आनन्दाश्रमसंस्कवग्रन्थाबरिः । ` ष ९४ ऋवेदाम्तगेतं शाङ्खायनारण्यकम्‌। ठेकनकटिजस्थगीर्वाणभाषाध्यापकेः पाठकोपाह- श्रीधरशानिभिः पस्तावनाफठयदितिः संस्छतं संशोधितं तद्‌ षी. ए. इत्युपषदणारिभिः विनायक गणेरा आपटे इत्यतः पुष्यारूययखने आनन्दाश्रमञरद्रणाखये जआयसाक्षेयुद्यित्वा प्रकारितम्‌ । शाकिवाहनशकान्दाः १८४३. शिस्ताग्दाः १९९२ ८ भस्य स्ेऽभिक्ारा रजश्षासनासुसरेण स्वायचीृता; ) मूर्यं मवाऽऽनक्ः ( ८९ ) ओीः। आदशेपुस्तकनिर्देशपन्रिका । श शखायनारण्यकसशोधनविषये प्राध्यवि्ासंशोधनमण्दिरात्‌ ( भाण्डारकर , इदटि- टषूट ) सुगृहीतनामधेयानां ड¡° बेकवठकराणामनुमोदनेन रुन्धानं पञ्चानां पु्तकन संङस्तद्णेनं च प्रदश्यैते । षष्ठं च कीथमहाशयसुद्रापितम्‌ । २. ( भ )-संख्याङ्कः १८६८-६९ कचिरस्यङे दुवोध्याकरम्‌ । प्रायः दम्‌ । संपृणेम्‌ । संवत्‌ १७१४ इति टठेखनकाठः । पअदशाध्यायाल्मकम्‌ । इदमेव पुस्तकमारम्ब्य मुद्रणार्थं पुस्तकं टिखितम्‌ । 3. ( ब )-- ष्याः १८६८-६९ पृष्ठमात्रयुतम्‌ । सामान्धतः ञ्द्धम्‌ । सुवा - ष्यम्‌ । भध्यायद्‌यासमकम्‌ । संवत्‌ १५७२ इति टेखनकाेः | ( सख )--संस्याङः १८८४-८६ प्रथम्यायद्वयं नापि । सुवाभ्यम्‌ । दम्‌ । संवत्‌ १७४२ इति ठेखनकालः । १अ ( ख )- पल्यङ्कः ! ८६८-६९ पृष्मा्राुतम्‌ । भवयन्ताञ्दधम्‌ । खषा- थ्यम्‌ । संवत्‌ १५०५ इति ठेखनकाटः | ( प )-तल्याङ्कः १८८६-९२ पृष्ठमात्रायुतम्‌ । जद्म्‌ । सुवाच्यम्‌ । सदत्‌ १५७४ इति ठेखनकाठः । ( क }---कीथमुद्रापितम्‌ । कीथमहाभगेनानेन प्रथमाभ्यायद्ययमुपनिषदध्यायचतु- यमिति षडष्याया न सुद्रापिताः रितु सप्तमाभ्यायप्रभृतिपञ्चदज्ञाप्या- यपर्यन्तमेव मुदरापितं तदपि न ॒देवनागरञिष्या किंतु टन्सडिटरेशनप द्र्याऽऽकृगलरिप्या | सनेन महाभागेन पाठसंयोजनाधेम्‌ अ ° ब० इति पुस्तकद्वयम्‌ ए ०बी ०इयास्गठल- क्पिबोधितसंहञाकं संगृहीतम्‌ । तत्रया भपि ज्जद्ाः पाठ भस्मामिर्निबेरिताः । एवं चत्र पस्तकेऽटपुस्तकस्थाः पाठाः संगृहीताः । भश्ुद्धाः केचनोपङम्धा भवि व्यक्ताः । | अथ प्रास्ताविक किंचित्‌ | १ बेदारण्यकयोः संबन्धः | विदितमेवेदं षरिच।रशी नां यद्‌दुःखनिहासासुखपरीप्तानिभितत प्राणभतां प्रदृततिरिति } तत्न प्रायो बहव देहिकसुखाथमेष यतन्ते न ॒परछोकिकाभ्युदयश्रेयोनिपित्तम्‌ । केचित्त टौकिकमुलस्यानिलतां निरूष्य परटीकिकाम्युदथाथ प्यध्यन्ति परं तु नाभिगच्छन्ति तदु. पायम्‌ । तदथं परेश्चरनिःश्वसमूतो वेदो नानाकशाखामयो यज्ञादिसाधनान्युपद्देशं । ततः स्वगाकं परडोकिकषुखमपि ‹ ययेह क५चितो ठोकः क्षीयत एवमेवामुत्र पुण्य- चितो रोकः क्षीयते ' इयादिवचसा क्षयीति समधिगम्य केचन विरलाः परमश्रेयःसाधन- भूतं ब्रह जिज्ञासवो बम्‌ ुस्तदधं॑भेदेमेव कमुचिदीशावास्याञचुपागपतसु मन्त्रान्तगतासु ब्रह्मोपदिषटम्‌ | परं मन्त्रभागस्याऽऽए्यायिकादिरहितत्वेन मध्यममतेनां दु विकञर्यवान्मन्त्राणां व्यास्यातृमिग्रौहणम्रन्यानां प्रणतृमिस्तसतैमेहपि भः कम॑कणण्डपरतिपादनानन्तरमुपात्नाघ- टितास्तास्ता उपनिषदः समाज्नाताः | एताश्चोपनिषदः प्रायो ब्राह्मणस्यान्तिमभाग भार्‌ - प्यकेतिप्रथिते समुपटभ्यन्ते । आरण्यकानि च तत्तच्छाखमु तत्तनान्ना प्रथितानि | माध्यंदिनक्ाखाया अरण्यं बृहदारण्यकं तथेवाऽऽचिकदाखयोररण्यके रेतरेयरण्यकं शङ्ायनारण्यकमिति च । तत्रेतरेयारण्यकं प्रागवाऽऽनन्दाश्रममुद्रणाल्ये मुदितम्‌ । शधुना प्रतं शाद्कायनारण्यकस्य मुद्रण तदथ तद्विषयक िचिद्धिपन्यते । २ शाङ्गयनारण्यकमिति नामविचारः। भस्याऽररण्यकल्य द्वे संच प्रथिते | तत्न प्रथमा केैकतक्यारण्यकमिति | द्वितीया शाङ्कायनारण्यकमिति । स्वेषु पुस्तकेषु सवेनोपरम्यमानेषु शाङ्कयनारण्यकमिेवर नाम. पठभ्यते केवं कविडनिर्दिपुस्तके मुखपृष्ठ कं पौतक्यारण्यक।मेति डिवितमुपटम्यते। अत्राऽऽए्यके मध्ये मध्य उपदेषट्रसद्मोन कौपीतकरिनाम द्रीदयते तेन तननान्नवाऽऽर- ण्यकमिदं प्रिष्यविति कस्यचिदुक्तिः परं नैषा विचारक्षोदक्षमा | यतोऽन्पषामप्यारण्या- दीनां सहर्षाणामुपदेषट्ेन वततेऽत्र निर्देशः । तेन तननन्निदमाए्यकं प्रसिष्यलिति शङ्काऽपि संभवेत्‌ । भतः शाह्कायरति सवेपुस्तकेषु ट्दयमानमस्य नाम वरीयः । कवि. रनिर्दिपुस्तके तु भ्मान्मुलपृष्े तथा केलः संमवति | अयं च भरम एतदारण्यकगतो- पनिषदः कौपीतक्युक्तछेन ( भ, ¢ ) कोपीतक्षयुपनिषदिति संज्ञा ` तञ्जःयः | तथाहि (२) कौपीतकिनोपदिष्प्वादियमुपनिषल्कौषीतकयुपामेषत्‌ । स च यत्राऽऽरण्यक उपलभ्यते तदपि कोषीतक्यारण्यकमिति केखकस्य शमस्तनमरखो ठेखो मुखपृष्टे पूर्वोक्तपुस्तके । अनया रीला प्रथमायाः संङ्ञाया भमजन्यत्वादुद्धितीया श्ाङ्कायनेति सेज्ञेवाऽऽदरणीया | तत्र च प्रकृष्टं साधकमू्‌-प्वदशेऽध्याये वंशकथन्मके प्रथमोपदेष्टत्ेन शाङ्खग्नस्योक्तिः। अनेनैव महात्यना समुदायः शिष्यान्‌ प्रयध्यापितमिदमारण्यकम्‌ 4 तत्पर्यन्तं तु सरवै रेकेकं प्रयष्यापितमतो न तज्नान्ना प्रथितिः | एं च सिद्धमस्याऽऽरण्यकस्य नाम ज्ञाङ्का- यनमिति तदेवास्माभिराटतमुपरग्धपुस्तकान्तरसवादात्‌ । एतस्य चारप्येऽनृच्यममननतरादार- ण्यकमिति व्यवहारः । यथा-रेतरेयारण्यकम्‌ । ब्रृहदारण्यकमिति | ॐ अध्याया्षेचारः । अत्राऽऽण्यके पवदशाध्यायाः सन्ति। तत्र प्रथमौ द्रौ ख. प. ब. इति पुस्तकरीत्या जह्षणमागेो । यतस्तत्र पुस्तकेषु प्रथमाध्यायान्ते शाङ्खायनव्रह्मणे महाव्रतं नामेकमि्ल- न्मेोऽन्याय इति । द्वितयाध्यायान्ते केषीतकित्राह्मणे महाव्रतं नाम द्वात्रिशत्तमोऽध्याय इति च निर्देश उपरम्यते । एवे च पूतेक्तपुस्तकरोया ब्राह्मणस्य द्रत्रिरशदण्यायास्तेनव- ्ि्टल्ञयोदशाऽऽरण्यकगताः । अधुना तु आक्षणस्य निशदेवाध्याया अन्यत्र पुस्तकेषुप. ङम्यन्ते । तथेवाऽअनन्दाश्रमपुस्तके ८ म्र० ६५ ) मुद्धिताः । वस्तुतस्तु प्रथमद्वितीया- ध्याययोत्रह्मणगतल्ं न प्रमाणपदवीमारोदु्मी्े ॥ यतस्तनाध्याययोमेहातरतं प्रतिपाञ्मते । तस्याऽऽरण्यकगतघ्वमेवो चितम्‌ । किमिति चेदेतत्सवादिन्थेतरेयारण्यके महात्रतध्य प्रथमं महणं सवैपुस्तकसंमतं नेतरेयग्राहमणे । तददन्ापि तथेव निर्देश उचितः । अगिमत्र- योदशाष्यायास्त॒ निविवादमारण्यकरूपा एव॒ । भस्मदुपरन्धपुस्तके द्वितीयाध्यायान्ते कौषीतकिनराहमिलयुक्तिरपि पृवेक्तभमजन्यैव । यतो ब्राह्णस्यापि शाङ्खायनेति नमेव युक्तम्‌ । अतस्तदेवाऽऽतमानन्दाश्रममुद्धितपुस्तके (० ६५ ) । आश्वरायनगृह्यमूत्रे तु शाद्लायनभियस्य स्थने सांस्यायनमिति सकारयुतः १।ठ उपडम्यते । सषेपुस्तकसंम- त्याऽस्मामिः;. शकारधटितः पाठ आदतः | ४ अध्यायार्थविचारः। अध्यायः १ महात्रतवर्णनं तदनुष्ठानप्रकारशच | २ दिकारवर्णः त्कारश्च | (३) २ चित्रो गाङ्गायनिस्तत्वक्ञानविषेये शतकेतं परष्टवान्‌ । तदा तदुत्तरासमथः स शेतकेतुः पिततरमारणिं तन्नि्णयार्धं जगाम | तत आदणिनम सविस्तरं ज्ञानमुपदिष्टम्‌ । ¢ कौषीतकिपैङ्गपदुष्कमृङ्गरोक्ताः कल्पाः । ततोऽहप्रेयसे बिवदमानानामिन्धिया- णामास्यापिका । तत्र प्राण्रष्ठयतिद्धिः । अथ च पितापुतरीयं संप्रदानम्‌ । ५ प्रतदंनस्य देवोदासेरिनदस्य च तचज्ञानषिषयकः संवादः । ६ गाम्प॑स्य बाखकेः कार्यस्याजातशत्रोश्च ब्रहाविषयकः संवादः ॥ ७ संहितोपनिषदत्राध्ययि विविधप्रकरिवैणिता । ८ प्राणस्य वंशादिरूपेणोपासनम्‌ । शरीरपुरुषच्छन्दःपुरुष्वेदपुरूषमहापुखूषेति चतुणां पुरुषाणां बनम्‌ । अथ च संहितोपनिषदुपसंहारः । ९ उयेष्ल्ेष्ठवगुगद्वार प्राणोपासनं प्रजापतेरिग्धियाणां च ॒संवादपुवैकं प्राणस्य ्रेषठयं प्रतिपादितम्‌ । अथ च म्हजिगमिषोः कलः १० आध्यालिकस्याभिदोत्रस्य वणनम्‌ । ११ प्रजापतिनाऽगन्याद्धिवतानां पुरुष अविशनम्‌ | ततः खप्नाः | ततसूवितफं च| अनन्तरं पृवोक्त्प्नसुचितानिष्टफठनिव्रय्ं होमरूपं शान्तिकम प्रतिपदितम्‌ । आश :प्राथैनं च । १२ पूथेवदाशीःप्राथनं क्ल्कथनं च । तते मूृतिकामस्य मणिकलयस्तदनुषठानप्र- कार | | १२३. अथ वैराग्यसंख्छतशररेण परुषेणाऽऽमनः श्रवणमनननिदिष्यासनानि संपादनी- यान।(ते विधाय तत्छद्पं प्रपिपादितम्‌ | १४ ऋगादिवेदत्रयक्षिरसामनध्येतुरनथं्ञप्य च निन्दा । १९ गुरुपरम्परारूपे वंशः शाङ्खायनमारम्य स्यमूत्रह्मपन्तं कथितः । बृहदारण्यकादिवदत्रापि पू4 काश्चनोपासनाः । अथ चोपनिषद्‌ | इयं कोषीतकिनोक्ताऽतः कौषीतक्युपनिषदितिसंक्ञिका । कचित्सहितेपनिषदियपि मण्यते { तथा चैतरेथोपनिष- द्ाष्ये मगवत्पूञ्यपादश्रोशंकराचार्येः--तथ। च सहितोपनिषदि, इत्युक्तम्‌ । ततः प्रं केचन्‌ कल्पाः । त्येषेकादशेऽध्याये-जध स्वनाः--इलारम्यानिषटफल्मरणादिपुचकाः खप्ना दरितास्ते -जिङ्ञापृनतीवोपकस््पिन्ति । (४) ५ श्ञाङ्मयनारण्यकमेतरेयारण्यकानन्तरभावीतिमतनिरासः । बहुशः शाङ्कायनारण्यकमभेतरेयारण्यकेन सह संवदति । रेतरेयारण्यके प्रथमं महा्रत' वर्णं तद्दत्रापरि | एवे न केवट्मथसःम्यमेव रितु शब्दसाम्यमपि। तच शाङ्कायनारण्यकस्य सप्तमाष्टमाध्याययेरितयीरण्यकस्य तृतीयाध्याये स्पष्टं दरीदस्यते । तथेवत्रया संहितोपनि- पत्तहिताप्रन्ेन सह संवदति | इमं संवादमारोच्य केचन कीथप्रमृतय) विदेशीयाः पौर्वापर्य. टृषिमवख्म्न्याऽररण्यकमिदमैतरेयारण्यकानन्तरभावीत्यनुमिमते । परं तन्न विचारसहम्‌ यतः शाखामेदेनोभयोरारण्यकयोम॑दः । तथादि--गदज्ञाखसु शःखाद्वयगते इमे द्रे आर- प्यके | शा हायनमिति, देतरेयकमिति च । तये।रकवेदाखगतत्वेन संवदे।ऽद्य॑मावी । यतः समानमेदगतश्ाखानां श्षन्दाधेयोः संवादः समत्र ब्रह्मणे संहितायामारण्यके च टृद्यते | अत्रा्थं दृष्टन्त :-- बृहदारण्यकम्‌ , रातपथत्राह्णम्‌, काण्माष्यंदिनसंहिते च। कोएरपाठो माध्यदिनपाठश्च बृहदारण्यके भिच्स्तथाऽपि बहु स्थेषु शब्दाथय।: संवादः । श्मद्धगवतपूञ्यपादश्ररेकराचयः काण्वपाठ अद्रती ब्ृहदारण्यकेपनिषद्न्याख्यायां २ ~ तथाऽपि श्ाखान्तर।तुरोधादमेवमथः कायं इवयुक्तम्‌ । तथेव ब्रहमसूत्रमाप्येऽपि २: शाख दपमुररीक्य न्यास्यायि | सू>कारश्रीमद्वादरायणचररपि--° द्गबनद्धस्तु न धावु हि प्रतिवेदम्‌! (३-३-५५) तथा ‹ म्च।दवद्राऽविरोधः' (३-३-५६) इति सूत्र यद्धि: ्चिशस्थल पाठमेदं॑प्रकटय्योमथोः शाखयोः पार्थक्यं परस्पराननुयायित्वेन च सातन्ध्यमद्कृतं न तु न्दाथतसाम्पदेतदनन्तरभाविन)यमुपनिषद।रण्यकं ब्रह्मणं वेति गदिनम्‌ । यदि तथा तम्मतं स्या्तद्यनया श्ाखयेयं शाखा व्यास्यतेति बदेधुस्तथा तु नक्तम्‌ | पिचाभ्युपगम्थ वादेऽपि यथा शन्दाथेप्तामान्यादेतरेयारण्यकानन्तरभामि शङ्क यनारण्यकरं तथा तक्षद कारणद्धिनिगमनाविरहादैतेरेयारण्यकमेव कुतो न शङ्क यनारण्यकानन्तरभा्वःति वाद प्रः । एवं च सुम्द पसुन्दन्यायेनोभयेरपि पौवीपर्ु [१हन्यप । राद्धान्तस्तु शाच्र नुपाथं यण्छाख.मेदेनाऽऽरण्यकद् यमपि तत्तदगिप्रणीतं सखस्वका- लानुरेधि । शब्दाथसाम्पं तु व्यार्वायमानसहिताशब्दाथेसाम्पानुकन्नि । आरण्यकं त्राहम- णान्तिमभागः । ब्रह्मणं च सहितान्याख्यानरूपम्‌ | एतत्सततं एवभेव प्रतिपादितं केदारण्यकय): संबन्ध इति प्रषष्के । तथाच संहितायां यथा शब्दाथसाम्ध तथा 'तव्यारूपायां श्यते । बिशि्टस्थञे भेदो ऽस्तीति वादिनाऽप्पम्युपगम्यते । इयमेव गतिगृहशरण्पकादि- संबादस्य कदनुःभ्यनुमानस्य चेति । (५) ६ कौषीत॑क्युपनिषदः भाचीनत्वम्‌ । ` अस्मन्नारण्यक उपनिबद्ध कौषीतक्युपनिषनातीव प्राचीनेति पूर्ोक्तविदेशौयानां मतम्‌ | तदव्यनिचारेतरमणीयम्‌ । यतो वादी यासामुपनिषदां प्राचीनलमङ्गी कुरते ताभिः संहेवोप्निषछुसुमग्रथनार्थषु ब।दरायणसूत्े्वस्या निद्शेन बद्रायणसमयोपनिषद्‌- न्तरवसप्राचीनतवं स्पष्टम्‌ ! तथाच बादरायणसत्रम्‌-* जगद्वाचित्रात्‌” ( १। ४ । १६) अतर दौषीतक्युपनिषद्वचो विषयवाक्यसेन प्रमाणवाक्यत्वेन च गृहीतम्‌ । तथेव "अन्यार्थ त जेभिनिः प्रश्नव्यास्यानाम्यार्मपि चेवमेके › (१ । ¢ । १८) ° तेषम्यनेवेण्ये न सपि- ्षववात्तथाहि दर्शंयति ' (२। १। ३४) इति सूत्रथोरपि रिषयवाक्यत्वेन प्रमाणवाक्य- त्वेन च प्रहणम्‌ | अत्र भाष्यङृद्विस्तयैव व्यास्यातम्‌ । ७ निदष्देशाः अत्राऽऽरण्यके धश्राच्याये प्रथमकण्डिकायां गाम्थस्य बाडकेः स्थितिरुश्चीनरेषु मह्येषु कुरुपा्चल्षु काशिविदेदेषु गदिता । एते च सर्वं देशा मध्यदेशे | मध्यदेशस्य वणेन. मैतरेयब्र्मणे । तत्र पृ्क्ताः बुरपा्चारदयो गदितास्तेन शाखाद्रयगतं त्राह्मणमारण्यकं च मध्यदेश्च ए प्राणायीव्यनुमातु शक्यते । ८ निवेदनम्‌ । एतदारण्यकं नादावधि समग्र कापि मद्ितम्‌ | तदेतदाखोच्यास्माभिः पुस्तका्टकमव- ङम्भ्य यथामति संस्छय मुद्रापितम्‌ । भुद्रगसस्करेषु वेदिकमच्नद्भूरान महता श्रमेण संपादितम्‌ । अत्राऽऽरण्यक उपरम्यमाना मन्ना अवश्यं शाङ्कयनसहितास्था मवेयुस्तन तसंहितास्या अङ्कुस्तत्र समुपिताः । कितु गुजरादिदेशेषु वात।हरादिपरेषणन ततसंहितो परम्प बहुशः प्रयतमागरप्यस्माभिनं प्रापि कात।ध्यम्‌ | तेन शाकरसंहितास्था एव मघ्रेष्वङ्का मुद्रिताः । मश्चाश्वापोरेखया चिताः । केचन मब्रा; श्चाकठसंहिता्यां नोप- रभ्यन्ते तेऽधेरेखङ्किता निरङक। एष मुद्रिताः । सङ्कक्रमस्तु-अष्टकम्‌ , अध्यायः, वगेशेति । प्रास्ताजिके रकिचिद्ििचितं पिदेशयमतं प्रदश्य--अतेऽप्यधिकं तत्रासति मीमां्यं मंतु यन्मतं विवाय तत्तदमणेतुशब्देः प्रदद्ये खण्डनीयमिति मीमांसकसंपरदायः । सनाऽऽरण्यके विदेशंयन काथमहाभागेन बहु प्रपश्वितमाङ्गलमाषयाम्‌ | ञआनन्दाश्रममु- दणच्ये तु-जग्ङ्ढमाप्रया किमपि न मुद्रणीयमिपि निवमस्तेन मूटमतप्रतिपादनस्य- शक्यतात्तदधिचारोऽपि परिहरणीयतामागतः | अतः सोऽयं विचारः पुनः कद।