश्रान्तिरूपतेव च दुःखम्‌ । तत एव कापिल रजो चित्तां बदन्तो दुःखस्य चश्धिटयमेकं प्राणा इत्याहुः । इत्यानन्दरूषाः सर्वे रसाः । ए तूपरञ्चकविपयवशात्केषामपि कदटुकिश्ना स्पर्चाऽसिि वीरस्येव । स हि @त्रसहनादिमाग एव्र । रतिरिय दि। अन्योन्यास्थबन्य्रत्पिङा रतिः † चित्तस्य विकास हासः । वैधुर्यं शोकः । तेक्षण्यप्रबोधः काधः । स्थयान्संरम्भ उस्सहिः । वेह्ठव्यं भयम्‌ । संकोचो जुगुप्सा । मिस्तःरो विस्मयः। तजैषां भिभावानभावन्यभिचाप्णिः कृथ्य ते मिथः द्ीपुसालम्बन- रूपतदुपयोगिपवनारामचन्द्राकादयास्तजलक्डाद्यदपिनरूपविभावा ६० सेकेतसमेतः- [ & च० उद्टासः ] याकम संभोगे सुखमयहषादिव्यभिचारिणो रोमाश्चस्वेदाश्रकस्पश्वसितकेरब - न्धांट्कसंयमनभूषामास्यादिसम्यङ्निवेश्षचाटुप्भत्यनुभावा विप्रलम्भे त॒ दुःखमायशङ्कतसुक्यमदग्लानिनिद्रानिर्वेदमरणादिव्यभि वारिणी सं- तापजागरदशतावि छापदी नवचनटेखरेखनवाचनवातोरश्मरणोव्मसंद- शा्यतुभाषा रतिजैगुप्ारस्योग्यवर्जिता ब्ुद्धमरः । स्थायी चवेणतां गतो रसः स्यादिति सवेष ज्ञेयम्‌ । यद्यपि रतिश्रमकृतं निद्रादि संभो- गेऽप्यस्ति तथाऽपि तद्रौ चित्रतामाघत्ते । विथरम्भे तु तद्रतिभावनाप- रम्परोदितमवेति युक्तमेवात्र सुखपयत्वम्‌ । विभरम्भे च मरणमवचिर- कालपरत्यापत्तिमयमिष्टं येन न शोकावकाश्चः | अथ वा चेतन्यावस्थैव माणत्यागकतुतात्मिका पूवक्रियैव पदादन्धाद्यवसरगता मन्तव्या न तु प्राणत्यागः । तथा विप्रम्भ उन्मादापस्मारन्याधीनां या नात्यन्तङ्घ- स्सिता दश्ञा सा कव्ये नाटये च दानीया । यदि वा तादृश्यां दक्षायां स्वज।वितनिन्दात्मिकायां तदेहोपभोगसाररत्यात्पकास्थावन्धादि विच्छ- द्यत एवेति कुस्सितदश्ाया असंभव एव । विदतकेश्चवन्धवेषनतेनगत्य- - नुकरणमूषणन्यासौद्षट्नादि विभावो नासे ्ठकपोलस्पन्दननेत्रविका्मु- तरागपाशवग्रहणाचनुमावस्पावरित्थनिद्रादिव्यभिचारी हसो हास्यः | स॒ आत्मस्थ उत्तममध्यमाधमेषु स्मितवहसितापहसितैशिधा । तञ कपोटोह्टासमात्रमदश्यदन्तं स्मितम्‌ । मधरस्वनं सास्यरागं कालागतं विहसितम्‌ । निरदैतुकं साश्रुनेत्रं कभ्पितांसशिरस्कमपसितम्‌ । एतेषां स्मितादीनां कमेण संक्रमणजेदेसितोपदसितातिहसितैः पररथमपि जेधा। उंयदहसितातिहसितयोरूपसगभेदे नाथभेदः । उत्फलास्यनेत्रं विकासिगण्डं किचिद्दश्यदन्तं हसितम्‌ । उत्फुनासं विजिद्यनिरीक्षणं निकञि- तांसशिरस्कमुपहसितम्‌ । ससंरम्भाभ्रुने्यद्धतं सराब्दं सकराघातमतिह्‌- सितम्‌ । अयं भावः--परं हसन्तं दृष्ट स्वयं बिभावानपश्यक्रषि हस- टीके इष्टः । तथा विभावदशेनेऽपि गाम्भीयौत्कोऽपि न हसति 4 परहा- सेक्षणे च तत््षणं इसति । यथाऽम्टदाडिमादिरसास्वादोऽन्यज्नापि कशरो- दकविकारानुरूपदशनार्सं कमणस्वभावस्तथा हासोऽपि संक्रामति नान्ये रसो; । यस्तु स्वामिशोकाद्धृत्यस्य शोकः सोऽन्य एव श्रोकवत्छरामि- 111 द वका गणौ 2 क्षकिरणः एर) दि १ ख, "धुरं सरद" | [ £ च० उद्छस" ] क्व्यप्रफाश्चः | ६१ विभावको विभावभेदात्‌ । इह च तद्विभावक एव हासः संक्रामतीत्ययंः। इष्टानिष्टवियोगसंयोगविभावो निःशखासमुखन्चोषाश्चषातभृङ्ण्ठनक्रन्दाच्- नभावो निर्वेददेन्यविषादमरणादिव्यभिचारी शोकः करुणः | दाराप- हारदेश्षजातिविद्यानिन्दाक्रेज्चादिविभावो नेत्ररागनुकरटीकरणदन्तोष्गरह णाद्यनुभाव आग्यवेगापरषोदिन्यभिचारी क्रोधो रद्रः। विपक्षागतन- यासंमोहाध्यवसायप्रतापविक्रमाधिष्षेपादि विभावः स्थयधवगाम्भीयेत्या- गाद्यन॒भावो धृप्स्मितिरवापषःद्रिव्यभिचायुत्साहो वीरः सचज्धा धमेदानयुद्धमदात्‌ । धमादिचयं तु विपक्षगतं सद्िमावरूपं स्यात्‌ | स्वपक्षगतं त्वनुभावरूपमिति । इहं च विपत्पड्कनिमश्न तास्वरपसंनोषमि- थयाह्गानान्यपास्य यस्तच्वनणेयरूपाऽसमोदहाध्यवसायः स एवोत्साह हेतुः भराधान्येन । रोद्रे तु ममतापाधान्यादशाच्चितानचितयद्धाचपीति मोहविस्मयपा शन्यमिति विवेकः । पिशाच.दिविंषतस्वरश्रुतितदष्टगन्य- गृहारण्यगमनादनिभावरं करहत्पादकम्पमुखशोषमाटिन्याच्नुभावं शङ्- देन्यादिव्यभिचारि स्रीनीचारोनां सहजमत्तमानां इतकं भयं भयानकः, उत्तमा हिं भयाभावेऽपि गुरूराजादिभ्यो भयं दशेयन्तः सतरामरतमाः स्युः । प्रभुमक्ति सचिवादीनाम्‌ । यथा स्वेच्छाचारी मीत एवास्मी.- वि। ननु राजादयः करिभिति गुवादिभ्यो भयं तकं दशयन्तो मृदून्क- गकम्पादीन्दशेयन्ति । किमिति च भय एव कृतक्त्वम्‌ । सवस्य हि कृक्कत्वं संभवति । यथा वेश्याम्थार्थिनी ठृतकां रतिं स्पष्टयति ¦ उच्यते । भये हि दरति युर्वनौतं मन्यते } मृदुचेष्टेया च नाधमपकृ- तिमेनं गणयति । कृतकरत्यादेशोपदिष्टान फिचित्फलम्‌ । यत्र तु राजा पसनग्रहाय क्रोधविस्मयादीन्दशेयति तन व्यभिचारितेव तेषां न स्था- यिक्तत । वमनव्रणपूतिविष्ठाङ़मिकेटादिदसेनश्चवणादिषिमाषा गात्रसंको- चहृटासनासाविकूणनपिधा' थृत्कारा्यनुभावा मोहापस्मारंग्बादिव्य- भिचारिणी जगप्सा बीभत्सः ¦! दिव्यविमानमायेन्द्रजाटावदातकरमे- ण्सितावा्चिमभतिनेभावो नि्निभपाक्षिविकासरोमाश्चप्रीत्यश्चसाधुवाद- प्रसाददानादयजुभावो दषोवेगजाञ्यादिन्यभिचारी विस्मयोऽद्ुतः । भ्रावेयन्ति व्याप्नुवन्ति सभ्यानां मन इति भावाः । यद्र छोकरोत्तरवा- चिकाद्यभिनयैथित्तदत्तय एव भ व्यन्त रोकदश्चायामनास्वाय्ममथाऽऽ- २ सकेतसमेतः- { £ १० उष्टासः ] सपम्‌ । व्यभिचारिणो व्रते- निषद्ग्छानियङ्कारूपाम्तथाऽसूपामदश्रणः । आस्यं चेव रन्य च चिन्ता मोहः स्मृतिर्धतिः॥ ३१ ॥ स्वां स्यीङुवर््तपि भाराः स्थायिना व्य.नचारिणश्र । जात एव हि जन्ुरर+५: स३द्धयं=११ । तथा रि । दुःखदः सुखङब्धः सर्गो रिरंसते हइधपि च सङ्न्या शोचति परस्मै कृप्यति हितायोत्तहते विभेति परं जुगुप" तेत्तत्सछपरकतेव्ययैचिडयदशनाद्विस्मयते च । केवटं कस्यवित्काविद{ जका चित्तरत्तिः कासिदुना । कस्यचिदुवित- गिपयनियन्त्रिता कस्या यन्द्था | तत्का{दद्शोपयोगिनीत्युपदर्या | तद्विमागक़रत्रात्तमादेव्यव 2२२ दे त्वमी व्यभिचारिणस्ने रसायनयुप- यक्तवतो उछान्यारस्य्रमघत्यो जन्म्रमन्ये न भःन्त्येव | यस्यापि वा विभावबलाद्धबन्ति तस्यापि हतक्षप क्षीयमाणा; संस्फारशेषतां नावहयमन॒बश्चनिि । रस्यादयस्तु कृतस्यरूतम्य गा पर्थःनकरटपा अपि संस्कारशेपतां नातिद्तन्ते । वस्त्वन्तरविषयस्य रत्यादेशनुच्छेदात्‌ | मस्पात्स्थायिभावरूपयित्तग्रनतिसूतस्यना एवाभी स्वमुटयास्तमयैचिन्य- दतसहस्रधमःणं कभपानाः स्थःयि व॑ तिंचित्रयन्तो भःन्तीति ग्यःभवां रिणः । म्लाने{ऽय मेद्युक्ते कुन इति दतुमश्चनःस्थायिताऽस्य सूच्यते | न तु राम उत्साहश्।रत्मानित्यत्र च हेतुप्रभमाह्ुः । अत एव विभावा- स्ततरोद्धोधकाः सन्तः खरू पपरज्जकत्वं कुयोगा रत्युत्साहादेरचितानु- चितत्वमाबहृन्त ¦ नतु ते तदभापे स्थःयिनः सवथेवं निरूपाख्याः । वासनात्मतया तषां रस्थततयनत्‌ | व्पभिच रिणां स्वप्रिमावामावे नामापि नास्ति । तथ॑षां विभादबहृखे स्थायित्वम्‌ । तदस्पत्वे तु व्यभिचारि त्वम्‌ । यथा रावगाद मिवः ्त्यभावाद्रपिव्यभिचारिणी । तथा गुबोदिषु च दःरशृङ्ासदौ रेषो व्यभिचायैव । एवं विभावान्तरेषु वाच्यम्‌ | निवेदेत्यादि । निरमेदः स्वायन्ञा } म्खानि्वंछापचयः । शङ्मऽनि- लक्षा । अरूया््षमा । ग्दिरमोदसमदो मदः । खेदः श्रमः । कार्ये [ 9 चर उस, ! का(न्यभाश्च; ! ६२ व्रीडा चपटता हषं अःवेया जडा तथा | गरमा विषाद `स्ुक्यं निद्‌ऽपस्पार एव च, ३२॥ सपं प्रबोधोऽमतश्वाप्यवस्त्थिमभो्र | मतिव्याधिस्तथोन्मादस्तथा मरणमेव च ॥ ३३ ॥ चाश्वे वितकंश्च विज्ञेया व्य्निचारमः | जय श्िगदम। शामः सदशूपातास्तु नापतः । ३४ ॥ निवेद्रय.मङ्ग रन.यसय यमनु गदेयन्वेऽप्युपादाने व्यमि च(रित्वेऽपि स्था{नाभिधानाथष्‌ | ते षवृनाटर आटस्यप्र्‌ । देन्यमनाजस्यपर । चिन्ता ध्यानम्‌ । मोहो मूढना । समति स्मरणम्‌ । धुतः सं'पषः । तराडा मनःसंकोचः । चपर्ता चेतोनवस्था । ६पव्थित्तम सत्तः । अवेगः संचम' । जडताऽप्ममातेप।त्तः। गर्वः पराग्ज्ञा | विरादि्व्पीडा ) आत्सश्यं विरन्वाक्षमत्वम्‌ । ननद्रा मनःसंमलनम्‌ । अपरमार अवेः । सुप्र निद्रामाढावस्था । विवधो विनेद्रता । अमेः प्रतिकतुमिच्छा । अवहित्थमाकारगेपनप्र्‌ । उग्रना चण्डत्वम्‌ । मःतरथनिणयः। व्यापयचमेनस्तापः । उन्मादा मनोत्रिष्टवः । रणं मियमाणता । जासधित्तचपत्कारः । वतक; संभावनम्‌ । तरय- सिद्दिति नियमाथम्‌ । तनान्पेञं न्तभबान्ति । त्था 1६ । दस्मीऽव- हत्ये । उद्रगो निर्वेदे । श्षुत्तप्णादि ग्छानाग्रिति ! अन्ये स्वेजमा त्रय्खिरतेव स्थाम च~णायागवः स्7.०.५ अयाच्चश्नदुक्ताः । एर्पा विभावानभादाः स्यमुच्याः । नतु व्याभचारेणः । एत्र तदास्वादे रसान्तरमपि स्यात्‌ । यत्रापि व्प्मचमराभ्‌ व्यपधचायेन्तर्‌ स्याद्या पुरूरवस उन्मादे वितकंचेन्त दि तत्रापि रतिभावस्यव व्याभचायन्त- योगः स वितक।दिः के ईमन्मादेन क्रनतपरागं इति । एते च मेः कापि विभावालुभावा भवन्ति । तथा हि गव अ।नगञ्।-सूयाह्- दित्याद | निवेदस्येति । आदौ न्यासः स्थायिनामन्ते नेक्यन सामीप्या- यप्‌ । तनेति । वैराग्यतच्वह्ञानसवेज्ञानुग्रहादिनिभाव। यमार्नयमाध्या- त्मकाखेक्षणाग्रनुभावा भ्रनिस्मत्यादिव्यभिचारो निवदृस्थायमवः & संकेतसमतः- | 9 च० उह्तः | दान्तः । न वायं विषयनुगुसारूपत्वाद्वामत्सः | जुगुप्सा दस्य व्यभिचारिणी न तु स्थायितामेति । तश्या निब मलोच्छदात्‌ । न च धर्मवीरः । अहमेविध इत्येवं प्राणोत्साहरूपतया तस्य॒ गवैमय- त्वेन व्यवस्थानात्‌ । अस्य च गर्वप्रशमेकरूपत्वात्‌ । इहामयत्वनिरी- हत्वाभ्यां विरुद्धयोरपि तयोरैकयक्रमेण कामाथेधमाजेनो पयोगेन तुरय- रूपत्वादविरशुद्धयो रौद्रवीरयोरप्येक्यपसङ्कः । धमेवीरादीनां चित्त- ृ्ीनां सवेथा निरहंकारत्वे श्ान्तरसत्वमितरथा तु बीररसत्वमिति व्यवस्थायां च कथिदोषः । तस्माद्यथा धमाथेकामेषु योग्या रत्यादि- चित्तवृत्तयः कविनटव्यापारे गाऽऽस्ाच्यतां नीतास्तादगघदयसंवादवतः सभ्यान्‌ अरति रसत्वं यान्ति तथा मोक्षारुयपरा्थोचिताऽपि निर्वेद रूपा चिचवृर्त। रसतां यातीति । तथा चास्य निर्विदस्थाथिनो रोढि- करत्यादिल्येक्तरणुङ्गगरादिरूपा चित्तवृत्तिः सवांऽपि व्यभिचारिणी । तदनु भाव एव च यमनियमाचयुपकृता अनुभावा विभावा अपि सर्वहा- नुग्रह्यत्राः प्रत्व्खुखाश्च रत्याद योऽताऽऽस्वाद्यन्ते । परं यथा विप्रलम्भ ओस्सुक्यं संमोगेऽपि वा ममासमाक्तोस्सवमिति । यथा च रौद्रवीरमया- नकद्धुतेषु कमेणोग्यधृतित्रासहृषेन्थभिचारिणोऽपि माधान्येन मान्ति तथा शान्ते जुगुप्सा । सवेथा रागविपक्षत्वात्‌ । स्वात्मनि च कृतक त्वस्य "प्राये एवो्म इत्युत्साशहेऽस्य परोपयिकीषाभयत्नरूपो दया- प्रपयांयोऽभ्यधिकोऽन्तरङ्कः ! अतं एवान्ये दयाधभ॑वीरसाभ्यामेन- ष । ननृतसाह्ये गवेभांणः | शान्तस्तु गभरेयिरयात्मा । ननु कि.- : | न्यभिचारित्वं श विशुदधस्ापि नायोग्यम्‌ । रताविव निर्वेदादेः | परोपकारक्रियायमुत्साहस्येव भक्षः । न चोत्साहून्या काऽप्यवस्थौ । ई अ+ अ इच्छामर्यत्वन्यंतिरेकेण पाषाणतापततेः । यत एव छान्तारभा तच्ज्ञतया स्वात्ोदेश्ेनं कायविमुखोऽत एव परोपकाराय शषरीरादि त्यजति । चिन्तयति चवं यथा कथंवित््य(ज्यं शरीरं यदि परार्थं तस्यज्यते तत्किमिव नाजितं स्यात्‌ । तदिदं तच्छङ्ञतया शान्तात्मा परायै निराका- इक्षतया शरीरादि त्यजति ! अत एव युद्धे वीरः स्वदेहत्यागं पराजयो- देशेन वाणो न शान्तात्मा । मृग्वादिपात्यपि शयुमान्यदेह्साकादस्षः एकदहत्यागेऽपि न तथा । तदअ दयारूपोऽभ्युत्साहः भधानम्‌ । अन्यैः भिः रकस्वकररणा यथायोगं स्युः । ननु नायै सर्वस्य शाघास्पद््‌ [ ४ च० उस 1 काश्यपरकादीः | ९५ निर्दस्थापिप्ावोऽस्ति शान्तोऽपि नवमो रसः । यथा- अरौवाहरेवां कृसुमक्षयने वा इषादे वा मणौ वा रेषे वा बवति रिपांवा सहदिकी तेवा वामप समदृशो यान्ति दिवसाः (५ क, क, काचत्पण्यऽरण्य शिवं क्ञव्‌ [श्वेति प्रख्पतः | ४५॥ रतिरवादिपिषया व्यभिचारी तथाऽञ्जितः ॥६५॥ भावः प्रोक्छः । तत्कथं रखः। तदहं मुनीनां श्धमयेऽपि न शछाघ्य ईति सोऽपि रसत्वा- स्व्यवताभ्‌ । येरपि तष्णाक्षयरूपस्थाय्यस्वुक्तस्तन्मते त॒ष्णाक्षयो भवं इत्यायातम्‌ । तदभावेऽपि तुं रत्यादिचित्तष्रत्तीनामप्यभादः | तेष्णाधि कारत्वात्तासाम्‌ । एत॑चिचत्यभाव एव यदि शमस्तद्‌ा इमस्य चित्त टृत्तिताभावः । अभावस्यावस्तुत्वात्‌ । अथाधमे त्यत्र धमविराधि पापं छभ्यते न धमोभावो यथा तथाऽत्र तुष्ण।रत्या्य भावो र्यादि चित्तवति विरोधी चित्तव॒त्तिषिशेषः; नदाऽस्मन्मते तस्य निर्वेद इति नाम त्वन्मते तु श्रम इति । अधिकस्वेन तै शान्तो ससो न निबध्यत इति चद्धिका | तदेवं नवेव रसाः । पुमथ।पयागेन रञ्जनाधिक्थेन चोपदेशष्य्वात्‌ । तेताऽद्रेतास्थायी स्नेहो रसः, गधंस्थापे खोरयं रस इ्यसत्‌ । तयोः क्रभेण रत्याद्‌। दास्यरत्यादां चान्तमाबात्‌ ¦ तथा हि । तरुणस्य भित्र रतां । रक्ष्मणादे भ्रातरि स्नेहो धमेवीरे । बालस्य मिज्रादिषु वृद्धस्य पुत्रादिषु स्नेहो भये विश्रान्तः । तदिदमत्र तात्पयेम्‌--स्नेद्े भक्तिगत्सल्यं मेञयाबन्थ इति रतेरेव धिरेषाः । ठर्पयोयो मिथ। रतिः स स्नेहः । परमेति यावत्‌ । तथा तयोरेष निष्कमतया मियोरमिःसा मत्री | अवरस्य वरे रतिभिः । सेव विपरीता वात्सल्यम्‌ । सचेतना- नामचेतने रतिराबन्ध इत्यादि स्वयमृद्यम्‌ । विस्तरषि चारस्तु कोहलो चनादिग्रन्थादिषु हेयः कान्ताविषया रतिः द्धारो देवादिविषया ग्यक्ता सतः भावों ग्य भिचारी चैत्याह--रतिरि।त । ६९ सकेतसमेवः- [ ¢ च० उद्ठासः 1 आदिशषब्दान्मुनिगुरनपपुत्रादिविषया । कान्ताविषया ठु व्यक्ता शृद्धारः । उदाहरणम्‌- कण्टकोणविनिविष्मीज्च ते कारूकूटमपि मे महामृतम्‌ । अप्युपात्तममतं भवद्पुभदद्रत्ति यदि मे न र चते ॥ ४६ ॥ हरत्यध संभरति हेतुरेष्यतः शुभस्य पूवोचरितैः कृते शुभः । श्षीरभाजां भवदीयदशनं व्यनक्ति कारत्रितयेऽपि योग्यताम्‌ ॥४७॥ एवमन्यदप्युदाहायम्‌ । अञ्चितव्यभिचार यथा- जाने कोपपराङ्पुखी भियतमा स्वम्भय दृष्टा मया मा पां संस्पृश पाणिनेति रुदती गन्तु प्रवृत्ता पुर. । नो यावत्परिरभ्य चाटुशतकैराश्वासयामि पिया आरातस्तावदह शेन विधिना निद्रादरिद्रीहृतः ॥ ४८ ॥ अन्न विधि प्रत्यसूया । तदाभासा अनोचित्यपरवतिताः। तदाभासा रसाभासा भावाभासाथ। तत्र रसाभासो यथा- स्तुमः कं वामाक्षि क्षणमपि षिनाय न रमसे विखेमे कः प्राणान्रणमखमुखे य मृगयसे ॥ सुखग्रे को जातः सशिमुखि यमाखिङ्गसि बट ्प्ःश्रीः कस्येषा मदननगरि ध्यायसि तु यम्‌ ॥. ४९ ॥ अत्रानेककामुक्विषयममिलछाषं तस्याः स्तुम इत्याद्मनुगतं बहुव्याप्रारोपादानं व्यनक्ति । भावाभासो यथा- जने इति अत्र गन्तुं परवृत्तेत्य्थोचित्यादाश्वासयामीत्यत्राऽऽश्िति भिन्नं व्याख्येयम्‌ । गच्छन्त्या हि भागासनं पश्वादाश्वासनं युक्तम्‌ । शठेनेत्ययेसाहाय्यादन्यपदार्थानां व्यञ्जकत्वम्‌ । न ९ स्तुम इति । विलेभे व्ययितवानिति। अत्रानेयेति । स्तुमः केमित्याद्यनुग- तमेव ख्ीविषयं रमणमृगणालिङ्खःनध्यानरूपं बहुव्यापारग्रहणं कते बहु- कामिविषयं मेम व्यनक्ति 1 तञ्च अमानुचितम्‌ । अन्योन्यास्थाबन्धास्धि- काया रतेः शङ्कगरत्वमतिपादनात्‌ । [४ चम उ्टासः ] काव्यप्रकाशः । ९७ राकास॒धाकरमुखी तररायताक्षी सस्मेरयांबनतरङ्कितविश्चमास्या । तत्कि करोमि विदधे कथमत्र मेती तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः ॥ ५० ॥ अत्र चिन्ता, अनौचित्यपवतिता । एवमन्येऽप्युदाहाया; । भावस्य शानितिरुदयः संधिः शुव्रता तथा ॥ ३६ ॥ क्रमेणादाहरणानि- तस्याः सान्दरविरेपनस्तनयुगभरटेषमुद्राङ्कितं फ वक्षश्रणानतिन्यतिकरव्याजेन गोपाय्यते । इत्युक्ते क तदि्युदीयं स्सा तत्संप्रमष्ट मया संरिलष्टा रभसेन तत्सखवश्षात्तन्व्या च तषदरस्मृतमर्‌ ॥ ५१ ॥ अत्र कोपस्य । राकेति । अत्र स्मेरयावनेन तरङ्धि्तविखचमा आस्यावस्थानं यस्याः सा तथा।न तु तरङ्कितविश्रममास्यम्‌ । पोनरुक्त्यात्‌ । त्यदो बा स्येति शूपम्‌ । अत्र चिन्तेति । अत्र नायो; परपत्नीत्वािन्ताऽनोचिस्यम- वत्ता । नन्वेकपाक्षिक्या रपेः सद्धावाद्रसाभासत्वं वक्तु युक्तं न भावाः भासत्वम्‌ । न । चिन्ताविभावानां प्राधान्येन तस्या एव चमत्कारकारे- त्वात्‌ । प्रधानेन च व्यपदेशो भवर्तति मावाभासत्वम्‌ । अयं भावः-- यद्यपि रसेनैव काव्यं जीवति तथाऽपि तस्य रस्यनानाद्रग्यजपानकस्येवे- कधनास्वादात्मनोऽपि कृत्ि्दशाद्धावादि रूषादुद्विक्तावस्थामापन्नास्चम- त्कारातिश्षयो भवति यदा तदा भावाद५्वनिरेव । यदातु विभावामा- साद्रत्याद्याभासस्तदा विभावानुभावाभासाचवंणाभास इति रसभासः॥ एवं भावाभासोऽप । रसध्वनेरेवामी रसभावाभासभावध्वनिभभ्‌- तयो निष्पन्दा आरवादप्रधानं परयोजकमंशं विभञ्य पुथग्न्यवस्थाप्यन्ते} यथा पानकयक्तिङ्ञैरकसंमूछितरसोपभोगेऽपे सुपरिञ्ुदधद्राक्षादिपयु्छोऽयं रस इति तथा निरिन्दियख्तातरूनदीशेखदे; सेन्द्रियपण्वादे यः काव्ये कामादिव्यवहारस्तत्र रसभावाभासतेव । सवमन्येऽपीति. । रसा- भासा मावाभासभेत्यथः । तस्या इति । स्तनतटस्य प्रद्ेपेण या युदरा प्रतिकिम्बं तयाऽङ्कतम्‌ । ६८ सकेतसमेत- [ £ च० उद्यसः ] एकस्मिज्दायने विपक्षरमणीनामग्रहे मुग्धया क 4 इ 0५ (+ (५ सदो मानपरिग्रहग्छपिनया चादरूनि कृषेन्नपि । आवेगादवपीरितः प्रियतमस्तूष्णीं स्थितस्ततक्षणं मा भरत्सुप् इेरयमन्दवङितग्रीवरं पुनवीक्षितः ॥ ५२ ॥ अन्नोरमक्यस्य । उत्सिक्तस्य तपःपराक्रमनिधरभ्यागमादेकतः सत्सङ्कभियता च वीररभसोत्फाटश्च मां कषेतः ॥ षदेदीपारिरम्म एष च पूद्शैतन्यमामीट य- नान्दीं हरिचन्दनेन्दु्चिभैरः स्िग्धो रुणद्धयन्यतः ॥ ५२ ॥ अत्राऽत्रेगहषेयोः संधिः । (कायं शशश्यमणः क च कटं भूयोऽपि चश्येत सा दोषाणां परहमाय नः श्र॒तमहो कोपेऽपे कान्तं मुखम्‌ ॥ फि वक्ष्यन्त्यपकर्मषाः कृतधियः स्वमरेऽपि सा दुरेभा ५० स + ध । % ८. चेत; स्वास्थ्यमुपेहि कः खदु युवा धन्योऽधरं धास्यति ॥ ५४ ॥ अन्न वितकोल्सुक्यमतिस्मरणकाङ्कदेन्यधृतिचिन्तानां शवक्ता । न्यदपि यदरस्सु पुद्राङ्क्तं तत्केनापि व्यानेन रक्ष्यत इत्युक्तिरेशः । अन्न स्ीकोपस्य सर्त; | ति एकस्मिनिति । अत्र कोपेन्‌ पराङ्षुली चासां पिता च । सुप्र इव विमुखः 1 अत्र कीगतात्सुक्यस्योदयः | उन्मि । गवात्तपोविक्रमयोरुत्कपेसंभावना । सत्सङ्कमियता तपोनिषिरांत्‌ । बीररभसोष्टासश्च पररुषनिषित्वात्‌ । पूर्वस्मिन्नध आवेगः । अपरसिमन्दषैः । तयोः संधिः । द्रयोधिशद्धयोः स्पर्धिभावे- नोपनिवम्धः । तुश्यतया मिथो न बाध्यतयाञ्वस्थिंति; ¡ अत ` पैव मियता चीत्फारथेति चकारद्रयमू । कराकार्थमिति | अनर फिंक््द्‌ः कत्साधः शरा्ाऽश्चया व्याख्येयः, षपऽतर पितकतसुक्ये मतिस्मरणे शगदैनये प्ति्चिततने मियो बाध्य- न ५ ऋः रुः [ ष ५ (म 11 ॐ मिका धिः तिष्ठन्ती चिन्तायामेव पयेकस्यन्ती परमास्ादस्थानं मितका- { ¢ च० उदास, } कल्यप्रकार्ः | #) | भावस्थितिस्तक्ता । उदाहृता च जाने कोपपराड्मुखात्यादिना । मुख्ये रसेऽपि तेऽङ्कित्वं पराप्रवन्ति कदाचन । ते भावक्ञान्त्यादयः । अङ्कित्वे राजायुगतविवाहभवृत्तमृत्यवत्‌ । अनुस्वानासंटक्ष्यकमव्यङ्गवस्थितिस्तु यः ॥ ३७ ॥ १०९1५ [भय रर्केत्युत्वचवा स कथता ध्वानः | रशब्दशक्तेमूलानुरणनरूपन्यद्धन्यःऽथश्क्तिमृलानुरणनरूप-- व्यङ्ग्य उभयशाक्तमूलानुरणनरूपन्यङ्धन्वश्वेति चिविधः । तत्- अटंकारोऽथ वस्त्व शब्डायत्रावभासते ॥ ३८ ॥ पथानेन स हेयः शब्दशक्तयद्धषो हिधा वस््वेषेत्यनरकारं वस्तुमात्रम्‌ । आद्यो यथा- उल्लास्य कालकस्व!टमदहाम्बुवाह देवेन येन जरटोजितगनितेन । ५ निवापः सकर एव रण (रपूर्णा षाराजलञ्चजगातं ज्वाकतः प्रतापः ॥५५॥ {+ (+ (^ (५, तिर्द्वादी दीनां शग्ररतेति योगः । मवस्थितिरिति । रतिर्दवादीत्यत्र भावस्य स्थितिरेव केषरक्ता न शान्त्यादिविशेषणविशिष्ट । ननु मुख्यस्य रसस्यवाङ्कित्यं वक्त युक्तम्‌ । तत्कथं भावभशान्त्या- दीनां तद्क्तमित्याह- पर्ये रसेऽगति ! अटक्ष्यक्रममुक्ता संरष्स्यक्रमं त्रिधा ध्वनिमाह--अनुस्वानामेति | घाच्योऽ्थो घण्टास्वानायते व्यङ्न्यस्त्वनुरणनायत इति स्थित्या व्यद्धन्यपनुरणनरूपम्‌ | तत्रेति । तषु मध्ये शब्दमूलमाह--अढंकार इति । प्रधानत्वेनेति | शब्दस्य मख्यतया व्यञ्जकत्वमथेस्य तु सहकारेतयेति भवः । वस्लेवेति । रसस्यारक्ष्यक्रमत्वेन पवम॒क्तत्वाद वस्तुनश्च लक््यक्रम- त्वेनाजाभिधीयमानस्वादरंकार एव व्यवच्छेचतयाऽवरिष्यते । अतोऽ नटकारमर्यक्तम्‌ । उदस्यते । चन्रुवपर्यं सतापल्रत्‌ भाक्ताद्‌ प्रहापः । अत्र राजवणेनपरस्तावान्नियमिताभधाः काखादिश्नब्दा एकमेवाथमुक्त्वा साथेकाः । अनन्तरं त्वथान्तरभरतीरतिः शब्दोत्थध्वनना- देवति मेषदत्तातरूपवस्तुध्वनित्वम्‌ । यदा तु ध्वन्यवाच्याथेयोवाक्य- स्यारसबद्धाथौमिधायकत्वमित्यादिनयेन मिथः संगतिः स्यात्तद्‌ाऽ- ७० संकेतसमेतः- [9 च० उद्कसं. 1 ( (क अन्न वाक्यस्यासंबद्धाथाभिधायकत्वं मा प्रसाङ्क्षीदित्यपाक- रणिकप्राकरणिकयोरुपमानोपमेयभावः कर्पनीय इत्यत्रपमा लकारो व्यङ्ग्यः । तिग्मरुचिरपतायो विधरनित्ाृद्रेमो मधरणेरः | ध म्रतिमानतकचछवात्ते. प्रातिपदपक्षाग्रणावमातं भवान्‌ ॥ ५६ ॥ अत्रेकक्रस्य पदस्य द्विपद विराधाभास. | कारभ्वनित्वमापि | अयं भावः-सादश्यरूपेणाथेसामर्थ्यैन द्विवीयाभि- थेव प्रतिपरसृयते । ततश द्वितीयोऽथे उच्यत एब न ध्वन्यते । तदनन्तरं त तस्य द्वितीयाथेस्य प्रतिपन्नस्य प्रथमार्थेन प्रहतेन सार्व या रूपणा सा तावद्दात्येव । न चान्यतः रा शब्दादिति ध्वननन्यापारत्तजाभिधान- रक्तः कस्याथेदनारड्न्यत्वादेति । भ्रकरतापरकतवराक्याथेयोः साम्यम्‌ । देवो देव इवेति रूपं ध्वन्यते । अत्र पक्षे पदैः प्रस्तावनियमितैर्मेध- हृत्तान्तोचिताः पदाथा उच्यन्ते । ततः प्रस्तावस्य शब्द शक्तया वाक्योप- पत्तिसदायया न्यक्छरतिज(यते । ततो मेघवन्तान्तोचितवाक्याथेद्रयस्य साम्य व्यञ्जनव्यापारात्‌ । यदा तु पदसमूह एव शब्दशक्या मेधवृत्तान्तं ग्यनक्तःति वाक्याथस्तदा बस्तुभ्वनिरेव । अरकाररध्वनिपक्षे छ्रेषाथा- क्षप्रो न शब्दोपारूढ इति साम्यध्वनिरेवेति न शछेषविषयता । यदा तु प्रस्तावादिनियमो न स्यात्तदा द्रयोरप्यथयोवाच्यतवे श्धेषाटंकार एव्र न राब्द्‌त्थवस्त्रछकारभ्वानेत्वम्‌ । दवेनेति एकत्र प्रस्तावासवया । अन्यनन्द्रेण । इन्द्रो वै वषेनीति । एवं भद्रात्मन इत्यादिष्वपि । (४ (4 (५ तेग्मरुचरेते । अचर समासे सत्यकपुवरं विरोधत्यागश्च । असमःसे त॒ दषदत्वं विरोधश्च । तथादि-यस्िग्मरचिः सूयः स कथमपरतापः । यो विधुशन्द्रः स कथमनिशाघ्रतू। यश्च मधुद्चेनः स कथमलीरः | यथ म्रतमान्स कथपतत्छेव्ति; । यश्च प्रतिपत्स कथमपक्षाग्रणीः पक्षस्या- ताद; । जन ववृधुरयन्ताति विधुरा रिपवः । तेषां निदाढृन्मत्युरत्‌ । भत। मानं तच्च च तानि वा मतमान ताच्िका षा वुत्तयस्य । प्रत पद्‌ भ्रतिप्रयखाजन पक्षस्य निजस्य । १ क. ववद्धदत्यु | { च० रलः } क (व्यप्रकरश्चः | आगेतः समिततः प्रत्कयैहषेद भभो । अहितः सहितः साधुयज्ञोभिरसतामसि । ५७ ॥ अत्रापि विरोधाभासः । निरुपादानसंभारमभित्तावेष तन्वते । जगञचत्रं नमस्तस्मं कखाश्छमध्याय शूलिनि ॥ ५८ ॥ अत्र व्यतिरेकः | अरुकायस्यापि ब्राह्मणश्चरमणन्यायेनाङंकारता । वस्तुमात्र यथा- चंन्थिअ ण एत्थ सत्थरमत्थि पणं पत्थरत्थले गमे | उण्णअपं हरं पख्लिङण जई वससि ता वससु ॥ ५९ ॥ अत्र यद्युपमोगक्षमोऽसि तदाऽऽस्स्वेति व्यज्यते । नैक धनको + अक भमित इति । समितः संग्रामात्मप्शत्कर्परहितानां षदः प्रीतिच्छेदी । अत्र दृष्टान्तद्वयेऽपि श्रोतकस्यापिक्षब्दादेरभानाद्विसोधो न्यङ्यः । अत्र भिन्नयोरेव पदाथेयोविरोध इति पर्वोदाहरणाद्धेदः ¦ निरुपादानेति । उपादानं बणेकादि । अभितो निराश्रयस्वाचिन्नं विचित्रमाेख्यम्‌ | कठा शिद्पं चान्द्री च । अत्र तु शब्दादद्यातकस्या- भावाद्र्व्यातिरेको च्यङ्खग्यः । अल्करायस्यप।त । अन्यज्रारुकारतया इष्ट त्वाट्व्यङ्ख यत्वेऽछकाय।णामप्यटकराणामङंकारव्यपदे शः । पुशपत्य- भिज्गानबङात्‌ । _ न्थ अ इति | तृणादश्चयस्या सस्तरः । षण पनागपि उनेव पय धरं मेघं प्रक्ष्य सरस्तराद्यभावेऽपि यदि वससि तद्वस । अन्न छस्तरनिष्‌- धप्रस्तरोत्नतपयोधरादिशब्दशाक्तजं प्रहरचतुष्टयोपभोगान्नाज्र निद्रातु रभ्यत इति सर्वे हयज्राचिदग्धा इति तदुन्नतपयोधरां मामाखोक्योषभोक्तु यदि बससि तदाऽऽस्वेति च वाक्यग्यङ्खन्यम्‌ । व्यङ्घयमुपभोगक्षमोऽसी- त्यनेन क्रोडीदत्य दशंयति-अत्र यदयुपमोगेति । वाच्यबाधन च व्यद्धन्य- स्य स्थितत्वात्तयभिथोऽसंगत्या नोपमानोपमेयभाव इति नाटकागो व्यङ्खन्यः । कि तु भस्त्वेव । ‹ पन्थि ण एत्थ सत्यरअमयि मणं पत्थरत्थरे गमे ` इति षटठे तु सत्थरअं शखरतम्‌ । यदि वा शाच्लोक्त ७१ च तद्रतं च शाखरतं नास्ति । प्राभ्याणामविद्ग्धत्वादिति पाठे चायं १- पथिक नास्ति छखस्तरमत्र मनाकप्रस्तरस्थले प्रामे । उन्नतपयोधरं दृष्टा यदि घषस्तासे तदा वस्त ॥ ७२ सकेतसमतः- [ ४ च० उद्धतः घनिरशनिश तैषचे्निहन्ति कप्यसि नेरद्र यस्मे खम्‌ | यत्र प्रसीदति पुनः स भत्युद्रारोऽनुदारथ ॥ ६० ॥ अत्र विरुद्धावपि त्वदनुबतनाथमेक कायं कुत इति व्यत्ययेन ध्वन्यते । अथशक्व्यद्धवोऽप्यथ। व्यञ्जकः संभवी स्वतः ॥ ३९ ॥ र > ॐ = = न | भ्रोटोक्तेमाच्राल्िद्धो वा कवेस्तनो म्तितस्य वा । $ _ भुः ८ = गे भ, (क वस्तु बाऽलंरृतिभ१ति षडभेदो ऽस! व्यनङ्ि यत्‌ ॥ ४०॥ वस्वठकारमथवा तेनायं इादशात्मक्रः | इदं पथमकषरिपतः स्वतः सभवी चेति दिभिषोऽथः } ततर ४ 4 ५५ के क (५ [ न = (प ९ {~ स्यतः समवी न केवरं मणितिपात्रनिष्पन्नौ यावद्भहिरष्याचित्यनं सभाग्यमानः । कविना प्रतिभापात्रेण बहिरसन्नपि नभितः कपिनिबद्धेन बा वक्ेति द्विविधोऽपर इति (िषिधः ! वस्तु वाऽ दकारो वाऽसाविति षोढा व्यञ्चकः । तस्य वस्तु बाऽटकारो वा न्यङ्खन्य इति द्रादश्मेदे(ऽथेश्चक्त्युद्धवो ध्वनिः । क्रमेणो. दाहरणानि- [1 1 गुणः । श्िष्टरब्दानां बहुस्वाद्राक्यत्वे वाक्यभरकारयत्वप्र । पत्थरत्यल इत्य॒क्तया एकान्तसूचनाऽपि । अ $ व्य्ययेनेति । शानिरशनिरित्यादिरूपेण रशब्दद्रारफेणेव कार्य ॒निह- ननभानात्मक स्वदनुवतेनायेम्िवेत्युसेक्षाऽनुश्रदीतं वस्तस्वमावं कुरुत इति व्यज्यते । अशनिवजम्‌ । अनुदारोऽनुगतदारोऽपि । चकोरथात्र बिरोधवाचौति विरोधो वाच्य एव न त॒ व्यङ्य इत्याकृतेन चतु. ध्वनौ द्वितीयमदाहरणम्‌ । तेनोभमितस्य वैति । तेन कविनोम्भितस्य निषद्य रक्तः इदप्रथमकलित इति } अयं प्रथमः सं ॒चासौ कल्पित इति इदंधयर्मक- सितः कवित्रह्मसुषट इत्यथे; । तत्न घत इति । ज्ञापकत्वालग॑रऽपि स्वत्तःसंभवी पूवं व्याख्यातः । स॒चक्रमपेक्षया वा पथमं ग्ध अपर इति । इदंमथमकरिितः । इह॒ पोदोक्तिनिमितत्वमात्रेणेव साध्य- सिद्धेरन््यभेदद्रयकथनं भरपश्ाभम्‌ । यतः स्वतःसंभव्यप्यय; कति भोरोक्येव जीवनि कनिपरौदोक्तिरेव घ त्निवद्धभोदोक्तिरिति । [ ४ च० उष्टासः 1 काय्यप्रकान्चः | अरससिरोमणिधुत्ताणमभिमो पुत्ति धणसमिद्धिमओ । इअ भणिएण णञङ्खो पष्फुटविरोजणा जाआ ॥ ६१ ॥ अन्न ममैवोपमोग्य इति वस्तुना वस्त॒ व्यस्यते । धन्याऽचि या कथयसि भरियसङ्कम्ेऽपि विभ्रन्धचादटकञ्चतानि रतान्तरेषु । नीवीं प्रति प्रणिहिते तु करे भियेण सख्यः शपामि यद्‌ किचदपि स्परापे। &२॥ अत्र त्वमधन्याष्टं तु धन्येति व्यतिरेकाटकारः । द्पीन्धगन्धगजकुम्भकपाटकूट- सक्रान्तनिघ्रघनशेणितश्चोणज्रोचिः वीरेव्यंखोकि युधि कोपकषायकान्तिः कालीकटाक्ष इव यस्य करे कृपाणः | ६२ ॥ अन्रोपमारुंकारण सक रुरिपएवलक्षयः क्षणात्करिष्यत इति वस्तु । [ अरसेति । समद्धिमयः समृद्धिमदो वा । अन्यासायप्रोदस्ीणां नीर. सोऽपि भम चातयाद्रशीम॒त इत्यभिप्रायः । अनन गाथवस्तना ममेव भोग्य इति वस्तु व्यज्यते | धन्याऽसीति । है सख्यः श्चपापि शपेऽहम्‌ । अत्र शषपामीति क्ष इबाऽऽचरामीति व्यत्पत्तिः । यद्रा स्वमित्यध्याहरेणाऽऽकरोक्षामी- त्यथेः। अन्यथा परस्मपदं चिन्त्यम्‌ । रतान्तराणि रतविक्षेषाः । सख्य इति घन्याऽसि येत्य्राथांसंगत्यारोचने सख्याः शपामीति युक्तः पाटः सख्या इति षष्ठ्यन्तम्‌ । यदि वा सखि आ इति भिन्न व्याख्येयद्‌। वो र १ दपोन्धति । कुम्भ एव कपटाना कुटः समहः कूगान चान्रतप्रदशाः । तेषु" सक्रान्तन संक्रमणेन यन्नि खड्गस्य परवशं घनशोणित तेन श्ोणश्चोविः । उपमाल्करेणति । विशेषणवरसमुन्थेनेति शेषः । तेन वाकयवाच्यत्व रम्यते | भिका योनिना क सिरी (~, ८ १--अरूसरशिरोमणिधेतानामग्रिम' पुत्रि घनसमद्धिमयः | इति जल्पितेन नताद्गी प्रफुदठदिखेचना जात ॥ १9 ७ सकरेतसमतः- [ ४ च उहछसः ] गाहकरान्तदश्चनक्षतव्यथासकटाद रिवधूननस्य यः। ओष्ठविदरूमदलान्य्मोचयननिदशन्युधि रुषा निजाधरम्‌ ॥ ६४ ॥ अत्र विरोधारकारेमाधरनिदश्षनसमक्राङ्मेव शत्रवो व्यापा- दिता इति तुरययोगिता, मम क्षत्याऽप्यन्यस्य क्षतिनिवतता- पिति तद्बुद्धिरुसेक्ष्यत इत्युस्क्षा चेति । एषृदाहरणषु स्वतः सभवी व्यञ्चकः | कैखासस्य परथमरिखरे वेणुसंमखनामिः श्रुत्वा कीतिं विबुधरमर्णीगीयमानां यदीयाम्‌ । सस्तापाङ्गः सरसविसिनीकाण्डसजातश्चड्कय दच्तङगः ्रवणपुलन दस्तमाचतेयन्त ॥ ६५ ॥ अत्र वस्तुना येषासप्यथाधिगमो नास्ति तेषामप्यवमादि बुद्धि. ५४ कि कक जननन चमत्कारं कैराति व्वत्कातारात वस्त॒ ध्वन्यत । -गाढति । अत्र यो हि निजमप्यधरं दञ्चति स कथं परेषामधरान्मोच-^ यतीति भिरोधः । षरं विरधद्योतकामावादस्य वाच्यता चिन्त्या। केचिन्न निजाधरभित्यत्रापिद्चन्दगमितत्वेन विग्रहं कुवोणा विरोधस्य वास्यतामाहुः । परमयं समासः स्यान्न वेति स्वयमूह्यम्‌ । व्याख्यान्त- रकष्यस्ति | अत्राधरमोचनोक्तिमङ्क्ा शवो व्यापादिता हृति परयो योक्तारंकारो वाच्यः । विरोधस्तु न्यङ्खन्यः } मम क्षत्फपीवि.। अत्रा पिज्खब्दः परश्नाथं यक्तमेतदित्यर्थं वा र्तार्थे अ च्यव्यिकौ निवतेतामित्यादघेक इति शब्दः स्वरूपे द्िरीवः ` धरर तीः खमाप्रा । केखतस्येति । म्रथमे प्रधाने । खस्तापाङ्न वक ^ त क तथाऽपि कविना भरोदाक्तण त्वत्कीरतिं ते तथाऽऽ्द्कन्त स्तुकः त्वत्कीतिरित्यत् स्वच्छन्दो न युक्तः पश्चात्‌ । आन््रगपुत्रं रङ्गोऽस्तूयमा- नत्वात्‌ । अय चाथा यद्ोयामिति परेन प्रतिष्ठितः । स्म्िरिति युक्तः पाठः । & च० उष्यस- 1 काव्यप्रकाश्चः ] ७० (8 छेष, क, केसेसु बलापाडि भ तेणअसमराभ्म जअसिरा गाहेज । जह्‌ कन्द्राहि विहरा तस्सददं कण्डअस्मि संवि ॥ ६६ ॥ अत्र केशचग्रहणावेखाकनो दापितमदना इव कन्दरास्तद्रिधरा- न्केण्ठे गहन्तीत्यप्मेक्षा, एकतर सङ्ग्रामे षिजयदश्चनात्तस्यारयः ्परय्य गुहास तिष्ठन्तीते कान्यहेतुरखकारो, न पपराय्यं गतास्त।रणोऽपि तु ततः पराभ सभान्य तान्कन्दरा नं त्यज- न्त(त्यपदून्‌। पञ । गाढलिङ्कणरहस॒ज्जुआम्प द्‌इए ठह समोसखरड ) माणासेणांण माणो पीटणभीर्‌ ग हिआं ।॥ ६७ ॥ अन्रोतपरक्षया प्रत्याछिङ्नादि तत्र विजम्भत इति वस्तु | जो ठेर व हसन्ती कडबञअणम्बुरुहबद्ध विभिवेसा | दावेहभञणमण्डलमण्णं चिअ जअ साकवाणी ॥ ६८ ॥ अन्रात्मक्षया चमत्करेककारण नवं नवं जगद जडासनस्था निमिमाते उति व्यतिरेकः । एषु कविभीटाक्तमात्रनिष्षन्ना व्यञ्जकः | केतेसु इते । बछामोडी बरात्कारः। विधुरा रिपवः । कान्यहेतुरेति । काम्यरिङ्गः नामारुंकारः । अत्र ह्येकत्र रणे तद्विजयदश्ेनं \रपणां गह,वस्थाने वाक्याथतया हेतुः । तन इति । राज्ञः सक्राज्ञात्‌ । कन्द्रा इति । गशभिस्तेऽङ्गीटृता न तु नष्टाः । अत्र वस्त॒नोसेक्षाकाव्यदत्व पदचुतिरूपाटकारत्रथं ध्वन्यत इति योगः । अत्रोक्षयेति । हृदं यात्पीडनभीत इवेति ' रूपया । अय मावः- याद्‌ कामिनी अत्याण्ड्नादि न रुते तदा कथ पीडनम्‌ । तदभावे चन भीतत्वोखेक्षणम्‌ । प्रत्याछिङ्कनादेश्च तस्या मानोऽपषतः { भोनापसरण- कायत्वात्तस्य । तन्न तावदेतौ मत्तत्वान्मिथः स्वं पीडयत्तस्ततोऽहं किमि त्यन्तराय इति भावः व्यतिरेक इति । जघ्या हि जड जलजे स्थितः सन्नचमत्कारि पुराण १----केशेष्‌ बरमोडिञ तेन समर जयश्री गृहीता । यथा कन्दराभिभघुरास्तस्य टट कण्ठ स्थापेताः ॥ २--गाढािद्नरभसोद्यते दयित धु समपसरते | मनखिनीना मीनः पीडनभीत इव हृदयात्‌ ॥ {५५ (५५ भम दिनमा स्थावर्‌।मेव हसता क[तिवद नम्धुर्‌रहवद्ध।ननेदा | ४५ दद्यात्‌ सुच्रनमण्डदटमन्य्‌।८व्‌ नयति स्रा कण| ॥ #॥ +. सकेतसमेतः- [ ¢ च० उल्यसः ] जे लडमगिरिमेदलासु खलिआ संभोगखिण्णोर फारुप्फुट्टफणावट,कवरणे पत्ता दरिदत्तणम्‌ | ते एषि मल्आणिला पिरहिणीणांसाससंम्पकिणो जादा अत्ति सिसुत्तणे विवह तारुण्णपुण्णा विअ ॥ ६९ ॥ अत्र निःश्वासः पर्वया वायवः किकि न कवन्त्‌।ते वस्तुना वस्तु व्यज्यते । शटि विरहठण माणस्समञ्ज्ञ धीरत्तणेण आसासम्‌ । पिअद्‌ सणधिहलंङ्खरखणम्पि सहसत्ति तेण ओसरिअम्‌॥।७०); अत्र वस्तुना तेऽपे प्राथने प्रसन्नेति विभावना पमियदश्चनस्य साभाग्यवले पर्येण सो न शक्यत इत्यसरक्षा वा | ओद्धो्टकरअरअणक्ख एहि" ठु लोअणेसु मह दिण्णम्‌ । रत्तसुअं पसाओ कोवेण पणो इमे ण अक्रमिआ ॥ ७१॥ जगाज्ञाममते । वाणीं तु कविसचेतनवक्तराम्जस्थिता पूर्वोक्तविपरीतं त्दश्ेयतीति भाबः | के क न कुत इति | वस्तु वस्तुना व॒त्तोक्तेन व्यज्यते । सीति । धैर्येण कनां मानविषयमा्वासं मे कृत्वा ` कम्पादिना विच. ङ्रूयति विदयङूखे भियदशेनक्षणे तेन विश्वासपातिनाऽपखतम्‌ । अष्- १5पीते । प्रसन्नत्वस्य हेत। पराथनेऽफुतेऽपि तदत्पत्तिरिति विभावना | आछ्छषटेते | आद्रोः करजादिक्षतेः सपत्नीदत्तेः । अक्रमिआ | भ्राहृततात्पुस्त्वम्‌ । वहस।त्येवरूपस्य प्रश्रय स्वर्यगम्यस्य यद्वाथोक्तै कृस्तु तदुत्तरतयोक्तामत्युत्तरारंकारः । १-ये ख्द्कागिर^खखमसु स्वजिता; सभेगकिनेरग). ्फारोत्फुलटफणावलीौकवख्ने प्राप्ता दद्धिष्वम्‌ ! {५ _ {+ त इदान; मख्यानिखा पिरहिणनि.श्वाससपर्किणो जाता क्षटिति रिशत्रऽपि बहरस्तारण्यपणां ख ॥ २-साखि विरचय्य मानस्य मम वौर्ेनाऽऽखासम्‌ । ग्रयदरानविशङ्खलक्षणे सहसेति तेनापसूतम्‌ ॥ २-अद्रद्रकरजरदनक्षतेस्तव व्योचनयोमम दत्तम्‌ । । किन १ रक्कः प्रसादः कार्पन पुनारम॑ं नाऽऽक्रन्ति | नान वा७कः १ क. "टेप पिः {® चण उद्सः | वतच्य्रकाश् | ७७ अत्र किमिपि लोचने कपिते वहसि, इत्यत्तराङंकारेण न केवरमाद्रनखक्षतानि गोपयसि यावत्तेषामहं प्रसादपाजं जातेति वस्तु । म॑टिखसहस्सभरिञ तह देअणए स॒हअ सा अमाअन्ती । अनदिणमणण्णकमभ्मा अङ्कः तण॒ञ वि तणएई ॥ ७२ ॥ त्वरकारेण तनोस्तनकरणेऽपि तव हृदये न वतेत इति विशेषोक्तिः । एषु कविनिवद्धवक्तमोट(क्तमात्रनिष्पन्नक्षरीरो व्यञ्जकः । एवं द्रादश्च भेदाः । शृढ्दाथभियभरुरेकः । यथा- अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा । तारकातरखा शयामा सानन्दं न करोति कम्‌ ॥ ७३ ॥ अत्रोपमा व्यङ्न्या ¦ गदा अष्टादशास्य तत्‌ ॥ ४१॥ अस्येति ध्वनेः | अ, (५ विशेषो क्तरिति । अत्र मानश्तुभूते तनोस्तनूकरणेऽपि सा यत्तव हृदये न वतेते न माति तत्कारणे सत्ये कयानुत्पततिरिवि विङेषांक्रि यम्या । अतन्रेति । चन्द्रौ स्वणेकपरावपि । समत्सदषीं ! तारका कनीनिकाऽपि | श्ये रात्रिख्चियो । सानन्दं समुद व पुरुषं सा श्यामा कमनिभेचनीयमानन्दम्‌ । अत्र यदि सजी प्रस्तुता रात्रिवो तदा द्वितीमोऽथा वस्तुरूपं व्यङ्ग्यः । ध्वन्यवाच्ययाथ पिथःसगत्यापमा- नोपमेयभाव उपमाऽपि । द्रयोबोच्यत्वे शेष एव न किचिद्व्यङ्न्धम्‌ । अत्र चातन्द्रादिचन्द्रादिरब्दानमेकनेकाथानां परावृत्तिसहा सदस्वेन कमणायेशब्दप्राधान्यम्‌ । तेनेभयम्‌छत्वग्‌ । तथा चाऽत्र यच्रप्यर्थोऽपिं ग्यद्धकस्तथाऽपि छष्टशब्द शक्तिरेव व्यङ्कन्यपन्मीखयति, माथश्ञक्तिरेति शष्दत्थध्वनिरेव न द्रयुत्थ इति त्म्‌ । भेदा इति । अविक्षितवाच्यस्याथान्तरसंक्रमितात्यन्ततिरस्छ वाच्यां [ रि [ता त = 0 च ररि गपयधधरज्यदतामःयजमच्ययनयकयनः १--म!हेखसहखछम।रेप तव टय सभग सा अमानत | अनुदिवसमन्यकमा अङ्गं तन्वि तनयति ॥ ७८ सकेतसमेतः- | 9 च० उद्रः | नन रसाद्यनां वहुमदत्वेन कथमष्रादशेत्यत आह- रप्ादीनामननताद्धेद एको हि गण्यते । अनन्तत्वादिति । तथाहि ! नव रसाः । तत्र श्रङ्ारस्य द्रौ मेदी । संभोगं क्मिटम्मश्र । संभोगस्यापि परस्परावटोकना- लेङ्गनपरिचम्बनादिकुसुमोचचयजलकेछिस॒यास्तमयचन्द्रोदयषड्‌ ऋतुवणनादयो वहवो भेदाः । विप्रखम्भस्याभिलाषादय उक्ता; | तयोरपि विभावानुभावव्यभिचारिविचिच्यम्‌ । तेत्रापि नायकयो रुत्तममध्यमाधमपरकृतित्वम्‌ । तत्रापि देक्षकालावस्थादिभेदा इ कस्य॑व रसस्याऽऽनःत्यमर्‌ । का गणना त्वन्यषाम्‌ । असंटक््य- क्रमत्वं तु सामान्यमाश्रित्य रसादिष्वनिभेद एक एव गण्यते । वाक्ये दव्युत्थः । दव्यत्थ एति । शब्दार्थोभयशषक्तेमूलः । पदेऽप्यन्ये । अपिशन्दाद्राक्येऽपे । एकावयवस्थितेन मषणेन कामिनीवं "णश भी णी क मर चन भन [1 न दरी भेदो । विवत्ितवाच्यस्यालक्षयक्रम एकः । तैयाऽस्य लक्तयक्रमस्य श्डोत्थां दरो । अर्थोत्था द्वादश । द्रध॒त्य एकः । एवमष्टादश । ४ क न नायकचत । नायकश्च नायका च तयोस्तथा । अन्येषामिति | हास्यादीन्म्‌ । यत्य इति । द्राभ्यामुत्था उत्थानं यस्य स तथा । सर्य हं सावधा- रणं वाक्यं स्यादिति नयेन वाक्य एव दरयुत्थ इत्यवधार्थम्‌ । अन्य इति । सप्दृश । नञुं भारती कन्यरूपा वाक्याद्व्यङन्यं यस्था इत व्युत्पत्त्या वाक्यन्यङ्क्या सती क्रियासमाप्त्या वाक्यपूणेत्वे सा मातत । यत्तः काञ्यविश्ेपा विशिषायपतीतिदेतुः संदमेविक्ेषः । कान्य. विक्षेषता च न पदभकाञत्रे घटते । पदानां सृ तिहेतुत्वेनावाचकत्वा- त भावाय; । तत्कथ पदच्रोत्येन व्यङ्ग्येन भातीत्याह--खव्केयः मत । यया ठप एक्कोणस्थोऽपि सर्वं गृहं काशयति तयैवेद़ति.1 यथा श्रुतेदुष्टपेलवादिपदानायमसभ्या्थं प्रति न वाचकत्वं रिं तु स्मारः श्त्वब्‌ । तदशाच्च चारुरूपं काथ्यं श्ुतिदष्मन्वयव्यतिरेकाभ्यां भागेषु निमि षव, दम इ्यपव २ ४ (नूः १ हयचर | [ ४ चण उद्छसः | कान्यपरकाश्चः | पदद्योत्येन व्यद्ख्यन वाक्यव्यङ्न्याऽपि भारतीं भासते | तत्र पदभकारयत्वे क्रमेणोदाहरणानि- यस्य म्‌ त्राण ।मन्ा (ण चनव; शत्रदस्तथा। अनुकम्प्याऽनुकम्प्यश्चं स जातः स च जीवनि ॥७४॥ (१) अत्र द्वितीयमिनादिश्चब्दा आश्वक्तत्वनियेन््णीयस्वक्ञदपा- जत्वादिभिरथान्तरसं क्रमितवाच्याः खववहारा दीसन्ति दारुणा जहवि तहवे धीराणप्‌ । हिअ अवअम्सबहुमओ णद ववसाआ विमुञ्न्ति ॥ ५५॥ ( २ ) अन्न विमुह्यन्तीति । लावण्यं तदसं कान्तिस्तदरपं स वचःक्रमः | तदा सुधास्पदममृदधुना तु ज्वरोपममर्‌ ॥ ७६ ॥ व्यवस्थाप्यते । तथा पकृतेऽपि षदानां व्यञ्जकत्वमुखेन ध्वनिग्यवहारः | न च धव नेव्यवह्यरे व्यञ्जकत्वं भयाजक्रम्‌ । व्यञ्जकत्वेन ग्यवस्थाना- दिति भावः । यस्पति | अत्र द्वितीयमित्रश्चब्दोऽनुपयुज्यमानत्वाद्वाधितस्वायः स्वाभिधेयभृताथंगामित्वरूपसबन्धाद्ि्वसनीयतां छक्षयन्सवेस्वरदस्याप- णाख्यानादि ध्वनति । इयं शुद्धा सारोपा साध्यवसाना वा छक्षणा । तद्यक्छिथ पूरवाक्तमेनाद्‌शब्दवत्‌ । एवं द्वित यदात्रब्दोऽपि नितरा यन्न ण्रीखरत्वं टक्षयनिरुच्छासतादि भवनति । एवमनकम्प्यब्दोऽपे स्ह- पात्रत्वं छ्तयन्तपत्पसादस्तपादनादि ध्वनति । अत्रापि रक्षणा पतेवत्‌। एषोऽथोन्तरसक्रमितमभेदः । ह्मञज इत । हदयम्‌ वयस्यस्तस्य बहुमताः । अत्र वप्राहन चेत्रनधभत्वाद्धाधितस्वाथं चतनगतास्खरितत्वादिसाद्श्याद्रयवसाया एक्षयदारन्धकायेनिवेहणादि ध्वनति । इयं गोणी- सक्षणा, अत्यन्तति- स्कतद । अटक्ष्यक्रम मेद वत्तदरयेना ऽऽह । उतरण्यभिति ¦ अत्राजुमवेकगीो चरास्त- दादिस्मारिता विथ्रमरूपा अथा रसं व्यञ्जन्ति } स्परणोद्धि खतं तंटा- १-खटग्य्रह्‌रा दृदधन्ते दरुणा यद्यपि तथाऽपि घ राणाम्‌ | हृद्रयवयस्यबहुमना न खष्टु व्यक्माया तिचुद्यन्नि ॥ ८० मकेतसमेतः- [ ¢ च० उद्यमः ] अत्र तदादिपदरसुभवकगाचरा अथाः प्रकातयन्ते । यथा वा- मर्ये मग्यतयव नेतुमणिन्ठः कालः किमारभ्यनं मानं त्स्व धृति बयान नुता दूर दुर प्रयनि । सम्घ्यवं भरतिवाधिता भनिदचस्नामाह भातानना नीचः शंस हदि स्थितो हि ननुमे प्राणेश्वरः भ्रोप्यनि ॥७७। (र) अत्र भीनाननेति । एतन हि नचःगमनविधानस्य यक्तता गम्यते । भावादीनां पदप्रकाश्यत्वऽपिङ़ न वचिञ्यमिति न तदृढाहियते । रु(धरविमग्भरसािनकरवाक्कराटसरूचिगभनपर्यिः | टां श्ुक्रा८ावट। ड्‌ तर्नः पह, विमान न॒पमम ॥७८॥ (४) अत्र ५।षणीयस्य भामसन उपमानम्‌ | भक्तमुक्तिकृटकान्नसमादशज्ननत्परः । कस्य नाऽऽनन्दनिस्यन्दं विदधाति सदागमः | ७९ ॥ (५) वण्यादे साति्य रसस्य विभावतां यातीति भावः । तदति सभोगे | अधुना तु विरह ज्वरोपमम्‌ ¦ सतापहैतुन्वात्‌ | ज्वरो महानिति वा पाठ; | मुग्ध इति । धृतिधूरणम्र । सवरणमिनि यावत्‌ । प्रति्रोधिता प्राति- चख पनादिकास्ण ज्ञापित । भीतानना ससंथ्रमं च्रमितानना। भयकायस्य नतश्रमसकाचशाषाधाभावसं्रमवेवण्यादेम॒म्े दशना न्देव भीतमुक्तम्‌ । नीचः शंस । नतु मान क वत्युक्तम्‌ । इत्युक्ते सख। मनसि दूयतेऽद किप्मिनि सिविद्धति ता परति तस्याः भ्रीत्यभाव ज्रः स्यात्‌ \ प्रय श्ञद्कने यदठेषा निप्रेद्धा द्दाभ्यां मन्य मयि किर्द किमपि परयोलाच्यत । एतेन टीनि । भयस्पाकृतरिमत्वदश्नेन । प्द्च्छान्क्दे रसस्य पदप्रकाश्यत्वमुक्तम्‌ । एकन्न तृद्ादीति श्ब्दैक्ये षदत्वमुक्तम्‌ । अन्यत्र तु भोताननापि शब्दद्रय्‌ पदलत्वभ्र ।, अवर एव यथा क्तवु्कम्‌ 4 भवादयस्तु बाक्यमकाचकत्व एव परेचिञ्यमाज इत्याह-- धावादीनामिति | द्विधा शब्दोत्थध्वना पदपरकारन्वमाह--उपमानमिनि । प्रकताप्रक- तयोभीमक्षब्टाथयोरसंबद्धत्वं मो प्रमाइमीदिनि न्यायेन बोरुपमानो- पमेयभाव इत्युपमा व्यङ्कथा | मक्तति । पृक्तिरुदेगव्यापाराठपि । भुक्तिः कनापधोगोऽवि । एकन्तं सकेनस्थानं निशेव । सन्‌, भमन आगमः सिद्धान्तः सनः [ £ च० उह्टासः | काव्यभकाञचः | ८९ काचितसंकेतदायिनमेव मुख्यया हस्या शंसति । सायं सानमुपास्ितं मलयजेनाङ्ग समारेपित यातोऽस्ताचलमोलिमम्बरमणिर्विश्रग्धमचाऽऽगतिः । आश्वर्यं तव सोक्मायममितः ्ान्ताऽसि येनाधुना नेत्द्रुदममीलनेन्यतिकर र॒क्रोति ते नाऽऽसितुम्‌ ॥ ८० ॥ ( & ) अत्र वस्तुना कृतपरपुरुषपरिचया छन्ताऽसीति वस्त्वधुना- पद्योत्यं व्यञ्यव | तदप्रा्िमहादुःखविलीनाशेषषातका । तच्िन्ताविपुखाहखादक्षीणपएण्यवया तथा ॥ ८१ ॥ चिन्तयन्ती जगरसूर्ति परत्रह्यस्वरूपिणम्‌ । निरुच्छासतया युक्ति गताऽन्या गोपकन्यका ॥ ८२ ।। (७) अत्र जन्मसहसरेरूपभोक्तव्यानि दुष्टरतसुषृतफ रानि वियोम- दुःखचिन्ताहादाभ्यामनुभूतानीस्युक्तम्‌ । एवं चाशेषचयशब्द- द्योत्ये अतिशयोक्तौ ह क + क्षणदाऽसावक्ष नमन व्य॒सूनुमन्यसनम्‌ ¦ बत वीर तव एषर्ता पराङ्पुख त्वाय पराङ्घ्ुख सकेय्‌।८२॥ (८) श्ुभस्याऽऽगमनं च । मुख्येति । भकरतेनार्थेन संकेतदं काचिदाशंसतीति वस्तु सदागममुखन व्यज्यते । अजाथयोैखादरयाश्नोपमा । अथाथात्यं द्रादक्षधा ध्वनि पदपकाद्यभाद-सायमिति । स्नानवि- टेपनाकास्तमन्दागमनेरत्र छषपदेत्वभाव उक्तः । एर्व कारणाभावे हृमस्त- वेति वस्तुना पुरुषसङ्गः कृत्वा स्नादाऽसीति वस्स्वधुनापदेन व्यज्यते । अन्यदाऽप्यागमने कमाभावात्‌ । तदप्रा्त॑ति | एतौ शोको विष्णुपुराणे । तस्य विष्णोरभाप्निः । गिरुन्करसतयेति । एकज ध्यानेनान्यत्र चिन्तया तद्वतया । मुक्ति प्राणवियोगोऽपि । अशेषचयशब्देपमि । अत्र रशाब्दशब्देनानेकाथत्वात्पदय्ं च्यते । अन्यथा क्रब्दद्योत्ये इत्युक्तया शब्दमृखत्वमाप्त्याऽथेमुलध्वनिपर (+ र स्तावो न संगच्छते ) अतिशयोक्तौ । असंबन्ये संबन्धरूपे .। कषणदेति । यथा घृनकायेत्वादायुरपि धुत तथा क्षणक वत्वार्मख- ११ २ संकेतसमतः- [ 9 च० उट्यरसः ] अत्र शब्द्भक्तिमुखविरोधाङ्खनाथान्तरन्यासन विधिरपि त्वा- भनवतेत इति सवेपदश्रात्यं वन्तु । तुह वहहस्स गोसम्मि आसि अहरो मिखाणकपट्दलो । इअ णववहुआ सोऊण कुणह्‌ वअणं महीसमुहम्‌ ॥ ८४ ॥ (९) अत्र रूपकेण त्वयाऽस्य मुहुमृहुः परिचुम्बनं तथा कृतं येन म्छानत्वमिति पिराणादिषदय्योत्यं काव्य।लङ्कम्‌ । एषु च स्वतःसंभवी म्यञ्चकः । रासु चन्दधवलासु टलिअमष्फालिडण जो चावम्‌ । एकत विअ कुण भजअणरल्ने विजम्भन्वी ॥ ८५।॥ ( १० ) अत्र वस्तुना येषां काभिनामसो राजा स्मरस्तेभ्यो न कश्चि- द्पि तदादेश्षपराद्श्रुख शति जग्रदधिरूपमोगपरेरेब तेनिक्ाऽति- मपि क्षणम्‌ । वनं भशुन्योदेशः । व्यसनं सप्ताङ्कानामन्यतमस्य परस्मा- दुषजापः । थूतादि वा । ननु यदि रात्रिररा्निननमवनमित्वादिरूष- तया व्याख्या तदा राञ्यमावो दिनमित्यादि लभ्यते । ततः पराङ्मु- खस्वेन न द्विषां फिंचिद्विरूपम्‌ । ततो विरोध एषां पदानां वैपरीत्येन व्याख्येयः । विरोधपरिषारस्तु या क्षणदा दिनं मा क्षणदा दिनेऽपि नष्टत्वासेषाम्र्‌ । अवनं रक्षकं वनमवीनामसनं खेटनं भ्यसनम्‌ । भयम- व्याख्याने तु विरोधपरिहारो सुगमा । शब्देति । अत्राथान्तरन्यासः शब्दोत्थविरोधाङ्गभृतस्तत्सशयसतेपदश्योप्यं वस्तु व्यनक्ति | तेति । गोसंमि प्रभाते । दलो इति पुंस्त्वं प्रातत्वात्‌ । -इवि- दरुक्रिति पाठः । मिलणाद्‌ति । मि खणकमल्दलो इतिरूप यत्पदम्‌ । - मिणकमलदलो इति रूपकेण स्छानत्वान्यथालुषपतत महुश्वनं विहितधतीत्यथः । अन वस्तुनेति । ग्राथोक्तेन । तददेरेति जाग्रद्धिर्मोगपरैविश्राऽपिबा- दयति हि स्मरादेश्चः 4 १-तव वह्छभस्य प्रभात अआसीदधर म्नानकमर्दटम्‌ | इति नवववृः श्रवा करोति वदे महीसंमुखम्‌ ॥ द-रत्रीषु चन्द्रधवलसु कलितिमास्फस्य यश्वापम्‌ | ०, (५ एकच्छत्रामव केराति [तरसदनश।न्य्‌ पेजम्ममाणः, [ 9 -च० उद्यामः } काव्यप्रक्राश्रः | < वाद्यत इति भृ अणरन्पदग्रोत्यं बस्तु भरकाश्यते ¦ निरितशरधियाऽपेयत्यनङ्को ररि सुदृशः सखवलं वयस्यसारे । दिक्च निपतति यत्रसाचतत्र व्यतिकरमेत्य सम्रुन्मिषन्त्यवस्थाः ॥ ८६ ॥ ( ११) अत्र वस्तुना युगपद्बस्थाः परस्परविश्द्धा अपि प्रभवन्ती. ति व्यतिकरपदधोत्यो विराधः । षारिजन्तो वि पुणो सन्दावकदत्थिएण हिअएण । थणहरव्रअस्सएण विसुद्धनाई ण चकर से शरो ॥८७॥ (१२) अत्र विङ्कद्धजातित्वलक्षणहैत्वरंकरेण हारोऽनवरत कम्पमान एवाऽऽस्त इति णचख्इषदधोत्यं बस्तु । सो मद्धसामलङ्गो पम्मिह्लो करिअरूकिअणिअदेहो । तीए खन्धाहि बलं गहिअ सरो सरथसंगरे जअई ॥८८॥ (१३) अत्र रूपकेण पुहुहुराक्षणेन तथा केरपाश; खन्धयोः निशितेति । अराल वक्रे वयसि । तारुण्य इत्यथः । व्यतिकरं परिभ्रीमावम्‌ । अवस्था अभिरापचिन्तादयः । अर्ये मावः---अद्‌ स्थानां योमपयेनात्पत्तौ मिथो विरोधः । बारिनन्तो इति । विरहे हारस्यासुखायमानत्वाद्वायेमाणत्वम्‌ । स्तन- भर एव वयस्यो यस्य सोऽपि विषमोम्मतत्वा्यतश्चरछयस्येनमत श्व मित्रभूतः स्तनभरः । मित्रं हि स्वमित्रानिषटं वारयति । परं हरो न चलति न अख्थति किं तु कम्पमान एवाऽऽस्ते। हृदयं संतक् सत्‌ दार त्व मां तापयतीति तं निवारयति।मम तु स्तनभर एव यस्यः संतापमागे- त्वादिति । स एव मया सार्घं तापमनुमवतु त्वमपि किमित्यतरेतिःवाये- माणोऽपि विशयुद्धजातिखद्धेतोनं चलति । किः तु किमज्र भावीति कम्पते । अन्न रूपकणेति । स स्पर इवेति रूपकम्‌ । स्मरो हि फिङामिरषपु. त्पादयति । [ षणि 9 ति 9 १-वयेमाग्रोऽपि पुनः सतापकदार्थितेन हदयेन । स्तनभरखयक्यन वि्युद्धसातिने चख्लयध्या हारः ॥ इ व्‌ म ध + [ (भ ~ ५ ति नि ९-स मुग्भसपामलङ्गो धमि कञ्तिललितिनिजदेहः । भड्् फू तष्याः स्कन्धाद्रर गृहीत्वा स्मरः मुरतसगरे जयति ॥ ८ सकेतसमेतः- | चृ५दड प्राप्नो यथा रतिविरनावप्यनिष्रत्तामिराषः कामकोाऽभदिति खन्धपदद्योत्या विभावना। एष कविपरादो(क्तमाजनेष्पन्नक्षरीरः । णवपुण्णमामेअड्धम्म सहअ का तं सि भणमु सह सचम्‌ | का सोहमगसमगा पओंसर सणिव्व तुह अज ॥ ८९ ॥ (१४) अत्र वस्तुना मयीवान्यभ्यार्पा प्रथममनुरक्तस्त्वं न नन इति णवेत्यादि--पओसेन्यादिपदव्रान्यं वस्तु व्यञ्यत | सहि णवणिदहुवणरामरम्दि यङ्क वारी सहि णिवरिडाए | हारा णिवारिओआ। व्विअ उच्छरन्ने। तद। कं रमिभम्‌।|९०।।८१५) अत्र वस्तुना हारच्छदाद्‌नन्तरमन्यदेव रतमवश्यमभूत्तत्कथय कोटगिति व्यतिरक्ः रूदंपद गश्यः | पविखन्ती घरवारं विदि गवयणा विकोईञण पहम्‌ खन्षे धन्नण घडं हाहा णष़्ाति रुजसि सहि ङि ति ॥ ९१॥ | भवभनिवारित द्र ब्ोटित एव! सखी सुरते मानुषान्तरमन्सारयति । हारच्छेदादनन्तरमेति । हूरच्छेदं याषन्मयाऽप्या्टेषादि ष्टम्‌ । तदनन्तर कि, ञ्यतदििति न जाने । न्यतिरेक इति । उपमाभूतेभ्यो रता- नि (कि ग्तर्‌अ्चस्तस्य रप्स्याचकत्वाहाव व्यातरक; | स्कन्ध ईति । स्कन्धान्नि्ि्व 1 अचर गेद्ने जषएत्वं हेतुः । १-नवपृणिमामगाइकस्य सुभग क्वमपि सण मम सयम्‌ | का < मग्यसमग्रा प्रदाषरजनाव तवाद्य | २-माखे नवाने वुवनसमरेऽङप्‌ाठीमप्व्या निविडया | हारो निवारित एवोन्छिपमाणस्तन कथ रक्रित्‌ ॥ ३-प्रनेशन्ती गहद्वार &लितवदना विलोक्य पन्थानम्‌ | स्थ घट गद्यत दा हा नष्ट इति रोदिषि किमिति ॥ [ 9 च० उद्छसः | कृ्यप्रकाञ्चः । < ५ अत्र हेत्वकंकारेण संकेतनिकेतनं गच्छन्तं दृष्ट यदि तत्र गन्तुमिच्छसि तदाऽपरं॑घटं गृहीत्वा गच्छेति वस्तु किंतिष्द- द्योत्यम्‌ । यथा वा- विदहटङ्छं तुमं सदि दट्टृण कुदेण तरर्तरदिष्म्‌ । वारप्फसमिसेणञ अप्य गुरुओत्ति पाडिअ विदिण्णो ॥९२॥ (१६) अत्र नदीकूले छतागहने कृतसकेतमपाप्न ग्रहमवेशावसरे पथादागतं दृष्टा पुननदीगमनाय द्रारोषधातव्याजेन बुद्धिपुवकं व्याकुख्या त्वया घटः स्फोटेत इति मया चेततितं तक्किमिति नाऽथ्वसि(पि तस्खमीहितसिद्धये व्रजा ते शवश्रनिकटे सवे सम थेयिष्य इति द्रारस्पशनन्याजनेत्यपहनुत्या वस्तु । जोहाई महुरसेण अ विडण्णतारुण्णउसुअमणा सा ।. बुडढाषि णवोढन्विअ परवहुआ अहह हरई तुह हिअअम्‌ ॥९३॥ अन्न कान्यलिङ्धिन दद्धं परवधुं त्वमस्मायुज्ज्ितवाअभेरष- सीति त्वदीयमाचरितं वक्तं न शक्यमिस्याक्षेपः परबहुपदप कार्यः । एषु कविनिबद्धक्तपरोदोक्तिमात्रनिष्पन्नकषरोरः वाक्यप्रकारये तु पवेमुदाहृतम्‌ । शब्दाथामयश्चक्तयद्धवस्तु पदभ करयो न भवतीति पश्चनिश्ञद्धदाः । 1 रौर विहठ्खटमिति । विदरंखरघुच्छङ्खलम्‌ । सातस्िकभावात्‌ । टेन घटेन । तररूतरद्ष्टिरनुरागवशात्‌ । अयं भावः-यो हिं गुरुः स्यात्स क- चिदच्छङ्खटं चपटप्रकृतिं च दृष्ट्वाऽऽत्मानं ततः पृथक्करोति यन कना- पि मिषेणेत्यक्तिरेशः । चेतितम्‌ । ज्ञातम्‌ । समथपिष्यहत्यन्तं वस्तु अफटूनुत्या व्यज्यत इति योगः जोडाई इति । अत्र ज्योत्सनामधुरसौ वाक्याथैतयोपनिवद्धौ हेतू । विस्ती्णतारुण्यादिसाभ्यमेकं तावत्परवधूरन्यच वृद्धा साऽपि त्याऽभि- ठष्यत इत्यह कामान्धत्वेनादिवेकिंमिति व्यद्धन्यम्‌ । भेदा इति । १-विशड्कखा त्वा सचि दृष्टा कटेन तरर्तरदटम्‌ । दारस्पन्चमिेणाऽ त्मा गुरुक इति पातथिवा त्िभिन्न. ॥ २-उ्योख्ञया मधुरसेन च वित।णतारुण्यात्सुकमनाः सा | ृद्धाऽपि नवोदेव परवधुरहह हरपि तव दयम ॥ ८६ सकेतसमतः- [ ४ च> उद्छासः 1 पबन्पेऽप्यथशक्तेतः ॥ ४२ ॥ यष्ट श्रधरगोमायसवादादो । तथा च- अकं स्थित्वा शमन्ानेऽस्मिन्गध्रगोमायुसंङुले ॥ ९४॥ न चेह जीवितः कथित्काट धमेमपागतः ॥ ९५ ॥ इति दिवा प्रभवतो गधस्य पुरुषविसजेनपरमिदं वचनम्‌ । आदित्योऽयं स्थितो मूढाः सहं कुरुत सप्रतम्‌ । बहुतरिन्नो हूत।ऽयं जीवेदपि कदाचन ॥ ९६ ॥; अमं केनकवणाभं बारमधाप्तयोवनम्‌ । गधवाक्यात्कथं बाङा अत्यक्ष्यध्वमश्चङ्िःताः ॥ ९७ ॥ इति निशि विजम्भमाणस्य गोमायोजंनव्यावतैननिष्ठं चेति प्रबन्ध एव प्रथते । अन्ये त्वेकादश भेदा ग्रन्थविस्तरम॑यान्नो- दाहृताः । स्वयं॑तु लक्षणतेऽनसतेग्याः । अपिशब्दात्पदवा- क्ययांः। पदेकदेशरचनावर्णेष्वपि रसादयः । मोको निनाद = षकवकदिनकीमणजय। "मिपि षषणणगणगषिणषणि म ` प्ष्टादशषमेलने संषद्ैते भेदाः प्च मशद्धन्तीति । अरं स्थिलेति । अ्रोपयोगिसेनाधद्रयेनैक एष शोक उदाहतः । भारते तु शछोदयभ्‌ । अत्राटं स्थित्वा, इत्यस्येतदुत्तरार्षं यथा- केकाखवहरे घोरे सवेमाणिभयंकर इति । न चेह जीकित इत्यस्य तु- परियो. वाः यदे बा द्वेष्य; भागिना गतिरीदृशी । इति स्थित इति । नाद्याप्यस्तमितः । कनक्वणपमिति । कनकवणवदाभा- तीवि । यदि वः कनकणेयो्दमङ्ङ्कमयोरिवाऽऽभा यस्येति त्तथा । न नेः कुनङ्वषयसयेाऽऽभा यस्य । अनुपपदयमानत्वात्‌ । बाला मुखो; । अत्यक््यध्यमित्यात्मनेषदक्रियातिपत्ती आषत्व.त्‌। निष्ठ चेति । वचनमिति योगः । प्रबन्ध प्रेति । भारतोक्तगधगोमायुसैवाद नामभचन्धे संभरतिषा- नायेन गृधगोमायोभेक्षणाभिग्रायो व्यज्यते । स॒ चाभिभायः इन्द रसनिष्ठः | वणषवपीति । निमित्तसप्रमीयम्‌ । तेन रसादयः पैकदेशादिनिमितचतेन भ्यङ्गथा भवन्तीत्ययेः । यदा बिशिषटेन पदांशादिना केनाप्यु- परता विभावादयो रसास््राढातिक्षयं कुर्वन्ति तदा पदांजञादेरेव ॥ [ ४ च० उद्कीसः ] कान्यपरक्राश्चः | ८७ तत्र प्रत्या यथा- ९इकेणहिजगिअसणकरकिसरञरुदणअणजुअरस्स । रुदस्स तइअणअणे पव्यईपरिचंबिअं जअई ॥ ९८ ॥ अत्र जयतीति नतु शोभत इत्यादि । समानेऽपि हि स्थगन- व्यापारे खोकोत्तरेणेव व्यापरेणास्य पिधानभिति तदेबोत्कृष्म्‌ । यथा वा- परेयान्सोऽयमपाकृतः सश्षपथं पादानतः कान्तया द्वित्राण्येव पदानि बासमवनाद्यावन्न यत्युन्मनाः। तावत्मत्युत पणिसपुरटस्ञेवीनिबन्धं धूतो भ कनि (न धावित्मैव इूतपरणामकमदे प्रेम्णो विचित्रा गतिः ॥ ९९ ॥ हेतुत्वम्‌ । रसास्वादमात्रे तु विभावादीनाम्‌ । तथा वणां अपि मदुपुरुषात्मना शुतिकालोपरूभ्यमानेनाथोनपेकषश्रोजरग्राहेण स्वभावेन रसास्वादे निमित्तमेव । विभावादिसंयोगाद्धि रसनिष्पत्तौ सत्यां तदा- स्वादे बणौनां निमित्तमात्रत्वात्‌ । एवं पदेऽप्यन्ये भवन्धेऽप्यरथत्यत्र निमित्तसक्तमी । पैकदेशो वक्ष्यमणपकृतिमत्ययाग्रंशमेदादनेकः । दीधीदीधसमासासमासमेदाञ्निधा रचना । रहकेखीति । रतिकेरौ हृतं निवसनं येन } स चासौ करकिसखयरं द्वनयनयुगुश्च । यदि बा रतिकेखौ हृतं निवसने यकाभ्यां कराभ्यां तो तथा । तौ हि गौयां निवसनरक्षणाय यामिको कृतौ स्तः । ततः मरहरकं विष्टे ताभ्यां रुद्धं नयनयुगुरं यस्य । यदि वा रिक हते निवसने सति करकिसख्याभ्यां रुदं नयनयुगुं यस्येति । तदेवोकष्टमिति । व्यञ्यते जयतीत्यत्र जिधात्वंशेन । ्ेयाभिति । सद्रपथपित्यपाङतः पादामत इति द्रयेऽपि योञ्यपू ! कीति । करपुटधतमण्डलीकृतनीष्यन्तरे कृत्वा बद्धः कररसपुटे लसन्नी- च्या' निबन्धः संरोधो यत्रत्यथः । प्रथुतेति। या किलानुनीतवा न प्रसन्ना साऽपि परिये याति सति सपत्नीसंगमाङ्किनी खयमेव प्रायि. काऽभूदिति व्यज्यते । म्ण इति । यावेत्पदन्रयमपि न याति तावदे इति सेहाेशयो व्यङ्न्थः | जायी नानाता ¢ =, क १-रतिकेखिहृतनिक्सवकरक्रिसरयरुद्धनयनयुगुखश्य १ रुद्रस्य त॒तीयवयनं पावेपीपरिनुम्निचि अथि ॥ 144 मकरतसमयतः- | ® च० उ (4 ० {+ क (नि षि ध थ्‌ अत्र प्दानीतिन तु गणानि । तिइमुपोयंथा- पाये पाथे जुकचञ्चूचारुगभाऽइ गणा | (कना भ द्विजि हिज पवमाना वीरां कासक्श्च | नरि नरे किगनि द्रक्सायकान्पूपवन्वा पुरि पुरि विनिद्रत्ता मानिनोमानचचा ॥ १-०॥ अत्र किरतीति किरणस्य साध्यमानत्वं निवत्तति निवननस्य ।सद्धत्व तडा सुपा च । तन्नापि क्तप्रत्ययनातीनलवं श्रात्यते | यथा वा- लिग्वन्नास्ते भूमि बहिरवनतः प्राणःयित)। नराहारः सख्य; सततसहि ताच्छननयनाः | प।रत्यक्तं सवे हासनपेटितं पञ्चर्न्क- सतववस्या च्य वमृज काठन पानमवुना॥१०१॥ अत्र च्खान्नात न तु क्खतीनि, तथाऽऽस्त उति नन्वासित इतं आप तु मसाद्पयन्तमास्त इति भूमिमितिनतु भमाविति न इ बुद्धपूवेकमपर क्रिचद्टिस्त(ति तिडसुन्विभक्तीर्नां व्यङ्खचयम्‌ । संबन्यस्य यथा- गपारुहाम्म माम वमाप णञरद्िडं ण आणामि | क, (भ, णाञास्जाण पर्णा हर५जाडेमेसा दामि ॥ १५२॥ अत्र नागरिकाणापमिनति षष्ठयाः | स 9 २ म खय पथीनि । अत्र कारणपूवापरन्वविपयेयरूपाऽतिश्चय) क्ति" । न त्वासनि इति । न छिन्िन्वा गतोऽद्यापि लिग्वन्वमने । प्रसपद्रपय न्तभिति ! छिखतीत्युक्त प्रसादपयन्तमितिं न छभ्यत्‌ तेन 1रखनच्ित्यु क्तम्‌ । स्वेन सुवादानामाक्ूना राचन्यञ्जक्रन्वम्‌ | स त्वाकूतों व्यक्तः सन्ययायाय व्वभवादिरूपदारण रसादिकं व्यनक्ति | ममाविति । आबर्त्व ह प्वत्रटखनस्यव भरावान्यं न तु तस्याः भसादस्यातो भरमिमित्य॒क्तम्‌ । गमन । अ्रामस्डय ग्रामीणा । नागरिका विदग्धाः । षष्ठम इति | चेका ण नकम ७ णेषरििररम [गि मी ९-मामरूहाअत्म प्राभ वसामि सरगर।म्धात् त्‌ जानाम | वागदरक्।पा पतन्टरामि या वापि सा साम 1 [ 9 च० उछ्छस. ¡ काव्यप्रकाशः | ८९ रमण।८यः कषत्रियकुमार आसद काट्स्य | एषा हि भग्नमहेश्वरकामेक दाञ्चरथि प्रति कृपितस्य मागवस्योक्तिः | वचनस्य यथा- तर्णं गुणगहणाणं ताणक्रंडण तस्स वेभ्भस्स । ताणं भणिञर्णे सुन्दर एरेसअं जाअपवपाणम्‌ ॥ १०३ ॥ अत्र गुणग्रहणादीनां बहुं परम्णशैकत्वं चोत्यते । पुरुषव्य- त्ययस्य यथा- रे रे चश्चरखोचनाञ्चितरुचे चेतः भमुच्य स्थिर- भरमाणं महिमानमेणनयनामालोक्य # नृत्यसि । किं मन्ये शिहरिष्यसे बत हर्ता म॒श्वान्तराश्ामिमा- मेषा कण्ठतटे छता खदु शिखा संसारवारांनिधौ ॥ १०४॥ अत्र प्रहासः । पुवनिपातनस्य यथा- ग्यञ्जकत्वमिति योगः। समासे हि संबन्धगृढत्वे सति नागरिकाणा- मभावो रछभ्यते । असमासे तु साक्षात्षष्टीत्वान्नागरिकार्णां सद्भावः | तदयमथः--या नागरिकाः सौभाग्यादिना सच्चेन जीवन्त्यस्तासु भस- तानपि पतीनपहरामीति । आसीदिति । अर्त,तनिर्दश्ञादाश्चरयेः कथा षत्वं व्यज्यते । बहुत्वमिति । अनेकञ्चो गुणग्रहणादि कृतवानित्यथेः | स्मयेमाणं हि वतु रतिमुदीपयतीति भावः | एकवमिति । अद्वितीयत्वम्‌ । एरिसञमि- त्य कपथत्ययोऽतीव निन्द वैराग्यं बक्ति । रेरे इति । अत्र चश्चख्योर्छोचनयोरश्चिताऽपचिता रुचिरभिखषो यस्य । यद्रा चश्चठे छोचनेऽञ्चिता गमिता रुचिर्न चेतसा तस्याऽऽपन्त्- णम्‌ | किं मन्य इति । त्वमेवं मन्यसे यदहं तया सह्‌ क्रीडिष्यामीत्यन्त- मेध्ये या आशा तां मुञ्च । अत्र मन्य इत्यत्र मध्यमपुरुषपराप्तावुत्तमस्य विधानादन्यत्ययः । तेन हासो व्यञ्यते | पिन्याक नाना मक १-तेषा गुणग्रहणाना तासामुत्कण्ठाना तस्य प्रेम्णः | तासा भगितीना सुन्दरेदय जातमवसानम्‌ | ९९ ~ ९० सकेतममतः - | £ च० उन्प्मन ] यष[ दविरम्व दवल्नया त समतास्त^ प्व भायः फवहनीतिरतिकषरणः काय 1द्पुत्रान्वरः | ये श््पा्क्र पनः पगक्रमन वस्व्‌ करक्ान्नक्रमा- सते स्युर्नव भवादशाखिजगाने त्राः पराकत्राः परम्‌ ॥ १०५ ॥ अत्र पराक्रमस्य प्राधान्यमवगम्यत । वरेभाक्तविशेषस्य यथा-- पधनान्वनि उर धनध्वनिभूति विधुररयापि तव दविवमम्‌ | दिवसेन तु नरप भवानपुद्ध विविसिद्धमाधव्रादपदम्‌ ॥ १०५ अन्न द्विवसेनेन्यपवर्गे तनीया फल्प्रा्धि व्रात्या । भूयो भूयः सविधनगगग्भ्यया पयटन्त टृषटपा दृष्टवा मवनवनमीतुद्ध बातायनम्या | साक्षान्कामं नवमिव ग-मालमो माप य- दरादोत्कण्ठाछ्नितरच्िनेरङ् कम्नास्यनोनि ॥ १०७ ॥ अजानुकम्पावत्तेः करूपतद्धिनस्य | शय यरी गं मना, [म (णीहि कि, 1 [णिग दोबलमेवेति [नतु न।निवनम्‌ | अरत्नि । अनव्पस्वग्तर्त्वान्नयश्च- ब्दस्य पूवेनिपति पद्गेऽपि विक्रमस्याितन्येन पवनिपानम्तम्यार्चितत५ व्यनक्ति । प्रतनेते | पवनं युद्धम्‌ | दिव्मा^नि । कारा-बनोरत्यन्तपयाग इत्या धारे द्वितीया । दिनान्त क्षणमपि युदधमृन्यं न 7; {यतम्‌ । फर्मा- छसु तनवाभदित्याक्चयः! । अत्ति । अपवगः फन्यपाप्न सन्या किया- 'नेष्पाच्तः । तथा च युद्धफटं जयरूपं तव॒ जातमिति भावः । अत्‌ एक साघुकाद्पदभिन्युक्तम्‌ । मृय इति । सवि समीपे था नगरीरथ्या तया । नवमिव पनर्ज।- विमिव । रलितङनिनर्वीप्मयाऽतीव रम्यैः | यदि वा ठकलिनानि चा- रूणि लतानि विासा येषामिति । कचरलृव्टिनिति पाठः । तदा च ललितानि तन्मरयीभूतानि ललितानि षिन्ामा येषा न कदाविनिर्विन््‌ सानीन्यथेः । उतिरजमभकारे । नद्धितष्येन । अभि ाषर्सस्य संकरमा- यस्य॒ वाऽत्र ग्यञ्जकस्तद्धितः क्त्यः । 'नचयननरवमयको [ 9 च० उल्लासः ] काव्यप्रकाशः | ९ परन्छद्‌ाप।तः सकख्वचनानामविषयः पनजन्मन्यस्मिन्ननुमवपथं यो न गतवान्‌ । वेवेकप्रध्वसादपचिनमहापोहमहनो वक्रार; काञप्यन्तजेडयाति च ताप च करुते ॥ १०८ ॥ अत्र प्रश्ब्दस्योपसमेस्य । करते च गव भिमुखं मनस्त्वया केमन्यदेषं निहताश्च नो द्विषः । तर्मासि तिष्ठनि हि तावहंल्ुमा- न यावदायाल्युदयाद्विमोलिषाम्‌ ॥ १०९ | अत्र तुद्ययागताग्रानक्स्य ` च ` इति नप्तस्य | रामोऽसां भुवनेषु वकमगणेः प्राप्न; प्रसिद्धि परा- मस्मद्धाग्याव्पययाच्याद्‌ पर्‌ द्वा न जानाते तम्‌ | बन्द्‌वंष यश्चांमि गायति मरूयस्येक्बाणादईति- श्रेण।भतावेश्चारुतारवेवराद्रणः स्वरः सप्रभिः ॥ ११०॥ अजासापिति भुवनप्वति गणारिति सवेनामपरातिपदिकव- चनानां न त्वदिति न मदित्थपि त्वस्मदित्यस्य सविपिणो व्यञ्जकत्वं माग्यविपयेय।