ऽपि रयेत । (8) पण्डियसपमरदायानुसरी याकन्‌ किकारस्ताबान्‌ पूर्वं॑प्रद्चित एष । आनन्दाभ्रममुद्र- णारुयाकिपतिभिर्विनायकराव आपटे मरहाभागेरेतदारण्यकं मूद्रिव्वा जगति बहूपकृतमिति मन्थे | तह्मतस्याऽऽण्यकस्य संशोधने ‹ आगाशे › इतयुपाहकाशीनाथ- शा्धिमिबेडु प्रयतितम्‌ | तथा चायप्यनुपङन्धस्य परमकिररस्य प्रन्थस्पास्याऽऽरोचनेन कृतधयन्तु विद्वांस भालानमिति सबिनयमवेदयति-- विद्दशवदः पाठकोपाहश्रीधरकष्मा देकनकठेजस्थगीव।णभाषाव्यापरकः । तस्सद्रह्मणे ममः। 0 0 000 अथ ऋग्वेदे शाङ्खायनारण्यकम्‌ । हरेः ॐ श भ्रीसरस्वस्ये नमः ॥ ॐ पजापति संवत्तरस्तस्यैषं आत्मा यन्महावतं तस्मादेनत्परस्मे न शसेभेत्सर्वेषां भूतानामात्मानं परस्मिन्दधानीत्यथो इन्द्रस्यैव आत्मा यन्महावरतं तस्मादेनत्परस्म न धंसेभेदिग्दरस्याऽऽस्मानं परस्मिन्दधानीस्यथो यभेवेतभृम्पवं यजु- यं साममयं पुरुषं संस्कुबेन्ति तस्यैष आत्मा यन्महावतं .तस्था- देनत्षरस्पै न शंसेमेरर्वेष। छन्दसामात्ानं परस्मिन्दधानीति कामं तु सभिणां हेता शंससे वाऽऽचायांय बाऽऽस्मने हैवास्य तच्छस्तं भवत्यास्पनेव तदङ्गं समधेयति तस्य॒ पञच्िश्चः स्तोमशतुरवि्चतिदे संबरसरस्याधमासाः संबत्सरस्वैवाऽऽप्या अथो प्रजापति संवत्सरः पश्चविक्लोऽथो चशुर्बश्चो " पुरस्तात्‌ कृतो भवति वभ्यैषा गतियेत्पश्चविज्च पेन्द्र ऋषभः भाजापत्य- अन उपाकर्म्यावेन्द्रं बा एतदहरिन्द्र उ वे परजापतिस्तताजा- पत्यं रूपमयो एतदेव परष्बनदं सूपं यद्षभः ॥ १ ॥ तस्य विशो विश्वो बो अतिथिमिति दरादश्चमाज्यं ददद १ मासाः संबत्सरः संवत्सरस्येबाऽऽप्त्ये तस्थिन्द दे छन्दसी भवतो गायेडयथानुषटुभशवोपं नरो दीधिति भररण्योरित्येतत्पञचरतिश्- त्युचमृषसंश्ंसति. पश्चविक्षो हि स्तोमस्तदरे शषखं समृद्धं यर्स्वोगरेन संपश्यते तस्मिन्वै दरे छन्दसी भवतो विराजश्च तरषुमश तानि चत्वारे सपन्ते चतुष्टयं वा शृं सवेमस्येव सबेस्याऽऽ्प्त्यै ब्रुमः पड ए यावककयनकाकाककरकवारवकनलका क काय १८६।५।२१ ३२८५।१९।२३) मी 9 1 1 11 1" 1 1 1 । व * सरूपा एनमिति गद्यृत्रषाठः । ११. 'वतत्प ॥ रन. ' यार । ऋग्वेदे शाङ्ञ यनःरण्यकम्‌ । [ अध्यायः १ एद्रस्यवैतच्छन्दो यंशेन स्वेन ध्छन्दसा समधेयति इषि न : नमसा ये _दधास इति बायन्यं महद्द्‌ वृद्धबन्महदन्महददध्ये- वदत एकोक्तः हचलिरभापवे भषतरस्तन्को यावृदोन, इति य।वश्रथक्षसा दीध्याना इत्येतेन रूपिणे दुपरण सुम: वश्ुबेरुण सुभ तीक- “वर्ण मित्र मतां मतोद्विदतिन स्पणोत सपू नः. रूपेणोत स्यं नः सरस्वती नुषाणेति सारस्वतं द्वीरावृतस्य सुमगे ब्याबारेत्येतेन सूपेणेष धा उ कद्र ज्म सौचकटोपतो बामदेन्यः भउगः मजापतिर वामदेवः भनापतायेव सत्सर्गान्कामानृध्लुषन्ति तदाहन जषुमं भातःसवनं स्वान्मोह्यति कृं छन्दसो यहवुखमेकाहिकमेव स्याद्य वा॒रएकाहो ब्रहम तदइ्रंण्येव तद्र समधंयति ॥ २॥ ओं त्वा रथं गरथातय इति मरुत्बतीयस्य भतिषदिदं वैो _ सुतयन्ध इत्यनु र एष. पव नित्य॒ पकाहातानस्तस्या क्त व्रह्मनपेत्सु म जरितः साभिनेग इति बाषठुक्र पव. शस्त्वा यमा रु साः कुवित भा शते महदन्धषदद्‌ध्यतदहः ॥ ३ ॥ अरेता आस्या्ुतीजुहोति स्वस्त्ययनमेव तत्रुते यद्गद्यैव न्त्यै यजमानानां च भिषञ्यायै ता धा अष्टौ मवन्र्येताभिे देषाः सब अष्टीराश्ुवत तथो एयैतत्रजमाना शताभिरेष सवा अष्ठी- १८५।६। १३) २(५।६)।१३)२.(५।६। १३) ४ (५५३) ५(५।५।३)१९(३।७। १९) ७८(३।७। १९). ८(३।६।९)९८(३६।८। ६ ) १० (३1 ८1६) ११८५) ६।१९) १२८५, ६। १९) १३८६।५1 १) १४८५।७। १७) १५ (७। ७ । १५ >) ६ (9-1 ६1 ७) १७ (४।६।७) ॥ (क्यपः १} ऋमेदे ाङ्ायनारण्यकद्‌ । र्ुसऽपेतनरमरदाञ्चपाञ्चपति परिमाद अगर दे पएिगरदोः दविदद्रं सई परिपत्तमथ पे परिमादेऽनेवदुक्थप्रपो. दम. अबु, स्यातः पूवां आयन्त्पापः ` प्ररपदोऽथ वै परिमादो यज्जः खानि दन्तरतनू्योपानीति तस्पात्छृत्याः संपद्रत्यो. हि भबरन्वि पश्चविवतिनिषनमाङ्गिरसं भतिष्ठाये तदरूवं मूते छन्दांसि साप्रमियमिन्दरस्य भामोपजगमेति करोशानुक्रोश्चे अरात्सुर पयेषां पयोऽरातस्सुर्फं चाकेपुष्पं चाये वा. अभरिरकोऽसाबा- दित्योऽकैपुषपं तेषु यद्र पयोयं सामगाः स्त॒वतेऽथ होतारमाहरनुज- पेति ते यदि स्तुवीरन्यदि न स्तुषीमन्वेव जपेत्‌ ॥ ४॥ तानि दम एतानि सप्र देवस्छन्द्‌[सि भङन्तिः तस्मदेनाननु भ्पेदथो रेन्दर॑ क एतदहरैन्रा जपास्तस्मदेनाननुजपेदथा्रैव तिष्ठ यथाङ्कमूषतिष्ठते नमो नम इति नहि नमस्कारमतिदिबाःः समिद्धस्यैवेतान्भमानुपतिषठेत यथुचरवेदौः भवत्यथात्रव तिषठ दित्यमुपतिष्ठव आकाशं श्राङाये कुरिति रैक अदेशे मचै- बोर्तिष्टेव तिसेषठितो इ बा एष एतस्मिन्परमपुच्छे परम. आशिषो धदुति सं महान्महत्यादधादित्यभ्निवे महानियं पृथिवी मह. सयेतौ हि समभक्त सं देवो देग्यादधादिति बाय देवोऽन्तरिकं देव्येतौ हि समधत्तां सं ब्रह्म ब्राह्मण्यादधादित्यसाबादित्यो ब्रह्मासौ ` चौत्रह्मण्येतौ हि समधत्ता तदिमाटीकन्संदधास्वे. तदुक्त संसिष्यत ॥ ५ ॥ | विश्वामित्रो इवा इन्द्रस्य. प्रियं धामोपजगाम श्षेण च वरतचयेया तं हेर उवाच विन्वाभित्र वरं वृणीष्वेति स॒ शेवा विन्वामित्ररूवामेब विजानीयामिति द्वितीयमिति त्वामेबेति तृती. यमिति त्वामेदेति तं हेन्द्र उवाच मष्टा महती चास्मि देवश्च देषी चास्मि ब्रह्म च ब्रह्मणी चास्मीति तत उह गरिश्वामित्रो षिभि- जञासामेष चक्रे तं हेन्द्र उवावैतदवा अहमस्मि यदेतदबोचं यदय छवेतो भुयोऽतपस्तदेव तत्स्यादिति तदा न्रौ ग्काषतीरूदे ता उपाप्ठा आसमित्थथोपनिधायं पेङ्फलकंः त्रिरम्यं न्यतिः रभ्यवानिति ॥ ६॥ सदा उदुज्कं भवस्यग्य,जसाधमुदुम्बर ऊर्जो ऽणायर्पोषाप्तया अथैनदुरसा संसपृहय. दक्षिणं भागमात्मनोऽपिहरज्जपत्यकाऽसि ४ कएेदे प्षाङायनार्ण्यभम्‌ । [ अर्पायः १] वसवस्त्वा गायत्रेण ष्छन्दसाऽऽरोहन्तु तेऽत आरोहार इत्येव तदह तानहन्वारोश्पि राज्यायेति राञ्यं ह वा इदमु हैव चक्षतेऽथा्तरं भागमात्मनोऽतिहरञ्जपति रुद्रास्त्वा नेषटुभेन च्छन्द साऽऽरोहन्तु तेऽ- त आरोह्लार इत्येव तदा तानहमन्वारोहामि स्वारास्वायेति स्ारा- श्यं हवे राञ्याद्धितरामिवाय दक्षिणं मागमात्मनोऽतिहरज्जपत्या- दित्यास्त्वा जागतेन च्छन्द साऽऽरोदन्तु तेऽ आरोहषार शृत्येव तदाह तानहमन्वारोहयमि साभ्राञ्यायेति सान्नाञ्यं ह बै स्वाराञ्या- दपितरमिवाथत्तरं भागमात्मनोऽति्र्जपाति पिन्व त्वा देवा आनुष्टुभेन च्छन्दसाऽऽरोदन्ते तेऽत आरोह्लार इत्येव तद्‌!ह तानहम- न्वारोहामि कामभायेति कामम ह वे सर्वेषां पराध्य॑मथ समधि- सुप्य भराञधौ प्रादा उपावहत्य भूमौ भतिष्ठापयत्वुद्यततरो ह बा एषोऽस्माछ्टोकाद्धषति वचत्मतिष्ठापयते तदेस्मर्ःके प्रतितिष्ठति परतिष्ठायामप्रच्युत्यामथ त्रिरभ्यं यच्चिरभ्यवानित्यथोपरे पेड खफरके दक्षिणोत्तरिणमुपस्थ कृत्वा दाक्षिणन प्रादेक्षेन पशा- त्माङ्‌ बरेङ्खफलकमुपस्पु्षति मजापतिष्टाऽऽरोहतु वायुः भेङ्खय- तीति प्रजापतिवां एतदारोहतु बायुः मेङूखयाति यञ्जीवमथ भिरभ्यं यश्चिरभ्यवानित्यथ पाश्च पाणी प्रिश्ह्य जपति।।७॥ सं बाक्भाणेन समहं माणेन सं चक्ुमेनसा समरं मनसा.सं रजा. एतिः पश्ुमिः समहं पशरुभिरित्याशचिषमेव तदते सुपर्णोऽसि गर- स्मानिति प्राणो वे सुपणेः मरमां बाच बदिष्यामीति भवदिभ्यन्‌ धष एतां वाचं बदति बहु करिभ्यन्तीं बहु करिष्यभिति बहु्ेषा बाकरिष्यन्ती भवाति बहयं य ॒एतस्याह्यः श्रद्ं प्राप्नोति बह- भूयः ईरिष्यन्तीं बहोभूयः करिष्यति बहोभूयो षेद बाक- रिष्यन्ती मवति बहोभूयोऽपे य एतस्याहः शलं माप्नोति स्वगै- मिष्यन्ती स्वगंमिण्पश्षिति स्वर्चेषा बाणपिष्यन्ती मदति स्वरयं य एस्याहः श्ं॑भाप्नोति स्वरिमान्यजमानःन्वकष्यभित्येब भ्रयायं दिष्य जुयाब्नामुं नामुमेति स याब्रतो इवा एष एत स्मादेवरथव्त्रकिसिंरूयायं नि नुते तिष्ठद तौ इ न भोर्याचैव भङ्ह्तमेदैतटषयेयति तमेवैतत्मपभ्योऽऽत्मन्धतते बाय एष भाणो [न + "वोत 9 नकः + न ० 0 जनिम नका 9०७० न षं ण म (मी १ १ ल. यत्‌ नः । २१. भेग्वयि। [ अध्यायः १-२ ] कऋम्बेदे क्षाद्गयनारण्यक्रम्‌ । ` भूतयैरदुक्यं इसति तमेपैततरयवैयति तमेवैतसधप्यीऽऽत्मन्धतते गुरौ ब्रा एष युक्तो भवति य एतस्याहः शे प्राप्नोति तस्य गुरौ युक्रस्येश्वरः प्राणो यदि नापः पराजेतोस्तमवेतत्धषैयति तमेै. तत्मधभ्यौऽऽत्मन्धत्ते न ह वा एतस्यै देवतायै दिग्धेन नासिना न परञ्चुना न केनचनावतर्दऽस्वि वथ एवं दिद्रंसमपवदति स एव पापीयान्भवति न स य एवं बेद मेवं बिदुषोऽवतर्दो नैवं बिदुषोऽ- बतदेः।॥ ८ ॥ ॥ इति श्चङ्ख यनारण्यके मथमोऽध्यायः समाप्तः ॥ अथ द्वितीयोऽध्यायः । ॐ कारेण भरतिपद्यत एतदुक्थं भाणो बै हिंकारः भाणेनैवैत- दुक्थं भरतिपधतेऽथो उर्व रसो दकार उजंमेबेतद्रसमेतस्मिभुक्ये दधात्यथो अमृतत्वं बै हकारोऽमृतत्वमेव तदात्मन्पन्ते राजनं पष्ठ मबत्येतदरे मर्यकं साम यद्राजनं तदेनं स्वेन साम्ना समष- यति तदनिरक्तासु भवत्यनिरुक्त उ पे प्रजापतिस्तत्माजापत्यं रूपं कवतीषु स्यादिति रफ आः को वै प्रजापतिस्तत्पाजापत्यं रूपमयेततुरष्णी श्रं समुपांशु शंसति वाग्वा एतदहमेनसतुष्णीक्चंसो मनसैव तद्वच समधेयति तदिदास भुवनेषु उयेषठमिति स्तोभ यस्तृ्रो वाषटभानः शवसा भूरयोजा शतं वृदधबन्पहदन्मददृध्ये- तदहः । स एष आत्मा पञच्िशस्तस्नदेनोपसृष्टं शंसत्यात्मा बै पञचर्विशषः परजा पशव उपसगे; प्रजयैव तत्पञ्चुभिः पेष्येरम्नायेने- स्यात्मानयुपसृजते नदं ब_ओदतीनामिति बेष्टुमानि पूर्वाणि पदानि करोति नदस्योत्तराणि प्रथमेन ष्टमेन पदेन पथमं नदस्य पदमुपसंपायावस्यति , द्वितीयेन ज्ुमेन दितीयं संधाय भणति तृतीयेन बष्टुमेन तृतीयं संधायाप्रस्यति चतुर्थेन शमेन चतुर्थ संधाय भणोस्येवं विदृतां परथमा भिः शंसति प्राचीरुत्तरा एद, बिटूका एव या तृतीया सृक्तस्य तस्या उसरमधेचमुत्मुजति [ नीर ॥ 1 णीती १८८।०७।१)२८८।७।१)३८६।५।५) ण नि 1 एब, प. दाष्कायनवाह्मणे महतत नापेकर्विकसमे।ऽध्यायः। म्बे श्ाह्ापनपरस््यक्द्‌ + [ भष्मायः २.] नदस्य चोत्तरं सोऽयं युख्स्यः बिबस्स्वेन पचः व्दति मुखेन कै बां बदति तौ पुरस्तादृद्िष्दानां शंसति तथा हयस्य स्तोजिखन- न्त्िता भवत्यात्मानं शस्त्वाऽय सूददोहसं शसति तां अस्व सददोहस इत्यशं बै सूददोह अशेन वा मानि पवरोणि संहि- ता भवन्त्यथो आपो वै सुददोह अद्धिका समभे पर्कीभि संहितानि भवन्त्यथ असृतत्वं बे सूददोक् असूृतत्वमेक तदास्मम्‌, धत्तेऽथ वै सुददोहा भाहाबस्यैतदरषं त्था ह वै दारुणः %ेष्म- शछेषणं स्यात्पास्वमण्वं वेकमेव सुददोहाः सर्वेषां वेदानां संश षिण। ॥ १॥ अथतानि श्वोषेण्यानि शंसति तानि वं अणि तचाने मवन्ति त्रीपे वा अस्य श्चीष्णः कपालानि भवन्ति तान्येवेते, संदधाति तानि ग्रीणि पुनरेकं तधा त्रेधा तानत्र ऋचो भषन्ति नव वै भिरत्ति पाणास्तान्यकेवन्ति भवन्ति तदेतस्या रूपध्‌ ॥ २ ॥ अथेते प्रवं शंसति ता वै तिल ऋचो भबन्तित्रीणि वा आसां ग्रीवाणां पवागि मवन्ति तान्येवैताभिः संदधात्वुष्णियुततमा सोऽयं स्कन्धो षिदरोऽध्यरः (हः) ॥ ३ ॥ अथैतामक्षं शंसति सा वै षटु्मवति तस्मादयमक्षः स्थि ऋष्वात इन्द्रः स्थविरस्य बह गाहोरमिरूपाऽथ रथत- रस्य स्तोजियानुरूपौ शंसति तयश्क्तं तऋद्मममय पाय्यं शंस. तीयं प धास्पेयं हि सर्वेषु भूतेषु हिता सा वै दक्षिणे माने धीयते तस्माष्ृक्षिणं मागं पुंसः स्डयधिक्ेतेऽथ राथतर प्रगाय दंसति तस्ये।क्त ब्राह्मणं य एक इदधव्यश्वषेणी नामिति सूक्तं पच्छस्तस्य द्विदी यायु धृत्य विभ्वो ईन्यो अरिराजगामेति यतस्य दिदीया तामि द्वितीयां करोति तदिमां पक्षा व्यतिषजत्ब- विबहीय. तस्मदुद्राभ्यां पक्षाभ्यां सव्ोणि कमाणि समश्रुते ॥ ४॥ अथ तं प्रहस्तदरु शंसति ता वै तिद्ध ऋचो मदन्ति चीग्नि बा अस्य पाणेः पदौणि भवन्ति तान्येवैताभिः संदषात्यति- क ००१०० १८६।५।५.)२८४।६। १३) ६८७।७।२०) ( । [भश्याथः र्‌ | भ्पेदे श कयनोश्भ्पकष्‌ । च्छन्दा? भयमा सोऽयपङंस्तस्मादयभङ्खष्ठः संदी अद्भन्ली अस्थेति दिणतः 'पक्ष रा्थतरोऽय बा उत्तरतः 'पक्षो धात दर्तनेयोक्तब्राह्मणर्तौ चा एतौ पक्षौ बाहैतरा्थंतरौ चर्विधौ चतुर्धिशतिये संवत्सरस्याधमासाः -सबस्सरस्यैषाऽऽ्त्यै ॥-५ ॥ अथैतानि चतुरुसराणि इसति तदनकं ता एकविहषति करेचो भवम्त्येकविदतिगा अस्यानुकस्य परवोणि भवन्ति तान्ये बेताभिः संदधाति तानि वे सप्त तचानि मन्ति सप्त बे छन्दासि सर्वेषामेव च्डन्दसामप्त्ये तान्यकेषन्ति भवन्ति तदेषस्याक्षो स्पप्‌। ६ ॥ अयेता अशीतीः दीसति स्तोजियनेवेताभिरनशंसति गायड्य। भाय्रमीष्णि्चा च वाहैत्या च शहद्रथंतरे इ्यमेष दक्षिणं पारव गायत्री सन्यमोष्णिष्टी मध्यं बहैती मध्ये बा शदमात्मनोऽक्न धीयते नष्टुमाषन्तरेण शहुजैविदी वैन्वापिटयावकैवत्यावभिरूपे विश्वामित्रो श्चेनदपहयन्पष्टरत्यो वद्धषत्यः प्रतिषदो भयन्ति मह- दददवन्पहदन्महटदरदध्य तदहः ॥ ७ ॥ धर इद्र य ओजसेत्येतया गायत्रीपश्नीतिं प्रतिपच्ते सोमेषेत्सस्य वावृधो इ? महदस्य वृदधवत्या महदद्धन्महटन्म हददध्येतदहः ॥ ८ ॥ ` यौ इन्दर भज आभर शइत्येतया बाहैतीमश्नीतिं भ्रतिषद्ते सतोतारमिन्मघवत्नस्य_वधयेति महदत्या वुद्धवत्या -पहदर ्वन्प- शटन्महृद्रदध्येतदहरयं ते असतु हयंतः । आ रन्दरिनद्र हरिभिरिति सूक्ते तव्रदेते अन्ततः शसति संसिद्धाभिकहतीमिरीष्णिरी- भक्नीति समारोहणीति ॥ ९॥ द्रः सुतेषु _ सोमेष्वसय तेष सोमेष्विव्येतयोष्णिहीमर्षीति प्रतिपद्यते बिद्‌ बुषश्य_ दक्षसा महान्हि ष इति बुद्धवत्या महदरर्या बृद्धवन्महट न्महदरदृभ्यैतदहस्ता बा एता अक्षातयः संशस्ताः सप रविश्वतिष्चता रि [1 काक्का कवक [1 १ १(५।८।९)२(५।८।९)२३(६।६। ३६) 9 (६ । ६२६) ५८३।३।८)६ (१३९) ७८६।१।७)८(६।१।७) ऋऋ, पष ङायनःरश्यक्षम्‌ । [ भण्वायः र्‌ भ्यव सेपदन्ते स बे रि्षतिशतानि संबत्सरस्याहेराभ्राणां तदक्ञीतिभेः सेवस्सरस्याहोरात्राण्याप्नोति सामनिधनर्हेके गाय- शरीरुष्णिहः सेपादयन्ति चतुरक्षराण्यु दके पृनराददते बात्वा अशीत्या अश्नीतचतुरक्षराण्युद्धरति काकुमेभ्यः प्रगायेभ्यश्चतुर्बि- कति चतरक्षराणि तानि चतु-शषतं चतुरक्षराणि चतुःशते गाय- जीषुपदधाति तथा ता गायत्रीरुण्णिहः सपन्ते नाऽपद्वियेताभैव संपन्नमिन्द्राय साम गायतेपि तद्देतदन्ततः सति संसिद्धा भिरुष्णिभ्मिमैशं समारोहाण)ति ॥ १० ॥ अथ वक्षं हसत्युदरं वै वस्तेन संसिद्धेनाऽऽनन्तर्ं जिगमि- वेशचदतः फिच बहिद्रौस्तत एव तच्छपयति यदन्तरूदरे तस्माद्‌ बध) देवता बहूनि च्छन्दांसि वक्षे शस्यन्ते तस्मादिदं ब्रह विश्व- रूपमुदरेऽमवर्ध।यतेऽथेतौ विदूतावभरच।बथ सूददोहसं सा तत एवोत्सृज्यतेऽज चतुर्विक्षतिकृत्वः भ्रस्ता भवति ॥ {१ ॥ अथेता द्विपदाः हसति भ्रतिष्ठानीयं बे छन्दो द्विपदाः परति- ष्टव्या एव ॥ १६॥ अथेतदेनद्राभरं सूक्तं गायग्री्चसं सति प्रत्छि षा हन्द्रभ्ी मतिष्टित्या एव ॥ १३॥ अय॑तदादपनं शसति प्रतिष्ठा वा आवपमं प्रतिष्ठित्या एवाथो एतान्येव पुनरवोचीनि भवन्ति ॥ १४॥ अय॑तमानुषटभं सामाश्नाय शंसति वाणा त ज्वा- स्येव तद्राचं पतिष्ठापयति दिवं यय दिवं ययेति देवानेवेतेन सक्तेन॑ति स भत्नथा कविष्टध इति तृचमकेवत्तन समृद्धं गायञयु- तमा तया समृद्धं शरास इत्था मह असीति महदमहदर्‌ध्येतदहः ॥ १५॥ अथ॑तं ्रटष्ठतं क सतीन्द्रस्यैवेतच्छन्दो यञ्चिष्पदेनं स्वेन च्छ- न्दसा समधेयति हैरण्यस्तुपीयं च यातञतीयं च बाहैतराथंतर बृहद्रथतरे हि पुरसतात्कृते भषतः सजनीयं चोध्वयेवो भरते नराय सोममिति च ताः सप्रविंशतिक्रचो भवन्ति सपतािंशतिर्गे १(६।५।१)२८(६।४।४२)६ (<८। ९० )४८(२।६। १३) [ भव्याः २] ऋग्वेदे श्ञाङ्ायनारण्यकम्‌ । नक्षत्राणि तननक्षतरिथां विराजमाप्नोति षिन्वामित्रस्य क्ञसेद्िश्वा- मित्रो हेनदपयद्रामदेब्यस्य शंसेदरामं श्षतदेवानां वसिष्टस्य शसेद्रासिष्ट हयेतदेवानां तत्र पुरस्तादुदुब्र्मीयस्य पदानुषड़्ग- सूछंसति सर्वे वै कामा एतस्मिन्नन्तरूक्ये तदथा वजे पशुनवस्‌- ज्यागलषीके परिव्ययेदेवमतरतैः पदानुषङ्कः सवीन्कामानुभयतः परि्याऽऽत्मन्धत्तेऽथो उदुब्रह्मी यस्याकेवतयुत्तमा तदेतस्याह्यो रूपं त्रिः शस्तया परिदधाति परिधायोक्थवीयं जपत्येकािकं पुत्र प्रतिष्ठा वा एकाः प्रतिष्ठित्या एव माहाव्रतिकमुत्तरं महद- सीवि महदन्पददद्‌ध्येतदहः ॥ १६॥ तदेतत्सकृच्छस्तायां सुददेहसि यावच्छल्नमुपसजन्यां सं. ख्यायमानायामप तूरष्णशंसं वृहती सहसे सषद्यते तस्या वा एतस्य बुहतीसहस्रस्य षट्‌ूनिश्रदक्षराणां सहस्राणि भवन्ति तावन्ति शतं सवत्सरस्याहानि भवान्ति तच्छतसंवत्सरस्याहन्याप्नोत्यनुष्टुप्संपन्न- मु हके वाग्वा एतदहवोगनुष्व्वाक्सव।णि भूतान्यथो वागिदं सवमिति बृहतीसंपन्नमिति तरेव स्थितं बाहेतो वा एष य एप तपति तदेनं स्वेन च्छन्दसा समधंयाति भिरेवाऽऽह्वयते ज्रयो वा इमे टोका इमा- नव तट्टोकानाभोत्येकादिकी याज्या प्रतिष्ठा बा एकाहः प्रतिष्ठित्या एवाननुबषट्कृत एव मेङ्खं ग्रथ्नन्ति सग्रहमेवायं ते भराङ्पावरो- हति प्रत्य पभङ्खफलकमपोहाते परामृशञन््रहं जपति यमिमं प्रजयं ्ाजेषस्तमन्वसानीति नेदस्मात्रजयादात्मानमपाद धानीति वेश्वक- मेणोऽतिग्राह्यः भानापत्यं वा एतदहः प्रजापतिर््धकमा तदैनं स्वेन रूपेण समधेयति तद्धेतददरिन्द्रोऽङ्करसे भरोवाचाङ्किरा दीघेतमसे तत उ ह दीथेतमरा दश्च पुरुषायुषाणि जिजीव तदप्येतदषिराह दीर्घतमां मामतेयो ज॒जुबोन्दश्चमे यग इति तदेत- दायुष्कामस्य शस्मिति ह स्माऽऽह कोषीतकिस्तद्च एवं विद्रानेत दहः शंसति सवैमायुरस्मिीक एत्याप्नोत्यमृतत्वमक्षतिं स्वर्गे रोके ॥ १७ ॥ [0 1 ता ` 1 श ~ ० कन ~) ~ १ ५ ७ -+~ ~ ~ [दि 1 १८(२।३। १) १० ऋग्वेदे शाङ्ायन।रभ्यकय्‌ । [ भष्ययः रे ] रत्सकितुरणीगह इति वैश्वदेवस्य परतिपदवृणीगह इति महदरती अ्हदन्महददध्येतदहरद्या नो देवं सवितःत्यनुचरो विश्वा बमा निधोमहीति मददन्महदध्येतदहस्तदेषे्य सपितुषोयं मदिति सावित्र महदन्महद्ध्येतददस्ते हि च वाथ _विश्क्ञमुषेति श्यावापृथिवीयमुरुग्य्चसा महिनी असश्चत महन्महृदरद्ध्येतदः किमु श्रेष्ठः कि यक्ष न_आ यज्रष्ठो न आजगभित्याभं आजगनित्याभवं ननन्दिम चमसं यो महाकुल इति महद्रन्महद्रदध्येतदहरस्य वामस्य पलितस्य होतु रिति सरिद वेश्वदैवं सिलं हयेतदेवानामेकादिके निविदं दधाति प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एवेकाहिक वेश्वानरीयं प्रतिष्ठा बा एकाहः प्रतिष्ठेत्या एव प्रयंञ्यवो मरुतो आ्राजदृष्टय इति मारुतं ब॒हन्भ॑हान्त उवविया षिराजयेति बहदरन्पहदरन्महददध्येतदहवोरेत्था त- पुकऽमात्य दक्तमितति जातबेदसी यं तस्यास्ता्यञ्भः किमी द्विरकरत्यकंयत्यु्तमा तदे तस्याह्यो रूपमित्याभ्रिमारूतसुक्तानीर्ये- तस्याह; सूक्तानि तदग्िष्टोमः संतिष्टते ब्रह्मवा अश्निषटिमो ब्रह्मेतदहत्र्यण्यव तद्र प्रतिष्ठापयन्ति तेऽगतत्वमप्ुबन्ति य एतदद्रुपयन्ति य एतदहरूपयन्ि ॥ १८ ॥ तारयेम सयः निभे चयने तुक व १८(४।४।२९)२(४।४।२५)३८४।४।२६) ४(२३।८) ४ )५(२।३।१)६ (२ ।३६।३) ७(२।३।४)(८)९८५।३। १७) १०८४।३। १७) ११८(२।२।८) रि १०य०२४००७.५५ + ~~~ ~ ~ -- -- म "~ ------~- = 1) 91 # अच शाकरसंहितायां वपुषे, इति णटः। ५ पो क ~ "~ -~ ~ ~~ -~------- ~~ + ~~ ~ - न न ~न 9 1 नः + कः न १५ख.१. ब्‌. इति केोर्षीतकिवह्मगे महाबतं नाम दािंदतमोऽध्यायः । भहामतं समात्तम्‌ । [ अंष्यायः ३ | ऋणबेदे क्षाङ्गायनारण्यकम्‌ ! अथ तृतीयोऽध्यायः | ॐ चिघ्नो ह वै गाङ्यायनियक््यमाण आरण क्रे । स ह: पुत्र श्वेतकेतुं प्रजिगाय याजयेति । तं हाभ्यागतं पभरच्छ । गोत मस्य पुत्रोऽस्ति। संवृत रोके यसिन्मा धास्यस्यन्यतमे वाऽध्वा | तस्य मा रोके धास्यसीति। स हावाच। नाहमतदेद । हन्ताऽऽचार्यं पृच्छार्न।ति । सह पितरमासाद्य पप्रच्छेति मा प्राक्षीत्कथ भरतित्रबाणीति । स होवाचाहमप्येतम्‌ वेद । सदस्येव षयं स्वाध्यायमनोत्य हराम यन्नः परे सदस्ये ह्यभां गमिष्याव्‌ इति स ह समित्पाणिश्चित्रं गाङ्धन्यायानं प्रतिचक्रम उपयानीति तं होवाच ब्रह्माहोऽसि मोतम योन मानञ्ुपागा चहिव्येवत्वा क्पयिष्यामीति ॥ .१॥ स होगचयेवं के चास्मा्टोकालस्यन्ति चन्द्रमसमेव ते स्वै गच्छन्ति तेषां प्राणः प्रवेपक्ष आप्यायते तानपरपक्षेण प्रजनय- त्यत्र स्वगेस्य खोकस्य द्वारं यच्वचन्दरमास्तं यः प्रत्याह तमति सृजतेऽ ये। न भररयाह्‌ तमिह. वृष्टिमूत्वा वषति स इह कटो व पतङ्खो बा मत्स्यावा सकु लहो वा वराहे वापरश्वावा द्मादंखो वा पुरुषो वाञन्यो वा तेषुतेषु स्थानेषु परत्याजायते यथाकमं यथाविद्यं तमागतं पृच्छति कोऽसीति तं पतित्रूयाद्िच- क्षणाहतवो रेत आमर्तं पञ्चदश्ात्मसूतातिपञयावतस्तं मा पुंसि कतर्येरयध्वं पुंसा कां मातरि मा निषिश्च स जायमानो द्रादश्च- भ्रयोदशषो म।सो द्रादशत्रदश्न पित्राऽऽसं तद्विदे भरतितद्विदेऽ ह तन्म ऋतवो म्रत्यव आभरध्वन्‌ । तेन सस्येन तेन तपस ऋतु- रस्म्यार्तवोऽस्मि कोऽपि त्वमसःति तमतिसनते ॥ २ ॥ स॒ एतं देवयानं पन्थानमापद्याभ्रिटोकमागच्छति स वायु- टेक स वरुणलोकं स इन्द्रखोकं स प्रजापतिखाकं स ब्रह्मलोक तस्य घा एतस्य ब्रह्मलोकस्याऽऽरो हदा मुहूतां यष्ट विजरा नदी- ल्यो वृक्षः साज संस्थानमपराजितमा यतनमिनदरमजापती द्वार गोपो विभुभमिपं विचक्षणाऽऽसन्वमितीजाः पय॑द्कः मिया च मानसीपरतिरूप च चाक्षुषी पष्पाण्याद्‌।यावयतो (न्ति) बैराजगा।- न्यम्बाश्वाम्बायर्वीधाप्सरसोऽम्बया न्स्तमित्थंविदागच्छति "~+ न्‌ त 0 माका ८०.००.०५ --- १६. प्र आदिल्थहटोकमित्य(चकम्‌ । २ प. प, विभुः । ११ १२ करपदे शाङ्मयनारण्यकम्‌ । [ अष्पामरः ३] ब्रह्या हाभिधावत मम यक्सा बिजरां वा अयं न्दी प्रपन्न वा अयं जरयिष्यतीति ॥ ३॥ तं पञ्च शतान्यमप्सरसां प्रतियन्ति शतफ्दस्ताः श्षतमाञ्जन- हस्ताः शतं मार्यदस्ताः चतं वासोहस्ताः इतं चुणेहस्तास्तं ब्रह्मारंकारेणारं कुवन्ति स ब्रह्माखकारेणार्कृतो ब्रह्म विद्रा न््रह्मामिप्रति स आगच्छत्यार हदं तं मनसामप्योति तमित्वा संभतिविदो मञ्जन्ति स आगच्छति पमुहूतोन्यष्िदास्तऽस्मादषद्र- वन्ति स आगच्छति विजरां नदीं तां मनसैवप्येति तत्सुङ्कत- दुष्कृते धनुवाति तस्य प्रिया ज्ञातयः सुकृतमुपयन्त्यम्रिया दुष्कृतं त्था रथेन धावयन्रथचक्रं पयेेक्षतवमहोरात्रे पयवेक्षेतंव सुकृत दष्कृते सवौणि च द्वदानि स एष विस॒तो बिदुष्छृतो ब्रह्म विद्रन््रह्माभम्रेति ॥ ४॥ स आगच्छतीस्यं वृक्षं ते ब्रह्मगन्धः परमिशति स॒ आगच्छति सानु संस्थानं त ब्रह्मरसः भविशते स आगच्छत्यपराजितमाय- तनं तं ब्रह्मयंशः मवि शाति स आगच्छतीन्दरभजापती द्रारगोषा ताव- स्मादपद्रवतः स आगच्छति विमुभमितं ते ब्रह्मतेजः परविश्चतिस आगच्छति रिचक्षणामासन्दीं बहद्रथन्तरे सामनी पूर्वो पादो स्येत- नोधसे चापरौ षरूपक्ैराजे अनूच्ये शराृररैवते तिरथी सा प्रज्ञा मज्ञया हि विपश्यति स आगच्छत्यमितां नसं सं पयः सपाण. स्तस्य भूतं च भवेष्यच्च पूर्वां पादू श्रीश्वेरा चापरां भद्र यज्ञा याज्ञे शीपण्ये बहद्ररथतरे अनूच्ये ऋचश्च सामानि च भचीना- तानानि यजिं तिरश्चःनानि समांशव उपस्तरणमदरःथोऽपरथ यः श्रीरूपवदेणं तसमिन्व्रह्माऽऽस्ते तमित्यंनित्पादेनेबाग्र आरो- हति तं ब्रह्मा पच्छते काऽसीति तं भित्रूयात्‌ ॥ ५ ॥ अप्तुरस्म्मातवोऽस्म्याकाश्चाद्योनेः समता भायायं रेतः संवत्स- रस्य तेजोभूतस्य मूतस्याऽऽत्मा भूतस्य भूतस्य त्वमात्माऽसि यस्त्वमसि सोऽहमस्मि तमाह कोऽमस्माति सत्यमिति त्रया तद्यत्सत्यमिति यदन्यद्ेतेभ्यश्च प्राणिभ्यश्च तत्सदथ यदेवाश्च जायो = = न ज ० [त 8 1 ४ 1 1 1 कि १. अगःछनीलं । २ म्न, रमः। २ ख. प्रासोमातानानि। [ भष्ययः ३-४ ] ऋग्वेदे शाङ्मयनारण्यकम्‌ । भ्राणाश्र तप्त तदेकया वाचाऽभिन्याहियते सत्यमितयेतावा्ेदं सवेमिदं सवेमस्मीतयबै" तदाह तदेतदक्‌ ्छौकनाभ्यक्तम्‌ ॥ ६ ॥ यजदरः सामकश्षिरा असावृद्म्‌।तरव्ययः। स ब्रह्मेति विङ्ेय ऋपिव्रेहयमयो महानिति ॥ तमाह केन मे पौस्नानि नामान्याभ- पीति प्राणेनेति ब्रुयात्फेन नपुंसकानीति मनसेति केन श्री नामानाति वाचेति केन गन्धानिति प्राणेनेति केन रूपाणीति चध्ुपे।प फेन शब्दानिति श्रोत्रेणेति केनान्नरसानिति जिद्यति केन कमाणीति दस्ताभ्यामिति केन सृखदःखे इति शरीरेणेति केनाऽऽनन्दं रप प्रजापित्युपरमनति केन॑त्या इपि पादाभ्या- मिति केन धिये विज्ञातव्यं कामानिति प्रज्गयेवेति बरूयात्तमाह योवै खट मे छोकोऽयं तेऽसाविति साया ब्रह्मणो नितियां व्यष्टिस्तां जिवि जयतितां व्यष्टि व्यश्च॒ते य एवंवेद य एवं वेद्‌ ॥ ७॥ इति शङ्खायनारण्यके तुतायोऽध्यायः समाप्तः । अय चतुथ[ऽध्यायः | ॐ प्राणो ब्रह्मते इह स्माऽऽह कोपीतक्किस्तस्येतस्य प्राणस्य ह्मणो मनो दूतं चक्षणम धरोत्रं संभ्रावयित्‌ वाक्परिवेष्ठी स योह वा एतस्य प्राणस्य ब्रह्मण। मनो दूतं वेद्‌ दूतवान्भवति यश्चक्षुगोभ् गोघ्ठमान्मवति यः श्रातं संभ्रावयित्‌ संभ्रावयितमान्भ- वति यो वाचं प्रि परिवेष्टमान्मवति रस्म वा एतस्मै भाणाय ब्रह्मण एता देवता अयाचमानाय बि दरन्त्येवर हवास्मं सवाणि मूतान्ययाचमानायेव बि हरन्ति य॒ एवं वेद तस्योपनिषन्न याचदिति तथ्या ग्रामं भिष्षित्वाऽर्ग्ध्वोपविशेनाहमतोऽदत्तमश्नी यामिति त एवैनमुपमन््रयन्ते यं पुरस्तास्मत्याचक्षौरमेष धर्मो याचता भवत्यन्नदास्त्वेवेनमुपमन्त्रयन्ते ददाम त इति ॥ १॥ भ्राणो ब्रह्मोति इ स्माऽऽह पेङ्गम्स्तस्य वा एतस्य भराणस्य ब्रह्मणो वाक्परस्ताचक्षरारुन्धते चपः परस्ताच्छोत्रमारुन्धते श्रोतं परस्तान्मन आरुन्पते मनः परस्तात्ाण आरुन्धते तस्मै जक, ५ ~~ ~ = ~+ १, प्रधमाञत्प्रावः | १३ १४ ऋमबेदे शाङ्गयनारण्यक्रम्‌ | [ अध्यायः ४. ] चा एतस्मे प्राणाय ब्रह्मण एता देवता अयाचमानाय बि इरन्तयेवं हैवास्मे सवाभ भूतान्ययाचमानायैव बि हरन्ति य एवं वेद तस्योपनिषन्न याचेदिति तद्यथा ग्रामं भिक्षित्वाऽर्ब्बो- पविशेन्नाहमतोऽदत्तमन्नीयाभिति त एतरैनपरपमन्तरयन्ते ये पुरस्ता- त्मत्याचक्षीरन्नेष धर्मो याचितो भवत्यन्नदास्तवेयैनमुपमन््रय> ददाम त इति॥ २॥ अथात एकधनावरोधनं य ॒एकधनमभिष्यायात्पौणमास्यां वाऽमावास्यायां वा चुद्धपक्षे बा पण्ये नक्षत्र एतेपामेकस्मिन्पव- ण्यभ्निमुपसमाधाय परिसमुह्य परिस्तीयं पयुक्षय दक्षिणं जान्वाच्य सुरेणाऽऽन्याहुती जहोति। वाङ्‌ नाम देवतावरोधिनी सा भभमुष्मा- दिदमवरुन्ध्यात्तस्यं स्वाह! प्रणो नाम देब्रतावरोधिनी सा येऽमु- ष्पादिदमवरुन्ध्यात्तस्य स्वाहा चक्षुनांम देवतावरोधिनी सा मेऽप्ुष्मादिदमवरुन्ध्यात्तस्यं स्वाहा श्रोत्रं नाम देवतावरोधिनी सा मेऽगुष्पादिदमवरुन्ध्यात्तस्यं स्वाहा भज्ञा नाम देबतावरोधिनी सा म्युष्मादिदमवरुन्ध्यात्तस्यं स्वाहित्पथ धूमगन्धं भनिघायाऽऽ- ञ्यलेपेनाङ्कान्यनुविमृज्य वाचंयमोऽभिप्रत्रज्यायथ ब्रूयादूतं बा भ्रहिणयाह्लभते हव ॥ २ ॥ अथातो देवस्मते यस्य मियो वभूपेदयस्ये वा येषांबा यासां रेतेपमेवेकस्मिन्पवण्येतयैवाऽऽटतेता आञ्याहुतीजुहोति वाच॑ ते मपि जुदोम्यसो स्वाहा । प्राणं ते माथे जुहोम्यसौ स्वाहा । चक्षुस्ते मयि नुहोम्यत स्वा । भोत्रं ते मयि जुहे- म्यसो स्वाहा । मनस्ते मापे नुशेम्यसौ स्वादा । परह्गा ते मयि जहोम्यसो स्वाहेत्यथ पूपगन्धं परभिपायाऽऽज्यल्पेनाङ्गान्यनु- विमृज्य वाच॑यमोऽभिपरत्रज्य संस्परं जिगभिषेदभिबाताद्वा तिषठि- त्संभाषमाणः भियो हव भवाति स्मरन्त हैवास्य ॥ ४॥ अथातः संयमनं प्रौतदेनमान्तरमाभहयेजमित्याचक्षते यावद पुरुषो भाषते न तावत्माणेतुं शक्रोति माणं तदा वाचि जुहोति .. याददे पुरूषः प्राणिति न तावद्धाभितुं शक्रोति बाचं वदा भाणे मणो क भक जा ना ०००७० १. स. प्रातश्च. { मध्यामः ४ ] ऋग्ेदे शाङ्कायनारण्यकम्‌ । १५ लुहोरयेते अन अमृते आहुती जाग्रच्च स्वप॑श्च संततं जुहोत्यथ या अन्या आहूतयोऽन्तवत्यस्ताः कमंमय्यो हि भवन्ति तद्ध स्५- तत्पुत्रे विद्रा सोऽभनिहात्रं न ज॒हवांचक्रुः ॥ ५॥ उक्थं ब्रह्मति ह स्माऽऽह श्ष्कमद्ारस्तदटगित्युपासीत सवामि स्मै भूतानि शरेष्ठयायाभ्यच्येन्ते तथ्जुरित्युपासीत सर्वाणि हास्म भूतानि शष्टयाय य॒ज्यन्ते तत्सामेत्य॒पासीत सव।गि हास्म भूतानि श्रष्ठयाय संनमन्ते तच्छीरित्युपासीत तत्तेन इत्युपासीत तच्थेतच्छीमत्तमं यश्चस्वितमं ते्जारिवितमामिति शक्ेषु भवत्यव हैव स सर्येषु भुतेषु श्रीमत्तमो यञ्चस्वितमस्तेजसिवितभो भवति य एवं वेद । तदेतदेष्टिकं कमं यमात्मनमध्वयुः संस्करोति तस्मि- न्यज्मेयं प्रवयति यनुमरय ऋङ्मयं हात उड्पये साममय- मद्राता [ साममये | स एष अय्यै विश्राया आल्भष उ एवैतदिन्द्र- स्याऽऽ्मा भवति य एवं वेद्‌ ॥ ६ ॥ अथातः सर्वजितः कौषीतकेख्रीण्यपासनानि भवन्ति सवंजिद्ध स्म॒ कापीतकिरुयन्तमादित्यमुपतिष्ठते यज्ञोपतरोत धत्वोदकमा- नीय तिः भसिच्योदकपात्रं वर्गोऽसि पाप्मानं मे वङ्धीस्येतये ऽऽदृता मध्ये सन्तयुदर्गोऽसि पाप्मानं म उदरह्पीत्येतयेवाऽऽ- च॒ताऽस्तं यन्तं सवगोऽसि पाप्मानं मे संृङ्धीति तद्मद्रा्रा- भ्यां पापं कराति सं तदङ्क तथो एवैवं बिद्रानेतयेवाऽऽवृताऽऽदि तयमुपतिष्टते यदहोरात्राभ्यां पापं करति सं तदङ्क । ७ ॥ अथ मासि मास्यमात्रास्यायां वत्तायां पञ्चास्चन्द्रमस श्य मानमुपतिष्टेतेतयं बाऽऽद्रता हरितत॒गे वा प्रत्यस्य यन्मे सुसमि दय रिषि चन्द्रमसि ।त्रतं मन्येऽहं मां तद्धद्रसं माऽहं पञ्य- मघं रुदमिति न ्यस्मात्पूत्राः भरजाः परेतीति जातपत्रस्याथानात- पत्रस्याऽऽप्य यस्व समेतु त सं तं पयांसि समुयन्तु बाजा यमादित्या असुपाप्याययन्तीत्यतास्तिस्च ऋचो जपित्वा मास्माकं पाणेन मरजया परुभिराप्याययिष्ठा योऽस्म्दष्टे य च वयं द्विभ्मस्तस्व प्राणेन परजया पश्युभिरप्याययस्तेतयेन्द्रीमादतमावते आदित्य- स्याऽऽदरतमन्वावते हति दक्षिणं बाहुमन्वावतेते ॥ ८ ॥ [१ त 1 0 0 व त क श श, भ 1 य न ~ ण नज ० १ का) चककि १८१।६।२२॥ ६।८।२२) २(१।६।२२) १६ ऋग्येदे शाङ्ायनारण्यकम्‌ । [ अध्यापः ¢ ] अथ पौणमास्यां प्रस्ताच्चन्दरमसं ददयमानमुपतिषठतेतयैवाऽऽ- रता सोमो राजाऽसि विचक्षणः पञ्चमुखोऽसि प्रजापतिब्रह्यणंस्त एक मुखं तेन ` युखेन राज्ञोऽत्सि तन मुखेन मामन्नादं इर राजा त एकं मुखं तेन मुखेन विशी भत्स तेन मुखेन मामन्नादं कुर श्येनस्त एकं मुखं तेन मुखेन पक्षिणोऽत्सि तैन मुखेन मामन्नादं कूुवोगरिष्ट एक मुखं तेन मुखेनेमं लोकमत्सि तेन मुखेन मामन्नादं कुरु त्वै.. पश्वमुखं तेन मुखेन सवाणि भूतान्यत्सि. तेन मुखेन मामन्नादं कुरु पाऽस्माकं प्राणेन प्रजया पड्ाभेरपक्षष्ठा योऽस्मा- द्रष्ट य च वयं द्विष्मस्तस्य प्राणेन प्रजया पञ्रभिरपक्षीयस्वेति दैवीमावृतमावते अ(दित्यस्याऽऽदरतमन्वावते इति दक्षिणं बाहुम- न्वावतेते ॥ ९ ॥ अथ संवेश्य जायायं हूदयमभिमृशेदयत्ते सुक्घीमे हदयं भितमन्तः प्रजापता तेनामतत्वस्येश्चाने मा त्वं पुञ्यमघं निगा इति न कस्याः पूवाः प्रजाः भरतीति ॥ १० ॥ अथ प्रोष्याऽऽयन्पुत्रस्य मूधानमभिजिघरेत्‌। अद्धादङ्ास्संभ- वसि हृदयादधिजायसे । आत्मा वै पुत्रनामाऽसि स जीव शरदः दातमिति नामास्य दपात्यश्मा मव परलुभव दिरण्यमस्ततं भव । वेदो वं पुत्रनामाऽसि स जीव शरदः शतमिति नामास्य गरहा स्ययेनत्परिगृह्णाति येन भजापतिः परजाः पयंगहा्तदरिष्टयै तेन त्वा परिगृह्णाम्यसाविस्यथास्य दक्षिणे कर्णे जपत्यर> भयन्ि मधवन्नजीपिन्ितीन्द्र शरष्ठानि द्रविणानि धेहीति सन्ये मामेत्था मा व्यथिष्ठाः श्त शरद्‌ आयुपा जीवस्व पुत्र ते नाम्ना मुधानम- भिनघ्रामीति त्रिरस्ग मूधानमभिनिघद्रवां सवां दिकारेणाभिर्हि केरोम(ति त्ररस्य मूधानममि।हं इयात्‌ ॥ ११ ॥ अथातो दैवः परिमर एतद ब्रह्म दीप्यते यदशनिज्वंर्त्ययै न्शियते यन्न ज्वलति तस्याऽऽदित्यमेव तेजो गच्छति वायु प्राण एतद्रे ब्र॑ह्म प्यते यदादित्यो इदयतेऽयेतन्म्रियते यन्न इष्यते तस्य चन्द्रमसमेव तेजो गच्छति वायं प्राण एतद्रे ब्रह्म दीप्यते न ५ भानि ना ७०0 जमी 0०७१५०१४४८ ०.०6 -नििमम-० ०१० १(२।२।२०)२(२।६।२७) [ भष्यायः ४ ] अबद राहून यनारण्यकब्‌ । १५ यजनद्रमा इश्यतेऽथतनन्नियते यन्न दृश्यते तस्य ॒विधरुतमेव तेजो गच्छति वायु भाण एतद ब्रह्म दीप्यते यद्विदयद्विधोततेऽथेतन्धियते यन्न विद्योतते तस्या दिश , एव तेजो गच्छति वायु प्राणस्ता बा एताः सवौ देवता वायुमेव परविश्य वायो म॒त्वाऽज्ञमच्छन्ते तस्मादेव पुनरुदारत इत्याधदबतमथाध्यात्मम्‌ ॥ १२॥ एतद ब्रह्म दीप्यते यद्वाचा बदत्यथंतन्न्नियते यन्म बदति तस्य चक्षरेव तेजो गच्छति भराणं भाण एतद्र ब्रह्म दीप्यते यश्चक्षषा पर्थत्ययेतन्स्रियते यन्न परयति तस्य श्रोत्रमेव तेनो गच्छति भणं भाण एतद्रे बह्म दीप्यते यच्छ्रोत्रेण श्रणोत्यथेत- न्यते यन्न शृणोति तस्य मन एव तेजो गच्छति भणं माण एतद्रे ब्रह्म दीप्यते यन्मनसा ध्यायत्ययेतन्श्रियते चश्न ध्यायति तस्य भराणमेव तेजो मच्छति प्राणं प्राणस्ता या एताः सवी देवताः भाणमेव परविश्य भाणे मृत्वाऽजमच्छन्ते तस्मादेव पुनङ- दीरते तद्यदि वा एवं विद्वां समुभौ पवेत।लमिवर्तेयातां दक्षिण. आओत्रथ तुस्तुषमाणौ न हैनं सृण्बीयातामथ य एनं द्विषन्ति यांश्च स्वयं दष्टे त एवेन परिश्रियन्ते ॥ १३॥ अथातो निःभेयसादानमेता ह बै देवता अहेभ्रेयसे रिवद्‌- माना अस्माच्छरीरादृच्क्रमुस्तद्ाद्‌ पपात श्रुऽ+ दारूभूतं शि- इयेऽयेनद्राक्मविवेश्च तद्राचावदच्छिद्य एवाभनय्वुः भविनेश्च त. द्रायाऽ्रदच्चक्षुषाऽपश्यच्छिषय एवाथेनच्छरोतरं मविभेश्च तद्राचाव- दचचतुषाऽपश्यच्छरतरेण भृण्वच्छिश्य एवायंतन्मनः प्रविवेश तद्राचा- वदचचक्षुषाऽपदयच्छ त्रेण शृण्वन्मनसाऽध्यायच्छिहय एवाथेनत्ाणः अविवेश्च तत्तत एव समुत्तस्थौ ता वा एताः सवां देवताः प्राणे निः- भरेयसं विदित्वा प्राणमेव भह्ञात्पानमभिसंभूय सवतः सरवैरस्मा- चछरीरादुचक्रमुस्ते वायुप्रतिष्ठा आकाश्चात्मानः स्वरीयुस्तथो एवैवं विदरान्ाणे निःश्रेयसं विदित्वा भराणमेव भरङ्ञात्मानमभिसंभूय सहवेतेः सर्वेरस्माच्छरीरादुत्कामति स बायुमरतिष्ठ आकाशा त्मा स्वरेति स तद्च्छति यत्ते देवास्तत्माप्य यदगृता देवास्तद्‌- मृतो भवाति य एवं बेद ॥ १४॥ अथातः पितापुत्रीय सप्रदानमिति चाऽऽ्तते पिता पुत्र प्रेष्य जाह्वयति नवेस्तृणेरगारं सस्तीयाप्नमुप स्माऽऽ्धायेदङ्कम्भं सपा १८ ऋग्वेदे शाङ्ञयनारण्यकम्‌ । [ अध्यायः ५ ] ्रमुपनिधायाहतेन बाससा संप्रच्छल्लः पिता शेत एत्य पत्र उप रिष्टादभिनिपद्यत इद्दियेरिन्द्रियाणि संस्पुर्यापि बाऽस्मा आसीः नाय।भिमुखायैव संपदध्यादथास्मे संपयच्छति वाचं मे त्वयि दधानीति पिता वाचं ते मयि दष इति पुत्रः प्राणम त्वयि दधानीति पिता प्राणं मयि दध इति पुत्रश त्वयि दधा- नीति पिता चक्षुस्ते मापे दध इति पुत्रः श्रोत्रं मे त्वयि दधानीति पितिाभरोत्र ते मयि दध इति पुत्रोऽन्नरसान्मे त्वयि दधानीति पिताऽल्लरसांस्त मायि दथ इति पुत्रः कमांगि मे त्वयि दधानीति पिता कमणि ते मयि दध इति धुतः सुखदुःखे मे स्मि दधानीति पितासखदुः्खे ते मयि दध इति पुत्र आनन्दं रति प्रजातिं मे त्वायि दधानीति पिताऽऽनन्द्‌ रतिं प्रजातिं ते पयि दघ इति पुत्र हत्यां मे त्वयि दधाति पितेत्यां ते मयि दप इति पुत्रो मनां मे त्वयि दधानीति पिता मनस्ते मयि दध इति पुत्रः परह्वांमे त्वाये दधानीति पिता भ्न ते मयि दघ इति पुत्रो यद्यु वा उपाभिगदः स्यात्समासेनेव च्रृया- त्माणान्मे त्वयि दधानि पिता प्राणास्ते मयि दष इति पुत्रोऽथ दक्षिणादुपनिष्कामति तं॑पिताऽनुमन््रयते , यशो ब्रह्मवच॑सं कीतिस्त्वा नुपताभित्यथतरः सव्यमन्धसमभ्यवक्षते पाणनाऽ- म्तधौय वसनान्तेन व। परच्छाद्य स्वगो कान्फामानाप्नुहीति स यद्यगदः स्यात्पुतरस्यैश्वर्ये पिता वसेत्परि वा व्रजे्यघ्य वे प्रेयात्त- येवैनं समापयेयुयेथा समापयितव्यो भवति यथा समापयितव्यो भवति ॥ १५॥ इति श्ाङ्खायनारण्यके चतुथ।ऽध्यायः ॥ ४ ॥ णी अथ पश्चमोऽध्यायः। &, ९ ० (> (=, $ ५ ॐ प्रतदेनो ह वै दैवोदासिरिनद्रस्य प्रियं धामोपजगाम युद्धेन परुषेण 9 अ (4 न क च पौरुषेण च तं हेन्द्र उवाच प्रतदेन वरं वृणीष्वेति स हवाच ४४ भ ५ । ( [को ' ® @» $ भ्रतदेनस्त्वमेव वृणीष्व य तम॑ मनुष्याय दिदतमं मन्यस इति तं ह्र उवाच न वै वरोऽवरस्तै यृणीते स्मेव वृरणीषवेत्यवरो बै किट मेति होवाच परतदंनोऽयो खखवन््रः सत्यादेष नेयाय सत्यं दीनदरस्तं हेन्द्र उवाच माभव विजानीष्ेतदेवाहं मनुष्यायं . हितत व श) 1 [भद + १, प. श्बक्ेत प॑ । २१. "कं द्वितीयोऽध्यायः । [ मध्यायः ५] ऋग्वेदे शाङ्गयनारण्यकम्‌ । १९ ये यो मां विजानीयाश्चिज्ञीषांणं स््ाषटूपहनदरूमखान्यतीन्सा लाष्टकेभ्यः प्रायच्छन्बह्यीः संघा अतिक्रम्य रिषि ब्रहु(दीयोम- नगमहमन्तारक्षे प॑रामन्पृथिग्पां काठखञ्जास्तस्य मे तज्रन रोमचनाभोयत सयोमांवेदनह वै तस्यकेनच कर्मणा लोको मीयते न स्तेयेन न शरणहत्यया न मातृवधेन न पितु धन नास्य पापचन चक्रषा मखान्नीरे वेतीति ॥ १॥ स होवाच प्राणोऽस्मि पर्ञास्मा तं मामायुरमतमित्युपास्खाऽऽयु प्राणः भाणो बा आयुयावच्रस्मिज्छरीरे भाणो वसति तावदायुः प्राणेन हासम ्टोकेऽमृतत्माभोपि प्रत्या सत्यं सकस सयो मामायुरमरतमित्युपास्ते सवमायुर स्थिक पएन्याऽऽप्नेत्यमृतत्वम- क्षितिं स्व छक तद्धक आहूरेकभूुयं वे प्राणा गच्छन्तीति नहि कशन शवनुयात्तद्राचा नाम पर्ञापयितुं चक्षषा रूपं श्रोत्रेण शब्दं मनसा ध्यातमेकमूयं प्राणा भूेकेकमेतानि सवोणि प्ज्ञाप- यन्तीति वाचं बदन्तीं सर्व प्राणा अनुवदन्ति चक्ष पर्यत्सर्वे प्राणा अनुपदयन्ति श्रत्रं शुण्वत्सवे पाणा अनु्ृणन्ति मनो ध्यायत्सर्वे प्राणा अनुध्यायन्ति प्राणं प्राणन्तं सर्वे प्राणा अनु- पाणन्त्येवमु हैतदिति हेन्द्र उवाचास्ति तवेव प्राणानां निःत्रेयसा- दानमिति ॥ २ ॥ जीवति वागपेतो मूकान्दि पश्यामो जवति चक्षुरपेतोऽन्धान्दि परयामो जीवति श्रोत्रापेतो बधिरान्हि परयामो जीव्ति मनोपेतो बाखान्दि पयामो जीवाति बाहुच्छिन्नो जीवत्य॒रुच्छिलन्न इत्येवं हि पश्याम इत्यथ खट प्राण एव प्रत्ातमेद्‌ं शरीरं परिश्र्योत्थाप- यति तस्मादेतदेवोक्थमुपासीतेति सेषा भाणे सवोपषिर्यो वै पराणः साभ्ज्ञाया वा भज्ना सप्राणस्तस्येषेव दृ्टिितद्िजञानं यत्रैतत्पु- रुषः सु्ठः स्वं न कंचन पयत्यथास्मिन्भाण एवैकधा भवति तदेनं वाक्‌ स्वेनोमभिः सहाप्येति चक्षुः स्वे रूपैः सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति मनः सैध्योनैः सहाप्येति स यदा प्रतिबुध्यते यथाऽप्ेञ्वंरुतः सवां दिश्नो षिर्फुलिङ्खग विभतिष्ठर मेवमेवेतस्मादात्मनः भाणा यथायतनं बिपरतिष्न्ते प्राणेभ्यो स ~ = ~ -*न=--+--~ ^ ~ +" ---- ~ (५-०७०० ७७११५ न~~ - ~~~ ~+ ~~ ~~ \ ख. प, यानन्‌°। ० कऋर्वेदे श्ाङूयनारण्यंकम्‌ । [ अध्यायः ५ ] देवा देवेभ्यो लोका; स एष भाण एव पर्गातमेदं श्षरीरं परि गरह्मोत्थापयति तस्मादेतदेवोक्थमुपासीतेति सैषा पराणि स्यो पै प्राणः सा श्रह्ाया बा प्रहा सप्राणस्तस्यैषैव सिदिरेवद्ि्ानं यत्रैतत्पुरुष आर्तो परिष्यश्नावर्मेत्य संमोहमेति तमाहुरुदक्रमी च्चित्रं न शणोति न परयति न वाचा वदति न ध्यायत्यथा- स्मिन्माण एयैकधा भवति तदेन वाक्‌ सदैनामभिः सहाप्येति वक्षः सर्वे रूपैः सहाप्येति श्रोत्र सरैः शब्दैः सहाप्येति मनः सरवैध्यानैः सहाप्येति स रदाऽस्पाच्छरीरादुतक्रामति सदै वेतेः सर्वेरुत्करामति ॥ ३ ॥ बागेवास्मिन्सवौणि नामान्यभिविसुज्यन्ते वाचा सवोणि नामान्यामोति प्राण एवास्मिन्सर्वे गन्धा अभिविसुञ्यन्ते भाणेन सवोन्गन्धानाद्रोति चक्षरेवास्मिन्सवामि रूपाण्यभिव्रि स्यन्ते चक्षषा सबौणि रूपाण्याभोति श्रोत्रमेवास्मिन्परवे शब्दा अभिकिसृ उयन्ते श्रोत्रेण सयञ्छबष्दानाम्रोति मन एवास्मिन्सगणि ध्यातान्यभिविसञ्यन्ते मनसा सवांणि ध्यातान्याप्नोति सह्‌ ्ेतावस्मिञ्छरीरे बसतः सहो त्रामतोऽथ यथाऽस्य प्रह्ये सबोगि भूतान्येकं भवन्तीति तदथाख्यास्यामः ॥ ४ ॥ वागेवास्या एकमङ्कमुदृहग तस्यं नाम परस्तात्मतिविहिता भूतमात्रा घ्राण वास्या एकमङ्गमुदुहगं तस्य गन्धः परस्तात्पाति- विहिता तयात्र चश्षुरेवास्या एकमङ्गमुदलं तस्य रूपं परस्ता- त्मतिषिहिता भतपात्रा भोत्रमेवास्या एकमङ्कमुदूदणं तस्य अब्दः परस्तात्मतिविहिता भूतमात्रा जिदयेवास्या एकमङ्गमुदूं तस्या अन्नरसः पैरस्तात्परतिविहिता भतमान्रा हस्तावेवास्या एकमङ्कः दृं तयोः कमे परस्तात्मतिविहिता भ्रतमात्रा शरीरमेवास्या एकमङ्गद्ुदुहकं तस्य सुखदुःख परस्तात्मतिविदिता भूतमात्रोपस्थ एषास्या एकमङ्कमुदूहं तस्याऽऽनन्दो रतिः प्रजातिः परस्तात्मति- विदितां भ्रतमात्रा पादा, एकस्या पएकमद्धगुदृहूटं तयोरित्या पर॑स्तात्मतिविहिता भूतमात्रा मन एवास्या एकमद्धमुदूहठ तस्य धीः कामाः परस्तात्मतिविदहिता भूतमात्रा ॥ ५॥ प्रया बाचं समारुह्य वाचा सवोणि नामान्याप्नोति प्रह्या [ अध्यायः ५] ऋग्वेदे शाङ्खायनारण्यकषम्‌ । २१ प्राणं समारुह भाणेन सवांन्गन्धानाप्नोति पज्ञया चक्षुः समारुह चक्षषा सवोणि रूपाण्याप्नोति प्रह्या श्रोत्रं समार्य श्रोत्रेण सवोञ्छब्दानाप्नोति प्रज्ञया जिह्मा समारुह्य ॒जिद्धय। सर्वान्न रसानाप्नोति परज्ञया हस्तौ समारुह्य हस्ताभ्यां सबीणि कमी. ण्याप्नोति परज्ञया शरीरं समारुह्य श्षर।रेण सुखदुःखे आप्नोति ्रह्षयोपस्थं समारुह्योपस्थनाऽऽनन्दं रति प्रजातिमाप्नोति प्रज्ञया पादौ समारुह पादाभ्यां सवो इत्या आप्नोति परङ्गया मनः समारुह्य मनसा सवोणि ध्यातान्याप्नोति ॥ ६ ॥ न हि परह्पेता बाड्नाम किंचन परज्ञपयेदन्यत्र मे मनोऽभू- दित्याह नाहमेतन्नाम भान्ञासिषमिति न हि पर्घापेतः प्राणो गर्न्धं कंचन प्रह्पयेदन्यत्र मे मनोऽभूदित्याह नाहमेतं गन्धं प्राज्ञासिष- मिपि नहि प्ह्ञापत चभू रूप किचन प्रह्ञपयेदन्यत्र मे मनोऽभू- दित्याह ना्मेतदरूपं भाज्ञासिषमिति नहे पङ्नापेतं भोजं शब्दं कंचन प्रहपयेदन्यत्र मे मनोऽग्दित्याह नाहमेतं क्षब्दं प्राज्ञासिषमिति नहि भज्नापेता जिद्ाऽक्नरसं फचन प्रज्ञपयेदन्यत्र मे मनोऽभूदि- त्याह नाहमेतमन्नरसं प्राज्ञासिषमिति न हि परज्ञपेतौ शस्तौ कमे किचन प्रहञपयेतामन्यत्र नौ मनोऽभूदित्याहतुरनाऽऽबामेतत्कम पराह्नासिष्वेति नहि प्रह्नपेतं शरीरं न सुखं न दुःखं चन परह्प- येदन्यत्र मे मनोऽभूदित्याह नादमेतं न सुखं न दुःखं ्रङ्गासिष- मिति नदि भङ्ग पैव उपस्थ आनन्द न रतिं न प्रजातिं काचन परजपयेदन्यत्र मे मनोऽभूदित्याह नाहमेतमानन्द्‌ न रतिं न प्रजाति प्राज्ञासिषमिति नदि पज्ञपेतों पदाभिस्यां कांचन भ्पयेता- मन्यन्न नौ मनोऽभूदित्याहतुनो ऽऽवामेतामित्यां प्रह्गासिष्येति नहि अह्नापेता धीः काचन सिध्येन्न पर्नतव्यं प्रह्नायेत ॥ ७ ॥ न वाचं बिजिद्यसीत वक्तारं विद्यान्न गन्धं विनिह्नासीत घ्रातार विध्ान्न रूपं विजिह्ञासीत द्रष्टारं विधान शब्दं षिजिन्ञा- सीत भ्रोतारे विव्ान्नान्नरसं विजिङ्गासीतान्नरसस्य विद्नातारं विच्यान्न कमे विजिज्ञासीत कतारं विद्यान्न सुखदुःखे जिनिङ्ञा- सीत सुखदुःखयोवि्ञातारं विच्रान्नाऽऽनन्दं न रतिं न प्रजाति २२ क्रग्बेदे ज्ञाङ्ायनारण्यकम्‌ । [ अध्यायः ६ ] विजिक्ञासीताऽऽनन्दस्य रतेः पजातेविज्ञातारं विध्ामेत्यां विभ- ासीतेतारं विद्यान्न मनो विनिङ्गासीत मन्तारं विद्याच्तावा एता दशेव भूतमात्रा अधिप्रहं दश्च भ्ञामात्रा अधिभूतं यद्धि भूतमात्रा न स्य॒ने भ्हनामात्राः स्युयेद्रा भ्ञामा्रा न स्युनं भूत- मात्राः स्युनं हयन्यतरत। रूपं चन सिध्येन्नो एतन्नाना त- यथा रथस्यारेषु नेभिरपिंता नाभावरा अपिता एवमेता भूत- माजाः प्ज्ञामात्रास्वपिताः प्रज्ञामात्राः प्रणेऽ्पिताः स एष प्राण एव प्ञात्माऽनन्तोऽजरोऽमतो न साधुना कपेणा म्‌यन्भवति नो एवासाधुना कनीयानेष हेव साधु कमं कारयति तं यमेभ्यो रोकेभ्य उन्निनीषत एष उ एवासाधु कभ करयति तं यमधो निनोषत एष छोकपार एष रोकाधिपतिरेष रोकेश्चः स म आत्मेति विद्यात्स म आत्मेति षिच्यात्‌ ॥ ८ ॥ इति शादङ्खायनारण्यके पञ्चमोऽध्यायः ॥ ५॥ अथ षष्ठोऽध्यायः । ॐ अथ ह वे गाग्यों बालाक्िरनूचानः संस्पृष्ट आस सोऽ बसदुर्शानरेषु. स॒वसन्मस्स्येषु ङुरुपश्वाटेषु काशिविदेहेषििति स हाजातक्त्रं काहयमाव्रञ्यावाच ब्रह्म ते व्रवाग्पति तं होगवचा- जातशन्नः सहस्र दग्रे त इत्येतस्यां बा चे जनक। जनकं इति वा उ जना धावन्तीति ॥ १ आदित्ये बहच्चन्दरमरयश्नं विद्युति सस्यं स्तनयित्नौ शब्दो वायाविन्द्रो वैकुण्ठ अकारे पूणेमप्नी विषासिरित्यप्पु तेज इत्यपिदेवतमथाध्यात्ममादश्च प्रतिरूपश्छायायां दितीयः प्रति- श्रत्कायामसुरेति शब्दे मत्युः स्मरे यमः शरीरे प्रजापतिदेक्षि णेऽक्षिणि वाचः सबव्येऽक्षिणि सत्यस्य ॥ २॥ स होवाच बालाकिये एवेष आरित्ये पुरुषस्तमवाहमुपाक्च इति तं होबाचाजातश्न्ुमा मेतस्मिन्वादयिष्ठा बृहत्पाण्डरवासा अतिष्ठाः सर्वेषां भूतानां मूर्धेति बा अहमेतमुपात्र इति सयो हैतमेवमुपास्तेऽतिष्ठाः सर्वेषां भूतानां मूधा भवति ॥ ३ ॥ स होवाच बालाय एवैष चन्द्रमसि पुरुषस्तपेवराहमुपास इति त॑ हेवाचाजातशत्रमा मेतस्मिन्संबादाथेष्ठा अन्नस्याऽऽत्मेतिवा अहमेतमुपास इति स यो हैतमेव्रमुषास्तेऽननस्याऽऽत्मा भवति ॥ ४ ॥ [ जध्यायः ६ | ऋग्वेदे . शाङ्मयनारण्यकम्‌ । २३ स होवाच बालाय एवैष विद्युति पुरूषस्तमेबाहमुपास इति तं॑हेवाचाजातशन्रुमो मेतस्मिन्संबादयिष्ठाः सत्यस्याऽऽ्मेति षा अहमेतमुपास इति स यो हैतमेवमुपास्ते सत्यस्याऽऽत्मा भवाते ॥ ५॥ स होवाच बाखाकियं एवष स्तनयित्नौ पुरुषस्तमेवाहमुपास इति त॑ होवाचाजातक्ष्नमां मेतस्मिन्संवाद यिष्ठाः शब्दस्याऽऽत्मति वा अहमतमुपास इति स॒ यो हैतमेवमुपास्ते श्ब्दस्याऽऽ्त्मा भवति ॥ ६ ॥ स होवाच बालाकियं एष वायो पुरुषस्तमेवाहमुपास इति तं होवाचाजातश्षनरमा मेतस्मिन्संवादयिष्ठा हन्द्रो वैकष्डोऽपराजिता सेनेति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते जिष्णुहे वा अप- राजिष्णुरन्यतस्त्यजा्। भवति ॥ ७॥ स होवाच बालाकियं एष आकाशे पुरुषस्तमवाहमुपास शति तं हेवाचाजातशत्रुमो मेतस्मिन्संवाद ष्ठाः पूणमपवरति ब्रह्मोति वा अहपेतय्रुपास इति स यो हैतमेवमुपास्ते पूयेते प्रजया प्रञुभि यशसा ब्रह्मवचैसेन स्वर्गेण लोकेन सवेमायुरेति ॥ ८ ॥ स होवाच बालाङ्कियं एवपोाऽग्नौ पुरुषस्तमेवाहमपास इति तं शेवाचाजातशषन्रमा भेतस्मिन्संबादयिष्ठा विषासहिरिति वा अह. मेतमुपास इति स यो हैतमेवमुप।स्ते विषासहिं वा अन्येषु भवति ॥ ९॥ स होवाच बालाकिये एवैषोऽप्सु पुरुषस्तमेवाहमुपास इति तं होवाचाजातश्रमां मेतस्मिन्धवादयिष्टास्तेजस आत्मेति वा अहमे- तमुपास इति स यो हैतमेवमुपास्ते तेजस अत्मा भवतीत्यधिदे बत- मथाध्यात्मम्‌ ॥ १०॥ स ह।वाच बालाकिम एवैष आदश्चं पुरुषस्तमेवाहमुपास इति तं होचाचाजातश्ञ्रुमा मतस्मिन्सवादयिष्ठाः प्रतिरूप इति बा अहमेतमुपास इति स यो हैतमेवमुपास्ते प्रतिरूपो हेवास्य भजायामाजायते नाप्रतिरूपः ॥ ११॥ २४ ज्षेदे शाङ्गयनारण्यकम्‌ । [ अध्यायः ६ ] स होगाच बाराफियं एवैष च्छायायां पुरुषस्तमेवाहमुषास इति तं होवाचाजातशन्रमां मेतस्मिन्पंबादयिष्ठा द्वितीयोऽनपग इति वा अहमेतयुपास इति स यो हैतमेवमुपास्ते न्दते दिती- यान्‌ द्वितीयवान्ि भवाति ॥ १२॥ स होवाच बाराक्कियं एवैष मतिश्ुत्कायां पुरुषस्तमेवाहमुपा- स हति तं हेवाचाजातशनरुमा मेतस्मन्सेवादयिष्ठा असुरेति वा अहमेतमुषास हति स यो हैतमेषयुपास्ते न परा कारत्संमोह- मेति ॥ १३॥ स होवाच बालाक्षियं एवैष शब्दे पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुं मेतस्मिन्संवाद्यिष्ठा मत्युरिति वा अहमेत- मुपास इति स यो हैतमेवमुपास्ते न पुरा कारासैतीति॥ १४॥ स होवाच बाछाक्षियेनेतत्पुरुषः सुप्तः स्वप्न्यया चरति तमेवा- हमुपास इति तं होवाचाजातक्न्रमां भेतस्मिन्संवादाथष्ठा यमो राजेति वा अहमेतमुपास शति स यो हैतमेवमुपास्ते स्वं शस्मा इदं रष्टधाय यम्यते ॥ १५॥ स होवाच बालाक्रियं एयैष शरीरे पुरुषस्तमेवाहपुपास इति तं होवाचाजातशन्ुमा भेतस्मिन्सबादयिष्ठाः प्रनापतिरिति वा अह्‌- मेतमुपास इति स यो दैतमेव्ुपास्ते प्रजायते प्रजया पञ्च भियेश्षसा ब्रह्मवचैसेन स्वर्गेण लोकेन सवेमायुरेति ॥ १६॥ स होवाच बालाकियं एवैष दक्षिणेऽक्षिणि पुरुषस्तमेवाहमु- पास इति तं हेवाचाजातशषन्रमा मेतस्मिन्संवादयिष्ठा बाच अल्माऽ परात्मा ज्योतिष आत्मेति वा अहमेतमुपास इति स यो हतमेव- म॒पास्त एतेषां सर्वेषामात्मा भवति ॥ १७॥ स क्ेवाच षालाफियं एवैष सब्येऽक्षिणि पुरुषस्तमेबा्मुपास इति त॑ होबाचाजातकषबरुमा भेतस्मिन्संबरादयिष्ठाः सत्यस्याऽऽत्मा विद्यत आत्मा तेजस आत्मेति वा अहमेतघुफस इति स यो दैत- भेवमुपास्त एतेषां सर्वेषामात्मा भबति ॥ १८ ॥ [ मध्यायः ६ ] ऋग्वेदे शादायनारण्यक्रम्‌ । त उ ह बालाकिस्तृष्णीमास तं होवाचाजातशत्ररेतावश्रु बा- खाका ३ इत्यतादादेति होवाच बाराफिस्तं होबाचाजातरान्नमेषा वखलु मा संवादयिष्ठ ब्रह्म ते व्रवाणीतियो वै बा- खाकर एतेषां पुरूषार्णां कता यस्य तत्क सते व।देतव्यस्ततं उह बालाकिः समिन्पाणेः भःतदक्रम उपायानीति तं होवाचा- जातश्नत्रुः प्रतिरामरूपमेतन्मन्ये यरक्षत्रियो ब्राह्मणमुपनयते हि च्येव त्वा जृपािष्यामीति ते ह पणावमिपद् पवव्ानतां ह सुप पुरुषमाजम्मतुस्त॒हाजातराज्रुरामन््र्याचक्रे बहत्पाण्डरवासः सोपरराजन्निति स उ ह शिश्य एव तत उ हैनं यष्टा विचिकषिष स तत एव समुत्तस्थ त दोवाचाजातक्षचुः कष एतद्धालाके पुरुषोऽशयिष्ट क रतदगत्कृत एतदागादिति तत उ ह बाराकरिनें विजद्घे तं होवाचाजातशन्रुयत्ेष एतद्भालाके पुरुषोऽशयेष्ट यतै- तदमृद्यत एतदाऽगादिति हिता नाम पुरुषस्य नाख्यो हृदयात्पु- रीततमभिपरतन्वन्ति तद्यथा सहस्रधा केशा विषारितस्तावदण्न्यः पिङ्खलस्यािम्न्यसतिष्टन्ति शु्ठस्य कृष्णस्य पीतस्य छाहि- तस्य च तास तदा भवति यद्‌ सुप्र सव्र न केचन परयति ॥१९॥ अथास्मिन्ाण पएतैकधा भवति तदेनं वाक्‌ सर्वेनामभिः सहाप्येति चश्ुः स रूपै; सहाप्येति भरोत सैः शब्दैः सहाप्येति मनः सर्वैध्योतैः सहाप्यति स यदा भतिबुध्यते यथाऽ्ेञपरुतः सवां दिशो विस्फटिद्घा विप्रण्ठिरनेवमेभतस्मादात्मनः माणा यथायतनं विपरतिष्टन्त प्राणेभ्यो देवा देवेभ्यो खेकाः स एष प्राण एव प्न्नारभदं श्चरीरमात्मानमनुप्रविष्टं आ लोमभ्य आ नखे. भ्यस्तच्यथा क्षुरः क्षुरधाने बोपदितो विन्वंभरो वा विश्वभरकुलाय एवमेवेष प्रज्ञात्मेदं शरीरमात्मानमनुप्रष् आ लोमभ्य आ नखे भ्यस्तमेतमात्मानमेत आत्मानो ऽन्ववस्यन्ते यथा शष्टिनि स्वास्त- द्रथा श्रेष्ठी स्मैभेङ्क यथा वा वाः श्रषठिनं मञ्न्त्येवभेवेष मर्गा त्मेतरात्मभियुङ्क एवमेवैत आत्मान एतमात्मानं मञ्जन्ति स याबद्ध क इन्द्र एतमात्मानं न विजङ्घ तःबदेनमसुरा अभिवभूव स यदा विजज्ञेऽथ हत्वाऽसुरान्विजित्य सर्षां च देवानां श्रष्ट्य १ 0 क 1 ५७८५ १. स्गः खः भरः । १६ ऋरवेदै शाद्मयनारण्यक्रम्‌ । [ अध्यायः ७ ] सवाराञ्यमाधिपत्यं पय॑त्तथो एवैव रिद्राम्सवोन्पाप्मनोऽपहत्य सर्वेषां च भूतानां श्रये स्वाराञ्यमाधिपत्यं प्यति य एवं वेद य एवं येद्‌ ॥ २० ॥ शत श्रर्लायन।रण्यक षष्ठ[ऽध्यायः ॥ ६॥ अथ सप्तमोऽध्यायः । ॐ ऋतं वदिष्यामि सत्य वदिष्यापि तन्मामवतु तद्रक्तार- मवत्ववतु मामव्रतु वक्तारं मायि भर्गो मपि महो बाख मनसि अतिष्टिता मनो मे वाचि प्रतिष्टितमापिराविमंयीमूर्वेद सामत्सा णीकतं मा मादहिसीरनेनाधीपनाहोराजत्सवसाम्यग्र इवा नम इमा जम ऋषिभ्यो मन्त्रकृद्धयो मन्त्रपतिभ्यो नमोऽस्त देवेभ्यः शिवा नः शंतमा भव सुमृढीका सरस्वत माते व्योम संह श्यहन्धं मन इषिरं चक्ष; सूय{ ज्योतिषां ष्ठो दीक्षिमामा हिस; ॥ {॥ अथातः संहिताया उपनिपत्पूथिवी पूर्वरूपं ग्रौरूतररूपं वायुः संहितेति शषोरवीरो माण्डुकेय आकाक्चः संहितेत्यस्य माक्षव्या वदयां यके रषटापरि्रतो मेन न मेऽस्य पुत्रेण समगादिति परितो मरन इ्ागस्स्यः समानं द्यत्र पितुश्च पुत्रस्य च वायः अआऽऽकाशथेत्ययिदेवतमथाध्यात्मं वाक्‌ पुपररूपं मन उत्तररूपं भाणः संितेति शौरवीरो माण्डुकेयःऽथ ह स्मास्य पुत्र आहं दीर्थो मनसावा अग्रे कौतेयाति तद्राचा वदति तस्मान्मन एव पुरूपं वागुत्तररूपं मनो वाक्‌ पराणस्त्रैव संहित इति स एषोऽश्- रथ; भष्टिवाहनो मनो वाक्‌ प्राणः संदितः स्वरम छोकं गमयति स य एवमेतां संहितां येद संधीयते प्रजया पञ्ुभि्यश्सा ब्रह्म- वचैधन स्वर्गेण लो रन सनपायुरेतीति जु भाण्डुकेयानाम्‌ ॥२॥ श्ोक्रसयस्य प्ृथिन्यरेः पृथि, बागनुव्याहारः स यदि निभेजः खल वैव यं॑भथ्यमां वाक्‌ भ्ाणेन माता जाया भहा वार्गहद्राबिवा चे सवंमत्तमम्‌ ॥ ३ ॥ न मन 9 त मभ कि 1 1 ए. १ नि कि त 7.9 1 1 1 ख. म॑य्याभूः । २ क. हारिणैः। ३ष. मन्वपरातिः। ४ व्र. सह।पि परिवृतो ।५क. अथ ह्ाकलयस्य । अरः ण्डः कोथपुम्तफे नास्ति । पाठमेदु-वेनाभोमागि स्वीकृतः । ६ प. बृशद्ररिति। [ नध्यामः७] ऋदे शाङ्ायनारण्यकम्‌ । २७ अथ शाकल्यस्य पृथि पुरूपं चौरुत्तररूपं वायुः संहिता ष्टिः स्पधिः पमन्य' संधाता तदुतापि यनतद्वलवदनुगहन्महा- मेधा वृष्ट वषेन्ति द्रावापृथिन्य। समधातामित्यधिदे वतमथाध्यात्मं पुरुष) ऽयं सवेमाण् दे विदल भवतस्तन्रेदमेव पुतेरूपमिदेमुत्तररूपं तत्रायमन्तरेणाऽऽकाशे यथाऽसा द्यावापृथिव्योरन्तरेणाऽऽका शस्तस्मिन्नतस्मिन्नाकाय प्राण जायत्त भवां यथाऽपभ्मिन्ना- काश्च वायुरायत्तो भवाति यथाऽ्मूानि ऋग ज्यातप्येषमिपानि पर्पे त्रीमि ज्योतभि यथाऽस) दिग्यादित्य एत्रमिदं शिरसि चध्षुयेथाऽसावन्तरिक्ते यिच्ुदेवभिदमात्माने हृदयं यथाऽय- मनिः पृथिव्यामेत्रमिदरमुपस्थे रेत एवमिने ह स्म सवत आत्मान- मनुरिधायाऽऽेदमेव पुवरूपभिदमृत्तररूपं मनो व्राक्‌ प्रा णस्त्वेव सहित इति स एष।ऽश्वरथः प्रष्टिवाहेनां मनो वाक्‌ प्राणः सितः स्र खोक गमयति स य एव्रनतां सहितां वेद्‌ संधीयते परजया प्चमिम॑शचसा व्रह्मवच॑सेन स्वरेण नोकेन सवमा युरेति ॥ ४॥ पृथवीं पूचरूपं द्रोरुत्तररूप वायुः सहिता दिक्च: सपिरादित्यः सधातेति वेश्वाभे्र इत्यधिदवतमथाध्यात्म वाक्पुत्ररूपं मन उत्तररूपं पराणः संद्ता श्रत्र संधिश्चक्षुः संधातास य एषमेतां संहितां वेद संधीयते जया पश्चमियेशसा ब्रह्मवचसेन स्वर्गेण लोकेन सवमायुरेतते ।। ५ ॥ शा अग्निः पूतरूपं चन्द्रमा उत्तररूपं विद्युत्संहितेति सूयेदवत १ ॥ इत्य। प्रद बतमथाध्यास वाक्‌ पूतरेरूपं मन उत्तररूपं सत्यं सहिता सय एवमता सहता व्‌ २+५।यत प्रजया प्लु न्यज्ञस् ब्रह्म चमसेन स्वर्गेण टोक्रन सतमायुरति ॥ ६ ॥ थिवी पूररूपं द्यौ रत्तररू4 कालः संदितेति राथेय इृत्यधिदै वतमथाध्यात्म वाक्‌ पुरूष मन उत्तररूपमात्पा सहितस य एवमेतां संहितां वेद सधायते प्रजया प्रशभिनश्चमा ब्रह्मवच॑सेन स्य ण छोक्रन सर्पायुरेति ॥ ७॥ . वाक्रू पवेरूपं मन उत्तररूपं विद्या संहितेति पांष्करसादिः स य एत्रमेतां संहितां वेद संधीयते परजया पश्चभिययंशवा ब्र्मवच. सेन स्वर्गेण रकेन स्वेपायरति ।॥ ८ ॥ 09 न ००४०७ ००९० ८, 9 ९ ~~~ = क [ 1 1 व | १ क. ५६। 4 वभतति | ~व. वव्र । ३८ ऋरबेदे शाङ्गयनारण्यक्रम्‌ । [ अध्याबः ७ ] अथातोऽनुग्याहाराः भाणो वश्च इति विद्यात्स य एनं भणं वश त्रुबन्परयुपवदे च्छक्नुवन्फथिच्चेन्मन्येत प्राणं वंशं समघाः प्राणं बसं समधित्तितुं न शक्रोषी्यात्य पाणस्त्वा वशो हास्य- हीस्येन ब्रूयादथ चेद्‌श्क्नुवन्मन्यत प्राणं वशं समधित्सीस्तन्ना- शरक; संधातुं प्राणस्त्वा वंशो हास्यतीत्येबेनं त्रयादयर्थौनुकथाच बरुवन गाऽवुवन्वा ब्रूगादभ्याक्ञमेव यत्तथा स्यान्न त्वे्रान्य्रत्ुशरा- दराह्यण बरूयाद तिदयन एव ब्राह्मणं ब्रुयान्नातिचुभ्नेन च ब्राह्म्णं मुया्मोऽस्तु ब्राह्मणेभ्य इति ज्ञोर वीरो माण्डूकेयः ॥ ९ ॥ स यदि प्राणं वेदां व्रुउन्सं परमुपवदेच्छकनुवन्तं चेन्मन्येत प्राणं बक्ष समधिचत्सिष प्राणं वज्ञ समधित्सितु न शक्रोषीर्यात्थ प्राणस्त्वा क्षो हास्यतीत्येनं ब्रूयादथ च॑दश्चवनुवन्तं मन्येत प्राणं वदं समधित्सीस्तन्नाश्चकः संधातुं मराणस्त्वा वंशो हास्यतीत्यषेनं म्रुयाद्यथानुकथराच त्रुवन्तं वाऽबरुबन्तं बा ब्रुयादभ्याक॒मेव यत्तथा स्यान्न त्वेवान्यत्कुशखाद्राह्यणं व्रयादतिद्युम्न एव ब्राह्मणं व्राः स्ातिधुम्नेन च ब्राह्मणं त्रय।ल्नमेऽस्तु ब्राह्मणेभ्य इति श्रीर- वीरो माष्ड्ङेयः ॥ १०॥ अथातो निभृजमवादाः पृथिव्यायतनं निभजं दिवायतनं भ्रतृण्णमन्तरक्षायतनमुभयमन्तरेण स य ॒पएनं निभुजं बुबन्पर- मुपदेत्पायरवीं देवतामारः परथिवी त्वा देवता रिष्यतीत्येन ब्रूया. दथ यदि प्रत॒ण्ण चवन्परमुपवदेदिवं देवतामारो च्ास्त्वा दवता रिष्यतीतमनं ब्रूयादथ यन्युभयमन्तरेण व्रुबन्परमुपवदेदन्तरिक्ष देवतामार ऽन्तरिक्षं त्वा देवता रिष्यतीत्येनं ब्रयाद्यद्धि संधि विवत- (त तन्निभृजस्य शपमथ यच्दु्धे अक्षरे अभिन्याहरति ततस्मतु- ण्णस्याग्र उ एवोमयमन्तरेणामयं व्याप्तं मवत्यन्ना्रकामो नभुजं घरुयात्स्वगेकामः अत॒ण्णयुमयकाम उभयमन्तरेणस य एनं निभूनं ्रुबन्परयपवदेदच्याष्ठा अवराभ्यां स्थानाभ्याभित्यनं ब्रूयादथ यदि परतुण्णं चरुबन्परमुपवदेदच्योष्ठा उत्तराभ्यां स्थानाभ्यामित्ये- वैनं त्रयाच्यस्त्ववोभयमन्तरेणाह तस्य नास्त्यपवादो यथानुकथाच ब्ुबन्वाऽत्रवन्वा घ्रयादभ्याकमेव यत्तथा स्यान्‌ तववान्यत्कुशखा ५-0-09 ०० १ “त्ितंन। २ क. त्याह प्रा । ३ क. "धानक । ४ अ. ब, युना: प्र ।५ ख. श्तदेवनं । & भन्ति त° | [ -अष्यायः ७ ] ऋर्धेदे शाद्मयनारण्यक्रम्‌ । २९ द्राह्मणं ब्रूयादतिधुम्न एव्र ब्राह्मणं ब्रूयान्नातिदयुम्नेन च॑ ब्राह्मणं ब्रुयान्मोऽस्तु ब्राह्मणेभ्य इति शरवीरा माण्डू केयः ॥ ११॥ अथ खखाहुरनिभेजवक्त्ा; पु॑मेवाक्षरं पुत्रुपमुत्तरमत्तररूपं यकारवकाराबन्तरेण सा संहितेति स य पएवरमेतां संहितां षेद सधयत प्रजया पञ्चमियंशसा ब्रह्यवचसेन स्वर्गेण छोकेन सवेमायुरेति ॥ १२॥ अथ वै वयं त्रपो निभेजवक्ताः स्म इति ह स्माऽऽह हस्वो माण्ट्ेयः पूःगेवाश्ररं पपतर्पतःरूतं तदाऽसौ मात्रा पूरूपोत्तररूपे अन्तरेण सेन सात विवरतेयति येन मात्रामात्न विभजति येन स्वरात्स्वरे पिल्नापय।त सा सहितेतिस य एव- मेतां संहितां वेद संयते परजया पश्चमिय॑श्सा ब्रह्मवत॑सेन स्वर्गेण टोकेन सवेमायुरेति ॥ १३ ॥ अथ ह स्मास्य पुत्र आह्‌ मध्यमः प्रातियीधी पुत्रा मगध- वासी पुतेमेव्षरं पूत्रूपमुत्तरयत्तररूपं तथ्याऽसं मातरा संधिविज्गापनी साम तद्धवति साभेबाहं संहितां मन्य इति तदेतद्चाऽभ्युदितं मा स्तेनेभ्यो ये अभिह्हस्पदे निरामिणो रिप्रोऽन्नष्‌ जागधः । आदेवानामोह ते विव्रयो हृदि बृहस्पते न परः साश्नो विदुरिति स य एवमेतां संहितां वेद्‌ संथीयते प्रजया पश्चुमिय्नसा ब्रह्मवचसेन स्वण टोकेन सवे- मयुरते ॥ १४॥ वाक्‌ प्राणेन संधीयत इति कौण्डरव्यः प्राणः पवमानेन पवमानो विन्वेदेतापरभवे देवाः स्वर्गण खछोकेन स्वगो टोके ब्रह्मणा सेषाऽवरपरा संहिता सय एवमेतामवरपरां सहितां वेदेवं हैष स प्रजया पश्चुभियेश्षसा ब्रह्मवचेसेन स्वर्भेण लोकेन संपीयते यथेषाऽवरपरा संहिता स यदि परेण बोपषटः सेन वाऽथेनाभि- व्याहरेदमिव्याहरनेव विवादिवं संहिताऽगमद्विदुषो देवानभि- व्याह्‌(राथमेव भविष्यतीत्येतेनावरपरेण तथा हैव तद्भवति ॥ १५ ॥ "पि भ १(२।६।३२) १० ऋग्वेदे गाङ्गा दनारण्यकम्‌ । [ जन्यायः ७ |] कि क (न, माता पूत्ररूपं पितोत्तररूपं प्रजा सहितेति भागेवरस्तदेतदकमेष सवेमभ्यनूक्तं पाता च कषेत्रेदं पिता च प्रजा च सर्धं सैषाऽदिति संहिताऽदितिरधैःदं सव॑ यदिदं फिचिष्कि्वभप तदेतदचाऽभ्युदित- म८तिद्;रदितिरन्तरिक्षमदितिमाता स पिता सपुत्रः विश्वेदेवा अदितिः पञ्च जना अदितिजोतमतिजनिस्वमिति स य एवमेतां संदितं पेद संधीयते प्रजया पदयुभिये्स्ता व्रद्यवयेसेन सर्भण लोकेन सवमाधुरेति ॥ {६ ॥ जाया पुतररूपं पतिरत्तररूपं पुत्रः संहिता रेतः संधिः प्रन- नन संध।नमिति स्थपिरः शशाक्रस्यः सैपा प्रजापतिः संहिता सं य एवमेतां संता पद संैशरो भजया पद्युमियेशसा ब्रह्मबचे- सेन स्वरगेण टोकेन सममायुरेति | १७ ॥ प्रज्ञा पुतररूपं भ्रखत्तररूष क५ संहिता सत्य संघानमिति काश्यपः सेपा सत्यसंदिता तदाहयत्सत्यसधा देवा इति सय एवमेतां संहितां वेद संधीयते परजया पञ्यभियेश्चसा ब्रह्मवयेसेन स्वर्गेण लोभन सवमायुरति ॥ १८ ॥ वाक्‌ संहिपेति पश्चाखचण्डः वाचा व॑ वेदा; संधीयन्ते वाचां छन्दसि वाचा भित्राणे संदधाति तदयत्रेतदधीते षाचा भाषते बा वाचि तदा प्राणो भवति वाङ्‌ तदा भाग रेहन्यथ यत्स- पितिवातुषष्ण( वा भवाति प्रण तदा वारभवाते प्राणस्तदा वाच रेन तावन्योन्यं रे्छस्तदेतद चाऽभ्युदितमेकः सुपणः स समुद्र माविवेश्च स ददं विश्वं भवनं पिचष्े। त पाकेन ४ मान्ततस्तं माता २द्‌छ स उ द मातरमित्ते बाम माता पराणो वत्सः स य एवमता स्हिता वदं संधीयते प्रजया पशुभयं शसा ब्रह्मवरषयेन स्वर्भण लोकेन सवेमायुरेति ॥ १९॥ बृद्रथेतरेण रूपेण संहिता संधीयत इति तर्यो वाग्वै रथं- तरस्य रूप प्राणो बृहत उभाभ्यामु खल संहिता संधीयते वाचा च प्राणेन चैतस्यां ह स्मोपनिषदि संवत्सरं गा रक्षत इति 0 8 1 त 1 1118 8 । [स 1 1 1 १८(१।६।१६)२(८। ६) १६) रि 1 १. क. एट.प्. प्रजायते। २ख.प. दवा ३ इति। ३ स. गि चण्डा | [ भध्वाबः ७ | कये शाड्मयनारण्यक्षमू । २१ ता्ष्य एतस्यां ह स्म मात्रायां संवत्सरं गा रक्षन इति ताक्थः सय एवमेतां सहितां वद्‌ संर्धःयते प्रजया पञ्चुभियंश्सा ब्रह्म- वचंसेन स्वर्गेण रकेन सवमायुरेति | २० ॥ गतिः पुवेरू५ निवृत्निरत्तररूप स्थितेः संहितेति जारत्कारव आतेभागस्तस्यामेतस्यां संहितायां ध्व तयां निमेषाः काष्ठाः कलाः क्षणा मुहूतां अटीरात्रा अधमासा मासा ऋतवः संवत्सराश्च संधी- यन्ते सेषा संहि तेतान्कालान्संदधाति कालो गतिनिषत्तिस्थिती सदधाति गतिनिव्रात्तिस्थितिभिरिदं सवै संधीयत < त्यधिदवतमथा ध्याम भतं पूषेरूप भविष्यदृत्तररूपं भवरसहितेति कालसंधिस्त देतदचाऽभ्युादतं महत्तमाम गुह्यं पुरुस्पग्येन मतं जनयो येन भव्यम्‌ । प्रन जात उयातियदस्य भियं प्रियाः सपविश्चन्त पञ्चेति सय एवमेतां संहितां वेद संधीयते प्रजया पभियेक्सा ब्रह्म बचेसेन स्वर्गेण छकेन सवेमायरेति ॥ २१॥ अथातो बालिशषिखायनेवचः पञ्चेमानि महाभूतानि भव- न्तीति ह स्माऽऽ वाटशिखायनिः पृथिवी वायुराक्राश्चमापो ज्योतीषि तानि मिथः संहितानि भवन्त्यथ यान्यन्यानि क्षुद्राणि महाभतेः संधीयन्ते सेषा सवेभतसंहिता स य एवमेतां संहितां वेद्‌ सधीयते भरजया पञ्चमियश्चसा ब्रह्मवचसेन स्वगुण रकेन सवेमायरेति ॥ २२॥ सवां वाग्ब्रह्मेति ह स्माऽऽह टीदिक्योयतु केचन शब्दा वाचमेव तां वियात -येतदपिराहाःं रेदरमिवसुभिश्वरामीति सेषा वाक्‌ सवकब्दा भवति स य एवमेतां संहितां वेद्‌ संधीयते प्रजया पभिय॑शसा ब्रह्मवचरेन स्वर्गेण लोकन सवंमायुरेति यथा चेतद्रद्य कामरूपे कामचार भवत्येवं हेव स सर्वेषु भूतेषु कामरूपी कामचारी भवति य एवंवेद य एवं वेद ॥ २३॥ इ।त शाङ्खायनारण्यके सप्तमोऽध्यायः ॥ ७ ॥ १८८।१।१६)२८८।७। ११) 2 १ ब. "स्थितिः ०२, ख. भिर्वा।३ ख. प. प. सेदिताच। ४ क, मृतान प्त । ५ क, दधत । 2 भोकने क्ग्ेदे शाद्धायनारण्यकम्‌ । [ मध्यामः ८ | अयाषट्मोऽध्यायः। ॐ प्राणो वंश इति ह स्माऽऽह स्थविरः शाकरयस्तदयथा क्षारा. वंशे सर्वेऽन्ये वशाः समाहितः: स्यरेवमेयतस्मिन्पाणे सवे आत्मां समाहितस्तस्य॑तस्याऽऽत्मनः पाण उर्मरूपमस्थीनि स्प^रू मन्ानः स्वररूपं मासं रोहिनमित्येतचतुथेमक्षररूपमिति रयं त्येव न एतत्पोक्तमिति ह स्माऽह हस्मो माण्डू "यस्तस्यैतस्य त्रयस्य त्रीणीतः पष्टिः सताने मवन्ति संधीनां जीर्णतस्तानि सप विंशतिः शतानि भवन्ति सप्र वे {दतिः रतानि संबत्सरस्यादोरा्राणां तत्सवत्सरस्याहारात्राण्यप्राति सय एष संवत्सरसमानश्वक्षु मयः भरोत्रमयर्छन्दोमयो मनोमया वाय आत्मा घ य एवमेतं संबत्सरसंमानं चक्षभये श्रोतज्रमयं छन्दोमयं मनोमयं वाङ्यमा- त्मानं बेद संबत्सरस्य सायज्यं सरक्तं सरूपतां समक्षतामश्युते पत्र पहमान्भवति स्वेपायुरेतीत्यस्याऽऽरुणिकेयो वेद्‌ यांचक्रे ॥ ‡॥ अथ केण्ठरण्यरस्(णि पष्टः शतान्यक्षराणां जीणि षष्टिः शता- न्यष्मणां णि पष्टः शतानि संघ्रोनां यान्यक्षराण्यवीचामाहानि ताने यान्युष्मणो रात्रयस्ता यान्स॑धानवोचामाहारात्राणां ते संधय इत्यथिदैवतमथाध्यात्पं यन्यक्षराण्यधिदैवतमवोचामा- स्थानि तान्यध्यात्मं यनष्पणोऽपिद्‌वतमवांचाम मजानस्तेऽ ध्यात्पमेष उ ह य॑ समति प्राणा यन्मज्लेवद्रेतो न बा ऋते माणद्रेतसः सिद्धिरस्ति यद्रा ऋते भाणा्रेतः सिव्ये- त्त्पूयन्न संमवेयान्संधीनपिदरवतमवोचाम पत्रोणि तान्य- ध्यात्मं तस्येतस्यास्थां मञ्ज पवंणामिति पश्चेतश्चत्वारशच्छ- तानि भवन्त संघानां पञ्चेतस्तदशातिः सदं भवत्यश्चीतिः सहस्रं वाकेलिन्यो वहतरहरहनि संपादयन्ति स एषोऽहःसंमा नश्चक्षमेयः श्रोत्रमयश्छन्दोमयो पनोपयो वाञख्य अत्मास्रय एवमेतदहःसंमानं चक्षभेयं श्रोत्रमयं छन्दोमयं मनोमयं बाञजय- मात्मानं वेदाहं सायुज्यं सलोकतां सरूपतां सभक्षतामश्नुते पुनी पशुमान्भवति सवेमायुरेति ॥ २ ॥ त्वारः पुरुषा इति वध्वः शरीरपुरुषश्छन्द्‌ःपुरुषो वेद- पुरुषो महापुरुष इति शरीरपुरूुप इति यमवोचाम य एवायं ~~ ~~ ~ ~~~ = ~ भि ज्म जो ०४८०. जभ ककि च्‌. ब्रह्न | २ क, खर भवात्य; [ अध्यायः ८ ] ऋग्वेदे श्राङ्मयनारण्य$यथ्‌ । ४३ दैहिक आस्पा तस्यैतस्य योऽयपक्षरीरः श्त्या स रसन्छन्दः परुष इति यमचोवामाक्षरसमास्नाय प्व तस्येतस्याङारो रसो वेदपुष्ष इति अमबोच।प येन वेदान्ेद ऋ्दं यजु- चैदं सामवेदःमिति तस्येहस्य ब्रह्म रसस्तस्मादरहिष्ठ ब्रह्माणमु- स्वजं ङ्वीत यो यज्स्योलबणं बिग्रान्पहा पुरुष इति थपबोचाम सबर्सर एब तस्येतस्यासाबादित्यो रसः स यथायमक्षरीरः अङ्ञात्मा यश्चासातादित्य शकमेतदिति बिध्चदेतटचाऽभ्यु दितम्‌ ॥ ३॥ भिरं देवानोयुदगादनीकं चक्षुमित्रस्य वरुणस्यप्रेः। आभा -द्ाप्रापथिची अन्तरिक्षं सये आत्मा जमगतस्तस्थपश्त्यतामवानु- विधां संहितां संधी यमानां मन्यत इते ह स्माऽह बध्व एतमु हैव ब्वुचा महदुक्थे भमांसन्त एतमग्नावध्वयेव पतं महावते छन्द।मा एतस्यामेतमन्तरिक्ष एतं दिव्येतमप्राबेतं वायाबेतं चन्द्र अस्येतं नकषत्रष्वेतमप्स्वेतमोपधीष्वेतं सर्वेषु भूतेष्वतमक्षरेष्वेतमब ब्र्मेटयुपासते तदेतटचाऽभ्पुदेतम्‌ ॥ ४ ॥ उटरंयं तमसस्परि ज्योतिष्पदयन्त उत्तरम्‌ । देवें दरेदग्रा सयं मगन्म ञ्य।तिमतमपिपि स एषोऽक्षरसमानथसुमेयः भोजमय- र्छन्दापय। मनोमय। चाद्य अत्मास य॒ एवमतपरक्षरसंमानं चक्षु+य॒भोत्रमयं छन्द,मय मनामयं बाङ्पयमात्मानं परस्प श्चसाते दग्धद्‌ाद्य अस्य पदा मवन्त्यभामो बाच मरत्यभागो न।के तदे व्ट्चाऽभ्यादेतम्‌ ॥ ५ ॥ यस्तित्याज सचिविदं सखायं न तस्य बाच्यवि भागो अस्ति । चद्‌! श्रणोत्यलकं शुण।ति न टि भवेद्‌ सुतस्य पन्था- पि।ते नास्यानुक्छ धावा भाग अस्तीर्येव तदाह तज परस्प एतदहः इसेमाभं चिमुया् पहाव्रन स्तुणार्बतदारनाऽपिहौया 1 [क । [म 1 प व 1 ` 1 ता 1 1 १८१।८।७)२८१।४।८)३(८।२.।२४) १ क मन्द ए२क़ वत््प्यः 2 के नने. स प 7 रन्दूःमा हत्वा | २४ कऋेदे शाहावनारण्यकम्‌ | [ मध्याः ८ ] ` एति स यथायगरक्षरीरः प्रहात्मा यश्चासात्रादित्य एकषमतदित्य. बोखाम तो यत्र विष्ह्श्येते । ६ ॥ चन्द्रमा ईवाऽऽदित्यो दृश्यते न रमयः ादुर्भवन्ति लोहिनी धौति यथा मञ्जिष्ठा व्यस्तः पायुरमवति संपरेतोऽस्याऽऽत्मानं चिरमि्र जीविष्यतीति विश्रात्स यरणीयं मन्येत तत्कुया- दयाप्यादङ्षे बोदक वा जिद्यक्षिरसं वाऽर्िरिसं वाऽऽत्मान पश्यश्न बा प्श्येसदप्पवमेव विद्यादथापि च्छिद्रा छाया मवतिनवाभवति तदप्येवमेव श्य्यादथापि च्छद्र इवाऽऽदित्यो रथनाभिरि- वाऽऽख्यापे्तदप्येवमेव व्रिद्यादथापि नील इवराभिश्श्यते यथा मयू- श्॑त्रा महामे त्रा मरो।