दित्यन्यथासंपत्तिमखेन, नत्वभावगरखे- नाभिषानस्य । पुनजन्मनीत्यतर द्वितीयवारमात्रे पुन शब्दः । प्रशब्देति । मकरेण ध्वं मान्निमूलकराषं कषितो पिवेक इति ध्वन्यते | वे इति | अत्र चक्रारस्त्‌स्ययोगितां जखपन्वीररसं विश्रान्तिप्रधा- नतया व्यनक्ति । पठसंबद्धा एव चादयः स्युरित्येषं परै देशता । रामोऽसाविति | राघवानन्दे कुम्भकणोक्तो । अत्र प्रस्तादादिवस्त्वमि- सथ्य । एकवाणाहत्या श्रेणीमूतविश्चारतालानां यद्विवरं तेनोदीर्णैः । सवनात । सामान्यचं यन्न तत्परातपादकम्‌ । यत्तु पवार््ष्ट सवद. गणोक्तं तत्सवेनाम । वचनानमिकद्विडयादिरूपाणं व्वञ्जकत्वमिति योगः । तेनास भसिद्धोऽद्वितीयः । भवनेषु न त्वेकस्मिन्‌ भवने गणेर- नकन त्वकेनेति ध्वन्य^ । न प्यदिपि न मदिति | त्वदित्युक्ते हि राविणः स्येव भदित्यक्ते वक्तरव भाम्यव्यत्ययो ध्वन्यते । असच्छब्दे तु बहू- बृचनान्ततयोक्ते तव च मम च दलस्य चेति स्वषाभाक्षिपः | अन्येति | ९२ संकेतसमेतः- [ £ च० उद्छासः } तरूणिपनि करयति कलामनुमदनधनुश्रवोः पटत्य्रे | अधिवसति सकररुरनामीलिमिय चकितहर्णिचखनयना।१११॥ अत्रेमनिजव्ययी भावकमभूताधाराणां स्वरूपस्य; तरुणत्व इति धनुषः समीप इति मोरां वसतीति त्वादिभिस्त॒स्येऽ येर्षा वाचकत्वेऽस्ति कशित्स्वरूपस्य विशेषो यश्वमत्कारकारो स एव व्यञ्धकत्वं भाप्रोति । एवमन्येषामपि बोद्धव्यम्‌ । वणेरचनानां व्यञ्जकत्वं गुणस्वरूपनिरूपण उदाहरिष्यते । अपिज्ञब्दात्मवन्धेषु नाटकादिषु । एवं रसादानां पु्रगणितभे- दाभ्यां सह षड्भेदाः । गदास्तदेकपञ्चाशत्‌ । व्याख्याताः । तेषां चान्योन्ययोजने ॥ ४३ ॥ संकरेण निरूपेण संसृष्टा चैकरूपया । न केवलं शुद्धा एवेकपश्चाशद्धेदा भवन्ति यावत्तेषां स्वेदे । नषि गीणणरिगिरिणरररगरक प ीीीणरककिन्नाषायणगर षि) भाग्यानप्रमादादिति नोक्तं ` तु विपययादिति। यान्येव भाभ्या- न्यस्माकं प्रभुत्वायामूवस्तान्येवान्यथा संपन्ना सन्ति| प्रयहेतुत्वादृज्य त्ययरूपाण जातान । पण्याभवे हि भ्रमत्वमेव न स्यान्न पनः भत्यत षयः स्यात्‌। अयं भावः - पुण्यान्धवापुण्यतया परिणतान्यस्मत्छलं क्षयं नेष्यन्ताति व्यज्यते । त्णीति । मदनश्च परस्त्वात्तस्य धन ते तथा तयोः समीपे । अर्यं भव यन्तारुण्यं कलं कयतिं तत्तस्य स्प येव फ्ुवोरग्रमग्रभागः का पटति । एतेनोपध्यायवक्तृत्वे रिष्यस्यातीव वक्तृत्वं ध्वन्यते । ग्रस्या- शरूतारु्यात्मकान्यङ्खप्यपि परस्परस्पपया सत्रिभ्रमाणि सा त्दाक्ररः सकल्पनां चतुराणां समस्तानां वा लख्नार्ना कथं न माखि परभिबसावे | चकरितेति विशषेषणपदम्‌ | एतेन नेजविश्रब उक्तः । स एवेति ।...स्‌. एव विशेष व्यञ्चकत्व व्यञ्चकस्येमनिनद्धीन्यं . स्वरूपस्य ॥ननवादद्वारतया पारस्पर्चणत्यथेः । अन्यषमर्पाति । पृदक एनाम्‌ः । वणाते । आसं साप्तान्मापुयदिगुणव्यञ्जकत्वमेव । तद्द्वारेण त॒ रसे- पुषरयागः । भेदाभ्यामेति । पच क्ताग्यं वाक्यषदपकास्थभ्यस््‌ 1 चेपामेते । मत्येकमेति तेष; । खपरदेरतिः । स्वस्यः कर्वे स्वेब( घ्‌ [ 9 च० उद्टस ] काव्यमरकाशः । ९२ रेकपथ्चाश्चता सत्रयास्पदलेनानुग्राद्यानुग्राहकतयकन्यञ्जकानुपषे- देन चेते निविधेन संकरेण परस्परनिरपेश्षरूपयंकपथकारया संसष्ट्या चेति चतुभिगुणने । वेद्खान्धिवियच्चन्दाः ( १०४०४ ) शद्धमदेः सह । १रषुयुगखेन्दवः ( ३०४५५ ) ॥ ४४॥ तत्र दिञत्रपदाहयते- छंणपाहणिञा देअर जाए सुहअ {५ द भाणञा | रुअई पडाहरवखदीधरम्मि अण(णञ्जर वर(३ं ॥ ११२ ॥ अत्राननयः किमपमोगटक्षणऽथोननरे संक्रमित. किमनुरणन- ययुः ्रमेदेध्ेति वाऽथ; । अयं भावः-्द्धमेदानां -मध्यादेकस्य कस्यापष्- भेदस्य शेषैः पश्चाश्द्धदंः स्वेन च यदा यीगस्तदग माठेक्यभदा- द्वित्रा एकपञ्चाशद्धेदाः स्युः । परमेकयोगे करपनेयम्‌ । न द्विकादि योगे । इविदृव्यभिचाराच्च । एवमितरमभेदेष्वपि हेयम्‌ । तरिसद्धमेतद- कपश्चारन्पूटमेदानां भ्रस्येक स्वन्यति\रक्ता एकपश्चाशद्धदाः स्युः । छणेति पडोहरं पश्वाप्टोकस्तटम्‌ । तत्र यद्वकमीयुक्त ग्रहम्‌ । परदी- भरेति पटे पर्दी कापांसस्तस्य भरः । कपासतरून इत्यथः 1 यद्रा बटदीशब्दोऽपि कापांसा्थः । पुडोहरमिति वा पाठः । पडोदरं पच्छो कडमरिति सातवाहनः । विषमभित्थन्ये । अन्ये तु पहङ्ियमिति रयस्य सिद्धिस्तदर्थमाहृः । त्रेति। अत्र विदितप्राघुणिकासक्तपतिवृत्तान्तप- त्नीगिरा सरेदनल्स्तावादवान्‌नये छब्धेऽनुन।यतामित्यनुषय॒ज्यमान- त्वाद्ध(धिताथेमसत्यननयस्यानोचित्याद्रा बाधिताथे सविषयमभूताथाच्‌- पयत्वे योग सत्यपभोगरूपमरथान्तर टक्षयदौष्यत्पादनादेकै ध्वन।ते ) इर्य शद्धा साध्यवसाना रक्षणा । किमनुरणनेति । किंमनुनयः स्ववाच्य वदन्नेव सभगशब्दाछग्धावकाशमपभोगं व्यनक्ति । अयं पदपभकाश्योऽथे शततिमरो ध्वनिः । अत्र द्वयोरपि व्यद्न्यभेदयोः संमवादेकस्य कस्या- प्यनिंथिंतस्वे स॑शयास्पदत्वेन सकर; । न्वु-+ +न ~~ कः १, ) पि) तोयान्न वनेका म -क-9 ०० मनक [+ , णौ पग ^ (कि १ ५ भ, १--क्षणप्राघ्ुणिका देवर जायया सुभग क्षमा त मणतता | अ (५ (५, दिति गृहपश्वाद्रागवटमीग्हेऽनु्नःयता वराका "| ९४ मतरनेसमनः- [2 च० ररम | न्यायन(पम।(ग पव व्यद्कय व्यञ्च ठनि सेदटः | तथा स्लिरवत्यामन काा्ताल्प्वियनं। क्रक घना वाताः ञ।क।ग्णः पय(दमुहृढामानन्द शक्‌: कन्याः | कामं सन्तु दद कट।उह्दया रमा-स्मि मत महं वदी तु क्वं भतिप्यनि रहाय दवि जगा नव ॥ १४३॥ अत्र लपतत पयादसुदृदामिनि चात्यन्तनिरम्तवाच्ययोः सिग | ।सनरवा जलमवन्यान्मरसा । कान्तिश्वाकचक्यम्‌ | घना इ/१ भणना।नमिडत्वमःप व्यङ्ग यम्‌ । बधन्न्यः कामापर भागवचान्पह षाच्च। एतेन घनगकाज्ञस्य दप्भक्ष्यत्वं संमोगम्मारक्रत्वं चोक्तम्‌ | बाना ड बहेव वनन तचा मेगतन्वमपर्तकायत्वे चाक्तम्‌ । गीकरण इति तेषामव मन्दमन्दत्वमन्दम्मारकन्व चोक्तम्‌ । तहिं गास्‌ भरक्छयाऽऽस्य- तामिन्याह--पयदिनि । पयादाना सुहृदः । मेवभावे तेषा ज्ामनचि तता स्यात्‌ । केकामिगुहामन्यऽपि वपाम्मगणादितपर्थः | ताश्च कला इति भण़नात्‌ । खड्ग :वादात्म्वयमपि देःमहा उनि मवच्रोदीपरविभा- वानां विद्यमानन्वम्‌ । एवमद्रपन।वमाववापिनदिभरम्भा-न्योन्याश्रय- त्वादरतर्विभावाना साम्यं मन्वान टत एव प्रभति मिया हृदि न्यस्थैव स्वं वृत्तान्तं रामस्नावदाद- काम सन्त्विति । कामं विभावाः सन्तु । अईं॑तु कटोरहृदया>रिम । रामङब्दायव्यद्खयविशषावकश्षदानाय कटारहूदयपदम्‌ । अन्यथा रामपद दज्रथकृ लो न्पत्तिकाशस्यस्नेहपाज- त्मबरास्यच्‌।रततत्तत्ताडकावध्राषदे षम।न्नरपरिणामितमथं कथं न्‌ ध्वनेत्‌ + आस्म स एवाई भवामीति स्व सह्‌ । न त॒ मवेसहः । दृद्क्त्तों हि सहन्‌ कतशस्प्रव मुख्यत म्यात्‌ । न सवाथम्य कमणः; । ततोऽविमृष्- विवेर्या्ञदाषः स्यात्‌ । सवं सई इत्यक्त तु यद्यनिपततिं तत्तत्सह्‌ इति भावः ¦ भविष्यतीति क्रियासामान्यम्‌ । तन कि करिष्यतीतन्यथेः । अथ वा भवनमेवासंभाव्यमिति । उक्तमकारेण चित्तन्यस्तं मिं विभावा- दना माधारण्याहदिना स्मरणन वदीति शब्देन कथं भविष्यदपि विक रपपल्क्त्या च म्रन्यक्षद्िता हृद यस्फ 'सान्पख। सस्प््यप्ाह्नश्ाहाते दुवा तव युक्त ५यम्‌। दव्या हि कृबराभिषेकतरेन राजतुस्यत्वादिति भावः । जत्रेति । चि्ुजब्दः कान्ते, ऊङ्कमादि कलपहतुत्वमाऋद्ानिताथः { 9 च० उछ्ासः । काव्यप्रकाशः ९५ सख. ! ताभ्यां सह रामोऽस्मीत्यथान्तरसंक्रमितवाच्यस्यान ग्राह्मानुग्राहकूभावेन रामपदं लक्षणकव्यञ्जकानभवेशेन चाथोन्तर- सक्रमितवाच्यरसध्वन्याः संकरः । एवमन्यदप्युदाहायेमू। {~ इते काब्यप्रकशि ध्वनिनिणया नाम चतुथे उलासः समाप्तः हिव्विदय्मिः -सद्ा्यथा (हि जोन तच 4 ननधनकन्णम -ठ कप सर्बष्तिरो्ायमानत्वादिसादश्यात्कान्तुक्तमथ लक्षयन्ग्यनक्ति । अत्र टिश्वमारोग्यमारोपविषयश्च नभ इति द्रयोरूक्तत्वाद्धौणी सारोपरक्ष- णा। तथा सुहच्छब्दोऽपि घनानामचेतनत्पेन मेत्रीयोगाभावाद्धाधितस्वाथः सुहद्रतसामिख्यादिधमसाददयात्पयोदाभेयुखान्पयरर्हक्षयन्मित्ररूपत।- परतिपत्तिद्रारेण तदश्ञेगानन्यसामान्यपमोदेमेदुरत्वादि ध्वनति । पयीदसु. हच्छब्दे नाऽऽरोप्येणाऽऽरोपविषयाणां शिखिनां निगीणतादियं साध्यव- साना । उभयत्रापि स्वार्थोपमितवस्तुपरत्येनात्यन्ततिरस्छृतचाच्ययोप् सुहुच्छब्द या; सक्तस्य व्यङ्कयद्रयस्य मिथो निरपेक्षस्वास्स्वपदप्रधानयोः सरुषः ।रामोऽस्मी ति। अत्र परस्ताचादमिधेयप्रतिपत्त रामशब्द नानुषयजञ्य- मानत्वाद्वाधितस्वायेन स्वाभिषेयमूताथगामिन्वरूपात्सवन्धाद्राञ्यशथ्रशष- वासदारुणसी ताहरणादि दुःखपात्रसखं टक््यते । अनन्यसाधारणनिर्वदा दिव्यञ्चनं च पयोजनम्‌ । इयं च सादश्यम्यपरिक्तसंमन्धान्तरनिमित्ता च्छ्द्धा सारापा । आरोप्यस्य रामश्चब्दस्याऽऽरोपरिषयस्यास्मिशब्दा- भिधयस्य चोक्तत्वात्‌ । अत्र वाच्यं दाश्चरथिरूपे ग्यङ्खन्यधमान्तरपरि णतत्वारस्वपरत्वेन नोपपभ्ममित्यरिवक्षितमेव न पुनरस्यन्तातरस्छृतम्‌ । व्यङ्खग्यधमधारद्वारेण तस्यापि परेणनन्वात्‌] अत्र हिप्पय।द सुह्च्छब्द- व्यङ्कयावथाषनग्राहक। । र मशब्दव्यङ्कन्यस्स्वनग्राह्य; । उद ।पनवशेनवा- साधारणनिधदादीनां परिस्फरणादित्यनग्राद्यानुग्राहकत्वेन संकरः । राम- पदेति। यथा रामच्चब्दस्य विर्ेदादयोऽधाीन्तरसंक्रमितयाच्यरूपा व्यङ्कन्ा- स्तथा क्िरम्भरसोऽपि व्यङ्य श्त्युभयसाधारण्यन व्यञ्जकन्यद्कन्य स्वेन द्वयोव्येङ्गययोरेकञ्यद्धकानुपवेशचेन संकरः । दत्याचाय॑श्रीमाणिक्यचन्दरविरपिते काच्यधरकाश्संकैते चतुर्थोधासः ॥ ४ ॥ ९६ सकेतसमेतः- [ ५ पर उद्छासः ] अथ पञ्चमीद्छासः ¦ एवं ध्वनौ निर्भाति गुणीमूतव्यङ्घन्यस्यं प्रभदानाईह~ अगढमपरस्याङ्ग वाच्यिद्ध्यङ्गमरफटम्‌ । संदिर्धतुल्यप्राधान्ये काक्राऽऽक्षिपतमसुन्द्रम्‌ ॥ ४५ ॥ वयङ्गचमेवं गुणीभूतव्यङ्गयस्याष्ट। भिदाः स्मृताः । कामिनीकुचकटश्चवद्‌ गदं चमत्करोति । अगूढं तु स्फुटतया चाच्यायमानपिति गुणीभूतमेव । अगृढं यथा- यस्यायुहृस्छृततिरस्छृतिरेत्य तप्र- सूचीग्यधन्यतिकरेण युनक्ति कणो | काश्चीगुणग्रथनभाजनमेष सोऽस्मि जीवन्न सपति भवामि किंमावहमि ॥ ११४॥ अन्न जीवन्नित्यथोन्तरसंक्रमितवाच्यस्य ¦ उन्निद्रकोकनदरेणुपिशङ्किताङ्खग गायन्ति मञ्जु मधुपा गहदी्धिकास । एतच्चकास्ति च रवेनेवषन्धुजीव- पुष्यच्छदाभमदयाचरख्चम्बि पिरम्बपर्‌ | ११५॥ 0 कि त ` ह = । शि = = 1 १ 1१ | | +) खङेतगमने दत्तां मनः सुमनसां जनः ध्वनेयंत् गुणीमूतः श्रोजानन्दी निरूपितः ॥ भथ मध्यमकाव्यमेदानाद--अगृढमिति । अगरढमतिस्फुटम्‌ । स्फुटं ध्वनेमोगंः । अस्फुटस्य गुभीभूतता वक्ष्यते । संदिग्धतुस्यमा- घान्य इति । वाच्यग्यङ्ख्ययोः प्रत्येकं चमत्कारकारित्वास्संिण्षे हुद्ये च भाषान्यै छदिग्धभराधान्यतुरयमाधान्यरूपमेदद यं स्थात्‌ । यस्येति ) चर्यं मम | काश्चीति स्रीमावः । अत्र जीबज्निति, जीवतेव चकम जीवाति भणनात्नीकननिति . पदमनुषय॒ज्यमानतया , बाधितार्थं सत्माणधारणयोमार्किचिर्छरत्वसदविद्मानस्वजीवत्क्थैकारिल्रप्ययी- न्तरसक भतवाच्यस्‌। अन्ये तु जीवन्न भवामीति वाक्यस्य त्रीवैद्ै.बतः शक्ता सत्यानुपपद्यमानतयाञ््यन्ततिरर्छृत्रवाच्यतामहुः । अत्र बिक्र- मरदितत्वस्य व्यङ्खम्यस्य शमिति भरतीयमान्तयाऽतिस्फुरलदशु तेन व्यङ्ग्स्याभाषान्यम्‌ । गूदस्यंव चमत्कारकारित्ऋदर्‌, [ ५ प० उद्ास' } काज्यग्रकाराः | ९७ अचर चुम्बनस्यत्यन्ततिरस्छुतवाच्यस्य | अत्राऽऽसीत्फणिपाशवनधनविधिः शक्त्या भवदेषरे गाढं वक्षसि ताडिते हनुमता द्रोणाद्विरत्ाऽष्टूतः दिव्येरिन्द्रजदन् रक्ष्मणशररे[कान्तरं भाषितः केनाप्यत्र मृगान राक्षसपतेः एुत्ा च कण्ठार्ध्व | ११६ ॥ अत्र केनाप्यनरेस्यथ॑शक्तिमूलानुरणनरूपस्य । ‹ तस्याप्यन् › इति युक्तपाटः । = 3 ९ अपरस्य र्‌ श्मदेबोच्यस्य वा ( वाक्याथीभूतस्य ) अङ्ग रसादि, अनुरभनरूपं वा । अयं स रसनोत्कर्षी पौनस्तरविमदेनः | नाभ्यूर्‌जघनस्पम्री नीवीविस्रंसनः करः ॥ ११७ ॥ अत्र शङ्करः करुणस्य । [ऋग्गणः [. 7 | बे-त- १०७ [ ति । ` हि 1 {7 + + । । । 1 9 प मीर { ` 1 ुम्बनस्येति । चुम्बति पदं वक्त्रस्योगस्यान॒षपद्यमानतयाऽत्यन्त- तिरस्छृतवाच्यं सत्सयोगस्याद्धि एवं रक्षयच्चारुत्वरो मावहत्वा- दिकं स्फटमेव व्यनक्तीति ध्वनेरगूढता । अन्ये तु चम्विञ्चब्दः पादस्प द सभावनां लक्षयशत्याहुः । त्राऽऽसीदिति। द्रोणाद्रौ संरोण्य ओषधयः सन्ति।अत्र केनपीौत्युक्ते मयेति व्यङ्कस्य क्रगिति प्रतीयमानत्वादगूढना । तस्याप्थत्रेति तु पठे मथेति व्यद्धम्यं गूढं स्यात्‌ । रसादेरेति । रसादेवोक्यार्थीमतस्य प्रधानभूतस्य रपाद्ङ्धमप्‌ । वास्य स्य तु वस्त्वरुङ्काररूपस्यारद्कमरवस्तुरूप व्यङ्ग्यं गुणान्रूतमवापराङ्ग र्बात्‌ अयमिप । रतकारे रसनामूध्वं कषेताति रसन।त्कष। । अय स रसनोत्कषीं नीवीविष्वंसनः करः । नाभ्युरुजधनस्पशी पानत्यादि पाटो शक्तः । संमोगक्रमभणनात्‌ । पर शोक्रातेतया व्यत्ययो न दुष्टः शङ्कार इति । रणभुवि भूरिभवसः सरस्तदस्तमेक्षणेन पूवररतवुत्तान्तः स्मर्यभार्णः सप्रति ध्वस्ततथा यत; शोकविभावतां यात्यतः करुणंस्या ङ्विनोऽङ्गे विप्रङम्मः। १३ चावनेयः ९८ सक्रनममतः- [ "+ प्र० इन्दु नासाङखयभाटनेचनरुचा [निवतिनाक्तक- व्यक्तिः पादनखद्यनि।मारमुवः सावः सदा त्रायताम्‌ । म्पधाङ्रन्यममद्धयव सदृ रूढा यया नत्रय। कान्तिः काकनदानुक्रारसरमा सदः समन्मायत ॥ १०८ ॥ अत्र भात्रस्य रमः । अत्युर्चाः परितः स्फुरन्ति गिरयः स्फारस्तथाऽम्भाधय- स्नाननानपि बिरनी किमपि न ान्ताऽनि तुर्यं नमः| आश्चर्यण मद्मुद्ः स्तुतिमिा+ भस्त।भि यावद्मुव- "ॐ ॐ" ॐ स्तावद्िश्रदिमा स्य॒तस्नव भुजा बाचस्तना मुद्रिताः ॥ ११९ अत्र भृषिपया रल्याख्या भावो गजिषयम्य गनिभावम्य | वन्दीङ्कत्य नपद्िषा पगदमस्ताः पश्यता परया रिकिष्य।न्त प्रणमन्ति नास्ति परितश्चस्वान्त त सानकाः | अस्माक सुकरृतदश्च(निर्षपातन।(ऽम्या(चन्यवाग[' नषे विध्वस्ता विपदोऽखिकास्तदिनि तः प्रस्यथिमिः स्तयम॥१२५ अत्र भावम्प र्साभासमभविामासा प्रथपद्वितायावद्यान्य। | नण [मी [र 1 च 1 [ [1 0 ऋ । न केलासति { कलासाच्यः शेभुयत्र प्रमादनाथ मोरीपाद याः पनित. स्तन नखदतिः सालक्तकर्व्याफि मारक्तकन्डायन्यथः 1 चन्ये कान्ति रात । पणन समा काषजा नत्रारुणना गनेन्य५; | अत्र कवेदेवीगन- रतिभावस्य शुङ्खाराऽङ्खम्‌ । अत्र पुवेत्र च रमवद लकारः । यथा पन्ना दि वस्तुनेपमितं पादि कस्तु चारुतया भषति दथा र्सादिनाऽ्पे रस्दिषस्करत मातेति वस्तुन इव स्माद र्य ङ्कुारत्वम्‌ । नन्वत्रार्दाह- रण्यं ऽधि क्रमेण करूणरसभाचौ व्यङ्कःधौ । नयथ ` मुर्यनेनिं कथं गुणागतश्यद्कचनवि चत्‌ । सन्यम्‌ । मुरू्यावपे न तथा चमत्कुरुनौ यखञजं मोण्पेऽपि करद्कमर ओतः तवनव व्यकः । एदमन्यत्रापि भ्यम्‌ । अत्रेति । सुएगताका; कविरनेरभूतषया रत्तसवगङ्कम्‌ } अन्युन्या- स्यान्पररूपददेर गाभा खक्‌ स्ङ्घारः । चनः. प्रयम्ृद्खद्खवरः ! कन्दति । अत्र पुञ्यतामिन्यन्पदर पष्ठी प्रद, भवान नात्य्षः नन्दक, शिद्यष्या रन्यभुान ^ सेवन्ति यु इवयवृत््‌ स्स [ ५ प० उन्म: ] काव्यप्रकाशः | ४५. अविरल्करत्रालकम्पनथकटीतजेनग ननम ददृश तवे वरेणा महः स गतः कापि तवेक्षणे क्षणात्‌ ॥१२९१॥ अत्र भावस्य भावप्रशमः साक कुरद्धकटशषा मधुपानर्नीरां कतुं सुहृद्धरपि वैरिणि ते प्रवृत्त) अन्द्रानधाय तव नाम विमो ग्रहनं केनापि तत्र विपपामकरादवम्थागर्‌ ॥ १२२ ॥ अत्र प्रासम्योदयः) ~ साढा नत्काल.हसदमहभादस्य तपमः कथानां विश्रम्मप्वथ च रसिकः अ्ण्दुहितुः | प्रमोदं बो दिश्यान्कपटब्दुपरेषापनयने त्वरारथित्याभ्यां युगपरभियक्तः स्मरहरः ॥ १२३ ॥ अत्राऽञ्वेगप्रययोः म॑धिः | प्यत्कथिच्चल चपल रे का त्वग कुभारी हस्तालम्ब पितर हद हा व्युत्क्रमः कासि यास | इत्थं पृथ्वीपरिडेढ भवद्विद्विषीऽरण्यवत्तेः कन्या कंचित्फलकिसरयान्याददानाऽमिधत्ते ।। १२४ ॥ शन्रूणां च रत्यमावे दैन्याद्रनुचितमित्युत्तराधं भावाभासः । ता च राजविषयरतेरङ्कःप । अजोजस्व्यरटकारः । , अ्रिररेति | अत्र तवेक्षणे क्षणादिति भिन्न व्याख्येयमभिन्न वा। तथा तशः पुपरैवस्तुबाञ्ची निर्विष्टः । तैन यदं नापेक्षते | अत्रापि राज- विक्यरतेमेदमावपरशषपरोऽङ्गम्‌ । पदमसमाहितयोरिक्यायादत्र समाहित- रकरः; । भत्र नसभ्येति । मावस्य | रतरङ्कमिति शेषः । अत्र भावोदया- खकारः। असेति ! पैपो यथस्रेषेति भगवतोऽपक्षितमित्यक्षमा । विं्णम्ष जिपतश्रवभै श्सिक्षः स्मरेणोपरक्षितो हरः स्मरहर इत्यचिर्त.न॑तु सभर दरतीतिं † अतन चिवविपर्थरतेः संधिरङ्गम्‌ । । कवेरिति । क कोचित्कन्या रंता्थिनं पान्थं मत्ये } षदयेत्कति १०० मंकेनसमेतः- [ ५५० उदखप्तः 1 अत्र शङ्मऽमूयावृतस्पृतिन्रमदन्य। ववा चात्सुक्याना शवक्ता | एत च रसवदाद्यलकाराः । यद्याप मक्रादयभाविस्तावनावनः वटल्वानि नाक्कारतयाक्तानि तथाप कवदन्रूयादत्यवमु क्तम्‌ । यद्यष्पम नास्त कश्रषया यत्र व्वनयुण्ूतव्य्‌- इयाः स्वप्रभदादाभः सह सकरः समृष्टवा नास्त तथाप हि, ® प्रा वान्यन उ्यपंदया मवन्ताार्तं क चत्केनाचद्रचव्ह्यर, जनस्थान भ्रान्त कनकमगन्ष्णा(न्वतावया वचा व दर्हति भरनिपदमुदश्रु प्रलपतम्‌ | कुनाऽरं कामतुवदनप।रपाटीपषु पटना पमरयाऽप्प्रं रामत्वं क्ञख्वमेता न त्वावगनता | १२५॥ दित्याग्रङ्खा । चञ्चल चर गच्छत्यमूया । का स्वरति वृतिः। कमाय- स्मीति स्पतिः । हस्ताख्स्वं वतरत्यात्म॒क्यप्‌ | दहाति भ्रमः । हेति दन्यम्‌ । व्युत्क्रम इते (वेवोवः । कमि यासत्यात्मुक्यम्‌ । एषां पूपुत्रोपमदन वन्यः अवचना नृपविषयरतरङ्घम्‌ । एने चेति । एनेनान्यज तु वाक्यर्येऽङ्कनि यतराङ्क रमादिस्तत्र रम- वदादयोऽकऱाराः । रसः श्रद्खपरादिः । प्रयः प्रियनगरम्यानम्‌ । उर्जा वरम्‌ ¦ तानि विशन्ते येषु निवन्धनेषु तानि रसवदादीनि । कश्चिदिति । पराश्चिकराघनिकः । एवमिते । अन्कारतया । उकामने । अस्पराभिरिति तोषः । यदयर्पीति । अथं भावः--यद्यापि रमतान्पयाराचनेन मभ्यम- काव्येऽपि पुनध्यनविव विश्रान्तिरेति ध्वतिगुणीमभुतव्वन्योः सवत्र संकरः सखष्टिवां तथाऽपि यत्र यस्माच्ारुतापनिपाततिस्तत्र तन व्यपदेक्षः कायः | ततऽत्र गणीभूतमेव पधान न ध्वनिरित्यथे; । स्प्मेदादिभिरिति। आदिशब्दादल्कारा ग्राह्याः| जनस्थान इते 1 जनस्थानं दण्डकारण्यं जनाना स्थानं च कृनक- भग तष्णा रान्तः | कनक च मरगतष्णा चिप्सा । वे देरीनि पदद्रयं स।ता च । छड्गमतुक्दनषु मुगवेषु द शस इषुघरना कणयोषः । अल- मःपशचयन कुन्मित्‌म्य भतुवदनपङ्कषु वच्नश्रेणीषु पःनाऽद्कार- क्वथः । कुरदव। सुना यस्याः सा तथा संत॒त्यथः- । कुङ्ञङद्घनो भावस्तत्ता शच॒मवनतत्यथः । अनुरणनरूप, 1 अन्चस्कषेन खरे, इयङग्ध [ ५ प० उषासः | काव्यप्रकारः | १०१ अत्र॒ शब्दशक्तेमुखान॒रणनरूपो रमेण सहोपमानोपमेय- भावो वाच्यतां नीतः । आगत्य संभरति वियोगविसंष्ठराङ्क- मभ्भोजिनीं क'चदपि क्षपितत्रियामः | एतां प्रसादयति प्श्य शनः भरभाते वङ्कि पादपतनेन सदस्रष्मिः ॥ १२६ ॥ अत्र नायकवत्तान्तोऽथशक्तिमूलो वस्तुरूपो निरपेक्षरविकम- ॥लनीवृत्तानताभयारो पणतु भूतः ( वाच्यसिद्धयङ्घ यथा-- € ‰ ५५ म्ल € ^| { 1 भ्रमपरातमरसह्दयता प्रख्य म तमः शर।रसादम्‌ । मरणं च जख्दञ्ुनगजं प्रसह्य इरूते विष 1तयानयानाम्‌ ॥ १२७] इत्यथः । वान्यत।मिपि । व्यङ्कयोपमयंव रमते रछब्वे यद्रामत्वमुक्तं तदन्यपरबाखर स्य व्यद्धम्योपमाङ्घर्ता न॑तेत्यथेः आगसेति । अत्र विसंस्थुखाङ्खाव विसंस्थलाङ्क) तां तयति विग्रहः । बहव्रीहतै त॒ ॒दीभत्ययापाप्िः | कचिदपि द्रप क्षपिता त्रियामा दिनं कृतमिस्यथेः । पादपतनेन दीप्नियोगेन प्रसादयति । छक्षणया विकास्‌- यतीत्यथंः । अत्र समासोक्तां वस्तुरूपनायङ्द्त्तान्तस्य सामध्योदाग- तत्वादङ्कस्वम्‌ । निरेक्षेति। न हि रविपाञ्चन्यां नायकटत्तान्तमाक्राङ्क्षतः। नायकश्च नायिका च तां नायको । तदत्तान्तोऽथादापतितः 1 अध्याये पेणेति । न ह्यत्र नायकवृत्तान्तो रविपाद्मन।वत्तान्तवत्पराधान्यं रभते । कृत; । रविपद्िनीवृत्तान्तस्य भ्रभातप्रस्तावाद्राच्यस्य सतोऽङ्गतां नीतत्वात्‌ । रिपबिन-ोनायकयवृत्तान्त आरोपित इति भावः | श्रमिमिति । भ्रमिभित्तस्यानवस्थत्वम्‌ । अरतिमोह्यथषु । प्रख्य इन्द्रियाणामरपा शक्तिः । तेषां चित्तस्य च शक्तिरोधो मूं । सत्यव बरेतसीन्द्ियाणामशक्तिस्तमः । पिषं भरस्ताबाञ्जलम्‌ । तस्य. मिः भभूविष्ायविशेषोरय।पनेन कालकू मिवेःत व्याख्या । अन्यथा मेघानां भृमङ्कलं न सिध्यति । अयं शब्द॑शाक्तमूटः पद्मकार्य। भवान; ¶ मेषघ्न ¦ करुगणसेन मुजङ्त््रसिद्धया विषस्य जस्य गरररूपता विध्यतीति न्कख्याने -तृत्तमत्वमव । १५२ २ फत्‌ममन्‌ः- | १ 9 टल्टामे ) मन्यन | अत्र हाद्य व्यङ्य भुजगरूपस्य वान्यस्य सिद्धिकरे | यथा वरा- गन्दछ्ास्यन्यत देजनन भवनः रि तप्ररत्पय्यत {+ त्येव तिजनम्थयाहनजन ममावयन्यन्यवा | टत्यामन्त्रणमङ्खिमुचितवृधावस्थानखदारमा- मा{छग्यन्पनरकान्कगन्विततनगा्प हार, पातु व ॥१२८६॥) अत्रान्यनादिपदय्यङ्यमामन््र णत्यादधिवान्यस्य| पतर्चकनकव्कतगनर नापर लिन्नवक्तगनत्वेनत्यनयामद्‌ः | अग्फुटं यथा - अट्५ दगनात्फण्टा दष विच्छटभीरुना | एन न दधन यवता कभ्यत्‌ सुनम्‌ | १२५ || अ्राहषां यथा न नवमे व्यिगमयच यथा नोन्प- दते तथा कया इति स्म | मोटेग्वप्राधान्यं यवथा-- हरम्तु चिन्परिवृत्त 4यश्च््रोद यारम्भ इवम्बगनिः । उमायस्व किम्बफलावरषष् व्यापारयामाम विरोरनानि ॥ १३० ॥ गीर न ॥ , 1 ति) `| णे ज्म अच्युतेति । हे अन्यन्‌ हेक्षरण 4 । दशनेन संभोगविकनेन । विजनम्थयोरेकान्तम्थयाः । सभावयते मन्यते । भर्वस्तावदय्युत उदासानः । तत्किमित्यान्मान्‌ बन्धयावः | आमन्त्रणम्‌ । ह आच्युदेति रूप्‌ । वान्पम्भनि । सिद्धावङ्कमिनि यागः । अत्र वान्यं स्वोपस्कार काद्ग्यङ्कनयात्स्वात्मोपपत्ति खभमानं वदग््य परिपादयदन्यद्क चमं मोंणयति । एतनि । व्यङ्कचप्‌ । णकत्रनि । भ्रभत्यत्रको वक्ता कविः | अपत्रेति | गच्छामीत्यंत्र पुत्रार्थे गापी, उत्तगर्धे तु कविवक्ता। नथ कुय। इति । एवरूपं यन्द तस्य स्फुटेन्धेन न प्रतीतिः । तेनाऽनवर्मं कगताति षष्ठम) उमेति | विम्बफलमवरयतं। विम्बफलाधरो । तादक्षाकोष्ठौ यज मुखे तत्तथा । जयाणा नेत्राणां सेऽषर आष्ट चेनि स्थानत्रये व्याषारणं स चमत्कारः । अत एव विचनार्नीः कहयचंनोक्ियेक्तिमेति । यदि कऽ परश्वासायोष्ट्च तथा विस्वफएलाकारेऽधरोहःयत्र त्तथा । सरवन { ^ प० उदम | फाच्यप्रकातरः | १०३ अत्राधरं परिचुम्बितुमेच्छदिति सि भरनोयमान्‌ {ऊ वाना चनव्यापारण वाच्य परधानभिति संदहः । तस्यप्राधान्यं यर्-- बराह्मणातिक्रमन्यागो भवतामेव मृतये । जापद्गन्यस्तथा मिन्रमन्यथा दुमनायते ॥ १३१ ॥ अत्र जामदग्न्यः स्वेषां क्रञ्ियाणामिव रक्षसां क्षणल््नय करिष्यतीति व्यङ्ग्यस्य वास्यस्य च समं प्राधान्यम्‌ । काकाऽऽ- मथ्नामि कौरवशतं समरे न कापाद्‌- दुःशासनस्य सुधर न ।पवाम्युरस्तः | संचणेयापि गदया न सुयोधनोरू साध करोतु भवता नपातः पणन । {३२ ॥ अत्र मथ्नाम्येवेत्याष्द व्यङ्ग्य बाच्यानषधसहभावन स्थतम्‌ । असुन्दर यथा-- बार्ण।रकडगङ्गणसराग कालाहरं सुणन्नए । घटकम्पवावडाए बहएमीञ।"त अङ1इ |¦ १५२ ॥ ~~ = जग ~त - 9 नूनमनेन [1 ~ भेसवावलोकने मखस्य स।न्दय।तिश्चयः प्र्तायन । सदेह ३।१ । 'द्रयाराप चमत्कारकारित्वा९ कस्यापि निधःग्ण कन पायत। ब्राह्मणति । द्िजायैज्ञात्यागे भवता भूषरह च मिजमित्यकोपक्रमे कार्यदरयं सिध्यतीति महाचमत्कारकारीत्यथेः । इय रावणपुरषं भरति भागवते ! वाच्यस्येति । दोमेनस्यरूपस्य । ्द्कथनिति । काकाक्षिप्तमिति संबन्धः बन्ति । वान्यश्वाम निषधश्च तत्सहभात्रेन । अ भावः-- पू निषेधस्य मरतीनिस्तनः; प्राधान्यन ङःस्येते नास्ति । कितु दयस्यापि सम तततः | न चात्र वपं रीतरक्षणा । यत॒ उच्चारणकाल एव न कपादातं द्ितारगह्भद सा काह्काकुबलान्निषिधस्य निषध्यमानतयव युवार्ट संधेरक्षमारूपत््रा- भिभरायेण प्रतीतिरिति मुरूयाथ्राधाय्भावत्‌ । .चाणीशेति । गृहकमन्यापतायाः । अन्यकमरताया अपं वध्वाः सात [च 0 वा 0 ` प प जोन [1 पैक 9 व [ ॥ 0 गा त व १-त्रात्तीरनिकुज्ञडीनगकुनिकोराहर रुणवन्त्य। 4 गृह कमलय्ताय्‌ ब्र्याः सीक्नयद्पानि ॥ १२४ सकरेतसमतः- [ ५ प० उषस. † अत्र दत्तसंकेतः कथिह्धनागहनं भवि इति व्यङ्खात्सी- दन्त्यङ्गानीति वाच्य सचमत्कारम्‌ | + => क 9 न क ९ एषां भदा यथायोगं वेदितः पश्वे पुथवत्‌ ॥ ४६ ॥ यथायोगमिति । व्यज्यन्त वस्तुमात्रेण यदाऽंकूतयस्तदा । ध्रवं ध्वन्यङ्कता तसां काव्यवृत्तेस्तद।श्रयात्‌ ॥ इति “वनिकारोक्तादिश्षा बस्तुमात्रेण यत्रारकारो व्यज्यते न तत्र गुणीभूतव्यद्खन्यत्वम्‌ । = क, क $ __ क = ऋ साटेकरिध्वनस्तेश्च योगः संसृष्टिसकरेः | साटंकाररिति तैरिवारुकरिरलकःरयुक्तेथ तैः । तदुक्त ध्वनिता - स गुणीभूतम्यङ्कयेः साख्क(रेः सह भभेदै; सः । रुकरसंखष्टिभ्यां पुनरप्युदव्योतते बहुधा ॥ इति । 1 1 [ थी 10 0 अ त । | 7 7 क [1 रय॑रलापरवज्ञाया अपि अद्खगनीति बहूुवचनेनेकमपि न तादशमद्ध यदात्मानं संवरीतुं शक्रोति । सीदन्ति । आस्ता ृहकमे स्वमपि नां धतु गरहकमे च । तथा स्फुटमरक्ष्यमाणेनान्यस्माद्राच्यादेब स्मरपारष- इयभतीतेशवमत्कारः | वाच्यं स्वात्मानयुन्मुच्य व्यङ्कन्चं निमञ्जयतीत्यथेः। एषा भद्‌। इति । यावन्तो भेदा; शुद्धभ्वनेस्तावन्तो श्ुऽीभूतव्य- ङन्यस्यापि मवन्तीत्यथंः । ष्यन्य ङ्तेति । व्यञ्जकत्वेन व्यङ्कन्स्वेने चं द्विषा ्वन्यङ्खन्ता । तनह भस्तावाद्‌ ध्वन्यङ्खता ग्यङ्खन्यत्वेन ग्राह्या । ध्वनिरूपतेत्यथः । तदाश्रयादिति । यतोऽरुंकारेषु कान्यवृतिर्विश्रा. म्यति । तेषं च गुणीभूततायां काव्यं दाक्यमातरं भवेत्‌ । न च वाक्ये वस्तुम्राजे काव्यव्यवहारः । तेरिवेति । गुणीभूततैीरिव । अयं भावः-अत्र पृक्ष्रयी + खढश्व॑मैः # केवखारुकारयोग इत्येकः पक्षः । द्वितीयः केवलमुणीभूतव्बद्ध्यथीभः । तृतीयस्त्वङकारयुक्तगुणीमूतज्यङ्न्ययोगशचेति । तैरिति ) गुष्डभूतेन्य - ङुन्धेः । स गुणी भूतन्यङ्गयैरति । स ध्वनिः स्वै परभेदेः संकरसंदृष्टिभ्ां छत्का बहुधा स्यात्‌ । एकस्मिन्नेव इत्ते भ्वनिगुणीमूतेग्यदधन्य ' चै।र- कार स्वादिति भावः । भवनिगुणीभूतव्यङ्कययोः संसष्टियथा-- $ नु -मष्ठत् उत्स्मार्वं. { ५ प° उद्टासः ] काव्य्रक्राञ् | १ ०५ अन्योन्ययागादेवं स्याद्धेदसरूपाऽतिभुयसी ॥ ४७ ॥ एवमनेन प्ररेणावान्तरभेदगणनेऽतिपभूततरा गणना । तथा है । शृद्कमरस्यव मेदपरभेदगणनायामानन््यं का गणना तु सवषाम्‌ । सकेरनेन पुनरस्य ध्वनेख्चयो भेदाः । व्यङ्खस्य त्रिरूप- ' त्वात्‌ । वथा हि । किचिद्राच्यतां सहते किंचिच्छन्यथा । तत्र वार्यतासदहमविचित्रे विचित्र॑चेति । अविचित्रं वस्त॒मानमू । ष्ट्तक्ांररनारङामनि मते यस्मिन्पनिस्वामिन स्वगे वाग्जननी शुच परवशा करमीरमारिभ्रयत्‌ । तज्रापि स्फुरितारतिभेगवती जाने हिमां मता तापं तादृश्चपु्ररत्नविरहे सोद न श्रक्ताऽन्यथा ॥ स्वमेतत्‌ । अत्र ख्रनाखरामनीत्यविवक्षितवास्यो ध्वनि; । जाने ताटशेति षदे गुणीभूतव्यङ्कये । जाने इति पदेनोतेष्यमाणानन्तधर्मि- व्यञ्चकेनाप्रि बाच्यमेवोसेक्षणरूपं वाक्यार्थाक्रियते । तादृश इति पदे- नासामान्यगुणोघो व्यक्तोऽपि गौणः । स्मतिरूपस्य वाच्यस्य भाधा- न्येन चारुत्वदेतुत्वात्‌। तयोः स्करो यथा- न्यकारो ह्ययमेव मे यदरयस्तत्रप्यसौ तापसः । इदि । अन्न रोद्ररसध्वनिवाक्यार्थीमूतः । तस्य॒ व्यद्धन्यविरिष्टवास्यवा- चिभिः पदेः संकरः । विभावादिरूपतायामरय इत्यादिक रोद्रमेव पुष्णाति । वाच्यस्यैव क्रोधोदीपकत्वाहुणीमूतन्यङ्ख्यता । ध्वनेवा- च्याटंकारसंसुष्टिसकराविषयदृष्टान्ताः सुरभतान्नोक्ताः । सरसारंका- रकाव्ये स्वयमूद्याः ¦ अन्येन्येति । न केवर ष्वनेः स्वभेदादिभि, सकरसखष्ट यावत्तेष(- पपि मियो योगात्ते स्याताम्‌ । कचिदिति । व्यङ्धन्यम्‌ । अयं भावः वस्त्वरुकाररसादितया त्रिषा व्यङ्कन्यम्‌ । तत्र वस्त्वरकाररूपस्य वास्यत्ायोग्यताऽस्ति । न तु यदेब व्यङ्ग्यता तदेव वाच्यतेति { अन्य- ति । रसादि कदाचनापि वाच्यतां न सहत इत्यथे; । वस्तुमात्रभिति । क कि, मा्षब्दादेतदुच्यते यरद्विधिनिषेधवदुभयात्मतारूपेण वस्तुनो ध्वनिः मि ययपर कि 2 १ ख. °घवम्य | १६ १०६ संकेतसमेतः- / ५ प० उदास विचित्रं त्वरंकाररूपम्‌ । यद्य पे भाधान्येन तदटंकायं तथाऽपि ब्ाद्यणश्रमणन्यायेन तथोच्यते । रसादिलक्षणस्त्वथेः स्वद्मऽपि न वाच्यः। स हि रसादिक्षब्देन चङ्ारादिशब्देन वार्भधीयेत। न चाभिधीयते । तस्योगेऽपि विभावाचप्रयोगे तस्याप्रतिपत्त- स्तदप्रयोगेऽपि पिभावादिम्रयोगे तस्य भ्रतिपत्तशत्यन्वयग्यातेरका- भ्यां विमावाद्यभिधानद्रारेगैव पभतीयत इति निश्ीयते। तेनास व्यङ्य एव | मुख्याथैवाधाद्यभावान पनले्णीयः। अथान्तरसंक्रमितात्यन्ततिरस्कृतवाच्ययोवेस्तुमात्ररूपं व्यङ्गं विना छक्षणेब न भवतीति परक्प्रतिपादितम्‌ । शब्दश्चक्तिमूले त्वाभिधाया. नियन्त्रणेनानभिषेयस्याथान्तरस्य, तेन सहपमादे रकारस्य च निववादं व्यङ्न्यत्वम्‌ । अथदचाक्तम्‌ ऽपि, विक्चेषे संकेतः क्त न युज्यत इति सामान्यरूपाणा पदाथानामाकाङ्क्षा- सनिधियोग्यतावक्ात्परस्परससगे यत्रापदाथ।ऽपि विज्षरूपो # जरयन चाि संक्षप्रः । न स्वरंकाराणाम्‌ । बहुत्वात्‌ । तथेति । ध्वनिरप्यलकार- तया निर्दिश्यत इत्यथे; । रक्षणस्िति । रसदेवास्यतायोग्यतांऽपि ने त्यथः। केवरं व्यञ्जनव्यापारेणाऽऽस्वाद्मानजावतया भाविन व्यापारा- न्तरेणेत्याह--स हीति । तप्रयेगेऽपीति । रसादिशृङ्खमरादिशब्दभयोगेऽ- पि । तदप्रयोगेऽपीति } रसादिशङ्कारादिश्चब्दाप्रयोगेऽपि । प्रतीयत इति । भरत तिविषयः 1 मु्यार्थति । न॒हि विभावादौ मुख्यां बाघाऽस्ति येन रक्षणा स्यात्‌ । वद्तुमातरेति । आस्तां रसरूपं व्यङ्कम्यं कुरे तावदित्यथः । प्राणिति । सद्िता बु भयीजन इत्यज्न । एतेन छक्षणाऽपि व्यङ्कन्यं विना स्यादित्यथ; । ततो यदा लक्षणायां वस्तुरूपमपि व्यङ्य न टक्ष्यल्व- म्रागत्तं तद कथ. रसदेरेश््यता । अधान्तरध्यति । अप्राकरणिकस्य | तेनेति । अधूतरेण सहोपमादेरटंकारस्थ । न युज्यत इति । संकेतौ हि न नियते विशेषा । आनन्त्याद्रयभिचाराच्च । सर्गं इति | विके षणविशेष्यभवरूपेऽत्रये । अप्दार्थोऽफ़ति । अपि्ञब्दोऽत्र व्यवाहित- क्रमः; । तेन यदा ब्राक्यार्थोऽप्यपदार्थोऽनमिषेयस्तदोक्तानां पदाना- ुत्तरकापन्वयमन्योन्प्ालुकूरयरूपं वदतां मते व्यडङ्ग्योऽ्थाऽपदाथं श्व नामिषेय इत्यथः ! भिरेषरूप इ । [ ५ प० उद्छासः काव्यप्रकान्च । १०७ ५, क _ (१५ =, वाक्याथस्तत्राभिहितान्वयवाद का वातां व्यद्चयस्यामिष- यतायाम्‌ | येऽप्याहुः । राब्दवद्धाभिषेयशिं प्रत्यक्षेणात्र परयति । श्रोतुश्च प्रातेषनत्वमसुपाननं चष्टेया ॥ अन्य॒थानुपपच्या तु बीषेच्छक्ति दयात्मिकाम्‌ | अथोपच्याऽवबध्यन्ते संबन्धं त्रिप्रमाणकम्‌ ॥ इति प्रतिषादितदिश्ा देवदत्त गामानयेत्यादयुत्तमवृद्धवाक्यग्रयो- गादेलादेश्चान्तरं साम्नादिमन्तमय मध्यमवद्ध नयति सत्यनना- स्पाद्राक्यादेवंविधोऽथः प्रतिपन्न इति तचेष्टयाऽनुमाय तयरल- ण्डवाक्यवाक्याथेयोरथापस्या वास्यवाचकमावछक्नषणसबन्धम्व- धार्यं वारस्तत्र व्युत्पद्यते । परतश्च गामानय देवदत्ताश्वमानय [पो मि सामान्यान्यन्यथासेदधर्विशेषं गमयन्ति हि । इति न्यायात्‌ । येऽपीति । अन्विताभिधानवादिमतमेतत्‌। शब्देति । शब्द्‌; श्रोजेण प्रत्यक्षः । टृद्धघटादिरूपाभिधयां तु चक्षुषा । प्राततपनलाम।ते । अनना- यमर्थ ज्ञात इति प्रतिपत्तिः पदाथानयननयनादि रूप चेष्टाहतुकानुमा- नेन पश्यति परिच्छिनत्तीत्यथेः । द्रवासिका।मेति । व्रद्धज्ञानान्यथालुप पच्या शब्दे वाचिका पदार्थे वाच्यां शफिमितिं । कचिद्‌ दयाश्रितां मिति पाठः । दयं शब्दाथस्वभावम्‌ । एवं चिभमाण _ सबन्धमयप्पर्यव्‌ जानत । साक्षाच्छक्तिमिषयतया हि व्यापारादथापत्तः कारणता । पतरुयोप्वितिकतेव्यतारूपतेति भावः । किं चापरं व्याख्यानम्‌ ज्ञानान्यथानुपपस्याऽथोपत्तिममाणेन द्ववाश्रता. ऋक्त परयति बाः इत्थं जिप्रमाणं संबन्धमवनुष्यन्ते बुधा. पर्तिपाद यन्ती भावः| तचेष्टयेति । मथध्यमबद्धचेष्टया । त्त्रेते । बाक्यद्राक्या विषये । अखण्डेति वाक्यवाक्यायमिशेषणं रोकरूढधाक्तम्‌ । यावता त्वन्वित्वा- दनां मतेऽखण्ड) वाक्यवाक्याय। न स्तःन्यवहत्‌ 1¶तद्चब्दभयो गाथेप्रतीत्यी र्रिभक्तया, उदेश्चवाक्यवाक्यायनष्टतया पू हेतुमद्धाबावगती सत्य पखण्डत्ममतीतिः स्यादित्यथेः । परत इति | तदनन्तरं च॑ गामानसत्वा- १.०८ संकेतसमतः- [ ५ प० उद्टसः | देवदत्त गां नयेत्यादि वाक्यप्रयोगे तस्य तस्य शब्दस्य तं तम- थेमवधारयतीत्यन्वयग्यतिरेकाभ्या प्रहटत्तिनिषट त्कार वाक्य- मेव भयोगयोग्यमिति वाक्यस्थितानामेव पदानामन्वितेः षदा- रन्नितानामेव संकतो गृह्यत इति विशिष्टा एव पदार्था वाक्यार्थो न तु पदाथानां वैशिष्टेयम्‌ । यद्यपि वाक्यान्तरमय- ज्यमानान्याप प्रत्यभिङ्गाप्रत्ययनेन तान्येवेताने पदानि निश्ी- यन्त॒ इति पदाथान्तरमाजेणान्ितः पदाथः सकेतगोचरस्त- थाऽपि सामान्यावन्छादितो विशेषरूप एवासौ प्रतिप दयते, व्यतिषक्तानां पदाथोन{ तथामृतत्वादित्यन्विताभिधान- वादिनः । तेषामपि मते सामन्यपिरेषरूपः पदाथः संकेतविषय [र नि {दवार्रयप कदाचक्कस्याषि शब्दस्याद्रपः परवात्ारत य्त्‌ | व्यातिर्कःग्यामिपि । पदाना सकेतो ग्रह्यत इति यागः । निवृत्तिकारीति | भवृक्तिनिवृत्तिरूपो वृद्धव्यवहार; । तिनिदत्ती च िषशिष्टाथनिष्े । अतो विशिष्ट एवाथ पदानां संबन्धावगतिः । वाक्यमेवेति | अनन्वि ताथपदमयागे काऽपि प्रटात्तन समवाते । पदानामिति । अन्विताना- मिति शेष; । अन्वतेरेति । पदान्तरे; पदानामथान्तरैरथानामन्बय इति भावः । विखिष्टा एवेति । विशिष्टा एवानिता पदाथा पदानाम- भिधया नतु पदाथा एव केवखा । अयमाश्चय -वाक्याथंस्तावाक्ि- याकारकयोगात्मा । कारकक्रियाथ संबन्धाभिमख्येन मिथो विरहास- हिष्णत्वनान्वता एवे स्वशाक्तरुच्यन्त इत्यथ. ¡ न विति । सामान्यत्व. माक्ताराः पदाथानां न पथादरशिषटये स्यादिति † यदपीति | संकेत- मंचिर इति याम । अयं भवः- यदि पदाथः पदाथान्तरविशचपैर- ।-ता सकेतविषया. स्युस्तदा म॑तमेजीस्त्त्रयेत्यादिवाकयष्वेषा पदा- नामव कक्येऽथप्रतिपादकता स्यात्‌ ।“ नान्वचाक्यस्याना वि्तेषा- न्वितानाम्‌ । सकेत्तविष्यत्वात्‌ । तथा सपि स एवायमिति प्रत्यभिज्ञा भत्ययाऽपि न स्यादेति । तानीति । यानि धाक्यान्तरे भयुक्तदृ्टानि । सामान्यवच्छादते इते । न्यगभूतसामान्यः । जंसायिति । पदाथः | नयतिपक्तानामिति । वाक्यमेव प्रयोगादेमिस्वा्ो; चदावीन्तरयक्ताना- मेद । तथभृतत्कदिति { खामान्षात्स्ावि क्ष्रः | ५५ प० उद्छस" ] कान्युप्रकाद्ः | ९०९ क, (५, इत्यतिविरेर्पभतो वाक्याथोन्तगेतोऽसकेतितस्वादवाच्य एव यञ्न पदाथः प्रतिपद्यते तत्र द्रेऽथोन्तरभनस्य निःशेषय्युतेत्यादां विध्यादेशचो । अनन्वितोऽ्थोऽभिहितान्वये । पदाथौन्तरमत्रेणा- न्वितस्त्वन्वताभिधाने । अन्वितविरेषस्त्ववाच्य एवेत्युभयनयेऽ- प्यपदाथे एत्र वक्याथेः । क क, (५ यदप्युच्यते नेभित्तिकाथानुसारेण निभित्तानि करप्यन्त इति, तत्र निमित्तत्वं क.रकत्वं ज्ञापकत्वं वा । शब्दस्य परकासत्वान्न कारकत्वम्‌ | ज्ञापकत्व स्वज्ञातस्य कथम्‌ । ज्ञातत्वं च संकैतेनैव । स चान्वितमात्रे । एषं च निमित्तस्य गियतनिपित्तत्वं यावन्न (ज भ निश्चितं तावन्नेमिचिकस्य भतीतिरेव कथम्‌ । इति नमित्तिकानु- सामान्यपरतीतिनान्तरीयका विशेषाः । निर्विषं न सामान्यं भवच्छश्चविषाणवत्‌ । इति न्यायात्‌ । ततः सामान्यावच्छादितो विशेष एव संकेतस्य विषयः । सामान्यं त्वनक्तमपि ज्ञायत इत्याह । अतिविशेष इति | विरेष- मतिक्रान्तो यः स्वभावः सोऽतिक्शेषः । ते मूतः माप्तोऽतिविकेषभूतः सामान्योऽपः । केवरुपदाथेरूप इति यावत्‌ । यद्रा विश्ेषमतिक्रान्तोऽ- तिविक्ेपः। स चासौ भूतश्च स तथा समान्योऽथैः । यत्रेति । वाक्ये यदाऽन्वितामिधानवादे सामान्योऽप्य्यौ न वाच्यस्तदा का वातो ग्यङ्न्यस्य बाचयतायाः | अनन्वित इते । अविषष्टः सामान्यरूपः प्दानामथेः संकेतस्य विषय इति रषः | अन्वितेति । वाक्यथस्त्वप- दाथं एवेति योगः । अन्वितविशेषः । सवाङ्कसंपूणे; केवरुविञ्चपषरूपः । एतदराक्याथविशेपणमिति पकषद्रयेऽप्यपदाथं एव वाक्चाथः । यदपीति । अन्विताभिधानवादिभिः प्राभाकरैः । नेमित्तिका्थति । ६ [५ वाक्याथतात्पयं नमित्तक्ाथः ! नेमित्तान॥तं । प्रस्तावाच्छन्द्‌; । तत्‌ स्तात्ययानघारेण यदा शाबः कटप्यन्ते तदा व्यङ्कयं बाच्यमेवेति भावस्तेषाम्‌ । अन्वितमात्र इति । सामान्यावच्छादेतावेरषर्व । (न्वत- मिति | निपित्तेष संकेतो न नैमित्तिकेऽयं । तत्कथं नेमित्तिकस्य साक्षाल. तीति; । तदभतीतौ ऋथं पदाधीत्रगतिनियतनिमित्ता स्यादिति । ९० सकेतसमतः- [५ प° उल्छासः ] | (९ सरिण निमित्तानि करप्यन्त इत्यविचारिताभिधानम्‌ । (५ ५ ये त्वभिदधति सोऽयमिषोरिव दीषेदघतरों व्यापार इति, यत्परः शब्दः स रश्रब्दाथे इति च विधिरेवात्र वाच्य इति। तेऽप्यतात्पयंज्ञास्तात्पयेवाचोयुक्तर्देवानांपरियाः। तथा हि । भूतम- व्यपञ्ुचारणे भत भन्यायापादेश्यत इति कारकपद्‌ाथाः क्रिया- पदार्थनान्वीयमनाः प्रधानक्रियानिव॑तेकस्वक्रियाभिसंवन्धात्सा- ध्यायमानत्तां प्राप्नुवन्ति । ततश्वादग्धद्हनन्यायेन यावदपराप्न तावद्विषीयते । यथा--ऋलिविक्छचरणे भमाणान्तरात्सिद्धे लहेतोष्णीषा ऋत्विजः भ्रचरन्ति ` इत्यत्र लखोहितोष्णीषत्व्‌- मां विधेयम्‌ । हवनस्यान्यतः; सिद्धेदेध्ना जुदातीत्याद। दध्या दे; कारणत्वमात्रं विधेयम्‌ । कचिदुभयविधिः । कविन्निविधि- रपि । यथा रक्तं पटं बयेत्यादावेकविधिप्रिविधि्षिविधिवां । ततश्च यदेव विधेयं तत्रैव तात्पयंमित्युपात्तस्थेव चब्दस्यारये इपोरेति। यथा श्रो वर्मारसी भिच्वा जीवितमादत्ते भ्रवत्तिमेदाभवेऽ पि तथा वाक्यमप्याभेधयव वाच्यन्यङ्खये वक्तीति भावः; । अभिधादहि यत्पथन्ता तत्रैवाभिधायकत्वं तत्पयेन्तता च प्रधाने ध्वनावेव । एतेन वाच्यन्यद्खययोरभिधव व्यापारः । विधिरेवेति | विधिरेव वाच्यो न पुन- निषधोऽपे । अवान्तरत्याद्विषेस्तु निवोहत्वाद्राच्यतेति णवः । अत्रेति । निशेषच्युतेत्याद्‌र । अतातपथे्ञा इति 1 यत्परज्चब्दः स शब्दाय इत्येतन्न जानन्तीत्यथेः | मृतमिति । प्रमाणान्तरेण सिद्धं भतम्‌ । असिद्धं भव्य । भवतीति व्यत्पत्तेः । साध्यं मन्यमिति यावत्‌ | कारके । थथा शै कष; स्थाटयामन्नं पंचतीत्यादावनपाकयेदन्यतः सिद्धस्तदा श्थाश्या- धारत्वपमेव बिषेयम्‌। तस्यैव साध्यत्वात्‌ । प्रवनेति । प्रचरणरूप शिया । स्वक्रेधेति । रोहितोष्णीषत्वविधानाययाः किका; । सात्यायमानल्‌ । साध्य रूपताङ्‌ । यवदप्राप्तमिति । यावन्मात्रं, साध्यं तावन्मानं छविकेयक्षपोरि भावः । लोदहितेोष्णीषतमात्रमिति । यत्तस्थव सर्व; कारः साध्युहः अस्मिग्टष्टान्तद्रमे वस्त्वेकमेव विधेयमिति मात्रह्न्द्रलल घटमिति | अत्र रक्तंत्ववानपटभवनानां कमयोमष्र स्ष्यतः हिमे, क डप ०५, क (म क| । ४ ४ । ह > | न | ॥ ~ ५ । - । धःथि | {५ प० उद्छासः 1 काव्यप्रकाशः | ११९१ ताथ न तु प्रत.तमाजे । एवे हि पूत धावतीत्यादावपराच्थेऽ्पि कं चत्तात्पय स्यात्‌ । यत्तु विषं भुद््व मा चास्य गहे भक््था इत्यत्रतद्हे न भोक्तन्यमित्यत्र तात्यय॑मिति स एव वाक्याथ इति। उच्यते--तत्र चकार एकवाक्यतासचनाथंः । न चाऽऽख्यात वाक्यय्रेयरङ्गगाद्गःभाव इति विषभक्षणवाक्यस्य सहूदराक्यत्वे नाङ्खनता कलपनायेति विषभक्षणादपि द्मेतद्रह भोजनमिति स्वेथा माऽस्य गृहै भृक्‌था इत्युपात्त्ञब्दाथं एव तात्पयेम्‌ । याद्‌ च शब्द्श्च॒तरनन्तर्‌ याबानथां छभ्यतं तावति भब्द स्याभिधेव व्यापारस्ततः कथं ब्राह्मण पुत्रस्ते जातो ब्राह्मण कन्या ते ग्भिणीत्यादौ हषेशोकादीनामपि न ॒बाच्यत्वम्‌ | कस्मा्टक्षणा । रक्षणीयेऽप्य्ये दीषदीयेतराभिकाग्यापारेणैव पेये तात्पयं न हेतन्तरेण ज्ञातमात्रे व्यङ्खग्येऽप्यथै तात्पयेपरसङ्गः । एवपिति । ज्ञातमात्रे तात्पयेमसङ्गेऽङ्गीक्रियमाणे पूुवैशब्दस्य सपिक्षत्वा- द्पराद्र्थोऽपि ज्ञायत इति तन्नापि #फि तात्पयेम्‌ । कचित्यतीतमात्रेऽपि तात्पर्य स्यादित्याशङ्कन्धाह-यचचिति । मुक्था इत्यत्र । अत्रेति वाक्यद्वये । न भोक्तव्यमियनत्र । अरेत्यर्थ । उच्यत इति । आचायौत्तरम्‌ । तत्रेति । भवदुक्तं विषं भक्षयेत्यादिवाक्यदये । न वचैतद्राक्यद्रयमित्याह-चकार इति । तथाऽऽ जेमिनिः-अर्थकत्वदिकरं वाक्यं साकाङ्क्षं चेद्विभागे स्यात्‌ ( जे° सू० २।१।४६ ) । अत एव- न दूये नः पूर्वं नुपतिमनरण्ये यदवधीः इत्याद द्विवाक्यत्वेऽपि साकाङ्कत्वेनकवाक्यतायां च यच्छन्वातिश् साकाङ्कताहेतुः, यदि तु विभागे निराकाङ्कम तदा दरे वाक्ये | अथद्रयव- स्वात्‌ । उपत्तेति । न हि मित्रादेः कोऽपि भोजनं निषधन्विषमनुमन्यते ञानवक््दिस्वभावस्तद्रहे मोजनमतिदष्टं तात्पयण जाना्ीत्यत्राप्युपातच एव तात्पयेम्‌ । हेति । हपादिकं हि पुत्रस्ते जात इत्यादि वाक्या्थपरतीन्या जन्यते न च शब्दस्य भरकाश्चकत्याज्जनकत्व फि तु ज्ञापकत्वायाते जननाद्‌ भने न्यञ्चनम्‌ । अयं भावः-संकेतापेक्षी शब्दः । तस्मात्तस्य यत्रार्थे सकेत- ११२ संकेतसपतः- [ ५ प० उदास; , प्रतीतिसिद्धेः । कस्माच्च श्रुतिखिद्धवाक्यम्रकरणस्थानसमा- नाथानि स्तत्रैवाभिधा नाथोतन्रे । तत्र स्केताभावात्‌ | मीमांसक प्रत्याह कस्मचवेति | श्रतीति } यस्याभिधेयनाथन सहं नक्य्य स बलान्‌ । यस्य च व्यवहितस्वं स दुबः। म्यवहितान्यवषटितस्व च नाभिधागम्ये। रि तु व्यङ्कन्ये । एतच्च त्वया नेष्यते । तत्कथमंकस्य बरछयस्त्वम्‌ | श्रत्यादीनामभिधाग्यापारस्य समानत्वात्‌ । भकृतिप्रत्ययश्रुत्योः स्वाथां मिधायकत्वेन पदस्य कारकषिभक्तीर्नां च विनियाोजकल्वन ठेडदार्ना विधिसामर््येन चेति क्रमेणाभिधात्ीविनियाक्नीविधात्रीसन्नास्तिस्लः श्रुतयः । यदथेस्याभिधानं शब्देभ्रवणमाजादेवावगम्यते सा श्रुतिः । अङ्कत्वापादनं प्रधाने श्रुत्यादीनामथेः । क्रमेणोदाहरणानि-वर्हिदेव- सदनं दामी ति। अत्र दामीति ख्वनलिङ्घादेवाऽऽरयो दरभोऽनेन मन्प्रेण लूयत इति पीयते ¦ शवेतं छागमारभमेत । अत्रैकवाक्योप।दानच्छेतगु- णस्य च्छागावच्छेदकत्वेन क्रियाङ्गभावो गम्यते । यथा व।(ऽरुणया, एकहायन्या पिङ्खगक्ष्या सोम ॒विक्रोणाति । अत्रारुणादीनां क्रयेण सं- बन्धः श्रोतः । अरूणकहायन्यादानां मिथः परनवोक्यायः । दशेप।णेमा सप्रकरण-समिधो जयाति तनूनपातं यजति, इडा यजति बाियेजति स्वाहाकारं यजतीति पश्च प्रयाजा उक्ताः ते च दशषपाणेमासयो रव क्रियन्ते । तद्ङ्त्वमवगम्यत इत्यादि । अधिरन्नस्यान्नपतिस्तस्याहं देव- यञ्यायाऽन्नस्यान्नपतिभूयासम्‌ १ दब्धिरस्यदब्धो भूयास तममु दभेयम्‌ २ अ्षीषोमां वुत्रहणो तयोर्देवयज्यया वच्रहा भूयासमिति परन््रजयादाप्र ययाम उपांञ्चयागः, अग्नीषोमीययामश्चेति चाम कमेण स्थितम्‌| ततर पयग्तृणेयम्रन््राभ्यां देवयज्याक्षणालिङ्ादाचन्तो यपगावाक्षिप्येते । दवितीयेन मन्त्रेण द्विताययागस्तु, उर्षाञ्चियागः. सफएरदोषयुद्रस्रस्थानव- तात्‌ । उदूाताऽध्वयुदहतोति । उद्धायतीत्यादिसमाख्ययाऽन्वथेसंन्नाबर- त्सामयजुरादिषु वेदेष्वधिढृत इति निर्श्व।यते तेष्वङ्खमाव इत्यथः । एे- न्येर्यजन्या ऋचेन्द्रमकाशनसामथ्यंटक्तणाद्िङ्खगदिन्द्रोषस्थन विनियोगो गाहेपत्यमिति द्वितीयाश्रुत्या बाध्यते | तेनेन््ाऽ्प्येतया गाईपत्यस्यैवो पस्थानं भवति | अथवेत्थमपि श्रुत्यादीनां पुवेपु्रेवायस्त्वश्र । अवकभ्मेः सैन्धरवमा- नवेत्वज समाख्यया नान्ना सेन्धकशब्दो त्रपा; सम्‌ स्थानेन रस ५ प० उष्छासः | काव्यभराम्चः । ११३ ख्यानां पूवेपूवेवखीयस्स्वम्‌ । रेत्यन्विताभिधानवादेऽपि विषे रपि सिद्ध व्यद्म्यत्वमर्‌ । कि च कुर रुचिमिति पदयो वैपरीत्ये कान्यान्तवरतिनि कथं दुष्टत्वम्‌ । न ह्जासमभ्योऽथेः पदाथान्तरैरन्वित इत्यनमिधेय एपेत्येवमाद्यपरित्याञ्यं स्यात्‌ ! यदि च वाच्यवाचकत्वग्यतिरेकेण व्यद्धन्यन्यद्धकभावो नाभ्युपेयते तद्ाऽसाधुत्वादीनां नित्यदोषत्वं कष्टत्वादीनामानित्य- दोषत्वमिति विभागकरणमनुपपन्नं स्यात्‌ । न चानुपपन्नम्‌ । सबे- स्यैव विभक्ततया प्रतिभासात्‌ । वाच्यवाचकमावन्यतिरेकेणं । , "ररपं वत्या समाख्यां बाधित्वा क्वणयुक्ताथेः तः । अतः स्थानं बरीयः | स्थानेऽपि यदाऽन्ववातोभस्तावस्तदा रथानेचितख्वणवधेनाश्वाथैः छतः । अतः परस्तावो बली । परस्तावापितमप्यश्वसामान्यं त्यक्त्वा कमे- रूपे विरेषे तेत इति भरस्तावाद्राक्यं बलीयः ! वाक्यापिंतमपि सामान्यं कम॑त्वं त्यक्तवा वित्तखादिना स्ीपुस्त्वादिना वा शिद्धिन विदिषटेऽ्वे चतत इति वाक्यािङ्खः वरीयः ! छिद्गग्टव्पेऽप्य्वविेषे यदाऽऽनये- त्य्ोदप्तश्रतिस्तदाऽऽनयेति विधेयम्‌ । सवेमप्यनुवाद्यमिति सभ्यः शरतिरधिका । श्रतिनिरन्तराथनिष्ठ' शब्दव्यापारः । यद्वाऽयमेवाथेः भका- रान्तरेण कथ्यते । यथा जितोच्चै.भ्रवसा तेजसा भान्तं वस्मोषेतं शवेतं कटकयोग्यं मन्दुराया; सैन्धवमानय । अत्र पुवेपूवेवरीयस्तवं स्फुटभू । विपेरपीति । निःञ्रेषच्यतचन्दनेत्यत्र यो बिधिः सवेसंमतस्तस्यापीत्यथः। धैपरीय इति । कृते सर्दत्यध्यांहायम्‌ । रुधि कुरू इति रूपं वैपरीत्ये । काव्यान्तकर्तिनीति । अस्याभिपरायो यत्काव्यमन"यस्थापिते "परीत्य दोषोऽ यनन तु का दोषचचौ । जस्या इति । चिङ्कुरिनिरूपः । योन्यन्तवेतीं प्रणिचचिङ्कः । एवमादीति । रपि कुवित्यादि । अन्विताभिधायिनां दूषणमेतत्‌ । विभागकरणमित्ि । अथं मावः-असाधत्वादयो रक्षणवैकरयाद्यो दोषा दोपा एव । कष्त्वादयस्तु श्रतिदुष्टादिरूपाः स्वाथेवाचकत्े समानलरेऽपि शृङ्गारादौ दोषाः । रेद्रादौ तु गुणा नतु दोषाः) १५ ११४ सकेतसमेतः- [ ५ प० उद्टासः ] व्यद्धन्यव्यञ्जकताश्रयणे तु व्यङ्गयस्य बहुविधत्वातकचिदेव कुस्यचिदेवोचित्येनोपपद्यत एव विभागव्यवस्था । दयं गतं संमति शोचनीयतां समागमप्राथनया कपाटिनः | इत्यादा पिनाक्यादिपदवैछक्षण्येन किमिति कपास्यादिषदानां क.व्यानुगुणत्वम्‌ । अपि च वाच्योऽथैः सवान्भतिपत्तन्मत्येकरूप एवेति नियतोऽसौ । न हि गतोऽस्तमक इत्यादौ वाच्योऽथः कचिद्‌- न्यथा मवति । प्रतीयमानस्तु तत्तत्मकरणवक्तपमरतिपञ्चादिविशेष- सहायतया नानात्वं भजते । तथा च गतोऽस्तमके इत्यतः सपत्नं परत्यवस्कन्दनावसर इति, अभिसरणयुपक्रम्यतापति, पाप्तपा- यस्ते मेयानिति, कमेकरणाननिवतांमह इति, साध्यो विधिरूपक्र- म्यतामिति, दूरं मा गा ईति, सुरभयो गृहं मवेश्यन्तामिति, संता- पोऽथुना म भवतीति, विक्रेयवस्त्ूमि संहियन्तामिति, नाऽग- लोऽ्यापि प्रेयानित्यारिरनवधिनग्यङ्गन्योऽथंस्त तत्र परतिभाति । वाच्य॒च्यङ्कनयभोः, निःरेषेत्यादौ निषेषुविध्यात्मनाः मात्सयमुत्सायं विचाये कायमायोः सम्यादपरदाहरन्तु । सेव्या नितम्कः कु भूधराणामुत स्परस्मेरविटासिनीनाम्‌॥१३४॥ इत्यादौ संदायशान्तगुङ्कार्यन्यतरनिश्चयरूपेण, कथपवनिप दर्भ यन्निकातासिधारा- द्‌ खनगङितमूध्नां विद्विषां स्वीकृता श्रीः | ननु तव निहतारेरप्यसो किं न नीतं तरिदिवम्रपगताङ्कखवेल्धभा कीतिरेभिः ॥ १३५ ॥ इत्यादौ निन्दास्तुतिवपुषा स्वरूपस्य, पू्वपशवाद्धावेन भतीतेः काटस्य, शब्दाश्रयत्वेन शब्दतदेकदेक्तदथवणेसंघटनाश्रयत्वेन चाऽऽश्रयस्य, ऋष्दानुशासचज्ञानेन प्रकरणादिसहायपतिभेभ- स्यसहितेन तेन चावगम इति निमित्तस्य, बोद्धमात्रपिदग्धव्य- पदेर्ययोः भतीतिमात्रचमत्छृत्यो करणात्कार्यस्य, गतोऽस्तमर्क इत्यादौ अदश्चितनयेन संख्यायाः, न~ "~ = ~ ~ कि | । ऋ „> १ ति । यदि व्यङ्कन्यन्यञ्जकभावो नेष्यत इति ! ॥ ५; [ ५ प० उद्कसः ] काव्यप्रकङ्षः । ११५ कस्स ब ण होई रोसो दद्दर पिओआई सव्वणं अहरं ; सभमरपडमग्ादृणि वारिअवामे सहसु एणुरहिं ॥ १३६ ॥ इत्यादो सखीतत्कान्तादिगतत्वेन विषयस्य च भेदेऽपि यद्येकत्वं तत्कचिदपि नीरुपीतादा भेदो न स्यात्‌ । उक्तं हि- अयमेव हि भेदो मेदहेतुबां यद्विरद्धधमाध्यासः कारणभेदथेति । वाचकानामथोपेक्षा व्यञ्जकानां तु न तदयेक्षस्मिति नं वाचक त्वमेव व्यञ्चकतवमू | किं च वाणीरशुडङ्ग्वित्यादां मतीयमानम्थमामिन्यज्य वाच्यं स्वरूप एव यत्र विश्राम्यति तत्र गुणीमूतन्यद्धन्येऽतात्पर्यभूतोऽ- प्यथंः स्वशब्दानभिधेयः भंतीतिपथमवतरन्कस्य व्यापारस्य विषयतामवरम्बतापमिति। ननु रामोऽस्मि सवैसह इति, रामेण भियजीवितेन तु त॑ म्ण; भिये नोचितमिति, र'मोऽसो मवनेष॒ षिक्रमगुणेः भाप प्रसिद्धि परामित्यादो रक्षणीयोऽप्यर्थो नानात्वं भजते । विशेष व्यपदेशरेतुश्च भवति । तदवगमश्च शब्दाथोयत्तः भ्रकरणादिस- व्यपेक्षश्चति कोऽयं नूतनः प्रणीयमानो नाम । उच्यत । क्षणी यस्याथंस्य नामात्वेऽप्यनेकायथेशब्दाभिधयवन्नियतस्वमेव । न खदु युख्येनाथनानियतसंबन्धो लक्षयितुं शक्यते । प्रतीयमा- नस्तु प्रकरणादिषिशेषवशेन नियतसंबन्धोऽनियतसबन्धः सबद्ध- सबन्धश्च द्योत्यते । न च अत्ता पत्थ णिमलई एत्थ अहं दिअसअपं ोएहि । मा पहिअ रतिअधअ सेजाए मह णिमननहिसि ॥ १२७॥ इत्यादौ विवक्षितान्यपरवाच्ये ध्वनौ न म॒ख्याथंबाधः | तत्कथमत्र क्षणा । ठक्षणायामपि व्यञ्जनपवरयमाशभ्रयितन्य- १-कस्य वा न भवति रोपो दष्टा प्रियाया; सत्रणमधरमू | सश्रमरपयमाघ्रायिणि बारितिवामे सहसेदानीम्‌ | २-श्वरुरत निमजति अत्राह दिवसके प्रटोकय | मा पथिक रुभ्यन्ध शय्यायामावयोरिंमद्कयति,\ १ १६ सकेतसमेतः- [ ५ पऽ उद्सः ] मितिं प्रतिपादितम्‌ । यथा च समयसन्यपेक्षाऽभिधा तथा मुख्यार्थवाधादित्रयसमयविेपसनग्यपेक्ठा रक्षणा । मत्त एवा- भिषापृच्छभरृता सेत्याहुः । न च लक्षणात्मकमेवे ध्वननम्‌ । तदनुगमेन तस्य दशैनात्‌ ! न च तदनुगतमेद । अभिधावरुम्बनेनापि तस्य भावात्‌ । न चोभयानसार्येव । अवाचकवणोनुसारेणापि तस्य छः । न च शब्दानसार्यैव । अरब्दात्मकनेत्रत्रिभागावलेकनादिगतत्वेनापि तस्य भ्रसिद्धरित्यभिधातात्पयेरुक्षणात्मकन्यापारब्रयातिवतीं ध्वननादिषयांयो व्यापाशोऽनपहवनीय एव | ततरात्ता एत्येत्याद। नियत्ंबद्धः । कस्स ब ण होई रोसो इत्यादविनियतसबद्धः । विषरीथरए कच्छी वहं ददद णाहिफमरट्टम्‌ । हरेणो दादहिणणञअण रसाला इत्ति टके ॥ १२३८ ॥ इत्यादा संवद्धसबद्धः । अत्र हि हरिपदेन दक्षिणनयनस्य सूयोत्सकता व्यज्यते । तन्निमीरनेन सूयास्तमयः । तेन पदस्य तस्येति । ध्वननस्य | मवादिति । न हि व्यङ्क्ये प्रतीयमाने वाच्या- हुद्धिदूर भवति । न चोभयेति । अभिधालक्षणारूपमुमंयम्‌ । अवाच- केति । अथानुपयगेऽपि कामलादिविणनां रसन्यञ्चकन्वदशेनात्‌ । अदरब्दात । अनिघान्यापादस्पष्ट इत्यथः । अवलर)कनाद्‌ौोति । आः द्श- ब्दद्वाप्पावशक्‌ चकम्पाद्‌ । तस्येति । ध्वननस्य । अनपडवनीय एवेति | तजर नानिषा । सकेतामावात्‌ । अन्वयमर्तीतविव क्षीण शक्तिक- त्वान्न तात्पम्म्‌ । अस्ख्द्रतिसान्न रक्षणा | क क तत्र 4 तेषु अन्तेत्यत्रैव रेष्येतिविधिनियतसंबन्धः । नियतेन निय- तत्वनः इयत्तया स्वद्धा नयन्त । कस्सदेत्यादौ पुनरनियतसबद्धः। सवद्वसबद्ध दति । स्रद्धस्य व्यङ्कन्यस्य यस्य॒ संबद्धोऽन्यो व्य- ङन्योभथेः १-विपरौतरते रक्थीतर्ाणे दृष्ट जाभिकमरुल्थम्‌ ॥., हरेदक्षिणेनयन रसाकुट अयिति सथगभ्रति ५ [ ५५ पर० उदछसः ] कव्यभ्रकाश्चः | ११७ संकोचः । ततो बरह्मणः स्थगनम्‌ । तत्र सति गोप्याङ्कस्याद्‌ देनेनानियेन्त्रणं निधवनविरुसितमिति । अखण्डवद्धिनिग्रह्यो वाक्याथ एव वाच्यो वाक्यमेव च वाच- कमिति येऽप्याहृसरप्यविच्यापदपतिः पदपद्‌थकल्पना कतेव्यै- वेति तत्पक्षेऽप्यवरयमुक्तेदाहरणाद। विध्यादिव्येङ्खय एव | नन॒॒वाच्यादसंवद्धं तावन्न प्रतीयते । यतः कुतशचद्यस्य कस्यचिदथस्य भर्ते; पसङ्कात्‌ । एवं च संबन्धाद्व्यङ्कन्यव्य- ञ्कमावोऽप्रतिबन्धभ्वर्यं न भवतीति व्याप्तत्वेन नियतधर्मि- निष्टतेन च निरूपािङ्गालिङ्गिञानमनुमानं य्तदूषः पयेव- स्यति । तथा दि- भम प्म वीसद्धो सो सुणओ अज मारिथो तेग । गोराणईकच्छ्कडङ्क्वासिणा दरिअसीहेण ॥ ६३९ ॥ अत्र गृहे ख्वनिवृस्या रमणं विहितं गोदावरीतीरे सिंहेषल- येऽपि | प्रैयाकरणाः शब्दव्रह्मवादिनः । वाक्याथ एवाथे इत्यथेः। वाक्यमेवेति । न पदमित्यथे । रेर्पीति । वेयाकरणेरापि देश्काखावच्छे देन सपैव्यवहतेनिं्टतया कटिपतपदाश्रयणेन बाच्यवाचककट्पना क्रियत एवेति तन्धतेऽप्यथोन्तरपतीती व्यञ्जकत्वं न वाचकत्वम्‌ । एतेन पद।थैवाक्याथेन्यायो न तात्पयक्क्तिसाधक ईति ज्ञापितम्‌ । उक्तोदाहरणेति । 'नःङेपच्युपत्याद्‌ा | वाच्यादिति | अ्यञ्चकस्वं शब्दानां गमकत्वम्‌ । तस्व ङ्गम्‌ । अतो व्यङ्खन्यपतीति्िङ्धिपदीतिरेवेति । तथासति छिङ्लिङ्धितेव ङ्न्यव्यञ्जकतेत्यथेः । संबन्धादिति । गम्यगमकतारूपात्‌ । अप्रतीति | अविनाभावाभवे । पएतेनान्वयव्य।तेरेकात्मसपक्षसच्विपक्षासच्वरूपा व्याक्ष्दरिता । नियतधर्माति । एतेन पक्षधमेतोक्ता । पक्षधमेरापक्षसच्व- विपक्षग्पष्त्तयो रूपत्रयी । टिद्धीति । अनुमेयः । तद्रूप ईत । एव निवौहेऽनुमेय एव व्यङ्कनयोऽय इत्यथः । मभि । अत्न (सहस्यात्तमत्वन श्वृब्‌(धोऽनचत इति दर आरर्छ्मत्यन्य पडन्त | गृह इत । यज 1) "ष्रि गमं 0 षयित १-्रम धार्मिवः व्िश्रव्व. स्त इुनभिऽच मारित्ेन गोदानदीकऊनितुःपनासिना दुत्तसिहेन्‌ ॥ , ११८ संकतसमेतः- [ ५ प्र० उद्छसः व्धेरश्रमणमुमापयाते । यद्यद्धांर भ्रमणं तत्तद्धयकारणनिवृच्यु- परन्धिपुवंक्रम्‌ । गादावर्‌। तीरे च सिंहोपलन्धिाराति व्यापक- विरुद्धोपरब्धिः ! अ्रोच्यते-मीररपि गुरोः प्रमोवां निदेशेन भियानुरागेणान्येन चेवंभूतेन हेतुना सत्यपि भयकारणे ्रमतीत्यनेकान्तिको हेतुः | शुनो विभ्यदपि नीरत्वेन सिंहान बिभेतीति विरुद्धोऽपि । गोदावरीतीरे सिहसद्धावः भत्यक्षादनुमानाद्रा न निभितः। अपि तु वचनात्‌ । न च वचनस्य प्रामाण्यमस्ति । अर्थनाप्रति- बन्धात्‌ ¡ इत्यसिद्धश्च । तत्कथमेवविघाद्धेतोः साध्यसिद्धिः | तथा नःेषच्युतेत्यादां ममकतया यानि चन्दनच्यवनादीन्य- पात्ताने तानि कारणान्तरतोऽपि भवान्ति । आतथात्रैव स्नान- कायेत्वनाक्ताचतिं नापभोग एव प्रतिबद्धानत्यनेंकान्तिकानि । सा दुःशेखाऽस्ति । अत्र विधिवास्यो निषेषस्त्वनुमेयः। कच्छकुडङ्कमस्य धर्मित्वनिदेश्च; सिहसद्धावस्य दतुत्वमर्‌ । वासिणेति विक्ेषणेन धर्मिणि सहस्य सद्धावो दशितः । भीरुध्रमणं व्याप्यम्‌ । भयहेतुनिवत्तिव्यां- पिका । सिंहस्त्वं व्यापकविरूद्ोपरुन्धिनामा हेतुः । अनैकान्तिक इते । व्यभिचारी । बिभ्यदिति । अधमत्वादिति हेतुः अपरतिनन्धादिति । अयं भावः--वचनाथयोस्तादारम्यतदुत्पत्तिरक्षणौ सबन्धा नं घटेते | तथा हि । तयोस्तादात्म्ये मोदकादिवचनोचारे मुखाद्‌; पूरणादिपरसङ्खः । तदुत्पत्तो हि किं वचनादथेस्योत्पत्तिः कि वाऽयद्रचनस्य । उभयमापं न घटते । वचनस्य ताखादिभ्य उत्पत्तेः । अथस्य तु मृत्पिण्टादिस्वकारणात्‌ । कफं च वचनादर्थोत्पत्तिस्वीकारे राञ्यादि मे भ्रयादित्यक्तयेव तत्स्यात्‌ । अर्थाच्च वचनोत्पत्तिस्वीका- रऽ्थ दृष्टे शब्द भोव्यमेवेति स्यात्‌ । एवंविधादिति । अनैकान्तिकविरुद्धा- सिद्धरूपद्धताः साध्यस्य व्यङ्कस्य सिद्धिः । लानकर्येति | सानं कार गन्तर्‌ । न पर्‌ चन्दनच्यवनार्दके सेभोगाद्धवति किं तु सान रूपात्कारणान्तरादापं स्यादित्यथ; । जतश्वेति | अत एवेत्यर्थः | अनरे वेति । अत्रापीत्यथेः | [५ प० टल्छसः 1 काव्यभरक्राह्चः | ११९ व्यक्तिवादिना चाधमपदसहययानमषां व्यञ्जकत्वमृक्तम्‌ । न चात्राधमं प्रमाणप्रतिपन्नमिति कथमनुमानम्‌ । एवविधाद्‌- योदेवेबिधोऽथं उपपर्यनपेकषत्वेऽपि प्रकाशत इति व्यक्तिवादिनः नवि | न [9 ^\ + इ 0 _ क ^ इति भ्रीकान्यप्रकारे ध्वनिगुणीमूतव्यङ्गगयसकणभदनिणयो नप पञ्चम उद्ासः॥ ५ ॥ (च (५, {+ (+, व्य्तिवादिनेति । व्यक्तिविवेककारेण । एषामिति । चन्दनच्यवनादी- नाम्‌ । अधमपदसाि्येनाग्याभिचारीणि चन्दनच्यवनादीन्यनुमाप- कानि भविष्यन्तीत्या्ङ्न्याऽऽह-न चत्रेति । एवेविधादिति | निःरेषच्युते- स्यादिपोक्तात्‌ । एवंविष इति । उपभोगादिरूपः । उपपच्यनेक्षवऽपरीति । अनुमानादिरूपा द्युपपत्तिः । प्रत्यक्षादिप्रमाणान्तरपतीतोऽयाऽनुमानाः ङ्कम्‌ । यतो धमवत्सादिसये एह अथेमतीतीनां रोकोत्तरचमत्काररूपप- तिविश्रान्तिरेव साध्या न सचासच्वनिरूपणेति तदुपपत्त्यनपेक्षत्वमू । अदुषणम्‌ | न दुष्भित्यथेः ॥ इत्याचायंश्रीमाणिक्यचन्दरबिरायिते काव्यपरकाशसंकेते पश्चमोट्टासः समाप्तः । पयसो रसततस्तदरय एवल णस् ९२० म कतममतः- [ & प० उससः ¡ न्प पठ उदन | न | | शब्यार्थविचं यपू काल्इगयपुराहतम्‌ । गणप्राधान्पतम्तत्र स्थितिः गन्बार्थाचिचियाः ॥ ४८ ॥ न तु अब्दवित्रे-वस्यायित्रन्वम्‌ | अथच वा न्ब्दम्य| तथा चोक्तम्‌- रूपकादिरयक्ारस्नम्या>१ वद वाद्‌नः। न कान्तस्पि निषु विभाति बनिताननप्र्‌ | रूपक्रादिमरकारं वाद्यमाचक्षते परं । सुपा निडा च व्युत्पा वाचा बाञ्छन्त्वलंकरातिम्‌ || तदेतदाह; माचन्ं नायेव्युन्पत्तिरोदशची | रन्दामवयाच्कारमदादषएद्रयतु नः ॥ उत | संकेतरातिरचव ज्ञानी पक्तयञ्छना | वणनाविपयी चक्रे यत्र वाणीगनव्वा्निः | अथावरकाव्यभदानाह-रव्दायति | मनिवे्विज्पेण यथाक्रम ब्दा श्‌ चक्रा यत्र श्ब्दाथोभ्या वा चित्र यत्तथा । पृवमुद'हनम्‌ । प्राक्तमि- त्यथः । न तूढाहतं दृष्ट न्नोकृन्‌मिन । युणनि । गुणश्च प्रधान चेति विग्रह भावप्रत्ययः । कचिदुत्तरपदस्यापीति वृद्धिः । यद्रा गुणश्रेत्यलन्त- तया गुणीकरणं च प्राधान्यं चति । तत्रति । जब्दाथचिन्नरकाव्ययोः | अय भावः । यतर शब्दचित्रं परधानं तत्राप्यथचिनरं गाणमस्त्यव । एव- मर्थाचत्रऽप्यूद्यम्‌ । न पुनरककचित्रे कापि काव्यं म्यात्‌ । तथा चेक्त- मात । भामहनातं यषः । तस्यात । कान्यस्य | = कान्तमपीनि । यथा सलावण्यमपि मुख नेभूष सन्न भाति नथा शब्दाथशरीरमपि काव्यं सगुणमपे नरलकारं न भार्तत्यथः; । अपरे त॒ काव्यस्वरूपासमवेत- त्वेन रूपकाद्यथाच्काराणां वदिगङ्ता मन्वानाः मुप्चिडव्युत्पत्तः.काव्य स्वरूपसमवेनन्वनान्तरङ्कतामादूरित्याह--न्सकरा्दिमति । गाडमतमेनत्‌ । तदतददति । सुत्निडास्मक्‌. मान्नव्दयं शब्दवचिञ्यम्‌ । शब्द्‌ारेकारसाप्‌ कमतत्‌ । अथन्युत्पत्तिरथवचित्र। पुनरथालंकारसाधिका । नेचशी । न सुपा प्मकत्यथं । अथवाभ्यन्युन्पत्तिर पाटकाररूपु । रूपक्रा्यटंदर ॥तरादश्यन्तरङ्गा न । कक रत माप | इत्यपि व्याख्या । अथ- वाञ्यच्युत्पात्तरपि काच्य प्रयाज्यतल्वन मनेस्याहू-द्वय तु न इति । मु { ६ ष० उद्छसः 1 कन्यकाः | २२१ शब्दचित्रं यथा- भथममरुणच्छायस्तावत्ततः कनकप्रभ- स्तद्‌नु विरदचचाश्यत्तन्वीकपोकुतरच्चतिः ॥ उदयति ततो ध्वान्तघ्वसक्षमः क्षणदायुखे सरसबासनाकन्दच्छ्टच्छविमगलछाञ्छनः | १४० ॥ अथवित यथा-- ते दृष्टिमात्रपतिता अपि कस्य नाच क्षोभाय पक्ष्षर्दुश्चामङकाः खराश्च । नीचाः सदेव सविरखासमीकरम्रा ये काटतां इटलताभिव न त्यजान्त ॥ १४१ ॥ यद्यपि सवेन काव्येऽन्ततो विभावादिरूपतया रसपयेवसानं तथाऽपे स्फुटस्य रसस्याञुपटम्भ,द्व्यङ्कग्यमेततकाव्यद्रयमुक्तम्‌ । अत्र च शब्दाथाङुकारभेदाद्वदवो भेदाः । वे चाङंकारनिणये निर्णेष्यन्ते | | [र दाते कान्यप्रकाश् चब्द्‌थाचत्रानेरूपण नाम षष उलटटसः; ॥ & ॥ का य (मय र्यत शब्दस्याथस्य चारुकारानिष्टवान्‌ परं गणपरधान्येन । प्रथममिति । अन्न क्षणदाम॒खे प्रदोपे प्रथममरुणच्छयः सननिन्दुरुदय- त्युध्वं गच्छति । ततः कनकमरभः सन्नित्यादि योञ्यम्‌ । अनर श्ब्दाल- कारश्टठेकायुप्रासः। अरूणादेरिव च्छाया छवियेस्येति व॒च्याऽरूणच्ड्य इत्यादिषु प्वरथांरंकार उपमा । ते दृ्टीति । अत्राका इव खछा इत्यपमारकारः, चनब्दश्टेषभतिमो- त्पत्तिहेतुरिति मम्मटः । उपमाप्रतिमोत्पत्तिदेतुरथेश्टेषः स्वय च पट्धवाताम्रभाश्वत्करषिरःजिना । इतिवदिति तददटः । अत्रारीकेति परावच्यसहत्वेन सब्दश्टेषसाध कम्‌ । कुटिङतामिवेति समुचितोपमया व्याख्येयम्‌ । कालतां कृटि- लतां न त्यजतीति भावः । तताऽथप्तगतिः | अलपरम्भादिति । अनीषदुप- छप्भादिस्यथः । अत्र चेति । शब्दाथेचित्रकान्ययोः । इस्याचायंश्रीपाणिक्यचन्द्रविरचिते काव्यभकाश्संकेते पटष्ासः स्मात्चः | [ 1 न मिणगणा षष य ममि ९६ १२२ संकेतसमेतः- [ ७ स० उद्छसः ] अथ सप्तम उ्।सः | | 1 1 1 कान्यस्वरूपं निरूप्य दोषाणां सामान्यलश्चषणमाह- मृस्पाथंहतिदाषो रसश्च मुरूपस्तदाश्रयाद्राच्यः । उयोपयोगिनः स्युः शब्दायास्तेन तेष्वपि सः ॥४९॥ इतिरपकपषेः । शब्दाद्या--इत्याचग्रहणाद्रणेरचने । विकश्षेषलक्षणमाह- ष्ठं पद॑श्ुतिकटु च्यतरसस्छृत्यप्रयक्तमसमथम्‌ । निहतार्थमनचितार्थं निरथ॑कमवाचके चिधाऽश्टीटम्‌ ॥५०॥ संद्ग्धमप्रतीतं अ्राम्यं नेयाथमथ भवेल्छिष्टम्‌ । अविभृष्टविधेयांशं षिरुद्धमतिरृत्समाप्तगतमेव॥।५१। श्रतिक्रटु ( परुषवणेरूपं ) दुष्टं यथा-- अनङ्मङ्गःरगहापाङ्गभङ्गितरङ्कितेः । आलिङ्गितः स तत्ङ्गया कातार्ध्यं रमते कद्‌ ॥ १४२॥ अत्र कातोध्योमिति। संकैतवत्मेनाऽनेन सम्यक्पठनतत्पराः । नन्दयन्ति विदग्धानां मर्नासि सुमनोगिरः ॥ मुर्या्ोति । एतेन रसापकपेहेतुत्वं दोषाणां सामान्यलक्षणमुक्तम्‌ । तदृश्रयादिति। तस्य रसस्याऽऽश्रयमूतत्वाद्राच्योऽप्यर्थोऽपि मुख्यः । अपि- कब्द्‌ऽज सरो जेयः । उपति । रसवाच्यौं । तेष्वपीति । न केवरं रस वाच्ययोः । शब्दादिषु स॒ दोषो वाच्यः । शब्दादीनां रसे बाच्ये चोपयोगसच्छवादोषाः स्य॒रित्यथेः । विशेषेति । दोषाणाभिति शेषः । मुख्यतया रसे दोषाः । भक्त्या दाब्दायेयोः,। मुखे शब्दमुपलभामह इति नयेन श्ब्दभतीतिः । शब्दश पटवाक्यरूप इत्यत सृज्रक्रमयह्धङ्ष्य प्राक्‌ पददोषानाह्‌ - दुष्टमिति | मयेति 1 हष्टाच्ाज्ञयः समासपदेष्येव दुष्टाः स्युनोन्यतेत्यथैः ! अनङ्गेति । अनङ्मङ्कटग्रहस्यापाङ्स्य भङ्गस्य विच्छिच्या तर्‌ दविन्तेबेक्तया । कातीथ्यं कृतार्थतां । [ ७ स० उद्छसः ] काव्यप्रकारः | १२द च्युनसंस्ृति ( व्याकरणलक्षणहीनं ) यथा- एतन्मन्द विपकतिन्दुकफलद्यामोदरापाण्डर- भ्रान्तं हन्त पुलिन्दसुन्दरकरस्पशेक्षमं लक्ष्यते । तत्पट्टीपतिपुतरि कुञ्ञरकुटं इभ्भाभयाभ्यथंना- दान त्वामनुनाथते डचयुगं परावतं मा कृथाः ॥ १४३ ॥ अन्रानुनाथत इति । सर्पिषो नाथत इहादावािष्येव नाथ- तेरात्मनेषदं विहितम्‌, “ आशिषि नाथः ” इति। अत्र तु याचनमथः । तस्मात्‌ ° अनुनाथति स्तनयुगस्‌ ‡-इति पदनीयम्‌ । अप्रघुक्तं ( तयाऽऽम्नातमपि कविभिनोऽऽहतम्‌ ) , यथा- यथाऽयं द्‌ारुगाचारः सेदव विभाव्यते | तथा मन्ये दैवतोऽस्य पिज्ञाचो राक्षक्रोऽथवा ॥ १४४॥ अत्र देषतशब्दौ «^ देवतानि पुंसि वा " इति पुंस्याम्ना- तोऽपि न केनचित्पयुञ्यते । असमर्थं ( यत्तदथं पठ्यते न च तत्रास्य शक्ति ) , यथा- तीयोन्तरेषु स्नानेन समुपा्जितसक्कृतिः । सुरस्रोतस्विनमेष हन्ति संप्रति सादरम्‌ ॥ १४५॥ अभ हन्तीति गमनाथम्‌ ॥ व्यकरणेति । न च्छन्द्‌ःभृतिलक्षणहीनम्‌ । तस्य विरत्यादिरूपणा- पदविषयत्वात्‌ । एतदिति । तिन्दुकफरं तद्यस्य रिम्बकमिति ख्यातिः। तदिव श्यामोदरमापाण्डुरभान्तं च । अयं भावः-यथा स्तनतरटीदश्ेना- त्सरागाः सन्तस्त्वां भजन्तश्च्युतर्वयेतया कुम्मिकम्भान्न मिन्दन्तिभिटाः अनर कृप्यन्यत्र च पदेकदेशोऽपि पदमिति न्यायादुनुनायत इति पदु दोषत्वम्‌ । यत्चपास्य च्युतसंस्कारमसमथंमित्यत्र च्युतसस्कारादिवजनं चक्रे तद्राक्यविषयमेव न पद श्षपिषयम्‌ | पद्‌हिविषयता च प्रपश्चा योक्ता यावता त॒ पदविषयतयेव सिध्यति । देवत इति । देवताधिषठातेति यावत्‌ । ¢ ५. ( | ४ च्य कम ोन्तेरेणष्ठा ००६, असमथमिति । अथोन्तरादन्याघाताभावेऽपरयुक्तम्‌ । अथोन्तरेणष्टा- ५ (९ त्य ५0 थस्य ग्याधाते स्वस्य चानुपपचावसमथेम्‌ । तथा हि ! इन्तीत्यत्र मस्यधं णौ १ ख, टिबरूकमिति । १२४ सकेतसमेवः- { ७ स० उह्टाप्तः ] निहतार्थं ( यदुभयायेमपरसिद्धेऽ्ये प्रयुक्तम्‌ )› यथा- यावकरसाद्रपादपरहारश्रोणितकवेन दयितेन । मुग्धा साध्वसतरला विलोक्य परिरभ्य चुम्बिता सहसा ॥ १४६ ॥ अत्र श्लोणितद्चब्दस्य रुधिरलक्षणनार्थनोज्ञ्वलीडतत्वरूपाऽथां व्यवधीयते । अन॒चिताथं यथा- तपस्विमिरया सुचिरेण लभ्यते परयत्नतः सनत्रभिरिष्यते च या । प्रयान्ति तामाश्चु गतिं यज्विनो रणाश्वमेधे पञ्चतामुपागताः ॥ १४५७॥ अन्न पञ्चपदं कातरतामभिन्यनक्तीत्यनुचिताथम्‌ । निरथकं पादपूरणमात्रपयोजनं चादिषदम्‌ । यथा- उत्फुटकमल्केसरपरागगोरदयुते मम हि गोरि । अभिवाञ्छितं प्रसिध्यतु भगवति युष्मलसदेन ॥ १५४८ ॥ अत्र दिङ्चब्दः । अवाचक यथा- अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वदयाः स्वयमेव देहिनः | ¢ क = (५ अमषेशरन्येन जनस्य जन्तुना न जातहार्देन च विद्िषादरः ॥ १४९॥ अत्र जन्तुपदमद्‌ातय्ये विवक्षितम्‌ , तत्र च नाभिधायकम्‌ | काममेकयमगासुि (न भ वधार्थो व्याहन्ति स्वयं च न घटते । गङ्खगाया वधानुपयत्तेः । निहता त्वथौन्तरं घटतेऽपि । पाद्रहारे रुधिरसभवात्‌ । शोणितेति । शोणिता बणन्तरापादिता अत एषोञ्ज्वराः कान्तिमन्तः = [७ = ®, $ कना यस्य । अन्योऽप्यथेः-पहाराच्छोणितं तद्युक्ताः कचा यस्य । यद्रा कादमीरभाषयोञ्ववलशब्दोऽरुणार्थ । सत्रिभिरति । यात्तकैः | युष्मदिति । गोरीमेकत्वेनाऽऽगच्छय युष्पदिति बहुतवमसत्‌ । अवन्धयेति ¦ अवन्ध्येति निहन्तुरिति पदाभ्यां सापर्पोदारत्वे रुभ्येते । न ह्यसामरषो भयकारी ठृपणश्च विप्द्घाती { एष्देव व्यतिरेकेणाऽऽद्‌- अ "4 4 नः भवत । हृद मजा | ( ७ स० उदछछासः ] काव्यभरकाश्चः | १२४ यथा वा- हा धिक्सा किर वापसी श्षजिप्रल। दा पया यत्सा तद्विच्छेदरुजान्यकाारेतमिद्‌ दग्ध दिनं करिपतम्‌ । कि कुमः कृशे सरव विधुरो धात्ता न चेत्तत्कथ्‌ तादेग्यामवर्त।मया भवति म नो जीवरकोऽधुना ॥ १५०॥ अत्र दिनमिति प्रकाश्चमयामेत्य्थऽवाचकम्‌ । यच्चोपसगेसंसग।दथान्तरगतम्‌ , यथा- जङ्घाकाण्डोरुनाखो नखकिरणलसत्केसराखीकरयाख परत्यग्रारुक्तकामाप्र्रकिसल्यो मज्जुमजारभङ्खः। भतुनेत्तानकारे जयति निजतनुस्वन्छखरापण्यवापी- समताम्भोजश्ोभां विदधदाभनवो दण्डपादो भवान्याः ॥१५९॥ अत्र दधदित्यर्थ विदधदिति । नरिषेति बीडानुगुष्साऽमङ्ख्ग्यञ्चकत्वात्‌ । यथा- साधनं सुमहद्यस्य यन्नान्यस्य विरोक्यते । तस्य धीशािनः कोऽन्यः सहेताराछितां वम्‌ ॥ १५२ ॥ रीरखातामरसाहतोऽन्यवनितानिःशङ्न्दष्टाधरः कथित्केसरदूषितेक्षण इव व्यामीस्य नेत्रे स्थितः । मुग्धा इड्मङ्िताननेन ददत वायुं स्थिता तस्य सा श्रान्त्या धूतेतयाऽथवा नपिमृते तेनानिन्च चुम्बिता ॥१५२॥ पकरि (५ (५ {~ | हा धिगिति । अनेकाथत्वात्तामसी रातिस्तामस्रा तमामया त्प्रद्रत्त यस्यां तामस्यां निचे सेन्दुमुख। ष्ट सा धात्रा तमसा तमामय। चक्र। यत्रतु दिने सा वियक्ता तदिनं प्रकाक्चमयं चक्र इत्यहो धातुः इशे कतेव्ये वैमुख्यमित्यथेः । दिनश्ब्दस्त्वनेकाथेत्वामावे भकारमयलऽ वाचकः । आद्रत्याऽत्र दिन्चब्दस्यावाचकता । पूवे तु नवम्‌ । (५, (५, अथान्तरगतमिति । तदप्यवाचकमित्यन्बयः । दण्डेति । नस्ये क्षगिति पदोध्वेकरणं दण्डपाद्‌; । दण्डरूपत्वात्‌ । विदवदिति । विशेषेण बिभ्राणः। (५ (+ (५ अराडतामेपि । कुटिकम्‌ | ^ क, (५ ख छतं । अवान्पवानता सपत्ना । १२६ संकेतसमेतः- [ ७ स° उद्सः } मृदुपवनविभिन्नो मलियाया विनाशाद्‌ घनरुचिरकलापो निःसपत्नाऽस्य जातः | रतिेगङितबन्धे केशपाशे सुकेशयाः सति कुसुमसनाथे क हरेदेष बरही ॥ १५४ ॥ एषु साधन-वायु-विनारशशब्द्‌। व्रीडादिव्यञ्जकाः | सदिग्ध यथा- आिङ्धितस्तत्रभवान्सपराये जयश्रिया | आर(;परम्परां वन्धा कर्णं कृता कृषं इर ॥ १५५ ॥ अत्र वन्त्रा के दटहुतमहिखायाम्‌, कि वा नमस्यापिति संदहः। अप्रतीतं { यक्केवरे शासे प्रसिद्धम्‌ ) । यथा- सम्यग्नानमहाज्योतिदेलिताश्चयताजुषः | विधीयमानमप्येतन्न भवैत्कमे बन्धकम्‌ ॥ १५६ ॥ अन्नाऽऽदायशब्दो वासनापयोयो योगशाख्रादावेव भरसेद्धः | ग्राम्य ( यत्केवले छोके स्थितम्‌ ) । यथा- राकाविभावरकान्तसकरान्तद्ुति ते युखप्‌ । तपनीयरिरशोभा कटिश्च हरते मनः ॥ १५७ ॥ अत्र कटिरि\ । विनाशादिति । अभावात्‌ । अदशेनादित्यथै; । निःसपलन इति । तद्‌- च, अ क ऋ, क वु € ० (0 भावाद्धेतोधनरूचर निःसपत्नो जातः काप इत्यथे; । अस्येति | बहिणः । अन्न शोके घनरचिरास्येत्यादिस्थानेऽन्यान्यपि दूषणान्यभङ- तत्वद्नुक्तानि स्वयमूश्ानि । एवमग्रे पश्चाद्पि हेयम्‌ । वन्धामिति । द्वितीयासप्रम्यन्ततया संदेहः । अप्रतीतमिति । अस्य योगन्चाख्गादेव पसिद्धिनं लक्षणादौ । अप्रयु- क्तस्य तु शाख्परसिद्धावपि कवीनामनाहतिः पाणाः । सम्थगिति । ज्ञानेन दङ्ितो विघटित आश्रयो वासना सुखदुःखे यस्य तस्य भावस्तत्ता । वासना हि सुखदुःखे । यद्र दक्तो विकाश्ञी, आश्ञयो यस्य । वि- £ ब. (4 # ¢ क यदरैतत्कर्मं दाशंय इत्यथः । एतदिति । प्रस्तुतं किंचिन्न कमे बन्धकम्‌ । यदरैतत्करम पापमस्य न बन्धकमिति। ~~~ ०-8-2० ४ १ 0 ॥ १ स," ह्ददङ्खेव | [ ७ स० उद्यसः | काल्यप्रकाशचः | १२७ नेयाय ( ^“ निरूढा रक्षणाः काच्धित्सामथ्यादभिधानवत्‌ | (भ क्रियन्ते समितं काशचित्काशचिनेव त्वशक्तितः " ॥ हाते यन्निषिद्धं खाक्षणिकम्‌ ) । यथा - शरत्कारसमष्टासिपूणिमाशवेरोभ्रियम्‌ 1 कराति ते मुख तन्व चपटापातनातिथेम्‌ ॥ १५८ ॥ कि, (नि अत्र चरषदपरातनर्न नजनक्लव छलयत । ® अथ समासगतमेव दुष्टमिति संबन्धः । अन्यत्तु केवरं समा- सगतं च । ष्टं ( यतः, अयप्रातयत्तव्येवहिदा ) । यथा- अत्रिरोचनसमूतञ्योपिरुद्ममासाभः । सदशं शोभतेऽत्यर्थं भूपार तव चेष्टितम्‌ । १५९ ॥ अत्राजिलोचनसंभतस्य चन्द्रस्य ज्योतिरुद्रमन मासामिः कुमदरित्यथः। अविमृष्टः भाधान्येनानिरदिष्टौ विधेया यत्र तत्‌ । यथा-- मृध्रोगुद्त्तकृत्ताविरर्गललसद्रक्तससक्तषारा- धोतेशाङ्धिप्रसादोपनतजयजगस्नातमिभ्यामदहि्नम्‌ । कैङारोह्ासनेच्छाग्यतिकरपिश्ुनोत्सपिदपदुरार्णा दोष्णां वैषां िमेतत्फरमिह नगरीरक्षणे यलसयासः।१६०॥ अन्न मिथ्यामहिमत्वं नाचुवाद्यम्‌ । अपि तु विधयम्‌ । कृधिदिति । छक्षणां छक्षणाक्चब्दा नैव कियन्ते । अत्र परत्यायने साम- थ्योभावादिति कुमारिः । निजितत्वाभाते । पराभवः । अन्यखिति । श्चष॒ं दाषजात च्युतसस्कृत्याद्‌ । अत्न ति। अत्रेकपदप- भ { # १ [ ऋ 9 "क ष ष [ ऋ व्ययोऽप्यर्थः कैरवात्माऽीस्यादिनानापदाथोरोचनाव्यवधानेन ष्य माणो वाचकस्य दिषटतावहुः प्राधन्येनेति । साध्यत्ेन विध्रयोऽ्ञ इति वाक्यतात्पयम्‌ । अत्रा वादविधेया्ञावेकानेकपदगतत्वेन साथः समासानवरदयावत्याह म्नः मिति । उद्रत्तं कतनेभ्योऽविरखगलेभ्य टलसद्रक्तससक्छा नरन्तसा, या धारेति योगः । प्रयात इति । पररीत्राणेऽसामथ्यंम्‌ । विधयामेते । उप्‌- नतनगञ्जयान्मिथ्यामहिमा मघ्रोभितति भ्रकारेणत्य नक्तम्‌ । क १२८ सकेतसमेतः- ( ७ प° उद्छसः | यथा वा- स्रस्तां नितम्बादवरोपयम्ती पुनः पुनः केसरदामकाच्चीम्‌ न्यासीढृतां स्थानविदा स्मरेण द्वितीयमोवीमिव कामुकस्य ॥१६१॥ ९3 > अत्र दवितीयत्वमाच्मुलेक्ष्यम्‌ । मोवीं द्विपीयामिति युक्तः पाठः| यथा वा-- वपुविरूपाक्षमरक््यजन्पता दिगम्बरत्वेन निषेदितं वसु । वरेषु यद्वारम॒गाक्षि मृग्यते तदस्ति क व्यस्तमपि त्रिरोचने ॥१६२॥ अत्रारक्षिता जनिरिति वाच्यम्‌ | यथा वा-- आनन्दसिन्धुरतिचापरशालिचित्त- संदाननेकसदनं क्षणमप्वयक्ता | या सवदैव भवता तदुदन्तचिन्ता तान्ति तनोति तव संमति धिग्धिगस्मान्‌ ॥१६३॥ अन ‹: न मुक्ता इति निषेधो विधेयः, समासेन विकषेषणतया सिद्धत्वेनोक्तम्‌ । उत्मेक्ष्यभिति । मोरी चापस्य तावत्सिद्धैव । न तु द्वितीयात्वम्‌ । अतो द्वितीयामिवेति पथजिरेषणतयां वन्तं युक्तम्‌ । एवं हि द्विती - यात्वस्य प्राधान्यम्‌ । अन्यथा तु गौणता | मखक्षितेति । जन्मनो ह्रक्ष्यत्वं हि वाच्यत्वेन वक्तुपिष्टम्‌ । समासे सत्यक्षितत्वं न भधान स्यात्‌ । जनिरेति | अस्मादष्यकक्षितम्‌ । जसु- क ७, (क ® ^ ॥ रिति पाठे सवेषां छीबत्वनिवाहाद्धमरमक्रममपि त्यक्तं स्यात्‌ । ` सदाननेति | संयमम्‌ ।'तान्तिमिति । खेदम्‌ । किरक्तत्कष्त्‌ धिन्‌ धिभिति सखीवचनम्‌ । विषेय इति । ख प्राक्‌ त्वया मियत्वेन छणमंपि'- न मुक्तेति रूपेण विषेयोऽथेः स्वष्त्या गुणीकृतः । किं चाधुक्तेत्यत्र मरसञ्यो नञ्‌ । क्रियया सह संबन्धे सति भरतिषेधपाधान्याद्‌ । अतो नजूसमासोऽपि न युक्तः । तस्य हि प्येदास एव विषयः । 'तयैव विश्रेषणत्वान्नः स्यादित्वन्तेनोत्तरषदेन संबन्धोयपत्तः । न च पर्थ, दासोऽ युक्तः । अथस्यासंगते; । गुक्तसमनिषेधो हनो नामुक्तमिषिः । { ७ स० उद्छसः | कान््रप्रकश्चः। मन्यतमस्य यथा-- नवजलधरः; सचद्धोऽयं न इप्ननिज्ाचरः सुरधनुरिद दुरा न तस्य शरासनम्‌ । अयमपि पटुधारासारो न बाणपरम्परा . कनकनिकषस्तिर्धा विद्युखिया न ममोव्री ॥ १६४ ॥ इत्यत्र ) । न त्वमुक्ततानुबादेनान्यदन्न किचिद्रिहितम्‌, ( यथा- जमोपाऽऽत्मानमघस्तो भेजे घममनातुरः। अगध्लुराददे सोऽथोनसक्तः सुखमन्धभूत्‌ ॥ १६५ ॥ इत्यत्राचस्तत्वा्यनु बाद नाऽऽ्मनो गोपनादि । ) विरुद्धमतिकरदयथा-- सधाकरकराकारविशारदषिचेष्टितः अकायमित्रमकाऽसा तस्य कि वणयापरह || १६६ ॥ अन कायं विना मित्रमिति विवक्षितम्‌ । अकायषु मित्रमिति तु प्रतीतिः । यथा वा-- चिरकारपरिपाध्ररोचनानन्ददायिनः | कान्ता कान्तस्य सहसा विदधाति गष्टग्रहम्‌ ।॥ १६४७ ॥ अत्र कण्ठ्रहमिति वाच्यम्‌ | स्यन्त णव पदन तस्मादस्य विभेया्थनिष्ठतया प्रधान्यानृ्मानाथेपरतर्या तद्‌ व्यस्त चिना मक्तश्ष्देन समं व्तिनपेष्ठा । यदाह- नञर्थस्य विधेयत्वे निषधस्य विष्यंये । ०५ = (चे समासो नेष्यतेऽथेस्य विपवांसपरसङ्घतः 1 ९२१. ध्वमनछोय्् (भक म ¢ अत्रानोना; यत्तिषेधवाचका इृत्युक्तोऽत्राकार एव नजः पृथग्‌ व्याख्येयः । ततो विधेयस्रे निषेध्यस्य सत्यदुष्त्रमित्यपि व्याख्या । यथेति । यथा नबजङेत्य> वतेनिषेधो विधेयतया मुख्य 'उचे ' तथा + {५५ नामुक्तेत्य्र । गेपनादति । विधेयपिस्यथः । --**--*--+----------+----- शिरुदरमतीति । अस्य च समासासमाहितश्चष्दप्रत्ययानेकायोः शब्द र का प ८१.4.14. ८ 4. ० १ २० सकेतसमेतः- [ ७ स० उल्ासः | यथा वा-- न रस्तं यदि नाम भतकररुगासतानज्ञान्तात्मन स्तेन व्यारुजता धलभेगवतो देबाद्धवानीपतेः । तत्पुत्रस्तु मदान्धतारकवधा'दरेवस्य दत्तोत्सवः स्कन्द; स्कन्द इव पियोऽहमयवा शिष्यः कथं विस्पृतः ॥१६८ ॥ अत्र भवानीपतिक्चब्दो भवान्याः पत्यन्तरे प्रतीति करीति | इन्दरवरुणभवेत्यादिना पुयगान्डोप्यत्ययेन भवस्य पर्न। भवानी । यथा व.-- गोरपि यद्राहनतां भराप्रवतः सोऽपि गिरेस॒ता्हः । सावध 'नरहकारः पायाद्रः सोऽम्बिकारमणः ॥ १९ ॥ अनराम्बिकारमण इति ववेरुद्धा ध्रियय॒त्पादयते । श्रतिकट समासगतं यथा- सा दूरे च सुधासान्द्रतराङ्कतविखोचना । निहादनार्होऽयं कालश्च सम॒पागतः ॥ १७० ॥ एवम्रन्यद्‌।प ज्ञेयपर्‌ | अपास्य च्युतरंस्कारमसमथ निरथकम्‌ । वाक्येऽपि दोषाः सन्प्येते पदस्यांशेऽपि केचन ॥ ५२ ॥ केचन, न पुनः स । क्रमेणोदाहरणम्‌- सोऽध्येष् वेदा खिदस्चानयष् पितुनत्प्तत्सिममंस्तं बन्धून्‌ । ग्यजेष्ट षड्गेमरस्त नीप समूलघातं न्यवधीदरश्च ॥ १७५१ ॥ दयः भरयोजक।; । भवानीति । भवस्य पत्नी भवानी । तस्या; पतिरि त्युक्ते ब्रत्यागादन्यो भवेत्‌ । यथा वचै्रपत्नीपतिरित्यक्ते उपपति भ्यते | विरद्रामिति । यतोऽभ्विका माताऽपि । रमणो प्रिथरसभों वाक्येऽपीति । सविशेषणमाख्यातं वाक्यम्‌ । अथ वाऽऽकाह्घनंयोग्यता- संनिधिमतां पदाथानामन्वये वाक्यमिति वाक्यटक्षणम्‌ । तच्च च्युत संस्कारादौ मिथो विर्ञेषणविशेष्यभावाक्यौग्यताया अभावाञ् स्या- देति । तत्र पददोषता तु स्यादमेति। पिभक्तथम्तं पदमिति पदरक्षणीप- पत्तेः । क्रमेणेति । श्रुतिकटादिना । पटूवगेः । कामक्रोधादि; । [ ७ स° उद्धस. ] कएव्यप्रकाञ्चः । १३१ स रातु बो दुश्च्यवनो माब्रुकार्ना परम्पराम्‌ । अनेदमूकताद्यंथ यतु दोषरसमतान्‌ ।॥ १७२. ॥ अनर दुरच्यवन टृ, अनेडमृको मूकवधिरः । सायकसहायवाहेभेकरभ्वजनियमितक्षमाधिपतः । अम्नरुचिमास्वरस्ते भातितरामवनिप श्रोकः ॥ १७३ ॥ अत्र सायक।दयः शब्दाः खड्गाभ्धिभूचन्द्रयशचःपयांयाः ¢ (~ दाराद्रथतया परसिद्धाः कुविन्दस्त्वं तावत्पटयसि गमग्रामपभितो यज्ञा गायन्त्येते {चलि दिक्जि बनस्थास्तवर विभो। जरज्ज्योरस्नागोरस्फटविकटसवाङ् सुभगा ५ ई+र तथाऽपि त्वतऋ।तथरपाते त्रिगतास्छादनाह्‌ ॥ १७४ ॥ अत्र कुक्रन्दादरन्दाश्यान्तर नतपादयन्चषहछ्यमानरस्य तिरस्कार व्यनक्तात्यना चताः । प्रा्ञ्राट्विष्णुधामाऽऽप्यं विपमाश्वः करोत्ययम्‌ निद्रां सदस्रपणानां परायनपरायणाम्‌ ॥ १७५ ॥ अत्र पभ्राभ्रभ्राद-विष्णुधाम--विषमाश्व--निद्रा-पणेशब्दाः प्रकृषए्नख्द्‌-गगन-सप्ताश्च-संकोच-दरानामवाचकाः । स॒राधिति | भावकानि मङ्कछावि । अत्राप्युक्तम्‌ । पुतरत्र तु ुत्िकटु | ररादीति । शरस्परक्षान्तिपङ्कजार्थेः खड्गादयो निहताः 1 कुविन्द इति । कुः प्रथिवी । तां मिन्दति रमते यः स तथा । पटु परं वा करोति । वनस्थौ किनरधीवरौ । वनमम्भोऽपि । तथाऽपीति | यः कि परकृत तत्पत्ना कथ विगतच्छादना स्यात्‌ । कतिपक्ष विगताच्छद्‌- नमस्खलतभित्यथेः । अथ।न्तरमिति । करुविन्दपदात्तन्तुबायस्वम्‌ । वनस्था हते पदाप्कापीनादिदानश्चीरत्वम्‌ | नरज्ज्यात्स्नेत्यादेपदाजीणत्वय्‌ । विगतेति पदाननग्रत्वारित्याषि | प्रात | प्राच कृष्णा-<न्द्‌; । तद्र ट्‌ राजत यत्र तत्तथा । प्राच्नाद नाप्रन्वयनतदयवाचकत्दनाप्यकाचक्रता शद्श्रक्छा + १६३२ सके तसमेतः- [५७ ख० उद्सः } भपतेरुपसपेन्नी कम्पना वामखचना | तत्तत्पहरणात्ाहवर्त। मोहनम।'दधां ।॥ १९६६ ॥ अत्रोपसपण-प्रहरण-मोहन-शब्दा व डादायित्वादश्खाः। तेऽन्येवोन्तं समश्चन्ति परोत्स्गं च भञ्ते | इतराथग्रहे येषां कवीनां स्यास्वतेनम्‌ ॥ १७७ ॥ अत्र बान्तात्समेप्रवतनश्ब्द्‌ा जुगुप्सादायनः | पित॒वसतिमहं वजाभि तां सह पारवारननेन यत्र मे | भवति सपदि पावकान्वये हृदयमरेषितशोकश्चल्यकम्‌ ॥१४७८॥ अत्र पितुण्रदमित्यादौ विवक्षिते इमशानादिपरतीतावमङ्ला- यत्वम्‌ । सुराख्यो्धासपरः प्रा्ठपय।प्कम्पनः | मागेणमरवणो भास्वद्भूतिरेष विरोक्यताम्‌ ॥ १७९ ॥ अत्र क स॒रकस्पनामागेणभूतेच्चब्दा देवसनाररवमभत्यथाः कि मट्राद्धोः {इते सद कममनेति } कम्पना सेना क द्विषो मे सन्तीस्थं वामानरीन्‌ रोचते दीक्षते । वामं बा विरुद्धं छोचनं यस्याः सा तथेति वाच्यम्‌ । स्रीतु व्यद्खम्था । अत एव कम्पनेव वामरोचनेत्ि न रूपकम्‌ । इत्थं ह्परोऽ- थो वाच्यत्वाज्नाश्छीटः स्यात्‌ । व्यञ्जकत्वं हरश्छलम्‌ । एवमन्यत्राप्य्‌- छम्‌ । स्पते मां कोऽपि द्रक्ष्यतीति कम्पते । कम्पनेऽपि व्युत्पत्तिः । उपसपेणं रताय गमनमपि । प्रहणन प्रहारः । रतगतव्यापार, । मोहने रतम । वान्तामिति । येषामितरस्य कवेसितिराणां वा तुच्छानाभथोनां गह वृत्तिः स्यात्ेऽन्येवोन्तं चवितं त्यक्तं च भ्त इत्येकोऽथ; । अन्यर्ूव छेः । उत्सर्मो गथम्‌ । भवतेनमपानगाय; पावकेति + पवित्र; सहान्वययोगे सति यत्र मे सुखं स्यात्‌ । अन्यत्र तु पावको वहिः । सुरते । 1रेपूरणोा रणे पातान्रकाल्लासपरः । कम्पनं मेऽपि मे णोऽथित्यपि । रणस्थमुपवणेनेयम्‌ । ( ७ स० उद्छसः | काव्यप्रकाज्ञः। १२२ तस्याधिमाज्रोपायस्य तीत्रसवेगताजुषः | दमभमि. प्रियराप्नौ यत्नः स फलितः सस ॥ १८० ॥ अत्राधिमात्रोपायादयः शब्दा योगशाक्ञमा्रभयुक्तत्वादपमरतीताः | ताम्बुखमृतगछ्ोऽय भ्टं जल्पति मानुषः । करोति खादनं पानं सदेव तु यथा तथा ॥ १८१ ॥ अत्र गह्वादयः शब्दा ग्राम्याः । वद्तरदूयेचरणेः क्षतसत्वरजःपरा । निष्कम्पा राचता नेत्रयद्धं बधय सरत्‌ ॥ १८२ ॥ अत्राम्बररत्नपादैः क्षततमा अचछा ( मूः) कृता, नेवरन्दर बोधयेति नेयाथता । धम्मिह्धस्य न कस्य प्रक्ष्य निकाम कुरङ्शव््याः । रज्यत्यपुरवन्धन्युत्पत्तेमानसं शोभाम्‌ ॥ १८३ ॥ अन्र धम्परह्स्य च्ोमां प्रक्ष्य कस्य मानस न रज्यतीति संबन्धे दिष्टत्वम्‌ | न्यक्रारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽ'यत्रैव निहन्ति राक्षसकुरं जीवत्यहो रावणः । धिग्धिक्छक्रजितं प्रबोधितवता फ कुम्भकर्णेन वा # १ स्वगग्रामयिकाविदुण्ठनदथोच्छरनेः किमेभिभुजेः ॥ १८४ ॥ तस्येति । अत्र शृदूमध्याधिमान्नोपायत्वान्निषा योगी । स चेकेको मृदुमध्यतीत्रसंवेगत्वान्चिधा । एवं नवयोभिनः । तत्राधिमात्रोपायस्य तीत्रसंवेगस्याऽऽसन्ने समाधिरामे फटे सतताभ्यस्तो दृढभूःमेः । भियं मोक्षोऽपि । चेतोवरत्तिनिरोधसाधनं यत्नः । पक्षे तस्याधिकोपायस्य दृद. रागस्य मिय ज्लीमयम्‌ | , | बलेति । अगबररत्नं शविः । सत््वरनःपरं तमः । वद्धमम्बरम्‌ । वटर, रत्नम्‌ । चरणाः पादाः । युद्धं दृन्दरम्‌ । गे धयेति । जागृहत्यथेः | अपूर्वेति । धम्मिद्धविशेषणमिदम्‌ । ्यक्वार इति | अरय रति बहुवचनेन बहुशत्रुमत्ता मेऽनुपिताति पवन्धा- नौचित्य नाम, क्रोधविभावो व्यक्तः । तत्रापीति निपातसुगुदायेन ताप- रधाविक्रमस्य शत्रतवमसं माग्यमेषोति व्यक्तम्‌ । मत्कतैका यादि जीवन क्रिया तदा हननक्रिया ताबदनुचिता । तस्यां 'च स ` कतो । सोऽपि १३४ संकेतसमेतः- [ ७ स० उल्यसः ¡ अन्रायमेव न्यक्रार इति वाच्यम्‌ । उच्छरुनत्वमात्रं चानुवा- धम्‌ , न बरथात्वविरोषितम्‌ । अत्र च शब्दरचना विपरीता कृतेति वाक्यस्यैव दोषो न वाक्याथस्य । यथा वा-- अपाङ्संसगितरङ्धितं दसो- शरमोरराटान्तविखासिवे्नम्‌ । विसारिरोमा्नकञ्चुकं तना- स्तनोति योऽसौ सुभगे तवाऽऽगतः ॥ १८५ ॥ ०५ (० 0 4 जा १ अत्र योऽस।विति पदद्यमनुवाच्विषेयाथेतया विवाक्षतमनु- वाद्यपात्रपतीतिक्कत्‌ । [ तथां हि, भरकरान्तप्रसिद्धानुमूताथेविषयस्तच्छब्दो यच्छब्दो- पादानं नपिक्षते । क्रमेणादाहरणम्‌-- 9 = ॐ अ ७६, कात्य केवलां नीतिः शोय श्वापदचेष्टितम्‌ । अतः सिद्धिं समेताभ्यापुभाभ्यामन्वियेष सः ॥ १८६ ॥ = क, नरकीट; । स्त्रवति | यक्राहं तिष्ठामि । नितरां हन्ति । यथा रघ; टनामापि नयाति । रावण इति । स्कःपुरीविमदेनादिकारीत्यथेः । धिग्धिगितिपदात्‌ शक्रं जितवानिति व्युत्पत्तिः कथेति भर्तायते । ग्राय- रिकेति कमत्यये स्जीपरत्ययवता बहुमानाभावो व्यज्यते । पिद्ुण्डनमि- त्ब ॒विज्कन्दो निदेयत्वेन टुण्डनमाह । दथाशब्दस्त्वविक्रमभिन्दा- व्यञ्ञकः ¦ मुजेरिति बहुत्वेन तेषां भारकारितवं व्यक्तम्‌ । वाच्यमिति । इत्थगुक्तौ हि न्यकारस्य विधेयता स्यात्‌ । शब्दस्वाभाग्यात्‌ ! न वृथववेति । तथात्वस्येत्थे विकेषणतयोक्तो गोणतेव न ॒विधेयतेति भाबः | पदद्वयमिति । यच्छब्दोऽनुषाद्याथस्यादः शब्दो विधेयार्थस्य विषयः । मात्रेति } माज्ज्ब्दोऽवधारणे । यथदं सिध्यति तथा यत्तच्छब्द- विचारेण त्था हीत्वायेवं समासान्तरेष्वप्यद्यमित्यन्तगन्यपूमकेण चिणेयिि- तथा हीति । सिद्धिरिति | दि्मूसुहदमभूलयम्‌ । स इति ॥ {७ स० उद्टस्तः | काव्यपकाशः । ९१२५ रयं गते सप्रति शोचर्नयतां समागमप्राथनया कपालिनः । कडा च सा कान्तिमती करावन- स्त्वमस्य छोकम्य च नेत्रकोमुदी ॥ १८७ ॥ उत्काभ्नी भयपरिस्खलितिश्चुकन्ता ते छ\चने प्रतिदिशं विधुरे क्षिपन्त । क्रूरेण दारुणतया सहसैव दग्धा धूमान्पितेन दहनेन न वीक्षिताऽसि ॥ १८८ ॥ यच्छब्दस्तृत्तरवाक्यानगतत्वेनोपात्तः सामथ्योतपुवेवाक्यानु- गतस्य तच्छब्दस्योपादानं नपे्षते । तथा-- साध चन्द्रमसि पुष्करः तं मीकितं यदभिरामताधिके । उद्यता जयिनि कामिनीमखे तेन साहसमनुष्टितं पुनः ॥ १८९ ॥ प्रागुपात्तस्तु यच्छब्दस्तच्छब्दोपादानं विना साक्राङ्कः । यथा- अत्रैव शोक आदयपादयोच्येत्यासे । दयोरुषादाने त॒ निराकाह्कत असिद्धम्‌ । अनुपादानेऽपि सामथ्या्कविदूयमपि गम्यते यथा-- ये नाम केचिदिह नः प्रथयन्त्यकतगा जानन्ति ते किमपि तान्पति भष यत्नः । उत्पत्स्यतेऽस्ति मम कोऽपि समानधमां कारो ह्यं निरवपिर्विपुखा च पृथ्व, ॥ १९० ॥ अन्न य उत्पत्स्यते तं परनाति। [निनि वोतो नः । सेति । भसिद्धा । ते इति । मदीपने दष्चमाने भियावरस्या ध्यायन्‌ पिपति कोऽपि । ते यथानुमूते । यच्छब्दं वरिवारयति-यष्छन्दहविति । पुष्वररेति । पदम रिन्दृदये सधु- कृतं यन्पीहितमिति तदो नपिक्षा । उथ्रता उद्वच्छतन्दुना । प्रसिद्र- मिति ! यथा चः करोति स कर्तैत्यत्र । ये नमेति । नामेत्यसूयायम्र्‌ | इहेति मबन्े देश काले वा । किमपि स्वम्‌ ¦ उपासे तु रोकोत्त रभः! एष शाख्लनिरमाणविषयो यत्नस्तान्मति नदीर्याई -उत्पत्सते' लिति । सदसंदच्यक्तिज्ञे भारथ कथिदिति संमाच्यते | १२६ मत्तसमतः- [ ७ म० उद्य. |] एवं च | तन्छन्दानुपादानेऽ साकाडत्वम्‌ । न चाप्ताविति तच्छब्दाथमाह-- असो मरुच्चुम्वितचारूकसरः प्रसन्ननारापिषमण्डकाग्र्णाः | पियक्तरामातुरदृष्ि्ीधिता वसन्तकालो हनमानिवाऽऽगनः ॥ १९ ॥ अत्र हि न तन्छब्टाथपरतीतिः ¦ प्रतीती वा-- करवाककरालदोःसहायो युधि य।ऽसा विजयाञ्ुनकन दः यदि भूपतिना म तत्र कायं विनयूञ्यत ततः कृत कृतं स्यातू्‌॥१९२॥ अत्र स इत्यम्याऽऽनथक्यं स्यात्‌ | अथ-- याऽविक्गरपमिदमथमण्डक पफय्तीज्न निखिकं मवद आन्मपप।रवूरने जगन्यस्य 1न्न्यसु वनः कुना मयपर ॥ १९२ ॥ ट्नीदं शब्द वददःजन्दम्तच्छब्दाथमाभि वत्त इति । उच्यते । तद्यत्रेव चाक्यान्तर्‌ उपादानमहति न च तत्रव | यन्छब्दम्य ट निकट स्वितम्नन्छब्दः प्रसिद्ध परामृशति । थथा- त्द्‌ जतमन्युग्र क्षाच्चं तज।ऽम्य मृषः | द(व्यताऽनम्तदाऽनन नूर्न तदा हारतम्‌ ॥ १९४ ॥ इत्यन तच्छन्दः; | इत्थं यत्तदौ विचायं योऽसाविति भस्तुते निव्रहहयति--एव चेति । सत्रतिं । योऽसाविव्यत्र शयोक यच्छब्दानन्तरं तन्खछब्डो नोक्तः 1 फ त्वदःशब्द; । न चादःशब्द्‌ एव तच्छब्दाथवांचास्योह- नं चेति । असाविति । मरुद्रायुमारुनिपिता च । केसरशष्दा कंकुलसर्टाथेः | तारा- धिषा सुग्रीषेन्दू | भण्डछे बिम्बराष् । रामा नार्यो रामौ भरताग्रजः | सानथेक्यप्िंति । पुनरत्तत्वात्‌ 1 थोऽविकर्न्पमति । वस्तुजातं निभ्जङ्कः न्बदङ्ख।त्बतयौ वर्यति विचा- रयतांत्यथः । स्ा॑सपक्षेनि । रुष्रुबात्पपक्षणाति चं 4 अस्यति, तस्वत्यथ † ततिं ॥ यथाऽत वत्ते वाक्यान्तरे प्रयेक्तम्नथाञ््य्ाति थयोज्यश्यैः तसु यन यंन्छब्दस्तत्रघ' । न चेति 1: चः पुनरर्थः कसति 1 सन्यः हत्रवत्य- [ ७ स० उदछसः ] कय्यप्रकाश्चः | १२७ ननु कथम्‌- करयाणानां त्वमसि महसां भाजनं विश्वमूर्ते ! धुय) रक्ष्मीपथ मयि भृशं पेहि देव ! परसीद । यद्यत्पापं पतिजहिं जगन्नाथ ! नन्नस्य तन्मे भद्र भद्र वितर भगव्रन्‌ ! भूयसे मङ्राय ॥ १९५ ॥ अत्र यद्यदित्युक्त्रा तन्म इत्युक्तम्‌ । उच्यते । यद्यदिति येन कैनेविद्रुपेण स्थितं सबोत्मक वस्त्वाकषिघ्म्‌। तथाभूतमेव तच्छब्दन परामृश्यते । यथा बवा- ( 3 क ङि खोभेन विखडधितः सर भरतो येचतदेवं दषं मात्रा सख्त मता पिपथ वा पातच प सत्या] ® न्ड, [कका क पिभ्यैतन्मम चिन्तितं द्वितयमप्यायाचुजोऽसौ गुर मौता तातकलत्रमित्यनेचिते मन्ये विधात्रा करम्‌ ॥१९६॥ अत्राऽऽयस्येति तातस्येति च वाच्यम्‌ । न त्वनयोः समासे १ गक मे न विधेयत्वम्‌ । कचित्तु वाक्यान्तरमतत्वेन यच्छब्द निकटेऽप्य॒च्य- मानोऽ्दःकशब्दो भिन्नविभक्तितया वच्छब्दाथेमतीतिकृत्‌ 1 यथा- टीख्या जगती जिग्ये सनासं जयतु स्मरः ॥ इति | कल्यणेति । अन्न परवोर्ये यत्तदोमेम्यमानता । तथा हि । यततस्त्वं कल्याणानां पण्यस्नीणां विधाने प्रभरतो दग्दानरूप असाद इरु । उत्त- राध त॒ ्रसादभकासाक्छः | भद्रमिति | अत्र पूवो पण्यानुबन्त्रक पुण्य देहीत्य; । तन्म इति । अत्र द्वितीयस्तच्छब्दो नोक्त इति भावः | सूय॑स्तुतिरेषा । अतः कररग्रहदष्टिने मङ्गगखायेति विरुद्धमातेकृददुषण नास्ति । भक्तिप्रस्तावात्‌ । यत्तच्छब्दौ विचार्याविगृष्ट विष्यं पुनरूदाहरगि--किं रेोमभेनेति मध्यमा माता कैकेयीत्यर्थः । समास इति । भिन्नविभक्तिनिरदेश्े हि तात्प्ययोिधेयत्वे विवक्षितस्य भकषैः भरदीयते । नन्वसमासे तेऽपि गौणत्वमेव । यतो गौणात्‌ पठा स्यादिति स्थितिः । सत्यम्‌ । रक्षण भाष्रयेदं गोणत््रम्‌। सादिस्यभाषया त्वसमासे विधेयत्वमच । अय भवः समास्तनां विशेषणविचेप्योभयांशसस्परित्वेऽपि यदय विशेषणशिः स्वाश्रयोत्कषौधानमसेन बाक्याध्रचमत्काररेतुत्वेन भधानदया.विवक्षिवो १८ [3 1 १२८ सकनममेनः- [ ७ म० उस, | गुणीभावः कायः । एवं ममामान्दरष्वप्युदाहायम्‌ | विश्द्धमाकद्यथा -- त्रितक्षमा रक्तः जिवाटिद्धितमूनतयः। विग्रहक्षपणनाद्य चरत त गतासगवाः ॥ १०७ ॥ अत्र प्नमादेगणयक्ताः सस्वमासत इति विवक्षिते हता उति व्र &थप्रत्‌।(नः | पठक्देञ्च यथासमवं क्रमणादादरणान - अलमनिचपन्त्व।रम्बप्ममाय(परत्वा- त्परेणतिविगसत्वात्सगमनाङ् नायः | टति यहि अतक्रत्वस्तन्पमाराचयाम- स्तदपि न ह।रणा्। विम्मरत्यन्तरस्मा ॥ ६९८ ॥ अत्र त्वामत | यथा वा-- तद्रच्छ सिद्धये करु दव कायमथे\ऽयमथत्तरलभ्य एष । अपेक्षत प्रत्ययमङ्खरग्व्य वजा्कुरः परागुढ यादिवाम्भः ॥१९९॥ अत्र द्धच ब्ध्य दूति कटु । णय कनि भद - 7 0, 1 विधेयः स्याद्न्यस्त्वनूद्रकस्पतया गोण टव तदाऽमो दत्तविषयः स्यात्‌ । तस्यां हि स प्रधानेतरभावस्तयोवि नरयन । विगषणमव्रच्छदकत्वाद्रोणम्‌। विषयं च विवक्षितत्ात्मधानम्‌ | तदत भिथा विरोधे एकत्र योगास- भवात्सपास एव न घटत उनि न वाच्यम्‌ । पिरोधस्योभ यवस नरत्वा- च्छीतोष्णादिवत्‌ । न च वस्तुना द्वयोः स्यात्‌ । एकस्येव वास्तेवत्वा- दन्यस्याविवक्षितन्वेन व्यत्ययात्‌ । मत्तभक्रलपनासिहयोरिव । न च बस्त्ववस्तुनोर्विरोधः । फलमेदम्तु स्यादेव ¦ तथा द्त्रस्य सवेगम्य चाब्दिमि.कदविषयः पदाथसंबन्धमात्रमन्यस्य तु सहदयवेदययः कर्वीन।मेव गोचरो वाक्याथचमत्फागतिश्ययः । एवमिति । समासान्तरोदाहरणानि विस्तरभयान्नाक्तानि । श्रत । साप्माः क्पापनताव । रका मषा रक्तस्य वामवः स्थानम्‌ । भ्रयः {।वं सिवा जगारी । विग्रहां रणदहा | असुखं दुःग्वम्‌ । अस॒वश्च खानि च । अ्थात्तरिति । धमार्येति पाठपेक्षयाऽथात्तर; कामः ] कट्विति } नतु [ ७ स० उदम | क.ाव्यप्रकारई | १२९ शाप्मगेव्रिभ्रभमण्डनान। संपादयित्री जिस्वर्बिभर्ति | बलाहकन्छदविभक्तरागामकालमंन्यामिव बातुमत्ताम्‌ ॥ २००॥ अत्र मत्ताशब्दः क्षीवार्थं निहताथः | आदावज्ञनपच्जलिप्नवपषा श्वासानिणेह्धासिन- (न्मवद्विरहानलन च ततः सनापिताना दृशाम्‌ । संप्रत्येव निपेकमश्रपयसा देवस्य चनोभषो भट्धीनामिव पानक्म कृस्न कमं दुरङ्कक्षणा ॥ २०१ ॥ अत्र दशाभिति बहवचनं निग्यङ्म्‌ | ृर्डनभणाया एकस्या एवापादानानं । न च- अल पवकिनः -माद्राद्रपहयकन्यीकरनः क्षणर्मागमगवग्लालालटनिपरपपगडइमग्ः ॥ हृद निहितं भावाकनं वमद्धि रिवक्षणेः कथय मुक्रती काञय मुर स्वयाप्य वेखोक्यते ` ॥२०२ मीरः णि णि क [1 व । ए | प्रट़ृनिपरन्ययसंबन्थवचनपरुषटप्रत्ययपरनिपातनद्धनविभक्तिचिरेषापस- गनिपातान.पमपासादिरूप, पटाः स्यादिति उथय ग्भ्य इति प्रकव्येक श रूपत्वान्न पद जिः । मत्यम्‌ । परमृहकानःमवाज्राधिक्रार इवि ज्ञाप- नाथमवरमुक्तम्‌ । अन एव-- भेदाविमों च सादशयात्संबन्धान्तरतस्नथा । इत्यत्र प्रस्तावे आच।यमतद्रयं न निषिद्धम्‌ । तनिपेधक्रमेण यथा गोशब्दग्रहृर्या तत्सहचरितानां रक््यमाणत्वं सक््यमाणानां च गोशब्द पररात्तहतुन्वामत्यन्यान्य(श्रयतवम्‌ । तस्मात्स्राथंसहचारिगुणां १ देनेति गणलक्षणाया गुणानां निमित्तत्वमेव्र न पनरेक्ष्यत्व ततः मावारण- गुणेति ¦ आदाने ] इजा स्मरमहौनापिति रूपके सति एकबरोसपरभितत्भेन यत्राथा वहवो मताः | तत्रवाऽऽदिः प्रयोक्तव्य प्रयानाद्रव नान्यथा ॥ इति न्यायादुक्ता पानकपण उत्प्रक्षा। अन्यथा तु व्याख्यायां भही पानकमविषयमन्पक्ताद्रयमाप्यने । तत एव जब्दद्रयं प्रसञ्यते । अन्न त्वेक ए बश्चब्द;ः | क च भरव्युत्यक्षायां तासाममत्यत्वन पानक्रमक्रियाऽ- प्यसगता । अन्यन्च इञः कमस्य भस्ल्य इवेति न.रकि तु भर्ल्य पूषेति रूपक्भ्याख्या भ्रष्ठ । अल्सति । अत्र बतत श्षणैरिति पद मास्त । १४० संकेतसर्तः- [ ७ स° उल्छसः } इत्यादिवद्न्यापारमेदाद्वहुत्वम्‌ । व्यापाराणामनुपात्तत्वात्‌ । न च व्यापारेजत्र इक्लब्द्‌ वतेते । अत्रैव ‹ रुते ` इत्यात्मने पदमप्यनर्थकम्‌ । परधानक्रियाफटस्य कनेसंबन्ये केभिभायक्रि- याफलामाकात्‌ चाप्राचायंचखिपुरविजयी कारिकेयो मिजेयः शस्ञव्यस्तः सदनमुदधिभररियं हन्तकारः । अस्त्येवेतत्किम्‌ तवता रेणुकाकण्टवाध। कद्धस्पधेस्तव परशुना टज्नते चन्द्रहासः ॥ २०३२ ॥ अत्र विजेय इति दृत्यप्रत्ययः क्तमरत्ययार्थेऽवाचकः आिपेरुवभतिपरिमितवण छघुतरगदाहरति षण्ड; । परमाथत; स हृदयं वृति पुनः काटकूटितामिव ॥ २०४ ॥ अत्र पेटवदब्द्‌ः । यः पूयते सुरसरिन्मुखतीयंसाथ- स्नानेन साश्चपरिश्ीखनकीटनेन । स। जन्यमान्यजनिरूमितमूजितानां स्पेऽयं इशोः पतति कस्यचिदेव पुसः ॥ २०५ ॥ अत्र पुयशब्दः | विनयप्रणयेककेतनं सततं योऽमवदङ्गः तादृशः । कथमद्य सं तद्रदीक्ष्यतां तदामिमेतपदं समागतः ॥ २०६ ॥ अच्र भतशब्द्‌ः । कस्मिन्कमेणि सामथ्येमस्य नोत्तपतेतराम्‌ । अर्य साधुचरस्तस्मादञ्जखिवेध्यतापिह ॥ २०७ ॥ अचर कि पू साधुर्त साधष चरतीति सदेहः । | जमा कम्मे अ (५, ¦ तस्य च व्यापारभेदाद्हृत्वं युज्यते । प्रधानेति । कामिनी हि दशां निषे कफल न रभते । विरदावस्थायास्तथेवा्यापि सदद्धावात्‌ । ष्ट इतिं | कब इत्यथः; | य इति । मुखेति प्रभूत्यथम्‌ । कलनं संबन्धः । सौजन्येन मान्या जनिजन्द यस्य स तथा| विनयति | अत्र प्रतपदधिति पदाः प्मज्ान.थ; ) "उत्‌ सादुष्वातिं । अय्‌ पकृताऽथः | [ ७ स० उद्छसः | काव्यप्रकाश | १४९५ किमन्यतेऽस्य भपाटमोलिमारामहामभेः | सुदुरेभं वचोषाणेस्तेना यस्य विभाव्यते ॥ २०८ ॥ अन्न वचब्देन मीःशब्दो छक््यते । अत्र खट्‌ न केव पुवेपदम्‌ , यावदुत्तरपदमपि पयांयपारेवतेनं न क्षमते } जरध्या- दावृत्तरपदमेव , वडवानराद्‌। पवेपदमेव । यद्यप्यसमथस्येवाप्रयक्तादयः केचन मेदाः, तथाप्यन्येरटं कारकारेवेभागेन भरदारेता इति, भदभरदश्चननेदाहृतेव्या इति च विभज्योक्ताः | प्रतिकृटवणमुपहतदुप्तविषम विस हतवृत्तम्‌ । न्यूनापिककथितपदे पतल्कभं समाप्तपुनरात्तम्‌ ॥ ५२ ॥ अध न्तरेकवाचकमभदन्मतयोगमनिंहितवाच्यम्‌ । अपदस्पपदसमाते संकीर्णं गितं प्रिद्धिहतम्‌ ॥ ५४ ॥ भग्मपरक्रममक्रमममतपरा५ च वाक्यमेव तथा रसानुगुणत्व वणानां वक्ष्यते । तद्विपरीत पतिकूलवणेम्‌ | रथा शङ्रे-- + , अकुण्ठोत्कण्ठया पूणेमाकण्ठ कङकण्ठि माम्‌ | कम्बुकण्ठ्याः क्षणं कष्ठे कुरु कण्ठार्तिमुद्धर । २०८ ॥ रद्र यथा-- देशः सोऽयमरातिश्चोणितजर्यस्मिन्हदाः पूरिताः क्षञ्च देव तथपत्िधः परिभवरतातस्य जेश्ग्रहः तान्यवाहितशद्घषस्मरगुरूण्यञ्लाणि भास्वन्ति मे यद्रामेण कृतं तद्व कुरुते द्रोणात्मजः क्रोधनः ॥ २०९ ॥ उत्तरपदमिति । बाणस्थानेऽन्यः कोऽपि शरादिश्षब्दो न निविश्य इत्यथैः । जटेति । परिवतेनं न क्षमत इति योगः । जलमुदित्युक्तं हि मेघस्य भरदीतिः । ययपीति । अनाहतत्वानिहताथेत्वाद वाचकत्वात्सदि ग्धत्वात्केवटशास्परयुक्तत्वात्करिपिताथत्वास्च विवक्षितमथं वक्तमरक्तं च यन्तदसमथमिंति । ततोऽपयक्छादयो दषा अत्रान्तभेवन्ति । एषेमन्येऽपि यथारसमवमन्तभाग्याः | प्रतिक्ूकेति । वणेग्रहणस्थोपलक्न गत्वार्समासरचने अवि ग्रा 1 देश इति | यत्र देशे जमदभिः केशेषु गृदीतस्ततेत्यथेः । त्र प्रस्ता- १४२ संकेतसमतः- [ ७ स० उद्यम 1 अत्र हि दिकखणलवं दी्ेसमासत्वं चोचितम्‌ । यथा-- _ _ प्रागप्राप्ननिञ्चुभ्मक्ञभिवधलुररधाप्रिधाविमव- त्कोधमेरितभीमभागेवभजस्तम्भापदधः प्षणात्‌ । उञ्ञ्वालछः परश्चमेवत्वश्िथिलस्त्वत्कण्टपीटातिथि- नानेन जग्मु खण्डपरदर्दमो हरः ख्याप्यते । २१० |; यत्र तु न क्रोधस्तत्र चतुथेपदाभिधाने तथैव श्रब्दपभरयोगः । उपहत उत्व पाप्न लुप्तो वा विसर्गो यत्र तत्‌ । यथा- धीरो विनीतो निपुणो बराक्रार नृपा सः । यस्य भृत्या बलात्सिक्ता भक्ता बुद्धिप्रभाविताः ॥ २११॥ विसधि सधे्वरूप्यम्‌ , वि ्ेपोऽशछीरत्वं कष्टत्वं च । तजाऽभ्द्रं यथा- राजन्विभान्ति भवतश्चरिताने तानि इन्दोद्युतिं दधति यानै रसातखेऽन्तः | दोबैरे अतितते उवित,नवत्ती आतन्वती विजयसंपद्पेत्य भिः ॥ २१२ ॥ यथा वा- तत उदित उदारहारहारिद्तिरुबेरुदयाचलादिषेन्दुः । निजश उद्‌।त्तकान्तकान्तिबेत मुक्तामणिवच्चकास्त्यनघेः ॥ २१३ ॥ (सण िमनणयनन प्मत्सहस्राजुचः । रामः परशुरामः । पाण्डवः केशाढृष्टे द्रोणेऽश्वत्थामो कििरियम्‌ । अहितानां शरस्ञाणां घस्मरा च तानि गुरूणि च तानि तथा । सामान्यमायुधं ज खम्‌ । मन्नाधिष्ठितमच्म । र. = परागिते | निङ्घुम्मो भङ्कः । अपविद्ध उद्धारित; । तयवरेति । येना- ननेस्थैष्दे । तथा कोधामाबोचितमः वणविन्यासदीषेसमासवननार्भ्यां मर््ूरवणोद्विश्मासो गुणविन्यास्य एेत्यन्ये । ध इदि + दवं सदभेसष्ठवं न स्यात्‌ । मिसगंस्योत्वभाष्षिलोपक्म- णनात्पररूपाद नोषतत्ते सति बन्धस।एवभात्रान्न दुषत्रम्‌ । सरति । सभि. सरूपः. सप्रवायः . संदिताकयेणु प्रीरकतीरयोरि- स्व क्पषटवक्ततोन्धमदा च नेकद्रयमात्ररप्रो, ऋ + गात [ ७ सं० उद्रसः] काव्यप्रकाशः । १४९ # \ ॐ संहितां न करोमीति स्वेच्छया सकृदपि दषः ) प्रश््ादि- हेतुकत्ये त्रसदरत्‌ । वेगाद्‌ हीय गगन चटण्डामरचेष्टितिः । अयपत्तपते पत्री ततोऽत्रेव रवि कुर ॥ २१४ ॥ अत्र संघाव्रश्छीरता | उव्य सावत तवोटी मषेन्ते चाग्यवरस्थितिः नात्रज युज्यत गन्तु शिरो नमय तन्मनाक्‌ ।॥ २१५ ॥ हतं खक्षणानसरणऽप्यश्रव्यम्‌ , अप्रापरगुरुमावान्तद्घु रसान- नुगुणं च वृत्त यन्न कद्वतवृन्तम्‌ । क्रमणोदाहरणानि- न 6 अगमृतममतं क“ स९हा मधून्यपि नान्यथा मधरमधिकं चुपस्यापि प्रसन्नरसं फलम्‌ | सदरदपि पन^॑भयस्थः सन्रसान्तरविज्ननो बदतु यदिहान्यत्स्वादु स्यालिियादश्नच्छदात्‌ ॥ २१६ ॥ अत्र यदिहान्यत्स्वादु स्यादित्यश्रग्यम्‌ । तत इति स्थानद्रये च स्वरयोर्नेकटथमात्रूपः संधिः । . भ्ेच्छ- येति । विवक्षितश्च संधि्वतीत्युक्तयाश्रयणे तानि इन्दोरित्यत्र संभ्यमाचाऽ दुष्ट एष । परगृह्येति । अ दनां यवखोप इति द्विवचनंमनाविर यादि.सूत्- येत्र अकृतः स्यात्ततमगृह्ं पदम्‌ । आओिषदाद्विसगेलोपे यत्र न संभि- स्तदपि गते । भसकृदते । भकतिस्थतविथानं धीदेेटेईयादावि यद्‌ पुनः पुनः क्रियते तदा दोषः । सटृत्त न दोषः । वेगादिति । अत्र चलन्नितयत्र नस्य '“इदणेःति सूत्रेण णते 'खण्डेति । रूचि कुवित्यत्र चिकुरिति । अन व्यज्ञननैकव्यमातररूपंः सेधि; । उत्तपते । भाति । खरयोरेकीभाये संधिर्यथा-उर्वति 1 अत्र मरोरन्ते तरूणामुरव रम्य्र- दति पङ्क्तिरसति । तत ऋजः भाञ्रमागच्छेत्ययः । | हतं षेति । हतं त्त यत्रेति योगः † छक्षणे " छन्दसा । यदिहेति । हर्नदसि । चदैतु यदिरत्यत्र षषठकषसविर : उकषभानुसरणेऽय- १४४ संकेतस्मेतः- [ ७ प° उद्रसः ] यथा वा- जं परिहरियं तीरड मणअ-पि ण सुन्दरत्तणगुणेण | अह णप्रर जस्स दोसो पडिवक्खेहिं पि पडिवण्णो ॥ ८१७ ॥ अत्र द्विती यतृतीयगणौ सकारभकारो । विकसितसहकारतारहारिपरिमव्पुञ्चतगुज्ञिताद्ररेफः | नवाकसख्यचारचामरभ्रीहेराते मनर।प मानस वसन्तः ॥२१८॥ अत्र हरिशब्दः । हारिपरमदितसोरमेति पाठो यक्तः। यथा वा- अन्यास्ता गणरसनरोहणभव' कन्या मदन्यव सा संभाराः खल्‌ ठेऽन्य एव विधिना यंरेष खट युत्रा | श्पेमत्कान्तिज्र्षा दषा करतखान्छ।णा नितम्बस्थलाद्‌- दृष्टे यत्र पतन्ति मूढमनसामस्नाणि वद्ञाभे च ॥ २१९ ॥ अज धद्लाण्यपीति पठे छघरपि गरुतां भजते हा नृपहा बध हा कविबन्धो विभसदस्सपाश्रय देव । मुग्धधद्गयलख्भान्तररत्न कासि गतः इ षय च तेते ॥२२०॥ श्रव्यत्वम्‌ । अन्यत्स्वाद्ित्यत्र तु दूषणान्तरमिति भावः । ज परीति । एवं नाम सुन्दरः स्मरो यत्क्षणमपि त्यक्तं न शक्यत ईतीट्ृग्दोषौ यस्य विपर्षैरपि मुनिभिरपि भतिपन्ो गुण शेत्यथैः । आनन्ः\वधनीरयपश्च- बाणलरक्थमा्थयम्‌ । सकारपं । पभ्याया्या सता निरन्तरा न कायाविस्येके । एतेन च्छन्दोरक्चणच्यतात्माऽपि दोषो इतवत्तेऽन्तभरतः अत्‌ एवं यथा वेति प्रकारान्तरोक्तिः । यतिच्रष्मप्यत्रवान्तमान्यम्‌ । घ॒त्तस्य यत्यात्मकत्वात्‌ । अन्ये तु सकारमकारां न कापि च्छन्दसि निष्षद्धां । क्र त्रस्मिन्नानाश्चतो छन्दासि श्रन्यावेत्याहुः । कन्यति । मारिका गृत्‌। यया याद्या वाऽन्यः कोऽपि पुत्र न शष्ट इति यावत्‌ । संभाराः कारणानि मदन्पश्षेप्यागे । सृष्टो हि भूमभुत्समारा हेतवः स्युः । व्धुरपीति । ण्यकरारस्य पहापराणस्य संनिधौ त्यो रध्ररपि य्था गुरुः स्यात्तथा महाप्राणस्य संनिधावग्रिमीऽपि' कचि घुगुरुतां यावीत्यस्याभिप्रायः । समान्तरेति । मुगधविद्ग्धार्नां युग्धति- मि १-* यप्पररहृतु तीयते न सनागपे सुन्दरप्वगुणेन | अथ केवङं यस्य दोष. प्रतिपक्षेरपि प्रतिपच. ' ॥ 9 स उस; | कान्यपकारः । १४५ हास्यरसग्यञ्चकमेतद्रत्त्‌ । न्यूनपद्‌ यथा- तथाभूतां दृष्ट। नृपसदसि पाञ्चार्तनयां वने व्याधैः सा सुचिरमुषितं वर्क धरैः; । विराटस्याऽऽवासे स्थितमनुचितारम्भनिमृतं गुरुः खेदं खिन्ने पयि भजति नाद्यापि कुरुषु ॥ २२१ ॥ अन्रास्माभिरिति, लिन्ने--इत्यस्मात्पतरमित्थमिति च। अधिकं यथा-- स्फटिकाकृतिनिमेकः प्रकामं पतिसं क्रान्तनिन्चातशाद्ञतच्चः ! अविरुद्समन्वितोक्तियुक्तः प्रतिमह्टास्तमयोदयः स कोऽपि ॥ २२२ ॥ अन्राऽऽङकतिशचब्दः | यथा वा- इदमनुचितमक्रमथ पंसां यदिह जरास्वपि मान्मथ विकाराः । (नि @ ® व यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीषितं रतं वा।।२२३॥ दग्धं वा सभान्त्रं समभाविक्षेषः। न तु सभामभ्यम्‌ 1 अचमत्कारि- त्वात्‌ । दस्येति । दोधकादिकं छन्दो हास्यरसमग्यञ्जकत्वात्करुणादो नोचितमिति भावः । अस्माभिरिति । अस्माभिरित्थमिति च कृते न न्युनत्वम्‌ । अत्र न्युने पदर्विना कान्याथे एव न घटते! अनभिहितवाच्ये तु विरुद्धाथस्येष्टाथ- संगतिविघातस्य वा प्रतीतिरिस्यनयोर्भेदः | अधिकमिति | दरत्कन्दरभागूमूमिः सनवाम्बुदरमम्बरम्‌ । बाष्पः फुट्लाम्बुजयुनो जाता इष्टिविष मम ॥ „अत्र. मनिः सहक्षब्दो यजिशाधिकः । बहुव्रीहिगेवाथोधिगतिसिद्धौ, मत्व्थीयाधिक्यं यथा- कूरकभ्रीत्िचकोरपारणपट्ञ्योतिष्पतीत्यादे । यथा च-- सौवणेपट्रुचिरास्तदीयकरिणोऽसिता । तडित्वतीमनुचक्रुः प्रादषेण्यघनावरीम्‌ ॥ इत्यत्र तद्धिताधिक्यम्‌ । षष्ठीसमासेनैव तद थोधिगतेरित्यादि स्वयभू- इनीयम्‌ । यदपीति । योरितां कुचपातेऽपि यन्न मत्युरताभावौ ठदप्यनु- ९९. १४६ सकेतसमेतः- [७ ० उद्टसः.1 अन्न कृतमिति । कृतं भत्युत पक्रमभङ्कमावहति । तथा च यदपि च न रङ्गलोचनानामिति पाठे निराकाङ्गेव अविः } कथितपदं यथा-- अधिकरतटखतलपं करिपितस्वापटीखा परिमिखननिमीरत्पाण्डिमा गण्डपाटी । सतन कथय कस्य व्यञ्जयत्यञ्जसेव स्मरनरपतिटीखायोवराञ्यामिषेकम्‌ ॥ २२४ ॥ अत्र षेति । पतत्पक्रषं यथा-- क; कः कुत्र न धुधरायितघुरीधोरो पुरेत्मूकरः कः कः कं कमराकरं विकमलं कतु कश नोद्यतः । कै के कानि वनान्यरण्यमहिषा नोन्मूख्येयुयेतः सिद्ीखहदिखासबद्धवसतिः पञ्चाननो वतेते ॥ २२५ ॥ समाप्रपनरात्तं यथा-- केकारः स्मरकामकस्य स॒रतक्रीडापिकीनां रवो दकारो रतिमञ्जरीमधुरिषहां रीखाचकोरीध्वनिः तन्व्याः कञ्च॒रिकापसारणभनजा्षपस्वर्त्कङ्न्ण- काणः प्रेम तनोतु बो नववयोलास्याय वेणुस्वनः ॥२२२॥ दितीयाधमतैकवाचकशेषपरथमार्धं यथा-- मखणचरणपातं गम्यतां भूः सदभां विरचय सिचयान्तं मृभ्रि घमेः कोरः । तदिति जनक्युत्री छोचनैरश्रपरणेः पथि प्थिक्रवधूभिवीक्षिता शिक्षिता च ॥ २२७ ॥ तनोमि न न क "अ, (भ चितमक्रमत्येतावतेव स्वाथासद्धेः किः कृतग्रहणेनेपि भावः । प््युतेति । पुषे कृतपदाभागालयक्रममङ्कः इत्यथः । कथितेति । एकस्येव पदस्य द्विः भरयोगः कथितत्वम्‌ । क. क इति । अत्र क्रमात्रमानुप्रासो ध्व॑नयितम्यः । घुरी भाण्ड- वादयविहेषः । घुधेरायिंता चासो सा च तद्रदघोरः । तनोधिति । अत्र वाक्ये सापे नववय इत्यादि पच्छमायं पुनर- यातम्‌ । धूर्वोत्तराधेयोव्येत्यासे तु न दोषः । भसुणेति ¦ यदभूः सदर्भा तन्मरणचरणपातं ग॑म्यताम्‌ 1 यच्च धमे; { ७ स० उद्छासः ] कान्यप्रकाल्‌ः । १५७ अभवन्मतः ( इष्टः ) योगः ( सबन्धः ) यत्रं तत्‌ । यथा-- येषां ताखिदकेभदानसरितः पीताः प्रतापोष्मभि- खीरापानुवश्च नन्दनतरूच्छायासु यैः कल्पिताः ¦ येषां हृंङृतयः कृतामरपपि्ोमाः ्षपाचारिणां फ तैस्स्वत्परितोषकीरि विषितं किचित्पवादोचितम्‌।२२८) अन्न ^“ गुणानां च पराथंत्वादसवन्धः समत्वात्स्य(त्‌-"' इत्युक्तनयेन यच्छब्दनिरदेरयानामथोनां परस्परमसमन्बयेन येरि- त्यत्र विशञेष्यस्यापरतीतिरिति । क्षपाचारिभिरिति पाठे युज्यते समन्वयः । यथा बा-- त्वमे्वसैन्दयां स च रुचिरतायाः परिचितः कानां सीमानं परमिह युवामेव भजथः | अपि ददर दिष्टया तदिति सुभगे संवदति वा- मतः शेष यत्स्याजितपिह तदानी गणितया ॥ २२९ ॥ अन्न यदित्यत्र तदिति, तदानीमिस्यत्र यदेति वचन नास्वि ¦ चेत्स्यादिति युक्तः पाठ; । कटोरस्तन्मूभ्चि वस्रान्तं कुरू इति शिक्षिताऽश्रपर्णनेतेवीकषिता चेत्यन्वयः! अत्र पुवं सक्तं तच्छब्दरूपं शब्दशेषमेकञुत्तराधं न्यस्तम्‌ । व्यत्य- योऽपि दयते । यथा- कि करोमि क गच्छामि कस्य व्याख्यामि नेचरय)ः ¦ अनयोवैह्टभालोके निवृत्त न यदीरः ॥ गुणानामिति । विक्षेषणानां यदथानां विजञेप्यानुपातित्वेन समत्वे सत्यन्योन्यं न संबन्धः; इति बहुमियेदर्थेनेक एवार्थ निर्दिश्यत. इति यैरित्यत्र विक्ेष्यस्यापसिद्धिः । क्षपाचारिणाभिति च पदं येषामित्त्यस्य विश्षेषणस्वेनोक्तमिति कथं तत्र विञेष्यत्वेन स्यात्‌ 1 क्षपाचारिभिरिति पटे त्रयोऽपि यच्छब्दार्थः समशीर्षिकया धावित्वा तैः क्षपाचारिभि- रिति विकेष्येण परतिस्वमाञ्चस्पेनैव योगं यान्तीत्यथेः । अङ्गाङ्किनो- रि यत्तदथयोः संबन्धो न स्व्धानां यदथानामन्योन्यमिति भावः। यतस्यादिति । अतः शेषं यत्तद्यदा स्यान्नितमिह तदानीमिति कृते कविगतोऽन्वयः स्यात्‌ । योगमा स्वप्यम्रेऽस्ति यदा यच्छब्दो यदाप दाथों व्याख्यायते । परं नैष मतो योगः । अत एव न्यूनपद्‌ न्‌-दोष; । १४८ सकेतसमेतः- [ ७ स० उह्छसः 1 कत क 9. भ अ क क सङ्ग्रामाङ्कणमागतन भवता चाप समारा्पत देवाऽऽकणय येन येन सहसा यद्यत्समासादितम्‌ । कोदण्डेन शराः शरेररिचिरस्तेनपि भूमण्डलं तेन त्वं भवता च कीर्िरतुखा कीन्यो च छोकत्रयम्‌ ॥ २३०॥ अ्राऽऽकर्णनक्रियाकमत्वे कोदण्ड शरानित्यादि, वाक्याथेस्य कर्मत्वे कोदण्डः शरा इति भाम्‌ । न च यच्छब्दार्थस्ताद्धिशेषणं वा कोदण्डादि | न च केन केनेत्यादिषश्चः यथा वा- चापाचा्यखिपुरविजयी कातिकेयो विजयः शख्व्यस्तः सदनमुदधिभरियं हन्तकारः । अस्त्येवेतरकिम्‌ कर तवता रेणुकाकण्ठबाधां बद्धस्पधस्तव पर्चना जते चन्द्रहासः ॥ २३४ ॥ इत्यादौ मागेवस्य निन्दायां तात्पयंमू । कृतवतेति परनतौ सा मरतीयते । कृतवत इति तु पाठे मतयोगो भवति । यया वा-- चत्वारो वयमृसििजः स भगवान्कर्मापदेष्ट हरि सद्ग्रापाध्वरदोक्षितो नरपतिः पत्नी हीतव्रता । कोरग्याः परावः भियापरिभव्छेशोपसान्तिः फर 1 ब्ज हि प्द्‌ाभावे योगमात्रमपि न स्यात्‌ | तथा हि। वरकरधरैरिति विरेषणं विक्ष्य विन कथं स्यादित्यादि स्वयमूह्यम्‌ । अथ व्याधैरित्य- स्य षिेषणमिदं तहिं नितरामनुपपत्तिः। अन्य तु न्युनपदमिदभित्याहः । "यत्तः कव्यान्तः पदेषु सत्स्वेवाभवन्मतयोगत्वमिष्म्‌ । वाक्यार्थेति । यथा स्वर्गे देवाः सन्तीति सर्वोऽपि जानाति । येन येनेक्ि यच्छब्द न कोदण्डायरथो येनैतद्‌द्रारेण कोदण्डादादेव तद्विभक्तिः स्वत्‌ । पदत्वे वा शरेरिति बहुतयै कयं स्यात्‌ । नापि येन येनेत्यादि रकण कोदण्डादिभ्न इति । येन कोदण्डेनेत्यादौ वतीया स्वात्‌ । वार इति । नरपतियुधिष्ठिरः । अत्राध्वरपदास्सा्षात्सक्कम धरत क्क येन्प्र्वरङब्दाषेः र्पेमःप्विगादिभिः संबध्यते) {७ स उद्ासः काग्यप्रकाल्ञुः | यथा वा-- जङ्घाकाण्डोरनाखो नखकिरणरसत्केसरारीकराखः प्रत्यग्रालक्तकाभाप्रसरकिसखयो सञ्जमञ्जीरभङ्कः ¦ भतुटेत्तानुकारे जयति निजतनुसच्छछावण्यवाषी- १४९ संभताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः॥२३३॥ अनर दण्डपादगता निजतनुः भतीयते । भवान्याः संबन्धिनी तु विवक्षिता | । अवश्यवक्तव्यमरुक्तं यत्र । यथा-- अपाढरतस्य चरितातिशयेश दष रत्यदभुतेरपहूतस्य तथाऽपि नाऽऽस्था । कोऽप्येष वीरश्जिश्ककतिरप्रमय- म दात्म्यसारसमदायपयः पदाथः ॥ २२३४ ॥ अत्रापहतोऽस्मीत्यपहूतत्वस्य विधिषाच्यः । तथाऽपात्यस्य द्वितीयबाक्यगतत्वेनेवोपपत्तेः । यथा वा- पष(ऽहमद्रितनयामुखपद्मजन्मा प्राप्तः सुरासुरमनोरथदुरवतीं । स्वमेऽनिरुद्वषटनाधिगताभिरूप- लक्ष्मीफएरामसुरराजसुतां विधाय ॥ २३५॥ अनरे मनोरथानामपि दूरवतीत्यप्य्थों बाच्यः | भव्येति । अनुक्तमनभिहितमवह्यवक्तग्यमिति भावः 1 अप्राकृतेति । रामदरचैने जामदम्न्योक्तिरियभ्‌। अघ्रापहुतोऽस्मीतयुक्ते वथापि नाऽऽस्थेति द्वितीयवाक्यत्येनार्थोपपत्तिः । अन्यथा . स्वन्वाथेत्ताऽपि तथाऽपि हतस्य मम चरितैनोऽऽस्थेतिरूपा स्यात्‌ । एष इति । परतिमानिरुद्धे नाटके वृत्तमिदम्‌ । हरगोरयोरुषाख्या सुता मापि वृत्तान्तेन बाणासुरपुत्रीति ख्याता । तां च स्परछ्ुतेनानिशद्धा- स्येन स्वमन प्रिणाय्य कोऽपि स्वं भ्रशंसक्िदमाह-धटनेति । षटनयौऽधि तैमिरूप्यल्म्भाः फलं ययेति वृत्तिः । जप्वथं इति 1 अंपिशब्दभा- बाभावयोरुपकषापकषोम्मरदूरवर्तिसवे स्यादित्ययेः † १५० संकेतसमेतः- [ ७ स० उद्धसः 1 यथा बा- त्वयि निबद्धरतेः भियवादिनः प्रणयभङ्कपराङ्मुखचतसः । कमपराधलवं मम पयसि त्यजसि मानिनि दासजनं यतः ॥ २३६ ॥ अत्रापराधस्य लवमपीति बास्यम्‌ । अस्थानस्थपदं यथा-- प्रियेण संग्रथ्य विपक्षसनिषा- वुपाहितां वक्षसि पीवरस्तने । सरजं न काचिष्िने जरति वसन्ति हि प्रेम्णि गुणा न वस्तुषु ॥ २३७ ॥ अत्र काचिन्न विजहाविति वाच्यम्‌ | यथा वा-- टगः केलिकचग्रहृ शछयजटर्म्बेन निद्रान्तरे दाङकः शितिकेषरेन्दुशकलेनान्तः कपोटस्थलम्‌ । पावेत्या नखलक्ष्मश्चङ्कतसखीनम।सेमतर्ह। तय। भोन्मष्टः करपंटबेन कुटित्मताम्रच्छनि ¦ पातु व; ॥ २३८ ॥ अत्र नखलक्षमेत्यतः पूवे कुटिराताम्रेति वाच्यम्‌ । अस्थानस्थसमासं यथा- अद्यापि स्तनदौरदुगेविषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष धिगिति करोधादिबाऽऽखोहितः । प्रोच॑द्दूरतरमसारितकरः कषेत्यसो तक्षणात्‌ फुट्त्केरवकोशनिःसरदटिश्रेणीकृपाण शशी ॥ २३९ ॥ अपराधस्येति । अप्यभावे रा्चिमिति भरतीयते | न काचिदिति । #ि त॒ सवोऽपीत्यथेः । न विजहावित्युक्ते त्वेकेवं काचिस्परतीयते । रप्र इति । जटालम्बेनेति शश्चिशकरविरोषणम्‌ 1 पूवेमिति । कुटिल- ताभ्रते हि पयुक्ते नखलक्षमश्ष्कम स्यात्‌ । कोटिस्यादिधमों यतस्तस्या हेतुः । अस्थानस्थपददोषे का्यमध्यपदेषु सत्स्वेवास्थानस्थायित्वेन बिर्द्ार्थस्येष्टा्थसंगतिविघातस्य वा पतीतिः प्राणाः । तेनाधोन्तरेकवा- चकादिदोषाणां केषांचिद्विेकः स्यात्‌ । अद्रापीति । अन पर्वे कुद्स्योक्तिस्म त॒ कवेः । भतिकूखवष्ेदोषः पवा । अग्रे तुन दोषो नापि गुण इत्येके 1 [ ७ सण उद्यसः ] कान्यभकाशचः | १५१ अत्र करुद्धस्याक्तो समासो न तः । कवेरक्तो तु कृतः । संकीणम्‌ ; यत्र वाक्यान्तरस्य पदानि बाक्यान्तरमनुप्रानि- शन्ति । यथा-- किमिति न पयसि कोपं पादगतं बहुगुणं शरहाणेमम्‌ । ननु मश्च हृदयनाथं कण्ठे मनसस्तमोरूपम्‌ ॥ २४० ॥ अत्र पादगतं बहुगण हृदयनाथं किमिति न पयसि, इमं कण्ठे ग्रहाण, मनसस्तमोरूपं कोपं मञ्वेति | एकवाक्यतायां तु ्िष्टमिति मेदः । गभितम्‌ , यत्र वाक्यस्य मध्ये वाक्यान्तरमनुप्रविशति । यथा- परापकारनिरतेदं जनेः सह संगतिः । वदामि भवतस्तरवं न षिधेया कदाचन ॥ २४१ ॥ अत्र त॒तीयपादो वाक्यान्तरमध्ये भविष्ठः | यथा वा-- र्यं रागाचताङ्खम्या सुदृदमिह ययंवासियष्टयाऽरिकण्टे मातद्कगना मपीहापरि परपुरुषेयां च दष्टा पतन्ती । सत्सक्तोऽय न किचद्रणयति विदित तेऽस्तु तेनास्मि दत्ता भृत्येभ्यः श्रीनियोगाद्रदितुभिव गतेतयम्बुधि यस्य कीर्तिः ॥ २४२॥ अत्र विदितं तेऽस्त्वित्येतत्‌ । तं भरत्युत टश्ष्मीस्ततोऽपसर- तीति विरुद्धमति्त्‌ । ‹ मञ्जीरादिषु रणितप्राय पक्षिषु च कूजितप्रभृति । स्तनितभणितादि सुरते मेघादिषु गनितपरमुखम्‌ ॥ इवि प्रसिद्धिमतेक्रान्तप्‌ | यथा-- महाप्रलयमारुतक्षुमितपुष्करावतेक- पचण्डघनगजितपरतिरुतानुकारा महुः । रवः श्रवणभेरवः स्थगितरोदसीकदरः कृतोऽद्य समराोदधेरयममतपूवेः पुरः ॥ २४३ ॥ [ । ऋ ष , का न्न वि [प +भ तक छिष्टमिदमित्याशङ्म्याऽऽह-एकेति । वक्यन्तरामिति । पुजन दोषो वाक्ये बास्यान्तरपदपवेशोऽजर तु बाक्या- न्तरभवेश्चः । परेति । अत्राधेयोव्यंत्यासे न दोषः । विश्द्रेति । है जनकान्धे तवेतज्ज्ञातमास्ताभित्युक्ते ततोऽन्य सा यिशस्तीति लभ्यते ¦ १५२ संकेतसमेतः- ( ७ स° उल्यसः 3 अत्र रवो मण्डूकादिषु प्रसिद्धो न तृक्तविशेषे सिहनद । भ्रः भक्रमः ( प्रस्तावः ) यत्र । यथा- क ®^ नाये निशाया नियतेर्नियोगादस्त गते हन्त निशशाऽपि याता | कुराङ्कनानां हि दशानुरूपं नातः परं भद्रतरं समस्ति ॥ २४४ ॥ अत्र गतेति प्रक्रान्ते यातेति भरङरेतेः । गता निज्ञाऽ्पतितु युक्तय । ननु ‹ नेर्कं पदं द्विः्रयोज्यं प्रायेण "इत्यन्यत्र, कथि तपदं दुष्टमिति चेहैवोक्तम्‌, तत्कयमेकस्य पदस्य द्विःमयोगः । उच्यते । उदेरयप्रतिनिर्दशयव्यतिरेक्तो विषय एकपदद्विःभयो- गनिषेषस्य । तरति तु विषये भत्युत तस्यैव पदस्य सवैनान्नो चा भयोमं विना दोषः । तथाहि- उदटेति सविता ताभ्रस्तान्र एवास्तमेति च | सप्तो च विपत्तौ च पहतामेकरूपता ॥ २४५ ॥ अकर; रक्त एवंस्तमेतीति यदि क्रियेत, तदा पदान्तरपरतिषा- दितः ख एवार्थऽयोन्तरतयेव पतिभासमानः भरतीतिं स्थगयति। अत्र तादगेबेतिषठे वा न दोषः । सवेनान्नः भयोगात्‌ । यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंरूयामातिवर्तितु बा । निरुतसुद्धा्रमभियोगभाजां समृत्सुकेवाङ््ुपेति सिद्धिः ॥ २४६ ॥ अत्र प्रत्ययस्य । सुखमीहितुं बेति युक्तम्‌ । भ इति । एष हि यथा भक्रममेकरसमकृताया बोद्धमतीते रोधेन स्वरनखेददाया रसमङ्गाय जायते 1 पकृतिभर्ययदेभेङ्गः करमेणाऽऽह- नाथ इति । गता निंशाऽपीति । एवंविधस्य अक्रमामेद्राख्यस्य शरब्दौचि- त्यस्य विध्य॑नुकादभाप्रभकारत्वोपगमात्‌। यथा ताला जयन्तीति । भन्य- तेति । वामनादौ । तद्वतीति । उदेशभतिनिर्देशवति । अयथं भतिनि- न दोषस्यास्य विषयः । तश्र एवेति | अत्र ताश्गेवे्धि परि वा न दोषः । प्रसयस्येति । भञ्चमक्रमत्वमिति सवत्र योज्यम्‌ । युकतप़िति । शवर च दल्यकस्नतया भिकरपायृतेवशब्दस्य न विषुयोऽयित्रयपि प्रिह, [ ७ स० उद्धासः 1 काव्यप्रकाशः । १५२ ते हिमाखयमामन्डय पुनः परेक्ष्य च शूखिनम्‌ । सिद्धं चास्मे निवेद्यार्थं तद्िख्टाः खमु्ययुः ॥ २४७ ॥ अत्र सवेनाश्नः । अनेन विसृष्टा इति तु वाच्यम्‌ । महीभृतः पु्नवतोऽपि दृषटिस्तस्मिन्नपत्ये न जगाम तृप्निम्‌ । अनन्तपप्पस्य मों चते द्िरेफमाखा सविशषसङ्न ॥ २४८ ॥ अत्र पयोयस्य । महीमतोऽपत्यवतोऽपीति युक्तम्‌ । , अन्न सत्यपि पुत्रे कन्यारूपेऽप्यपत्ये सस्नेहोऽमूदिति केचित्स- मथेयन्ते | विपदोऽभिभवन्त्याविक्रमं रहयत्यापदुपेतमायतिः । नियता ख्घुता निर यतेरगरीयानन पदं नृपभ्रिय ¦ ॥ २४९ ॥ अत्रोपसगेस्य पयायस्य च । तदमिभवः कुरुते निराय- तिम्‌ । घुतां भजते निरायतिः, लघुतावान्न पदं नुपभिय इति यक्तम्‌ । ^ रा ~ । = त काचित्कोणो रजोभिदिवमनुविदधो मन्द्वक्त्ेन्दुटक््थ- रश्रीका; काथिदन्तर्दिसे इव दधिरे, दाहमुद्श्रान्तसच्वा; । भरेमुबोस्या इवान्याः प्रतिपदमपरा भमिचत्क्म्पमानाः भ्रस्थाने पा्थिवानामशिवमिति पुरोभावि.नायेः -लकंसु; ॥ २५० ॥ अत्र वचनस्य । काथित्कीणो रजोभिर्दिवमनुबिदधुभेन्दवक्ते- सुशोभा निःभ्रीका इति, कम्पमाना इत्यत्र कम्पमापुररिति चं पठनीयम्‌ । गाहन्तां महिषा निपानसछि शृङ्कैयुहुस्ताडितं छायाबद्धकदम्बकं मरगकुरं रोमन्थमभ्यस्यताम्‌ । विश्रन्धैः क्रियतां वराहपतिभिमृस्ताक्षतिः पर्वे विश्रामं खमतामिदं च चिथिरञ्याबन्धमस्पद्रदः ॥ २५१ ॥ अत्र कारकस्य । विश्रन्धा रचयन्तु शूकरवरा मुस्ताक्षतिमित्य- __ दषम । _ महीति । अ्राऽऽदौ पुत्रवतोऽपीत्युक्तेऽपस्य इत्ययुक्तम्‌ । चूत इति । चुतपुष्य | उपसर्गस्येति । आदौ पदेधिरुपसगेः पश्चादादिगिति भक्रममङ्ः । पायस्येति । आदौ लघुतेत्युक्तं॒पशादगरीयानिति पयोयभङ्गः । रमकुखमिति । मृगोणां इटं कुटुम्बं न तु समूहः । कदम्बकेत्य- ९ ४५ १५४ सकेतसमेतः- [ ७ स० उद्छयसः 1 = क ^ क क अक्रटततपस्नजवायम्राथान्न वश्चानवा- वलतितथपदध्परात्‌ रषान्सनावामधावातं । आमिनवधनुविच्रादर्पक्षप्राय च कमण स्फराते रभपरात्याणः पादापपसप्रहणाय च ॥ २५२॥ अचर क्रमस्य । पादोपसम्रहणायेति हि पते वाच्यम्‌ । एव- मन्यदप्यनुसतेव्यम्‌ ¦ अचिद्यमानः क्रमो यत्र, यथा-- द्यं गतं समरति शोचनीयतां समागमपाथनया कपालिनः । काच सा कान्तिमती कखावत- स्त्वमस्य लोकस्य च नेजकोमुदी ॥ २५२३ ॥ अत्र त्वे्ञब्दादनन्तरं चकारो यक्तः | जआथोसंमतेः पमिति । अकछितेत्यादेः पूरवोक्तत्वानुसारेण कतेमक्रमभेदस्तु कते व्यत्यासो नाम गुण एव । प्रक्रमभङ््दोषथरमस्तु श्रम एव । तत्र यदि परं देवो न जानाति तमित्यत्र देवरब्दस्त्वमित्यथस्य व्यत्याप्तनोक्तः तथा चापाचायं इत्यत्र हि ृतमात्च्छेदनतया बद्धस्पर्धोऽदं रुज, इति वाच्ये चारत्वाय युष्पदस्मदथयोः,. कत्वं परश्ुखडविषयत्वेनोक्तप्र्‌ । पवमन्यदप्युह्यम्‌ । वरशब्दादिति । सम्रचयद्योता दि चकारः सम्रचीय- मानाथादनन्तरमेव वाच्य इति क्रमः । एवं पनःशब्दोऽपि व्यतिरिच्य- मानाथीदनन्तरमेव भयोञ्योऽन्यथा त्वक्रमत्वं वाच्यम्‌ । यथा तेन साहसमनुष्ठितं पुनः । अत्र पुनःशब्दस्तेनेत्यनन्तरं वक्तु योग्यः । द्यं गतपेस्यत्र शोके केचिन्न्युनपददूषणमाहुः । तथा हि-यादि कपािषदं विकषेष्यं तिं गदिंवत्वपतीतयेऽपरं कपाटिपदं वाच्यम्‌ । विशेषणं चेत्तदा तदाश्रयग्रिपत्तये तेनैव तत्पयायेण सवेनाम्ना वा विकेष्यं वाच्यं येन तस्येष्टाथेसिद्धावार्थो हेतुभावः स्यात्‌ । तत्र तेनेबे(पादाने यथा-क्पा- खी) न चेदमुचितमू्‌ | पयायस्य यथा - शक्रस्य बुज्ञपाणः कः प्रतिमह्टः। अतर शक्रस्यति पयोयज्लब्दाथेस्य वज्रपाणिं भरतिमहटत्वाप्राव अर्थो हेतुः अन्यथा शक्रस्येति था स्यात्‌ । सवेनान्ना .यथा-द्चा दग्धं पनक्सिजमि- स्यादि । अत्रापि ता इति सवेनाश्नोपात्तस्याथस्य वामखोचनात्वं कामदहं { ७ सु० उद्छासः काज्यप्रकाक्षः | १५९५ यथा वा-- शक्तिनिखधिश्षजेयं तव य॒जयुगुरे नाय दोषाकरभ्री- वक्त्रे पार्शे तथषा प्रतिवसति महाङटनी खड्गयष्टः आह्ञेयं सवेगा ते विरुसति च पुनः फँ मया वृद्धया ते प्रोच्येषेत्थं पकोपाच्छरशिकरसितया यस्य कात्यां प्रयातम्‌ ॥२५४। अत्रेत्थं परोच्येवेति न्याय्यभर्‌ ।तथा खम्र रागावृताद्खन्येत्यादा- विति श्रीनियोगादिति वाच्यम्‌ । = -------------------~--------~------~----------------------------- ~~~ -------~ ॐ = (नि जीवनयोर्मिथो विरुद्धयोरप्यभिन्नषेतुकत्वोपपत्तावाथां हैतुः। अन्यथा षाम- लोचनात्वस्य पुनरूपादानप्रसङ्कः।न चाहेतुरावृ्तिः कपाटिपदस्यापराथम- विपत्तये कल्पयतं शक्यत इति न्यनपदत्वं न ! यादे श्रब्दस्याभिधंव वत्ति स्यात्तदैवमापे स्यात्‌। रत॒ व्यञ्जनावृत्तिरप्यस्ति । ततोऽपरार्थो विघटते । अत एव दभुवाचकसहस्रसच्वेऽपि कपारीति तद्राचकतयोक्तम्‌ । इत्थं च जुगुप्सनीयतवं छभ्यते । समरति द्यं चेत्यतीव चारु किर । प्रागेका सेवास्थानपातेन शोच्याऽभूत्‌ । इदानीं तु त्वया तस्यास्तथा- विधदुरध्यवसायसादास्यमिवाऽऽरन्धमिर्युपहस्यते । काकतालीयन्यायेन कृपारयपि यदि स्यादस्तु । न पनः केनापि भ्रक्षेणाथ्यत इति प्राथ नाऽप्ययक्ता ] कास्यं तपस्यादिव्याजेनानेमनादिकमपि मण्डितामि- त्यर्थः | सा च त्वं चेति द्वयोरपि टावण्यादिसाम्यभ्रतीतये पयुक्तम्‌। कलावतः कान्तिमती च मरशसामत्‌।तकृद्‌ । स्वं यथावा हित्वा श्रीः पृण्डरीकाक्ष यदेन सुभगं भरिता । इतीवायं विरूपाक्षो गौरीवपषि बद्धवान्‌ ॥ शक्तिरिति । निश्िशलौ खडगनिदेयौ । दोषाकरथन्द्रो दोषाणामाकरश। कुष्िनी महवेश्या महाकुश्की च । सकगेति । किमपि गम्यागम्य न {५.९ {` विचारयतीत्यथेः । वृद्धेति । पतेन निद(षतोक्ता । श्रीनियेगाद्रिताति । तदुक्तम्‌ उक्तिः; सवरूपावच्छेदफलो यत्रेतिरिष्यते | न तत्र तस्मालारकिचिदुकते रन्यत्पद वदेत्‌ ॥ उपाधमावः स्वा ज्ञ स पवन्ाऽब्द्‌पाते 1ह। नं च स्वरूपावेच्छेदः पदस्यान्यस्य संमबः!॥ १५६ सकेतसमेतः- [ ७ स° उल्टासः } अपरतः भरकृतविरुदधः परार्थो यन्न, यथा-- राममन्मथशरेण ताडिता दुःसहेन हृदये निक्ञाचरी | गन्धवद्ुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥ २५५॥ अत्र प्रकृते रसे विरुद्धस्य शृङ्कारस्य ग्यञ्जक)ऽपरोऽथेः । अथेदोषानाह-- अर्था ऽपुष्ठः कष्टो व्याहतपुनरुक्टुष्कमय्र(म्याः ॥ ५५ ॥ संदिग्धो निहतः प्रसिद्धिवियाविरुद्धश्व ! अनवीरूतः सनियमानियमविशेषाषिर परिवृत्ताः ॥ ५६ ॥ साकाडश्षोऽपदयुक्तः सहचरभिन्नः प्रकारशितविरुद्धः । विध्यनुवादायुक्तस्त्यक्तपुनःसीरृतोऽश्टीरः ॥ ५७ ॥ दष्ट इति संबध्यते । क्रमेणोदाहरणानि- अतिविततगगनसरणिप्रसरणपरिमुक्तविश्रमानन्दः | मरुदट्टासितसोरभक्मलाकरहासङद्रविजेयति ॥ २५६ ॥ अत्रातिविततत्वादयोऽनुपादानेऽपि प्रतिपाद्यमानमर्थं न किन चअ मेः = च इातिनेवेतरेषामप्यव्ययानां गति; समा । ेयेत्थमेवमादीनां तञ्जातीयाथयोगिनाम्‌॥। यतस्ते चाद्य इव श्रयन्ते यदनन्तरम्‌ । तदृथेमेवावच्छिद्यरासमञ्जस्यमन्ययेति ॥ केचिच्ाक्रममधान्तरेकवाचकं च दोषमस्थानस्थपदेऽन्तभीवयन्ति । अनभिहितवाच्यं तु न्यूनपदे । रामेति । निशाचयंसत्यपि । निन्दास्तुत्योतुः--रुधिरगन्धेति । चन्दनं कुड्ङुमेऽं । जीवितेशो मत्युप्रियो । अत्र भ्रहेतः करुण इति । ` अथ इति । प्रसिद्धिविदयाभ्यां विरुद्धः स तथा। सह नियमानियमयो- िजषेषाविशेषयोः परिवतेनेन वर्तन्ते ते तथा । विध्यन॒वादाभ्यामयुक्तोऽ- नुपपमः । दु इतीति। दुष्टं पदभित्यतः पुवस्मालिङ्खन्यत्ययेन संबध्यते | सतीति । अन्न गगनप्रसरणयुक्तविश्रमः कमरुकरहासकृदित्येताव- ताऽपि स्वाथसिदिः । शेषं त्वचमत्कारयेव नाधिकम्‌ 1 अधिकपददोषे हि भरकृतापिक्षया साथकत्वे सत्वधिकानां पदाथोनामर्थस्तात्य्यतया स्वान्त- रेतः पाशरास्यैः पदेः प्रतिपाचते । अतर ठु नैवमिति माषः । यदा तु { ७ स० उल्टसः 1 कृल्यप्रकाज्ञ | १५७ बाधन्त इत्यपुष्टा; । न त्वसंगताः पुनरुक्ता वा । सदा मध्ये यासामियममृतनिस्यन्दसुरसा सरस्वत्युदामा वति बहुमागो परिमलम्‌ प्रसादं ता एता घनपारिचिता; केन महतां पहाकान्यव्योन्नि स्पुरितमधरा यान्तु रचयः । २५७ ॥ अन्र यासां कविरुचीनां मध्ये सुकुमारविचित्रमध्यमात्मकते- माग भारती चमत्कारं वहति, ता गम्भीरकाग्यपरिचिताः कथ- पितरकान्यवत्मसन्ना भवन्तु, यासामादित्यपरभाणां पध्ये जिपथगा बहति, ता मेधपरिचिताः कथं भसन्ना भवन्तीति सक्षेपाये इति कष्टम्‌ । जगति जयिनस्ते ते भावा नवेन्दुकरादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये । मम तु यदियं याता रोक विखोचनचन्दिका नयनविषयं जन्मन्येकः स एव पहोरसवः ॥ २५८ ॥ अत्रेन्दुकलादयो य भति परपञ्चमायाः स एव चन्दरिकात्वमु- त्कषोथेमारोपयतीति व्याहतत्वम्‌ । शेषेण ततमिति तदाऽतिक्षब्दो निरथकः पुनरुक्ता्थो वा ज्ञेयः| न विति । ्राश्चयेनेदमुक्तम्‌ । सद्रटो हि, इदमेव कान्यमसंगताख्यदोष- तयोचे। तं भत्युच्यते। किमज्ासंगतम्‌। अथस्य विजञेष्यविश्चेषणरूपस्यात् संमवान्ञासगति; काऽपि । पुनरुक्ता वेति त सख्ेष्टदीषाक्चयेनोक्तम्‌ । स कलत्र किषपि पुनरुक्तमिति । सदेति । विस्पन्दो निष्यन्दः । सरस्वती गङ्ख । अत्र महाकाव्यव्यो- जी्यक्ते। परिमलो गन्धचमत्कारों । रुचयः प्रतिभाः कान्तयश् । इतरेति। अभिनेयकान्यवेत्‌ । अत्रोपमानोपमेयभावि कषटत्वमथेस्येत्यथेः ! स एवेति । य एव योषितामनुरक्तः सस्‌ ज्योत्लदिः परपशतामसारवाग्रचे स. एव चद्दरिकेति रूपकेण तस्या एवोत्कषं भाविदवान्‌.। यथा कर कदय देष दानं निभश्रो जहि त्रूनित्यादि । १५८ सकेतसमेतः- [ ७ प° उद्यसः १ छतमनुमतं इष्टं वा यरिदं गुरुपातकं मनुजपद्ुभिनिमयादेमवद्धिरूदायुषः नरकरिपुणा साधं तेषां समीमक्रीटिना- मयमहमस॒ङ्मदोमांसः करोमि दिशां बलिम्‌ ॥ २५९ ॥ अत्राजुनाजनेति भवद्धिरिति चोक्ते सभीमकिरीटिनापिति किरीध्पिदाथेः पुनरुक्तः यथा वा-- . अस्रज्वाखावरीदथतिवरुजल्धेरन्तसौवायमाणे सेनानाये स्थितेऽस्मिन्मम पितरि गुरो सवेधन्वीश्वराणाम्‌ | कणां संभ्रमेण व्रज कृप सपर मुश्च हार्दिक्य शनं ताते चापद्रेतायं वहाते रणधुर्‌ को भयस्यावकाशः ।॥२६० अत्र चतुथंपादवाक्याथः पुनरुक्तः । भृपाटरत्न निरदैन्यपदानभयितोत्सव । विश्राणय तुरङ्कः मे मातङ्गः वा मदारसम्‌ ॥ २६१ ॥ अत्र मात्स्य पराडनिदंश्ो न्याय्यः । उक्त इति । वेणीसहारेऽश्वत्थाश्नोति शेषः । अन्नेति । अस्नाण्येव ज्वाछास्तद्यक्तो यः प्रतिसेन्यान्धिस्तस्यान्तः। ममेति | अश्वत्थामोक्तिः। एृपदादिक्यां भूपो । समरं सदनं वा । पतत्र भिन्नवाक्यत्वमन्न रवेकवाक्यत्वमिति यथा वेस्युक्तम्‌ । यथा वा, अश्वीय- पड्कयः । जनताः समीयुः । स्थानद्रयेऽप्यत्र क्रमेणाश्वीयेति समृहाथीय- भ्रकृतेः पड्कश्च जनतेत्यत्र तद्धिताथेस्य बहुत्वस्य चाथ॑स्य पांनरक्तयम्‌ । विशेषणाद्विशेष्यावगतां विशेष्यो क्तिः पुनरुक्ता । यथा-इन्दुमोकि; रिषो जोयादित्यत्र शिवोक्तः विद्येषवगतां तुन पोनरूक्त्यम्‌ । यथा शक्रस्य वज्रपाणे पुमानपि हरामि भियपित्यत्र शक्रस्य । अथात्र यथा पुमानपीत्यस्माद्वशेष्यं विनाऽप्ययद्रयपभतीतिस्तथाऽज्ास्तु । न । हरामीति निर्दृश्चनास्मदथं विहञेभ्यमतरास्त्यव । प्रधानस्याथस्य पूवे निरदेशक्रमः । तस्य दषते दुष्करमम्‌ । यथा-- भूपाङेति । न्याय्य इत्ति | यदा तूदारसच्यो गुवोदिबलाद्राह्माणः क्रमं दुष्यति तदा न दोषः । कमालुष्ठानाभावो वा दुष्कमत्वम्‌ । यथा- क्षार पिधाय स्ानादवि भोजनादि विधाय च| कचवि्चचाङ देवङ्ग ष्ट भतिथिवासरान्‌ ॥ [ ७ स० उद्धासः 1 कान्यप्रकाशः | १५९ स्वापिति यावदयं निकटे ननः स्वपिमि तावद किमपेति ते तदयि सप्रतमाहर कूपर त्वरित- मूरमुद्श्चय कुशितम्‌ ॥ २६२ ॥ एषोऽविद्ग्धः । मात्सयेमत्साय विचायं कायमायोः समयोदमुदाहरन्ु । सेव्या नितम्बाः किञु भषराणा्ुत स्मरस्मेरविकखासिनीनाम्‌ ॥ २६२ ॥ अत्र भ्रकरणायमावे संदेहः । शान्तशृद्खायन्यतराभिधाने ठ निश्चयः | गृहीतं येनाऽऽसीः परिभवभयाननोचितमपि प्रभावाद्स्याभून खड तव क्चिन्न विषयः । परित्यक्तं तेन त्वमसि स॒तशोकान्न तु भयात्‌ विमोक्ष्ये शख त्वामहमपि यतः सस्ति भवते ॥ २६४ ॥ अत्र द्वितीयज्ञञ्चमोचने दैतुर्नोपात्तः । इदं ते केनोक्तं कथय कमलातङ्कवदने यदेतस्मिन्देम्नः कटकमिति धत्ते खदु धियम्‌ । इद तद्‌ दुःसाधाक्रमणपरमास् स्मृतिभवा =, कि, कि तव प्रीत्या चक्रं करकमटमूखे विनिहितम्‌ ॥ २६५ ॥ अत्र कामस्य चक्र लोकेऽपरसिद्धम्‌ | अतिरायोक्तौ कायंकारणयोदुष्कमत्वेऽपि न दौषः । ब्वेतदयामश्युती पातां कृष्णरुदरावित्यादिषु तु यथासेख्ये पद्रचनावपरीत्यालयक्रम- भङ्खःः । स्वपितीति । स्वपिति निद्राति । स्वपिमि कामये । आहर ग्ण । नोचितमपीति । ब्राह्मणत्वात्‌ । सतेति । अवधेऽपि हतोऽग्वत्थामेति युधिष्ठिरोक्तिभुस्या द्रोणाचायंस्य शोकोऽभूत्‌ । मुक्ते च शखरे हतः । ततस्तत्सुत इदमाह-यत इति । तत इत्यत्रारथे । हेत रेति । पितुः शद्ध मोषे सुतशेको हेतुः सुतस्य तु न कोऽपीत्यथे : हेतुतया परस्याऽऽका- गयां निरदेतत्म्‌ । अदेतुतया तु साकाङ्क्षत्वमिति । इदमिति कमरस्याऽऽतङ्ककारे वदनं यस्याः; सा तथा | एतस्िनिति। स्वणेवङ्यात्मानि पदार्थे । १६० सकेतसमेतः- [ ७ स० उद्लासः † यया का उपपरिसरं गोदावयोः परित्यजताध्वगाः सरणिमपरो मागेस्तावद्धवद्धिरिरेक्ष्यताम्‌ ! इह हि विहितो रक्ताशोकः कयाऽपि हताशया चरणनटिनन्यासोदश्वनवाङ्करकञ्चकः ॥ २६६ ॥ अक्र पादाधातेनाशोकस्य पुष्पाद्रमः कविषु प्रसिद्धो न पुनर- ङ्कुरोद्मः । स॒सितवसनाछेकारायां कदाचन कोमदी- महसि सुदशि स्वैरं यान्त्यां गतोऽस्तममृद्धिधुः । तदनु भवतः कौतिः केनाप्यगीयत येन सा परियगरहमगान्युक्ताद्न क नासि छमपद्‌ः ॥ २६७ ॥ अन्नामूताऽपि कतिज्यौत्स्नावत्मकाशरूया कथितेति टोक- विरुदमपि कव्िपरसिद्धने दुष्टम्‌ । सदा स्नात्वा निशीथिन्यां सकं वासरं बुधः । नानाविधानि श्ास्राणि व्याचष्टे च शृणोति च ॥ २६८ ॥ ग्रहोपरागादिकै बिना राजो स्नाने धमश्षाख्चेण विरुद्धम्‌ | अनन्यसदृशं यस्य बर बाहोः समीक्ष्यते ॥ षाट्गुण्यानुखतिस्तस्य सत्यं सा निष्मयोजनां ।| २६९ ॥ एतद्थंशञा्धेण । विधाय दूरे फेयूरमनङ्गाङ्खणमङ्कना । बभार कान्तेन कृतां करजोद्धेखमाटिकराम्‌ ॥ २७० ॥ अतर कैयुरपदे नखक्षत न विहितमिति । एतत्काम्चास्ेण । ""~------------------~--~---------------~---------~-----~-----~--- ~~~ ~-------~ ० उपेति । अनर प्रित्यजतेत्यत्र त्यजन्त्वधुनाऽध्वगा इति पाठे भव+ दधिरित्यत्र क्रमभङ्गो न स्यात्‌ । परसिद्ध इति । नेवाङ्करोहमः । महसंति । बह;शब्द्‌ उत्सवार्थेऽपि । खैरमिति । उपपतिपाे } कं नासीस्यत्र क नातीति पाठे युक्तः । भरसिद्धिषिरुद्धमुक्तवा धमेशा्लादिविय्याविरूदमाह-स्देति। केयुरोति । कामन्ञाज्ञे केयुरस्याने नखक्षतं नोक्तमित्यर्थः । ४ { ७ स० उद्यसः 1 काव्यपकाक्घः । १६१ अष्टाङ्योगपरिशीखनकीलनेन दुःसाधसिद्धिसविधं विदधद्िद्रे । आसादयन्नभिमतामध्रना विविक- ख्यातिं समाधिधनर्मारमणिर्विमक्तः ॥ २७१ ॥ अनर वेवेकर्यातिस्ततः संप्रज्ञातसमाधिः पश्चादसपज्ञातस्तता स॒क्तिन त॒ पिवेकस्यातौ । एतच्योगश्चास्रेण । एवं विद्यान्तरैरपि विरुद्धमदादायम्‌ । प्राप्ाः त्रिय: सकरखुकापटघास्वतः कि दत्त पद्‌ शिरसि विद्विषतां ततः किम्‌ । सर्वापताः भणयिनो विभवेस्ततः र्वि करप स्थितं तनुमभुतां तनुभिस्ततः किम्‌ ।। २७२ ॥ अन्न ततः किमिति न नवीकृतम्‌ । तत्त॒ यथा- यदि दद्स्यनखोऽत्र +पदरुतं यद्धि च गारवमद्रिप किं ततः । रखवणमम्ब सदेव महोदधः प्रदरतिरेव सतामपेषादिता ।॥ २७३ ॥ अष्टद्गेति । यमनियमासनप्राणायामपत्यादारधारणाभ्यानसमाघय। योगाङ्धानि । परेद्चीरनमभ्यासः । केणेखनं स्थिरीकरणम्‌ । योगस्य परिशीरनन कीटनमित्यथेः। दुःसाधसिद्धीः सविधयत्ति यस्ता एव वा- ऽणिमाद्यः सविधा यस्य तम्‌ । विदूरे दूरस्याभावो विदूर तस्मिन्नाति व्युत्पत्या [नेकटे कुवेन्ख्याति च ममनः; कोऽपि समाधिधनाना यूडामाणमुक्तः । संप्रज्ञातः सविकल्पः । प्राप्ता इति । (%# प्रस्तावेक्यसंबन्धत्मेन सत्यपि निरपेक्षतयाऽव्यवा- स्यतय पयोयान्तराभावाच्च ) पककान्यपध्य भिन्नकाक्यमत्ेन शब्दाथेयोः पौनरत्तयेऽसौ दाषः । विपयेय तु कथितपद्‌ पुनरुक्तारूयौ शब्दाथेयोर्दोषो । ननु कथितपदे शब्दपौ नरूकयादथपौ नरुक्तयं बरखाद्‌ा- यातमित्यनयोरयमेव क्छ युज्यते } मेवम्‌ । आप,तमात्रेण परतीतिग्राष्य सब्दस्याथंस्य घा पौनरुक्त्ये कथितपदपुनरुकतादोषौ यतः स्याताम्‌ , कि, छ कि यदी | अन्न पिम्द्धतं कि ततः सदेव प्रदरतियेवत्यादानां बः किम ॐ यनाश्वह्ान्तगतय न्थः कप्त दद्य ५ #॥ ` १६२ सकेतसमेतः- [ ७ स° उद्टासः | यत्रानद्धिखिताक्षरं हि नि निमाणमेतद्विषे- रुत्कषप्रतियागिकर्पनमपि न्यक्ारकोटिः; परा । याताः प्रणमतां मनोरथगतारुटङ्ध्य यत्सपद स्तस्याऽऽभासमणीक्र ताश्यस पणेरश्मत्वमेवो चितम्‌ ।२७४॥ अर च्छायाप्रात्रम्णीक्रताश्षपु मणेस्तस्यार्मतेवोचितेवि ख नियमत्वं वान्यम्‌ | वक्ाम्भोजं सरस्वत्यथिवसति सदा शोण एवाधरस्ते बाहुः काङुस्स्थवीयेस्पृतिकरणपट्दे क्षणस्ते समुद्रः । वाहिन्यः पाश्वमेताः क्षणमपि भवतो नव मुञन्त्यभीक्ष्ण स्वच्छेऽन्तमानसेऽस्मिन्कथमवनिपते तेऽम्बुपानाभिराषः ॥ २७५॥ अत्र शोण एवेति नियमो न वाच्यः | ह्यामां इयामलिमानमानयत भोः सन्द्रमषीक्चेकं- मन्त्र तन््रमथ प्रयुज्य हरत श्वेतोत्परानां भ्चियम्‌ | चन्द्रं चृणेयत क्षणाच्च कणशः कृत्वा शिटापटके यन द्रष्टुमहं क्षमे दश्च दिस्तद्रक््मुदराड्न्ताः ॥ २७६ ॥ अत्र ञ्यात्स्नीमिति श्यामाविदेषो वास्यः; । त्यथत्वं॑तात्पयंतया न ॒पयायान्तरतया ज्ञेयम्‌ । अतो न पनरक्त- दोषभसङ्कः । निर्वेदपरस्येयमुक्तिः । ततः प्रत्युत श्ान्तरसपोष इति नात्रायं दोष इत्येके । यत्रेति } यत्र जगदिदमनुद्धिखिताक्षरमनभिग्यक्तकारम्‌ । यस्याऽऽ- कारो जगताऽपि नोद्धिख्य निर्णीतः । यद्राभनद्धिखितान्ययमीदहगित्यनि- णेयपराण्यक्षराणि यस्येति तत्तथा । उत्कषीय भरतियोगिनः कपनं चिन्ता । आभासेनेव मणीढरता जन्येऽदमानो येन स चासौ स॒मणि स तथा । अत्रैवब्दाभावे सनियमत्वं परिषत्तम्‌ । छायामात्रत्युक्तो तु मातरक्लब्दान्नेयमोऽपि रृभ्यते | न वाच्य्‌ इति । अवधारणे हि ठते नद एवाधरो न र्त इति प्रतीतिः । सयामामिति । तस्या वक्तरमु्रङ्किताः काष्ठाः पाश्चात्योदीपनतिभा- वैरालोकयाग्याः कृताः । श्यामेत्यक्ते सामान्या निश्चा छभ्यते न्‌ रका [ ७ स० उद्ासः ] काव्यप्रकाशः । १६३ कटटोख्वेितषषत्परुषपरहारे रत्नान्यमूनि मकरालय माऽवमंस्थाः । कि कं¦स्तुमेन विहितो भवतो न माम याचञापरसारितकरः पुरुषोत्तमोऽपि ॥ २७७ ॥ अनर, एकेन रि न विहितो मवतः स नामेति सामान्पं वाच्यम्‌ | अर्थत्वे प्रकटीटृतेऽपि न फ्प्राप्ति. पभोः प्रत्युत ्शयन्दाशरयिविरुद्धचरितो युक्तस्तया कन्यया । उत्कषं च परस्य मानयश्चसोर्विसंसनं चाऽऽत्मनः स्ीरत्नं च जगत्पतिदेशषमुखो देवः कथं मृष्यते ॥ २५८ ॥ अन्न ज्ञीरत्नुपे्षितुमित्याकाङ्क्षति । न हि प्रस्येत्यनेन सबन्धो योग्यः । आज्ञा शक्रशिखार्माणप्रणायेनी श्ाक्ाणि रेक्षनेवं भक्तिभूतपतो पिनाकिनि पदं लङ्कन्ति दिन्या पुर । उत्पत्तिद्रहिणान्वये च तदहो नेहम्वरो कभ्यते स्याच्चेदेष न रावणः ई नु पनः सवेत्र सर्वं गुणाः ॥ २७९ ॥ अत्र स्याच्चेदेष न रावण इत्यन्तमेव समाप्यम्‌ । श्रुतेन बुद्धिव्येसनन मूखेता मदेन नारी सखिटेन निश्नगा । निशा श्रशाङ््न धृति; समाभेना नयेन चालक्रियते नरेन्द्रती ॥२८ ०॥ अत्र श्ुतादिभिरुत्ृष्ः सशष्वसितर्व्यसनमूखेतयोनिडृष्टयोभि- सामान्यमिति । न क,स्तमेनेति विकषेषः । हीति । परस्य रामस्य स्जारत्नमिति योगों न। तथा भ्रत्य भावात्‌ 1 एषां रावणमातापहम.स्यवदुक्तिः समप्यमिति | अयं भावः-रावण इत्येतजनमदाकऋन्दकारत्वादथान्तरं वदजलनकस्य धमवीरं पस्यनभावतामोति । पेश्वयं पाण्डित्य परमश्चम- क्तिर्देशविशेषोऽभिजन इत्यतत्सषं छोककपेनाधमेपरस्य निष्फरमिति तावतोऽयथेस्य तिरस्कारत्वेनव रावणनेष्टितं निवांहणीयम्‌ । यत्वन्यदु पातं क नु पुनरिति त्यद्‌ संदेहेन योज्यतेऽथाऽऽक्षपत्वेनाथापिं नेखवरो इत्यत्राथान्तरत्वेन तथाऽपि प्रकतस्य धमेवीरस्य न कथंविन्नि- वोह; । ततोऽस्थानम॒क्तो दोष इति | १६४ संकेनसमेतः- ७ स° उद्छसः | नरत्वम्‌ । विनयेन धीरता, इति पाठो युक्तः । ग्नं रागावताङ्खम्चा सुदढमिह ययवासेयष््यारकण्ठ मातङ्कानामपीहोपि परपरुषेयो च दृषा पतन्तं । तत्सक्तोऽयं न र्िचिद्रणयति विदित तस्तु तेनास्मि दत्ता मत्येभ्यः श्रीनियोगाद्वदितुमिव गतेत्यम्बुर्धि यस्य कीर्तिः २८ १॥ इत्यत्र विदितं तऽस्त्वित्यनेन श्रीस्तस्मादषप्तरतीति विरुद्ध प्रकाहयते । प्रयत्नपरिबोधितः स्तुतिभिरथ रेषे निया- मकेदावमपाण्डवं भुवनमद्य निःसरोामकम्‌ | इयं परिसमाप्यते रणकथाऽच दोःसालिना- मपेतु रिपकाननातिगुरुर्र भारो भुवः ॥ २८२ ॥ अन्र ज्चयितः प्रयत्नेन गेध्यस इति विधयम्‌ कि (र =. भे [क सखेन शयितश्चिरादुषसि बोध्ये मागधः, इति युक्तम्‌ । यथा बवा- वाताट्रतया जगद्विपधरराश्वास्य निःशेषितं ते ग्रस्ताः पुनरश्रतोयकणिकातीत्रतरतेबर्हिभिः। तेऽपि क्रुरचमूरुचमेवसनेनींताः क्षयं छग्धके दम्भस्य स्फ़रित विदन्नपि जने जाल्मो गणानीहते ॥२८३॥ अत्र वातादारादित्रयं व्युक्रमेण वाच्यम्‌ । ्य्तेते । दुयोधनं प्रत्यश्वत्यामाऽऽह । ृतद्रोणाचायेपदेन मया सवेषु दतेष्वारेषु त्वं निन्त; शयितः सन्‌ स्तुतिभिरेव यदि परं बोध्यसे, अन शेष इति न विधेयं किं तु बोध्यस इति । तथा यथा दयित इत्यन॒वादे वाच्ये शेष इति विधिरुक्तस्तथा प्रयत्नेन परिबो- ध्यस इति विधा वाच्ये परिबोधित इत्युक्तमित्यनुकादायुक्तमपि । इहत इते । दाम्मिकेष्विति शेषः । ब्युक्रमेणेति । न हि वाताहार- त्वाद्विको दम्भाऽम्भःकणव्रतमू्‌ । नापि ततोऽधिकं दाम्भिक मृगा- छनप्रसनामति । व्युत्रमोक्तिस्तु मकृतस्य दम्भमकषेमभावतिरच्छृतग न्छनुशाचनमयानवदस्याङ्गः स्यादेवेति विध्ययुक्तत्वमू । [ ७ सं° उद्छसः 1 क्व्यपरका्च | १६५ अरे राभादृस्ताभरण मसरश्रेणन्नरण स्पर क्रीडाव्रीडाश्चमन विरदहाणदमन 1 सरोहसोत्तस प्रचख्दल न#खोत्पट सखे सखेदोऽहं मोह थय कथय ङेन्डवदमा ॥ २८४ । अत्र विरह्िप्राणदमनोति नानवाद्म्‌ । टभ्रं रागावृताङ्खमेत्यादि ॥ २८५ ॥ अत्र विदितं तेऽस्त्वित्युपसं्तोऽपि तेनेत्यादिना पनरुपात्तः | उग्तस्य परं हन्तु स्तब्धस्य विवरेषिणः । यथाऽस्य जायते पातो न तथा पुनरुन्नतिः ॥ २८६ ॥ अत्र पुव्यञ्जनस्यापि प्रतीतिः | यत्रैको दोषः प्रद्ितस्तत्र दोषान्तराण्यपि सन्ति, तथाऽपि तेषां तत्रापरकृतत्वात्यकाञ्चनं न कृतम्‌ । ट कको £ (=, क क क = कणवतसादवः कमदङष्वानान्‌र्मातः । साम धनास्बावायम्‌ अवत॑सादीनि कणाद्याभरणान्येवोच्यन्ते ] तत्र कणादि शब्दाः कणोदिस्थितिप्रतिपत्तये । यथा-- अस्याः कणांवतंसेन जितं सवं विभषणम्‌ । तथेव श्लोभतेऽत्यथेमस्याः श्रवणकुण्डलम्‌ ॥ २८७ ॥ अपवेमधरामोदप्रमोदितदि्स्ततः अआययुमङ्खमखराः ष्विरःअखरनादटनः ॥ २८८ ॥ अत्र कणन्रवणर्िरःशब्दाः सानधानप्रतत्यथाः । नानुबायमिति । अचर किमित्यस्मल्माणान्दमयसीति विधो बास्ये भ्राण- दमनेत्यनवाद उक्तः । पुर्पञ्ञनस्यते । इहन्वयव्यातरकाभ्यापरथ एवबा-छः । पश्चान्न पदबा- "संय ऽशाटपद्‌ मातः । पीनरुक्त्यापवादमाह-कणंति । शाखिन इति । नरा इति शेष; । अत्र करणेति । विलासनिवहाथं भतिनियतपरतिदेश सनित भषण; प्रथोजन- पिति तदर्थं प्रयुक्ता इत्यथैः । १६६ सकेतसमेतः- [७ स° उसः | क्न, विदीणोभिमुखारातिकरारे संगरान्तरे । धनुज्याकिणचिदह्न दोष्णा विरफ्रितं तव ॥ २८९ ॥ अत्र धनुःशब्द्‌ आरूढत्वावगतये | अन्यत्र तु- ञ्याउन्धानिष्पन्दभुजेन यस्य भिनिःश्वसद्रक्त्रपरम्परेण । कारा निजितवासवेन छङ्कन्परेणोषितमा भरसादात्‌ ॥२९०॥ इत्यत्र केवलो ज्याद्चब्द्‌ः । प्राणेश्वरपरिष्द्कनविश्रसप्रतिपत्तिमिः । मुक्ताहारेण लसता हसतीव स्तनद्वयम्‌ ॥ २९१ ॥ अत्र गुक्तानामन्यरत्नामिभितत्वबोधनाय म॒क्ताश्लब्दः । सोन्दयंसंपत्तारुण्यं यस्यास्ते ते च विभ्रमाः | पृटूपदान्पुष्पमाखेव कानाऽऽकपषति सा सखे ॥ २९२ ॥ अ अत्रोत्कृष्टपुष्पविषये पुष्पशब्दः । निरुपपदो हि माराश्चब्दः पुष्पल्चजमेवाभिधत्ते ¦ ®, ध ६ स्थितेष्वेतत्सम्थनम्‌ ॥ ५८ ॥ न खलु कणावदसादिवन्नपनकाश्वीत्यादि क्रियते । (कोको गिम अत्र धनुरिति । अन्यथा जउ्याकिणाचिह्ेन दोष्णेत्युक्ते नित्यनिषि- दाङृष्कृतकिंगवच्वं दोष्णोने परदीयते । दीघविष्ठनेनापि किणचि- ह त्पत्तेः [ - अन्यत्रेति । आरूढत्वावगत्यमाे । सुक्ाशग इति । उतमेकष्यमाणस्य स्तनकतैतस्य हाससयातीव शुभ्रस्य भतिपृत्तये साधकतमस्य हारस्य केवलमुक्तारतविष्टितत्वभती्यथघुक्त इत्यथंः। पेते! बिदग्धविरोभनक्षमकामिन्युपमानभावेन मााया उपादान- भावादुत्छषटपुष्पग्रयितत्वमवगमयतीत्ययेः । पुप्पलजमिति । सामान्यपुष्य- सजू 1 त्यज करिकृरममरमवन्धं करिप्याः । अत्र करिश्ब्दाततादप्या- बमात; 4 व, (५ (भ त्वतिति | प्रयुक्तेषु । ऋ््यादोति । आपिपदादुषटकरमादि । सफ [ ७ स० उद्टसः ] काव्यप्रकाशः) १६७ जगाद्‌ मपरं वाचं विशदाक्षरशाकिनीम्‌ ॥ २९३ ॥ इत्यादा करियागिशेषणत्वेऽपि विवत्िताथपतीतिसिद्धौ, '"गताथंस्यापि विषेष्यस्य तिशेषणदानायं क चत्मयोगः कायः --इतिन युक्तम्‌ | य॒क्तत्वे वा- चरणत्रपरित्राणरहिताभ्यामपि द्रतम्‌ । पादार्या दूरमध्वान व्रजन्नष न खच्ते ॥ २५४ ॥ --उत्याच्रुदाहायम्‌ । ख्पातेऽथं निहतोरदृष्ठता यधा- चन्द्र गता पद्मगुणान्न मुद्ध पञ्माभिता चान्द्र्रसीमभिख्याम्‌ | उमामुखं तु भरतिपद् खोला द्विसंश्रयां भरीतिमवाष रक्ष्मीः ॥२९५] अत्र राजा पश्नस्य संकोचः, दिवा चन्द्रमसश्च निष्ममतै खोकमरसिद्धमिति न गृद्धः › --इति देत नापेक्षते । ऋः अनुकरणे तु सवषाम्‌ । स्वेषां श्रुतिकटुभभुतीनां दोषाणाम्‌ । यथा- मगचक्षुषमद्राक्षामेत्याद्‌ कथयत्ययम्‌ । पर्यष च मित्याह सुत्रामाण यजति च ॥ २९६ ॥ तन्यवहाराभ्यां हि शब्दाथनिश्चयः क्रियते न यथाकथंचिक्कियते । क्रियेति । मधरमिति रूपेण । गताथेस्येति । मदनस्य वाग्रूपत्वाद्राचापाति विशेष्यं गतार्थमित्यर्थः । पादभ्यामिति । व्रनन्नित्यक्ते पादाभ्याभिति रुब्धमेव । परं यदुच्यते तच्रणत्रेति विशेषणसिद्धये । विशषेषणसिद्धि आज विकषेष्यं धिनाऽन्यथा न स्यादिति वाच्यमेवं विरेष्यम्‌ । इत्यादीति | युक्तत्वे वेति यदाऽभ्यपगमेन व्याख्यायते तदेत्याय्रेवोदाहायं न पुनने- गःदेत्यादि । क्रिंभाविरेषणस्ेनव साध्यसिद्धः । यदा त्वसूयया व्याख्यायते तदीत्याद्दादायं न केवर जगाद मधुरामित।ति भावः मगेति । अद्राक्षीगवित्याह सुत्रामाणमित्यादां श्रतिकटुच्यतसस्कृ- स्यभयुक्तदोषाः । एवं सबेच्र योऽयम्‌ । १६८ सतसमतः- [ ७ स उद्छसः } क = (9० ® अ, वकत्राय[चिलवशहाषाऽप गणः कवचत्क चचाम ॥4९॥ वक्त-प्रतिपायय ~ व्यङ्ग्य वाच्य--प्रकरणादौनां मदिश्ना दोषोऽपि कचिद्रगः। चिन्न दषो न गुणः । तत्र वंयाकरणादा वक्तारे प्रतिषाद्े च, रोद्रादां च रसे व्यङ्खन्धे कष्टत्वं गुणः क्रमेणोदाहरणानि-- दीषीड्तेवीरम्समः कशिहुणवद्धयोर भाजनम्‌ । किप्मत्ययनिभः कधिद्यत्र सनिहिते न ते | २९७ ॥ यदा त्वामहमद्राक्ष पदविद्याविश्चारदंष्‌ । उपाध्यायं तद(ऽस्मापे समस्पाक्षं च संमदम्‌ ॥ २९८ \ अन्त्रभोतबहत्कपाखनलकक्रूरकणत्कङ्गण- प्रायमेह्तिमूरिभूषणरषराघोषयन्त्यम्बरम्‌ । पोतच्छदिं तरक्तकदेपरघनप्राग्भारपारोह्टसद्‌- व्याखोटस्तनमारभरववण्दपाद्धत धावत ॥ २९९ ॥ वाच्यवक्षा्यथा- मातङ्गः किमु वसितः; किमफरराढम्बरेजम्बुकाः सारङ्गा महिषा मदं व्रजत ॐ शून्येषु रा नके क,पाटोपसमुद्धटोत्कटसटकोटेरिभारेः परः सिन्धुध्वानिनि हरते स्फरति यत्तदर्जितं गमितम्‌ ॥ २३०० ॥ अन्न सिंहे वाय्ये परुषाः शब्दाः | प्रकरणवश्ञाच्था-- रक्ताशोक कृशोदरी क नु गता त्यक्त्वाञ्नुरक्तं जनं नो इष्टेति सुधेव चाख्यसि फं वातावधृतं शिरः । उत्कण्ठाघटमानषटेपदपसपष्दष्टच्छद- स्तत्पादाहतिमन्तरेण भवतः पप्पोद्मोऽयं कुतः ॥ ३०१॥ अत्र भेरोधूननेन कुपितस्य वचसि । पिपी 1 ( कचिनेति । चिन्न दोषो नै बा गुण इद्यथेः । कश्चिदिति । कानु- बन्धो इनुबन्धश्च । ते इति । गुणवद्धी । अत्रेति | नकः क्रूर कृणतां कड्कन्णप्रायाणां परड्खितानां चरितानां च भूषणानां रवेः । प्राग्भारः सेकः । अत्र रो्रो रसो त्यङ्न्धः चस।प । कषतव गुण इति यागः | ७ स० उह्छासः 1 काव्यभरकाञ्चः । १६९ इचिन्नीरसे न गुणो न दोषः । यथा-- दीणश्राणाङ्घिपाणीन््रणिभिरपघनेधर्षराग्यक्तधोषा- न्दीधोघातानधौेः पनरपि धरटयत्येक उद्धाधयन्यः । घमाशोस्तस्य वोऽन्तर्ियुणघनंघणानिघ्ननिरविन्नवचे- देत्ताधोः सिद्धसंयेरविदषतु धृणयः शीघधमंहोगिधातम्‌।२०२॥ अप्रयुक्तनिहता्थौ शेषादावदष्टो । यथा-- येन ध्वस्तमनोभवेन बरिनित्कायः पुराख्लीढतो यथोद्वत्तम॒जङ्गनहारवखयो गङ्ख च योऽधारयत्‌ । यस्याऽऽदु श्शचिमच्छिरो हर इति स्तुर्य च्‌ नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वां स्वेदोमाधवः ॥ २०३ ॥ अत्र माधवपक्षे श्शिमदन्धकक्षयश्षब्दावभयुक्तनिहताथों । अश्चीलं कचिद्रणः । यथा सुरतारम्भगोष्ठघाम्‌- ५ ताम्बूदानविधिना विदखजेद्रयस्याम्‌। दर्थः पदैः पिश्न- येचख्च रहस्यवस्तु " इति काम शाख्स्यिती , करिदस्तेन संबाधे परविशयन्तविखोडिते । उपस्न्ध्वजः पुंसः साधनान्तरिरनते ॥ २०४ ॥ चमकथासु-- - उत्तानोच्छनमण्डूक पाटितोद्रसंनिभे । ककेदिनि स्रीव्रणे सक्तिरङ़ृमे, कस्य जायते ॥ ३०५ ॥ वान्यः कायः स पूर्वं सुधाहतौ स्ीचक्रे । मुजगहा कालियादिघाती । रवयः शब्द बरह्मलयः । अगं सें गां च क्ष्माम्‌ । शिनं मन्थति यो राडुस्तस्य शिरोहरः । अन्धका वृष्णयः । क्षयो निवासः । सेदः सवे. दाता । उमाधवपक्षे बलिजितो हरेः कायः पुरेष्वस्चक्रे । शश्चियुक्त विरः, इर इति नाम च यस्य{ऽऽहुः । अन्धको दैत्य; । करीति । त्जन्यनापमिके शिष्टे मध्या पृष्टुस्थितवा तयोः | करिदस्त इति परोक्तः । संबाधो संघयोनी । ध्वजः पताका च चिं + च । साधनं योनिरपे । १७० संकेतस्मेतः- [७ त° उद्यसः | निर्वाणतरैरद्टनाः भक्ञमादरीणां नन्दन्तु पाण्डुतनयाः सष माधवेन । रक्तपसाधितभवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः समृत्याः ॥ २०६ ॥ अत्र मव्मङ्खटसूचकम्‌ । संदिग्धमपि वाच्यमिश्ना कचिन्नियताथंमतीतिङचेन व्याज- स्तुतिपयंवसायित्वे गुणः । यथा- पृथुकातस्वरपात्रं भूषितनिः शोषपरिजनं देष । विशटसत्करेणगहन संप्रति सममावयोः; सदनम्‌ ॥ ३०४७॥ परतिष,श्पतिपादकयोहेत्वे सत्यपरतीतं गुणः । यथा- आत्मारामा विहितरतयो निर्विकल्पे समाधौ जञानोद्रेकाद्विधटिततमोग्रन्थयः सत्तरनिष््ः । यं वीप्तन्ते कमपि तपसां ज्योतिषां वां परस्ता- त्तं मोहान्धः कथमयममुं वेत्ति देव पुराणम्‌ ॥३०८॥ स्वयं वा पराम यथा- षट{धेकदञ्षनादीचक्रमध्यध्थिताता हदि विनिहितरूपः सिद्धिदस्तद्विदां यः । अविचरितमनोभिः साधक्षेमुम्यमाणः स जयति परेणद्ध. शक्तिभिः शक्तिनाथः ॥ ३०९ ॥ रक्तप । रक्तं सानुरागं रक्तेन रुधिरेण प्रसाधिताऽजिता मण्डिता च भूर्य; । विग्रहो वेरं वपुश्च । खस्थाः स्वगेस्थाः ङशटिनश्च । पृथुकेति । पृथ॒कानां बालानामातेस्वरा ये तेषां पात्रं पृथूनि कार्त स्वरस्य हेम्नः पात्राणि यत्र । भुवि उषितो भूषितोऽरुंङृतथ । पिरसत्तै रेणुभिविरसद्धिः करेण॒भिश्र । अत्र राजकविपक्षयो यतार्थमती तौ व्याजस्तुतिपयेवसायित्वादूणतवम्‌ । निविकस्प इति । मेद्संसगाभ्यां ज्ञानं विकरपः । पांऽति । इडापिङ्कटासुषुम्णागन्धारीहस्तिजिह्वापूषासुयशाअटंवसा- ृमभूतिवाताभितषोडश्चनादीचक्रस्य मधभ्ये स्थित आप्मा यस्य । रति । हृचके । रूपं ऽ्योतिरादिरूप आकारः । सिद्धिभक्तिम॒क्तिरूपा । { ७ स० उट्टासः | काव्यभ्रकाश्षः | १७९ अधमप्रृत्यक्तिषु प्राम्यो गुणः । यथा- फुटुक्छुरं कमलक्रुर णिह वहन्त जे सिन्धुवारविडवा यह्‌ वला दे जे गाखिदस्त मदिसीद्हिणो सरिच्छा दे कवि च मुद्धविअ्पस्रणपुज्ञा॥ ३१०॥ अत्र कलममक्तमहिषीदधिशबदा ग्राम्या अपि विदुषकोक्तो । न्यूनपदं कचिदटरणः । यथा-- गाढालिङ्नवामनीड़तकु चमोद्‌भतरोमोद्वमा सान्दरकेरसातिरेकविगरच्छीमक्नितम्बाम्बरसा । भा मा मानद माऽति मामलमिति क्षामाक्षरो्टापिनी सुप्तारकिचुगृतानु किंमनसिमे रीना विर्टानामु क्रिम्‌ ॥३११॥ क चिन्न गुणो न दोषः । यथा-- तिष्त्कोपवक्षात्ममावपिहिता दीय न सा कुप्यति स्वगो योत्पतिता भवेन्मयि पुनभवप्रेमस्या मनः । तां हत विबुधद्विषे,ऽपि न चमे शक्ताः पुरोवर्मिनीं सा चात्यन्तमगोचरं नयनयोयोतेति कोऽयं विधिः ॥३१२॥ भत्र पितित्यतोऽनन्तरं ‹ नैतद्यतः ' इत्येतेनयुनैः परैविशेष- बुद्धरकरणाश्र गुणः । उत्तरा प्रतिपत्तिः पूर्वौ प्रतिपत्ति बाधत इति न दोष्‌ | ज नेच्छाक्रियायाः शक्तयः | तासां न्यम्भावोद्धावनमभुः | मा मेति । मा मेत्यादिनिषेधपदेषु कदथयेत्यादिः काऽपि क्रिया नास्तीति न्युनत्वम्‌ उत्तरेति । पूर्वा तिषटेदित्यादिकां प्रतिपत्ति बाधित्वा दीष न सेत्या- दिरुत्रा नतद्यञ्यत इति विना प्रतिपत्तिः स्यादित्यथेः । १- पुष्पोत्करं कमखकूरनिम वहन्ति | ये सिन्धकारविटपा मम वह्भास्ते ॥ ये गाङितिस्य महिपीदजः सदृक्ष स्ते | रिं च मुश्विचिष्टपसृनपुज्ञाः ॥ १७२ संकेतसभेतः- | ७ सण उद्स्चः | अधिकपदं कचिहरणः । यथा-- यटृश्चनाहितमतिवष्ट चाटुग्ं कार्योन्धुख. खखजनः इतक ब्रवीति । तत्साधवो न न विदन्ति विदन्ति किंतु कतुं वृथा प्रणयमस्य न पारयन्ति ॥ ३१३ ॥ अत्र विदन्तीति द्वितीयमन्ययोगन्यवच्छेदप्रम्‌ । यथा वा- । वद वद जितः स श्नं इतो जस्प॑श्च तव तवास्मीति । चित्रं चित्रमरोदीद्धाहेति परं मृते पत्रे ॥ २३१४॥ इत्येवमादौ हषेभयादियुक्ते वक्तरि । कथितपद इषिहरणो राटानुपरासे, अथोन्तरसं कमितवाच्ये, विष्ितस्यारुवाद्यतवे च । करमणोदाहरणानि- सितकरकरराचिरषिमा विमाकराकार धरणिधर कीर्तिः । पौरुषकमरा कमखा साऽपि तवेवासिि नान्यस्य ॥ ३१५॥ तौटा जाअन्ति मणा जाद ते सदिअणएहि« पेप्पान्ति । रइङिरणाणुगहियाई दयन्त कमरा कमर ॥ ३१६ ॥ जितेन्द्रियत्वं विनयस्य कारणे गुणप कष विनयादवाप्यते । गुणप्रकर्षेण जनोऽनुरञ्यते जनान॒रागप्रमवा हि संपदः ।; ३१७॥ पतत्मकषेमपि कचिहुणः यथा--उदाहूते भागानेत्यादौ । (३१८) [~ > अन्ययोगेति । सन्त एव जानन्तीति भावः । दर्पति 1 आदिशब्दाद्धाहेति शोकः | . पौरुपेति । पौरुषलक्ष्मीरेव तव लक्ष्मीरिति व्याख्याने रादानुपरासः । प्ररुषमेव कमर यस्या; कमरराया इति व्याख्याने तु तात्पयमात्रभेदा- भावाद्यमकत्वमेव | तारेति । ताखा तदां । नाछा यद्‌ा । अत्रापरः कमटश्ब्दो विकसि- तत्वादिगुणाथोन्तरवाची । प्रागिति । अर हि चतुयेपादे जामदग्न्यस्य त्भौ भक्तिरेवोक्ता । सा च त््कर्षेणेव वक्तं योग्या | १--* तदा जायन्ते गुणा यद्‌ ते सहदेगहयन्ते ¦ रविकिरणानुगृहीतानि मवन्ति कमसनि कमसनि ॥ ? ( ७ स॒० उद्सः 1 कानव्यप्रकाञ्चः-। ९७१ समाप्तपुनरात्तं चिन्न गुणो न दोषः, यत्र न विसेषणमात्रद्‌ा- नार्थ पुनग्रहणम्‌ , अपि तु बाक्यान्तरमेष क्रियते | यथा, अत्रैव प्रागभा्नेत्यादौ | अपदस्थसमासं कविदटरणः.। यथा-उदाहृते रक्ताशोकेत्यादौ ।(३१९) गर्भितं तथेव यथा-- मि अवहत्थिअरेहो णिरङ्सो अह विवेअरदिओ वि । सिषिणे पि तुमम्मि पुणो पर्तिहि मत्ति ण पुद्यसिमि ॥ ३२० ॥ अत्र प्रतीहीति मध्ये ददप्रत्ययोत्पादनाय । एवमन्यदपि ठक्ष्याह्वश्ष्यम्‌ । रसद्।षानाह- व्यभिचारिरसस्थायिभावानां शब्दवाच्यता । कष्टकल्पनया व्यक्तिरनुभावविभावयाः ॥ ६० ॥ प्रतिकुटविभावादियहये दिः पुनः पनः । अकाण्डे प्रथनच्छेदावङ्गस्याप्यतिरिस्तृतिः ॥ ६१ ॥ अत्रैवेति । अर्यं भावः-भवत्व्चिथिर इत्यादिना समाप्रऽपि परल वर्णने येनानेनेति वाक्यान्तरेण पुनस्तस्यैव वणेनमारन्धं न दुष्टम्‌ । बारयान्तरगतत्वेनोक्तत्वात्‌ । विशेषणत्वेनोक्तो तु दुष्त्वमेव यथा नववयोरास्याय वेणुस्वन इत्यादी । त्तेति । अत्र विरहिवाक्ये दीधेसमासता नोचिता । परं चिरःकम्पा- वोकात्कुपित इव विरदीति कुपितोक्तो न दोषाय ¦ तथैवेति । कृचिदूगुण इत्यथः । इमीति । भवाम्यपहस्तितेरेषो निरङ्कुशोऽथ विवेकरदितोऽपि । समेऽपि त्वयि पुनः भ्रतीहि चिन्तां न मुष्णामि । विष्मबाणरीलाकथागाथेयम्‌ | स्मरं प्रति तारुण्योक्तिरेषा । रेषा षयोदा । केति । अनुभावोक्तौ विभावस्य कटेन व्यक्तिविभावोक्तो चातुभा- १---‹ भ्रमामि अपहस्तितरेखो निरङशोऽथ विैकरहितोऽ । छप्तेऽपि यि पनः प्रतीहि भक्तिं ने प्रस्मरामि ॥ १७४ संमेतसमेतः- | ७ स उछ्छसः ] अङ्गिनोऽननुधानं प्ररूतीनां विपययः । अनङ्गस्यामिधानं च रसे दोषाः स्यरीदशाः ॥ ६२॥ स्वदाब्दोपादानं व्यभिचारिणो यथा-- सव्रीडा दयितानने सकरुणा मातङ्चमम्बरे सत्रासा मुजगे सविस्मयरसा चन्द्रेऽमतस्यनन्दने | सेष्यां जहूनुसुतावरोकनविध) दीना कपाटोदरे पावत्या नवसंगममरणयिनी दृष्टि. चिवायास्तु षः ॥ २२१ ॥ अत्र व्रीहादौनाम्‌ | व्यानम्रा दयितानने मकुङिता मातङ्कचमोम्बरे सोत्कम्पा मुजग निमषरष्टिता चन्दरेऽमृतस्थन्दिनि । मीरद्‌ भुः सुरसिन्धदरेनविधौ म्लाना कपारोदरे इस्यादि तु युक्तम्‌ । रस्रस्य स्वश्ब्देन शृङ्खारादिश्ब्देन वा वाच्यत्वम्‌ । ऋमेणो- दाहरणम्‌- तामनङ्कजयमङ्कलभ्रेयं सषिदु च्चम्‌जमूलरोकिताम्‌ । नेत्रयौ; कतवतोऽस्य गोचरे कोऽप्यजायत रसं। निरन्तरः ॥३२२॥ । "9 क षषी षि क ~ ~ --- प कणमनानक्ान बस्य | तडदीनामिति । स्वक्षब्दोपादानपिति योगः । रससामान्यविशेषमावद्विरूप्यमित्याह-- स्वशब्देनेति । स्वक्रब्दो रस इति रूपः । वाच्यमिति । वाच्यत्वं हि रसादेः स्वश्ब्दनिवेदितत्वेन वा स्याद्विभावाद्विमतिपादनमुखेन वा । पवेसमिन्पक्षे स्वशब्दनिवेदितत्वा- भवे विभावादिभतीती रसददेरपतीतिभसङ्कः । न च केवलशङ्गारादि- ृ्दान्विते विभावादिमतिपादनरदित काव्ये मनागपि रसवत्वपरतीति- येया इृद्धमरास्यकरुणा इत्यादा | तस्मादन्वयव्यतिरेकाभ्यामभिषेय- सामथ्योश्षक्षःवमेव रसादेनं त्वभिधेयत्वं कथंचिदिति स्वशषब्दबराच्यता दोष इत्ययः! एवं दवितीय एव पक्षो न्याय्यः । एतेन शूङ्गाराच्ाः शद भृद्धासदेकाचका इत्युद्धगोक्तं निरस्तम्‌ । तातरिति } भुजमूलं का । तज जनैयां लोक्यते तां तथा । ७ स० उद्टासः 1 कान्य्रकाश्चः । ९७५ आरोक््य कोमर्कपोरतलाभिषिक्त- व्यक्तानुरागसुभगामभिरामरूपाम्‌ । पर्येष बारयमतिव्य विवतेमानः दङ्कारसीमानि तरङ्किःगमातनीति ! ३२३ ॥ स्थाभिनो य्था- समहारे प्रहरणः प्रहाराणां परस्परम्‌ । टणत्कारे` शरुतिगतेरत्साहस्वस्य कोऽप्यभूत्‌ ॥ ३२४ ॥ अत्रोत्साहस्य । कपुरधूर्िधवरश्युतिपुरधौत दि्छण्डके रिक्षिररोविपि तस्व युनः। रीराशिरोशुकनिवेक्षविकेषक्टपि- व्यक्तस्तनाश्नातरभनयनावनः। सी । २२६५ ॥ अत्रोवनाखस्बनरूपाः शङ्कारयोग्या विभावा अनुभावपय- घसायिनः स्थिता इति कषटक्ररपना । परिहरति रतिं मतिं नीते स्खरुति मृश्च परिवतते च भूयः इति चत विषमा द्रश्षाऽस्य दें परिभवङ्गि भसभं किमत्र कुमः ॥ २२६ ॥ "अत्र रतिपरिदहारादोनामनुभावानां करुणादावपि समवात्का- भिर्मरूपो विभावो यत्नतः प्रतिपाद्यः । अभिधक्त- । न्यस्तः । व्यक्त इति | परकादिनेति ग्रेषः संप्रहार इति । रण शद्धे प्रं षातास्तषां इणत्करिारत्यथः । यत्रापि ह, ॐ, कि स्वक्षब्द निवेदितत्वं विभावादिभिः प्रतिपदितत्वमप्यस्ि , तत्रापि तमा- वादिमुखेनैव रसादिरतीतिः । स्वशब्देन सा केवरमनुवरते । ठति ! छीख्या चिरस्य॑श्चकस्य निवेशविशेषण या कछश्निस्तथा । रूपा इति । शच्शिकान्तिदिक्खीरूपाः । अनुमविति । शुद्धो चेवा; सैभचन्ति तदाऽ्नभावाः । शान्तशरेन् संभवम्ति तं मरति विभावानाम- किंचत्किरत्वादिति श्ङ्खनरितसंदेदे सन्तो विभावा रलाद्ष्वनुभावपु न पयेवस्यन्ति । नापि वियदलिमरिनेत्यादिवदतर तभवस्यासाषा- रण्छद याञन्यतमाक्षपहैतुः किमपि पद्मास्त । १७६ सकेतसमेतः- [ ७ स०, उद्छासः प्रसादे वतेस्व भरकटय मदं संत्यज रुषं परिये शुष्यन्त्यङ्कान्यमृतमिव ते सिश्चतु वचः । निधानं सोख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे भ्रत्येतं भरभवति गतः कार्दारेणः ॥ ३२७ ॥ अत्र ॒श्ुद्खमरे प्रतिकूरस्य शान्तस्यानित्यताभकाशनरूपो कनि (क ® वा ¢ $ विभावस्तत्मकारितो निर्वेदश्च व्यमिचायुपात्तः | णिहुअरमणम्मि कोअणवहम्मि पिए गुरूण मञ्ज्षम्मि । सअर्परिहारदिअअ वणगमणं चेअ मह वदू ॥ ३२८ ॥ अत्र सकरप्रहारवनगमने शान्तानुभावां । इन्धनाचानय- नव्याजेनोपभोगायं वनगमनं चेत्‌ , न दोषः । द्‌। प्तिः पुनः पुनः , यथा कुमारसंभवे रतिविरापे । अकाण्डे प्रथनं यथा- वेणीसंहारे द्वितीयेऽङ्कऽनेकवीरसंक्षये परवृत्ते भानुमत्या सह दुयोधनस्य शृङ्खारवणेनम्‌ । निना मरतिनूरस्पेति । काटो पृगचलः भयातः मरयात एव न पुनरेती- त्यादिकैराग्यक्‌ क ॐ ® क ० (१ त्यादिक्राग्यकयामिः प्रियाप्रसाद्नं निरविण्णस्येव कस्यापीति ` शुङ्खा- रभतिकूरत्वं शान्तस्य । विमाव इति । एतेन विभावमरातिकूटयं शान्तञ- इ्गरयोच्यं [^ @\ _ _ 4 $ ¢ (4 भ १५५ @ ® स्यान्य।भचाष्सातिङरूर्य च । शान्तं भरति निर्वेदस्य व्यभिचारित्वं परमतेन स्वमतेन तु षिचाय॑म्‌ । एवं शृङ्गारबी मत्सयोरवीरभयानकयो अन्तरोद्रयोरपि पिभावादिातिकूरपं जेयम्‌ । णिडमइति । निभृतरमणे रोचनपथे पतिते गुरूणां मध्ये । सकरपरिहारहृदया वनगमनमेवेच्छाति वधूः ॥ निमृतरमण उपपतिः । वनगमन संकेतगृह्‌ । \ ९२ क दीिरेति । उषभुक्तो हि रसः स्वसामग्रीटब्धपोषः पुनः पुनः परा- भशन म्लायति मारतीमाखेव । धारामापने हि रसे तदाविष्टानां तत्पर. कक्षानामुक्तिरस्यीयस्येव नियीतीस्यर्थः | सय इति । अीस्पादिवीरलक्षाणाम्‌ ! [ ७ स० उय्रसः 1 कच्यपकाश्चः । १७७ अकाण्डे छेदो यया- वीरचरिते द्विरीयेऽङ्क राघवभागेवयोधोराधिरूढे र्वःररसे « कृङ्न्णमोचनाय भच्छमि --इति रापवस्योक्ता । अङ्न्स्याप्रानस्यातिवेस्तरेणम वणनम्‌ । यथा हयग्रीववषे । ^ का ॥ | ^^ अङ्किनोऽननुसंधानं खथा-रत्नावरयां चतुर्थेऽङ्क बाश्रव्या- ममने सागरिकाया विस्मृतिः । पकृत्यो दिव्या अदिग्या दिव्यादिव्याश्च, वीररोद्रुङ्धगरशान्त- रसप्रधाना धीरोदात्तधीरोदढतपीरखरितधरथक्ञान्ताः , उत्तमम ध्यमाधमाश । तत्र रतिहसश्चोकाद्धतान्यदिन्योचमपदर पिवदिव्ये- हयग्रीवेति । विपक्षोर्कर्षेण मूलनायकस्य विष्णोमेहोत्कषे इति साधिदमिति । तस्मादित्थं वाच्यम्‌ । तथा हि कादम्द्रयौ रूपविकासे- त्यादिना महाचिपररुम्भवीजसपक्षिप्य तदनुपयोगिनामटवीशबरेशाश्रम- मुनिपुरनपादीनां, हपोख्यायेकां वा जयति ञ्वलदित्यादिना दषोत्क- षवद्विजयवीजेऽनुपयोगिबाणान्वयस्य वणेन । तदित्य महाक्वयोऽप्य- न्यद्वौजमुपक्षिप्य तद्संगतदु्गराङ्कभूततत्तदरूपवन विहार पुष्पावचयजल - केरयादौनां पस्ततरसतिरस्कारिणीं बणेनां इवेन्तो दर्यन्त इति व एवात्र तच्ज्ञाः ¦ वेस्मतिरति । अनुसंधानं हि सहदयतायां सवेस्म । प्रकृतय इति । स्वमावाः । घीरोदात्तति । धमेयुद्धवीरप्रषानो धीरोदाच्ः धीरोदात्तादि्रयेऽपि क्रमेण रोद्रशङ्खारज्चान्तरसपाधान्येऽप्यवदयंभाषि- त्वादुत्साहस्य वीररसपाधान्यमपि बोध्यम्‌ । ततो वीररोद्राभ्यां वीर शद्ध राभ्यां दानधमेवीरशान्ताभ्यां भधाना धीरोदात्तादयः स्युः । दिव्यादिभकरतिनिकृस्य मरत्येकयत्तममध्यमाधममेदत्वेन निधात्वे सति नवधात्वम्‌ । नवमैदानापपि प्रत्येक धीरोदात्तादित्वेन चतुधात्वे षट्‌ निशद्धेदत्वम्‌ । अदिन्योत्तमेति । अदिव्या मानुषी सा चासावुत्तमभकृति रेति सा तथा । अभिनेयानभिनययोः कान्य योयथोत्तमभकृतिराजा- देरुत्तमखीभिः सहाग्राभ्य संमोगविपरङम्भवणेनं तथेव दिव्येषु । समो- गश्च न सुरता्मेवेको यावदन्योऽपि मिथोदक्चनादिको ग्राह्यः । एवं हास्यादाबप्योचित्ये बाल्यम्‌ । दिव्येषु रतिवेण्यत्वेन साफन्येनोक्ता । _ १२९. "ताया. परः| २३ १७८ संकेतसमेतः- [ ७ स० उद्टसः | ष्वपि । फं तु रतिः संभोगशृद्खमररूपा, उत्तमदेवताविषया न वणेनीया । तद्रणेनं हि पिजोः संभोगवणनमिवत्यन्तमनुचितम्‌ । क्रोधं प्रभो संहर संहरेति यावदविरः खे मरुतां चरन्ति । तावत्स वह्धिभेवनेत्रजन्मा भस्मावशेषं मदनं चकार ॥ ३२९ ॥ इत्युक्तवद्‌ श्रकुव्यादिविकारवरितः कोषः सद्यःफख्दः स्वगं पातागगनसमुद्रोष्टङ्घनाध्रुत्सादश्च दिव्येष्व । अदिव्येषु तु यावद्‌ वदानं प्रसिद्धमुचितं वा, तावदेबोपनिवद्धव्यम्‌ , अधिक तु निवध्यमानमसत्यप्रतिभासेन ‹ नायकवदर्तितव्य्‌ , न परति नायकवत्‌- इत्युपदेश्े न पयेवस्येत्‌ । दिव्यादिव्येषुभयथाऽपि । एवमक्तस्योचित्यस्य दिव्यादीनाभिव धीरोदात्तादीनामप्यन्यथाव- णेनं विपययः। तत्रभवन्भगवननित्युत्तमेन नाधमेन, मुनिममृता न राजादो, भट्रारकेति नोत्तमेन राजादौ, प्रकृतिषिपयेयापत्तेवा- च्यम्‌ । एवं देलकाटवयोजात्याद्रीनां वेषन्यवहारादिकमचितमे वोपनिबद्धव्यम्‌ । भकोकिोिनकोक्वाकण्यह उत्तैमदेवतादेविषयत्वेनापि सा स्यादित्याशड्ग्याऽऽह--किं चिते । अनु चितमिति । आस्वादकानां हि यत्र चमत्काराविघातस्तदेव रससवेस्वम्‌ | आस्वादायत्तत्वात्‌ । पित्रोः सभोग इवैतद्रणने रन्नादे न तु कञथिचम- त्कार इत्यथः } यथा कमार समवेऽष्टमसगे । कोध इति । चुकुर्या।दापिका- र्वास्त्वदिव्येष्बेव । अवदानमति । सातिशयं कम | अधिकमिति । अयं भाव--स्वःपाताटगमनान्िरुङ्षनादिकमदिव्यस्य वण्येमानमसंभाव्य- तयाऽखीकमिति चिन्तयन्तो किनेया उपदेश्यस्य चतुवेगापायस्याप्यी- केता करपयानति सवोमेद्‌ शाख्रोक्तमसवद्धमिति । उमयथाऽपीति | रामपाण्ड- वादो [देव्यादेग्यसबद्ध्‌ वाच्यपमित्यथः । न मुनिप्रमताविति । वाच्य मिति यागः } परृदिवपययापत्तोरोते हतुः । दशेति । विश्वं बिश्वक- देश देशः| एकद्वितनिसक्चचतुदेयेकविंश तिषिश्वानि स्यु; । स्वगेमत्य- पतारुमहजेनस्तपःसत्यः सप्मिश्च वायुस्कन्धे सप्षभिश् पाताखर्विंसेषवि- वक्षायामनेकतवं सामान्यविदक्षायां त्वेक्यम्‌ । तत्न भपध्ये जम्बपक्षशचा- स्माटेकुरक्रोश्चशाकपप्कराख्याः सप्र द्वीपाः । अष्टादशेत्येके । एकस यथत्वारः सप्रान्पयो वेत्यादिकविपरसिद्धया सवं परते । कारः काष्ठा महृतेयामदिनरात्रिपक्षमासतैवपौदिभेदभिन्नः । वयः शैशवादिकम्‌ । { ७ स० उ्सः 1 काव्यपरकात्ः | १७ अनङ्खस्य रसानुपकारकस्य वणनं यथा-- कपरमञ्जया नायिकया स्वात्मना च क्रतं बसन्तवणेनमना- हत्य बन्दिर्वागतस्य तस्य रान्ना प्रशंसनम्‌ । ^ इटा ¦ " इति नायिकापाद्महारादिना नायक्कोपादि- वणनम्‌ । उक्त हि ध्वनिषता- अनोचित्याहते नाम्यद्रसभङ्खनस्य कारणम्‌ ¦ ओचित्योपनिबन्धस्तु रसस्योपनिषत्परा ॥ इति । इदानीं कचिददोष अप्येते--इत्युच्यन्ते- न दोषः स्वपदेनोक्तागपि संचारिणः कवित्‌ । यथा- ओत्सुक्येन कृतत्वरा सहमुवा व्यावतेमाना हिया तैसतर्वन्धु३धूजनस्य वयनैनीताऽऽभिप्रख्यं पुनः। टृष्टाओरे वरमात्तसाध्वसरसा गोरी नवे संगमे संरोहत्परका हरेण हसता छटा ।जवायास्तु वः ॥२३०॥ अच्रीत्सुक्यशब्द इव ॒तदनुभावो न॒ तथाप्रतीतिकृत्‌ । अत एव “दूरादुत्सुकम्‌-(३३१) इत्याद। व्रीदाचनुभावानां षिचि- तत्वादीनामिगोत्सुकत्वानुभावस्य सदसाप्रसरणादिरूपस्य तथा मरतिपत्तिकारित्वामावादुत्छुकमिति कृतम्‌ । स चा्यदिरविरुधस्य बाध्यस्पोक्तिगंणावहा ॥ ६३ ॥ वाध्यत्वेनोक्तिनं परमदोषः, यावलदरतरमपरिपोषडत्‌ ¦ जातिः ख्ीपंसादिका जाह्यणत्वादिका वा । आदिश्षब्दाद्वियापित्तङखाद- यः । व्यवहारादीत्यादिक्षब्दादाकारवचनादयः। व्यवहारादिति देश दिमि प्रत्येकं योज्यम्‌ । तेन देक्षविशेषादेराचित्येन निबन्धः काये इत्यथः एवं कालाद्‌ योज्यम्‌ । तस्येति । बसन्तस्य । एत इति । दोषा इत्यथः । न तयेति । यथोत्सुक्यनामा संचारी साक्षात्सपदेनोक्तश्चमत्कारकारी न तथा तदनमाविन्ता.देरूपच्चमत्का रीति स्वशब्देनोत्सक्यनामा संचार परोक्तः । क्डादीति । व्रडादषेका- पासतथा भ्रसादास्तदनमावा विवरूनस्फारणारुणत्वाख्ितश्रुरुतात्ववाष्पा- ¢, {९ म्बुपु५त्वरूपा; | तथा प्रतिपत्तीति चमत्कारकारित्वामावादित्यथः १८० सकेतसमेतः- [ ७ स० उद्छासः ] यथा--काकार्यं कषश्चरक्ष्मणः क च ुटम्‌--इत्यादो । अत्र वितकौदिषूद्रतेष्वपि चिन्तायामेव विश्रान्तिरिति भकृत- रसपरिपोपः। पाण्डु क्षामं वदनं हृदयं सरसं तवाखसं च वपुः | आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्त. ॥ ३३२ ॥ इत्यादौ साधारणत्वं पाण्डतादीनापिति न विरुदढधत्कम्‌ । सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः । कि तु म्ताङ्कनापाद्भङ्कलोरं हि जीवितम्‌ ॥ ३३२॥ इत्य त्राऽऽ्चमर्धं बाध्यत्वेनेवोक्तम्‌ । जीवितादप्यधिकमपाङ्कपङ्- स्यास्थिरत्वमिति प्रसिद्धतद्रणोपमानतयोपात्तं छान्तमेव पुष्णाति । न पुनः शृद्धरस्यात् प्रतीतिस्तदद्काप्रतिपत्तः। न तु विनेयोन्मु- सीकरणमत्र परिहारः । श्ान्तश्रद्धारयोनैरन्तयेस्याभावातर्‌ । नापि कान्यञ्चोभाकरणम्‌। रसान्तरादनुमासमाचाद्रा तथाभावात्‌ भाण्णाकयवन्ादथायोि £ (५, ५, काकार्यमिति । अत्र वितकत्सुक्ये मतिस्मरणे शङ्कादन्ये धृतिचिन्तने मिथो बाध्यबाधकतया भवन्ती चिन्तायामेव रिभाम्यन्ती परमास्वाद्‌- स्थानम्‌| पाण्डु क्षाममिति । रसो पारदक्नेद। । क्ेननियरोगः क्षयरोगो जार । न विरुदरतवमिति } पाण्डुतादया हि क्षयरोगजा जारचिन्तोत्थाश्च मृत्यवे भवन्तीति करुणविप्ररम्भयोः समा. । समिति } अत्र शुद्धगरविमावप्रतिपाद्कं पूप बाध्यत्वेनेवोक्तं न ठु द्विष्योन्यरूयार्थं काव्यशोभार्थं॑वा । ध्वनिकारस्तु रिष्यौन्मुरुयाथ- त्वकाव्यश्ञोभाथेत्वाभ्यां शान्तशूद्धारयोविरोधं परिहरति । श्रङ्गमरादि काव्यं चार स्यान्परदुमतयश्च नृपा्या अगित्यभिगुखीकृताः चान्ते सुखं स्थाप्यन्ते ! तदसत्‌ । अनयोर्नरन्तयेस्य भरतेन निषिद्धत्वात्‌ । प्रसिद्धेति । मसिद्धेन तेनाधिकत्वाख्येन गुणोपमानता । तयोपात्तमस्थिरत्वं कते चन्तं पुष्णाति । यद्रा प्रसिद्धः स आधिक्याख्यो गुगो यस्य प्रस्तावा- द्पाङ्गभङ्खस्य स तथा । स उपमानं यत्र॒ यस्य वा तत्मसिद्धतद्रुणोप- मानम्‌ । तस्य भावस्तत्ता । तयोपात्तम्‌ । भरस्तावाज्ीवितं द्वितीयं वा । तदङगेति । शृङ्गाराङ्गमणाम्‌ । रसन्तरादिति | अत्रोक्तशान्ताख्यरसात्‌ । मतरद्रेति । मत्ताङ्धनेत्यादिरूपात्‌ । तयेति । गुम्फदोभामावारिस्यर्थ; । { ७ स० उद्ट॒सः 1 कान्यप्रकाङ्ः | १८९ आश्रधेकये विरद्धा यः स कायो भित्तदश्रषः। रसान्तरेणान्तरितो नैरन्तर्येण यो रसः ॥ ६४ ॥ वीरभयानकयोरेफाश्चयत्वेन विरोध इपि प्रतिपक्षगतस्ेन भयानको निवयितव्यः । श्ान्तरङ्खरयोस्तु नरन्तर्यण विरोध इति रसान्तरमन्तरे कायम्‌ । यथा नागानन्दे, शान्तस्य जीमृत- वाहनरय ‹ अहो गतम्‌ अहो वादिनम्‌ ` इत्यद्भुतमन्तनिेश्य पलयवतीं पराति श्रगसो निवद्धः । . न प्र्‌ भवृन्धः पावदकास्मन्नपि वाक्ये रसान्तरव्यवधिना विरोधो निवतेते । यथा-- भूरेणुदिग्धान्नवपारिनातमाखारजोबासतवादहुमध्याः | गाढं रिषाभिः परिरभ्यमाणान्स॒राङ्नमाछएटमनान्तरयखाः ॥२३२४॥ सशोणितैः क्रव्यभुजां स्फुरद्धिः पक्षः खगानायुपव।ञ्यमानान्‌ ¦ संवाजिताथन्दनवारिसिकः सुगान्धमि; कल्पलतादृकूरः ॥ २२५ ॥ विमानपयंङ्तठे निषण्णाः; कुतूहृखाविषएटतया तदानीम्‌ । निदिह्यमानाष्खनाङ्खामिीराः सखदेष्न्पतितानपस्यन्‌ ।॥ २२६ ॥ अत्र ब।मत्छश्रद़्गरय)रन्तम।ररसा ।नवाशतः । स्मयमाणी दिरुद्धोऽपि साम्थेनाथ विवक्षितः । अङ्किन्यज्गत्वमाप्त यो ते न दष्ट परस्परम्‌ ॥ ६५ ॥ प्रतिपक्षेति । अन्यस्थानऽविरुद्धमिति तात्पयेम्‌ । न तु प्रतिपक्षो भीरुरिति निश्चयः कापि ! भतिपक्षस्य धौरोद्धतस्यापि रावणादेः भ. द्धत्वात्‌ । रसान्तरमिति रेषः। निवेशित इति । एतेन विरोधो निषत्तः । वीराः स्वदेहानित्यादिनो त्सवाद्यवगत्या कतेकमेणोः समस्तवाक्यानुयायतया प्रतीतिरिति मध्य पाठाभवेऽपि स॒तरां वीरस्य व्यवधायकता । सवदेहानेत्यनन चकत्वा- भिमानादाश्रयेक्यम्‌ । अन्यथा विभिन्नविषयत्वे का विराध इत्यथः नन्वन रतिजगुप्से एव वीरं प्रति सचारौमूते रष्ष्येते। न तु शृद्खमरबषामत्स- रसो । तथा-पि भ्रकरतोदारण युज्यत एव | रतिगुप्सापीषितल्व्राद्रसयाः | साम्पेनेति । न दृष्त्वम्‌ । द्र वरुद्धाबाङ्गनत दु नङ्गतायाम्‌ । सा चा््ता सदजाऽऽरेषजा दा। तत्र येषां सहना तेषां तावदुक्तावविरोध शवर । यथ। विप्ररम्भे तदद्धमनां व्याध्यादीनाम्‌ । ते हि निरपक्षभाव- 1 गीषे षि १८२ सकेतसमेतः- [ ७ स० उद्धसः { यथा-- अयं स रसनोत्कषीं पीनस्तनविमदेनः । नाभ्य॒रुजधनस्पर। नीवी विद्धं सनः करः ॥ २२७ ॥ एतद्भू[रभ्रवस. समरभुवि पतितं हस्तमारोक्य तदरधूरभिदधों । अत्र पुवावस्थास्मरणं शृङ्काराङ्कमपि करणं परिपोषयति | दन्तक्षतानि करजेश्च विपाटितानि परोद्धिननसान्दरपुरके भवतः शरीरे । दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृरैमनिभिरप्यवरोकरितानि ॥ ३३८ ॥ अत्र कामुकस्य दन्तक्षतादीनि यथा चमत्कारकारोणि तया जिनस्य । यथा वा परः श्री तदवलोकनात्सस्पृहस्तद्रदेत- दूटृश्चो मुनय इति साम्यविवक्षा । 0 क ह तया सापेक्षभावावेरोधिन्यपि करुणे सवेथाऽङ्कनत्वेन दष्टाः । यथा रमि मरतिमरुसेत्यादि । आरोपिताङ्गता यथा-- रीखापबकशाघातैः कान्ताभिः कोऽपि हन्यते । इति । अत्र हन्यत इति रोद्रानुभावानां रूपकबखदारोपितानां चोर. वदित्यनुक्तेस्तदनिव।दादेबाङ्गन्त्वम्‌। इय चान्याङ्कता यदाऽधिकारित्वाल- धान एकृस्मिन्काव्यार्थे रसां भावौ वा मिथो विरुदधाबङ्गमतां यातस्त्‌- जापि न दोषो यथा क्रामन्त्य इति । पराङ्न्त्वेऽपि कथं विरोधिनोरवि रोध इति चेदुच्यते । विध विरुद्धसमावेशो दुशे नानवादे । यथी. त्यादि । न ह्यत्र विधिस्तदेतयोरपि हि न षिरोधः | अथमिति । अत्र स्मयमाणः शृङ्धगरः करुणस्य प्रकृतस्य विरुद्धोऽपि पोपकः । यतः ख- भावसुभग वस्तु शोस्यतां गतं भरागवस्याभाविभिविलासै; स्मयेमाणे- गां शोकं जनयति । तेति । स्वडिम्भमक्षणपवृत्तसिदिकायाः साङ्गः ददतो बद्धस्य केनापि चाटु क्रियते । पुककोद्धदः पराथसंपादनसुखाभ्याम्‌ । रक्तम- खगनुरक्तं च । मुनयशोद्धोधितस्मरवेशचाश्रेति विरोधः । जातस्पृहैरिति । वयमप्येवं कद्र कृपाटवो भविष्याम इति भाव्र । पर इति । छो कोक्तः कामिव्यतिरिक्तः । तदवेति । काभिनं तक्षते क्षणात्‌ । एत- द्द्श इत । एतषा पजनदतस्तक्षताद्ना द्रनन । साम्तं । अय्‌ { ७ स० उछ्ासः 1 काव्यप्रकाशः | १८३ क्रामन्त्यः घ्तकोमलाङ्गलिगल्प्रकैः सदभाः स्थदीः पादैः पातितयावकेरिव पतद्वाष्पाम्बधोताननाः । भीता भतेकरादलम्विवकरास्त्वच्छन्ननाय।(ऽधुना दावाग्नि पारता अमन्ति पनरप्यद्यद्रवाहा इव ॥ २२९ ॥ अत्र चारके राजविषया रतिया प्रतायते तत्र करूण इव शुङ्धगरोऽप्यङ्कमिति तयो" विरोधः । यथा-- एहि गच्छ पतोत्तष्ट वद मीनं समाचर । एवपाशाग्रहम्रस्तः ऋ।डन्त धनिनोऽथाभेः।॥ २४० ५ अत्र, पएदीति क्रीडन्ति, गच्छेति करडन्तीति कऋडनपिक्षया- रागमनगमनयाने विरोधः क्षिप्रा हस्तावरग्नः प्रसभममिहताऽप्यादद्‌नोऽशुकान्त गृहन्केशेष्वपास्तश्रणनिपतितो नेक्षितः सथ्रमण । आलिङ्कन्योऽवधूतख्िपुरयुवतिभिः साश्रुनंबात्पखाभिः कामीवाऽद्रोपराधः स दहत द्रितं शांभवो व. शरा्रः॥२४१९॥ इत्यत्र त्रिपररिपपभावातिशयस्य करुणोाऽङ्कम्‌ । तस्य तु शङ्गरः । तथाऽपि न करुणे विश्रान्तिारेति तस्याङ्न्ततव । अथवा भाव.~यथा कोऽपि मनोरथशताप्तपेयसीरतकारे जातपुखक- स्तथा स्व॑ पराथकरणाय स्ाङ्खनदान इति विरूदढन शृङ्धगरण चन्त; पोष्यत एव । यत्र तु नेवं तत्र दोष एव । यथा राममन्पथक्षरण ताड- तेति । अन्न भङ्कतस्य कर्णस्य विषदः श्द्धगरो न तदेव कुरु मा कार्षीरितिबदेकदा भ्राधान्यरूपोऽपि सन्याङ्न्तारूपाऽनुवाद्‌; । अन्या- ङतः च क्रीडनपिक्षया । यदवेदीत्यादि ब्रूयात्तदेव गच्छत्या ब्रूया त्तदा विरोधः स्याद्‌ । साम॒श्रीविशेषगतत्वेन भावानां वा विराधावरध। न स्वभविन । भिन्नदेश्षयोः शीततोष्णयोरपि विरोधामावात्‌ । न च रसेष विध्यनुवादौ न स्याताेति वाच्यम्‌ ! तेषां बाक्याथत्वनाभ्युप गमात्‌ । वाक्यायंस्य च वाच्यस्य यो विध्युवादां ता तदीाक्षप्ान। रसानामपि भवतः । अनूशमानविभावाच्याक्ष्त्वाद्रसानमनूचमानतात्‌ याचत्‌ । प्रमावातिशयस्येति । रती वेश्रान्तिरिति । तस्येति । करुणस्य । तत्प सकशङ्गरस्यापि रतावेव विश्नान्तिरित्यथ. । अजथ वेति । पू्रास्मन्पत्त करूणं पुष्यन्नपि शुङ्खगरः प्रभावातिशयेऽङ्कमावगमनादतरेरोध। प्रत्तः । १८४ सकेतसमेतः- [७ स० उद्छासः 1 पराग्यथा कामुक आचरति स्म, तथा श्षराप्निरेति शुद्धा क, (ति अ, रपापितन करूणन यख्य एवाय उषद्वट्यतव । उक्त ई- गणः इतात्पस्तस्कारः प्रधान प्रतिपद्यत | प्रधाचस्यापकार्‌ 2 तथा भूयात वतत ॥ इत | प्राक्पमतिपादितरूपस्य रसस्य रसान्तरेण न वियेधः , नप्य- द्गङ्धिभावो भवतीति रसशब्दे नात्र तत्स्थायिमाव उपटरक्ष्यते । इति श्रीकान्यप्रकाशे दोषदशेनो नाम सक्षम उद्टासः॥ ७॥ बय ककमा यनि $ क, इ (० अघुना त॒ स ब्ुद्कगरः करुणस्यवाङ्कन्तां गतो न षिरोधीति। तथा हि-करग्रहणासहनादिनेष्योश्ङ्गरवत्तान्तः स्मयेमाणः संप्रति विर- द्तया ज्ञोकविभावर्ता प्रष्ठ यातीति वाक्यायथेभूतकरूणो विरुद्धनापि शृङ्खारण पोष्यते । परतस्तु शद्धरपषितेन करुणेनात्र मुख्य एव भरभावातिश्चये उद्रतबरूः क्रियत इत्यथैः । गुण इति । शुङ्खगरेण कृ तस्तस्करा यणः करणा रसः; । प्रधन मरभवातश्चयम्‌ | तथति । कृतसस्क।र इत्यथः । प्रधानस्य भूयस उपकाराय स्यादिति भावः| रसस्येति । करणस्य । रसान्तरेति । शद्गःरेण । रसशब्देनेति । अङ्किन्य- छन्त्वमाप्नावित्यजाङ्किनि रस इत्युक्तम्‌ । तत्र ब्देन स्थायी रत्याहि वोच्यः | तथेव चाङ्कितयोदाहृतः । तथाऽङ्कत्वमप्तौ रसौ न दुष्टामित्यु- त्तम्‌ । ततोऽप्राधान्यादेव शृद्धरकरुणयोः स्थायिन। रतिशोकाख्यौ ञ्ञया । यत्रापि समपाधान्येनानेकस्य रसस्य भावस्य न्यासो यथा-- एकत्तारुय इपिया अष्णत्तो समरतुणनिग्धोसो । णेहेण रणरसेणयभडस्स दोखाईइञं हिञञं ॥ : इत्यादा रत्युत्साहयाः, मात्पयमत्सार्येत्यादो रतिपिमयोः । अत्राप्य- ते-न हि द्रयोः समप्रयानयोर्भियोऽनुपकारकयोरेकवक्यत्वं यज्यते । तस्मादेकत्र भटस्येत्युक्तिवखद्रीर एव विश्रान्तिः । न हि समरतूयेनादे भगः; समरारुसाः स्युः । अन्यत्र तु चिरंतनरतिवासनाया हेयत्वेनापा- दानात्समेकपरत्वमायाः समयोदमित्युक्तिषखात्‌ । एवमन्यत्रापि ज्ञेयम्‌ । इति काच्यभकादासंकेते सप्रमोटाससंकेनः समाप्तः ॥ | {८ अ० उह्छासः ] काव्यप्रकाशः । १८५ अदच््बाहस्तः | एवं दोषानुक्त्वा गुणाखंकारविवेकमाह- ये रसस्याङ्गिनो धर्माः शौर्यादय इवाऽऽत्मनः। उत्कषहेतवस्ते स्युर चरस्थितयो गुणाः ॥ ६६ ॥ आत्मन एव हि यथा शौयोदयो नाऽऽकारस्य तथा रसस्यैव माधूयांदयो गुणा न वणानाम्‌ । कचतु शायादिसमुचतस्याऽऽ कारमदहच्वादेदशेनादाकार एवास्य भरर इत्यादेव्येवहारादन्यजाशरू- रेऽपि विवताकृतित्वमा्रेण शर इति, कपि शरेऽपि मतिरखाधव- मत्रेणाञ्ूर इति, अविशान्तमतीतयो यथा ग्यवहरन्ति तद्न्मधुरा- दिग्यञ्जकसुङ्कमारादिवणानां मधुरादिग्यवहारभवत्तेरमधुरादिरसा ङ्ननां वणानां सोकुमायादिमाज्रेण माधुयांदि, मधुरादिरसोप वाणी कान्यप्रकाञ्चस्य गुणतच्वषिवेकिन संकेतेनेव घटते यदि कस्यापि धीमत; ॥ ये रसस्येति । रसोऽङ्गी । वाच्यवाचकावदङ्घम्‌ । अचेति । एतेन काव्ये मणणानामवश्यं भावः । तथा हि । अनरूकाराऽपि वाक्‌ सगुणा रोचते । यथा-यः कमारहर इत्यादा । निगणा तु सारुकाराऽपि न रोचते । यथा- स्तनकपैरपृष्ठस्था बजिनी छन्दमण्डका । वियोगाण्न्युष्पणा पकाः कन्दुकिन्येव ते खिया ॥ न वणीनामिति । उत्कर्षहेतव इति शेषः । रसस्यैव चेन्माधयादि तत्कथं प्रधरोजसिपभरसन्ना वणा इति भतीतिरत आह-क्चिचखिति । रोयादीति । शोयोदिसंयुक्तस्याऽऽकार एव यथा श्ोयमुपचारात्तद्रयञ्ञके कायें व्यव्‌- हियते तथा वणानां मधुरादेरसन्यञ्जकानां माधुयादाते भावः । सधुरादीति । शुङ्कमरादिमधरो रसो वीरादिस्त्वमधुरः । संकुमाय।द।ति | कनि किनि "भ, _ (हि माधुयादि विरदेऽपि गुम्फस्य मदुत्वादिमात्रेण माधयांदि व्यवहरन्तीत्यथः १ स, "छद्म । २४ १८६ संकेतसमेतः- [ ८ अ० उद्सः करणानां तेषापसौकमायादेरमाधयोदि, रसपयन्तवरिभान्तपरतीति बन्ध्या व्यवहरन्ति । अत एव माधयादयो रसधमांः समचितेवे- णेव्येञ्यन्ते न तु वणेमाताश्रयाः । यथेषां व्यञ्जकत्वं तथो- दाहरिष्यते | उपकुर्वन्ति तं सन्तं येऽङ्दरारेण जातुचित्‌ । हारादिवदटंकारास्तेऽनप्रासोपमादयः ॥ ६७ ॥ ये वाचकवाच्यलक्षणाङ्गातिक्चयमुखन मख्य रसं सभविन- युष्डुवेन्ति ते कण्ठाच्रद्कानायुत्कष।धानद्रारेण शरीरिणोऽप्युपका- रका हारादय इवाटकाराः । यतर तु नास्ति रसस्तगोक्तितैचिच्य- मात्रपयेवसायिनः । कचित्तु सन्तमपि नोपकुबेन्ति । यथाक्रम- म्दादणानि- अपसारय घनसारं इर हारं दूर एव किं कमेः | अर्मररुमारि मरणाखेरिति वदति दिबानिर्ं बारा ॥ २३४२ ॥ इत्याद वाचकमुखेन मनोरागस्तीवरं विषमिव विसपेर्यविरतं परमाथी निधुमं जवति विधुतः पावक इव । हिनस्ति पत्यङ्खः उशरर इव गरीयानित इतो न मां जातुं तातः परभवति न चाम्बा न भवती ॥ ३४३ ॥ इत्यादौ वाच्यमुखेनारकारो रसमुपकुरूतः । गि पिरिग क्षणिरणषोगिषीि 11111 #\ (+ तेषामिति । बणोनामू । वन्ध्या इति । षमनाद्याः । समुचितैरति । योग्य- त्वेनोक्तेः । न लिति} रसाश्रया एव गुणा इत्यथः । एषामिति । वणानाम्‌। दाररीरिणोऽपीति । आत्पनोऽपि । उक्तीति । शब्दाथेवचिञ्य एव विश्रान्ताः | (~ (^ (५. का चाच्वातं । नाताचददत्यस्य व्याख्या | अपसारयेते । अत्रीदाोपनविभागबा वर्धिष्णुतया विद्ेप्य्वेनेक्ताः | मन इवि । मनोरागः कामजः | भवती सखीत्यथः । रसमिति । एकत्र कोम- छानुपभरासोऽन्यत्र तु मारोपमेति शब्दालंकार विपरलम्भमुत्करषयतः । रसाभावे तृक्तिवेचिजञ्यविभ्रामतिष्टान्तः षष्ठोधासोक्तत्वात्यननोकतः । [ ८ अ० उद्सः } काव्यप्रकाशः | १८७ चित्ते दिहृदि ण टुद्रदि सा गुणेषु सल्नासु खष्टदे विसष्रदि दिम्बुसु । बोरभ्पि बटदि पवट्रदि कव्वबन्े ॥ जाणे ण॒ टटरदि चिरं तरुणी तरट्टी ॥ ३४४ ॥ इत्यादा वाचकमेव मिन्न कापि गते सरोरुहवने बद्धानने ताभ्यति क्रन्दत्सु च्रमरेषु वक्ष्य दयितासननं प्रः सारसम्‌ । चक्राहन वियोगिना बिसख्ता नाऽऽस्वारिता नोज्ज्ञिता कण्ठे केवरमगटेव निता जीवस्य निगेच्छतः | ३४५५ ॥ इत्यादौ वाच्यमेव न तु रसम्‌ । अत्र बिस्षखता जीवं रोद्ध न क्षमेति प्रकरताननुगुणोपमा । एष एव च गुणारुकारपविभागः । एवे च समवायटत्या सौयोदयः संयोगच्या तु हारादय इत्यस्तु गुणाङ्काराणां भेदः । ओजःप्रभृतीनामनुप्रासोपमादीनां चोभयेषामपि समवाय- हर्या स्थितिरति गडुलिकाभवाहेणेषां मेद॒ इत्यभिधानमसत्‌ । "व | चित्त इति । दिहृ्दि निखाता भनति । ण इदि न न्यूनतामेति विस- डदि विकसति । तरद्री भ्रौढा । मिन इति । स्थानटरयेऽप्यज्र क्रमात्परुषा- नुमासोपमारंकारौ शब्दमर्थं चो पकुबंतो न दतं सन्तमपि विपररुम्भं रसम्‌। रदं नेति। अतिसूक्ष्मत्वाल्नीवस्य । अत्र विभरम्भे जीवनिगेमस्यापि वणेनी- यत्वात्कृतरसस्यानञुगणोपमा । एप इति । योऽस्माकं मत; । षते शौयःदिहारादिकस्थानीया गणाङकारा इति । अभिषानमिति । शब्दा टकाराणां गुणवत्समवायेन स्थितिरिति भामहदत्तों भटोद्धटेन भगनम- सत्‌ । तथा हि-शृद्खारादिरसे गुम्फे भाच्यस्यारकारस्योत्थापनेऽन्यस्य च स्थापने गस्फस्य न दोषो नापि पोषः । न कदिद्रा स्थाप्यते त थाऽपि न दोषः। तथाऽ्थाटकारस्योत्थापनेऽन्यस्य स्थापने स्वोक्तं यथा- । गी (++ = (५ १-- चित्ते विघटते न च्रुव्यति सा गुणेषु १५ (५ न रम्यासु छठि कसति दिद्मुखेषु | वचने वतते प्रवतते कान्यजन्धे ध्याने न व्रुव्यति चर तरी प्रगद्भा ॥ १८८ सकेतसमेतः- [ ८ अ० उदास; ¡ यद्प्यक्तम्‌- काव्यशोभायाः कतरो धमां गणास्तदंतिश्षयहेत- वसत्वछंकारा इति । तदपि न युक्तम्‌ । यतः किं समस्तेगुणेः कान्यन्यवहार उत कतिपयं; । यदि समस्तः , तत्कथमसमस्तशगुणा गोडी पाश्चाखी च रीतिः कान्यस्याऽऽत्वा । अथ कतिपयः, ततः > अ, भ, ् अष्रावत्र प्रज्वर्त्याभ्ररुः प्राज्यः प्राच्रन्ु्ध सत्येष धूमः ॥ ३४६ ॥ इत्यादावो जःप्रभतिषु गणेषु सत्सु कान्यन्यवहारप्राप्नि; । स्वगेप्राक्षिरनेनेव देहेन व्रबणिनी ! अस्या रदच्छद्रसा न्यक्रातेतरा सुधाम्‌ ॥ २५४५७ ॥ इत्यादौ विकेषोक्तेव्यतिरेको गुणनिरपेक्षौ काग्यव्यवहारस्य भ्रवतेको । इदानीं गुणानां मेदमाह- माधुर्याजःपरसादाख्याघ्रयस्ते न पुनर्दश । सतामपि महेद्रेपः स्यादेकगुणजीविनाम्‌ । वेमख्यमेकमाखायां यथा सुमनसां मिथः ॥ यथा च-न किं समनसां मिथः । शब्दारुकारस्योत्थापने एवमेव स्वोक्तं यथा- दुष्टः सुतोऽपि निर्वास्यः स्वामिना नयगामिना । ्रहपङन्तेग्हाधीशः शनिमनते न्यवीविशत्‌ ॥ यथा च- विभुना नयश्ाङिना । एवमलकारान्तरेष्वपि हेयम्‌ । गुणानां तु नषा युक्तिः | तनैव गुम्फे माधुयेगुत्सायं ओंनोन्यासे दोष रः रसङ्ात्‌ । असमस्तेते । वदभ तु सगुणा । वामनमतमद्‌ः। अद्रवत्रेति। अत्र वाक्य उाक्तमाजमेव न वेचिञ्यम्र्‌ | तत ओजःपरमुतिषु गुणेषु सत्स्वाप न काच्यन्यवहारः । सगत । वर्बणिनी स्री । अन्न स्फटस्य कस्यापि गुणस्याचुपटम्भेऽपि काग्यत्वम्‌ । स्वगैपाप्निरूपटेतुसामथ्ये दि ५ (= न (० प सत्या देव्यदहरूपकायेस्यानुक्तेविंश्ेषोक्तिः । पषेदेहत्यागाभावेऽपि अ, "अ, ५, &१ (५ स्वमगाप्रकरस्याक्तारमावनाअपे । न्यक्करोति व्यातरेकः। गुणनेयपेक्षा- नातं । अतस्पषत्वादाति भत्र | { ८ अण उद्छासः ¦ काच्यप्रक्राकषः | ९८९ एषां क्रमेण ठक्षणमाह- आहादकवं माधुयं शृङ्गारे इतिकारणम्‌ ॥ ६८ ॥ भी (को दाङ्गरे ८ अथोत्‌ ) संभोगे । द्रतिगेछितत्वमिव । भव्यं पनरोजःपरसाद योरपि । करुण विप्रटम्म तच्छान्ते चातिशयानितम्‌ । अत्यन्तदरतिदतुत्वाव्‌ । दी प्त्यात्मविस्तृतेहतुरोजो वीररसंस्थिपि ॥ ६९ ॥ चित्तस्य विस्ताररूपदीप्तस्वजनकमाजः । शङ्धार इति । श्गराङ्ः हास्याद्धतादावपि । यच्पि हास्याद्भुतयोश्व ्वक्तिविस्तारहेततयौनोऽप्यसिि तथाऽपि शङ्काराङ्कगतया प्रकृष्टं माधुयं मेव तन्न प्रतीयते । दुतीति । आद्र॑तेति यावत्‌ । चित्तस्य द्तिदेतुराह्ादः कत्वमतिव्यापकत्वाव्यापकत्वाभावाट्धक्षण स्‌ । बहुधा श्रुतमपि यदनु- दरेजकं वचस्तन्मधुरमिति भरतोक्तं तु लक्षणं प्रियजनरुक्ताक्षराक्षेपवच- नेऽपि तल्यत्वादतिव्यप्रकम्‌ । पृथक्पदत्व तु माधु वामनोक्तमन्याप- कम्‌ । समासेऽपि माधु य॑स्य ष्टः । अवृत्तिमेध्यवुत्तिवत्यग्रे भणनात्‌ । परमेतदपि मेद मद्खन्योपात्तम्‌ । दण्डिमते तु रसवत्काज्यं मधुरम्‌ । शुति- वणोनुप्रासाभ्यां वाग्रसः; । अग्राम्यता तु वस्तुरसः। इत्थ रसा दधा ¦ अनपासस्यारुंकारत्वादग्राम्याथतायास्तु दौषामावत्वान गुणत्वम्‌ । वाम- नोक्तोऽथगणस्तु माधुयेमग्रे चविष्यते । अदिति । अग्रेतन शोके विप्रस स्मभणनरूपस्तामथ्योत्‌ | श्रव्यत्वमिति | ओज {प्रसादयोर (प जम्यत्वात्रू श्रव्यं नातिसमस्ताथशब्दं मधुरामिष्यते । इति माधुयेटक्षणं भामहोक्तमतिव्यापकत्वेन निरस्तम्‌ । करुण इति । अत्र क्रमेणेत्यभणनत्संभोगात्करूणे ततो विपररम्मे ततोऽपि श्चान्ते सातिशयं माधयं न । किंतु सभोगाकरूणाद्‌। समतया धिकमित्यथेः । अन्ये त॒ क्रमेणेति ग्याख्यान्त । वीरेति । वीररसमरधाना स्थितियेस्य ] यद्रा स्थानं स्थितम्‌ । तेद्वियते यस्य॒ तस्स्थिति । वीररसे स्थितिमत्तत्तथा । विस्तरेति । विस्तार विकासः । तदरपदीश्रिननकमोनसो लक्ष सत्‌ । न तु हौनमवमत वा वस्तु शब्दाथसंपदा यदुत्कृष्यते तदोज इते भरतोक्तम्‌ । अ्हनानवग- १९० सकेतसमेतः- [ ८ अ० उच्छासः ] बीभन्तरो दरसयोस्तस्याऽऽयिक्थं कमेण च । वीराद्वीभत्ते ततोऽपि रद्र सातिश्चयमोजः। शुष्केन्धनाभिवत्स्दच्छजल्वत्सहसेव यः ॥ ७० ॥ व्याभोत्यन्यलस्नादोऽसौ सर्वेज विहितस्थितिः । अन्यदिति व्याप्यमिह चित्तम्‌ । सवेत्रेति सर्वेषु रसेषु सवासु रचनासु च । तस्यापकषभनौजसोऽपि गुणस्य भाप्ेः । दयोदाहतिः स्वा यथा- छघयुभ्यो यादशी क तिमेहदयः स्यान्न तादी । अरण्यं समृगस्थानं नगरं कीटकराभितम्‌ । साहत्यदिगेषा यक्किमपि कथं चिद्रण्येते । तत्कथमिवेयं गुणः । दण्डयुक्तं समासदध्यमोज इत्यप न । रीतित्रयेऽप्योजसः साधारणत्वात्‌ । गोडीयानां नदश न युक्तिमानिति वामनमङ्खखां । तस्माद्वादत्वमोज इत्यपि न शुद्धम्‌ । बन्धगाढत्वं प्रत्युतीजोहानिदेतः । यथा- देत्यन्द्र द्राग्‌ विदद हृत्पकवारुददुचकः | नामगेन्द्रः स्पष्टमात्रं वजक्ररनेखाग्रकेः ॥ वामनोक्ताजोथेगुण द्विविधौऽप्यगरे चचिष्यते । वीरबीभत्स।न्तःपाटाः इयानकेऽप्योज इत्येके । गुष्कोति । शुष्केन्धनस्याभेः । स तथा । यद्रा यथित्तं व्याग्मोति स प्रसाद्‌; । किमभूतः शुष्कन्धनाभ्रिवदित्यादि । तस्यार्थं वतिः । शरुष्केन्ध नस्याभः खच्छस्य वल्नादेजटं यथा रध्रं व्या्चिङ्कत्तथा चित्तस्य रसाद्‌ इत्यथः । विभक्तवाच्यवाचकयागादनक्तयोरपि शब्दाथेयोः भरातपत्तिः प्रसाद्‌ इते तु भरतः । मरासद्धाथपदतेति भावः । पदपूर्विका तद्थवगतिरिति शब्दाथेयोग्रहणम्‌ । सेयं विशेषणाधारा विरशेष्याणा- मुक्तः । वामनोक्त रथस्यं भसादः । ओजोव्यत्ययादोषोऽयम्‌ । ताह गादत्वसष्टत शेथिटय प्रसाद्‌ इति चन्न | भिथो विरोधे गादत्वश्ै- यिस्ययोरेकत्न संवातिद्धेः | करुणभक्षणायषु सुवः सुखदुःखयोः | यथाऽनुमवतः सिद्धस्तयवांजःप्रसादयोः | इत्युक्तया संव सिध्यतीति चेति ओजस्यन्त्माव इति वक्ते । वस्तुवृत्या तु सभ्यानां नव्ये करूणवासितानां प्राग्‌ दुःखं नेपभ्यादि- [ ८ अ० उद्टसः 1 काव्यप्रकाज्ुः | १९.१ गुणवृर्या पुनस्प॑षां वृत्तिः शब्दा्भयोर्मता ॥ ७३ ॥ गुणवृत्त्या--उपचारेण, तेषां गुणानामाकरारे शे येस्येव । कृतस्य एव न दशेत्याह -- के चिदन्तशवन्त्येषुं दोषत्यागात्परे भिताः। अन्ये भजन्ति दोषत्वं कृजचिन्न ततो दश ॥ ७२ ॥ बहूनामापे पदानामेकपवबद्धासनात्ा यः शिषः, यथाऽऽ- रोहावरोहं क्रमरूपः समाधिः, या च विकर्त्वरक्षणोदारता, यथौजोमिभधितश्चेयिव्यात्मा प्रसादः, तेपामोजस्यन्तभोवः | ण ारििििीरिीवषिषिषीषणणणीगयषिीगणएरि रिरि दशनेन च पश्ात्सुखमिति क्रमात्सुखदुःखानुभूतिः। ओजःपसादयोः पुनः सममनुभवपरतिज्ञोते दष्टन्तासिद्धिः । यद्व स्वेरसमतीतिरानन्द्‌- रूपेवेति इष्टन्तासंगतिः । अभ॑गणस्तु प्रसादोऽगरे चर्धिष्यते । गुणेति । मुख्यया वस्या गुणा रसे शो येमिवाऽऽत्मनत्यथेः | एष्वाते । रसध्वनिगरुणाखकारेषु । दोषेति । पुरवाक्तदाषत्यागात्कचि- छन्धाः । परोक्तशेपगुणानां क्रमेणान्तभोवस्वीकारदोषत्वान्याहं नामिदयादि । स्वभावस्पष्टं पिचारगहनं वचः शछिष्टामेति भरतः । विचा. रगहनं गभीराथेमभिधानामिधयेव्यवहारवैदग्धीयं न त॒ गुम्फधमेः गम्फधमा एह गुणाः । तस्मान्मसणत् शषः । य।स्मन्‌ सान्त बहून्यप्प पद्‌न्येकपद्‌वद्धान्तीति वामनः । अस्त्युत्तरस्यां दिशि देवतात्मोते । मसुणमदन्तुरम्‌ । दन्तुरन्बे हि रीतिवैशसोपनिपातः । तें चान्यतरनिबोदे निषेवन्ति । तस्मादरिथिरं श्िष्टामते दण्डी । यथा-- अपकारेण्यपि भायः खच्छाः स्युरुपकारिणः । मारशेम्योऽपि करयाणं रसराज भ्रयच्छति ॥ ओज एवेदम्‌ । गोढगुम्फदश्चिनो वा मतमिदम्‌ । त हिं ज्ियल- भिया; । सं यथा-- नीचाः स्वशरीरं मुश्वन्ति नोपकारापकास्योः । आररन्त्येव करभा भारारोहावरोहयोः ॥ एकपदवद्धातीत्युक्त। वस्तुवस्या त॒पथक्पदत्वमेव सत्यमिति माधु- यमेचेदम्‌ । अथंस्य गणान्तरसमाधानात्समाधराते भरतः । समाधान- भारः | य॒या- कौर्पि; प्हठवितेवाऽऽसीद्रणे; कुन्दन्दुसुन्दरी । इति । १९२ सकेतसमतः- [८ अ० उद्छसः 1 पृथक्पदत्वरूपं माधुर्यं भङ्ग्या साक्षादुपात्तम््‌ । परसदेनाथेग्य- क्तेगृह्यता । मागाभेदरूपा समता कचिदाषः। तथा हि-मातद्खनः किम वरिगतेरित्यादौं सिंहामिधाने मसृणमागंत्यागो गुणः । (निभि किप यक सोऽयमतिश्षयोक्तिविरेषः । तस्मादारोहाषरोहकरमः समाधिरिति वामनः । तदिदं गुरषुवणेसंचययोमिथोऽन्रेणेति दण्डिभोजौ । तस्मादन्यधमंस्यान्यत्र समाधानात्समाधिः। यथा मुखं विकसितसितमि त्यादि । रक्षणेयं न तु गुण इति स्वमते त्वोजः । बहुभिः सकमथ विरेषः समेतमुदारमिति भरतः। यथा प्रथममरुणच्छाय इत्यादि । उद्टेख- वानसावर्थो न गुणः । तस्माद्विकटमदारता यस्मिन्‌ सति नत्यन्तीव &, (किमि, पदानाति भरवीतिरिति वामनः | स्वं यथा- यचश्॒ः कैरवारामे बैरिणामपर तेयः | श्रमद्भृद्धाङद्खनाभङ्गीमङद्घगीकबोन्ति हेखया ॥ मनागमखूणोऽनुप्रासप्रभवोऽयं न गणः । स्वमते त्वोजः । यस्मिन्न [> ० ८ ¢ (९ "भ ¢ तथा स्थितोऽपि तथा स्थित एवाथे; प्रतिभाति सोऽयेन्याक्तेगुण इति भरतः; । सख्ाक्त यथा-- तदम्भः कि वाच्यं तनयिषु जगल्ीवनकरं नियः करडाभारं जयति जलजं यस्य तनयः । कथं वा निवाच्य सरसिजमिदं यस्य भवन जय स्ष्र सष्टा समजनि सुतः सवेमहितः ॥ पसादान्न भेदोऽस्यति वामनीया; । तस्माद्यत्र प्रागिवाथेस्यावगति पश्चादिव वाचः सायन्याक्तः । यथा-वागयाविव संपृक्ताधिति । सोऽय- मक्तयन्तरोक्तः भसाद्‌ एषेति दण्डी । तस्मादनेयायेत्वमथेस्या्थग्यक्तिः द्पाभावाऽ्य न गुणः । परस्परविंभूषणो गणारंकारग्रामः सममिति भरतः । मिन्नाधारा गुणारंकाराः कथमन्योन्यं भूषयेयरिति दण्डी । छेषयमकचित्ाणि भूयेनुप्रासाश भस्तुतगुणान्‌ विग्रहन्ति । तस्माद्भन्धे- प्वाविषम समम्‌ । वन्धा प्रोदमृदुमध्यवणारब्पत्वात्तादश्ाञ्लयः । अत्र दृष्टान्ताः सुरुभत्वानाच्यन्ते। एवं पशाद्ग्रे च ज्ञेयम्‌ । तदिदं वृत्तिष्वन्त- भवेति । तस्माद्रब्धरंतिनिवोहः सममिति वामनौीया इत्यपि दृष्यते- भ गमिदेति । कचिदिति । कुन्नचिदित्यस्य व्याख्येयम्‌ । तस्मात्समता न [८ अण उदह्यसः 1 काच्यपक्राशः । ९९३ कषटत्वग्राम्यत्वयोदुष्टतामिधानात्तननिराकरणेनापारुष्यरूपं सोक मायम्‌ , आज्ज्वस्यरूपा कान्ति स्वीकृता । एवं न दश शब्दगणाः ¦ पदां वाक्यरचनं वाक्यां च पदाभिधा मरोटिव्योससमासौ च साभिपायस्वमस्य च ॥ [न गणः । अपारप्येति । सुखश्चष्दाय सुकमारमिति भरतः । सुखशब्दमेतेति तु वामनः । तदिद्‌ माधयं कष्त्वदाषाभाग्रे वा । कान्तिरेति । ओरओज्रमनः- ातिकत्छान्तमिति भरतः । माधुयमेवेदम्‌ । तस्माद)ज्ज्वस्यं कान्तिरिति वामन; । यस्यां सत्यां न वा गुम्फच्छायेयपिति प्रतीतिः । खं यथा- अस्तावनीं विमछितोष्पणि संभ्रितेऽ्के दिक्रामिनीषु सुदतीषु दिहंगनादेः । सोरभ्यखीनमधुषालिमिषेण राह म॒तिपण्डमुद्धितमुखा इव पञ्चकोशाः ॥ ओजस्य)ज्ञ्वर्यतस्तिं कान्तिस्तस्प्टोकसीमान तिक्रमः कान्तिरिति दण्डी । सा चोपकारासश्चंसनाच । करमेणोदाहृतम्‌ । एतं वयमा दाराः कन्येय कुरुजवितम्‌ । ब्रूत यनात व॒ कायमनास्था बाह्यवस्तुषु ॥ तदास्यमनुमभृद्गटी गन्धलोभाद्मन्त्य मात्‌ । धरुवं भुवं गतस्यन्दा।न्त्या सेनेव तामसी ॥ स्वमिदम्‌ । एवं चेप्तदिं रोकसीमातिक्रमोऽक्रान्तिः स्यात्‌ । पदाथ इते । पदार्थे वाच्ये वक्योक्तियथा-चन्द्रपदे वाच्यऽत्रिनयनसमुत्थं ज्वातिरित्युच्यते । वाक्यार्थे पदोक्तियंथा-दिन्येषा न स्याक्कित्‌ मानुषीति वान्ये निमिषतीत्युक्तिः। वाक्याथस्य व्यासो यथा- सुख कचित्कचिष्ुःखं सुखदुःखं कचिस्पुन. । 0५ कचिन्न दुःख न सुखमेति चित्रा मबस्थितिः ॥ स्वामदम्‌ । तस्यव समासो यथा-ते हिमाख्यममन्छ्योति | साभिपरायतव मेति | वामनोक्तोऽयं द्ितीयो भेदः | नन्वथस्य जटत्वान्नामिप्रायः। चक्रभोचाः स इते चेत्‌-तद्वतोऽथंस्य भुण इति कथम्र्‌ । अय वस्त्वन्तरा कषेपक्वमेव तस्य गुण इति ब्रूषे. तद्रर्त्वन्तरमाषेप्य वक्तरभिप्रायरूपम्‌ । १९४ संकेतसमेतः- [ ८ अ० उछ्कासः इति था प्रौटिः; ओज इत्युक्तं ॒तद्रचञयमात्र न गुणः । तद मावेऽपि काव्यव्यवहारभवृत्तेः । अपुष्टाथेत्वाधिकपदत्वानवी.- कृ तत्वामङ्टरूपाश्छीटप्रास्याणां निराकरणेन च साभिप्रायत्व- रूपमोजः, अथेवैमद्यात्मा प्रसादः, उक्तेवेचिञ्यरूपं माधुयम्‌ , अपारुष्यरूपं सोङमायेम्‌ , अग्राम्यत्दरूपोदारता च स्वीकृतानि । अभिधास्यमानस्वभावोक्त्यरकारेण रसध्वानेगुणीमूतव्यङ्खन्या- भ्यां च॒ वस्तुस्वभावस्फटत्वरूपाथेव्यक्तिः, दीष्ठरसत्वरूपा कान्तिश्च स्वीकरते। करमकाटिद्यानुखणत्वोपपत्तियोगरूपघटनात्मा छषोऽपि विचित्रस्वेमात्रम्‌ । अवेषम्यस्वरूपा समता दोषमिाव- मात्रं न पनगेणः । क. खरनन्मत्तोऽन्यस्य म्रस्ततरेऽन्यदभिद्‌- ध्यात्‌ । अथेस्यायोनेरन्यच्छायायोनेवां यदि न मवति दशनं तत्कथं काव्यम्‌ , इत्यथेदष्टिरूपः समाधिरपि न गुणः एवमाक्षपकत्वमपि कविव्यापारादेव तथा विनिवेशमकारयोगे भवेत्‌ ¦ अत एव भरटिवेस्तुतो वक्तृगतार्थेपुपचयंते । अर्थेति । परयोजकपदो क्त्व मर्यम्‌ । उक्ती ति । नवीनकृतत्वे हुक्तयो विचित्राः स्युः । अपारुष्ति | अजाथेगतमपारुष्यं यथा-यशःरेष इति । षिशेषोऽसौ पयायोक्तस्य । उदारतेति । यथा-त्वमपेवसोन्दयां सर च रुचिरेत्यादि । दीति । वामन- मतमिदम्‌ । यथा-पेयान्‌ सोयमपाश्ृत इत्यादि । रद्राद्या दीप्ता रसाः शङ्धगराद्यास्तु न । ततस्तद्रैपरीत्यादकान्तिरपि स्यादित्युत्तरभ्‌ । क्रपेति। ने्रपिधानादेयंः क्रमो यच्च काथिस्ये तयोरनलणत्वेनाग्राम्यत्वेनोप- पत्या युक्ततया सद्याजन यागस्तद्रूपा घटना या तदात्मा शषः । यथा- दृषैकासनसंगते भियतमे पशचदुपेत्याऽऽदृरा- देकस्या नयने पिधाय विदितक्रीडानुवन्धच्छलः | ईषद्वक्रितकन्धरः सपुलकस्वेदो्सन्मानसा- मन्तद।सरसत्कपोरुफलकां धूर्तोऽपरां चुम्बति ॥ अत्रैका पियाऽक्षिपिधानकेटिनाऽन्या तु चम्बनेन रञ्जितेति संनिधा नकभवं वेचिञयमानरमिदं न तु गणः । कः खिति । एकमर्थं प्रक्रम्य ५ र तस्मददन्यनायन्‌ कः सुत्राानचहह्‌ इयाददत्यथः । जथद्हयत | स्व यथा गययय्यरकमय १ ख. त्त्यागा३< । [ ८ अ० उद्छसः 1 काव्यप्रकाशः | १९.५ तेन ना्थगुणा वाच्याः । वास्या बक्छन्याः | भक्ताः शब्दगुणाश्च ये। वर्णाः समासो रचना तेषां व्यञ्जकतामिताः ॥ ७३ ॥ के कस्येत्याह-- मूध्नि वर्गान्त्यगाः स्पर्शा अटवर्गा रणौ टघु । अबरृचिमध्यतरत्तिवां माधुर्ये घटना तथा ॥ ७४ ॥ सवया नषटनैकरव्यं विपदे इत्तशािनाम्‌ | वारिहारिषटीपा््वं ताड्यते पश्य ब्र ॥ तस्मात्समाभिः कान्याथं एव न गुणः । व्याजावलम्बनं समाधि- रिति त॒ भोजः । यथा- दभोङ्करेण चरणः क्षत इत्यकाण्डे तन्वै। स्थिता कतिचिदेव पदानि गत्वा ॥ इत्यादि । एतदपि वैचित्रयमाजम्‌ । अविच्छेदेन विच्छदेन,ऽऽगोहा. वरोहाभ्यां सौष्टवतया स्थानस्यानुच्चनीचतया च प।टक्रमेणोजःपरसा- दमाधुर्योदाय साम्यार्नति गुणाः पश्ैत्येके । तदसत्‌ । न दहि विषयविभागेन पाटक्रमोऽस्ति । किमपि कदाचित्कथचित्पय्यत इति पाठनियमः । कर्प्यत इति चेत्सोऽरीकत्वान्न गुणहेतुः । सखग्धरादा- बोज इन्द्रवजादौ प्रसादो मन्दाक्रान्तादौ माधुर्यं ब्रादूखादौ साम्यं विषमत्ते चौदाथमिति च्छन्दोविशेषसाध्या गुणा इत्येके । तदप्यसत्‌ । सग्धरादावपि भरतिगुणं यथोक्तवणेरचनासमासाद्यभवे गुणान्तरभापतः । यथा-जङ्धाकाण्डोरुनाछ इति । एवमिन्दरबज्रादिष्वपि ज्ञेयम्‌ । तेषामिति । ये माधुर्या गुणा; शब्दगतत्वेनोक्तास्तेषा वणोद्या व्यञ्च- कतां गता इत्यर्थः । स्पशो वगंवणां हस्वान्तार्ता इति छघुत्वस्य स्वरधमेत्वात्‌ । रणयोव्येञ्जनयोरनुपपत्तौ हस्वान्तरितोपनिवन्धे रघुतवं कल्प्यते । तयेति । माधुयानुक्टाः स्पशौ इत्यादि व्यज्ञकतामिता इति संबन्धः । १ घ. पदि क़" । १९६ । +, + ष्ण) मिष संवरेनसमेतः- [ ८ अ० उद्या; } रटडटवर्मिताः कादयो मान्ताः सिरसि नजवगान्त्यञुक्ताः ; तथा रेफणकारे हस्वाननरिताषिति वणाः ; समासाभाका मध्यम्‌; समासो वेति समासः, तथा माधुयेवतां पदान्तरय्रण रचना माध्रयंस्य व्यञ्चिका । उदाहरणभ्‌- (> १.) अनङ्खरङ्मतिमं तदङ्क भङ्गीभिरङ्ग1कृतमानताङ्न्याः न्ति यूनां सदसा यथैता; सखरान्तानि शान्तापरचिन्तनानि ॥ ३४८॥ योग आयतृतीयापयामन्त्ययो, रेण तुल्ययोः । टादिः. शषौ, वृत्तिदै्घ्य, गुम्फ उद्धत ओजाकि ॥ ७५॥ वगप्रथमतती याभ्यामन्त्ययोस्तद्ितीयचतुथेया रेफणाध उप रि उभयत्र वा यस्य कस्यचित्‌; तुल्ययोस्तेन तस्यव सबन्धष्ट- वगोऽथोत्‌ णकारवजंः शकारषकार द्ाधसमासः ध्वकूटया सघटना आनसः । उदष्टस्ण-पश्चापद्वत्तदत्तत्याद्‌ | श्रुतिमाजेण शब्दात्तु येनाथप्रत्यया भवेत्‌ । साधारणः समग्राणां स प्रसादो गुणो मतः ॥ ७६ ॥ समग्राणां रसानां सघटनानां च । उदाहरणम्‌- परिन्टनं पीनस्तनजघनंसङ्काद मयत अ ५ (का, ५ स्तनिध्यस्यान्तः पारानटनमप्राप्य हारनयर्‌ । इदं व्यस्तन्यासं इटयभुजरतक्षेपवटनेः कि, क क कृशाङ्ग्याः सताप वदात्‌ वासनापच्चयनम्‌ । २४९ ॥ यद्यपि गुणपरतन्तराः; सघटनादयस्तथाऽपे ए । 0 9 प पणि मनङ्गेति । एता भङ्कन्य; । स्वान्ताने योषाद्क~+वे ध्यायन्तीत्यथः | अत्रानङ्खन्त्यादरूपतया कणां मूध्नि स्वकगान्त्यगाः समारचने च शुद्खगरस्य व्यञ्जक । तद्‌ त।ध५ात । चछइटत्यादेश्पत्तया । अध इति । करकररत्यादिरू- एतया । तुस्ययीररते । कच्चिदुवुत्तत्यादिरूपतया । परीति । दाहापेक्यनाधोमुधं। श्ची शयने दु ण्ठता । अतः स्तनजघ- चस्थानयस्छालः । [८ अ० उद्टसः कान्यप्रकाञ्षः | १९७ वक्तुवाच्यप्रबन्धानामोचित्येन कचि्कचित्‌ । रचनावृत्तिविणानामन्यथालमपीष्पते ॥ ७७ ॥ कचिद्रास्यमवन्धानपेक्षया वक्त्र चित्यादेव रचनादयः । यथा- न्थायस्ताणेबाम्भ ष्टतिकुहरचलन्मन्दरध्वानधीरः कोणाघातेषु गजलसरुयघनघटान्योन्यसंघट्र चण्डः | कृष्णाक्रोधाग्रदूनः कुरुङलटनिधनोत्पातनिघोतवातः केनास्माहि्तदनादमतिरसितसलो दुन्दुभिस्ताडितोऽसो।। ३२५०) अत्र हि न वाच्यं क्रोधादिव्यञ्चकम्‌ । अभिनेयाथं च काव्यमिति तस्रतिकूखा उद्धता रचनादयः । वक्ता चात्र भीमसेनः । कचिद्रक्तप्रवन्धानपेक्षषा वाच्याचित्यदिवर रचनादयः । यथा- भ्रोदच्छदानुरूपोच्छलनरयमवत्धंदिकेयोपधात- जास, कृषटाश्वातयंग्बाखतरावेरथनारूणेनक्ष्यमाणम्‌ । कवेत्काकृत्स्थवीयेस्तुतिमिव मरुतां कथरारन्धरभाजां भाङ्गरेभीममेतन्निपतति वियतः कुम्भकणत्तिमाङ्गम्‌ ॥२३५१॥ कचिद्क्तवाल्यानपेक्षाः प्रबन्धोचिता एवते । तथा हि- आख्यायिकायां श॒ङ्गरेऽपि न मसणवणादयः। कथायां रोद्रेऽपि नात्यन्तमद्धताः । नाटकादौ रद्रेऽपि न दीधसमासादयः । मन्धेति। मन्थेनाऽभयस्तं यदणवाम्भस्तत्तिकृहरं वलन्‌ यो मन्दर योगः । कृष्णा द्रपदी । केन ताडितांऽयं दुन्दृभिसंदग्भत इति इत्ताथं | सत्रात । याद {ह क्रधिदन्यञ्जक वच्य स्यादद्‌ च कव्यपमनाचन यार्थ स्यात्तदाऽनुमन्ये नोद्धतरचनादे । अभिनेयाय हि नाटकादि । तत्र रोद्रादावपि न दीवेषस्यादि कायेमू | न मस॒णेति | पिकटगद्यबन्धाख्यायिकाबन्धस्य च वेकव्यं न मुदु वर्ण; स्यात्‌ । कथायामिति । मृदुवणां कथा । नावकेते । न केवरं करुणविप्रखम्भयोः । रद्रे-पि न दीषेवृच्यादिर्क कायम्‌ । यतो रस- प्रतीतो विरोधिनो व्यवधायकाश्च त्याज्या एष । एवं दीधेष्त्ते व॒त्तीनां नानाविषसमावनया रसपतीतिं काचिद्ग्यवदधाताति तस्यां न भरः कायः । विहेषेण काव्येऽभिनेयार्थे । तजरापि विप्रखम्भकरुणयोः । तयोदहिं सुङकपारत्वादखच्छत्वे शब्दाथयोः भ्रतीतिमन्दा स्यात्‌ । १९८ सकेतसमेतः- [ ८ अ० उदलछसः 1} एवमन्यदप्यौचित्यमनुसतेव्यम्‌ ¦ इति कान्यभकारे गुणाटंकारभेदनियतगुणानणेयो नामा- एमोद्धासः ॥ < ॥ | ङ र भ, (१५ रसान्तरे त॒ रद्रादां मध्या हत्तिरपि । धीरोद्धतव्यापारोचित्या्‌। दीषेवृत्तिरपि वा तदाक्षेपाविनाभाविरसोचितवाच्यपिक्षया न विगुणा स्यादिति साऽपि स्वीकाया। प्रसादस्म सवरसगोक्तत्वात्सवे्र स्वी- कार्यो ज्ञेयः । तच्यागे ह्यवत्तिरपि न क्रुणविपरखुम्भयोव्यंञ्जिका । तदङ्खगकारे मध्यष्ात्तरपि च व्यञ्जिका । अत एव कृतमनमतं दष्ट वा योरेत्यादा प्रसाद एव न माधुय । नप्योजः। दीषेवच्याच्यभावात्‌। न चाचारुत्वम्‌ । इष्टरसम्रताते; । एवमिति । एकद्वित्रेचतुभिश्डन्दोभि- रथंसमाप्तो पुक्तकसंदानितकविरेषककटापकानि सवेमाषाभि; स्युः ¦ पश्चादिचतुदेशान्तेस्तु कुटकम्‌ । चतुदेश्ाधंमप्येके । मुक्तकैरेकविषया पद्धतिः पयां । स्वपरष्रतानां सृक्तीनां भीरनं कोशः । एकानेकमघ- टकविषयत्वेनेककबिकृतानां त॒ मीनं संघातसंहितोति । तत्तेषां मध्ये युक्तकेषु रसबन्धाश्रयेण न दीपा वत्तिः कायां । अन्यथा तु स्ेच्छा- संदानितकादा विकटबन्धत्मेन वुत्यभावस्त्याज्यः । भरवन्धाभििते त॒ मुक्तकादां यथोक्तपबन्धषिषया आराध्या; । पयोषन्धेषु तु दाधां व्॒ति- स्त्याज्या | कदाविद्रोद्राद्विषये द्‌।घायामपि पत्तो परूषाग्राम्ये वत्ती त्याज्ये । एकं पुमथगद्िश्य प्रकारभङ्खन्या भृरिवृत्तान्तणनारूपायां त्वितिवृत्तस्य न्यासे भरः कायां न रसानाम्‌ । मध्यादुपान्ततो वा! ग्रथान्तरमसिद्धमितिवृत्त यस्यां वण्यते सा खण्डकथा । पूर्णकया तु प्रसिद्धा । तया; इरकादिमूर्स्त्वे दीघो ऽपि व॒त्तिन विरूढा । सगेदन्ये तु रसा एवाऽऽराभ्या इति । इत्याचायश्रीमाणिक्यचन्दरुविरचिते काव्यपकाद्च- सेकेतेऽष्टम उल्ठासः समाप्रः॥ ख. “्रिशेष अआ । [ ९ न० उद्धासः } काव्यप्रकाशः | १९९ अथ नम उछ.) गुणविवचने ृतेऽखकाराः प्राप्ावसरा इति संमति शब्दार- कारानाद- यदुक्तमन्यथा दाक्यमन्पथाऽन्येन योज्यते । श्टेषेण ककरा वा ज्ञेया सा वकोक्तिस्तथा द्वेधा ॥७८॥ तथेति रेपवक्रोक्ति , ककवक्रोक्तिथ । तत्र पदमङ्कदर्षेण यथा- नारीणामनुकूलमाचरसि चेज्नानासि, कथेतनो वामानां भियमाद्धाति, हितदरनेवावरानां भवान्‌ । युत फं दितकतने नन बराभावपरसिद्धात्मनः सामथ्यं भवतः पुरदरमतच्छेदं पिधातु कुतः ॥ ३५२ ॥ अभङ्कदटेषेण यथा-- अहो केनेदृशी बुद्धिदोरुणा तच निमिता । त्रिगणा श्रूयते बुद्धिने तु दारूमयी कचित्‌ ॥ ३५३ ॥ काका यथा- कमर जयानकः रोकोत्तरोऽयं संकेतः कोऽपि कोविदसत्तमा; । दाब्दस्याऽऽडम्बरो यत्र भूषणत्वेन निधितः ॥ यदुक्तमिति । अन्येनान्यथोक्तमन्येनान्यथा योज्यत इत्यथः । शेषेण काकेति हेतौ तृतीया । तयेति । शछेषकाकुभ्याम्‌ । तनेति । पदानां भङ्गा- भङ्खाभ्यां श्ेषवक्रोक्तिः स्यादिति भावः । नारीणामिति । चेल्लानासि तन्नारीणमनुकूखमाचर सीति योगः| नारीणां द्वीणाम्‌ । भङ्के तु न, अरीणाम्‌ । वामाः स्ियः प्रतिकूराचचं । हितद्रदिति । हितं करोति कृन्तति च । बं ॒शक्तिभेरो दैत्यश्च । तद्‌- भावेन भसिद्धात्मा दुषो बिडोजाथ । मतमभीष्म्‌ । अत्राभङ्गभङ्गाभ्या- मुक्तित्युत्तग । दारुगेति । प्रथमान्ततया रद्रा । त्रीयान्तनया कष्टेन । केन कष्ठ नेवि योगः । सच्छरजस्त्मांसि गुणाः । कक्रैति । काकुशब्दव्युत्पात्ति- सतृतीयोासे कृता । वाक्यस्य साकाङ्निराकाङ्कतवाभ्या काकुदविषा- साकाङ्क निराकाङ्घा च | यस्मादराक्याच्याध्शः संकेतेनाथे; भतीयते न २००५ सकेतसमेतः- [ ९ न० उद्ास; ] ~~ न नज १ न [9 ण 1 क क = ॥ 9 च = = 9 + 0 0 0 रि १ गि ताद्गेव किं तु न्य्‌नाधेकः प्रमाणवटेन निणेययोग्यस्तद्राक्यं साका- इम्‌ ! अन्यथा तु निराकाह्म्‌ । वक्तराका्क वाक्य उपचयते । सा च पस्तावव श्षान्निणीयते । विशिषटविषयता चास्याः प्रस्तावादव वाच्या। एतद्रा यमागयननिषेधाययाक्तम्‌ । कयाचित्तत्सख्या तु कःका वाक्यस्य विधयत्वं प्रापितम्‌ । दिषयोऽप्यथान्दरं तदथयत एव ॒विशेषस्तदथा- भावो वेति त्रिधा । यथा दे्ञः सोऽयमरातीति । अत्र साकाङ्ञ क।कस्त- समावात्ततोऽप्यधिकं कुरुत इत्यथान्तरे गतिः । स यस्य दशकन्धर कृतवतोऽपि कक्षान्तरे गत. स्फुटमवन्ध्यतामधिपयोधि साध्यो विधेः तदात्मज इदाङ्कन्दः प्रहित एष सोपित्रिणा कसक स दक्ञाननो ननु निवेद्यतां रक्षसाः। अत्र तदात्मज इहाङ्खनद्‌ इत साकाङ्या काका स्वगता वालिपुत्रो परचेता विेषा अप्यन्ते | निबोणवेरिदहना इति । अत्र भवन्तीति साकाङ्ग्या काकुभेवनाभावमाह । मन्तीति वचनोचारणं त्वथ संभा- चनां विदधदभावस्य निषधात्मनो विषयं भवनटक्षणमपंयति । न भचन्त्येवेत्ययः । अभिभायवान्‌ पाठधमे काकुः । स नाल्डगरी स्यादिति तु स्थवीयः । शब्द॑स्पषटत्वेनाथान्तरपतीतिहतुत्वाद्‌ । गणीभू- तव्यङ्कचमेद एवायम्‌ ¦ यदाह्‌ ध्वनिकारः- अथोन्तरगतिः काक्षा या चैषा परिद्यते । सा व्यड्न्धस्य गुणीभावे पकारमिममाधिता ॥ इति । तन्मते काङुवक्रोक्तिनोरंकारः । यथा च पाठधरमत्वं काकोस्तथा भरताज्ज्ञयम्‌ । वस्तुस्वाभाव्यात्ककः श्रुतमथमनदत्याथान्तर वक्ती- त्येके । अन्ये त्वेवमाहुः--इह्‌ येषां प्रथमेन संवि्षपन्देन भणोह्धास- नेया वणादिविशेषहीना वाग्जन्यते सा नादरूपा सती हृष्‌†दि चित्त वृत्त विविनेषधाच्याज्चय वा तत्कायेलिङ्खतया वा तादात्म्येन वा गमयाते । दृश्यते ह मृगन्वदेरपि नादश्रतो भीरोपश्ोकादिभतिपन्तिः । नाद्‌ाचित्तवत््याचनुमानमित्यथेः । ये चैते वणेविशेषास्ते तन्नानारूपसा मान्यात्मक्वाक्तन्तुग्रन्थिमया इव प्राच्यप्रयत्नातिरिकतनिमित्तान्तरापेक्षाः। अ १ घ. “न्दुप्रतरेः | [ ९ न° उद्छास्ः | कच्यपरकाशः | २०६ गुर जनपरतन््रतया दुरतरं देशमद्यतो गन्तुम्‌ ¦ आटकुटखकाकररूलते नप्याति साख सुरभिसपयऽसा ॥ २५४५ वणप्नाम्यमनुप्रासः स्थरवेसादृश्येऽपि व्यञ्जनसदृशत्वं बणसाम्यम्‌ । रसा्जुगतः परकरष्टो न्यासोज्नरासः । छेकवृत्तिगतो द्विषा । छेका विदग्धाः, वृत्तिनियतवणेगतो रसरिषयो व्यापारः, गत इति च्छेकानुपरसो व॒स्यनुभरासश्च | किं तयोः; सवरूपमित्याद- सोऽनेकस्य सधय; । अनेकस्याथाोद्व्यञ्जनस्य, सकृदेकवारं सादृश्यं छेकान- प्रासः । उदाहरणम्‌ - ततोऽरूणपरिस्पन्दमन्द्‌।कृतवपुः सरी । दध्रे कामपरिक्षामकामिनीगण्डपाण्डुताम्‌ ॥ ३५५ ॥ [भी तत एवान्यत्राप्यभिमरतेऽन्यथाऽपि प्रयोक्त ॒शक्याः । अतं एव टष्टव्य- भिचाराः । नादस्तु क्षटित्युद्धिन्नमुखरःगपुरकस्थानीयो नान्यथा कतुं पायेत इत्यनन्यथासिद्धोज्यथासिद्धं शब्दार्थं बाधत एव । यथोक्ते भीरं न मे भयमिति । अन्यप्रकारतां वा वाक्याथेस्य विश्ेषणापणेन विधत्ते । वामनस्त्वसादरयाह्टक्षणा वक्रोक्तिरिति वक्र क्तिटक्षणमाद्‌ । वर्णेते । वणस्य॑कस्यानेकस्य षटपटत्यादिश्षब्दरूपरदितस्य तस्य . सास्य सादृश्यम्‌ । स्वरेति । स्वरव्यञ्जनसादृश्ये यमकं स्यादिति बणेसाम्य- मक्तस्‌ । एकस्यैव पनः पुनर्निबन्धसाम्यमावृर्तिरत्यथेः । प्रकृष्ट इति । अदुरान्तरित इति शेषः । पू इति । छेकानुपरास' । अनेकस्येति । अर्यं भावः-यत्ानेकं व्यञ्जनं द्वञ्यादेव्यञ्चनसमुदायः सषृदंकवारमाव. येते तत्र च्छेकानुभासः । ततऽरण इति । न्द्‌ न्दी ण्ड ण्डु इत्याद्यनेकन्यः घ्ननं सढ़दाटत्तम्‌ । कामपरिक्षामकामिनीत्यत्न तु कमेत्यनेकव्यञ्जनस्य दिरात्ततवादृ्यनुभासः । [क २९६ २०२ सकेतसमेतः- [९ न० उद््सः एकस्पाप्यस्चद्व्रः ॥ ७९ ॥ एकस्य, अपिशचब्दादनेकस्य व्यञ्जनस्य द्विवंहुत्लो वा साद्य वदयनुभरसः । ततन- माधव्यज्जक्तर्वणर्पनामारकष्वित | अआजःप्रकशिकुत्तस्त्‌ पर्षा उभयत्रापि प्रागुदाहृतम्‌ \ क[सला १: ॥ <° ॥ परैः शेषैः । तामेव केषिदग्रम्येति वटन्ति । उदाहरणम्‌- अपसारय घनसारं कुर हरं दूर एव फं कमटेः | अलमरमाछि मृणारछरिति वदति दिवानिशं बाला ॥ ३५६ ॥ केषाचिदेता वैदर्णीभिमुखा रीतयो मताः । एतास्तिस्रो वृत्तयो वामनादीनां मते वेद्भौ-गोडी-पाश्ा- ल्यास्या रावयो मताः | शाब्दस्तु लायानुप्रासो भेदे तात्पर्यमात्रतः ॥ ८१ ॥ रब्दगतोऽनुभासः, शब्दाथयोरमेदेऽप्यन्बयमात्रमेदात्‌ । खाट- जनवह्टमत्वा्च छाटानुप्रासः । एष पदानुप्रास इत्यन्ये । क एकस्येति । असपुदायरूपस्य । केवरस्यति यावत्‌ । तस्यासकृद्ह- कृत्वः सादृश्ये चारूत्वम्‌ । अनेकस्य द्विबहृ़त्वो वा । तत्रेति । इच््यनुपासे 4 उभय पीति | उपनागरिकापरुषयोः । प्रागिति। अनङ्करङ्खेत्यादे पृध्नागुदत्तेत्यादि । अत्रानद्धरङ्कनत्यजैकस्य गकारस्य षह वारमावत्तिः | म्रम्येति | ग्राम्येति नान्न त्ययं न तु दुष्ट्वम्‌ । न रि स्वे ग्राम्यं दृष्टमेव । अआराम्यमपि किमपि रम्यं भवतीति नाभ्यन्तरतत्परंतां खख पसारयति । अन्न वणसपरदायस्य बहुवारमावत्ति' | रत्य इ । एतेन रतयो वरत््यास्पिका इत्यथः शान्द्वति । न तु वाणे; | तात्पयेमात्रोति यमकव्यवच्छदायम्‌। तात्प- यमन्यतर्परत्वम्‌ । त्व मद्‌[ऽत्र न उृब्दाथेस्वरूपेण । अन्वयमात्रतिं । अनन्वय साब्दक्यमाचत्यादानुषङ्किकं न तु नियतम्‌ । ततो हंस इव हसः इसा मरार इति वा कृते न दोषः | अनर तु शब्दाथेयारेक्यमेव । १९. सनाद | [ ९ न० उद्छस. | कान्यप्रकाश्चः २०२ पदानां सः स इति छखाटानुप्रासः । उदाहरणम्‌- यस्य न सिषे दयिता दवदहनस्तष्टिनिदीधितिस्तस्य | यस्य च सविषे दयिता दवदहनस्तहिनदीषितिस्तस्य ॥ ३५७ ॥ ¶रस्पाए | अपिशब्देन स इति समुचीयते । उदाहरणम्‌- वनं वर्बाणन्यास्तस्याः सत्यं सुधाकरः । सुधाकरः कनु पुनः कर्ङ्गविकखो भवेत्‌ ॥ ३५८ ! वुस्‌द्िन्पतच तन का] नान्नः प्त वृदपवुरय। श्व एकस्मिन्समासे भिन्ने वा समासे समासासमासयोवां नाम्नः प्रातिपदिकस्य, न त॒ पदस्य सारूप्यम्‌ । उदाहरणम्‌- गासि एष च पश्चपेति क्रमेणाऽऽह-पदानामिति । यस्येति । अत्र प्रबोध दबदहूनो (विधयः । वुरहिनदीषातरदुकाद्मः । पएतदवत्तराध तपरा तत्या ज्ञेयम्‌ । यथा वा-- न्यायश्चालिनि भपारे सम्रध नावसीदति । (ष (५, विपरीति पुनस्तत्र संग्र नाऽवस्(दति ॥ पुञ्यानामिदम्‌ । स्थानद्रयेऽप्यत्र बहूना पदानां सक्दावृत्तिरुक्ता । असकृच खं यथा-- सन्ति सन्तः किं न सन्ति सन्ति चे्तन्निवे्ताम्‌ । किं क्ष्यन्ति न कुप्यन्ति ते कप्यन्ति किर्म॑दशाः ॥ पदस्य सकरदावत्तियथा--वदनभिति । अत्र वदनं सुघारररलमनाक्ा पननिषेधो न युक्त इति चेन्न । बणन(यस्यात्यन्तोत्कषोय स्वाक्तस्याप तिरस्कारे न दूषण प्र्युन मूषणप्‌ । यद्रा तस्याः सत्य वक सुधाकर न त्विन्ः स॒ृधाकर इति काका व्याख्येयम्‌ । असढृद्यथा-- दुःखाभावः सुखं नेह सुखं यत्तन वा सुखम्‌ । ससं तत्परमार्थन यद्विशषय सुख सुखम्‌ ॥ स्व मेदमू । त्विति | इृत्ताचि्येकस्मिन्‌ समासेऽन्यत्र तत्र वेति भिन्नसमासे २०४ सकेतसमेतः- { ९ न० उद्छासः ] सितकरकरराचरविभा पिभाकराकार्‌ धरणिधर कीर्ति; | पोरपकमला कमला साऽपि ततरैवास्ति नान्यस्य ॥ ३५९ ॥ तदवं पश्चधा मतः ॥ ८२ ॥ +£ न | 9 ८ + ॥ ज अथं सत्यथिन्नानां वणानां सा पुनः श्रुतिः | यमक = _ ० ©. = _ ५५ समरस्मरसोऽयमित्यादावेकेषामथंवच्वेऽन्येषामनथेकत्वे भिन्ना थोनामात न युज्यत वक्तुमित्यथं सतीत्युक्तम्‌ । सति सरो रख दस्यादिवेरक्षण्येन तेनैव क्रमेण स्थिता । वि व वृत््यवृत्योरिति समासासमासयोपिति ज्ञेयम्‌ । पितेति । अनेकस्य नाशन सढृद्‌वरत्तिरषा । असफृद्‌ापृ्तिः स्वयगृह्या । एकस्य नाश्नः सकृदसक्र दावृत्तियेथा शवम्‌-- विश्वद्ध्करो विश्वपारको विश्वघातकः । विज्ञो विश्वविख्यातो देवदेवः पनातु वः ॥ नतैऽग्जनने तवेत्यादां तु विभक्तयादा वाच्यापानक्तयेऽपि बहुतरशच ब्दाथेगोनसत्तयाष्टाराजुभासत्वमेव । यमकस्येवास्यापि पायेण मेदाः स्युः बणानामते । स्वरयुतानामिति शेषः । तथा सूत्रे छिङ्वचने अतन्त्र इते न्यायद्रुणस्य वणंयोश्च पुनः श्रुतो यमकत्वम्‌ । परं वगस्यं पद्‌ा- न्तरगतत्वन पुनः श्रुतो वैचिञ्याभावात्तस्मि्ेवं पदे पुनः श्रुतिः कायौ । पन. शरुतरवृत्तः । वणस्य पाडादिमध्यान्तेष्वावृत्तियथा--' नानां धकर भम ` । चणयोवेणानां च तस्मिन्नेवं पादे पदान्तरे चाऽऽवत्तिः स्वयमूह्या । यमां द्र समजात । तत्मतिकृतिर्यमकम्‌ । तेनै कस्यासरस्य ्योवेदूनां वाऽन्यत्सदं निरन्तरं सान्तरं वा सोभाजनकमरंकार- | अन धत्व ईत । मवुपराजिपरानितमानिनीस्याटौ द्रयोरनथेकत्वे वेति श्वः । न च तदय एव्‌ रब्ठः पुनः प्रयुज्यत परौनरुक्तयपभसङ्ादिति सानथ्यरन्यऽ'यथाभेन्नले यत्र स एवाथः प्रसङ्केन पुनवेक्तमिष्टः स्यद्धन्पबन्धुरत्वादेना च भययुक्तं एव शब्दः पुनः युज्यते । उदति सरेता ताभ्नस्ताभ्न एवास्तमेति च! इत्याद्र। । अन्न पानरुक्त्यदोपामावाचमकत्वं भसज्येतेत्य्थमिन्नाना न + भ निमिति जर मुमकिन वद ९. स्यपदा-।२ख. पदेः ।३़, " पदा°। [९ न० उदम. 1 काव्यप्रकारचः | २०६५ पादतद्धागवृत्ति तयात्मनेकनाम्‌ । < ३ ॥ प्रथमो द्वितीयादौ (३) द्वितीयस्ततीयादौ (२) ततीय अतुर्थ ( १ ,) प्रथमस्चिष्वपि ( १ ) इति सप्र । प्रथमो द्वितीये त॒तीयश्चतुरथे, प्रथमथतुरथे द्वितीयस्ततीये, इति द्रे । तदेवे पादजं नवभेदम्‌ । अधावत्तिः श्टोकावत्तिशेति द्वे । द्विषा विभक्ते पादे प्रथमपादादिभाग पूषवेवदितीयादिपादादिमगेष्वन्तभागोऽन्तभा- मित्यक्तम्‌ । तथा दन्त्योष्टयोष्ठचवकारबकारादिवणेभेदे घुप्रयत्नतर दते च भेदे संयक्तयोः सजातीययोषोस्ततरे विजेषे यमक्बन्धो न विरुध्यते | टोक्मरतीत्या तत्रापि श्रुतितुस्यत्वात्‌ | स्वं यथा-- यथा नयन्ति विघ्नानि यथा नरर्यन्ति न द्विषः | तथा इर गुणाटम्बकृपा वः सदा मन. ॥ अत्र नद्रयन्तीत्येकतरैकः शकारोऽन्यन् द्र । ततरैकज चीष्टुयोऽन्यते दन्त्योषटयः । तथा गुणारम्बेत्यत्र खकारो छघुप्रयत्नतरः । कृषां खातीति करुपाटमित्यत्र लरघप्रयत्नतरः । तथा नकारणकाराभ्यामस्वरमकार- नकाराभ्यं विसगभावामावाभ्यां च न षिरोप इत्यन्ये | स्वं यथा- अप्रमाणमप्रमानमङ्खकुवंन्‌ गुणव्रजम्‌ । दवदेव समक्षोऽसि साधूनामध्वनि व्रजन्‌ ॥ इत्यादि । टोकादन्यदप्यूच्यम्‌ । तदेव पादजमिति । अत्र मथमश्धिष्वपीति भेदवजं पादस्य सङरदा- स्या मेदा ज्ञेयाः । तेन प्रथमो द्विती य॑त॒तीययाद्ितीयचतुधयोस्तृतीयच- तथयोददितीयस्ततीयचतुथेयोरिति चतुभेदौ सन्यपि न गणिता | नव- मेदभिति । प्रथमस्य क्रमेण द्विती यतृतःयचतुय. पाद; सह्‌ द्वितीयस्य तृतीयचतुथोभ्यां ततीयस्य चतुर्थन सादये षड्‌ भेदाः । चतुष्पदे सादये सप्रपो मेद. । अर्षति । दे अप्यधें खदने । छोरेतिं | द्र छक। सदयानित्यथेः। प्रथमपादादीति | अथमपाद स्याऽऽदिभागः स तथा । द्वित यादयश्च ते पादाश्च तपामादि भागास्तेषु तथा | परथमपादादिमाग इत्यत्राऽऽ- दिकब्दः प्रथमादिपादादिभाग हत्येवेरूपतया ज्ञेयः । ततो ग्रन्थो युज्यते । अन्यथा तु दश्चभङ्ी नोन्निष्ठते । यद्रा दशत्वं विनाऽपि पुर उक्तस्येति- २०६ सकेतसमेतः- [ ९ न° उद्यसः ] गेष्विति विशषतिभेदाः । श्ोकान्तरे हि नासौ भागावृत्तिः । ्रेखण्डे जिशचचतुष्खण्डे चत्वारिश्चत्‌ । भ्रथमपादादिगतान्त्याधा- दिभागो द्वितीयपादादिगत आब्याधादिमागे यम्यत शत्याद्न्व- ्तानुसरेणानेकमेदम्‌, अन्तादिकम्‌ । आ्न्तिकम्‌ › तत्समु- स्वयः, मध्यादिकम्‌ , आदिमध्यम्‌ , अन्तमध्यम्‌; मध्यान्त- कम्‌ , तेषां समुच्चयः । तथा तस्मिन्नेव पाद्‌ आब्रादिभागानां मध्यादिमागेषु, अनियते च स्थान आवृत्तिरिति पमूततमभेद्म्‌ । तदेतत्कान्यान्तगेडभूतमिति नास्य भेदलक्षण कृतम्‌ । दिङ्पा- तमुदाहियते- सन्नारीभरणोमायमाराध्य विधुश्ेखरम्‌ । सन्नारीभरणोऽमाय ततस्त्वं परथिर्वीं जय ।॥ ३६० ॥ शब्दस्य भरकाराथेता ज्ञेया । ततो प्रन्थोक्तं युज्यत इति । शोकान्तरे हति | अत्र हि भागस्याऽऽवतमानतवे न वेचिच्यमित्यावृक्तिर्नष्टा न तखसं- {५ १५. भवादेव । चत्वारिशदिति । द्विधिचतुष्ठण्डपादमेदानां केवखान।मेव्‌ मी खन उक्तसंख्या युज्यते | द्विकादियोगे त॒ बधेतेऽपि । प्रथमपादादति । रथमपादादिगतान्त्याधेरूप आदिशब्दादिमध्यान्तरूपो भाग इत्यथः ) अन्तादिकमिति | अचान्तश्चब्दन्रेतनोऽन्तादि कनामा यमकमभेदो भीमो भीमसेन इति न्यायेन गह्ठते । ततोऽन्तादिकादिकमिति छभ्यते । यद्रा<न्तादिकादिकमिति पाठः । यद्रा यमकस्य जातिनामेदभ्‌ । अग्रतस्तु व्यक्तिनामानि । तत्समुच्चय इति । तयोरन्तारिकाध्न्तयोः समुच्चयो योगः । तेपामिति । मधभ्यादिकादोनाम्‌ । जब्दति । आदिशब्दान्मध्या- न्तमागानाम्‌ । मव्याद्‌प । आदिशब्दादन्तादिभागेषु । गड्मृतमिति । कान्यवपुषो रस।पचयस्य मद्गेतुत्वा्यमकं गद्यते । 1), “४१ सनारौति। सतीनोरीविभपिं पृष्णाति योमा तां याति स तथा| सन्न! अरौणामिभा यत्र तथाविधो रणो यस्य । आरध्येति सननक्रिया- पेक्षया पूवेकारता । वत इति प्रथमान्तं तसन्तं बा । अत्र प्रथमपादस्त्‌- तीये पादे यमितः। { ९ न° उद्छसः |] काव्यप्रकाशः । २०७ विनाऽ्यमेनो नयताऽसुखादिना भिना यमेनोनयता सुसादिना ¦ महाजनोऽदीयत मानसादरं महाजनोदी यतमानसादरम्‌ ॥२६१ ॥ स त्वार भ रतो ऽवश्यमवरं विततारवस्‌ ' सवेदा रणमानषीदवानलसमस्थितः ॥ २६२ ॥ सत्वारम्भरतो ऽवकष्यमय छम्बिततारवम्‌ । सवदारभमानेपी दब्ानरुसमस्थितः ॥ ३६३ ॥ अनन्तमहिमव्याप्रविन्वां वेधा न वेद्‌ याम्‌ । या च मातेव भजते प्रणते मानवे दयाम्‌ ॥ ३६४ ॥ यदानतोऽयदानतौ नयात्ययं न यात्ययम्‌ | शिपि हितां रिवेितां स्मरामितां स्मरामि ताम्‌ । ३६५ ॥ नकन -----------------------~-~------------------------------------------------------------ विनेति । एनोऽपराधं विना स्थान नयता प्रापयताऽसुखादिना प्राण- विनारिना विरिष्टपुरुषयुक्तोऽयम्‌ । एनो नयता हानिं इवांगेन सुखा- दिना सुखमक्षकेणायं महाजनोऽदीयताखण्ड्यत । अरं श्रीघं मान सात्‌ मनः समाक्रम्य । मानसादिति पञचमी भासाद्‌पसक्षत ईतिवत्क- मौणि । मह्यनजन्ति महाजनाः खलास्ताजन्नद्ील्येव॑शीकः । यतमानानां सोमानां सादं खेदं राति । करियाविरेषणमिदम्‌ । तथा यमेन मान समाक्रम्य महाजनोऽखण्डयत यथा सोचमाः खिघयन्त इत्यथैः । अतर अथमो द्वितीये ततीयश्चतर्थं पादे पादो यमितः । सतेति । स भक्रान्तो महापुरुषः पुनरारं शन्ुसमूै भरादवशे वते. मानं दुर्बरं दी्ाक्र्दं स्वकालं रणं प्रापयामास । अरसमगच्छन्‌ श्ीघरगामीस्यथ; । अस्थीनि तस्यति च्छिनति । ससेन ये प्रारम्भाः स्तेषु रतः सर्वेथाऽऽभिततर्त्वग्बसनं येन आरेण । स्वैषां यो दारणो मानस्तमिच्छति । दवाना समं स्थितं यस्य । अनन्तेति । अत्र द्विधा पादविभागेऽन्तभागेऽन्तमांग आवृत्तः । वेधा यांन वेद न वेत्तियाचनन्रे मानवे दयां कृषं भजते। यदानत इति | यस्याः प्रणतोऽयस्य शुभदैवस्य दानान्न्यायातिकरम न गच्छत्यसौ रिवेऽनुकूलां वराभिाषां स्मरेणामितां ध्यायामि तम्‌ । अत्र पादमध्य एवाऽऽदयन्तकमू्‌ । २०८ संकेतसमेतः- [ ९ न° उद्छसः 1 सरस्वति प्रसाद मे स्थि चित्तसरस्वति | सर खतिकुर कषत्र-कुरुकै्र-सरस्वति ॥ ३६६ ॥ ससार साकं दर्पण कंदर्पण ससारसा । तरं नवाना विभ्राणा नाविश्राणा शरन्रवा ॥ ३६७॥ मरधुपरानि पराजित-मानिनी जनमनःसुमनःसुरमि भ्रियप्‌ | अभृत वारितवारिजविषठुवं स्फटिततास्रतताञ्नवणं जगत्‌ ॥। २३६८ ॥ एव वेचिञ्यसदृस्रः स्थितमन्यदृनेयम्‌ । तवा च्य्चदन्‌ जन सब्ुयप्द्धुविमस्वृराः | श्टिष्यन्ति शब्शः श्ठेषोऽसावक्षरादिभिरषटधा ॥ ८४ ॥ अथभेदेन शब्दभेद ‡ति दशने कान्यमारगे स्वरो न गण्यत इति च नये वाच्यभेदेन भिन्ना अपि शब्दा यद्यगपद्च्चारणेन रिष्यन्ति भिन्न सखरूपपपहनुवत स श्टेषः । स च वणेपदलि- द्ग्भाषाप्रदुतिप्रत्ययविभक्तिमचनानां मेदादष्टषा । क्भेणोदा- हरणानि- अकार; शद्कगकरनरकपाटं परिजनो वि्ञाणाङ्ग मङ्ख वसु च दष एको बहुवयाः अवस्थेय स्थाणोरपि भवति सवोपरमुरो वध।( वक्र मूध स्यतवाते वय के प्नरमां | ३६९ ॥ "क सरस्ते । हं वाणि चित्तान्धा स्थिते सर गच्छ खतिकुर पुष्ट आतञ्चयन इर्‌ । प्रभव शरारमेव कुरक्षत्रप॒ । तत्र नदी । संबोधन मततू । अन्न पूवाधं आच्न्तकयुत्तराधं आचन्तकान्तादिकसमरचयः | सककशाक आच्यन्तकान्तादेकयोगो यथा-ससार सेति । ' भवत्ता द्पण स्मरेण च सारसयक्ता काण्डं न॒तनशकटा धारयन्ती न विद्यते न चाना चाणः चन्द्‌ यत्रासां न अविभ्राणा नाविख्ाणा, अपि त पक्षि ध्वानेयुक्ता | शरद्‌ ऋतुविशेपः नवा प्रकृष्टा } मधुपेते । अन्न नियते स्थाने आवत्तिः | रान्दनद्‌ इतं । यथा कर्‌ इत्यत्र पाणिशयण्डाद्यथेभेदेन शब्दभेदो न चणमदन । सष्वप्यथपु वणक्रस्वेररूपत्वातू ) नन्‌ स्वरमेदाद्धिन्नस्वरूपा 4द्ुत्यचाकन्न छवः स्यादित्यारड्न्याऽऽह--कान्यमा्मं इति । भेदादिति 4 भङ्खात्‌ । अभङ्कगचतु नवमो मेदोऽनन्तरं वक्ष्यति } पारत | अत्रे विधुविधिश्त्युकारकारयोषेणयोभङ्कः श्टेषः । अल- [ ९ न्‌० उद्छपतः | काठ्यप्रक.शः | २०९ पृथुकातेस्वरपाजं भूषितनिःशेपपपरेजनं देव । विख्सत्करेणुगहनं संमति सममावयोः सदनम्‌ । ३७० ॥ भक्तिप्रहयिखोकनपणयिनी नी लोत्पटस्प्भिनी ध्यानाम्बनतां समाधिनिरतर्नौतिहितपाप्रये । खाचण्येकमहानिधी रसिकतां रक्ष्मीटृशोस्तन्वती यष्माक इईरुतां भवातिक्चमनं नेत्र तनवो इरेः ॥ २७१ ॥ प्च व चनररेष}ऽ पे । महदे सुरसंधं मे तमप समासङ्गमागमाहरणे । हर वष्टुसरणं तं चित्तमोहमवसर उमे सहसा ॥ ३७२ ५ अयं सवबोभि श्ख्राणि हृदि हेषु च वक्ष्यति । सामभ्येकृदमित्राणां मित्राणां च नृपात्मजः ॥ ३७३ ॥ करसर्स्वमते त्त्राथापत्तिररंकारः । तथा हि- विधौ बकरे यदेश्वर- स्यापीदशी दका दृस्यते तदाऽथोदन्येषामीद्दश्चा सिद्धेवेति सेसष्टिरपि । भक्तीति । भवे भवे तदशन भयादित्यादेप्रकारण भाक्तप्रहा्णां विलोकन याच्यावपणी । इकपक्ष भक्तावलोकने स्नेहवती । नीखातखषरस्य स्पर्धिनी इष्णतया चारुतया च । हितमरप्रमे नतते। नीता चेहितपाभ्चये। महानिधी इति प्रथमायां रोरे खोपमिति दीधे; । वचनेति । अत्र सीह्ीबरिङ्म्यो द्विवचनेकवचनयो श्च शछिषटतेत्यथ । महदे इति । हे उमे महदे उत्सवदे अगमाहरणे अगगमनापडा- पिन सुरै. सधा सेधानं यस्य तं तादश समासद्धः विषयभसङ्मव रक्ष । यद्वाऽऽगमस्य स्वीकारे समासङ्ग विन्नं रक्च । तथा बहुसरणं बह- व्यापक चित्तमोहमवसरे काटे हर स्फोटयति संस्टृत्तपक्च । भाकृतपक्ष त्‌ हे हरवध शम्भपत्नि मम देहि रसं धर्मे तमोवश्षामाश्ां गमागमाद्धी दधर स्फोटय । तथा नोऽस्माकं शरणं स्व॑ चित्तमोहोऽपसरतु "भ स्या चेन । प्राकृतत्वाच्चित्तमोहमित्यत्र छ्ीवसरम्‌ । एव सस्छृतंस्याप्सा- दिभाषाश्ेषोऽपि बोध्यः । वक्ष्यतीति । वाहवच्यो रूपम्‌ । कृ।द्‌ते करातन्रन्तत्याः; प्रकृत्याः सहस्रमिति क्रियाविक्ञेषणम्‌ । शदस्रशष्दो बाहुर्यायः । स्य अ १--मम दहि रसं धर्म तमोवश्ञामास्चा गमागमाद्धर नः | हरवधू. शरण षं 'चित्तमोहोऽप्मरतु मे पदसा । म्‌ ५७ १० संकेतसमेतः- [ ९ न° उद्टाकः ] 7 5 रजनिरमणमौले. पाठपद्मावखछाक- प्षणसमयपराप्तपतरसंपन्सहस्रम्‌ । प्रमथनिवहमध्य जातुचिच्स्रसाग- दहमचितरवचिः स्यान्नान्दता सा तथां म | ३५७४ ॥ सवेस्ं हर सरेस्य 4 भवच्छेद तत्परः । नयोपक्रार सामरख्यमायास तनुत्रतेनम्र्‌ ।। २७५ ॥ मेदाभावायङर्ष्यदिभरोऽपि न पमो भवेत्‌ । नवमा ऽपीत्यपिभिन्नक्रमः । उदाहरणम्‌- योऽसदढृत्परगोत्राणां पक्षच्छदक्षणक्षमः | क्रतकोटिद्‌तां बिभ्रद्विबु "न्द्रः स राजते | ३७६ ॥ अत्र प्रकरणादिनियमाभावादद्रावि यथा वास्या । ननु सररितादिगुणमेदाद्धिन्नपयत्नोस्चायाणां तदभावाद्‌- मिम्मपरयत्नोच्चायाणां च शब्दानां बन्परेऽखंकारान्रपरतिभोतपत्ति- हेतुः शब्द श्ेषोऽथ्टेषेति द्विषिधोऽप्ययांरंकारमध्ये परिगण- तोऽन्वैरिति कथमयं श्रब्दाङकारः। उच्यते--इह दोषगणाट का- राणां श्वब्दा्थेगतत्येन यो विभागः सोऽन्वयव्यतिरेकाभ्यापेव व्यवतिष्ठते । तथा हि-कष्तवादिगाढत्वा्रनुपासादयो ग्यभ्तलवा- | । 1 ठ क १ = ~ ~~ "न ~ ~ स -- क-म क नि स्वादिति च नन्दतीति नन्दिना नन्दिना गणावेकेषस्य भावो नन्दि- वेति चाऽऽख्यातङ्त्तद्धितपत्ययानां भदः। स्येति । हे शम्भो सं सवेस्य सवसव हर त्वमेव स॑सास्षच्डेदत- त्वरः सन्‌ नयोपकारयोः सांमुख्यं शरीरवतेनमायासि आगच्छांस । अन्यच्च हेर स्फटय । भव स्पद्स्व । नय निवारय | आयासि खेदः कारि वतर तु प्रथय । इति सुप्धिङ्तेभक्तयोर्भदः । अत्र प्रकरणा दिना मिंरथनरामवे शेषा न तु ध्वनिः परव्ादश्ते | अभङ्कष इत्यथः । य इति । गत्रश्चब्दा। गिभ्रवं ज्ञाथः । पक्षाः वेतन्नाणि स््वग्य।च । क्षणो महः निथयश्च । शतकोटिदः तक्ाटनां दाता शतक्रोटिना वजेष च्छेदृकश्चोतिं । विबधा देब; । स्बरितादीति । समाह्यरोदात्तानुदात्ताः । भिनति । भिन्नाभिन्नमय- स्नोशायेरवं क्रमेण राब्दाथं छेषयोर्ेतुरित्य्थः । अन्यरेति । उद्धटच्रैः । सयिति | योंऽसङृदिस्ारि । क्टवादीति । एते जयोऽपि शब्दगतत्वेन { ९ न° उदास | काव्यभ्रकाञ्चः | २११ सी (9 दे ७) 0 ०५ क दिभोढ्यान्रुपमाद यस्तद्धवतद मावानुविधायित्वादेव शब्दाथेगत- त्वन व्यवस्थाप्यन्ते | स्वयं च पटवाताम्रभास्वत्फरथिराजिता । रत्यभङ्खःः शब्द्‌ शेषः । प्रभातसभ्येवास्वापफल लञ्यहितप्रद॥ ७७॥ दाते सभङ्क. ₹ब्द शेषश | इति द्वावपि शब्देकसमाश्रयाविति द्रयोरपि शब्दश्छेषसवमुपपन्न । न त्वा्यस्याये ्टेषत्वम्‌ । अये- शछषस्य तु स पषया यत्र चन्दपार्‌ेतनऽपि न शछषत्वखण्डना । यथा-- स्तोकनों त्तिमायापते स्तकेनाऽऽयात्यधोगतिम्‌ । अहो सुसदृश्या इत्तिस्तुलाकरेः खरस्य च ॥ ३७८ ॥ न चायमुपभाप्रतिभात्पत्तिहेतुः छेषः । अपि तु शछषपरतिभो- त्पात्तिहेतुरुपमा । तथ। हि- यथा कमटमिव्र मुखं मनाज्ञमेतस्कव- वि 0 111 री पिरि यान्नि तितरापित्यादों गुणसाम्ये क्रियासाम्य उमयसाम्ये वोपमा, वथा- केके (४ दोषगुणालंकाराः । व्यथा ति । एते त्वथेगतत्वेन दोषगुणाङंका- राद्धयः । तद्भबेति । अथं भावः - गोत्रादिङ्षब्दभयोगेऽलंकारस्तदग- कवंशशेङादिपरयोगे तु नेति तद्धावतदभावानत्रिधायित्वेनान्वयन्यविरे- काभ्यां शब्दारंक।र एवा । अथो ककारे श्ञब्दाः परिबत्ति सहन्ते । अथेस्तु तदवस्थ एव । खय चेति । गोरीपक्ष-गोरी पवबदाताग्रभास्व- थां कराभ्यां शोभने । सुखेनाऽ्पं यन्न शक्यं फलं तरलुभ्धानामीिवं दत्ते । सध्यापक्षे तु भास्कराः सूयक्रराः । स्वापफटं विभान्ति; । ङ्ग्ध इति सप्तम्यन्तम्‌ । अभङ्ग इति । अथेश्वेषतशओोद्धटस्य यः संमतः न विति। न हमङ्कमाज्रमथालकारतादेतुः । किं त्वन्वयग्यतिरेको । अथे शेषस्य को विषय इत्याह - स्पाकेनेति । तुलायाः कोरिरग्रमर्‌ । एतेनांका- रान्तरबिविक्तो नास्ति छेष इति यदुक्तं परेस्तत्परिदृतम्‌ । केचिदत्रापि तुरययोगितामाहः । द्विवेघस्यापि परेषश्छेषस्यालकारन्तरमतिभो. त्पततिहेत॒स दषयति -- न चेति । अयमिति । स्वयं चेतयादिः । प्रतिभेति । तिमायस्याऽऽभासमानत्रम्‌ । न तु प्ररोहः । निबोह इति याबत्‌ । थरा गणक्रियासाम्ये स्यादुपमा तथा श॒ब्दसाम्येऽपि सा. स्याद्विति निर्ण तुराह-तथा हीति । सकठेति । सद कर्क्षेन वपते मक्छाः कला ४१२ सपेरसमतः- [ ९ न० टद्धसः सकलकटं परमतजात संप्रति सुवांभु रेम्बमिव | इत्याठ शब्दणत्रसाम्पेऽपि सा युक्तव । तथा यक्तं सद्रटेन- स्फुटमथारंकारावेतावपमासमस्वया #ि तु। आश्रित्य शब्दमात्रं सामान्यमिहापि संमृक्त. ॥ इति । न च कमरमिव मुखमित्यादिः माधरार गधममरयोगशून्य उय- माविषय इति वक्तं युक्तम्‌ } धू्णापमाया निर््रिषयत्वापत्ते; । - देव त्वमत्र पातालमाशानां त्वं निबन्धनम्‌ । त्वं चामरमरुद्भामेरेको खोकजयात्मकः ॥ ३७९ ॥ इत्याद; छषस्य चोपमाङंकारविविक्तोऽस्ति विषय इति दरयाय।ग सकर एवं । उपपाक्पयादखोचने त॒पमाया एवायं यक्त 1१षथः । अन्यथा वेषयापड़ार एव पूर्गापमया स्यत्‌ । नच अबन्दुस॒न्दरीं नित्यं गलट्टावण्यबिन्द्का | इत्याद्‌। विरोधप्रतिभोद्पत्तिहैतुः शेषः । अपि तु शछेष-ति- भात्पात्तहतुरोधः। न ह्त्रायदरयप्रतिपादकः शब्द छेष । द्वितीया विद्यन्त यत्र सक; कलाबद्धः कल सकटं च तत्करं चेत्यादिवि ग्रहः पक्षद्रथऽपे यथायगे य।ञ्यः । रन्दमत्रसाम्पेऽ्पति । एतेनोद्धष रब्दमाजसाम्ये शब्द श्छषत्वे नेरस्तप्‌ । उहएति । शब्दाटंकारपक रणे । एनेन कन्दमात्रसाम्येऽस्युषमाव्वं सिद्धम्‌ । गृन्य इति। चारुत्वा- ॥द मातया उपमा तत्मयागं छेष इतत परस्याऽऽ्यः । ननु यदि पुणप्पमाया निविषयत्वभिया मवद्धिः शब्द साम्येऽप्युवमात्वं स्मतं तर्हि षस्य नि।वषयतेत्याह-देवेति । स्वभमेस्यत्रेदकारनिरदैक्ञात्पाताअरमिति न्याया । तेन न रूपक्राशङ्का । आशा दिश्च आस्थाञ्च । एतेन पृथ्वी वा | चामरवाजने चामरमख्तां भूमिः । अमर'णां मरुतां च भमि स्वग; । दयार । स्वय चेत्याद्‌ वस्मद्रीत्या शछेषपरतिभोःपत्तिहेतुरुपमा यष्द त न रचत तदा तवापि मतेऽन्यत्र छन्धसत्ताकयोदरेयोयोगि सकृरः स्यादेवं । अथामते । स्वयं चेत्यादिकः । तत्सिद्धमेतत्‌-गुणक्रि यासास्यमुपमा शब्दसाम्यं तु शश्टेष इति विकेषस्यानभिधानाच्छब्द- स भ्यमरप्छुपमाया वषयः छेषस्य तुपमया विरहित इति स्वयं चेत्या- दाकुपमव्‌ । यथप्पिकाध्यत्व छषस्य तथां रान्तरकाध्यत्वमाप तस्य .स्यादेत्युद्धटष्टमन्यद पि दृष्यते-- न चेति| अप्य इन्दुरबिन्दुः । 4 { । न चिन्दुरदिन्दु,रत्यन्योऽयः । न चेका्थमरतिभासमातरे धष [ ९, न° उद्यावः ] कान्यप्रकराज्घः | २१३. थस्य प्रतिभातमात्रस्य परोदभात्रात्‌ 1 नच विरोधाभास इवे विर\धः, शछषाभासः छेष । तदेवमादिष्‌ वाक्येषु शछेवपरति भात्पत्तिहेतुरलकारान्तरमेव । तथा च- सदशमक्तामणिः !॥ ३८० ॥ नाल्पः कविरिव वल्यश्ोको देव महान्भवान्‌ ॥ ३८१ ॥ अनुरागवत। संध्या दिवसस्तत्पुरःसरः | अरो देवगतिधित्रा तथाऽपि न समागमः ॥ ३८२ ॥ आदाय चापमचटे ृत्वाऽहीनं गुण विषमदृष्टिः । यश्चित्रमच्युतश्षरो रक््यमभाद्गननपस्तस५ ॥ ३८२ ॥ इत्याएदावेकदे विवा त॑रूपके श्ेषन्यातिरेकसमासोक्तिविरोधत्व- म॒चितं न तु श्टेषस्वम्‌ ! शाब्द श्छेष उति चोच्यतेऽथार्कारमध्ये च लक्ष्यत इति कणेऽयं नयः । निण्च वेचिञयमलकार इति य एव कविपरतिमासरम्भणो (प ॐ, ५ च्रस्तन्नव ।वाचत्रतति सवाटठटकारमूार्मः । अथमुखपराक्षत्ववतर्षा -शकौषोप्यरिषोकं नि नक = (४ विः त्वथेद्रयपरोहे स्यादितयाशयेनाऽऽद-न चेति । यथा विरोध।भासोऽपि विरोधो न तथा शछ्धेषभास. शेष इत्यथः । कानि तान्येवमादिवाक्या- नीत्याह-- तथा च सदगेप्यादि । वेशः कुलम्‌ । स एव वंशो वेणुः। छाक्ो यज्चोऽपि । तप्परःसर इति । आयान्त्यां इव संध्याया; कामीव दिवसः परः संमखं सरणेति व्याख्या । न त्वग्रे दिनं पृष्ठतश संध्या यातीति । एवं कदाऽपि न समागमः स्यात्‌ । अदायेति | अचरं 4 निल च अरीन रोषं न हीनं च । विषमा तिरूपा चखा च। अच्यतो विष्णुगतिशन्यश्च | एकदेशेति । भामरोक्तंकदे श॒विवर्विरूपकस्य मम्भरमते परस्परेतसंज्ञा। अत्र वणनीयस्य राज्ञो यक्तामणित्वरूप मान्य थानुप्पच्या ब॑श्चस्य गोत्रस्य वेणत्वरूपणं साक्षादनुक्तमपि शछेषबर- दम्यत ॒ इत्येकदेश्ञविवतित्वम्‌ । सद्रंशेत्यनकदेशविर्बतिं रूपकम्‌ । नादपः कविरिषेत्यत्र शछषन्यतिरेक। । अनुरागवती संध्येत्यत्र समा- सोक्तिः । आदायेत्यत्र च विरोधः | ननु स्वरितेत्यादिपरोक्तपूर्वाक्तपृवेपक्षस्योपहासं करोति--रब्दर्ेपर क, (५ ईति । य एवेति | शब्दोऽर्थो बा । सेवेति । विचित्रता । एतेन स्वर्यं चायतने किमनेन पो कजिन क क मम्मठमते ! २१४ सकेतसमेतः- [ ९ न° उद्धासः 1] शब्दानामिति चेदनप्रासादीनामपि तयैवेति तेऽप्यथोरं ररा कि नोच्यन्ते । रसादिग्यञ्जकस्वरूपवाच्यविरोषसन्यपक्षतरेऽपि ह्यनु प्रासादीनामटकारता । शब्दगुणद्‌ःषाणामप्यथ। पक्षयंव गुणदो- पता । अथगणदोपल्काराणां शब्दप्षयेवं व्यवास्थतिरिति तऽपि शब्ठमततरेनोच्यन्ताम्‌ । विधौ वक्रे मर्भ्वात्यादों च बणादिश्छेष एकमयत्नोच्चायेस्पेऽ- ये शेषत्वं जब्दभेदेऽपि प्रसञ्यतामित्येवमादि स्वय व्रिचायभ्‌ । तचत्रं यत्र वणानां खड्गायारृतिहेेता ॥ ८५ ॥ संनिवेश्षविश्षेषेण यत्र न्यस्ता वणाः खडगमुरजपद्याद्याकार- मह्ासयन्ति तचत्रं काव्यम्‌ । कष्टं कान्य-तदिनि दिङ्मात्रं पद्यते | उदाहरणमप्‌-- माररिञ्चकरामेभपुखलरासारर्हसा | सारारब्धस्तवा नित्य तदातिहरणक्षमा ॥२८४॥ मात नतानां संघः भियां बापितदथ्रमा । मान्याञ्य सीमा रापाणां श्रं मे दिष््यादुमादिमा ॥ ३८५ ॥ ( खड्गबन्ध ) चेत्यादौ शब्दः एव्‌ कविप्रतिभासंरम्भ गोचर इति परमतेऽपि श्रब्द षता न त्वयछ्ृषतत्युक्छम्‌ । रसाद।त । रसादन्यञ्क स्वरूपं यस्य वाच्य- विकषेष्स्य । अनुप्रासादीनामपि शब्दारकारताऽथोपेक्षेवेति तेऽप्यथो- छकासः किं न स्यु" । युणदेषतेति । शब्दगुणदोषा अभेग्रुणदोषत्वेन कं सोच्यन्त इति भावः । सस्छृतादिषद्मापाणाम्थाभेदे युगपदुक्तिभ,- षा्ेष इत्येके ! त॒त्र संस्छृतस्य प्राकृतभाषया शेषो यथा-- सरटे साहसरागं प्रिर रम्भोर मृश्च संरम्भम्‌ । पिरस पिरद्ययासं बोढुं तव चित्तमसहं मे॥ एवमन्यभाषाणाप्रपि द्िडयादिछ्ेषो प्रन्थान्तराज्ज्ेयः । वणा इति । लिपयः । तासामेव खद्गाद्याकारोासनासंभवात्‌ । ष्लपराना च श्रोजाक्छाञ्चसमवेदवणात्मकश्चब्दामदेन भरतीतेरतर. वाच्कन्च- व्दाटकारता न , ृप्यल्कारुता । (चेत्र मिति । चित्रसाद्श्यादाथयेहे -कुत्याद्रा चित्रम्‌ । मारार।त | मारारेः स्रम्भु; । स्थाप्रना यथा-द्रादि करर साप्रास्णो माखन्द्‌ः । तस्य दधिणतोऽध; क्रमेण वणांशतदेश्र । { € न० उद्यसः 1 काव्यप्रकाशः २९१४ सरखा बहुलारम्भतरखाखिविखारवा । वारखबहुरामन्दकरखा्रहखमलछा ॥ ३८६ ॥ ( मुरजबन्ध; ) भासते प्रतिभासार रसाभाता हताविभा | भावितात्मा शुभा वद देवाभा वतते सभा॥३८अ॥ ( पद्मबन्ध; ) शिखायां साधारणः साक्षब्दः । ऊध्वक्रमेण वामतस्ताचन्त एव याव न्माश्चब्दः साधारणः । एतत्फटम्‌ । तस्यव माशब्दस्य दक्षिगनो निःस- रणक्रमेण वामतश्च पवेच्षक्रमेण वणाः सप्र सप्र । एषा द्रादिका । ततो माक्ञब्दादृध्वे कमेण गण्डिका्यां बणेत्रयम्‌ । उपरे माशब्दः साधारणः तस्य द्िणतो वामदश्च तथेव दत्वारश्त्वारो वणाः । एतच कुककम्‌ | ततस्तस्य माशब्द स्योपरि वणद्यम्‌ । एतन्मस्तकम्‌ । सा-पा-माश्षब्दा द्विः पश्चषृत्वो द्िराशत्ताः । सरखेति | शरद्रणेनेयम्‌ । सरं रातीति सरला । बहलारम्भण तर- छानामलिमालानामारवो यत्र । हसीभिषहछा । करान्‌ रन्तीपि कराः क्ष्मापाः । अमन्दा विजिग(षवः करला यस्याम्‌ । अबहुलेन शु्कपक्षेण निमा । स्थापना यथा- पादचतुष्टयेन पङ्किःचतुष्टये छते रथमादिपादेभ्यः भ्रथमाव्रक्षराणि चस्वारे चत॒थाोदिपादेभ्परः पञ्चमादाने च चत्वारे गहीत्वा परथमः पादः । द्वितीयात्मथमं पमरथमाद्द्वितीयततीये द्वितीयतत। याभ्यां चतुर्थे चतुधोत्ततीयद्विताये त्तीयत्पाद्‌ात्थममन्नर गत्वा द्यः पादः । द्वितीयादष्म भरथमात्सप्रमषष्ठ द्वितीयक्ती याभ्यां पश्चमे चतुथोत्षष्टसश्चमे ततीयादष्टमं च गहीत्वा तृतीयः पादः | चत॒थ।दिभ्यः भ्रथमादीनि प्रथमादिभ्यः पञश्चमादं।नि पदेभ्याऽक्षराणि गहीत्वा चतथेः पादः भासत इति । है प्रतिभासार रसेन समन्ताद्धाता हताऽश्चोभा यया वाद्‌ एकाग्रचित्त शुभा प्रशषस्या देववोदेभि विद्राद्धराभाति | बतेत्या- अर्य" स्थापना यथा-माश्ब्दः कणिकास्थाने । ततो ्षरद्रयने दिग्दले निःसरणक्रमण विदिग्दछ चाररदयेनं पवेशक्रमेण । ततः सत्वर भाशूब्द्‌?प वतोऽ्षरद्ये बिदिण्द्ं निगमण ताषतेव दिग्दछटं भवेशेन २१६ सकरतसपतः- | ९ न° उद्र * | रसासार रसा सारसायनाक्न प्षतायसा । सातावात तवातासा रक्षतस्त्रस्त्वतक्षर । २८८ ॥ ( सवतोन्द्रम्‌ ) संभविनाऽप्यन्ये पमेदाः शक्तिमात्रपकारक। न तु काव्यरूपता दधतीति न प्रदश्यन्ते । 1 7 श) निं ~ माननम 8 इ 9 क रिणी भाशब्दं यावत्एुनभोशब्दो निगेमेण च तदेवा क्षरदयमित्यादिना क्रमेण द लाष्टकमुत्पा्मिति । बिदिग्दख्वणानां द्विभाक्षब्दस्य चाष्टत्व आ- रत्निः । सखङ्दीत्याटिगब्दान्मुशर्धनुबांणवक्रशक्तेशूखदलस्वस्ति काद्यस्तयेकद्वियादिवर्णस्वरस्थानपादाष छोकगतमरत्यागतादयधित्रमेदा जयाः | रसेति । हे सारस्थिररसवेगवद्रषे आयताप्त पुनेत्र सातं मुखमव साभस्त्येनातर्तःति सातावात । अक्षः दद्धिदायक तव रक्षतः सतः सारसा भूरतासा विगतोपक्षया९स्तु । क्षत आयो यैस्ते पक्षतायाः खलास्तान्‌ स्यति या सा भूस्तवेवेत्थम्‌। तुरवधारणे । अत्र न केवल- मधोऽध क्रमेण स्थितानां पादानां प्रातिोभ्येन स्थितियावदधभ्रम स्याप । तत्र 1६ परथमादिषादार्नां भथमथतुथततायदितीयप्रथमपादानाम- एमश्वाप्षरः भरयमः पादः । एवं द्वितीयसप्रमस्तती यषष्भत॒थेपश्मेश्च द्ितोयतुतं।यचतुधपादाः । इह च सवे तदबोपलभ्यत इत्य शरमस्याप्य- बस्थानात्सवेतोभद्रम्‌ । अन्य इन्त [ चण्च्युत्‌ स्व यथा- चृपादेतिजामरभमुनताङ्धियुगो जलदद्यतिर्विभ पृथुमृजगाधिषस्फटफएणासुभगः कमटरिजित्तथा । ज्षिवसुखस्पदन्ययविखासमगहं निखिटेनसां हरो घनवधुतावना हरतु न. सकः करिलावर्ट। जिनः | अज्र श्रीपाववणेने सिद्धिच्छन्दासि मरतिपादमावाक्षटरयस्यान्त्याक्षर सपकस्य च च्युता प्रमिताक्षरात्तेन तथाऽऽ्राक्षरसक्तकस्यान्त्याक्षरद यस्थ च च्युता दुतविखम्बितवृचतेन तस्यैव वणेनम्‌ । एवं बिन्दुमात्ना- वमत्राच्युत।ने करियाक(रक्पादस्सिबन्धगुप्रानि भश्नोत्तरभरैलि- कगमूानकातुरगपदाद्‌ाने कण्ठाभरणादिग्रन्येभ्यो ज्यानि ९ स, तद्वा । २ ख. दिच्यज्ञनस्वं" } २ ख. "तगत" } ४ कं, शज्ञानिबेर [९ न° उद्धस. ] कान्यपरक्रारः | २१७ पनरुक्तवद्‌भिसो वि्नि्नाकारणशब्बगा | एकाथतेष्‌ > ~ _ ० च = 9 भिब्ररूपसाथेकानयेकराब्दनिष्टमेाथेतेन बा मुखे भासनं पनर कवदाभासः। स च ढस्य सभङ्गाभङ्करूपकेवलषब्दनिष्टः । उदाहरणम्‌- अरिवधदेद्रीरः सष्टसा रथिसूततुरगपादातः ¦ भाति सदानत्यागः स्थिरतायामबनितरतिरुकः ।॥ ३८९ ॥ चकासत्यङ्कनारामाः कातुकानन्दहेतवः | तस्य रज्ञः सुमनसो विबुधाः पाश्ववर्तिनः ॥ ३९० ॥ तथा शब्दायंयोरयम्‌ ॥ <£ ॥ उदाहरणम्‌- तनबपरजपन्योऽस। क रेकुञ्जररुधिररक्तखरनखरः । तैजोधाम महुःपृथ॒मनसामिन्द्रो हरिजिष्णः | ३९१ ॥ आमुख इति । न तु परमाथतेः । एतेन पमवसान।न्यथात्वं कन्धरम्‌ । अरति | अरिवधदा, इहा येषां शरिणां तायीरयति यः स तथा| सूतश्चब्दः भरिता थोऽपि । स्थिरतायाम्वानतरूतिकक । अगो मेरुः सन्‌ सतामानत्या भाति। अत्र देहशरोरभन्दो साथको सभङ्ग सन्तो दान- त्यागशब्दावनथक। सभङ्। सन्तं सारथिसरतश्चब्दोा साथकानथकौं सभङ्खाभङ्क। सन्ता पुनरुक्ताभास। । (५ चकासतीति । अङ्कनेष्वारामा येषां ते तथा । अत्राङ्नारामा इत्येतो दावनथक देशरारादिशब्दबद्धद्काभावाद मङ्ख च । केचिदस्याथपो- नरक्त्या्रतत्वादय।रकारतामाह : । वयं त्वथेपोनर्क्त्याभितत्वेऽपि शब्दवेचिर्याच्छब्दारंकारत्वं ब्रुमः तन्बिति। तनुः इृशोऽपि । इञ्जरः श्रष्ठार्थोऽप्युत्तरपदे । रक्तो रञ्ञिंतः। खरः कठोरः । तेजोपान्नां मह उत्सवभूतः । तेजो गृहं; बा । प्मनसं ८ २१८ संकेतसमेतः- [ ९ न° उल्लासः ¡ उत्रैकसमन्पदे परिवर्तित नाटंकार इति शन्दाभ्रयः, अपर. सिस्तु परिवतितिभपि स॒ न दीयत इत्यथनिष्ठ इत्युभया्का- रोभ्यम्‌॥ इति काव्यपरकाते श्ब्दारकारनिणेयो नाम नवमोह्ासः समाप्तः ॥ कमनका कोना मसा शा पृथुमनसां स्वामी | जिष्णुेता । हरिः सिः । एकप्िन्निति | तनु- कुञ्गरादिपदेऽनेकार्थेत्यथे; | मपर्ि्निति। एका वपुरादिपदं इत्यथः । इति माणिक्यचन्द्रविरयिते फान्यपरकाश्चसंकेते नवमोटाससंकेत, समाप; । । { ९० द० उद्छसः] कान्धग्रकऋह्लः 1 द दङ्रामोष्टसः । अथाटकारानाह - $ अ, ०, साधम्यंमुपमा भेदे, उपमानोपमेययोरेव, न तु कायेकारणादिकयोः साधर्म्य भवतीति तयोरेव समानेन धर्मेण सबन्य उपमा । भेदग्रहणमनः- न्वयग्यवच्छेदाय । पारेरंक(रगदनं संकेताध्वानमन्तरा । सुधियां बद्धिशकटी कथकारं प्रयास्यति ॥ अथ द्राषष्टिम॒पमाच्थारुकारनाह । तत्रापि भकारषचिच्येणानेका- रंकारबीजभिति पुेमुपमोच्यते । एषा चाथारुकारत्वेन प्राच्यंरक्छ- त्वादुक्ता । यावता त्वेषा श्रोत रूपबादिश्नब्दपरावतोसहनान्यश्चब्दपरा- वतेस््नाभ्पामन्वयव्यतिरेकसवेनोभयाखरंृतिः । अत एवासौ पूनरक्ता भासोभयारंकारसर्मपे मोक्ता । भभोजोऽप्येवमुक्तवान्‌ | साकतम्यमिति । सधमेणो भावः साधम्य समानधमेसंबन्धः । तच प्रती तयोरुपमानोपमेययोरव न कायकारणादिकयोः । असंभवात्‌ । सच्वङ् यत्वपमेयत्वादि साध मावेऽपि तयोनोपमा । हृ्यत्वाभावात्‌ । उपमितिः समगुणद्ररेणोपभेयस्योपमानसदशकरणमपमा । उप समीपे मीयते क्षिप्यते स्वसादश्यप्रापणादुपमेय येन तदुपमानम्‌ । तथा तेन यच समीपे क्षिप्यते गृणद्रारेण तदुपमेयम्‌ । हयत्या कविना यदुत्कृष्यते तदुपमानमन्यदुपमेयम्‌। न तु प्रसिद्धममतं बोपमानमन्यदुषमेयम्‌ । एवं हि ततः कुमदनाथेन कामिनीगण्डपाण्डना | इत्यादौ चन्द्रादेः परसिद्धस्योपमेयत्वं गण्ड देरभरसिद्धस्योपमानत्वं न स्यात्‌ । प्रङ़ृतापद्तत्वेऽपि कविविवकषेवाङ्ग\कायां । चन्द्रगण्डयोरुपमा- नोप्मेयत्वपरसिद्धां सत्यामपि वक्त्रा परसि द्धविपयांसेनापम्यस्य करिपित त्वाद्धियासोपमा । एवेविधकाव्येषु न सामान्योपमोति श्रीभोजः। इविद्‌- हृश्स्यापि साधम्यस्योपमानसत्वं यथा हास्यादां श्ुपकणेः ुम्भोद्र इत्यादि । भेद इति । प्रायः शब्दाथ। भ्याम्‌ । पुरुषः; पुरूषो यथेत्यादि- दशनाच्च इचिदर्थनास्यां भिन्ने उपमानोपमेय । अनन्वये तुपमानोपमे. ययोः शब्दाथोभ्यां क.चेचचार्थनाभे्‌ एव्‌ । यथा रविरिव रवि | रविः सूयं इव । उपमानोपमेययोः सषन्दायद्ररेण स्वगतो भेदो न धमंदरारेण । २२० सकेतसमेतः- [ १० द० उष्टासः ] शै पूणां लुप्ता च = _ 9 [९ = ¢ उपमान पम्रयसविरणव्सापमम्रातषदक्रा नरयुपाद्न पणा । एकस्य द्रयोख्चया्णा वा छोपे टुप्ना । साऽभेमा । श्रोत्यार्थी च भवेद्राकषये समामे तद्धिते वथा ॥ ८७ ॥ अग्रिमा पृणो । यथेववादिशचब्दा यत्परास्तस्थैबो पमानतप्रती- तिरति यद्यप्यपमानपिश्ञेषणन्येते तथाऽपि शब्दराक्तिमद्िम्ना ्रत्पैव षष्ठोबत्संबन्धं प्रतिपाद्‌यन्मीति तत्सद्धवे श्रौती उपमा । तथैव, ‹ तक्र तस्येव › ( पा० स्‌० ५।१। ११६) इत्यनेन वां विहितस्य वतेरपादूने श्राती । ‹ तेन तुर्य मखम्‌ ` इत्यादावुपमेय एवः ‹ तन्तस्यमस्य ›-इत्याद्‌ं चोपमान एव, “« इदं च तच तुर्यम्‌ ` इत्युभयत्रापि तुल्यादिशब्दानां विभ्रान्ति- [1 ॥पयषयणपियगषणशफ)षरगयरण गगण मीम 22111111 व" 1111 याक 8 धद्वार्कभदे हि व्यतिरेकाङेकारत्वं स्यान्नोपमारुकारत्वम्‌ । उपमानो- षुमियखोभद; शब्दाथद्रारको यथोपपायामस्ति तथा समानपमद्रारेणाप्य- ऽप्यस्ति । यदाहयत्र किचित्सामान्यं कथिच्च विशेष; स विषयः; दिदनिताया इति । तदथमरपमाभेदे इत्यन सतेऽकारथछ्ेषो ज्ञेयः । ततश ह्िद्राकद्माधान्य उपमेति न्धम्‌ । † " छपपाया काचका इववाययत्यव्ययानि तस्याथवाचिनः परतिपक्षमत्य- री क्रोदधः मतिबिम्बपरतिच्छन्दादयश्च शब्दाः कल्प्वादिभत्ययाश्च स्पधेते- जयत्यनुकरोर्यादिक्रियाश चन्द्रमखीत्यादिसमासाथ । उपमानमुपमेयं शलार्धहणेवमं उपमाप्रतिपादकाश् यत्र स्युः सा पूणां । एषां क्रमेणेक वतिरषे- लुक । “° उपभानविरेपणामीति । पदमादेरूपमानतया स्थापकाः श्रुत्यैवेत्यभिपरा- चंण † यथा षष्ठी यस्यग्रे ते विशिनष्टि न पनस्तत्र विश्राम्यति } अतः सा श्रुव्यंव संबन्धं द्िषं ज्रते । तयैवायमिवादिरूपमानोपमेययोरेकतरता- प्वविश्रान्तः श्रुत्या द्विषटमुपमानोपमेयभावं वक्तीति । तत्सद्भवि } यथेवा- दिवि } तथेति । श्रातीत्यथः } तेनेति । चन्द्रेण ।` तन्तुदर्भितिं } चन्द्र तुर्य गुखस्य । इद चति । मखं च चन्द्रविभ्वं च ` तुर॑म्‌") उम- #)। परि किम०ति देप; पुवेयोस्स्वेकजेवेति ` भयैः 1 'ेव्यैदति + तस्व- [ १० द० उद्धमः 1 कान्यभकाशः । २२६१ रिति साभ्यवयांखोचनया तुस्यताप्रती निरिति साधर््पस्याऽऽथ- त्वासुर्यादिषदोपादान आथीं । तदत्‌, तेन तुर्यं क्रिया चेद्रतिः” ( पा० सू०५।१। ११५ ) इत्यनेन विहितस्य वतेः स्थितौ । वेन नित्यसमासो पिभक्त्यरोपः पुत्ैपदप्रक्रतिस्वरत्वं च ‡ इति नित्यसमास इवशब्दयोगे समासगा । क्रमेणोदाहरणभ्‌-- स्वम्रेऽपि समरेषु त्वां विजयश्रीने मश्व | प्रभावप्रभवं कान्तं स्वाधीनपतिका यया । ३९२ ॥ चकितह्‌।रणरोरख्लछोचनायाः क्रधि तरूणारुणतारदहारेकान्ति । सर।सेजामिदसाननं च तस्या; सममिति चेतासि संमदं विपत्ते ॥ ३९३ 1 अत्यायतेनियमकारिभिरुद्धतानां दिव्यः मभाभिरनपायमयैरुपायेः । शोरिमृजेरिव चतुभिरदः सदा यो रक्ष्मी विरासभवनैभेवनं बभार ॥ ३९४ ॥ अ {५ परकरश्ञ्दनाम्‌ । सम्यत । सममेव साम्यं समानो धमे; । दिषटरूपं साद्श्यं तुल्यता । अयं भावः--उपमानोपमेययोः साम्यग्रतीतिनं तुल्यादिशषब्दादेव किं त्वथात्‌ | तुल्य।दि पदानामेकतरनंव विभान्तेः अन्यत्र साभ्याखोचनया साद्षयप्रतीतिः । तदटदिति । आ्थीत्यथः । इवेन सह समासः स्यद्रा न वेत्याह-इेनेति । एतद्रक्तव्य कृगतिभा- क १ द्य इतिसूत्रान्रतम्‌ । समासगेति | श्राताति यामः | , स्वप्रेऽपति | प्रभावा विक्रमः | अन्यत्र तु प्रकृष्टो मावोऽनुरागः । तयोः भभव उत्पत्तिस्थानम्‌ । अतर श्रीः स्वराधानपतिका मभावमभवामाचन्‌ यथेति च क्मेणोपमेयोपमानधमापवाचक्म्‌ । इय वाक्ये पुणो भ्रोती । वाक्यं पुणाोर्थ। यथा--चकेतेति | न तुट्यादिशब्दार्साम्यमतीति; कि 'त्वथादित्युभयत्र स्थितेनापि समशब्देनोपमानोपमेययोरेकतरस्य सदिश्यमथोद्वगस्यते । सुलै.खेति । यो राजा सदा चतु{भ॑रूपायैः शौरिरिव चतुभिंभृजैभुवनं ररे सकरेतसमेतः- [ १० द° उद्धसः } अवितथमनारथपथ- प्रथनेषु प्रगुणगरिमगीतश्रीः | सुरतरुसदशः घ भवा- भिखुषणोयः नितीश्वर न कस्य ॥ ३९५ ॥ गान्मीयेगरिमा तस्य सत्यं गङ्गाभ॒जङ्खवत्‌ । दुराखोकः स समरे निदाघाम्बररत्नवत्‌ ॥ ३९६ ॥ स्वाधीनपतिका कान्तं भजमाना यथा लोकोत्तरचमत्कारभुः, तथा, जयश्चीस्त्वदासेवनेनेत्यादिनां प्रतीयमानेन विना यद्यपि नोक्तेरवीचिञ्यम्‌ , वेचिच्यं चकारः, तथाऽपि न ध्वनिगुणी मूतन्यङ्कगचन्यवहारः, । न खु व्यद्खन्यसंस्पशेपरामश्चादत्र चार्‌ तापतीतिः । अपि तु वाच्यवैचिञ्यपातिमासदेष । रसादिस्तु व्यङ्न्योऽथोऽ्ट कारान्तरं च सवेत्राव्यभिचारीत्यगणयित्वैव तदलं- बभारेति योगः । अथवा जारि; सहायः सन्‌ चतुर्भिरुपायेभेनसिवेति योगः । इवेन समासपक्षे समासे श्रौती पणापमेयम्‌ । ये तिन समासं नेच्छन्ति तन्मते बाक्योपमेयम्‌ । सुरेति । अत्र सुरतरुणा सदृश इति तत्पुरुषे सदश्शषब्द उपमेये विश्वान्तस्तद्रबं साद्दश्यं स्षद्रूते । अन्य सादृह्यमथांपमतीयते । बहरा तूपमान सदुश्चशब्दा विश्राम्यति ! तत्न सादश्यं साक्षादपरत् त्वथोदितीयं समासे, आर्थ पृणोपमा ¢ भ्वी ५, गुम्मीर्येति । तद्धिते श्रौती पूर्भयभिति योगः । भुजङ्गवदित्यत्रवार्े वाति; } ततः भरातीत्वम्‌। मुनङ्खः कामा । स चाांत्समुद्रः । अम्बररत्न रविः । तेन तरयः । तुस्याथं वतिः । स चोपमेये साक्ाद्विभ्रान्तः उपमाने तु साम्यपय।छोचनयोपमानताभतीतिरिपीयं तद्धिते पुण्यं । साधीनेति । अयं मावः-प्रत।यमानं चेदन्यक्तं तदा ध्वनिष्यवहारः। अथास्फुटं तदा मुणीमूतन्यङ्न्यन्यवहारः । तत्कथमत्र वाच्यचित्रका- व्यव्यवहारः | अकारान्त चेते । तदृध्यनुप्रासादि शछि्टतस्मपि काम्ये यद्यन्यमिचा- रितयेव गण्येत तदा तेन सहोपमादीनां संकरसंसूष्ट स्यातामिति केबलृदयंवक्रां विषयो नावकस्पेत । तदिति । स चासछुटतरोः रसादिर- [ १० द० उद्छसः 1 काव्यप्रकाशः | २२ कारा उदाहृताः । तद्रहितत्वेन त॒दाहियमाणा विरसतामावहन्तीति पुवोपरविरुद्धाभिधानमिति न चोदनीयम्‌ । तद्रद्धमंस्य लेपे स्यान्न श्रौती तद्धिते पनः । धमे; साधारणः । तद्धिते कल्पबादौ त्वार््येव । तन पञ्च । उदाहरणम्‌- धन्यस्यानन्यसामान्यसौजन्योत्कषेशालिनः । करणीयं वचथेतः सत्यं तस्यामृतं यथा ॥ २९७ ॥ आल्रषटकरवानोऽसो संपराये परि मन्‌ । भरत्यथिसेनया दष्टः कृतान्तेन समः प्रभुः ॥ २९८ ॥ करवारदृवाऽऽचारस्तस्य वागमृतोपमा । विषकल्पं मनो वेत्सि यदि जीवसि तत्सखे ॥ ३९९ ॥ येस्तच्चारंकारान्तरामिति नपुंसकानपुंसक्रकशेष- । संस्पशंपदादज् रसा- दिः स्फुटतरो ग्राहः । अस्फुटातिस्फुटस्य तु गुणीमृतव्यङ्क्यता । तद्रहि- तत्वेनेति | रसाद्यंकारान्तररहितत्वेन । तद्वदिति । पूणोवर्लु्षाऽपि वाक्यसमासयोविमेदा । तद्धिते त्वारथ्येव न भरती । ‹ तत्र तस्येव › इति सूत्रेण कृते वतिपत्यये श्रोतीत्वं मतम्‌ । नन्वस्य सिहबस्वया संनिधा न गन्तन्यमित्यत्र दारुणत्वस्य गम्यत्वा- दूलुचारणे पुरुषस्य ॒सिहोपमेयस्य संनिधं। पुरुषसंचरणनिवारणे समानधमेलोपेन श्रौतीति युज्यते । सत्यम्‌ । समानधमेतां निवारणादिकं भजते । अथ वा प्रतीत्यभावादेव । तथा हि षष्ठ्यन्तस्य सिंहोषमानतवे क्िक्षितेऽपि शन्दसामथ्यात्ततीयान्तनेव सहोपमायाः स्फुटता प्रतीयते । न ठु पूर्वोक्तघटना । करणीयमिति | करणीयं वपुः] करणेभ्यो हितत्वात्‌। सत्यमेतत्नरयमपि सुधात्रदाह्वादकमित्यर्थः । इयमाह्ादकत्वादिधमेरोपे वाक्ये श्रौती । वरय आ्थीं यथा-आङृषटेति । समशब्दस्योपमेये विश्रान्त्या; उपमाने साधम्यप्रतीतिरथोत्‌ । क्ररःदिधमेरोपोऽत् । ' कलवाल इति | अन्रेवेनेति समासः । इय दारुणत्वधमेछोपे समासे ती । समास.आ्थी यथा-जमृतोपमेति । अत्र माधुरयादिोपः। तद्ध- {५ ५ (५ व आयी यथा-किषेति । यदि वेत्सि तर्ज्जवसीत्यन्बयः } अत्र दारण २२४ सकेतस्मेनः- [ १० द० उद्यसः ] उपमानानुपादाने वाक्यगाऽथ समासगा ॥ ८८ ॥ सेअटकरणपरवीसामसिरे्रिजअरणं ण सरसकव्वम्प | दीसइ अह्वणिसम्मह्‌ सरिस अंस प्रमत्तण ॥ ४०० || धर्मलोपः । इषदपरिसमप्ं विषं मन इत्युक्तया आमुखे रूपकावभासः । निवह तु विषसदश्चं मन इति प्रतीत्या प्रातीतिकेन सूपेणोपमेव । ३षद्प।९समापिवि शिष्टे भरकृत्यथसदशेऽथ करपवार्दरनां स्मरणात्‌ । इषदप।रसमाप्न॒ विषं विष्कस्पदब्देनोच्यते । गुणहीनपिषजातीयं यत्किचनापि वस्तु विषकल्पशषब्दवाच्यमित्यथः । मनोविषरकलपशब्दयोः सामानाधिकरण्य गोवाद।क रतिबद्रणद्रारेणे।ते केचित्‌ । वयं तु करप- प्रत्ययस्य सदशाथवाचित्वेन विषकस्पं विषसदश्चं पन इति प्रतीत्या ॥विदषणतया समानापकरण्य ब्रूमः । यतः सवेन्न म्रतातरव बवता ननुविषशब्दाऽपप विषत्वजातेस्तद्‌।धारद्रव्यस्य वा वक्ता । जातिशेकाऽन- वंयवा च । स्वाश्रयव्याप्त्या समाप्रैव । द्रव्यमपि यत्तदुक्तं तत्सवेतः संपणेत्वात्समाप्भेवेतीषद समापषिः कयमिति चेन्न । इह शब्दादृच्च- रिताद्द्रयं भीयते । शब्दार्थो जातिदरेव्यं बा | तव्ोगादाऽ्द्धाथां अपि गुणाः प्रतीयन्ते | यत्र चेतदुभयमस्ति तन्न परिसमाप्नि; । यत्र त्वन्यत. रन्नास्ति तत्रापारसमाध्चिः । तत एतद्द्रयमावे न स्यादीषदसमाभ्निरेकत- राभावे तु स्यात्‌ । तद्विषशब्दो रिषजात्या हीन दुष्टत्ादिगुणेन वा हनं द्रव्यं बरुबन्नीषदसमाप्र एव । अनश्च विषत्वजाति्ीने मनःशब्दवा- च्येऽथे केनापि साम्येन षतेपानो विषरब्द्‌. प्रत्यययग्मनःशब्देनैका- धिकरणोऽपे भवेत्‌ । गुणाद नत्वेन त्वेकाधिकरणः भागक्तः । सकठते । सकटकरणपरविश्रामश्री वितरणं न सरसकान्यस्य । दश्य- तेऽथ वा निशम्यते सदुशमंशांशमात्रेण । अत्र सदृशषशब्दवाच्यस्यो- त्छृष्टत्वन बलछादुपमानत्वम्‌ । तच्च सरिसपिति विशेषणेनाऽऽक्षिप्यते । नात्र साक्षात्मतीयत इत्युपमानानुपादानम्‌ । सरसकान्यमुपमेयम्‌ । तस्यान्यदुपमानभूते सरसान्तरं निषेध्यमिति भावः । इयपपमानरपे वाक्यमाऽऽ५। । श्रोती तु न संभवति । उपमानोपादानमन्तरेण यथेवा- १---सकरकरणपरविश्रामश्रीवितरण न सरसकान्य्य | दर्यतेऽथ वा निश्चम्यते सद्ृररमशारमत्रेण ॥ [ १० द० उद्छासः 1 काव्यप्रकाशः । २२५ कव्परसेत्यत्र कव्डसममिति, सरिसमित्यत्र च णणमिति एाठ एपेव समासगा ! ५, कु) रि 4 ऋ (क वदवि समसि सा कमधिरक्वाच्‌ केप्ाङ । ष गः ९? (^ क्मकच!णमृलि; चाश्चब्द उप्मायोतक्र इति वदेरुपमाप्रतिषादकस्य छपे षट्‌- समासेन कमेणोऽधेकरणास्वोत्पन्नेन क्यचा, कतः क्यडम, कमकर्बोरूपपद योणेमखा च भवेत्‌ । उद18र णर ततः कृमदनाथेन काभिनीगण्ड पाण्डुना ¦ नेत्रानन्देन चन्द्रेण माहेन्द्री दिगल्छृता ॥ ४०१ ॥ तथा- असतमजगभषषणालपच्चा रह रारका"हताचचतणचरः । पुट [कततयसुरुत्कपारुकान्तः प्रातमटवक्रमद्रनञ्यमासत्‌ ॥ ००९॥ प।रं सुतीयति जन समरान्तरेऽसा वन्तःपुरौयति वि पित्रचरि्रचुञ्चुः । नारीयते समरसीच्ि कृपाणपागे- राखोक्य तस्य चरितानि सप्त्नसेना \ ४०३॥ मृधे निदाघघमज्रुदशे परयान्ति त परे । स पनः पाथेसचारं सचरत्य वनीपत्तिः ॥ ४०४ ॥ दानां प्रयोगाभावात्‌ । वदथ वाहतत्य वतराप उपमनभूतप्रदृत्युपा मन्त्रणाघरनत्‌ । तत इति । अत्र समासासमासगे उपमानोपमेय भोक्त | असित इति । अत्र तु समासगे । सदरहिकोत्सुक्यम्‌ । परमिति । सुशयतीति कमणि क्यच्‌ । अन्तःपर इवाऽऽचरति अन्तःपुरीयतीर्याधारे क्यच्‌ । नारोयत इत्यादि भिन्नमभिन्न बा व्याख्येयम्‌ । मघे इति । अत्र समासे कमेकत्रणेमुीषरोपः । प॒ती- यतीत्यादिषु त्रिषु प्रत्ययेन साधारणधमं उच्यते नेवाथंः। २९ २२६ सकेतसमेतः- [ १० द० उद्टास्ः † एतदिल,प केप््तमास्षगा ॥ ८९ ॥ एतयोधमेवाद्यो. । उदाहरणम्‌, सविता विधवति ररिधुरपि सवेतरति तथा दिनन्ति यामिन्यः । यामिनयन्ति रिनानि च सुखदुःखवक्ञकृत मनसि ॥ ४०५ ॥ परिपन्थिमनोराञ्यशतेरपि दुराक्रमः संपराये प्रवृत्तोऽसौ राजते राजकुञ्जरः ॥ ४०६ ॥ धम।पमानयोटपि दृत्तं वाक्पे च दृश्यते । उदाह्रणम्‌- दृष्दरण्णन्त मरीहसि कण्टअकणिओआई केअटृवणाः । माटइकुसुमसरिच्छं भमर भमन्तो भ पाबहिसि ॥ ४०७ ॥ फुसुमेण सममिति पठे वक्यमा | क्यचि वायुपमेयापे | आसे निरासे | भा म पकः कनया #\ (५ एतदिति । एतयोविलछोप एतयोधेम॑वानयोरछोपे चेति | विघनतीति | जत्र किब्डापात्तद्राच्यस्याऽऽचाराख्यधमेस्यवस्म च रोपः | राजेति । राजा कुञ्जर खेति समास्ते उपमासाधकथरममस्येषस्य च खोपः } राजनं तु राजकुञ्जर इत्युपमाय। सिद्धायां योज्यत इनि न धमसद्धावः शङ्क्यः । हत्तािति ! समासे । दण्ट इति । दृण्टलायमानो मरिष्यसि कण्टककलितानि केतकीवनानि । मारतीकुसुमसदश भ्रमर मन्न प्राप्त्यसि | है रमर भरमणशीर दु विट चुम्बितानि रंम्टीकुछानि गवेषय- न्विपद्यसे न कदाऽपि माकत्तीसुकुमारसुभगां नारीं प्राप्स्यसीति भावः । तेन तुल्यमित्यादौ तुरयादिपदानामुपमेय एव विश्रान्तिरिति यच. पयुक्तं तथाऽपि सद्श्गब्दवास्यगुणत्वेन वखादपमानत्वं नोप्मेयत्व भि. त्युपमानस्येवं रोषः | १० द° उद्छसः]) काव्यप्रकाशः | २२७ अरातिविक्रमारकविकस्वरवेन्णचन । कूपाणोदग्रदोदेण्डः स सदख्रायधीयति ॥ ४०८ ॥ अत्राऽऽत्मा उपमेयः | ~ क, क [चदटरप च समास्षमा र०॥ जयाणां वादिधमापमानानाम्‌ । उदाहरणम्‌ - तरणिमलनि दतावरोकन! ललितविलासविख्ब्धविग्रह | स्मर धरविसराचितान्तया मृगनयना हरते मनेमेनः ॥ ४०९ ॥ अप्र सप्नन्युपमानेत्यादिना यदा समासरोपौ भवतः, तदेद्‌- पदाहरणम्‌ । कररस्याऽऽ्चारस्यायःशखतयाऽध्यवसायात्‌ , अयःशुढेनान्वि- च्छति आयःशूलिक यतिश्योक्तिने त॒ करराचारोपमेय- तषण्यधम-वादीना रोपे जिलोपेयपपमा । एवमेकोनविशतिरेप्राः पणामि; सह्‌ पञ्चान्हतिः ९५ (० सटसघुधौयतीति । सहस्ायधमिवाऽऽत्पानमाचरतीति नामधातुषटत्तो । इबादेरत्मोपमेयश्च लनः । आचारबम॑स्तु क्यचीस्यते । तस्य तत्र विधानात्‌ । तरुणीति । विखासाय विरूब्धो दत्तो विग्रह्‌ यया सा तथा } म॒ग- नयने इव नयने यस्या इति सप्नम्युरमान इत्यादिनो पमानपवस्य समास उत्तरपद खोपश्च । अत्र धम॑स्येवाऽऽ्देरूपमानस्य च रोपः | यदा तु म॒ग राब्द एव छक्षणया मृगनयनवृत्तिस्तदा मृग॒एवर॒ नयने यस्या इति रूपक्रसमासस्येष विषयः । न तूवमसमासस्य । यदेति । यद्‌ पमास- मासछोपां तदा चिरोपे समासगा । अन्यथा तु नास्ति जो चिन्युषमा | आय 'गुखिकं इति | अत्राथान्वेषणोपायादिः क्रूराचारोऽयःशूखतयाऽ- ध्यवस।यते । तथाऽ यःब्ूटनेत्युपपरान शब्दोक्त्‌ । रषं तु तेश्ण्यादि धमक्रुराचारोपमेयेबादिरूपं जयम पतामथ्यगम्यम्‌ । निगीयाध्यवसा- नरूपातिश्योक्तिरियं नोपमा । अभनौपमानेनाय शूङेनायोन्धेषणोपाय- स्योपमेयस्य तद्धाबाध्यवसानेनाऽऽपादितामेदस्य परतयमानस्रात्‌। भाष्य- क।रोऽप्याह-- न तिङन्तनोपमानमरसिति । आख्यातं नोपमानं, स्यादि २२८ सकेतसमेतः- [. १९ द ° उल्छार | (क स २ "अनयेनेव राञ्यश्री्दन्येनेव मनस्विता । मल्ला साच वपादन पाद्रन।व [ईमान्भसा। ४१०॥ इहाभिन्ने साधारणे धर्म, ज्योतस्ेव नयनानन्दः सुरेव मदकारणम्‌ । प्रमतेव समादृष्टसवंखोका नितम्बिनी ॥ ४११ ॥ दति भिन्ने च तस्मिन्‌ एकस्थं वह्रूपमानोपादाने मालोपमा, यथोत्तरमुपमेयस्यापमानते पूवेवदभिन्नभिन्नधमेत्वे अनवरतकनकवितरगजश्टवमतकरतरङ्धितार्थिततेः । भाणात।र्‌व मतिमातदरव च च्व कातरातावमला॥ ४१२} मातरेव मूतिमयुरा मूतिरिव समभा प्रभावाचता | तस्य सभेव जयश्रीः शक्या जेतुं नृपस्य न परेषाम्‌ ॥ ४१२ ॥ इत्यादिका रदने'पमा च " न क्षिता । एव॑विधैविञ्यस- हस्रप॑भवात्‌ । उक्तभेदानतिक्रमाच्च । उपमानेपमयले एकस्थेवेकवाक्यगे । त्यथः । एवं॒वगमानसामीप्यादावप्यतिशयोक्तित्वं वाच्यम्‌ । एर्व पणाया भेदाः षट्‌ । टुप्रायास्सेकान्वेशतिः । तथा हि- धमस्य रोपे प्च । उपमानस्य द्वं । वादेः षट्‌ । धमवादोद्रां । धर्मोपमानयोद् वाचयुपमययोरकः । जयाणामेक इति । रोप इति सवे योज्यम्‌ । अनयेनेति | अत्र स्छानत्वमभिन्न एको धमः । ज्योस्नेवेति | अत्र नयनानन्दहूतुत्वान्नयनाननेर्‌ इति हैत्रछकारोऽपयश्येन । नयनानन्दा- क्म भिन्ना नका धर्मः | मारुति । माखा सक्‌ । तद्रूपा योपमा सा तथा । यथा तन्तागकस्मिन्ननेकपुष्परत्नादियोगस्तथेकस्मिन्नपमेयेऽ- नक पमानयागः । यद्रापमानानां मारा पङ्क्तिस्तयोपमा | अनवरतति । अन विमलत्व्मायन्नो धमः । मतिखिति । अत्र तु माधुयीदिर्भिन्नो धमः । एवावधाते भणनादेकदेशविव्र्तिन्युपमा । यथा-- न॑नारवात्पर; पद्चगरुखरव सरःभियः। पद्‌ पद्‌ पिमान्तस्म चक्रवाकैः स्तनेखिि।, जत्र सरःज्णा नायकत्वे न समासोक्तग । विक्ेपमसाम्याभा- वात्‌ । तस्मादुपमकदञ्चविवतिनी वाच्यव । यथाज्न्यैरूक्ता । [ १० द० उद्टस. 1 काव्यप्रकाशः | २२९ <नन्दयः उपमानान्तरसबन्थाभावोऽनन्वयः | उद्‌!हरणप्‌- न केवरं भाति नितान्तकान्तिभितम्विनी सेव नितम्विनीव | यावद्विखासायुषलखासवासास्ते तद्वि गसा टव तदहिखसाः ॥ ४१४ ॥ विपयांस् उपमयोपमा तयोः ॥ ९१ ॥ तयोरूपमाने,पमेययोः, परिषततिरथोत्‌ वाक्यद्वये, इतरोपमान- व्यवच्छेद्‌परा, उपमेयेनोपमा ‡ति उपपेयोपमा । उद्‌हरणम्‌ू- कमेव मतिमंतिरेव कमा तनरिव विभा विमेव तनः | धरणाव बुत्धुतार धरणां सतत विभाति वत यस्यः ४१५॥ सपकनमथालन्ता प्ररूतस्प स्मन यत्‌ | समेनोपमानेन | उदाहरणम्‌ - उन्परेषं यो मम न सहते जातिवैरी निश्चाया- भिन्दोरिन्दीवरदर्दश्ञा तस्य सौन्दयेदपैः | नीतः श्नान्ति प्रसभमनया वक्त्रकान्त्येति हइषौ- छटा मन्ये कुलिततनु ते पादयोः पद्मरक्ष्मीः ।॥ ४१६ ॥ अनन्वय ईते । अयं नोपमा । बास्तवद्वित्वाभावात्‌ । वरासायुषः कामः| रसः करडा | अत्र नितस्विनी नितम्बिनीवेति विलासा विलासा इवेति भेद भावादुपमानतयाऽनुपपय मानमन्यन्यावृत्तौ टक्षण- याऽवतिष्ते | कमठेति । अन्र पुषवाक्यात्सादृश्यावगतो पुनरिदसादृशयमुच्यमान- मनन्याथत्वे सत्यन्यन्याष्रात्त रक्षयति । अचर पूतेन चैतयोः सदृशं नान्यदस्तीति भावः| उपक्षेति । उपमानगतगुणक्रियाभिसंबन्धादपमानत्वेनोपमेयस्य सभावनमुखक्षा । अन्यथमाणां स्वधार्मिमताद्रस्त॒न उत्कटि पानां रसभा- व्ाभेव्यक्तयनुगुणतया वस्तन्तराध्यस्तत्वेन लब्धप्रकषाणामीक्षण मुसेक्षा । तस्याश्च मन्येशङ्नधुवमिवाद्या व्यञ्चक्राः । उन्मेपमेति | विकासम्‌ । अत्रोपठकृता उपमानम्‌ । पद्मरक्ष्मारूपमे- २० सकेतसमेनः- [ १० द० उद्टासः ] लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः असत्पुरुषसेवेव दष्टिविफन्तां गता ।॥ ४२१७ ॥ इत्यादौ व्यापनादि डेपनादिरूपतया संभावितम्‌ | ससंदेहस्तु भेदे क्तौ तदनुक्तौ च संशयः ॥ ९२॥ यम्‌ । हो गुणः शत्रच्छेदेनोपकारिणं परति सवेस्यापि स्यादिति स पञ्च लक्षम्यामसमवन्नपि संभावितः । सिद्धरूपत्वे सति द्रव्यधमेत्वाद्‌ हषेस्य गुणत्वम्‌ । हषगणयोगात्पब्ररक्ष्म्याः पाद्‌ छ्ग्रतमुेक्षिताभति [क्रवलक्षा | दिम्पतीवेति । अत्र तमोगततेन र्पनक्रियाकतेत्वोखेक्षायां व्याप्‌- नादेया नेमित्त गम्यम्‌ । व्यापनद्‌ा तूसरे्नाविषये निमित्तमन्य- दन्वेष्यं स्यात्‌ । न च ववेपयस्य गम्यं युक्तम्‌ । तस्योत्मेक्षिताधा- रत्न परस्तुतस्याभिधातुमु,चतत्वात्‌ । यत्तु व्यापनाद्यतप्रक्षाविषयमत्रोचे तच्चिन्त्यम्‌ । व्याख्याविरैेषीऽरकाराणाम्टकारसगस्वाञ्ङ्ञेयः | अकालसं- भ्यामेवे धातुमत्ताम्‌ } [स्थतः पृथिव्या इव मानदण्डः । भूगतापिव कमुर{ रम्भामिव मुच गताभिस्यादिषु त्त्पेक्षव । षातुमत्तादेहिं परत्यक्षेणै- वाकारसष्यादेसादश्ययुपक्भ्याकाटे सध्या न स्यादित्यसंभाग्य- वस्त्वध्यवसायस्य संभावना क्रियते-अकालरघध्यामिवेति । प्रत्यक्षोष- रम्भे च न युक्तयन्तराकाङ्का । उपमानस्यासमवान्न तूपमा रबारवान्धकारशं।; कारधमं इवामृतात्‌ । अनार्तः पुरुषादस्मादह्‌ा कूद महत्‌ ॥ इपवदसभान्योपमेयधमेदशनाभावादसंमवोपमाऽपि न । भारं वहतीव पुगवः पयो ददाताव स्गवीत्याद्‌। तु हृयत्वामावान्नोलेक्षा | कापि कै (व्वधावामुख उपपाछायानिषाहे तूपमानस्य पकृतेः समबौचित्यात्स भावनात्थानं उद्मक्षा | स्वे सथा- यस्याऽज्ञया सन पादपद्मदरयनखघ्यपिः | माटतीमास्यतितरां नमद्धपारभोटिष | सराय इते । यत्रापस्तुतेन संरयवता वचसा प्रस्तुतमत्कष्यते स सदहाऽरुकारः । अय च प्रतिभोत्यापितकायश्चमत्कारति स्थाणवां नसे वेत्यादौ नाकारता । तत्रोपमेयमुपमानादभिचा भिचा वोच्यते । स { १० द० उटासः 1 काव्यप्रकाङ्चः | २३१ मेदोत्ते यथा-- अयं मातण्डः करि स खदु तुरग सप्तभिरितः कृशानुः कि सवाः भसरनि दिशो नेष नियतम्‌ । कृतान्तः क साप्षान्महिपवह्नोऽसातिति चिरं समारोक्याऽऽजो त्व विदधति विक्रस्पान्मतिभटाः ॥ ४१८ ॥ भेदोक्तावित्यनेन न केवटमयं निश्वयगर्भो, यावन्निश्वया- न्तोऽपि सदेहः स्वीटरतः । यथा-- इन्दुः कि क कल्कः सरसिजमेतत्किमम्बु ज गतम्‌ | रर्तिसविक सवचनेमुखमिति हरिणाक्षि निभिनं परतः ।४१९॥ रितु निशयगम इव नाज निश्चयः प्रतीयमान इत्युपकषितो भष्रद्धरेन । तदनुक्तो यथा-- अस्याः सगेविधौ प्रजापतिरमुन्नद्रो सु कान्तिपद- शङ्गरेकरसः स्वयं न मदनो मास नु पुष्पाकरः । बेदाभ्यासजड. कथं न्‌ विषयव्यावत्तको तृहो निमोतुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः | ४२० ॥ च निश्वयमर्यो निश्चयान्तः शुद्धेति त्रिथा । तत्र मेदोक्ता निश्चयगर्भो यथा--अयमिति । अत्राऽष्दावन्त च सञ्चयः | मध्ये तु तुरशरित्पादिना भेद(क्तां निश्चयः | इन्दुरिति । अत्र क कलङ्क इत्यादिभेदकोक्तिः । आद्‌। संशयोऽन्ते निधयः । क विति। अयं मवः--निधितमित्यक्स्या निश्वयस्य न च्य- इन्यत्व र्केतु वास्यम्‌ । व्यङ्खयल चाऽभ्ययोमातं | भेदोक्तेरमावात्सदेहनि गहे शद्धो यथा-अस्या इति ! अत्र कान्त" तिरिति युक्तः पाठः । निवहे निमाणस्यव श्रूयमाणत्वान्न कान्तिप- दानस्य विधिः । सस्वविशेपणवि शिष्ट चन्द्रादिरूपो भूत्वां चक्र । यद्रा नरना पुराणः प्रजाप।तेरकापीत्‌ । फ तु चन्द्रादि. । कान्तिमत्छसर- सत्वसुढुमारत्वादेषमदशनात्‌ । यो हि स्वय कान्तच्युतिः शङ्खमरंकरस पुष्पाकरभ स एव कान्तिमद्रसवत्साकुमायवद्रस्तं कतं समथ. । अवर एवायमभः पूत्र(क्तविशेषणत्रयस्यो त्तराधविंेपणत्रयेण यथास्य व्यतिरेकोक्त्यपाद्धलितः सष्टः सृष्टिसंवन्धेऽप्यसंबन्ध उक्त इत्यतिश्च- कि योक्तिरपि ! अत्र च स खट्‌ तुरगरित्यादिवनन भेदकोक्ति । चन्द्रा ३२ सक्रेतसमेतः- [ १० द० उछ्छसः ] तद्रूपकमभेदो २ उपमानोपमेययोः । अतिखाम्यादनपदनुतमेदयारमेदः | तमस्तवस्तुविषयं भ्राता आरोपिता यदा ॥ ९३ ॥ आरोपविषया इवाऽऽरोप्यमाणा यदा शब्दोपात्ताः, तदा समस्तानि वस्तूनि विषयोऽस्येति समस्तवस्तुविषयम्‌ । आरो- पिता इति बहुवचनमविवाक्षितम्‌ । द्यो शेवविधा इत्यनुक्तेः । उत्तरार्धेन संदेहनिवांहाच्च शुद्धत्वम्‌ । तथा- रञ्जिता चु विविधास्तरूशेखछा नामितं नु गगनं स्थगितं न । अत्र ध्वान्ताद्स्तवादि न व्यप्र किं तु रञ्जितमित्याद्यत्मे्ितं सदहृदरारणत्युत्पक्षा्रयेण सदेहयोती नुशब्दः । अन्ये तु नुशब्दः समावनो त्थापक त्वादुस्मक्षभवाऽशत्याहृः। जयं मातेण्ड इत्यत्रोपमेयस्यो- मनेनमद्‌ पश्चाद्धदे भोच्यमाने य्द्यप्य।दां रूपकव्यतिरेकावभासस्त- याऽपि संकरथीनं कायां । संदेहस्यैव निर्वाहात्‌ । इतरौ तु च्छायामात्रेण सन्तावप्यसत्कर्पाविनि । यद्रा रूपव्यतिरेकयोरत्कटतया मेदेन भासनाउत् नं सकरः | उक्तटाभेदे हि स स्यात्‌ । तं संसृष्टिः । न । उपकाय।पकारकत्वेन नेरपेक्ष्यामावात्‌ । तदरुपकमिते | रूपयत्येकतां नयतीति रूपकम्‌ । अभेद्‌ इति भणना- द्भेद्माधान्ये रूपरई स्यादिति छब्धम्‌ । तथा मखं चन्द्र॒ इत्यादिर्‌ पकं चन्द्रेण स्वरणा लक्ष्यन्ते । तेयुखगुणाः । तैरपि मुखप । तत सामानावकरण्य सखचन्द्रयायणद्रार॑ण ताद्रप्यादेभतात्योपपय्ते | अत एव च भेदेऽप्यमेद्प्रतीतिः । अतिसाम्यादिति । साम्यमा्न उपमा ¦ अआतसाम्य तु रूपकम्‌ । सवेथाऽतिसाभ्ये पुनरपस्त॒तप्रश्ंसातिचयाक्ती । अत एव तदरूपकमभद्‌ एवे य॒ ईति नावधारणं कृतम । इदं तखम्‌- भद्‌ ज्ञातेऽप यत्राभदप्रतीतिरवामेदपतीतिरभेदपतीतिरेव तत करमणापमारूप्कातिश्चयाक्त्याद्या ज्ञेय! । यत्र त्वज्ञाते भेद फिराभेद पत।तरव त।न्मभ्यज्ञानम्‌ । तत्र न कोऽप्यछकार्‌. | अनपह्ृतेति | जहनुतभद्यारूपमानापमययोस्त्वमस्तुतमश्षंसातिश्योक्ती स्याताम्‌ । आरोपविषयो ज्योत्स्नारिः । आरोप्यमाण भस्माहिः । अविवक्षितमिति! [ १० द० उद्टसः 1 काव्यप्रक,ः | २२२ यथा- ञ्योत्साभस्मन्छ़रणववला विथ्रती तारकास्थी- न्यनधानव्यसनराशका रात्रिकपाछिकरीयम्‌ । द्रीपादुदरीप रमति दधतो चन्द्रयुद्राकपाछे न्यस्तं सिद्धाञ्जनपरिम टं छाञ्छनस्य च्छङन || ४२१॥ अन्न पाद्‌त्रये | अन्तधानग्यसनरसिकस्वमारो पितधमं एवाप रूपक परिग्रहे साधकमस्तीति तत्सकराङडन न काया । अति जपि तं यस्मिच्ङद्शागगत वरत्‌ | केविदारोप्यमणाः शब्दोपात्ताः, केचिरयथसामथ्यादवसेया इत्येकदेशे विवतेनष्देकदेशविवर्ति । यथा- जस्स रणन्तेउरए करे इणन्तस्स मण्डरगरखअम्‌ । रससंमही वि सहसा परम्युदी होई रिउसेणा ॥ ४२२ ॥ अत्र रणस्यान्तःपरस्रमारोप्यमाणं श्ब्दोपतचम्‌ । मण्डलग्र खत्रया नायिकां रिपसेनायाश प्रतिनायिकात्वमथंसामभ्याद्‌- चछ, ॐ =, = क, क, भ चस्[वत इत्यकदस्च वशषण वतनादकद्श्चवव्रात | साङ्ग मेतत्‌ । उक्तद्विभेदं सावयवम्‌ । निरङ्ग तु शुद्धम्‌ । = (+ तेनाऽऽसोपितावारोपित इति च छुब्धम्‌ । ज्येत्लनेति । चन्द्र॒ एव मद्रा मू्‌। अत्र पादत्रये समस्तवस्त॒विषय रूपकम्‌ । चतुथपादे त्वपदनु तेः परिमङक्षब्दः स्वरूपाथंः । रसकत्वमित । राजेरेव कापाछकाति रूपक - समसे कापाखिक्याः पराधान्ये तस्याः सचेतनत्वादन्तध।नरासकरत् घटत इति भावः । एकदेरोति । षकदे कस्मिन्काल ईशः काब्दत्वात्समथ। विवर्तो रूपणविधियत्रेति उय॒तपत्तिः । जस्सेति । यस्य रणान्तपुरे कर कुचेतो भण्डखाग्ररुताम्‌ । रससंमुख्यपि सहसा पराङ्मुखी भवति रिपुसेना ॥ साङ्गमेतदिति । न केवरं मुख्यस्यैव रूपणपपि तु तदङ्कस्यापीति । द्विभेदमिति । पूर्वादाहिरणयोः समस्तवस्त्वेकदेश्चविवतिंविषयत्वादित्यथः । ५ {५ (कर नरद्वा्गत | ए्तरवयवमर्‌ । यत्न कवर पवाद रूप्यत नाङ्खान तान्‌ २० २३४ संकेतसमेतः- [ १० द० उद्यसः ] यथा - क्रङ्कःवाद्खनानि 1स्तामेतयाति गातध्वनिषु यत्‌ सखीं कान्तोदन्तं श्रुतमपि पुनः प्रश्चयति यत्‌| अनिद्रं यच्चान्तः म्बपिति तदहो बेद्म्यभिनरगा प्वृत्तोऽस्याः सक्त हृदि मनसिजः प्रमरुतिकाम्‌ ॥ ४२३ ॥ । माठ त ¶५दत्‌ ॥ ९५॥ ॥- >) ९ च हि मारोपमायामिवेकस्मन्बहव आरोपिताः । यथा- ान्दयंस्य तरङ्खिणी तरुणिमोत्फषैस्य इषोः कान्तेः कामेणकमं नमैरहसागुासनावासमभूः | विद्या वक्रगिरां विधेरनवधिप्रा्वीण्यसाक्षात्किया वाणाः प्श्च्षिर्पुखस्य रटनाचृडाम्णि; सा पिया ॥ ४२४ ॥ (९ व । त. नयताररपम पायः स्पदारषपिः प्रस्य यः| ध ^ के न ¢ तत्पर्‌स्प्‌। रत्‌ `श्टष्ट वाचकं भदभारजवा। ९५ ॥ यथा- दिद्रन्मानसहस षरिकमरासंक्रोचदीपनदयुते दुगोमागणन।टलोहित समिर्स्वीकारवश्वानर्‌। + (~ ई सत्यनाततिधाचदक्षं वजयप्रारमावममि प्रभा सान्नञ्य वरत।र्‌ वत्सस्जतं वा रश्चमुखः क्रया; ॥ ४२५ ॥ र्घम्‌ । यथा भमेति । अत्र रताऽङ्खिनी न तु तदङ्क पत्रादीति शुद्धम्‌ | अम्‌ लानैकेत्यत्रापे रूपकसमाे मयुरन्यसकादित्वदेवश्ब्दरोपः । उपमासमास तु सवत्र व्याध्रादित्वादिवक्षब्दोपः । उर तु छतायाः सचनमानुङूट्यादारोपितधम एवेति रूपकस्य साधकं प्रमाणमिति नोप मासंकरः । केव शुद्धरूपकमुक्तवा माकारूपकमाह-सौन्दयस्येति । रहसि रृहस्यानि। अत्र प्रियारूप एक एवाऽऽगोपविपयो मुखाव्रङ्कर्विना तरङ्ग ण्याय रूपित इति निर्गम्‌ । (नेयतेते | नियतं ध्रुवं तडागादेसरापणमुषाया यस्य स तथा । यद्रा लयतस्याऽऽरपण्रमुपाया यस्य तथा | परस्येति । इसा; । विदरदिति | सती गोरी } दक्षस्तम्पिता । पिजयस्याञ्जनस्य प्रागमावेऽग्रजत्वे भीमः ( १० द० उद्टासः ] काव्यपक्राश्ष; | २३५ अत्र, मानसमेव मानसम्‌ , कमखायाः संकोच एव कमरा. नामसं रोचः, दुगाणाममागणमेव दुमांया मागेणम्‌ , समितां स्वीकार एव समिधा स्वकारः , सत्ये प्रीतिरेव सत्यामप्रीतिः , विजयः परपराभव एव बिजयोऽुन+--एवमारोपणनिमित्तो दंसादेरारोपः | यद्यपि शब्दायालंकारोऽयमिप्युक्तम्‌ , वक्ष्यते च, तथाऽपि प्रसिद्धचययुरोधादनोक्तः । एकदेशविवर्ति हीदमन्यैरभिधीयत भेदभःनज यथा- आनं जयकुञ्जरस्य दृषदा सेतुविषद्रारिषेः पुवोद्िः करवालचण्डमहसो रीखोपधानं भियः । सङ्ग्रापामतसागरममथनक्रीडाविधो मन्दरो राजन्राजाते बीरवरेवानेतावधन्यदस्वे भजः ॥ ३५६ ॥ अन्र जयादेभिन्न्षब्द्रवास्यस्य कृञ्चरत्वाच्यारोपे मुजस्याऽऽ- छानत्वाव्रारोपो य॒ञ्यते ! अलाकरिकमशलोक्थकारितजगच्चयः । स्तयते दब सदरंशमुक्तारटनं न केभवान्‌ ॥ ४२७ ॥ सन्‌ भीमः।न तु भीम इव भीमः। उपमात्वप्रसङ्खात्‌ । वैरि बाह्यम्‌ । अत्र मानसाद्या वाचकाः श्छिष्टठा. ] एवमारोपणेति । एवमारोपणं निपित्तं यस्याऽऽरोपस्येति । पूव मानसादीर्नां मानस्तत्वादिकमार)प्यते तता हेसाब्यारोष इति परम्पारतश्लब्दाथः | यद्यपीति | अर्यं मावः- मानसादीनामन्वयन्यतिरेकाभ्यामपराट्रत्त- सहत्वे हंसादीनां तत्सहत्व उभया ररः परम्परितरूपकम्‌ । उक्तमिति । पु शब्द्‌ छेषपुनरुक्तामासयोः । वक्ष्यत इति | स्कराछंकारे । अन्येति उद्धटाद्य. परम्परितमेवेकदराद।त्नास्नोचे । तथा स्वमेव हंस इत्याच्यारो- पणपुेको मानसमेव मानसमित्याद्यारोप इत्यन्ये ! भृदभाज।तं । अश दाचक् इत्यर्थः | यथा-अटन।मति | अक्र लीलोपधानं श्रिय इति परम्परितमप्येकदेशविवरति । धियः स्त्वानुक्तेः अत्र दृष्ठान्तद्रये श्िष्टाशछिष्टसब्दमालया परम्प(रतरूपक्रम्‌ । इदानीं छिटश्िषटशब्दं केवरुत्येन परम्परितरूपकं दृष्टान्तद्रये- नाऽऽह-अङ॥केके ति । आखाका ज्ञान तजक वश्य वरंणरन्वरयश्च्‌ । अन्‌ वृश्चस्य द्र्त्वारपि रज्ञ रत्नारपमपप्रः | २२६ केतसमेतः- | १० द्‌० उदः ] निरवधि च निराश्रय च यस्य स्थितमनिवर्तितकोतुकभपञ्चम्‌ । प्रथम इह भवान्स कूममूति- जयति चतुदैशखोकवद्टिकन्दः ! ४२८ ॥ इति च, अमारारूपकमपि परम्पारेतं द्रष्न्यम्‌ । किसल्यकरैरंतानां करकमछेः कामिनां मनो जयति नलिनीनां कमल्मुखैमखेन्दुभिर्योषिता मदनः ॥ ४२९ ॥ इत्यादि रश्चनारूपक्रं न वैचिडयवदिति न रक्षितम्‌ । पररुतं यन्निरिध्यान्यन्त्ाध्यते सा वेपहनुतिः । उपमेयमसत्य कृत्वोपमानं सत्यतया यत्स्थाप्यते, सां त्वपदूनुति, | निरवधीति । : ह भवान्‌ पृञ्यः कृमेमूर्तिर्विष्णरित्यतिश्षयोक्तिः । टोका एव वटी । तस्याः कन्दः] अत्र छाकानां वह्ीलारोपः कृष्णस्य कन्दत्वारोपणोपायः । वाचकञ्चात्र न शिषो वद्िकन्द इति । पूरैत्र तु शिष्टः सद्र इति । एव शष श्िष्टशब्दं मालया द्विधा केवटव्वेन च द्विधेति चतुधा परम्पारेतम्‌ । साङ्कनिरङ्खयोम) राकेवरुत्वेन प्रत्येकं द्विभेदत्वे चतुभदत्वम्‌ । तदेवमष्टधा रूपकम्‌ । अन्येऽपि त्येव वाक्यो- ्छसमासोक्छादिभदा; सन्ति तेऽन्यतो ज्ञेयाः । किंसख्येति । यत्र किसल्यान्येव कराः करा एव कमरानीत्या६- क्रमेण सर्वेषां मिथः सेघटनाद्रक्षनासाह्यम्‌ । सत्कारतिंमालतीक्षारमासः पिज्चुनसंममः । इत्यादौ वैधर्म्येण रूपकम्‌ । तथाऽऽरोपविषयाणां बहृत्वादासोप्यस्यापि वह॑त्वम्‌ । यथा कुवल योट्ासिनो नखेन्दव इत्यादाविन्दोरेकतेऽपि नखेषु परत्थकमारोपाद्भदुत्वम्‌ । $ ई निषिच्यान्यदिति । अन्यदुपमानम्‌ । तच्च कृतमकृतं का । रूपके हछ्यारो- प्यारोपविषययोरनपहवे स्फुटेन रूपेणाऽऽदावेव सादृश्यं तीयते । अन तुपमेयस्यापददुत्या मुखे पारमाथिकस्यासत्यत्वं तदितरस्य सत्यं प्रतीत्य निवोह जरेप्य।रोपविपययोः सादृश्यं भीयते) स्थूरतयाऽपडवे क, विश्रान्विस्तास्पर्थण त्‌ वाक्यस्य साद्य एवेति भावः; । [ १० द० उद्टसः ] कतन्यप्रकाङ्चः | २३७ उदाहरणम्‌- अवाप्रः प्रागरभ्यं परिणतरुचः शरतनमे कलङ्के नायं विसरति शशाङ्कस्य बपुषर । अमुष्येयं मन्ये विगृदमतस्यन्दश्चिक्षिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि ॥ ४२० ॥ इत्थ वा- वत सखि कियदेतत्पश्य वैरं स्मरस्य प्रियविरहक्रशेऽस्मिन्रागिखोके तथा हि । उपवनसहकारोद्धासिभृङ्खन्छलेन प्रतितिशचिखमनेनोट्रङ्धितं कालकूटम्‌ ॥ ४३१ ॥ अत्र हिं न समृङ्गगाणि सहकाराणि, अपितु सकालक्रूटाः शरा इति प्रततिः । एवं वा- अपुष्मटधेविण्यामृतसरसि नूनं मगदशः स्मरः रषु; पृथजघनभागे निपतितः । यदङ्खगङ्गराणां भरश्रमपेशना नाभिकुःरे श्खिा धूमस्येयं परिणमति रोमावङिवपुः ॥ ४३२॥ अत्र न रोमावलिः, धृमरशिखेयमिति प तिपत्तः । एवमियं ङन्यन ५ । भङद्धन्यन्तर्रप्यह्चा । अवाप्त इति । अन्न कल्कनिशे प्रकृते । द्रयोरपि वण्येसेन प्रस्तु तत्वात्‌ । नतेति । अत्र भृङ्खेति भृतम्‌ । पर त्वप्रछतम्‌ । मन५छलाद्याः शब्दा असत्यवाचकाः | रोमेति । अत्र रमावलिवपुरिति शब्दो वस्त्वन्वराभिधायी अपह- चस्य कारणम्‌ 1 मङ््यन्तररति। सवं यथा- आरुरोह चितामेद मारुतीविरदहाद यिः | न किंञुकस्य कुघुमे वतेते जीवितिश्वरि । अत्र प्रागारोपः पञादपहवः । इदं ते केनोक्तमित्यत्रान्त आरोपः ूर्वाऽपहवः । स्थानद्रयेऽपि नेदं इसुमं कटक वा किं तु चिता स्रच्रं चेत्यादि । भङ्न्यन्तराणि भणितितिशेषाः कदाचित्कथंचित्किमपि काम्ये निविरन्त इत्यथः । २३८ सेकेतसमेतः- [ १० ९० उद्सः 1 शेषः स वाक्य एकस्मिन्यत्रानेकाथता भवेत्‌ ॥९६॥ एकार्थप्रतिपादकानामेव शब्दानां यत्रनेकोऽथे., स शपः | उदाहरणम्‌-- उदयमयत दिञ्ालिन्यं निराकुरुतेतरां नयति निधनं निद्रामुद्रां प्रचतेयति क्रियाः रचयतितयां स्वेराचारभवतेनकतेनं वत बत छसत्तजःपुञ्ो विभाति विभाकरः ॥ ४३३ ॥ अन्राभिधाया अनियन््रणाद्‌द्रावप्यकेभूपौ वाच्य | = = भूः ~ _ ^. = (न परक दिकः श्ट; समाप्ताः प्रकृतायेप्रतिपादकवाक्येन शछिष्टविशषणमाहारम्यात्‌ + न त॒ विक्ेष्यस्य सामथ्यादपि यदुमरकृतस्याथस्यामिधानमर्‌ , सा समासेन संक्षपेणाथद्रयकथनात्‌ समासोक्तिः । उदाहरणम्‌- छदिउण तुज्ज बाहुप्फसं तीएसको वि उद्टासो। जअलच्छी तुह विरहे ण हृञ्जखा दुव्वख णं सा ॥ ४३४॥ अन्न जयरुक्ष्मीश्नब्दस्य केवट कान्तावाचकत्वं नास्ति । ^ ..-------~--~---------------------_---~~~~~-~~~-~~~~-~----~~-~-~~-~~-~--~~~~-~--~--~-~~~-~~~~-~---~--~-~~--~~-~--~-~---~-- क १ प मीिणीरणगणणणगयणगणणिषतिाषयरी त १ क ॐ क एकार्थेति । न गोशब्दवदनेकाथोनाम्‌ । उदयति । उदयः सम॒द्धिरपे । दिङ्न्यायमागेस्तत्स्थाः प्रजा वा। माटिन्यं करइ ऽपि। निद्राऽऽरस्यमपि । क्रिया धमोद्या अपि । सवेरा अन्यायतोऽपि । तेजः प्रतापोऽपि | विभा करो नाम राजा । वक्ष्यमाणायेसूचनाभिप्रायणोक्तां न छेषः । द्रयोर- थयोः भरढतत्वेन वक्तमनिषएत्वात्‌ । कै तु वस्तुध्वनिरेव | यथा-यान्ति न्यावभवृत्तस्येति । अत्र भकृतत्वेनार्थो न्यायनिष्टपुवृत्तिः । सूचनाव्रभि- प्रायेण तु रामादिवात्तः | मेदकैरिति । उपमेयस्य विशेषणे; । परस्योपमानस्योत्तिः परोक्त, विरेष्यस्येतिं । उपभयस्य । तस्य शिष्टे छषपाप्रः । रदिरगेति | ङन्धा तव बाहुस्पचं यस्याः स कोऽप्यद्ासः | जयरक्ष्मीस्तव विरहे न भवतं दुषेखा नयु सा॥ तव ॒बिरदेण हेतना सा दुखा भूयात्‌ । णं नन्वर्थे । अत्र विद पर्णानि कान्तया सह तुरयानि । न तु विशेष्यं जयलक्ष्मीरिति रूपम्‌ । › --' छभ्ध्वा तव वहुस्पद यस्याः स का्प्युटकसः । जयङ्मीस्तव विरहे न खट्ञ्ञटा दुबला ननु. सा › ॥# , "की [ १० ६० उद्धसः 1 काव्यभरकाश ¦ २२९ निदशना। अभवन्वस्तुसबन्ध उपमापरिकल्पकः ॥ ९५७ ॥ निदश्चनं इषटान्तकरणम्‌ । उदाहरणम्‌- क सूःभभवो वंशः क चारपतरिपया मतिः । तितीषुदुस्तरं मोहादुडुपेनास्मि सामरम्‌ ॥ ४२३५ ॥ अत्र, उईपन सागरतरणमिव मन्मत्या सूयवद्चवणेनामेत्युष मायां पयेवस्यति | यथा वा-- उद्‌ यति विततोध्वेरह्िरञ्जावदिमरुचा हिमधान्नि याति चास्तम्‌ । वहति गिरिरयं वि्म्बिधण्टाद्रयषरिवारितवारणेन्द्रटीलाम्‌।!४३६॥ अत्र कथमन्यस्य रीरामन्यो वहतीति तत्सदृशीमित्यपमायां पयेवसानम्‌ | दोर्भ्यां तितीषेति तरङ्कवतीमुजङ्ग- मादातुमिच्छति करे हरिणाङ्मविम्बम्‌ । मेरु छिलङ्घयिषति ध्रुवमेष देव यस्ते गुणान्गदितुमुचममादषाति ॥ ४२७ ॥ इत्यादो मारारूपाऽप्येषा द्रष्टन्या | अस्यां विषशेषणसाम्यादुपस्तुतस्य भस्तुतविशेषकत्वेन प्रतीतिः । अतो विशेषकत्वाद्व्यवेहारसमारोपः । रूपसमारोपे तु रूपकं स्यात्‌ । उप- मेयस्प्रानक्तां समानवस्तुन्यासः समासोक्ति रेति ५ वामनः । तन्पते- प्रस्त॒तम्रसाऽन्यथा ज्ञेया । क सूरथीति। अरपमत्याऽकेवंस्चवणेनमसंभवदा्टान्तिकदृष्ठन्तवस्तनोरौ- प्यं कल्पयति । निरपेक्षवाक्याथयो्विम्बपरतिविम्बत्ये दृष्टान्तस्य लक्ष- णात्‌ | अत्र परकृतवाक्यार्थ वाक्याथोन्तरारोपात्सापेक्षतवे संबन्धानुष पक्ति्रुला निदशेना न दृष्टान्त. । एषा वाक्याथन निदशेना । पदार्थेन सा यथा--उदथतीति । तत्सदशौमिति | गजीछातुर्याम्‌ । दोभ्यामिति । तरङ्ग्वती नदा । तद्धुजङ्ोोऽभ्धिः २४० सकेतसयतः- [ १० द० उद्यास* | स्वम्बहेतन्वयस्योक्तिः करिपयेव च साऽरा ¦ क्रिययेव स्वस्वरूप-सकारणयोः संबन्यो यदवगम्यते साऽपरा निदरना । यथा- उन्न पदमवाप्य यो छघुहख्यव सं पतेदिति व्रन्‌ । रे रखशेखरगता दषरकणश्चारपास्तधुत' पतत्यधः | ४३ ८॥ अत्र पातेक्रियया पतनस्य, छाघवे सत्युन्नतपदपरापचिरूपस्य कारणस्य च संबन्धः ख्याप्यते । अप्रस्तुतप्रशंसा या सा सेव धस्तुताश्रया ॥ ९८ ॥ अप्राकरणिकस्यामिधानेन पाकरणिकस्याऽऽक्षेपोऽस्तुत- प्रशसा | कायं निमित्ते सामान्ये विशषे प्रस्तृते सति , तदन्यस्थ वेचस्तुल्ये तुल्यस्येति च पधा ॥ ९९ ॥ स्वस्ेति । स्वश्च पतनात्मक्रिय्यायाः स्वभावः । स्वहेतश्च तस्या एव कारणयुन्नतपदापरेरूपम्‌ । तयोरन्वयः कायेकारणस्वेन घटना | अप- रेते | उद्धगोक्ता । उन्नतमिति । अत्र ममेवान्यस्यापि छघोरुचेःपदाप्तिः पातान्तेति कारणकाययोरन्वयेनोपमानोपमेयत्वाक्षेपे संमव््रस्तुसंबन्धा निदशेना ` स््रसिद्धये वच्येनोपमानोपमेयमावरूपायान्तरमाक्षप्यत इति । पातक्र- यये'ते । पततीतिरूपया । पतनस्येति । पतेदित्यवमह्वखितस्योच्वे$ष- दुा्चिरूपकारणकायेस्वरूपस्य | कारणस्येति । उच्चैःपदापरिरूपस्य । अप्रस्तुतेति । दहाप्रस्तुतस्य स्ततिनिन्दासाम्यवेणेनादृषौ .पर्ञंसा ! अत्र वेणना न स्तुतिः । तच्रापरस्तुतमपस्तुत्वादेव वक्तमयक्तं सत्पस्त॒त परतयोच्यमान युक्तं स्यात्‌ । परस्तुतपरता च कायेकारणभावसामान्य विगेषभावसारूप्यसंबन्धे; स्यात्‌ । सवेति । या भरशंसा कविभिरभस्त तस्य क्रियते सा प्रस्तुतपरा संबापरस्तुतपरश्ंसेव । तदण्ण्स्येति । कार्ये भस्तुते तदन्यस्य कारणस्येत्यादिक्रमेण चत॒ष्टयस्य तथा तर्ये राजादौ भस्तुते तदन्यस्य तुर्यस्य तद्रचो भणनमिति पश्चधात्वमन । अत्र वाच्यस्य प्रायं स्वस्तमपणमिति लक्षणेन रक्षणा । [ १० द« उल्छसः ] काव्यप्रकाशः । २४१ तदन्यस्य कारणादेः । क्रमेणोदाहरणानि -- याताः 1# न मिखन्ति सुन्दरि पनिन्ता त्वया मत्कृते नो कायां नितरां इ शाऽसि कथयत्येवं सबाष्पे मयि । खज्नामन्थरतारकेण निपतद्धाराश्रुणा चकुषा दृष्टवा मां हसितेन भाविमरणोत्साहस्तया सूचितः ॥ ४३९ ॥ अन्-अस्थानात्किमिति निदत्तोऽसीति कायें पृष्टे कारणमभिहितम्‌ । राजन्राजसुता न पाठयति मां देव्योऽपि तूर्णी स्थिताः कुन्जे भोजय मां कुमारसधिवेनां्यापि किं भुज्यते । इत्थं राजश्युकस्तवारिभवने मुक्तोऽध्वगेः पञ्चरा- चित्रस्थानवलोक्य चुन्यवङ्भावेकैकमाभाषते ॥ ४४० ॥ अत्र भस्थानोद्यतं भवन्तं ज्ञात्वा सहस्व त्वदरयः पलाय्य गताः--इति कारणे भस्त॒ते कायेमुक्तम्‌ । एतत्तस्य मुखात्कियत्क्लिनीपत्रे कणं वारिणो यन्मुक्तमणिरित्यमस्त स जडः शृण्वन्यदस्मादपि । अङ्खख्यग्रलघुक्रियामविरयिन्यादीयमाने श्रनेः कूजोड़य गता ममेत्यनुदिनं निद्राति नान्तःशुचा । ४४१ ॥ अरास्थाने जडानां ममत्वसंभावना भवतीति सामान्ये भरस्तुते विक्षेषः कथितः । नितरामिति । अग्रेऽपि त्वं टश्च चिन्तया भृक्षं भवसि यतः । हसेतेनेति । तया तथा हसितं यथा त्वया त्यक्ता सती मरिष्यामीति कारणं सुचित्तमर्‌ । कुमरेते । कुमारवरेः । राज श्ुको षरद्युकः । स्वां यात्रोद्यतं इत्वा द्विषस्ते नष्टा इति भस्तुतो दैतुरूपोऽथेः । शकटतान्तस्त्वपस्तुतः कायेरूषः भताथ स्वात्मानमपेयतीत्यथेः । कारणवत्कीरवतान्तरूपकायस्य३ चण्यंत्वेन भस्तुतत्वे कायंद्राराऽऽत्मभद्गन्यन्तरेण कारणस्योक्ताबन्र पर्य योच्छारुड्नरः । कारणपक्षथा कायस्यातिचारुत्वमिति कार्यमेदोच्यते | कृरणकाययोः प्रस्तुताभस्त॒तत्वेऽपस्त॒तपश्ंसा । शृलादिति । मृखमाकृतिः । एतस्या आकृतोरेदमद्पमित्य्थः | मुखदित्यपेक्षितक्रियमपादानम्‌ । अत्राम्मोदिन्दो इणिधीविशचेष, । रधर सकतसमेतः- | ९० द्‌० उदल्यसः | सुहृ्धधूबाष्पनलममाजेनं करोति वैरप्रतियातनेन यः स एव पृञ्यः स पुमान्स नीतिमान्‌ सुजीवितं तस्य स भाजनं धियः ॥ ४४२ ॥ अत्र ढृष्णं निहत्य नरकासुरवधुरनां यदि दुःखं भरङमयसि ततवमेव छाध्यः- इति विशेषे भकृते सामान्यमुदितम्‌ । तुस्ये षस्तुते तुल्याभिपने रयः भअरकाराः-- छेषः, समा सोक्तिः, सादृश्यमाज वा तुस्यात्तरयस्य द्याक्षेपे हेतु; । क्रमेणो- दाहरणम्‌- पस्त्वादपि प्रविचरेद्यादे यश्रधोऽपि यायाद्यदि प्रणयने न महानपि या६५। अभ्युद्धरेत्तदपि विन्वप्रिणेदशपं केनापि दिक्मकटिता पुरुषोत्तमेन ॥ ४४२ ॥ येनास्यभ्युदितेन चन्द्र गाभितः कान्ति (बो तत्र ते य॒ज्येत भतिकतुमेव न पुनस्तस्यैव पादग्रहः । क्षीणेनेतद नुतं यदि ततः फर छजलसे नो मना- गस्त्वेवं जडधामता तु भवतो यद्ग्योन्नि विस्पूजंसे ॥४४४॥ कृष्णमिति । कृष्णेन नरकामुरे हते तन्मन्विणस्तन्मिन्र प्रत्युक्तिः । पुल्वादिति । पुंस्त्वं विक्रमः पभावो वा । अधः पातारं नवचितया वरन च । प्रणयनं याच्ना । न महानपि वामनः स्व्रर१ थ । पुरुषोत्तमः सन्नरोऽपि । अथ साधुषटक्तं राच्यत्वाल्यस्तुतम्‌ । तत्र चाभिधाया निय- न््रणान्नात्र छेषः । विष्णुप्रपत्तिस्तु शब्दोत्थादष्वनेरेवेति नेहापरस्तुत्तम- चंसेति चेन्न । साधुवत्तस्य वाच्यत्रासंभवात्‌ । न दय्कृष्टेऽपि पुमाव्‌ विष्णवदरस्तुतया विश्वमुद््त्टि । आक्षिप्यमाणस्य तु तस्यगुणक्च्या तद्रणेनमविरुद्धम्‌ । तस्मात्तत्र विष्णुवृत्तं बाच्यमस्तुते च । तेन च प्रस्तुतं साधुवृत्तमाक्षिप्यत इति न॑ ध्वानिः। स ह्यपरस्तुताक्षपरूपः स्यात्‌ । बेनासीति | जधामता शौततेनस्ता मूर्खश्रयना च । अत्र पृवेशमके [ १० द० उद्छसः ] कान्यपरकाश्च; । २४२ आदाय वारि परितः सरितां मखेभ्यः किं तावदर्जितमनेन द्रणेवेन । प्षारीकृत च वडवादहने दृतं च पाताल्ङृक्षिकरुहरे विनिवेशितं च ॥ ४४५ ॥ स्यं च कोथिदव॑च्ये प्रतीयमाना्थानभ्यारोपेणैव भवति । यथा-- अब्ेरम्भ.स्थगितमुवनाभोगपांतालकुकषः पोतोपाया इह हि बहवो छङ्यनेऽपि कमन्ते । आहो रिक्तः कथमापि भवेदेष दैवात्तदानीं वि क नाम स्यादवटङदरारखोकनेऽप्यस्य करस्पः ॥ ४४६ ॥ कचिदध्यारोपेणेव । यथा-- कर्त्वं भोः कथयामि देवहतकं म। विद्धि श्खोरकं न्ते, [९ (र (> (= $ (@ $ ० व्राग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते । वामेनात्र बरटस्तमध्वगजनः सवत्मिना सेवते न च्डायाऽपि °गेपक्रारकरणे मागेस्थितस्यापि म ॥४४५७॥ (ष क ह ग परुषोत्तमवद्विशेष्यमर्ेनदुरूपं न श्चिष्ठम्‌ । विरेषणश्छिष्त्वे तु समासो- ्तेसतुरयान्तराक्षपहेतु. । पूर्वेन तु छेषः । द्रयोरपि शिष्टत्वात्‌ । इय चेति । सादृश्येतुकपस्तुतम्ंसा । अब्धेरिति । आहो इति यदथ । कपः शाक्तः । अनाम्धावपीदशस्याथेस्य संभवासैकान्तेन कस्यारप्रस्याऽऽ्षपकाङ्क्ना । एवं प॑स्त्वादित्यत्राऽऽदायेत्यत्र च ¢ ्, = (५ ५, = & गम्यायोनध्यारोपः । येनासीत्यत्र तु चन्द्रसदेधनादेरर्थस्यासंभवादप- कारिभ्योऽप्य्थच्छोदंरिद्रसयाभ्यारोपः । कस्वमिति | अनर कथयाभीत्येतदाहृ-श्रूयपाण निर्वेदढृदपि तवाचु- बन्धान्कथ्यते । करमादिति वराग्ये हैतुपश्न; । कथ्यत इत्यादि सनिरवैद- स्परणोपक्रमं कथकथमपि निरूप्यते । वामेनेति ककुखादिनोपटक्षितः । वट इति फख्दानभून्यच्छायामा्रकरणादेव गर्विष्ठः । छायाऽपीति | स्क्रानाभिद्ग्धपट्धवादिस्तरविशेषो हि श्षाखोटकः । मार्गः सतां पन्थः अद्वि ॥ अन्न वृक्षेण सहाचेतनत्वादृक्तिभस्युक्त्य संभवे श्रीमसपुूषसेकया खेदा, दरद, मनस्त्ी कशित्पुरुष. मतीयमानतयाऽध्युसेप्यते । 9७४ संकेतसमेतः- | १० द उद्छसः | कचिदशेष्वध्यारोपेण । यथा- सोऽपूर्वो रसनाविपयंयविधिस्तत्कणेयोशवापरं दृष्टिः सा मदविस्मृतस्वपरदिकरं भूयसोक्तेन वा । सवं विस्मरतवानास श्रमर हे यद्रारणोऽयाप्यसा- बन्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः! ४४८ ॥ अत्र रसनाविपयांसः शुन्यकरत्वं च भ्रमरस्यासेवने न हेतुः । कणेचापरं तु हतुः । मदः त्युत सेवने निमित्त । निगीयाध्यवसानं तु प्ररतस्य प्रेण भरत्‌ । प्रस्तुतस्य यदन्यत्वं ययथा क्त च कल्पनम्‌ ॥ १०० ॥ कायंकारणयोयंश्च पोर्वापयविपर्थयः । विज्नेयाऽतिशयोक्तिः सा उपमानेनान्तर्मिगीणेस्योपमेयस्य यदध्यवसानं सेका । यथा- कमलमनम्भसि कमरे च इुवदये तानि कनकछतिकायाम्‌। सा च सुकुमारसुभगेत्यु्पातपरम्परा केयम्‌ ॥ ४४९ ॥ अत्र मुखादि कमरादिरूपतयाऽध्यवसितम्‌ । यच्च तदेवान्यत्वेनाध्यवसीयते, साऽपरा । यथा- सोऽपृव इति । रसनाविपयेयो गजानां श्चापनोऽखीकवचोऽपि । चा- षरं खरवचः श्रवणसांमुर्यमपि । शरून्पकरत्वमदातृत्वमपि । न देठरिति । तेन तत्रार्थ प्रतीयमानस्य कस्यापि इस्वामिसेवकस्या ऽऽ रोपः कायः । चापरमसेवने मदश्च सेवने हेतुः । भस्तुताभस्तुतयोवीच्यत्वे विशेष्यस्यापि श्छिषटतेऽय छेषः । विशेषणानां श्चिषटत्वेऽभस्तुतस्य बाच्य- त्वेऽन्यस्य तु गम्यत्वे समासोक्तेः । अप्रस्तुतस्य वाच्यत्वे प्रस्तुतस्य गम्यत्वेऽरस्तुतृभरशसेति विवेकः । कमलमिति । अन्नाभेदातिक्योक्तिरित्यको भेदः । मुख्पदेः कमल- दिरूपतयाऽध्यवसाने प्रथमो मेदः । कमटमनम्भसीत्यादियोगे त्वसंबन्पे संबन्धरूपातिकश्चयोक्तिः । तथा बिरोधारुङ्मरोऽपि । तदेवेति । भस्तुतभि- कमन्यत्वेनं मेदेनाध्यवसींयते । [ १० द० उह्सः ¡ काव्यप्रकाशः | २७५ अण्णं रडहृत्तणअं अण्णा विअ का वि वत्तगच्छाआ । सामा सामण्णपञवरईणो रेह च्चिअ ण होड ॥ ४५० ॥ यद्यथेस्य यदिशब्देन चेच्छब्देन बोक्तौ यत्करपनम्‌ ( अथा - द संमविनोऽयेस्य ) सा तदीग्रा । यथा- राकायामकलङ्कुः वेदमृतांशोभवेदपः । तस्या मुखं तदा साम्यपराभवमवाप्नुयात्‌ ॥ ४५० ॥ कारणस्य श्रीधरकारितां वक्तं कायस्य पवेमृक्तो चतुर्थी । यथा- हृद यमधिष्ठितमादौ मारुत्या: इसुमचापबाणेन 1 चरमं रमणीवट्भ रेचनविषयं त्वया भजता ॥ ४५२ ॥ "=" ---------` ~" ~~ "ष ( ( । अण्णमिं अन्यह्टमत्वमन्या काऽपि बतेनच्छाया | हयामा सामान्यप्रजापते रेखेव न भवति | रेखा मयादा। वत्तणं व्रं वतेना वा । अत्रान्यष्टटभत्वमित्यभेदेऽप्व- न्यत्वेन भेदोक्तिरिति द्वितीयः । अनाभेदे भेद इति वाक्योपपत्तये वास्तवर्टभत्वस्य सातिशयं कविकरस्पितं रृटभत्व॒करपनयमू । च, हि उत्तरां सबन्धेऽप्यसंबन्धरूपातिश्योक्तिः | रकेति । राकेन्दोनिंेक्ष्मत्वस्य बदिरसंभवेऽपि कथिना संमददरूपत- योक्तावास्यं निरूपमभित्यथैः। एषाऽन्याऽऽन्रोपमेति रुद्रटः 1 अद्‌भुतोपमेति दण्डिमुख्याः । अयं संबन्धेऽप्यसबन्धरूपस्ततीयः। चिदं संबन्धे संबन्धो अ ५ यथा पृष्पपरवाांपहितमिति । अत्रासंबन्धसं भावनया संबन्धः । हृदयमिति । अत्र कूसुमशराधिष्ठानं कायम्‌ । त्वदशेनं तु कारणम्‌ । क $ (का ३ ५. ¢ तयोविपयास. तः भाक्ार्यं पश्चात्कारणमिति । बिपयेयस्तुरयक च र न्क [ 91 च पयं णत्वेनापि स्यात्‌ । यद्रा यथोचित्यमोचिती तथा पीवा पोवोपरी। + ¢ क, क्ति तस्या आ इषद्विपये यस्तुल्यकाछत्वम्‌ । तन्नातिशयोक्तियंथा-- अ्िररूविलोखनल्दः कटनाजेननीपसुरभिवनवातः । अयमायातः कारो हन्त हृताः पथिकगेहिन्यः ॥ (अ १-- अन्यस्सौकुमामन्येव च काऽपि वतेनच्छाया | द्यामा सामान्यप्रजापते रेषैव च न भवति ॥ तुम २४६ संकेतसमेतः- [ १० द० उद्यसः | प्रतिवस्तपमातंसा॥ १०१॥ सामान्थस्य ह्िरेकस्य यज वाक्थद्ररे स्थितिः साधारणो धमे उपमेयवाक्ये चोपपानवाक्ये - काथितपद- त्वस्य दृष्टतयाऽभिरितत्वाच्छब्दभेदेन यदुपादीयते, सा वस्तुनो वाक्याथेस्योपमानत्वासतिवस्तपमा । यथा- द्वभिाव मामता परिबारपद्‌ कथ भजत्यषा | न खु परिभोगयोग्य दैवतरूपाङ्धिनतं रत्नम्‌ ॥ ४५३ ॥ याद दहृत्यनट।ऽन्र कमद्धुत याद च मारतवरमद्रषु क ततः) खवणमम्बु सदव मह्‌।दधः प्रक्रतिरव सतामवकषादंता | ४५४ ॥ इत्यादमालप्राततवस्तूपमा द्रष्व्या | एवमन्यत्राप्यनुस्तत व्यच्र्‌ । हृष्ठान्तः पुनरेतषां सर्वेषां प्रतिबिम्बनम्‌ ॥१०२॥ एतेषां साधारणधमादीनाम्‌ । दष्टोऽन्तः ८ निश्चयो ) यत्र स टृष्टान्तः | प्रतीति । व॒स्तुरन्दस्य वाक्याथवाचित्वे प्रतिवाक्याथंमुपमा साभ्य- मित्यन्वरयाश्रयणात्‌ केवल काव्यसमयात्‌ पयायान्तरेण पृथङ्निर्देशः । अर्य भावः--सामान्यधमस्येवाधनक्तों सकरृनिदंशे दीपकतरययागिते | असक़ृनिर्देशे शुद्धसामान्यरूपत्वे प्रतिवस्त्पमा । सामान्यधमंस्य बिम्ब प्रतिबिम्बभावे तु दृष्टान्तः | देवीति । अत्र परिवारषदत्वं साधारणो धेः परिभोगयोग्यमिति पयायेण भिनन्नब्द नोक्तः । परिवारपदत्वपरि- भोगयोग्यत्वयरिकाथत्वात्‌ । र (भ (५ प्रकृ तेरेेति । इदमेकं प्रह्तम्‌ । शे ` स्वत्रोपमानभूतम्‌ । एवमिति । यथा हरवन्न विषमहृष्टिरित्यादां उ्यतिरेग व्यतिरेकमाखा । अत्रैकस्य अ = (५ बहू भ्या भदनाक्तः । अस्यासवाद्यभतेजषप प्राकराणक्त्वाहछचन- यपिम्यावमगातः | दृष्टान्त इति । अतर पुनःशब्दः पूतेस्माद्विरेपकः । विशेषश्च बिम्बमति- वस्बभापे एव । सन्प्रायिति } नतु म्रतिवस्तवरपमायापिवि साधारणधमे न स्यव द्रः भ्रयागः 1क तुपमयादेरपे। विद्रषस्य सामान्येन समथने [ १० द० उह्छसः } काव्यप्रकाशः २४७ त्वाय दृष्ट एव तस्या निवोति मनो मनोभवञ्तरलितम्‌ ! आरुकं हि हिमज्ार्विकसति कसम ऊमद्रत्याः } ४५५ || एष साधम्यण । वधर्म्येण तु- तवाऽऽहवरे साहसकमरर्मणः करं कृपाणान्तिकमानिनीयतः । भट. परेषा विश्षरारुतामगुरधत्यवाते स्थिरतां हि पांसवः ॥४५६॥ (= ¢ सरद्वृततिस्तु धमस प्रकृताप्रछृतातनाम्‌ | ) २५९ [> १ क के रवे क्रया बहीषु कारकस्येति दीपकम्‌ ॥१०३। भाकर गकाप्राकरणिकरानाम्‌ , अथादुपमानोपमेयानाम्‌ , धमः करियादः एकवारमेव यदुपादीयते, तदैकस्थस्यव समस्त्‌- वाक्यदीपनादापकम्‌ । यथा- १ करिविणार्णे धणं णाआर्णे फणमणी केसराई सीशणं। कुख्वाछिआर्णे थणञा कृत्तो चिष्पन्ति अघ्रुाणमर्‌ ॥ ४५७ ॥ त्वथोन्तरन्यासः । वयीति । यथा कमुदिन्याघन््रारोके तदरणपक्षप- दित्वेन कुमुदं विकसाति तथा त्वदशेने गुणपक्षपातात्तस्या मन इति सवेभरतिविम्बनम्‌ । तवेति । अत्र विद्रारुतागमनादीनां स्थिरत्वा- धानादिवंधरम्येण प्रतिबिम्बनम्‌ । दृष्टान्ते साधारणधमाणां वस्तु्स्या द्यभेद्‌ एव । परं श्ब्दान्तरेणोक्तत्वातसतिषिम्बने मेदाभास्र इति अतिबिम्बने नियतनिष्टतया तेषां साधारणता न स्यादिति नाऽऽ्स्- ङ्ग्यम्‌ । एकस्थसेवेति | अयं भावः--एकतर स्थितः क्रिय दिः समानो धेः भसङ्केनान्यत्रोपकरोतीति दीपसाम्यादीपकम्‌ । अन्न प्रकृताप्रृ तत्वयो- बांस्तवत्वादथोन(मोपम्यं सत्यम्‌ । परं गम्यं न श्रौतम्‌ । अतो नोष- भा। तुस्ययोगितायां तु कारपनिकपिम्यम्‌ । शुद्धानामेव प्रकृतानाम- पकृताना वा ततर ग्रहण न पनयुगपदुभयग्रहणामातं । कवणात.। कुरवा; प्रकृताः । शेषमपङ्कृ तम्‌ । अत्र छिष्पन्तीति क्रिया समानो १--“ इृपणाना धनं नागानां फणमणिः केशरश्च सिंहानाम्‌ । कुरपाञकाना च स्तनाः कुत; श्पदपन्तेऽमृतानाम्‌ 1 ‡ २४८ सकेतसमेतः- [ १५ ९० उदल्छसः ] कारकस्य च बरहवाषु करियासु सकृदूवत्तिदीपकम्‌ । यथा- स्िद्यति कूणति वेष्धति बिवरति निमिषाते विरोकयति तियैक्‌ । अन्तनेन्दति चम्बितुमिच्छति नवपरिणया वधूः शयने ॥ ४५८ ॥ मालार्दपकमावं चेयथोत्तरगृणावह्‌ । रवेण पूर्वण वस्तुनोत्तरथुत्तरं चेदपक्रियते, तन्मालादीपकभर । यथा- सद्य्रामाङ्णमागतेन भवता चपे समारोपिते देवाऽऽकणेय येन येन सहसा यथ्त्समासादितम्‌ । कोदण्डेन शराः शरेररिशिरस्तेनापि भूमण्डरं तेन त्वं भवता च कीतिरतुा कीत्यां च लोकचरयम्‌ ॥४५९॥ नियतानां सद्धर्मः सा पनस्तुल्ययो गिता ॥१०४॥ नियतानां भराकरणिकानमेवाभाकरणिकानामेव बा । कमे- णोदाद्रणम्‌ | पाण्डु क्षामं वदनं हृदयं सरसं तवाछसं च वपुः । आब्रेदयति नितान्तं पषत्रियरोगं सखि हृदन्तः ॥ ४६० ॥ धमः । स चान्ते निर्दिष्ट शइत्यन्तक्रियादीपकम्‌ । आदिप्रध्यक्रियादी- पके स्वेनोह्च | सिद्यतीति । अत्र वधुरूपं कारकमन्तस्थं बहुषु क्रियासु वर्तत इत्यन्तकारकदीपकम्‌ । आदिमध्यकारकदीपके ज्ञेये । तथा क्रियाया; सवत्र वाक्ये ्रयोगात्तदीपकत्वे सर्व॑वाक्यं सालङ्कमरं स्यादतो न क्रियामात्र द्पिक्‌ किंतु भूयोभिः सजातीयः कारकैः संबन्ध्यमानम्‌'। तस्य चनेकेष्व्थेषु साधारणतया संबन्ध्यमानस्य बङादौषम्यमभ- त्वम्‌ । सद्ममामेति । अत्राऽऽसादनक्रियानिमित्तं दीपनं दीपनविषयाणामुस- रोक्षराश्ितत्वेन तम्‌ । तथा कोदण्डाचैः शरादीनां क्रमेणोत्कर्षो मिहितः एकावखी तु पूतेस्योत्तरोचरेणोत्कर्षेतुस्े स्यादिति विवे; । पाण्डु क्षाममिति । अन्न सवोणि प्रकृतानि । सेज्नियरोगो राजयश्माऽ- न्यस्मिन्‌ क्षेत्र देहान्तरे चिकित्स्यः । पपे तुपपतिषिषयोऽनरागः । आवरेद्‌ यतीति सकृद्धमेः । [ १० द° उछछसः) कगल्यपक्राञचः । २४९ कुमुद कमखनीरनीरजाङकखितपिरासजुष!देंशोः परः का । अमतपप्रतरर्मिररस्बु जन्म प्रतेहतमकपदं तवाऽऽनन स्य ॥ ४६१ ॥ उषपमपानाद्रन्यस्व व्यतिकरः स इवे सः यस्यपमेयस्य । व्यतिरेक आधिक्यम्‌ । क्षीणः क्षीण्ेऽपि शा भूयो भूयो पिवधेत नित्यम्‌ । विरम भसीद सुन्दरि योचनमनिवति यातं तु । ४६२ ॥ इत्यादावुपमानस्योपमेयादएधिस्यमिपि यत्केनविदुक्तम्‌ , तद्‌- युक्तम्‌ । _ अत्र योचनगतास्थेयेस्याऽऽपिक्यं हि विवक्षितम्‌ । क क क हत्वार कविनक्त्ना चय सस्मि न्वा ॥१०५॥ र्‌ःदाथाश्पामथाऽ नक्षत्र श्ट तद्वाच्रेष्डे तत्‌ | व्यतिरेकस्य हेतुरूपमेयशतमुत्कषनिमित्तम्‌, उपमानगतमषक- कारणम्‌, तथोदेयोरक्ति , एकतरस्य दर योबोऽचुक्तिरित्यनुक्ति जयम्‌ + एतद्धद चतुषटयमुपमानापमयमाव श्न मातपा्दृत, कुमदेते । अत्र कुमदादीनि सव।ण्यप्रकृतानि । इश।ंखस्य च वण्य- त्वाल्मङरतस्वम्‌ । का इति निन्दारूपः पूत्रो, म्रतिहतत्वरूपश् चरां सद्रद्धमेः कुमुदादनां ठस्ययागितादैतु बद्धः । ञ््धक्याम।ते । अथादुपमानात्‌ । तदय सूतायः-य उपमानादुूपमकरव व्यतिरेकः स एव व्यतिरेकोऽ्कगरः । क्षीण इति । यथेन्दुः क्षीणोऽपि वधते तथा तारुण्यमपीति चित्ते कृत्वा क्यऽपि इष्टा सती प्रियेण ज्ञाता- कयेनाच्यते । परिये यातं क्षाणं यावन भूया न वधेत इति मा कुषः। केनचि देति । रुद्रटेन । तन्मताभ्रयेणाज्र चन्द्राद्मावन न्युनगुणम्‌ । शरिचलक्षण्येन मतस्य वस्यापुनरागमात्‌ । अल्कमरसवेस्वेऽपीत्थमुक्तय्‌ । विदक्षितमिति । यौवने याहश्चमस्थंयाधिक्यं न चन्द्रे तागिति भवः । विपरीतोऽत्निरेकोऽभिकस्व ग्यतिरेकः । अधिकत्वबेपर। त्यं च हे।नत्वम्‌ । अनाधिक्यमिन्यथेः । एवं रुद्रयोऽपि मानितः । इत्थममणनं चोहकानामे वनरप्रधक्गार्‌ इ।ते ज्ञापनायेम्‌ । तयाह्ृपारते । युगपद त सष; । -एक ्रमेणाचुक्छावनुक्तेद्यम्‌ । दयारुपपेयोपमानयोरत्कषाप्रकषृह- द्‌ नु्तावकानु््तः 1 मार्तमनुाक्तजयम्‌ ।. शव्वपुत + इकु्रा्रया २९ २५० सकेतसमेनः- [ १० द० उद्छसः आर्थेन च क्रमेणोक्ता चत्वार एव मेदाः, आक्षिपते चोपम्ये तावन्त एव, एवं दादश । एते च शेषेऽपि भवन्तीति चतु- विक्षतिभेदाः । क्रमेणोदाहरणम्‌-- असिमात्रसहायस्य प्रभृतारिपरामतरे | अन्यतुच्छजनस्येव न स्पयोऽस्य महाधृतेः ॥ ४६३ ॥ अत्रैव तच्छति महाधतेरित्यनयोः पयायेण यगपद्राऽनपा- दानेऽन्यद्‌ भेद्यम्‌ । एवमन्येप्वापि द्रष्टव्यम्‌ । अन॑वश्ञब्द्स्य सद्धावान्छन्दमोपन्यम्‌ ' असिमात्रसहाय)ऽपि प्रभतारिपरामवे । ग॑चान्यतुच्छजनदत्सगवा ऽपरं पहाधातं;ः | ४६९४ ॥ अत्र तुट्या्थं वतिरित्याथमोपम्यम्‌ | दयं सनयना दासीकरतत।मरसश्रिया । आननेना रखङ्कन जयतीन्दुं कर्ड्किनम्‌ ॥ ७६५ ॥ अत्रेवादि--तुल्यादि-पट विरदेणाऽऽक्षिधैवोपमा । दिनेद्‌।थवत्तिरूपण च । अनति । तुटयायथेश्चष्दतुल्याथेवातिपातिपादेतेन क्रमेग । यद्‌ाञयचब्दः सामभ्याथस्तदाऽ्थन सामथ्यरूपेण क्रमेणेति व्याख्या । आक्षिप्त इति । टवतस्याचभाव इत्यथैः | एते चेति । शेषेऽपि द्वादश भदा इत्यथ. । नर्त | जान्वारानष्टे | चतवञ्चातः | असीति । अतर तुच्छत्वमुपमानगं मवरेहैतु।चक+कारणम्‌ । महाधृतित्व- मुपमेयगमत्करपकारणं स्मयाभावहतु" । अतो युमपद्धेत्वोरुक्तिः। तथाऽतव इतरस्य जनस्येव न स्मयोऽस्य महाधुऽ; | डाते पठे महाधतित्वस्योपमेयोकषहैतोरुक्तः ¦ च्छ्स्यान्यजनस्यव न स्मयोऽस्य विभाग्यते | इते पठं तुच्छत्वस्योपमानाप्करहेतीरूक्तिः । तथा- इतरस्य जनस्येव न स्मयोऽस्य ।वेभाव्यते | हाते करते त॒त्कषापकरषहत्वोयं गपदनुक्तिः । तदाह-- भनेवेति । एर्वे काठः ।पभ्ये चतुर्भवी । एवमन्येष्विति , अथोदारपि चतषक पश्चके दरत्‌ टष्टान्तादन्यत्रिमेद। स्वनोद्या । अथेप्राभ्ये यथा -असीति,। अत्राप्यत्कष।पकहेत्वाद्रयौरूक्तिः । इहा- थापम्य प्न चन्दापम्यं व्यतिरकस्याऽञ्यो भदः | रेषात्रमदा स्वनाह्या। यमिति । अन्नोपमेयोपमानममक खडःत्वकरुङ्किकवरूपमुत्कषो पकषे- [१० द° उदछसः † क{व्यप्रकान्चः। २५४ (वको क जितेन्द्रियतया सम्यजिदयावृद्धनिपविणः। अतिगादगुणस्यास्य नान्जवद्धङ्गुरा गु गाः अत्रवार्थे वतिः । गुणशब्दः शिष्टः । शाब्दभोपम्यम्‌ ॥ ४६६ ॥ अखण्डमण्डलः श्रीमान्पर्येष परथिषीपतिः | न निश्चाकरवजञ्जातु करावकरयमागतः ॥ ४६७ ॥ अत्र तुल्यार्थं वतिः । करखाश्ब्दः शिष्ठ । मार प्रतिवस्तूपमावन्भाराग्य्रिकोऽपि संभवति, तस्यापि भेदा एषमूह्याः । दिङ्मात्रं चोदाहि थते । यथा-- हरवन्न विपमदृषटिहैरिवन विभो विधूतविततवृषः । रविवन्न चातिद्ःसहकरतापितमभू कदा चरसि ॥ ४६८ ॥ अत्र तुर्या वतिः । विपमादयञ शब्दाः शिष्टाः | नित्यादि तप्रतापेन त्रियामामीलितमरभः | @* ® भास्वताऽनेन भूपेन भास्वानेष्‌ विनिनितः ॥ ४६९ ॥ कारणमुक्तम्‌ । अयमाप्तप्नापस्ये व्यतिरेकस्याऽऽ््ो मेदः | यथावा ष्षीणः क्षीणोऽपि शशीनि । अत्र यावन उपमेये चन्द्रे चोपमाने क्रमेणा- स्थैयधिक्यदार्न। उत्कषोपकपेकारणे उक्ते । अयमाद्यो भेदः । अनुक्तौ तरिभेद्‌। खा यथा- नित्योदितपतापस्य तपनेन तुखानते। अत्र नित्योदितपरतापत्वमुपमेयोत्कषदेतुः । यथा वा नियतिद्धतेति । अन्रोपमेयोत्कषेतुः । सषणोदिततापेनेति पाठ उपमानापकष्हेतुः । महीमण्डट्माणिक्यपनापेन तुखा नते) इति पठे तूत्कष।पकषैत्वोद्योरप्यनक्तिरित्याक्षिप्नोपम्ये चतुभदी । जतेन्द्रभेति । अत्र विद्यषृद्धनिपेवा गादगुणोत्कषं हेतः । भङ् गु- रगुणत्वनिकर्पे देतर्नोपात्त इत्युपमानगनिकषदेत्वनुक्तौ शब्दौपम्ये छेषम्यतिरेकस्य ततीयो भद; । वि _ _ जखण्डति । अयमुपमानगतनिकषदेत्वनुक्तावाथपभ्ये -छेषव्यतिरेकस्य तृतीयो भेदः । हरेति । वृषौ धमेदानबौ । अत्र हरेण तुर्यं वत॑त इत्यादि करमेण तुर्वार्थे वतिः । तेनाथाँपम्यम्‌ । अयमुभयानुक्तौ शछेषव्यतिरेकस्य)न्त्यो मेद+ }' सेषं दयं सयं जेयम्‌ । नियौदिपेति । अन्रोदितमतापतागीलितपभमतात्ममोरुपमेयोपमानगतो- यर्‌ संकेतसमेत- [ १० द० उल्छसः अत्र ह्याकषिप्रबोप्मा ) भास्वतेति शिष्टः । यथा वा- स्वच्छात्मतागुणसयु्टसितेन्दुविम्क विम्बप्रभाधरमद्कात्रेमहुययगन्धम्‌ | यूनामतीतरे पिवत। रजन।घु यत्र तृष्णां जहार मधु नाऽऽननमङ्कनानाम्‌ ॥ ४७० ॥ अत्रेवादीनां तस्यादीनां च पदानामभवेऽपि श्िष्टविरेषणे- राक्िप्नेबोपमा प्रतीयते । एवंजातीयका; श्िषटेक्तियोम्यस्य पदस्य पृथगुपादानेऽन्येऽपि मेदाः सभवन्ति । तेऽपि अनयेव दिशा द्रष्टव्याः । त्कषौपकषैरेत्वोरक्तिरित्युभयोपादाने शछेषव्यतिरेकान्त्यचतुष्कस्याऽञ्ो मेद्‌ः । भास्वतेव भास्वतेति भास्वरत्वारोपदेकलत्वपरतिपत्तिरिति शिता । खच्छति । समुष्टसितं प्रतिबिभ्नितमिन्दुकिम्बं यत्रेति तथा मधु तष्णां जहार न तु मखभिति } अत्र तुष्णाहरणाहरणयो; कारणे नोपात्ते इति । दयानुक्तिरित्युभयानुक्तो शछेषग्यतिरेकान्त्य चतुष्कस्यान्त्यो भेदः । दविभेदी स्वेनोष्ा । एवमन्येष्वापि द्रष्टव्यमित्युक्तया परतिचतुष्फमेकः कश्चिद्धेदो वाच्य इति स्थितेऽपि यद्रन्थढरता हरवदिति स्वच्छात्मतेति दन्तद्रय- मूचे तदेकत्र व्यतिरेकमालात्वमन्यत्राथश्चि्टतं विशेषं ज्ञापयितुम्‌ । अत एव यथा वेत्युक्तम्‌ । प्रथगति । यथोद्धटकमारसंभवे गौरीस्तुतौ- या शिरी श्रीस्तपसरा मासेनेकेन िश्रुता | तपसा तां सुदीर्घण दुराद्विदधतीमधः॥ तपो माधमासोऽपि । एकनेपि सुदी्ेणेति देतुद्रयो क्त. । अत्र तप- सेति श्िष्टाक्तियोग्यं पदं एथगुचे । स्वं यथा वा- सच्वक्रानन्दनाऽप्येष न तुल्यस्तपनस्तव | स शू(सू)रः संब्गयाः येन सशरः सुभटेमेवान्‌ ॥ अत्रापि हेत्वो रक्तिः । इवाद्यभावादतर पूररव्राप्याक्ि्तौपम्ये द्रयोक्तौ शछेषव्यतिरेकायों भेद; । अत्रापि श्िषटोत्तियोग्यपदस्य पृथम्भावः | यन्येऽपरीति । एकाच्च भेदाः । नन्वत्र छेषोपक्ारा्चमत्कारी व्यतिरेक इति तयोरङ्गङ्धिभावे संकरः स्यात्‌ | न | द्रययोगे हि संकरः। न चाज द्रयमसिति । एवेविध ्षस्पेव व्यतिरेकापरनामत्वात्‌ । परं व्यति. रेकरूपरमदमाभरित्य व्यतिरेकेप्रभेद्तया शछ्धषव्यपिरेकरूपतयोक्तम्‌ । ये [ ९० द० उद्यसः 1 काव्यपकाक्षः ! २५२ निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया ॥ ३०६ ॥ वक््यमाणोक्छविषयः र्‌ भक्षे द्विधा मतः | विवक्षितस्य पाकरणिकत्वादनपसमेनीकायेस्याङक्यवक्त- व्यत्वमतिपरसिद्धतवं वा विषं वक्तु निषधो निप इवयःस वक्ष्यमाणविषय उक्तविषयेति द्विविध आक्षेप. । क्रमेणो- दाहरणम्‌- एएहि किंपि कीएवि कएण गिङ्किव भणापि अमहवा । आप्रेआरिअकजञ्जारम्मओआरणी मरउ ण भणिस्सम्‌ ॥ ४४१ ॥ तु शश्िषटोक्तियोग्यपदस्य परथगुपादाने मेदास्त छषगन्धोऽपि नासि । एकस्य पदस्य द्िरुपादानात्‌ । निषेध इति । उक्तविषयत्ये वक्तु मेष्त्वं कथम्‌ । सत्यम्‌ । उक्तम- प्यादां वक्त मिष्टमेव । सशकपतिं । वक्ष्यमाणविषयस्य छक्षणभर्‌ । अति- परसिद्धत्वयुक्तविपयम्‌ । भ्रस्तुतोऽथः प्रस्तुतत्वादेव विधानां न निषेधा- ट इति स्थिते निषेधो यः स नोपपद्यत इति निषेधो निषेधाभासः सपनन; । तस्यैतस्य करणं प्रकृतस्वेन विश्ेषणोक्तयथ॑म्‌ । अन्यथा गजसनानतुस्यता स्यादित्याह - निषेव इवेति । दहि वेध इति । उक्तदिषय- त्वेन करैमथैक्यपरमाल) चनमाक्षेपः । बक्ष्यपाणविपयतवेनाऽऽनयनरूपमा- गूरणमापतेप इत्यथेभेदादाक्षेपौ दवौ । विशेषश्चात्र शब्दानु पात्तताद्रम्यः । तजाऽऽ्े भेदे कथनस्यैव निषेधः | द्विषीये तु कविद्रस्तुनः कचिद्रस्तु- कथनस्य निषधः । ९ एप | अयि एहि किमपि कस्या अपि कने निष्कृप भणामि अख्पथ वा| अविचारितकायोरम्भकारिणी भियतां न भणिष्यामि ॥ काय॑मन्यासक्तेऽपि त्वय्यनुरागरूपमत्र न भणिस्समिक्ति भम- मनिषेधादिति ठभ्यते । यत्तस्यास्त्वद्वियागे सा साऽवस्था जायते या वक्तमशक्या । इष्टोऽरथां निषषमिषेणात्काषेत इति भावः । कामा- (कि अ, "अ वस्थाविरशेषेण च वक्ष्यमाणतया सूचनमित्याद्यो मेद; । १ (+, प १--: ए एहि पिम कस्या अपि क्ते निष्डरपृ भणानि सहसथ व्र | अवि चारैतक्रापरम्भकपरेणी त्रथता न मथिष्यामि ॥ ! २५४ सकेतसमेतः- [ १० द० उह्छसः ञ्योत्स्ना माक्तिकदाम चन्दनरसः शीतांद्चकान्तद्रवः कप कदल! मृणाखवटयान्यम्माजनापटटवाः | अन्तमानसमास्त्वया भरभवता तस्याः स्फुलिङ्गोत्कर- व्यापाराय भवन्ति हन्त िमनेनोक्तेन न ब्रूमहे ॥ ४७२ ॥ क्रियायाः प्रतिषेधेऽपि फटव्यक्तिपिभावना ॥ १०७ ॥ किमननेोक्तेनेति । केमथेक्यपरभाखोचनं न त्रूमह इति निपेषः । तदद्र- रेण तस्यास्त्वद्वियागे उ्याप्स्नादिरस्फुलिङ्कव्यापारे देतु; स्यादिति स्फुट।ऽयमथेः । अन्यत्रापि दृष्टत्वात्‌ । स्कु छङ्कःव्यापाराणामानन्त्यात्मको विक्ञेष; फिमनेनाक्तनति सापान्यनोपक्रान्तो न व्रमह इति संघिज्ञानप्‌ द्निबन्धनतया निबोहित इत्युक्तविषयता । अत्र बस्तुनिषेधः प्रस दति च्रूयादेदमसति कोपे न घटत | त्यादौ वस्तुकथनारेषेधः । तथा हि भण्यमानस्य प्रसादस्य निषे- धमुखेनैव कोपोपरागनिवणनेनादर्यस्वीकायत्वं विषः । तदेवमा- क्षप उष्टाऽथेस्तस्य (निषेधो निपेधस्यानुपपत्याऽटीकरत्व विशेषपरतिपादनं चति चतुष्टयमुपयुज्यते । न केवख्मिषटनिषेषाभास अश्षपाऽनिषटविध्या- भासक | यथा-- गच्छ गच्छसे चेत्कान्त पन्थानः सन्तु ते शिवाः ममापि जन्म तत्रैव भृयाद्यत्र गतो भवान्‌ | अत्र कान्तप्रस्थानमानेषटुमप्यनिराकरणमुखेन विहितम्‌ । न चास्य ® ®+ ह वावदुक्तः । अनटत्वात्‌ । तनाय विपरवेध्यामासता नषध एवेत्यथः | देठरू-ति । हेतवाऽपि क्रेयागुखेण काये कुवन्ति सेवास्यवहितो हेतु; । काय क्रियाया. फलमिति वैयाकरणा एव मन्यन्ते नान्ये । फठेति । कायस्य कविना प्रतिपादनं न तु भवनम्‌ । हैतं ॑विना कार्योत्पत्यसंम- वात्‌ । अनर परसिद्धतरहैत्वन॒परन्पिदत्वभाव. । अप्रसिद्धस्तु हेतुवेस्ततोऽ- सत्येव । अत एव विचेष्तया प्रसिद्धतरदैतनुपछन्धिरूपया कायस्य भावना प्याराचना विभावना । हैतुनिषेधेन चेहोपक्रान्तत्वात्‌ । बर- वेता कायेमेव बाध्यस्वन भ्रतीयते न हेतुनिषेध इत्यन्योन्यबाधकत्वानु प्राणतापद्रेरधार्ड्गराद्धेदः । हैतुनिषेधवबाधपरती पस्तु ज्प्त्यपेक्षा । ज्ञपि. शोत्पत्यपेक्षयाऽन नासन्नेति न विभावनाप्रयोजिका । अयं भावः-यथा [ १० द० उद्यसः ] काव्यपरकाङः | २५८५ [ ऋषे हेतुरूपक्रियाया निपेधरेऽपि तत्फलमकारनं तरिभावना । यथा- कुसुमितलता{>रहताऽप्यधत्त रजनमटिक्ररेरदष्राऽपि । परिवतते सम नालन[टदहरभरलखलिगाऽप्यघुणत सा ॥ ४७२ ॥ विशेषोक्तिरखण्डेष कारणेषु फृटावच मिलेतेष्वपि कारणेषु कायंस्याक्थनं विशेषोक्तिः । अनक्त- नेमेत्ता; उक्तनेत्ता, अचिन्त्यनेमित्ता च | क्रमेणोदाहरणम्‌- नेद्रानिवत्तावदिते श्यरत्ने सखीजने द्वारपदं परापरे | छथ। कृ ता्छृषरसे मुनङ्गः चचाल नाऽऽखिङ्नतोऽङ्गना सा ।; १७४ कपूर टव दर्चोऽपे शक्तमान्यो जने जने । नमास्तवायेवाय।य तस्मं मकरकेतमे । ४७५ ॥ स एकक्लणि जयति जगन्ति कु पुमायुधः । हरताओ१ तनुं यस्य श्ंमुना न हूतं बलम्‌ ।॥ ४५७६ ॥ कायं भवो भवहेतुनिपरपेन बाध्यत इति भवति तत्र मवनापेक्षो बाध- स्तथा न भवन्नेव हैतुनिषेषः कायं मवनेनापि बाध्यते कि तु मृतस्य तस्य वाधस्तथा ज्ञ प्यत इते हैतुनिषेधवाधो इृप्त्यपेक्ष एवेति ज्प्षिभेवनापे- क्षया पश्ाद्धावेखेनानासन्नेति । यद्रा सामन्येन मिथो बाषे सत्यपि तुफ रुभावविरेपेणास्या विरोधद्धेदः | कुसु गता । अत्र नाठछन्यव्जना पाद्चन्याख्यास्चा च | तथा घाताः दिहैत्वभावेऽपि रुगादेकाधमुक्तम्‌ । तत्र वियोगित्वं कारणं गम्यते । अनुक्त नेमित्तेयम्‌ । उक्तनि^त्ताऽप्येषा । यथाऽनासवाख्य करणं मदस्य । अत्र यवनं निमित्तप्‌ । मत्तताहषेवाचकत्वान्मदस्य दभिध्येऽप्य- तिश्योक्त्या भेदः । अतिक्चयाक्त्यनुप्राणिता चेषा ज्ञेया । एकगुणहानां विशेषोक्तिरित्येकं । आरोपितवेशिषटयं रूपकमवान्य इमां मन्यन्ते । एतद्रिपयेये विद्ेषोक्तिरिति तामाह -विरेषोक्तिरिति । नेद्रति । द्युरत्न रवि" । भुजङ्खः" पतिः । अत्र निद्रानिवस्यादिहैतु- साम्ये सत्यप्या छ्षत्यागरूपकायस्यावचः । परियानुरागो हैतुगेम्थः 1 " कपुर इति । अत्र दाहृरूपे सत्यपि करणे रशक्तिरूपविरुद्धषरमणास- त्वकायोनक्तिः । तज्ाकयवीयेवं हैतुः साक्षादक्तः । ह्रताऽ५।त | अन्न तनुहरणस्य हताः फट बरटुरण पर नाक्तम्‌ । निमेत्त चाच प्रतीत्यगोचरत्वादचिन्त्यम्‌। एकगणहानेक्रखनाय। साम्य भ कि = 0 कि द्‌ाल्य ।वक्शषााक्तारात यदन्यरस्पा रक्षण कृत सारस्पन्पते रूप्रकभद्‌ एव| १ र त्वेनाम्‌ । २५५६ सकेतस्मेतः- [ १० द० उल्टा यथासंख्यं कमे५व कमिकाणां समन्य: ॥ १०८ ॥ यथा- एकञस्चिधा वससि चेतसि चित्रम देव द्विषां च विदुषां च मृगीदृशा च। तापं च संमदरसं च रतिं च पुष्णन्‌ रायोष्मणा च विनयेन च ीख्या च ॥ ४७७ ॥ सामान्य वा विशेषो वा तदन्येन समभ्पते। यत्न सोऽथान्तरन्थासः साधम्प्णेतरेण वा ॥ १०९ ॥ 91 ®, अ साधर्म्येण वैधर्म्येन वा सामान्यं विरेपेण यत्समथ्यते वि्षेषो वा सामान्येन, सोऽयान्तरन्यासः । क्रमेणोदाहरणम्‌ -- निजदोषावृतमनसामपिसुन्द्रमेव भाति विपरीतम्‌ । पश्यति पित्तोपहतः शिशुं शङ्मपि पीतम्‌ ॥ ४७८ ॥ यथा-अवेरपूराः सुरतप्रदीपा इति । अस्यामपि फलामावः कारणस- तामेव, बाधते ] अत एव मिथोबाधजीविताद्िरोधाद्धिद्यते । थथासंस्यमेति \ संख्योपटक्षितक्रमानतिक्रमेण पदार्थानामन्वये यथाथ यथासर्यम्‌ । यथाक्रममिति यावत्‌ । कमिकाः कऋभवन्तः। बहुवचनमतन्त्रम्‌ । तेन द्वयोरप्यथेयोयंथासंस्यम्‌ । एक इति । अन शोर्योष्मविनयखीला वण्यत्रेनोदिष्टाः । तासां यथा- ऋमं . देवद्विट्विदरन्मृरगदशामननिर्देशः । एकखिधेति वाक याद्व्यङ्खन्यो किरोधोऽपि ~| इदं कमिक्रवचनानामसमस्तत्वात्संबन्धस्यातिरोहिततय) शाब्दम्‌ । सच तु कमिकाणां समासः क्रियते त्त्ाथानुगमाोचनयाऽ, चयत्रगतक्रमसंबन्धमतीतावाथत्वम्‌ । तत्स्वयम्‌ । तदन्येनेति । विक्ञेषेण सामान्येन वा । अर्थान्तरस्येव वरिजातीर्यः स्येव वस्तुनो न्यासोऽरथान्तरन्यास इति व्य॒त्पच्येति भवीयते यदत्र हेवोदत॒मता सह व्याकषगूढा । न तु स्पष्टा । कथवितमत्ययेत्यर्थः । निजेति । अग्रैरान्दोऽप्यभ्रो . व्यस्दसेवन्धो ब । अर सामान्यगुच-. { ६० द० उङ्कसः | काव्याश्च । २९५७ सुसितवसनाङंकारायां कदाचन केमुदी- दसि सुंदसि स्वैरं यान्त्यां गतोऽस्तमभद्िध । तदनु भवतः कतिः केनाप्यमीयत, येन सा परियगुदमगान्मुक्ताशङ्ग, क नासि शुभदः ॥ ४७९ ॥ गुणानामेव दोरास्म्याद्ुरि धुर्यो नियुज्यते । असेजातक्रिणस्कन्ध. सुखं स्वपिति गौगेखिः ॥ ४८० ॥ अदो हि मे बह्धपरद्धूमायुष्रा यद्॑भियं वाच्यमिदं मयेर्श्चस्‌ । त एव धन्याः सुहृदः पराभवं जमत्षटैव हि ये क्षयं यताः ॥४८१॥ विरोधः सोऽविरोधथ्पिं पररुद्धत्वेन यद्वचः । वस्तुचत्तेनाविरोधेऽपि विरुद्धयोरिब यदभिधानं स विरोधः । जाविश्वतुभिज॑त्याये्विरुद्धा स्याहूणस्चिभिः ॥ ३१० ॥ क ४ „क 9, (त. प क्रिया दाीषामथ दव्य इन्वणवत्ति व इस । (+ अ राधरपात्ताबिशेषेण समथितप्‌ । उसितेति । महःशब्द उत्सवाथः | ङ नासीत्यादे सामाम्यं पूर्वोक्तस्य बिरोषरूपस्य समथेकम्‌ । मपयानामिति । मकिः कायौकुशलो हषः । अत्र गुणानामिति सामा न्यम्‌ । गौगलीति बैधम्य॑रूपो दिरेषः । दौरात्म्यगदिपतति नियोजने इेतुः । पैषम्यविशेषस्तु पवोधाथसमथने हेतुः । अहो इति । म इति विङ्ञेषः । त एवेति सामान्यम्‌ ¦ वयोः समथ्यै समथेकभावः । अप्रियं बध्यमिति । सुहृदं प्रतीति शेष; । अत्रापराद्ध- ति बचनादधन्यत्वाषेपः ।! तद्विरुद्धं धन्यत्वमिति वैषम्यम्‌ । एतत्तस्य म॒खादित्यादावपस्तृतपभश्सायां जडादिदेचान्तेन त्रिसेषेण बाच्येने सामान्यं मभ्यं समभ्यते । अत्र तु सामान्यविश्चेषयोद्रेयोरषि चाच्यत्वमिति विषैकः | यद्राऽन्योक्तौ बिशेषो न सामान्यसमथनाश्चये- लोच्यते १ दव त्वन्यथेति । दथाऽन दिशषब्द्‌ः इ चित्पयुञ्यते &चिन्न। सपथेकस्य कद्रचित्पुभ पशवादरोपन्यासः । , अविरोभेऽपीति । अधिरेषे विरेधो नं स्यादिति, स्थिते यद्धिरे५ नोक्तिः सैवानुपपद्यमाना विसेधामासे पयेबस्यति । नित्यमेव द्रम्या- पितस्वाज्जातेनं जातिद्रव्ययोधैरोध इति व्रुवन्‌ दद्रयरे यबभ्दीं न्यते } तद्रातभर्‌ । जतेमरणाच्राभितत्वस्यापि भावात्‌ । २२ २८ संकेतसमेदः- [ १० द० उ क्रमणादाहरणम्‌- अभिनवनलिनीकिसलयमृणाखवटखयादि दवदहनरािः | सुमग कुरङ्कशोऽस्या विधिवरातस्त्वाद्रयोगपविपाते ॥ ४८२ ॥ गिरयोऽप्यनुन्नग्यिजो मरुदप्यवरऽब्धयोऽप्यगम्भीराः । दिश्वभराऽप्यतिरघुनरनाथ तवान्तिके नियतम्‌ ॥ ४८३ ॥ येषां कण्ठपरिग्रहभणयितां सपाप्य धाराधर- स्तीकष्णः सोऽप्यनुरञ्यते च कमपि सेहं पराभोति च । तर्षा संगरसङ्खःसक्तमनसां राज्ञां त्वया भते पांसूनां परेः भसापनविधिनिकत्येते कौतुकम्‌ ॥ ४८४ ५ जति च जगदिदमवति च संहरति च हेरयेव यो नियतम्‌ । अवसरवश्षतः शफरो जनादेनः सोऽपि चित्रमिदम्‌ ॥ ४८ 4 ॥ सतत मुसलासक्ता बहुतरगृहकमंघटनया नुपते । द्विजपत्नीनां कठिना. सति भवति कराः सरोजसुकुमाराः ॥४८६॥ पशलमपिं खर्व चनं दहतितरां मानसं सुतच्वविदाम्‌ | परुषमपि सुजनवाक्यं मख्यजरसवतममादयति ॥ ४८७ ॥ क्र आाद्रेरुदामदषद्‌दद।ऽसो यन्मागणानगेलज्ञात्तपाते | अभून्नवाम्भाजदलाभिजातः स भागवः सत्यपपुत्रसमे. 1४८८॥ अभिनवेति । अनर नलिनीतवादिदहनलनात्योध्रियोगवश्चाद्धिरोषः परिहतः गिरथोऽपरीति । बं जवऽपि । अत्र त्वमेवो्नतो वलवान्‌ गम्भःसे पिस्तीणेशेति भावः । अत्र गिरित्वमरुच्वादिजातीनां करमेण रचत्वपय(- यौलुंभत्यबलपयायमन्दत्वागाम्मीयांतिख्घत्वरूपेगेणैः सह विरोधः 1 येषामिति । धाराधरोऽससिः । स्नेहो रुपिरादरैतवमपि । अत्र पौश्त- जातिमण्डनक्रिये िरुदधे । जपति । अत्र श्रफरत्वजातेजनाद्‌नद्रव्यस्य च विरोधः | सततम 1 अत्र काटठेन्यस।करूमायंगगो विशुद्धौ । परारमत । अत्र पश्चटल्वपरुषत्वगणां द्हनप्रपाद्‌ृयास्या सह िश्द्धा 1 यन्भगणेति । यन्मागंणा एवानगगलः श्ञातपातः । अत्र दहत्वरूषमभा- स्भोजदङरूपद्रव्य योर्विरोधः । {१० दं० उद्धसः 1 काव्यप्रकाङ्चः | २५९ परिच्छदातीतः सकर्वचनानामपिषयः पुनजन््न्यासिन्ननुभवपथं यो न गतवान्‌ । विवेकमध्वेसादुपचितमहामोहमहना विकार" कोऽप्यन्तजडयति च तापं च कुरूते ॥ ७८९ ॥ अयं वारामेको निरय इति रत्नाकर इति भितोऽस्माभिस्तष्णातरछितमनाभिजटनिषिः । के एवं जानीते निजकरपटकोटंरमतं क्षणादेनं त।म्यत्तिमिमकररमापास्यति मनिः ॥ ४९० ॥ समदमतङजमद्जश्निस्यन्दतरङ्किणीपरिष्वङ्खात्‌ । क्षितितिरक सवयि तटजुषि श्ंकरचुडापगाऽपि काछिन्दी।(४९.१॥ स्वभावोक्तिस्तु हिः्भारेः स्वकियादूपव्णनम्‌ ॥१११॥ स्वयोस्तदेकाश्रययोः । रूपं वणः संस्थान च । उदाहरणम्रू- । ऋ) ययी यच परीति । जटयति शरीतखयति मोहयति च । तापः खेदोऽपि । अजर जदीकरणतापकरणरूपे क्रिये विरुद्धे । वस्तुसौन्दर्येण तद पराक्िषयेवसा- नेन परिहियते । भयमिति । अत्र जल्पिः पीत इति द्रव्यक्रिये रिर्द्धे अुनिपभाबेश समाधीयते । समदेति । अत्र गद्धमयमुनारूपद्रन्ययोर्विरोधः। एवं विविक्त विषयत्वेन निरोधस्य दनात्‌ कृपतिमःपे कलत्र मित्या शछेषगभत्वे. संकर इति कश्चित्‌ । उद्धटस्तु विरोधप्रतिभोतपत्तिदेतु शछेषमाह । छेषङ्क्ादेद रन्धात्मभावत्वादिरेधस्य न शेषेण सह संकरः । सखस्वहेतोलेम्धा- त्मभावानामलङ्काराणां पिश्रत्वे संकर इति स्करकक्षणाद्‌ । एक- विषयत्वे चिरोवः । भिन्नविषयसरे स्वसगत्याख्योड्ूगरः । स्भावोक्तिरिति । इह॒ वस्तुस्भावणेनमात्नं नालड्मरः । तथात्वे स क।ग्यमखद्कनरः स्यात्‌ । तस्मात्साभान्यस्वभावो ल किकोनाखङ्य- रः कविभरतिभागोचरस्य त्वत एव तन्निभिच्स्येव बस्तुस्बभाङस्यो्ठि - कलङ्कगरः । स्वयोरिमि । पनछगणे" । लिया व्प्रापरः | सरन. छ भाविकं रूपप्‌ । २६० रूकेतसमेतः- [ १० द° उह्छसः | पशचाद्घी प्रसायं त्रिकनतितिततं द्राघयित्वाऽङ्धमुच्चै- रासचञ्याऽऽगुग्रकण्ड गुखररसि सयं धूङिषूम्रां विध्रूय । धासग्रासाभिखाषादनवरतचर्त्माथतुष्डस्तुरद्क मन्द्‌ शब्दायमानो विङिखदि शयनादुत्थितः क्षमां खरेण॥।४९२॥) व्यजिस्तुतिमंखे निन्य स्तुातिवां रटिरन्यथा । व्याजरूपा व्याजन वा स्तुतिः । कमेणादाहरणम्‌-- हित्वा त्वागुपरोधवन्ध्यमनसां मन्ये न मीलिः प्र कज्लामस्ननमन्तरेण न रमामन्यत्र सदृश्यते । यस्त्यागं तनुतेतरां मुखशतैरेत्याऽऽभितायाः भियः राप्य त्यागकृतावमाननमपि त्वय्येव यस्याः स्थिति; ॥४९३॥ ३ देखाजितवोधिसच्व वचसां फ विस्तरेस्तोयय नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः । तृष्यत्पान्यजनोपकारघटनावेमर्यरन्धायशो ऋ, भारपाद्रदने करोषे कृपया साहायकं यन्मरोः; ॥ ४९४ ॥ सा सहाकुः स्हाथस्प वादक द्ववाचकम््‌ ॥ ३१२॥ एकायाभिधायकमपि सदाथेवलाद्यदुभयस्यावगपकं सा भरहोक्तिः | यथा-- पश्चादिति „4 भ्रोथो मुखाग्रम्‌ । तुण्डं मुखम्‌ । अत्र धुषिधूम्रेति वणोक्तिः । शेषमङ्परिमसारणाङ्न्दीयीकरणादिकं क्रिया । खे निन्देत । भौत निन्दा स्तुतिस्तु निवोहगेत्येको भेदः । एतद परोत्ये 'द्ितीयो मेद्‌ इत्याह-ग्याजख्येति । व्याजरूपा निन्दादारिकेत्यथः, न्याजनेति । वस्तुव॒स्या निन्दवेत्यथः हितेति । छजायां मजलनं बुंडनम्‌ । निरेजत्वमित्थथेः। हे नप तदिधो निदान्निण्या टक्ष्मातुर्यं निरेडजं किमपि नास्तीति भावः| हे दते । अज्र विपर।तछक्षणया वाद्प्रादृव्यस्ता प्रतीतिः । अनाप्र- स्तुतप्रकसासद्धावेऽपि न सकरत्वम्‌ ¦ व्याजस्तत्यप्रस्त॒तपरक्ंसधोरुक्ततंया भेदेन प्रतिभासराद्‌ । उक्तताऽमेदे हि स स्यात्‌ । तरिं सेसृष्टिरिति चेन्न । अन्यीन्योपकायापकारकस्येन मिथो नरपेक्ष्पामागरात्र | मणिय॒क्छद्यरबदेश एवायं भुकतोऽरङ्कगर्‌ -इति भाव [ १० द० उद्धः 1 क व्यमकाशः | २६१ सह दिअहणिसाई दीहरा सासदण्डा सह मणिवरुएदिं बाहधारा गर्न्ति | तुह सुहअ विओए तीञ उव्विभिरीप सह अ तणुख्दाए दृब्बला जीविदासा ॥ ४९५ ॥ श्ासदण्डादिगतं दौधत्वादि शाब्दम्‌ । दिविसनिश्ञादिगतं तु सहाथंसामथ्यात्मतिपद्यते | बिना क्तः सा विनाऽन्पन यचरान्यः सन्न नेतरः कचिदशोभनः; इचिच्छीभनः । क्रमेणोदाहरणम्‌- अरुचिर्निशया विना शर्‌ श्रना साऽपि विना महत्तमः उभयन पिना मनोमिवस्फुरेतं नव चकास्ति कामिनोः; ॥४९६॥ मगलोचनयां पिना विचित्रन्यवहारप्रतिमापमाप्रमरभः | अम्रतच्युतिसुन्दराश्चयोऽयं सुहृदा तेन बिना नरेन्रसूनुः ॥ ४९७ ॥ उव्विगरीए इति । इद्रेननन्ीरखाया; । सद्क्छीं दयोरपि प्रकृतयो- रमकृतयोवा ग्रहणात्कारपनिकमोपम्यम्‌ । तत्र तृतीयान्तस्य गुण- भावादुपमानत्वम्‌ । शेषस्य प्राधान्यादुपमेयत्वम्‌ । इयं मार्या सदोक्तिः। केवलसदाक्तेस्तु - वसन्ते पवः साधं रगोह्टास्। जनो भवेत्‌ । इत्यादि । नियमन कायेक्रारणनियमविपयेयरूपामेदाध्यवसा- यशूपातिशयाक्तिमूरत्वमस्याः। यथा प्रतीयमानोपमात्वेऽपि तचवारोपादि रूपावेशेषभाव्रादरूपकाद्यरङ्कारा उपमातो भेदनोक्तास्तथयमपि सहाथेसा- मथ्योवसितसाम्ययोगरूपविशेषात्तस्याः पृथगुक्ताः । उपमाखूपं व्यङ्कन्धं तु न चमत्कारे । रूपकादिषु गुणीमुततच्वाच्थेस्येव चमत्कारित्वात्‌ ¦ यत्रान्य इत । सञ्ञ्ामनः । सूत्रपक्षया व्याख्ययम्‌ । कायतत यद्यन्योऽसन्नयेतर इति पाठः; । तदपेक्षया हत्तिकृता व्याख्यातमस्ति । जर्‌।च।रति । रचरहिताऽल्ामनः | मृगेति । तथा हि भराडमोहितः किमपि नाऽऽसीत्‌ । सु्देति । १---* सह ।दवसामनामि।घां; श्वासदरण्डा सह मणिवल्येबाष्पधात गछन्ति | तव सुभग वियोगे तस्या उद्िायाः सह च तनुरतया दुबेखा जीवितक्रा १ ' ६२ सकेतसमेतः- [ १० द° उह्छस. | परव्तिरिनिमयो योऽथानां स्यात्समासमेः ॥ ११३ ॥ परिव त्तरलट्गरः । उदाहरणम्‌-- खतानाभतासामुदितकुसुमान्दं मरुदयं _ मतं लास्यं दत्त्वा भयति मृक्षमामःदमस्मम्‌ । रतास्त्वध्वन्यानामदृह दृशमादाय सहसा ददत्याधिन्याधिश्रमेरुदितमोहव्यतिकरम्‌ ॥ ४९८ ॥ अत्र प्रथमेऽ‡ समेन समस्य, द्वितीय उत्तमेन न्युनस्य । नानःविधमहरणैनृप संप्रहारे स्वकस्य दारूणनिनादवतः श्र्टारान्‌ । टृपरारिवीरिसरेण वदुधरेयं निर्विभलस्भपरिरभ्भविधिविंतीणां ॥ ४९९ ॥ अत्र न्यूनेनात्तमस्य कुटमित्रं स तस्याऽऽसीत्‌ । विनाङब्ड विनाऽपि विनायेविषक्षा स्यात्‌ यथा सहेक्तो सहाथेबिवध्षा । तेन- निरथेकं जन्म गतं नलिन्या यया न दुष्टं तुडिनां शविम्बम्‌ । उत्यत्तिरिन्दोरपि निष्फेब्र वृष्ट विनिद्रा नलिनी न येन: इत्यादौ बिनोक्तिरेव । तुदिननाश्चदशनं विना नङिनीजन्मनोऽश्नो- मनत्कपरतीपेः | अत्रारुचिरित्युदाहरणं मिथो विनो भङ्न्धोक्तम्‌ । दवि तीय त्वेकमेव | यद्वैकत्ा्ञोभनत्वमपरत्र शोभनत्वम्‌ । विनोक्तिङृतदेचि- ञयाभावाच्छब्दमात्रयोगेणाकद्कगरकर्पने हाधिगाचयुक्तावप्यलड्यरत्वभा- "नकौ न मन्यन्तेऽन्ये। सदहाथबलात्साम्यपतीतेः सदक्तिस्तु | ॥ अथौमामिति । अध्यन्तेऽमी इति व्युत्पस्याऽयां उपादेया । शृुवष- नपतन्त्रमर्‌ । तेनेकं दवे बहून वा दत्वा व्युत्क्रमेण विषमसपसंरूयानामा- दानं यत्र ततरषा स्यात्‌ । समादन्यदसमम्‌ । तच्व म्यूनमधिकं बा। समन्यूनाधिकानां समापिकन्युनेर्विनिमये परिदत्तित्रयी । छतानाभिति । तं चार्‌ । श्रयत्यादत्ते ) अत्र ास्यामोदौ समौ । एकेनकस्य विनियमः पुचा्थे । उत्तगधं त्वहितेनेकेन न्युनेनाध्यादिरू- धस्यानकस्य । ननेपि । विभङम्भो श्रान्तिरपायो वा। निर्विप्रलम्मो नि्बिन्तो निर्विध्नो वा प्रिरम्मवरिधिय॑स्याः सै¡ तया । नयनेन अरहाररूपेीचः मस्य भूरू्षस्य । | भति [ १८ द° उदछछसः ] कान्यप्रकराङः | २६३ प्र्पक्षा इव यद्धाशः करियन्ते भूतभाविनः, तद्भाविकम्‌ । भूताश्च भाविनथेति द्ददः । भावः कवेरमिपायाऽजास्तीति भाविकम्‌ । उदाहरणम्‌- आसीदङ्जनमन्नाति परयामि तव रोचने । भाविभूषणङ्भारां साक्षात्कवे तवाऽऽकृतिम्‌ ॥ ५०० ॥ अत्राऽऽ्रे भूतस्य, द्विती भाविना दशनम्‌ । कन्याठङ्ग हत विाक्यपदर्धता ॥ ११४ ॥ बाक्यायता यथा-- वपुःपादुभावादनुमिताभिदं जन्मानि पुरा पुरारे न प्रायः चिदपि भवन्तं प्रणतवान्‌ । नमन्युक्तः संमत्यहमतनरग्रःप्यनतिभाङ्‌ महेश क्षन्तव्यं तदिद्मपराधद्रयमपि ॥ ५०१ ॥ भाविकमिति । भूतमान्यथानां लोकोत्तरत्वेनाद्धतत्वादव्यस्तसंवन्ष शब्दसंदभेसमपितत्वाच्च प्रत्यक्षायमाणत्वम्‌ । भाव इति ) कवेभाव आक्षयः श्रोत।र प्रतिषिस्वसेनास्त।ति भावः । स्वभावोक्त। क वेपरति- भाविक्षेषितलोकिकवस्तुभाववणेने सवंसाधारण्येन चिनत्तसंवाद «भवः अत्र तु खाकोतरवस्तूरनां स्फटतेन तटस्थतया भरती।तारतं चारुवस्तै स्वभाववंणेनान्नेषा स्वभावोक्ति. । न यदेमद्धतपदाथदशेनाद्धतमावि- ्रत्यक्षत्वमतीतां काव्यलिङ्खम्‌ । छिङ्नहिङ्धिमवेनमतीपः । हत॥९त । अय मव्य हतुः कारकरूपस्तत्काय्याछदङ्कःय्‌ | हप्कहेत। त्वनुमरानाखडूगर. । काव्यग्रहात्‌ काव्यरिद्धः व्याप्निपक्षधर्मो- पसहारादयो न स्यः | पदायवद्राक्यार्थोऽप्येकोऽनेकथ । वपुरेते । अत्र पादत्रयाथोऽनेकवाक्याथरूपाञन्त्यपादाथस्य हतः । तथा वपुष्पादुभ(वादित्युक्त्याऽनमानमप्यत्रास्ति । परं तेन सहं भिन्नदेश्च- त्वाभावाद्रक्यार्थाभूतस्य रतने ससष्टैः । कि त्वनुमानस्योत्थापकत्या वतु ॥यीभृतहेतु पत्यङ्क भावे संकरः । समरति रय नमन्युक्तः सन्नग्रेऽपि नि के निस्तनः सश्चनतिभानित्यथेः। यथा घरकारणं भट्‌प्रर- हृगेणु- परिणमति तथाऽपराधद्रयस्य जनकमनमनमपराधतयाऽज प्ररिण- तम्‌ । ए कद्धक्याथेतोदाहरणमन्यतो ज्यम्‌ । पौ २६९४ संकेतसमेतः- [ १० द० उद्वापः 3 अनेकपदाथेता यथा- प्रणयिसखीसलीर्परिहासरसाधिगते- छेङितरिरीषपुष्पहननैरपि ताम्यति यत्‌ । वपुषि वधाय तत्र तव शख्रमुपक्षिपतः पततु रिरस्यकाण्डयमदण्ड इवेष भुजः ॥ ५०२ ॥ एकपदाथता यंथा-- भस्मोदधूखन भद्रमस्तु भधते शृद्राप्षपारे शुभ हा सोपानपरम्परां गिरिस॒ताकान्ताख्यारुषरतिम्‌ । अद्याऽऽराधनतोषितेन विभुना यष्मत्सपयोसुखा- लोकोच्छदिने मोक्षनमाने महामोह निधायाह ॥५०३॥ एषु अपराधद्रये पुबोपरजन्मनोरनमनम्‌, मुजपाते शस्ञोपक्षेपः, महामोहे सुखारोकोच्छेदित्वं च यथाक्रममुक्तरूपो हतुः । पयायोक्तं वेना वाच्यवाचकत्वेन यद्वचः वाय्यचाचक्भावविविक्तेनावगमनन्यापरिेण यतमतिपादनम्‌ , तत्प्‌ योयेण भङ्कचन्तरेण कथनात्पयोयोक्तम्‌ । उदाहरणम्‌ -- यं प्रय ।चररूढाऽपिं निवापी तिरज्ञता । मदेन राष्रणमखे मानेन हदये हरेः ॥ ५०४ ॥ अत्रैराक्णशक्रां मदमानमुक्तों जात्ताविति व्यङ्ग्यमपि ज्ञब्दन(- च्यते। तेन यदेवोच्यते तद्व व्यङ्ग, यथा तुं व्यङ्घ्य न प्रणयति । इयं माखतावधोद्यताधरघण्ट भ्रति माधवाक्तिः । इह शद्चोगकषेएरूपो हेतः शख्रमित्य॒पक्षिपत इति चानेकपद्‌ाथतयोक्तः । र्त्र धराक्य्ाथगत्या हेतुलिङ्खस्वेन बद्धोऽत्र तु शखमुपक्षिपत इति विश्च षृणत्ेन पदाथेगत्या बद्ध इति भावः | मसेत । अन्नापि महामोहे सखालोकोर्छातवं हैतुर्विशेषणतयेकप- दायः । मोक्षस्य महामोहरूपणादरूपकमपि । वास्यति । वाच्यवाचकाबथेक्ब्दां । विविक्तेति। भिन्नेन प्रकारन्तरेणा- धप्नामथ्यात्मनेति यावत्‌ । अज्र गम्योऽ्यो भङ्गन्यन्तरेणामिधीग्रते। अ- लुत्तपरशसायां त्वपरस्तुत उच्यते । गम्यस्त्वाक्षिप्यत इति विवेकः ¶' व्द्गयमपीति । योग्यतया निर्देञः । शब्देनोच्यत इति । मदेन ˆ मानेनं निवासमीतिरुञ्डितेतिरूपमङ्गनयन्तरेण । यथेति । येन मर्क [ १०६० उबर | काच्यपरकात्रः | २६५ तथोच्यते । यथा गवि शृङ्े चरति श्ट, गोः शुकशरति!-इति विकरः । यदेव इए तदेव षिकलययति, न तु य्था षटं तथा । यतोऽभिन्रासंसृषतरेन दष्टम्‌, मेदसंसगांभ्यां विसपयति । उदां वस्तनः स्पत सपत्समद्धियोगः। यथा-- मुक्ताः केङिविसूत्रहारगङ्ताः समानेनीभिहेताः प्रात प्रा्णसीलि मन्थरचख्द्रालाङ्पिलाक्षारुणाः वुराडाडिमरवीनश्ङन्तधिथ. कषन्ति केटीशुका यद्विदद्धवनेषु भोजवरपतेस्तच्यागलीलायितम्‌ ॥ ५०५ ॥ महतां चोपटक्षणभ्‌ ॥ ११५॥ उपटक्षणमङ्गभावः , अथादुपरक्षणीयेऽये । उदाहरणम्‌- श्दैससगसहात्पनेकधनरूपतात्मना बा भ्यङ्कम्य प्रतीयते न तथा शब्देनोस्यते। कमभाए्ठविकखपप्रभवः शब्दस्तथाऽमिधातु न शक्त इत्यथः अतोऽत्र न ध्वनिरिति भावः। एतदेव दृष्टान्तेनाऽऽह--यथा गरवीति । च ति । निविकलयकेन गोचरीकते । न विति | अयं भावः--अभिन्रासं- सष्टः खलक्षणाकारो निरंशे निमिकरपकेन दृष्टः प्शादविद्यावक्षेन भेद संसगोभ्यां विकरपगा चरं क्रियते । भेदपसमा पिकटपस्येव व्याएरः स हि निरश्त्वादभिन्नमप्यससृष्टमापे वसतु ग; शङ्कश्चल त्येवं भिन्न भिन्मप्ययं गौरयमपि ग।रित्येवं संसृति । उदत्तमिति । इदमैश्बयंरुक्षितस्य वस्तुनो वणेनया खभाबोक्तेमा- दिकषाभ्यां भिद्यते । न हि पुमयेरेशर्यं वण्येते । शविप्रतिमोत्थारितितवं त्रिषप्यस्तथव । मुक्त इति । अतिज्ञयाक्तिरेषेति चेख्न । अन्यस्यान्यतयाऽभ्यवसा- याभावात्‌ । अ्येश्वयऽप्यवरुरवन्पुक्तादेः पृञ्जीकरणासंभवे यदेवमुकति सेयमसबन्धे सवन्धो(समकाऽतिक्षयोक्ति. । अथ पृञ्चीकरण सभवति तदा जाति । रि चानद्धिमदरस्तुबणनेऽनुदाचतमपि स्यादिति विषक्षायां निवि षयमिदमुदात्तम्‌ । मादिति । सामध्यादुपरक्षणौ ये बस्वन्तरङगभूत इत्यः । २४ २६६ सकेतसपेनः- [ १० द० उष्छाप्ः } तदिदमरण्यं यस्मिन्दश्षरथवचनानुपाटनन्यसन । निवसन्वाहुसक्षयश्कार रक्षःक्षयं रामः \। ५०६ ॥ न चात्र वीरो रस. । तस्यहाङ्त्वात्‌ । तत्सिद्धिहेतावेकस्मिन्यतान्यत्तत्करं भवेत्‌ ! समुचयोऽसा तस्य प्रस्तुतस्य कायेस्यैकस्मिन्साधके स्थिते साधकान्तरागि यत्र संभवन्ति, स समुच्चयः । उदाह्रणम्‌-- ९ ५ ^ ०, „_ ०५. ुत्सुकं 9 दुवाराः स्मरमागंणा" परियतमो दूरे मनोऽस्घुः गां भेम नवं बयऽतिकठिनाः पाणाः इल निर्मलम्‌ । चीं पेयविरोधि मन्मथसुहत्कारः कतान्तोऽक्चमो न्मे सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थ शठः ॥ ५०७ ॥ अत्र विरहासहत्व स्मरमागेणा एवं कषरन्ति, तदपा प्रियतम- दूरस्थित्यादे उपात्तम्‌। एष एव समुच्चयः सद्योगेऽसग्योगे सदस- | न ध्ोगे च पयेवस्यतीति न पृथग्लक्ष्यते । तथा हि- तकम ~ याता | त।ददाति । अत्र दण्डकारण्ये वण्येतयाऽङ्धिभूरे रामचरितस्याङ् मावः । महाद्धराभ्रत ह्यरण्य वण्यं स्यादिति तात्पयेम्‌ । अरण्यमजोपलक्ष भीयम्‌ । मधानीभूतमित्यथेः । रामस्य वीरचरितमुपलक्षणमित्यर्थः । भर्रसऽङ्गभू रसध्वनेः स्यादित्याशडुन्ध(ऽऽह-न चेति| वीररसो नाङ्गी । एतदेवाऽऽह- तस्येति । वीररसाश्रयो रामस्तावदिहाङ्कमम्‌ । पुना रसः । ननु रसस्याङ्गत्वे रसवदलद्गरः स्यात्‌ । न । अस्योद्‌। त्स्य तदषवादुत्वात्‌ } तदषय।दत्वाकटपने निपिषयमुदात्तम्‌ । समय इति । अत्र तुरयकक्षतया हेतवो मिलिताः कायं साधयन्ति । समाधा त्वेकस्य हेतोः कायं परति पूर्णे साधकत्वेऽन्यस्तु काकतारीय- न्थायेनाऽऽपततीति न तत्र तुरयकक्षतेत्य नयोभेद्‌ः । समु्चयनं हि त॒स्य ष्ाणापेव स्यात्‌ । न पथेत | रुद्रटवत्‌ । तन हिं सथ्चगासव्ोगसदसदोगैः स ति. ोचे न तथाऽजेति भावः। [ १० द० उद्धसः ] काव्यप्रकाशः । २६७ कुरममटिनं मद्रा मूर्तिमति; श्रुतन्ञाङिनी भुजवख्मलं स्फीता टक्ष्मीः प्रमुत्वमखण्डितम्‌ । पदर तिसुभगा ह्येते भावा अमीभिरय जनो वरजति सुतरां दपं राजंस्त एव तवाङ्कश्ञाः ॥ ५०८ ॥ अत्र सतां योगः । उक्तोदाहरणे त्वसतां योगः । शशा दिवसधूसरो गलितयोवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाढ़तेः | भभुधेनपरायणः सततदुगैतः सञ्जनो नृपाङ्गणगतः खल। मनसि सपन शस्यानि मे ॥ ५०९ ॥ अत्र शक्षिनि धूसर श्रये शस्यान्तराणीति श्लोभनाकश्षोभनयोगः। कुकभिति । अत्रामटकुलस्य सतः सद्धिभूतयीदिभिः समुच्चयः । एकेकस्व दपैदेतुत्वे तुटथकक्षतवम्‌ । दुबीराः स्मरेत्यत्र तु स्परपार्मणानां हुबोरत्वेनासतां तादृरेरेव दूरत्वात्‌ मियादिभि. समुच्चयः । तारुण्या- देश्च स्वतश्चारत्वेऽपि विरहेणाचारत्वम्‌ | तथेकमेव वस्तु सदसच्च तादश तादशेन सदसता यदा युञ्यते तदा सदसद्योगः । यथा - शशीति । स्वातेः सुरूपस्य । धनपरायणो धन- दुग्ध. । नृषाङ्गनणगतो रातनः प्रसादवित्तः पुमान्‌ । स तदूषः सन्‌ | खरतया चासन्‌ । अत्र शश्च स्वयं सन्‌ पृरुरत्वेनासन्‌ । कामिनीति सन्‌ । गकितयावनत्वमसत्‌ । एवमग्रेऽपि विशेष्यद्रारेण सन्ता -दिरेषण- ्रारेणासत्तेकस्य वस्तनः सवेत ज्ञया । इह विरेष्यस्य ससं विक्षेषणस्य चासच्खं मक्रान्तम्‌ । ततो नृपाङ्कःणगत इति विशेष्यतया सद्रयाख्ये यब । खल इति विशेषणतया चासत्‌ । अन्यमताभिभरायेण विशेषणविज्ञेष्ययो- रत्र वैपरीत्ये पक्रमभङ्क. । तथा नृपाङ्गणगतः खल इत्यसन्‌ । अन्ये तु सन्त इति समुचचीयमानस्य सतस्ताहशेनासता योग इति व्याख्यायां तु सह वरभिन्नोऽथां दुष्ट इतिरूपः परकरमभङ्धः । तथाऽत्र सत्त एव सतोऽ सत््मेकस्येव वस्तुन इति विवक्षितम्‌ । अत एव चारुत्वेनान्तः भविष्म- स्पपि, शश्यादीनि प्रकारेण व्यथदहितुत्ेनोक्तानि । दुवाराः ,स्परेत्यतर तु ¢ कथं सोढल्य दति सवथा दुष्त्वाभिपरायेणोपन्यास इति, विवेकः 4 २६८ संकेतसमेतः- [ १० ९० उद्छासः ] स त्वन्यो युगपया गुणकरियाः ॥ ११६५ ॥ गणो च क्रिये च गुणक्रिये च गुणकरियाः । क्रमेणोदाहरणम्‌-- वि.ङितस्कलारकुकं तव बरमिदमभवद्‌ञ्ु वेम च । प्रवखमुखानि नराधिप मङिनानि च तानि जातानि ॥५१०॥ अयमेकषदे तया वियोगः भियया चोपनतः सदःसदो मे। नववा।रधरोद्यादहयोभिमेवितनव्यं च निरातपत्वरम्येः ॥५११॥ कट्टुषं च तवाहितेष्वकस्मात्सितपङ्कनरुहसोद्रशि चक्षुः ¦ पतितं च यरहीपतीन्द्र तेषा वपुषि परस्फुटमापदां कटाक्षः ॥ ५६१२॥ ˆ धुनोति चार्तिं तनुते च कौर्तिम्‌ त्यादेः कूपाणपाणिश्च भवान्रणक्षितां ससाधुवादाश्च सुराः सश इत्यादेश्च दनात्‌ ; ˆ व्याकरणे ' -इति ' एकस्मि- न्दने ?-इति च न वाच्यम्‌ । एकं कमेणानेकसिमिन्पर्यांयः एकं वस्तु क्रमेणानेकस्मिन्भवति क्रियते वा, स पयायः । ५ #* नन्वाश्रयस्थिति।रयं तव कारुकूट केनोत्तरोचर वे शिषटटपदोपदिष्टा ! भ्ागणेवस्य हृदये वषलक्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खटानाम्‌ ॥ ५१३ ॥ गुणौ चेति । एतेनेत्युक्तं यद्रयस्तत्ेन समस्तत्वेन च करमेण व्युत्र च गुणक्रियाणां त्रिधाञ्यः समयः | वेदच्तिस्तकटारिकुखमेति । अच्र भिन्नाधारयोरवैमल्यमालिन्ययोगंणयोः समुचय अयाभेति । तादृश्यारेवोपनत इति भवितव्यमिति च क्रिययो. । कटं चेति । अत्र काट्ष्यगणपातक्रिययोः । षुनोर्ताते । उत्नैकाधिकरण्यं क्रिययोः । कृपाणपाणित्वसाधुवादौ सिद्धरूपत्वाहूूणा । तयोः क्षितिः स्वग भिन्नो दश्च; | न वाच्यमिति । यथाक्तं रुद्रटन्‌ । तदेवं पुत्रभेदज्रयेण सह समरस्वयः षोढा | कभगति । तेन पयाय इति सान्वयम्‌ । क्रमग्रहणाच्च युगपदेः ष, ६, क फस्यानकत्र वतन विरेपालद्ूनर;} अतस्तत्रापि युगपदित्युक्तम्‌ । १० द० उद्या; ] काव्यप्रकाशः ! २६९ भोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः पद्यां मुक्तास्तरख्गतयः संभ्रिता खोचनाभ्याम्‌ | धत्ते वक्ष; कचसचिवतामद्धितीयं च वक्रं तद्वात्रा्णां गुणग्रिनिपयः कटिपितो यौवनेन ॥ ५१४ ॥ यथा बा- „ _ विम्बोष्ठ एव रागस्ते तन्वि पूतरपरश्यत । अधुना हृदयेऽप्येष मगदावाक्षि रक्ष्यते ॥ ५१५ ॥ रागस्य वस्तुतो मेदेऽप्येकतयाऽध्यवसितत्वादेकत्मविसुद्धम्‌ । तं ताण सिरिसहोअररअणाहरणम्मि हिअमेक्रसम्‌ ¦ क ५ क, (र बिम्बाहरे प्ंआण णिवेसिञ कसुमवाणेन ॥ ५१६ ॥ अन्यपस्तताशन्यचा | अनेकमेकस्मिन्क्रपण भवाति क्रियते वा, सोऽन्यः । ऋमेणो- दाहरणप्‌- मधुरिमरुचिरं वचः खखानामपमरतमहो प्रथमं पृथु व्यनक्ति | । हि क क अथ कथयति मोहृदतुमन्तगत पिव हार्दं विषं तदेव ॥५१७ ह 1 षष कापि पि भ्रोणोबन्ध इति । अत्रेकस्य तनुत्वदेद्रेये वृत्तः । पुव मुखस्याष- मानसद्धावात्‌ सद्वितीयत्वमिति विनिमयो घते । पूवाधेम्रोदाहरणम्‌। नन्वाश्रतरेति । अत्रेकस्य बहुषु वृत्तिः । विम्बोषठेति | अनर पकाभर्याः त्यागादेकस्यव रागस्य हृदि वृ्तिन्विद्धा । यथा वेति प्रकागन्तराथेम्‌ । रागस्येति । ओष्ट रागस्ताम्बूकज. । हय तु प्रमाख्यः । एकस्यानेकत्र स्थितिमुक्त्वा करणमुदाहियते-तं तागरेति | तत्तेष! श्रीसहोदररत्नाहरणे हृद यमेकरसम्‌ । बिम्बाधरे प्रियाणां निवेरितं कुसुमबाणेन ॥ तत्सामषं तेषां दंत्यानामिन्दरस्यापि मयता भ्रीबन्धुरत्नानामा सामस्त्येन हरणे तत्परमरपि कुसुमबाणेन मद्श्श्चेणापि सकररत्नसारे बिम्बाधरे {क्रमं परित्याञ्य मनश्चम्बनादि सक्तं कृतमित्यथः । षिम्बा- धरः सकटरत्नेभ्योऽधिवे, इवि व्यङ्खग्यन्यातिरेकोऽपि । अन्ये त॒ सकल- रन्वसारतुटयोऽधर इवि तेषां तत्न प्रःति्वास्तवीति व्यङ्खन्योपमामाहुः । अतिक्षयोक्तिगमेता सवे हेया ¦ सपुस्मिति । अच्रेकस्मिन्वर्चासि विषममृतं चनेक निवद्धप्र्‌ । तद्रवेति । वचनम्‌ ¦ २७० सकेतसमेतः- [ १० द° उद्धसः } तदवे नतभित्ति मन्दिरमिदं रन्धावकाश्षं दिवः सा धेनुजेरती नदन्ति करिणामेना घनाभा घटाः । स श्वुदरो मसरध्वनिः करमिदं सगीतकं योषिता- माथर्ये दिवसैद्विजोऽयमियतीं मूं समारोपितः ॥ ५१८ ॥ अत्रैकस्थेव हानोपादान ग्रोरविवक्षितत्वान्न परिदत्तिः । ए ® =, ई अनुमानं तदुक्तं यत्साध्यस्ताधनयोर्वचः ॥ ११७ ॥ पक्षधमान्वयग्यतिरेक्षेतवेन त्रिरूपो र्तुः साधनम्‌ , धर्माण अयोगं व्यवच्छेद व्यापकस्य साध्यम्‌ । यथा-- यत्रैता लहरी चलाचलश्ञो व्यापारयन्ति श्वं यत्तत्रैव पतान्ति सेततममी ममस्पश्ो मामेणाः । तच्चक्रीकृतचापमजितशरमेङ्त्करः क्रोधनो धावत्यग्रत एव्र शासनधरः सत्य सदाऽऽसां स्मरः ॥ ५१९ ॥ साध्यसाधनयोः पोवीपयंदिकद्पे न किचिद्रेसिञयमिति तथा न दितम्‌ । तद्रेहमिति । अत्रैकस्मिन्‌ द्विनेऽनेकं गेहादि दिनैः कियमाणतया निबद्धम्‌ ! तथाऽत्र नतभित्ति गहादि त्यज्यत एव न तु केनापिस्वीक्रि यते । परिवृत्तौ तु यदेकेन त्यञ्यते तदन्येन गृह्यते । क्रमेणेत्यभिकारान्न समुच्चयारद्कगरत्वम्‌ । देत॒रेते । अन्वयव्यतिरेकभणनात्सपक्षसच्ं विपक्षव्याव॒त्तिश्च क्रमेण लभ्यते | पक्ष मेत्वं स्मनोक्तमिति >रूप्यम्‌ । धमी शादि; । तत्रास्ति त्वमयोग्रव्यवच्छेदः । व्यापक्रस्येत्यग्न्यदेः यत्रेति । कान्ते । एताः कामिन्यः । अत्र कामिनीरूपो धमी । श्रुग्या- पाट्रारेण कणपात. साधनम्‌ । स्परस्याग्रगत्वं साध्यम्‌ । अलङ्कनरान्त- ररित साधन निदिषटम्‌ । इबिदलङ्गरास्तरगरभितत्वेन हैतुनिदिंश्यते । स्व्यं यथां- यथा पड्कजिनीपत्र प्दोघः भरगुणीकृतः । तथा मन्ये षियोमिन्यः स्मरभिदेन पातिताः ॥ भगुणीङृत इति म्रगुणीकतुमारम्धः । अत्र रूपकमलद्मसन्कएम्‌ १ एवभकत्र प्रादाक्तयाञ्यत्र त्वलङ्गरान्तरगभौकारात्तकोनमनयैरक्ष- प्यव | न दरितमिति । अयं भादः-साभ्यसाधनयोरक्तिरलड्गरः + ते- ६ १० द० उद्छसः} काव्यप्रकाशः | २७१ विशेषणेय॑त्साकूरुक्तिः परिकरस्त सः । जथाद्विशेष्यस्य । उदाहरणम्‌-- महेजसो मानधना धनाविता धनुभृतः संयति छन्धकीतेय । नसंहतास्तस्य नभेदशृत्तयः परियाणि वाञ्छन्त्यसुभिः तमीषटितुम्‌ ॥ ५२० ॥ यच्यप्यपष्टाथेस्य दोषताभिधानात्तननिराकरणेन पष्टाथेस्री कारः छतः तथाऽप्येकनिषटत्वेन वहूनां विकेपणानामेवमुषन्यासे वेचञ्यमित्यर्ड्नरमध्ये गणित । व्याजोक्तिश्टश्ननो द्न्नवस्तुरुपनिगृहनम्‌ ॥ ११८ ॥ निगढमपि वस्तुनो रूपं कथमपि प्रभिन्नं केनापि व्यपदेशेन यदपहुयते, सा व्याजोक्तिः । न चषाऽपदूनुतिः । प्रकृ तामरृतो- भयनिष्ठस्य साम्यस्येशसमवात्‌ । उदाषहरणम्‌-- शेखेन्द्रमतिपाद्यमानगिरिनाहस्तोपगृढोटस- द्रोमाश्चादिव्रिसष्ुलाखिलविधिव्यासङ्गमङ्काङलः । हा शेटयं तुहिनाचरस्य करयोरित्यूषिवान्सस्मतं शेठान्तःपुरमातृमण्डलगणेदष्टोऽवताद्रः सिवः ॥ ५२१ ॥ अत्र पुखकवेपथु सास्िकरूपतया पसृतो रैत्यकार गतया भक्ताशितत्वादपरपितश्चरूपो व्याजोक्ति भरयोजयतः । [2 क यकष रद्र वाच्यम्‌ । _, , कताः . महौजस इति । समीहितुं कतुम्‌ । अत्र धनुभत इति विकेष्यम्‌ । शे- षाणि विक्षेषणाने । महीजस इति सबरुत्वे सति स्वामिकायेकरणे कषक्ता हत्यभिपायोऽप्य षिकेषणस्य 1 एवमग्रे्वपि बिशेषणेष । अत्र न्यङ्खन्धस्यां शस्य ॒वाच्योन्धुखत्वमिति न ध्वनिविंषयता । परिकर्‌ इति नाम सान्वयम्‌। ननु पुष्टाथग्ररणादोषत्यागमात्रमेतदित्याज्ञडन्याऽ5- ह-यदयपीति | न चैषेति | अथं भाव.--अपदहूनुतो किलोभयनिष्ठं साम्यम्‌ । अत्र दु भरङ्कतस्यैव सद्धावालद्रतनिष्ठमेव स\म्यम्‌ । ये कालतां कृटिरुतामिव न त्यजन्तीति समुचचितोपमावदजापि प्रकृतनिष्ठमेव सम्थिम्‌ । ्ञनदेति । चैरेनदरेण परतिपा्रमाना या गौरी तत्कराश्वेषे शेरेन्द्र २७२ सकतसमेतः- [ १० द० उह्टसः 1 िविपपृष्ठमपृष्ठं वा कथितं यल्मकल्पते । ताहमस्यन्पर्पहिप पारत्खा त त्रा स्बूता ॥११९॥ प्माणान्तरावमतमा वस्तु शब्देन भरतिमादितं परय,जनान्तरा- भावात्सदशवरत्वन्तरव्यवच्छेद्‌ाय यत्पयेवस्यति, सा भवेत्परि- संख्या । अत्र च कथनं भश्नपुवक तदन्यथा च परिम्‌ , तथोभ- यत्र व्यपोह्यमानस्य प्रतीगमानता वाच्यत्वं चादि चत्वारो भेदाः| क्रमेणोदाहरण्‌- किमासेव्यं पुसां सविधमनवद्य सरित किमेकान्ते ध्येयं चरणयगटं कोस्तुभभतः किमाराध्य पुण्यं किमभिर्षणीयं च करूणा यदासक्त्या चेतो निरवधि वेमक्त्ये भ्रभवति ॥ ५२२ ॥ कि भूषणं सुदृदमत्र यश्चो न रत्न किं कायंमायेचरितं सकृत न दोषः | कि चक्षुरमतिहृतं पिषणा न नेत जानाति कस्त्वदपरः सदसद्विवेकम्‌ ॥ ५२३ ॥ 11 र. भाण परस्परोऽपि शिवस्य विद्यते । ्यासङ्खये निरोधः । तस्माद्धङ्खो भयं साच्िकमाव इत्यथेः। असमञ्जसनिखिलकरग्यताभसङ्गगपहव्कुल इति तात्पयम्‌ । उद्धटमते व्याजोक्त्यभावादत्रापहतिः । तथा च रोमाश्चा- दिनोद्धिन्ो भावः शत्यमक्षेपाद्पलापितोऽपि सस्मितत्वेन पुनरप्यु्धि्न- त्वन भकारकितस्तथाऽप्यपलापमात्रचिन्तयाऽस्यारड्गरस्योटेखः। पारसस्य।त । परेवेजने । ततः कस्यापि परिवजेनेन कस्यचित्संख्या कभ्यत्वन गणनम्‌ । सम्यक्पथन वा | प्रमाणान्तरः वगतम्‌ । प्रमाणान्तरेण ज्ञातम्‌ । प्रयाजनान्तरामाव्ादेति । सदुश्चवस्त्वन्तरव्यवच्छेद्‌ रूपं प्रयोजनं हित्वा मान्यत्मयोजनमस्ति । यदसक्त्यते | यच्छब्द; पुव्ाक्तपरापरशं । किमासेन्यमित्यज्न शोके साल्ञममाणज्ञतमापे गङ्गातयादि प्रश्रे सति सेव्यध्येयादितया क्रमेण कामनसवातद्धयानपापर्हिसानां निषेधायोक्तम्‌ । निषेध्रथात्र गभ्यः | ननत्यं मम्यत्वनाक्तवा परश्च समि वाच्यसवेनाऽऽह-किं मष॑गमितिं | आर्थशचरितमाचरितम्‌ । अत्र यञञःपमृतेमूषणत्वादिकमागमतों! ज्ञातमेव"! न रत्नभित्याद्‌ निषेध्यं ज्ञाब्दम्‌ । न तु पर्वोदाहरण इव गम्यत्‌ | [ १० दर उक्छसः | काव्यप्रकाञ्चः ! २७३ क्टिटयं कचनिचये करचरणाधरदेषु रास्व । काठिन्यं कुचयुगङे तरख्त्वं नयनयोवसति ॥ ५२४ ॥ («© (= ऋ 9 = य्‌ ~ भक्तिभवे न विभवे व्यसनं शाञ्च न युवतिकाकास | चिन्ता यश्चसि ज वपुषि प्रायः परिद्श्यते अहवा ॥ ५२५ ॥ र ० = £ ४ । ० यथोचरं चेतपुवंस्य पूरवंस्याथेस्य हेतुता ¦ तद्‌ कृ{रममाला स्पति्‌ उत्तरयुचरं भति यथोत्तरम्‌ । उदारणम्‌-- जितेद्धियत्व चिनयस्य कारणं गुणप्रकषों विनयादवाप्यते । गुणपरकर्षेग जनोऽनुरज्यते गुणानुरागमरभवा हि सपद: ॥५२६॥ ८८ हेतुमता सह हेतोरभिधानमभेदतो हतुः " [4 ज ¢ ण क, ६ ॥ (अ इति रत्वलंकारोऽत्र न ङक्षितः । आयुधेतापित्यादेरूपो देष न भूषणतां कद्‌ चिदहेति । वैचिञ्याभावात्‌ । अविररख्कमरूविकासः सकलखाटिमदअ काकिरानन्द्‌ः | रम्योऽयमेति सप्रति छोकोत्कण्डाकरः कारः ॥ ५२७ | इत्यत्र तु कान्यरूपतां कोमलानुपासमषिन्नैव समा्नाकिषुनं भञ्चपुवंकथने मेदद्रयीगुक्त्वा प्रभाभपरे द्िमेदीमाई --कोटिल्यमिति । कचनिचये न तु वाचि चित्ते देति गम्यम्‌ ¦ करादां रागो न परपुंसि । कुचयोः काठिन्यं न चिचाचयवान्तरयोः; । चश्ुषोश्वापं नाऽऽचरणे ! निषेध्याथाज्न गम्या. । भक्तिशति । युवतिरूपं कामाद्धमिति विग्रहः । अन्न न तरिभव इत्यादि- निषेध्या श्षाब्दा. । शषसपर्वेऽस्या अतीव चारुत्वम्‌ । यथा यतिषु दण्डग्रहः कर्थीडा विवाहे चित्रे वणेसेकर इत्यादि । आयुरेति । तं हेतुरायु्तुमत्‌ । लक्षणया तयोरभेदः । जदि. अब्दादन्येऽपि रक्षणामेदाः षट्‌ इयाः । पर या साहश्याटटक्षणा तस्यां रूपकादिसद्धावाद्रैचिडयं नान्यस्याम्‌ । अविरति । अत्र बसन्तकारो हेतुः । शेषा हेतुमन्तः ¦ कमङविकरासहेतुलराच्छाखोऽपि वकासः । एवम- ऽपि । न त॒ विकासयति मद यत्यानन्दयपि पषाथेतया विभर्ति सद्रग- दयेन व्युत्परत्तः । हेतहैतुमतोरमेद्‌ामाव्रपसद्कत्‌ । पमान्प | २५ २७४ सकेतसपैतः- [ १० द० उद्छसः ] पनरह टंकारकरपनयेति पूर्वोक्तं काव्यलिङ्गमेव हेतु । कियया तु परस्परम्‌ ॥ १२० ॥ वस्तुनोर्जननेऽन्योन्यम्‌ । अथेयोरेकक्रियामुखेण परस्परं कारणत्वे सति अन्योन्यं नामाकारः । उदाहरणम्‌-- हंसाण सरेष्ि सिरी सारिज्जई अह सराण ईहसे ¦ अण्णोण्णं विअ एए अप्पाणं णवारं गर्‌ भन्ति ॥ ५२८ ॥ अत्रोभयेषामपि परस्परं जनकता, मिथः भ्रीसारतासंपाद्‌न- दारेण । ॥ उत्तरश्रुतिमात्रतः । प्रश्रस्योन्नयनं यञ्च फियते तत्न वा सति ॥ १२१ ॥ असरूयदसंभाव्यमुत्तरं स्यात्तदुत्तरम्‌ । भरतिवचनोपटम्भादेव पुववाक्यं यर करप्यते, तदेकं तावदु- त्तरम्‌ । उदाहरणप्‌ू- भापहोद्धयव्राः अव्यभिचारितया विकासादेनैरन्तर्येण करणमिहोपचा- रभयोजनं व्यङ्खन्यम्‌ । दच्च गुणीभूतमिति मदिन्नेवेत्यनेवकारेण प्रति- पाते । अस्मन्मते काच्यलिङ्कमेव हेतुः । रुद्ररस्तु भिन्नपचे । अ, (म हंसणेति । हंसानां सरोभिः शरीः सायेते सारी क्रियते । अथ सरसां हसः । अन्योन्पमेवेवे आत्मानं गरयन्ति गुरूकरुबन्ति । यत्तु हंसानां सरोभिः सरसां हंसैः श्रीः सायेत इति सारणक्रियै- को धमेस्ततो दीपकमिदम्‌ । तदसत्‌ । हंससरसोः प्ऱृतत्वात्‌ । भरकृताप- क तस्वे हि दोपक्षमर । उत्तरश्तीति । उत्तर्रवणादसुक्तोऽपि भश्ोऽबगम्यत ति तात्पयैम्‌ ! तत्र वेति । रश्च } उत्तरम्‌ । उत्तराख्योऽखंकारः । १---: हंसाना सरोभिः श्रीः साय॑तेऽ्थ सरसा हंसैः | अन्योन्यमवैत आतान केवल गुर वुर्व॑न्ति › ॥ [ १० द० उद्प्रसः | काव्यप्रकाशः । २.७५ वैणिअअ हस्थिदन्ता कृत्त अह्याण वग्धक्रित्ती अ | जाव दु्आखङअयुही घरम्मि परेसकए सोद! ॥ ५२९ ॥ हस्तिदन्तव्याघ्रकृत्तीनापरहमर्थ, ता मूटयेन प्रयच्छेपि क्रतुवै- चनममुना वाक्येन समुर्नीयते । न चैतत्कान्यिङ्खम्‌ । उत्तरस्य ताद्रप्यानुपपतचतेः । न॒हि प्रभस्य प्रतिवचनं जनको हेतुः| नापीदमनुमानम्‌ । एकधरमनिष्ठतया साध्यसाधनयोरनिर्दश्चादि. त्यरंकारान्तरमेवोत्तरं साध।यः | प्रभ्ादनन्तरं रोकातिक्रान्तगोचरतया यद्संमान्यरूपं ब्रति- वचनं स्यात्‌ , तदपरमुत्तरम्‌ । अनयोश्च सकदुपादाने न चारुता- प्रतीतिरित्यसङदित्युक्तम्‌ । उदाहरणम्‌- का विसमा देवगडई रिदं जं जणो गुणग्गाही । रि सोक्लं सुकटचं कि दुक्खं जं खटो सोओ ॥ ५३० ॥ प्रभपरसंख्यायामन्यन्यपोह एव तत्पयंम्‌ , इह द वाच्यं एव विश्रान्तिरिस्यनयो्धिवेकः । वाणि अभ इति वाणिजक हस्तिदन्ताः कतोऽस्माक ग्याध्ररत्तयशच | यावद्विुटिताटकमुखी गृहे बिरुसति स्नुषा । कृतिम । स्नुषा वधू. । परिसकए परिषवकते । ऋढरीत्यथेः | उत्तरस्येति । प्रतिवचनस्य ताद्रूप्यानु पपत्तेः । काव्यलिङ्गरूपतानुषपतत ¦ । कुत इत्याह--न हीति ) न जनकः । ई तु ज्ञापक इत्यथः | एकधमीति भश्च त्तरवाक्यद्वयी भिन्नवक्तगतेति भावः । प्रभः साध्यमुतच्र साधनम्‌ । क क ५, अनयेश्चेति । प्रश्चप्रतिवचनयोः | का वेसमति । का विषमा देवगतिः रि दुेभं यज्नो गुणग्री । (ॐ. ५4 4 (० ८ $ च न कि सौख्यं सुकल क दुग्राद्यं खरो रोकः ॥ अत्र दैवगत्यादि अनिरूढत्वःदसेभान्यरूपम्‌ । प्रश्नपूर्विका परि संख्या परश्नपरिसंख्या । अत्र प्रश्चादुत्तरमात्रं नान्यन्य पेद इत्यथे; । रि १--‹ वाणिजक हस्तिदन्ताः कुलो ऽस्माकं व्याप्रकृत्तयश्च । यावलृलुञ्ताल्कमुखौ गृहे परिसक्रामति स्युषा ! । २७६ रूकेतसथतः- [ १० द० उल्लासः [| क क ग कुतोऽपि लक्षितः सूक्षमोऽप्य्थोऽन्यस्मं प्रकाश्यते ॥१२२॥ ० क 9 किन स धर्मण केनचित्र तत्सुक्ष्मं परिचक्षते । कुतोऽपि आकारादिङ्धिताद्रा । सृष्ष्पस्तीकष्णमतिसंवेच्यः । उदाहरणम्‌- वक्त्रस्यन्दिस्पेदाविन्दुपरवन्ये- हृष्टा भिन्नं कुङ्कमं काऽपि कष्टे | पुरस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा पाणी खड्गखेखा। लिख ।॥ ५३१ ॥ अन्राऽऽकृतिमाकोक्य कयाऽपि वितर्कितं पुरूषायितमसिल- तारेखनेन वेदण्ध्यादभिन्यक्तिमुपनीतम्‌ । पुंसामेव कृपाणपाणिता, योग्यत्वात्‌ । यथा वा- सकेतकार्मनसं विटं ज्ञात्वा विदग्धयः | हसमेत्रापिताकूत लीलापद्मं निमीलितम्‌ ॥ ५२२ ॥ अत्र जिह्ञासितः संकेतकाल; कयाचिदिङ्कितमान्ेण विदितो निन्ञासमयश्चंसिना कमरनिमीरनेन टीखया प्रतिपादितः । क ध्मा व क उत्तराचरमुॐ१। भरेत्सारः परावधिः ॥ ३२३ ॥ परः परयन्तमागोऽवधियस्य । धाराधिरोहितया ततरैवोत्कषैस्य विश्रान्तः । उदाहरणम्‌- राज्ये सारे वसुधा वसुंधरायां धुरं एुरे सौधम्‌ । सोषे तल्पं तल्पे वराङ्खगनाऽनङ्गसर्वस्वम्‌ ॥ ५३२ ॥ श्र ममम मह मकारादिति । अनेन कुतोऽपीति व्याख्यातम्‌ । (0 {५ भिन्रमिति । व्याप्म्‌ । जकृतिमिति } स्वेदकृतुङ्कमभेररूपाम्‌ । सकेतेति । संफैतकाङे ज्ञातव्ये मनो यस्य स तथा | इद्धितेति । विः्गतेन शृक्षपादिरूवेण । इङ्कि्तं साभिप्रायचेष्ठा । राञ्यं इति । न्याय्य एवार्थे सारशब्दः ह्ीवोऽन्यत तु चिन्त्यः | अतान्यापोद्ेत्‌ चारत्वमित्ययं परिसंख्यैयेतयेके । तदसत्‌ । सारत्वे इत निभरान्हिनीन्यन्यपोदे । अच वराङ्गनाप्न्तभागोऽविः । [ १० द° उद्यसः ] काव्यप्रकाङ्चः । २७५७ भिन्नदेशतयाऽव्यन्ते कायैकारणकरृतयोः । युगपद्धमयोयन ख्यातिः सा स्याद्षगतिः ॥ ३१२४ ॥ इह यदेकं कारणम्‌ , तदेशमेव कायमूत्पद्यमानं दृष्टम्‌, यथा धमाद । यत्र तु हेत॒फटरूपयोरपि धमेयो; केनाप्यतिक्चयेन नानदेशतया युगपद वभासनभ्‌ , सा तयो; स्वभावोत्पन्नपरस्पर- संगतितस्यागादसंगतिः । उदाहरणम्‌- जस्सेअ वणो तस्सेअ वेअणा भणडई तं जणो अङिअम्‌ | दन्तक्खञअं कवोटे वदू वेअणा सवत्तीणम्‌ ॥ ५३४ ॥ एषा च विरोधबाधिनी न विरोध. । भिन्नाधारतयेव दयोरिह विरोधितायाः प्रतिभासात्‌ । पिरोध तु बिरोधित्वमेका- श्रयनिष्ठमनुक्तमपि पयंबसितम्‌ । अपवाद विषयपरिदारंणोत्वगेस्य व्यवस्थिते; । तथा चवं निदेशिदम्‌ | समाधिः सुकरं कायं कारणान्तरय।गतः | साधनान्तरोपकृतेन कतो यदङ्केरोन कायेमारन्धं समाधीयते, स समाथिनाम । उदादरणम्‌- वृमाद।ते । न हं बखेऽभ्रमदानस धुरम जनयताति भाक; । दफरत | हेत कारणम्‌ । फं कायम्‌ । अतिशयेनेति । अतिञ्चयः कारणस्य कार्‌- णान्तराद्रेरक्षण्यम्‌ । तचेद्‌ यद्धिमदेश्षकायंजननम्‌ । युगपदिति । चरुटितं धूपरखण्डं भन्ने कारे कर कारणाद्धन्नदशतयाऽप्युपरन्यतं तय्युगपद्र- रणान्नाषद्धम्‌ । तयाः । कारणकायया । स्वभावत | अर्वतु कायकारण ष्वेकदेरातयोत्पन्नायाः संगतेस्त्यागः। जस्ये अ इति । यस्यैव व्रणस्तस्येव वेदना भणति जनस्तद टीकम्‌ | दन्तक्षतं कपोखे वध्वा वेदना सपत्नोनाम्‌ }। अत्र दन्तक्षतं कारण वेदना कायम्‌ । त च भिन्नदेश्स्थे ।उत्सर्गसयेति । विरोधः सामान्योक्घत्वाद्त्सगः। भिन्नाश्रयत्येनोक्तत्वाद संगतिर्विशेषः । त्था चैवमिति । निरेषाङकारेऽप्येकाधारस्वं विरोधस्योक्तमित्यथे; । साघनान्तरेते । कारमगाप्तरकरनोपक्ररण सम्यमाधानं समाधिः | २७८ सकेतसमेतः- [ १० द० उद्छसः } मानमस्या निराकरं पादयंमं पतिष्यतः । उपकाराय दिष्टयेदमुद्ीणं घनगनितम्‌ ॥ ५२३५ ॥ समं योग्यतया योगो यदि संभावितः कवित्‌ ॥ १२५॥ इदमनयोः छाध्यमिति योग्यतया संबन्धस्य मियलविषय- मध्यवसानं चेत्तदा समम्‌ । तत्सव्योगेऽसथ्योगे च । उदाहरणम्‌-- धातुः रिल्पातिश्यनिकषस्थानमेषा मृगाक्षी रूपे देव।ऽप्ययमनपमो द ्तपज्नः स्मरस्य । जातं दवात्सदश्षमनयोंः सगं यत्तदत- च्छद्धगरस्योपनतमधुना राञ्यमकातपत्रम्‌ ॥ ५३६ ॥ यथा वा-- चिन्न चित्रे वत बत पहृचिनमेतद्विचिचं जातो देषादुचितरचनासंविधाता विधाता ! यन्निम्बानां परिणतफलस्फीतिरास्वादनीया यच्चैतस्याः कवरनकटाकोषिदः काकरोक. ॥ ५३७ \। कं {चययदतदषम्पज्च | वटनामपात्‌ | कतः कियाफलावापिर्नेवानथश्च यद्धवेत्‌ ॥ १२६ ॥ गुणक्रियाभ्यां कायस्य कारणस्य गुणक्रिये । कभेण च विरुद्धे यत्स एष विषमो मतः ॥ १२७ ॥ दरयेरत्यन्तविटक्षणतया यदनपपद्यमानतयेव योगः प्रती- यते [१] यच्च किचिदारममाणः कतां क्रियायाः परणास्ान्न केवरुमभीषटं तत्फल न्‌ छभ॑त, यावदमरायितमप्यनयथं विषयमासा- दयेत्‌ [ २ ] तथा, सत्यपि कायस्य कारणरूपानुकारे यत्तयोगु- (++ (५ मानमिति | अन्न मानापनयनं कायम्‌ । पाद्पातो देतु. । घनगनित हेत्वन्तरम्‌ । यस्मादङ्केमेन कायं सुकर स्यादित्ययः। ग्यतयेति 1 व्रस्य वरं हीनस्य हनं योग्यमिति योग्यता! धातुरिति { अत्र वरं वरेण संघटित | मिति । अत्र हीनं हीनेन 1 निम्बकाकानां तथारूपत्वाद्‌ | कविदितिं | तयोरति । कायकारणयोः । कारणसक्तौ क्रियागणौ कायंसक्तक्रियागुणौ च मिथो विरुध्येते इत्यथैः । | १० ६० उद्सः ] काव्यप्रकाशः | २७९ णा क्रिये च प्रस्परविरुदधतां व्रजतः [३४], स सम- वेपयंयात्मा चतूरूपो विषमः । क्रमेणोदाहर गम्‌- शिरोषादपि सदरङ्ी केयमायतलोचना । अय क च कुकूलाभिककशो मदनानलः ॥ ५३८ ॥ ।सहिकासुतसजस्तः कशः शीतां्ुमाभितः जग्रसे साश्रयं तत्र तमन्यः सिटिकासतः ॥ ५३९ ॥ सद्यः करस्परेमवाप्य चित्रं रणे रणे यस्य कृपाणटेखा | तमाखनीला र्रदिन्दपाण्ड यशशिोक्याभरणं प्रसते ॥ ५४० ॥ आनन्दममन्दमिमं कुवछ्यदललोचने ददासि त्वम्‌ । विरदृस्त्वयव जनितस्तापयतितरां चरीरं मे ॥ ५४१ ॥ अत्राऽऽनन्द्दानं शरीरतापेन विरुध्यते । एवम्‌- विपुटेन सागरशयस्य कुक्षिणा भवनानि यस्य पपिरे युगक्षये । मदवजच्रमास्तकख्या पपं पुनः स पुरलियकतमयकया दशा । ५४२॥ इत्यादावपि विषमत्वं यथायोगमवगस्त्यमू | महतोयन्महीयांसावाभिताश्रययोः कमात्‌ । आश्चयाश्रयिणों स्यातां तनुवेऽप्यधिकं तु तत्‌ ॥ १२८ ॥ आत्रतमाभेयम्‌ , आश्रयस्तदाधारः, तयोमंहतोरपि विषये तद्पक्षया तनू अप्याश्रयाश्रयिणो पस्तुतवस्त॒परकषेविवक्षया यथाक्रम यदधिकतररता व्रजत. , तदिदं द्विषिवमधिक नाप १ ीपरयरयरिेयें ऋ 8 को 1 , ,2 (५ ५, शिरीषादिति । अत्र द्रङ्गः स्मरानरयारननुरूपत्वाद्रषम्यम्‌ । (¬ तमन्य इत । ।सदहिकामुतो राहुसिहो । अत्र शश्चस्य सराधारवाधादा- न्रयणाक्रयाध्वस्तः स्वस्य महानयश्च | तमेति । अत्र कृष्णगुणात्पाण्डु- गुणातपत्तिः । कायगुणः कारणगुणेन षिरुद्ध; । अनन्दमिति । अत्र कारणानृन्द्कायेतापक्रेय मेथा विरुद्धे ¡ अत्र स्रो कारणं विरहः कायः। एतद्धन्नणानुसाररणान्यदप्याह-- एवमेति | अत्र दना युर्कक्कस्तत कृषम्यमर्‌ { असकठ्यति | अपुणेया ! २८० सकेवसमतः- | १० द० उद्छसिः | क्रमेणादाहरणम्‌-- अह विज्ञा भूपा भुवनत्रितयादरम्‌ । माते मातुमश्चक्यःऽपि यज्ीराशयेदत्र त ॥ ५४३ ॥ युगान्तकाख्मतिसंहुतात्मनी जगन्ति यस्यां सविकाशमासत । तनां मयुस्तच न वै.टमद्रिपस्तपोधनाभ्यागमसंभवा युद ॥ ५४४ ॥ प्रपिपक्षमशक्तेन प्रतिकर्तुं तिरस्किया । या तदे(यस्य ततस्तु प्रत्यनीकं तदुच्यते ॥ १२९ ॥ न्यक्छरतिपरमापे विपक्ष साघ्तान्नेर।सतुमन्नक्तेन केनापि यत्त मव प्रणपक्षमुत्कषयतु तदाश्रतस्य (तिरस्करणम्‌, तत्‌ ( अनी- कमरापानाधतुर्यलवात्‌ , भत्यनाकमाभिधायतं । यथाजनकिंडम- याज्ये तत्मातेनधोमृतमपर मूढतया कनपिद्भियुञ्यते, तथेह प्रपियोगिनि विजेये तदीय।ऽन्यो विजायत इत्यथः । उदा्रणम्‌- त्वं विनिजतमनोभवरूपः सा च सुन्दर सवत्यनुरक्ता । पश्चामयुगपदेव शरस्तां तापयत्यनक्षयादिव कामः ॥ ५४५॥ यथा वा- यस्य रिंचिद्पकतुमक्षमः कायनिग्रहशहीत विग्रहः । कान्तवक्नसदशाडतिं कृती राहुरिन्दुमधुनाऽपि बाधते ॥५४६॥ इन्दोरत् वदीयता संबन्धिमुखसंबन्धात्‌ । भातीति । अत्र मातुमश्चक्यस्वेनाऽऽघेयरूपो यशोराशिमंहान्‌ । जगच्चयं तु भरिसंख्यत्वात्तुच्छम्‌ । प्रं महतोऽपि यश्ञोराशचेर'धारतया मदीयस्त्वे- नोक्तम्‌ । अन्यथा मानस्यासमवः | युगान्तेति । अत्र विष्णुतनुराधारः । स च महयन्‌ । स्वट्पा य॒दस्त्वा- धया; पर त्वमानन पहत्तमत्व नताः। =, (भ तदीयस्येति | प्रतिपक्षसक्तस्य । तत्स्तुत्यै । भरतिपक्स्तुत्ये ! रिपु वछ्वच्वात्तिरकतमशक्तो यदा तदाभितं कोऽपि तिरस्करोति तदाऽयम- ¢ टकार इत्यथ. । त्वमिति । अत्र तां तव रक्तां कामः ररेदेन्तोति वास्तवरोऽथः पश्चाद्‌ कि > तमक्ष्यते । निर्जितत्वोत्थादनुश्चयादिवेति व्यङ्धन्थोत्मेक्षाऽपि । त्व भवतीपि च प्रक्रमभङ्गः । यथा वेति। अत्र विष्णुः शक्तः चक्रः तदीयं वस्त्रम्‌ । तस्य संबन्धी १० २० उछासः ! काव्यप्रकाशः | २८१ समेन लक्ष्मणा वस्तु वस्तुना यन्निगृहयते । नजनाऽऽगन्तुना वापे तन्मीदितमिति स्सतम्‌ ।1१३०॥ सहनमगन्तुकं वा किमपि साधारणं यद्क्षणं तद्द्वारेण यत्किचित्केनचिद्रस्तुस्थत्यव नरीयस्तया तिरोधीयते, तन्मीटि- तमिति द्विधा स्मरन्ति । क्रमेणोदाहरणम्‌-- अपाङ्गतरले दर मधुरवक्रवणां गिरो विखास्रमरमन्यरा गतिरतीव कान्तं मुखम्‌ ! इति स्फुरितमङ्के मगदशं स्वतो खीटखया तदत्र न मदोदयः कृतपदोऽपि सलक््ते ॥ ५४७ ॥ अत्र दक्तररुतादिकमङ्गस्य छिङ्कः स्वाभाविकम्‌ , साधा- रण च मदोदयेन । तत्राप्येतस्य दथेनात्‌ । ये कदृरासु निवसन्ति सदा हिमद्र- स्त्वत्पातसङ्धिन्तभि या विवशा द्विषस्ते । अप्यङ्कमयुत्पुखकमुद्रहतां सकम्पं तेषामहो बत (भयां न बुधोऽप्यभिह्गः ॥ ५४८ ॥ अत्र तु सापथ्य्रादवसितस्य चैत्यस्याऽऽगन्तुकत्वात्तत्मभवयो रापे कम्पपुटकयोस्ताटरप्यम्‌ । समानतया च भयेष्वापि तयोरप- लक्षितरवात्‌ । 1 साहश्यादिन्दुः । तत्पराद्धवाद्वष्णोः परकपोवगतिः । इन्दोशकि । संवदधं वक्त्रम्‌ । तनेन्द्रोः संबन्ध; साम्यात्‌ । तदीयता | विष्णुस्तता । समेन रक्मणा । स्ाधारणेनेत्यथं. । निजेन । स्कवामाविकेनेत्यथेः । वस्तुना वस्त्वन्तरस्य तिरोधाने मीटितमिति सान्वयं नाम । षटीय स्तयेति वचनान्न सामान्या्टकारता । तत्र हि साधारणगुणाश्रयेण भेदानुषलक्षण न तुत्कृष्टगुणेन निकृष्टस्य तिरोधानम्‌ । अपाङ्गते | अनर दष्टितररुत्वादिकं सहजं मदोदयङरतस्य चष्टितरल- त्वादेस्तिरोधायकम्‌। तत्रापीति ! मदोद येऽपि । एतस्येति । इष्टितरर्त्वादे बुधाऽप।ति। शन्रुसंबन्धित्वेन भिर्या बुधोऽपि कने न दक्षः । साम्यं दिमाद्रिगुहानिवासरूपम्‌ । तद्रभवयः । शेत्यजयोः । ताद्प्यम्‌ । आगन्तु करूपत्वम्‌ । समनतया । साधारण्येन । तयारिते । कम्पपर्क्योः । उपर ऽतत्वात्‌. । दषटत्वातु | न्‌८ग्‌ संकैतसपेतः- [ १० द० उद्छसः | स्थाप्यतेऽ्पोद्ते वाऽपि यथापूव परं परम्‌ । विेषणतया यत्र वस्त सैकावली द्विधा ॥ १३१ ॥ पर्व पु भरति यज्रोत्तरोत्तरस्य वस्तुनो वीप्सया विरेषणमावेन त्‌ स्थापनं निषेधो वा संभवति, सा द्विधा बुधरेकाब भण्यते । कमेणोदाहरणम्‌-- पुराणि यस्यां सवराङ्नानं वराङ्गना रूपपरस्छृताङ्ख्यः । रूपं समन्मीङितसद्विखास मच विरसाः कुस॒मायुधस्य ॥ ५४९ ॥ च सज्जं यन्न सुचारुपङ्कलं न पङ्कजं तद्यदलीनषटूपदम्‌ । न षट्पदोऽसौ करगुञ्चितो न यो गुञ्जितं तन्न जहार यन्पनः ॥ ५५० ॥ पवैत्र पुराणां वराङ्गनास्तासामद्गविशेषणयगुखेन खूपम्‌ , तस्य विच्मसाः, तेषामप्यस्मित्यमुना क्रमेण पिरेषणं विधीय१। उन्तरञ्रे परतिषेधेऽप्येव्‌ योज्यम्‌ । र य १.०९ यथानुपवमथ॑स्य दृष्टे तत्र समातिः । स्मरणम्‌ । यः पदाथः केनविदाकारेण नियतो यदा कदाचिद नुमूतोऽ- भत्‌ , स कालान्तरे स्मृतिपरपिबोधाघाथनि तत्समानं वस्तुन दृष्टे सति, यत्तथेव स्मयते, तद्धवेत्स्मरणम्‌ । उदाहरणम्‌- निन्ननाभिकुहरेषु यदम्भः पावितं चदश छहरीभिः कुरुतः सुरनायः स्मारताः सुरतकण्ठरुतानाम्‌ ॥ ५५१ ॥ चनानयन्कािनभयोनिन #, दृष्ट इति । उपलान्धमात्नऽत् ट्‌।श्‌ः | तद्धवेरिति । शाविताम्भोभवेः। कुरुतानि कुहकहशब्दाः । निर्ननाभि- देश्षोत्थाः । स्मारिता ईति हस्वाभाणिः । साद्छयं विना स्छृतिनाछ- करः । यथा- छाषण्यं तदसं कान्तिस्तद्रूपं स वचःक्रमः । इत्यादि । { १० द° उद्छसः ] कान्यप्रकाक्चः | २८३ यथा वा- रजु अगहिअजसोआथणमुहविणिवासआहरउडस्य । सभरिअपञ्चअण्णस्स णमह कण्हस्स रोपञ्म्‌ ॥ ५५२ ॥ त्रानिमानन्यसतवितत्तल्यदशने ॥ १३२ ॥ तदिति अन्यदपराकरणिकं निर्दिश्यते । तेन समानमथोदिह पराकरणिकमाश्रीयते । तस्य तथाविधस्य दृष्टौ सत्यां, यदाकर- णिकतया संवेदनम्‌, स भ्रान्तिमान्‌ । न चेष रूपकं प्रथमाति. योक्तिव । तत्र वस्तुतो भरमस्याभावात्‌ । इहं चाथीनुगमनेन संज्ञायाः पवृत्तेरतस्य स्पष्टमेव प्रतिपन्नत्वात्‌ । उदाहरणम्‌-- , „ ._ कपाले माजोरः पय इति करो्धिढि शशिन स्तरुच्िद्रमोतान्बिसमिति करौ संकरुयति । रतान्ते तद्पस्थान्हूर।ते वनिताऽप्य्युकर्भिति प्रभामत्तश्न्द्रो जगदिदमदी चिग्ुबयतिं ॥ ५५३ ॥ आक्षेप उपमानस्य प्रतोपमुपमेयता । तस्येव यदि वा कल्प्या तिरस्कारनिवन्धना ॥ १३३ ॥ अस्य धुरं सुतरामपमेयमेव वोदुं मोढ्ितिं कैमथेक्येन यदुष- मानमाक्षिप्यते, यदपि तस्थेबोपमानतया प्रसिद्धस्योपमानान्तर- करज॒एति । करयुगगुरीतयश्चोदास्तनमुखनिषेशिनाधरपुटस्य । संस्मृतपश्चजन्यस्य नमत कृष्णस्य रोमाश्चम्‌ ॥ अत्र पूवेभव जुभूतस्य स्मरणम्‌ । व्र विहभकनुभूतस्य । प्रथमेति । निगीयोध्यवसनरूपा । सङ्ञाया इति। श्रान्तिरस्ति यत्न गुम्फे स तयेत्येवंरूपाम्राः । तस्य । भ्रमस्य । भ्रान्तिरज भरतिभोत्था साद्श्य- हेतुका च प्राह्चा । न स्रसोत्था शुक्तिकारजतवत । नपि अ्रहारादि- हेतुका मृच्छांयां वस्तुघ्रमणवत्‌ | केमथैकःनेति | कोऽर्थोऽनेनेपि । आक्षिप्यते ! अ!लोच्यते । तस्थेवेति । 'उपमामस्य | उपमानन्तरते | मखाः रतिचारुतयोपमानाकर्षनया । गयी गीष पी १. न्‌,न्तरकः | मकेनसमेतः- { १० द० उद्यतः] विवक्षयाऽनाद्राथमुपमेयभावः करष्यते, तत्‌ ( उपमेयस्यो- पमानप्रतिकूखवतित्वात्‌ ) उभयरूप प्रतापम्‌ । क्रमणादृहरणम्‌- रावण्योकति समतापगरिमण्यग्रसरे त्यागिनां देवं त्वय्यवनीमरक्षममुजे निष्पादिते वेषसा। इन्दुः कं घटितः क्षिमेष विहितः पूषा किमुत्पादितं चिन्तारत्नमहो मुधैव किममी सृष्टाः कुलक्ष्माभृतः ॥ ५५४॥ ए एटि दाव सुन्दारे कण्णं दाऊण सुणसु वअणिल्लम्‌ । तुञ्च मुहेण कि स।अरि चन्दो उअमिज्जई जणेण ॥ ५५५ ॥ अत्र मुसेनापमीयमानस्य अ्िनः स्ल्यतरगुणत्वादुपमित्य- निष्पच्या ` वआणञ्जम्‌ *--इति वचनीयपदाभिष्यङ्न्यस्तिर- रकारः | कचित्त निष्यन्नेवोपमितिक्रियानादरनिबन्धनम्‌ } यथा- गवेमसेवाद्यपि्म छोचनयुगखेन ठि वहसि भद्रे ¦ सरन्तदश्ानि दिशि दिशि सरः ननु नीरखनलिनानि ॥५.५६॥ इहोपमेयीकरणमेवोत्पखानामनादरः | अनयैव रीत्या यदसामान्यगुणयोगान्नोपमान भावमप्यनुभूत एवि, तस्य तत्कल्पनायामपि भवेति प्रतीपमिति भत्येतव्यम््‌ । यथा-- अहमेव गुरूः सुदारुणानामिति हारा मा स्म तात दष्यः। ननु सन्ति भवादस्ाने भूयो भुवनेऽस्मिन्वचनानि दुजेनानाप्र्‌ ॥५५७ अत्र हयरु्छस्यापमानत्वमसमवस्यमद्‌पिषचद्द्धम्‌ । खवण्यात्ं । अन्नन्द्रादुकमुपमान कपथक्यनाऽअतप्रम्‌ । यथासख्य- अप्यजास्ति | ए एहति | अयि एहि सुन्दरे फणं द्वा शुणु वचनीयम्‌ । तव मुखेन कृशोद्‌रे चन्द्र उपमीयते जनेन ॥ अलोषमानतया ख्यातस्येन्दोरपकषाथंमुपभयत्वमुक्तम्‌ । युस्याथदुप- मानत्वम्‌ । अचर चन्द्रस्यालपगुणत्वार्सादर्यामावादोपम्यस्यानिष्वसतिः गवेमिति । भद्रा वराको । अगोत्कृष्टनामत्परानायुपमेयत्वकरएनवा- न (दरः; । पूवज तुपासत्यानष्वात्तरवानादरः | तक्कदयनायामतं । उष्- मानत्वकदर्पना यापर । महमिति । गुररुर्टृष्टः । अत्र यथा विषं मारकं न तथा खखवा- { १०द्‌० उद्धमः) क{व्यप्रकत्चः| ९ ८५ स्तुतस्य यदन्धन गणसाम्पविवक्षया । एकातमयं बध्यते योगात्त्सामान्यमिति स्मृतम्‌ ॥ १३४ ॥ अतादुरशमपि तादृशतया विवितुं यदपसतुतार्थन संपृक्तमप रित्यक्तनिजगुणमेव तदेकात्मतया निबध्यते, तट्मानगुणनिबन्ध- नात्सामान्यम्‌ । उदाहरणम्‌- म्टयजरसप्रििप्नतनगो नवहाररूताविभूषिताः सिततरदन्तपत्रक़तवक्तरुचो रुचिरामलं शकाः । श्चमृति विततधान्ि धवलयति धरामविभाव्यतां गताः भियवसतिं भयान्ति सुखमेव निरस्तभियोऽभिसारिकाः ॥५५८॥ अत्र पस्तुततदन्ययोरन्युनानतिरिक्ततया निबद्धं भवटत्वमेका- त्पताहेतुः । अत एव पृथग्भावेन न तयोरुपक्षणम्‌ । यथा बवा- बेचत्वचा तुल्यरूचां वधूनां कणोग्रतो गण्डतलागतानि । भृद्धमः सैं यदि नापतिष्यन्कोऽेदपिष्यनवचम्पकानि ॥ ५५९ ॥ अत्र निमित्तान्तरजानताऽपि नानात्वमतीतिः भथमपतिपन्नम- भेदं न व्धुदसितमुत्सहते । प्रती तत्वात्तस्य । परतीतेश्च बाधा- योगात्‌ | विना प्रिद्धमाधारमायेयस्य व्यवस्थितिः । एकात्मा युगपदद्त्तिरेकस्थानेकगो चरा ॥ १३१५ ॥ क्यमिति विषस्योपमानस्यमसमभाव्यम्‌ । अतः प्रतीपता । मखयजेति। अत्रासतीचन्द्रद्युत्योरेकतरा प्रस्तुता । तथाऽ श्रखण्डा- ङ्रगादेशवन्द्रशुभेः सहाविभान्यतां गता इत्यभेदेनाक्तिः । अष्टा्वि कतिमात्र द्विपरोछन्द; । तथाऽ स्वगुणत्यामाभावान्न तद्रणाङ्कारः । एक्मतेति । एकरूपत्वभ्‌ । एकस्य निहवोऽन्यस्य स्थापनमिति रक्षणा- माषान्नपहनतिः । निमित्तान्तरेति । भृङ्कपातो निमित्तान्तरम्‌ । नानात्वं भेदः । न स्युद. सितमिति । अत्र पुवेमभेदो भातः पथाद्धेदः । न हि भातममातं स्यादि. त्यथः । तस्येति । अभेदस्य । एकामेति } एकस्वमाव्‌। | ८६ सकेतसमेतः- [ १० द° उदः ! अन्यत्यकु१तः का्यमशक्यस्यान्यकस्तुनः तथेव करणं चेति विशेषचिविधः स्मृतः ॥ १६३६ ॥ प्रसिद्धाधारपरिहारेण यदाधेयस्य विशिष्टा स्थितिरभिधी- यते, स भथमो विशेषः । उदाहरणम्‌- दिवपप्युपयातानामाकर्पमनद्पगुणगणा यंषाम्‌ | रमयन्त जगन्ति गिरः कथमिव्र कवयो न ते बन्धाः ॥५६०॥ एकमपि वस्तु यदेकेनेव स्वभावेन युगपदनेकत्र वतेते, स दवितीयः । उदाहरणम््‌- सा वस तुज्ज दिए स च्चिअ अच्छीसु साअ वअणेसु । अह्यारेसाण सुन्दर आआसरो णत्थि पवाणम्‌ ॥ ५६१ ॥ यदपि फिचिद्रभसेनाऽऽरभमाणस्तेनैव यत्नेनाक्षक्यमपि काया. न्तरमारमते, सोऽपर। विशेषः ¦ उदाहूरणम्‌- स्फुरद्‌द्ुतरू पमुत्मतापञ्चलन्‌ त्वां सृजताऽनव्यभिचयम्‌ । विधिना ससुजे नवो मन)मूभमि सत्यं सपिता बृस्पतिश्च ॥ ५६२ ॥ यथा बा- गरिणी सिवः सखी मिथः प्रियशिष्या लक्िति कलाविधौ । करुणाविमखेन मृत्युना हरता त्वां वद्‌ # न मे हृतम्‌ ॥५६३॥ सतेत्रव॑विध विषयेऽतिश्चोक्तिरेव पाणत्वेनावतिष्ते। ताँ विना दिवमिति | अनन्यभावो विषयाथं इत्यत्र कवयो विषयत्वेनाऽऽधाराः । तदभावेऽपि वाचामाधरेयानां स्थितिरुक्ता । सा वसइ इति । सा वसति तव हृदये स्वाक्ष्णोः सा च अ्रवणयोः । अस्माद्शां सुन्दरं अवकाञ्चः कुत्र पापानाम्‌ ॥ अतरैकैव सखी, एकेनैव वसनस्येण युगपच्चित्तादौ वतेते ! विधिनेति । अत्र येनैव यत्नेन स्फरद ्तरूपेत्यादिविशेषणवास्तवं सृष्स्तनेवारक्यं कमाकेगुरुरूपं कायान्तरमपि छतम्‌ । भख्वति वषो गच्छननित्यादौ नायमटंकारः। अशक्यत्वाभावात्‌ । गृ हेणीति । इदं निरछंकारान्तरस्वेनोदाहृूतप्‌ । पुवं तु साईकारान्त- रत्वेन । तत्र यथासंख्यस्यापि भावात्‌ । {.१० द० उद्धसः | काव्यप्रकाशः | २८७ प्रायेणारुंकारत्वायोगात्‌ । अत एवाक्तम्‌- सेषा सवच वकरोक्तिरनयाऽथो विभाव्यते | यत्नोऽस्यां कविभिः कायः कोऽटंकारोऽनया पिना ॥ इति | स्वमुत्सृज्य गणं योगादव्युज्जट शणस्य यत्‌ ¦ वस्तु तद्गुणतामेति भण्यते स तु तद्गुणः ॥ १३७ ॥ वस्तु तिरस्छृतानेजखूपं केनापि समीपगतेन गुणतया स्वग - णसंपदोपरक्तं तत्मतिभासमेव यत्समासादयति, स तदुगुणः । तस्याभरकरतस्य रणोऽत्रास्तं।ति | उदाहरणम्‌- विभिन्नवणां गरुडाग्रजेन सूयस्य रथ्याः परिनः स्फुरन्त्या । रत्नैः पुनय रुचा रुचं स्वामानिन्यिरे वंशकरीप्नीरे- ॥५६४॥ अत्र रपितुरगापेक्षया गरुडाग्रजस्य, तदपेक्षया च हरिन्मणीनां भरगुणवणेता । तद्पाननुहारश्वेदस्य तत्स्यादतद्गुणः । यदि तु तदीयं घणं संभवन्त्यामपि योग्यतायापिदं न्यूनगुणं न गृह्णीयात्‌, तदा भवेदतहुणो नाम । उदाहरणप्‌--- भवटोऽसि जहवि सुन्द्र तहवि तुषु मज रञ्जिअ हिअअम्‌ । प राअमारेए वि हिअए सुञह्‌ गदिता ण रत्तोऽसि ॥५६५॥ क, ५, ५ ०, क, क (न १, षेति । सा वक्रोक्तिरेषेवापिश्चयोक्तिरिति योष. ! विभाव्यते विशि एतया भाव्यत इत्यथः । रिनेत्यनेन सवारुंकारबीजमेकेति भामहा; । विभिनेति | करीरमङ्कुरः । प्रगुगवर्णता । भरृष्टगुणवण॑ता । मीरे बस्तु वस्त्वन्तरेणाऽऽच्छादितं प्रतीयते | इह त्वनपहुनुतस्वरूपमेव वस्तु वस्त्वन्तरगुणोपरक्तं रक्ष्यत इति विवेकः । सखगुणत्यागान्नापीद्‌ सामा- न्यारकारः | अतह्ुण इति । तस्याधिकयुणस्यास्मिन्‌ गणा न सन्तीत्यतट्रणः । धवटोऽसीति | धवलोऽसि यद्यपि सुन्दर तथाऽपि मम त्वया रञ्ितं हृद यम्‌ ! रागमुप्ऽपि हृदये सुभग निहिता मे न रत्तमेऽसि ॥ धवलो वृषमर्तारो । रागो रङ्गालुरागौ । अत्र पूरे विरोधा नोत्त २८८ संकतसमेतः- [ १० द० उह्छतः ] अत्रा्तिरक्तेनापि मनसा संयुक्तो न रक्तताधुपगत इत्यत दरण । फं च तदित्यपकरृतमस्येति च मकृतमनत्र निर्दिश्यते । तेन यद्भकृतस्य रूप भरकृतेन कुतोऽपि निमित्तान्नानुिथीयते, सोऽत- द्रण इत्यपि भरतिपरत्तव्यम्‌ । यथा-- ॥ गाङ्गमम्बु सितमम्बु यामुनं कजलछामयुभयत्र मलतः । राजहंस तच सेव शुभ्रता चीयते न च न चापचीयते ।५६६॥ य्था साधितं केनाप्यपरेण तदन्यथा ॥ १३८ ॥ तथेव यद्विधीयेत स ग्याघ।त इति स्मृतः । येनोपायेन यदेकेनोपकलिपितम्‌ , तस्यान्येन विजिगीषुतया तदुपायकमेव यदन्यथाक्ररणम्‌, स॒ साधितवस्तुव्याहतिहैतुत्वात्‌ खयाघातः। उदाहरणम्‌-- दशा दग्धं मनसिजं जीवयन्ति दशेव याः| विरूपाक्षस्य जयिनीस्ताः स्तुषे बामरोचनाः ॥ ५६७ ॥ सेष्टा संसृष्टिरतेषां भेदेन यदिह स्थितिः ॥ १३९ ॥ एतेषां समनन्तरमेवोक्तसखरूपाणामरंकाराणां यथासंभवमन्यो- [ा रा्े । भिभाश्ररतवन रक्तारक्तयोः मर्तीतिः । पूरे पयलस्पर विरु दरागजनकल्कवे परिषमारंकारोऽपि । गङ्गमिति । अन्र भछतहंसस्याभकरृेतजरयोगेऽपि न तद्रपतेत्यतहूणः । दृशेपि । अत्न दुगरूपोपायेन येन हरः; स्मरमधाक्षीत्तेनैव कान्तास्त. मज।जिवन्‌ । दाहस्य च जीवनीयत्वं विपक्षः । तेन निष्पादितवस्तुव्याः इतिदेतुत्वाद्ग्याधातता । पिरूपाक्षस्येति वामलोचना इति च व्यतिरेक- गर्भो शब्दा ¦ जयिनीरिति व्यतिरेकोक्तिरित्यत्र व्यतिरेकनिमित्तता | दगरूपोपाययोभभेदेऽप्यभेदादततिश्चयो्तिरपि । रसवदाद्रकाराः मागुक्ताः । आद्चीस्तु नारंकारः; । मियोक्तिमा- त्वात्‌ । स्नेहात्मरत्याख्यभावते भावध्वनित्वाद्रा | यथाप्तमवमिति । न सवैषामेवाढंकाराणाप्‌ । किं तु केषांचित्‌ । तापि चिदुद्रयोः कचित््रयाणामिन्यादे । शब्दार्थोभयालंकारपिषय- त्वेन॒ मिरूपत्वेऽपि संसृषटेकरूपत्वमेव । मिथोनैरपेशष्यरूपस्वरूपस्यैक- कृद्‌ । निरपैक्षतयेत्युक्तया तिरतण्डुलन्यायेनाईेकाराणां योगे सृष्टिः| { १० द० उल्यासः ¡ कन्यप्रकाश्चः | २८९ ` न्यनिरयेक्षतया यदेक शब्दभाग एव, अथविषय एव, उमय- जपि वाप्वस्थानम्‌ ; संकाथसमवायस्वभावा संसृष्टः | तत्र श्ब्दाखकारससएयंथा-- छुसुमसारमरोभपारश्रपद्श्मरसथपसमुवरोभया | चटिदया विदे कटभेखराकखक्खऽलकटंरदज्चाऽन्ययां ।॥ ५६८ ॥ अथ।लक्रमरश्सष्स्त॒- टिस्पतावं तमोटहननि वरेतीवाञ्जन नमः । कि, असत्परुषसेचव टृ्टैवफरतां गता ॥ ५६९ ॥ वेत्र प्रस्परनिरपेक्षो यमकानुपास संसृष्टं प्रयोजयतः । उत्तरत्र तु तथाविधे उपमोत्मभे । शब्दाथाख्कारयोस्त्‌ ससुष्टिः- म णत्थि एत्थ गामे जो एञं महमहन्तखाअण्णम्‌ । तरूणाणहि अददं परिसप्पन्तीं णिवारेई ॥ ७० ॥ अ्रानुपरासो रूपकं चान्योन्यानपेक्षे । संसगेश्च तयोरेकत् वाक्ये छन्दसि वा समवेतत्वात्‌ । संक्रस्तु स्वरूपेणेव नानाेनोक्तत्वाञ्चिपैव । तत नैरपेशष्याभावात््- रनीरन्यायेनाखकाराणां योगः । कुसुमेति । अत्र॒ यमकानुप्रासाविति विजातीयाखकारसंसृष्टियथा तथा करकलोरकलोक इति च सनातीय- यमकाठंकारसंसष्टिरपि । तथाभे इति । मिथो निरपेक्षे । उपेक्षे इति । उत्तरपवाधगे विजातीये । छिम्पतावति बरषेतीवेद्युलक्षे सजा तीये । तयोर संसृष्टिः । सो णत्थीति | स नास्त्यत्र ग्रामे य एतत्सवेतःपसरडावण्याम्‌ । तरुणानां हृद यङ्णठ विरसरन्वीं निवारयति ॥ महमहन्तेति छसषहार्वण्याम्‌ । परिसप्पन्तीं परिष्वष्कमाणां कं इन्ता- मित्य; } रूपक चेति । हृदयल्ण्ठिमेव हृदयल्ण्ठिभिति रूपकम्‌ 1 एकत्र वाक्य इति । श्ब्दाङकारव्यक्ति. । छन्दस।त्यथालकारोन्मेषः । १--प नाष्यत्र मामे एना महमहह्छाक्ण्याम्‌ ! तरुणानां हृदयद््ण्डाक। परष्वष्कमाणा निवारयति ॥ ? २९० सकेतसमतः- [ १० द० उदास ] अवि्रानितिज॒षामात्मन्यङ्गाङ्गितं तु सरकरः । एते एव यद त्मन्यनासादितस्वतन्बभावाः परस्परपनुग्राह्या- नुग्राहकतां दधति, स एषां संकीयेमाणस्वरूपत्वात्‌ संकरः । उदाहरणम्‌- आत्ते सीमन्तरत्ने मरकतिनि हृत हेमताटड्न्पतर लु्नायां मेखलायां श्रटिति मणितुखाकोटियुम्मे गर्हते । श्येणं विभ्बोष्टकान्त्या तवदरिमृगदशामित्वरीणामरण्य राजन्गुज्ञाफखनां स्रज ईति सवरा नेव हारं हरन्ति ॥ ५७१ ॥ अच तदूगुणमपेक्ष्य भ्रान्तिमता भरादुमूतम्‌ , तदाश्रयेण च तद्गुणः सवेत पभूतचमत्छृतिनिमित्तमित्यनयोरद्गमङ्किमावः। यथा वा- जटाभामिमोभिः करधुतकलड्काक्षवख्यो वियोगिग्यापत्तेरिष कछितवेराम्यविक्षदः । परिमेड्न्तारापरिकरकपालाङ्न्ततटे शशी भस्मापाण्ड पितवन इव न्योन्ि चरति ॥ ५७२ ॥ उपमा, रूपकम्‌ , उसक्षा, शछेषथेति चत्वारोऽत पुवषदङ्गा- ङ्कितया प्रतीयन्ते । करङ्कः एवाक्षवरूयामेति रूपकपरिग्रहे फर- धृतत्वमेव साधकपरमाणतां भतिपद्यते । अस्य हि रूपकत्वे तिरो- हितकलङ्करूपमक्षवशयमेव मुरूयतयाऽवगम्यते। तस्येव च करग्र- अत्र तद्ुगमिति । सीणं बिम्बोष्टोति वाक्यम्‌ । भान्तिमतेति । गुञ्ञाफरानां स्रज इति पोक्तेन । तदाघ्रपेणेति } चान्तिमदाश्रयेणेति । जठेति । करां 'रस्िहस्तो । वैराग्यं छोहित्याभबोऽपि । अन्न जटा- भाभिरित्युपमा । वरय इति रूपकम्‌ । व्यापत्तरिवेत्युसेक्षा । बैराग्येति छेषः । कपेतिं रूपकम्‌ । तद्धतुरङ्किततल इति समानो धमः पितृवन इवेस्युपमायाग्रमल तहेतु; । भस्मनेवाऽऽपाण्डुरि्युसेक्षा । अत्र ` ेषस्योपकारिण्युपमा । समृत्थापकत्वात्‌ । शछेषोऽपि रूपकोसेक्षयोर- पकारी † एतेः सर्वेरूपकृता सत्युपमा चमत्करोति । करड्गकतेत्यत्र किमु- पमया रूपकेण वा समासः स्यादित्याद्‌-कछ्ङ्क एवेति । श्ेषच्छाया- [| १० द० उछ्छासः } काव्यप्रकाञ्चः | २९१ हणयोग्यतायां सावेजिकी मरसिद्धिः । शछेषच्छायया तु कङ्कस्य कृरधारणमसदेव परत्यासत्योपचयं योज्यते । श॒शाङ्ख्न केव कृठड्कन््य पूर््यवोद्रहनात्‌ । कर्कमेऽक्षवरयमिवेति तूपमायां कलङ्कस्योत्कटतया प्रतिपत्तिः । न चास्य करधुतत्वं तच्छतोऽ- स्तीति मुख्येऽप्युपचार एव शरणं स्यात्‌ । एवंरूपथ संकरः शब्दाङकारयारपि परिदस्यते ! यथा- राजति त्धयममिदत- दानव-रासातिपाति-पाराव-नदा | गजता च युथमविरत- दान-वरा साऽतिषाति सारा वनदा । ५७३ ॥ अत्र यमकमनुरोपपरतिलोमश्च चित्रभेदः पादद्रयगते परस्प- रापेषे ¦ क, । (ऋष एकस्य च ग्रह न्यायदोषाभावादनिश्वयः ॥ ११४० ॥ द्योषेूनां वाऽरंकाराणामेकज समावेशेऽपि विरोधान्न यत्र युगपदवस्थानम्‌ , न चेकतरस्य परिग्रहे साधकम्‌, तदि तरस्य भयेण चन्द्रोऽपि करैः कङङ्न्धार्येव । परं न मुख्यया इच्येत्याह- शेषेति । चन्द्रबिम्बे कराः कर्ड्न्धेति पत्ासत्तिः । न चास्येति । कलङ्कस्य । सुस्येऽपीति । उपमापक्षे कलङ्क । उपचारस्यागतिकमति- त्वान्नाङ्कारः। ॐ ई, चम, क, क राजतीति | अभिहतो दानवानां रासः सिंहनादो येनेति ज्ञभोराम- न्बणधू । अतिपातिनो वेगगामिनः सारावा नदा यस्यां नां सा तथा । सा च गजतातिपति रक्षति । विशेषेण परित्रायते यूथम्‌ । अविरतं दानेन वरा । सारा स्थिरा। वनं दयते वनद्‌ । अवनं वा जणं ददात्य- वनद्‌ा। शब्दवच्छब्दाटकारयोरत्रङ्गाङ्किभावाभावाज्नेरपेकषये संसृषटिरेे- त्याह-परस्परेति । मिथो विवेकेन दयोरिह इत्तेरभावात्‌ । अपेक्षेव च प्रस्परमसुग्राह्मानुग्राहकभावः । अथवाऽसावनुग्राद्योऽसावनुग्राहक इति निर्णतुमञ्चक्यसे मिथः काश्परक्षा शब्दाङकारयोरिति संसष्टिरेवाज युक्ता. । यद्रा ्रब्दारंकारदयस्येकवाचकगतत्वे तृतीयः संकरः । ९९२ सकेतसमेतः- [ १० द० उदह्सः ] वा परिहारे बाधकमस्ति, येनेकतर एत्र परिगृह्यत, स निथया- भावरूपो द्वितीय; संकरः । समुस्चयेन संकरस्येवाऽऽ्षपात्‌ । उद्‌ाहरणम्‌-- जह गहिरो जह रअण्णणिब्भरो जह अ भगिभ्मर्च्छाओं । ता रि विष्णा एस सुरसवाणीओ जकुणिद् ण किओ ॥ ५७४ ॥ अत्र समुद्रे भस्त॒ते विरेषणसाम्यादपस्तुताथेमतीतेः किमसौ समासोक्तिः, किमब्धेरषस्तुतस्य मुखेन कस्यापि तत्समगुणतया प्रस्त॒तस्य परतीतेरियममस्तुतप्रश्सेति संदेहः । यथा वा-- नयनानन्ददायीन्दोर्विभ्बमेतत्पमसादति । अधुनाऽपि निरुदाशमविशी णभिदं तमः ॥ ५७५ ॥ अत्र च फ कामस्योदीपकः काखो वतेत इति मङ्गन्यन्तरेणाभिधा- नात्प्यायोक्तम्‌, उत वदनस्येन्दुषिम्बतयाऽभ्यवसानादतिन्च- योक्तिः, फ वैतदिति वक्त॑॑नि्दिश्य तदरूपारोपवश्ादरूपकम्‌ ; अथैतयोः समुच्चयविवक्षायां दीपकम्‌, अथवा तुस्ययोगिता, किमु प्रदोषसमये विशेषणसाम्यादाननस्यावगतौ समासोक्तिः, आहोस्विन्मुखनेमरयपरस्तावादपस्तुतप्र्ंसेति बह्रूनां संदेहादयमेव संकरः । यत्र तु न्यायदोषयोरन्यतरस्यावतारः ;› तत्रैकतरस्य निश- रिरि षो मिग ऋ, ऋ, ५. समुयेनेति । एकस्य चेत्यत्र चकारेण समुच्चयद्योतकेन । जति । यथा गम्भीर यथा रत्ननिभेरो यथा निमलच्छायः । ` तथा किं विधिना स सरसपानीयो जलरनिधिनं तः ! खरसेति सरसपानीयः सरसवाणाकथ | मयनेति | आज्ञा आस्था अपि । तमो मोहोऽपि । एतयोरिति । वकज- बिम्बयोः । समुच्चयेति । बिम्बं मुखं चेतस्मसीदतीति भङ्न्या । एकस्य भटतत्वेऽन्यस्याप्रदेततये दीपकम्‌ । द्रयोरपि प्रषतस्वेऽपफृतत्ये षा तुस्ययोगिता । अयमेवेति । अनिश्वयात्मा | १--' यथा मम्भीरो यथा रननिभसे यथा च नि्मरच्छाय, । (+ {~ € तथा [के विविधा एष सरसपार्नयो जठनिषिनं कृतः ॥ ? [ १० द० उह्रः) कन्यप्रकाञ्चः | २९३ यान्न संशयः । न्यायश्च साधकत्वमनक्‌र्ता। दोषोऽपि बाधकत्वं परतिकरुरता । ततर : सोभाग्यं वितनोति वक्तरशष्िनो ज्योत्स्नेव हासद्यतिः | इत्यत्र मुखुयतयाऽवगम्यमाना हासदयुतिवक्त एवानुकूर्यं भजत इत्युपमायाः साधकम्‌ , श्चिनि तु न तथा परतिकुटेति रूपक प्रति तस्या अवाधकता । : वक्त्रेन्दौ तव सत्ययं यदपरः सीताशुरभ्युद्यतः । इत्यत्रापरत्वमिन्दोरनुगुणं न तं वक्त्रस्य प्रतिकूलमिति रूप- कस्य साधकतां परतिपद्यते, न तुपमाया बापकताम्‌ । : राजनारायणं लक्ष्मीस्त्वामालङ्कति निभेरम्‌ । ' इत्यत्र पनराङ्ड्ग्नमुपमां निरस्यति । सदश प्रति परमेयसीपष- युक्तस्याऽऽखिङ्नस्यासंभवात्‌ । आनन्दमन्थरपरदरमक्तमास्य मोखां हठेन निहितं मादहेषासरस्य । पादाम्बुजं भवतु नो विजयाय मञ्नु मज्ञीर्चिञक्जितमनोहरमभम्बिकायाः ॥ ५७६ ॥ 0 इत्यन्न मञ्जार गज्ञतमम्बुज त्रातकूख्मतस्तमकाहदातं रूपकस्य वकत्रेति । अन्न वक्त्रं स॒क्लीवेत्युपमा न त॒ वक्ञमेव शशीति रूपकमि त्याह-मुख्यतयति | हसचयुतिः प्रषतत्वान्मुख्या । सा च वक्रानुगु- णेत्य॒पमासाधिका । तस्या इति । दासदयुतेः । एतस्याश्च शुङतया चन्दरेऽपि किंचिदानक्‌स्यमस्तीत्यतो म बाधकत्वम्‌ । वक्त्ेन्दाविते । अज्र- परत्वं रूपकस्य साधक्तां प्रतिपद्यत इति योगः । अपरत्वामेते । वक्त्रस्य बहुत्वाद्‌ परत्वमविस्मयावहमिति नानुक्रम्‌। चन्द्रे त्वेकत्वाद्विस्मयावहत्व नानुकूरुमेव । साधकतवेनोक्तवा बाधकत्येनाऽऽ्ह--राजति । राजेव नारायण इति रूपकसमासः । उपमानपाधान्ये रूपकसुपमेयभाधान्य उपमेति सबेज जेयम्‌ । सद्रमिति । राजानम्‌ । प्रेयसी क्ष्मीः । निजपतितुरयमन्यं कान्ता नाऽऽछिङ्गतीत्यथेः ¦ पादम्बजमिति 1 अत्रोपमायां पदप्राधान्ये नृपरभ्वनियोगो धरते । २९४ संकेतसमेतः- [ १० द० उद्छसः } बाधकम्‌ , नं त॒ पदेऽनङूखमित्यपमायाः साघकमभिधीयते । विध्यपमर्दिनो वधकस्य तद्पेक्षयोतकटत्वेन रतिपतेः । एवम- न्यत्रापि सुधीभिः परीक्ष्यम्‌ । क ड (" # (कि, स्फुटमेकन विषये शबग्शाधांछतिद्वयम्‌ । व्यवस्थितं च अभिन्ने एव पदे स्फटतया यदुभावपि शब्दाथांङ्कासौ व्यवस्थां समासादयतः, सोऽप्यपरः संकरः । उदाहरणमू-- स्पे सत्किरणकेसरसूयं विम्ब- विस्तीणेकणिकमथो दिवसारविन्दम्‌ । श्िष्टाष्दिग्दरकलापमुखावतार- बद्धान्धकारमधुपावरलि सचकोच ॥ ५७७ ॥ अत्रैकपदानुमविष्टो रूपकानुप्रासो । ९ क क ॐ, ® क तनाप्ता जख्षः पारकतितः ॥ १४१॥ तदयमनुग्राह्यानुग्रादकतया, संदेहेन, एकपदप्रतिपाथतया च व्यवस्थितत्वाञ्चिप्रकार एव संकरो व्याकृतः । प्रकारान्तरेण तु न शक्यो व्याकतुभू ९ आनन्त्यात्तत्मभेदानामिति । भतिपादिताः शब्दाथभियगतत्पेन तेविध्यजुषोऽठंकाराः । कुतः पुनरेष नियमो यदेतेषां तुस्येऽपि कान्यशोभातिज्षयर- रूपके त्वम्बुनस्य भराधन्ये न घटते । विध्युपमर्दिन इति | यद्यपि म- ऋरसिजञ्जितं रूपकं भरति बाधकं पादानकूर्यादुपमां भ्रति साधकं च स्पषडथाऽपि बाधकत्वेनेव व्यपदेशः । भधानेन व्यपदेशा भवन्तीति न्या्तत्‌। साधकत्वपक्षया बरष्तेनोकटतया परीतेवांथदे, भधानम्‌ । तदपेक्षयेति । साधकत्वापे्षया । अनकपदेति । यद्यप्येतदखिटवाक्यगं सावयवं रूपकं तथाऽपि रतिषदं रूपक भावात्तया व्यपदे% इत्येकपदानुमवेशः । शब्दा्वत्यैकंकारसंकर.- सतूदधटाक्तः संसृष्टिरेवेति तरिपैव । प्रकारान्तरेणेति । परकारतरयादन्य- भक्रारेण । सर्वेऽरंकाराः संकरे उदाहतैमशक्या इत्यर्थः । तलमेदानामिति । तस्य भमेदास्ञयः भकारः । तेषामपि भेदास्तदलक्परान्तरयोगाः | { १० द° उद्टसः ¡ काव्यप्रकाशः | २९५ त॒ते कथिदरंकारः शब्दस्य फकथिदथैस्य, कथि्चोभयस्येति चेत्‌ । उक्तमत्र, यथा काव्ये दोषयुणारंकाराणां शब्दार्थोमय- गतत्वेन व्यवस्थायामन्वयग्यतिरेकःपेव म्रभवतः । निमित्तान्त- रस्याभावात्‌ । ततश्च योऽलकारो यदीयान्वयन्यतिरेकावनविधत्त, स तदटकारो व्यवस्थाप्यत इतिं । एवं च यथा प्नरक्तगदा- भासः परम्परितरूपकं चोमयोभोवाभावानविधायितयोभया्ल- कारौ तथा शब्दहेतुकाथान्तरन्यासभमृनयोऽपि द्रष्टव्याः । अथस्य तु तत्र वैचिच्यमुत्कटनया प्रतिभासत इति बाच्यालंकारमध्ये वस्तुस्थितिपनपेक्ष्येव रक्षिताः । योऽरंकारो यदाभ्रतः स तद्‌- लेकार इत्यपि कटपनायामन्वयव्यतिरेकावेव समाश्रयितन्यौं तदाश्रयणमन्तरेण विरिष्टस्याऽऽअयाश्रयिभावस्याभावादित्यल- काराणां यथोक्तनिमित्त एव परस्परव्यतिरेको ज्यायान्‌ । एषां दोषा यथायोगे संभवन्तोऽपि केचन । उक्तेष्वन्तवन्तीति न पृथक्पतिपा्ताः ॥ १४२ ॥ तथा हि- अनुप्रासस्य प्रसिद्धयमाबो वैफस्यं वत्तिविरोष इति ये अयोऽनथौस्पे भरसिद्धिविरुद्धतामपुष्टायैत्वं॑भतिकूडवणेतां च यथाक्रमं न न्यातिक्रामन्ति । तत्समावत्वात्‌ । क्रमेणोद्‌ा- हर्णस्‌-- भवमवावेति | भावोऽन्रयः । अभाषो व्यतिरेकः । प्रभृतयोऽपीति । भभुतिभणनादपहनुतिसहे क्ति शेषसंकरसं सृष्टिदीपकाया हेया; । अथस्य विति । वस्तुतस्तु परम्परितरूपकदिरुभयारंकारतया भिन्नत्वेन वक्त युक्तावयालंकरेषु तत्पाद) ऽथैस्यत्कटतया वैचिच्यात्‌ । एवं पुनरक्ता- भासोऽपि शब्दस्योत्कटवेचिञ्याच्छब्द्‌ाटंकारन्वेनोक्तः । नन्वाश्रयाभ्र- यिभावः शब्दायोरकारत्वे हेतनान्वयच्यतिरेकावित्याह-योऽच्कःर इति । विशिष्टस्यति । यजाऽऽश्रयस्य नित्यता नास्ति । नित्यस्य हि नान्वयस्य- विरेको निबन्धनम्‌ | नित्यस्य व्यतिरेकामावाव्‌ । व्यतिरेकः । मेद्‌. । (५. (4 एषामिति । अदंकाराणाम्‌ । रक्तेषिति । दोषेषु ¡ अनथीं इति । दोषाः । प्रसिद्धीति । कदाचिच्चक्री हरिपरियोऽपि स्यात्‌ । अन्यानि तु न धटन्त एव । २९६ सकेपसमेतः- [ 9० द० उह्टसः } चक्री चक्रारपङ्किः हरिरपि च हरीन्धूजटिभूभ्वेजान्ता- नक्षं नक्षत्रनायोऽरुणपपि वरुणः कूषराम्र कुबेरः । रहः सघः सुराणां जगदुपकृतये नित्ययक्तस्य यस्य स्ताति भ्रीतिप्रसननोऽन्वहमहिमरूरः सोऽपतात्स्यन्दनो वः॥५७८॥ अत्र कत॒कमप्रतिनियमेन स्तुपिरनुगासानुरोधेनेव प्रतिपादिता न प्राणेतिहदासादिषु तथा प्रतीतेति भ्तिद्धिषिरोधः । भण तरुणि रमणमन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि । यदि सद्धीरो्धासिनि गच्छसि तत्कि त्वदीयं मे ॥ ५७८ ॥ अननुरणन्मणिमखलमविरतशिज्ञानमञ्जमञ्चौरम्‌ । परिसरणमरुणचरणे रणरणकमकारणं कुरुते ॥ ५८० ॥ अत्र वाच्यस्य विचेन्त्यमानं न किंचिदपि चारुत्वं प्रदीयत इत्यपुष्टाथेतैवानुमासस्य प्रैफस्यम्‌ । अकुण्ठोत्कण्ठया पुणेमाकण्ठं कलकण्ठि मामू । कम्बकण्ठयाः क्षणं कण्ठे कुरु कण्ठातिपद्धर ॥ ५८१ ॥ अत्र शङ्करे परूषवणाडम्बरः पँ ्तरीस्या विरुध्यत इति परषानपरासोऽत्र भरतिक्‌र्वणेतेव वृत्तिविरोधः । यमकस्य पाद्रयगतत्वेन यमनमप्रयुक्ततं दोषः । यथा- भुजगमस्येव मणिः सद्म्भा ग्राहावकीर्णेव नदी सदम्भाः । दुरन्तां निणेयतोऽपि जन्तोः कषेन्ति चेतः भसभं सदम्भाः ॥५८२॥ उपमायामुपमानस्य जातिपभरमाणगतन्यूनत्वमधिकता वा ताह श्यनुचिताथत्व दाषः । धमोश्रये तु न्यनाधिकस्वे यथाक्रमं दीनपेद त्वमधिकपदत्वं च न व्यभिचरत. । कमेणोदाहरणम्‌-- चण्डारुरिव युष्माभेः साहसं परमं एतम्‌ \ ५८३ ॥ वह्िस्फणिद्धः इव भालुरयं चकास्ति ॥ ५८४ ॥ मभ श {4 (५, रमणेति । रमणं क्रोडा न म्रियः । अकारणमिति । अस्या अधःनात्‌ । भकुप्ठेति । शङ्करे ह्युपनागरिका वृत्तिरयोग्या । सृज॑गमस्येति । सदशब्दा निपतश्छान्दसः सदाः । सदं मासते सर्दभाः | सदम्भा सत्रा । सदम्भाः खलाः । तादृशीति । जातिपरमाणगता । चण्डलिरेति | अत्र जातिन्युना | वह्वीति | अत्र परमाणम | { १० द० उद्छसः | काव्यप्रकाशः | २९७ अयं पद्मासनासीनशवक्रव्‌,को विगजते । युगादौ भगवान्वेषा विनिर्मि्सुसि भजाः ॥ ५८५ } पातारमिव नाभिस्ते स्तनो क्षिनिषसोपमौ ! वेण।दषण्डः पनरयं काछिन्दीपातसनिभः ॥ ५८६ ॥ अत्र चण्डाखादिभिरूपमनेः भरस्त॒तोऽ्थ[ऽत्वथमेव कदर्थित इत्यनु चिताथता । स मुनिखाज्छितो मौञ्ज्या कृप्णाजिनपटे बहन्‌ | व्यराजन्नीलजीमूतमागाश्छिष्ट इवांशुमान्‌ ॥ ५८७ ॥ अत्रोपमानस्य मोड्धीस्थानीयस्तटिष्धक्षणो धमेः केनापि पदेन न प्रतिपादित इति ही नपदत्वम्‌ ! स पात्राः प्रगृहीतश्ाङ्क। मनोज्ञभीमं वपुराप कृष्मः | शतहदेन्द्रायुधवान्निशायां संसृज्यमानः शरिनेव मेघः ॥५८८॥ अन्न।पमेयस्य राङ्खटदेरनेर्दरे रचिनो म्रहणमतिरिच्यत इत्य- पिकपदस्वम्‌ । रिङ्खवचनभेदोऽप्युपमानोपमययोः साधारभं चेद्धमेमन्यरूप्‌ ङृयात्तदेकतरस्यव तद्धमेसमन्वयावगतः सविशेषणस५व तस्यो पमानत्वमुपमेयसं वा भरतीयमानेन धमण पतीयत इति भक्रान्त- स्याथस्य स्पुटमनिवाहादस्य भग्प्रक्रमरूपतम्‌ ! यथा-- चिन्वास्त्नमिव च्युतोऽसि करतो धिङ्मन्दमग्यस्य मे ॥ ५८९ \। {५ ई पाताकमेति। पातः भवाः | अनर परमाणस्याऽऽधिक्यम्‌। अये प्रत्यत्र तु जातेः अन्यरूपमिति । उपमेयरूयमुपमानरूपं वा । तस्यति । धरणः | प्रतीयमानेन | श॒ब्दानक्छनाभयषानगमक्षपेण । शब्टाक्त समानन्यातारकन केनापीत्यथेः । भग्रेति । उपमेयस्य विशेषणादिकमरपमने चेन्न निर्यं तदा पक्रममङ्खः | चिन्तेति । अत्र च्युतत्वादिको धम उपमानोपमेययोः प्रस्येकमन्य- छिङ्खवचन इति भक्रमभद्क । छिङ्व्चनविपारेणामेन यद्यपरस्यापिं सबन्धस्वदाऽभ्यायरूपवाच्यभरे वाक्यया } तथा सति पठूताथपतीति च्येवधोयते । विपरिणाम साहित्य न स्यन्‌ | ३५ क&< सकेतसमेतः- [ १० द° उद्टासः ] सक्तवो भक्षिता देव श्रद्धाः कुर्वधुरिव ॥ ५९० ॥ यत्र तु नानात्वेऽपि लिङ्कवचनयोः सामान्याभिधाये षद्‌ स्वरूपमेदं नाऽऽपद्यते, न तत्रतदूदूषणावतारः । उभयथाऽप्यस्या- मुगमक्षमस्वभावत्वात्‌ । यथा- गुणैरनरध्येः भथितो रत्नैरिव महाणेवः ॥ ५९१ ॥ तद्रेषोऽसदगोऽन्याभि. स्ीमिभधूरताभतः दधते स्म परां शोमा तदीया विभ्रमा इव ॥ ५९२ ॥ काट पुरुषविध्यादिमेदेऽपे न तथा प्रतीतिरस्छलितरूपतया विश्रान्तिमासादयतीत्यसावपि मग्नरकमतयेषे व्याघ्र । यथा- अतिर्यिं नाम कङकन्स्थात्ुनमाप कुमुद्रती । पकिमाच्रामिनीयामासस्ादामिव चेतना ॥ ५९३ ॥ अत्र चेतना प्रसादमाभ्रोति न पुनरापति कारभेदः । परत्यग्रमञ्जनविर्षबिविक्तमरतिः कोमुम्भरागरुचिरस्फरदंशरुन्ता | विभ्राजसे मकरकेतनमचेयन्ती बारप्रवाविटपप्रभवा छतेव ।॥ ५९४ ॥ अत्र छता विश्राजते न तु विश्राजस इति सबोध्यमाननि- स्य परभागस्यासंबोध्यमानविषयतया व्यत्यासात्पुरुषभेदः । गङ्खव भरवहृतु ते सदेव कीरदि; ॥ ५९५ ॥ इत्यादौ च गद्धम भवहति न तु भरवहतु इति अभवृत्तमवतना- विय पयार ष्ये $ -जनश्रति । गुणरत्नार्नां पुङ्कोबानां विशेषणत्वेऽपि न स्वरू पद्‌; | अलुदश्च दते । दङ्किवन्तसे खन्तं जसन्त च । मधुरतया भृतो मधु रतां वा बिभतीति | न तथेति । कोविदमासिद्धपरकारेण । प्रयम्रति । मज्जने स्नानबुह । ताभ्यां व्रिशेषेण विविक्ता मूति- यस्याः सा तथा । अन्तःशब्दः सरूप संबन्धे वा । लता ववश्ुभिः कान्तां । अचेपन्तौं पूजयन्ती स्षेभयन्ती च | अत्र राह्मी संबोध्यान ता । परमागः । युष्पदथेः | [ १० द० उद्टसः ] काव्यप्रकाशः । २९९६ त्मनो विधेः। एवनातीयकस्य चान्यस्याथस्योपमानगतस्यासं- भवाद्िध्यादिभेदः ननु समानमुच्रितं प्रतीयमानं वा धर्मान्तरमपादाय पय- वसितायामुपमायामुपमेयस्य प्रकृतथमा भिसंबन्धान्न कथित्का- कादिभ॑दोऽस्ति । यत्राप्युषात्तेमेव सामान्यधर्मेगोपमाऽवगम्यते, यथा--' युधिष्टिर इवायं सत्यं वदतीति+-- तन्न युधिष्टिर इव सत्यवाद्ययं सत्यं वदतीति प्रतिपत्स्यामहे । सत्यवादी सत्यं वदतीति च न पांनरुक्त्यमाश्ङ्नीयम्‌ । रैपोषं पुष्णातीतिवर- दयधिष्ठिरं इव॒ सत्यवदनेन सत्यवाद्ययमित्यथाबगमात्‌ । सत्य- मेवेतत्‌ । किं तु स्थितेषु प्रयोगेषु सम्थनमिदं न तु सबेथा निर- वद्य भस्तुतवस्तुमर्तपिग्याघातादिति सचेतस एवात्र प्रमाणम्‌ । असाद्श्यासंभवावप्युपमायामनुचिताथतायमेषर पयेवस्यत्‌ः। यथा- ग्रथ्नामि काव्यश्चशिनं वितताथेरस्मिम्‌ ॥ ५९६ ॥ अन्न काव्यस्य शत्रिनाऽथानां च रद्मिभिः साधर्म्यं कुत्रापि #\ १०५, च र प्रतीतमित्यनुयिताभंत्वम्‌ । विधोरति । अभरवृत्तपरवृत्तिरूपस्य गङ्धगयामसमवादिपि योगः । ख जासतौयकस्येति । नियन््रणादेः । गमिष्याम्युपृहस्य्तां वामन इवेत्यादा- विव इचित्कारषुरुषविध्यादि यागेनापं देषः स्यात ! उच्चरेतमिपि । श्ब्दोक्तमू । प्रतीयमानमिति । अनुक्तमपि मम्यभि- त्यथः । यथा पद्ममिव मुखमित्यादौ भातीत्यादि गम्यधमान्तरेणो पमा 1 कारादिभेदबाचकात्‌ काव्ये साक्षादुक्ताद्धमादन्यो धर्मो धमन्त । प्रकृतेति । काटादिमेदवाची प्रकृतो धमं आपेत्यादि; । सामान्यघभे- णते । कारादिभेदबाचिना । युधिष्टेरो हयवद्त्‌ । अयं तु बदति क्गरूभेदो व्यक्तः । सत्यवाययमिति । युधिष्ठिर इव॒ सत्यवादी .सन्रर्तौ सत्यं वदतीति न कारुभेदः । सत्यवादि रघम गम्यमादायानरोषमानः ए न चाहं न काटर्भद्‌ इत्पथः | ३०० संकेतसमेनः- [ १० द० उद्रः ] नियेतुरास्यादिव तस्य दीः चरा धनमण्डलमध्यमाजः | जाञ्वस्यमाना इव वारिधारा दिनाधमाजः परिषिषिमोऽकौत्‌ ॥ ५९७॥ अ्रापि ज्वलन्त्योऽग्डुधासः सय॑ङण्डलान्निष्पतन्त्यो न संभ वन्तीस्युपनेवध्यमानोऽथनो चित्यमेव प्णाति ! उतपरतायामपे, संभावन ध्रेवादय एवं शब्दा वक्तु सहन्ते न यथाचब्दाऽपि । केदरस्यान्य साथम्यरमेत्र प्रतिपादयितुं पया- प्रतवात्‌ । तस्य चारयामविवक्षिपत्वादिति ततापक्तिरस्यावाच- कत्वं दोपः ¦ यथा- उश्रय) दृधिक्ाममन्यु्कुट सचङूत्पलम्‌ | नार खोचनचातुयश्ङ्ञास्कुचिवं यथा ॥ ५९८ ॥ उतपरक्षतमपि ताच्विकेन रूपण परिविभितत्वान्निरूपाख्य- प्रख्यम्‌, तत्समथेनाय यदर्थान्तरन्यासोपादानं तदारेरूयमिव गगनतङेऽत्यन्तमसमीचीनपिति निर्विपयत्वमेतस्यानुचिताधतैव दोषः । यथा - दिवाकराद्रक्षति यों गुह्यसु लीनं दिवाभतपिवान्पकारम्‌ | द्रप तून शरण पपन्ने ममतयुस्चेःशिरसामतीव ॥५९९॥ अत्राचेतनस्य तमसा देवाकराच्चास एव न संभवतीति कृत एवे तल्मयोजितमद्रिणा परित्राणम्‌ । संभावितेन त॒ रूपेण प्रति- भास्मानस्यास्य न काचिद्‌ नुपपत्तिरवतरती ति व्यथं एव तत्सम थनायां यत्न. | न सभवन्तीति । कथं तदुपमानं, मकिष्यन्तीपि वः । केवट्स्येति । असमासस्यस्य । समासस्थस्त॒॒योग्यताद्र्थवादी स्यात्‌ । तस्य चेति | साधस्यस्य | अध्याभिति । उत्पक्नायाम्‌ । तत्रेति । सभावनाभिधाने | भचति नटत्िधमू | स्वमात । निमतानधानप्रत्यय प्रात मसरनस्यास्यंत्युत्पक्षणङरू परस्य व्यथ एवात उल्मक्षामात्रमव्‌ युक्त न तत्सपथकाऽथान्तरन्यासः दिकानद्लन्दस्य।दट्‌ रथत्छन नं सम्मयुतापए्पन्यास्याया चेतदाषा वृतारः | [ १० द० उद्छसः ] कान्यप्रकाञ्चः | २०९ साधारणविरेषणवक्षादेव समासोक्तिरनुक्तमप्युपमान विशेषं प्रकाशयतीति तस्या पनरुपादाने प्रयोजनामावःदनु गदेयता ५ # प यत्‌, तदपुष्टाथसर पुनरुक्तता वा दोषः | यथा-- स्पृशति तिग्मरुचौ ककुभः करदेयितयेव विजुम्मिततापया । अतनुमानपारेग्रहया स्थितं रुचिरया चिरयायिदिनश्चिया ॥ ६०० ॥ अत्र तिम्परचेः ककुभां च यथा सहदरविदेषणवरशेन व्यक्ति- विरेषपारग्रेण च नायक्रतया व्यक्तिः, तथा भ्रीप्मदिवसभि. योऽपि प्रतिनायकातस्रेन भविष्यतीति क्रं दयितयेति खकश्चब्द।- पादानेन । छषोपमायास्त॒ स॒ मिषयः, यत्रोपमानस्योपादानमन्तरेण हि १ ५ साधारणेष्वपि विरेषणेष्‌ न तथा प्रतीतिः । यथ{- स्वयं च पटवाताग्रमास्वत्करप्रेराजिना | प्रभातसध्येवास्वापफललुर्थेहितमरदा ॥ & ०१ ॥ अप्रस्त॒तग्रशसायामप्युपमेयमनयेव शस्या प्रतीतं न पुनः प्रयोगेण कदथेतां नेयम्‌ ¦ यथा-- तस्थेति | उपमानविद्चषस्य । सशताति । तापः खेदोऽपि । मानशब्दः परिमाणाभमानयोः । क, (५ चिरयायिदिनो दीधया निदाघः । सदेति । रवे; करेरिति सदशमनु- कुलं विशेषणम्‌ । दिनश्चियास्तु तापयेति विशेषणम्‌ । व्यक्तिछिङ्गम्‌ । तद्विशेषः प॑स्त्वं स्ीत्वं॑च । नायकतयेते । नायकश्च नायिका चेत्ये- करेषः | ननु यथा भियां स्पृशन्तं भियं इषट्ाऽन्यस्य तापः स्यात्तयाऽके दिक्च स्पृशति सति श्रष्मनरियोऽपे ताप इति शछेषोपमेयमिति दापे- तेति युक्तमित्याद-श्ेति । न तथेति । समासोक्िपरतीतिः । खयं चेति] न सुखेनाऽऽप्यत इत्यस्तां दुभ यत्फटं तद्ुन्धानामीदितमदा । स्वापस्य शयनफरे विश्रान्तौ यो न टुब्धस्त्‌् हितप्रदा । अत्र श्ेषो- ककि आ पमेव । संध्योपमानोपादानं विना समासोक्तेमतीनेरभावात्‌ । रीप्येति। साधारणत्रेरेषणरूपरया ¦ ३०२ संकेतसमेतः- [ १० द° उद्टास; ] आहूतेषु विगमेषु मशको नाऽऽयान्पुरो वायते = [३ ४ = 0० £, मध्येवारिधे वा वसंस्तणमणिधत्ते मणीनां रुचम्‌ । खद्योतोऽपि न कम्पते भचा मध्येऽपि तेजस्विनां धिक्सामान्यमचेतनं भ्रमुमिवानामष्टतच्वान्तरम्‌ । ६०२ ॥ अत्राचेतनस्य परभोरपस्तुत-- विशिष्ट-सामन्यद्रारेणाअभ- व्यक्तेरयुक्तमेव पुनः कथनम्‌| तदेतेऽरुकारदोषा वथासंभविनोऽन्येऽप्येवजातीयकाः पुरबोक्त- अ, £ (न ^, ८०५५ यैव दोषनात्याऽ्तभाबिता न पृथकूपरतिपादनमहैन्तीति ॥ संपृणेमिदं काव्यलक्षणम्‌ । कपर क क (न मध्येवेति । त॒णप्रायो मभिरपधानः काचादि. । न कम्पते । न बिभेति । अप्रस्तुतेति । अप्रस्तुतमचेतनस्वेन विर्षेषितं च यत्सामान्यं मश्चकादि तद्ट्ररेण । सन्येऽपीति । यथा- चित्कारेऽपसरता कचिदाहत्य निन्नता | हयुनेव सारङ्गनकुक त्वया भिन्न द्विषां बलम्‌ । अत्रोपमायां श्चनोपमानेन प्रृताथकदथनेऽन॒चिताथेता । चिदिति सामराम्येन निष्पाद्य पश्वात्काटेन योगः। अन्यथातु निन्दानिभषधिन्त्यः। भोत्साहननिन्दादावनुविताथताऽपि न दोषः | यथा- इनूमानिव भरषणे प्रेष्य एषः । वियोगे मारकः स्ञीणां चण्डा इव चन्द्रमा. । इत्याद] । यस्याकेसुमगा मुः सच्चक्रानन्ददानी । अतरार्केण सह मतेः साम्यं वाच्यं न सुमगत्वमात्रम्‌ । सच्चक्रेति विरेषणवेयथ्येभसङ्खमत्‌ । न च तत्साभ्यं तुर्यादिश्चब्दबहुमगक्षब्दो वक्तोत्युपमां भत्यवाचकत्वम्‌ । राजा कुबलयोट्टासी षायुषाश्चरेवारुषत्‌ । इत्यादौ रानशब्दस्योभयायथत्वेन शछेषनिष्पस्या स्वा्थंसिद्धौ यदौ. पस्थकरपनं तदधिकम्‌ । ओपम्य आथेमेव ह्म्‌ । व्यङ्गधत्वात्‌ । [ १० द० उद्छसः ] काव्यप्रकाशः | ३०३ इत्येष मागो विदुषां विभिन्नोऽप्यभिन्रूपः प्रतिभासते यत्‌ । न तद्विचित्रं यदमुत्र सम्यभ्विनिर्मिता सघटनेव हेतुः ॥ १ ॥ इति भ्रीमम्मटभटरषिरचिते काम्यभकाङ्ऽ्थोलकारनिणेयो नाम दशम उट्टासः | समा प्रश्चायं कव्दिपरकाशः। न ज्ाब्द्‌भ्‌ । एवं- दिप दति राजेन्दुरिन्दुः क्षीरनिषाविव | इत्यत्र राजेति छेष हिता इन्दु; क्षीरनिधादिवेत्यपमा राजेन्द- रेति रूपकरमुक्तम्‌ । न चोपमा व्यङ्याय।धिक्यवतोः छेषरूपक्रयो समा स्यात्‌ । व्यङ्घन्थाथस्पस्(मावात्‌ । तस्माद्ोपमाऽयिका । निर्मोक- स॒क्तिरिव गगनोरगस्येत्यादों रूपकेणंव साम्यस्योक्तत्वादिवमयोगेऽधिक- पदत्वं दोषः । तथा-- लक्ष्मीरप्यरविन्दसोधवक्भानिग्युहृपयेड्न्का । इत्यत्रारपिन्दस्य केनापि साम्ये सोधत्येन रूपकमस्तु । वरुभ्यादीनां तु न किचिद्रप्यमस्तीत्यधिकपदस्वम्‌ । तथा- या घममासस्तनयाऽपि शीतलः स्वसा यमस्यापि जन॑स्य जीवनैः । कृष्णाऽपि शुद्धरधिकं विधातभिर्विहन्तुहांसि जले. पटीयसी ॥ अत्र नदाः पयोभिः परमाथादेक्येऽपि श्रब्दापितनानात्वानभषादि- रोषस्य भिन्नाधारत्वम्‌ । तज्चासंमवि । विरोधस्येकाधारतेनोक्तता- दित्यसमवो दोषः । तरङ्गय दृश्षोऽङ्गणे पततु चित्रमिन्दौवरम्‌। ( स्फी कुरु रदच्छदं वजतु भिटमः शेतताप्‌ । क्षणं वपुरपावृणु स्पृशतु काञ्चनं काङिमाऽप्यदञ्य मुखं मनागभवतं च द्विचन्द्रं नभः॥ बिद्धज्ञाखः०२।२७) इत्यजोपमानमतेन्दीवरदेरपकपेद्रारेण नेजागनां व्यतिरेको वक्त क्रान्तः । स च भवत्‌ च दिचन्द्रं नभ इत्यक्तय! साभ्यमाज्पतीती निग्योढ इति व्यतिरेके भग्रम॑करमत्वम्‌ । भवतु तद्िचन्धरं नभ इति तु यक्तम्‌ । एवमपि नभोमुखयानान्वयसंगातिः। अङ्कण उदञ्चय मनामुख- मित्युक्त्या मखाशितमङ्न्णं चन्द्राञ्चिताद्रधोम्नोऽधिकः तद्द्रारेण च चन्दरान्भुखमधिकपिति तु युक्तम्‌ । इयेष इति ! एषोऽद्धनोऽलंकाराध्वा | विभिन्नाऽपीति नानाग्रन्थमतत्वैन ३०४ संकेतसमेतः काव्यपरकाञ्चः । [ १० द० उ्धासः } पथक्येन स्थितोऽपि यदेकरूपा भाति तत्र संघटना भिसंस्थुखस्य सुख- वोधायैकन संग्रहणं हेतः । ग्रन्थाः सर्वेऽप्यत्रान्तमेप्रा इत्यथैः । अध चायं प्रन्थोऽन्येनाऽऽरग्धोऽपरेण समापित इति द्विखण्डोऽपि संध. टनावश्नादखण्डायते | सुधटं शरक््यसंपि स्यादित्यथेः | श्रौमोजेन जैमि- नयुक्तषटममाणानि संभवध्राङंकारतयोक्तानि । केषांचिदुकतेष्वन्तमावा- त्केषांविदवपत्कारकारित्नात्केषाचित्क।व्यश्चरीरत्वाच्च तानि नात्र कान्या. कारतया भतिपादितानीति ॥ अृष्टदोषात्स्यृतिविश्रमाच्च यदथेहीनं छिखितं मयाऽन । तत्सर्वमार्ये, परिशचोषनीयं प्रायेण मृष्यन्ति हि ये छिखन्ति ॥ छुममस्तु सवेजगतः परहितनिरता मवन्तु मूतगणाः । दोषा. भरयान्तु नाश्चं सवत्र सुखी भवतु रोषः ॥ ॥ श्त्याचायेश्रीमाणिक्यचन््रविरचिते कान्यभकच्संकेते दशषमोदछाससंकेतः समाप्तः ॥ काव्यप्रकाशस्थविषयाणां वणानुक्रमेण सूचीपतम्‌ । दिषयः पृष्ठम्‌ | अश्यराब्दसंनिधिः अ. अन्योन्यम्‌ अकाण्डे 8द्‌.... , १७७ | अपदयुक्तः ॥ सकाष्डे प्रथनम्‌ १७६ | अपदघ्थपदम्‌ .... सक्रमम्‌ ,.. „ १५४ | अपदस्थसमसम्‌ सगृढव्यङ्खबम्‌ .. . ९६ | अपराङ्खव्यरङ्गथम्‌ भगृदव्यङ्गवा उक्षणा .. .= ६ | अपस्मारः जङ्गस्यातिविस्ततिः , १७७ | भप्हूनुतिः सङ्गिनोऽननुसधानम्‌ ,,. „= १७७ | अपुष्टः.. , भतद्रुणः २८७ | अतिदयोक्तिः 1. सलन्ततिरश्छतम्‌ „,. ८ भद्ृतरसः र व सधमकान्यटक्षणम्‌ ,.. ९ | सप्रस्तुतप्रशक्षा ,.„* अधिकपदम्‌ ९४५ | भप्रष्युतप्रश्ंसादोषा; . - सधिकम्‌ ९७९ | सभवन्मतयोगम्‌ नङ्गस्यामिधानम्‌ ... „. १७९ | अमिषमृढ्यज्जना अनन्वयः २९९ । समिध।रक्षणम्‌ ^ सनमिहितवाच्यम्‌ ,, ^ १४९ | अमिनयः थः ९६९ | अमतपरा्म्‌ ,... ह १ + , १६२ | [९ & १ ब्‌ धर अमष ध अनुचतताथम्‌ ,... ,,. १३१ अरः क अनुग्रत्त $ ॥ म्‌ रि १ क्व # | ^ 0 ॥ सनुप्रासदोषाः, .. ,.. २९५ | अभद; अनुभावविभावयोः क्टकरपनया अयेन्यञ्कलम्‌ ्य्तिः , १७५ | सर्शक्युद्धवध्वनिः जदुमाचमू , २७० | अथौन्तरन्यासः अनुवादगुक्तः... =, ,** १६४ । भ पोन्तरे सक्र मतम्‌ „^^ „०, ३६ , १५६ १५६ ९९ , २७४ , १६३ ,० १५० „ १५५ ९ ५४ ६३ १२६ १२२ १२२ १२९ ,०० २&७९ . ३०१ ,,, १४७ २८ ९१६ : . १५५६ ६ २९ ११ २३९ ७२ " २५६ २७ क्‌ अ्थटकारा; म्षीन्तरैकषाचकम्‌ ,.** मटकारदोषाः अरखकरटक्षणम्‌ अठकारव्ङ्घवत्तम्‌ अरुकःरस्योपकारतम्‌ .... अर्दयक्रमन्णङ्खयः भवहित्थम्‌ छ चै ॐ सअ्कवाचकप्‌ म 0 1 | अविमृष्टविपेयाशम्‌ क १ अविवक्षितवाच्यः अविशेषपरिद्त्तः भङ्ाठम्‌ ,,,. सगतिः क कै को 99 श „ २५ क ॐ क नि पि (नोकिवण्के ¢ काव्ययकाशस्थविषयाणा वणानुक्रमण सूचीपतरम्‌ | उत्तमकान्यरक्षणम्‌ + उत्तरम्‌ ॥ + उवेक्षा 1 उयेश्चादोषा; ,,., „^, उदात्तम्‌ .. ^“. उन्मादः ,,. उपनागरिका उपमा उपमादोषाः .... उपमेयोप्रमा .. „^, उपहतटु्तविसगेम्‌ उपादानलक्षणा उ धिभेद्‌।; ,.,. १४६ २९५५ १८६ ६९ १८६ २३९ ६३ १२४ १२२ १४० १२७ १६२ २७ | उमयाठकारा, ,. १६२ वि न एकावदटी ,.. १४० | मज भो. [४ (भ ॥ १६५| _ _ ओ. २५७७ अआ द| 771, 9०७४ १२३ | भस्य ि १ ७२ | कर ६२ | काथतपदम्‌ ... ... ९०२ | करुणरसः ,., | कष्टः ` ९५२ ¦ काक कषिप्तन्यङ्गवम्‌ । 884, .... २८८ #6 ^~ ~~ ६२ ६२ कारणमाखा ,,,. ४11 6 काव्यकटम्‌ =... ,,. । काम्यभेदा, ६३ || काव्यङक्षणम्‌ ,,, 3.00, । 8) ^ क न क #& ^. काव्यप्रकाक्षस्थविषयाणां वणानुक्रमेण सूचीपतरू | काव्यलिङ्गम्‌ ... काव्योद्धवक।रणानि कोमला ङ्किष्टम्‌ ग. गभितम्‌ गवैः गुणमेदाः गुणरक्षणम्‌ ,,.. गुणार्क।रभेदः गुणीमृतन्यङ्गयभेदगणना गुणीमृतव्यङ्गथमेदा, गृढव्यङ्गया रक्षणा ग्पेडी. .. गौणी सक्षणा... म्राम्यम्‌ ग्निः चपरूता चिन्रकान्यख्छखूपम्‌ चिन्ता च्युतसष्छति, छेकानुप्र.सः .... जडता... १२९६ "षि च क णमी पं „ २६२ त. + | तहणः २०९ १२५७ १ तावयीथैः तुदयप्राधान्यम्‌. .. १३३ ' तुल्पयोगिता .. ९५१ ६२ ९८८ | | । 1 यरक्तेपुन‡्=।कृतः , > १४, त्रास. , त्रिटुप्तोपमा दीपकम्‌ दुष्कमः १८५ ट्षन्तः + ९? ८५9 देशः १०४ | दोष्गुणाङकारणा ९४६ | २४ १९९ -¶., ९१३३ ९१५९ ६२ | दोषचक्षणम्‌ दोषा पृद्‌ः दैन्यम्‌ द्व टुप्तोपमा लि+ त। त क (४ ध्वनिभेदपरिगणनम्‌ ,,. ध्वनिभेद न ध्वनेः संसुष्टिसकरीौ न्‌. | चे [मृद्ङाना निद्रा... निरथकम्‌ गब्दाथेगतत्वम्‌ 1 पतसरकप्रमू पददोषा. पदासुपासः पद्मबन्ध: परिकरः परिव्त्तिः पररिसिद्या पर्षा पयोयः पयोयोक्तम्‌ पाञ्चद्धी |, श प काव्यप्रकादस्थविषयाणां वणोनुक्रमेण सूचीपत्रम्‌ । . 1 पुनःपुनदा्िः ... फुनस्कः @ कथ पुनरुक्तवदाभासः १ पू्णापमा प्रकरणम्‌ प्रकाशितषिस्द्धः प्रकृतिविपयेयः [> £ न प्रतिकूख्वणेनम्‌ प्रतिकूट.वेभावादिग्रह. ... प्रतिवस्तृषमा प्रतीपम्‌ प्रयनाकिम्‌ क @ कि @ मेः प्रकन्वगतभ्शरने. क » १७६ -. १५८ , १६४ „ १५७९५ . १४१ प्रसोधः प्रयोजनरुक्षणा १२४ १३१ | १ ३९ | ५२२ । प्रसेद्धिविरुद्ध । ५४१९ | प्रसिद्धिहतम्‌ ,.. १६५ | प + फटस्य व्धङ्गयत्वम्‌ . १२२ क ... २०३ | बन्धः ^ ,.. २१५ बबित्सर्सः == ९.७६ । भ्‌. = २६९२ ,०, १.७२ "= ९०९ 9४.8६ „ १६४ भग्चप्रक्रमम्‌ भयानकरसः . भाव... भावशवरता ..... माव्थितिः भावाभासः .... माविकम्‌ ,.. „^^ भवोदय , ,,. भरन्तिमान्‌ „^ ,. २१७ २० २९. मर््खर। चरणम्‌ .... मतिः १.७६ | मद्‌; ,.,, - २४६ | मध्यतकान्यरन्षणम्‌ ... २८२ | मरणम्‌ . २८० , माधुर्यम्‌ ८६ । माख्दपकम्‌ ... मावक्ान्तिः ,,५ २ ल र भवसधिः ११ = ९४७८ ६३ 9: १९० ९९६ ९६० १५१ ९६ ९१४ र्‌ ` १५२ ५५९ काम्यभकाक्स्थविषयाणां बणोनुकरमेण सुखीपत्रम्‌ | क । भारोपमा „^ „.. „^ २२८ वर. मीर्ितिम्‌ ... ० २८१ | वक्त्रादिवेशिष्टयम्‌ ,,, „~ ३१ मुरजवन्धः ,,, ,,, २१५ | वक्रोक्तिः १९९ मरह, „५ ०, ६२ | वस्तुग्यङ्गयत्वम्‌ ७२ य, वाक्यगतष्वनिः ८ ७८ यत्तच्छब्दविचारः -* १३४ | वाक्यदो ,.. † १३० यथातेस्यम्‌ ,... ... २५६ १४९ यमकदोषाः ०, ० २९६ | वच्कस्वर्पम्‌ .._ .., १२ यमकम्‌ २५४ वाच्यसिद्‌ष्यङ्गव्यङ्गयम्‌ .... 9. १० र. वाच्याथेविचारः १२ खनोपमा ... , २२८ | वाच्याथेस्य व्यञ्जकलम्‌ ११ रसदोषाः ... ५ ^. १७३ | बामनोक्ता गुणाः १९१ रसदोषापवादाः , १७२ |क्तिकेः ल „^ , , ६३ रसभेदाः ,. ५४ | व्दाविरदः ., ,.. ,,, १६० रसस्य शब्दवाच्यता ,,, „.. १७४ | बिष्ययुक्तः ,,.. १६४ रसख्ठरूपम्‌ .... ,.. ४० | विनोक्तिः २६१ रखादीना पदेकदेशादिगततम्‌ .... <६ विपयोगः ,.. ,„ ,, १८ रसाभासः ६६ | विप्ररम्भशृङ्गारः ५५ रीतयः "~ ,.„ ~ २०२ | विभावना ... ... २५४ रूदिखक्षणा .... २४. रूपकम्‌ ... २३२ | िस्ढमतिहत्‌... - 1 ॥ तेदरस्ः „^ „. „., ५८ विरोध, २५७ छ. विरोधिता ... २९ रक्षणटक्षणा ,... १९ | विवक्षितान्वपरवाच्यः ,,, ३९ रक्षणामृरव्यज्ञना ,.. ... २६ | विशेषः ००० ८ ६ टक्षणास्वरूपम्‌ १६ | विरोषपद्त्तः .. १६२ लक्ष्याथस्य व्यज्ञकलम्‌,.., १२ | विशेषोक्ति २५५ खक्षणिकरब्दः .. २६1 विषमः ,,, २७८ खछारनिुप्रासः ,.. ,.. २०२ | विसंधि , १४२ चिङ्गम्‌ २९ | वीररस .. ^ ५८ दतोपमा ... ,,. ,,. २२३ । एयनुप्रासः ... ,.. ० २०२ ६ काव्यप्रकाश्चस्थविषयाणां वणानुक्रमेण सूचीषन्म्‌ । वदभ व्यक्तिः गि पिपिष णि ण्वकरकरण्ावकक०प्‌ व्यज्भयाथस्य व्यज्ञ पत्वम्‌ न्पद्खकश न्दः च्युञ्जनास्थापननमर्‌ ज्यदर्वी ज्याभः अन्द्वरस्यता न्यभिचारमावाः व्याघातः व्याजोक्तिः ,.. व्याजस्तुतिः व्याधिः व्याहतः त्रीडा ,.., दाक्तिसकोचशः तरङ्गा... ह दब्दभेद।ः 18.16 99 # क ओ दाम्दाथामयजञक्तिमृरष्वानि हाब्दाख्काराः ... दाब्दरुकाराथोरुकारमेदः रशनन्तरसः डुद्धा रक्षणा ..,. शरञ्जरर्त । १०९ स. २९ | सकरः 4 + न अ १२ |संकीणेम्‌ ... ... ... १५१ ३० _ | ५२६ १०६ | स।द्ग्धः ५ ९६२ 0 १५९ १७४ | स।दग्धप्राधान्यम्‌ = ... , १५२ ६२ | सदहरसकरः ,..* ~. „~ २९१ २८८ | सभोगशृङ्गारः .... ५५५५ २७१ सयाग ह - ८ २६० | सरशयक्रमन्यङ्गषम्‌ ६९ ६२ | संसृष्ट == = .. १८ १८५७ स।नेयमपरिवृत्त तः. 294 ६१ | समङ्गामद्गशटेष शक 9 (९ समम्‌ „०० =. ,„ २७८ २८ | समाध ०० ^~ =", २७५७ ६२ | समाप्तपुनरात्तम्‌ ४४ = २१६ ९१ | समस्तः ,०= „~ ^ २३८ ७७ | समासाक्तेदषा => >> ३०१ १९९ | समुचय; =. . ^+ , ९६६ २९५ | सवतोभद्म्‌ „ १६ ६५ | ससरह + २२० १८ सह चरा भन ०००० १६३ ५४ म 1. = १६० ६२ | साकाङ्क्षः ,., ... १६३ १२२ | सधकबाधकप्रमाणानि..„ ... ९९२ १३० सध्यवसानरक्षणा = २० १२८ | सामथ्यम्‌ ,.. २९ ९१२ | सामान्पपरिवृत्तः ध १६२ २०८ | समान्यम्‌ ,,,. ९८५ २३८ | सारः ०००, २१७६ - ३०१ |सरोपलक्षणा ... ,.. „^, काव्यभकाश्चस्थविषयाणां बणोलुक्रमेण सुचीप्रम्‌ । ७ साहचयेम्‌ =... ,,. सुरम्‌ स्थापिनः शब्दवाभ्यता,. . स्थायिमबाः ,... स्मरणम्‌ स्पूतिः २९ | स्वमावोक्ति, ,... ,.. ,. २५९ 8६२ रः इ "अ. क ९ १७५ | हतवृत्तम्‌ , ,... २४६ ५९ | हषः १६९ ८२ | दद्थरसः ४५७ काव्यप्रकाशे संकेते च निदिष्टानां प्रुतिभूष- ग्टोकाद)नां वणोनुक्रभेण सूचीपजम्‌ । ग्छो० अ० अर पिह अर्ङेतत्‌ अवु्ठो अखण्डम सगृदमप स्चिरन्स्य सम्रीषोमो वृत्र... भङ्गिनोऽननु ,..= अण्णं ठडह ,.. सतन्द्रच „~, सतक्षिस्तदि ... सतादञ्चि ,., ००८ सतिथि नाम .... अतिपेरव अतिबितव सतिविपए छ 9 @ | 88, भत्ता पत्य भदयायतेर्गि सत्याः पर ,... „,, सत्रासीणे ,... अत्रिखोचन .... अदग्धद्हनन्यायः अदषट्टोषा = ५८, „ ४५ ॥ भोः ॥ २९ अद्यापि स्तन = १५४ | मद्रावत्र प्र ९१४५ | अधिङ्गरतलढ ,-- म्‌ १.७४ 9 सनघरतकन ... अनुमान तदु ,,. अनुरामघषत। ,,“, र ९४० 0 क इक. । श्ट © अण संदृष्टे दन्न | अनन्तमहि सनन्यसद् ,. अनयेनेव ५ अनह: कोऽष्य अनुशतिका अगुनान्‌ ,, अनेकाथेध्य ३५ अनोनिया १ ९ ष्म अन्त्रप्रोत , २२१ | अन्यत्मकु ९८ | अन्यत्र युय ९७ | अन्यन त्र १२७ | अन्यत्सेकु ,,,, १ १० । सअन्यधायुप ०, ३०९ । भन्यद्टुरभ । (के २ काव्यधरकामे संकेते च निरदिष्टाना भरुतिमूत्रष्टाकादीना-- न" -त ५ ङ्क. । | श्छा ह अ० षड । अन्यम्नने!ऽन्य॒- - २६९ | मरमिरो “** ७३ अन्यास्ता गुण „. १४४ | अरातिविक्रमा ..~ .. ... २२७ सन्नन्पयथागा . ^ १०५ |जणिषनह .- ९१७ ॥ १९१. अरम्चनिंद २६१ सप्रनायप घ .. १८६ अन्व . ११२ भप ङ्गतरटे २८१ | अर्‌ रामा + 4 द अपराह्न १२४ | अथेगकु . ~ ७२ स्पास्य्युन .- ~^ १३० | अ५।. परोक्ता ३१ अपवंमध्र १६५ | अथृन्तग्गति २०० अप्माणप्रं - २०५ | अथिवे प्रक । १६३ उप्रस्लनप्रभ ~ --* “ २०४ अर्थं सथ ९०९ सप्राह्कनस्थ ,..* १४९ अथ + * =" = १५६ सअवेन्दुमुन्दयी -.. „. २१२ १ त भ १११ सअम्धृरम्म्‌ः २४३। अश्रान्तरकः 9 & (9 अमिधेयावि . २१ | अख्कारः शङ २०८ अभिधेयेन सं. . . १७ | मख्कारोऽय ६९. अभमिनवनछि .., , „„ २५८ |अल्स्थिवा ८६ अमितःस .. ७१ अल्मातेचं न १३८ समु कनक ... .-. -. <£ भरतव १३९. अमुष्मि्यव ,., „.. ... २२७ कक ५ ०५०५ ७१ अमृतममृतं „ ,„. „~ १४३ नी क ॥ ययं पद्मासना .. . २९७ | ` ॥ १२४ अयं मातण्ड; , - . २३१ क ॑ ए २३७ मय वारामेको... . ` , २५९ ब र ७ ० अविरछकमर ,,„ ,„.. २७३ अय सरस्नो.... ,.., = } ० | अविरव्कर्‌ ,. ..ञ „. ९९ भयं तना ८ | अवरिरकबिखो . ,.. २४५ [प -" ९०९ | अविवक्षितवा ... ,, ... ३७ ५ २६८। भविश्रान्तिजु ,.. ,., ,... ६९० ^~“ °" २५३ | अष्टङ्गयाीग ... ,.. १६१ "=" **„ २८४ | अक्तितभुजगा ,,. „^ ,,, २२५ ष्टो ० अभ असमात्रसहायस्य कि सअसिमत्रसह्‌।योऽपि सतोदात ,.. ससो मर्‌ ., । सस्तावन। विग सञ्जञाटा अस्याः कणो .. अस्याः सगेवि सहमेव गुरः. ५ अह केनेष्शी ... . . अह गातम्‌ ... अहो वेदार भहा हिमेन अट्‌ व। हर .. ओ आकुञ्च्य अ, कुष्टकररवा ॥ आक्षेप उपमा.... ... अआगघ्य सप्र .... अज्खा राक्र ,. ५. आत्त सीमन्त आत्थारामा ,.. ... साद्राय चप ,,.. मादाय वार . सादावञ्जन त द्योऽयं आनन्दमन्थर्‌ अशगन्द्मम .. 1 आनन्दासेन्धु ... ,. अयुधे+ यश्च ,.. #@ ® बणानक्रमेण सूचीपत्रम्‌ । विर पृष्ट! । ९. २५० । © न=, १२६ १९२ ' आ।रक्य कोम १५८ । जपिषरि नाथः . १६१५ आश्रयेक्थे ... आस।दज्ञन अष्टु विह .. ९० | आहादकर् 9. ८४ ९८१ | श्टो © नञ आरुरोह चिना ,. आद्रीद्र आरन जय अट ङ्ेत २८० । इनरस्य जन ५९९५ ' इ(तनवेत उअ णिञ्च ... ,., उक्तः स्वख्पा २१३ ।उष्फम्प्रनी - ,.., २४३ १२९ < ५ ९.३ ७९ १२८ ० उष््ृयोत्क्र उत्तरश्रपि उत्तर त्तरमु उत्त\ग।च्छन उफ <टरकम ५ उप्सिक्तप्य र ८ दूयत व्र. , हि दिः शः प, काग्यप्रकाञ्च सक्त श्लि(० अं> उदयमयते उद्रात्तं वक्युनः... ददरेनि सववता... उदरा ऽथ उदनस्य पर उद्यो दी उचनं पदम उजिद्रक।क टन्मष्यो .... उपरक्रुवेन्ति त उपञ्ृनं व उपपरिसरं उपमानाचद उपमानानुपां छह {काप्ि .... 1 है किमपि श एहि टाव .. . ष्कः क्रमेणा ,.. एकत्तार एकात्रःतपर एक्ठवा व शएकः,स्मञ्छयः एकस्य च अ्रहे - श्कस्षाप्यस एत््य मु ., श्तदिलपि @ क ॐ 8.0 । „ २०० „ ९४० च नदना श्रुत ` कष्ठह्कः। | को अ ` पद | „ ९३८ २६५ १५२ २०४ ३ १६५ ९.९ १८६ ३८ क श्ो० अग एतन्मन्द ,,,. एताव्न्मत्र ® @@ एते वयममी ,.„, एदहमेत एवमप्यनव एषा देषा यथा एषा भेदा ,.. एषोऽहमदि .... एह गच्छ भोण्णिद अष्धोह् ... आओप्पुक्येन क सौजिद्रध ... कः कः कुत्र नं ककि रष्ये ... कङ्णमोचं काङ्कारख्व ... कथमवनिप कण्टकाण ,.. कथाठे मार्जारः कत्र वर्णे कमर्मन ,... कमलेव मति . ,. करजुअगाह ,. . करथुगगू करवाख्डवा .. . करवारुक कारेहप्तेनं करणप्रक्षणी , ,. सृ्रश्छाकदीर्ना- बणोनुक्रमेण सूर्च पत्रम्‌ । ५ श्ट अ पृष्व, | | श्छा० अण पृष्ठडः । करणे विप्रक .. ... १८९ | किमिति न १५१ कणंवतसा १६५ | किमुच्यतेऽस्य १४१ कपृर इव २५५ | किविणाण घमं .,„ ,.. २४७ कपृरधूखि १७५ | कितल्यकरै ... .. ,.. २३६ कभक जाति . १४ च, केट्षरचतवा -.. „~ - . २६८ | कीति प्ह्वति .. १९.१ कल्ये ... „.., १६२ कु, कस्याणाना ...* १२७ | कुतोऽपे खक्षितः ... ~ २७६. कविरेव हि .., ,-. = ५ | कुमुदकमल „~“ „~“ „^ २४९ क्व भो; कथ ,... „= २४२ | कुरङ्गीवाङ्गा ... „= २२४ कषिन्कमरणि . „^ १४० | कुरुममछिनि .,. „. २६७ कस्यवान १९१५५ | कु विन्दस्व व + ९. क्स्सवण ११५ | कुपुमितल्ता ,.. „^ २५५ का. ` ड. काचित्कीणी ,.. , . १५३ | इत च गवा.“ . , * “^ ९ कातय केवर . > ९२४ | कृतमनुमतं का कक कारणान्यथ . , ~ 95 कयैकारणंयोयं ˆ ,,. , २४४ क शि कृपाणपाणे . ... २६८ यँ निपित्ते ,, ,,८* ० के का विषमाद्‌ , २७५ | केविदन्तभं .... , .,„ १९१ का विसमा द्‌ ... २५७५ | केरोब षु क -भस ऋ काम्यं य्चसे... „ „= ¢ | केषराचिदेता ४ = काव्यलिङ्गं रे र) २६२ | केसेमु ब :- ~ ७५ क्कि, क्‌, कि करेमि क्ष | कैटासस्य 9 ७ क्िविःपषटम । करसाख्य < ^" ९८ ८. क्‌. कि मषर्णसु . | ९७२ | कौटिद्यं कच॒ „^ „^ २७३ कि ङमेन वि.. १२३७ क्य. किमा^न्प पुसा , २७२ | क्यचि वाद्यप „^ ,,, २९६ ९ कं» भ्‌, 10 करः पन्न्य, क. क्रिया नु प क्रियायाः प्रतिं .. क्रे. रेकः न ,,. >, कराध प्रभो ... ५ ऋ, क, थाद्रिरदा ... . , क(चेन्क.ट्प्‌... कचेशदतिं -,. क मूप्रमवो ' # क्व्‌ त. क्षणदासा ... क्षणप्राप्र .... श्त हस्ता „.. क्षी, कणः ष्षणोऽपि | च. दद्रा. सत्रा... ू घो. केर विधाय .. स. खठतव + 0 ॥ 1 | ७८. गहीतं येना त 9 काव्यप्रकन्न रकेन चनि दाना श्रतिप॒नश्च)कादाना--- क ® ५९ ~ _. पृष्ट डुः | | 19० भढ पृष्ठङह्ः। ख्या. १८१ | स्यति ,., १६७ ; ग. ९७४ गजणंच ,.. २५ ५ ॥ 4 क 9 क | ९१४ | गङ्गेव परब त २९८ ऋ | गच्छ गच्छसि, २९४ ¢ 7 #@ च च्छाम्यच्यत ,.. (म १०२ | गनमसवा व २८४ | गा. 1 | गाङ्गमम्बुसि ,,. २८८ 1 ©८[न्त्‌ हि @ थि १ च 4 \9 छ (11) | ४ ॥ | गामा ह ९२९. र द | गस्म॑।चग्‌।र 3 = ५२२ | गाहन्ता मह ०० ,„ १५३ ९८० य. "स्वान्नु ,.. ,.. ,,, २५८ ८१ गु. ९२ | गुण. कृतान... ००, १८ गुणक्रियभ्या , ,. २७८ ५८२ | गुणतया पुन ,.. १९१ गुणाना च ,.. ०० १४७ ९४९ , गुणानाम २५७ गुणेरनष्य न २९८ + । / ॐ चि ˆ | गुरुअणपर्‌ ˆ“ २४ ९१४५८ र₹र्जनपर्‌ @ नः चै क #, भ 1 २ ( 0 ७९ | गृहेणी सचिवः २८६ बेणानुक्रपण सूचीपत्रम्‌ | ॐ ग्ा० अभ ड | | चछा» अण पष़्इः। गो. छ. गोरपि यद्वा „~ .. १२० | छेकवृत्ति ... .. २०१ थ. ज्‌, ग्रामि काव्य... ९९९ | जपारहर „. १४४ रा. जगाति जयि .... १ "4.७ प्रामतरुण ,..„ „० ९ | जगाद मधु , १६७ ("व गरी ि ^“ जङ्खाकाण्डो ... .,. 1 १ | | ९४९ मामङ्ग ,,= „~ == ५९ | जटाभामि २९० ॥॥ जनस्थाने ... ० १५७ क 8 „ २१७ क ,. २३३ चकितेह।एण > २२१ न भ चक्रों चक्रार ... २९६ नित । चण्डाङेखि २९६ | १९ 1. ९९२ चतुष्टथी शब्दा १४ ना. चत्वारो वय ... „... ,., १४८ जा ठर ,,. ~ ७५, चन्द्रं गता ,.. ९६७ | जापिशतुभिं .. . . २९७ चरणत्रपे ... .. „.. १६७ |जनि कोपरप ... ६६ चा, ज. | चापाचध्च _ 1 १४० | जितेन्धिपतया २५१ चि, + जितेन्ियत्व ,.. ०,. ं [१ । चित्ते वैघटते .. . १८७ जु. चिते वद... + ८५७ | जुगोपाऽऽमान,.. ... १२९ चित्रिचित्र ... ,.. ७८ | * ज्ञ वेण ~. ~ “ ५९ जषडापिे. . , ०६ चिन्तारत्नमिव ... + ,, २९७ ना चिरकारप . १२९ जोण्हा इ ॥ ८५५ छ, ब्रा छणपाहं ,,, „~ ,,„ ९ | ज्ञानस्य विष, „^ ,“ १८ 4 भटो म अम ञ्यबन्धनि „^ व्यास्नय्ा भ्य ज्ञःभस्म भ्योन्नामाकिक .... जयतव नय ... इद्णन्त॒ इदुलायमानो ,,,. ण. णवपुश्णि णिहूमर्‌ ,.. णे्धेर श त्‌, तेड्‌भामह. .. वं वागति ... त्च गद तचत्रं फन =... ततं उदि ततः कुमुद्‌ ,.. तताऽरुणपरि ,... तततेषा श्रीस ,.. तदमहृतर =, श तत्र तस्येव, .. शृत्तिद्िरेवा ,,, " १६९ ` २०१ तनना जण कज नण तथा शन्दारथं तददःग तदप्रापि | कवा तदा जायन्ते ... तदनमसाः तदा मम तद्‌!प्यमनु तदेदमरण्य त९तदाट् तद्रन्छसि ,.. तदरेह नत तद्रक्ष ... तद्युक्तो व्य ,.. तदुपकम तदप, गतु तदवद्धम॑स्य नै तदरेषोऽपष् ... क तुज | तपश्लमियां ,.. ५४२ तरङ्गय दृशो ... | । . तरन्तीबाद्गानि , , २३ | तरुणिमनि ` १६ | त्व वट 1 १ तवाऽऽहवे साहं ९२० | त्याः सान्‌ ,,, * २६६ त्ाकिमि। ए 1.6, ष्छी० अर ताणं गुणं ,.. तामनङ्ख श तम्बृरुदानं ... ताम्बूभृत -ताडा जास तिगमरचि ..., तिषटित्कतोप ... तीथान्तरेषु तुच्छष्याभ्य तुरङ्गकान्ता ठह वद्ध ते ट्टिमत्र त्रासश्चैव ... त्वं मुग्धाक्षि .... त्व विनिजितत ,.. त्‌ा, त्व्‌. वणोनुकरमेण सूचीपत्रय्‌ | पडकः । श्छो ० अ त्व्‌. ८९ त्वमेवं सन्द १७४ (त्ये इष्ट एव ,,.. ,... १६९ [यि निबद्र „ ९२३ त्वा. .,, १७२ | लामासि व " १७१ | दन्तक्षतानि त्वामा „4 ७० द्‌. | 1 दग्धिरिस्य . १२३ |दपोन्धगन्ध दभाड्भरेण नप्‌, ,. ०० २५० | ट्ट्त्कन्दढ ८,» ९८० १६, दि. ८९ | दिद्धीप इति देवमप्युप ... १२१ |दिवाकराद्र ० ^^ २२१ दीं १९.५५ दीधीद्ेवी - ९९०४ |दीप्यात्मविं १३२. ८९ दुःखाभाव सुख ` ` दुवाराः स्मर .. + १५३ द छ ६३ दः सुतोऽपि ,.. | धः न्‌ 4 \9 दरदुत्सुकी ००७४ ह्‌ ट्श द्धं मन, दृष्टान्त; पुन ,,, ५, 9४ ०, १९५ -,, १४५ „ १८९ १९२९ . २८६ २५० . २६८ ९८९, ..„ २०२ „ ६६ २२२ १८८ ५ २८८ १४६ १० काव्यमकाशचे संकेते च निर्दिष्टानां शरुतिसूचरश्टोकादीनां- श्टो० उ › टृषटेकासन 2. देव तमव „+ ,. देवी माव गभि दशः सोऽय .., देयेन्दं द्राग्‌ ... देवतानि पुति .... देवादहम ट्‌. दयं गतं दयोगेणतवे =. दा, द्वारो पान्तनि । द्य, दधर्थ; पदैः १ घन्यच्यान ... घन्पाऽनि या ... घम्म ... „^+ धर्मोपमान =... धवलोऽंसे जह्‌ ..... वव्ेऽपसि यद्य | हि घा. धतुः रिसा ,५५ „५. धा. धरोविनी ० ,, वङ्‌ । ९९४ ००० २९११ “ ‰४६ ९१४१ २४९ । +॥ “ १९० १२६३ ४२्‌ „ ९७८ [० अ० भ, (2 | पुनोति चासि न केव ,.. नजथस्य .. न तजर य ... न त्रस्त यदि नदूयन, नदोषःस्वं नन्वाश्रयश्ि ,.. न प्रागम्रन्थ तयनानन्ददा सुवजटघर्‌ः नवपूणिमा न वेत्ति यद्य न हि गौ; खर भा, नाथे निकाया नानाम्नन्थ नानाविधप्रह नाभिधा सम . , नारौणामनुक्‌ ,..* नाद्पः कविरिव नि ज्ञेषच्युत निगीयध्यव निजटदोषात (५ स्‌ ५, (५ नित्योदितप्रता, . निदशेना अभ... ,. ,,,„ १४२ ।निद्रानिव्त्ता ,,, „+^ प्ट | * ६८ निथताना सङ .. नियतारेप .. | (१ | ह, ~ [निय तेक्त .. निरद्त॒ दु & ८ निरेक जन्म .. निरवधि च ,.. निरुपादान निरूढ, रक्ष निर्वाणर्‌ (0 क [नवददाध न्‌ @ @ ॐ ५ १५८ | ननरचदग्डारन निर्वेदस्वायि ( > ५ [न ररतशर्‌ निषधो वक्त ... नीचाः स्वश्च । च नुदयनाद्र नृपदे तजि न्यायद्ाछने ,,., न्य्‌ ५ रीण गणवराय एष्टा, । । ¢ 2००५ ९७६ ९८२ ९२६ ७९ ९६ ९९७ ९७० ९०९ ६९ ६५ ८ ८५.१८ २ ०८५ १३२३ वणोनुक्रमेण सूचीपत्म्‌ । श्ट ॥ अज ॐ पथिक नाप््ति ... पथि पथि .,. पदाना सः पदार्थं वाक्य ,,.. पदेऽप्यन्ये ... पदेकदेश पन्थि अण प्र्‌ प्र्‌ परिच्छेदाती परिपन्धिम ... | (& १ (५ प।९पद्त ध परिम्द्रनं पान... €+ _ (+ (4 न।९व्‌]त्ा। ॥ १ र (+ प्रहस्त न ल पर्‌[[चमदक)* ==, पयोयोक्त विना. . पाठे सन्तं पश्चादड्घ्री प्रसा परय [निश्च पट्यत्फश्चि .,. | 6 +) + पाष्डुक्षाम ..^ पाताख्मिव , ,. पदतद्धग ... पानकरसन्य] परिर्कार्‌ . . २०३ | परितृवक्तति # # # + | ९२ भ्ल ¢ अ9 धु. पुस््वादपि प सु पनरुक्तवदा पुराण मानक ,..* पुराणे यस्यां , ,.., पुष्पो्तरं पृथुकातेस्व॒ .... प्‌, परमपि „+ ग्द „ पा, पर्‌ सुताय ,.., हि प्रकृतं यन्नि ,... प्रज्ञानवनवो ... प्रणयेसर्खी व परतिकूख्वणं , प्रतिकूढवि ,.. प्रतिपक्षमश्च ,,., प्रतिभाति न प्रतिवस्तुपमा तु प्रयन्ता दब य॒... ,,.. प्रयभ्रमज्जन प्र्धममर्‌ ॥॥ मरधनाध्वनिं ,,.. प्रनन्धेष्प्य ,.. प्रयत्नपारै ^... ,,. प्रय।जनेन स प्रविशन्ती ,, पष्टाइू. । | श्छो० अण प्रसादे ब क . २४२ |प्रसदेतिन्रू . „^. प्रस्तुतस्य य , . ९९४७ [प्रस्थान बह .. ,.. + प्रा, [त प्रागप्राप्त १७१ प्राणिश्वरपार्‌ „... 1 १७० [प्राप्ताः श्रिय; ... ०००७ + ++ कम ४ परि, -.. २५८ श ` 1 प्रियो वा 1 व भे. प्रमादः प्र „^^ १९६ पपरेयान्सोऽय ,.. 0 २६४ ॥ १ प्ोदच्छेदानु र । वि प्रोदोक्तिमा्रा . ५ ~ २८० | + र ४२ फुर ॥ ,.. २४६ च्‌. २६३ बत सि ,,, २९८ बन्द कय १२१ बहिदव ५ ,.. ९० ब्हुबीहयोप्र .. ८६ बि. „ १६४ [विम्बोष्ठ एव ,,, ० ८ बी, ,,, ८४ (वमस = „+^ काव्यमरकाशे संकेते च निर्दिष्टानां शरुतिसूत्रश्छोकादीनां- श्टो० अम म्रह्मणश्रमण ब्राह्मणाति मक्तेप्रहुे -भक्तिभेवे न भग्रपक्रम भण तरुणि रसम भद्रासनो भगवम्भ अ ... मवाम्यप भस्मोदृपूर भावघ्य शान्ति... भासते प्रति भिनदेशतया भुक्तिमुक्त भुजगमस््व ,„. भूपतदूष ६ ॥ रर््व भय[ मयः ५ स्स भृरेणुद्गवा भेदामावाप्प्र सेदाविमो च ,... भदत भ. भा, # ति चै चभानुप्रमेण दूचपत्रप्‌ | 0. 11 ९1, १ +, १०३ भ्र उवा २०९ | श्रपामे जप ९.७२ । श्र मेमर > १४१. २९६ भ्रान्तिमान्‌ २० ११७ | मज्ञःरदि १७३ | मणिग्रदपि | ६७ | २१५ । गदरा सधुरमर मनारगस्ती मनोदृत्ते भो । मन्त्र हीनः (9, कन मन्थायस्ताणे ` ` मम देहि २4 मलघजर५4 १३.९ ¦ मस्तणचर्‌ ९५८ । पहता चप <० । महतोयन्मही सथ्तामिं कौर १५७१७ ९८१ । महदे सुरश्ध ध महाद्रख्य २१० महिल।सह्‌ २१ |महीमृतः पु १२९ | महीमण्डल्मा ... ऋ कै २६४ मति मृतिं . ०,२ महूजसो मान ,.., + १५९ ९४ न~~ न स श्टो० अ पृष्ठ. । । @1° अ भा, [र माए्धरो १२ यं प्रेष्य विर | तङ्क; किम , . ,,८ ८ र (4 ॥ि 0 कमार्‌ .,.. भरतम # क ॐ 9 @# $ 999 र म्‌ प ७५ ४ य्‌: पयते मातानता्नां ४ अ रव ¢ |यतस्ते त 0 1 ११४ |यतस्ते चाद ... माधुंव्यञ्च ,... माधुर्योज, प्र मानमघ्यानिरा मार्‌ रिदाक्र क माल त पव माद्‌ पक्सा .. मत्रि क्तापि ,,. (८ मुखं विक ,, मुख्याथवश्े | मुष्याधह .,. मुष्ये रपऽपि मुग्धे मुग्ध मृच्न्याभुद्कृत्त ,., ^ मूभिं वग) मुगचक्ष यगन ०००० ००० मृदुपवन = -- ` मृधे, निदाघ ... 9 ® कच ९०२९ १८८ १५७८ „ २१४ _ ९३९ ९४८ . १२७ ९९५५ यत्तदूजित यत्परिह{ .„. यत्रायु्धि यत्रैता छरी यथागमीरो य यथा नयन्ति ,... यथानु भव यथा पङ्कजेन) यथाप्य दर्‌ . .. यथासंस्थं .... यथोत्तरचेत्पू =... यदा तामह यदानतोऽय यदि दह पदुक्तमन्य यद्यथा साधित... य॑दयक्ः कैर्‌ यद्श्चनादिति ... यद्रामाभिने यर।ऽधेगन्तु ,.. १६७ यश्वाप्रौ .... २६१ यस्य किचिदप .. १२६ [यस्यन सवि .. „.., २२५ (यस्य प्रतीति ... य. काव्यप्रकाले संकेते च निर्दिष्टानां श्रुतिसुत्रश्योकाररना-- ङ, | श्ो० अभ यस्य सित्रा ... यस्य रणान्तः , .. यस्याऽऽङ्ञया यस्याकेमु यस्यास यस्यैव प्रण॒ ,- या धभेमास... याताः कृ न... यावकरसा या द्री या स्थविर .. युगान्त्कार ये कन्दरा ,. .. येने ध्वस्त ये नामके येनस्यभ्युदि .... ये रस्या ... ये ङ्ड्ागिरि . .. येषा कण्डप ,.. येषा तानि येषा दोबे यो विकरप ... ५1 च भ वणानुक्रमेण सूचीपत्रस्‌ । पष्ठः | ¦ श्छो० अ० 1 = त्पाश्चकर } | २३० | रज.नेरमण , ३०२ रञ्जितानुवि छ @ # च । रा. २८० |र्खुच राकायामक , २८१ [रकाविभा . „^ कवन. = ९६ (रतिकरं ०,“ २७७ |रतिर्देवादि एतिह।सश्च , ३०३ |रषेरिवन्ध २४१ रसपृतक १२४ रसभावत व २५२ रसादीनाम .... ७५ |रस।साररसा १६९ रकद्युघा =. १३५ |र।जति तदीय , २९४२ |राजनारायण १८५५ }राजन्राजपुता .... ,. ७६ [रजन्विमा ... .-. .„ २५८ राजा कुतर ,,. $ & क " १२६. २९१० १४७ |राञ्थे सार वं ,. ९० । रात्नीघु चन्द्र राममन्मथ १९६ रमेण प्रिय ... रामोऽसो मु . ८७ । रधिरवि १६ काव्यप्रकाशे संकेते च निटिश्नः ्रतिदतश्छोकादीना-- क्प 1 पवत । | चअ ० अ० सि पृष्ठा + ङ. । ९१ प्कादिम . „~ “~ १२० |दु्न्य वति, अशैः ख्प्कादिर „~ “~ "न १५२ ५ ९९७ डे, यक्त्रप्या"द र २७६ हे रे चठ ... ८९, | वक्त्रदयोषच १६८ ल. । तथत्राम्भाज ,= ९६२ छक्ष्मीरप्यर्‌ ,, ३०३ वकद तव॒... २९३ रक्ष्य न य॒ह्य... ..~ . . २७ [वदनं ददन २०३ १५१ वदनस्मेरभम २८९ च्प्ररागा £ ... ९६४ वद्‌ वद्‌ जितः ... १७२ वपुःव्रदुमाव ,., ९६२ खश्च कोठ २ अ घृपुद्द्प्‌। , , ९२८ ्छुगधौ याद “ == "^ भ , ,.. २०१ त 0 २२ [कने पलै . .. ~ २६ 8 च वच्नदुर्य ९३३ छहिऊण तुञ्द्र ˆ“ ~" ९९८ [वर्का ... „क ७२ + वहिस्फुलिङ्ग .. .. = .. २९६ ॥ ७९ छावण्यं तद २८२| वा, 4 वृक्यं द्रचुत्यः ... | ८ ५ छवण्य।कासं .... ४ , ८$ व च्यमेदेन , ,.. ¦ २०८ वकाराः | (वाधि अअ हत्थि ,,. ,, २७५ ट्ख |... ०** (~ ^ _ २३० व।णजक हतत =... --* २७५ ठी. वाणरकुड - . १२० । वाताहम््तं ... .--, ,--. १६४ ङीख्या जग ,. गव 32 ६२७ वदेछेपे समा ,. २२५५ ढा तामं , . ,,, ,, १२५ न नीरति . ... १७३ रीरखापद्मक १८२ नारिजन्तो „ 4 जन 2 ख. वावमाभोऽपि ... ... ८३ खोकोत्तरोऽयं „.. ~ १९९ वि. खाहेतोष्णीषा ,.. .., „~ ११० | विक्तितसह ,,. श्टो० अण विदखेतस्कटा विदीणाभिमु .... वि्टन्म, गृ धिषाय द्रे ५ प, विधौ वरे -नविनयपर विना प्रसिद्र बिनायमेनो निनिगतं व , हि भ १ तिनक्तिः सा ,,. ,,^,+ विपदोऽभि व विपरी अर .. विपरीतरत तिपय।स उप .... विपुरेन साग, . विभावा अनु विभावानुभा विभिनवणों विमानपर्यं तियदछि वियोगे मारक, . विरद्धबुद्धध विरोधः भरोऽवि विवक्षितं चा विवृद्धातमा इ विदृद्खा ,,. 4 ऋ विशेषणेयं ,,. धिशिषोक्तिर विङेष्य नाभि ... विश्वसृष्टिकसे .... किष्र्यन्त. ॥ 88, वणोयुक्रमेण सूचीपत्म्‌ । => ~~ कन ~ भभा ` प्ृष्ठह | श्छ} ० अ ९६८ १६६. म २ १ ठच्‌ विन्न । ११1 ९ ९ ० भ १ २१४, वेयादडय २८५ बरद्रबान्धि | 8 # ॥ ९०५ , १० |व्यहनथमेव = २९ 4 । भ्य श्ग्येन रह न छ १५३ ` व्यब्यन्ते वस्तु ,... ११६ | ऽगभिचारै श्त... ९ ९ ६ + £ २२९ व्याजस्तुतेयुं २७९ | व्याज) ्तेरख्म . ० ! व्यानम्रादयि ,... © ९८५७ | व्रीडा चप्रङ १८१ ५२ राक्तानिपुण रक्तितिक्रा रानिरशनि ७9 | @,९ । रान्दाचेत्र राब्दप्रमाण ८ राब्दप्राघान्य ,... रान्दवद्धा २७१ # ५ ल २५५ | शन्दाथचितर १८ रब्दार्थोभय 4 © ररष्का रसत म ~ #@ ® # @ न विह , . ष २० शी दिव नि न्या. वरी, श, १४२ १८५९ १०४ १७३ ६० २७६१ ९७४ १८ काव्यभकाकशे स्केते च निर्दिष्टानां भ्ुतिभूत्रश्छाकादीना- "गवि 0100111 1 षि भी 7 शिप ्ययाोषरयगयणरणणष णगि "ीसपसरेरषरयणरः रिणी क्षा. श्रो शाब्दस्तु खटा... =. =. २०२ ग्रीणीबन्ध + + + ज्ञि. , भ्रौ. शिसषादश्रि ... ... ,,, २७९ श्रोता आधाश्च . ... „^ २३३ शी. श्रौत्याथांचम ° २२० श्ीर्णप्रणा ,.. -. ... १६९ ््‌. श. श्धरूरत् 1 9 दभमस्तु स॒ ... ,.* ,.. ३०४ श्वे # दष्कन्यनामनि --- --~ ~ १९० शेतच्छाग . .... ११२ श, श. युन्य वगर . ज ++ छषः सक . .. ,... २३८ चु घु. रूर्बष्टस्य .. + "= ५४ पतक ०. ,.. १०५ च. धिकदश्च ,.. ... ७० वयति [ि ष्डधिकद त ७.+ १७, इया, । सञख्करण „^ ,.. „... २२४ स्याम स्माम ~~ - . . १६२ |मफकल्लाणि ... ..; २२५ भर. | सकेतकार ... ,, ,,. २७६ रव्य नाति „~ ^ ... १८९ |सकेतगम . .., ... ९६ भि. सवेतरौति .. .. „~ १२० न्रितक्षमा „न | १३८ संकेतवतम ॥ 4 ५ सकेतित॒ =... „~ = ॥॥ ॥ भपरिचिया ... ~ .-. २६ | सद्प्राम्गण .. .. २४८ भ्रु. सचायदे . ,. . १७९ रुतिमन्रेण ,.. ~ , . १९६ सश्िधिम ... , „... १२२ ्तिशङ्गवा .. == „~ ११२ ।सदिषधो .... „~ .... १५६ श्रतेन बुद्धि ... = =^ १६३ संमावनमथो व ऋ ५ भू. सप्रहरि ., ,.. .. १७९ भूषते स॒ „^ „^ ३४ ।सयोगोत्रि ,,“ „^ „^ २८ श्ट अग सकङ्करण सकर्कङ स्ृदुवृत्ति सक्तवो भक्षिता “खि नव सखि विर „^ स गुणीमृत सचचत्रानन्द „^ सततं मुसा ,... सतामपि सत्वीतिमा ९ सयं मनो ,.. सन्य धग... सत्वारं भर ... सद्‌ा मध्ये ... सदा स्ना ... सद्य; कर्‌ सदरशयुक्ता स नास्त्यत्र सन्ति सन्तः सन्नारीभरणो ... स पीतवाप्ताः ,.. समे योग्यत .. समदमतङ्ख ,,. समस्तवस्तु समाधिः सुक .. समासस्य समिधो यज .,. सु मुख्यऽथे ,. | 00 06 क 99 „ ७९ ... २१३ र . २८९. |ससार साकं „ २०२ सह चरण . २७८ [सहि णव ¢ _ = सूचीपत्रम्‌ पृष्ठाः ------- त्प कन्मन श्टो ° अ २२४ [स मुग्धस्या .“. |स मुनिर १ समेन्‌ सक्षणा.“ १५५७ | सम्यक्छब्द । सम्यगङ्ञन ८४ |स यघ्य दश्चक .- ७६, सरा बाह १०४ | सरे साह , २५२ | सरस्वति प्रसा ,„ २५८ |स रातु व्‌} , १८८ संवेज्ञव २३६ सथा नष्टेक “^ ८० | सवै हर २६८ सर्व॑षा प्रा व सविता विध ह ॥११६। १ ९५५ (सव्रीडा दयि १६० ॥ शब्दां ,.. स कश्ोणिपेः २०६ स॒ह दिभहणि .. २९७ |सह दिवसनि ,,. २२९ + म्‌ ५७७ द्‌] क कुर्‌ ह 8 । २९ (साका डो व ^, साक्षात्सके १६ ।साद्भमतत्‌ २० कान्यभकाचे संते च निर्दिष्टानां शरुतिसूत्रश्छकादीनां - श्ो० अ० सादरे च साघन सुम ,,. साधयन्त। साधम्नमुप साधु चन्द्र साप्य" प्र सामध्येमौचे . . सामान्य धाषिं सामान्यन्य साय शाने सायक्रसहा सारेपाङन्या तु. सालक ... = पा वसइ त॒ सा वसति तव . .. सा सहोक्ति, साहेन्ती स... सि, (4 (५, सिदिकासुत सित॑करकर सुखं क्षाचिक्त ... सुधाकरकरा सुप्त प्रनेधो .,. सुराख्योद्धास ... सु व्वद ससितवस् ससिततवसना सुद्दधुबाष्पं ... *" १३० १२५ १२। सजति चज , २१९ | ममा १३५ | सेष्टा ससू ६. २८ |सेषा सवत्र „ २५६ हः च सौन्दर्यसप २८६ । सैन्दयेष्य तर | २६० सौभाग्य वितने) १२ सोवा २७९ | स्तनकप॑र प क । २०४ ¦ स्तु तन्नास्त ,. स्तुम. क वानरा .. ६३ १३२ ¦ स्थाप्यतेऽपेद्यते २४ १६० ` स्थिपेष्मैत २५९७ ' „ २४२ । सनुग्वस्पामङ ,८* एषा. | २५८ वणानुरक्रमण सृचतपित्रम्‌ | ५५। > ९ श्लो ° अ पृष्ठाड. । | शलो अ पृष्ठाः ) स्प. सखहेवन्व॒ , ,.. ,,, २४० स्पष्टे्टप्तकिर्‌ .. .., २९४ स्वा. स्प. छादयन्तु रस... .. .., र्‌ स्पशति तिग्मरं ह २०१ स्वि. त कक खिद्यति कूणति . . ... २४८ स्फाटेकाक्ति .. .,. १५५ ह ९ सः हंसाण सरेहि ... २७४ क | क साना सरमे ९७४ स्फुटमेकन्न =... ,.. ..~ २९ ॥ *“ छफुर्दद्भतद्प ... ,.+ ,.. २८६ |हप्य „* “> ~ ६६ स्म. हरवन्न विष .. .*= „~ २५१ स्मयेमाणो विर्‌ १८१ हरस्तु किचि .- . ^ १०२ स्या. | हा. स्याद्वाचको “ - -*" ११ इाविक्साकिकि .. ,. १२५ वि ल. हा वृषहा ,,^ ०, ५४४ सप्ता नत ,.. हा मात ११ म ५७ द्व. हि सखच्छन्दाच्छ . , . १०. ४ | क | हित्वा वामुपरो „„ ,„. २६० च्छत्मता ,,, ,,^ ॥ वि हित्वा श्रीः ,.. ० =" १५५ स्वापातं यावे ,. ९१९९ ट स्वप्रेऽपि समरे .... | क क हमि अव १७२ स्वभावोक्तेस्तु २५९ समुरम्य गुण २८७| = _ ६" । १२१ हृदयमाषेष्ठेत . 9 0 4 स्वयं च पह्ट्वा २११ ६. । ३०१ हेतुमता सह ... -=- २९७२ स्वगेप्रा्तिरने ,. , , १८८ हेवोर्कतावनु ,. .. „ २१९ स्विद्धये .... ,.. १८ हे हेसाजितबो ,,, २६०