रिवि पयेदनभ्रे वा विच्युतः पश्येदश्र चनां न पश्यत्तदप्५वभव विद्यादथाप्यपिधायाक्षिणी उपेक्षेत यत्ैतदूराटकानीव न पद्यत्तदप्येवमेब विद्यादथाप्यपिधाय कणां इपाकीत य रएषोऽरिव वलतः क्ञब्दो रथस्यवोपन्दिस्तं न यदा शरुणुयातदप्थवमेव विध्यारथापि विषयस्ते कनीनिके दयेत दिजिहे वान वा हृदयम तदप्यवमेव विद्यात्स य।ऽतोऽश्रतोऽमरतोऽ- विह्ञतोऽष््टऽनादिष्टोऽचुष्टः अ।ता मन्ता हाता द्रष्टाऽष्ेष्टा घोष्ट सर्देषां भूतानापान्तरः पुरूषः स म आत्मोति विच्रात्स उक्रामन्न- वैतमरक्षरीरं धह्ञास्मानमभि संपथते विजष्टाततीतरं दैहिकं सेषा सवे- स्य वाच उपनिषत्सवो हैरेमाः सवस्य षाच उपनिषद्‌ इमां तवरः माखक्षते ॥ ७ ॥ | पृयिग्या रूपं स्पशं अस्तरिक्षस्याष्पाणो दिवः सरा अ्र रूपं स्पश बायोरष्माण आदित्यस्य स्वरा ऋेदस्य रूपं स्पक्षो यजुरवेदस्योष्माणः सामवेदस्य स्वरा रथ॑तरस्य सूपं स्यश्च वाम. देष्यस्योष्पाणो बृहतः स्वराः प्राणस्य सूपं स्पशं अपानस्यो- ष्माणो व्यानस्य स्वराः प्राणस्य रूपं सपक्ष अपानस्योप्मामो भनसः स्वराः प्राणस्य रूपं स्यक्ष। अपानस्योष्माण उदानस्य स्वरा इति पूनदैत्त एप उ हिव सर्वो वासं बेदंय ए ब्द ८ ॥ | अय खखियं दैवी णा भवाति तदनुष्ृतिरत्तौ मानुषी हीणा भवति तथेयं शद्वती तशती भवत्यवमेवासो अक्ञती [ अष्यरः ८ | ऋगवेद शा ङ्गयनारण्यद्‌ । दे५ः लंदेबती भवति तश्चथाऽस्याः किर एवमयष्याः सिरस्तश्वशाऽ्सयै वेश्च एवममुष्या दणटस्तद्याऽस्या उदरमेबप्रयुष्या अम्भणं तथ. याऽस्य युखनासिके अक्षिणी हत्यवमपुष्याश्दद्राणि तच. याऽस्या अङ्कुङधिनिग्रहम उपस्तरणानीत्येदममुष्याः परवांभि तथ- याऽस्या अङ्कलय पएवमयुष्यास्तच्डयस्तद्चथाऽप्ये जिहेवममृष्या वादनं तद्वथाप्स्याः स्वरा एवममुष्याः स्वरास्तद्था हियं रोमशेन चमेणा विदिता भवस्येबमेवासौ रोमशेन चमंणा पिदिता भवति रोमक्षेन इ स्म चमेणा पुरा वीणा अपिदधति सैषा दैवी वीणा भवति स य एवमेता दैवीं दीणां वेद श्ुतवदनतेमो भवति भमौ भ्रास्य कीतिमवति शुश्रषन्ते हस्य पपतम माष्ण्माणस्येदपस्तु यद यभोह? यज्राऽऽयां वाचं बदुन्ति भिदुरेनं तत्न ॥ ९ ॥ अथातस्ताण्डबिन्दश्य वचस्तद्थेयमकषुश्षटेन बादयिन्रा बीणाऽऽ- रण्ए न तत्छृत्सं दीणा्थं साधयत्येवमेवाङ्कश्चलेन षका बागार- ज्धा न तस्करं वागर्थ साधयति त्था हैमेय कुञ्षटेन बादयिश्रा वीणारब्धा कृत्स वीणा साधयत्येवमेव कुशलेन वक्त्रा वागा र्धा छृत्छ वागर्थ साधयति तस्थ वा एतस्यै बीणायप या स्िषिः सा संहितेति कात्यायनीप॒त्रो जातूकण्यऽथ ह स्मतं दृत्सनं हारीतो ब्राह्मणमेवोदाहरति ॥ १० ॥ भजापतिः प्रजाः सष्टूवा ग्यतंसयच्छन्दोभिरात्मानं सम दपत्तद्र च्छन्दोभिरात्मानै समदधत्तस्मात्संहिता तस्यं बा एतर५ संहितायं णकारो बलं षकारः प्राण आत्मा संहिताऽयेषा श्ुद्रभि- आऽग्रिकृतिस्तानि नखानि रेमाणि व्यञ्चनानति स योज विचिकित्सेतसणकारभव ब्रूयात षकार [ति सणक्ारमव ब्ृयदि वमेव योऽत्र विपिङित्सेत्सषक।रमेव स्यादत णकारमिति सक्ारमेब श्रयात्तो वा एता गक्ररषकारो शिद्राननुसंहिवपृचोऽ- धोयीताऽऽयुभ्यभिवि विद्यादवमेब यिद्यादयथ दाणितिशसषुराणं यच्चान्यरि+चिद्र्ीकृत्येबाधीयीत तद्‌ 'येबमेव बिश्रात्त यहक्च्छ- संहितमृचे।ऽधीमह यच्च माण्डुकेयो यमध्यायं परश्रूमस्तेनः 1 1 ~+“ ~~ ~~~ ~ ~~ १ ब्‌* 14न्द्‌दध्य ( ३६ -{ 118 ॥ ॥ न न न > ~ = = ~~ +~ +~ | ~~~ [ 7 7 त त क) ~~ ~ क्ल, 1 श न~ क ^ क्वे श्र द्गयनारभ्यकम्‌ 1 [ अव्याग्रः ९ ] गेकारषकारा उपाङ्षाविति ह स्माऽऽह हस्यो माण्डूकेयोऽथ यदय- मनुसंरितपचोऽधीमषे यच्च स्वाघ्यायमधीमहे तेन नो णकारष- कारा उपाष्ठाविति ह स्माऽऽह स्थविरः श्राकस्य एतद्ध स्मवै तद्विः रंसि आहुः कापरदयाः किमया वयं यक्ष्यामहे किमया वयमध्ये- प्यामहे वावि हि पाणं जुहमः प्राणे बाचंयो ह्र प्रभवः स श्वाप्यय इति ता एताः सन्ता नानन्तेवासिने त्रूयाज्नासंचत्सर- वासिने नाब्रह्म चारिणे नप्रेदविदे न्धुभरवक्तर इत्याचायां इत्या- चायः ॥ १६ ॥ इ।त श्राङ््खायनारण्यकेऽटमो ऽध्यायः ॥ ८ ॥ यनक कोनो मकम कनि अथ नवमोऽध्यायः। ॐ तत्सवित्‌हर्ण,म? बयं देवस्य मोजनम्‌ | श्रेष्ठं सवैधातमं तुरं भगस्य भ्रष्महि । तत्सवितुतररेण्यं भगं देवस्य धीमहि । भियो यो नः प्रचोदयात्‌ । अदब्धं मन दपिरं चक्षः सुयो ज्योतिषा शष्ठ दीक्षेमापादहिमीः॥ १॥ 9 च योहदेञ्येष्टुं च अष्टं वेद उ्येषठधहदं रेष्ठ स्वानां भवति प्राणो वे ञ्य श्रष्श्चयोहवे वसिष्ठां वेद वसिष्ठो ह स्वानां भवति दामे वसिष्ठा यो ह बे फिट वेद प्रतिह पिषटत्य- सिमिश्च रोकेऽमुत्मि्च चक्षुर भरव्ष्ठा योह वै सेषं गेद सं हास्मै कापा; पए्रन्ते भ्रन्रंहवाउसंप्योह बा आयतनं वेदाऽऽयः- तनो ह स्वानां मवति मनो का आयतनमथ हेमा देवताः भ्रजा- पतिं पितरमेत्याब्रुवन्कषो बे नः शष्ठ इति स होवाच प्रजापतिषे- र्मिन्व उत्करान्दे श्ररीरं पापिष्ुमिव मन्येत स वेशेषु इति ॥२॥ सा ह बागुच्चक्काम यथा भका अदन्तः भराणन्तः भ्राणेन पक्यन्तशषक्ठपा श्ष्वन्तः ्रोत्रेण ध्यायन्तो मनसैवमिति ॥ ३ ॥ १८४।४। २५१२८५२३।४।१०) १ब्‌. वूर्पयाः + २ क. नापप । [ति ~ ककम ~ 0 [ भध्वायः ९] ऋरवेदे शञाङ्ाएनरण्यक्षब्‌ । सह च्चक्राम यथार्था अप्यन्तः प्राणन्तः प्राणेन बदन्तो वाचा श्रण्वन्तः भोत्रेण ध्य।यन्तो मनसेदमिति ॥ ४ ॥ अ होञ्चक्राम यथा बधिरा अशण्वम्तः प्राणन्तः प्रा गभन बदन्तो वाचा पश्यन्तश्चक्षुषा ध्यायन्तो मनसेवरभिति ॥ ५॥ मनो होर्चक्राम यथा बारा अमनसः प्राणन्तः प्राणेन बदन्तो वाचा पदयन्तश्रक्षषा श्ण्वन्तः भोत्रेणेदभिति ॥ ६॥ पराणो हेखक्राम ततस्तद्ययेह संन्धवः सृष्टयः पक्षक ङृशून्स . मखिदेदेवमसौ प्राणान्तमसखिदत्ते ह समत्योचुभेगवमपोत्कमी (रिति स हाच प्राणः 1# मे अन्नं मविष्याति यहिकचाऽऽ्वभ्य इदाऽऽ- दकुनिभ्य इति ई मे वासो भव्िष्यणत्याप इति होचुस्तस्माद्वा अयमक्िष्यन्पुरस्ताचोपरिष्टाच्वाद्धिः प।रदधति लम्भुका हस्य वासो मवस्यनश्नो ह मवति तद्ध स्मतत्सत्यकामो जाब्राखो गोशते वैयाघ्रप्यायोक्त्वोवाचाप्येवं इष्फस्य स्थाणोः पर्रुयाज्जायेर- भस्य श्चाखाः प्ररोषैयः पष्ठाश्चानीति वनस्पते शतवरशो पिरोहैति द्यां माटेखीरन्तरिक्षमा मा हिं<रिति याह्वरखंयः ॥ ७ ॥ अथ यदि महन्निगमिपेञ्चिरात्रं दा्षित्वाऽमावास्यायां सीष- धस्य मन्थं दधिमरधुभ्यामुपमन्ध्याप्निमुपसमाधाय परिसमुह्य परि स्तय पयुक्ष्य दक्षिण जान्वास्योत्तरतोऽेः कंसे मन्थं कृत्वा इत्वा होमान्मन्य सपातमानयेऽज्येष्चाय श्रष्टयाय स््ाहेत्यर.। दत्वा मन्थे संपातमानयेद्रसिष्ठाय स्वाहेत्यग्नौ हत्वा मन्ये संपात- मानयत्मतिष्ठाये स्वराित्यभौ हृत्वा मन्थे संपातमानयेत्संपदे स्वाह- त्यप्नो हृत्वा मन्थे संपातमानयेदायतनाय स्वाहेत्यग्नौ हृत्वा मन्ये संपातमानयेत्तससभितुेणीमह इति पच्छः प्राश्य तस्सवितुरेरेण्य मिति पच्छ आचामति महाग्याहृतिभिश्वरतुथं निर्णिज्य कस्य चमणि वास्थण्डिे वा सविक्ति स वद्‌ च्ियं पयेत्ममृद्ध कर्मेति बिद्यात्समृद्धं काति निच्ात्‌ ॥ ८॥ हति श्राङ्वायनारण्यके नवभोऽध्यायः ॥.९ \। ३9 ऋर्बेदे सा ङ्मयनारण्यकभ्‌ । [ अध्यायः १* }: अथ दक्षमोऽध्यायः। ॐ अथात आध्याल्िकपान्तरमत्निहोजमित्याचकषते । एताव देवताः पुरुष एत्र मातिष्ठिता अश्रिवोयि वायुः प्राण आदित्यश्च- ुषि चद््रमा मनसि दिश्षः भत्र आपो रेतस्येतसय ह वै सवरासु हतं भवते य ए विद्रानश्नाति च पिबति चाऽऽक्चयति च. पाय यंति च सौऽश्नाति स पित्रतिस तप्यति स तपेथति। १॥ स तक्षा बाच तपेयाति वाक्रतुप्ताऽ्प्िं तपयत्यभनिस्तप्रः पृथिर्व। तपेति पृथिवी तप्ता यत्किच पृथिन्याऽपिहितं भवद्धबि- ष्यद्धूतं तत्स्य तवैपति य एवं विद्वानक्नाति च पिबति चाऽऽ शयति च पाययति च सोऽभ्नातिः स पि्रति स तृप्यति सं तयति ॥ २ ॥ स तक्गः माण तपेयति पाणस्तृ्ो वायुं तपेति बायुस्तप आकाशं तपयत्याकाक्षस्तप्तो यत्किचाऽऽकाक्ञेनापिहितं मद्धि ष्यदधूतं तत्सर्व तपेयाति य एवं दिद्वानश्चाति च पित्रति चाऽऽक- यतिच पाययति च सोऽश्नाति स पिबति स तप्यति सतै यति॥ ३॥ स तुप्ुस्तपैयति चद्षुस्तषपादित्यं तभ॑यत्यादित्यस्त् दिवं तपेयति व्रौरतप्ना य्िकच दिवाऽपिहितं भवद्धविष्यद्धतं तस्सबं वपेयति य एषं [शद्रानश्नाति च पिति चाऽ्नयति ष पाययति च स।ऽश्नाति स पिबति स तप्यति सतपेयाति॥ ४॥ स॒ते मनस्तपंयाति मनस्तृप्ं चन्दरमसं॑तपेयति चन्दरमा- स्ततो नक्षत्राणि तपयति नक्षत्रे त्तानि मासांस्तपेयन्ति मासासतुप्रा अपेपासांस्तपेयन्त्यधमास।स्तृ्। असोरात्रे तपयन्त्थ- होरात्रे त्रै ऋतृप्तपयत ऋतवस्तृप्ताः सवत्सर्‌ तपयन्ति सबत्सर- सत्रे यत्कच संवत्सरेणापिहेत भवद्धविष्यद्धतं तत्स्व तष॑. यति यं एष विद्रानश्नाति च पित्रति चाऽऽक्ञयति च पाययाति च सोऽश्नाति स पि्रति स त॒प्यति स तपेयति।॥ ५॥ स तप्र श्रोतं तपयति शोज तपरं दिञ्चस्तपयति रिश्चस्तप्ता न अवान्तरदिक्षस्तपयन्त्यवराम्तरदिश्षस्तपा यट्किचावान्तरदिभर- [ भष्याषः ११] ऋग्वद ज्ञा यनारण्यकम्‌ । पिहितं भद्ध विष्य दूतं तरस्॑तर्पयति य एवं बिदरानशभाति च पिबति चाऽऽश्यति च पाययति च साऽ्नाति स पिवतिस तृप्यति स तपंयति ॥ ६ ॥ स तृप्तो रेतस्तपयति रेतस्तपतमपस्तपेयत्यापस्तप्ता नदीस्तपै- यन्ति नव्रस्तपताः समुद्रं तथेयन्ति सयुद्रसतृतो याच समद्रेणा- पिहितं भद्रिष्यद्भूतं तत्सत तपेयति य एवं धिद्रानश्नाति च पिषति चाऽश्ञयति च पाययति च सोऽभाति स पिवति स तुप्याति स तपेति ॥ ७ ॥ स॒तुपतस्तदेतदवराजं दशविधमा्निहोत्रं भवति तस्य पाण एवाऽऽहवनी योऽपानो गाहैपत्यो व्यानोऽन्वाश्ायेपचनो मनो धूमो मन्युरचयिता अङ्काराः श्रद्धा पयो वार्‌ सभित्सत्यमाहतिः ्रज्ञत्मा स रसस्तदेतद्रेराजं दशविधमपिशन हुतं भवति रोहाभ्यां रोहाभ्यापभ्यारूदठममि स्वर्गं लाकं गमयति य एवं बिद्रान- श्नाति च पिबति चाऽऽज्ञयति च पाययति चाथ य इदमब्रिदरा- निहारं जहति यथाऽङ्कारानपोह्य भस्मनि हवं ताद्क्त- सस्यात्तशृक्तःस्यात्‌ ॥ ८ ॥ इति श्ाङ्खायनारण्यकं दशमोऽध्यायः ॥ १० ॥ अथकादक्षाऽध्यायः। ॐ प्रजापति इमं पुरुषमुद त तस्मिभषेता दवता अआविश्षथ- हाच्यप्निं भागे वायुमपाने वैश्तमदाने पञेन्य॑॑चक्षुष्यादिसवं मनासि चन्द्रमसं शरो दिक्षः स्षयोरे पृथिर्व रेतस्यपे बल इन्द्र मन्यादीक्ञानं मून्याकराक्षमात्मनि ब्रह्म स यथा महानमृतङम्भः पिन्बमानस्तषठदेवं हैव समु्तस्थावथ हेमा देवता दकषचिक्रिरे किपयमस्पाभिः पुरुषः करिष्यति दि बा बयम्रनन हन्तास्माच्छ- रीरादर्छमामेति ता हेस्वक्रमुरथ षदं शरीरं रिक्तमिवर परिपु- षिरं स हें चके परजापतिरन्धरायनमक्षं हन्ताहमिमा अशनाया- पिपासाभ्यायुपसुज३ इति ता ह।पसृजे ता हापसष्टाः सुखमल- मपाना (ममे पुरुषं पुनः मत्या ्ुः ।॥ १ ॥ ४९ ऋगदेदे श्ाङ्मरनारण्यकम्‌ | [ अध्यायः ११ ] बाश्यमत्यभिरानितरश्च पाणो ममेति बायुराविवेश्चापानो ममेति बैत आविवेश्षोदानो ममेति पनेन्य आग्रियेश चशुभ॑मेत्यादिस्य आविवेश मनो ममेति चन्द्रमा आविवेश भ्रोत्रमस्माकमिति दिश्च आविषिश्रः शरोर ममेति पृथिव्या बेबेश् रेतोऽस्माकमित्याप आबेविश्चषेल पमेतीन्दर॒ आविवेश मन्युभमतीश्चन आविबेक्च मयां ममत्याकाक्ञ आमितक्ञाऽसत्मा ममेति ब्रह्माऽपि स र महान्‌ इक्ष आद्रे उपसिक्तमूरसितषठेदेम्रं हव समूृत्त- स्थ ॥ अथायं पुरुषः भष्यन्पुरा संबत्सरात्सवत्छरस्य शष्ट; पएयापि च्छिद्र छाया भवतिन पा भवति महामेध बा मरोचीरिव पश्येदनघ्र वा विद्युतः पृयेदश्र एनां न प्येदक्षिणी वाऽपि. धाय बराटकानधीव न प्यति कर्ण वाऽपिधायोपन्दिमिव म क्च भोति नासिके रमते नैनं मनद्छन्द यतीति भत्यक्षदश्चै- नाने ॥ ३॥ अथ स्वभ्राः पुरुषं टृष्णं दृष्णदरन्तं पयति स एन ईन्त वराह एनं हन्ति मक्रेट एन हन्ति बिसानि खादयति सुवर्ण भक्षयित्वाऽवगिरत्येकः पौण्डरीक धारयति गां सवत्सां दक्षिणा- मुखो नल्दमाछी त्रायति स य एतेषां किचित्पःपत्पाण्डरद- श्ना काटा सजी युक्तां युण्डस्विलाभ्यङ्कः कोसुम्भपरिधानं गातान्युष्टारोहणं द क्षिणाक्चागमनादीानि बीक्ष्योषोष्य पायसं स्थारीपाकरं भवपयित्वा सरूपवत्साया गोः पया न स्वेवतु छष्णाया अग्निमुपसमाधाय परिसमुद्च परिस्तीयं प्यकष्य दक्षिणं जान्वाध्य स्वेणाऽऽस्याहुतीजहोति ॥ ४ ॥ वाचि मेऽप्निः परतिष्ठितः स्वाहा भाणे मे व्रायुः प्रतिष्ठितः स्वा हाऽपाने म वैद्युतः प्रतिष्ठितिः स्वाहोदाने मे ` पजेन्वः प्रतिष्ठितः स्वाहा. षक्षुषि प आदित्यः प्रिष्ठितः सत्राहा मनाक्ि मे बनद्रमाः मतिषठितः स्वाहा श्रोते पर दिश्षः भति. छिताः स्वाहा श्ररीरे मे पृथिवी प्रतिष्ठिता स्वाहा रेतसि म आपः वि ति १ ~ १ क. १, प. 14 | शायः १२३) कदे शाडामेनरम्यकषम्‌ । भरिष्ठिताः स्वाहा. षडे म इन्द्रः पतिष्टितः स्वाहा पन्थी म एकषनः परतिष्ठितः स्वह भूधनि म आकारः परतिष्ठितः स्वाहाऽऽत्मनि मे घ्य प्रतिष्टित सवहित्यथतदाज्यवश्पं स्थास्ीपःके समवबनिनीय स्थाल। पाकस्योपघातं जुद्याते ॥ ५ ॥ बाचि मेऽभरिः भरतिष्ठितो बाग्हृदये हृद यमात्मनि तत्सत्यं देवानां साऽदमकामा मरिष्याम्यज्नवानज्नादो भूयासं स्वाहा । प्राने मे बरायुः प्रतिष्ठितः भाणो हृदये हृद यमात्मनि तत्सत्यं देबानां माऽहमकाभो मरिष्याम्यन्लवानन्नाद्‌ः भूयासं स्वाहा । अपान मे बेद्यतः भतिष्ठितोऽपानो हदये हदममात्मनि तदसत्यं देवानां माऽहमकामो मरेष्याम्यलवानन्नादो भूवा स्नराहा । उदानो मे पने. ञ्यः मरतिष्टित उदानो हृदये हदषमात्मनि तत्सत्यं देवानां माऽषम- छामो मरिप्याम्यन्नवाननाद्‌ भूयासं सराहा । बक्षुषि मर आदित्यः गरतिष्ठितथक्षहेदये हद यमात्मनि तत्सत्यं देवानां माऽहमकामो मरिष्याम्यज्ञवानन्नादो भूयासं स्वाहा । मनसि मे बन्द्रपाः मरति षतम मनो हृदये हृदथमात्मनि तत्सत्यं देनानां माऽहमकामम परि ष्याम्यस्लवानज्नादा भूयासं स्वाहा । भोज मे दिश्षः परतिष्ठिताः शरोत्रं हृदये हद यमात्मनि तत्सत्य देबानां माऽदमकामो मरिष्याम्वन- घानन्नादा भूयासं स्वाहा । शरीरे मे पृथिवी मतिष्टिता श्षरीर हृदये हृद यमत्मनि तत्सत्यं देवानां माऽधपकामो परिष्याम्य- क्ाब्रानज्नादो भयास स्वाह । रेतसि म आपः मत्त रेषो हृदये हृदयमात्माने तत्सत्यं देवानां माग्हमकामो मरिष्याम्य- कावानल्नादो भूयास स्ाह्म । बेम इन्द्रः प्रतिष्ठित) बल हृदये हृद यमात्माने तत्सत्यं देवानां माड्धमकाम मपरिष्यास्यन्नवान- स्ाद्‌। भूयासं स्वाहा । मन्यां म इश्नानः मतिष्ठित। मन्युहदये हृद यमात्मनि तत्सत्यं देवानां माऽमकामो मरिष्याम्यन्नवानन्नारा भूयासं स्वाहा । मूर्धनि म आकाशः भतिष्ठितो पृथां हृदये हृद यमात्पानि वत्सस्य देवानां मा्धपकामो मरिष्याम्यस्वानन्नादः प्रुयास स्वाहा । आत्मनि म ब्रह्म भविष्टितमात्मा हदय हदग्रमा- तमान तत्सस्य देवानां माऽहमकामो मरिष्याम्यश्जवानन्नादो भूयासं स्रहित्ययेतत्स्थालोराकक्रेपमात्मानि समबरमिनीथ जुति ॥.६.५ ६ कम्बेदे श्षाङ्पयनारण्यङ्प्‌ । [ भष्वयः ११} भरमा जागबमयदञेष्टुमं -रोहमोष्णि्ं सीसं ककुभं रजतं स्वाराज्यं सुवणं गायत्रमशनं वैराजं तृश्िरानुषटुमं नाक साभ्राञ्यं बहस्पतिवौदैतं ब्रह्म पाङ्कः भजापतिरातिच्छन्दसं साथिन्री सववेद. स्छन्दसेन च्छन्दसेति ॥ ७॥ , अद्मेब स्थिरो वसानि जागतेन च्छन्दसा पुरुषो पणिः प्राणः सूतरमश्नं प्रन्थिस्तद्रन्थिमुद्‌ग्रथ्नाम्यन्नकामो भरत्यवे ब्राह्मणमपि स्व॑मायुरक्षीयाऽऽयुप्पान्माऽहमकामो मरिष्याम्यन्षबानमादो भूया- सं स्वाहा । अय इव स्थिरो वसानि बष्टुमेन च्छन्दसा पुरुषो मणिः प्रणः सूत्रमन्नं ग्रन्थिस्तद्रन्थिमुद्रध्नाम्यश्क्षामो शृत्यवे ब्राह्मणमपि सपमायुरकशीयाऽ्युष्मान्माऽहमक्षामो मरिष्याम्यसवा- नज्ञादो भूयासं स्वाहा । लोहमिव स्थिरो वसान्यौष्णिहेन च्छन्दसा पुरुषो मणिः प्राणः सूत्रमन्नं प्रन्थिस्तद्रन्थिमुद्रध्नाम्यश्नकामो त्यये ब्राह्मणमपि सवेमायुरशीयाऽऽयप्मान्मा हमक्रामो मरिष्या- भ्यक्षवानज्ञादो भूयासं स्वाहा । सीसमिव स्थिरो वसानि काङकमेन श्छन्दसा पुरुषो मणिः भाणः सूत्रमञ्नं ग्रन्थिसतद्रन्धियुद्रथ्ना- म्यक्ञक्रामो मृत्यवे ब्राह्मणमपि सवमायुरक्षीयाऽऽयुष्मान्माऽहमः कामो परिष्याम्यश्नवानन्नादो भूयासं स्वाहा । रजतमिव स्थिरो वक्तानि सवाराञ्यन च्छन्दसा पुरुषो मणिः भाणः सुत्रमन्नं ्रन्यिस्तद्रन्थिमुद्रथ्नाम्यमक्रामो मतयवे ब्राह्मणमपि सवेमायुर- श्रीयाऽऽयुष्पान्माऽहुमकामो मरिष्याम्यज्ञवानन्नादो भूयासं स्ाह।। सुषणेमिव स्थिरो वसानि गायत्रेण च्छन्दसा पुरुषो मणिः प्राणः सूजरमन् प्रन्िस्तद्रन्यियुद्रथ्नाम्यन्नामो मृत्यवे ब्राह्मणमपि स पेमायुरश्चीयाऽऽयुष्मान्माऽहमकामो मरिष्याम्यन्नवानमनदो भयास स्वाहा । अश्नमिव स्थिरो वसानि वैराजेन च्छन्दसा पुरुषो मणिः भाणः सूत्रम ग्रन्िस्तषन्यिमुद्रध्नाम्यन्लका५। मृत्यवे ब्राह्मण- मपि स्ेमायुरशी याऽभयुष्मान्माऽष्मकामो मरिष्याम्यश्नवानन्नादो भूयासं सबा । तृप्िरिब स्थिरो बसान्यानष्टुमेन च्छन्दसा पुरुषो मणिः माणः सुजमननं ग्रन्थिस्तद्रन्थिमरद्रध्नाम्यञ्चक्षामो शयवे ब्राह्मणमपि सव्रमायुरक्षयाऽयष्मान्माऽदमकामो मरिष्याम्यमनवा- अध्यायः १२] ` ऋरवेदे शाडुनबनारण्यकभू । नन्नादो भूयासं स्वाहा । नाकमिव स्थिरो वसाने सान्राभ्येन ख्छन्दसा पुरूषो मणिः प्राणः सुत्रमन्नं ग्रन्थिस्तद्रन्थमुद्रथ्नाम्य- सकामो मृत्यवे ब्राह्मणमपि सेमायुरशीयाऽऽयुष्पान्माऽहमकामो मरिष्याभ्यन्नवानन्नदो भूयासं स्वाहा । बृहस्पतिरिव स्थिरो वसानि जारैतेन च्छन्दसा पुरूषो मभिः पाणः सूत्रमन्नं अरन्थस्तद्रन्थिमद् ध्नाम्यल्लकामो मरत्यवे ब्राह्मणमपि सवेमायुरश्चीयाऽऽयुष्पान्माह्म- कामो मरिष्याम्यक्नवानन्नादो भूयासं स्वाह । ब्रह्मव स्थिरो वसानि पाङ्कन च्छन्दसा पुरूषो मणिः प्राणः सृत्रममनं ग्रन्थिस्तदृग्र- न्थिमुदग्रथ्नाम्यस्भामो पत्यवे ब्राह्मणमपि समेमायुरश्चीयाऽऽचु- ष्पान्माऽहमकामा मरिष्याम्यन्नवानन्नादो भूयासं स्वाहा । भजाप- तिरि स्थिरो वसान्यापिच्छन्दसेन च्छन्दसा पुरूषो मणिः भाणः सूत्रमन्न ग्रन्थिस्तद्र न्थमृद्थ्नाम्यन्नकामो मृत्यषे ब्राह्मण- मपि सवेमायुरक्षायाऽऽयुप्मान्माऽहमक्रामो मरिष्याम्यन्नवानभादो भूयासं सराहा । सावित्री स्थिरो वसानि सवेप्ेदच्छन्दसेन च्छन्दसा पुरुषो मणिः प्राणः सूत्रमन्न ग्रन्थिस्तद्रन्थिभचद्रथ्नाभ्य- सकाम! मत्यवे ब्राह्मणमपि सवेमायरशोयाऽऽयुष्मान्पाऽहमकामो मरिष्याम्यन्नव्राननादो मूयासं स्वरति प्रियायेवा जायायं भियाये बाऽन्तेवासिनेऽन्यस्म वाऽपि यस्मे कामयेत तस्मा उच्चं दध्ात्सहापि क्षतं बषाणि जीवति पुनः पुनः प्रयुञ्जञागो जीवस्येव जीषत्येव ॥ ८ ॥ इति श्ाङ्व।नायरण्यकर एकादक्नोऽध्यायः॥ ११ ॥ रीषि अथ द्रादश्चाञध्यायः। ॐ हस्तिषचेसं भरथतां बृहदरयो यददिस्यै तन्व : संबभूत्र। तन्पह्यं समदुः सवै एत आदित्यासो आदित्याः संबि- दानाः ॥ यत्ते वर्चो जातवेदो बहद्धवत्याटितम्‌ । तेन पा वचसा स्वमग्ने वचेस्िनं कुर ॥ यस्च व्राचा वाक्कुरुषे यच्च हस्तिष्वां हितम्‌ । सवर्णे गोषु यद्रव। मयि तद्धस्तिचसा ॥ यदेष क्वे क्षाङ्गयनारण्यक्ष्‌ । [ अध्यायः कद्‌ |] हिरभ्येष गाष्वन्देषु यद्यश्चः । सुरायां प्रयमामायां मयि ` तंदस्ति वचैसम्‌ ॥ मयि मर्गो मयि महो ` मयि यदर्य यञ्चः । तन्मयि प्रजापतिर्दिषि दिवमिव हतु ॥ १॥ अश्विना सारयेण मासं महान्मधुना ` पयः । यथां भघुर्ती दाचमावदानि जनेषु । घतादृलुप्ो मधुमान्‌ पयस्वान्धमंजयी धरुणा पारयिष्णु; । सुजन्सपत्नानधरांश ष्वननारोह्‌ मां महते स।भगाय । प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बमूव्र | यत्कामास्ते जुहपस्"न्नो अस्तु वयं स्यापर पतयो रय णाम्‌ । अयंसयो नुदतं म सषत्नानिन्द्र इवं इतरं पृतनासु साषट््ग । अभ्मिरिव कक्षं बिभृतः पुरुत्रा वातिषु नस्तिम्मजम्भो तु मष्ट अयंसनोयो नुदवादी कल इव वृतं वरि पुरो रूरोज। अनेनेनध्रो विमृधो विहत्य शत्रुयतामाभरा भाजनानि ॥ २॥ अयेन्दर शच्रह्धि शुर दंस्यु््रत्रं इत्येव कुठिशेनाऽऽविहश्च | ओघ इव श्रापासणुदात्सप्त्नाङ्घ्ं॑ सपत्ना स्वधितिवेनव । अनुवृश्च मध्यात्मतिवृश्वोपरिष्टाद्रिु्च पश्वालसति शूर वृ । त्वया भणुत्तान्मयवरननमित्राञ्छरे रोषन्तं मरुतोऽनुयान्तु । तवां रुरेतिभिः पिन्वमाना इन्द्रं मन्वाना मरूतो जुषन्तम्‌ । सुपणा: कद्ः भक्षम- स्सेनान्पही यत देष्वे वधनेषु । ब्रह्मणुक्तस्य यघवन्यृतन्यतो दिष्व- गिन्द्र मङ्कंः फत.तु । मा इातारागि सतमाः प्रतिष्टाभिदये विघ्राना- युषयाति मृत्युम्‌ । अपरे य्चसििन्यशसे समपेपेनद्रवतीमपवितिमि- हऽऽवह । अयं यूधां परमेष्ठी सुवरचौः स॒ जातानामुत्तमश्छोको असतु ॥ ३ ॥ भद्रं कयेम उपसेदुरागा तो दाक्षामुषयः स्वर्विद्‌ः। तदः जं बलमोजच जातं तद्र देवा अभिसंनमन्ताम्‌ ¦ धाता विधाता परमोत संदक्‌ प्रजापतिः परम सुवा; । स्तामारछन्दापि । यी गिरि ीीीिीीीीपिररीी (८।७।४) २.१. भगाः, ( भष्पायः १२] ऋेदे ब्ाहञायनारण्यङग्‌ | निविदो भ आहुरेतस्मे राषटममिसंनमन्ताम्‌ । अभ्योवत्यभुषे सेवताज्निरयं क्षास्ताऽधिवतिनो अस्तु । अस्य विक्गानमनुसंरभध्व- मिमं पञ्चीदनुजीवाथ सदे । अरदो नाम जातोऽसि पुरा सूयौतु रोषसः । तं त्वा सपत्नः क्षपणं वेदाथो विष्म्मजम्भनम्‌। नार्भे भरभीयेतेतरे द्विषन्तं कटयेत वक्यं पृतनाः सहेत । भमायुकं तस्य द्िषन्तमाहुरिरामाभ बेस यो बिभति ॥ ४ ॥ न स सुप्तमभभाति न किलिविषं छृतं नैनं दिव्यो वरुणो हन्ति भौतं । नैनं शद्ध मन्यबोऽ{भिमन्तीरामाभे चैखं यो विमतिं ॥ नास्य त्वंच हिंसति जातवेदा म॒ मांसमश्नाति न हन्ति तानि । शतायुरस्मि जरदषटिः भतीरापणि वैं यो विमतिं ॥ नास्य रजा दुष्यति जायमाना न रेलगो भवति म पापडृर्या | मोन्यन्मिथस्तस्य इखेषु जायत इरामां वैखं यो गिमर्ति। मोरेय प्रवादा न मरषातका शृहे न संपतञ्यो न विरेवं तश्च | नास्मिन्नटक्ष्या ङृणुते निवेशनमिराम्णि बैखं यो बिभति ॥ मेमं रक्षो म॒ पिक्ञाचो हिनस्ति न जम्भको नाष्यसरो न यक्षः । म सूचिका तस्य कुेऽस्य जायत इरामभि बैल यो बिभति ॥ ५॥ नैनं व्याघो न वृको न दीपौ न श्वापदं टिसति किंचनैनम्‌ । हस्ती नेमं ्रुद्धमुपेति भीत दरामामे बस्ं यो बिमतिं ॥ मैनं सपो न पृदादु्हिमस्ति न वृश्चिको न तिरश्ची न राजा । नैनं इृष्णोऽभि- संहत इरामणि बेरं यो बिभति ॥ नैनं भक्तं वरुणो हिनस्ति न मकरो न ग्रहः श्विद्युमारः । पारावारः शिवमस्मै कृणोतीरा- मणि बैखं यो मिमत ॥ पमायुक तस्य द्विषन्तमाहुः पुष्पमिव च्छिन्नं सह बन्धनन । ओप इव शपातस्मणदात्सपत्नानिरामभि बेरं यो बिभर्ति ॥ अयं मिः प्रतिसरो जीवो जीवाय बध्यते। अनेनेनद्रो बरष्रमहञ्चषिणा च मनीषिणा ॥ ६॥ सदेन द्विषतः सहस्वारातीः सहस्व पृतनायतः । नाश इव पृ$- पादाभ्यामभितिष्ठ पृतन्यतः ॥ आगादयं वैरो मणिः सपत्नं क्षपणो वृषा । तं पश्यन्ति कवयः सुवीरा यथा सपत्नान्पमरे सयुः ॥ भृतं मे मणेः सूम्रमन्विनात्रपि नठताम्‌ । वैखः सद. + ॥, कये. शराङ्यनारण्यकब्‌ ) [ भ्याम ११ सवीयोऽति माते भता रिषं मंहम्‌ ॥ तादु. भधुषान्पयस्वा- न्ध्चजयो धरो पारयिष्णुः । रुजन्सपत्नानषरराश्न कष्वना- रोह भां बहते ।भगाय ॥ मज)पते न त्वदेतान्यन्यो विन्वा जातानि परि ता बभूवर। यत्कामास्ते ज॒हमस्तमो अस्तु बयं स्याम्‌ पतयो रयीणाम्‌ ॥ शास इत्था मह असीति प ॥ ७॥ अथातो मणिकलपो मूतिकामः पुष्येण त्रिरात्रोपोषितो जीदततो हर्तनो दन्तान्मा्ऋुदत्याभ्रियुपसभाधाय प्रिसमुष्न परिस्तीयं पयुक्ष्य दक्षिणं जान्वास्योत्तरतोऽओ्, कंसे माभि कृत्वा इत्वा शेमान्‌ भेर्भे संपातमानयेद्धस्तिवचेसमित्येताभिः परत्यृचमष्टाभिः समषरात्रं मष्सपिषोवासयित्वा त्रिरात्रमेकां बा - बध्नीयादधुता- दृष्ट इत्येतया अत एवोत्तरं षद्मिहेद पशुखाग्रमणि भतोदा- ग्रमपि बा मुक्षलाग्रमाभं बा खदिरसारमणि बा मांसौदने बास- यित्वा -तिरातरमेकां वा बध्नीयादत एवोत्तर चतसुमिदेषभ- हङ्गाग्रमणि धृतोदने वासयित्वा निरात्रमेकां बा बध्नीयाद्‌ एवोत्तरमेकयैरण्डमा५ तिल।दने वासयित्वा तरिरात्रभेकां बा बध्नी- यादत एषोत्तरं षोढशभिरटयं सप्तरात्रं मधुसपिषि ` बासयित्वा मिराप्रमेकां षा बध्नीयाद्षतादुलेप्त $त्पतयच। अत एवो्षरं पश्चमिमेहावराहस्योदोहं मुदद्ने वासयित्वा तरिरात्रमेकां वा बध्नीयाच्छक्तौ सति प्रथमं हरितच्छायायां षैयाघ्े वाऽपि चभण्यासीनो वाऽपिःजुहृयादासीनो वाऽपि जुष्यत्‌॥ ८ ॥ ` इति क्ाङ्लायनारण्यके द्वादशोऽध्यायः ॥ १२॥ अथ जयोदशोऽध्यायः) ` ॐ अथातो वेराग्यसंरकृते शरे ब्रह्मयहननिष्ठो मयेद पुनमं- त्यं जयति तदू ह वा आत्मा द्रष्टव्यः भरोतन्यो मन्तन्यो निदिध्यप १८८।७।४)२८८।८1 १०) [पी १ क. ख. ध. स. मगो ( नन्वागः ६५] ऋनेदे साङ्मयमारण्यकरब्‌ । हे सिष्य इति समेतं वेदामुषचनेन विविदिषन्ति ब्रह्मचर्येण हप्पा शरद्धया - यज्ञेनानाक्षफेन चेति मष्दुयस्तस्मादेषेवि च्छान्तो दान्त उपरतस्तितिक्षुः श्रद्ध पिततो मृत्वाऽऽत्मन्येवाऽऽ. त्मानं पपादिति माण्डव्यो योऽयं विज्ञानमयः पुरुषः प्राभषु स एष नेति नेत्यात्मा न गृह्य १द्‌ ब्रहमदं क्षत्रमिमे देवा इमे वेदा इषे रोका इमानि सव।णि मृतानीदं सवे यदयमात्मा स एष तच्छ. मर्सीत्यात्माऽवगम्योऽं ब्रह्मास्मीति तदेतद्ह्यापुवेमपरमनपरभ- नन्तरमबाह्ममयमात्मा ब्रह्म सवानुभूरित्यनु्ासनामेति याहतब- सक्यस्तदे तस्नापुत्राय नानन्तेवासिन ब्रूयादिति य इमापदिः परिगृहीतां वस्मर्तीं धनस्य पणी दघादिदमेव सतो भूय एदमेष ततो भुय शत्यनुशसनम्‌ । तामेतामुपनिषदं बेदक्षिरो न थथा कथंचन वदेततदेतदट्चाऽभ्युदितम्‌ ॥ १ ॥ इति श्षाङ्खायनारण्यके भ्रयोदजश्ञोऽध्यायः ॥ १२॥ अथ चतुदशोऽध्यायः। ॐ ऋचां मुषानं यज्ञषामुत्तमाङ्ख सान्नां क्षिरोऽथषेणां पुण्ड- मुण्डं नाधीतेऽ्ीते वेदमाहृस्तमङ्गं॒शिरष्िछस्वाऽसौ कुरुते कबन्धम्‌ ॥ १ ॥ स्थाणुरयं भारहारः किछामृदधीत्य षदं न त्रिजानाति योऽथम्‌। योऽयेज् इत्सकलं भद्रमश्रुते नाकमेति श्ञानविधूतपा- प्मोति विधूतपाप्मेति ॥ २॥ हति श्ाङ्खायनारण्यके चतुदेश्ोऽध्यायः ॥ १४ ॥ अथ पश्चदशोऽध्यायः। अथ व्च; ॥ नमो ब्रह्मणे नम आचार्येभ्यो गुणाख्याश्छा- कुमयनादस्माभिरधीतं गुणाख्यः क्षाङ्यनः करोखात्कौषी- तकः कोः कोषीताक्षिरुदारकादारूणेरदाखक आरुणिः मियत्रतात्सोमापेः पिप्रतः सोमापिः सोमपात्सोमषः सोमाल्या- तिरेश्यात्सोमः परातिगेश्यः मरतिवेश्यात्मतिषेशयो बहदिषाद्हारिषः ४८ कमबदे श्राङ्ञपनारण्यक्रष्‌ । [ भघरायः १५ | इक्यो; सुक्रधुरुदारफादृ्षालक्को विश्वमनसो . विश्वमना व्यश्वाटूयश्वः साकपन्वात्साकमश्वो देवरातादेवरातो विश्वामिश्रा- दिमित इनद्रादिनद्रः जापतेः भजापति बरह्मणो व्रह्मा सषयंमू- समो ब्रह्मणे नमो ब्रह्मणे ॥ १ ॥ इति श्राङ्धयनारण्यके पश्चदसोऽ्यायः ॥ १५॥ सक्कधननिकतज -- समाप्तीऽयं प्रन्थः |